Bhattacarya: Vacaspatyam


Based on Bhaṭṭācārya: Vācaspatyam (6 Vol). Chaukhamba Sanskrit Series 94, reprint of the 1873-1884 edition. Varanasi : 1962


Input by Cologne Digital Sanskrit Lexicon (CDSL)
[GRETIL-Version vom 08.09.2017]


LICENSE
This file is based on vcp.txt, available at
http://www.sanskrit-lexicon.uni-koeln.de/scans/VCPScan/2013/web/webtc/download.html
(C) Copyright 2014 The Sanskrit Library and Thomas Malten under the following license:

All rights reserved other than those granted under the Creative Commons Attribution
Non-Commercial Share Alike license available in full at
http://creativecommons.org/licenses/by-nc-sa/3.0/legalcode, and summarized at
http://creativecommons.org/licenses/by-nc-sa/3.0/ .
Permission is granted to build upon this work non-commercially, as long as credit is explicitly
acknowledged exactly as described herein and derivative work is distributed under the same license.
(http://www.sanskrit-lexicon.uni-koeln.de/scans/VCPScan/2013/downloads/vcpheader.xml)


MARKUP
Headwords
Quotes
Page references


ADDITIONAL NOTE
Consonants doubled  after repha (r) have been reduced
to single consonants in order to facilitate searchability.






THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm









vācaspatyam
a

a pu° avati rakṣati atati sātatyetra tiṣṭhatīti vā ava--ata-- vā ḍa . viṣṇau akāroviṣṇuruddiṣṭaukārastu maheśvaraḥ . makārastu smṛtobrahmā praṇavastu trayātmaka iti . asya (viṣṇoḥ) apatyam ata iñ iḥ (kāmaḥ) asya (viṣṇoḥ) patnī ṅīp ī (lakṣmīḥ) .

a avya° ava--prīṇanādau ḍa svarādipāṭhādavyayatvam . abhāve, pratiṣeghe svalpe'rthe anukampāyāṃ, sambodhane, a ananta! . adhikṣepe, a pacasi tvaṃ jālma! . upasargasvaravibhaktipratirūpakāśceti svarādigaṇasūtre a iti siddhāntakaumudyāmudāhṛtaṃ manoramāyāñca a saṃbodhane adhikṣepe niṣedhe ceti vyākhyātam . abhāve nahyanona ityamaraṭīkāyāṃ nañādeśo'yamityuktam . sa ca ādeśaḥ nakhanamucyādibhinnaśabdaghaṭake uttarapadasthe halādau śabde pare bhavati . sa tu nañarthe eva sthānitulyārthakatvādādeśasya . nañarthāśca tatsādṛśyamabhāvaśca tadanyatvaṃ tadalpatā . aprāśastyaṃ virodhaśca nañarthāḥ ṣaṭ prakīrtitāḥ .. ityukteḥ ṣaḍvidhāḥ . tatra abrāhmaṇaityādau brāhmaṇasādṛśyavattvena kṣattriyādīnāṃ bodhakatā, aghaṭamityādau ghaṭābhāvasya, apaṭaityādau paṭabhinnasya, anudarā kanyetyādau alpodaratvasya, apaśavo vai anye go'śvebhyaityādau gavāśvabhinnapaśūnāmaprāśastyasya, asuraḥ asitaityādau ca surasita virodhasya bodhakatā . tatrāyaṃ viśeṣaḥ nañaḥ sarvatra abhāve bhede ca śaktiḥ sādṛśyodau tu nirūḍhalakṣaṇā . tatra aghaṭamityādau avyayībhāve, adhana ityādau bahuvrīhau bhāva kṛdantottarapadake abhedaḥ ajñānamityādau nañtatpuruṣe ca abhāvabodhakatā . bhāvakṛdantabhinnottarapadanañtatpuruṣe tu aghaṭa ityādau bhinnatvabodhakateti . atredaṃ bodhyam . samāse haladau uttarapade nañaḥ sthāne a ityādeśavidhānena samāsaevāsya nañarthakasya aityasya prayogaḥ nānyathā, sambodhanādyarthakasya tu pṛthakprayogaḥ kintu nañonalopastiṅi kṣepe iti vārtikena tiṅantapade pare'pi nañādeśasya vidhānāt tasyaiva pṛthakprayogaḥ . adhikaṃ nañśabdārthāvasare vakṣyate . ajīvanirityādau adhikṣepārthakatā ajasramityādau upa° sa° . tasya ca kriyāyogāt pratiyedhārthakatā .

aṛṇin tri° na ṛṇī nañ ta° ṛkārasyātra haltvābhyupagamāt na nuṭ nalopamātram . ṛṇibhinne, ṛṇaśūnye, . divasyāṣṭame bhāge śākaṃ pacati yo naraḥ . aṛṇī cāpravāsī ca sa vāricara! modate iti bhāratam haltvānāśrayaṇe nuṭi anṛṇītyapi tatraivārthe .

aṃśa vibhājane ada° cu° ubha° . aṃśayati te āṃśiśat ta . aṅkāpayatītivat āpuki aṃśāpayatītyeke . ac aṃśaḥ u--aṃśuḥ ṇini aṃśī kta aṃśitaḥ .

aṃśa pu° aṃśa--bhāve'c . vibhāge sakṛdaṃśo nipatati sakṛtkanyā pradīyate . sakṛdāha dadānīti trīṇyetāni sakṛt sakṛditi smṛtiḥ . karmaṇi ac . vibhājye dvāvaṃśau pratipadyeta vibhajannātmanaḥ piteti dvyaṃśaharo'rdhaharo vā putravittārjanāt piteti ca smṛtiḥ . saṃkhyāsūcakāṅkavibhājye tathāṅke, ca anyonyahārābhihatau harāṃśāviti aṃśāhatiśchedabadhena bhakteti bhajecchido'śairatha tairvimiśrairiti ca līlā° . karaṇe ac . avayave aṃśuraṃśuṣṭe deva! somāpyāyasveti yaju° . aṃśuraṃśuḥ sarvopyavayava iti vedadīpaḥ . aṃśinaḥ svāṃśagātyantābhāvaṃ prati mṛṣātmateti vedāntapari° . aṃśo nānāvyapadeśāditi śārīraka sūtram, jīvasya niravayavabrahmāvayavatvābhāvamāśaṅkya bhāṣyakṛtā aṃśa iveti vyākhyātam . tatsamānārthakaṃ mamaivāṃśo jīvaloke jīvabhūtaḥ sanātana iti gītāvākyam . caturdaśyaṣṭamāṃśe ca kṣīṇo bhavati candramāḥ amāvāsyāṣṭamāṃśe ca tataḥ kila bhavedaṇuriti, smṛtiḥ . viśeṣāvayave, rāśicakrasya ṣaṣṭyuttaraśatatrayadhā vibhājake bhāge, rāśestriṃśaddhā vibhājake avayave, akṣasyāśāḥ samākhyātāḥ ṣaṣṭyuttaraśatatrayamiti kṣetraṃ horā ca drekvāṇaṃ navāṃśodvādaśāṃśakaḥ . triṃśāśaśceti vijñeyaḥ ṣaḍvarga iti ca jyotiṣam navamito'ṃśaḥ (rāśetriṃśabhāgaḥ) navāṃśaḥ evaṃ dvādaśāṃśādayaḥ . sa ca aṃśaḥ ṣaṣṭikalātmakaḥ kalā tu ṣaṣṭivikalātmikā . navamirvibhakte rāśeḥ triṃśātmake navāṃśe ca . dvibhartṛkā meṣanavāṃśake syāt ityupakramya niḥsvā mṛgāṃśe iti, viguṇā ghaṭāṃśe iti ca vyavahāracamatkāraḥ . 6, 1, 203 pā° sū° vṛṣādiṣu pāṭhāt asya ādyudāttatvam .

aṃśaka tri° aṃśa--ṇvul . vibhājake . striyām aṃśikā . jñātau dāyāde pu° aṃśa + svārthe kan . aṃśaśabdārthe triṃśāṃśakastathā rāśe rbhāga ityabhidhīyate iti jyotiṣam navamite rāśitriṃśabhāgātmake navāṃśe, dvibhartṛkā meṣanavāṃśake syāt ityupakramya vṛṣāṃśake sā paśuśīlayukteti siṃhāṃśake sā pitṛvāsasaṃsthiteti, ca jyo° sauradine na° .

aṃśala tri° aṃśa + balopādhike matvarthe lac . balavati . aṃśaṃ lāti lā + ka . aṃśagrāhake tri° .

aṃśasavarṇana na° samānovarṇaḥ yogaviyogayogyatā savarṇaḥ tataḥ karaṇārthe ṇici bhāve lyuṭ savarṇanam aṃśayoḥ atulyacchedayoḥ rāśyoḥ samacchedakaraṇam 6 ta° . līlāvatyukte atulyacchedarāśyoḥ yogaviyogayogyatāsampādake samacchedasādhane kriyāviśeṣe, tatrādāvaṃśasavarṇanamityuktamya anyonyahārābhihatau harāṃśau rāśyoḥ samacchedavidhānamevamiti līlāvatyāmuktam .

aṃśahara tri° aṃśaṃ harati hṛ--ac . aṃśahārake dvyaṃśaharo'rdhaharo vā putravittārjanāt piteti smṛtiḥ . anudyamane eva hṛño'c iti niyamāt anyatra aṇ . bhārahāraḥ .

aṃśāvataraṇa na° 6 ta° . bhārate ā° pa° 64 a° ukte devānāṃ svasvabhāgaviśeṣeṇa vāsudevaādirūpeṇa pṛthivyāmāvirbhāvena naradehagrahaṇarūpe avataraṇe .

aṃśin tri° aṃśa--ṇini . aṃśakārake punarvibhāgakaraṇe sarve vā syuḥ samāṃśina iti smṛtiḥ aṃśa + matvarthe ini . avayavini . aṃśinaḥ svāṃśagātyantābhāva prati mṛṣātmateti vedāntaparibhāṣā .

aṃśu pu° aṃśa--mṛga° ku . kiraṇe sūtre sūkṣmāṃśe prakāśe prabhāyāṃ vege ca aṃśavo'tra patitā raveḥ kimu? ityudbhaṭaḥ sūryāṃśubhirbhinnamivāravindamiti kumā° . tatra svaparaprakāśakasya tejaḥpadārthasya samantāt prasṛtaḥ sparśayogyaḥ kiñcinniviḍaḥ sūkṣmāṃśaviśeṣaḥ kiraṇaḥ, sa ca prāyaśaḥ sūryasya, tasya tejasā pradīptacandrādeśca . tadapekṣayā alpasthānaprasārī kiñcidviralaḥ sparśāyogyaḥ tejaḥsūkṣmāṃśaḥ prabhā, sā ca ratnādivastunaḥ . candrādestu anyāpekṣayā'dhikaprasṛtatvāt kiraṇasambhavaḥ ataeva tatra śītāṃśuḥ sitakiraṇa ityādiprayogaḥ . sparśayogyaḥ tejaḥpadārthasya kiraṇādapi niviḍaḥ sūkṣmāṃśaḥ ātapaḥ, kiraṇāpekṣayā ativiralaprasārī sparśāyogyaḥ paraprakāśasādhanamatisūkṣmāṃśaviśeṣaḥ ālokaḥ . prabhāyām āloke vā na sparśo'nubhūyate . tatra aṃśuśabdasya kiraṇavācitve sahasrāṃśuḥ uṣṇāṃśuḥ śītāṃśurityādayaḥ . prabhāparatve ratnāṃśuḥ nakhāṃśurityādayaḥ . ajasramāśrāvitavallakīguṇakṣatojjvalāṅguṣṭhanakhāṃśubhinnayeti dvijāvalībālaniśākarāṃśubhiriti ca māghaḥ . sūtrāṃśaparatve aṃśukaṃ paṭṭāṃśukaṃ cīnāśukamityādayaḥ . prakāśaparatve upāṃśu upahṛtaprakāśatvāccāsya guptatvaṃ pratīyate taccārthikam . sūkṣmavibhāgaparatve prāṃśuḥ pronnatāvayavatvā ccāsya dīrghatvaṃ pratīyate taccārthikam iti .

aṃśuka na° aṃśavaḥ sūtrāṇi viṣayo'sya aṃśu + ṛśyādi° ka . vastre . yatrāṃśukākṣepavilajjitānāmiti kumāraḥ . sūkṣmavastre uttarīyavastre patre (teja pāta) śuklavastre ca . aṃśu + svārthe kan . aṃśuśabdārthe pu° .

aṃśudhara pu° dhṛ--ac 6 ta° . sūrye aṃśubhṛdādayo'pyatra kiraṇādidhārake vegadhārake ca tri° .

aṃśupaṭṭa na° aṃśunā sūkṣmasūtreṇa yuktaṃ paṭṭam . sūkṣmasūtra ghaṭitapaṭṭavastre . śrīphalairaṃśupaṭṭānāmiti viṣṇu° .

aṃśupati pu° 6 ta° . sūrye, tasya sarvatejasvināṃ kiraṇādhāyakatvāt candrādigrahādau tejodāyakatvāccāsya tathātvam ataevoktaṃ vṛhatsahitāyām salilamaye śaśini ravedīrdhitaya iti mūrtitve parikalpitaḥ śaśibhṛta iti vṛhajjātake ca . ambiṃ vāvādityaḥ sāyaṃ praviśatīti udyantaṃ vāvādityamagniranusamārohatīti ca śrutau agnau sūryāṃśupraveśābhidhānam . ata eva māghe tasya tviṣāṃ patitvena tasyāstamaye tāsāmanumaraṇārthaṃ jvalanapraveśa uktaḥ . yathā rucidhāmni bhartari bhṛśaṃ vimalāḥ paralokamabhyupagate viviśuḥ . jvalanaṃ tviṣa iti . evaṃ aṃśusvāmī tviṭpatiprabhṛtayo'pyatra .

aṃśumat pu° aṃśu + astyarthe matup . sūrye, aṃśuśālyādayopyatra . sūryavaṃśye asamañjaḥputre dilīpajanake rājabhede tatkathā rā° ā° 43 a° . aṃśumati padārthamātre tri° .

aṃśumatī strī° aṃśu sūkṣmaṃpatramasyāḥ aṃśu + matup + ṅīp . śālaparṇyām (śālapān) .

aṃśumatphalā strī° aśumāniva raktaṃ phalaṃ mocakaṃ yasyāḥ jātivācakatve'pi phalāntatayā na ṅīṣ ajā° ṭāp, aṃśumāniva samantāt prasṛtaṃ phalatīti phala--ac vā . kadalīvṛkṣe .

aṃśumālin pu° aṃśubhirmalate saṃbadhnāti mala--ṇini 3 ta0, aṃśavaḥ māleva tataḥ astyarthe ini vā . sūrye, dvādaśa saṃkhyāyāñca . kiraṇādijālavati tri° striyāṃ ṅīp .

aṃśula pu° aṃśuṃprabhāṃ buddhipratibhāṃ lāti lā--ka . cāṇakye munau, munimātre ca . aṃśugrāhake tri° .

aṃśuhasta pu° aṃśuḥ kiraṇohasta iva jalādyākarṣaṇasādhanaṃ yasya . sūrye . śarairusrairivodīcyān uddhariṣyan rasāniveti raghau sūryakiraṇānāṃ rasākarṣakatvasya dṛṣṭāntavidhayoktatvādasya kiraṇasya rasākarṣakatvāddhastatvam . tasya ca sahasrāṃśūnāṃ rasākarṣakatvamagre sahasrāṃśuśabde vakṣyate .

aṃśvādi pu° . ba° . svaraviśeṣārthaṃ pāṇinigaṇapāṭhokte śabdasamūhe, prateraṃśvādayastatpuruṣe (6, 3, 193 pā0) sa ca gaṇaḥ aṃśu jana, rājan, uṣṭra, kheṭaka, ajira, ārdrā śravaṇa, kṛttikā ardhapura .

aṃsa vibhājane ada° cu° ubha° aṃsayati te āṃsisat ta . āpuki aṃsāpayatītyeke . vi + viśleṣakaraṇe pracyāvane ca vyaṃsayāmāsa tat sainyamiti bhāratam . ac aṃsaḥ .

aṃsa puṃ aṃsa--karmabhāvādau ac . aṃśaśabdārthe, skandhe ca . aṃsaniṣaktabāhuḥ aṃsāropicāpeneti śānto'pi skandhe .

aṃsatra na° aṃsaṃ skandhaṃ trāyate trai--ka . skandhāvarake kavacabhede .

aṃsakūṭa puṃna° aṃsaḥ kūṭa iva vṛhattvāt . vṛhatskandhe rājanyoccāṃsakūṭakrathanapaṭuraṭadghoradhāraḥ kuṭhāra iti prabodha0

aṃsa(se)bhāra pu° aṃse dhṛtaḥ bhāraḥ śā° ta° vā aluk . skandhadhṛtabhāre .

aṃsa(se)bhārika tri° aṃsa(se) bhāreṇa harati bhastrā° ṣṭhan . skandhabhārahārake, striyāṃ ṅīṣ .

aṃsala tri° aṃsa + balopādhike astyarthe lac . balavati .

aṃsya tri° aṃse bhavaḥ aṃsa + yat . skandhabhave, ye aṃsyā ye aṅgyāḥ sūcikā iti vedaḥ . aṃsa--karmaṇi yat . vibhājye tri° .

[Page 37b]
aṃha bhāsane ada° ubha° . aṃhayati te āñjihat ta .

aṃhati strī° hanti duritamanayā hana--ati, aṃhādeśaḥ . dāne .

aṃhas na° amati gacchati prāyaścittena ama--asun huk ca . pāpe muñcantvaṃhasa iti vedaḥ svadharmatyāge lobho'nṛtaṃ cauryamanāryamaṃho jyeṣṭhā ca māyā kalahaśca daṇḍa iti bhāgavate kaliṃ prati parīkṣidvākyam aṃhaḥ svadharmatyāgaḥ iti śrīdharasvāmiraghunandanādayaḥ .

aṃhiti strī° ahi--ktin grahāditvāt iṭ . dāne .

aṃhu tri° ahi--mṛga° ku . pāpakāriṇi . ā vo'rvācī sumatirvavṛtyādaṃhościdyā iti (ya° 8, 7) aṃhoḥ pāpakāriṇaḥ hananaśīlasyeti vedadīpaḥ .

aṃhura tri° ahi--madgurādi° urac . gatiyukte sapta maryādāḥ kavayastatakṣustāsāmekāmidamabhyaṃhuro gāt iti vedaḥ .

aṃhri pu° aṃhati gacchatyanena ahi--vaṅkryādi° krin . pāde vṛkṣādīnāṃ mūle, tena aṃhripo vṛkṣaḥ . catuḥsaṃkhyāyāñca .

aṃhripa pu° aṃhriṇā mūlena pibati siktatoyam pā--ka . vṛkṣamātre .

aṃhriskandha pu° ahreḥ skandhaiva . gulphe aṅguṣṭhāṅgulimadhyabhāgasya uparibhāge ca .

aka vakragatau bhvā° pa° ghaṭādi . akati ākīt . akayati .

aka na° na kam sukham guṇavacanasya nañyoge virodhyarthābhidhāyitā na° ta° . duḥkhe . nāsti kaṃ sukhaṃ yasmāt . pāpe . nākaśabde akaṃ duḥkhaṃ pāpaṃ vā .

akaca pu° akāya duḥkhāya cāyate cāya--ḍa . ketugrahe tasya codayena lokopaplavasya śāstraprasiddhiḥ ketuśabde vistaraḥ . upaplavāya lokānāṃ dhūmaketurivotthita iti kumā° . nāsti kacoyasya . keśaśūnye (ṭākarogayukta) tri° .

akaḍama na° a, ka, ḍa, ma, ityādikrameṇa ādyakoṣṭhādau varṇasamudāyo'styatra ac . grāhyagopālamantrasya śugāśubhavicāropayogini cakrabhede . tatsvarūpaṃ yathā rudrayāmale--rekhādvayaṃ pūrbapare madhye rekhādvayaṃ likhet . catuṣkoṇe catūrekhā'kaḍamaṃ cakramaṇḍalam . bhrāmayitvā mahāvṛttaṃ nirmāya varṇamālikhet . akārādikṣakārāntān klīvahīnān likhettataḥ . ekaikakramato lekhyānmeṣādikavṛṣāntakān . vāmāvartena gaṇayet kramaśo vīravallabha! . dakṣamārgeṇa gaṇayennāmādivarṇakādikān . meṣāditohi nāmāntaṃ kramaśaḥ mantrapaṇḍitaḥ . siddhasādhyasusiddhārīn punaḥ siddhādikān punaḥ . navaikapañcame siddhaḥ sādhyaḥ ṣaḍdaśayugmake . susiddhastrimunau rudre vedāṣṭadvādaśe ripuḥ iti . (klīvavarṇāḥ ṛ ṝ ḷ ḹ varṇāḥ) gopāle'kaḍamaṃ smṛtamiti tatraivoktam . etacca gopālamantraviṣaye siddhādicakratvena vyavahriyate .

akathaha na° a, ka, tha, ha, ityādivarṇasaṃghakrameṇa varṇasamudāyo'styasmin ac . tantroktamantragrahaṇārthaṃ tattanmantrāṇāṃ śubhāśubhavicāropayogini cakrabhede tatsvarūpaṃ yathā rudrayāmale . vakṣye'kathahacakrākhyaṃ sarvacakrottamottamam . yasya vicāramātreṇa kāmarūpī bhavennaraḥ .. tatprakāraṃ vīranātha . kramaśaḥ kramaśaḥ śṛṇu . caturasre likhet varṇan catuḥkoṣṭhasamanvite .. catuḥkoṣṭha--catukoṣṭhacaturgṛhasamanvitam . mandiraṃ ṣoḍaśaṃ proktaṃ sarvakarmārthasiddhidam .. caturasraṃ likhet koṣṭhaṃ catuṣkoṣṭhasamanvitam . punaścatuṣkaṃ tatrāpi likheddhīmān krameṇa tu .. sarveṣu gṛhamadhyeṣu prādakṣiṇya krameṇa tu . akārādikṣakārāntān likhitvā gaṇayettataḥ .. candramagniṃ rudravarṇaṃ navamaṃ yugalantathā .. vedamaṅkaṃ daśa rasaṃ vasuṃ ṣoḍaśameva ca . caturdaśaṃ bhāskaraṃ ca sapta pañcadaśeti ca .. vahnīndu koṣṭhagaṃ varṇapañcāśaikaṃ mayoditam . etadaṅkasthitān varṇān gaṇayet tadanantaram .. nāmādyakṣaramārabhya yāvat mantrādimākṣaram . caturbhiḥ koṣṭhairekaikamiti koṣṭhacatuṣṭayam .. punaḥ koṣṭhagakoṣṭheṣu savyato nāmakāditaḥ . siddhaḥ sādhyaḥ susiddho'riḥ kramaśo gaṇayet vaśī .. siddhaḥ sidhyati kālena sādhyastu japahomataḥ . susiddho grahaṇājjñānī śatrurhanti cirāyuṣam . siddhastu bāndhavaḥ proktaḥ sādhyaḥ sevaka ucyate . susiddhaḥ poṣakaḥ proktaḥ śatmurghātaka ucyate . siddhakoṣṭhasthitā varṇā bāndhavāḥ sarvakāmadāḥ . japena bandhuḥ siddhaḥ syāt sevako'dhikasevanāt .. puṣṇāti poṣako'bhīṣṭaṃ ghātako nāśayet dhruvam . siddho yathoktakālena dviguṇāt siddhasādhyakaḥ .. tatsusiddho'rdhajapyena siddhārirhanti bāndhavān . sādhyasiddho dviguṇataḥ sādhyasādhyo nirarthakaḥ .. tatsusiddho dvighnajapāt sādhyārirhanti gotrajān . susiddhasiddho'rdhajapāt tat sādhyo dviguṇādhikāt . tatsusiddho grahādeva susiddhāriḥ sagotrahā .. arisiddhaḥ sutān hanyāt arisādhyastu kanyakāḥ . tatsusiddhastu patnīghnastadarirhanti sādhakamiti .. etacca sarbamantreṣu siddhādicakratvena vyavahriyate .

akaniṣṭha pu° ake vedanindārūpe pāpe niṣṭhā'sya . buddhe . na° ta° . kaniṣṭhabhinne jyeṣṭhe madhyamādau ca tri° .

akaniṣṭhapa pu° akaniṣṭhān buddhān pātīti pā--ka . buddhādhipabhede . na° ta° . kaniṣṭhabhinnapālake tri° .

[Page 38b]
akampita pu° kampitaṃ buddhivṛtteścālanaṃ tannāsti yasya . buddhabhede . kapi--kartari kta na° ta° . saṅkalpitavastubhyo'nuparate dṛḍhādhyavasāye tri° . bhāve kta na° va° . kampanaśūnye tri° .

akaraṇa na° kṛ--bhāve lyuṭ arthābhāve na° ta° . karaṇābhāve nivṛttau akaraṇe pratyavāyānubandhitvaṃ nityatvamiti mīmāṃsakādayaḥ . akaraṇāt mandakaraṇaṃ śreya iti smārtāḥ akaraṇañca nyāyādimate karaṇābhāvaḥ, mīmāṃsakavedāntimate nivṛttiḥ . ata eva aṣṭasyāṃ māṃsaṃ nāśnīyādityādau sarvatra niṣedhasamabhivyāhṛtakriyāviṣayakanivṛttāveva vidhyarthānvayaḥ ityuktaṃ mīmāṃsakaiḥ . śaṅkarācāryeṇa ca nāsato vidyate bhāvonābhāvo vidyate sata iti gītā ślokabhāṣye mahatā prabandhena satpadārthādabhāvotpatti nirasyatā niṣedhasya nivṛttirūpatvamurarīkṛtam . nivṛttiśca pravṛttivirodhī bhāvarūpodharmaviśeṣaḥ . nāsti karaṇaṃ dehendriyādikamasya . sarvakaraṇaśūnye parātmani pu° . apāṇipādojavanograhītetyādi śrutau tasya sarvakaraṇaśūnyatvamuktam .

akaraṇi strī° nañ + kṛ--ākrośe ani . karaṇaṃ mā bhūdityākrośātmake śāpe . tasyākaraṇirevāstu iti .

akarā strī° akaṃ duḥkhaṃ sevanāt lokānāṃ rāti gṛhṇāti nāśayatīti rā--ka . āmalakyām . nāsti karo'sya . karaśūnye tri° . na karoti kṛ--ac na° ta° . kārakabhinne karaṇaśīlabhinne nivṛttipare ca tri° .

akaruṇa tri° nāsti karuṇā yasya yatra vā . dayāśūnye dainyaśūnye ca .

akarkaśa tri° na karkaśaḥ . kārkaśyavirodhimṛdutvavati komale

akarṇa tri° nāsti karṇo'sya . śravaṇendriyaśūnye paśyatyakarṇa iti śrutiḥ . sarpe pu° tasya cakṣuṣaiva śravaṇāttadindriyaśūnyatvam . rādheyaḥ karṇaḥ tachūnye tri° . anarjuna makarṇaṃ vā jagadadyeti niścitamiti bhāratam .

akartana tri° uccasthaṃ phalaṃ kartituṃ śīlamasya kṛta--yuc na° ta° . uccavirodhihrasvatvavati svarve . kṛta--bhāve lyuṭ na° ba° . chedanākartari tri° .

akartavya tri° kṛ--karmādau tavya na° ta° . karaṇānarhe niṣiddhe padārthe . bhāve kta na° ba° . kriyāśūnye kūṭasthe caitanye na° . na me pārthāsti kartavyaṃ triṣu lokeṣu kiñcaneti gītāyāmīśvarasya sarvakriyāniṣedhāt tathātvam .

akartṛ tri° kartṛ + na° ta° . kartṛbhinne kartṛsadaśe kārake akartari ca kārake pā° . kartṛbhinne, kriyāśūnye ca puruṣo'kartā bhoktā ceti sāṃkhyamatam .

akarmaka tri° nāsti karma yasya ba° kap . vyākaraṇokte karmaśūnye dhātau, laḥ karmaṇi ca bhāve cākarmakebhya iti pā° . phalavyāpārayorekaniṣṭhatāyāmakarmaka iti hariḥ . striyāṃ ṭāpi kāpi ataittvam akarmikā . prasiddheravivakṣātaḥ karmaṇo'karmikā kriyeti hariḥ .

akarmaṇya tri° na karmane prabhavati karman + yat na° ta° . karmānarhe akarmaṇyaṃ tithimalaṃ vidyādekādaśīṃ vineti ti° ta° .

akarman anupalambhādivat arthābhāve na° ta° . karmābhāve karmaṇohyapi boddhavya bodhyavyañca vikarmaṇaḥ . akarmaṇaśca boddhavyaṃ gahanā karmaṇogatiriti gītā akarmaṇaḥ akriyāyā iti tadbhāṣyam . duṣṭaṃ karma aprāśastye na° ta° . duṣṭakārye akarmādāvabhirata iti smṛtiḥ . na° ba° . kāryaśūnye tri° akarmā dasyurabhita iti vedaḥ .

akala pu° nāsti kalā'vayavo'sya . niraṃśe paramātmani cinmayasyādvitīyasya niṣkalasye tyuktestasya tathātvam . gītādikalāśūnye, avayavaśūnye ca tri° .

akalkana tri° kalkanaṃ dambhaḥ na° ba° . dambharahite akalkano nirārambhaḥ iti gītā . vaidyakoktauṣadhapākaviśeṣaḥ kalkanaṃ, tacchūnye ca . nāsti kalko'sya ba° kap . akalkako'pyatra . ata eva gītāyāmakalkaka ityapi kvacit pāṭhaḥ .

akalkā strī° na kalkaḥ maloyasya na° ba° . nirmalatvena śubhrāyāṃ jyosnāyām . malādiśūnye tri° .

akalya tri° kalāsu sādhuḥ kalā + yat kalyaḥ nirāmayaḥ na° ta° . asvāsthyavati . kalyate iti kala--yat kalyaṃ kalpanīyaṃ mithyābhūtaṃ na° ta° . satye api tvanīnayadapanītāśeṣaśalyamakalyasandha iti daśaku° . akalyasandhaḥ satyasandha ityarthaḥ .

akavā tri° na kavyate varṇyate kava--ā na° ta° . avarṇanīye pra prajāyante akavā mahobhiriti vedaḥ .

akasmāt avya° na kasmāt kiñcitkāraṇādhīnatvaṃ yatra aluk sa° . kāraṇānadhīne atarkitopanate . kathamayamakasmādgaganacāriṇāmākāśe karuṇadhvaniḥ śrūyate iti nāṭakam sāmānyalakṣaṇā kasmādakasmāt parilupyate iti pakṣadharaḥ . akasmāt nagaropānte kathaṃ dhūmāyate citeti hāsyā° . pā° cārvādigaṇe tathā pāṭhācca na pañcamyā luk tena āpatitabhavādyarthe ṭhañi ṭilope ākasmika iti .

akāṇḍa tri° na° ta° . anavasare anucitakāle tātastamakāṇḍe eva prāṇaharapratīkāramupaplavamiti kāda° . asya ni° etadantatvamiti kecit . ba° . skandhaśūnye vṛkṣe pu° .

akāma tri° na kāmayate kāma--ṇiṅ--ac . icchāśūnye nākāmo dātumarhatīti smṛtiḥ . kāmanāviṣayaphalānanusandhāyini . akāmo viṣṇukāmoveti smṛtiḥ smaravikāraśūnye ca . bhayādakāmā'pihi dṛṣṭivibhramamiti śaku° .

akāmatas a° akāma + pañcamyāstasil . anicchāta ityarthe akāmataḥ kāmacāre cauravaddaṇḍamarhatīti smṛtiḥ .

akāya pu° nāsti kāyo'sya . kāyaśūnye rāhau tasya cāmṛtāharaṇakāle viṣṇunā cchinnamastakatve'pi amṛtaprāśanena amaraṇamityanusandheyam . amṛtāsvādanaviśeṣācchinnamapi śiraḥ kilāsurasyedam . prāṇairaparityaktaṃ grahatāṃ yātaṃ vadantyeke iti vṛhatsa° . dehaśūnye tri° . paramātmani pu° . niṣkalasyāśarīriṇaityuktestasya tathātvam .

akāra pu° a + svarūpārthe kāra . asvarūpe varṇe evamikārādayo'pi tattadvarṇasvarūpeṣu . kāraḥ karaṇaṃna° ba° . kriyārahite tri° .

akāraṇa tri° nāsti kāraṇaṃ heturuddeśyaṃ vā yasya . heturahite uddeśyarahite ca kimakāraṇameva darśanaṃ vilapantyairataye na dīyate iti kumā° tato'kāraṇavairī naḥ kāraṇādapare pare iti naiṣadham . niṣprayojane ca . na° ta° . kāraṇabhinne akāraṇaguṇotpannā iti bhāṣā° .

akārin tri° kṛ--ṇini na° ta° . kartṛbhinne, karaṇānnivṛtte ca .

akārpaṇya tri° nāsti kārparṇyaṃ yasya . dainyaśūnye, kṛpaṇatāśūnye ca .

akārya na° apraśastaṃ kāryam aprāśastyye na° ta° . kutsitakārye niṣiddhakārye ca . akāryamiva paśyāmi svamāṃsamiva bhojane . kimakāryaṃ kadaryāṇāmiti hito° . kartavyabhinne tri° .

akāla pu° aprāśastye na° ta° . apraśastakāle vihitakarmasu paryudastayā'bhihite guruśukrādyastakālādau, sa ca malamāsa, guruśukrabālyavṛddhatvāstamaya, siṃhamakarānyataragurusthiti, pūrbarāśyanāgatāticārigurukavatsara, pūrbarāśisaṃkramiṣyamāṇāti cārigurukapakṣatraya, vakragurukāṣṭāviṃśatidivasa, bhūmikampādyadbhutasaptāha, siṃhāditya, gurvāditya, pauṣamāsacatuṣṭayānyatamaikadvitritadadhikānyatamadinavṛttyākālikavṛṣṭyuttaraikatrisaptāhānyatamadinādi, rūpo malamāsatattvādyuktaḥ tattadvihitakarmasu paryudastatayā'bhihitaḥ kālaḥ etatpramāṇāni saprati prasavaṃ malamāsatattvamuhūrtacintāmaṇyādau draṣṭavyāni akāle vīkṣito viṣṇurhanti puṇyaṃ purākṛtamiti pu° . aprāptaḥ anucitaḥ kālaḥ śā° ta° . aprāptakāle nākāle mriyate kaścit prāpte kāle na jīvatīti purāṇam . akālajaladodaya iti raghuḥ . akālamṛtyuharaṇa miti tantram . vartyādhārasnehayogāt yathā dīpasya saṃsthitiḥ . vikriyāpi hi dṛṣṭaivamakāle prāṇasaṃkṣaya iti yājña° . akālajantu virasaṃ na dhānyaṃ guṇavat smṛta miti, vaidya° . nākālavṛṣṭau kurvīta vratabandhaśubhrakriyāmiti smṛtiḥ anucitakāle vṛṣṭāviti tadarthaḥ . varamekāhutiḥ kāle nākāle lakṣakoṭayaḥ iti ti° ta° . nāsti kālopādhijanyajātamatra . janyaśūnye pralaye . akālakālameghamedureti kāda° . aprāptaḥ kālo yasya prādibhyaḥ dhātujasyeti ba° antyalopaśca . aprāptakāle anucitakāle padārthe tri° . kālaḥ kṛṣṇaḥ na° ta° . kṛṣṇaviruddhaśubhravarṇe pu° . kṛṣṇavirodhiśubhratvavati tri° .

akiñcana tri° nāsti kiñcana yasya mayūra° ta° . nirdhane, akiñcanaḥ san prabhavaḥ sa sampadā miti kumā° . daridre, akiñcane kiñcananāyikāṅgake kimārakūṭābharaṇena na śriya iti naiṣadham .

akiñcanatā strī° akiñcanasya bhāvaḥ tal . saṃnyāsāṅge sarvadravyatyāgarūpe yamaviśeṣe vrataṃ dānaṃ parivrajyā tapasyā niyamasthitiḥ . ahiṃsā'sūyatāsteyabrahmākiñcanatā yama iti smṛtiḥ brahma vedamantraḥ īśvaramananaṃ vetyarthaḥ . nirdhanatve ca . bhāve tva . tatraivārthe na° . sthāne bhavānekanarādhipaḥ mannakiñcanatvaṃ makhajaṃ vyanaktīti raghuḥ .

akiñcijjña tri° na kiñcit jānāti jñā--ka aśrāddhabhojītivat asamarthasa° . kiñcidanabhijñe, kiñcidjñānaśūnye, alpajñāne, jñānaśūnye ca .

akiñcitkara tri° na kiñcit karoti kṛ--ac asamartha sa° . kiñcidakārake kriyāśūnye, niṣprayojane ca .

akuṇṭha tri° nāsti kuṇṭhā yasya . pratibandhaśūnye, karma dakṣe ca .

akutobhaya tri° nāsti kuto'pi bhayaṃ yasya mayū° sa° . kutaścidapi bhayaśanye .

[Page 40b]
akupya na° gupyate nisvatāvyañjakatayā--lajjākaratvāt gupa--kyap ni° kasya paḥ kupyaṃ raityādi na° ta° . svarṇe, rūpye ca .

akumāra tri° na kumāraḥ . atītakaumārāvasthe taruṇe .

akula tri° apraśastaṃ kulamasya na° ba° . apraśastakule kulānyakulatāṃ yātīti manuḥ .

akuśala tri° na kuśalaṃ maṅgalamasya . maṅgalavirodhyamaṅgalayukte . na° ta° . kuśalavirodhini abhadre na° . dakṣabhinne tri° .

akūpāra pu° na kūpamṛcchati ṛ--aṇ . vṛhatkacchape . na ku pṛthvīṃ pipūrti pṛ--pālanapūraṇayoḥ aṇ bā° dīrghaḥ, na kutsitaṃ pāraṃ gantavyadeśo yasya vā, pṛ° dīrghaḥ . mahāpāre samudre, dūragāmini sūrye ca pu° . pṛ° . akūvāro'pyatra .

akṛta tri° kṛ--karmaṇi kta na° ta° . kṛtabhinne anyathākṛte . kṛtākṛtāvekṣaṇādau brahmā ṛtvik niyujyate iti yājñikaprasiddhiḥ . akṛtavyūhāḥ pāṇinīyā iti paribhāṣā . na kṛto vyūhaḥ viśeṣeṇa ūhoyaiḥ vināśonmukhaṃ dṛṣṭvā kṛtamapi kāryaṃ nāśayantīti tadarthaḥ si° kau° . balapūrbakṛte ṛṇalekhyapatrādau ca sarvān balakṛtānarthānakṛtān manurabravīditi manuḥ . balāt kuruta pāpāni santu tānyakṛtāni vaḥ . sarvān balakṛtānarthānakṛtān manurabravīditi naiṣadham . putrikātvena akalpitāyāṃ duhitari strī . akṛtā vā kṛtā vāpi yaṃ vindet sadṛśāt sutamiti smṛtiḥ . bhāve kta abhāvārthe na° ta° . karaṇābhāve nivṛttau naiva tasya kṛtenārtho nākṛteneha kaścaneti gītā .

akṛtajña tri° na kṛtaṃ jānāti jñā--ka asama° sa° . kṛtopakārāsmārake, kṛtaghne, ātmārāmāḥ pūrṇakāmāḥ akṛtajñā gurudruha iti bhāgavatam .

akṛtin tri° kṛtamanena kṛta + ini na° ta° . kāryākṣame kriyāsu pāṭavarahite .

akṛtya na° kṛ--kyap aprāśastye na° ta° . duṣṭakārye cauryādikaraṇe . na kṛtyamasya na° ba° . karmarahite tri° .

akṛtrima tri° na kṛtrimaḥ na° ta° . kṛtrimabhinne svabhāvasiddhe . kṛtrimākṛtrimayormadhye kṛtrime kāryasaṃpratyaya iti paribhāṣā akṛtrimasneharasānuviddhamiti .

akṛtvā a° na kṛtvā na + kṛ--ktvā . karaṇānantarye akṛtvā kulasantatimiti manuḥ .

akṛṣṭapacya tri° akṛṣṭe kṣetre pacyate paca--kyap 7 ta° . halādyakṛṣṭakṣetre pacyamāne nīvārādau śasye .

[Page 41a]
akṛṣṇa pu° nāsti kṛṣṇaḥ malo yasya . niṣkalaṅke candre candramā vai brahmā'kṛṣṇa iti śrutiḥ . na° ta° . kṛṣṇatvavirodhiśubhratve pu° . tadvati, śuddhe ca tri° .

akṛṣṇakarman tri° na kṛṣṇaṃ śuddhaṃ karma yasya . śuddhakarmakāriṇi puṇyaśīle .

aketu pu° nāsti ketuścihnaṃ yasya . cihnarahite ajñāne, ketuṃ kṛṇvannaketave iti vedaḥ ya° (29, 37) aketave ajñānāyeti vedadīpaḥ . cihnadhvajābhyāṃ rahite tri° .

akauśala tri° na--kuśalaḥ akuśalastato bhavādau aṇ ādyaco vā na vṛddhiḥ . akuśalabhavādau . ādyaco vā vṛddhau ākauśalo'pyatra . kuśalasya bhāvaḥ aṇ + na° ta° . asauṣṭhave na° .

akkā strī aka--ka, acyate ityak anva--kvip gatiḥ tasyai kāyati kai ka vā . mātari jananyām .

akta tri° ajyate anja--karmaṇi kta . kṛtāñjane, aktaṃ rihāraṇāṃ vyantu vaya iti aktāḥ śarkarā upadadhā tīti ca śrutiḥ parimite, vyāpte, saṅkule ca .

aktu pu° anja--tu ni° . rātrau, tadupalakṣite tamasi ca rudraṃ divā vardhayā rudramaktau itivedaḥ .

aktra na° anja--bā° ktra . varmaṇi .

akra tri° ancu gatau rak . sthire . udu svarurnavajā nākraḥ itivedaḥ .

akrama tri° nāsti kramaḥ paripāṭī pādaḥ kramaṇaṃ vā'sya . paripāṭīśūnye tyaktakrame ekakāle . taccārthakriyācāritvaṃ kramākramābhyāṃ vyāptaṃ na ca kramākramābhyāmanyaḥ prakāraḥ samastīti sarvada° pādaśūnye ākramaṇaśūnye ca . kramabhāve ghañ abhāvārthe na° ta° . kramaṇābhāve pu° . avyayībhāvaḥ . kramābhāve avya° .

akrāntā strī na kramyate sma kaṇṭakāvṛtatvāt krama--kta na° ta° . vṛhatyām . krāntabhinne viṣṇunā krānte ca tri° .

akratu tri° nāsti kraturyajñaḥ saṃkalpovā yasya . yajñarahite saṃkalparahite ca paramātmani pu° nyakratūnyarthino mṛdhravāca iti vedaḥ .

akriyā strī° abhāvārthe na° ta° . kriyābhāve pradhānasyākriyā yatra sāṅgaṃ tat kriyate punaḥ . tadaṅgasyākriyāyāntu nāvṛttirna ca tatkriyeti akriyā trividhā prokteti ca smṛtiḥ . na° ba° . karmaśūnye guṇādau ca tri° . sarvakarmaśūnye paramātmani pu° .

akrūra tri° na krūraḥ . krūrabhinne sarale, svanāmaprasiddhe vṛṣṇivaṃśye kṣattriyabhede pu° .

akrodha pu° na krodhaḥ abhāvārthe na° ta° . krodhābhāve yamabhede ahiṃsā kṣāntirakrodhaḥ satyāsteyāparigrahā iti purāṇam . akrodhaṃ śikṣayantyanye krodhanā ye tapīdhanā iti naiṣa° na° ba° . krodhaśūnye tri° .

aklama pu° na klamaḥ abhāvārthe na° ta° . śramābhāve . na° ba° . śramaśūnye tri° .

akliṣṭa kliśa--bhāve ktana° 7 ba° . kleśarahite karmādau . kliśakartari kta na° ta° . śrāntabhinne tri° .

akleśa pu° abhāvārthe na° ta° . kleśābhāve . na° ba° . kleśaśūnye tri° .

akṣa vyāptau saṃhatau ca bhvā° pa° veṭ . akṣati akṣṇoti ākṣīt āṣṭām ākṣiṣṭām ānakṣe . kta aṣṭaḥ ktin aṣṭiḥ śatṛ akṣṇuvan i akṣi--kanin akṣa .

akṣa na° aśnute vyāpnoti viṣayān svavṛttyā saṃyogena vā aśa--sa . indriye, akṣāṇi paṇḍitajanā vidurindriyāṇi u° netre, adhokṣaja iti . tutthe (tuṃte) sauvarcale ca . jyotiṣokte rāśicakrāvayavabhede . śaṅkurnaronā kathitaḥ saeva svārdhādraveryā viṣuvaddinārdhe . natiḥ palo'kṣaśca saeva tajjñaistatronnatiryāsya saeva lamba iti siddhāntaśiromaṇigaṇitādhyāyokte viṣuvaddinārdhe khārdhāpekṣayā natirūpe palāṃśabhede pu° . etadvivaraṇam bhāskarācāryeṇa pramitākṣarāyāṃ svayameva kṛtam . yathā nirakṣadeśe (laṅkāvibhāge) yadeva viṣuvanmaṇḍalaṃ tadeva samamaṇḍalaṃ tataḥ kṣitijādanyadunmaṇḍalaṃ nāma valayaṃ nāsti tatra dhruvau ca kṣitijasaṃjñe, atha nirakṣadeśāt draṣṭā yathā yathā uttarato gacchati tathā tathā udakdhruvamunnataṃ paśyati tathā yairbhāgai rdhruvaunnatastaireva bhāgaiḥ akṣasaṃjñaiḥ svasvastikāt dakṣiṇatoviṣuvanmaṇḍalaṃ nataṃ paśyatīti . candrāśvi 12 nighnā palabhārdhitā ca laṅkāvadhiḥ syādiha dakṣiṇo'kṣa iti bhāsvatī . udagdiśaṃ yāti yathā yathā narastathā tathā syānnatamṛkṣamaṇḍalam . udagdhruvaṃ paśyati connataṃ kṣitestadantare yojanajāḥ palāṃśakā iti siddhānta śi° golādhyāyaḥ yadi bhūparidhi (4967) yojanaiścakrāṃśāḥ (360) labhyante tadāpasārayojanaiḥ kimiti, yadyṛkṣaparidhinā (360) bhūparidhiḥ (4967) labhyate tadā akṣāṃśaiḥ kimiti, trairāśikena phalaṃ nirakṣadeśalaṅkāsvadeśayorantarayojanāni syuriti, suyameva pramitākṣarāyāṃ vyākhyātam, tathaiva golādhyāyoktaṃ darśitam . yojanasaṃkhyā bhāṃśai (360) rguṇitā svaparidhi (4967) hṛtā bhavantyaṃśāḥ (akṣāṃśāḥ) . akṣāṃśebhyo bhūmau kakṣāyāṃ (ṛkṣa 360 kakṣāyām) vā yojanāni ca vyastamiti . vyastamiti bhūparidhiguṇitā bhāṃśahṛtā akṣasaṃkhyā (yojanasaṃkhyā) bhavatīti . nirakṣadeśāt kṣiticatuthāṃśe kila merustatra navatiḥ palāṃśāḥ (akṣāṃśāḥ) iti ca tatraivoktam . pāśake karṣaparimāṇe ca na° vibhītakavṛkṣe (vayaḍā) tuṣe, ātmani rudrākṣe sarpe jātāndhe garuḍe ca pu° . tatra rudrākṣe akṣamālā . karṣe anubhavati dhārābhirakṣamātrābhiriti, vibhītake yathā vai dve āmalake, dve vā kaule dvau vākṣau iti śrutiḥ . vyavahāre akṣadarśakaḥ . rāvaṇasutabhede pu° . tatkathā rāmā° su° 43 a° .

akṣaka pu° akṣaiva kāyāti kai--ka . tiniśavṛkṣe . svārthekan . akṣaśabdārthe prakṛtiliṅgam .

akṣakūṭa pu° akṣasya cakṣuṣaḥ kūṭaiva . netratārāyāṃ, svārthe kan . tatraiva .

akṣakṣetra na° akṣanimittaṃ kṣetram śā° ta° . jyotiṣokteṣu akṣasādhanārthaṃ kṣetratayā kalpiteṣu akṣapraveṣu aṣṭasu kṣetreṣu . tāni ca siddhāntaśiromaṇau gaṇitādhyāye darśitāni yathā . bhujo'kṣabhā koṭirināṅgulonā karṇo'kṣakarṇaḥ 1 khalumūlametat kṣetrāṇi yānyakṣabhavāni teṣāṃ vidyeva mānārthayaśaḥsukhānām .. lambajyakā koṭirathākṣajīvā bhujo'tra karṇastribhuje 2 tribhajyā . kujyā bhujaḥ koṭirapakramajyā karṇo'grakā ca tribhujaṃ tathedam3 .. tathaiva koṭiḥ samavṛttaśaṅkuragrā bhujastaddhṛtiratra karṇaḥ 4 . bhujo'pamajyā samanā cakarṇaḥ kujyonitā taddhṛtiratra koṭiḥ 5 .. agrādikhaṇḍaṃ kathitā ca koṭirudvṛttanā doḥ śravaṇo'pamajyā 6 . udvṛttanā koṭirathāgrakāgrakhaṇḍaṃ bhujastacchravaṇaḥ kṣitijyā 7 .. khaṇḍaṃ yadūrdhvaṃ samavṛttaśaṅko ryattaddhūtestāvatha koṭikarṇau . agrādikhaṇḍaṃ bhuja 8 evamaṣṭau kṣetrāṇyamūnyakṣabhavāni tāvat .. kṣetrāṇi darśayet, tatra dakṣiṇottaramaṇḍale viṣuvadvṛttasampātādadho yāvāṃllambaḥ kṣitijasamasūtraparyantaḥ sā tatra koṭiḥ, lambanipātakumadhyayorantaraṃ sā'kṣajyā tatra bhujaḥ, bhūmadhyāllambāgragāmisūtraṃ trijyā sā tatra karṇaḥ, idamapyakṣakṣetram, iṣṭāhorātravṛtta yatra kṣitije lagnaṃ tasya prāk svastikasya cāntaramagrā (cāpāṃśāḥ) teṣāṃ jyā'grā tāvatī ca pratyakkṣitije agrāgrayornivaddhaṃ sūtramudayāstasūtram ahorātravṛttonmaṇḍalasampātasya prācyaparasūtrasya ca yadantaraṃ sā krāntijyā, sā tatra koṭiḥ, agrā karṇaḥ, tadagrayorantaraṃ sā kujyā sa bhujaḥ idamakṣakṣetraṃ, tathāhorātravṛttasamamaṇḍalasampātādadhovalambaḥ, samavṛttaśaṅkuḥ sā koṭiḥ, agrā bhujaḥ, ahorātravṛtte jyākhaṇḍakaṃ taddhṛtiḥ karṇaḥ, idamakṣakṣetraṃ, tathā kṛjyonitā taddhṛtirahorātravṛtte jyārdvaṃ sā koṭiḥ, unmaṇḍale krāntijyā sa bhujaḥ, samavṛttaśaṅguḥ karṇaḥ, idamakṣakṣetram, tathāhorātronmaṇḍalayoḥ sampātādavalamba unmaṇḍalaśaṅguḥ sa bhujaḥ, unmaṇḍalavṛtte krāntijyā karṇaḥ, unmaṇḍalaśaṅka mūlasya prācyaparasūtrasya ca yadantaraṃ tadagrādikhaṇḍaṃ sā tatra koṭiḥ, idamakṣakṣetraṃ, tathonmaṇḍalaśaṅkaḥ koṭiḥ, śaṅkumūlodayāstasūtradorantaramagrāgrakhaṇḍaṃ sa bhujhaḥ, koṭibhujāgrayorantarasūtraṃ sā kujyā sa tatra karṇaḥ, idamakṣakṣetraṃ, tathonmaṇḍalaśaṅkanā hīnaḥ samaśaṅkustatsamaśaṅkorūrdhvaṃ khaṇḍaṃ sā koṭiḥ, kujyonā taddhṛtistaddhṛterūrdhvakhaṇḍaṃ sa karṇaḥ, agrādikhaṇḍaṃ sa bhujaḥ, idamakṣakṣetram etānyaṣṭau tāvatkathitāni evamanyānyapi bhavanti .

akṣaja na° akṣāt indriyasannikarṣāt jāyate jana--ḍa . indriyaviṣayasannikarṣotpanne pratyakṣajñāne vajre asthirūpāyavajātatvāttasya tannāmatvam . prāguktākṣārthajāte tri° . jyotiṣokte akṣabhave kṣetrādau ca .

akṣaṇika tri° na kṣaṇikaṃ na° . sthire niścale ca . harivīkṣaṇākṣaṇikacakṣuṣeti māghaḥ . akṣaṇikacakṣuṣā sthiradṛṣṭyā stimitanetrayetyarthaḥ iti mallināthaḥ .

akṣaṇvat tri° akṣaasyāsti matup masya vaḥ . netrayukte paśyadakṣaṇvānna viveda iti akṣaṇvantaḥkarmavantaḥ samarthā iti ca vedaḥ .

akṣata pu° ba° na kṣatāḥ . akṣatāśca yavāḥ proktā iti kā° smṛtyukte yave . napuṃsakamiti kecit dūrvākṣatāni ceti purāṇam . taṇḍule, akṣatairnārcayedviṣṇuṃ na tulasyā vināyakamiti tantram . śasyamātre na° . kṣayayuktabhinne utkarṣānvite avidārite ca tri° . akṣatā vā kṣatā vā pīti manuḥ . kṣaṇa--bhāve kta na° ta° . kṣayābhāve na° . akṣatañcāriṣṭaṃ cā stu iti śrāddhaviprasamīpe kṛtakarmaṇo'kṣayaprārthanā .

akṣadarśaka pu° akṣāṇāmṛṇādānādivyavahārāṇāṃ darśakaḥ dṛśa--ṇvul 6 ta° . vivādanirṇetari dharmādhikaraṇādhyakṣe . dyatadarśake tri° .

akṣadṛś pu° akṣān vyavahārān paśyati dṛśa--kvin kutvam . akṣadarśakaśabdārthe . akṣārthadraṣṭari tri° .

akṣadevin tri° akṣairdīvyati diva--ṇini 3 ta° . pāśakādidyūtakrīḍākārake .

akṣadya tri° akṣairdīvyati diva--kvip ūṭh . pāśakādidyūtakārake .

[Page 43a]
akṣadyūta na° akṣairdyūtam 3 ta° . pāśakādikrīḍāyām .

akṣadyūtādi pu° ba° . nirvṛtte'kṣadyūtādibhya iti pāṇinyukte ṭhakpratyayanimitte śabdasamūhe . akṣadyūta, jānuprahṛtajaṅghāprahṛta jaṅghāprahata, pādasvedana, kaṇṭakamardana, gatānugata, gatāgata--yātopayāta, anugata iti . akṣadyūtena rnivṛttam ākṣadyūtikaṃ vairamityādi .

akṣadhara pu° akṣaṃ cakraṃ rathāvayavaṃ tatkīlakamiva kaṇṭakaṃ vā dharati dhṛ--ac 6 ta° . viṣṇau cakre śākhoṭakavṛkṣe ca cakradhārakamātre tri° .

akṣadhur strī° akṣasya cakrasya dhūragraṃ bhārovā 6 ta° na a samā° . cakrāgre cakrabhāre ca .

akṣadhūrta tri° akṣe taddevane dhūrtaḥ . dyūtakuśale dyūtakāriṇi ca (juyāri) .

akṣadhūrtila pu° akṣasya śakaṭasya dhūrtiṃ bhāraṃ lāti lā--ka . śakaṭavāhanakartari vṛṣe .

akṣan na° akṣa--bāhu° kanin . netre dakṣiṇe'kṣan iti vṛha° upa° bhadraṃ karṇebhiḥ śṛṇavāma devā bhadraṃ paśyemākṣabhiryajatrā iti vedaḥ .

akṣa(kṣi)paṭala na° akṣṇaḥ netrasya paṭalamivācchādakatvāt . netrasyāvarake kośabhede netrarogabhede (chāni) ca . paṭalastharogabhedādi śuśrute uktaṃ yathā masūradalamātrāntu pañcabhūtaprasādajām . khadyotavisphuliṅgābhāṃ siddhāṃ tejobhiravyayaiḥ .. āvṛtāṃ paṭalenākṣṇorvāhyena vivarākṛtim . śītasātmyāṃ nṛṇṇāṃ dṛṣṭimāhurnayana cintakāḥ .. rogāṃstadāśrayān ghorān ṣaṭ ca ṣaṭ ca pracakṣmahe . paṭalānupraviṣṭasya timirasya ca lakṣaṇam .. śirābhirabhisamprāpya viguṇo'bhyantare bhṛśam . prathame paṭale doṣo yasya dṛṣṭau vyavasthitaḥ .. avyaktāni sa rūpāṇi sarvāṇyeva prapaśyati . dṛṣṭirbhṛśaṃ vihvalati dvitīyaṃ paṭalaṃ gate . makṣikāḥ maśakān keśān jālakāni ca paśyati . maṇḍalāni patākāśca marīcīḥ kuṇḍalāni ca .. pariplavāṃśca vividhān varṣamabhraṃ tamāṃsi vā . dūrasthānyapi rūpāṇi manyate ca samīpataḥ .. samīpasthāni dūre ca dṛṣṭergocaravibhramāt . yatnavānapi cātyarthaṃ sūcīpāśaṃ na paśyati .. ūrdhaṃ paśyati nādhastāttṛtīyaṃ paṭalaṃ gate . mahāntyapi ca rūpāṇi cchāditānīva vāsasā .. karṇanāsākṣiyuktāni viparītāni vīkṣate .. yathādoṣañca rajyeta dṛṣṭirdoṣe balīyasi .. adhaḥsthite samīpasthaṃ dūrasthañcoparisthite . pārśvasthite tathā doṣe 'pārśvasthānīva paśyati .. samantataḥ sthite doṣe saṅkulānīva paśyati . dṛṣṭimadhyagate doṣe sa ekaṃ manyate dvidhā .. dvidhāsthite tridhā paśyedbahudhā cānavasthite . timirākhyaḥ sa vai doṣaścaturthapaṭalaṅgataḥ .. ruṇaddhi sarvato dṛṣṭiṃ liṅganāśaḥ sa ucyate . tasminnapi tamobhūte nātirūḍhe mahāgade .. candrādityau sanakṣatrāvantarikṣe ca vidyutaḥ . nirmalāni ca tejāṃsi bhrājiṣṇūni ca paśyati .. sa eva liṅganāśastu nīlikākācasaṃjñitaḥ iti . akṣāṇāṃ vyavahārāṇāṃ paṭalamastyasya ac 6 ta° . akṣadarśake dharmādhyakṣe pu° .

akṣapari avya° akṣeṇa pāśakena viparītaṃ vṛttam . akṣaśalāketyādinā pariṇā avya° . pāśakakrīḍāyāṃ yathā guṭikāpāte jayobhavati tadviparītapātane .

akṣapāṭaka pu° akṣe vyavahāre pāṭayati dīpyate paṭa dīptauṇvul . vyavahāranirṇetari dharmādhyakṣe .

akṣapāda pu° akṣaṃ netraṃ darśanasādhanatayā jātaḥ pādo'sya . nyāyasūtrakārake gautame munau, sa hi svamatadūṣakasya vyāsasya mukhadarśanaṃ cakṣuṣā na kartavyamiti pratijñāya paścāt vyāsena prasāditaḥ pāde netraṃ prakāśya taṃ dṛṣṭavāniti paurāṇikī kathā . akṣapādapraṇīte ca kāṇāde sāṃkhyayogayoḥ . tyājyaḥ śrutiviruddho'rtha iti padmapurāṇam .

akṣapīḍā strī° akṣamindriyaṃ rasanārūpaṃ pīḍayati āsvādanāt pīḍa--ac . yavatiktālatāyām . pīḍa--bhāve aṅ + 6 ta° . indriyapīḍāyām .

akṣama tri° na kṣamate kṣama--ac na° ta° . asamarthe . kṣama--bhāve aṅ abhāvārthe na° ta° . kṣamābhāve īrṣyāyām strī . akṣamā bhavataḥ keyamiti bhāratam . na° ba° . kṣamārahite tri° .

akṣamālā strī akṣāṇāṃ rudrākṣāṇāṃ mālā . rudrākṣa vījagrathitamālāyām . akārādikṣakārāntaḥ akṣa statkṛtā tatpratinidhībhūtā vā mālā śā° ta° . ekapañcāśadvarṇamālāyām tatpratinidhībhūtāyāṃ sphaṭikādigrathitāyām vāhyamālāyāñca śoṣyamāṇapuṣkaravījaṃ grathyamanākṣa mālamiti kāda° . vibhāntamacchasphaṭikākṣamālayeti māghaḥ . tadvivaraṇam . kramotkramagate mālā mātṛkārṇe kṣameruke . lāvasānaiḥ sāṣṭavargairantaryajanakarmaṇīti sanatkumārīye . padmavījādibhirmālā vahiryāge śṛṇuṣva tāḥ . rudrākṣaśaṅkhapadmākṣaputrajīvakamauktikaiḥ . sphāṭikairmaṇiratnaiśca suvarṇai rvidrumaistathā . rajataiḥ kuśamūlaiśca gṛhasthasyākṣamāliketi tantrasāre etatvistārastataevāgantavyaḥ . akṣasya nakṣatracakrasya māleva bhūṣaṇatvāt . arundhatyāṃ, sā hi uttarasyāṃ diśi gagane saptarṣimaṇḍalacakre vasiṣṭhasamīpemālārūpeṇa vartate sarvebhyaśca ujvalatvāttasyā mālārūpeṇa sthitatvācca nakṣatracakrabhūṣaṇatvam .

akṣaya tri° nāsti kṣayo'sya . kṣayarahite sarvadā vartamāne gayāyāmakṣayavaṭe pitṝṇāṃ dattamakṣayamiti vāyupurāṇam abhijidrohiṇodaye yadatra dīyate jantostadakṣayamudāhṛtamiti smṛtiḥ . paramātmani pu° . kṣayovāsaḥ, tacchūnye aniketane saṃnyāsini, daridre ca . akṣayaṃ puṇyamatrāsti ac . akṣayapuṇyasādhane tithibhede ca amā vai somavāreṇa ravivāreṇa saptamī . caturthī bhaumavāreṇa akṣayādapi cākṣayeti bhaviṣyapurāṇam .

akṣayatṛtīyā strī karma° . vaiśākhaśuklapakṣatṛtīyāyām . vaiśākhe māsi rājendra! śuklapakṣe tṛtīyikā . akṣayā sā tithiḥ proktā kṛttikārohiṇīyutā . tasyāṃ dānādikaṃ sarvamakṣayaṃ samudāhṛtamiti . yā śuklā kuruśārdala! vaiśākhe māsi vai tithiḥ . tṛtīyā sākṣayā loke tridaśairabhivanditeti ca bhaviṣyapurāṇam . vaiśākhasya site pakṣe tṛtīyā'kṣayasaṃjñiteti skandapurāṇam .

akṣayya tri° kṣetuṃ śakyaṃ kṣi--yat ni° na° ta° . kṣayānarhe . akṣaye ca teṣāṃ piṇḍo mayā dattohyakṣayyamupatiṣṭhatāmiti vāyu0

akṣayyodaka na° nakṣayya makṣayya mudakaṃ yatra śrāddhe piṇḍadānānantaraṃ deye madhutilamiśrite udake . akṣayyodaka dānantu arghyadānavadiṣyate . ṣaṣṭhyaiva nityaṃ tat kuryāt na caturthyā kadācaneti chandogapa° .

akṣara na° na kṣaratīti kṣara--calane ac na° ta° . paramabrahmaṇi kūṭasthe caitanye akṣaraṃ paramaṃ brahmeti gītā . kriyāśūnye tri° jīve paramātmani ca pu° . kṣaraḥ sarvāṇi bhūtāni kūṭasyo'kṣara ucyate iti yasmāt kṣaramatīto'hamakṣarādapi cottamaḥ . ato'smi loke vede ca prathitaḥ puruṣottama iti ca gītā . kṣaraṇaśūnye sthire tri° . aśrute vyāpnoti vedādiśāstrāṇi aśa--saran . akārādivarṇe na° akṣarāṇāmakāro'smi dvandvaḥsāmāsikasya ceti gītā . varṇasmārakalipisanniveśe, akṣaraṃ varṇanirmāṇaṃ varṇamapyakṣaraṃ viduḥ . akṣaraṃ na kṣaraṃ vidyādaśnotervā sare'kṣaramiti ujjvala° . udake mokṣe ca na° .

akṣaracaṇa tri° akṣareṇa varṇavinyāsalipyā vittaḥ akṣara + caṇap . lekhanājīvake .

[Page 44b]
akṣara(cu)cañcu tri° akṣareṇa varṇavinyāsalipyā vittaḥ akṣara + cu(ca)ñcup . lekhanājīvake .

akṣaracchandas na° akṣareṇa varṇasaṃkhyayā kṛtaṃ chandaḥ . varṇavṛtte chandastu dvividhaṃ proktaṃ vṛttaṃ jātiriti dvidhā vṛttamakṣarasaṃkhyātaṃ jātirmātrākṛtā bhavediti chandoma° tasya ca tatkṛtatvāttathātvam . akṣaraṃ niścalaṃ chando'bhiprāyo'sya ba° . parameśvare pu° dṛḍhādhyavasāye tri° .

akṣarajananī strī akṣarāṇāṃ jananīva . lekhanyām (kalam) .

akṣarajīvaka tri° akṣareṇa tallipilekhanena jīvati jīvaṇvul 3 ta° . akṣaralekhanopajīvake .

akṣaratūlikā strī akṣarāṇāṃ tallipilekhānāṃ tūlikeva sādhanatvāt . lekhanyām (kalam) .

akṣaranyāsa pu° akṣarāṇi tatsmārakākāraviśeṣā nyasyante atra + ni + asa--ādhāre ghañ 6 ta° . lipyām, patrikāyām . bhāve ghañ 6 ta° . akṣarasmārakarekhādyākāraviśeṣalekhane, hṛdayādyādhārasparśapūrbakaṃ tattadakṣarāṇāṃ smaraṇoccāraṇarūpe tantraprasiddhe varṇanyāse, savindūn vā nyasedetān nirvindūn vā yathākramamiti tantram . vistāraḥ mātṛkāśabdārthe draṣṭavyaḥ . akṣaravinyāso'pyuktārtheṣu .

akṣarajīvika tri° akṣaraṃ tallipilekhanaṃ jīvikā vartanopayo'sya . lipilekhanopajīvini .

akṣarajīvin tri° akṣareṇa tallipilekhanena jīvati jīvaṇini 3 ta° . akṣaralekhanena vṛttinirvāhakārake . striyāṃ ṅīp .

akṣaramukha tri° akṣarāṇi tanmayāni śāstrāṇi vā mukhe yasya . śāstrābhijñe akṣarābhijñe ca 6 ta° . akārarūpe varṇena0

akṣaraśas avya° akṣaramakṣaramiti vīpsātha kārake śas . pratyakṣaramityarthe, paccha akṣaraśaḥ iti gṛhyam .

akṣarasaṃsthāna na° akṣarāṇāṃ tatsmārakarekhāviśeṣāṇāṃ saṃsthānamatra ba° . varṇasmāraka--rekhāviśeṣayukta--lipyām . likhitākṣarasaṃsthānamityamaraḥ .

akṣarāṅga na° akṣarāṇāmaṅgaṃ tatsmārakarekhāviśeṣāṇāmavayavaḥ 6 ta° . lipyām, lekhanasādhanadravye ca .

akṣarāja pu° akṣeṇa tatkrīḍayā rājeva . dyūtāsakte .

akṣarī strī aśnute gaganābhogaṃ meghaiḥ aśa--saran gau° ṅīṣ . varṣāyām

akṣavatī strī akṣā pāśakāḥ sādhanatvena vidyante'tra akṣa + matup masya vaḥ ṅīp . dyūtakrīḍāyām .

akṣavāṭa pu° akṣāṇāṃ pāśakakrīḍānāṃ vāṭaḥ vāsasthānam . dyūtasthāne, pāśakādhāre phalake ca . akṣasya rathacakra kṣuṇṇasthānasyeva vāṭaḥ . mallabhūmau tatra hi rathacakrakṣuṇṇapāṃśusadṛśapāṃśumattvāt tatsadṛśatvam .

akṣavid tri° akṣaṃ pāśakakrīḍāṃ vyavahāraṃ vā vetti vidakvip . akṣavidyābhijñe vyavahārābhijñe ca akṣavettrādayo 'pyatra . striyām akṣavettrī .

akṣavidyā strī 6 ta° . pāśakādidyūtavidyāyām .

akṣavṛtta na° akṣaṃ rāśicakrarūpaṃ vṛttaṃ veṣṭanākāraṃ koṇa śūnyaṃ kṣetram . rāśicakrarūpe vṛttakṣetre . akṣe pāśaka krīḍāyāṃ vṛttaḥ vyāpṛtaḥ 7 ta° . pāśakakrīḍāsakte yadakṣavṛttamanu dattaṃ na etaditi śrutiḥ .

akṣaśauṇḍa pu° akṣeṣu tatkrīḍāyāṃ śauṇḍaḥ pravīṇaḥ 7 ta° . dyūtakrīḍākuśale .

akṣasūtra na° akṣasya japamālāyāḥ sūtram . japamālāśraya sādhane sūtre sākṣasūtrakamaṇḍaluriti purāṇam .

akṣāgrakīlaka na° akṣasya rathanābhikṣetrasyāgranaddhaṃ kīlakam . 6 ta° . cakranābhikṣetrāgraprote kīlake .

akṣānah na° akṣe cakre ānahyate badhyate ā + nahakvip . cakrasaṃbaddhe kāṣṭhabhede . akṣānaho nahyatanota saumyā iti vedaḥ .

akṣānti strī° kṣama--ktin virodhyarthe na° ta° . īrṣyāyāṃ, krodhe ca . na° ba° . kṣamāśūnye tri° .

akṣāralavaṇa tri° kṣāreṇa uṣaramṛttikayā nirvṛttaṃ aṇ kṣāraṃ kṛttimaṃ lavaṇaṃ na° ta° . akṛtrimalavaṇe munyannāni payaḥ somomāṃsaṃ yaccānupākṛtam . akṣāralavaṇañcaiveti manuḥ . caturthakālamaśnīyādakṣāralavaṇaṃ tatheti manuḥ akṣāralavaṇamakṛtrimalavaṇamitiprāya° raghu° . kṣāralavaṇabhinne saindhavalavaṇe na° . naitasyāṃ rātrāvannaṃ paceyustrirātramakṣāralavaṇānnāśinaḥ syurdvādaśarātraṃ mahāguruṣviti, āśvanāyanagṛhyam . akṣāralakṣaṇaṃ kṣāramṛttikādi--kṛtalavaṇabhinnaṃ saindhavaṃ sambhāri ceti śu° raghu° . gokṣīraṃ goghṛtañcaiva dhānyamudgāstilāyavāḥ . sāmudraṃ saindhavañcaiva akṣāralavaṇaṃ smṛtam iti smṛtyukte goghṛtādidravyagaṇe ca .

akṣāvapana na° akṣān pāśakān āvapati kṣipatyasmin ā + vapa--ādhāre lyuṭ 6 ta° . pāśakapātanādhāre phalake .

akṣāvalī strī 60 ta° . japasādhana--rudrākṣavījāvalau japamālāyām rakṣāvalīmivākṣāvalīṃ kaṇṭhenodvahantī tikāda° .

akṣāvāpa tri° akṣān pāśakān āvapati kṣipati ā + vapa--aṇ upa° sa° . dyūtakārake, tadadhyakṣe ca .

[Page 45b]
akṣi na° aśnute viṣayān aśa--ksi . netre, indriyamadhye tasyaiva viṣayadeśaṃ prāpya viṣayagrāhakatvaṃ sarvavādisasmatamanyeṣāntu sarvamate na tathātvamato'sya viṣayavyāpakatā . etadanta bahuvrīheḥ svāṅgaparatve ṣajantatā padmākṣaḥ padmākṣī, asvāṅgaparatve ajantatā dīrghākṣā veṇuyaṣṭiḥ, avyayībhāve ajantatā pratyakṣaṃ samakṣamityādi tatpuruṣe 'svāṅgaparatve'jantatā gavākṣaḥ . idañca śabdādiṣu vāhyendriyagrāhyaviśeṣaguṇeṣu madhye rūpasyaiva grāhakatayā taijasaṃ netragolake'dhiṣṭhitaṃ kiñcit vastu . taijasatvāccāsya sūryādikiraṇavadāśudūraparyantānudhāvanamāgamanañca . tacca paramāṇutulyamiti naiyāyidayaḥ tadapekṣayā sthūlamiti sāṃkhyādayaḥ . ubhayamate'pi na tasya pratyakṣayogyatā . tadādhāragolake dve vāhye āntaraṇi ca catvāri kośavat paṭalāni, māṃsādayaḥ pañcāṃśāḥ, pakṣmādīni pañca maṇḍalāni ṣaṭ sandhayaśca santi . tadviraṇaṃ yathā vidyāddvyaṅkulabāhulyaṃ svādbhuṣṭhodarasammitam . dvyaṅkulaṃ sarvataḥ sārdhvaṃ bhiṣagnayanavudbudam .. suvṛttaṃ gostanākāraṃ sarbabhūtaguṇodbhavam . palaṃ bhuvo, 'gnito, raktaṃ, vātāt kṛṣṇaṃ, sitaṃ jalāt .. ākāśādaśrumārgāśca jāyante netravudbude . dṛṣṭiñcātra tathā vakṣye yathāvādīdviśāradaḥ .. netrāyāmatribhāgantu kṛṣṇamaṇḍalamucyate . kṛṣṇāt saptamamicchanti dṛṣṭiṃ dṛṣṭiviśāradāḥ .. maṇḍalāni ca sandhīrśca paṭalāni ca locane . yathākramaṃ vijānīyāt pañca ṣaṭ ca ṣaḍeva ca .. pakṣmavartmaśvetakṛṣṇadṛṣṭīnāṃ (5) maṇḍalāni tu . anupūrbantu tanmadhyāścatvāro'nye yathottaram .. pakṣmavartmagataḥ sandhirvartma śuklagato'paraḥ . śuklakṛṣṇagatastvanyaḥ kṛṣṇadṛṣṭigato'paraḥ .. tataḥ kanīnakagataḥ ṣaṣṭhaścāpāṅgagaḥ smṛtaḥ . dve vartmapaṭale vidyāccatvāryanyāni cākṣaṇi . jāyate timiraṃ yeṣu vyādhiḥ paramadāruṇaḥ . tejojalāśritaṃ vāhyaṃ teṣvanyat piśitāśritam .. medastṛtīyaṃ paṭalamāśritantvakṣi cāparam . pañcamāṃśasamaṃ dṛṣṭesteṣāṃ bāhulyamiṣyate iti śuśrute ..

akṣika pu° akṣāya cakrāvayavāya hitam ṭhan . rañjanadrume (ātaica) .

akṣikūṭaka na° akṣṇaḥ kūṭa iva kan . netragolake netratārāyāñca .

akṣigata tri° akṣṇi gataḥ sarvadābhāvanāvaśādakṣyasannikṛṣṭo'pi upasthita iva . dveṣye śatrau netragocare ca . tvayi kilākṣigate nayanaistribhiriti nai° .

akṣitara na° akṣīva tarati tṝ--ac . jale nirmalatvānnetra tulyatvam .

akṣibhū strī akṣṇaḥ bhūrviṣayaḥ . cakṣurgocare pratyakṣe, satye netradṛṣṭavastuna eva satyatāsaṃvāditayā tasya satyatvam . satyasyākṣibhuvo yathā, iti śrutiḥ .

akṣibheṣaja na° 6 ta° netrarogaviśeṣanivārake paṭṭikālodhravṛkṣe .

akṣibhruva na° bhruvau ca akṣiṇī ca samā° dva° . rājadantādi° akṣiśabdasya bahvackatve'pi pūrbani° acsamā° . bhrūnetrasaṃghāte saumitrirakṣibhruvamujjihāna iti bhaṭṭiḥ .

akṣiva pu° akṣi vātiṃ prīṇāti añjanena vā--ka . (sajanā) śobhāñjanavṛkṣe sāmudralavaṇe ca .

akṣivikūṇita na° akṣṇaḥ vikūṇitaṃ lajjādinā samyak prasārābhāvāt saṅkocoya tra . apāṅgadarśane kaṭākṣa pāte

akṣīva na° na kṣīvate mādyati kṣīva--ka, kta vā na° ta° . śobhāñjane (sajanā) sāmudralavaṇe ca . mattabhinne tri° . bāntoyamityanye .

akṣu na° akṣa--u . śīghre . jūrṇo makṣuvāhaṃsoyajatrā iti vedaḥ .

akṣudhya tri° akṣudhe hitam akṣudh + yat . kṣudhābhāvasādhane dravye . akṣudhyā atṛṣyāste gṛhāmāsmadbibhītaneti vedaḥ .

akṣetra na° apraśastaṃ kṣetraṃ na° ta° . śasyānutpādake kṣetre upadeśānarhe śiṣye, apātre ca . akṣetre vījasutsṛṣṭamantaraiva vinaśyatīti purā° .

akṣetravid tri° kṣetraṃ dehatattvaṃ tattvato na jānāti vida--kvip asa° sa° . kṣetratattvānabhijñe ātmatvena dehābhimānini jīve . akṣetravid kṣetramidaṃ hyaprāṭ praiti kṣetravidānuśiṣṭa iti vedaḥ .

akṣetrin pu° kṣetraṃ śasyotpattisthānaṃ kalatraṃ vā matvarthe ini na° ta° . kṣetrasvāmibhinne . ye'kṣetriṇo vījavantaḥ parakṣetre pravāpina iti smṛtiḥ .

akṣoṭa pu° akṣa--oṭ akṣasyavibhītakasyeva uṭāni parṇānyasya vā . parvatīyapīlubhede (āsvaroṭa) svārthe kan tatraiva .

akṣoḍa pu° akṣa--oḍa akṣaḥ vibhītaka iva oḍati patraiḥ saṃhanyate uḍa--ac vā . parvatīyapīluvṛkṣe (ākharoṭa) svārthe kan tatraiva .

akṣobhya tri° kṣobhyate vicālyate kṣubha--ṇic karmaṇi yat na° ta° . bhramayitumaśakye ikṣvākubalamakṣobhyamiti purā° . tantrokte dvitīyavidyāmantrīpāsake taddevatāyāḥ śirasi nāgarūpeṇa sthite ṛṣibhede pu° . akṣobhyo'syāṛṣiḥ prokta, iti tantram .

akṣobhyakavaca na° akṣobhāya hitamakṣobhyaṃ karma° . tantrokte kavacabhede tacca tantrasāre draṣṭavyam .

[Page 46b]
akṣauhiṇī strī ūhaḥ samūhaḥ saṃvikalpakajñānaṃ vā so'syāmasti ini, akṣāṇāṃ rathānāṃ sarveṣāmindriyāṇām vā ūhinī ṇatvaṃ vṛddhiśca . rathagajaturaṅgapadāti--saṃkhyāviśeṣānvite senāsamūhe . akṣauhiṇyāmityadhikaiḥ saptatyā cāṣṭabhiḥ śataiḥ . saṃyuktāni sahasrāṇi gajānāmekaviṃśatiḥ . evameva rathānāntu saṃkhyānaṃ kīrtitaṃ budhaiḥ . pañcaṣaṣṭiḥ sahasrāṇi ṣaṭ śatāni daśaiva tu . saṃkhyātāsturagāstajjñairvinā rathyaturaṅgamaiḥ . nṝṇāṃ śatasahasraṃ tu sahasrāṇi na vaivatu . śatāni trīṇicānyāni pañcāśacca padātaya iti . rathāḥ 21870 . gajāḥ 21870 . rathavāhakāśvabhinnāḥ aśvāḥ 65610 . padātayaḥ 109350 .

akṣṇa tri° aśnute vyāpnoti aśa--ksna . vyāpake akhaṇḍe kāle na° akṣṇayā dakṣiṇe'ṃse śreṇyāṃ śreṇyāmaṃse, iti vedaḥ .

akhaṭṭa pu° khaṭṭa--ac na° ta° . piyālavṛkṣe (piyāsāla)

akhaṭṭi strī khaṭṭa--i na° ta° vā ṅīp . aśiṣṭvyavahāre .

akhaṇḍa tri° khaḍi--ghañ na° ta° . saṃpūrṇe, sakale akhaṇḍasāmrājyapatitatvametīti jātakam khaṇḍabhinne pu° na° .

akhaṇḍana pu° na khaṇḍyate niravayavatvāt khaḍi--lyuṭ na° ta° khaṇḍanānarhe paramātmani, pūrṇa tri° .

akhaṇḍita tri° khaḍi--kta na° ta° . sampūrṇe, khaṇḍitabhinne ca .

akhaṇḍitartu pu° akhaṇḍitaḥ ṛtuḥ tatsampat puṣpādiprasavarūpā yatra puṣpādi--sarvasampadyukte ṛtukāle .

akhalīkāra pu° na khalaḥ akhalastasya kāraḥ akhala + cvi--kṛ--ghañ . saprayojanatāvidhāne akhalānyathāsampādane .

akheṭika pu° na kheṭatyasmāt khiṭa--bhaye ṣikan . vṛkṣamātre .

akhāta pu° na° khana--kta na° ta° . devakhāte, manuṣyādyakhāte ca . khātabhinne tri° . khātamakhātamuta saktamiti vedaḥ .

akhādya tri° khākha--arhārthe ṇyat na° ta° . bhojanānarhe gomāṃsādau, bhakṣyabhinne ca .

akhidra tri° khida--rak na° ta° . khedarahite marutoyātemakhi drayāmabhiriti vedaḥ .

akhinna tri° khida--bhāve kta ta° ba° . kleśarahite anāyāsasādhye karmaṇi khedarahite kartari ca . kartari kta na° ta° . akliṣṭe .

akhila tri° na khilyate na kaṇaśaādīyate khila--ka na° ta° . samagre . khilābhinne kṛṣṭabhūmyādau strī . nāsti khilamavaśiṣṭaṃ yasya śeṣaśūnye vedo'khilodharmamūlaṃ smṛtiśīle ca tadvidāmiti manuḥ . tena siṃhāsaṃ paitryamakhilaṃ cārimaṇḍalamiti raghuḥ . na niśākhilayāpi vāpikā prasasāda grahileva māninīti nai° .

aga idit gatau bhvādi° para° . aṅgati . āṅgīt . lyuṭ aṅganam asun aṅgaḥ .

aga vakragatau bhvādi° para° ghaṭādi . agati āgīt . agayati .

aga pu° na gacchatīti gama--ḍa na° ta° . vṛkṣe, parvate, ca . gamanākartari śūdrādau tri° . na gacchati vakragatyā paścimam . sūrye tasya hi vakragatyabhāvaḥ jyotiṣaprasiddhaḥ . vakraśīghragatiścaiva bhavet bhaumādipañcake ityukteḥ āryabhaṭṭa mate tu pṛthivyāeva gatimattvena dinarātrisambhavāt sūryasya na gatimattvam . saptasaṃkhyāyāñca kulācalānāṃ saptatvena teṣāñca prādhānyāt pradhānena vyapadeśābhavantīti nyāyāt tathātvam .

agaccha pu° gama--bā° śa na° ta° . vṛkṣe .

agaja na° agāt parvataśilāto jāyate jana--ḍa . śilājatudravye . parvatajātamātre tri° .

agaṇya tri° gaṇayitumaśakyam gaṇa--śakyārthe yat na° ta° . gaṇayitumaśakye asaṃkhye . guṇairagaṇyairatiśīlaśālibhiriti . arhe yat na° ta° . gaṇanānarhe, akiñcitkare tri° .

agati strī gama--ktin na° ta° . upāyābhāve . bahu° . gatiśūnye, upāyaśūnye ca tri° . svārthe kan, śeṣādvā kap tatraivārthe tri° māmagatikamiti śaṅkarācāryaḥ .

agada pu° nāsti gadī rogī yasmāt 5 ba° . auṣadhe 6 ba° . auṣadhānyagadovidyā daivī ca vividhā sthitiḥ . tapasaiva prasidhyantīti purāṇam . rogaśūnye tri° . gada--bhāṣaṇe ac--na° ta° . akathake tri° .

agada nīrogatve kaṇḍvā° para° . agadyati āgadyīt--āgadīt .

agadaṅkāra pu° agadaṃ karoti agada + kṛ--aṇ mum ca . vaidye .

agama pu° na gacchatīti gama--ac na° ta° . vṛkṣe . agantari tri° .

agamya tri° na--gantumarhati gama--yat na° ta° . gamanānarhe agamyā sā bhavattatra yatrābhūt sa mahāraṇa iti caṇḍī . antyajātistriyāṃ strī . agamyāṃ ca striyaṃ gatveti agamyāgamanañcaiva jātibhraṃśakarāṇi ṣaḍiti ca smṛtiḥ durbodhye yogināmapyagamyo'sāviti purāṇam .

agarī strī nāsti garo viṣaṃ yasyāḥ 5 ba° gau° ṅīṣ . mūṣikaviṣahāriṇi devatāḍavṛkṣe . viṣahāriṇi dravyamātre tri° .

agaru na° na girati gṝ--u na° ta° . svanāmaprasiddhe agurucandane . kausumasrajametāñca candanāgarucarcitāmiti durgāpūjāmantraḥ candanāguru iti pāṭhāntaram .

agarhita tri° na° ta° . ninditabhinne śuddhe, yatkiñcitsnehasaṃyuktaṃ bhakṣyaṃ bhojyamagarhitamiti smṛtiḥ .

agasti pu° agaṃ vindhyācalam asyati as--ktic śakandhvādi° . agastyanāmake munau . agastyasyāpatyāni bahuṣu yañoluk . tadgotrāpatyeṣu ba° va° . tatsambandhitvāt dakṣiṇyāṃ diśi . agastyajanmakathā ca . tayorādityayoḥ satre dṛṣṭvāpsarasamurvaśīm retaścaskanda tat kumbhe nyapatadvāśatīvare tenaiva tu mūhūrtena vīryavantau tapasvinau, agastyaśca vaśiṣṭhaśca tāvṛṣī saṃbabhūvatuḥ . bahudhā patitaṃ retaḥ kalase ca jale sthale . sthale vaśiṣṭhastu muniḥ saṃbhūvarṣisattamaḥ . kumbhetvagastyaḥ sambhūtaḥ jale matsyo mahādyutiḥ . udiyāya tato'gastyaḥ kṣaṇamātre mahātapāḥ iti purāṇam . tasya ca vindhyācalastambhanakathā kāśīkhaṇḍe'nusandheyā . vṛhatsahiṃtāyāmasya gaganamaṇḍale dakṣiṇasyāṃ tārārūpeṇa sthitiruktā tacca agastyacāraśabde draṣṭavyam .

agastidru pu° agastipriyaḥ drurvṛkṣaḥ śāka° ta° . vakavṛkṣe . agastivṛkṣādayopyatra .

agastya pu° agaṃ vindhyācalaṃ styāyati stabhrāti styai--ka . agastyanāmake munau . agastyacaritāmāśāṃ pratasthe digjigīṣayeti raghuḥ . yaskā° yañ . āgastyastadapatye .

agastyagītā strī agastyena gītā vidyābhedaḥ . bhārate śāntiparvaṇi prasiddhe vidyābhede .

agastyacāra pu° agastyasya nakṣatrarūpeṇa dakṣiṇasthasya cāraḥ śubhāśubhasūcakagatyādi . varāhasaṃhitokte agastyanāmakanakṣatrasya udayādau . yathā vindhyamastambhayadyaśca tasyodayaḥ śrūyatām ityupakramya . udaye ca puneragastyanāmnaḥ ku--samāyogamalapradūṣitāni . hṛdayāni satāmiva svabhāvāt punarambūni bhavanti nirmalāni .. pārśvadvayādhiṣṭhitacakravākāmāpuṣṇatī sasvanahaṃsapaṅktim . tāmbūlaraktotkaṣitāgradantī vibhāti yoṣeva saritsahāsā .. indīvarāsannasitotpalānvitā saridbhūmatṣaṭpadapaṅktibhūṣitā . sabhrūlatākṣepakaṭākṣavīkṣaṇā vidagdhayoṣeva vibhāti sasmarā .. indroḥ payodavigamopahitāṃ vibhūtim draṣṭuṃ taraṅgavalayā kumudaṃ niśāsu . unmīlayatyalinilīnadalaṃ supakṣma vāpī vilocanamivāsitatārakāntam .. nānāvicitrāmbujahaṃsakokakāraṇḍavāpūrṇataḍāgahastā . ratnaiḥ prabhūtaiḥ kusumaiḥ phalaiśca bhūryacchatī vāghamagastyanāmne .. salilamamarapājñayoñjhitaṃ yadghanapariveṣṭitamūrtibhirbhujaṅgaiḥ . phaṇijanitaviṣāgnisampraduṣṭaṃ bhavati śivaṃ tadagastyadarśanena .. smaraṇādapi pāpamapākurute kimuta? stutibhirvaruṇāṅgaruhaḥ . munibhiḥ kathito'sya yathārghavidhiḥ kathayāmi tathaiva narendrahitam .. saṃkhyāvidhānāt pratideśamasya vijñāya sandarśanamādiśejjñaḥ . taccojjayinyāmagatasya kanyāṃ bhāgaiḥ svarākhyaiḥ sphuṭabhāskarasya .. īṣatprabhinne'ruṇaraśmijāṃlairnaiśe'ndhakāre diśi dakṣiṇasyām . sāṃvatmarāveditadigvibhāge bhūpo'rghamurvyāṃ prayataḥ prayacchet .. ityuktvānte upasahṛtaṃ yathā dṛśyate sa kila hastagate'rke rohiṇīmupagate'stamupetīti .

agastyasaṃhitā strī agastyanirmitā saṃhitā . rāmacandraviṣṇuvāmanādipūjetikartavyatābodhake śāstrabhede .

agastyodaya pu° agastyasya nakṣatrarūpeṇa dakṣiṇasthasya udayaḥ . agastyanakṣatrodaye tasya ca nakṣatrasya dakṣiṇasthitatvena uttaradigvāsināṃ sarvadā darśanayogyatā nāsti, tasyodayaśca bhādraśeṣe bhavati yastu bhādrapade māsi udite kalasodbhave iti purāṇam . tadvivaraṇam agastyacāraśabde darśitam .. tasyodayejalādīnāṃ prasannatvaṃ prasasādodayādambhaḥ kumbhayonermahaujasaḥ iti rathāvuktam .

agādha tri° gādha--pratiṣṭhāyām ghañ--na° ba° . atigabhīre . chidre na° . gādhaḥ nimnasīmā sa nāsti yasyeti . nīcasīmārahite sāsmyagādhe bhaye magneti purā° durbodhe ca . agādhasyānaghāguṇā ityamaraḥ .

agādhajala pu° agādhaṃ jalamatra . atigabhīrajale hrade .

agāra na° agam na gacchantamṛcchati prāpnoti aga + ṛaṇ . gṛhe . tatrāgāraṃ dhanapatigṛhāniti megha° .

agira pu° na gīryate duḥkhena gṝ--bā° ka na° ta° . svarge .

agiraukas pu° agiraḥ svarga okovāsasthānaṃ yasya . deve .

agu pu° na gauḥ kiraṇo'sya . rāhugrahe sūryālokābhāve tamasi . gośūnye tri° .

aguṇa pu° na° ta° . guṇavirodhini doṣe . tadvaḥ sarvaṃ pravakṣyāmi prasave ca guṇāguṇamiti smṛtiḥ na° ba° . guṇarahite tri° bhaktiprītipraṇayasahitaṃ mānadambhādyapetaṃ ceto'smākaṃ guṇavadaguṇaṃ goduhāṃ dehametat ityuddhavadūtaḥ .

aguru na° na gururyasmāt . svanāmaprasiddhe, agurucandane dhūpaiścāgurugandhibhiriti śiṃśapā vṛkṣe (śiśu) ca . gurubhinne, upadeśakaśūnye tri° . guruvarṇabhinne laghuvarṇe pu° agurucaguṣkaṃ bhavati gurū dvau ghanakucayugme, śaśivadanāsāviti śrutabodhaḥ . gauravarahite gauravaviparītalāghavavati tri° .

aguruśiṃśapā strī aguruḥsāro yasyāḥ tādṛśī śiṃśapā madhyapadalopita° . (śiśu) iti prasiddhe śiṃśapāvṛkṣe .

agūḍhagandha na° na gūḍho gandho yasya 6 ba° . hiṅgudravye . tanniryāsasyotkaṭagandhatvāttathā . aguhyasaurabhe dravyamātre tri° .

agṛbhīta tri° na gṛhītam chāndasatvāt hasya bhaḥ . agṛhīte, jayajaya jahyajāmagṛbhītaguṇāmiti, bhāga° śru° .

agaukas pu° agaḥ parvata okaḥ sthānaṃ yasya . śarabhe paśau parvatavāsini tri° .

agnāmarut pu° dvi° dva° ānaṅ . ekahaviruddeśyayo stannāmnordevayoḥ . tau devate asya aṇ . āgnimārutaṃ haviḥ .

agnāviṣṇu pu° dvi° dva° ānaṅ . ekahavirbhoktrostannāmakayordevayoḥ .

agnāyī strī agni + aiṅ--ṅīṣ . agneryoṣiti svāhā khyāyām . varuṇānī nacāgnāyī tasyāḥ simantinī samevi bhaṭṭiḥ . sā ca dakṣakanyā tasyāścāgnipriyatākathā mahābhārate dakṣasyāhaṃ priyā kanyā svāhā nāma mahābhuja! .. bālyād prabhṛti nityañca jātakāmā hutāśane sa na mekāmanāṃ puttra! samyag jānāti pāvakaḥ . icchāmi śāśvataṃ vāsaṃ vastuṃ puttra! sahāgninā . skanda uvāca . havyaṃ kavyañca yat kiñciddvijā° nāmātha saṃskṛtam . hoṣyantyagnau sadā devi! svāhetyuktvā samuddhṛtam . adya prabhṛti dāsyanti suvṛttāḥ satpathe sthitāḥ . evamagnistvayā sārdhaṃ sadā vatsyati śobhane! vana° mārka° pa° .

agni pu° aṅgati ūrdhvaṃ gacchati agi--ni nalopaḥ . agnau svanāmaprasiddhe tejobhede, tejasi ākāśādvāyurvāyoragniragnerāpodbhyaḥ pṛthivī, iti śrutiḥ . tatra tejaḥpadārthastāvaddvividhaḥ sūkṣmaḥ sthūlaśca . sūkṣmavāyusaṃbhūtaḥ sūkṣmavāyusaṃbhūtaḥ sūkṣmaḥ pañcīkṛtastu sthūlaḥ tāsāṃ trivṛtaṃ trivṛtamekaikāṃ karotīti śrutau trivṛtkaraṇasya pañcīkaraṇasyāpyulakṣaṇatvam . pañcīkaraṇaprakāraśca pañcīkaraṇaśabde vakṣyate . tathā ca bhūtāntarāṣṭamabhāgamiśritena svasvārdhabhāgena utpannaḥ pañcīkṛtaḥ . tasya ca pañcātmakatve'pi vaiśeṣyāttadvāda iti śārīrakokteḥ bhūyastvāt taijasatvavyavahāraḥ . so'yaṃ sthūlo vahniḥ prakārāntareṇa trividhaḥ bhaumaḥ divyaḥ jāṭharaśceti bhedāt . tatra pārthivakāṣṭhādi prabhavaḥ bhaumaḥ mahānasādyagniḥ, jalavāyvādibhavaḥ divyaḥ vidyudulkāvajrādiḥ . ubhāvapi ūrdhvajvalanasvabhāvaḥ . udare bhavastṛtīyaḥ . trayo'pyamī svasaṃyuktapākadāhaprakāśana samarthāḥ . sarve'pyamī loke śāstre ca vahnyādiśabdena vyavahniyante teṣāṃ viśeṣaguṇāḥ śabdasparśarūpāṇi yoyoyāvatithaścaiṣāṃ sa sa tāvadguṇaḥ smṛtaḥ iti manunā bhūtamadhye tṛtīyasya tejasaḥ triguṇatvamuktaṃ vyaktamuktaṃ mahābhārate śabdaḥ sparśaśca rūpañca tejaso'tha guṇāstrayaiti ata eva vahnau bhṛgabhugadhvaniriti pañcadaśyāmuktam vahneśca tejojalabhūmyātmakatvena lohitaśuklarūpatvam ata eva chāndogye trivṛtkaraṇānantaram vahnestrirūpatvamuktaṃ yathā yadagneḥ rohitaṃ rūpaṃ tejasastadrūpaṃ, yacchuklaṃ tadapāṃ, yat kṛṣṇa tadannasyeti vivṛtañcaitadbhāṣyakṛtā yattaddevatānāṃ trivṛtkaraṇamuktaṃ tasyaivodāharaṇamucyate . udāharaṇaṃ nāmaikadeśaprasiddhyāśeṣaprasiddhyarthamudāhriyata iti . tadetadāha yadagneḥ trivṛtkṛtasya rohitaṃ rūpaṃ prasiddhaṃ loke tadatrivṛtkṛtasya tejaso rūpamiti viddhi . tathā yacchuklaṃ rūpamagneḥ tadapāmatrivṛtkṛtānāmeva yat kṛṣṇaṃ tasyaivāgneḥ rūpaṃ tadannasya pṛthivyā atrivṛtkṛtāyā iti viddhīti . ata eva tattacchāstrakāvyādiṣu vahneraruṇarūpatayā varṇanaṃ dṛśyate . agnimūrtidhyāne ca aruṇarūpatvamanupadaṃ darśayiṣyate . loke cāruṇatvenaiva pratyakṣeṇāsāvupalabhyate evañca naiyāyikoktaṃ tejasaḥ śuklabhāsvararūpatvaṃ pratyakṣavedaviruddhatvādupekṣyameva . tatra bhaumadivyayoḥ prāyaśolokasiddhatvena divyasyāgre divyaśabde vakṣyamāṇatvācca jāṭhare vahnau viśeṣo'bhidhīyate . nābherurdhaṃ hṛdayādadhastādāmāśayamācakṣate tadgataṃ sauraṃ tejaḥ pittamityācakṣate iti bhāṣyavivaraṇe ānandagiriḥ vaidyakavacanatvenovāca . ata eva tasya kaukṣeya iti saṃjñā . chāndogye ca ya hṛdayasya nāḍyastāḥ piṅgalāścāṇimnastiṣṭhanti śuklasya nīlasya pītasya lohitasye tyasau vā ādityaḥ piṅgalaḥ eṣa śukla eṣa nīla eṣa pīta eṣa lohita iti . vyākhyātañcaitat bhāṣyakṛtā . atha yā etā vakṣyamāṇā hṛdayasya puṇḍarīkākārasya brahmopāsanasthānasya sambandhinyo nāḍyo hṛdayamāṃsapiṇḍātsarvato viniḥsṛtā ādityamaṇḍalādiraśmayastāścaitāḥ piṅgalasya varṇaviśeṣaviśiṣṭasyāṇimnaḥ sūkṣmarasasya rasena pūrṇāstadākārā eva tiṣṭhanti vartanta ityarthaḥ . tathā śuklasya nīlasya pītasya lohitasya ca rasasya pūrṇā iti sarvatrādhyāhāryam . saireṇa tejasā pittākhyena pākābhinirvṛttena kaphenālpena samparkāpiṅgalaṃ bhavati, sauraṃ tejaḥ pittākhyam . tadeva vātabhūyastvānnīlaṃ bhavati . tadeva ca kaphabhūyastvācchuklaṃ, kaphena samatāyāṃ pittam, śoṇitabāhulyena lohitam . vaidyakādvā varṇaviśeṣā anveṣṭavyāḥ . kathaṃ bhavatīti? śrutistvāhādityasambandhādeva, tattejaso nāḍīṣvanugatasyaite varṇa viśeṣā iti . kathamasau vā'dityaḥ piṅgalo? varṇata eṣa ādityaḥ śuklo'pyeṣa nīla eṣa pīta eṣa lohita āditya eva, tasya cānnarasasya dhātvantarasamparkavaśāt varṇaviśeṣa ityānandagiriḥ . asyaivajāṭharasya pipāsāhetutvaṃ chāndogye uktaṃ yathā atha yatraitat puruṣaḥ pipāsati nāma teja evaitat pītaṃ nayate iti . vyākhyātañca bhāṣyakṛtā dravakṛtasyāśitasyānnasya netryaḥ āpo'nnaśuṅgaṃ dehaṃ kledayantyaḥ śithilīkuryuḥ abbāhulyāt, yadi tejasā na śoṣyeta . nitarāñca tejasā śoṣyamāṇāsvapsu dehabhāvena pariṇamamānāsupātumicchā pipāsā puruṣasya jāyate tadā puruṣaḥ pipāsati nāma, tadetadāha teja eva tattadā pītamabādi śoṣayat dehalohitādibhāvena nayate pariṇamayatīti . tasya rasapākaprakāramāha yogārṇave . āyuṣyaṃ bhuktamāhāraṃ sa vāyuḥ kurute dvidhā saṃpraviśyānnamadhyantu, pṛthak kiṭṭaṃ pṛthag jalam (kiṭṭam annamalabhedam) . agnerūrdhvaṃ ca saṃsthāpya tadannaṃ ca jalopari . jalasyādhaḥ svayaṃ prāṇaḥ sthitvāgniṃ dhamate śanaiḥ (dhamate saṃdhukṣayati) vāyunā dhmāyamāno'gniratyuṣṇaṃ kurute jalam . annaṃ taduṣṇatoyena samantāt pacyate punaḥ . dvidhā bhavati tat pakvaṃ pṛthak kiṭṭaṃ pṛthag rasam . rasena tena tā nāḍīḥ prāṇaḥ pūrayate punaḥ . pratyarpayanti sampūrṇārasāni tāḥ samantata iti . evaṃ rasapākottaraṃ dhātupāko'bhihitaḥ padārthādarśe . yathā tvagasṛgmāsamedo'sthimajjaśukrāṇi dhātavaḥ . sapta syustatra coktā tvak raktajodaravahninā . pakkādbhavedannarasādevaṃ raktādibhistathā . svasvakośāgninā pākāt prajāyante tvagādaya iti . etammūlameva tasya ṣoḍhā śarīrāṇi ṣaṭ tvaco dhārayanti ceti yājñavalkyavacanavyākhyāyāṃ mitākṣarākṛtā spaṣṭamuktam yathā tasyātmanoyāni jarāyujāṇḍajādīni śarīrāṇi tāni pratyekaṃ ṣaṭprakārāṇi raktādiṣaḍdhātuparipākahetubhūtaṣaḍagnisthānayogitvena . tathāhi annarasojāṭharavahninā pacyamānī raktatāṃ pratipadyate, raktaḥ svakośasthāgninā pacyamānaṃ māṃsatvam, māṃsañca svakośasthānalaparipakkaṃ medastvam, medo'pi svakośavahninā pakkamasthitām, asthyāpi svakośaśikhiparipakkaṃ majjatvam, majjāpi svakośapāvakaparipacyamānaṃ caramadhātutayā pariṇamate iti jāṭharasya prakārāntareṇa pācanādidaśavidhakarmakāritvāt daśavidhatvamuktaṃ padārthādarśe yathā bhrājakorañjakaścaiva kledakaḥ snehakastathā dhārako bandhakasyaiva drāvakākhyaśca saptamaḥ . vyāpakaḥ pācakaścaiva śleṣmako daśadhā mata iti . vaidyakecāsya caturvidhakāryaviśeṣakāritvāccāturvidhyamuktam . viṣamaśca samastīkṣṇo mandaśceti caturvidhaḥ . kaphapittāna lādhikyāt tatsāmyājjāṭharo'nalaḥ . viṣamo vātajān rogān, tīkṣṇaḥ pittasamudbhavān, karotyagnistathāmagdo vikārān kaphasambhavān . samāḥ samo'gniraśitamātrāḥ samyak pacatyasau iti .. agneratitīkṣṇatve bhasmakasaṃjñā sa hi samyagāhārābhāve śoṇitādidhātūnapi pācayitvā āśu dehaṃ nāśayatīti rakṣitaḥ āhasma . aghikaṃ kāyaśabde vakṣyate . vāhyasya bhaumasyāgneḥ karmaviśeṣe nāmānyuktāni vidhānapārijāte . yathā laukike pāvakohyagniḥ prathamaḥ parikīrtitaḥ . agnistumāruto nāma garbhādhāne prakīrtitaḥ .. puṃsave camaso nāma śobhanaḥ śubhakarmasu . (śuṅgakarmaṇīti raghu0) . tacca sīmantāntargatakarmabhedaḥ . sīmante hyanalo nāma pragalmo jātakarmaṇi .. pārthivo nāmakaraṇe prāśane'nnasya vai śuciḥ . sabhyanāmā tu cūḍāyāṃ bratādeśe samudbhavaḥ .. godāne sūryanāmā syāt keśānte yājakaḥ smṛtaḥ . vaiśvānaro visarge syādvivāhe valadaḥ smṛtaḥ .. caturthīkarmaṇi śikhī dhṛtiragnistathā'pare . (apare karmaṇi) āvasathyastathādhāne vaiśvadeve tu pāvakaḥ . brahmāgnirgāhapatye syāddakṣiṇāgniratheśvaraḥ . viṣṇurāhavanīye syādagnihotre trayomatāḥ lakṣahome'bhīṣṭadaḥ syāt koṭihome mahāśanaḥ . eke ghṛtārciṣāṃ prāhuragnidhyānaparāyaṇāḥ .. rudrādau tu mṛḍo nāma śāntike śubhakṛttathā . ādiśabdāt laghurudraśatarudrātirudrālakṣyante . (pūrṇāhutyāṃ mṛḍo nāmeti raghu0) . pauṣṭike varadaścaiva krodhāgniścābhicārake . vaśyārthe vaśakṛt prokto vanadāhe tu poṣakaḥ . udare jaṭharī nāma kravyādaḥ śavabhakṣaṇe . samudre vāḍavo hyagnirlaye saṃvartakastathā .. saptaviṃśatisakhyātā agnayaḥ karmasu smṛtāḥ . taṃ tamāhūya hotavyaṃ yo yatra vihito'nalaḥ .. anyathā viphalaṃ karma sarvaṃ tadrākṣasambhavet . ādityādigrahāṇāṃ ca sāmprataṃ hyagnirucyate .. āditye kapilo nāma piṅgalaḥ soma ucyate . dhūmaketu stathā bhaume jaṭharo'gnirbudhe smṛtaḥ .. vṛhampatau śikhī nāma śukre bhavati hāṭakaḥ . śanaiścare mahātejā rāhau ketau hutāśanaḥ iti .. yajñādau tu pañca bhedāḥ āvasathyāhavanīyau dakṣiṇāgnistathaiva ca . anvāhāryo gārhapatya ityete pañca vahnayaḥ iti śā° rāgha° . pañcāgnayo ye ca triṇāciketā iti śrutiḥ . agnerdhyeyarūpaṃ yathā rudratejaḥsamudbhūtaṃ dvimūrdhānaṃ dvināsikam . ṣaṇnetraṃ ca catuḥśrotraṃ tripādaṃ saptahastakam . yāmyabhāge caturhrastaṃ savyabhāge trihastakam . sruvaṃ srucañca śaktiṃ ca akṣamālāṃ ca dakṣiṇe . tomaraṃ vyajanaṃ caiva ghṛtapātrantu vāmake . bibhrataṃ saptabhirhastairdvimukhaṃ saptajihvakam . dakṣiṇañca caturjihvaṃ trijihvamuttaraṃ mukham . dvadaśakoṭimūrtyākhyaṃ dvipañcāśatkalāyutam . svāhāsvadhāvaṣaṭkārairaṅkitaṃ meṣavāhanam . raktamālyāmbaradharaṃ raktaṃ padmāsanasthitam .. raudraṃ tu vahnināmānaṃ vahnimāvāhayāmyaham . iti rudrakalpaḥ . agnerbhautikatve'pi karmāṅgahomasādhanatayā evaṃ dhyātavyatā . agnyabhimānini cetanādhiṣṭhite śarīrādāvaśi upacārāt agniśabdaprayogaḥ . agnyadhiṣṭhātari devabhede agniṃ dūtaṃ vṛṇīmahe hotāraṃ viśvavedasa mityādau vede tasyaiva āhvānapūrvakopāsyatvamuktam . tadadhiṣṭhitadehabhede'pi, sa eva viśvanarājjanmāsādya agnilokādhipatyaṃ cakāreti kāśīkhaṇḍe uktaṃ tatkathā vaiśvānaraśabde vakṣyate . agnidevatāke kṛttikānakṣatre aśviyamadahane tyādinā jyotiṣe kṛttikānakṣatrasya tatsvāmikatvokteḥ taddevatāke pratipattithau vahnestadādhipatyaṃ tithiśabde vakṣyate . tasya bahutve'pi vedatrayabhedena dakṣiṇāgnigārhapatyāhavanīyanāmatayā prādhānyena tritvāt pradhānena vyapadeśā bhavantīti nyāyāt tatsaṃkhyāsadṛśasaṃkhyāke tritvasaṃkhyānvite, svodayāt svāgnilabdhaṃ (30) yadbhuktaṃ bhogyaṃ ravestyajediti nīlakaṇṭhaḥ . citrakavṛkṣe (cite) svarṇe tasya tattejojātatvāttathā tat kathā agniretaḥśabde vakṣyate bhallātakavṛkṣe (bhelā) nimbuka vṛkṣe (nevu) pitte dhātau tasya tadutpannatvāttathā yathā ca tasya tadutpannatvaṃ tathoktaṃ prāk . tatsvāmike agnikoṇe ca . evamagnivācakāḥ sarve'pi śabdāḥ kṛttikānakṣatrādau vartante . vittaṃ brahmaṇi kāryasiddhiratulā śakre hutāśe bhayamiti tithita° . hutāśe agnikoṇe analavidhuśatākhyeti jyotiṣam . (analaḥ kṛttikā) evaṃ yathāyathamudāhāryam . agnyabhimāninaśca devāḥ kuta utpannāḥ? kasmin kasmin . karmaṇi? vā teṣāmadhiṣṭhātṛtvaṃ taduktaṃ bhārate .
     aṅgirā uvāca kuru puṇyaṃ prajāsargaṃ bhavāgnistimirāpahaḥ . māñca deva! kṛruṣvāgne! prathamaṃ puttramañjasā .. tacchrutvā'ṅgiraso vākyaṃ jātavedāstadā'karot . rājan! . vṛhaspatirnāma tasyāpyaṅgirasaḥ sutaḥ . jñātvā prathamajaṃ tantu vahnerāṅgirasaṃ sutam . upetya devā papracchuḥ kāraṇaṃ tatra bhārata . sa tu pṛṣṭastadā devaistataḥ kāraṇamabravīt . pratyagṛhṇaṃstu devāśca tadvaco'ṅgirasastadā . tatra nānāvidhānagnīn pravakṣyāmi mahāprabhān . karmabhirbahubhiḥ khyātānnānārthān brāhmaṇeṣviha . va° mārka° sa° 216 adhyā° brahnaṇo yastṛtīyastu puttraḥ kurukulodvaha! . tasyābhavat śubhā bhāryā prajāstasyāñca me śṛṇu . vṛhatkīrtirvṛhajjyotirvṛhadbrahmā vṛhanmanāḥ . vṛhanmantro vṛhadbhāsastathā rājan! vṛhaspatiḥ . prajāsu tāsu sarvāsu rūpeṇāpratimā'bhavat . deva! bhānumatī nāma prathamā'ṅgirasaḥ sutā . bhūtānāmiva sarveṣāṃ tasyāṃ rāgastadā'bhavat . rāgādrāgeti yāmāhurdvitīyā'ṅgirasaḥ sutā . yāṃ kapardisutāmāhurdṛśyādṛśyeti dehinaḥ . tanutvāt sā sinībālī tṛtīyā'ṅgirasaḥ sutā . paśyatyarciṣmatī bhābhirhavirbhiśca haviṣmatī . mahāmakheṣvāṅgirasī doptimatsu mahāmate! . mahāyatīti vikhyātā saptamī kathyate sutā . yāntu dṛṣṭvā bhagavartī janaḥ kuhukuhāyate . ekānaṃśeti tāmāhuḥ kuhūmaṅgirasaḥ sutām . 317 a° vṛhaspateścāndramasī bhāryā'bhūdyā yaśasvinī . agnīn sā'janayat putrān ṣaḍekāñcāpi puttrikām . āhutiṣveva yasyāgnerhaviṣājyaṃ vidhīyate . so'gnirvṛhaspateḥ puttraḥ śaṃyurnāma mahāvrataḥ . cāturmāsyeṣu yasyeṣṭyāmaśvamedhe'grajaḥ paśuḥ . dīpto jvālairanekābhairagnireṣo'tha vīryavān . śaṃyīrapratimā bhāryā satyā'satyā'tha dharmaja! .. agnistasya suto dīptastisraḥ kanyāśca suvratāḥ prathamenājyabhāgena pūjyate yo'gniradhvare . agnistasya bharadvājaḥ prathamaḥ puttra ucyate paurṇamāsyeṣu sarveṣu haviṣājyaṃ srucodyatam . bharato nāmataḥ so'gnirdvitīyaḥ śaṃyutaḥ sutaḥ . tisraḥ kanyā bhavantyanyā yāsāṃ sa bharataḥ patiḥ . maratastu sutastasya bharatyekā ca puttrikā . bharato bharatasyāgneḥ pāvakastu prajāpateḥ . mahānatyarthamahitastathā bharatasattamaḥ . bharadvājasya bhāryā tu vīrā vīrasya piṇḍadā . prāhurājyena tasyejyāṃ somasyeva dvijāḥ śanaiḥ . haviṣā yo dvitīyena somena saha yujyate . rathaprabhūrathādhvānaḥ kumbharetāḥ sa ucyate . saraṃyvāṃ janayan siddhiṃ bhānu bhābhiḥ samāvṛṇot . āgneyaṃ mānayannityamādhāne hyeṣa ṣūyate . yastu na cyavate nityaṃ yaśasā varcasā śriyā . agnirniścyavano nāma pṛthivīṃ stauti kevalam . vipāpmā kaluṣairmukto viśuddhaścārciṣā jvalan . vipāpo'gniḥ sutastasya satyaḥ samayadharmakṛt . akrośatāṃ hi bhūtānāṃ yaḥ karīti hi niṣkṛtim . agniḥ sa niṣkṛtirnāma śobhayatyabhisevitaḥ . anukūjanti yeneha vedanārtāḥ svayaṃ janāḥ . tasya puttraḥ svano nāma pāvakaḥ sa rujaskaraḥ . yastu viśvasya jagato buddhimākramya tiṣṭhati . taṃ prāhuradhyātmavido viśvajinnāmapāvakam . antaragniḥ smṛto yastu bhuktaṃ pacati dehinām . sa jajñe viśvabhuṅnāma sarvalokeṣu bhārata! . brahmacārī yatātmā ca satataṃ vipulavratāḥ . brāhmaṇāḥ pūjayantyenaṃ pākayajñeṣu pāvakam . pavitrā gotamī nāma nadī yasyā'bhavat priyā . tasmin karmāṇi sarvāṇi kriyante dharmakartṛbhiḥ . vaḍavāgniḥ pibatyambho yo'sau paramadāruṇaḥ . ūrdhvabhāgūrdhvabhāṅ nāma kaviḥ prāṇāśritastu yaḥ . udagdhāraṃ haviryasya gṛhe nityaṃ pradīyate . tataḥ sviṣṭaṃ bhavedājyaṃ sviṣṭakṛt paramaḥ smṛtaḥ . yaḥ praśānteṣu bhūteṣu manyurbhavati pāvakaḥ . kruddhasya tarasā jajñe manyantī cātha puttrikā . svāheti dāruṇā krūrā sarvabhūteṣu tiṣṭhati . tridive yasya sadṛśo nāsti rūpeṇa kaśvana atulyatvāt kṛto devairnābhrā kāmastu pāvakaḥ . saṃharṣāddhārayan krodhaṃ dhanvī sragvī rathe sthitaḥ samaye nāśayecchatrū namogho nāma pāvakaḥ . uktho nāma mahābhāga . tribhirukthairabhiṣṭutaḥ . mahāvācantvajanayat samāśvāsaṃ hi yaṃ viduḥ . 218 a° kāśyapo hyatha vāśiṣṭhaḥ prāṇaśca prāṇaputtrakaḥ . agnirāṅgirasaścaiva cyavanastrisuvarcakaḥ . acarat sa tapastīvraṃ puttrārthe bahuvārṣikam . puttraṃ labheyaṃ dharmiṣṭhaṃ yaśasā brahmaṇā samam . mahāvyāhṛtibhirdhyātaḥ pañcabhistaistadā tvatha . jajñe tejo mahārciṣmān pañcavarṇaḥ prabhāvanaḥ . samiddho'gniḥ śirastasya bāhū sūryanibhau tathā . tvaṅnetre ca suvarṇābhe kṛṣṇe jaddhve ca bhārata! . pañcavarṇaḥ sa tapasā kṛtastaiḥ pañcabhirjanaiḥ . pāñcajanyaḥ śruto devaḥ pañcavaṃśakarastu saḥ . daśa varṣasahasrāṇi tapastatvā mahātapāḥ . janayat pāvakaṃ ghoraṃ pitṝṇāṃ sa prajāḥ sṛjat . vṛhadrathantaraṃ mūrdhno vaktrādvā tarasā harau . śivaṃ nābhyāṃ balādindraṃ vāyvagnī prāṇato'sṛjat . bāhubhyāmanudāttau ca viśvābhūtāni caiva ha . etān dṛṣṭvā tataḥ pañca pitṝṇāmasṛjat sutān . vṛhadrathasya praṇidhiḥ kaśyapasya mahattaraḥ . bhānuraṅgiraso dhīraḥ putro varcasya saubharaḥ . prāṇasya cānudāttastu vyākhyātāḥ pañcaviṃśatiḥ . devān yajñamuṣaścānyān sṛjat pañcadaśottarān . sumīmamatibhīmañca bhīmaṃ bhīmabalābalam . etān yajñamuṣaḥ pañca devānāṃ hyasṛjattapaḥ . sumitraṃ mitravantañca mitrajñaṃ mitravardhanam mitradharmāṇamityetān devānabhyasṛjattapaḥ . surapravīraṃ vīrañca sureśaṃ suravarcasam . surāṇāmapi hantāraṃ pañcaitāna sṛjattapaḥ . trividhaṃ saṃsritā hyete pañca pañca pṛthak pṛthak . muṣṇantyatra śritā hyete svargato yajñayājinaḥ . teṣāmiṣṭaṃ harantyete nighnanti ca mahaddhaviḥ . spardhayā havyavāhānāṃ nighnantyete haranti ca . dyāṃ vahirvai tadādānaṃ kuśalaiḥ saṃpravartitam . tadete nopasarpanti yatra cāgniḥ sthito bhavet . citāgnerudvahannājyaṃ pakṣābhyāṃ tat pravartitam . mantraiḥ praśamitā hyete naṣṭaṃ muṣṇanti yajñiyam . vṛhadukathastapasaiva puttro bhūmimupāśritaḥ . agnihotre hūyamāne pṛthivyāṃ sadbhirijyate . rathantaraśca tapasaḥ puttro'gniḥ paripaṭhyate . mitravindāya vai tasmai haviradhvaryavo viduḥ . mumude paramaprītaḥ saha puttrairmahāyaśāḥ . 219 a° gurubhirniyamairjāto bharato nāma pāvakaḥ . agniḥ puṣṭimatirnāma tuṣṭaḥ puṣṭiṃ prayacchati . bharatyeṣa prajāḥ sarvāstato bharata ucyate . agniryaśca śivo nāma śaktipūjāparaśca saḥ . duḥkhārtānāñca sarveṣāṃ śivakṛt satataṃ śivaḥ . tapasastu phalaṃ dṛṣṭvā sampravṛddhaṃ tapo mahat . uddhartukāmo matimān puttro jajñe purandaraḥ . ūṣmā caivoṣmaṇo jajñe so'gnirbhūteṣu lakṣyate . agmiścāpi manurnāma prājāpatyamakārayat . śambhumagnimatha prāhurbrāhmaṇā vedapāragāḥ . āvasathyaṃ dvijāḥ prāhurdīptamagniṃ mahāprabham . ūrjaskarān havyavāhān suvarṇasadṛśaprabhān . tatastapo hyajanayat pañca yajñasutāniha . praśānto'gnirmahābhāga . pariśrānto gavāmpatiḥ . asurān janayan ghorānmartyāṃścaiva pṛthakhidhān . tapasaśca manuṃ puttraṃ bhānuñcāpyaṅgirāḥ sṛjat . vṛhadbhānuntu taṃ prāhurbrāhmaṇā vedapāragāḥ . bhānorbhāryā suprajā tu vṛhadbhāsā tu sūryajā . asṛjetāntu ṣaṭ puttrān śṛṇu teṣāṃ prajāvidhim . durbalānāntu bhūtānāmasūn yaḥ samprayacchati . tamagniṃ baladaṃ prāhuḥ prathamaṃ bhānutaḥ sutam . yaḥ praśānteṣu bhūteṣu manyurbhavati dāruṇaḥ . agniḥ sa manyumānnāma dvitīyo bhānutaḥ sutaḥ . darśe ca paurṇamāse ca yasyeha havirucyate . viṣṇurnāmeha yo'gnistu dhṛtimān nāma so'ṅgirāḥ . indreṇa sahitaṃ yasya havirāgrayaṇaṃ smṛtam . agnirāgrayaṇo nāma bhānorevānvayastu saḥ . cāturmāsyeṣu nityānāṃ haviṣāṃ yo niragrahaḥ . caturbhiḥ sahitaḥ puttrairbhānorevānvayastu saḥ . niśā tvajanayat kanyāmagnīṣomāvubhau tathāṃ . bhānorevābhavadbhāryā suṣuve pañca pāvakān . pūjyate haviṣāgreṇa cāturmāsyeṣu pāvakaḥ . parjanyasahitaḥ śrīmānagnirvaiśvānarastu saḥ . asya lokasya sarvasya yaḥ prabhuḥ paripaṭhyate . so'gnirviśvapatirnāma dvitīyo vai manoḥ sutaḥ . tataḥ sviṣṭaṃ bhavedājyaṃ sviṣṭakṛt paramastu saḥ . kanyā sā rohiṇī nāma hiraṇyakaśipoḥ sutā . karmaṇā'sau babhau bhāryā sa vahniḥ sa prajāpatiḥ . prāṇānāśritya yo dehaṃ pravarta yati dehinām . tasya sannihito nāma śabdarūpasya sādhanaḥ . śuklakṛṣṇagatirdevo yo bibharti hutāśanam . akalbhaṣaḥ kalmaṣāṇāṃ kartā krodhāśritastu saḥ . kapilaṃ paramarṣiñca yamprāhuryatayaḥ sadā . agniḥ sa kapilo nāma sāṅkhyayogapravartakaḥ . agraṃ yacchanti bhūtānāṃ yena bhūtāni nityadā . karmasviha vicitreṣu so'graṇīrvahnirucyate . imānanyān samasṛjat pāvakān prathitān bhuvi . agnihotrasya duṣṭasya prāyaścittārthamulvaṇān . saṃspṛśeyuryadā'nyo'nyaṃ kathaścidvāyunā'gnayaḥ . iṣṭiraṣṭākapālena kāryā vai śucaye'gnaye . dakṣiṇāgniryadā dvābhyāṃ saṃsṛjeta tadā kila . iṣṭiraṣṭākapālena kāryā vai vītaye'gnaye . yadyagnayo hi spṛśyeyurniveśasthā davāgninā . iṣṭiraṣṭākapālena kāryā tu śucaye'gnaye . agniṃ rajasvalā vai strī saṃspṛśedagnihotrikam . iṣṭiraṣṭākapālena kāryā dasyumate'gnaye . mṛtaḥ śrūyeta yo jīvaḥ pareyuḥ paśavo yadā . iṣṭiraṣṭākapālena kāryā suramate'gnaye . ārto na juhuyādagniṃ trirātraṃ yastu brāhmaṇaḥ . iṣṭiraṣṭākapālena kāryā syāduttarāgnaye . darśañca paurṇamāsañca yasya tiṣṭhet pratiṣṭhitam . iṣṭiraṣṭākapālena kāryā ratikṛte'gnaye . sūtikā'gniryadā cāgniṃ saṃspṛśedagnihotrikam . iṣṭiraṣṭākapālena kāryā cāgnimate'gnaye . 220 adhyā° āpasya duhitā bhāryā sahasya paramā priyā . bhūpatirbhuvabhartā cājanayat pāvakaṃ param! bhūtānāñcāpi sarveṣāṃ yaṃ prāhuḥ pāvakaṃ patim . ātmā bhuvanabharteti sānvayeṣu dvijātiṣu . mahatāñcaiva bhūtānāṃ sarveṣāmiha yaḥ patiḥ . bhagavān sa mahātejā nityaṃ carati pāvakaḥ . agnirgṛhapatirnāma nityaṃ yajñeṣu pūjyate . hutaṃ vahati yo havyamasya lokasya pāvakaḥ . apāṃ garbho mahābhāgaḥ sattvabhugyo mahādbhutaḥ . bhūpatirbhuvabhartā ca mahataḥ patirucyate . dahanmṛtāni bhūtāni tasyāgnirbharato'bhavat . agniṣṭome ca niyataḥ kratuśreṣṭho bharasya tu . sa vahniḥ prathamo nityaṃ devairanviṣyate prabhuḥ . āyāntaṃ niyataṃ dṛṣṭvā praviveśārṇavaṃ bhayāt . devāstatrāṃdhigacchanti mārgamāṇā yathādiśam . dṛṣṭvā tvagniratharvāṇaṃ tato vacanamabravīt . devānāṃ vaha havyaṃ, tvamahaṃ vīra! sudurbalaḥ . atha tvaṃ gaccha madhvakṣaṃ priyametat kuruṣva me . preṣya cāgniratharvāṇamanyaṃ deśaṃ tato'gamat . matsyāstasya samācakhyuḥ kruddhastānagnirabravīt . bhakṣyā vai vivadhairbhāvairbhaviṣyatha śarīriṇām . atharvāṇaṃ tathā cāpi havyavāho'bravīdvacaḥ . anunīyamāno hi bhṛśaṃ devavākyāddhi tena saḥ . naicchadvoḍhuṃ haviḥ sarvaṃ śarīrañcāpi so'tyajat . sa taccharīraṃ santyajya praviveśa dharāntadā . bhūmiṃ spṛṣṭā'sṛjaddhātūn pṛthak pṛthagatīva hi . pūyāt sa gandhaṃ tejaśca asthibhyo devadāru ca . śleṣmaṇaḥ sphaṭikaṃ tasya pittānmārakataṃ tathā . yakṛt kṛṣṇāyasaṃ tasya tribhireṣa prabhuḥ prajāḥ . nakhāstasyābhrapaṭalaṃ śirājālāni vidrumam . śarīrādvividhāścānye dhātavo'syābhavannṛpa! . evaṃ tyaktvā śarīrañca parame tapasi sthitaḥ . bhṛgvaṅgirādibhirbhūyastapasotthāpitastadā . bhṛśaṃ jajjvāla tejasvī tapasāpyāyitaḥ śikhī . dṛṣṭvā ṛṣiṃ bhayāccāpi praviveśa mahārṇavam tasminnaṣṭe jagadbhītamatharvāṇamathāśritam .. arcayā māsurevainamatharvāṇaṃ surādayaḥ . atharvā tvasṛjallokānātmanālokya pāvakam . miṣatāṃ sarvabhūtānāmunmamātha mahārṇavam . evamagnirbhagavatā naṣṭaḥ pūrbamatharvaṇā . āhūtaḥ sarvabhūtānāṃ havyaṃ vahati sarvadā . evaṃ tvajanayaddhiṣṇyān vedīktān vividhān bahūn . vicaran vividhān deśān bhramamāṇastu tatra vai . sindhuṃ nadaṃ pañcanadaṃ devikā'tha sarasvatī . gaṅgā ca śatakumbhā ca sarayūrgaṇḍasāhvayā carmaṇvatī satī caiva bhedhyā medhātithistadā . tāmrāvatī vetravatī nadyastrisro'tha kauśikī . tamasā narmadā caiva nadī godāvarī tathā . veṇṇīpaveṇṇā bhīmā ca vaddhavā caiva bhārata .. bhāratī suprayogā ca kāverī murmurā tathā . tuṅgaveṇā kṛṣṇaveṇā kapilā śoṇa eva ca . etā nadyastu dhiṣṇyānāṃ mātaro yāḥ prakīrtitāḥ . adbhutasya priyā bhāryā tasya puttrī vibhūrasiḥ . yāvantaḥ pāvakāḥ proktā somāstāvanta eva tu .. atreścāpyanvaye jātā brahmaṇo mānasāḥ prajāḥ . atriḥ puttrān sraṣṭukāmāṃstānevātmanyadhārayat . tasya tadvrahmaṇaḥ kāyānnirharanti hutāśanāḥ evamete mahātmānaḥ kīrtitāste'gnayo mayā .. aprameyā yathotpannāḥ śrīmantastimirāpahāḥ . adbhutasya tu māhātmyaṃ yathā vedeṣu kīrtitam . tādṛśaṃ viddhi sarveṣāmeko hyeṣa hutāśanaḥ . eka evaiṣa bhagavān vijñeyaḥ prathamo'ṅgirāḥ . bahudhā niḥsṛtaḥ kāyāt jyotiṣṭomakaturyathā . ityeṣa vaṃśaḥ sumahānagnīnāṃ kīrtitomayā . yo'rcito vividhairmantrairhavyaṃ vahati dehinām . bhā° va° mārka° 221 adhyā° . sāsya devateti--ḍhak āgneyamagnidevatāke havirādau tri° . agninā dṛṣṭaṃ māma ḍhak . āgneyaṃ sāma . āgneyī ṛk tri° . agnaye hitaṃ ḍhak . āgneyamauṣadham tri° . laukikaprayogānusāreṇa aṅgernalopaśceti auṇādikasūtreṇa agniśabdasya vyutpattirdarśitā vaidikaprayoge tu agniśabdasya pravṛttinimittabhedopayoginyo yāskena bahvyo vyutpattayodarśitāḥ . yathā athāto'nuktamiṣyāmo'gniḥ pṛthivīsthānastaṃ prathamaṃ vyākhyāsyāmo'gniḥ kasmādagraṇīrbhavatyagraṃ yajñeṣu praṇīyate'ṅgaṃ nayati saṃnamamāno'knopano bhavatīti sthaulāṣṭhīvirna knopayati na snehayati tribhya ākhyātebhyo jāyata iti śākapūṇiritādaktāddagdhādvā nītātsa khalveterakāramādatte gakāramanaktervā dahatervā nīḥ parastasyaiṣā bhavatīti agnimīle iti . asyāyamarthaḥ . sāmānyena sarvadevatānāṃ lakṣaṇasyābhihitatvādanantaraṃ thataḥ pratipadaṃ viśeṣeṇa vaktavyatvamākāṅkṣitamato'nukrameṇa vakṣyāmaḥ . tatra pṛthivīloke sthito'gniḥ prathamaṃ vyākhyāsyaṃte . kasmātpravṛttinimittādagniśabdena devatābhidhīyata? iti praśnasyāgraṇīrityādikamuttaram . devasenāmagre svayaṃ nayatītyagraṇīḥ . etadekamagniśabdasya pravṛttinimittam . tathā ca brāhmaṇāntaram . agnirvai devānāṃ senānīriti . etadevābhipretya bahvṛcā mantrabrāhmaṇe āmananti . agnirmukhaṃ prathamo devatānāmiti mantraḥ . agnirvai devānāmavama iti brāhmaṇam . tayā taitrirīyāścāmananti . agniragre prathamo devatānāmiti mantraḥ . agniravamo devatānāmiti ca . vājamanoyinastvevamāmananti . sa vā eṣo'gre devatānāmajāyata tasmādagnirnāmeti . yajñeṣvagnihotreṣṭipaśusomarūpeṣvagraṃ pūrbadigvartyāhavanīyadeśaṃ prati gārhapatyātpraṇīyata iti dvitīyaṃ pravṛttinimittam . sannamamānaḥ samyak svayameva prahvībhagavannaṅgaṃ svakīyaṃ śarīraṃ nayati kāṣṭhadāhe haviḥpāke ca prerayatīti tṛtīyaṃ pravṛttinimittam . sthūlāṣṭhīvināmakasya maharṣeḥ putro niruktakāraḥ kaścidaknopana ityagniśabdaṃ nirvakti . tatra na knopayatītyukte na snehayati kintu kāṣṭhādikaṃ rūkṣayatītyuktaṃ bhavati . śākapūṇināmako nirūktakāro dhātutrayādagniśabdaniṣpattiṃ manyate . itaḥ iṇ gatau iti dhātuḥ . akto'nju vyaktimnakṣaṇagatiṣu iti dhātuḥ . dagdho daha bhasmīkaraṇe iti dhātuḥ . nīto ṇīñ prāpaṇe iti dhātuḥ . agniśabdo hyakāragakāraniśabdānapekṣamāṇa etidhātorutpannādayanaśabdādakāramādatte . anaktidhātugatasya kakārasya gakārādeśaṃ kṛtvā tamādatte . yadvā dahati dhātujanyāddagdhaśabdādgakāramādatte . nīriti nayatidhātuḥ sa ca hrasvo bhūtvā paro bhavati . tato dhātutrayaṃ militvāgniśabdo bhavati . yajñabhūmiṃ gatvā svakīyamaṅgaṃ nayati kāṣṭhadāhe haviḥpāke ca prerayatīti samudāyārthaḥ . tasyā gniśabdārthasya devatāviśeṣasya prādhānyena stutidarśanāyaiṣāgnimīle ityṛgabhatīti ṛgvedabhāṣye mādhavācāryaḥ etasya vaiśyanarādiśabdapravṛttinimittadarśanenānekāstutayo yāskena darśitāstāśca tattacchabdāvasare darśayiṣyante .

agnika pu° agnivat kāyati makāśate kai--ka . indragopakīṭe .

agnikaṇa pu° agneḥ kaṇaḥ 6 ta° . agnicyutakṣudrāṃśe .

agnikarman na° agnau karma 7 ta° . home agnihotrādau agnikarma tataḥ kṛtveti smṛtiḥ agnikāryādayo'pyatraṃ na° .

agnikalā strī 6 ta° agneravayavabhede . sā ca daśavidhā tāsāñca yādilāntavarṇadevatātvaṃ yathoktaṃ śāradātilake . dhūmrārcirūṣmā jvalinī jvālinī visphuliṅginī . suśrīḥ surūpā kapilā havyakavyavahe api . yādīnāṃ daśavarṇānāṃ kalā dharma pradā amūḥ iti .

agnikārikā strī agniṃ karoti āṣatte karaṇe kartṛtvopacārāt kartari ṇvul . agnyādhānasādhaneagnīdhrāyāmṛci . sā ca agniṃ dūtaṃ purodadhe, ityādyā yajurvede evamanyavede'pyanusandheyā .

agnikāṣṭha na° agneḥ uddīpanaṃ kāṣṭham śā° ta° . agurukāṣṭhe .

agnikukkuṭa pu° agneḥ kukkuṭaiva raktavarṇasphuliṅgavattvāt . jvaladagnivyāptatṛṇapuñje (nuḍā) iti khyāte .

agnikuṇḍa na° agnerādhānārthaṃ kuṇḍam . agnyādhānārthe sthānabhede tatsthānavivaraṇaṃ kuṇḍaśabde'nusandheyam .

agnikumāra pu° 6 ta° . kārtikeye tasyāgniretojātatvamuktaṃ mahābhārate vanaparvaṇi 223 adhyāye saptarṣipatnīrūpadarśanāt jātasmaravikārasyāgnesteṣāṃ gārhapatya--praveśena aniśaṃ taddarśanena jātādhikavikāra tayānirvedapūrbakaṃ vanagamanamupakramya, svāhā taṃ dakṣaduhitā prathamaṃ kāmayattadā .. sā tasya chidra manvaicchaccirāt prabhṛti bhāvinī . apramattasya devasya na cāpaśyadaninditā .. sā taṃ jñātvā yathāvattu vahniṃ vanamupā gatam . tattvataḥ kāmasantaptaṃ cintayāmāsa bhāvinī .. ahaṃ saptarṣipatnīnāṃ kṛtvā rūpāṇi pāvakam . kāmayiṣyāmi kāmārtā tāsāṃ rūpeṇa mohitam .. evaṅkṛte prīti rasya kāmāvāptiśca me bhavet .. 223 adhyā° mārkaṇḍeya uvāca . śivā bhāryā tvaṅgirasaḥ śīlarūpaguṇānvitā . tasyāḥ sā prathamaṃ rūpaṃ kṛtvā devī janādhipa . jagāma pāpakābhyāsaṃ tañcovāca varāṅganā .. māmagne! kāmasantaptāṃ tvaṃ kāmayitumarhasi . kariṣyasi na cedevaṃ mṛtāṃ māmupadhāraya .. ahamaṅgiraso bhāryā śivā nāma hutāśana! . śiṣṭābhiḥ prahitā prāptā mantrayitvā viniścayam .. agniruvāca . kathaṃ māṃ tvaṃ vijānīṣe kāmārtamitarāḥ katham . yāstvayā kīrtitāḥ sarvāḥ saptarṣīṇāṃ priyāḥ striyaḥ .. śivovāca . asmākaṃ tvaṃ priyo nityaṃ bibhīmastu vayaṃ tava . tvaccittamiṅgitairjñātvā preṣitāsmi tavāntikam .. maithunāyeha saṃprāptā kāmaṃ prāptuṃ drutaṃ cara . yātaro māṃ pratīkṣante gamiṣyāmi hutāśana! .. mārkaṇḍeya uvāca . tato'gnirupayeme tāṃ śivāṃ prītimudāyutaḥ . prītyā devī samāyuktā śukraṃ jagrāha pāṇinā .. vyacintayanmamedaṃ ye rūpaṃ drakṣyanti kānane . te brāhmaṇīnāmanṛtaṃ doṣaṃ vakṣyanti pāvake .. tasmādetadrakṣamāṇā garuḍī saṃbhavāmyaham . vanānnirgamanañcaiva sukhaṃ mama bhaviṣyati .. mārkaṇḍeya uvāca . suparṇī sā tadā bhūtvā nirjagāma mahāvanāt . apaśyat parvataṃ śvetaṃ śarastambaiḥ susaṃvṛtam .. dṛṣṭiviṣaiḥ saptaśīrṣairguptaṃ bhogibhiradbhutaiḥ . rakṣobhiśca piśācaiśca raudrairbhūtagaṇaistathā rākṣasībhiśca saṃpūrṇamanekaiśca mṛgadvijaiḥ .. sā tatra sahasā gatvā śailapṛṣṭhaṃ sudurgamam . prākṣipat kāñcane kuṇḍe śukraṃ sā tvaritā śubhā .. śiṣṭānāmapi sā devī saptarṣīṇāṃ mahātmanām . patnīsvarūpakaṃ kṛtvā kāmayāmāsa pāvakam .. divyaṃ rūpamarundhatyāḥ kartuṃ na śakitaṃ tayā . tasyāstapaḥ prabhāvena bhartṛśuśrūṣaṇena ca .. ṣaṭkṛtvastatra nikṣiptamagneretaḥ kurūttama! . tasmin kuṇḍe pratipadi kāminyā svāhayā tadā .. tat skannaṃ tejasā tatra saṃvṛtaṃ janayat sutam . ṛṣibhiḥ pūjitaṃ skannamanayat skandatāṃ tataḥ . ṣaṭśirā dviguṇaśrotro dvādaśākṣibhujakramaḥ . ekagrīvaikajaṭharaḥ kumāraḥ samapadyata .. vana° mā° sa° 223 adhyāyaḥ agnikumāratve'pi tasya rudrakumāratvaṃ tadapyuktaṃ tatraiva tato brahmā sahāsenaṃ prajāpatirathābravīt . abhigaccha mahādevaṃ pitaraṃ tripurārdanam .. rudreṇāgniṃ samāviśya svāhāmāviśya comayā . hitārthaṃ sarvalokānāṃ jātastvama parājita! .. ubhāyīnyāñca rudreṇa śukraṃ siktaṃ mahātmanā asmin girau nipatitaṃ miñjikāmiñcikaṃ tataḥ .. sambhūtaṃ lohitode tu śukraśeṣamavāpatat . sūryaraśmiṣu cāpyanya danyaccaivāpatadbhuvi . āsaktamanyadvṛkṣeṣu tadevaṃ pañcadhāpatat .. iti 224 adhyāye . agnitanayāgnisutādayo'pyatra .

agniketu pu° agneḥ keturiva . dhūme tasyāgniprabhavatvena taccihnībhūtatvam gagane uddhūyamānatvāt tatpatākatvañca .

agnikoṇa pu° agneḥ agnidevatākaḥ koṇaḥ antarāladik 6 ta° . agnidaivatye pūrbadakṣiṇayormadhye digbhāge . indrovahniḥ pitṛpatirnairṝtovaruṇomarut . kuveraīśaḥ patayaḥ pūrbādīnāṃ diśāṃ kramāt ityukteḥ tasya pūrbadakṣiṇadiśormadhyadikpatitvam . upacārāt tatsvāmino'gnervācakā api atraiva . pratipat navamī pūrbe rāmarudrau ca pāvake iti jyotiṣe śakre hutāśe bhayamiti ca agnikoṇaparatayā pāvakādiśabdaḥ prayuktaḥ .

agnigarbha pu° agniriva jārako garbho'sya . agnijāravṛkṣe . agnirgarbhe'sya . sūryakāntamaṇau (ātasi) tasya sūryakiraṇasamparkāt agnyutthāpakatvāttathātvam . agnimanthana kāṣṭharūpāraṇau ca . agniḥ sthito garbhe'syāḥ . śamīlatāyām strī . agnigarbhāṃ śamīmiveti raghuḥ . śamyā garbhe'gnisthitikathā bhā° ānuśā° pa° 85 adhyāye rudrasya retaḥprasphannamagnau nipatitañca yat tattejo'gnirmahadbhūtaṃ dvitīyamamiva pāvakam . badhārthaṃ devaśatrūṇāṃ gaṅgāyāṃ janayiṣyatīti brahmavākyānantaraṃ kārtikeyotpattyarthamanvimāṇasya kutaścit kāraṇena guptasyāgneḥ naṣṭamātmani saṃlīnaṃ nādhijagmurhutāśanamityanena devaistasyānāsādane ukte nānāsthāne'nveṣaṇāt pariśeṣe śamīgarbhe prāptiruktā, yathā aśvatthānnirgatovahniḥ śamīgarbhamupāviśaditi . śamīgarbhecāsya sthitiṃ kathayataḥ śukasya jihvāparivṛttirūpaśāpadānamuktvā devaistasmai varān dattvā śamīgarbhe bahniralakṣya ta ityuktvā ca ityuktvā taṃ śamīgarbhe bahnimālakṣya devatāḥ tade vāyatanaṃ cakruḥ puṇyaṃ sarvakriyāsvapi . tataḥ prabhṛti cāgniḥ sa śamīgarbheṣu dṛśyate . utpādane tathopāyamadhijagmuśca mānavā iti . agneḥ sakāśāt garbho'syāḥ pṛthivyāṃ strī . vahninā gaṅgāyāmāsiktagarbhasya dhārayitumaśakyasya pṛthivyāṃ sumerau gaṅgayā nikṣepaṇamuktaṃ tatraiva . sā vahninā vāryamāṇā devairapi saridvarā . samutsarja taṃ garbhaṃ merau girivare tadeti, uktvā tejasā tasya garbhasya bhāskarasyeva raśmibhiḥ yaddravyaṃ parisaṃsṛṣṭaṃ pṛthivyāṃ parvateṣu ca tat sarvaṃ kāñcanī bhūtaṃ samantāt pratyadṛśyata . pṛthivī ca tadā devī khyātā vasumatīti ca sa tu garbho mahātejāḥ gāṅgeyaḥ pāvakodbhavaḥ divyaṃ śaravaṇaṃ prāpya vavṛdhe'dbhutadarśana iti bhā° ānu° 85 a° . ataeva śrutau yathāgnigarbhā pṛthivī yathā dyaurindreṇa garbhiṇī ityuktam . agniriva garbhomadhyabhāgo'syāḥ . agnidīptāyāṃ mahājyotiṣmatīlatāyām strī .

agnigṛha na° agnikāryārthaṃ gṛhaṃ śā° ta° . homārthe gṛhe 6 ta° . śrautasmārtāgnikṛtyādhāre gṛhe na . agnyagārādayo'pyatra . vasaṃścaturtho'gnirivagnyagāre iti raghuḥ .

agnigrantha pu° agnipratipādakaḥ granthaḥ śā° ta° . agni homādi--pratipādake śāstre agnigranthaparyantamadhīte si° kau° agnigranthaḥ agnipratipādakaḥ grantha iti tattvabo° . evameva matkṛtasaralāyāmuktam .

agnighṛta na° agnyuddīpanaṃ ghṛtaṃ śā° ta° . vaidyakokte ghṛtabhede yathā cakradattaḥ . pippalīpipalīmūlaṃ citrako hastipippalī . hiṅgucavyā'jamodā ca pañcaiva lavaṇāni ca .. dvau kṣārau havuṣā caiva dadyādardhapalonmitān . dadhikāñjikaśuktāni snehamātrāsamāni ca . ārdrakaṃ sarasaṃ prasthaṃ ghṛtaprasthaṃ vipācayediti . etadagnighṛtaṃ nāma mandāgnīnāṃ praśasyate iti .. bhallātakasahasrārdhaṃ jaladroṇe vipācayet . aṣṭabhāgāvaśeṣañca kaṣāyamavatārayet . ghṛtaprasthaṃ samādāya kalkānīmāni dāpayet . vyūṣaṇaṃ pippalīmūlaṃ citrako hastipiplī .. hiṅgucavyājamodā ca pañcaiva lavaṇāni ca . dvau kṣārau havuṣā caiva dadyādardhaṣalīnmitān .. dadhikāñcikaśuktāni snehamātrāsamāni ca . ārdrakaṃ sarasañcaiva śobhāñjanarasantathā .. tat sarvamekataḥ kṛtvā śanairmṛdvagninā pacet . etadagnighṛtaṃ nāma mandāgnīnāṃ praśasyate iti ca .

agnicayana pu° agniścīyate ādhīyate anena ci--karaṇe lyuṭ 6 ta° . agnyādhānasādhane mantrabhede, bhāve lyuṭ 6 ta° . agnyādhāne na° .

agnicit tri° agniṃ citavān ci--bhūtārthe kvip . mantrapūrbakakṛtavahnisthāpane agnihotriṇi . bhāve kvip . agnyādhāne .

agnicityā strī agneścityā ci--bhāve kyap ni° strītvam . agnicayane agnyādhāne upaviśedagnipucchasya sāgnicityāyāmiti gṛhyam . cityāgnicitye ceti pā° .

agnicitvat tri° agnicit agnicayanamastyasmin matup masya vaḥ tāntatvān na padatvam . agnicayanayukteṣu yajñeṣu adhvareṣvagnicitvatsviti bhaṭṭiḥ striyāṃ ṅīp .

agnija pu° agnaye agnyuddīpanāya jāyate sevanāt prabhavati jana--ḍa 4 ta° . agnijāravṛkṣe . agnerjāyate jana--ḍa 5 ta° . svarṇe na° . kārtikeye pu° . tatkathā'gnikumāraśabde draṣṭavyā . agnijātamātre tri° agnijāauṣadhijā sahīnāmiti śruti agnīśvarasya bhaktānāṃ na bhayaṃ vidyudagnijamiti kāśīkhaṇḍaḥ .

agnijanman pu° agnerjanmā'sya 5 ta° . kārtikeye tadvivaraṇam agnikumāraśabde'nusandheyam . svarṇe na° .

agnijāra pu° jārayati jṛ--ṇic--kartari aṇ agniriva jāraḥ . svanāmakhyāte vṛkṣe, auṣadhabhede ca . rasya latve agnijālopyatra .

agnijihva tri° agnirjihvāsvādasādhanaṃ yasya . agnimukhe deve ye agnijihvā uta vā yajatrā śrutiḥ agnireva jihvā'sya . varāhamūrtidhāraṇakāle viṣṇorvarāharūpe agnijihvo darbharometi varāharūpavarṇane viṣṇuḥ . 6 ta° . agnijihvāyāṃ strī sā ca saptavidhā tāsāṃ nāmāni yathā karālī ghūminī śvetā lohitā nīlalohitā suvarṇā padmarāgā ca jihvāḥ sapta vibhāvasoriti kathaṃ tāsāmagnimukhe sthitistacca agniśabde taddhyāne darśitam agnerjihveva śikhā'syāḥ ba° . lāṅgalīvṛkṣe strī .

agnijvālā strī agnerjvāleva śikhā'syāḥ . gajapippalīvṛkṣe . (viṣalāṅgalā) 6 ta° . agniśikhāyām .

agnitap tri° agninā tapyate tapa--kvip . agninā tapasyākārake parāvīrāsa etanamaryāsa bhadrajānayaḥ . agnitapo yathā satheti, śrutiḥ .

agnitapas tri° agnibhiḥ sammukhasthasūryasahitacaturdikstha pāvakaistapyate tapa--asun 3 ta° . grīṣme pañcāgnimadhyastha iti smṛtyuktatīvratapasyākārake . tapatīti tapāḥ agniriva tapāḥ . agnisadṛśoṣṇasparśavati . yadā balamyapīyatojasuṃbhedvṛhaspatiragnitapobhirarkairiti śrutiḥ .

agnitejas tri° agneriba tejo'sya . agnitulyatejaske padārthe agniloke'gnitejasa, iti kāśī° . viṣṇoḥ kramo'si sapatnahā pṛthivīsaṃśrito agnitejā iti śrutiḥ . 6 ta° . agnestejasi na° .

agnitraya na° tryavayavaṃ trayaṃ tri + ayaṭ 6 ta° . yathāvidhānena kṛtādhāne agnitritaye . pitrādīnyapakramya etaeva trayolokā etaeva trayo'gnayaḥ . pitā gārhapatyāgnirmātā dakṣiṇāgniḥ, ācārya āvahanīya iti viṣṇūkte gārhapatyadakṣiṇāgnyāvahavanīyavahnitrayarūpe pitrādau ca . asya vā strītve ṅīp agnitrayītyapyatra .

agnida tri° agniṃ gṛhādauṃ dāhārthaṃ dadāti dā--ka . gṛhādau dāhārthaṃ vahnidāyake ātatāyibhede agnidogaradaścaiva śastrapāṇirdhanāpahaḥ . kṣetradārāpahārī ca ṣaḍete ātatāyina iti smṛtiḥ .

agnidagdha tri° agninā agnyeṣṭividhānena dagdhaḥ dahakarmaṇi kta . śāstravidhānena saṃskṛtāgninā kṛtadāhe agnidagdhāśca ye jīvā ye'pyadagdhāḥ kule mameti, vāyu pu° . agninā kṛtadāhe padārthamātre tri° . agnidagdhāvimaupakṣāviti rāmā° .

agnidamanī strī agnirdamyate anayā dama--ṇic--karaṇe lyuṭ 6 ta° ṅīp . kaṇṭakārikātaḥ kṣudre--kaṇṭakāvṛte gucchasthakṣudraphalavati (gaṇiyārī) iti khyāte kṣupabhede .

agnidātṛ strī° agniṃ vidhānena dadāti dā--tṛc . antyeṣṭividhānena dāhakārake yaścāgnidātā pretasya piṇḍaṃ dadyāt saeva hi iti smṛtiḥ . striyāṃ ṅīp .

[Page 57a]
agnidīpana tri° agni jaṭharasthānalaṃ dīpayati dīpa--ṇiclyu 6 ta° . jaṭharānaloddīpake padārthamātre auṣadhabhede na° .

agnidīptā strī agnirjaṭharānalodīptaḥ sevanāt yasyāḥ . jyotiṣmatīlatāyām .

agnidūta pu° agnirdūta iva yasmin yasya vā'vāhakatvāt . agnyādhānānantaramāhūtadevake yajñādau, yamaṃ ha yajño gacchatyagnidūto araṃ kṛta iti vedaḥ tatrāhūte deve ca ataeva yajñe agnerdūtatvamagnisthāpane mantre agniṃ dūtaṃ purodadhe iti agniṃ dūtaṃ vṛṇīmahe iti ca śrutāvuktam .

agnidevā strī agnirdevo'syāḥ . kṛttikātārāyām aśviyamadahanaśaśikamalajaśūlabhṛdaditijīvaphaṇipitara iti jyotiṣe aśvinyādīnāṃ kramaśo'śvyādidevatātvakathanāt tatkramāt kṛttikāyā agnidaivatyam .

agnidh pu° agniṃ dadhāti mantravidhinā sthāpayati dhā--kvip ni° ālopaḥ 6 ta° . agnyādhānakartari . adhvaryuṃ vā madhupāṇiṃ suhastamagnidhaṃ vā dhṛtadakṣaṃ damūnasamiti vedaḥ .

agnidhāna na° agnirvidhinā dhīyate'smin dhā--ādhāre lyuṭ 6 ta° . agnihotragṛhe padaṃ kṛṇute agnidhāne iti vedaḥ .

agninakṣatra na° 6 ta° . agnidaivatye kṛtrikānakṣatre agnitārāvahnitārakādayo'pyatra .

agninayana na° agnernayanaṃ mantravidhinā saṃskāraḥ nī--bhāve lyuṭ 6 ta° . agnisaṃskārarūpe vidhinā agnipraṇayane 6 ta° . agninetre na° .

agniniryāsa agneḥ jaṭharānalasyeva dīpako niryāso'sya . agnijāravṛkṣe .

agninetra pu° agnirnetā hutahaviḥprāpayitā yasya ac samā° . devatāmātre . havyaṃ vahati devānāmiti śrutau hi tasya devebhyo havyavāhakatvamuktam . 6 ta° . vahninayate na° .

agnipada na° 6 ta° . agnyādhānasthāne agnibodhakaśabde ca . tatra dīyate ityarthe vyuṣṭāditvāt aṇi āgnipadam .

agniparikriyā strī agneḥ parikriyā paricaryā pari + kṛbhāve śa 6 ta° . agnicaryāyāṃ homādikaraṇe .

agniparvata pu° agnisādhanaṃ parvataḥ . svataḥ agnisampādake parvatabhede .

agnipuccha pu° na° agneragnyādhānasthānasya puccha iva . āhitāgnisthānāt pṛṣṭhabhāge . dakṣiṇata āvahanīyasyopaviśedagnipucchasya sāgnicityāyāmiti gṛhyam .

agnipurāṇa na° agninā proktaṃ purāṇam . vedavyāsa praṇīteṣu aṣṭādaśasu mahāpurāṇeṣu madhye'ṣṭame vahninokte purāṇabhede tadvivaraṇaṃ yathā . āgneyamaṣṭamaṃ smṛtamiti bhāgavate . paramagnipurāṇañca ruciraṃ parikīrtitam . caturdaśa sahasrāṇi paraṃ pañcaśatādhikam iti brahmavaivarte . tatrābhidheyasaṃkṣepaḥ . bhagavato'vatāraḥ, sṛṣtiprakāraḥ, viṣṇupūjā, agnipūjā, mudrādilakṣaṇam, dīkṣā, abhiṣekaḥ, maṇḍapalakṣaṇam kuśamārjanāvidhiḥ, pavitrāropaḥ, devatāyatanādinirmāṇaprakāraḥ, śālagrāmalakṣaṇa--pūje, devapratiṣṭhāniyāmakadīkṣā, devapratiṣṭhāvidhiḥ, vrahmāṇḍasvarūpaṃ, gaṅgāditīrthamāhātmyaṃ, dvīpavarṇanam ūrdhādholokavarṇanā, jyotiścakrasvarūpam . yuddhajayopāyaṣaṭkarmavidhānam, yantramantrauṣadhaprakāraḥ kubjikārcanāvidhiḥ, koṭihomacidhānam, brahmacaryadharmaḥ, śrāddhakalpaḥ grahayajñaḥ, vaidikasmārtakarmaṇī, prāyaścittam, tithibhede vratabhedaḥ, vāravratanakṣatravrate, māsavratam, dīpadānavidhiḥ, nūtanavyūhā rambhādi, narakanirūpaṇam, dānabratam, nāḍīcakram, sandhyāvidhiḥ, gāyatryarthaḥ, śivastotraṃ, rājyābhiṣekaḥ, rājadharmaḥ, rājādhyeyaśāstram, śubhāśubhaśakunādi, maṇḍalādi, raṇadīkṣāvidhiḥ, śrīrāmanatiḥ, ratnalakṣaṇam, dhanurvidyā, vyavahāravidhiḥ, devāsurayoryuddham, āyurvedaḥ, gajādicikitsā, pūjāprakāraḥ . śāntividhiḥ, chandaḥśāstram, sāhityaṃ, śiṣṭānuśāsanam, sṛṣṭyādipralayavarṇane, śārīrakarūpaṃ, narakavarṇanam, yogaḥ, vrahmajñānam, purāṇamāhātmyañca .. ete viṣayāḥ saṃkṣepeṇa darśitā vistarastastraiva draṣṭavyaḥ ..

agnipraṇayana na° agneḥ praṇayanaṃ mantrapūrbakaṃ saṃskāraḥ pra + nī--bhāve lyuṭ 6 ta° . śāstroktavidhānena vahnisaṃskārabhede dakṣiṇata āharanīye'vasthitasyāgneḥ saumikāyāmuttaravedyāṃ nayanaṃ yadasti tadetadagnipraṇayanamiti gṛhyam .

agnipraskandana na° 6 ta° . yathāvidhānamagnikāryarūpahomākaraṇe prajāśca yauvanaṃ prāpya vinaśiṣyantyano! tava . agnipraskandanaparastvañcāpyevaṃ bhaviṣyasīti, svaputramanuṃ prati yayātivākyam bhāra° ādi pa° .

agniprastara pu° agniṃ prastṛṇāti stṛ--ac agnervā prastaraḥ . (cakmakīti) khyāte vahyutthāpake prastarakhaṇḍe .

agnibāhu pu° agnerbāhuriva dīrghaśikhatvāt . dhūme .

agnibha na° agniriva bhāti bhā--ka . svarṇe agnitulyavarṇatvāttasya tathātvam . vahnitulyavarṇapadārthe tri° . bha° nakṣatraṃ 6 ta° . agnidaivatye kṛtrikānakṣatre na° .

agnibhū pu° agnerbhavati bhū--kvip . kārtikeye agnikumāra śabde tadudbhavakathā . agnisambhave tri° . svarṇe na° hṛsvāntaḥ . agnibhavādayo'pyatra .

agnibhūti pu° agniriva bhūtiḥ tejasvitvādaiśvaryamasya . baudvabhede 6 ta° . pāvakavibhūtyāṃ tadvīrye ca strī . 6 ba° . vahnisambhave tri° .

agnibhrājas tri° agniriva bhrājate bhrāja--asun . vahnitulyadīptiyukte . agnibhrājasovidyuto garbhastya iti vedaḥ .

agnimaṇi pu° agnerutthāpakomaṇiḥ śā° ta° . sūryāditaijasadravyasamparkāt agnyutthāpake sūryakāntābhidhe maṇau (ātasī) (cakmakīti) khyāte prastare ca .

agnimat pu° agnirādhānādastyasya matup . yathāvidhānenāhitāgnike sāgnike dvije dārāsvagniṃ viniḥkṣipya pravasedanagnimān dvijaḥ iti smṛtiḥ .

agnimath pu° agniṃ mathnāti araṇidvayagharṣaṇena niṣpādayati mantha--kvip nalopaḥ . agnyādhānārthamaraṇidvayagharṣaṇena vahnisampādake yājñike . karaṇe kvip . agnimanthasādhane mantre, araṇikāṣṭhe ca tri° .

agnimantha pu° agnirmathyate'nena mantha--karaṇa ghañ . gaṇikārīvṛkṣe (gaṇiyāri) tatkāṣṭhayorgharṣaṇe hi āśu bahnirudbhāvyate . tanmanthanasādhane mantre ca . karaṇe lyuṭ 6 ta° . agnimanthano'pyuktārthe tri° striyāṃ ṅīp .

agnimāndya na° agnerjaṭharānalasya māndyaṃ pācanakuṇṭhatā . dhātuvaiṣamyeṇa jaṭharānalasya pācanaśaktirāhitye agnīśvarasya bhaktānāṃ na vidyudagnijaṃ bhayam agnimāndyabhayaṃ naiveti kāśīkhaṇḍaḥ . agnimāndye'jīrṇatā syāt tatrālpabhojanaṃ kāryaṃ yathā . muhurmuhurajīrṇe'pi bhojyamasyopakalpayet iti cakra° . tatkāraṇamuktam . snehapītasya vāntasya viriktasya srutāsṛjaḥ . nirūḍhasya ca kāyāgnirmando bhavati dehinaḥ .. so'nnairatyarthagurubhirupayuktaiḥ praśāmyati . alpomahadbhirbahubhiśchādito'gnirivendhanaiḥ .. sacālpairlaghubhiścānnairupayuktairvivardhate . kāṣṭhairaṇubhiralpaiśca sandhukṣita ivānalaḥ .. hṛtadoṣapramāṇena sadāhāravidhiḥsmṛtaṃ iti suśrute .

agnimāruti agniśca marucca tayorapatya vāhvāderākṛti gaṇatvādiñ tato vṛddhiḥ devatādvandve ca ānaṅaṃ bādhitvā idvṛddhāviti iti devatādvandve ca iti dvipadavṛddhau pṛ° pūrbapadasya husvaḥ . agastye munau tasya ca kalpāntare tābhyāmutpattiranusandheyā .

[Page 58b]
agnimukha pu° agnirmukhamiva yasya . deve . hutadravyaṃ hi devairagnirūpamukhadvāreṇaivāśyate . havyaṃ vahati devānāmiti śrutestatraiva tātparyāt . agnimukhā vai devā iti agnirmukhaṃ prathamaṃ devatānāyiti ca śrutiḥ . agnirmukhe'gre'sya . deve, agniragre prathamaṃ devānāmiti śrutau vahne reva devānāmagrotpattestathātvam . yathā cāgnerdevamukhatvaṃ tadāditvañca tathā'gniśabde niruktavyākhyāne ṛgvedabhāṣye prāk darśitam agnidhikamagnihotraśabde vakṣyate . agnirmukhaṃ pradhānamupāsyo yasya . agnihotriṇi dvije . agniḥ dāhakatvāt śāpāgnirmukhe yasya . vipre vāgvajrā vaiviprā iti śrutau teṣāṃ vāgvajratvakathanāt agnimukhatvam . agniriva sparśāt duḥkhadāyakaṃ mukhamagramasya . bhallātakavṛkṣe (bhelā) citrakavṛkṣe ca . tanniryāsasparśena hi dehe kṣatotpattestayostathātvam . agneḥ jaṭharānalasya mukhaṃ dvāram . vaidyakokte cūrṇabhede na° yathā hiṅgubhāgo bhavedeko vacā ca dviguṇā bhavet . pippalī triguṇā caiva śṛṅgaveraṃ caturguṇam .. yamānikā pañcaguṇā ṣaḍguṇā ca harītakī . citrakaṃ saptaguṇitaṃ kuṣṭhañcāṣṭaguṇaṃ bhavet .. etadvātaharaṃ cūrṇaṃ pītamātraṃ prasannakṛt . pibeddadhnā mastunā vā surayā koṣṇavāriṇā .. sodāvartamajīrṇañca plīhānamudarantathā aṅgāni yasya śīryante viṣaṃ vā yena bhakṣitam .. arśoharaṃ dīpanañca śleṣmaghnaṃ gulmanāśanam . kāṃsaṃ śvāsaṃ nihantyāśu tathaiva yakṣmanāśanam .. cūrṇamagnimukhaṃ nāma na kvacit pratihanyate iti cakradattaḥ .

agnimukhī strī agniriva mukhamagraṃ yasyāḥ gaurāditvāt ṅīṣ . (bhelā) bhallātakavṛkṣe, lāṅgalikāvṛkṣe (viṣalāṅgalā) agnireva mukhaṃ mukhatvena kalpitaṃ yasyāḥ gaurā° . gāyatrīmantre . kadācidapi no vidvān gāyatrīmudake japet . gāyatryagnimukhī yasmāttasmādutthāya tāṃ japediti gobhilaḥ . tasyāśca so'kāmayataṃ yajñaṃ sṛjeyeti sa mukhataeva trivṛtamasṛjata taṃ gāyatrī chando'nyasṛjyatāgnirdevatā brāhmaṇomanuṣyovasantaṛtustasmāt trivṛt stomānāṃ mukhaṃ, gāyatrī cchandasāmagnirdevānamiti śrutau . agninā samaṃprajāpatimukhajātatvāt tathātvam . asmiśca pakṣe . agneriva mukhaṃ prajāpatimukhaṃ mukhamutpattidvāramasyā iti vigrahaḥ gaurā° . gāyatrīmantraśca gāyatrīśabde vakṣyate . vipre tu pu° . agniriva uttapta mukhaṃ yasyāḥ gau° ṅīṣ . pākaśālāyām strī agnirmukhamādyo yasya agniprabhṛtau deve tri° .

[Page 59a]
agnirakṣaṇa na° agniḥ rakṣyate'nenātra vā rakṣa--lyuṭ . rākṣasādibhyo'gnirakṣākārake mantrabhede, agnihotre, agnihotragṛhe ca . bhāve lyuṭ . agnyādhāne .

agnirajas pu° agniriva rajyate dīpyate ranj asun nalopaḥ . raktavarṇe indragopanāmakakīṭe . 6 ta° . agnivīrye, svarṇe ca na° .

agnirahasya tri° gneḥ rahasyaṃ tadupāsanādyaṅgajātamatra . analopasanābodhake śāstre agnikalpe .

agniruhā strī agniriva rohati ruha--ka . māṃsādanyāṃ tadaṅkurasya vahnitulyavarṇatayotpannatvāt tathātvamasyāḥ .

agnirūpa tri° agneriva rūpaṃ varṇo'sya, agniriva rūpyate 'sau rūpa--karmaṇi ac vā . vahnitulyavarṇe agnisadṛśamānye ca 6 ta° . agnervarṇe agniśabdokte vahnerdhyeyarūpe ca na° .

agniretas na° 6 ta° . agniśukre, tajjātatvāt suvarṇe ca tatkathā ca praskannarudraśukrasya agnisaṃkrāntasyāgninā devatā prārthanayā gaṅgayāmāhitasya tayā ca voḍhumasamarthayā samutsasarja taṃ garbhaṃ merau girivare tadetyanena merau pātane kṛte tasya tejasaiva merusthaṃ sarvaṃ vastu suvarṇīkṛtaṃ yathoktamānuśāsanike pa° bhā° . tejasā tasya garbhasya bhāskarasyeva raśmibhiḥ yaddravyaṃ parisaṃsṛṣṭaṃ pṛthivyāṃ parvateṣu ca . tat sarvaṃ kāñcanībhūtaṃ samantāt pratyadṛśyata iti . ante ca tasmāt suvarṇaṃ māṅgalyaṃ ratnānāmuttamottamam . sahajaṃ kārtikeyasya vahnestejaḥ paraṃ matamiti 86 adhyāye .

agniloka pu° 6 ta° . agnyadhiṣṭhite meruśṛṅgādhaḥsthe bhuvanabhede . sa ca . sadratnakāñcanamayaṃ śikharatrayaṃ ca merormurārikapurāripurāṇi teṣu . teṣāmadhaḥśatamakhajvalanāntakānāṃ rakṣo 'mbupānilaśaśīśapurāṇi cāṣṭau iti si° śi° golādhyāye darśitaḥ . ayameva pakṣaḥ yuktiyuktaḥ . purāṇe tu antarīkṣaeva tasya sthitiruktā . kāśīkhaṇḍe, vimānayānena gacchatā śivaśarmaṇā pṛṣṭābhyāṃ viṣṇudūtābhyāṃ sūryalokādūrdhaṃ śakrapurīvarṇanottaraṃ taddakṣiṇasyām agniloko varṇitaḥ yathā etasyā dakṣiṇe bhāge yeyaṃ pūrdṛśyate śubhā . imāmarciṣmatīṃ paśya vītihotrapurīṃ śubhām . jātavedasi ye bhaktā ste vasantyatra suvratāḥ . agnipraveśaṃ kuryurye dṛḍhasatvā jitendriyāḥ . striyo vā satvasampannāste sarvatrāgnitejasaḥ . agnihotraratāviprāstathāgnibrahmacāriṇaḥ . pañcāgnivratino yevai te'gneloke'gnitejasaḥ . śīte śītāpanuttyai yastvighmabhārān prayacchati . kuryādagnīṣṭikāṃ vāpi sa vasedagnisannidhau . anāthasyāgnisaṃskāraṃ yaḥ kuryādvā dayānvitaḥ . aśaktaḥ prerayedanyān so'gniloke mahīyate . jaṭharāgnivivṛddhvyai yodadyādāgneyamauṣadham . mandāgnaye sa puṇyātmā vahniloke vasecciram . yajñopaskaravastūni yajñārthaṃ draviṇantu vā . yathāśakti pradadyādyo hyarciṣmatyāṃ vaset sa vai . agnireko dvijātīnāṃ niḥśreyasakaraḥ paraḥ . gururdevo vrataṃ tīrthaṃ sarvamagnerviniścitam . apāvanāni sarvāṇi vahnisaṃsargataḥ kvacit . pāvanāni bhavantyeva tasmāt sa pāvakaḥ smṛtaḥ . api vedaṃ viditvā yastyaktvā vai jātavedasam . anyatra badhnāti ratiṃ brāhmaṇo na sa vedavit . antarātmā hyayaṃ sākṣānniścito hyāśuśukṣaṇiḥ . māṃsagrāsān pacet kukṣau strīṇāṃ no māṃsapeśikām . taijasī śāmbhavī mūrtiḥ pratyakṣā dahanātmikā . kartrī hantrī pālayatnī vinaināṃ kiṃ vilokyate . citrabhānu rayaṃ sākṣānnetraṃ tribhuvaneśituḥ . andhantamomaye loke vinainaṅkaḥ prakāśakaḥ . dhūpapradīpanaivedyapayodadhighṛtaikṣavam . etadbhuktaṃ niṣevante sarve divi divaukasaḥ iti .

agnivat tri° agnirastyasya agni + matup vede masya vaḥ . sāgnike vipre, yapuryayastu caruragnivāṃ iva iti vedaḥ . tulyārthe vati . agnitulyakriyāyādau avya° .

agnivadhū strī 6 ta° . svāhāyām dakṣakanyāyām . agnāyīśabde vivaraṇaṃ draṣṭavyam .

agnivarcas tri° agnervarca iva barco dīptirasya . agnitulyadīptimati, syandanenāgnivarcasā iti bhāra° . 6 ta° . agnitejasi na° .

agnivardhaka tri° agnerjaṭharānalasya vardhakaḥ vṛdha + ṇic-- ṇvul . jaṭharāgnyuddīpake auṣadhabhede, pathyāhāre ca .

agnivarṇa tri° agnervarṇa iva varṇo rūpaṃ yasya . agnitulyavarṇe, brāhmaṇastu surāṃ pītvā agnivarṇāṃ surāṃ pibediti spṛtiḥ . sūryavaṃśye nṛpatibhede pu° tatkathā raghau 19 sa° . 6 ta° . agneḥ rūpe pu° .

agnivallabha pu° agnervallabhaḥ sukhena dāhyatvāt . sālavṛkṣe . agnipriye tri° .

agnivāsas na° agniriva śuddhaṃ vāso vastram . agnitulyaśuddhe vastre . 6 ba° . tādṛgvastravati tri° .

agnivāha pu° agniṃ vāhayati gamayati anupnāpayati vā vāheḥ aṇ . chāge, dhūme ca . vahnivāhakamātre tri° .

[Page 60a]
agnivāhana na° 6 ta° . chāge, raktaṃ jaṭādharaṃ vahniṃ kārayeddhūmravāsasam . jvālāmālākulaṃ saumyaṃ trinetraṃ śmaśrudhāriṇam . caturvāhuṃ caturdantaṃ deveśaṃ vāyusārathim . caturbhiśchagalairyukte vāyucihne rathe sthitam iti purāṇe chāgavāhanatvamuktam .

agnivid pu° agniṃ vindate vinda--kvip . agnihotriṇi sāgnike . agnirahasyaṃ vettīti vida--kvip . agnirahasyaśāstrābhijñe pu° .

agnivindu pu° agnervinduriva . visphuliṅge agnikaṇe .

agnivīja na° 6 ta° . agnervīje tadretojātatvāt upacārāt svarṇe . rudratejaḥsamudbhūtaṃ hema vījaṃ vibhāvasoriti svarṇadānamantraḥ . tatkathā agniretaḥśabde draṣṭavyā . tantrīkte rakāravarṇe agnivījaṃ samuddhṛtya mukhavṛttasamanvitamiti tantram .

agnivīrya na° ānervīryam . vahniretasi, tatparākrame ca . tadvīryajātatvādupacārāt svarṇe . ba° . agnitulyaparakramavati tri0

agniśaraṇa na° 6 ta° . agnyādhānagṛhe agnihotragṛhe .

agniśarman tri° agniriva śṛṇāti tīvrakopatvāt śṝ--manin . tīvrakopānvite . ṛṣibhede pu° . vāhvādi° iñi āgniśarmiḥ tadapatye . naḍādi° phak . āgniśarmāyaṇaḥ tadgotrāpatye .

agniśālā strī agnīnāṃ śālā gṛham . agnyādhānasthāne asyā vā napuṃsakatvam . havirdhānamagniśālaṃ patnīnāṃ sadanam iti vedaḥ .

agniśikha pu° agneriva agniriva vā śikhā yasya . kuṅkumavṛkṣe, kusumbhavṛkṣe, agnitulyaśikhe--jāṅgalīvṛkṣe ca . agnitulyajaṭāvati tri° . agniśikheva śikhā'gramasya . lāṅgalikāvṛkṣe strī (viṣalāṅgalā) agnitulyāgrabhāge tri° vāṇairagniśikhairiveti purā° . svarṇe kusumbhapuṣpe ca na° . 6 ta° . agnijvālāyāṃ strī śarairagniśikhopamai riti, bhāra° .

agniśuśrūṣā strī 6 ta° . vahneḥ vidhānena sevopayogini home .

agniśekhara pu° agniriva śekharamagraṃ yasya . kuṅkumavṛkṣe, kusumavṛkṣe, jāṅgalīvṛkṣe ca . agnitulyāgravati tri° .

agniṣṭut pu° agniḥstūyate'tra stu--ādhāre kvip ṣatvam . agniṣṭomasya vikṛtibhūte ekāhasādhye yāgabhede . sāmasahitābhāṣye saṃśayapūrvakaṃ tacca karmāntaramiti sāyaṇākṣāryeṇa nirṇītam yathā . uktvāgniṣṭutametasya vāravantīya--sāma hi . revatīṣvṛkṣu kṛtveti śrutaṃ paśuphalāptaye . revatyādirguṇaḥ karma pṛthagvā pūrbavad guṇaḥ . revatī--vāravantīya--sambandhākhyaḥ paśu--pradaḥ . sāmno'tra phala--karmabhyāṃ sambandhe vākya--bhinnatā . tenīktaguṇa--saṃyuktamanyat karmocyate phale .. trivṛdagniṣṭomastasya vāyavyāsu ṛkṣu ekaviṃśāgniṣṭoma--sāma kṛtvā brahmavarcasa--kāmo yajeta--ityasya sannidhau śrūyate--etasyaiva revatīṣu vāravantīyamagniṣṭomasāma kṛtvā paśu--kāmohyetena yajeta iti . asyāyamarthaḥ . prakṛtau tṛtīyasavane arbhiva--pavamānasyopari yajñāyajñīyaṃ sāma gīyate, tena ca sāmnā agniṣṭomayāgasya samāpyamānatvādagniṣṭhoma sāmetyucyate, tacca prakṛtau yajñāyajñīyo vā agnaye ityādyāgneyīṣvṛkṣu gīyate asmiṃstvagniṣṭuti brahmavarcasakāmena vāyavyāsvṛkṣu tat sāma gātavyam, tacca prakṛtāvivaika viṃśa--stoma--yuktam . paśukāmasya tu revatīrnaḥ sadhamāde ityādiṣu revatīṣvṛkṣu vāravantīyaṃ sāma gāyediti, tatra revatīnāmṛcāṃ vāravantīyanāmakena sāsrā yaḥ sambandhaḥ so'yaṃ paśu--phalāyāgniṣṭuti vidhīyate, etasyaiveti prakṛtaparāmarśakenaitacchabdenānya--vyāvartakenaivakāreṇa cāgniṣṭutaḥ samarpyamāṇatvāt yathā pūrbādhikaraṇe indriyaphalāya prakṛtāgnihotre dadhi--guṇovihitaḥ tadvat, iti prāpte, brūmaḥviṣamo dṛṣṭāntaḥ, dadhnohoma--janakatvaṃ na śāstreṇa bodhanīyaṃ tasya lokato'vagantuṃ śakyatvāt . phala--sambandhaḥ ekaeva śāstrabodhyaḥ iti na tatra vākyabhedaḥ, iha tu revatyṛgādhārakavāravantīya--sāmro'gniṣṭut--karma--sādhanatvaṃ phala sādhanatvaṃ cetyubhayasya śāstraika--bodhyatvād durvārovākya--bhedaḥ tena paśuphalakaṃ yathoktaguṇa--viśiṣṭa--karmāntaramatra vidhīyate . etacchadbaḥ evakāraśca vidhīyamāna--karmāntara--viṣayatayā yojanīyau iti . yajeta vāśvamedhena svarjitā gosavena vā . abhijidviśvajidbhyāṃ vā trivṛtāgniṣṭutāpi vā iti smṛtiḥ .

agniṣṭubh pu° agnistubhyate'tra kvip ṣatvam . yajñabhede .

agniṣṭoma pu° agneḥ stomaḥ stutisādhanaṃ tṛcasamudāyo'vasāne'tra . yāgaviśeṣe sa ca yāgaḥ tāṇḍyamahābrāhmaṇe ṣaṣṭhādhyāye prajāpatirakāmayata bahu syāṃ prajāyeyeti saetamagniṣṭomamasṛjata ityupakramya eṣa vāva yajñoyadagniṣṭoma iti ekasmā anyo yajñaḥ kāmāyāhriyate sarvebhyo'gniṣṭoma iti cāgniṣṭomaṃ stutvā dvādaśa stotrāṇyagniṣṭoma ityādinā saprapañcaṃ darśitaḥ . agniṣṭoma śabdasya vyutpattirbhāṣyakṛtā sāyaṇācāryeṇa darśitā yathā yajñāyajñīya ityasyāmāgneyyāmutpannena agneṣṭomasāmnā samāpte ragniṣṭoma iti nāma sampannamiti . tadvidhānaparipāṭī ca vaudhāyanīye keśavasvāminā darśitā tata eva sā'vagantavyā . tāṇḍye ṣaṣṭhādhyāye ca agniṣṭome dvādaśa stotrāṇi dvādaśa śastrāṇī tyuktvā aṣṭamādhyāyaparyantaṃ yāni stotrāṇi śastrāṇi vā prayojyāni tānyabhihitāni tāni ca tata evāvagantavyāni teṣāṃ svarūpādi tattacchabdārthe vakṣyate tatra apragītamantrasādhyā stutiḥ śastraṃ pragītamantrasādhyā tu stotramiti tayerbhedaḥ . ekāhasādhye agniṣṭunnāmake yajñe ca tat pramāṇam agniṣṭucchabde . agniṣtomasya vyākhyānaḥ kalpaḥ ṭhak . āgniṣṭomikaḥ agniṣṭomabodhakakalpe .

agniṣṭomasāma na° agniṣṭome avasāne vihitaṃ sāma gānaviśeṣaḥ . agniṣṭomayajñasamāpake tṛtīyasavane vihite yajñāyajñīya ityasyāmāgnyeyyāmṛci gīyamāne sāmavede prakṛtau (agniṣṭome) tṛtīyasavane ārbhavapavamānasyopari yajñāyajñīyaṃ sāma gīyate tena ca sāmnā agniṣṭomasya samāpyamānatvādagniṣṭomasāmetyucyate iti sā° bhā° . brahmaṇo vā eṣa raso yadyajñājñīyaṃ stuvanti brahmaṇaeva rase yajñaṃ pratiṣṭhāpayantīti tāṇḍyabrāhmaṇam tacca sāma yajñāyajñīyaśabde vakṣyate .

agniṣṭha pu° agnau sthātumarhati sthā--ka ṣatvam . vahnau sthiti yogye lauhamaye kaṭāhādipātre .

agnisaṃskāra pu° agninā saṃskāraḥ mantrapūrbakadāhaḥ . vidhānena agnikṛtadāhe . anāthasyāgnisaṃskāraṃ yaḥ kuryādvā dayānvitaḥ iti kāśī° .

agnisaṅkāśa tri° agniriva saṅkāśate kāśa--dīptau ac . agnitulyavarṇe tattu lyatejaske ca .

agnisambhava pu° agniriva sambhavati sam + bhū--ac . araṇyakusumbhe . 5 ta° svarṇe na° . agnisambhūtamātre tri° .

agnisahāya pu° agninā saha ayate aya--ac 3 ta° . vāyau, dhūme ca . agnisahāyadhūmavadvarṇavattvāt śīghragatitvācca vanakopate ca .

agnisākṣika tri° agniḥsākṣī yatra kap . vahniṃ sākṣīkṛtya kṛte karmaṇi . sakhyaṃ kṛtvāgnisākṣikamiti rāmā° .

agnisāra na° agnau sāro yasya atyantānalottāpane'pi sārāṃśādahanāt . rasāñjane 6 ta° . vahnisāre tu astrī .

[Page 61b]
agnistambha pu° agniḥ dāhaśaktau nirudhyate anena . agnidāhanaśaktinirodhake mantre, oṣadhe ca . 6 ta° . agnerdāhaśaktipratirodhe pu° .

agniṣvā(sva)tta pu° ba° va° agnitaḥ (śrāddhīyaviprakararūpānalāt suṣṭhu āttaṃ grahaṇaṃ yeṣāṃ ā--dā--kta ṣatvamiti bahavaḥ . marīciputre pitṛgaṇaviśeṣe . agniṣvā(svā)ttāḥ varhiṣadaḥ ūṣmapā ājyapāstatheti manuḥ . taittirīyabrāhmaṇe tu anyathā niruktaṃ yathā agniṣvāttānṛtumato havāmahe . narāśaṃse somapīthaṃ ya āśuḥ . te no arvantaḥ suhavā bhavantu . śanno bhavantu dvipade śaṃ catuṣpade iti agniṣvāttā agniṣvāttanāmakāḥ pitaraḥ pitṛviśeṣāḥ . te ca cāturmāsyagatapitṛyajñabrāhmaṇe spaṣṭamabhihitāḥ, ye vā ayajvāno gṛhamedhina sve pitaro'gniṣyāttā iti . manuṣyajanmanyagniṣṭomādiyāgamakṛtvā smārtakarmaniṣṭhāḥ santo mṛtvā ca pitṛtvaṃ gatāḥ . tānagniṣvāttān iti tadbhāṣye mādhavācāryaḥ .

agnihut pu° agniṃ hutavān hu--kvip 6 ta° . kṛtāgnihavane agnihotriṇi .

agnihotra na° agnaye hūyate'tra hu--tra 4 ta° . mantrakaraṇavahnisthāpanapūrbataduddeśyakahome . agnihotrasambandhitvāt haviṣi, vahnau pu° . kāñcidākhyāyikāmupakramya agnihotraśabdaniruktividhānādyuktaṃ taittirīyabrāhmaṇe so'gnirabibhet āhutibhirvaitamāpnotīti sa prajāpatiṃ punaḥ prāviśat taṃ prajāpatirabravīt jāyasveti so'bravīt kiṃ bhāgadheyamabhijaniṣya iti tubhyamevedaṃ hūyātā ityabravīt saetadbhāgadheyamabhyajāyata . yadagnihotram iti purā prajāpatestāpaṃ dṛṣṭvā palāyanāduparato'gniḥ prajāpatestvapakramyāgata eva, tataḥ prajāpatistasminnagnau pūrboktaṃ ghṛtaṃ svāhākāreṇa yāmāhutiṃ prathamamajuhot . tadāhutisāmarthyena puruṣamasṛjata . tathā dvitīyādyāhutibhiḥ aśvādīnasṛjata . tataḥ prajānāṃ punarutpatteḥ svasya prajāpatitvaṃ susyitam . tadānīmagnirbhīto'bhūt . tasyāyamabhiprāyaḥ . prajāpatiḥ punaḥ punarāhutibhireva māṃ prāpnoti na tu bhāgaṃ prayacchati . tāstvāhutīrdevā eva gṛhṇanti . tasmādbhāgarahitaḥ sevituṃ na śaknomīti vicārya pūrbavat palāyanamakṛtvā tasmin prajāpatāveva praviṣṭaḥ . sa ca prajāyasveti punaḥ punaragnimabravīt sacāgnistadudara eva sthitvā bhāgarahito'haṃ kṣudhitaḥ sevituṃ na śaknomi bhāgo me'pekṣitaḥ . kiṃ bhāgamabhilakṣyāhamutpatsya ityuktam . agninā uktaḥ prajāpatiridamagnihotragataṃ havistubhyameva hūyātā iti bhāgaṃ dattavān . tato'gnihotrahaviḥsvarūpaṃ bhāgadheyamabhilakṣyāgnirutpannaḥ . tasmādagnaye hotraṃ homo'smin karmaṇīti bahuvrīhivyutpattyā agnihotramiti karmanāma . agnaye hotramiti tatpuruṣavyutpattyā havirnāma iti tadbhāṣyam . tatkālaśca tatraivoktaḥ taddhūyamānamādityī'bravīt . mā hauṣīḥ . ubhayorvai nāvetaditi so'gnirabravīt . kathaṃ nau hoṣyantīti . sāyameva tubhyaṃ juhavan prātarmahyamityabravīt . tasmādagnaye sāyaṃ hūyate sūryāya prātaḥ iti . taddhaviragnyarthaṃ prajāpatinā hūyamānaṃ dṛṣṭvā mā hauṣīrityevamādityo nivāra yāmāsa . hetuñcaivamavīcat . yo'yamagniryaścāhaṃ tayorubhayorāvayoretaddhaviḥ, na tvekasyāgneḥ iti . tadānīmubhayorbhāgavyavasthā jātā . agminā pṛṣṭā yā kālabhedena vyavasthā tāmuvāca . tasmādagnaye sāyaṃ juhuyāt, sūryāya prātarjuhuyāt iti tadbhāṣyam . tacca nityaṃ kāmyañca yāvajjīmagnihotraṃjuhotīti śrutyā nityasya upasadbhiścaritvā māsamekamagnihotraṃ juhotīti śrutyā ca kāmyasya vidhānamuktam . asya yajurvedoktatve'pi sarvavedibhiḥ kartavyatā yannāmnātaṃ svaśākhāyāṃ pārakyamavirodhi ca vidvadbhistadanuṣṭheyamagnihotrādi karmavaditi chandoga° pa° kātyā° . agnihotraṃ trayovedā stridaṇḍo bhasmadhāraṇam . buddhipauruṣahīnānāṃ jīviketi vṛhaspatiriti cārvākamatam .

agnihotrahavanī strī agnihotro'gniḥ havirvā hūyate'nayā hukaraṇe lyuṭ 6 ta° . agnihotrahavirgrahaṇyāmṛci .

agnihotrahut pu° agnihotramagniṃ juhoti smahu--kvipa 6 ta° . kṛtāgnihotre yatra suhṛdā sukṛtāmagnihotra hutāṃ yatra loka iti, śrutiḥ .

agnihotrin pu° agnihotra + matvarthe ini . agnisthāpanapūrbakaṃ prātarādikāle agnihotrahomakartari sāgnike .

agnīdh pu° idhyate indha--bhāve kvip 6 ta° . agnyuddīpane agnīdhaḥ śaraṇe raṇ bhañceti kātyā° vā° . śaraṇārthe raṇi āgnīdhraḥ . kartari kvip . agnyādhānakartari .

agnīdhra pu° agnim ādadhāti dhṛ--ka dīrghaḥ . vahnyādhānakārake brahmāparaparyāye ṛtvigbhede . agniṃ dhārayatyasmai sampradāne ghañarthe ka dīrghaḥ . agnikṛtye homādau pu° .

[Page 62b]
agnīndra pu° dvi° dvandva° indraparatvānnāt . etannāmakayo rekahavirbhoktrordevayoḥ .

agnīndhana tri° agniridhyate'nena indha--lyuṭ 6 ta° . mantrabhede . striyāṃ ṭittvāt ṅīp . bhāve lyuṭi . agni kṛtye na° .

agnīya tri° agneradūrabhavaṃ sthānādi--utkarā° cha . vahnisannikṛṣṭasthāne .

agnīvaruṇa pu° dvi° dvandva° īt . etayorekahavirbhoktrordevayoḥ .

agnīṣoma pu° dvi° dvandva° īt ṣatvañca . etannāmakayoreka havirbhoktrordevayoḥ . agnīṣomīyaṃ paśumālabheteti śrutiḥ .

agnīṣomapraṇayanī strī agnīṣomau praṇīyete saṃskriyete anayā atra vā pra + nī--karaṇe ādhāre vā lyuṭ ṅīp . tayoḥ saṃskārikāyāmṛci pātryāñca . bhāve lyuṭ . tayoḥ saṃskāre na° .

agnīṣomīya tri° agnīṣomau devate asya cha . taddevatāke paśvādau kapālarūpapātrādisaṃskṛte havirbhede ca agniṣomīyamekādaśakapālaṃ nirvapatīti yo'gnīṣomīmayasya paśoraśnātīti ca śrutiḥ .

agnyagāra na° agneḥ agnihotrasaṃbandhivahneragāraṃ 6 ta° . agnihotragṛhe vasaṃścaturtho'gnirivāgnyagāre iti raghuḥ . agnigṛhādayopyatra .

agnyādhāna na° agnerādhānam ā--dhāñ--lyuṭ 6 ta° . vedamantradvārā vahnisthāpane . 7 bahu° . agnihotrayāge .

agnyādheya pu° agnirādheyo yena . agnihotriṇi sāgnike dvije tatprakāraśca puṇyamevādadhītāgnimityupakramya kātyāyanasaṃhitāyāṃ darśitaḥ kalpagranthe ca vistarī draṣṭavyaḥ .

agnyālaya pu° agnerālayaḥ ā + lī--ādhāre ac 6 ta° . vedamantradvārā vahnisthāpanayogye gṛhe, tadādhāre--kuṇḍe, sthaṇḍile ca .

agnyāhita pu° agnirāhito yena ā + dhāñ--karmaṇi kta, vā paranipātaḥ . agnihotriṇi sāgnike dvije .

agnyutpāta pu° agninā divyānalena kṛta utpātaḥ (aniṣṭasūcakopadravaḥ) ud + pata--ghañ 3 ta° . ākāśasthānala vikārasūcitopadrave, ulkāpātādāvaśubhasūcake, dhūmaketukṛtavikāre ca . sa ca nābhasa utpātaḥ ulkādirūpaḥ pañca vidhaḥ dhiṣṇyolkāśanividyuttārābhedāt . teṣāṃ lakṣaṇādikaṃ phalasahitam vṛhatsaṃhitāyāmuktaṃ 33 a° yathā divi bhuktaśubhaphalānāṃ patatāṃ rūpāṇi yāni tānyulkāḥ . dhiṣṇyolkāśanividyuttārā iti pañcadhā bhinnāḥ .. ulkā pakṣeṇa phalaṃ tadvaddhiṣṇyāśanistribhiḥ pakṣaiḥ . vidyudahobhiḥ ṣaḍbhistadvattārā vipācayati .. tārā phalapādakarī phalārdhadātrī prakīrtitā dhiṣṇyā . tisraḥ sampūrṇaphalā vidyudayolkāśaniśceti .. aśaniḥ svanena mahātā nṛgajāśvamṛgāśmaveśmatarupaśuṣu . nipatati vidārayantī dharātalaṃ cakrasaṃsthānā .. vidyutsatvatrāsaṃ janayantī taṭataṭasvanā sahasā . kuṭilaviśālā nipatati jīvendhanarāśiṣu jvalitā .. dhiṣṇyā kṛśālpapucchā dhanūṃṣi daśa dṛśyate'ntarābhyadhikam . jvalitāṅgāranikāśā dvau hastau sā pramāṇena .. tārā hastaṃ dīrghā śuklā tāmrābjatanturūpā vā . tiryagadhaścordhvaṃ vā yāti viyatyuhyamāneva . ulkā śirasi viśālā nipatantī vardhate pratanupucchā . dīrghā bhavati ca puruṣā bhedā bahavo bhavantyasyāḥ . pretapraharaṇakharakarabhanakrakapidaṃṣṭrilāṅgalamṛgābhāḥ . godhāhidhūmarūpāḥ pāpā yā cobhayaśiraskā .. dhvajajhaṣakarigirikamalenduturagasantaptarajatahaṃsābhāḥ . śrīvatsavajraśaṅkhasvastikarūpāḥ śivasubhikṣāḥ .. ambaramadhyādbahvyo nipatantyo rājarāṣṭranāśāya . bambhramatī gaganopari vibhramamākhyāti lokasya .. saṃspṛśatī candrārkau tadvisṛtā vā sabhūprakampā ca . paracakrāgamanṛpabadha--durbhikṣāvṛṣṭibhayajananī pauretaraghnamulkāpasavyakaraṇaṃ divākarahimāṃśvoḥ . ulkā śubhadā purato divākaraviniḥsṛtā yātuḥ .. śuklā ratkā pītā kṛṣṇā colkā dvijādivarṇābhā . kramaśaścaitān hanyurmūrdhoraḥpārśvapucchasthāḥ .. uttaradigādipatitā viprādīnāmaniṣṭadā rūkṣā . ṛjvī snigdhākhaṇḍā nīcopagatā ca tadvṛddhyai .. śyāmā vāruṇanīlā'sṛgdahanāsitabhasmanibhā rūkṣā . sandhyādinajā vakrādalitā ca parāgamabhayāya .. nakṣatragrahadhāte tadbhaktīnāṃ kṣayāya nirdiṣṭā . udaye ghnatī ravīndū pauretaramṛtyave'ste vā .. bhāgyādityadhaniṣṭhāmūleṣūlkāhateṣu yuvatīnām . viprakṣatriyapīḍā puṣyānilaviṣṇu deveṣu .. dhruvasaumyeṣu nṛpāṇāmugreṣu sadāruṇeṣu caurāṇām . kṣipreṣu kalāviduṣāṃ pīḍā sādhāraṇe ca hate .. kurvantyetāḥ patitā devapratimāsu rājarāṣṭrabhayam . śakropari nṛpatīnāṃ gṛheṣu tatsvāmināṃ pīḍām .. āśāgrahopaghāte taddeśyānāṃ khale kṛṣiratānām . caityatarau sampatitā satkṛtipīḍāṃ karotyulkā .. dvāri purasya purakṣayamathendrakīle jana kṣayo'bhihitaḥ . brahmāyatane viprān vinihanyādgomino goṣṭhe .. kṣveḍāsphoṭitavāditagītītkruṣṭasvanā bhavanti yadā . ulkā nipātasamaye bhayāya rāṣṭrasya sanṛpasya .. yasyāñciraṃ tiṣṭhati khe'nuṣaṅgo daṇḍākṛtiḥ sā nṛpaterbhayāya . yā cohyate tantudhṛteva khasthā yā vā mahendradhvajatulyarūpā .. śreṣṭhinaḥ pratīpagā tiryagā nṛpāṅganāḥ . hantyadhomukhī nṛpān brāhmaṇānathordhṛgā .. varhipuccharūpiṇī lokasaṅkṣayā vahā . sarpavat prasarpiṇī yoṣitāmaniṣṭadā .. hanti maṇḍalā puraṃ chatravat purohitam . vaṃśagulmavat sthitā rāṣṭradoṣakāriṇī .. vyālasūkaropamā visphuliṅgamālinī . khaṇḍaśo'tha vā gatā sasvanā ca pāpadā .. surapaticāpapratimā rājyaṃ nabhasi vilīnā jaladān hanti . pavanavilomā kuṭilaṃ yātā na bhavati śastā vinivṛttā vā .. abhibhavati yataḥ puraṃ balaṃ vā bhavati bhayaṃ tata eva pārthivasya . nipatati ca yathā diśā pradīptā jayati ripūnacirāttayā prayātaḥ .. tatkāraṇamuktaṃ gargasaṃhitāyām atilobhādasatyādvā nāstikyādvāpyadharmataḥ . narāpacārānniyatamupasargaḥ pravartate . tato'parādhānniyatamapavarjanti devatāḥ . tāḥ sṛjantyadbhutāṃstāṃstu divyanābhasabhūmijān . ta eva trividhā loke utpātā devanirmitāḥ . vicaranti vināśāya rūpaiḥ saṃbodhayanti ca iti . aniṣṭasūcakarūpabhedāśca vṛhatsaṃhitāvākye prāk darśitāḥ . tallakṣaṇaṃ kāśyapena sāmānyata uktam vṛhacchikhā ca sūkṣmāgrā raktanīlaśikhojjvalā . pauruṣeya pramāṇena ulkā nānāvidhā smṛteti .

agnyuddhāra pu° agneḥādhanārthamuddhāraḥ araṇimanthanena utthāpanam . araṇidvayagharṣaṇenānalotpādane . tatprakārastu aśvattho yaḥ śamīgarbhaḥ praśastīrvīsamudbhavaḥ . tasya yā prāṅmukhī śākhā vodīcī vordhagāpi vā .. araṇistanmayī proktā tanmayyevottarāraṇiḥ . sāravaddāravañcatramovilī ca praśasyate .. saṃsaktamūlo yaḥ śamyāḥ sa śamīgarbha ucyate . alābhe tvaśamīgarbhāduddharedavilambitaḥ .. caturviṃśatiraṅguṣṭhadairvyaṃ ṣaḍapi pārthivam . catvāra ucchraye mānamaraṇyoḥ parikīrtitam .. aṣṭāṅgulaḥ pramanthaḥ syāccatraṃ syāddvādaśāṅgulam . ovilī dvādaśaiva syādetanmanthanayantrakam .. aṅguṣṭhāṅgulamānantu yatra yatropadiśyate . tatra tatra vṛhatparvagranthibhirminuyāt sadā .. gobālaiḥ śaṇasaṃmiśraistrivṛttamamalātmakam . vyāmapramāṇaṃ netraṃ syāt pramayyastena pāvakaḥ .. mūrdhākṣikarṇavaktrāṇi kandharā cāpi pañcamī . aṅguṣṭhamātrāṇyetāni dvyaṅguṣṭhaṃ vakṣa ucyate .. aṅguṣṭhamātraṃ hṛdayaṃ tryaṅguṣṭhamudaraṃ smṛtam . ekāṅguṣṭhā kaṭirjñeyā dvau vastirdvau ca guhyakam .. ūrū jaṅghe ca pādau ca catustryekai ryathākramam . araṇyavayavāhyete yājñikaiḥ parikīrtitāḥ .. yattadguhyamiti proktaṃ devayonistu socyate . asyāṃ yo jāyate vahniḥ sa kalyāṇakṛducyate .. anyeṣu ye tu mathnanti te rogabhayamāpnuyuḥ . prathame manthane tveṣa niyamo nottareṣu ca .. uttarāraṇiniṣpannaḥ pramanthaḥ sarbadā bhavet . yonisaṅkaradoṣeṇa yujyate hyanyamanthakṛt .. ārdrā saśuṣirā caiva ghūrṇāṅgī pāṭitā tathā . na hitā yajamānānāmaraṇiścottarāraṇiḥ .. paridhāyā'hataṃ vāsaḥ prāvṛtya ca yathāvidhi . bibhṛyāt prāṅmukho yantramāvṛtā vakṣyamāṇayā .. catravradhnapramanthāgraṃ gāḍhaṃ kṛtvā vicakṣaṇaḥ . kṛtvottarāgrā maraṇiṃ tadvradhnamupari nyaset .. catrādhaḥ kīlakāgrasthāmovilīmudagagrakām . viṣṭambhāddhārayed yantraṃ niṣkampaṃ prayataḥ śuciḥ iti kātyā° sa° ..

agnyupasthāna na° agnirupasthīyate'nena upa + sthā lyuṭ 6 ta° . vahnerupāsanamantre . striyāṃ ṅīp . bhāve lyuṭ 6 ta° . vahnerupāsane na° .

agra na° aṅga--rak nalopaḥ . uparibhāge, śeṣabhāge, ālambane pūrbabhāge, utkarṣe samūhe ca . pradhāne, adhike, prathame ca tri° . tatra pūrbabhāge agrakāyaḥ athāgrahaste mukulīkṛtāṅgulāviti kumā° . ūrdhve śṛṅgāṇi yasyāgrasaroruhāṇi iti ku° . ālambane, manumekāgramāsīnamiti manuḥ pradhāne athāgramahiṣī rājña iti prathame agrahāyaṇeṣṭiriti . puro'rthe, agrasaraḥ . śeṣabhāge, harmyāgrarūḍheṣu tṛṇāṅkureṣviti raghuḥ . sūcyagreṇa na dātavyaṃ vinā yuddhena keśaveti bālāgraśatabhāgasya śatadhā kalpitasya ceti ārāgramātrohyaparo'pi dṛṣṭaḥ iti ca śrutiḥ . adhike athāgrarayaśālineti . śṛṅge, kailāsāgrasamāsīnamiti tantram utkarṣe, agrādagraṃ rohatīti tā° brā° agramutkarṣamiti mādhavācāryaḥ adhike sāgraṃ varṣaśatamiti rāmā° akṣarūpapalaparimāṇe (jyotiṣoktasya akṣarūpapalasya parimāṇārthe'ṃśabhede) ca . akṣakṣetrasādhanārthāyāṃ siddhāntaśiromaṇyuktāyām akṣakṣetrakarṇena guṇitāyāṃ svakoṭyā hṛtāyāṃ krāntijyāyāṃ strī . krāntijyake karṇaguṇe vibhakte koṭyā bhujenāptamitāgrakā syāt iti si° śi° . krāntijyā akṣaśrutikarṇena guṇitā dviḥ sthāpyā ekatra svakoṭyā bhaktā satī agrā bhavatīti pramitā° . rekhā prācyaparā sādhyā viṣuvadbhāgragā tathā . iṣṭacchāyāviṣuvatīrmadhyamagrābhidhīyate iti sūryasiddhāntapāribhāṣite'rthe ca strī . vivṛtañcaitat raṅganāthena yathā athāgrājñānārthamāha . tasmiṃścaturasre pūrvāpararekhāta uttarabhāge viṣuvadbhāgragākṣabhāgapradeśasthākṣabhāṅgulāntaritetyarthaḥ . prācyaparā rekhā pūrbāpararekhānukārā rekhā tathā sarvatastulyāntareṇa yatheṣṭacchāyākṣarekhābhujāntareṇa kāryā . anantaramiṣṭacchāyāviṣuvatīriṣṭacchāyākṣarekhākṣabhāgrarekhayorityarthaḥ . madhyaṃ caturasre'ṅgulātmakamantarālaṃ sarvatastulyam . agrā karṇavṛttāgrocyate . atropapattiḥ . bhujasya karṇavṛttāgrā palabhāsaṃskāreṇāgrā uktā taddakṣiṇagole palabhādhikottarabhujasadbhāvena palabhonī bhujo'greti, prācyaparasūtrāduttarabhāge'kṣabhāgrarekhā bhujamadhye bhavatīti dvayo rekhayorantaramagrā palabhonabhujarūpā . evamuttaragola uttarabhujasya palabhālpatvādbhujonapalabhāgreti palabhārekhā prācyaparasūtrāduttarabhāgasthā bhujarekhāto'pyagrāntareṇottaradiśīti dvayo rekhayorantaraṃ bhujonapalabhārūpaṃ karṇavṛttāgrā . evaṃ dakṣiṇabhujasya palabhonāgrātvāt palabhāyuto'greti prācyaparasūtrādbhujāgrāpalabhāgrārekhayoḥ krameṇa yāmyottaratvāt tayorantarālaṃ palabhābhujaikyarūpamagrā palabhāyāḥ śaṅkutalānukalpatvāt sadottaratvaṃ chāyāsambandhādyuktam iti . agraśabdasyāvayavarūpaikadeśaparatve hastāgraṃ tadvatparatve agrahasta iti yathoktam vāmanena, hastāgrāgrahastayorguṇaguṇinorbhedāditi . agra + bhavādyarthe yat . agryaḥ . gha agriyam . kuśāgramiva cha . kuśāgrīyaḥ . ivārthe śākhādi° ya agryaḥ .. agraḥ ṛṣibhedastadgotrāpatye naḍādi° phak . āgrāyaṇaḥ . tattadartheṣu .

agrakāya pu° agraḥ kāyaḥ avayavāvayavinorabhedāt agrahastavat karma° . dehapūrbabhāge .

agraga tri° agre gacchatīti gasa--ḍa 7 ta° . purogāmini .

agragaṇya tri° agre gaṇyate gaṇa--yat 7 ta° . agragaṇanīye, pradhāne ca .

agragāmin tri° agre gacchati gama--ṇini 7 ta° . purogāmini . praṣṭho'gragāminīti pā° . atrāṇatvanirdeśāt agragāminetyādau na ṇatvam . striyāṃ ṅīp .

agraja pu° agre purastāt jāyate jana--ḍa . agrajāte jyeṣṭhabhrātari jagādāgre gajāgrajam iti māghaḥ . jyeṣṭhabhaginyāṃ strī . varṇeṣu madhye agrajātatvāt vipre .

agrajaṅghā strī agrā jaṅghā avayavāvayavinorabhedāt ka° sa° . jaṅghāgrabhāge .

agrajanman pu° agre janma yasya jana--manin vyadhi° bahu° . jyeṣṭhabhrātari, vipre ca . agrajātamātre tri° . agrāt pradhānāṅgāt mukhāt janmāsya vya° ba° . brahmaṇomukhotpanne vipre, tasya tanmukhotpattiśca tāṇḍyamahābrāhmaṇe uktā yathā so'kāmayata yajñaṃ sṛjeyeti sa mukhata eva trivṛtamasṛjata taṃ gāyatrīcchando'nvasṛjyatāgnirdevatā brāhmaṇomanuṣyo vasanta ṛtustasmāttrivṛt stomānāṃ mukhaṃ, gāyatrī cchandasām, agnirdevatānāṃ, brāhmaṇo manuṣyāṇāṃ, vasanta ṛtūnāṃ, tasmādbrāhmaṇo mukhena vīryaṅkaroti mukhatī hi sṛṣṭaḥ iti . vyākhyātañcaitat bhāṣye saḥ prajāpatirakāmayat kimiti? sarvasādhakaṃ yajñaṃ sṛje yeti sa etamagniṣṭomamapaśyat tamāharadityuktasyaivedaṃ vivaraṇaṃ saḥ prajāpatiḥ mukhata ātmano mukhādeva trivṛtamāvṛttitrayasādhyametannāmakaṃstomamasṛjata taṃ trivṛtamanu paścādgāyatrīchandaḥ gāyatraṃ nāma chando'sṛjyata tadanu agnirdevatā'sṛjyata tamanu manuṣyī brāhmaṇo'sṛjyata tathā tamanu vasantākhyaśca ṛturasṛjyata yasmādyadete mukhataeva sṛṣṭāḥ tasmādete trivṛdāduyaḥ svasvajātīyānāṃ madhye mukhyā abhavan trivṛdādīnāṃ mukhyānāṃ madhye brāhmaṇasya mukhyatvaprayuktaṃ vīryaṃ lokasiddhaṃ darśayati tasmānmukhasṛṣṭatvena mukhyatvāt brāhmaṇo mukhenedānīmapi vīryaṃ svādhyāyapravacanādijanyaṃ sāmarthyaṅkaroti tasmādityuktaṃ vivṛṇoti hi yasmādbrāhmaṇo mukhataḥ sṛṣṭastasmādityarthaḥ .. evamuktamarthaṃ yo veda so'pi mukhena vīryaṃṅkaroti mukhasādhyena svādhyāyapravacanādinaivābhīṣṭaṃ sādhayati ityarthaḥ iti . brāhmaṇo'sya mukhamāsīti puruṣasūktam ata eva viprasya mukhajātatvena mukhasādhyasvādhyāyābhyasane eva vīryaṃ bhavatītyapyuktam ataeva manunā vedameva sadābhyasye dityuktam hārītasaṃhitāyāṃ tu ṣaṭ karmāṇi, nijānyāhurbrāhmaṇasya mahātmanaḥ . taireva satataṃ yastu vartayet sukhamedhate adhyāpanaṃ cādhyayanaṃ yājanaṃ yajanaṃ tathā . dānaṃ prati grahaśceti ṣaṭ karmāṇīti cocyate iti vedañcaiva sadābhyasyet śucau deśe samāhitaḥ dharmaśāstraṃ tathā pāṭhyaṃ brāhmaṇaiḥ śuddhamānasaiḥ vedavat paṭhitavyañca śrotavyañca divāniśi śrutihīnāya viprāya smṛtihīne tathaiva ca dānaṃ bhojana sanyacca datta kulavināśanam . tasmāt sarvaprayatnena veda śāstraṃ paṭhet dvija iti ca . sattvapradhānā vaprāḥ syuriti bhāratokteḥ viprasya satvapradhānatayā brāhmaṇakṣattriyaviśāṃ śūdrāṇāñca parantapa! . karmāṇi pravibhaktāni svabhāvaprabhavairguṇaiḥ . śamodamastapaḥ śaucaṃ kṣāntirārjavameva ca . jñānaṃ vijñānamāstikyaṃ brahmakarma svabhāvajamiti gītāyāṃ sātvikadharmāevāsya svābhāvikā ityuktam . vivṛtañcaitat śrīdhara svāminā tatra brāhmaṇasya svābhāvikāni karmāṇyāha śama iti, śamaścittoparamaḥ (vāhyaviṣayānnivartanam) damovāhyendriyoparamaḥ (svasvaviṣayānnivartanam) tapaḥ pūrboktaṃ (saguṇabrahmopāsanādi) śaucaṃ vāhyamābhyantarañca . kṣāntiḥ (śītoṣṇādidvandvasahiṣṇutā) ārjavam avakratā (vāhyābhyantarayoḥ kāpaṭhyābhāvaḥ) jñānaṃ śāstrīyaṃ vijñānamanubhavaḥ āstikyam asti paraloka iti niścayaḥ . etat śamādi brāhmaṇasya svabhāvāt jātaṃ karmeti . mukhajātādayopyatra agre prathamaṃ janma yasya . caturmukhe brahmaṇi, yo vai brahmāṇaṃ vidadhāti pūrbaṃ yaścāsmai prahiṇoti vedamiti hiraṇya garbhaḥ samavartatāgre iti ca śrutau parabrahmasakāśāt tasya prathamotpattiruktā, tadutapattiprakārastu manunā so'bhidhyāya śarīrāt svāt sisṛkṣurbahudhā prajāḥ . apa eva sasarjādau tāsu vījamavāsṛjat . tadaṇḍamabhavaddhaimaṃ sahasrāṃśusamapramam tasmin jajñe svayaṃ brahmā sarvalokapitāmaha ityanenoktaḥ .

agrajāta pu° agre jātaḥ jana--kta 7 ta° . jyeṣṭhamrātari, vipre ca . jyeṣṭhabhaginyāṃ strī . pūrvajātamātre tri° .

agrajāti pu° agrā śreṣṭhā jātiryasya, jana--ktin karma° . vipre .

agrajihvā strī agrā jihvā agrahastavat ka° . jihvāgrabhāge .

agraṇī tri° agre nīyate'sau ṇī--kvip 7 ta° ṇatvam . prabhau śreṣṭheca . agraṃ nayati devebhya iti . vahnau pu° yathācāsyāgraṇītvaṃ tathāgniśabde niruktavyākhyāyāmuktam .

agratas avya° agre agrādvā agra + tasil . pūrvavṛttau, pūrvabhāgāvadhike ca .

agrataḥsara tri° agrataḥ sarati gacchati sṛ--ṭa 7 ta° . agragāmini . striyāṃ ṅīp .

agradānin pu° agredānaṃ uddeśyatvekāstyasya agradāna + ini pretoddeśena yaddānaṃ dīyate tatpratigrāhiṇi agradānīti khyāte vipre . lobhī viprasya śūdrāṇāmagre dānaṃ gṛhītavān . grahaṇāttiladānānāmagradānī babhūva sa iti purā° .

agradānīya pu° agre dānamarhati cha . agradānivipre .

agranakha pu° agro nakhaḥ agrahastavat ka° . nakhāgre .

[Page 66a]
agranāsikā strī agrā nāsikā agrahastavat ka° . nāsikāgrabhāge .

agranthika pu° nāsti granthirvastragranthiḥ sasārabandhagranthirvā'sya . nirgranthike muktakacche jainabhede ātmajñe ca bhidyate hṛdayagranthi rityanena tasya saṃsāragranthiśūnyatvoktestathātvam . granthiśūnye tri° .

agraparṇī strī agre parṇaṃ yasyāḥ jātitvāt ṅīp . (ālkuśīti) khyāte vṛkṣe .

agrapūjā strī agre pūjā . prāthamikapūjāyām . agrepūjāmiha sthitvā gṛhāṇemāmiti purā° .

agrabhāga pu° bhajyate iti bhāgaḥ ekadeśaḥ bhaja--ghañ agraḥ pūrbaḥ bhāgaḥ karma° . śrāddhādau prathamamuddhṛtya deye dravye avayavinaḥ śeṣabhāge ca . yathā śarāgrabhāgaḥ .

agrabhuk tri° agre devapitrādibhyo'dattvā bhuṅkte bhujakvip 7 ta° . audarike .

agrabhū pu° agre bhavati utpadyate bhū--kvip 7 ta° . pūrbajāte jyeṣṭhabhrātari vipre ca jyeṣṭhabhaginyāṃ strī . pūrbajāte tri° .

agramahiṣī strī karma° . pradhānastriyām . athāgramahiṣī rājña iti .

agramāṃsa na° agraṃ pradhānaṃ bhakṣyatvena manyate man--sa, dīrghaḥ karma° . hṛdayasthe padmākāre (phulakā) iti nāmake māṃse . kecit vyukvāgramāṃsamekaṃ nāmetyāhuḥ . (agramāsa) iti prasiddhe rogabhede ca .

agramukha na° agraṃ mukham agrahastavat karma° . mukhāgre .

agrayaṇa na° agramayanāt uttarāyaṇāt ṇatvam śaka° tatvidhā nakālo'sya ac . mārge māsi sāgnikakartavyenavaśasyeṣṭirūpe yajñabhede . niragnikartavye navānnaśrāddhe ca . akṛtāgrayaṇañcaiva dhānyajātaṃ dvijottameti varjyānne smṛtiḥ . akṛtāgrayaṇamakṛtanavaśasyeṣṭiśrāddhaṃ yathāyogyaṃ sāgnikaniragniparamiti śrāddhatattve raghunandanaḥ .

agrayāna na° agre yānaṃ yasya yā--lyuṭ saṃjñātve'pyaṇatvam . purogāmini sainye . agragāmimātre tri° .

agrayāyin tri° agre yāsyati yā--ṇini 7 ta° . purogāmini puttraśca te raṇaśirasyayamagrayāyīti śreṣṭheca .

agrayīdhin pu° agre sthitvā yudhyati yudha--ṇini 7 ta° . mainyānāmagre sthitvā yoddhari .

agralohitā strī agramuparibhāgaḥ lohitaṃ yasyāḥ ba° . cilloti prasiddhe śākabhede .

agravoja pu° agraṃ śākhāgraṃ vījamutpādakaṃ yasya . chinnāgratarukhaṇḍarūḍhe (kalama) itiprasiddhe kāṇḍajāte kuraṇṭakādivṛkṣe .

agrasandhānī strī agre phalotpatteḥ prāka sandhīyate jñāyate'bayā kāryaṃ sam + dhā--karaṇe lyuṭ ṅīp . yamapañjikāyām . yatra hi prāṇivargasya prāgbhavīyakarmānusāreṇa śubhāśubhasūcakaṃ sarvaṃ likhyate sā yamapañjikā, . kaiścit yamapaṭṭiketi sāṃ kathyate . agrasandhānakāriṇi tri° .

agrasandhyā strī agraṃ sandhyāyāḥ, sarvo'pyekadeśaḥ kālavācinā samasyate, ityukteḥ eka° ta° . sandhyāpūrbasamaye . agrā pūrbā sandhyā iti karma° . prātaḥsandhyāyām karkandhūnāmupari tuhinaṃ rañjayatyagrasandhyeti śakuntalā .

agrasara tri° agre sarati gacchati sṛ--ṭa 7 ta° . agragāmini . yuddhāyāgrasaro'bhavaditi striyāṃ ṅīp .

agrasārā strī agraṃ śīrṣamātraṃ sāro'syāḥ . phalaśūnyaśikhāyāṃ mañjaryām . agāt agamārabhya sāro'sya . vaṃśādau pu° .

agraha pu° grahaḥ parigrahaḥ na° ta° . parigrahābhāve . bahu° . parigrahaśūnye sanyāsiprabhṛtau, jñānaśūnye tri° .

agrahara tri° agre hriyate dīyate'sau agra--hṛ--ac . agradeye vastuni, bhāgāgre pu° agra--hṛ--kartari ac . agrahāriṇi tri° prāgraharaḥ kumāra iti .

agrahasta pu° agraścāsau hastaśceti guṇaguṇinorabhedāt karma° . hastasyāgrabhāge athāgrahaste mukulīkṛtāṅgulāviti ku° .

agrahāyaṇa pu° agraḥ śreṣṭhaḥ hāyanovrīhiratra ṇatvam . mārgaśīrṣe māsi . tasya ca māsānāṃ mārgaśīrṣo'smīti gītāyāṃ bhagabadvibhūtirūpatvokteḥ śreṣṭhadhānyavattvācca tathātvam .

agrahāyaṇeṣṭi strī agrā prāthamikī hāyananimittā iṣṭiḥ . navaśasyeṣṭau yāgabhede .

agrahāra pu° agraṃ prathamaṃ hriyate utpannaśasyāduddhṛtya sthāpyate hṛ--karmaṇi ghañ . kṣetrotpannaśasyāduddhṛtya brāhmaṇī ddeśena sthāpye dhānyādau gurukulādāvṛttavrahmacāriṇe deye kṣetrādau, grāmabhede ca sa kasmiścidagrahāre kāloṃ nāmaikasyeti daśaku° . agraṃ harati--aṇ . agrahārake tri° .

agrākṣi na° agrañca tadakṣi netraṃ ceti guṇaguṇinorabhedāt karma° svāṅgaparatvāt nācsamā° . netrāgre apāṅge agrākṣṇā vīkṣamāṇastu tiryagbhrātaramabravīditi rāmā° .

agrāṇīka na° agrañca tadanīkaṃ ceti guṇaguṇinorabhedāt karma° ṇatvam . agnayāyisainye . agrāṇīkaṃ raghuvyāghrau rākṣasānāṃ babhañjatuḥ iti rāmā° .

agrāyaṇīya na° agraṃ śreṣṭhamayanaṃ jñānaṃ tatra sādhu cha . bauddhāgamasiddhe pravādabhede utpādapūrbamagrāyaṇīyamatha vīryatā pravādaḥ syāt iti hemacandraḥ .

agrāvalehita na° agraṃ prathamabhāga uddhatyāvalehitamāsvāditaṃ yasya . śrāddhādyarthaprastutānnādagrabhāgamuddhatyāsvādanena śrāddhaṃ dānādyanarhatāprayījakadoṣaduṣṭe annādau dviḥsvinnaṃ paridandhañca tathaivāgrāvalehitamiti śrāddhavarjye brahmapurāṇam agrāvalehitaṃ śrāddhārthopakalpitaṃ sakṛdupabhuktāgrabhāgamiti raghu° .

agrāsana na° agramarghādidānāt pūrbaṃ kalpitamāsanam . śrāddhānnabhojanārthe arghadānādito'gre kalpite viprasyopaveśanārthe āsane māmagrāsanato'vakṛṣṭamavaśamiti mudrā° .

agrāhya tri° graha--ṇyat--na° ta° . grahaṇāyogye śivanirmālyādau pratigrahāyogye tilāśvādau ca . agrāhyaṃ śivanirmālyaṃ patraṃ puṣpaṃ phalaṃ jalamiti purā° . brāhmaṇaḥ pratigṛhṇīyādvṛttyarthaṃ sādhutastathā . avyaśvamapi mātaṅgatilalauhāṃśca varjayet . kṛṣṇājinahayagrāhī na bhūyaḥ puruṣobhavet . śayyālaṅkāravastrādi pratigṛhya mṛtasya ca . narakānna nivartante dhenuṃ tilamayīṃ tathā . tathā brahmahatyā surāpānamapi steyaṃ tariṣyati . āturādyadgṛhītantu tat kathaṃ? vai tariṣyati . etadādidravyādānaṃ gahīturdoṣajanakam iti raghu° . ayācitāhṛtaṃ grāhyamapi duṣkṛtakarmaṇaḥ . anyatra kulaṭāṣaṇḍapatite yo dviṣastatheti manuḥ . tena kulaṭādidravyam agrāham . śaucādau karmaṇi anupādeyamṛttikāyām strī . antarjale devagṛhe valmīke mūṣikasthale . kṛtaśaucāvaśiṣṭe ca agrāhyāḥ pañca mṛttikā iti smṛtiḥ . avicāraṇīye tri° agrāhyastvanivedita iti smṛtiḥ . āvedanakāle'niveditaḥ paścāt nivedito'pi vyabahāre na vicāraṇīyaḥ iti tadarthaḥ .

agrima pu° agre bhavaḥ agra + ḍimac . jyeṣṭhabhrātari . śreṣṭhe, uttame ca tri° . vīrāṇāmagrimo bhūtvā yuyudhe pārthivaiḥ saheti purā° .

agriya pu° agre bhavaḥ agra + gha . jyeṣṭhabhrātari . śreṣṭhe, uttame, agrajātamātre ca tri° . sandhyā agriyā bhavantīti tā° bā° .

[Page 67b]
agrīya pu° agre bhavaḥ agra + cha . jyeṣṭhabhrātari . śreṣṭhe, utte ca tri° . agrīyabhāgaṃ dadate'sya daityā iti vedaḥ .

agru(grū) strī agi--kru nalopaḥ vā ūṅ . nadyāmaṅgulyāñca . nirukte tannāmnoretasyā uktestadarthatvam . janīyantonyagruva iti vedaḥ .

agrega tri° agre gacchatīti gama--ḍa aluk sa° . purogantari .

agregā tri° agre gacchati gama--viṭ aluk sa° . purogantari .

agrega tri° agre gacchatīti gama--ḍū aluk sa° . purogāmini sevake .

agrediṣiṣu(ṣū) pu° didhiṃ dhairyaṃ syati nirasyati, so--kū ṣatvam didhiṣūḥ dvirūḍhā punarbhūyoṣit agre gaṇanīyā didhiṣūryasya aluk sa° kababhāvaḥ pṛ° vā hrasvaḥ . punarbhūvivāhakāriṇi . prāganūḍhajyeṣṭhabhaginyāḥ prāgūḍhakaniṣṭhabhaginyāṃ strī . jyeṣṭhāyāṃ yadyanūḍhāyāṃ kanyāyāmuhyate'nujā . sā cāgredidhiṣūrjñeyā pūrvā tu didhiṣūḥ smṛteti, manuḥ etatpakṣe ca agre jyeṣṭhāvivāhāt pūrbaṃ didhiṣūḥ jyeṣṭhāvivāhakālā sahanarūpadhairyalopakāriṇīti vigrahaḥ . dīrghānta evāyam .

agrediṣiṣūpati pu° 6 ta° . anūḍhajyeṣṭhāyāṃ bhaginyām satyāṃ kaniṣthāyābhaginyā voḍhari yaścāgredidhiṣūpatiriti smṛtiḥ .

agrepā tri° agre sthitvā pāti pā--kvip aluk sa° . purato bhūtvā pālake agrepā ṛbhavo mandasānā iti vedaḥ .

agrepū tri° agre kṛtvā pūyate pū--kvip aluk sa° . puraḥ pavitrakārake somasya rājño bhakṣayanti tenāgrepuva iti vedaḥ .

agrevaṇa vanasyāgraṃ--rāja° pūrba° . aluk sa° ṇatvam, ni° edantatvam . vanāgrabhāge .

agresara tri° agre sarati sṛ--ṭa--aluk sa° . purogāmini . striyāṃ ṅīp .

agresarika tri° sṛ--bhāve--ap aluk sa° agre sare agra gatau prasṛtaḥ ṭhan . purogāmi--sevake .

agropaharaṇīya tri° agramupahriyate yasmai upa + hṛ--sampradāne anīyar . śrāddhādyarthamupakalpitasyānnāderagre dānoddeśye vāstudevādau . agre upahriyate karmaṇi anīyar . prathamadānārhe dravye .

agrya pu° agrejātaḥ yat . jyeṣṭhe bhrātari . śreṣṭhe tri° dṛśyate tvagryayā buddhyeti gītā .

agha idit gatau bhvādi° ātma° saka° seṭ . aṅghate . āṅghiṣṭa . kri--āṅghiḥ asun aṅghaḥ .

agha pāpakaraṇe adantacurā° ubhaya° aka° . aghayati--te . ājighat ta . ac--agham aghaḥ .

[Page 68a]
agha na° curā° agha--bhāve ac . pāpe haratyaghaṃ samprati heturaiṣyata iti māghaḥ . kartari ac . pāpakārake tri° aghāyurindriyārāmo moghaṃ pārtha! sa jīvatīti gītā aghaṃ hetutvenāstyasya arśā° ac . vyasane duḥkhe ca na° tayoḥ pāpajanyatvāttattvam . tatra vyasane kaccit mṛgīṇāmanaghā prasṛtiriti raghu . anaghā avyasaneti mallināthaḥ . na vardhayedaghāhānīti aghāheṣu nivṛtteṣu susnātāḥ kṛtamaṅgalā iti ca smṛtiḥ aghasya vyasanasya iṣṭaviyogarūpasya tajjanyaduḥkhasya vā ahāni aghāhāiti tadarthaḥ . duḥkhe, upaplutamaghau ghena nātmānamavabudhyate iti duḥkhaughenetyarthaḥ dayālumanaghaspṛṣṭaṃ purāṇamajaraṃ viduriti māghaḥ . paraduḥkhena duḥkhitve eva tatpraharaṇāya dayāloricchā, īśvasya tu dayālutve'pi na duḥkhasparśaḥ ānandasvarūpatvāditi, tattātparyārthaḥ svayaśāṃsi vikramavatāmavatāṃ na badhūṣvaghāni iti bhā° . aghāni vyasanānītyarthaḥ . pūtanāvakāsurayorbhrātari asurabhede pu° . kṛṣṇacaritamivāghanāśana miti śleṣaḥ . etatkathā cāghanāśanaśabde dṛśyā .

aghakṛt tri° aghaṃ pāpaṃ satataṃ karoti kṛ--kartari tācchīlādiṣu vākvip 6 ta° . pāpakāriṇi, satatapāpaśīle ca .

aghana tri° na° ta° . niviḍatāviruddhaśaithilyayukte .

aghanāśana tri° aghaṃ nāśayati naśa--ṇic--lyu . pāpanāśake japyadānādau japet sarvāghanāśanamiti smṛtiḥ . striyāṃ ṅīp . aghasyāsurabhedasya nāśanaḥ . śrīkṛṣṇe, sa hi ajagararūpeṇa jighāṃsantaṃ taṃ hatavān tatkathā bhāgavate athāghanāmābhyapatanmahāsurasteṣāṃ sukhakrīḍanavīkṣaṇākṣamaḥ . nityaṃ yadantanijajīvitepsubhiḥ pītāmṛtairapyamaraiḥ pratīkṣyate .. dṛṣṭvārbhakān kṛṣṇamukhānaghāsuraḥ kaṃsānuśiṣṭaḥ sa vakīvakānujaḥ . ayantu me sodaranāśakṛttayordvayorghnamenaṃ savalaṃ haniṣye . ete yadasmatsuhṛdostilāpāḥ kṛtāstadā naṣṭasamā vrajaukasaḥ . prāṇe gate varṣmasu kānucintā prajāsavaḥ prāṇabhṛtohi saṃyate .. iti vyavasyājagaraṃ vṛhadvapuḥ sa yojanāyāmamahādripīvaram . dhṛtvādbhutaṃ vyāptaguhānanaṃ tadā pathi vyaśeta grasanāśayā khalaḥ .. ittham aghanāmake'sure sthite tadudare govatsavatsapāleṣu gateṣu svayamapi hariḥ praviśya atyantaṃ svadehavardhanena taṃ hatavān ityapyuktam . tacchrutvābhagavān kṛṣṇastvavyayaḥ sārbhavatsakam . cūrṇīcikīrṣorātmānaṃ tarasā vavṛdhe gale .. tato'tikāyasya niruddhamārgiṇīhyadīrṇadṛṣṭerbhramatastvitastataḥ . pūrṇontaraṅge pavanoniruddhomūrdhvanvinirbhidya vinirgato vahiḥ iti .. kṛṣṇacaritamivāghanāśanamiti śleṣaḥ .

aghabhojin tri° aghaṃ pāpaphalakaṃ bhuṅkte bhuja--ṇini 6 ta° . devapitratithyuddeśāmāvena svārthapācake . aghaṃ sa kevalaṃ bhuṅkte yaḥ pacatyātmakāraṇāt iti viṣṇuḥ . bhuñjate te tvaghaṃ pāpā ye pacantyātmakāraṇāt iti gītā .

aghamarṣaṇa na° aghaṃ pāpaṃ mṛṣyate utpannatve'pi nāśanena karmākṣamatvāt sahyate'nena mṛṣa--lyuṭ 6 ta° . utpannapāṣanāśārthaṃ japye mantrabhede tacca drupadādivetyādi, ṛtañca satyañcetyādi āpohiṣṭhetyādi sūktañca . tacca antarjale japyam tatphalañcoktaṃ brāhmaṇasarvasve . yathā baudhāyanaḥ ṛtañca satyañcādyaghamarṣaṇam trirantarjale japan sarvasmāt pāpāt pramucyate . yogiyājñavalkyaḥ hatvā lokānimāṃstrīn hi triḥ paṭhedaghamarṣaṇam . yathāśvamedhābabhṛthamevaṃ tanmanurabravīt iti . hārītaḥ pātakopapātakamahāpātakānāmekatamasannipāte'ghamarṣaṇameva japet iti . vṛhadviṣṇuḥ yathāśvamedhaḥ kraturāṭ sarvapāpāpanodanaḥ . tathāghamarṣaṇaṃ sūktaṃ sarvapāpapraṇāśanam iti . yogiyājñavalkyaḥ snānamabdaivatairmantrairmārjanaṃ prāṇasaṃyamaḥ . aghamarṣaṇasūktena aśvamedhāvabhṛtsamam iti . śaṅkhaḥ jalanimagnaḥ prāṇān saṃyamya trirāvṛttāghamarṣaṇasūktena snāyāt nāstyaghamarṣaṇāt paramantarjale iti . gautamaḥ antarjale'ghamarṣaṇaṃ trirāvartayan sarvapāpebhyo mucyate iti . atriḥ api cāpasu nimajjitvā triḥ paṭhedaghamarṣaṇam . yathāśvamedhāvabhṛthaṃ tathaitanmanurabravīt iti . vaśiṣṭhaḥ api cāpsu nimajjānaḥ triḥ paṭhedaghamarṣaṇam . yathāśvamedhāvabhṛthaṃ tādṛśaṃ manurabravīt iti . āpastambaḥ api cāpsu nimajjitvā triḥ paṭhedaghamarṣaṇam . yathāśvamedhayajño hi manustādṛśamāha nat iti . baudhāyanaḥ trirātraṃ cāpyupavasan trirahnābhyupayannapaḥ . prāṇānambuni saṃyamya triḥ paṭhedaghamarṣaṇam . yathāśvamedhābabhṛthamevaṃ tanmanurabravīt iti . yogiyājñavalkyaḥ tryahaṃ copavased yastu trirahnābhyupayannapaḥ . mucyate pātakaiḥ sarvaiḥ jatvā triraghamarṣaṇam iti . rahasye vṛhanmanuḥ mātaraṃ bhaginīṃ gatvā mātṛsvasāraṃ snuṣāṃ sakhīṃ sanābhyāñca agamyāgamanaṃ kṛtvā aghamarṣaṇam antarjale trirāvartya etasmāt pāpāt pūto bhavatīti . tathā gurutalpagamanaṃ kṛtvā adhamarṣaṇamantarjale trirāvartya etasmāt pāpāt pūto bhavatīti . atra pāpagauravamākalayya saṃyatena māsyekaṃ yāvat jalamavagāhyāghamarṣaṇasūktaṃ trirāvartya snātavyam . tathā ca laghuyamaḥ mahāpātakakartāraścatvāraśca viśeṣataḥ . agniṃ praviśya śuddhyanti snātvā vāgha iti kratau . rahasyakaraṇe caiva māsamabhyasya pauruṣam . aghamarṣaṇañca vā sūktaṃ śudhyeccāntarjalesthitaḥ iti . vṛhadyamaḥ atha brahmahatyāṃ kṛtvā prācīṃ vā udīcīṃ vā diśamupaniṣkramya prabhūtenendhanenāgniṃ prajvālyāghamarṣaṇaṃ cāṣṭasahasramāvartya juhuyāt tasmāt prāpāt pūto bhavatīti . hārītaśca antarjale trirāvartya mucyate brahmahatyayeti . vṛddhāpastambaḥ akāryakaraṇe caiva abhakṣyasya ca bhakṣaṇe . aghamarṣaṇasūktena pītvāpaḥ śudhyate naraḥ . vaśiṣṭhaḥ manasā pāpaṃ kṛtvā aghamarṣaṇaṃ japet iti . vṛddhāpastambaḥ kṣatriyāgamane vaiśyāgamane caiva tāpasīm . trirāvartya viśuddhaḥ syāt śūdrāgāmyaghamarṣaṇam iti . tāpasīmiti tāpasīm ṛcamityarthaḥ śaṅkhalikhitau brahmahā trirātripoṣito'ntarjale'dhamarṣaṇaṃ trirāvartayet iti . yājñavalkyaḥ trirātropoṣitojaptvā brahmahā tvaghamarṣaṇam . antarjale viśuddhyettu dattvā gāntu payasvinīm iti . prakāśaviṣaye ṣaudhāyanaḥ tīrthaṃ gatvā tataḥ śucirātmā udakānte sthaṇḍile uddhṛtya sakṛcchinnavāsasā sakṛt pūrṇena pāṇinā ādityābhimukhaḥ aghamarṣaṇamadhyāyamadhīyīta iti . ṣaḍaṅganyāsaṃ kṛtvā vāmahaste jalaṃ nidhāya dakṣiṇahastena jalamācchādya ha yaṃ raṃ laṃ vaṃ iti trirabhimantrya mūlamuccaran galitodakavindu bhistatvamudrayā saptadhā mūrdhānamabhyukṣya śeṣajalaṃ dakṣiṇahaste samādāya tojorūpaṃ dhyātvā iḍayākṛṣya dehāntaḥpāpaṃ prakṣālya kṛṣṇavarṇaṃ tajjalaṃ dhyātvā piṅgalayā virecya puraḥ kalpitavajraśilāyāṃ phaḍiti mantreṇa pāpapuruṣasvarūpaṃ tajjalaṃ niḥkṣipedityagharṣaṇam iti tantrasāre tāntrikāghamarṣaṇamuktam tatpramāṇaṃ tu tatraivāvagamyam .

aghamāra tri° aghaṃ mārayati mṛ--ṇic--aṇ upa° . pāpanāśake devādau, yamomṛtyuraghamāro nirṛta iti vedaḥ .

agharuda tri° aghaṃ roditi svakarmākṣamatayā yasmāt rudaapādāne kvip 6 ta° . pāpāpanodanahetau, pāpanāśane mantre . mā tvāgharudorudan iti vedaḥ . aghe vyasane roditi na tu tatpratīkārāya ghaṭata ruda + kartari kvip . rodanenaiva vyasanottārake tatpratīkārārthamanudyate tri° .

[Page 69b]
agharma pu° na° ta° . uṣmavirodhiśīte tadvati tri° . agharma kāla iti kāda° .

aghala tri° aghaṃ lāti gṛhṇāti nāśayatīti lā--ka . pāpāpanodake . ṛtyorye aghalādūtā iti vedaḥ .

aghavat tri° aghamastyasya matup masya vaḥ . pāpavati sambodhane aghoḥ--aghavan . aghoyajeti mugdhabodham .

aghaviṣa pu° aghaṃ vyasanakāri--viṣaṃ yasya . sarpe .

aghaśaṃsa pu° aghamaniṣṭaṃ śaṃsati icchati śaṃsa--aṇ upasa° . aniṣṭasaṃpādake caure apāghaśaṃsaṃnudatāmarāti miti vedaḥ . bhāve ac 6 ta° . vyasanasūcane pu° .

aghaśaṃsin tri° aghaṃ śaṃsati sūcayati śaṃsa--ṇini 6 ta° . vyasanasūcake vyasanāśaṃsākartari vacaḥ krūraṃ mayoktamaghaśaṃsineti . striyāṃ ṅīp .

aghāyu tri° aghaṃ pāpaṃ paravyasanaṃ vā kartumicchati agha + kyac--u . pāpācaraṇecchāvati, paravyasanacikīrṣake ca . tvā vṛkā adhāyavovidan iti yaju° . parasyāghaṃ kartumicchantīti vedadīpaḥ . aghamāyāti ā + yā u 6 ta° . hiṃsānirate . badho'ghāyūnāmiti tā° brā° .

aghāyus tri° aghaṃ pāpasādhanasāyurasya . sarvāvasthāsu pāpakārake aghāyurindriyārāmomoghaṃ pārtheti gītā .

aghārin tri° aghaṃ vyasanamṛcchati ṛ--ṇini . vyasanayukte striyāṃ ṅīp . aghāriṇīvikeśyorudatya iti vedaḥ .

aghāsura pu° karma° . asurabhede aghanāśanaśabde tatkathā .

aghāha pu° aghastha vyasanasyāhaḥ acasamā° . vyasanadine aśaucadine aghāhaṃ naiva vardhayediti aghāheṣu nivṛtteṣu susnātāḥ kṛtamaṅgalāḥ . āśaucyādvipramucyanta iti ca smṛtiḥ .

aghora tri° na ghoraḥ bhayānakaḥ . bhayānakabhinne saumyarūpe yā te rudra! śivā tanūraghorā pāpakāsinī iti vedaḥ . aghorā saumyā ata eva pāpakāsinī śivā ca iti vedadīpaḥ . nāsti ghoro yasmāt . atibhayānake tri° . rudramūrtibhede pu° . īśānāghoranāmānau, vāmadevastataḥ param . sadyojāta iti proktaḥ kramaśo'rcanakarmaṇīti purā° . aghoraḥ śiva upāsyatvenāstyasyām aghora + ac . bhādrakṛṣṇacaturdaśyāṃ strī . bhādre māsyasite pakṣe hyaghorākhyā caturdaśī . tasyāmārādhitaḥ sthāṇurnayecchivapuraṃ dhruvamiti purā° .

aghoṣa pu° nāsti ghoṣo'syātra vā . varṇotpādanārthe vāhya prayatnabhede tatprayatnayukteṣu varṇeṣu ca . te ca varṇāḥ khayāṃ yamāḥ khayaḥ + kaṃpau visargaḥ śara eva ca . ete śvāsānupradānā aghoṣāścetyuktāḥ veditavyāḥ . vivaraṇaṃ matkṛtaśabdārtharatne sūcīpatre draṣṭavyam . śabdaśūnye tri° .

aghoṣavat tri° aghoṣaḥ varṇoccāraṇavāhyaprayatnaḥ astyasya matup masya vaḥ . khayāṃ yamāḥ--svaya + kaṃpau visargaḥ śaraecetyukteṣu varṇeṣu .

aghnya pu° na hanti sṛṣṭikartṛtvāt na + hana--yak nipātanāt sādhu . prajāpatau . na hanyate strīhatyāyāḥ, abaṣyāñca striyaṃ prāhustiryagyonigatāmapīti niṣiddhatvāt karmaṇi ni° . hananakarmatāśūnyāyāṃ striyāṃ gavi strī . aghnyā gavāṃ patiraghnya iti vedaḥ . patiṃ vo aghnyānāmiti vedaḥ gāvaḥ prāśnantyaghnyā iti ca vedaḥ .

aghreya tri° na ghrātuṃ śakyaḥ arhaḥ vā ghrā--śakyādyarthe yat na° ta° . ghrāṇānarhe durgandhe vastumātre, madye na° . madirāghrāṇamātreṇa brāhmaṇyādeva hīyate iti smṛtau madyasya ghrāṇaniṣedhāt tasya tathātvam .

aṅka(nka) saṃkhyākaraṇe cihrayuktakaraṇe adantacurādi° ubha° saka° seṭ . aṅkaya--ti te āñcika--t--ta . aṅkāpayati te iti kecit . preyāṃsamāṅkayadasau na vidhau kalaṅka ityudbhaṭaḥ . puk cetyaṅkāpayatyapīti kāmadhenuḥ . ac aṅkaḥ . kta aṅkitaḥ lyuṭ aṅkanam asun aṅkaḥ .

aṅka pu° na° aṅka--karaṇe, kartari vā ac . cihne rativalayapadāṅke cāpamāsajya kaṇṭhe iti kumā° . kalaṅke, eko hi doṣo guṇasannipāte nimajjatīndoḥ kiraṇeṣvivāṅka iti kumā° . dṛśyakāvyāṅgabhede tallakṣaṇaṃ yathā pratyakṣanetṛcarito rasabhāvasamujjvalaḥ . bhavedagūḍhaśabdārthaḥ kṣudracūrṇakasaṃyutaḥ .. vicchinnāvāntaraikārthaḥ kiñcitsaṃlagnavindukaḥ . yukto na bahubhiḥ kāryairvījasaṃhṛtimān na ca .. nānāvidhānasaṃyukto nātipracurapadyavān . āvaśyakānāṃ kāryāṇāmavirodhādvinirmitaḥ .. nānekadinanirvartyakathayā samprayojitaḥ . āsannanāyakaḥ pātrairyutastricaturaistathā .. dūrāhvānaṃ badho yuddhaṃ rājyadeśādiviplavaḥ . vivāho bhojanaṃ śāpotsargau mṛtyūratantathā .. dantacchedyaṃ nakhachedyamanyad vrīḍākarañca yat . śayanādharapānādi nagarādyuparīdhanam .. snānānulepane caibhirvarjito nātivistaraḥ . devīparijanādīnāmamātyabaṇijāmapi .. pratyakṣacitracaritairyukto bhāvarasodbhavaiḥ . antaniṣkāntanikhilapātro'ṅka iti kīrtitaḥ iti sā° .. dṛśyakāvya rūpakabhede ca pu° . yathā nāṭakamatha prakaraṇaṃ bhāṇavyāyogasamavakāraḍimāḥ . īhāmṛgāṅkavīthyaḥ prahasanamiti rūpakāṇi daśa iti vibhajya utsṛṣṭikā'ṅka ekāṅkonetāraḥ vyāpṛtā narāḥ . raso'tra karuṇaḥ sthāyī bahustrīparidevitam .. prākhyātamitivṛttañca kavirbuddhyā prapañcayet . bhāṇavat sandhivṛttāṅgānyasmin jayaparājayau .. yuddhañca vācā kartavyaṃ nirvedavacanaṃ bahu . iti lakṣitam imañca kecit nāṭakādyantaḥpātyaṅkaparicchedārtham utsṛṣṭikāṅkanāmānam āhuḥ . anye tu utkrāntā vilomarūpā sṛṣṭiryatreti utsṛṣṭikāṅkaḥ iti sā° . parvate, samīpe, yuddhabhūṣaṇe, dehe, aparādhe, sthāne, citrayuddhe paramparāsambaddhe cihne ca pu° . kroḍe pu° na° ananyanārīkanīyamaṅkamiti kumā° . aṅke nidhāya taṃ bālaṃ punaḥ saṃskāramarhatīti smṛtiḥ . punaraṅkāśrayaṇī bhavāmi te iti kumā° . premṇopakaṇṭhaṃ muhuraṅkabhājo ratnāvalīrambudhirābabandheti māghaḥ . aṅkaḥ samīpam utsaṅgaśca iti mallināthaḥ . ekatvādisaṃkhyābodhakarekhāsanniveśeaṅkayutiḥ kila saṅkalitākhyeti līlā° . navasaṃkhyāyāñca pu° .

aṅkatantra na° aṅkānāmekādiparārdhāntasaṃkhyābodhakarekhāviśeṣāṇāṃ pratipādakam tantraṃ śāstram . aṅkaśāstre vyaktāvyaktarūpe, pāṭīgaṇitavījagaṇitādau .

aṅkati pu° anca--gatauṃ ati kutvam . vāte . pūjanārthāt karmaṇi ati . brahmaṇi, agnau, agnihotriṇi ca . gantari tri° striyām vā ṅīp aṅkatī ca .

aṅkadhāraṇa na° 6 ta° . cihnadhāraṇe taptamudrādivaiṣṇavacihnadhāraṇe ca . dhṛ--ṇic bhāve yuc . aṅkadhāraṇāpyatra strī .

aṅkana na° aṅka--karaṇe lyuṭ . aṅkanasādhanadravye gadā (ganīti) prasiddhe . bhāve lyuṭ . cihnakaraṇamātre na° . anyatrāṅkanalakṣmabhyāṃ vāhanirmocane iti smṛtiḥ . aṅkanaṃ triśūlādicihnakaraṇamiti prā° raghu° . bhāve yuc . aṅkanāṣyatra strī .

aṅkapādavrata na° bratabhede .

aṅkapāli strī pā--ali 6 ta° vā ṅīp . kroḍaprānte . aṅkena pālayatīti pāli--i 3 ta° . upamātari (dhāimā) iti prasiddhāyām . aṅkasya pāliriva . āliṅgane .

aṅkapālī strī aṅkapāli + ṅīp . aṅkapāliśabdārthe vedikākhyagandhadravye ca .

[Page 71a]
aṅkapāśa pu° aṅkaḥ pāśa iva bandhaneneva pātanaheturatra . līlāvatyukte ekādyaṅkānāṃ sthānavinimayena saṃkhyābhedabodhake, tadaikyasaṃkhyāsaṅkalanopayogini ca prakriyābhede sthānāntamekādicayāvaghātaḥ saṃkhyāvibhedo niyataiḥ syuraṅkaiḥ . bhakto'ṅkamityāṅkasamāsanighnaḥ sthāneṣu yuktomitisaṃyutiḥ syāditi . yathā 1, 2, etayoraṅkayoḥ sthānadvaye, sthitiḥ tayāḥ sthānavinimaye kati bhedā, bhedabhinnānāñca saṃkhyaikyamitiḥ keti 1 ca pṛṣṭe anenaiva prakaraṇena 12, 22, etau dvau bhedau aikyāṅkamitiḥ 33 ityuttaraṃ taccānenaiva bhavati . na guṇo na haro na katirna ghanaḥ pṛṣṭastathāpi duṣṭānām . garvitagaṇakabahūnā syāt pāto'vaśyamaṅkapāśe'sminniti līlāvatī .

aṅkapūraṇa na° aṅkayostatsaṃkhyayoḥ pūraṇaṃ guṇanam . aṅkayorguṇane .

aṅkabandha pu° aṅkasya bandhaḥ . kroḍabandhe . yathā paryaṅkabandhaḥ . parito'ṅkasya bandhanam .

aṅkaloḍya pu° aṅkena loḍyate'sau loḍa--ṇyat 7 ta° . ciñcoḍavṛkṣe .

aṅkalopa pu° aṅkasya viyojyasaṃkhyāyā iṣṭasaṃkhyāto lopaḥ viyojanam . iṣṭasaṃkhyātaḥ kasyāścit saṃkhyāyā viyojane yathā navāṅkasaṃkhyātaḥ pañcāṅkasaṃkhyāyā viyojane catuḥsaṃkhyā'vaśiṣyate . evam anyatrāpi .

aṅkas na° anca--asun kutvam . cihne, śarīre ca . pathāmaṅkāṃsyanvāpanīphaladiti vedaḥ .

aṅkasa na° aṅko'sminnasti ac . cihnayukte . śyenasyeva dhrajato'ṅkasaṃ parīti yajuḥ . aṅkasaṃ vastramāprapadikamiti .

aṅkāṅka na° aṅke madhye aṅkāḥśatapatrādicihnāni yasya . jale āpo vai aṅkāṅkāḥ chanda iti, aṅkāṅkaṃ chanda iti ca śrutiḥ .

aṅkita tri° aṅka--kta . cihnayuktīkṛte, svāhāsvadhāvaṣaṭkārairaṅkitaṃ meṣavāhanamiti vahnidhyānam .

aṅkin tri° aṅkaḥ āliṅganasthānatvena asyāsti aṅka + ini . aṅkenāliṅkya vādanīye mṛdaṅgādivādyabhede, krīḍaviśiṣṭe ca . ṣāśāyāmaṅgino ye carantīti vedaḥ .

aṅkinī strī aṅkānāṃ cihnānāṃ samūhaḥ khalādi° ini ṅīp . cihnasaṃghāte . astyarthe ini ṅīp . aṅkayuktastriyām .

aṅkura astrī° aṅka--urac . vījādabhinavotpanne, mṛttikāmudbhidya jāte tṛṇavṛkṣādau harmyāgrarūḍheṣu tṛṇāṅkureṣvit raghuḥ . jale, śīghrotpattisādharmyāt rudhire, lomni ca mukule ca cūtāṅkurāsvādakaṣāyakaṇṭha iti kumā° .

[Page 71b]
aṅkuraka pu° aṅkyate tṛṇādinā sañcīyate'sau anca--ghurac tataḥ ka . paśvādīnāṃ vāsasthāne (vāsā iti) khyāte .

aṅkurita tri° aṅkuraḥ jāto'sya tā° itac . jātāṅkure .

aṅkuśa astrī° aṅka--uśac . hasticālanopayogini vakrāgre lauhāstrabhede (ḍāṅaśa) iti khyāte . tirogataṃ sāṅkuśamudvahan śira iti māghaḥ . sanniveśya kuśāvatyāṃ ripunāgāṅkuśaṃ kuśamiti raghuḥ . pratibandhe ca niraṅkuśāḥ kavaya iti mallināthaḥ pakṣā° phak . āṅkuśāyanaḥ aṅkuśannikṛṣṭasthāne tri° .

aṅkuśagraha pu° gṛhṇātīti graha--ac 6 ta° . aṅkuśadhāriṇi niṣādini . anvetukāmo'vamatāṅkuśagraha iti māghaḥ .

aṅkuśadurdhara pu° duḥkhena dhāryate vyavasthāpyate dur--dhāri--khal hrasvaḥ aṅkuśena--durdharaḥ 3 ta° . durdāntahastini .

aṅkuśadhārin pu° aṅkuśaṃ dhārayati dhāri--ṇini . hastipālake .

aṅkuśamudrā strī aṅkuśākārā mudrā . ṛjvīñca madhyamāṃ kṛtvā tammadhyaparvamūlataḥ . tarjanīṃ kiñcidākuñcet sā mudrā'ṅkuśasaṃjñiteti tantrokte tīrthāvāhanādyarthaṃ kalpite aṅkulisanniveśa rūpemudrābhede .

aṅkuśī strī aṅkuśaḥ cittanāgarodhanopāyaḥ vivekaḥ astyasyāḥ ac gau° . jainīyadevībhede .

aṅkūra pu° aṅka--kharjūrāditvāt ūrac . abhinavotpanne tṛṇavṛkṣādau .

aṅkūṣa astrī° aṅka--ūṣac . hastitrālanopayogini vakrāgre lauhamaye'strabhede (ḍāṅaśa) .

aṅkoṭa(ṭha) (la) pu° aṅkyate lakṣyate kīlākārakaṇṭaiḥ . aṅkaoṭa (oṭha) (ola) vā . pītavarṇasāre gandhayuktapuṣpe dīrghakaṇṭakayukte raktavarṇaphale (ākoḍa) iti khyāte vṛkṣe .

aṅkīlaka pu° aṅkola + svārthe--ka . ākoḍa iti khyāte vṛkṣe .

aṅkolikā strī vala--ac ni° saṃprasāraṇe--ulaḥ aṅkāya taddānāya ulaḥ svārthe ka . āliṅganakriyāyām .

aṅkolasāra pu° aṅkolasya sāraḥ 6 ta° . aṅkoṭavṛkṣajāte viṣabhede .

aṅkollikā strī . pṛ° sādhuḥ . aṅkoṭhavṛkṣe .

aṅkya pu° aṅke kroḍe sthāpayitvā vādyate'sau yat, aṅke sādhuḥ aṅka + ya vā . sārdhatālatrayāyāmaḥ caturdaśāṅgulānanaḥ . harītakyākṛtiryaḥ syādaṅkyo'ṅke sa hi vādyate ityukte kroḍesthāpanapūrbakaṃ vādanīye mṛdaṅgādau . aṅkanīye tri° .

aṅga cihnayuktakaraṇe adantacurādi ubhaya° sakarmakaḥ seṭ . aṅgaya--ti te āñjiga--t ta . matāntare aṅgāpayati te .

[Page 72a]
aṅga na° asa--gatyādī vā° gan . citte (aṅgajaḥ kāmaḥ) hiraṇyagarbhāṅgabhuvamiti dehe hastenasparśa tadaṅgamindra iti kumā° . aṅgaśabdasya ceṣṭāvadantyāvayavirūpāvayavivācitve'pi tadavayave'pi hastapādādau vyavahāraḥ avayavatvasāmyāt teṣāñca pratyaṅgaśabdenāpi vyavahāraḥ . tatrāṅgaśabdasya dehārthatve tadīyasvarūpaṃ tadavayavabhedāśca suśrute darśitāḥ . yathā śukraśoṇitaṃ garbhāśayasthamātmaprakṛtivikārasaṃmūrchitaṃ garbha ityucyate tañca cetanāvasthitaṃ vāyurvibhajati, teja enaṃ pacati, āpaḥ kledayanti, pṛthivī saṃhantyākāśaṃ vivardhayati . evaṃ vivardhitaḥ sa yadā hastapādajihvāghrāṇakarṇanitambādibhiraṅgairupetastadā śarīramiti saṃjñāṃ labhate tacca ṣaḍaṅgaṃ śākhāścatasro, madhyaṃ pañcamaṃ, paṣṭhaṃ śira iti . ataḥparaṃ pratyaṅgāni vakṣyante . mastakodarapṛṣṭhanābhilalāṭanāsācivukavastigrīvā ityetā ekaikāḥ . karṇanetranāsābhrūśaṅkhāṃsagaṇḍakakṣastanavṛṣapārśva sphigajānu--bāhūruprabhṛtayo dve dve, viṃśatiraṅgulayaḥ . srotāṃsi ca vakṣyamāṇāni . eṣa pratyaṅgavibhāga uktaḥ .. tasya punaḥsaṅkhyānam . tvacaḥ kalā dhātavo malā doṣā yakṛtplīhānau phupphusa uṇḍuko hṛdayamāśayā antrāṇi vukkau srotāṃsi kaṇḍarā jālāni kūrcā rajjavaḥ sevanyaḥsaṅghātāḥ simantā asthīni sandhayaḥ snāyavaḥ peśyo marmāṇi śirā dhamanyo yogavahāni srotāṃsi ca .. tvacaḥ sapta . kalāḥ sapta . āśayāḥ sapta . dhātavaḥ sapta . sapta śirāśatāni . pañca peśīśatāni . nava snāyuśatāni . trīṇyasthiśatāni . dve daśottare sandhiśate . saptottaraṃ marmaśatam . caturviṃśatirdhamanyaḥ . trayo dīṣā, trayo malāḥ . nava srotāṃsīti samāsaḥ iti ..
     avayave śeṣāṅganirmāṇavidhau vidhāturiti kumā° . apāṅga iti . upāye, sarvakāryaśarīreṣu muktvāṅgaskandhapañcakamiti mantro yodhaivādhīraḥ sarvāṅgaiḥ saṃvṛtairapīti ca māghaḥ . pradhānopayogini upakaraṇe, phalavatsannidhāvaphalaṃ nadaṅgamiti mīmāṃsā . pradhānasyākriyā yatra sāṅgaṃ tat kriyate punaḥ tadaṅgasyākriyāyāntviti smṛtiḥ . hastyaśvarathapādātaṃ senāṅgaṃ syāccatuṣṭayamiti sambodhane avya° . tvamaṅga yasyāḥ patiruñjhi takrama iti naiṣadham . aṅgamastyasya ac . aṅgavati yenāṅgavikāra iti pā° aṅgasyāṅgina ityarthaḥ antike ca tri° . janmādilagne na° aṅgādhīśaḥ svagehe budhagurukavibhiḥ saṃyuto vīkṣito veti jātakam . deśabhede pu° . tasya vivaraṇam aṅgādhipaśabde . aṅgeṣu vaṅgeṣu khaseṣu yojyā iti aṅgavaṅgakhaseṣveveti ca jyotiṣam aṅgānāṃ rājā āṅgaḥ bahvarthe aṅgāḥ . aṅgadeśe bhavaḥ aṇ . āṅgaḥ . bahvarthe aṅgāḥ . aṅgena dehena nirvṛttaḥ ṭhak . āṅgikaḥ . aṅgadeśastadrājāno vā bhaktirasya aṇ āṅgaḥ . aṅgasyedam aṅgīyaḥ . yasmāt pratyayavidhistadādi pratyaye'ṅgamiti pāṇiniparibhāṣite pratyayāvadhibhūte śabdabhede, iṇaḥ ṣīdhvaṃ luṅliṭāṃ dho'ṅgāditi pā° . aṅgādāgatam aṇ . āṅgaḥ aṅganimitte kārye varṇādāṅgaṃ balīya iti paribhā° . upakāraṇāni ca yathā yathamuhyāni diṅmātramatrocyate . tatra svāmyamātyasuhṛt koṣo rāṣṭraṃ durgaṃ balāni ca rājyāṅgānītyuktāni svāmyamātyau puraṃ rāṣṭraṃ koṣadaṇḍau suhṛttathā . sapta prakṛtayo hyetāḥ saptāṅgaṃ rājyamucyate ityuktāni rājyāṅgāni . darśādau ca prayājādīni, vaidikakarmaṇāñca tattatkriyākalāpāḥ tattaddravyāṇi cāṅgāni sāṅgāddhi vaidikakarmaṇaḥ phalāvaśyambhāva iti mīmā° . vedasya vyākaraṇādīni aṅgāni, śikṣā kalpo vyākaraṇaṃ niruktaṃ chandasāñcitiḥ . jyotiṣāmayanañcaiva vedāṅgāni ṣaḍeva tu iti . eteṣāñca lakṣaṇādikamagre vakṣyate . eteṣāṃ vedārthajñānopayogitvādaṅgatvam ataeva śrutau brāhmaṇena niṣkāraṇaḥ ṣaḍaṅgaḥ sarahasyovedodhyetavya ityuktam śikṣāyāṃ teṣāṃ vedārthajñanopayogitvā daṅgatvaṃ darśitam yathā chandaḥ pādau tu vedasya hastau kalpo'tha paṭhyate . jyotiṣāmayanaṃ cakṣurniruktaṃ śrotramucyate . śikṣā ghrāṇaṃ tu vedasyaṃ mukhaṃ vyākaraṇaṃ smṛtaṃ tasmād sāṅgamadhītyaiva brahmaloke mahīyate iti ato vedārthajñānopayogitayā eteṣāṃ granthānāṃ vedāṅgatvam . dve vidye veditavye ityupakramya parācāparā ca tatrāparā ṛgvedo yajurvedaḥ sāmavedo'tharvavedaḥ śikṣā kalpī vyākaraṇaṃ niruktaṃ chandojyotiṣamiti sā parā yayākṣaramadhigamyate iti śrutau vyākaraṇādīnāmaparavidyātvena kīrtanaṃ teṣāñca sādhanabhūtadharmahetutvāt ṣaḍaṅgasahitānāṃ dharmasādhanatvenāparavidyātvamiti bhāṣye uktam . āyurvedādīnāmupavedatvaṃ nyāyādīnāmupāṅgatvaṃ yathā ca teṣāṃ tathātvaṃ tathā tattacchabde darśayiṣyate .
     tathā jyotiṣasyāṅgāni nānāvidhāni tatra prādhānyāt trividhāni yathoktaṃ varāhasahitāyām . jyotiḥśāstramanekabhedaviṣayaṃ skandhatrayādhiṣṭhitam tatkātrsnyopanayasya nāma munibhiḥ saṅkīrtyate saṃhitā . skandhe'smin gaṇitena yā grahagatistantrābhidhānantvasauṃ horānyo'ṅgaviniścayaśca kathitaḥ skandhastṛtīyo'paraḥ iti .
     narapatijayacaryāyāntu ṣaḍvidhānyāṅgāni samāsenoktvā teṣāṃ vistāro darśito yathā svaracakrāṇi cakrāṇi bhūbalāni balāni ca . jyotiṣaṃ śakunañcaiva ṣaḍaṅgānyatra vacmyaham .. yāmaleṣu ca sarveṣu yānyuktāni svarodaye . viṃśatiḥsvaracakrāṇi tannāmāni vadāmyaham . mātrāvarṇo grahojīvo rāśirbhaṃ piṇḍayogakau . dvādaśābdodbhavañcakraṃ varṣāyanartumāsakam .. pakṣāha nāḍikaṃ cakrantithivārarkṣayogakam . tatkālenduphalaṅkāṣṭhāsvarandehodbhavantathā .. (iti svaracakranāmāni) . pūrbamukteṣu śāstreṣu mayā jñātāni yāni ca caturaśītiścakrāṇi teṣāṃ nāmāni vacmyaham .. ekāśītipadañcakraṃ śatapatraṃ navāṃśakam . chatraṃ siṃhāsanaṃ cakraṃ kūrmaṃpañcavidhātmakam .. bhūrdeśaṃ nagaraṃ kṣetraṃ gṛhakūrmañca pañcakam . padmacakraṃ phaṇī śākhyaṃ rāhukālānalantridhā .. sūryakālānalaṃ cakraṃ candrakālānalantathā . ghorakālānalaṃ proktaṃ gūḍhakālānalaṃ balam .. rāśisūryasamāyoge cakraṃ kālānalaṃ matam . saṃghaṭṭakaṃ sapta jñeyaṃ sapta kālānalāni ca .. tithivārañca nakṣatraṃ tridhā caiva kulākulam . kumbhacakvaṃ dvidhā proktaṃ rāśinakṣatrasambhavam .. prastārañcakravedhākhyaiḥ prabhedaistu carandvidhā . bhūcaraṃ svecaraṃ, pānyaṃ nāḍīcakraṃ tridhā matam .. kālacakraṃ phaṇidvandvaṃ sūryākhyaṃ candrajantathā . kavicakraṃ dvidhā proktaṃ sthānasvāmyṛkṣapūrbakam .. khalakākhyaṃ dvidhā caiva kṛttikāsthāna bhādikam . koṭacakrāṣṭakaṃ proktañcaturasnādibhedataḥ .. gajamaśvaṃ rathaṃ vyūhaṃ kuntaṃ khaḍgaṃ churīndhunuḥ . sauriṃ sevāṃ naraṇḍimbhampakṣimārgāyavṛścikam .. saptarekhodbhavañcakraṃ pañcarekhendubhāskaram . trividha mātrikācakraṃ vijayaṃ śyenatoraṇam .. ahilāṅgalavījoptivarṣākhyaṃ saptanāḍikam . cakraṃ sāṃvatsarañcaiva sthānacakraṃ tathaiva ca .. etāni sarvacakrāṇi jñātvā yuddhaṃ samācaret . jayediha na sandeho śakratulpe'pi bhūbhuji .. (iti cakranāmāni) . svarodayaiśca cakraiśca śatruryatra samī'dhikaḥ . tatra yuddhe balaṃ jñeyaṃ bhūbalairvijayārthinām .. teṣāṃ nāmānyahaṃ vakṣye khyātānāṃ brahmayāmale caturaśītisaṃkhyānāṃ yadbalena jayī raṇe .. uḍḍī jālandharī pūrṇā kāmakīlaikavīrakā . śilindhrī ca mahāmārī kṣetrapālī ca vaṃśajā .. rudrakālānalā kālī kālarekhā nirāmayā . jayalakṣmīrmahālakṣmīrjayā vijayabhairavī .. bālī yogeśvarī caṇḍī jānubandhakakartarī . śārdūlī siṃhalī tanvī mahāmāyā maheśvarī .. devakoṭī śivā śaktī dhūmravāṇā varāṭikā . trimuṇḍā matsarī dharmā'mṛtāghṛṣṭā'kṣayā jayā .. durmatī pravarā gaurīkālī naraharī balā . khecarī bhūcarī guhyā dvādaśī viṣṭikevalā .. trailokyavijayā śaurī karālī vaḍavāparā . raudrī ca śiśumātaṅgī abhedyā dahanī matā .. bahubalā bargabhūmī kapālī cānilānalā . candrārkabimbabhūmī ca grahabhūrāśilagnagā .. rāhukālā nalībhūmī svarabhūmi rdvidhā matā . rudrastrimāsikaścaiva rāhucāṣṭavidhastathā .. candraḥ saptavidhaḥ sūryaścaturdhā yoginī tridhā . kālabalantribhedañca tithinakṣatravārajam .. imāni bhūbalānyatra jñātvā yaḥ praviśedraṇe . arayastasya naśyanti meghā vātahatā yathā .. (iti bhūbalāni) . śatroḥ samādhike nāmni svaraiścakraiśca bhūbalaiḥ . sthānasenādhike śatraubalavijñānasaṃyute .. abhaṅge cāpyabhede ca duḥsādhyedurjayeripau . jayopāyamahaṃ vakṣye mantrayantrādikaṃ balam .. raṇābhiṣecanaṃ dīkṣā raṇārcā raṇakaṅkaṇam . bīrapaṭṭaṃ raṇepaṭṭaṃ jayapaṭṭasya bandhanam .. mekhalākavaca nyāsaṃ mudrārakṣāṃ ca kaṅkaṇam . auṣadhantilakaṃ ghaṇṭhāguṭikāṃ ca kapardikām .. yogeghaṭitaśastrāṇi śastrarakṣāya mohanam . śastralepāṃśca vividhān vāṇānāmpicchabandhanam .. śambalaṅkāhalaṇḍhakkāṃ murujambhasvadhāraṇam . māraṇaṃ mohanaṃ stambhavidveṣoccāṭanaṃ vaśam .. patākāpicchakaṃ yantrātparavidyāvināśam . śāntikaṃ nijasainyasya sarvopadravanāśanam .. balānyetāni yojñātvā saṃgrāmaṃ kurute nṛpaḥ . asādhyastasya naivāsti śatruḥko pi mahītale .. (balābalanāmāni) . gaṇitaṃ vyavahārañca horājñānaṃ parisphuṭam . triskandhaṃ jyotiṣaṃ vakṣye jayacaryāṃ svarodaye .. khecarānayanaṃ spaṣṭaṃ pañcāṅgaṃ tithisādhanam . udayāstamanañcakrakrāntiṃ vakṣye yathāmati .. natonmatapramāṇañcabhāvasandhiprasādhanam . grahāṇāṃ ṣaḍbalaṃ vakṣye rāśibhāvabalānvitam .. rāśisaṃjñāprabhedañca khecarāṇāṃ tathaiva ca . nṝṇāṃ janmaphalaṃ vakṣye ṛkṣarāśyaṃśalagnajam .. phalañcadrārkayogānāṃ grahāṇāṃ svoccanīcakam . āyurdāyaṃ daśāścaiva tāsāṅkālapraveśanam .. tasmāllagnaṃ grahānspaṣṭāndaśāntardaśayoḥ phalam . grahavargāṣṭakaṃ spaṣṭaṃ tasmāddinaphalaṃ vadet .. tājikājjanmalagnasya sādhanañca parisphuṭam . varṣamāsadivālagnantaddaśāntatphalantataḥ .. chāyotpattiṃ tridhā vakṣye viṣumadhye dineṣṭakam . dinamānaṃ dinaṃ bhuktamudayabhaṃ ghaṭīṣu ca siddhacchāyātriṣaṣṭiñca duṣṭamāsaptaviṃśati . lagnodayānsvadeśīyān tebhyolagnasya sādhanam .. lagnamānantathā horādreṣkāṇaṃ saptamāṃśakam . navāṃśaṃ dvādaśaṃ triṃśam udaye saptasādhanam .. titheḥ prakaraṇaṃ vakṣye vāranakṣatrayogajam . yogākhyaṃ karaṇākhyañca muhūrtān saṃkramodbhavam .. candratārābalañcaiva pakṣabhedena saṃyutam . śubhāśubhāṃśca yogāṃśca tithivārarkṣayogajān .. siddhaṃ saṃvartakañcaiva tathā vāraśubhāśubham . avamantridinaṃ vakṣye tato yogantripuṣkaram .. yamaghaṇṭaṃ yamadaṃṣṭrāṃ krakacārgalapātakān . kumārantaruṇaṃ vṛddhaṃ śūlātiśūlayoginīm .. vāraśūlantathā kālaṃ kālavelāṃ parisphuṭam . kālahorārdhayāmañca kulikaṅkaṇṭakadvayam .. phalaṃ grahasya dhiṣṇyasya vatsabhārgavayoḥ phalam . daśāṃ cāntardaśāṃ sthūlāṃ vakrāticārayoḥ phalam .. pīḍāsthānāni kheṭānāṃ grahāvasthāṃ tathaivaca . bhāvaphalaṃ sandhiphalaṃ latāvedhamupagrahān .. śīghravakragrahoddeśaṅgocaraṃ gocaravyadham . vivāhañca pratiṣṭhāñca dīkṣāyātrāpraveśanam .. vāstudīpordhavinyāsaṃ kālaviṃśopakāṃstathā . jalayogārthakāṇḍañca varṣamāsadinārdhakṛt .. tithyādipañcakaṃ kheṭañcandrantatkāla sambhavam . avasthānnaṣṭamuṣṭiñca lokacintāṃ vadāmyaham .. aṅgaspandādi sarvāṇi kālacihnāni yāni ca . duṣṭariṣṭānyahaṃ vakṣye tathā teṣāñca śāntikam .. jyotiraṅgamidaṃ sarvaṃ ye jānanti manīṣiṇaḥ . dīpavattānvijānīyānmohāndhakāranāśane iti ..
     gargasaṃhitāyāṃ tu catuviṃśatisaṃkhyāni aṅgāni upāṅgāni catvāriṃśaditi jyotiraṅgāni catuḥṣaṣṭividhānyuktāni yathā yathaiva vedasyāṅgāni ṣaḍuktāni manīṣibhiḥ . catuḥṣaṣṭistathāṅgāni jyotiṣasya vidurbudhā ityupakramya gaṇitajñānapūrbakaṃ tajjñānamāvaśyakamityuktvā tadvibhāgā darśitā yathā tasmāt kṛtsnamadhītyāgre vedāṅgaṃ kālasādhanam . jyotiṣāmayanāṅgāni catuḥṣaṣṭintataḥ paṭhet . yeṣāmagre karmaguṇau candralagne tvanantaram . nakṣatrakendrabhe caiva dvivargaḥ prathamaḥ smṛtaḥ . rāhau vṛhaspatau śukre, dhūmraketau śanaiścare . aṅgārake budhe'rke ca cārānaṣṭau tataḥ paṭhet . cakreṣvanantaraṃ cakraṃ mṛgacavraṃ tathaiva ca . śvacakraṃ vātacakraṃ ca cakrāṅgeṣu catuṣṭayam . vāstuvidyāṅgavidyā ca vāyasānāṃ tathaiva ca . jñeyāstisrastu vidyaitā vṛddhagargamatāḥ śubhāḥ . svātīyogaṃ tathāṣāḍhārohiṇyāyogameva vā . etān kṛtsnān vijānoyāt bhayogān vai viśeṣataḥ . rahasyaṃ cetīhāṅgāni caturviṃśatirīritāḥ . ataūrdhvaṃ pravakṣyāmi upāṅgānīha nāmataḥ . anupūrvādvivānena catvāriṃśaddhi nāmataḥ . grahakośo grahayuddhaṃ grahaśṛṅgāṭakaṃ tathā . kṛtsnaṃ graheśvarāṇāñca grahapākāstathaiva ca . vipathāścāgnivarṣāśca senāvyūhastathaiva ca . mayūracitropaniṣadupahārapraśāntayaḥ . tatrāntike tulākośodbhavantatropadhārayet . sarvabhūtahitāṃcaiva tathā puṣpalatāṃ viduḥ . upānahostathā cchedovastracchedastathaiva ca . kṛtsnobhuvanakośaśca garbhādhānādikaṃ tathā nirghāto bhūmikampaśca pariveṣāstathaiva ca . ṛtusvabhāvāḥ santyevaṃ tatholkāścopadhārayet . sāṃvasarastathā yuktaḥ śāstrāṇāṃ deśakobhavet . balābalaṃ tu vijñeyaṃ bahu yatra balaṃ vadet . catuḥṣaṣṭyaṅgametattu saṃvatsaramudāhṛtamiti . evañca gaṇitāditrayaṃ pradhānāṅgatvāt skandhasaṃjñam anyāni tu apradhānānyaṅgānīti kvacit saṃkṣepata uktāni, kvacicca vistarata iti viśeṣaḥ . gargoktavibhāgābhiprāyeṇaiva mudrārākṣase kṛtapariśramo'smi catuḥṣaṣṭyaṅge jyotiṣe iti sūtradhāravākyam . vṛhatsaṃhitāyāṃ tu gargoktānyeva prāyaśo'ṅgāni pradarśitāni teṣāṃ svarūpādikaṃ tattacchabdevakṣyate .
     dṛśyakāvye mukhapratigarbhavimarṣopasaṃhṛtirūpasandhipañcakasya catuḥṣaṣṭiraṅgāni yathoktaṃ sāhityadarpaṇe upakṣepaḥ parikaraḥ parinyāso vilobhanaṃ . yuktiḥ prāptiḥ samādhānaṃ vidhānaṃ paribhāvanā .. udbhedaḥ karaṇaṃ bhedaḥ etānyaṅgāni vai mukhe (iti mukhasya 12) vilāsaḥ parisarpaśca vidhṛtaṃ tāpasaṃ tathā . narma narmadyutiścaiva tathā praśamanaṃ punaḥ .. virodhaśca pratimukhe tathā syāt paryupāsanam . puṣpaṃ vajramupanyāso varṇasaṃhāra ityapi (iti pratimukhasya 13) .. abhūtāharaṇaṃ mārgo rūpodāharaṇaṃ kramaḥ . saṃgrahaścānumānañca prārthanākṣiptireva ca .. troṭakādhibalodvegā garbhe syurvidravastathā (iti garbhasya 12) . apavādo'tha sampheṭo vyavasāyo dravo dyutiḥ . śaktiḥ prasaṅgaḥ khedaśca pratiṣedho virodhanam .. prarocanā vimarṣe syādādānaṃ chādanaṃ tathā (iti vimarṣasya 13) . sandhirvibodho grathanaṃ nirṇayaḥ paribhāṣaṇam . kṛtiḥ pramāda ānandaḥ samayo'pyupagūhanam .. bhāṣaṇaṃ pūrbavākyañca kāvyasaṃhāra eva ca . praśastiriti saṃhāre jñeyānyaṅgāni nāmataḥ (upasaṃhārasya 14) .. catuḥṣaṣṭividhaṃ hyetadaṅgaṃ proktaṃ manīṣibhiḥ . kuryādaniyate tasya sandhāvapi niveśanam . rasānuguṇatāṃ vīkṣya rasasyaiva hi mukhyatā . 6 paricchede

aṅgakarman na° aṅgasya karma mardanānulepanādi parikarma . mardanādidehasaṃskāre vyāpāre .

aṅgagraha pu° aṅgasya rogādinā grahaḥ 6 ta° . dehavedanāyām .

aṅgaja pu° aṅgāt jāyate jana--ḍa . puttre duhitari strī . aṅgādaṅgaṃ sambhavati puttravadduhitā nṛṇāmiti smṛtiḥ . dehajātamātre tri° . rudhire na° . roge pu° . lomni na° . tavottarīyaṃ karicarma sāṅgajamiti bhāra° . aṅgajanmādayo'pyuktārthe . aṅgaṃ manaḥ tasmāt jāte kāme pu° .

aṅgajvara pu° aṅgamaṅgam adhikṛtya jvaraḥ . rājayakṣmaroge . niravocamahaṃ yakṣma aṅgajvaramiti vaidyakam .

aṅgaṇa(na) na° agi--gatau aṅgyate gṛhānniḥsṛtya gamyate atra lyuṭ pṛ° vā ṇatvam . ajire, catvare, (uṭhāna) iti khyāte sthāne ajani paṅgurapāṅganijāṅgaṇabhramikaṇe'pīti naiṣadham . dantyanāntatvamapi . prakaṭāṅganopabhogāpyakhaṇḍitacaritreti kāda° . aṅganaṃ catvaramaṅganā strī ceti tadathaḥ . karaṇe lyuṭ . yāne .

aṅgati pu° aṅgati yātyanena agi--karaṇe ati . vāhane strītvamapītyeke vā ṅīp . aṅgyate gamyate sevādinā karmaṇi ati . brahmaṇi, agnau ca . kartari ati . agnihotriṇi pu° .

aṅgada na° aṅgaṃ dāyati śodhayati dai--ka . (tāḍa, vāju) iti prasiddhe bāhubhūṣaṇe . bāliputtre--vānare pu° . saca kiskindhyādhipasya vānararājasya bālinastārāgarbhajaḥ puttrastaccaritaṃ rāmāyaṇe sundaralaṅkākāṇḍayorvistīrṇam . aṅgadānakartari tri° . dakṣiṇadiggajakariṇyāṃ strītyeke . aṅgaṃ dadāti samarpayati dā--ka . aṅgadānakartari tri° yoṣiti strī .

aṅganā strī praśastamaṅgamasti asyāḥ aṅga + na . aṅgasauṭhavavatyāṃ yoṣiti, yoṣinmātre ca, aṅganā vāmanasya syāt iti haimokteḥ vāmanadiggajayoṣiti ca .

aṅganāpriya pu° prī--ka 6 ta° . aśokavṛkṣe tatpuṣpeṇa hi striyaḥ svāṅgaṃ bhūṣayantīti lokasiddham . yoṣitpriyamātre tu tri° . dakṣiṇadiggaje vāmane pu° .

aṅgadanirvyūha aṅgadasya keyūrasya niryūha iva . keyūraśīrṣasthe cūḍākāre'grabhāge .

[Page 75b]
aṅganyāsa pu° aṅgeṣu hṛdayādiṣu mantrabhedasya nyāsaḥ . mantraviśeṣasya uccāraṇapūrbakaṃ karasparśena kartavye tantrokte nyāsabhede aṅganyāsaṃ karanyāsaṃ vījanyāsantathaiva ceti tantram .

aṅgapāli strī aṅgaṃ pālyate sambadhyate'tra aṅga--pāla--i . āliṅgane .

aṅgapālikā strī aṅgaṃ dehaṃ pālayatīti pāli--ṇvul 6 ta° . (dhāi mā) iti khyātāyām upamātari . aṅgapālanakārake tri° .

aṅgaprāyaścitta na° aṅgasya dehasya śuddhyarthaṃ prāyaścittam . aśauceṣu pañcaśūnājanyaduritakṣayārthaṃ kārye daśāhāttu paraṃ samyak vipro'dhīyītaṃ dharmavat . dānañca vidhivaddeya maśubhāttārakaṃ hi taditi smṛtyukte dānarūpe prāyaścitte .

aṅgabhū pu° aṅgāt dehāt manaso vā bhavati bhū--kvip . puttre, manoje kāme ca dehamanījātamātre tri° . hiraṇyagarbhāṅgabhuvaṃ muniṃ hariḥ iti māghaḥ . nāradasya tanmanojātatvāt brahmāṅgabhūtvam . aṅgānāmaṅgamantrāṇāṃ bhūḥ . kṛtāṅganyāse tri° . brahmāṅgabhūrbrahmaṇi yojitātmeti kumā° .

aṅgamantra pu° aṅgeṣu hṛdayādiṣu ṣaṭsu nyāsyo mantraḥ . tantrokte ṣaḍadīrghabhāji mantrabhede .

aṅgamarda pu° aṅgaṃ mardayati saṃvāhayati mṛda--ṇic ac 6 ta° . dehasaṃvāhake--sevake . aṅgamardanakārake tri° . bhāve ghañ . dehamardane pu° .

aṅgamardaka pu° aṅgaṃ mardayati mṛda--ṇic--ṇvul 6 ta° . dehasaṃvāhake--sevake . dehamardanakārake tri° .

aṅgamardin pu° aṅgaṃ mardayati mṛda--ṇic--ṇini 6 ta° . aṅgamardake sevake . aṅgamardanakārake tri° striyāṃ ṅīp .

aṅgayajña pu° aṅgībhūtaḥ pradhānayajñopakaraṇībhūtaḥ yajñaḥ . navagrahamakhaṃ kṛtvā tataḥ karma samācaredi tyukte karmamātrāṅge grahayāgādau, darśādyaṅge samidyāgādau ca te ca samidho yajati, tanūnapātaṃ yajati, iḍo yajati, varhiryajati, svāhākāraṃ yajati, ityevaṃ pañcavidhāḥ . eteṣāñca sakṛdanuṣṭhānenaiva tantranyāyena pradhānayāgānāmāgneyādīnāmupakāriteti mīmāṃsā . aṅgayāgādayo'pyatra . aṅgānyayākṣīdabhitaḥ pradhānamiti bhaṭṭiḥ .

aṅgarakta na° yu° aṅge'vayave raktaḥ ranja--kta 7 ta° . kampilyadeśajāte raktavarṇacūrṇavati (guḍārocanā) iti vāṇijeṣu vaidyeṣu ca prasiddhe vṛkṣabhede . 6 ba° raktāṅgamātre tri° .

aṅgarakṣaṇī aṅgaṃ rakṣyate'nayā rakṣa--karaṇe lyuṭ 6 ta° ṅīp . lauhajālamaye aṅgarakṣaṇasādhane varmabhede aṅgarakṣaṇasādhanamātre tri° . bhāve lyuṭ . dehatrāṇe na° .

aṅgarāga pu° aṅgaṃ rajyate'nena ranja--karaṇe ghañ . aṅgalepane kuṅkamādau . bhāve ghañ . aṅgasya vilepane pu° .

aṅgarāja pu° aṅgānāṃ janapadānāṃ rājā ac samā° . aṅgadeśādhipe, karṇe ca tatkathā aṅgādhipaśabde dṛśyā . aṅganṛpādayo'pyatra .

aṅgarāj pu° aṅgeṣu tannāmakadeśeṣu rājate rāja--kvip 7 ta° . aṅgadeśādhipe karṇe, taddeśarājamātre ca .

aṅgaruha na° aṅge rohati ruha--kvip 7 ta° . dehaje lomakeśādau . vihaṅgarājāṅgaruhairivāyatairiti māghaḥ .

aṅgalepa pu° aṅgaṃ lipyate'nena lipa--karaṇe ghañ 6 ta° . aṅgarāgadravye . bhāve ghañ 7 ta° . dehe candanādyanulepane .

aṅgava na° aṅge svāvayave vāti antarbhavati atiśoṣaṇāt saṅkucitāṅgamiva bhavati vā--ḍa 7 ta° . śuṣkaphale .

aṅgavikala tri° aṅgena vikalaḥ . dehavyākulatāyukte .

aṅgavikṛti pu° vi--kṛ--ktin aṅgasya vikṛtiścālanādiryasmāt 5 ta° . (mṛgīnāḍā) iti khyāte apasmāraroge . 6 ta° . aṅgasya vikāre strī .

aṅgavikṣepa pu° vi--kṣipa--ghañ aṅgasya vikṣepaḥ cālanaṃ yatra ba° . aṅgulyādivinyāsabhedena dehacālanarūpe nṛtye . tadbhedādi yathā . deharucyā pratīto yastālamānasamāśrayaḥ . savilāso'ṅgavikṣepīnṛtyamityabhidhīyate . tāṇḍavañca tathā lāsyaṃ dvividhaṃ nṛtyamucyate . pebalirbahurūpañca tāṇḍavaṃ dvividhaṃ matam . aṅgavikṣepa bāhulyaṃ tathābhinayaśūnyatā . yatra sā pevalistasyā deśīti nāma lokataḥ . chedanaṃ bhedanaṃ yatra bahurūpā mukhābalī . tāṇḍavaṃ bahurūpantat dāruṇāt galamūrdhataḥ .churitaṃ yovatañceti lāsyaṃ dvividhamucyate . yatrābhinayabhāvādye rasairāśleṣacumbanaiḥ . nāyikānāyakau raṅge nṛtyataśchuritaṃ hi tat . madhuraṃ baddhalīlābhirnaṭhībhiryatra nṛtyate vaśīkaraṇavidyābhaṃ tallāsyaṃ yauvataṃ matam . geyāduttiṣṭhate vādyaṃ vādyāduttiṣṭhate layaḥ . layatālasamārabdhaṃ tatonṛtyaṃpravartate iti saṅgītadāmodaraḥ . bhāve ghañ . aṅgacālane .

aṅgavidyā strī aṅgarūpā vyākaraṇādiśāstrarūpā vidyā jñānasādhanam . jñānasampādake vyākaraṇādiśāstre . praśnakāle aṅgānāṃ dehāvayavānāṃ ceṣṭādinā śubhāśubhabodhake jyotiraṅge śāstre ca . sā ca vidyā vṛhatsaṃhitāyāṃ darśitā yathā athāṅgānyūrvoṣṭhastanavṛṣaṇapādaṃ ca daśanā bhujau hastau gaṇḍau kacagalanakhāṅguṣṭhamapi yat . saśaṅkhaṃ kakṣāṃsaśravaṇagudasandhīti puruṣe, striyāṃ bhrūnāsāsphigvalikaṭisulekhāṅgulicayam .. jihvā grīvā piṇḍike pārṣṇiyugmaṃ jaṅghe nābhiḥ karṇapālī kṛkāṭī . vaktraṃ pṛṣṭhaṃ jatrujānvasthipārśvaṃ hṛttālvakṣī mehanorastrikaṃ ca .. napuṃsakākhyaṃ ca śiro lalāṭam āśvādyasaṃjñairaparaiścireṇa . siddhirbhavejjātu napuṃsakairno rūkṣakṣatairbhagnakṛtaiśca pūrbaiḥ .. spaṣṭe vā cālite vāpi pādāṅguṣṭhe'kṣirug bhavet . aṅgulyāṃ duhituḥ śokaṃ śirodhatte nṛpādbhayam .. viprayogamurasi svagātrataḥ karpaṭā hṛtiranarthadā bhavet . syātpriyāptirabhigṛhya karpaṭaṃ pṛcchataścaraṇapādayojituḥ .. pādāṅguṣṭhena vilikhedbhūmiṃ kṣetrotthacintayā . hastena pādau kaṇḍūyettasya dāsīmayā ca sā .. tālabhūrjapaṭadarśane'ṃśukaṃ cintayetkacatuṣāsthibhasmagam . vyādhirāśrayati rajjujālakaṃ valkalaṃ ca samavekṣya bandhanam .. pippalīmaricaśuṇṭhivāridairlodhrakuṣthavasanāmbu jīrakaiḥ . gandhamāṃsiśatapuṣpayā vadet pṛcchatastagarakeṇa cintanam . strīpuruṣadoṣapīḍitasarvādhvasutārthadhānyatanayānām . dvicatuḥṣaṭpadakṣitīnāṃ vināśataḥ kīrtitairdṛṣṭaiḥ .. nyagrodhamadhūkatindu kajambūplakṣāmrabadarijātiphalaiḥ . dhanakanakapuruṣalohāṃśukarūpyodumbarāptirapi karagaiḥ .. dhānyaparipūrṇapātraṃ kumbhaḥ pūrṇaḥ kuṭumbavṛddhvikarau . gajagośunāṃ purīṣaṃ dhanayuvatisuhṛdvināśakaram .. paśuhastimahiṣapaṅkajarajatavyāghrairlabheta sandṛṣṭaiḥ . avidhananivasanamalayaja kauśeyābharaṇamaṅghātam .. pṛcchā vṛddhaśrāvakasuparivrāḍ darśane nṛbhirvihitā . mitradyūtārthabhavā gaṇikānṛpasūtikārthakṛtā .. śākyopādhyāyārhatanirgranthinimittanigamakaivartaiḥ . cauracamūpatibaṇijāṃ dāsayodhāpaṇasthabadhyānām .. tāpase śauṇḍike dṛṣṭe proṣitaḥ paśupālanam . hṛdgataṃ pṛcchakasya syāduñchavṛttau vipannatā .. icchāmi praṣṭuṃ bhaṇa paśyatvāryaḥ samādiśetyukte . saṃyogakuṭumbotyā lābhaiśvaryodgatā cintā .. nirdiśeti gadite jayādhvagā, pratyavekṣya mama cintitaṃ vada . āśu sarvajanamadhyaga tvayā dṛśyatāmiti ca bandhucaurajā .. antaḥsthe'ṅge svajana udito vāhyaje bāhya evaṃ pādāṅguṣṭhāṅgalikalanayā dāsadāsījanaḥ syāt . jaṅghe preṣyo bhavati bhaginī nābhito hṛtsvabhāryā pāṇyaṅguṣṭhāṅgulicayakṛtasparśane putrakanye .. mātara jaṭhare, mūrdhni guruṃ, dakṣiṇavāmakau . bāhū bhrātātha tatpatnī spṛṣṭvaivaṃ cauramādiśet .. antaraṅgamavamucya vāhyagasparśanaṃ yadi karoti pṛcchakaḥ . śleṣmamūtraśakṛtastyajannadhaḥ pātayetkaratalasthavastu cet .. bhṛśamavanāmitāṅgaparimoṭanatī'pyathavā, janadhṛtariktabhāṇḍamavalokya ca caurajanam . hṛtapatitakṣatāsmṛtavinaṣṭavibhagnagatonmuṣitamṛtādyaniṣṭaravato labhate na hṛtam .. nigaditamidaṃ yattat sarvaṃ tuṣāsthiviṣādikaiḥ saha mṛtikaraṃ pīḍārtānāṃ samaṃ ruditakṣutaiḥ . avayavamapi spṛṣṭāntaḥsthaṃ dṛḍhaṃ marudāhared atibahu tadā bhuktvānnaṃ saṃsthitaḥ suhito vadet .. lalāṭasparśanācchūkadarśanācchālijaudanam . uraḥsparśāt ṣaṣṭikānnaṃ grīvāsparśe ca yāvakam .. kukṣikucajaṭharajānusparśe māṣāḥ payastilayavāgvaḥ . āsvādayataścauṣṭhau lihato madhuraṃ rasaṃ jñeyam .. vispṛkke sphoṭayejjihvāmamle vaktraṃ vikūṇayet . kaṭutiktakaṣāyoṣṇairhikket, ṣṭhīvecca saindhave .. śleṣmatyāge śuṣkatiktaṃ tadalpaṃ, śrutvā kravyādaṃ prekṣya vā māṃsamiśram . bhrūgaṇḍauṣṭhasparśane śākunaṃ tad bhuktaṃ tenetyuktametannimittam .. mūrdhagalakeśahanuśaṅkhakarṇajaṅghaṃ vastiṃ ca spṛṣṭvā . gajamahiṣameṣaśūkaragośaśamṛgamāṃsasayugbhuktam .. dṛṣṭe śrute'pyaśakune godhāmatsyāmiṣaṃ vadedbhuktam . garbhiṇyāgarbhasya ca nipatanamevaṃ prakalpayetpraśne .. puṃstrīnapuṃsakākhye dṛṣṭe'numite puraḥsthite spṛṣṭe! tajjanma bhavati pānānnapuṣpaphaladarśane ca śubham .. aṅguṣṭhena bhrūdaraṃ vāṅguliṃ vā spṛṣṭvā pṛcchedgarbhacintā tadā syāt . madhvājyādyairhemaratnaprabālairagrasthairvā mātṛdhātnyātmajaiśca .. garbhayutā jaṭhare karage syād duṣṭanimittavaśāttadudāsaḥ . karṣati tajjaṭharaṃ yadi pīṭho tpīḍanataḥ karage ca kare'pi . ghrāṇāyā dakṣiṇedvāre spṛṣṭe māsottaraṃ vadet . vāme dvau karṇa evaṃ mā dvicaturghnaḥ śrutistane .. veṇīmūle trīn sutān kanyake dve karṇe putrān pañca haste trayaṃ ca . aṅguṣṭhānte pañcakaṃ cāmupūrvyā pādāṅguṣṭhe pārṣṇiyugne'pi kanyām .. savyāsavyorusaṃsparśe sūte kanyāsutadvayam . spṛṣṭe lalāṭamadhyānte catustritanayān vadet .. śirolalāṭabhrūkarṇagaṇḍahanuradā galam . savyāpasavyaskandhaśca hastau cibukanālakam .. uraḥ kucaṃ dakṣiṇamapyasavyaṃ hṛt pārśvamebaṃ jaṭhara kaṭiśca . sphik pāyusandhyū ruyugaṃ ca jānū jaṅghe ca padāviti kṛttikādau .. iti nigaditametadgātrasaṃsparśalakṣma prakaṭamabhimatāptyai vīkṣya śāstrāṇi samyak . vipulamatirudāro vetti yaḥ sarvametannarapatijanatābhiḥ pūjyate'sau sadaiva .. iti vṛhatsaṃhitāyāmaṅgavidyā prakaraṇam . vāstuvidyāṅgavidyā ceti gargaḥ . aṅgavidyāyā vyākhyāno granthaḥ ṛgayanā° aṇ . āṅgavidyastadvyākhyānagranthe .

aṅgavidhi pu° aṅgasya pradhānopakāriṇaḥ vidhiḥ vidhānam . guṇavidhyaparaparyāye vidhibhede . tathāhi iṣṭasādhanatākāryatvādibodhakavākyaṃ vidhiḥ . sa ca pramāṇāntarairaprāptasyaiva bodhakatayotpattividhiḥ vidhiratyantamaprāptau ityukteḥ . tathā ca pramāṇāntarāprāptakarmaṇi iṣṭasādhanatākāryatādibodhakaṃ vākyaṃ prāthamikapravṛttijanakapratītijanakatvāt utpattividhiḥ . yatra tu prāptasyaiva karmaṇī'nuvādena tasya dravyadevatādau iṣṭasādhanatādikaṃ bodhyate so'yamaṅgavidhiḥ saca svaviṣaye prāthamikapravṛttijanakapratītijanakatvāt vidhireva . kintu pradhānavidhividheyakarmaṇī'ṅgabodhakatayā aṅgavidhirityeva viśeṣaḥ yathā, agnihotraṃ jṛhotītyutpattividhivākyena prāptasyāgnihotrasya guṇavidhānāya pravṛttaṃ dadhnā juhotīti vākyaṃ prāptāgnihotrānuvādena dadhikaraṇatvamātraṃ bodhayat dadhni iṣṭa sādhanatābodhanena tatra pravartayatīti dadhnā juhotīti vākyaṃ guṇavidhiraṅgavidhiriti ca ucyate . evamanyānyudāhāryāṇi . taccāṅgaṃ kvacit kālaḥ kvacit dravyaṃ kvacit devatādi iti nānāvidham ataevoktaṃ kārmāsannihitaṃ naiva buddhau viparivartate . śabdāttu tadupasthānamupādeye guṇobhavediti bhaṭṭaiḥ . vivṛtañcaitat raghunandanena pramāṇāntarāsannihitaṃ karma prathamaṃ buddhau na viṣayībhavati prāthamikī śabdādeva tasya karmaṇa upasthitiriti upādeye vidheye karmaṇi tithyādirguṇa iti .

aṅgavaikṛta na° vikṛtasya bhāvaḥ vikṛta + aṇ aṅgena aṅgaceṣṭayā vaikṛtaṃ hṛdayabhāvo jñāpyate yatra bahu° . ākāra iti khyātāyām--hṛdayagatabhāvāvedekaceṣṭāyām . 6 ta° . aṅgasya vikāre na° .

aṅgavaiguṇya na° aṅgasya pradhānopakāriṇaḥ vaiguṇyamanyathākaraṇam . pradhānakarmāṅgībhūtadravyāderanyathākaraṇe yaddoṣanivāraṇārthaṃ viṣṇusmaraṇaṃ kartavyatayā vihitaṃ yadamāṅgaṃ kṛtaṃ karma jānatā vāpyajānatā sāṅgaṃ bhavatu tat sarvaṃ harernāmānukīrtanāditi smṛtiḥ . ataeva śrāddhādipaddhatau karmānte yat kiñcidaṅgavaiguṇyaṃ jātaṃ taddoṣapraśamanāya viṣṇusmaraṇamahaṃ kariṣye ityabhilāpavākyam .

[Page 78a]
aṅgaśuddhi strī śuddhyate'nayā iti śudha--karaṇe ktin 6 ta° . snānādau dehasaṃskārasādhane . bhāve ktin . dehaśodhane .

aṅgas na° anaja--asun kutvañca . pakṣiṇi ityujjvaladattaḥ .

aṅgasaṃskāra pu° aṅgaṃ saṃskriyate'nena sam--kṛ + karaṇe ghañ suṭ . dehasaṃśodhanādisaṃskārakāraṇe snāne godhūmacūrṇādināṅgamardane ca . bhāve ghañ 6 ta° . aṅgasya saṃskāre vilepanādau . aṅgaṃ saskaroti sam + kṛ--kartari aṇ 6 ta° . dehasaṃskārake naramātre tri° .

aṅgasaṃskriyā strī 6 ta° . aṅgasaṃskāre .

aṅgasparśa pu° aṅgasya aśaucidehasya itaraiḥ sparśastadyogatā . itarakartṛkasparśayogyatāyām . aśaucinām dehasparśaniṣedhe caturthe'hani kartavyamasthisañcayanaṃ dvijaiḥ . tataḥ sañcayanādūrdhvamaṅgasparśo vidhīyate iti dakṣasmṛtau caturthadivase aśaucidehasya sparśayogyatābhidhānāt caturthadivase dehasparśayogyatā . etacca yāvadgotramasaṃspṛśya mityādyuktavyatiriktaviṣayaṃ mahāgurunipāte putrādibhinnaviṣayañca taccāṅgāspṛśyatvaśabde vakṣyate .

aṅgahāra pu° aṅgaṃ hriyate cālyate'tra hṛ--ādhāre ghañ 6 ta° . aṅgulyādivinyāsabhedena nṛtye . taccāṅgavikṣepaśabde darśitam . bhāve ghañ 6 ta° . aṅgasya haraṇamātre pu° .

aṅgahāni strī aṅgasya pradhānopakāriṇaḥ karmaṇaḥ hāniḥ pradhānakarmopayoginaḥ guṇāderanyathā sampādane'sampādane ca . daivād bhramāt pramādāccedaṅgahāniḥ prajāyate . smaraṇādeva tadviṣṇoḥ saṃpūrṇaṃ syāditi śrutiriti purā° .

aṅgahāri pu° aṅgāni hriyante atra hṛ--bā° ṇi . aṅgahārārthe sthale raṅgabhūmau .

aṅgahīna tri° aṅgena hīnam . sādhanībhūtadravyakālādyaṅgakaraṇaśūnye karmaṇi aṅgahīnaṃ kriyāhīnaṃ vidhihīnañca yad bhavet . sat sarvaṃ pūrṇatāmetu bhāskarasya prasādataḥ iti smṛtiḥ . aṅgahīno dahedrāṣṭraṃ mantrahīnastu ṛtvijam . yajamānamadakṣiṇyo nāsti yajñasamo ripuḥ iti purā° . vikale, chinnadehe ca tri° . aṅgena dehena hīnaḥ rahitaḥ . kāme pu° . tasyānaṅgatvāttattvam . aṅgaṃ hīnaṃ yathocitapramāṇādalpaṃ yasya . hastapādādyavavayavasya yathocitaparimāṇābhāvayukte tri° . dhānyacauro'ṅgahīnatvamātirekyañca miśraka iti manuḥ . vā paranipāte'hīnāṅgo'pyatrārthe . aṅgasya hīnatāyāṃ kāraṇamuktaṃ suśrute . dvihṛdayāñca nārīṃ dauhṛdinīmācakṣate . dauhṛdavimānanāt kubjaṃ kuṇiṃ khañjaṃ jaḍaṃ vāmanaṃ vikṛtākṣamanakṣaṃ vā nārī sutaṃ janayati . tasmāt sā yadyadicchettattasyai dāpayet . labdhadauhṛdā hi vīryavantaṃ cirāyuṣañca puttraṃ najayati .. bhavanti cātra .. indriyārthāṃstu yānyān sā bhoktumicchati garbhiṇī . garbhābādhabhayāttāṃstān bhiṣagāhṛtya dāpayet . sā prāptadauhṛdā puttraṃ janayeta guṇānthitam . alabdhadauhṛdā garbhe labhetātmani vā bhayam .. yeṣu yeṣvindriyārtheṣu dauhṛde vai vimānanā . jāyeta tat sutasyārtistasmiṃstasmiṃstathendriye iti ..

aṅgāṅgibhāvaḥ pu° aṅgasya aṅginaśca bhāvaḥ . gauṇamukhyabhāve upakāryopakārakabhāve ca yathā darśādīn prati prayājādīnāmaṅgatvaṃ, prayājadīṃśca prati darśādīnāmaṅgitvam . aṅgāṅgibhāvamajñātvā kathaṃ sāmarthyamanvaya iti ca mīmā° .

aṅgādhipa pu° aṅgasya deśabhedasya adhipaḥ . aṅgadeśādhipe prasiddhatayā karṇe tasya tadrājyaprāptiḥ bhārate ā° . yadyayaṃ phālguno yuddhe nārājñā yoddhumicchati . tasmādeṣo'ṅgaviṣaye mayā rājye'bhiṣicyate .. vaiśampāyana uvāca . tatastasmin kṣaṇe karṇaḥ salājakusumairghaṭaiḥ . kāñcanaiḥ kāñcane pīṭhe mantravidbhirmahārathaḥ . abhiṣikto'ṅgarājye sa śriyā yukto mahābala iti saca deśaḥ magadhadeśasthagiribrajāt sannikṛṣṭaḥ pūrbasyāṃ diśi sthitaḥ . sabhāparvaṇi magadhadeśavarṇane girivrajamupavarṇya aṅgavaṅgādayaścaiva rājānaśca mahābalāḥ . gautamāśramamabhyetya ramantesma purārjuneti aṅgavaṅganṛpāṇāṃ sannikṛṣṭatvamuktam . bhīmaprācyadigvijaye ca vijitya yudhi kaunteyo māgadhānabhyayādbalī .. daṇḍañca daṇḍadhārañca vijitya pṛthivīpatīn . taireva sahitaḥ sarvairgiribrajamupādravat . jārāsandhiṃ sāntvayitvā kare ca viniveśya ha . taireva sahitaḥ sarvaiḥ karṇamabhyadravadbalī .. sa kampayanniva mahīṃ balena caturaṅgiṇā . yuyudhe pāṇḍavaśreṣṭhaḥ karṇenāmitraghātinā .. sa karṇaṃ yudhi nirjitya vaśe kṛtvā ca bhārata . tato vijigye balavān rājñaḥ parvatavāsinaḥ .. atha modāgirau caiva rājānaṃ balavattaram . pāṇḍavo vāhuvīryeṇa nijaghāna mahāmṛdhe iti .. evañca girivrajāt pūrbaṃ modāgireḥ paścāt sa deśaḥ . vṛhatsaṃhitāyāntu tasya bhāratavarṣe āgneyyāṃ sthitiruktā . yathā agneyyāṃ diśi kośala kaliṅgavaṅgopavaṅgajaṭharāṅgā iti . aṅgasya jyotiḥśāstroktalagnasya adhipaḥ . lagnādhipe pu° . aṅgādhipe balani sarvavibhūtisampaditi jyoti° .

[Page 79a]
aṅgādhīśa pu° 6 ta° . aṅgadeśādhipe karṇe lagnādhipe ca aṅgādhīśaḥ svagehe budhagurukavibhiḥ saṃyuta iti jātakam . aṅgādhīśvarādayo'pyatra .

aṅgāra astrī° aṅga--āran . ardhadagdhe--agnisaṃkrānte agniśūnye vā (āṅāra) iti prasiddhe kāṣṭhakhaṇḍe . ghṛtakumbhasamā nārī taptāṅgārasamaḥ pumāniti jvaladaṅgārasannibhamiti aṅgāre śatadhaute'pi mālinyaṃ naiva gacchatīti . uṣṇo dahati cāṅgāraḥ śītaḥ kṛṣṇāyate karamiti ca purā° . asau vāvādityo'gnirdiśo'ṅgārā iti chā0brā° . vyaṅgāre bhuktavajjane iti smṛtiḥ . aṅgirā aṅgāra iti yaju° . ye'syāṅgārā āsaṃste'ṅgiraso'bhavanniti aita° brā° . bhaumagrahe pu° raktavarṇe na° tadvati tri° . pāśā° yat aṅgāryā strī tatsaṅghe .

aṅgāraka astrī aṅgāra + svārthe kan . aṅgāre aṅgārakastvavantyāñceti purā° . aṣṭāvaṅgārake tatheti jyotiṣam . aṅgārake kumārañcabudhe nārāyaṇaṃ tatheti purā° . asya cāro yathā yadyudayarkṣādvakraṃ karoti navamāṣṭamasaptamarkṣeṣu . tadvakramuṣṇamudaye pīḍākaramagnivārtānām .. dvādaśadaśamaikādaśanakṣatrādvakritaḥ kujo'śrumukham . dūṣayati rasānudaye karoti rogānavṛṣṭiṃ ca .. vyālaṃ trayodaśarkṣāccaturdaśādvā vipacyate 'stamaye . daṃṣṭrivyālamṛgebhyaḥ karoti pīḍāṃ subhikṣaṃ ca .. rudhirānanamiti vakraṃ pañcadaśāt ṣoḍaśācca vinivṛtte tatkālaṃ mukharogaṃ sabhayaṃ ca subhikṣamāvahati .. asimuśalaṃ saptadaśādaṣṭādaśato'pi vā tadanu vakre . dasyugaṇebhyaḥ pīḍāṃ karotyavṛṣṭiṃ saśastrabhayam .. bhāgyāryamodito yadi nivartate vaiśvadaivate bhaumaḥ . prājāpatye'stamitastrīnapi lokānnipīḍayati .. śravaṇoditasya vakraṃ puṣye mūrdhābhiṣiktapīḍākṛt . yasminnṛkṣe'bhyuditastaddigvyūhān janān hanti .. madhyena yadi maghānāṃ gatāgataṃ lohitaḥ karoti tataḥ . pāṇḍyo napo vinaśyati śastrodyogādbhayamavṛṣṭiḥ .. bhittvā maghāṃ viśākhāṃ bhindan bhaumaḥ karoti durbhikṣam . marakaṃ karoti ghoraṃ yadi bhittvā rohiṇīṃ yāti .. dakṣiṇato rohiṇyāścaran mahījo'rghavṛṣṭinigrahakṛt . dhūmāyan saśikho vā vinihanyāt pāriyātrasthān .. prājāpatye śravaṇe mūle tisṛṣūttarāsu śākre ca . vicaran ghananivahānāmupaghātakaraḥ kṣamātanayaḥ .. cārodayāḥ praśastāḥ śravaṇamaghādityamūlahasteṣu . ekapadāśviviśākhāprājāpatyeṣu ca kujasya .. vipulavimalamūrtiḥ kiṃśukāśoka varṇaḥ sphuṭaruciramayūkhastaptatāmraprabhābhaḥ . vicarati yadi mārgaṃ cottaraṃ medinījaḥ śubhakṛdavanipānāṃ hārtidaśca prajānām .. iti vṛhatsaṃhitā . tasya bhaktideśādi grahabhaktyadhyāye tatraivoktaṃ yathā
     śoṇasya narmadāyā bhīmarathāyāśca paścimārdhasthāḥ . nirvindhyā vetravatī siprā godāvarī veṇā .. mandākinī payoṣṇī mahānadī sindhumālatīpārāḥ . uttara pāṇḍyamahendrādrivindhyamalayopagāścolāḥ .. draviḍavidehā ndhrāśmakabhāsāpurakauṅkaṇāḥ samantriśakāḥ . kuntalakeraladaṇḍakakāntipuramlecchasaṅkarajāḥ .. nāsikyabhogavardhanavirāṭavindhyādripārśagā deśāḥ . ye ca pibanti sutoyāṃ tāpīṃ ye cāpi gomatīsalilam .. nāgarakṛṣikarapāratahutāśanājīviśastravārtānām . āṭavikadurgakarvaṭabadhakanṛśaṃsāvaliptānām .. narapatikumārakuñjaradāmbhikaḍimbhābhighātapaśupānām . raktaphalakusumavidru macamūpaguḍamadyatīkṣṇānām .. kośabhavanāgnihotrikadhātvākaraśākyabhikṣucaurāṇām . śaṭhadīrghavairabahvāśināṃ ca vasudhāsuto'dhipatiḥ iti . aṅgāramiva ivārthekan . raktavarṇatvāt kuraṇṭakavṛkṣe, (bhīmarāja) iti khyāte--bhṛṅgarājavṛkṣe ca pu° . alpārthe kan . visphuliṅga iti vikhyāte--aṅgārakṣudrāṃśe na° . dūrvā lākṣā haridre dve mañjiṣṭhā sendravāruṇī . vṛhatī saindhavaṃ kuṣṭhaṃ rāsnā māṃsī śatāvarī . āranālāḍhakenaiva tailaprasthaṃ vipācayet . tailamaṅgārakaṃ nāma sarvajvaravināśanamiti cakradattavaidyakokte tailabhede na° .

aṅgārakārin tri° aṅgāraṃ karoti kṛ--ṇini . kāṣṭhaṃ dugdhvā vikrayārthamaṅgārakārake .

aṅgārakamaṇi pu° aṅgārakasyapriyaḥ maṇiḥ . prabāle tasya ca raktavarṇatvāt tatpriyatvaṃ māṇikyaṃ bhāskare deyaṃ candre muktāṃ pradāpayet prabālañca kuje dadyā dityādinā tatkṛtāśubhapratīkārāya prabāladānokteḥ tatpriyatvam .

aṅgārakuṣṭhaka pu° aṅgāravarṇaṃ kuṣṭhamiva kan . hitāvalīnāmakauṣadhibhede .

aṅgāradhānī strī aṅgārāṇi dhīyante'syām dhā--ādhāre lyuṭ ṅīp . (āṅaṭhā) iti khyāte aṅgārādhānapātryām svārthe kan . aṅgāradhānikāpyatraiva .

aṅgāraparipācita na° aṅgāreṇa (jvaladagnivyāptakāṣṭhakhaṇḍena) paripācyate pari + paca--svārthe ṇic--kta 3 ta° . (kavāva) iti prasiddhe--pakvamāṃsādau .

[Page 80a]
aṅgāraparṇa na° aṅgāramiva parṇamasya . vanabhede . astyarthe ac . tatsvāmini citrarathagandharve pu° . bhārate caitrarathe pa° . citrarathagandharvasya arjunādīn prati uktiḥ . ārāttiṣṭhata mā mahyaṃ samīpamupasarpata . kasmānmāṃ nābhijānīta prāptaṃ bhāgīrathījalam . aṅgāraparṇaṃ gandharvaṃ vitta māṃ svavanāśrayam . ahaṃ mānī tatherṣuśca kuverasya priyaḥ sakhā . aṅgāraparṇamityevaṃ khyātaṃ cedaṃ vanaṃ mameti .

aṅgārapātrī strī 6 ta° aṅgāradhānyām (āṅṭā) iti khyātapātre .

aṅgārapuṣpa pu° aṅgāramiva lohitavarṇaṃ puṣpaṃ yasya ba° . (jiṃyāputi) iti khyāte iṅgudīvṛkṣe .

aṅgāramañjarī strī aṅgārā raktavarṇā mañjarī ba° samāsāntakababhāvāhrasvatve saṃjñātvāt . (karamcā) iti khyāte raktakarañjavṛkṣe .

aṅgāravallī strī aṅgārā iva raktaphalatvāt raktāvallī karma° . raktavarṇaphalayatyām (kuṃca) iti prasiddhāyām guñjālatāyāṃ karañjavṛkṣe ca . svārthe kan . aṅgāravallikā tatraiva .

aṅgāraveṇu pu° aṅgāravarṇoveṇuḥ . vaṃśabhede . tajjāte ṭhak anuśatādi° dvipadavṛddhiḥ . āṅgāravaiṇukaṃ, tajjāte tri° .

aṅgāraśakaṭī strī śaknoti voḍhuṃ śakaṭam, alpaṃ śakaṭaṃ, śakaṭī, ghaṣṭyādivat alpārthe ṅīp aṅgārasya śakaṭī 6 ta° . (āṅṭā) (dhunācīti) ca prasiddhe aṅgārādhāre pātrabhede .

aṅgārāvakṣepaṇa na° aṅgāramavakṣipyate'nena karaṇe lyuṭ . aṅgārakṣepaṇasādhane pātre . bhāve lyuṭ . aṅgārakṣepaṇe .

aṅgāri strī aṅgāra + matvarthe ṭhan pṛṣodarāditvāt kalopaḥ . aṅgārādhāre (āṅṭā) iti prasiddhe pātrabhede .

aṅgārikā strī aṅgāra vidyate'syāḥ aṅgāra + matvarthe ṭhan ṭāp . (āṅṭā) iti khyāte aṅgārapātre .

aṅgāriṇī strī° aṅgāra + matvarthe ini . aṅgāradhānikāyām (āṅṭā iti) khyāte pātre . aṅgāravati tri° .

aṅgārita pu° aṅgāramivācaratīti aṅgāra + kvip tataḥ kartari kta . palāśakalikāyām . aṅgāraṃ karotītyarthe ṇici karmaṇi kta, aṅgāra + tārakā° itac vā . dagdhaprāye kāṣṭhādau tri° .

aṅgārīya tri° aṅgārebhya etāni prakṛtirūpārthe aṅgāra + cha . aṅgāraprakṛtibhūte kāṣṭhādau .

aṅgikā strī aṅgam ācchādayati aṅga + ini--svārthe kan striyāṃ ṭāp . (āṅrākhā) iti prasiddhe kañcukavastre .

aṅgin tri° aṅga + ini . avayavaviśiṣṭe, dehavati ca . yenāṅgavikāra iti sūtrasya yenāṅgena vikṛtenāṅginovikāra iti vṛttiḥ . aṅginaṃ nāṅgabādhena hanyādapi kadācaneti mīmā° . pradhāne, ekaeva bhavedaṅgī śṛṅgāro vīra eva veti ye rasasyāṅgino dharmāḥ śauryādaya ivātmana iti ca sāhi° .

aṅgiras pu° aṅgati agi--gatau asi iruṭ . brahmaṇomānasaputre svanāmakhyāte munibhede . bhārate vana° mārka° brahmaṇo mānasāḥ puttrā viditāḥ ṣaṇmaharṣayaḥ marīciratryaṅgisau pulastyaḥ pulahaḥ kratuḥ iti tvamagne prathamo'ṅgirā ṛṣirdevānāmiti śrutau agneraṅgirastvamuktaṃ tatkathā bhārate vana° mārka° . yadā krudvo hutavahastapastaptuṃ vanaṃ gataḥ .. tadā ca bhagavānagniḥ svayamevāṅgirābhavat . santāpayaṃśca prabhayā nāśayaṃ stimirāṇi ca .. purāṅgirā mahāvāho! cacāra tapa uttamam . āśramastho mahābhāgo havyavāhaṃ viśeṣayan . tathā sa bhūtvā tu tadā jagat sarvaṃ vyakāśayat .. tapaścaraṃstu hutabhuk santaptastasya tejasā . bhṛśaṃ glānaśca tejasvī na sa kiñcit prajajñivān .. atha sañcintayāmāsa bhagavān havyavāhanaḥ . anyo'gniriha lokānāṃ brahmaṇā saṃprakalpitaḥ .. agnitva vipranaṣṭa hi tampamānasya me tapaḥ . kathamagniḥ punarahaṃ bhaveyamiti cintya saḥ . apaśyadagnivallokāṃstāpayanta mahāmunim .. so'pāsarpacchanairbhītastamuvāca tadāṅgirāḥ . śīghrameva bhavasyāgnistvaṃ punarlokabhāvanaḥ . vijñātaścāsi lokeṣu triṣu saṃsthānacāriṣu .. tvamagniḥ prathamaṃ sṛṣṭo brahmaṇā timirāpahaḥ . svasthānaṃ pratipadyasva śīghrameva tamonuda! .. agniruvāca . naṣṭakīrtirahaṃ loke bhavān jāto hutāśanaḥ . bhavantameva jñāsyanti pāvakaṃ na tu māṃ janāḥ .. nikṣipāmyahamagnitvaṃ tvamagniḥ prathamo bhava . bhaviṣyāmi dvitīyo'haṃ prajāpatyaka eva ca .. aṅgirā uvāca . kuru puṇyaṃ prajāsargaṃ bhavāgnistimirāpahaḥ . māñca deva! kuruṣvāgne! prathamaṃ puttramañjasā .. mārkaṇḍeya uvāca . tacchutvāṅgiraso vākyaṃ jātavedāstathākarot . rājan vṛhaspatirnāma tasyāpyaṅgirasaḥ sutaḥ iti .. tasya ca yathā agniputtratvaṃ yena yena rūpeṇa ca āvirbhāvastathoktamagniśabde . agnau ca . śivo bhava prājāpatyo mānuṣībhyāmaṅgiraḥ iti ya° aṅgiromiḥ ṛṣibhiḥ sampāditatvāt aṅgasauṣṭhavādvā aṅgirā agnirūpaḥ he aṅgiraḥ! agnirūpeti vedadīpaḥ . aṅgirasaḥ gotrāpatyam śivā° aṇ . āṅgirasaḥ bahuṣu luk . aṅgirasastadgotrāpatye ba° va° . sarve sāntā adantāḥ syuḥ ityukteḥ pṛ° salope aṅgiraśabdo'pyatra, yenānavagve aṅgire iti vedaḥ . manvatriviṣṇuhārīta yājñavalkyośano'ṅgirā iti yājñya° evaṃ tyaktvā śarīraṃ tu parame tapasi sthitaḥ . bhṛgvaṅgirādibhirbhūyastapasāpyāyitastadeti bhāra° .

aṅgirasvat pu° aṅgirā agniḥ sahāyatvena vidyate'sya matup masya vaḥ sāntatvāt na padatvam . vāyau yamāya tvāṅgirasvate pitṛmāte svāheti yajuḥ . aṅgiroyuktāya vātāyeti vedadīpaḥ .

aṅgīkāra pu° anaṅgam asvopakaraṇaṃ asvakīyam aṅgaṃ kriyate aṅga + cvi + kṛ--ghañ . svīkāre abhyupagame . aṅgīkuru dṛśorbhaṅgīmaṅgībhavatu manmatha iti navāṅgī kuraṅgīdṛgaṅgīkarotviti jagannāthaḥ . aṅgīkurvan svamāhātmyaṃ bhṛśaṃ jajvāla pāvaka iti purā° .

aṅgīkṛta tri° aṅgīti cvyantaṃ tatpūrbakāt kṛñaḥ kta . svīkṛte aṅgīkṛtaṃ sukṛtinaḥ paripālayantī ticaurapañcāśikā . nāṅgīkṛtamutsṛjantīti nītisā° .

aṅgu pu° agi--un . pāṇau haste aṅguṣṭhaḥ .

aṅguri(rī) strī aṅga--uli--ralayorekatra smaraṇāt ratvam . (āṅgula) iti prasiddhāyām hastapādaśākhāyām vā ṅīp . atraivārthe aṅgurīvoragakṣateti raghuḥ .

aṅgurīya na° aṅgurau bhavam aṅguri + cha bālamūlāditvāt vā latvābhāvaḥ . aṅgulibhūṣaṇe (āṅguṭīti) prasiddhe .

aṅgurīyaka na° aṅgurīya + svārthe kan . aṅgulibhūṣaṇe (āṅguṭīti) khyāte bhūṣaṇabhede .

aṅgula pu° aṅga--ula . hastapadaśāsvāyām (āṃgula) iti khyātāyām . vātsyāyanamunau ca . yavodarairaṅgulamaṣṭasaṃkhyairiti bhāskarācāryokte aṣṭayavodaraparimāṇetu na° . aṅgau pāṇau līyate vā ḍa . aṅguṣṭhe na° . samantādaṅgulotsedhaṃ hastamātraṃ tu sthaṇḍilamiti purā° .

aṅguli strī aṅga--uli . hastapadaśākhāyām (āṅgula) iti khyātāyām . aṅguliṃ granthibhedasya chedayet prathame grahe iti smṛtiḥ (hāta śuḍā) iti khyāte gajakarṇikāvṛkṣe, gajaśuṇḍāgre ca . puṃstvamapi saṃvṛtādharoṣṭhamaṅgulineti śaku° .

[Page 81b]
aṅgulitoraṇa na° aṅguleḥ toraṇamiva kṛtam . candanādidvārā kṛte lalāṭasthārdhacandrākṛtitilake .

aṅgulitra na° aṅguliṃ trāyate trai--ka 6 ta° . (cāmāṭīti) prasiddhe jyākarṣaṇakṛtakhedavāraṇārtham aṅgulibaddhe carmaṇi baddhagodhāṅgulitre iti bhaṭṭiḥ .

aṅgulitrāṇa aṅgulistrāyate'nena trai--ka 6 ta° . (cāmāṭīti) prasiddhe jyākaṣaṇakṛtasvedanivāraṇārtham aṅgulibaddhe carmaṇi .

aṅgulimudrā strī aṅguleḥ mudaṃ rāti rā--ka 6 ta° . dhārayiturnāmākṣaramudrāsahite (āṅguṭīti) prasiddhe aṅgulībhūṣaṇe . upahitasmṛtiraṅgulimudrayeti śaku° .

aṅgulimoṭana na° aṅgulyormoṭanaṃ mardanaṃ yatra ba° . aṅguli dvayamardanajāte (tuḍi) iti prasiddhe śabde .

aṅguliṣaṅgā strī aṅgulau saṅgo yasyāḥ ṣatvam 7 ba° . (yāu) iti prasiddhe aṅgulisaṃlepakārake yavāgūdravye .

aṅgulisaṃjñā strī aṅgulyā saṃjñā saṃṅketajñāpanad . aṅguliceṣṭābhedena abhīṣṭakarmaṇi deye saṅketaviśeṣe mukhārpitaikāṅgulisaṃjñayaiveti kumā° .

aṅgulisandeśa pu° aṅgulyā aṅgulidhvaninā sandiśyate sam + diśa--bhāve ghañ . aṅgulidhvanidvārā saṃjñādāne .

aṅgulisphoṭana na° aṅgulyoḥ sphoṭanaṃ tāḍanaṃ yatra 7 ba° . (tuḍi) iti prasiddhe aṅgulidvayamardanajāte śabde 6 ta° . aṅgulisphoṭanamātre ca .

aṅgulī strī aṅguli + vā ṅīp . aṅguliśabdārthe cyutamapi labdhapadaṃ yadaṅgulīṣviti śaku° tarjayannaṅgulībhiriti .

aṅgulīpañcaka na° aṅgulīnāṃ pañcakam pañcasaṃkhyā . hastasthānāmaṅgulīnāṃ samudāye tāśca aṅguṣṭhatarjanīmadhyamānāmikā kaniṣṭhāḥ .

aṅgulīya na° aṅgurīyakavat vā ratvābhāvaḥ . (āṃguṭīti) prasiddhe aṅgulibhūṣaṇe . tava sucaritamaṅgulīya! nūnamiti śaku° . ivārthe kan . tattulyapariṇāhavattvāttatraiva na° .

aṅgulīsambhūta pu° aṅgulyāṃ sambhūtaḥ 7 ta° . nakhe . aṅgulīsambhūtamātre tri° .

aṅgulyādi pu° 6 ta° . pāṇinyukte ivārthe vihitakanpratyayanimitte śabdagaṇasamūhe . saca gaṇaḥ aṅguli bharuja babhru valgu maṇḍara maṇḍala śaṣkulī hari kapi muniruha khala udaśvit goṇī uras kuliśa iti . aṅgulīva + kan aṅgulīyakamityādiḥ .

aṅguṣṭha pu° aṅgau pāṇau prādhānyena tiṣṭhati sthā--ka 7 ta° ṣatvam . vṛddhāṅgulau . ambāmbeti sūtre'ṅguśabdaprayogāt aṅguśabdaḥ hastavācītijñāpitam . aṅguṣṭhodaramadhye tu yavo yasya virājate iti sāmu° .

aṅguṣṭhamātra tri° aṅguṣṭha + parimāṇārthe mātrac . aṅguṣṭhamadhyaparvaparimite . aṅguṣṭhamātrohyavaro'pi dṛṣṭa iti śrutiḥ . aṅguṣṭhamātraṃ puruṣaṃ niścakarṣa balādyama iti bhāratam . aṅguṣṭhāṅgulamānantu yatra yatropadiśyate . tatra tatra vṛhatparvagranthabhirminuyāt sadeti kātyā° .

aṅgūṣa pu° agi--ūṣan . nakule vāṇe ca .

aṅghas na° aṅghate narakamanena aghi--gatau asun . pāpe yuṣmacchāsanalaṅganāṅghasi mayā magnena nāma sthitamiti veṇī° .

aṅghāri pu° ṛ--iṇ 6 ta° pṛ° . dīptiśīle . kavirasi aṅghārirasīti yaju° . aṅghārirdīptiśīla iti vedadīpaḥ .

aṅghi pu° aghigatau--in . pāde, vṛkṣamūle ca .

aṅghri pu° aghi--gatau karaṇe krin . caraṇe, vṛkṣamūle, adhāri padmeṣu tadaṅghriṇā ghṛṇeti nai° . aṅghripaḥ (pādapaḥ) chandasāṃ caturthabhāge ca . prathamāṅghrisamoyasyeti vṛtta° .

aṅghripa pu° aṅghriṇā mūlena pibati siktajalam pā--ka 3 ta° . vṛkṣamātre .

aṅghriparṇikā strī aṅghrau mūle tadārabhya vā parṇamasyāḥ jātau ṅīp svārthe kan . siṃhapucchākārapuṣpavati (cākuliyā) iti khyāte vṛkṣe . kābhāve aṅghriparṇītyapi tatraiva .

aṅghrivallikā strī aṅghrerārabhya vallīva parṇavattvena, tataḥ svārthe ke hrasve ṭāp . siṃhapucchākārapuṣpavatiṃ (cākuliyā) iti prasiddhe vṛkṣe . kābhāve .. aṅghrivallītyapi tatraiva .

aca avispaṣṭakathane gatau ca ubhaya° bhvādi° saka° seṭ ktvā veṭ . acati te . ācīt āciṣṭa . kta aktaḥ ktvā acitvā--aktvā svāhāyajñamityaṅgulī acate iti kātyā° . acatesaṅkocayati iti vedadīpaḥ .

aca(ancu) gatau pūjāyāñca pa° saka° seṭ . tatra aca idit ñodicca (ancu) avyaktaśabde ca . añcati āñcīt ancu--gatau acyāt pūjāyāmañcyāt . kta aktaḥ pūjāyāmubhayoḥ añcitaḥ aci--vartamāne kta añcitaḥ . ancu--ktvā añcitvā--aktvā aci--añcitvā . ayamañcati pañcaśarānucara iti sā° ṭī° . pra + prakarṣe pūrbadikkālavṛttau ca prāñcati prāṅ(pūrbakālaḥ) prācī (pūrbā dik) parā + pratigatau, ābhimukhyābhāve, paścādbhāve, vahirbhāve ca parāñcati (parāgacchati) parāṅ (vāhyaḥ) . apa + apasaraṇe apāñcati . sam + sundaragamane, yathocitagamane ca samañcati samyaṅ . anu + paścādgatau . anvañcati anvaṅ . ud + ūrdhvagamane, uttaradigvṛttau ca udañcati (udgacchati) udañcadromāñcamiti udaṅ deśaḥ udīcī (uttarā dik) . pari + samantādgatau . paryañcati . prati + pratīpagatau, paścādgatau, paścādvartitve ca pratyañcati (pratīpaṃ gacchati) . pratyaṅ, pratīcī (paścimā dik) . ātmani vyāptyarthakapratinā yogāt pratyakśabdaḥ tasya sarvaviṣayavyāpakatvāt pratyaktvam . ni + nyūnībhāve nyañcati nyaṅ nyagbhāvaḥ nyakkāraḥ . ava + adhogatau, dakṣiṇadigvṛttau ca . avāñcati avāṅ (aghomukhaḥ) avācī (dakṣiṇā dik) yathā ca uttaradakṣiṇayoḥ ūrdhāghobhāvastayā avākśabde vakṣyate .

aca gatau pūjāyām idit ubha° saka° seṭh ktvā veṭ . añcati te āñcīt āñciṣṭa . ktvā aṅktvā--añcitvā . upasargāt ancuvat . nyañcate pratyahaṃ moho yasmānnyañcanti cāraya iti kavira° .

acakṣus tri° na° ba° . mandanetre, netrahīne ca . sacakṣuracakṣuriva sakarṇo'karṇa iveti śrutiḥ . na° ta° . cakṣurbhinne na° .

acatura tri° na santi catvāri yatra ni° acsamā° . catuḥsaṃkhyāśūnye . caturonipuṇaḥ na° ta° . dakṣabhinne apaṭau tri° .

acapala tri° na capalaḥ . cāpalyavirodhisthairyayukte .

acara tri° na carati calati--cara--ac na° ta° . caratvavirodhisthairyavati sthāvare sthitiśīle pṛthivyādau carāṇāmannamacaramiti manuḥ . calanaśūnye tri° . jyotiṣokte meṣakarkaṭatulāmakararāśirūpacararāśibhinneṣu sthirarāśiṣu vṛṣasiṃhavṛścikakumbharāśiṣu na° .

acarama tri° na° ta° . antimatvavirodhimadhyatvādyavasthāvati vayasyacarame iti pā° . acaramaṃ vayaḥ kaumārādi .

acala pu° na calaḥ .. (goṃja) iti khyāte śaṅkau . parvate, acalāḥ sāgarāḥ grāmāḥ prāsādadhavalā gṛhāḥ dhāritaṃ ca tvayāsarvamiti pṛthivīprārthanāmantraḥ . acalaeṣa bhavāniva rājate iti māghaḥ . pṛthivyāṃ strī . bhūmeracalatvādikamuktaṃ si° śi° go° bhūmeḥ piṇḍaḥ śaśāṅkajñakaviravikujejyārkinakṣatrakakṣāvṛttairvṛtto vṛtaḥ san mṛdanilasalilavyomatejomayo'yam . nānyāghāraḥ svaśaktyaiva viyati niyataṃ tiṣṭhatīhāsya pṛṣṭhe niṣṭhaṃ viśvaṃ ca śaśvatsadanujamanujādityadaityaṃ samantāt . sarvataḥ parvatārāmagrāmacaityacayaiścitaḥ . kadambakusumagranthiḥ kesaraprakarairiva . yathoṣṇatārkānalayośca, śītatā vidhau, drutiḥ ke, kaṭhinatvamaśmani . maruccalī bhūracalā svabhāvato yato vicitrā vata vastuśaktayaḥ . ākṛṣṭaśaktiśca mahī tayā yat khasthaṃ guru svābhimukhaṃ svaśaktyā . ākṛṣyate tatpatatīva bhāti same samantāt kva? patatviyaṃ khe iti . āryabhaṭṭamate tu asyāścalatve'pi acalāḥ parvatāḥ santyatra astyarthe'ci . acalavattvāt svakakṣāto vahirgamanābhāvādvā acalatvam . tena ca tasyāścalatvaṃ dṛṣṭāntavidhayoktaṃ tacca vistarato bhūgolaśabde vakṣyate . calanaśūnye tri° tasmāttvamacalobhaveti kalasasthāpanamantraḥ . tasmānmama gṛhe nityaṃ lakṣmi! tvamacalā bhaveti purā° . samādhāvacalā buddhiriti, gītā, acalā bhaktirīśvare iti purā° . na calati svabhāvāt . śive pu° tasya sthāṇutvāt tathātvam . brahmaṇi na° . niṣkalaṃ niṣkriyaṃ śāntamiti śrutyā asya sarvakriyāśūnyatvokteracalatvam . ātmani pu° nityaḥ sarvagataḥ sthāṇuracalo'yaṃ sanātana iti gītā .

acalakanyā strī acalasya himācalasya kanyā . pārvatyāṃ, sā hi himācalena menāyāmutpāditā . tatkathā ca prasūtirabhavattasya menāyāḥ kanyakā suteti śivapurāṇe prapañcena darśitā . tanmūlaṃ kumāre coktam athāvamānena pituḥ prayuktā dakṣasya kanyā bhavapūrbapatnī . satī satī yogavisṛṣṭadehā tāṃ janmane śailabadhūṃ prapede . sā bhūdharāṇāmadhipena tasyāṃ samādhimatyāmudapādi bhavyeti iti acalasutādayopyatra .

acalakīlā strī acalāḥ kīlā iva yasyāḥ . pṛthivyām . acalasya sumeroḥ kīla iva, acalaḥ kīlaivāvaṣṭambhakatvādvā . kiṣkambhaparvateṣu mandarādiṣu pu° . te ca sumerumupavarṇya, viṣkambhaśailāḥ khalu mandaro'sya sugandhaśailo vipulaḥ supārśva iti si° śi° go° darśitāsteṣāṃ svarūpādi tattacchabde vakṣyate .

acalajā strī acalāt himālayāt jāyate jana--ḍa 5 ta° . pārvatyāṃ, tatkathā pūrbaśabde uktā . parvatajātamātre tri° acalajātādayo'pyatra .

acalatviṣ pu° acalā bahuprakṣālanenāpi mālinyānapagamāt sthirā tviṭ kāntiryasya . kokile . sthirakāntimati tri° . karmadhā° . sthirāyāṃ kāntau strī .

acaladviṣ pu° acalebhyaḥ dveṣṭi dviṣa--kvip 4 ta° . indre tasyācalapakṣacchedakatvāttathātvaṃ tatkathā gotrabhicchabde vakṣyate . acalaripvādayo'pyatra pu° . parvatajāte tri° .

acalapati pu° 6 ta° . himācale . yathā tasya tatpatitvaṃ tathācalarājaśabde vakṣyate .

acalabhrātṛ pu° bauddhabhede .

acalarāja pu° acalānāṃ rājā ac samā° . himācale śailānāṃ himavantaṃ ca nadīnāñcaiva sāgaram . gandharvāṇāmadhipatiṃ cakre citrarathaṃ vidhiriti brahmapurāṇe tasyācalarājatvamuktam acalādhipādayopyatra .

acāpala na° capalasya bhāvaḥ aṇ na° ta° . cāñcalyaviroghisthiratāyām . ba° . cāñcalyaśūnye sthire tri° .

acāpalya na° capalasya bhāvaḥ ṣyañ na° ta° . cāñcalya virodhisthiratāyām va° . ba° . cāñcalyaśūnye tri° .

acikkaṇa tri° na cikkaṇaḥ . cikkaṇatāvirodhirūkṣatvavati .

acitta tri° nāsti cittaṃ yasya . cittaśūnye cetanā rahite acittahastidhenoṣṭhagiti acittādadeśakālā ṭṭhagiti ca pā° . sthāvarādīnāntu na cittaśūnyatvaṃ kintu viśiṣṭacetanārāhityameveti acetanaśabde vakṣyate .

acintanīya tri° cintayituṃ anumāpakahetvabhāvena tarkayitumaśakyaḥ citi--śakyārthe karmaṇi anīyar na° ta° . anumāpakahetvabhāvena tarkayitumaśakye . acintanīya stu tava prabhāva iti raghu° . tadarthe yat . acintyo'pyuktārthe tri° acintyāvyaktarūpāya nirguṇāya guṇātmane samastajagadādhāramūrtaye brahmaṇe namaḥ iti sūrya° .

acintita tri° na cintitaḥ . pūrbarūpādikāraṇānusāndhānādikamantareṇa atarkite vidherniyogādetanme acintitamupasthitamiti purā° .

acira na° na ciram . alpakāle, alpakālasthāyini vastumātre tri° . acireṇaiva kālena vaṃśanāśo bhaveddhruvamiti purā° . acirāṃśuḥ aciraprabhā aciradyutiḥ .

aciratviṣ strī acirā alpakālasthāyinī tviṭ kāntirasyāḥ . vidyuti . alpakālakāntiyukte tri° .

aciradyutiḥ strī acirā alpakālasthāyinī dyutiryasyāḥ . vidyuti . alpakālasthāyidyutimati tri° . karma° . alpakālasyāyinyāṃ kāntau strī .

[Page 84a]
aciraprabhā strī acirā acirasthāyinī prabhā yasyāḥ . vidyuti . cyutā divaḥ sthāsnurivāciraprabheti bhaṭṭiḥ . alpakālasthāyiprabhāvati tri° . karma° . acirāyāṃ dīptau strī .

acirabhās strī acirā alpakālasthāyinī bhāḥ yasyāḥ . vidyuti . alpakālasthāyidīptimati tri° .

acirarocis strī aciraṃ rociryasyāḥ . vidyuti . acirakāntimati tri° . karma° . acirakāntau na° .

acirasya avya° cirasyetyavyayena na° ta° . svalpakāle .

acirāṃśu strī acirā aṃśavo'syāḥ . vidyuti . acirāṃśusamaprabheti purā° . alpakālasthāyikiraṇavati tri° . karma° . acirakiraṇe pu° .

acirāt avya° aciram atatīti kvip . śīghre, avilambe ca .

acirābhā strī acirā ābhā yasyāḥ . vidyuti .

acirāya avya° na cirāya . svalpakāle śīghre ca .

acireṇa avya° cireṇetyavyayasya na° ta° . alpakāle śīghre ca .

aciṣṇu(ṣṭu) tri° aca--gatau bā° iṣṇu(ṣṭu)c . gamanaśīle . tvaṣṭā dadhacchuyamindrāya vṛṣṇe'pāko'ciṣṇu(ṣṭu)riti yaju° aci(ṣṭu)ṣṇuḥ sarvagata iti vedadīpaḥ .

acetana tri° cetanā jñānam na° ba° . cetanāśūnye . citalyu na° ta° . jñānaviśiṣṭabhinne . jñānañca dvividhaṃ viṣayākāramanovṛttirūpaṃ tatphalitacaitanyarūpañca tatra vṛttirūpaṃ jñānaṃ cittasyaiva dharmaḥ kāmaḥ saṃkalpo vicikitsā śraddhā'śraddhā dhṛtiradhṛtirhrīrdhīrbhīrityetat sarvaṃ mana eveti śrutau tasya cittadharmatvāvagamāt . dvitīyaṃ tadujjvalitacaitanyamātmadharmaḥ . prakāśarūpacaitanyasya sarvadā sthitāvapi vṛttisahakāreṇaiva tadgatājñānanivāraṇe caitanyaṃ samujjvalati nānyathā ataeva buddhivṛtticidābhāsau dvāvetau vyāpnuto ghaṭam . tatrājñānaṃ dhiyā naśyedābhāsāttu ghaṭaḥ sphuret ityuktamiti vedāntinaḥ . sāṃkhyāstu viṣayoparaktā vṛttiścitau prativimbati tenaiva viṣayāvabhāsaḥ tasmiṃściddarpaṇe sphāre samastā vastudṛṣṭayaḥ . imāstāḥ prativimbanti sarasīva taṭadrumā iti manyante . naiyāyikāstu sāṃkhyavedāntimatasiddhaṃ yat vṛttirūpaṃ jñānaṃ tatsthānīyamātmanaścaitanyamurarīcakruḥ . tādṛśavṛttau tatsthānīyajñāne ca ātmamanaḥsaṃyogādayaḥ kāraṇāni . ābhyantarasukhādiviṣayagrahaṇe manaḥkaraṇam, indriyāṇi tu svasvagrāhyavipayagrahaṇe karaṇāni, indriyārthasannikarṣotpanna jñāna pratyakṣamiti gautamasūtre prativiṣayādhyavasāya iti sāṃkhyasūtre ca tathaiva svasvaviṣayeṣvindriyāṇāṃ grāhakatā uktā . tacca tattacchabdāvasare darśayiṣyate . evañca ābhyantare sukhādau mana iva, vāhyeṣu śabdādiṣu śrotrādīni asādhāraṇakāraṇāni . manastu vāhyeṣu sarvatra sādhāraṇakāraṇamiti bhedaḥ . evañca jñānakāraṇendriyaśūnye evācetanaśabdasya pravṛttiḥ . ataevoktaṃ sendriyaṃ cetanaṃ dravyaṃ nirindriyamacetanamiti . evañca vṛkṣādīnāmapi antaḥkaraṇādimattvamastyeva . anyathā sukhaduḥkhānubhavo na syāt . teṣāṃ hi khakarmānusāriduḥkhabhogārthameva pāpenaiva sthāvaratvaprāptiḥ . ataeva mahāpātakajān ghorān narakān prāpya dāruṇān . karmakṣayāt prajāyante mahāpātakinastviha ityupakramya tṛṇagulmalatātvañca kramaśo gurutalpagaḥ iti yājñavalkyena cetanasyaiva pāpāvaśeṣabhogārthaṃ tṛṇādirūpeṇa janmoktam śarīrajaiḥ karmadoṣairyātisthāvaratāṃ nara iti ca sāmānyataḥ śārīrikapāpāt vṛkṣādirūpasthāvarajanma tenaivoktamatasteṣāṃ duḥkhabhogarthameva vṛkṣādirūpatvaprāptau indriyābhāve kathaṅkāraṃ te duḥkhamanubhaveyurityavaśyaṃ teṣu indriyādimattvamastyeva . ataeva padmaṃ saro'ntara gacchati, śākhā cchinnāpi cetanasaṃyogāt punaḥ prarohatītyupalabhyate . ataeva ca śrutau atha jīvo yāṃ jahāti sā śuṣyatī tyuktam . tena teṣāṃ jīvasaṃbandho'styeva kintu viśiṣṭacetanāśūnyatvādeva teṣu acetanatvavyavahāra iti bhedaḥ . padārthādarśe dehaścaturvidho jñeyo jantorutpattibhedataḥ . udbhijja ūṣmajo'ṇḍotthaścaturthastu jarāyuja iti sthāvarāṇāṃ dehasambandha uktaḥ . cetanādhiṣṭhite bhogāyatananirmāṇamanyathā pūtibhāvaprasaṅga iti sāṃṅkhye ca cetanasambandhe eva bhogāyatanarūpadehotpattiruktā . teṣāñca bhogāyatanadehavattve'pi sarvendriyasthānagolakāderabhāvāt na darśanādi kintu tvācapratyakṣa ghrāṇajapratyakṣa ca bhavatyeva ataeva agnyādikharatarakiraṇasparśe teṣāṃ śuṣkatā, oṣadhiviśeṣajadhūmādisamparke ca tadghrāṇāt puṣpaphalotpattiḥ . ata eva teṣāṃ dvīndriyatvena vyavahāraḥ yathoktam pañcendriyā manuṣyādyāḥ sarpādyāścaturindriyāḥ . trīndriyāḥ kṛmikīṭādyā dvīndriyā vṛkṣajātaya iti . manaso vidyamānatve'pi hṛdayarūpaviśiṣṭasthānābhāvāt na spaṣṭamavabodhaḥ . suśrute hi hṛdayasthānamupavarṇya taddhṛdayaṃ viśiṣṭacetanāśrayamityuktam tena teṣāṃ viśiṣṭacetanāśrayahṛdayasthānaśūnyatvāt viśiṣṭacetanāvattvaṃ nāsti sukhaduḥkhānubhavamātraṃ tu teṣāṃ jāyate eveti viśeṣaḥ tenaiva svasvakarmaphalānurūpaduḥkhānubhavāt svasvakarmaphalabhāktvam iti susthitam . cetanāśūnye padārthamātre tri° . acetanaṃ cetanāvadiva liṅgamiti sā° kā° . tattadviśeṣajñānaśūnye ca . tantu duḥkhābhisantaptaṃ vilapantamacetanamiti purā° . atra duḥkhānutaptatvena tadanubhavasyokteḥ tathābhūte'pi cetane acetanatvoktiḥ vivekajñānaśūnyatvaparatvenaiva, evamanyatrāpi . ahaṅkāralaye suptau bhaveddeho'pyacetana ityuktistu dehasya caitanyaprakāśāvacchedakatayā, jāgare svapne ca caitanyamupacarya suṣuptau avacchedyāhaṅkārarūpamanaso layāt kathamavacchedakatvaṃ? syādityatī'cetanatvamityevaṃparā . anyathā śarīrasya na caitanyaṃ mṛteṣu vyabhicārataḥ ityukteḥ dehe sadā caitanyābhāvasya siddhatvāt suṣuptau tathātvakathananarthakaṃ syāt . suṣuptāvapi indriyāṇāṃ manasaśca viśiṣṭavyāpārarāhityena layatvopacāraḥ kintu ātmani tadāpi caitanyamastyeva . ānandabhuk cetomukhaḥ prājña iti śruteḥ sukhamahamasvāpsaṃ na kiñcidavediṣamiti suptotthitasya parāmarśācca ānandānubhavasya tatrāpi sattvāt sutarāṃ dehasya tadanubhavajñānāvacchedakatvamastyeveti viśeṣaḥ . vistarastu suṣuptiśabde vakṣyate .

acetas tri° na cetati cita--asun na° ta° . cetanāśūnye acetane ghaṭādau, tattadviṣayajñānarahite ca . gatasaṃjñamacetasamiti purā° . nāsti ceto'sya . cittarahite tri° .

acetāna tri° cita--śānac vede na muk na° ta° . caitanyarahite acetānasya mā patho vi drukṣaḥ iti vedaḥ .

aceṣṭa tri° nāsti ceṣṭā yasya . ceṣṭārahite . ceṣṭā ca ātmajanyā bhavedicchā--icchā janyā bhavet kṛtiḥ . kṛtijanyā bhavecceṣṭā ceṣṭājanyā bhavetkriyā ityukteḥ yatnasādhyā kriyājanakavyāpārarūpā . cetanādhiṣṭhitadeheṣveva karmaviśeṣaḥ na tadanadhiṣṭhite tathā ca yasmin dehe ātmano yatno bhavati taddehāvacchedenaiva ceṣṭā jāyate nānyasmin sā ca udyamarūpaiva . manovāyubhinnadravyasya na svataḥkriyā sambhavati kintu gurudravyādyāghātanodanādinaiva kriyā bhavati nā yathā . tathā ca hastādicālanadarśanāt tatkāraṇībhūtanodanādikamanumīyate tacca nīdanam ātmakartṛkameva anyasyānupalabdheḥ . adhikaṃ ceṣṭāśabde vakṣyate .

aceṣṭatā strī aceṣṭasya bhāvaḥ . ceṣṭārāhitye .

[Page 85b]
acaitanya tri° nāsti caitanyaṃ cetanā yasya . caitanyaśūnye . acaitanyamidaṃ viśvaṃ daivaṃ caitanyameva yaditi . na° ta° . caitanyabhinne na° .

accha avya° na cchyati dṛṣṭiṃ sammukhatvāt cho--ka na° ta° . ābhimukhye . acchā nṛcakṣā asarat pavitre iti vedaḥ . accha gatyarthavadeṣviti sūtre acchagatya acchodya ityudāhṛtya abhimukhaṃ gatvā abhimukhamuktveti vyākṛtam si° kau° .

accha tri° na chyati dṛṣṭim, cho--ka na° ta° . svacche nirmale . nirmale hi vastuni dṛṣṭiḥ prasarati na tu samale ābhyantaraparyantaṃ dhāvatīti nirmalasyaiva tadapratibandhakatvāttathātvam . svacchandocchaladacchakacchakuhareti kāvyapra° . sphaṭike pu° . na chāti bhakṣayati nāśitasattvaṃ chā--bhakṣaṇe ka na° ta° . bhallūke pu° . acchabhallukaityekaṃ nāmetyanye .

acchandas tri° nāsti adhyeyatvena chandovedo'sya tuk . vedādhyayanaśūnye anupanīte bālake, sarvathā tacchūnye śūdrādau ca . nāsti chando vṛttānusārī, parimitamātrākṣarādisanniveśaviśeṣo yatra 7 va° tuk . chandaḥśūnye gadyātmake, cūrṇake vā śabdasamūhe . nāsti chandobhiprāyo yasya ba° tuk . abhiprāyaśūnye . vā kapi . acchandasko'pyuktārtheṣu .

acchāvāka pu° acchaṃ nirmalam accha ābhimukhyena vā vakti śaṃsati vaca--kartari saṃjñāyāṃ ghañ (nipātasya ceti) dīrghaḥ . śaṃsanakartari hotṛsahakāriṇi somayāgasambandhini ṛtvigbhede . sa ca āśvalāyanena darśitaḥ . prāgapi somenaike, ityupakramya, tasyartvijaḥ, catvārastripuruṣāḥ, tasya tasyottare trayaḥ, hotā, maitrāvaruṇo'cchāvākogrāvastut, adhvaryuḥ, pratiprasthitā neṣṭonnetā, brahmā, brāhmaṇācchaṃsyāgnīdhraḥ potā, udgānā, prastotā pratihartā subrahmaṇya iti, ete'hīnaikāhairyājayanti, eta evāhitāgnaya iṣṭaprathamayajñā gṛhapatisaptadaśā dīkṣitvā samāpyāgnīṃstanmukhāḥ satrāṇyāsate iti . asyāyamarthaḥ, darśapūrṇamāsābhyāmiṣṭvā paścādvā tadyajamānaḥ purastādvā somena yajeta tasya somayāgasya hotādhvaryurbrahmodgāteti catvāraḥ ṛtvijo mukhyāḥ te ca pratyekaṃ tribhiḥ tribhiḥ puruṣairupetā atastasya tasya ekaikasyottare trayaḥ puruṣā bhavanti, ta ete hotrādināmakāḥ ṣoḍaśartvijo dvirātrādibhirahīnasaṃjñakairagniṣṭomādibhirekāhasaṃjñakairyājayanti . etaeva hotrādayaḥ ṣoḍaśartvijaḥ svayamapyāhitāgnayaḥ prathamayajñenāgnomeneṣṭvā gṛhapatisaṃjñakena saptadaśasaṃkhyāpūrakeṇa sahitā dvādaśāhādisatrārthaṃ dīkṣitvā svasvasambandhino'gnīnekatra sthāpayitvā tatpradhānāḥ satrāṇyupatiṣṭheyuḥ iti māṣyam . yadacchāvākamanusantiṣṭhate iti tā° brā° . acchāvākaśabdo'styatra cha . acchāvākīyam taccabdayukte sūktabhede, tacca sūktam acchāvāka! vadasvetyukto'cchā vo agnimavasa iti tṛcamanvāhetyādinā darśitam . acchāvākasyeyam yat . acchāvākyā . acchāvākartvik--pāṭhyāyāmṛci . eṣā hotrā yadacchāvākyā iti tā° brā° . acchāvākyā acchāvākasambandhinī hotrāśaṃsanarūpā kriyeti tadbhāṣyam .

acchāvākasāman na° acchāvākena geyaṃ sāma . ya eka idvidayata iti tṛce geye sāmabhede etasyaiva nāmāntaramudvaṃśīya miti traikakubhaṃ codvaṃśīyañcāntataḥ pratiṣṭhāpye iti tāṇḍya° brā° . traikakubhaṃ brahmasāma bhavati, udvaṃśīyamacchāvākasāmeti, ya eka idvidayate iti tṛce geyaṃ sāma udvaṃśīyamete sāmanī iti tadbhāṣyam .

acchāvākīya na° acchāvākasya ṛtvigbhedasya karma bhāvo vā hotrābhya iti cha . śaṃsanarūpe acchāvākakarmaṇi, tadbhāve ca .

acchidra tri° na chidraṃ tattatkāryeṣu pramādādinā skhalanaṃ, randhraṃ vā yatra . pramādādinā skhalanarahite . acchidreṇa vicetavyā deśāḥ sagirikandarā iti rā° . yajñacchidraṃ tapaśchidraṃ yacchidraṃ pūjane mama acchidramastu tatsarvamiti acchidraṃ tu bhavatvetat sarveṣāñca śivāya naḥ iti ca purā° . tattathā kriyatāṃ rājan yathā'cchidraḥ kraturbhavediti bhāra° . randhrarahite ca .

acchinna tri° chida--bhāve kta na° ba° . khaṇḍanarahite, chedana rahite, santate ca vasudhārāṃ prakurvīta acchinna ghṛtadhārayeti purā° . karmaṇi kta na° ta° . chinnabhinne tri° .

acchinnapatra pu° acchinnaṃ santataṃ patramasya . śākhoṭakavṛkṣe santatapatrayuktavṛkṣamātre ca . acchinnaparṇādayo'pyatra .

acchedika tri° chedanaṃ nārhati ṭhan . chedanānarhe .

acchedya tri° na chettumarhati chida--arhārthe karmaṇi yat . chedanānarhe . ātmani pu° acchedyo'yanadāhyo'yamakledyo'śoṣya eva ceti gītā . ātmanaśca avayavābhāvāt avayavadvaidhīkaraṇarūpacchedanānarhatvāt tathātvam .

acchoda na° acchaṃ nirmalamudakaṃ yasya udādeśaḥ . himālaya pradeśasthe kādambarī prasiddhe sarovarabhede . āhlādanaṃ dṛṣṭeḥ, acchodaṃ nāma saro dṛṣṭavāniti kāda° . nadībhede strī . agniṣvāttādīn prakramya, eteṣāṃ mānasī kanyā acchodā nāma nimnagā iti purā° .

acyuta pu° kharūpasāmarthyānna cyuto na cyavate na cyaviṣyate vā cyu--kālasāmānye kartari kta na° ta° . parameśvare śāsvataṃ śivamacyutamiti śrutiḥ . yasmānna cyutapūrbī'hamacyutastena karmaṇeti bhagadvākyam . tena cyutyabhāva rūpapravṛttimittene tyānandagiriḥ . tadavatārabhede vāsudeve iyamacyutalīlāḍhyā sadvṛttā jātiśālinīti chandomañjarī acyutasya līlā acyutā abhraṣṭā līlā ca . ṣaḍbhāvavikārarahite ca acyutaḥ prathitaḥ prāṇa iti sahasra nāmabhāṣye tathaiva vyākhyātam . nārāyaṇe ca garuḍamūrtirivācyutasthitiramaṇīyeti kāda° . acyutasya viṣṇoḥ sthitiḥ acyutā acañcalā ca sthitiriti tadarthaḥ . calanarahite abhraṣṭe sthire tri° . akṣitamasi acyutamasīti vedaḥ . dvādaśasargayukte kāvyabhede pu° hemacandraḥ . na cyotati kṣarati cyuta--ka na° ta° . kṣaraṇaśūnye tri° .

acyutāgraja pu° acyutasya vāsudevasya upendrasya vā agrajaḥ 6 ta° . baladeve . vasudevājjanmakāle baladevasya tato'grajananāt tathātvam . indre . kaśyapājjanmakāle ca adityāmagrotpannatvāt tasya tathātvamiti bhedaḥ . tayośca tadagrajatvaṃ saṅkarṣaṇaśabde indrāvarajaśabde ca valyate .

acyutāṅgaja pu° acyutasya vāsudevasya aṅgajaḥ . kṛṣṇaputtre prādhānyāt kāmadeve .

acyutātmaja pu° 6 ta° kāmadeve . sa hi rukmiṇyāṃ kṛṣṇāt jāta iti bhā° 10 skandhe .

acyutāvāsa pu° acyutena oṣyate'tra ā--vasa--ādhāre ghañ 6 ta° . aśvatthavṛkṣe . aśvatthaḥ sarvavṛkṣāṇāmi tyuktestasya tatropasyatvāttadāvāsatvam .

acyuti strī cyu--ktin na° ta° . kṣaraṇābhāve . bahu° . cyutiśūnye tri° .

aja ṣatau kṣepaṇe ca bhvādi° para° saka° seṭ . ajati . avaiṣīt--ājīt . tṛc ajitā--vetā . ghañ . ājaḥ . ajanti vahniṃ sadanānyaccha iti vedaḥ .

aja dīptau idit curādi° ubhaya° seṭ aka° . añjayati te . āñjijat ta .

aja pu° na jāyate jana ḍa na° ta° . īśvare, na jāto na janiṣyate iti śruteḥ na hi jātī na jāye'ha na janiṣye kadācana . kṣetrajñaḥ savabhūtānāṃ tasmādahasajaḥsmṛtaḥ iti bhāra° . jīve ca ajonityaḥ śāśvato'yaṃ purāṇo na hanyate hanyamāne śarīre iti gītā . jahātyenāṃ bhuktabhogāmajo'nya iti śrutiḥ . sa hi svīpādhibhūta buddhiniṣṭhakarmabhirārabdhadehamadhiṣṭhāya buddhiniṣṭhakartṛtvādikamātmanyabhimanyamānaḥ jīva iti vyavahriyate na jāyate mriyate vā kathañcit nāyaṃ bhūtvā bhavitā vā na bhūya iti gītāyāṃ tasya janmādiśūnyatvamuktaṃ tacca jāyate asti vardhate vipariṇamate apakṣīyate naśyatīti yāskoktaṣaḍbhāvavikārāṇāmupalakṣaṇamādyantayoḥ janmanāśarūpavikārayo rabhāvakathanena tadantaḥpātināmapi sandaṃśapatitanyāyena grahaṇāvaśyambhāvāt . sa ca brahmābhinna eveti vedāntimatam buddhirūpopādhīnāṃ nānātvāt na sarvavyavahārasāṅkaryam . bahava iti sāṅkhyādayaḥ janmādivyavasthātaḥ puruṣabahutvamiti puruṣasyopādhibhūtabuddhibhede'pi upādhirbhidyate na tu tadvāniti sūtreṇa upādhibhede'pi upahitasyaikatvena na bhedaḥ, viśiṣṭasyānatiriktatayā na janmādivyavastheti puruṣabahutvamaṅgīcakruḥ kartṛtvādikaṃ buddhigatamapi svopāhitacaitanye eva prativimbati tena tadaviviktacaitanye tadavabhāsāt puruṣasya bhogaḥ, cidavasānobhoga iti sūtre tathaiva pratipādanāt evañca yāvatyaḥ buddhivyaktayastāvanta eva puruṣāḥ svasvopādhikṛtaṃ karmādikaṃ svakartṛkatayā abhimanyamānāstatprayuktaṃ sukhaduḥkhādikamātmīyatvena abhimanyamānāḥ bhoktāraiti vyavahriyante ataevoktam buddherbhoga ivātmanīti . kāmaḥ saṃkalpo cikitsā śraddhā'śraddhā dhṛtiradhṛtirhrīrdhīrbhīrityetat sarvaṃ mana eveti śruteḥ jñānādivṛttīnāṃ manojanyatvāt manodharmatvam sāṃkhyavedāntinostulyam jīvasya vibhutvāṅgīkāre'pi svopādhibuddhyadhiṣṭhānadeha eva viśeṣasaṃyogāt tatraiva ātmatvābhimānaḥ nānyadeheṣu, teṣāṃ svabhogārthaṃ svopādhibuddhikṛtakarmārabdhatvābhāvāt . evaṃ sukhaduḥkhānusandhānamapi svopādhikṛtakarmaviśeṣādeveti tattadbhedavyavastheti . jñānakāraṇamanasāñca puruṣabhedena bhinnatvāt na parānusandhānenāparasyānusandhānaprasaṅga iti sāṃkhyabhedāntayostulyam . viśiṣṭasyātiriktatvānatirikta eva tayorvisaṃvādaḥ . naiyāyikavaiśeṣikādayastu jñānādayo jīvadharmāḥ jīvāśca vahavaḥ nityā vibhavaśca kartṛtvaṃ bhoktṛtvañca jīvānāmeva dharmaḥ, teṣāṃ vibhutve'pi svādṛṣṭārabdhadeheṣveva saṃyogaviśeṣaḥ saeva janma, tadviyogaśca saraṇamityeva viśeṣaḥ na tu svato janmanāśāviti svīcakruḥ . tena tanmate'pi na ajatvavyāghātaḥ . evaṃ sarvadarśanāṅgīkṛtasaraṇāvajatvam . mādhvāstu jīvasyāṇutvamīśvarādutthitatvañca etasyaiva visphuliṅgāvyuccarantīti śrutestatraiva tātparyāt bālā graśatadhārasya śatadhā kalpitasya ca . bhāgo jīvaḥ sa vijñeya ityukteśca jīvasyāṇutvam aṇutve'pi teṣāṃ sarvadehagatasukhādyanusandhānaṃ guṇadvāraiva, yathā gṛhaikadeśasthitaṃ kastūrīprabhṛtisugandhi dravyaṃ saurabheṇa sarvaṃ gṛhamāmodayati evaṃ hṛdayasthaṃ visphuliṅgarūpaṃ caitanyaṃ sarvadehagataṃ prakāśaṃ kurvat śabdādīn viṣayāṃścāvabhāsayat sarvavyāpītyucyate na tu svarūpataḥ aṇoraṇīyān mahato mahīyāniti śruteḥ svarūpaguṇābhyāṃ aṇutvamahattvayoḥ sambhavaparatāyāmeva tātparyāt . ajatvavyapadeśastu bhūtārabdhatvābhāvakṛtaṃ gauṇamato'tra ajaśabdo bhākta eva ityurarīcakruḥ . cārvākamate tu ātmano nājatvaṃ dehākārapariṇatabhūtacatuṣṭayasyaiva teṣāṃ mate jīvatvāt tadvivaraṇaṃ cetanaśabde vakṣyate . saugatādimate tu jīvānāṃ saṃvidanatiriktatayā sarvasaṃvidanusyūtatvāt janmāntarabhāvinaḥ apavargarūpaphalādeḥ svīkārācca nityatva, nityatvācca ajatvamiti bhedaḥ . satvaṃ rajastama iti prakṛte rguṇāstairyuktaḥ paraḥ puruṣa eka ihāsya dhatte . sthityādaye hariviriñcihareti saṃjñā mityukteśca īśvarasyaiva khopādhimāyāgatasatvarajaādyupādhibhiḥ janmasthitināśanarūpakāryakaraṇārthamāyāvirbhāvāt ajasvarūpānanatirekāt teṣāmajatvaṃ tena brahmaṇi, viṣṇau, hare ca pu° . na jāyate ityajā . sāṃkhyamatasiddhapradhānāparaparyāye sāmyāvasthāpannasatvarajastamorūpaguṇatrayātmake strī . ajāmekāṃ lohitaśuklakṛṣṇavarṇāḥ sarūpāḥ bahvīḥ prajāḥ sṛjamānāmiti śrutiḥ . satvādiguṇānusāreṇa śvetādirūpayuktabahukāryasraṣṭṛtvācca tasyāḥ nānāvarṇatvamiti sāṃkhyāḥ . vedāntinastu etāṃ śrutiṃ tejo'bannarūpaparatayā vyācakruḥ . tathā hi hantāhamimāstisro devatā anena jīvenātmanānupraviśya nāmarūpe vyākaravāṇīti tejo'bannābhimāninīstisro devatā anupraviśyetyukteḥ prakrāntatejo'bannānāmeva bhautikasṛṣṭyupādānatvāvagamāt tāsāmeva prakṛtitvena ajatvam, tāsāñca lohitādirūpāṇi tatprakaraṇaśeṣe uktāni yallohitaṃ rūpaṃ tattejaso rūpaṃ, yacchuklaṃ tadapāṃ, tat kṛṣṇaṃ tadannasyeti . evañcoktaśrutyuktalohitādirūpāṇāmeveha śrutau praptvabhijñānāt ajāśabdena tejo'bannarūpaprakṛtergrahaṇamiti tena ajāmityādiśrutau ajāśabdena tādṛśaprakṛtireva bodhyate . tathā ca tādṛśyāṃ tejobannābhimānidevatāyāṃ strī . ajāśaṃbdīktā nānāguṇāḥ santyasya ac . chāge tasya nānāvarṇatvāttathātvam . chāgyāṃ strī jātitve'pi ajāditvāt ṭāp . ajāgalastanacchāyeti jyotiṣam . dvādaśadhā vibhaktasya rāśicakrasya meṣarūpe prathame rāśau jīvārkibhānujejyanāṃ kṣetrāṇi syurajādayaiti jyotiṣam tasya meṣarūpatve'pi meṣasya ajatulyājādhiṣṭhitarūpābhyāṃ tattvam . meṣe ca ajena brahmaṇā dakṣayajñabhaṅgasamaye meṣarūpadhāraṇena palāyamānatvāt ajādhiṣṭhitarūpavattvāt meṣasya upacārāt ajatvam . mākṣikadhātau pu° . jananaśūnye gaganādau tri° . āt viṣṇorjāyate iti . candre kāme, ca pu° . candramā manaso jāta iti śrutau viṣṇormanījanyatvāccandrasya ajatvam .. kāmasya vāsudevāt rukmiṇyāṃ jātatvaṃ bhāgavate prasiddham daśarathapitari raghurājaputtre rāmacandrasya pitāmahe sūryavaṃśye nṛpabhede ca . tasyājatvañca ajarūpabrahmaṇo mūhūrtajātatvāt yathoktaṃ raghau brāhmye mūhūrte kila tasya devī kumārakalpaṃ suṣuve kumāram . ataḥ pitā brahmaṇa eva nāmnā tamātmajanmānamajaṃ cakāreti taccaritañca tatraiva pañcamādyaṣṭamasargānte draṣṭavyam . chāgatulyākāravattvāt auṣadhiviśeṣe strī . tallakṣaṇaṃ ajāstanābhakandā tu sakṣīrā kṣuparūpiṇī . ajā mahauṣadhī jñeyā śaṅkhakundendupāṇḍareti vaidyakam . ṛṣibhede pu° . gargā° yañ . ājyaḥ tadapatye . bahuṣu luk . ajāḥ . naḍā° phak . ājāyanaḥ tadgotrāpatye . upamānatayā pūrvanirdeśe tadantapādasya nāntyalopaḥ . ajapādaḥ striyāntu kumbhapa° ṅīp antyalopaḥ padādeśaśca . ajapadīti bhedaḥ . ekādaśarudramadhye prathame rudre pu° . tadvivaraṇam ajaikapādaśabde daśyam .

ajakaṇa pu° ajasya karṇa iva parṇaṃ yasya! chāgatulya lambāyamānapatrayukte (sāla) iti khyāte vṛkṣe maricavṛkṣe ca . 6 ta° chāgakarṇe .

ajakarṇaka pu° ajakarṇa iva kāyati patradvārā prakāśate kai--ka . (sāla) iti khyāte vṛkṣe .

ajakava astrī° ajī viṣṇuḥ ko brahmā tau vāti tripurāsurabadhadvārānena vā + karaṇe ka 6 ta° . śivadhanuṣi . śivo hi anenaiva dhanuṣā tripurāsurasya badhena viṣṇuṃ brahmāṇaṃ ca prīṇitavān iti tasya dhanuṣo'jakavatvam ajakau avatīti . ajakāvamapyatra . dhanuṣyajagavaṃ yugyamajakāvamajīkavamiti śabdārṇavaḥ . ajakaṃ chāgaṃ vāti prīṇāti vā--ka . (vāvui iti) khyāte varvarīvṛkṣe pu° . tadbhakṣaṇe tasya prītyādhikyāttathātvam .

ajakā strī ajasya vikāraḥ avayavaḥ galastanaḥ purīṣaṃ vā kan . ajāgalasthe stanākāre māṃsakhaṇḍe, tatpurīṣe ca .

ajakājāta pu° 5 ta° . ajakeva jātaḥ . ajāpurīṣapratimo rujāvān salohito lohitapicchilāsraḥ . vidārya kṛṣṇaṃ pracayo'bhyupaiti taṃ cājakājātamiti vyavasyediti vaidyakokte rogabhede .

ajakāva na° ajakā ajāgalastanaiva vāti prakāśate vā--ka . ajāgalastanākārakāṣṭhāvayavayukte maitrāvaruṇe yajñīyapātrabhede, ajakāvaṃ durdṛśīkaṃ tirodadhe iti vedaḥ . ajaiva ajakā tatpurīṣaṃ vā tadvat vāti prakāśate vā--ka . ajakājātākhye rogabhede pu° . śivadhanuṣi na° .

ajakṣīra na° ajāyāḥ kṣīraṃ 6 ta° puṃvadbhāvaḥ . chāgīstanyadugdhe ajakṣīreṇa pācayediti vaidyakam .

ajaga na° ajaṃ viṣṇuṃ gacchati śaratvena gama--ta . śivadhanuṣi . ajena brahmaṇā gamyate gīyate vā karmaṇi gama--ḍa--gai--ka vā . viṣṇau pu° . ajena gacchati, ajaṃ chāgaṃ yajñāṅgatvena vā gacchati gama--ḍa . vahnau pu° . prajñā° svārthe aṇ ājagamapi śivadhanuṣi sthāṇordhanuṣyājagamityamaramālā .

ajagandhā strī ajasya gandha iva gandho'syāḥ . (vanajoyāna) iti khyātāyāṃ vanayāmānyām ajamodāyām .

ajagandhikā strī ajasya gandha iva gandho yasyāḥ ba° kap, kāpi ata ittvam, ajasya gandha iva gandhaḥ astyasya ṭhan vā . (vāvui iti) prasiddhe varvarīśāke .

ajagandhinī strī ajasya meṣasya gandhī leśaḥ ekadeśaḥ śṛṅgamiti yāvat so'syāḥ phalākāreṇāstīti ajagandha + ini ṅīp . (gāḍaraśiṅgā) iti prasiddhe ajaśṛṅgīvṛkṣe .

ajagara pu° ajaṃ chāgaṃ girati galati gṝ--ac . vṛhatsarpe . ajagaraṃ agastyaśāpāt vṛhatsarpabhāvāpannaṃ nahuṣamadhikṛtya kṛto granthaḥ aṇ . ājagarama ajagarakathāyām na° . tacca vanaparvaṇi ājagaropākhyānarūpam .

ajagava pu° ajago viṣṇuḥ śaratvena tripurāsurabadhakāle'syāsti ajaga + astyarthe va . śivadhanuṣi śivo'pyajagavaṃ cāpaṃ vidhunvan tarasā raṇe iti purā° .

ajagāva pu° ajagaṃ viṣṇumavati ava--aṇ upa° sa° . śivadhanupi .

ajaghanya tri° na jaghanyaḥ adhamaḥ na° ta° . adhamabhinne śreṣṭhe ca . tvaṣṭā ca dvādaśoviṣṇurajaghanyojaghanyaja iti bhāra° .

ajajīvika tri° ajaeva krayavikrayādibhyāṃ pālanādinā vā jīvikā jīvanopāyo'sya . chāgakrayavikrayādinā jīvikāvati .

ajaṭā strī nāsti jaṭā śiphā yasyāḥ . (bhuṃiāmalā) iti prasiddhe śiphārahite vṛkṣabhede . pṛ° . ajaḍāpyatra

ajaḍā strī ajaḍayati sparśamātrādaṅgamardanārthaṃ cālayati ajaḍa + ṇic--tataḥ ac . (ālkuśīti) prasiddhe vṛkṣejaḍabhinne jāḍyavirodhicāñcalyavati tri° .

ajathyā strī ajānāṃ samūhaḥ aja + thyan strītvāt ṭāp . ajasamūhe . tadvannānāvarṇatvāt svarṇayūthikāyāñca .

ajadaṇḍī strī ajasya brahmaṇodaṇḍo'syāḥ 5 ba° gaurā° ṅīṣ . brahmadaṇḍīvṛkṣe brahmaṇo yajñārthadaṇḍasya tadīyakāṣṭhena karaṇāttathātvam .

ajadevatā pu° 6 ta° . chāgādhideve vahnau raudrī dhenurvinirdiṣṭā chāga āgneya ucyate iti śu° viṣṇudha° .

ajanani strī na + jana--ākrośe ani . ākruśyamāne janmābhāve . tasyājananirevāstu jananīkleśakāriṇīti māghaḥ . vā ṅīp ajananītyapyatra . arthābhāve avyayī° . jananyāabhāve avya° .

ajanman pu° nāsti janma yatra . janmanivṛttau mokṣe tasmāt sayogādadhigasya yogamajanmane'kalpata janmanīru riti raghuḥ . 6 ta° . janmarahite tri° .

ajanya strī laukikahetubhirna janyate jana--ṇic--yat na° ta° . śubhāśubhasūcakedaivakṛte bhūkampādāvutpāte . janyabhinne tri° .

ajapa pu° aspaṣṭaṃ japati nindārthe nañ, japa--ac . kupāṭhake ajaṃ pāti rakṣati pā--ka 6 ta° . chāgapālake tri° .

ajapati pu° 6 ta° . chāgaśreṣṭhe, meṣarāśipatau maṅgale ca .

ajapatha pu° ajasya taccaraṇayogyaḥ panthāḥ ajena brahmaṇā nirmitaḥ panthā vā apsamā° . chāgacaraṇayogyapathe gaganasthe pathākāre setau ca (yamanālā) chāyāpathe .

ajapathya tri° ajapatha iva devapathā° ivārthe yat . saṅkīrṇapathe naganasetutulye ca .

ajapada pu° ajasyeva padaṃ caraṇo'sya . ajaikapānnāmake rudrabhede .

ajapā strī prayatnena na japyā aprayatnoccāritatvāt japakarmaṇi ac . śvāsapraśvāsayoḥ vahirgamanāgamanābhyām akṣaraniṣpādanarūpejape, sa ca haṃsaḥ, sohamityākārasyaiva, tadākāramantre ca . ucchvāsaireva niśvāsairhaṃsa ityakṣaradvayam tasmāt prāṇaśca haṃsākhya ātmākāreṇa saṃsthitaḥ . nābherucchvasya niśvāsāt hṛdayāgre vyavasthitaḥ . ṣaṣṭiśvāsai rbhavet prāṇaḥ ṣaṭ prāṇānāḍikā matā . ṣaṣṭirnāḍyastvahorātram japasaṃkhyākramomataḥ . ekaviṃśatisāhasraṃ ṣaṭśatādhikamīśvari! . japati pratyahaṃ prāṇī sāndrānandamayīṃ parām . vinā japena deveśi! japo bhavati mantriṇaḥ . ajapeyaṃ tataḥ proktā bhavapāśanikṛntanīti tantram .

ajapāda pu° ajasya pāda iva pādo'sya hastyā° na antyākāralopaḥ . rudrabhede taddevatākatvāt pūrbabhādrapadanakṣatre ca . pācchabdena tu samāse ajapādapi uktārthe pu° .

ajapāla tri° ajān chāgān pālayati pā + ṇic--aṇ 6 ta° . chāgapālake .

ajabandhu pu° ajasya bandhuriva mūrkhatvāt . ajatulyamandabuddhau . silācī nāma kānīnā ajabandhuḥ pitā taveti .

ajabhakṣa pu° ajairbhakṣyate'sau bhakṣa--karmaṇi ghañ 6 ta° . (vāvui iti) prasiddhe varvarīghṛkṣe tatpatraṃ hi ajairatiprītito bhakṣyate .

ajamāra pu° ajaṃ mārayati vikrayārthaṃ mṛ--ṇic--aṇ upa° . (kaṣāi) iti ajamāṃsavikrayopajīve, tatpradhānadeśe ca . bhavādau kurvā° ṇya . ājamāryastadbhavādau tri° .

ajamīḍha pu° ajomīḍhaḥ yajñe siktaḥ yatra ba° . (ājamīra) prasiddhe deśe . rājani aṇ . ājamīḍhaḥ taddeśādhipe prasiddhatayā yudhiṣṭhire .

ajamukha pu° ajasya meṣasya mukhameva mukhatvena kalpitamasya . dakṣe prajāpatau, tasya hi śivadveṣe mukhena śivanindākaraṇāt dakṣayajñe śivājñayā vīrabhadreṇa tasyotpāṭane kṛte paścāt śivaprasādane punarutpādanāya vīrabhadre niyojite ajamukhenaiva tanmukhaṃ kalpitaṃ tacca kāśīkhaṇḍe vivṛtaṃ yathā . vīrabhadro'pi tat sarvaṃ sarvājñāṃ pratipadya ca . vinā dakṣasya vadanaṃ yathāpūrbamakalpapayat . īśvaraṃ ye hi nindanti te mūkāḥ paśavo dhruvam tato meṣamukhaṃ dakṣaṃ vīrabhadro'vyakalpa yaditi .

ajamodā strī ajasya moda iva modo gandho yasyāḥ ajaṃ modayati ānandayati modi--aṇ vā . ajagandhavatyāṃ, vanayamānyām yamānīmātre ca .

ajambha pu° nāsti jambho danto'sya ba° . bheke sūrye ca . dantaśūnye tri° . ajātadante avasthābhede ca .

[Page 90a]
ajaya pu° vīrabhūminagarasannidhāne (ajaya) iti nāmake nadaviśeṣe iti kalpadrumaḥ . tanmūlaṃ mṛgyaṃ saṃskṛtaśāstre tannadasya kutrāpyanullekhāt . ajena chāgena yāti yā--ka 3 ta° . chāgavāhane agnau pu° . ji--ac na° ta° . jayābhāve lābhālābhī jayā jayāviti gītā . ba° . jayaśūnye tri° . avyayī° . jayābhāve avya° . nāsti jayo mādakatvenāsyām . (siddhi, bhāṅga) iti ca prasiddhanāmikāyām vijayāyām strī .

ajayya tri° ji--śakyārthe yat na° ta° . jetumaśakye durjaye śatrau paṇe ca . daivairajayyān ditijān vijigye iti bhāra° . tatrājayyaṃ jigāya tān iti mugdha° .

ajarā tri° nāsti jarā'syāḥ . (ghṛtakumārī) iti prasiddhe vṛkṣe tasya jarābhāvāttattvam . avyayībhāve ac samā° ajarasam jarābhāve avya° . nāsti jarā yasya, deve . teṣāṃ ṣaḍbhāvavikāramadhye jāyate'sti vardhate iti tisṛṇāmeva daśānāṃ sadbhāvāt taduttaravartinīnāṃ vipariṇamate apakṣīyate naśyatīti tisṛṇāmabhāvādajaratvam . jarāśūnye tri° . ajarāmaravat prājño vidyāmarthāṃśca cintayediti nīti° . brāhmaṇajātau strī . sā satyā sā'jarāmareti purā° . na jīryati kṣīyate jṝ--ac na° ta° . parabrahmaṇi na° . vṛddhadārakanāmavṛkṣabhede pu° . gṛhagodhikāyām strī .

ajarya na° na jīryati na + jṝ--kartari yat . sauhārde tena saṅgatamaryeṇa rāmājaryaṃ kuru drutamiti bhaṭṭiḥ .

ajalambana na° aja iva lambyate gṛhyate kṛṣṇavarṇatvāt karmaṇi lyuṭ . sroto'ñjane .

ajaloman pu° ajasya lomeva loma (mañjarī) yasya ba° . (śūkaśimbo) iti khyāte ajalomavanmañjarīviśiṣṭe vṛkṣabhede . vā ḍāp vā ṅīp ca . ajalomā--ajalomī cetyapyatra strī .

ajavas pu° ju--asun na° ta° . vegaśūnye . ajavaso javinībhirvivṛścan iti vedaḥ .

ajavasti strī ajasya bastiriva vastirasya . ṛṣibhede . gṛṣṭyā° apatyārthe ḍhañ . ājavasteyaḥ tadapatye pu° strī . striyām ājavasteyī . yaskādipāṭhāt bahuṣu luki . ajavastayaḥ tadapatyeṣu .

ajavāha pu° ajaṃ vāhayati yatra ādhāre ghañ 6 ta° . deśabhede . kacchādi° bhavādyarthe aṇ . ājavāhaḥ taddeśa jātādai tri° .

ajavīthī strī ajena brahmaṇā nirmitā vīthī padaṃ śā° ta° . gaganaseturūpe (yamanālā) iti khyāte chāyāpathe . yāmārabhya agastyasthānaparyantaṃ pitṛyānapathaḥ . pitṛyāno'javīthyāśca yadagastyasya cāntaramiti purā° .

ajaśṛṅgī strī ajasya meṣasya śṛṅgamiva phalamasyāḥ va° . (gāḍalaśiṅgā) iti prasiddhe meṣaśṛṅgatulyaphalavatyāṃ meṣaśṛṅgyām .

ajastunda na° ajasya tundamiva tundamasmin tannagaravāsināmityarthāt suṭ . nagarabhede . ajastundaṃ nāma nagaramiti si° kau° .

ajasra na° na + jasa ra . santate vicchedarahite . tathābhūtakālasthāyini vastumātre tri° . ajasramāśrāvitavallakīguṇeti māghaḥ ajasradīkṣāprayatasya madguroriti raghuḥ .

ajahatsvārthā strī na jahat svārthoyām hā--śatṛ na° ba° . svārthāparityāgena parārthāvabodhikāyāṃ lakṣaṇāyām . yathā śveto dhāvatītyādau śvetaguṇāparityāgena tadvati lakṣaṇā . jahatsvārthājahatsvārthe dve vṛttīṃ te punastridhā iti hariḥ .

ajahalliṅga pu° na jahat liṅgaṃ yam hā--śatṛ na° va° . niyataliṅgake viśeṣyasyānyaliṅgakatve'pi svaliṅgātyāgena svaliṅgapare viśeṣaṇaśabde . tathā cānyatra viśeṣaṇasya viśeṣyānusāriliṅgatvaniyame'pi asya na tathā niyamaḥ . yathā vedaḥ śrutirvā pramāṇam .

ajahā strī na jahāti śūkān . hā--śa na° ta° . (ālkuśīti) khyāte vṛkṣe .

ajāgara pu° jāgarayati jāgaraḥ na jāgaro yasmāt 5 ba° . sevanena nidrārāhityakārake yadapekṣayā'nyasmin jāgaraṇakartṛtva nāsti tādṛśe (bhīmarāja) iti khyāte bhṛṅgarāje . bhṛṅgarājaḥ sujāgara iti rabhasavākyāt tasyātyantanidrārāhityakāritvam .

ajāji(jī) strī ajena chāgena vīyate gandhotkaṭatvāt tyajyate aja--in vībhāvābhāvaḥ 6 ta° . sarvabhakṣeṇāpi chāgena gandhotkaṭatayā tyajyamāne, (jīrā) iti prasiddhe jīrake vṛkṣe . kākodumbarikāvṛkṣe ca (peyārā) ..

ajājīva pu° ajena tadrakṣaṇapoṣaṇādinā tatkrayavikrayādinā vā ājīvati ā + jīva--ac 3 ta° . chāga pālake tatkrayavikrayābhyāmājīvini ca .

ajātakakud pu° na jātaṃ kakudamaṃsakūṭaṃ yasya na--ba° kakudaśabdasyāntyākāralopaḥ . apūrṇakakudi alpavayaske gavādivatse .

[Page 91a]
ajātadanta tri° na jāto danto'sya, yasmin vayasi vā . dantajananaśūnye, avasthābhede ca . ajātadantā ye kecid ye ca garbhe prapīḍitā iti vāyupurā° . ajātadantamaraṇe pitrorekāhamiṣyate iti śu° kūrmapurā° . tatkālaśca nṛṇāṃ ṣaṇmāsābhyantaramiti śuddhitattve sapañcaṃ nirūpitam . paśvādīnāntu pradhānadantotpattyabhāve evājātadantatvavyavahāraḥ (ādāṃtā) ityādi loke prasiddhiḥ . sa ca prāyeṇa dvivarṣottarakālaparyanttaḥ .

ajātapakṣa tri° na jātau uḍḍayanasāmarthyayuktau pakṣāvasya . anudbhinnapakṣake pakṣiṇi . ajātapakṣāḥ śakunā ivābabhuridi bhāra° .

ajātaśatru pu° jātasya jantumātrasya na śatruḥ aśrāddhabhojītyādivat naño vya vahitena śatruśabdenānvayāt asamarthasamāsaḥ, na jātaḥ śatrurasya vā . yudhiṣṭhire rājani . na dveṣṭi yajjanamatastvamajātaśatruḥ, iti veṇī° . evamajātārirapi tatraiva . hanta jātamajātāreḥ prathamena tvayāriṇeti māghaḥ .

ajāti strī jana--ktin na° ta° . anutpattau . ba° . jātiśūnye, nyāyokte--jātyādau, nitye ca tri° .

ajādanī strī ajaistṛptyādyate'sau anyena duḥkhasparśatve'pi ajai--rādyate iti ada--karmaṇi lyuṭ 6 ta° . durālabhā iti (viciti) iti ca prasiddhe sparśena duḥkhadāyake vṛkṣabhede .

ajādi pu° 6 ta° . ṅībbādhakaṭābnimitte pāṇinyukte śabdasamūhe sa ca gaṇaḥ . eḍakā, kokilā, caṭakā, aśvā mūṣikā, bālā, hoḍā, vatsā, pākā, mandā vilātā, pūrbāpahāṇā, aparāpahāṇā (sambhastrājinaśaṇapiṇḍebhyaḥ phalāt) . (sadackāṇḍaprāntaśataikebhyaḥ puṣpāt) . (mūlānnañaḥ) (śūdrā cāmahat--pūrvā jātiḥ) jyeṣṭhā kaniṣṭhā madhyamā (puṃyoge'pi) kruñcā uṣṇihā devaviśā daṃṣṭrā .

ajāni pu° nāsti jāyā yasya ba° jāyāyā niṅādeśaḥ jāyārahite .

ajānika tri° ajena tadvikrayapālanādinā āno jīvanam astyasya ṭhan . ajājīvini . tasya karma bhāvo vā purohitā° yak . ājānikyam tatkarmaṇi tadbhāve ca na° .

ajāneya pu° aje'pi vikṣepe'pi āneyo yathāsthānaṃ prāpaṇīya ārohī yena aja--vikṣepe ap vībhāvābhāvaḥ ā + nī--karmāṇa yat tataḥ 3 ba° . bahuśastraprahārapratirodhe'pi nirbhayena yathāsthānamārohiṇaḥ prāpake aśve, uttamāśve ca nirbhaye tri° .

ajāntrī strī ajasyāntramiva antraṃ tadākāravatī mañjarī asyāḥgau° ṅīṣ . nīlavuhnāyām (nīlavonā) .

ajāpakka na° chāgaśakṛdrasamūtrakṣīrairdadhnā ca sādhitaṃ sarpiḥ . sakṣāraṃ yakṣmaharaṃ kāśaśvāsopaśāntaye paramamiti cakradattokte ghṛtabhede na° .

ajāpālaka tri° ajān āpālayati ā + pā--ṇic ṇvul upa° . ajapālake, tenājīvake ca .

aji tri° ajati aja--in vyabhāvaḥ . gatiśīle . padājiḥ . bhāve in . gatau, kṣepe ca striyāṃ vā ṅīp .

ajita tri° na° ta° . jitabhinne parājitabhinne . jidhātordvikarmakatvāt anirjitaśatrau, aparājitadeśādau cāsya pravṛttiḥ ekasya karmaṇo'vivakṣāyāmanyasya vivakṣāyāṃ tatraiva karmaṇi ktaḥ . bhūriprayogastu anirjitaśatrāveva tathā ca gauṇe karmaṇi duhyāde rityukteḥ gauṇakarmaṇaevābhidhānaniyamāt tasyaiva jayakarmatāyāṃ ktenābhidhātuṃ yogyatvam . na ca te'styajitaṃ kiñciditi purā0, nāstyeṣāmajito deśa ityādau gauṇakarmaṇo'vivakṣayaiva jayaprāpta deśādau jitaśabdaprayogāt tatogañsamāsa iti bhedaḥ . rāgādibhirjitatvābhāvāt śive, viṣṇau, buddhe, ca pu° .

ajina na° ajati kṣipati rajaādi, āvaraṇena aja--inac na vyādeśaḥ . carmaṇi, carmāvṛtatvādeva rajaādīnāṃ na dehapraveśa ityataścarmaṇorajovikṣepasādhanatvāttathātvam . celājinakuśottaramiti smṛtiḥ . aiṇenājinena brāhmaṇamiti gṛhyam . gajājinaṃ śoṇitavinduvarṣi ceti athājināṣāḍhadhara iti ca kumā° . adūrabhavādāvarthe kṛśā° chaṇ . ājinīyaḥ tadadūrabhavādau tri° .

ajinapatrā(trī) (trikā) strī ajinaṃ carmeva suśliṣṭaṃ patraṃ pakṣo yasyāḥ ba° . (cāmcikā) iti prasiddhe pakṣibhede gau° ṅīṣ (trī) tatrārthe . tataḥ syārthe ke hrasve yāpipatrikāpi tatrārthe .

ajinaphalā strī ajinaṃ carmavikāratvāt bhastrā iva phalaṃ yasyāḥ ajinapūrbakatvena jātilakṣaṇaṃ ṅīpaṃ bādhitvā ajā° ṭāp . (ṭepārī) iti prasiddhe, bhastrākāraphale vṛkṣabhede .

ajira na° aja--kiran vībhāvābhāvaḥ . (uṭāna) iti khyāte catvare . śīghragantari tri° . śyenā ajirā iti tā° brā° ajirāḥ kṣipragamanaśīlā iti bhāṣyam ata eva kṣipranāmni nirukte ajiramiti paṭhitam śīghravegavattvāt nadyāṃ strī . nirukte ca ajireti nadī nāmnipaṭhitam ṛṣibhede pu° tadapatyam śubhrā° ḍhak . ājireyaḥ tadapatya pu° strī . utkarā° cha . ajirīyaḥ tatsambandhini tri° .

ajirādi ba° pāṇininā saṃjñāyāṃ matupi dīrghavighau paryudaste śabdasamūhe saca gaṇaḥ ajira, svadira, pulina, haṃsa, kāraṇḍava, cakravāka iti . ajiravatī . tadbhinne tu amarāvatīti .

ajihma tri° hā--man dvitvālopau tataḥ na° ta° . sarale ajihmāmaśaṭhāṃ śuddhāṃ jīvedbrāhmaṇajīvikāmiti purā° .

ajihmaga pu° ajihmaṃ saralaṃ gacchati gabha--ḍa . vāṇe . vegavadbhirajihmagairiti . saralagāmini tri° . vrajeddiśamajihmaga iti .

ajihva pu° ji--van huk ca jihvā rasanā sā nāsti yasya ba° . bheke . teṣāṃ jihvāśūnyatvamuktaṃ bhārate ānu° . uvāca devān maṇḍūko rasātalatalotthitaḥ . rasātalatale devā! vasatyagniriti prabho! . santāpādiha samprāptaḥ pāvaka prabhavādaham . sa saṃsupto jale devā! bhagavān havyavāhanaḥ . apaḥ saṃ sṛjya tejobhistena santāpitā vayam . tasya darśanamiṣṭaṃ vo yadi devā! bibhāvasoḥ . tatrainamadhigacchadhvaṃ kāryaṃ vo yadi vahninā . gamyatāṃ sādhayiṣyāmo vayaṃ hyagnibhayāt surāḥ! . etāvaduktvā maṇḍūkastvarito jalamāviśat . hutāśanastu bubudhe maṇḍūkasya ca paiśunam . śaśāpa sa tamāsādya na rasān vetsyasīti vai . taṃ vai saṃyujya śāpena maṇḍūkaṃ tvarito yayau . anyatra vāsāya vibhurna cātmānamadarśayat . devāstvanugrahañcakrurmaṇḍūkānāṃ bhṛgūttama! . yattacchṛṇu mahābāho! gadato mama sarvaśaḥ . agniśāpādajihvāpi rasajñānavahiṣkṛtāḥ . sarasvatīṃ bahuvidhāṃ yūyañcīccārayiṣyatha . vilavāsagatāṃścaiva nirāhārānacetasaḥ . gatāsūnapi saṃśuṣkān bhūmiḥ sandhārayiṣyati . tamoghanāyāmapi vai niśāyāṃ vicariṣyatha iti . jihvāśūnye tri° .

ajīkava ajyā śarakṣepaṇena kaṃ brahmāṇaṃ vāti prīṇāti vā--ka . śivadhanuṣi .

ajīgarta ajyai gamanāya gartamasya . sarpe . vāhvā° iñ . ājīgartastadapatye puṃstrī .

ajīrla na° jṝ--bhāve kta na° ta° . jaṭharānalamāndyena bhuktānnāderapāke, na° 7 ba° . rogabhede . bhavedajīrṇaṃ prati yasya śaṅkā snigdhasya jantorbalino'nnakāle . pūrbaṃ saśuṇṭhīmabhayāsaśaṅkaḥ saṃprāśya bhuñjīta hitaṃ hi pathyamiti cakra° . ajīrṇe bheṣajaṃ vāri jīrṇe bāri balapradamiti vaidyakam . kartari kta jīrṇovṛddhaḥ . tadbhinne tri° .

ajīva tri° nāsti jīvo jīvanaṃ vā yasya . jīvarahite ghaṭādau, mṛte, jantumātre ca .

ajīvani strī na + jīva--ani . ākruśyamāne jīvanābhāve ninditajovane ca ajīvanistava bhūyāt iti mugdha° . tasya bhūyādajīvaniriti .

ajura tri° aja--kurac vyabhāvaḥ . vegaśīle balavati avakrakṣiṇaṃ vṛṣabhaṃ yathājuramiti vedaḥ .

ajeya tri° jetumaśakye ji--yat na° ta° . jayāyogye . ajeyākhye ghṛte na° . pivedghṛtamajeyākhyamiti vaidyakam .

ajaikapāda(d) pu° ajasya chāgasya ekaḥ pāda iva pādo yasya upamā° ba° na pādasyantyākāralopaḥ . rudraviśeṣe, taddevatāke pūrbabhādrapadanakṣatre ca . pācchabdena samāse ajaikapādapi tatrārthe . vīrabhadraśca 1 śambhuśca 2 girīśaśca 3 mahāyaśāḥ . ajaikapāda (4) hirbudhnaḥ 5 pinākī 7 cāparājitaḥ 7 . bhuvanādhīśvaraścaiva 8 kapālī ca 9 viśāmpate! sthāṇu 10 rbhargaśca 11 bhagavān rudrāstvekādaśa smṛtā ityukteṣu ekādaśasu rudreṣu madhye caturthe rudre . anyatra tu ajaikapādarhirbudhnā 3 virūpākṣaśca 4 revataḥ 5 . haraśca 6 bahurūpaśca 7! tryambakaśca 8 sureśvaraḥ 9 . rudrā ekādaśa proktā jayanta 10 ścāparājitaḥ 11 ityevaṃ tadbhedāḥ . eteṣāmeva dhyānāni vakṣyante . tena aja iti nāmāntaraṃ ekapāditi ca nāmāntaramiti draṣṭavyam . tena ajanāmā mahārudram ityādi ajasya dhyānam . ekapādābhidho vipretyādi ekapādasya dhyānamiti vakṣyate

ajjūkā strī arjayati yā sā arji--ūka, pṛ° rakārasya jatvam . veśyāyām . nāṭya evāsya prayogaḥ nānyatra .

ajjhaṭā strī ajati doṣaṃ kṣipati aj--kvip jhaṭati saṃhanyate jhaṭa--ac tataḥ karma° pṛ° kutvavībhāvābhāvaḥ . (bhuṃi āmalā) iti prasiddhe vṛkṣe .

ajjhala na° añcati kvip ak halati vilikhati hala--ac karma° pṛ° na kutvam . carmādimaye pratiyodhāyudhapratirodhake (ḍhāla) iti khyāte phalake .

ajña tri° na jānāti jñā--ka na° ta° . jñānaśūnye caitanyaśūnye, viśeṣajñānaśūnye, mūrkhe, vedāntimatasiddhājñānarūpapadārthavati ca . taihi ahamajña ityanubhavasya ajñānaviṣayatvaṃ svīkriyate ajñānañca na jñānābhāvaḥ kintu padārthāntaraṃ taccājñānaśabde vistareṇa vakṣyate . prājñaḥ prakarṣeṇājñaḥ suṣu ptyavasthāpanne jīve tadānīṃ viśeṣajñānābhāvāt prājñatvam . acetane, jaḍe, vatsavivṛddhinimittaṃ kṣīrasya yathā pravṛttirajñasyeti sāṃkhyakā° . alpajñe, kiñcijjñe ca .

ajñāta tri° na jñātaḥ . jñānāviṣayībhūte padārthe . ajñātakulaśīlasya vāsodeyo na kasyacit iti hitopa° .

ajñāna na° na jñānam . jñānābhāve, jñānavirodhini tadabhāve tatrājñānaṃ dhiyā naśyediti vedāntimatasiddhe padārthāntare ca ajñānenāvṛtaṃ jñānaṃ tena muhyanti jantava iti gītā . ajñānatimirāndhasya jñānāñjanaśalākayeti, gurunatiḥ . ajñānañca jñānābhāva iti naiyāyikāḥ . padārthāntaramiti vedāntinaḥ . tathāhi ahaṃ na jānāmi ahamajña ityādiviśiṣṭānubhavaḥ sārvalaukikaḥ sa ca jñānābhavaviṣaya iti naiyāyikairyaduktaṃ tanna yuktaṃ viśiṣṭabuddhau viśeṣaṇa jñānasya hetutāyāḥ sarvavādisiddhatayā ātmadhirmikajñānābhāvaprakārakajñāne janayitavye tadviśiṣṭajñānābhāvaghaṭakajñānarūpasya viśeṣaṇasya jñānaṃ pūrbamapekṣitam ātmani tādṛśe jñāne ca tadānīṃ sati kathaṅkāraṃ jñānābhāvaviśiṣṭa buddhiḥ syāt yasmin dharmiṇi jñānamasti tatra jñānābhāvajñānasya bādhitatvameva abhāvabuddheḥ pratiyogijñānarodhitāyāḥ sarvamasmatatvāt . kiñca jñānābhāvaḥ kiṃ jñānasāmānyābhāva uta tatprāgabhāvaḥ atha taddhvaṃso vā tatra viṣayo bhavati, nādyaḥ pūrboktayuktyā jñānābhāvānubhavāsambhavena pratyākhyātatvāt . na dvitīyaḥ prāgabhāvasya sāmānyadharmānavacchinnapratiyogitākatayā tattajjñānaprāgabhāvasyaiva viṣayatā vācyā sā ca na sambhavati sāmānyākāreṇa jñānābhāvasyaiva pratīyamānatvāt anyathā jñānavatyapi puruṣe tādṛśapratītiḥ syāt agre janiṣyamānānantajñānaprāgabhāvānāmātmani sattve'pi teṣāñca tattajjñānapratiyogikatvena jñānasāmānyaviśiṣṭabuddhau virodhitābhāvāt . nāntyaḥ prāgabhāvarītyā tasyāpi pratyākhyātatvāt . atastādṛśānubhavasya viṣayarakṣārthaṃ jñānābhāvātiriktamajñānaṃ kalpanīyam . taccānumānenaiva . anumānañcetthamuktaṃ prameyavivaraṇopanyāse . vivādādhyāsitaṃ jñānaṃ svaprāgabhāvātiriktasvaviṣayāvaraka saviṣayakavastupūrbakaṃ bhavitumarhati prakāśatvāt andhakāre prathamotpannapradīpaprabhāvaditi . yathā andhakāre prathamotpannā pradīpaprabhā svaviṣayasya ghaṭāderāvarakatamorūpapadārthapūrbikā evaṃ jñānamapi prakāśatvasāmyāt svaviṣayasya ghaṭāderāvarakaṃ kañcit padārthaṃ samānaviṣayakaṃ niyatam pūrbamapekṣate . utpanne ca jñāne pradīpyaprabhayā tama iva tannivartate jñānaprāgabhāvena siddhasādhanatāvāraṇāya svaprāgabhāvātirikteti viśeṣaṇam . tacca ajñānaṃ jñānavirodhi sattvāsattvābhyāmanirvacanīyam . tacca śuktikādyajñānaṃ śuktau rajatādikamiva brahmaṇi prapañcamutpādayati . ataeva tadbhāvarūpaṃ bhāvasyaiva bhāvapadārthopadānatvasambhavāt . abhāvasya tu adhikaraṇasvarūpatvāṅgīkārāt na bhāvasyābhāvopādānatvavyāghātaḥ . tasya bhāvarūpatve'pi na traikālikābādhyatvarūpam sattvaṃ tattvajñānena bādhyatvāt nāpi prātītikarajatādivadasattvam vyavahārayogyatvāt . ataḥ sadasadbhyāmanirvacanīyaṃ vyavahārikasattvavat yat kiñcit bhāvarūpaṃ padārthāntaramevājñānamiti susthitam . asya cājñānasya dve śaktī āvaraṇaṃ vikṣepaśca tatra yā kadācit svaviṣayamāvṛṇoti (viṣayatvasaṃprāptyanarhaṃ karoti) sā āvaraṇaśaktiḥ yā tu svakāryabuddhivṛttyā indriyādidvārā viṣayadeśaṃ prāpya viṣayagataṃ svakāraṇaniṣṭhavaraṇaśaktiṃ nāśayati sā vikṣepaśaktiḥ yathoktaṃ buddhivṛtticidābhāsau dvāvetau vyāpnuto ghaṭam . tatrājñānaṃ dhiyā naśyet ābhāsāttu ghaṭaḥ sphurediti . yathā ca śuktiviṣayājñānaṃ svaviṣayaśukti māvṛtya svaśaktyaiva tatra utpāditaṃ rajataṃ viṣayīkṛtya tadgatamāvaraṇaśaktiṃ nāśayati evaṃ brahmaviṣayakājñānaṃ svaśaktyaiva brahmaṇi utpāditaṃ prapañcaṃ viṣayīkṛtya tattadākārabuddhivṛttirūpā vikṣepaśaktiḥ tadgatāvaraṇaśaktiṃ nivārayatīti dṛṣṭānusāriṇīyaṃ kalpanā . adhikamākare draṣṭavyam . nāstiviśiṣṭajñānamasya . viśiṣṭajñānābhāvavati ajñe tri° .

ajman strī ajati gacchati svargaṃ dānenānayā ajakaraṇe manin na vībhāvaḥ . gavi, iti niruktakāraḥ .

añcati pu° na° anca--gatau kartari ati . vāyau, gantari tri° .

añcala pu° añcati prāntam anca--alac . vastraprānte kṣīṇāñcalamiva pīnastanajaghanāyāḥ kulīnāyāḥ iti bhūmau dattvā padamiha samādhehi celāñcale'sminniti ca udbhaṭṭaḥ . prāntabhāge dṛgañcalaiḥ paśyati kevalaṃ manāgiti udbhaṭṭaḥ .

añcita tri° anca--kta . pūjite, ākuñcite ca . apikhañjanamañjanāñcitamiti naiṣa° . añcitasavyapāda iti bhaṭṭiḥ . añcitaḥ śūlapāṇiriti purā° . grathite ca ardhāñcitā satvaramutyitāyā iti raghuḥ .

[Page 94a]
añjana na° ajyate'nena anja--karaṇe lyuṭ . kajjale . api khañjanamañjanamañjanāñcitamiti naiṣa° . maitraṃ prasādhanaṃ snānaṃ dantadhāvanamañjanam . pūrbāhṇaeva kurvīteti smṛtiḥ . vilocanaṃ dakṣiṇamañjanena saṃbhāvyeti raghuḥ . añjanaviśeṣāśca suśrute darśitā yathā catvāra ete yogāḥ syurubhayorañjane hitāḥ . kubjakāśokaśālāmrapriyaṅgunalinotpalaiḥ .. puṣpairhareṇukṛṣṇāhvāpathyāmalakasaṃyutaiḥ . sarpirmadhuyutaiścūṇai rveṇunāḍyāmavasthitaiḥ .. añjayed dvāvapi bhiṣak pittaśleṣmavibhāvitau . āmrajambūdbhava puṣpa tadrasena hareṇukām .. piṣṭvā kṣaudrājyasaṃyuktāṃ prayojyamatha vāñjanam . nalinotpalakiñjalkagairikai rgośakṛdrasaiḥ .. guḍikāñjanametadvā dinarātryandhayorhitam . rasāñjanarasakṣaudratālīśasvarṇagairikam .. gośakṛdrasamaṃyuktaṃ pittopahatadṛṣṭaye . śītaṃ sauvīrakaṃ vāpi piṣṭvātha rasabhāvitam .. kūrmapittena matimān bhāvayedrauhitena vā . cūrṇāñjanamidaṃ nityaṃ prayojyaṃ pittaśāntaye .. kāśmarīpuṣpamadhukadārvīlodhrasāñjanaiḥ . sakṣaudramañjanantadvaddhitaṃ netrāmaye sadā .. srotojaṃ saindhavaṃ kṛṣṇāṃ reṇukāñcāpi peṣayet . ajamūtreṇa tā vattyaḥkṣaṇadāndhyāñjane hitāḥ .. kālānusārivāṃ kṛṣṇāṃ nāgaraṃ madhukaṃ tathā . tālīśapatraṃ kṣaṇade gāṅgeyañca śakṛdrase .. kṛtāstā vartayaḥ piṣṭvāchāyāśuṣkāḥ sukhāvahāḥ . manaḥśilābhayāvyoṣabalākālānusārivāḥ .. saphenā vartayaḥ piṣṭāśchāgakṣīrasamanvitāḥ . gomūtrapittamadirāśakṛddhātrīrase pacet .. kṣudrāñjanaṃ rase cānyadyakṛtastraiphale'pi vā . gomūtrājyāṇavamalapippalīkṣaudrakaṭphalam .. saindhavopahitaṃ yuñjyānnihitaṃ veṇugahvare . medoyakṛdghṛtañchāgaṃ pippalyaḥ saindhavaṃ madhu .. rasamāmalakañcāpi pakkaṃ samyaṅnidhāpayet . kośe khadiranirmāṇe tadvatkṣudrāñjanaṃ hitam .. hareṇumagadhājāsthimajjailāyakṛdanvitam . śakṛdrasenāñjanaṃ vā śleṣmaprahatadṛṣṭaye .. vipācya godhāyakṛdardhapāṭitaṃ supūritaṃ māgadhikābhiragninā . niṣevitaṃ tatsakṛdañjanena nihanti naktāndhyamasaṃśayaṃ khalu .. tathā yakṛcchāgabhavaṃ hutāśane vipācya samyagmagadhāsamanvitam . prayojitaṃ pūrbavadāśvasaṃśayaṃ jayet kṣapāndhyaṃ sakṛdañjanannṛṇām .. plīhā yakṛccāpyapabhakṣite ubhe prakalpya śūlye ghṛtatailasaṃyutam . te sārṣapasnehasamāyute'ñjanaṃ naktāndhyamāśveva hataḥ prayojite . nadījaśimbīkaṭukānyathāñjanammanaḥśilā dve ca niśe yakṛdrase . sa candaneyaṃ guṭikātha vāñjanaṃ praśasyate vai divaseṣvapaśyatām iti .. sauvīre, rasāñjane ca . añjanavarṇo'styasya . arśa° ac . jyeṣṭhadiggaje pu° uttaradiggajayoṣiti keśariyoṣiti vānaryāñca strī . añjanāgarbhasambhūto vāyuputtro mahābala iti tantram . bhāve lyuṭ . miśrīkaraṇe, lepane vyaktikaraṇe mālinye ca na° nirañjanaṃ divyamupaiti sāmyamiti niravadyaṃ nirañjanamiti ca śrutiḥ . añjaṇic--yuc . śakyalakṣyārthātiriktārthabodhake ālaṅkārikokte vyañjanāvṛttirūpe śabdaśaktibhede strī° anyārthadhīkṛt vyāpṛtirañjaneti kāvyaprakāśaḥ . tata eva bhāve lyuṭ tatravārthe na° .

añjanakeśo strī añjanamiva keśo yasyāḥ 5 ta° . keśasaṃskārake haṭṭavilāsinīnāmake grandhadravye . yatsaṃyogāt keśasyātīva kṛṣṇatā syāt .

añjanaśalākā strī añjanasādhanaṃ śalākā . añjana dānātha śālākāyām jñānāñjanaśalākayeti gurunatiḥ .

añjanāgiri pu° añjanavarṇo giriḥ kiṃśukā° dīrghaḥ . nīlaparvate tadvivaraṇaṃ nīlagiriśabde .

añjanādri pu° añjanamiva kṛṣṇaḥ adriḥ . nīlaparvate añjanādrinibhāṃ śyāmāmiti kālīdhyānam .

añjanādhikā strī añjanādadhikā kṛṣṇatvāt 5 ta° . (ājanāi) iti khyāte kīṭabhede .

añjanāvatī strī añjanaṃ vidyate'syāḥ adhikakṛṣṇavaṇatvāt añjana + matup vatvaṃ dīrghaḥ . īśānakīṇasya hastinyām . kālāñjanavṛkṣe pu° .

añjanikā strī añjanavarṇo'styasyāḥ ṭhan kāpi pūrbākārasya ittvam . (ājanāi) iti prasiddhe añjanākhye kīṭabhede . añjanā svārthe kan . pratīkadiggajastriyām . purohi° yak . āñjanikyam tadbhāve na° .

añjanī strī ajyate candanakuṅkumādibhirasau anaja--karmaṇi lyuṭ ṅīp . kuṅkumādyanuliptāyām striyām . karaṇe lyuṭ . kaṭukāvṛkṣe, kālāñja navṛkṣe ca . añjanīdārukāṣṭhamayastambhaḥ maitrāvaruṇaḥ iti yājñikāḥ nyāyyāyāṃ striyāñca .

añjali pu° anja--ali . saṃyutakarapuṭe, śravaṇañjalipuṭapeyamiti veṇī° . nyāyaprasūnāñjaliriti udayanaḥ kuḍavaparimāṇe ca añjaliparimitadravyeca prakīrṇaḥ puṣpāṇāṃ haricaraṇayorañjalirayamiti veṇī° .

añjalikā strī añjaliriva kāyati prakāśate kai--ka ṭāp . bālamūṣikāyām .

[Page 95a]
añjas na° anakti gacchati miśrayati vā'nena anju--gatau miśraṇe ca asun . vege, bale, aucitye ca . añjasa upasaṃkhyānamiti vārtikāt tṛtīyāyāḥ aluk . añjasākṛtam . añjaḥ samudramapajagmurāpa iti vedaḥ .

añjasa tri° anja--asac . sarale abakre .

añjasā avya° anja--bhāve ac añjaṃ gatiṃ vilambaṃ vā syati so--bā° kā . vilambākṣame, śaighrye, yāthārthye ca . raso'ñjasā śāsatā raja iti vedaḥ .

añji pu° ajyate'nena anja--karaṇe in . tilakādau cihne agnaye'nīkavate rohitāñjiranaḍvāniti ya° rohito rakto'ñjistilako'syeti vedadīpaḥ . tasmai dantāñjaye iti bhavadeve vedamantraḥ .

añjiṣṭha(ṣṇu) pu° anakti svabhābhirviśvas . anja--iṣṭha--(ṣṇu)ca . sūrye .

añjī strī° añji + vā ṅīp . peṣaṇayantre, maṅgale ca .

añjīra pu° anja--bā° īran (peyārā) iti khyāte vṛkṣe .

aṭa gatau bhvādi° saka° para° seṭ . aṭati āṭīt . bho vaṭī bhikṣāmaṭeti si° kau . pari + parito bhramaṇe paryaṭan .

aṭa gagau idit bhvā° ātma° saka° seṭ . āṇṭate āṇṭiṣṭa .

aṭani(nī) strī aṭati maurvīm aṭa--ani vā ṅīp . dhanuragre guṇāropaṇasthāne .

aṭaru(rū)ṣa pu° aṭati bhramati aṭa--ac taṃ roṣati hinasti ruṣa--ka, aṭaiḥ aṭadbhirvā rūṣyate na yujyate rūṣa--ka vā . (vāsaka) iti khyāte vṛkṣe .

aṭavi(vī) strī aṭanti carame vayasi yatra aṭa--avi vā ṅīp . vane . vindhyāṭavīti kā° vindhyagirisannikṛṣṭa prasiddhavanam . kāntārapradeśeṣvaṭavīṣu ceti rāmā° .

aṭā strī aṭa--bā° aṅ . paryaṭane .

aṭāṭyā strī aṭa--yaṅ--bhāve a strītvāt ṭāp . paribhramaṇe, vṛthāgamane ca . yaṅluki . aṭāṭāpyatra .

aṭṭa atikrame badhe ca bhvādi° ātma° saka° seṭ . aṭṭate . āṭṭiṣṭa . dopadho'yaṃ tena aṭṭiṭiṣate āṭṭiṭat . kvipi at . ṭopadhasya tu āṭiṭṭiṣate aṭiṭṭat kvip aṭ .

aṭṭa anādare curādi° ubhaya° saka° seṭ . aṭṭayati te! āṭiṭṭat .

aṭṭa pu° aṭṭayati anādriyate'nyadyatra aṭṭa--ādhāre ghañ . prāsādasyoparigṛhe, prācīroparisthasainyagṛhe, ca yatra sthitā hi narā anyān hīnatayā nādriyante, yasmin vasataśca anyotkarṣe'nādaraḥ . ucce bhṛśe ca tri° anne aṭṭaśūlā janapadāḥ śivaśūlāścatuṣpathā iti bhāra° aṭṭamannaṃ śūla vikreyaṃ yeṣāmiti nīlakaṇṭhaḥ śuṣke ca na° . kṣaumavastre prāsāde ca pu° sudhādhavalāṭṭahāseti kāda° . dadṛśe nagarī laṅkā sāṭṭaprākāratoraṇeti rāmā° . gṛhaśabde prāsādalakṣaṇādi vakṣyate .

aṭṭaṭṭa avya° aṭṭo'nādaraḥ aṭṭaprakāraḥ aṭṭasya guṇavācitayā prakāre dvitvam śakandhvādi° pararūpam . atyucce, aṭṭaṭṭa hāsamaśivaṃ śivadūtī cakāra heti caṇḍī

aṭṭana na° aṭṭyate'nādriyate ripuranena aṭṭa--karaṇe lyuṭ . cakrākāraphalakāstre . bhāve lyuṭ . anādare na° .

aṭṭasthalī strī aṭṭapradhānā sthalī śā° ta° . prāsādapradhāne deśabhede dhūmā° buñ . āṭṭasthalakaḥ taddeśabhave tri° .

aṭṭahāsa pu° aṭṭenātiśayena hāsaḥ hasa--ghañ 3 ta° . uccahāse .

aṭṭahāsaka pu° aṭṭahāsa iva kāyati kai--ka . kundavṛkṣe tasya śubhrapuṣpatvāt uccahāsatulyatvam .

aṭṭahāsin pu° aṭṭamuccairhasati hasa--ṇini . śive . uccahāsini tri° .

aṭṭāṭṭa pu° aṭṭaṭṭavat na pararūpam . atyucce sarvotkarṣe anādarādhikye .

aṭṭālaka pu° aṭṭa iva prāsādagṛhamiva alati paryāpto bhavati ala--ac . prāsādoparisthe gṛhe . svārthe kan . tatrārthe gopurāṭṭālakavatīṃ harmyaprākāraśobhanāmiti rā° .

aṭṭālikā strī aṭṭāla + syārthe kan . iṣṭakādinirmite rājagṛhe .

aṭṭālikākāra pu° aṭṭālikāṃ karoti racayati kṛ--aṇ upa° . (rāja) prāsādakārake kulaṭāyāṃ ca śūdrāyāṃ citrakārasya vīryataḥ . bhavedaṭṭālikākāraḥ patito jāradoṣata ityukte saṅkīrṇajātibhede .

aṭha gatau bhvādi° para° saka° seṭ . aṭhati . āṭhīt .

aṭha gatau idit ā° bhvādi° saka° seṭ . aṇṭhate . āṇṭhiṣṭa .

aḍa adyame bhvādi° para° saka° seṭ . aḍati āḍīt .

aḍa vyāptau svādi° para° aka° seṭ . yeda evāsya prayogaḥ . aḍṇoti . āḍīt .

aḍḍa abhiyoge, samādhāne ca bhvādi° para° saka° seṭ . aḍḍati . āḍḍīt . dodhapadho'yam aḍḍiḍiṣati āḍḍiḍat . kvip at . ḍopadhasya tu āḍiḍḍiṣati āḍiḍḍat aṭ

[Page 96a]
aṇa śabde bhvādi° para° aka° seṭ . aṇati . āṇīt .

aṇa jīvane divā° ātma° aka° seṭ . aṇyate āṇiṣṭa .

aṇa(na)ka tri° aṇati yatheccham nadati aṇa--ac tataḥ kutsāyām ka . adhame, nindite ca . pāpāṇake kutsitairiti pā0 . aṇaka kulālaḥ si° kau° . dantyamadhyaścāyamityanye .

aṇavya tri° aṇoḥ sūkṣmaśasya cīnādikasya bhavanaṃ kṣetram aṇu + yat . cīnakādisamutpattiyogye (sunābhūbhi) kṣetre .

aṇi pu° strī aṇati śabdāyate aṇa--in . (ārā) iti khyāte rathacakrāgrasthite kīlake, sūcyādyagrabhāge ca . strītve vā ṅīp . atra āderdīrghatāpīṣyate . tena āṇiḥ āṇī .

aṇiman pu° aṇorbhāvaḥ aṇu + imanic . sūkṣmatve sūkṣmaparimāṇe, aiśvaryabhede ca yadvaśāt sūkṣmībhūya sarvatra gantuṃ śaknoti . aiśvaryāṇi ca . aṇimā laghimā prāptiḥ prākāmyaṃ mahimā tathā . īśitvaṃ ca vaśitvañca tathā kāmāvasāyitā ityuktāni . eteṣāṃ svarūpāṇi aiśvaryapadārthanirūpaṇe vakṣyante . yathā keśaḥ sahasradhā bhinnastāvatāṇimneti vedaḥ .

aṇiṣṭha tri° atiśayena aṇu--iṣṭhan . aṇutare atisūkṣme . annamaśitaṃ tredhā vidhīyate tasya yaḥ sthaviṣṭho dhātustatpurīṣaṃ, yanmadhyastanmāsaṃ, yo'ṇiṣṭhastanmana iti chā° u° .

aṇīmāṇḍavya pu° aṇī śūlāgraṃ taccihnitaḥ māṇḍavyaḥ . tannāmake munibhede . tasya tatprotatvakathā bhāra° ā° pa° . babhūva brāhmaṇaḥ kaścinmāṇḍavya iti viśrutaḥ . dhṛtimān sarvadharmajñaḥ satye tapasi ca sthitaḥ .. sa āśramapadadvāri vṛkṣamūle mahātapāḥ . ūrdhvabāhurmahāyogī tasthau maunabratānvitaḥ .. tasya kālena mahatā tasmiṃstapasi vartataḥ . tamāśramapadaṃ prāprā dasyavo loptrahāriṇaḥ .. anusāryamāṇā bahubhī rakṣibhirbharatarṣabha! . te tasyāvasathe loptraṃ dasyavaḥ kurusattama! . nidhāya ca bhayāllīnāstatraivānāgate bale .. teṣu līneṣvatho śīghraṃ tatastadrakṣiṇāṃ balam . ājagāma tato'paśyaṃstamṛṣiṃ taskarānugāḥ . tamapṛcchaṃ svato rājaṃstathāvṛttaṃ tapodhanam . katamena pathā yātā dasyavo dvijasattama! . tena gacchāmahe brahman! pathā śīghrataraṃ vayam .. tathā tu rakṣiṇāṃ teṣāṃ bruvatāṃ sa tapodhanaḥ . na kiñcidvacanaṃ rājannabravīt sādhvasādhu vā .. tataste rājapuruṣā vicinvānāstamāśramam . dadṛśustatra līnāstāṃścaurāṃ staddra vyameva ca .. tataḥ śaṅkā samabhavadnakṣiṇāṃ taṃ muniṃ prati . saṃyamyainaṃ tato rājñe dasyūṃścaiva nyavedayan .. taṃ rājā saha taiścaurairanvaśādbadhyatāmiti . sa rakṣibhistairajñātaḥ śūle proto mahāyaśāḥ .. tataste śūla āropya taṃ muniṃ rakṣiṇa stadā . pratijagmurmahīpālaṃ dhanānyādāya tānyatha .. śūlasthaḥ sa tu dharmātmā kālena mahatā tataḥ . nirāhāro 'pi viprarṣirmaraṇaṃ nābhyapadyata . dhārayāmāsa ca prāṇānṛṣīṃśca samupānayat .. śūlāgre tapyamānena tapastena mahātmanā . santāpaṃ paramaṃ jagmurmunayastapasānvitāḥ .. te rātrau śakunā bhūtvā sannipatya tu bhārata! . darśayanto yathāśakti tamapṛcchan dvijottamam .. śrotumicchāmahe brahman! kiṃ pāpaṃ kṛtavānasi . yeneha samanuprāptaṃ śūle duḥkhabhayaṃ mahat .. vaiśampāyan uvāca . tataḥ sa muniśārdūlastānuvāca tapodhanān . dopataḥ kaṃ gamiṣyāmi na hi me'nyo'parādhyati .. taṃ dṛṣṭvā rakṣiṇastatra tathā bahutithe'hani . nyavedayaṃstathā rājñe yathāvṛttaṃ narādhipa! .. śrutvā ca vacanaṃ teṣāṃ niścitya saha bandhubhiḥ . prasādayāmāsa tadā śūlasthamṛṣisattamam .. rājovāca . yanmayāpakṛtaṃ mohādajñānādṛṣisattama! . prasādaye tvāṃ tatrāhaṃ na me tvaṃ kroddhumarhasi .. evamuktastato rājñā prasādamakaronmuniḥ . kṛtaprasādaṃ rājā taṃ tataḥ samavatārayat .. avatārya ca śūlāgrāttacchūlaṃ niścakarṣa ha . aśannuvaṃśca niṣkraṣṭuṃ śūlaṃ mūle sa cicchide .. sa tathāntargatenaiva śūlena vyacaranmuniḥ . tenātitapasā lokān vijigye durlabhān paraiḥ . aṇīmāṇḍavya iti ca tato lokeṣu gīyate iti ..

aṇīyas tri° atiśayena aṇuḥ aṇu + īyasun . aṇutare atisūkṣme aṇīraṇīyān mahato mahīyān iti śrutiḥ . striyāṃ ṅīp .

aṇu tri° aṇa--un . kṣudre, sūkṣmaparimāṇavati, dravye, leśe ca . (cinā, kāṅanī, śyāmā) prabhṛti sūkṣmadhānye pu° . anaṇuṣu daśamāṃśo'ṇuṣvathaikādaśāṃśa iti līlā° . aṇuśabdohi parimāṇaviśeṣavācī . tatra parimāṇasya catasrovidhā sthṛlasūkṣmadīrghahrasvatvarūpāḥ athādeśonetineti ityupakramya asthūlamanaṇvahrasvamadīrghamityādi śrutyā caturvidhaparimāṇasyaiva brahmaṇi niṣedhena parimāṇacāturvidhyalābhaḥ etanmūlakameva śārīrakabhāṣye, vaiśeṣikasūtre, nyāyakadalyāñca uktabhedamādāyaiva parimāṇacāturvidhyamuktam . tatrārambhakadravyabhūyastvābhūyastvābhyāṃ sthūlasūkṣmatve hrasvadīrghatve tu tattacchabde vakṣyete . evañca sūkṣmapadārthe ārambhakālpatvāt aṇutva yatra cārambhakadravyāntaraṃ nāsti sa tādṛśaparimāṇavattvāt paramāṇurityucyate . evañca aṇuśabdasya śuklādiśabdavat aṇutvaparimāṇaviśiṣṭadravyavācakatvam . aṇutvañca sūkṣmatvam atisūkṣmatvañca . tatra sūkṣmaparatvena sarṣapacīnakādidravyāṇāmārambhakadravyālpatvāt tatra pravṛttiḥ . tadabhiprāyeṇaiva anaṇuṣu daśamāṃśo'ṇuṣyathaikādaśāṃśa iti līlā° . śrutau ca aṇoraṇīyāniti nirdeśaḥ . atisūkṣmaparatve ca nityā syādaṇu lakṣaṇeti bhāṣā° tasya nityatvañca ārambhakāvayavā bhāvāt anityā ca bhavedanyā saivāvayavayoginīti bhāṣāparicchede'vayavayogenaivānityatvakathanāt paramāṇostadabhāvenaiva nityatvaṃ bhaṅkyoktamiti naiyāyikāḥ . vedāntinastu sūkṣmabhūtānāmapi brahmaṇa utpattimurarīcakruḥ . yathā ca etanmatayīḥ yuktāyuktatve tathā ārambhavādaśabde vakṣyate . sūkṣmārthagrāhitvena aṇubuddhirityādau, aṇurjīva ityādau ca durjñeyatvena tatraitasya bhāktatvam . evañca aṇutvaparimāṇarūpaguṇamādāya tadvatyevāsya pravṛttiḥ tena tatra tri° striyāntu guṇavacanatayā vā ṅīp . aṇvī . aṇvyomātrāvināśinyo daśārdhānāñca yaḥ smṛtā iti manuḥ . asthūlamanaṇu ityādi śrutiḥ atra nañtatpuruṣa samāsaniṣpannasya anaṇuśabdasya paravalliṅgaṃ dvandvatatpuruṣayoriti pāṇinyukteḥ paravalliṅgatvena aṇuśabdasyāpi napuṃsakatva mityavasīyate . adhikaṃ paramāṇuśabde vakṣyate .

aṇuka tri° aṇuprakāraḥ aṇu--sthūlā° kan . aṇuprakāre svārthe kan . aṇuśabdārthe cīnakādidhānye pu° .

aṇutva na° aṇorbhāvaḥ . aṇuparimāṇe .

aṇudharma pu° aṇuḥ sūkṣmo durvijñeyo dharmaḥ . durbodhe dharme nahi subodhīpyaṇureṣa dharma iti purā° .

aṇubhā strī aṇvī sūkṣmā bhā dīptiryasyāḥ ba° . vidyuti .

aṇumātra tri° aṇuḥ parimāṇamasya aṇu + mātrac . alpaparimāṇe sa aṇumātreṇa na saṃbadhyate iti śārīrakabhā° .

aṇurevatī strī aṇuḥ sūkṣmā revatī tāreva . dantivṛkṣe .

aṇuvīkṣaṇa na° aṇuḥ sūkṣmo vīkṣyate'nena karaṇe lyuṭ . sūkṣmapadārthadarśanasādhane yantrabhede, bhāve lyuṭ . sūkṣmapadārthālocane na° .

aṇuvrīhi pu° karma° . sūkṣmadhānye śyāmādau cīnakādau ca .

aṇḍa na° amanti saṃprayogaṃ yānti anena ama--ḍa ṭavargāditve'pi ḍasya nettvam . puṃso'vayavabhede muṣke, pakṣiḍimbe, tadaṇḍamabhavaddhaimaṃ sahasrāṃśusamaprabhamiti manuḥ . brahmāṇḍabhāṇḍodarabhrāmyaditi vīra° . vīrye ca . svārthe kan . tatraiva . asmin kukkuṭyādīnāṃ puṃvat . kukkuṭāṇḍam .

aṇḍakaṭāha na° aṇḍaṃ brahmāṇḍaṃ kaṭāhamiva prāṇijātakṛtakarmapākasādhanatvāt . śubhāśubhakarmapākasādhane brahmāṇḍa golake . tadbrahmāṇḍakaṭāhasaṃpuṭataṭe iti si° śi° go° .

aṇḍakoṭarapuṣpī strī° aṇḍamiva koṭare madhye puṣpaṃ yasyāḥ jātitvāt ṅīp . nīlavuhnāvṛkṣe .

aṇḍakoṣa(śa) pu° aṇḍasya muṣkasya koṣa(śaḥ) ivāvarakatvāt . aṇḍākāre carmāvṛte puṃcihnabhede .

aṇḍaja pu° aṇḍāt ḍimbāt jāyate jana--ḍa . aṇḍajāte pakṣiṇi, sarpe, matsye, (kāṃkalāsa) iti khyāte kṛkalāse ca . aṇḍajātamātre tri° . mṛganābhikastūryāntu strī aṇḍajāstu pakṣiṇaḥ sarpā nakrā matsyāḥ kacchapā ityādayaḥ sarva evāṇḍajātatvāt aṇḍajāḥ . teṣāmutpattiprakāraḥ padārthādarśe darśito yathā aṇḍato vartulībhūtācchukraśoṇitasaṃyutāt kālena bhinnāt pūrṇātmā nirgacchan prakramiṣyatīti . aṇḍajātādayo'pyatra .

aṇḍālu pu° aṇḍaḥ astyasya aṇḍa + āluc . ḍimbaviśiṣṭe matsye .

aṇḍira pu° aṇḍaḥ pumavayavabhedaḥ asyāstīti aṇḍa--īran . viśiṣṭasāmārthyavati puruṣe, samarthe ca .

ata vandhane idit bhvā° para° saka° seṭ . antati . āntīt samantati kapota iva gatadhimiti vedaḥ .

ata bandhane bhvādi° para° saka° seṭ . atati . ātīt .

ata prāpaṇe, sātatye, gatau ca bhvādi° para° saka° seṭ . atati . ātīt . kta atitaḥ . in (padātiḥ) atithirabhyatati gṛhān prati iti vedaḥ .

at avya° ata--kvip . āścarye . ūryādi° . adbhutam .

ataka pu° atati satataṃ gacchati ata--kan . pathike .

ataṭa pu° taṭyate āhanyate'mbhasā iti taṭaṃ jalādhātasthānaṃ tannāsti yasya ba° . (āḍarīri) prasiddhe ālambanasthānaśūnye, manorathānāmataṭaprapātāḥ iti . parvatādyuccasthāne, bhūmeradhobhāge ca .

atathocita tri° na tathārūpamucitaṃ yasya . yasya yadrūpamucitaṃ tadvirodhirūpāpanne .

atadguṇa pu° tadrū pānanuhārastu hetau satyapyatadguṇa iti darpaṇokte arthālaṅkārabhede, hanta sāndreṇa rāgeṇa bhṛte'pi hṛdaye mama . guṇagaura! niṣaṇṇo'pi kathaṃ? nāma na rajyasīti . atrātiraktahṛdayasaṃbandhāt ucitamapi raktatvaṃ na niṣpannamiti hetusadbhāve'pi tadrūpānanuharaṇāttathātvam .

atadguṇasaṃvijñāna pu° na tasya guṇībhūtasya samyak jñānaṃ yatra . śābdikokte bahuvrīhibhede . yathā labdhakarṇamādāyetyādau guṇībhūtakarṇāderapi dharmidvārā ānayane'nvayastathā dṛṣṭasamudramānayetyādau guṇībhūtasya samudrasya nānayane'nvayaḥ ityataḥ lambakarṇaityādistadguṇasaṃvijñānaḥ dṛṣṭasamudra ityādiśca atadguṇasaṃvijñānaḥ bahuvrīhiriti bhedaḥ . evamudāharaṇāntarāṇi jñeyāni .

atantra tri° na tantraṃ kāraṇaṃ tadadhīnā vivakṣā vā yasya . kāraṇānadhīne vivakṣāśūnye ca . hrasvagrahaṇamatantramiti siddhāntakau° .

atandra tri° nāsti tandrā nidrā, tatsadṛśam ālasyaṃ vā yasya . nidrārahite, analase ca .

atandrita tri° tandrā jātā'sya tāra° itac na° ta° . ajātanidre analase ca atandritā sā svayameva vṛkṣakān iti kumā° .

ataptatanu(nū) tri° na taptā payovratādinā tanurasya . payovratādinā dehakārśyakārake . dīrghāntapāṭhopyatraiva viśvato'taptatanūrna tadāma iti tā° brā° . na taptā taptamudrayā tanurasya . taptamudrayā akṛtacihne tri° nātaptatanuriti śruti statparatayaiva vaiṣṇavairvyākhyātā .

atarka tri° tarkyate'nena tarkastarkahetuḥ sa nāsti yasya . nirhetuke, tarkahīne ca .

atarkita tri° na tarkitam . tarkahetuvyāpārānusandhānena haṭhādāgate, anumitabhinne ca . atarkitamupasthitamiti purā° .

atala na° asya bhūkhaṇḍasya talaṃ pṛṣo° idamo'ttvam . maptapātālamadhye prathamakhaṇḍe bhūmeradhobhāge . tallokāśca sapta, atala, vitala, sutala, talātala, mahātala, rasātala, pātālasaṃjñakā adhodhastiṣṭhanti teṣāṃ niveśasthānañca svādūdakāntarvaḍayānalo'sau pātālalokāḥ pṛṭhivīpuṭānīti si° śi go° uktam . viśeṣastattacchabde vakṣyate . talaśūnye tri° nāsti talaḥ pratiṣṭhā yasya . apratiṣṭhe tri° .

atalasparśa tri° na talasyāghobhāgasya sparśo yatra va° . atigabhīre .

atalaspṛś tri° na tale spṛśyate karmaṇi kvin . agādhe .

atas avya° idam + tasil . etaddhetukārthe athāto brahma jijñāseti sūtre ataḥśabdo hetvartha iti bhāṣyam . athāto dharmajijñāseti jai° . ataścarācaraṃ viśvamiti kubhā° .

[Page 98b]
atasa pu° ata--gatau asac . vāte . sātatyārthakāt ataḥ asac, ātmani . gaurāditvāt ṅīṣi atasī . (tisi, masinā) iti khyāte vṛkṣe strī . tasyātasīsūnasamānabhāsa iti māghaḥ . atasīpuṣpavarṇābheti durgādhyāne atasī śaṇa iti smārtokteḥ śaṇavṛkṣe ca . tatsūtrajāte kṣaumavastre na° .

ati avya° ata--i . pūjāyām, utkarṣe, atikramaṇe, ca . svabhāvohyatiricyate teṣu hārdī tathāpyatīti caṇḍī° . tatpuruṣapūrbapadasthaḥ atikrāntārthe atyādayaḥ krāntādyarthe dvitīyayeti vā° . atirājī atiśvī . utkarṣārthe kugatiprādayaśceti samāse atidhanamatibalamiti . vikramātikramābuddhibhṛśārthātiśayeṣvatīti gaṇaratnokteśca vikramādiṣu tatra, vikrame atirathaḥ, (rathādhikavikramavān) atikrame, atimati (buddhyatikramaḥ) abuddhau atigahanam (buddheraviṣayaḥ) bhṛśe atitaptam (bhṛśataptam) atiśaye ativegaḥ (atiśayito vegaḥ) evamanyānyapyudāhāryāṇi . asya kriyāyoge upasargatā atikrame pūjāyāñca karmapravacanīyasaṃjñā tena tadyoge dvitīyādi tatrātikrame rājānamati, pūjāyām atistutamityādau upasargatvabādhānna ṣatvam .

atikatha tri° atikrāntaḥ kathām . kathanāyogye, aśraddheye, naṣṭe ca .

atikathā strī atyutkaṭā kathā . atyutkaṭavarṇane, vyarthabhāṣaṇe ca .

atikandaka pu° atiriktaḥ kandaḥ yasya kap . hastikandanāmake vṛkṣe .

atikarṣaṇa tri° atyantaṃ karṣati kṛṣa--lyu . atyantatāpadāyake, atyantākarṣake ca .

atikaśa tri° atikrāntaḥ kaśām tatprahāramanādṛtya svecchānusāreṇa pravṛttatvāt atyā° ta° . kaśāprakāramullaṅghya yathecchavyāpṛte durdānte aśve .

atikāya tri° atyutkaṭaḥ kāyo'sya . vikaṭadehe, rāvaṇaputre rākṣasabhede pu° tatkathā laṅkākāṇḍe cukopa sa mahātejā brahmadattavaro vibhuḥ atikāyo mahāvīrya ityupakramya āca cakṣe mahātejā rāmāya rāvaṇānujaḥ . daśagrīvo mahātejāḥ rājā vaiśravaṇātmajaḥ . tasya putrī hyasau vīro rāvaṇapratimoraṇe iti tasya sāmarthye vibhīṣaṇena nivedite lakṣṇaṇena saha tasya yuddhamāsīt tena ca tasya śiraścicchide iti tadātikāyasya śiro jahāreti rāmā° laṅkā° .

atikulva tri° ati + kula--va--kicca . atilomaśe .

atikṛcchra na° atikrāntaṃ kṛcchraṃ prajāpatyaṃ tadadhikaduḥkhasādhyatvāt atyādayaḥ krāntādyarthe dvitīyayeti sa° . dvādaśarātrasādhye prāyaścittarūpe vratabhede ekaikaṃ grāsamaśnīyāt tryahāṇi trīṇi pūrbavat . tryahañcopavasedantya matikṛcchraṃ caran dvijaḥ iti manuḥ . tryahāṇi trīṇi navāhāni pūrbavat prātaḥsāyamayācitaiḥ prājāpatyavaditi raghunandanaḥ . prajāpatye hi tryahaṃ prātastryahaṃ sāyaṃ, tryahamadyādayācitamiti manunaiva prātaḥkālādau bhakṣaṇamuktaṃ pūrbavadityanena taddharmātideśaḥ . asya puṃliṅgatvamapi atikṛcchraḥ parṇakṛcchraḥ saumyaḥ kṛcchrātikṛcchaka iti viśvāmitravacane puṃstvanirdeśāt . avagurya caret kṛcchramatikṛcchraṃ nipātane iti manuḥ . atiśayitaṃ kṛcchraṃ prā° sa° . atikaṣṭe . tadvati tri° .

atikṛta tri° maryādātikrameṇa kṛtam . maryādātikrameṇa kṛte padārthe sarvatrātikṛtaṃ loke vyasanāyopakalpate iti purā° .

atikṛti strī ati + kṛ--ktin . maryātikrameṇa karaṇe . atyā° sa° . vṛttaratnākarokte tathātikṛtirutkṛtiriti pañcaviṃśatyakṣarapādake varṇavṛttabhede .

atikeśara pu° atiriktāni keśarāṇyasya ba° . kubjakavṛkṣe .

atikrama pu° ati--krama--ghañ hrasvaḥ . ullaṅghane . atikrāntaḥ kramamiti atyā° sa° . laṅghitakrame tri° . dur + ati + krama--karmaṇi khal . duḥkhenātikramaṇīye tri° . kālo hi duratikrama iti svabhāvo duratikrama iti ca purā° . bhāve lyuṭ . atikramaṇam atraiva na° . bhāve ktin . atikrāntiratrārthe strī .

atikruddha pu° prā° sa° . aṣṭāviṃśatyakṣaroya ekatriṃśadathāpi vā . atikruddhaḥ sa vijñeyo ninditaḥ sarvakarmasu iti tantroktamantrabhede . atikopānvite tri° .

atikrūra pu° prā° sa° . krūrā vakrā atikrūrā iti jyotiṣaparibhāṣite vakragatyāpanne bhaumaśanirūpakrūragrahe . atyantakrūre tri° . triṃśadakṣarako mantrastrayastrindaśadathāpi vā . atikrṛraḥ sa vijñeyo ninditaḥ sarvakarmasu iti tantroktemantrabhede pu° .

atigaṇḍa pu° atyā° sa° atigaṇḍaḥ sukarmā ceti jyotiṣaparibhāṣite viṣkumbhāvadhi ṣaṣṭheyoge . gaṇḍātigaṇḍayornāḍīpañcakaṃ parivarjayediti jyo° ativṛddhogaṇḍogalaḥ . vṛddhagaṇḍe pu° . prā° ba° . ativṛddhagaṇḍavati tri° .

atigandha pu° atiśayito gandho yasya ba° . campakavṛkṣe . atiśayitagandhavati tri° .

atigandhālu pu° atigandha + matvarthe āluc . puttradātṛlatā yām rājanigha° .

atigarvita tri° atyantaṃ garvitaḥ . atyantagarvayukte atyabhimānini garvaśca ātmani asato guṇāderutkarṣābhimānaḥ tasyātyantatvamanyasmin apakarṣajñānapūrbakatvam .

atigava tri° atikrānto gāṃ buddhyā ṣacsamā° . atyantamūrkhe atikrāntaḥ gāṃ vācam . vākpathātīte avarṇanīye ca tri° .

atigahvara tri° atikrānto gahvaraṃ durbodhatvena praveśāyogyatvāt atyā° sa° . durbodhe atigahane .

atiguṇa pu° atiśayito guṇaḥ . atiśayavinayadākṣiṇyādau . atikrānto guṇam . guṇahīne tri° . atiśayitī guṇī'sya prā° ba° . utkṛṣṭaguṇavati tri° .

atiguru pu° atiśayito guruḥ pūjyatamatvāt prā° sa° . trayaḥ puruṣasyātiguravo bhavanti pitā mātācāryaśceti viṣṇūkte pitrādau . atyantagurutvavati pāradādau dravye tri° . striyāṃ vā ṅīp . atigurvī .

atiguhā strī atikrānto guhāṃ madhyāvakāśena . pṛśniparṇyām .

atigraha tri° atiśayitaḥ graho jñānaṃ, svasvakāryasya grahaṇaṃ vā yeṣām . svasvaviṣayagrāhakeṣu netrādiṣu jñānendriyeṣu, ādānādisvasvakāryakārakeṣu vāgādiṣu karmentriyeṣu ca . atikrānto graham . atyantadurbodhe tri° . atiśayito graho jñānam . sarvathā samyagjñāne pu° . atigrahaṇādayo'pyuktārtheṣu .

atighnī strī atiśayena hanti duḥkhaṃ hana--ṭak . duḥkhāsambhinne sukhāvasthābhede .

aticarā strī atikramya svasthānaṃ saro'ntaraṃ carati gacchati cara--ac . padminyām, tattulyākāravattvāt sthalapadminyāṃ, padmacāriṇyāṃ latāyāñca . atikramaṇakāriṇi tri° .

aticāraḥ pu° atikramya svasvabhogakālamullaṅghya cāraḥ rāśyantaragamanam . jyotiṣokte bhaumādipañcakasya svasvākrāntarāśiṣu bhogakālamullaṅghya rāśyantaragamane . aticāraśca grahagatiśabde vakṣyamāṇena ravirmāsaṃ niśānāthaḥ sapādadivasadvaya mityādinoktabhogakālabhedollaṅghanena grahāṇāṃ atiśīghragatayā alpakālenaiva ākrāntarāśimupabhujya rāśyantaragamanam . tacca vistareṇa grahagatiśabde vakṣyate . yadāticāraṃ surarājamantrīti aticāraṃ gate jīve iti go'jālikumbhetarago'ticārama iti ca jyotiṣam . guroraticāre kālāśuddhiśca akālaśabde darśitā . atikramya gamane ca .

[Page 100a]
aticārin tri° ati + cara--ṇini . pūrboktāticāravati grahe . aticārī yadā jīva iti jyotiṣam . atikramya atiśayena vā gantṛmātre tri° .

aticchatra pu° atikrāntaśchatram tulyākāreṇa atyā° sa° . (chātiyā) iti prasiddhe sthalatṛṇaviśeṣe, (tālamākhanā) iti prasiddhe jalatṛṇabhede ca . svārthe kan . aticchatrako'pyatrārthe, chatrākārapatrapuṣpavati (sūlphā) iti prasiddhe śākabhede tu strī . kṣīrasvāmimate chatrā ityeva nāma . chatrātikramakāriṇi tri° . atikrame'vyayī° . chatrātikrame avya° .

aticchandas na° atikrāntaḥ chandaḥ vṛttānusārivarṇavinyāsabhedam atyā° sa° . ukthādichando'tikrameṇa vinyaste'kṣaravinyāsabhede prājāpatyā acchandasa iti acchandasaḥ śaṃsatīti ca vedaḥ . chando vedo'bhiprāyo vā . tadatikrāntari vedoktakarmahīne, atikrāntābhiprāye ca tri° .

atijagatī strī atikrāntā jagatīṃ dvādaśākṣarapādāmekākṣarādhikyāt atyā° sa° . trayodaśākṣarapādake chandobhede . jagatīṃ bhuvanamatikrāntavati tri° . puṃsi klīve ca hrasvāttaḥ .

atijava tri° atiśayito javoyasya ba° . ativegavati drutagāmini ca . prā° sa° . atiśayitavege pu° . sagarasantatisantaraṇecchayā pracalitātijayena ityudbhaṭaḥ .

atijāgara pu° atiśayito jāgaro nidrārāhityaṃ yasya ba° . nīlavake pakṣiṇi tasya sarvadā jāgarūkatvāttattvam . nidrārāhityavati tri° .

atiḍīna na° atikrāntaṃ ḍīnaṃ gatibhedaṃ atyā° sa° . pakṣiṇām atidīrghagamane .

atita(mā)rām avya° ati + tara(ma)p āmu . atyante vegavānatitarāmāyāti cenmāruta ityudbhaṭaḥ .

atitāra tri° atiśayitastāraḥ . muktāderatiśayaśuddhau atitārahāreti kādamba° . atyuccaśabde pu° tadvati tri° .

atitīkṣṇa tri° atiśayena tīkṣṇaḥ kaṭuraso yasya ba° . marīcādau (sajanā) iti prasiddhe śobhāñjane pu° . atitigme pu° . tadvati tri° .

atithi pu° atati gacchati na tiṣṭhati ata--ithin . adhvayogena āgantuke gṛhāgate, ekarātraṃ hi nivasan hyatithirbrāhmaṇaḥ smṛtaḥ . anityāsya sthitiryasmāttasmādatithirucyate . naikagrāmīṇamatithiṃ vipraṃ sāṅgatikaṃ tatheti viṣṇu sa° . tasya ca vaiśvadevabaleḥ prāgeva pūjyatā paratra āhāradānamātraṃ yathoktaṃ manunā vaiśvadeve tu nirvṛtte yadyanyo'tithirāvrajet tasmā annaṃ yathāśakti pradadyāditi kintu tasyāpyatithitvameva yathoktaṃ priyo vā yadi dveṣyo mūrkhaḥ paṇḍita eva vā . saṃprāpto vaiśvadevānte vipraḥ so'tithiriṣyate iti smṛtyā . atithipratīkṣaṇañca muhūrtāṣṭamabhāgaparyantam . ācamya ca tataḥ kuryāt prājño dvārāvalokanam mūhūrtasyāṣṭamaṃ bhāgamudvīkṣyohyatithirbhavet iti mārka° . viṣaye ca tasya indriyeṣu saṃsargamātrakāle eva cetasi sthitirnottarakālamiti gatiranumīyate . prathamaṃ pathi locanātithimiti naiṣa° .

atithipūjā strī 6 ta° . gṛhasthakartavyapañcayajñāntargate nṛyajñarūpe'tithipūjane atithisatkārādayo'pyatra .

atidāna na° atiśayitaṃ dānam prā° sa° . atyutkaṭadāne atidāne balirbaddha iti nīti° .

atidiṣṭa tri° ati + diśa--kta . atideśaviṣaye yathā prakṛtivat vikṛtiḥ kartavyeti vākyena prakṛtībhūtadarśayāgāderaṅgakāryāṇi prayājādīni vikṛtau paśvādiyāge'tidiśyante . atideśonāma itaradharmasya itarasmin prayogāya ādeśaḥ iti mībhāṃsāyāṃ sthitam .

atidīpya pu° atiśayena dīpyate ati + dīpa--chartari yat . raktacitrake (lālacitā) iti khyāte vṛkṣe .

atideva pu° atikrāntodevān atyā° sa° . sarvadevaśreṣṭhe rudre drāvaṇāccātideva iti vedaḥ .

atideśaḥ pu° atikramya svaviṣayamullaṅghya anyatra viṣaye deśa upadeśaḥ atidiśyate vā karaṇe karmaṇi vā ghañ . anyatraiva praṇītāyāḥ kṛtsnāyā dharmasaṃhateḥ . anyatra kāryataḥ--prāptiratideśaḥ sa ucyate . prākṛtāt karmaṇo yasmāttat--samāneṣu karmasu . dharmapraveśo yena syādatideśaḥ sa ucyate ityadhikaraṇamālādhṛtābhiyuktavākyokte anyatraprāpte'nyadharme tatprāpake śāstrabhedeca . yathā prakṛtivat vikṛtiḥ kartavyetyādiḥ sa cātideśaḥ pañcavidhaḥ śāstrātideśaḥ, kāryātideśaḥ, nimittātideśaḥ, vyapadeśātideśaḥ, rūpātideśaśca . etasya udāharaṇādikamākare jñeyam . atideśaśca prāyeṇa ivavadādisādṛśyavācakaśabdena yathā prakṛtivat vikṛtirityādi ayañca vaidikakarmaṇīva vyākaraṇādiśāstre, laukike vyavahāre ca vidyate yathā iṇvadika, ityatra vyākaraṇe rūpātideśaḥ karmaṇā karmavattulyakriya ityādau, puṃvadityādau ca kāryātideśaḥ, ṇidvadityādau nimittātideśaḥ, vyapadeśivadbhāvaityādau saṃjñātideśa ityevaṃ prakārā atideśāḥsanti .. loke ca gosadṛśogavayaityādau rūpātideśaityādi . ataevopamānarūpapramāṇe asyātideśavākyasya karaṇatvaṃ sahakāribhāvovetyādi tattacchāstrakārairaṅgīkṛtam atideśena nirvṛttam ṭhak . ātideśikaṃ tri° . ātideśikavidhiranitya iti paribhāṣā .

atidhanvan pu° atyutkṛṣṭaṃ dhanuryasya prā° ba° dhanuṣo'naṅ . utkuṣṭadhanuryukte yodhe . dhanvā maruḥ atyā° sa° . marusthalātikramakāriṇi tri° .

atidhṛti strī atikrāntā dhṛtim aṣṭādaśākṣarapādikāṃ vṛttimekākṣarādhikyāt atyā° sa° . ūnaviṃśatyakṣarapādake chandobhede . dhṛtirdheryaṃ santoṣo vā . tadatikramakāriṇi tri° .

atinu(nau) tri° atikrāntonāvam atyā° sa° klīve hrasvaḥ . naukātikramakāriṇi . puṃsi striyāṃ ca atinauḥ .

atinidra avya° nidrā samprati na yujyate avyayī° . nidrāyā ayogyakāle . atikrānto nidrām atyā° sa° . atikrāntanidre nidrārahite tri° . atiśayitā nidrā'sya . dīrghanidre tri° . prā° sa° . dīrghanidrāyāṃ strī .

atipatti strī ati + pata--ktin . atipatane, atikrame . kālātipattau dviguṇāmiti smṛtiḥ . padaktin pattirniṣpattiḥ atyā° sa° . aniṣpattau strī . liṅnimitte ḷṅ kriyātipattāviti pā° . kriyātipattiḥ kriyāyā aniṣpattiriti vṛttiḥ . pattiṃ senāmatikrānte tri° .

atipatra pu° atiriktaṃ vṛhatpatramasya . hastikandavṛkṣe .

atipa(tha)thin pu° atiśayitaḥ sundaraḥ panthāḥ prā° sa° ateḥ pūjārthatvāt na samā° . satpathe . atītapathe tu samā° .

atipada tri° atikrāntaḥ padaṃ caraṇam . varṇavṛttānusāripādātikrānte atipadā gāyatrī atipadā jagatīti .

atipanna tri° ati + pada--kta . atikrānte . tathātipannaśiśusaṃskārāśceti muhūrtaci° .

atiparokṣa tri° atikrāntam parokṣam . pratyakṣe, tadviṣaye ca .

atipāta pu° atikramya pātaḥ gatiḥ ati + pata--ghañ . atikrame na cet kāryātipātaḥ iti śaku° .

atipātaka na° atikrānto'tyantaduṣṭatvenānyat pātakaṃ atyā° sa° . puṃsāṃ mātṛsnuṣāduhitṛgamanajanye, strīṇāñca puttrapitṛśvaśuragamanajanye pātakaviśeṣe . mātṛgamanaṃ, duhitṛgamanaṃ, snuṣāgamanañcetyatipātakānīti atipātakinastvete praviśeyurhutāśanamiti eteṣvakṛtaprāyaścittā atipātakinaḥ paryāyeṇa kalpaṃ pacyante iti ca viṣṇu sa° . sadyo'gnipraveśanatipātakina iti hārītaḥ . atha narakānubhūtaduḥkhānāṃ tiryaktvamuttīrṇānāṃ mānuṣye lakṣaṇāni kuṣṭhyatipātakīti viṣṇusa° . pātakamatikrāntavati puṇyaśīle tri° .

atiprage avya° atipragīyate'smin kāle ati + pra + gai--ke . atyantaprātaḥkāle . nātiprage nātisāyaṃ na niśīthe na coṣasīti smṛtiḥ .

atipramāṇa tri° atikrāntaḥ pramāṇam atyā° sa° . pramāṇātikrānte yasya yatpramāṇamucitaṃ tato'dhikapramāṇavati . prā° sa° . atyantapramāṇe vṛhatpramāṇe na° .

atipravṛddha tri° atyantaṃ pramāṇātirekeṇa pravṛddham . pramāṇavatirekeṇa vṛddhimati . atipravṛddhiśca nadyāderjalasya tīrādyatikrameṇa, kṣattriyādeḥ svakartavyatāmūḍhatayā maryādādyatikrameṇa vīryādhikyena vā vṛddhiḥ tasyātipravṛddhasya brāhmaṇān prati anādara iti . atipravṛddhaṃ prahitāstravṛṣṭibhiriti raghuḥ .

atipraśna pu° atikramya maryādāṃ praśnaḥ . maryādātikrameṇa praśne saduttare jāte'pi punarjijñāsāyām . yathā vṛhadāraṇyake yājñavalkyaṃ prati vālākyatipraśnaḥ tatra brahmamīmāṃsāyām tena kṛtāyāmapi vṛthātipraśnakaraṇāt tasya muṇḍapatanaṃ sūryavarāt jātamiti vṛhadāraṇyake'nusandheyam .

atiprasakti strī ati + pra + sanja--ktin . atyantāsaktau, pramaṅgamatikramyānyatra sambandhe atiprasaṅge ca . lakṣyelakṣaṇasambandhaḥ prasaṅgaḥ, alakṣye tatsambandho'tiprasaṅgaḥ . atiprasaktyanāpādaketi jagadīśaḥ .

atiprasaṅga pu° ati + pra + sanja ghañ . atiprasaktipadārthe . prasaṅgamatikrāntavati tri° .

atiprasiddha tri° ati + pra + sidha--kta . ativikhyāte subhūṣite ca .

atiprauḍhā strī prakarṣeṇa uhyate'tra prauḍhaḥ vivāhakālaḥ prā° ba° atiśayitā vā prauḍhā vṛddhiyuktā . vivāhayogyakālāyām atiśayavṛddhiyuktāyāñca striyām strīṇantu daśavarṣātītakāla eva atiprauḍhakālaḥ . atiprauḍhā ca yā nārīti smṛtiḥ atipravṛddhe tri° .

atibala tri° atiśayitaṃ balaṃ yasyāḥ 5 ba° . atyantabalādhāyi kāyāṃ pītavarṇāyāṃ (veḍiyālā) iti khyātāyāṃ latāyāṃ, viśvāmitreṇa rāmāya datte astravidyābhede ca strī . yathā gṛhāṇa dve ime vidye balāmatibalāṃ tathā . na te śramo jarā vābhyāṃ bhavitā nāṅgavaikṛtam .. na ca suptaṃ pramattaṃ vā dharṣayiṣyanti nairṛtāḥ . na ca te sadṛśo rāma! vīryeṇānyo bhaviṣyati . sadevanaranāgeṣu lokeṣviha pumāṃstriṣu . na saubhāgye, na dākṣiṇye, na buddhiśru tipauruṣe .. nottare pratipattavye tvattulyo vā bhaviṣyati . etadvidyādvayaṃ prāpya yaśaścāvyayamāpsyasi .. balāmativalāṃ caiva jñānavijñānamātarau . kṣutpipāse ca te rāma . nātyarthaṃ pīḍayiṣyataḥ .. jayaśca durgakāntārapradeśeṣvaṭavīṣu ca . sāratāṃ triṣu lokeṣu gamiṣyasi ca rāghava! .. pitāmahasute hyete vidye cāyurbalāvahe . pātraṃ tvamasi kākutstha! vidyayorgrahaṇe'nayoḥ .. svabhāvajairguṇairdivyaiḥ karmajairbahulairvṛtaḥ . bhūyastava guṇotkarṣamete vidye kariṣyataḥ .. tato rāmo jalaṃ spṛṣṭvā prāñjaliḥ praṇataḥ sthitaḥ . pratijagrāha te vidye viśvāmitrāt tapodhanāditi . atiśayitaṃ balam prā° sa° . atyante bale, sāmarthye, sainye ca na° . atiriktaṃ balamasya . atyantabalayukte tri° jayatyatibalo rāmo lakṣmaṇaśca mahābala iti rāmā° . atirathe ca bhārate atirathaviṣayaeva, eṣa hyatibalomata iti bhīṣmeṇa bhūriśaḥ prayuktatvāt balakāryatvācca tasya tathātvam .

atibālā strī atikrānto bālaṃ bālyāvasthām . dvivarṣavayaskāyām varṣamātrā tu bālā syādatibālā dvivārṣikīti smṛtyuktāyām gavi ativṛddhāmatikṛśāmatibālāṃ ca rogiṇām hatvā carediti smṛtiḥ . atyantabāle tri° .

atibrahmacarya pu° atikrānto brahmacaryam atyā° sa° . strīsaṅgamakāriṇi brahmacaryatyāgini .

atibhāraḥ pu° atyantobhāraḥ gurutvam svakāryakaraṇe kṣamatāviśeṣo vā . atyantagaurave atyantabhāre, na cātibhāraḥ samarthānāmiti . atiśaye sā muktakaṇṭhaṃ vyasanātibhārāt cakranda vignā kurarīva bhūya iti raghuḥ . vege ca .

atibhāraga pu° atibhāreṇa vegena gacchati gama--ḍa 3 ta° . khare aśvatare gardabhādvaḍavājāte aśvabhede .

atibhī strī atibibhetyasyāḥ darśanāt ati + bhī--kvip . vajrajvālāyām . taddarśane hi lokānāmatibhītirlokasiddhā .

atibhūmi strī atiśayitā bhūmirmaryādā prā° sa° . atimaryādāyām, ādhikye ca . prāpya manmathamadādatibhūmiṃ duḥsahastanabharāḥ suratasyeti māghaḥ . atikrame'ghyayī° . maryādātikrame'vya° . bhūmiṃ maryādāṃ vā'tikrānte tri° .

atibhojana na° atyantaṃ maryādāmatikramya bhojanam . yasya yāvat bhojanamucitaṃ tadatikrameṇa bhojane .

[Page 102b]
atimaṅgalya pu° atimaṅgalāya hitam atimaṅgala + yat . vilvavṛkṣe . prā° ba° . atimaṅgalahite tri° .

atimaryāda avya° . atikrame avyayī° . maryādātikrame . atikrānto maryādām atyā° sa° . maryādāmatikrāntavati . yasya vastunaḥ yāvatī sīmā tadatikrānte nirmaryāde tri° .

atimātra tri° atikrānto mātrāmalpaṃ atyā° sa° . atiśayite, mātrātikramakartari ca . atiśayitā mātrā pramāṇamasya . bhṛśārthe tri° . munivrataistāmatimātrakarṣitāmiti kumā° . atikrāntomātrāṃ pramāṇam atyā° sa° . vṛhatpramāṇe tri° .

atimātraśas avya° atimātra + śas . atipramāṇakārakavṛttivīpsārthe .

atimāna pu° atyantaḥ mānaḥ abhimānaḥ . anucitābhimāne atimāne ca kaurava iti cāṇakyaḥ . atikrāntomānaṃ pramaṇām atyā° sa° . pramāṇādhike tri° .

atimānuṣa tri° atikrānto mānuṣacaritram atyā° sa° . manuṣyāyogye divye karmādau . karma tasyātimānuṣamiti purā° . tathābhūte rūpādau ca .

atimitra na° atyantaṃ paramaṃ mitram . atyantabāndhave janmasampad vipat kṣemaṃ pratyariḥ sādhakobadhaḥ mitraṃ paramamitrañceti jyotiṣokte nṛṇāṃ janmatārāvadhi navamāṣṭādaśasaptaviṃśātmake paramamitratārake ca .

atimukta tri° atiśayena muktaḥ videhakaivalyaṃ gataḥ ati + muca--kartari kta . nirvāṇamuktimati . atikrānto muktāṃ śaubhryāt atyā° sa° . mādhavīlatāyāṃ, tiniśavṛkṣe ca pu° .

atimuktaka tri° atimukta + svārthe kan . nirvāṇamuktimati atiśayitamukte ca . mucā bhāve kta atiśayena muktaṃ banghahīnatā yasya kap . tindukavṛkṣe, tālavṛkṣe ca pu° .

atimukti strī atyantā muktiḥ . videhakaivalye tattvajñānānantaram tasya tāvadeva ciraṃ yāvat vimokṣye iti śrutidarśite śarīratyāge, atimokṣādayopyatrārthe pu° .

atimṛtyu pu° atikrānto mṛtyum atyā° sa° . mokṣe tameva viditvā'timṛtyumeti nānyaḥpanthā vidyate iti śrutiḥ . svādṛṣṭādibhiḥ śarīrasaṃbandhohi janma, tadviyogaśca maraṇam tadabhimāninojīvasya . sati ca jñāne tanmūlājñāne nivṛtte taddhetukaśarīrasaṃbanvādikaṃ tantudāhe paṭadāhavat svayaṃ nivartate ata eva jñānavato dehādisaṃbandhaṃ śrutirnirāsa aśarīraṃ bāva santaṃ priyāpriye na smṛśata iti . tathā ca dehasaṃbandhābhāve kathaṃ maraṇasambhavaḥ . na jāyate mriyate vā kathañciditi gītāvākyena tasya maraṇaniṣedhāt . na tasya pāṇāhyutkrāmanti ihaiva samavalīyante iti śrutyā tattvajñāninaḥ prāṇotkrabhaṇarūpamaraṇaniṣedhena jñānino na mṛtyuriti vedāntisiddhāntaḥ . anyamate tu etaddehāt prāṇotkrāntāvapi na punardehasambandhottaraṃ punarmaraṇamiti tadrāhityameva mokṣa iti bhedaḥ . ataevoktaṃ śrutyā mṛtyumukhāt pramucyate iti tena punarmṛtyukāraṇībhūtādṛṣṭakṣaya eva jñānena janyate jñānāgniḥ sarvakarmāṇīti śāstreṇa prārabdhakarmāriktakarmakṣayasyaiva jñānena sādhyatāyāḥ sarvasammatatvāt viduṣaśca etaddehārambhakādṛṣṭavat etaddehavigamādṛṣṭasyāpi prārabdhaphalakatayā na tasya nāśa iti . adhikamākare draṣṭavyam .

atimaithuna na° atyantaṃ svaśaktimatikramya maithunaṃ strīsaṅgamaḥ . svaśaktyatikrameṇa strīsaṅgame . atimaithunādamaithunādveti

atimodā strī atiśayito modogandhaḥ yasyāḥ na° . navamallikāyām . atyantāmodavati tri° .

atirakta tri° atyantaḥ raktaḥ raktavarṇaḥ anurāgayukto vā . atilohitavarṇe, atyantānurakte ca . atyantaraktavarṇe pu° .

atiratha pu° atikrānto rathaṃ rathinam atyā° sa° . amitān yodhayedyastu saṃprokto'tirathastu sa ityuktalakṣaṇe yodhaviśeṣe . ye rathāḥ pṛthivīpāla! tathaivātirathāśca ye ityupakramya kṛtavarmā hyatiratha iti madrarājo maheṣvāsaḥ śalyo me'tiratho mata ityādinā bahavo'tirathā bhā° udyo° rathātirathāsaṃkhyāne darśitāḥ . rathātikramakārake tri° .

atirasā strī atiśayito raso yasyāḥ ba° . (rāsnā) iti khyātāyāṃ mūrvālatāyām .

atirāja tri° atikrānto rājānam ṭac samā° . atikrāntanṛpe . striyāṃ ṅīp .

atirājan pu° atiśayitaḥ pūjito rājā na pūjanāditi niṣedhāt na ṭac . pūjyanṛpatau .

atirātra pu° atiśayitā rātriḥ tataḥ astyarthe ac . ekarātrasādhye yāgabhede . sa ca gavāmayane prathamasaṃsthaḥ yathoktaṃ tāṇḍyabrāhmaṇe . prajāpatirvā idamagra āsīt so'kāmayata bahu syāṃ prajāyeyeti saetamatirātramapaśyattamāharattenāhorātre prājanayaditi gavāmamayanasatramupakramya, athāsya satrasya pūrboktānyahāgi krameṇa vidhāsyan atirātrasaṃstham prathamaṃ vidhātumāheti bhāṣye avataraṇikāṃ dattvā vyākhyātaṃ yathā sa evaṃ kāmayamānaḥ prajāpatiḥ sṛṣṭyupāyatvena etaṃ gavāmayanasyādyamatirātramapaśyaditi . tañca stutipūrbakaṃ vidhitsannāha . yadeṣo'trirātro sa evāhorātre eva prajanayantīti eṣa prajāpatinā dṛṣṭo'tirātraḥ gavāmayanasya prathamamaharbhavatīti yat tena satrānanutiṣṭhanto yajamānā ahorātre eva prajanayanti utpādayanti svāvīne kurvantīti bhāṣyam . itthamupakramya caturthādhyāyaprathamakhaṇḍaparyante tatra vihitāni stotraśastrādīnyuktāni . atirātre ṣoḍaśinaṃ gṛhṇāti, nātirātre ṣoḍaśinaṃ gṛhṇātīti śrutyantaram . ṣoḍaśī pātrabhedaḥ .

atiri na° atikrāntaṃ rāyaṃ klīvatvāt hrasvaḥ . dhanātikrānte kulādau . tṛtīyādyaci tu atiriṇā atiriṇe ityevamekaikameva rūpaṃ, na puṃvadbhāvaḥ tasya igantāṅgatvābhāvāt . puṃsi, striyāñca atirāḥ atirāyāvityādi .

atirikta tri° ati + ric--kta . atiśayite, śreṣṭhe, bhinne, śūnye ca . bhāve kta . atiśaye, ādhikye ca na° . tatra bhede atiriktamathāpi yadbhavediti bhāṣā° na vṛkṣavṛtti vyatirikteti kumā° . yasya yāvatpramāṇaṃ yuktaṃ tato'dhikatve hīnāṅgīmatiriktāṅgīmiti smṛtiḥ .

atiruc pu° rocate iti ruk strīṇāmūrudeśaḥ atikrānto rucam atyā° sa° . jānudeśe . atikrāntakāntike tri° . prā° sa° . atiśayitakāntau strī .

atirūkṣa tri° atiśayitaḥ rūkṣaḥ prā° sa° . atyantarūkṣe snehaśūnye ca . tathābhūte kaṅgukodavādidhānye pu° . atikrāntorūkṣam . atiśayasnigdhe tri° .

atirūpa pu° atikrānto rūpam . rūpavarjite parameśvare . aśabdamasparśamarūpamavyayamiti śrutyā tasya rūpahīnatāpratipādanāttathātvam . śuklādirūpahīne vāyvādau tri° . atiśayitaṃ rūpam prā° sa° . sundararūpe na° . atirūpavatī kanyā .

atireka pu° ati + ric--ghañ . atiśaye, bhede, prādhānye, ādhikye ca . saṃpūrṇametayorjñeyamatireke pare'hanīti tithita° .

atiroga pu° atiśayito rogaḥ prā° sa° . kṣayaroge prā° ba° . atyantarogayukte tri° .

atirodhāna na° na tirodhānam . prakāśe, vyavadhānābhāve ca .

atiromaśa pu° atiśayitaṃ roma atiroman + astyarthe śa . vanajāte chāge, vṛhadvānare ca . atyantaromāḍhye tri° .

atirohita tri° na tirohitaḥ . prakāśite sphuṭe'rthe atirohitārthamanyaditi pramitā° . avyavahite ca .

[Page 104a]
atilomaśa pu° atiromavat . vanajāte chāge vṛhadvānare ca . atilomayukte tri° . nīlavuhnāyāṃ strī .

ativaktṛ tri° ati + vaca--tṛc . vāvadūke, vācoyuktidakṣe ca .

ativakra pu° prā° sa° ativakrā nagāṣṭake iti jyotiṣokte sūryasya saptamāṣṭamasthitivaśāt pūrbagativiparītapaścādgatiśālini bhaumādigrahapañcake . atyantakuṭile tri° .

ativayas tri° atikrānto vayaḥ kālakṛtāvasthāṃ, vayasaṃ pakṣiṇaṃ vā . prāptavārdhake, atikrāntapakṣiṇi ca .

ativarṇāśramin pu° atikrānto varṇānāśramiṇaśca atyā° sa° . brāhmaṇādivarṇabhinne brahmacaryādyāśramibhinne ca yo vedāntamahāvākyaśravaṇenaiva kevalam ātmānamīśvaraṃ veda so'tivarṇāśramī bhave dityādyuktalakṣaṇe ekyātmajñānini

ativartana na° ati + vṛta--lyuṭ . atireke . atikramya daṇḍaṃ vartante kartari lyu . yānasārathyādeḥ, daṇḍābhāvaprayojake chinnanasyādidaśake manunā yānasya caiva yātuśca yānasvāmina eva ca daśātivartanānyāhurityupaknamya, chinnanasye bhagnayuge tiryakpratimukhāgate akṣabhakṣe ca yānasya cakrabhaṅge tathaiva ca . chedane caiva yantrāṇāṃ yantraraśmyostathaiva ca . ākrośe cāpyapaihīti na daṇḍaṃ manuravrīditi daṇḍābhāvakāraṇāni daśa darśitāni jñeyāni . atyā° sa° . atītajīvanopāye tri° .

ativartin tri° atītya vartate ati + vṛta--ṇini . atiśayini, agrage ca .

ativartula pu° atiśayitaḥ vartulaḥ . (vāṭulākalāi) iti khyāte vartulākārake kalāye . atyantavartule tri° .

ativāda pu° ati + vāda--ghañ . atyuktau, ativādaratā ye ca iti purāṇam . ativādaṃ śaṃsatyativādena iti vedaḥ . kaṭhoravākye, apriyavākye ca .

ativādin tri° sarvānatītya vadatīti ati + vada--ṇini . sarvānatikramya vadanaśīle, sarvamatakhaṇḍanena khamatavyavasthāpake ca . vijānan vidvān bhavate nātivādīti śrutiḥ .

ativāha pu° atītya dehamanyadehe vāhaḥ prāpaṇam 7 ta° . aihikabhogasādhanādṛṣṭakṣaye sūkṣmabhūtamātrāsahitasūkṣmaśarīrāvacchinnajīvasya dehāntarādisaṃyogāya nayane, atiyāpane ca . ativāhe niyuktaḥ ṭhak . ātivāhikaḥ tatraniyukte tri° .

ativāhaka pu° atītyaitaṃ dehaṃ vāhayati dehāntaraṃ prāpayati ati + vaha--ṇvul . īśvaraniyojite arcirādyabhimānidevabhede . tathāhi arciṣohaḥ, ahna āpūryamāṇapakṣam, āpūryamāṇapakṣāt yān ṣaṇmāsān udaṅṅeti tān māsān, māsebhyaḥ saṃvatsaraṃ, saṃvatsarādādityamādityāccandramam candramaso vidyutaṃ, tatpuruṣo'mānavaḥ saenaṃ brahma gamayatīti śrutau vākyaśeṣe amānavapuruṣasya brahmalokaprāpakatvaśruteḥ tatpūrvāṇāmapi arcirādīnāṃ cetanatvamiti ātivāhikāstalliṅgāditi sūtre nirṇītam . agnirjyotirahaḥ śuklaḥ ṣaṇmāsā uttarāyaṇamiti gītāvyākhyāyāñca arcirādayastadabhimāninyo devatā iti śrīdharasvāmibhirapyuktam yuktañca avṛtrikendriyādikasūkṣmaśarīrasya sthānāntaranayanaṃ cetanakartṛkaṃ vinā'nupannamityatastadānoṃ tasya sthānāntaragamanasiddhaye kalpitacetanānāmeva prerakatvamiti . anyacca, pañcaprāṇamanobuddhidaśendriyasamanvitam apañcīkṛtabhūtotthaṃ sūkṣmāṅgaṃ bhogasādhana mityuktasya bhogasādhanasya niśceṣṭasya sūkṣmaśarīrasya tadavacchinnajīvasya ca sthānāntaranayanamāśrayabhūtena vinā na sambhavatīti tadāśrayabhūtaṃ bhūtapañcakaṃ ca kalpyate yathoktaṃ manunā aṇvyomātrāvināśinyo daśārdhānāntu yāḥ smṛtāḥ . tābhiḥ sārdham ityuktam śārīrakasutre ca tadantarapratipattau raṃhati sampariṣvakta iti bhūtamātropaṣṭabdhasyaiva saṃsaraṇamuktaṃ sāṃkhye va citraṃ yathāśrayamṛte sthāṇvādibhyo vinā yathā cchāyā . tadvadvinā viśeṣairna tiṣṭhati nirāśrayaṃ liṅgamiti, saṃsarati nirupabhogaṃ bhāvairativāsitaṃ liṅgamiti coktam . ativāhaprakārastu utkramaṇaśabde viśeṣeṇa vakṣyate . ati + vaha--ṇic ṇvul ativāhakārake, atiyāpake ca tri° .

ativāhika tri° ativāhaḥ astyasya ṭhan . ativāhayogye ativāhaśabdokte sūkṣmaśarīre .

ativāhita tri° ati + vaha--ṇic--kta . yāpite, atikramite ca .

ativāhya tri° ati + vaha--ṇic karmaṇi--yat . ativāha yogye kālādau .

ativikaṭa pu° atiśayena vikaṭaḥ . duṣṭahastini . atikarāle tri° .

ativiṣā strī atikrāntā viṣam atyā° sa° . (ātaic) iti khyātāyām latāyām . trividhā'tiviṣā jñeyā śuklā kṛṣṇā tathā'ruṇā . rasavīrya vipākeṣu nirviṣeva guṇādhiketi vaidyakam . viṣātikramakārake tri° .

ativṛtta tri° atikramya vartate vṛta--kta . atiśayite, atikrānte tadyuddhamativṛttamiti nāṭa° .

[Page 105a]
ativṛtti strī ati + vṛta--ktin . atikrame . vṛttirjīvikā tāmatikrānte tri° .

ativṛddha tri° atyantaṃ vṛddhaḥ . atyantavṛddhiyukte, atijarati ca . tṛṇādicarvaṇāsamarthāyāṃ gavi strī . ativṛddhāmatikṛśāmiti smṛtiḥ ativṛddhām tṛṇacchedanāsamarthāmiti raghu° . catuḥśataṃ samārabhya yāvadvarṇasahasrakam . ativṛddhaḥ sa mantrastu sarvaśāstreṣu varjita iti tantrokte mantrabhede pu° .

ativṛṣṭi strī ati + vṛṣa--ktin . atyantavṛṣṭau śasyopaghātakopadravarūpe ativṛṣṭiranāvṛṣṭiḥ śalabhāḥ mūṣikāḥ svagāityādyukte ītibhede nirītibhāvaṃ gamite'tivṛṣṭaya iti naiṣa° .

ativedha pu° atyantoyedhaḥ samparkaḥ . aruṇodayavedhaḥ syāt sārdhantu ghaṭikādvayam . ativedhodvighaṭikā prabhāsandarśanā dṛveḥ itismṛtyukte ekādaśyāḥ daśamīsamparkarbhede, yātudhānaṃ vrataṃ yoge, mahāvedhe tu rākṣasam . jambhāsurasyātivedhaḥ iti brahmavai° jambhāsurasya phaladāyakaṃ na tu kartuḥ phaladam tena nindāśravaṇāt sā ekādaśī naivopāsyeti .

ativegita tri° ativego jāto'sya tārā° itac . jātādhikavege bhaumādayo'lpamūrtitvācchīghramandoccasaṃjñakaiḥ devatairapakṛṣyante sudūramativegitāḥ iti sūrya° .

ativela tri° atikrānto velāṃ maryādām kūlaṃ vā atyā° sa° . atiśayite, nirmayyāde, samudrādikūlātikramakārake ca . atikrame avyayī° . velātikrame avya° .

ativoḍhṛ tri° ati + vaha--tṛc . ativahanakartari prāpake agnirvai patho'tivoḍhā sa etānativahatīti śrutiḥ . striyāṃ ṅīp .

ativyathana na° ati + vyatha--ṇic--lyuṭ ghaṭā° hrasvaḥ . atyantapīḍane, sapatraniṣpatrādativyathane iti pā° .

ativyathā strī atyantā vyathā . atyantapīḍāyām .

ativyaya tri° atiśayitovyayaḥ . aparimitavyaye yasyayāvān vyayaucitastato'dhikavyaye vyayaniyamaśca, pādena tasya pārakyaṃ kuryāt sañcayamātmavān . ardhena cātmabharaṇaṃ nityanaimittikaṃ tathā pādārdhārdhena sarvasya mūlabhūtaṃ vivardhayet evamārabhataḥ puṃsāmarthaḥ sāphalyamṛcchatīti mārka° purā° . ativyayāt svalpakālāt kliśyedarthaparikṣayāditi nīti° .

ativyāpti strī atiśayena lakṣyamalakṣyañcāviśiṣya vyāptiḥ vyāpanam . atiśayavyāpane (lakṣyasyevālakṣyasyāpi vyāpane) . tathā ca yatra yasya sthitirucitā tato'nyatrāpi tasya sambandhe prasakte ativyāptiḥ . yathā pṛthivyāḥ gandhī lakṣaṇaṃ tatraiva tasya sthitirucitā tasya vāyvādau sattvaprasaṅge ativyāptiḥ . yathā vā dhūme vahnervyāpakatā na tu jale, tatra prasaktau ativyāptiḥ . evañca pṛthivyā rūpavattvaṃ lakṣaṇam jalādāvativyāptam . parigaṇanaṃ kartavyamavyāptyativyāptidoṣavāraṇāyeti siddhā° kau° .

atiśakkarī pu° atikrāntā śakkarīmekākṣarādhikyāt . pañcadaśākṣarapādake vṛttabhede śakkarī sātipūrbā syāditi, vṛtta° .

atiśakti strī atiśayitā śaktiḥ karmasāghanaṃ sāmarthyam dehajaṃ balam vā prā° sa° . atiśayite sāmarthye, adhikavorye ca sa vīryamatiśaktibhāgi tyamaraḥ . atikrāntaḥ śaktim atyā° sa° . sāmarthyātikramakārake tri° . atiśayitā śaktiryasya ba° . atiśayabalavati tri° . atikrame'vyayī° . śaktyatikrame avya° .

atiśaya pu° ati + śīṅ--ac . ādhikye, atireke ca . atikrāntaḥ śayaṃ hastam atyā° sa° . hastātikramakārake tri° . atiśaya + astyarthe ac . atiśayavati . atiśayarayaśālineti kāda° . dvāre vyāpāre ca ciradhvastaṃ phalāyālaṃ na karmātiśayaṃ vile tyudayanaḥ .

atiśayana na° ati + śī--bhāve lyuṭ . atireke atiśayārthe . atikrāntaṃ śayanam atyā° sa° .

atiśayita tri° ati + śīṅ--kta . adhike, atikrānte ca .

atiśayin tri° ati + śī--ini . atiśayānvite striyāṃ ṅīp . idamuttamamatiśayini vyaṅgye vācyāditi kāvyapra° .

atiśayokti strī atiśayena uktirnirdeśaḥ yatra . alaṅkāraśāstraprasiddhe (sā° 10 pari0) siddhatve'dhyavasāyasyātiśayoktirnigadyate bhede'pyabhedaḥ sambandhe'sambandhastadviparyayau . paurvāparyātyayaḥ kāryahetvoḥ sā pañcadhā mate tyuktalakṣaṇe arthālaṅkārabhede yathā viśleṣaduḥkhādiva baddhamauna mityatra cetanagataṃ maunitvamanyat, acetanagatañcānyaditi dvayorbhede'pi abhedaḥ . anyadevāṅgalāvaṇyamanyāḥ saurabhasampada ityatra lāvaṇyāderabhede'pi anyaśabdena bheedaḥ iti asyāḥ sargavidhau prajāpatirabhūccandro nu? kāntiprada ityādau śloke vedābhyāsajaḍaṃ kathaṃ nu? viṣayavyāvṛttakautūhalo nirmātuṃ prabhave dityādinā vidhātuḥ sraṣṭṛtvasambandhe'pi tadasambandhaḥ . yadi syānmaṇḍale saktamindorindīvaradvayam tadopamīyate tasyā vadanaṃ cārulocanamiti yadi śabdabalādāhṛtasambhāvanāyaiva sambandhāt tadviparyayaḥ . samameva samākrāntaṃ dvayaṃ dviradagāminā tena siṃhāsanaṃ pitramakhilañcārimaṇḍala mityatra kāryakāraṇayoḥ paurbāparyābhāvaḥ .

atiśāyana na° ati--śīṅ lyuṭ atiśāyane iṣṭha nityādisūtranirdeśāt ni° dīrghaḥ . ādhikye, prakarṣe ca . bhūmanindāpraśaṃsāyāṃ nityayoge'tiśāyane iti kārikā .

atiśīta na° atiśayitaṃ śītam prā° sa° . atyantaśītalasparśe . tadviśiṣṭe tri° .

atiśeṣa pu° atiśiṣyate karmaṇi ghañ . svalpāvaśiṣṭe, sa hi khāditvātiśeṣān jāyāyā ājahāreti .

atiśobhana tri° ati + śubha--lyu . atyantaśobhānvite, śreṣṭhe ca .

atiśva tri° atikrāntaḥ śvānaṃ valena ṣac samā° . varā hādau . sevāyāṃ strī, sevāyāḥ kukkuravat parādhīnavṛttitvāt tathātvam . ataeva manunā na śvavṛttyā kadācaneti sevāyāḥ kukkuravṛttitvena niṣeṣaḥ kṛtaḥ .

atiśvan pu° atiśayitaḥ sundaraḥ śvā ateḥ pūjārthatvāt na samā° . uttamakakkure tadadūradeśādau pakṣā° phak . ātiśvāyanaḥ tadadūradeśādau tri° .

atiṣṭhā tri° atītya sarvān tiṣṭhati sthā--kvip--ṣatvam . sarvātīte . atiṣṭhā vā eṣā chandasāṃ yadaticchandā atiṣṭhā aśvamedho yajñānāmiti vṛ° u° .

atisañcaya pu° atītya āvaśyakakṛtyaṃ sañcayaḥ . madhumakṣikādīnāmiva svaparavañcanenātimātrasañcaye .

atisandha tri° atikrāntaḥ sandhāṃ sandhānaṃ maryādāṃ vā atyā° sa° . sandhānavarjite, atikrāntamaryāde ca .

atisandheya tri° atikaṣṭena sandheyaḥ anusandheyaḥ saṃyojyovā . kaṣṭānusandheye, kaṣṭena saṃyojanīye ca .

atisandhyā strī atyāsannā sandhyā yasyāḥ ba° sa° . pūrbadivasīyarātriśeṣadaṇḍādiparadinasūryodayaparyantaḥ, sūryāstāt pūrbottaradaṇḍātmakaśca kālaḥ sandhyā . tasyāḥ āsanne kāle . nātisandhyāsamīpata iti smṛtiḥ .

atisara tri° atītya svagatimullaṅghya sarati ati + sṛ--ac . aticāriṇi, agrasare ca yāṃ asāvatisarāṃścakāreti

atisarga pu° ati + sṛja--ghañ . dāne . sraṣṭurvarātisargāttu mayā tasya durātmanaḥ iti raghuḥ . sargaṃ sṛṣṭimati krāntari, nitye, mukte ca tri° . atisṛjyate yatheṣṭaṃ karma kriyatai'nena . kāmacārānujñāyām yathecchaṃ kriyatābhityādyabhilāparūpāyām vidhinimantraṇāmantraṇādhīṣṭapraiṣyātisargeti pā° . atisargaḥ kāmacārānujñeti vṛttiḥ .

atisarjana na° ati + sṛja--lyuṭ . dāne, badhe, vipralambhe, atiśayadāne ca . jvalanātisarjanāditi kumā° .

atisarva tri° atikrāntaḥ sarvān atyā° sa° gauṇatvānna sarvanāmatā . sarvātige sarvātīte . atisarvāya sarvāyeti mugdha° .

atisāntapana na° atikrāntaṃ sāntapanamadhikadinasādhyatvāt atyā° sa° . gomūtragomayakṣīradadhisarpiḥkuśodakānyekāhaṃ dvitīyamupavasettat sāntapanam, tryahābhyastaiścātisāntapanamiti viṣṇūkte vratabhede .

atisāmyā strī atyantaṃ sāmyaṃ madhunā'syāḥ . madhuyaṣṭilatāyām . prā° sa° . atyantasādṛśye na° .

atisāyam avya° atyāsannaṃ sāyam yasya ba° sa° . sāyaṃkālasamīpe kāle nātiprage nātisāyamiti smṛtiḥ .

ati(tī)sāra pu° atisārayati malam dravīkṛtya ati + sṛ--ṇic--ac vā ateḥ dīrghaḥ . rogabhede udārāmaye . tasya nidānādi suśrute uktaṃ yathā gurvatisnigdharūkṣoṣṇadravasthūlātiśītalaiḥ . viruddhādhyaśanājīrṇairviṣamaiścāpi bhojanaiḥ . snehādyairatiyuktaiśca mithyāyuktairviṣairbhayaiḥ . śīkādduṣṭāmbumadyātipānaiḥ sātnyartuparyayaiḥ . jalābhiramaṇairvegavighātaiḥ kṛmidoṣataḥ . nṛṇāṃ bhavatyatīsāro lakṣaṇaṃ tasya vakṣyate . (tasya saṃprāptiḥ) saṃśāmyāpāṃ dhāturagniṃ pravṛddhaḥ śakṛnmiśro vāyunādhaḥ praṇunnaḥ . saratyatīvātisāraṃ tamāhurvyādhiṃ ghoraṃ ṣaḍvidhaṃ taṃ vadanti . ekaikaśaḥ, 3 sarvaśaścāpi 4 doṣaiḥ śokenānyaḥ 5 ṣaṣṭha āmena 6 coktaḥ .. (tasya pūrbarūpam) hṛnnābhipāyūdarakukṣitoda--gātrāvasādānilasannirodhāḥ . viṭsaṅga ādhmānamathā'vipāko bhaviṣyatastasya puraḥsarāṇi . (vāyujaḥ) śūlāviṣṭaḥ saktamūtro'ntrakūjī srastāpānaḥ sannakaṭyūrujaṅghaḥ . varcomuñcatyalpamalpaṃ saphenaṃ rūkṣaṃ śyāvaṃ sānilaṃ mārutena . (pittajaḥ) durgandhyuṣṇaṃ vegavanmāṃsatoyaprakhyaṃ bhinnaṃ svinnadeho'titīkṣṇam . pittātpītaṃ nīlamālohitaṃ vā tṛṣṇā mūrchā dāhapākajvarārtyoḥ (kaphajaḥ) tandrānidrāgauravotkleśasādī vegāśaṅkī sṛṣṭaviṭko'pi bhūyaḥ . śuklaṃ sāndraṃ śleṣmaṇā śleṣmayukta bhaktadveṣī nisvanaṃ sṛṣṭaromā .. (tridoṣajaḥ) tandrāyukte mohamādāsyaśoṣī varcaḥ kuryānnaikavarṇaṃ tṛṣārtaḥ . sarvodbhūtaḥ sarvaliṅgopapattiḥ kṛcchraścāyaṃ bālavṛddheṣvasādhyaḥ .. (śokajaḥ) taistairbhāvaiḥ śocato'lpāśanasya vāṣpo vegaḥ paktimāvidhyajantoḥ . koṣṭhaṃ gatvā kṣobhayan yasya raktaṃ taccādhastātkākanantīprakāśam .. varcomiśraṃ niḥ purīṣaṃ sagandhaṃ nirgandhaṃ vā sāryate tena koṣṭhāt . śokotpanno duścikitsyo'timātraṃ rogo vaidyaiḥ kaṣṭa eṣa pradiṣtaḥ .. (āmajaḥ) āmājīrṇaiḥ pradrutāḥ kṣobhayantaḥ koṣṭhaṃ doṣāḥ sampraduṣṭāḥ sabhaktam . nānāvarṇaṃ naikaśaḥ sārayanti kṛcchrājjantoḥ ṣaṣṭhamenaṃ vadanti ..

ati(tī)sārakin tri° atisāro rogo'syāsti atisāra + ini--kuk--c . atisārarogavati .

atisārin pu° atyantaṃ sārayati malam ati + sṛ--ṇini . atisāraroge .

atisṛjya tri° ati + sṛja--kyap . tyājye, sarjanīye ca .

atisṛṣṭa tri° ati + sṛja--kta . datte, prerite ca .

atisaurabha pu° atiśayitaṃ saurabhamasya ba° . atyantāmodavati āmre . saurabhānvite vastumātre tri° . prā° sa° . atyantasurabhigandhe na° .

atisauhitya na° prā° sa° . atyantatṛptau nātisauhityamācararediti smṛtiḥ .

atistuti strī ati + stu--ktin ateḥ pūjārthatvādupasargatva bādhānna ṣatvam . avidyamānaguṇānukīrtane .

atisparśa tri° atikrāntaḥ sparśaṃ varṇoccāraṇaprayatnabhe daṃ dānaṃ vā . jihvāgrādeḥ sampūrṇasparśābhāvena īṣatsparśamātreṇa ucārye yavaralātmake varṇe svaravarṇe ca aco'spṛṣṭā ya ṇaṇtvīṣannemaspṛṣṭāḥ śalastatheti śikṣāyāṃ teṣāmuccāraṇe'sparśe ṣatsparśayoruktestathātvam . dānahīne kṛpaṇe adhame ca . atisparśo varvaratā tta rephe iti . prā° sa° . atyantasparśe .

atisphira tri° prā° sa° . atyantasphūrtiśālini, ativṛddhe ca .

atihasita na° ati + hasa--kta . uccahāse . ghañ . atihāso'pyatra pu° .

atihasti jāmadhātuḥ hasto nirasyati hastinā'tikrāmati vā ati + hasta + ṇi--atihastayati .

atīkṣṇa tri° na° ta° . tīkṣṇatvavirodhimṛdutvavati . viṣayuddhalauharūpatīkṣṇaśabdārthabhinne na° .

atīta tri° ati + iṇa--kta . atikrānte, bhūtakāle ca . tadvṛttau ārabdhaparisamāpte padārthamātre tri° . atītaśca vartamānadhvaṃsapratiyogī . bhavati ca apacadityādau pākādervartamānadhvaṃsapatiyogitvam . sa ca kālo dvividhaḥ adyatanaḥ anadyatanaśca adyatanastu atītāyāḥ rātreḥ paścārdhena, āgāminyāḥ pūrbārdhena ca sahitaḥ kālaḥ . tatra vṛttidhvaṃ sa pratiyogī adyatanātītaḥ tadariktaḥ anadyatanaḥ . tatrānadyatane bhūte laṅ (apacat) anadyatane laṅiti sūtrāt tasyaiva vakturapārokṣyavivakṣāyāṃ liṭ (papāca) parokṣānadyatane liḍiti sūtrāt . bhūtasāmānye luṅ . apākṣīt . smaśabdādiyoge laṭo'pi bhūtatvamarthaḥ . kālastu kriyānvayī sarvatra, kriyābhedāya kālastviti haryukteḥ . atītatvādikantu sarvatra prayogakālamādāyaiva vyavahriyate ityādikamākare dṛśyam . atītakāle, śīte'tīte vasanamaśanamiti kālātītā vṛthā sandhyeti saṃvatsare vyatīte tu punarāgamanāya ceti tatkālavṛttau alamatītavārtayetyādi .

atīndra pu° atikrānta indram guṇaiḥ atyā° . indraguṇātige viṣṇau indrātigasātre tri° atīndramatirudraṃ ca bhavataścaritaṃ paramiti purā° .

atīndriya tri° atikrāntamindriyaṃ tadaviṣayatvāt atyā° sa° . indriyāyogye apratyakṣe, netraśrotranāsikārasanātvakcetāṃsīndriyāṇi tairjñātumaśakye viṣaye . jñānaṃ yannirvikalpākhyaṃ tadatīndriyamiṣyate bhāṣā° yattat sūkṣmamatīndriyamiti gītā . īśvare ca tasya tathātvam vāhyendriyāyogyatvenaiva anyathā manasaivānudraṣṭavya iti śrutau jñānaviṣayatvamuktaṃ virudhyeta . yanmanasā na manute ityādikaṃ tu aśuddhamanaso'viṣayatvaparam . ata eva viśuddhacetasā gamyamiti vākyāntaram . kiñca vedāntimate jñānaṃ dvividhaṃ vṛttirūpaṃ tadavacchinnamanovṛttiprativimbitacaitanyarūpañca tatra vāhyendriyāṇāṃ rūpādiṣveva grāhakatvamīśvarasya rūpāderabhāvena vāhyendriyayogyatvābhāve'pi manovṛttiviṣayatvamastyeva atisūkṣmatvācca nāśuddhamanoviṣayatvamityeva bhedaḥ . kintu manovṛttiviṣayatve'pi tadavacchinnacaitanyāviṣayatvāttasya mānasāviṣayatvam ataevoktamabhiyuktaiḥ phalavyāpyatvamevāsya śāstrakṛdbhirnirākṛtam . brahmaṇyajñānanāśāya vṛttivyāptirapekṣiteti . anyathā viṣayagatājñānanivṛttiṃ prati svaviṣayakamanovṛtteḥ kāraṇatayā tadabhāve kathaṃkāraṃ? tadgatājñānanivṛttiḥ syāt etatpakṣe'pyatīndriyatvaṃ tajjanyavṛttyavacchinnacaitanyāviṣayatvena draṣṭavyam .

atīva avya° atyeva--ivaḥ avadhāraṇe prā° sa° . avadhṛtātiśaye'tyantātiśaye ca . atīva vivyathe iti bhāra° . atīva sukumārāṅgīti . uccaiḥśirasāmatīveti ku° .

atula pu° nāsti tulā śubhrapuṣpatāyāmasyāḥ . tilakavṛkṣe tulārahite tri° . rāmastvatulavikrama iti rāmā° .

[Page 108a]
atulya tri° na tulyaḥ . asadṛśe asamāne atulyamahasāsārdhaṃ rāmeṇa mama vigraha iti bhaṭṭiḥ .

atuṣa tri° nāsti tuṣo'sya . avaghātādinā nistuṣīkṛte dhānyādau atuṣāniva yavān kṛtveti .

atuhinaraśmi pu° na tuhinaḥ ahima uṣṇo raśmirasya . uṣṇaraśmau sūrye . na° ta° . uṣṇaraśmau pu° .

atūtuji pu° na + tuja--ki dvitvadīrghe . adātari . atūtujiṃ cit tūtujiraśiśnaditi ṛ° tūtujirdāteti bhā° .

atūrta tri° na tūrpyate turī hiṃsāyām kta īdittvādiṭ na . ahiṃsite . atūrtoḥ rājā śrava icchasāna iti ṛ° . atūrtaḥ ahiṃsita iti bhā° .

atṛṇāda tri° na tṛṇamatti ada--aṇ--upa° na° ta° . tṛṇābhakṣake dugdhamātrapoṣye gavādivatse . atha vatsaṃ jātamāhuratṛṇādamiti vedaḥ .

atṛdila pu° na tṛdyate badhyate tṛda--kilac na° ta° . hantumanarhe parvate .

atṛpti strī tṛptiḥ santoṣaḥ abhāvārthe--na° ta° . tṛptyabhāve ba° . tṛptirahite, asantoṣiṇi, lolupe ca tri° .

atejas na° na tejaḥ virodhe na° ta° . tejovirodhini tamasi chāyāyām . nāsti tejo'sya vā na kamp . tejorahite tri° kapi . atitejasko'pyatra tri° .

atka pu° atati satataṃ vikṛtim ata--kana kittvam . śarīrāvayave starīrnātkaṃ vyutaṃ vasāneti śrutiḥ . atati satataṃ gacchati . pānthe tri° .

attave avya° ada--tumarthe taveṅ . attumityarthe haviṣe'ttave iti yaju° . attave havirbhakṣitumiti vedadīpaḥ .

attā strī atati satataṃsambadhnāti ata--tak iḍabhāvaḥ . mātari, striyāḥ--śvaśrvāñca . svārtheke kāpi ata ittve . attikāpyatra .

atti tri° atyate sarvadā sambadhyate kargmaṇi ktin . mātari, jyeṣṭhabhaginyāṃ, striyāḥ--śvaśrvāñca . svārthe kan . tatraivārthe .

attṛ pu° ad--tṛc . parameśvare, attā carācaragrahaṇāditi śārīrakasūtram tasya attṛtvañca yasya brahma ca kṣātrañcobhe mavata odano mṛtyuryasyopasecanamiti śrutau sarvabhakṣakatvenokteḥ . adhikamaditiśabde vakṣyate bhakṣaṇakartṛmātre tri° striyāṃ ṅīp . arakṣitāramattāraṃ nṛpaṃ vidyādadhogatimiti bhāra° .

atna na° atati jayaparājayāvatra ata--na . yuddhe . niru0

atnu pu° ata--nu . vāyau . satatagantari . pathike tri° . uṇā0

atya tri° atati śīghraṃ gacchati kartari yat . śīghrage'śve, aśvo'syatyo'si mayosīti tā° brā° . aśumatyaṃ na vājinamiti vedaḥ .

atyagniṣṭoma pu° atikrānto'gniṣṭomamadhikaphaladatvāt atyā° sa° . agniṣṭomo'tyagniṣṭoma ukthaḥ ṣoḍaśī rājapeyo'tirātro'ptoryāma iti gavāmayanasaṃsthayajñabhede .

atyaṅkuśa pu° atikrānto'ṅkuśaṃ tatpīḍanamanādṛtya yatheṣṭaṃ pravṛttatvāt atyā° sa° . aṅkuśāghātānādareṇa yathecchaṃ pravṛtte utkaṭe durdānte gaje .

atyaṅgala tri° atikrānto'ṅguliṃ tatparimāṇam ac samā° . aṅguliparimāṇadhike .

atyadhva tri° atikrānto'dhvānam atyā° sa° ac samā° . atikrāntapathe prā° sa° . ataḥ pūjanārthatvānna samā° . atyadhvan . supathi pu° .

atyanta na° atikrānto'ntaṃ sīmām atyā° sa° . atiśaye . tadyukte sarvaparicchedātikrānte tri° . atikrame'vyayī° . paricchedātikrame nāśātikrame ca avya° . kiṃ vā tavātyantaviyogaduḥkhe iti raghu° atyantahimottarānilā iti kumā° . susvamatyantamaśnute iti gītā . śarīrasya guṇānāñca dūramatyantamantaramiti ca purā° . atyante bhavaḥ ṭhak ātyantikaḥ . atyantabhave vastuni tri° . nāśātikrānte tri° atyantaṃ nirjagadyometi pañcadaśī .

atyantakīpana tri° atyantaṃ bhṛśaṃ kupyati ati + kupa--lyu . bhṛśakopānvite atikopayukte .

atyantagāmin tri° atyantam antātyayaṃ ati + antaatyaye avyayībhāvaḥ tadgacchati gama--kartari ṇini . ātyantike atiśayagamanaśīle ca . striyāmatyantagāminī .

atyantanivṛtti strī atyantā nivṛttiḥ . svapratiyogijātīyaprāgabhāvāsamānādhikaraṇe dhvaṃse . yasyāṃ satyāṃ svapratiyogijātīyasyānyasya punaratpattirna bhavet tādṛśī nivṛttiratyantanivṛttiḥ atha trividhaduḥkhātyantanivṛttiratyantapuruṣātha iti sāṃkhyasūtram . sā ca mokṣāvasthāyāmeva, mokṣe hi vivekenāvidyānivṛttau tatkāryasya duḥsvādeḥ sutarāṃ samūlamuccheda iti tatra na punardukhotpādaḥ atastatra duḥkhātyantanivṛttiḥ .

atyantasaṃyoga pu° atyantena sākalyena saṃyogaḥ saṃbandhaḥ vyāptiriti yāvat antamavasānamatikrāntaḥ saṃyogo vā . santatasambandhe, vyāptau ca . kālādhvanoratyantasaṃyoga iti pā° .

atyantasukumāra pu° atyanta sukumāra iti . (kāṅnī) kaṅganī vṛkṣe rājani° .

[Page 109a]
atyantābhāva pu° atyantaḥ antamatikrāntaḥ nityaḥ abhāvaḥ karma° . nāstīti vākyābhilapyamāne nāśaprāgabhāvabhinne saṃsargābhāve . yathā nyāyamate bhūtale ghaṭābhāvaḥ pratīyate sa ca bhūtale ghaṭonāsti iti vākyena abhilapyate so'yamabhāvaḥ, na nāśaḥ, nāpi prāgabhāvaḥ tayoḥ samavāyi deśavṛttitvaniyamāt bhūtalādeśca tadabhāvāt . nāśaprāgabhāvayostu na atyantatā pratiyogikāle tayorasattvāt . nāpi tayornityatā prāgabhāyasya prayogināśyatvāt dhvaṃsasya ca pratiyogijanyatvāt . bhedasya nityatve'pi saṃsargābhāvatvābhāvāt na tathātvam . atyantābhāvasya nityatve'pi pratiyogisattvakāle na tatpratītiḥ abhāvapratyakṣe yogyānupalabdherhetutayā yogyasya ghaṭādirūpapratiyogina upalabdhau tadanupalabdherabhāvāt . nāpi ekasmin māvābhāvayoḥ sattvaṃ viruddham ekasminnapi vṛkṣe kapisaṃyogatadbhāvayoravacchedabhedena sattvadarśanāt tathā ca ekasminnapi bhūtale'vacchedabhedena tayoḥ sattvaṃ na virudhyate . dravyādau guṇatadabhāvayoḥ kālarūpāvavacchadabhedena sthitirapi na viruddhā . tathā ca pratiyogisattvakāle dravye guṇātyantābhāvabuddhiḥ pratibandhakasadbhāvena paraṃ nodeti ityeva virodhamātram . adhikamabhāvaśabde vakṣyate . prāgabhāvastathādhvaṃso'pyatyāntābhāva eva ceti bhāṣā° .

atyantika tri° atyantaṃ gacchati atyanta + ṭhan . atiśayitagamanakāriṇi . atiśayitamantikaṃ nikaṭaṃ prā° sa° . atinikaṭe na° . tadvṛttau tri° . nāhaivātyantike nodūre tat sthāpayediti . atyā° sa° . atikrāntasāmopye dūre na° . tadvṛttau tri° .

atyantīna tri° antasyātyayaḥ atyantam atyaye vyayī° atyantaṃ gāmī atyanta + kha . atiśayitagatiśīle . lakṣmīṃ paramparīṇāṃ tvamatyantīnatvamunnayeti bhaṭṭiḥ .

atyamla pu° atiśayito'mlorasaḥ phalapatrādau yasya ba° . (tetula) iti prasiddhe tintiḍīvṛkṣe . atyantāmlarasavati vastumātre tri° . vanavījapūre (ṭāvādevu) iti prasiddhe vṛkṣe strī . amlarasasya lakṣaṇādyuktaṃ suśrute yathā yo dantaharṣamutpādayati mukhasrāvaṃ janayati śraddhāñcotpādayati so'mla iti amlo jaraṇaḥ pācanaḥ pavananigrahaṇo'nulomanaḥ koṣṭhavidāhī vahiḥśītaḥ kledanaḥprāyaśo hṛdyaśceti sa evaṃ guṇo'pyeka evātyarthamupasevyamāno dantaharṣanayanasaṃmīlanaromasaṃvejanakaphavilayanaśarīraśaithilyānyāpādayati tathā kṣatābhihatadagdhadaṣṭabhagnaśūlarugṇapracyutā'vamūtritavisarpitacchinnabhinnaviddhotpiṣṭādīni pācayatyāgneyasvabhāvāt paridahati kaṇṭhamuro hṛdayañceti . amladravyāṇi ca tatra kānicit prādhānyena darśitāni yathā . dāḍimāmalakamātuluṅgāmrātaka--kapitthakaramardavarakolaprāconāmalakatintiḍīkakośāmrabhavyapārāvatavetraphalalakucāmlavetasadantaśaṭhadadhitakrasurāśuktasauvīrakatuṣodakadhānyāmlaprabhṛtīni samāsenāmlavarga iti .

atyamlaparṇī strī atyaslaṃ parṇaṃ yasyāḥ jātitvāt ṅīp . atyamlapatrayukte vanavījapūre (ṭāvālevu) iti khyāte vṛkṣe .

atyaya pu° ati + iṇa--ac . atikrame, abhāve, vināśe, doṣe, kṛcchre, atikramya gamane, kāryasyāvaśyambhāvābhāve ca . prāṇātyaye ca saṃprāpte yo'nnamatti yatastataḥ . na sa pāpena lipyeta padmapatramivāmbhaseti smṛtiḥ . kṣurasya dhārā niśitā duratyayeti purā° atyayaṃ kālātikramaṃ na sahate ṭhak ātyayikaḥ . vilambākṣame kārye tri° . ātyayikeṣu kāryeṣu sadya evādhivāsayediti purāṇam .

atyartha na° atikrāntamarthamanurūpasvarūpaṃ atyā° sa° . atiśaye . tadvati tri° . atyaye avyayī° . arthābhāve avya° .

atyalpa tri° atiśayito'lpaḥ prā° sa° . atyantālpe aṇutare ca .

atyaśana na° atiśayitamaśanam . atibhojane nacaivātyaśanaṃ kuryāditi .

atyaṣṭi strī atikrāntā aṣṭiṃ ṣoḍaśākṣarapādikāṃ vṛttimekākṣarādhikyāt atyā° sa° . saptadaśākṣarapādake chandobhede .

atyākāra pu° atiśayena ākāraḥ tirakhyāraḥ ati + ā + kṝ--ghañ . tiraskāre . ślāghātyākāratadaveteṣviti pā° atiśayita ākāro mūrtiḥ prā° sa° . vṛhaddehe pu° . atiśayita ākāro yasya ba° . tadviśiṣṭe tri° .

atyāga pu° na tyāgaḥ abhāvārthe na° ta° . tyāgābhāve upetyātikrame doṣaśruteratyāgadarśanāditi smṛtiḥ .

atyāgin tri° tyaja--ghiṇun mandārthe nañ ta° . karmaphalānanusandhānena karmānuṣṭhāyini, tyāgibhinne ca .

atyācāra pu° atyutkaṭa ācāraḥ prā° sa° . anucitācaraṇe . atikrame avyayī° . acārātikrame avya° .

atyājya na° na tyaktuṃ śakyam śakyārthe ṇyat na kutvam . tyāgāśakye tyāgānarhe ca .

atyādāna tri° atikrā tam ādānam . ādānātikrānte atiśayitasādānam prā° sa° . bhṛśādāne .

[Page 110a]
atyādhāna na° ati + ā + dhā--lyuṭ . atikramaṇe, sambandhamātre, uparisthāpane ca . atyaye avyayī° . āgnyādhānātikrame avya° . atikramya jyeṣṭhamādhānam . jyeṣṭhātikrameṇa agnyādhāne na° .

atyāya pu° ati + aya--ghañ . atikrame, prajāha tisro atyāyamīyuriti śrutiḥ . atikrāntalābhe tri° . prā° sa° . atiśayite lābhe pu° .

atyāyu na° ati + ā + yā--ku . yajñiyapātrabhede . mūrdhāsyatyāyu pātramasīti tā° atyāyunāmnābhidheyamiti bhāṣyam .

atyārūḍhi strī ati + ā + ruha--ktin . ārohaṇātiśaye . vikhyātyatiśaye atiprasiddhau ca .

atyāla pu° atiśayena samantāt alati paryāpnoti ati + ā + ala--ac . (lālacitā) iti khyāte raktacitrakavṛkṣe, tasya atyalpakālena samantāt vyāpanāt tattvam .

atyāśā strī prā° sa° . apūraṇīyadhanāditṛṣṇāyām . atyā° sa° . āśātakrānte tri° .

atyāśrama tri° atikrānta āśramān tadvihitadharmān atyā° sa° . sarvāśramatyāgini pañcamāśramiṇi saṃnyāsini . atrātyāśramin ityapyatra . atiśayita āśramaḥ prā° sa° . uttamāśrame saṃnyāse pu° .

atyāhiṃta na° atyantamādhīyate tannivāraṇārthaṃ mano dīyate'smin ā + dhā--ādhāre kta . atyantabhītau, prāṇahāniśaṅkākare anarthe ca . kimatrātyāhitamiti nāṭakam .

atyukti strī atiśayena anaucityena vā uktiḥ ati + vacaktin . atiśayoktau, anyāyyoktau, nirguṇasya jaḍasya vā āropitaguṇena stavane . atyuktau na yadi prakupyasi mṛṣāvādañca no manyase ityudbhaṭaḥ .

atyuktā(kthā) strī uktā(kyā) ekākṣarapādikā vṛttiḥ tām atikrāntā atyā° sa° . dvyakṣarapādake chandobhede . atyukthastu ukthanāmakasāmabhedātikrāntari tri° .

atyucchrita tri° atyantamucchritaḥ . atyantonnate unnateḥ paramasīmāpanne .

atyutkaṭa tri° atyanta uktaṭaḥ . atyantogre . atyutkaṭaiḥ pāpapuṇyairihaiva phalamaśnute iti purā° .

atyutkṛṣṭa tri° atyantamutkṛṣṭaḥ . parasīmāpannotkarṣayute .

atyūmaśā avya° ūryādigaṇokte anukaraṇaśabde hiṃsāyādyotako'yamityanye atyūmaśākṛtya . gaṇaratne tu ayaṃ na dṛśyate gaṇapāṭhe tu dṛśyate iti vivecyam .

[Page 110b]
atyūha pu° atiśayena ūhate śabdāyate ati + ūha--ac . kālakaṇṭhe (ḍeo) iti prasiddhe dātyūhe pakṣiṇi . atiśayena ūhastarkaḥ prā° sa° . atiśayitavitarke . (nīla) iti khyātauṣadhau nīlikāyāṃ strī . atyaye'vyayī° . vitarkābhāve avya° .

atra avya° asmin etasmin vā idam + etad--vā saptamyāstral prakṛteraśbhāvaśca . asmin etasmin vetyarthe . ko'tra bhūmibalaye janān mudheti māghaḥ . na trāyate kenāpi trai--bā° karmaṇi ka . anyatrāṇāyogye kṣatriye prāṇaḥ kṣaṇitoḥ prakṣatramatramāpnotīti yacca na trāyate kenacidatraṃ kṣatraṃ prāpnītyarthaḥ .

atrapa tri° nāsti trapā yasya . nirlajje .

atrabhavat tri° ayamityarthe atra anyebhyo'pīti prathamārthe tral tataḥ karma° . pūjye, jayamatrabhavānnūnamarātiṣvabhilāṣuka iti bhāra° .

atrasta tri° na trastaḥ . trāsarahite trāsopādhirahite ca jugogātmānamatrasta iti raghuḥ . trāsopādhimantareṇetyarthaḥ mallināthaḥ .

atrāsa pu° na trāsaḥ abhāvārthe naṃ° ta° . trāsābhāve na° ba° . trāsaśūnye tri° .

atri(ttri) pu° ada--trin marīciratryaṅgirasau pulastyaḥ pulahaḥ kratuḥ . brahmaṇomānasāḥ putrā śiṣṭhaśceti sapta te ityukte saptarṣimadhye munibhede . agniratriṃ gharma uruṣṭhadanta iti śrutiḥ . atra pakṣe vā talope atrirityapi . tribhinne tri° bahuvacanāntaḥ . asya uttaradiśi tārārūpeṇāpi sthitiḥ vṛhatsaṃhitāyāmuktā yathā ekāvalova rājati sasitotpalamālinī sahāseva . nāthavatīva ca divyaiḥ kauverī saptabhirmunibhiḥ .. dhruvanāyakopadeśānnarīnartīvottarā bhramadbhiśca . yaiścāramahaṃ teṣāṃ kathayiṣye vṛddhagargamatāt .. āsanmaghāsu munayaḥ śāsati pṛthvīṃ yudhiṣṭhire nṛpatau . ṣaḍdvikapañcadviyutaḥ śakakālastasya rājñaśca .. ekaikasminnṛkṣe śataṃ śataṃ te caranti varṣāṇām . prāguttarataścaite sadodayante sasādhvīkāḥ .. pūrve bhāge bhagavān marīcirapare sthito vaśiṣṭho'smāt . tasyāṅgirāstato'tristasyāsannaḥ pulastyaśca .. pulahaḥ kraturiti bhagavānāsannānukrameṇa pūrbādyāḥ . tatra vaśiṣṭhaṃ munivaramupāśritārundhatī sādhvī .. ulkāśanidhūmādyairhatā vivarṇā viraśmayo hrasvāḥ . hanyuḥ svaṃ svaṃ vargaṃ vipulāḥ snigdhāśca tadvṛddhyai iti .. atrervargāśca tatraivoktā yathā atreḥ kāntārabhavā iti . adhikaṃ saptarṣi śabdedṛśyam . ada--trini . atrītyapyatra uṇādi° .

atrijāta pu° atrernetrāt jātaḥ jana--kta 5 ta° . candre, candro hi prajāsargārthaṃ tapasya to'trernetrāt jātoyathā . pitā somasya vai rājan jajñe'trirbhagavānṛṣiḥ . brahmaṇo mānasāt pūrbaṃ prajāsargaṃ vidhitsataḥ . tatrātriḥ sarvabhūtānāṃ tasthau svatanayairvṛtaḥ . karmaṇā manasā vācā śubhānyeva cacāra saḥ . ahiṃsraḥ sarvabhūteṣu dharmātmā śaṃsitavrataḥ . kāṣṭhakuḍyaśilābhūta ūrdhvabāhurmahādyutiḥ . anuttaraṃ nāma tapo yena taptaṃ mahat purā . trīṇi varṣasahasrāṇi divyānīti ha naḥ śrutam . tatrordhvaretasastasya sthitasyānimiṣasya ha . somatvaṃ tanurāpede mahāsattvasya bhārata . ūrdhvamācakrame tasya somatvaṃ bhāvitātmanaḥ . netrābhyāṃ vāri susrāva daśadhā dyotayan diśaḥ . taṃ garbhavidhinā hṛṣṭā daśa devyo dadhustadā . sametya dhārayāmāsurna ca tāḥ samaśaknuvan . sa tābhyaḥ sahasaivātha digbhyo garbhaḥ prabhānvitaḥ . papāta bhāsayan lokān śītāṃśuḥ sarvabhāvanaḥ . yadā na dhāraṇe śaktāstasya garbhasya tā diśaḥ . tatastābhiḥ sahaivāśu nipatāta vasundharām . patitaṃ somamālokya brahmā lokapitāmahaḥ . rathamāropayāmāsa lokānāṃ hitakāmyayā . sa hi vedamayastāta! dharmātmā satyasaṅgaraḥ . yukto vājisahasreṇa siteneti hi naḥ śrutam . tasminnipatite devāḥ puttre'treḥ paramātmani . tuṣṭuvurbrahmaṇaḥ puttrā mānasāḥ sapta ye śrutāḥ iti harivaṃśe .

atridṛgja pu° atrerdṛśonetrājjāyate jana--ḍa 5 ta° . candre atrinetrajādayo'pyatra . tadvivṛtiratrijaśabde dṛśyam .

atribhāradvājikā strī atribhāradvājavaṃśayoḥ maithunam dvandvādvun vairamaithunayoriti vun vairamaithunakādivu nnityamarokteḥ strītvam . tadvaṃśajātayoḥ strīpuṃsayormaithune .

atrisaṃhitā strī atreḥ saṃhitā smṛtiḥ . varṇāśramācārādibodhake atripraṇīte dharmaśāstrabhede .

atvarā strī na tvarā śīghram abhāvārthe na° ta° . tvarābhāve trīṇi śrāddhe praśaṃsanti śaucamakrodhamatvarāmiti smṛtiḥ .

atsaruka pu° nāsti tsaruriva muṣtibandhanasthānaṃ yasya . muṣṭibandhanasthānaśūnye khaḍgākāre yajñiyapātrabhede camase .

atha avya° cu0--artha--ḍa pṛṣo° ralopaḥ . saṃśaye, ārambhe ānantarye, praśne, vikalpe, prakaraṇe, samuccaye pakṣāntare ca . maṅgalaṃ tu nāsyārthaḥ kintu arthāntaraprayukto'pyayaṃ śrutyā maṅgalasādhanaṃ bhavati . oṅkāraścāthaśabdaśca dvāvetau brahmaṇaḥ purā . kaṇṭhaṃ bhittvā viniryātau tena māṅgalikāvubhā vityukte stasya śravaṇena maṅgalasādhanatvam ataeva śārīrakabhāṣye arthāntaraprayukto'thaśabdaḥ śrutyā maṅgalamāracayatī tyuktam . tatra athāto brahmajijñāsetyādau sādhanacatuṣṭayānantaryārthe atha prajānāmadhipa ityādau cānantarye, atha yogānuśāsana mityatra adhikārarūpārambhe śabdonityaḥ athā nitya ityādau saṃśaye, saṃśayaśca ekadharmikaṃ koṭidvayajñānaṃ tatra koṭyupasthāpanasya saṃśayahetutvāt prakṛte tasyaiva saṃśayaśabdārthatā vikalpaśca saṃśayaviśeṣa eva . atha śaknoṣi bhoktumityādau praśne, atha śabdānuśāsanamityatra maṅgalārthatayopādānamarthastu adhikāra eva atha saraṇamavaśyameva jantoriti veṇyām, atha cettvamimaṃ dharmyaṃ saṃgrāmaṃ na kariṣyasītyādau gītāyāṃ ca pakṣāntare, athātodharmaṃ vyākhyāsyāma ityādau kātrsnye, bhīmo'thārjuna ityādau samuccaye, svarādipāṭhādasyāvyayatvam .

athakim avya° atha + kāyateḥ kavatervā bā° ḍimi . svīkāre . svīkāraśceha nādānaṃ, kintu anyoktapadārthasya vaktuḥ tathātvenābhyupabhātmakajñānam, tatra dyotakatvamasya śabdasya, yathā kasyacit itthaṃ vṛttamiti praśne athakimityādinā pṛṣṭavastunaḥ yathāvṛttatvābhyupagamaḥ sa ca vaktureva .

atharvaṇa pu° atharvā taduktavidyā'styasya jñātṛtvāt ac pṛ° na ṭilopaḥ . śive, trikāṇḍa° .

atharvaṇi pu° atharvaṇi taduktaśāntyādau kuśalaḥ bā° is sittvena bhatvābhāvāt na ṭilopaḥ . atharvavedoktakarmābhijñe brāhmaṇe purohite ca mediniḥ .

atharvan pu° atha + ṛ--vanip śaka° . atharvanāmakamuniviśeṣe, sa ca kalpabhede brahmaṇo jyeṣṭhaḥ putraḥ yathoktaṃ muṇḍake . brahmā devānāṃ prathamaṃ saṃbabhūve tyupakramya brahmavidyāṃ sarvavidyāpratiṣṭhāmatharvāya jyeṣṭhaputrāya prāhetyuktam anekeṣu brahmaṇaḥ sṛṣṭiprakāreṣu anyatamasya sṛṣṭiprakārasya mukhe ayamatharvā sṛṣṭa iti bhāṣyam . atharvaṇe yāṃ pravadeta brahmātharvā purovācāṅgire iti atharvāyetyukteḥ athava śabdo'danto'pi sarve nāntā adantāḥ syurityukteḥ pṛṣo° nalopaḥ . atharvaṇā'dhītatvāt vedavede pu° . tataḥ tadvedādhīte vā ṭhak ātharvaṇikaḥ, atharvaṇā dṛṣṭaṃ sāma aṇ ātharvaṇam . tena proktam adhīyate kṛtaṭhako luk . atharvāṇaḥ . tatproktādhyāyiprabhṛtiṣvartheṣu .

[Page 112a]
atharvavid pu° atharvavedaṃ taduktaṃ karma vā vetti vida--kvip . atharvavedasya śanno devīrabhīṣṭaya ityādikasya, tadvihitābhicārādikarmaṇaśca vettari vaśiṣṭhādau . guruṇā'tharvavidākṛtakriya iti raghuḥ .

atharvaveda pu° karma° . vedabhede tadvivṛtiḥ atharvasya nava śākhāḥ, paippalādā śaunakī dāmodā auptā brahmadā paśaśaunakī devadarśīcāraṇavidyā ceti teṣāmadhyayanaṃ dvādaśaiva sahasrāṇi tasya pañca kalpā bhavanti kalpe kalpe pañca śatāni bhavanti nakṣatrakalpo, vidhānakalpaḥ saṃhitābidhikalpaḥ, abhicārakalpaḥ, śāntikalpaśceti caraṇavyūhoktā . tasyādhyayanapracārabhedādi viṣṇupurāṇe'bhihitaṃ yathā atharvāṇāmatho vakṣye saṃhitānāṃ samuccayam . atharvavedaṃ sa muniḥ sumanturamitadyutiḥ .. śiṣyamadhyāpayāmāsa kabandhaṃ so'pi tad dvidhā . kṛtvā tu devadarśāya tathā pathyāya dattavān .. devadarśasya śiṣyāstu maudgo brahmabalistathā . śauktāyaniḥ pippalādastathānyo munisattama! .. pathyasyāpi trayaḥ śiṣyāḥ kṛtā yairdvija! saṃhitāḥ . jājaliḥ kumudādiśca tṛtīyaḥ śaunako dvijaḥ .. śaunakastu dvidhā kṛtvā dadāvekāntu babhrave . dvitīyāṃ saṃhitāṃ prādāt saindhavāyanasaṃjñine .. saindhavamuñjakeśābhyāṃ bhinnā vedā dvidhā punaḥ . nakṣatrakalpo vedānāṃ saṃhitānāṃ tathaiva ca .. caturthaḥ syādāṅgirasaḥ śāntikalpaśca pañcamaḥ . śreṣṭhāstvatharvaṇāmete saṃhitānāṃ hi kalpakāḥ iti .. etasya upaniṣadaḥ ekatriṃśat tāsāṃ nāmāni yathā praśnaḥ 1 muṇḍakaṃ 2 māṇḍūkyam 3 atharvaśiraḥ 4 atharvaśikhā 5 vṛhajjāvāliḥ 6 nṛsiṃhatāpanī 7 nāradaparivrājakaḥ 8 sītā 9 śarabhaḥ 10 nārāyaṇaḥ 11 rāmarahasyam 12 rāmatāpanī 13 śāṇḍilyaḥ 14 paramahaṃsaparivrājakaḥ 15 annapūrṇā 16 sūryātyā 17 pāśupatam 18 parabrahma 19 tripurātāpanī 20 devī 21 bhāvanā 22 bhasma 23 jāvāliḥ 24 gaṇapatiḥ 25 mahāvākyam 26 gopālatāpanī 27 kṛṣṇatāpanī 28 hayagrīvaḥ 29 dattātreyaḥ 30 garuḍaḥ 31 etāśca prāyaśaḥ brahmavidyātadaṅgopāsanāpratipādikāḥ muktiko° .

atharvaśikhā strī atharvaṇaḥ vedasya śikheva brahmavidyāpratipādakatvena śreṣṭhatvāt . tadvedīye brahmapratipādake tannāmake upaniṣadbhede .

atharvaśiras na° atharvaṇaḥ śiraiva brahmavidyāpratipādakatayā areṣṭhatvāt svanāmakhyāte atharvopaniṣadbhede .

[Page 112b]
atharvāṅgirasa pu° atharvā cāṅgirāśca ni° ac . etayomunyoḥ . upacārāt taddṛṣṭamantrādibhede ca atharvāṅgirasaṃ nīlarudra devyaparājiteti tacca . atharvāṇaṃ pitaraṃ devabandhuṃ mātṛgarbhaṃ pituramuṃ yuvānam .. yaimaṃ yajñaṃ manasā ciketa praṇo vocastamiheha bruvaḥ iti . aṅgirasonaḥ pitaro navagvā atharvāṇo bhṛgavaḥ saumyāsaḥ . teṣāṃ vayaṃ sumatau yajñiyānāmapi bhadre saumanase syāma .. aṅgirobhiryajñiyairāgahīha yama vairūpairiha mādayasva . vivasvantaṃ huve yaḥ pitā te'smin varhiṣyā niṣadya .. imaṃ yama prastaramā hi rohāṅgirobhiḥ saṃvidānaḥ . ā tvā mantrāḥ kaviśastā vahantvenā rājan haviṣo mādayasva .. itaeta udāruhan divaspṛṣṭānyāruhan . prabhurjayo yathā pathā dyāmaṅgiraso yayuriti sūktañca .. atha° 18, 1, 58, 61,

atharvādhipa pu° 6 ta° . sāmavedādhipo bhaumaḥ śaśijo'tharvavedarāḍityukte budhe .

atharvī strī na + thurva ac pṛ° ulopaḥ gau° ṅīṣ . ahiṃsikāyām yābhirviśyalāṃ dhanasāmatharvyamiti vedaḥ .

athavā avya° atheti vāyate atha + vā--kā . pakṣāntare atha vā kṛtavāgdvāre iti athavā mṛdu vastu hiṃsitumiti ca raghuḥ . atha vā hetumānniṣṭhavirahāpratiyogineti bhāṣā° .

atho avya° artha--ḍo pṛṣo° ralopaḥ . athaśabdārthe ārambhādau . athātho saṃśaye syātāmadhikāre ca maṅgale vikalpānantara praśnakātrsnyārambhasamuccaye ityukte athaśabdārthe .

ada bandhane bhvā° para° idit saka° seṭ . andati āndīt .

ada bhakṣaṇe ca adā° para° saka° aniṭ . atti avasat jaghāsa attā atsyati . sani jighatsati . kta--odanārthe annam anyatra jagdham ghañ ghasaḥ--ādaḥ ktin jagdhiḥ . yo'nnamatti yatastata iti smṛtiḥ . attā carācaragrahaṇāditi śā° sū° . kimadanti bhṛṅgā iti .

adaṃṣṭra pu° nāsti daṃṣṭrā daśanasādhanadantaviśeṣaḥ yasya . bhagnāśīdante sarpe . pradhānadantarahite tri° .

adakṣa tri° virodhārthe na° ta° . dakṣatvavirodhimāndyavati .

adakṣiṇa tri° dakṣiṇo'nukūlaḥ kuśalaśca virodhārthe na° ta° . dakṣiṇatvaviruddhanaipuṇyapratikūlatvavati, vāmāṅge ca . nāsti dakṣiṇā karmasamāptau deyā yatra . dakṣiṇāśūnye yajñādau . dakṣiṇādānasya nityatvaṃ dakṣiṇāśabde vakṣyate hatayajñamadakṣiṇamiti .

adagdha tri° śāstravidhināgninā na dagdhaḥ . śāstravidhinā'kṛtāgnisaṃskāre . agnidagdhāśca ye jīvā ye'pyadagdhāḥ kule mameti śrāddhamantraḥ . dagdhabhinne tri° .

adaṇḍya tri° na daṇḍamarhati yat . daṇḍānarhe adaṇḍyān daṇḍayan rājā daṇḍyāṃścaivāpyadaṇḍayanniti yājña° . api bhrātā suto'rghyo vā śvaśuromātulo'pi vā nādaṇḍyo nāma rājño'sti dharmāt pracalitaḥ svakāditi manuḥ . smṛtyādau karmaviśeṣe daṇḍaḥ tadabhāvaśca ukto'nusandheyaḥ tatra kecidadaṇḍyāḥ saṃgṛhyante . anirdaśāhāṃ gāṃ sūtāṃ vṛṣān devapaśūṃstathā . sapālān vā vipālān na daṇḍyān manuravravīt . yānavāhakadaṇḍābhāve prayojakamuktam ati vartanaśabde, kṣetre deyaprāvaraṇaviśeṣamuktvā tadakaraṇe daṇḍābhāvo manunoktaḥ yathā tatrāparivṛtaṃ dhānyaṃ vihiṃsyuḥ paśavo yadi na tatra praṇayeddaṇḍaṃ nṛpatiḥ paśurakṣiṇāmiti mahokṣotsṛṣṭapaśavaḥ sūtikāgantukādayaḥ pāloyeṣāñca te mocyā daivarājapariplutā iti adaṇḍyā hastino'śvāśca prajāpālā hi te smṛtāḥ . adaṇḍyāḥ kāṇakuṇṭhāśca vṛṣabhaḥ kṛtalakṣaṇa iti smṛtiḥ .

adattā strī dā--kta na° ta° . pariṇayārthamadattāyāṃ striyām . adattāyāṃ mṛtāyāntu tryahācchudhyanti bāndhavā iti smṛtiḥ adattamātre tri° . aprāśastye na° ta° . adattantu bhayakrodhetyādyabhihitalakṣaṇe dānābhāsenārpite dattvāpi pratyāhartuṃ yogye tri° . taccoktaṃ nāradena yathā adattantu bhayakrodhaśokavegarujānvitaiḥ . tathotkoca parīhāsavyatyāsacchalayogataḥ .. bālamūḍhāsvatantrārtamattonmattāpavajitam . kartā mamedaṅkarmeti pratilābhecchayā ca yat . apātre pātramityukte kārye vā dharmasaṃhite . yaddattaṃ syādavijñānādadattamiti tat smṛtamiti . asyārthaḥ bhayena vandigrāhādibhyo dattam . krodhena śatrvādivairaniryātanāyānyasmai dattam . puttrāvihonatādinimittaśokāviṣṭena dattam . utkocena kāryapratibandhanirāsārthamadhikṛtebhyo dattam . parihāsenopahāsena dattam . ekaḥ svadravyamanyasmai dadātyanyo'pi tasmai dadādīti dānavyātyāsaḥ . chalayogataḥ śatadānamabhisandhāya sahasramiti paribhāṣya dadāti . bālenāprāptaṣoḍaśavayaskena mūḍhena, lokavedānabhijñena asvatantreṇa puttradāsādinā, ārtena rogābhibhūtena, mattena madanīyapramattena, unmattena, vātikādyunmādagrastena vā apavarjitaṃ dattam . tathā'yaṃ madīyamidaṃ karma kariṣyatīti pratilābhecchayā dattam . acaturvedāya caturvedo'hamityuktavate dattam . yajñaṃ kariṣyāmīti dhanaṃ labdhvā dyūtādau viniyuñjānāya dattamityevaṃ ṣoḍaśaprakāramapi dattamadattamityucyate pratyāharaṇīyatvāt . ārtadattasyādattatvaṃ dharmakāryavyatiriktaviṣayam . svasthenārtena vā dattaṃ śrāvitaṃ dharmakāraṇāt . adattvā tu mṛte dāpyastatsuto nātra saṃśaya iti kātyāyanasmaraṇāt . tathedamaparaṃ saṃkṣiptārthavacanaṃ sarvavivādasādhāraṇam . yogādhamanavikrītaṃ yogadānapratigraham . yasya vāpyupadhiṃ paśyet tat sarvaṃ vinivartayet iti . yoga upādhiḥ . yogenopādhiviśeṣeṇādhivikrayadānapratigrahāḥ kṛtāstadupādhivigame tān vikrayādīn vinivartayediti . yaḥ punaḥ ṣoḍaśaprakāramapyadattaṃ gṛhṇāti, yaścādeyaṃ prayacchati, tayordaṇḍo nāradenoktaḥ . gṛhṇātyadattaṃ yo lobhāt yaścādeyaṃ prayacchati . adeyadāyako daṇḍyastathā'dattapratīccha ka iti . mitākṣarā° .

adattādāyin tri° adattamādatte ā + dā--ṇini 6 ta° . adattasya grāhake adattādāyino hastāt lipseta brāhmaṇo dhanam yājanādhyāpanenāpi yathā stenastathaiva sa iti smṛtiḥ .

adatra tri° ada--bā° atran . adanīye adatrayā dayate vāryāṇīti ṛ° 5, 49, 3, adatrayā, adanīyānīti bhā° .

adadryañc tri° amumañcati adas + anca--kvip adryāgamaḥ . adogate, striyām adadrīcī asarvanāmasthānādyaci tu adadrīcaḥ ityādi . asya dasya vā matvottve amudryaṅ amumuyaṅ ityādayo'pyatra .

adanta pu° nāsti danto'sya . pūṣarūpe ādityabhede vā kap tatraiva . yadyapyadantakaḥ pūṣā paiṣṭamatti sadā carumiti chandogapa° . tasyādantatā ca dakṣayajñabhaṅgasamaye vīrabhadreṇa kṛtā yathā bhāgavate 4 skandhe . pūṣṇo hyapātayaddantān kāliṅgasya yathā balaḥ . śapyamāne garimaṇi yo'hasaddarśayan data iti . ataeva tasyādantatayā piṣṭavarubhuktvaṃ tadapi tatraivoktam prahmaprasāditena śivena paścāt dakṣādi varadānasamaye pūṣā tu yajamānasya dadbhirjakṣitu piṣṭabhugiti śrutāvapi prapiṣṭabhāgo'dantako hi taṃ devā adhyagāmiti adantakatvena piṣṭakabhāgitvamuktam . dantahīne, ajātadante ca tri° . ye'pyadantāḥ kule mameti vāyu° . nṛṇāṃ dantajananakālastu ṣaṇmāsa eva śuddhitattve nirṇītaḥ paśūnāntu varṣamātrā tu bālā syādatibālā dvivārṣikī . ataḥ parantu sā gauḥ syāttaruṇī dantajanmanīti aṅgirovacane dvivarṣottarakāle gavāṃ dantajanmakathanaṃ paśumātropalakṣaṇam atraiva kāle (ādāṃtā) iti loke prasiddhiḥ sā ca gavāmiva mahiṣāśvādīnāmapi tathaiva . at ante yasya ba° . akārāntaśabde pu° .

adabdha danbha--kta na° ta° . ahiṃsite adabdhebhiḥ pāyubhiḥ pāhyasmāniti ṛ° 1, 959, adabdhairahiṃsitairiti bhā° . adabdāsurbhrājamānohyeva iti vedaḥ .

adabdhāyu pu° adabdhena ahiṃsanena āyauti ā--yā--ku3 ta° . ahiṃsāyukte agne'dabdhāyo aśītatameti yaju° adabdhāyo . ahiṃsita! yajamāna iti vedadīpaḥ .

adabha tri° na dabhyate karmaṇi bā° ka . ahiṃsye tāvṛdhantāvanu dyūnmartāya devāvadabhā iti ṛ° 5, 86, 5 adabhau ahiṃsyau iti bhā° .

adabhra tri° danbha--rak dabhramalpaṃ na° ta° . analpe adabhradarbhāmadhiśapya sa sthalīmiti bhāraviḥ .

adambha pu° abhāvārthe na° ta° . dambhābhāve . nāstidambho yasya . dambharahite tri° . adambhaṃ śaṭhatāṃ hīnaṃ karma kuryādalolupa itipurā° .

adamya tri° na damyate'sau . adamanīye . gavāmekavarṣaparyanta kāle'damyatā pādaścāprāptake deya iti smṛtiḥ aprāptakaḥ aprāptadamyāvastha iti raghu° tena ekavarṣe gavi hate kṛcchrapādo vidhīyate ityekavākyatayā ekavarṣakālaparyantakāla eva vatsānāmadamyatvaṃ pratīyate .

adarśana na° na darśanam abhāvārthe na° ta° . darśanābhāve lope, vināśe ca lopo'darśanamiti pā° . nāsti darśanaṃ yasyāḥ ba° . darśanāviṣaye dṛṣṭiśūnye ca tri° .

adala pu° dalyate bhidyate iti dalaṃ patraṃ dala--karmaṇi ghañ na° ba° . dalaśūnye (hijala) iti khyāte vṛkṣe . patraśūnye vṛkṣamātre tri° . ghṛtakumāryāṃ strī . dalaḥ khaṇḍaḥ . tacchūnye tri° .

adas tri° na dasyate utkṣipyate'ṅguliryatra idantayā nirdhāraṇāya purovartinyevāṅgulinirdeśaḥ sambhavati nāpurovartini . na + das--kvip . apurovattini parokṣe jñāte vastuni . sarvanāmatā . amuṣya vidyā rasanāgranartakīti naiṣadham . paraloke nacāmutra phalaprada iti purā° . idamastu sannikṛṣṭaṃ samīpataravarti caitadorūpam . adasastu viprakṛṣṭaṃ taditi parokṣe vijānīyādityukte viprakṛṣṭe evāsya prayogaḥ . yacchabdākāṅkṣitatacchabdāprayoge'sya tadarthabodhakatā . yathā ānandayati te netre yo'dhunāsau samāgata ityādau . ataevoktaṃ kāvyaprakāśe idaṃśabdavadadaḥśabdastacchabdārthamabhidhatte ityuktam yacchabdasya tu nikaṭasthitatve tacchabdasyāpi prasiddhaparāmarṣiteti vadatā ca tena tacchabdasyeva idamadaḥśabdayorapi prasiddhārthakatā tatraivoktā . yathā karabālakarāladoḥsahāyo yudhi yo'sau vijayārjunaikamallaḥ . yadi bhūpatinā sa tatra kārye ityādau prasiddhārthakatā . anyathā sa ityanena punaruktatvāpatteḥ ataeva darpaṇakṛtā ānandayati te netre yo'sau subhru! samāgata iti padye yacchabdasya sannikṛṣṭatayā tacchārthāvācakatvamāśaṅkya ānandayati te netre yo'dhunāsau samāgata ityevaṃ pāṭhaḥparivartitaḥ . yacchabdenānākāṅkṣitatvetu na tacchabdārthābhidhāyitvaṃ kintu prasiddhādyabhidhāyakatā yathā asau maruccumbitacārukeśara ityādau nātra tacchabdārthapratītiriti kāvya prakāśe uktam . tathā ca yacchabdenākāṅkṣāsthale eva yacchabdasyāsannikṛṣṭatayopāttasyādaḥśabdasya tacchabdārthakatā nānyatheti susthitam . ado'nupadeśe iti sūtranirdeśāt anupadeśe adasaḥ gatisaṃjñā tena adaḥ kṛtyādaḥ kṛtamityādau gatitvena samāse lyap . varaṃ prati upadeśe tu adaḥ kṛtvā adaḥ kuru ityādau na gatitvam . asya gatisaṃjñātve nāvyayatvamapi . tenāvyayapūrbakatayā lyap arthastu adaḥśabdasyeva .

adātṛ tri° na° ta° . dātṛbhinne adātā vaṃśadoṣeṇeti purā° . adātā puruṣastyāgī dhanaṃ saṃtyajya gacchatīti nīti° . striyāṃ ṅīp .

adāna na° na dānamabhāvārthe na° ta° . dānābhāve . nāstidānaṃ tyāgomadajalaṃ vā yasya . dānaśūnye tri° . madajalaśanye gaje pu° . sadā dānapārakṣīṇaḥ śastaeva karīśvaraḥ . adānaḥ pīnakāyastu nindyataeva gardabha iti .

adānta tri° na° ta° . indriyadamanākārake avinīte ca adāntoviṣayāsakta iti purā° .

adābhya tri° dambha ṇyat nalopopadhāvṛddhī na° ta° . ahiṃsye . yatte somādābhyaṃ nāma jāgṛvīti ya° 7, 2, he soma! te tvadīyamahisitaṃ jāgṛvi jāgaraṇaśīlamiti vedadīpaḥ .

adāya tri° nāsti dāyo yeṣām . dāyānarhepatitajñātyādau . adāyāśca striyomatā iti smṛtiḥ .

[Page 115a]
adāyāda tri° dāyaṃ pitrādidhanaṃ sambandhitayā adanti bhuñjate ada--aṇ 6 ta° na° ta° . sambandhidhanāgrāhake patitādi sapiṇḍabhede adāyādāśca parigaṇitamātrādibhinnāḥ striyaḥ, adāyāśca striyomatāḥ iti smṛteḥ . dvādaśavidhān putrānuktvā kānīnaśca sahoḍhaśca krītaḥ paunarbhavastathā . svayaṃdattaśca śaudraśca ṣaḍadāyādabāndhavā iti manūktāḥ kānīnādayaśca veditavyāḥ tathā vibhāgānārhā api klīvādayo'dāyādā ityavasare vācyam . sapiṇḍabhinne ca .

adāyika tri° dāyamarhanti dāya + ṭhak--na° ba° . dāyādaśūnye adāyikaṃ rājagāmīti smṛtiḥ dāyagrāhakaputrādiśūnyaṃ tadarthaḥ .

adāhya tri° na dagdhumarhati daha--arhārthe ṇyat na° ta° . śāstroktavidhinā agnisaṃskārānarhe patitādau te ca smṛtau darśitā yathā . śṛṅgidaṃṣṭrinakhivyālaviṣavahnistriyā jalaiḥ . ādarāt parihartavyaḥ kurvan krīḍāṃ mṛtastu yaḥ . nāgānāṃ vipriyaṃ kurvan dagdhaścāpyatha vidyutā . nigṛhītaḥ svayaṃ rājñā cauryadoṣeṇa kutracit . paradārān ramantaśca dveṣāttatpatibhirhatāḥ . asamānaiśca saṃkīrṇaiścāṇḍālādyaiśca vigraham . kṛtvā tairnihatā ye tu cāṇḍālādīn samāśritāḥ . garāgniviṣadāścaiva pāṣaṇḍāḥ krūrabuddhayaḥ . krodhāt prāyaṃ viṣaṃ vahniṃ śastramudvandhanaṃ jalam . girivṛkṣapraprātañca ye kurvanti narādhamāḥ . kuśilpajīvinaścaiva sūnālaṅkārakāriṇaḥ . mukhebhagāśca ye kecit klīvaprāyā napuṃsakāḥ . brahmadaṇḍahatā ye ca ye ca vai brāhmaṇairhatāḥ . mahāpātakinoye ca patitāste prakīrtitāḥ . patitānāṃ na dāhaḥ syānnāntyethirnāsthisañcayaḥ . nacāśrupātaḥ piṇḍaṃ vā kārthyaṃ śrāddhādikaṃ kvacit . etāni patitānāñca yaḥ karoti vimohitaḥ . taptakṛcchradvayenaiva tasya śuddhirnacānyathā iti . dagdhumaśakye nirayavatvāt paramātmani . nainaṃ chindanti śastrāṇi nainaṃ dahati pāvaka ityupakramya acchedyo'yamadāhyo'yamakledyo'śoṣyaeva ceti gotāyāṃ tasyādāhyatvoktestathātvam .

aditi strī na dīyate khaṇḍyate vṛhattvāt do--ktic na° ta° . dātuṃ chettuṃ na yogyāyāṃ pṛthivyām cakṣuraditāvasanamiti tā° brā° aditau pṛthivyāmiti bhāṣyam . vāci nirukta° . ditirdanujamātā virodhārthe na° ta° . tadvirodhinyāṃ devamātari prajajñire mahābhāgā dakṣakanyāstrayodaśa . aditiditirdanuḥkālā danāyuḥ siṃhikā tathā . krodhā prādhā ca viśvā ca vinatā kapilā muniḥ . kadruśca manujavyāghra! dakṣakanyaiva bhārateti bhāratam ādipa° . etā eva kaśyapāya dakṣeṇa dattā yathoktaṃ tatraiva dakṣastvajāyatāṅguṣṭhāddakṣiṇādbhagavānṛṣiḥ brahmaṇaḥ pṛthivīpāla! śāntātmā sumahātapāḥ . vāmādajāyatāṅguṣṭhādbhāryā tasya mahātmanaḥ . tasyāṃ pañcāśataṃ kanyāḥ sa evājanayat prabhuḥ . dadau sa daśa dharmāya saptaviṃśatimindave . divyena vidhinā deva! kaśyapāya trayodaśeti aditiradīnādevamāteti niru° . taddevatāke punarvasunakṣatre . atti prāṇijātam ada--itic . sarvanāśake mṛtyau, pamameśvare ca pu° . sa yadyadevāsṛjata tattadattumadhriyata sarvaṃ vā attīti tadaditeradititvam, sarvasyaitasyāttā bhavati sarvamasyānnaṃ bhavati ya evametadaditeradititvaṃ vede ti bṛ° u° ditiḥ khaṇḍanam . tacchūnye akhaṇḍe . kṣatriyāsi yajñiyāsyaditirasīti yaju° aditirakhaṇḍiteti vedadīpaḥ .

aditija pu° aditerjāyate jana--ḍa . deve . dvādaśaivāditeḥ puttrāḥ śakramukhyāḥ narādhipa! . teṣāmavarajo viṣṇuryatra lokāḥ pratiṣṭhitā iti bhāratam dvādaśa ādityāḥ śakrādayaḥ śakramukhyāśca devāścetyarthaḥ .

aditinandana pu° 6 ta° . deve aditisutādayo'pyatra .

adīna tri° dī--kta na° ta° . akātare kātaryarahite .

aduṣṭa tri° na° ta° . smṛtyuktaduradṛṣṭasādhanatārūpadoṣarahite . aduṣṭā santatā dhārā iti smṛtiḥ duṣṭāni ca duṣṭaśabde vakṣayante .

adūra na° na° ta° . dūratvavirodhisāmīpye adūre jagadambāyāḥ śāradīyo mahotsava iti purā° . tadvati tri° . parasparākṣisādṛśyamadūroñjhitavartmasviti raghuḥ .

adūṣita tri° na° ta° . dūṣitabhinne smṛtyukte doṣānarhe dravyabhede ca . dūṣitañca aspṛśyasparśavattvena, paryuṣitatvena, virasatvena, doṣajanakādṛṣṭaviśeṣahetutvena ca smṛtyādau duṣṭatvena kīrtitam tasyaiva kvacidviṣaye pratiprasavaḥ smṛtāvuktastādṛśapadārthaevādūṣitam . dūṣitavivaraṇaṃ duṣṭaśabde vakṣyate .

adṛś tri° nāsti dṛk dṛṣṭirasya . andhe cakṣurindriyaśūnye . na paśyati dṛśa--kartari kvip na° ta° . adarśake tri° .

adṛśya tri° na° ta° . dṛśyabhinne . na draṣṭumarhati . darśanānarhe, parameśvare ca . yattadadṛśyamavijñeyamagrāhyamiti śrutiḥ .

adṛṣṭa na° dṛśa--kta na° ta° . puṇyāpuṇyarūpe bhāgye indriyāyogyatvāt tasyādṛṣṭatvam . adṛṣṭasattve pramāṇañca . sāpekṣatvādanāditvāt vaicitryāt viśvavṛttitaḥ . pratyātmaniyamāt bhukterasti heturalaukika iti ciradhvastaṃ phalāyālaṃ na karmātiśaya vineti ceti kusu° . asyābhiprāyaḥ . iha hi jagati uccāvaca vicitrāḥ sukhaduḥkhānubhavarūpā bhogāḥ pratyātmavedanīyāḥ, te ca na nityā utpattivināśaśālitvāt ataeva na sadātanāḥ kintu kādācitkā eva, sati ca teṣāṃ kādācitkatve hetusāpekṣatvameva tathā hi vimatā bhogavyaktayaḥ hetusāpekṣāḥ kādācitkatvāt ghaṭavat . yadyat kādācitkaṃ tattat hetusāpekṣaṃ yathā ghaṭaḥ bhavanti ca bhogavyaktayaḥ kādācitkāḥ tasmāt hetusāpekṣā iti pañcāvayavanyāyena bhogānāṃ hetusāpekṣatvasiddhiḥ sa ca hetuḥ na laukikapratyakṣādiviṣayaḥ kaścit sambhavati tadanvayavyatirekābhāvāt na ca kālasyaiva taddhetutvenārthāntarāpātaḥ . kālasya sādhāraṇakāraṇatayā civitrabhogaṃ pratyaniyāmakatvāt anyathā kālasyaikarūpatayā sarbadā sarvabhogaprasaṅgaḥ . etena tattatkālatvena kāraṇatākalpane'pi na nistāraḥ tattatkālavyaktīnāṃ puruṣamātrasādhāraṇyena pratyātmavicitrabhogopapādakatvānupapatteḥ . ato vicitrabhogānyathānupapattyā tadādhāyakamalaukikaṃ kāraṇaṃ yat kalpanīyaṃ, tadevādṛṣṭam . evamanumānena āgamaprāmāṇyānabhyupagantṝn prati alaukikādṛṣṭasādhanam . āgamena tu tatsiddhirevamabhiyuktairabhyupetā svargakāmo yajeteti vākye samabhivyāhṛtasvargasādhanatvaṃ yāge vidhipratyayena bodhyate tacca na sambhavati, svargādeḥ kālāntarabhāvitayā āśuvināśino yāgādestadānīmasattvena kāraṇatvāsambhavāt ato vidhibodhitaṃ yāgāderiṣṭasādhanatva phalakālaparyantasthāyisvajanyavyāpāraṃ vinānupapannamityanupapattijñānena dvārībhūtamapūrbaṃ kalpyate . tadamiprāyeṇaiva ciradhvastamityādyuktam . ataeva pauruṣaṃ daivasampattyā kāle phalati pārthiva! . trayametanmanuṣyasya piṇḍitaṃ syāt phalāvahamiti śāstrāntare kāryajananasāmagryāṃ daivapadābhidheyāpūrbasya kīrtanam . taccādṛṣṭaṃ dvividhaṃ puṇyaṃ pāpañca vihitānuṣṭhānajanyaṃ puṇyaṃ, niṣiddhānuṣṭhānajanya pāpam, tadubhayamapi trividhaṃ, prārabdhaṃ phaladānonmukhaṃ sañcita ñceti . dehādyārambhakamadṛṣṭaṃ prārabdhaṃ, bahūnāmadṛṣṭānāṃ cirasañcitānāṃ madhye phalavipākāya unmukhaṃ phaladānonmukhaṃ, tadbhinnaṃ sañcitam . tatra ye samarthā jagatyasmin sṛṣṭisaṃhārakārakāḥ . te'pi kālena līyante iti śāstrāt kalanāt sarvabhūtānāṃ kāla ityabhidhīyate ityukteśca kālasya sarvanāśakatve'pi nādṛṣṭanāśakatvam nābhuktaṃ kṣīyate karma kalpakoṭiśatairapīti śāstrāntarāt kintu bhogādeva kṣayaḥ . tathā puṇyasya karmanāśājalasparśādito'pi nāśaḥ, pāpasya prāyaścittādinā nāśaḥ . prārabdhātiriktapuṇyāpuṇyakarmaṇāṃ tattvajñānāt nāśaḥ . jñānāgniḥ sarvakarmāṇi bhasmasāt kurute'rjuneti gītādiśāstrāt . idamadṛṣṭaṃ vedāntibhirnānumanyate tairhi karmaṇaḥ sūkṣmāvasthāpannasaṃskāraviśeṣa evādṛṣṭasthānīyatayāṅgīkriyate iti bhedaḥ . taccānuśayaśabde vistarato vācyam . taccādṛṣṭamātmadharma iti naiyāyikā vaiśeṣikādayaścābhyupagacchanti . vedāntisāṅkhyapātañcalāstu buddhidharma iti bhedaḥ . teṣāṃ mate hi kartṛtvasya buddhidharmatayā śāstradeśitaṃ phalamanuṣṭhātaroti nyāyāṃt tatraivādṛṣṭotpatterucitatvam anyakṛtakarmaṇā anyasyādṛṣṭotpattau atiprasaṅgāt kṛtahānākṛtābhyāgamaprasaṅgaśceti sūtreṇa ca tathaiva pratipāditatvādadhikamākare draṣṭavyam . asya ca adṛṣṭaśabdavācyatve pratyakṣamanimittaṃ vidyamānopalambhanatvāditi jaiminisṛtraṃ mānam . tasyāyamabhiprāyaḥ nodanālakṣaṇo'rthodharma iti dharme vedaikasamadhigamyatvamupakṣiptaṃ tasya draḍhīkaraṇārthamidaṃ sūtraṃ pravṛttam . anuṣṭhānādūrdhvamutpadyamānasya dharmasya pūrbamavidyamānatvāt na pratyakṣayogyatāsti uttarakāle'pi rūpādirāhityānnendriyairavagamyatā . ataevādṛṣṭamiti sarvairabhidhīyate iti ṛ° bhāṣyam . sūtrārthastu pratyakṣaṃ cakṣurādi na tadgrahaṇe nimittaṃ teṣāṃ vidyamānopalambhahetutvāt dharmasya ca prāk avidyamānatvāt . liṅgarāhityācca nānumānaviṣayatvamapyasti . sukhaduḥkhayostadgamakatvena liṅgatvasambhave'pi tayorliṅgatvajñānamapi vedaikagamyaṃ, kasya karmaṇaḥ? kiṃ phala? mityadhyavasāyasya vedaikasamadhigamyatvāt sukhaduḥkhābhyāṃ sāmānyena dharmādharmamātrānumāne'pi tadviśeṣapratipattau vedasyaiva sādhanatvāditi pratijñātaṃ dharmasya nodanāmātapramāprakatvaṃ susthitamiti . dṛṣṭabhinne tri° sarvamadṛṣṭaṃ śucīti smṛtyantaram . adṛṣṭamapyarthamadṛṣṭavaibhavāt karoti suptirjanadarśanātithimiti naiṣa° . ajñātamātre tri° . adṛṣṭavirahavyathamiti . hito° . adṛṣṭamadbhirnirṇiktamiti smṛtiḥ adṛṣṭamupaghātaśaṅkābhirajñātamiti raghu° . adṛṣṭahetuke bhayādau ca . daivikāgnibhayāderadṛṣṭasādhyatvādadṛṣṭatvam .

[Page 117a]
adṛṣṭapūrva tri° na pūrvaṃ dṛṣṭaḥ saha supeti sa° parani° . pūrbamadṛṣṭe . adṛṣṭapūrvaṃ hṛṣito'smi dṛṣṭveti gītā .

adṛṣṭi strī viruddhā dṛṣṭiḥ virodhārthe abhāvārthe vā na° ta° . krūradṛṣṭau, saroṣavakradṛṣṭau, darśanābhāve ca . ba° . dṛṣṭiśūnye tri° .

adeya tri° na° ta° . deyabhinne dānāyogye ca . dānāyogyañca puttrādi--svaṃ kuṭumbāviroghena deyaṃ dārasutādṛte nānvaye sati sarvasvaṃ yaccānyasmai pratiśrutamiti yājña° anvāhitaṃ yācitakamādhiḥ sādhāraṇañca yat . nikṣepaḥ putradārāśca sarvasvañcānvaye sati . āpatkhapi ca kaṣṭāsu vartamānena dehinā . adeyānyāhurācāryā yaccānyasmai pratiśrutam ityevaṃ smṛtiniṣiddhadāne vastuni yo'dattaṃ pratigṛhṇāti yaścādeyaṃ prayacchatīti tadādānamapi smṛtau niṣiddham . madyamadeyamapeyamagrāhyamiti smṛtiḥ .

adevatra tri° na devān trāyate prīṇāti anena trai--karaṇe ka . devaprīṇanāsādhane annādau adevatrādarādhasa śrutiḥ .

adevamātṛka pu° na° ta° . devamātṛkadeśabhinne nadīvṛṣṭyambu sampannavrīhipālitadeśe . vitanvati kṣemamadevamātṛkā iti bhāra° .

adevayu tri° na deva yāti prāpnoti yā--ku . devāprāpake . ayajvānamadevayumiti ṛ° 5, 9, 11 .

adeśa pu° na° ta° . garhitadeśe ayogyadeśe ca . nādeśe tarpaṇaṃ kuryāt na sandhyāṃ nāpi pūjanamiti smṛtiḥ . striyaṃ spṛśedadeśeya iti smṛtiḥ . garhitadeśāśca smṛtau darśitāḥ kecit saṃgṛhyante . cāturvarṇyavyavasthā tu yasmin deśe na vartate . taṃ mlecchadeśaṃ jānīyādāryāvartaṃ tataḥparam iti viṣṇu° . ānartakāṅgamagadhāḥ surāṣṭrāḥ dakṣiṇāpathaḥ . tapā ca sindhuḥ sauvīrā ete saṅkīrṇayonaya iti padbhyāṃ sa kurute pāpaṃ yaḥ kaliṅgān prapadyate . ṛṣayo niṣkṛtistasya prāhurvaiśvānaraṃ haviriti baudhā° . aṅgavaṅgakaliṅgāṃśca tīrthayātrāṃ vinā vrajan . prāyaścittaṃ prakurvīteti smṛtiḥ . iṣṭadeśe'pi kecit śrāddhatarpaṇādau viśeṣatovarjyāḥ yathā rūkṣaṃ kṛmiyutaṃ klinnaṃ saṅkīrṇāniṣṭagandhikam . deśaṃ tvaniṣṭaśabdañca varjayet śrāddhakarmaṇīti . na mlecchaviṣaye śrāddhaṃ kuryānmlecchettutaṃ tathā neṣṭakācarite pitṝn tarpayediti śaṅkhalikhitau . parakīyagṛhe yastu pitṝn saṃtarpayedyadi . tadbhūmisvāminastasya haranti ṣitaro balāditi evamanye'pi garhyatvayojakāḥ smṛtyādyuktā veditavyāḥ . adeśakāle yaddānaṃ--taddānaṃ tāmasaṃ vidu riti sītā .

[Page 117b]
adaiva na° daivaṃ vaiśvadevikaśrāddhaṃ tannāsti yatra . vaiśvadevikaśrāddhaśūnye nityaśrāddhe . tasya pārvaṇetikartavyatayā vaiśvadeva śrāddhaprāptau adaivikantu tat kāryamiti smṛtau paryudāsā nnātra vaiśvadaivikam dhikaṃ nityaśrāddhaśabde vakṣyate . adaivikamapyatra . daivaṃ bhāgyam . tacchūnye, durbhāgyavati ca tri° .

adoṣa pu° doṣaḥ smṛtyuktaduradṛṣṭasādhanatvam abhāvārthe na° ta° . smṛtyuktaduradṛṣtasādhanatvadoṣābhāve . na° ba° . doṣaśūnye tri° . alaṅkāroktadoṣaśūnyayoḥ śabdārthayoḥ tadadoṣau śabdārthau saguṇāvanalaṃkṛtī punaḥ kvāpīti kāvyapra° . adoṣaṃ guṇavat kāvyamiti sarasvatīka° .

adga na° adyate devaiḥ ada--karmaṇi gan . puroḍāśe ujjvalada° .

addhvā avya° atyate at taṃ santataṃ gamanaṃ jñānaṃ vā dadhāti kvip . yāthārthye, sākṣātkāre, sphuṭe, avadhāraṇe, atiśaye ca . addhā śriyaṃ pālitasaṅgārāyeti raghuḥ . yasya syādaddhā na vicikitsyāstīti śrutiḥ . ayaṃ svarādiḥ, cādiśca tenobhayasvaratā . sākṣādādiṣu pāṭhāt addhākṛtyetyādau samāse lyap .

adbhuta na° atatītyat avyayamākasmikārthe tathā bhāti bhā--ḍu tac . ākasmike ulkāpātādau, ālaṅkārikaprasiddhe navarasāntargatavismayasthāyibhāvake rasabhede yathoktam adbhuto vismayasthāyibhāvo gandharvadaivataḥ .. pītavarṇo vastu lokātigamālambanaṃ matam . guṇānāṃ tasya mahimā bhaveduddīpanaṃ punaḥ .. stammaḥ svedo'tha romāñcagadgadasvarasambhramāḥ . tathā netravikāsādyā anubhāvāḥ prakīrtitāḥ .. vitarkāvegasambhāntiharṣādyā vyabhicāriṇaḥ iti . yathā dordaṇḍāñcitacandraśekharadhanurdaṇḍāvabhaṅgodyataṣṭaṅkāradhvanirāryabālacaritaprastāvanāḍiṇḍimaḥ . drākparyastakapālasaṃpuṭamiladbrahmāṇḍabhāṇḍodaramrāmyatpiṇḍitacaṇḍimā kathamaho? nādyāpi viśrāmyati iti .. tadvati tri° . kampādyadbhutasaptāhe iti jyoti° . adbhutasvarūpavibhāgādi prakṛtiviruddhamadbhutavacanan prakṛtiviruddhamadbhutamāpadaḥ prāk prabodhāya devāḥ sṛjantīti jyotiṣatattve ārthavaṇa vākye . āpajjñānāya bhūmyādīnāṃ pūrbaṃ svabhāvapracyāvaḥ devakartṛko'dbhuta iti raghu° . teṣāṃ traividhyādi agnyutpāta śabde uktam . udayati sma tadadbhutamālibhiriti naiṣa° . tamamadbhutaṃ bālakamambujekṣaṇamiti bhāga° .

adbhutasvana pu° adbhutaḥ svano yasya ba° . mahādeve . karma° . āścaryaśabde . ba° . tathā bhūtaśabdavati tri° .

[Page 118a]
admani pu° atti sarvān ada--manin . agnau .

admara tri° ada--kartari kmarac . bhakṣaṇaśīle .

adya avya° asminnahani idamśabdasya nipātaḥ saptamyarthe . asmin divase . kṛṣṇa! tvadīyapadapaṅkajapiñjarānte adyaiva me viśatu mānasarājahaṃsa ityudbhaṭaḥ . adyatve ityādibhāṣyaprayogāt tadvṛttāvapi asya bodhakatā . tenādhārārthatve'pi asya samāsāntaravaṭakatā adyadina mārabhya iti adyaprabhṛtyavanatāṅgoti kumāraḥ . evañca vartamāne kāle vartamānakālavṛttau ca vṛttiḥ adyāvadhi bhavadbhyo bhinno'hamiti veṇī° .

adyatana tri° adya bhavaḥ adya + ṭyu tuḍāgamaśca . adyabhave vastumātre . striyāmadyatanī . adyatanaśca atīto bhaviṣyacceti dvidhā . tatra adyatanabhūte luṅ apākṣīt . adyatanabhaviṣyati ḷṭ . pakṣyati . anadyatanabhūte tu laṅ--apacat anadyatane bhaviṣyati luṭ paktvā .

adyatva na° adya tadvṛtterbhāvaḥ adya + tva . etaddina vasavṛttitve vartamānatve .

adyaśvīnā strī adya śvaḥ paradine vā prasoṣyate adya--śvas + kha ṭilopaḥ . āsannaprasavāyāṃ prauḍhagavrbhiṇyām . adyaśvīnāvaṣṭabdhe iti pā° .

adrava pu° abhāvārthe na° ta° . dravābhāve . na° ba° . dravaśūnye tri° adravaṃ mūrtimat svāṅgaṃ prāṇisthamavikārajamiti mahābhāṣya° .

adravya na° aprāśastye na° ta° . apraśastadravye ayogyapadārthe nādravye nihitā kācit kriyā phalavatī bhavediti

adri pu° ada--krin . parvate, tadavayave prastare grāvaṇi . vṛkṣe, sūrye, meghe, parimāṇabhede ca tadbhedaśca parimāṇaśabde vakṣyate tatra grāvaṇi, adriṣutaḥ, meghe adrimātā, parvate, duhitaramanukampyāmadrirādāya dorbhyāmiti kumā° .

adrikarṇī strī adriḥ adrināmikā girirbālamūṣikā tasyāḥ karṇaḥ karṇatulyaṃ puṣpāntaḥsthaṃ patraṃ yasyāḥ gaurāditvāt ṅīṣ . bālamūṣikākarṇatulyapuṣpābhyantarapatrāyāṃ aparājitāyām .

adrikīlā strī adrayaḥ kulācalāḥ parvatāḥ kīlāḥ śaṅkava iva yasyāḥ ba° . pṛthivyām . adreḥ sumeroḥ kola iva vā . viṣkumbhaparvate pu° . tadvivaraṇaṃ acalakīlāśabde dṛśyam .

adrija na° adrau jāyate jana--ḍa 7 ta° . (śilājatu) iti svanāmaprasiddhe gandhadravye . (geri) iti prasiddhe upadhātāviti kecit . pārvatyāṃ strī . parvatabhavamātre tri° . saiṃhalīvṛkṣe strī rājani° . adrijātādayo'pyuktārtheṣu parvatajāte davānale, sūryaje haṃse, rūpe ātmani ca pu° .

adritanayā strī 6 ta° . pārvatyāṃ tadvivṛtiḥ acalakanyā śabde draṣṭavyā adrisutādayo'pyatra . adrisutāsamāgamotka iti kumā° .

adridviṣ pu° adribhyaḥ dveṣṭi dviṣa--kvip . indre . tasya taddveṣṭṛtraṃ gotrabhicchabde dṛśyam .

adridugdha pu° adribhirgrāvabhirdugdhaḥ abhiṣutaḥ 3 ta° . grāvābhiṣute some, tiro roma pavate adridugdha iti ṛ° . 9, 97, 11, adridugdhaḥ grāvābhiṣuta iti bhā° .

adridroṇi strī adrerdroṇiriva . parvatabhavanadyām adridroṇīranapasāramārgā iti daśa° .

adripati pu° 6 ta° . himācale tadvivaraṇam acalarājaśabda .

adribarhas tri° adrerbarha iva barho'sya . adrisāre atikaṭhine pīdūṣaṃ dyauraditiradrivarhā iti ṛ° 10, 63, 3 .

adribudhna pu° upamā° ba° . atikaṭhine . ayaṃ nidhiḥ sarame adribudhna iti ṛ° 10, 108, 7, .

adribhid pu° adriṃ bhinatti bhida--kvip 6 ta° . indre . gotrabhicchabde tadbhedena vivaraṇam .

adribhū strī adrāvapi bhavati bhū--kkip 7 ta° . aparājitā latāyām tasyāḥ parvate'pyatikaṭhorabhūmike jāyamānatvāttathātvam . pārvatyāṃ strī . parvatajātamātre tri° .

adrimātṛ pu° adrirmeghastajjalaṃ mimīte mā--tṛc . meghajalanirmātari svarvit kośaṃ divo adrimātaramiti ṛ° 9, 86, 3 .

adrirāja pu° adrīṇāṃ rājā ṭacsamā° . himācale . adriṣu rājatekvip adrirāḍapi atraiva pu° . vivaṇamacalarājaśabde .

adriṣuta pu° adribhiḥ grāvabhiḥ sutaḥ abhiṣutaḥ 3 ta° ṣatvam . grāvābhiṣute some . nṛdhūto adriṣutovarhiṣīti ṛ° 9, 72, 4 adriṣutaḥ grāvabhirabhiṣuta iti bhāṣyam .

adrisahata pu° adribhiḥ saṃhatam abhiṣutam . grāvābhiṣute some svasāro adrisaṃhatāviti ṛ° 9, 98, 6, adririva saṃhataḥ kaṭhinaḥ . atikaṭhine tri° .

adrisāra pu° adreḥ sāra iva . lauhe . adreriva sāro'sya atikaṭhine tri° .

adrisāramaya tri° adrisārātmakaḥ . atyantakaṭhine .

[Page 119a]
adrīśa pu° adrīṇām adrervā īśaḥ 6 ta° . himācale, śive ca .

adruhvan tri° druha--kvanip na° ta° . drohākartari--tā vāṃ samyagadruhvāṇeṣamiti ṛ° 5, 70, 2, he adruhvāṇā adrogdhārāviti bhāṣyam .

adrogha tri° druha--ghañ vede ghatvam na° ba° . droharahite tvaṃ dehi sahasriṇaṃ rayiṃ no'drogheṇeti ṛ° 3, 32, 6, adro ṣeṇa droharahiteneti bhā° . na° ta° . drohābhāve pu° .

adroghāvita tri° adroghaḥ avito yena . adroharakṣake . kṛṇuta dhūmaṃ vṛṣaṇa sakhāyo'droghāvitā iti vedaḥ .

adroha pu° abhāvārthe na° ta° . drohābhāve adrohonābhimāniteti adrohaḥ sarvabhūtānāmiti ca purā° .

advaya na° na dvayam . dvitvābhāve . nāsti dvayaṃ dvitvaṃ tajjñānaṃ vā yasya . sarvātmatayā ātmajñe brahmātmaikyajñe, abhede ca . arthato'pyadvayānandamatītadvaitabhānata iti ve° sā° . brahmādvayaṃ paśyata iti advayaṃ vijñānābhedaḥ padārthānāmastyasya vādakatvena astyarthe ac . bauddhabhede te hi sahopālambhaniyamādabhedo nīlataddhiyorityanena padārthānāṃ saṃvidabhinnatvaṃ vadanti vivaraṇaṃ bauddhaśabde dṛśyam .

advayavādin pu° advayaṃ vadati sarvameva vastu citkhaṃrūpaṃ nānyadato dvitīyamastīti vadatīti vada--ṇini . advaitavādini vaidāntike, vāhyarthābhāvena jñānātmakaṃ sarvaṃ vastu svīkurvati bauddhe ca .

advayas tri° nāsti dvayaṃ dvitvamasya ba° yīgavibhāgāt asic samā° . dvitvarahite . sakhā suśevo advayā iti ṛ° 1, 187, 3, advayā dvayarahita iti bhāṣyam .

advayānanda pu° nāsti dvayaṃ dvitvaṃ bhedaḥ tajjñānaṃ vā yasya yatra vā tādṛśa ānandaḥ . brahmarūpānande advaitānande . arthato'pyadvayānandamatītadvaitabhāvata iti ve° sā° .

advayāvin tri° advayamastyarthe vini chandasi dīrghaḥ devapitṛyānarūpamārgadvayarahite . putrasya pāthaḥ padamadvayāvina iti ṛ° 1, 4 159, 3, advayāvinaḥ mārgadvayarahitasyeti bhāṣyam .

advayu tri° dvayaṃ dviprakāro'styasya bā° u na° ta° . dviprakārarūpakāpaṭyaśūnye antarvāhyaikarūpe upa dvayuñcādvayuñca vasava iti ṛ° 8, 18, 15 .

advāra na° ninditaṃ dvāram . praveśānarhe guptadvāre advāreṇa praveśanamiti advāreṇa na cātīyādgrāmaṃ vā veśma vā puramiti ca purā° . nāsti dvāramasya ba° . praveśāyogye duṣpraveśe, agamye anupāye ca tri° .

advitīya tri° dvidhā itaṃ bhedaṃ gatam dvītam tasya bhāvaḥ dvaitaṃ tannāsti yasya ba° . sajātīyādibhedaśūnye kevale paramātmani . vastvadvitīyamiti mā° ekamevādvitīyaṃ brahmeti śrutiḥ . atra ekam, eva, advitīyamiti padatrayeṇa brahmaṇi bhedatrayarāhityamuktam . tathāhi bhedastāvat tridhā svagatabhedaḥ sajātīyabhedaḥ vijātīyabhedaśceti . vṛkṣādīnāṃ svāvayavaśākhādibhyo bhedaḥ svagatabhedaḥ, ghaṭāt ghaṭāntarasya bhedaḥ sajātīyabhedaḥ, ghaṭasya paṭādito bhedaḥ vijātīyabhedaḥ . brahmaṇaśca tadananyatvamārambhaṇaśabdādibhya iti sūtreṇa svakāryāt ghaṭādito'nanyatvāt na svagatabhedaḥ . ghaṭādervyavahārikasattvavattvena pāramārthikasattvavato brahmaṇaḥ vijātīyatve'pi tato'bhedaeva tadbhinnasyābhāvāt sarvaṃ khalvidaṃ brahmeti śrutyantarāt tatsajātīyavastvantarābhāvādeva tadbhedaḥ siddhaevetyādikamākare dṛśyam . dvitīyaśūnye, asahacare tri° .

adviṣeṇya tri° dveṣṭuṃ śīlamasya, dviṣa--eṇyan--kicca na° ta° . priyarūpe, mayobhuradviṣeṇyaḥ sakheti ṛ° 1, 187, 3, adveṣiṇyaḥ adveṣyarasaḥ priyarasa iti bhāṣyam .

adveṣa pu° na dveṣaḥ abhāvārthe na° ta° . dveṣābhāve . ba° . dveṣarahite tri° . adveṣo hastayordadhe iti ṛ° 1, 24, 4, adveṣaḥ dveṣarahitaḥ nāsti dveṣo'syeti bhāṣyam . etena adveṣaḥśabde etanmantrasyodāharaṇatvenopanyāsaḥ keṣāñcit bhāṣyādarśanamūlakaḥ .

adveṣas tri° dviṣa--asun na° ta° . dveṣānāśraye dveṣākartari adveṣo maruto gātumetaneti ṛ0, 5, 87, 8, adveṣaḥ adveṣasa iti bhāṣyam .

advaita na° dvidhā itam dvītaṃ tasya bhāvaḥ dvaitaṃ bhedaḥ abhāvārthe na° ta° . abhede, advaitaṃ sukhaduḥkhayoranuguṇaṃ sarvāsvavasthāsu yaditi uttaracaritam . nāsti dvaitaṃ bhedo yatra . bhedarahite tri° brahmaṇi na° . advaitatattva iva satyatare'pi loka iti naiṣadham .

advaitasiddhi pu° advaitasya jagato brahmābhedasya siddhiratra . svanāmakhyāte vedāntaprakaraṇabhede 6 ta° . tatsiddhau strī .

adha avya° atha vede supāṃsulugityādinā varṇavyatyayaḥ . athaśabdārthe adhā nibaddha uttara iti ṛ° 4, 18, 9, adhā athānantaramiti bhā° . adhāpīṣasya poṣeṇeti ya° 12, 8, adheti avyayam athārthe nipātasya ceti pā° dīrṣa iti vedadīpaḥ .

[Page 120a]
adhaḥkāya pu° adhaḥ adharaṃ kāyasya ekadeśisa° . nābheradhaḥpradeśe netyanuvṛttau keśānnīvimadhaḥkāyaṃ saṃspṛśan dharaṇīmapīti smṛtiḥ . adhaḥkāyaṃ nīveradhaḥpradeśamiti raghu° .

adhaḥkāra pu° adharamityarthe adhaḥ tasya kāraḥ . nyūnīkaraṇe, tiraskāre, adharīkaraṇe ca .

adhaḥkṣipta tri° adhomukhena kṣiptam kṣipa--kta śāka° ta° . adhomukhatayā sthāpite nyañcite nyubjīkṛte, 'dhastānnihite ca .

adhaḥpuṣpī strī adhomukhaṃ puṣpaṃ yasyāḥ (anantamūla) gojihvāyām avākpuṣpyām (bhāṭui) iti khyāte vṛkṣe ityanye .

adhaḥ(dhaśśa)śayyā strī adhovartinī śayyā vā satvam . khaṭvāvarjanena bhūmiśayyāyām agnīndhanaṃ brahmacaryamadhaḥśayyāṃ gurorhitam . ā samāvartanāt kuryāditi manu° .

adhana tri° nāsti dhanamasya . dhanahīne daridre svātantryarahite ca . adhano hi dhanaṃ labbdhā tṛṇavat manyate jagaditi nīti° . bhāryā putraśca dāsaśca traya evādhanāḥ smṛtāḥ . yatte samadhigacchanti yasyaite tasya taddhanamiti manuḥ . svātantryarāhityaparamiti dāyabhāgaḥ .

adhama tri° ava--ama--dhādeśaḥ . kutsite, hīne ca . sarvatra trividhā bhedā uttamādhamamadhyamā iti . adhamasamavariṣṭhā nyarkakendrādisaṃsthe śaśini vinayavittajñānadhīnaipuṇānāmiti jyotiṣokte nṝṇāṃ vittajñānādiṣu adhamatvasūcake ravicandrayoḥ sthitiviśeṣarūpe yogabhede .

adhamabhṛtaka pu° karma° . uttamastvāyudhīyo'tra madhyamastu kṛṣīvalaḥ . adhamo bhāravāhī syādityevaṃ trividho bhṛta iti smṛtyukte, pañcavidhaśuśrūṣakamadhye bhṛtakarbhede .

adhamarṇa tri° ṛṇaṃ avaśyadeyam tat adhamaṃ śodhyaṃ yasya ba° . avaśyadeyarṇaśodhake (khātaka) iti prasiddhe ṛṇagrahītari .

adhamarṇika tri° adhamamṛṇamavaśyadeyaṃ dātṛtvenāstyasya ṭhan . adhamarṇaśabdārthe . grahītā ca kramāddāpyo dhanināmadhamarṇika iti yājña° yairyairupāyairarthaṃ svaṃ prāpnuyāduttamarṇikaḥ . taistairupāyaiḥ saṃgṛhya dāpayedadhamarṇikamiti manuḥ . astyarthe ini . adhamarṇītyapyatraiva tri° striyāṃ ṅīp .

adhamāṅga na° adhamam aṅgam karma° . caraṇe . tasya sarvāṅgāpekṣayā adharasthatvāt adhamatvam .

adhamārdha na° adhamamardham . nābheradhobhāge . tataḥ bhavādau yat . adharmāddhyam tadbhavādau, tatsambandhini ca tri° .

adhara pu° na dhriyate dhṛṅa--ac na° ta° . (ṭhoṭa) iti khyāte ūrdhva, nīce vā oṣṭhe . pibasi ratisarvasvamadharamiti śaku° . nirmṛṣṭarāgo'dhara iti sā° darpa° . umāmuhe vimbaphalādhoroṣṭhe iti kumā° . adharaṃ khalu vimbanāmakaṃ phalamābhyāmiti bhavyamanvayam . labhate'dharavimbaityadaḥ padamasyā radanacchade vadaditi naiṣa° . dharaṇaṃ dharaḥ ba° . tatsambandharahite hīne, 5 ba° . tale nīce ca smaramandire strīcihnabhede pu° na° . hīnavādini tri° . aghaṃ sarvanāmakāryabhāk . tatrāyaṃ viśeṣaḥ pūrvaparāvaradakṣiṇottarāparāgharāṇi vyavasthāyāmasaṃjñāyāmiti (pā° ga0) . ityukteḥ vyavasthāyāmevāsya sarvanāmatāvyavasthā ca svābhidheyāpekṣo'vadhiniyamaḥ . avadhitvañca daiśikaṃ kālikañca tatra pūrbāparādiśabdsānāṃ keṣāñcit pravibhāgataḥ . sāmānyenābhivāne'pi pravṛttirdeśakālayoritya bhiyuktokteḥ keṣāñcideva ubhayāvadhitvaniyamaḥ na sarveṣām, tathāhi pūrbāparāvaraparottaraśabdā mukhyavṛttyā dikkālayorvartante tadavacchinnadeśagrāmādau ca . tatra pūrbasyaṃ diśi vasati, pūrbasyādiśa āgataḥ pūrbadiksambandhāt pūrbā vāpī . evaṃ pūrbasmin māse vasati pūrvasmāt māsānnivṛttaḥ . tatkālasambandhāt pūrbo guruḥ pūrbasmin gurorāgataḥ pūrbasmāt prāsādādāgata ityādi . evam aparāvaraparaśabdatrayasyāpi te ca vināpi dikkālasambandhaṃ deśavṛttimantaḥ iti bhedaḥ . aparadeśasambandhādaparo grāmaḥ avaro vā . aparasmin avarasmin vā parvate vasati . sannikarṣe viprakarṣe ca sarvāsu dikṣu tulyo'yaṃ vyapadeśaḥ . na tu te diggatasambandhena tattadartha bodhakāḥ ekasyāmeva diśi sthitayornikaṭānikaṭayoḥ parāvarādivyapadeśapravṛtteḥ . etacchabdāpekṣayā mukhyavṛttyā vakṣyamāṇakārikāyāṃ deśagrahaṇam sārthakaṃ anyasya tu svato deśavṛttitvam . sannikarṣāsannikarṣayordeśavat kālo'pyāśrayaḥ . tena paraḥ aparaḥ avaro vā kālaḥ . ataeva parakālasambandhāt paraḥpāṇiniḥ aparakālasaṃbandhādaparaḥ kaiyaṭādiriti . dakṣiṇādharaśabdau tu diśi digavacchinne parvatādau ca vartete na tu kāle, nāpi kālāvacchinne iti bhedaḥ . dakṣiṇasyāṃ vasati, dakṣiṇe parvate vā vasati, avarasyāṃ diśi vasati adharadiksambandhāt adharaprāsāde vā vasati iti . tena svastvajñātidhane'nāmni kāladigdeśavṛttayaḥ . pūrbāparāvaradharāparāśca dakṣiṇottarau iti gaṇaratne sarveṣāṃ kālādivṛttitvoktāvapi dakṣiṇādharayostu na kālavṛttitvamiti tenaiva svakṛtavyākhyānarūpe gaṇaratnamahodadhau sthirīkṛtam . dakṣiṇasyāṃ diśi strī° dakṣiṇadiśaśca bhūgole yathādharatvaṃ tathā udakśabde vakṣyate . sarvanāmnāṃ vṛttau puṃvadbhāvāt adharasyāṃ bhavaḥ adharatana ityādi adharasyāṃ vartate adharavṛttiḥ adharā adharasyāḥ adharasyāmityarthe adharata ityādi .

adharatas avya° adhara--tasil . prathamāpañcamīsaptamyarthavṛttau adhobhāge ityarthe .

adharattāt avya° adhara + astāti pṛ° . adharata ityarthe . purastāt savitottarattādadharattāditi ṛ° 10, 36, 14,

adharamadhu na° adharasya madhviva āsvādātiśayāt . adhararase .

adharastāt avya° adhara + saptapyādyarthe astāti . adharataityarthe

adharāc tri° adharāṃ dakṣiṇāṃ diśamañcati kvip . dakṣiṇa diggantari . prāṅ vā udaṅ vā'dharāṅ vā pradhmāyītābhinaddhākṣa iti chā° u° . striyāmadharācīti . sā ca dakṣiṇasyāṃ diśi ca .

adharācīna tri° adharāci bhavaḥ adharāc + kha . adhaḥpradeśabhave . adharācīnamakṛṇodapāmapa iti ṛ° 2, 17, 5,

adharācya tri° adharacyāṃ bhavaḥ yat . dakṣiṇadigbhave adhodigbhave ca . arasaṃ prācyaṃ viṣamarasaṃ yadudīcyam athaikamadharācyamiti vedaḥ .

adharāt avya° adhara + astyarthe āti . adharataityasyārthe . paścādottarādadharādāpurastāditi ṛ° 6, 9, 9, adharāt dakṣiṇata ityarthaḥ .

adharīṇa tri° adhare bhavaḥ adhara + kha . adharabhave .

adhareṇa avya° adharasmin deśe, diśi vā adhara + enap . prathamāsaptamīvṛttau āsanne nīce deśādau, sannikṛṣṭadakṣiṇadiśi ca .

adharedyus avya° adhare dine adhara + edyus . kālavṛttitvamupacārāt . adharadivase .

adharottara na° adharañca uttarañca samā° dva° . nyūnādhikyavati nimnonnate . adyāt kākaḥ puroḍāśaṃśvāvalihyāddhavistathā svāmyaṃ ca na syāt kasmiṃścit pravartetāvarottaramiti manuḥ .

adharma pu° dhriyate'nena dhṛ--manin virodhe na° ta° . dharmavirodhini vedādiniṣiddhakarmajanye pāpe, taddhetubhūtaprāṇihiṃsādau ca . nodanālakṣaṇo'rthodharma iti sūtrakāreṇa niṣedhalakṣaṇo'nartho'dharma iti tallakṣaṇaṃ sūcitam tatra vedapratipādyo'rthogharmaḥ, tanniṣedhapratipādyo'narthaḥ adharmaḥ . sa ca niṣiddhakarmādhīnaḥ pāpanāmā adṛṣṭabhedaḥ . anarthaśca aniṣṭasādhanam . tatsattvayuktistu vihitasyānanuṣṭhānānninditasya ca sevanāt anigrahāccendriyāṇām naraḥ patanamṛcchatīti . śarīrajaiḥ karmadoṣairyāti sthā caratāṃ nara ityādinā śāstreṇa karmaṇāmāśuvināśināṃ kālāntarabhāvinarakādijanmaviśeṣān prati hetutvoktāvapi tathātvaṃ madhyasthadvārībhūtamadṛṣṭaṃ vinā na sambhavatīti tat kalpyate ataḥ ciradhvastaṃ phalāyālamityādinā adṛṣṭaśabde darśitayukteśca pāpasattvasādhanam . adharmeṇadhate tāvat tato bhadrāṇi paśyati . tataḥ sapatnān jayati samūlastu vinaśyatīti manuḥ . abhyutthānamadharmasya tadātmānaṃ sṛjāmyahamiti gītā . adharmabhedātgativiśeṣokteścādharmasattvam yathā karmabhirniyatairbaddho janturduḥkhānyupāśnute . yena yena tu bhāvena karmaṇā puruṣo gatim . prayāti paruṣāṃ ghorāṃ tatte vakṣyāmyataḥ param . adhītya caturo vedān dvijo mohasamanvitaḥ . patitāt pratigṛhyātha kharayonau prajāyate . kharo jīvati varṣāṇi daśa pañca ca bhārata! . kharo mṛto balīvardaḥ sapta varṣāṇi jīvati . balīvardo mṛtaścāpi jāyate brahmarākṣasaḥ . brahmarakṣaśca māsāṃstrīṃstato jāyeta brāhmaṇaḥ . patitaṃ yājayitvā tu kṛmiyonau prajāyate . tatra jīvati varṣāṇi daśa pañca ca bhārata! . kṛmibhāvādvimuktastu tato jāyeta gardabhaḥ . gardabhaḥ pañca varṣāṇi pañca varṣāṇi śūkaraḥ . kukkuṭaḥ pañca varṣāṇi pañca varṣāṇi jambukaḥ . śvā varṣamekaṃ bhavati tato jāyeta mānavaḥ . upādhyāyasya yaḥ pāpaṃ śiṣyaḥ kuryādabuddhimān . sa jīva iha saṃsārāṃstrīnāpnoti na saṃśayaḥ . prāk śvā bhavati rājendra! tataḥ kravyāttataḥ kharaḥ . tataḥ pretaḥ parikliṣṭaḥ paścājjāyeta brāhmaṇaḥ . manasā'pi gurorbhāryāṃ yaḥ śiṣyo yāti pāpakṛt . sa ugrān praiti saṃsārānadharmeṇeha cetasā . śvayonau tu sa sambhūtastrīṇi varṣāṇi jīvati . tatrāpi nidhanaṃ prāptaḥ kṛmiyonau prajāyate . kṛmibhāvamanuprāpto varṣamekantu jīvati . tatastu nidhanaṃ prāpto brahmayonau prajāyate . yadi puttrasamaṃ śiṣyaṃ gururhanyādakāraṇe . ātmanaḥ kāmakāreṇa so'pi hiṃsraḥ prajāyate . pitaraṃ mātarañcaiva yastu puttro'vamanyate . so'pi rājan! mṛto jantuḥ pūrbaṃ jāyeta gardabhaḥ . gardabhatvantu samprāpya daśa varṣāṇi jīvati . saṃvatsarantu kummīrastato jāyeta mānavaḥ . puttrasya mātāpitarau yasya ruṣṭāvubhāvapi . gurvapadhyānataḥ so'pi mṛto jāyeta gardabhaḥ . kharo jīvati māsāṃstu daśa śvā ca caturdaśa . viḍālaḥ sapta māsāṃstu tato jāyeta mānavaḥ . mātāpitarāvākruśya sārikaḥ samprajāyate . tāḍayitvā tu tāveya jāyate kacchapo nṛpa! . kacchapo daśavarṣāṇi trīṇi varvāṇi śallakaḥ . vyālo bhatvā ca ṣaṇmāsāṃstato jāyeta mānuṣaḥ . bhartṛpiṇḍamupāśnan yo rājadviṣṭāni sevate . so'pi mohasamāpanno mṛto jāyeta vānaraḥ . vānaro daśa varṣāṇi pañca varṣāṇi mūṣikaḥ . śvā'tha bhūtvā'tha ṣaṇmāsāṃstato jāyeta mānuṣaḥ . nyāsāpahartā tu naro yamasya viṣayaṃ gataḥ . saṃsārāṇāṃ śataṃ gatvā kṛmiyonau prajāyate . tatra jīvati varṣāṇi daśa pañca ca bhārata! . duṣkṛtasya kṣayaṃ kṛtvā tato jāyeta mānuṣaḥ . asūyako naraścāpi mṛto jāyeta śārṅgakaḥ . viśvāsahartā ca naro mīno jāyeta durmatiḥ . bhūtvā mīno'ṣṭa varṣāṇi mṛgo jāyeta bhārata . mṛgastu caturo māsāṃstataśchāgaḥ prajāyate . chāgastu nidhanaṃ prāpya pūrṇe saṃvatsare tataḥ . kīṭaḥ prajāyate jantustato jāyeta mānuṣaḥ . dhānyān yavāṃstilān māṣān kulatthān sarṣapāṃścaṇān . kalāyānatha mudgāṃśca godhū mānatasīstathā . śasyasyānyasya hartā ca mohājjanturacetanaḥ . sa jāyate mahārāja! mūṣiko nirapatrapaḥ . tatra pretyamahārāja! mṛgo jāyeta śūkaraḥ . śūkaro jātamātrastu rogeṇa mriyate nṛpa! . śvā tato jāyate mṛḍhaḥ karmaṇā tena pārthiva! . bhūtvā śvā pañca varṣāṇi tato jāyeta mānavaḥ . paradārābhimarṣantu kṛtvā jāyeta vai vṛkaḥ . śvā śṛgālastato gṛdhro vyālaḥ kaṅko vakastathā . bhrāturbhāryāntu pāpātmā yo dharṣayati mohitaḥ . puṃskokilatvamāpnoti so'pi saṃvatsaraṃ nṛpa! . sakhibhāryāṃ gurorbhāryāṃ rājabhāryāntathaiva ca . dharṣayitvā tu kāmāya mṛto jāyeta śūkaraḥ . śūkaraḥ pañca varṣāṇi daśa varṣāṇi ve vṛkaḥ . viḍālaḥ pañca varṣāṇi daśa varṣāṇi kukkuṭaḥ . pipīlakastu māsāṃstrīn kīṭaḥ syānmāsameva tu . etānāsādya sasārān kṛmiyonau prajāyate . tatra jīvati māsāṃstu kṛmiyonau caturdaśa . tato'dharmakṣayaṃ kṛtvā punarjā mānavaḥ . upasthite vivāhe tu yajñe dāne'thavā vibho! . mohātkaroti yo vighna sa mṛto jāyate kṛmiḥ . kṛmirjīvati varṣāṇi daśa pañca ca bhārata! . adharmasya kṣayaṃ kṛtvā tato jāyeta mānavaḥ . pūrbaṃ dattvā tu yaḥ kanyāṃ dvinīye dātumicchati . so'pi rājana . mṛto jantuḥ kṛmiyonau prajāyate . tatra jīvati varṣāṇi trayodaśa yudhiṣṭhira! . adharmasaṅkhaye muktastato jāyeta mānuṣaḥ . devakāryamakṛtvā tu pitṛkāryamathāpi vā . anirvāpya samaśnan vai mṛto jāyeta vāyasaḥ . vāyasaḥ śatavarṣāṇi tato jāyeta kukkuṭaḥ . jāyate vyālakaścāpi māsaṃ tasmāttu mānuṣaḥ . jyeṣṭhaṃ pitṛsamañcāpi bhrātaraṃ yo'vamanyate . so'pi mṛtyumupāgamya krauñcayonau prajāyate . krauñco jīvati māsāṃstu daśa dbau sapta pañca ca . tato nidhanamāpanno mānuṣatvamupāśnute . vṛṣalo brahmaṇīṃ gatvā kṛmiyonau prajāyate . tataḥ samprāpya nidhanaṃ jāyate śūkaraḥ punaḥ . śūkaro jātamātrastu rogeṇa mriyate ṇṛpa! . śvā tato jāyate mūḍhaḥ karmaṇā tena pārthiva! . śvā bhūtvā kṛtakarmā'sau jāyate mānuṣastataḥ . tatrāpatyaṃ samutpādya mṛto jāyeta mūṣikaḥ . kṛtaghnastu mṛto rājan! yamasya viṣayaṃ gataḥ . yamasya puruṣaiḥ kruddhairbadhaṃ prāpnoti dāruṇam . daṇḍaṃ samudgaraṃ śūlamagnikumbhañca dāruṇam . asipatravanaṃ ghoraṃ bālukāṃ kūṭaśālmalīm . etāścānyāśca vahvīḥ sa yamasya viṣayaṃ gataḥ . yātanāḥ prāpya tatrogrāstato badhyati bhārata! . tato hataḥ kṛtaghnaḥ sa tatrograirbharatarṣabha! . saṃsāracakramāsādya kṛmiyonau prajāyate . kṛbhirbhavati varṣāṇi daśa pañca ca bhārata! . tato garbhaṃ samāsādya atraiva mriyate śiśuḥ . tato garbhaśatai rjanturbahubhiḥ samprapadyate . saṃsārāṃśca bahūn gatvā tatastiryak prajāyate . tato duḥkhamanuprāpya bahuvarṣagaṇāniha . apunarbhavasaṃyuktastataḥ kūrmaḥ prajāyate . dadhi hṛtvā vakaścāpi plavo matsyānasaṃskṛtān . corayitvā tu durbuddhirmadhudaṃśaḥ prajāyate . phalaṃ vā mūlakaṃ hṛtvā apūpaṃ vā pipīlikāḥ . corayitvā tu niṣpāvaṃ jāyate halagolakaḥ . pāyasaṃ corayitvā tu tittiritvamavāpyate . hṛtvā piṣṭamayaṃ pūpaṃ kumbholūkaḥ prajāyate . ayo hṛtvā tu durbuddhirvāyaso jāyate naraḥ . kāṃsyaṃ hṛtvā tu durbuddhirhārīto jāyate naraḥ . rājataṃ bhājanaṃ hṛtvā kapotaḥ saṃprajāyate . hṛtvā tu kāñcanaṃ bhāṇḍaṃ kṛmiyonau prajāyate . patrorṇaṃ corayitvā tu krakaratvaṃ sa gacchati . kauśikantu tato hṛtvā naro jāyeta vartakaḥ . aṃśukaṃ corayitvā tu śuko jāyeta mānavaḥ . corayitvā dukūlantu mṛto haṃsaḥ prajāyate . krauñcaḥ kārpāsikaṃ hṛtvā mṛto jāyeta mānavaḥ . corayitvā naraḥ paṭṭaṃ tvāvikañcaiva bhārata! . kṣaumañca vastramādāya śaśo jantuḥ prajāyate sarṇān hṛtvā tu puruṣo mṛto jāyeta varhiṇaḥ . hṛtvā raktāni vastrāṇi jāyate jīvajīvakaḥ . varṇakādīṃstathā gandhāṃścorayitveha mānavaḥ . chucchundaritvamāpnoti rājan! lobhaparāyaṇaḥ . tatra jīvati varṣāṇi tato daśa ca pañca ca . adharmasya kṣayaṃ kṛtvā tato jāyeta mānavaḥ . corayitvā payaścāpi balākā samprajāyate . yastu corayate tailaṃ naro mohasamanvitaḥ . so'pi rājan! mṛto jantustailapāyī prajāyate . aśastraṃ puruṣaṃ hatvā saśastraḥ puruṣādhamaḥ . arthārthī yadi vā vairī sa mṛto jāyate kharaḥ . kharo jīvati varṣe dve tataḥ śastreṇa badhyate . sa mṛto mṛgayonau tu nityodvigno'bhijābata . mṛgo badhyati śastreṇa gate saṃvatsare tu saḥ . hato mṛgastato mīnaḥ so'pi jālena badhyate . māse caturthe samprāpte śvāpadaḥ samprajāyate . śvāpado daśa varṣāṇi dvīpī varṣāṇi pañca ca . tatastu nidhanaṃ prāpya kālaparyāyanīditaḥ . adharmasya kṣayaṃ kṛtvā tato jāyeta mānuṣaḥ . striyaṃ hatvā tu durbuddhiryamasya viṣayaṃ gataḥ . bahukleśān samāsādya saṃsārāṃścaiva viṃśatim . tataḥ paścānmahārāja! kṛmiyīnau prajāyate . kṛmirviṃśativarṣāṇi bhūtvā jāyeta mānuṣaḥ . bhojanaṃ corayitvā tu makṣikā jāyate naraḥ . makṣikāsaṅghavaśago bahūn māsān bhavatyuta . tataḥ pāpakṣayaṃ kṛtvā mānuṣatvamavāpnute . dhānyaṃ hṛtvā tu puruṣo lomaśaḥ samprajāyate . tathā piṇyākasaṃmiśramaśanaṃ corayannaraḥ . sa jāyate vastusamo dāruṇo mūṣiko mahān . daśan vai mānuṣaṃ nityaṃ pāpātmā sa prajāyate . ghṛtaṃ hṛtvā tu durbuddhiḥ kākamadguḥ prajāyate . matsyamāṃṇmatho hṛtvā kāko jāyeta durmatiḥ . lavaṇaṃ corayitvā tu caurikākaḥ prajāyate . viśvāsena tu nikṣiptaṃ yo vai nihnauti mānavaḥ . sa gatāyurnarastādṛk matsyayonau prajāyate . matsyayonimanuprāpya mṛto jāyeta mānavaḥ . mānuṣatvamanuprāpya kṣīṇāyurupapadyate . pāpāni tu naraḥ kṛtvā tiryag jāyeta bhārata! . na cātmanaḥ pramāṇante dharmaṃ jānanti kiñcana . ye pāpāni narāḥ kṛtvā nirasyanti vrataiḥ sadā . sukhaduḥkhasamāyuktā vyādhitāste bhavantyuta . asaṃvāsāḥ prajāyante mlecchā api na saṃśayaḥ . narāḥ pāpasamācārā lobhamohasamanvitāḥ . varjayanti ca pāpāni janmaprabhṛti ye narāḥ . arogā rūpavantaśca dhaninaśca bhavantyuta . striyo'pyetena kalpena kṛtvā pāpamavāpnuyuḥ . eteṣāmeva jantūnāṃ bhāryātvamupayānti tāḥ . parasvaharaṇe doṣāḥ sarva eva prakīrtitāḥ . etadvai leśamātreṇa kathita te mayā'nagha! . aparān malkathāyoge bhūyaḥ śroṣyasi bhārata! . etanmayā mahārāja! brahmaṇo vadataḥ purā . surarṣīṇāṃ śrutaṃ madhyepṛṣṭaścāpi yathātatham . mayā'pi tacca kātrsnyena yathāvadanuvarṇitam . etacchrutvā mahārāja! dharme kuru manaḥ sadā ha° vaṃ° . mahāpātakajān ghorānnarakān prāpya dāruṇān . karmakṣayāt prajāyante mahāpātakinastviha . mṛgaśvaśūkaroṣṭrāṇāṃ brahmahā yonimṛcchati . kharapukkasaveṇānāṃ surāpo nātra saṃśayaḥ . kṛmikīṭapataṅgatvaṃ svarṇahārī saspnuyāt . tṛṇagulmalatātvañca kramaśogurutalpaga iti . śvaśūkarakharoṣṭrāṇāṃ go'jāvimṛgapakṣiṇām . caṇḍālapukkasānāñca brahmahā yonimṛcchati . kṛmikīṭapataṅgānāṃ viḍbhujāñcaiva pakṣiṇām . hiṃsrāṇāñcaiva satvānāṃ surāpī brāhmaṇo vrajet . lūtāhisaraṭānāñca tiraścāṃ cāmbu cāriṇām . hiṃsrāṇāñca piśācānāṃ stenovipraḥsahasraśaḥ . tṛṇagulmalatānāṃ ca kravyādāṃ daṃṣṭriṇāmapi . krūrakarmakṛtāñcaiva śataśogurutalpaga iti . brahmahā kṣayayogī syāt surāpaḥ śyāvadantakaḥ . hemahārī ca kunakhī duścarmā gurutalpagaḥ . yo yena saṃvasatyeṣāṃ sa talliṅgo'bhijāyate . annahartāmayāvo syānmūkovāgapahārakaḥ . dhānyamiśro'tiriktāṅgaḥ piśunaḥ pūtināsikaḥ . tailahṛttailapāyī syāt pūtivaktrastu sūcakaḥ . yadvā tadvā paradravyamapahṛtya balānnaraḥ . avaśyaṃ yāti tiryaktvañjagdhvā caivāhutaṃ haviriti . parasya yoṣitaṃ hṛtvā brahmasvamapahṛtya ca . araṇye nirjale deśe bhavati brahmarākṣasaḥ . hīnajātau prajāyeta pararatnāpahārakaḥ . patraśākaṃ śikhī hṛtvā, gandhān chucchundariḥ śubhān . maṇimuktāprabālāni hṛtvā lobhena mānavaḥ . vividhāni ca ratnāni jāyate hemakartṛṣviti . mūṣiko dhānyahārī, syādyānamuṣṭraḥ, kapiḥ phalam . jalaṃ plavaḥ, payaḥ kāko, gṛhakārī hyapaskaram . madhu daṃśaḥ, palaṃ gṛdhro, gā ṅgodhā, 'gniṃvakastathā . śvitrī vastraṃ, śvā rasantu, cīrī lavaṇahārakaḥ . pradarśanārthametattu mayoktaṃ steyakarmaṇi . dravyaprakārāhi yathā tathaiva prāṇijātayaḥ iti . dravyasyāpahriyamāṇasya yādṛśāḥ prakārāstādṛśā eva prāṇijātayaḥ steyakarmaṇyapahartāro bhavanti yathā kāṃsyahārī haṃsa iti . athavā yatphalasādhanandravyamapaharati tatsādhanavikalo yathā paṅgatāmaśvahāraka iti mitā° . brahmahā kuṣṭhī, taijasāpahārī maṇḍalī, devabrāhmaṇākrośakaḥ khalati, rgaradāgnidāvunmattau, gurupratihantāpasmārī, godhnaścāndho, dharmapatnīṃ muktvānyatra pravṛttaḥ śabdavedhī prāṇiviśeṣaḥ, kuṇḍāśī bhagabhakṣo, deva--brāhmaṇa--svāpahārī pāṇḍurogī, nyāsāpāro ca kāṇaḥ, strīpaṇyopajīvī ṣaṇḍhaḥ, kaumāradāratyāgī durbhago, miṣṭaikāśī vātagulmī, abhakṣyabhakṣakogaṇḍamālī, brāhmaṇīgāmī nirvījī, krūrakarmā vāmano, vastrāpahārī pataṅgaḥ, śayyāpahārī kṣapaṇakaḥ, śaṅkhaśuktyapahārī, kapālī dīpāpahārī kauśiko, mitradhruk kṣayī, mātāpitrorākrośakaḥ khañjana iti anṛtavāgulvaṇo, muhurmuhuḥsaṃlagnavāk jalodarī, dāratyāgau kūṭasākṣīślīpadī, ucchūnajaṅghācaraṇo, vivāhavighnakartā chinnoṣṭhaḥ, avaguraṇaḥ chinnahasto, mātṛghno'ndhaḥ, snuṣāgāmī, vātavṛṣaṇaḥ, catuṣpathe viṇmūtravisarjane mūtrakṛcchrī, kanyādūṣakaḥ ṣaṇḍhaḥ, īrṣyālurmaśakaḥ, pitrorvivadamāno'pasmārī, nyāsāpahāryanapatyo, ratnāpahāryatyantadaridrovidyāvikrayī puruṣamṛgaḥ, vedavikrayī dvīpī, bahuyājakojalaplavaḥ, ayājyayājakovarāhaḥ, animantritabhojī vāyasaḥ, miṣṭaikabhojī bānaraḥ, yatastato'śnanmārjāraḥ, kakṣavanadahanātskhadyotaḥ, dārakācāryomukhavigandhiḥ, paryuṣitabhojī kṛbhiḥ, adattādāyī balīvardo, matsarī bhramaraḥ, agnyutsādī maṇḍalakuṣṭhī, śūdrācāryaḥśvapākaḥ, gohartā saprpaḥ, snehāpahārī kṣayī, annāpahāryajīrṇī, jñānāpahārī mūrkhaḥ, caṇḍālīpukvasīgamane'jagaraḥ, pravrajitāgamane marupiśācaḥ, śūdrāgamane dīrghakīṭaḥ, savarṇābhigāmī daridraḥ, jalahārī matsyaḥ, kṣīrahārī valākā, vārdhuṣiko'ṅgapīnaḥ, avikreyavikrayī gṛdhraḥ, rājamahiṣīgāmī napuṃsakaḥ, rājākrośakogardabhaḥ, gogāmī maṇḍūkaḥ, anadhyāyādhyayane śṛgālaḥ, paradravyāpahārī parapreṣyaḥ, matsyabadhegarbhavāsī ityevaṃ nānāsmṛti vacanaiḥ gativiśeṣo mitākṣarāyāṃ darśitastena tatkālaparyantasthāyitā'dharmasyeti gamyate . ba° anicsamā° adharmā . puṇyarūpadhammaśūnye tri° . nāsti nivṛttaḥ dharmo yasya° anicsamā° adharmā . kṣīṇapuṇye tri° . tārakāvarṣamivādharmavināśapiśunamiti kāda° . guṇādyaparaparyāyaḥ adharmastaduhite brahmaṇi na° .

adharmacārin tri° na dharmaṃ carati anutiṣṭhati cara + ṇini 6 ta° na° ta° . dharmakṛtyānanuṣṭhāyini, pāpānuṣṭhāyini ca striyāṃ ṅīp .

[Page 124b]
adharmamaya tri° adharmeṇa pracuraḥ prācuryārthe mayaṭ . pāpapracure . striyāṃ ṅīp .

adharmātman tri° adharmapradhānaḥ ātmā yasya . prādhānyena pāpācāriṇi .

adharmāstikāya pu° ārhatamatasiddheṣu jīvādipañcakāstikāyeṣu madhye sthitisvabhāvake padārthabhede vivaraṇamarhacchabde dṛśyam .

adharmin tri° adharmaḥ pāpamastyasya ini . pāpavati striyāṃ ṅīp .

adharmiṣṭha tri° atiśayena adharmī iṣṭhan bhatvāṭṭilopaḥ . bhṛśapāpayukte .

adharmya tri° na dharmāya hitaṃ yat . pāpāpādake, pañcānāṃ tu trayo dharmyā dvāvādharmyau smṛtāviheti manuḥ .

adhavā strī na vidyamāno dhavo bhartā yasyāḥ . mṛtabhartṛkāyāṃ vidhavāyām striyām .

adhaścara pu° adhaḥkhanitvā carati ac . caure, adhobhāgagantari tri° .

adhaścaura pu° adhobhāge khanitvā corayati cura--ac svārthe aṇ . sandhiṃ kṛtvā cauryakārake . (sindhiyāla) .

adhaśśiras na° adhovarti śiraḥ sasya śatvam vā . avāṅmastake .

adhas avya° adhara + asi adharaśabdasthāne adhādeśaśca . pātāle, adhasthānamātre ca . tatrāpi arthavaśāt prathamāpañcamīsaptamyarthā unneyāḥ . tatra prathamārthe adhoramyaṃ, pañcamyarthe adhovṛkṣāt patati, saptamyarthe adhogṛhe śete ityādi . adhaḥ kathañciddhṛtabhūmibhāgamiti kumā° . patatyadhodhāma visāri sarvataḥ, iti māghaḥ .

adhastana tri° adhobhavaḥ adhas + ṭyu tuṭ ca . adhobhave striyāṃ ṅīp . evamāgāmiyāgīyamukhyakālādadhastanaḥ khakālāduttaro gauṇaḥ kālaḥ pūrbasya karmaṇa iti smṛtiḥ . adhastanaḥ pūrvatanaḥ dṛkṣavacchāstreṣu vyavahāra iti nyāyāditi raghunandanokteḥ pūrbatane'rpi .

adhastarā(mā)m avya° atiśayena adhaḥ, tara(ma)p āmu . atyantādhare . dravye tu nāmu . adhastarodeśaityādi .

adhastāt avya° adhara + astāti adhādeśaḥ . adhaḥśabdārthe . ayañca prathabhāpañcamīsaptyamyarthe eva dharmeṇa gamanamūrdhaṃ gamanamadhastād bhavatyadharmeṇeti 44 sāṅkhyakā° .

adhaspadam na° adhovṛtti padaṃ vā satvam . nimnapade .

adhāmārgava pu° na dhīyate adhāḥ tādṛśaṃ mārgaṃ vāti vā--ka . apāmārge iti kṣīrasvāmī .

adhārmika tri° dharmaṃ carati āsevate ṭhak virodhārthe na° ta° . adharme--svārasikapravṛttimati adharmācceti vaktavyamiti ṭhaki tu ādharmika ityapyatra tri° .

adhi avya° na + dhā--ki . adhikāre, aiśvarye, svatve, adhikṛtyetyarthe, upari, ādhikye, atiśaye ca . asya aiśvarye, svatve ca karmapravacanīyatvena tadyoge saptamo, adhi rāme bhūḥ, adhi bhuvi rāma iti . adhiḥ adhyayanaiśvaryavaśitvasmaraṇādhikeṣu iti gaṇaratne uktam tatropādhyāyādadhīte ityādāvadhyayane, iṅo'dhyayanārthakatvasya adhirdyotakaḥ . aiśvarye adhipatiḥ, vaśitve adhīnaḥ, adhigataminam atyā° sa° . smaraṇe māturadhyeti ikaḥ smaraṇārthatvamadhirdotayati . adhike, adhikamiti adhi + kan . adhiparī anarthakāviti pā° ukteḥ ānarthakye gatitvābhāvāt nopasargatvaṃ tena adhyāgacchati ityādau gatisaṃjñābādhāt gatirgatāviti pā° nighāto na . ataeva asya dhātvarthatvamātradyotakatve'pi viśiṣṭakriyādyotakatvābhāvāt anarthakatvavyavahāraḥ viśiṣṭakriyāyogābhāvācca nopasargatvam tena tasminnātmavaturbhāge prāṅnākamadhitasthuṣīti raghau na ṣatvam sati ca kriyāviśeṣadyotakatve adhitaṣṭhāvityādāviva upasargatvena ṣatvamiti bhedaḥ . mugdhabodhe tu nātrārcāyāṃ svato nātikrame'tiḥ paryadhī gatāviti gatyarthadyotakatve nopasargatvamityuktam tena nākamadhitasthuṣītyasya gatavatītyarthakatayopasargatvābhāvānna ṣatvamiti vivekaḥ . tathā adhike, ito vā sātimīmahe divo vā pārthivādadhi iti ṛ° 1, 6, 10 adhīmahe ādhikyena yācāmahe iti bhāṣyam . upari ye nākasyādhi rocane divīti ṛ° 1, 19, 6, nākasya duḥkharahitasya sūryasya uparīti bhāṣyam, adhikāre yadatra sāmadhikariṣyatīti si° kau° . vibhāṣā kṛñīti pā° . vā gatitvamatra viniyokturīśvaratvaṃ gamyate adhikārī viniyogaḥ . ādhikye adhigatya jagatyadhīśvarāditi naiṣa° adhigatyetyādau gamerviśiṣṭajñānārthatvadyotakatvāt upasargatvam dhātvarthaṃ bādhate kaścit kaścittamanuvartate, tameva viśinaṣṭyanya upasargagatistridhe tyukteḥ viśiṣṭajñānārthatā, tena gatisamāse lyap . adhigataṃ vidhivad yadapālayadityādau dāyatvena labdhamityarthaḥ . evamanyatrāpi viśeṣārthadyotakatā vijñeyā . ādhīyate duḥkhamaneneti ā + dhā--ki vā pṛ° hrasvaḥ . manaḥpīḍāyām pu° .

adhika tri° adhyārūḍha eva svārthe kan uttarapadalopaśca . pradhāne atirikte, ūnaṃ na satveṣvadhiko babādhe iti raghuḥ . ādhikyaṃ ca yogyaparimāṇātikramaḥ atiśayavṛddhiśca . tatrānurūpātikrame akālaprasavā nārya ityupakramya hīnāṅgīmadhikāṅgīñca jāyante yadi vā traya ityariṣṭamuktamudāhāryam . hīnāṅgamadhikāṅgañca śrāddhabhojye vivarjayediti smṛtiḥ . iyamadhikamanojñā valkalenāpi tanvīti śaku° . adhikaṃ phalamaśnute iti purā° . asādharaṇe ca . brāhmaṇasyādhikaṃ labdhaṃ, kṣatriyasya vijitaṃ, nirviṣṭaṃ vaiśyaśūdrayoriti gautamaḥ brāhmaṇasyādhikaṃ labdhamiti brāhmaṇasya pratigrahādinā yallabdhaṃ tadadhikamasādhāraṇam . kṣattriyasya vijitamityatrādhikamityanuvartate kṣattriyasya vijayadaṇḍādilabdhamasādhāraṇam . nirviṣṭaṃ vaiśyaśūdrayoriti . atrāpyadhikamityanuvartate vaiśyasya kṛṣigorakṣādilabdhannirviṣṭantadasādhāraṇaṃ, śūdrasya dvijaśuśrūṣādinā bhṛtirūpeṇa yallabdhantadasādhāraṇam . evamanulomajānāatilomajānāñca lokaprasiddheṣu svatvahetuṣu yadyadasādhāraṇamuktaṃ sūtānāmaśvasārathyamityādi tattat sarvaṃ nirviṣṭaśabdenocyate sarvasyāpi bhṛtirūpatvāt nirveśo bhṛtibhogayoriti trikāṇḍīsmaraṇāt . tattadasādhāraṇaṃ veditavyam iti mitākṣarā . darpaṇokte arthālaṅkārabhede yathā darpaṇe āśrayāśrayiṇorekasyādhikye'dhikamucyate . kimadhikamasya vrūmo mahimānaṃ vāridherhariryatra . ajñāta eva śete kukṣau nikṣipya bhuvanāni ityatrāśrayasya . yugāntakālapratisaṃhṛtātmano jaganti yasyāṃ savikāśamāsata . tanau mamustatra na kaiṭabhadviṣastapodhanābhyāgamasambhavā mudaḥ iti māghe tu āśritasvādhikyam . bhāvārthe ṣyañ--ādhikyam . ucita pramāṇātireke na° .

adhikatara tri° adhika + tarap . dvayormadhye utkṛṣṭe ekasmin, atyantotkṛṣṭe ca .

adhikatama tri° adhika + tamap . bahūnāṃ madhye ekasmin utkṛṣṭe, atyantokṛṣṭe ca .

adhikamāsa pu° karma° . malamāse tadviraṇamaghimāsaśabde .

adhikaraṇa na° adhi + kṛ--lyuṭ . ādhāre, vyākaraṇaśāstre kartṛkarmavyavahitāmasākṣāddhārayat kriyām . upakurvat kriyāsiddhau śāstre'dhiraṇaṃ smṛtamiti hariparibhāṣite adhikaraṇasaṃjñake kartṛkarmadvārā kriyāśraye kārake, yathā gehesthālyāmannaṃ pacatītyādau gṛhasya kartṛdvārā, sthālyāśca karmadvārā, paramparayā pākakriyāśrayatvāt, gṛhādeḥ . ādhāro'dhikaraṇamiti saptamyadhikaraṇe iti pā° . adhikaraṇaṃ ca yasya guṇādeyā dharmī sa eva . yathā guṇakarmajātīnāṃ dravyam, dravyasya ca saṃyogādisambandhena dravyāntaraṃ, tatrādhikasyaivādhikaraṇatvaṃ yathā kuṇḍādervadarādīnāmadhikaraṇatvam gṛhāderghaṭādīnāṃ, na tu vaiparītye . dravyādiṣu guṇādereva, samavāyena tādātmyena vā matabhedena adhikaraṇatvaṃ natu guṇādīnāṃ dravyādhikaraṇatvamityeva mantavyam . kriyate nirṇayārthaṃ vicāro'smin . pūrbottaramīmāṃsāśāstraprasiddhe ekārthapratipādake viṣayasaṃśayapūrbapakṣasiddhānta nirṇayātmakapañcāṅgabodhakavākyasamudāye nyāye . tathā hi viṣayoviśayaścaiva pūrbapakṣastathottaraṃ nirṇayaśceti siddhāntaḥ śāstre'dhikaraṇaṃ smṛtamiti mīmāṃsā . tatra vicārārhaṃ vākyaṃ viṣayaḥ, tasyārthaviṣaye viśayaḥ idamitthaṃ na veti vikalpaḥ . tatra sandihyamānayoḥ pakṣayoḥ asatpakṣe yuktipradarśanavākyaṃ pūrbapakṣavākyaṃ, pūrbapakṣoktāṃ yuktiṃ khaṇḍa yitvā satpakṣe yuktipradarśanavākyam siddhāntaḥ . tataścetyādyabhilāpena siddhāntasiddhārthopasaṃhārakaṃ vākyaṃ nirṇāyakavākyamiti yathā svādhyāyo'dhyetavya ityādivākyaṃ vicārārthatvena viṣayaḥ . atrādhyayanamakṣaragrahaṇamātram? arthagrahaṇaparyantādhyayanaṃ? veti saṃśayaḥ . tatra akṣaragrahaṇamātramadhyayanamiti pūrbapakṣaḥ . arthajñānasahitākṣaragrahaṇamiti siddhāntaḥ . tena vidhivākyasya sārthavedādhyayanameva phalito'rtha iti nirṇaya itthaṃ tat pratipādakāvayavapañcātmakīnyāyo'trāvasīyate . evamanyadapyudāhāryam . uttaramīmāṃsāyāmapi etāni yathāyathaṃ yojyāni viśeṣastvayaṃ vedānte pañcāvayavā anvavidhā yathoktaṃ mādhavācāryeṇa . tatraikaikamadhikaraṇaṃ pañcāvayavaṃ viṣayaḥ sandehaḥ saṅgatiḥ pūrbapakṣaḥ siddhāntaśceti pañcāvayavā iti saṅgatiśca śāstre'dhyāye tathā pāde nyāyasaṅgatayastridhā . śastrādiviṣaye jñāte tattatsaṅgatirūhyatā sityanena saṅgatitraividhyaṃ tenaiva darśitaṃ tadvivaraṇaṃ saṅatiśabde vakṣyate . tatra vedāntādhikaraṇaṃ yathā athāto brahmajijñāseti prathamādhikaraṇam avicāryaṃ vicāryaṃ vā brahmādhyāsānirūpaṇāt . asandehāphalatvābhyāṃ na vicāraṃ tadarhati . adhyāso'haṃbuddhisiddho'saṅgaṃ brahma śrutīritam sandehānmuktabhāvācca vicāryaṃ brahma vedata iti mādhavaḥ . vyākhyātañcaitat svenaiva yathā ātmā vā are draṣṭavyaḥ śrotavya ityatra ātmadarśanaṃ phalamuddiśya tatsādhanatvena śravaṇaṃ vidhīyate . śravaṇaṃ nāma vedāntavākyānāṃ brahmaṇi tātparyaṃ nirṇetumanukūlonyāyavicāraḥ tadetadvicāravidhāyakaṃ vākya viṣayaḥ . na cāya viṣayaḥ ślokayorna saṃgṛhītaḥ, sandehasaṃgraheṇaivārthāt tat saṃgrahapratīteḥ brahmavicārātmakanyāyanirṇayātmakaśāstramanārambhaṇīyamārambhaṇīyaṃ veti sandehaḥ . pūrbottarapakṣayuktidvaya sarvatra sandehavījamunneyam . tatrānārabhyamiti tāvatprāptaṃ viṣayaprayojanayorabhāvāt . saṃdigdhaṃ hi vicāraviṣayobhavati brahmā tvasandigdhaṃ tathā hi tat kiṃ brahmākāreṇa sandihyeta? ātmākāreṇa? vā, nādyaḥ satyaṃ jñānamanantaṃbrahmeti vākyena brahmākārasya niścayāt . na dvitīyaḥ ahaṃpratyayenātmākārasya niścayāt . adhyāsātmaviṣayatvena mrānto'yaṃ pratyaya iti cet na adhyāsānirūpa ṇāt tamaḥprakāśavadviruddhasvabhāvayorjaḍājaḍayordehātmanoḥ śuktirajatavadanyonyatādātmyādhyāsona nirūpayituṃ śakyate . tasmādabhrāntābhyāṃ śrutyahaṃpratyayābhyāṃ niścitasyāsaṃdigdhatvānna vicārasya viṣayo'sti . nāpi prayojanaṃ paśyāmaḥ . uktaprakāreṇa brahmātmaniścaye'pi muktyadarśanāt tasmādbrahma na vicāramarhati ataḥ śāstramanārambhaṇīyamiti pūrbapakṣaḥ . atrocyate . śāstramārambhaṇīyaṃ viṣayaprayojanasadbhāvāt śrutyahaṃpratyayayoḥ sandigdhaṃ brahmātmavastu . ayamātmā brahmeti śrutirasaṅgaṃ brahmātmatvenopadiśati . ahaṃmanuṣyaityādyaha buddhirdehāditādātmyādhyāsenātmānaṃ gṛhṇāti, adhyāsasyadurnirūpatvamalaṅkārāya, tasmāt saṃdigdhaṃ vastu viṣayaḥ tanniścayena muktilakṣaṇaṃ prayojanaṃ śrutyā, vidvadanubhavena ca siddham . tasmādvedāntavākyavicāramukhena brahmaṇo vicārārhatvācchāstramārambhaṇīyamiti siddham iti . abhedānvayipadārthabodhakatulyavibhaktikaśabde dha . samānādhikaraṇastatpuruṣaḥ karmadhāraya iti pā° . samānādhikaraṇaḥ abhedānvayipadārthabodhakatulyavibhaktikapadaghaṭitastatpuruṣaḥ karmadhāraya ityarthaḥ tādṛśapadaghaṭitatvenānyapadārthatve samānādhikaraṇabahuvrīhiḥ pītamambaraṃ yasyeti vākye pītāmbara ityādi . abhedānvayipadārthabodhakabhinnapadaghaṭitatve vyadhikaraṇabahuvrīhiriti yathā padmaṃ nābhau yasyeti vākye padmanābhaḥ . suśrutokteṣu dvātriṃśattantrayuktiṣu tattrayuktibhede ca tantrayuktiśabde tadvivaraṇam .

adhikaraṇavicāla pu° adhikaraṇasya vicālaḥ anyathākaraṇaṃ vi--cala ghañ 6 ta° . dravyasya avasthāntarakaraṇena saṃkhyāntarakaraṇe, vicālo nāma yadekamanekaṃ kriyate anekaṃ vaikaṃ kriyate iti . ekasya rāśeḥ pañcadhā vibhāge, pañcā tmakasya vā ekadhā vibhāge ca adhikaraṇasya saṃkhyāyā vicālaḥ . adhikaraṇavicāle ceti pā° .

[Page 127a]
adhikaraṇika pu° adhikaraṇam dharmādhikaraṇam āśrayatayā'styasya ṭhan . vicārakaraṇāya dharmādhikaraṇamaṇḍape niyukte prāḍvivākādau . tatra niyuktaḥ ṭhak . ādhikaraṇiko'pyatra pu° .

adhikarma(n) avya° karmaṇi vibhaktyarthe'vyayī° vā acsamā° . karmādhikṛtyetyarthe . adhikaṃ karma prā° sa° . adhikakarmaṇi . na° ba° . adhikakarmayukte tri° .

adhikarmakara tri° adhikaṃ karma tatkaroti kṛ--ānulomyādau ṭa . śuśrūṣakabhede dāsabhede . kvip adhikarmakṛdapyatra tri° .

adhikarmakṛta tri° adhikaṃ karma adhikarma tat kṛtaṃ yena niṣṭhāntasya parani° . sarveṣvadhikṛto yaḥ syāt kuṭumbasya tathopari . so'dhikarmakṛto jñeya iti smṛtyukte śuśrūṣakabhede .

adhikarmika pu° adhikṛtya haṭṭaṃ karmaṇe'lam adhikarma--ṭhan . haṭṭādhyakṣe, haṭṭasthabaṇigbhyaḥ śulkādānakarmaṇi niyukta .

adhikāṅga na° adhiko'ṅgāt . varmadharairyodhairhṛdayamadhye varmadārṭyārthaṃ baddhapaṭṭikādau . ba° . adhikāṅgavati tri° . ajāvighātane caiva adhikāṅgaḥ prajāyate iti śātā° .

adhikāra pu° adhi + kṛ--ghaña . ārambhe, yatheṣṭaṃ krayavikrayā dikartṛtvasampādake svāmitve, adhikāraḥ phale svāmyamadhikārī prabhurbhavediti mīmāṃsokte vihitakarmaphalasvāmitve, viniyojyapuruṣasya sambandhe, yathā yājanādikarmaṇi brāhmaṇādeḥ, rājñāṃ prajāpālanādau, vaiśyasya kṛṣyādau, śūdrasya dvijasevāyām, naimittiko'yaṃ prāyaścittādhikāra iti mitākṣarā . svāmitve--sarve syuradhikāraṇa iti smṛtiḥ . tatra ca vaidikādikarmasu kartavyatājñānādhīnapravṛttiheturadhikāraḥ . yayā yājanādau brāhmaṇasyetyādi . śūdrasya nādhyayanādiṣvadhikāraḥ yathoktaṃ niṣekādiśmaśānānto yasya vedodito vidhiḥ . tasya śāstre'dhikāro'sminnānyasyaiva kadācaneti manunā . na kevalam adhyayane śūdrāṇāmadhikāraḥ yāgādāvapyanadhikāraḥ yathoktaṃ jaibhinīyasūtrabhāṣyādau . cāturvarṇyamaviśeṣāt ityāśaṅkya nirdeśādvā trayāṇāṃ syādagnyādheye hyasambandhaḥ kratuṣu brāhmaṇaśrutirityātreya iti . vāśabdaḥ pakṣaṃ vyāvartayati, trayāṇām adhikāraḥ syāt kutaḥ? agnyādheye nirdeśāt agnyādheye trayāṇāṃ nirdeśo bhavati, vasante brāhmaṇo'gnimādadhīta, grīṣme rājanyaḥ, śaradi vaiśyaḥ iti śūdrasya ādhāne śrutirnāsti ityanagniḥ śūdraḥ asamartho'gnihotrādi nirvattayitum . tasmāt agnihotraṃ juhuyāt svargakāmaḥ ityevamādiṣu śūdrasya prāṣikā śrutirnāsti . brāhmaṇādīn evādhikṛtya sā pravartate, te hi samarthā agnimattvāt, āhavanīyādayo na śṛdrasya, avidhānāt, saṃskāraśabdatvācca āhavanīyādīnām . tasmāt anadhikṛto'gnihotrādiṣu śūdraḥ ityātreyaḥ manyate sma iti bhā° . tathā karmapratipādaka sarvaśāstra vihitakarmasu manuṣyāṇāmevādhikāraḥ na tiraścāṃ na vā devādīnāṃ yathoktaṃ tatraiva phalārthatvāt karmaṇaḥ śāstraṃ sarvādhikāraṃ syāt ityāśaṅkya karturvā śrutisaṃyogādvidhiḥ kātsnyerna gamyate iti sū° vāśabdaḥ pakṣaṃ vyāvartayati . na caitadasti tiryagādīnāmapi adhikāraḥ iti . kasya tarhi? . yaḥ samarthaḥ kṛtsnaṃ karma abhinirvartayitum . na caite, śaknavanti tiryāgādayaḥ kṛtsnaṃ karmābhinirvartayitum, tasmāt eṣāṃ na sukhasyābhyupāyaḥ karma, kathaṃ yo na śakyate kartum, so'bhyupāyaḥ syāt? iti . na devānāṃ, devatāntarābhāvāt na hi ātmānam udiśya tyāgaḥ sambhavati, tyāga evāsau na syāt, na ṛṣīṇām, ārṣeyābhāvāt na bhṛgvādayo bhṛgvādibhiḥ sagotrā bhavanti, na caiṣāṃ sāmarthyaṃ pratyakṣam . api ca tiryañco na kālāntaraphalena arthinaḥ, āsannaṃ hi kāmayante . nanu ca uktaṃ, kālāntaraphalārthinaḥ tiraścaḥ paśyāmaḥ, śunaḥ śyenāṃścaturdaśyām aṣṭamamyāṃ ca upavasataḥḥ iti ucyate na janmāntaraphalārthina upavasanti . kathaṃ avagamyate? vedādhyayanābhāvāt, ye vedamadhīyate te etadviduḥ, idaṃ karma kṛtvā, idaṃ phalamamutra prāpnoti iti na caite vedamadhīyate, nāpi smṛtiśāstrāṇi, nāpyanyebhyaḥ avagacchanti, tasmāt na vidanti dharmam . avidvāṃsaḥ katham anutiṣṭheyuḥ, tasmāt na dharmāya upavasanti iti . kimarthaśca tarhyeṣām upavāsaḥ? . ucyate, rogāt arucireṣām . kathaṃ punarniyate kāle rogo bhavati? . ucyate niyatakālā api rogā bhavanti yathā tṛtīyakāścāturthakāśceti . tasmāt manuṣyāṇām adhikāraḥ iti . na ca tiraścāṃ dravyaparigrahaḥ, na hi ete dravyaṃ svecchayā upayuñjanā dṛśyante, tasmāt anīśānā dhanasya . yattu, devagrāmo hastigrāmaḥ iti, upacāramātnaṃ tat . tasmāt api na tiraścām adhikāraḥ iti . yāni punarliṅgāni, devā vai satramāsata ityevamādīni, arthabādāḥ te vidhiprarocanārthāḥ . vidyate hi vidhiranyaḥ teṣu sarveṣu, na ca vidherviṣinaikyavākyabhāvo bhavati, vacanavyaktibhedāt . stutistu sā, itthaṃ nāma satrāṇi āsitavyāni, yat kṛtakṛtyā api āsate devāḥ, āsannacetanā api tiryañcaḥ, acetanā api vanaspatayaḥ, kimaṅga punarvidvāṃso manuṣyā iti bhā° . brahmavidyāyāntu sarveṣāṃ devādīnāmadhikāra iti taduparyapi vādarāyaṇaḥ sambhavāt iti śā° sūtreṇa vyavasthāpitaṃ, vyākhyātañcaitat śāṅkarācāryeṇa yathā vāḍhaṃ manuṣyānadhikārotu śāstraṃ na tu manuṣyānevetīha brahmavijñāne niyamo'sti teṣāṃ manuṣyāṇāmupariṣṭāt ye devādayastānapyadhikaroti śāstramiti vādarāyaṇa ācāryo manyate kasmāt? sambhavāt . sambhavati hi teṣāmapyarthitatvādyadhikārakāraṇam . tatrārthitvaṃ tāvat mokṣaviṣayaṃ devādīnāmapi, sambhavati vikāraviṣayavibhūtyanityatālocanādinimittam . tathā sāmarthyamapi teṣāṃ sambhavati mantrārthavādetihāsapurāṇalokebhyo vigrahavattvādyavagamāt . naca teṣāṃ kaścit pratiṣedho'sti . nacopanayanādiśāstreṇaiṣāmadhikāro nivartitaḥ upanayanasya vedādhyayanārtha tvāt teṣāñca svayaṃpratibhātavedatvāt . api caiṣāṃ vidyāgrahaṇārthaṃ brahmacaryādi darśayati ekaśataṃ ha vai varṣāṇi maghavān prajāpatau brahmacaryamuvāsa bhṛgurvai vāruṇirvaruṇaṃ pitaramupasasāda adhīhi bhagavo! brahmetyādi . yadapi karmasvanadhikārakāraṇamuktam, na devānāṃ, devatāntarābhāvāt . na ṛṣīṇāmārṣeyāntarābhāvāditi . na tadvidyākhasti na hīndrādīnāṃ vidyāsvadhikriyamāṇānāmindrādyuddeśena kiñcit kṛtyamasti na ca bhṛgvādīnāṃ bhṛgvādisagotratayā . tasmāddevādīnāmapi vidyāsvadhikāraḥ kena vāryeta? iti . tataśca vidvattva karmaphalārthitva--tattatkarmakaraṇasamarthatvāparyudastatvāni adhikāraprayojakānīti siddham tatrāpi vidhānena sarvakarmatyāgarūpe sannyāse viprasyaivādhikāra iti sarvavādisammatam dvijamātrāṇāmadhikāra iti keṣāñcinmatam . adhikamākare dṛśyam . kvaciccādhikṛtasyādhikāraḥ . yathā darśādyadhikṛtasya prayājādiṣvadhikāraḥ pradhānādhikāro aṅgādhikārī bhavatīti nyāyāt . tāmbūlādhikāro datta iti hito° . hṛtādhikārāṃ malināmiti smṛtiḥ . karmaṇi ghañ . kartavye svādhikāre pramatta iti megha° . prakaraṇe, vyākaraṇaśāstre pūrbasūtropāttapadāderuttaratra sūtreṣu anuvartane . adhikāro'yam ā pañcamādhyāyasamāpteriti si° kau° . tatrādhikāraśca pratyayādikarmādyarthamuttarottarasūtreṣu pūrvasūtropāttaśabdasyānuvartanam . yathā pratyayaḥ, paraśca iti sūtropāttapratyayaparaśabdayoḥ ā pañcamādhyāyasamāpteḥ sarvatra sūtreṣu anuvartanam . sa cādhikāraḥ trividhaḥ siṃhāvalokitaṃ caiva maṇḍūkaplutameva ca . gaṅgāpravāhavaccāpi adhikārastridhā mata ityuktabhedatrayāt . tadudāharaṇantu vyākaraṇe'vagamyam . niyojyatayā viṣayīkaraṇe, sarvādhikāraṃ śāstramiti jai° sū° . tadabhiprāyeṇa vāḍhaṃ manuṣyānadhikārotu śāstra miti manuṣyādhikāra tvācchāstrasyeti ca śa° bhā° . sarvamadhikaroti karmaṇyupapade aṇ evameva manuṣyādhikāratvādityatrāpi

adhikāravidhi pu° adhikāre phalasvāmye vidhirvidhānam . mīmāṃsakokte vidhibhede karmajanyaphalabhoktṛtājñāpake vidhau yathā svargakāmo yajeta ityanena yāgajanyaphalabhoktā svargakāmīti jñāpyate . tatra niyojyapravartanāvidhiḥ adhikāraḥ yathā rājā rājasūyena yajeteti tatra rājasūye rājña eva niyojyatayā tatra pravartanāttasya tathātvam svasvakarmaṇi niyoge ca .

adhikāritā strī adhikāriṇo bhāvaḥ tal . vidvattvaphalārthitvakarmakaraṇaśaktimattvāparyudastatvaprayojye adhikāre bhāryāputravihīnasya--nāsti yajñe'dhikāriteti smṛtiḥ . bhāvārthe tva . adhikāritvam atraivārthe na° .

adhikārin tri° adhikaroti adhi + kṛ--ṇini . svāmini vihitakarmaphalabhoktari, śāstreṇa kartavyatīṃpadeśena niyojite, kāmanāviṣayaphala--tadupāyopadeśena pravartite ca striyāṃ ṅīp . vedāntamatasiddhe anubandhacatuṣṭayamadhye anubandhabhede vedāntasāre vedāntaśāstrālocanahetubhūtānubandhacatuṣṭayanirūpaṇāya adhikārī tu vidhivadadhītavedavedāṅgatvenāpātato'dhigatākhilavedārthaḥ iha janmani janmāntare vā kāmyaniṣiddhavarjanapurasmaraṃ nityanaimittikaprāyaścittopāsanānuṣṭhānena nirgatanikhilakalmaṣatayā nitāntanirmalasvāntaḥ sādhanacatuṣṭayasampannaḥ pramāte tyuktam . sa cādhikārī uttamamadhyamādhamabhedena trividhaḥ adhikāritraividhyānna niyama iti adhikāribhedānna miyama iti ca sāṃkhyasūtrabhyāṃ tathokteḥ . tatra uttamādhikāriṇaḥ vidhānena vihitasarvakarmatyāgapūrbakaṃ nirākārabrahmajñāne'dhikāraḥ madhyamādhikāriṇaḥ vihitavarṇāśramādi karmakaraṇapūrbakaṃ sopādhibrahmopāsane, adhamasya tu varṇāśramavihitakarmavidhānapūrbakaṃ sākārabrahmopāsane ye mandāste tu sajjante brahmaṇorūpakalpane ityukteḥ . ataevoktam praśāntacittāya jitendriyāya prakṣīṇadoṣāya yathoktakāriṇe--pradeyametat satataṃ mumukṣave iti . atra yathoktakāriṇeityanena prāk jñānotpatteḥ varṇāśramavihitaṃ karmānuṣṭheyamevetyuktaṃ śā° sūtrakṛtā'pi vihitatvādāśrama karmāpi ityuktam gītāyāmapi ārurukṣormuneryogaḥ karma kāraṇamucyate . yogārūḍhasya tasyaiva śamaḥ kāraṇamucyate ityanena ārurukṣoḥ yathoktakarmādhikāraḥ uktaḥ kaṣāye karmabhiḥ pakve tatojñānaṃ prajāyate ityanena kaṣāyaśabdavācyacittadoṣakṣayārthaṃ karmāvaśyakatetyuktam . dve brahmaṇī veditavye parañcāparameva ceti śrutāvapyadhikāribhedāt nirākarasopādhikayoḥ dvayorvrahmaṇorvedyatoktā . gītāyāmapi loke'smin dvividhā niṣṭhā purā proktā mayānagha! jñānayogena sāṃṅkhyānāṃ, karmayogena yogināmiti adhikāribhedāt jñānakarmaṇoradhikāra ityuktam . samyak saṃsādhanaṃ karma kartavyamadhikāriṇā . niṣkāmeṇa sadā pārtha! kāmyaṃ kāmānvitena ceti bhavi° pu° . adhikāriṇā'rthinā viduṣā samartheneti raghu° tena vidvattvaṃ tattatkarmajanyaphalārthitvam tattatkarmakaraṇayogyatvam aparyudastatvañca adhikāritāprayojakam . tatra phalārthitvañca sati kāme eva, mumukṣutve tu na phalārthitvāvaśyakateti bhedaḥ . mārkaṇḍeyapurāṇe rucivākyena pitṝnnamasye divi ye ca mūrtāḥ svadhābhujaḥ kāmyaphalābhisandhau . pradānaśaktāḥ sakalepsitānāṃ vimuktidā ye'nabhisaṃhiteṣviti anena phalārthinaṃ prati tattatphaladātṛtvaṃ, tadanarthinaṃ mumukṣuṃ prati muktidātṛtvamiti spaṣṭamuktam evaṃ devatānāmapyadhikāribhedena phaladātṛtvam . anabhisaṃhitesu anuddiṣṭeṣu phaleṣvityarthaḥ . adhikāro'styasya ini . svāmitvavati sarve syuradhikāriṇa iti smṛtiḥ striyāṃ ṅīp . kṛtātra devī vacanādhikāriṇīti naiṣa° .

adhikārthavacana na° adhikārthasya stutinindābhyāmāropitasya vastudharmādatiṃriktasya guṇasya vacanam . stutyarthavāde, nindārthavāde ca . yathā vātacchedyaṃ tṛṇamityatra durbalatvena nindā, kākapeyā nadītyatra ca pūrṇajalatvena stutiḥ gamyate kṛtyairadhikārthavacane iti pā° .

adhikāma pu° adhikaḥ kāmaḥ . atyantābhilāṣe . ba° . tadvati tri° . kāme vibhaktyarthe avya° . kāmamadhikṛtyetyarthe avya° .

adhikṛcchra pu° adhikaṃ kṛcchraṃ kaṣṭaṃ sādhanatayā'styasya ac . vilvairāmalakairvāpi kapitthairathavā śubhaiḥ . māsena loke'dhikṛcchraḥ kathyate dvijasattamaiḥ iti (śaṅkhasa0) ukte māsasādhye vratabhede . prā° sa° . adhikakaṣṭe na° . tadvati tri° .

adhikṛta pu° adhi + kṛ--kta . āyavyāyādyavekṣake, adhyakṣe karmajanyaphalasambandhini niyukte, svāmitvavati ca tri° . mahīpatīnāṃ pṛthagarhaṇārthaṃ samādideśādhikṛtānadhiśrīriti raghuḥ .

adhikṛti strī adhi + kṛ--ktin . adhikāre .

adhikrama pu° adhi + krama--bhāve ghañ amantatvānna vṛddhiḥ . ārohaṇe .

adhikṣit tri° adhi + bhāve kartari vā kvip--tuk ca . parikṣaye, tatkāriṇi ca . viśāmāsāmabhayānāmadhikṣitam ṛ° 10, 92, 24 .

adhikṣipta tri° adhi + kṣipa--kta . sthāpite, nindite, kṛtādhikṣepe, prerite, tiraskṛte ca .

adhikṣepa pu° adhi + kṣipa--bhāve ghañ . tiraskāre, sthāpane, preraṇe ca .

adhigata tri° adhi + gama karmaṇi--kta . prāpte, jñāte ca . adhigataṃ vidhivat yadapālayaditi raghuḥ adhigatasakalakalākalāpakamiti kāda° . adhigatākhilavedārtha iti ve° sā° .

adhigama pu° adhi + gama--ghañ . jñāne, prāptau, svīkāre ca . adhyātmayogādhigameneti gītā . nidhyādeḥ prāptau ca . svāmī ṛkthakrayasaṃvibhāgaparigrahādhigameṣviti gauta° . adhigamo nidhyādeḥ prāptiriti mitā° .

adhigava avya° gavi vibhaktyarthe avyayo° vede ac samā° . gavītyarthe svādīyo yadadhigavaṃ kṣīramiti vedaḥ .

adhiguṇa pu° adhiko guṇaḥ prā° sa° . atiśathitavinayodaguṇe . ba° . tadvati tri° . yācñā moghā varamadhiguṇe nādhame labdhakāmā iti nīti° . guṇe--vibhaktyarthe avyayī° . guṇamadhikṛtyetyarthe avya° . adhigato guṇo yena . jyādhirūḍhe dhanuṣi na° .

adhijihva pu° adhikā jihvā yasya . dvijihve sarpe tasya dvijihvatvañca amṛtāsvādāśayā kuśavilehanāt . yathoktaṃ bhā° ā° pa° . yatraitadamṛtañcāpi sthāpitaṃ kuśamaṃstare . tadvijñāya hṛtaṃ sarpāḥ pratimāyākṛtañca tat . somasthānamidañceti darbhāṃste lilihustadā . tato dvidhā kṛtā jihvā sarpāṇāṃ tena karmaṇā . amavaṃścāmṛtasparśāddarbhāste'tha pavitriṇaḥ . evaṃ tadamṛtaṃ tena hṛtamāhṛtameva ca . dvijihvāśca kṛtāḥ sarpā garuḍena sahātmanā iti .

[Page 130a]
adhijihvikā strī jihveva ivārthe kan adhirūḍhā jihvikā vā . (āljibha) upajihvāyām .

adhijya na° adhyārūḍhā jyā yatra prā° ba0, adhigataṃ jyāṃ vā atyā° sa° . āropitaguṇake dhanuṣi tvayi cādhijyakārmuke iti śaku° .

adhijyotiṣa avya° jyotiṣi vibhaktyarthe avyayī° ac samā° . sūryatārakādijyotīṃṣyadhikṛtyerthe .

adhityakā strī adhi + tyakan . parvatasyoparibhūmau . ārūḍhaṃ sthalamadhityaketi si° kau° . sthāṇuṃ tapasyantamadhityakāyāmiti kumā° . adhityakāyāmiva dhātumayyāmiti raghuḥ .

adhidanta pu° adhyārūḍho dantam atyā° sa° . dantopari jātadante (gajaṃdāta) . prā° ba° . tadvati tri° . dante vibhaktyarthe avyayī° . dantamadhikṛtyetyarthe avya° .

adhideva pu° adhikṛtodevaḥ yena guṇātiśayāt prā° ba° . sarvadevādhipe parameśvare . deve vibhaktyarthe avyayī° . devamadhikṛtyetyarthe avya° . adhidevaṃ bhavaḥ ṭhañ . anuśatikā° dvipadavṛddhiḥ . ādhidaivikaṃ devebhyo jāte duḥkhādau tri° .

adhidevatā strī adhiṣṭhātrī devatā śā° ta° . adhiṣṭhātryāṃ devatāyām . devatānām adhiṣṭhātṛtvañca sannidhānamātreṇa tattatpadārthānāṃ tattatkarmasu niyantṛtvarūpam . tacca sākṣāt parameśvarasyaiva yathoktam vṛ° u° antaryāmi brāhmaṇe . yaḥ pṛthivyāṃ tiṣṭhan pṛthivyā antaro, yaṃ pṛthivī na veda, yasya pṛthivī śarīraṃ, yaḥ pṛthivīmantaro yamayatyeṣa ta ātmāntaryāmyamṛtaḥ .. yo'psu tiṣṭhannadbhyo'ntaro, yamāpo na viduryasyāpaḥ śarīraṃ, yo'po'ntaro yamayatyeṣa ta ātmāntaryāmyamṛtaḥ . yo'gnau tiṣṭhannagnerantaro yamagnirna veda, yasyāgniḥ śarīraṃ, yo'gnimantaro yamayatyepa ta ātmāntaryāmyamṛtaḥ . yo'ntarikṣe tiṣṭhannantarikṣādantaro, yamantarikṣaṃ na veda yasyāntarikṣaṃ śarīraṃ yo'ntarikṣamantaro yamayatyeṣa ta ātmāntaryāmyamṛtaḥ . yo vāyau tiṣṭhanvāyorantaro, yaṃ vāyurna veda, yasya vāyuḥ śarīraṃ, yo vāyumantaro yamayatyeṣa ta ātmāntaryāmyamṛtaḥ . yo divi tiṣṭhandivo'ntaro, yaṃ dyaurna veda, yasya dyauḥ śarīraṃ, yo divamantaro yamayatyeṣa ta ātmāntaryāmyamṛtaḥ . ya āditye tiṣṭhannādityādantaro, yamādityo na veda, yasyādityaḥ śarīraṃ, ya ādityamantaro, yamayatyeṣa ta ātmāntaryāmyamṛtaḥ . yo dikṣu tiṣṭhandigbhyo'ntaro yaṃ diśo na viduryasya diśaḥ śarīraṃ, yo diśo'ntaro yamayatyeṣa ta ātmāntaryāmyamṛtaḥ . yaścandratārake tiṣṭhaṃścandratārakādantaro, yañcandratārakaṃ na veda, yasya candratārakaṃ śarīraṃ, yaścandratārakamantaro yamayatyeṣa ta ātmāntaryāmyamṛtaḥ . ya ākāśe tiṣṭhannākāśādantaro, yamākāśo na veda, yasyākāśaḥ śarīraṃ, ya ākāśamantaro yamayatyeṣa ta ātmāntaryāmyamṛtaḥ . yastamasi tiṣṭhaṃstamaso'ntaro, yaṃ tamo na veda, yasya tamaḥśarīraṃ, yastamo'ntaro yamayatyeṣa ta ātmāntaryāmyamṛtaḥ . yastejasi tiṣṭhaṃstejaso'ntaro, yaṃ tejo na veda, yasya tejaḥ śarīraṃ, yastejo'ntaro yamayatyeṣa ta ātmāntaryāmyamṛta ityadhidaivatam . athādhibhūtam yaḥ sarveṣu bhūteṣu tiṣṭhansarvebhyo bhūtebhyo'ntaro, yaṃ sarvāṇi bhūtāni na viduryasya sarvāṇi bhūtāni śarīraṃ, yaḥ sarvāṇi bhūtānyantaro yamayatyeṣa ta ātmāntaryāmyamṛta ityadhibhūtam . athādhyātmam yaḥ prāṇe tiṣṭhanprāṇādantaro, yaṃ, prāṇo na veda, yasya prāṇaḥ śarīraṃ, yaḥ prāṇamantaro yamayatyeṣa ta ātmantaryāmyamṛtaḥ . yo vāci tiṣṭhanvāco'ntaro, yaṃ vāṅna veda, yasya vāk śarīraṃ, yo vācamantaro yamayatyeṣa ta ātmāntaryāmyamṛtaḥ . yaścakṣuṣi tiṣṭhaṃścakṣuṣo'ntaro, yaṃ cakṣurna veda, yasya cakṣuḥśarīraṃ, yaścakṣurantaro yamayatyeṣa ta ātmāntaryāmyamṛtaḥ . yaḥ śrotre tiṣṭhañchotrādantaro, yaṃ śrotraṃ na veda, yasya śrotraṃ śarīraṃ, yaḥśrotramantaro yamayatyeṣa ta ātmāntaryāmyamṛtaḥ . yo manasi tiṣṭhanmanaso'ntaro, yaṃ mano na veda, yasya manaḥ śarīra yo mano'ntaro yamayatyeṣa ta ātmāntaryāmyamṛtaḥ . yastvaci tiṣṭhaṃstvaco'ntaro, yaṃ tvaṅna veda, yasya tvak śarīraṃ, yastvacamantaro yamayatyeṣa ta ātmāntaryāmyamṛtaḥ . yo vijñāne tiṣṭhanvijñānādantaro, yaṃ vijñānaṃ na veda, yasya vijñānaṃ śarīraṃ, yo vijñānamantaro yamayatyeṣa ta ātmāntaryāmyamṛtaḥ . yo retasi niṣṭhanretaso'ntaro, yaṃ reto na veda, yasya retaḥ śarīraṃ, yo reto'ntaro yamayatyeṣa ta ātmāntaryāmyamṛto'dṛṣṭo draṣṭā,'śrutaḥ śrotā, 'mato mantā, 'vijñāto vijñātā, nānyo'to'sti draṣṭā, nānyato'sti śrotā, nānyato'sti mantā, nānyato'sti vijñātaiṣa ta ātmāntaryāmyamṛto'to'nyadārtam iti . tasyaivāṃśaṃviśeṣeṇāvirbhūtānāṃ digādyabhimānidevānāmindriyādhiṣṭhātṛtvaṃ yathā vaikārikādahaṅkārāddevā vaikārikā daśa . digvātārkapraceto'śvivahnīndropendramitrakā iti śāra° . śaktisāmarthyādvikṛtaparameśvarādutpannatvenā'haṅkārasya tadutpannadevānāñca vaikārikatvamiti rāghavabhaṭṭena vyākhyātam . vaikārikā digādyāśca candreṇaikādaśa smṛtāḥ . indriyāṇāmadhiṣṭhātṛdevāste parikīrtitā iti taddhṛtābhiyuktoktiḥ . tathā ca śrotrasya dik, tvaco vātaḥ, netrasya arkaḥ, rasanāyāḥ varuṇaḥ, ghrāṇasya aśvinau, vāgindriyasya vahniḥ, hastasya indraḥ, pādasya upendraḥ, pāyoḥ mitraḥ, upasthasya (kaḥ) prajāpatiḥ, manasaḥ candraḥ, ityete ekādaśendriyāṇāmadhiṣṭhātṛdevāḥ . īśvaraṃ bhāskare vidyādumāṃ vidyānniśākare . skandamaṅgārake vidyādbudhe nārāyaṇaṃ viduḥ . gurau vedanighiṃ vidyāt śukre śakro vidhīyate . śanaiścare yamaṃ vidyādrāhoḥ kālaṃ tathaiva ca . citragupto'dhipaḥ ketorityete grahadevatāḥ iti (matsyapurā0) uktā grahāṇamadhidevāḥ . eteṣāṃ punaradhiṣṭhātṛdevāśca pratyadhidevatātvena vyavahriyante te ca pratyadhidevatāśabde darśayiṣyante . adhidevatāpyatraiva . ādityābhimukhāḥ sarve sādhipratyadhidevatā iti matsyapu° . śaśāṅkamūrteradhidevatākṛtiriti bhaṭṭiḥ . candrādhidevatā umā .

adhidaivata na° adhiṣṭhātṛ daivatam prā° sa° . adhidevatāśabdārthe śivādhidaivataṃ dhyāyet vahnipratyadhidaivatamiti vicintyo mādhidaivata miti ca viṣṇudha° pu° . daivate vibhaktyarthe avyayībhāvaḥ . daivatamadhikṛtyetyarthe avya° . athādhidaivatam ādityo vā iti chando° u° ityadhidaivatamiti vṛ° u0 . adhidaivamapyatra avya° . adhidaivaṃ kimucyate iti gītā .

adhinātha pu° adhiko nāthaḥ prā° sa° . adhīśvare . tatrādhināthamadhikṛtya divastathāsāviti naiṣa° .

adhināya pu° adhinīyate vāyunā gandhādhārasūkṣmāṃśanayanadvārā tattatsthānaṃ hriyate'sau aghi + nī--ghañ . gandhe .

adhipa pu° adhipāti adhi + pā--ka . prabhau īśvare . atha prajānāmadhipaḥ prabhāte iti raghuḥ . śriyaḥ kurūṇāmadhipasyeti bhāra° .

adhipati pu° adhikaḥ patiḥ, adhi + pā--ḍati vā . īśvare svāmini sa vā eṣa sarveṣāṃ bhūtānāmadhipatiriti śrutiḥ . sarvasyādhipatirhi sa iti manuḥ . tato bhujaṅgādhipateḥ phaṇāgrairiti kumā° . patyantatvāt bhāvādau yak ādhipatyam . atyantaiśvarye na° . śailāthipatyaṃ svayamanvatiṣṭhaditi kumā° . sapūrbapadakatvāt striyāṃ ṅīṣ naścāntādeśaḥ . viṣṭambhinīṃ diśāmadhipatnīmiti yaju° 14, 5, adhipatnīṃ svāminīmiti dīpaḥ .

adhipā tri° adhipāti adhi + pā kvip adhipatau, adhipālake ca svaryadaśmannadhipā u andho'bhi ṛ° 7, 88, 2 .

adhipu(pū)ruṣa pu° adhikaḥ uttamaḥ pu(pū)ruṣaḥ prā° sa° . paraṃmeśvare . pu(pū)ruṣe vibha° avyayī° . pu(pū)ruṣamadhikṛtyetyarthe avya° .

adhipraja tri° adhikā prajā yasya . bahuprajāyukte . prā° sa° . bahuprajāyāṃ strī .

adhibhū pu° abhibhavati svāmībhavati svāmyarthe'trādhiḥ adhi + bhū--kvip . prabhau .

adhibhūta avya° bhūteṣu vibha° avyayī° . bhūtānyadhikṛtyetyarthe adhibhūtaṃ kimucyata ityarjunapraśne adhibhūtaṃ kṣarobhāva iti bhagavaduttaram iti gītā . bhūtaṃ prāṇimātramadhikṛtya bhavatītyadhibhūtamucyate iti śrīdharaḥ . adhibhūtaṃ bhavaḥ anuśatikā° dvipadavṛddhiḥ ādhibhautikam . bhūtānyadhikṛtya jāte duḥkhādau tri° .

adhibhojana na° adhikamatyantaṃ bhojanam prā° sa° . atyantabhojane . bhojanaṃ nirukte dhananāmasu paṭhitam adhikaṃ dhanaṃ mūlyaṃ yasya . atimūlyalabhye vastuni tri° . daśa vasrādhibhojanā iti ṛ° 6, 47, 23 adhibhojanā adhikaṃ dhanaṃ mūlyaṃ yeṣāṃ tādṛśāni daśa vastrāṇīti bhāṣyam .

adhimantha pu° adhikaṃ mathyate'nena adhi + mantha--karaṇe ghañ . utpāṭyata ivātyarthaṃ netraṃ nirmathyate tathā . śiraso'rdhaṃ tu taṃ vidyādadhimanthaṃ svalakṣaṇaiḥ ityukte araṇikāṣṭhamanthanāvayavabhede .

adhimāṃsa na° adhikaṃ māṃsamatra . vistīrṇaṃ mṛdu bahulaṃ yakṛtprakāraṃ śyāvaṃ vā tadadhimāṃsajārma vidyāditi vaidyakokte rogabhede .

adhimāṃsaka pu° adhiko māṃso yatra ba° kap . hanūsthe paścime dante mahāśotho mahārujaḥ . kālāsnāyī kaphakṛto vijñeyaḥ so'dhimāṃsaka iti vaidyakokte dantarogaviśeṣe .

adhimātra tri° adhikā mātrā yasya, adhikaṃ pramāṇamasya mātrac vā . adhikapramāṇe .

adhimāsa pu° adhiko ravimāsādatiriktaḥ śuklapratipadādidarśāntaścāndro māsaḥ prā° sa° . malamāse asaṃkrāntamāso'dhimāso nirukta itismṛtyukto ravisaṃkrāntivarjito māso'ghimāsaḥ . tathā hi mīnādistho raviryeṣāmārambhaḥ prathame kṣaṇe . te caitrādyā ityuktadiśā mīnasthe ravau yasya cāndramāsasyārambhaḥ sa caitraḥ evaṃ meṣastharavārabdho vaiśākha ivyevaṃ sthite yasmin cāndramāse raveḥ rāśyantarasaṃkramo na jātaḥ, tasya taduttarasya ca cāndramāsasya ubhayormeṣasthe ravau svārambhāt ubhayorapi vaiśākhatā, tatrādyo'dhimāsaḥ saṃkrāntihīnatvāt dvitīyaḥ śuddhaḥ iti smṛtau prasiddham . yathā malamāsatattve laghuhārītaḥ .. indrāgnī yatra hūyate ityuktvā tamatikramya tu raviryadā gacchet kathañcana . ādyomalimlucojñeyodvitīyaḥ prakṛtaḥ smṛtaḥ . tasmiṃstu prakṛte māsikuryāt śrāddhaṃ yathāvidhi . tathaivābhyudayaṃ kāryaṃ nityamekaṃ tu marvadā . yadā taṃ darśāntamāsamatikramya tatpūbbamāsāntyakṣaṇavṛttirāśisthaḥ san sūryo'tivāhya gacchet māsāntare rāśyantarasaṃyogaṃ gacchettadādyo'tikrāntomāsomalimlucojñeyaḥ . jyotiṣe . amāvāsyādvayaṃ yatra ravisaṃkrāntivarjitam malamāsaḥ sa viṃjñeyoviṣṇuḥ svapiti karkaṭe . amāvāsyādvayaṃ amāvāsyāntyakṣaṇadvayaṃ ravisaṃkrāntibhyāṃ kriyotpattirūpottarasaṃyogarūpābhyāṃ yathākramaṃ varjitaṃ tena darśāntyakṣaṇadvayayoreva kriyotpattyuttarasaṃyogābhyāṃ yathākramaṃ saṃyogenādhimāsaḥ . saṃkrānterekakṣaṇe kriyotpattiraparakṣaṇe pūrbasaṃyoganāśaḥ uttarasaṃyogotpattiśceti kṣaṇadvayavṛttitvamiti mīmāṃsakasiddhāntāt . gṛhyapariśiṣṭajyotiḥparāśarau . raviṇā laṅghitomāsaścāndraḥ khyātomalicaḥ . tatra yadvihitaṃ karma uttare māsi kārayet parāśaraḥ . pakṣadvaye'pi saṃkrāntiryadi na syāt sitāsite . tadā tanmāsavihitamuttare māsi kārayet . atra laṅghanamasaṃkramaṇañca ravestadā bhavati yadā tanmāsa tatpūrbamāsāntyakṣaṇayorekarāśyavasthitasya tanmāsānantarasaṃyogaḥ, na tvekarāśisthitasya māsavyāpanamātraṃ tathātve caturdaśyāmekarāśau saṃkrāntasya pratipatprathamakṣaṇe'pararāśau, tatpararāśau ca dvitīyāyāṃ pratipadi vā raveḥ saṃyoge'parasyāpi malamāsatā syāt . ataeva jyotiṣe amāvāsyāparicchinnaṃ ravisaṃkrāntivarjitam . malamāsaṃ vijānīyādgarhitaṃ sarvakarmasu . tasyārkodarśakaścaikarāśau darśadvayātigaḥ . atraikarāśisthārkasya darśadvayātigatvamuktam . etacca pūrbopadaśitayormāsayoḥ pūrbasyaiva sammavati na parasya . malamāsakāraṇantu jyotiṣe . divasasya haratyarkaḥ ṣaṣṭibhāgamṛtau sadā . karotyekamahaśchedaṃ tathaivaikañca candramāḥ . evamardhatṛtīyānāmabdānāmadhimāsakam . grīṣme janayataḥ pūrbaṃ pañcābdānte tu paścimama . tena divasasya titheḥ ṣaṣṭibhāgaṃ daṇḍamekaṃ ravirharati chedayati uttare chedamityabhidhānāt . tataśca ṛtau māsadvaye ṣaṣṭināḍīcchedādahnastitheśchedamākarghaṇaṃ karoti . evaṃ candro'pi . evamityuktakrameṇa varṣe dvādaśa tithyātmakakālākarṣādardhatṛtīyānāmante ardhaṃ tṛtīyaṃ yeṣāṃ te tathā . grīṣme mādhavādiṣu ṣaṭkeṣu pūrbaṃ mādhavāditrikapatitaṃ, pañcābdānte tu paścimaṃ śrāvaṇāditrikapatitaṃ malamāsañcandrārkau janayataḥ . mihiraḥ . mādhavādiṣu ṣaṭkeṣu māsi darśadvayaṃ yadā . dvirāṣāḍhaḥ sa vijñeyaḥ śete tu śrāvaṇe'cyutaḥ . mithunopagato bhānuramāvāsyādvayaṃ spṛśet . dvirāṣāḍhaḥ sa vijñeyoviṣṇuḥ svapiti karkaṭe . amāvāsyādvayaṃ tadantyakṣaṇadvayaṃ spṛśet saṃyujyāt na tanmadhye rāśyantarasaṃyoga ityarthaḥ . kanyāsiṃhakulīreṣu yadā darśadvayaṃ bhavet . āgāmini tadā varṣe kulīre mādhavaḥ svapet . yadyapi yāṃ tithiṃ samanuprāpya tulāṃ gacchati bhāskaraḥ . tayaiva sarvasaṃkrāntiryāvanmeṣaṃ na gacchati iti rājamārtaṇḍavacanāttulādiṣaṇmāse tithivṛddhyabhāvādvarṣe dvādaśavṛddhiranupapannā tathāpi madhye viṣuvatorbhānuryānyahāni tu vardhayet . taiḥ sambhūyādhikomāsaḥ patatyeva trayodaśaḥ iti gṛhyapariśiṣṭavākye viṣuvatormeṣatulāsaṃkrāntyormadhye meṣādiṣaṇmāsa eva tithivṛddhiruktā ahargaṇane meṣādiṣaṇmāse mandabhuktyā saptadinavṛddhistulādau śīghrabhuktyā dinadvayahrāsaḥ iti tathā ca jyotiḥśāstram meṣādīnāmaharvṛndaṃ ṣaṇṇāṃ saptāṣṭacandrakam (187) . tulādīnāmaṣṭasaptacandrakantu (178) likhet pṛthak . candra ekaḥ aṅkasya vāmā gatiḥ ityaṅkavidāṃ samayāt vyutkrameṇāṅkā bodhyāḥ . tena dinavṛddhi 5 kramasañcayābhyāṃ 6 meṣādiṣaṭke eva ekādaśatithivṛddhiḥ . evañca gate'bdadvitaye sārdhe pañcapakṣe dinadvaye . divasasyāṣṭame bhāge patatyeko'dhimāsakaḥ . iti rājamārtaṇḍoktaḥ saptadaśadinādhikāṣṭamāsādhikavarṣadvaye'dhimāsaḥ . sa ca saure māsi saptadaśadinottaraṃ cāndramāsalaṅghanāsambhavāt sāvanamānena jñeyaḥ iti . siddhāntaśiromaṇau tu 4320000000 kalpapramāṇavarṣeṣu 1593300000 etanmitā adhimāsābhavantītyuktam yathā lakṣāhatā devanaveṣucandrāḥ kalpe'dhimāsāḥ kathitāḥ sudhībhiriti . atropapattiḥ prakṛtāstāvadravimāsāstebhyaścāndramāsā yāvadbhiradhikāstāvanto'dhimāsā iti . tadevāha . raveḥ koṭinighnāḥ kṛtā'ṣṭenduvāṇāḥ 51840000000 surāgnyabdhirāmeṣavo lakṣanighnāḥ 53433300000 . śāśāṅkasya māsāḥ pṛthak sūryamāsairvihīnāstu kalpe'thavā te'dhimāsāḥ iti .. iṣṭavarṣeadhimāsānayanaṃ tatraivoktaṃ yathā kathitakalpagatārkasamāgaṇo raviguṇo gatamāsasamanvitaḥ . khadahanai (30) rguṇitastithisaṃyutaḥ pṛthagato'dhikamāsasamāhatāt (1593300000) .. ravidinā (1555200000000) ptagatādhikamāsakaiḥ kṛtadinaiḥ sahito dyugaṇo vidhoḥ iti . atra vāsanā kalpagatābdā dvādaśaguṇitā ravimāsā jātāste caitrādigatacāndratulyaiḥ sauraireva yutāstriṃśadguṇā iṣṭamāsapratipadādigatatithitulyaiḥ sauraireva dinairyutāḥ evante saurā jātāstebhyaḥ pṛthak sthitebhyo'dhimāsānayanaṃ trairāśikena, yadi kalpasauradinaiḥ kalpādhimāsā labhyante tadaibhiḥ kimiti phalam gatādhimāsāḥ . tai rdinīkṛtaiḥ pṛthak sthitaḥ saurāhargaṇasahitaścāndro bhavati yataḥ sauracāndrāntaramadhimāsadinānyeva iti . sūryasiddhānte'pyuktam . bhavanti śaśino māsāḥ sūryendu bhagaṇāntaram . ravimāsonitāste tu śeṣāḥ syuradhimāsakāḥ iti .. sūryacandrabhagaṇayorantaraṃ candrasya māsaḥ bhavanti te cāndramāsā ravimāso nitāḥ santaḥ śeṣā avaśiṣṭā ye cāndramāsāste'dhikamāsā eva bhavanti nānye . anena cāndratvamaghimāsānāṃ spaṣṭīkṛtam . atropapattiḥ . triṃśattithyātmakasya ravīnduyutikālarūpadarśāntāvadheścāgdrasya, dvādaśarāśimitena sūryendvantareṇaiva siddhiḥ kathamanyathā darśānte jātasya mandaśīghrayoḥ sūryendvoryogasya punardarśānte sambhavaḥ . dvādaśarāśyantaraṃ tvekaṃ bhagaṇāntaramato bhagaṇāntareṇa cāndro māsaḥ siddhaḥ . sauramāsāpekṣayā yadantareṇa cāndramāsānāmadhikatvaṃ ta evādhimāsā iti .

adhiyajñaḥ pu° adhikṛtoyajño yasmāt prā° ba° . parameśvare . adhiyajñaḥ kathaṃ? ko'tre tyarjuna praśne . adhiyajño'hame vātra dehe dehabhṛtāṃ vara! iti bhagavaduttaram gītāyām . atrāsmin dehe'ntaryāmitve na sthito'hamadhiyajñaḥ yajñādikarmapravartakastatphaladātā ceti śrīdharaḥ . yathā ca tasya sarvāntaryāmitvaṃ tathā adhidevatāśabde'ntaryāmibrāhmaṇe purastāddarśitam . yajñe vibha° avyayī° . yajñamadhikṛtyetyarthe avya° . adhiyajñaṃ brahma japediti manuḥ, yāge vibha° avyayī° . adhiyāgamapyuktārthe avya° . adhikaḥ adhikāṅgayāgaḥ prā° sa° . adhikāṅge yāge pu° .

adhiyoga pu° adhikoyogaḥ prā° sa° . jyotiṣaprasiddha yātrikaśubhayoge . sa ca gamanasamayalagne--tasmādvā caturthe, pañcame, saptame, navame, daśame, vā atyatamasyāne budhajīvabhārgavāṇāṃ madhye dvayoḥ sthitau satyāṃ bhavati . yoge kṣemamathādhiyogamane kṣemaṃ vipūṇāṃ badha iti muhū° .

adhiyodha pu° ādhikyena yudhyati adhi + yudha--ac . atiyoddhari . vibha° avyayī° . yodhe ityarthe avya° .

adhiratha adhyārūḍhaḥ rathaṃ rathinam atyā° sa° . atirathe . karṇapitari pu° . viveśādhirathoraṅgaṃ yaṣṭiprāṇo hvayanniveti bhā° ādi° . tasyāpatyam iñ . ādhirathiḥ karṇe pu° . karṇaparvaṇi bhūriprayogo'sya .

adhirāj pu° adhirājate adhi + rāja--kkip . sāmrājyavati, nṛpe, sampannanṛpe ca prāyopaviṣṭo gaṅgāyāmanādṛtyādhirāṭ śriyamiti bhāga° . adhikaśobhānvite tri° .

adhirāja pu° adhiko rājā ṭac samā° . adhīśvare sāmrā jyavati, nṛpe ca . śailādhirājatanayā na yayau na tasthāviti himālayonāma nagādhirāja iti ca kumā° .

adhirājya na° adhikaṃ rājyaṃ prā° sa° . sāmrājye . atyanyān pṛthivīpālān pṛthivyāmadhirājyabhāgiti .

adhirāṣṭra na° adhikṛtaṃ rāṣṭramatra prā° ba° . rājye . vibha° avyayī° . rāṣṭramadhikṛtyetyarthe avya° .

adhirukma tri° adhigataṃ rukmamābharaṇaṃ yena prā° ba° . adhi gatasuvarṇābharaṇe mānave . adhirukmā vinīyate iti ṛ° 8, 46, 33, adhirukmā adhikarukmābharaṇeti bhāṣyam .

adhirūḍha tri° adhi + ruha--kartari--kta . uparibhāge ārohaṇakartari, ativṛddhimati ca .

adhiropita tri° adhi + ruha--ṇic--puk karmaṇi kta . atiśayenāropite .

adhirohaṇa na° adhi + ruha bhāve--lyuṭ . uparyārohaṇe . ghañ . adhiroho'pyatra pu° .

adhirohaṇī strī adhiruhyate'nayā adhi + ruha--karaṇe lyuṭ . (mai) iti, (siḍi) iti ca prasiddhe kāṣṭhavaṃśādinirmite uccasthānārohaṇasādhane sopānavṛnde . adhirohaḥ sādhanatvenākhyasyāḥ ini . adhirohiṇītyapyatra iti śabdakalpadrumaḥ tanmūlaṃ mṛgyam . rāyamukuṭādibhiḥ lyuṭaivatatpadasādhanānnāsya inyantyatā .

adhiloka avya° loke vibha° avyayī° . loke ityarthe .

adhivaktṛ tri° adhi + vaca--tṛc . pakṣapātena vaktari . viśvāhendro adhivaktā iti ṛ° 1, 100, 10, adhivaktā pakṣapātena vacanayukta iti bhā° . striyāṃ ṅīp .

adhivacana na° adhi + vaca--lyuṭ . pakṣapātena kathane . adhikavacanaṃ pakṣapātena vacana miti mādhavācāryaḥ .

[Page 134a]
adhivastra tri° adhyāvṛtaṃ vastraṃ yena prā° ba° . uparinihita vastre . yajñebhirāvṛto'dhivastrā badhūriveti ṛ° 8, 2 6, 13, adhivastrā uparinihitavastreti bhā° .

adhivāka pu° adhi--vaca--ghañ . pakṣapātena vacane . tamindhaneṣu hiteṣvadhivākāya harati iti ṛ° 8, 15, 5, adhivākāya pakṣapātavacanāyeti bhā° .

adhivāsa pu° adhi + vasa nivāse--ghañ . nivāse śrīḥ kaiṭabhārihṛdayaikakṛtādhivāseti devīmā° . adhi + vāsa surabhīkaraṇe bhāve ghañ . saurabhe kakudmikanyāvaktrāntarvāsalabdhādhivāsayeti māghaḥ adhivāsaspṛhayeva māruta iti raghuḥ . adhivāsayati devatā anena adhi + vasa--ṇic karaṇe ghañ . yajñārambhapūrbadivase devatāsthāpanādikarmaṇi . adhivāsaḥ pare'hanīti smṛtiḥ madhyarātre'dhivāsayediti smṛtyuktestasya pūrbedyurmadhyarātre kartavyatā . ātyayikeṣu kāryeṣu sadyaevādhivāsaye dityukte ryāgadine'pi kvacit kartavyatā . gandhamālyādyaiḥ saṃskāre ca .

adhivāsana na° adhivāsayati sthāpayati devatā anena adhi + vasa--ṇic lyuṭ . yāgapūrbadine devatādyāvāhanapūrbakapūjanādikarmabhede . adhivāsyate surabhīkriyate adhi + vāsa surabhīkaraṇī bhāve lyuṭ . gandhamālyādibhiḥ surabhīkaraṇarūpasaṃskārabhede taddravyāṇi ca mahī gandhaḥ śilā dhānyaṃ dūrvā puṣpaṃ phalaṃ dadhi . ghṛtaṃ svastikasindūraṃ śaṅkhakajjalarocanāḥ . siddhārthaṃ kāñcanaṃ ropyaṃ tāmracāmaradarpaṇam . dīpaḥ praśastipātrañca vijñeyamadhivāsane iti smṛtyuktāni vedyāni . sāyaṃ ṣaṣṭhyāntu kartavyaṃ pārvatyā adhivāsanamiti purā° .

adhivāsita tri° adhi + vāsa--surabhīkaraṇe karmaṇi kta . surabhīkṛte gandhamālyādibhiḥ kṛtasaṃskāre . adhi + vāsanivāse ṇic karmaṇi kta . kṛtādhivāsane devādau .

adhivāhana na° adhi + vaha--ṇic--lyuṭ . upari prāpaṇe vāhane, ca . vibha° avyayo° . vāhanaṃ yānamadhikṛtyetyartheavya° .

adhivikartana na° adhi + vi + kṛta--chedane lyuṭ . atyantacchedane āśāsanaṃ viśāsanamatho adhivikartanamiti ṛ° 10, 85, 35 .

adhividya avya° vidyāyāṃ vibhaktya° avyayī° . vidyāmadhikṛtyetyarthe . adhividyaṃ prakāśate iti vākyapadīyam .

adhivinnā strī adhi + vida--lābhe karmaṇi kta . kṛtādhivedanāyāṃ yasyā upari vivāhāntaraṃ kṛtaṃ tasyāṃ striyām adhivinnā tu yā nārī nirgacchedruṣitā gṛhāditi manuḥ . adhivinnastriyai deyamādhivedinakaṃ samamiti yājña° .

adhivettṛ pu° adhi + vida--lābhe kartari tṛc . vivāhottaraṃ vivāhāntarakartari .

adhiveda avya° vede--vibhaktya° avyayī° . vedamadhikṛtyetyarthe . adhi + vida--bhāve ghañ . vivāhottaraṃ vivāhāntarakaraṇe pu0

adhivedana na° adhi + vida--lābhe bhāve lyuṭ . vivāhoparivivāhāntarakaraṇe . tatra niyuktādi ṭhak . ādhivedanikam adhivedanaviṣayaniyukte tatralabdhe ca dhanādau tri° . adhivinnastriyai deyamādhivedanikaṃ samamiti yājña° . ādhivedanikādyaṃ ca strīdhanaṃ parikīrtitamiti smṛtiḥ . adhivedanakālanimitte tu matkṛtabahuvivāhavāde vistarata ukte tataevāvaseye .

adhivedanīya strī adhi + vida--lābhe karmaṇi--anīyar . yadvivāhopari vivāhāntarakaraṇayogyaṃ tādṛśyāṃ striyām . karmaṇi yat . adhivedyāpyatra strī . bandhyāṣṭame'dhivedyābde iti manuḥ .

adhiśrapaṇa na° adhi + śrā--pāke ṇic--puk hrasvaśca bhāve lyuṭ . pācane .

adhiśraya pu° adhi + śrī--pāke bhāve ac . cūllyāmuparisthāpanarūpe viklittihetubhūte vyāpāre, pāke .

adhiśrayaṇa na° adhi upari śrayaṇaṃ pākārthaṃ sthāpanaṃ śrīñbhāve lyuṭ . cūllyā upari sthāpane, tatpūrbakapāke ca . adhiśrīyate pacyate'tra, ādhāre lyuṭ ṅīp . cūllyām (ākā) iti, (cūlā), iti ca khyātāyām strī .

adhiśrayaṇīya tri° adhiśrayaṇāya pākāya hitam cha . pākasādhanapātre . adhiśrayitumarhati adhi + śrī--pāke arhārthe karmaṇi anīyar . pākārhe vastuni tri° .

adhiśrayitavai avya° adhi + śrī--pāke vede kṛtyārthe tavai . pacanīye gaureva dugdhamadhiśrayitavai brūyāditi vedaḥ .

adhiśrī tri° adhikā śrīryasya . adhikaśobhānvite adhikasampattimati ca iyaṃ mahendraprabhṛtīnadhiśriya iti kumā° samādideśādhikṛtānadhiśrīriti raghuḥ .

adhiṣavaṇa na° adhiṣūyate somaḥ yatra adhi + ṣū abhiṣave ādhāre lyuṭ . somābhiṣavasādhanacarmādipātre . aṃśūniva grāvābhiṣavaṇe iti vedaḥ . bhāve lyuṭ . abhiṣave .

adhiṣavaṇyā tri° adhiṣavaṇāya hitam yat . abhiṣavasāṣane phalake . yatra dvāviva jaghanādhiṣavaṇyā kṛtā iti ṛ° 1, 28, 2 adhiṣavaṇyā ubhe adhiṣavaṇaphalake iti bhā° .

[Page 135a]
adhiṣṭhātṛ tri° adhi + sthā--tṛc ṣatvam . adhyakṣe, niyamitakāryaviśeṣākaraṇena kṛtākṛtāvekṣake, niyantari ca . ātmendriyādyadhiṣṭhāteti bhāṣā° . adhideve ca . indriyāṇāmadhiṣṭhātṛdevāste parikīrtitā iti purā° . te ca adhidevatāśabde darśitāḥ sarvādhiṣṭhātā tu parameśvara eva tadapi tatraivāntaryāmibrāhmaṇena darśitam . tatsānnidhyādadhiṣṭhātṛtvaṃ maṇivaditi sāṃkhyasū° . yathāyaskāntamaṇeḥ sānnidhyamātreṇa śalyaniṣkarṣakatvaṃ na saṅkalpādinā tathaivādipuruṣasya saṃyogamātreṇa prakṛtermahattattvarūpeṇa pariṇamanam . idameva ca sopādhisraṣṭṛtvamityarthaḥ . tathācoktam . niricche saṃsthite ratne yathā lohaḥ pravartate . sattāmātreṇa devasya tathā ceyaṃ jagajjaniḥ . ata ātmani kartṛtvamakartṛtvaṃ ca saṃsthitam . niricchatvādakartāsau kartā sannidhimātrataḥ iti sāṃ° bhā° . striyāṃ ṅīp .

adhiṣṭhāna na° adhi + sthā--lyuṭ . niyamitakāryaviśeṣākaraṇena sānnidhyamātreṇa niyamanāya, sthitau, vedāntaśāstraprasiddhe āropādhikaraṇe ca . vedāntināñca adhyāsasyāṅgamadhiṣṭhānaṃ yathā tathā'dhyāsaśabde vakṣyate . adhikaraṇe lyuṭi . pure ādhāramātre, āśraye ca . tadadhiṣṭhānāśrayadehe tadvāda iti sāṃ° sū° . tasya liṅgasya yadadhiṣṭhānamāśrayo vakṣyamāṇabhūtapañcakaṃ tasyāśraye ṣāṭkauśike dehe iti bhāṣyat . karaṇe lyuṭi . cakre, prabhāve ca cakreṇa, prabhāvena ca hi pravṛttayuddhakṛtyādisambhavaḥ . adhiṣṭhānañca niyantṛtvaṃ yathoktaṃ sāṃkhye . saṃhataparārthatvāt triguṇādiviparyayādadhiṣṭhānāditi itaśca puruṣo'sti adhiṣṭhānāt triguṇātmakānāmadhiṣṭhīyamānatvāt yadyat sukhaduḥkhamohātmakaṃ tat sarvaṃ pareṇādhiṣṭhīyamānaṃ dṛṣṭaṃ yathā rathādi yantrādibhiḥ, sukhaduḥkhamohātmakañcedaṃbuddhyādi, tasmādetadapi pareṇādhiṣṭhātavyam . sa ca parastraiguṇyādanya ātmeti sā° kau° . bhāve lyuṭ . sannidhimātre . atrādhiṣṭhānaṃ kurviti āvāhanamantraḥ . bhokturadhiṣṭhānādbhogāyatananirmāṇamanyathā pūtibhāvaprasaṅgāt iti sāṃkhyasū° bhoktuḥ prāṇasyādhiṣṭhānāt vyāpārādeva bhogāyatanasya śarīrasya nirmāṇaṃ bhavati . anyathā prāṇavyāpārābhāve śukraśoṇitayoḥ pūtibhāvaprasaṅgāt mṛtadehavadityarthaḥ . tathāca rasasañcārādivyāpāraviśeṣaiḥ prāṇo dehasya nimittakāraṇaṃ dhārakatvāditi bhāva iti bhā° . nanu prāṇinaḥ nirvyāpārasyādhiṣṭhāne prayojanābhāva iti tatrāha . bhṛtyadvārā svāmyādhiṣṭhitirnaikāntyāt iti sā° sū° . dehanirmāṇe vyāpārarūpamadhiṣṭhānaṃ svāminaścetanasyaikāntyāt apekṣā nāsti kintu prāṇarūpabhṛtyadvārā yathā rājñaḥ puranirmāṇa ityarthaḥ . tathā ca prāṇasyādhiṣṭhātṛtvaṃ sākṣāt, puruṣasyādhiṣṭhātṛtvaṃ prāṇasaṃyogamātreṇeti siddham . kulālādīnāṃ ghaṭādinirmāṇeṣvapyevam . viśeṣastvayaṃ tatra cetanasya buddhyādeścāpyupayogo'sti buddhipūrbakaṃ sraṣṭṛtvāditi . yadyapi prāṇādhiṣṭhānādeva dehanirmāṇaṃ tathāpi prāṇadvārā prāṇisaṃyogo'pyapekṣyate puruṣārthameva prāṇena dehanirmāṇādityāśayena bhokturadhiṣṭhānādityuktam iti bhā° . adhiṣṭhīyate karmaṇi lyuṭ . adhiṣṭhite runnidhimātreṇa niyantrite . indriyāṇi mano buddhirasyādhiṣṭhānamucyate iti gītā .

adhiṣṭhita tri° adhi--sthā--karmaṇi kta . adhyuṣite vilokya vṛddhokṣamadhiṣṭhitaṃ tvayeti kumā° . sannivimātreṇa niyojite īśvarādhiṣṭhitāḥ sarve svaṃ svaṃ kāryaṃ hi kurvate iti purā° .

adhihari avya° harau, vibha° avyayī° . harimadhikṛtyetyarthe

adhīkāra pu° adhi + kṛ--ghañ upasargasya dīrghatvam . adhikāraśabdārthe sarvākareṣvadhīkāro mahāyantrapravartanam ityupapātakagaṇanāyāṃ manuḥ . svāgataṃ svānadhīkārāniti kumā° .

adhīta na° adhi + iṅa--bhāve kta . adhyayane, karmaṇi kta . kṛtādhyayane abhyaste ca tri° īṣadīṣadanadhītavidyayeti kusu° . adhītavedavedāṅgatveneti ve° sā° .

adhīti strī adhi + iṅ adhyayane ktin . adhyayane adhītibodhācaraṇapracāraṇairiti naiṣa° . adhi + ika--smaraṇe ktin . smaraṇe nū te pūrbasya vaso adhītau tṛtīye iti ṛ° 2, 4, 8, adhītau smaraṇe iti bhāpyam .

adhītin tri° adhītamanena adhīta + ini . kṛtādhyayane . tvaguttarāsaṅgavatīmadhītinīmiti kumā° . etadinyantayoge ca karmaṇi saptamī vede'dhītītyādi kintu karmāvivakṣayā prathamaṃ bhāve eva ktaḥ paścāt karmaṇā yogaḥ kṛtapūrbī kaṭamityatraṃva . yathoktaṃ hariṇā . akarmakatve satyeva ktānte bhāvābhidhāyini . paścāt kriyāvatā kartrā yogo bhavati karmaṇeti . vistaraḥ satkṛtasaralāyāṃ draṣṭavyaḥ .

adhīna tri° adhigataminaṃ prabhum atyā° sa° . āyatte . vittādhīna ityādau tu vitte avi--iti vākye samāse adhyuttarapadāt kha . kva nu māṃ tvadadhīnajīvitāmiti kumā° . dārādhīnastathā svargaḥ pitṝṇāmātmanaśca ha iti manuḥ . ikṣvākūṇāṃ durāpe'rthe tvadadhīnā hi siddhayaḥ iti raghuḥ .

adhīra tri° dhīraḥ dhairyānvitaḥ na° ta° . cañcale, kāntasyā dharamaṇim adhīramācucumbeti daśaku° . kātare, rogādinākulacitte ca . vidyuti, nāyikābhede ca strī . tallakṣaṇaṃ nāyikāśabde vakṣyate

adhīvāsa adhi + vasa ācchādane karaṇe ghañ . sarvata āvarake mahākañcuke vastrabhede . adhīvāsaṃ parimucyoṣṇīṣaṃ saṃveṣṭya nivīte iti kātyā° 15, 5, 13, upari sarvataḥ saṃchādyate'nenetyadhīvāsaḥ mahākañcuka iti tadvyākhyā . adhīvāsena pracchādayatīti kātyā° 20, 6, 15, upariṣṭādāvarakaṃ vāso'dhīvāsa iti vedadīpaḥ .

adhīśa tri° adhika īśaḥ prā° sa° . sārvabhaume adhipatau ca . aṅgādhīśaḥ svagehe budhagurukavibhiḥ saṃyuta iti jāta° .

adhīśvara tri° adhika īśvaraḥ prā° sa° . striyāṃ ṅīṣ . rājani adhigatya jagatyadhīśvarāditi naiṣa° . prabhau ca .

adhīṣṭa na° adhi + divā° iṣa--bhāve kta . satkārapūrvakaniyoge, vidhinimantraṇāmantraṇādhīṣṭasaṃpraśnaprārthaneṣu liṅiti pā° adhīṣṭaṃ satkārapūrbakavyāpāra iti si° kau° . karmaṇi kta . satkārapūrvakaṃ niyojite tri° .

adhunā avya° asmin kāle idamśabdasya na° . saṃpratītyarthe pramadānāmadhunā viḍambaneti kumā° . adhunā bhavārthe ṭhañ . ādhunikaḥ idānīntane tri° .

adhunātana tri° adhunā + bhavārtheḍyul tuṭca . idānīmbhave striyāṃ ṅīp .

adhura nāsti dhūḥ cintā bhāro vā yasya acsamā° . bhāraśūnye cintāśūnye ca, na° ta° . adhūḥ--abhāre acinte ca . akṣe tu nācsamā° . adhūrakṣaḥ iti .

adhūmaka pu° nāsti dhūmo yatra kap . dhūmaśūnye jvaladagnau .

adhṛta pu° na dhṛtaḥ . sarveṣāṃ dhārakatvena kenāpi na dhṛte paramaśvare, śrutau sa bhavagavaḥ! kasminnu pratiṣṭhitaḥ? iti praśne sve mahimnī tyuttaram tenānyādhṛtatvāt svapratiṣṭhatvācca tasya tathātvam . adhṛtaḥ svadhṛtaḥ svāsya iti viṣṇu sahasra° .

adhṛti strī dhṛtirdhāraṇaṃ dhairyaṃ vā abhāvārthe na° ta° . dhāraṇābhāve, dhairyābhāve, ca .

adhṛṣṭa tri° dhṛṣa--nirlajjatve kta na° ta° . lajjāśīle . dhṛṣa--abhibhave kta na° ta° . anabhibhūte yantaṃ nomitrāvaruṇāvadhṛṣṭamiti ṛ° 6, 67, 2, adhṛṣṭamanabhibhūtamiti bhā° . ahiṃsite ca . dūtāsovasavo'dhṛṣṭā iti ṛ° 6, 50, 4, adhṛṣṭā ahiṃsitā iti bhā° .

adhṛṣya tri° na dhṛṣyaḥ na° ta° . anabhibhavanīye adhṛṣyaścābhigamyaśca yādoratnairivārṇava iti rathuḥ . dhṛṣa--nirlajjatve bhāve kyap tannāsti yasya . apragalbhe, lajjāśīle ca tri° .

adhenu strī na° ta° . dohanaśūnyāyāṃ gavi . adhenuṃ dasrā staryamiti ṛ° 1, 117, 20, adhenum adrogdhrīmiti bhā° .

adhairya na° abhāvārthe na° ta° . ghairyābhāve . ba° . dhairyaśūnye tri° .

adhoakṣa tri° adhaḥ akṣasya, adhastāt akṣati aśnute vā akṣa--ac, aśa--sa vā vede atolopābhāvaḥ . adharastād vyāpake . adhoakṣāḥ sindhavaḥ srotyābhiriti ṛ° 3 63, 9, yadāpaḥ akṣasyādhastādbhavanti tadā rathādīni netuṃ śakyante iti bhā° .

adho'ṃśuka na° adharamaṃśukam adhara + prathamārthe asi adharasya adhādeśaśca . paridhānavastre .

adho'kṣa na° adharamakṣaṃ yatra mārge adhara + prathamārthe asi ba° . havirdhānākṣādhomārge . dakṣiṇasyākṣaṃ prāñco niṣkrāmatīti kā° 12, 4, 14, dakṣiṇahavirdhānākṣādhogārgeṇa prāṅmukhā niḥsarantīti vedadīpaḥ .

adho'kṣaja pu° akṣāt indriyāt jāyate jana--ḍa 5 ta° . akṣajaṃ pratyakṣajñānam adharaṃ grāhakatvābhāvāddhīnaṃ yasya adhara--prathamārthe asi adhādeśaśca . indriyāyogye, adho na kṣīṃyate jātu yasmāttasmādadho'kṣaja ityuktalakṣaṇe, vā viṣṇau . vyāptī vāyuragho'kṣaja iti viṣṇusaha° . dyaurakṣaṃ pṛthivī cādhastayoryasmādajāyata . madhye vairājarūpeṇa tato'dhokṣajaiṣyate iti bhāṣye tathā ca aṇḍakapāladvayamadhye virāḍrūpeṇa jātatvādasya tathātvam . adhobhūte svasvaviṣayebhyo nivartanena pratyakpravāṃhite akṣagaṇe jāyate prakāśate iti adhokṣaja iti vā . tatraivārthe .

adhogati strī adharasmin adhastāt narakādau gatiḥ narakādigamane sādhakānāṃ tvadhogatiriti tantra° . narakasya ca pāpaphalatvena puṇyādadharatvāt adharatvam aurve ca sarve narakāḥ sadaityā iti (si° śiro0) aurvasthāne eva narakasthitiruktā aurvasthiti śca . svādūdakāntarbaḍavānalo'sau pātālalokāḥ pṛthivīpuṭānī tyanena pātālasannikṛṣṭe tatraivoktā . ato narakānāmadhaḥsthatvam, bhūgolaśabde vivaraṇaṃ dṛśyam . jaghanyaguṇavṛttāstu adhogacchanti tāmasā ityukteḥ tāmasānāmadhogatitvam . adhogatitvañca pāpādeva . adhaḥpradeśamātre gamane ca mūlānāmadhogatiriti kāda° . adho'dhastāt gatiryasya ba° . narakagāmini tri° anapekṣitamaryādaṃ nāstikaṃ vipraluptakam arakṣitāramattāraṃ nṛpaṃ vidyādadhogatimiti manuḥ 8, 39, 41, adhogatiṃ narakagāminamiti kullūkabhaṭṭaḥ .

adhogāmin tri° adharasmin adhaḥ gacchati gama--ṇini . narakagāmini, adhobhāge--gantari ca . striyāṃ ṅīp .

adhoghaṇṭā strī adharāt adhastādārabhya ghaṇṭeva tadākāraphalavattvāt . apāmārge ratnamālā .

adhojānu na° adharaṃ jānunaḥ prathamārthe asi . jānuno'dhare brāhmaṇādīnāṃ pramāṇaviśeṣamabhidhāya sarveṣāṃ vādhojānu iti kā° 21, 4, 18, vā vilpārthe sarveṣāṃ jānunoradhastāt adhojānviti tadvyākhyā .

adhojihvikā strī alpā jihvā jihvikā alpārthe kan adho'dharā jihvikā karma° . (ālajibha) iti khyātāyām tālusthajihvikāyām .

adhodāru na° adharaṃ dāru adhara + prathamārthe asi . kāṣṭhamayadvārasyādharakāṣṭhe (govarāṭ) .

adhodiś strī adharā diś adhara + prathamārthe asi karma° . dakṣiṇasyāṃ diśi . asyā adharatvañcodakśabde vakṣyate .

adhodṛṣṭi tri° adharasmin adhaḥ dṛṣṭirasya . yogābhyāsasamaye nāsikāgramātradarśanayukte, tatprakārastu kiñcit prakāśastimitogratārairbhrūvikriyāyāṃ virataprasaṅgaiḥ . netrairavispanditapakṣmamālairlakṣyīkṛtaghrāṇamadhomayūkhairiti kumāre karaṇānyavahiṣkṛtya sthāṇuvanniścalātmakaḥ . ātmānaṃ hṛdaye dhyāyennāsāgranyastalocana iti yogasāre gītāyāmapi sampaśyan nāsikāgraṃ svamityādinā darśitaḥ . adhodarśanayuktamātre tri° . adhodṛṣṭirnaikṛtika iti manuḥ 4, 196 . karma° . adhasthadṛṣṭau strī .

adho'dhas adhas + adhastāt sāmīpye dvitvam . samīpādhodeśe navānadhodhovṛhataḥ payodharāniti māghaḥ .

adhopahāsa pu° adhaḥ adhobhāgasya smaramandirasya upahāsaḥ sandhiśchāndasaḥ . strīṇāmadhobhāgasyopahasane . yaevaṃ vidvānadhopahāsaṃ caratyāsāṃ, strīṇāṃ sukṛtaṃ vṛṅkta iti vṛ° upa° . vṛṅkte āvarjayatīti bhāṣyam .

adhobhakta na° adharaṃ bhaktaṃ yasmāt adhara + prathamārthe asi 5 ta° . bhaktabhojanānte pīyamānajale .

adhobhāga adharobhāgaḥ adhara + prathamārthe asi karma° . adharabhāge pūrbabhāgo guruḥ puṃsāmadhobhāgastu yoṣitāmiti .

[Page 137b]
adhobhuvana na° adharamadhaḥ bhuvanam lokaḥ . saptasu pātāleṣu . tatsthānañca bhūmerardhaṃ kṣārasindhorudaksthaṃ jambudvīpaṃ prāhurācāryavaryāḥ ardhe'nyasmin dvīpaṣaṭkasya yāmye kṣārakṣīrādyambudhīnāṃ niveśaḥ .. lavaṇajaladhirādau dugdhasindhuśva tasmādamṛtamamṛtaraśmiḥ śrīśva yasmādbamūva . mahitacaraṇapadmaḥ padmajanmādidevairvasati sakalavāso vāsudevaśca yatra .. dadhno ghṛtasyekṣurasasya tasmānmadyasya ca svādujalasya cāntyaḥ . svādūdakāntarbaḍavānalo'sau pātālalokāḥ pṛthivīpuṭānīti si° śi° .. adhikaṃ bhūgolaśabde vakṣyate .

adhomukha tri° adho mukhaṃ yasya ba° . jyotiṣaśāstre prasiddheṣu nakṣatrabhedeṣu . yathā mūlāśleṣā kṛttikā ca viśākhā bharaṇī tathā . maghā pūrbātrayaṃ caiva adhomukhagaṇaḥ smṛta iti . gojihvākhyavṛkṣe (anantamūla) avāṅmukhe striyāṃ vā ṅīṣ . stabdhadṛṣṭiradhomukha iti adhomukhairūrdhamukhaisya patribhiḥ iti raghuḥ . mudrābhede ca tatsvarūpaṃ mudrāśabde vakṣyate .

adhorāma pu° adhobhāge adhastādbhāge rāmaḥ śuklaḥ dṛṣṭitarpakatvāt tasya rāmatvam . adhobhāge śuklavarṇe āśvināvadhorāmāviti ya° 24, 1, adhorāmau adhobhāge śuklavarṇāvajāviti vedadīpaḥ .

adholoka pu° adho'dharo lokaḥ karma° . bhūmeradhaḥsthapātāle . adhobhuvanaśabde vivaraṇam .

adhovarcas tri° adhogāmi varca jyotiryasya . avācīnajyotiṣke tatte vidvān varuṇa! prabranīmyadhovarcasa iti vedaḥ .

adhovāyu pu° adhogāmī vāyuḥ śā° ta° . apānavāyau pardaśabdakārake vāte adhovāyusamutsarge prahāse'nṛtabhāṣaṇe ityupakramya karma kurvannupaspṛśe dityuktaṃ smṛtau .

adhyakṣa tri° adhigato'kṣaṃ vyavahāram atyā° sa° . nṛpasya chatradhāraṇādivyavahāreṣvadhikṛte . adhyakṣṇoti vyāpnoti adhi + akṣa--ac . vyāpake . adhigataṃ mūlatayā akṣamindriyam atyā° sa° . pratyakṣajñāne . arśa āditvāt aci . tadviṣaye tri° . dravyādhyakṣe tvacoyogo manasā jñānakāraṇamiti bhāṣā° . senāpatibalādhyakṣāviti manuḥ . adhiṣṭhātari sannidhimātreṇa niyantari ca mayādhyakṣeṇa prakṛtiḥ sūyate sacarācaramiti gītā yadadhyakṣeṇa jagatā vayamāropitāstvayeti kumā° kṣīrikāvṛkṣe pu° śabdārṇavaḥ .

adhyakṣara avya° akṣare--vibha° avyayī° . akṣaramadhikṛtyetyarthe .

adhyagni avya° agnau agnisamīpe vā vibhaktyarthe sāmīpye'rthe vā avyayī° . agnau agnisamīpe vetyarthe . tatra sthāne vivāhādau strībhyo datte dhanādau na° . smṛtiśāstre cāsminnarthe pāribhāṣāsya kṛtā yathā vivāhakāle yat strībhyo dīyate hyagnisannidhau . tadadhyagni kṛtaṃ sadbhiḥ strīdhanaṃ parikīrtitamiti kātyā° . adhyagnyadhyāvāhānikaṃdattaṃ ca prītikarmaṇi bhrātṛmātṛpitṛprāptaṃ ṣaḍvidhaṃ strīdhanaṃ smṛtamiti manuḥ . pitṛmātṛpatibhrātṛdattamadhyagnyupāgatam . ādhivedanikādyañca strīdhanaṃ parikīrtitamiti yājña° . vivāhakāle'gnāvadhikṛtya mātulādidattamiti mitākṣarā . adhyagnikṛtamityekaṃ padaṃ dattamadhyagnyupāgatamityekavākyatvāt kṛtaṃ dattamityarthaḥ ityeke .

adhyac tri° adhi + ancu--kvip . adhigantari .

adhyaṇḍā strī adhikamaṇḍamiva vījaṃ yasyāḥ 6 ta° . adhika vījavatyām (bhuṃi āmalā) iti khyātāyām bhūmyāmalakyām .

adhyadhikṣepa pu° adhiko'dhikṣepaḥ prā° sa° . atyantanindāyāmatiśayatiraskāre ca gurūṇāmadhyadhikṣepa iti .

adhyadhīna tri° ādhikyena adhīnaḥ . atyantādhīne garbhadāse tasya janmāvadhi dāsatvāt krayavikrayārhatvācca tathātvam .

adhyaya pu° adhi--iṅ--ik vā bhāve ac . adhyayane smaraṇe ca .

adhyayana na° adhi + iṅa--lyuṭ . paṭhane, gurumukhoccāraṇānusāriṇi uccāraṇe ca . adhyayanañcākṣaramātrapāṭha iti vaidikāḥ sārthākṣaragrahaṇamiti mīmāṃsakāḥ . ijyādhyayanadānāni tapaḥ satyaṃ kṣamā damaḥ . alobha iti mārgo'yaṃ dharmasyāṣṭividhaḥ smṛta iti abrāhmaṇādadhyayanamāpatkāle vidhīyate iti śrutādhyayanasampanna iti ca smṛtiḥ adhyayanaṃ ca vedādhyayanaṃ tatra ca traivarṇikānāmadhikāraḥ yathoktaṃ manunā . adhyāpanamadhyayanaṃ yajanaṃ yājanaṃ tathā, dānaṃ pratigrahañcaiva vrāhmaṇānāmakalpayat .. prajānāṃ rakṣaṇaṃ dānamijyādhyayanameva ca . viṣayeṣvaprasaktiñca kṣattriyasya samāsataḥ . paśūnāṃ rakṣaṇaṃ dānamijyādhyayanameva ca . baṇikpathaṃ kusīdañca vaiśyasya kṛṣimeva ca iti manuḥ . vedādhyayanañca brahmayajñatvenābhidhīyate tacca brahmayajñaśabde vakṣyate tacca sārthādhyayanameva praśastaṃ yathoktaṃ brāhmaṇasarvasve kūrmapurāṇe . na vedapāṭhamātreṇa santoṣaṃ kārayedguruḥ . pāṭhamātrāvasanastu paṅke gauriva sīdati . yo'dhītya vidhivadviprovedārthaṃ na vicārayet sa sānvayaḥ śūdrasamaḥ pātratāṃ na prapadyate . vyāsaḥ vedasyādhyayanaṃ kāryaṃ dharmaśāstrasyacāpi yat . ajānatārthaṃ tat sarvaṃ tuṣāṇāṃ kaṇḍanaṃ yathā tathā yathā paśurbhāravāhī na tasya bhajate phalam . dvijastathārthānabhijño na vedaphalamaśnute . tathā pāṭhamātraratānnityaṃ dvijātīṃścārthavarjitān . paśūniva ca tān prājñovāṅmātreṇāpi nārcayet . śrutahīnamadhītaṃ yanneha nāmutra tadbhavet . śrutantu kevalamapi samuddhārāya kalpate . sthāṇurayaṃ bhārahāraḥ kilābhūdadhītya vedaṃ na vijānāti yo'rtham . arthavit sakalaṃ bhadramaśrute nākameti jñānavidhūta pāṣmyā . vyāsaḥ . yo'dhīte nārthatattvajñastasya taddhāraṇaṃ vṛthā . bhāravāhīva bhṛtakaḥ kevalaṃ kleśabhāgbhavet . tasmādarthaparijñāne yatnaḥ kāryovijānatā . vyāsaḥ . jñānaṃ karma ca saṃyuktaṃ muktyarthaṃ kathitaṃ yathā . adhītaṃ śrutasaṃyuktaṃ tathā śreṣṭhaṃ na kevalam vyāsaḥ . adhītya yatkiñcidapi vedārthādhigame rataḥ . svargalokamavāpnoti dharmānuṣṭhānaviddvijaḥ . manuḥ vedaśāstrārthatattvajño yatra tatrāśrame vasan . ihaiva loke tiṣṭhan sa brahmabhūyāya kalpate . vyāsaḥ . samuccitaṃ stokamapi śrutādhītaṃ viśiṣyate . caturṇāmapi vedānā kevalādhyayanāt dvijāt . vṛhadvyāsaḥ anūcānāgranthinaḥ śreṣṭhā granthibhyo dhāriṇovarāḥ . dhāribhyaścārthatattvajñāstepyo'pyadhyātmacintakāḥ iti .. etacca syādhyeyo'dhyetavya iti śrutau mīmāṃsakaiḥ vistarato vyavasthāpitam .

adhyardha tri° adhikamardhaṃ yasya ba° . svārdhena sahite vastumātre . ekādhikaṃ harejjyeṣṭhaḥ putro'dhyardhaṃ tato'nuja iti manuḥ . ekādhikamaṃśaṃ dvāvaṃśāviti yāvat jyeṣṭhaputtro gṛhṇīyāt adhikarmaddhaṃ yatrāṃśe sārdhamaṃśaṃ iti kullū° . ardhaśabdaḥ rūpakārdherūḍhaḥ tena sārdharūpake ca . adhyardhapūrbāt krītādyarthe adhyardhapūrbadvigorlugasaṃjñāyāmiti pā° adhyardhapūrbāt dvigoścārhīyasya ṭaño luk . adhyardhakaṃsam . viṃśatikātkha iti ṣā° . khavidhānna luk . adhyardhaviṃśatikīnaṃ khāryāīkan pā° . ardhyardhakhārīkam paṇapādamāṣaśatādyat pā° . adhyardhapaṇyaṃ adhyardhapādyam adhyardhamāṣyam adhyardhaśatyam śāṇādveti pā° yat ṭhañ tasya lukca veti adhyardhaśāṇyam adhyardhaśāṇam . ityādayaḥ śabdāḥ tatkrītārthe tri° . adhyṛdhnoti yatra adhi + ṛdha--ādhāre ghañ . vāyau . katyeva devā yājñavalka! iti yājñavalkyaṃ prati śākalyapraśne tatra yājñavalkyena adhyardha ityuttaraṃ (vṛ° u0) dattam tasya viśeṣajñānāya katamo'dhyardha? iti punaḥ śākalyapraśne, yo'yaṃ pavata ityuktaṃ tatra pavata ityanena vāyurukaḥ . tadāhuryadayamekaeṣa pavate atha kathamadhyardha? iti . vāyorekatvena adhyardhaśabdārthasya sārdhatvasyāsambhave punarākṣipte yadasmin idaṃ sarvamadhyārdhnot tenādhyardha ityuttaram tena adhikavṛddhihetutvāt vāyoradhyardhatvāt tathātvam adhi + ṛdha--laṅ adhyārdhnot .

adhyavasāya pu° adhi + ava--so--ghañ . idamevameveti viṣayaparicchede niścaye . sa cātmadharma iti naiyāyikāḥ buddhidharma iti sāṃkhyādayaḥ . upāttaviṣayāṇāmindriyāṇāṃ vṛttau satyāṃ buddheḥ rajastamo'bhibhave sati yaḥ sattvasamudrekaḥ so'yamadhyavasāya iti vṛttiriti cākhyāyate iti sāṃkhyatattvakaumudīparibhāṣitalakṣaṇaḥ, kartavyamiti yo'yaṃ niścayaḥ citsānnidhyāt prāptacaitanyāyā buddheḥ pariṇāmaḥ so'yamadhyavasāya ityuktalakṣaṇo vā niścayaḥ . prativiṣayādhyavasāyo dṛṣṭamiti sāṃ° kā° . utsāhe ca . utsāhaśca karmasu sukaratvena jñānāt udyamabhedaḥ .

adhyavasāyita tri° adhyavasāyo jāto'sya tārā° itac . jātādhyavasāye .

adhyavasāyin tri° adhi + ava--so--ṇini . utsāhānvite niścayavati ca .

adhyavahanana na° adhi--upari avahananam . pūrbāvaghātena vituṣīkaraṇe'pi punaravaghāte . tena ca vrīhīnavahantīti niyamapālanam .

adhyaśana na° adhikamaśanam . sājīrṇe bhujyate yattu tadadhyaśanamucyate iti suśrutokte ajīrṇe'pi aghikāśane . yathoktaiḥ prakopaṇairviruddhādhyaśanastrīprasaṅgetyādi suśrutam .

adhyasta tri° adhi + asa--karmaṇi kta . kṛtādhyāse āropite, adhyāsaścāgre vakṣyate tadviṣaye mithyābhūte padārthe . śuktau rajatamadhyastam brahmaṇi jagadadhyastamityādi .

adhyātma avya° ātmānaṃ dehamindriyādikaṃ kṣetrajñaṃ brahma vā'dhikṛtya ṭac samā° . dehamindriyādikam ātmānaṃ brahma vādhikṛtyetyarthe . tatra dehādhikāre adhyātmamiti vṛ° u° adhidevatāśabde dṛśyam, tatra prāṇādyadhikāreṇa antaryā- . mitvamuktam . kṣetrajñādhikāre adhyātmayogādhigameneti . adhyatmaratirāsīno nirākāṅkṣo nirāmiṣa iti manuḥ . ātmānaṃ brahmādhikṛtyeti kullū° . jarāmaraṇamokṣāya māmāśritya yatanti ye . te brahma tadviduḥ kṛtsnamadhyātmaṃ karma cākhilamiti gītā . te janāḥ paraṃ brahma kṛtsnamadhyātmañca viduḥ . ye tat prāptavyaṃ dehādivyatiriktaṃ śuddhamātmānañca jānantīti śrīdha° . akṣaraṃ paramaṃ brahma svabhāvo'dhyātmamucyate iti gītā . svasyaiva brahmaṇa evāṃśatayā jīvasvarūpeṇa bhāvobhavanaṃ sa evātmānaṃ dehamadhikṛtya bhoktṛtvena vartamāno'dhyātmaśabdenocyate iti śrīdharaḥ . tena dehādhikāreṇa bhoktṛtayā brahmaṇo'ṃśasya jīvabhavane'sya pāribhāṣikatvaṃ sūcitam adhyātmavidyā vidyānāṃ vādaḥ pravadatāmahamiti gītā sā ca vidyā nyāya vaiśeṣikamate dehabhinnatvena, sāṃkhyādimate prakṛtibhinnatvena ātmanaḥ svarūpādipratipādikā . vedāntimate tu brahmābhinnatveneti bhedaḥ . sarveṣāṃ mate'pyātmatattvajñānarūpatvāttasyā adhyātmavidyātvam . tatra naiyāyikavaiśeṣikamate ātmā dvividhaḥ jīvātmā paramātmā ca . tatra jīvātmānamadhikṛtya udayanācāryeṇa ātmatattvavivekarūpaprakaraṇaṃ, paramātmānamadhikṛtya ca kusumāñjalināmakamaparaṃ prakaraṇaṃ niramāyi . sāṃkhye īśvarānabhyupamena puruṣasya prakṛtyādibhyo vivekajñānāya ṣaḍadhyāyīrūpaṃ kapilamuninā, tanmūlakamīśvarakṛṣṇena ca sāṃkhyakārikāḥ saptatiḥ niramāyiṣata, vācaspatinā ca tā vyākhyātāḥ tataeva vistaro'vaseyaḥ . pātañjale tu jīvānāmīśvarasya ca bhedasvīkāre'pi īśvarapraṇidhānena puruṣasya prakṛtyādibhyo bhedasākṣātkāra iti bhedaḥ . adhikaṃ tattacchabde vakṣyate . mayi karmāṇi sarvāṇi saṃnyasyādhyātmacetaseti gītā . adhyātmacetasā vivekabuddhyā . adhyātmaṃ jātaḥ ṭhañ . anuśatikā° dvipadavṛddhiḥ . ādhyātmikaṃ daihike mānasike ca duḥkhādau tri° .

adhyātmadṛś tri° adhyātmaṃ paśyati ddṛśa--kvin . ātmajñe viṣayatyāgenātmamātradarśake .

adhyātmayoga pu° ātmānaṃ kṣetrajñamadhikṛtya yogaḥ . viṣayebhyaḥ pratisaṃhṛtya cetasaātmani samavadhāne . adhyātma yogādhigameneti .

adhyātmarāmāyaṇa na° ātmānamadhikṛtya kṛtaṃ rāmasyāyanaṃ yatra . vālmīkipraṇīte adhyātmajñānapratipādake prasaṅgato rāmacaritajñāpake svanāmakhyāte granthabhede .

adhyātmaśāstra na° adhyātma pratipādakaṃ śāstram . ātmasvarūpādi pratipādakagranthe .

adhyāpaka pu° adhyāpayati adhi + iṅ ṇic--ṇvul . adhyayanakārayitari, upādhyāye ca . bhṛtakādhyāpakoyastu bhṛtakādhyāpitastatheti manuḥ . asya akāntatve'pi yājakādigaṇe pāṭhāt ṣaṣṭhīsamāsaḥ tena vedādhyāpakaḥ nyāyādhyāpaka iti . adhyāpakaśca dvividhaḥ ācārya upādhyāyaśca yathoktaṃ viṣṇunā yastūpanīya vratādeśaṃ kṛtvā vedamadhyāpayettamācāryaṃ vidyāt . yastvenaṃ mūlyenādhyāpayedakadeśaṃ vā tamupādhyāyamiti .

adhyāpana na° adhi + iṅ--ṇic--bhāve lyuṭ . pāṭhanāyām . yājanādhyāpanaṃ tatheti manuḥ . adhyāpanañca trividhaṃ dharmārthamṛkthakāraṇam śuśrūṣākāraṇañceti trividhaṃ parikīrtitamiti hārītasaṃhitoktestrividhamadhyāpanam adhyāpanaprakārādi yathā nāparīkṣitaṃ yājayet nādhyāpayet nopanayeta .. yo'dharmeṇāha yaścādharmeṇa pṛcchati tayoranyataraḥ praiti, vidveṣaṃ vādhigacchati .. dharmārtho yatra na syātāṃ śuśrūṣā vāpi tadvidhā . tatra vidyā na vaptavyā śubhaṃ vījamivoṣare . vidyāha vai brāhmaṇamājagāma gopāya māṃ śevadhiste'hamasmi . asūyakāyānṛjave'yatāya na māṃ brūyāvīryavatī tathā syām .. yameva vidyāḥ śucimapramattaṃ medhāvinaṃ brahmacaryopapannam . yaste na druhyet katamāṃśca nāha tasmai māṃ brūyā vidhipāya brahman iti .. yuci tu strītvāt ṭāpi, adhyāpanā tasminnevārthe strī .

adhyāpita tri° adhi--iṅ--ṇic karmaṇi kta . pāṭhite adhyāpitasyośanāsāpi nītimiti kumā° .

adhyāpya tri° adhi iṅ--ṇic--karmaṇi yat . pāṭhanīye adhyāpayitumarhe chātre brahmāñjalikṛto'dhyāpyo laghuvāsā jitendriya iti manunādhyapanīyārhatā darśitā .

adhyāya pu° adhi + iṅ--ghañ . adhyayane, karmaṇi ghaña . vedādiśāstrasya ekārthakaviṣayasamāptidyotake viśrāmasthāne aṃśaviśeṣe, sargovargaḥ paricchedodghātādhyāyāṅkasaṃgrahāḥ . ucchāsaḥ parivartaśva paṭalaḥ kāṇḍameva ca . sthānaṃ prakaraṇañcaiva parvollāsāhnikāni ca . purāṇādau paricchedā aneke parikīrtitā ityuktānyatamaprakāre ca saṃkalpite stotrapāṭhe saṃkhyāṃ kṛtvā paṭhet sudhīḥ adhyāya prāpya viramenna tu madhye kadācana . kṛte virāme madhye tu adhyāyādiṃ punaḥ paṭhediti ma° sū° svādhyāyo'dhyetavya iti śrutiḥ .

adhyārūḍha tri° adhi + ā + ruha karmaṇi kartari vā kta . ākrānte, adhyārohaṇakartari upariṣṭāt arohaṇakartari, samārūḍhe, adhike ca .

adhyāropa pu° adhi + ā--ruha--ṇic--pāntādeśaḥ ghañ atasmin tadbuddhirāropaḥ mithyājñānam kiñcidadhiṣṭhānamadhikṛtya tādṛśāropaḥ adhyāropaḥ yathā asarpabhūtāṃ rajjumadhikṛtya sarpāropaḥ tathaiva ajagadrūpe brahmaṇi jagadrūpāropaḥ . tādṛśe mithyājñāne . sa eṣa vījāṅkurādivadavidyākṛtaḥ saṃsāra ātmani kriyākārakaphalādhyāropalakṣaṇo'nādirananta iti vṛ° upa° bhāṣyam .

adhyāropaṇa na° adhi + ruha--ṇic pāntādeśaḥ lyuṭ . atiśayenāropaṇe dhānyādervapane .

adhyāvāpa pu° adhi + ā + vapa--ṣañ . adhivapane sasyānāmāvāpe . ādhāre ghañ . tadādhārakṣetre .

adhyāvāhanika na° adhyāvāhanaṃ pitṛgṛhāt bhartṛgṛhāgamanaṃ tatkāle labdham adhi + ā + vaha--lyuṭ tataḥ labdhārthe ṭhan . yat punarlabhate nārī nīyamānā hi paitṛkāt . adhyāvāhanikaṃ nāma strīdhanaṃ parikīrtitamiti smṛtyuktalakṣaṇe pitṛkulāt bhartṛkulagamanakāle tebhyaḥ prāpte strīdhane . adhyagnyadhyāvāhanika strīdhanaṃ ṣaddhvidhaṃ smṛtamiti smṛtiḥ .

adhyāsa pu° adhi + asa--kṣepe ghañ . mithyājñāne āha ko'yamadhyāso? nāmeti praśne smṛtirūpaḥ paratra pūrbadṛṣṭāvabhāsa iti śā° bhāṣyam . smṛteḥ rūpamiva rūpamasya saṃskāraprabhavatvāt . paratra anyasmin svabhinne svābhāvavati ca pūrbadṛṣṭasya pūrbānubhūtasyāvabhāso jñānam . yathā śuktau rajatabhinnāyāṃ pūrbadṛṣṭasya rajatasyābhedajñānam, svābhāvavati ca sphaṭike pūrbānubhūtasya lohitarūpasya vā jñānam . tathābhūte mithyābhūtajñāne . tatra cādhyāse adhiṣṭhānaśuktyādau indriyasaṃprayoge satyapi tasya viśeṣarūpeṇājñānāt sāmānyākāreṇa idantvādirūpeṇa jñānaṃ, sādṛśyajñānam, āropyamāṇasya saṃskāraśceti kāraṇatrayaṃ sati ca tasmin cākacakyādidoṣaviśeṣāt adhiṣṭhānaviśeṣajñānaṃ pratirudhya, rajatādisaṃskāre codbodhite tatrānirvacanīyaṃ rajatādikaṃ śuktyādyajñānenotpādyate tadākāravṛttiśca janyate tatra āvidyikarajatādyanutpattau idaṃ rajataṃ paśyāmītyādyanubhavānupapattiḥ naca smaraṇena tasyopapattiḥ smaraṇasya viṣayāpravartakatvāt taduttaraṃ pravartate ca tattadgrahaṇāya sarvaḥ . nāpi alaukikapratyakṣarūpatā sākṣātkaromītyanubhavasya sākṣātkāraviṣayatvāt anyathānumānādīnāmapi alaukikapratyakṣatvāpatteḥ tatpūrbaṃ niyataṃ tattajjñānasyāvaśyambhāvena viśiṣṭālaukikapratyakṣāpatterdunaivāratvāt ataḥ tattadgrahaṇāya pravartakasya tattajjñānasya pratyakṣatvasamarthanāya anirvacanīyaṃ rajatādikam adhiṣṭhānājñānena tatrādhiṣṭhāne utpadyate iti kalpyaṃ pratyakṣe hi viṣayasannikarṣaḥ kāraṇetvena kḷptaḥ deśāntarastharajatādikaṃ tu na indriyasannikṛṣṭamityagatyā tathā kalapyate . ataeva śrutau yatra dvaitamiva bhavati taditara itarat paśyatīti atha rathān rathayogān pathaḥ sṛjate iti ca jāgare dvaitasya ivaśabdena mithyātvaṃ sūcitam . svapna ca rathādeḥ spaṣṭaṃ sṛṣṭiruktā . tathāca brahmaṇi jagadāderanirvacanīyasya tadajñānenotpattiḥ . iyāṃstu viśeṣaḥ rajatādeḥ svapnarathādeśca pratītisamakālatvaṃ, viyadādestu vyavahārikatvam . dehātmapratyayo yadvat pramāṇatvena kalpitaḥ laukikaṃ tadvadevedaṃ pramāṇaṃ tvātmaniścayādityukteḥ vyavahārakāle viyadādiprameyāṇāṃ satyatvaṃ, paramārthadṛṣṭyā tu mithyātvamiti anyadārtamityādi śrutyā ca brahmabhinnānāṃ mithyātvāvagamāt . adhikamākare dṛśyam .

adhyāsana na° adhi + āsa--upaveśe lyuṭ . nivāse . vibha° avyayī° . āsane ityarthe avya° .

adhyāsita tri° adhi + āsa ādhārasya karmasaṃjñāyāṃ karmaṇi kta . adhiṣṭhite . dhenvā tadadhyāsitakātarākṣyeti raghuḥ .

adhyāhāra pu° adhyāruhyate jñānāyānusandhīyate adhi + ā + hṛ--ghañ . ākāṅkṣāviṣayapadānusandhāne, ūhe, tarke, apūrbotprekṣaṇe ca . ūhasvarūpamūhaśabde tarkasvarūpaṃ ca tarkaśabde vakṣyate .

adhyuṣita tri° adhi + vasa--ādhārasya karmasaṃjñayā karmaṇi kta . adhiṣṭhite sthānādau .

adhyuṣṭra tri° adhigatamuṣṭraṃ vāhanatvena atyā° sa° . uṣṭravāhanayukte śakaṭādau . (uṭhagāḍi) .

adhyūḍha tri° adhi upari ūḍhaḥ . avalambanatvena uparibhāveṇa avalambite . tasmādṛcyadhyūḍhaṃ sāma gīyate iti chā° upa° . ṛcamavalambyaiva sāmno gīyamānatayā ṛcyadhyūḍhatvam . adhikavṛddhiyukte, samṛddhe ca . kṛtasāpatnikāyāṃ prathamāyāṃ yasyā upari vivāhāntaraṃ kṛtaṃ tādṛśyāṃ striyām strī .

adhyūdhnī strī adhikamūdhoyasyāḥ anṅ ṅīp ca . samṛddhāpīnāyāṃ dhenvām adhyūdhnīṃ hotre prayacchatīti śrutiḥ ūbadhādhyūdhnīvaniṣṇuṣu samuccaya iti kā° 1, 8, 81 .

adhyetavya tri° adhi--iṅa karmaṇi kta . pāṭhye svādhyāyo'dhyetava iti śrutiḥ . arhārthe tavya . adhyetumarhe śrotavyamiha śūdreṇa nādhyetavyaṃ kadācaneti smṛtiḥ .

adhyeṣaṇa na° adhi--iṣa--preraṇe lyuṭ . satkārapūrbakamācāryādeḥ preraṇe, pravartanamātre ca . yuci ṭāp tasminnevārthe strī . adhikā eṣaṇā prārthanā . adhikaprārthane strī .

[Page 141b]
adhri tri° na--ghṛ--ki . adhṛte . na + dhṛṣa--ḍri, adhṛṣye .

adhrigū tri° adhri + gama--kū--ḍicca ūṅādeśo vā . adhṛtagamane . yadadhrigāvo'dhrigū idācidahno aśvinā iti ṛ° 8, 22, 11, adhrigāvo'dhṛtagamanā adhrigūadhṛtagamanāviti bhā° .

adhrija tri° adhrimadhṛtamadhṛṣyaṃ vā janayati jana--antarbhūtaṇyarthe, ḍa . adhṛtajanake adhṛṣyajanake ca . iti cinmanyumadhrija iti ṛ° 5, 7, 10 adhrijaḥ adhṛtamanyaiḥ agnivyatiriktaiḥ adhṛṣyaṃ vā janayitā iti bhā° .

adhruva tri° na° ta° . aniścite, cañcale, asthire ca . yodhruvāṇi parityajya adhruvāṇi niṣevate . dhruvāṇi tasya naśyanti adhruvaṃ naṣṭameva hi iti hito° .

adhruṣa pu° śothaḥ sthūlastodadāhaprakāśī raktājjñeyaḥ so'dhruṣo rugjvarāḍhya iti suśrutokte vikṛtaraktādije jvarakārake śotharogabhede .

adhvaga pu° adhvat + gama--ḍa . pathike adhvagamanaprakāraśca viṣṇusaṃhitāyāmuktaḥ . yathā naiko'dhvānaṃ prapadyeta nādhārmikaiḥ sārdham, na vṛṣalaiḥ, na dviṣadbhiḥ, nātipratyūṣam, nātisāyam, na sandhyayoḥ, na madhyāhne, na sannihitapānīyam, nātitūrṇam, na rātrau, na santata vyādhitārtairvāhanaiḥ, na hīnāṅgaiḥ, na rogibhiḥ, na dīnaiḥ, na gobhiḥ, nādāntaiḥ, yavasodakairvāhanānāmadattvātmanaḥ kṣuttṛṣṇāpanodane na kuryāt . na catuṣpathamadhitiṣṭhet, na rātrau vṛkṣamūlam, na śūnyālayaṃ, na tṛṇam, na paśūnāṃ bandhanāgāram, na keśatuṣakapālāsthibhasmāṅgārān, na kārpāsāsthi . catuṣpathaṃ pradakṣiṇīkuryāt devatāñca . prajñātāṃśca vanaspatīn, agnibrāhmaṇagaṇikāpūrṇakumbhādarśacchatradhvajapatākāśrī vṛkṣavardhamānanandyāvartāṃśca, tāladantacāmarāgnigajājagodadhikṣīramadhusiddhārthakāṃśca, vīṇācandanāyudhārdra gomayapuṣpaśākagorīcanādūrvāprarohāṃśca, uṣṇīṣālaṅkāramaṇikanakarajatavastrāsanayānāmiṣāṃśca, bhṛṅgāroddhṛtorvarārajjubaddhapaśukumārīmīnāṃśca dṛṣṭvā prāyāditi . mattonmattavyaṅgān dṛṣṭvā nivarteta vāntaviviktamuṇḍamalinavasanajaṭilavāmanāṃśca, kaṣāyipravrajitamalināṃśca, tailaguḍaśuṣkagomayendhanatṛṇakuśapalāśabhasmāṅgārāṃśca, labaṇaklīvāsavanapuṃsakakārpāsarajjunigaḍamuktakeśāṃśca, vīṇācandanārdrakāśoṣṇīṣālaṅkaraṇakumārīḥ prasthānakāle'bhivandayediti . devabrāhmaṇagurudīkṣitānāṃ chāyāṃ nākrāmet, niṣṭhyūtavāntarudhiraviṇmutrasnānodakāni vā . na vatsatantrīṃ rlaṅghayet . pravarṣati na dhāvan, na vṛthā nadīṃ taret . na devatābhyaḥ pitṛbhyaśca kāmaṃ pradāya, na bāhubhyām, na bhinnayā nāvā . na kacchamadhitiṣṭhet . na kūpamavalokayet, na laṅghayet . vṛddhabhārinṛpasnātastrīrogivaracakriṇām panthādeyo nṛpasteṣāṃ mānyaḥ snātaśca bhūpateriti . santānakatarucchāyasuptavidyādharādhvagamiti kumā° . sūrye, uṣṭre, ca . pathigāmukamātre tri° . gaṅgāyāṃ strī aśvatare pu° .

adhvagat tri° adhvānaṃ gacchati kvip . pathike .

adhvagabhogya pu° adhvagena atisaulabhyāt ayatnalabhyaphalatvācca bhogyaḥ 3 ta° . (āmaḍā) iti prasiddhe āmrātakavṛkṣe . anāyāsena tatphalasya bhogyatvāttasya tathātvam .

adhvajā strī adhvani jāyate jana--ḍa 7 ta° . (sonā) iti khyāte svarṇapuṣpīvṛkṣe .

adhvan pu° atti balam ada--kvanip dhādeśaḥ . pathi, api laṅghitamadhvānaṃ bubudhe na budhopamaḥ iti raghuḥ . adhvānamadhvāntavikāralaṅghya iti ku° . naiko'dhvānaṃ gacchediti viṣṇu sa° . ākāśe pu° niruktakāraḥ . adhikadurārohaṇe ca . sarvabhakṣakatvāt kāle, hiṃsreca . adyate khaṇḍaśo bhakṣyate'neneti karaṇe kvanip . avayave . prā° sa° . upasargapūrvādacsamā° . vyadhvaḥduradhvaḥ (kupathaḥ) prā° ba° . kadādeśaḥ kadadhvā . avayavaśca vedasya śākhā'pi yathā evaṃviśatyadhvayuktamṛgvedamṛṣayo viduḥ . sahasrādhvā sāmavedo yajurekaśatādhvakamiti .

adhvanīna tri° adhvānamalaṃ gacchati adhvan + kha . pathike . pathigamanakṣame .

adhvanya tri° adhvānamalaṃ gacchati adhvan + yat . pathike . pathi kṣipragabhanakṣame śīghragāmini . kṣipraṃ tato'dhvanyaturaṅgayāyīti bhaṭṭiḥ .

adhvapati tri° 7 ta° . mārgapālake . sūrye pu° divaiva pathikānāṃ gamanāt rātrau ca na rātrāviti viṣṇunā gamananiṣedhāt sūryasya tatpālakatvam adhvanāmadhvapate! prasā tira svasti me'smin devayāne pathīti yaju° . adhvapate! mārgapālakarave iti vedadīśaḥ .

adhvara pu° adhvānaṃ satpathaṃ rāti rā + ka . yajñe . adhvareṣviṣṭināṃ pāteti bhaṭṭiḥ . tamadhvare viśvajiti kṣitīśamiti raghuḥ . ākāśe niruktakāraḥ . aṣṭavasumadhye dvitīyavasau ca . nadhvarati kuṭilā na bhavati dhvṛ--ac na° ta° . akuṭile ca . daivyā hotārā urdhamadhvaraṃ na iti 27, 18 imaṃ yajñamavatāmadhvaraṃ na iti yaju° . 27, 17 adhvaraṃ akuṭilaṃ śāstroktamiti vedadīpaḥ . sāvadhāne tri° naḍā° phak . ādhvarāyaṇaḥ .

adhvarakarman na° adhvaraeva karma . yajñarūpakarmaṇi .

adhvaramīmāṃsā strī adhvarasya yajñasya kartavyatājñānāya mīmāṃsā vicāraḥ . jaiminīyaprokte athāto dharmajijñāsetyādi dharmamīmāṃsākhye śāstre .

adhvaratha pu° adhvaivaṃratho yasya ba° . pathiprajñe dūte . adhvane hitaḥ paryāpto ratho yasya ba° . pathigamanopayukte rathe . cakraviśiṣṭorathastāvat krīḍārthaḥ, devayānārthaḥ vinayārthaḥ pathigamanārthaḥ gantrīrathaceti bhedāt pañcavidhaḥ . iti hemacandraḥ .

adhvaryu pu° adhvaramicchati adhvara + kyac--yuc tato'ntyākāralopaḥ . yajurvedajñe homakāriṇi ṛtviji . nirmimīte kriyāsaṅghairadhvaryuryajñiyaṃ vapu riti sā° bhā° . somayāge ṣoḍaśasu dhvatvikṣu caturṣu pradhāneṣu madhye ṛtvidbhede tadvivaraṇam acchāvākaśabde dṛśyam . hotā prathamaṃ śaṃsati tamadhvaryuḥ protsāhayatīti si° kau° . tvamadhvaryuruta hotāsi pūrbāḥ praśāstāpotā januṣā purohita iti ṛ° 1, 94, 6 . yopadhatvāt striyāṃ na ṅīp . adhvaryorbhāvaḥ karma udgā° aṇ ādhvaryavam tadbhāvādau na° .

adhvaśalya pu° adhvani śalyamivācaratīti kvip + ac . pathikānāṃ pādavastrādau śalyavadvedhakārake (āpāṅ) iti khyāte apāmārgavṛkṣe .

adhvasman tri° dhvansa--manin kicca na° ta° . dhvaṃsarahite adhvasmabhiḥ pathibhiḥ bhrājadṛṣṭaya iti ṛ° 2, 24, 5, adhvasmabhiḥ dhvaṃsarahitairiti bhā° adhvasmānodiviṣviti ṛ° 13040 .

adhvāti pu° adhvānamatati ata i 6 ta° . pathike . addhā niścayamatati addheti dopado dhāntaḥ . medhāvini nirukta° .

adhvāntaśātrava pu° adhvāntasya mārgasīmāyāḥ śātrava iva . śconākavṛkṣe . 6 ta° . mārgasīmāripau pu° .

adhvāyana na° adhvani ayanaṃ gatiḥ . yātrāyām adhyāyanañca grahacārakarma saureṇa mānena sadādhyavasye diti viṣṇudha° purā° . adhvāyanamadhvagamanaṃ yātreti yāvaditi raghu° .

[Page 143a]
ana jīvane adā° para° aka° seṭ . aniti ānīt . ghañ ānaḥ, acnaḥ, lyuṭ ananam . ānayati aniniṣati . kvip at sarvaṃ khalvidaṃ brahma tajjalāniti viśve canedanā ṛ° 430, 3, anā prāṇeneti bhā° chā° upa° yadyeṣa ākāśa ānando na syāt kohyevānyāt? kaḥ prāṇyāt? iti śrutiḥ prāṇivastava mānārthamiti bhaṭṭiḥ . prādyupasargatoviśeṣagatyarthatā . pra + prāggatau, prāṇaḥ apa + adhogatau apānaḥ, ud + urdhvagatau udānaḥ, vi + ā + viṣvaggatau vyānaḥ, sam + samantādgatau samānaḥ . yadvai prāṇiti sa prāṇaḥ yadapāniti so'pānaḥ iti śrutiḥ . jīvanaṃ ca prāṇadhāraṇaṃ tena dhātvarthagṛhītakarmakatvādakarmakaḥ yasya saṃyogāt dehanirmāṇamityuktamadhiṣṭhānaśabde . upasarganimittāt halantatve'pyasya ṇatvaṃ prāṇ .

ana jīvane divā° ātma° aka° seṭ . anyate āniṣṭa .

ana pu° ā + nī--bā° ḍa pṛ° āṅī hrasvaḥ ana--bā° ac vā . ānayane prāṇane ca prāṇo'pāno vyāna udānaḥ samāno'na ityetatsarvaṃ prāṇa iti vṛ° upa° . atha prāṇa ucyate . prāṇo mukhanāsikasañcāryāhṛdayavṛttiḥ . praṇayanāt prāṇaḥ . apanayanānmutrapurīṣāderapāno'dhovṛttiḥ ānābhisthānaḥ . vyāno vyānayanakarmā, vyānaḥ prāṇāpānayoḥ sandhirvīryavatkarmahetuśca . udāna utkarṣordhvagamanādiheturāpādatalamastakasthāna ūrdhvavṛttiḥ . samānaḥ samaṃ nayanādbhuktasya pītasya ca koṣṭhasthāno'nnapaktā . ana ityeṣāṃ vṛttiviśeṣāṇāṃ sāmānyabhūtā sāmānyadehaceṣṭāsagvandhinī vṛttirevaṃ yathoktaṃ praṇādivṛttijātametat sarvaṃ prāṇa eveti bhā° . prāṇe ca sa hovāca kiṃ me'nnaṃ bhaviṣyatīti yatkiñcididamā śvabhya ā śakunibhya iti hocustaddhā etadanasyānnamano ha vai nāma pratyakṣamiti chā° u° sa hovāca mukhyaḥ prāṇaḥ, kiṃ me'nnaṃ bhaviṣyatīti mukhyaprāṇaṃ praṣṭāramiva kalpayitvā vāgādīn prativaktṝniva kalpayantī śrutirāha . yadidaṃ loke'nnajātaṃ sarvaprasiddhamā śvabhya ā śvabhiḥ saha, ā śakunibhyaḥ saha śakunibhiḥ sarvaṃ prāṇināṃ yadannaṃ tattavānnamiti hocurvāgādaya iti . prāṇasya sarvamannaṃ prāṇo'ttā sarvasyānnasyetyevaṃpratipattaye kalpitākhyāyikārūpādvyāvṛtya svena śrutirūpeṇāha . tadvai etadyatkiñcilloke prāṇibhirannamadyate anasya prāṇasya tadannam bhā0

anaṃśa tri° nāsti aṃśodāyagrahaṇādhikāro'sya . aṃśānadhikāriṇi smṛtyukte klīvapatitādau . te ca sarve hi dharmayuktā bhāgino dravyamarhanti yastvadharmeṇa dravyāṇi pratipādayati jyeṣṭho'pi tamabhāgaṃ kurvīteti āpa° . savarṇājopyaguṇavānnārhaḥ syāt paitṛke dhane . tatpiṇḍadāḥ śrotriyā ye teṣāṃ tadabhidhīyate . uttamarṇādhamarṇebhyaḥ pitaraṃ trāyate sutaḥ . atastadviparītena nāsti tena prayojanam . tayā gavā kiṃ kriyate yā na dhenurna garbhiṇī . ko'rthaḥ putreṇa jātena yo na vidvān na dhārmikaḥ . śāstraśauryārtharahitastapovijñānavarjitaḥ . ācārahīnaḥ puttrastu mūtroccārasamastu sa iti vṛha° śrāddhādeḥ puttrakartṛkatayā mahāphalaśrutestatkarmavetanaṃ dhanasambandhitvaṃ atastadakurvataḥ kuto vetana? miti dā° bhā° . ataevāha manuḥ . sarvaeva vikarmasthā nārhanti bhrātaro dhanam . tathā anaṃśau klīvapatitī jātyandhabadhirau tathā . unmattajaḍamūkāśca ye ca kecinnirindriyāḥ iti . patitastatsutaḥ klīvaḥ paṅgarunmattako jaḍaḥ . andho'cikitsyarogārto bhartavyāste niraṃśakā iti kātyā° . devalaḥ mṛte pitari na klīvakuṣṭhyunmattajaḍāndhakāḥ . patitaḥ patitāpatyaṃ liṅgī dāyāṃśabhāginaḥ . teṣāṃ patitavarjebhyo bhaktavastraṃ pradīyate . tatsutāḥ pitṛdāyāṃśaṃ labheran doṣavarjitā iti . baudhāyanaḥ . atītavyavahārān grāsācchādanairbibhṛyuḥ, andhajaḍaklīvavyasanivyādhitādīṃścākarmiṇaḥ patitatajjātavarjam iti . pitṛdviṭ patitaḥ paṇḍo yaśca syādaupapātikaḥ . aurasā api naite'ṃśaṃ labheran kṣetrajāḥ kutaḥ? . iti nāra° akramoḍhāsutaścaiva sagotrādyastu jāyate . pravrajyāvasitaścaiva na rikthaṃ teṣu cārhati . akramoḍhāsutastvṛkthī savarṇaśca yadā pituḥ . asavarṇaprasūtaśca kramoḍhāyāśca yo bhavet . pratilomaprasūtoyastasyāḥ puttro na rikathabhāk . grāsācchādanamātraṃ tu deyaṃ tadbandhubhirmatam bandhūnāmapyabhāve tu pitryaṃ dravyaṃ tadāpnuyāt . svapitryaṃ taddhanaṃ prāptaṃ dāpanīyā na bāndhavā iti kātyā° . evaṃ darśitāḥ . aṃśaḥ avayavaḥ . tacchūnye nirayave ākāśādau, parameśvare ca .

anaṃśumatphalā strī na aṃśumat mocakābhyantarasthatvāt phalaṃ yasyāḥ . kadalyām jaṭādharaḥ .

anaka pu° aṇakavat . adhame, kutsite ca .

anakṣ tri° na akṣṇoti vyāpnoti viṣayamindriyeṇa akṣa--kvip na° ta° . andhe cakṣurindriyaśūnye . pratiśroṇaḥ sthā vyanagacaṣṭeti ṛ° 2, 15, 7, pūrbamandhaḥ adhunā cakṣurlābhāt vyacaṣṭeti bhā° .

anakṣa tri° nāsti akṣaṃ cakraṃnetrādikamindriyaṃ vā yasya ba° . cakraśūnye, cakṣurādīndriyaśūnye ca . apānakṣāso badhirā ahāsata iti ṛ° 9, 73, 6, anakṣāsaścakṣurvarjitāḥ iti bhā° vede saumyāsa iti vat anakṣāsa iti . rūpasiddhiḥ .

anakṣara na° apraśastānyakṣarāṇi yatra ba° . sadguṇasyākṣepake doṣodghoṣakavākye, avācye nindāvacane, (gāli) iti pramiddhe duṣṭavacane ca . na santi akṣarāṇi jñeyatvenāsya . akṣarajñānaśūnye mūrkhe tri° .

anakṣi pu° apraśastaṃ mandamakṣi na° ta° . mandanetre . ba° . ṣacsamāsāntaḥ . tatra anakṣa ityeva . tadvati . striyāṃ ṅīṣ .

anagāra tri° nāsti agāramasya . gṛhaśūnye . aniketane . pravrajite, munyādau ca pu° .

anagna tri° na nagnaḥ . adigambare ācchadanavati ca yahvonavasanā anagnā iti ṛ° 3, 1, 6, . sa hovāca kiṃ me vāso bhaviṣyatītyāpa iti hocustasmādvā etadaśiṣyantaḥ purastāccopariṣṭāccādbhiḥ paridavati lambhuko yathā vāso bhavatyanagno ha bhavatīti chā° u° . tasmātprāṇasya vāsa āpastasmādvā etadaśiṣyanto bhokṣyamāṇā bhuktavantaśca brāhmaṇā vidvāṃsa etatkurvanti . kiṃ adbhirvāsasthānīyābhiḥ purastādbhojanātpūrbamupariṣṭācca bhojanādūrdhvañca paridadhati paridhānaṃ kurvanti mukhyasya prāṇasya lambhuko lammanaśīlo vāsobhavati . vāsaso labdhaiva bhavatītyarthaḥ . anagno bhavati . vāsaso lambhukatvenārthasiddhaivānagnatā ityanagno ha bhavatītyu ttarīyavān bhavatītyetat iti bhāṣyam .

anagni pu° nāsti agniḥ śrautaḥ smārto vā'sya . śrotena smārtena vā vidhinā anāhitāgnau gṛhasthabhede, sarvathā agniśūnye, pravrajite ca . anagniraniketaśca munirmūlaphalāśana ini manuḥ . na° ta° . agnibhinne pu° . anagnāviva śuṣkaidho na tajjvalati karhiciditi smṛtiḥ . 7 ba° . agnicayanarahite yajñe ca . anagnāvuttaravedim, kātyā° 26, 7, 11, anagnau agnirahite anagnicitye yajñe, uttaravediṃ pratigacchatīti tadvākhyā .

anagnitrā na agniṃ trāyate rakṣati asama° sa° . agnirakṣaṇākare pāpiṣṭhe anagnitrā abhyamanta kṛṣṭīḥ ṛ° 1, 189, 3, anagnitrāḥ pāpinyaḥ kṛṣṭayaḥ prajā iti bhā° .

anagnidagdha tri° na agninā dagdhaḥ asa° sa° . śmaśānakarmaṇi agnisaṃskārahīne ye agnidagdhā ye anagnidagdhā madhye diva iti ṛ° 10, 15 24, anagnidagdhāḥ śmaśānakarma na prāptā iti bhā° . viprāṇāṃ pitṛbhede agnidagdhānagnidagdhān kāvyān varhiṣadastathā agniṣvattāṃśca saumyāṃśca viprāṇāmeva nirdeśediti manuḥ . vahninā adagdhe ca .

anagha tri° nāsti aghaṃ pāpaṃ duḥkhaṃ vyamanaṃ kāluṣyaṃ vā yasya . pāpaśūnye, duḥkhahīne, vyasanaśūnye, malaśūnye, svacche ca . viṣṇau pu° anagho vijayo jeteti vi° saha° . sa ātmā'pahatapāpmetyādi śrutau tasya pāparāhityoktestathātvam . tatra duḥkhaśūnye, dayālumanaghaspṛṣṭamiti māghaḥ . doṣarahite agādhasyānaghā guṇā ityamaraḥ . vyasanarahite kaccit mṛgīnāmanaghā prasūtiḥ? iti raghuḥ .

anaṅga na° nāsti aṅgamākāro yasya . ākāśe, citte ca . kandarpe pu° . aṅgaśūnyamātre tri° . tatrākāśasya niravayavatvāt, nyāyavaiśeṣikanaye cittasyāṇutvena ca nirayavatvāttathātvam . kāmasya haranetreṇa dagdhāṅgatvāt anaṅgatvam . tatkathā ca śivapurāṇe kāmodhanuṣi saṃyojya puṣpavāṇaṃ tadā mune! pārvatīsambhukhe sthāṇau moktukāmo vyavasthitaḥ . harastu dhairyamālambā kimetaditi cintayan . dadarśa pṛṣṭhataḥ kāmaṃ puṣpavāṇadhanurdharam . vivṛddhamanyostasyātha tṛtīyanayanān mune! . sphurannudarciragnistu papāta madanopari . krodhaṃ saṃhara he deva! iti yāvat vadanti khe . indrādisakalā devāstāvadbhasmīcakāra tam iti .. tvamanaṅgaḥ kathamakṣatā ratiriti tanutāṃ duḥkhamanaṅga! mokṣyatīti ca kumā° . aṅgamupakaraṇaṃ na° ta° . aṅgabhinne . na° ba° . tacchūnye tri° .

anaṅgakrīḍā strī anaṅgena krīḍā . kāmahetukakrīḍāyām . aṣṭāvardhe gā dvyabhyastā yasyāḥ sānaṅgakrīḍetyukteti (vṛtta0) ukte mātrāvṛttabhede ca .

anaṅgalekha pu° anaṅgasya tadvyañjako lekhaḥ . kāmavyañjakalekhe . anaṅgalekhakriyayopayogamiti kumā° .

anaṅgaśekhara pu° krameṇa laghuguruniveśavati daṇḍakabhede, chandoviśeṣe . yathā laghurguruḥ krameṇa yatra badhyate sudhībhiricchayā sa daṇḍakastvanaṅgaśekharaḥ smṛtaḥ iti chando° .

anaṅgāsuhṛt pu° 6 ta° . śive tasya taddehabhasmīkaraṇāttattvam .

anaccha tri° na acchaḥ nirmalaḥ na° ta° . kaluṣe, aprasanne ca .

anañjana na° na ajyate lipyate anja--karmaṇi lyuṭ na° ta° . niḥsabandhe, ākāśe, parabrahmaṇi ca . nirañjanaṃ sāmyamupati divyamiti śrutyā tasya sambandharāhityoktestathātvam . añjanaṃ doṣastadrahite nārāyaṇe pu° . tathābhūtavantumātre tri° . kajjalaśūnye tri° . netre dūramanañjane pulakiteti sā° da° .

anaḍujjihvā strī anaḍuhojihveva . gojihvāyām (anantamūla) . tasyā gojihvākṛtipatratvāttathātvam .

anaḍuh pu° anaḥ śakaṭaṃ vahatīti ni° . (eḍe) iti prasiddhe gavi . striyāṃ gavi ṅīpi anaḍuhī, anaḍvāhīti ca . ṛśyādi° ka . anuḍutkaḥ anaḍudāsannadeśādau tri° . ṛṣibhede . tadgotrāpatye gargā° yañ . ānuḍuhyaḥ tadapatye pu° strī .

anaṇu pu° na aṇuḥ . sthūladhānye anaṇuṣu daśamāṃśo'ṇuṣvathaikādaśāṃśaḥ līlā° . aṇubhinne sthūle tri° striyāṃ ṅīp .

anatikrama na° na° ta° . atikramābhāve .

anatikramaṇīya tri° na° ta° . atikramaṇīyabhinne anullaṅghanīye .

anatidbhuta tri° sarvāṇi atikramya na bhavati ati--bhū--ḍutac na° ta° pṛ° . sarvātikrameṇābhūte yathārthabhūte . brahmā ta indra! girvaṇaḥ kriyante anatidbhutā iti ṛ° 8, 91, 3, anatidbhutā sarvānatikramya na bhavanti indraguṇavyāpakāni yathārthabhūtānīti bhā° .

anatipraśnya tri° atipraśnamarhati yat na° ta° . atipraśnānarhe vastuni . sahīvāca gārgi! mātiprākṣīḥ mā te mūrdhā vyapaptadanatipraśnyāṃ vai devatāmatipṛcchasīti vṛ° u0

anatirikta tri° na° . adhike . nyāyokte svānadhikaraṇavṛttibhinne ca anatiriktavṛttitvamavacchedakatvamiti gadā° .

anativilambitā strī na ativilambitā abhāvārthe na° ta° . ativilambābhāve vāgguṇabhede ca . vāgguṇāśca hemacandre darśitāḥ yathā saṃskāravattvamaudāryamupacāra parītatā . meghagāmbhīyyanirghoṣapratinādavidhāyitā dakṣiṇatvamupanītarāgatvaṃ ca mahārthatā . avyāhatatvaṃ śliṣṭatvaṃ saṃśayānāmasambhavaḥ . nirākṛtānyottaratvaṃ hṛdayaṅgamitā'pi ca . mithaḥ sākāṅkṣatā prastāvaucityaṃ tattvaniṣṭhatā . aprakīrṇaprasṛtatvamasaṃślāghyānyaninditā . ābhijātyamatisnigdhamadhuratvaṃ praśasyatā . amarmavedhi taudāryaṃ dharmārthapratividdhatā . kārakādyaviparyāsovibhramādiviyuktatā citrakṛttvamadbhutatvaṃ tathānativilambitā anekajātivaicitryamāropitaviśeṣatā . satvapradhānatā varṇapadavākyaviviktatā . avyutthitirakheditvampañcatriśacca vāgguṇāḥ iti .

anaddhā avya° na addhā . aniścave anaddhā vaitadyadimāllokānatīti vedaḥ . naha--kta na° ta° . aparibaddhe tri° .

anaddhāpuruṣa na addhā svakārye niścayo yasya tādṛśaḥ puruṣaḥ . devapitṛkāryavimukhe . anaddhāpuruṣamīkṣate iti kā° 16, 3, 13, anadvāpuruṣaṃ devapitṛkārye vimukhamadhyaryumiti vedadīpaḥ .

anadya pu° na adyaṃ bhakṣyam aprāśastye na° ta° . gauraśarṣape rājanigha° . bhakṣyabhinne tri° .

anadyatana pu° na adyatanaḥ . adyatanabhinne bhūte bhaviṣyati ca kāle anadyatane laṅi ti anadyatane luṅiti ca pā° . anadyatane bhūte laṅa apacat, anadyatane bhaviṣyati luṭ pakteti parokṣānadyatane liḍiti pā° papāca . tatkālavṛttau tri° . adyatanaśca atītāyārātreḥ paścārdhena, āgāminyāḥ rātreḥ pūrbārdhena sahitodivaso'dyatana iti si° kau° tadbhinnaḥ kālaḥ .

anadhikāra pu° na adhikāraḥ abhāvārthe na° ta° . adhikārābhāve . ba° . adhikāraśūnye .

anadhikāracarcā strī anadhikārasya carcā cintā . yatra yasyādhikāro nāsti tasya tadviṣaye cintāyām .

anadhikārin tri° na adhikārī . adhikāribhinne .

anadhikṛta tri° na adhikṛtaḥ . adhikṛtabhinne .

anadhigata tri° na° ta° . gatabhinne, prāptabhinne, jñātabhinne ca anadhigatābādhitārthajñānatvena pramāṇatamiti ve° pa° .

anadhiṣṭhita tri° na adhiṣṭhitaḥ . adhiṣṭhitabhinne .

anadhīna tri° na adhīnaḥ parasya . svādhīne . saṃjñāyām kan . auṭatakṣe . sa hi kuṭyāṃ vasan na kasyacit adhīnaḥ

anadhyakṣa na° adhyakṣam abhāve na° ta° . pratyakṣābhāve mano'pi na tathā jñānādyanadhyakṣaṃ tadā bhavet iti bhāṣā° dravyavatyakṣaṃ prati āśrayamahattvasya kāraṇatvena manasaśca ayaugapadyājjñānānāṃ tasyāṇutvamiheṣyate ityukteḥ aṇutvena jñānādiprakārakaṃ ahamjānāmotyādyākāraṃ jñānaṃ pratyakṣaṃ na syāt jñānāśrayatvena abhimatasya manaso mahattvābhāvāditi tadāśayaḥ . ba° . adhyakṣarahite tri° .

anadhyāya pu° adhyāyo'dhyayanamabhāvārthe na° ta° . adhyayanābhāve . na adhīyate'smin kāle iti adhikaraṇe ghañ . adhyayanāya niṣiddhe cāturmāsyadvitīyādau smṛtiṣūktānadhyāyakāle aṣṭakāsu ca saṃkrāntau śayane bodhane hareḥ . anadhyāyaṃ prakurvī tetyādukte kāle, nirghāte bhūmicalane ityādyākālikānadhyāyakāle ca . anadhyāyakālāśca smṛtau darśitāḥ yathā prekocacā dvitīyāstāḥ pretapakṣe gate tu yā . yā tu kojāgare yāte caitrāvalyāḥ pare'pi yā . cāturmāsye samāpte ca dvitīyā yā bhavettithiḥ . parāsvetāsvanadhyāyaḥ purāṇaiḥ parikārtita iti rājamārtaṇḍaḥ . caitrakṛṣṇadditīyāyāṃ tisṛṣvevāṣṭakāsu ca mārge ca phālgune caiva āṣāḍhe kārtike tathā . pakṣayormāghamāsasya dvitīyāṃ parivarjayediti bhujabalaḥ . manvādau ca yugādau ca śiṣyānnādhyāpayedbudhaḥ . nirṇayāmṛte rātrau yāmadvayādarvāk saptamī ca trayodaśī . pradoṣaḥ sa tu vijñeyo vedādhyayanagarhitaḥ .. rātrau navasu nāḍīṣu caturthī yadi dṛśyate . pradoṣaḥ sa tu vijñeyovedādhyayanagarhita iti .. nirṇayasindhau prajāpatiḥ . ṣaṣṭhī ca dvādaśī caiva ardharātronanāḍikā . pradoṣe tvanadhīyīta tṛtīyā navanāḍikā .. vṛddhagargaḥ . smṛtiṣūktānanadhyāyān saptamīñca trayodaśīm . pakṣayormāghamāsasya dvitoyāṃ parivarjayet iti . anadhyāyāstu dvividhā nityā naimittikāśceti tatra nityāḥ . āṣāḍhephālgune jyeṣṭhe yā dvitīṣā vidhukṣaye . cāturmāsyadvitīyāstāḥ pravadanti maharṣayaḥ .. gargo'pi .. kṛṣṇapakṣe dvitīyāyāṃ phālgunāṣāḍhakārtike . śuklāśvayugdvitīyāyāṃ naivādhyayanamācaret iti .. etāyugādayaḥ proktāḥ svādhyāyaṃ varjayedbudha iti uśa° . gautamaḥ . cāturmāsyadvitīyāsu, manvādiṣu yugādiṣu . aṣṭakāsu ca saṃkrāntau śayane bodhane hareḥ . anadhyāyaṃ prakurvīta tathā sopapadāsu ceti . sopapadāstu . sitā jyaiṣṭhe dvitīyā ca āśvine daśamī tathā . caturthī dvādaśī mādhe etāḥ sopapadāḥ smṛtā iti gargoktāḥ . vṛhanmanuḥ pakṣadvaye caturdaśyoraṣṭamīdvitīye tathā . pakṣādāvapi pakṣānte brahma nādhīyate naraiḥ .. aṣṭamī hantyupādhyāyaṃ śiṣyaṃ hanti caturdaśī . amāvasyobhayaṃ hanti pratipat pāṭhamātrata iti . manuḥ naimittikānadhyāyānāha sma . sandhyāgarjitanirghātabhūkampolkānipātane . vratabandhaṃ na kurvīta iti .. tathāpastambaḥ .. ulkāyāmagnyutpāte ca sarvāsāṃ vidyānāmākālikamiti .. smṛtyantare .. vidyudgarjitavṛṣṭīnāṃ sannipātoyadā bhavet . anadhyāyaṃ prakurvītetyādi . vrate'hni pūrbasandhyāyāṃ vārido yadi garjati . taddinaṃ syādanadhyāyaṃ vrataṃ tatra vivarjayet .. sāyaṃ sandhyāstanite, prātaḥsandhyāstanite ahorātrau, vidyutyapararātrāvadhi vidyuti, naktañcāpararātrāditi gauta° . smṛtiratnāvalyām kālavṛṣṭau ca tatkālamakāle ca trirātrakam . atimātrāthavā vṛṣṭirnādhīyīta dinatrayam . anurādharkṣamārabhya ṣoḍaśarkṣeṣu bhāskaraḥ . yāvaccarati caitāvadakālaṃ munayo viduḥ .. tathā ca varāhaḥ . mārgānmāsāt prabhṛti munayovyāsavālmīkigargāścaitraṃ yāvat pravarṣaṇavidhau netikālaṃ vadanti . nāḍījaṅghaḥ suragurumuniḥ prāha vṛṣṭerakālau māsāvetāvaśubhaphaladau pauṣamāghau na śeṣāḥ . tatrākālavṛṣṭau paśumartyacaraṇāṅkitāyāmeva doṣonānyathā uktañca muhūrtacintāmaṇau yadi māssu caturṣu pauṣamāsādiṣu bhavedakālavṛṣṭiḥ . paśumartyacaraṇāṅkitāyāṃ yāvadvasudhā nahi tāvadadoṣa iti . tatra dinasaṃkhyāpyuktā tatraiva . ekainaikamahaḥ proktaṃ dvitīyena trirātrakam . tṛtīyena tu saptāhaṃ daśarātramataḥ paramiti, pauṣe dinatrayaṃ varjyaṃ māghe caiva dinadvayam . phāglune dinamekantu caitretu ghaṭikādvaya mityāvaśyakakāryaviṣayam . anadhyāyasya pūrbedyustasya caivāpare'hani . vratabandhaṃ visargañca vidyārambhaṃ na kārayet, iti naimittikānadhyāyaḥ . manurapi nityādyanadhyāyamāha sma . imānnityānadhyāyānadhīyāno vivarjayet . adhyāpanañca kurvāṇaḥ śiṣyāṇāṃ vidhipūrbakam .. karṇaśrave'nile rātrau divā pāṃśusamūhane . etau varṣāsvanadhyāyāvadhyayajñāḥ pracakṣate . vidyutstanitavarṣeṣu maholkānāñca saṃplave . ākālikamanadhyāyameteṣu manurabravīt . etāṃstvabhyuditān vidyāt yadā prāduṣkṛtāgniṣu . tadā vidyādanadhyāyamanṛtau cābhradarśane . nirghāte bhūmicalane jyotiṣāñcopasarjane . etānākālikān vidyādanadhyāyānṛtāvapi . prāduṣkṛteṣvagniṣu tu vidyutstanitanisvane . sajyotiḥ syādanadhyāyaḥ śeṣe rātrau yathā divā . nityānadhyāyaeva syādgrāmeṣu nagareṣu ca . dharmanaipuṇyakāmānāṃ pūtigandhe ca sarvadā . antargataśave grāme vṛṣalasya ca sannidhau . anadhyāyo rudyamāne samavāye janasya ca . udake madhyarātre ca viṇmūtrasya visarjane . ucchiṣṭaḥ śrāddhabhuk caiva manasāpi na cintayet . pratigṛhya dvijo vidvānekoddiṣṭasya ketanam . tryahaṃ na kīrtayedbrahma rājño rāhośca sūtake . yāvadekānuddiṣṭasya gandho lepaśca tiṣṭhati . viprasya viduṣo dehe tāvadbrahma na kīrtayet . śayānaḥ prauḍhapādaśca kṛtvā caivāvaśakthikām . nādhīyītāmiṣaṃ jagdhvā sūtakānnādyameva ca . nīhāre vāṇaśabde ca sandhyayoreva cobhayoḥ . amāvāsyācaturdaśyoḥ paurṇamāsyaṣṭakāsu ca . amāvāsyā guruṃ hanti śiṣyaṃ hanti caturdaśī . brahmāṣṭakāpaurṇamāsyau tasmāttāḥ parivarjayet . pāṃśuvarṣe diśāṃ dāhe gomāyuvirute tathā . śvakharoṣṭre ca ruvati paṅktau ca na paṭhed dvijaḥ . nādhīyīta śmaśānānte grāmānte govraje'pi vā . vasitvā maithunaṃ vāsaḥ śrāddhikaṃ pratigṛhya ca . prāṇi vā yadi vā prāṇi yatkiñcicchrāddhikaṃ bhavet . tadālabhyāpyanadhyāyaḥ pāṇyāsyo hi dvijaḥ smṛtaḥ . caurairupaplute grāme saṃbhrame cāgnikārite . ākālikamanadhyāyaṃ vidyāt sarvādbhuteṣu ca . upākarmaṇi cotsarge trirātraṃ kṣapaṇaṃ smṛtam . aṣṭakāsu tvahorātramṛtvantāsu ca rātriṣu . nādhīyītāśvamārūḍho na vṛkṣaṃ, na ca hastinam . na nāvaṃ, na kharaṃ, noṣṭraṃ, neriṇastho, na yānagaḥ . na vivāde, na kalahe, na senāyāṃ, na saṅgare . na bhuktamātre, nājīrṇe, na vamitvā, na sūktake . atithiñcānanujñāpya, mārute vāta vā bhṛśam . rudhire ca srute gātrācchastreṇa ca parikṣate . sāmadhvanāvṛgyajuṣī nādhīyīta kadācana . vedasyādhītya vāpyantamāraṇyakamadhītya ca iti . yājñavalkyastu . tryahaṃ preteṣvanadhyāyaḥ śiṣyartviggurubandhuṣu . upākarmaṇi, cotsarge, svaśākhaśrotriye mṛte . sandhyāgarjitanirghāta bhūkampolkānipātane . samāpya vedaṃ dyuniśamāraṇyakamadhītya ca . pañcadaśyāṃ caturdaśyāmaṣṭamyāṃ rāhusūtake . ṛtusandhiṣu bhuktvā vā śrāddhikaṃ pratigṛhya ca . paśumaṇḍūkanakulamārjāraśvāhimūṣikaiḥ . kṛte'ntare tvahorātraṃ, śakrapāte, tathocchraye . śvakroṣṭugardabholūkasāmavāṇārtanisvane . amedhyaśavaśūdrāntyaśmaśānapatitāntike . deśe'śucāvātmani ca vidyutstanitasaṃplave . bhuktvārdrapāṇirambho'ntarardharātre'timārute . pāṃśuvarṣe diśāṃ dāhe sandhyānīhārabhītiṣu . dhāvataḥ pūtigandhe ca śiṣṭe ca gṛhamāgate . kharoṣṭrayānahastyaśvanauvṛkṣeriṇarohaṇe . saptatriṃśadanadhyāyānetāṃstātkālikān viduḥ iti . vaśiṣṭhaḥ . tasyānadhyāyāḥ sandhyāstamite syustatra śave divākortau nagareṣu kāma gomayaparyuṣite parilikhite vā śmaśānānte śayānasā śrāddhikasya . mānavañcātra ślokamudāharanti . phalāgvāpastilān bhakṣyamathānyacchrāddhikaṃ bhavet . pratigṛhyāpyanadhyāyaḥ pāṇyāsyā, brāhmaṇāḥ smṛtā iti .. dhāvataḥ pūtigandhiprasṛteriṇavṛkṣamārūḍhasya, nāvi, senāyāñca, bhuktvā cārdhaghrāṇe, vāṇaśabde, caturdaśyāmamāvāsyāyāmaṣṭamyāmaṣṭakāsu prasāritapādopasthasyopāśritasya gurusamīpe mithunavyapetāyāṃ vāsasā mithunavyapetenānirmukte na grāmāntecharditasya, mūtritasyoccaritasya, yajuṣāñca sāyaṃśabde, vājīrṇe nirghātabhūmau ca na candrasūryoparāgeṣu, diṅnādaparvatanādakamprayāteṣūpalarudhirapāṃśuvarṣeṣvākālikam . ulkāvidyutsajyotipamapartvākālikaṃ vā . ācārye ca prete trirātrarmācāryaputraśiṣyabhāryāsvahorātram . ṛtvigyonisambandheṣu ca iti . śaṅkhyo'pyāha . anavyāyeṣvavyayanaṃ varjayecca prayatnataḥ . caturdaśīṃ pañcadaśīmaṣṭamīṃ rāhusūtakam . ulkāpātaṃ mahīkampamaśaucaṃ grāmaviplavam . indraprayāgaṃ surataṃ ghanasaṃghātanisvanam . vādyakolāhalaṃ yuddhamanadhyāyaṃ vivarjayet . nādhīyītābhiyukto'pi prayatnānna ca vegata iti . yaddinamahaḥ kriyate taddinamanadhyāya ityukteḥ devotsavādidine'pi anadhyāya iti kecit tena sārasvatotsaveśrīpañcamīdivase rathayātrosavādau cānadhyāyaḥ . mahānavamyāṃ dvādaśyāṃ bharaṇyāmapi parvasu . tathākṣayatṛtīyāyāṃ śiṣyānnādhyāpayedbudhaḥ . māghamāse tu saptamyāṃ rathākhyāyāñca varjayediti hārītaḥ . evaṃ nānāsmṛtyukteṣveṣu ca yena sarvasaṃgrahastathācaraṇīyam .

anana na° ana--bhāve lyuṭ . jīvane, gatau ca prāgananavān prāṇa ityādi ve° sā° .

ananugata tri° na anugataḥ . anugatabhinne anugataśca tulyākārapratītiprayojako dharmabhedaḥ yathā ṣaṭa iti vuddhau ghaṭatvam evaṃ paṭatvam tasya sarvatra ekarūpeṇa pratīyamānatvāt . ananugatañca tattadyaktitvādikaṃ tasya sarvatra pratītyabhāvāt . apaścādgate, anadhīne ca .

ananugama pu° na anugamaḥ abhāvārthe na° ta° . anugamābhāve anugamaśca tulyapratītiprayojakadharmānusaraṇam etasya nyāyādidarśaneṣu bhūriprayogaḥ .

ananta pu° nāsti antaḥ guṇānāṃ yasya ba° . gandharvāpsarasaḥ siddhāḥ kinnaroragacāraṇāḥ . nāntaṃ guṇānāṃ jānanti tenānanto'yamucyate ityuktalakṣaṇe viṣṇau, ananta! saṃsāramahāsamudre magnān samabhyuddhara vāsudeva! iti bhaviṣyapurā° . viṣṇurvīro'nanta iti viṣṇusa° . meghe . bahuśīrṣa katvādaparicchinne śeṣanāge, tadavatāre balabhadre ca . antaḥ paricchedaḥ deśataḥ kālataḥ vastutaśca nāsti yasya . tasmin parabrahmaṇi na° satyaṃ jñānamanantaṃ brahmeti śrutiḥ . na vyāpitvāddeśato'nto nityatvānnāpi kālataḥ . na vastuto'pi sarvātmyādānantyaṃ brahmaṇi tridhā . deśakālānyavastūnāṃ kalpitatvācca māyayā . na deśādikṛto'ntī'sti brahmānantaṃ tataḥ sphuṭamiti pañcadaśī . ākāśe ca . bahuvistāravati sinduvāravṛkṣe pu° . avadhiśūnye, iyattāśūnye vastumātre, sakale ca tri° anantaratnaprabhavasya yasyeti kumā° . jinabhede pu° .

anantacaturdaśī strī anantasya viṣṇorādhānārthā caturdaśī . bhādrapadaśuklacaturdaśyām .

anantajit anantāni bhūtāni jitavān ji--kvip . sarvabhūtajayini vāsudeve . sahasrajidanantajiditi viṣṇusaha° . anantān cittadoṣān jayati . jinadevabhede pu° .

anantatīrthaklat pu° anantāni anekāni tīrthāni śāstrāṇi karoti kṛ--kvip . jainabhede . bahutīrthagantari tri° .

anantatṛtīyā strī nabhasye vātha vaiśākhe mārgaśīrṣe'thavā punaḥ . śuklapakṣatṛtīyāyā mityupakramya padmapurāṇe tattadanyatamatithiṣuvrataviśeṣamabhidhāya uktānantatṛtīyaiṣā sutānandaphalapradā ityanena paribhāṣitāyāṃ bhādramārgavaiśākhānyatamamāsīyaśuklatṛtītāyām hemā° vrata° .

anantadṛṣṭi pu° anantā dṛṣṭayo netrāṇi yasya . indre parameśvare ca .

anantadeva pu° ananto deva iva . śeṣanāge, anante śeṣanāge dīvyati diva--ac . śeṣaśāyini nārāyaṇe .

anantamūla pu° anantāni mūlānyasya . svanāmakhyāte mūlapradhāne vṛkṣabhede .

anantara tri° nāsti antaraṃ vyavadhānaṃ yatra . avyavahite, vyavadhānañca dvividhaṃ daiśikaṃ kālikañca . tatra daiśike viṣayānantaro rājā śatru rityamaraḥ . eṣa brahmarṣideśo vai āryāvartādanantara iti manuḥ . kālike . tadida kriyatāmanantaraṃ bhavatā bandhajanaprayojanamiti kumā° . pituranantaramuttarakośalāmiti raghuḥ . kālikamapi dvividhaṃ pūrbāparakālakṛtavyavadhānabhedāt uttarakālakṛtamuktodāraṇe anantarodīritalakṣmabhājāvityatra pūrbakālāvadhikṛtam . madhyaśūnye, avakāśaśūnye, avadhiśūnye ca . tadetadbrahmāpūrbamanaparamanantaramavāhyamiti sa yathā saindhavaghano'nantaro'vāhya iti ca vṛ° u° . avyavahitakāle . purāṇapatrāpagamādanantaraṃ--lateva sannaddhamanojñapallavā iti raghuḥ . tatra vyāptau dvitīyā . tatkālavṛttisaṃnahanakriyāviśeṣaṇatayā klīvatvādi . evamanyatra evañca etasya klīvoktirarvācīnānāṃ prāmādikī . etena anantarasyābhāvaḥ abhā vārthe'vyayībhāva ityāśayena māntatvakalpanamapi tattadudāharaṇeṣu ananvayādupekṣyameva . uktodāharaṇeṣu athāsya godānavidheranantaramiti anantaraṃ bharturupasthitodayeti ca raghau yogācchāntiranantaramityādau ca vyavadhānābhāvārthakatve samabhivyāhṛtapadārthānāṃ hi nānvayaḥ tasya deśakālādibodhakatvābhāvena vyāptyarthe dvitīyāyā apyasa mbhavaḥ . ataḥ bahuvrīhibalāt kālabodhakatayā uktodāharaṇādiṣu vyāptyarthe dvitīyeti bodhyam . na° ta° . antarabhinne tri° tasya apuri sarvanāmatā . anantare bhavaḥ gahā° cha . anantarīyaḥ avilambabhave tri° .

anantaraja pu° strī anantarasyāḥ anantaravarṇāyāḥ jāyate jana--ḍa puṃvadbhāvaḥ . kramoḍhāje putrādau . anantaraṃ jātaḥ . jyeṣṭhe kaniṣṭhe ca bhrātari . tathābhūtabhaginyāṃ strī .

anantaraya pu° antarayati dūrīkaroti antara + kṛtyarthe ṇi bhāve ac antarayaḥ dūrīkaraṇam abhāvārthe na° ta° . aparityāge . yaduktho yajñakratoranantarayāyeti ṛ° 4, 1, 6, anantarayāya aparityāgāyeti bhā° .

anantarāya tri° nāsti antarāyaḥ pratibandhako yasya . niṣpratibandhake nirvighne tāetānavānantarāyamanvāheti vṛ° u° .

anantarāśi pu° anantasya ākāśarūpaśūnyasya rāśiḥ . vījagaṇitokte śūnyabhāgahārādyarthaṃ parikalpite rāśau .

anantarūpa pu° anantāni rūpāṇyasya . parameśvare viṣṇau anantarūpo'nantaśrīriti vi° sa° . indromāthābhipururūpaīyata iti śrutyā tasya bahurūpratvapratipādanāttattvam .

anantargabhin antargarbho'sya astyarthe ini na° ta° . antargarbhaśūnye pavitrārthe kuśe . anantargarbhiṇaṃ sāgraṃ kauśaṃ dvidalameva ceti ā° tattve chando° pa° . anantargarbhiṇamantargarbhaśūnya miti raghunandanaḥ .

anantavijaya pu° anantān vijayate'nena dhvanidvārā . yudhiṣṭhiraśaṅkhe anantavijayaṃ nāma kuntīputtroyudhiṣṭhiraḥ iti gītā .

anantavīrya pu° . ba° . jainabhede .

anantavrata na° anantasya vratamupāsanārtham 6 ta° . bhādraśuklacaturdaśyāṃ kartavye svanāmakhyāte vrate . anantavratametaddhi sarvapāpaharaṃ śubham ityupakramya tathā śuklacaturdaśyāṃ māsi bhādrapade bhavediti bhavi° purā° .

anantaśakti pu° anantā aparicchedā śaktirasya . parameśvare parāsya śaktirvividhaiva śrūyate iti śrutau tasya bahuśaktiśravaṇāt tathātvam .

anantaśīrṣā strī anantāni bahūni śīrṣāṇi yasyāḥ . vāsukipatnyām . vāsuko parameśvare ca pu° sahasraśorṣā puruṣa iti śrutyā tasya bahuśīrṣatvoktestathātvam .

anantaśrī pu° anantā aparimitā śrīḥ parā śaktirasya . parameśvare parāsya śaktirvividhaiva śrūyate iti śrutyā tasya bahuśaktipratipādanāttathātvam .

anantā strī nāsti anto'syāḥ ba° . viśalyāyāmoṣadhau (anantamūla) iti khyāte mūlabhede, pāvatyām, pṛthivyām, durālabhāyāṃ, dūrvāyāṃ, haritakyāṃ, āmalakyām, guḍūcyām, agnimanthavṛkṣe, agniśikhāvṛkṣe, śyāmalatāyām, pipapalyāṃ, nīladūrvāyām, śvetadūrvāyāṃ, śārivoṣadhau ca .

anantya na° anantasyedam yat . hiraṇyagarbhapade .

ananda tri° na nandayati nanda--ṇic--ac na° ta° . ānandayitṛbhinne anandā, nāma te lokā iti kaṭha° va° .

ananna na° na° ta° . adanīyabhinne . na kiñcidanannaṃ bhavati ā śvabhyaḥ ā śakunibhya iti chā° u° .

ananya tri° na anyaḥ sarvanā° . anyabhinne svammin ananyaratirāsīna iti manuḥ ananyasmin svasmin ratiranurāgo'syeti tadarthaḥ . nāsti anyo yasya upāsyatvena viṣayatvena vā . anyāsevake ananyāścintayantomāmiti ananyaviṣaye ca . puruṣaḥ sa paraḥ pārtha! bhaktyā labhyastvananyayeti ca gītā . asya naña uttaratra padāntarasattve asamarthasamāsāśrayaṇāt tadarthenaivānvayaḥ . yathā ananyadṛṣṭiḥ savitāramaikṣatetyādau anyatra dṛṣṭyabhāvasya, ananyacetā ityādau anyatra ceto'bhāvasya, ananyakāma ityādau anyatra kāmābhāvasya ca bodhanamevamanyatra .

ananyagatika tri° nāsti anyā gatirasya kap . anyopāyarahite tanmātrāśraye ca . atanyagatike jane vigatapātake cātake ityudbhaṭaḥ .

ananyaja pu° nāsti anyadyasmāt sarvavastubhedānāṃ tadātmakatvāt ananyo viṣṇuḥ tasmāt jāyate jana--ḍa 5 ta° . kāmadeve . tasya kṛṣṇāt rukmiṇyāṃ janmeti bhāga° 10 maska° tasyāñca tādṛśīmavasthāṃ gatāyāṃ janasyānanyajeneti daśaku° .

ananyadeva pu° na anyadyasmāt sarvātmakatvāt tādṛśodevaḥ . parameśvare viṣṇau sarvadevamayoharirityuktestathātvam .

ananyapūrvā strī na anyaḥ pūrbo yasyāḥ sā anyapūrbā na bhavati . anyābhuktāyāṃ striyām manuprabhṛtibhirmānyairbhuktā yadyapi rājabhiḥ . tathāpyananyapūrbaiva tasminnāsīdvasundhareti raghuḥ .

ananyabhāj tri° na anyam anyāṃ vā bhajate bhaja--ṇvi asa° sa° puṃvadbhāvaḥ . anyasyānyasyā vā sevanākāriṇi . bhajate māmananyabhāgiti gītāḥ ananyabhājaṃ patimāpnuhīti kumā° .

ananyavṛtti tri° na anyā vibhinnā ekarūpā vṛttirmanovṛttirasya . ekatānacitte . na anyā vṛttirjīvanopāyo'sya . ekamātrajīvane tri° .

ananyasādhāraṇa tri° na anyasyānyadharmasya sādhāraṇaḥ sadṛśaḥ . anyadharmāsadṛśe ananyasādhāraṇameva karmeti kumā° .

ananvaya tri nāsti anvayo yatra ba° . anvayaśūnye . śābdabodhe parasparaṃ saṃsargaśūnye anvayaścānvayaśabde vakṣyate arthālaṅkārabhede pu° . tallakṣaṇaṃ yathā upamānopameyatve ekasyaiva tvananvaya iti sā° da° . rājīvamiva rājīvaṃ jalaṃ jalamivājanī tyādau ca ananvayāt tadalaṅkāratvaṃ tathā hi upamānopameyabhāve sādṛśyajñānāvāśyakatvena tasya bodhane niyate tadbhinnatve sati tadgatabhūyodharmavattva rūpasādṛśyasya bhedagarbhitatayā svapratiyogikabhedasya svasminnasambhavenāpātato'nanvaya eva tātparyeṇa tu itarasādṛśyābhāvaparatvalakṣaṇayānvayastathā ca rājīvaṃ rājīvetarāsadṛśamiti bodhāttasyotkarṣo vyajyate . evaṃ rāmarāvaṇayoryuddhaṃ rāmarāvaṇayorive tyatrāpi .

anapa tri° na santi ādhikyenāpo yatra nañpūrbakatve'pi bahuvrīhau acsamā° . svalpajale pallalādau .

anapakarman na° apakarma apākaraṇaṃ abhāvārthe na° ta° . tyāgābhāvopalakṣite dattasya ādāne dattasyānapakarma ceti manuḥ apakarma apātre pātrabuddhyā krodhādinā vā dattasyānapakarma, punargrahaṇam . ṛṇasyāpakarma ceti smṛtiḥ . anapakarma apākaraṇābhāvaḥ aśodhanamityarthaḥ . anapakriyāpyatra strī . apākaraṇābhāve . ṛṇānāmanapakriyeti smṛtiḥ .

anapacyuta tri° apa + cyu--bhāve kta na° ba° . vināśarahite svaryaṃ suvajramanapacyutamiti ṛ° 4, 17, 4, anapacyutaṃ vināśarahitamiti bhā° .

anapatya tri° nāsti apatyaṃ yasya . apatyaśūnye . na hitamapatyānāmiti, patāya patanāya hitaṃ pata + yat vā na° ta° tataḥ na° ta° . apatyāhite, patanakāraṇe ca yuyota no anapatyānīti ṛ° 3, 54, 18, anapatyāni apatyānāṃ puttrāṇāmahitāni, patanakāraṇaṃ na bhavatyapatyaṃ tadanyāni patanakāraṇānīti bhāṣyam .

[Page 150a]
anapatrapa tri° nāsti apatrapā anyahetukā lajjā yasya . anyahetukalajjāhīne .

anapabhraṃśa pu° na apabhraṃśaḥ na° ta° . apabhraṃśabhinne vyākaraṇapratipādyasaṃskāravati sādhuśabde anabhraṃśatānādiryadvābhyudayonyatā . vyākriyāvyañjanīyā vā jātiḥ kāpīha sādhuteti hariḥ .

anapākarman na° apākarma apākaraṇam abhāvārthe na° ta° . apākaraṇābhāve ṛṇāderaśodhane .

anapāyin tri° na apaiti apa--iṇa--ṇini na° ta° . niścale sthire anapāyini saṃśrayadrume gajabhagne iti kumā° .

anapāvṛt tri° apāvartanamapāvṛt apa + ā + vṛta--bhāve kvip na° ba° . punarāvṛttiśūnye . itthā sṛjānāha anapāvṛdarthamiti ṛ° 6, 3, 5, anapāvṛt apāvṛt apāvartanam punarāgamanaṃ na bhavatīti bhā° .

anapihita tri° na apihitamāvaraṇaṃ bhāve kta tannāsti yasya . āvaraṇaśūnye . eṣa vānapihitastasyaiva tadapidhānaṃ yacchikheti brā° anapihita āvaraṇaśūnya iti raghu° .

anapekṣa tri° na apekṣate anurudhyate ac na° ta° . apekṣāśūnye ananurovini . utsṛjya pramadāmetāmanapekṣo yathāmakhamiti rāmā° .

anapeta tri° na apetaḥ vahirgataḥ apagato vā . avahirgate apetabhinne anugate . dharmapathyarthanyāyādanapete iti pā° dharmādanapetam dharmyamityādi si° kau° .

anapta tri° na āptaḥ vede pṛ° hrasvaḥ . āptabhinne . anaptamapsu duṣṭaramiti ṛ° 8, 16, 3, anaptaṃ śatrubhiranāptamiti bhā° .

anapnam tri° nāsti apno rūpaṃ yasya . rūpahīne jammāyā anapnasa iti ṛ° 2, 3, 9, anapnasaḥ karmahīnā iti bhāṣyokteḥ karmahīne ca .

anaphā pu° (candrāt) ravivarjaṃ dvādaśagairanapheti dīpikokteḥ yogabhede sacchīlaṃ sukhānvitaṃ prabhuṃ khyātiyuktamanaphāyāmiti dīpikā .

anabhijña tri° na abhijānāti . ajñe jñānaśūnye .

anabhidheya na° na abhidheyaḥ . avācye .

anabhibhava pu° na abhibhavaḥ abhāvārthe na° ta° . abhibhavābhāve parājayābhāve .

anabhibhavanīya tri° na abhibhavanīyaḥ . aparājeye .

anabhibhūta tri° na abhibhūtaḥ . aparābhūte .

[Page 150b]
anabhimata tri° na abhimataḥ . asammate, vimate ca .

anabhimlātavarṇa tri° abhi + mlā--tan na abhimlātaḥ kṣīṇovarṇo yasya . dīpyamāne . so apāṃ napādanabhimlātavarṇa iti ṛ° 2, 35, 13 anabhimlātavarṇaḥ dīpyamāna iti bhā° . śivā° aṇ . ānabhimlātaḥ tadapatye pu° strī .

anabhilāṣa pu° na abhilāṣaḥ abhāve na° ta° . abhilāṣābhāve . na° ba° . abhilāṣaśūnye tri° .

anabhivyakta tri° na abhivyaktaḥ na° ta° . aparisphuṭe .

anabhiśasta tri° abhi + śansa--kta na° ta° . anindite . parāsyānabhiśastā divyā iti ṛ° 9, 88, 7, anabhiśastā aninditā iti bhā° . parivādāgraste ca .

anabhiśastya tri° abhiśastiṃ nindāmarhati abhiśastyaḥ na° ta° . anindanīye praśasye niruktakāraḥ .

anabhisaṃhita tri° na abhisaṃhitaḥ na° ta° . abhisandhinā phaloddeśena akṛte vimuktidā ye'nabhiṃsaṃhiteṣviti ruci° .

anabhihita tri° na abhihitaḥ . anukte pratyayādinā uktārthabhinne anabhihite iti pā° asya upakādigaṇe pāṭhāt tatkāryam .

anabhīṣṭa tri° na abhīṣṭaḥ . abhīṣṭabhinne anabhīṣṭadakṣiṇavātamṛgagamanāmiti kā° da° .

anabhyāvṛtti strī na abhyāvṛttiḥ abhyāsaḥ abhāvārthe na° ta° . abhyāsābhāve . manāganabhyāvṛttyā vā kāmaṃ kṣāmyatu yaḥ kṣamīti māghaḥ .

anabhyāsamitya tri° na abhyāse nikaṭe ityaḥ iṇa--karmaṇi kyap mum . dūrataḥ parihartavye si° kau° .

anamitra tri° nāsti amitro'sya . śatruśūnye indroyāṃ cakre ātmane anamitrāṃ śacīpatiriti artha° 12, 1, nṛpabhede pu° .

anamīva tri° amīvaḥ rogaḥ na° ba° . rogahone anamīvā iṣaskaraditi ṛ° 3, 162, 14, anamīvā rogavarjitāni iṣo'nnānīti bhā° pradānamīvasya śuṣmiṇya iti tā° brā° . arogo'mīvastadrahitasyeti bhā° .

anambara pu° nāsti ambaraṃ kacchasahitaṃ yasya . bauddhabhede'sya muktakacchatayā tathātvam digambaraśabde'sya vivaraṇam . nagne tri° .

anaya pu° ayaḥ śubhāvaho vidhistadanyaḥ na° ta° . aśubhadaive . nayodyūte dakṣiṇāvartena śārāṇāmiṣṭasthānanayanaṃ virodhe na° ta° . (dugaḍīti) khyāte dyūtabhede śārāṇā vāmāvartenābhīṣṭasthānanayane pu° . nayonītiḥ nī--ac na° ta° . nayābhāve anītau durnaye, duṣṭe, karmaṇi ca . vijānato'pi hyanayasya raudrateti bhāra° . na° 7 ba° . āpadi jīvedetena rājanyaḥ sarveṣāmanayaṃ gata iti manuḥ . sarvataḥ pratigṛhṇīyāt brāhmaṇastvanayaṃ gataḥ iti manuḥ anayamāpadamiti kulḷ° . 6 ba° . nayahīne tri° .

anaraṇya pu° sūryavaṃśye nṛpabhede tatkathā rāmā° uttarākāṇḍe sa rāvaṇena paribhūto mṛtaḥ .

anarkābhyudita pu° na īṣat, arko'bhyudito yasmin . īṣadarkodayakāle . anarkābhyudite kāle māghe kṛṣṇacaturdaśīiti yamaḥ māghe māsi raṭantyāpaḥ kiñcidabhyudite ravau ityanenaikavākyatvāt naña īṣadarthatā .

anargala tri° nāsti argalaṃ pratibandhakaṃ yasya . apratibandhake pratibandhakaśūnye turaṅgamutsṛṣṭamanargalaṃ punariti raghuḥ .

anargha tri° argho mūlyaṃ na° ba° . amūlye .

anargharāghava na° rāghavacaritakhyāpake murārimiśraracite nāṭakabhede .

anarghya tri° na arghyaḥ pūjyo yasya, yasmādvā . anyapūjyaśūnye atyantapūjanīye ca anarghyamargheṇa tamadinātha iti kumā° .

anartha pu° arthaḥ prayojanaṃ virodhe na° ta° . aniṣṭe . ekaikamapyanarthāya kimu tatra catuṣṭayamiti hito° . nodanālakṣaṇo'rtho dharma iti sūtre niṣedhalakṣaṇo'nartho'dharma iti bhaṅgyā sūcite narakādisādhanatvādaniṣṭahetāvadharme ca . dāturbhavatyanarthāya paratrādātureva ceti manuḥ . ba° . abhīṣṭarahite viṣṇau pu° āptakāmatvāttattvam . artho'bhidheyaḥ prayojanaṃ vā nāsti yasya ba° kap . artharahitamātre tri° .

anarthaka na° artho'bhidheyo'prāśastye na° ba° kapsamā° . samudāyārthaśūnye pralāpe, asambaddhe vākye ca . vyarthe tri° . dhigidaṃ jīvitaṃ loke kimu? sārthamanarthakamiti .

anarthalupta tri° dṛṣṭenārthena aluptaḥ asama° sa° . dṛṣṭārthenālupte anarthaluptā iti kātyā° 6, 10, 20, .

anarthāntara ta° anyo'rthaḥ arthāntaraṃ mayūra° ta° tataḥ na° ta° . abhede, ekārthe .

anarva tri° ṛ--va arvaḥ gatiḥ śaithilyaṃ sa nāsti yasya . aśithile trinābhi cakramajaramanarvamiti ṛ° 1, 164, 2, anarvamaśithilamiti bhā° .

anarvan tri° arva--hiṃsāyāṃ kanin arvā bhrātṛvya iti śruteḥ arlā sapatnaḥ na° ta° . śatrubhinne . jano'narvāṇaṃ ta parita iti ṛ° 1, 136, 5, anarvāṇamadveṣyamiti bhā° . arvā aśvaḥ . tacchūnye tri° . na trādeśaḥ .

anarviś tri° anasā śakaṭena viśati prāpnoti viśakvip 3 ta° aharā° ruḥ, ṛ--karmaṇi vic araṃ gantavyaṃ prati viśati viśa--kvip vā na° ta° . śakaṭena kāṣṭhādyāharaṇāya vanapraveśini, gantavyaṃ sthalaṃ gantumaśakte ca . anū dyūnamanarviśe paściṣe turāyeti ṛ° 1, 121, 7,

anarśarāti tri° anarśāya apāpiṣṭhāya rātirdānaṃ yasya . apāpiṣṭhe dātari anarśarātiṃ vasudāmupastuhīti ṛ° 8, 99, 4, anarśarātimanaślīladānamaślīlaṃ pāpamiti nirukta0

anarha na arhaḥ . ayogye . tān havyakavyayorviprānanarhān manurabravīditi manuḥ .

anala pu° nāsti alaḥ paryāptiryasya bahudāhyadahane'pi tṛpterabhāvāt na° ba° . vahnau, vyabhicacāra na tāpakaro'nala iti naiṣadham analaḥ nalābhāvovahniśca anupalambhavadabhāvārthe na° ta° . avyayībhāvasiddhatve klīvatā syāt . ūce nalo'yamiti taṃ prati cittamekaṃ brūte'sya cānyadanalo'yamitīdamīyamiti āvarjanaṃ tamanu te nanu sādhu nāmagrāhaṃ mayānalamudīritametadatra iti saiṣānalaṃ sahajarāgabharāditi ca naiṣadham vayobhiḥ khādayantyanye prakṣipantyanale'psu veti smṛtiḥ . jaṭharānalasya pittajātatvāt dehasthe pittadhātau ca . aṣṭavasumadhye pañcame vasau, mediniḥ tacca dharodhruvaḥ somanāmā tathā'po'pyanilonala iti vasubhedabodhakavacane nalaityatnānalaityakārapraśleṣabhrāntyaivoktaṃ kintu vasūnāṃ svarūpakhyāpake viṣṇudharmottaravacane sruvākṣamālike dakṣe vāme śaktikapālabhṛt savyordhādikramādyo'sau nalākhyastu vasuḥ smṛta iti nalanāmatvasyaiva pratīternalaeva vasubheda ityavadheyam . analadaivatatvāt kṛttikānakṣatre analavidhiśatākhyeti jyoti° . (citā) iti khyāte citrake vṛkṣe, pu° . tasya sarvataḥ paryāptatve'pi paryāpteḥ sīmābhāvāttattvam, (bhelā) iti khyāte bhallātake vṛkṣe ca . ana--kalac . ṣaṣṭivarṣamadhye pañcāśatsaṃkhyāte varṣe ṣaṣṭivarṣagaṇananāmabhedādi varṣaśabde vakṣyate . pitṛdevabhede kavyavālo'nalaḥ somaḥ yamaścaivāryamā tathā agniṣvāttāḥ varhiṣadaḥ somapāḥ pitṛdevatā iti vāyu purā° . anān prāṇān lāti ātmatvena analaḥ jīvaḥ . tadrūpeṇa sarvāntaryāmitayā sthite viṣṇau ṇala--gandhe bandhe vā na nalati na badhyate vā ac . gandhaśūnye parameśvare viṣṇau agandhanasya śarma rasa iti tathā rasaṃ nityamagandhavacceti ca śrutestasya gandhaśūnyatvāt tathātvam . ala paryāptau ac na° ta° . aparyāpte aparimite parameśvare pavanaḥpāvano'nala iti vi° saha° . bhāṣyakṛtā ca uktavyutpattiḥ viṣṇuviṣayatve darśitā .

analadīpana tri° analaṃ jaṭharānalaṃ pittadhātuvardhanena dīpayati vardhayati dīpa--ṇic--lyu . jaṭharānaloddīpake madhuro madhuraḥ pāke dīṣaghno'naladīpana iti saugandhyāt pūtikoṣṭhaghnaḥ saukṣmyāccānaladīpana iti ca suśrutokte dravyabhede .

analaprabhā strī analasya prabheva prabhā yasya ba° . jyotiṣmatīnāmikāyāṃ latāyām .

analapriyā strī 6 ta° . svāhākhyāyāṃ dakṣakanyāyām vahnipatnyām .

anali pu° aniti ana--ac anaḥ aliryatra ba° śaka° . vakavṛkṣe tatpuṣpasya bahumadhumattvena tanmadhubhirbhramarāṇāṃ jīvanadhāraṇāttathātvam .

analpa tri° na alpaḥ . pracure bhūyiṣṭhe .

anavakāśa pu° na° ta° . avakāśābhāve . ba° . avakāśa śūnye tri° .

anavagīta tri° ava + gai--kta na° ta° . anindite .

anavagraha tri° nāsti avagraho yasya . pratibandhaśūnye avaśyabhavyeṣvanavagrahagraheti naiṣa° . na° ta° . vṛṣṭipratibandhābhāve .

anavadya tri° na avadyaṃ nindyam . nindyabhinne doṣaśūnye ca anavadyatṛṇārdino mṛgāniti naiṣa° . anavadyavidyoddyoteneti dāyabhā° . anavadyoriśādā iti ṛ° 9, 69, 10, anavadyogarhārahita iti bhā° . agniḥ śardhamanavadyaṃ yuvānamiti ṛ° 1, 71, 8 .

anavadhāna na° na avadhīyate manaḥ saṃyujyate kartavyakarmaṇi yathāvasthitaṃ pravartyate'nena ava + dhā--karaṇe lyuṭ avadhānam cittavṛttibhedaḥ abhāve na° ta° . avadhānābhāve manaḥsaṃyogaviśeṣābhāve pramāde, na° ba° . tadvati tri° .

anavadhānatā strī avadhānaṃ nāsti yasya tasya bhāvaḥ . pramāde . kartavye'kartavyatābodhena tatonivṛttiḥ, akartavye kartavyatābodhena tatra pravṛttiśca pramādaḥ . kartavyākaraṇaṃ yatrākartavyasyāthavā kriyā . ucyate dvitayaṃ tatra pramādo'navadhānateti .

anavapṛgṇa tri° ava + pṛc saṃparke kta iḍabhāvādi chāndasam na° ta° . asampṛkte . anavapṛgṇā vitatā vasānamiti ṛ° 1, 152, 4 .

[Page 152b]
anavabrava pu° ava + brū--ac na vacādeśaḥ na° ta° . apavādavarjite vijeṣa kṛdindra ivānavavravo'smākamiti ṛ° 10, 84, 5 .

anavabhra tri° na bhraṃśate bā° ḍa . avabhraṃśaśūnye praskambhadeṣṇā anavabhrarādhasa iti ṛ° 1, 166, 7 . anavabhrarādhasaḥ anavabhraṣṭahavirādidhanā iti bhā° .

anavama tri° na avamaḥ . nyūnatāhīne śreṣṭhe sudharmānavamāṃ sabhāmiti raghuḥ .

anavara tri° na avaraḥ . avarabhinne śreṣṭhe ajaghanye so'yamindrādanavaro vāsudevaśca bhārateti bhāra° .

anavarata tri° ava + rama + bhāve kta avaratam virāmaḥ tannāsti yasya ba° . nirantare viśrāmaśūnye .

anavarārdhya tri° avarasmin ardhe bhavaḥ yat na° ta° . utkṛṣṭe śreṣṭhe ca śīrṣabhāge sthāpanīyatayāsya tattvam .

anavalamba tri° nāsti avalambo yatra . ālambanahīne . na paraṃ pathi pakṣapātitā'nalambe kimu? mādṛśe'pi seti naiṣa° .

anavalobhana na avalupyate pumān yena ava + lupa--lyuṭ pṛ° pasya bhaḥ . garbhasaṃskārabhede . upaniṣadi garbhalambanam puṃsavanamanavalobhanañceti ā° gṛ° .

anavasa tri° ava--prīṇanādau asac avasaḥ bhojanaṃ prīti karatvāt na° ba° . pathyāśanahīne anavaso anabhīśu iti ṛ° 6, 66, 7, anavasaḥ ṣathyāśanarahita iti bhā° .

anavasara tri° avasaraḥ ucitaḥ kālaḥ nāsti yamya ba° . ucitakālavihīne . atarkyaiśyarye tvayyanavasaraduḥsthāhatadhiya iti mahi° sto° . na° ta° . avasarābhāve .

anavasita tri° avasitaḥ samāpto niścito vā na° ta° . aniścite asamāpte ca . anavasitānyau bhgau gururanteiti (vṛtta0) ukte chandobhede strī .

anavaskara tri° avaskriyate śodhyate ava--kṝ--ap suḍāgamaḥ avaskaro malaḥ sa nāsti yasya ba° . malahīne .

anavasthā strī ava + sthā--aṅ avasthitiḥ na° ta° . avasthābhāve, tarkadoṣaviśeṣe upapādyasya samarthanāya upapādakasyānusaraṇaṃ tarkaḥ yatra tarke upapādyopapādakayorviśrānti rnāsti tādṛśatarkasyānavasthādoṣaḥ tatra sa tarko na grāhyaḥ . adhikaṃ tarkaśabde vakṣyate prāmāṇikī anavasthā na doṣāyeti jaga° . nāsti avasthā yasya . avasthitiśūnye tri° . aśarīraṃ śarīreṣu anavastheṣvavasthitasiti

[Page 153a]
anavasthāna na° ava + sthā--lyuṭ na° ta° . avasthānābhāve . va° . vāyau pu° . cañcalamātre tri° .

anavasthita tri° na avasthitaḥ . cañcale, asthire dayitāsvanavasthitaṃ nṛṇāmiti kumā° . vyabhicāravati ca . caturṇāmapi varṇānāṃ nārīrhatvānavasthitā iti manuḥ anavasthitāvyabhicāriṇīriti kullū° . vyabhicāriṇyāśca patyau nitāntāvasthānābhāvāt tathātvam . avasthātu makṣame ca prasthitaṃ tamanavasthitaṃ priyā iti raghuḥ anavasthitam avasthātumakṣamamiti malli° .

anavasthiti na° na avasthitiḥ . abhāvārthe na° ta° . avasthānābhāve .

anavahvara tri° ava + hvṛ--kauṭilye ac na° ta° . akuṭile sarale sacete anavahvaramiti ṛ° 2, 41, 6 . anavahvaramakuṭilamiti bhā° .

anavāpta tri° na avāptaḥ . aprāpte nānavāptamamāptavyaṃ triṣu lokeṣu kiñcaneti gītā .

anavāya tri° ava + iṇ vañ avāyaḥ avayavaḥ na° ba° . niravayane anavāyaṃ kimīdine iti ṛ° 7, 104, 2 .

anavekṣaka tri° na avekṣakaḥ na° ta° . paryālocanā hīne sadasadvivekahīne .

anavekṣā strī na avekṣā apekṣā abhāvārthe na° na° . apekṣābhāve .

anaśana aśa--lyuṭ na° ta° . bhakṣaṇābhāve, upavāse, sa ca bhojanaviṣayanivṛttirūpaḥ vratabhedaḥ ahorātrabhojanābhāva eva tasya prayogopādhitā . tena yatkiñcitkṣaṇe abhojane'pi na upavāsapadaprayīgaḥ . trirātrādipadasamabhivyahāre tu bhojanābhāvamātraparateti bhedaḥ . na° ba° . bhojanaśūnye tri° .

anaśvara tri° na naśvaraḥ . naśvarabhinne, sthāyini, nitye ca .

anas na° aniti śabdāyate ana--asun . śakaṭe dūrādanasā rathena ṛ° 3, 33, 10 . aniti jīvatyanena karaṇe lyuṭ . odane, odanasthāne, ṣitari ca mātari strī . uttarapadasyaḥ avyayī° śaradā° ṭacsamā° . adhyanasam tatpuruṣe'pi saṃjñāyāṃ jātau ca ṭacsamā° . upānasaṃ mahānasam ano'tra bhaktasthānam . apoṣā anasa iti ṛ° 4, 30, 10 .

anasūya tri° nāsti asūyā yasya . paraguṇeṣu doṣāropaśūnye śraddhāvānanasūyaśceti gītā śraddhadhāno'nasūyaśceti manuḥ .

anasūyaka na asūyakaḥ . asūyāśūnye yathā tathā hi saddhṛttamātiṣṭhatyanasūyaka iti manuḥ .

[Page 153b]
anasūyā strī asu--kaṇḍvāditvāt yak--bhāve aṅ asūyā guṇeṣu doṣāropaḥ abhāvārthe na° ta° . na guṇān guṇinohanti stauti cānyaguṇānapi . na haseccānyadoṣāṃśca sā'nasūyā prakīrtite tyuktalakṣaṇe asūyābhāve . ekameva tu śūdrasya prabhuḥ karma samādiśat . eteṣāmeva varṇānāṃ śuśrūṣāmanasūyayeti yatkiñcidapi dātavyaṃ yācitenānasūyayeti ca manuḥ . atrimunipatnyāṃ ca śakuntalāsahacarībhede śaku° .

anasūyu tri° asu--upatāpe kaṇṣṭvā° yak u na° ta° . asūyāśūnye idantu te guhyatamaṃ pravakṣyāsyamanasūyave itigītā .

anastamita tri° na astamitaḥ gataḥ asama° sa° . astamaprāpte .

anastha pu° nāsti asthi yasya bā° acsamā° . asthivarjite avayave purastādanasya jarūravaraṃvamāṇa iti ṛ° 8, 1, 34, asthi avayavaḥ . tacchūnye niravayave sāṃkhyaprasiddhe pradhāne, īśvaramāyāyāñca yadanasthā bibharti ṛ° 1, 164, 4, anasthā niravayavā prakṛtirīśvarāyattamāyāveti bhā° . samāsāntābhāve anasthi . asthiśūnye tri° .

anasvat tri° anaḥ śakaṭamastyasya matup masya vaḥ sāntatvānna padatvam . śakaṭayukte anasvantaḥ śrava aiṣanta pajvāḥ ṛ° 1, 126, 5 .

anahaṅkāra pu° na ahaṅkāraḥ abhāvārthe na° ta° . ahaṅkārābhāve . ba° . tacchūnye tri° ahaṅkāraścāhaṅkāraśabde vakṣyate .

anahaṅkārin tri° . ahamiti garvaṃ karoti aham + kṛ ṇini . na° ta° . garvaśūnye .

anahaṃkṛta tri° ahamiti kṛtamahaṅkāraḥ, bhāve kta na° ba° . ahaṅkāraśūnye mudu vāpyanahaṅkṛta iti manuḥ .

anahaṅkṛti strī ahamiti kriyate bhāve ktin na° ta° . ahaṅkārābhāve na° ba° . ahaṅkāraśūnye tri° .

anahaṃvādin tri° ahamiti garveṇa na vadati vada--ṇini, garvarahite muktasaṅgo'nahaṃvādīti gītā .

anākāra tri° nāsti ākāro'sya . avayavahīne ākāśādau, īśvare ca .

anākāla pu° ā samyak annādisaspannaḥkālaḥ ākālaḥ na° ta° . śaśyādisaspannakālabhinne durbhikṣe kāle .

anākula tri° na ākulaḥ na° ta° . avyagre, ekāgre, sthire, asaṅkīrṇavākye ca .

anākṛta na° netyanena kṛtaḥ nākṛtaḥ nirākṛtaḥ na° ta° . anivārite na vakkā jaraṇā anākṛta iti ṛ° 1, 141, 7, anākṛtaḥ anivārita iti bhā° .

anākrāntā strī ākramitumayogyā sarvataḥkaṇṭhakāvṛtatvāt ā + krama--kta na° ta° . kaṇṭakārivṛkṣe . ākrāntabhinne tri° .

anākṣārita na° na ākṣāritaḥ apakṛtaḥ . anapakṛte . anākṣāritapūrboya iti kātyāsaṃ° . anākṣārito'napakṛta iti prā° vivekaḥ .

anāga tri° na ā samyaggacchati svargamanena nāgaḥ adharmaḥ na° ba° . pāparahite mitrono atrāditiranāgān ṛ° 10, 12, 9, anāgān apāpān iti bhā° .

anāgata tri° na āgataḥ . bhaviṣyatkālavṛttau, heyaṃ duḥkhamanāgatamiti pā° sū° āgatabhinne ca anāgatārtave tyamaraḥ tāvadbhayasya bhetavyaṃ yāvadbhayamanāgatamiti hito° anāgatādiliṅgena na syādanumitistadeti bhāṣā° .

anāgatavidhātṛ tri° anāgatasya bhaviṣyataḥ aniṣṭasya vidhātā pratividhānakartā . āgāmiduḥkhasya liṅgadvārānumānena tannivāraṇopāyānuṣṭhātari anāgatavidhātā ca pratyutpannamatistathā . dvāvetau sukhamedhete yadbhaviṣyovinaśyatīti hito° .

anāgatābādha anāgataḥ ābādhaḥ duḥkham . bhāvidaihikādiduḥkhe . yadācaraṇena bhāviduḥkhānutpādastādṛśā upāyāḥ suśrute darśitā yathā athāto'nāgatābādhapratiṣedhanīyaṃ vyākhyāsyāma tyupakramya . utthāyotthāya satataṃ svasthenārogyamicchatā . dhīmatā yadanuṣṭheyaṃ tat sarvaṃ sampravakṣyate .. tatrādau dantapavanaṃ dvādaśāṅgulamāyatam . kaniṣṭhikāpariṇāhamṛjvagrathitamavraṇam . ayugmagranthi yaccāpi pratyagraṃ śastabhūmijam . avekṣyartuñca doṣañca rasaṃ vīryañca yojayet .. kapāyaṃ madhuraṃ tiktaṃ kaṭukaṃ prātarutthitaḥ . nimbaśca tiktake śreṣṭhaḥ, kaṣāye khadirastayā .. madhūko madhure śreṣṭhaḥ, karañjaḥ kaṭuke tathā . kṣaudravyoṣatrivargāktaṃ satailaṃ saindhavena ca .. cūrṇena tejovatyāśca dantānnityaṃ viśodhayet, . ekaikaṃ gharṣayeddantaṃ mṛdunā kūrcakena ca .. dantaśodhanacūrṇena dantamāṃsānyabādhayan .. taddaurgandhyopadehau tu śleṣmāṇaṃ cāpakarṣati . vaiśadyamannābhiruciṃ maumanasyaṃ karoti ca .. na khādedgalatālvoṣṭhajihvārogamamudbhave . athāsyapāke śvāse ca kāsahikkāvamīṣu ca .. durbalo jīrṇabhaktaśca mūrchārto madapīḍitaḥ . śirorugārtastṛṣitaḥ śrāntaḥ pānaklamānvitaḥ .. arditī karṇaśūlī ca dantarogī ca mānavaḥ, . jihvānirlekhanaṃ raupyaṃ sauvarṇaṃ vārkṣameva ca .. tanmalāpaharaṃ śastaṃ mṛdu ślakṣṇaṃ daśāṅgulam . mukhavairasyadaurgandhyaśophajāḍyaharaṃ sukham, .. dantadārḍhyakaraṃ rucyaṃ snehagaṇḍūṣadhāraṇam . kṣīravṛkṣakaṣāyairvā kṣīreṇa ca vimiśritaiḥ .. bhillodakakaṣāyeṇa tathaivāmalakasya vā . prakṣālayenmukhaṃ netre khasthaḥ śītodakena vā .. nilīkāṃ mukhaśoṣañca piḍakāṃ vyaṅgameva ca . raktapittakṛtān rogān sadya eva vināśayet, .. mukhaṃ laghu nirīkṣeta dṛḍhaṃ paśyati cakṣuṣā, . mataṃ sroto'ñjanaṃ śreṣṭhaṃ viśuddhaṃ sindhusambhavam .. dāhakaṇḍūmalaghnañca dṛṣṭikledarujāpaham, . akṣṇorūpāvahañcaiva sahate mārutātapau .. na netrarogā jāyante tasmādañjanamācaret . bhuktavān śirasā snātaḥ śrāntaśchardanavāhanaiḥ .. rātrau jāgaritaścāpi nāñjyājjvarita eva ca, . karpūrajātikakkolalavaṅgakaṭukāhvayaiḥ .. sacūrṇapūgaiḥ sahitaṃ patraṃ tāmbūlajaṃ śubham . mukhavaiśadyasaugandhyakāntisauṣṭhavakārakam .. hanudantasvaramalajihvendriyaviśodhanam . prasekaśamanaṃ hṛdyaṃ galāmayavināśanam . pathyaṃ suptotthite bhukte snāte vānte ca mānave . raktapittakṣatakṣīṇatṛṣṇāmūrchāparītinām .. rukṣadurvalamartyānāṃ na hitaṃ cāsyaśoṣiṇām, . śirogatāṃstathā rogān śiro'bhyaṅgo'pakarṣati .. keśānāṃ mārdavaṃ dairghyaṃ bahutvaṃ snigdhakṛṣṇatām . karoti śirasastṛptiṃsutvakkamapi cānanam .. santarpaṇaṃ cendriyāṇāṃ śirasaḥ pratipūraṇam . madhūkaṃ kṣīraśuklā ca saralaṃ devadāru ca . kṣṛdrakaṃ pañcanāmānaṃ samabhāgāni saṃharet . teṣāṃ kalkakaṣāyābhyāṃ cakratailaṃ vipācayet .. sadaiva śītalaṃ jantormūrdhni tailaṃ pradāpayet, . keśaprasādhanī keśyā rajojantumalāpahā, .. hanumanyāśiraḥkarṇaśūlaghnaṃ karṇapūraṇam, . abhyaṅgo mārdavakaraḥ kaphavātanirodhanaḥ .. dhātūnāṃ puṣṭijanano mṛjāvarṇabalapradaḥ, . sekaḥ śramaghno'nilanudbhagnasandhiprasādhakaḥ .. kṣatāgnidagdhābhihatavidhṛṣṭānāṃ rujāpahaḥ . jalasiktasya vardhante yathā mūle'ṅkurāstaroḥ .. tathā dhātu vivṛddhirhi snehasiktasya jāyate . śirāmukhairomakūpairdhamanībhiśca tarpayan .. śarīrabalamādhatte yuktaḥ sneho'vagāhane . tatra prakṛtisātmyartudeśadoṣavikāravit .. tailaṃ ghṛtaṃ vā matimān yuñjyādabhyaṅgasekayoḥ . kevalaṃ sāmadoṣeṣu na kathañcana yojayet .. taruṇajvaryajīrṇī ca nābhyaktavyau kathañcana . tathāvirikto vāntaśca nirūḍho yaśca mānavaḥ .. pūrbayoḥ kṛcchratā vyādhyorasādhyatvamathāpivā . śeṣāṇāṃ tadahaḥ proktā agnimāndyādayogadāḥ .. santarpaṇasamutthānāṃ rogāṇāṃ naiva kārayet, . śarīrāyāsajananaṃ karma vyāyāmasaṃjñitam .. tat kṛtvā tu sukhaṃ dehaṃ vimṛdnīyāt samantataḥ . śarīropacayaḥ kāntirgātrāṇāṃ suvibhaktatā .. dīptāgnitvamanālasyaṃ sthiratvaṃ lāghavaṃ mṛjā . śramakumapipāsoṣṇaśītādīnāṃ sahiṣṇutā .. ārogyaṃ cāpi paramaṃ vyāyāmādupajāyate . na cāsti sadṛśaṃ tena kiñcit sthaulyāpakarṣaṇam .. na ca vyāyāminaṃ martyamardayantyarayo bhayāt . nacaina sahasākramya jarā samadhirohati .. sthirībhavati māṃsañca vyāyāmābhiratasya ca . vyāyāmakṣuṇṇagātrasya padbhyāsudvartitasya ca .. vyādhayo nopasarpanti siṃhaṃ kṣudramṛgā iva . vayorūpaguṇairhīnamapi kuryāt sudarśanam .. vyāyāma kurvato nityaṃ viruddhamapi bhojanam . vidagdhamavidagdhaṃ vā nirdoṣaṃ paripacyate .. vyāyāmo hi sadāpathyobalināṃ snigdhabhojinām . sa ca śīte vasante ca teṣāṃ pathyatamaḥ smṛtaḥ .. sarveṣvṛtuṣvaharahaḥ pumbhirātmahitaipibhiḥ . balasyārdhena kartavyo vyāyāmo hantyato'nyathā .. hṛdi sthānasthito vāyuryadā vaktraṃ prapadyate . vyāyāmaṃ kurvato jantostadbalārdhasya lakṣaṇam .. vayobalaśarīrāṇi deśakālāśanāni ca . samīkṣya kuryāt vyāyāmamanyathā rogamāpnuyāt .. kṣayastṛṣṇārucicchardiraktapittabhramaklamāḥ . kāsaśoṣajvaraśvāsā ativyāyāmasambhavāḥ .. raktapittī kṛśaḥ śoṣī śvāsakāsakṣatāturaḥ . bhuktavān strīṣu ca kṣīṇo bhramārtaśca vivarjayet .. udvartanaṃ vātaharaṃ kaphamedovilāpanam . sthirīkaraṇamaṅgānāṃ tvakprasādakaraṃ param .. śirāmukhaviviktatvaṃ tvaksthasyāgneśca tejanam . uddharṣaṇotsādanābhyāṃ jāyeyātāmasaṃśayam, .. utsādanādbhavet strīṇāṃ viśeṣāt kāntimadvapuḥ . praharṣasaubhāgyamṛjālāghavādiguṇānvitam, .. udgharṣaṇantu vijñeyaṃ kaṇḍūkīṭānilāpaham . ūrvoḥ sañjanayatyāśu phenakaḥ sthairyalāghave kaṇḍūkīṭānilastambhamalarogāpahaśca saḥ . tejanaṃ tvaggatasyāgneḥ śirāmukhavirecanam .. uddharṣaṇantviṣṭikayā kaṇḍūkīṭavināśanam . nidrādāhaśramaharaṃ svedakaṇḍūtṛṣāpaham .. hṛdyaṃ malaharaṃ śreṣṭhaṃ sarvendriyaviśāghanam . tandrāpāpopaśamanaṃ tuṣṭidaṃ puṃstvavardhanam, .. raktaprasādanaṃ cāpi snānamagneśca dīpanam . uṣṇena śirasaḥ snānamahitañcakṣuṣaḥ sadā .. śītena śirasaḥ snānaṃ cakṣuṣyamiti nirdiśet . śleṣmamārutakope tu jñātvā vyādhibalābalam .. kāmamuṣṇaṃ śiraḥsnānaṃ bhaiṣarjyārthaṃ samācaret . atiśītāmbuśīte ca śleṣmamārutakopanam .. atyuṣṇamuṣṇakāle ca pittaśoṇitavardhanam . taccātisārajvaritakarṇaślānilārtiṣu .. ādhmānārocakājīrṇabhuktavatsu ca garhitam, . saubhāgyadaṃ varṇakaraṃ prītyojobalavardhanam .. svedadaurgandhyavaivarṇyaśramaghnamanulepanam . snānaṃ yeṣāṃ niṣiddhantu teṣāmapyanulepanam . rajoghnamatha caujasyaṃ saubhāgyakaramuttam, . sumano'mbararatnānāṃ dhāraṇaṃ prītivardhanam .. mukhālepāddaḍhaṃ cakṣuḥpīnagaṇḍaṃ tathānanam . avyaṅgapiḍakaṃ kāntaṃ bhavatyambujasannibham, .. pakṣmalaṃ viśadaṃ kāntamamalojjvalamaṇḍalam . netramañjanasaṃyogādbhaveccāmalatārakam, . yaśasyaṃ svargyamāyuṣyaṃ dhanadhānyavivardhanam . devatātithiviprāṇāṃ pūjanaṃ gotravardhanam, .. āhāraḥ prīṇanaḥ sadyobalakṛddehadhārakaḥ . āyustejaḥsamutsāhasmṛtyojo'gnivivardhanaḥ, .. pādaprakṣālanaṃ pādamalarogaśramāpaham . cakṣuḥprasādanaṃ vṛṣyaṃ rajoghnaṃ prītivardhanam .. nidrākaro dehasukhaścakṣuṣyaḥ śramasuptinut, . pādatvaṅmṛdukārī ca pādābhyaṅgaḥ sadā hitaḥ .. pādarogaharaṃ vṛṣyaṃ rajoghnaṃ prītivardhanam, . sukhapracāramaujasyaṃ sadā pādatradhāraṇam .. anārogyamanāyuṣyaṃ cakṣuṣorupaghātakṛt . pādābhyāmanupānadbhyāṃ sadā caṃkramaṇaṃ nṛṇām, .. pāpopaśamanaṃ keśanakharomāpamārjanam . harṣalāghavasaubhāgyakaramutsāhavardhanam .. vāṇavāraṃ mṛjāvarṇatejobalavivardhanam, . pavitraṃ keśyamuṣṇīṣaṃ vātātaparajo'paham .. varṣānilarajogharmahimādīnāṃ nivāraṇam .. varṇyaṃ cakṣuṣyamaujasyaṃ śaṅkaraṃ chatradhāraṇam .. śunaḥ sarīsṛpavyālaviṣāṇibhyo bhayāpaham, . śramaskhalanadoṣaghnaṃ sthavire ca praśasyate .. satvotsāhabalasthairyadhairyavīrya vivardhanam . avaṣṭambhakarañcāpi bhayaghnaṃ daṇḍadhāraṇam, .. āsthā varṇakaphasthaulyasaukumāryakarī sukhā, . adhvā varṇakaphasthaulyasaukumāryavināśanaḥ, . atyadhvā viparīto'smājjarādaurbalyakṛcca saḥ .. yattu caṃkramaṇaṃ nātidehapīḍākaraṃ bhavet, . tadāyurbalameghāgnipradamindriyabodhanam .. śramānilaharaṃ vṛṣyaṃ puṣṭinidrādhṛtipradam . susvaṃ śayyāsanaṃ duḥkhaṃ viparītaguṇaṃ matam, .. vyālavyajanamaujasyaṃ makṣikādīnapohati . śoṣadāhaśramasvedamūrchāghno vyajanānilaḥ, .. protinidrākaraṃ vṛṣyaṃ kaphavātaśramāpaham . saṃvāhanaṃ māṃsaraktatvakprasādakaraṃ kham, . pravātaṃ rokṣyavaivarṇyastambhakṛddāhapaktinut . svedamūrchāpipāsāghnamapravātamato'nyathā, .. sukhaṃ vātaṃ praseveta grīṣmeśaradi mānavaḥ . nivātaṃ hyāyuṣe sevyamārogyāya ca sarvadā, . ātapaḥ pittatṛṣṇāgnisvedamūrchābhramāsrakṛt, . dāhavaivarṇyakārī ca chāyā caitānapohati, . agnirvātakaphastambhaśītavepathunāśanaḥ . āmābhiṣyandajaraṇo raktapittapradūṣaṇaḥ, . puṣṭivarṇabalotsāhamagnidīptimatantritām . karoti dhātusāmyañca nidrākāle niṣevitā, .
     tatrādita eva nīcanakharomṇā śucinā śuklavāsasā laghūṣṇīṣacchatropānatkena daṇḍapāṇinā kāle hitamitamadhurapūrbābhibhāṣiṇā bandhubhūtena bhūtānāntu, guruvṛddhānumatena susahāyenānanyamanasā khalūpacaritavyaṃ, tadapi na rātrau na keśāsthikaṇṭakāśmatuṣabhasmotkarakapālāṅgārāmedhyasthānabalibhūmiṣu, na viṣamendrakīlacatuṣpathaśvabhrāṇāmupariṣṭāt, . na rājadviṣṭaparudhapaiśunyānṛtāni vadet na devabrāhmaṇapitṛparivādāṃśca . na narendradviṣṭonmattapatitakṣudranīcācārānupāsīta . vṛkṣaparvataprapātaviṣamavalmīkaduṣṭavājikuñjarādyadhirohaṇāni pariharet pūrṇanadīsamudrāviditapalvalaśvabhrakūpāvataraṇāni, bhinnaśūnyāgāraśmaśānavijanāraṇyavāsāgnisaṃbhramavyālabhujaṅga--kīṭasevāgrāmāghātakalahaśastrasannipātāgnisaṃbhramavyālasarīsṛpaśṛṅgisannirkaṣāṃśca .. nāgnigogurubrāhmaṇapreṅkhādampatyantareṇābhiyāyāt . na śavamanuyāyāt . devagobrāhmaṇacaityadhvajarogipatitapāpakāriṇāñca chāyāṃ nākramet . nāstaṃ gacchantamudyantaṃ vādityaṃ vīkṣeta . gāndhayantīṃ paraśasyaṃ vā carantīṃ parasmai na kasmaicidācakṣīta, na colkāpātendradhanūṃṣi . nāgniṃ mukhenopadhamet . nāpo bhūmiṃ vā pāṇipādenābhihanyāt .. na vegān ghārayet . na vahirvergān grāmanagaradevatāyatanaśmaśāna catuṣpathasalilāśayapathisannikṛṣṭānutsṛjannaprakāśaṃ na vāyvagnisalilasomārkagogurupratimukham .. na bhūmiṃ vilikhet . nāsaṃvṛtamukhaḥ sadasi jṛmbhodgāraśvāsakṣavathanutsṛjet . na paryastikāvaṣṭambhapādaprasāraṇāni gurusannidhau kuryāt . na bālakarṇanāsāsrotodaśanavivarāṇyabhikuṣṇīyāt . na vījayet keśamukhanakharavastragātrāṇi . na gātranakhavaktravāditraṃ kuryāt . na kāṣṭhaloṣṭatṛṇādīnabhihanyādbhindyādvā . na prativātātapaṃseveta . na bhuktamātro'gnimupāsīta, notkaṭukastiṣṭhet . nālpakāṣṭhāsanamadhyāsīta . na grovāṃ viṣamaṃ ṣārayet . na viṣamakāyaḥ kriyāṃ bhajet bhuñjīta vā . na pratatamīkṣeta viśeṣājjyotirbhāskarasūkṣmacalabhrāntāni . na bhāraṃ śirasā vahet . na svapnajāgaraṇaśayanāsanacaṅkamaṇayānavāhanapradhānavanalaṅghanaplavanaprata raṇahāsyabhāṣyavyavāyavyāyāmādīnucitānapyatiseveta .. u citādapyahitāt kramaśo viramet hitamanucitamapyāseveta kramaśo na caikāntataḥ pādahīnāt .. nāvākśirāḥ śayīta . na bhinnapātre nāñjalipuṭenāpaḥ pibet . kāle hitamitasnigdhamadhuraprāyamāhāraṃ vaidyapratyavekṣitamaśnīyāt . grāmagaṇagaṇikāpaṇikaśatruśaṭhapatitabhojanāni pariharet śeṣāṇyapi cāniṣṭarūparasagandhasparśaśabdamānasānyanyānyevaṃguṇānyapi vā saṃbhūya dattāni tānyapi makṣikābālopahatāni, . nāprakṣālitapāṇipādo bhuñjīta mūtroccārapīḍito na sagdhyayornāpāśrito nātītakālaṃ hīnamatimātrañceti na bhuñjītoddhṛtasneham .. nodake paśyedātmānaṃ, na nagnaḥ praviśejjalam . na naktaṃ dadhi bhuñjīta na vāpyaghṛtaśarkaram .. nāmudgayūṣaṃ nākṣaudraṃ noṣṇairnāmalakairvinā . anyathā kṛṣṭhavīsarpādiṃ janayet . dyūtamadyātisevāpratibhūsākṣitvasamāhvānagoṣṭhīvāditrāṇi na seveta . srajañchatropānahau kanakamatītavāsāṃsi na cānyairdhṛtāni dhārayet . brāhmaṇamagniṃ gāñca nocchiṣṭaḥ spṛśet .. bhavanti cātra .. sukhamātraṃ samāsena sadvṛttasyaitadīritam . ārogyamāyurartho vā nāsadbhiḥ prāpyate nṛbhiḥ .. yasmin yasminnṛtau ye ye doṣāḥ kupyanti dehinām . teṣu teṣu pradātavyā rasāste te vijānatā .. varṣāsu na pibettoyaṃ pibeccharadi mātrayā . varṣāsu caturo māsānmātrāvadudakaṃ pibet .. uṣṇaṃ haime vasante ca kāmaṃ grīṣme tu śītalam . hemante ca vasante ca sīdhvariṣṭau pibennaraḥ .. śṛtaśītaṃ pibet grīṣme prāvṛṭkāle rasaṃ pibet . yūṣaṃ yarṣati tasyānte prapibecchītalaṃ jalam .. svasya evamato'nyastu doṣāhāramatānugaḥ . snehaṃ saindhavacūrṇena pippalībhiśca saṃyutam .. pibedagnivivṛddhyarthaṃ na ca vegānvidhārayet . agnidīptikaraṃ nṝṇāṃ rogāṇāṃ śamanaṃ prati .. prāvṛṭśaradvasanteṣu samyak snehādimācaret . kaphe pracchardanaṃ, pitte vireko, vastirīraṇe .. śasyate triṣvapi sadā vyāyāmo doṣanāśanaḥ . bhuktaṃ viruddhamapyannaṃ vyāyāmānna prakupyati .. utsargamaithunāhāraśodhane syāttu tanmanāḥ . necchedrogabhayātprājñaḥ pīḍāṃ vā kāyamānasīm .. atistrīsaṃprayogācca rakṣedātmānamātmavān . śūlakāsajvaraśvāsakārśyapāṇḍvāmayakṣayāḥ .. ativyavāyājjāyante rogāścākṣepakādayaḥ . āyuṣmanto mandajarā vapurvarṇabalānvitāḥ .. sthiropacitamāṃsāśca bhavanti strīṣu saṃyatāḥ . tribhistribhirahobhirhi samīyāt pramadāṃ naraḥ .. sarveṣvṛtuṣu dharmeṣu pakṣātpakṣād vrajet budhaḥ . rajasvalāmakāmāñca malināmapriyāṃ tathā .. varṇavṛddhāṃ vayovṛddhāṃ tathā vyādhiprapīḍitām . hīnāṅgīṃ garbhiṇīṃ dveṣyāṃ yonidoṣasaganvitām .. sagotrāṃ gurupatnīñca tathā pravajitāmapi . sagdhyāparvasvagamyāñca nopeyāt pramadāṃ naraḥ .. gosarge cārdharātre ca tathāmadhyandineṣu ca . lajjāsamāvahe deśe vivṛte'śuddha eva ca .. kṣudhito vyādhitaścaiva kṣubdhacittaśca mānavaḥ . vātaviṇmūtravegī ca pipāsuratidurbalaḥ .. tiryagyonāvayonau ca prāptaśukravidhāraṇam . duṣṭayonau visargantu balavānapi varjayet .. retasaścātimātrantu mūrdhvāvaraṇameva ca . sthitāvuttānaśayane viśeṣeṇaiva garhitam .. krīḍāyāmapi medhāvī hitārthī parivarjayet . rajasvalāṃ prāptavato narasyāniyatātmanaḥ .. dṛṣṭyāyustejasāṃ hāniradharmaśca tato bhavet . liṅginīṃ gurupatnīñca sagotrāmatha parvasu .. vṛddhāñca sandhyayoścāpi gacchato jīvitakṣayaḥ . garbhiṇyāṃ garbhapīḍā syādvyādhitāyāṃ balakṣayaḥ .. hīnāṅgīṃ malināṃ dveṣyāṃ kāmaṃ bandhyāmasaṃvṛte . deśe'śuddhe ca śukrasya manasaśca kṣayo bhavet .. kṣudhitaḥ kṣubdhacittaśca madhyāhne tṛṣito'balaḥ . sthitasya hāniṃ śukrasya vāyoḥ kopañca vindati .. atiprasaṅgādbhavati śopaḥ śukrakṣayāvahaḥ . vyādhitasya rujā plīhā mṛtyurmūcchā ca jāyate . pratyūṣasyardharātre ca vātapitte prakupyataḥ .. tiryagyonāvayonau ca duṣṭayonau tathaiva ca . upadaṃśastathā vāyoḥ kopaḥ śukrasya ca kṣayaḥ .. uccārite mūtrite ca retasaśca vidhāraṇe . uttāne ca bhavecchīghraṃ śukrāśmaryāstu sambhavaḥ .. sarvaṃ pariharettasmādetallokadvaye hitam . śukraṃ copasthitaṃ mohānna sandhāryaṃ kathañcana .. vayorūpaguṇopetāṃ tulyaśīlāṃ guṇānvitām . abhikāmo'bhikāmāntu hṛṣṭo hṛṣṭāmalaṃkṛtām .. seveta pramadāṃ yuktyā vājīkaraṇavṛṃhitaḥ . bhakṣyāḥ saśarkarāḥ kṣīraṃ sasitaṃ, rasa eva ca .. snānaṃ savyajanaṃ svapno vyavāyānte hitāni tu iti . eteṣāmanyathācaraṇe yathāyathaṃ duḥsrānyutpadyante .

anāgatārtavā strī strīpuṣpavikāśanam ārtavam na āgatamārtavaṃ yasyāḥ . strīdharmaśūnyāyāṃ nagnikāyāṃ kanyāyām .

anāgandhiva tri° na āgandhitaḥ āghrātaḥ . anāghrāte, sarvadoṣānāgandhitaṃ prativacanamāheti vṛ° u° bhā° .

[Page 157b]
anāgama pu° nāsti āgamaḥ svatvahetuḥ krayādiryatra . svatvahetukrayādiśūnye anāgamaṃ tu yo bhuṅkte bahūnyabdaśatānyapīti smṛtiḥ adhikamāgamaśabde vakṣyate .

anāgas tri° nāsti āgo'parādhaḥ pāpaṃ vā yasya . aparādhaśūnye pāpaśūnye ca ārtatrāṇāya vaḥ śastraṃ na prahartumanāgasīti śaku° . anāgame śaṃsati bālacāpalamiti naiṣa° . anāgasaḥ tamaditiḥ kṛṇotu ṛ° 4, 39, 3, anāgasaṃ pāparahitamiti bhā° . tavānāgaso aditaye syāma ṛ° 1, 24, 25, anāgasaḥ aparādharahitāḥ syāmeti bhā° .

anācāra pu° aprāśastye'bhāve vā na° ta° . kadācāre, ācārābhāve ca . sarvadeśeṣvanācāraḥ pathi tāmbūlacarvaṇamiti smṛtiḥ . anācārodvividhaḥ vihitasyānuṣṭhānābhāvaḥ niṣiddhasyācaraṇañca . tatra ācāraśabde vakṣyamāṇā bhāvābhāvarūpāḥ śāstre kartavyatayā ye vihitāsteṣāmananuṣṭhānam anācāraḥ . niṣiddhaśabde vakṣyamāṇāni varjanīyatayā śāstre yāni uktāni teṣāmanuṣṭhānamapyanācāraḥ . tatrāyaṃ viśeṣaḥ yatra deśe parabhparāprasiddhaḥ yo'nācāraḥ sa, alpadoṣādhāyakaḥ yathoktaṃ mādhavīye baudhāyanena pañcadhā vipratipattirdakṣiṇata urṇāvikrayo, anupanītena bhāryayā ca saha bhojanam, paryuṣitabhojanam, mātulapitṛṣvasṛduhitṛpariṇayanam, tathottarataḥ sīdhupānamubhayatodadbhirvyavahāra ityādikamabhidhāya itara itarasmin kurvan duṣyati deśaprāmāṇyāditi . itarodākṣiṇātya itarasmin uttaradeśe mātulasutādisambandhaṃ kurvan duṣyati na svadeśe, tathā itara udīcya itarasmin dakṣiṇe deśe sīdhupānādikaṃ kurvan duṣyati na svadeśe kutaḥ deśaprāmāṇyāt deśanibandhanatvādācārapramāṇyasyeti mādhavaḥ . devalaḥ yasmin deśe ga āvāraḥ nyāyadṛṣṭaḥ sukalpitaḥ . sa tasminneva kartavyo na tu deśāntare smṛtaḥ iti . yasmin deśe pure grāme trividhe nagare'pi vā . yo yatra vihito dharmastaṃ dharmaṃ na vicālayediti . deśānuśiṣṭaṃ kuladharmamagryaṃ svajātidharmaṃ na hi saṃtyajecceti smṛtyantaraṃ vṛhaspatirapi paramparāsiddhānānācārān deśaviśeṣeṣvāha sma . uduhyate dākṣiṇātyairmātulasya sutā dvijaiḥ . matsyādāśca narāḥ pūrbe vyabhicāraratāḥ striyaḥ . uttare madyapāścaiva spṛśyā nṝṇāṃ rajasvalā iti evamanyepyanācārā deśabhede paramparāgatāḥ tattatspṛtiṣūktā vedyāḥ . ba° . ācārahīne tri° .

anājñāta tri° na ājñātaḥ . samyagjñānāviṣayībhūte ājñātaṃ yadānājñātaṃ yajñasya kriyate mitha iti yaju° .

anātapa pu° ā + tapa--ac na° ta° . ātapasya rodrasyābhāve, chāyāyāṃ ca . anātapaviśoṣitamiti vaidyakam chāyāśuṣkamiti tadarthaḥ . ba° . ātapaśūnye tri° .

anātura tri° na āturaḥ . āturabhinne svasthe aroge ca yaddevāḥ śarma śaraṇaṃ yadbhadraṃ yadanāturamiti ṛ° 8, 47, 10, bheje dharmamanātura iti raghuḥ .

anātmaka tri° nāsti ātmā sthiraḥ yatra kap . kṣiṇika vijñānamate, sthirātmaśūnye jagati ca . nairātmyavāde hi cetayitā sthira ātmā na svīkriyate kintu kṣaṇikavijñānenaiva sarvavyavahārasiddhirityataḥ parābhimatātmaśūnyatvam jagataḥ . vistaraḥ kṣastiktavijñānaśabde dṛśyaḥ .

anātmajña tri° ātmānaṃ yathākharūpaṃ na jānāti jñā--ka jata° sa° . ātmasvarūpānabhijñe ātmaceṣṭitānabhijñe khaparavivecanāśūnthe ca .

anātman pu° na ātmā aprāśastye bhedārthe ca na° ta° . aprāptaḥ prāpyate yo'yamatyantaṃ tyajyate'thavā . jānīyāttamanātmānaṃ buddhyanta vapurādikam itthevaṃ pratipādite ātmabhinne apakṛṣṭātmani dehādau anātmani dehādau ātmeti bā buddhiḥ sā'vidyeti ve° pra° . devāśca asurāśca ubhayaevānātmāna iti śrutiḥ anātmanyātmabuddhiryā sā'vidyā parikīrtiteti purā .

anātmavat tri° ātmā'bdhaḥkaraṇaṃ vaśyatvenāstyasya matup masya vaḥ na° ta° . ajitendriye . anātmavantaḥpaśuvadbhuñjate ye 'pramāṇata iti suśrutam .

anātmya na° ātmana idaṃ ātman + yat ātmyam śarīraṃ na° ba° . aśarīre etasminnadṛśye'nātmye'nirukte iti tai° brā° anātmye aśarīre iti bhā° .

anātha tri° nāsti nāthaḥ prabhurasya . prabhuhīne kiṃ bhrātā sadyadanāthamiti ṛ° 10, 10, 11, . vilapantamanāthavaditi bhāra° .

anādara pu° āduraḥ goravahetukā sammānanā virodhe na° ta° . parimave, tiraskāre, avajñāyām ca teṣāmādaravirodhiptvyāttathāta . guṇepu rāgo vyasaneṣvanādaraḥ nīti° . ba° . ādaraśūnye tri° .

[Page 158b]
anādi pu° ādiḥ kāraṇam pūrbakālo vā sa nāsti ya sya parameśvare . nāsti ādiḥ prāthamikoyasmāt 5 ba° . hiraṇyagarbhe pu° tasya ca hiraṇyagarbhaḥ samavartatāgre iti śrutau sṛṣṭeḥ pragutpattyuktestathātvam . ādiśūnye tri° . jagadādiranādistvamiti kumā° . anādinidhanaṃ brahma śabdatattvaṃ pracakṣate iti hariḥ . anādinidhanā devī vāgutsṛṣṭā svayambhuveti purā° . anādibhūrbhuva iti viṣṇu sa° . anāditvāt nirguṇatvāditi gītā .

anādimat ādimat kāryaṃ tadbhinnaḥ . kāryabhinne .

anādiṣṭa tri° na ādiṣṭaḥ viśeṣarūpeṇa upadiṣṭaḥ . viśeṣarūpeṇākathite asya pāpasya, idaṃ prāyaścitta mityādirūpeṇa viśeṣato'nirdiṣṭe prāyaścitte upapātakayuktānāmanādiṣṭeṣu caiva hi . prakāśe ca rahasye ca iti viśvāmitraḥ .

anādṛta na° ādṛtam ādaraḥ bhāve kta abhāvārthe na° ta° . ādarāmāve avajñāyām . karmaṇi kta na° ta° . ādṛtabhinne avajñāte tiraskṛte ca tri° .

anādeya na° na ādeyaḥ . smṛtyādiṣu niṣiddhatayā ādānānarhe vastuni anādeyasya cādānādādeyasya ca varjanāditi manuḥ . apratigrāhye ca apratigrāhyadravyāṇi ca apratigrāhyaśabde vakṣyante .

anādeśa pu° na ādeśaḥ abhāve na° ta° . upadeśābhāve . mantrānādeśe gāyatrīti smṛtiḥ .

anādya tri° na ādyaṃ bhakṣyam . abhakṣye smṛtiniṣiddhatayā bhakṣaṇānarhe . eṣo'nādyādanasyokto vratānāṃ vividhovidhiriti jñānājñānakṛtaṃ kṛtsnaṃ śṛṇutānādyabhakṣaṇe iti ca manuḥ . anādyāni ca abhakṣyaśabde darśayiṣyante . ādyaśūtye anādau tri° .

anādhāra tri° nāsti āvāro yasya . āśrayaśūnye ayatra nityadravyebhya āśritatvamiheṣyate (bhāṣā0) ukteḥ nyāyamate nityadravyamātre, āśrayaśūnyatvācca yuktamanādhāratvam amba rāntadhṛte rityādi śā° sūtreṇa ambaraparyāntāmāṃ sarveṣāmādhāratvamīśvarasyeti nāmbarādau anāvāratvaṃ kintu brahmaṇa eveti vedāntinaḥ .

anādhṛṣ tri° ā + dhṛṣa--kta na° ta° . anabhibhūta ādharṣaṇarahite revatīranādhṛṣaḥ siṣāsava iti ṇarva° 6, 2, 2 .

anādhṛṣṭa tri° na ādhṛṣṭaḥ parābhūtaḥ . aparibhūte mahī na āyasyanādhṛṣṭa iti ṛ° 7, 15, 14, . vāryamanādhṛṣṭaṃ rakṣakhinā, ṛ° 8, 22, 18 .

[Page 159a]
anādhṛṣya tri° ā + dhṛṣa--karmaṇi kyap na ādhṛṣyaḥ na° ta° . anabhibhavanīye anādhṛṣyaṃ vṛṣabhaṃ tumramindramiti ṛ° 4, 18, 10, tava devairanādhṛṣyamiti rāmā° .

anānuda tri° anudadāti anu + dā--ka na° ta° pṛ° dīrghaḥ . samānadātṛśūnye atulyadātari . anānudo vṛṣabhododhata iti ṛ° 2, 21, 4, pramūtadhanadānena anyaḥ samāno dātā nāstīti bhā° .

anāpi tri° āpyate āpa--karmaṇi in āpirāpto bandhuśca na° ba° . āptaśūnye . anāpirajñā asajātyāmatiriti ṛ° 10, 39, 6, anāpirabandhuriti bhā° amrātṛvyo anā tvamanāpirindra iti ṛ° 8, 21, 13 .

anāpta tri° āpto bandhuḥ yathārthajñānavān, prāptaśca, na° ta° . bandhubhinne, aprāpte, yasyānāptaḥ sūryasyeva ṛ° 1, 100, 2, anāptaḥ parairaprāptaḥ iti bhā° . yathārthaniścayavadbhinne yugyasthāḥ prājake'nāpte sarve daṇḍyāḥ śataṃ śatamiti manuḥ .

anābhayin tri° ābibheti ā + bhī--uṇā° ini na° ta° . samyagbhītabhinne . anābhayinnarimā te ṛ° 8, 2, 1, .

anābhū tri° ābhimukhyena bhavati ābhūḥ stotā na° ta° . stotṛbhinne ābhimukhyāprāpte ca . indraḥśnathayannanābhuva iti ṛ° 1, 51, 9, .

anāman na° ananamanaḥ anaṃ jīvanam amayati rujati ama-- kanin . arśoroge . nāsti nāmāsya nāmaśūnye malamāse pu° tasya vaidikakarmānarhatayā'nāmatvāttattvam . nāmaśūnye tri° anāmikāyāmapi pu° śabdaratnā° . svārthe kan . tatrārthe .

anāmaya pu° ama--ghañ āmaṃ tāpaṃ yātyanena yā--ka āmayo rogaḥ na° ta° . rogābhāve ārogye . brāhmaṇaṃ kuśalaṃ pṛcchet kṣātrabandhumanāmayamiti manuḥ . na° 5 ba° . vāhyābhyantarapīḍānivārake viṣṇau pu° puṇyakīrtiranāmaya iti viṣṇu sa° . rogaśūnye tri° . janmabandhavinirmuktāḥ padaṃ gacchantyanāmayamiti gītā .

anāmayitna, ama--ṇic--bā° itnuc na° ta° . vyathakabhinne hastābhyāmanāmayitnubhyāmiti ṛ° 10, 137, 7, .

anāmā strī brahmaṇaḥ śiraśchedanasādhanatayā grahaṇāyogyatvāt nāsti nāma grahaṇayogyaṃ yasyāḥ, nāsti aṅguṣṭhatarjanyādivat viśeṣanāmāsya vā manantatvāt ḍāp . svanāmaprasiddhāyāṃ madhyamākaniṣṭhayoḥ madhyagāyāmaṅgulyām . svārthe kan . anāmikāpyatra . tayā hi śivena brahmaśiracchinnamiti purāṇe prasiddhvam tena tasyā apavitrajātīyatā ataeva tasyāḥ pavitrīkaraṇārthaṃ yajñādau pavitranāmakakuśadhāraṇaṃ tatra kriyate . anāmikādhṛtā darbhā hyekānāmikayāpi vā, dvābhyāmanāmikābhyāṃ tu dhārye darbhapavitrake iti chando° pa° .

anāmṛṇa tri° āmṛṇāti hinasti ā + mṛṇa--ka na° ba° . hiṃsakarahite . anāmṛṇaḥ kuvidādasya ṛ° 1, 331, .

anāyatta tri° na āyattaḥ . avaśe anadhīne . etāvajjanmasākalyaṃ yadanāyattavṛttiteti hito° .

anāyana na° na āyanaṃ cālanam yatra . ekānte hema° ekāntānāyanamityekaṃ nāmeti kecit .

anāyāsa pu° ā--yasa ghañ alpārthe na° ta° . prayatnābhāve, alpaprayāse, akleśe ca . śarīraṃ pīḍyate yena śubhenāpyaśubhena vā . atyantaṃ tanna kurvīta anāyāsaḥ sa ucyate atri° . ba° . prayatnaśūnye tri° . mamāpye'kasminnanāyāse karmaṇi sahāyena bhavatā bhavitavyamiti śaku° .

anāyāsakṛta na° anāyāsena alpaprayatnena kṛtaṃ na° ta° . alpāyāsena sādhye phāṇṭe kvāthe .

anāyuṣya na° āyuṣe hitam āyus + yat na° ta° . āyurahitakare atibhojanādau . anārogyamanāyuṣyamasvargyañcātibhojanam iti nahīdṛśamanāyuṣyaṃ loke kiñcana vidyate yādṛśaṃ puruṣasyaiva paradāropasevanamiti ca manuḥ . tatra prathamadivase ṛtumatyāṃ maithunagamanamanāyuṣyaṃ puṃsāmiti suśrutam evamanyānyapi bahūni anāyuṣyāṇi tatra sthāne sthāne darśitāni . tata eva tāni bodhyāni .

anārata na° ā + rama--kta ārataṃ viratiḥ atyantābhāve na° ta° . santate, avirāme avicchede ca . anārataṃ tena padeṣu lambhitā iti bhāra° . ba° . tadvati tri° .

anārabhya avya° ā + rabha--lyap na ārabhya . kiñcidanadhikṛtyetyarthe . anārabhyādhītatvāditi mīmāṃsā . na ārabhyaḥ na° ta° . ārabhyabhinne tri° . anārabhyatvāditi kā° 1, 8, 3, naivāyamārambhaṇī'rtha iti vyākhyā . anārabhyatvācceti iti kātyā° 20, 8, 29, . tasmādanārabhyo'yamartha iti vyākhyā .

anārabhyādhīta tri° na ārabhya kiñcit adhītaḥ . kiñcidanadhikṛtya adhīte, yeṣāṃ mantrāṇāṃ karmaviśeṣe viniyogo noktasteṣāṃ mantrāṇāmanārābhyādhītatvāt brahmayajñe eva viniyoga iti mīmāṃsāyāṃ sthirīkṛtam . sāmānyena tu viniyogo yadyapi brahmayajñaviśeṣa iti ṛ° bhā° mādhavaḥ .

[Page 160a]
anārambhaḥ pu° na ārambhaḥ amāvārthe na° ta° . ārambhābhāve anuṣṭhānābhāve . na karmaṇāsanārambhānnaiṣkarmyaṃ puruṣo'śnute iti gītā .

anārogya na° na ārogyam . ārogyābhāve . nāsti ārogyaṃ yasmāt 5 ba° . ārogyāsādhane anārogyamanāyuṣyamasvargyaṃ cātibhojanamiti manuḥ .

anārjava pu° ṛjorbhāva ārjavaṃ saralatā svācchandyaṃ vā na° 7 ba° . roge . abhāvārthe avyayī° . ṛjutvābhāve avya° . 6 ba° . kuṭile tri° .

anārtava tri° ṛturasya prāptaḥ ṛtu + aṇ na° ta° . svakāla rūpe--ṛtau--anutpanne kumumādau . ṛtoḥ strīkusumasyedam vikāśanam ārtavaṃ tannāsti yasyāḥ . adṛṣṭarajaskāyāṃ striyāṃ strī .

anārya pu° na āryaḥ na° ta° . āryabhinne asaccarite . anārya iti māmāryā iti rāmā° . na° 7 ba° . āryānāśnaye deśe .

anāryaka na° . na āryo yatra deśe tatra āryāvartādibhinne dvīpāntarādau bhavaḥ anārya + kan . agarukāṣṭhe .

anāryaja na° . anārye deśe jāyate jana--ḍa . anāryadeśajāte agarukāṣṭhe . taddeśajātamātre tri° .

anāryatikta pu° anāryapriyastiktaḥ śāka° ta° . (cirātā) iti khyāte bhūnimbe vṛkṣe .

anārṣa tri° ṛṣijuṣṭatvādṛṣirvedastatroktaḥ ārṣaḥ na° ta° . avaidike vedāprayukte . saṃbuddhau śākalyasyetāvanārṣe iti pā° . anārṣe avaidike iti si° kau° . ṛṣiṇā dṛṣṭam aṇ ārṣam na° ta° . ṛṣiṇā'dṛṣṭe . aṇiñoranārṣayorgurūpottamayoriti pā° . anārṣayo kiṃ? vāśiṣṭhīti si° kau° .

anāloci(ḍi)ta tri° na āloci (ḍi) taḥ . avivecite . anālocitakāryasya vāgjālaṃ vāgmino vṛtheti māghaḥ anirlociteti vā pāṭhaḥ .

anāvila tri° na āvilaḥ . prasanne svacche kāluṣyarahite .

anāviddha tri° na āviddhaḥ . avādhite . anāviddhayā tanvā tvājaya ṛ° 6, 75, 1 .

anāvṛtta tri° na āvṛttaḥ abhyastaḥ . apunargate prathamagate ca . malamāse'pyanāvṛttāṃ tīrthayātrāṃ vivarjayediti smṛtiḥ .

anāvṛtti strī na āvṛttiḥ punargamanam . abhyāsābhāve, āgamanābhāve ca anāvṛttiḥ śabdāditi śā° sū° . tatra prāptavivekasyānāvṛttīti sāṃ° sū° . ba° . tadvati tri° .

anāvṛṣṭi strī ā + vṛṣa--ktin abhāvārthe na° ta° . ativṛṣṭiranāvṛṣṭiḥ śalabhāmūṣikāḥ svagāḥ . pratyāsannāśca rājānaḥ ṣaḍete ītayaḥ smṛtā ityukte ītibhede dvādaśavārṣikyāmanāvṛṣṭyāmiti hito° .

anāśaka pu° ā samyak yatheccham āśaḥ aśanam ā + aśa ghañ na° ba° kap naśyati naśa--ṇvul na° ta° vā . yathecchabhogaśūnye, anaśvare ca tametaṃ brāhmaṇā vividivanti vedānuvacanena yajñena tapasā'nāśakeneti śrutiḥ . phalakāmanāśūnyatvena, bhogāya phalājanakatvāt tādṛśakarmaṇaśca bhogena kṣayābhāvācca tathātvam .

anāśakāyana na naśyati anāśaka ātmā tasyāyanaṃ prāptyupāyaḥ . ātmajñānasādhane brahmacaryabhede, atha yadanāśakāyanamityācakṣate brahmacaryameva tadeṣa hyātmā na naśyati yaṃ brahmacaryeṇānuvindate iti chā° u° .

anāśasta tri° ā + śantu stutau--kta na° ta° . astute . anāśasta ivāsmasi ṛ° 1, 29, 1, .

anāśin tri° na naśyati naśa--ṇini, karmaphalamaśnute aśa--ṇini vā na° ta° . anaśvare ātmani, īśvare ca, anāśino'prameyasyeti gītā anyo'naśnannabhicākaśīti śruterīśvarasya phalabhoktṛtvābhāvāttathātvam . nāśarahite tri° naśyato vinipātenāvinipāte tvanāśinau manuḥ .

anāśu tri° naśa--uṇ--aśa--vyāptau karmaṇi uṇ vā na° ta° . vināśarahite, avyāpne ca . dhanvan vidye anāśava iti ṛ° 1, 135, 9, anāśavaḥ vināśarahitāḥ avyāptā vā iti bhā° . na āśuḥ śīghraḥ na° ta° . kṣiprabhinne . avipre cidvayodaṣadanāśuneti ṛ° 6, 45, 2, anāśunā akṣipragamaneneti bhā° .

anāśramin pu° na āśramī na° ta° . gṛhasthādyāśramaśūnye anāśramī na tiṣṭhettu kṣaṇamekamapi dvija iti smṛtiḥ .

anāśraya tri° nāsti āśrayo yasya . ālambanarahite .

anāśvas tri° aśa--bhojane kvasu ni° . gogaśūnye upeyinanāśvānanūcānaśceti pā° dhṛtajayadhṛteranāśuṣa iti bhāraviḥ .

anāśvāsa pu° abhāvārthe na° ta° . āsthābhāve viśvāsābhāve pratyakṣapūrbakatvādanumānasya sarvatrānāśvāsaprasaṅgāditi vṛ° u° bhā° .

[Page 161a]
anās tri° āsyate nirāsyate ṣṭhīvanamanena ā + asa--kṣepe karaṇe kvip āḥ mukhaṃ nāsti tat sādhanatvenāsya . āsyavyāpāraśabdarahite . anāsodasyūṃramṛṇa iti ṛ° 5, 29, 10, anāsaḥ āsyarahitāni tadvyāpāraśūnyānīti bhā° .

anāsika tri° nāsti nāsikā'sya . bhagnanāsike vikṛta nāsike ca .

anāsthā strī ā + sthā--aṅ āsthā ādaraḥ abhāvārthe na° ta° . anādare . strī pumānityanāsthaiṣā vṛttaṃ hi mahitaṃ satāmiti kumā° anāsthayā sūnakaraprasāriṇīmiti naiṣa° . na° ba° . ādararahite tri° .

anāsthāna tri° āsthīyate'smin ā + sthā--ādhāre lyuṭ āsthānobhūpradeśaḥ na° ta° . āsthānāyogye jalādau . anārambhaṇe tadavīrayethāmanāsthāne iti ṛ° 1, 116, 5 . āsthānaṃ sabhā . tacchūnye ca .

anāsrāva ā + sru--vede ghañ na° ba° . kleśarahite . loke tu ap anāsrava iti . teṣāmasi tvamuttamamanāsrāvamarogaṇamiti atha° 2, 3, 2 .

anāha pu° naha--ghañ na° ta° . malādibandhābhāvopalakṣitegrahaṇīroge .

anāhata na° ā--hana--bhāve kta āhataṃ chedo bhogo vā na° ba° . chedabhogādirahite navīne vastre . tantraśāstre prasiddhe hṛdayasthite suṣumṇāmadhyasthe dvādaśadalapadme śabdo brahmamayaḥ, śabdo'nāhato yatra dṛśyate anāhatākhyaṃ tat padmaṃ munibhiḥ parikīrtitamityuktalakṣaṇe . nābhisthaṃ maṇipūraṃ cakraṃ varṇayitvā tadūrdhve'nāhataṃ padmamudyadādityasannibham . kādiṭhāntākṣarairarkapatraiśca samadhiṣṭhitam . tanmadhye vāṇaliṅgantu sūryāyutasamaprabham . ānandasadanaṃ tattu puruṣādhiṣṭhitaṃ paramiti tantrasāre uktam . asmin pakṣe ca āhatamāghātaḥ kaṇṭhatālvādyabhighātaḥ tannāsti sādhanatvenāsya tādṛśaḥ śabdaḥ asyāsti arśa āditvāt ac . anāhataśabdena ca parā, paśyantī, madhyamā, vaikharītiprasidvānāṃ vāgvṛttīnāṃ madhye madhyamā vāk kathyate tasyāśca hṛdayapadme kaṇṭhādisthānamanāhatyaivotpannatvādanāhatatvam, adhikaṃ madhyamāśabde vakṣyate . ba° . āghātarahite vastumātre tri° .

anāhāra pu° na āhāraḥ abhāvārthe na° ta° . bhojanābhāve anāhāreṇātmānaṃ tava dvāri vyāpādayiṣyāmīti hito° . anāhāreṇa dehina iti purā° .

[Page 161b]
anāhārya tri° āhāryaḥ kṛtrimaḥ āharaṇīyaśca na° ta° . akṛtrime svābhāvike, āharaṇīyabhinne ca .

anāhitāgni pu° na āhitaḥ agniryena . vidhinā akṛtāgnyādhāne niragnau dvijabhede . yo'nāhitāgniḥ śatagurayajvā tu sahasragu riti manuḥ . anāhitāgniśruteśceti kātyā° 4, 1, 29, anāhitāgnerapi piṇḍapitṛyajñaḥ śrūyate iti tadvyākhyā sā ca śrutistatraiva darśitā apyanāhitāgninā kārya iti yadi sa darśāṅgaṃ syāt anāhitāgne rdarśapaurṇamāsābhāvānna śrūyeteti tadyākhyā .

aniketa pu° nāsti niketaḥ niyamena nivāso yasya ba° . niyatanivāsaśūnye parivrājake . anagniraniketaḥ syānmuni rmūlaphalāśana iti anagniraniketaḥ syādgrāmamannārtha māśrayediti ca manuḥ aniketaḥ sthiramatiritiḥ gītā aniketano'pyuktārthe .

anikṣu na° na ikṣuḥ sādṛśye, aprāśastye vā na° ta° . ikṣusadṛśe guḍahetau (naṭā) iti khyāte kāśabhede .

anigīrṇa tri° na nigīrṇaḥ . anapahnutabhede, viṣayasyānigīrṇasyānyatādātmyapratītikṛt sāropā syāditi sā° da° . (anigīrṇasya) anapahnutabhedasya (viṣayasya) āropaviṣayasya āropyamāṇasya, (anyasya) āropāśrayasya tādātmyamabhedastatpratītikṛt tadbodhasādhanaṃ vṛttiḥ sāropā lakṣaṇeti tadarthaḥ yathā aśvaḥ śveto dhāvatītyādau śvetaguṇavānaśvo'napahnutabhedaḥ san svasamavetaśvetaguṇatādātmyena pratīyate ityatastatra sāropā lakṣaṇā .

anicchā strī na icchā abhāvārthe na° ta° . icchābhāve sphuṭāmanicchāṃ vivarītumutsukāmiti naiṣa° . caret sāntapanaṃ kṛcchraṃ prājāpatyamanicchayeti manuḥ .

anitya tri° na nityaḥ . naśvare, janye ca . nityā'nityā ca ca sā dvedhā nityā syādaṇulakṣaṇā . anityā tu tadanyāsyāditi bhāṣā° . yadi nityamanityena nirmalaṃ malavāhinā . yaśaḥ kāyena labhyeteti hito° rajasvalamanityañca bhūtāvāsamimaṃ tyajediti manuḥ . asthire anityovijayo yasmāt dṛśyate yudhyamānayoḥ . parājayaśca saṃgrāme tasmādyuddhaṃ vivarjayediti manuḥ . kṛtākṛtaprasaṅgi nityaṃ virodhe na° ta° . kṛtākṛtaprasaṅgaśūnyevaikalpike, samāsāntavidheranityatvamiti pā° bhā° . yāvadāśrayamavasthānāyogye, varṇe cānitye iti pā° . avyavasthite, (yāvadāśrayamadanavasthite) iha khalu dravyaṃ vyavasthitaṃ na rasādayaḥ, yathā āme phale, ye rasādayaste pakve na santi, nityatvācca nityaṃ dravyam anityā guṇā yathā kalkādipravibhāgaḥ, saeva samprannarasagandho vyāpannarasagandho vā bhavatīti suśrutam ataeva satve niviśate'paiti pṛthagjātiṣu dṛśyate . ādheyaścākriyājaścaso'satvaprakṛtirguṇa iti guṇalakṣaṇe guṇānāmutpyadavināśoktiḥ . sadātanabhinne kāle ca . anityaṃ hi sthiti ryasmāttasmādatithirucyate iti manuḥ . anityamityatra vyāptau, kālādhikaraṇe vā dvitīyā na māntāvyayatvamasya tathātve pramāṇābhāvāt . sadākālavṛttiparatve'pi dhātūpasthāpyasādhyakriyāviśeṣaṇatvena sañcāroratimandirāvadhītyādivat dvitīyeti bodhyam . nityam māntamavyayam na° ta° . kecit .

anidrā strī na nidrā abhāvārthe na° ta° . nidrābhāve hṛdgrahalaulyamanidrā stambha iti suśrutam . nidrārāhitye ca rogaviśeṣa eva kāraṇam . nāsti nidrā yasya . nidrārahite ālasyarahite tri° anidrau ṣaḍahorātraṃ tapovanamarakṣatāmiti prajā nityamanidreṇa yathāśaktyabhirakṣitā iti ca rāmā° . anidreṇa analaseneti tadarthaḥ .

anindita tri° na ninditaḥ . nindārahite praśaste aninditaiḥ strīvivāhairanindyā bhavati prajeti manuḥ .

anindra tri° na indroyājyoyasya . indropāsanāśūnye māmanindrāḥ kṛṇavannanukthāḥ ṛ° 5, 2, 3, anindrā indramayajanta iti bhāṣyam .

anibaddha tri° na nibaddhaḥ . anāyatte, anāyato anibaddha iti ṛ° 4, 13, 5 . grathitabhinne ca .

anibādha tri° nāsti nibādhaḥ saṃbādhā yasya . saṃbādharahite urau mahāṃ anibādhe vavardha iti ṛ° 3, 1, 11, anibādhe asaṃbādhe iti bhā° .

anibhṛta tri° nibhṛtaḥ na° ta° . cañcale bhuvamanibhṛtaveleti bhā° . velāścañcalā iti malli° .

anibhṛṣṭa tri° ni + bhranśa kta ni° na° ta° . abādhite . anibhṛṣṭataviṣirhantyojasā ṛ° 2, 25, 4, anibhṛṣṭataviṣiḥ avādhitabala iti bhā° .

animaka pu° ana--jīvane śabde ca bhāve bā° iman animaḥ jīvanaṃ tena kāyati prakāśate kai--ka . bheke . tasya maraṇe'pi punarujjīvanāttathātvam . kokile, bhramare ca tayīḥ madhuraśabdena prakāśamānatvāttathātvam . animāya jīvanāya kaṃ jalaṃ yasya . padmakeśare . animāya kaṃ sukhaṃ yasmāt . madhūke (maula) vṛkṣe mediniḥ .

[Page 162b]
animāna tri° ni + mā--bhāve lyuṭ na° ba° . paricchedarahite sa no mahāṃ animāno dhūmaketuḥ ṛ° 1, 27, 11 animānaḥ aparicchinna iti bhā° .

animitta na° na nimittam . nimittābhāve kāraṇābhāve anāturaḥ svāni khāni na spṛśedanimittata iti manuḥ na° va° . kāraṇaśūnye tri° .

animiṣ tri° ni + miṣa--bhāve kvip sa nāsti yatra . spandaśūnye darśane ime divo animiṣā iti ṛ° 7, 60, 7, mitraḥ kṛṣṇīranimiṣā iti ṛ° 3, 59, 1, animiṣā nimiṣarahiteneti bhā° .

animi(me)ṣa pu° nāsti nimi(me)ṣaḥ cakṣuḥspandanaṃ yasya miṣa ghañ kuṭādi° na guṇaḥ, miṣa--bhvādi ghañ--vā, . cakṣuḥspandanaśūnye deve sureṣu nāpaśyadavaikṣatākṣṇornṛpe nimeṣaṃ nijasammukhe seti naiṣadhe surāṇāṃ nimeṣaśūnyatvamuktam asvapnajo animiṣā iti 2, 27, 9 saṃkrandano animiṣa ekavīra iti ca ṛ° 10103, 1 . matsye ca . nimiṣo dṛṣṭipratibandhastacchūnye viṣṇau ca . naimiśa'nimiṣakṣetre iti bhāga° animiṣaḥ viṣṇuḥ aluptadṛṣṭitvāt tasya kṣetre iti śrīdharaḥ . na nimiṣati calatīti ni + miṣa --ka na° ta° . mahākāle . kriyāśūnye vastumātre tri° . spandanaśūnye tri° . śataistamakṣṇāmanimeṣavṛttibhiriti raghuḥ .

aniyata tri° na niyataḥ . niyamenaikarūpaśūnye, anitye asthāyini ratyādayo'pyaniyate rase syurvyabhicāriṇa iti sā° da° . niyatakāraṇādyanapekṣe ca riṣṭaṃ trividhaṃ munayīniyatamaniyataṃ yogajañceti jyoti° . aniyantrite ca .

aniyantrita tri° ni + yantra cu° kta na° ta° . aniyamite ucchṛṅkhale ca .

aniyama pu° na niyamaḥ abhāvārthe na° ta° . niyamā bhāve . pañcamaṃ laghu sarvatra saptamaṃ dvicaturthayoḥ . ṣaṣṭhe pāde guru jñeyaṃ śeṣeṣvaniyamomata iti chando° .

anirā strī nāsti irā annaṃ yasyāḥ 5 ba° . ativṛṣṭyādau ītau . vyasyan viśvā anirā iti yaju° 11, 47, anirāḥ ativṛṣṭyādyā iti vedadīpaḥ . na īrayituṃ śakyate īra--ka pṛ° hrasvaḥ na° ta° . prerayitumaśakye . apatyā asthuranirā iti ṛ° 8, 48, 11, anirā prerayitumaśakyā iti bhā° . 7 ba° . annarahite dāridrye ca yuyutamasmadanirāmamīvāmiti ṛ° 7, 71, 2, anirāmannadāridryamiti bhā° .

[Page 163a]
anirākaraṇa na nirākaraṇamabhāvārthe na° ta° . nivāraṇābhāve anirākaraṇāt kartustyāgāṅgakarmaṇepsitamiti hariḥ .

anirukta tri° niṣkrāntaṃ uktamavayavārthaṃ nirbaddhamuktamavayavārtho yena vā niruktaṃ nirvacanam na° ta° . viśeṣarūpeṇa nirvacanaśūnye etasminnadṛśye'nātmye'nirukte iti aita° . nirvacanañca nirukte yāskena darśitaṃ yathā atha nirvacanam tadeṣu padeṣu svarasaṃskārau samarthau, prādeśikena guṇenānvitau syātāṃ, tathā tāni nirbrūyādathānanvite'rthe'prādeśike vikāre'rthanityaḥ parīkṣyeta kenacidvṛttisāmānyenāvidyamāne sāmānye'pyakṣaravarṇasāmānyānnirbrūyāt natvena na nirbrūyānna saṃskāramādriyeta viṣayavatyo hi vṛttayo bhavanti . yathārthaṃ vibhaktīḥ saṃnamayetprattamavattamiti dhātvādī eva śiṣyete . athāpyasternivṛttisthāneṣvādilop bhavati staḥ santīti, athāpyantalopo bhavati gatvā gatamiti, athāpyupadhālopo bhavati jagmaturjagnuriti, athāpyupadhāvikāro bhavati rājā daṇḍīti, athāpi varṇalopī bhavati tattvā yāmīti athāpi dvivarṇalopaḥ tṛca iti, atha pyādiviparyayo bhavati jyotirdhano vindurvādya iti athāpyādyantaviparyayo bhavati stoko rajjuḥ sikatāstarku iti athāpyantavyāpattirbhavati iti .. tathā prakṛtipratyayānapekṣayaiva samudāyena viśiṣṭārthabodhakamapi niruktaṃ yathoktam ṛ° bhā° mādhavena yathā prakṛtipratyayārthamanapekṣya viśiṣṭaikārthabodhakaṃ padaṃ niruktamiti . anirdiṣṭe aniruktaprātaḥsavanaḥ prathama iti kātyā° 22, 5, 7, aniruktaṃ prātaḥsavanaṃ yasyāsau prathama iti tadvyākhyā .

aniruddha pu° na kenāpi yuddhena niruddhaḥ ni + rudha--kta na° ta° . kāmadevaputre, uṣāpatau, vāsudevasaṅkarṣaṇapradyubhnāniruddhākhyacaturvyūhasya parameścarasya kathamapyaniṣedhyasya atyantacalasya cetaso'dhiṣṭhātari aniruddhākhye aṃśe ca aniruddhaḥ surānanda iti viṣṇu° sa° . na kenāpi prādurbhāveṣu nirudhyate iti bhā° aniruddho'pratiratha iti viṣṇu saha° . caturṣu vyūheṣvaniruddha iti bhā° saṃkarṣaṇovāsudevaḥ pradyumnaścāniruddhakaḥ . vyūhaścaturvidho jñeyaḥ sūkṣmaṃ sampūrṇaṣaḍguṇamiti rāmā° darśa° . vivaraṇaṃ rāmānujaśabde vakṣyate . apratiruddhe tri° .

aniruddhapatha na° na niruddhaḥ panthā yatra ba° . ākāśe tatra hi kasyāpi gatirodhanābhāvaḥ . ruddhavartsabhinne tri° .

[Page 163b]
aniruddhabhāvinī strī 6 ta° . uṣāyāṃ vāṇakanyāyāṃ tasyāstatpatnībhavanakathā ca uṣāpatiśabde dṛśyā .

anirjñāta tri° na nirjñātaḥ niścito prāpto vā . aprāpte aniścite ca kriyā hi anirjñātakālādikriyāyāḥ paricchedakatvāt lakṣaṇaṃ bhavatīti prau° mano° . anirjñātaprāptyarthaṃ pratīkṣaṇaṃ pratīkṣeti kaṭha° u° bhā° . prāptaṃ hi yathā svarūpaṃ jñātuṃ śakyate nāptāptamityato'prāptasyānirjñātatvam .

anirṇaya na nirṇayaḥ abhāve na° ta° . niścayābhāve avadhāraṇābhāve .

anirdaśa tri° na nirgatāni daśa dināni yasya ḍacsamā° . anapagatadaśāhe . ugrānnaṃ sūtikānnañca paryācāntamanirdaśamiti anirdaśañca pretānnamiti, tāvat syādaśucirvipro yāvattat syādanirdaśamiti vigataṃ tu videśasthaṃ śṛṇuyādyo hyanirdaśamiti anirdaśāyāḥ goḥkṣīramauṣṭramekaśaphaṃ tatheti ca manuḥ . anirdaśāhamapyatra tri° . anirdaśāhāṃ gāṃ sūtāmiti manuḥ .

anirdeśya tri° na nirdeśyaṃ jātiguṇakriyāsaṃjñābhirnirdeṣṭumaśakyam nir + diś--śakyārthe ṇyat na° ta° . nirviśeṣe nirdharmake paramātmani tasya jātiguṇādyabhāvena idaṃ taditi nirdeśāyogyatvāttattvam . yattat sūkṣmamanirdeśyamiti śrutiḥ . brahman! brahmaṇyanirdeśye nirguṇe guṇavṛttaya iti bhāga° 10 ma śrutya° . anirdeśyavapuḥ śrīmāniti viṣṇu sa° . idaṃ taditi nirdeṣṭuṃ yanna śakyate parasmai, svayaṃ vedyatvāditi bhāṣyam .

anirdhārita tri° na nirdhāritaḥ . avaghāritabhinne aniścite .

anirmālyā strī nir--mala--ṇyat na° ta° . pṛkkānnāmako ṣadhau śabdaratnā° .

anirvacanīya pu° nirvacanaṃ niruktiḥ lakṣaṇādinā jñāpanam . ebaṃrūpatayā nirvaktumaśakye paramātmani . sattvāsattvābhyāmekatararūpeṇa nirvaktumaśakye vedāntimate jagati, ajñāne ca na° . ajñānañca sadasadbhyāmanirvacanīyaṃ triguṇātmajaṃ jñānavirodhi bhāvarūpaṃ yatkiñciditi ve° sā° .

anirvacanīyasarvasva na° anirvacanīyaṃ sarvasvaṃ yasya . śrīharṣapraṇīte khaṇḍanakhaṇḍakhādyāparaparyāye granthabhede tatra hi sarveṣāṃ padārthānāmidantayā nirvaktumaśakyatā vyavasthitā .

anirvṛti strī na nirvṛtiḥ svācchandyamabhāvārthe na° ta° . svācchandyābhāve tadrūpopalakṣite dāridrye ca anirvṛtiniśācarī mama gṛhāntarālaṃ gate tyudbhaṭaḥ . ba° . tadvati tri° .

anirveda pu° na nirvedaḥ abhāvārthe na° ta° . nirvedābhāve vairāgyābhāve avairāgye, asantoṣe ca anirvedaḥ śriyomūlamanirvedamayaṃ sukham anirvedo hi satataṃ sarvārtheṣvanuvartate iti rāmā° .

anila pu° anityanena ana--ilac . vāyau, tenaiva sarveṣāṃ prāṇadhāraṇāttattvam . taptakṛcchraṃ caran vipro jalakṣīraghṛtānilān iti somāgnyarkānilendrāṇāṃ vittāppatyoryamasya ceti manuḥ . sa sakhā dīpa ivānilāhata iti kumā° . anilaśca māyāsahakṛtena brahmaṇā viyadutpādya tadrūpāviṣṭena tatodaśāṃśata utpāditaḥ dravyabhedaḥ tasmādetasmādvā ātmana ākāśaḥ saṃbhūtaḥ ākāśāt vāyuḥ vāyoragnirityādiśrutiḥ, sa ca svābhāvikaśoṣasparśagativegākhyaguṇavān viyata utpannatvāt śabdaguṇavāṃśca . yathoktaṃ pañcadaśyāṃ māyā satyekadeśasthā yathā tatraikadeśagam . viyat, tatrāpyekadeśagato vāyuḥ prakalpitaḥ . śoṣasparśogatirvego vāyudharmā ime matāḥ . trayaḥ svabhāvāt sanmāyāvyobhrāṃ ye te'pi vāyugāḥ . vāyurastīti sadbhāvaḥ, satovāyau pṛthakkṛte . nistatvarūpo māyāyāḥ svabhāvo viyatodhvaniriti purāṇoktaṃ tāratamyaṃ daśāṃśe bhūtapañcake iti ca . tadāviṣṭenaiva brahmaṇā vahnirutpādita iti vedāntimatam sāṃkhyamate satu sparśatanmātrādutpannaḥ . vaiśeṣikanaye tu sparśa, saṃkhyā, parimāṇa, pṛthaktvasaṃyogavibhāgaparatvāparatvavegaguṇako'nilaḥ īśvarādeva adṛṣṭavaśādutpadyate iti bhedaḥ sa ca sthūlaḥ sūkṣmaśca . tatra sthūlaḥ saptavidhaḥ saptaskandhāśritaḥ yathoktaṃ siddhāntaśiramaṇau bhūvāyurāvaha iha pravahastadūrdhvaḥ syādudvahastadanu saṃvahasaṃjñakaśca . anyastato'pi suvahaḥ paripūrvako'smādvāhyaḥ parāvaha ime pavanāḥ prasiddhāḥ . bhūmervahirdvādaśayojanāni bhūvāyuratrāmbudavidyudādyam . tadūrdhvago yaḥ pravahaḥ sa nityaṃ pratyaggatistasya tu madhyasaṃsthā . nakṣatrakakṣā khacaraiḥ sameto yasmādatastena samāhato'yam . bhapañjaraḥ khecaracakrayukto bhramatyajasra pravahānilena iti . bhūvāyau vidyudādaya utpadyante ityuktam teṣāṃ svarūpādi taṭṭīkāyāmuktaṃ śrīpativākyena . nirghātolkāghanasuradhanurvidyudantaḥ kuvāyoḥ saṃdṛśyante khanagarapurīveṣapūrbaṃ tathānyat iti . tatra vidyutaḥ . sujalajaladhimadhye vāḍavo'gniḥ sthito'smāt salilabharanimagnādutthitā dhūmamālāḥ . viyati pavananotāḥ sarvatastā dravanti dyumaṇikiraṇataptā vidyutastatsphuliṅgāḥ . karakāḥ .. uddhūtaiḥ pāṃsubhirbhūmeḥ pracaṇḍapavanoccayāt . meghamaṇḍalamānītairmālinyaparivarjitaiḥ . miśraṇājjalavindūnāṃ piṇḍabhāvo bhavediha . dṛṣadvannipatantyete dravante ca punaḥ kṣitau . vidyutpātasaṃbhavastu . akasmādvaidyutaṃ tejaḥ pārthivāṃśakamiśritam . vātyāvadbhramadāghāte pratikūlānukūlayoḥ . vāyvostat patati prāyo hyakālaṃ prāpya varṣaṇe . yataḥ prāvṛṣi naivete pāṃsavaḥ prasaranti hi . tat tredhā pārthivaṃ cāpyaṃ taijasaṃ, tattadutthitaḥ . gato nirjharadāhaiśca bhūmisthairanubhūyate . indradhanuḥ . sūryasya vividhavarṇāḥ pavanena vidhaṭṭitāḥ karāḥ sābhre . viyati dhanuḥsaṃsthānā ye dṛśyante tadindradhanuḥ, . pariveṣaḥ . saṃmūrchitā ravīndvoḥ kiraṇāḥ pavanena maṇḍalībhūtāḥ . nānāvarṇākṛtayastanvabhre vyobhri pariveṣaḥ . ulkā . yāsāṃ gatirdivi bhavedgaṇitena gamyāstāstārakāḥ sakalakhecarato'tidūre . tiṣṭhanti yā aniyatodgatayaśca tārāścandrādadho hi nivasanti tadāśritāstāḥ . śītāṃśuvajjalamayāstapanāt sphuranti tāścāvahapravahamārutasaṃdhisaṃsthāḥ . pūrbānilaistimitabhāvamupāgate'smiṃstārāḥ patanti kuhacidgurutāvaśena . atha rajaḥsaṃhatiḥ . varṣānte nirjalā meghā vāyunā viralīkṛtāḥ . īṣadbāṣpāvaśeṣāstu patanti vasudhātale . dhūmāvayavarūpaistaiśchādyante girayo drumāḥ . rāmārāmādayaste tu punararkāṃśuśobhitāḥ . bhūvāyunā viśīrṇāstu vilīyante nabhastale . tadrajaḥsaṃhatirdhenumahiṣīkṣīranāśakṛt . saṃdhyārāgaḥ . bhūmyutthitai rajīdhūmairdigantavyomni saṃsthitaiḥ . sūryālpakiraṇairmiśrairāruṇyamavabhāsate . viralāvayavaṃ vastu yaddṛṣṭervyavadhāyakam . tenābhramaruṇībhūtaṃ dṛśyate śakracāpavat . saṃdhyārāgaḥ sa vijñeyo dinādau ca dinātyaye . rākāyāṃ tu niśāvaktre tathaivendukarodyame iti . tadadhiṣṭhātṛdehotpattirmanvantarabhedena vāmanapurāṇādau darśitā yathā pulastya uvāca . praviśya jaṭharaṃ śuddhodaityamātuḥ purandaraḥ . dadarśordhvamuhaṃ vālaṃ kaṭinyastakaraṃ mahat .. tenaiva garbhaṃ ditijaṃ vajjeṇaṃ śataparvaṇā . ciccheda saptadhā brahman! sa ruroda suvisvaram . śakro'pi prāha mā mūḍha! rudasveti saghargharam . ityevamuktvā caikaikaṃ bhūyaściccheda saptadhā .. te jātā maruto nāma devādityāḥ śatakratoḥ . māturevāpacāreṇa balavīryapuraskṛtāḥ iti .. yadamī bhavatā proktā marutoditi sambhavāḥ . tat kena pūrbamāsan vai marunmārgeṇa kathyatāmiti nāradpraśne pulastyoktiḥ . śrūyatām pūrbamarutāmutpattiṃ kathayāmi te . svāyambmubaṃ samārabhya yāvanmanvantaraṃ tvidam .. svāvambhuvasya putro'bhūnmanornāma priyavrataḥ . tasyāsīt savano nāma putrastrailokyapūjitaḥ .. khamutpapātātha sa kāmacārī samaṃ mahiṣyā vasumānaputryā . rarāma tanvyā saha kāmacārī tato'mbarāt prācyavatāsya śukram .. patibhiḥ samanujñātāḥ papuḥ puskarasaṃsthitam . taṃ śukraṃ pārthivendrasya manyamānāstadāmṛtam .. pītamātreṇa śukreṇa pārthivendrobhadbhavena ca . brahmatejovihīnāstā jātāḥ patnyastapasvinām .. suṣuvuḥ sapta tanayāṃste rudanto'tha bhairavam . teṣāṃ ruditaśabdena sarvamāpūritaṃ jagat .. athājagāma bhagavān brahmalokāt pitāmahaḥ . samabhyetyābravīdbālān mā rudadhvaṃ mahābalāḥ! .. maruto nāma yūyaṃ vai bhaviṣyadhvaṃ viyaccarāḥ . ityevamuktvā deveśo brahmā lokapitāmahaḥ .. tānādāya viyaccārī mārutānādideśa ha . te cāsan marutaścādyā manoḥ svāyambhuvāntare .. svārociṣe tu maruto vakṣyāmi śṛṇu nārada! . svārociṣasya putraśca śrīmānāsīt kratudhvajaḥ .. tasya putrābhavan sapta saptārciḥpratimā mune! . tapo'rthaṃ te gatāḥ śailaṃ mahāmeruṃ nabhaścarāḥ .. ārādhayanto brāhmaṇaṃ padamaindramathepsavaḥ . tato vipaścinnāmā sa sahasrākṣo bhayāturaḥ .. pṛtanāmapsaromukhyāṃ prāha nārada! vākyavit . yathā hi tapaso vighnaṃ teṣāṃ bhavati sundari! .. tathā kuruṣva mā teṣu, siddhirbhavatu vai yathā . ityevamuktā śakreṇa pṛtanā rūpaśālinī .. tatrājagāma tvaritā yatra tapyanti te tapaḥ . āśramasyāvidūre tu nadīmandodavāhinī .. tasyāṃ snātuṃ samāyātāḥ sarvaeva sahodarāḥ . sā tu snātuṃ sucārbaṅgī tvavatīrṇā mahānadīm .. dadṛśuste nṛpāḥ snātuṃ tataścakṣubhire mune! . teṣāñca prācyavat śukraṃ, tat papau jalacāriṇī .. śaṅkhinī grāhamukhyasya mahāśaṅkhasya vallabhā . te vai viniṣṭatapaso jagmū rājyantu paitṛkam .. atho bahutithe kāle sā grāhī śaṅkharūpiṇī . samuddhṛtā mahājālairmatsyabandhena mānino .. sa tāṃ dṛṣṭvā mahāśaṅkhi sthalasthāṃ matsyajīvanaḥ . nivedayāmāsa tadā kratudhvajasuteṣu vai .. tathābhyetya mahātmāno yogino yogadhāriṇaḥ . nītvā svamandiraṃ sarve puravyāpyāṃ samutsṛjan .. tataḥ kramācchaṅkṣinīsā suṣuve sapta vai śiśūn . jātamātreṣu putreṣu mokṣabhāvamagācca sā .. amātṛpitṛkā bālā jalamadhya vicāriṇaḥ . stanyārthino vai rurudurathābhyāgāt pitāmahaḥ .. mā rudadhvamiti prāha maruto nāma puttrakāḥ! . yūyaṃ devā bhaviṣyadhvaṃ vāyavo'mbaracāriṇaḥ .. ityevamuktvāthādāya sarvāṃstān daivatān prati . niyojya ca marunmārge vairājabhavanaṃ gataḥ .. evamāsaṃśca maruto manoḥ svārociṣāntare . auttame maruto ye ca tān śṛṇuṣva tapodhana! .. auttamasyānvavāye ca rājāsīnniṣadhādhipaḥ . vapuṣmāniti vikhyāto vapuṣā bhāskaropamaḥ .. tasya puttro gaṇaśreṣṭho jyotiṣmān dhārmiko'bhavat . sa puttrārthī tapastepe nadīṃ mandākinīmanu .. tasya bhāryā ca suśroṇī devācāryasutā śubhā . tapaścaraṇayuktasya babhūva paricārikā .. tejoyuktā sucārvaṅgī dṛṣṭā saptarṣibhirvane . tāṃ tathā cāru sarvāṅgīṃ dṛṣṭvātha tapasā kṛśām . papracchustapaso hetuntasyāstadbhartureva ca . sā'bravīttanayārthāya āvābhyāṃ vai tapaḥ kriyā .. te cāsyai varadā brahman! jātāḥ sapta maharṣayaḥ . vrajadhvaṃ tanayāḥ sapta bhaviṣyanti na saṃśayaḥ .. yuvayo rguṇasaṃyuktā maharṣīṇāṃ prasādataḥ . ityevamuktvā jagmuste sarva eva maharṣayaḥ .. so'pi rājarṣiragamat sabhāryo nagaraṃ nijam . tato vahutithe kāle sā rājño mahiṣī priyā .. avāpa garbhaṃ tanvaṅgī tasmāt nṛpatisattamāt . gurviṇyāmatha bhāryāyāṃ mamārāsau narādhipaḥ .. sā cāpyāroḍhumicchantī bhartāraṃ vai pativratā . nivāritā tadāmātyairna tathāpi vyatiṣṭhata .. taṃ samāliṅgya bhartāraṃ citāyāmāruroha sā . tato'gnimadhyāt salile māṃsapeśyapatanmune! .. sāmbhasā sukhaśītena saṃsiktā saptadhā'bhavat . te'jāyantātha maruta auttamasyāntare manoḥ .. tāmasasyāntare ye ca maruto'pyabhavan purā . tānahaṃ kīrtayiṣyāmi gītanṛtyakalipriya! .. tāmasasya manoḥ puttra ṛtadhvaja iti śrutaḥ . sa puttrārthī juhāvāgnau svamāṃsaṃ rudhiraṃ tathā .. asthīni roma keśāṃśca snāyumajjāyakṛdvraṇam . śukraṃ ca vitraso rājā sutārthī ceti naḥ śrutam .. saptārcirmadhyācca tataḥ śukrapātādanantaram . mā mā kṣipasvetyasarat śabdaḥ so'pi nṛpo mṛtaḥ .. tatastasmāddhutavahāt sapta tattejasopamāḥ . śiśavaḥ samajāyanta te rudantaśca tanmune! .. teṣāntu dhvanimākarṇya bhagavān padmasambhavaḥ . samāgamya nivāryātha sa cakre marutaḥ sutān .. te tvāsanmaruto brahmaṃ stāmase devatāgaṇāḥ . ye'bhavanraivate tāṃśca śṛṇuṣva tvaṃ tapodhana! .. revatasyānvavāye tu rājāsīdiṣujidbalī . ripujinnāma sa khyāto na tasyāsīt sutaḥ kila .. sa samārādhya tapasā bhāskaraṃ tejasāṃ nidhim . avāpa kanyāṃ suratiṃ tāṃ pragṛhya gṛhaṃ yayau .. tasyāṃ pitṛgṛhe brahman! vasatyāñca pitā mṛtaḥ . sāpi duḥkhaparītāṅgī svāṃ tanuṃ tyaktumudyatā .. tatastāṃ vārayāmāsurṛṣayaḥ sapta mānasāḥ . tasyāmāsaktacittāstu sarva eva tapodhanāḥ .. apārayantī tadduḥkhaṃ prajjvālyāgniṃ viveśa ha . te cāpaśyanta ṛṣayastaccittā bhāvitāstathā .. tāṃ mṛtāṃ ṛṣayo dṛṣṭvā kaṣṭaṃ kaṣṭeti vādinaḥ . prajagmurjvalanāccāpi saptājāyanta dārakāḥ .. te ca mātrā vinā bhūtā rurudustān pitāmahaḥ . nivārayitvā kṛtavān lokanātho marudgaṇān .. revatasyāntare jātā maruto'mī tapodhana! . śṛṇuṣva kīrtayiṣyāmi cākṣuṣasyāntare manoḥ .. āsīnmāṅkīti vikhyāto tapasvī satyavāk śuciḥ . saptasārasvate tīrthe so'tapyata mahattapaḥ .. vighnārthaṃ tasya tapaso devāḥ sampraiṣayan badhūm . sā cābhyetya nadītīraṃ kṣobhayāmāsa bhāvinī .. tato'sya prācyavacchukraṃ saptasārasvate jale . tāṃ caivāpyaśapanmūḍhāṃ munirmāṅkaniko badhūm .. gacchālajje'timūḍhe! tvaṃ pāpasyāsya phalaṃ mahat . vidhvaṃsayiṣyati hayo bhavatīṃ yajñasaṃsadi .. evaṃ śaptvā ṛṣiḥ śrīmān jagāmātha svamāśramam . svarasvatībhyaḥ saptabhyaḥ sapta vai maruto'bhavan . ete tavoktā marutaḥ purā yathā jātā viyadvyāptikarā maharṣe! . yeṣāṃ śrute janmani pāpahānirbhavecca dharmābhyudayo mahānvai .. ataḥparaṃ pravakṣyāmi maruto'gnīn pitṝn grahān . āvaho nivahaścaiva udvahaḥ saṃvahastathā .. vivahaḥ pravahaścaiva parivāhastathaiva ca . antarīkṣe ca vāhye te pṛthaṅmārgavicāriṇaḥ .. mahendrapravibhaktāṅgā marutaḥ sapta kīrtitāḥ . sūryāgniśca śucirnāmā vaidyutaḥ pāvakaḥ smṛtaḥ .. nirmathya pacamāno'gnistrayaḥ proktā ime'gnayaḥ . agnīnāṃ puttrapauttrāśca catvāriṃśannavaiva tu . marutāmapi sarveṣāṃ bijñeyāḥ sapta saptakā iti .. teṣāṃ nāmānyuktāni vahnipurāṇe yathā
     ekajyotiśca dvijyotistrijyotirjyotireva ca . ekaśakro dviśakraśca triśakraśca mahābalaḥ .. indraśca gatyadṛśyaśca tataḥ patisakṛtparaḥ . mitaśca sammitaścaiva sumitaśca mahābalaḥ .. ṛtajit satyajiccaiva suṣeṇaḥ senajittathā . antimitro'namitraśca purumitro'parājitaḥ .. ṛtaśca ṛtavāhaśca dhartā ca dharuṇo dhruvaḥ . vidhāraṇo nāma tathā devadevo mahābalaḥ .. īdṛkṣaścāpyadṛkṣaśca ete daśa mitāśinaḥ . vratinaḥ prasadṛkṣaśca sabharaśca mahāyaśāḥ .. dhātā durgodhitirbhīmastvabhiyuktastvapāt sahaḥ . ghutirghapuranāyyo'tha vāsaḥ kāmo jayo virāṭ .. ityekonāśca pañcāśanmarutaḥ pūrvamambhavāḥ iti .. evañca anilasya ūnapañcāśadbhedavattvena saptabhedavattvena ca gaṇadevatātvam ayañcānilādhiṣṭhātā dikpālabhedaḥ tasya ca gandhavatīnāmikā purī meroḥ śṛṅgevaruṇakuverapurayormadhye'sti . tasya pūrbādidigbhedena vahanabhedena ca śubhāśubhasūcakatvamuktaṃ pūrbaḥ pūrvasamudravīciśikharaprasphālanāghūrṇitaścandrārkāṃśusaṭābhighātakalito vāyuryadākāśataḥ . naikāntasthitanīlameghapaṭalāṃ śāradyasaṃvardhitāṃ vāsantotkaṭasasyamaṇḍitatalāṃ vidyāttadā medinīm .. yadāgneyo vāyurmalayaśikharāsphālanapaṭuḥ plavatyasminyoge bhagavati pataṅge pravasati . tadā nityoddīptā jvalanaśikharāliṅgitatalā svagātroṣmocchāsairvamati vasudhā bhasmanikaram .. tālīpatralatāvitānatarubhiḥ śāsvāmṛgānnartayan yoge'smin plavati dhvanan suparuṣo vāyuryadā dākṣiṇaḥ . sarvodyogasamunnatāśca gajavattālāṅkuśairghaṭṭitāḥ kīnāśā iva mandavārikaṇikānmuñcanti meghāstadā .. sūkṣmailālavalīlavaṅganicayān vyāghūrṇayat sāgare bhānorastamaye plavatyavirato vāyuryadā nairṛtaḥ . kṣuttuṣṇābhṛtamānuṣāsthiśakalaprastārabhāracchadā mattā pretavadhūrivogracapalā bhūmistadā lakṣyate .. yadā reṇūtpātaiḥ pravikaṭasaṭāṭopacapalaḥ pravātaḥ paścārdhe dinakarakarāpātasamaye . tadā sasyopetā pravaranṛvarābaddhasamarā dharā sthāne sthāneṣvaviratavasāmāṃsarudhirā .. āṣāḍhīparvakāle yadi kiraṇapaterastakālopapattau vāyavyo vṛddhavegaḥ plavati ghanaripuḥ pannagādānukārī . jānīṃyādvāridhārāpramuditamuditāṃ muktamaṇḍūkakaṇṭhāṃ sasyodbhāsaikacihnāṃ sukhabahulatayā bhāgyasenāmivorvīm . merugrastamarīcimaṇḍalatale grīṣmāvasāne ravau vātyāmīdikadambagandhasurabhirvāyuryadā cottaraḥ . vidyudbhrāntisamastakāntikalanāmattāstadā toyadā unmattā iva naṣṭacandrakiraṇāṃ gāṃ pūrayantyambubhiḥ .. aiśāno yadi śītalo'maragaṇaiḥ saṃsevyamāno bhavet punnāgāgurupārijātasurabhirvāyuḥ pracaṇḍadhvaniḥ . āpūrṇodakayauvanā vasumatī sampannasasyākulā dharmiṣṭhāḥ praṇatārayo nṛpatayo rakṣanti varṇāṃstadā iti vṛhatsaṃhitāyām .. atha vedyakoktā digbhavavāyuguṇāḥ . prāgvāto madhuraḥ kṣāro vahnimāndyakaro guruḥ . verasya gauravauṣṇāni karotyapsvoṣadhīṣu ca .. bhagnotpiṣṭakṣatādyeṣu rāgaśvayathudāhakṛt . sannipātajvaraśvāsatvagdoṣārśoviṣakramīn .. kopayedāmavātañca ghanasaṃghātakāraṇam, .. dākṣiṇo mārutobalyaścakṣuṣyaḥ śasyaghātakaḥ . madhuraścāmladāhī ca kaṣāyānuraso laghuḥ .. raktapittapraśamanī na ca mārutakopanaḥ . gaṇḍūpadādikīṭānāṃ janakaḥ prāṇakārakaḥ, .. pāścimo'gnivapurvarṇabalārogyavivardhanaḥ . kaṣāyaḥ śoṣaṇaḥ svaryo rocano viśado laghuḥ .. apāṃ laghutvavaiśadyaśaityavaimalyakārakaḥ . sarvadravyeṣvabhivyaktaprabhāvarasavīryakṛt .. vraṇasaṃropaṇastvacyo dāhaśothatṛṣāpahaḥ, .. auttaro mārutaḥ snigdho mṛdurmadhura eva ca . kaṣāyānurasaḥ śītaḥ sarvadoṣaprakopa(ṇaḥ)naḥ .. kṣīṇakṣata viṣārtānāṃ hitodāhatṛṣāpahaḥ . śītādhikaḥ sanīhāraḥ sa vidyutstanayitnumān, .. viṣvagvāyuranāyuṣyaḥ prāṇināṃ naikadoṣakṛt . sarvartunindako hantā kṛtyotpātapuraḥsaraḥ iti .. tālādivyajanavāyuguṇāḥ . mūrchādāhatṛṣāsvedaśramaghno vyajanānilaḥ . tālavṛntamayo vātastridoṣaśamano laghuḥ . vaṃśavyajanajo vāto rūkṣoṣṇo vātapittadaḥ . bālavyajanamaujasyaṃ makṣikādīn vyapohati .. māyūrā vastrajā vaitrā vātā doṣatrayāpahā iti .
     sūkṣmastu vāyuḥ śarīrasthaḥ prāṇādibhedena daśavidhaḥ daśavidhakārya karaṇāt . yathoktam vaidyake prāṇo'pānaḥ samānaścodānavyānau ca vāyavaḥ . nāgaḥ kūrmaśca kṛkaro devadatto dhanañjayaḥ .. prāṇastu prathamo vāyurnarāṇāmadhipaḥ prabhuḥ . nityamāvāpayet sarvān prāṇināmurasi sthitaḥ .. niḥśvāsocchvāsakaścaiva prāṇo jīvaṃ samāśritaḥ . prasārākuñcano vāyuḥ prakāśo dhāraṇastathā .. prāṇastvevaṃvidhaṃ kuryāt prāṇināṃ prāṇadhārakaḥ . prāṇanaṃ kurute yasmāt tasmāt prāṇaḥ prakīrtitaḥ . prāṇo hi bhagavān īśaḥ prāṇo viṣṇuḥ pitāmahaḥ . prāṇena dhāryate lokaḥ sarvaṃ prāṇamayaṃ jagat .. indriyāṇi pravartante yāvat prāṇānilo hṛdi . naṣṭe na dṛśyate sarvaṃ tasmāt prāṇantu rakṣayet, .. rajjubaddho vathā śyeno gato'pyākṛṣyate punaḥ . guṇavaddhastathā jīvaḥ prāṇāpānena kṛṣyate, .. apānayaṃstathāhāraṃ manujānāṃ yato'dhamaḥ . śukramūtravraje vāyurapānastena kīrtitaḥ, .. pītaṃ bhakṣitamāghrāta raktaṃ pittakaphānilān . samaṃ nayati gātreṣu samāno nāma mārutaḥ .. samāno'gnisamīpasthaḥ koṣṭhe ca vāti sarvataḥ . annaṃ gṛhṇāti pacati virecayati muñcati .. spandayatyadharaṃ vaktraṃ netragātraprakopa(naḥ)ṇaḥ, . udvejayati marmāṇi udāno nāma mārutaḥ .. vyānovināmayatyaṅgaṃ vyāno vyādhiprakopa(naḥ)ṇaḥ . prītervināśakaścāyaṃ vārdhakotpādakastridhā iti ..
     prāṇādīnāṃ sthānāni . śiraso nāsikāgrāntamudānasthānamucyate . nābheḥ pādatalaṃ yāvadapānasya prakīrtitam .. śarīravyāpako vyānaḥ prāṇaḥ sakalanāyakaḥ . udgāre nāga ityuktaḥ kūrmaśconmīlane sthitaḥ .. kṛkaraḥ kṣudhite caiva devadatto vijṛmbhite . dhanañjayasthito meḍhre mṛtasyāpi na mañcati .. bhūtāvāptistatastasyājāyatendriyagocarāt .. utsāhocchvāsaniḥśvāsaceṣṭā dhātugatiḥ samā . samo mokṣe gatimatāṃ vāyoḥ karmāvikārajam iti sukhabodhaḥ .. prāṇādayaśca pañcasūkṣmabhūtarajoguṇebhyaḥ samastebhya utpadyante iti vedāntimatam sakalendriyāṇāṃ vyāpāra eva prāṇo na padārthāntaramiti sāṃkhyamataṃ vivaraṇaṃ prāṇaśabde dṛśyam .
     udānādīnāṃ karmaviśeṣā uktā yathā udāno nāma yaṃstūrdhvamupaiti pavanottamaḥ . tena bhāṣitagītādipravṛttikupitastu saḥ .. ūrdhvajatrugatān rīgān vidadhāti viśeṣataḥ .. yo vāyuḥ prāṇanāmāsau sukhaṃ gacchati dehaghṛk .. so'nnaṃ praveśayatyantaḥ prāṇāṃścāpyavalambate . prāyaśaḥ kurute duṣṭo hikkāśvāsādikān gadān .. āmapakkāśayacaraḥ samāno vahnisaṃgataḥ . so'nnaṃ pacati tajjāṃśca viśeṣān vivinakti hi .. sa duṣṭo vahnimāndyātisāragulmān karoti hi . pakvāśayālayo'pānaḥ kāle karṣati cāpyayam .. samīraṇaḥ śakṛnmūtraśukragarbhārtavānyadhaḥ . kruddhastu kurute rogān ghorān vastigudāśrayān .. śukradoṣapramehāṃśca vyānāpānaprakopajān . kṛtsnadehacaro vyāno rasasaṃvyūhano yataḥ .. svedāsṛksrāvaṇañcāpi pañcadhā ceṣṭayatyapi . gatyapakṣepaṇotkṣepanimeṣonmeṣaṇādikāḥ .. prāyaḥ sarvāḥ kriyāstasmin pratibaddhāḥ śarīriṇām . prasyandanaṃ codvahanaṃ pūraṇañca virecanam .. dhāraṇañceti pañcaitāśceṣṭāḥ proktā nabhasvataḥ . kruddhaḥ sa kurute rogān prāyaśaḥ sarvadehagān .. yugapat kupitā ete dehaṃ bhindyurasaṃśayam iti ca vaidyake uktam .
     tatra dehasthasya vāyorvikārahetulakṣaṇādikamuktaṃ vaidyake vyāyāmādapatarpaṇāt prapatanādbhaṅgāt kṣayājjāgarāt vegānāñca vidhāraṇādatiśucaḥ śaityādatitrāsataḥ . rūkṣakṣā rakaṣāyatiktakakukairobhiḥ prakopaṃ vrajet vāyurvāridharāgame pariṇate cānne'parāhṇe'pi ca .. vikṛtavāyulakṣaṇam . ādhmānastambharaukṣyasphuṭanavimathanakṣobhakampapratodāḥ kaṇṭhadhvaṃsāvasādau śramakavilapanaṃ śraṃsaśūlaprabhedāḥ . pāruṣyaṃ karṇanādo viṣamapariṇatibhraṃsadṛṣṭipramohā vispandodghaṭṭanādiglapanamanaśanaṃ tāḍanaṃ pīḍanañca .. nāmonnāmau viṣādo bhramapariṣadanaṃ jṛmbhaṇaṃ romaharṣo vikṣepākṣepaśoṣagrahaṇaśuṣiratā chedanaṃ veṣṭanañca . varṇaḥ śyāvo'ruṇo vā tṛḍapi ca mahatī svāpaviśleṣasaṅgā vidyāt karmāṇyamūni prakupitapavane syāt kaṣāyo rasaśca .. kiñca vadanavirasatā syādvarcasaḥ karkaśatvaṃ bhavati vapuṣi kārśyaṃ rātrinidrānivṛttiḥ . tvaci ca paruṣatā syāt syācca vaiṣamyamagneriti pavanavikāre lakṣaṇaṃ proktametat .. tatpraśamanakāraṇam yathā . rūkṣaḥ śīto laghuḥ sūkṣmaścalo'tha viśadaḥ kharaḥ . viparītaguṇairdravyairmārutaḥ saṃpraśāmyati .. snigdhoṣṇasthiravṛṣyabalyalavaṇasvādvamlatailātapasnānābhyañjanavastimāṃsamadirāsaṃvāhanonmardanaiḥ . snigdhasvedanirūhaṇopaśamanaḥ snehopanāhādikaṃ pānāhāravihārabheṣajamidaṃ vātaṃ praśāntaṃ nayet .. ṛtubhedena vihārādinā ca tasya prakopapracayapraśamādyuktaṃ yathā grīṣme sañcīyate vāyuḥ prāvṛṭkāle prakupyati . prāyeṇopaśamaṃ yāti svayameva sabhīraṇaḥ .. śaratkāle vasante ca pittaṃ prāvṛḍṛtau kaphaḥ . cayakopaśamāndoṣān vihārāhāra sevanaiḥ .. samānairyāntyakāle'pi viparītairviparyayaḥ iti .. narapatijayacaryoktamanilacakrantu cakraśabde vakṣyate . anāhatacakrasthavāyumaṇḍaṃlavivaraṇaṃ tantroktaṃ ṣaṭcakraśabde dṛśyam . taddevatāke svātinakṣatre, aṣṭavasumadhye pañcame vasau ca . yarodhruvaḥ somanāmā tathāpo'pyanilo nalaḥ . pratyūṣaśca prabhāsaśca vasavo'ṣṭau prakīrtitā iti viṣṇudharmo° purā° . viṣṇau, tasya prāṇātmanā sarvadehadhāraṇāt tathātvam ahaḥ saṃvartako vahniranilo dharaṇīdhara iti viṣṇu° sa° . śarīrasthe dhātubhede ca . tasya vivaraṇamuktaprāyam . pittaṃ paṅguḥ kaphaḥ paṅguḥ paṅgavo maladhātavaḥ . vāyunā yatra nīyante tatra varṣanti meghavat .. vāyurāyurbalaṃ vāyurvāyurdhātā śarīriṇām . vāyurviśvamidaṃ sarvaṃ prabhurvāyuḥ prakīrtitaḥ .. vāhyamaṇḍalacakreṣu yathā rājā praśasyate . tathā śarīramadhye'pi vāyurekaḥ paro vibhuriti vaidyakam .. doṣadhātumalādīnāṃ netā śīghraḥ samīraṇaḥ .. rajoguṇabhayaḥ sūkṣmo rūkṣaśīto laghuścalaḥ .. utsāhocchāsaniḥśvāsaceṣṭāvegapravartanaiḥ . samyaggatyā ca dhātūnāmindriyāṇāñca pāṭavaiḥ .. anugṛhṇātyavikṛto hṛdayendiyacittadhṛk . svaro mṛduryogavāhī saṃyogādubhayārthakṛt . dāhahṛttejasā yuktaḥ śītakṛt somasaṃśrayāt .. vibhāgakaraṇādvāyuḥ pradhānaṃ doṣasaṃgrahaiḥ . pakkāśayakaṭīsakthiśrotrāsthisparśanendriyam .. sthānaṃ vātasya tatrāpi pakvādhānaṃ viśeṣataḥ iti .

anilaghnaka pu° anilaṃ vātarogaṃ hanti han + ka tataḥ saṃjñāyāṃ kan . (vayaḍā) iti khyāte vṛkṣe tatphalasya hi vātanāśakatvam .

anilasakha pu° anilasya vāyoḥ sakhā ṭac . vahnau . anila bagdhvādayo'pyatra maghā viśākhānilabagdhviti jyoti° .

anilāntaka pu° anilo vātarogastasyāntakaḥ antaṃ karotīti anta + ṇic--ṇvul . (jīyāputi) iti khyāte vṛkṣe .

anilāmaya pu° anilakṛta āmayaḥ śāka° ta° . vātaroge .

anivartin tri° na nivartate ni--vṛta--ṇini na° ta° . kāryāntamagatvā anivṛtte . saṃgrāmeṣvanivartināmiti rāmā° na nivartate kutaścet aluptaśaktikatvāt īśvare, viṣṇau ca pu° saṃgrāmādanivartitvāttathātvam anivartī nivṛttātmeti viṣṇusahasranāma .

aniviśamāna tri° na niviśamānaḥ . niveśanarūpasthitiśūnye sarvadā gantari, punānā yat mantrāniviśamānā iti ṛ° 7, 49, 1, aniviśamānāḥ sarvadā gacchantya iti bhāṣyam .

aniśa tri° niśā taddhetukatvenopacārāt ceṣṭāvināśaḥ sā nāsti yasya ba° . avirate, nirantare, sadābhaye vastuni, rātrivarjite ca . tadubhayoraniśaṃ hi virodhitā kathamaho samatā mama tāpane ityudbhaṭaḥ .

aniśam na niśete'tra ni + śī--bā° ḍamu na° ta° . sātatye svarāderākṛtigaṇatvena tasya tatra pāṭha iti prau° ma° .

aniśśasta tri° nir + śansu--kta na° ta° . anindite na vo'tītṛṣāmāniḥśastā iti ṛ° 4, 34, 11, aniśastā aninditā iti bhā° .

aniṣṭa tri° iṣa--kta virodhe na° ta° . iṣṭasya susvādervirodhini pratikūlavedanīye duḥkhe, tatsādhane--pāpe, viṣādau, apakāre° ca . iṣṭanāśādaniṣṭāpteḥ karuṇākhyo rasobhavediti sā° da° . dhyāyatyaniṣṭaṃ tatsarvaṃ pāṇigrāhasya cetaseti evaṃ yadyapyaniṣṭeṣu vartante iti aniṣṭaṃ vā pyāniṣṭeṣu taṃ dharmaṃ na vicālayediti manasāniṣṭacintanamiti ca manuḥ . nāgabalāyāṃ strī . yaja--kta na° ta° . akṛtayāge devādau .

aniṣṭin tri° na iṣṭamanena yaja--bhāve kta tataḥ ini na° ta° . kṛtayāgabhinne . aniṣṭinovājapeyena iti kātyā° 151, 2 .

aniṣpatra na° niḥsṛtaṃ patraṃ pakṣo'tra tādṛśaṃ na bhavati . anisṛtapakṣakaśareṇa vedhanādau . viśākhyāṃ vā stīrṇamucchritaṃ vā vidhyantyaniṣpatramiti kātyā° 13, 3, 12, aniṣpatramityaniḥsṛtapatrakaṃ vidhyanti kṣatriyā iti tadvyākhyā .

anīka pu° na° anityanena ana--īkan ardharcādi . saitye, tasya hi jīvanarakṣakatvam . na nīyate apasāryate'smāt . nī--kvip ba° kap hrasvābhāvaḥ . yuddhe, tatohi prāyomaraṇānnapunarāvṛttiḥ . ratheṣuvo'nīkeṣvadhiśriya iti ṛ° 8, 20, 12 anīkeṣu senāmukheṣviti bhā° . dṛṣṭvā tu pāṇḍavānīkaṃ vyūḍhaṃ duryodhanastadeti gītā mukhe, tasya prāṇavāyuniḥsāraṇadvāratvāt tathātvam agneranīkamapaāviveśāpāmiti yaju° 8, 24, anīkaṃ mukhamiti vedadīpaḥ .

anīkastha tri° anīke yuddhe tiṣṭhati sthā--ka . yuddhagate sainye .

anīkinī strī anīkānāṃ saṃghaḥ anīkaṃ yuddhaṃ prayojanatayā astyasyāḥ vā anīka + ini . senāsaṃghe hastyādisaṃkhyāviśeṣavatyāṃ senāyāñca tatsaṃkhyā coktā bhārate eko ratho gajaścaiko narāḥ pañca padātayaḥ . trayaśca turagāstajjñaiḥ pattirityabhidhīyate .. pattintu triguṇāmetāmāhuḥ senāmukhaṃ budhāḥ . trīṇi senāmusvānyeko gulma ityabhidhīyate .. trayo gulmā gaṇo nāma vāhinī tu gaṇāstrayaḥ . smṛtāstisrastu vāhinyaḥ pṛtaneti vicakṣaṇaiḥ .. camūstu pṛtanāstisrastisraścamvastvanīkinīti . tataśca hastinaḥ 2187 . rathāḥ 2187 . aśvāḥ 6561 . padātayaḥ 10935 samuditāḥ 21870 .

anīśa pu° nāsti īśo niyantā yasya ba° . sarvaniyantari viṣṇau, svāmiśūnye tri° . na° ta° . īśvarabhinne bhajeran mātṛkaṃ rikathamanīśāste hi jīvatoriti manuḥ . asvatantre, ekohyanīśaḥ sarvatreti vyāsa smṛtiḥ . īśa--bhāve aṅ na° ta° . dīnabhāve strī nimṛgo'nīśayā śocatīti mu° u° . donabhāvo'nīśeti bhā° .

anīśvara na° na īśvaraḥ niyantā yatra . niyantṛśūnye savaṃkhyādimate jagati jagadāhuranīśvaramiti gītā īśvarasya na bhavati asama° sa° . īśvarasambandhibhinne dhyānenānīśvarān guṇāniti manuḥ . niyantṛśūnye, svāmiśūnye ca .

anīha tri° īha--bhāve aṅ na° ba° . spṛhāśūnye, niśceṣṭe ca .

anu avya° ana--u . anu vedādhyayanānuṣṭhānasāmīpyapaścādbhāvānubandhasāmyābhimukhavisargalakṣaṇeṣviti gaṇaratnokteṣu artheṣu tatra vede anuvāka iti . adhyayane anvadhīte, anuṣṭhāne, anutiṣṭhati, sāmīpye anumeghaṃ varṣati, paścādbhāve tadanu, anubandhane, anuśete anuśayaḥ, sāmye, anukaroti, ābhimukhye anumātaraṃ vatsodhāvati, hīne anu hariṃ surāḥ visarge (pravṛttyapratibandhe) anujānīte, lakṣaṇe, anu vanamaśanirgataḥ . anurlakṣaṇe iti tṛtīyārthe iti (sahārthe) hīne iti, lakṣaṇetthambhūtākhyānabhāga vīpsāsu pratiparyanava iti, ca (pā0) ukteṣu artheṣu, tatra lakṣaṇe, japamanuprāvarṣat . hetubhūtajapopalakṣitam varṣaṇam si° kau° sahārthe, nadīmanu avasitā senā, nadyā saha saṃbaḍvā senā si° kau° hīne, harimanu surāḥ harerhīnā ityarthaḥ, lakṣaṇe vṛkṣamanu vidyotate vidyut, tatra ca vṛkṣaprakāśena vidyudvidyotadeśajñāpanāt vṛkṣo lakṣaṇamiti prau° mano° . (itthambhūtaḥ) kañcit prakāraṃ prāptaḥ ākhyāyate anena, itthambhūtākhyānaṃ prakāraviśeṣanirūpakaṃ tasminnarthe, yathā bhaktoharimanu, hareritthambhūtaḥ, bhaktiviśeṣayukta ityarthaḥ . bhāge bhāgo'syāsti arśaādyac bhāgasvāmini, harimanu lakṣmīḥ, harisvāmikabhāgavatītyarthaḥ . vīpsāyāṃ viṣayabhūtāyāṃ, vṛkṣaṃ vṛkṣamanu siñcati, yāvadvṛkṣavyāpakaḥ sekaḥ . iyāṃstu bhedaḥ anyatrānuśabdaḥ tattadarthasya dyotakaḥ atra tu dvivacanenaiva vyāptibodhanāt anostadviṣayatvamātram . pāṇinyukteṣveṣvevārtheṣvasya karmapravacanīyasaṃjñā tena tadyoge dvitīyā evaṃ karmapravacanīyasaṃjñayā gatyupasargasaṃjñayorbādhanāt na ṣatvādi na vā anuvyacaladityādau gatirgatāvityādinā nighātaḥ . anuryat samayā iti yasya cāyāma iti ca (pā0) ukte sāmīpye, anuvanamaśanirgata iti vanasamīpaṃ gata ityarthaḥ āyāme, anugaṅgaṃ vārāṇasī, gaṅgādairghyasadṛśadairghyopalakṣitā vārāṇasītyarthaḥ nityasamāsaḥ yogyatve ca . anurūpam . rūpādiyogyamiti si° kau0, anukramam . kramānatikrame atrāpi nityasamāsaḥ eteṣāmudāraharaṇāni śāstrāntareṣu dṛśyāni digmātramudāhriyate . tatra paścādarthe tadanu nanu kayāsau brūhi yāto'dhvavṛḍyeti līlā° . tadanu jvalanaṃ madarpitamiti kumā° asau kumārastamajo'nujāta iti raghuḥ . ratyā ca sāśaṅkamanuprayāta iti kumā° anuṣṭhāne, śailādhipatyaṃ svayamanvatiṣṭhaditi kumā° sādṛśye, anugarjitasandigdhā iti kumā° . anugarjitaṃ garjanasadṛśaṃ pratirūpagarjitamityarthaḥ . anugatādyarthe nityasamāsaḥ . tathaiva so'bhūdanvartho rājā prakṛtirañcanāditi raghuḥ . tatra anvarthaḥ anugato'rtho yasyeti prā° ba° vā anityasamāsa uttarapadalopo vā iti tatra anugatārthopīti bhedaḥ . evameva anūpa ityādāvapi . upāsane ca anvāsitamarundhatyeti raghuḥ paścādupaveśanapūrbakasevāyāṃ dhātorlakṣaṇāyāmunurdyotakaḥ . evam etadyoge vasateḥ ādhārasya karmatā anuvasati grāmaṃ devadattaḥ mathurāmanūṣyeti mu° bo° kriyāsamabhivyāhṛtasyānuśabdasya tattatkriyāsadṛśatattatkriyāyāṃ lakṣaṇādyotakatvaṃ tatra ādyakriyāśrayasya karmatvam yathā mātaramanuroditītyādau mātūrodanasadṛśarodanasya bodhanena prathamarodanāśrayasya mātuḥ karmatvamevamanyatra . karmaṇi tiṅādyukte tu prathamā .

anuka tri° anukāmayate anu + kāmataryarthe kan . kāmuke anukābhikābhīkāḥ kamayiteti pā° vācamanukāmātmano'kuruteti kau° brā° .

anukam avya° anukāmayate anu--kama--kvip . vitarke . cāderādikṛtigaṇatvāt asya cādigaṇe pāṭhaḥ iti prau° mano° .

anukampaka tri° anukampate dayate anu--kampa--ṇvul . dayākārake . sarvabhūtānukampaka iti manuḥ .

anukampana tri° anu + kampa--yuc . dayāśīle . sarvabhūtānukampana iti rāmā° . bhāve lyuṭ . dayāyāṃ na° .

anukampā strī anu + kampa--aṅ . dayāyām, dayayā hi duḥkhahetukānyakampaṃ dṛṣṭvā tatsadṛśakampakaraṇāt dayāyāstathātvam ataevānukampadhātoranurodanavat sakarmakatvam . dayā ca paraduḥkhapraharaṇecchā anupūrbakakampatestadarthaparatvamityeke dhātvarthagṛhītakarmakatvena tatrākarmakatvamiti bhedaḥ . teṣāmevānukampārthaṃ pradeyaṃ prītipūrvakamiti smṛtiḥ . bhūtānukampā tava cediyaṃ gauriti raghuḥ . kiñciccalane ca .

anukampya tri° anukampamarhati anukampa + yat . tarasvini vegavati . anukampyate arhārthe yat . dayārhe tri° . duhitaramanukampyāmadrirādāya dorbhyāmiti kumā° .

anukaraṇa na° sāvṛśye anu + kṛ--lyuṭ . sadṛśakriyādikaraṇe . tacca guṇakriyāvayavādibhiḥ sadṛśīkaraṇam . anukriyate'neneti karaṇe lyuṭ . sadṛśīkaraṇasādhane . yathā paṭatsāṃprabhṛtiśabdāḥ avyaktaśabdānukaraṇāni . avyaktasyānu karaṇasyāta itau iti pā° .

anukarṣa(ṇa) pu° anukṛṣyate svasaṃbaddhena cakreṇa anu + kṛṣa--ghañ . rathādhaḥsthite cakropari baddhe kāṣṭhe . kartari lyu . nānto'pyuktārthe . bhāve lyuṭ . pūrvavākyopāttapadāderuttaratrānvayārthamākarṣaṇe, ākarṣaṇamātre ca na° .

anukalpa pu° kalpyate vidhīyate iti kṛpa--ṇic--ac kalpo vihitaḥ hīnaḥ kalpo mukhyakalpādadhamaḥ prā° sa° . gauṇakalpe, pratinidhau . eṣa vai prathamaḥ kalpaḥ pradāne havyakavyayoḥ . anukalpastvayaṃ jñeya iti . prabhuḥ prathamakalpasya yo'nukalpena vartate iti ca manuḥ samarthaḥ prathame kalpe yo'nukalpe pravartate iti smṛtiḥ . bhāryāḥ kāryāḥ sajātīyāḥ sarveṣāṃ śreyasyaḥsyuritimukhyaḥ kalpastato'nukalpastu catasrobrāhmaṇasyetyādi paiṭhīnasi smṛtiḥ . anukalpaśca mukhyadravyadyābhāve susadṛśadavyāntarādi pratinidhirūpam . yathā yavādyabhāve godhūmāḥ madhvādyabhāve guḍādayaḥ . evaṃ upavāsāsāmarthye naktaṃ haviṣyānnādi smṛtiṣūktaṃ veditavyam . anugataṃ kalpaṃ vedāṅgabhedam atyā° sa° . kalpānugate granthe anukalpapratipādakagranthe ca tadvettari ukthādi° ṭhak .. ānukalpikaḥ anukalpagranthavettari tri° .

anukāma pu° anurūpaḥ kāmaḥ prā° sa° . yogyābhilāṣe . sadṛśaṃ kāmasya sādṛśyārthe kāmamanatikramya yāthārthye vā avyayī° . kāmasādṛśye yathākāme ca avya° . anukāmaṃ tarpayethāmiti ṛ° 1, 17, 3, anukāmaṃ parā dā iti ṛ° 8, 48, 8, anukāmaṃ yathākāmamiti bhā° . anukāmayate anu + kāma--ac . atikāmuke tri° .

anukāmīna tri° kāmasya abhilāṣasya sadṛśamanukāmaṃ sādṛśye'vyayī° tataḥ gacchatītyarthe kha . yatheṣṭagamanaśīle . anukāmīnatāṃ tyajeti bhaṭṭiḥ .

anukāra pu° anu--kṛ--ghañ . guṇakriyādibhiḥ sadṛśīkaraṇe . vivaraṇamanukaraṇaśabde dṛśyam

anukārin tri° anukaroti anu + kṛ--ṇini striyāṃ ṅīp . guṇakriyādibhiḥ sadṛśīkārake . anukāriṇi pūrbeṣāṃ yuktarūpamidaṃ tava iti rāmā° .

anukārya anukriyate'sau anu + kṛ--karmaṇi arhārthe bā ṇyat . anukaraṇīye sadṛśīkaraṇārhe paścātkaraṇīye ca . yaḥ paścāt pūrbakāryāṇi kuryādaiśvaryamohitaḥ pūrbaṃ caivānukāryāṇīti rāmā° .

anukāla avya° kālasya yomyam yāthārthye avyayī° . kālayogyatve . bhojanācchādanaṃ dadyādanukālaṃ viśeṣata iti .

anukīrtana na° anu + kṛta--ṇic--lyuṭ kīrtādeśaḥ . kathane sāṅgaṃ bhavati tat sarvaṃ harernāmānukīrtanāditi smṛtiḥ .

anukūla tri° kūlamāvaraṇaṃ snehenānubandha iti yāvat anugatastam atyā° sa° . sahacare, sahāye, svapakṣapātini, nārīṇāmanukūlamācarasi cejjānāsīti kā° pra° . anukūlayatīndro'pi svargadrumavibhūṣaṇairiti kumā° anukūlayati anukūlaṃ karotīti nāmadhātuḥ . dantīvṛkṣe strī rājani° . alaṅkāraśāstraprasiddhe anukūla ekarati rityukte nāyakabhede ekasyāmeva nāyikāyāmāsakto'nukūlanāyaka iti tadarthaḥ yathā asmākaṃ sakhi! vāsasī na rucire, graiveyakaṃ nojjvalaṃ, no vakrā gatiruddhataṃ, na hasitaṃ, naivāsti kaścinmadaḥ . kintvathe'pi janā vadanti subhago'pyasyāḥ priyo nyānyato dṛṣṭiṃ nikṣipatīti viśvamiyatā manyāmahe duḥsthitam iti .. anukūlaṃ prātikūlyamānukūlyānubandhi cet iti (sā° da0) ityukte'rthālaṅkārabhede na° . yathā kupitāsi yadā tanvi! nidhāya karajakṣatam . badhāna bhujapāśābhyāṃ kaṇṭhamasya dṛḍhaṃ tadā .. sarveṣāmātmatvenānukūle parameśvare pu° anukūlaḥ śatāvartaiti viṣṇusa° . sarveṣāmātmatvādanukūlaḥ na hi svasmin pratikūlaṃ svayamācaratīti bhā° .

anukṛti strī anu + kṛ--ktin . anukaraṇe . omityetadanukṛtirhasma vā iti śrutiḥ .

anukṛṣṭa anu + kṛṣa--karmaṇi kta . kṛtākaṣeṇe, anuvartite ca .

anukta tri° na uktaḥ . anabhihite akathite uktiśca prāyeṇa tiṅkṛttaddhitasamāsaiḥ tatra tiṅā hariḥ sevyate, kṛtā caitreṇa gataḥ, taddhitena, śatena krītaḥ yat . śatyaḥ, samāsena, ārūḍho vānaroyamiti vākye ārūḍhavānaro vṛkṣaḥ sarvatra karmaṇa uktatvāt prātipādikārthe prathamā . tairuktabhinne tu grāmaṃ gacchati, grāmaṃ gata, vede'dhītī, ityādau anabhihite iti dvitīyādyeva evamanyakārake'pyudāhāryam anuktasamuccayaścakāra iti raghu° aniyojite ca asāvanukto'pi sahāya eva iti kumā° .

anuktha tri° nāsti ukthaṃ stotraṃ yasya . stotraśūnye kiṃ yāmanindrāḥ kṛṇavannanukthā iti ṛ° 5, 2, 3, anukthāḥ astutaya iti bhā° .

anukrama tri° anugataḥ kramam atyā° sa° . anugatakrame kramānullaṅghite, anukramaśca yasyottaraṃ yasya pāṭhaḥ karaṇaṃ vā ucitaṃ tadanatikrameṇa tasyānuṣṭhānarūpā parapāṭī . pracakrame vaktumanukramajñā iti raghuḥ . kramaśca sthānaṃ tatsvarūpādi kramaśabde vakṣyate . kramamanatikramya yathārthe avyayī° . kramānatikrame avya° .

anukramaṇikā strī anukramyate yathottaraṃ paripāṭyā ārabhyate'nayā anu + krama--karaṇe lyuṭ strītvāt ṅīp svārthe kani hrasvaḥ . anukramajñāpake, granthādyaṃśabhede uktasya vaktavyasya vārthasaṅghasya granthaśeṣe, kvacidādau vā saṃgrāhake purāṇāderaṃśaviśeṣe . svārthe kābhāve'nukramaṇītyapi, tatraiva . tatra ādo yathā bhāratasyetihāsasya śrūyatāṃ parvasaṃgrahaḥparbānukramaṇī pūrbaṃ dvitīyaḥ parvasaṃgraha bhāra° ādi° . ante yathā anukramaṇikādhyāyaṃ tathā māhātmyamuttamamiti kāśīkha° . evamanyatra dṛśyam .

anukrī pu° anukriyate anu--kṛ--uṇā° bā° ī kicca . sādyaskrakratubhede, ṣaṭ sādyaskrā ityupakramya hīnasyānukrīḥ iti kātyā° 22, 2, 19, uktam anukrīrnāma sādyaskraḥ kratuḥ sa hīnasya bhavatīti tadvyākhyā .

anukrīśa pu° anukrośatyanena anu + kruśa--āhvāne rodane ca ghañ . dayāyām . paraduḥkha praharaṇecchārūpadayayā hi parakrośaṃ dṛṣṭvā tadanu rodanaṃ kriyate iti tasyāstathātvam . anugataḥ krośaṃ gatisa° . prāptakrośādhvake tri° .

anukṣaṇa na° vīpsāyām avyayī° . pratikṣaṇe anavarate, anugataṃ kṣaṇam atyā° sa° . ajasravṛttau tri° .

anuga tri° anugacchati anu + gama--ḍa . paścādgāmini, gotrarikthānugaḥ piṇḍaḥ vyapaiti dadataḥ svadheti chidraṃ nivārayet sarvaṃ śvaśūkaramukhānugamiti pramadāhyutpathaṃ netuṃ kāmakrodhavaśānugamiti ca manuḥ . sahacare, ānulomyaṃ gate, sevake ca . tadbhūtanāthānuga! nārhasi tvamiti raghuḥ .

anugaṅga avya° gaṅgāyām vibhaktyarthe avyayī° . gaṅgāyāmityarthe . parimukhā° ñya . ānugaṅgyam anugaṅgambhave tri° .

anugata tri° anu + gama--kta . paścādgate, sahagate, ānulomyaṃ gate, sāmānyadharmagrahaṇena saṃgṛhīte'khile viśeṣe, adhīne ca . āgacchadyatra kākutsthaḥ svargāya samupasthitaḥ vimānavarakoṭībhirdevairanugatastadeti rāmā° .

anugati strī anu + gama--ktin . anugamane, paścādgatau, balasya caturaṅgasya nāyakānugatirnaya iti gatānugatikanyāyaḥ .

anugama pu° anu + gama--ghañ vṛddhyabhāvaḥ . paścādgamane, vṛhaterdhātorarthānugamāditi śā° bhā° . sahāyībhavane, sāmānyadharmeṇa sarveṣāṃ viśeṣarūpāṇāṃ saṃgrahe ca . sambandhasyānanugamo na doṣāyeti dāya° śrīkṛṣṇaḥ . ānulomyakaraṇe, kalau tvanugamānvite iti smṛtiḥ .

anugamana na° anu + gama--bhāve lyuṭ . paścādgamane . śavānugamanāśaucaṃ snānamātreṇa śudhyatīti smṛtiḥ bhartṛśarīrānugamanamahaṃ kariṣyāmīti śu° ta° raghu° .

anugava na° goḥsadṛśa āyāmaḥ yasya cāyāma iti samāse ni° ac . gavāyāmatulyāyāmayukte śakaṭādau .

anugavīna tri° goḥ paścāt paryāptaṃ vā gacchati anugu--kha . goḥ paścādgāmini gopāle . anugvalaṃgāmīti (pā0) ukteḥ paryāptagantari ca .

anugādin tri° anugadati anu + gada--ṇini . anuvādake striyāṃ ṅīp . anugādyeva svārthe, anugādinaṣṭhak ca pā° ṭhak ānugādikaḥ tadarthe .

anugāmin tri° anugacchati anu + gama--ṇini . paścādgantari, sahacare ca . striyāṃ ṅīp . dṛṣṭvā striyamivāyāntīṃ brāhmaṇīmanugāminīmiti rāmā° .

anuguṇa tri° anukūlo guṇo yasya . anukūle, anugate, anu rūpe ca . advaitaṃ sukhaduḥkhayoranuguṇaṃ sarvāsvavasthāsu yaditi uttaraca° . anurūpaḥ guṇa upakaraṇam . yogyopakaraṇe rasānuguṇatāmetīti sā° da° . sadṛśaguṇayukte tri° . kāntāratāpasāvikṣū vaṃśakānuguṇau matāviti suśrutam . anugataḥ guṇaṃ tantrīsūtraṃ vā guṇānurakte tri° tantrīyuktavīṇāyāṃ strī utkaṇṭhitasya hṛdayānuguṇā vayasyeti anuguṇā vīṇeti tadarthaḥ . guṇe vibhaktyarthe, guṇamanatikramya vā avyayī° . guṇe ityarthe, guṇānatikrame ca . tadbodhakagranthamadhīte vasantādi° ṭhak . ānuguṇikastadadhyetari, tadvettari ca tri° .

anugupta tri° anu + gup--kta . ācchādite . anuguptā apa āhṛtyeti gobhilaḥ anuguptā ācchāditā iti raghu° .

anugṛhīta tri° anugraha--kta . kṛtānugrahe .

anugra tri° na ugraḥ . śāntasvabhāve asamarthe, anuddhate ca . bhagamanugro adhayāti ratnamiti ṛ° 7, 38, 6, anugraḥ asamartha iti bhā° anugrāsaśca vṛtrahan ṛ° 8, 1, 14, anugrā anudgūrṇā iti (bhā0) ukteḥ anudgūrṇeca .

anugraha pu° anu + graha--ap . abhīṣṭasampādanecchārūpe prasāde, ānukūlye, aniṣṭanivāraṇapūrbakeṣṭasādhanecchārūpāyāmabhyupanto, virūponmattaniḥsvāsānāsakutsāpūrvakaṃ hi yat . pūraṇaṃ dānamānābhyāmanugraha udāhṛta ityuktalakṣaṇe daridrādipoṣaṇe ca . nigrahānugrahe śaktaḥ prabhurityabhidhīyate iti tantram . anugrahaṃ saṃsmaraṇapravṛttamiti kumā° . pādārpaṇānugrahapūtapṛṣṭhamiti raghuḥ . graho grahaṇaṃ sūryādigraho vā anugatastam gati sa° . grahānugate sūryādigrahānuge ca tri° .

anugrāhya tri° anu + graha--ṇyat . anugrahārhe yadi te'hamanugrāhyo yadi smarasi me guṇāniti sarvathānugrāhyo devatānāmasaṃśaya iti ca rāmā° .

anucara tri° anucarati anu + cara--ṭa striyāṃ ṅīp ac vā striyāṃ ṭāp . sahacare, paścādgāmini, dāsādau, vratāya tenānucareṇa dhenoriti anyedyurātmānucarasya bhāvamiti ca raghuḥ . anugataścaraṃ dūtaṃ gatisa° . dūtānuge tri° . sevake ca, gandharvā guhyakāyakṣā vibudhānucarāśca ye iti manuḥ catvāri ca śatānyanucaraṇāmiti kau° brā° apsaraso mahendrānucarā daśeti saumitrisītānucarasyeti bhaṭṭiḥ . pālāgalī sānucaryaḥ śatena śatena iti kātyā° 20, 1, 12, etadvyākhyāyāṃ bahuśaḥ anucarīśabdaprayogastatra draṣṭavyaḥ pālāgalī dāsaputrī .

anucāraka tri° anucarati anu + cara--ṇvul . anugantari, sevake ca . tasya dharmyam aṇ . ānucārikam sevakadharmye kārye tri° .

anucita tri° na--ucitaḥ . aparicite, ayukte ca .

anucintana na° anu + cinti--lyuṭ . anusmaraṇe satatacintāyām dvādaśe mṛtyubhāve ca vaiparītyānucintanamiti jyoti° .

anucintā strī anu + cinti--a . satatacintāyām .

anucca tri° na uccaḥ virodhe na° ta° . ucca tāvirodhinimnatvavati . jyotiṣokte grahāṇāṃ nīcasthāne ca . tāni sthānāni uccaśabde vakṣyante .

anucchiṣṭa tri° ud + śiṣa--kta na° ta° . ucchiṣṭabhinne āhāryadravyasya bhuktāvaśiṣṭamucchiṣṭaṃ tadbhinne .

anuja tri° anu paścāt jāyate anu + jana--ḍa . paścājjāte sahodare bhrātari . tādṛśyāṃ bhaginyāṃ strī . ekādhikaṃ harejjyeṣṭhaḥ putro'dhyardhaṃ tato'nuja iti manuḥ . cacāra sānujaḥ śānta iti raghuḥ parivettānuje'nūḍhe iti manuḥ .

anujanman pu° anu janma yasya . sahodare kaniṣṭabhrātari . jananātha! tavānujanmanāmiti bhāraviḥ .

[Page 173a]
anujāta tri° anu + jana--kta . paścājjātamātre, dantajātenujāte ca kṛtacūḍe ca saṃsthite iti mamuḥ . anujāte dantajanmānantaraṃ saṃsthita iti kullū° bhrātastavānujātā'haṃ bhuṅkṣva bhaktamidaṃ śubham iti smṛtiḥ . asau kumārastamajonujāta iti raghuḥ . anantarajātatvāt puttrasya tathātvam .

anujāvara tri° anujādapyavaraḥ . atyantanikṛṣṭe . etāmevānujāvarāya kuryāditi tā° brā° . anu paścājjāyate ityanujaḥ kanīyān sahi nikṛṣṭaḥ tasmādapyavaro nikṛṣṭa iti bhā° vede na smaibhāvaḥ loke tu anujāvarasmai .

anujīvin tri° anujīvitumāśrayituṃ śīlamasya anu + jīvaṇini . sevake, āśrite ca .

anujīvya tri° anujīvyate'sau anu + jīva--ṇyat . āśraṇīye sevye .

anujñā strī anu + jñā--aṅ . svayaṃpravṛttasyānyasya pravṛttyavighātakaraṇena pravartanārūpāyāmanumatau . guroranujñāmadhigamya mātaḥ! iti raghuḥ . tadvā etadanujñākṣaraṃ yaddhikiñcanānujānātyomityeva tadāheti śrutiḥ .

anujñāta tri° anu + jñā--kta . kṛtānujñe yasmai karaṇāyānujñā kṛtā tasmin jane .

anujyeṣṭha tri° anugato jyeṣṭham prā° sa° . jyeṣṭhānugate . jyeṣṭhamanatikragya yāthārthye avyayī° . jyeṣṭhānurūpe jyeṣṭhānatikrame ca avya° .

anutara na° anutīryate'nena anu--tṝ--karaṇe ap . nadīpārārthaṃ deye śuklādau, ātare .

anutarṣa na° anutṛṣyate'nenedaṃ vā karaṇe karmaṇi vā ghañ . surāpānapātre, madye ca . bhāve ghañ . madyapāne, abhilāṣe, pānecchāyāñca . sopacāramupaśāntavicāraṃ sānutarṣamanutarṣapadeneti māghaḥ .

anutāpa pu° anu + tapa--ghañ . idamanucitaṃ kṛtamiti svakṛtavastuno duḥkhajanakatayā jñānena paścāttāpe . khyāpanenānutāpena iti manuḥ . tasyāḥ kariṣyāmi dṛḍhānutāpamiti kumā° .

anutila tri° anugatastilam atyā° sa° . tilānugate kṣetrādau, tilai vibhaktyarthe avyayī° tatra bhavaḥ parimukhādi° ñya . ānutilyaḥ tilabhave tri° .

anutūlana na° tūlenānukuṣṇāti tṛṇādyagraṃ tūlenānuvaṭṭayati anu + tūla + anukoṣaṇe ṇic--bhāve lyuṭ . tūlena tṛṇāgrāderanughaṭṭane .

anutka tri° na° ta° . utkaṇṭhitabhinne svasthe .

[Page 173b]
anutkarṣa pu° na utkarṣaḥ abhāve na° ta° . uktarṣābhāve ba° . utkarṣaśūnye tri° .

anutta tri° na + unda--kta nasattaniṣattānuttetyādinā ni° . aklinne indra! tubhyamidadrivo'nuttamiti ṛ° 1, 80, 7, nuda--kta na° ta° . anunne aprerite . anuttamāte maghavanniti ṛ° 1, 165, 9, anuttamapreritamiti bhā° .

anuttama na° na uttamoyasmāt . atyutkṛṣṭe . kāṅkṣan gatimanuttamāmiti, iha kīrtimavāpnoti pretya cānuttamaṃ sukhamiti yaśo'smin loke prāpnoti pretya cānuttamaṃ sukhamiti ca manuḥ .

anuttara tri° uttarauttamaḥ na° 5 ba° . atyantaśreṣṭhe . 6 ba° . uttaravākyarahite bhavatyavajñā ca bhavatyanuttarāditi naiṣa° . na° ta° . uttaradigbhinnāyāṃ tadvirodhinyāṃ dakṣiṇasyāṃ diśi, strī . uttamabhinne apakṛṣṭe tri° . na uttarati calati ud + tṝ--ac na° ta° . sthire tri° .

anuttāna tri° na uttānaḥ virodhe na° ta° . uttānabhinne avatāne avāṅmukhe .

anuttaraṅga tri° udgatastaraṅgo vīciścāñcalyaṃ vā yasmāt prā° ba° na° ta° . anudgatataraṅge acañcale ca apāmivādhāramanuttaraṅgamiti kumā° śivapakṣe acañcalamityarthaḥ .

anutpatti strī na utpattiḥ abhāve na° ta° . utpattyabhāve kṣayaṃ kecidupāttasya duritasya pracakṣate . anutpattiṃ tathā cānye pratyavāyasya manvate smṛtiḥ .

anutpattika tri° nāsti utpattiryasya kap . utpādaśūnye .

anutpanna tri° na utpanna na° ta° . utpannabhinne ajanye .

anutpāda pu° na utpāda utpattiḥ abhāvārthe na° ta° . utttyabhāve . ba° . utpattiśūnye tri° .

anutsāda pu° na utsādaḥ avasādanam bhāve na° ta° . ava sādābhāve ucchedābhāve . na° ba° . ucchedaśūnye tri° .

anutsāha pu° na utsāhaḥ amāve na° ta° . utsāhābhāve ba° . utsāhaśūnye tri° .

anutsikta tri° na utsiktaḥ garvitaḥ . agarvite garvaśūnye .

anutsuka tri° na° ta° . utsuka--bhinne utkaṇṭhāśūnye .

anutsūtra tri° utkrāntaḥ sūtram atyā° sa° na° ta° . sūtrānugate anutsūtrapadanyāsā sadvṛttiḥ sannibandhaneti māghaḥ . sūtraṃ pāṇinīyasūtraṃ nītiśāstrañceti vivekaḥ .

anuda tri° na nudati nuda--ka na° ta° . prerakabhinne anudadāti tulyaṃ dadāti anu + dā ka . tulyarūpadātari etasya udāharaṇam prāguktre anānudaśabde dṛśyam .

anudaka tri° nāsti udakaṃ yatra . udakaśūnye marudeśādau alpārthe na° ta° . alpajale palvalādau udvanvatīranudakāśca yā iti ṛ° 7, 51, 4, udakadānaviśeṣaśūnye śrāddhabhede puroḍāśamātrā anudakā iti kātyā° 10, 5, 11, . anudakāḥ pratyavanejanapariṣecanādi varjitā iti tadvyakhyā .

anudagra na udgatamagramasya . mṛdau atīkṣṇe unnatāgrabhinne ca nāsti udagroyasmāt 5 ba° . atyunnate tri° .

anudara tri° na udaraṃ yasyālpārthe na° ba° . alpodaraśālini kṛśodare, anudarā kanyeti si° kau° striyāṃ ṭāp .

anudarśana anu + dṛśa--lyuṭ . anucintane, janmamṛtyujarāvyādhi duḥkhadoṣānudarśana miti gītā .

anudātta na° na udāttaḥ virodhe na° ta° . udāttasvarabhinne nīcairuccārite svarabhede . svarāhi trividhāḥ udāttaḥ anudāttaḥ svarita iti bhedāt tatra uccairudāttaḥ nīcairanudāttaḥ samāhāraḥ svarita iti ca pā° . tālvādiṣu, sabhāgeṣu syāneṣūrdhvabhāge niṣpannojudāttaḥ, tatraiva nīcabhāge niṣpanno'c anudāttaḥ . tasyādita udāttamardhahasvamiti pā° . yasyādito'rdhasudāttamantyamanudāttaṃ tādṛśaḥ svaraḥ svaritaḥ iti anudāttaṃ padamekavarjamiti asyaiva nighāta nīcādi saṃjñā udāttānudāttatvādikaṃ svaravarṇasyaiva na tu vyañjanānāṃ, yathoktam śikṣāyām udāttaścānudāttaśca svaritaśca svarāstrayaḥ hṛsvodīrghaḥ plutaśceti kālatoniyamastvacīti . prayatnapreritovāyuryadordhvabhāge pratihato'caṃ niṣpādayati sa udāttaḥ . evamadhoniṣpannojanudātta iti śabdendu° . udāttānudāttasvaritānāṃ sannikarṣa aika śrutyam iti āśva° gṛhyam .

anudāra na° na udāraḥ . atidātṛbhinne, amahati ca . nāsti udāro yasmāt 5 ba° . atimātra dātari, ati mahati ca . anugato dārān atyā° sa° . dārānugate . yasmin prasīdasi punaḥ sa bhavatyudāro'nudāraśceti kā° pra° . udāratvānudāratvayorāpātato virodhaḥ . udāratvānugatadāratvābhyāṃ tatparihāraḥ .

anudita pu° ud + iṇ + kta īṣadarthe na° 7 ba° . kiraṇamātreṇa . īṣaduditasūrye praviralatārake kāle . udite'nudite caiveti manuḥ na° ta° . uditabhinne tri° . vrada--kta na° ta° . akathite tri° .

[Page 174b]
anudina avya° vīpsārthe avyayī° . pratidine pārāvataḥ khalu śilākaṇamātrabhogī kāmī bhavedanudinaṃ vada ko'tra hetu rityudbhaṭaḥ . anudivasādayopyatra .

anudṛṣṭi strī anugatā anukūlā vā dṛṣṭiḥ prā° sa° . anugatadṛṣṭau, anukūladṛṣṭau ca . ba° . tathādṛṣṭimati tri° . tathābhūtastriyāḥ apatyaṃ kalyāṇyā° ḍhak inaṅ ca . ānudṛṣṭineyaḥ tadapatye puṃstrī° . anudṛṣṭeḥ puṃso'patyam śubhrā° ḍhak . ānudṛṣṭeyaḥ tadapatye puṃstrī° .

anudeśa pu° anu + diśa--ghañ . yathākramoccāraṇe, upadeśe ca yathāsaṃkhyamanudeśaḥ samānāmiti pā° . anudiśyate karmaṇi ghañ . upadeśye anudeśādyāḥ puroḍāśetyādi kātyā° 18, 6, 15 .

anuddeśa pu° na uddeśaḥ abhāvārthe na° ta° . uddeśābhāve .

anuddhata tri° na uddhataḥ virodhe na° ta° . vinayayukte .

anuddharaṇa na° na uddharaṇam abhāvārthe na° ta° . uddhārābhāve

anuddhāra pu° na uddhāraḥ abhāvārthe na° ta° . uddhārābhāve . na uddhāraḥ vibhājyaviśeṣasyotthāpanaṃ yatra . viṃśoddhāraśūnye vibhāge tri° . anuddhārovibhāgaḥ syāditi smṛtiḥ .

anuddhṛta tri° na uddhṛtamutthāpitam . anutthāpite payo'nuddhṛtasārañceti haviṣyaviṣaye smṛtiḥ .

anudbhaṭa tri° na udbhaṭaḥ virodhe na° ta° . apralbhe mṛdau .

anudyama pu° na udyamaḥ abhāve na° ta° . udyamābhāve . na° ba° . udyamaśūnye tri° .

anudyūta na° anu + diva--kta . dyūtasya paścāt purnadyūte . tadadhikṛtya kṛtagranthatayoktamanudyūtaparva sabhāparvaṇi dṛśyam .

anudyoga pu° na udyogaḥ abhāve, na° ta° . udyogābhāve ba° . udyamaśūnye tri° .

anudruta tri° anu + dru--kta . anugate dhanurdharai rājasutairanudrutamiti raghuḥ anudrutaḥ saṃyati yena kevalaṃ balasya śatruḥ praśaśaṃsa śīghratāmiti māghaḥ . ardhamātraṃ drutaṃ jñeyaṃ drutārdhañcāpyanudrutamityukte mātrācaturthabhāgakāle tālabhede na° .

anudvāha pu° na udvāhaḥ abhāvārthe na° ta° . vivāhābhāve na° ta° . tacchūnye tri° .

anudvigna tri° na udvignaḥ virodhe na° ta° . udvignabhinne avyākulacitte .

anudvega pu° na udvegaḥ abhāvārthe na° ta° . udvegābhāve na° ba° . tacchūnye tri° anudvegakaraṃ vākyaṃ satāṃ svābhāvikaṃ matamiti nīti° .

[Page 175a]
anudhāvana na° anu + dhāva--lyuṭ . paścādgamane, tattvaniścayāyānusaraṇe, anusandhāne ca .

anudhyā strī anu + dhyai--aṅ . śubhānucintane, anugrahe, āsaktau ca .

anudhyāna na° anu + dhyai--lyuṭ . anukṣaṇacintane yā naḥ prītirvirūpākṣa! tvadanudhyānasambhaveti kumā° .

anudhyāya pu° anu + dhyai--kartari ghañ . anucintake śubhānucintake . bālasyāśaktasya vā tadanudhyāyamanaseti prā° ta° smṛtiḥ .

anudhyeya tri° anu + dhyai--karmaṇi yat . anugrāhye yadīyaśubhānucintanaṃ kriyate tasmin . anudadhyuranudhyeyaṃ sānnidhyaiḥ pratimāgatairiti raghuḥ .

anunaya pu° anu + nī + ac . vinaye, praṇipāte, prārthane, sāntvane ca . kathaṃ nu? śakyo'nunayomaharṣerviśrāṇanādanyapayasvinīnāmiti raghuḥ .

anunāda pu° anurūpoḥnādaḥ prā° sa° . pratidhvanau pratiśabde anurūpaśabde .

anunādin tri° anu + nadati anu + nada--ṇini . pratirūpa śabdakārake gambhīreṇānunādineti rāmā° .

anunāyikā strī anugatā nāyikām . nāyikānugatāyām sakhī prabrajitā dāsī preṣyā dhātreyikā tathā . anyāśca śilpakāriṇyo vijñeyā hyanunāyikā ityuktadāsyādo .

anunāśa pu° anu + naśa--ghañ . anumaraṇe . adūradeśādāvarthe saṅkāśādi° ṇya ānunāśyaḥ tadadūradeśādau tri° .

anunāsika tri° anugato nāsikām atyā° sa° . nāsikayā saha svasvasthānenoccāryamāṇeṣu varṇabhedeṣa . te ca amo'nunāsikā na hrau iti śikṣāyāṃ darśitāḥ hakārarakārabhinnāḥ ampratyaharāntargatāḥ varṇāḥ . mukhanāsikāvacano'nunāsika iti pāṇinyuktesteṣāṃ tattatsthānasahitanāsikayoccāryamāṇatvāttattvam upadeśe'janunāsika iti pā° . ampratyāhāramadhye rabhinnā yabalāḥ niranunāsikāḥ sānunāsikāśca tatrānunāsikasthāne utpannayavalāmeva sānunāsikatvam yalodvidhā'ro niranunāsikaḥ sānunāsikaḥ . ñamo'nunāsikastena tatsthāne sānunāsika ityabhiyuktokteḥ yathā yayyaṃmyate vidvālliṃkhati, sarvatsaraḥ anye niranunāsikāḥ . vetyanuvṛttau aṇo'pragṛhyasyānunāsika iti pāṇityukterapragṛhyā evāṇo'nunāsikāḥ .

anunīta tri° anu + nī--kta . kṛtānunaye yasya sāntvanārthaṃ vinayādikaṃ kriyate tasmin . sa cānunīto'pi bhṛśaṃ cukopeti bhāratam .

[Page 175b]
anuneya tri° anu + nī--karmaṇi yat . anunayakaraṇārhe, anunetuṃ yogye ca .

anupakāra pu° na upakāraḥ abhāvārthe na° ta° . upakārābhāve virodhe na° ta° . apakāre .

anupakārin tri° na upakārī virodhe na° ta° . apakāriṇi striyāṃ ṅīp .

anupakṣita tri° upa + kṣi--kta vede niṣṭhātasya na natvam na° ta° . anupakṣīṇe . suvīryaṃ varṣiṣṭhamanupakṣitam ṛ° 3, 13, 7 anupakṣitam anupakṣīṇamiti bhā° . loke tu anupakṣīṇaḥ tri° .

anupaṭhita na° anu + paṭha--bhāve kta . gurumukhapāṭhānusāripāṭhe anupaṭhitamanena iṣṭādi° ini . anupaṭhitī kṛtānupāṭhe tri° striyāṃ ṅīp .

anupatana na° anu + pata--lyuṭ . anukūlapatane, anurūpapatane ca .

anupati avya° patyuḥ sāmīpyam avyayī° . patisamīpe . anupati patnīruttara uttara iti kātyā° 12, 2, 16, dīkṣākartā patisamīpe tatpatnīḥ dīkṣayatīti tadvyākhyā .

anupatha pu° anukūlaḥ panthāḥ ac samā° . anukūlamārge antaspathā anupathā iti ṛ° 5, 52, 10, anupathāḥ anukūlamārgā iti bhā° . pathaḥsamīpe pathi vā avyayī° . pathisamīpe pathītyarthe vā avya° . parimukhā° ñya . ānupathyam pathibhavādau tri° .

anupada na° anurūpaṃ padam prā° samā° . anakūlapade anurūpasthāne āśiṣāmanupadamiti arghānupadamāśiṣa iti ca raghuḥ . padasya paścāt avyayī° . padasya paścādityarthe paścādgamane ca . bhavādau parimukhā° ñya ānupadyaḥ tatra bhavādau tri° . suptiṅantaṃ padaṃ tatsadṛśaṃ granthamadhīte vetti vā ukthā° ṭhak . ānupadikaḥ tadadhyetari tadvettari ca tri° .

anupad na° anupadyate pratidinaṃ labhyate anu + pada--kvip . pratidinalabhye'nne . anupadasyānupade tvā ya° 15, 8, pratidinamanupadyate'nupadannamiti vedadīpaḥ .

anupadika tri° anupadamastyasya gantṛtvena ṭhan . paścādgate

anupadin anupadamanveṣṭā anupada + ini . anupadam anveṣṭari (anveṣaṇakartari) anupadyanveṣṭeti pā° mṛgasyānupadī rāmo jagāma gajavikrama iti bhaṭṭiḥ .

anupadiṣṭa tri° upa + diśa--kta na° ta° . upadeśākarmaṇi .

anupadīnā strī anu, padasya āyāmatulyāyāmaḥ āyāme'vyayī° anupadaṃ baddhetyarthe kha . pādatulyāyāmavatyāṃ pādabaddhāyāṃ pādukāyām (mojā) ityādi khyātāyām .

[Page 176a]
anupadhi tri° nāsti upadhiśchalaṃ yatra . niṣkapaṭe saralavyavahāre .

anupanīta pu° na upanītaḥ na° ta° . akṛtopanayanasaṃskāre jñānalakṣaṇādhīnajñānāviṣayībhūte tri° .

anupanyāsa tri° na upanyāsaḥ abhāve na° ta° . upanyāsābhāve kathanābhāve . na° ba° . kathanaśūnyevāgārambhaśūnye tri° .

anupapatti strī upa + pada--ktin upapattiryuktiḥ na° ta° . yuktyabhāve, asaṅgatau ca . tātparyānupapattita iti bhāṣā° . upapattiśca nyāyādimate vyatirekavyāptijñānādhīnānumitiḥ āpādakajñānādhīnā āpādyaniścayarūpā 'nubhūtirvā . yathā pīnodevadatto divā na bhuṅkte ityukte divā'bhojinaḥ pīnatvaṃ rātribhojanaṃ vinānupapannamiti abhoktuḥ pīnatvāsambhavena rātribhojanaṃ niścīyate tathā hi pīnatvasya bhojanavyāpyatayā pīnatvābhāvasya ca rātribhojitvābhāvavyāpyatāniścayena pīnatvena rātribhojanamanumīyate sā cānumitiḥ arthāpattitvena vyavahriyate iti naiyāyikāḥ . mīmāṃsakavedāntibhistu kalpayāmi arthāpayāmīti vilakṣaṇānubhavāt anumitibhinnaiva seti svīkriyate . adhikamarthāpapattiśabde vakṣyate .

anupapanna tri° upa + pada--kta na° ta° . upapattiśūnye .

anupabādha tri° nāsti upabādhā pratibandho'sya . pratibandhaśūnye .

anupama tri° nāsti upamā yasya . atulye anyasādṛśyarahite atyutkṛṣṭe . balaṃ pramāṇaṃ śaktiśca parairanupamaṃ mameti rā° . kumudadiggajayoṣiti strītyamaraḥ . supratīkadiggajastriyāṃ strīti mediniḥ .

anupameya tri° kenāpi na upamīyate'sau upa + mi--karmaṇi yat na° ta° . anyairatulye, anyasāddṛśyarahite .

anupayukta na upayuktam ucitaṃ bhuktaṃ vā na° ta° . samucitabhinne ananurūpe bhuktabhinne ca .

anupayoga pu° na upayogaḥ ānukūlyaṃ bhojanaṃ vā na° ta° . ānukūlyābhāve, bhojanābhāve ca . na° ba° . ānukūlyaśūnye, bhojanaśūnye ca tri° .

anuparata tri° uparataḥ nivṛttaḥ na° ta° . anivṛtte viṣayarāganivṛttiśūnye .

anuparati strī na uparatiḥ viṣayarāgaḥ abhāve na° ta° . viṣayarāgābhāve .

anupalakṣita tri° na upalakṣitaḥ viśeṣeṇa jñātaḥ . viśeṣeṇājñāte atarkite .

anupalabdhi strī na upalabdhiḥ abhāve na° ta° . lābhābhāve pratyakṣādyabhāve ca . tatra anupalabdhiśca na kevalaṃ indriyādisannikarṣābhāvamātreṇa, kintu tatsannikarṣe'pi kāraṇāntarādapi bhavati yathoktaṃ sāṃkhyasūtre . saukṣmyāttadanupalabdhiriti . tadeva kārikāyāṃ vivṛtam atidūrāt sāmīpyādindriyaghātānmano'navasthānāt . saukṣmyādvyavadhānādabhibhavāt samānābhihārāditi nāsti ghaṭo'nupalabdheriti . yogyapadārthasyānupalabdhiśca abhāvajñānasāmagrī . tadvivaraṇaṃ yogyānupalabdhiśabde dṛśyam .

anupavīta pu° na upavītaṃ yajñasūtraṃ vidhinā jātamasya . anupanīte mānavake . upavītarūpayajñasūtraśūnye ca .

anupaśama pu° na upaśamaḥ śāntiḥ nivṛttirvā abhāve ta° ta° . śāntyabhāve, nivṛttyabhāve ca .

anupasaṃhārin pu° nyāyamate paribhāṣite duṣṭahetuviśeṣe . sa ca anvaye vyatireke ca dṛṣṭāntarahitatvena duṣṭohetuḥ . yathā sarvamanityaṃ prameyatvādityanumāne sarvasyāpi pakṣatvena anvaye dṛṣṭānto nāsti nāpi vyatireke dṛṣṭāntaḥ, sarvasyāpi prameyatayā tadabhāvasya kutrāpyasiddheḥ . tathaivānupasaṃhārī kevalānvayipakṣaka iti . ādyaḥ sādhāraṇastu syādanyo'sādhāraṇo mataḥ . tathaivānupasaṃhārī tridhā naikāntiko mata iti ca bhāṣā° muktāvalyāntu sarvamabhidheyaṃ prameyatvādityādikaṃ tadudāharaṇatvenopanyastaṃ kevalānvayipakṣaka ityasya ca kevalānvayisādhyaka ityetat paratayā vyākhyātañca . yathā kevalānvayidharmāvacchinnapakṣaka ityarthaḥ . sarbamabhidheyaṃ prameyatvādityādau sarvasyaiva pakṣatvāt sāmānyādhikaraṇyagrahasthalāntarābhāvānnānumitiḥ idantu na samyak . pakṣaikadeśe ghaṭasahacārāgrahe'pi kṣaterabhāvāt astu vā sahacāragrahastāvatāpi pakṣe ajñānarūpāsiddhireva na tuhetvābhāsatvaṃ tasya, tathāpi kevalānvayisādhyakatvaṃ tattvamityuktam . upasaṃhārākārake tri° .

anupasecana tri° nāsti upasecanaṃ vyañjanaṃ yatra . dadhyādivyañjanaśūnye anne sa yattadannasya mahimānaṃ vidyādi tyupakramya nālpa iti brūyānnānupasecana iti uktam, atha° 11, 3, 4 .

anupaskṛta tri° upa + kṛ--pratiyatne kta suṭ na° ta° . akṛtapākādisaṃskāre avikṛte ca munyannāni payaḥ somo māṃsaṃ yaccānupaskṛtamiti manuḥ anupaskṛtaṃ pākopaskārarahitamiti raghu° . avikṛtamiti kullū° . apariṣkṛte abjamaśmamayañcaiva rājatañcānupaskṛtamiti manuḥ . dṛṣṭaprayojanānapekṣe, vrāhmaṇārthe gavārthe vā dehatyāgo'nupaskṛta iti manuḥ dṛṣṭaprayojanānapekṣa iti kullū° . anindite ca eṣo'nupaskṛtaḥ prokta iti manuḥ anupaskṛtaḥ avirhita iti kullū° .

anupasthāna na° na upasthānam abhāve na° ta° . upasthānābhāve na° ba° . tacchūnye tri° .

anupasthāpya tri° na upasthāpyaḥ . asmaraṇīye . prathamāntapadānupasthāpyatvāditi jaga° .

anupasthiti strī na upasthitiḥ abhāve na° ta° . upasthityabhāve, smṛtyabhāve ca .

anupahata na° na upahataḥ bhogacchedādinā . sadaśe nave abhukte vastre anupahatamatidhavalamiti kāda° . upaghāta śūnye tri° .

anupākṛta tri° upa--ā--kṛ--kta na° ta° . mantrairyajñe paśorarcanādisaṃskāra upākaraṇaṃ tadrahite .

anupāta pu° anurūpaḥ trairāśikena pātaḥ . pāṭīgaṇitoktena trairāśikena yuktasaṃkhyāpāte . purāntaraṃ cedidamuttaraṃ syāt tadakṣaviśleṣalavaistadā kim? . cakrāṃśakairityanupātayuktyā yuktaṃ niruktaṃ paridheḥ pramāṇam si° śi° .. nirakṣadeśaḥ svadeśādyathā yathā dakṣiṇato bhavati tathā tathā khasvastikādviṣuvadvṛttaṃ natam tayorantare'kṣāṃśāḥ . te ca nirakṣadeśajāpasārayojanairanupātenotpadyante . ataḥ kasmiṃścit pure'kṣāṃśān jñātvā tasmāt purāduttarato'nyasmin pure jñeyāḥ . tatasteṣāmantarāṃśaiḥ purāntarayojanaiścānupātaḥ . yadyantarāṃśaiḥ purāntarayojanāni labhyante tadā cakrāṃśaiḥ 360 kimiti phalaṃ bhūparidhiyojanāni iti prami° . tadānayanañca pramāṇamicchā ca samānajātī ādyantayoḥ staḥ, phalamanyajāti madhye, tadicchāhatamādyahṛt syā dityukta trairāśikarītyā antarayojanasaṃkhyāṅkena rāśicakrasaṃkhyā360 'ṅke guṇite purāntarayojanāṅkena vibhakte labdhaṃ paridhimānasaṃkhyā . paścātpatane ca . anugataḥ pātaṃ rāhuṃrūpagrahabhedam . pātagrahānugate . anu + pata--ṇic ṇamul . paścādpātayitvetyarthe avya° . kintu karmopapadena saha amaivāvyayeneti pā° nityasamāsaḥ latānupātaṃ kusumānyagṛhṇāditi bhaṭṭiḥ .

anupātaka na° anupātayati narakaṃ gamayati pata--ṇicṇvul pātakaṃ brahmahatyādi tatsadṛśam prā° sa° . brahmahatyādimahāpātakasadṛśe vedanindādijanye pāpaviśeṣe tāni ca pañcatriṃśatprakārahetūdbhavatvena tāvatsaṃkhyātāni anuratra sādṛśye tena patanahetumahāpātakatulyatvādasya anupātakatvamiti prā° vi° . tāni ca viṣṇunā darśitāni yathā yāgasthasya kṣattriyasya vaiśyasya ca, rajasvalāyāścārntarvatnyāścātrigotrāyāścāvijñātasya garbhasya śaraṇāgatasya ca ghātanaṃ brahmahatyasamānīti, kauṭasākṣyaṃ suhṛdbadha etau surāpānasamau . brāhmaṇasya bhūmyapaharaṇaṃ nikṣepāpaharaṇaṃ suvarṇasteyasamam . pitṛvyamātāmahamātulaśvaśuranṛpapatnyabhigamanaṃ gurudāragamanasamam . pitṛṣvasṛmātṛṣvasṛsvasṛgamanañca śrotriyartvigupādhyāyamitrapatnyabhigamanañca svasuḥ sakhyāḥ sagotrāyā uttamavarṇāyāḥ kumāryā antyajāyā rajasvalāyāḥ śaraṇāgatāyāḥ pravrajitāyā nikṣiptāyāśca .. anupātakinastvete mahāpātakino yathā aśvamedhena śuddhyanti tīrthānusarṇena vā iti .. narakāṇyabhidhāya eteṣvakṛtaprāyaścittā atipātakinaḥ parthāyeṇa kalpaṃ pacyante, manvantaraṃ tu mahāpātakinaḥ, anupātakinaśca, upapātakinaścaturyugamiti viṣṇu° sa° . tathā ca mahāpātaka sadṛśānyetāni pātakāni . anyānyapi manunā saṃkṣipya darśitāni yathā anṛtañca samutkarṣe rājagāmi ca paiśunam . guroścālīkanirbandhaḥ samāni brahmahatyayā .. brahmojjhatā vedanindā kauṭasākṣyaṃ suhṛdbadhaḥ . garhitānādyayorjagdhiḥ surāpānasamāni ṣaṭ .. nikṣepasyāpaharaṇaṃ narāśvarajatasya ca . bhūmivajramaṇīnāñca rukmasteyasamaṃ smṛtam .. retaḥsekaḥ khayonīṣu kumārīṣvantyajāsu ca . sakhyuḥ putrasya ca strīṣu gurutalpasamaṃ viduriti ..

anupātakin tri° anupātakamastyasya ini striyāṃ ṅīp . anupātakayukte anupātakinastvete mahāpātakinastathā smṛ° .

anupātin tri° anupatati anugacchati anu + gama--ṇini anugāmini .

anupāna na° anu bheṣajena saha paścādvā pīyate karmaṇi lyuṭ . auṣadhena saha, tatpaścādvā peye madhuguḍādau . pānasya jalasya samīpe avyayī° . jalasāmīpye avya° .

anupāvṛtta tri° na upāvṛttaḥ . aparāvṛttaṃ .

anupuṣpa pu° anugataṃ puṣpaṃ tadvikāśam atyā° sa° . śaravṛkṣe tasya puṣpeṇaiva prakāśāttathātvam .

anupūrva tri° anugataṃ pūrbaṃ paripāṭīṃ gatisa° . yathākramaprāpte yathāhānyanupūrbaṃ bhavati ṛ° 10, 18, 5 yathāvadanupūrvaśa iti varṇānāmanupūrbaśa iti ca manuḥ . anupūrba + śas . anupūrbaśaḥ . vṛttānupūrbe ca na cātidīrghe iti kumā° tato'nupūrbāyatavṛttabāhuriti bhāraviḥ pūrvamanugatau gīpucchākārāviti malli° anugataḥ pūrbam . paścādgāmini tri° . āgneyaḥ prathamo gacchatyanvārabdho'nupūrbā itare, kātyā° 8, 8, 29 itare daśa paśavaḥ ananvāravdhā eva anupūrbāḥ anugāmino bhaveyuriti vyā° nikṛṣṭapramāṇe ca anupūrbāitare kātyā° 8, 8, 20, anupūrbāṃḥ nikṛṣṭā hyanugacchanti atra ca pramāṇena nikṛṣṭatvam . ataśca dakṣiṇasya varsiṣṭhatvamuktaṃ tata uttarasya tadapekṣayā hīnapramāṇatvaṃ tadapekṣayā tata uttarasya, tadapekṣayā taduttarasyetyevamekādaśo yūpaḥ sarvato nikṛṣṭo yathā bhavati tathā kartavyamiti vyākhyā . anupūrba + bhāvādau ṣyañ . ānupūrbyaṃ tadbhāve ṣittvāt cāturīvat vā strī sājatyañca samānānupūrbīkatveneti jaga° . vede pṛ° pūrbapadahrasvaḥ . anupūrbī ānupūrbye stro . varṣiṣṭharaśanaḥ puruṣo'nupūrbyā itareṣāmiti kātyā° 16, 1, 9, anupūrbyā dvivyāmayā raśanayā iti vyākhyā .

anupṛṣṭhya tri° anupṛṣṭhaṃ badhyate anupṛṣṭha + yat . pṛṣṭhamadhye badhyapāśādau anupṛṣṭhyāmāyamya pāśayoriti kātyā° 16, 8, 5 .

anupeta tri° na upetaḥ . upagatabhinne . upagamanañca upanayanārthaṃ gurusamīpagamanam, tacchūnye ca . na strī juhuyānnānupeta iti smṛtiḥ anupetaḥ anupanotaḥ iti raghu° . yaṃ pravrajantamanupetamapetakṛtyamiti bhāga° atrāpi śukasya vidvattvena kṛtyasāmānyābhāvena anupanītatayaiva pravrajyoktiḥ .

anupradāna na° anupradīyate varṇaviśeṣarūpatā ādhīyate anena ana + pra + dā--karaṇe lyuṭ . varṇotpādanavāhyaprayatnabhede ete śvāsānupradānā aghoṣāśca vivṛṇvate iti si° kau° . śvāsaḥ anupradānaṃ vāhyaprayatno yeṣāmiti tattvabo° . anupradānāt saṃsargāt sthānāt karaṇavinyayāt . jāyate varṇavaiśeṣyaṃ parimāṇācca pañcamāditi śikṣā .

anupravacana na° anurūpaṃ gurumukhoccāritānurūpaṃ pravacanam . gurūccāritānuvacane . tatprayojanamasya cha . anupravacanīyaḥ tathābhūta dhyayanaprayojanayukte tri° .

anupravacanādi pu° 6 ta° . pāṇinyukte tadasya prayojanamityarthe vihitapratyayanimitte prakṛtibhūte śabdasamūhe . anupravacana, utthāpana, upasthāpana, saṃveśana, anupraveśana, anuvādana, anuvacana, anuvācana, anvārohaṇa, prārambhaṇa, ārambhaṇa, ārohaṇa .

anupraveśa pu° anu + pra + viśa + bhāve ghañ . anurūpapraveśe pupoṣa dṛddhiṃ haridaśvadīdhiteranupraveśādiva bālacandramā iti raghuḥ . amāvāsyāyāñcandrārkayoḥ ekarāśyavasthitatvena sūryamaṇḍalādadhaḥ sthitatvāccārkāccandrasyāntaragatau sūryaraśmerindau praveśaḥ taduttarañca kramaśaḥ praveśādhikyam salilamaye śaśiti raverdīdhitayomūrchitāstamonaiśam . kṣapayanti darpaṇodaranihitā iva mandirasyāntariti vṛhatsa° . yathā ca tasyādhasthaḥtvaṃ tathā induśabde vakṣyate . tathāhi yāvadyāvacca sūryāt candramāḥ pūrbaṃ gacchati tāvattāvadeva vyavadhānānurūpeṇa sūryaraśmestatra kramaśaḥpraveśaḥ .

anuprāsaḥ pu° anugataḥ rasādyanuguṇaṃ prakṛṣṭamāsaṃ varṇanyāsaṃ samavarṇaracanāṃ samavarṇoccāraṇaṃ vā gatasa° . alaṅkāraprasiddhe svaravaiṣamye'pi samavarṇānāṃ tulyaracanārūpe anuprāsaḥ śabdasāmyaṃ vaiṣasye'pi svarasya yat (sā° da0) ukte śabdālaṅkārabhede . sa ca pañcadhā te ca sodāharaṇamuktā darpaṇe yathā cheko vyañjanasaṅghasya sakṛt sāgyamanekadhā . chekaśchekānuprāsaḥ . anekadheti svarūpataḥ kramataśca . rasaḥ sara ityādikramabhedena sādṛśyaṃ nāsyālaṅkārasya viṣayaḥ . yathā ādāya vakulagandhānandhīkurvan pade pade bhramarān . ayameti mandamandaṃ kāverīvāripāvanaḥ pavanaḥ .. atra gandhānandhīti saṃyuktayoḥ, kāverīvārītyasaṃyuktayoḥ . pāvanaḥ pavana iti bahūnāṃ vyañjanānāṃ sakṛdāvṛttiḥ . cheko vidagdhaḥ tatprayojyatvādeṣa chekānuprāsaḥ . anekasyaikadhā sāmyamasakṛdvāpyanekadhā . ekasya sakṛdapyeṣa vṛttryanuprāsa ucyate .. ekadhā svarūpata eva na tu kramato'pi . anekadhā svarūpataḥ kramataśca . sakṛdapītyapiśabdādasakṛdapi . yathā unmīlanmudhagandhalubdhamadhupavyādhūtacūtāṅkurakrīḍatkokilakākalīkalakalairudgorṇakarṇajvarāḥ . nīyante pathikaiḥ kathaṃ kathamapi dhyānāvadhānakṣaṇaprāptaprāṇasamāsamāgamarasollāsairamī vāsarāḥ . atra rasollāsairamī iti rasayorekadhaiva sāgyam . na tu tenaiva krameṇāpi . dvitīye pāde tu kalayorasakṛt tenaiva krameṇa ca . prathame ekasya takārasya sakṛt . rasaviṣayavyāpāravatī varṇaracanā vṛttistadanugatatvena prakarṣeṇa vyasanāddhattyanuprāsaḥ . uccāryatvādyadaikatra sthāne tāluradādike . sādṛśyaṃ vyañjanasyaiva śrutyanuprāsa ucyate .. yathā dṛśā dagdhaṃ manasijaṃ jīvayanti dṛśaiva yāḥ . virūpākṣasya jayinīstāḥ stumo vāmalocanāḥ .. atra jīvayantīti yā iti jayinīriti atra jakārayakārayorekatra sthāne tālau uccāryatvāt sādṛśyam . eva dantyakaṇṭhyānānapyudāhāryam . eṣa ca sahṛdayānāmatīva śrutisukhāvahatvācchrutyanuprāsaḥ . vyañjanaṃ cedyathāvasthaṃ sahādyena svareṇa tu . āvartyate'ntyayojyatvādantyānuprāsa eva tat .. yathāvasthamiti yathā sambhavamanusvāravisargasvarasaṃyuktākṣaraviśiṣṭam . eṣa ca prāyeṇa pādasya padasya cānte prayojyaḥ . pādāntago yathā keśaḥ kāśastavakavikāsaḥ kāyaḥ prakaṭitakarabhavilāsaḥ . cakṣurdagdhavarāṭakakalpaṃ tyajati na cetaḥ kāmamanalpam .. padāntago yathā . mandaṃ hasantaḥ pulakaṃ vahanta ityādi . śabdārthayoḥ paunaruktyaṃ bhede tātparyamātrataḥ . lāṭānuprāsa ityukto'nuprāsaḥ pañcadhā tataḥ iti . yathā smerarājīvanayane! nayane kiṃ nimīlite? . paśya nirjitakandarpaṃ kandarpavaśagaṃ priyam .. atra vibhaktyarthasyāpaunaruktye'pi mukhyatarasya prātipadikāṃśadyītyadharmirūpasyābhinnārthatvāllāṭānuprāsatvameva . nayane tasyaiva nayane atra dvitīya nayanaśabdo bhāgyavattādiguṇaviśiṣṭatvarūpatātparyamātreṇa bhinnārthaḥ . yathā vā . yasya na savidhe dayitā davadahanastuhinadīdhitistasya . yasya ca savidhe dayitā davadahanastuhinadīdhitistasya .. atrānekapadānāṃ paunarukyam . eṣa ca prāyeṇa lāṭajanapriyatvāllāṭānuprāsa iti .

anuplava pu° anu--plu--ac . sahāye, anucare, dāse ca . sānuplavaḥ prabhurapi kṣaṇadācarāṇāmiti raghuḥ .

anubandha pu° anu + bandha--yathāyathaṃ bhāvādau ghañ . bandhane, icchāpūrvakadoṣaviśeṣābhyāse, anubandhādikaṃ dṛṣṭvā sarvaṃ kāryaṃ yathākramamiti smṛtiḥ . anubandhaḥ paunaḥpunyenābhiniveśa iti raghu° . śāstrasyādau vaktavyeṣu adhikāriviṣayaprayojasambandheṣu, anubandhonāmaviṣayaprayojanādhikārisambandha iti asya vedāntaprakaraṇatvāttadīyairevānubandhaistadvattāsiddheriti ca vedā° sā° jñātārthaṃ jñātasambandhaṃ śrotuṃ śrotā pravartate . granthādau tena vaktavyaḥ sambandhaḥ sa prayojana ityukteḥ viṣayaprayojanādīnāmārambhaprayojakatvāt taddhetutvam . asmin pakṣe ca anubadhyate aneneti karaṇe ghañ . mukhyānuyāyini apradhāne, bālakādau prakṛtasyānuvartane, saṃbandhe, vātapittādidoṣāṇāmaprādhānye, prakṛtipratyayāgamādeśānāṃ vikaraṇāgamaguṇavṛddhyādikāryaviśeṣārthamanubandhanīye pariniṣpannapadakāleṣu aśrūyamāṇatayā naśvare itsaṃjñatayā kṛtalope varṇādau, padāniḍviḍvikaraṇādyanubandhagaṇoditam karmoccāraṇamātreṇa spaṣṭamatrānubandhata iti kavikalpadrumaḥ . phalasādhane punaḥpunaranuṣṭhānābhyāse, anubandhaṃ parijñāya deśakālau ca tattvataḥ . sattvāparādho cālokya daṇḍaṃ daṇḍyeṣu pātayediti manuḥ . vandhe'pi mediniḥ . ārambhe, śabdaratnā° . anusaraṇe śāntajvaro'pi śodhyaḥ svādanubandhabhayānnara iti suśrutam . santatasambandhe (avicchede) sānubandhāḥ katha na syuḥ sampado me nirāpada iti raghuḥ . anuvadhyate anurudhyate karmaṇi ghañ . paścādbhāvini śubhāśume . anubandhaṃ kṣayaṃ hiṃsāmanapekṣya ca pauruṣam iti gītā paścātsambandheca . yadagre cānubandhe ca sukhaṃ mohunamātmana iti gītā .

anubandhin tri° anubaghnagāta anu + bandha--ṇini . mahacare anugate, anurodhini, vyāpake ca . striyāṃ ṅīp . guṇā guṇānubandhitvāttasya saprasavā iva iti ravuḥ . adhaśca mūlānyanusantatāni karmānubandhīni manuṣyaloke iti gītā . sūkṣmānubandhī sūkṣmaśca sugandhī rocako mṛduriti medaḥkaṣāyaiḥ khalu roga eṣa sudustaro varṣagaṇānubandhī iti ca suśrutam .

anubandhī strī anubadhyate'tiśvāsena vyāpriyate'nayā anu-- bandha--ghañ gaurā° ṅīṣ . hikkāroge, tṛṣṇāyāñca .

anubandhya tri° badhārthaṃ bandho'nubandhaḥ anu + bandha--karmaṇi ṇṭhat . badhārthaṃ badhye gavādau . nānubandhyābavā'pi vā . tathoddhāravibhāgaśca naiva saṃprati vartate iti smṛtiḥ .

anubodha pu° anu + vudha--ṇic--ghañ . pūrvaliptacandanādergandhoddīpanārthaṃ punarmardanādau, paścādbodhe ca .

anubrāhmaṇa na° brāhmaṇaṃ mantretaravedabhāgastatsadṛśam . brāhmaṇa sadṛśe granthe . tadadhīte veda vā ini . anubrāhmaṇī brāhmaṇasadṛśagranthādhyāyini, tadvettari ca tri° striyāṃ ṅīp .

anubhava pu° anu + bhū--ap . smṛtibhinne jñāne . viṣayānurūpabhavanācca vuddhivṛtteranubhavatvam . vṛttisārūpyamitaratra pāta° sūtre, viṣayānurūpatvaṃ cittavṛtterabhihitam . tathāhi yathā payaḥ praṇālyā kṣetrādikaṃ prāpya caturasrādyā kāreṇa pariṇamate evameva indriyādipraṇālyā'ntaḥkaraṇaṃ vahirnisṛtya viṣayākāreṇa pariṇamate tādṛśapariṇāmarūpavṛttyā ca viṣayagatamajñānaṃ nivārayatīti antaḥkaraṇasya viṣayarūpānurūpabhavanāt anubhavatvam . smṛtau tu viṣayasannikarṣābhāvāt na viṣayākāratāprāptiriti tadbhinne jñāne evāsya prayogopādhitā iti sāṃkhyabedāntimatam . anubhavasya pratyakṣāṇumānopamāśābdabhedena catasro vidhāḥ iti naiyāyikādayaḥ . vedāntino mīmāṃsakāśca arthāpattyanupalabdhirūpamadhikaṃ tadbhedadvayamurarīcakruḥ . vaiśeṣikāḥ saugatāśca pratyakṣānumārūpameva anubhavadvayaṃ svīcakruḥ anyeṣāṃ sarveṣāmanayorantarbhāvāt . sāṃkhyādayaḥ pratyakṣānumāśābdā eveti bhedatrayīmaṅgīcakruḥ . cārvākāḥ pratyakṣamātramiti bhedaḥ . anubhavaṃ vacasā sakhi lumpasīti naiṣa° .

anubhāva pu° anubhāvayati udbodhayatyanena anu + bhū--ṇickaraṇe--ghañ . koṣadaṇḍādijāte rājñāṃ tejoviśeṣe . sāmarthye ca . kartari ac . alaṅkāraśāstraprasiddhe rasavyañjake bhāvaṃ manogataṃ sākṣāt svagataṃ vyañjayanti ye . te'nubhāvā iti khyātāḥ, ityuktalakṣaṇe bhrūbhaṅgādau . vibhāvenānubhāvena vyaktaḥ sañcāriṇā tatheti sā° da° . anubhāvasya lakṣaṇabhedādikamuktvā darpaṇe . udbuddhaṃ kāraṇaiḥ svaiḥsvairvahirbhāvaṃ prakāśayan . loke yaḥ kāryarūpaḥ so'nubhāvaḥ kāvyanāṭyayoḥ .. yaḥ khalu loke sītādivandrādibhiḥ svaiḥsvairālambanoddopanakāraṇairāmāderantarudbuddhaṃ ratyādikaṃ vahiḥ prakāśayan kārya mityucyate sa kāvyanāṭyayoḥ punaranubhāvaḥ . kaḥ punarasāvityāha . uktāḥ strīṇāmalaṅkārā aṅgajāśca svabhāvajāḥ . tadrūpāḥ sāttvikā bhāvāstathā ceṣṭāḥ parā api .. tadrūpā anubhāvasvarūpāḥ . tatra ca yo yasya rasasyānubhāvaḥ sa tatsvarūpavarṇane tatra tatra darśitaḥ . tatra sāttvikāḥ . vikārāḥ sattvasambhūtāḥ sāttvikāḥ parikīrtitāḥ . sattvaṃ nāma svātmaviśrāmaprakāśakārī kaścanā''ntaro dharmaḥ . sattvamātrodbhavatvātte bhinnā apyanubhāvataḥ .. gobalīvardanyāyena iti śeṣaḥ . ke te ityāha . stambhaḥ svedo'tha romāñcaḥ svarabhaṅgo'tha vepathuḥ . vaivarṇyamaśru pralaya ityaṣṭau sāttvikāḥ smṛtāḥ .. tatra . stambhaśceṣṭāpratīghāto bhayaharṣāmayādibhiḥ . vapurjalodgamaḥ svedo ratigharmaśvamādibhiḥ .. harpādbhutabhayādibhyo romāñco romavikriyā . madasaṃmadapīḍādyairvaisvaryaṃ gadgadaṃ viduḥ .. rāgadveṣaśramādibhyaḥ kampo gātrasya vepathuḥ . viṣādamadaropādyairvarṇānyatvaṃ vivarṇatā .. aśru netrodbhavaṃ vāri krodhaduḥkhapraharṣajam . pralayaḥ sukhaduḥkhābhyāṃ ceṣṭājñānanirākṛtiḥ iti .. anubhāvaviśeṣāttu senāparigatairiva raghuḥ . tejasi ca . gurubhirabhiniviṣṭaṃ lokapālānubhāvairiti raghuḥ . māhātmye, jāme vo rakṣasākrāntāvanubhāvaparākramau iti raghuḥ .

anubhāvaka tri° anubhāvayati bodhayati anu--bhū--ṇicṇvul . bodhake yatpadena vinā yasyānanubhāvakatā bhavet ākāṅkṣeti bhāṣā° . yana padena vinā yatpadasyānvayānanubhāvakatvaṃ tena saha tasyākāṅkṣeti siddhāntamuktāvalī .

anubhāvin tri° anubhavati anu + bhū--ṇini . sākṣātkārādikārake . anubhāvī tu yaḥ kaścit kuryāt sākṣyaṃ vivādināmiti manuḥ . manupaścāt bhavati . paścājjāte kaniṣṭādau . anubhāvināṃ parivāpanamiti āpa° smṛtiḥ . anupaścādbhavanoti anubhāvinaḥ kaniṣṭhā iti ratnākaraḥ svāśaucamanubhavantīti anubhavakārakā iti śu° ta° raghu° .

anubhāṣaṇa na° anu sahitaṃ bhāṣaṇam . sahabhāṣaṇe .

anubhū strī anu + bhū--kvip . anubhavarūpe jñānabhede ayamātmā sarvānubhūriti vṛ° upa° . satyaṃ jñānamanantaṃ brahmeti śrutyā brahmaṇojñānarūpatvāt sarvajñānarūpatvam .

anubhūta tri° anu + bhū--karmaṇi kta . anubhavaviṣayībhūte padārthe anu + bhū--kartari kta . paścājjāte tri° .

anubhūti strī anu + bhū--ktin . anubhave tadvivaraṇamanubhavaśabde dṛśyam . anubhūtiścaturvidhā pratyakṣamapyanumitistathopamitiśābdaje iti bhāṣā° .

anubhūtiprakāśa pu° anubhūteranubhavasya vedāntaśravaṇajanyasya prakāśārthaṃ mādhavācāryapraṇīte upaniṣattātparyajñāpake prakaraṇabhede

anumata tri° anu + mana--kta . svayaṃpravṛtte idaṃ kriyatāmiti protsāhanārthamanujñāte . anumodite ca kṛtamanumataṃ dṛṣṭaṃ vā yairidaṃ guru pātakamiti veṇī° . guruṇānumataḥ snātvā samāvṛtto yathāvidhi iti manuḥ . sagyagvinīyānumato gṛhāyeti ca raghuḥ . ubhayānumataḥ sākṣīti smṛtiḥ .

anumati strī anu + mana--ktin . anujñāyām . anumatyā vyapeyāditi smṛtiḥ . anumanyate kalāhīnatve'pi pṛrṇimāvihitayāgādikaraṇāyānujñāyate 'syām adhikaraṇe ktin . kalāhonacandravatyāṃ śuklacaturdaśīyutapūrṇimātithau . anumato rāketi devapatnyāviti nairuktāḥ paurṇamāsyāviti yājñikā yā pūrvā paurṇamāsī sānumatiryottarā sā rāketi vijñāyate .. anumatiranumananāt . anumatirākāsinībālīvu hūbhyaścarava iti kā° 18, 6, 21, kuhvai caivānumatyai ca prajāpataya eva ceti manuḥ .

anumantṛ tri° anu + mana--tṛc . svayamudāsīne kāryādau pravṛttasyānyasyītsāhavardhanārthamanujñākartari . anumantā viśasitā niyantā krayavikrayīti manuḥ upadraṣṭānumantā ca bhartā bhoktā maheśvara iti gītā . anumantā anumodayitaiva sannidhimātreṇānugrāhaka iti śrīdharaḥ .

anumantraṇa pu° anu mantroccāraṇāt paścāt mantraṇam mantreṇa saṃskārādikaraṇam . mantroccārapūrvake yāgādiṣu saṃskārabhede prayājānumantraṇamiti kātyā° 3, 3, 2 .

anumaraṇa na° anu + mṛ--lyuṭ . bhartari mṛte taddehāprāptau tatpādukādigrahaṇena pṛthakcitārohaṇena strīṇāṃ dehatyāge . bhartrānumaraṇaṃ kāle yāḥ kurvanti tathāvidhāḥ . kāmāt krodhāt bhayādvāpi sarvāḥ pūtāḥ bhavanti tāḥ iti smṛtiḥ anupūrbakamaraṇasya maraṇasadṛśamaraṇārthakatvena sakarmakatvam ataeva bhavatā nānumṛtāpi labhyate iti raghau karmaṇi ktaprayogaḥ . anumaraṇaṃ ca bhartuḥ deśāntarādimaraṇe dehādyalābhe eva deśāntare mṛte patyau sādhvī tatpādukādvayam . nidhāyorasi saṃśuddhā praviśejjātavedasamiti smṛtiḥ . tatra kṣatriyādīnāmevādhikāro na viprāyāḥ, yathoktam . pṛthakcitāṃ samāruhya na viprā gantumarhatīti śu° ta° smṛtau .

anumā strī anu + mā--aṅ . parāmarśajñānādhīne (vyāptadhūmādiliṅgaviśiṣṭajñānādhīne) jñānabhede yathā parvato vahnimānityādi tathāhi dhūmādihetau mahānasādau prāk bhūyaḥsahacāradarśanāt dhūmatvavahnitvasāmānyadharmeṇa sakalavahnidhūmādivyāptiniścayaḥ anantaraṃ deśāntaraṃ gatavato vahnyarthinaḥ parvatādau dhūmadarśane sati tatra vahnivyāptismṛtirjāyate ekasambandhijñānasyāparasambandhismārakatāyā niyamena, dhūmadarśanāt dhūmagatāyā vahnervyāpteḥ smaraṇasambhavāt . tatastādṛśadhūmavān ayaṃ parvata iti niścayarūpaparāmarśena tatra vahnimānayamiti niścinoti so'yaṃ niścayaḥ anumitirūpaḥ anubhavabheda iti . tatra ca dhūmādiliṅgajñānameva karaṇaṃ natu jñāyamānaliṅgaṃ karaṇamiti navyanaiyāyikasiddhāntaḥ prācīnamate jñāyamānaliṅgameveti bhedaḥ anumāyāṃ jñāyamānaṃ liṅgaṃ tu karaṇaṃ na hīti bhāṣā° . so'yaṃ niyantritārthatvānna pratyakṣaṃ na cānumeti śa° śa° pra° .

anumātṛ tri° anu + mā--tṛc . anumānakartari nahi kariṇi dṛṣṭe cītkāreṇa tamanumimate'numātāra iti vācaspatiḥ .

anumāna na° anu--mi--mā--vā bhāvādau lyuṭ . vyāpyasya jñānena vyāpakasya niścaye, yathā vahnirdhūmasya vyāpaka iti dhūmastasya vyāpta ityevaṃ tayoḥ bhūyaḥ sahacāraṃ pākasthānādau dṛṣṭvā paścāt parvatādau uddhūyamānaśikhasya dhūmasya darśane tatra vahnirastīti niścīyate . karaṇe lyuṭi . taddhetubhūte dhūmādau . taccānubhānaṃ trividhamiti cittāmaṇiḥ . śrutereca svataḥ prāmāṇyaṃ, yatra śrutiḥ sākṣāt na śrūyate tatra smṛtivākyāt śrutivākyamanubhīyate iti śrutyanumāpakaṃ smṛtivākyamapyanumānapadenābhidhīyate iti mīmāṃsakāḥ . virodhe tvanapekṣamasati hyanumānamiti jai° mū° . iyaṃ smṛtiḥ vedamūlikā āptavākyatvādityevamanumānākāraḥ iti . dṛṣṭamanumānamāptavacanañca sarvapramāṇasiddhatvāditi sā° kā° . atīndriyasya siddhiranumānāditi sāṃkhya° sū° pratyakṣaparikalitamapyarthamanumānena vubhutsante iti vāca° pratyakṣamanumānaṃ ca śāstrañca vividhāgamamiti manuḥ . evamanumāne nirūpite tasmāt puruṣadhaureyasiddhiriti cintā° nānumānaṃ rasādīnāmiti sā° da° saparikara manumānaṃ nirūpyeti cintāmaṇidīdhitiḥ .

anumānacintāmaṇi pu° gaṅgeśopādhyāyakṛte nyāyaśāstrasyānumānatattvajñāpake prakaraṇabhede . tatra ca ādau anumitisvarūpādinirūpaṇaṃ tatastatkāraṇavyāptijñānārthaṃ vyāptinirūpaṇam tatovyāptigrahopāyanirūpaṇam tato vyāptigrahānukūlatarkanirūpaṇam, uktāsu bahvīṣu vyāptiṣu kathaṅkāraṃ tāsāmanugamastannirūpaṇam tataḥ vyāptijñānopāyatayā sāmānyalakṣaṇānirūpaṇam tato hetoḥ pariśuḍvijñānārthamupādhinirūpaṇam . tato'numityaṅgapakṣatānirūpaṇam parārthānumānasya pañcāvayavanyāyasādhyatayā tannirūpaṇam . anumitau parāmarśasya (sādhyavyāptimaddhetuviśiṣṭajñānātmakasya) svarūpādinirūpaṇam .. tatohetutraividhyasya (kevalānvayi kevalavyatirekyanvayavyatirekitvarūpasya) nirūpaṇam tato varjanīyatayā hetordoṣāṇāṃ (hetvābhāsānām) nirūpaṇam tatrādau sāsānyatohetvābhāsalakṣaṇam tataḥ savyabhicārasya, sādhāraṇasya, asādhāraṇasya, anurūpasaṃhāriṇaḥ, asiddheśca kramaśaḥ, tato bādhasya nirūpaṇam ityetatparyantaṃ saparikaramanumānaṃ heyatayā taddoṣāṃśca nirūpya tādṛśānumānena īśvarasya siddhirdarśitā tasyārādhanasahakṛtena ṣoḍaśapadārtha tattvajñānenātyantikaduḥkhanivṛttirūpāpavargasiddhirityete padārthāḥ tatratyā avadheyāḥ .

anumānadīdhiti strī anumānarūpacintāmaṇerdīdhitiriva . raghunāthaśiromaṇikṛtāyāmanumānacintāmaṇivyākhyāyām .

anumārga avya° mārge vibhaktyarthe yāthārthye, paścādarthe vā avyayī° . mārge ityarthe, mārgānurūpe, mārgasya paścādarthe ca . anumārgāgatāyāñceti kāda° .

anumāṣa avya° māṣe vibhaktyarthe avyayī° . māṣe ityarthe . parimukhā° ñya . ānumāṣyaḥ tadbhavādau tri° .

anumāsaṃ avya° vīpsārthe avyayī° . pratimāse, anumāse bhavaḥ ṭhañ . ānumāsikaḥ pratimāsabhave piṇḍānvāhāryakaṃ śrāddhaṃ kuryānmāsānumāsikam iti manuḥ .

anumita tri° anu + mi--karmaṇi kta . kṛtānumāne anumānaviṣayībhūte . anumito'pi hi vāṣpanirīkṣaṇād vyabhicacāra na tāpakaro'nala iti naiṣa° .

anumiti strī anu--mā--ktin . anumāne vyāptiviśiṣṭasya pakṣadharmatājñānādhīne anubhavabhede sa pakṣastatra vṛttitvajñānādanumitirbhavediti bhāṣā° . anumitiśca dvividhā svārthā parārthā ca tatra hetau vyāptiniścaye sati tasya ca pakṣe vṛttitvajñānāt upādeyapadārthagrahaṇāya pravartikā yānumitiḥ sā svārthā . vivadamānaṃ prati kañcitpadārthaṃ sādhayituṃ madhyasthādyavalambanena pratijñāhetūdāharaṇopanayananigamanarūpapañcāvayavanyāyasādhyā parārthā .

anumitsā strī anu + mi--san--bhāve a . anumātumicchāyām siṣādhayiṣāyām . anumitsāyāṃ hi siddhisattvepyanumitirudeti tadabhāve sādhyavattāniścayayarūpasiddhi sattve nānumitiḥ . tatrāyaṃ viśeṣaḥ sāmāthikaraṇyena siddhisattve'pi avacchedāvacchedenānumitirbhavatyeva na tatrānumitsāpekṣā tathā ca avacchedāvacchedena siddhireva avacchedāvacchedena sāmānādhikaraṇyena cānumitiṃ prativadhnāti evañca tatraiva icchāpekṣeti . ataeva vācaspatinā pratyakṣaparikalpitamapyarthamanumānena bubhtsante tarkarasikā ityuktam .

anumṛta tri° anu paścāt śokādinā mṛtaḥ . śokādinā mṛtasya paścāt mṛte . anu + mṛ--karmaṇi kta . yasya paścāt mniyate tasmin bhavatā nānumṛtā'pi labhyate iti raghuḥ .

anumeya tri° anumīyate'sau anu + mi--karmaṇi yat . anumityarhe, anumātuṃ yogye etāvatā nanvanumeyaśobhīti kumā° . phalānumeyāḥ prārambhāḥ saṃskārāḥ prāktanā iva iti raghuḥ .

anumoda pu° anu + muda--ṇic--ghañ . prakṛtakarmaṇi pravṛttivighātāklaraṇenānyavotsāhānukūlavyāpāre . tvayā yat kṛtaṃ tanmonumatamityādyabhilāpavyaṅgye . bhāvelyuṭ . tatraivārthe na° .

anumodita tri° anu + nuda--ṇic--karmaṇi kta . kṛtānumodane svānumatatvajñāpanena protsāhite bhavatā yadvyavasitaṃ tanmesādhvasumoditam . prārthyamāno'rthinā yatra hyartho naiva vighātitaḥ . dānakāle'thavā tūṣṇīṃ sthitaḥ, so'rtho'numodita iti (prā° vi0) ukte'rthe ca .

anuyava avya° yave vibhaktyarthe avyayī° . yave ityarthe . parimukhā° bhavādau ñya . ānuyavyam tatrabhave padārthe tri° .

anuyāja pu° anu + yaja--ghañ yajñāṅgatvāt kutvābhāvaḥ . darśapaurṇamāsāṅgeṣu prayājādiṣu pañcasu yāgeṣu . yajatiṣu ye yajāmahe nānuyājeṣu iti śrutiḥ . prayājānme anuyājāṃśca kevalāniti ṛ° 10, 51, 9, anuyājānumantraṇam kā° 3, 5, 14 .

anuyāta tri° anu yā--kartari ktaḥ . paścādgantari, ruhagantari ca karmaṇi° ktayasya paścādgamyate tādṛśe jane .

anuyātra avya° yātrāyāṃ vibhaktyarthe paścādarthe vā avyayī° . yātrāyāmityarthe, yātrāyāḥ paścādbhāve ca . anugatā anurūpīkṛtā yātrā yena prā° ba° . anuyāyivarge . tyaktabhogasya me rājan! vane vanyena jīvataḥ . kiṃ kārya manuyātreṇeti rāmā° anugatā yātrā prā° sa° . paścādyātrāyāṃ strī . tatprayojanamasyetyarthe ṭhak . ānuyātrikaḥ anucare sevake tri° .

anuyātrika tri° anuyātrā paścād yātrā anugamanamastyasya ṭhan . paścādgantari anucare sarvānevānuyātrikavargān tvayā saheti śaku° .

anuyāyin tri° anuyāti paścāt gacchati anu + yā--ṇini striyāṃ ṅīp . paścādgantari, sevake, anucare nyaṣedhi śeṣo'pyanuyāyivargaḥ iti raghuḥ sadṛśe, mukhyasyānugantari śiśau ca .

anuyukta tri° anu + yuja--kta . jijñāsite padārthe . kṛtapraśne, yaṃ prati kasyacit padārthasya jijñāsārthaṃ praśnaḥ kriyate tasmiṃśca . sa cānuyukto vyācaṣṭāmiti khaṇḍanakhādyam .

anuyuga avya° yuge vibha° avyayī° . yuga ityarthe . tatra bhavaḥ parimukhā° ñya . ānuvugyaḥ anuyugabhave tri° .

anuyūpa avya° yūpe vibha° avyayī° . yūpa ityarthe . tatra bhavaḥ parimukhā° ñya . ānuyūpyaḥ yūpabhave tri° .

anuyoktṛ tri° anu + yuja--tṛc striyāṃ ṅīp . praśnakārake . bhṛtakādhyāpake ca .

anuyoga pu° anuyujyate kathanāya niyujyate anu + yujaghañ . praśne . sati hi praśne, pṛṣṭaḥ kathanāya pravartate . nigṛhyānuyoge ceti pā° . anupūrbāt yujeḥ praśnārthakatā . tena tvayā kiyadveti tamanvayuṅkta iti raghau praśnārthakatayā nirdeśaḥ .

anuyogakṛt pu° anuyogaṃ praśnaviṣayasaṃśayaṃ kṛntati kṛta chedane kvip . ācārye . kṛ--kvip . pṛcchake tri° .

[Page 183a]
anuyogin tri° anuyuṅkte anu + yuja--ghinuṇ . praśnakārake .

anuyojya tri° anuyujyate niyujyate anu + yuja--śakyārthe āvaśyakārthe vā ṇyat . praśnārhe avaśyaniyojye, tvayā kathamitthaṃ kṛtamityākṣepeṇa kṛtapraśne, ājñākārake, dāsādau ca vāsavānuyojyo duṣmantaḥ praṇamati śaku° .

anurakta tri° anu + ranja kta . anurāgayukte, anugataḥ raktaṃ rāgam atyā° sa° . prāptaraktavarṇe .

anurakti strī anu + ranja--ktin . anurāge .

anurañjaka tri° anurañjayati anuraktaṃ karoti anu + ranjaṇic--ṇvul . anurāgayuktakārake .

anurañjana na° anu + ranja--ṇic--bhāve lyuṭ . anurāgayukta karaṇe viśveṣāmanurañjanena janayannānandamiti rāmā° . kartari lyu . anurañjake tri° .

anurañjita tri° anu + ranja--ṇic--karmaṇi kta . yasya anurāgaḥ kṛtaḥ tasmin, anuraktīkṛte jane .

anuraṇana anu + raṇa--lyuṭ . ghaṇṭādiśabdaja pratidhvanyātmake śabdasantāne vyañjanarūpaśabdaśaktibhede, dhvanibhede ca .

anurata tri° anu + rama--kartari kta . anurakte, abhirate ca .

anurati strī anu + rama--bhāve ktin . anurāge .

anurasa tri° anugato rasam . mādhuryādirasānugate bhūmijaṃ guru nātivātalaṃ bhūmitaścāsyānurasa iti madhurānurasaṃ rūkṣaṃ lavaṇānarasaṃ laghu . nāryāstu madhuraṃ stanyaṃ kaṣayānurasaṃ himamiti ca suśrutam .

anurahasa tri° anugataṃ rahaḥ atyā° sa° acsamā° . nirjanadeśānugate .

anurāga pu° anu + ranja + ghañ . atyantaprītau, snehe ca . anurūpo rāgaḥ prā° sa° . anurūparāge . anurāgavantamapi locanayoriti māghaḥ praṇādastu śabdaḥ syādanurāgaja ityamaraḥ . priyānurāgasya manaḥsamunnateriti raghuḥ . anugato raḥgaṃ gatisa° . prāptalauhityavarṇe tri° .

anurāgin tri° anu + ranja--ghinuṇ kutvam . anurāgayukte striyāṃ ṅīp . veśyāñcānanurāgiṇīmiti sā° da0

anurātra avya° rātrau vibha° avyayī° acsamā° . rātrāvityarthe, pratirātre ca . tasmāt stryanurātraṃ patyāvicchate iti śrutiḥ . anugato rātrim . rātryanugate tri° .

anurādhā strī° anugatā rādhāṃ viśākhām atyā° sa° . saptaviṃśatidhāvibhaktasya rāśicakrasya saptadaśabhāgātmake nakṣatrabhede revatyuttararohiṇīmṛgaśiromūlānurādhāmagheti jyoti° . rādhe viśākhesuhavānurādhājyeṣṭhāsu nakṣatreṣviti śrutiḥ . śikhiguṇarasendriyānalaśaśiviṣayaguṇartupañcavasupakṣāḥ . viṣayaikacandrabhūtārṇavāgnirudrāśvivasudahanāḥ . bhūtaśatapakṣavasavo dvātriṃśacceti tārakāmānam . kramaśo'śvinyādīnāṃ kālastārāpramāṇena . nakṣatrajamudvāhe phalamabdaintārakāmitaiḥ sadasat . divasairjvarasya nāśo vyādheranyasya vā vācyaḥ iti vṛ° uktestasyāḥ catustārātmakatvam . aśviyamadahanakamalajaśaśiśūlabhṛdaditijīvaphaṇipitaraḥ . yonya ryamadinakṛttvaṣṭṛpavanaśakrāgnimitrāśca . śakro nirṛtistoyaṃ viśve devā harirvasurvaruṇaḥ . ajapādo'hirbudhnyaḥ pūṣā cetīśvarā bhānām iti vṛhatsaṃhitoktestasyā mitradevatākatvam . tasya ca yogatārā jyeṣṭhāśravaṇamaitrāṇāṃ vārhampatyasya madhyamā iti sūryasi° uktermadhyamā tārā . tatra bhavaḥ aṇo luk luktaddhitalukīti pā° strīpratyayasya luk . anurādhastajjāte tri° . nakṣatreṇa yuktaḥ kāla ityaṇastu lup lupi yuktavadvyaktivacanamiti pā° anurādhā anurādhānakṣatrayuktakāle tataḥ saptamyarthe tṛtīyeti bhedaḥ . pṛ° dīrghaḥ . anūrādhāpyatra .

anuruddha-- tri anu + rudha--karmaṇi kta . apekṣite .

anurudh tri° anu + rudha--kvip . anuroddhari apekṣake . karmaṇi kvipi vede upasargadīrghaḥ . anuruddhe . ākṣitpūrvāsvaparā anūrud ṛ° 3, 55, 5, anūrud anuruddhamiti bhā° .

anurūpa avya° rūpasya sādṛśye yogyatve vā avyayī° . rūpasya sādṛśye, yogyatāyāñca . arśa ādyaci . tadvati tri° . athānurūpābhiniveśatoṣiṇeti kumā° . satvānurūpā sarvasya śraddhā bhavati bhārata gītā . dvādaśāhasādhye yāge vahiṣyavamānagatānāṃ trayāṇāṃ tṛcānāṃ madhye madhyame tṛce . stotriyānurūpau tṛcau bhavataḥ vṛṣaṇvantastṛcā bhavanti tatra uttamaḥ paryāsa iti tā° brā° . prākṛtānāṃ vahiṣpavamānagatānāṃ trayāṇāṃ tṛcānāṃ stotriyaḥ, anurūpaḥ, paryāsaśceti trīṇi nāmānīti bhā° .

anurodha pu° anu + rudha--ghañ . anusaraṇe, ārādhyāderiṣṭasampādanecchāyāñca . mivasyānurodhena dvividhaṃ smṛtamāsanamiti nānurodho'styanadhyāye iti ca manuḥ .

anurodhin tri° anu + rudha--ṇini . apekṣake . striyāṃ ṅīp . pativratānāṃ samayānuroṣinīti rāmā° .

anulāpa pu° anurvīpsāyāṃ vāraṃvāraṃ lapyate lapa--vañ . muhurbhāṣaṇe .

anulipta tri° anu + lipa--kta . gandhādinā kṛtānulepe vandanāgurukarpūrakuṅkumośīrapatrakaiḥ anulipto narairbhaktyā haririṣṭaṃ pramacchatīti purā° .

anulepa pu° anu + lipa--bhāve ghañ . candanādimardane . karaṇe ghañ . anulepasādhāne candanādau .

anulepaka tri° anulimpati anu + lipa--ṇvul . candanādibhiḥ svadehadevārcādyanulepakārake . striyāṃ ṭāp . tasyāḥ dharmyaṃ mahiṣyā° aṇ . ānulepikam taddharmye tri° .

anulepana na° anu + lipa--bhāve lyuṭ . candanādimardane dhātrīphalaṃ tathā dadyādanulepanakāraṇāditi purā° . karaṇe lyuṭ . anulepasādhane candanādau dravye .

anulepita tri° anu + lipa--ṇic--karmaṇi kta . anuliptīkṛte

anulepin tri° anulimpati anu + lipa--ṇini . anulepake

anuloma pu° yathākrame avyayī° acsamā° . yathākrame . anulomavilomābhyāṃ mātṛkārṇān japedbudha iti tantra° tatra pratilomamālimpennānulomamiti suśrutam anugataḥ loma ānurūpyam roma vā prā° sa° . ānurūpyaprāpte, yathākramaprāpte ca tri° savarṇāsu putrāḥ savarṇā bhavanti anulomajā mātṛvarṇā iti viṣṇusa° anulomaṃ kṛṣṭaṃ kṣetraṃ pratilolaṃ karṣati si° kau° . anugatarome ca . anulomāḥ sulomāśca rucirā romarājaya iti .

anulomaja pu° strī° anulomena yathākrameṇa jātaḥ jana--ḍa . pariṇītakṣatriyādistrīṣu viprādibhya utkṛṣṭebhyo varṇebhyo jāte mūrdhāvasiktādau saṅkīrṇavarṇe . anulomajāśca viprānmūrdhāvasikto hi kṣatriyāyāṃ, viśaḥstriyām . ambaṣṭhaḥ, śūdryāṃ niṣādajātiḥ pāraśavo'pi vā vaiśyāśūdryostu rājanyāt, māhiṣyograu nutau smṛtau, vaiśyāttu karaṇaḥ śūdryāṃ, vinnāsveṣa vidhiḥ smṛta iti ca yājña° sa° .

anulomajanman pu° strī° anulomaṃ pitṛvarṇānukrameṇa janma yasya . anulomajāte mūrdhāvasiktādau . striyāṃ ḍāp . anye'nulomajanmānaḥ pratilomabhavā apīti kāśī° .

anuvaṃśa avya° vaṃśe vibhaktyarthe avyayī° . vaṃśe ityarthe tatra bhavaḥ parimukhā° ñya . ānuvaśyastatra bhave tri° .

anuvaktṛ tri° anuvakti gurumukhāt śrutvā tadanurūpaṃ vadati anu + vaca--tṛc . gurumukhoccāritānurūpapāṭhake . striyāṃ ṅīp .

anuvakra tri° anukrameṇa vakraḥ . ativakre yasya vakrānuvakrāgrahā iti muśrutam ativakratvañca grahāṇām ativakrā nagāṣṭaga iti sūryākrāntarāśyapekṣayā saptāṣṭamasthānasthitau bhavati .

[Page 184b]
anuvacana na° anurūpaṃ vacanam prā° sa° . anurūpakathane tametaṃ brāhmaṇāvividiṣanti vedānuvacanena iti triśaṅkorvedānuvacanamiti ca śrutiḥ .

anuvatsara pu° anukūlo vatsaro dānādiviśeṣāya . śakāṅkṣāt pañcabhiḥ śeṣāt mamādyādiṣu vatsarāḥ . samparīdānupūrbāśca tathodāpūrbakā matā ityukte vatsarabhede . saṃvatsare tathā dānaṃ tilasya tu mahāphalam . paripūrbe tathā dānaṃ yavānāñca dvijottama! . idāpūrbe ca vastrāṇāṃ dhānyānāñcānupūrbake udāsaṃvatsare dānaṃ rajatasya mahāphalamiti viṣṇu° dha° vurā° . anuvarṣādayopyatra .

anuvartana na° anu + vṛta--lyuṭ . anugamane, anusaraṇe, vyākaraṇādau pūrbasūtraśrutaśabdasyottarasūtre'nvayārthamanusaraṇe ca .

anuvartin tri° anu + vṛta--ṇini . pāścadgāmini anuyāyini ca striryā ṅīp . saśarīrā gatā svargaṃ bhartāramanuvartinī iti rāmā° .

anuvāka pu° anūcyate anu + vaca--ghañ kutvam . gānaśūnye ṛgviśeṣe, ṛgyajuḥsamūhe, śastranāmnā khyāte vedāṃśe . agnirekākṣareṇetyanuvākaṃ dvādaśavat kṛtveti kātyā° 14, 5, 26, catuḥkaṇḍikātmakamanuvākaṃ dvādaśavaditi vedadīpaḥ . adhyāyānuvākayorluk pā° vimuktaśabdo'styasya aṇ tasya vā luk . vaimukto vimukto vā adhyāyaḥ anuvāko vā .

anuvākyā strī anu + vaca--ṇyat kutvam . ṛtvigbhedaḥ praśāstā tatpāṭhyāyāṃ devatāhvānasādhane ṛci . puro'nuvākyā yājyā veti yaju° dve ṛcau surāgrahāṇārthe thājyānuvākye prathamānuvākyā, sutamiveti yājyeti vedadīpaḥ . puro'nuvākyā yājyā ca śasyaiveti vṛ° upa° . puro'nuvākyā prākprayogakālād yāḥ prayujyante ṛcaḥ sā ṛgjātiḥ puro'nuvākyetyucyate iti bhā° .

anuvāc pu° anuvācayati anu + vaca--ṇic--kvip . anuvācake adhyāpake .

anuvācana na° anu + vaca--ṇic--lyuṭ . adhyāpane . tatprayojanamasya anuprava° cha . anuvācanīyaḥ adhyāpake tri° .

anuvāta pu° anugato vātaḥ śiṣyādideśāt gurvādideśagantari vāyau prativāte'nuvāte ca nāsīta guruṇā saheti manuḥ .

anuvāda pu° anu + vada--ghañ . vidhiprāptasya vākyāntareṇa kathane yathā agnihotraṃ juhotīti vākyena prāptasya homasyu dadhnā juhotīti vākyena punaranuvādena dadhikaraṇakatvamātraṃ tatra vidheyam . tatra homasyānuvādaḥ evamanyatrāpyūhyam anuvādaḥ pūrbasyeti kā° 4, 3, 18, ya iṣṭyetyanena vākyena paurṇamāsyāmamāvasyāyāṃ vā vikṛtīnāmanuṣṭhānamucyate tacca prakṛtitaḥ prāptameva ataḥ kāraṇāt ya iṣṭyetyanuvāda iti tadvyā° . anuvādaśca trividha bhūtārthānuvādaḥ stutyarthānuvādaḥ guṇānuvādaśceti . tatra sadeva saumyedamagra āsīdityādau bhūtārthānuvādaḥ . vāyurvaikṣipiṣṭhā devatetyādau, stutyarthānuvādaḥ . vāyavyaṃ śvetaṃ chāganālabhatetyādau, prāptāyā vāyudevatāyāḥ stutyaryatvāt tasya stunyaryānuvādatvam . agnihotraṃ juhotīti prāptasyāgnihotrahomasya guṇavidhānārthaṃ pravṛttaṃ dadhnā juhotītyādi guṇānuvādaḥ . evasanyānyapyudāhāryāṇi . anukṣaṇakathane . ka uttamaḥ ślokaguṇānuvādāt pumān virajyeta vinā puśughnāditi bhāga° siddhopadeśe ca anuvāde caraṇānāmiti pā° . siddhopadeśe iti si° kau° .

anuvādaka tri° anuvadati anu + vada--ṇvul . anuvādakārake anuvadanaśīle ca .

anuvādin tri° anuvadati anu + vada--ṇini . anuvādakārake, anuvadanaśīle, yuktagītānuvādini ca striyāṃ ṅīp .

anuvādya tri° anu + vada--ṇyat . uddeśye prāptāvapi kiñcidvidhānārthamanukīrtanīye . anuvādyamanuktvaiva na vidheyamudīrayediti vṛddhāḥ tathā ca . parvato vahnimānityeva prayoktavyaṃ va vaiparītyena, tathā prayoge tu ālaṅkārikaiḥ vākyagatavidheyā vimarśadoṣo bhavatoti pratipāditam yathā nyakkāro hyayameva me yadarayaḥ iti vākye ayameva nyakkāra iti prayoktavye tadvaiparītyena prayogāttathātvam . ataeva vṛddhirādaic iti pā° sūtre ādaic vṛddhisaṃjñaḥ syādityarthake vṛddhervidheyatvena pūrbanirveśāvaśyambhāve'pi vṛddhiśabdasya maṅgalārthatvena prākprayogo bhāṣyādau samarthitaḥ yathā pūrboccāritaḥ saṃjñī paroccāritaḥ saṃjñetyākṣipya etadekamācāryasya maṅgalārthaṃ mṛṣyatām . māṅgalika ācāryo mahataḥ śāstraughasya maṅgalārthaṃ vṛddhiśabdamāditaḥ prayuṅkte . maṅgalādīni hi śāstrāṇi prathante vīrapuruṣakāṇi ca bhavantyāyuṣmatpuruṣāṇi ca adhyetāraśca vṛddhiyuktā yathā syurityantena . māṅgaliko maṅgalaprayojanaḥ . mahato'rthataḥ ekaikaṃ sūtraṃ śāstramiti śāstraudhasyetyuktam . maṅgalādīnītyādinā svaprayojanaṃ śrotṛprayojanañcoktam . prathante vistṛtāni bhavanti tena samāptirarthākṣipteti bhā° udyo° .

[Page 185b]
anuvāsana na° anu + vāsa--sorabhye lyuṭ . dhūpādibhiḥ surabhīkaraṇe, vaidyaukokte snehādyaiḥ vastikarmaṇi ca . dvidhāvastiḥ parijñeyo niruhaścānuvāsanam . kaṣāyādyairniruhaḥ syāt snehādyairanuvāsanam iti vaidyakam . anuvasati, anuvāsaraṃ dīyate vā pṛ° . suśrutokte anuvāsanadravye pu° . tatra yathāpramāṇaguṇavihitaḥ snehavastivikalpo'nuvāsanaḥ pādāvakṛṣṭaḥ . anuvasannapi na duṣyatyanudivasaṃ vā dīyata ityanuvāsanaḥ . tasyāpi vikalpo'rdhārdhamātrāvakṛṣṭo'parihāryo mātrāvastiriti . niruhaḥ śodhano lekhī snehano vṛṃhaṇo mataḥ . niruhaśodhitān mārgān samyak sneho'nugacchati . apetasarvadoṣāsu nāḍīṣviva vahañjalam . sarvadoṣaharaścāsau śarīrasya ca jīvanaḥ . tasmāddhi śuddhadehasya snehavastirvidhīyate iti . tatronmādabhayaśokapipāsārocakājīrṇāśapāṇḍurogabhramamadamūrchā cchardi--kuṣṭha--mehodara--sthaulyaśvāsakāsakaṇṭhaśoṣaśokoṣasṛṣṭakṣatakṣīṇacatustrimāsagarbhiṇī durbalāgnyutsahā bālavṛddhau ca vātarogāddhate kṣīṇā nānuvāsyā nāsthāpayitavyā udarī ca pramehī ca kuṣṭhī sthūlaśca mānavaḥ . asādhyatā vikārāṇāṃ syādeṣāmanuvāsanāt iti ca suśrutam . ajādivasticarmadhanavastrādinirmitena (pickārīti) prasiddhayantreṇa dhātuvaiṣamyadoṣanāśāya liṅgadvāreṇa yonidvāreṇa vā dīyamānaṃ snehādidravyamanuvāsana iti vaidyakaprasiddhiḥ . adhikaṃ vastikarmaśabde vakṣyate . anuvāsanaṃ prayojanamasya anupravaca° cha . anuvāsanīyaḥ anuvāsanahetau tri° .

anuvāsita tri° anu--vāsa--kta . surabhīkṛte, vastikarmaṇā cikitsite ca .

anuvāsya tri° anu + varu--karmaṇi yat . surabhīkārye vastikarmaṇā cikitsye ca . avaśyaṃ sthāpanīyāśca nānuvāsyā kathañcaneti suśrutam .

anuvidhāyin tri° anu + vidhatte anu + vi + dhā--ṇini . paścādvidhāyini, anugate ca . guṇānāṃ tadanvayavyatirekānuvidhāyitvamiti sā° da° .

anuviddha tri° anu + vyadha--kta . saṃsṛṣṭe . na so'sti pratyayo loke yaḥ śabdānugamādṛte . anuviddha ivārtho hi sarvaḥ śabdena bhāsate iti vākyapa° . kīṭānuviddhvaratnādisādhāraṇyena kāvyatā . duṣṭeṣvapi matā yatra rasādyanugamaḥ sphuṭa iti sā° da° .

anuvindhya pu° avantideśīye nṛpatibhede vindhyānuvindhyāvāvantyāviti bhā° bhī° pa° .

[Page 186a]
anuvṛt tri° anu paścāt vartate anu + vṛta--kvip . paścādvartini paścādbhāvini anugate ca anuvṛdasyanuvṛte iti tā° brā° .

anuvṛtta tri° anu + vṛta--kta . anugate, pūrvasūtrādaparasūtre ākāṅkṣāpūraṇārtham anvite padādau, anukrameṇa vṛttatāprāpte kramaśaḥ vartulākāre . anugato vṛttaṃ śīlam atyā° sa° . śīlānugate tri° .

anuvṛtti strī anu + vṛta--ktin . anusaraṇe, sevane, pūrbasūtrāduttarasūtre ākāṅkṣāpūraṇārthamanusaraṇe ca . kuśī dakṛṣibāṇijyaśulkaśālānuvṛttibhiḥ kṛtopakārādāptañca rājasaṃ samudāhṛtamiti nāradaḥ . anuvṛttiḥ seveti raṣu° . anuvṛttiṃ dhruvaṃ te'dvya kurvantyanyamahīmṛtāmiti devī° tatsattve tatsattvarūpe anvaye, samanvaye ca . evaṃ vyāvṛttyanuvṛttibhyāmannamayatvaṃ manasaḥ siddhamiti chā° upa° bhā° . janmādyasya yato'nyayāditi bhāgava° . anvaśabdenānuvṛttiriti śrīgharaḥ nahyavabuddhasvabhāvā bhiṣajaḥ svasthānuvṛttiṃ roganigrahaṇañca kartuṃ samarthā iti suśrutam yāsāṃ satyapi sadguṇānusaraṇe doṣānuvṛttiḥ pareti sā° da° . doṣaḥ doṣā ca tadanuvṛttiḥ mevā anusaraṇañceti tadarthaḥ .

anuvedha pu° anu + vidha--ghañ . saṃsarge . nahi kīṭānuvedhādayo ratnasya ratnatyaṃ vyāhantumīśā iti sā° da° .

anuvela na° vīpsārthe avyayī° . pratisamaye anukṣaṇe iti sma pṛcchatyanuvelamādṛta iti raghuḥ . arśaādi° astyarthe ac . tadvṛttau tri° .

anuvellita na° anu + vella--kta . suśrutokte braṇalepanabandhabhede . bandhācca kośadāmasvastikānuveślitapratolīmaṇḍalasthagikā yamakasvaṭṭācīnavibandhavitānagopaṇā pañcāṅgī ceti caturdaśa bandhaviśeṣāḥ teṣā nāmabhirevākṛtayaḥ prāyeṇa vyākhyātā iti suśrutoktāḥ veditavyāḥ . tatra anuvellitaṃ tu śākhāsu iti vaidyakaprasiddhiḥ .

anuveśa pu° anu + viśa--ghañ . jyeṣṭhātikrameṇa kaniṣṭhasya vivāhe yavīyaso'nuveśo hi jyeṣṭhasya vidhilopaka iti bhāra° .

anuveśya tri° anukrameṇa veśamahati yat . prativeśyānantaravāsini . prātiveśyānuveśyau ca kalyāṇe viṃśatidvije iti manuḥ . anuveśyaḥ prātiveśyānantaragṛhavāsīti kullū° .

anuvya tri° anuvyayati anugacchati anu + vye--ka . anugate tato devā anuvyamivāsuḥ kā° 1, 2, 5, anuvyam anugamanaṃ nyagbhūtiṃ prāptā iva babhūvuriti tadvyā° .

anuvyākhyāna ta° anurūpaṃ vyākhyānam prā° sa° . mantrādīnāmanurūpārthaprakāśake vyākhyāne .

anuvyāhāra pu° anu + vi + ā + hṛ--ghañ . anuvāde, sahakathane ca .

anuvrajana na° anu + vraja + bhāve lyuṭ . anugamane anuvrajanaṃ ca gacchato'tisnigdhādeḥ jalasamīpaparyantānudhāvanam tathaivopamāvidhayā varṇitaṃ naiṣadhe vanāntaparyantamupetya saspṛhaṃ krameṇa tasminnatha tīrṇadṛkpathe . nyavartidṛṣṭiprakaraiḥ puraukasāmanuvrajadbandhusamājabandhubhiriti .

anuvrajyā strī anu + vraja--kyap . anusaraṇādirūpe sevane . abrāhmaṇādadhyayanamāpatkāle vidhīyate . anuvrajyā ca śuśrūṣā yāvadadhyayanaṃ guroriti manuḥ .

anuvrata tri° anukūlaṃ vrataṃ karma yasya . anukūlakarmayukte . anuvratāya randhayannapavratāyeti ṛ° 1, 5, 9, anuvratāya anukūlakarmyaṇe iti bhā° . vaiśyāḥ kṣatramanuvratāḥ rāmā0

anuśatikādi na° 6 ba° pāṇinīyagaṇapāṭhokte ñiti ṇiti kiti ca taddhite pare dvipadayorādyacovṛddhinimittībhūte śabdasamūhe, saca gaṇaḥ . anuśatika, anuhoḍa, anusaṃvaraṇa, anusaṃvatsara, aṅgāraveṇu, asihatya, asyahatya, asyaheti, badhyoga, puṣkarasad, anuharat, kurukata, kurupañcāla, udakaśuddha, ihaloka, paraloka, sarvaloka, sarvapuruṣa, sarvabhūti, prayoga, parastrī, (rājapuruṣāt ṣyañi) sūtranaḍa, ākṛtigaṇoyam . tenābhigama, adhibhūta, adhideva, caturvidyā, ityādayo'nye'pi .

anuśaya pu° anu + śīṅ--ac . atyantadveṣe, paścāttāpe, pūrbavaire ca . anugataḥ śayaṃ hastaṃ gatisa° hastānugate tri° . tatra krītādipadārthaviśeṣeṇānuśayasvarūpādi nāradenoktam . krītvā mūlyena yaḥ paṇyaṃ kretā na bahu manyate . krītānuśaya ityetaddhivādapadamucyate . tatra ca yasminnahani paṇyaṃ krītantasminnevāhni tadavikṛtaṃ pratyarpaṇīyamiti tenaivoktam . krītvā mūlyena yat paṇyaṃ duḥkrītaṃ manyate krayī . vikretuḥ pratideyantattasminnevāhnyavikṣatamiti . dvitīyādidine tu pratyarpaṇe viśeṣastenaivoktaḥ . dvitīye'hni dadat kretā mūlyāttriṃśāṃśamāharet . dviguṇantu tṛtīye'hni parataḥ kretureva taditi . parato'nuśayo na kartavya ityarthaḥ . etacca vījādivyatiriktopabhogādivinaśvaravastuviṣayam . vījādikraye punaranya eva pratyarpaṇe'vadhirityāha . daśaikapañcasaptāhamāsatryahārdhamāsikam . vījāyovāhyaratnastrī dohyapuṃsāṃ parīkṣaṇam . vījaṃ vrīhyādivījam . ayo lauham . vāhyo balīvardādiḥ . ratnaṃ muktāprabālādi . strīṃdāsī . dohyaṃ mahiṣyādi . pumān dāsaḥ . eṣāṃ vījādīnāṃ yathākrameṇa daśāhādekaḥ parīkṣākālo vijñeyaḥ . parīkṣyamāṇe ca vījādau yadyasamyagbuddhyā'nuśayo bhavati tadā daśāhābhyantara eva krayanivṛkṣiḥ . na punarūrdhvamityupadeśaprayojanam . yattu manuvacanam . krītvā vikrīya vā kiñcit yasyehānuśayo bhavet . so'ntardaśāhāt taddravyaṃ dadyāccaivādadīta veti . taduktalohādivyatiriktopabhogādivinaśvaragṛhakṣetrayānaśayanāsanādiviṣayam . sarvañcaitadaparīkṣitakrītaviṣayam . yat punaḥ parīkṣitanna punaḥ pratyarpaṇīyamiti samayaṃ kṛtvā krītaṃ taddiketre na pratyarpaṇīyam taduktam . kretā paṇyaṃ parīkṣeta prāk svayaṃ guṇadoṣataḥ . parīkṣyābhimataṃ krītaṃ vikreturna bhavet punariti mitā° . tataśca krītasya, vikrītasya, anyathā vā kṛtasya vastunaḥ, asamīcīnatvabuddhyā yaḥ paścāttāpaḥ so'nuśaya iti bodhyam . bhuktakarmaṇo'vaśeṣe ca kṛtātyaye'nuśayavān dṛṣṭasmṛtibhyāṃ yathetamanevamiti śā° sū° svargārthakarmaṇo bhuktaphalasyāvaśeṣaḥ kaścidanuśayo nāma bhāṇḍānusārisnehavat yathā hi snehabhāṇḍaṃ viricyamānaṃ na sarvātmanā viricyate bhāṇḍānusāryeva kaścit snehaśeṣo'vatiṣṭhate tathānuśayo'pīti bhā° . tatra dṛṣṭaṃ pratyakṣaṃ śrutiḥ sā hi sānuśayānāmevāvarohaṃ darśayati yathā tadya iha ramaṇī caraṇā abhyāsoha yatte ramaṇīyāṃ yonimāpadyeran brāhmaṇayoniṃ vā kṣatiyayoniṃ vā vaiśyayoniṃ vā atha ya iha kapūyacaraṇā abhyāsoha yatte kapūyāṃ yonimāpadyeran śvayoniṃ vā śūkarayoniṃ cāṇḍālayoniṃ veti . caraṇaśabde nānuśayaḥ (śeṣaḥ) sūcyate . dṛṣṭaścāyaṃ janmanaiva prāṇyuccāvacarūpaupabhogaḥ gavibhajyamāna ākasmikatvāsambhavāt anuśayasaḍāyaṃ sūcayati abhyudayapratyavāyayoḥ sukṛtadupkṛtahetukatvasya sāmānyataḥ śāstreṇāvagamitatvāditi ca śā° bhā° .

anuśayānā strī anu + śīṅa--śānatt . parakīyanāyikābhede . tadvivaraṇaṃ nāyikāśabde dṛśyam . anutāpakartari tri° .

anuśayin pu° anu + śīṅ--ini . yāvatkarmakṣayaṃ candraloke sthitvā sāvaśeṣe eva karmaṇi paścāttāpānvitatayā bhūmiloke janmagrahaṇāyāgantuṃ pravṛtte jīve . yo yī hyannamatti anuśayibhiḥ tadaṃśena bhāvitatvāt saṃskṛtatvācca saṃśliṣṭaretaḥsigiti chā° bhā° . tasya retaḥsigākṛtyāḥ pūrbasammūtatvāt tadrūpeṇa garbhāśayamanupraviṣṭo'nuśayī retaḥsigākṛtirbhavatīti ānanda° . paścāttāpayute tri° . puṇṣasya anuśayata eva bhuktabhogāyāḥ prakṛtestyāgaḥ śrutāvapyuktaḥ . ajāmekāṃ lohitaśaklakṛṣṇāṃ bahvīḥ prajāḥ sṛjamānāṃ svarūpāḥ . ajohyeko juṣamāṇo'nuśete jarātyenāṃ bhuktabhogāmajo'nya iti yaṃ saṃpadya jahātyajāmanuśayī suptaḥ kulāyaṃ yatheti bhāga° .

anuśayī strī anuśayyate paścāttapyate'syām . anu + śīṅadhikaraṇe ac gaurā° ṅīṣ . pādarogabhede, haredanuśayīṃ vaidyaḥ kriyayā śleṣmavidradheriti bhāvaprakāśaḥ .

anuśara pu° anuśṛṇāti anu + śṝ--kartari--ac . rākṣase .

anuśāsana na° anuśiṣyate yāthārthyena nirūpyate anu + śāsa-- bhāve lyuṭ . yāthārthyajñāpane, nirūpaṇe, kartavyopadeśe ca . ṛṇe deye pratijñāte pañcakaṃ śatamarhati . apahnute taddviguṇaṃ tanmanoranuśāsanamiti manuḥ anuśāsanavirodhāditi vṛddhāḥ . karaṇe lyuṭ . tatpratipādake śāstre yathā atha śabdānuśāsanam . anuśiṣyante'sādhuśabdebhyo vivicya bodhyante'neneti karaṇalyuḍantatayā śāstrapadena sāmānādhikaraṇyamiti bhāṣyapradīpoddyotaḥ . athaśabdānuśāsanaṃ nāma śāstramadhikṛtaṃ veditavyamiti bhāṣyam . atha yoganuśāsātamiti pātañjalasūtram yogo'nuśiṣyate'nena tādṛśaṃ śāstramadhikṛtamiti tadarthaḥ ubhayatra athaśabdasyādhikārārthaṃ tvāttathātvam nāmaliṅgānuśāsanamityamaraḥ anuśāsanaṃ dhamānarūpaṇaṃ prayojanamasya ṭhak ānuśāsanikam . mahābhāratāntargatānuśāsanaparvaṇi .

anuśāsitṛ tri° anuśāsti yāthārthyena kartavyamupadiśati anu + śāsa--tṛc . kartavyopadeśake . striyāṃ ṅīp . auṇā° tṛn . anuśāstāpi tatrārthe tri° striyāṃ ṅīp .

anuśāsin tri° anu + śāsa--ṇini . kartavyopadeśake daṇḍa yitari ca eṣastenānuśāsī rājeti vikra° .

anuśiṣṭa tri° anu + śāsa--karmaṇi kta . kṛtānuśāsane, yasya hitopadeśaḥ kriyate tasmin, daṇḍite ca .

anuśīta avya° śīte vibha° avyayī° . śīte ityarthe, pāramukhā° bhavādau ñya . ānuśītyaḥ tadbhavādau tri° .

anuśīlana na° anukṣaṇaṃ śīlanaṃ prā° sa° . satatābhyāsaṃ anukṣaṇācaraṇe ānukūlyena kṛṣṇānuśīlanaṃ bhaktirutta seti bhaktirasā° kṛṣṇasyatadguṇakīrtanasyānuśīlanaṃ tadarthaḥ

[Page 188a]
anuśoka pu° anu + śuca--ghañ . paścācchoke anuśocane .

anuśocana na° ana + śuca--lyuṭ . anuśoke . iṣṭaṃ dattamadhītaṃ vā vinaśyatyanukīrtanāt . ślāghānuśocanābhyāṃ ca bhagnatejo vibhidyate iti śu° ta° devalaḥ . anuśocanaṃ dhanavyayena paścāttāpa iti raghunandanaḥ . svārthe ṇici yuc . anuśocanā tatraivārthe strī .

anuśocanīya tri° anuśucyate anu + śuca--karmaṇi anīyar . anuśocanārhe yamuddiśya śoka kriyate tasmin .

anuśo(śu)cita na° anu + śuca--bhāve kta udupadhatvāt vā na kittvam . anuśocane . anuśocitumārabdhaḥ ārambhārthe kta vā guṇaḥ . kṛtaśocanārambhe tri° .

anuśloka na° anuślokyate gīyate anu + śloka--karmaṇi ac . mahāvrate geye sāmabhede, ślokena stuvate purastāt sadasaḥ, anuślokena paścāditi tā° brā° . tacca vegānagranthe 112 prapā° ādyam sāsa .

anuṣakta tri° anu + sanja--kta . saṃlagne . ye'tra nakārānuṣaktā iti si° kau° .

anuṣaṅga pu° anu + sanja--ghañ . dayāyāṃ dayayā hi anyaduḥkhenānyaduḥkhasambandhāttathātvam . prasaṅge, prasaṅgaśca anyoddeśena pravṛttasya tannāntarīyakavidhayānyasiddhiḥ yathā viprabadhaprāyaścittena tannāntarīyakavidhayā avagoradaṇḍanipātanaprāyaścittasiddhiḥ . kṣayaṃ kecidupāttasya duritasya pracakṣate . anutpattiṃ tathācānye pratyavāyasya manvate . nityakriyāṃ tathācānye hyanuṣaṅgaphalāṃ śrutimiti prā° ta° āpa° smṛ° . anuṣaṅgeṇa phalaṃ yasyā iti tadarthaḥ . ekatra vākye śrutasya śabdasyānyatra vākye'nvayārthamākarṣaṇe . yathā nityakriyāṃ tathā cānye iti vākye pūrvavākyopāttasya manvate iti kriyāpadasyānvayārthamākarṣaṇam . tathā pañcāvayavanyāyavākyeṣu upanayavākyasthasya ayamiti padasya nigamanakākye'nvayārthamākarṣaṇam . yathā vahnivyāpyo dhūmo dhamāvāṃścāyamiti upanayavākyasthasya ayamiti śabdasya tasmādvahnimāniti vākye'nvayena ayaṃ vahnimāniti bodhaḥ . ataeva śāstrakāraiḥ pūrbatra śrutaśabdasyottaratrānukarṣaṇaboghanāya etatpadamanuṣañjanīyamityuktam .

anuṣaṅgin tri° anukṣaṇaṃ sajate anu + sanja ghinuṇ . anukṣaṇaṃ prasakte . saptakasyāsya vargasya sarvatraivānuṣaṅgiṇaḥ . parbaṃ pūrbaṃ gurutaraṃ vidyādvyasanamātmana iti manuḥ . anuṣaṅgiṇaḥ prāyeṇāvasthitasyeti kullū° . vyāpake ca . vibhutānuṣaṅgi bhayameti jana iti kirā° vibhutāyāḥ prabhutvasyānuṣaṅgi vyāpakamiti taṭṭīkāyāṃ mallināthaḥ .

anuṣaj avya° anu + sanja--kvip . ānupūrbo . svarāderākṛtigaṇatvādaya tadgaṇīyaḥ iti mano° . pṛ° dīrghaḥ . ānuṣagapyatrārthe avya° .

anuṣikta tri° anu + sica--kta . satatasikte paścātsikte ca .

anuṣecana na° anu + sica--bhāve lyuṭ . anukṣaṇasecane paścātsecane ca .

anuṣṭuti strī anu + stu--ktin . anukrameṇa stutau yaḥ pūrbyamanuṣṭhutimīśe iti ṛ° 8, 68, anuṣṭutim anukrameṇa kriyamāṇāṃ stutimiti bhāṣyam .

anuṣṭubgarbhā strī 6 ba° . ādyaḥ pañcākṣaraḥ pādaḥ uttare'ṣṭākṣarāstrayaḥ anuṣṭubgarbhaiva soṣṇiksetyuktalakṣaṇe chandobhede . adyaḥ pañcakastrayo'ṣṭakā anuṣṭubgarbhā iti kā° sarvā0

anuṣaṇḍa avya° ṣaṇḍaḥ padmasamūhastatra vibha° avyayī° . ṣaṇḍe ityarthe . tatra jātādi kacchādi° aṇ . ānuṣaṇḍastajjāte tri° .

anuṣṭubh strī anu + stunbha--kvip ṣatvam . sarasvatyām, aṣṭākṣarapādake, chandobhede vāci ca . anuṣṭupchanda iti ya° 15, 5, anu nirantaraṃ stubhyate'nayā anuṣṭup vāk vāgeva saṃstup chandaḥ vāganuṣṭup chanda iti śruteriti vedadī° . anuṣṭobhanādanuṣṭubiti brāhmaṇe niruktiḥ . gāyatryuṣṇiganuṣṭup ceti vṛtta° . anuṣṭup ca dvividhā yathā kathañcidaaṣṭākṣarapādikā jātiḥ, viśeṣasanniveśayuktākṣaraṃ chandaśca . tatra jāteḥ 256 bhedāḥ . pañcamaṃ laghu sarvatra saptamaṃ dvicaturthayoḥ . guru ṣaṣṭhañca pādānāṃ śeṣerṣvaniyamo mata iti chandomañjaryuktalakṣaṇaṃ dvitīyam . tasya ca pañcamalaghutvaṃ vyabhicarati ca yiyakṣamāṇenāhūta iti māghaḥ . tasya ca mātrāvṛttarūpatvaṃ yathā prayoge prāyikaṃ prāhuḥ ke'pyetadvaktalakṣaṇam . loke'nuṣṭubiti khyātam tasyāṣṭākṣaratā kṛteti chandoma° . ataeva vṛttaratākare vaktraṃ nādyānnasau syā mabderyo'nuṣṭubhi khyātamiti vaktranāmatoktā . varṇavṛttasya tu vitānamiti nāma yathoktaṃ vṛttaratnākare vitānamābhyāṃ yadanyaditi . ābhyāṃ samānikāpramāṇikābhyāmanyat sarvamityarthaḥ . atha chandāṃsi gāyatryuṣṇiganuṣṭubvṛhatīpaṅktitriṣṭu bityādyupakramya caturviśatyakṣarādīni caturuttarāṇi, ūnādhikenaikena nicṛdbhūrijau, dvābhyāṃ virāṭsvarājau, pādapūraṇārthaṃ tu kṣiprasaṃyogaikākṣarībhāvāt vyūhediti anādeśe'ṣṭākṣarāḥ pādāścatuṣpadāścarca iti tṛtīyamanuṣṭubiti ca kātyā° sarvānukra° śucimanuṣṇihā prāṇamanuṣṭubheti yaju° .

anuṣṭha tri° anukrameṇa tiṣṭhati anu + sthā--ka ṣatvam . anukrameṇa sthātari hitā viśvā anuṣṭhā pravaṇeṣu jighnate iti ṛ° 1, 54, 10, anuṣṭhāḥ anukrameṇa tiṣṭhantīriti bhāṣyam . bhāve aṅ ṭāp . anuṣṭhāne strī .

anuṣṭhātṛ tri° anu + sthā--tṛc striyāṃ ṅīp . vidhānakartari śāstradeśitaṃ phalamanuṣṭhātarīti nyāyavākyam .

anuṣṭhāna na° anu + sthā--bhāve lyuṭ ṣatvam . vihitakarmādikaraṇe . alabdhalābhādikamabhidhāya etaccaturvidhaṃ vidyāt puruṣārthaprayojanam . asya nityamanuṣṭhānaṃ samyak kuryādatantrita iti manurāha sma uparudhyate tapo'nuṣṭhānam śaku° .

anuṣṭhita tri° anu + sthā--karmaṇi kta . vidhānena kṛte dharmakāryādo asmābhiryadanuṣṭheyaṃ gandharvaistadanuṣṭhitamiti bhā° va° pa° .

anuṣṭhu avya° anu + sthā--ku . samyagityarthe pāṃrthivānāmṛtūn prāsāsadvidadhāvanuṣṭhu iti ṛ° 1, 95, 3, anuṣṭhu ityetadavyayaṃ samyakasamānārthaṃ suṣṭhu yatheti bhā° .

anuṣṭheya tri° anu + sthā--karmaṇi yat . vidheye . asmābhiryanuṣṭheyaṃ bhandharvaistadanuṣṭhitamiti bhā° va° pa° .

anuṣṇa tri° na uṣṇaḥ na° ta° . uṣṇabhinne śītapadārthe anuṣṇābhiraphenābhiradbhistīrthena dharbhaviditi manuḥ . na uṣṇaḥ virodhe na° ta° . alase . alaso hi śītabādhābhāve'pi śītabādhāmabhinayan kartavyakarnmaṇi jaḍa iva bhavati dakṣastu śīte'pi tadagaṇayitvā kartavyakaraṇāva ajaḍa iva san vyāptiyate iti tayoruṣṇānuṣṇatā . atra kāriṇyarthe kani anuṣṇako'pi . utpale na° . uṣṇabhinne śītale sparśe pu° anuṣṇāṣṇītapākaja iti bhāṣā° . anuṣṇaḥ sparśaśca pṛthivīsamīraṇayoḥ, tayorauṣṇyopalabdhistu tejaḥsaṃyogaviśeṣāditi bodhyam .

anuṣṇagu pu° anuṣṇāḥ śītalā gāvaḥ kiraṇāḥ asya . candre anuṣṇakiraṇādayo'pyatra pu° .

anuṣṇavallikā strī anuṣṇā śītalā vallīva ivārthe kani ṭāpi ata ittvam . nīladūrvāyām .

anusaṃvatsara avya° saṃvatsare vibhakta° vīṣmāyāṃ vā avyayo° . vatsare ityarthe, prativarṣe ca . tatra bhavādau ṭhañ, anuśatikā° ubhayapadavṛddhiḥ . ānusāvatasarikaḥ prativarṣabhave tri° .

anusaṃvaraṇa na° anu + sam + vṛ--lyuṭ . anukrameṇa gopane . anusaṃvaraṇāya hitam ṭhaṇ anuśatikā° dvipadavṛddhiḥ . ānusāṃvaraṇikaḥ tadbhavādo tri° .

anusaṃhita tri° anu + sam + dhā--karmaṇi kta . kṛtānusandhāne yasya jñānārthamanveṣaṇādikam kriyate tasmin . saṃhitāyāṃ vibha° avyayī° . saṃhitāyāmityarthe . athaike prāhuranusaṃhitamiti ṛgvedaprātiṇākhyam .

anusantati strī anukrameṇa santatiḥ . avicchedadhārāyām anusantipātinaḥ paṭutvabhiti māghaḥ .

anusandhāna na° anu + sam + ghāñ--lyuṭa . agneṣaṇe, cintane ca

anusandheya tri° anu + sam + dhā karmaṇi ahādyarthe vā yat . ansandhātuṃ yogye, anusandhātavye ca .

anusara tri° anusarati paścād gacchati . anu + sṛ--ṭa striyāṃ ṅīp . anucare sahagantari ca .

anusaraṇa na° anu + sṛ--lyuṭ . anugamane, sadṛśīkaraṇe ca .

anusavana avya° savanasya paścāt avyayī° . savanasya (snānasya) paścāt savane, anusavanamenamālabheranniti kā° 25, 13, 26, enaṃ jvarāchabhibhūtaṃ dīkṣitaṃ sarve ṛtvijaḥ savanānteṣu spuśeyuriti tadavyākhyā .

anusāya avya° sāye vibha° avyayī° . sāyāhne ityarthe tatrabhavaḥ pārimukhā° ñya . ānusāyyaḥ tatrabhave tri° .

anusāra pu° anu + sṛ--ghañ . anusaraṇe, dharmaśāstrānusāreṇa krodhalobhavivarjitaḥ iti yā° smṛtiḥ . kṛtānusārādadhikā vyātāraktā na sidhyatīti manuḥ .

anusāraṇā strī anu + sṛ + ṇic--yuc sāraṇā anugatya sāraṇā cālanā . anudhāvane, apasāraṇāyām, bhītihetoranudhāvane hi bhītasya cālanā bhavatīti tasya saraṇāhetutvam tasmāt palāyamānānāṃ kuryānnātyanu sāraṇām bhā° śā° pa° .

anusārin tri° anusarati paścād gacchati anu + ṛ--ṇini . anugalari . kṛṣṇasāre dadaccakṣustvayi cādhijyakārmuke . mṛgānusāriṇaṃ sākṣāt paśyāmīva pinākina miti śaku° . yadā yadā satāṃ hānirvedamārgānusāriṇāmiti purā° .

anusūyā strī anusūyate anu + sū--kyap . śakuntalāsahacarībhede śaku° . anusūyetyeke .

anusṛti strī anu + sṛ--ktin . anusaraṇe . anusarati vulāntaraṃ karcāri saṃjñāyāṃ ktic . kulaṭāyāṃ striyāṃ, strī . tasyāḥ apatyaṃ matāntare kalyāṇyādi° ḍhak inaṅ ca . ānusṛtineyaḥ tadapatye pu° strī° .

anusṛṣṭi strī anu + sṛja--ktin . anusarjane . kartari saṃjñāyāṃ ktic . pratyutpannamatau striyāṃ strī . tasyāḥ apatyam kalyāṇyādi° ḍhak inaṅ ca . ānusṛṣṭineyaḥ tadapatye pu° strī° .

anusevin tri° anukṣaṇaṃ saivate anu + seva--ṇini striyāṃ ṅīp . satatasevini krūrakarmānusevinīmiti rāmā° .

anustaraṇa tri° anustīrtyate anu + stṝ--kvaraṇe lyuṭ . ācchādane carmādau striyāṃ ṅīp . anustaraṇyā vapāmutkhidya śiromukhaṃ pracchādayediti tā° brā° . tatsādhane strīgavyāṃ strī . anustaraṇīṃ gāmajāṃ vaikavarṇāṃ kṛṣṇāmeke savye vāhau baddhveti śrutiḥ . seyaṃ gauḥ stṛtaṃ dīkṣitamanustṛtatvāddhiṃsitatvāccānustaraṇītyucyate iti tanniruktabrāhmaṇam . anutīryate vaitaraṇī nadī anayā anu + tṝ--karaṇe lyuṭ pṛ° suṭ . vaitaraṇīnadyuttārikāyāṃ gavi strī . tasmāt puruṣāya puruṣānuttaraṇī kriyate iti śrutiḥ .

anusmṛti strī anu + smṛ--ktin . anu rūpacintane ālambanasadṛśatayā cintane anusmṛtervādaririti śā° sū° . prādeśamātratvena ayam (parameśvaraḥ) aprādeśamātro'pyanusmaraṇīyaḥ prādeśamātrapratyayavattvāya . evamanusmṛtinimittā parameśvare prādeśamātraśrutiriti vādarirācāryomanyate iti bhā° . prādeśamātro'hyaparo'pi dṛṣṭa ityādau śrutyau prādeśamātraśravaṇamanusmṛtyarthamityatra tattātparyam .

anusyūta tri° anu + siva--kta ūṭ . grathite, satatasaṃbandhe ca . sraksūtravat sarvānusyūteti ti° ta° raghunandanaḥ .

anusamāhāra pu° anu + sam + ā + hṛ--ghañ . anusandhāne anusamāharatītyasyānusandhatte iti bhāṣye vyākhyānāttathāttam .

anusvāra pu° svṛ--ap udāttādisvaravattvāt svarāḥ svaravarṇāeva svārāḥ anugataḥ svārān atyā° sa° . svarāśrayeṇa uccāryamāṇe vindarekhayā vyajyamāne'nunāsike varṇabhede . anusvāro visargaśceṃtyupakrasya āśrayasthānabhāgina ityuktestasya tayātvam . sānusvāro visargī ca dīrghaścaiva gururbhavet chandoma° . anusvāro visargaśca + kaṃpau cāpi parāśritau . ayogavāhā vijñeyā āśraya thānamāgina iti śikṣā .

anuharaṇa na° anu + hṛ--lyuṭ . deśabhāṣāceṣṭādinā sadṛśīkaraṇe, sādṛśyadharmāviṣkaraṇe ca .

anuhāra pu° anu + hṛ--ṣañ . anukaraṇe paścāddharaṇe ca .

anuhārya tri° anu + hṛ--ṇyat . sadṛśīkārye .

[Page 190b]
anuhṛta tri° anu + hṛ--ka . anakṛte sadṛśīkṛte .

anuhoḍa tri° hoḍe vibhaktya° avyayī° . hāḍe ityarthe . tatra bhavādau ṭhak anuśatikā° dvipadavṛddhiḥ . ānuhoḍikaḥ . hoḍabhave tri° .

anūka pu° anu + uca--samavāye ka ni° kutvam . gatajanmani . suśīle na° . vaṅkryādhāre pṛṣṭhāsthibhede pu° . yanna śīrṣṇo'vadyati nāṃsayornānūkasya nāparasakthayoriti śata° 3, 8, 3, 27, bhāṣyakṛtā tathaiva vyākhyātama . cayanasādhane yajñiye iṣṭakopadhāyakapātrabhede na° . ayugmāgaṇamadhyamānūke iti kātyā° 16, 7, 22 . ayugmo ya iṣṭakā gaṇaḥ tāsāṃ madhyamā'nūke upadheyā iti . ekā ca kātyā° 16, 7, 23 . yāṃcaikeṣṭakā sāpyanūka eva . abhito yugmāḥ 24, anūkamabhito yugmā ardhārdhikayā iti tadvyā° . sādhyamanūkaṃ vaktrāditi vṛhatsaṃhitoktepuruṣalakṣaṇabhede na° .

anūkāśa pu° anu + kāśa--ghañ upa° dīrghaḥ . adhastanadehādiprakāśe prakāśenāntaramanūkāśena kahapraniti ya° 25, 2 anṛkāśenādhastanadehakāntye ta vedadīpaḥ .

anūcāna pu° anu + vaca--kāna ni° . śikṣādiṣaḍaṅgasahitavedādhyayanakāriṇi, vedārthānuvacanasamarthe ca . idamūcuranucānāḥ prītikaṇṭakitatvaca iti kumā° saha dvādaśavarṣa upetya caturviṃśativarṣaḥ sarvān vedānadhītya mahāmanā anūcānamānī stabdha eyāya chā° upa° . bālākirhānūcānamanā āseti chā° u° .

anūcya tri° anūcyate anu + vaca--kyap . anuvācyete pāṭhye paścādaraṇye'nūcyamiti vimukhenāraṇye'nūcyamiti ca kā° 18, 4, 20, 24 .

anūḍha tri° anu + vaha--kta . avivāhite . parivettānujo'nūḍhe jyeṣṭhe dāraparigrahā dityamaraḥ . striyāṃ ṅīp .

anūta strī ve--ktin abhāve na° ta° . gamanābhāve . astūtī anūtī hiriśipraḥsatvā iti ṛ° 6, 29, 6 . anūtyā anāgamaneneti bhā° .

anūdita tri° anu + vada--kta . yasya tulyārthakamāṣāntareṇānuvādaḥ kṛtaḥ, tasmin padārthe anuvādaviṣaye ca .

anūdya avya° anu + vada--lyap . anuvādaṃ kṛtvetyarthe . anu + vada--kyap . anūcye anuvādārhe .

anūna tri° na ūna ḥ na° ta° . paripūrṇe, samagre, ahīne ca . anūparājasya guṇairanūnāmiti raghuḥ . nūnaṃ niścitaṃ na° ta° . aniścite . svārthe kan tatraivārthe .

[Page 191a]
anūpa tri° anugatā āpo yatra 7 ba° acmāsa° atautvam . jalaptāye sthāne . śakaṭaḥ śākinī gāvo jālamaspandanaṃ vanam . anūpaṃ paśavo rājā durbhikṣe nava vṛttaya iti āhni° ta° chāgaleyaḥ . tatsthale sarvadāvāsini mahiṣe pu° . bahvamburbahuvṛkṣaśca vātaśleṣmāmayānvitaḥ . deśo'nūpa iti khyāta ityukte anūpasara iti prasiddhe deśabhede pu° . anūparājasya guṇairanūnāmiti raghuḥ .

anūpaja na° anūpe jalaprāye deśe jāyate jana--ḍa 7 ta° . (ādā) iti khyāte ārdrake, tasya jalaprāyīdbhavatvāttathāam . tatsthānajātamātre tri° .

anūpya tri° anūpadeśe bhavaḥ yat . anugatajaladeśabhave śanna āpo dhanvanyāḥ śamanaḥ santvabūpyā iti snānamātraḥ .

anūbandhya tri° anu + bandha--ṇyat upasa° dīrghaḥ . badhārthaṃ bandhanīye yajñiye paśau, vaśāmagabandhyāmālabheta iti śata° 2, 4, 4, 14, anubandhyavedeti āśva° .

anūyāja pu° anu + yaja ghañ upasargasya vā dīrghaḥ . anuyājārthe .

anūru pu° na sta ūrū yasya ba° . sūryasārathau vinatājyeṣṭhaputre aruṇe . tasya apūrṇe eva garbhe mātrā aṇḍasya sthoṭanādūruprabhṛtṛdbhāvakalatvam gatkathā bhā° ādipa° . yathā tataḥ putrārthinī devī vrīḍitā ca tapasvinī . aṇḍaṃ bibheda vinatā tatra putramapaśyata . pūrbārdhakāyasampannabhitareṇāprakāśatā . sa putraḥ krodhasaṃrabdhaḥ śaśāpaināmiti śrutiḥ . yo'hamevaṃ kṛto mātastayā lobhaparītayā . śarīreṇāsamagreṇa taṣmāddāsī bhaviṣyasi . pañcavarṣaśatānyasyā yayā viṣpardhase saha . eṣa ca tvāṃ suto mātardāsītvānmocayiṣyati . yadyenamapi mātastvaṃ māmivāṇḍavibhedanāt . na kariṣyasyanaṅgaṃ vā vyaṅgaṃ vāpi yaśasvinam . pratipālayitavyaste janmakālo'sya dhīrayā . viśiṣṭaṃ balamīpsantyā pañcavarṣaśatātparaḥ . evaṃ śaptvā tataḥ putro vinatāmantarīkṣagaḥ . aruṇo dṛśyate brahman prabhātasamaye sadā . ādityarathamadhyāste sārathyaṃ mamakalpayaditi . gataṃ tiraścīnamanūrusāratheriti māghaḥ .

anūrusārathi pu° anūruḥ sārathiḥ rathaniyantā yasya . sūrye tatkathā'nupadamuktā .

anūrādha tri° anu + rādha--ṣañ upasa° dī° . anurādhanīye indraṃ vayamanūrādhaṃ havāmahe iti atha° 19, 15, 2 .

anṛca pu° nāsti abhyastatayā ṛk yasya ac samāsāntaḥ . ṛkthūnye anupanīte bālake . anṛcabahvacāvadhyetarye veti si° kau° . yathā cājñe'phalaṃ dānaṃ tathā vipro'nṛco 'phalaḥ manuḥ . anṛcaḥ anadhīyāna iti kullū° . anṛco māṇavaka rati mugdhabodham . samāsāntavidheranityatvāt kvacit na ac . tena sahasraṃ hi sahasrāṇāmanṛcāṃ yatra bhuñjate iti tathānṛce havirdattvā na dātā labhate phalamiti ca manuḥ . samāsāntapakṣe anṛce iti vivakṣayā saptamī, tadabhāvapakṣe caturthīti bhedaḥ . adhyetarītyukteḥ anṛk sāmeti si° kau° . ajabhāvapakṣe vibhāṣayā kap . anṛkkaḥ ṛkśūnye tri° .

anṛju tri° na ṛjuḥ . śaṭhe vakre kuṭile ca . na pāṇipāda capalo na netracapalo'nṛjuḥ rati manuḥ . yā bhrāturagre anṛjorṛṇamiti ṛ° 4, 3, 13 . lagnāt pāpāvṛjvanṛjū vyayārthasthau yadā tadā . kartarī nāma sā jñeyā mṛtyudāridryaśokadeti muhūrtaci° . ṛjurmārgagāmī pūrbagatiḥ, anṛjuḥ vakrī paścādgatiriti tadarthaḥ .

anṛṇa tri° na ṛṇaṃ yasya . ṛṇaśūnye . ṛṇañca avaśyadeyam tacca uttamarṇāya dātavyatvena svīkṛtaṃ dhanam . taccāvaśyaṃ śodhyaṃ tadaśodhane ṛṇānāmanapakriyetyukterupapātakaṃ bhavati . avaśyaśodhyatvena tatsadṛśam vedādhyayanādikamapi ṛṇaśabdena vyavahriyate jāyamāno rva puruṣastribhirṛṇairṛṇī bhavati svādhyāyena ṛṣibhyaḥ, yajñena devebhyaḥ prajayā pitṛbhya iti śrutiḥ evañca vedādhyayanādinā ṛṣyādīnāmṛṇaśodhane anṛṇo bhavatīti smṛtyādau prasiddham . evañca ṛṇāni trīṇyapākṛtya mano mokṣe niveśayediti ṛṇaśūnyasyaiva mokṣādhikāraḥ . ataeva manunā daśalakṣaṇakaṃ dharmamanutiṣṭhan samāhitaḥ . vedāntaṃ vidhivacchrutvā saṃnyasedanṛṇī dvija iti anṛṇasyaiva saṃnyāso'bhihitaḥ . jyeṣṭhena jātamātreṇa putrī bhavati mānavaḥ . pitṝṇāmanṛṇaścaiva sa tasmāt sarvamarhatīti manuḥ . eṣa vā anṛṇaḥ yaḥ putrīti śrutiḥ . kṛtopakārasya pratyupakāro'pi ṛṇatvena svīkriyate . tadabhiprāyeṇaiva prāṇairdaśarathaprīteranṛṇaṃ kaṇṭavartibhiriti raghau varṇitam .

anṛṇin tri° na ṛṇī striyāṃ ṅīp . ṛṇibhinne divasyāṣṭame bhāge śākaṃ pacati yo naraḥ . anṛṇī cāpravāsī ca sa vāricara! modate, iti bhā° va° pa° . ekamapyakṣaraṃ yastu guruḥ śiṣye nivedayet . pṛthivyāṃ nāsti taddravyaṃ yaddattvā so'nṛṇī bhavediti pu° .

anṛta na° na ṛtam . satyabhinne mithyābhūte . yadvāhamabhidudroha yadvā śepa utānṛtamiti ṛ° 1, 23, 22 . priyañca nānṛtaṃ brūyādeṣa dharmaḥ sanātana iti manunā mithyābhūtaṃ priyavākyamapi niṣiddhaṃ tatra sākṣyanṛtabhāṣaṇasyātīvanindyatā yathā yāvato bāndhavān yasmin hanti sākṣye'nṛtaṃ vadanniti eṣāmanyatame sthāne yaḥ sākṣyamanṛtaṃ vadediti ca manuḥ . ye ca pāṣakṛtāṃ lokā mahāpātakināṃ tathā . agnidānāñca ye lokāḥ ye ca strībāladhātinām . sa tān sarvānavāpnoti yaḥ sākṣyamanṛtaṃ vadediti yā° . brūhi sākṣit! yayātattvaṃ lambante pitarastava . tava vākyamudīkṣyaivamutpatanti patanti ca .. bhagno muṇḍaḥ kapālī ca bhikṣārthaṃ kṣutpipāsitaḥ . andhaśatrukale gacched yastu sākṣyanṛtaṃ vadet .. pañca kanyānṛte hanti daśa hanti gavānṛte . śatamaśvānṛ hanti, sahasraṃ puruṣānṛte .. vaśi° sa° . kvacidvipaye tadapavādaḥ . varṇināṃ hi badho yatra tatra sākṣyanṛtaṃ vadediti yā° . prāṇātyaye sarvadhanāpahāre viprasya cārthe hyanṛtaṃ vadecca . vivāhakāle ratisaṃprayoge pañcānṛtānyāhurapātakāni bhā° ka° pa° . kṛṣikarmaṇi na° me° .

anṛtaka tri° anate prasṛtaḥ kan . asatyakayanarate lubdhā anṛtakāścaiva tiṣye jāyanti bhārata! bhā° bhī° pa° .

anṛtavādin tri° anṛtaṃ vadati vada--ṇini . mithyāvādini

anṛtu pu° na ṛtuḥ varṣādikālaḥ . svasvayogyavarṣartubhinne kāle tadā vidyādanadhyāyamanṛtau cābhradarśane iti manuḥ . nāsti ṛtuḥ strīpuṣpavikāśo yasmin kāle . strīpuṣpavikāśaśūnye kāle pu° . anṛtāvṛtukāle ca mantrasaṃskārakṛt patiriti manuḥ .

anṛśaṃsa tri° na nṛśaṃsaḥ virodhe na° ta° . ahiṃsre dayālau . tasya bhāvaḥ yuvādi° aṇnṛśaṃsam, brāhmaṇā° ṣyañ ānṛśaṃsyañca dayāyām .

aneka tri° na ekaḥ ekabhinnatayā utsargataḥ bahuvacanāntatā . bahusaṃkhyakeṣu . anekāni sahasrāṇi kaumārabrahmacāriṇā miti manuḥ . patantyaneke jaladherivormayaḥ iti māghaḥ aneke sevante bhavadadhikagīrvāṇanivahāniti śyāmāstrotram . ekaśabdasya sarvanāmatvena nañtatpuruṣe tadbhinnavācakatayā gauṇatve'pi atacchabdavat sarvanāmakāryaṃ tena aneke iti, anekeṣāmiti, anekatretyādi . evañca ekaśabdasya samāhāradvigutvaniṣedhādanekaśabdasya bahusaṃkhyāvācakatve'pi na samāhāraḥ . tena anekarājanyarathāśvasaṅkulamiti kirā° samāhāre anekarājanyarathāśvīti syāt . yatrānekavidhamāntaryaṃ tatra sthānata āntaryaṃ balīya iti paribhā° si° kau° . anekapitṛkānāntu pitṛto bhāgakalpaneti yājña° . anekabāhūdaravaktranetramiti anekajanmasaṃsiddhastato yāti parāṃ gatimiti ca gītā nāsti ekaḥ dvyekayordvivacanaikavacane itivat ekatvaṃ yatreti bahuvrīhau anekaśabdasya ekavacanāntatāpīṣyate . anekamanyapadārthe iti pā° sū° . ākāśamekaṃ hi yathā ghaṭādiṣu pṛthagbhavet tathātmaiko'pyanekaśceti yājña° . anekamāśritaṃ liṅgamiti sā° kā° . eko'nyārthe pradhāne ca prathame kevale tathā . sādhāraṇe maṅgale'lpe saṃkhyāyāñca prayujyate ityukteṣvartheṣu ekaśabdasya vṛtteḥ taduktārthabhinne tri° . tatra ca saṃkhyānyarthe eva bahuvacanāntatānyatra yatheṣṭateti mano° . utkarādi° bhavārthe cha . anekīyaḥ tadbhave tri° . bhāve vrā° . ṣyañ . anaikyaṃ bahutve na° .

anekaja pu° anekavāraṃ jāyate jana--ḍa vṛttau saṃkhyāvācakasya sujarthatā . dvivāraṃ jāte pakṣiṇi, tasya garbhāṇḍābhyāṃ jātatvena dvivārajātatayā dvijatvādanekajatvam . 5 ta° . bahubhyo jāte tri° .

anekadhā avya° aneka + prakāre dhāc . bahuprakāre anekadhā kṛtāḥ putrā ṛṣibhirye purātanairiti smṛtiḥ . tatraikasthaṃ jagat kṛtsnaṃ pravibhaktamanekadheti gītā .

anekapa pu° anekābhyāṃ mukhaśuṇḍābhyāṃ pibati pā--ka . dvipe hastini . mālavanātho'pyanekānekapayūthasanāthaḥ da° ku° .

anekamūrti pu° anekā lokānāmanugrahāya avatāreṣu nānāvidhā mūrtayo'sya . parameśvare anekamūrtiravyakta iti viṣṇusaha° .

anekarūpa pu° anekāni rūpāṇyasya . bahurūpe parameśvare rūpaṃ rūpaṃ pratirūpo babhūveti śrutau tasya bahurūpatvoktestathātvam . nānāvidharūpayuktamātre paṭādau tri° .

anekalocana pu° anekāni locanāni yasya . indre, parameśvare ca sahasrākṣaḥ sahasrapāditi śrutau anekavā hūdaravaktranetramiti gītāyāñca tasya anekanetratvoktestathātvam

anekavarṇasamīkaraṇa na° anekavarṇāḥ ajñātaviśeṣasaṃkhyakānekarāśayaḥ samīkriyante jñātasaṃkhyakasamatayā kriyante yatra . vījabhede yathoktaṃ bhāskaravījagaṇite athānekavarṇasamīkaraṇaṃ vījam . tatra sūtraṃ sārdhavṛttatrayam . ādyaṃ varṇaṃ śodhayedanyapakṣādanyān rūpāṇyanyataścādyabhakte . pakṣe'nyasminnādyavarṇonmitiḥ syādvarṇasyaikasyonmitīnāṃ bahutve .. samīkṛtacchedagame tu tābhyastadanyavarṇonmitayaḥ prasādhyāḥ . antyonmitau kuṭṭavidherguṇāptī te bhājyatadbhājakavarṇamāne .. anye'pi bhājye yadi santi varṇāstanmānamiṣṭaṃ parikalpya sādhyam . vilomalotthāpanato'nyavarṇamānāni bhinnaṃ yadi mānamevam .. bhūyaḥ kāryaḥ kuṭṭako 'trāntyavarṇaṃ tenotthāpyotthāpayedvyastamānāt . idamanekavarṇasamīkaraṇaṃ vījaṃ yatrodāharaṇe dvitryādayo'vyaktarāśayo bhavanti teṣāṃ yāvattāvadādayo varṇāḥ māneṣu kalpyāstatra pūrbācāryaiḥ kalpitāḥ yāvattāvat, kālaka, nīlaka, pītaka, lohitaka, śvetaka, citraka, kapilaka, piṅgalaka, dhūmraka, pāṭalaka, śavalaka, śyāmalaka, mecakā, ityādi . atha vā kādīnyakṣarāṇi avyaktānāṃ saṃjñāḥ asaṅkarārthaṃ kalpyāḥ . ataḥ prāgvaduddeśakālāpavadvighiṃ kurvatā gaṇakena pakṣau samau kāryau pakṣā vā samāḥ kāryāḥ . tataḥ sūtrāvatāro'yaṃ tayoḥ samayoranekasmāt pakṣāditarapakṣasyādyaṃ varṇaṃ śodhayettadanyavarṇān rūpāṇi ca itarapakṣācchodhayettataḥ ādyavarṇaśeṣeṇetarapakṣe bhakte bhājakavarṇonmitiḥ . bahuṣu pakṣeṣu yayoryayoḥ sāgyamasti tayorevaṃ kṛte sati anyā unmitayaḥ syuḥ . tatastāsūnmitiṣu ekavarṇonmitayo yadyanekadhā bhavanti tatastāsāṃ madhye dvayordvayoḥ samī kṛtacchedagamenādyaṃ varṇaṃ śodhayedityādinānyavarṇonmitayaḥ syuḥ . evaṃ yāvatsambhavastato'ntyonmitau bhājyavarṇe yo'ṅkaḥ sa bhājyarāśiḥ, yo bhājake sa bhājakaḥ, rūpāṇi kṣepaḥ, ataḥ kuṭṭakavidhinā yo guṇa utpadyate tadbhājyavarṇamānaṃ, yā labdhistadbhājakavarṇamānaṃ, tayormānayordaḍhabhājakabhājyāviṣṭena varṇena guṇitau kṣepakau kalpyau . tataḥ svasvamānena sakṣepeṇa pūrbavarṇonmitau varṇāvutthāpya svacchedena haraṇe yallabhyate tat pūrbavarṇasya mānam . evaṃ vilomakotthāpanato'nyavarṇamānāni bhavanti . yadi tu anyonmitau dvyādayī varṇā bhavanti tadā teṣāmiṣṭāni mānāni kṛtvā svasvamānaistānutthāpya rūpeṣu prakṣipya kuṭṭakaḥ kāryaḥ . atha yadi vilomakotthāpane kriyamāṇe pūrbavarṇonmitau tanmitirbhinnā labhyate tadā kuṭṭakavidhinā yo guṇa utpadyate sa kṣepaḥ sa bhājyavarṇamānaṃ tenānyavarṇamāneṣu taṃ varṇamutthāpya pūrbonmitiṣu vilomakotthāpanaprakāreṇānyavarṇamānāni sādhyāni . iha yasya varṇasya yanmānamāgataṃ vyaktamavyaktaṃ, vyaktāvyaktaṃ vā tasya mānasya vyaktāṅkena guṇane kṛte tadvarṇākṣarasya nirasanamutthāpanamucyate tadvyākhyā . udāharaṇaṃ tatraiva dṛśyam .

anekavidha tri° anekā vidhā prakārā yatra . bahuprakāre yatrānekavidhamāntaryaṃ tatra sthānata āntaryaṃ balīya iti pari° .

anekaśas avya° aneka + vīpsārthe kārake śas . anekavārārthe anekaśo nirjitarājakastvabhiti bhaṭṭiḥ .

anekāgra tri° na ekāgraḥ . śūnyahṛdaye ekāgratāśūnye

anekānta tri° na ekānto niyamo avyabhicāro yatra . aniyame, aniścitaphalake ca . vyabhicāravati duṣṭahetau pu° . anekānto viruddhaścāpyasiddhaḥ pratipakṣitaḥ . kālātyayāpadiṣṭaśca hetvābhāsāśca pañcadheti bhāṣā° . saca trividhaḥ ādyaḥ sādhāraṇastu syādanyo'sādhāraṇo mataḥ . tathaivānupasaṃhārī tridhā'naikāntiko mata iti bhāṣā° . ekānto'styasya prajñā° ṇa . aikāntaḥ na° ta° anaikāntopyatra kvacit bhāṣāyām anaikānto viruddha ścetyeva pāṭhaḥ . tathā ca sādhāraṇāditritayānyānyatvamanekāntatvam .

anekāntavādin pu° asti nāsti vetyekāntaṃ na vadati vada--ṇini 6 ta° . bauddhabhede . tasya astināstikāyavāditvena tathātvaṃ vivaraṇamarhacchabde dṛśyam .

anekārtha tri° aneke arthā abhidheyā yasya . nānārthe śabde . yathā gavādaya akṣādayaśca . anekārthasya śabdasya saṃyogādyairniyantrite . ekatrārthe'nyadhīheturvyañjanā sābhidhā śrayeti sā° da° . ayamāśayaḥ saṃyogaśca vibhāgaśca sāhacaryaṃ virodhitā . arthaḥ prakaraṇaṃ liṅgaṃ śabdasyānyasya sannidhiḥ . sāmarthyamaucitī deśaḥ kākvādyuktiḥ svavācakaḥ . śabdārthasyānavacchede viśeṣasmṛtihetava iti haryukteranekārthaśabdānāṃ sarvatra śaktau samānāyāṃ satyāṃ, saṃyogādyairitarārthabodhapratirodhanena viśeṣārtha eva smāryate . tadbhinnārthasya tu vyañjanayā bodhaḥ ityalaṅkārikāṇāṃ matam . tathāca saṃyogādayaḥ śaktyā anyārthopasthitau pratibandhakāḥ . vyañjanā vṛttyā tadupasthāpane tu na . anekārthaśabdebhyaḥsarveṣāmarthānāmaviśeṣeṇopasthitau satyāmapi saṃyogādayaḥ anyaśakyaviṣayaśābdabodhamātraṃ pratibadhnanti natu vyaṅgyaviṣayamiti rasagaṅgādharaḥ . naiyāyikādayastu anekārthaśabdānāṃ śakyatācchedakalāghavalābhe tatraiva śaktiranyatra lakṣaṇā tatra saṃyogādayaḥ anyārthabodhanaṃ naiva prativaghnanti . tathā ca saṃyogādayaḥ sati tātparye, tadviṣayībhūtārthaviṣayasmṛtiṃ tajjanyānvayabuddhiṃ vā na prativadhnanti kintu tātparyamātronnāyakā ityalaṃ vyañjanāvṛttyeti svīcakruriti bhedaḥ . aneke arthāḥ prayojanāni yatra yasya vā . anekaprayojanavati tri° anekārthābhiyoge ca yāvatsaṃsādhayeddhanī iti smṛtiḥ . karma° . vahuprayojane pu° ba° va° .

anekāśrita pu° anekeṣu āśritaḥ 7 ta° . vaiśeṣikanaye saṃyogādiṣu, sāmānyeṣu ca . saṃyogaśca vibhāgaśca saṃkhyā dvitvādikāstathā . dvipṛthaktvādayastadvadete'nekāśritā guṇā iti bhāṣā° nityatve sati anekasavavetatvaṃ jātitvamiti muktā° . ekasyā eva vyakternānāvyaktiniṣṭhatve'sya prayogopādhitā . bhavanti ca saṃyogādayaḥ sāmānyaṃ ca tathā . rūpādernānāvyaktiṣu sattve'pi naikavyakteriti na tasya tathātvamiti bhedaḥ .

anejat na° na ejat . sarbdhadaikarūpe brahmaṇi . anejadekaṃ manaso javīya iti īśopa° . ejanaṃ kampanaṃ svabhāvapracyutistadvivarjitaṃ sarvadā ekarūpamiti bhā° . kampanaśūnye tri° striyāṃ ṅīp .

aneḍamūka tri° eḍo badhiro mūko vākśaktirahitaśca nāsti yasmāt 5 ba° . (kālā, vovā) iti khyāte śravaṇavacanaśaktirahite, śaṭhe ca .

anedya tri° nidi kutsane kyap ni° nalopaguṇau na° ta° . praśaste pradhāne niruktakāraḥ .

anenas tri° nāsti vyasanamadharmo vā yasya . vyasanapāpādirahite rājā bhavatyanenāstu mucyante ca sabhāsadaḥ iti vyava° ta° manvādismṛ° . aneno vomaruto yāma iti ṛ° 6, 66, 7 . anenaḥ pāparahitaṃ yathā bhavatīti bhāṣyam tvānenā namasā tura iti 7, 86, 4 . anenā apāpa iti bhāṣyam .

anemā pu° nī--manin na° ta° . praśasye niruktakāraḥ .

anehas pu° na hanyate hana--asi prakṛterehādeśaḥ . kāle . sau anaṅ . anehā kāloddiṣṭo'pyanehāpī tyamaraḥ . na hanyate karmaṇi asi . ahiṃsanīye tri° . śambhuvaṃ mantraṃ devā anehasamiti ṛ° 1, 40, 6 . anehasaṃ kenāpyāhiṃsyāmiti bhā° . pāpinovayam yajāmahe supratūrtimanehasam ṛ° 1, 40, 4 . yathā no'sme kṣayāya dhiṣaṇe anehaḥ ṛ° 6, 503 .

anaikāgrya na° ekāgrasya bhāvaḥ ṣyañ abhāve na° ta° . aikāgryābhāve . na° ba° . aikāgryaśūnye tri° . ācārāṇāmanaikāgryaṃ sarveṣāmupalakṣaṇāditi bhāga° .

anaikānta pu° anekāntaśabdārthe . tatraiva vyutpattirdarśitā anaikānto viruddhaśceti bhāṣā° pāṭhāntaram .

[Page 194b]
anaikāntika pu° ekāntaṃ niyataṃ vyāpnoti ekānta + ṭhak ekānto niyamo vyāptirastyasya ṭhan svārthe aṇ vā na° ta° . anekāntaśabdārthe anekāntaśabde'dhikaṃ dṛśyam trighā'naikāntiko mata bhāṣā° . aikāntiko niścitarūpastadbhinne tri0

anaikya na° na aikyam abhāve na° ta° . aikyābhāve .

anaitihya tri° na aitihyaṃ yatra . paramparāśravaṇarūpaitihya pramāṇaśūnye . anāgatamanaitihyaṃ kathaṃ brahmādhigacchati? bhā° śā° pa° .

a(ā)naipuṇa na° anipuṇasya bhāvaḥ aṇ ādyaco vā vṛddhiḥ . anipuṇatve . ṣyañ a(ā)naipuṇyamapyatra na° .

a(ā)naiśvarya na° anīśvarasya bhāvaḥ ādyaco vā vṛddhiḥ . anīśvaratve adhīnatve . nāsti aiśvaryaṃ yasya . anaiśvaryaḥ aiśvaryaśūnye tri° .

ano avya° na + nī--ḍo . abhāvārthe . abhāve, nahyano nāpī tyamare ano ityekaṃ nāmeti nīlakaṇṭhaḥ . anye tu a iti, no iti, ca chittvā nāmadvayamityāhuḥ .

anokaha pu° anasaḥ śakaṭasyākaṃ gatiṃ hanti pratirodhaṃ karoti hana--ḍa 6 ta° . vṛkṣe . vṛntācchlathaṃ harati puṣpamanokahānāmiti anokahākampitapuṣpagandhīti ca raghuḥ . udyantamuddrutamanokahajālamadhye iti māghaḥ .

anodana tri° nāsti odanarūpaṃ bhakṣyaṃ yatra . annavarjanayukte vrate . naktaṃ haviṣyānnamanodanaṃ vā iti smṛtiḥ .

anoṅkṛta tri° na oṅkāramuccārya kṛtaḥ om + kṛ--kta na° ta° . oṅkāroccāraṇābhāvena kṛte . brāhmaṇaḥ praṇavaṃ kuryādādāvante ca sarvadā . sravatyanoṅkṛtaṃ pūrbaṃ parastācca viśīryati manuḥ . omiti svīkāre tathā kṛtam . aṅgīkṛte tri° .

anca vya ktau cu° ubha° saka° seṭ . añcayati--te āñcicatta karmaṇi añcyate . ṇijabhāve acyate iti bhedaḥ pūrṇāt pūrṇamudacyate iti śrutiḥ .

ancu gatau acivat 82 pṛ° dṛśyam .

anja gatau kāntau mrakṣaṇe vyaktau ca rudhā° vartamāne kta ūdit veṭ para° . anakti . sici parasmaipade nityamiṭ . āñjīt--ānañja . añjitā--aṅktā . añjiṣyati--ṅkṣyati . kta aktaḥ . ktin aktiḥ . ktvā--aktvā añjitvā . vi + prakāśane . vyanakti vyajyate vyanakti kālatritaye'pi yogyatāmiti māghaḥ . ghañ vyaṅgaḥ . ṇyat vyaṅgyaḥ . savyaṅgyamuttamaṃ kāvyamiti . ṇic . vyañjayati lyuṭ . vyañjanam . anyārthadhīkṛt vyāpṛtirañjanam kā° pra° . kartari lyu . vyañjanā ekatrārthe'nyadhīheturvyañjanā sābhidhāśrayeti sā° da° .

anta na° ama--tan . svarūpe, svabhāve ca . śeṣe pu° na° . nāśe, sīmāyāṃ, niścaye, śeṣāvayave ca pu° . nikaṭe, manohare ca tri° . tatra svarūpe mṛdulatāntalatāntamalokayaditi māghaḥ . nāśe patatyavirataṃ vāri nṛtyanti śikhino mudā . adya kāntaḥ kṛtānto vā duḥkhasyāntaṃ kariṣyatīti udbhaṭaḥ . vairasyāntaṃ kariṣyati rāmā° . sīmāyāṃ vanāntaparyantamupetya saspṛhamiti naiṣa° . odakāntāt snigdho'nugantavya iti śrutiḥ . sīmā'vadhiḥ sa ca daiśikaḥ kālikaśca . tatra daiśika uktodāharaṇe kālikastu . pakṣānte niṣphalā yātrā māsānte maraṇaṃ dhruvamiti jyoti° . daśāhānte punaḥ kriyeti smṛtiḥ śeṣasīmāyām amuṃ vanāntādvanitavahāriṇamiti māghaḥ . digante śrūyante madamalinagaṇḍāḥ karaṭina iti bhāminī° . gaṅgāprapātāntavirūḍhaśaṣpasiti raghuḥ . śeṣāvayave netrāntamudvīkṣate iti vedānta ityādi . niścaye . ubhayorapi dṛṣṭo'ntastvanayostattvadarśibhiriti gītā . ubhayoḥ sadasatorityarthaḥ . nikaṭe antapālaḥ . smabhāve śuddhāntaḥ . śeṣe niśāntaḥ .

antaḥkaraṇa na° kṛ--karaṇe lyuṭ antarabhyantarasthaṃ karaṇaṃ, karma0, tadvṛttipadārthānāṃ sukhādīnāṃ karaṇaṃ jñānasādhanaṃ 6 ta° vā . jñānasukhādisādhane ābhyantare manobuddhicittādipadābhilapyamāne indriye . taccāntaḥkaraṇam vedāntimate caturvidham . mano buddhirahaṅkāraścittaṃ karaṇamāntaram . saṃśayo niścayo garvaḥ smaraṇaṃ viṣayā ime ityuktakāryabhedāt . anyatra vyaktamuktam yadā tu saṃkalpavikalpakṛtyaṃ tadā bhavettanmana ityabhikhyam . syādbuddhi saṃjñaṃ ca yadā tu vetti suniścitaṃ saṃśayarūpahīnam . anusandhānarūpaṃ taccittañca parikīrtitam . ahaṃkṛtyātmavṛttyā tu tadahaṅkāratāṃ gatamiti . etadanusāreṇaiva śārādāyāmuktam antaḥkaraṇamātmanaḥ . manobuddhirahaṅkāraścittañceti prakīrtitamiti . tasya ca jñānādipratyakṣakaraṇatvādantaḥkaraṇatvam . tatsādhakamanumānañcettham jñānasukhādipratyakṣaṃ svagrāhakendriyasāpekṣaṃ pratyakṣatvāt rūpādipratyakṣavat . naca cakṣurādīnāṃ tatkaraṇatvaṃ sambhavati rūpāditvābhāvādityantaḥkaraṇasiddhiriti naiyāyikādayaḥ . sāṃkhyādayastu mahattattvāparaparyāyamevāntaḥkaraṇamaṅgīcakruḥ . pañcatanmātrebhyo bhūtebhyaścāhaṅkārarūpadravyasiddhimuktvā tenā'ntaḥkaraṇasyeti sāṃ° sū° tatsiddhiruktā tadanumāne ca bhāṣye evaṃ prayogādikaṃ darśitam . ahaṅkāradravyaṃ niścayavṛttimaddravyopādānakaṃ niścayakāryadravyatvāt yannaivaṃ tannaivaṃ yathā puruṣādiriti . atrāpyayaṃ tarkaḥ, sarvo'pi lokaḥ padārthamādau svarūpato niścitya paścādabhimanyate ayamahaṃ, mayedaṃ kartavyamityādirūpeṇeti, tāvat siddhameva . tatrāhaṅkāradravyakāraṇākāṅkṣāyāṃ vṛttyoḥ kāryakāraṇabhāvena tadāśrayayoreva kāryakāraṇabhāvo lāghavāt kalpyate kāreṇasya vṛttilābhena kāryavṛttilābhasyautsargikatvāditi . yadyapi antaḥkaraṇamekaṃ tathāpi vaṃśaparvasvivāntarabhedamāśrityāntaḥkaraṇatraye kramaḥ, kāryakāraṇabhāvaścoktaḥ yogopayogiśrutismṛtiparibhāṣānusārāditi mantavyam . taduktaṃ vāśiṣṭhe . ahamarthodayo yo'yaṃ cittātmā vedanātmakaḥ . etaccittadrumasyāsya vījaṃ viddhi mahāmate! .. etasmāt prathamodbhinnādaṅkuro'bhinavākṛtiḥ . niścayātmā nirākāro buddhirityabhidhīyate .. asya buddhyabhidhānasya yāṅkurasya prapīnatā . saṅkalparūpiṇī tasyāścittacetomanobhidhā iti . ahamartho'gtaḥkaraṇasāmānyam . atra vākye bījāṅkuranyāyenaikasyaivāntaḥkaraṇavṛkṣasya vṛttimātrarūpeṇa cittādyavasthābhedāḥ kramikāstrividhāḥ pariṇāmā uktā iti . sāṅkhyaśāstre ca cintanāvṛttikasya cittasya buddhāvevāntarbhāvaḥ . ahaṅkārasya cātra vākye buddhāvantarbhāvaḥ iti .. kārikāyāmapi antaḥkaraṇaṃ trividhaṃ daśadhā vāhyaṃ trayasya viṣayākhyamiti traividhyamuktvā sāntaḥkaraṇā buddhiḥ sarvaṃ viṣayamavagāhate yasmāt, tasmāttribidhaṃ karaṇaṃdvāri, dvārāṇi śeṣāṇīti tattrayasyaiva prādhānyamuktam . evañca puruṣasya sannidhimātrādadhiṣṭhātṛtvaṃ gauṇaṃ mukhyamadhiṣṭhātṛtvantu antaḥkaraṇasyaiva yathoktam antaḥkaraṇasya tadujjvalitatvāllauhavadadhiṣṭhātṛtvam sāṃ° sū° .. antaḥkaraṇasyānupacaritamadhiṣṭhātṛtvaṃ saṅkalpādidvārakaṃ pratyetavyam . nanvadhiṣṭhātṛtvaṃ ghaṭādivadacetanasya na yuktaṃ tatrāha . lauhavat tadujjvalitatvāditi . antaḥkaraṇaṃ hi taptalauhavaccetanojjva litaṃ bhavati . atastasya cetanāṃyamānatayādhiṣṭhātṛtvaṃ ghaṭādivyāvṛttamupapadyata ityarthaḥ . nanvevaṃ caitanyenāntaḥkaraṇasyojjva lane citeḥ saṅgitvamagnivadeva syāditi cenna nityojjvalacaitanyasaṃyogaviśeṣamātrasya saṃyogaviśeṣa janyacaitanyaprativimbasya vāntaḥkaraṇojjvalanarūpatvāt . na tu caitanyamantaḥkaraṇe saṃkrāmati yena saṅgitā syāt .. agnerapi hi prakāśādikaṃ na lauhe saṃkrāmati, kintvagnisaṃyogaviśeṣa eva lauhasyojjvalanamiti . nanvevamapi saṃyogena pariṇāmitvamiti cenna sāmānyaguṇātiriktadharmotpattāveva pariṇāmavyavahārāditi . ayaṃ ca saṃyogaviśeṣo'ntaḥkaraṇasyaiva sattvodrekarūpāt pariṇāmādbhavatīti phalabalāt kalpyate puruṣasyāpariṇāmitvena saṃyoge tannimittakaviśeṣāsambhavāditi . ayameva ca saṃyogaviśeśo buddhyātmanoranyo'nyaprativimbane heturiti sā° pra° bhā° . antaḥkaraṇasya ca vṛttayastridhā śāntāghorāstathāmūḍhā manaso vṛttayastridhā . vairāgyaṃ kṣantiraudāryamityādyāḥ śāntavṛttayaḥ . tṛṣṇā snehorāgalobhāvityādyā ghoravṛttayaḥ . sammohobhayamityādyā kathitā mūḍhavṛttayaḥ iti tāsveva vṛttiṣu jñānatvopacārāt tatsādhanatvamindriyāṇām antaḥkaraṇavṛttau jñānatvopacārāditi pañcapādikāvivaraṇam . śāntādīnāmeva sātvikyādirūpeṇa vyavahāraḥ . tāśca vṛttayaḥ kramaśo'kramaśaśca vṛttaya iti sāṃ° sū° ukteḥ yugapadapi bhavantīti sāṃkhyādayaḥ . naiyāyikādayastu ayaupadyājjñānānā mityukteḥ kramikatvamevāṅgīcakruḥ . taccāntaḥkaraṇamaṇuparimāṇamiti naiyāyikādayaḥ . yāvaddehakārya kāritvāt jalāvagāhe ekadaiva sarvadehagataśaityādyupalabdhermadhyaparimāṇamiti sāṃkhyādayaḥ . teṣāṃ ca caturṇāṃ candracaturmukhaśaṅkarācyutā adhiṣṭhātārodevā iti .

antaḥkuṭila pu° antarmadhye kuṭilaḥ . vakrākāramadhyāvayavavati śaṅkhe . vakrāntaḥkaraṇe tri° .

antaḥkṛmi pu° antarabhyantare kṛmiryasya . (guṭi) iti khyāte kṛmikoṣaphale . madhyasthakṛmiyukte phalādau tri° .

antaḥkoṭarapuṣpī strī antaḥkoṭare abhyantare puṣpaṃ yasyāḥ jātitvāt ṅīp . antaḥkoṭarapuṣpavatyāṃ nīlavuhnāyām .

antaḥpadavī strī 7 ta° . suṣumṇāmadhyagate pathi .

antaḥpaśu pu° antaḥgrāmamadhye paśavo yatra . grāmamadhye paśusthitikāle prāhṇe, sāyāhne ca antaḥpaśau paśukāmasya sāyaṃ prātaḥ kātyā° 4, 15, 14 . antaḥpaśau kāle grāmamadhye paśavo yasmin kāle, sāyaṃ paśuṣu grāmamadhyeṣu āgateṣu, prātaśca grāmādaniḥsṛteṣviti tadvyā° .

antaḥpāta pu° antarmadhye patatīti pata--kartari ṇa . sandhisthāne . bhāve ghañ . madhyapatane .

[Page 196b]
antaḥpātin tri° antaḥpatati pata--ṇini 6 ta° . madhyapraviṣṭe . striyāṃ ṅīp .

antaḥpātya pu° antarmadhye pātyate pata--ṇic--ādhāre yat . madhye pātanādhāre deśe antaḥpūrbeṇa yūpaṃ parītyāntaḥpātyadeśe sthāpayatīti kātyā° 15, 6, 22, sthāpitagavānāṃ pataye svabhrātre dravyaṃ śatamadhikaṃ vā dattvā yūpāt pūrbadiśi parītyāntaḥpātyadeśe sthāpayediti vedadīpaḥ .

antaḥpura na° antarabhyantaraṃ puraṃ gṛhaṃ karma° . (andara) iti prasiddhe rājñāṃ strīṇāṃ sthānayogye gṛhe . tritayamidamapūrbaṃ dṛṣṭamantaḥpure te ityudbhaṭaḥ vyāyamyāplutya madhyāhne bhoktumantaḥpuraṃ viśet iti bhuktavān vihareccaiva strīṃbhirantaḥpure saheti . antaḥpurapracārañca praṇidhīnāñca ceṣṭitamiti ca manuḥ . tatra sthitatvāt rājamahilāyāmapi . dākṣinyenadadāti vācamucitāmantaḥpurebhyo yadeti śaku° . purśabdasamāse aci strītvāt ṅīp . antaḥpurītyapi strī .

antaḥpuracara pu° antaḥpure carati cara--ṭa 7 ta° . rājantaḥpuracāriṇi kañcukyādau . antaḥpurasthastriyām strī ṅīp .

antaḥpurasahāya pu° antaḥpure sahāyaḥ . rājñāmantaḥpurasahacare vidūṣakādau .

antaḥpurādhyakṣa pu° 6 ta° . vṛddhaḥ kulodgataḥ śaktaḥ pitṛpaitāmahaḥ śuciḥ . rājñāmantaḥpurādhyakṣo vinītaśca tatheṣyate iti narapatyuktalakṣaṇe'ntaḥpurādhivṛte . anye'pi pañca tathā, pañcāpare vāmanako jaghanyaḥ kubjo'paro maṇḍalako'tha sāmī . pūrboktabhūpānucarā bhavanti saṅkīrṇasaṃjñāḥ śṛṇulakṣaṇaistān .. sampūrṇāṅgo vāmano (1) bhagnapṛṣṭhaḥ kiñciccorurmadhyakakṣāntareṣu . khyāto rājño hyeṣa bhadrānujīvī sphīto dātā vāsudevasya bhaktaḥ .. mālavyasevī tu jaghanyanāmā khaṇḍendutulyaśravaṇaḥ susandhiḥ . śukreṇa sāraḥ piśunaḥ kaviśca rūkṣacchaviḥ sthūlakarāṅgulīkaḥ .. krūro dhanī sthūlamatiḥ pratītastāmracchaviḥ syāt parihāsaśīlaḥ . uro'ṃhrihasteṣvasiśaktipāśaparaśvadhāṅkaśca jaghanthanāmā (2) .. kubjo (3) nāmnāyaḥ sa śuddho hyadhastāt kṣīṇaḥ kiñcitpūrvakāye nataśca . haṃsāsevī nāstiko'rthairupeto vidvān śūraḥ sūcakaḥ syāt kṛtajñaḥ .. kalāsvabhijñaḥ kalahapriyaśca prabhūtabhṛtaḥ pramadājitaśca . sampūjya lokaṃ prajahātyakasmāt kubjo'yamuktaḥ satatodyataśca .. maṇḍalakanāmadheyo 4 rucakānucaro'bhicāravit kuśalaḥ . kṛtyāvaitālādiṣu karmasu vidyāsu cānurataḥ .. vṛddhākāraḥ khararūkṣamūrdhajaḥ śatrunāśane kuśalaḥ . dvijadevayajñayogaprasaktadhīḥ strījito matimān .. sāmīti (5) yaḥ so'tivirūpadehaḥ śaśānugāmī khalu durbhagaśca . dātā mahārambhasamāptakāryo guṇaiḥ śaśasyaiva bhavet samānaḥ vṛhatsaṃhitoktalakṣaṇādibhedapañcakāt .

antaḥpurika tri° antaḥpure niyuktaḥ ṭhak saṃjñāpūrbakavidheranityatvānnavṛddhiḥ . antaḥpurādhyakṣe kañcukyādau asmatprārthanāmantaḥpurikābhyo nivedayeti caṇḍakau° .

antaḥpuṣpa na° antargataṃ puṣpaṃ strīrajaḥ . dvādaśavarṣādūrdhamabhyantarajāte strīṇāṃ rajasi . varṣadvādaśakādūrdhvaṃ yadi puṣpaṃ vahirnahi . antaḥpuṣpaṃ bhavatyeva paṇasoḍumbarādivat . iti kāśyapasaṃhitā .

antaḥprakṛti strī antarvartinī prakṛtiḥ rājyāṅgam . rājñāṃ sannikṛṣṭaprakṛtau amātyādau . antaḥprakṛtikopanaṃ hi rājñāṃ mahadvyasanamiti nīti° .

antaḥprajña tri° antaḥsthā pratyaktattvaviṣayiṇī prajñā yasya . ātmānusandhānapare .

antaḥpraviṣṭa tri° antaḥkaraṇe, madhye vā praviṣṭaḥ . hṛdayagate, abhyantaragate ca . antaḥpraviṣṭakarṇapallavaprativimbeneti kāda° ..

antaḥśarīra na° antaḥ sthūladehamadhyasthaṃ śarīram . sthūladehamadhyavartini vedāntamatasiddhe sūkṣmaśarīre . tacca pañcaprāṇamanobuddhidaśendriyasamanvitam . apañcīkṛtabhūtotthaṃ sūkṣmāṅgaṃ bhogasādhana mityuktaṃ saptadaśāvayavaṃ bhogasādhanaṃ sūkṣmamaṅgam . śarīrasya madhye avyayī° . dehamadhye ityarthe avya° . antardehādayo'pyuktārthayoḥ . antareva dehaḥ . manorūpadehe na° .

antaḥśalya na° antaḥkaraṇasya śalyamiva pīḍakatvāt . manaso duḥkhadāyake .

antaḥsaṃjña tri° antaḥ abhyantaravartinī kathanāyogyatvāt aprakāśyā saṃjñā cetanā yasya . vṛkṣādau . te ca manunā darśitā yathā udbhijjā sthāvarāḥ sarve vījakāṇḍaprarohiṇaḥ . oṣadhyaḥ phalapākāntāḥ bahupuṣpaphalopagāḥ . apuṣpāḥ phalavantoye te vanaspatayaḥ smṛtāḥ . puṣpiṇaḥ phalinaścaiva vṛkṣāstūbhayataḥ smṛtāḥ . gucchagulmaṃ tu vividhaṃ tathaiva tṛṇajātaya, . vījakāṇḍaruhāṇyeva pratānāḥ vallya eva ca . tamasā bahurūpeṇa veṣṭitāḥ karmahetunā . antaḥsaṃjñābhavantyote sukhaduḥkhasamanvitā iti .

antaḥsattvā strī antarabhyantare garbhe sattvaṃ prāṇi sāro vā yasyāḥ yasya vā 6 ba° . garbhiṇyāṃ striyām . antaḥsāre tri° .

[Page 197b]
antaḥsukha tri° antarātmani tadanusandhāne eva sukhaṃ yasya . ātmānusandhānamātrasukhe vāhyasukhaśūnye . yo'ntaḥsukho'ntarārāma iti gītā .

antaḥsveda pu° antaḥsvedo madasyandanaṃ madajalaṃ yasya 6 ba° . madasrāviṇi hastini .

antaka pu° antayati antaṃ karoti anta + ṇic--ṇvul . mṛtyau vyājenāpi kṛtā rājan no darśayati sāntakamiti nāra° pu° . dehināṃ svasvakarmānusāreṇa vināśanāya īśvaraniyukte yamākhye devabhede ṛṣiprabhāvānmayi nāntakī'pi prabhuḥ prahartuṃ kimutānyahiṃsrā iti raghuḥ . vināśakamātre tri° krodhāndhastasya tasya svayamiha jagatāmantakasyāntako'hamiti veṇī° . parameśvare pu° tasya sarvabhūtānāṃ pralaye saṃhartṛtvāttathātvam, mahīdadhiśayo'ntaka iti viṣṇusaha° .

antakara tri° antaṃ nāśaṃ karoti kṛ--ṭa upa° sa° . nāśakārake . ahamantakaro nūnaṃ dhvāntasyeva divākara iti bhaṭṭiḥ . striyāṃ ṅīp .

antakaraṇa tri° antaṃ karoti nandyā° lyu . nāśakārake . dyūtaṃ samāhvayañcaiva rājā rāṣṭrādvivāsayet . rājyāntakaraṇāvetau dvau doṣau pṛthivīkṣitāmiti manuḥ . bhāve lyuṭ . nāśane na° .

antakarman na° antasya nāśasya paricchedasya vā karma utpādanam . nāśane . ṣo antakarmaṇi iti pā° dhātu° . syaternāśanārthatvāt sakarmakatvam tena rāghava! sya śarairghorairghoraṃ rāvaṇamāhave ityādau vāraṇasya karmatā syeti syaterlīṭo madhyamaikavacanāntarūpam . paricchedakaraṇe avāsāsīcca vaiyāsakīmityādi .

antakārin tri° antaṃ karoti kṛ--ṇini 6 ta° . antakārake vināśake . striyāṃ ṅīp . ṇvul . antaṃkārako'pyuktārthe tri° .

antakāla pu° 6 ta° . mṛtyukāle, sthitvā'syāmantakāle'pi brahma nirvāṇamṛcchatīti gītā .

antakṛt tri° antaṃ karoti kṛ--kvip 6 ta° . vināśake .

antaga tri° antaṃ gacchati gama--ḍa upa° sa° . kāryāntagāmini, niravaśeṣakāryakārake, pāragāmini, ca yatnena bhojayecchrāddhe bahvṛcaṃ vedapāragam . śākhāntagamathādhvaryaṃ chandogaṃ ca samāptikamiti manuḥ .

antacara tri° ante śeṣāvadhau carati cara--ṭa . kāryādiśeṣagāmini .

antatas avya° anta + sārvavibhaktikastasi . antena ante antādityādyarthe . tatra tṛtīyārthe . vaiśyo'dbhiḥ prāsitābhistu śūdraḥ spṛṣṭābhirantata iti manuḥ . śudhyeta strī ca śūdraścasakṛtspṛṣṭābhirantata iti yā° . saptamyarthe saha dyāvāpṛthivyośca tathā sviṣṭakṛte'ntata iti manuḥ . antataḥ upaspṛśya śuciriti gobhi° . antataḥ antāvacchede ityarthaḥ tāmantato'pakramyetyādau tu pañcamyarthe . apekṣāyāṃ, sambhāvanāyāñca . avayave, śāsane ca viśva° .

antama tri° antika + tamap tādeśceti vede tikaśabdalopaḥ . antikatame atyantunikaṭasthite . śikṣā antumasyeti ṛ° 1, 27, 5, tanū'pā antamo bhaveti ṛ° 6, 46, 10, . bhāṣyakṛtoktārthatayaiva vyākhyātam .

antapāla tri° pu° antaṃ samīpadeśaṃ dvāraṃ pālayati . dvāraprāle . sudyumnastvantapālebhyaḥ śrutvā likhitamāgatamiti bhā° śā° pa° .

antar avya° ama--aran tuḍāgamaśca . madhye, antaḥśāktā vahiḥśaivāḥ sabhāyāṃ vaiṣṇavā matā iti tantram . antarviśvāni bheṣajā ṛ° 1, 23, 20 apsvantaramṛtamapsu iti ṛ° 1, 23, 19, na śmaśruṇi gatānyāsyānna dantāntaradhiṣṭhitamiti manuḥ pratibalajaladheranturaurvāyamāṇa iti antarjvālāvalīḍheti ca veṇī° . sarvamadhyasthe parameśvare dehamadhyasthe jīve ca antaḥprajñaḥ antarjyotirityādi . citte antargatā madanavahniśikhāvalī yetyudbhaṭaḥ antargataṃ prāṇabhṛtāṃ hi vedeti raghuḥ . prāpte, svīkāre ca . asya ca madhyārthe'vyayībhāvaḥ . antarjaladhi anturgṛhamityatyādi avya° .

antara na° antaṃ rāti dadāti rā--ka . avakāśe, avadhau, paridhānāṃśuke antardhāne, bhede, parasparavailakṣyaṇyarūpe viśeṣe, tādarthye, chidre, ātmīye, vinārthe, vahirarthe, vyavadhāne, madhye, sadṛśe ca . āsanne tri° . kṛṣvāyujaścidantaram ṛ° 1, 10, 9, antaraṃ kṛṣva āsannaṃ kuru bhā° pāyurantaro niṣaṅgāya ṛ° 1, 31, 13, antaraḥ samīpavartīti bhā° na yatparo nāntara iti ṛ° 2, 41, 8, antaraḥ samīpavartīti bhā° nikaṭasthe yajñohīlo vo antara iti 8, 18, 19, antaraḥ antike vartamāna iti bhā° . antarayati dūrīkaroti antara--ṇic + ac . apasāraṇe . antargate tri° . hrado astvantaram ṛ° 7, 101, 5 anturamantargatamiti bhā° . vṛ° upa° antaryāmibrāhmaṇe antargate bahuśaḥ prayuktaḥ tacca (130) pṛṣṭhe dṛśyam . yo anturomitramaho vanuṣyāt ṛ° 6, 5, 4, antaraḥ abhyanturavartīti bhā° . purohito'ntaroyāsidūtyam ṛ° 1, 44, 12, antaraḥ devayajanamadhye vartamāna iti bhā° . avakāśe, mṛṇālasūtrānturamapyalabhyam kumā° . tatrāntare jaghnuramuṃ kaṭākṣaiḥ māghaḥ . madhye, dilīpasūnoḥ sa vṛhadbhujāntaramiti raghuḥ . āvayorantare jātāḥ parvatāḥ sarito drumā iti rāmā° . vyavadhāne girirvā vyavadhāyakaḥ . mahānadyantaraṃ yatra taddeśāntaramucyate vṛ° manuḥ . nirantarābhyantaravātavṛṣṭiṣu kumā° nirantaramavyavadhānam ityarthaḥ . ekānture ānulomyāditi manuḥ . bhede saiva viśinaṣṭi punaḥpradhānapuruṣāntaraṃ sūkṣmamiti sā° kā° . śarīrasya guṇānāñca dūramatyantamantaramiti hito° . yadantaraṃ sarṣapaśailarājayoryadantaraṃ vāyasavainateyayoriti rāmā° . vyasane . praharedantare ripum . vahiryoge antare ca purāt cāṇḍālāvāsā iti . upasaṃvyāne (uttarīyavastre,) antaraṃ paridadhāti . sadṛśe, sthāne'ntaratama iti pā° antaraśabdasya purībhinne eva viśeṣye sarvanāmakāryam sumedhasāmantarasmai iti si° kau0, mu° bo° . puryāntu na, antarāyai nagaryai . tatrāpi vahiryoge upasaṃvyāne eva sarvanāmatā . mayūravyaṃsāditvāt nañādeśāntaraśabdasya svajātīyabhinne vṛttiḥ śabdasvābhāvāt rājāntaraṃ rājasutāṃ nināyeti raghuḥ . anyo rājā mayū° rājāntaramiti mallinā° deśāntaramṛte patyau sādhvī tatpādukādvayamiti smṛtiḥ svameva mūrtyantaramaṣṭamūrtiriti artho'yamarthāntarabhāvya eva iti ca kumā° . antarasya bhāvaḥ brāhmā° ṣyañ . āntaryaṃsādṛśye na° yatrānekavidhamāntaryaṃ tatra sthānata āntaryaṃ balīya iti pari° si° kau° . antare bhavaḥ aṇ āntaraḥ tadbhave tri° . kaścana āntaro bhāva iti sā° da° . antaḥkaraṇamāntaramiti vedā° vyavakalane (viyojane) kuryād yathā sthānanakamantaraṃ veti līlā° .

antaragni pu° antarvartī agniḥ . jaṭharānale dīptāntaragniḥ pariśuddhakoṣṭha iti śāmyanti cāyaṃ ciramantaragneriti icchābhighātabhayaśokahate'ntaragnau iti ca suśrutam . agnermadhye avya° . agnimadhye avya° .

antaraṅga pu° antaraṃ sadṛśamaṅgaṃ yasya . atyantapriye, samīpago'ntaraṅgaḥpriyo bhavatīti chā° upa° bhā° . caramagirikuraṅgīśṛṅgakaṇḍūyanena svapiti sukhamidānīmantaraṅgaḥ kuraṅgaḥ iti . vahiraṅgaśāstrīyanimittasamudāyamadhye antabhūtāni aṅgāni nimittāni yasya . vyākaraṇokte paranityavahiraṅgabādhake naimittikakāryabhede, tadbodhakaśāstre ca . yathā grāmaṇinī kule ityādau iko'cīti pā° nityaprāpta numaṃ bādhitvā hrasvo napuṃsake iti pā° hrasvaḥ . pūrbaṃ kṛte tu numi ajantatvābhāvāt hrasvo na syāt . tataśca numrūpakāryaṃ pratyayasthājrūpaṃ nimittamapekṣateiti tadvahiraṅga, hrasvastu prakṛtimātrasāpekṣatvāt antaraṅga iti tasya vahiraṅganimittakakāryabādhakatve vījam . paranityāntaraṅgāpavādānāmuttarottaraṃ baloya iti asiddhaṃ vahiraṅgamantaraṅga iti ca pari° si° ko° . etanmūlikaiva vahiraṅgavidhibhyastu antaraṅgavidhirbalīti kārikā . antaḥ āsannamaṅgaṃ karma° . ārādupakārake na° yathā brahmasākṣātkāre śravaṇamanana nididhyāsanāni, saṃprajñātasamāghau ca dhāraṇādīni trīṇi antaraṅgāṇi . yamādayastu pañca vahiraṅgāṇi . tathā hi yamaniyamāsanaprāṇāyāmapratyāhāradhāraṇādhyānasamādhayaityaṣṭau saṃprajñātasamādheraṅgāni tatra yamādayaḥ vahiraṅgāṇi, pratibandhakasya cittakāyaprāṇendriyamalasya nivartanena paramparayā upakārakatvāt, dhāraṇādayastu saṃprajñātasamādheḥ samānaviṣayatayā sākṣātsvarūpopakārakatvādantaraṅgāṇīti ata eva dhāraṇāditrayamabhidhāya trayamantaraṅgaṃ pūrbebhya iti pāta° sūtre dhāraṇāditrayasyāntaraṅgatvamuktam . dhāraṇādisvarūpādi tattacchabde vakṣyate . asaṃprajñātasamādhau tu sarvāṇyeva vahiraṅkāṇi asamānaviṣayatvāditi bodhyam .

antaracakra na° antaraṃ madhyavarti cakram . tantrokteṣu dehasthasuṣumṇāmadhyastheṣu mūlādhārādiṣu ṣaṭsu padmākāracakreṣu . vivaraṇa ṣaṭcakraśabde dṛśyam . 6 ta° . ātmīyasamūhe na° .

antarajña tri° antaraṃ bhedaṃ viśeṣaṃ jānāti jñā--ka 6 ta° . viśeṣajñe nāntarajñāḥ śriyo jātu priyairāsāṃ na bhūyate iti kirā° .

antaraṇa na° antaraṃ vyavahitaṃ karoti antara + ṇic--bhāve lyuṭ . antaritakaraṇe vyavadhāpane, havirantaraṇe prāk pradhānejyāyā iti kātyā° 25, 5, 15, yadi nāma havirantaritaṃ na gṛhītameva, prāk pravānejyāyāḥ smṛtvā anvāharet hariṣo'ntaraṇaṃ bahūnāṃ madhye ekasyāgrahaṇamiti tadvyā° .

antaratama tri° atiśayena antaraḥ sadṛśaḥ, atyantasadṛśe sthāne'ntaratama iti pā° . sādṛśyañca tulyāsyaprayatnamiti pā° sūtropātta sthānādisāmyam, yathā kakā rādīnāṃ ṅakārādiṣu tulyasthānaprayatnavattvena sāmyam evaṃ sakārasya thakāre . ātmīyatame ca .

antaratas avya° saptamyarthe tasi . madhye ityādyarthe . tṛṇamantarataḥkṛtvā rāvaṇaṃ vākyamabravīt iti rāmā° .

antaradṛś pu° antare dṛg yasya . antarajñe paramātmānusandhā yini . antaraṃbhedaṃ paśyati dṛśa--kvip 6 ta° . vibhedajñe tri° .

antaradeśa pu° karma° . madhyadeśe tadvivaraṇaṃ madhyadeśaśabde dṛśyam

antarapu(pū)ruṣa pu° antaraḥ madhyavartī puruṣaḥ vā dīrghaḥ . antayāmini parameśvare . manyante ca pāpakṛto na kaścit paśyatīti naḥ . tāṃstu devāḥ prapaśyanti svasyaivāntarapūruṣa iti manuḥ .

antarapūjā strī 7 ta° tantrokte manaḥkalpitopacāreṇa pūjāyām tatprakārastu antaryāgaśabde vakṣyate .

antaraprabhava pu° antarebhyo bhinnavarṇamātṛpitṛbhyaḥ prabhavati pra + bhū--ac 5 ta° . saṅkīrṇavarṇe mūrdhāvasiktādau . antaraprabhavāśca dvividhāḥ anulomajāḥ, pratilomajāśca tatrotkṛṣṭavarṇāt apakṛṣṭavarṇāyāṃ striyāṃ jātāḥ mūrdhāvasiktādayaḥ anulomajāḥ, apakṛṣṭavarṇāt utkṛṣṭavarṇāyāṃ striyāṃ jātāḥ pratilomajāḥ sūtādayaḥ . bhagavan! sarvavarṇānāṃ yathāvadanupūrbaśaḥ . antaraprabhavānāñca dharmānno vaktumarhasīti manuḥ . eteṣāṃ bhinnavarṇajātatvāt antaranāmatvamapi manunā hi anulomajān pratilomajāṃśca uktvā tānantaranāmnastu mātṛdoṣāt pracakṣate ityuktam . adhikaṃ varṇasaṅkaraśabde vakṣyate .

antaraya pu° antarmadhye ayaḥ gamanam iṇ--ac . madhyagatau vyavadhāne . lyuḍantamapyatra na° . antaraṃ yāti yā--ka . dehamadhyasthacittagate tri° .

antaraśāyin pu° antare śete śī + ṇini . cittasthe jīve . tasya tatra prativimbarūpeṇa sthitatvāttathātvam .

antarastha pu° antare dehamadhye tiṣṭhati sthā--ka 7 ta° . dehamadhyasthacittasthe jīve .

antarā avya° antareti iṇ--ḍā . nikaṭe, madhye, vinārthe ca . tatra madhye antarā patite piṇḍe sandehe vā punarharediti yā° . antarā mṛtasūtake iti smṛtiḥ . paśumaṇḍūkamārjāraśvasarpanakulādibhiḥ antarā gamane, vidyādanadhyāyamaharniśamiti manuḥ . saumitrerniśitairvāṇairantarā śakalīkṛtā iti raghuḥ . akṣetre vījamutsṛṣṭamantaraiva vinaśyati iti manuḥ . dvayormadhye ansarāntareṇa yukte pā° ukteḥ etatsambandhipadāt dvitīyā . antarā tvāṃ māṃ haririti si° kau° . varjane nikaṭe ca mediniḥ .

antarātman pu° karma° . jīvātmani . tadapi na hariṇākṣīṃ vismaratyantarātmeti sā° da° .

antarāpatyā strī antare garbhamadhye'patyaṃ yasyāḥ . garbhavatyāṃ striyām .

antarāya tri° antaraṃ vyavadhānamayate aya--ac . vyavadhānakārake . asya te vāṇapātapathavartinaḥ kṛṣṇasārasyāntarāyau tapasvinau saṃvṛttau śaku° . vighne ca tvamantarāyo bhavasi cyuto vidhiriti raghuḥ . vairī na ced vepathurantarāya iti sā° da° samādhyantarā yāśca layādayaḥ vedāntasāre darśitāḥ yathā . asyāṅginonirvikalpakasya layavikṣepakaṣāyarasāsvādalakṣaṇāścatvārovighnāḥ sambhavanti . layastāvadakhaṇḍavastvanavalambanena cittavṛtternidrā . akhaṇḍavastvanavalambanena cittavṛtteranyāvalambanaṃ vikṣepaḥ . layavikṣepaṇābhāve'pi cittavṛtte rāgādivāsanayā stabdhīmāvādakhaṇḍavastvanavalambanaṃ kaṣāyaḥ . akhaṇḍavastvanavalambanenāpi cittavṛtteḥ savikalpānandāsvādanaṃ rasāsāsvādaḥ, samādhyārambhasamaye savikalpānandāsvādanaṃ vā . anena vighnacatuṣṭayena rahitaṃ cittaṃ nirvātadīpavadacalaṃ sadakhaṇḍacaitanyamātramavatiṣṭhate yadā, tadā nirvikalpakasamādhirityucyate . taduktam . laye saṃbovayet cittaṃ vikṣiptaṃ śamayetpunaḥ . sakaṣāyaṃ vijānīyāt śamaprāptaṃ na cālayet . nāsvādayedrasaṃ tatra niḥsaṅgaḥ prajñayā bhavet iti . yogaśāstroktāḥ pradhānapuruṣasākṣātkārāt prāmbhavāḥ prātibhādayaḥ siddhayaḥ vivekasākṣātkārasyopasargāparaparyāyā antarāyāḥ yathoktaṃ pātañjalasūtre tataḥ prātibhaśrāvaṇavedanādarśāsvādavārtā jāyante ityanena prātibhādisiddhīruktvā te samādhāvupasargā vyutthāne siddhaya iti ayamarthaḥ . yogajaśukladharmānugṛhītena manomātreṇa sarvagocarajñānaṃ prātibhasiddhiḥ . divyānāṃ śabdasparśarūparasagandhānāṃ grahaṇe yogajadharmānugṛhītāni śravaṇādīni yathākramaṃ samarthāni yadā bhavanti tadā śrāvaṇavedanādarśāsvādavārtākhyāḥ siddhayaḥ . tathā ca divyaśabdagrahaṇe yadā yoginaḥ śravaṇaṃ samarthaṃ bhavati tadā śrāvaṇamiti saṃjñā evaṃ divyasparśagrahaṇasamarthā tvak vedanāsaṃjñā, divyarūpagrahaṇe samarthaṃ netraṃ darśasaṃjñam . divyarasāsvāde samarthā rasanā āsvādasaṃjñā, divyagandhagrahaṇe samarthaṃ ghrāṇaṃ vārtāsaṃjñā . te prātibhādayaḥ niḥśreyasaphale samādhau tasya yoginaḥ vyutthānasamaye yogavirāmakāle jāyamānāḥ upasargā bhavanti . ato mokṣārthī tānupekṣeteti upadeśaprayojanam nahyātmasākṣātkāraṃ vinā siddhikoṭyāpi kṛtakṛtyatā bhavatīti .

antarārāma pu° antare sarvābhyantare'tisūkṣmatvāt ātmani āramate krīḍati ā + rama kartari ghañ . ātmābhirate . yo'ntaḥsukho'ntarārāma iti gītā .

antarāla na° antaraṃ vyavadhānasīmāmārāti gṛhṇāti ā + rāka rasya latvam . madhye abhyantare . tutoṣa paśyan vitṛṇāntarālā iti bhaṭṭiḥ . vadhūpraveśo'ṣṭidināntarāla iti muhū° diṅnāmānyantarāle pā° . saṅkīrṇavarṇe ca . varṇānāṃ sāntarālānāṃ sa sadācāra ucyate manuḥ . tadvartini tri° svārthe aṇi āntarālamapyatra na° .

antarāladik strī antarālā dik . diśo madhyāyāṃ vidiśi aiśānyādau koṇe .

antarāvedi(dī) strī antarā madhyasthā vediḥ vā ṅīp . gajayoryu vyamānayormadhyasthāyāṃ mṛṇmayavedyām . jayanśrīrantarāvedī mattavāraṇayoriva raghuḥ . antareti pṛthakpadamiti malli° . samūhe cāntarāvedyāmiti trikā° .

antarikṣa na° antaḥ svargapṛthivyormadhye īkṣyate īkṣa--karmaṇi ghañ, antaḥ ṛkṣāṇi asya vā pṛṣo° pakṣe hrasvaḥ ṛkārasya ritvaṃ vā . pakṣimeghasañcārayogye bhūlokasvargamadhyavartini ākāśapradeśe . pṛthivī hiṅkāro'ntarikṣaṃ prastāva iti chā° upa° . antarikṣagatāṃścaiva munīn devāṃśca iti manuḥ . tiryak cāntarikṣaṃ vyapohitamiti atha° . aditirdyauraditirantarikṣamiti ṛ° 1, 89, 10 . aditiradīṃnā akhaṇḍanīyā vā pṛthivī devamātā vā saiva dyaurdyotanaśīlo nākaḥ tataśca saivāntarikṣam antarā dyāvāpṛthivyormadhye īkṣyamāṇaṃ vyometi bhā° . viśvamāprā antarikṣamiti ṛ° 1, 52, 13 . antarikṣamantarikṣāntaṃ dyāvāpṛthivyormadhye vartamānamākāśaṃ viśvaṃ sarvamiti bhā° . divañca pṛthivīṃ cāntarikṣamatho svariti sandhyāmantraḥ . tataśca dyāvāpṛthivīmadhyasthākāśasyaiva bhuvarlokarūpasyāntarikṣatvam . sādayāmyantarikṣasya dhartrīmiti ya° 14, 5 . antarikṣasya bhuvarlokasya dhartrīmiti vedadīpaḥ . atra antarīkṣamapi . asyacāntarīkṣaniruktiḥ śrutau . yo'nvare nākāśa āsīdantarīkṣamabhavadīkṣaṃ hi tannāma tataḥ purāntarā vā idānīmīkṣamabhūditi tasmādantarīkṣamiti .

antarikṣaprā tri° antarikṣaṃ prāti pūrayati prā--pūraṇe vic . antarikṣapūrake antarikṣaprāṃ taviṣībhirāvṛtamiti ṛ° 1, 15, 2 . antarikṣaṃ dyulokaṃ svatejasā prāti prayatīti vic, bhā° .

antarikṣaprut tri° antarikṣaṃ pravate pruṅgatau kvip . antarikṣacare antarikṣaprudbhirapodakābhiriti ṛ° 1, 116, 3 .

antarikṣasad tri° antarikṣe sīdati sañcarati sada--gatau kvip . ākāśacāriṇi . haṃsaḥ śuciṣadvasusadantarikṣasaditi ṛ° 4, 40, 5 . antarikṣasada antarikṣasañcārīti bhā° .

antarikṣasadya tri° antarikṣe sadyam sadanaṃ sada--bhāve yat . arikṣasadane . upari sadyaṃ vā eṣa jayati yo jayatyantarikṣasadyamiti kau° brāhma° .

antarikṣya tri° antarikṣe bhavaḥ yat . antarikṣabhave . pavatāmantarikṣyā iti ṛ° 9, 36, 5 .

antarita tri° antar--iṇa--kartari kta 2 ta° . antargate antaraṃ vyavadhānaṃ karotīti ṇici karmaṇi kta . vyavaghānī gate, vyavadhāpite, tiraskṛte ācchādite, dvirephavṛndāntaritaiḥ saroruhairiti kirā° . apasārite, kuryāt yathāsthānakamantaraṃ veti līlāvatyāmantaraśabdasya viyojane prayogāt tatprakṛtikatayā viyojite ca .

antarindriya na° karma° . antaḥkaraṇe .

antarīkṣa na° antarikṣavatsarvam .

antarīkṣajala na° antarīkṣāt patitaṃjalam śā° ta° . divyodake ākāśātpatitajale

antarīpa pu° antarmadhye gatā āpo'sya ba° ac samā° ātaīttvam . dvīpabhede . dvīpasya hi jalamadhyasthatvāt antargatajalatvāttathātvam iyāṃstu bhedaḥ caturdikṣu jalasattve tasya antarīpatvam dvayordiśorjalasattve dvīpatvamityanayorbhedaḥ . kākākṣigolakanyāyāt dvīpo'striyāmantarīpamityatrāpi astriyāmityasya anvaya iti tenāyaṃ puṃstrī° iti kecit .

anta rīya na° antare bhavaṃ gahāditvāt cha . nābhau dhṛtañca yadvastramācchādayati jānunī . antarīyaṃ praśastaṃ tadacchinnamubhayāntayo rityevaṃlakṣaṇe paridhāne vastre . bhavādyarthe dhūmā° vuñ . āntarīyakaḥ tadbhave tri° .

[Page 201b]
antare avya° antareti iṇ--vic . madhye . ānande'thāntare'ntarā, antareṇa ca madhye syurityamaraḥ .

antareṇa avya° antareti iṇ--ṇa ṭavargāditve'pi ṇasya nettvam . vinārthe, madhyārthe ca . tatra vinārthe antareṇāñjaliṃ baddhvā lakṣmaṇasya prasādanamiti rāmāyaṇam . madhye antareṇa vai yoniṃ garbhaḥ sañcarati kau° brā° . antareṇāpāṃ guṇam iti smṛtiḥ . tatra vinārthe, dvitīyātṛtīye paryāyeṇa, śrīrneśena vinā śambhunāntareṇācyutaṃ sukhamiti mu° bo° . ubhayormadhye'rthe dvitīyā antareṇāhavanīyaṃ gārhapatyañceti kau° brā° .

antargaḍu tri° antarmadhye gaḍuriva nirarthakaḥ . grīvāpradeśe jātasya galamāṃsapiṇḍasya gaḍoryathā nirarthakatvam tadvannirarthake . kimanenāntargaḍuneti sarvadarśana saṃ° . antargaḍu nirarthakamiti mediniḥ .

antargata tri° antaḥantakaraṇe gataḥ . antaḥkaraṇasthe dehasthe ca antargataṃ prāṇabhṛtāṃ hi veda iti raghuḥ . yeṣāmantargataṃ pāpaṃ janānāṃ puṇyakarmaṇāmiti purā° antargatā madanavahniśikhāvalī yā sā bādhyate kimiha candanacarciteneti udbhaṭaḥ . abhyantarasthe ca antargataśave grāme vṛṣalasya ca sannidhāviti . netravaktravikāreṇa gṛhyate'ntargataṃ manaḥ iti ca manuḥ . antargataphalārambhāḥ śasyānāmiva sampadaḥ iti raghuḥ .

antargarbha tri° antarabhyantarastho garbho'sya . abhyantarasthagarbhayukte . kuśau samāvapraśīrṇāgrāvanantargarbhāviti kātyā° 2, 3, 31 . garbhasya madhyam avyayī° . garbhamadhye avya° .

antargarbhin tri° antarmadhye garbho'styasya ini . madhyasthagarbhayukte . anantargarbhiṇaṃ sāgraṃ kauśaṃ dvidalameva ceti pavitralakṣaṇe kātyāyana smṛtiḥ .

antargṛha na° antaḥsthaṃ gṛham . vārāṇasīsthe saptāvaraṇavati sthānaviśeṣe anyasthāne kṛtaṃ pāpaṃ vārāṇasyāṃ vinaśyati . vārāṇasyāṃ kṛtaṃ pāpaṃ pañcakrośyāṃ vinaśyati . pañcakrośyāṃ kṛtaṃ pāpamantargṛhe vinaśyati .. kāśīmā° antargehamapyatra anyatra yatkṛtaṃ pāpaṃ tatkāśyāṃ pariṇaśyati vārāṇasyāṃ kṛtaṃ pāpa mantargehe vinaśyati antargehe kṛtaṃ pāpaṃ paiśācyanarakāvahamiti devo virajasaḥ pīṭhādantargehaṃ viveśa heti ca kāśī° . madhyasthagṛhe ca . gṛhasya madhyam avyayī° gṛhasya madhye avya° .

antarghaṇa pu° antarhanyate kroḍībhavatyasmin antar + hana--ap ni° ghādeśaḥ ṇatvam . dvāramatikramya sthite sāvakāśe deśe tasminnantarghaṇe paśyan praghaṇe saudhasadmanaḥ iti bhaṭṭiḥ .

antarjaṭhara avya° jaṭharasya madhyam avyayī° . jaṭharasya madhye, upacārāt tatsthakoṣṭhe na° .

antarjāta tri° antardehamadhye jātaḥ . dehābhyantarajāte .

antarjānu avya° jānunormadhyam avyayī° . jānunormadhye antarjānu śucau deśa upaviṣṭa udaṅmukhaḥ . prāṅ vā brāhmeṇa tīrthena dvijo nityamupaspṛśediti yā° jānunormadhye hastau kṛtveti raghu° .

antarjyotis na° antargataṃ jyotiḥprakāśakatvāt caitanyam . sarvāntaryāmini parabrahmarūpacaitanye tasya sarvāntaryāmitvāttathātvam .

antarjvalana na° antaḥ dehāntarasya jvalanam . rogakṛte dehāntardāhe . antaḥstho jvalanaḥ . jaṭharānale pu° .

antardadhana na° antardadhyate ādhīyate mādakatā'nena dadhakaraṇe lyaṭ . kiṇuprabhṛtau madyavīje .

antardaśā strī antargatā daśā ādhipatyakālaḥ . jyotiṣokte mahādaśāntargate grahāṇāṃ svādhipatyayuktakālabhede . daśā ca nānāvidhā tāśca daśāśabde vakṣyante . tatrāṣṭottarīyadaśāyāmantardaśā'bhidhīyate vaṅge ca tasyā eva pracalitatvam . ṣaṭsūryasya daśā jñeyāḥ śaśinodaśa pañca ca . aṣṭāvaṅgārake jñeyā budhe saptadaśa smṛtāḥ . śanaiścare daśa proktā gurorekonaviṃśatiḥ . rāhordvādaśa varṣāṇi bhṛgorapyekaviṃśati rityupakramya satyācāryaḥ kṛttikāditraye sūryaḥ somo raudracatuṣṭaye . maghāditritaye bhaumo budho hastacatuṣṭaye .. anurādhātraye saurirguruḥpūrbācatuṣṭaye . dhaniṣṭhātritaye rāhuḥ śeṣe śukraḥprakīrtitaḥ .. sūryopaplavabhaumārkidaśātikaṣṭadā nṛṇām . gurujñacandraśukrāṇāṃ yathepsitaphalapradā .. antardaśājñānaṃ yathā . svadaśābhirdaśāṃ hatvā navabhirbhāgamāharet . labdhā māsāstu taccheṣaṃ pūrayitvā tu triṃśatā .. aṅkairhṛtvā dinaṃ labhyaṃ taccheṣe vaṣṭipūrite . navabhiśca hṛte labdhā jñeyā daṇḍāstadantare .. raveḥ ṣaḍvarṣamadhye tu vedā 4 māsā ravernijāḥ . candrasya daśa māsāśca digdinaṃ pañcamāsakāḥ . kujasya, jñasya rudrāstu māsā digdivasāḥ, śaneḥ . ṛtumāsādyu viṃśaśca gurorvarṣodyuviṃśatiḥ . rāhormāsāṣṭakaṃ jñeyaṃ bhṛgorvarṣastu māsakau evaṃ grahāṇāmanyeṣāmūhyāścaivāntarādayaḥ . yadgrahasyāntare yastu yatsaṃkhyakālamāptavān . tatsaṃkhyaṃ svāntare tasmai sa dadyāditi niścayaḥ . svāntare grahaṇe svāṃśaṃ svāṃśena pūrayet sadā iti jyo° ta° . viṃśottarīye tu . ācaṃ kurājīśabukeśupūrbā vahnyādito bhātkramaśastrivāram . mānaṃ rasāśānagadanticandrakalāṅkacandrādrirasādriviṃśā ityukteḥ kṛttikādikrameṇa ravyādīnāṃ trivāraṃ rasādimitā varṣā mahādaśā . yathā kṛttikāyāṃ jātau raveḥ ṣaṭvarṣāḥ, rohiṇyāṃ jātau candrasya 10 varṣāḥ, mṛge, kujasya 7 varṣāḥ, ārdrāyāṃ rāhoḥ 18 varṣāḥ, punarvasau jīvasya 16 varṣāḥ, puṣye jātau śaneḥ 19 varṣāḥ, aśleṣāyāṃ budhasya 17 varṣāḥ, maghāyāṃ ketoḥ 7 varṣāḥ, pūrbaphālmunyāṃ jātasya śukrasya 20 varṣāḥ, evamuttaraphālganyādiṣu navasu uttarāṣāḍhādiṣu navasu ca ravyādīnāṃ yathākramaṃ ṣaḍādivarṣāḥ . tadantardaśā tu svadaśābhirdaśāṃ hatvā vasubhirbhāgamāharediti viśeṣaḥ . tataśca ubhayordaśayoranupātenāntardaśāmānamunneyam yathā yadi 108 varṣaiḥ 6 varṣāḥ tadā 6 varṣaiḥ kimiti ityādikrameṇa trairāśikena tattanmānam evaṃ 120 varṣaiḥ yadi 6 varṣāḥ tadā 6 varṣaiḥ kimityādikrameṇa trairāśikena tattanmānasiddhiḥ . evaṃ yoginyādidaśāyāmapi antardaśāmānamunneyam .

antardaśāha avya° daśāhasya madhyam avyayī° . daśāhābhyantare antardaśāhe syātāñcet punarmaraṇajanmanī iti manuḥ daśāhapadaṃ svasvajātyuktāśaucadinaparamu .

antardahana na° antarabhyantare dahanam . rogakṛte dehābhyantaradāhe . antaḥsthaḥ dahanaḥ . jaṭharānale pu° .

antardāha pu° antarmadhye dāhaḥ . dehābhyarasantāpe .

antarduṣṭa tri° antaḥ antaḥkaraṇe duṣṭaḥ . duṣṭāntaḥkaraṇe .

antardvāra na° antargataṃ dvāram . gṛhamadhyasthe guptadvāre . jāladvāre kṣīrasvāmī (khiḍkī) dvāre śavaraḥ .

antardhā strī antar + dhā striyāṃ bhāve'ṅ . antardhāne tirodhāne antardhāmupayayurutpalāvalīṣu iti māghaḥ .

antardhāna na° antar + dhā--lyuṭ . tirodhāne dṛśyapadārthasya darśanāyogyasthāne sthitau, munyādīnāṃ śarīratyāge ca . antardhānaṃ gate rāmeiti rāmāyaṇam .

antardhi pu° antar + dhā--ki . ācchādane, vyavadhāne, antardhāne ca antardhau yenādarśanamicchati pā° .

antarnagara na° nagarasya madhyam avyayī° . nagaramadhye antaḥsthaṃ nagaram karma° . antaḥpure . daśānanāntarnagaraṃ dadarśeti rāmā° .

[Page 203a]
antarbhāva pu° antarmadhye bhāvaḥ praveśaḥ . madhyapraveśe samudāyamadhyapāte . ātmānamātmanā bibhradastoti vyavadiśyate antarbhāvācca tenāsau karmaṇā na sakarmaka iti harikā° svaviṣayakajñānaviṣayatve ca bhavati ca vahnimahnodhaviṣayatvādvahnervahnimadantarbhāvaḥ . antaḥsthobhāvaḥ . cittavṛttibhede .

antarbhāvanā strī antaḥsthā vyañjakaceṣṭākārādirahitā bhāvanā . vyañjakaceṣṭādiśūnye cintane .

antarbhāvita tri° antar + bhū--ṇic--kta . madhyapraveśite samudāyāntarbhūtīkṛte . antarbhāvitasattvaṃ cet kāraṇaṃ tadasattvataḥ . nāntarbhāvitasattvaṃ cet kāraṇaṃ tadasattvata iti khaṇḍanakhaṇḍakhādyam . avyavahitapūrbavartitayā kāraṇasya yat sattvasurarīkriyate tasya sattvamasti na vā tasya sattvasvīkāre punastatsattvasya sattvasvīkāre'navasthāpātaḥ tataśca uttaratra ekasya sattvamanaṅgīkṛtyaiva anavasthā vāraṇīyā tathāca kāraṇasattve'pi kutaḥ tathā nāṅgīkriyate . evaṃ ca vināpi sattvaṃ, tadaṅgīkṛtya kāraṇatāsvīkāre na ko'pi doṣo'sti iti tadāśayaḥ .

antarbhūta tri° antarmadhye bhūtaḥ bhū + kta . madhyasthite, antargate ca . kālabhāvādhvadeśānāmantarbhūtakriyāntaraiḥ . sarvairakarmakairyoge karmatvamupajāyate iti harikā° eṣa vai bhagavān viṣṇurantarbhūtaḥ sanātana iti purā° .

antarmanas tri° antargataṃ vāhyavyāpāraśūnyatayā antareva sthitaṃ mano yasya . vyākulacitte, samāhitamanaske ca . duḥkhitasya hi vāhyetaditaravyāpāraśūnyatayā tatpratī kāracintanāyāntareva manasaḥ sthitatvāt tathātvam samādhisthasya tu vāhyaviṣayaparihāreṇa dhyeyātmamātragīcaramanaskatayā tathātvamiti bhedaḥ .

antarmukha tri° antaḥparamātmā mukhaṃ praveśadvāraṃ yasya . vāhyavastuparihāreṇa paramātmaviṣayakatayā praveśayukte cittādau . antarabhyantare mukhaṃ yasya . suśrutokte vraṇasrāvaṇasādhane śastra bhede na° . sūcīkuśapatrācīmukhaśarārīmukhāntarmusvatrikūrcakāni visrāvaṇe iti suśrutam . antaḥkaraṇaṃ avidyāvṛttirūpaṃ dvāraṃ sukhānubhave yasya . svarūpasukhānubhavahetunā avidyāvṛttirūpāntaḥkaraṇena suṣuptau ānandānubhavakārake prājñākhye jīvabhede ānandabhuk cetomukhaḥ prājñaḥ iti śrutau prājñasya ānandabhoge cetomusvatvoktyā tathātvam . mukhasya madhyam avyayī° . mukhasya madhye ityarthe avya° .

antarmātṛkā strī antaḥsthā ṣaṭcakrasthā mātṛkā akārādivarṇāḥ . tantrokteṣu ṣaṭpadmastheṣu akārādiṣu varṇeṣu . te ca varṇā antarmātṛkānyāsaśabde'nupadaṃ vakṣyante .

antarmātṛkānyāsa pu° antaḥsthāyā mātṛkāyā nyāsaḥ uccāraṇapūrbakaṃ tattatsthāneṣu nyāsaḥ . antasthamātṛkāvarṇānāṃ smaraṇapūrbakaṃ tattatsthāneṣu nyāse . yathā nyāso'yamāntara ityupakramya dvyaṣṭapatrāmbuje kaṇṭhe svarān ṣoḍaśa vinyaset . dvādaśacchadahṛtpadme kādīn dvādaśa vinyaset . daśapatrāmbuje nābhau ḍakārādīnnyaseddaśa . ṣaṭpatramadhye liṅgasthe bakārādīnnyasecca ṣaṭa . ādhāre caturovarṇān nyasedvādīn caturdale . hakṣau bhrūmadhyage padme dvidale vinyaset priye! . tanmadhye paravinduñca sṛṣṭisthitilayātmakam . evaṃ samāhitamanā dhyāyennyāsoyamāntaraḥ iti tantrasāraḥ .

antarmṛta pu° strī antargarbhāśaye mṛtaḥ . garbhāśaye mṛte bālakādau bhavatyucchāsapūtiñca śūlaṃ cāntarmṛte śiśau iti suśrutam .

antarya tri° antare bhavaḥ digā° ya . madhyabhave .

antaryāga pu° antarantaḥkaraṇena manasā kalpitopacārairyāgaḥ pūjā homaśca . tantrokte mānasopacāraiḥ pūjane, homabhede ca . arcayan viṣayaiḥ puṣpaistatkṣaṇāt tanmayo bhavet . nyāsaistanmayatābuddhiḥ sohaṃbhāvena pūjayet . tanmayeti tadekatvajñānaṃ sohamiti, mantrākṣarāṇi tacchaktau protāni paribhāvayet . tāmeva paramavyomni paramānandavṛṃhite . darśayatyātmasadbhāvaṃ pūjā homādibhirvineti . viṣayapuṣpāṇi yathā . amāyāmanahaṅkāramarāgamagadaṃ tathā . amohakamadambhañca anindā'kṣobhakau tathā . amātsaryamalobhañca daśapuṣpaṃ vidurbudhāḥ . ahiṃsā paramaṃ puṣpaṃ puṣpamindriyanigrahaḥ . dayā puṣpaṃkṣamā puṣpaṃ jñānaṃ puṣpañca pañcamam . ityaṣṭasaptabhiḥ 15 puṣpaiḥ pūjayet paradevatām . atha homaḥ . ātmānamaparicchinnaṃ vibhāvyātmānamantarā paramātmajñānamekasvarūpaṃ saṃvibhāvya ca . caturasraṃ tu citkuṇḍamānandamekhalāyutam . ardhamātrākṛtiryonistayā caiva vibhūṣitam . nābhau dhyātvā tanmayasthajñānāgnau juhuyāt yathā . mūlānte nābhicaitanyarūpāgnau haviṣā srucā . jñānapradīpite nityamakṣavṛttīrjuhomyaham . (svāhā iti prathamāhutiḥ, mūlānte) gharmādharmahavirdīpte ātmāgnau manasā srucā . suṣumṇāvartmanā nityamakṣavṛttīrjuhīmmaham . (svāheti dvitīyāhutiḥ, mūlānte) prakāśākāśahastābhyāṃ avalambanmanaḥsrucā . dharmādharmakalāsnehapūrṇamagnaujuhomyaham . (svāheti tṛtīyāhutiṃ juhuyāt . tato mūlānte) . antarnirantaranirindhanaedhamāne māyāndhakāraparipanthini saṃvidagnau . kasmiṃścidadbhutamarīcivikāśamūmau viśvaṃ juhomi vasughādiśivāsanāntam . ityantaryajanaṃ kṛtvā sākṣādbrahmamayo bhavet . na tasya pāpapuṇyāni jīvanmuktobhaveddhruvam . ayamantaryāgojñānināmeva . athāntaḥpañcamakārayajanaprakāraḥ .. taduktaṃ kulārṇave antaryajane . surā śaktiḥ śivomāṃsaṃ tadbhoktā bhairavaḥsvayam . tayoraikyasamutpanne ānandomokṣa ucyate . ānandaṃ brahmaṇorūpaṃ tacca havye vyavasthitam . tasyābhivyañjakaṃ dravyaṃ yīgibhistena pīyate . liṅgatrayaviśeṣajñaḥ ṣaṭcakrapadmabhedataḥ . pīṭhasthānāni cāgamya mahā padmavanaṃ vrajet . āmūlādhāramābrahmarandhaṃ gatvā punaḥ punaḥ . ciccandrakuṇḍalīśaktisāmaramyamahodayaḥ . vyomapaṅkajaniṣyandasudhāpānarato naraḥ . madhupānamidaṃ devi! cetaranmadyapānakam . puṇyāpuṇyaṃ paśuṃ hatvā jñānakhaḍgena yogavit . pare layaṃ nayeccittaṃ palāśīti nigadyate . mānasādindriyagaṇaṃ saṃyamyātmani yojayet . māṃsāśī sa bhaveddevi! itare prāṇighātakāḥ . śivaśaktyātmamithunasaṃyogānandanirbharāḥ . muktāste saithunaṃ tatsyāditare strīniṣevakāḥ iti ta° sā° antaḥpūjāṃ vidhāyaiva vāhyapūjāṃ samācarediti tantram .

antaryāma pu° antaryāmo yasmāt . graharūpe sāmāparākhye pātrabhede . triṣṭubhaḥ svāraṃ svārādantaryāmaḥ antaryāmāt pañcadaśa iti yaju° 13, 55 svārāt sābhno'ntaryāmaṃ grahaṃ niramimīteti śruteriti vedadīpaḥ . tacca yajñiyaṃ pātrabhedaḥ . suhavā sūryāyāntaryāmamanumantrayediti śrutiḥ unnetuḥ pātrayojanamityupakramya kharottarapūrbārdhe upāṃśvantaryāmayoḥ kātyā° 9, 1, 2, kharasya uttarapūrbārdheīśānakoṇe, upāṃśvantaryāmayoḥ pātrayo ryojayati sādayatīti vā tadvyā° .

antaryāmin pu° antarmadhye'nupraviśya yamayati svasvakarmaṇi indriyādīni jīvaṃ vā vyāpārayati yama + ṇic--ṇini . antarāviśya bhūtāni yo bibhartyātmaketubhiḥ . antaryāmīśvaraḥ tākṣāt bhave dityukte īśvare antareṣa yamayatītyādi vṛhadāraṇyakāntaryāmibrāhmaṇoktestasya tathātvam . ātmaketubhiḥ nijavyāpāraiḥ prāṇādivṛttibhirityarthaḥ . vāyau ca tasya sarvaprāṇiṣu adhyātmavāyurūpeṇa sthitatvāttathātvam . antargatavastujñātari tri° .

antaryāmivrāhmaṇa na° antaryāmina īśvarasya jñāpakam brāhmaṇaṃ mantretaravedabhāgaḥ . vṛhadāṇyakāntargate antaryāminaḥ īśvarasya jñāpake brāhmaṇe . tacca 130 pṛṣṭe darśitam .

antarloma na° antargatamācchādyaṃ loma ac samā° . ācchādye lomni .

antarvaṃśika tri° antarvaṃśe rājñāmābhyantaragṛhe niyuktaḥ niyuktārthe ṭhak saṃjñāpūrbakavidheranityatvānna vṛddhiḥ, antarvaṃśaḥ niyojyatayā'styasya ṭhan vā . rājñāmantaḥpure rakṣaṇārthaṃ niyukte kubjavāmanādau .

antarvaṇa avya° vanasya madhyam ṇatvam . vanasadhye ityarthe .

antarvatnī antarastyasya garbha iti vākye antarvatpativatornugiti pā° antaḥśabdasyādhikaraṇaśaktipradhānatayā'stisāmānādhikaraṇyābhāvāt aprāptau matup adupapatve masya vaḥ nuk ca . garbhavatyām striyām . tasyāmevāsya yāminyāmantarvatnī prajāvatī sutāvasūta sampannāviti raghuḥ . antaḥśabdasya tatsthalakṣaṇayā astyarthe matup masya vaḥ . antaḥsthapadārthavati tri° . pumānantarvāṃ sthaviraḥ payasvāniti atha° 9, 4, 3, .

antarvami pu° antaḥsthita eva vāṇayati udgāraśabdaṃ kārayati vaṇa--śabde in ṇasya matvam . (ḍhekura) itikhyātasyodgāraśabdasya kārake ajīrṇanāmake rogabhede .

antarvartin tri° antaḥ madhye vartate vṛta--ṇini . madhyavartini . antarvartinīṃ vibhaktimāśrityeti si° kau° .

antarvā tri° antaḥ antaraṅgabhāvam antaḥkaraṇaṃvā vāti gacchati snigdhatvena vā--gatigandhanayoḥ vic . putrapaśvādiṣu .

antarvāṇi tri° antargatā antaḥkaraṇe sthitā śāstravākyātmikā vāṇī yasya ba° samāsāntavidheranityatvānna kap hrasvaśca . bahuśāstravākyābhijñe paṇḍite .

antarvāvat tri° antarvāḥ putrādirastyasmin matup masya vaḥ . putrādimati antarvāvat kṣayaṃ dadhe iti ṛ° 1, 40, 7, antarvāvat antaḥsthitaputrādimattvāt bahuguṇopetaṃ kṣayaṃ gṛhamiti bhā° .

antarvāṣpa tri° antargataṃ vāṣpam . vāhyāprakāśite kaṇṭhapathāprāpte rodanajanyajalakaṇe . ba° . tadyuktapadārthe tri° . antarvāṣpavilocane iti .

antarvigāha pu° antarbhūtvā vigāhaḥ . madhyapraveśaṃ . lyuṭ . antarvigāhanamapyatra na° hema° .

antarvedi pu° antargatā vediryatra deśe . brahmāvartadeśe, sa ca deśaḥ ā prayāgāt harirdvāraparyanto gaṅgāyamunayormadhyadeśaḥ . vedyā madhyam avyayī° . vedimadhye avya° . śrapaṇasya paścādupaviśatyantarvedi vā kātyā° 2, 5, 11, antarvedi vedyāḥ kariṣyamāṇāyāḥ pradeśo lakṣyate tasya deśasyābhyantare upaviśatīti tadvyā° anyadantarvedi kātyā° 13, 3, 3 . antarvedi vihitaṃ karnma ṭhan . antarvedikam antarvedivihite iṣṭyādau karmaṇi nityamaiṣṭikapaurtikamiti manubacane aiṣṭikamantarvedikamiti kūllū° .

antarvedī strī pṛthivyā madhyasthitatvādantarvedīva . haridvārāvadhiprayāgaparyante śaśasthalīti brahmāvarta iti ca khyāte deśe

antarveśika tri° antarveśe antaḥpure niyuktaḥ ṭhak saṃjñā pūrbakavidheranityatvāt na vṛddhiḥ . antaḥpurarakṣaṇāya niyukte kañcukyādau . antarveśmikādayo'pyatra .

antarhatya avya° antar + hana--lyap . madhye hatvetyarthe antaraparigrahe pā° aparigraha evāsya gatitvena samāsaḥ parigrahe tu na, antarhatvā gataḥ hataṃ parigṛhyeti si° kau° .

antarhāsa pu° antaraprakāśo hāsaḥ . gūḍhahāsye, 6 ta° . tadvati tri° .

antarhita tri° antar + dhā--kta . gupte, tirohite ca . antarhitaṇyartha iti si° kau° .

antavat tri° anto nāśaḥ paricchedo vā'sya matup masya vaḥ . avaśyanaśvare antavanta ime dehā nityasyoktāḥ śarīriṇa iti gītā . paricchedayukte sīmāvati ca . sa haitānantavata upāste'ntavataḥ sa lokān jayatīti vṛ° u° . antavataḥ paricchinnāniti bhā° . striyāṃ ṅīp .

anta(nte)vāsin pu° ante samīpe vastuṃ śīlamasya vasa--ṇini saptamyā vā aluk . śiṣye . striyāṃ ṅīp . samīpasthite tri° .

antavelā strī antasthā velā'vadhiḥ kālo vā 6 ta° . śeṣasīmāyām, nāśasamaye ca .

antaśayyā strī śayanaṃ śayyā śīṅ--bhāve kyap antasya nāśārthaṃ śayyā caturthyarthe 6 ta° . maraṇārthaṃ bhūmiśayyāyām, taddhetutvāt śmaśāne ca . anta eva śayyā nirvyāpāratvasādṛśyāt karma° . maraṇe .

antasad pu° ante nikaṭe sīdati sada--kvip . antevāsini śiṣye . tamupāsate gurumivāntasada iti kirā° . samīpage tri° .

antassalila na° antaraprakāśaṃ salilam . bhūmimadhyasthe jale gaṅgāyā antassalilavāhitvānna doṣa iti raghu° . satvābhāvapakṣe antaḥsalilamapyatra . antargataṃ salilaṃ yasyāḥ . aprakāśitajalāyāṃ sarakhatīnadyāṃ strī . salilasya madhyam avyayī° . jalamadhye avya° . antaḥsalilamavagāheteti smṛtiḥ .

antastāpa pu° antaḥsthitaḥ tāpaḥ . cittatāpe, dehamadhyatāpe ca .

anta(nte)sthā pu° antaḥ sparśoṣmaṇorvarṇayormadhye tiṣṭhatīti sthākvip . yaralavākhyeṣu varṇeṣu te hi kādimāvamānasparśānāṃ śaṣasaharūpoṣyaṇaścamadhyasthāḥ . vā visargalope'ntasthā api . hakāraṃ pañcamairyuktamantasthābhiśca saṃyutam . aurasyaṃ taṃ vijānīyāt kaṇṭhyamāhurasaṃyutamiti pā° śi° . sthā--ka . antaḥstho'pyatra madhyasthitamātre tri° . bhavādau gahā° cha . antaḥsthīyaḥ madhyasthabhave tri° .

antādi tri° ādiśca antaśca dva° rāja° vā paranipātaḥ . ādyantayoḥ . antādivacceti pā° .

antānala pu° antasya pralayasyānalovahniḥ . pralayānale, antyeṣṭikarmāṅgavahnau ca .

antāra pu° antaṃ vanaparyantadeśamṛcchati ṛ--aṇ upa° . aghiṣṭhātāramantāraṃ paśūnāṃ puruṣaṃ viduriti bhāratokte paśupālake .

antāvaśāyin pu° ante paryantadeśe'vaśete ava + śī--ṇini . cāṇḍālādau tasya grāmāntasthatvāttathātvam .

antāvasāyin pu° nakhakeśānāmantamavasātuṃ chettuṃ śīlamasya ava + so--ṇini yuk ca . nāpite . ante vṛddhe vayasi avasyati niścinoti tattvam . munibhede . antāya svatoṣārthaṃ jantunāśāya avasyati . prāṇihiṃsake cāṇḍālādau .

anti (kā) strī antyate saṃbadhyate anta--i . naṭābhinayanakāle taduktau jyeṣṭhabhaginyām . svārtheke ṭāpi antiketyapi . sāmīpyārthe avya° mugdhaprabhītavadupeyaturanti mātroriti bhāga° yo no agne'bhidāsatyanti dūre padīṣṭa sa iti ṛ° 1, 79, 11, anti antike bhā° . nahī nu vo maruto antyasme ṛ° 1, 167, 9 . asya sāmīpyārthatvāt padāntareṇa avyayībhāve . tattadarthasāmīpye vṛṣaṇāvantidevagiti ṛ° 1, 180, 7 .

antika tri° antyate saṃbadhyate sāmīpyena, anta--ghañ sosyāstīti matvarthīyaḥ ṭhan . sāmīpyavati . viprāntike pitṝn dhyāyanniti śanaiḥ piṇḍāntike punariti vaseyuśca gṛhāntike iti ca manuḥ . tāmantikanthastabalipradīpāmiti raghuḥ . svārthe ṭhani sāmīpye na° . cūllyāma na° . oṣadhibhede strī . antaṃ śeṣasīmāṃ vyāpnoti anta + kan . paryantavyāpake tri° . keśāntiko brāhmaṇasya daṇḍaḥ kāryaḥ pramāṇataḥ . lalāṭasasmito rājñaḥ syāttu nāsāntiko viśa iti ṣaṭtriṃśadābdikaṃ caryaṃ gurau traivedikaṃ vratam . tadardhikaṃ pādikaṃ vā grahaṇāntikameva veti ca manuḥ . janānte syājjanāntikamiti sā° da° .

antikatama tri° atiśayenāntikaḥ atiśāyane tamap . atyāsanne vede tu tādeśceti tikalope antamo'pyuktārthe .

antikāśraya pu° antikaṃ samīpam āśrayate ā + śrī--ac . nikaṭasthe, avalambanasthāne ca .

antitas avya° antika + tasil kalopaḥ antiśabdādvā tasil . antike ityarthe nakiṣṭaṃ ghnantyantitonadūrāditi ṛ° 2, 27, 13, antitaḥ antikāditi bhā° .

antima tri° ante bhavaḥ anta + ḍimac . antabhave, carame ca . ajātamṛtamūrkhānāṃ varamādyau nacāntimaḥ . sakṛddoṣakarāvādyāvantimaśca pade pade hito° .

antivāma tri° anti antike vāmaṃ vananīyaṃ dhanamasya . nikaṭasthadhane antivāmā dūre iti ṛ° 7, 77, 4 . anti asmadantike vāmaṃ dhanaṃ yasyāḥ sāntivāmeti bhā° .

antevasat pu° ante nikaṭe bidyāgrahaṇāya vasati vasa--śatṛ 7 ta° aluksamā° . śiṣye anteśabdasya pṛthaksthitāvapi tatsabhabhivyāhāramātreṇa tadarthatā . basannivānte vinayena jiṣṇuḥ kirā° .

antevāsin pu° ante nikaṭe vidyāgrahaṇāya vasati vasaṇini 7 ta° aluksamā° . śiṣye yājyāntevāsinorvāpi na tvanyata iti sthitiriti manuḥ kalāpivaiśampāyanāntevāsibhyaśceti ācāryopasarjanāntaścāntevāsīti ca pā° . vāmadevāntevāsī tadāśramavāsīti daśaku° . grāmāderantevāsini cāṇḍālādau tri° .

antodātta na° ante udāttaḥ svaro yasya . antodāttasvarayukte pade pathimathoḥ sarvanāmasthāne pā° sūtre sarvanāmasthāne kim? jyotiṣmataḥ patho rakṣeti udāttanivṛttisvareṇāntodāttaṃ padamiti si° kau° . ante antā vayave udāttaḥ . yādṛśasamudāyasya anta udāttaḥ tādṛśe samudāye karṣātvato ghaño'nta udātta ityadhikāre vihite antodāttasvare, kārṣaḥpāka ityādi . dhātoḥ pā° antodāttaḥ . gopāyatanna iti si° kau° . phiṣo'nta udātta ityadhikāre śāntanavācāryapraṇītasūtraiḥ prātipadikasyānta udāttaḥ . tāni ca sūtrāṇi si° kau° uttarārdhe 551, pṛṣṭhādau upāttāni . tādṛśasūtrotpāttānāṃ prātipādikānāmantodāttatā bodhyā .

antya tri° ante paryante vasatīti anta + yat . cāṇḍāle . antyādapi varaṃ dharmaṃ strīratnaṃ duṣkulādapīti manuḥ antyaścaṇḍāla iti kullū° . bhlecche, caṇḍāṃlāntyastriyo gatvā bhuktvā ca pratigṛhya ca patatyajñānato vipro jñānāt sāmyaṃ tu gacchati narkṣavṛkṣanadīnābhnīṃ nāntyaparvatanāmikāmiti nāntyo na vikalendriya iti ca manuḥ . antyaścaṇḍālādiriti nakṣatravṛkṣanadīmlecchaparvatanāmikāmiti ca kullū° . mlecchānāṃ sarvāpakarṣāntabhavatvāttathātvam . avasānabhave, jāyāyai pūrvamāriṇyai dattvāgnīnantyakarmaṇīti manuḥ nānāvījeṣvantya eva sāmarthyāt kātyā° 2, 4, 10, asahyapīḍaṃ bhagavan! ṛṇamantyamavehi me iti visasarjatadantyamaṇḍanamiti ca raghuḥ kriyatāṃ kathamantyamaṇḍanamiti kumā° . avasānañca daiśikaṃ kālikañca uktodāharaṇe yathāyathaṃ bodhyam antāya paricchedāya hitaḥ yat . paricchedakārake vaiśiṣikokte viśeṣapadārthe antyo nityadravyavṛttirviśeṣaḥ parikīrtita iti bhāṣā° pralaye paramāṇūnāṃ gaganādīnāñca anyasya viśeṣakārakasyābhāvāt viśeṣasyaiva paricchedakaratvamiti tasyāntyatvam . sustāyām strī . antime vastuni tri° . yathā nakṣatrāṇāṃ madhye revatī, rāśīnāṃ madhye mīnaḥ, varṇānāṃ madhye hakāra ityādi . saṃkhyābhede na° jaladhiścāntyaṃ madhyaṃ parārdhamiti daśaguṇottarā saṃkhye ti bhāskṛrācāryokte parārdhaśatabhāge . gaṇitaśāstrokte sarvasya vāmasthitāṅke sthāpyo'ntyavargo dviguṇāntyanighna iti līlā° . lagnāvaghidvādaśarāśau pu° ṣaṣṭhe'ṣṭame'ntye bhuvicenthiheśa iti nīla° tā° . trikoṇāṣṭakayūkāntyagrahāyadvat phalaṃ tathā iti jyoti° . antebhavaḥ digā° yat . siddhāntaśiromaṇyuktāyāṃ carajīvayā yutonāyāṃ trijyāyām strī . yathā kṣitijyayaivaṃ dyuguṇaśca sā hṛtiścarajyayaivaṃ triguṇo'pi sāntyakā . dyujyaiva kṣitijyayottaragole yutā, yāmye rahitā hṛtirbhavati . evaṃ trijyā carajīvayā yutonāntyā syāt . atropapattiḥ . atra gole'horātravṛttakṣitijasaṃpātayorbaddha yat tadudayāstasūtram . evamunmaṇḍalasaṃpātayorbaddhaṃ tadahorātravṛttavyāsasūtram . tadudayāstasūtrayorantaraṃ sarvatra kujyā . atha yāmyottaravṛttasaṃpātayorbaddhaṃ tat tanmitaṃ tasya vyāsasūtram . tayorvyāsasūtrayoryaḥ saṃpātastasmāduparitanaṃ khaṇḍaṃ dyujyā . so'ttaragole'dhaḥsthayā kujyayā yutā yāvat kriyate tāvaddinārdhorkodayāstasūtrayorantaraṃ syāt . dakṣiṇe tu kujyayā hīnā . yatastatrodayāstasūtrādadhaḥ kujyā . yadarkodayāstasūtrayorantaraṃ sā ca hṛtirucyate . evamantyāpi . atrāhorātravṛttavyāsārdhaṃ trijyātulyairaṅkairaṅkyate tāvat trijyātulyaṃ bhavati . tairaṅkairyāvat kujyā gaṇyate tāvaccarajyātulyā bhavati . atha carajyayā trijyā yutonā'ntyāsaṃjñā bhavati . nahyantyāhṛtyoḥ kṣetrasaṃsthānabhedaḥ . kintvaṅkānāṃ gurulaghutvāt kevalaṃ sakhyākṛto bheda ityupapannam pramitā° .

antyakamman na° ante nāśe bhavaṃ karma . antyeṣṭikriyāyām . jāyāyai pūrvamāriṇyai dattvāgnīnantyakarbhaṇi vrātyānāṃ yājanaṃ kṛtvā pareṣāmantyakarma ca abhicāramahīṃnañca tribhiḥ kṛcchrairvyapohati iti jātakarmāntyakarmāṇi navaśrāddhaṃ tathaiva ceti ca manuḥ . tamenaṃ mṛtamito'smādgrāmāt agnaye iti chā° upa° agnaye'gnyarthamṛtvijoharanti puttrā vāntyakarmaṇi iti chā° upa° bhā° .

antyaja pu° strī° antyaḥ san jāyate jana--ḍa . śūdre tastha varṇamadhye śeṣabhavatvāttathātvam . yena kenacidaṅgena hiṃsyāccecchreṣṭhamantyaja iti manuḥ . antyajaḥ śūdraḥ iti kullū° . śeṣajātamātre tri° . antyaścāṇḍāla iva jāyate janaḍa . rajakādiṣu saptaṣu jātiṣu pu° strī° rajakaścarmakāraśca naṭo varuḍa ca . kaivartamedabhillāśca saptaite antyajāḥ smṛtāḥ atrisaṃhitā . na śūdrarājye nivasedityadhikṛtya nopasṛṣṭe'ntyajairnṛbhiriti sahasraṃ tvantyajastriyāmiti ca manuḥ .

antyajanman pu° strī° antyaṃ janma yasya . śūdre, pratigrahastu kriyate śūdrādapyantyajanmana iti manuḥ . śeṣajātamātre tri° .

antyajāti pu° strī° antyā jātiryasya . śūdre . śarīrajaiḥ karmadoṣairyāti sthāvaratāṃ naraḥ . vācikaiḥ pakṣimṛgatāṃ mānasairantyajātitāmiti manuḥ . caṇḍālādau ca . antyajātiravijñāto niveśaścāsya veśmanīti āpa° .

antyabha na° karma° . mīnarāśau, revatīnakṣatre ca tayīḥ rāśi cakrasyānte sthitatvāttathātvam .

antyayoni pu° strī° antyā yonirutpattiryasya . śūdre, caṇḍālādau ca śūdrāśca santaḥ śūdrāṇāmantyānāmantyayonaya iti manuḥ .

[Page 207b]
antyavarṇa pu° strī° karma° . śūdre . padavākyāderavasānasthitākṣare pu° .

antyānuprāsa pu° karma° . śabdālaṅkārarūpe anuprāsabhede (178) pṛṣṭhe'sya vivaraṇam .

antyāvasāyin pu° strī° niṣādastrī tu caṇḍālāt puttramantyāvasāyinam . śmaśānagocaraṃ sūte iti manūkte niṣādastriyāṃ caṇḍālajāte (muradāpharāsa) iti khyāte saṅkīrṇavarṇe striyāṃ ṅīp . caṇḍālaḥ śvapacaḥkṣattā sūto vaidehakastathā . māgaghāyogavau caiva saptaite'ntyāvasāyinaḥ ityaṅgirasoktacāṇḍādiṣu ca . antyāvasāyināmannamaśnīyādyastu kāmata iti aṅgiraḥsmṛtiḥ .

antyāśrama puṃna° karma° . caturthāśrame bhikṣurūpaśeṣāśrame .

antyāśramin pu° antyāśramo'styasya ini . caturthāśramayukte .

antyāhuti strī karma° . antyeṣṭau sāgnikasya mṛtasya dehasaṃskārake yajñabhede antyāhutiṃ hāvayituṃ saviprā iti bhaṭṭiḥ .

antyūti strī anti antikasya vā ūtiḥ rakṣaṇam ava--kvip kalopaḥ . āsannarakṣaṇe ahamantyūtimayobhuvamiti ṛ° 1, 138, 1 .

antyeṣṭi strī antebhavā iṣṭiḥ . sāgnikasya mṛtasya dehasaṃskārārthamiṣṭibhede tatsamatvāt niragnerdāhamātrasaṃskāre ca . patitānāṃ na dāhaḥsyāt nāntyeṣṭirnāsthisañcaya iti śu° ta° smṛtiḥ .

antra na° antyate deho badhyate'nena ati--bandhane karaṇe ṣṭran . dehabaṃndhane--uktāḥ sārdhāstrayo vyāmāḥ puṃsāmantrāṇi sūribhiḥ ardhavyāmena hīnāni strīṇāmantrāṇi nirdeśet . iti vaidyakoktaparimāṇavati nāḍībhede . sārdhatri vyāmānyantrāṇi puṃsaḥ strīṇāmardhavyāmahīnāni suśrutam . niryadantravibhūṣitamiti durgādhyānam yasyāntramannairupalepibhiriti suśrutam .

antrakūja pu° antrasya kūjaḥ śabdabhedaḥ . antravikūjane pakvāśayastho'ntrakūjaṃ śūlaṃ nābhau karoti veti suśrutam .

antrapācaka antrasthaṃ doṣaṃ pācayati . tvacisāre niryāsaviṣe auṣadhibhede sthāvarañjaṅgamañcaiva dvividhaṃ viṣamucyate ityupakramya . daśādhiṣṭhānamādyantu dvitīyaṃ ṣoḍaśāśrayamityabhidhāya mūlaṃ putraṃ phalaṃ puṣpaṃ tvak kṣīraṃ sāra eva ca niryāsāḥ dhātavaścaiva kandaśca daśamaḥ smṛta iti viśeṣataḥ sthāvarasya sthānamuktvā antrapācakakartrarīyasaurīyakakaraghāṭaka rambhanandanavarāṭakāni sapta tvaksāraniryāsaviṣāṇāñceti 252 pṛ° suśrute uktam . vivaraṇaṃ viṣaśabde dṛśyam .

antramāṃsa na° āntrikaṃ chidramārgeṇa dhautaṃ nirmaladhāriṇā . tasya khaṇḍān saṃvidhāya vesavāra (vesama) yutān pacet . niḥsāraṃ virasodgāramantramāṃsamudāhatamiti vaidyakokte pakvamāṃsabhede āntrike .

antravṛddhi pu° antranimittā vṛddhiḥ . suśrutokte rogabhede sa ca rogaḥ mu° 289 pṛ° suśrute darśito yathā vātapittaśleṣmaśoṇitamedomūtrāntranimittāḥ sapta vṛddhayaḥ . tāsāṃ mūtrāntranimitte vṛddhī vātasamutthe kevalamutpattiheturanyatamaḥ .. adhaḥprakupito'nyatamo hi doṣaḥ phalakośavāhinīrabhiprapadya dhamanīḥ phalakośayorvṛddhiṃ janayati tāṃ vṛddhimityācakṣate .. tāsāṃ bhaviṣyantīnāṃ pūrbarūpāṇi bastikaṭīmuṣkameḍhreṣu vedanā mārutanigrahaḥ phalakośaśophaśceti tatrānilaparipūrṇāṃ vastimivātatāṃ paruṣāmanimittānilarujaṃ vātavṛddhimācakṣate, pakvoḍumbarasaṅkāśāṃ jvaradāhoṣmavatīṃ cāśu samutthānapākāṃ pittavṛddhiṃ, kaṭhināmalpavedanāṃ śītāṃ kaṇḍūmatīṃ śleṣmavṛddhiṃ, kṛṣṇasphoṭāvṛtāṃ pittavṛddhiliṅgāṃ, raktavṛddhiṃ mṛdusnigdhāṃ kaṇḍūmatīmalpavedanāṃ tālaphalaprakāśāṃ medovṛddhim .. mūtrasandhāraṇaśīlasya mūtravṛddhirbhavati sā gacchato'mbupūrṇā dṛtiriva kṣubhyati mūtrakṛccha vedanāṃ vṛṣaṇayoḥ śvayathuṃ kośayoścāpādayati tāṃ mūtravṛddhiṃ vidyāt .. bhāraharaṇabalavadvigrahavṛkṣaprapatanādibhirāyāsaviśeṣairvāyuratipravṛddhaḥ prakupitaśca sthūlāntrasyetarasya caikadeśaṃ dviguṇamādāyādhogatvā vaṅkṣaṇasandhimupetya granthirūpeṇa sthitvā'pratikriyamāṇe ca kālāntareṇa phalakośaṃ praviśya muṣkaśophamāpādayatyādhmāto vastirivātataḥ pradīrghaḥ śopho bhavati saśabdamavapīḍitaścoddhvamupaiti . vimuktaśca punarāthamati tāmantravṛddhimasādhyāmityācakṣate iti . ṣaṇmāsānupayujyaitamantravṛddhiṃ vyapohati suśrutam .

andikā strī adi + bandhane ṇvul . nāṭyoktau jyeṣṭhabhaginyāmityamaraṭīkāyāṃ nīlakaṇṭhaḥ .

andū strī andyate badhyate'nena adi + kū . nigaḍe strīpādabhūṣaṇabhede ca . svārthe kan ke'ṇa iti hrasvaḥ . anduko'pyatra svārthikapratyayasya prakṛtito liṅgavacanātikramasya devatāśabdādau darśanāt puṃstvam .

a(ā)ndola dolane ada° cu° ubha° saka° seṭ . a(ā)ndosayati te āndudolat--ta . lyuṭ . a(ā)ndolanam kintvāsāmaravindasundaradṛśāṃ drākcāmarāndolanādi tyudbhaṭaḥ . a(ā)ndolitaḥ . curāderākṛtigaṇatvanāyamutprekṣitaḥ sa ca dīrghādiḥ . āndolat ka dolane iti kavikalpadrumokteḥ hrasvānta ityanye tanmūlaṃ mṛgyam .

andha dṛṣṭivighāte ada° cu° ubha° dhātvarthagṛhītakarmakatvādakarmakaḥ seṭ . andhayati--te āndidhat--ta . andhayan andhitaḥ . kanakamṛgatṛṣṇāndhitadhiyeti sā° da° . dṛṣṭiratra netrendriyajaṃ pratyakṣaṃ vivekajñānañca tadvighātāśrayasya kartṛtvam .

andha tri° andha--ac . netradvayaśūnye ekacakṣurhīne tu nāsya prayogaḥ anupahatanetrāntareṇa tasya darśanasambhavāt . andhaśca dvividhaḥ janmāndhaḥ, utpattau netradvayavānapi rogādinā upahatanetradvayaśca ubhayatraiva tatprayogāt . jaḍamūkāndhabadhirāniti unmatto'ndhaśca varjyāḥ syuriti ca manuḥ . ihaivāste tu sā loke gaurandhevaikaveśmanīti anaṃśau klīvapatitau jātyandhabadhirau tatheti smṛtyantaram andhogaganaṃ na paśyatīti vyu° gadā° vṛddho'ndhaḥ patireṣa mañcakagata iti sā° da° . cakṣuḥsattve'pi ālokādi sahakārikāraṇāntarābhāvena dṛṣṭirāhitye'pi asya prayogaḥ . yathā divāndhāḥ prāṇinaḥ kecidrātrāvandhāstathā pare . keciddivā tathā rātrau prāṇinastulyadṛṣṭaya iti devī° . tatra pecakānāṃ darśane ālokābhāvasyaiva sahakāritayā teṣāṃ divāndhatvam . kapotādīnāṃ tu sūryālokābhāve'pi dīpādyālokāntarasadbhāve rātrāvandhatā . manuṣyāṇāntu divā sūryālokāt, rātrau dīpādyālokāt ubhayatra dṛṣṭimattvānnāndhatvam . vivekajñānaśūnye krodhāndhastasya tasya svayamiha bhaviteti veṇo° naivānyatra madāndhasindūraghaṭeti gaṅgāstotram . smarāndhā gāḍhatāruṇyā samastaratakovideti sā° da° ajñānatimirāndhasyeti gurunatiḥ . parivrājakabhede, tasya sacakṣuracakṣuriva sakarṇaḥ akarṇa ive tyādi śrutyā vāhyavastudarśanaśūnyacakṣuḥśūnyatvokterandhatvam ataeva tiṣṭhatovrajatovāpi yasya cakṣurna dūragam . catuṣpadāṃ bhuvaṃ muktvā, parivrāḍandha ucyate ityanena tasyāndhatvaṃ paribhāṣitam . naṣṭadravalābhālābhopayogitayā jyotiṣaparibhāṣite rāśibhede ca . meṣo vṛṣo mṛgendraśca divāndhāḥ parikīrtitāḥ . nṛyukkarkaṭakanyāśca rātrāvandhāḥ prakīrtitā iti tathā ca meṣādiṣu divā naṣṭadravyasya lābhaḥ tatra grahītuścaurasya divāndhatvāt . mithunādiṣu tu rātrau naṣṭadravyasya lābhaḥ tatra grahītuścaurasya rātrāvandhatvāt anyatra naṣṭasya na lābha ityetatparatayā tatrāndhatvam bhāktam . andhayatītyandham andha--cu° preraṇe ṇic--ac, andha--karaṇe ac vā . tamasi andhakāre andhaṃ tamaste praviśanti ye ke cātmahanojanā iti śrutiḥ . yathārtha jñānāvarake vedāntimatasiddhe ajñāne ca āsīdidaṃ tamobhūtamiti manau tamasāvṛtatattveneti tamasai vāvṛtaṃ tattvaṃ nānupaśyati mūḍhaghīriti ca purāṇe tamaḥśabdenājñānasyaivābhidhānāttathātvam . jale na° medi° . tasya manuṣyāṇāmandhakāritvāttathātvam teṣāṃ hi jalamadhye unmīlitanetrāṇāmapi na darśanamityanubhavasiddham .

andhaka pu° andha--ṇvul . daityabhede sa ca daityaḥ ditau kaśyapādutpannaḥ tasya vareṇa mahādevairabadhyatāmāpede yathoktaṃ harivaṃśe 145 a° ditiruvāca hataputtrā'smi bhagavan! devairdharmabhṛtāmbara! . abadhyaṃ puttramicchāmi devairamitavikramam . kaśyapa uvāca . abadhyaste sutī devi! dākṣāyaṇi! bhavediti . devānāṃ saṃśayo nātra kaścit kamalalocane! . devadevamṛte rudraṃ tasya na prabhavāmyaham . ātmā tataste puttreṇa rakṣitavyo hi sarvathā . anvālabhata tāṃ devīṃ kaśyapaḥ satyavāgatha . aṅgulyodaradeśe tu sā putraṃ suṣuve tataḥ . sahasrabāhuṃ kauravya! sahasraśirasaṃ tathā . dvisahasrekṣaṇañcaiva tāvaccaraṇameva ca . sa vrajatyandhavadyasmādanandho'pi hi bhārata! . tamandhako'yaṃ nāmneti procustatra nivāsinaḥ . abadhyo'smīti lokān sa sarvān bādhati bhārata! . haratyapi ca ratnāni sarvāṇyātmabalāśrayāt . vāsayatyātmavīryeṇa nigṛhyāpsarasāṃ gaṇān . svaveśmanyūrjito'tyarthaṃ sarvalokabhayaṅkaraḥ . paradārāpaharaṇaṃ pararatnavilopanam . cakāra satataṃ mohādandhakaḥ pāpaniścayaḥ iti niśitatriśūladīritāndhakamahāsura iti kāda° . andha eva andhakaḥ svārthe kan . munibhede sa ca vṛhaspatijyeṣṭhabhrātuḥ utathyāt mamatāyāmutpannaḥ vṛhaspatiśāpādandhatvamāpede . tasya jātyandhatvāt dīrghatamā iti nāmāntaraṃ tatkathā bhā° ā° pa° 104 a° utathyasya yavīyāṃstu purodhāstridivaukasām . vṛhaspatirvṛhattejā mamatāmanvapadyata .. uvāca mamatā tantu devaraṃ vadatāmbaram .. antarvatnī tvahaṃ bhrātrā jyeṣṭhenāramyatāmiti . ayañca me mahābhāga! kukṣāveva vṛhaspate! . autathyo vedamatrāpi ṣaḍaṅgaṃ pratyadhīyata .. amodharetāstvañcāpi dvayornāstyatra sambhavaḥ . tasmādevaṃ gate'dya tvamupāramitumarhasi .. evamuktastayā samyak vṛhaspatirudāradhīḥ . kāmātmānaṃ tadātmānaṃ na śaśāka niyantritum .. sa babhūva tataḥ kāmī tayā sārdhamakāmayā . utsṛjantaṃ tu taṃ retaḥ sa garbhastho'bhyabhāṣata .. bhostāta! mā gamaḥ kāmaṃ dvayornāstīha sambhavaḥ . alpāvakāśo bhagavan! pūrbañcāhamihāgataḥ . amogharetāśca bhavānna pīḍāṃ kartumarhasi .. aśrutvaiva tu tadvākyaṃ garbhasthasya vṛhaspatiḥ . jagāma maithunāyaiva mamatāṃ cārulocanām .. śukrotsargaṃ tato buddhvā tasyā garbhagato muniḥ . padbhyāmarīdhayanmārgaṃ śukrasya ca vṛhaspateḥ .. sthānamaprāptamatha tadretaḥ pratihatantadā . papāta sahasā bhūmau tataḥ kruddho vṛhaspatiḥ .. tadṛṣṭvā patitaṃ śukraṃ śaśāpa saruṣānvitaḥ . utathyaputraṃ garbhasthaṃ nirbhatsya bhagavānṛṣiḥ .. yanmāṃ tvamīdṛśe kāle sarvabhūtepsite sati . evamātya vacastasmāttamo dīrghaṃ pravekṣyasi .. sa vai dīrghatamā nāma śāpādṛṣirajāyata . vṛhaspatervṛhatkīrtervṛhaspatirivaujasā .. jātyandhovedavit prājñaḥ patnīṃ lebhe sa vidyayā . taruṇīṃ rūpasampannāṃ pradveṣīṃ nāma brāhmaṇīm .. sa putrān jana yāmāsa gautamādīn mahāyaśāḥ iti . yādavabhede ca sāttvatān sattvasampannāt kauśalyā suṣuve sutān . bhajinaṃ bhajamānañca divyaṃ devāvṛdhaṃ nṛpam . andhakañca mahābāhuṃ vṛṣṇiñca yadunandanam . teṣāṃ visargāścatvāro vistareṇeha tān śṛṇu . andhakāt kāśyaduhitā caturo'labhmatātmajān . kukuraṃ bhajamānañca śabhaṃ kambalavarhiṣam . iti harivaṃśe 38 a° . dūtaṃ saṃpreṣayāmāsa vṛṣṇyandhakaniveśanam, tato vṛṣṇyandhakāḥ kṛṣṇamiti harivaṃśaḥ .

andhakaripu pu° 6 ta° . mahādeve tasya tannāśakatvāttathātvam yathā harivaṃśe 146 a° mumoca bhagavāñchūlaṃ pradīptāgnisamaprabham . tata papāta harotsṛṣṭamandhakorasi durdharam . bhasmasāccākarodraudramandhakaṃ sādhukaṇṭhakamiti . andhakahantrādayo'pyatra . andhakasyāndhakārasya ripurapasārakatvāt . sūrye; candre, vahnau, ca pu° .

andhakavarta pu° andhaka iva vartate vṛta--ac . parvatabhede gahā° cha . andhakavartīyastadbhave tri° .

andhakāra puṃna° andhaṃ karīti kṛ--aṇ upa° sa° . tamasi tacca tejodravyasāmānyābhāvarūpamiti naiyāyikāḥ . nīlaṃ tamodhāvatīti prayogāt nīlarūpavat dhāvanādikriyāvacca dravyāntaram, ālokasya anyatra cākṣuṣapratyakṣe sahakāritve'pi tatpratyakṣe pecakapratyakṣaiva na sahakāritā vastusvābhāvyāditi bheda iti mīmāṃsakādayaḥ . divākarādrakṣati yo guhāsu līnaṃ divābhītamivāndhakāramiti kumā° sukhaṃ hi duḥkhānyanubhūya śobhate ghanāndhakāreṣviva dīpadarśanamiti mṛccha° athāndhakāraṃ girigahvarāṇāmiti raghuḥ . andhakārasya dṛṣṭivighātakatvaṃ manuṣyāṇāmeva teṣāmevālokasahakāreṇa darśanodayāt undurādīnāntu tadabhāve'pi dṛṣṭerudayāt . tataśca ālokarūpasahakārivighaṭanenāsya dṛṣṭirodhakatvamavaseyam . yathārthajñānavirodhini vedāntimatasiddhe ajñāne ca .

andhakāramaya tri° andhakāra + prācurye mayaṭ . pracurāndhakāre .

andhakāri pu° andhakaḥ tadākhyasyāsurasyāriḥ 6 ta° . śive andhakaripuśabde'sya vivṛtiḥ .

andhakāsuhṛt pu° andhakasya asūn harati hṛ--kvip tuk ca, andhakasyāsurasya asuhṛt ripurvā 6 ta° . mahādeve .

andhakūpa pu° andhayatītyandhaḥ sa cāsau kūpaḥ . sāndhakāre kūpe . andhaḥ kūpo yatra 7 ba° . narakabhede yathā yastviha vai bhūtānāmīśvarakalpitavṛttīnāmaviviktaparavyathānāṃ svayaṃ puruṣopakalpitavṛttirviviktaparavyathovyathāmācarati sa paratrāndhakūpe tadabhidroheṇa nipatati .. tatrahyasau taistairjantubhiḥ paśumṛgapaṃkṣisarīsṛpairmaśakayūkamatkuṇamakṣikādibhiḥ, ye ke cābhidrugdhāstaiśca sarvato'bhidruhyamāṇastamasi vihatanidrānirvṛtiralabdhāvasthānaḥ parikrāmati yathā kuśarīre jīvaḥ īti bhāga° 5 ska° . andhasya dṛṣṭyabhāvasya kūpa iva . mohe . sahi sarvadṛṣṭyabhāvasyākaraḥ iti tasya tathātvam .

andhaṅkaraṇa na° andhaḥkriyate'nena cvyarthe kṛ--karaṇe khyun . andhakaraṇasādhane .

andhatamasa na° andhayati andha + ac tāmyati aneneti tama--karaṇe--asi karma° ac samāsāntaḥ . niviḍāndhakāre, tadyukte narakabhede ca .

andhatāmasa na° tama eva tāmasaṃ prajñā° svārtheaṇ andhayatoti andhaṃ karma° . niviḍāndhakāre .

andhatāmisra na° tamisrā tamastatiḥ tamisraiva tāmisram andhavatītyandham karma° . niviḍāndhakāre . andham andhakārakaṃ tāmisraṃ yatra 7 ba° . narakaviśeṣe pu° na° . tāmisramandhatāmisraṃ mahārauravarauravau narakaṃ kālasūtrañca nahānarakamevacetyādinā manunā gaṇiteṣu ekaviṃśatinarakabhedeṣu dvitīye narale tatsvarūpam . yastu paravittāpatyakalatrāṇyaśaharati sa hi kālapāśabaddho yamapuruṣairatibhayānakai stāmisre narake balānnipātyate .. anaśanānipānadaṇḍatāḍanasantarjanādibhiryātanābhiryātyamāno janturyatra kaśmalamāsāditaekadaika mūrchāmupayāti tāsisraprāye .. evameva andhatāmisre . yastu vañcitvā puruṣaṃ dārādīnupayuṅkte yatra śarīrī nipātyamāno yātanāstho vedanayā naṣṭamatirnaṣṭadṛṣṭiśca bhavati yathā vanaspatirvṛścyamārnamūlastasmādandhatāmisraṃ tamupadiśanti iti bhāga° 5 ska° .. sāṃkhyaśāstra prasiddhe bhayaviśeṣaviṣayake'bhiniveśe pu° . tāmisro'ṣṭādaśadhā tathā bhavatyandhatāmisraḥ iti sā° kā° . abhiniveśastrāsaḥ divyādivyaśabdaviṣayatvena daśaviṣayakatvāt aṇimādyaṣṭavidhaiśvaryaviṣayatvāccāṣṭādaśadhā . tathā hi devāḥ khalvaṇimādikamaṣṭavidhamaiśvaryamāmādya daśa śabdādīn bhuñjānāḥ śabdādayo bhogyāstadupāyāścāṇimādayo'smākaṃ asurādibhi rmāsma upaghāniṣateti bibhyati tadidaṃ bhayamabhiniveśo'ndhatāmisro'ṣṭādaśaviṣayatvādaṣṭādaśadheti sā° kau° . vedāntimatasiddhe dehe neṣṭe ahameva naṣṭo'smītyevaṃ rūpe ajñāne ca .

andhatva na° andhasya bhāvaḥ . netraghāte cakṣuṣaḥ svagrāhyāsāmarthye ekādaśendriyabadhā ityādi sā° kā° (49) vyākhyāne kaumudyām bādhiryaṃ kuṣṭhitāndhatvajaḍatā'jighratā tathā . mūkatā kauṇyapaṅgutvaklaivyodāvartamandatā ityādinā śrītrādīnāṃ krameṇa indriyāṇāṃ ghātodarśitaḥ .

andhapūtanā strī 384 suśrutokte bālagrahabhede skandagrahaśca prathamaḥ skandāpasmāra eva ca śakunā revatī caiva pūtanā cāndhapūtane tyuddiśya . yodveṣṭi stanamatisārakāsahikkāchardībhirjvarasahitābhirardyamānaḥ durvarṇaḥ satatamadhaḥśayo'mlagandhistaṃ brūyurvararbhiṣajo'ndhapūtanārtamiti tallakṣaṇamuktam .

andhamūṣikā strī andhaṃ dṛṣṭyabhāvaṃ muṣṇāti muṣa--ṇvul dīrghaḥ . devatāḍavṛkṣe tatsevane hi cakṣuṣmattā bhavatīti vaidyakaprasiddham .

andhambhaviṣṇu tri° anandho'ndhobhavati bhū--cvyarthe sviṣṇuc . andhībhavitari .

andhambhāvuka tri° andha cvyarthe bhū--khukañ . andhībhavitari

andham na° adyate ada--asun num dhaśca . odane . amṛtāndhasodevāḥ . dvijātiśeṣeṇa yadetadandhasā kirā° vipānaṃ śukramandhasa iti yaju° 19, 75 .

andhāhi pu° andho'hiriva . (kuciyā) iti prasiddhe matsye .

andhavartman pu° andhaṃ sūryaprakāśarahitatvādaprakāśaṃ vartma yatra . vāyoḥ saptame skandhe . marudindraḥ sarabhasaḥ sāmajñomānuṣītipāḥ devīviśo'ndhavartmā ca skandhaḥ saptama ā dhruvāditi purā° .

andhātamasa na° karma° anyebhyo'pīti dīrghaḥ . niviḍāndhakāre . rajanyāntu strī .

andhikā strī andhayati andha--preraṇe ṇic ṇvul . dyūtakrīḍāyām tayā hi janaḥ andhaiva vivekaśūnyaḥ kriyate . sarṣapyāñca tasyāścātyantasevanāt dṛṣṭikṣayaḥ vaidyakaprasiddhaḥ .

andhu pu° andha--ku . kūpe . kūpatulyacchidravattvāt puṃcihne ca . vākpāṇipādapāyvandhusaṃjñānyāhurmanīṣiṇa iti śā° ti° . andhurliṅgamiti śabdā° ci° .

andhula pu° andha--ulac . śirīṣavṛkṣe . tatpuṣpadarśanāt viyogināmandhatvāttathātvam .

andha pu° andha--ran . deśabhede sa ca deśaḥ . jagannāthādūrdhabhāgādarvāk śrībhramarātmakāt tāvadandhrābhidhodeśa ityuktaḥ .. vaidehena kārāvarasya striyāmutpādite antyajabhede ca . vyādhabhede iti kāśyapaḥ .

anna na° anityanena ana--nan, adyate iti ada--kta vā annāṇṇa iti pā° nirdeśāt annārthatayā na jagdhiḥ . odane, svinnānne, śasyaṃ kṣetragataṃ proktaṃ satuṣaṃ dhānyanucyate . āmaṃ tu vituṣaṃ jñeyaṃ svinnamannamudāhṛtam iti vasi° smṛ° . annamūlaṃ hi jīvanamityukteḥ teṣāṃ prāṇahetutvāttathātvam . tatrāmānne'pi annaśabdaprayogaḥ āmānnaṃ haraye dattvā pakvaṃ kṛtvātha khādayet . ṣaṣṭirvarṣasahasrāṇi viṣṭhāyāṃ jāyate kṛmiriti purāṇe cāṇḍālānnaṃ bhuktvā trirātra mupavaset siddhaṃ bhuktvā parāka iti viṣṇusūtre, ādityājjāyate vṛṣṭirvṛṣṭerannaṃ tataḥ prajā iti mānave ca tatra prayogāt svinnamannamudāhṛtamiti vaśiṣṭhoktistu paribhāṣārthā na tu tanmātrasyaivānnatābodhanārthā . ataeva annamāśritya pāpāni tiṣṭhanti harivāsare ityādiniṣeghe āmānnabhakṣaṇasyāpi grahaṇam annāni ca vividhāni annāni vividhānīha bhavanti girisambhave! ityupakramya aṣṭādaśavidhāni dhānyānyabhidhāya annavarjabrate devi! etānyeva vivarjaye dityanena padmapurāṇe annabarjanavrate teṣāṃ varjanīyatvābhidhānāt aṣṭādaśa dhānyāni ca dhānyaśabde vakṣyante annamaśitaṃ trevā vidhīyate tasya yaḥsthaviṣṭhodhātustatpurīṣaṃ yanmadhyamastanmāṃsaṃ yo'ṇiṣṭhastanmana iti śrutyā annamayaṃ hi somya mana iti śrutyantaroktaṃ manaso'nnamayatvaṃ yat samarthitaṃ tat sarvaprakārānnavikāratvenaiva . tataśca rājānnaṃ teja ādatte ityādau niṣiddhatāpi sarveṣābheva . śūdreṣu dāsagopālakulamitārdhasīriṇaḥ . bhojyānnāḥ nāpitaścaiva yaścātmānaṃ nivedaye dityādāvapi dāsāderbhojyānnatāpratiprasavaḥ aṣṭādaśānnaviṣayaeva dāsādayaśca saṃkīrṇajātibhedāḥ parāśaroktā veditavyāste ca tattacchabde darśayiṣyante . gorasaṃ tilasaktūṃśca tilapiṇyākameva ca . apūpān bhakṣayet śūdrādyaccānyat payasākṛtamiti saṃvartavacanantu āpadi śūdrānnanivṛttānāmapi bhakṣyatārtham . kandupakvaṃ tailapakvaṃ pāyasaṃ daghi saktavaḥ . etānyaśūdrānnabhujāṃ bhojyāni manuravravīditi hārītavacane aśūdrānnabhujāmiti viśeṣaṇāttathāvagateḥ evameva prā° vi° . annaṃ hi bhūtānāṃ śreṣṭhaṃ tasmāt sarvauṣadhamucyate iti śrutau annasya sarvauṣadhirūpatvokteḥ sarveṣāṃvrīhyādyoṣadhīnāmannatvaṃ vyaktamuktaṃ pṛthivyā oṣadhaya oṣathibhyo'nnamiti śrutau ca oṣadhijamātrasya annatvamuktam adyate'danti ca bhūtāni tasmādannamityucyate iti tanniruktirapi śrutau darśitā . pṛthivyāṃ, tasyāśca annahetutvādannaśabdavācyatā . adbhyo'nnamiti śruteḥ yat kṛṣṇaṃ rūpaṃ tadannasyeti chā° upa° śruteśca . ata eva bhāṣyakṛtā hantāhamimāstisrī devatā iti śrutau idamā tejobannātmikāyā devatāyāḥ parāmarśaḥ ityuktam . udake ca nirukta° tasya ca vṛṣṭerannaṃ tataḥ prajā iti manunā annahetutvoktestathātvam . tathā'niti prāṇityaneneti vyutpatteḥ udakasya prāṇahetutvādannatvam āpomayaḥ prāṇa ityuktvā tatsamarthanāya āpaḥ pītāstredhā vidhīyante tāsāṃ yaḥsthaviṣṭhodhātustanmūtraṃ yomadhyamaḥ tallohitaṃ yo'ṇiṣṭhaḥ sa prāṇa iti chāndogye'pāṃ prāṇahetutvamuktam . tathā ṣoḍaśakalo vā asau puruṣaḥ ityupakragya pañcadaśāhāni māśīḥ kāmamapaḥ pibāpomayaḥ prāṇo na pibito vicchetsyate iti tatraiva jalapānābhāve prāṇaviccheda uktaḥ . prāṇānandahetutvādvā annasya tathātvam yathā āpo vā annādbhūyasyastasmādyadā suvṛṣṭirna bhavati vyādhīyatte prāṇāḥ annaṃ kaṇīyo bhaviṣyatīti atha yadā susuṣṭirbhavati ānandinaḥ prāṇāḥ bhavanti annaṃ bahu bhaviṣyatīti chā° upa° . sūrye pu° si° kau° tasya annahetuvṛṣṭihetvāttathātvam ādityājjāyate vṛṣṭirvṛṣṭerannaṃ tataḥ prajā iti manunā taddhetutvoktestathātvam bhogasādhane upakaraṇe, na° striyo'nnaṃ paśavo'nnañca viśo'nnañca mahīkṣitāmiti manuḥ . bhakṣyadravye ca prāṇasyānnamidaṃ sarvaṃ prajāpatirakalpayat . sthāvara jaṅgamañcaiva sarvaṃ prāṇasya bhojanamiti manunā jaṅgamasyāpyannatvokteḥ .

annakiṭṭa na° 6 ta° . annapākaśabde vakṣyamāṇe annamalabhede .

annakoṣṭha pu° annasya brīhyādeḥ svalpaṃ koṣṭhamiva alpārthe kan . (kuṭī) iti khyāte dhānyādeḥ sthāpanasthāne .

annada tri° annaṃ dadāti dā--ka . annadātari vāridastṛptimāptoti sukhamakṣayyamannada iti manuḥ . annapūrṇākhyadevībhede strī tatpūjādi annadākalpagranthe dṛśyam .

annadāsa pu° annena pālito dāsaḥ . annamātralābhena prāptadāsatve bhaktadāse (peṭabhātā) annasya dāsamātre ca, annasya puruṣo dāsa iti bhārate puruṣasya annahetunaiva dāṃsatvokteḥ .

annadoṣa pu° annasya bhojanapratigrahādikṛtaḥ doṣaḥ pāpaviśeṣaḥ dhātuvaiṣamyaṃ vā . abhakṣyānnabhakṣaṇajanite agrāhyā nnapatigrahajanite ca pāpahetau apathyabhojanajadhātuvaiṣamyakṛte ca doṣabhede ālasyādannadoṣācca mṛtyurviprān jighāṃsati manuḥ . abhakṣyāṇyannāni dvividhāni smṛtyādau niṣiddhatayā uktāni, tāni ca abhakṣyaśabde vakṣyante . vaidyake roganidānatayā uktāni ca, tāni dhātuvaiṣamyasampādanadvārā roganidānatayā vaidyake prasiddhāni yathā mandāgneḥ gurvannādīni .

annapāka pu° 6 ta° . annasya brīhyāderlaukikadahanena viklittyanukūlavyāpārarūpe pacane, bhuktānnasya jaṭharānalena rasaraktādirūpālarāpādane ca tatra laukikapākaḥ cūllyuparisthāpanapūrbādhaḥsantāpanādirlokasiddhaḥ . jāṭharapāko yathā padārthādarśe yogārṇave . āyuṣyaṃ bhuktamāhāraṃ sa vāyuḥ kurute dvidhā saṃpraviśyānnamadhyantu pṛthak kiṭṭaṃ pṛthagjalam . agnerūrdhvaṃ jalaṃ sthāpya tadannaṃ ca jalopari . jalasyādhaḥ svayaṃ prāṇaḥ sthitvāgniṃ dhamate śanaiḥ . vāyunā dhmāyamāno'gniratyuṣṇaṃ kurute jalam . annaṃ taduṣṇatoyena samantāt pacyate punaḥ . dvidhā bhavati tat pakvaṃ pṛthak kiṭṭaṃ pṛthagjalam . rasena tena tā nāḍīḥ prāṇaḥ pūrayate punaḥ . pratarpayanti sampūrṇāstāśca dehaṃ samantataḥ . rasaḥ sa nāḍīmadhyasthaḥ śarīre coṣmaṇā bhṛśam . pacyate pacyamānastu bhavet pākadvayaṃ punaḥ . carmāveṣṭya samantācca rudhirañca prajāyate iti tvagādidhātupākastu 49 pṛṣṭhe uktaḥ .

annapāna na° annasya abhyavahāryamātrasya pānamugabhogaḥ . yāvadadanīyādibhakṣaṇe, athāto'nnapānavividhādhyāyaṃ vyākhyāsyāma iti pratijñāya tasyāśitapītalīḍhasvāditasya nānādravyātmakasyeti suśrute uktatvāt sarveṣāmannapānatvam .

annapūrṇā annaṃ pūrṇaṃ yayā . devībhede annapūrṇe! sadāpūrṇe! śaḍkara prāṇaballame! . jñānavairāgyasirdhyathaṃ bhikṣāṃ me dehi pārvatīti, śaṅkarācāryaḥ . eṣā ca kāśīśvaragṛhiṇī kāśīkhaṇḍe etasyābhūriśo varṇanam .

annapūrṇeśvarī strī bhairavībhede, tantrasāre'syā vivaraṇam . annapūrṇāyāmapi bhikṣāṃ dehi kṛpāvalokanakarī mātānnapūrṇeśvarīti śaṅkarācāryaḥ .

annaprāśana na° prakṛṣṭaṃ vidhānena prathamamāśanaṃ prāśanaṃ 6 ta° . ṣaṣṭhāṣṭamamāsādau vālakādervidhānena prathamamannabhojane . ṣaṣṭhe'nnaprāśanaṃ māsi yadveṣṭaṃ maṅgalaṃ kule iti manuḥ . tato'nnaprāśanaṃ ṣaṣṭhe māsi kāryaṃ yathāvidhi . aṣṭame vāsya kartavyaṃ yadveṣṭaṃ maṅgalaṃ kule iti smṛtyantaram . ṣaṣṭha iti mukhyakalpa iti raghu° . tatrāyaṃ viśeṣaḥ kṛtyacintāmaṇau . annasya prāśanaṃ kāryaṃ māsi ṣaṣṭhe'ṣṭame budhaiḥ strīṇāntu pañcame māsi saptame prajagau muniḥ . tatra vihitatithyādi yathā paṣṭhe māsi niśākare śubhakare riktetare vā tithau saumyādityasitendujīvadivase pakṣe ca kṛṣṇetare . prājeśāditi pauṣṇavaiṣṇavayugairhastādiṣaṭkottarairāgneyāppatipaitryabhaiśca nitarāmannādibhakṣaḥ śubha iti, bhuja° bhī° . prājeśādayaśca rohiṇyādayaḥ 4, 5, 7, 8, 27, 1, 22, 23, 13, 14, 15, 16, 17, 18, 12, 21, 26, 3, 20, 10, . tathācaitanmitāni nakṣatrāṇi tatra . vihitāni . tatra varjyāni . dvādaśīsaptamīnandāriktāṣu pañcaparvasu . balamāyuryaśohanyāt śiśūnāmannabhakṣaṇam . kṛtyaci° . vedhaṃ sarvatra varjaye dityukternakṣatravedhasyāpi tatra varjyatā .

annabhakta tri° annārthaṃ bhaktaḥ dāsaḥ . annamātradānena pratipādite dāsabhede bhaktadāse vivṛtirasya dāsaśabde dṛśyā .

annamaya pu° annasya vikāraḥ anna + vikarārthe mayaṭ . sthūlaśarīre . sthūlaśarīrasya annavikāratvādannamayatvam ataevoktam, pitṛbhuktānnajādvīryājjāto'nnenaiva vardhate, dehaḥ so'nnamayonātmā prāk cordhaṃ tadabhāvata iti vṛddhoktiḥ savā eṣa puruṣo'nnarasa iti śrutau annarasatvoktestasya annamayatvam . annādretaḥ retasaḥ puruṣaḥ iti śrutau ca dehasyānnaṣayatve prakārodarśitaḥ .. annavikṛtimātre tri° . annamayaṃ hi saumya! mana iti śrutiḥ vivaraṇaṃ kośaśabde . annaprakṛtamucyate'smin tat kṛtavacane pā° mayaṭ . annapracure yajñādau annamayoyajña iti si° kau° .

annamala na° pu° annasya malaḥ kiṭṭaḥ . nissāritarasabhāgabhedeṃ (siṭi) iti khyāte'nnakiṭṭe varcaskaḥ mala iti si° kau° . surāyāñca surā vai malamannānāṃ purīṣaṃ malamucyate . tasmāt brāhmaṇarājanyau vaiśyaśca na surāṃ pibediti prā° vi° smṛtiḥ .

annarasa pu° annasya rasaḥ sārāṃśaḥ svādo vā . bhuktasya annasya sārāṃśe savā ayaṃ puruṣo'nnarasa iti śrutiḥ apathyaiḥ saha saṃbhuṅkte vyādhirannarase yatheti vai° . rasastu jaṭharānalenānnasya paripākāt kaścit sārāṃśaḥ . annapākaśabde tadvivaraṇam . annasyāsvāde ca .

annavikāra pu° annasya vikāraḥ . śoṇitādiṣu saptasu dhātuṣu pradhānena vyapadeśābhavantīti nyāyāt caramadhātāvevāsya prayogopādhitvāt carame dhātau śukre rā° ni° . śukrotpattyaryameva hi kramaśaḥśoṇitādipākāttasya prādhānyam . ata eva annādreta iti śrutau annato retasa utpattirdarśitā sā ca paramparayaiva .

annāda tri° annamattuṃ śaknoti ada--aṇ upa° . annabhojanasāmarthyavati dīptāgnau . annavānannādobhavati ya evaṃ vidvāniti chā° upa° . annādaḥ dīptāgniriti śā° bhā° . tviṣimānapacitimān yaśasvī brahmavarcasyannāda iti kātyā° 3, 3, 5 . annabhakṣake tri° ṭiḍḍhāṇañityādi pā° sūtre ādyantayostaddhitasāhacaryāt taddhitāṇantādeva ṅīp anyatona, tenātaḥ striyāṃ ṭāp .

annādin tri° annamatti ada--ṇini 6 ta° . annabhakṣake . bhaikṣeṇa vartayennityaṃ naikānnādī bhavedvratīti manuḥ striyāṃ ṅīp .

annādya na° annarūpamādyaṃ bhakṣyam . annarūpabhakṣye . agnimannādamannādyāyādadhe ya° 3, 5, . annamādyaṃ yasya . annaprabhṛtau tri° annādyāya vyūhadhvaṃ somorājā yamāgamaditi dantadhāvanamantraḥ . annādyenodakena vā iti manuḥ .

annāyus tri° annamāyurjīvanasādhanamasya . annajīvane sa eṣo'nnasya grahoyadvāyurannāyurvā eṣa yadvāyuriti ai° upa° . annāyurannanibandhanāyurannajīvana ityarthaḥ .

annāvṛdha tri° annaṃ vardhate'nena vṛdha--karaṇe kvip 6 ta° pūrbapadadīrghaḥ . annavardhake . ata utvā pitubhṛtojanitrīrannāvṛghaṃ praticarantyannairiti ṛ° 10, 1, 4, .

[Page 213b]
annāśana na° annasya vidhānena āśanam . annaprāśanārthe .

anya tri° ana--aghnyādi° ya . bhinne, sadṛśe ca . utthitaṃ dṛdṛśe'nyacca kabandhebhyo na kiñcaneti raghuḥ . śarīreṇa samaṃ nāśaṃ sarvamanyaddhi gacchati hito° . anyaducchṛṅkhalaṃ satvamanyacchāstraniyantitamiti māghaḥ dhanyāstāguṇaratnarohaṇabhuvodhanyāmṛdanyaiva seti sā° da° sadṛśe anyoktiḥ mukhyatve'sya sarvanāmatā . nānvaye sati sarvasvaṃ yaccānyasmai pratiśrutamiti yā° . vyāptiḥ sādhyavadanyasminniti bhāṣā° . vṛtrahannanyeṣāṃ yā śatakratoriti ṛ° 8, 33, 14, atyasmit yūpe, nidadhāti . reta iti ṛ° 3, 55, 17 . dvandve'ntyasya na tatkāryam, sādhvanyānāṃ sakhidviṣe iti mu° bo° jasi tu vā sādhyanye--sādhvanyāḥ . tasyedamityarthe cha duk . anyadīyaḥ .

anyakāruka pra° anyat karoti kṛ--uṇ svārthe kan kārukaḥ . purīṣakiṭṭe hārā° . anyasya kārake tri° .

anyacitta na° anyadiva svavyāparākṣamaṃ cittaṃ karma° . viṣayālocanāsamarthe citte . 6 ta° . anyamanaske tri° .

anyat avya° . ana--bā° yati . anyārthe . devadattogacchati anyacca yajñadatta iti gaṇa° maho° svarādipāṭhādavyayatvam .

anyatama tri° anya + ḍatamaiti, mugdhabodham . bahūnāṃ madhye nirdhārite ekasmin . nyāyamate anekabhedāvacchinnapratiyogitākabhedavati tacca tadbhinnatve sati tadbhinnatve sati tadbhinnabhinnatvam . yathā dhaṭapaṭagṛhānyatama ityādau ghaṭādibhedatrayabhedo ghaṭapaṭagṛheṣveva, tadbhinneṣu sarvatra tattrayabhedasattvāt . anekatvañca apekṣābodhaviṣayatvaṃ tathā ca yāvantaḥ padārthāḥ anyatamaghaṭakaprathamabhedapratiyogitayā vivakṣitāstāvantaeva bhedā grāhyāstathā ca tāvatpadārthabhinnabhedavattvamevānyatamaśabdārthaḥ . anyatarānyatamaśabdau avyutpanno prātipadike iti kaiyaṭaḥ . tenānyatamasya na sarvanāmakāryam kiṃyattadonirdhāraṇe iti pā° kiṃyattadbhyo'nyatra ḍatarādividhānābhāvānna ḍatamāntatvam ato'vyutpannatvam . iti bhā° pra° u° . ataeva sarvanāmasaṃjñāsūtre ḍataraḍatamāntayoruktatve'pi anyataraśabdasya pṛthaggrahaṇam . karmādiṣaṭkānyatamatvaṃ kārakatvamiti sāramañjarī adhaḥprakupito'nyatamo hi doṣa iti suśrutam .

anyatara tri° anya + ḍatara mu° bo° . dvayormadhye nirdhārite ekasmin . nyāyamate medadvayādicchannapratiyogitākabhedavati tacca tadbhinnatve sati tadbhinnabhinnatvamadhikamanyatamaśabde dṛśyam avyutpannatve'pi asya svaśabdenopāttatvāt sarvanāmakaryam . kiṃyattadbhyo'nyatra ḍatarādyabhāvāt avyutpannatvamiti bhāṣya° pra° udyota° . śubhrādi° apatye ṭhak . ānyatareyastadapatye puṃstrī° .

anyataredyus avya° anyatarasminnahani edyus . anyataradivase .

anyatas avya° anya + saptamyādyarthe tasil . anyatra anyaṃsmādityādyarthe . tatra saptamyarthe naiva na priyatamobhayathāso yadyamuṃna vṛṇute vṛṇute vā . ekatastu dhigamūmaguṇajñāmanyataḥ kathamadaḥpratilambhaḥ iti nai° ekatastu sakalāni nimitta nyanyato manasaḥ pratittiriti nīti° guro ryatra parīvādonindā vāpi pravartate . karṇau tatra pidhātavyau gantavyaṃ vā tato'nyata iti manuḥ . pañcamyarthe tu yā niyuktānyataḥ putraṃ devarādvāpyavāpnuyāditi manuḥ .

anyatastya tri° anyato'nyasmin svetarapakṣe bhavaḥ anyatas + tyap . sapatne . sa ya etamupāste jiṣṇurhāparājiṣṇurbhavatyanyatastyajāyīti śrutiḥ .

anyatkāraka tri° anyasya kārakaḥ 6 ta° duk ca . anyasyakārake .

anyatra avya° anyasmin + anya + tral . anyasminnityarthe . anyatra nidradravyebhya āśritatvamiheṣyate iti bhāṣā° na cānumānagamyaṃ śāstraprāmāṇyaṃ yenānyatra dṛṣṭaṃ nidarśanamapekṣate iti anyatra prajāpativratādibhyaḥ iti ca śārī° bhā° . prakaraṇabalācca kālo deśo vā viśeṣyaḥ tatra kālaḥ . anyatra nidhanāt patyuḥ patnī keśānna vāpayedityādau nidhanakālabhinne kāle ityarthaḥ . uktodāharaṇe tu deśa iti . itarābhyo'pi dṛśyante iti pā° ukteḥ tatrabhavānityādivat prathamārthe tral . prathamārthe devā anyatrāśvibhyāṃ satvaṃ niṣeduriti kau° brā° . anyatra anye ityarthaḥ anyatra dharmādanyatrādharmādanyatra kṛtākṛtāt anyatra bhūtādbhavyācceti kaṭha° upa° . dharmādanyaityarthaḥ .

anyathā avya° anya + prakārārthethāc . anyaprakāre yadabhāvi na tadbhāvi bhāvi cenna tadanyatheti hito° . avāpyate vā kathamanyathā dvayamiti kumā° . niṣkāraṇe medi° abhāvārthe ca anyathānupapattiriti .

anyathākāram avya° anyathā + kṛ + ṇamul . anyaprakāreṇa kṛtvetyarthe yasya yathākaraṇamucitaṃ tatonyarūpeṇa kṛtvetyarthe .

anyathākhyāti strī anyathā anyarūpeṇa khyātirjñānam . yasya yaddharmavattvena jñānamucitaṃ tasya tadbhinnadharmeṇa jñāne . yathā hrado vahnimānityādijñānam tacca bhramātmakaṃ tadabhāva vati tatprakārakatvāt . tacca viśiṣṭamekaṃ jñānaṃ tasyaiva pravartakatvāt tathā ca śuktau rajatatvabhramāt rajatārthinastadgrahaṇe pravṛttirupajāyate iti naiyāyikādayaḥ . mīmāṃsakādayastu tatra jñānadvayam vahnijñānaṃ hradajñānañca asaṃsargāgrahavaśācca tayoḥ viśiṣṭajñānakāryakāritā sati ca hrade vahnerasaṃsargajñāne tatra na pravṛttirityato'saṃsargāgraha eva tat pravartakaḥ apravṛttistu tadabhāve ityāhuḥ . vedāntinastu dharmiṇo'sannikuṣṭasthale nānyathākhyātiḥ kintu alaukikapadārthāntarotpattyā tasya laukikaṃ pratyakṣaṃ jāyate yathā idaṃ rajatamiti jñānaṃ tadvivaraṇamadhyāsaśabde 140 pṛṣṭhe uktam . ato'sata eva tatra khyātirityasatkhyātiḥ dharmisannikarṣasthale tu japāsannikṛṣṭasphaṭikādau anyathā khyātiriti bheda ityaṅgīcakruḥ .

anyathānupapatti strī anyathā abhāve na upapattiḥasambhavaḥ svābhāvaprayojyāsambhave, arthāpapattipramāṇe ca tathā hi pīno devadatto divā na bhuṅkte ityādau divā'bhokturdevadattasya pīnatvaṃ rātribhojanaṃ vinā'nupapannam (asambhavi) iti jñānāt rātribhojanākartṛvṛttipīnatvena rātribhojanaṃ kalapyate tathā ca bhojanasya pīnatvavyāpakatayā vyāpakābhāvasya ca vyāpyā bhāvavyāpyatayā sādhyābhāvavyāpakībhūtābhāvapratiyogitvarūpavyatirekavyāptijñānāt anumitirūpārthāpattirudeti . seyamarthāpattiḥ mīmāṃsakamate pramāṇāntaraṃ naiyāyikānāṃ mate vyatirekavyaptijñānahetukānumitiriti bhedaḥ .

anyathābhāva pu° anyathā anyarūpeṇa bhāvaḥ . yasya yathārūpamucitaṃ tasya tato'nyathārūpeṇa bhavane . anyarūpāśaye ca . ato mayyanyathābhāvī na kartavya iti chā° upa° bhau° jñāte'pi viṣaye tavānuktirityevaṃ rūpo bhāva ityarthaḥ .

anyathābhūta tri° anyathā anyaprakāreṇa bhūtaḥ . prakārāntaratāṃ prāpte . anyathābhūtakhiriti mu° bo° .

anyathāvṛtti strī anyathā'nyarūpeṇa vṛttiḥ . cittādeḥ anyaprakāreṇa vṛttau, (pariṇāme) anyathāsthitau ca .

anyathāsiddha tri° anyathā anyaprakāreṇa siddhaḥ . anyaprakāreṇa siddhe padārthe, nyāyādimate anyathāsiddhirūpāṇāṃ kāraṇatāpratibandhakānāṃ doṣāṇāmāśraye vastuni ca . anyathāsiddhāni ca pañca tatra ghaṭādau daṇḍatvādikamādyam daṇḍādirūpaṃ dvitīyaṃ, kulālajanakaḥ tṛtīyaḥ, gaganādi caturtham rāsabhādi pañcamam, yathoktaṃ bhāṣāyām yena saha pūrbabhāvaḥ kāraṇamādāya vā yasya . anyaṃ prati pūrbabhāve jñāte yatpūrbabhāvavijñānam .. janakaṃ prati pūrbavartitāmaparijñāya na yasya gṛhyate . atiriktamathāpi yadbhavenniyatāvaśyakapṛrbabhāvinaḥ .. ete pañcānyathāsiddhā daṇḍatvādikamādimam . ghaṭādau, daṇḍarūpādi dvitīyamapi darśitam .. tṛtīyantu bhaved vyoma kulālajanako'paraḥ . pañcamo rāsabhādiḥ syādeteṣvāvaśyakastvasau iti ..

anyathāsiddhi strī anyathā anyaprakāreṇa siddhiḥ . anyaprakāreṇa siddhau nyāyādyuktakāraṇatāpratibandhakarūpe pañcavidhe doṣe ca .

anyadartha pu° anyo'rthaḥ karma° duk . bhinnārthe . 6 ta° 3 ta° vā anyārthaḥ anyasyānyena vā'rthe pu° . anyaḥ arthoyasya anyārthaḥ bhinnārthake tri° . anyārtha upanyāsa iti

anyadā avya° anyasmin kāle dā . anyasmin kāle ityarthe anyadā bhūṣaṇaṃ puṃsāṃ kṣamā lajjeva yoṣitāmiti māghaḥ

anyadāśā strī anyā āśā duk . bhinnaprārthane . anyasvāśā 6 ta° . anyasya vāñchāyām anyalābhāśaye .

anyadāśis strī anyā āśīḥ duk . anyāśīrvāde anyasya anyena vāśīriti 6 ta° 3 ta° vā . anyāśīrityeva . anyasya anyena vā'śāsyaprārthane .

anyadāsthā strī anyasmin āsthā duk . anyasminnāsthāyām anyasyāsthā 6 ta° . anyāsthetyeva anyasyāsthāyām .

anyadāsthita tri° anyamāsthitaḥ duk . anyarūpāsthite 3 ta° . anyāsthita ityeva anyenāsthite .

anyadīya tri° anyasyāyam gahā° cha duk ca . anyasambandhini

anyadutsuka tri° anyasmin utsukaḥ duk . anyaviṣayotkaṇṭhite . anyena utsukaḥ 3 ta° . anyotsuka ityeva tatraivārthe tri° .

anyadūti strī anyā ūtiḥ duk . anyarakṣaṇe . anyasya ūtiḥ 6 ta° . anyotirityeva anyasya rakṣaṇe .

anyadrāga pu° anyasmin rāgaḥ duk . anyaviṣayarāge . anyena anyasya vā rāgaḥ 3 ta° 6 ta° vā . anyarāga ityeva anyakaraṇake anyasambandhini ca rāge .

anyapuṣṭa puṃstrī° anyayā nātṛbhinnayā puṣṭaḥ sarvanāmno vṛttau puṃvadbhāvaḥ . kokile apyanyapuṣṭāḥ pratikūlaśabdāḥ śroturvitantrīriva tāḍyamāneti kumā° . balipuṣṭakulādivānyapuṣṭairiti māghaḥ .

anyapūrvā strī anyaḥ pūrvo yasyāḥ . pūrvapatimaraṇādau paścāt kṛtatadbhinnapatikāyāṃ punarbhūstriyām . anyapūrvā ca saptavidhāḥ yathoktaṃ nāradena parapūrbāḥ striyastvanyāḥ sapta proktā yathākramam . punarbhūstribidhā tāsāṃ khairiṇī tu caturvidhā . kanyaivākṣatayoniryā pāṇigrahaṇadūṣitā . punarbhūḥ prathamā proktā punaḥsaṃskārakarmaṇā . deśadharmānavekṣya strī gurubhiryā pradīyate . utpannasāhasānyasmai sā dvitīyā prakīrtitā . (utpannasāhasā utpannavyabhicārā) . asatsu devareṣu strī bāndhavairyā pradīyate . savarṇāya sapiṇḍāya sā tṛtīyā prakīrtitā . strī prasūtā'prasūtā vā patyāveva tu jīvati . kāmārthamāśrayedanyamprathamā svairiṇī tu sā . kaumārampatimutsṛjya yā tvanyaṃ puruṣaṃ śritā . punaḥ patyurgṛhaṃ yāyātsā dvitīyā prakīrtitā . mṛte bhartari tu prāptān devarādīnapāsya yā . upagacchetparaṃ kāmātsā tṛtīyā prakīrtitā . prāptā deśāddhanakrītā kṣutpipāsāturā tu yā . tavāhamityupagatā sā caturthī prakīrtitā iti . anyā api saptavidhāḥ kātyāyanena darśitā yathā sapta paunarbhavāḥ kanyā varjanīyāḥ kulādhamāḥ . vācā dattā manodattā kṛtakautukamaṅgalā . udakasparśitā yā ca yā ca pāṇigṛhītikā . agniṃ parigatā yā ca punarbhūprabhavā ca yā . ityetāḥ kāśyapenoktā dahanti kulamagnivat iti . anyapūrbāvedanañca yugāntaraviṣayamiti mādhavācāryādayaḥ naṣṭe mṛte pravrajite klīve vā patite patau . pañcasvāpatsu nārīṇāṃ patiranyovidhīyate parāśaravākyasya tena yugāntaraviṣayakatvasya vyavasthāpranāt . kaliyuge'pi tatkartavyateti ādhunikāmanyante tatra balābale tattadgranthe evāvagantavye . anyasvāmikamātre'pi manuprabhṛtibhirmānyairbhuktā yadyapi rājabhiḥ . tathāpyananyapūrbeva tasminnāsīt vasundhareti raghuḥ . tataḥ arśaāditvādac, anyā pūrvā yasya vā . tatpariṇetari punarbhūpatau pu° .

anyabhāva pu° anyarūpo bhāvaḥ . anyarūpabhavane anyarūpacittabhāve ca . brā° ṣyañ . ānyabhāvyaṃ tadbhāve na° .

anyabhṛt puṃstrī° anyayā bhriyate bhṛ--karmaṇi kvip . kokile .

anyabhṛta puṃstrī° anyayā bhṛtaḥ puṣṭaḥ . kokile . kalamanyabhṛtāsu bhāṣitamiti raghuḥ . anyapuṣṭamātre tri° .

anyamanas tri° anyasmin manoyasya . svagrāhyaviṣayaparihāreṇa utkaṇṭhayā vyākulībhāvena anyatrāsaktacitte . vā kap . anyamanasko'pyatra tri° .

anyamātṛja pu° anyasyā māturjāyate jana ḍa 5 ta° puṃvad . sāpatne bhrātari asaṃsṛṣṭyapi cādadyāt saṃsṛṣṭonānyamātṛja iti yājña° tādṛśabhaginyāṃ strī .

anyaliṅga pu° anyasya svaviśeṣyasya liṅgamiva liṅgamasya . viśeṣyaliṅgānusāriliṅgake śabde . vā kap . anyaliṅgako'pyuktārthe jñeyāḥ saptānyaliṅgakā ityamaraḥ .

anyavarṇa puṃstrī anyo varṇaḥ yasya . savijātīyavarṇe yathā brāhmaṇasya kṣatriyaḥ kṣatriyasya vaiśyajātirityādi .

anyavādin pu° anyathā pratijñātārthādanyathā vadati vadaṇini . hīnapratijñe vādini--prativādini ca . anyavādī kriyādveṣī nopasthāyī nirutaraḥ . āhūtaḥ prapalāyī ca hīnaḥ pañcavidhaḥ smṛta iti nāradasaṃhitā .

anyavivardhita puṃstrī° anyayā svamātṛbhinnayā vivardhitaḥ puṃvat . kokile . paravardhitamātre tri° .

anyavrata tri° anyat vaidikādbhinnaṃ vrataṃ karma yasya . śrutismṛti--vihitavyatiriktakarmakārake asurādau yatheṣṭācārimānuṣe ca . apadveṣo apahvaro'nyavratasya ṛ° 5, 202, akarmā dasyurabhi no amanturanyavrato'mānuṣaḥ ṛ° 10, 22, 8, .

anyaśākha pu° anyā svādhyāyabhinnā śākhā vedabhāgabhedo yasya . svādhvāyavedaśākhābhinnaśākhādhyāyini anyaśākhodbhavodatto gṛhītaścopanāyita iti dattaka° ca° smṛtiḥ . vā--kap . anyaśākhako'pyuktārthe . svaśākhāmutsṛjya anyaśākhāmadhyetari ca . svārthe kan . śākhāraṇḍe .

anyasādhāraṇa tri° anyena sādhāraṇaḥ . anyena sadṛśe, apyaprasiddhaṃ yaśase hi puṃsāmananyasādhāraṇameva karmeti ku° anyasya sādhāraṇyavati svaparasvatvāspadībhūte sādhāraṇe vittādau .

anyādṛkṣa tri° anya iva paśyati anya + dṛśa--kartari kṛt pā° ukteḥ karmakartari ksa, karmaṇi sak iti mu° bo° . anyādṛśe . kvin . anyādṛgapyatra striyāṃ ṅīp . kañ . anyādṛśastatrārthe ime nūnamīdṛśā anyādṛśā iti chā° upa° . striyāṃ ṅīp .

anyāya pu° nyāyo vicāraḥ, saṅgatiḥaucityaṃ, pratijñādipañcakapratipādakavākyañca abhāvārthe na° ta° . vicārābhāve, saṅgatyamāve, anaucitye, pañcāṅganyāyābhāve ca nyāyaśabdārthe tvadhikaṃ vakṣyate . na° ba° . vicāraśūnye, aucityaśūnye, asaṅgate, pratijñādipañcakavākyaśūnye ca tri° . anyāyenāpi taṃ yāntaṃ ye'nuyānti sabhāsada iti smṛtiḥ . anyāyenāpi yadbhuktaṃ bahūnyabdaśatāni ceti nāradasa° .

anyāyya tri° na nyāyyaḥ . nyāyādanapetabhinne anucite .

anyārtha pu° anyo'rthaḥ vā dugabhāvaḥ . bhinnārthe . anyorthaḥabhidheyaṃ prayojanaṃ tāsya . bhinnābhidheyavācake śabde bhinnaprayojanake padārthe ca tri° .

anyūna tri° na nyūnam . hīnabhinne vyāpyabhinne ca . anyūnānatiriktavṛttitvamavacchedakatvamiti nyāyaprakaraṇam .

anyūnādhika tri° na nyūnaṃ nāpyadhikam . samānabhāvaprāpte nyūnādhikatārahite .

anyūnānatirikta tri° anyūnaḥ ahīnaḥ anatiriktaḥ nādhikaḥ viśeṣaṇayīrapyekasya viśeṣyatāvivakṣayā ka° . samāne . anyūnātatiriktāṅgīṃ yoṣitaṃ saumyadarśanāmiti smṛtiḥ . anyūnānatiriktavṛttitvamiti nyā° pra° .

anyedyuṣka tri° anyedyuḥ anyasminnahani bhavaḥ kan udu padhatvāt ṣatvam . anyadivasabhave . anyedyuṣkamahorātrādekakālaṃ pravartate iti suśrutam .

anyedyus avya° anyasminnahani anya + edyus . anyadivase ityarthe paredyavyada . pūrbedyurunyedyuścāpi cintayanniti bhaṭṭiḥ anyedyurātmānucarasya bhāvamiti raghuḥ .

anyoḍhā strī anyena uḍhā . parakīyanāyikāyām yātrādiniratā'nyoḍhā kulaṭā galitatrapeti sā° da° .

anyodarya pu° anyasmin svamātṛbhinne udare garme bhavaḥ udara + yat . ekapitṛke bhinnamātṛke vaimātreye bhrātari . anyodaryastu saṃsṛṣṭo nānyodaryīdhanaṃ hareriti yājña° smṛtiḥ . tathābhagigyāṃ strī . anyodarajātamatre tri° ataeva dāyabhāge dvicanavyākhyāne bhrātṛputtrādīnāmapi atyodaryapadārthatayā dāyādhikāra uktaḥ .

anyonya tri° anya + karmavyatihāre (ekajātīyakriyākaraṇe) dvitvam pūrbapade suśca . parasparārthe . anyonyamutpīḍaya dutpalākṣyāḥ stanadvayaṃ pāṇḍu tathā pravṛddhamiti anyonya saṃsaktasahastriyāmam anyonyasaṃsparśanimīlitākṣau iti anyonyalolāni vilocanāninīti ca kumā° kṛtadvitvasyāpi sarvanāmatā tenānyo'nyasmai ityādi . anyonyasminnanyonyātmakatāmadhyasyeti śārī° bhā° . tāvetāvanyonyasmin pratiṣṭhitau iti vṛ° u° anyonyasyā evaitacchriyā pratiṣṭhamānāya iti kau° vrā° anyonyamubhayorekakriyāyāḥ karaṇaṃ matami tyuktalakṣaṇe arthālaṅkārabhede na° . tvayā sā śomate tanvī tayā tvamapi śobhase . rajanyā śobhate candraścandreṇāpi ca yāminī sā° da° .

anyonyādhyāsa pu° anyonyasmin anyonyatādātmasyādhyāsaḥ āropaḥ . vedāntimatasiddhe parasparatādātmārope yathā antaḥkaraṇe cetanādhyāsaḥ, cetane vā antaḥkaraṇa tādātmādhyāsaḥ jalavyomnā ghaṭākāśo yathā sarvastirohitaḥ . tathā jīve ca kūṭasthaḥ so'nyonyādhyāsa ucyate iti vṛddhāḥ .

anyo'nyābhāva pu° anyonyasmin anyo'nyasya abhāvaḥ . bhede . bhedo hi yathā ghaṭe paṭasya, tathā paṭe ghaṭasya sadā'sti, saṃsargābhāvastu naivaṃ, ghaṭe bhūtalasyābhāce'pi bhūtale ghaṭasya kadācit sattvasaṃbhavena sadābhāvābhāvāt . abhāvastu dvidhā saṃsargānyo'nyābhāvabhedata iti bhāṣā° tādātmyasaṃbandhāvacchinnapratiyogitākābhāvatvam anyonyābhāvatvamiti muktā° . tacca akhaṇḍopādhiriti nānyonyāśrayaḥ iti tu navyāḥ .

anyonyāśraya tri° anyonyamāśrayatīti ā + śri--ac . parasparasāpekṣe . nyāyamate tarkaviśeṣe pu° . sa ca ekasya jñānādijananāya yathā'nyajñānādyapekṣā tathātasya jñānādi jananāyetarasya jñānāpedyakṣeti svāpekṣāpekṣitvanimittako'niṣṭaḥ prasaṅgaḥ . apekṣā ca jñaptau, utpattau, sthitau ca grāhyā tatra jñaptau ghaṭo'yam yadyetadghaṭajñānajanyajñānaviṣayaḥ syāt tadaitadghaṭabhinnaḥ syāt tatra svajñānasya svajñānajanyatvenāniṣṭaṃ prasajyeta svāpekṣāpekṣijñānatvāt svāpekṣitghaṭajñānarūpaviṣayasya tajjanakajñānaviṣayādbhedarūpamaniṣṭañca sajyeta atoghaṭasya ghaṭabhedaprasaṅgo'niṣṭaḥ . utpattau yathā ghaṭo'yaṃ yadyetadghaṭajanyajanyaḥ syāt tadaitadghaṭabhinnaḥ syādityādi . etadghaṭasya utpattau etadghaṭajanyasāpekṣatve kāraṇasya kāryādbhedaniyatayā etadghaṭasya etadghaṭabhedarūpo'niṣṭaḥprasaṅgaḥ . sthitau yathā ghaṭo'yaṃ yadyetadghaṭavṛttivṛttiḥ syāt tadā tathātvenopalabhyeta na ca tathā upalabhyate tathātve ca ghaṭasya ghaṭavṛttitvāpakṣiraniṣṭā prasajyeta . eteṣu jñaptivipayatayaiva prāyaśo'niṣṭaprasaṅgaḥ . sarvatra tanmūlakameva svagrahasāpekṣagraha sāpekṣagrahakatvamanyonyāśrayatvaṃ tatra tatra vyavahriyate . ataeva parasparajñānasāpekṣajñānāśrayo'nyonyāśraya iti smārtairuktam . evañca anyonyapadasya tajjñāne, tadutpattau, ttasthitau ca lakṣaṇā tadāśrayaḥ anyonyāśraya iti tritayasādhāraṇaḥ vigrahaḥ .

[Page 217b]
anvakṣa tri° anugatamakṣamindriyaṃ gatisa° . pratyakṣe, anupade, anugate ca . akṣṇaḥ mamīpam avyayī° ṭacsamā° . cakṣurnikaṭe avya° .

anvagbhāva pu° anūcobhāvaḥ . paścādgantṛtve, ānugatye .

anvac tri° anu + anca--kvin . anugāmini, striyāṃ ṅīp . samānabandhū amṛte anūcī ṛ° 1, 113, 2, anūcī anvañcantyāviti bhā° . tasmādime anvañcaśca tīryañcaśca śa° brā° . paśuścānvak kātyā° 6, 5, 6 . anu paścādañcatīti tadvyā° . anupade na° avya° amaraḥ . anvagyayau madhyamalokapālaiti raghuḥ anupadaṃ yathāvityarthaḥ svarāderākṛtigaṇatvena tadgaṇīyaḥ anumāne avya° pro° mano° .

anvan tri° ana--vanip . anugantari . anvāsi rātryaitveti tā° brā° striyāṃ ṅīp . bhāṣyakṛtā tu anupūrbādvāteretadrūpamityuktam . tena anu + vā--ka pṛ° rūpasiddhiḥ . striyāṃ ṭāp .

anvaya pu° anu + iṇ--bhāve ac . santatau, anugatau, janmādyasya yato'nvayāditi bhāga° . vṛttau, ānukūlye, kārye--kāraṇasyānusaraṇe, kāryasattāpādakasvasattākasya kāraṇasya kārye sthitau, svasattāniyatasattāvatkāryasaṃbandhe, ca . kartari ac . vaṃśe tasya pūrbapuruṣadehāvayavānugamanāttathātvam . tadanvaye śuddhimati prasūtaḥ śuddhimattara iti raghūṇāmanvayaṃ vakṣye iti tasyānvaye bhūpatireṣa jāta iti atha stute vandibhiranvayajñairiti ca raghuḥ padānāṃ, svopasthāpyapadārthānāṃ vā parasparasaṃbandhe . tātparyākhyāṃ vṛttimāhuḥ padārthānvayabodhane iti sā° da° parasparanirapekṣāṇāmekasminnanvayaḥ samuccaya iti si° kau° . mukhyārthasyetarākṣepo vākyārthānvayasiddhaye iti sā° da° . tatsattve tatsattvarūpe guṇānāṃ tadanvayavyatirekānuvidhāyitvāditi sā° da° . anveti indriyam kartari ac . pratyakṣe, syāt sāhasaṃ tvanvayavat prasabhaṃ karma yat kṛtam . niranvayaṃ bhavet steyamiti manuḥ . anugatamātre tri° . kā tvamekākinī bhīru! niranvayajane vane iti bhaṭṭiḥ anugatajanaśūnye ityarthaḥ .

anvayabodha pu° ekapadārthe dharmiṇi aparapadārthasya anvayaṃ sambandhaṃ bodhayati ākāṅkṣādinā, budha--ṇic--aṇ upa° sa° . śabdajñānajanye śābdabodharūpānubhavabhede . sa ca bodhaḥ na pratyakṣaṃ nāpyanumeti naiyāyikāḥ . kintu tatovilakṣaṇakāraṇakatvādbhinna iti yathoktaṃ prakāśikāyām . śabdo yadi svārthasyānubhave bhaveddhetustarhi prātyakṣikaevaupanāyike, tatra nākāṅkṣādyupayogaḥ, tadbhinne cedānumānika eva na ca tatra sadyaḥ, sākāṅkṣatvādidhīmātreṇa, vyāptibodhasyāpyadhikasyāpekṣaṇādityāśaṅkāmamanetumanvayavodhanāmakamanubhavātaraṃ darśayati . sākāṅkṣaśabdairyobodhastadarthānvaya gocaraḥ . so'yaṃ niyantritārthatvānna pratyakṣaṃ na cānusā . śābdadhiyaḥ pratyakṣatvābhyupagame pratyakṣādisāmānyaṃ prati śābdasāmagryāḥ pratibandhakatvāsambhavāt, śābdānyapratyakṣatvādyavacchinnaṃ prati tasyāstathātvamapekṣya śābdadhiyaḥ pratyakṣādbhinnatvakalpanāyāmeva lāghavācca . liṅgajanyatvenānvayabuddheranumititvasiddhāvanāyattyā śābdānyānumityāṃ tatsāmagryāḥ pratibandhakatvaṃ vācyamato liṅgajatvameva śābdadhiyaḥ khaṇḍayati . yogyatārthagatā''kāṅkṣā śabdaniṣṭhā'nubhāvikā . pratyekaṃ vā militvā vā naite liṅgamasiddhitaḥ . gavādāvastitvāderanubhavārthaṃ na tāvadastitvabādhaviraharūpaṃ liṅgaṃ bādhaniścayābhāvenānyathāsiddhasya yogyatāniścayasyānāvaśyakatvāt yogyatāmātraliṅgakasaṃsargānumānasyānvaya buddhitve ghaṭaḥ karmatvamityādisthalīyasyāpi tasya tathātvāpātācca . yogyatāyāḥ saṃśayasthale'pyagvayabuddherānubhavikatvāt . gavādāvastitvāderanvayabodhānukūlānupūrbīparyavasitā tvākāṅkṣā khayamasiddhā kathamastitvādyanvayabodhaṃ sādhayet tatra gavāstitvāderyogyatāviśiṣṭamapyākāḍkṣāvattvaṃ na tadanvayasya numāpakaprasiddherityādi .

anvayin tri° anveti anu--iṇa--ṇini . śābdabodhopayogi saṃbandhavati anugate ca anvayaḥ vaṃśādiḥ astyasya ini . prāguktānvayavati striyāṃ ṅīp . nyāyanaye anvayavyāptiyukte hetau pu° kevalānvayī .

anvarthā tri° anugato'rtham atyā° sa° . arthānugate vyutpattiyukte śabde tathaiva so'bhūdanvarthaḥ rājā prakṛtirañjanāditi raghuḥ .

anvavasarga pu° anu + ava + sṛja--ghañ anugato'vasargamicchānurūpapracāram, atyā° sa0, anurūpaṃ svecchānurūpatayā avasṛjyate na pratirudhyate anena iti vā anu + ava + sṛja--ghañ . yarthaṣṭa kriyatāmityevaṃ rūpāyāmanujñāyām kāmācārānujñāne, apiḥ padārthasaṃbhāvanānvavasargagarhāsamuccayeṣu pā° api siñca api stuhi ityādau yatheṣṭaṃ kuryā ityādyartho'pinā dyotyate na tu kutrāpi anujñayā pratirodhaḥ kriyate iti tasya tathātvam .

anvavāya pu° anvavāyyate utpattyānusaṃbadhyate anu + ava + aya--ghañ, iṇ--ac vā anunvaveti anugacchati dehāvayavam anu + ava + iṇ--kartari ac vā . vaṃśe, santāne ca .

anvayavyatirekin tri° anvayavyatirekau sto'sya° ini . sādhyasādhake hetuviśeṣe, yathā vahnisādhane dhūmaḥ . sa hi vahnimati mahānasādau, vahnyabhāvavati jalādau ca bhāvābhāvābhyāṃ vahneraranvayavyāpteḥ vyatirekavyāpteśca tatheti nyāyamate prasiddham . anvayo'nvayavyāptirvyatireko vyatirekavyāptistau vidyete asya ini . anvayavyāptimati vyatirekavyāptimati ca hetau . yathā vahnau sādhye dhūmasya anvayavyatirekavyāptikatvam . tatra ca dhūmasattve vahni sattvarūpānvayavyāptiḥ vahnivyatireke ca dhūmābhāvaḥ vyatirekavyāptirityubhayavyāptisattvāttathātvam .

anvayavyāpti strī anvayena vyāptirvyāpanaṃ niyatatayā sthitiḥ 3 ta° . yatra dhūmastatra vahnirityevaṃ rūpāyāṃ vyāptau . anvayena tasya sattvena vyāptiḥ itarānvayasya sādhyasyānvayaḥ vyāpakatā . yathā dhūmasattvena vahnisattā ityatodhūmasattvena vahnervyāpakatā . sā ca sādhyasāmānādhikaraṇyarūpā .

anvayāgata tri° anvayāt vaṃśaparamparāyāḥ āgataḥ . dāyaprāpte dhanādau śrutaṃ śauryaṃ tapaḥkanyāśiṣyayājyānvayāgatam dhanaṃ saptavidhaṃ śuddhamiti nārasa° .

anvavekṣā strī anu + ava + īkṣa--aṅ . apekṣāyāmanurodhe .

anvaṣṭakā strī anugato'ṣṭakām . śrāddhakālabhede sa ca agrahāyaṇyā ūrdhvaṃ tisraḥ kṛṣṇāṣṭamyaḥ aṣṭakāḥ, taduttaravartinyastisraḥ kṛṣṇanavamyaḥ tadrūpaḥ . tāśca sāgnikasya mātrādiśrāddhakālaḥ . tathāhi aṣṭakā yordhvamāgrahāyaṇyāstamisrāṣṭamīti gobhi° . pitṛdānāya mūle syuraṣṭakāstisra eva ca kṛṣṇapakṣe variṣṭhāśceti brahmapu° . āśvalāyanagṛhye tu tāścatasra ityuktam yathā . hemantaśiśirayoścaturṇāmaparapakṣāṇāmaṣṭamīṣvaṣṭakā iti . ekasyāṃ catusṛṣu veti vikalpaśraṃvaṇāt sāmarthyabhedena ekasyāṃ tisṛṣu caturṣu vā aṣṭakāśrāddham anvaṣṭakāśrāddhaṃ ca kāryamiti gamyate . tatra paśukalpasthālīpākādyaṅgajātamuktvā aparedyurānvakakyamiti sūtreṇa taduttaravartikṛṣṇanavamīsu tadvihitam tacca mātrādibhyo'pi deyam pitṛbhyaśca hutvā manthavarjamustrībhyaśca surācāmamiti tatraivokteḥ manunā'pi pitṝṃścaivāṣṭakāsvarcennityamanvaṣṭakāsu cetyuktam atra pitṛpadamaṣṭakāpakṣe svaparam, anvakāpakṣe striyā puṃvat ityekaśeṣeṇa mātṛpitāmahīprapitāmahīsahitapitrādiparam . evañca āśvalāyanagṛhye manuvacane ca pitrāderapi devatātvaśravaṇāt mātrādimātradaivatyaṃ raghunandanoktaṃ cintyaṃ vastutaḥ śākhibhedena sapatnīkapitṛśrāddhaṃ mātrādidevatākaṃ vā tacchāddhamiti vyavasthā . pitrāditrikapatnīṣu bhojyā mātṝḥ prati dvijāḥ . strīṇāmeva tu tadyasmānmātṛśrāddhamihocyate śaṅkhavacanantu tāsāṃ vṛthakśrāddhavidhānārtham . etacca anvaṣṭakāśrāddhaṃ sāgnikamātreṇa kartavyam . tathā ca viṣṇuḥ . anvaṣṭakāṣvaṣṭakāvadagnau hutvā mātre pitāmahyai prapitāmahyai pūrbavadbrāhmaṇān bhojayitvā iti . atra homatvadevāgniprāpteragnigrahaṇaṃ tanniyamārtham . na cāgnaukaraṇahome viprapāṇyāde rvidhānādatrāpi tatheti vācyam prakṛtibhūtaśrāddhavidhyuktasyādhārāntarasya vikṛtībhūtaśrāddhe viśeṣavihitādhāreṇa bādhāt . na vā laukikāgnau homaḥ na paitryayajñiyo homolaukikāgnau vidhīyate iti manuvacanena niṣedhāt . śrāddhacintāmaṇāvapyevam . śrā° ta° raghunandanaḥ .

anvaṣṭamadiśa avya° aṣṭamīṃ diśamanulakṣyīkṛtya avyayī° acsamā° . paścimottarayordiśoraṣṭamābhimukhīkṛtadigbhāge . sa ca vāyukoṇaḥ tasya ca paścimottarayorvāmāvartadakṣiṇāvartābhyāmaṣṭamabhāgatvāttathātvam araṇye samitpāṇiḥ sandhyāmupāste nityaṃ vāgyata uttarābhimukho'nvaṣṭamadiśamānakṣatradarśanāditi ā° ta° sāṃkhyā° gṛ° . anvaṣṭamadiśamiti ubhayadigaṣṭamabhāgamiti raghu° .

anvaha avya° ahri ahri vīpsārthe'vyayī° ac samā° . pratyahamityarthe .

anvākhyāna na° anu + ā + khyā--lyuṭ . tātparyāvadhārāṇārthaṃ vyākhyāne tatpratipādane ca vastvanvākhyānaṃ kriyānvākhyānaṃ ceti ātmasvarūpānvāthyānapareṣviti ca vṛ° u° bhā0

anvācaya pu° pradhānasya paścādanyaḥ ācīyate bodhyate yatna anu + ā + ci + ac . uddeśyasiddhyānuddeśyasiddhyarthopadeśe . yathā bhikṣāṃ gaccha yadi gāṃ paśyestāñcānaya, atra bhikṣāyāmeva uddeśaḥ na gavānavane, tatsiddhyumuraṃ gavānayanamanuddiṣṭamapi sādhyatayā nirdiṣṭam . cānvācaye samāhāre ityamaraḥ . cārthe dvandva iti pā° sūtre samuccayānvācayetaretarayogasamāhārāścārthā iti si° kau° .

anvāje avya° anu--ājayatyanena anu + ā + ji--ḍe . durbalasya balādhāne . balasya hi jayahetutvaṃ prasiddham . saptamyantapratirūpako'yam . upāje anvāje iti pā° vā upapadasamāse anvājekṛtyetyādau lyap . pakṣe anvājekṛtvā .

anvādeśa pu° anu + ā + diśa--ghañ . pūrbopāttasya kiñcitkāryāntaraṃ vidhātuṃ punarupadeśe . yathā anena vyākaraṇamadhītaṃ nyāyamenaṃ prapāṭhayeti nyāyapāṭanārthaṃ punarupadeśaḥ . kathitakathate, anuvādārthe ca . idamo'nvādeśe'śanudātta iti pā° .

anvādhāna na° vahnisthāpanasya paścāt ādhānam . āhita vahnau--dvayoḥ tisṛṇāṃ vā samidhāmādhāne . sthaṇḍilādikaraṇānantaram tadabhyukṣyāgniṃ pratiṇāyyānvādhāya parisamuhyeti ā° gṛ° sūtre hi agnyādhānottaraṃ tadādhānamuktam . agnyanvādhānamadhvaryuryajamāno veti kātyā° 2, 1, 2 .

anvādhi pu° paścāt ādhīyate anu + ā + dhā--ki . svasamīpe āhitasya vastunaḥ svāmine dānāya paratrādhāne tadviṣaye dhane ca arthamārgaṇakāryeṣu anyasmin vacanānmama . dadyāstvamiti yodattaḥ sa ihānvādhirucyate iti kātyā° sa° . santata āviḥ . santatamānasavyāthāyām .

anvādheya na° vivāhasya paścāt ādheyam dattam . anu + ā + dhā--yat . vivāhāt param pitrādibhiḥ strībhyo dattadhane strīdhanabhede vivāhāt paratoyattu labdhaṃ bhartṛkulāt striyā anvādheyaṃ taduktaṃ tu labdhaṃ bandhukulāttatheti nā° sa° . bandhudattaṃ tathā śuklamanvādheyakameva ca . aprajāyāmatītāyāṃ bāndhavāstadavāpnuyuriti yā° .

anvāyatana avya° āyatanasya madhyam avya° . gṛhamadhye ityarthe anugatamāyatanam atyā° sa° . gṛhānugate tri° .

anvāyatta tri° anu + yata--kta . anugate prastotaḥ! yā devatā prastāvamanvāyattā tāñcedavidvāniti vasavo'nvāyattā iti ca chā° upa° .

anvārabdha tri° anu + ā + labha--kartari kta lasya raḥ . kṛtasparśe viṣṇoḥ karmāṇīti vācayati yūpamanvārabdhamiti kā° 6, 3, 12, anvārabdhaṃ spṛṣṭavantamiti vedadopaḥ . karmaṇi kta . paścādbhāge--spṛṣṭe, paścāllagne ca . anvārabdhena savyena pāṇinā dakṣiṇena tu iti ā° ta° yā° . anvārabdhena paścāllagneneti raghu° . dvābhyāṃ patnībhyāmanvārabdha iti bau° sū° .

anvārabhya tri° saha ālabhyaḥ lasya raḥ . sahaspṛśye .

anvārambha na° paścāt ālambhaḥ lasya raḥ . sparśe anupūrbakalabherhi sparśārthatvam . anaḍvāhamanvārabhāmahe iti yaju° 35, 13 sparśārthe prayogāt . anaḍvāhamanvā rabhāmahe ālabhāmahe spṛśāma iti vedadīpaḥ .

anvārūḍha tri° anu + ā + ruha--kta . adhirūḍhe . paścādārūḍhe ca .

anvārohaṇa na° paścāt ārohaṇam . paścādabhartari mṛte paścāt saha vā striyāścitārohaṇetacca brahmacaryaṃ tadanvārohaṇaṃ veti vi° sūtre vihitam vivṛtamanumaraṇaśabde .

anvāsana na° anu + āsa--lyaṭ . anūpaveśanena sevane .

anvāsita tri° anu + āsa--karmaṇi kta . paścādupaveśanādinā sevite anvāsitamarundhatyeti raghuḥ .

anvāhārya na° māsi māsi āhriyate anu + ā + hṛ-- karmaṇi ṇyat . yacchrāddhaṃ karmaṇāmādau yā cānte dakṣiṇā bhavet . āmāvāsyaṃ dvitīyaṃ syādanvāhāryaṃ vidurbudhā iti kātyāyanaparibhāṣite nāndīmukhaśrāddhe, amāvāsyāyāṃ māsi māsi kartavye śrāddhe, dakṣiṇāyāñca pitṛṇāṃ māsikaṃ śrāddhamanvāhāryaṃ vidurbudhā iti manuḥ . sarvāṇyevānvāhāryavanti gobhi° . anvāhāryaṃ nāndīmukhaśrāddham dakṣiṇā ca tadubhayavanti . svārthe kan tatraiva . piṇḍānvāhāryakaṃ śrāddhaṃ kuryānmāsānumāsikamiti manuḥ māsimāsikartavyaśrāddhasyānumāsamāhriyamāṇatvāt nāndīmukhasya saṃskārādau āhriyamāṇatvāt, dakṣiṇāyāḥ karmaṇāṃ paścāt āhriyamāṇatvācca tathātvam .

anvāhāryapacana pu° anvāhāryaṃ tadarthānnaṃ pacyate'nena paca + lyuṭ . dakṣiṇāgnau ṛgvedavidhinā sthāpite'gnau . atha hainamanvāhāryapacano'nuśaśāsāpo diśo nakṣatrāṇi candramā iti chā° upa° . anvāhāryapacano dakṣiṇāgnirāpo diśo nakṣatrāṇi candramā ityetamomama catasrastanavastaturdhā ahamanvāhāryapacanaḥ vibhajya ātmānaṃ sthitaḥ iti bhā° . prasiddhaṃ hi darśapaurṇamāsayoranvāhāryapacane haviḥ śrapayantīti āna° gi° . yasminnagnāvṛcā vā sāmnā vā yajuṣā vā samidhaṃ vābhyādadhyādāhutiṃ vā juhuyādante dakṣiṇāṃ vā hareyuranu vā gamayeyurdakṣiṇā vāhyena harantyānvāhāryapacanobhaviṣyatīti anu vā gamayanti iti śata° brā° tasya niruktirdarśitā .

anvāhita tri° anu + ā + dhā--kta . kṛtānvādhāne, vahnauprakṣiptasamidviśeṣe anvāropite ādheḥsvāminodānārthamaparasya haste nikṣipte ca . anvāhitaṃ yācitakamityādi yā° .

anvicchā strī anu + iṣa--a ni° . anveṣaṇe .

[Page 220b]
anvita tri° anu + iṇa + kta . anugate, yukte, sahasambaddhe, śābdabodhe viśeṣyatāprāpte ca prakṛtyarthānvitasvārthabodhakatvaṃ pratyayānāmiti nyāyaḥ .

anviṣṭa tri° anu + iṣ--kta . anveṣite kṛtānveṣaṇe . yadvāyuranviṣṭamṛgaiḥ kirātai riti kumā° . kṛtānusandhāne ca anviṣṭaḥ syāt pramātaiva pāpmadoṣādivarjita iti śā° bhā° .

anviti tri° iṇa--ktin namaskāreṇa anukūlā itiḥ yasya . natyā anukūlatāprāpte anvitirasi dive tveti tā° brā° . anvitiḥ anukūlanatiyukto'sīti bhā° .

anvīkṣā strī paścāt īkṣā paryālocanā prā° sa° . vedavākyaśravaṇasya paścāt tadarthaniścayārthaṃ tadarthaparyālocane, anvīkṣāyai hitā ṭhak . ānvīkṣikī tarkavidyā . ānvīkṣikī kauśalānāmiti gītā . lyuṭ . anvīkṣaṇamapyatra na° .

anvīta tri° anu + ī--gatau kartari kta . anugate anvitaśabdārthe

anvīpa tri° anugatā āpo yatra sthānādau acsamā° aci āta īt . anugatajale sthāne, deśe vācye tu ūdanordeśe iti pā° ūt, anūpodeśaḥ .

anvṛca avya° ṛci vibha° avyayī° ac samā° . ṛcītyarthe . triṣṭhubhaścānvāha tāsāyukto bandhuruktaṃ vevāmanvṛcamiti śata° brā° .

anveṣa pu° anu + iṣa--bhāve ghañ . anveṣaṇe anusandhāne gaveṣaṇe vayaṃ tattvānveṣānmadhukara! hatāstvaṃ khalu kṛtīti śaku° .

anveṣaṇa na° anu + iṣa--bhāve lyuṭ . anusandhāne gaveṣaṇe naṣṭadravyasya darśanāya lābhāya vā vyāpārabhede . randhrānveṣaṇadakṣāṇāṃ dviṣāmāmiṣatāṃ yayau raghuḥ .

anveṣaṇā strī anugatā eṣaṇā iṣeranicchārthakasyeti pā° yuc ṭāp . tattvānusandhāne tarkādinā jñātapadārthasya śuddhyarthaṃ yuktyādinā samarthane gaveṣaṇe ca .

anveṣita tri° anu + eṣṛ--gatau--iṣa--svārthe ṇic--karmaṇi vā kta . gaveṣite, kṛtānusandhāne ca .

anveṣin anu + iṣa--ṇini . gaveṣaṇakartari tau sītānveṣiṇau gṛdhraṃ lūnapakṣamapaśyatāmiti raghuḥ . striyāṃ ṅīp .

anveṣṭavya tri° anu + iṣa--karmaṇi tavya . anusandheye so'nveṣṭa vyaḥ sa vijijñāsitavya iti śrutiḥ anveṣṭavyātmavijñānāt prākpramātṛtvamātmana iti śā° bhā° .

anveṣṭṛ tri° anu + iṣa--śīlārthe tṛc vā iḍabhāvaḥ . gaveṣaṇa śīle tatkartari ca anupadamanveṣṭā pā° . iṭpakṣe anveṣitāpyatra . ubhayayataḥ striyāṃ ṅīp .

ap strī ba° va° . āpa--kvip hrasvaśca . jale . prattaṃ jalaṃ dvyañjalamantike'pām bhaṭṭiḥ . adbhireva pārayitvā naityikānte bhujikriyeti smṛtiḥ agnerāpaḥ, adbhyonnamiti śrutiḥ apaeva sasarjādau tāsu vījamavāsṛjaditi manuḥ . samāsānte ac samāsāntaḥ . bahvapāni taḍāni sārasāḥ samupāsate ityudbhaṭaḥ . kṛtasamāsāntasya upasarga dvyantaḥparasya ātaīttvam . samīpaṃprepam dvīpaḥ antarīpam . anupūrbāttu deśe vācye ūt . anūpodeśaḥ anyatra anvīpogrāma ityādi . pūjārthakasupūrbāt na ac . svāmpi nagarāṇi . apāṃ vikāraḥ mayaṭ . ammayaḥ vā ṣyañ . āpyam . svārthe cātu° ṣyañ . āpyaṃ jale na° .

apa avya° na pāti pā--ḍa . viyoge vikṛtau, viparīte, nidarśane, ānande, varjane, caurye ca . apa--viyoga vikṛti--viparīta--nidarśanānanda--varjana--caurya--vāraṇeṣu iti ga° ma° . viyoge apayāti satve niviśate'paitīti pā° bhā° . bhītyā rāmādapāsarat? . vikṛtau, apakṛtaḥ apacayaḥ viparīte, apaśabdaḥ taeva śaktivaikalyapramādālasatādibhiḥ . anyathoccāritāḥ śabdā apaśabdā itīritā iti haryukteḥ sādhuśabdānāṃ vaiparītyenīccāraṇaevāpaśabdatvasya paribhāṣitatvādasya viparītaśabdatvam . nidarśane nideśe apadiśati . ānande apahasati, varjane apaparī varjane iti pā° ukteḥ karmapravacanīyasaṃjñā tadyoge pañcamī . apa trigartāt vṛṣṭodevaḥ . caurye apaharati . vāraṇeapavartayati samena kenāpavartyeti līlā° . apakarṣe apakarma . adhaḥ pradeśe, ca apāṅa apānaḥ . adhogatimānityarthaḥ .

apakarman na° apakṛṣṭaṃ karma prā° sa° . duṣṭācaraṇe . apākaraṇe ca ṛṇasyānapakarma ceti dattasyānapakarma ceti smṛtiḥ prā° va° . duṣṭācaraṇavati tri° . striyāṃ vā ṅīp .

apakartṛ tri° apa + kṛ--tṛc striyāṃ ṅīp . apakārakārake .

apakarṣa pu° apa + kṛṣa--bhāve ghañ . ucitadharmāpekṣāto hīnatāyāṃ, tatra pṛthivyādīnāmanyonyānupraveśakṛtaḥ salilabhavaraso'tyutkarṣāpakarṣeṇa ceti yathā hi varṇānāṃ pañcānāmutkarṣāpakarṣakṛtena saṃyogaviśeṣeṇeti ca suśrutaḥ utkarṣañcāpakarṣañja manuṣyeṣviha janmata iti manuḥ . utkarṣāpakarṣavihīnomadhyaḥ si° kau° . svakartavyakālāt pūrbakālakaraṇe, parasūtrapadānāmanvayārthaṃ pūrbasūtre ākarṣaṇe ākarṣaṇamātre ca . apakṛṣyate karmaṇi ghañ . svakālataḥ pūrbaṃ kartavye yathā apakarṣasasiṇḍanam . tathā ca mukhyaṃ śrāddhaṃ māsimāsi aparyāptāvṛtuṃ prati . dvādaśāhena vā kuryādekāhe dvādaśāthaveti smṛtau maraṇottaraṃ mṛtāhe māsi māsi kartavyānāṃ mṛhāhanimittakamāsikādīnāṃ dvādaśāheṣu ekāheṣu ca kartavyatvokteḥ sarvāpakarṣaḥ . tathā'pakarṣe ca hetava ekaputratvādayaḥ . ānantyāt kuladharmāṇāṃ putrasya cāyuṣaḥ kṣayāt . asthiteśca śarīrasya dvādaśāhe praśasyate iti smṛtyuktāḥ . tatra pāścāttyānāṃ kuladharmāt dvādaśāha eva kartavyatāyāḥ kulaparamparācāraḥ . vaṅgīyānāntu ekaputrasyaiva āyuṣaḥkṣayasambhāvanāyāmiti bhedaḥ . ayameva sarvāpakarṣaḥ, āvaśyakavṛddhyārambhakāle tu na sarvāpakarṣaḥ . kintu paścādbhāvināmevāpakarṣa iti bhedaḥ . evaṃ navamamāsādiṣvapyapakarṣaṇe na sarvāprakarṣa iti bodhyam .

apakarṣaka tri° apakarṣati apa + kṛṣa--kartari ṇvul . apakarṣakārake rasasyānapakarṣakatve teṣāṃ doṣatvamapi nāṅgīkriyate iti doṣāstasyāpakarṣakā iti ca sā° da° .

apakarṣaṇa tri° apakarṣati apaharati kartari lyu . apahārake nacāsti sadṛśaṃ tena kiñcitsthaulyāpakarṣaṇamiti varṣāyāṃ baddhavinmūtrārūkṣāḥ śleṣāpakarṣaṇā iti suśru° bhāve lyuṭ . ākarṣaṇe na° . saśalyaḥ kliśyate prāṇairviśalyovinaśiṣyati . iti māmāviśaccintā tasya śalyāpakarṣaṇe rāmā° .

apakāma tri° apagataḥ kāmo yasya yatra yasmādvā prā° ba° . apagatakāme vā uttarapadalopābhāve apagatakāmo'pyuktārthe apakāmaṃ syandamānā avīvarata vohitamiti atha° 313, 3, . kābhasyātyayaḥ atyaye avyayī° . kāmātyave avya° śatrorakāmaṃ kṛṇoti dhanvaneti ṛ° 6, 75, 2, apakāmaṃ kāmasyāpāyamiti bhā° .

apakāra pu° apa + kṛ--bhāve ghañ . aniṣṭasampādane taddhetau drohe ca droho'pakāra iti si° kau° . upakartrāriṇā sandhirna mitreṇāpakāriṇā . upakārāpakārau hi lakṣyaṃ lakṣaṇametayoriti māghaḥ . apakāro'niṣṭacinte tyukteraniṣṭaṃ bhūyāditi cintane ca tato jātāstvimā dhorā nānārūpā mahāviṣāḥ apakārāya bartante iti suśrutaḥ .

apakāragira strī apakāreṇa dveṣeṇa gīryate gṝ--kvip . bhartsanavākye . bhartsanaṃ tvapakāragīḥ ityamaraḥ .

apakārin tri° apa + kṛ--kartari ṇini . apakārakārake, aniṣṭacintake drogdhari ca . upakartrāriṇā sandhirna mitreṇāpakāriṇeti māghaḥ svavīryeṇaiva tān śiṣyānmānavānapakāriṇa iti manuḥ .

apakṛta tri° apa + kṛ--karmaṇi kta . yasyāniṣṭaṃ kṛtaṃ tasmin kṛtadrohe kiṃ mayāpakṛtaṃ tasyeti . bhāve kta . apakāre na° . mitrasya caivāpakṛte dvividhovigrahaḥ smṛta iti manuḥ .

apakṛti strī apa + kṛ--bhāve ktin . apakāre, aniṣṭacintane, drohe ca .

apakṛtya na° apakṛṣṭaṃ kṛtyam prā° sa° . apakṛṣṭakarmaṇi . apa + kṛ--bhāve kyap . apakāre na° . bhāve striyāṃ kyap . apakṛtyā apakāre strī .

apakṛṣṭa tri° apa + kṛṣa--kta . adhame, hīne, svakālāt pūrvakāle kṛte, parasūtrādanvaṣārthaṃ pūrbasūtre ākṛṣṭe, ākṛṣṭamātre ca svoccāpakṛṣṭā bhagaṇaiḥ prāṅmukhaṃyānti madgrahā iti sūryasiddhāntaḥ .

apakti strī na paktiḥ abhāvārthe na° ta° . pākābhāve .

apakrama pu° apa + krama--bhāve ghañ . apayāne . apakramāduhaivaiṣāmetadbibhayāñcakāra śata° brā° 4, 3, 3, 11 . apakramyate yasmāt apādāne ghañ . apayānāvadhisthāne vikṣipatyeṣa vikṣepaṃ candrādīnāmapakramāditi sū° si° . apakramāt krāntivṛttasthaspaṣṭagrahabhogasthānāditi raṅganāthaḥ . apagataḥ kramaḥparipāṭī yasmāt prā° sa° . kramavihīne akrame tri° vā uttarapadalopābhāve apagatakramo'pyuktārthe tri° . kramasyātyayaḥ avyayī° . kramātyaye avya° . ktvi veṭkatvāt vā vṛddhiḥ . apakrāmo'pyuktārthe . yasyasyābhikrāntyā'pakrāmāya iti ai° vrā° .

apakramaṇa tri° apa + krama--bhāve lyuṭ . apayāne palāyane ca . apakramaṇamevākha sarvakāmairahaṃ vṛṇe iti rāmā° . purastānnāpakramaṇamastyatraivānvicchateti śata° vrā° .

apakramin tri° apa + krama--kartari ṇini veṭkāmantatvāt vā hrasvaḥ . apayānakartari tānevaitadanapakramiṇo'kuruta śata° brā° vṛddhau apakrāmītyapi striyāṃ ṅīp .

apakriyā strī apa + kṛ--māve striyāṃ śa . drohe, apakāre ca . caturthopāyasādhye tu ripau sāntvamapakriyeti māghaḥ . janmaveṣatapasāṃ virodhinīṃ mā kṛthāḥ punaramūmapakriyāmiti kirā° .

apakrośa pu° apa + kruśa--ghañ . nindane . upakrośo'pyatra . bhāve lyuṭ . apakrośanamapyatra na° .

[Page 222b]
apakva tri° na pakvaḥ . apariṇate apakvayogī apariṇatayogī yathā yogābhyāsa ucitaḥ tathābhyāsaśūnyaḥ ityarthaḥ . āme taṇḍulaphalādau ca . apakvena vartitavyaṃ phalamūlādināpi veti smṛtiḥ .

apakṣa tri° nāsti pakṣo garut yasya . pakṣaśūnye uḍḍayanaśaktiśūnye ca . pakṣaḥ sahāyaḥ . tacchūnye .

apakṣapāta pu° pakṣe sahāyatāyāṃ pātaḥ ānukūlyam abhāvārthe na° ta° . pakṣapātābhāve sahāyatā'karaṇe . apakṣapātāt vaktavyaṃ sabhāyāmiti niścaya iti nīti° .

apakṣapātin tri° pakṣe sahāyatāyāṃ patati pata--ṇini 70 ta° tataḥ na° ta° . pakṣapātiminne yathārthavādini .

apakṣepaṇa na° apa--kṣipa--lyuṭ . adhaḥsthānasaṃyogahetau kriyāviśeṣe, adhaḥpātane ca . avakṣepaṇamamyatrārthe . utkṣepaṇaṃ tathāpakṣepaṇamākuñcanaṃ tathā prasāraṇañca gamanaṃ karmāṇyetāni pañca ceti bhāṣā° avakṣepaṇamiti vā pāṭhaḥ .

apagaṇḍa pu° gaṇḍovṛddho vaiparītyārthakenāpaśabdena prā° sa° . atibāle apogaṇḍa iti haima° . apogaṇḍaśabde vivaraṇaṃ dṛśyam .

apagata tri° apa + gama--kartari kta . apayāte palāyite ca . bhāve ghañ . tatrārthe pu° .

apagama pu° apa + gama--bhāve ghañ na vṛddhiḥ . apayāne apasaraṇe . nidrāpagamahetubhyo vibodhaścetanāgama iti sā° da° purāṇapatrāpagamādanantaraṃ lateva sannandhamanojñapallaveti raghuḥ .

apagara pu° apa + nindārthe gṝ--bhāve ap . nindane . anyadantarvedītyupakramya abhigarāpagarau kātyā° 13, 3, 3, apagaronindeti tadvyā° .

apagā strī apagacchati niṣyandate apa + gama--ḍa . āpagāyām nadyām . apayānakartari tri° .

apagā(go)ram avya° apa + gurī--udyamane ṇamul eca ācca vā . udyamyetyarthe asyapagāram asyavagoraṃ veti si° kau° .

apagoha pu° apa + guha--ghañ . tarodhāne gopane ca . sa vidvānapagohaṃ kaṇīnāmāvirbhavanniti ṛ° 2, 15, 7, apagohaṃ tirobhāvamiti bhāṣyam .

apaghana pu° apahanyate saṃhatya karma kṛtvā viyujyate apa + hanaap ghanādeśaḥ . śarīre, hastādyavayave ca . śarīrādi hi puruṣopabhogāya prathamaṃ saṃhatya tattatkarma niṣpādya bhogādṛṣṭakṣaye punarviyujyate iti tasya tathātvam . dehādeḥ saṃhatya kāritvaṃ ca pātañjalādau darśitaṃ yathā . parārthaṃ saṃhatya kāritvāditi pāta° . itarasāhityenārthakriyākāritvaṃ saṃhatyakāritā, saṃhananañca ārambhakasaṃyogabhedaḥ . tathā ca dehādikaṃ parārthaṃ (svetarasya bhogāpavargaphalakam,) saṃhatatvāt śayyāsanādivadityanumānaprayogaḥ . ataeva sāṃkhyasūtre saṃhataparārthatvāditi saṃhantṛsiddhiruktā . saṃhatānāṃ dehā dīnāṃ svetarasya bhogādiphalakatvāt saṃghātātiriktaḥ puruṣo'numīyate nahi acetanānāṃ dehādīnāṃ svataḥ saṃghātaḥ sambhavati ataḥ saṃghātasiddhaye puruṣasiddhiriti samuditārthaḥ . saṃyogāśca vibhāgāntā ityukteḥ saṃyogabhedarūpasaṃhananasyāvaśyaṃ viyogāntatvāt dehādīnāṃ tadavayavānāñca krameṇārambhakasaṃyoganāśena parasparaviyoga ityato'ṅgāderavaśyaviyogavattvāt tathātvam ataeva antavanta ime dehā nityasyoktāḥ śarīriṇa iti gītāyāmārambhakasaṃyoganāśapūrbakaparasparaviyogena nāśa uktaḥ . lauhodghanaghanaskandhā lalitāpaghanāṃ striyamiti bhaṭṭiḥ . apagatoghanomegho yasmāt prā° ba° vā gatalopaḥ . meghāvaraṇaśūnye tri° vā gatalopābhāve apagataghano'pyuktārthe .

apaghāta pu° apa--hana--bhāve ghañ . apakṛṣṭahanane duṣṭahetukamaraṇe ca .

apaghātaka pu° apahanti apa + hana--ṇvul . vināśake . jijñāsā tadarapaghātake hetau sā° kā° pāṭhāntaram .

apaghātin tri° apa + hana--kartari ṇini . apahananakartari striyāṃ ṅīp .

apaca pu° na paktuṃ śaktaḥ paca--ackāvaśaktāviti pā° . ac . paktumaśakte . apacaḥ paktumaśakta iti si° kau° .

apacaya pu° apa + ci bhāve ac . hānau, apaharaṇe, vyaye ca .

apacarita na° apakṛṣṭaṃ caritaṃ prā° sa° . apakṛṣṭacarite sadoṣācaraṇe, āhosvit prasavo mamāpacaritairviṣṭambhito vīrudhāmiti śaku° .

apacāra pu° apa + cara--bhāve ghañ . ahitācaraṇe apathyasevane kṛtāpacāro'pi parairanāviṣkṛtavikriyaḥ . asādhyaṃ kurute kopaṃ prāpte kāle gadoṃ yatheti māghaḥ . apacāraḥ apakāraḥ apathyañceti malli° . yonipradoṣācca bhavanti śiśne pañcopadaṃśā vividhāpacārairiti vaidya° . vaiparītyādihetukadoṣe nāpacāramagaman kvacit kriyā iti māghaḥ . apacāraṃ lopaviṣayaviparyāsādidoṣamiti malli° . vināśe ca mahādhvare vidhyapacāradoṣa iti kirā° . apacāraḥ karmalopadoṣa iti malli° . mudgāpacāre māṣapratinidhāviti mīmāṃsā . apakarmaṇi ca gūhamānā'pacāraṃ sā bandhupakṣabhayāttadā bhā° ā° pa° 111 a° .

apacārin tri° apa + cara--tacchīlārthe kartari ghinuṇ . apakarmakaraṇaśīle striyāṃ ṅīp . patyau bhāryāpacāriṇīti manuḥ . bhāryā apacāriṇī vyabhicāriṇī jārapatiṃ kṣamamāṇe bhartari pāpaṃ saṃśleṣayatīti kullūkabhaṭṭaḥ .

apacikīrṣā strī apakartumicchā apa + kṛ--san--bhāve striyām a . apakartumicchāyām .

apacikīrṣu tri° apakartumicchuḥ apa + kṛ--san--u . apakārakaraṇecchāvati .

apacit tri° apa + ci--kvip . apacayakārake . itastāḥ sarvānaśyantu bādhakā apacitāmiva atha° 6, 25, 1 .

apacita tri° apacāyyate ānandena pūjyate cāya--pūjanādau kta cāyateściḥ apaśabdasyānandapūrbakatvam . ānandena pūjite . pūjito hi ānandapūrbakaṃ pūjyate . apa + cikta . jātāpacaye avayavādyapacayayukte, hīne, vyayite ca . tatrāpacitavalāḥ prāṇinobhavanti suśrutaḥ .

apaciti strī° apa + cāya--ktin cāyateściḥ . pūjāyām vihitāpacitirmahībhṛtā iti māghaḥ . apa + ci--ktin . apacaye hīnatāyām, apakṣayarūpabhāvavikārabhede ca .

apacī strī apakṛṣṭaṃ pacyate'sau paca--karmakartari ac aprāśantye na° ta° gau° ṅīṣ . gaṇḍamāloparijāte rogabhede athāto'granthyapacyarvudagaṇḍamālānāṃ nidānaṃ vyākhyāsyāma ityupakramya ananyavarṇairupacīyamānaṃ cayaprakarṣādapacīṃvadanti kaṇḍūyanānte'lparujāḥ prabhinnāḥ sravanti naśyanti bhavanti cānye iti suśrute tallakṣaṇamuktam . te granthayo kecidanāptapākāḥ sravanti naśyanti bhavanti cānye . kālānubandhaṃ ciramādaghāti saivāpacīti pravadanti keciditi vai° nāḍīṃ kaphānilakṛtāmapacīṃ vraṇāṃśceti apacīṃ gaṇḍamālāṃ ca grahaṇīṃ śothameva veti casuśrutaḥ .

apacīyamāna tri° apa + ci--karmakartari śānac . apakṣīyamāṇe .

apacchāya pu° apagatā dehacchāyā kāntirvāsya prā° ba° vā gatalopaśca . deve dehacchāyāśūnyatvātteṣāmapacchāyatvam . ataeva bhajantu rūpaṃ kiyadasya devāśchāyā nalasyāsti tathāpi naiṣām . itīrayantīva tathā niraikṣi sā (chāyā) naiṣadhe natvamareṣu teṣu iti naiṣadhe devānāṃ chāyārāhityaṃ lakṣaṇatvena varṇitam . apagatakāntau tri° .

apacyava pu° apa + cyuṅ--gatau bhāve ap . apasaraṇe nirgamane yatra nāryapacyavamupacyavañca śikṣate iti ṛ° 1, 28, 3 apacyavyaṃ śālāyānirgamamiti bhā° . apa--cyu--kṣaraṇe, ap . apakṣaraṇe .

apacyuta tri° apa + cyu--kartari kta . apakṣayaprāpte naṣṭaprāyekṣarite ca .

apajargurāṇa tri° apa + gṝ--yaṅ lak--tācchīlye cānaś . ācchādanādimocana śīle jigartimindro apajargurāṇa iti ṛ° 5, 29, 4, .

apañcīkṛta tri° apañcātmakaḥ pañcātmakaḥ kṛtaḥ na° ta° . pañcātmakatāmanāsādite sūkṣmabhūte, pañcīkāraprakārastu pañcīkaraṇaśabde vakṣyate pañcaprāṇamanobuddhidaśendriyasamanvitam apañcīkṛtabhūtotthaṃ sūkṣmāṅgaṃ bhogasādhanamiti vedā° pa° .

apajaya pu° apa + ji--bhāve ac . parājaye .

apaṭāntara tri° paṭena tiraskariṇyā antaramatra na° ta° . avyavahite, āsanne, saṃsakte ca . apadāntaramityapyatraivārthe .

apaṭī strī alpaḥ paṭaḥ paṭī na° ta° . (kānāt) iti khyāte kāṇḍapaṭe vastraprāvaraṇe sa ca dūṣyādholambivāyusañcārārthaḥ paṭhabheda iti mallināthaḥ .

apaṭīka tri° nāsti paṭī yasya kap . prāvaraśapaṭaśūnye, apagatā ṭīkāvyākhyāgranthoyasya . ṭīkājñānaśūnye apaṭīkojaḍomāghe bhṛśaṃ jāḍyena tāḍyate ityudbhaṭaḥ .

apaṭīkṣepa pu° apaṭyāḥ kāṇḍapaṭasya kṣepaḥ . prāvaraṇapaṭakṣepe . nāṭyai hi prāvaraṇapaṭe anyairākṣipte eva pātrapraveśo'bhinayasampradāyastamullaṅghya pātreṇa yatra kāṇḍapaṭaṃ svayaṃ kṣiptvā praviśyate tena cākasmikatvaṃ tatpraveśasya gamyate . etatprayogaśca bhariśo nāṭakeṣu .

apaṭu tri° paṭurdakṣaḥ na° ta° . rogiṇi, dakṣatārahite, kāryākṣame, dakṣatāviroghimandatve ca . bhāve tva apaṭutvam . apāṭave . tal . apaṭutāpyatraiva tvāntaṃ na° talantaṃ strī . guṇavacanatvāt imanic . apaṭimā tatraiva pu° .

apaṇya tri° na paṇyaḥ vikreyaḥ aprāśastye na° ta° . smṛtyādiniṣiddhavikraye padārthe . prāyaścittasahitāni apaṇyāni ca prāyaścittaviveke darśitāni yathā viṣṇuḥ . kṛṣṇavastraraṅgaratnaguḍagandhamadhurasorṇāvikrayī trirātramupavaset . raṅgaḥ sindūrakusumbhādi . etat sakṛdvikraye paiṭhīnasiḥ . tathā'vikreyāṇi brāhmaṇasya lavaṇaṃ pakvānnaṃ madhurakṣīraṃ dadhi ghṛtamudakaṃ sarvagandhīlākṣāraktavāso guḍastailaṃ grāgyaraśūnāmekaśāphāḥ keśinaḥ . sarve cāraṇyāḥ paśabovidyāpūrtamiṣṭaṃ gāvaḥ śaṅkhaścorṇā ceti vikrayeṇa teṣāmekaikasmin prājāpatyañcaret . tathācyavanaḥ daghimadhūcchipiṣṭasarpiḥpakvānnatilatakrakṣīrarasaviṣatilāśvanīlīkauṣaiyavāsolākṣārasalavaṇavikraye prājāpatyañcaret . etaccābhyāsaviṣayaṃ tatra dhenurekā dātavyā . hārītaḥ . lākṣālavaṇamāṃsatailakṣīradadhighṛtatakragandhacarmaraktavāsasāmekatamavikraye cāndrāyaṇam tathā śātātapaḥ . āmamāṃsa surāsomalākṣālavaṇasarpirṣām . vikraye sarvapaṇyānāṃ dvijaścāndrāyaṇañcaret . aitaccātyantābhyāse cāndrāyaṇe cāṣṭadhenavaḥ . bhaviṣyapurāṇe . guḍaṃ tilāṃstathā nīlīṃ keśagodhūmakanyakāḥ . vikraye brāhmaṇo'pāñca kṛcchraṃ sāntapanañcaret . etadvāratrayābhyāse sāntapane dhenudvayam . hārītaḥ athorṇikeśikeśariṇāñca dhenvanaḍudaśmaśastravistavikraye taptacchrahṛvidhiḥ . hiṅguguggulurasasarjarasaharitālamanaḥśilāñjana gairikakṣāralavaṇamaṇimauktikaprabāladantanakhaśuktiśaṅkhaveṇuvaiṇavamṛṇmayavikraye ca . ārāmataḍāgodapānapuṣkariṇīpūrtasuhṛdvikrayeṣu triṣavaṇasnāyyadhaḥśāyī caturthakālabhuk saṃvatsareṇa pūtobhavatīti . ārāmādinikhilavikraye hyotaditidharmapradīpaḥ . tathā hīnonmānamāpanasaṅkara saṅkīrṇavikraye ca . atra ca kāmākāmasakṛdabhyāsāpekṣayāvaiṣamyadoṣaḥ samarthanīyaḥ . hīnamānonmānamāpanaṃ tulādīnāṅkarasaṅkīrṇatvaṃ dravyasyādravyeṇa . viṣṇuḥ prāṇibhūpuṇyasoma vikrayī taptahracchraṃ kuryāt . annauṣadhipuṣpamūlacarmabidalatuṣakārpāsakeśabhasmāsthigorasapiṇyākatilatailavikrayī prājāpatyam . vidalaḥ pācitavaṃśādinirmitaḥ . tathā śleṣma jatumadhūcchviṣṭaśaṅgaśruktitrapuśīśakakṛṣṇalohoḍumbarakhaḍgapātravikrayī mahāsāntapanam . śleṣmā carmavikāraḥ varuḍeti yasya paryāyaḥ . mahāsāntapane dhenudvayam, sumantuḥ devarṣisomacaitryānnāpatyakūpodapānadārātmanāṃ vikraye kṛcchradvayam . ghṛtatilatailaraktavastrapakvānnānāṃ prājāpatyaṃcaret . govikrayanindāmāha yamaḥ . gavāṃ vikrayakārī ca gavi romāṇi yāni tu . tāvadvarṣasahasrāṇi gavāṃ goṣṭhe kramirbhavet .. yacca manunoktaṃ sadyaḥ patati māṃsena lākṣayā lavaṇena ca . tryaheṇa śūdrībhavati brāhmaṇaḥ kṣīravikrayīti, tannindātiśayārtham . gautamaḥ . paśavaḥ hiṃsāyoge asyārthaḥ yatra vikrītāḥ santaḥ paśavohiṃsyante tatra teṣāmapyapaṇyatvam . yāni cānyāni gurutaraprāyaścittabodhakavacanāni tāni vahutarakālābhyāse samūhyāni śūdrasya tvatyantāpadi doṣābhāvamāha parāśaraḥ . lavaṇaṃ madhu madyaṃ vā dadhi takraṃ ghṛtaṃ payaḥ . na duṣyet śūdrajātīnāṃ kuryāt sarveṣu vikrayam .. kālikāpurāṇe . vikrayaṃ sarvavastūnāṃ kurvan śūdro na doṣabhāk .. madhucarmasurāṃ lākṣāṃ tyaktvā māṃsañca pañcamam . etadapyāpadi, doṣāpavādamāha gautamaḥ . vinimayastu rasānāṃ rasaiḥ paśūnāñca labaṇakṛtānnayostilānāñca samenāmena pakvasya saṃyatyarthe . paśūnāṃ samānajātīyairasamānajātīyairvā paśubhireva parivarto na tu dravyāntareṇa . pakvānnasya cāmena taṇḍulādinā tāvatparimitenetyarthaḥ . atra samaśabdādatyadravyaparivarte na niyamaḥ . manuḥ rasārasairvimātavyā natve va lavaṇaṃ rasaiḥ . ghṛtānnañcāhṛtānnena tiladhānyena tatsamāḥ .. vaśiṣṭhaḥ rasārasaiḥ samatohīnato vā vimātavyā natveva lavaṇaṃ rasaiḥ tilataṇḍulapakvānnavidyāmanuṣyāśca vihitāḥ parivartakena . nāradaḥ . aśaktau bheṣajasyārthe yajñahetostathaiva ca . yadyavaśyantu vikreyāstilā dhānyena tatsamāḥ .. etena kāmamutpādya kṛṣyāttu svayameva kṛṣībalaḥ . vikrīṇīta tilān śuddhān dharmārthamacirasthitāniti manuvacanam tilavinimayaparam ..

apatantraka pu° apagataṃ tantraṃ bhiṣajāmadhīnatā yatra kap . vātarogabhede vāyurūrdhvaṃ vrajet sthānāt kupito hṛdayaṃ śiraḥ . sandhau ca pīḍayatyaṅgānyākṣipennamayecca saḥ . nimīlitākṣo niśceṣṭastabdhākṣo vāpi kūjati . nirucchvāso'tha vā kṛcchrāducchvasya naṣṭacetanaḥ . svasthaḥ svāddhṛdaye mukte āvṛte ca pramuhyati . kaphānvitena vātena jñeya eṣo'patantraka iti suśrute 255 pṛ° tallakṣaṇamuktam . apatantrakāturaṃ nāpatarpayediti suśrutaḥ .

apatarpaṇa na° apa + tṛpa--bhāve lyuṭ . rogādau--upavāse, tṛptyabhāve ca . apagataṃ tarpaṇaṃ yasya vā gatalopaḥ tapaṇaśūnye tri° kriyābhiścikitset sthūlamapatarpaṇaṃ yuktābhiriti suśrutaḥ .

apatānaka pu° apakramya antarāntarā tanute tana kartari--ṇvul . vātarogabhede yadā tu ghamanīḥ sarvāḥ kupito'bhyeti mārutaḥ . tadākṣipatyāśumuhurmuhṛrdehaṃ muhuścaraḥ . muhurmuhustadākṣepādākṣepaka iti smṛtaḥ . so'patānakasaṃjñoyaḥ pātayatyantāntareti muśrute ākṣepakavātarogasyaivāntarāntarāpatane apatānakasaṃjñā mu° 254 pṛ° kṛtā abhighātanimittaśca śoṇitābhisvavācca yaḥ . garbhapātanimittaśca na sidhyatyapatānaka iti tatraiva tasyāsādhyatoktā abhuktavatā pītamamladadhimaricavacāyuktamanatānakaṃ hanti tailasarpirvasākṣaudrāṇi ceti suśru° .

[Page 225b]
apatnī strī nāsti patiryasyāḥ vibhāṣā sapūrbasyeti pā° vā na ṅīp ca . patirahitāyāṃ striyām . pakṣe apatirityapi kapi tu apatikeceva tatraivārthe .

apatnīka pu° nāsti sannikarṣe karmayogyā, mṛtyā vā patnī yasya kap . asannikṛṣṭapatnīke, karmāyogyapatnīke, mṛtapatnīke ca . apatnīkasyāhavanīye tacchrāpiṇaḥ kātyā° 2, 5, 18 . apatnīkasya rajodoṣaprasavapravāsādinā asannihitapatrīkasya tacchrāpiṇa āhavanīyaśrāpiṇaḥ āhavanīye haviḥśrapaṇaṃ kurbato yajamānasya āhavanīye ājyamadhiśrayatī tyukteḥ . āhavanoyaśrāpiṇo'pi sannihitāyāṃ patnyāṃ gārhapatya evājyamadhiśrayati, śākhāntare caivaṃ śrūyate yasya vratye'hani patnyanālaṃbhuktī (rajasvalā) syāttāmanaparudhya yajeteti . kecit apatnīko mṛtapatnīka ityāhuḥ tasyāpyekākina evāghānaṃ śrūyate āśvalāyanabrāhmaṇe, patnyāṃ mṛtāyāmagnibhirdagdhāyāṃ punarvivāhāsambhave ātmārthamagnyādhānamāhāpastambaḥ darśapaurṇamāsāgrayarṇārthaṃ, śeṣāṇi karmāṇi na bhavantīti tathā trikāṇḍe maṇḍanaḥ tasmānnagnyaikadeśena dagdhavyā pūrvamāriṇī patnī jyeṣṭhetarā vāpi yajñapārśve nirūpitam .. kātyāyanaḥ (karmapradīpe) mṛtāyāmapi bhāryāyāṃ vaidikāgnīnnahi tyajet . upādhināpi tatkarma yāvajjīvaṃ samāpayediti . tadvyā° (upādhinā svarṇāditatpratimūrtyā) . nāsti patnīsahitā yasya kap . patnīsyahityarahite . pitṛyajñamupakramya . apatnīkaḥ kātyā° 5, 7, 5 . pitṛyajño bhavati kebalasyaikākino yajamānasyaivādhikāro na tu patnīsahitasya . ato'tra patnyāḥ pratiṣedhāt patnīṃ samuhyeti praiṣasyābhāvaḥ . ājyāvekṣaṇaṃ tvājyasaṃskāratvādadhvaryuḥ karotīti tadvyā° .

apatya na° na patanti pitaro'nena pata--vā karaṇe yat na° ta° . putraduhitṛrūpe saṃtāne . nāputrasya loko'stīti śruteḥ putrābhāve svargādilokānutpatteḥ putreṇa lokān jayati pautreṇānantyamaśnute atha putrasya pautreṇa vradhnasyāpnoti piṣṭapamiti yā° smṛteśca tadutpādene svargalokalābhokteḥ punnāmno narakādyasmāt pitaraṃ trāyate sutaḥ . tasmāt putra iti smṛtyā narakanistārakatvasya śruteśca sutādīnāṃ patanāhetutvāt tathātvam pautrādīnāmapi patanāhetutvāt apatyatvam . ataeva apatyaṃ pautraprabhṛti gotrabhiti pā° sūtre pautrādīnāmapyapatyaśabdapācyatoktā . pautrādīnāṃ tugotrasaṃjñāpīti viśeṣaḥ . apatyaṃ pitureva syāt tataḥ prācāmapīti ceti si° kau° kā° . apatyairiva nīvārabhāgagheyocitairmṛgairiti raghuḥ . so'patyaṃbhrāturutpādyeti apatyalābhāt yā tu strīti, apatyaṃ dharmaśuśrūṣeti ca manuḥ .

apatyadā strī° apatyaṃ taddhetuṃ garbhaṃ dadāti . sevanena garbhadāyake oṣadhiviśeṣe garbhadāyividyādau ca . apatyadāyimātre mantrādau tri° .

apatyapatha pu° apatyasya garbhāt tannisāraṇasya tadutpatteśca panthāḥ ac samā° . putraniḥsāraṇadvāre strīṇāṃ guhyasthānabhede sa yadā viguṇānilalapīḍo'patyapathamanekadhāpratipadyate iti strīṇāntu viṃśatiradhikā, daśa tāsāṃ stanayoraikakasmin pañca pañca, yauvane tāsāṃ parivṛddhiḥ . apatyapathe catasra iti . tiryagāmatasya parighasyeva tiraścīnasya pārśvādūrdhamūrdhamutkṣipya garbhamapatyapartha pratyārjavamānīyāpaharet pārśvāpavṛttaśirasamasaṃprapīḍya ūrdhamutkṣipya śiro'patyapadhamānīyāpaharediti ca suśrutaḥ .

apatyaśatru strī apatyaṃ śatrurgarbhabhedanena nāśakaṃ yasyāḥ . karkaṭyām sā hi garbhe'patyajanane tanniḥsāraṇasamaye garbhasphoṭanānmiyate iti lokaprasiddheḥ svanāśāya karkaṭī garbhaṃ dhatta ityukteśca tathātvam! 6 ta° . apatyanāśake, karkaṭe sarpe ca .

apatyasāc puṃstrī° apatyaiḥ sacate saṃbadhyate saca--vede--ṇvi . apatyasamavete . apatyasācaṃ śrutyaṃ rarāthām ṛ° 1, 117, 23 .

apatra pu° nāsti patraṃ dalaṃ pakṣovāsya . vaṃśakarīre (koḍha) aṅkure ca tadavasthāyāṃ tayoḥ patraśūnyatayotpattestathātvam . galitapatre vṛkṣe, galitapakṣe vihage ca .

apatrapa tri° apagatā trapā lajjā yasmāt prā° ba° vā gatalopaḥ . lajjāhīne lopābhāve apagatatrapī'pyuktārthe .

apatrapā strī aparam apekṣya trapā, apa + trapa--bhāve striyām a vā . anyahetukalajjāyām lajjāmātre ca . apatrapā cetasi ca nyaṣedhaditi naiṣadham .

apatrapiṣṇu tri° apa + trapa--śīlārthe iṣṇuc . svabhāvato lajjāśīle .

apatha na° na panthāḥ aprāśastye na° ta° . apathaṃ pu° na° pā° . vibhāṣeti pā° vā ac samā° . apakṛṣṭapathe ninditapathe kupathe . ghanāgame rājapathe hi picchile kvacidbudhairapyapathena gamyate iti nai° . ko vā na padamaprathe'kāryata mayā iti prabodha° . athaitadapathamivaiti yadetāṃdiśamiti śata° brā° . nāsti panthāḥ sundaramārgo yatra ba° ac samā° . sundarapathaśūnye grāmādau tri° . patho'bhāvaḥ avyayī° ac samā° . mārgābhāve avya° .

apathin pu° na panthāḥ aprāśastye na° ta° vā ajabhāvaḥ . apakṛṣṭapathe .

apathya na° pathye vaidyakoktabhojanādiniyamāya nītyuktācārāya vā hitam yat na° ta° . vaidyakoktimullaṅghya, aniṣṭe mojanādau ahitācāre ca akāryaṃ kāryasaṅkāśamapathyaṃ pathyamasmetam rāmā° . saṃtāpayanti kimapathyabhujaṃ na rogā iti vai° . pathyāpathye ca suśrute darśite yathā athāto hitāhitīyamadhyāyaṃ vyākhyāsyāmaḥ . yadvāyoḥ pathyaṃ tatpittasyāpathyamityanena hetunā na kiñciddravyamekāntena hitamahitaṃ vāstīti kecidācāryā bruvate tattu na samyak . iha khalu yasmād dravyāṇi svabhāvataḥ saṃyogataścaikāntahitānyekāntāhitāni hitāhitāni ca bhavanti . tatraikāntahitāni jātisātmyāt salilaghṛtadugdhaudanaprabhṛtīni . ekāntāhitāni dahanapacanamāraṇādiṣu pravṛttānyagnikṣāraviṣādīni . saṃyogādaparāṇi viṣatulyāni bhavanti . hitā'hitāni tu yadvāyoḥ pathyaṃ tatpittasyāpathyamityataḥ sarvaprāṇināmayamāhārārthaṃ varga upadiśyate . tadyathā raktaśāliṣaṣṭikakaṅgukamukundakapāṇḍukapītakapramodakakālakāśanakapuṣpakakardamakaśakunāhṛtasugandhakakalamanīvārakodravoddālakaśyāmākagodhūmaveṇuyavādayaḥ . eṇahariṇakuraṅgamṛgamātṛkāśvadaṃṣṭrākarālakrakarakapotalāvatittirikapiñjalavartīravartikādīnāṃ māṃsāni . mudgavanamudgamakuṣṭhakalāyamasūramaṅgalyacaṇakahareṇvāḍhakīsatīnāḥ . cillīvāstūkasuniṣaṇṇakajīvantītaṇḍulīyakamaṇḍūkaparṇyaḥ . gavyaṃ ghṛtaṃ saindhavadāḍimāmalakamityeṣa vargaḥ sarvaprāṇināṃ sāmānyataḥ pathyatamaḥ . tathā brahmacaryā-nivātaśayanoṣṇodakaniśāsvapnavyāyāmāścaikāntataḥ pathyatamāḥ . ekāntahitānyekāntāhitāni prāgupadiṣṭāni .. hitāhitāni tu yadvāyoḥ pathyaṃ tatpittasyāpathyamiti .. saṃyogatastvaparāṇi viṣatulyāni bhavanti . tadyathā . vallīphalakavakakarīrāmlaphalalavaṇakulatthapiṇyākadadhitailavirohipiṣṭaśuṣka śākājāvikamāṃsamadyajāmbavacilicimamatsyagodhāvarāhāṃśca naikadhyamaśnīyāt payasā .
     rogaṃ sātmyañca deśañca kālaṃ dehañcabuddhimān . avekṣyāgnyādikān bhāvān rogavṛtteḥ prayojayet . avasthāntarabāhulyādrogādīnāṃ vyavasthitam . dravyaṃ necchanti bhiṣaja icchanti svastharakṣaṇe . dvayoranyatarādāne vadanti viṣadugdhayoḥ . dugdhasyaikāntahitatāṃ viṣamekāntato'hitam .. evaṃ yuktarasādyeṣu dravyeṣu salilādiṣu . ekāntahitatāṃ viddhi vatsa! suśruta! nānyathā ..
     ato'nyānyapi saṃyogādahitāni vakṣyāmaḥ .. na ca virūḍhadhānyairvasāmadhupayoguḍamāṣairvā grāmyānūpodakapiśitādīni cābhyavaharet . na payomadhubhyāṃ rohiṇīśākaṃ jātu śākaṃ vāśnīyāt . balākāṃ vāruṇīkulmāṣābhyām . kākamācīṃ pippalīmaricābhyāṃ, nāḍībhaṅgaśākakukkuṭadadhīni ca naikadhyam . madhu coṣṇodakānupānaṃ pittena vā māṃsāni . surākṛśarapāyasāṃśca naikadhyam . sauvīrakeṇa saha tilaśaṣkulīm . matsyeḥ sahekṣuvikārān .. guḍena kākamācīṃ, madhunā mūlakaṃ, guḍena vārāhaṃ, madhunā ca saha viruddham . kṣīreṇa mūlakam . āmrajāmbavaśvāvicchūkarasagodhāśca sarvāṃścamatsyānviśeṣeṇa cilicimaṃ payasā . kadalīphalaṃ tālaphalena, payasā, dadhnā, takreṇa vā . lakucaphalaṃ payasā, dadhnā, māṣasūpena vā madhunā, ghṛtena ca prāk payasaḥ payaso'nte vā .
     ataḥ karmaviruddhān vakṣyāmaḥ .. kapotān sarṣapatailabhṛṣṭānnādyāt . kapiñjalamayūralāvatittirigodhāścairaṇḍadārvagnisiddhā eraṇḍatailasiddhā vā nādyāt . kāṃsyabhājane daśarātraparyuṣitaṃ sarpirmadhu coṣṇairuṣṇe vā . matsyaparipacane śṛṅgaveraparipacane vā siddhāṃ kākamācīm . tilakalkasiddhamupodikāśākam . nārikelena varāhavasāparibhṛṣṭāṃ balākām . bhāsamaṅgāraśūlyaṃ nāśnīyāditi ..
     ato mānaviruddhān vakṣyāmaḥ .. madhvambunī madhusarpiṣī mānatastulye nāśnoyāt . snehau madhusnehau jalasnehau vā viśeṣādāntarīkṣodakānupānau . ata ūrdhvaṃrasadvandvāni rasato vīryato vipākataśca viruddhāni vakṣyāmaḥ . tatra madhurāmlau rasavīryaṃviruddhau madhuralavaṇau ca madhurakaṭukauca sarvataḥ . madhuratiktau rasavipākābhyāṃ madhurakaṣāyau cāmlalavaṇauṃ rasataḥ . amlakaṭukau rasavipākābhyāmamlatiktāvamlakaṣāyau ca sarvataḥ . lavaṇakaṭukau rasavipākāmyāṃ lavaṇatiktau lavaṇakaṣāyau ca sarvataḥ . kaṭutiktau rasavīryābhyāṃ kaṭukaṣāyau tiktakaṣāyau ca rasataḥ . taratamayogayuktāṃśca bhāvānatirukṣānatisnigdhānatyuṣṇānatiśītānityevamādīn vivarjayet . bhavanti cātra .. viruddhānyevamādīni rasavīryavipākataḥ . tānyekāntāhitānyeva śeṣaṃ vidyāddhitāhitam .. vyādhimindriyadaurbalyaṃ maraṇañcādhigacchati . viruddharasavīryādīn bhuñjāno'nātmavānnaraḥ .. yatkiñciddoṣamutkleśya bhuktaṃ kāyānna nirharet . rasādiṣvayathārthaṃ vā tadvikārāya kalpate .. viruddhāśanajān rogān pratihanti virecanam . vamanaṃ śamanaṃ vāpi pūrbaṃ vā hitasevanam .. sātmyato'lpatayā vāpi dīptāgnestaruṇasya ca . snigdhavyāyāmabalināṃ viruddhaṃ vitathaṃ bhavet .. vyāyāmaśolo balavān śiśuśca snigdho'gnimāṃścāpi mahāśanaśca . āpnoti rogānna viruddhajātānabhyāsato vā'lpatayā ca jantuḥ . atha vātaguṇān vakṣyāmaḥ ..
     pūrbaḥ samadhuraḥ snigdho lavaṇaścaiva mārutaḥ . guruvidāhajanano raktapittābhivardhaṃnaḥ .. kṣatānāṃ viṣajuṣṭānāṃ balinaḥ śleṣmalāśca ye . teṣāmeva viśeṣeṇa sadā rogavivardhanaḥ .. vātalānāṃ praśastaśca śrāntānāṃ kaphaśoṣiṇām . teṣāmeva viśeṣeṇa vraṇakledavivardhanaḥ .. madhuraścāvidāhī ca kaṣāyānurasolaghuḥ . dakṣiṇo mārutaḥ śreṣṭhaścakṣuṣyo balavardhanaḥ . raktapittapraśamano na ca vātaprakopaṇaḥ .. viṣado rūkṣaparuṣaḥ svaraḥ snehabalāpahaḥ . paścimo mārutastīkṣṇaḥ kaphamedoviśoṣaṇaḥ . sadyaḥ prāṇakṣayakaraḥ śoṣaṇastu śarīriṇām .. uttaro mārutaḥ snigdho mṛdurmadhura eva ca . kaṣāyānurasaḥ śīto doṣāṇāmaprakopaṇaḥ .. tasmācca prakṛtisthānāṃ kledano balavardhanaḥ . kṣīṇakṣayaviṣārtānāṃ viśeṣeṇatu pūjitaḥ iti pṛ° 1, 20 .

apad tri° na padyate jñāyate pada--karmaṇi kvip na° ta° . ajñeye . gāyatryasyekapadī dvipadī tripadī catuṣpadyapadasi na padyase iti śata° brā° 14, 8, 15, 10 . nāsti pādo'syāḥ pādo'ntyalopaḥ kumbha° ṅīp pādaḥ pacca . pādaśūnyāyāṃstriyām . puṃsi tu antyalopo na ṅīp . apād . āpādaśīrṣā gūhamāna iti ṛ° 4 1, 11 . apādahasto'pṛtan yadindramiti ṛ° 1, 32, 7 . atha yadapāt samabhavattasmādahiriti śata° brā° . apādapāṇirjavanograhīteti śrutiḥ .

apada na° na padam aprāśastye na° ta° . aprakṛṣṭasthāne suptiṅantabhinne ca nāpadaṃ śāstre prayuñjīteti vṛddhāḥ .

apadāna na° apadāyati pariśudhyati yena karmaṇā apa + daipaśodhane karaṇe lyuṭ . pariśuddhācaraṇe yena karmaṇā sarvaiḥ pariśuddhatvena jñāyate tasmin karmaṇi .

apadāntara tri° na padāntaraṃ vyavadhānaṃ yatra . avyavahite sannikṛṣṭe, saṃsakte ca .

[Page 228a]
apadiśa avya° diśayormadhye apa + diśā + avyayī° . diśomadhye vidik iti koṇa iti ca khyāte . dikśabdena samāse tu śaradā° ṭac iti bhedaḥ .

apadiṣṭa tri° apa + diśa--karmaṇi kta . kathite prayukte . kālātyayāpadiṣṭaśca hetvābhāsāśca pañcadheti bhāṣā° .

apadeśa pu° apa + diśa--ghañ . lakṣye, svarūpācchādanarūpe, chale, nimitte sthāne ca . rakṣāpadeśānmunihomadheno riti raghuḥ . na dharmasyāpadeśena pāpaṃ kṛtvā vrataṃ carediti . bhakṣyabhojyāpadeśaiśca brāhmaṇānāṃ ca darśanaiḥ . śauryakarmāpadeśeneti sākṣyabhāve praṇidhibhirvayorūpasamanvitaiḥ . apadeśaiśca saṃnyasya hiraṇyaṃ tasya tattvata iti ca manuḥ . upadeśe ca . dīkṣāyā apadeśāt kātyā° 22, 122 . apadeśa upadeśa ityarthaḥ . apakṛṣṭodeśaḥ prā° ba° vā kṛṣṭapadalopaḥ . apakṛṣṭadeśe, anucitasthāne ca .

apadeśya tri° apa + diśa--karmaṇi yat . chalena kathanīye . apadeśe anucitasthāne bhavaḥ digā° yat . anucitasthānabhave tri° . apadiśyāpadeśyañca punaryastvapadhāvatīti manuḥ . yatra yasya dānamucitaṃ tato'nyatra sthāne dānasyānucitatvāt tathātvam .

apadravya na° apakṛṣṭaṃ dravyam prā° ba° vā kṛṣṭabhāgalopaḥ . apakṛṣṭadravye adūṣitānāṃ dravyāṇāṃ dūṣaṇe bhedane tatheti mānava vyākhyāyām apadravyapradānena dūṣaṇe iti kullakaḥ .

apadvāra na° apakṛṣṭaṃ dvāraṃ prā° ba° vā kṛṣṭalopaḥ . apakṛṣṭadvāre niryiyāsurapadvārairiti suśrutaḥ .

apadhā strī apa + vāraṇe dhā--bhāve striyām aṅ . vāraṇārthaṃ nirodhe, gā udājadapadhā balasya iti ṛ° 2, 12, 3 . apadhāapadhāyāḥ nirodhāditi bhā° .

apadhyāna na° apakṛṣṭaṃ dhyānam prā° sa° . aniṣṭacintane . vaiparotyacintane ca .

apadhvaṃsa pu° apa + dhvansa--bhāve ghañ . nāśe, yasya yathārūpamucitaṃ tataḥ pracyave ca . pathāmapadhvaṃsenaitvindra iti atha° 1, 3, 5 .

apadhvaṃsaja puṃstrī apadhvasyate'nena apadhvaṃsaḥ varṇānāṃ bhinnarūpatāsaṃmādakaḥ saṅkarastasmājjāyate jana--ḍa 5 ta° . bhinnavarṇasaṅgamajāte karaṇādau saṅkīrṇavarṇe . śūdrāṇāṃ tu sadharmāṇaḥ sarve'padhvaṃsajāḥ smṛtā iti manuḥ ye dvijānāmapasadā ye cāpadhvaṃsajāḥ smṛtā iti ca manuḥ . teṣāṃ pitrīḥ samavarṇatvāprāpteḥ svarūpapracyavena jātatvāt tathātvam .

[Page 228b]
apadhvaṃsin tri° apadhvaṃsayati apa + dhvansa--ṇic--ṇini . nāśake . sarvainasāmapadhvaṃsi japyaṃ syādadhamarṣaṇamiti manuḥ

apadhvasta tri° apa + dhvansa--kta . nindite, parityakte avacūrṇite ca .

apadhvānta na° apakṛṣṭaṃ dhvāntaṃ dhvanitam dhvana--kta vede ni° svanārthe'pi iḍabhāvaḥ . bhinnakāṃsyasvarasame śabde vṛhaspaterapadhvāntamiti chā° upa° . vārhaspatyaṃ tadapadhvānta bhinnakāṃsyasvarasamamiti bhā° .

apanaya pu° apa + nī--ac . dūrīkaraṇe sthānāntaranayane ca . apanayo vā'dṛṣṭatvāditi kātyā° 25, 9, 2 . tasya taṇḍulāpanayo vacanāditi kātyā° 25, 44, 3 . apanayaterdūrīkaraṇārthatvāttathātvam ataeva avinayamapanaya viṣṇo! iti śaṅkarācāryeṇa dūrīkaraṇārthatayā prayuktam . apakṛṣṭo nayo vaiparītye prā° sa° vā . ninditanītau duṣṭanītau ca . apakāre tataḥ sapatnāpanayasmaraṇānuśayasphureti māghaḥ .

apanayana na° apa + nī--lyuṭ . dūrīkaraṇe, khaṇḍane ca . apanīyate'nena apa + nī--karaṇe lyuṭ . apakārasādhane . apagataṃ nayanaṃ yasya . netrahīne tri° .

apanasa tri° apagatā nāsikā yasya prā° ba° nasādeśaśca . apagatanāsike . asiṃ kaukṣeyamudyamya cakārāpanasaṃ mukhamiti bhaṭṭiḥ .

apanīta tri° apa + nī--kta . khaṇḍite, dūrīkṛte, apasārite ca .

apanutti strī apa + nuda--ktin . svaṇḍane dūrīkaraṇe . parijanaśramāpanuttyai iti chā° upa° . pāpānāmapanuttaye iti gurutalpāpanuttaye iti ca manuḥ .

apanuda tri° apa + nuda--ka . dūrīkārake, khaṇḍake, śodhake ca .

apanoda pu° apa + nuda--bhāve ghañ . svaṇḍane, dūrīkaraṇe, apasāraṇe ca . tasyāpanodāya phalapravṛttāviti raghuḥ . brahmahatyāpanodāya mitabhuṅniyatendriya iti manuḥ .

apanodana na° apa + nuda--lyuṭ . apasāraṇe khaṇḍane ca enasā sthūlasūkṣmāṇāṃ cikīrṣannapanodanamiti manuḥ . kartari lyu . dūrīkārake tri° . yathāśvamedhaḥ kraturāṭ sarvapāpāpanodanaḥ . tathā'ghamarṣaṇaṃ japyaṃ sarvapāpāpanodanam iti . parākonāma kṛcchro'yaṃ sarvapāpāpanodana iti ca manuḥ .

apanna tri° pata--kta ni° ba° ta° . apatite . āśavo'pannagṛhasyeti yaju° 6, 24 . na pannaṃ patitaṃ gṛhaṃ yasyeti vedadoṣaḥ . pannaga ityatra hi pannaśabdasya patitārthakatvaṃ dṛṣṭam ..

[Page 229a]
apapāṭha pu° apakṛṣṭaḥ pāṭhaḥ . yathā yasya pāṭhaḥ samucitaḥ tato'nyathā pāṭhe apakṛṣṭapāṭhe dvādaśāpapāṭhā asya jātā iti si° kau° .

apapātra tri° apakṛṣṭaṃ pātraṃ bhojanapātraṃ yasya . caṇḍālau teṣāṃ hi bhojane pātrāṇāmaprakṛṣṭatvaṃ tatrānyairbhojanānarhatvātteṣāṃ tathātvam caṇḍālaśvapacānāntu bahirgrāmān pratiśrayaḥ apapātrāśca kartavyā iti manuḥ .

apabarhis tri° apagataṃ barhiryatra prā° ba° vā gatalopaḥ . barhirhomarahite so'pabarhiṣau dvāvanuyājau iti śrutiḥ . apabarhiṣaścaturaḥ prayājān yajati . śata° vrā° . apabarhiṣa iti pṛthakpadamityeke .

apabhaya tri° apagataṃ bhayaṃ yasya prā° ba° vā gatalopaḥ . gatabhaye bhotiśūnye . lopābhāve apagatabhayo'pyuktārthe tri° .

apabhartṛ pu° apakṛṣṭobhartā prā° sa° . apakṛṣṭabhartari

apabhī tri° apagatā bhīrasya prā° ba° vā gatalopaḥ . bhītiśanye apabhītirapyatra strī .

apabhūti strī apakṛṣṭā bhūtiḥ prā° sa° . apavṛṣṭavibhūtau yamamī purodadhire brahmāṇamapabhūtaye iti śrutiḥ .

apabhraśa pu° apa + bhranśa--ghañ . apakṣaraṇe adhaḥpatane atyārūḍhirbhavati mahatāmapyapabhraṃśaniṣṭhā śaka° . apabhraṃśati svabhāvāt pracyavate apa + bhranśa--kartari ac . sādhuśabdasya śaktivephalyapayuktānyathāccāraṇayukte apaśabde . ta eva śaktivaikalyapramādālasatādibhiḥ . anyathoccāritāḥ śabdā apaśabdā itīritā iti hariṇā sādhuśabdānāmevānyathoccāraṇe'paśabdatokteḥ tasya svabhāvato bhraṃśāt tathātvam . anapabhraṃśatānādiryadābhyudayayogyateti hariḥ . ābhīrādigiraḥ kāvyeṣvapabhraṃśagiraḥ smṛtāḥ . śāstreṣu saṃsmṛtādanyadapabhraṃśatathoditamiti daṇḍī .

apama tri° apakṛṣṭaṃ mīyate apa + mā--bā° ka . apakṛṣṭatayā jñāte bhago'nāśościdavitā'pamasya cit . ṛ° 10, 39, 3 . apamasya jātyātinikṛṣṭasya bhā° . apakṛṣyabhūgolādupari mīyate . bhūgīlānācchāditāntarikṣamāge jyotiṣaparibhāṣitāyāṃ sūryādigatyarthatiryagrekhāyām krāntau yathā . nāḍikāmaṇḍalāt tiryagatrāpamaḥ, krāntivṛttāvadhiḥ krāntivṛttāccharaḥ . vikṣepavṛttāvadhistiryagevaṃ sphuṭo nāḍikāvṛttakheṭāntarāle'pama iti si° śi° . krāntivṛtte yat sphuṭagrahasthānaṃ tasya nāḍīvṛttāt tiryagantaram apamaḥ krāntiḥ . atha vimaṇḍale yat grahasthānaṃ tasya krāntivṛttāt yat tiryagantaraṃ sa vikṣepaḥ atha vimaṇḍalasya prāk ca nāḍīvṛttāt yat tiryagantaram saḥ apamaḥ sphuṭā krāntiḥ grahasya uttarato yāmyadiśaṃ yāmyāntāt tadanu saumyadigbhāgam . prami° parisaratāṃ gaganasadāṃ calanaṃ kiñcidbhavedapamaḥ iti . si° śi° .

apamajyā strī apamasya dhanurākṛtikṣetrasya jyeva . krāntivṛttākhyajīvāyām . vivaraṇam krāntijyāśabde dṛśyam .

apamaṇḍala na° apakrāntaṃ maṇḍalāt bhūmaṇḍalāt nirā° ta° . siddhāntaśiromaṇyukte krāntivṛtte . yathā grahasya gole kathitā'pamaṇḍalaṃ prakalpya kakṣābalayaṃ yathoditamiti krāntivṛttaṃ kakṣāmaṇḍalaṃ prakalpyeti pramitā° . eṣa bhagolaḥ kathitaḥ khecaragolo'yameva vijñeyaḥ . atrāpasaṇḍale vā sūtrādhāraiva yasya tasyaiveti si° śi° .

apamarda pu° apa + mṛda--ghañ . vimardane hayahastikarīṣābhyāmapamardaḥ kṛtomahāniti rāmā° .

apamāna pu° apakṛṣṭaṃ mīyate'nena apa + mā--karaṇe lyuṭh . anādare apamānaṃ puraskṛtya svakāryaṃ sādhayennara iti nītiḥ . mānāpamānayostulyastulyo mitrāripakṣayo riti gītā . vedasya brāhmaṇānāñca apamānādadhogatiḥ purā° apakṛṣṭo māno yasmāt apa + mana--karaṇe ghañ vā . anādare pu° . nāpamānaḥ prayoktavyaḥ kāmakrodhakṛtaḥ kvaciditi rāmā° . athāpamānena pituḥprayukteti kumā° .

apamānita tri° apamānaṃ jātamasya tāra° itac . yasyāpamānaṃ kṛtaṃ tasmin kṛtāpamāne anādṛte .

apamārga pu° apakṛṣṭo mārgaḥ prā° sa° vā kṛṣṭalopaḥ . kutsitavartmani .

apamārjana na° apa + mṛja--bhāve lyuṭ vṛddhiḥ . saṃśodhane . kāṃsyāpamārjanamasīmadhuraṃ saindhavaṃ natamiti suśrutaḥ adhastānmārjane ca . apamārjanaprokṣitābhyāmapamṛṣṭa iti kātyā° 9, 10, 4 . apamārjanaṃgrahapātramukhādārabhyādhastādapamārjanamiti tadvyā° .

apamita tri° apa--mā--kta . avajñāte anādṛte .

apamityaka na° apamitya apamānamaṅgīkṛtya gṛhyate kan . ṛṇe

apamukha na° apagataṃ parābhūtaṃ mukham prā° ta° . parāvṛtte vadane prā° ba° gatalopaḥ . parāvṛttavadanavati padārthe tri° .

apamūrdha tri° apagato mūrdhā yasya . śiraḥśūnye kabandhe .

apamṛtyu pu° apakṛṣṭaḥ duṣṭahetujanyatvena mṛtyurmaraṇam . viṣodbandhanādihetuke mṛtyau . apamṛtyuhetavaśca śuddhipattve kaurme darśitā yathā śṛṅgidaṃṣṭrinakhivyālaviṣavahnistriyā jalaiḥ . ādarāt parihartavyaḥ kurvan krīḍāṃ mṛtastu yaḥ . nāgānāṃ vipriyaṃ kurvan dagdhaścāpyatha vidyutā . nigṛhītaḥ svayaṃrājñā cauryadoṣeṇa kutracit . paradārān ramantaśca dveṣāttatpatibhirhatāḥ . asamānaiśca saṅkīrṇaiścāṇḍālādyaiśca vigraham . kṛtvā tairnihatāstāṃstu cāṇḍālādīn samāśritāḥ . gavāgniviṣadāścaiva pāṣaṇḍāḥ krūrabuddhayaḥ . krodhāt prāyaṃ viṣaṃ vahniṃ śastramudbandhanaṃ jalam . girivṛkṣaprapātañca ye kurvanti narādhamā iti .

apamṛṣita tri° na° apa + mṛṣa--kta vākye vācye ni° . kṣānte vākye . anyatra apamṛṣṭamityeva soḍhe kṣānte parāmṛṣṭe ca .

apayaśas na° apakṛṣṭaṃ yaśaḥ . yaśoviparītāyāmakīrtau apayaśo yasyāsti kiṃ mṛtyunā itinītiḥ . apagataṃ yaśo yasya . kīrtiśūnye tri° .

apayaśaskara tri° na yaśaskaraḥ kṛ--hetau ṭa virodhe na° . akīrtihetau .

apayāna na° apa + yā--bhāve lyuṭ . apakramya palāyane apayāne'pi na bhavān samartho laghuvikraya iti rāmā° .

apara na° na pūryate yataḥ pṛ--apādāne, ap . gajasya paścādbhāge . baddhāparāṇi parito nigaḍānyalāvoditi māghaḥ . parito baddhaḥ aparaḥ paścimagrādoyairiti malli° . na pṛṇāti santoṣayati pṛ--ac . śatrau, bhinne tri° . anye kṛtayuge dharmāstretāyāṃ dvāpare'pare iti manuḥ tamā samudrādapare pare nṛpāḥ naiṣa° paścimāyāṃ diśi strī aparadiggaṇiketi māghaḥ parakālavṛttau tri° . pūrbāṃ sandhyāṃ japan tiṣṭhet svakāle cāparāṃ ciramiti manuḥ . paścādvṛttau tri° pūrbāparau toyanidhī vagāhya kumā° . ṛgvedādividyāyāṃ strī . dvevidye viditavye iti hasma brahmavido vadanti parā caivāparā ca tatrāparā ṛgvedo yajurvedaḥ sāmavedo'tharvavedaḥ śikṣā kalpo vyākaraṇaṃ niruktaṃ chando jyotiṣamiti ṛ° bhā° dhṛnā śrutiḥ . asya ca kāladeśādiniyame sarvanāmakāryam . tatra pūrbādibhyo navabhyo vā iti pā° vā tatkarma . aparatvañca daiśikaṃ kālikaṃ ca dvividhaṃ, tatra svāpekṣayā udayācalaviprakṛṣṭatvam daiśikamaparatvam svāpekṣayādhikasūryaspandanavattvaṃ kālikam . uktodāhṛtau daiśikam kālikantu . aparaṃ bhavato janma paraṃ janma vivasvata iti gītā . alpadeśavṛttirūpe vyāpye tri° sāmānyaṃ dvividhaṃ proktaṃ parañcāparameva ca . vyāpakatvāt parāpi syāt vyāpyatvādaparāpi ca bhāṣā° . dravyatvādeḥ ghaṭatvādyapekṣayā adhikadeśavṛttitvāt paratvaṃ sattāpekṣayāalpadeśavṛttitvāt aparatvamiti muktā° . dravyatvādika jātistu parāparatayocyate iti bhāṣā° . svāyambhuvasya ca mano ṣaḍvaṃśyā manavo'pare iti aparakālikā bhinnā vā ityarthaḥ . nikṛṣṭe . bhūmirāpo'nalo vāyuḥ svaṃ manobuddhireva ca ahaṅkāra itīyaṃ me bhinnā prakṛtiraṣṭadhā aparevamitastvanyāṃ prakṛtiṃ viddhi me parāmiti gītā . tatra bhūmyādīnāmitarapadārthyakṛtitve'pi jaḍatvāt saṃhatya kāritvāt svayamasamarthatvena jīvasya bhogādyarthameva pravṛttimattvācca nikṛṣṭatvam . jīvasya tu tadapekṣayā paratvam ..
     uttarakālikatvāt taddhikāralakṣaṇe kārye tadetadbrahmā'pūrbamanaparamanantamiti vṛha° upa° . nāsti aparaṃ kāryaṃ yasyeti bhā° . vastutaḥ svarūpapracyavābhāvena kūṭasthasya na kāryakāritvamata eva na kartṛtvaṃ na karmāṇi lokasya sṛjati prabhuḥ ajñānenāvṛtaṃ jñānaṃ tena muhyanti jantava iti gītāyām tasyākartṛtvamuktaṃ kartṛtvantu ajñānopahiteśvarasyeti na virodhaḥ . samudāyinaḥ śeṣabhāge apararātraḥ aparāhṇaḥ ekadeśi sa° . asya pūrbapadasthasya paścādeśaḥ paścārdham na° śeṣārdhe . aparasmin bhavaḥ ḍimac paścimaḥ śeṣabhave . prathamāpañcamyādideśakālavṛtte raparaśabdāt prathamādyarthe ati . paścāt . adhikamadhaḥśabde dṛśyam . asya digvācakatvāt tena samāse deśavācinaḥ ṇidādi taddhite uttarapadasyaiva vṛddhiḥ aparapāñcālaka ityādi .

aparakta tri° apagato raktaḥ śoṇito yasmāt . apagataraktavarṇe apa + ragja--kta . virakte anurāgaśūnye ca tri° .

aparaja pu° aparasmin kāle jāyate jana--ḍa 7 ta° . rudrabhede namaḥ pūrbajāya cāparajāya ceti yaju° 16, 32 .

aparati strī apa + rama--bhāve ktin . aviratau .

aparatra avya° aparasmin kālādau . aparasmin deśe . kāle vā .

aparatva na° aparasya bhāvaḥ tva . aparabhāve tacca vaiśeṣikokto guṇabhedaḥ . tadapi dvividhaṃ daiśikaṃ kālikañca tatsvarūpamaparaśabde uktam . tatra ca kāraṇamapekṣābuddhiviśeṣaḥ tasya nāśācca paratvāparatvayornāśaḥ . saṃyogaśca vibhāgaśca paratvañcāparatvakamiti parāparatvadhīheturekā nityā digucyate iti ca bhāṣā° . tatra daiśikāparatvaṃ alpasūryasaṃyogajñānajanyaṃ, kālikaṃ tu alpasūryaparispandajñānajanyabhiti bhedaḥ . kālike kālohetuḥ daiśike tu digiti bhedaḥ . paratvañcāparatvañca dvividhaṃ parikīrtitam . daiśikaṃ kālikañcāpi mūrta eva tu daiśikam .. paratvaṃ sūryasaṃyogabhayastvajñānato bhavet . aparatvaṃ tadalpatvabuddhitaḥ syāditīritam .. tayorasamāvāyo nu diksaṃyogasvadāśraye . divākaraparispandapūrbotpannatvabuddhitaḥ .. paratvamaparatvantu tadanantarabuddhitaḥ . atra tvasāmavāyī syāt saṃyogaḥ kālapiṇḍayoḥ .. apekṣābuddhināśena nāśastveṣāmudāhṛta iti bhāṣā° .

aparadakṣiṇa avya° aparā ca dakṣiṇā ca diṅnāmānyantarāle iti pā° sūtraṃ bādhitvā tiṣṭhadguprabhṛtipāṭhāt avyayī° . paścimadakṣiṇayorantarāle nairṛte koṇe . tadgaṇapāṭhācca naitasya samāsāntaraghaṭakateti viśeṣaḥ .

aparapakṣa pu° aparaḥ śeṣaḥ pakṣaḥ . kṛṣṇapakṣe sa hi candrasya vṛddhihrāsapakṣayormadhye śeṣaḥ, caitraśuklapratipadyeva varṣārambhaṇāt śuklasya pūrbatvam sutarāṃ kṛṣṇasyāparatvam . pūrbapakṣo devānāmaparapakṣaḥ pitṝṇāmiti śrutiḥ . yathā caivā'parapakṣaḥ pūrbapakṣādviśiṣyate iti manuḥ atha śrāddhamamāvāsyāyāṃ pitṝṇāṃ dadyāt pañcamīprabhṛti vā'parapakṣasyeti smṛtiḥ aśvayukkṛṣṇapakṣasya pretapakṣatvena aparapakṣatvavyavahāraḥ . amāvāsyāmṛtoyaścāparapakṣamṛtastathā . tasya pārvaṇamuddiṣṭaṃ munibhiḥ pañcapātrakamiti smṛtiḥ kacit pretapakṣetyeva pāṭhaḥ . tulādiṣaḍaśītyahnāṃ ṣaḍaśītimukhaṃ kramāt . taccatuṣṭayameva syāddvisvabhāveṣu rāśiṣu .. ṣaḍviśe dhanuṣo bhāge dvāviṃśe'nimiṣasya ca . mithunāṣṭādaśe bhāge kanyāyāstu caturdaśe .. tataḥ śeṣāṇi kanyāyā yānyahāni tu ṣoḍaśa . kratubhistāni tulyāni pitṝṇāṃ dattamakṣayam iti sūryasiddhāntokteḥ ṣaḍaśītimukhāvaśiṣṭānāṃ ṣoḍaśānāṃ dinānāṃ śrāddhapraśastakālatvādaparapakṣatvam atha vā nāsti paro yasmāt tādṛśaḥ pakṣaḥ . tāthācākṣayapuṇyadatvena atyutkṛṣṭatvāttathātvam . pañcādaśāhasyaiva pakṣatve'pi ṣoḍaśānāṃ dinānāṃ kiñcidadhikapakṣatvāt pakṣatvam teṣāṃ sauratve'pi cāndre pakṣe vyavahārasya gauṇateti bhedaḥ . vikalpyamānayoḥ pakṣayormadhye śeṣapakṣe ca .

apararātra pu° aparaṃ rātreḥ ekade° ta° ac samā° . rātriśeṣe apararātre sāyaṃdohamiti kātyā° 7, 4, 30, apararātrakṛtam si° kau° .

aparava pu° apakṛṣṭoravaḥ prā° ta° . akīrtau apayaśāsa .

aparavaktra na° ayuji nanaralā guruḥ same njamaparavaktramidaṃ tatojarau iti vṛttaratnākarokte ardhasame mātrāvṛttamede vadantyaparavaktrākhyaṃ vaitālīyaṃ vipaścitaḥ . puṣpitāgrābhidhaṃ kecidaupacchandasikaṃ tatheti vṛ° ra° . aparavaktrā striyāmiti kecidāhuḥ .

aparavairāgya na° karma° . pātañjalokte vairāgyabhede . yathā dṛṣṭānuśrāvikaviṣayavitṛṣṇasya vaśīkārasaṃjñaṃ vairāgyamiti yatamānavyatirekaikendriyavaśīkārasaṃjñāścatasraḥ tatra rāgādīnāṃ cittasthānāṃ kaṣāyāṇāṃ viṣayeṣvindriyapravartakānāṃ pākāya prayatno yatamānasaṃjñaṃ vairāgyaṃ tataḥ pakvānāṃ keṣāñcitkaṣāyāṇāṃ vakṣyamāṇebhyo virāgāvadhāraṇaṃ vyatirekasaṃjñaṃ vairāgyaṃ, tataḥ pakvānāṃ sarveṣāmindriyapravartanā'śaktānāṃ manasyaitsukyarūpeṇāvasthānamekendriyasaṃjñaṃ vairāgyam, striyonnapānamityādiṣu dṛṣṭeṣu, gurūccāraṇamanu śruvaḥ śravaṇaṃ yasya so'nuśravo vedaḥ tadukteṣvānuśrāvikeṣu svargādidivyaviṣayeṣu martyeṣu ca vināśaparitāpasātiśayatvāsūyādidoṣāṇāmabhyāsena sākṣātkārādvitṛṣṇasyopekṣābuddhiḥ vaṃśīkārasaṃjñaṃ vairāgyamityarthaḥ . etāni ca saṃprajñātasamādherantaraṅgāṇi asaṃprajñātasaṃsādhestu bahiraṅgāṇi iti pā° vṛ° .

aparaspara na° aparaśca paraśca kriyāsātatye dvitvaṃ suśca . kriyāsātatye . kriyāvatāṃ sātatye tu tri° . aparāsparāḥ puṃmāṃsaḥ, yoṣito vā gacchanti aparasparāṇi kulāni yānti . satatamavicchedena gacchantītyarthaḥ . aparasparāḥ sārthā gacchanti si° kau° .

aparahaimana tri° aparahemante bhavaḥ aparahemanta + bhavārthe aṇ talopaḥ uttarapadavṛddhiḥ . hemantaśeṣabhave . evaṃ pūrbahaimanaḥ hemantapūrvabhave tri° .

aparā strī apasṛtya rāti gṛhṇāti janma yasyāḥ rā--apādāne bā° ḍa . jarāyau tato'payānādeva garbhānnismaraṇājjanmeti tasyāstathātvam . adhikamaparaśabde dṛśyam .

aparāga pu° apa + ranja--ghañ nalopakutve . ananurāge virāge anurāgāparāgau ca pracāraṃ maṇḍalasya ceti manuḥ .

aparāgni pu° dviva° karma° . gārhapatyadakṣiṇāgnyoḥ, antareṇāparāgnī gatvā dakṣiṇeneti kātyā° 4, 13, 12, aparāgnī gārhapatyadakṣiṇāgnī iti tadvyā° . antimāgnau antyeṣṭikarmāṅgavahnau pu° ekava0

aparāṅga na° aparasya rasāderaṅgam . guṇībhūtavyaṅgye kāvyabhede . agūḍhamaparasyāṅgamiti kāvya° pra° . aparasya rasādeḥ vākyārthībhūtasya vā vācyasyāṅgam yathā ayaṃ sa raśanotkarṣī pīnastanavimardanaḥ . nābhyūrujaghanaspaśīṃ nīvīvisraṃsanaḥ kara iti . atra śṛṅgārasya karuṇāṅgatvāttathātvam vācyāṅgavyaṅgyaṃ tatra dṛśyam .

aparāṅmukha tri° na parāṅmukhaḥ na° ta° . anivṛtte kartavyakarmaṇo'soḍhatayā tatonivṛttirahite striyāṃ ṅīp .

aparāc tri° na parāñcati parāvartate parā + añca--kvin na° ta° . anivṛtte parāvṛttabhinne striyāṃ ṅīp .

aparājita pu° parā + ji--kta na° ta° . śive, viṣṇau, tayoḥ kenāpyaparājitatvāttathātvam ṛṣibhede ca . parājitabhinne tri° . dūrvāyāṃ, śephālikāyāṃ, jayantīvṛkṣe, asanavṛkṣe, śaṅkṣinīvṛkṣe, hapuṣāvṛkṣe asanaparṇyām, aiśānyāṃ diśi aparājitāṃ vāsthāya vrajeddiśamajihmaga iti manuḥ apājitāmaiśānīṃ diśamiti kullū° . catuvṛśākṣarapādake nanarasalagaiḥ svarairaparājiteti vṛ° ra° uke chandobhede, durgāyāṃ devyāṃ aparṇā cāparājiteti durgāstotram nāsti parājitaṃ śatroḥ parājayo yasyāḥ 5 ta° . vijayadaśamyām pūjanena aparājayadātṛdurgāmūrtibhede . sā ca āśvinaśukladaśamyāṃ śravaṇayutāyāmaparāhṇe sandhyāyāṃ vā pūjyā yathā hemādrau vratakhaṇḍe āśvinaśuklapakṣamupakramya daśamyāṃ ca naraiḥ samyak pūjanīyā'parājitā . kṣemārthaṃ vijayārthañca pūrboktavidhinā naraiḥ . navamīśeṣayuktāyāṃ daśamyāmaparājitā . dadāti vijayaṃ devī pūjitā jayavardhinī skāndam . āśvine śuklapakṣe tu daśamyāṃ pūjayennaraḥ . ekādaśyāṃ na kurvīta pūjanañcāparājitamiti nirṇayasindhau skāndam . udaye daśamī kiñcit saṃpūrṇaikādaśī yadi, śravaṇarkṣaṃ yadā kāle sā tithirvijayābhidheti hemādrau kāśyapaḥ . kāle'parāhṇe iti nirṇayasindhuḥ . tasyāśca aparāhṇapūjyatā hemādrau darśitā tataeva tadagavantavyam . nādhayovyādhayastasya bhavanti na parājayaḥ śriyaṃ puṇyamavāpnoti vijayañca sadā bhuvīti tatpūjāyāḥ phalatvena aparājayasyoktestasyāstathātvam . tatpūjāṅgadaśamyā api aparājayahetutvāt vijayahetutvācca aparājiteti vijayeti ca nāma ataeva pūjanañcāparājita mityukamaparājitāmadhikṛtyakṛtatvāt pūjanasyāparājitatvam tatra pūjanaprakārastu hemādrau vratakhaṇḍe aparājitadaśamoprakaraṇe dṛśyaḥ . yoginībhede tatsvarūpaṃ dhyānaśabde nakṣyate . aḥviṣṇaḥ parājitaḥ tulyavarṇatayā yayā . viṣṇukrāntāyāṃ svanāmakhyātāyāṃ latāyāṃ ca strī . adhikaṃ vijayadaśamyāṃ vakṣyate .

aparāddha tri° apa + rādha--kartari kta . aparādhini, svocitakāryākārake, skhalite ca nimittādaparāddheṣordhānuṣkasyeva valgitamiti māghaḥ bhāve kta . aṃparādhe .

aparāddhapṛṣatka pu° aparāddho lakṣyāt cyutaḥ pṛṣatko vāṇo yasya . lakṣyāgrāhisāyake dhānuṣke .

aparāddhṛ tri° apa + rādha--tṛc . aparādhakartari svocitakāryākārake striyāṃ ṅīp .

aparādha pu° apa + rādha--ghañ . svocitakarmākaraṇe āgasi kamaparādhalavaṃ mama paśyasīti sā° da° . daṇḍayogyakarmakaraṇe . yathā'parādhadaṇḍanāmiti raghuḥ . devaviṣaye aparādhaśca śāstravidhyullaṅghanena, niṣiddhasevanena ca jātaduritaviśeṣaḥ . tatra nigame dvātriṃśad aparādhā darśitā yathā yānairvā pādukairvāpi gamanaṃ bhagavadgṛhe . devotsavādyasevā ca apraṇāmastadagrataḥ .. ucchiṣṭe vāthavā'śauce bhagavaddarśanādikam . ekahastapraṇāmaśca purastādapradakṣiṇam .. pādaprasāraṇaṃ cāgre tathā paryaṅkabandhanam . śayanaṃ bhakṣaṇaṃ vāpi mithyābhāṣaṇameva ca .. uccairbhāṣā mithojalpo rodanāni ca vigrahaḥ . nigrahānugrahau caiva nṛṣu ca krūrabhāṣaṇam .. kambalāvaraṇaṃ caiva paranindā parastutiḥ . aślīlabhāṣaṇaṃ caiva adhovāyuvimokṣaṇam .. śaktau gauṇopacāraśca aniveditabhakṣaṇam . tattatkālodbhavānāñca phalādīnāmanarpaṇam .. viniyuktāvaśiṣṭasya pradānaṃ vyañjanādike . pṛṣṭhīkṛtyāsanaṃ caiva pareṣāmabhivādanam .. gurau maunaṃ nijastotraṃ devatānindanaṃ tathā . aparāghāstathā viṣṇordvātriṃśat parikīrtitāḥ iti .. āhnikatattve tu vārāhamūlakā anyavidhā dvātriṃśat darśitā yathā . bhagavadbhaktānāṃ kṣatriyasiddhānnabhojanam 1 aniṣiddhadine dantadhāvanamakṛtvā viṣṇorupasarpaṇam 2 maithunaṃ kṛtvā 'snātvā viṣṇorupasarpaṇam 3 mṛtaṃ naraṃ spṛṣṭvā'snātvā viṣṇukarmakaraṇam 4 rajasvalāṃ spṛṣṭvā viṣṇugṛhapraveśanam 5 mānavaṃ śavaṃ spṛṣṭvā'snātvā viṣṇusannidhāvavasthānam 6 viṣṇuṃ sthṛśataḥ pāyuvāyuprayogaḥ 7 viṣṇoḥkarma kurvataḥ purīṣatyāgaḥ 8 viṣṇuśāstramanādṛtya śāstrāntarapraśaṃsā 9 atimalinaṃ vāsaḥ paridhāya viṣṇukarmācaraṇam 10 avidhānenācamya viṣṇorupasarpaṇam . 11 viṣṇoraparādhaṃ kṛtvā viṣṇorupasarpaṇam 12 kruddhasya viṣṇusparśanam 13 niṣiddhapuṣpeṇa viṣṇvarcanam 14 raktaṃ vāsaḥ paridhāya viṣṇorupasarpaṇam 15 andhakāre dīpena vinā viṣṇoḥ sparśanam 16 kṛṣṇavastraṃ paridhāya viṣṇoḥ karmācaraṇam 17 vāyasoddhūtavāsaḥ paridhāya viṣṇoḥ karmācaraṇam 18 viṣṇave kukkurocchiṣṭadānam 19 varāhamāṃsa bhuktvā viṣṇorupasarpaṇam 20 hasajālapādasarā rimāṃsaṃ bhuktvā viṣṇorupasarpaṇam 21 dīpaṃ spṛṣṭvā hastamaprakṣālya viṣṇoḥsparśanaṃ karmakaraṇaṃ vā 22 śmaśānaṃ gatvā'snātvā viṣṇūpasarpaṇam 23 pinyākaṃ bhuktvā viṣṇorupasarpaṇam 24 viṣṇave varāhamāṃsanivedamam 25 madyamāghrāya pītvā spṛṣṭvā vā viṣṇugṛhapraveśanam 26 parakīyeṇāśucinā vastreṇa parihitena viṣṇukarmācaraṇam 27 viṣṇave navānnamapradāya tadbhojanam 28 gandhapuṣpe apradāya dhūpadīpadānam 29 upānahāvāruhya viṣṇusthānapraveśanam 30 bheriśabdena vinā viṣṇupabodhanam 31 ajīrṇe sati viṣṇu sparśanam 32 iti etadupalakṣaṇam aparādhasahasrāṇi, aparādhaśatāni ceti mantraliṅgāt ahanyahani yomartyo gītādhyāyantu saṃpaṭhet . dvātriṃśadaparādhaistu ahanyahani mucyate iti narasiṃhapurā° .

aparādhaya tri° aparādhaṃ yāti yā--ḍa . aparādhaprāpte . brāhma° bhāve karmaṇi ca ṣyañ āparādhayyaṃ tasya bhāve tatkarmaṇi ca na° .

aparādhin tri° apa + rādha--ṇini . kṛtāgasi aparādhakārake, striyāṃ ṅīp .

aparānta pu° aparasyāḥ paścimāyāḥ antaḥ sīmābhūtodeśaḥ . deśabhede'sya paścimadiśaḥ sīmābhūtatvāttathātvam sa ca deśaḥ katama iti tāvannirṇīyate tasyānīkairvisarpadbhiraparāntajayodyataiḥ rāmāstrotsārito'pyāsīt sahyalagna ivārṇava iti raghuḥ . tenāsya sahyaparvata sannikṛṣṭatvam . avakāśaṃ kilodanvān rāmāyābhyarthito dadau . aparāntamahīpālavyājena raghave karamiti raghuḥ tenārṇavasannikṛṣṭatvaṃ ca pratīyate . tatraiva deśe ragho trikūṭameva tatroccaṃ jayastambhaṃ cakāra sa iti trikūṭa parvatavarṇanāt trikūṭayuktatvañca tasya pratīyate . pārasīkāṃstatojetumityanantarokteśca pārasīkadeśāt pūrbatvaṃ pratīyate pārasīkadeśaśca pāścāttyaḥ saṃgrāmastumulastasya pāścāttyairaśvasādhanairiti teṣāṃ pāścāttyatvasya tatraiva varṇanāt . vṛhatsaṃhitāyāñca nava bhāratavarṣe madhyāt prāgādivibhājitādeśā ityupakramya aparasyāṃ maṇimān meghavān vanaughaḥ kṣurārpaṇo'stagiriḥ . aparāntaśāntikahaihayapraśastādrikoṅkaṇā ityādinā madhyasthānāttasya paścimadiksthatvamuktam tatra ca muralā nāma nadī . muralāmārutoddhūtamiti radhau tatra tasyā varṇanāt tadavāntaradeśaḥ keralaḥ . bhayotsṛṣṭavibhūṣāṇāṃ tatra keralayoṣitāmiti raghau tathā varṇanāt . janapadavācitvāt taddhitāṇoluki taddeśabhave tadrājani ca ba° va° . unmūrdhānaḥ sannipatyāparāntairiti māghaḥ .

aparārka pu° smṛtisaṃgrahabhede .

aparārdha pu° na parārdham . parārdhabhinne . aparamardhamiti vākye tu aparasya paścādeśe paścārdhamityeva .

aparāvartin tri° na parāvartate parā + vṛta--ṇini na° ta° . aparāṅmukhe kāryasamāptimakṛtvā'nivartini striyāṃ ṅīp .

aparāhṇa pu° aparamahna eka° ta° ṭac ahnādeśaḥ . dinaśeṣabhāge sa ca dvidhā vibhaktasya, tridhā vibhaktasya ca dinastha śeṣamāgaḥ . pṛrbaṃdinaṃ manuṣyāṇāmaparāhṇaḥ pitṝṇāmiti śrutau dvidhā vibhajanāt pūrbāhṇovai devānāṃ madhyandinaṃ manuṣyāṇāmaparāhṇaḥ pitṝṇāmiti śrutau tridhā vibhajanācca tayosteṣu vā śeṣasya tathātvam . tathā ca dvidhā vibhaktasya dinasya śeṣārdham, tridhā vibhaktasya tṛtīyārdhaṃ ca aparāhṇaḥ . yayāstaṃ savitā yāti pitarastāmupāsate . tithiṃ tebhyo'parāhṇo hi svayaṃ dattaḥ svayaṃbhuveti smṛtiḥ . tathā śrāddhasya pūrbāhṇādaparāhṇo viśiṣyate manuḥ . pañcadhā vibhaktasya tu caturthabhāge ca tasya ca karmayogyetarāpekṣayā'paratvāt tathātvam . antimatrimuhūrtasya tu rākṣasavelātvena karmānarhatvāt karmayogyaśeṣabhāgatvābhāvānnāparāhṇatvam . tathā ca prātaḥkālomuhūrtāṃ strīn saṅgavastāvadeva tu . madhyāhnastrimuhūrtaḥsyādaparāhṇastatastathā . sāyāhnastrimuhūrtaḥ syāt śrāddhaṃ tatra na kārayet . rākṣasī nāma sā velā garhitā sarvakarmasviti tritrimuhūrtātmakatayā pañcadhā vibhaktadinasya caturthe bhāge karmārhāparāhṇatvena paribhāṣaṇāttathātvam . laukike tu madhyāhnātparataḥ, sūryāstāt prākkālo'parāhṇatvena vyavahriyate iti bhedaḥ . tataḥ bhavārthe vā vun aparāhṇakaḥ tadbhave tri° . pakṣe tadarthe ṭhañāparāhṇikaḥ . tadbhave tri° . śrāddhe caivāparāhṇika iti smṛtiḥ . striyāṃ ṅīp . pārvaṇe pitṛkṛtye ca tithirgrāhyāparāhṇikīti smṛtiḥ .

aparāhṇatana tri° aparāhṇe bhavaḥ ṭyul tuṭ ca . aparāhṇabhave tri° striyāṃ ṅīp . ghakāletyādinā pā° saptasyā vā aluki aparāhaṇetano'pyuktārthetri° .

aparikalita tri° na parikalitaḥ na° ta° . ajñāte, adṛṣṭe, aśrute ca .

aparikrama tri° nāsti parikramaḥ udyogoyasya . anudyukte . jānannapi ca kiṃ kuryādaśaktaścāparikrama iti smṛtiḥ . paritaḥ kramaḥ kramaṇam abhāvārthe na° ta° . paritaḥ kramaṇābhāve pu° . parigataḥ kramam na° ta° . kramāparigate aparapāṭīke tri° .

aparikliṣṭa tri° kliśa bhāve kta na parikliṣṭaṃ kleśoyatra . anāyāsasādhye . kartari kta na° ta° . kleśayuktabhinne tri° .

aparigata tri° na° ta° . jñātabhinne, aprāpte ca .

aparigṛhīta tri° na° ta° . asvīkṛte, agṛhīte, ajñāte ca

aparigraha pu° abhāve na° ta° . parigrahābhāve, pātañjalokte yamabhede ca yathā ahiṃsāsatyāsteyabrahmacaryāparigrahā yamāḥ sū° tatrāparigrahī nāma dehayātrānirvāhakātiriktabhogasādhanadhanādyanaṅgīkāraḥ . tasya phalamapi tatraiva darśitam yathā aparigrahasthairye janmakathantāsaṃboghaḥ aparigrahaśīlasya tatsthairye sati kiṃrūpaṃ janma kiṃprakārakaṃ, kiṃhetukaṃ, kiṃphalakam, kimavasānamiti śarīrasyāpi parigrahavirodhinī jijñāsā bhavati śarīrasyāpi parigrāhyatvāviśeṣātkathaṃ tatparigraho na syāditi jijñāsāvaśyambhāvāt . tataḥ kāryakaraṇasaṃbandhāt puruṣasyājñasya janma devanaratiryakatvaprakāram . kleśakarmahetukaṃ, duḥkhaikaphalakam, puruṣatattvāvasānamityācāryādāgamataśca niścitya adehaḥ sannaparigrahayamasya paramāṃ kāṣṭhāmanubhavatītyarthaḥ iti tadvṛ° . lobhasya purataḥ ke'mī? satyāsteyāparigrahā iti pra° ca° . nāsti dehayātrānirvāhakavyatiriktasya parigrahaḥ saṃgraho yasya . parivrājake nirāśīraparigraha iti gītā . tasya ca kaupīnādiparigrahaṇe'pi tasya śarīrayātrānirvāhakatvānna kṣatiḥ kaupīnācchādanārthaṃ hi vāsovai bibhṛyādyatiḥ . yogasambhārabhedāṃśca gṛhṇīyāt pāduke tatheti smṛtau tatparigrahavidhānāt .

aparicita tri° pari + ci--kta na° ta° . anuśīlitabhinne, pūrbamajñāte ca .

aparicchada tri° na paricchadoyasya aprāśastye na° ba° . apakṛṣṭavastrādyupakaraṇayukte daridre .

aparicchanna tri° paricchannaḥ pariṣkṛtaḥ na° ta° . aparipkṛte, mārjanaśuddhyādirahite .

aparicchinna na° na paricchinnaḥ . iyattārahite niḥsīmani kūṭasthe caitanyātmake brahmaṇi tadetadbrahmāpūrbamanaparamanantamiti vṛ° u° śrutyā tasyāntarāhityoktestathātvam iyattārahitamātre tri° jagatyaparyāptetyādi māghavyākhyāyāmaparyāptaḥ aparicchanna iti malli° .

apariccheda pu° abhāvārthe na0! paricchedābhāve iyattābhāve . na° ba° . iyattāśūnye tri° .

aparijñāna na° abhāve na° ta° . tattvavivakābhāve . na° ba° . tacchūnye tri° .

apariṇata tri° pari + nama--kta na° ta° . aparipakve . yasya yathā pariṇāma ucitastathātvamaprāpte anyarūpatāmaprāpte ca .

apariṇaya pu° pariṇayo vivāhaḥ abhāve na° ta° . vivāhābhāve .

apariṇīta tri° pari + nī--kta na° ta° . vivāhasaṃskārahīne kaumārāvasthāyukte .

aparitoṣa pu° abhāve na° ta° . santoṣābhāve .

aparipakva tri° na° ta° . paripakvabhinne yasya yathā pariṇatirucitā tathārūpatāmaprāpte, yathā aparipakvayogīti . viklittiprāptiśūnye āme taṇḍulaphalādau ca .

aparimāṇa na° abhāve na° ta° . parimāṇābhāve iyattārāhitye na° ba° . tacchūnye tri° .

aparimita tri° na° ta° . iyattāśūnye parimāṇaśūnye .

aparimeya tri° parimātuṃ yogyaḥ na° ta° . parimātumayogye iyattārahite .

aparimlāna pu° na parimlāyati kartari kta . raktavarṇe (āyalā) khyāte mahāsahāvṛkṣe rā° ni° . tasya bahumardane'pi mlānirāhityāt tathātvam . mlānivarjite tri° .

apariviṣṭa tri° pari + viṣa--karmaṇikta na° ta° . veṣṭanaśūnye avyāpte . ūrjayantyā apariviṣṭamāsyamiti ṛ° 2, 13, 8 . apariviṣṭaṃ malādibhiravyāptamiti bhā° . viṣṭamāhārārthamupahṛtaṃ na° ta° . pariveṣanaśūnye bhoṃjaparinārthamanupaḍhaukite tri° .

aparivṛta tri° na parivṛtaḥ . anācchādite . paritoveṣṭanarahite anāvṛte kṣetrādau tatrāparivṛtaṃ śasyaṃ vihiṃsyuḥ paśavoyadīti manuḥ kṣetrādyāvaraṇaprakāro'pi tena darśitaḥ vṛtiṃ tatra prakurvīta yāmuṣṭronāvalokayet chidrañca vārayet rsavaṃ śvaśūkaramukhānugamiti tena tādṛśacchidrahīnavaraṇaśūnye'pi aparivṛtatvam asaṃspṛṣṭe ca mahobhiraparīvṛto vasati pracetāḥ ṛ° 2, 10, 3, aparīvṛto'saṃspṛṣṭaḥ iti bhā° vededīrghaḥ .

apariśeṣa pu° abhāve na° ta° . pariśeṣābhāve iyattārāhitye . na° ba° . iyattāśūnye tri° .

[Page 235a]
apariṣkāra pu° abhāve na° ta° . mārjanādiśodhanasaṃskārābhāve . na° ba° . tacchūnye tri° .

apariṣṭi strī apa + vaiparītye riṣa--hiṃsāyām ktin . pūjāyām hema° . pūjāyāśca hiṃsāhetukadveṣaśūnyatvāt tathātvam .

aparisamāpti strī abhāve na° ta° . iyattābhāve samāptyabhāve ca . na° ba° . tacchūnye tri° .

aparisara pu° abhāve na° ta° . vistārābhāve pracārābhāve ca na° ba° . tacchūnye tri° .

apariharaṇīya tri° na parihartuṃ śakyate hṛ--śakyādyarthe karmaṇi anīyar . parihartumaśakye, parihartumayogye ca .

aparihārya tri° na parihartumarhati śakyate vā hṛ--ṇyat . parihartumayogye, parihartumaśakye ca .

aparīkṣita tri° na° ta° . rūpavarṇaparimāṇādinā yathārtha tattvānusandhānaśūnye etaccāparīkṣitakrayaviṣayamiti mitākṣarā parīkṣite tu parīkṣitaṃ tu yat krītaṃ tat sarvaṃ na nivartayediti taddhṛtā smṛtiḥ .

aparīta tri° na° ta° . parito'vyāpte anabhigate ca śavasā'parītā iti ṛ° 1, 100, 3, aparītāḥ aparairanabhigatā iti bhā° . aparigate, aparyāpte ca aparītaṃ nṛto śava iti ṛ° 8, 24, 9, aparītam śatrubhiraparigatamavyāptamiti vā bhā° .

aparuṣ tri° apagatā ruṭ yasya . vigatakrodhe aparuṣā paruṣākṣaramīriteti raghuḥ .

aparūpa na° apa ānande āścarye vā prā° sa° . āścaryarūpe ānandahetupraśaṃsitarūpe ca . tato'parūpaṃ jāyate tasmādavyeṣyadenasa iti atha° 1 2, 4, 9, apakṛṣṭarūpe ca . prā° ba° . tadvati tri° .

aparedyus avya° aparasmin ahani edyus . aparadine ityarthe pūrbedyuraparedyurvā śrāddhakarmaṇyupasthite nimantrayeta viprān vai iti smṛtiḥ .

aparo'kṣa avya° na paro'kṣam indriyāsannikṛṣṭam . pratyakṣe viṣayendriyasannikarṣotpanne jñāne sambhāvanādinirāse tu vicāravipākāttenaiva pramāṇena janitaṃ jñānaṃ pratibandhābhāvāt phalaṃ janayadaparo'kṣamityucyate iti vṛddhāḥ . phalaṃ jñātatāmiti bhāṭṭāḥ citibuddheḥ prativimbamiti sāṃkhyāḥ buddhau citaḥ prativimbamiti vedāntinaḥ . saṃskāram viṣayatāviśeṣaṃ veti tārkikādayaḥ . tathā hi prathamamindriyeṇa viṣayaḥ saṃbadhyate tato viṣayālocanārūpaṃ vinirvikalpakasthānīyaṃ sāmānyākāraṃ jñānaṃ jāyate tataḥ viṣayāvaraṇarūpapratibandhanāśāt citprativimbarūpaṃ phalaṃ janayajjñānamaparokṣamityucyate iti vedāntinaḥ . naiyāyikāstu viṣayendriyasannikarṣāt prathamaṃ nirvikalpakarūpaṃ viśeṣyaviśeṣaṇayoḥ saṃsargānavagāhi jñānaṃ jāyate taduttaraṃ viṣayapratyakṣamityaṅgīcakraḥ . sāṃkhyādayastu viṣayendriyasannikarṣāt buddhestattadviṣayakāreṇa pariṇāme jāte tataścetanāśaktau buddheḥ prativimbarūpaṃ phalamutpadyate tatraiva jñānatvavyavahāromukhyaḥ buddhivṛttau tu gauṇa iti manyante . yuktito'pi na bādhyate diṅmoharadaparokṣādṛte sāṃ° sū° . brahmaṇastu ajñānarūpāvaraṇābhāvāt sarvadā prakāśamānatvāt nendriyādisannikarṣāpekṣeti tasya sarvadā pratyakṣarūpatvam yat sākṣādaparokṣādbrahmeti śrutiḥ aparokṣādaparokṣamityarthaḥ . arśā° astyarthe ac . tadviṣaye tri° .

aparokṣānubhūti pu° aparokṣā pratyakṣā anubhūtiryasmāt . vedāntaprakaraṇabhede . karma° . pratyakṣarūpe jñāne strī .

aparodha pu° apa + rudha--bhāve ghañ . bādhane abhiprayāyamabhiṣuṇvanti deśānaparodhena kātyā° 24, 3, 31 .

aparṇā strī nāsti parṇānyapi vṛttisādhanāni yasyāḥ . śailarājaduhitari umāyāṃ sā hi śivaprāptyarthaṃ vratakāle parṇānyapi tyaktavatī yathoktaṃ kumāre svayaṃ viśīrṇadrumaparṇavṛttitā parā hi kāṣṭhā tapasastayā punaḥ . tadapyapākīrṇa mataḥ priyaṃvadām vadantyaparṇāmiti tāṃ purāvida iti caturthe tyaktaparṇā ca aparṇākhyāmavāpa seti śi° pu° .

apartu tri° apagata ṛturyasya . vasantādyṛtuvigamayukte . yatra vijāyate yāmanyaparturiti atha° 3, 28, 1, apagataṛtuḥ strīpuṣpaṃ yasyāḥ . nivṛttarajaskāyāṃ striyāṃ strī .

aparyanta tri° nāsti paryantomaryādā yasya . niḥsīmani iyattārahite tadakṣayamaparyantaṃ durjayaṃ vānaraṃ balam rā° .

aparyāpta tri° pari + āpa--kta na° ta° . asamarthe, asampūrṇe, svakāryākṣame ca paribhuktamavajñātamaparyāptamasaṃskṛtam yaḥ prayacchati viprebhyastadbhasmanyavatiṣṭhatīti aparyāptaṃ svakāryākṣamamiti śu° ta° raghu° . aparicchinne iyattārahite jagatyaparyāptasahasrabhānuneti māghaḥ aparyāptaḥ aparicchanna iti malli° .

aparyāpti strī na paryāptiḥ abhāvārthe na° ta° . aparicchede asāmarthye ca . mukhyaṃ śrāddhaṃ māsimāsi aparyāptāvṛtuṃ pratīti smṛtiḥ . na° ba° . paricchedaśūnye tri° .

aparyāya pu° na paryāyaḥ paripaṭī abhāve na° ta° . pakramābhāve . na° ba° . kramaśūnye tri° .

[Page 236a]
aparyuṣita tri° na paryuṣitaḥ . abhinave sadyobhave puṣpādau . aparyuṣitaniśchidraiḥ prokṣivairjantuvarjitairiti nara° pu° .

aparvadaṇḍa pu° aparvā daṇḍa iva . rāmatṛṇākhyaśarabhede tasyetaraśarasyeva granthiyuktatvābhāvāttathātvam .

aparvan tri° nāsti parva granthiḥ granthaprakaraṇaparicchedo vā yasya . granthiśūnye daṇḍādau vicchedaśūnye granthādau ca . vā kap . aparvako'pyatra tri° . yadaparvakaṃ syāt pratṛṇṇamiti śata° brā° . vicchedaśūnyamiti bhā° .

apala na° apakramanivṛttyai lāti gṛhṇātyatra lā--bā° ādhāre ka . kolake śabda° mā° . tadbandhane hi apakramanivṛttestathātvam . nāsti palaṃ māṃsaṃ yasya . māṃsaśūnye tri° .

apalāpa pu° apa + lapa--ghaña . sato'pyasattvena kathanarūpe apahnave, na ca pratyakṣasiddhasyāpalāpaḥ kartuṃ śakyate iti apa + ānande lapyatyanena lapa--karaṇe ghañ . snehe mediniḥ . snehenaivānandabhāṣaṇāttathātvam .

apalāṣikā strī laṣa icchāyāṃ paryāye ṇvuc lāṣikā paryāyeṇa icchā apa vaiparītye prā° sa° . aparyāyecchārūpāyāṃ tṛṣṇāyāmatiśayalālasāyām hema° . atrārthe apalāsiketi pāṣṭhakalpanaṃ prāmādikaṃ lasatericchārthatvābhāvāt .

apalāṣin tri° apa + apakarṣe laṣa--tācchīlyādau ghinuṇ . anucitadhanāditṛṣṇāśīle . striyāṃ ṅīp .

apalāṣuka tri° apa + anucitatvāt apakarṣe laṣa--tācchīlyādau bā° ukañ . anucitadhanāditṛṣṇāśīle .

apalyūlana na° na palyūlanaṃ śodhanam abhāve na° ta° . snānamārjanakṣārasaṃyogādinā śodhanābhāve . yadidaṃ snātavasyaṃ nihitamapalyūlanakṛtaṃ bhavatīti śata° brā° . apalyūnakṛtaṃ kṣāradravyasaṃyogādinā'dhautamiti bhā° . atrāsamarthasamāsāt karaṇe nañarthānvaya iti bhedaḥ . tathā ca rajakādhautamiti tadarthaḥ . karmakāle rajakadhautavastra paridhānasya smṛtau niṣedhāt tathoktam .

apavat tri° apaḥ karma tadastyasya matup vede sasya lopaḥ . karmayukte . apṛpavānapavāṃścarureha sīdatu atha° 18, 4, 24 .

apavana na° apakṛṣṭaṃ kṛttimatvāt svalpatvācca vanam prā° ta° . upavene kṛtrimavane hema° .

apavaraka na° apa + vriyate apa + vṛ--kṛñā° saṃjñāyāṃ vun . antargṛhe vāsagṛhe .

apavaraṇa na° apa + vṛ--bhāve lyuṭ . anāvaraṇe āvaraṇāpākaraṇe ca .

apavarga pu° apavṛjyate saṃsāro'tra apa + vṛja--ghañkutvam . mokṣe . svapargāpavargayormārgamāmananti manīṣiṇa iti kusumā° . duḥkhajanmapravṛttidoṣamithyājñānānāmuttarottarāpāyādanantarāpāyādapavarga iti ṛṇatrayāpākaraṇānnāstyapavargaḥ iti ca nyāyasū° . apavargaprakārastu mokṣaśabde vakṣyate . bhāve ghañ . dāne, tyāge ca muṣṭerasambheda ivāpavarge kirā° . apavṛjyate virajyate yasmāt apādāne ghañ . phalaprāptau taddhe tuke karmasamāpane ca apavarge tṛtīyeti pā° . apavarge tṛtīyeti bhaṇataḥ pāṇinerapīti naiṣadham udagapavarmaṃ mukheṣu samṛjyāditi tā° brā° . kṛtvā gate bhāgya ivāpavargamiti kirā° apavargaṃ samāptimiti malli° .

apavarjana na° apa + vṛja--lyuṭ . dānādāvapavargārthe . ghaṭāpavarjanamiti mitākṣarā .

apavarjita tri° apa + varja--kta . parihṛte, tyakte, datte ca .

apavartana na° apa + vṛta--ṇic--lyuṭ . parivartane, vakrīkaraṇe aṅkaśāstre prasiddhe bhājyabhājakayorubhayorapi tulyarūpeṇa kenacidaṅkena vibhājane . samena kenāpavartyeti līlā° . apaharaṇe ca na tyāgo'sti dviṣantyāśca na ca dāyāpavartanamiti manuḥ . bhāve ac apavarto'pyatra pu° .

apavāda pu° apa + vada--bhāve ghañ . nindāyām apakīrtau kiṃ kariṣyāmi rājyena sāpavādena rāghava! prakāśaṃ ca hatai tasminnapavādo bhavenmama iti ca rāmā° . mithyāvāde apavādamātramabuddhānāmiti sāṃ° sū° apavādaḥ mithyāvādaḥ bhā° . kutsitavāde tatraiva apavādaḥ kutsitavāda iti vyākhyāntaram . apodyate sāmānyaśāstraṃ svaviṣayāt saṅkocyate'nena karaṇe ghañ . viśeṣaśāstre . taddhi svaviṣayaṃ parihṛtya sāmānyaśāstraṃ viṣayāntare vyavasthāpa yatīti tasya saṅkocakaṃ bhavati yathā mā hiṃsyāt sarvābhūtānīti śrutau hiṃsāniṣedhasya sarvabhūtaviṣayakatve'pi vāyavyaṃ śvetamālabheteti śāstraṃ vāyavyacchāgahiṃsāviṣayakatvena virodhāt svaviṣayāt saṅkocayat tasyetaraviṣayakatāṃ vyavasthāpayati apavādairivotsargāḥ kṛtavyāvṛttayaḥ parairiti kumāraḥ paranityāntaraṅgāpavādānāmuttarottaraṃ balīya iti apavādoyadyanyatra caritārthastarhyantaraṅgeṇa bādhyate iti ca vyā° pari° . kvacidapavādaviṣaye'pyutsargo'bhiniviśate iti pā° bhā° . apodyate apavāhyate mithyābhūtamanena apa + vada--karaṇe ghañ . vedāntamatasiddhe mithyābhūtapadārthanivāraṇārthamupadeśabhede . sa ca rajjuvivartasya mithyābhūtasarpasya rajjumātratvavat vastubhūtabrahmaṇo vivartasya prapañcādeḥ vastubhūtarūpatopadeśaḥ . adhyāropāpavādābhyāṃ vastutattvaviniścaya, iti vedā° pra° . bhāve ghañ . viśvāse, praṇaye ca . karaṇe ghañ . bāghanasādhane vastumātre . karmaṇi ghañ . kutsitavādye madhukarairapayādakarairiva māghaḥ apavādaḥ mṛgavañcanāya ghaṇṭādi kutsitavādyamiti malli° . bhāve ghañ . ādeśe tato'pavādena patākinīpateriti kirā° . apavādena ādeśeneti malli° . nirāsane ca .

apavādaka tri° apasārya svaviṣayāt, vadati śāstrāntaram vyavaḥ yati vada--ṇvul . svaviṣayaṃ parihṛtya sāmānyaśāstrasyetaratra vyavasthāpake viśeṣaśāstre . apa + vada--ṇvul . akīrtikare nindake nirāsake ca tri° .

apavādin tri° apa + vada--ṇini . apavādakartari striyāṃ ṅīp .

apavāraṇa tri° apavārayati ācchādayati apa + vṛ--ṇic nandyā° lyu . vyavadhāyake . bhāve lyuṭ . vyavadhāne na° ādhāre lyuṭ . antardhau sati tu vyavadhāne antardhānaṃ bhavatyeveti tasya tathātvam .

apavārita tri° apa + vṛ--ṇic--karmaṇi kta . ācchādite vyavadhāpite ca . bhāve kta . apavāraṇe, aprakāśe na° . tadbhavedapavāritam . rahasyantu yadanyasya parāvṛttya prakāśyate iti sā° da° ukte parāvṛttyānyasya rahasyakathane na° parāvṛttyānyasya rahasyakathanamapavāritamiti tadarthaḥ .

apavāritaka na° apavāritaṃ apavāraṇam aprakāśameva svārthe kan . aprakāśe apavāritakena prāvṛṇotīti nāṭakam . aprakāśyācchodayatītyarthaḥ .

apavāruka pu° apa + vṛ--ba° . ukañ . prastare .

apavārya avya° apa + vṛ--ṇic--lyap . ācchādyetyarthe tripatākakareṇānyamapavāryāntarā katheti sā° da° .

apavāsa pu° apasṛtya vāsaḥ sthitiḥ . apasaraṇe apavāse nakṣatrāṇāmapavāsa uṣasāmuta atha° 3, 7, 7 .

apavāha pu° apasārya vāhaḥ sthānāntaranayanam . itarasthānādapasārya sthānāntaraprāpaṇe . bhūtapūrbamabhūtapūrbaṃ vā janapadaṃ paradeśāpavāhena svadeśābhiṣyandavamanena vā niveśayediti kauṭilyaḥ monāḥ baṭ giti navarasaśarayatiyutamapavāhākhyamiti vṛ° ra° ukte varṇavṛttabhede .

apavāhana na° apa + vaha--ṇic--lyuṭ . paradeśasthajanānāṃ svadeśaprāpaṇe svarāṣṭraṃ vardhayedrājā paradeśāpavāhanāditi hito° .

apavāhya tri° apa + vaha--karmaṇi ṇyat . dūrīkārye . apa + vaha--ṇic--lyap . apasāryetyarthe avya° .

[Page 237b]
apavighna tri° apagato vighno yasmāt . vighnaśūnye śataṃ kratūnāmapavighnamāpa sa iti raghuḥ .

apavitra pu° na pavitraḥ kṛtaśaucādiḥ . akṛtaśaucādau, apavitraḥ pavitro vā sarvāvasthāṃ gato'pi vā yaḥsmaret puṇḍarīkākṣaṃ sa vāhyābhyantare śuciriti smṛtiḥ .

apaviddha tri° apa + vyadha--kta . tyakte apaviddhagadobāhurbhagnaśākha iva druma iti ku° . so'paviddhastayā rahasyanirbhedabhayāditi daśaku° . pratyākhyāte, niraste ca rakṣovipra kṛtāvāstāmapaviddhaśucāviva raghuḥ mātāpitṛbhyāmutsṛṣṭaṃ tayoranyatareṇa vā . yaṃ putraṃ pratigṛhṇīyādapaviddhaḥ sa ucyate iti manūkte dvādaśaputrāntargate putrabhede pu° .

apavidyā strī apa virodhe prā° ta° . vidyāvirodhinyāṃ vedāntādiprasiddhāyāmavidyāyām tattvasya saṃvittirivāpavidyāmiti kirā° . apakṛṣṭā vidyā . vauddhādyāgamavidyāyām .

apaviṣā strī apagataṃ viṣaṃ yasyāḥ . nirviṣatṛṇabhede rāja° ni° . apagataviṣa mātre tri° .

apavṛtta tri° apavartate apa + vṛta--kartari kta . samāpte, apavṛtte karmaṇi vāmadevyagānaṃ śāntyarthamiti gobhilaḥ . apavṛtte samāpte saṃskāratattve raghunandanaḥ .

apavedha pu° apakṛṣṭaḥ asthānakṛtatvāt vedhaḥ prā° ta° . maṇīnāmasthānakṛte vedhane maṇīnāmapavedhe ca daṇḍa uttamasāhasam iti manuḥ .

apavyaya pu° apakṛṣṭaḥ śāstrādimaryādāmullaṅghyāsthāne kṛtatvāt vyayaḥ prā° ta° . dyūtaveśyādāvasthāne kṛte vyaye . apagataḥ vyayaḥkṣayo'sya . avinaśvare tri° .

apavyayamāna tri° apa + vi + aya--śānac . apalāpa kartari . arthe'pavyayamānantu kāraṇena vibhāvitam . dāpayeddhanikasyārthaṃ daṇḍaleśañca śaktita iti manuḥ . apavyayamānamapalapantamiti di° ta° raghu° . apavyayakartari tri° .

apavrata tri° apagataṃ vrataṃ śrautādi karma yasya . apagata vihitakarmaṇi anuvratāya randhayannapavratāniti ṛ° 1, 51, 9, apavratān apagatakarmaṇa iti bhā° . gūḍhaṃ sūryaṃ tamasā'pavratena ṛ° 50, 4, 6, 1, apagatavratamasya . naṣṭavrate gṛhītavratatyāgini tri° . prā° ta° . apakṛṣṭe vrate na0

apaśaṅka tri° apagatā śaṅkāsya prā° ba° . niḥśaṅke śaṅkārahite .

apaśada tri° apa + śada--kartari ac . nīce iti kecit . tacca sadadhātughaṭitatayā dantyamadhyamiti bahavaḥ .

apaśabda pu° apavaiparītye prā° ta° . śaktivaikalyapramādādinā sādhuśabdasyānyathoccāraṇasādhye apabhraṃśaśabde ta eva śaktivaikalyapramādālasatādibhiḥ . anyathoccāritāḥ śabdā apaśabdā itīritā iti hariḥ mlecchohavā nāma yadapaśabda iti śrutiḥ .

apaśavya tri° paśave hitaḥ yat, virodhe na° ta° . paśuvṛddhivighātake apaśavyeva tu vā īśvarā iti tā° brā° apaśavyeva paśūnāṃ vṛddhivighātinī bhā° .

apaśu pu° na paśuḥ aprāśastye na° ta° . go'śvabhinne paśau . apaśavo vā anye go'śvebhyaḥ iti apaśurvyā eṣa yadāraṇyonaitasya hotavyamiti ca śata° brā° . nāsti paśuryasya . paśuśūnye aprajā apaśurbhaviṣyati . śata° brā° .

apaśuc tri° apagatā śuk śokoyasya prā° ba° . apagata śoke . sarvadā'petaśoke ātmani pu° . ka uttamaḥślokaguṇānuvādāt pumān virajyeta vinā'paśugghnāditi bhāgavate pāṭhaṃ prakalpya śrīdhareṇa apaśugātmetivyākhyātam tasya hananañca yathārthyenājñānaṃ yo'nyathā santamātmānamanyathā pratipadyate kiṃtena na kṛtaṃ pāpaṃ? caureṇātmāpahāriṇeti manunā ātmano'nyathārūpajñānenaiva svātmahantṛtvokteḥ . andhaṃ tamaste praviśanti ye kecātmahanojanā iti śrutibhāṣye'pi tathaivātmājñāne ātmahananamuktam . apaśokādayo'pyatra tri° .

apaścima tri° na paścimaḥ virodhe na° ta° . agrime kasyapaśca mahābhāgasteṣāmāsīdapaścima iti rāmā° nāsti paścimaḥ śeṣabhavoyasya . śerṣaśūnye, iyattāśūnye ca apaścimāmimāṃ kaṣṭāmāpadaṃ prāptavatyahamiti rāmā° .

apaśya tri° dṛśa--vede bā° śa na° ta° . adraṣṭari adarśake andhā apaśyā na dabhannabhikhyā iti ṛ° 1, 148, 5, apaśyā adraṣṭāraḥ iti bhā° loke tu adarśītyeva .

apaśraya pu° apa + śri--ac . upāśraye sāmāsāda udmītho'paśrayaḥ atha° 15, 3, 8, .

apaśrī tri° apagatāśrīryasmāt śrīḥśobhādiḥ . śobhādihīne .

apaśliṣṭa tri° apa + śliṣa--kta . śleṣaśūnye, saṃsargahīne, viyukte ca .

apaṣṭha na° apa + sthā--ka ambā° ṣatvam . aṅkuśāgre hema° . apakramya sthātari tri° .

apaṣṭha avya° apa + sthā--suṣāmādi° ṣatvam . nirdoṣe, śobhane, viparīte, ca . apaṣṭhu paṭhataḥ pāṭhyamadhigoṣṭhi śaṭhasya te iti naiṣa° . pratikūle, viruddhārthe ca tri° . kāle pu° .

apaṣṭhura(la) tri° apa + sthā--kurac vā latvam . pratikūle hema° . viparīte trikā° .

[Page 238b]
apas na° āpa--asun hṛsvaśca . kammāṇa niru° . tadvati ca . apasā santu neme ṛ° 1, 54, 8, apaḥ karma tadghantoveti bhā° glāstvā'kṛntannapaso'tanvata tā° brā° . atṛṣyantīrapasoyantyacchā ṛ° 7, 71, 3 apasā karmayuktā iti bhā° . prāpte tri° . mādhyāma karmāpasā navena ṛ° 1, 31, 8, apasā prāpteneti bhā° .

apasada tri° apakṛṣṭa ivasīdati sada--ac adhame, nīce ca . rere kṣattriyāpasadāḥ! iti vera° . viprasya triṣu varṇeṣu nṛpatervarṇayordvayoḥ . vaiśyasya varṇe caikasmin ṣaḍete'pasadāḥ smṛtā iti manūkte anulomavarṇastrījāte varṇasaṅkarabhede mūrdhāvasiktādau puṃstrī° . yadvijānāmapasadā ye cāpadhvaṃ sajāḥ smṛtā iti manuḥ

apasama avya° samāyā atyayaḥ avyayī° . vatsarātyaye tiṣṭhastadgugaṇapāṭhānnaitasya samāsāntaraghaṭakatā .

apasara pu° apa + sṛ--bhāve ac . apayāne, apasaratyasmāt svatvam apādāne ac . pratigrahakrayādau . niranvayo'napasaraḥ prāptaḥsyāccaurakilliṣamiti manuḥ . apasaraḥ pratigrahakrayādiḥ kullūkabhaṭṭaḥ .

apasaraṇa na° apa + sṛ--bhāve lyuṭ . apayāne ito'va saraṇameva śreya iti nāṭakam apasaraṇatoha vā agre devā jayanto'jayan iti divamevāgre athedamantarikṣamatheto'napasaraṇāt sapatnānanudanta iti ca śata° brā° 1, 9, 111 .

apasarjana na° apa + sṛja--bhāve lyuṭ . tyāge, varjane ca . ghañ . apasargo'pyuktārthe pu° .

apasarpa pu° apa + sṛpa--kartari ac . guptacare . sarpādhirājorubhujo'pasarpaṃ papraccha bhadraṃ vijitāribhadraḥ raghuḥ . tayaivāsarpabhūtayā tatra mṛdbhāṇḍaśeṣamacorayāvaḥ iti daśaku° . bhāve ghañ . apasaraṇe .

apasarpaṇa na° apa + sṛpa--bhāve lyuṭ . apayāne pṛṣṭhato gamane .

apasala tri° apa + sala--kartari ac . apasavyatāprāpte . yathābālaṃ puraskṛtya yajñopavītāni apasalāni kṛtvā tīrthamavatīryeti śu° ta° baudhā° . apasalāni apasavyānīti śuddhitattva raghunandanaḥ .

apasalavi avya° apa + sala--bā° avi . tarjanyaṅguṣṭhamadhyasthānarūpe pitṛtīrthe tarjanyaṅguṣṭhayorantarā apasalavi apasavyaṃ vā tena pitṛbhyonidadhāti śu° ta° gṛhyam . savyenaiva pāṇinā sūtratantuṃ gṛhītvā apasalavi pūrbasyāṃ karṣvāṃ piṇḍe nidadhyāditi gobhilaḥ .

[Page 239a]
apasavya na° apakrāntaṃ savyāt nirā° ta° . 1 dehadakṣiṇabhāge tarjanyaṅguyaṣṭhorantarā apasalavi apasavyaṃ veti 2 gṛhyaparibhāṣite pitṛtīrthe ca . apagataṃ magnatayā bhūmaupātitatvāt savyaṃ yatra . bhūmau pātanena bhagnaprāyavāmāṅge apa vaiparītye sū--bhāve yat savyaṃ gatiḥ . viparīte tri° . apasavyaṃ tataḥ kṛtvā pitṝṇāmāptadakṣiṇamiti yājña° . devakarmānantaraṃ pitṛkarmakaraṇe prāptavāmopacāranirāsāyāptadakṣiṇavyāpāra iti śrā° ta° raghu° . ābhyudayike hi nipāto na hi savyasya jānunovidyate kvaciditi śrā° ta° vaśiṣṭhokteḥ bhūmau pātitavāmjānūkaraṇābhāvaḥ . ataeva nātrāpasavyakaraṇaṃ na paitraṃ tīrthamiṣyate ityādinā apa savyakaraṇaniṣedhaḥ sūpapannaḥ . pitṛtīrthañca yatrānuktoviśeṣastu dakṣiṇastatra śasyate iti smṛteḥ . dakṣiṇahasta eva . prācīnāvītinā bhāvyamapasavyamatandriṇā . pitryamānidhanāt kāryaṃ vidhivaddarbhapāṇinā iti manuḥ .

apasāra pu° apa + sṛ--ṇic--ac . 1 dūrīkaraṇe 2 vahiṣkaraṇe, 3 apanayane 3 ca . lyuṭ . apasāraṇamapyatra na° .

apasārita tri° apa + sṛ--ṇic--kta . 1 utsārite 2 dūrīkṛte ca

apasiddhānta pu° apakrāntaḥ siddhāntāt nirā° ta° . 1 svīkṛtasiddhāntāt skhalanarūpe doṣabhede, siddhāntamabhyupetyāniyamāt kayāprasaṅgo'pasiddhānta iti gau° sū° . siddhāntaṃ kiñcicchāstrakārābhyupagatamarthamabhyupetya svīkṛtyāniyamāt tanniyamollaṅghanāt kayāyāṃ prasaṅgaḥ svīkṛtasiddhāntapracyavo'pasiddhānta iti tadarthaḥ . yathā sāṃkhyamatenāhaṃ vadiṣyāmītyabhyupetya kayāyāmārabdhāyām āvirbhāvasyāvirbhāvāṅgīkāre'navastheti dūṣaṇe vādinodbhāvite prativādī yadā taddoṣoddhāraṇāya āvirbhāvasyāsato'pi samutpattimabhyupaiti tadā satkāryavādisāṃkhyamataviruddhābhidhāyitvena svābhyupagataniyamātikramāt svīkṛtasiddhāntapracyavarūpo doṣo bhavati saevāpasiddhāntaḥ evamanyo'pyudāhāryaḥ . vitaṇḍāvādinaḥ bauddhabhedāśca nāpasiddhāntaṃ doṣamaṅgīcakruḥ teṣāṃ kasyacit siddhāntasyānaṅgīkārāt .

apasopāna pu° apakrāntaḥ atikrāntaḥ sopānamākāreṇa atyā° sa° . 1 hastinakhe .

apaskara pu° apa + kṝ--ap rathāṅge ni° suṭ . 1 cakrabhinne rathārambhake avayavabhede . apaskarorathāṅgamiti pā° . kūvarañca rathasyāsīdvāsukirbhajagottamaḥ . apaskaramadhiṣṭhane himāvān vindhyaparvata iti bhā° ka° pa° ukteḥ klīvamapi .

[Page 239b]
apasnāta tri° apakṛṣṭaṃ amaṅgalārthatvāt snātaḥ . 1 mṛtamuddiśya snāte jane . 2 snānasaṃskārāya sthāpite mṛte pu strī° kṣīra0

apasnāna tri° apakrāntaḥ snānāt nirā° sa° . 1 snānāvaśiṣṭe jale udvartanamapasnānaṃ viṇmūtreraktameva ca . śleṣmaniṣṭhyūtavāntāni nādhitiṣṭhettu kāmata iti manuḥ .

apaspaśa tri° apagataḥ spaśogūḍhacaroyataḥ . 1 gūḍhacaraśūnye . śabdavidyeva nobhāti rājanītirapaspaśeti māghaḥ . śabdavidyāpakṣe paspaśā pātañjalabhāṣyasya navāhnikaṃ 2 tacchūnyetyarthaḥ .

apasmāra pu° apasmārayati smaraṇaṃ vilopayati apa + smṛṇic--kartari ac, apagataḥ smāraḥ smaraṇaṃyato vā . 1 rogabhede . sa ca suśrute darśito yathā smṛtirbhūtārthavijñānamapaśca parivarjane apasmāra iti proktastato'yaṃ vyādhirantakṛt .. miyyādiyogendriyārthakarmaṇāmatisevanāt . viruddhamalināhāravihārakupitairmalaiḥ . veganigrahaśīlānāmahitāśucibhojinām . rajastamo'bhibhūtānāṃ gacchatāñca rajasvalām .. tathā kāmabhayodvegakrodhaśokādibhirbhṛśam . cetasyabhihate pumsāmapasmāro'bhijāyate .. saṃjñāvaheṣu srotaḥsu doṣavyāpteṣu mānavaḥ . rajastamaḥparīteṣumūḍho bhrāntena cetasā .. vikṣipan hastapādau ca vijihvabhrūrvilocanaḥ . dantān vādan vaman phenaṃ vivṛtākṣaḥ patet kṣitau .. alpakālāntarañcāpi punaḥ saṃjñāṃ labheta saḥ . so'pasmāra iti proktaḥ sa ca dṛṣṭaścaturvidhaḥ .. vātapittakaphairnṝṇāñcaturthaḥ sannipātataḥ . hṛtkampaḥ śūnyatā svedodhyānaṃ mūrchā pramūḍhatā .. nidrānāśaśca tasmiṃstu bhaviṣyati bhavantyatha . vepamāno daśeddantān śvasan phenaṃ vamannapi .. yo brūyādvikṛtaṃ satvaṃ kṛṣṇaṃ māmanudhāvati . tato me cittanāśaḥ syātso'pasmāro'nilātmakaḥ .. tṛṭtāpasvedamūrchārtodhvanannaṅgāni vihvalaḥ . yo brūyādvikṛtaṃ satvaṃ pītaṃ māmanudhāvati .. tato me cittanāśaḥ syātsa pittabhava ucyate . śītahṛllāsanidrārtaḥ patan bhūmau vaman kapham .. yo brūyādvikṛtaṃ satvaṃ śuklaṃ māmanudhāvati . tato me cittanāśaḥ yātso'pasmāraḥ kaphātmakaḥ .. hṛdi todastṛḍutkledastriṣvapyeteṣu saṃsthayā . pralāpaḥ kūjanaṃ kleśaḥ pratyekantu bhavediha .. sarvaliṅgasamāvāyaḥ sarvadoṣaprakopaje . animittāgamādvyādhergamanādakṛte'pi ca .. āgamāccāpyapasmāraṃ vadantyanye na doṣajam kramopayogāddoṣāṇāṃ kṣaṇikatvāttathaiva ca .. āgamādvaiśvarūpyācca sa tu nirvarṇyate budhaiḥ . varṣatyapi yathā deve bhūmau vījāni kānicit .. śaradi pratirohanti tathā vyādhisamudbhavaḥ . sthāyinaḥ kecidalpena kālenābhipravardhitāḥ .. darśayanti vikārāṃstu viśvarūpānnisargataḥ . apasmāro mahāvyādhistasmāddoṣaja eva tu iti .. dhūrto'pasmārarogī syāditi śātā° karma° . apasmārādirogāṇāṃ jvarādīnāṃ viśeṣata iti ghaṭukastotram .

apasmārin tri° apasmāra + astyarthe ini . 1 apasmāraroga yukte . striyāṃ ṅīp .

apasya tri° apasi kammaṇi sādhuḥ apas + yat . 1 sādhukarmakāriṇi anāvṛṣṭā apasyovasānā iti yaju° 10, 7, apasyāḥ apasi karmaṇi sādhvyaḥ ve° dī° . apareṇa svayamātṛṇṇametyāpasyāḥ pañca pañcānūkānteṣvapāmiti kā° 17, 6, 2, apasyāstatsaṃjñakā iṣṭakābhedā iti vedadī° .

apasyu tri° apaḥ karmaicchati apas + kyac--u . 1 karmecchau gira yadī sabandhavaḥ pañcāvrātā apasyava iti ṛ° 9, 14, 2

apaha tri° apa + hana--ape kleśatapasoḥ pā° ḍa . 1 apaghātakartari . kleśāpahaḥ putraḥ tamo'pahaḥ sūryaḥ . yogavibhāgādanyatrāpi suparīkṣitamannādyamadyānmantrairviṣāpahairiti manuḥ

apahata tri° apa + hana--kta . 1 vināśite yo'yamātmā'pahatapāṣmeti śrutiḥ .

apahati strī apa + hana--ktin . 1 nāśane . na ha vaisaśarīrasya sataḥ priyāpriyayorapahatirasti chā° u° .

apahara tri° apa + hṛ--kartari ac . 1 apaharaṇakartari bhadraṃ bhavedbhavabhayāpaharaṃ nṛloke iti hemā° bhavi° pu° .

apaharaṇa na° apa + hṛ--lyuṭ . 1 steye sādhāraṇasya parakīyasya vā dhanādicaurye . sītādravyāpaharaṇe śastrāṇāmauṣadhasya ceti nikṣepasyāpaharaṇaṃ narāśmarajatasya ceti bhakṣyabhojyāpaharaṇe yānaśayyāsanasya ca iti ca manuḥ steyasvarūpañca smṛtau darśitaṃ yathā upāyairvividhaireṣāṃ chalayitvāpakarṣaṇam suptamatta pramattebhyaḥ steyamāhurmanīṣiṇa iti nāra° . syāt sāhasaṃ tvanvayavat prasabhaṃ karmayat kṛtam . niranvayaṃ bhavet steyaṃ kṛtvāpahnūyate ca yaditi manuḥ . anvayavad dravyarakṣirājādhyakṣādisamakṣaṃ prasabhaṃ balāvaṣṭambhena yat paradhanaharaṇādikaṃ kriyate tat sāhasaṃ, steyantu tadvilakṣaṇaṃ niranvayaṃ dravyasvāmyādyasamakṣa vañcayitvā yat paradhanaharaṇaṃ taducyate yaccasānvayamapi kṛtvā na mayedaṃ kṛtamiti bhayāt nihnute tadapi steyamiti mitākṣarā . tacca sādhāraṇasya parakīyasya vā haraṇam sāmānyadravyaprasabhaharaṇāt sāhasaṃ smṛtamiti yājña° ukteḥ . tathāca parakīye sādhāraṇe vā dravye svatva hetubhūtalaukikakrayapratigrahādikamantareṇa svalampādanaṃ haraṇam tadeva balapūrbakaṃ sāhasamiti bheda iti mitākṣarādimatam dāyabhāgamate tu sādhāraṇadravyasya nāpaharaṇaṃ paramātra svatvavaddravyasyaivāpaharaṇamiti tatrokteriti viśeṣaḥ . 2 balādapakarṣaṇe ca . nirviṇṇo'timamatvena rājyāpaharaṇena ceti devī mā° .

apaharaṇīya tri° apahartumarhati apa + hṛ--anīyar . 1 apaharaṇayogye tāni vastūni ca smṛtau darśitāni . dvijo'dhvagaḥ kṣīṇavṛttirdvāvikṣū dve ca mūlake . ādadānaḥ parakṣetrānna daṇḍaṃ dātumarhati manuḥ . caṇakavrīhigodhūma yavānāṃ mudgamāṣayoḥ . aniṣiddhairgrahītavyā muṣṭirekā pathi sthitairiti tatraiva saptame bhakte bhaktāni ṣaḍanaśnatā . aśvastanavidhānena hattavyaṃ hīnakarmaṇa iti ca manuḥ . dvijastṛṇaidhaḥpuṣpāṇi sarvataḥ svavadāharediti yājña° . go'gnyarthaṃ tṛṇamedhāṃsi yajñārthe vīrudvanaspatīnāṃ puṣpāṇi svavadāsīta phalāni ceti gau° . 2 apanetavye ca .

apahartṛ tri° apa + hṛ--tṛc striyāṃ ṅīp . 1 apahārake . nikṣepasyāpahartāra tatsamaṃ dāpayeddamamiti manuḥ . tṛṇi tu naloketyādinā pā° ṣaṣṭhīniṣedhāt karmaṇi dvitīyā .

apahasta pu° apasāraṇārthaḥ hastaḥ . 1 galahaste apasāraṇāyodyataḥ hastoyasya . 2 galahastena apasārite tri° .

apahastita tri° hastena apasāryate apa + hasta + ṇickarmaṇi kta . 1 galahastādinā niraste apasārite .

apahāra pu° apa + hṛ--ghañ . 1 caurye 2 apaharaṇe, 3 apanayane . karṇanāsāpahāreṇa bhaginī me virūpiteti rāmā° svāmyanupakāridhanavyaye nāpahāraṃ striyaḥ kuryuḥ patirikthāt kathañcaneti smṛtiḥ . apahāraśca dhanasvāmyanupayoge bhavatīti dāyabhāgaḥ . 4 apacaye, 5 hānau, 6 saṅgopane ca .

apahāraka tri° apa + hṛ--ṇvul . 1 cauryakartari 2 apasāraṇa kartari 3 saṅgopaka 4 sthānāntarāpakarṣake ca . jālāpahārakān pakṣiṇa iti hito° . apahārakabhedāśca manunā darśitāḥ dvividhāṃstaskarān vidyāt paradravyāpahārakān . prakāśāṃścāprakāśāṃśca cāracakṣurmahīpatiḥ . prakāśavañcakāsteṣāṃ nānāpaṇyopajīvinaḥ . pracchannavañcakāstvete ye stenāṭavikādayaḥ . utkocakāścaupadhikāvañcakāḥ kitavāstathā . maṅgalādeśavṛttāśca bhadrāścaikṣaṇikaiḥ saha . asamyakkāriṇaścaiva mahātrāścikitsakāḥ . śilpopacārayuktāśca nipuṇāḥ paṇyayoṣitaḥ . evamādīn vijānīyāt prakāśāṃllokakaṇṭakān! nigūḍhacāriṇaścānyānanāryānāryaliṅgina iti .

[Page 241a]
apahārin tri° apa + hṛ--ṇini striyāṃ ṅīp . 1 apahartari 2 apanāyake ca indriyāṇāṃ vicaratāṃ viṣayeṣvapahāriṣu iti manuḥ kṣetradārāpahārī ca ṣaḍete hyātatāyina iti manuḥ

apahāsa pu° apa + hasa--ghañ . 1 akāraṇahāsye hemacandraḥ .

apahnava pu° apa + hnu--ap . 1 sato'pi vastuno'sattvena kathanarūpe'palāpe, . apahnavaśca dvivighaḥ śabdataḥ arthatovā mithyaitaditi śabdataḥ, nābhijānāmyahaṃ, tatra tadā na mama sthitirityevamarthato'pahnava iti . 2 premṇi ca .

apahnuta tri° apa + hnu--kta . 1 kṛtāpahāre vastuni yasya cauryaṃ kṛtaṃ tasmin, 2 sthānāntaraṃ nīte, 3 apasārite ca .

apahnuti strī apa + hnu--ktin . 1 apahnave prakṛtaṃ pratiṣidhyānyasthāpanaṃ syādapahnutiriti sā° da° ukte 2 arthālaṅkārabhede ca . sā ca dvidhā apahnavapūrbakaḥ anyāropaḥ, anyāropapūrbakaḥ apahnavaśca yathā nedaṃ nabhomaṇḍalamamburāśirnaitāśca tārā navaphenabhaṅgāḥ . nāyaṃ śaśī kuṇḍalitaḥ phaṇīndro nāsau kalaṅkaḥ śayito murāriḥ .. etadvibhāti caramācalacūḍacumbi hiṇḍīrapiṇḍaruciśītamarīcivimbam . ujjvālitasya rajanīṃ madanānalasya dhūmaṃ dadhatprakaṭalāñchanakaitavena .. virājate vyomavapuḥ payodhistārāmayāstatra ca phenabhaṅgāḥ . ityādyākāreṇa prakṛtaniṣedho boddhavyaḥ . gopanīyaṃ kamapyarthaṃ dyotayitvā kathañcana . yadi śleṣeṇānyayā vā'nyayayet sāpyavahnutiḥ sā° da° tatra śleṣeṇa yathā .. kālevārigharāṇāmayatitayā neva śakyate sthātum . utkaṇṭhitāsi tarale! na hi na hi sakhi! picchilaḥ patthāḥ .. atrāpatitayetyatra patiṃ vinetyuktvā patanābhāvenetyanyathākṛtam . aśleṣeṇa yathā . iha puro'nilakampitavigrahā milati kā na vanaspatinā latā . smarasi kiṃ sakhi kāntaratotsavaṃ! na hi ghanāgamarītirudāhṛtā iti ..

apahnuvāna tri° apa + hnu--śānac . 1 corayati 2 apanayati 3 saṃgopayati ca apahnuvānasya janāya yannijāmiti naiṣa0

apahnūyamāna tri° apa + hnu--karmaṇi śānac . 1 apanīyamāne 2 sthānāntaramapasāryamāṇe 3 cauryamāṇe ca .

apahriyamāṇa tri° apa + hṛ--karmaṇi śānac . 1 cauryamāṇe . 2 apākṛṣyamāṇe ca .

apāṃkṣaya pu° 6 ta° aluk sa° . 1 netre . aśrujaladharatvāttathātvam apāṃkṣaye cakṣuṣi, tvāṃ sādayāmi cakṣu rvā apāṃkṣaya iti śrutiḥ yajurvedadīpaḥ . padadvayamityeke .

apāṃjyotis na° 6 ta° aluksa° . 1 vidyutsutā hi apsu kṣiyanti apāṃjyotiṣi vidyuti tvāṃ sādayāmi vidyudvā apāṃjyotiriti śrutiḥ ve° dī° padadvayamityeke

apāṃnapāt pu° na pātayati pata--ṇic--kvip na° ta° na bhrāṇnapādityā0 pā° prakṛtibhāvaḥ aluksa° . 1 yajña devatābhede . aponapāt apāṃnapācca devateti si° kau° . aponapāte apāṃnapāte'nubrūhīti praiṣyaḥ .

apāṃnaptri(ptrī)ya tri° apāṃnapāt devatā'sya gha, cha vā . 1 apāṃnapāddevatāke havirādau .

apāṃnātha pu° 6 ta° aluk sa° . 1 samudre .

apāṃnidhi pu° nidhīyate'smin ni + dhā--ādhāre ki 6 ta° aluksa° . 1 samudre, 2 viṣṇau ca apāṃnidhiraviṣṭhānamapramattaḥ pratiṣṭhita iti viṣṇusaha° . saritāmassi sāgara iti gītoktestasya tathātvam .

apāṃpati pu° pā--ḍati 6 ta° aluk sa° . 1 samudre, 2 varuṇe ca .

apāṃpāthas na° pāthaḥ sāraḥ 6 ta° aluksa° . 1 anne tasya vṛṣṭiprabhavatvāttathātvam vṛṣṭerannaṃ tataḥ prajeti gītāyāṃ tathokteḥ . apāṃpāthasi anne tvāṃ sādayāmi annaṃ vā apāṃpātha iti śrutiḥ ve° dī° . padadvayamityeke .

apāṃpitta na° 6 ta° vā aluk sa° . 1 agnau, tasya jalahetutvāt tatpittatvam ākāśādvāyurdvāyoragniragnerāpa iti śrutau tasya tathātvāvagateḥ . vā luki appittama pyatra .

apāṃpurīṣa na° purīṣaṃ malaḥ 6 ta° aluksa° . 1 sikatāsu, tāsāṃ jalamalarūpatvāttathātvam apāṃpuroṣe sitakāsu tvāṃ sādayāmi sikatā vā apāṃ purīṣamiti śrutiḥ vedadī0

apāṃyoni strī 6 ta° aluksamā° . 1 samudre apāṃyonau samudre iti vedadī° samudrovai apāṃyoniriti śata° brā° padadvayamityeke .

apāṃśu(su)lā strī pāṃśa(sa)vovyabhicāradoṣāḥ santi yasyāḥ sidhā° lac pāṃśu(su)lā svairiṇī na° ta° . 1 pativratāyāṃ striyām apāṃ(su)śulānāṃ dhuri kīrtanīyeti raghuḥ .

apāṃsadana na° aluksa° . 1 divi divi hyāpaḥ sannā iti śata° brā° . bhinnaṃ padamityeke .

apāṃsadhastha pu° 6 ta° aluksa° . 1 antarikṣe apāṃsathasthe antarikṣe vedadī° antarikṣaṃ vā apāṃsadhasthamiti śata° brā° . bhinnaṃ padamityeke .

apāṃsadhim na° 6 ta° aluksa° . 1 śrotre apāṃsadhiṣi śrotre vedado° . śrotraṃ vā apāṃsadhiriti śata° brā° .

[Page 242a]
apāṃsamudra pu° samudraḥ sadanam 6 ta° aluksa° . 1 manasi mano vā apāṃ samudra iti śata° brā° .

apāka pu° paca--ghañ na° ta° . 1 pākābhāve, bhuktānnāderagnimā dyādinā 2 pākābhāve ca . 7 ba° . tatsādhane 3 ajīrṇatāroge . 6 ba° . pākarahite āme tri° . 4 mūrkhaḥ pākaḥ 5 tadbhinne, prājñe aitanāpākāḥ prāñcona kecidāpaya iti ṛ° 1, 1102, apākāḥ! paktavyaprajñāḥaparipakvajñānā iti bhā° . adidyutat svapāko vibhāvāgne ṛ° 6, 11, . pākaḥ paktavyaprajñosūrkhastadvilakṣaṇa iti bhā° ā yasmin tveḥsvapāke yajatrā ṛ° 6, 12, 2, apāke prājñe iti bhā° pākaḥ paktavya iti niru° . pākaśca dvividhaḥ laukikaḥ alaukikaśca tatra laukikaḥ dahanādisādhyaḥ alaukikastu dvividhaḥ kālakṛtapariṇatibhedaḥ jaṭarāgnisādhyaśca tatra taṇḍulādeḥ pākaḥ laukikaḥ, āmraphalādeḥ kālakṛtaḥ, bhuktānnādeḥ jaṭharāgnikṛtaḥ vaidyakaprasiddhaḥ . sa ca suśrute darśitaḥ vipākaḥ pradhānamiti kasmāt? samyaṅmithyāvipākatvādiha sarvadravyāṇyabhyavahṛtāni samyagmithyāvipakvāni guṇaṃ doṣaṃ vā janayanti . tatrāhuranye pratirasaṃ pāka iti . kecittrividhamicchanti madhuramamlaṃ kaṭukaṃ ceti tattu na samyagbhūtaguṇādāgamāccāmlo vipāko nāsti pittaṃ hi vidagdhamamlatāmupaityagnermandatvāt . yadyevaṃ lavaṇo'pyatyaḥ pāko bhaviṣyati śleṣmā hi vidagdho lavaṇatāmupaiti madhuro madhurasyāmlo'mlasyaivaṃ sarveṣāmiti kecidāhurdṛṣṭāntaṃ paridiśanti yathā tāvat kṣīraṃ sthālīgatamabhipacyamānaṃ madhurameva syāttathā śāliyavamudgādayaḥ prakīrṇāḥ svabhāvamuttarakāle'pi na parityajanti tadvaditi . kecidvadantyabalavantobalavatāṃ vaśamāyāntītyevamanavasthitistasmādasiddhānta eṣaḥ . āgame hi dvividha eva pākomadhuraḥ kaṭukaśca tayormadhurākhyoguruḥ kaṭukākhyo laghuriti tatra pṛthivyaptejovāyvākāśānāṃ dvaividhyaṃ bhavati guṇasādharmyādgurutā laghutā ca pṛthivyāpaśca gurvyaḥ, śeṣāṇi laghūni, tasmāddvividha eva pāka iti . bhavanti cātra . dravyeṣu pacyamāteṣu yeṣvambu pṛthivīguṇāḥ . nirvartante'dhikāstatra pāko madhura ucyate .. tejo'nilākāśaguṇāḥ pacyamāneṣu yeṣu tu . nirvartante'dhikāstatra pākaḥ kaṭuka ucyate .. pṛthaktvadarśināmeṣa vādināṃ vādasaṃgrahaḥ . caturṇāmapi sāmaryamicchantyatra vipaścitaḥ .. taddravyamātmanā kiñcit kiñcidvīryeṇa sevitam . kiñcidrasavipākābhyāṃ doṣaṃ hanti karoti vā .. pāko nāsti vinā vīryādvīryaṃ nāsti vinā rasāt . raso nāsti vinā dravyāddravyaṃ śreṣṭhamataḥ smṛtam .. janma tu dravyarasayoranyo'nyāpekṣakaṃ smṛtam . anyo'nyāpekṣakaṃ janma yathā syāddehadehinoḥ .. vīryasaṃjñā guṇā ye'ṣṭau te'pi dravyāśrayāḥ smṛtāḥ . raseṣu na vasantyete nirguṇāstu guṇāḥ smṛtāḥ .. dravye dravyāṇi yasmāddhi vipacyante na ṣaḍrasāḥ . śreṣṭaṃ dravyamato jñeyaṃ śeṣā bhāvāstadāśrayāḥ .. amīmāṃsyānyacintyāni prasiddhāni svabhāvataḥ . āgamenopayojyāni bheṣajāni vicakṣaṇaiḥ iti .. tadubhayābhāvaḥ apākaḥ . vaidyakoktāpākalakṣaṇamuktaṃ nidāne aṅgamardo'rucistṛṣṇā ālasyaṃ gauravaṃ jvaraḥ .. apākaḥ śūnyatāṅgānāmāmavātasya lakṣaṇamiti . gātrapradeśe kvacideva doṣāḥ saṃmūrchitā māṃsamasṛk praduṣya, vṛttaṃ sthiraṃ mandarujaṃ mahāntamanalpamūlaṃ ciravṛddhyapākamiti mādhavaḥ . pākaḥ alpaḥ 6 tadbhinne tri° . senayāgnerapākacakṣasa iti ṛ° 8 . 75 . 7 . apākacakṣasaḥ analpacakṣasa iti bhā° . adhikaṃ pākaśabde vakṣyate .

apākaja tri° na pākājjāyate jana--ḍa na° ta° . 1 pākajabhinne apākajānuṣṇāśītaḥ sparśastu pavane mata iti bhāṣā° .

apākaraṇa na° apa + ā + kṛ--lyuṭ . 1 nirākaraṇe . tadapākaraṇāyāheti praśna° u° bhā° . ṛṇatrayāpākaraṇānnāstyapavarga iti gau° sū° apasāraṇe, dūrīkaraṇe ca . nidhāya vatsāpākaraṇaṃ pūrbavaditi kā° 412 . 35 .

apākariṣṇu tri° apa + ā + kṛ--bā° iṣṇuc . 1 dūrīkaraṇaśīle 2 apasāraṇaśīle .

apākartos avya° apa + ā + kṛ--kṛtyārthe tosun . 1 apākartavye tasya ca bhāvalakṣaṇatvamaupādhikam .

apākarman na° apa + ā + kṛ manin nirāse .

apākaśāka pu° na pacyate śāko yasya . 1 ārdrake . tasya mūlameva bhojanārthaṃ pacyate na śākaḥ .

apākin tri° na pāko'styasya ini .. 1 pākaśūnye apāke .

apākṛta tri° apa + ā + kṛ--kta . 1 nivārite 2 dūrīkṛte apākṛtasvedalavāmarudbhiriti raghuḥ .

apākṛti strī apa + ā + kṛ--bhāve ktin . 1 dūrīkaraṇe . 2 apasāraṇe ca .

apākṛtya avya° apa + ā + kṛ--lyap . 1 nirākṛtyetyarthe ṛṇatrayamapākṛtya manomokṣe niveśayediti manuḥ .

apākriyā strī apa + ā + kṛ--bhāve śa . 1 apākaraṇe 2 apasāraṇe ṛṇānāma napākriyeti upapātakagaṇanayāṃ smṛtiḥ

[Page 243a]
apāktāt avya° apācī avācī pratīcī vā bā° tātil 1 avācyāḥ 2 pratīcyā vā ityarthe prāktādapāktādadharādudaktādabhi ṛ° 7, 104 . 19 . apāktāt pratīcyā iti bhā° .

apākṣa na° apanatamanugatamakṣamindriyam atyā° sa° . 1 indriyasannikarṣaje pratyakṣe 2 tadviṣaye tri° trikā° .

apāṅkteya tri° sadbhiḥ saha bhojane paṅktimarhati arhārthe ḍhak na° ta° . 1 sadbhiḥ saha ekapaṅaktau bhojanānarhe stenapatitādau . atra ṣyañi apāṅktya ityapi . te ca manau darśitāḥ yathā ye stenapatitaklībā ye ca nāstikavṛttayaḥ . tān havyakavyayorviprānanarhānmanurabravīt .. jaṭilaṃ cānadhīyānaṃ durbalaṃ kitavaṃ tathā . yājayanti ca ye pūgāṃstāṃśca śrāddhe na bhojayet .. cikitsakān devalakān māṃsavikrayiṇastayā . vipaṇena ca jīvantovarjyāḥ syurhavyakavyayoḥ . preṣyo grāmasya rājñaśca kunakhī śyāvadantakaḥ . pratiroddhā guroścaiva tyaktāgnirvārdhuṣistayā .. yakṣmī ca paśupālaśca parivettā nirākṛtiḥ . brahmadviṭ parivittiśca gaṇābhyantara eva ca .. kuśīlavo'vakīrṇī ca vṛṣalīpatireva ca . paunarbhavaśca kāṇaśca yasya copapatirgṛhe .. bhṛtakādhyā pako yaśca bhṛtakādhyāpitastathā . śūdraśiṣyo guruścaiva vāgduṣṭaḥ kuṇḍagolakau .. akāraṇaparityaktā mātāpitrorgurostathā . brāhmairyaunaiśca sambandhaiḥ saṃyogaṃ patitairgataḥ .. agāradāhī garadaḥ kuṇḍāśī somavikrayī . samudrayāyī vandī ca tailikaḥ kūṭakārakaḥ .. pitrā vivadamānaśca kitavo madyapastathā . pāparogyabhiśastaśca dāmbhiko rasavikrayī .. ghanuḥśarāṇāṃ kartā ca yaścāgredidhiṣūpatiḥ . mitradhrugdyūtavṛttaśca putrācāryastathaiva ca .. bhrāmarī gaṇḍamālī ca śvitryatho piśunastathā . unmatto'ndhaśca varjyāḥ syurvedanindaka eva ca .. hastipo'ścoṣṭradamako nakṣatrairyaśca jīvati . pakṣiṇāṃ poṣako yaśca yuddhācāryastathaiva ca .. srotasāṃ bhedako yaśca teṣāṃ ca poṣaṇe rataḥ . gṛhasaṃveśako dūto vṛkṣāropaka eva ca .. śvakrīḍī śyenajīvī ca kanyādūṣakaṃ eva ca . hiṃsro vṛṣalavṛttiśca gaṇānāṃ caiva yājakaḥ .. ācārahīnaḥ klīvaśca nityaṃ yācanakastayā . kṛṣijīvī ślīpadī ca sadbhirnindita eva ca .. aurabhriko māhiṣikaḥ parapūrvāpatistathā . pretanirhārakaścaiva varjanīyāḥ prayatnataḥ .. etān vigarhitācārānapāṅkteyān dvijādhamān . dvijātipravarovidvānubhayatra vivarjayet . brāhmaṇastvanadhīyānastūlāgniriva śāmyati . tasmai havyaṃ na dātavyaṃ na hi bhasmani hūyate .. apāṅktyadāne yo dāturbhavatyūrdhvaṃ phalodayaḥ . daive haviṣi pitrye vā tatpravakṣyāmyaśeṣataḥ .. avratairyaddvijairbhuktaṃ parivettrādibhistathā . apāṅkteyairyadanyaiśca tadvai rakṣāṃsi bhuñjate iti ..

apāṅktya tri° na paṅktimarhati ñya na° ta° . 1 apāṅkteye . apāṅktyadāne yodāturiti manuḥ .

apāṅga pu° apāṅgati tiryak calati netraṃ yatra apa + aṅga ghañ . 1 netraprānte, ajani paṅgurapāṅganijāṅgaṇabhramikaṇe'pi tadīkṣaṇakhañjana iti naiṣa° 2 tilake ca . apagatamaṅgaṃ yasya prā° va° . 3 aṅgahīne tri° striyāṃ ṅīp .

apāṅgaka pu° apakṛṣṭamaṅgaṃyasyavā kap . (āpāṅ) iti khyāte apāmārge . svārthekan 1 netrānte pu° . 2 apagatāṅge tri° .

apāṅgadarśana na° apāṅgena netrāntena darśanaṃ 3 ta° . 1 kaṭākṣe

apāṅganetra na° apāṅgaṃ deśaṃ vyāpya netram . 1 dīrghanetre .

apāc tri° apāñcati apa + anca--kvip . 1 apagamanakartari 2 aprakāśārthe ca . striyāṃ ṅīp . sā ca 3 dakṣiṇasyāṃ diśi, 4 pratīcyāmiti vedabhāṣye mādhavaḥ . prāktādapāktādadharāditi ṛ° 7, 104, 19 apāktāt pratīcyā iti tena vyākhyānāt . tatra padāntareṇa dakṣiṇapratīterapākśabdasya pratīcyāṃ lakṣaṇaiva na tatraśaktiriti tu yuktam .

apācīna tri° apācyāṃ dakṣiṇasyāṃ bhavaḥ kha . 1 dakṣiṇadigbhave 2 aprakāśamāne ca . yohyapācīne tamasi madantīriti ṛ° 7, 6, 4, apācīne aprakāśamāne bhā° .

apācya tri° apācyāṃ bhavaḥ dyuprāgityā0 pā° yat . 1 dakṣiṇadigbhave padārthe ye ke ca nīcyānāṃ rājāno ye apācyānāmiti aita° vrā° .

apāṭava na° pāṭavaṃ paṭutā paṭu + bhāve'ṇ nāsti tadyatraṃ . 1 roge . na° ta° . 2 paṭutābhāve apāṭavādyaśaucādyairyadi vighnaṃ prajāyate iti smṛtiḥ . 6 ba° . 3 paṭutāśūnyetri0

apātta tri° apa + ā + dā--kta . 1 prāpte . sahovāca vijñāyate nāsti hiraṇyasyāpāttamiti vṛ° u° . apāttaṃ prāptamiti bhā° .

apātra na° pātraṃśrāddhamojanadānādiyogyaṃ na° ta° . 1 vidyādihīne'nācāre, 2 dānādiyogyatāhīne kupātre, naṭādau ca . dānādipātrañca pātraśabde darśayiṣyate . adeśakāle yaddānamapātrebhyaśca dīyate . asatkṛtamavajñātaṃ tattāmasamudāhṛtamiti gītā apātreṣu ca yaddattaṃ tat sarvaṃ viphalaṃ bhave diti smṛtiḥ apātre pātramityukte kārye vā dharmasaṃhite iti mitākṣarāyāṃ nāradaḥ .

[Page 244a]
apātrīkaraṇa na° apātraṃ śrāddhabhojanādyayogyaṃ kriyate'nena . 1 ninditapratigrahādijanite ninditebhyo dhanādānaṃ bāṇijyaṃ śūdrasevanam . apātrīkaraṇaṃjñeyamasatyasya ca bhāṣaṇa miti manūkte pāpabhede 2 taddhetubhūte ninditadhanādānādau ca .

apāda tri° nāsti pādo'sya antyalopaḥ samā° . 1 pādaśūnye apādapāṇirjavanograhīteti śrutiḥ .

apādāna na° apagamāya ādīyate'vadhitvena apa + ā + dālyuṭ . dhruvamapāye'pādānamiti 1 vyākaraṇaparibhāṣi kārakabhede . yathoktaṃ hariṇā apāye thadudāsīnaṃ calaṃ vā yadi vā'calam . dhruvamevātadāveśāttadapādānamucyate pata todhruva evāśco yasmādaśvāt patatatyasau . tasyāpyaśvasya pratane kuḍyādi dhruvamucyate . meṣāntarakriyāpekṣamavadhitvaṃpṛthakpṛthak . meṣayoḥ svakriyāpekṣaṃ kartṝtvañca pṛthak pṛthak iti taccāpādānaṃ trividham . nirdiṣṭaviṣayaṃ kiñcidupāttaviṣayaṃ tathā . apekṣitakriyañceti tridhāpādānamiṣyate iti haryukteḥ . nirdiṣṭaḥ śrūyamāṇo viṣayo yasya tat, svāpekṣitaśrūyamāṇakriyamityarthaḥ yathā vṛkṣāt patraṃ patatītyādau, apādānaviṣayībhūtaṃ patanaṃ hi tatraśrūyamāṇam . dvitīyam upāttaḥ gṛhītaḥ dhātvantarārthaghaṭakībhūta iti yāvat viṣayo yasyeti vyutpattyā svaviṣayakriyāghaṭitaśrūyamāṇakriyāntaramityarthaḥ yathā meghāt vidyotate vidyudityādau niḥsaraṇapūrbakavidyotanārthavidyotatiyoge meghādestadekadeśe niḥsaraṇe'pādānatvam . apekṣitakriyaṃ tṛyīyaṃ yayā kuto bhavāniti praśnavākye, pāṭaliputrādityuttaravākye ca kuta iti pāṭaliputrādityanayorapekṣitagatyādikriyāpekṣatvāt apekṣitakriyāpādānatvam . apādāne pañcamīti pā° .

apāna pu° apānayati apasārayati mūtrādi apa + ā + nīḍa apasārayati adho'niti gacchati vā apa + ana--ac vā 1 mūtrāderadho nayanaśīle, guhyadeśasthe, adhonayanatyapānastu āhārañca nṛṇā puna tityuktalakṣaṇe mūtraśukravahovāyurapāna iti kīrtyate ityuktalakṣaṇe ca vāyau . prāṇo'pānavyānasamāna ityetet sarvaṃ prāṇa iti vṛ° apanayanāt mūtrapurīṣāderapāno'dhovṛttirvāvuḥ nābhisthāna iti mā° atha yo'sya pratyaṅśuṣiḥ so'pāna iti chā° u° . atha yo'sya pratyaṅśuṣiḥ paścimadiktho vāyuviśevaḥ sa mūtrapurīṣādyannatho'nitītyapāna iti bhā° yadvai prāṇiti sa prāṇaḥ yadapāniti so'pāna iti chā° u° . yadvai puruṣaḥ prāṇiti mukhanāsikābhyāṃ vāyuṃ vahirnissārayati sa prāṇākhyo vāyurvāyuvṛttiviśeṣaḥ yadapānityapaśyamiti tābhyāmeva mukhanāsikābhyām antarākarṣati vāyuḥ so'pāno'pānākhyā vṛttiriti bhā° . padārthādarśe tu pūrboktaiva niruktirdarśitā yathā apānayatyapāno'yamāhāraṃ ca malārpitam . śukraṃ mūtraṃ tathotsargamapānastena mārutaḥ . indragopaprabhākāśaḥ sandhyājaladasannibhaḥ .. sa ca meḍhre ca pāyau ca ūruvaṅkṣaṇa jānuṣu . jaṅghodare kṛkāṭyāñca nābhimūle ca tiṣṭhatī ti yogārṇavaḥ . prāṇāpānāntare devī vāgvai nityaṃ pratiṣṭhatīti mahā° bhā° prāṇāpānau samau kṛtvā nāsābhyantaracāriṇā viti gītā . apa + ana--bhāve ghañ . 2 apānakriyāyām vahirgatāyāḥ 3 prāṇavṛtterantaḥ praveśane pu° prajābhyo'pānāyeti tā° brā° . apānaḥ vahirgatāyāḥ prāṇavṛtterantaḥpraveśanamapānanaṃ tena hi vāyuḥ śarīre nīyate apānena, yataḥ prāṇo na parābhavatīti śrutyantaramiti tā° bhā° . ādhāre ghañ 4 guhyasthāne pu° .

apānana na° apa + ana--bhāve lyuṭ . 1 apaśvasane, mukhanāsikābhyāṃ vahirnissāriprāṇavāyostābhyāmeva mārgābhyāmantarākarṣaṇe 2 sūtrapurīṣāderadhonayane ca apānaśabde tā° brā° udā0

apāntaratamas pu° apagatamāntaraṃ tamo yasya . 1 vedārthaprakāśake devasutabhede . apāntaratamā nāma jāto devasya vai sutaḥ . kṛtāśca tena vedārthāstena satyena mokṣayeti hariva° 263 a0

apāpa tri° nāsti pāpaṃ pāpakāraṇaṃ vā yasya . 1 pāpajanakācāraśūnye 2 niṣpāpe ca iyaṃ dāśarathe! sītā suvratā brahmacāriṇī . apāpā hi tvayā tyakteti rāmā° .

apāmārga pu° apamṛjyate vyādhiranena mṛj--karaṇe ghañ kutvadīrghau . (āpāṅ) iti 1 khyāte vṛkṣe! apāmārga! tvayā vayaṃ sarvaṃ tadapamṛjmahe atha° 4, 18, 7 . arpāmārga oṣadhīnāṃ sarvāsāmeka idvaśīti atha° 4, 17, 9, 7 .

apāmārgakṣārataila na° karṇanāde karṇakṣveḍe kaṭutailena pūraṇam nādavādhiryayoḥ kuryāt karṇaśūloktamau ṣadham apāmārgakṣārajalaiḥ kṛtakalkena sādhitam tilajamapaharati karṇanādaṃ bādhiryañjāpi pūraṇata iti cakradattokte 1 tailabhede .

apāmārgataila na° kṣayaje kṣuyamāsādya kartavyo vṛṃhaṇo vidhiḥ . pāne nasye ca sārmaḥ syādvātaghnairmadhuraiḥ śubham . kṛmije vyoṣanaktāhvaśigruvījaiśca nāyanam . ajāmūtrayutaṃ nasyaṃ kṛmije kṛmijit param . apāmārgaphalavyoṣaniśākṣārakarāmaṭhaiḥ . saviḍaṅgaṃ śṛtaṃ mūtre tailaṃ nasyaṃ kṛmiṃ jayediti cakradatokte 1 kṛmighnatailabhede .

apāya pu° apa + iṇ--ac . 1 viśleṣajanakakriyāyām dhruvamapāye'pādānamiti pā° . apāye viśleṣajanakakriyāyāmiti si° kau° . apāye yadudāsīnamiti hari° . 2 nāśe 3 apagamane ca .

apāyin tri° apa + iṇa--ṇini . 1 apāyayukte 2 viyogini 2 naśvare ca mātrāsparśāstu kaunteya! śītoṣṇamukhaduḥkhadāḥ āgamāpāyino'nityaḥstāṃstitikṣasva bhārateti gītā . anaprāyini saṃśrayadrume gajabhagnā patanāya vallarīti ku° .

apāra tri° nāsti pāraṃ yasya . 1 pāraśūtye 2 duḥkhenottārye 3 dīrghamaryāde . mahīmapārāṃ sadane sadasyati ṛ° 3, 30, 9 4 agādhe antarapāra ūrve anṛtaṃ dahanoḥ ṛ° 3, 1, 14 . apāre agādha iti bhā° . 5 dūrapāre rajasī apāre ṛ° 1, 42, 46 . ime cidindra  .  rodasī apāre iti ṛ° 3, 305 . apāre dūrapāre iti bhā° . 6 sīmārahite mahī apāre rajasī ṛ° 9, 68, 3 . apāre somārahite iti bhā° . 7 adhike apāro vo mahimā vṛddhaśaraṇa iti ṛ° 5, 87, 6 . apāraḥ adhika iti bhā° . apāre pāramicchantaḥ saṃsārārṇavarodhasīti mahābhā° . tadapāra, masaṃkhyeyaṃ vānarāṇāṃ mahadbalam rāmā° . 8 anuttārye rāvaṇaśca mahāśatrurapāraḥ pratibhāti me iti rāmā° . tasyāḥ pāramapārañca vrajanti vijayaiṣiṇa iti bhā° ka° pa° 19 a° . 9 nadyāderarvākpāre na° . 10 pṛthivyāṃ strī niru° .

apārṇa na° apa + arda--ktani° na . 1 abhyarṇe samīpe niru° . 2 samīpavartini tri° .

apārtha tri° apagatī'rtho yasya . 1 nirarthake 2 vyarthe 3 niṣprayejate sarvametadapārthaṃte kṣipraṃ tau saṃprasādayeti vanapa° 214 a° . 4 abhidheyaśūnye, apārthaṃbahu saṅkīrṇaṃ bhāṣate iti suśrutam . vā kap . apārthako'pyatra . ato yadanyadvibrūyurdharmāryaṃtadapārthakamiti manuḥ . tacca yogyatāsattyākāṅkṣāśūnyaṃ vākyaṃyathoktaṃ gautamena paurvāparyāyogādapratibandhārthamapārthakamiti paurvāparyaṃ kāryakāraṇabhāvastasyā'yogādasambhavāt śābdabodhajanakākāṅkṣājñānādyasambhavāt apratibandhaḥ asambaddho'rthaḥ prayojanaṃ śābdabodharūpaṃ yatra . tathācābhimatabākyārthabodhānukūlākāṅkṣādiśūnyabodhajanakatvaṃ tattvamiti tadarthaḥ .

apāla tri° nāsti pālaḥ pālako yasya . 1 pālakaśūnye paśvādau . 2 brahmavādinyāmatrisutāyāṃ strī . apālāmindra! śiṣyaḥ pūhyakṛṇoriti ṛ° 8, 9, 17 . apālāmetannāmikāmatrimutāṃ brahmavādinīmiti bhā° .

apālamba pu° apakṛṣyālambate apa + ā--lamba ghañ . 1 śakaṭapaścādbhāge tataḥpaścāt parikramya apālamvamabhipadyāheti śata° brā° 3, 3, 4, 12, apālambaṃ śakaṭasya paścādbhāgamiti bhā° .

apāvartana na° apa + ā + vṛta--lyuṭ . 1 ulluṇṭhane bhūmyādau patitvā luṇṭhane, 2 apākaraṇe ca .

apāvṛta tri° apa + ā + vṛ--kta . 1 anāvṛte 2 udvāṭite 3 apasāritāvaraṇe ca yadṛcchayā copapannaṃ svargadvāramapāvṛtam . sukhinaḥ kṣatriyāḥ pārtha! labhante yuddhamīdṛśamiti gītā . aho apāvṛtaṃ dvāramāpadāmayameṣa me rāmā° 4 āvṛte, 5 pihite svatantre ca iti mediniḥ .

apāvṛti strī apa + ā + vṛ--ktin . 1 āvaraṇanivāraṇe udghāṭane 2 āvaraṇāpasāraṇe ca . sa ū sve rejayatyapāvṛtimiti ṛ° .

apāvṛtta tri° apa + ā + vṛta--kta . 1 antarite 2 parāvṛtte, 3 nivṛtte ca pratigrahādapāvṛttaḥ santuṣṭo yena kenaciditi mahā° bhā° kayaṃdrakṣyāmyapāvṛttāṃ parairiva hatāṃ camūmiti rāmā° .

apāvṛtti strī apa + ā + vṛta--ktin . 1 udvartane 2 ni vṛttau ca .

apāśraya pu° apa + ā + śri--ac . 1 madhye paryaṅkasyāpāśraye iti kāda° . 2 aṅgaṇāvaraṇe candrātapādau hema° apagata āśrayo yasya . 3 āśrayavihīne tri° .

apāṣṭha tri° apa + ā + sthā--ka ambā° ṣatvam . 1 apāsthite śalyādviṣaṃ niravacaṃ prāñjanāduta parṇadheḥ . apāṣṭhācchuṅgāditi atha° 4, 6, 5 .

apāsaṅga pu° apa + ā + sanja--ghañ kutvam . 1 tūṇe iṣudhau .

apāsana na° apa + asa--lyuṭ . 1 māraṇe badhe 2 apakṣepaṇe, 3 dūrīkaraṇe ca .

apāsita tri° . apa + asa + ṇic--kta . 1 apasārite .

apāsṛta tri° apa + ā + sṛ--kta . 1 dūrībhūte 2 palāyite .

apāsta tri° apa + asa + kta . 1 kṣipte 2 niraste 3 dūrīkṛte 4 apasārite ca samucchvalitavibhramā gatirapāstasaṃsthā matiriti māla° nirastagāmbhīryamapāstapuṣpakamiti māghaḥ .

apāsya avya° apa + asa--lyap . 1 nirasyetyarthe . kimityapāsyābharuṇāni yauvane iti kumā° .

api avya° na piyati gacchati . pi gatau kvip na tuka . aśakyakaraṇāyodyamarūpāyāṃ, 1 śaktyutkarṣamāviṣkartumatyuktirūpāyāñca sambhāvanāyāṃ, 2 sandehe, 3 nindāyāṃ, 4 praśne, 5 samuccaye, 6 alpapadārthe, 7 kāmacārānujñāyām, 8 avadhāraṇe, 9 punararthe ca . kriyāyoge'sya upasargasaṃjñā apiḥ padārthasambhāvanānvavasargagarhāsamuccayeṣu iti pā° uktārtheṣu karmapravacanīyasaṃjñā tadartheṣu na tu upasargatvam tena na ṣatvādi tatra padārthe sarpiṣo'pi syāt . anupasargatvānna ṣaḥ . sambhāvanāyāṃ liṅ tasyā eva viṣayabhūte bhavane kartṛdaurlabhyaprayuktandaurlabhyaṃ dyotayannapiśabdaḥ syādityanena sambadhyate sarpiṣa iti ṣaṣṭhī tu apiśabdabalena gamyamānasya vindīravayavāvayavibhāvasambandhe . iyamevāpiśabdasya padārthadyotakatā nāma . dvitīyā tu neha pravartate sarpiṣo vindunā yogo na tvapinetyuktatvāt si° kau° sambhāvane api stuyādviṣṇum sambhāvanaṃ śaktyutkarṣamāviṣkartubhatyuktiḥ . anvavasargaḥ kāmacārānujñā api stuhi . garhāyām dhigdevadattamapi stuyādvṛṣalam . samuccaye api siñca api stuhi . gaṇaratne tu sambhavagarhāśīrmṛtibhūṣāsasuccayeṣvityuktaṃ tena te'pi apiśabdārthāḥ tatra 10 sambhave yojanamasti, garhāyām api pāpin! 11 āśīrvāde bhadramapi, 12 mṛtau maraṇamapi, 13 bhūṣāyām api nahyati hāram, samuccaye tadapītyudāhṛtañca . samuccaye apyaprasiddhaṃ yaśase hi puṃsāmāte kumā° . praśne api prasannena maharṣiṇā tvamiti raghuḥ asya kriyāyogabhede akāralopo vā vaṣṭi bhāgurirallopamavāpyorupasargayo rityukteḥ . apidhānaṃ pidhānaṃ apinaddhaḥ pinaddha iti vitatya śārṅgaṃ kavacaṃ pinahyeti bhaṭṭiḥ .

apikakṣa avya° kakṣe vibhaktyarthe avyayī° . 1 kakṣapradeśe ityarthe grīvāyāṃ baddho apikakṣa āsani ṛ° 4, 40, 4 .

apikakṣya tri° apikakṣaṃ sandhānam yat . 1 kakṣapradeśena saṃdhānabhūte pravargyavidyārūpe rahasye . tvāṣṭraṃ yaddasrāvare'pikakṣye vām ṛ° 1, 117 22 . apikakṣyaṃ chinnasya yajñaśirasaḥ kakṣapradeśena saṃdhānabhūtaṃ pravargyavidyākhyaṃ rahasyamiti bhā° .

apikarṇa na° apigataḥ karṇam atyā° sa° . 1 samīpe . 2 tadvartini tri° . nu te apikarṇa āghṛṇe ṛ° 6, 48, 16, apikarṇe karṇasamīpagate samīpe sthitaḥ iti bhā° .

apigīrṇa tri° api + gṝ--kta . 1 kathite 2 varṇite 3 stute ca .

apigṛ(grā)hya tri° api + graha--vede--kyap loke ṇyat . 1 pratigrāhye .

[Page 246b]
apica avya° dva° . 1 kiñcetyarthe padadvayamiti bahavaḥ .

apicchila tri° na° ta° . 1 picchilavirodhini gāḍhe 2 apaṅkile ca . pramehiṇo yadā mūtramanāvilamapicchilamiti nidā° .

apija tri° api apsu jāyate jana--ḍa aluksamā° vede apśabdasyaikatvam . 1 jyaiṣṭhemāsi tasya jalakrīḍāratisādhanatvāttathātvam . prasavāya svāhāpijāya svāhe ti yaju° 18, 28 . apsu jāyate ityapijaḥ jalakrīḍāratatvājajyaiṣṭhe iti vedadīpaḥ .

apit strī āpa itogatā yasyāḥ vede na jaś . 1 jalarahitāyāṃ nadyām apitaḥ pinvataṃ dhiya ṛ° 7, 82, 3 apitojalarahitā nadīriti bhā° asya made jaritamindrojinvadajuvo'pinvadapita iti taddhṛtā śrutiḥ .

apitu avya° api + tu + dva° . 1 yadyarthe trikā° . 2 kintu ityarthe bhūriprayogaḥ .

apitva na° apitvarate'smai api + tvara--bā° ḍa . 1 bhāge bhāgino hi vibhaktadhanādyādānāya tvarante iti tasya tathātvam . tasyāmapitvamīṣā te iti śata° brā° .

apitvin tri° apitvaṃ bhāgo'syāsti ini striyāṃ ṅīp . 1 bhāgavati sabhāge . tasmin devatā apitvinyomanyante iti śata° brā° .

apidhāna na° api + dhā--lyuṭ . 1 ācchādane . karaṇe lyuṭ . 2 tatsāghane tri° . amṛtāpidhānamasi svāheti bhojanānta jalapānamantraḥ rādhyamānasyaudanasya dyaurapidhānamiti atha° 11, 3, 1 . sādhane ācchādanatvopacārāt sāmānādhikaraṇyam . aperato vā lope pidhānamapyatra pṛthivī te pātraṃ dyauḥ pidhānamiti śrāddhamantraḥ tasya taddvāraṃ yadamāvāsyā candramā evadvārapidhānaḥ śata° brā° .

apidhi pu° apidhīyate tṛptiparyantaṃ dīyate api + dhā--ki . 1 tṛptiparyantadatte . priyāṃ apidhīṃ vaniṣīṣṭa ṛ° 1, 127, 7, apadhīn tṛptiparyantaṃ dattāniti bhā° .

apinaddha tri° api + naha--kta . 1 parihite, atovālope pinaddhaśca tatrārthe .

apiprāṇa tri° api + pra + ana--ac striyāṃ gau° ṅīṣ . 1 sarvadā ceṣṭamāne yajatrā apiprāṇī ca sadanī ca bhūyā iti ṛ° . 1, 186, 11 . apiprāṇī sarvadā ceṣṭayitrīti bhā° .

apivrata tri° apiḥ saṃsargesaṃsṛṣṭaṃ vrataṃ, karma, bhojanaṃ vāparaya . 1 dāyādyenāvibhakte 2 saṃsṛṣṭadhane 3 gotraje 4 saṃsṛṣṭabhojane ca . apivratāścānvārabhante yajamānamiti kā° 8, 6, 36 . apivratāsta ucyante yeṣāṃ yajamānavrate apitvamasti dayādyenāvibhaktā iti pitṛbhūtiḥ apivratā gotrajā iti karkabhā° apiḥ saṃsargesaṃsṛṣṭaṃ vrataṃ karmayeṣāmiti apivratā avibhaktā dāyādāḥ tehyekenāpi kṛṣyādi karma kṛtaṃ sarva upajīvantīti harisvāmī, vrataṃ bhojanaṃ yajamānena saha prāptabhojanāḥ bandhuvargāḥ iti mādhavaḥ .

apiśarvara tri° apiḥ prādurbhāve avyayī° bā° ac samā° . 1 śarvarīmukhasamaye pradoṣakāle, samiddhamapiśarvare iti ṛ° 3, 9, 7, . apiśarvare śarvarīmukhe iti bhā° .

apiśala pu° apiśalate api + śala--ac . 1 munibhede tasyāpatyam iñ . āpiśaliḥ . śābdikabhede . indraścandraḥ kāśakṛtsnāpiśalī śākaṭāyanaḥ . pāṇinyamarajainendrājayantyaṣṭādiśābdikā ka° ka° supyāpiśaleḥ iti pā° .

apihita tri° api + dhā--kta . 1 āvṛte tucchenābhurapihita iti śrutiḥ . atolope pihito'pyatra bhujaṅgapihitadvāramiti raghuḥ .

apīcya tri° apicyavate saundaryāddhīyate api + cyu--ḍa atolopa upasargadīrghaḥ na° ta° . 1 atisundare apīcyadarśanaṃ saumyaṃ sarvalokanamaskṛtamiti vṛha° apīcyaveśaṃ dvibhujaṃ saumyākāraṃ sudarśanamiti yamamūrtilakṣaṇam, api + anca--kvip apyaṅ tatra sādhu yat añcateratolope pūrba dīrghaḥ . 2 antarhite . yadāviryadapīcyaṃ devāso asti duṣkṛtamiti ṛ° 8, 47, 13, apīcyamantarhitam bhā° 3 guhye martānāṃ manuṣyāṇāmapīcyam ṛ° 8, 39, 6, apīcyaṃ guhyamiti bhā° .

apijū tri° api + java--kvip--ūṭh . 1 prerake . uṣasānaktā jagatāmapījuvā ṛ° 2, 31, 5 . apijuvā prerayitrya iti vede uvaṅ mā° .

apīta tri° api + iṇa--kta . 1 vilayaprāpte vilīne, sāmya . tadā sampannobhavati svamapīto bhavati tasmādenaṃ svapitītyācakṣate svaṃhyapītobhavatīti śā° bhā° dhṛtā śrutiḥ . bhāve kta . 1 vilaye 2 apagamane na° . pītavarṇabhinne pu° tadvati tri° . pītaṃ pānakarma 3 tadbhinne tri° .

apīti strī api + iṇa--ktin . 1 vilaye 2 apagame 3 pralaye ca . apītautadvatprasaṅgādasamañjamama śā° sū° . ādhāre ktin . 4 saṃgrāme . purā yat sūrastamaso apītestamadrivaḥ iti ṛ° 1, 121, 10 . apīteḥ saṃgrāmāditi bhā° .

apīnasa pu° apīnāya apīnatvāya sīyate kalpate so karmakartari ka . 1 pīnasaroge tadvivaraṇaṃ pīnasaśabde .

apuṃs pu° na pumān na° ta° . 1 napuṃsake klīve . pumān puṃso'dhike śukre strī bhavatyadhike striyāḥ . same'pumān puṃstriyau vā kṣīṇe'lpe ca viparyaya iti manuḥ .

apuṃskā strī nāsti pumān yasyāḥ uraḥprabhṛtitvāt kap . 1 patiśūnyastriyām . nāpuṃskāsīti me matiriti bhaṭṭiḥ .

apucchā strī nāsti pucchamagraṃ yasyāḥ . 1 śikharahīne śiṃśapāvṛkṣe . 2 pucchahīne tri° .

apuṇya na° na puṇyaṃ virodhe na° ta° . 1 pāpe . na° ba° . 2 puṇyaśūnye tri° .

apuṇyakṛt tri° puṇyaṃ na karoti apuṇyaṃ pāpaṃ vā karoti . tācchīnye kvip 1 puṇyākartari 2 pāpakāriṇi ca . kṣattriyaścaiva vṛttasthovaiśyaḥ śūdrastayaiva ca . yaḥ pibet kapilākṣīraṃ na tatonyostyapuṇyakṛt āpa° smṛtiḥ .

aputra puṃstrī nāsti putroyasya . 1 ajātaputre 2 mṛtaputre ca . aputreṇaiva kartavyaḥ putrapratinidhiḥ sadeti smṛtiḥ nāputrasya loko'sti śrutiḥ . aputrā śayanaṃ bhartuḥ pālayantī vrate sthiteti vṛhanmanuḥ . aputrasyaiva yā kanyā saivapiṇḍapradā bhavediti smṛtiḥ putrapadañca putrapautraprapautraparamiti dāyabhāgādayaḥ vā kap . aputrako'pyuktārthe .

apunar avya° na punaḥ na° ta° . punarvārabhinne sakṛdarthe anānukṛtyamapunaścakāra ṛ° 10, 68, 10 .

apunarāvṛtti strī na punaḥ āvṛttiḥ saṃsāragatiryataḥ 5 ba° . nirvāṇamuktau na sa punarāvartate iti śrutestayātvam . 6 ba° . punargamanaśūnye tri° . arthābhāve avyayī° . punarāvṛttyabhāve avya° .

apunarbhava pu° na punarbhavati saṃsāraṃ bhajate'smin bhū--ādhāre ap . 1 mokṣe . karaṇe ap na° ta° . 2 punarbhavābhāva hetau tattvajñāne abhāvārthe na° ta° . punarutpattyabhāve pu° 3 praśamane nivāraṇe, rogāṇāmapunarbhave . jñānaṃ caturvidhaṃ yasyeti vaidyakam . nāsti punarbhavaḥ punarutpattirasya 4 punarjanmaśūnye tattvajñānavati mukte .

apurāṇa tri° virodhe na° ta° . 1 purāṇabhinne navīne .

apuṣṭa tri° puṣa--karmaṇi kta na° ta° . 1 akṛtapoṣaṇe yasya puṣṭirna kṛtā tasmin .

apuṣṭatā strī apuṣṭasya bhāvaḥ tal . apuṣṭaduṣkramagrāmyavyāhatāślīlakaṣṭatā ityādinā sā° da° ukte kāvye prakṛtārthāpoṣaṇākāritvarūpe arthadoṣabhede . yathā vilokya vitate vyomni vidhuṃ muñca ruṣaṃ priye! ityatra vitataśabdo mānatyāgaṃ prati na kiñcidupakurute iti tasya tatpoṣānupakāritvāttathātvam apuṭasya bhāvaḥ tva . apuṣṭatvamapyatra na° . apuṣṭatvaṃ mukhyānupakāritvamiti sā° da° .

apuṣpa avya° puṣpasyābhāvaḥ avyayī° . puṣpābhāve . tairapuṣpāt vanaspati rityamaraḥ apuṣpādityatra pañcamyā nāmbhāvaḥ .

apuṣpaphalada pu° apuṣpaṃ puṣpābhāve'pi phalaṃ dadāti dā--ka . 1 puṣpaṃ vinā phalade panase tathābhūte udumbarādau ca . upacārāt 2 ahetukaphaladātari kartari tri° .

apūjā strī abhāvādo na° ta° . 1 pūjābhāve 2 ādarābhāve 3 sammānābhāve 4 kutsitapūjāyām 5 avidhānenārcane ca .

apūjita tri° na° ta° . 1 pūjitabhinne 2 anādṛte 3 avajñāte ca

apūta tri° na° ta° . 1 pavitrabhinne 2 aśucau apūto vā eṣo'mevyo yadaśvaḥ iti śata° brā° yaścāpūta iva manyeta kātyā° 22, 4, 29 . 3 saṃskārahīne vrātye ca etairapūtairvidhivadāpadyapi ca karhiciditi manuḥ .

apūpa pu° na pūyate viśīryati pū--pa na° ta° . 1 godhūmādicūrṇapiṣṭake 1 puroḍāśe havirbhede apūpaṃ deva ghṛtavantamagne ṛ° 10, 45, 9 . apūpaṃ puroḍāśamiti bhā° . vṛthākṛśarasaṃyāvaṃ pāyasāpūpameva ceti manuḥ . prācurye mayaṭ . apūpamayaṃ parva apūpamayo yajñaḥ . apūpāya hitam vibhāṣā havirapūpādibhyaḥ pā° yat . apūpyam cha ca pā° apūpīyaṃ ca piṣṭakahite yavagodhūmacūrṇādau . tat paṇyamasya ṭhak . āpūpikaḥ . apūpavikretari tri° .

apūpādi pu° 6 ba° . pāṇinyukte hitārthe chayatoḥ prakṛti bhūte śabdasamūhe . sa ca gaṇaḥ apūpa taṇḍula, abhyūṣa, abhyoṣa, aboṣa, atyeṣa, pṛthuka, odana, sūpa, pūpa, kiṇva, pradīpa, musala, kaṭaka, karṇaveṣṭaka .

apūpāṣṭakā strī apūpasādhanāṣṭakā . pauṣyā ūrdhvaṃ 1 kṛṣṇāṣṭamyāṃ 2 tatra vihite śrāddhe ca .

apūraṇī strī na pūryate sarvataḥ kaṇṭakāvṛtatayā durārohatvāt pūra--karmaṇi lyuṭ ṅīp na° ta° . śālmalivṛkṣe . karaṇe lyuṭ . saṃkhyāpūraṇasādhanārthakapratyayaminne ca .

apūrṇa tri° na pūrṇam . ūne . apṛrṇamekena śatakratūpamaḥ śataṃ kratūnāmiti raghuḥ . bhāve kta . pūraṇābhāve sārataṇḍulamapūrṇaṃ śrapayitveti kā° 4, 1, 5, 7, apūrṇaṃ yathā śṛtena caruṇā sthālyāḥ pūraṇaṃ na bhavatīti tathā śrapayitveti tadghyā° .

apūrṇakāla tri° na pūrṇaḥ kāloyasya . yasya yatkāle pūraṇaṃ yuktaṃ tatkālāprāpte .

apūrva tri° na pūrbaṃ dṛṣṭam . 1 avidite 2 āścarye adhanuṣi śarajālaṃ marmabhedānukāri tritayamidamapūrbaṃ dṛṣṭamantaḥpure te iti apūrbo dṛśyate vahniḥ kāminyāḥ stanamaṇḍale . dūratodahatīvāṅgaṃ hṛdi lagnastu śītala iti ca udbhaṭaḥ . pūrbaḥ pūrbavartī na° ba° . 3 hetuśūnye tri° . na° ta° . 4 pūrbakālādibhinne tri° . pūrbaśabdasya digdeśakālavācitve sarvanāmatayā tato nañtatpuruṣe'pi asya sarvanāmatā tena tatkāryam apūrbe apūrbarsmai ṅiṅasyostu vā vṛttau puṃvadbhāvaśca kaumārāpūrbavacane iti pā° 5 parabrahmaṇi pu° . tadetad brahmāpūrbamanaparamanantaramapāramavāhyamiti śata° brā° . 6 pramāṇāntarāprāpte upakramopasaṃhārāvabhyāso'pūrbatā phalamiti vedā° sā° 7 vaidhaniṣiddhakriyājanyayoḥ kālāntarabhāvinoḥ sukhaduḥkhayorhetubhūtayoḥ puṇyapāpayoḥ na° . adṛṣṭasiddhivat apūrbasiddhirunneyā . sā ca 117 pṛṣṭhe dṛśyā . svargakāmoyajetatyādau liṅā hi yāgādau iṣṭasādhanatvaṃ bodhyate iti naiyāyikāḥ kāryatvenāpūrbaṃ bodhyate iti prābhākarāmanyante . tatrobhayamate'pi, āśuvināśinaḥ kālāntarabhāviphalajanakatve phalasamayaparyantasthāyivyāpārajanakatvaṃ prayojakamiti tathā hi avyavahitapūrbasthāyina eva kāraṇatvena yāgasya kālāntarabhāvisvargasya ca madhye vyāpārarūpamapūrbaṃ prakalpyate sākṣādasādhanasya yāgasya svargasādhanatā vyāpāramantareṇānupadyamānā svarganirvāhakaṃ vyāpāramapūrbaṃ kalpayatīti . taccāpūrbaṃ kiṃniṣṭhaṃ kathaṃ vā tasyaiva vyāpāratvamityāśaṅkya śabdacintāmaṇau nirṇītaṃ yathā tathāpi dhvaṃsa eva vyāpāro'stu tava sahabhāvanirūpakasyāpi kāraṇatvāt tasyānantatve'pi svabhāvāt sāvadheḥ phalajanakatvam . yatra dhvaṃsohetustatra tatprāgabhāvo'pīti cet na dugdhadhvaṃsajanyadadhni, mithyādhīdhvaṃsasādhyamuktau ca vyabhicārāt . pratibandhakābhāvatvena hetutve, tathābhāyācca dhvaṃsenānupapattiḥ kathaṃ tenaiva samādhātavyeti cenna dhvaṃse sati tadvyāpāratvajñānaṃ vinānupapattestadvyāpāratvakalpanayā śānteriti maivaṃ pratiyogidhvaṃsayorekatrājanakatvāt na hi niyamatodhvaṃse sati yadbhavati tattatra kāraṇam na ca saṃsargābhāvatvena hetutve tatheti vācyaṃ vyabhicārābhāvena tasyāpi prayojakatvāt . atha śabdādyāgakāraṇatā, vyāpāraṃ vinā tadanupapatteḥ na ca tajjanyadhvaṃsasya kāraṇatvakalpanamityubhayamapi janakam anyatra tu mānābhāvānna tatheti vācyaṃ yāgadhvaṃsasya yāgajanyasvargaṃ prati janakatvasya pramāṇāntaravirodhenārthāpattyakalpanāt . astu devatāprītireva vyāpāra iti cenna yāgasya devatāprītihetutve mānābhāvāt gaṅgāsnānādau devatāviraheṇa tadabhāvāt . na ca tatrāpi tatprītiḥ, tasya tatprītihetutve mānābhāvāt lāghavena kartṛgatavyāpārakalpanācca nanu nāyaṃ niyamaḥ, putragataśrāddhādinā pitari, pitṝgatajāteṭyā putre cādṛṣṭotpatteśca atha tatrāpi kartaryevādṛṣṭaṃ, vihitakriyāyā yāgasyeva kartṛgatādṛṣṭa janakatvāt . na ca mukte putre tadadṛṣṭanāśāt pitarisvargaḥsyāditi vācyam adṛṣṭasya phalanāśyatayā pitari svargābhāvenādṛṣṭānāśāt svapṛttiyāgajanyādṛṣṭasya muktivirodhitvāt na tu pitṛgatamadṛṣṭaṃ janyate mukte pitari doṣābhāvena yogināmiva vihitakriyāyāḥ, pitradṛṣṭajanakacāt tathātve ca sāṅgamapi śrāddhādikaṃ niḥphalaṃ syāditi tadvidheraprāmāṇyāpatti putragatādṛṣṭena ca muktapitari sukhotpattau na virodhaḥ yogināmiva sukhotpattau doṣasyāhetutvāt atha pitṛsukhaṃ pitṛpuṇyajanyamiti pitari na puṇyaṃ tena vinā tadabhāvāt, na, putre tatphalaprasaṅgāt . pitṛsvargakāmanājanyakriyā pitṛpuṇyaheturiti putrakriyāpi tajjaniketi cet evaṃ pitṛkriyāpitṛpuṇyajaniketi na taṃ vinā pitari puṇyaṃ, putrakriyā ca putrapuṇyajaniketi putrepuṇyaṃ, pitṛsvargakāmanājanyapuṇyatvena pitṛsvargaheturastu tatpuṇyaṃ pitṛvṛtti tatsukhahetutvāt na ca putravṛtti, tatsukhāhetutvāditi na, tatpuṇyaṃ na pitṛvṛtti tatkṛtyajanyapuṇyatvāt putravṛtti vā tatkṛtijanya puṇyatvāt tatkṛtapuṇyavat tasmāt pitṛsvargakāmanājanya puṇyasvena pitṛsvargahetuteti putraeva tatpuṇyamiti, maivaṃ svargopapādakaṃ hyapūrbaṃ svargāśraye kalpate pradhavopasthitikatvena lāghavāt kalpanāyāḥ sākṣādupapādakaviṣayatvācca . na ca svargahetukāmanāśraye, svargakāmanājanyabriyākartari vā, vilambopasthitikatvāt gauravāt paramparayā svargopapādakavācca vadi ca putrakṛtapuṇyena muktasya śarīrādyutpattiḥ sukhaṃ vā śyāt, tadā sākṣiviṣayā'satyābhidhānādi putrakriṃyājanyapāpena sa viṣṭhāyāṃ kṛmirbhūtvā pitṛbhiḥ saha pacyeta ityādibodhitaṃ narakabhāgitādi muktasya pituḥ syāt tathā ca putrakṛtatathāvidhaśaṅkayā na kaścinmokṣārthī vrahmacaryādiduḥkhenātmānamavasādayet duḥkhenātyantavimuktaścaratīti na sa punarāvartata iti śrutivirodhaśca tathā ca muktasya sukhaduḥkha śarīrādikañca bhavatītyapadarśanam . mukte ca pitari śrāddhādinā doṣābhāvādeva nādṛṣṭamutpadyate na caivaṃ sāṅgaśrāddhasyāpi nityaphalatvam adṛṣṭotpattau svarūpasato doṣasyāṅgasya vaiguṇyāt, yathā vivnahetuduritaśūnye na kṛtaṃ maṅgalaṃ na pāpadhvaṃsaṃ janayati svarūpasataḥ pāpasyāṅgasyābhāvāditi evañca yāgasyāpi vyadhikaraṇavyāpārobhaviṣyatīti .. ucyate vihitakriyayā kartṛgatavyāpāradvārā kālāntare phalaṃ janyata ityutsargaḥ sa ca balavatā bādhakenāpodyate prakṛte ca bādhakaṃ nāsti yathā śāstradeśitaṃ phalamanuṣṭhātarītyutsargaḥ sutakṛtagayāśrāddhasya pitṛsvargaṃ prati, pitṛkṛtajātedeḥ putrapūtatvādikaṃ prati hetutvasya śāstreṇa bedhanāt nanvayaṃniyamaeva pitṛyajñajāneṣṭyādau paramparāsambandhena kartṛgatameva phalaṃ, na hi yasya kasyāpi pitariputre vā phalaṃ kintu svapitṛputrayoḥ tathā ca svapitṛgatatvaṃ svargabhāgi pitṛkatvaṃ paramparāsambandhaḥ phalena putrasya, evaṃ pūtatvādikaṃ pitṛgatameva . na ca phalasya kartṛgatatvaṃ sākṣātsambandhenai veti vācyaṃ grāmapaśubhūmihiraṇyādīnāṃ paramparayā kartṛgatatvamiti vyabhicārāt na hi grāmādayaḥ kartari sākṣātsaṃbaddhāḥ . evaṃ phalasya sākṣātkartṛgāmitvabodhane śāstrasyotsargo na tu phalasya kartṛgāmitābodhane yattu svargabhāgipitṛkatvaṃ na phalaṃ tatkāmanāyā adhikāriviśeṣaṇatvābhāvāt pitṛsvargakāma ityādi śruteḥ svataśca tathā kāmanayā pravṛttau phalakāmanāviraheṇa prayoge'ṅgavaiguṇṭāt phalābhāvaprasaṅgaḥ . kiñca svargabhāgipitṛkatvaṃ viśiṣṭaṃ tatra viśeṣyaṃ tatpitṛkatvaṃ na kāmyam na vā phalaṃ, siddhatvāt tadasādhyatvācca, kintu viśeṣaṇaṃ pitṛgataḥ svarga iti saeva phalamiti tanna na hi svargabhāgipitṛkatvaṃ phalam api tu svargeṇa samaṃ putrasya paramparāsambandharūpaṃ taduktamiti . ucyate paramparāsambandhena yadi putragatatvaṃ pitṛsvargasya, tadā saṃyuktasamavāyena tatputradhanasyāpi phalāvaṃ syāt . sambanthaḥ śāstreṇa bodhyata iti cet tadā svargamāgipitṛkatyamapi na tathā, śāstreṇa bodhitatvābhāvāt grāmādipiśuttiraṇyādīnāñca siddhatvena na kāmyatyaṃ kintu tadviṣayakaṃ khatvaṃ kāmyaṃ phalamapi kārmya tadeva, tacca sākṣātkartṛgatamiti kartagatatvena phalasya sākṣātsambandho'pi niyata eva tatsvatvena phale kāmanāt . tasmāt yathāgamameva śāstradeśitaṃ phalam ataeva kāmanāviṣayaḥ svagata eva svargaḥ phalaṃ yāgādeḥ, svargapūtacādeśca pitṛputragatatvena kāmyatvamiti śrāddhajāteṣṭyādeḥ pitṛputragatameva phalam evañca mātāpitrāṃdigatasvargakāmanayā putrādinā kṛtaṃ puṣkariṇīmahādānādikaṃ pitrādisvargajanakameva kāmanāviṣayasvargasādhanatvena teṣāṃ śrutatvāt na hi svagatasvargakāmasya kartavyatāṃ puṣkariṇyādervidhirbodhayati kintu svargakāmasya svargaḥ svagataḥ paragato veti svargakāmatvamaviśiṣṭam . yajetetyātmanepadamapi kartrabhipretakriyāphalamātrajanakatve . na ca svargakāmoyajetetyādau svagatasvargakāmanāyā antaraṅgatvādautsargikatvācca svargakāmatvena svagatasvargakāma evīcyate . sāmānye bādhakaṃ vinā viśeṣaparatve mānābhāvāt . kecittu samyaggṛhasthāśramaparipālanasya brahmalokāvāptiḥ phalaṃ śrūyate iti jāteṣṭipitṛyajñayorapi gṛhasthakarmatvena tadeva phalamiti phalasya kartṛgāmitveniyamaeva prātisvikaphalābhiprāyeṇotsargaḥ ityāhuḥ nanu yāvannityaparipālanasya tat phalaṃ na tu kāmyaśrāddhādeḥ kāmyāntarbhāve mānābhāvāt yāvatkāmyānuṣṭhānāśakteśca, yāvacchakyānuṣṭhānasyāpi nāntarbhāvaḥ kāmanāvirahādināpyakaraṇāt yāvannityānuṣṭhāne tatphalābhāvaprasaṅgānnityasyaivāvaśyakatvenopasthityānvayācca . api ca taiḥ karmabhiḥ pratyekamutpattyapūrbaṃtaiśca paramāpūrbaṃ janyata iti na gauravā tmānābhāvācca kittvantimakriyayā paripālanarūpakriyāntareṇa veti na sarvaṃ karma brahmalokāvāptiphalakamiti maivaṃ bhagabaduddeśena kṛtasya nityasya yasya kasyāpi pālanāt brahmalokaprāptiḥ phalaṃ śrūyata iti jāteṣṭipitṛyajñayorapi tathā kṛtayostadeva phalaṃ tathā ca śrībhagavadgītā yajñāyācarataḥ karma karmagranthirnilīyate yajñārthāt karmaṇo'nyatra loko'yaṃ karmabandhana iti tacca karma yajñārthatayā pratyekameva tatphalasamarthaṃ phalasambandhe, saṃvalanantu maṅgalavadupayujyate anyathaikaprayogasya vyavadhānādasambhavaḥ . paripālanantu kartavyamityeva karaṇaṃ taduktaṃ dadāmi deyamityeva yaje yaṣṭavyamityahamiti yattu niṣiddhāsambandhaeva samyaktvam na tu vihitasātrānuṣṭhānamiti, tanna vatkiñcinniṣiddhāsambandhasyābhāvāt, sarvaniṣiddhāsambandhasya sarvatra sulabhatvāditi sampradāyaḥ . atra brūmaḥ bhagavaduddeśena kṛtaṃ kiñcideva karma, sarvaṃ vā, kāmyaṃ vā sarvaṃ, nityaṃ vā sarvamiti nādyaḥ ekenaiva kāmyena nityena vā snānena tathā kṛtena tatphalasiddhau bahuvittādisādhye śrāddhādāvapravṛttyāpatteḥ nāparau aśakyatvāt na turyaḥ jāteṣṭhyādernityatvābhāvāt tasmāt samyaggṛhasthāśramapālanasya na tatphalaṃ samyaktvañca sāmastyameva ato na śrāddhādeḥ brahmalokāvāptiriti sādhūktaṃ śāstradeśitaṃ phalamanuṣṭhātarītyutsarga iti tacca phalaṃ kvacidvidhivākyaśrutaṃ kvaviccārthavādikamiti . idantvavadheyaṃ karmadhvaṃsenāpūrbapratyākhyāne jñānāgniḥ sarvakarmāṇītyādi śāstrabodhitasya tattvajñānanāśyatvasya bādhaḥ dhvaṃsasya nāśyatvābhāvāt nyāyamate tu karmapadena tajjanyāpūrbalakṣaṇayā teṣāṃ kṣayasambhava iti . asya ca kāryamātraṃ prati kāraṇa teti naiyāyikādayaḥ . karmaṇa eva phalamiti mīmāṃsakāḥ . īśvarādhiṣṭhitādeva sūkṣmavasthāpannāt karmaṇaḥ phalamiti vedāntinaḥ tathā hi phalamata upapatteriti śā° sū° bhāṣye athocyeta karmakāryādapūrbāt phalamutpatsyate ityāśaṅkya . tadapi nopapadyate apūrbasyācetanasya kāṣṭhaloṣṭasamasya cetanāpravartitasya pravṛttyanupapatteḥ tadastitve ca pramāṇābhāvāt arthāpattiḥ pramāṇamiti cenna īśvarasiddherarthāpattiparikṣayāditi apūrbaṃ nirākṛtya . dharmaṃ jaiminirataeveti śā° sū° . jaiminimataṃ dharmasyaiva phalahetutvaṃ pūrbapakṣīkṛtya . pūrbantu vādarāyaṇo hetuvyapadeśāditi śā° sū° nirākṛtam . vyākhyātañcaitat bhāṣyakṛtā śaṅkarācāryeṇa . nanvanukṣaṇavināśinaḥ karmaṇaḥ phalaṃ nopapadyate iti parityakto'yaṃ pakṣaḥ naiṣa doṣaḥ śrutiprāmāṇyāt śrutiścet pramāṇaṃ yathāyaṃ karmaphalasambandhaḥ śruta eva upapadyate tathā kalpayitavyaḥ na cānutpādya kipyapūrbaṃ karma vinaśyat kālāntaritaṃ phalaṃ dātuṃ śaknotīti ataḥ karmaṇo vā kāciduttarāvasthā phalasya vā pūrbāvasthā'pūrbaṃ nāmāstīti ca tarkyate . upapadyate cāyamartha uktena prakāreṇa īśvarastu phalaṃ dadātītyanupapannam . avicitrasya kāraṇasya vicitrakāryānupapatteḥ vaiṣamyanirghṛṇyaprasaṅgādanuṣṭhānavaiyarthyāpatteśca tathā ca dharmata eva phalamiti pūrbapakṣaḥ vādārāyaṇastu ācāryaḥ pūrboktameveśvaraṃ phalahetuṃ manyate kevalāt karmaṇo'pūrbādvā kevalāt phalamityayaṃpakṣaḥ tuśabdena vyāvartyate karmāpekṣādvā'pūrbāpekṣādvā yathā tathā vā īśvarāt phalamiti siddhāntaḥ hetuvyapadeśāt dharmādharmayorapi kārayitṛtveneśvarohetturvyapadiśyate phaladātṛtayā ca . eṣa hyeva sādhu karma kārayati taṃ yamebhya unninīṣate eṣa u evāsādhu karma kārayati taṃ yamaghoninīṣate iti smaryate cāyamartho gītāsu . yo yo yāṃ yāṃ tanuṃ bhaktaḥ śraddhayārcitumicchati tasya tasyācalāṃ śraddhāṃ tāmeva vidadhāmyaham . sa tayā śraddhayā yuktastasyā rādhanamīhate . labhate ca tataḥ kāmān mayaiva vihitān hi tān iti . vicitrakāryānupapattyādayo'pi doṣāḥ kṛtaprayatnāpekṣatvādīśvarasya na prasajyante iti . etena namastat karmabhyovidhirapi na yebhyaḥ prabhavatītyuktistu prāmādikītyavaseyam evañca īśvarādhiṣṭhitakarmabhya eva tattatphalotpattiriti sustham . karmaṇāmāśuvināśināmapi sūkṣmarūpeṇaiva svakāraṇe'ntaḥ karaṇe sattvāt kṣīyante cāsya karmāṇi ityādyuktiḥ saṅgacchate tajjanyāpūrbasvīkāre tu tatra tajjanye lakṣaṇeti bhedaḥ . ataeva jñānāgniḥ sarvakarmāṇītyādau sūkṣmāvasthānāṃ jñānādeva kṣayaḥ, sthūlāvasthāpannānāntu āśunāśāt iti vedāntimate yuktirūhanīyā . ātmāntaraguṇānāmātmāntare'kāraṇatvāditi vai° sū° ātmāntarasya guṇānāṃ puṇyapāpānāmātmāntare'kāraṇatvāt svargaphalasyeti śeṣaḥ . śāstradeśitaṃ phalamamuṣṭhātarīti jai° sū° . ātmāntare yau dukhaduḥkhaguṇau tayorakāraṇatvāt pratyātmaniṣṭhābhyāmeva dharmādharmābhyāṃ sukhaduḥkhe, na vyadhikaraṇābhyām . anyathā yena yāgahiṃsādikaṃ na kṛtaṃ tasya tatphalaṃ syāditi kṛtahānirakṛtābhyāgamaśca prasajyeteti etacca sāmānyaśāstraṃ viśeṣaṇāstreṇāpodyate tena pitṛyajñādeḥ putrapūtatvādihetutvamiti vai° sū° upaskaraḥ . taccāpūrbaṃ trividhaṃ pradhānāpūrbamaṅgāpūrbaṃ kalikāpūrbañceti mīmāṃsakāḥ . tatra darśapaurṇamāsādyapūrbaṃ pradhānāpūrbaṃ tadeva paramāpūrbaṃ, prayājādyaṅgajanyāpūrbamaṅgāpūrbaṃ, tadavāntarakriyākūṭajanyamapūrbaṃ kalikāpūrbaṃ tacca vrīhiprokṣaṇābhyukṣaṇādijanya dravyaniṣṭamiti mīmāṃsavāḥ tajjanyasaṃskāraviśeṣa eva kalikāpūrbatayā vyavahiyate sa cātmaniṣṭha iti naiyāyikāḥ vistarastu kusumāñcalau 1 stāke dṛśyaḥ . kalikāpūrbañca paramāpūrbaṃ janayitvā naśyati . aṅgāpūrbaistu paramāpūrbe viśeṣa ādhīyate iti bhedaḥ tathā ca aṅgāpūrbasahitaṃ paramāpūrbaṃ viśiṣṭaphalaṃ janayati tadvihīnantu svalpaṃ phalam . ata eva pradhānakaraṇe daivāt śakyāṅgākaraṇe na pradhānasya vaiphalyaṃ kintu alpaphalatvameveti siddhāntaḥ . kevalāṅgāpūrbāṇāṃ tu na phala janakatvam pradhānāsiddheḥ phalābhāvāt . ataeva pradhānasyā kriyā yatra sāṅgaṃ tat kriyate punaḥ . apradhānākriyāyāntu nāvṛttirna ca tatkriyeti chandogapariśiṣṭe tathā vyavasthāpitam . idañca paramāpūrbaṃ phalanāśyaṃ tattvajñānanāśyaṃ karmanāśājalasparśādināśyañca . nābhuktaṃ kṣīyate karma kalpakoṭiśatairapi avaśyameva bhoktavyaṃ kṛtaṃ karma śubhāśubhamiti karmaṇāñcaiva sarveṣāṃ bhogādeva kṣayobhavediti ca śāstrāt jñānāgniḥ sarvakarmāṇi bhasmasāt kurute'rjuneti gītāvākyācca . sarvakarmapadena ca prārabdhakarmātiriktakarmāṇyebocyante tena prārabdhakarmaṇāṃ bhogādeva kṣaya ityanupadaṃ vakṣyate . paramāpūrbañca nityakarmaṇi paṇḍāpūrbatvena mīmāṃsakaiḥ vyavahriyate sandhyābandhanasya kiñcitphalājanakatvāt . arthavādopasthāpitabrahmalokādi prāptirūpaphalajananāt na tatrāpūrbasya phalājanakatvena paṇḍatvamiti naiyāyikāḥ . ata eva cintāmaṇau yatrārthavādikaṃ phalaṃ na śrūyate tatra tattvajñāmasādhanatvaṃ gītādivākyena vyavasthāpitaṃ tacca pūrbaṃ darśitam . na kalañjaṃ bhakṣayedityādi niṣedhasyāpi paṇḍāpūrbajanakatvamiti mīmāṃsakāḥ . tatrāpi pratyayābhāvarūpaphalāṅgīkārānna paṇḍatvamiti tattvajñānapratibandhakābhāvatvena tasyāpīṣṭatvāditi naiyāyikāḥ . apūrbasyāpūrbaśabdavācyatve heturjaimininā darśitaḥ . pratyakṣamanimittaṃ vidyamānopalambhanatvāt sūtreṇa vyākhyātañcaitat adṛṣṭaśabde 116 pṛṣṭhe tataśca pūrbamavidyamānatvāt apūrbaśabdavācyateti . vedāntinastu karmaṇaḥ sūkṣmāvasthā, phalasya pūrbāvasthā vā'pūrvamiti svīcakruḥ taccānupadaṃ darśitam . tattvajñānena karmakṣaye kaścidviśeṣo'bhidhīyate . tadadhigame uttarapūrbāghayoraśleṣavināśau tadvyapadeśāt śā° sū° bhāṣye athedānīṃ brahmavidyāphalaṃ prati cintā prajāyate brahmādhigame sati tadviparītaphalaṃ duritaṃ kṣīyate na vā kṣīyata iti saṃśayaḥ kintāvat prāptaṃ phalahetutvāt karmaṇaḥ phalamadattvā na sambhāvyate kṣayaḥ . phaladāyinī hyasya śaktiḥ śrutyā samadhigatā yadi tadantareṇaiva phalopabhogamupamṛdyeta, śrutiḥ kadarthitā syāt . smaranti ca nahi karma kṣīyata iti . nanvevaṃ sati prāyaścittopadeśonirarthakaḥ prāpnoti . naiṣa doṣaḥ prāyaścittānāṃ naimittikatvopapattergṛheṣṭyādivat . api ca prāyaścittānāṃ doṣasaṃyogena vidhānāt bhavedapi doṣakṣapaṇārthatā natvevaṃ brahmavidyāyāvighānamasti . nanvanabhyupagamyamāne brahmavidaḥ karmakṣaye, tatphalasyāvaśyabhoktavyatvādanirmokṣaḥ syāt . netyucyate . deśakālanimittāpekṣomokṣaḥ karmaphala vadbhaviṣyati . tasmānna brahmavidyādhigame duritanivṛttirityevaṃ prāpte brūmaḥ . tadadhigame brahmādhigame satyuttarapūrbāghayoraśleṣavināśau bhavataḥ uttarasyāśleṣaḥ pūrbasya vināśaḥ . kasmāt? tadvyapadeśāt . tathā hi brahmavidyāprakriyāyāṃ sambhāvyamānasambandhasyāgāmino duritasyānabhisambandhaṃ viduṣovyapadiśati śrutau yathā puṣkarapalāśa āpo na śliṣyanta evamevaṃvidi pāpaṃ karma na śliṣyata iti . tathā vināśamapi° pūrbopacitasya duritasya vyapadiśati tad yatheṣīkātūlamagnau protaṃ pradūyetaivaṃ hāsya sarbe pāpmānaḥ pradūyanta iti . ayamaparaḥ karmakṣayavyapadeśo bhavati . bhidyate hṛdayagranthiśchidyante sarvasaṃśayāḥ . kṣīyante cāsya karmāṇi tasmin dṛṣṭeparāvare iti . yaduktamanupamuktaphalasya karmaṇaḥ kṣayakalpanāyāṃ śāstrakadaryanaṃ syāditi . naiṣa doṣaḥ na hi vayaṃ karmaṇaḥ phaladāyinīṃśaktimavajānīmahe vidyata eva sā, sā tu vidyādinā kāraṇāntareṇa pratibadhyata iti vadāmaḥ . śaktisadbhāvamātre ca śāstraṃ vyāpriyeta na pratibandhābhāve'pi . na hi karma kṣīyata ityetadapi smaraṇamautsargikaṃ na bhogādṛte karma kṣīyate tadarthatvāditi iṣyata eva prāyaścittādinā tasya kṣayaḥ . sarvaṃ pāpmānantarati tarati brahmahatyāṃ yo'śvamedhena yajate ya u vainamevaṃ vedetyādiśrutismṛtibhyaḥ . yattūktaṃ naimittikāni prāyaścittāni kṣapayiṣyantīti tadasat doṣasaṃyogena nodyamānānāmeṣāṃ doṣanihnutiphalāntarakalpanānupapatteḥ . yat punaruktaṃ na prāyaścittavaddoṣakṣayoddeśena vidyāvidhānamastetyatra brūmaḥ . saguṇāsu tāvadvidyāsu vidyata eva vidhānaṃ tāsu ca vākyaśeṣe aiśvaryaprāptiḥ pāpanivṛttiśca vidyāvata ucyate . tatrāvivakṣākāraṇaṃ nāstītyataḥ pāpmaprahāṇapūrbakaiśvaryaprāptistāsāṃ phalamiti niścīyate . nirguṇāyāntu vidyāyāṃ yadyapi vidhānaṃ nāsti tathāpyakartrātmabodhāt karmapradāhasiddhiḥ . aśleṣa iti cāgāmiṣukarmasu kartṛtvameva na pratipadyate brahmaviditi darśayati . atikrānteṣu tu yadyapi mithyājñānāt kartṛtvaṃ pratipeda iva tathāpi vidyāsāmarthyānmithyājñānanivṛttestānyapi pralīyanta ityāha vināśa iti . pūrvaprasiddhakartṛtvabhoktṛtvaviparītaṃ hi triṣvapi kāleṣvakartṛtvāmoktṛtvarūpaṃ brahmāhamasmi netaḥ pūrbamapi kartā bhoktā vāhamāsaṃ nedānīṃ nāpi bhaviṣyati kāla iti brahmavidavagacchati . evameva ca mokṣa upapadyate anyathā hyanādikālapravṛttātāṃ karmaṇāṃ kṣayābhāve mokṣābhāvaḥ syāt . na ca deśakālanimittāpekṣomokṣaḥ karmaphala vadbhavitumarhati anityavaprasaṅgāt parokṣatvānupapatteśca jñānaphalasya . tasmādbrahmādhigame duritakṣaya iti sthitam .. itarasyāpyevamasaṃśleṣaḥ pāte tu śā° sū° .. pūrbasminnadhikaraṇe bandhahetoraghasyāśleṣavināśau jñānanimittau śāstravyapadeśānnirūpitau dharmasya punaḥ śāstrīyatvācchāstrīyaiṇa jñānena virodha ityāśaṅkya tannirākaraṇāya pūrbādhikaraṇanyāyātideśaḥ kriyate . itarasyāpi puṇyasya karmaṇa evamaghavada saṃśleṣovināśaśca jñānavato bhavataḥ . kutaḥ? tasyāpi svaphalahetutve jñānaphalapratibandhitvaprasaṅgāt ubhe u haivaiṣa etena taratītyādi śrutiṣu ca duṣkṛtavat sukṛtasyāpi praṇāśavyapadeśāt akartrātmabodhanimittasya karmakṣayasya sukṛta duṣkṛtayīstulyatvāt . kṣīyante cāsya karmāṇi iti cā' viśeṣaśruteḥ . yatrāpi kevalaeva pāpmaśabdaḥ paṭhyate tatrāpi tenaiva puṇyamapyākalitamiti draṣṭavyaṃ jñānāpekṣayānikṛṣṭaphalatvāt . asti ca śrutau puṇye'pi pāpmaśabdaḥ nainaṃ setumahorātre pratate tarata ityatra saha duṣkṛtena sukṛtamapyanukramya sarve pāpmāno'tonivartanta ityaviśeṣeṇaiva pratateṣu pāpmaśabdaprayogāt . pāte tviti . tuśabdo'vaghāraṇārthaḥ . evaṃ dharmādharmayobandhahetvorvidyāsāmarthyādaśleṣavināśasiddheravaśyaṃ bhāvinī viduṣaḥ śarīrapāte muktirityavadhārayati anāravvakarye eva tu pūrbe tadavadheḥ śā° sū° .. pūrbayoradhikaraṇayorjñānanimittaḥ sukṛtaduṣkṛtayorvināśo'vadhāritaḥ sa kimaviśeṣeṇārabdhakāryayośca bhavatyuta viśeṣeṇānāravvakāryayoreveti vicāryate tatra ubhe uhaivaiṣa etena taratītyevamādi śrutiṣvaviśeṣaśravaṇādaviśeṣeṇaiva kṣaya ityevaṃ prāpte pratyāha anāravvakārye eva tviti . apravṛttiphale eva pūrbajanmāntarasañcite asminnapi ca janmani prāk ca jñānotpatteḥ sañcite sukṛtaduṣkṛte jñānādhigamāt kṣīyete na tvārabdhakārye sāmibhuktaphale, yābhyāmetadbrahmajñānāyatana janma nirmitam . kuta etat? tasya tāvadeva ciraṃ yāvanna vimokṣaiti śarīrapātāvaghikaraṇāt kṣemaprāpteḥ . itarathā hi jñānādaśeṣakarmakṣaye sati sthitihetvabhāvāt jñāna prāptyanantarameva kṣemamaśnuvīta tatra śarīrapātapratīkṣāṃ nācakṣīta . nanu vastubalenaivāyamakartrātmabodhaḥ karmāṇi kṣapayan kathaṃ kānicit kṣapayet kāniciccopekṣeta na hi samāne hyagnivījasamparke keṣāñcidvījaśaktiḥ kṣīyate keṣāñcinna kṣīyate iti śakyamaṅgīkartumiti . ucyate . na tāvadanāśrityārabdhakāryakarmāśayaṃ jñānotpattirupapadyate āśrite ca tasmin kulālacakravat pravṛttavegasyāntarāle pratibandhāsambhavādbhavati vegakṣayapratipālanam . akartrātmabodho'pi hi mithyājñānabādhanena karmāṇyucchinatti . bāghitamapi mithyājñānaṃ dvicandrajñānavat saṃskāravaśāt kañcit kālamanuvartata eva . api ca naivātra vivaditavyaṃ brahmavidaḥ kañcit kālaṃ śarīraṃ dhriyate na dhriyate vā iti . kathaṃ hyekasya svahṛdayapratyayaṃ brahmavedanaṃ dehadhāraṇañcāpareṇa pratikṣeptuṃ śakyeta? śrutismṛtiṣu ca sthataprajñalakṣaṇanirdeśenaitadeva nirucyate . tasmādanārabdhakaryayoreva sukṛtaduṣkṛtayorvidyāsāmarthyāt kṣaya iti bhā° .

apūrvatā strī apūrbasya anyato'prāptasya bhāvaḥ tal . 1 pramāṇāntarāgamyatve upakramopasaṃhārāvabhyāso'pūrbatā phalam arthavādopapattiśca hetustātparyanirṇaye 2 ityukte tātparyāvadhāraṇahetubhede ca yathā chandogye tantvaupaniṣadaṃ vedeti brahmaṇo mānāntarāgamyatvamuktam .

apūrvapati strī na pūrbaḥ patiryasyāḥ . kumāryām . apūrbapatiṃ kumārīmiti si° kau° .

apūrvavāda pu° apūrbamaṣikṛtya vādaḥ tattvabubhutsoḥ kathā . gaṅgeśopādhyāyakṛte śabdacintāmaṇyantargate granthabhede .

apūrvavidhi pu° apūrbe pramāṇāntareṇāprāpte vidhirvidhānam vi + dhā--ki . aprāptaprāpake liṅādipadavedanoye śabdaviśeṣe . yathā svargakāmo yajeteti liṅādiyuktaṃ vākyaṃ pramāṇāntareṇāprāptasya svargasādhanatvasya yāge bodhayat tathā . apūrbavidhirapi caturvidhaḥ karmavidhiḥ guṇavidhiḥ viniyogavidhiḥ prayogavidhiśceti . tatra agnihotraṃ juhoti ityādau yāgarūpe karmaṇi iṣṭasādhanatāyāḥ, kṛtisādhyatāyā, bhāvanāyā vā matabhedena bodhanāt karmavidhitvam . dravyadevatādivighāyakavidhirguṇavidhiḥ . yathā dadhnā juhotyādivākyaṃ prāptasyāgnihotrasyānuvādenāprāptaguṇarūpadravyādervidhānāt . aindryā gārhapatyamupatiṣṭhata ityādi aindryā ṛcaḥ gārhapatyopasthāne viniyojanāt viniyogavidhiḥ . evaṃ kṛtvā evaṃ kuryādityādi prayogajñāpakovidhiḥ prayogavidhiḥ, . yathā adhītya snāyādityādi upasadbhiścaritvā māsamekamagnihotraṃ juhotyādi ca ayañca viśiṣṭavidhiriti bhedaḥ .

apūrvya tri° na pūrbamarhati yat na° ta° . pūrbānarhe tvaṃ no vāyaveṣāmapūrbyaḥ somānāmiti ṛ° 1, 134, 6 .

apṛkta tri° pṛca--kta na° ta° . 1 asaṃbaddhe apṛkta ekāl iti pāṇi nyukte varṇāntarāyukte 2 ekavarṇe verapṛktasya pā0

apṛthak avya° na pṛthak . sahayoge phūrbāparayorekādeśarūpe sambhūyabhavane pṛthaksāhityamapṛthaksāhityañceti sāhityaṃ dvividhamiti vṛddhāḥ .

[Page 253b]
apekṣaṇīya tri° apa + īkṣa--karmaṇi anīyar . 1 anuroddhavye apekṣākarmaṇi 2 pratipālye ca ātmā yatnena rakṣyoraṇaśirasi punaḥ so'pi nāpekṣaṇīya iti nīti° .

apekṣā strī apa + īkṣa--bhāve a . 1 ākāṅkṣāyāṃ, sā ca śābdabodhajanikā yatpadena vinā yasyānubhāvakatā bhavedityuktā tatpade padavattvarūpā . apekṣāyāñca prāyaśovṛttirneṣyate sāpekṣe pratyayo na syāt samāso vā kathañcana . sāpekṣaṃ tadvijānīyādasamastaviśeṣaṇam yathā pravīra putrakāmyati ṛddhasya rājamātaṅga ityādau pratyayasamāsau na staḥ . sāpekṣatve'pi gamakatvāt samāsa iti bhāṣyokteḥ devadattasya gurukulasamityādau samāsaḥ iti bhedaḥ . 1 prayojakāve tacca jñāne sthitau utpattau vā itarasyānurodhitvam jñānādikārye ca yasya yatpadārthāntarajñānādyanurodhaḥ tasya tadapekṣā . ataeva tarkagranthe jagadīśena svāpekṣāpādakaḥ prasaṅga ātmāśrayaḥ apekṣā ca jñaptāvutpattau sthitau ca grāhyetyabhidhāya etadghaṭajñānaṃ yadyetadghaṭajñānajanyaṃ syādetadghaṭajñānabhinnaṃ syāditi jñaptau . ghaṭo'yaṃ yadyetadghaṭajanakaḥ syāt etadghaṭabhinnaḥ syāditi utpattau, ayaṃ ghaṭaḥ yadyetadghaṭavṛttiḥ syāt tathātvenopalabhyeteti sthitau ca svāpekṣāpekṣitatve udāhṛtam . anatidūre ca apekṣā cātra sākṣātparamparāsādhāraṇī grāhye tyuktam . tena sākṣāt paramparayā vā svajñānādiprayojakataivāpekṣeti niṣkarṣaḥ . svagrahasāpekṣa grahasāpekṣagrahakatvamanyonyāśrayalakṣaṇam . 3 anurodhe satyāmapi tapaḥsiddhau niyamāpekṣayā muniḥ raghuḥ . 4 spṛhāyāñca samugoḍheṣu kāmeṣu nirapekṣaḥ parivrajediti adhyātmaratirāsīta nirapekṣonirāmiṣa iti ca manuḥ . mirapekṣaḥ vigataspṛha iti kullūkabhaṭṭaḥ .

apekṣābuddhi strī ayamekaḥ ayameka ityākārikāyām anekaikatvaviṣayiṇyāṃ anekaikatvabuddhiryā sā'pekṣābuddhiriṣyate bhāṣā° paribhāṣitāyām buddhau .

apekṣābuddhija tri° apekṣābuddhito jāyate jana--ḍa 5 ta° . nyāyokte dvitvādiparārdhānte saṃkhyābhede . dvitvādayaḥ parārdhāntā apekṣābuddhijā matāḥ anekāśrayaparyāptā ete tu parikīrtitāḥ apekṣābuddhināśācca nāśasteṣāṃ prakīrtita iti bhāṣā° . atrāyamabhisandhiḥ . yadyapi dvitvādi samavāyaḥ pratyekaṃ ghaṭādāvasti tathāpi ekodvāviti jñānābhāvāt eko na dvāvitijñānācca dvitvādīnāṃ paryāptisvarūpaḥ kaścit saṃbandho'nekāśrayo'ṅgīkriyate paryāptisaṃbandhena ca pratyekaṃ ghaṭādau na dvitvādi . tādṛśasambandhaśca apekṣābuddhisāpekṣastena tatsattve tathā jñānaṃ, tadasatve na tathājñānam . tatra prathamam ayamekaḥ ayameka ityākārikā apekṣābuddhistatodvitvotpattiḥ tato dvitvadvitvatvanirvikalpakaṃ tatodvitvapratyakṣam . apekṣābuddhināśācca tatodvitvanāśaḥ iti . yadyapi yogyavibhuviśeṣaguṇānāṃ svottaravartiguṇanāśyatvena jñānamātrasya dvikṣaṇasthāyitvaṃ tathāpi agatyā apekṣābuddhestrikṣṇasthāyitvaṃ svīkriyate anyathā nirvikalpakakāle apekṣābuddhināśe dvitvasya nāśaḥ prasajyeta na tu dvitvapratyakṣaṃ tadānīṃ viṣayābhāvāt viṣayasya pratyakṣaṃ prati kāryakālavṛttitayaiva kāraṇatvopaśamāt tathā ca dvitvapratyakṣamevāpekṣābuddhināśakaṃ nānyaditi kalpyate . kālāntare dvitvapratyakṣābhāvācca apekṣābuddhināśāt dvitvādināśaiti kalpyataiti si° mu° .

apekṣita tri° apa + īkṣa--karmaṇi kta . 1 apekṣāviṣaya bhūte 2 ākāṅkṣite ca . apekṣitakriyañceti tridhā'pādānamiṣyata iti hariḥ .

apekṣin tri° apa + īkṣa--ṇini striyāṃ ṅīp . apekṣāvati svakāryajananādau itaraprayojakatānurodhini ca .

apekṣya tri° apa + īkṣa--karmaṇi ṇyat . 1 apekṣaṇīye . bhāve lyap . anurudhyetyarthe avya° kimapekṣya phalaṃ payodharān dhvanataḥ prārthayate mṛgādhipa iti kirā° .

apeta tri° a + iṇa--kartari kta . 1 apagate apasṛte . yaṃ pravrajantamanupetamapetakṛtyamiti bhāga° 3 palāyite ca .

apetarāsakṣī strī apetaḥ rākṣasa iva pātakaṃ yasyāḥ gau° ṅīṣ . tulasyām rājani° . tasyāḥ rākṣamatalyapāpādiharaṇāttathātvam . dūrbā dahati pāpāni dhātrī harati pātakam . haritakī haredrogaṃ tulasī harate trayam ā° ta° skāndoktestasyāḥ pāpādihāritvam .

apeya tri° pā arhādyarthe yat na° ta° . 1 smṛtau nipiddhapāne madyādau madyamadeyamapeyamanigrāhyamiti ti° ta° uśa° evamanyāni apeyāni smṛtau prasiddhāni yathā varjyaṃ salavaṇaṃ kṣīraṃ yacca viśrathitaṃ payaḥ . anirdaśāyāgoḥ kṣīraṃ pītvā cāndrāyaṇaṃ carediti ā° ta° smṛtiḥ . apaḥ surābhājanasthā madyabhāṇḍe sthitāstathā pañcarātraṃpivet pītvā śaṅkhapuṣpīghṛtaṃ paya iti manuḥ . śunocchiṣṭāḥ sthitā hyāpo yadi kaścit dvijaḥ pibet śaṅkhapuṣpīvipakvena tryahaṃ kṣīreṇa vartayediti yamaḥ . striyocchiṣṭāḥ sthitā āpo yadi kaścit pibeddvijaḥ . śaṅkhapuṣpītyādi° śaṅkhaḥ śūdrocchiṣṭā sthitāhyāpo yadi kaścit pibet dvijaḥ . kuśamūlavipakkena tryahaṃ kṣīreṇa vartayediti hārītaḥ śunā saṃspṛṣṭa bhāṇḍe tu retomūtravidūṣite . jalakṣīrādikaṃ pītvā taptakṛcchraṃ samācaret laghubau° . caṇḍālakūpabhāṇḍeṣu yastvajñānājjalaṃ pibet prāyaścittaṃ kathaṃ tatra varṇe varṇe vidhīyate . caret sāntapanaṃ vipraḥ prājāpatyantu bhūmipaḥ . tadardhaṃ tu caredvaiśyaḥ pādaṃ śūdrasya nirdiśet āpa° . caṇḍālaparigṛhītaṃ yohyajñānājjalaṃ pivet . tasya śuddhviṃ vijānīyāt prājāpatyena nityaśa iti āpa° . yastu caṇḍālasaṃspṛṣṭaṃ pibet kiñcidakāmataḥ sa tu sāntapanaṃ kṛcchraṃ carecchuddhyarthamātmanaḥ aṅgirāḥ . kiñciditi jalakṣīrādikamiti prā° bi° . āmamāṃsādau na doṣaḥ . āmaṃ māṃsaṃ ghṛtaṃ kṣaudraṃ snehāśca phalasambhavāḥ . mlecchabhāṇḍasthitā duṣṭāniṣkrāntāḥ śucayaḥ smṛtāḥ yamaḥ antyajaiḥ khānitāḥ kūpāstaḍāni tathaiva ca . eṣu snātvā ca pītvā ca pañcagavyena śudhyati āpa° . jalāntarālābhe tu tadapyāpadi pātuṃ śakyate antyajaiḥ khānite kūpe setau vāpyādike tathā tatra snātvā ca pītvā ca prāyaścittaṃ na vidyate iti vṛddhaśātā° . idamatyantāpadviṣayamiti prā° vi° . bhāṇḍasthitā abhojyānāmapaḥ pītvā payodadhi . brāhmaṇo kṣatriyo vaiśyaḥ śūdraścaivopasarpati brahmakūrcopavāsaśca yājyavarṇasya niṣakṛtiḥ parā° . upasarpati upasarpet pāyaścittamiti śeṣaḥ tadevāha brahmakūrcopeti . yadi vipraḥ pramādena śūdratoyaṃ pibet svayam . upovya vilvapadmānāṃ palāśasya kuśasya ca . eteṣāmudakaṃ pītvā tena śuddhimavāpnuyāt śātā° . atrāpavādaḥ . navabhāṇḍeṣu pānīyaṃ viṭśūdrakṣatrajanmanām . peyaṃ tadāhurviprāṇāṃ payodadhi tathaiva ca jāvā° . ghṛtaṃ tailaṃ payaḥkṣīraṃ tathaivekṣuraso guḍaḥ . śūdrabhāṇḍasthitaṃ takraṃ tathā madhu na duṣyati śātā° . ghṛtādīnāmākarabhāṇḍasthitānāṃ na doṣaḥ śaṅkhaḥ . pītāvaśeṣitaṃ pītvā pānīyaṃ brāhmaṇaḥ kvacit . trirātraṃ tu vrataṃ kuryādvāmahastena vā punaḥ śaṅkhaḥ . vāmena kebaleneti prā° vi° . prapāmaraṇye ghaṭake ca kūpe droṇyāṃ jalaṃ koṣagatāstathāpaḥ . ṛte'pi śūdrāttadapeyamāhurāpadgato bhūmigatāḥ pibettā iti yamaḥ . prapājalaṃ, kūpajalāharaṇa ghaṭasthajalaṃ droṇī sekapātraviśeṣaḥ tajjalaṃ, khaḍgādi koṣagataṃ jalañca śūdrāsambandhe'pyapeyam āpadi tu tadeva jalaṃ bhūmigataṃ kṛtvā tataḥ pātrāntareṇoddhṛtya peyamiti prā° vi° . etadviṣaye eva . droṇyāmāyasayuktāyāṃ channe prāvartake tathā . grāmaprapājalañcaiva pītvāpatsu na duṣyatīti laghuhārītaḥ . tadapi bhūmigataṃ kṛtvaiva peyaṃ pūrbavacanaikavākyatvāt . prāvartake secake channe ajñāte prā° vi° . kūpe vinmūtrasaṃsṛṣṭe pītvā toyaṃ dvijotamaḥ . trirātreṇa viśudhyeta aṅgirāḥ . jalāśaye tathānyeṣusthāvareṣumahītale . kūpavat kathitā śuddhiḥ mahatsu ca na dūṣaṇamiti viṣṇuḥ . mahatkhapyaśuciśaṅkayā tīrthasamīpatoyagrahaṇavarjanamiti prā° vi° . yathoktaṃ devalena . tatrākṣobhyataḍāgāni nadīrvāpīḥ sarāṃsi ca kasmalāśuciyuktāni tīrthataḥ parivarjayediti . mṛtapañcanakhāt kūpādatyantopahatāccodakaṃ pītvā brāhmaṇastrirātramupavasedityādi viṣṇuḥ atyantopahatāt amedhyādineti prā° vi° . yastu kūpāt pibet toyaṃ brāhmaṇaḥ śavadūṣitāt upavāsatrayaṃ kṛtvetyādi laghuhā° . klinno bhinnaḥ śavaścaiva kūpastho yadi dṛśyate . payaḥ pītvā trirātreṇa ityādi devalaḥ . pītaśeṣaṃ pibet viprairvipraḥ syādanyathā paśuriti bhavi° pu° . śleṣmopānahavinmūtraṃ strīrajo madyameva ca . ebhiḥ saṃdūṣite kūpe toyaṃ pītvā kathaṃ vidhiḥ . ekaṃ dvyahaṃ tryahañcaiva dvijātīnāṃ viśodhanamiti atriḥ . atrāpavādamāha sa eva godohane carmapuṭe ca toyaṃ yantrākare kārukaśilpihaste . strībālavṛddhācaritāni yānyapratyakṣadṛṣṭāni śucīni tāni . prākārarodhe viṣamapradeśe sevāniveśe bhavanasya dāhe . ārabdhayajñeṣu mahotsaveṣu tathaiva doṣā na vikalpanīyāḥ . śuci gotṛptikṛttoyaṃ prakṛtisthaṃ mahīgatam . carmabhāṇḍaistu dhārābhistathā yantroddhṛtaṃ jalamiti . prāguktavacanajātaiḥ carmabhāṇḍasthitayantroddhvatayorapeyatvena niṣedhe prāpte carmabhāṇḍairuddhṛtaṃ thantroddhṛtañca santatadhārayoddhṛtañca etattrayaṃ yadi mahīgataṃ gotṛptikaraṃ prakṛtisthamavikṛtaṃ ca tadā śucītyanena pratiprasūtam mahatsu ca na duṣyatītyanena mahattvasyāpekṣākṛtatvena avyāvartakatayā gotṛptikaratvena viśeṣaṇāt tathābhūtaṃ mahattvameva prakṛte vivakṣitam . tadapi jalāntarābhāve śuddhamityavadheyaṃ prāguktavacane āpadgatasyaiva bhūmigataṃ kṛtvā tata uddhṛtya pānavidhānena tadekavākyatvāt tathaiveha jñeyam . etacca svabhāvataḥ peyajalasyaiva--carmabhāṇḍādisthitirūpadoṣapratiprasavārtham na tu apeyamlecchādikhānitatoyasyāpi peyatāvidhānārthaṃ tathātve vākyabhedāpatteḥ na ca hiraṇyodakasparśasya annasyeva sāmānyaśāstraniṣiddhāpeyajalasya śuddhyarthatāparaṃ svabhāvataḥ peyasyaiva carmabhāṇḍādigatatvena doṣaparihārarthatāparatayaiva sarvasāmañjasye vidhidvayakalpanāyāḥ anyāyyatvāt etena idānīntanamleccharājakhānitasthajalasya yantroddhṛtatvena śuddhatākīrtanaṃ sāhasameva tasya mlecchakhānitajalatvena svabhāvato'peyatvāt jalāntarasya gaṅgājalasya ca sannikṛṣṭatvādāpadviṣayatvābhāvāt prakṛtisthaviśeṣaṇācca tasya saṃskāraviśeṣeṇa vikāraviśeṣavattvādetadvacanasyāpi tatrāpravṛtteśca . kiñca vicitsā tu hṛdaye yasminnanne prajāyate sahṛllekhantu vijñeyaṃ purīṣantat svabhāvataḥ iti brahmapurāṇena amedhyasparśavattvena śaṅkitānnāderbhojananiṣedhāt mlecchāmedhyādisparśavattvena śaṅki tasyāsya jalāderapyapeyateti gamyate . śaśisūryakiraṇāspṛṣṭatayā ca tasya vyāpannajalatayā baidyakoktadoṣādhāyakatvenāpi 'peyatā . api caṇḍālabhāṇḍasthaṃ tajjalaṃ pāvanaṃ mahat ityuktestatratyakhāte gaṅgājalānāmevāhṛtatvāttasya svabhāvataḥ śuddhateti tu na śaṅkya sarvatra pāvanī gaṅgā triṣu sthāneṣu duṣyati mlecchasparśe surābhāṇḍe meghādijalamiśraṇe iti vacanāt tasya meghādijalasamparkaśaṅkāyāmlecchādisparśasya pratyakṣadarśanācca svabhāvataḥ śuddhatvābhāvāt . dhārāyāṃ pratiprasavamāha baidhāyanaḥ aduṣṭā santatā dhārā vātoddhūtāśca reṇavaḥ . ākarāḥ śucayaḥ sarve varjayitvā surākaramiti kāle navodakaṃ śuddhaṃ na pātavyantu tatryaham . akāle tu daśāhaṃ syāt pītvā nādyādaharniśamiti ā° ta° smṛtiḥ . snānamācamanaṃ dānaṃ devatāpitṛtarpaṇam . śūdrodakairnakurvīta tathā meghādviniḥsṛtaiḥ . ācamananiṣedhāt pānādeḥ sutarāṃ niṣedhaḥ . yavyadvayaṃ śrāvaṇādi sarvā nadyo rajasvalāḥ . tāsu snānādikaṃ varjyaṃ varjayitvā surāpagām iti chando° pa° . yaiḥ kṛtaḥ sarvamakṣyo'gnistvapeyaśca mahodadhiriti manuḥ yaiḥ vipraiḥ anyathā hi kṛruśreṣṭha . devayonirapāṃpatiḥ . kuśāgreṇāpi kaunteya naspaṣṭavyomahodadhiriti bhā° ba° pa° sparśaniṣedhāt pānaniṣedhaḥ . anirdaśāyā goḥ kṣīramauṣṭramai śaphaṃ tathā . āvikaṃ sandhinīkṣīraṃ vivatsāyāśca goḥ payaḥ . āraṇyānāñca sarveṣāṃ mṛgāṇāṃ mahiṣaṃ vinā . strīkṣīrañcaiva varjyāni sarvaśuktāni caiva hi manuḥ . goḥ kṣīramanirdaśāyāḥ sūtake ajāmahīṣyośca nityamapeyamauṣṭramaikaśaphañca syandinīnāñca yāśca vatsavyapetāḥ aṅgi° . varjayedgoravatsāyāḥ payaścaivānyavatsayā . āraṇyānāñca sarveṣāṃ varjayitvā tu māhiṣamiti yamaḥ . sarvāsāṃ dvistanīnāṃ kṣīraṃ varjyamajāvarjamiti śaṅkhaḥ gojāmahiṣībarjaṃ sarvapayāṃsi yānyanirdaśāhaṃ tānyapi sandhinīsyandinīvivatsāyamasūkṣoraṃ cāmedhyabhujaśca viṣṇuḥ . pītvopavasedityanuvṛttiḥ . sandhinī vṛṣabhākrāntā syandinī nityaṃ prasravatpayaḥstanā . amedhyabhujaḥ madyādibhakṣaṇaśolāyāḥ . yamasūrvatsayugmaṃ prasūtā hastavatyā ninditaṃ rāsabhañca payo varjayediti hārītaḥ . tatrājākṣīraṃ daśāhādarvāk niṣiddham ūrdhvaṃ tat peyaṃ sarvavacanasāmañcasyāt goghrātaṃ śakanocchiṣṭaṃ ṣadāspṛṣṭañca kāmataḥ . sandhinyanirdaśāvatsagopayaḥ parivarjayet yājña° . kṣīrāṇi yānyabhakṣyāṇi tadvikārāśane punaḥ saptarātraṃ vrataṃ kuryādityādi yā° . uṣṭrīkṣīramānuṣīkṣīrapāne punarupanayanaṃ taptakṛcchrañcetyādi śātā° . uddhatasnehavilayanapinyākamathitaprabhṛtīni cāttavīryāṇi nāśnīyāt gauta° . uddhatasnehaṃ, kṣīrādi vilayanaṃ ghṛtamalaṃ pinyākaḥ khaliḥ mathitaṃ takrādi āṃttavīryāṇi gṛhītasārāṇi .. āttavīryapadañcātyantoddhṛtasnehaparaṃ mathitapadaṃ ca udakaprāyatakraparañca . kṣatriyaścaiva vṛttastho vaiśyaḥ śūdro'tha vā punaḥ . yaḥ pibet kapilākṣīraṃ na tato'nyo'styapuṇyakṛt āpa° . kāpilaṃ yaḥ pibecchūdro narakeṇa vipacyate smṛtiḥ . suśrute tu dhātudoṣaviśeṣajanakatayākānicidapeyānyuktāni tāni prāyaśaḥ sāmānyato'peyaśabde 226, 27, pṛṣṭhe uktāni . tatra viśeṣaḥ kaścit pradarśyate varṣājale gāṅgeyatvasāmudratvaparīkṣaṇamuktvā varṇānyatve sikyaklede ca sāmudramiti vidyāttannopādeyamityuktam kīṭamūtrapurīṣāṇḍaśavakothapradūṣitam . tṛṇaparṇotkakhyutaṃ kaluṣaṃ vipasaṃ yutam yo'vagāheta varṣāsu pibedvāpi navaṃ jalam . sa vāhyābhyantarān rogān prāpnuyāt kṣiprameva tu tatra yat saivālapadmatṛṇapaṅkapramṛtibhiravacchannaṃ śaśisūryakiraṇairnābhijuṣṭaṃ gandhavarṇarasopamṛṣṭañca tadvyāpannamiti vidyāt . tasya sparśarūparasagandhavīryavipākāḥ doṣāḥ ṣaṭ sambhavanti . vyāpannaṃ varjayennityaṃ toyaṃ yadapyanārtavam . doṣasañjananaṃ hyetannādadītāhitantu tat . vyāpannaṃ salilaṃ yastu pibatīhāprasādhitam . śvayathu pāṇḍurogañca tvagdoṣamavipākatām . śvāsakāsapratiśyāyaśūlagulmodarāṇi ca . anyān vā viṣamān rogān prāpnuyāt kṣiprameva ceti nadīviśeṣajalasya doṣakīrtanenāpeyatā ca tatroktā pūrbābhimukhāstu na praśasyante gurūdakatvāditi . sahyaprabhavāḥ kuṣṭhaṃ janayanti, vindhyaprabhavāḥ kuṣṭha pāṇḍurogañca, malayaprabhavāḥ kṛmīn, mahendraprabhavāḥ ślīpadodarāṇi, himavatprabhavāḥ hṛdrogaśvayathuśirorogaślīpadagalagaṇḍān, prācyāvantyāḥ aparāvantyāścāśāṃsyupajanayanti, iti sāmudramudakaṃ visraṃ lavaṇaṃ sarvadoṣakṛditi . anekadoṣamānūpaṃ vāryubhiṣyandi garhitamiti ca . rogabhede śītalajalasyāpeyatāpyuktā, pārśvaśūle pratiśyāye, vātaroge galagrahe, ādhmāte stimite koṣṭhe sadyaḥ śuddhe navajvare . hikkāyāṃ snehapīte ca śītāmbu parivarjayediti . takrasyāpeyatā rogabhede tatroktā takraṃ naiva kṣate dadyānnoṣṇakāle na durbale . na mūrchābhramadāheṣu na roge raktapaittike . śītakāle'gnimāndye ca kaphottheṣvāmayeṣu ceti . dravyāntarasaṃyogādapeyatā apathyaśabde 226, 27, pṛṣṭhe darśitā . viśeṣastveṣaḥ . uṣṇodakānupānantu snehānāmatha śasyate, ṛtebhallātakasnehāt snehāttauvarakāttatheti rogabhede'nupānaniṣedhena tatra jalādīnāmapeyatā bhaṅgyā tatraiva daśitā . anupānaguṇamabhidhāya na pribecchvāsakāsārto roge cāpyūrdhvajatruge . kṣatoraskaḥ prasekī ca yasya copahataḥ svaraḥ . pītvā'dhvabhāṣyādhyayanageyasvapnānna śīlayet . praduṣyāmāśayaṃ taddhi tasya kaṇṭhorasi sthitaḥ . mandāgnisādachardyādīnāmayān janayet bahūniti suśrute ..

apeśala tri° virodhe na° ta° . peśalatvavirodhimāndyayukte adakṣe

apehikaṭā strī apehi apagaccha kaṭa! ityucyate yasyāṃ kriyāyām mayū° sa° . kaṭasambodhanakāpagatinideśakriyāviśeṣe . evaṃ mayū° samāse . apehidvitīyā, apehiprathamā, apehibāṇijā apehisvāgatā ete'pi śabdāḥ tattatsambodhanakāgamanakriyānideśe .

apaiśuna na° abhāve na° ta° . 1 paiśunyābhāve na° ba° . 2 paiśrunyaśūnye tri° apaiśunyamapyuktārthe na° tadvati tri0

apogaṇḍa tri° apasi karmaṇi gaṇḍaḥ tyājyaḥ . vikalāṅge vikalāṅgaṃ hi sarvatra dharmakāryeṣu varjayediti smṛtteḥ sa hi vaidhakarmasu tyājyaḥ . 2 atibhīrau so'pi hi karmamātre tyājyaḥ . apasi agaṇḍaḥ avīra iti vā tasya karmaṇi avīratvāttathātvam . apojalamiva bhaṅgiyuktatvāt gaṇḍa ekadeśo'sya . 3 tribaliyute madhyabhāge balīnāmeva tasya taraṅgākāratvāt tathātvam . apasi karmaṇi tyājyaḥ gaṇḍaḥ apaṭutvāt pogaṇḍaḥ śiśuḥ na° ta° . pogaṇḍaḥ pañcamādabdādarvāk ca daśamābdataityukte pañcābde bāle . pogaṇḍabhinnaśiśoreva tathātvāt . bāla āṣoḍaśāt varṣāt pogaṇdaśceti śabdayata iti nāradoktapogaṇḍabhinne 5 ṣoḍaśavarṣātītavayaske ca ajaḍaścedapogaṇḍo viṣaye cāsya bhujyate bhagnaṃ tadvyavahāreṇa bhoktā taddravyamarhati kātyā° .

apoḍha tri° apa--vaha--kta . 1 nirastetyakte 2 kalpanāpoḍhamabhrāntaṃ pratyakṣaṃ nirvikalpakam sa° da° .

apodaka tri° apagatamudakaṃ suśliṣṭatvāt yasya . 1 apraviṣṭodake tamūhathurnaubhirātmanvatībhirantarikṣaprudbhirapodakābhiḥ ṛ° 1, 116, 3 . apanaddhaṃ phaleṣūdakaṃ yasyāḥ uktapuṃskatvāt striyāmata ittvaṃ vā . ittvapakṣe'podikāpi (pui) pūtikāyām tatphaleṣu udakavattvāttathātvam . apakṛṣṭamudakaṃ yasmāt 5 ba° . jalāpakarṣahetau viṣādau yatra apodakaṃ vidhaṃ tatta etāsvagrabhavam atha° 5, 13, 1

aponaptri(ptrī)ya tri° aponapāt devatā'sya gha--cha vā ni° . aponapāddevatāke havirādau .

apomaya tri° apaḥ jalaṃ tadātmakaṃ tadvikāratvāt apas + mayaṭ . jalamaye .

apoha pu° apa + uha gatyādau bā° bhāve ka . 1 tyāge 2 atadvyāvṛttau tadbhinnasya vyāvṛtterapi tyāgaviśeṣarūpatvāttathātvam . tadvānapoho vā śabdārtha iti kāvyapra° apohaḥ atadvyāvṛttiriti maheśvaraḥ . ūhastarkaḥ apaḥ viparītye prā° sa° . aparatarkanirāsāya kṛte viparītatarke sa ca suśrūṣā śravaṇaṃ caiva grahaṇaṃ dhāraṇā tathā . ūho'poho'rthavijñānaṃ tattvajñānañca dhīguṇā iti hemacandroktaḥ buddhiguṇabhedaḥ . svayamūhāpohāsamartha iti pā° bhā° . bhāve lyuṭ . apohanamapyatra na° . mattaḥ smṛtirjñāmamapohanañceti gītā .

apohanīya tri° apa--ūha--anīyar . aparakṛtatarkanirasanena tarkaṇīye, ṛtvigapohanīyāstrayaḥ kātyā° 22, 6 21 .

apohya tri° apa--uha gatyādau karmaṇi ṇyat . apagamanīye tyājye etairvratairapohyaṃ syādenohiṃsāsamudbhavam manuḥ apa + vaha--lyap . dūrīkṛtyetyarthe avya° .

apauruṣa tri° nāsti pauruṣamasya . vikramaśūnye . amāve na° ta° . pauruṣābhāve na° .

apcara tri° apsu carati cara--ṭa . 1 jalacare jantau striyāṃ ṅīp trīṇyādyānyāśritāsteṣāṃ mṛgagartāśrayāpcarāḥ iti manuḥ trīṇi durgāṇi .

aptu na° āpyate bhīgāya jīvena āpa--tun hrasvaśca . 1 śarīre 2 sūkṣmarūpasome ca . athāptave dvitīye yāmāhutiṃ juhoti śata° brā° 3, 6, 38, aptuḥ sūkṣmarūpaḥ somaḥ bhā° .

aptur pu° adbhyaḥ jaladānāya tutorti tura--vege kvip . jaladāyake indretasya meghanāyakatvena tatprerakatayā jaladātṛtvāttathātvam yajñena gātumapturo vividrire ṛ° 2, 21, 5, apturaḥ apāṃ prerakādindrāt bhā° . 2 taddāyake'nalādau ca tatrāgnyādeḥ agnau prāstāhutiḥ samyagādityamupatiṣṭhate ādityājjāyate vṛṣṭiriti manūkteḥ jalaprerakatvam .

apturya na° apturo bhāvaḥ bā° vede yat . jalaprerakatve loke tu ṣyañ āpturyamityeva . indrāgnyī! taviṣāṇi vāṃ sadhasthāni payāṃsi ca yunorapturyaṃ hitam 12, 8, apturyaṃ vṛṣṭiprerakatvam bhā° yuvoryuvayorindrāgnyoḥ

aptoryāma pu° aptordehasya yāpakatvādyāma iva alu° sa° . agniṣṭomāṅgayāgabhede yāvajjīvamagnihotraṃ juhotīti śrutyā agniṣṭomasya dehavyāpakakālakatvāttathātvam . so'ptoryāmeṇa yajeta kātyā° 9, 11, 10, ṣaḍuttare atyagniṣṭoma ukthyaḥ ṣoḍaśī vājapeyo'tirātro'ptoryāmaḥ kātyā° 10, 9, 26, .

aptya tri° aptuni dehe bhavaḥ yat vede ṭilopaḥ . 1 apatye niru° 2 dehakarmaṇi sthite ca pūrbe ardherajaso aptyasya ṛ° 1, 124, 5 aptyasya karmaṇi sthitasyeti bhā0

apnaḥstha tri° apnasi karmaṇi tiṣṭhati adhikṛtatvāt sthā--ka 7 ta° . 1 karmaṇyadhikṛte saṃyāvapnaḥstho apaseva ṛ° 6, 67, 3 . apnaḥsthaḥ karmaṇyadhikṛtaḥ bhā° .

apnarāja pu° apnasāṃ karmaṇāṃ rājā prerakatvāt ṭac samā° vede pṛ° salopaḥ . karmaprerake . yuvaṃ hyamarājāvasīdatam ṛ° 101327 .

apnavāna pu° apnasā karmaṇā vānaṃ gatiḥ sadgatirasya . bhṛguvaṃśye, ṛṣibhede, yamapnavāno bhṛgavo virurucuḥ ṛ° 4, 7, 1, apnavānaḥ bhṛgusambandhī kaścidṛṣiḥ, bhā° . aurvyabhṛguvadapnavānavadāhuve agniṃ samudrasam ṛ° 8, 102, 4, asyaiva vatsādigotrapravaratvam vatsānāṃ bhārgavacyavanāpnavānaurvyajāmadagnyāḥ iti bhārgavaurvajāmadgnyāḥ iti vā bhārgavacyavanāpnuvānāḥ iti vā vedānāṃ pañca, bhārgavacyavanāpnavānaurvavedāḥ iti gotrapravarā° . vaṅgānāmāpnuvataḥ pravaratvakalpanaṃ pravarādhyāyaviruddhatvāddheyam . apnase ādānakarmaṇe vānamasya pṛ° salopaḥ . bāhau niru° .

apnas tri° āpa--asun nuṭ hrasvaśca . 1 karmaṇi miru° . kriyāto vibhāgaḥ vibhāgāt pūrbadeśasaṃyoganāśastata ucaradeśasaṃyoga ityukteḥ saṃyogahetutvāttathātvam taddeveṣu cakṛṣe bhadramapnaḥ ṛ° 1, 113, 9 . apnaḥ karma bhā° . vā° akarmākhyāyāmapi asun nuṭ hrasvaśca . 2 prāptavye, yaccitramapna uṣaso vahanta ṛ° 1, 113, 20 . apraḥ prāptavyam bhā° .

apnasvat tri° apnas + astyarthe matup masya vaḥ striyāṃ ṅīp . karmayukte . apnasvatīṣurvarāsviti ṛ° 1, 127, 6 . apnasvatīṣu khananādikarmopretāsu bhā° .

appati pu° apāṃ patiḥ 6 ta° . 1 varuṇe 2 sumudre ca . indrāntakāppatīndubhyaḥ sānugebhyo baliṃ haret iti vittāppatyoryamasya ca iti ca manuḥ .

appitta na° apāṃ pittamiva hetutvāt . 1 agnau agnerāpa iti śrutau agnerjalahetutvoktestathātvam .

apya tri° apāmidam tatra sādhu saṃskṛtaṃ vā yat . 1 jalasaṃskṛte agrego rājāpyastamiṣyate ṛ° 9, 86, 45 . apyaḥ apsu saṃskṛtaḥ bhā° jalasambandhini tvayāhitamapyamapsu bhāgam ṛ° 2, 38, 7 . apyamapāṃ sambandhinam bhā° . 3 karmaṇi sādhau sa īṃ mṛgo apyovanargurupa ṛ° 1, 145, 5 . apyaḥ karmaṇi sādhuḥ bhā° aptuṃ yogyaṃ vede yat hrasvaśca . 4 prāptuṃ yogye yonimapyamaniśitam ṛ° 2, 38, 8 . apyam āptuṃ yogyam bhā° .

apyaya pu° apa + iṇa--bhāve ac . 1 apagamane 2 nāśe 3 vilaye ca svāpyayāditi śā° sū° bhavāpyāyau hi bhūtānāṃ śrutau vistaraśomayā gītā . apaityasmāt apādāne ac . pakṣapucchasandhiṣu pakṣapucchāni parāgbhirapyayeṣu kātyā° 17, 6, 7, apyayeṣu pakṣapucchāgrasandhiṣu vedadī° .

aprakaṭa tri° na prakāśaḥ virodhe na° ta° . prakāśitaminne gupte . prakaṭā'pakaṭā ceti līlā seyaṃ harerdvidhā pa° pu0

aprakampa pu° na prakampaḥ abhāve na° ta° . 1 calanābhāve na° ba° . 2 calanahīne tri° aprakampodurādharṣa iti purā° .

aprakarṣa pu° na prakarṣaḥ virodhe na° ta° . 1 apakarṣe na° ba° . 2 prakarṣaśūnye tri° .

aprakāṇḍa pu° na prakṛṣṭaḥ kāṇḍaḥ skandho'sya . 1 skandhaśūnye jhiṇṭīprabhṛtivṛkṣe . na° ta° . 2 prakāṇḍabhinne svalpe tri0

aprakāśa pu° na prakāśaḥ abhāve na° ta° . prakāśābhāve gopane aprakāśakraye kretuḥ svāminaścāpyarakṣaṇāditi prā° ta° nā° . na° ba° . prakāśaśūnye tri° prakāśāṃścāprakāśāṃśca taskarān dvividhān viduḥ manuḥ . aprakāśacaurāśca apahartṛśabde manūktāḥ 154 pṛṣṭhe dṛśyāḥ . prakāśaścāprakāśaśca lokāloka ivācala iti raghuḥ .

[Page 258b]
aprakāśya tri° pra + kāśa--ṇic arhārthe karmaṇi yat . 1 prakāśayitumanarhe gopye aprakāśyamidaṃ guhyaṃ na deyaṃ yasya kasyacit tantram . 2 viśeṣato gopye janmarkṣādinavake ca tacca . janmarkṣaṃ maithunaṃ mantro gṛhacchidrañca vañcanam . āyurdhanāpamānaṃ strī na prakāśyāni sarvathā kā° kha° .

aprakṛta tri° na prakṛtaḥ prakrāntaḥ yathārtho vā . 1 aprakrānte 2 ayathārthe ca . prakṛtiḥ svabhāvo'styasya arśa° ā° ac na° ta° . bhayādinā 3 svabhāvahīne . tāmasaṃ yaccāprakṛto dadātīti śu° ta° hārī° aprakṛto bhayādimān raghunandanaḥ .

aprakṛti strī na prakṛtiḥ . prakṛtibhinne kāryakāraṇabhinne sāṃkhyaprasiddhe puruṣe na prakṛtirna vikṛtiḥ puruṣa iti sāṃ° kā° uktestasya prakṛtibhinnatvāttathātvam 2 vyākaraṇokte pratyayanimittarūpaprakṛtibhinne pratyayādiśabde, mīmāṃsakoktāyāṃ 3 prakṛtibhinnāyāṃ vikṛtau ca . prakṛtiḥ svabhāvaḥ na° ba° . 4 tacchūnye tri° vā kap . aprakṛtiko'pyatra .

aprakṛtistha tri° prakṛtau svabhāve na tiṣṭhati rogabhayādinā tataścalati sthā--ka 7 ta° na° ta° . rogabhayādinā svabhāvāccalite .

aprakṛṣṭa tri° na prakṛṣṭaḥ virodhe na° ta° . nikṛṣṭe apakarṣayukte

aprakḷpta tri° pra + kṛp--kta na° ta° . kḷptabhinne yaducitaṃ tadbhinne ṛtvijāṃ vaiko'prakḷptatvācchāmitre kātyā° 6, 7, 2

aprakṣita tri° pra + kṣi--bhāve kta aṇyadarthe pā° ukteḥ bhāvakarmaṇośca ṇyadarthatayā tadbhinne dīrghavidhānāt bhāvasya ca ṇyadarthatayā na dīrghaḥ tena na natvam nāsti prakṣitaṃ prakṣayo yasya . prakṣayarahite aprakṣitaṃ vasu bibharṣi ṛ° 1, 55, 8 .

aprakhara tri° na prakharaḥ virodhe na° ta° . 1 tīkṣṇatvavirodhi mṛdutvavati .

apraguṇa tri° na prakṛṣṭo guṇa upakaraṇaṃ kāryasāmarthyaṃ vā yasya . 1 vyākule na° ta° . 2 anuguṇabhinne ca .

apracetas na° na pracetati pra + cita--asun na° ta° . ajñāne kathāvidhātyapracetāḥ ṛ° 1, 120, 1 .

apraja pu° na prajāyate ātmajarūpeṇa pra + jana--ḍa na° ta° . putrādijananābhāvena ajaḥte 1 bandhye ātmā vai jāyate putra iti śruteḥ putrajanane ātmajananāt tacchūnyasya tathātvam . bhrātṛṇāmaprajaḥ kaścit mriyeta pravrajeta veti smṛtiḥ aprajastrīdhanaṃ bharturbrāhmādiṣu caturṣvapīti yā° . 2 putrarahitāyāṃ striyāṃ strī aprajāyāmatītāyāṃ bāndhavāstadavāpnuyuḥ iti smṛtiḥ saṃvatsaradvayaṃ tantu gāndhārīgarbhamāhitam . aprajā dhārayāmāsa tatastāṃ duḥkhamāviśat bhā° ā° pa° .

aprajas puṃstrī na prajā santatiḥ yasya asic samā° . prajāśūnye . atītāyāmaprajasi taddhanaṃ bhartṛgāmi ca smṛtiḥ . asvaṃ tvāprajasaṃ kṛṇomi atha° 7, 35, 3 .

aprajātā strī na prajātā kadāpi na prasūtā . 1 adhṛtagarbhāyāṃ bandhyāyāṃ striyām dāsīnāmaprajātānāṃ śubhānāṃ svarṇavarcasām . śatamasmai pradāsyāmi bhā° u° pa° 15 a° .

apraṇīta tri° na praṇītaḥ vedavidhinā saṃskṛtaḥ . 1 vaidhasaṃskakāraśūnye analādau 2 akṛte ca .

apratarkya tri° na pratarkyaḥ tarkayitumaśakyaḥ . liṅgādyabhāvena anumānena jñātumaśakye . apratarkyamavijñeyaṃ prasuptamiva sarvataḥ manuḥ .

apratā tri° pra + tāya--kvip nāsti pratāḥ yasmāt 5 ta° . 1 ativistīrṇe na somī apratā pape ṛ° 8, 32, 16, apratā vistorṇadhaneneti bhā° dhātorātolopāt rūpam

aprati tri° nāsti prati pratirūpaḥ pratidbandvī vā yasya . 1 atyutkṛṣṭe so apratīni manave purūṇīndraḥ ṛ° 2, 19 4, apratīni utkṛṣṭāni bhā° 2 pratidvandvirahite yaḥ ekaḥ idapratirmanyamānaḥ ṛ° 5, 32, 3 . apratiḥ pratidvandvirahitaḥ bhā° . 3 apratirūpe anupame ca

apratikara tri° prati vaiparītye kṛ--kartari ac na pratikaraḥ . 1 viparītakāriṇi viśvaste, jaṭā° prati + kṝ--bhāve ap pratikaraḥ pratikṣepaḥ abhāve na° ta° . 2 pratikṣepābhāve pu° na° ba° 3 pratikṣepaśūnye tri° .

aprati(tī)kāra pu° prati + kṛ--ghañ vā dīrghaḥ abhāve na° ta° 1 pratīkārābhāve . na° ba° . 2 pratīkārahīne 3 pratikartuma śakye ca tri° . abhāve abhyayī° . 4 pratīkārābhāve avya° .

apratikarman tri° nāsti pratikarma pratīkāro yasya . 1 pratikartumaśakye . nāsti prati pratirūpaṃ tulyaṃ yasya tādṛśaṃ karma yasya . 2 atulyakarmake tri° striyāṃ ḍāp vā .

apratikriyā strī pratikriyā pratīkāraḥ abhāve na° ta° . 1 pratīkārābhāve . na° ba° . 2 pratīkāraśūnye 3 pratikartumaśakye ca tri° .

apratigrāhya tri° na pratigrahītuṃ yogyaṃ smṛtau niṣedhāt . pratigrahītumayogye smṛtau niṣiddhapratigrahatayā ullikhite hiraṇyādau dravye, śūdrādidhanādau ca pratigrahaścādṛṣṭārthatyaktadravyāṅgīkāraḥ . tatra dravyaviśeṣe, apādānaviśeṣe, kālādiviśeṣe ca prāyaścittotkīrtanena pāpajanakatvāt kvacit vastukṛtā kvacit kālādinimittakṛtā cāpratigrāhyatā pratigṛhyāpratigrāhyaṃ bhuktvā cānnaṃ vigarhitam manuḥ tāni ca prāyaścittaviveke darśitāni tatrādau pratigrahe apādānaniyamaḥ yathā rājato dhanamanvicchet saṃsīdan snātakaḥ kṣudhā . yājyāntevāsino vāpi natvanyata iti sthitiḥ manuḥ . rājaśabdo'tra nyāyavartikṣatriya nṛpatiparaḥ na rājñaḥ pratigṛhṇīyādarājanyaprasūtitaḥ iti yo rājñaḥ pratigṛhṇīyāllubdhasyocchāstravartinaḥ sa paryāyeṇa yātīmānnarakānekaviṃśatimiti manunānyarājatastaṃnniṣedhāt devalena viśiṣṭādeva rājñaḥ pratigrahavidhānācca dharmajñasya kṛtajñasya rakṣārthaṃ śāsato'śucīn medhyameva dhanaṃ prāhustīkṣṇasyāpi mahīpateḥ iti dvijātibhyo dhanaṃ lipset praśastebhyo dvijottamaḥ . api vā kṣattriyāt vaiśyāt na tu śūdrāt kadācaneti vyāsaḥ ninditapratigrahaśca apātrīkaraṇam ninditebhyodhanādānaṃ bāṇijyaṃ śūdrasevanamu . apātrīkaraṇaṃ jñeyamiti manūkteḥ cāṇḍālādipratigrahastu pātityahetuḥ caṇḍālāntyastriyogatvā bhuktvā ca pratigṛhya ca . patatyajñānatoviprojñānāt sāmyaṃ tu gacchati manūkteḥ tena prāyaścittādhikyam rajakādīnuktvā bhuktvā caiṣāṃ striyogatvā pītvāpaḥ pratigṛhya ca . kṛcchramabdaṃ carej jñānāditi manūkteḥ patitānāṃ gṛhaṃ gatvā bhuktvā ca pratigṛhya ca . māsopavāsaṃ kurvīta cāndrāyaṇamathāpi vā vṛha° śaukarikavyādhaniṣādarajakavaruḍacarmakārāṃ na bhojyānnā apratigrāhyāstadannāśanapratigrahayoścāndrāyaṇaṃ caret suma° rajakaścarmakāraśca naṭovaruḍa eva ca kaivartamedabhillāśca saptaite hyantyajāḥ smṛtāḥ eteṣāñca striyogatvā bhuktvā ca pratigṛhya ca . patatyajñānatoviprojñānāt sāmyaṃ tu gacchati yamaḥ atrāpavādaḥ śayyāṃ gṛhaṃ kuśān gandhān patraṃ puṣpaṃ phalaṃ dadhi . dhānāmatsyān payomāṃsaṃ śākañcaiva na nirṇudediti manuḥ na nirṇudet na tyajet abhojyānnānāmapi puṣpaphalaśāka tṛṇakāṣṭhadhānyāni kṣetrasthānyambu taḍāgasthaṃ, goṣṭhasthaṃ ca paya ādāya na doṣa iti sumantuḥ teṣāñca upaḍhaukitānāmevādāne na doṣa iti prā° vi° . ayācitāhṛtaṃ grāhyamapi duṣkṛtakarmaṇaḥ . anyatra kulaṭāṣaṇḍhapatitebhyo dviṣastatheti yā° smṛtyekavākyatvāt . vyaktamuktam gandhapuṣpakuśān śayyāṃ śākaṃ māṃsaṃ payodadhi . maṇimatsyau gṛhaṃ dhānyaṃ grāhyametadupasthitam + madhūdakaṃ phalaṃ mūlamedhāṃsya bhayadakṣiṇā abhyudyatāni grāhyāṇi kā° kha° . tenaiṣāmevāyācitāhṛtānāṃ grāhyatā nānyeṣām . evañca caṇḍālādito'pi śayyādibhinnānāmupaḍhaukitānāmapi apratigrāhyatā . śūdrādipratigrahaniṣedhastu anāpadyeva, āpadi tu tasya kartavyatā yājanādhyāpane nityaṃ kriyete saṃskṛtāḥtmanām . pratigrahastu kriyate śūdrādapyantajanmana iti avṛttikarṣitaḥ sodannimaṃ gharmaṃ samācaret sarvataḥ pratigṛhṇīyāt brāhmaṇastvanayaṃ gataḥ iti manunā tasyābhyanujñānāt . tatra stenāt dravyaṃ kathañcidapi na pratigrāhyam yo'dattādāyinohastāt lipseta brāhmaṇodhanam yājanādhyāpanenāpi yathā stenastathaiva saḥ thā° ukteḥ āpadi śūdradhanasya grāhyatve'pi yajñārthatayā nagrāhyatā na yajñārthaṃ dhanaṃ śūdrādviprolipseta karhiditi manunākarhividatyanena āpadyapi tasya niṣedhāt ye śūdrādaghigamyārthamagnihotramupāsate ṛtvijaste hi śūdrāṇāṃ brahmavādiṣu garhitā iti manūkteśca . tatra dravyaviśeṣe pratigrahaniṣedhaḥ . mṛtaśayyāhayagrāhī na punarmānarvobhavediti purā° . śastraṃ vistaṃ surā cāpratigrāhyā brāhmaṇānāmanyeṣāñca vaśi° . vistaṃsuvarṇam madyamadeyamapeyamaniprāhyamiti ti° ta° uśa° . maṇivāsogavādīnāṃ pratigrahe sāvitryaṣṭottaraṃ japet pañcarātraṃ, madhyame dvādaśarātraṃ payobrataḥ śatasahasvamasatpratigrahe hārī° hiraṇyaṃ bhūmimannaṃ gāmaśvaṃ vāsastilān ghṛtam . apidvān pratigṛhṇāno bhasmībhavati dāruvat manuḥ . avidvānityukteḥ viduṣo na doṣāya . kiṃ kariṣyatyasau mūḍhogṛhṇannubhayatomukhīm . sahasraṃ vāruṇāḥ pāśāḥ kṣuradhārāsamanvitāḥ pūrṇe varṣasahasre tu pāśa ekaḥ pramucyate . etāmavasthāṃ prāpnauti gṛhṇannubhavatomukhīmiti ma° pu° . etasva vidvadavidvadviṣaye niṣiddhatā kṛṣṇājinādīnāṃ tu agrāhyaśabde 67 pṛṣṭhe uktā . deśakālāviśeṣe ca pratigrāhya ṇāmapya pratigrāhyatā na tīrthe pratigṛhṇīyāt puṇyevvāyataneṣu ca . nimitteṣu ca sarveṣu apramattodbhavedvijaḥ tīre pratigrahastyājyastyājyo gharmasya vikraya itiprā° ta° pu° . pāṇīyaṃ pāyasaṃ bhaikṣaṃ ghṛtaṃ lavaṇameva ca . hastadattaṃ na gṛhaṇīyāt tulyaṃ gomāṃsabhakṣaṇaiḥ iti kā° kha° . natvekaṃ putraṃ dadyāt pratigṛhṇīyādvā sa hi sanyānāya pūrveṣā mityanena jyeṣṭaputradānapratigrahayorniṣedhena tasyāpyapratigrāhyatā . tathā na strī putraṃ dadyāt pratigṛhṇīyādvāanyartrānuṃjñānāt bharturiti smṛteḥ bhartranujñāmantareṇa striyāḥ putrasyāpratigrāhyatā . paritoṣārtha visṛṣṭagrahaṇe tu na doṣaḥ . na pratigrāhyaṃ yasmāt 5 ta° . pratigrāhyadravyādānāna vadhau śaukarikādau caṇḍālādau ca pu° . na bhojyānnā apratigrāhyā iti prāguktasumantuvākyam . prāyaścittadravyagrahaṇe doṣa iti prā° vi° .

apratigha tri° nāsti pratighaḥ pratighātako'sya . 1 pratighātaka śūnye aprativaddhe yastu duḥkhasamāyuktamaprītikaramātmanaḥ . tadrajo'pratighaṃ vidyāt satataṃ hāri dehināmiti manuḥ .

apratidvandva tri° pratigataḥ dvandvaṃ virodhaṃ spardhāṃ vā atyā° sa° na° ta° . 1 pratispardhāśūnye tvāmapatimakarmāṇamapratidvandvamāhave rāmā° . pratidvandvaḥ sahacaraḥ . 2 tacchūnye ca so'haṃ vanamidaṃ prāptonirjanaṃ lakṣaṇānvitaḥ . sītayā cāpratidvandva iti rāmā° .

apratipakṣa tri° nāsti pratipakṣaḥ vipakṣaḥ sadṛśo vā yasya . 1 vipakṣahīne 2 asadṛśe ca .

apratipatti strī pratipattiḥ kartavyatāniścayaḥ abhāve na° ta° . itikartavyatāniścayābhāve apratipattivihvalāni cendriyāṇi kāda° . 2 niścayābhāve 3 asvīkāre 4 agrahaṇe 5 sthūrtyabhāve uttarasyāpratipattirapratibheti gau° sū° . na° ba° . 6 tacchunye tri° .

apratipad tri° pratipadyate jānāti prati + pada--kvip na° ta° . vikale sarvadevebhyo pratipadam ya° 30, 8 . apratipadaṃ vikalamiti vedadī° .

apratipanna tri° na° ta° . 1 ajñāte 2 anaṅgīkṛte ca .

apratibaddha tri° na pratibaddhaḥ niruddhaḥ na° ta° . aniruddhe uddāme .

apratibala tri° nāsti pratibalaḥ pratipakṣo yasya . 1 atiprabale 2 vipakṣahīne ca .

apratibha tri° nāsti pratibhā yasya . 1 pratibhāśūnye 2 apragalbhe 3 sphūrtiśūnye 4 pratyutpattimatiśūnye 5 adhṛṣṭe 6 lajjite ca .

apratibhā strī abhāve na° ta° . vādiprativādinorvāde pravṛtte vādinodbhāvitadoṣoddhāraṇopāyajñāne'pi tatkālaṃ prativādinaḥ 1 sphūrtyabhāvarūpe nigrahasthānabhede uttarasyā patipattirapratibheti gau° sū° . 2 pragalbhatābhāve ca .

[Page 261a]
apratima tri° nāsti pratimā upamā yasya . atulye anupametvāmapratimakarmāṇamapratidvandvamāhave iti rāmāyaṇam .

apratiyogin tri° nāsti pratiyogī tulyarūpaḥ yasya . striyāṃ ṅīp . 1 anupame . pratiyogī abhāvasaṃbandhī na° ta° . 2 abhāvasambandhibhinne . atha vā hetumanniṣṭhavirahāpratiyoginā sādhyena hetorekāvikaraṇyaṃ vyāpti rucyate bhāṣā° . yasyābhāvaḥ sa eva pratiyogīti vṛddhāḥ .

apratiratha pu° nāsti pratirathaḥ pratiyoddhā yasya . 1 pratiyodhaśūnye . nāsti pratirathaḥ tulyaḥ maṅgalārthatvenāsya . 2 yātrā maṅgalārthe sāmabhede . eṣa so'pratiratho'tha yaḥ sa vṛhaspatiriti brahmā dakṣiṇato'pratirathaṃ japati iti ca śata° brā0

apratirava tri° na pratikūlo ravaḥ pratiravaḥ sa nāsti yatna . samedaṃ dravyaṃ tvayā na bhoktavyamityādi pratiṣeghakavacanaśūnye bhoge . apratiravaṃ viṃśativarṣopabhoganimittā hānirbhavati mitā° .

apratirūpa tri° nāsti pratirūpastulyarūpo yasya . asadṛśe .

apratirūpakathā strī nāsti pratirūpā pratyuttarībhūtā kathā yasyāḥ . uttaravākyarahitāyāṃ vāci .

aprativīrya tri° na pratiruddhaṃ vīryaṃ yasya . anyairanirodhyaparākrame .

apratiṣiddha tri° na pratiṣiddham . aniṣiddhe apratiṣiddhamanumataṃ bhavatīti nyāyaḥ sauvarṇarājataumbarakhaḍgamaṇimayapātrāṇāmanyatameṣu apratiṣiddhaṣu veti śrā° ta° gobhilaḥ apratiṣiddhāni kadalīvṛkṣatvagādīni raghu° .

apratiṣkuta tri° prati + sku--kta na° ta° vede ṣatvam . 1 apratiśabdite sa vīro apratiṣkutaḥ ṛ° 7, 32, 6, apratigato'pratiśabdito vā bhā° 2 apratigate ca .

apratiṣṭha na° nāsti pratiṣṭhā yasya . 1 anyādhāraśūnye svadhāmapratiṣṭhite brahmaṇi . sa bhagavaḥ! kasmin pratiṣṭhitaḥ svemahimnīti śrutesthasyānyādhāraśūnyatvāttathātvam . 2 anāśraye 3 niṣphale . somavikrayiṇe viṣṭhā bhiṣaje pūyaśoṇitam . naṣṭaṃ debalake dattamapratiṣṭhaṃ tu vārdhuṣau manuḥ 4 praśaṃsāśūnye ca tri° . abhāve na° ta° . 5 praśaṃsābhāve strī . apratiṣṭhitamapyatra . sa ca viṣṇau pu° . apāṃnidhiradhiṣṭhānamapramatto'pratiṣṭhita iti viṣṇu saha° .

apratisaṃkhya tri° na pratītā saṃkhyā yasya uttarapadalopaḥ . ayamekaḥ ayameka ityākārāpekṣābuddhyabhāvena 1 pratyekasaṃkhyāgrahaṇābhāvādanupalabdhasaṃkhyāke vastuni . pratisaṃkhyā vuddhiviśeṣaḥ . abhāve na° ta° . 2 viśeṣabuddhyabhāve strī .

[Page 261b]
apratisaṃkhyānirodha pu° na pratisaṃkhyayā buddhyā nirodhaḥ . 1 bauddhaviśeṣakalpite abuddhipūrbake bhāvavināśe . tadviśeṣaḥ bauddhaśabde vakṣvate . so'yam pratisaṃkhyānirodhaḥ pratisaṃkhyā'pratisaṃkhyānirodhāprāptiravicchedāt śā° sū° pratyākhyātaḥ . api ca vaināśikāḥ kalpayanti buddhibodhyaṃ trayādanyat saṃskṛtaṃ kṣaṇikañceti tadapi trayaṃ pratisaṃkhyā'pratisaṃkhyānirodhāvākāśañcetyācakṣate . trayamapicaitadavastu abhāvamātraṃ nirupākhyamiti manyante buddhipūrbakaḥ kila vināśobhāvānāṃ pratisaṃkhyānirodhonāma bhāṣyate tadviparīto'pratisaṃkhyānirodhaḥ āvaraṇābhāvamātramākāśamiti pratisaṃkhyā'pratisaṃkhyānirodhayoraprāptirasambha ityarthaḥ . kasmāt? avicchedāt tau hi pratisaṃkhyā'pratisaṃkhyānirodhau santānagocarau vā syātām bhāvagocarau vā . na tāvat santānagocarau sambhavataḥ, sarveṣvapi santāneṣu (jñānapravāheṣu) santānināmavicchinnaphalahetubhāvena santāna vicchedasyāsambhavāt nāpi bhāvagocarau, nahi nirāśrayo nirupākhyovināśaḥ sambhavati sarvāsvavasthāsu pratyabhijñābalenaanvayāvicchedadarśanāt adṛṣṭapratyabhijñāsvavasthāsu kvaciddṛṣṭe nānvayāvicchedena anyatrāpi tadanumānāt . tasmāt parakalpitasya nirodhadvayasyānupapattiriti śaṅkarabhāṣyam .

apratiśruta tri° na° ta° . anaṅgīkṛte dātavyatvenāsvīkṛte .

apratihata tri° na pratihato'bhibhūtaḥ pratiruddho vā na° ta° . anyairanabhibhūte 2 apratiruddhe ca .

apratīka tri° nāsti pratīkamekadeśo yasya . 1 sampūrṇe 2 niravayave brahmaṇi na° .

apratīkṣā strī na pratīkṣā apekṣayā kālayāpanam abhāve na° ta° . 1 pratīkṣābhāve kāryajananāya itarāpekṣaṃyā kālayāpanābhāve 2 itarānapekṣayā tvaritakaraṇe . na° ba° . 3 pratīkṣāśūnye athāpratīkṣaṃ punarāyanti śata° brā° .

apratīta tri° prati + iṇa--kta pratītaḥ parijñātaḥ pratigataśca na° ta° . 1 pratigatabhinne sahasrasāṃ vājinamapratītam ṛ° 1, 117, 9, . apratītaṃ śatrubhirapratigatam bhā° marutvato apratītasya ṛ° . 5, 42, 6, apratītasyā pratigatasya bhā° 2 aparijñāte devebhirviśvato apratītaḥ ṛ° 3, 46, 3, apratītaḥ etāvadasya sāmarthyamityaparicchidyamānaḥ bhā° 3 apalāyite ca .

apratīti na° abhāve na° ta° . jñānābhāve na sthoṭaḥ pratītyapratītibhyām sāṃ° sū° .

apratītta ti° prati + dā--kta pratīttaṃ pratidattaṃ na° ta° . pratidattabhinne apamityamapratīttaṃ yadasmi yamasya, yena balinā carāmi iti atharvavedaḥ 6, 117, 1,

apratīpa tri° virodhe na° ta° . pratīpabhinne anukūle .

apratyaya pu° na pratyayaḥ viśvāsojñānaṃ vā abhāve na° ta° . 1 viśvāsābhāve doṣāṇāṃ sannidhānaṃ kapaṭaśatamayaṃ kṣetramapratyayānāmiti sihlanaḥ na° ba° . 2 viśvāsaśūnye . balavadapi śikṣitāmātmanyapratyayaṃ cetaḥ śaku° . 3 jñānābhāve pu° . na° ba° . 4 jñānaśūnye tri° . pratyayaḥprakṛtinimittakaḥ arthabodhakaḥ subādiśabdabhedaḥ na° ta° . 5 subādiśabdabhinne sārthake prakṛtirūpe śabde arthavadadhāturapratyayaḥ prātipadikamiti pā° .

apratyākhyeya tri° na° ta° . aparihārye tyaktumaśakye .

apradhāna na° na pradhānam . 1 pradhānabhinne mukhyabhinne gauṇe . pradhānakarmaṇyākhyaye lādīnāhurdvikarmaṇām apradhāne duhādīnāṃ ṇyante kartuśca karmaṇaḥ hariḥ karmaṇo'pradhānatvañca apradhānakriyāphalāśrayatvam . prādhānyaṃ hi vidheryatra pratiṣedhe'pradhānateti bhāṭṭāḥ 2 anutkṛṣṭe asya triliṅgatvamapīṣyate . apradhānaḥ pradhānaḥ syāt sevate yadi pārthivam . pradhānī'pyapradhānaḥ syādyadi sevāvivarjitaḥ nīti° . 3 pradhānakarmāṅge na° apradhānakālaṃ sakṛdasannipātāt kātyā° 1, 7, 15, ayamarthaḥ . vasante brāhmaṇo'gnīnādaghītetyanārabhyādhītamapyādhānamagnihotrādīnāmaṅgamiti kṛtvā cintyate kimaṅgaṃ sat ādhānaṃ pratikarma pratiprayogaṃ ca bhedena kartavyam uta sarvaprayogāṇāṃ sādhāraṇaṃ sakṛditi . tatra karmāṅgatve prayājādyaṅgavat pratikarmabhedena kartavyam na ca vahiḥkālatvenāgṛhyamāṇaviśeṣatā, yadyasyānantaraṃ kriyate tattadarthamityānantaryeṇa viśeṣagrahaṇāt . tasmāt pratikarmabhedenādhānaprāptāvidamucyate apradhānakālaṃ yadaṅgamādhānasadṛśam tatsakṛdeva kartavyam na bhedena karmaṇa ādau . kutaḥ? asaṃnipātāt na caitat kasyacit karmaṇaḥ prakrame karmamadhye vā saṃnipatitam yena viśeṣagrahaṇaṃ syāt kintu yadeva kiñcidagnikāryaṃ nimittavaśātkāmavaśādvā yathākāmaṃ prāptam tadarthamādhāsye'gnīniti, na tu kañcideva karmaviśeṣamabhisaṃdhāyādhānam evamanabhisaṃhitkarmaviśeṣeṇa saryoddeśenādhāne kṛte yadyapi kāraṇavaśāt kiñcit karma prathamamāpatati tathāpi na tādarthyameva bhavati prathamāvasthāyāmeva sarvāthatvāvadhāraṇāt tasmāt apradhāmakālīnatvāt makṛdeva kāryāmiti kātyā° vyā° .

[Page 262b]
apradhṛṣya tri° na pradharṣituṃ śakyaḥ . 1 atikrāntumaśakye 2 dharṣitumaśakye ca . yadāśrauṣaṃ bhīṣmamatyantaśūraṃ hataṃ pārthenāhaveṣvapradhṛṣyam bhā° ā° pa° .

aprapanna tri° na° ta° . 1 prāptabhinne, 2 anāgate, 3 ajñāte ca

aprabala tri° na prabalaḥ . prabalabhinne hīnabale .

aprabhāva pu° na prabhāvaḥ abhāve na° ta° . 1 prabhāvābhāve na° ba° . 2 prabhāvaśūnye tri° .

aprabhūta tri° na prabhūtaḥ na° ta° . pracurabhinne svalpe .

apramatta tri° pra + mada--kta pramādavān virodhe na° ta° . sāvadhāne nimitteṣu ca sarveṣu apramattobhavennara iti smṛtiḥ . yatātmano'pramattasya dvādaśāhamabhojanam yuktaścaivāpramattaśca parirakṣedimāḥ prajāḥ iti ca manuḥ 2 viṣṇau pu° apāṃ nidhiradhriṣṭhānamapratto'pratiṣṭhitaḥ viṣṇusaha° apramatto'dhikāribhyaḥ karmānurūpaṃ phalaṃ yacchannapramattaḥ iti bhā° . 2 madyādinā pramattabhinne tri° .

apramaya pu° na pramīyate pra + mi--ac vede nāttvam . aprameye manasaivānudraṣṭavyametadapramayaṃ dhruvam śata° vrā° apramayamaprameyam bhā° .

apramāṇa na° na pramāṇaṃ virodhe na° . pramājñānabhinnabhramādijanake vākyādau . tāni ca vedāḥ pramāṇaṃ smṛtayaḥ pramāṇaṃ dharmārthayuktaṃ vacanaṃ pramāṇam . yasya pramāṇaṃ na bhavet pramāṇaṃ kastasya kuryādvacanaṃ pramāṇamiti smṛtyuktavedādipramāṇa bhinnāni cārvākādivacanāni nadyāṃ śilāḥ tarantotyādīni pramāṇāntaraviruddhārthakāni vacanāni ca . evaṃ pittādi duṣṭāni indriyāṇi ābhāsakalitāni liṅgāni ca . pramāṇatvāpramāṇatve ityādi mīmāṃsā .

apramāda pu° na pramādaḥ abhāvārthe na° ta° . 1 pramādābhāve apramādena gantavyaṃ kāntāreṣu nadīṣu ca iti apramādaśca kartavyaḥ sarvabhūteṣu nityaśaḥ iti ca rāmā° . na° ba° 2 pramādaśūnye tri° mātā ca mama kauśalyā . kuśalaṃ cābhivādayan . apramādaṃ ca vaktavyamiti rāmā° pramādaśca kartavyeṣu akartavyatvabhrameṇa tatonivṛttiḥ . akartavyeṣu ca kartavyatvabhrameṇa tatra pravṛttiriti mañjūṣādayaḥ .

apramādin tri° na pramādyati pra + mada--ṇini na° ta° . pramādahīne striyāṃ ṅīp .

apramāyuka tri° pra + mi + uṇ āttve yuc svārthe kan na° ta° . aparicchedake . kṛṇotvapramāyukaṃ rathayutimanāgasam atha° 19, 44, 3 .

[Page 263a]
apramita tri° na pramitaḥ na° ta° . 1 aparimite 2 anupalabdhe ca .

apramīya tri° pra + mā--bā° karmaṇi śa° na° ta° . aprameye . gajavājimukhyāḥ vā'pramīyāḥ pramīyante śrutiḥ .

apramūra tri° pra + mūrchā--kvip pramūḥ mūrchā astyarthe kuñjādi° ra na° ta° . 1 mūrchāyuktabhinne amūrchite . te hi vasvo vasavānāste apramūrā mahobhiḥ ṛ° 1, 90, 2, apramūrāḥ amūrchitāḥ bhā° .

apramṛṣṭa tri° pra + mṛṣa--kta na° ta° . 1 asoḍhe akṣānte . pra + mṛja--kta na° ta° . 2 aghṛṣṭe 3 aproñchete pra + mṛśa --kta na° ta° . 4 ajñāte ca .

apramṛṣya tri° na pramṛṣyaḥ pra + mṛṣa--kyap na° ta° . 1 vādhitumaśakye . sudāmaṃ tadrekṇo apramṛṣyam ṛ° 6, 20, 7 . apramṛṣyaṃ kenāpyabādhyam bhā° .

aprameya tri° pramātuṃ jñātuṃ paricchettuṃ vā yogyaṃ na° ta° 1 aparicchedye 2 bahusaṃkhyakavīryavati 3 idamitthamiti niścetumaśakye tvamekohyasya sarvasya vidhānasya svayambhuvaḥ . acintyasyāprameyasya kāryatattvārthavitprabhuḥ manuḥ svayaṃbhuvo'pauruṣasya vidhānasya vedasya kullū° . aśakañcāprameyañca vedaśāstrabhiti sthitiḥ manuḥ . 4 brahmaṇi na° kenāpi pramāṇena tasya pramātumaśakyatvāt . vedāntimate hi pramāṇāni ṣaṭ pratyakṣānumānaśabdopamānārthāpattiyogyānupalabdhibhedāt tatra parabrahmaṇaḥ na pratyakṣapramāṇacakṣurādigamyatā rūpādyabhāvāt aśabdamasparśamarūpamavyayaṃ tathā'rasaṃ nityamagandhavacca yaditi śrutau tasya rūpādyabhāvasyokteḥ . nāpi anumānagamyatā vyāptiliṅgādyabhāvāt asaṅgo'yaṃ puruṣa iti śrutyā tasya sarvasaṅgaśūnyatokteḥ nāpyupamānagamyatā nirdharmakatvena, tadbhinnatve sati tadgatabhūyodharmavattvalakṣaṇasya sādṛśyasya tatrābhāvāt . na vārthāpattigamyatvam kiñcidvastu vinā anupapadyamānasyaivārthasyārthāpattipramāṇavedyavayā tadbhinnavastvabhāvena tatra tadasambhavāt . nyāyamate ca arthāpattervyatirekavyāptihetukānumāneṣvantarbhāveṇa talliṅgasya tatrābhāvāt . yogyānulabdheścābhāvamātrapramāṇatvāṃt parabrahmaṇaśca sadātmakatvenābhāva rūpatvābhāvāt . nāpi śabdapramāṇavedyatvam tatra śābdabodhopāyaśaktyāderabhāvāt ataeva yadvācā na manute yena vāgabhyudyate tadeva brahma tvaṃ viddhi nedaṃ yadidamupāsate iti śrutyā'sya vāgviṣayatvaṃ nirākṛtam . na ca lakṣaṇayā tadvodhaḥ, śakyasambandharūpalakṣaṇāyāḥ nismambandhe tasminnapravṛtteḥ . ataeva brahman! brahmaṇyanirdeśye nirguṇe guṇavṛttayaḥ . kartha caranti? śrutayaḥ sākṣāt sadasataḥ pare iti bhāgavate guṇavṛttiśrutigocaratāśūnyatvamasyoktam . na ca pramāṇāgocaratve tasya kathaṃ siddhiḥ? kathaṃ vā tantvaupaniṣadaṃ puruṣaṃ vedeti śrutau śāstrayonitvāditi śā° sūtre ca tasya upaniṣadvedyatvamuktaṃ saṃgacchatām? śāstrajanitabuddhyaiva tasya viṣayīkaraṇāt tathātvasaṅgateḥ . tathā ca śāstrajanyāntaḥkaraṇaviṣayatvameva tasya na tu tadavacchinnacaitanyaviṣayatāpi yathoktaṃ phalavyāpyatvamevāsya śāstrakṛdbhirnirākṛtam brahmaṇyajñānanāśāya vṛttivyāptirapekṣiteti phalati prativimbati buddhivṛttau phalaṃ cidābhāsastadvyāpyatvaṃ tadviṣayatvaṃ tena yathā ghaṭapaṭādīnāṃ tadākārabuddhivṛtti pratiphalitena cidābhāsenaiva prakāśyatā, na tathā, brahmaṇaḥ svaprakāśatayā tasya itarāprakāśyatvāt kintu spayaṃ prakāśyatā na tu tatrānyāpekṣāsti . parantu svājñānanāśāyaiva buddhivṛtterapekṣāmātraṃ sā ca śabda janiteti upaniṣadvedyatā itthamubhayaśrutisāmañjasyam . vācaspatimate tu śabdādapi akhaṇḍākārā kācit daśamastvamasītyādivat manovṛttirudeti tadviṣayatvādasya śāstravedyatā . manasaivānudraṣṭavyamiti śrutestasya manomātravedyatve'pi tattvamasyādivākyotthaṃ jñānaṃ mokṣasya sādhanamiti śāstrāt manaḥsaskāre ca śāstrāpekṣaṇāt śāstravṛttivedyatā . na ca manovṛttivedyatve'prameyatvahāniḥ . asaṃskṛtamanoviṣayatvābhāvenaiva tathātvāt avāṅmanasagocaramiti vākyasyāpi tatraiva tātparyāt . manoviṣayatvoktirapi ajñānanāśārthamanovṛttimātravedyatābhiprāyeṇa, tadavacchinnacidābhāsaviṣayatvābhāvāccāprameyatā yanmanasā na manute yena mano'numanyate iti śrutestathārthatvāt . jagatkartṛtvena īśvarasyānumāne'pi kūṭasthasya tadanumānagamyatvābhāvāt īśvarasyaiva śrutipramāṇakatvena upaniṣadvedyatoktiḥ . taduttaraṃ mananādinā śrutivākyatātparyāvadhāraṇenākhaṇḍabrahmākārā cittavṛttirudeti iti na kācidanupapattiḥ . naiyāyikādimate tu tadguṇagaṇasya parimātumaśakyatvāt duṣṭāśagāvedyatvācca aprameyatvamiti . pra + mi + kṣepe yat na° ta° . aparikṣepye yadāśrauṣaṃ vāsudevārjunau to tathā dhanurgāṇḍivamaprameyam bhā° ā° pa° .

aprayatna pu° prakṛṣṭo yatnaḥ prayatnaḥ prayāsaḥ abhāve na° ta° . 1 prayatnābhāve prayāsābhāve . na° ba° . 2 prayāsaśūnye tri° . aprayatnaḥ sukhārtheṣu brahmacārī dharāśaya manuḥ .

[Page 264a]
aprayuta tri° pra + yu--miśraṇe amiśraṇe ca kta na° ta° . 1 apṛthagbhūtatayā yute 2 pṛthagbhūtatayā, yute ca .

aprayutvan tri° pra + yu--pṛthagbhāve ḍnip na° ta° . apṛthagbhūte partṛbhiṣṭvamadabdhairaprayutvabhiḥ ṛ° 6, 48, 10, aprayutvabhirapṛthagbhūtaiḥ bhā° .

apralamba na° pra + lamba--ghañ abhāve na° ta° . 1 vilambā bhāve śoghre 2 tadvati tri° halāyudhaḥ .

apravartin tri° na pravartituṃ śīlamasya tācchīlye ini . 1 pravṛttiśīlaśūnye 2 santate 3 vicchedarahite striyāṃ ṅīp 4 anucchittau maitadasmin saṃvadiṣṭhāḥ apravartīti vṛ° u° . athaṃ vāva sa yo'yamantarhṛdayākāśastadetat pūrṇamapravarti apravartinīṃ śriyaṃ labhate ya evaṃ veda iti chā° u° . apravarti anucchittidharmakamiti bhā° .

apravīta tri° pra + vī--prajananādiṣu kta na° ta° 1 ajāte . garbhadhāraṇena gatasārabhinnāyāṃ 2 akāmitāyāṃ ca striyāṃ strī . dakṣiṇena dvāraṃ somakrayaṇī tiṣṭhatyalakṣitā vyaṅgā'pravīteti kātyā° 7, 6, 14, apravītā vīgatijananakāntyādiṣu atra prajananārthaḥ praśabdāt vākyaśeṣācca prajātā hi gatasārā bhavati nopabhogamātreṇa . tasmādapravītā'prajāteti harisvāsī . akāmiteti karkabhā° 4 ayātayāmāyāṃ striyām sā syādapravītā vāgvā eṣā nidānena yat sahasrī ajātayāmnī vā iyaṃ vāgayātayāmnī apravītā, tasmādapravītā syāditi śata° brā° 5 anupagate tri° yadapravītā dadhate ha garbham ṛ° 4, 7, 9, apravītā anupagatā bhā° .

apravṛtta tri° na pravṛttaḥ virodhe na° ta° . pravṛttimadbhinne nivṛtte .

apraveda tri° nāsti pravedaḥ lābhoyasya . 1 durlabhe . atrasnū apravede iti māha kasmācca natrasnū pratrāsīrmota idaṃ puṣṭaṃ kaścana pravidatetyevaitadāha śata° brā° nāsti pravedaḥ pralābhaḥ yayoḥ durlabhe iti bhā° .

apraśasta tri° na praśastam virodhe na° ta° . 1 praśastabhinne apakṛṣṭe 2 duṣṭe apraśastañca kṛtvāpsu māsamāsīta bhaikṣabhuka manuḥ . 3 nindite ca apraśasta niśi snānaṃ rāhoranyatra darśanāditi parā° . 4 kṣīṇe pānti mitrāvaruṇāvavadyāccayata īmaryamoapraśastān ṛ° 1, 167, 8, apraśastān kṣīṇān bhā° . yāvatpadārthasya yatna ucitatvam tatonyūnatve asya pravṛttiḥ .

aprasakta tri° na prasaktaḥ abhiniveśayuktaḥ saṃbaddho vā . 1 abhiniveśaśūnye, āgraharahite 2 prasaṅgarahite ca apasaktaniṣedhānupatteriti mīmāṃsā . 3 asaṃbaddhe .

aprasakti strī abhāve na° ta° . prasaṅgābhāve na° ba° . prasaṅgaśūnye tri° prasaktirāgrahaḥ prāptiśca .

aprasaṅga pu° abhāve na° ta° . 1 sambandhābhāve . na° ba° . 2 sambandhaśūnye tri° . prasaṅgaḥ uttarābhidhāne saṅgatibhedaḥ abhāve na° ta° . 3 saṅgatyabhāve . na° ba° . 4 tacchūnye tri° aprasaṅgābhidhāne ca śrotuḥ śraddhā na jāyate vṛddhāḥ .

aprasanna tri° na° ta° . 1 prasādaśūnye 2 asvacche 3 cittaprasādaśūnye 4 sphūrtihīne 5 asantuṣṭe ca .

aprasādya tri° na prasādayituṃ yogyam . 1 prasādayituma yogye tīvrakopayute .

aprasāha pu° na prasahyate'bhibhūyate pra + saha--karmaṇi ghañ . 1 aniṣṭādinā anabhibhūyamāne paścādagneḥ saṃviśati carmaṇi sthaṇḍile vā vācaṃyamo'prasāhaḥ chā° u° . na prasahyate nābhibhūyate stryādyaniṣṭasvaptadarśanena bhā° .

aprasiddha tri° na° ta° . 1 aniṣpanne 2 avikhyāte ca apya prasiddhaṃ yaśase hi puṃsāmiti kumā° .

aprasṛta tri° ma prasṛtaḥ . 1 vistāraśūnye prasaraśūnye .

aprastuta tri° na prastutaḥ . 1 aniṣpanne 2 kāryasādhanāyānudyukte 3 aprakrānte 4 asaṃstute ca .

aprastutapraśaṃsā strī sā° da° ukte aryālaṅkārabhede tallakṣaṇādi kacidviśeṣaḥ sāmānyāt 1, sāmānyaṃ vā viśeṣataḥ 2 . kāryānnimittaṃ 3 kāryañca 4 heteratha samāt samam 5 .. aprastutāt prastutañcedgamyate pañcadhā tataḥ . aprastutapraśaṃsā syāt . pādāhataṃ yadutthāya mūrdhānamadhirohati . svasthādevāpamāne'pi dehinastadbaraṃ rajaḥ .. atrāsmadapekṣayā rajo'pi varamiti viśeṣe prastute sāmānyamabhihitam . sragiyaṃ yadi jīvitāpahā hṛdaye kiṃ nihitā na hanti rmām? . viṣamapyamṛtaṃ kvacidbhavedamṛtaṃ vā viṣamīśvarecchayā .. atreśvarecchayā kvacidahitakāriṇo'pi hitakāritvaṃ, hitakāriṇo'pyahitakāritvamiti sāmānye prastute viśeṣo'bhihitaḥ . evañcātrāprastutapraśaṃsāmūlo'rthāntaranyāsaḥ . dṛṣṭānte prasiddhameva vastu prativigvatvenopādīyate . iha nu viṣāmṛtayoramṛtaviṣībhāvasyāprasiddherna tasya sadbhāvaḥ .. indulipta ivāñjanena, jaḍitā dṛṣṭirmṛgīṇāmiva, pramlānāruṇimeva vidrumadalaṃ śyāmeva hemaprabhā . kārkarśyaṃ kalayā ca kokilabadhūkaṇṭheṣviva prastutaṃ sītāyāḥ purataśca hanta śakhināṃ varhā sagarheva manu .. atra saṃbhāvyamānebhya indvādigatāñjanaliptatvādibhyaḥ kāryebhyo vadanādigatasaundaryaviśeṣarūpaṃ prastutaṃ kāraṇaṃ pratīyate . gacchāmīti mayoktayā mṛgadṛśā niḥśvāsamudrekiṇaṃ tyaktvā tiryagavekṣya vāṣpakaluṣeṇaikena māṃ cakṣuṣā . adya prema madaṃrpataṃ priyasakhīvṛnde tvayā badhyatāmitthaṃ snehavivardhito mṛgaśiśuḥ sotprāsamābhāṣitaḥ .. atra kasyacidagamanarūpe kārye kāraṇamabhihitam . tulye'prastute tulyābhidhāne ca dvidhā śleṣamūlā sādṛśyamātramūlā ca . śleśamūlāpi samāsoktivadviśeṣaṇamātraśleṣe, śleṣavadviśeṣpasyāpi śleṣe bhavatīti dvidhā . krameṇa yathā .. sahakāraḥ sadāmīdo vasantaśrīsamanvitaḥ . samujjvalaruciḥ śrīmān prabhūtotkalikākulaḥ .. atra viśeṣaṇamātraśleṣavaśādaprastutāt sahakārāt kasyacit prastutasya nāyakasya pratītiḥ puṃstvādapi pravicaledyadi yadyadho'pi yāyādyadi praṇayanena mahānapi syāt . abhyuddharettadapi viśvasitīdṛśītthaṃ kenāpi dik prakaṭitā puruṣottamema .. atra puruṣottamapadena viśeṣyeṇāpi śliṣṭena pracuraprasiddhyā prathamaṃ viṣṇureva bodhyate . tena varṇanīyaḥ kaścitpuruṣaḥ pratīyate . sādṛśyamātramūlā yathā . ekaḥ kapotapotaḥ śataśaḥ śyenāḥ kṣudhābhidhāvanti . ambaramāvṛtiśūnyaṃ hari hari śaraṇaṃ vidheḥ karuṇā .. atra kapotādaprastutāt kaścit prastutaḥ pratīyate . iyaṃ kvacit vaidharmyeṇāpi bhavati . yathā dhanyāḥ khalu vane vātāḥ kahlārasparśaśītalāḥ . rāmamindīvaraśyāmam ye spṛśantyanivāritāḥ .. atra vātā dhamyā ahamadhanyā iti vaidharmyeṇa prastutā pratīyate . vācyasya sambhavāsambhavobhayarūpatayā triprakāreyam . tatra sambhave uktodāharaṇānyeva . asambhave yathā . kokilo'haṃ bhavān kākaḥ samānaḥ ka limāvayoḥ . antaraṃ kathayiṣyanti kākalīko vidāḥ punaḥ .. atra kākakokilayorvākovākyam prastutādhyāropaṇaṃ vinā'sambhavi . ubhayarūpatve yathā . antaśchidrāṇi bhūyāṃsi kaṇṭakā bahavo bahiḥ . kathaṃ kamalanālasya mā bhūvan bhaṅgurā guṇāḥ .. atra prastutasya kasyacidadhyāropaṇam vinā kamalanālāntañchidrāṇām guṇabhaṅgurīkaraṇe hetutvamasambhavi anveṣāntu sambhavītyubhayarūpatvam .

aprahata tri° na prahanyate sma pra + hana--kta na° ta° . akṣuṇṇe (khila) iti khyāte akṛṣṭamūmyādau . īṣaddhautaṃ navaṃ śvetaṃ sadaśaṃ yatradhāritam nirṇejakākṣālitañcāprahataṃ vāsaucyate iti vidhā° pā° ukte vāsobhede ahatamiti pāṭhāntaram .

aprahan tri° na prahanti pra + han--kvip na° ta° striyāṃ ṅīp . kāryānāśake tadanugrāhake tvameko apraharṇagṛṇīṣe śavasāmpatim ṛ° 6, 44, 4 . aprahaṇamanugrāhakamiti bhā° .

aprākṛta tri° prakṛterāgatam aṇ prākṛtam na° ta° . 1 prakṛtikāryabhinne īśvaralīlādau . prakṛteḥ svabhāvasya ayam aṇ na° ta° . 2 svabhāvasambandhibhinne asāmānye manuṣyādau ca .

aprāgrya tri° na prāgryaḥ pradhānaḥ virodhe na° ta° . śreṣṭhabhinne adhame .

aprāṇa tri° nāsti dehādukrāntatvāt prāṇo yasya . 1 mṛte śave . sarvathā prāṇaśūnye 2 īśvare pu° aprāṇohyamano buddhiriti śrutiḥ .

aprāpta tri° na prāptaḥ pramāṇāntarāvagataḥ . 1 pramāṇāntarānavagate aprāptaprāpakovidhiriti aprāpte tu vidhīyante bahavo'pyekayatnataḥ iti ca mīmāṃsā . 2 anāgate ca .

aprāptakāla tri° na prāptaḥ kālo'sya . aprāptasamaye . avayavaviparyāsavacanamaprāptakālamiti gau° sū° ukte 2 sabhākṣobhavyāmohādinā vyatyastābhidhānarūpe vādidīṣabhede ca . pratijñāhetūdāharaṇādīnāṃ yathākramaṃ vinyāse hi vādasamayaḥ . teṣāṃ vyutkramakaghane vādino nigrahaḥ .

aprāptaprāpaka pu° aprāptaṃ prāpayati bodhayati pra + āpaṇic--ṇvul 6 ta° . pramāṇāntareṇānavagatasya yāgādīnāmiṣṭasādhanatvasya kṛtisādhyatvasya vā bodhake liṅādau śabde . tathā ca prāthamikapravṛttijanakapratītijanakatvaṃ tattvam bhavati ca svargakāmoyajetetyādau liṅayuktaṃ vākyaṃ, yāge iṣṭasādhanatām kṛtisādhyatāṃ vā bodhayat prerakatvāttathā . aprāptā damyāvasthā yasya tataḥ svārthe kan devakavat uttarapadalopaḥ . 2 aprāptadamyāvasthe vatse pādaścāprāptake deyaḥ smṛtiḥ aprāptake aprāptadamyāvasthe iti raghu° .

aprāptavyavahāra tri° na prāptaḥ vyavahārayogyaḥ kālo'sya . aprāptavyavahāro'sau yāvat ṣoḍaśabarṣaka iti dakṣokte apūrṇaṣoḍaśavarṣavayaske bāle garbhasthaiḥ sadṛśojñeya āṣṭamāt vatsarācchi śuḥ . bāla ā ṣoḍaśādarvāk paugaṇḍaśca nigadyate . paratovyāvahārajñaḥ svatantraḥ pitarāvṛte iti nāradaḥ . aprāptavyavahārāṇāṃ dhanaṃ vyayavivarjitam . nyaseyurbandhumitreṣu proṣitānāṃ tathaiva ca kātyā° smṛtiḥ .

aprāptā strī na prāptaḥ vivāhapraśastakālo'syāḥ pṛ° uttarapada lopaḥ . aprāptavivāhapraśastakālāyāṃ kumāryāma . utkṛṣṭāyābhirūpāya varāya sadṛśāya ca . aprāptāmapi tāṃ kanyāṃ tasmai dadyādyathāvidhi manuḥ aprāptām aprāpta vivāhapraśastakālām u° ta° raghunandanaḥ .

aprāpti strī abhāve na° ta° . 1 lābhābhāve tadaprāptimahāduḥkhavilīnāśeṣapātakā kā° pra° 2 pramāṇāntaratojñānābhāve vighiratyantamaprāptau niyamaḥ pākṣike satīti mīmāṃ° 3 asambhave pratisaṃkhyāpratisaṃkhyānirīdhāprāptiriti śā° sū° . aprāptirasambhava iti bhā° . 4 anupapattau ca samudāyahetuke'pi tadaprāptiḥ śā° sū° . samudāyāprāptiḥ samudayabhāvānupapattiḥ bhā° . na° ba° . 5 lābhaśūnye tri° .

aprāmāṇika tri° pramāṇena siddhaḥ, pramāṇaṃ veda vā ṭhañ na° ta° . 1 pramāṇāsiddhe 2 pramāṇānabhijñe ca striyāṃ ṅīp . apramāṇikīyamanavastheti sāṃ° bhā° .

aprāmāṇya na° abhāve na° ta° . 1 yathārthabodhakatvābhāve aprāmāṇyaṃ kathayati sadā nandasūnorviyogaḥ padā° aprāmāṇyahetukānuṣṭhānābhāve ca ananuṣṭhānalakṣaṇamaprāmāṇyam sāṃ° sū° .

aprāmi tri° prakarṣeṇa amyate hiṃsyate'sau pra + ama--ṇickarmaṇi in na° ta° . ahiṃsite, aprāmisatyomaghavan . ṛ° 8, 60, 4, aprāmisatyaḥ ahiṃsitasatyaḥ bhā° .

aprāyu tri° pra + iṇa--uṇ na° ta° . agantari, asannaprāyuvorakṣītāro divedive ṛ° 1, 89, 1, aprāyuvaḥ aprāyavaḥ agacchantaḥ vede tanvāditvāduvaṅ bhā° .

aprāyus tri° na prakṛṣṭaṃ0020pragataṃ vā''yuryasya . 1 prakṛṣṭāyurbhinne 2 gatāyurbhinne ca . naktayaḥ sudarśatarodivātarādaprāyuṣaḥ ṛ° 1, 127, 5 .

apriya na° virodhe na° ta° . priyabhinne iṣṭabhinne svabhātodviṣṭe duḥkhe na ha vai saśarīrasya sataḥ priyāpriyayorapahatirasti śrutiḥ tasmādyama iva svāmī svayaṃ hitvā priyāpriye iti manuḥ . 2 tatsādhane vacanādau tri° satyaṃ brūyāt priyaṃ brūyāt na brūyāt satyamapriyam pāṇigrāhasya sādhvī strī nācaret kiñcidapriyam iti ca manuḥ . (siṅi) śṛṅgīmatsye strī śabda ra° . priyahetutvābhāvāttasyāstathātvam .

apriyaṃvada tri° virodhe na° ta° . kaṭuvākyavādini udvejakavākyaprayoktari

apriyavādin tri° apriyaṃ vadati vada--ṇini 6 ta° striyāṃ ṅīp . . kaṭuvākyavādini udvejakavākyakathake mātā yasya gṛhe nāsti bhāryā cāpriyavādinīti cāṇakyaḥ .

aprīti strī abhāve na° ta° . 1 santoṣābhāve, 2 dukhe, prītyaprītiviṣādāḥ prakāśapravṛttiniyamārthāḥ iti sāṃ° kā° . prītiḥ sukhaṃ prītyātmakaḥ sattvaguṇaḥ, aprītirdukhamaprītyātmakorajoguṇaḥ iti sāṃ° ta° kau° .

apretarākṣasī strī na pretā prāptā rākṣasīm atyā° sa° na° ta° . tulasyām, apetarākṣasīśabde 254 pṛṣṭhe vistaraḥ .

apreman pu° na prema virodhe na° ta° . snehavirodhini dveṣe .

aprauḍha tri° na prauḍhaḥ na° ta° . 1 apravṛddhe 2 apaṭau ca .

apva tri° āpa--bā° va pṛ° hrasvaḥ . prāpye amīṣāṃ cittaṃ pratilobhayantī gṛhāṇyaṅgānyapveparehi ṛ° 10, 103, 12, harimāṇaṃ te'ṅgebhyo'pvāmantarodarāt atha° 9, 8, 9

apsa tri° apaḥ sanoti sana--ḍa . 1 apāṃ viśeṣaguṇībhūte rase pṛthivyāḥ purīṣamapsonāma ya° 14, 4 . apsonāmāpāṃ sārabhūto rasa iti vedadī° . āpa iva nirmalatayā sanyate saṃbadhyate sana--bā° ḍa . 2 rūpe niru° .

apsaraḥpati pu° 6 ta° . 1 indre apsarāpatirapyatra .

apsaram strī ba° va° adbhyaḥ saranti udgacchanti sṛ--amun . samudrānnissṛtāyāṃ svarveśyāyām apsunirmathanādeva rasāttasmādvarastriyaḥ . utpeturmanujaśreṣṭha . tasmādapsaraso 'bhavan ityuktestāsāṃ tathātvam . ekāpsaraḥprārthitayorvivādaḥ raghuḥ ārādhito'ddhā manurapsarobhiścakre prajāḥ svāḥ sanimeṣacihnāḥ iti māghaḥ . tāsāṃ ca nāṭyakarma vṛttiḥ . tāśca pradhānatayā dvādaśa vahnipurāṇe darśitāḥ urvaśī menakā rambhā miśrakeśī hyalambuṣā viśvācī ca ghṛtācī ca pañcacūḍā tilottamā bhānuvatyabalā ramyā dvādaśāpsarasaḥ śubhāḥ iti gaṇabhedanāmādhyāye . atra śubhā iti viśeṣaṇāt anyā api . tāśca urvaśī menakā rambhā ghṛtācī puñjikāsthalā sukeśī mañjughoṣā ca mahāraṅgavatīti ca iti mā° pu° aditirditirdanuḥ kālā danāyuḥ siṃhikā tathā . krodhā pradhā ca viśvā ca vinatā kapilā muniḥ . kadruśca manujavyāghra . dakṣakanyāstrayodaśa iti kaśyapapatnīrabhidhāya . ityete devagandharvāḥ prādheyāḥ parikīrtitāḥ iti gandharvavaṃśamabhidhāya ca imaṃ tvapsarasāṃ vaṃśaṃ viditaṃ puṇyalakṣaṇam pradhā'sūta mahābhāgādeva devarṣitaḥ purā . alambuṣā miśrakeśo vidyutparṇā tilottamā . aruṇā rakṣitā caiva rambhā tadvanmanoramā . keśinī ca subāhuśca suratā surasā tathā . supriyā cātibāhuśca ityuktam bhā° ā° pa° . etāsāñca caturdaśotpatti sthānāni ka dambaryāṃ varṇitāni yathā vibudhasadmanyapasaraso nāma kanyakāḥ santīti tāsāṃ caturdaśa kulāni ekaṃ bhagavataḥ kamalayonermanasaḥ samutpannam, anyadvedebhyaḥ sambhūtam, anyadagnerudbhūtam anyat pavanāt prasūtam, anyadamṛtānmathyamānāduthitam, anyajjalājjātam, anyadarkakiraṇebhyo nirgatam, anyat somaraśmibhyo niṣpatitam, anyadbhūmerudbhūtam, anyat saudāmanībhyaḥ pravṛttam, anyanmṛtyunā nirmitam, aparaṃ makaraketunā samutpāditam, anyattu dakṣasya prajāpateratiprabhūtānāṃ sutānāṃ madhye dvau sute munirariṣṭā ca babhūvatuḥ, tābhyāṃ gandharvaiḥ saha kuladvayaṃ jātam evametānyekatra caturdaśa kulāni etanmūlaṃ tu vistarabhayānnoktam . 2 diśi 3 upadiśi ca tayorjalahetutvāttathātvam puñjikāsthalā ca kratuścāpsarasāviti ya° 15, 15, puñjikāsthalā kratusthalā cāpsarasau digupadigrūpe paricārike iti vedadī° . apsarasāviti dik ca upadik smāha śrutestathātvam . menakā vai apsarārūpiṇīti bhāṣyaprayogāt apsarasāviti śruti nirdeśācca nityabahuvacanāntatedyutsargaḥ kvacidekavacanāntatā'pi

apsarastīrtha tri° 6 ta° . 1 tīrthabhede .

apsarā strī apsaṃ rūpamastyasyāḥ prāśastye kuñjā° ra . divyarūpavatyāṃ svarveśyāyām udbhindatīṃ saṃjayantīmapsarām a° 4, 38, 1 .

apsarāyamāṇā strī apsarasa ivācarati dehasaundaryādinā apsarasa + kyaṅ--salopaḥ kartari śānac . apsarastulya saundaryavatyāṃ striyām .

apsava tri° apsaṃ jalarasaṃ vāti hinasti vā--ka 6 ta° . jalarasaśūnye samudre tasya lavaṇajalatvāttathātvam . ye apsavamarṇavaṃ citrarādhasasteno rāsantām ṛ° 10, 65, 3 .

apsavya pu° apsubhavaḥ apoyoniyanmatupaḥ vārti° saptamyā aluk, yacca . jalabhave .

apsas tri° apsu apsādhane tejasi sasti svapiti sasakvip 7 ta° . 1 rūpe tasya tejohetutvāt tathātvam 2 rūpavati ca . śīrṣṇā śiro'psasāpso ardayannaṃ śūn babhasti haritebhirapsabhiḥ a° 6, 49, 2, jāyeva patya uśatī suvāsā uṣā hasreva niriṇīte apsaḥ ṛ° 1, 124, 7 .

apsā tri° apojalāni sanati dadāti sana--viṭ . jalaṭātari āṣāḍhaṃ yutsu pṛtanāsu papriṃ svarṣāmapsāmiti ṛ° 1, 91, 21, apsāṃ jalānāṃ dātāram bhā° . pavasva devamādano vicarṣaṇirapsāḥ ṛ° 9, 84 .

apsu tri° nāsti psu rūpam (niruktoktam) yasya . rūparahite mā tvā vayaṃ sahasāvannavīrā māpsavaḥ pari ṛ° 7, 4, 6, apsavaḥ rūparahitāḥ bhā° . aprāśastye na° ba° . apraśastarūpe asure, apsujitaḥ apsujicchabde dṛśyam .

apsukṣit tri° apsu jalādhāre antarikṣe kṣiyati nivasati--kṣi--kvip aluksa° . antarikṣavāsini devādau ye devāso divyekādaśa stha pṛthivyāmekādaśa stha apsukṣito mahinaikādaśa ṛ° 1, 139, 11, ya° 18, 9, ca taddhetutvāt tātsthyam apsu antarikṣe kṣiyanti nivasantīti bhā° .

apsucara tri° apsu caratīti cara--ṭa alukūsamā° striyāṃ ṅīp . jalacare .

apsuja tri° apsujale taddhetau antarikṣe vā jāyate jana--ḍa aluksa° . 1 jalajāte 2 antarikṣajāte yadagne! divijā apsvapsujāḥ iti ṛ° 8, 43, 28, apsujā antarikṣajātā iti bhā° .

apsujā pu° apsu--jāyate jana + viṭ aluksa° . aśve amṛtābāṣpato vahnervedebhyo'ṇḍācca garbhataḥ . sāmnohayānāmutpattiḥ saptadhā parikīrtitā ityuktestasya bāṣpajātatvāttathātvam saṃśito apsvapsujā brahmā soma purogavaḥ ya° 23, 14, apsujā aśva iti vedadī° . 2 vetase tasya jalasamīpajātatvāt tathātvam apsuyornirvā aśvo'psujā vetasa iti śata° brā° . 3 jalajātamātre tri° .

apsujit tri° apsūn asurān jayati ji--kvip aluksamā° . antarikṣasthāsurajetari supāraḥ śuśravastamaḥ samapsujitaḥ ṛ° 8, 13, 2, apsujitaḥ antarikṣavartamānānāmasurāṇāṃ jetāraḥ bhā° .

apsumat tri° apsu āpaḥ jalāni santyasya apoyoniyanmatupaḥ vārti° saptamyā matup aluksa° ca . 1 jalasaṃpṛkte ādhārajyabhāge . apsumantāvādhārājyabhāgāviti si° kau° . 2 yatheṣṭaṃ ūlalabdhari ca na hāpsu praityapsumān bhavati, chā° upa° . marusthalīṣvapi yatheṣṭodakavān bhavatīti ānandagiriḥ .

apsuyoga pu° 7 ta° aluksamā° . jaleṣu yoge . jiṣṇave yogāyāpsuyogairvoyunajmi atha° 10, 7, 5 .

apsuyoni tri° apsu yonirutpattirasya alukusamā° . 1 jalabhave 2 aśve pu° apsuyonirvā'śvaḥ iti śata° brā° . jalajatvamaśvasya apsujāśabde uktam .

apsuṣad tri° apsu jale kāraṇatvena sīdati sada--kvip vede ṣatvam . jalasthe agnau candramagniṃ candrarathaṃ harivrataṃ vaiśvānaramapsuṣadam ṛ° 6, 3, 5 .

apsuṣoma pu° apsu adbhiḥ soma iva pavitratvāt supāṃ su pā° vyatyayena saptamī aluksamā° vede ṣatvam . jalapūrṇe camasaḥ bhede apsuṣomānāma camasāścātvāladeśe adbhiḥ pūrṇā iti tā° brā° drāhyāyaṇasūtram . pūrṇapātrān samavamṛśanti yāneke'psu ṣomā ityācakṣate śata° brā° .

apsusaṃśita pu° adbhyaḥ saṃśitaḥ vi° vya° aluksamā° jalanimittabhūte viṣṇukrame'ntarīkṣe viṣṇoḥ kramo'si sapatnamapsusaṃśito varuṇatejāḥ atha° 10, 5, 33, .

aphala tri° nāsti phalaṃ puṣpaprabhavaṃ dharmaprabhavaṃ sukhādikaṃ vā yasya . 1 bandhye phalakāle phalaśūnye (rāṃḍāvṛkṣe) 2 dharmakāryasukhādiśūnye 3 niṣphale ca . yathā ṣauṇḍa'phalaḥ strīṣu yathā gaurgavi cāphalā . yathā cājñe'phalaṃ dānaṃ tathā vipro'nṛcophala iti manuḥ . aphalaṃ dānamāha mamuḥ dhūrte vandini malle ca kuvaidye kitave śaṭhe cāṭacāraṇadāseṣu dattaṃ bhavati niṣphalamiti hārītaḥ . athāsaddravyadānamasvargyaṃ dattvā paritapyate tarhyadānamaphalaṃ yaccopakāriṇe dadāti yacca tanmātraṃ parikliṣṭaṃ yacca sopadhaṃ dadāti anyaśrāvitamalpaṃ yaccāpātrāya dadāti aniṣṭadānaṃ sravati yacca dattvā prakīrtyate smayadānaṃ yaccāśraddhayā dadāti krodhādrākṣasaṃ yaccākruśya dadāti dattvā vā krośati asatkṛtaṃ paiśācaṃ yaccāvajñātaṃ dadāti bāvajānīte mumūrṣostāmasaṃ yaccāprakṛto dadāti . etairdānopasargairupasṛṣṭaṃ dānamapraśastamasvargyamayaśasyamadhruvaphalaṃ bhavatyalpaphalaṃ vā raghu° (jhāu) . 4 jhāvukavṛkṣe pu° tasya phalaśūnyatvāttathātvam . nāsti phalamiva vṛṣaṇāvasya . 5 indre! sa hi gautamaśāpāt vṛṣaṇaśūnyomeṣavṛṣaṇaścāsīt yathoktaṃ rāmāyaṇe nityaṃ puṣpaphalopetaiḥ pādapairūpaśobhite .. sa ceha tapa ātiṣṭhadahalyāsahito muniḥ . saṃvatsarasahasrāṇi bahūni raghunandana! .. tasyāntaraṃ viditvātha kāmārtastridiveśvaraḥ . muniveśadharo bhūtvā so'halyāmidamabravīt .. ṛtukālaḥ pratīkṣyo'pi na pratokṣe sumadhyame . saṃgamaṃ śoghramicchāmi pṛthuśroṇi! saha tvayā .. muniveśadharaṃ śakraṃ sā jñātvāpi paraṃtapa! . matiṃ cakāra durmedhā devarājakūtuhatāt ityupṛkramyaḥ .. so'pi dṛṣṭvaiva devendraṃ muniveśadharaṃ muniḥ .. durvṛttaṃ vṛttasaṃpanno roṣādvacanamabravīt . mama rūpaṃ samāsthāya kṛtavānasi durmate! .. akartavyamidaṃ yasmāttasmāt tvaṃ viphalo bhava . gautamenaivamuktasya saroṣeṇa mahātmanā .. petaturvṛṣaṇau bhūmau sahasrākṣasya rāghava! . vyathitaḥ sa tadā cāsīddhataujā viphalīkṛtaḥ .. dharṣitastapasogreṇa kaśmalaṃ cāpi so'viśat ityuktvā . gautama krodhamutpādya surakāryaṃ cikīrṣuṇā .. aphalo'haṃ kṛtastena krodhāt sā ca nirākṛtā . śāpadoṣeṇa tenāsya tapovighnaḥ kṛto mayā .. tanmāṃ suragaṇāḥ! sarve! sarṣisaṃghāḥ! sacāraṇāḥ . surakāryārthamaphalaṃ saphabaṃ kartumarhatha .. śatakra torvacaḥ śrutvā devā agnipurogamāḥ . ūcuḥ pitṛgaṇān vākyamidaṃ tatra samāgatān .. eṣa meṣaḥ savṛṣaṇaḥśakraścāvṛṣaṇīkṛtaḥ . asyemau vṛṣaṇau cchittvā mahendrāya prayacchata .. aphalastu kṛto meṣaḥ parāṃ tuṣṭimupaiṣyati . bhavatāmupayogena taccāsya sumahat phalam .. tasmānmeṣasya vṛṣaṇau cchrittvemau dātumarhata . indrāya surakāryārthaṃ viphalāya pitāmahāḥ! .. śrutvāthāgnipurogāṇāṃ devānāṃ pitaro vacaḥ . utkṛtya meṣavṛṣaṇāvindrāyopadadustadā .. tataḥprabhṛti kāvutstha! pitaraḥ kavyabhojinaḥ . aphalaṃ bhuñjate meṣaṃ saphalaṃ tu na bhuñjate .. indraśca meṣavṛṣaṇastataḥprabhṛti rāghava! gautamasya prabhāvena babhūvāmitatejasaḥ rāmā° .. 6 meṣe ca tasya vṛṣaṇena śakravṛṣaṇakaraṇāttasya tathātvam nāsti phalaṃ yasyāḥ jātitve'pi phalānnaña iti pā° ga° ajāditvāt ṭāp . 7 ghṛtakumāryām 8 bhūmyākalyāñca strī tayoḥ phalaśūnyatvāttathātvam . phalaṃ prayojanam 9 tacchūnye tri° . anyathā te vartamānasyādharmobhavatatyaphalā ca vidyā suśru° . yathā ṣaṇḍa ityādi manuḥ .

aphalākāṅkṣin tri° na phalaṃ karmaphalamākāṅkṣate ā + kāṅkṣaṇini 6 ta° na° ta° striyāṃ ṅīp . karmaphalākāṅkṣāśūnye . aphalākāṅkṣibhiryajñaḥ kriyate brahmavādibhiḥ gītā .

aphalita tri° phalaṃ jātamasya tārakā° itac na° ta° . phalitabhinne bandhye aphale vṛkṣe .

aphalgu tri° virodhe na° ta° . phalgubhinne sāre .

aphulla tri° na° ta° . phullabhinne mukulite .

aphena tri° nāsti phenaṃ yasya . 1 phenaśūnye dugdhādau . ninditaṃ phenaṃ niryāso'sya (āphiṅ) khyāte ahiphene tasya niryāsasya bahusevane prāṇanāśanāt ninditaphenatvam .

aba śabde idit bhvādi° ātma° saka° seṭ . ambate āmbiṣṭa ambā ambālā ambikā ambaram ambaṣṭhaḥ .

abaddha tri° bandha--kta na° ta° . 1 asaṃbaddhe 2 anvayabodhayogyatāśūnye paramparaviruddhe vākye ca yathā yāvajjīvamahaṃ maunī brahmacārī ca me pitā mātā tu mama bandhyāsīdaputraśca pitāmahaḥ ityādi vākyam . 3 baddhabhinne mukte ca .

abaddhamukha tri° na baddhaṃ yathecchavāditayā apratiruddhaṃ mukhamāsyakriyā yasya striyāṃ vā ṅīp . apriyavādini satyaṃ brūyāt priyaṃ brūyāt na brūyāt satyamapriyamiti manunā'priyavacanakathanasya niṣedhe'pi tadullaṅghanena apriyavākyaprayoktṛtvena tasya tathātvam .

abadha pu° na badhastāḍanaṃ dehe āghātaḥ prāṇaviyojanaṃ vā abhāve na° ta° . tāḍanābhāve . śiṣyaśiṣṭirabadhenāśaktau veṇudaleneti mitā° smṛtiḥ . 1 prāṇaviyojanābhāve ca .

abadhā strī na badhyate'syate lambena . līlāvatyukte trikoṇādi kṣetre lambobhayapārśvasthe bhūmikhaṇḍe . na, bādhyate ābādhyate vā, avādhā āvādhā'pyatra . tadānayanañca tribhuje bhujayoryogastadantaraguṇo bhuvā hṛto labdhyā . dviḥsthā bhūrūnayutā dalitā'bādhe tayoḥ syātāmiti līlā° . daśasaptadaśapramau bhujau tribhujeyatra navapramā mahī . abadhe vada lambakaṃ tathā maṇitaṃ gāṇitikāśu tatra me iti līlā° abadhoddeśakaḥ .

abadhya tri° badhamarhati yat na° ta° . 1 badhānarhe prāṇaviyoga phalakavyāpāro hiṃsātra badhaḥ . abadhyāñca striyaṃ prāhustiryagyonigatāmapi smṛtiḥ . 2 badhadaṇḍānarhe brāhmaṇe ca badhaḥ sarvasvaharaṇaṃ purānnirvāsanāṅkane . tadaṅkaccheda ityukto daṇḍa uttamasāhasaḥ . aviśeṣeṇa sarveṣāmeṣadaṇḍavidhiḥ smṛtaḥ . badhādṛte brāhmaṇasya ma badhaṃ brāhmaṇorhati mitā° smṛtiḥ . upasthamudaraṃ jihvā hastau pādau ca pañcamau . cakṣurnāsā ca karṇau ca dhanaṃ dehastathaiva ca daśa sthānāni daṇḍasya manuḥ svāyambhuvo'bravīt triṣu varṇeṣu yāni syurakṣato brāhmaṇovrajediti manuḥ bandha--bā° kyap . 3 ayogyavākye he° me° ca .

abandhaka na° badhyate svadhanamitaratra ādhīyate bandha ādhīyamānadravyaṃ sa nāsti yatra kap . 1 ādhiśūnye ṛṇādāne . aśītibhāgovṛddhiḥ syānmāsimāsi sabandhake . varṇakramācchataṃ dvitricatuḥpañcakamanyathā yā° anyathā bandhakarahite mitā° dadyurvā svakṛtāṃ vṛddhiṃ sarve sarvāsu jātiṣu yā° vyākhyāyām brāhmaṇādayovarṇā abandhake sabandhake vā svakṛtāṃ vṛddhiṃ sarvāsu jātiṣu dadyuḥ vijñā° . asya pā° upakādigaṇapāṭhāt upakādibhyo'nyatarasyāmadvandve ca pā° sūtreṇa gotrapratyayasya bahutve lugvidhānāt kasmiścit 2 gotrapravartake ṛṣāvapi asya rūḍhiḥ .

abandhura tri° na° ta° . 1 unnatānatabhinne 2 śobhanabhinne 3 vidhurabandhurabandhuramaikṣateti māghaḥ .

abandhya tri° bandhyaḥ aphalaḥ . 1 saphale, abandhyaṃ divasaṃ kuryāt dānādhyayanakarmabhiḥ smṛtiḥ 2 aphalabhinne phalakāle phalayukte vṛkṣe pu° .

abala na° na balaṃ sāmarthyamutkarṣovā'bhāve na° ta° . 1 balābhāve prāyaścittaṃ pradātavyaṃ dṛṣṭvā tasya balābalam smṛtiḥ . gandhānāñca rasānāñca jñātvā cārghabalābalam manuḥ . balamutkarṣamabalamanutkarṣam iti kullū° . nāsti balaṃ yasya . 2 balahīne durbale tri° pañcavargībalenono na harṣasthānamāśritaḥ abalo'yaṃ lagnadarśīti nī° tā° . abalasvakulāśino jhasānnijanīḍadrumapīḍinaḥ khagān naiṣa° . 3 nāryāṃ strī bhujalatāṃ jaḍatāmabalājanaḥ raghuḥ . hṛdaye vahasi girīndrau tribhuvanajayinī kaṭākṣeṇa . acalā tvaṃ yadi manthe ke balavantona jānīma ityudvaṭaḥ . 5 ba° . 4 varuṇavṛkṣe pu° .

abaliman pu° balasya bhāvaḥ imanic virodhe na° ta° . rogadinimitte dehasya kṛśībhāve .

abādha pu° abhāve na° ta° . 1 bādhābhāve 2 pratibandhābhāve . nāsti bādho yasya . 3 bādhaśūnye tri° . bādhaśca asattvaṃ sa cānumāpakahetau doṣabhedaḥ vahyabhāvavadhradatvaṃ hi bādha doṣaḥ yatsattve'numiteḥ pratibandhaḥ tasya hetudūṣakatvamiti naiyā° . nāsti bādhā pīḍāyasya . 4 pīḍāśūnye tri° .

abādhaka tri° na° ta° . 1 bādhakabhinne anuguṇe . nāsti . bādho yasya vā kap . 2 bādhaśūnye tri° .

abādhita tri° na bādhitaḥ . bādhitabhinne yathārthe abādhitāgṛhītaniścayatvaṃ pramātvamiti vṛddhāḥ . tadvati tatprakārakaṃ jñānaṃ hi pramā tacca tadabhāvavati tatprakārakajñānena pratibadhyate tathā ca tadabhāvavati tatprakārakatāśūnyatvena jñānasyayāthārthyaṃ, tādṛśajñānaviṣayatvāt viṣayasyābādhitatvam .

abādhya tri° na bādhyate apodyate bādha--ṇyat na° ta° . apratirodhye .

abāla tri° na° ta° . 1 bālabhinne pūrṇe candrādau 2 taruṇe ca .

abindhana pu° āpa eva indhanamuddīpanasādhanamasya . bāḍavāgnau avindhanaṃ vahnimasau bibharti raghuḥ .

[Page 270a]
abuddha tri° budha--kartari karmaṇi vā kta na° ta° . 1 bodhānāśraye 2 bodhāviṣaye ca .

abuddhi strī abhāve na° ta° . 1 jñānābhāve yasya yadrūpeṇa jñānamucitaṃ 2 tathājñānābhāve .

abuddhipūrvaka tri° abuddhiḥ pūrbā yasya . yathārthabuddhipūrvakabhinne . abuddhipūrbahanane vratārdhamupakalpayet smṛtiḥ yadi gāṃ gavayabuddhyā hanti, gavayaṃ vā gobhrāntyā hanti, sarvathā'buddhipūrbakatvam--evasanyārthakṣipnanārācādinā haṇane'pi tathātvam . iyaṃ gaurimāṃ hanmītyudeśenaiva hanane buddhipūrbakatvam .

abudha pu° virodhe aprāśastye vā na° ta° . 1 budhabhinne mūrkhe 2 alpajñāne ca .

abu(bo)dhya tri° budha bā° vede kyap loke tu ṇyat . jñātumaśakye'rthe abudhyamabudhyamānaṃ suṣupāṇamindram ṛ° 4, 18, 3, abudhyaṃ durvijñeyamiti bhā° .

abudhna na° nāsti budhnaṃ mūlamasya . 1 mūlaśūnye antarikṣe abudhne rājā varuṇo balasyordhvam ṛ° 1, 24, 7, abudhne mūlaśūnye antarikṣe bhā° . 2 mūlaśūnyamātre karakādau tri° .

abodha pu° abhāve na° ta° . 1 bodhābhāve ajñāne nisargadurbodhamabodhaviklavāḥ kirā° . na° . ba° . 2 bodharahite tri° .

abodhagamya tri° bodhena gamyaḥ viṣayīkāryaḥ na° ta° . jñānenāviṣayīkārye jñātumaśakye .

abja na° apsu jāyate jana--ḍa 7 ta° . 1 padme 2 śaṅkhe puṃna° . 3 niculavṛkṣe tasya jalaprāyabhavatvāt tathātvam 1 candre 5 dhanvantarau ca pu° tayoḥ samudrajātatvāt tathātvam prasannātmā samutpannaḥ somaḥ śītāṃśurujjvalaḥ iti dhanvantaristatodeva! vapuṣmānudatiṣṭata iti ca bhā° ā° pa° . candranāmakatvāt 6 karpūre pu° . arbudamabjaṃ kharvanikharvamahāpadmaśaṅkavastasmāditi līlāvatyuktadaśārvudasaṃkhyāyāṃ 7 śatakoṭisaṃkhāyāṃ 8 tatsaṃkhyeye ca na° . 9 jalajātamātre tri° sthalajāḥ pakṣiṇo'bjāśca iti abjeṣu caiva ratneṣu sarveṣyaśmamayeṣu ca iti rāmā° .

abjakarṇikā strī abjasya karṇikā karṇābharaṇabhedaiva tulyākāratvāt . padmamadhyasthasavartikākhye padmāvayavabhede padmakarṇikādayo'pyatra .

abjaja pu° abjāt viṣṇornābhikamalāt jāyate jana--ḍa . caturmukhe brahmaṇi tasya viṣṇunābhikamalajātatvāttathātvam dṛṣṭvā bhūtāni bhagavān lokasṛṣṭhyarthamavyayaḥ . brahmaṇojanmasahitaṃ bahurūpaṃ vicinvati . ityupakramya tatastasminmahātoye haviṣo hariracyutaḥ . svapan krīḍaṃśca vividhaṃ modate vaisa pāvakiḥ padmaṃ nābhyudbhavaṃ caikaṃ samutpāditavāṃstataḥ . sahasraparṇaṃ virajo bhāskarābhaṃ hiraṇmayam . atha yogavidāṃ śreṣṭhaṃ sarvabhūtamanomayam . sraṣṭāraṃ sarvabhūtānāṃ brahmāṇaṃ sarvatomukham . tasmin hiraṇmaye padme bahuyojanavistṛte . iti samutpāditavānityākarṣaḥ anatidūre caṃ kastvaṃ puṣkaramadhyasthaḥ sotoṣṇīṣaścaturmukhaḥ . āvāṃ na gaṇayergohādāsme tvaṃ vigatajvaraḥ . ehyāvayorbāhuyuddhaṃ prayaccha kamalodbhava! . iti tena tasya viṣṇunābhikamalaja tvaṃ tadsthṛtvañca hari° pau° pa° . svarāśau svāṃśage saumye (budhe) lagnasthe vā bhṛgoḥ sute . jīve vā'bjajayogo'yaṃ yātuḥ śatruvināśakṛditi jyotiṣokte 2 yātrāyogabhede ca .

abjabāndhava pu° abjānāṃ bāndhabaiva prakāśakatvāt . kamalaprakāśake sūrye tasyodaye hi kamalaṃ vikāśate iti kavisampradāyaprasiddhiḥ . evaṃ kamalabāndhavādayo'pyatra .

abjabhoga pu° abjasya śaṅkhasya bhogaḥ avayavaiva bhogoyasya . śaṅkhāvayavatulyāvayave varāṭake . bhujyate bhuja--karmaṇi ghañ bhogaḥ bhojyam . abjasya bhojyāṃśe padmakande śālūke tasya lokairbhujyamānatvāt tathātvam kamalabhogādayo'pyatra .

abjayoni pu° abjaṃ viṣṇunābhikamalaṃ yonirutpattisthānaṃ yasya . caturmukhe brahmaṇi . vistaro'bjajaśabde dṛśyaḥ .

abjavāhana pu° abjasya candrasya vāhanaṃ dhāraṇaṃ yena abjaṃ śaṅkṣa iva śubhraṃ vāhanaṃ vṛṣarūpaṃ yasya vā . 1 candramaulau śive . abjaṃ kamalaṃ vāhanamivādhāro yasyāḥ . 2 padmāsanasthāyāṃ lakṣmyām padmāsanasthāṃ dhyāyecca śriyaṃ trailokyaṃ mātaramiti taddhyāne ukteḥ tasyā abjavāhanatvam kamalādi vāhanāpyatra .

abjas na° āpyate janmataḥ āpa--asun juṭ--hrasvaśca . sūpe u° da° . tasya janmāvadhiprāptatvena tathātvam .

abjasthita pu° . abje viṣṇunābhikabhale sthitaḥ sthā--ka . caturmukhe brahmaṇi sa nābhikamale viṣṇoḥ sthito brahmā prajāpatiḥ devī adhikamabjajaśabde dṛśyam .

abjahasta pu° abjaṃ padmaṃ haste yasya . sūrye padmāsanaṃ padmahastam iti taddhyānoktestathātvam .

abjā tri° apsu jāyate jana--viṭ 7 ta° . jalajātamātre abjāmukthairahiṃ gṛṇīṣe ṛ° 7, 34, 16, abjāmapsajātamahim bhā° .

abjinī strī abjānāṃ samūhaḥ abja + ini--ṅīp . padmasamūhe . abjānāṃ deśaḥpuṣkarā° ini . 2 padmalatāyām ca .

abjinīpati pu° abjinyāḥ padmasamūhasya patiḥpakāśakatvāt . kamalaprakāśake surye . padminīnāthatatpatyādayoḥpyatra .

a(vda)bda pu° avati rakṣati sīmānaṃ dan . 1 parvatabhede sa ca varṣaparvata eva tadbhedaḥ varṣaparvataśabde vakṣyate . apodadāti dā--ka 6 ta° . 2 meghe 3 mustāyāṃ ca tasyāścātyantaśītavīryatvena vaidyakokteḥ jalamayamūlatvācca tathātvam . āpyante vyāpyante ṛtumāsapakṣatithinakṣatrayogakaraṇavārādayo yena āpa--dan hrasvaśca a(bdā)bdādayaśca u° ni° . 4 vatsare . sa ca navavidhaḥ . brāhmaṃ divyaṃ tathā pitryaṃ prājāpatyaṃ gurostathā saurañca sāvanaṃ cāndramārkṣaṃ mānāni vai naveti sū° si° ukteḥ tatra brāhmābdamānam sūryābdasaṃkhyayā dvitrisāgarairayutāhataiḥ sandhyāsandhyaṃśasahitaṃ vijñeyaṃ taccaturyugam ithaṃ yugasahasreṇa bhūtasaṃhārakārakaḥ kalpī brāhmamahaḥ proktaṃ śarvarī tasya tāvatīti paramāyuḥ śataṃ tasya tayāhorātrasaṃkhyayā iti ca sū° si . tathāca sauraiḥ (43200000000) etāvadvarṣaistasyāhastāvadbhiśca rātriḥ tena dviguṇitaistaiḥ 360 guṇitairbrāhmābdamānam . atha divyam māsairdvādaśabhirvarṣaṃ divyaṃ tadaharucyate tatṣaṣṭiḥ ṣaḍguṇā divyaṃ varṣamāsuramucyate iti tatrokteḥ 360 sauravarṣairdivyābdamānam manvantaravyavasthā ca prājāpatyamudāhṛtam na tatra dyuniśorbheda iti tatroktam manvantaramānameva prājāpatyābdamānam tacca yugānāṃ 4320000 saptatiḥ saikā manvantaramudāhṛtam ityuktam tena 71 guṇitaiḥ 31104000 sauravarṣaiḥ prājāpatyam . pitryaṃ tu triṃśatā tithibhirmāsaścāndraḥ pitryamahaḥ smṛtam niśā ca māsapakṣāntau tayormadhye vibhāgataḥ ityukteḥ cāndramāsa eva pitryamahorātraṃ tacca 360 guṇitaṃ tadvarṣamānam tathāca 10800 cāndradinaiḥ pitryavarṣamānamitiphalitam . vārhaspatyantu vaiśākhādiṣu kṛṣṇe ca yogaḥ pañcadaśe tithau . kārtikādīni varṣāṇi gurorastodayāt tayā sū° si° yayā paurṇamāsyāṃ nakṣatrasambandhena tatsaṃjño māso bhavati tatheti samuccayārthakam . vṛhaspateḥ sūryasānnidhyadūratvābhyāmastādudayādvā vaiśākhādiṣu dvādaśasu māseṣu kṛṣṇapakṣe pañcadaśe tithau amāyāmityarthaḥ . cakāraḥ paurṇamāsīsambandhāt samuccayārthakaḥ . yogo dinanakṣatrasambandhaḥ kārtikādīni dvādaśa varṣāṇi bhavanti . vaiśākhakṛṣṇapakṣapañcadaśyāmamārūpāyāṃ vṛhaspateraste udaye vā jāte sati tadādi vṛhaspativarṣaṃ kṛttikādinakṣatrasambandhāt kārtikasaṃjñam . evaṃ jyaiṣṭhāṣāḍhaśrāvaṇabhādrapadāśvinakārtikamārgaśīrṣapauṣamāghaphālgunacaitrāmāsu kramaśo mṛgapuṣyamaghāpūrba-
     phālgunīcitrāviśākhājyeṣṭhāpūrvāṣāḍhāśravaṇāpūrbabhādrāśvinīnakṣatrasambandhānmārgaśīrṣādīni bhavanti . atrāpi nakṣatradvayatrayasambandhaḥ cāndramāsavat bodhyaḥ . tacca māsaśabde dṛśyam tena yaddine vṛhaspaterudayo'sto vā taddine yaccandrādhiṣṭhitanakṣatraṃ tatsaṃjñaṃ vārhaspatyaṃ varṣaṃ bhavatīti tātpaparyam . meṣādisaṃkrāntīruktvā meṣādayo dvādaśaiva sauramāne tu vatsara iti saurantu tadbhavenmānaṃ bhānorbhagaṇapūraṇāditi cokteḥ 360 sauradivasaiḥ sauravarṣamānam . sāvanantu udayādodayaṃ bhānoḥ sāvanaṃ tatprakīrtita mityuktam . pañcāṅgarāmāstithayaḥ kharāmāḥ sārdhadvidasrāḥ kudinādyamabde iti si° śi° ukteḥ 365, dināni 15, 30, 22, 30, daṇḍādisahitāni sāvanadināni asyārkamāso'rkalavaḥ pradiṣṭastriṃśaddinaḥ sāvanamāsa iti si° śi° uktadiśā tanmāsādayojñeyāḥ . triṃśatā tithibhirmāsaścāndra iti prāguktaṃ cāndramānam tacca kālena yenaiti punaḥśaśīnaṃ krāman bhacakraṃ vivareṇa gatyoḥ māsaḥ sa cāndro'ṅkayamāḥ kurāmāḥ śūnyeṣavastat kudinapramāṇam iti si° śi° ukteḥ 31 . 50 daṇḍādiyutairekonatriṃśatkudinaiścāndramāsaḥ dvādaśaguṇite ca tasmin 354 . 18 kudinaiścāndrabarṣamānam cāndramāsaviśeṣāḥ māsaśabdevakṣyante . nākṣatraṃ yathā bhacakrabhramaṇaṃ nityaṃ nākṣatraṃ dinamucyate sū° si° nityaṃ pratyahaṃ bhacakrabhramaṇaṃ nakṣatrasasūhasya pravahavāyukṛtaḥ paribhramaḥ nākṣatraṃ nakṣatrasaṃvandhi dinam . evaṃ0020navasu brāhmādiṣu varṣeṣu darśiteṣu caturṇāmeva vyavahāropayogitā yathoktaṃ caturbhivyavahāro'tra sauracāndrārkṣasāvanaiḥ vārhaspatyena ṣaṣṭyabdaṃ jñeyaṃ nānyaistu nityaśa iti sū° si° . tatra kasya kutropayogastadapyuktaṃ tatraiva . saureṇa dyuniśorvāmaṃ ṣaḍaśītimukhāni ca ayanaṃ ghiṣuvaccaiva saṃkrānteḥ puṇyakālatā iti tithiḥkaraṇamudvāhaḥ kṣauraṃ sarbakriyāstathā vratovāsayātrāṇāṃ kriyā cāndreṇa gṛhyate iti sāvanāni syuretena yajñakālavidhistu taiḥ sūtakānāṃ paricchedodinamāsābdapāstathā madhyamagrahabhuktiśca sāvanenaiva gṛhyate sū° si° . cāndreṇa tu māsavarṣādigaṇanāpi caitre māsi jagatsraṣṭā sasarja prathame'hani śuklapakṣe samagrantu grahatārodaye sati pravartayāmāsa tadā kālasya gaṇanāmapi grahān rāśīnṛtūn māsān vatsarān vatsarādhipān iti ma° ta° bra° pu° . yatrābde puṇyasahamaṃ śubhaṃ so'bdaḥ śubhapradaḥ iti nī° tā° .

[Page 272a]
abdapa pu° abdaṃ pāti pā--ka . 1 varṣādhipe tadānayanaprakāraśca si° śi° darśitaḥ yathā adho'dhastridhā kalpayātābdavṛndāt karābhyāṃ, kṛtaiḥ, pāvakaiḥ, saṃguṇācca . bhujaṅgairavāptaṃ phalaṃ syāddinādyaṃ tadabdānvitaṃ bhāskarādabdapaḥ syāt atropapattiḥ . ekasmin ravivarṣe sāvanāhāḥ prāk pratipāditāḥ 365 . 15 . 30 . 22 . 30 etadaṣṭabhiḥ savarṇitaṃ kāryam . tato'nupātaḥ . yadyaṣṭabhirvarṣairetāvaddinādyaṃ tadā kalpagataiḥ kimiti . phalaṃ dinādyam . tadanaṣṭaṃ saṃsthāpyam . tato gatābdairyutaṃ sadabdapatiḥ syāditi yaduktaṃ tadyukam . yataḥ pañcaṣaṣṭyadhikaśatatraye maptabhirbhakte eko'vaśiṣyate . ata ekaguṇābdasaṃkhyā tasmin dinādye nikṣiptā . tasmin saptataṣṭe'rkādyo'bdapatiḥ . yato yasmin vāre'bdādiḥ so'bdapatiḥ syādityupapannam . tājikokte 2 varṣādhipatau ca tadānayanaprakaḥraśca janmalagnapativarṣalagnāṣipatimunyahādhipatitrirāśipatīnāṃ divāsūryākrāntarāśipateḥ rātrau candrākrāntarāśipateścaiṣāṃ pañcādhikaḥriṇāṃ madhye dvādaśavargībalena pañcavargībalena vīpetaḥ lamnadarśī varṣādhipatiḥ . balasāmye dṛṣṭyatirekāt, tatrāpi sāmye vṛṣṭyabhāve ca muthaheśvaraḥ, varṣādhipaḥ . abdapabalasya vicāraṇettham nī° tā° . abdapatyādayo'pyatra .

abdasāra pu° abdasya mustāyāḥ sāraḥ mūlaniryāsaḥ . karpūretasya mustāmṛlasārajatvāttathātvam ghanasārameghasārādayo'pyatra .

abdavāhana pu° abdomeghovāhanamasya . indre .

abdimān tri° apāṃ dānamabdiḥ dā° bā° bhāve ki 6 ta° tataḥ astyarthe matup . jaladānavati abdimānudadhimān ṛ° 5, 42, 14, apāṃdānavān megha iti bhā° .

abdurga adbhirveṣṭitaṃ durgaṃ śā° ta° . sarvatoveṣṭitenodakenopalakṣite durge (gaḍa) dhanvadurgaṃ mahīdurgamabdurgaṃ vārkṣameva ca . nṛdurgaṃ giridurgaṃ vā samāśritya vaset puram manuḥ .

abdaivata tri° āpodaivatānyasya . 1 jaladevatāke mantrabhede udittṛcā vāruṇena tṛcenābdaivatena ca manuḥ snānamabdaivatairmantrairmārjanaṃ prāṇasaṃyama iti yā° . sa ca mantraḥ āpohi ṣṭhā mayobhuva ityādistṛcātmakaḥ . ya° 11, 50, 51, 52 . 2 jaladevatāke pūrbāṣāḍhānakṣatre ca .

abdhi pu° āpo dhīyante'smin dhā--ādhāre ki upa° sa° . 1 sarovare 2 samudre ca sa ca jambūdvīpapūrbāparādivartitā bhedena caturvidhaḥ yathoktaṃ bhāgavate tatra caturdhā vibhajyamānācaturbhirnābhamiśvaturdiśamabhiṣyandantī nadanadīpatimevābhiniviśati, sītālakanandāvaṅkurbhadreti . sītā tu brahmasadanāt keśarācalādiśikharebhyo'dho'dhaḥprasavantī gandhamādanamūrdhvasu patitvāntareṇa bhadrāśvaṃ varṣaṃ prācyāṃ diśi kṣāra samudramabhipraviśati . evaṃ mālyavacchikharānniṣpatantī tata uparatavegā ketumālamabhivaṅkṣu pratīcyāṃ diśi saṃritpatiṃ praviśati . bhadrā cottaratomeruśikharato nipatitā giri śikharādgiriśikharamatihāya śṛṅgavataḥ śṛṅgādavasyandamānā uttarāṃstu kurūnabhita udocyāṃ diśi lavaṇārṇavaṃ praviśati . tathaivālakanandā dakṣiṇena brahmasadanādbahūni girikūṭāni atikramya hemakūṭahimakūṭānyatiramasaraṃhasāluṭhantī bhāratamabhivarṣaṃ dakṣiṇasyāṃ diśi lavaṇajalaghimabhipraviśati ata eva tatasaṃkhyātulyasaṃkhyākacatuḥsaṃkhyābodhakatā'sya . pañca pañcayugaṣaṭkalocanadvyabdhiṣaḍguṇamitā 64226255 gurormatā . khāṣṭābdayo (480)'ṣṭākṣagajeṣudigdvipadvipābdhayaḥ 488105858, iti ca si° śi° . saptadvīpāntarālastha lavaṇādibhedāt saptavidho'pi yathoktaṃ si° śi° bhūmeradhe kṣārasindhorudaksthaṃ jambūdvīpaṃ prāhurācāryavaryāḥ . ardhe'nyasmin dvīpaṣaṭkasya yāmye kṣārakṣīrādyambughīnāṃ niveśaḥ . lavaṇajaladhirādau dugdhasindhuśca tasmādamṛtama mṛtaraśmiḥ śrīśca yasmādbabhūva . mahitacaraṇapadmaḥ padmajanmādidevairvasati sakalavāso vāsudevaśca yatra . dadhno ghṛtasyekṣurasasya tasmānmadyasya ca svādujalasya cāntyaḥ . svādūdakāntarbaḍavānalo'sau pātālalokāḥ pṛthivīpuṭāni . teṣāñca dvīpadvayāntarālasthitimūlam abdhadvīpāśabde dṛśyam tena tatsaṃkhyātulyasaptasaṃkhyake'pyasya kvacit pravṛttiḥ ataeva saptadvīpetyarthe abdidvīpeti prayuktam . caturaḥ sapta vāmbudhīn vāgbhaṭālaṅkāraḥ .

abdhikapha pu° abdheḥ samudrasya kapha iva . samudraphene .

abdhija 00 abdhau jāyate jana--ḍa 7 ta° . 1 candre 2 śaṅkhe 3 samudrajātamātre tri° 4 lakṣmyāṃ strī . 5 aśvinīkumārayoḥ dvi° va° . eteṣāñca samudrajātatvāttathātvam .

abdhidvīpā strī abdhisaṃkhyātā lavaṇādisaptasaṃkhyātā dvopā asyāḥ . jambūprabhṛtisaptadvīpavatyām pṛthivyām . śākaṃ tataḥ śālmalamatra kauśaṃ krauñcaṃ ca gomedakapuṣakare ca . dvayordvayorantaramekamekaṃ samudrayordvīpamudāharanti si° śi° .

abdhinagarī strī abdhī tatsamīpe nagarī . dvārakāyāṃ tasyāḥ samudrasannikṛṣṭatyāt samudrotsṛṣṭabhūmau racitatvācca tathātvam yathā iyaṃ dvāravatī nāma pṛthivyāṃ nirmitā mayā bhaviṣyati purī ramyā śakrasyevāmarāvatī tyupakramya yadīcchet sāgaraḥ kiñcidutsraṣṭumiha toyarāṭ . tataḥ svāyatalakṣaṇyā purī syāt puruṣottama . evamuktastataḥ kṛṣṇaḥ drāgeva kṛtaniścayaḥ . sāgaraṃ saritāṃ nāthamuvāca vadatāṃvaraḥ . samudra! daśa ca dve ca yojanāni jalāśaye . pratisaṃhriyatāmātmā yadyasti mayi mānyatā . avakāśe tvayā datte purīyaṃ māmakaṃ balam . paryāptaviṣayārāmā samagraṃ vipahiṣyati tataḥ kṛṣṇasya vacanaṃ śrutvā nadanadīpatiḥ . sa mārutena yogena utsasarja jalāśayam . iti harivaṃśaḥ .

abdhinavanītaka pu° abdhertavatītamiva kāyati prakāśate kai--ka . candre--ga° ra° tasya kṣīrasāratulyatvāt tathātvam .

abdhiphena pu° 6 ta° . samudraphene .

abdhimaṇḍūkī strī abdhiṃ maṇḍayati maṇḍa--ūka gaurā° ṅīṣ 6 ta° . muktāsādhane śuktau .

abdhiśaya pu° abdhau śete śī--ac 7 ta° . samudrasthavaṭapatraśayyāyām ahau vā śayyāyāṃ śāyini viṣṇau . khaṇḍapralayamupakramya tatastaṃ mārutaṃ ghoraṃ svayambhūrmanujādhipa! . ādiḥpadmālayodevaḥ pītvā svapiti bhārata! . tasminnevārṇave ghore ityupakramya .. tataḥ kadācit paśyāmi tasmin salilasañcaye . nyagrodhaṃ sumahāntaṃvai viśālaṃ pṛthivīpate! . śākhāyāṃ tasya vṛkṣasya vistorṇāyāṃ narādhipa! . paryaṅke pṛyivīpāla! vismayaḥ sumahānabhūt . kayaṃ tvayaṃ śiśuḥśete loke nāśamupāgate bhā° va° mārka° pa° 1883 devīmāhātmye tu ekārṇave'hiśayane yoganidrāmupāgata ityahiśayanatvamuktam .

abdhyagni pu° abdhau sthito'gniḥ . vaḍavānale tatkathā aurvaśabde dṛśyā . abdhidahanādayo'pyatra .

abbhakṣa pu° apo bhakṣayati bhakṣa--aṇ upa° sa° . 1 sarpabhede 2 jalamātrāhāre tri° . abbhakṣo vāyubhakṣaśca upavāsa parastata iti purā° .

abbhra(bhra) na° apobibhartika abhra gatau-ac vā vā dvitvam . 1 meghe a(bhrā)babhrāṇi vibhrāṇamumāṅgasaṅgeti māghaḥ . 2 meghanāmāyāṃ mustāyām, (ābha) 3 dhātubhede ca . meghanulyākāratvāttasya tathātvam . 4 meghādhāre ākāśe na° .

abbhraṃ(bhraṃ)liha pu° abbhraṃ(bhraṃ) leḍhi spṛśati liha--khaś mum ca . uccaśikhare abbhraṃlihāgraṃ ravimārgabhaṅgamiti bhaṭṭiḥ . abbhraṃlihāni lilihe navapallavānīti māghaḥ .

abbhra(bhra)ka pu° abbhra(bhra)miva kāyati rājate kai--ka . (āma) ghātubhede . meghatulyākaratvāttasya tathātvam .

abbhra(bhra)ṅkaṣa tri° a(bbhraṃ)bhraṃ meghaṃ kaṣati śoṣayati kaṣa--khac mum ca . 1 vāyau . 2 atyucce tri° .

abbhra(bhra)puṣpa na° ababhra(bhra)sya puṣpamiṣa śubhratvāt kāryatvācca . 1 jale . ababhra(bhra)miva puṣpamasya ba° . 2 vetasavṛkṣe pu° .

abbhra(bhra)mātaṅga pu° ababhrā(bhrā)dhipaḥ mātaṅgaḥ śā° ta° . airāvate gaje tasya meghanāyakatvāttathātvam .

abbhra(bhra)mu strī abbhre(bhre) abbhrā(bhrā)dhipe airāvate māti mā--ḍu . airāvatasya yoṣiti pūrbadigdhastinyām .

abbhra(bhra)muvallabha pu° abbhra(bhra)moḥ vallabhaḥ 6 ta° . airāvate gaje . abbhra(bhra)--mupatyādayo'pyatra .

abbhra(bhra)roham pu° abbhrā(bhrā)t tacchabdāt rohati ruhaasun . vaidūryamaṇau tasya hi meghaśabdādudbhava iti prasiddham vidūrabhūmirnavameghaśabdādudbhinnayā ratna śalakayeva ku° varṇitam

abbhro(bhro)ttha na° a(vabhra)bhrāt tannigharṣaṇāduttiṣṭhati ud + sthā--ka . 1 vajre 2 vidyudagnau pu° a(bhra)bbhrajādayo'pyatra .

abbhri(bhri) strī abhra gatau in vā dvitvam . kāṣṭhavuddāle naukāmalāpakarṣake kāṣṭhamaye kuddāle .

abbhri(bhri)ya tri° abbhre(bhre)bhavaḥ va . meghabhave .

abrahmacarya na° virodhe na° ta° . 1 brahmacaryaviroghini strīsaṃbhogādau brahmacaryaṃ ca strīsmaraṇādi tacca brahmacaryaśabde vakṣyate . na° ba° . 2 brahmacaryarahite tri° .

abrahmaṇya na° bramaṇi brāhmaṇocitakarmaṇi ahiṃsādau sādhu yat virodhe na° ta° . 1 brahmakarmaṇyasādhau 2 hiṃsādau tathātvena nodanaviṣaye 3 vacane ca tathā hi ayaṃ na vadhya iti kayane hina hiṃsyate . hiṃsā ca brahmakarmaṇi na sādhuḥ ityatastasya tathātvam etacca prāyeṇa nāṭyoktāveva prayujyate bho abrahmaṇyamabrahmaṇyaṃ vartate nāṭakam . kvacidanyatrāpi athaitya yoganandasya vyāḍinā kranditaṃ puraḥ . abrahmaṇyamanutkrāntajīvo yogasthitodvijaḥ vṛhatkathāsāraḥ .

abrāhmaṇa pu° aprāśastye na° ta° . 1 apraśastabrāhmaṇe samamabrāhmaṇedānaṃ dviguṇaṃ brāhmaṇabruve iti purā° abrāhmaṇāśca ṣaṭ smṛtau darśitāḥ . abrāhmaṇāstu ṣaṭproktā ṛṣiṇā tattvavādinā . ādyo rājabhṛtasteṣāṃ dvitīyaḥ krayavikraya tṛtīyo bahuyājyaḥsyāccaturtho grāmayājakaḥ . pañcamastu vṛtasteṣāṃ grāmasya nagarasya ca . anāgatāntu yaḥ pūrbāṃ sādityāṃ caiva paścimām . nopāsīta dvijaḥ sandhyāṃ sa ṣaṣṭho'brāhmaṇaḥ smṛtaḥ ā° ta° śātā° . evamanye'ṣi smṛtyuktāveditavyāḥ . 2 brāhmaṇasadṛśe kṣatriyādau bhaṭṭadaivajñādau ca abrāhmaṇādadhyayanamāpatkāle vidhīyate . anuvrajyā ca śuśrūṣā yāvadadhyayanaṃ guroḥ manuḥ . bhede na° ta° 3 brāhmaṇabhinne śūdādau ca naitadabrāhmaṇovaktumarhati samidhamāhara upa tvā neṣye iti chā° u° .

abrūkṛta na° na bruve kṛtam . 1 kathanāya pratirodhake saniṣṭhīve ambūkṛte abrūkṛtamāha naddhaṃ duṣṭam iti śrutiḥ .

abliṅga tri° apāṃ liṅgaṃ bodhanasāmarthyaṃ yatra . jalarūpārtha prakāśasāmarthyayukte ya° paṭhite 11, 50 51, 52 apohiṣṭhā ityādike tṛce abdaivate mantre kasya nūnamityādi pañcadaśarcātmake ca tacca ṛ° 1 maṇḍale caturviśam sūktam .

abhakta tri° bhaja--sevāyāṃ vibhāge ca kartari karmaṇi vā kta na° ta° . 1 asevake . bhaktamabhaktamavovyantaḥ iti ṛ° 1, 127, 5 . 2 apṛthakkṛte ca .

abhakti strī abhāve na° ta° . 1 bhaktyabhāve . na° va° . 2 bhaktihīne tri° .

abhakṣaṇa na° abhāve na° ta° . 1 bhakṣaṇābhāve 2 bhakṣaṇanivṛttau ca . paurṇamāsyantamāghe ca mūlakānāmabhakṣaṇamiti ma° ta° .

abhakṣya tri° bhakṣitumayogyaṃ smṛtiniṣiddhitvāt . 1 smṛtiniṣiddhabhakṣaṇe laśunādau abhakṣyatvañca vastusvabhāvakṛtaṃ, kālakṛtaṃ, deśādinimittakṛtaṃ, dravyāntarayogakṛtaṃ, svāmiviśeṣakṛtaṃ, caṇḍālādrisparśadarśanādidoṣakṛtam, pātraviśeṣapākādikṛtam, adhikāriviśeṣakṛtañceti tattadupādhikṛtam, tatra keṣāñcit nañādinā keṣāñcicca tattadbhakṣaṇe prāyaścittopadeśenā bhakṣyatvaṃ smṛtyādābuktam . abhakṣyāṇi ca śrutyādau darśitāni na kalañjaṃ bhakṣayenna laśunaṃ na palāṇḍumiti śrutiḥ laśunaṃ gṛñjanaṃ caiva palāṇḍuṃ kavakāni ca abhakṣyāṇi dvijātīnāmamedhyaprabhavāni ca manuḥ . . kavakāni chatrākāḥ amedhyaprabhavāni viṣṭhādijātāni . palāṇḍusadṛśaṃ yata tu gandhavarṇarasādibhiḥ . abhojyaṃ tadbhavet sarvamiti laśunādiṣu ye tulyā gandhavarṇarasādibhiḥ . abhakṣyāste dvijātīnām iti ca deva° . laśunapalāṇḍugṛñjanakarañjakipākakumbhībhakṣaṇe dvādaśarātraṃ payaḥ pibet śaṅkhaḥ lohitān vṛkṣaniryāsān vraścanaprabhavāṃstathā . śeluṃ gavyañca peyūṣaṃ prayatnena vivarjayet manuḥ śeluṃ bahuvāraphalaṃ gosambandhi peyūṣaṃ navaprasūtāyāḥ goḥ agnisaṃyogāt kaṭhinībhūtaṃ kṣīram . vṛthākṛṣarasaṃyāvaṃ pāyasāpūpameva ca anupākṛtamāṃsāni devānnāpi havīṃvi ca manuḥ . vṛthā devatādyanuddeśena ātmārthaṃ yat pacyate tat . tilataṇḍulasaṃpakvaḥ kṛśaraḥ so'bhidhīyate iti chā° pa° uktaḥ kṛśaraḥ, saṃyāvaḥ ghṛtakṣīraguḍagodhūmacūrṇamayaḥ piṣṭakabhedaḥ . anupākṛtāni mantrairasaṃskṛtapaśumāṃsāni . devānnāni devārthaṃ kalpitāni prāk homāt nādyāni . vṛthāmāṃsañca nāśnīyāt pitṛdevādivarjitam smṛtiḥ na tadaśnīyādyaddevapitṛmanuṣyārthanna kuryāt śaṅkhali° . vṛthā sāṃsaṃ na bhoktavyaṃ bhoktavyaṃ śrāddhakarmaṇi anyathā bhakṣayan vipraḥ prājāpatyaṃ samācaret chāga° . asyāpavādaḥ bhakṣayannapi māṃsāni śeṣabhījī na duṣyati auṣadhārthamaśaktau vā niyogāt yajñakāraṇāt devalaḥ, rogī niyuktovidhinā hutaṃ vipramataṃ tathā . māṃsamadyāccaturdhaiṣā parisaṃkhyā prakīrtitā vṛha° . manurapi krītvā svayaṃ vāpyutpādya paropakṛtameva vā arcayitvā pitṝn devān khādanmāṃsaṃ na duṣyati anyatra doṣamāha sa eva ato'nyathā tu yo'śnīyāt vidhiṃ hitvā piśācavat . yāvanti paśuromāṇi tāvat prāpnoti sānvayam . prokṣitaṃ bhakṣayenmāṃsaṃ brāhmaṇānāñca kāmyayā yathāvighi niyuktantu prāṇānāmeva cātyaye iti ca manuḥ . brahmaṇakāmyayā tu sakṛdeva bhakṣyam makṣayet prokṣitaṃ māṃsaṃ sakṛd brāhmaṇakāmyayā daive niyuktaṃ śrāddhe vā niyame tu vivargayediti yamokteḥ niyamaḥ māṃsabhojananivṛttisaṃkalpaḥ sa ca vratabhedaḥ . māṃsaṃ nāśnīyāt tadvratam saṃvatsaraṃ veti chā° upa° ityādikaḥ . ataeva vihita māṃsavivarjane eva manunā phalādhikyaṃ darśitam yo bandhana badhakleśān prāṇināṃ na cikīrṣati sa sarvasya hitaprepsuḥ sukhamatyantamaśnute . yaddhyāyati yatkurute dhṛtiṃ vā yāti yatra ca . tadavāpnotyayatnena yo hinasti na kiñcana iti varṣe varṣe'ścamedhena yo yajeta śataṃ samāḥ . māṃsāni° ca na khādedyastayoḥ puṇyaphalaṃ samam .. phalamūlāśanai rmecyairmunyannānāñca bhojanaiḥ na tat phalamavāpnoti yanmāṃsa parivarjanāt . ataeva manunā na māṃsabhakṣaṇe doṣo na madye na ca maithune pravṛttireṣā bhūtānāṃ nivṛttistu mahāphalā ityaniṣiddhamāṃsavarjanasya mahāphalatoktā . māṃsabhakṣaṇe na doṣaityādikaṃ tu daivādikarmādau anujñātamāṃsādidoṣābhāvaparam na tu ninditamāṃsabhojane'pi doṣābhāvaparaṃ tasya svenaiva duṣṭatvābhidhānāt tathā ca svoktavihitamāṃsabhakṣaṇe sautrāmaṇyāṃ surāṃ pibediti śrutyukte madyapāne, na kāñcana pariharettadavratamityādi śrutyukte bhaithune ca na doṣaḥ . teṣāmeva tyāge mahāphalatvam . ata eva kuryāt ghṛtapaśuṃ saṅge kuryāt piṣṭapaśuṃ tathe tyanena sati saṅge (yajñādiphalakāmanāyām) piṣṭapaśunaiva taṃ sampādayediti tenaivoktam adhikaṃ piṣṭapaśuśabde vakṣyate . rogiṇā bhakṣaṇe'pi viśeṣaḥ brāhmaṇānujñayā bhakṣyamuktaṃ māṃsañca rogibhiḥ . mātāpitṛbhyāṃ saṃbhuktaṃ śeṣaṃ vā brahmacāriṇaḥ punaḥ praśāntarogeṇa kartavyamadhikaṃ bratam brahmapu° . agamyāgamane caiva madyagomāṃsabhakṣaṇe śuddhyai cāndrāyaṇaṃ kuryāt parāśa° gāmaśvaṃ kuñjaroṣṭrau ca sarvān pañcanakhāṃstathā . kravyādaṃ kukkuṭaṃ grāmyam bhuktvā saṃvatsaraṃ vratam śaṅkhaḥ . pañcanakhāśca śaśādibhinnāḥ . śaśakaḥ śalvakī godhā khaḍgī kūrmaśca pañcamaḥ . bhakṣyān pañcanakheṣvāhuriti manūkteḥ . viḍvarāhagrāmakukkuṭanaragomāṃsabhakṣaṇeṣu sarveṣveva dvijānāṃ prāyaścittānte bhūyaḥ saṃskāraṃ kuryāt viṣṇuḥ haṃsaṃ madgūṃ ca kākolaṃ kākaṃ vā khañcarīṭakam . matsyādāṃśca tathā matsyān balākāṃ śukasārike . cakravākaṃ plavaṃ kaulaṃ maṇḍūkaṃ bhujagaṃ tathā . māsamekaṃ vrataṃ kuryāt bhūyaśca tanna bhakṣayediti śaṅkhaḥ . matsyādaḥ pāṭhīnavyatiriktaḥ pāṭhīnarohitāvādyau niyuktau daivapaitrayoḥ manunā tasya vidhānāt . kalaviṅgahaṃsamadgucakravākarajjubālasārasadātyūhaśukasārikā bhāsacāṣakākavalākākokilakhañjarīṭāśane trirātramupavaset viṣṇuḥ . cāṣāṃśca raktapādāṃśca saunaṃ vallūrameva ca matsyāṃstu kāmato jagdhvā sopavāsastryahaṃ vaset manuḥ . sūnā badhyasthānaṃ tatra bhavat saunam vallūraṃ śuṣkamāṃsam . kravyādān śakunīn sarvān ṭiṭṭibhañca vivarjayet kalaviṅgaṃ plavaṃ haṃsaṃ cakrāṅgaṃ grāmakakkuṭam sārasaṃ rajjubālañca dātyūhaṃ śukasārike . pratudān jalāpādāṃśca krauñcāṃśca nakha viṣkirān . nimajjataśca matsyādān saunaṃ vallūrameva ca vakañcaiva valākāñca kākolaṃ khañjarīṭakam matsyāṅkān viḍvarāhāṃśca matsyāneva ca sarvaśaḥ iti manuḥ . matsyabhede daivādāvavādamāha manuḥ pāṭhīnarohitāvādyau niyuktau havyakavyayoḥ . rājīvasiṃhatuṇḍāṃśca saśalkāṃścaiva sarvaśaḥ abhakṣyaṃ bhakṣyeṣvajāmahiṣīkṣīraṃ vivarjayet pañcanakhamatsyavarāhamāṃsāni ceti viṣṇuḥ . matsyakarkaṭaśambūkaśaṅkhaśuktikapardakān pītvā navodakañcaiva pañcagavyena śudhyati hārī° kṛmikīṭapipīlikājalaukāpataṅgāsthiprāśane gomūtragomayāhārastrirātreṇa prayatobhavet hārī° keśamakṣikārudhiraprāśane āmamāṃsakṛmibhakṣaṇe ityupakramya trirātropavāsaṃ ghṛtaprāśanañca kuryāta śaṅkhali° . bhakṣyāṇāmapyāmamāṃsarudhiraprāśane tu pañcagavyam hārī° . nakhakeśarudhiraprāśane sadyaḥ snānaṃ ghṛtakuśahiraṇyodakaprāśanañca budhaḥ ajāvikamahiṣamṛgāṇām māṃsabhakṣaṇe keśarudhiraprāśane ca buddhipūrbe trirātram baudhā° bhakṣyamāṃsakasyāpi kvacidaṃśe niṣiddhatā pṛṣṭhamāṃsaṃ garbhaśayyāṃ śuṣkamāṃsamathāpi vā . bhūmerantargataṃ kṛtvā mṛdbhiścāgālitaṃ ca yat . pakvaṃ māṃsamṛjīṣantu prayatnānna ca bhakṣayet . pramādabhakṣitairebhirvane vāsaṃ vasedahaḥ bra° pu° . ṛjīṣaṃ piṣṭapacanabhāṇḍaṃ tatra pakvam . vyaktiviśeṣe sarvamāṃsānāmabhakṣyatā na bhakṣyaṃ yatinā māṃsaṃ kadācittu mumūrṣuṇā bra° pu° . strīṇāntu sarvathā māṃsaniṣadhamāha bhāgavatam ye tviha ṣai puruṣāḥ puruṣamedhena yajante yāśca striyo nṛpaśūt khādanti tāṃśca tāśca te paśavaḥ iha ye nihatā yamasadane yātayanto rakṣogaṇāḥ saunikā iva svadhitināvadāyāsṛk pibanti iti . kārtikādau tu sarvathā māṃsādiniṣedhaḥ . na matsyaṃ bhakṣayenmāṃsaṃna kaurmaṃ nānyadeva hi . caṇḍālo jāyate rājan! kārtike māṃsabhakṣaṇāt ā° ta° nā° pu° . kaumudantu viśeṣeṇa śuklapakṣaṃ narādhipa! . varjayet sarvamāṃsāni dharmastatra vidhīyate . ekādaśyādiṣu tathā tāsu pañcasu rātriṣu ityupakramya varjitavyā tathā hiṃsā māṃsabhakṣaṇameva ca brahmapu° . niṣpābān rājamāṣāṃśca supte deve janārdane yo bhakṣayati rājendra! caṇḍālādadhikohi saḥ . kārtike tu viśeṣeṇa rājamāṣāṃśca varjayet . niṣpāvān muniśārdūla . yāvadāhūtanārakī . kadambāni paṭolāni vṛntākasahitāni ca . na tyajan kārtike māse yāvadāhūtanārakī . etāni bhakṣayedyastu supte deve janārdane . śatajanmārjitaṃ puṇyaṃ dahyate nātra saṃśayaḥ ma° ta° brahma pu° . niṣpāvaḥ śveta śimbī . kadambāni kadambaphalānīti kalambīti vā ma° ta° raghu° . tithiviśeṣeṣu māṃsādīnāmabhakṣyatā strītailamāṃsasaṃbhogī parbasveteṣu mānavaḥ vinmūtrabhojanaṃ nāma narakaṃ pratipadyate iti vi° pu° . ṣaṣṭhyaṣṭabhī pañcadaśī ubhe pakṣe caturdaśī . atra sannihitaṃ pāpaṃ taile māṃse bhage kṣure smṛtiḥ mattakruddhāturāṇāñca na bhuñjīta kadācana . keśakīṭāvapannañcapadā spṛṣṭañca kāmataḥ . bhrūṇaghnāvekṣitaṃ caiva saṃspṛṣṭañcāpyudakyayā . patattriṇāvalīḍhañcaśunā saṃspṛṣṭameva ca . gavā cānnamupāghrātaṃ ghuṣṭānnañca viśeṣataḥ . gaṇānnaṃ gaṇikānnañca viduṣā ca jugupsitam . stenagāyanayoścaiva takṣṇovārdhuṣikasya ca . dīkṣitasya kadaryasya baddhasya nigaḍasya ca . abhiśastasya ṣaṇḍasya puṃścalyā dāmbhikasya ca . cikitsakasya mṛgayoḥ krūrasyocchiṣṭabhojinaḥ . ugrānnaṃ sūtikānnañca paryācāntamanirdaśam . śuktaṃ paryuṣitaṃ caiva śūdrocchiṣṭaṃ tathaiva ca . anarcitaṃ vṛthāmāṃsamavīrāyāśca yoṣitaḥ . dviṣadannaṃ nagaryannam patitānnamavakṣutam . piśunānṛtinoścānnaṃ kratuvikrayiṇastathā . śailūṣatunnavāyānnaṃ kṛtaghnasyānnameva ca . karmārasya niṣādasya raṅgāvatārakasya ca . suvarṇakarturveṇasya śastravikrayiṇastathā śvavatāṃ śauṇḍakināñca celanirṇejakasya ca . rajakasya nṛśaṃsasya yasya copapatirgṛhe . mṛṣyanti ye copapatiṃ strījitānāñca sarvaśaḥ . anirdaśañca pretānnamatuṣṭikarameva ca . rājānnaṃ teja ādatte śūdrānnaṃ brahma varcasam . āyuḥ suvarṇakārānnaṃ yaśaścarmāvakartinaḥ . kārukānnaṃ prajā hanti balaṃ nirṇejakasya ca . gaṇānnaṃ gaṇikānnaṃ ca lokebhyaḥ parikṛntati . pūyaṃ cikitsakasyānnaṃ puṃścalyāstvannamindriyam . viṣṭhā vārdhaṣikasyānnaṃ śastravikrayiṇomalam . bhuktvā cānyatamasyānnamamatyā kṣapaṇaṃ tryaham . matyā bhuktvā caret kṛcchaṃretoviṇmūtrameva ca . nādyāt śūdrasya pakvānnaṃ vidvānaśrāddhinodvijaḥ . ādadītāmamevāsmāda vṛttāvekarātrikam manuḥ . keśakīṭāvapannaṃ keśakīṭaiḥ saha pakvam . ghuṣṭānnaṃ kebhoktāraḥ ityuktvā satrādau yadannaṃ dīyate tat . gaṇānnaṃ bahubhirmilitvā yadbhojyaṃ kriyate tata . dīkṣitasya dīkṣaṇīyayāgānantaramā yajñasamāpteḥ annamabhakṣyam . baddhasya rajvādinā . nigaḍasya arśa° ā° ac nigaḍavataḥ nigaḍabaddhvasyetyarthaḥ . sūtikānnaṃ sūtikābhakṣaṇamuddiśya yat pakvaṃ tatkulajairapi na bhakṣyam . paryācāntam ekapaṅktistheṣu bahuṣu bhuñjāneṣu yadi kaścidācamanaṃ karoti tadā tatpaṅktyupaviṣṭānāṃ tadannamabhakṣyam . anirdaśaṃ jananāśaucino'nnaṃ tenānirdaśāhaṃ pretānnamityanena na paunaruktyam . sūtake tu yadā vipro brahmacārī viśeṣataḥ . pibet pānīyamajñānāt samaśnīyāt spṛśeta vā . pānīyapāne kurvīta pañcagavyasya bhakṣaṇam trirātraṃ bhojane proktam śaṅkhaḥ . etaccobhayāśaucaparam śruktaṃ yanmadhuraṃ kālavaśādamlatāṃ gatamamla ñcātyantāmlatām . śukteṣuṃdadhi tajjātañca bhakṣyam dadhi śukteṣu bhoktavyaṃ sarvañca dadhisambhavamiti manūkteḥ . tadapi guḍādidravyamiśraṇe'bhakṣyameva guḍādidravyasaṃyuktaṃ varjyaṃ paryuṣitaṃ dadhi . tathaiva yāvakādīni manthādicaritānyapi yamokteḥ . saguḍaṃ maricāktaṃ ca tathā paryuṣitaṃ dadhi jīrṇatakramapeyañca naṣṭasvādañca kenacit . pramādabhakṣitairebhirvane pakṣavrataṃ caret smṛteśca yaṃvagodhūmavarjaṃ gavyavikāraṃ snehāktaṃ cakruṣābhavaṃ varjayitvā paryuṣitaṃ prāśyopavaset tathā dadhivarjaṃ sarvaśuktāni viṣṇuḥ . kevalāni ca śuktāni tathā paryuṣitāni ca . ṛjīṣapakvaṃ bhuktvā tu trirātraṃ tuvratī bhavet śaṅkhaḥ . cukruṣā vyañjanabhedaḥ . apūpāśca karambhāśca dhānā vaṭakaśaktavaḥ . śākaṃ māṃsamapūpañca sūpaṃ kṛṣarameva ca . yavāgūṃ pāyasañcaiva yaccānyat snehasaṃyutam sarvaṃ paryuṣitaṃ bhakṣet śuktaṃ tu parivarjayediti yamaḥ . avikāri bhavenmedhyamabhakṣyaṃ tadvikārakṛt paryuṣitaṃ rātryantaritam snehāktaṃ cedbhakṣyaṃ yathāha manuḥ . yatkiñcit snehasaṃyuktaṃ bhakṣyaṃ bhojyamagarhitam tatparyuṣitamapyādyaṃ haviḥ śeṣañca yadbhavediti cirasaṃsthitamapyādyaṃ susnehāktamapi dvijaiḥ . yabagodhūmajaṃ sarvaṃ payasāñcaiva vikriyeti ca anarcitaṃ nindayādharīkṛtam . avīrāyā niḥsambandhāyāḥ patiputrahīnāyāḥ sambandhityāstu pitrāmahyāderna doṣaḥ . nagaryannaṃ nagariṇo nagarādhipasyānnam nagarādhipateḥ śatroḥ piśunānṛtinostayeti bra° pu° aikavākyāt . avakṣutaṃ kṣavathusahitam . vṛttyanveṣī naṭānāntu sa tu śailūṣakaḥ smṛta iti ā° pu° uktaḥ śailūṣaḥ . tunnavāyakaḥ sūcīkarmakṛt, niṣādaḥ pratilomajavarṇasaṅkarabhedaḥ . raṅgāvatārakaḥ nṛtyasthāne gītavādyādinā tadanuguṇatāyāṃ prasaṅgī . veṇaḥ vaṃśavikārapātrādikartā . śvavān mṛgayādyarthaṃ kukkurapoṣaṇakṛt . śauṇḍikādayaśca tattaddhṛttibhājo dvijāḥ antyajānāṃ guruprāyaścittaśravaṇāt prā° vi° . śūdrānna śūdragṛhe na bhakṣyam . śūdraveśmani vipreṇakṣīraṃ vā yadi vā dadhi . nivṛttena na bhoktavyaṃ śūdrānnaṃ tadapi smṛtam . nivṛttena śūdrānnānnivṛtteneti ā° ta° raghu° yathā yatastato hyāpaḥ puddhiṃ yānti nadīṃ gatāḥ . śūdrādvipragṛheṣvannaṃ praviṣṭaṃ tu sadā śuci atriḥ . tena svagṛhāgatasyaiva śuddhatvaṃ tadgṛhagatasya śūdrānnatvamiti bhedaḥ . yaḥ śūdreṇa samāhūto bhojanaṃ kurute dvijaḥ . surāpīti sa vijñeyaḥ sarvadharmabhiṣakṛtaḥ . yaḥ śūdreṇābhyanujñātaḥ kuryādvā bhojanaṃ dvijaḥ . surāpīti sa vijñeyaḥ sarvadharmabahiṣkṛtaḥ vṛha° nā° . śūdrānnena tu bhuktena udarasthena yo mṛtaḥ . sa vai kharatvamuṣṭratvaṃ śūdratvaṃ vā'dhigacchati . śūdrānnaṃ brāhmaṇobhuktvā tathā raṅgāvatāriṇaḥ . cikitsakasya krūrasya tathā strīmṛgajīvinaḥ . caṇḍālānnaṃ bhūmipānnamajajīvyaśvajīvinām . śauṇḍikānnaṃ sūtikānnaṃ bhuktvā māsavratī bhavediti, śaṅkhaḥ . śūdrasyā'pi bhojyaviśeṣasya bhakṣyatāmāha sumantuḥ gorasañcaiva śaktūṃśca tailaṃ piṇyākameva ca . apūpān bhakṣayecchūdrāt yaccānyat payasā kṛtam . kandupakvaṃ tailapakkaṃ pāyasaṃ dadhi śaktavaḥ etānyaśūdrānnabhujāṃ bhojyāni manurabravīditi hārītaḥ . rajake caivaśailūṣe veṇucarmopajīvini . eteṣāṃ yastu bhuñjīta dvijaścāndrāyaṇaṃ caret āpa° . antyajānnaṃ yadā bhuṅkte śūdro mohāt kadāvana ekarātroṣitobhūtvā dānaṃ dattvā viśudhyati saṃvartaḥ abhiśastapatitapaunarbhavabhrūṃṇahapuścalyaśuciśastrakāratailikacākrikadhvajisuvarṇakāralekhyakaśaṇḍatunnavāyakabandhakagaṇikānnāni ca na bhojyāni śaukarikavyādhaniṣādarajaka varuḍakaivartacarmakārā abhojyānnā apratigrāhyāśca suma° . patitānāṃ gṛhaṃ gatvā bhuktvā ca pratigṛhya ca māsopavāsaṃ kurvīta vṛha° cāṇḍālapatitānnabhojaneṣu tataḥ punarupanayanam vasi° . patitadravyamādāya bhuṅkte ca brāhmaṇaḥ kvacit . kṛtvā tasya samutsargaṃ yatikṛcchraṃ careddvijaḥ uśa° . caṇḍālacākrikalohakāraghāṇṭhikānnabhojane trirātrasupavaset hārotaḥ cākriko vṛṣādicakreṇa tailaniṣpādanavṛttiḥ . ghāṇṭhikaḥ devaghaṇṭāvādakaḥ . dhvajibaṇikkirīṭivārdhuṣikānnabhojane pañcarātram hārītaḥ . dhvajī śauṇḍikavṛttiḥ baṇik śilpopajīvī . kirīṭī baṇigbhedaḥ . bhagavṛttipuṃścalīveśyānnabhojane saptarātram duṣkṛtigaradataskarānnabhojane daśarātram pravrajitagaṇoddiṣṭānnabhojane daśarātraṃ tāmrakāṃsyasīsakakāravyādhitatakṣakānnabhojane taptakṛcchraṃ brāhmaṇavṛttighnabadhabandhopaghātavṛttyannabhojane ca saṅkīrṇānnabhojane ca asaskṛtāvajñāsaroṣavismayānnabhojane ca hārī° . bhagavṛttirmethunaśulkena yasya vṛttiḥ garado viṣadātā vyādhijanakauṣadhadātā ca itare ye tvabhojyānnāsteṣāmannaṃ vigarhitam ajāvike māhiṣike kūṭe ca vṛṣalīpatau eteṣāṃ bhojanaṃ kṛtvā dvādaśāhaṃ payaḥpibet manuḥ . ajāviko'jāvibhyāṃ vṛttimān . māhiṣikaḥ mahiṣeṇa vṛttimān . kūṭaḥ anyanmanasi anyadvacasītyādirūpakapaṭavyavahārī bandhyā tu vṛṣalījñeyā vṛṣalī ca mṛtaprajā . aparā vṛṣalī jñeyā kumārī yā rajasvalā . uśa° uktā tasyāḥ śūdrāyāśca patiḥ viṣṇuḥ gaṇagaṇikāstenagāyakānnāni bhuktvā saptarātra payasā varteta takṣṇaścānnaṃ carmakartuśca vārdhuṣikakadaryasya dīkṣitabaddhanigaḍābhiśastānāñca puṃścalīdāmbhikacikitsakalubdhakakrūrocchiṣṭabhojināñca avīrāstrīsuvarṇakārasaṃsargapatitānāñca piśunānṛtavādināñca dharmasomavikrayiṇāñca śailūṣatunnavāyakṛtaghnarajakānāñca karmakāraniṣādaraṅgāvatāriveṇaśastravikrayiṇāñca śvajīviśauṇḍikatailikacelanirṇejakānāñca bhruṇaghnāvekṣitamudakyā saṃspṛṣṭaṃ patatriṇāvalīḍhaṃ śrunā saṃspṛṣṭaṃ gavā ghrātañca kāmataḥ padāspṛṣṭamavajñātañca mattakruddhāturāṇāñca anarcitaṃ vṛthā māṃsañca . yatra nāśnanti devāśca pitaraśca yathāvidhi . vṛthāpākaḥ parijñevaḥ tasya nādyāt kathañcana . vṛthāpākasya bhuñjānaḥ prāyaścittaṃ caret . navaṃ kṛṣarapūpādi pāyasaṃ madhusarpiṣī caṇḍālena śunā vāpi dṛṣṭaṃ havirayajñiyam . viḍālādibhirucchiṣṭaṃduṣṭamannaṃ vivarjayet anyatra hiraṇyodakasparśāditi śātā° . hiraṇyodakasparśasyevānnasya, tāpanādeḥ ghṛtādīnāṃ śuddhikaratvamāha saeva tāpanaṃ ghṛtatailānāṃ plāvanaṃ gorasasya ca antyānāṃ bhuktaśeṣastu bhakṣitoyairdvijātibhiḥ . cāndraṃ kṛcchaṃ tadardhaṃ vā uśanāḥ kāpālikānnabhoktṝṇāṃ tannārīgāmināṃ tathā . jñānāt kṛcchrābdamuddiṣṭam āpa° . antyāvasāyināmannamaśnīyādyastu kāmataḥ . śiśucāndrāyaṇaṃ kuryāditi aṅgi° . caṇḍālapatitādīnāmucchiṣṭasya ca bhakṣaṇe . dvijaḥ śudhyet parākeṇa aṅgi° . amedhyapatita cāṇḍālapukkaśarajasvalya'vadhūtakuṇikuṣṭhikunakhispṛṣṭāni bhuktvā kṛcchramācaret śaṅkhaḥ . amedhyaṃ madyabhāṇḍaviṇmūtraretanyādi . pukkaśaḥ kṣattriyāyāṃ śūdrājjātaḥ pratilomajaḥ varṇasaṅkaraḥ . kuṇiḥ svabhāvataḥ pāṇivikalaḥ . cāṇḍālapatitāmedhyakuṇapaiḥ kuṣṭhinā tathā udakyāsūtibhiḥ spṛṣṭaṃ bhuktvā māsaṃ vane vasediti bra° pu° . asthyādidūṣitānnañca bhuñjānastu yadā bhavet snātvārkamarcayitvā tu ghṛtaṃ prāśya viśudhyati bra° pu° patitādisparśe akṛtasnānāvāmannamātrasyābhakṣyatā mahāpātakisaṃsarge snānameva vidhīyate saṃspṛṣṭastu yadā bhuṅkte taptakṛcchraṃ samācaret snānārhako yadā snānamakṛtvāśnāti vai dvijaḥ . aho rātroṣitaḥ snātaḥ pañcagavyena śudhyati paiṭha° . keśakīṭāvapannañca strībhiḥ spṛṣṭaṃ tathaiva ca . sodakyāśūdrasaṃspṛṣṭaṃ pañcagavyena śudhyati jāvā° . strī bhinnajātistrī . keśakīṭādyupahatasya prokṣaṇādikaṃ kṛtvā bhakṣyameva . avakṣutaṃ keśapataṅgakīṭairudakyayā vā patitaiśca dṛṣṭam . alātamṛdbhasmahiraṇyatīyaiḥ saṃspṛṣṭamannaṃ manurāha bhojyam yamaḥ caṇḍālapatitāmedhyaiḥ kuṇapaiḥ kuṣṭinā tathā . brahmadhnasūtikīdakyākauleyakakuṭusvabhiḥ . dṛṣṭaṃ vā keśakīṭāktaṃ bhṛdbhasmakanakāmbubhiḥ śuddhamadyāt sahṛllekhaṃ prabhūtaṃ vyuṣṭateva ca brahmapu° . kauleyakaḥ kukkuraḥ kuṭumbī kukkuṭādi prāṇibhedaḥ tasyabahukuṭumbavattvāt . vyuṣṭaṃ paryuṣitam . etacca curataramabhyukṣya bhakṣyam atyantopahatasya tu tyajyataiva prā° vi° viśuddhamapi cāhāraṃ makṣīkākṛmijantubhiḥ . keśalomanakhairvāpi dūṣitaṃ parivarjayet deva° . tanmātramuddhṛtaṃ śuddhyet kaṭhinantu payodadhi . avilīnaṃ tathā caiva vilīnaṃ śrapaṇena tu śātā° nāśrotriyatate yajñe grāmayājihute tathā . striyā klīvena ca hute bhuñjīta vrāhmaṇaḥ kkacit . aślīlametat sādhūnāṃ yatra juhvatyamī haviḥ pratīpametaddevānāṃ tasmāttat parivarjayediti manuḥ . aśroyo'nadhītavedaḥ tena hutayajñe annamabhakṣyam . grāmayājī grāmajanānāṃ śrāddhapūjākārayitā ṛtvigbhāvena homasvastyayanakartā ca sa ca hotā yatra yajñe tadannamabhakṣyam . śrāddhaviśeṣānnasyābhakṣyatā cāndrāyaṇaṃ navaśrāddhe parākomāsike mataḥ . pakṣaśrāddhe'tikṛcchraḥ syāt ṣāṇmāse kṛcchraeva ca . ābdike kṛcchrapādaḥ syādekāhaḥ punarābdike aṅgiḥ° . pakṣaśrāddhaṃ traipakṣika śrāddham . navaśrāddhamekādaśāhādiśrāddham . hastādidatta dravyaviśeṣasyābhakṣyatā . hastadattāśca ye snehā lavaṇaṃ vyañjanāni ca dātāraṃ nopatiṣṭhettu bhoktā bhuṅkte ca kilviṣam . tasmāccāntaritaṃ deyaṃ parṇenātha tṛṇena vā . pradadyānna tu hastena nāyasena kadācana . āyasena tu pātreṇa yaṃdannantu pradīyate . bhoktā viṣṭhāsamaṃbhuṅkte dātā va narakaṃ brajet bhavi° pu° . mākṣikaṃ phāṇitaṃ śākaṃ gorasaṃ lavaṇaṃ ghṛtam . hastadattāni bhuktvā ca bhoktā sāntapanañcaret yamaḥ . ekena pāṇinā dattaṃ śūdrādattaṃ na bhakṣayet . ghṛtaṃ tailañca lavaṇaṃ pānīyaṃ pāyasaṃ tathā smṛtiḥ . vāgdaṣṭaṃ bhāvaduṣṭañca bhājane bhāvadūṣite bhuktvānnaṃ brāhmaṇaḥ paścāt trirātraṃ tu vratī bhavet śaṅkhaḥ . śūdrāṇāṃ bhājane bhuktvā bhuktvā vā bhinnabhājane . ahorātroṣitobhūtvā pañcagavyena śudhyati saba° . bhinnabhājanaṃ kāṃsyaparaṃ bhinnakāṃsye tu yo'śrīyādannaṃ snātvā japan dvijaḥ . gāyatryaṣṭasahasraṃ tu ekabhaktastataḥ śuciḥ baudhā° kāṃsyatvena viśeṣaṇāt . āpośanākaraṇebhojanasya niṣedhāt tadakṛtavatā dravyamātrasyābhakṣyatā . āpośānamakṛtvā tu bhuṅkteyo'nāpadi dvijaḥ . bhuñjānaścayadā vrūyāt gāyatryaṣṭaśataṃ japet . anācāntasya dravyamātrasyābhakṣyatā . anācāntaḥ pibedyastu bhakṣayedvāpi kiñcana . gāyatryaṣṭasahasraṃ tu japyaṃ kṛtvā viśudhyati . ācāmeccarbaṇe nityaṃ muktvā tāmbūlacarvaṇam dantalagnephalamūle bhuktasnehe tathaiva ca . tāmbūle cekṣudaṇḍe ca nocchiṣṭobhavati dvijaḥ jāvā° . kaṣāyakaṭutāmbūle bhuktasnehānulepane . madhuparke ca some ca nocchiṣṭaṃ manurabravīt laghubau° anācāntaḥ kaṣāyakaṭutāmbūlekṣuvyatiriktadravyaṃ sakṛdbhakṣayitvā dugdhamadhunārikelajalādikañca sakṛt pītvā aṣṭottarasahasrāvṛttāṃ gāyatrīṃ japet prā° vi° . yajñopavītarahitānāmannamātrasyābhakṣyatā . vinā yajñopavītena bhuṅkte tu brāhmaṇo yadi . snānaṃ kṛtvā japaṃ kṛtvā upavāsena śudhyati laghuhā° . amedhyadūṣitaphalānāmabhakṣyatā . mṛdvārikusumādīṃśca phalakandekṣumūlakān . viṇmūtradūṣitān prāśya kṛcchra tu pādataścaret sannikṛṣṭe'rdhameva syāt saṃva° . mṛdāderabhakṣyatā . aṅgulyā dantakāṣṭhañca pratyakṣalavaṇaṃ tathā . mṛttikābhakṣaṇañcaiva tulyaṃ gomāṃsabhakṣaṇaiḥ bhavi° pu° . atrāpavādaḥ . saindhabaṃ lavaṇañcaiva yacca sāmudrikaṃ bhavet pavitre parame hyete pratyakṣe api nityaśaḥ vāyupu° . bhuktvā tu kṣāralavaṇaṃ trirātraṃ tu vane vaset yamaḥ . mṛlloṣṭrakhādane ahorātramabhojanācchuddhiḥ śrā° ta° raghu° . naikomiṣṭānnamaśnīyāt vañcayitvā gṛhī sutān . dārān bhṛtyātithīṃścaiva tathāsambandhibāndhavān ityupakramya lālāpe narake ghore durgandheprāsyate naraḥ yamaḥ . payo'nuddhṛtasārañca bhakṣayeddadhi no niśi divase navanītañceti sarvaṃ tilamayaṃ nādyāt sāyaṃ śarmābhilāṣibhiḥ iti . nāśnīyāt sandhyayordvayoḥ iti ca kā° kha° . nātisauhityamācaret nātiprage nātisāyam naṃ niśīthe nacoṣasi manuḥ na dadhyuddhṛtasārañca bhakṣayeddadhi no niśi . nādyādātṛpti rātriṣu kāśī° kha° śrāddhaṃ kṛtvā paraśrāddhe yo'śnīyāt jñānavarjitaḥ . dātuḥ śrāddhaphalaṃ nāsti bhoktā kilviṣabhug bhavet yat veṣṭitaśirābhuṅkte yat bhuṅkte dakṣiṇāmukhaḥ sopānātkaśca yadbhuṅkte tadvai rakṣāṃsi bhuñjate, iti kā° kha° . yo gṛhītvā vivahāgniṃ gṛhastha iva manyate . annaṃ tasya na bhoktavyaṃ vṛthāpāko hi sa smṛtaḥ kā° kha° . pakṣe vā yadi māse yasya gehe'tti na dvijaḥ . bhuktvā durātmanastasya careccāndrāyaṇaṃ vratam kā° kha° agrāhyaṃ śivanirmālyaṃ patraṃ puṣpaṃ phalaṃ jalam ti° ta° pu° . yātudhānāḥ piśācāśca rākṣasāḥ krūrarūpiṇaḥ . haranti rasamannasya maṇḍalena vivarjitam kā° kha° . notsaṅge bhājanaṃ kṛtvā no pāṇau naiva karpaṭe . nāsane na ca śaṣyāyāṃ bhuñjīta na malārditaḥ kā° kha°  . nārikelodakaṃ kāṃsyetāmrapātre guḍastathā . surātulyaṃ bhavedetat tāmre gavyaṃ ghṛtaṃ vineti ā° ta° purā° . varjanīyaṃ sadā māghe mūlakaṃ madirāsama miti bra° pu° . sadā viprairiti vidhānapā° pāṭhaḥ . vaḍhaplakṣodumbaranīpadadhitthamātulaṅgāni na bhakṣayet hārī° dadhitthaḥ kapitthaḥ . kālāntare'pi dravyāntara niṣedhaḥ āmiṣaṃ cukraśākañca yobhuṅkte ca raverdine saptajanma bhavet kaṣṭhī daridraścopajāyate . strītailamāṃsasaṃbhogī parvasveteṣu vai pumān . viṇmūtrabhojanaṃ nāma narakaṃ pratipadyate vi° pu° . atha tithiviśeṣe dravyaviśeṣābhakṣyatāmāha smṛtau kuṣmāṇḍe cārthahāniḥ syāt vṛhatyāṃ na smareddharim . bahuśatruḥ paṭole syāt dhanahānistu mūlake . kalaṅkī jāyate vilve tiryakagyoniśca nimbake . tāle śarīranāśaḥsyānnārikele ca mūrkhatā . tumbī gomāṃsatulyā syāt kalambī gobadhātmikā . śimbī pāpakarī proktā pūtikā brahmaghātikā . vārtākau sutahāniḥ syāccirarogī ca māṣake . mahāpāpakaraṃ māṃsaṃ pratipadādiṣu varjayet ṣaṭ tri° . tatra saptamyāmeva tālaniṣedhādanyatra bhakṣaṇaṃ prāptam . ataḥ tālaṃ śvetāñca vārtākīṃ na khādedvaiṣṇavo naraḥ . ityanena tālamapi śvetaṃ niṣiddhaṃ sāhacaryeṇa śvetānuṣṭhaṅgāt . alāvūṃ vartulākārāṃ vārtākīṃ kundasannibhām ti° ta° pu° yadapi kusumbhaṃnālikāśākaṃ vṛntākaṃ pūtikāntathā . bhakṣayat patitastu syādapi yedāntagodvijaḥ ityuśanasā sāmānyato'bhihitam . tadapi śvetavṛntākaparam . tatra nālikāśvetakalambī . pūtikā dvādaśyāmadhikadolṣāya śūdraviṣayikāvā iti ti° ta° raghu° . kuṣmāṇḍaṃ 2 vṛhatīphalāṣu 3 lavaṇaṃ varjyaṃ 4 tilāmlaṃ tathā 5 tailaṃ 6 cāmalakaṃ 7 divaṃ pravasatā 8 śīrṣaṃ 9 kapālāntrakam 10 . 11 niṣpāvāśca 12 masūrikāphalamatho 13 vṛntāka saṃjñaṃ 14 madhu dyūtaṃ 15 strīgamanaṃ kramāt pratipadādiṣvevamāṣoḍaśa . ni° si° mu° dīpi° . śīrṣaṃ nārikelam kapālaṃ alābūḥ antrakaṃ paṭolam . 1 kuṣmāṇḍaṃ 2 vṛhatī 3 kṣāraṃ 4 mūlakaṃ 5 panasaṃ 6 phalam . 7 dhātrī 8 śiraḥ 9 kapālāntraṃ 10 11 nakha 12 carma 13 tilāni ca 14 kṣurakarmāṅganāsevāṃ 15 pratipadādiṣu varjayet ni° si° bhūpālaḥ . nakhaṃ śimbī carma masūrikā . ucchiṣṭasyānnamātrasyābhakṣyatā ucchiṣṭamagurorabhojyaṃ svocchiṣṭamucchiṣṭāhatañca śātā° . guruḥ pitrādiḥ . piturjyeṣṭhasya ca bhrāturucchiṣṭaṃ bhojyam, āpa° mātāpitṛbhyāṃ saṃbhuktaṃ śeṣaṃ vā brahmacāriṇaḥ bra° pu° . svamucchiṣṭantu yo bhuṅkte yo bhuṅktetyaktabhājane evaṃ vaivasvataḥ prāha bhuktvā cāndrāyaṇaṃ caret caturṛṣimatam . nāśnīyāt bhāryayā sārdhaṃ nāśnīyādutkaṭāsane manunā striyā saha bhojananiṣedhe'pi adhvani brāhmaṇyā striyā saha bhoktuṃśakyate . brāhmaṇyā hitayā sārdhaṃ kvacidbhuñjīta cādhvani . adhovarṇastriyā sārdhaṃ bhuktvā cāndrāyaṇaṃ caret bra° pu° . etadviṣaya eva brāhmaṇyā vā sahāśnoyāducchiṣṭaṃ na kayañcana . na tatra doṣaṃ manyante aṅgirāḥ . viḍālādyucchiṣṭasyābhakṣyatā . viḍālakākādyucchiṣṭaṃ jagdhvā śvana lasya ca . keśakīṭāpannañca pibet brahmasubarcalām manuḥ . dūṣitaṃ keśakīṭaiśca mārjārairmūṣikaistathā . makṣikāmaśakaścaiva trirātre viśudhyati . śvakākagobhirucchiṣṭabhakṣaṇetu dinatrayam manuḥ atrāpavādaḥ . devadroṇyāṃ vivāheṣu yajñeṣu prakṛteṣu ca kākaiḥ śvabhiśca saṃspṛṣṭamannaṃ tanna vivarjayet . tanmātramannamaddhatya śeṣaṃ saṃskāramarhati yamaḥ . saṃskāraśca ghanānāṃ prokṣaṇācchuddhiḥ dravāṇāmapi tāpanāt . saṃsparśāttu bhavecchuddhirapāṃ prāhurghṛtasya ca chāgasya mukhasaṃspṛṣṭaṃ śuci caiva hi tadbhavet yamaḥ . pakṣiśvāpadajagdhasya rasasyānnasya bhūyasaḥ . saṃskārarahitasyāpi bhojane pādakṛcchrakam viṣṇuḥ . kutsitaśūdrādipaṅktibhojananiṣedhāttatrānnamātrasyābhakṣyatā yastu paṅktiṣu bhuñjīta kutsitānāṃ viśeṣataḥ ahorātroṣitaḥ snātvā pañcagavyena śudhyati aṅgi° . apāṅkteyabrāhmaṇopaveśanena kutsitāsu . jalādinā paṅktibhedanamantareṇetyācāraḥ prā° vi° . brāhmaṇaḥ kṣatriyapaṅktyāmupaviśyāsaṃspṛśan yadā bhuṅktetadā naktamācaret . vaiśyapaṅktyāmekarātraṃ śūdrapaṅktyāṃ tryaha mācaret viṣṇuḥ . aninditapaṅktiṣvapi sahabhojane ekasyotthāne tadannasyābhakṣyatā ekapaṅktyupaviṣṭānāṃ biprāṇāṃ sahabhojane . yadyeko'pi tyajet pātra śeṣamannaṃ na bhojayet . mohāt bhuṅkte tu yaḥ paṅktyāmucchiṣṭaṃ sahabhojane . prāyaścittaṃcaredvipraḥ kṛcchaṃ sāntapanaṃ tadā śaṅkhaḥ . kālaviśeṣe dravyamātrasya abhakṣyatā . sūryagrahe tu nāśnīyāt pūrbaṃ yāmacatuṣṭayam . candragrahe tu yāmāṃstrīn bālabṛddhāturairvinā vṛddha° gau° . grahaṇaṃ tu bhavedindoḥ prathamādadhi yāmataḥ bhuñjītāvartanāt pūrbaṃ prathame prathamādadhaḥ mā° pu° . adhi ūrdham . grastodaye sati vidhornāharbhojanamācaret vaśi° . amuktayorastagayoradyāt dṛṣṭvā pare'hani vyāsaḥ . ahorātraṃ na bhoktavyaṃ candrasūryagraho yadā muktiṃ dṛṣṭvā tu bhoktavyaṃ snānaṃ kṛtvā tataḥparam viṣṇugha° pu° . sandhyākāle yadā rāhurgrasate śaśibhāskarau . tadaharneva bhuñjīta rātrāvapi kadācana gargaḥ . sāyaṃ sandhyāyāṃ sūrye grastāste, pūrbe'hni rātrau ca na bhoktavya, prātaḥ sandhyāyāṃ candre pastāste pūrbarātrāvapare'hni ca na bhoktavyamityarthaḥ ni° si° . bālavṛddhāturairvinetyuktesteṣā viśeṣaḥ . sāyāhne grahaṇaṃ cet syādaparāhṇe na bhojanam . aparāhṇe, na madhyāhne, madhyāhne na tu saṅgave . bhuñjīta saṃgave cet syānnapūrbaṃ bhojanakriyeti mā° pu° uktaḥ . etacca bālādiviṣayamiti ni° si° . sarveṣāmeva varṇānāṃ sūtakaṃ rāhudarśane snātvā karmāṇi karvīta śṛtamannaṃ vibarjayet hemā° ṣaṭtri° . navaśrāddheṣu yacchiṣṭaṃ grahaparyuṣitañcayat . sarbaṃ tadduṣṭatāmeti smṛteḥ grāsakāle pakvānnāderabhakṣapatā . atrāpavādaḥ . āranālaṃ payastakraṃ daghi snehājyapācitam . maṇikasthodakaṃ caiva na duṣye drāhusūtake medhā° . annaṃ pakvamiha tyājyaṃ snānaṃ savasanaṃ grahe . vāritakrāranālādi tiladarbhairna duṣyati smṛtiḥ 1 puṃsavanādyannasyābhakṣyatā . yājakānnaṃ navaśrāddhaṃ saṃgrahe caiva bhojanam . strīṇāṃ prathamagarbhe ca bhuktvā cāndrāyaṇaṃ caret . brahmaudane ca some ca sīmantonnayane tathā . jātaśrāddhe navaśrāddhe bhuktvā cāndrāyaṇaṃ caret āpa° . saṃgrahe strīṇāmeva vyabhicārādidīṣārthaprāyaścittena saṃgrahe! brahmaudane āpovasayajñāṅgakarmaviśeṣe prā° vi° . janmaprabhṛti saṃskāre bālasyānnasya bhojane . asaṃpiṇḍairna bhoktavyaṃ śamaśānānte viśeṣataḥ aṅgi° . nirvṛtte cūḍahome ca prāṅnāmaṃkaraṇāt tathā . caret sāntapanaṃ bhuktvā jātakarmaṇi caiva hi vyāsaḥ . bhojanakāle mūtrādyutsarge'nnamātrasyābhakṣyatā . mūtroccārasamutsarge mohāt bhuṅkte'tha vā pibet . trirātraṃ kurvīta śātā° . bhojanakāle sūtakādyaśauce bhakṣyamāṇānnasyābhakṣyatā yadā bhojanakāle tu aśucirbhavati dvijaḥ . bhūmau niḥkṣipya taṃ grāsaṃ snātvā viproviśudhyati . bhakṣayitvā tu taṃ grāsamahorātreṇa śudhyati aśitvā sarvamevānnaṃ trirātreṇa viśudhyati śātā° . aśuciḥ sūtakādineti prā° vi° . tailābhyaṅgādinā snānārhasyākṛtasnānasyānnamātrasyābhakṣyatā . samutpanne dvijaḥ snāne bhuñjītātha pibettathā . gāyattryaṣṭasasraṃ tu japet snātvā samāhitaḥ saṃba° . snāne tailābhyaṅgakṣaurādinimitte snāne prāpte prā° bi° . nīlīvastrapāridhāne dravyamātrasyāpyabhakṣyatā . nīlīvastraṃ parighāya bhuktvā snānārhakastathā . trirātraṃ tu vrataṃ kuryāt śaṅkhaḥ . lohitān vraścanāṃstathā . anupākṛtamāṃsāni viḍjāni kavakāni ca vṛthākṛṣarasaṃyāvapāyasāpūpaśaskulīriti yā° . viḍjāni amedhyodbhavāni . amedhya deśodbhavānāntu na duṣṭatā amedhyeṣu tu ye vṛkṣā uptāḥ puṣpaphalīpagāḥ teṣānnaiva praduṣyanti patrapuṣpaphalāni ceti baudhā° ukteḥ . atithyādiṣvabhuktavatsu gṛhasthasyānnamātrasyābhakṣyatā devatātibhūteṣu bhṛtyeṣvabhyāgateṣu ca . abhuktavatsu ye'śnanti tathā pitragnipakṣiṣu . duṣṭānnapūyaniryāsabhujaḥ sūcīmukhāstu te . jāyante girivarṣmāṇaḥ iti mārka° pu° . asaṃtarpya pitṝn devānnādyādannaṃ navaṃ kkacit . pakkānnaṃ cāpi no māṃsamiti kā° kha° bhakṣyeṣvapi devāyāniveditamabhakṣyameva anivedya na bhuñjīta matsyamāṃsādikaṃ ca yat . annaṃ viṣṭhā payomūtraṃ yadviṣṇoraniveditam ā° ta° pu° . tairdattānapradāyebhyo yo bhuṅkte stena eva saḥ gītā brahmacāriṇo'bhakṣyāṇi . māsikānnantu yo'śnīyādasamāvartakodvijaḥ . sa trīṇyahānyupavased manuḥ . mṛtānnaṃ madhumāṃsañca naivāśnīta vratī kkacit . trirātropoṣitaḥ samyagrātrimekāṃ jale vaset devalaḥ . sūtikānnaṃ navaśrāddhaṃ māsikānnaṃ tathaiva ca . brahmacārī ca yo'śnīyāt madhumāṃsaṃ kathañcana prājāpatyaṃ tu kṛtvādau mauñjīhomena śudhyati saṃva° . māṃsaṃ ca śiṣṭabhakṣyamāṃsaparam brahmacārī cenmadhumāṃmamaśnīyāt śiṣṭabhojanīyaṃ, kṛcchraṃ dvādaśarātrañcaritvā vrataśeṣaṃ samāpayet vaśi° ukteḥ . asyāpavādaḥ sa cet vyaghīyata kāmaṃ gurorucchiṣṭaṃ bhaiṣarjyāthaṃ sarvaṃ prāśnīyāt yenecchattena cikitset sa yadā agadaḥ syādādityamupatiṣṭhet baudhā° . asya pātraviśeṣe dravyamātrasyābhakṣyatā . āmiṣasya tu yo bhāṇḍe pakvamaśnīta suvrataḥ (brahmacārī) . kuśamūlavipakkena tryahaṃ kṣīreṇa vartayet laghuhārītaḥ . sarvāparvāpavādaḥ . jātamātraḥ śiśustāvadyāvadaṣṭau samāḥ smṛtāḥ . bhakṣyābhakṣyeṣunoduṣyedyāvannaivopanīyate kā° kha° evamanyānyapi smṛtau niṣiddhānidraṣṭavyāni vaidyakoktadoṣādapi kānicidabhakṣyāṇi tāni cāpathyaśabde 226 pṛṣṭheprāyaśodarśitāni viśeṣataḥ kānicit pradarśyante varjayet payasā svinnaṃ matsyamāṃsamanūpakam . ballīphalamakuṣmāṇḍamabjairjabdhūphalādvate . māṃsaṃ mūlakasaṃsiddhaṃ ghṛtena madhumāṃsake . matsyāni kṣurikāreṇa kṣaudramuṣṇena vāriṇā punaruṣṇīkṛtañcānnaṃ ghṛtaṃ kāṃsye daśāhikam . dadhnā takreṇa payasā tālasyāpi phalena ca . virodhānnaiva bhuñjīta matimān kadalīphalam . viruddhāśanajān rogām pratihanti virecanam vamanaṃ śayanaṃ vāri pūrbaṃ vā hitabhojanam śāmyetālpatayā vāpi dīptāgnestaruṇasya ca snigdhavyāyā mabalināṃ viruddhaṃ vitathaṃ bhavet . adṛṣṭadvāradoṣāstu jāyante pāpināmiha āhnikatattve vaidyakam .

abhaṅga pu° na° ta° . 1 bhaṅgābhāve 2 palāyanābhāve ca na° ba° . bhaṅgarahite tri° . 3 abhaṅgākhye punastridhā sabhaṅgo'thābhaṅgastadubhayātmaka iti sā° da° ukte śleṣe śabdālaṅkārabhede pu° . yathā pāyāt sa svayamandhakakṣayakarastvāṃ sarbadomādhavaḥ . andhaketyatrābhaṅgaḥ śleṣaḥ .

abhaṅgura tri° na bhaṅguraḥ . bhaṅgurabhinne sthire abhaṅguratanutviṣāṃ balayitā śatairvidyutām rasagaṅgādharaḥ .

abhadra na° virodhe na° ta° . sukhabhinne duḥkhe 1 na° ba° . 2 maṅgalabhinne amaṅgale ca 3 tatsādhane 4 tadāśraye ca tri° .

abhaya na° abhāve na° ta° . 1 bhayābhāve . pradadyāt parihārāṃśca khyāpayedabhayāni ca manuḥ . abhayaṃ vai janakra! prāpto'sīti śrutiḥ . pravṛttiṃ ca nivṛttiñca kāryākārye bhayābhaye gītā 6 ta° . 2 bhayaśūnye tri° . na bhayamasmāt 5 ba° . 3 paramātmani, 4 tajjñāne ca . 5 haritakyām 6 durgāmūrtibhede ca strī 7 vīraṇamūle uśīre na° 8 sarvaparigrahaśūnye, śāstropadiṣṭerthe'sandehenānuṣṭhātari 9 ātmaniṣṭhe pu° . uccamūlatrikoṇeṣuvartete gurubhārgavau . abhayābhidhayogo'yaṃ bhayaṅkaravināśana iti yatraikādaśagaścandrobhānurvā prathalaḥ śubhaḥ . abhayonāma yogo'yamaribhūta vināśakṛditi ca jyotiṣokte 10 yātrikayogabhede pu° . na bhayaṃ yasmāt 5 ta° . mābhaiṣīrityuktvā 11 uttolita dakṣiṇahastaprasārabhede abhayaṃ varadaṃ caiva dakṣiṇe dadhatīkramāt śyāmādhyānam . 12 trāṇe ca na° .

abhayakṛt kti° abhayaṃ trāṇaṃ karoti kṛ--kvip 6 ta° . 1 trāṇakartari . na bhayakṛt virodhe na° ta° . bhayaṅkarabhinne 2 saumye . abhayakārakādayo'pyuktārthe .

abhayaṅkara tri° na bhayaṅkaraḥ virodhe na° ta° . bhayaṅkarabhinne saumye .

abhayaṅkṛt strī dviva° abhayaṃ kurutaḥ kvip vede pṛ° mum . dyāvāpṛthivyoḥ dyāvāpṛthivyāvityupakramya ūrū gavyūtī abhayaṅkṛtāviti urū gavyūtī te abhaye stāmityatadāha śata° brā° .

abhayajāta pu° abhayāya jātaḥ . gargādigaṇamadhye munibhede tasyāpatyaṃ yañ . ābhayajātyaḥ tadapatye puṃstrī° striyāṃ ṅīp yalopaśca ābhayajātī . puṃsi bahuṣu luk . abhayajātāḥ . yūni ābhayajātāyanaḥ .

abhayaḍiṇḍima pu° abhayāya svayodhabhayābhāvāya ḍiṇḍimaḥ svamainyaprotsāhanārthaṃ vādanīye raṇaḍhakkādau vādyabhede .

abhayada tri° abhayaṃ bhayābhāvaṃ dadāti tadarthaṃ vacanaṃ prayujyarakṣati dā--ka 6 ta° . mā bhaiṣīrityādivacanamuktvā bhīta2 trāṇakartari trātumalabhayadārhati kirā° abhayapradayo'pyatra . yānaśayyāpradobhāryāmaiśvaryamabhayapradaḥ 2 viṣṇuḥ .

abhayadakṣiṇā strī abhaye trāṇe trātena deyā dakṣiṇā . trātena rakṣitari deyadakṣiṇāyām . madhūdakaṃ phalaṃ mūlamedhāṃsyabhayadakṣiṇā abhyudyatāni grāhyāṇi kā° kha° sarvataḥ pratigṛhṇīyānmadhvathābhayadakṣiṇām manuḥ . abhayaṃ dakṣiṇeva deyatvāt . abhayarūpadeye rātrau dānaṃ na śaṃsanti vinā cābhayadakṣiṇām matsya pu° . abhayadakṣiṇāmabhayadānam raghu° .

abhayamudrā strī abhayārthā mudrā . 1 tantrokte mudrābhede mudrāśabde vivaraṇam .

abhayavāc strī abhayārthā vāk . 1 abhayadānārthe mā bhaiṣīrityādivākye .

abhayādya pu° abhayā haritakī ādyā yasya . 1 vaidyakokte modakabhede . sa ca abhayā pippalīmūlaṃ maricaṃ nāgaraṃ tathā .. tvakpatrapippalīmustaviḍaṅgāmalakāni ca . karṣaḥ pratyekameṣāntu dantyāḥ karṣatrayantathā .. ṣaṭkarṣāśca sitāyāstu dvipalaṃ trivṛto bhavet . sarvaṃ sucūrṇitaṃ kṛtvā madhunā modakaṃ kṛtam .. khādet pratidinañcaikaṃ śītañcānupibejjalam . tāvadviricyate janturyāvaduṣṇaṃ na sevate .. abhayādyomodako'yam cakradattoktaḥ .

abhava pu° bhava utpattiḥ abhāve na° ta° . 1 bhavābhāve janmābhāve matta eva bhavābhavau gītā . 2 vināśe bhavāya sarvabhūtānāmabhavāya ca rakṣasām rāmā° . 7 ba° . 3 mokṣe prāptumabhavamabhivāñchasi vā kirā° śivabhinne pu0

abhavya na° na bhavyam aprāśastye na° ta° . 1 amaṅgale, 2 duṣṭabhāgye ca na° ba° . 3 durbhāgyavati tri° . upanatamavadhīrayantyabhavyāḥ kirā° .

abhāga pu° na bhāgaḥ abhāve na° ta° . 1 bhāgābhāve . bhāgaśca ekadeśaḥ dāyādagrāhyaghanādyañca 7 ba° . tacchūtye pūrṇe rniṭāye ca tri° . yo jyeṣṭhovinikurvīta lobhādbhrātṝn yavīyasaḥ . so'jyeṣṭhaḥ syādabhāgaśca niyantavyaśca rājamiḥ manuḥ yaṃ bhāginaṃ nirbhajantyatha yamabhāgaṃ nirbhajanti śata° brā° .

abhāgin tri° na bhāgī striyāṃ ṅīp . 1 adhikārānarhe klīvapatitādo . 2 bhāgobhāgyam . tacchūnye ca . yamātmānaṃ navidyurabhāgina iti kaṭa u° .

abhāgya na° aprāśastye na° ta° . 1 duṣṭamāgye . na° ba° . 2 duṣṭabhāgyavati tri° .

abhājana na° na° ta° . anādhāre dīdhīvevīsamaḥ kaścid guṇavṛddhyorabhājanam kā° pra° .

abhārya pu° nāsti bhāryā tatsambandho vā yasya . 1 bhāryāhīne 2 śāstraniṣiddhabhāryāsambandhe naiṣṭhikabrahmacāriprabhṛtau ca . ativṛddhānabhāryāṃśca kṛṣisaktān nṛpasya ca u° ta° chā° pa° . abhāryān śāstraniṣiddhapāryāsambandhān raghu0

abhāva pu° na bhāvaḥ . bhāvabhinne sattvena pratītyanarhevaiśeṣikokte saptamapadārthe bhāvabhinnatvamabhāvatvamiti bahavaḥ . bhāvabhedāayarūpatvasya tallakṣaṇasya abhāvaviśeṣaghaṭitatvena anyonyāśrayadoṣagrastatayā abhāvatvamakhaṇḍopādhiriti navyāḥ . abhāvaśca bhāvābhāvasādhāraṇāśrayaḥ ghaṭābhāvasya paṭe paṭābhāvado ca sattvāt sa ca bhāvātiriktaḥ kaścit padārtha ityādhunikā vaiśeṣikā naiyāyikāśca urarīcakruḥ . sūtrakṛtā tu dravyaguṇakarmasāmānyaviśeṣasamavāyānāṃ padārthānāṃ sādharmavedharmyābhyāṃ tattvajñānānniśreyasam iti ṣaḍeva padārthāḥ kaṇṭhata uktāḥ . ata eva na vayaṃ ṣaṭpadārthavādinaḥ iti sāṃkhyasūtre ṣaṭpadārthīsvīkārasteṣāṃ sūcitaḥ . ādhunikāstu ghaṭonāstītyādipratītyanyathānupapattyā padārthā ntarambhāvaṃ kalpayanti . prābhākarāstu abhāvasyādhikaraṇasva rūpatvasaṅgīcakruḥ . teṣāmayamāśayaḥ mānādhīnā meyasiddhirityukteḥ abhāvasyātiriktasya siddhau pramāṇaṃ vaktavyam na tāvat pratyakṣam, abhāvasya rūpādyabhāvena indriyasannikarṣābhāvāt tadayogyatvāt na ca indriyasaṃyuktaviśeṣaṇatā tatsannikarṣaḥ bhūtalādau cakṣurādisannikarṣasattve'pi tat svarūpaviśeṣaṇatāyā avyāvartakatvāt anyathā ghaṭābhāva pratyakṣakāle ṣaṭādyamāvapratyakṣasya durvāratvāt bhūtalādisvarūpasyānugamāt tulyai sannikarṣarūpe viśaiṣaṇatā sambandhe vimigamanābhāvena niyāmakatvābhāvāt . atha jñānalakṣaṇayā yasya jñānaṃ tasyaivābhāvasya pratyakṣamiti kalpanādasti niyama iti cet jñānalakṣaṇayā ghaṭāderupanaye tadviśiṣṭabuddherevodayaprasaṅgāt viśiṣṭabuddhau viśeṣaṇajñānasyahetutvena tajjñānasāmagryāḥ samavadhānāt atha abhāvajñānasāmagryāḥ pratibandhakatvena na tadbogha iti cet abhāvabodhasāmagryāḥ aniyatatvena tasyā apratibandhakatvāt indriyasannikṛṣṭaviśeṣaṇatātmakasya svarūpasambandhasya bhūtalādisvarūpatvānativṛtteḥ bhūtalādisvarūpasya kadācidapyanapāyena pratibandhakatvāyogāt anyathā bhūtalādau kadāpi ghaṭāderjñānalakṣaṇayā viśiṣṭajñānasyānutpattyāpatteḥ abhāvabuddhiśca viśiṣṭavaiśiṣṭyāvagāhibodhamaryādāṃ nātiśete iti dīdhitikṛdukterādau pratiyogijñānasyāpekṣitatvena abhāvāṃśe pratiyogijñānavat dharmyaṃśe tadbhānasya duṣparihāratvāt . etena yogyānupalbdhestatra hetutvakalpane'pi na nistāraḥ . ghaṭādīnāmiva paṭāderapi yogyatayā tadupalabdherabhāvasya sattvena sarveṣāṃ yogyānāmabhāvapratyakṣaprasaṅgāt . nāpyanumānaṃ tatra pramāṇaṃ, tatra vyāptiliṅgāderabhāvāt . tasyaivājñāne tadvyāpyatāgrahāsambhavācca kiñcātiriktābhāvavādibhiḥ bhūtale ghaṭonāstīti pratītiḥ saviṣayā pratītitvāt yattajjñānaṃ tattat saviṣayakaṃ yathā ghaṭādijñānamityanumānaprayogaḥ svīkāryaḥ . tatra tadanumānena saviṣayakatvasiddhāvapi adhikaraṇasvarūpeṇaiva tadviṣayakatvasambhavena uddeśyāsiddheḥ nāpi lakṣaṇāttatsiddhiḥ abhāvasya nirvaktumaśakyatayā tallakṣaṇasyaivābhāvāt . tathā hi abhāvaśabdasya vyutpādyamānasya bhāvabhinnatvavācitayā bhāvabhinnatvamabhāvasya lakṣaṇa bācyaṃ tacca bhedarūpābhāvajñānasāpekṣatvenānyonyāśrayadoṣakavalitatvena durjñeyam . kiñca bhāvabhinnatvasya abhāvalakṣaṇatve bhāvarūpaviśeṣaṇajñānaśūnyakāle ghaṭonāstīti pratyayānupapattiḥ viśiṣṭavuddherviśeṣaṇajñānādhīnatvāt, abhāvo na bhāva iti vākyāt śābdabodhānupapattiśca uddeśyatāvacchedakavidheyayoraikye ghaṭoghaṭaḥ ityādāviva śābdabodhābhāvasya sarvasammatatvāt . etena abhāvatvam samavāya sāmanādhikaraṇyānyatarasambandhāvacchinnapratiyogitākasattvābhāvavattvamityuktāvapi na nistāraḥ tathātve abhāvo na bhāva iti śābdabodhopapattāvapi tadajñānakāle ghaṭonāstīti pratyayasyānupapatteranyonyāśrayadoṣasya duṣpariharatvācca . ghaṭābhāvābhāvāderghaṭarūpatayā'ṅgīkāreṇa tatra samavāyena sattāvattvena niruktābhāvabattvābhāvāt ghaṭābhāvābhāvo'bhāva iti buddheranutpattyāpatteśca . atha abhāvavat abhāvatvamapyatiriktaḥ padāryaḥ tarthācābhāvatvaṃ na bhāvabhinnatvādi kintu svarūpasambandhaviśeṣaḥ akhaṇḍopāghirveti matam tatredamucyate ko'yaṃsvarūpasambandhaḥ? kiṃ svarūpameva saṃbandhaḥ? svarūpasya vā sambandhaḥ? tatrādye yadi adhikaraṇasvarūpasyaiva sambandhatvam āyātaṃ tarhi abhābasyādhikaraṇasvarūpatvena, svarūpa syaivābhāvādhikaraṇasambandhatvena bhavatā'pi svīkārāt . antye kasya svarūpasya sambandhaḥ? yadi adhikaraṇasya tadā jitaṃ prābhākaraiḥ anyasya tathābidhatve'pasiddhāntāpatteḥ bhūtale tadādhāratānupapatteśca . akhaṇḍopādharapi abhāvavat pramāṇasāpekṣatayā taddoṣatādavasthyam pramāṇādhīnatayaiva padārthasya siddheḥ sarvasammatatvāt asati pramāṇe kathaṃ tatsiddhiḥ? . kiñca akhaṇḍopādhitvagya bhavanmate kāraṇatādāvapi sattvenābhāvetarabhedāsādhakatayā tallakṣaṇatvāyogaḥ bhinnabhinnāsvaṇḍopādhisvīkāre ca tasyāpi lakṣaṇasāpekṣatayā tasya ca nirvaktumaśakyatayā na tasyābhāvalakṣaṇatvam . na ca nañpadaśakyatāvacchedakatayā tatsiddhiḥ tathāhi abhāvasya adhikaraṇasvarūpatve svarūpasaṃbandhaviśeṣasyaiva nañpadaśakyatāvacchedakatvaṃ vācyaṃ tadapekṣayā abhāvatvarūpākhaṇḍopādhereva tathātvakalpane lāghavam iti vācyam kambugrīvādimānityādau gurudharme'pi śakyatāvacchadakatvasvīkārāt anyathā ghaṭaḥ kambugrīvādimānityādi vākyāt śābdabodhānupapattiḥ . upeyate ca sarvaiḥ gurudharme'pi śakyatāvacchedakatvam . atha śabdaeva abhāve prāmāṇamiti cet śabdavedyasya ba dhyāputrāderapi, atiriktatayā kalpanāpatteḥ athāptaśabdaeva pramāṇamiti cenna abhāvasya padārthāntaratve āptavākyābhāvāt bhavatāṃ sūtrakṛtā'pi abhāvasya ṣaṭpadārthātiriktatayā kvāpyanukteḥ abhāvaśabdamātraprayoge'pi tasyādhikaraṇasvarūpatvenopakṣīṇatvāt . evamatiriktābhāvakalpanapakṣe niraste'pi svapakṣadoṣoddhāramitthaṃ cakruḥ . abhāvasyādhārasvarūpatve bhūtale ghaṭonāstītyādāvadhikaraṇatāpratītiḥ kathaṃ saṃgacchatāmiti cet pareṣāmiva atyantābhāvasya nityatve'pi ghaṭasattve ghaṭābhāvabuddheranutpāde tattatkālīna bhūtalādisambandhasya niyāmakatāvat tattatkālīnabhūtalasvarūpasyaiva abhāvapadārthatayā tathāpratītisambhavāt tattatkālīnabhūtalasvarūpasya ghaṭādyanavecchadyakālasambandharūpatayā tasya ca bhūtale svarūpamityādivadādhāratā'kṣateḥ . etenānantasambandhasvarūpakalpanāpekṣayā ekābhāvakalpane lāghavamityapāstaṃ kḷptatayā kālasya tatsambandhasya ca sarvavādisammatatayā adhikasyākalpanāt . bhavatāmabhāva iva tatraiva sambandhe ghaṭādeḥ pratiyogitayānvayaḥ kalpyate ato nādhikakalpanā . ghaṭo na paṭa ityādau paṭaniṣṭhameya tattatkālīnatādātmyaṃ bhedaśabdārthastatraiva paṭatādātmyānupahikasya tādātmyasyādhikaraṇe ghaṭādisvarūpe bhede tādṛśasambandhe vā paṭādeḥ pratiyogitayānvaye sarvasāmañja syam . ataeva na so'sti pratyayoloke yatra kālo na bhāsate ityukteḥ sarvatrabuddhau kālāvabhāsa ityabhipuktoktiḥ . bhaktāmabhāvabhedabuddhyoryadhā niyamaḥ manmate'ṣi tathā . vāyvādau rūpādyabhāvacākṣuṣatvādyanupapattiriṣṭaiva ta ca tatra dṛḍhataraṃ kiñcit pramāṇamastiyaina tatsvīkārāvaśyakateti . abhāvabhedabuddhyorniyamāśca nañaśabde pradarśayiṣyante . bho'yamabhāvaḥ bauddhaḥ śūnyatayā ākāśatayā nirāvaraṇatayā nirupākhyatayā ca vyavahriyate tacca tanmatāvasare vakṣyate . abhāvo vā tadartho'stu bhāṣyasya hi tadāśaya iti hariḥ . nābhāvaupalabdheḥ śāṃ° sū° . nāsatovidyate bhāvo nābhāvovidyate sataḥ iti gītā . yathā ca abhāvānna bhāvotpattistathā utpattiśabde vakṣyate . nyāyādimate sa cābhāvaḥ dvividhaḥ saṃsargābhāvaḥ anyonyābhāvaśceti bhedāt saṃsargavāvaśca dhvaṃsaprāgabhāvātyanyābhāvabhedāt trividhaḥ . abhāvaśca dvidhā saṃsargānyonthābhāvabhedataḥ . prāgabhāvastathā ṣvaṃ so'pyatyantābhāvaeva ca . evaṃ traividhyamāpannaḥ saṃsargābhāva iṣyate iti bhāṣā° . prāgabhāvaśca utpatteḥ prāk kāraṇasya sūkṣmāvasthā, utapattirāvirbhāvaḥ, dhvaṃsastirobhāva iti sāṃkhyādayaḥ . 2 maraṇe, maraṇañca svādṛṣṭārabdhaśaroreṇasaha jīvasya vibhāgaḥ, pūrbasaṃyoganāgo bā, prāṇavāyorutkramaṇaṃ vā bodhyam . bhāvaḥ ālaṅkārikoktaratyādisthāyibhāvaḥ 3 tacchūnye tri° . āntaraḥ bhāvaḥ snehāparaparyāyaḥ anurāgaḥ . 4 taddhīne tri° . sacānurāgaḥ devaviṣayo bhaktiḥ putrādiviṣayaḥ snehaḥ, patyādiviṣayaḥ premeti bhedaḥ . mīmāṃsakādyukte abhāvagrāhake 6 yogyānupalabdhi rūpe pramāṇe 7 asattve, avidyamānatve ca . vāsti bhāvaḥ sattvaṃ yasya . 8 mithyābhūte tri° .

abhāvanīya ti° na° ta° . 1 cintayitumaśakye 2 utpādayitumaśakye ca .

abhāvasampatti strī abhāvasya mithyābhūtasya sampattiḥ . 1 mithyābhūtapadārthajñāne adhyāse yathā śuktikāyāṃ rajatajñānaṃ tatra ca yathā mithyābhūtasyaiva jñānaṃ tathoktamadhyāsaśabde .

abhāṣaṇa na° abhāve na° ta° . bhāṣaṇābhāve maunabhāve .

abhi avya° na bhāti bhā--bā° ki . 1 kañcitprakāraṃ prāptasya dyotane, 2 ābhimukhye, 3 abhilāṣe, 4 bīpsāyām, 5 lakṣaṇe, 6 samantādarthe . 7 dharṣaṇe durgā° . abhi pūjābhṛśārthecchāsaumyābhimukhyasaurūpyavacanāhārasvādhyāyeṣu gaṇaratnokte 8 pūjādau ca tatra pūjāyām abhivandate abhivādayate . bhṛśārthe abhiyuktaḥ abhiniveśaḥ . icchāyām abhilāsaḥ abhikaḥ . saumyaṃ mādhuryam tatra abhijātaḥ prajalpitāyāmabhijātavāci kumā° . ābhimukhye abhimukham abhyagni śalabhāḥ patanti abhicaidyaṃ pratiṣṭhāsuḥ māghaḥ saurūpye abhirūpam . vacane, abhidhānam sākṣāt saṅketitaṃ yo'rthamabhidhatte sa vācaka iti kāvya° pra° . āhāre abhyavahāraḥ . svādhyāye abhyasyati vedābhyāse sadārataḥ smṛtiḥ . svādhyāya ityupalakṣaṇam anyasyāpi paunaḥpunyamātre'sya pravṛttiḥ abhyasyanti taṭāghātaṃ nirjitairāvatāgajā ku° . etasya ca tattarthadyotakatāmātraṃ samabhivyavahṛtaśabdasyaiva tattadarthe lakṣaṇeti siddhāntaḥ asya kriyāyoge upasargatā bopsetthambhāvacihneṣu tu karbhapravacanīyatā . vṛkṣaṃvṛkṣamabhi siñcati . harimabhi vartate . bhaktoharimabhi, agnimabhi śalabhāḥ patantiityādudāhāryamṛ śabdaparatvepu° abhirabhāge pā° .

abhika tri° abhikāmayate abhi + kan . 1 anukābhikābhīkāḥ kamiteti pā° ni° . kāmuke so'dhikāramabhikaḥ kulocitaṃ kāścana svayamavartayat samāḥ raghuḥ .

abhikāṅkṣā strī abhi + kāṅkṣa--bhāve a . abhilāpe śītābhikāṅkṣā mukhatiktatā ca suśru° .

abhikāṅkṣita tri° abhi + kāṅkṣa--karmaṇi kta . abhilaṣite .

abhikāṅkṣin tri° abhi + kāṅkṣa--ṇini . abhilāṣavatistriyāṃ ṅīp .

abhikāma tri° abhikāmayate abhi + kama--ṇiṅ--ac . 1 kāmayamāne yāce tvāmabhikāmāhaṃ tasmāt kuru mama priyam bhā° ā° pa° . māve ghañ . abhilāṣe pu° manamāpyabhikāmasya kurukṣetraṃ yudhiṣṭhira! bhā° ba° pa° abhikāmādāgataḥ ṭhañ ābhikāmikaḥ abhilāṣāt prāpte tri° striyāṃ ṅīp . guṇaiścānupamairyuktaḥ samastairābhikāmikaiḥ bhā° śā° pa° .

abhikrama pu° abhi + krama--bhāve ghañ avṛddhiḥ . 1 ārambhe, 2 ārohaṇe 3 yaddhāya, śatrusaṃmmukhayāne ca . karmaṇi ghañ . 4 ārabdhe nehābhikramanāśo'sti pratyayavāyo na vidyate gītā . ādhāra ghañ . 5 yuddhe .

abhikṛtvan tri° abhi + kṛ--ṅavanip striyāṃ ṅīp vano raśca . ābhimukhyena kāriṇi . apeyaṃ rātrya cchatvapochantvabhikṛtvaroḥ atha° 2, 8, 2 .

abhikḷpta tri° abhi + kṛpa--kta rolaḥ . 1 sampanne 2 niyate 3 abhiprakāśite ca hṛdā manīṣā manasābhikḷptāya etadviduḥ kaṭha upa° .

abhikratu pu° ābhimukhyena kraturyuddhakarma yasya . balavati . athābhavaddamitābhikratūnām ṛ° 3, 34, 10 . abhikratṛnām balīyasām bhā° .

abhikrānti strī abhi + krama--ktin . 1 abhikrame 2 upakrame yajñasyābhikrāntiranapakramāya śrutiḥ .

abhikrāntin tri° abhikrāntamanena iṣṭādi° ini . upakramakartari ya eṣāmadhyayane abhikrāntitamaḥ śrutiḥ .

abhikrāmam avya° abhi + krasa--vīpsābhīkṣṇyayoḥ ṇamul . ākramya, ārabhya, ābhimukhyena gatvetyarthe . pūrbaṃ pūrbamevābhikrāmam kātyā° 3, 2, 21 .

abhikrośa pu° abhi + kruśa--bhāve ghañ . 1 ākrośe 2 nindāyām .

abhikrośaka tri° abhi + kruśa--ṇvul . 1 nindake 2 apavādake ca

abhikṣattṛ tri° abhi + kṣada--tṛc striyāṃ ṅīp . hiṃsake abhikṣattustvāvato varūtāḥ ṛ° 7 . 21 . 8 . abhikṣatturabhihiṃsakasya bhā° .

abhikṣada tri° abhi + kṣada--hiṃsāyām ac . hiṃsake . abhikṣadāmaryamāṇam ṛ° 6, 50, 1 . abhikṣadāṃ hiṃsakaṃ chāndasatvāt āttvam .

abhikhyā strī abhi + khyā--aṅ . 1 abhidhāne, 2 śobhāyāṃ kāpyabhikhyā tayorāsīt vrajatoḥ śuddhaveśayoḥ raghuḥ . 3 kīrtau 4 abhitaḥ khyātau, 5 māhātmye andhā apaśyānadabhannabhikhyām ṛ° 1, 148, 5 abhikhyāmabhitaḥ khyātiṃ māhātmyaṃ vā bhā° . kartari kvip . 6 aṃbhito gantari 7 prasiddhe ca abhikhyā bhāsā vṛhatā śuśukkaniḥ ṛ° 8, 23, 5 abhikhyā abhimukhaṃ gacchantyā'bhitaḥ prasiddhayā vā bhāsā bhā° dhātorātolopāt rūpam . 8 prajñāyāṃ niru° .

abhikhyātṛ tri° abhi + khyā--tṛc striyāṃ ṅīp . 1 kathake abhigantari 3 abhidraṣṭari ca . āpirabhikhyanatāmarḍitā somyānām ṛ° 4 17, 17 abhikhyātābhidraṣṭā bhā° .

abhigata tri° abhi + gama--kta . 1 ānukūlyena prāpte 2 sevite 3 ābhimukhyena gate ca .

abhigantavya tri° abhi + gama--tavya . abhigamye sevye ca santaḥ sadābhigantavyā yadi vopadiśanti te vaśi° .

abhigantṛ tri° abhi + gama--tṛc striyāṃ ṅīp . yuddhārtham ābhimukhyena 1 gantari 2 ānukūlyena gantari ca . kṣatraṃ varuṇo'bhigantaiba brahma śata° bā° .

abhigama pu° abhi + ābhimukhye ānukūlyevā gama--ghañ . ābhi mukhyena gamane tavārhato nābhigamena tṛptam raghuḥ ānukūlyena 2 gamane svarucyā kriyamāṇe tu yatrāvaśyakriyā kvacit . nodyate niyamaḥ so'tra ṛtāvabhigamo yatheti mīmāṃsā . bhāve lyuṭa . abhigamanaṃ tatraiva na° . jyeṣṭhābhigamanāt pūrbaṃ tenāpyanabhinanditā raghuḥ . pāpakṛnmucyate pāpāttīrthābhigamanena ca smṛtiḥ .

abhigamya tri° abhigantuṃ śakyate saumyākāratvāt . ābhimukhyena gantuṃ śakye adyaprabhṛti bhūtānāmabhigamyo'smi śuddhaye kumā° . so'bhigamyaśca pūjyaśca kartavyaśca pradakṣiṇam rāmā° . adhṛṣyaścābhigamyaśca yādoratnairivārṇavaḥ raghuḥ . abhi + gama--lyap . ābhimukhyena gatvetyarthe avya° manumekāgramāsīnamabhigamya maharṣayaḥ iti manuḥ .

abhigara pu° abhi + gṝ--stutau ap . 1 abhitaḥ stave . anuṣṭup te'bhigaram iti yaju° 8, 47 .

abhigāmin tri° abhigacchati abhi + gama--ṇini abhigantari . ṛtukālābhigāmī syāt svadāranirataḥ sadā manuḥ . rājapatnyabhigāmī ca dagdhavyāste kaṭāgninā yā0

abhigīta tri° ānukūlyena gītaḥ . 1 ānukūlyārthaṃ stute 2 abhitogīte ca .

abhigupti strī abhi + gup--ktin . 1 abhirakṣaṇe tadvrajamevetābhigusyā āsādayati śa° brā° .

abhigūrta(rṇa) tri° abhi + gura--kta vede natvābhāvaḥ . 1 ukte iṣṭaṃ vītamabhigūrtam yaju° 25, 37, abhigūrtaṃ ye yajāsahe ityabhigūrtyoktam ve° dī° loke tu abhigūrṇaityeva abhyudyate tri° .

abhigūrti strī abhi + sātatye gura--ktin . satatasaṅkalpe teṣāmabhigūrtirna invatu ṛ° 1, 162, 6 . abhigūrtiḥ saṅkalpaḥ sarbathā karaṇīyamiti buddhiḥ bhā° 2 abhita udyame ca utoteṣāmabhigūrtirna invatu ṛ° 1, 162, 12, abhigūrtiḥ udyamaḥ bhā° .

abhigṛhītapāṇi tri° ānukūlyārthaṃ gṛhītaḥ pāṇiryena . ānukūlyārthaṃ kṛtāñjalau .

abhigeṣṇa tri° abhi + gai--iṣṇa . abhito gāyake yadelavā abhigeṣṇāścaranti śrutiḥ .

[Page 285b]
abhigoptṛ tri° abhito gopāyati abhi + gupa--tṛc striyāṃ ṅīp . abhirakṣake .

abhigrasta tri° abhi + grasa--kta . 1 ākrānte 2 kavalīkṛte ca

abhigraha pu° abhi + graha--ap . (luṭa) iti khyāte prakāśa haraṇe, 2 abhiyoge, 3 ābhimukhyenodyame, 4 gaurave 5 yuddhe ca . lyuṭi abhigrahaṇamapyatra na° .

abhigharṣaṇa na° abhi + ghṛṣa--bhāve lyuṭ . parasparasaṃyogena 1 gharṣaṇe, 2 mardane ca .

abhighāta pu° abhi + hana--bhāve ghañ . 1 niḥśeṣahanane samūlanāśane duḥkhatrayābhighātājjijñāsā tadabhighātake hetau sāṃ° kā° . 2 tāḍane . taḍābhighātādiva lagnapaṅke kumā° . abhihanyate'smai phalāya uddiśyārthe bā° ghañ . dravyāntarakriyayā utpāditadravyāntarasaṃyoge, vaiśeṣikokte śabdahetau, saṃyoginormithovibhāgajanakakriyāhetau ca 3 saṃyogabhede . yathoktaṃ nodanābhighātāt saṃyuktasaṃyogācca pṛthivyāṃ karmeti vai° sū° . yaḥ saṃyogaḥ śabdanimittakāraṇaṃ, yajjanitaṃ karma saṃyoginoḥ parasparavibhāgahetuśca bhavati sa saṃyogaviśeṣo'bhighātaḥ nodanaṃ tu tadvilakṣaṇaḥ saṃyogaḥ . tābhyāmapri pratyekaṃ karma janyate paṅkākhyāyāṃ pṛthivyāṃ caraṇena nodanāt caraṇābhighātācca karma jāyate tatra paṅkaḥ samavāyikāraṇam nodanābhighātau yathā yathamasavāyikāraṇam gurutvavegaprayatnā nimittakāraṇāni saṃyuktasaṃyogāt nodanābhighātādvā paṅke karma paṅkasthite ghaṭā dāvapi, tatsamakālameva karmadarśanāditi śa° upamkaraḥ . ātmasaṃyogaprayatnābhyāṃ haste karma, tathā hastasaṃyogācca muṣale, abhighātaje muṣale karmaṇi vyatirekādakāraṇaṃ hastasaṃyogaḥ bai° sū° tathātmasaṃyogāt hastakarmaṇi, abhighātānmuṣalasaṃyogācca haste karma ātmajanyā bhavedicchā icchājanyā bhavet kṛtiḥ kṛtijanyā bhavecceṣṭā ceṣṭājanyā bhavet kriye tyuktimamusṛtyāha ātsasaṃyogaprayatnābhyāṃ hastesamavāthikāraṇe karma, tasya ca karmaṇaḥ prayatnavadātmasaṃyogo'samavāyi kāraṇaṃ prayatnastu nimittakāraṇam prayatnavadātmasaṃyogāsamavāyi kāraṇikā ca kriyaiva ceṣṭā . tathā utkṣepabaddhastasaṃyogāt muṣale utkṣepaṇaṃ karma jāyate . tathāca prayatnavadātmasaṃyuktena hastena yo muṣalasya saṃyogaḥ sa tatrāsamāyikāraṇam muṣalaṃ samavāyikāraṇamiti . udūkhalābhihatasya muṣalasya karmayadutpapatanaṃ jāyate tatra kāraṇamāha . muṣalādau utpatana karmaṇi abhighāta eva hetuḥ, na tu hastasaṃyogaḥ tasya taṃ prati kāraṇatvenānyayāsiddhatvāt tadvyatireke'pi abhighātamātreṇa abhihatapradhānagurudravya saṃyogenaiva utpatanadarśanāt yathā bhūmyādau hastena vegakṣiptaloṣṭāderhastayogaṃ vinā'pi utpatti rdṛśyate'ta utpatane abhighāta eva asamanāyikāraṇam abhighātāt muṣale saṃyogāddhaste karma vai° sū° abhighātāt abhighātajanitasaṃskārajanitāt hastamuṣalasaṃyogāt haste utpatanaṃ karma tatra muṣalasaṃyogo'samāyikāraṇam . tīvravegaprayuktakriyājanitaḥ saṃyogaḥ śabdahetuḥ . tṛtīyaḥ syāt karmajo'pi dvidhaiva parikīrtitaḥ abhighātonodanañca śabdaheturihādimaḥ . śabdāheturdvitīyaḥ syāditi śabdodhvaniśca varṇaśca mṛdaṅgādibhavodhvaniḥ . kaṇṭhasaṃyogādijanyāvarṇāste kādayomatā iti ca bhāṣā° ataevoktam kaṇṭhatālvādyabhighātajanyaḥ śabdaḥ iti vṛddhaiḥ . śikṣāyāmapyuktam ātmā buddhyā sametyārthān manoyuṅkte vivakṣayā . manaḥ kāmāgnimāhanti sa prerayati mārutam . so dīrṇo mūrdhnyabhihato vaktramāpadya mārutaḥ varṇān janayate iti . sa udīrṇaḥ sandhiḥ pādapūraṇārthaḥ . mṛdaṅgādau tīvravegena kāṣṭhāditāḍanasaṃyoge śabdojanyate iti lauke prasiddhiḥ . vṛkṣādau pravalataravāyusaṃyogāccaśabdo dhvanyātmaka eva . mṛduvegena kriyayā saṃyoge nodanarūpe na śabdaḥ iti tasyaṃ śabdāhetutvamuktam adhikaṃ nodanaśabde vakṣyate . abhighāto'styasya arśa° ac . abhighātayukte tri° abhighātaṃ syāt pūrbaṃ vedadvitryadivarṇāyet . navavargāṇāṃ navato dharaṇīcandradvirāmādyā iti keralokte varṇabhede, na° śabdakalpadrumaḥ .

abhighātaka tri° abhi + hana--ṇvul . 1 śatrau ripau 2 abhighātasaṃyogakārake 3 samūlanāśake ca . tadabhighātake hetau sāṃ° kā° .

abhighāti pu° abhighātayati abhi--hana--svārthe ṇic--in . ripau .

abhighātin tri° abhi + hana--ṇini striyāṃ ṅīp . 1 śatrau 2 nāśake 3 abhighātasaṃyogakārake ca .

abhighāra pu° abhighāryate samantādagnau sicyate abhi + ghṛkṣaraṇe ṇic--bhāve ghañ . agnau samantāt ghṛtādeḥ 1 secane 2 ghṛtādisaṃskārabhede ca . kṛdabhihitobhāvo dravyavat prakāśate ityukteḥ abhighāryamāṇe 3 ghṛtādau ca niru° .

abhighāraṇa na° abhitoghāraṇam jalādibhiḥ vidhinā mecanam . abhi + ghṛ--ṇic--bhāve lyuṭ . ghatādeḥ saṃskārabhede etya juhvābhighāraṇam dhruvāyā havipa upabhṛtaśca kātyā° 3, 3, 9, pañcaprayājahomānantaraṃ yajatirasthānādetya vedeḥ paścādāgatya upaviśya juhūsthenaiva prayājaśeṣeṇa dhruvāyā dhrauvasyājyasya haviṣaḥ ājyasthālyājyapuroḍāśayośca upabhṛtaḥ upabhṛtsaṃsthasyājyasya adhvaryurabhighāraṇaṃ karoti upayogakrameṇa ayañca haviḥ saṃskāraḥ prayājaśeṣapratipattiḥ havīṃṣīti dvitīyāśruteḥhaviṣaḥ saṃskāryatvāvagamāt ataḥ sannihitāni sarvāṇi havīṃṣi śeṣeṇābhighāraṇīyāni karka0

abhicakṣaṇa abhi--cakṣa--lyu . 1 sarvatovicakṣaṇe karmakuśale vedāhaṃ tasya bheṣajaṃ śīpudrurabhicakṣaṇam atha° 6, 127, 2, viṣūcīryāvatīrāśā abhicakṣaṇādivaḥ atha° 9, 2, 21 .

abhicara tri° abhitaḥ ābhimukhyenānukūlyārthaṃ carati cara--ṭa . 1 bhṛtye 2 abhito gate ca striyāṃ ṅīp .

abhicaraṇa na° abhi + cara--lyuṭ . 1 śatraghātāya vihitaśyenayāgādau .

abhicaraṇīya tri° abhicaraṇamarhati cha . 1 abhicārāhe vairiṇi taṃ tvaṣṭā hataputro'bhyacarat so'bhicaraṇīyamapendram somamāharat śata° brā° .

abhicāra pu° abhi--ābhimukhyena kṛtyājananārthaṃ cāraḥ abhi + cara--bhāve ghañ . 1 śatrubaghotpādakakṛtyājanake mūlakarmaṇi śyenenābhicaran yajeteti vihite śyenayāgādau . amicāreṣu saṃrveṣu kartavyo dviśatodamaḥ abhicāramahīnañca tribhiḥ kṛcchrairvyapohati iti ca manuḥ abhicārakriyākrūraikaprakṛtayaḥ purodhasaḥ kāda° . abhicārāya hitaṃ sa prayojanamasya bā ṭhañ . ābhicārikaḥ . 1 tatrahitakarmādau 2 tatratyamantrādau ca tri° striyāṃ ṅīp .

abhicārakalpa pu° abhicārasādhanaṃ kalporahasyajñāpakagranthaḥ . 1 atharvavedāntargate granthabhede atharvavedaśabde vivaraṇam .

abhicārin tri° abhicarati abhi + cara--ṇini striyāṃ ṅīp . 1 abhicārakartari ye tvā kṛtvā lebhire vidūlā abhicāriṇaḥ atha° 10, 1, 9 .

abhicchāya tri° abhigataśchāyām atyā° sa0, abhimukhībhūtā chāyā yasya vā . 1 chāyāprāpte 2 chāyāmimukhaprāpte ca . chāyāyā abhimukham avyayī° . 3 chāyābhimukhye avya° . yo mābhicchāyamatyeṣi māṃ cāgniṃ cāntarā atha° 13, 1, 57 .

abhijana pu° abhijāyate'smin jana + ādhāre--ghañ avṛddhiḥ . 1 kule, ma paricayaṃ rakṣati nābhijanamīkṣate kāda° . vayasaḥ karmaṇo'rthasya śrutasyābhijanasya ca veśavāgbuddhisārūpyamācaran vicarediha manuḥ . 2 janmabhūmau, abhimataḥ pitrādīnāṃ janojanmasthānam . 3 pitrādibhiradhyuṣite sthāne abhijanaśca pā° abhijanīnāma yatra pūrbairuṣitam bhāṣyam . abhimatojanaḥ śreṣṭhatvāt prā° sa° . 4 kalaśreṣṭhe abhi + jana--bhāve ghañ . utkṛṣṭasthānajatayā 5 abhimatotpattau śraiṣṭhyenābhijanenedaṃ sarvaṃ vai brāhmaṇo'rhati manuḥ brahmamukhodbhavatvenābhijanena śreṣṭhatayā kullū° . abhijāyate satpuruṣobhavati yena karaṇe ghañ . 6 kārtau yāvat kīrtirhi lokeṣu tāvat puruṣa ucyate ityukteḥ kīrtyaiva saphalajanmatvāttasyāstathātvam . abhijanādāgataḥ aṇ . ābhijanaḥ vaṃśasaṃbandhādāgate, tri° tāṃ pārvatītyābhijanena nānnā ku° .

abhijāta tri° abhimataṃ praśastaṃ jātaṃ janma yasya . 1 kulīne, jātyastenābhijātena śūraḥ śauryavatā kuśaḥ bhinnānastrairmohabhājo'bhijātān ca raghuḥ . 2 paṇḍite, 3 śreṣṭhe na mnecchitavyaṃ yajñādau strīṣu nāprākṛtaṃ vadet . saṅkīrṇaṃ nābhijāteṣu nāprabuddheṣu saṃskṛtam vṛddhāḥ . 4 manohare . prajalpitāyāmabhijātavāci ku° . abhijātasya bhāvaḥ ṣmaña . ābhijātyaṃ kaulīnyena° .

abhijāti strī praśastā jātiḥ jananaṃ prā° sa° . praśastavaṃśajanane .

abhijit tri° abhimukhībhūya jayati śatrūn abhi + ji--kvip . 1 abhimukhībhūya śatrujayini . abhito jayatyanena karaṇe kvip . 2 sarvatojayasādhane abhijitā tejasā tejojinva ya° 15, 7, sarbajayahetunā tejasā annena vedadī° . abhijidasi yuktagrāvendrāya tā° brā° abhijit sarvajayaheturasi bhā° . abhijayati ūrdhādhaḥsthityā aparāṇi nakṣatrāṇi kartari kvip . abhijinnāma nakṣkatramupariṣṭedāṣāḍhānāmadhastācchroṇāyāḥ śrutyukte 3 nakṣatrabhede itaranakṣatrāṇāṃ svakakṣāmātrasthitestasya ca ūrdhvādhaḥsthityā itaranakṣajayitvāt tathātvam . ataeva bhāgavate nakṣatrāṇi meruṃ dakṣiṇenaiva kālāyane īśvarayojitāni sahābhi jitā'ṣṭāviṃśati rityuktam . nakṣatracakrasya aśvinyādisaptaviṃśatinakṣatrātmakatayā jyotiṣe prasiddhatve'pi śrutyukterāṣāḍhopariśravaṇādhaḥsthāne abhijinnāmakaṃ nakṣatracakrānantargatamapi karmaviśeṣe phalaviśeṣārthaṃ jyotiṣādau svīkṛtam yathā sapta sapta vilikhettu rekhikāstiryagūrdhvamatha kṛttikādikam . lekhayedabhijitā samanvitaṃ caikarekhakagakhagena bidhyate . vaiśvasya caturthāṃśe śravaṇādau lipti kācatuṣke ca . abhijit tatsthe kheṭe vijñeyā rohiṇī biddhā . grahaścedekarekhāstho vedhaḥ saptaśalākaka iti dīpikā tataśca āṣāḍhopariśravaṇādhobhāge tasya sthitāvāpi ūnaviṃśakalātmakatvaṃ karmaviśeṣārthaṃ kalpitam tatra grahasthityā saptaśalākādivedhavaśāt vivāhādau varjyatā aniṣṭaphaladāyakatvāt . śrutau sthānaviśeṣoktistu tasya sthiti sthānajñāpanārthā ataeva sūryasiddhānte āpyasyaivābhijit prānte vaiśvānte śravaṇasthitirityuktaṃ vyākhyātañcaitat raṅganāthena āpyasya pūrbāṣāḍhāyā avasāne, dhanūrāśau viṃśatikalonasaptaviṃśatibhāge 26, 40 abhijidyogatārā iti evañca dīpikoktā ūnaviṃśatikalātmakatā karmaviśeṣārthā ataeva aṣṭāviṃśatinakṣatrābhiprāyeṇaiva vṛhatsaṃhitāyāmaṣṭāvisaṃśatirnakṣatrādhīśvarā uktāḥ aśviyasadahanakamalajaśaśiśūlamṛdaditijīvaphaṇipitaraḥ . yaunyaryamadinakṛttvaṣṭṛpavanaśakrāgnimitrāśca .. śakro nirṛtistoyaṃ viśve brahmā harirvasurvaruṇaḥ . ajapādo'hirbudhnaḥ pūṣā cetīśvarā bhānām .. tathā cābhijitobrahmādhīśvaraḥ . abhijayati itaraśrāddhakālān pāśastyena, ābhimukhyena paścimāvasthitāṃ chāyāṃ jayati prāgvartinīṃ karoti vā kvip . paścimavarticchāyāyāḥ pūrbavartitvasampādake pañcadaśaghāvibhaktadinasyāṣṭame kutapāhvaye śrāddhapraśaste 3 muhūrte . aparāhṇe tu saṃprāpte amijidrohiṇodaye . yadatra dīyate jantostadakṣayamudāhṛtamiti mat° pu° uktestasyetarāpekṣayā'kṣayaphaladātṛtvāttathātvam . kutapaprathamabhāge ekoddiṣṭamupakramet āvartanasamīpe vā smṛteḥ ārabhya kutape śrāddhaṃ kuryādārohiṇaṃ budhaḥ ityukteśca tanmūhūrtasyārambhakālatayā praśastatvācca tathātvam . abhijayati śatrūn gamanenātra ādhāre kvip . madhyaṃ vyomaprayāte sphuradanalanibhe keśare cārkavimbe chāyā sādhvīva kāntā pracalati puruṣe yatra tatpādalagnā . tāvat saurerna dṛṣṭiḥ kujakṛtamaśubhaṃ naiva ṛkṣasya yogaḥ lakṣmīmārogyasampatkṣitimatha yuvatīṃ tatra gantā labheta iti jyotiṣokte 4 yātrālagnabhede ca . yadyapi sarvasmin vidhupāpayuktanulavāvardhe niśāhnorghaṭītryaśaṃ vai ityādinā dinārdhapūrbāparasthaghaṭītryaṃsātmaka--20 palasya sarvatra varjyatā tathāpi yātrāyāṃ viśiṣyābhidhānāttadapavādaḥ . tataḥ prabhāte vimale muhūrte'bhijiti prabhuḥ rāmā° . agniṣṭomayāgāṅge gavāmayanike 5 yāgabhede abhijidagniṣṭoma iti kātyā° . agniṣṭomagrahaṇādabhijidantaraṃ tatsaṃjñakaṃ gavāmayanikametat karka° . saṃvatsarasādhyegavāmayane 3 ṣaṣṭhamāsīyapañcaviṃśatitamadine yathoktam tā° bhāṣye tatra ṣaṣṭhe māsyādau trayo'bhiplavāḥ ṣaḍahāḥ kāryāḥ tata ekaḥ pṛṣṭhyaḥ ṣaḍahaḥ tato'bhijidekamahaḥ iti . abhijinmuhūrtasya ca kiñcidūnadinārdhapravatteḥ tatsāmyāt pañcaviṃśatidinādhikapañcamamāsasya kiñcidūnadaivadivasārdhatulyatayāsyābhijicchabdavācyatā 6 taddinnakartavye 7 atirātrayāgādau ca upacārāt ataeva tāṇḍyabhāṣye ṣaṣṭhe māsi trīnabhiplavān ekaṃ pṛṣṭhyañca kṛtvā'bhijidanuṣṭheyaḥ ityuktam vivaraṇaṃ gavāmayanaśabde dṛśyam . abhijidatirātra iti śata° brā° . atirātrasaṃsthaḥ abhijinnāmake dine kārya iti bhā° .

abhijita pu° amijīyādanyān saṃjñāyāmāśorvāde devarātādivat ktac . ardharātrasambandhini muhūrte ahaṃ tvabhijite yoge niśāyā yauvane sthite . ardhvarātre kariṣyāmi garbhamokṣaṃ yathāsukham . muhūrte'bhijite prāpte sārdhvarātre vibhūṣite devakyajanayadviṣṇuṃ yaśodā tāntu kanyakām viṣṇu puṃ° .

abhijiti strī abhi + ji--bhāve ktin . abhijaye eṣāṃ lokānāmabhijityai śata° brā° .

abhijña tri° amijānāti abhi + jñā--ka . 1 nipuṇe, 2 paṇḍite 3 jñātari cetane anvayāditarataścārtheṣvabhijñaḥ svarāṭ bhāga° . abhijñāśchedapātānāṃ kriyante nandanadrumāḥ kumā° śaṅkhasvanābhijñatayā nivṛttāḥ raghuḥ .

abhijñā strī abhi--jñā--aṅ . 1 prathamamutpanne jñāne . 2 saṃskārasahakṛte indriyasannikarṣajanye pratybhijñārūpe jñāne ca .

abhijñāta tri° abhijñāyatesma abhi + jñā--karmaṇi kta . kālāntare punaḥrdṛṣṭyā jātena soyamityākārakajñānena viṣayīkṛte pūrbadṛṣṭe padārthe .

abhijñāna na° abhijñāyate'nena abhi + jñā--karaṇe lyuṭ . so'yamiti jñānasādhane 1 cihne . cihnabhūtaṃ tvabhijñānaṃ tvamaṅge kartumarhasi upapannairabhijñānairdūtaṃ tamavagacchata iti ca rāmā° . bhāve lyuṭ . tadidamityākārake 2 jñāne ca . tacca saṃskārasahakṛtaṃ purovartini indriyasannikarṣajanyaṃ pratyakṣavilakṣaṇaṃ smṛtivilakṣaṇañca jñānam . tadabhijñāna hetorhi dattaṃ tena mahātmanā rāmā° .

abhijñānaśakuntalā strī abhijñāyate karmaṇi lyuṭ tathā bhūtāṃ śakuntalāmadhikṛtya kṛtākhyāyikā tadadhikṛtya kṛte granthe pā° aṇ ākhyāyikāyāṃ tasya vā lupi vyaktivacanateti strītvam . kālidāsakṛtau duṣyantema gāndharvavidhinā kṛtopayamāṃ kaṇvakanyāṃ śakuntulāmadhikṛtya kṛte nāṭakabhede tasyāśca durvāsaḥśāpāt prathamaṃ duṣmantenānabhijñānāt paścācca svadattāṅgurīyakarūpābhijñānadarśanena pratyabhijñātatvāt tāmadhikṛtyākhyāyikārūpatvānnāṭakasya tathātvam . kālidāsasya sarvasvamabhijñānaśakuntalā lubabhāve ābhijñānaśakuntalam na° . navenābhijñānaśakuntaleneti śaku° .

abhijñu tri abhigate ābhimukhyena sthāpite jānunī yena vede bā° jñu 1 ābhimukhyenāvasthāpitajānuyukte . saṃjānānā upasīdannabhijñu ṛ° 1, 72, 5 .

abhitarām avya° abhi + prakarṣe--tarap āmu . 1 ābhimukhyātiśaye 2 śanaiḥśanairāmimukhye ca abhitarāmu vai jayan krāmati tasmādabhitarāmabhitarāmeva krāmet śata° brā° . abhitarām u vai śatroratyantamabhimuravaṃ khalu, agnāvapiīṣadīṣat purastādākrāmediti bhā° .

abhitas avya° abhi + tasil . sāmīṣye, ābhimukhye, ubhayato'rthe, śīghratāyāñca . etadyośe dvitīyā abhisarvatasoḥkāryā dhikyuparyādiṣu triṣu . dvitīyāmreḍitānteṣu tathānyatrāpi dṛśyate ityukteḥ . aṅgānyayākṣīdabhitaḥ pradhānamiti bhaṭviḥ abhitastaṃ pṛthāsūnuḥ snehena paritastare kirā° kāmakrodha viyuktānāṃ yatīnāṃ yatacetasām . abhitobrahmanirvāṇamiti gītā 3 sākalye ca . paryabhibhyāñca pā° sarvobhayārthābhyāmeva bā° ukteḥ sarvobhayārthayorevāsya sādhutā .

abhitāpa pu° abhi + tapa--ghañ . bhṛśa santāpe .

abhitāmra pu° bhṛśaṃ tāmraṃ prā° sa° . 1 atyantatāmra varṇe 2 tadvati tri° rāmastamabhitāmrākṣaṃ vṛkṣaśākhābalambinam raghuḥ .

abhitomukha tri° abhitaḥ mukhamasya . 1 sarvadimmukhe .

abhidarśana na° ābhimukhyena darśanam abhi + dṛśa--bhāve lyuṭ . ābhimukhyena darśane, grāmaghāte hitābhaṅge, pareṣāmabhidarśane mamuḥ .

abhidrā strī abhi + drā--aṅ . 1 palāyane, 2 abhidhyāyām smṛtau ca .

abhidi(dhi)psu tri° abhi + dambha--san u vede nadasya dhaḥ . 1 abhibhavanecchāvati viśvā idaryo abhidipsvaḥ iti ṛ° 2, 23, 13 . abhidipsaḥ abhibhavanecchāvatī chāndasam bhā0

[Page 289a]
abhidravaṇa na° abhi + dru--lyuṭh . 1 vegena gamane . ap . abhidravopyuktārthe pu° .

abhidruh tri° abhidruhyati abhi + druh kvip . 1 apakārake

abhidroha pu° abhi + druha--ghañ . 1 ākrośe 2 aniṣṭacintane, 3 apakāre ca . nāmajātigrahaṃ teṣānabhidrīheṇa kurvataḥ . manuḥ bhūtendriyānabhidroho dharmohi paramomataḥ kā° kha0

abhidharṣaṇa na° ābhimukhyena dharṣaṇam . 1 niṣpīḍane 2 āsphālane 3 bhūtāderāveśe ca . kartari lyu . 4 rākṣase pu° .

abhidhā strī abhi + ghāñ--bhāve aṅ . 1 kathane, 2 śabdaniṣṭhe arthabodhajanakatāśaktibhede ca . abhidhīyate'neneti karaṇe aṅ . 3 vācakaśabde bhaṭṭamate phalajanakavyāpārarūpāyāṃ śabdaniṣṭhāyāṃ 4 bhāvanāyāñca . abhidhā ca saṅketitārthasya bodhikā śabdaniṣṭhā śaktiriti ālaṅkārikā vācyo'rtho'bhidhayā bodhyo lakṣyo lakṣaṇayā mataḥ .. vyaṅgyovyañjanayā tāḥ syustisraḥ śabdasya śaktayaḥ tā abhidhādyāḥ . tatra saṅketitārthasya bodhanādagrimā'bhidhā sā° da° . bhāṭṭāstu pravṛttijanane vidhivyāpārībhūtā vidhi samavetā bhāvanāparanāmā'tiriktapadārthaviśeṣo'bhidhā tasyā eva jñānaṃ pravartakaṃ tatraiva ca bhāvanātvarūpeṇa vidhiśaktiḥ sā ca janyatvasambandhena ekapadopāttatvapratyāsattyā vā ākhyātasāmānyaśaktibalalabhyā kṛtirūpavyāpāravidherarthāntare viśeṣaṇatayā'nveti prakṛtyartho'pi viṣayitayā vyāpāre viśeṣaṇaṃ tayā ca yāgaviṣayakabhāvanājanyavyapāravān puruṣa ityanvayabodhaḥ nacaitādṛśabuddhāvapi prayojanājñāne kutaḥ pravṛttiḥ prayojanasyāhetutve viśvajidādau phalakalpanānupapatteriti vācyam yāgaviṣayakavyāpāre'bhidhājanyatvasyānvaye vyāpāraniṣṭheṣṭasādhanatvasyānvayaprayojakarūpatayā yogyatātvena yogyatābalādeva vyāpāre tadbhānāt . yadvā vidhita eva svargādisādhanatvagrahastacca pravṛttirūpavyāpāre ākhyātārthe'nveti pravṛttāviṣṭasādhanatājñānameva pravartakam . na caivaṃ nyāyamatāviśeṣaḥ iṣṭasādhanatvena vidhyarthatvasvīkārāditi vācyaṃ kriyāgataṃ sāghanatvaṃ na vidhyarthaḥ api tu pravṛttigatamiti viśeṣāt abhidhābhyupamānabhyupagamābhyāmapi viśeṣasambhavācca na caivaṃ tādṛśābhidhāyāṃ mānābhāva iti vācyaṃ vidhiḥ pravṛttijanakadharmasamavāyikāraṇaṃ tajjanakadravyatvādātmavadityanumānādeva tatsiddheḥ bhaṭṭamate śabdasya dravyatvānnāsiddhiḥ . na ca pravṛttijanakaśarīre vyabhicāraḥ, tasya śarīra prāṇasaṃyogopādānatvāt na ca vidhirna pravṛttau kāraṇaṃ pravṛttisāmānye vyabhicārāt iti vācyaṃ vaighajanyapravṛttau taddhetutvāt jñānavat pravṛttāvapi vailakṣaṇyasambhavācca tacca jātirūpamakhaṇḍopādhirūpaṃ svarūpaṃ vetyanyadetat . nanvastvabhidhā tathāpi taddhīrna pravṛttihetuḥ pravṛttisāmānye tasya vyabhicārāt pratyakṣādinā iṣṭasādhanatvagrahe'pi pravṛtteḥ, nāpi, yāgādiviṣayikāyāṃ, yāgakṛtiḥ svargasādhanamityāptavākyāditopi pravṛtteḥ . nāpi bidhijanyāyāṃ, tajjanyatābacchedakasyaiba duṣparicayāt . nāpi jātibiśeṣabiśiṣṭāyāṃ, guṇagatajātyanabhyupagamāt iti cenna vidhijanyatāvacchedakākhaṇḍopādhyabacchedenaiba taddhetutvāt na ca bhāvanādipadādapi tādṛśapravṛttyāpattiriti bācyaṃ bidhijanyabhāvanājñānasyaiva vilakṣaṇaśaktimattvena tādṛśapravṛttiviśeṣe hetutvādityāhuḥ . tāmetāmabhidhārūpabhāvanāṃ prabhākarāna manyante . evaṃ hi tasyānirāsastaiḥ kṛtaḥ abhidhāsaṃkalpyā'pūrbabhāvanājñānaṃ na pravartakaṃ tasmin satyapyapravṛtteḥ asatyapi pravṛtteśca kintu kāryatvajñānameva pravartakamiti tathā hi jñānasya kṛtau janayitavyāyā cikīrṣātiriktaṃ na kartavyamasti yatsattve kṛtivilambohetvantarābhāvāt . cikīrṣā ca kṛtisādhyatvaprakārikā kṛtisādhyakriyāviṣayakecchā pākaṃ kṛtyā sādhayāmīti tadanubhavāt sā ca svakṛtisādhyajñānasādhyā icchāyāḥ svaprakārakadhīsādhyatvaniyamāt iti . yathā cāsyaiva pravartakatvaṃ tathā vidhi śabde vakṣyate . sā cābhidhāśaktiḥ kutrārthe kasyeti vyākaraṇāditojñāyate taduktamabhiyuktaiḥ śaktigrahaṃ vyākaraṇopamānāt koṣāptavākyāt vyavahārataśca . vākyasya śeṣādvivṛtervadanti sānnidhyataḥ siddhapadasya vṛddhā iti vyākhyāyedamudāhṛtamasmābhiḥ śabdārtharatne . yathā tatra sarveṣāṃ śabda nāṃ prathamato vyavahārādeva prāyaśaḥ śaktigrahaḥ . tathā hi kenacit vṛddhena vyutpannaṃ puruṣaṃ prati gāmānayetyupadiṣṭe tat śṛṇvan vyutpanno gavānayane pravartate . tacceṣṭādarmanena tatpravṛttimanumāya vyutpitsurbālo vyutpannapuruṣīyapravṛttyanyathānupapattyā taddhetubhūtakartavyatādijñānādikaṃ tatrānuminute'numinute cāparakāraṇānupasthiteḥ śrutasyaiva samuditavākyasya taddhījanakatvam . tataśca vākyasya taddhījanakatvena tatsambandhitvamavasīyate ityato vyavahārasyaiva śaktigrāhakatvamityevamavasīyate śāstrakāraḥ . paścācca padānāmanvayavyatirekādhyāṃ pratyekapadaśaktigrahaḥ tathā hi punaśca gāṃ badhāna ghaṭamānayetyādivākyaśrarvaṇe niyojyasya pūrbāpekṣayā viśeṣakāryapravṛttidarśanena gavādipadaśravaṇasattve tatkāryakaraṇaṃ tadabhāve ca tatkāryākaraṇamityanvayavya tirekābhyāṃ tattatpadānāṃ viśeṣārthavācakatvāvadhāraṇamiti draṣṭavyam . vyākaraṇamapi tathā, taddhi karmaṇi dvitīyetyādinā dvitīyādīnāmarthaviśeṣe prayoganiyamāya pravṛttaṃ dvitīyādīnāmarthamapyabagamayati tathā hi karmaṇyeba dvitīyā śaktā na karaṇādau, karmaṇi dvitīyaiva śaktā na tṛtīyetyevaṃ dvividhaniyamaparatayā pravṛttaṃ śāstraṃ nimamatadatikramayoḥ puṇyāpuṇyaphale darśayat tattacchabdānāṃ tattadartheṣveva sādhutoktyā śaktimavagamayati . taduktaṃ bhāṣyakāraiḥ supāṃ karmādayo'pyarthāḥ saṃkhyā caiva tathā tiṅām . prasiddhāniyamastatra niyamaḥ prakṛteṣu ceti . upamānamapi śaktigrāhakam . yathā gosadṛśo gavaya ityupadeśavākyaṃ śrutavatogrāmasthapuruṣasya vanagamanādanantaraṃ gosadṛśapiṇḍadarśaneupadiṣṭaṃ vākyaṃ smarataśca īdṛk piṇḍo gavayapadavācya iti bhavati matirityupamānarūpopadeśavākyasya gavayapadaśaktigrāhakatvam . tatra ca vyākaraṇādīnāmapravṛtteḥ prakṛtipratyayādhīnopasthiṭataviṣaye eva vyākaraṇasya, rūḍhiviṣaye ca koṣasyopayogāttadabhāvācca tasyaiva tatra tathātvam . koṣo'pi anapekṣyaiva prakṛtipratyayādivibhāgaṃ keṣāñcit padajātānāṃ rūḍhijñānāya pravartamāno maṇḍapaghaṭādiśabdānāṃ śaktimavagamayati . āptavākyamapi tathā, vyākaraṇādiśaktidhīhetvajñāne'pi yathārthajñānavatāmupadeśena tattacchabdānāṃ tattadartheṣu śaktigrahaḥ . vyavahāratastu darśitaḥ . vākyaśeṣo'pi tadgrahe hetuḥ yathā svargakāmoyajatetyādau śrutasvargapadasya arthaviśeṣamajānatāmadhikāriṇāṃ tacchaktibodhanāya pravṛttena yanna duḥkhena saṃbhinnaṃ na ca grastamanantaram . abhilāṣopanītaṃ ca tatsukhaṃ svaḥpadāspadamiti vākyaśeṣabrāhmaṇena duḥkhāsaṃbhinnatvādimati sukhaviśeṣe eva svargapadasya śaktigrahaḥ . vyākhyānarūpā ṭīkādipadābhidheyā vivṛtirapi tattacchabdanāṃ tattadartheṣu śaktiṃ grāhayati yathā pacatipadasya pākaṃ karotīti vyākhyā pākakartaryevamanyatrāpi . prasiddhapadasāmānādhikaraṇyamapi tadgrahe hetuḥ . pikādiśabdārthamaviduṣāmupadeśāya pravṛttena sahakāratarau madhuraṃ rauti pika iti vākyena pratyekaśaktyā jñātaśaktikapadopasthāpitārthe madhuraśabdakārake pikaśabdasya śaktigrahaḥ . evaṃ koṣādāvapi satkṛtyālaṅkṛtāṃ kanyāṃ yo dadāti sa kūkuda ityādau prasiddhapadopasthāpitārthe satkāra pūrbakālaṅkṛtakanyādātari kūkudapadasya śaktigrahaḥ . atra ca prasiddhapadasānnidhyaṃ nāma arthaviśeṣe niścitaśaktikapadasāmānādhikaraṇyam sāmānadhikaraṇyañca svabodhyārthe'bhedenānvayabodhajanakatvam . vaiyākaraṇamate cākhyātaprathamāntārthayorapyabhedenānvayasvīkāraḥ . atomadhuraṃ rauti, kanyāṃ dadātītyādāvākhyātāntasya prathamāntasāmānādhikaraṇyaṃ sulabhameva . ataeva ca bhāṣye laṭaḥ śatṛśānacāvaprathamāsamāṃnādhikaraṇe iti sūtre aprathamāsamānādhikaraṇe iti nirdeśādanyatra laṭaḥ prathamāntasāmānādhikaraṇyamupapāditamupapāditañca ādeśe sāmānādhikaraṇyaṃ dṛṣṭvā'numānādgantavyaṃ sthāninaḥ sāmānādhikaraṇyamityādinā laṭaḥ sthānilakārasāmānyasya prathamāntasamādhikaraṇyam . etena dadānaḥ kūkudaḥ smṛta ityādi pāṭhakalpanamapi pareṣāmanādeyameveti .

abhidhāna na° abhi + dhā--bhāvelyuṭ . 1 kathane . karaṇe lyuṭ 1 nāmani, 2 śabdārthapratipādake nighaṇṭukoṣādināmake granthe ca . tathā ca śabdādānāmarthaviśeṣe śaktigrāhakaṃ koṣādikameva abhidhānaśabdavācyam taccāmarādināṃnā koṣādikam . tatra ca prāyeṇa ekārthavācakānāṃ paryāya śabdānāṃ kvacicca nānārthānāmapi śabdānāṃ saṃgha upadiṣṭaḥ teṣāṃ śaktigrāhakatvañca abhidhāśabde darśitam .

abhidhāno strī ābhidhīyate ābhimukhyena dhīyate bandhenānayā abhi + dhā--karaṇe lyuṭ . 1 rajvau tayā hi bandhanena badhyamābhimukhyena sthāpyate . isāmagṛbhnraśanāmṛtasya ityaśvābhidhānīmādatte iti tai° brā° . abhidhānīṃ raśanāmiti bhā° tasyā indrovatsa āsīdgāyatryabhidhānyabhramūdhaḥ atha° 8, 10, 12 . bhūmauñjībhirabhidhānībhirhitā bhavanti kātyā° 3, 4 .

abhidhāmūlā strī abhidhā mūlaṃ yasyāḥ . ālaṅkārikoktevyañjanābhede . abhidhāśrayāpyatra abhidhālakṣaṇāmūlā śabdasya vyañjanā dvidhā anekārthasya śabdasya saṃyogādyairniyantrite ekatrārthe'nyadhīheturvyañjanā sābhidhāśrayā ādyaśabdādviprayoṣādayaḥ . uktaṃ hi saṃyogo vipra yogaśca sāhacaryaṃ virodhitā . arthaḥ prakaraṇaṃ liṅgaṃ śabdasthānyasya sannidhiḥ . sāmarthyamaucitī deśaḥ kālovyaktiḥ kharādayaḥ . śabdārthasyānavacchede viśeṣasmṛtihetavaḥ iti yathā saśaṅkhacakro hariḥ ityatra śaṅkhacakrasaṃyogena hariśabdoviṣṇumevābhighātte . aśaṅkhacakro hariḥ iti viyogena tameva . bhīmārjunau iti arjunaḥ pārthaḥ . karṇārjunau iti karṇaḥ sūtaputraḥ . sthāṇuṃ vande iti sthāṇuḥ śivaḥ sarvaṃ jānāti devaḥ iti devobhavān . kupitomakaradhvajaḥ iti makaradhvajaḥ kāmaḥ . devaḥ purāriḥ iti purāriḥ śivaḥ . madhunā mattaḥ pikaḥ iti madhurvasantaḥ . pātu vodayitāmukhamiti sāmmukhyam . vibhāti gagane candraḥ iti candraḥ śaśī . niśi citrabhānuḥ iti citrabhānurvahniḥ . bhāti rathāṅgam iti napuṃsakavyaktyā rathāṅgaṃ cakram . svarastu vede eva viśeṣapratītikṛt na kāvyādau tasya viṣayo'tonodāhṛta iti, yathā . durgālaṅghitavigraho manasijaṃ sammīlayaṃstejasā prodyadrājakalo gṛhītagarimā viśvagvṛto bhogibhiḥ . nakṣatreśakṛtekṣaṇo girigurau gāḍhāṃ ruciṃ dhārayan gāmākramya vibhūtivimūṣitatanū rājatyumāllabhaḥ . atra prakaraṇenābhidhayā ubhāvallabhaśabdasyomānāmnī mahādevī tadballabhabhānudevanṛpatirūpe'rthe niyantrite vyañjanayaiva gaurovallabharūpo'rtho bodhyate sā° da° .

abhidhāyaka tri° abhi + dhā--ṇvul . vācakaśabde liṅgāntarā nabhidhāyakatvaṃ nityastrītvamiti kā° vṛttiḥ 2 tattacchabdoccārake ca .

abhidhāyin tri° abhidhattekayayati abhi + dhā--ṇini striyāṃ ṅīp . 1 kayake 2 śabdaprayoktari . tvaṃ mugdhākṣi! vinaiva kañculikayā dhatse manohariṇīṃ lakṣmīmityabhighāyini priya tame tadvīṭikāṃ saṃspṝśīti amaruśatakam vācakaśabde ca pratyakṣādipramāsiddha viruddhārthābhidhāyinaḥ vedāntā yadiśāstrāṇi bauddhaiḥ kimaparādhyate iti .

abhidhāvaka tri° ābhimukhyena dhāvati abhi + dhāva--ṇvul . ābhimukhyena vegena gantari .

abhidhitsā strī abhidhātumicchā abhi + dhā--sana--a . kathayitumicchāyāṃ vivakṣāyām

abhidhṛṣṇu tri° abhi + dhṛṣa--knu . atyantadharṣake . tasmādbrahmaṇaḥ paśūnabhidhṛṣṇutama śata° brā° .

abhidheya tri° abhidhīyate abhidhāvṛttyā bodhyate abhi + dhā--karmaṇiyat . vācyārthe saṅkṣetavati śabdārthe . āviṣkarātiśayobhidheyavat pratīyate sā° da° abhidheyā vinābhūtapratītirlakṣaṇīcyate kā° pra° granthapratipādye ca itiprayojanābhidheyasambandhā iti mugdhabodham etenābhidheyañca darśitam sā° da° .

abhidhyā strī abhi + dhyai--aṅ . 1 paradhanasyājihīrṣāyāṃ, 2 jighṛkṣāyāṃ, 3 viṣayaprārthanāyāṃ 4 cintane, ca . abhidhyāyateścintanārthaṃtvāt tathātvam so'bhidhyāya śarīrāt svāt sisṛkṣurvividhāḥ prajā iti manunā ālocane abhidhyāyateḥ prayogāt tasyāstathārthatvam . abhidhyopadeśācca śā° sū° .

abhidhyātavya tri° abhi + dhyā--tavya . satatacīntanīye . yaḥ punaretaṃ trimātreṇaumityakṣareṇa para puruṣamabhidhyāyīteti śrutyā parameva brahmābhidhyātavyamityupadiśyate śā° bhā° .

abhidhyāna na° adhi + dhyai--bhāve lyuṭ . 1 abhidhyāśabdārthe 2 abhitodhyāne ca tacca bhinnajātīyapratyayānantarito'vicchinna ekamātraviṣayapratyayasantānaḥ . tadabhidhyānādevatalliṅgāt śāṃ° sū° .

abhinaddha tri° abhito naddhaḥ baddhaḥ abhi + naha--kta . sarvato baddhe yathā saumya . puruṣamabhinaddhākṣamiti chā° u° abhinaddhākṣaṃ baddhākṣam bhā° parirambharuciṃ tatirjalānāmabhinaddhā rasamānasārasena māghaḥ .

abhinanda pu° abhi + nanda--ghañ . 1 santoṣe, 2 pratipādyaguṇakathanādinā''nande 3 praśaṃsāyām 4 alpasukhe ca yonirarciryadantaḥ karoti te'ṅgārā abhinandāḥ visphuliṅgāḥ chā° u° abhinandāḥ sukhalavāḥ bhā° . abhinandayati . abhi + nanda--ṇic--ac . 5 santoṣake 6 protsāhanena pravartake ca tri° . abhito nandatyatra ādhāre ghaña . ajñasya svakalatrādi guṇapraśaṃsanapravartaka bhrāntibhede . tatra hi sa sukhāyate . abhitonandaḥ . ā 7 nandamaye paramātmani iti vedāntimate . naiyāyikādimate tu abhitonandaḥ duḥkhābhāvo yatra 7 ba° . paramātmani, sarvaduḥkhaśūnyatvāttasya tathātvam . bhārādiduḥkhāpanaye'pi bhārādivāhakānām ahaṃ sukhī saṃvṛttaḥ iti pratīṃte rduḥsvābhāve'pi sukhatvopacāradarśanāt īśvarasya sadā duḥkhābhāvācca tathātvam .

abhinandana na° abhi + nanda--bhāve lyuṭ . 1 santoṣe . ṇic--lyuṭ . santoṣārthaṃ 2 praśaṃsane . kartari lyu . 3 santoṣake protsāhanārthaṃ 4 pravartake 5 praśaṃsake ca tri° . 6 buddhabhede pu° .

abhinandanīya tri° abhinandyate praśasyata ābha + nanda--ṇic karmaṇi anīyar . 1 praśaṃsanīye 2 protsāhanena pravartanīye ca .

abhinandita tri° abhi + nanda--ṇic--kta . 1 praśaṃsite 2 anumodanena protsāhite ca .

abhinandin tri° abhinandati ṇini . 1 santoṣiṇi . abhinandayati ṇini . 2 anumodanena protsāhake . stri yāmubhayatra ṅīp .

[Page 292a]
abhinandya tri° abhinandyatepraśasyate abhi + nanda--ṇic--yat . 1 praśaṃsanīye janasya sāketanivāsinastau dvāvapyabhūtāmabhi nandyasattvau raghuḥ abhi + nanda--ṇic lyap . praśasyetyarthe anumodanena protsāhayyetyarthe avya° .

abhinamra tri° abhimukhaṃ namraḥ prā° sa° . ābhimukhyena namre nate imāṃ taṭāghātalatāñca tanvīṃ stanābhirāmastavakābhinamrām raghuḥ .

abhinaya pu° abhi--nī--karaṇe ac . 1 hṛdgatabhāvavyañjake śarīraceṣṭādau . bhāve ac . 2 abhineyapadārthasya śarīraceṣṭābhāṣaṇādibhiranukaraṇe bhavedabhinayo'vasyānukāraḥ sa catuvidhaḥ . āṅgikovācikaścaivamāhāryaḥ sāttvikastatheti naṭai raṅgādibhiḥ rāmayudhiṣṭhirādīnāmavasthānukaro'bhinayaḥ sā° da° . nartakīrabhinayātilaṅghinīti raghuḥ . nānābhinayasambandhān bhāvayanti rasān yataḥ sā° da° tadabhinayamivāvalirvanānāmatanuta nūtanapallavāṅgulībhiḥ māghaḥ . aṅgairālambayedgītaṃ hastenārthaṃ prakāśayedityuktadiśā vyañjakaceṣṭāmatanutetyarthaḥ . śaurirityabhinayādivoccakaiḥ māghaḥ . abhinayati bodhayatyarthamatra ādhāre ac . śarīraceṣṭādibhirdṛśyapadārthajñāpake 3 rūpakādau dṛśyakāvye .

abhinava pu° abhi + nu--bhāve ap . ānukūlyārthastave . abhi nataḥ praśastaḥ navaḥ prā° sa° . prathamodbhūte navīne tri° . rathāṅgabhartre'bhinavaṃ varāya māghaḥ . abhinavā iva patraviśegakāḥ raghuḥ .

abhinavatāmarasa na° abhinavatāmarasaṃ nanajādya iti vṛtta° uktedvādaśākṣarapādake 1 vṛttabhede . 2 nūtanapadme ca .

abhinavodbhid(da) pu° abhinavamudbhidya jāyate ud + bhidkvip ka vā . aṅkure .

abhinahana na° abhi + naha--bhāve lyuṭ . 1 abhito bandhanedṛḍhabandhane ca .

abhinidhana tri° abhigataṃ nidhanam atyā° sa° . 1 nāśābhimukhatāṃ prāpte nāśonmukhe . nidhanasya samāptervābhimukhyam avyayī° . 2 nāśāvasanayorābhimukhye avya° tatra pāṭhye 3 sāmabhede ca0964 ābhīkamabhinidhanamāmīṣṇavāni kātyā° 25, 14, 15, ābhīkādyāni sāmānīti karka° .

abhinidhāna abhi + dhā--bhāve lyuṭ . 1 ābhimukhyena sthāpane . saṃspṛśyaṃ purūravā ityabhinidhānatayā kātyā° 5, 1, 31 .

abhinirmukta pu° abhitaḥ sarvataḥ sāyantanakarmaṇā nirmuktaḥ . 1 sūryāstakāle nidrāvaśāt tyaktatatkālakartavyakarmaṇi . sūryeṇa hyaminirmuktaḥ śayāno'bhyuditaśca yaḥ prāyaścittamakurvāṇoyuktaḥ syānmahatainasā manuḥ etadvacanasya brahmacāriprakaraṇatvāt brahmacāriṇyevambhūte'sya rūḍhiḥ .

abhiniryāṇa na° abhilakṣya ripūn niryāṇam yuddhārthaṃ niṣkramaḥ . ripujigīṣayā sainyaiḥ saha niṣkramaṇe .

abhinirvṛtta tri° abhi + nir + vṛta--kta . 1 niṣpanne .

abhinirvṛtti strī° abhi + nir + vṛta--ktin . 1 niṣpattau .

abhinivarta pu° abhi + ni + vṛta--bhāve ghañ . 1 abhitonivṛttau . ṇamul . abhinighartam . punaḥ pumarnivṛtyetyarthye avya° . punarabhinivartamṛtvijobhakṣayanti tasmādṛtavaśca māsaścānyonyamabhinivartante śata° brā° .

abhiniviṣṭa tri° abhi + ni + viśa--kartari kta . 1 abhiniveśayukte 2 cintayāvyagre 3 cintanāya pravṛtte ca nindākṣepāpamānāderamarṣo'bhiniviṣṭatā sā° da° .

abhiniveśa pu° abhitoniveśaḥ ghañ . avaśyamidaṃ kartavyamityāgrahasamanvite manaḥsaṃyogabhede yogaśāstraprasiddhe maraṇamītijanake ajñānaviśeṣe, anityairapi dehādibhirviyogo mā bhūditi maraṇanivāraṇārthe āgrahe ca . yogaśāstre hi avidyā'smitārāgadveṣābhiniveśāḥ pañca kleśāḥ darśitāḥ kliśyanti karmatatphalapravartakāḥ santaḥ puruṣaṃ duḥkhākurvanti kleśāḥ pañca . uttareṣāmavidyāprasavatvamapi tatroktam! avidyākṣetratvamuttareṣāmaprasutyā tanuvicchinnodārāṇām pā° sū° uttareṣāmasmitādīnāmavidyā kṣetraṃprasavabhūmiḥ teṣāñca aprasutyā vivekakhyātyabhāvenādagdhatayā śaktirūpeṇāvasthānāt ataeva te punarudbhavanti te ca kriyāyogināṃ tanavaḥ, viṣayasaṅgināṃ vicchinnā udārāśca bhavanti . yathā yatra rāgastatra krodho vicchinnaḥ suratāṃ rāga udāraḥ . evaṃ yatra kroṣa udārastatra rāgovicchinna evaṃ rāgādayaḥ vicchinnodārābhūtvā puruṣapaśuṃ kleśayanti evaṃ ca kleśā avidyāmūlāḥ avidyāyāḥ puruṣavivekakhyātyānivṛttau nivartante . evaṃ sāmānyataḥ kleśānuktvā'bhiniveśa uktaḥ svarasavāhī viduṣorūḍho'bhiniveśaḥ iti . viduṣomūrkhasya vā jantumātrasya yo maraṇatrāsaḥ mo'bhiniveśaḥ yathā mūrkhasya ahaṃ sadā bhūyāsaṃ na mṛṣīyeti rūḍhaḥ trāsastayā viduṣo'pi dṛśyate yataḥ svarasavāhī saḥ, pūrbajanmasu asakṛnmaraṇaduḥkhānubhavajanyavāsanāsaṃghaḥ svarasaḥ tena vahati pravahatīti svarasavāhī . te cāvidyādayaḥ pañca krameṇa tamomohamahāmahatāmisrāndhatāmisrasaṃjñāḥ . sāṃkhyakārikāyām pañca viparyayabhedānupakramya . bhedastamaso'ṣṭavidhomohasya ca daśavidhomahāmohaḥ . tāmisrī'ṣṭādaśadhā tathā bhavatyandhatāmisraḥ .. andhatāmisraḥ abhiniveśastrāsaḥ tathetyanenāṣṭādaśadhetyanuṣajyate . devāḥ khalvaṇimādikamaṣṭavidhamaiśvaryamāsādya daśa śabdādīn bhuñjānāḥ śabdādayobhogyāstadupāyāścāṇimādayo'smākamasurādibhirmā sma upadhāniṣatepi bibhyati . tadidaṃ bhayamabhiniveśo'ndhatāmisro'ṣṭādaśaviṣayitvāt aṣṭādaśadheti sā° kau° . 2 āsaktau ca athānurūpābhiniveśatoṣiṇā kumā° .

abhiniveśin tri° abhi + ni + viśa--ṇini striyāṃ ṅīp . 1 āgrahavati 2 anurāgavati ca .

abhiniṣkārin tri° abhi + nis + kṛ--ṇini striyāṃ ṅīp . abhitoniḥśeṣeṇa kāriṇi kṛtākṛto valmino'bhiniṣkāriṇaḥ prajām atha° 10, 1, 31 .

abhiniṣkrama pu° abhi + nis + krama--ghañ . ābhimukhyena nirgatau lyuṭ . abhiniṣakramaṇamapyatra na° .

abhiniṣkrānta tri° abhi + nis + krama--kartari kta . abhinirgate .

abhiniṣṭāna pu° abhi + stana--ghañ śabdasaṃjñāyā ṣatvam . 1 visarjanīye . nāma cāsmai dadyurghoṣavadādyantasthambhiniṣṭānāntam gṛhyasūtram . 2 akṣaramātre ca śabdamātre tu na ṣatvam . abhinistāna ityeva .

abhiniṣpatana na° abhi + nis + pata--lyuṭ . ābhimukhyena nirgame .

abhiniṣpatti strī abhi + nis + pada--ktin . 1 sampattau siddhau yasya yathārūpamucitaṃ tathārūpeṇa tasya bhavane 2 utpattau ca .

abhiniṣpanna tri° abhi + nis--pada--kta . 1 sampanne 2 siddhe ca .

abhinīta tri° abhinīyate sma abhi--nī kta . nyāyye, 1 yukte abhinītataraṃ vākyamityuvāca yudhiṣṭhiraḥ bhā° śā° pa° . 2 bhūṣite 3 atisaṃskṛte 4 pūjite 5 krodhane, yasyābhinayaḥ rūpādyapukaraṇaṃ ceṣṭādibhiḥ kṛtastasmin 6 ābhimukhyena 7 prāpite ca mitārthamabhinītastvam rāmā° .

abhinīti strī ānukūlyārthā yuktiḥ . 1 priyavākyādiyuktayuktau . sāntvapūrbamaṃbhinītihetukam kirā° . 2 abhitaḥ prāpaṇe ca rūpāderdehādinā 3 anukaraṇe ca . nīterāmimukhyam avyayī° . 4 nītyābhimukhye avya° .

abhinetavya tri° abhi + nī--karmaṇi tavya . dehaceṣṭādinā 1 anukārye ābhimukhyena 2 prāpaṇīye ca . bhāve tavya . āvaśyakābhinaye na° .

abhinetṛ tri° abhi + nī--tṛc striyāṃ ṅīp . nāṭake dehāderanukaraṇakartari naṭādau .

[Page 293b]
abhineya tri° abhi + nī--karmaṇi yat . 1 dehādiceṣṭādinā 1 anukārye abhimukhaṃ 2 prāpaṇīye ca .

abhinna tri° na bhinnaḥ . 1 ekarūpatāprāpte 2 avidalite 3 avidārite ca bhūyobhūyorayimidasya vardhayannabhinne khilye ṛ° 6, 28, 2 abhinne śatrubhirabhedye bhā° . na bhinnāṃ kṛṣṇāmupradadhyāt ārchati vā eṣā yā bhidyate ityupakramya nābhinnāṃ parāsyediti śata° brā° . 4 abhagne dṛḍhe, abhinnena caret kātyā° 26, 7, 48 abhagnena dṛḍhena karka0

abhinnapuṭa pu° abhinnaṃ na vidalitaṃ puṭaṃ yasya . navapallave dūrvāyavāṅkuraplakṣatvagabhinnapuṭottarān raghuḥ .

abhinyāsa pu° abhinyasyate antaḥstha ūṣmā vahiṣkaraṇena abhi + ni--asa--karaṇe ghañ . jvaramupakramya, śvasan nipatitaḥ śete pralāpopadravāyutaḥ . tamabhinyāsamityāhurhataujasamathāpare suśrutokte jvarabhede nidrālpaṃ tamabhinyāsaṃ kṣīṇamenaṃ hataujasamiti suśrutaḥ .

abhipatti strī abhi + pada--ktin . niṣpattau .

abhipanna tri° abhi + pada--kta . 1 aparādhavati, 2 āpadgate, 3 svīkṛte, 4 ābhimukhyena gate ca .

abhipitva na° abhi + pā--bhāve kitvan . 1 abhipatane 2 āgamanakāle viśvaṃjagadabhipitve manīṣā ya° 33, 34, abhipitve abhipatane āgamanakāle vedadī° . 3 abhimataprāptau sudakṣamihābhipitvam karate gṛṇānaḥ ṛ° 4, 16, 1, abhipitvamabhimataprāptim bhā° . 4 abhitaḥ prāptau tasyedindro abhipitveṣu raṇati ṛ° 1, 83, 6, abhipitveṣu abhiprāptiṣu bhā° kuhābhipitvaṃ karataḥ kuhoṣatuḥ ṛ° 10, 40, 2, imāmeva ṛcamabhipretya ka svidrātrau bhavathaḥ kva divā kvābhiprāpriṃ kurutha iti yāskena abhiprāptiparatvamasya sūcitam . karmaṇi kitvan . 5 abhipatanīye, noviśvaṃ jagadabhipitve manīṣā 1, 186, 1, abhipitve abhipatanīye bhā° 6 abhigantavye, sūribhirabhipitve sajoṣāḥ ṛ° 1, 186, 6, abhipitva abhigantavye bhā° 7 abhiprāpne paruṣṇīmāśuścanedabhipitvaṃ jagāma ṛ° 7, 18, 9, vṛkṣāścinme abhipitva arāraṇuḥ ṛ° 8, 5, 21, abhipitve abhiprāpte bhā° . 8 āsannakāle kakṣīvāṃ abhipitve ahnām ṛ° 01, 126, 3 abhipitvaśabdastvāsannakālavācīti bhā° 9 abhiprāptakāle abhipitve manave śāsyaḥ ṛ° 1, 189, 7 abhipitve abhiprāptakāle bhā° .

[Page 294a]
abhipuṣpa pu° abhitaḥ puṣpamasya . 1 sarvataḥ puṣpavati vṛkṣe .

abhipūraṇa na° abhyāsena abhito vā pūraṇam prā° sa° . abhyāsena sarvataḥ pūraṇe abhiplavābhyāsenābhipūraṇam kātyā° 24, 3, 33, .

abhiprajñā strī abhitaḥ satataṃ prajñā cintanam . satatacintane tamaśanāyāpipāse abrūtāmāvābhyābhiprajānīhi ai° bhā° abhiprajānohi cintayeti vyākhyānāttasyāstathārthatvam .

abhipraṇayana na° abhitaḥ sarvataḥ praṇayanaṃ saṃskāraḥ . vedavidhinā agnyādeḥ saṃskāre .

abhipraṇīta pu° abhitaḥ praṇītaḥ . sarvataḥ vedavidhinā saṃskṛte vahnyādau jajvāla lokasthitaye sa rājā yathādhvare vahnirabhipraṇītaḥ bhaṭṭiḥ .

abhipramur strī abhipramūrchati āhutidānena vahniranayā . 1 abhi + pra + mūrcha karaṇe kvip . juhvām .

abhipravartana na° abhitaḥ pravartanam . 1 sarvataḥ pravṛttau 2 sarvataḥ pravṛttisampādane ca tvakkhādoromaharṣaśca svedasyābhipravartanam suśrutaḥ

abhiprātar avya° atyantaṃ prātaḥ . 1 atipratyūṣe athābhiprātareva sthālīpākāvṛtājyamiti śata° brā° .

abhiprāpti strī ābhimukhyena prāptiḥ prā° sa° . 1 ābhimukhyena prāptau abhipitvaśabde udāhṛtaṃ niruktavākyam .

abhiprāya pu° abhi + pra + iṇa--bhāve ac . 1 āśaye . teṣāṃ svaṃsvamabhiprāyamupalabhya pṛthak pṛthak manuḥ . sarvānabhiprāyakṛtān bhāryālabhata kaurava bhā° u° pa° abhipraiti kartari pacā° ac . 2 abhigāmini svaritañita ātmanepadaṃ kartrabhiprāye kriyāphale pā° kartrabhigāminīti vyakhyākāraḥ maṇikṛtā tu etatsūtraṃ kartruddeśyakatāparatayā vyakhyātam taccāpūrbaśabde 250 pṛṣṭhe darśitam . abhipreyate puruṣārthaka ṅkṣibhiḥ ābhimukhyena pralaye'bhipraiti jagadasmin vā karmaṇi ādhāre vā ac . 3viṣṇau abhiprāyaḥ priyārho'rha iti bi° saha° .

abhiprī tri° abhiprīṇāti abhi + prī--kvip . 1 sarvatastarpake tubhyaṃ vātā abhipriyastuyaṃ marṣanti sindhavaḥ ṛ° 9, 31, 3

abhipreta tri° abhi + pra + iṇa--kta . 1 abhilaṣite abhipretārthasiddhirmaṅgalam kāmāya tu bhavet kāmyamabhipretārthasiddhaye bhavi° pu° .

abhipretya avya° abhi + pra + iṇa--lyap . 1 uddiśyetyartha . yadabhipretya dhātvarthastatsampradānamiti vyākaraṇāntaram

[Page 294b]
abhiprepsu tri° abhi + pra + āpa--sana--u . prāptumicchau sahāsanamabhiprepsurutkṛṣṭasyāpakṛṣṭajaḥ aindraṃ sthānamabhiprepsuḥ iti ca manuḥ .

abhiprokṣaṇa na° abhitaḥ prokṣaṇaṃ saṃskṛrabhedaḥ . 1 jalādinā sarvataḥ secanarūpe rvadhe saṃskāre .

abhiplava pu° abhiplavante svargamabhigacchanti abhi + plu--gatau ac . 1 prājāpaye āditye . athādityāśca āṅgirasaśca ubhaye prājāpatyā aspardhantavayaṃ pūrbe svargaṃ lokameṣyāmovayaṃ pūrba iti . ādityāścaturbhiḥ staumaiścaturmiḥ pṛṣṭyairlaghubhiḥ sāmabhiḥ svargaṃ lokamabhyaplavanta tasmādabhiplavāḥ ādityāḥ śata° brā° . varṣasādhye gavāmayane pratyekamāsīyacaturviṃśatidivaseṣu catuḥṣaṭkātmakeṣu caturṣu ṣaḍaheṣu viśeṣaḥ gavāmayanaśabde vakṣyate . abhiplavaḥ ṣaḍahaḥ ṣaḍdyahāni bhavantyabhiplavaḥ iti śata° brā° . abhiplavaṃ pūrbaṃ purastādviṣuvat upayanti caturviṃśena mahāvratamabhiplavena paramabhiplavamiti ca śata° brā° . 3 ṣaḍahasādhye stomādiphuṣṭhasādhanaka gavāmayanāṅgayāgabhede ca . 4 upaplave--upadrave 5 sarbataḥ plavane ca . abhiplave vihitaḥ ṭhak . ābhiplavikaḥ uktaṣaḍaheṣu vihite sāmādau .

abhipluta tri° abhi + pluta--kta . 1 sarvatovyāpte 2 abhitaḥ sikte ca .

abhibhaṅga tri° abhitobhaṅgoyasmāt . 1 bhaṅgahetau abhibhuve'bhibhaṅgāya vanvate ṛ° 2, 21, 2, abhitobhaṅgaḥ . 2 sarvatobhaṅge pu° . abhimatobhaṅgo yasya . 3 bhaṅgarśīle tri° .

abhibhava pu° abhi + bhū--ap . parājaye, tiraskāre, anādare, ca . raghorabhibhavāśaṅki cukṣubhe dviṣatāṃ manaḥ raghuḥ alabhyaśokābhibhaveyamākṛtirvimānanā subhru! kutaḥ piturgṛhe ku° adharmābhibhavāccaiva praduṣyanti kulastriyaḥ gītā . rogādinā gātrādijaḍībhāve vṛṣasiṃha vṛścikaghaṭairviddhi sthānaṃ gamāgamauna staḥ . na mṛtaṃ na cāpi naṣṭaṃ na rogaśāntirnacābhibhavaḥ ṣaṭ pañcāśikā .

abhibhavana na° abhi + bhū--lyuṭ . 1 abhibhave rogādinājñānarodhe jarayā cābhibhavanaṃ vyādhibhiścopapīḍanam manuḥ

abhibhā strī abhi + bhā--aṅ . 1 abhibhave mā tvā kācidabhibhā viśvyāvidat ṛ° 2, 42, 1 . abhibhā abhibhavaḥ bhā° .

abhibhāra tri° abhirbhṛśārthe atiśayito bhāro yasya . atibhāvānvite caturupamṛti tadvajramabhibhāraṃ karoti tena vajreṇābhibhāreṇemāṃ lokān prabhinatti śata° brā° .

[Page 295a]
abhibhāvaka tri° abhi + bhū--ṇvul . 1 abhibhavakartari 2 tiraskārake 3 parājetari 4 jaḍībhāvakārake ca .

abhibhāvin tri° abhibhavati abhi + bhū--ṇini striyāṃ ṅīp . 1 tiraskārake 2 parājetari sarvātiriktasāreṇa sarvatejo'bhibhāvinā raghuḥ . tṛc . abhibhavitāpyatra .

abhibhāvuka tri° abhi + bhū--ukañ . 1 tiraskārake 2 parājetari 3 jaḍībhāvakārake ca .

abhibhāṣaṇa na° ābhimukhyena bhāṣaṇam prā° sa° . 1 ābhimukhyena kathane .

abhibhāṣin tri° ābhimukhyena bhāṣate abhi + bhāṣa--ṇini striyāṃ ṅīp . ābhimukhyena bhāṣiṇi . prasannamukharāgaṃ taṃ smitapūrbābhibhāṣiṇam raghuḥ .

abhibhū tri° abhibhavati abhi + bhū--kvip . 1 abhibhāvake 2 tiraskārake abhibhuve abhibhaṅgāya banvate ṛ° 2, 21, 2, abhibhuve abhibhavitre bhā° .

abhibhūta tri° abhi + bhū--kta . 1 kiṃ kartavyamiti jñānaśūnye, 2 parābhūte, 3 vyākule ca . sajvareṇābhibhūta iti jyo° .

abhibhūti strī abhi + bhū--ktin . 1 parābhave 2 avajñāyāñca abhibhavati kartari ktic . 3 abhibhāvake tri° . gāyatryai chandase abhibhūtyai svāhā kātyā° 252 . yasya pūrbī rdyornakṣatramabhibhūti puṣyāt ṛ° 4, 21, 1 . abhibhūti abhibhāvukaṃ valam bhā° . ataḥ saṃgṛbhyābhibhūta ābhara ṛ° 1, 5, 3, 3 . abhibhūte, śatrūṇāmabhibhavitaḥ bhā° .

abhibhūya na° abhi + bhū--bhāve bhuvo bhāve pā° kyap . abhitobhāve abhibhūyāya tvā rāṣṭram atha° 19, 37, 3 . abhi + bhū--lyap . tiraskṛtyerthe avya° .

abhibhūvan tri° abhi + bhū--ṅvanip striyāṃ ṅīp raśca . abhibhāvake samajaiṣamimā ahaṃ sapatnīrabhibhūvarīḥ ṛ° 10, 159, 9 .

abhimata tri° abhi + mana--karmaṇi kta . 1 abhimānaviṣayībhūte mamedamidamityākāramithyājñānaviṣaye 2 sammate 3 ādṛte 4 abhīṣṭe ca abhimataphalaśaṃsī cāru pusphora bāhuḥ bhaṭṭiḥ . bhāve kta . 5 abhimāne mithyājñāne na° .

abhimati strī abhi + mana--ktin . 1 abhimāne, mithyājñāne 2 ādare, 3 sammāne, 4 abhilāṣe ca .

abhimanas tri° abhimukhaṃ mano yasya . kartavyapravaṇamanaske . bhṛśā° kyaṅ salopaśca abhimanāyate . kāntiṃ nābhimanāyeta kovā sthāṇusamo'pi te bhaṭṭiḥ .

abhimantavya tri° abhi + mana--karmaṇi tavya . jñātavye na sā strītyabhimantavyā yasyāṃ bhartā na rajyati purā° . 2 abhimānena viṣayīkartavye ca .

abhimantṛ tri° abhi + mana--tṛc striyāṃ ṅīp . 1 abhimānini manasaścāpyahaṅkṣāramabhimantāramīścaram manuḥ . 2 sammānakartari ca .

abhimantos avya° abhi + mana--tosun . abhimantumabhimānena viṣayīkartumityarthe eṣa vai rudriyo'gniḥ sahainamīśvaraḥ saputraṃ sapaśumabhimantoḥ śata° brā° .

abhimantra na° abhi + mantra--bhāve ac . 1 mantramuccārayanneva mantrārthatvena saṃsmaret . śeṣiṇaṃ tanmanā bhūtvā syādetadamumantraṇam etadevābhimantrasya lakṣaṇaṃ vīkṣaṇādhikam mīmāṃsokte mantrapāṭhapūrvakekṣaṇādisaṃskārabhede . lyuṭ . abhimantraṇamapyatra na° abhimantraṇaśeṣī vā viśeṣopadeśāt kātyā° 6, 1, 19, abhimantraṇamuttaraiḥ kātyā° 9, 8, 21 .

abhimantrya avya° abhi + mantra + lyap . 1 abhimantraṇaṃ kṛtyetyarthe

abhi(dhi)mantha pu° abhi(dhi)mathnāti netram . vṛddhairetairabhiṣyandairnarāṇāmakriyāvatām . tāvantastvabhi(dhi)manthāḥ syurnayane tivravedane iti mādhavokte 1 netrarogabhede bhāve ghañ . 2 bhṛśamanthane . avyayī° . manthadaṇḍasyābhimukhye'vya° .

abhimanyu pu° kṛṣṇasvasṛsubhadrāgarbhajāte arjunaputre . sa ca yuddhe ṣaḍbhiḥ mahārathaiḥ parivṛtya hataḥ . tatkathā . etatkuru maheṣvāsa! rādheya! yadi śakyase . athainaṃ vimukhīkṛtya paścāt praharaṇaṃ kuru . sadhanuṣko na śakyo'yamapi jetuṃ surāsuraiḥ . virathaṃ vidhanuṣkañca kuruṣvainaṃ yadīcchasi tadācāryavacaḥ śrutvā karṇo vaikartanastvaran . asyato laghuhastasya pṛṣatkairdhanurācchinat . tasyāśvānabadhīdbhojo gautamaḥ pārṣṇisārathī . śeṣāstu chinnadhanvānaṃ śaravarṣairavākiran . tvaramāṇāstvarākāle virathaṃ ṣaṇmahārathāḥ . śaravarsairakaruṇā bālamekamavākiran . sa chinnadhanvā virathaḥ svaṃ dharmamanupālayan . khaḍgacarmadharaḥ śrīmānutpapāta vihāyasā . mārgaiḥ sa kauśikādyaiśca lāghasvena balena ca . ārjunirvyacaradvyomni bhṛśaṃ vai pakṣirāḍiva . mayyeva nipatatyeṣa sāsirityūrdhvaṭṭaṣṭayaḥ . vivyadhustaṃ maheṣvāsāḥ samare chidradarśinaḥ . tasya droṇo'cchinanmuṣṭau khaḍgaṃ maṇimayatsarum . kṣurapreṇa mahātejāstvaramāṇaḥ sapatnajit . rādheyo niśitairvāṇairvyadhamaccarma cīttamam . vyasicarmeṣupūrṇāṅgaḥ so'ntarīkṣāt punaḥ kṣitim . āsthitaścakramudyamya droṇaṃ kruddho'bhyadhāvata iti vicetā nyapatadbhūmau saubhadraḥ paraborahā . evaṃ vinihato rājan eko bahubhirāhave bhā° dro° pa° ..

abhimara pu° ābhimukhyena mriyate'tra abhi + mṛ--ādhāre ap . 1 yuddhe . karaṇe ap . 2 bhaye, abhimriyate yasmāt apādāne ap . 3 māraṇavyāpāre badhe 4 bandhane ca abhimukhībhūya mriyate kartari ac . 5 svasainye 6 dhanāśayā prāṇanirapekṣatayā hastinaṃ vyāghraṃ vā'bhiyoddhumudyate ca .

abhimarda pu° abhi + mṛda--bhāve ghañ . 1 cūrṇīkaraṇe 2 niṣpīḍane ca . ādhāre ghañ . 3 yuddhe, 4 madye ca . kartari ac . 5 mardanakartari tri° .

abhimardana na° abhi + mṛda--bhāve lyuṭ . 1 ārambhakaṣaṃyoganāśanema cūrṇīkaraṇe 2 niṣpīḍane ca

abhimarśa(rṣa) pu° abhi + mṛśa(ṣa) bhāve ghañ . 1 sparśe dharṣaṇe ca parābhimarśona tavāsti kaḥ karamiti kumā° . kṛtābhimarśā(rṣā)manumanyamānaḥ sutāṃ tvayā nāma munirvimānya śaku° . paradārābhimarśe(rṣe)ṣu praghṛttān nṝn mahīpatiḥ manuḥ .

abhimarśa(rṣa)ka tri° abhi + mṛśa(ṣa) ṇvul . 1 sparśakartari 2 dharṣaṇakartarica na duṣṭaḥ kaścidapyāsīt paradārābhimarśakaḥ rāmā° .

abhimarśana(rṣaṇ) na° abhi + mṛśa(ṣa)--bhāve lyuṭ . 1 sparśe nīvīstanaprāvaraṇasakdhikeśābhimarśanam (rṣaṇam) yā° . yaḥ punaḥ paranārīparidhānagranthipradeśakucaprāvaraṇajaghanamūrdhakacādisparśanaṃ sāmilāṣa ivācarati mitā° . sado'bhimarśanam(rṣaṇam) kātyā° 9, 8, 19, tūṣṇīṃ pinvanādīnāṃ karaṇābhimarśana(rṣaṇa)ślakṣaṇadhūpanapradahanoddharaṇāvasecanāni kātyā° 26, 1, 27 dharṣaṇṇe ca paradārābhima(rśa)rṣaṇam smṛtiḥ .

abhimāti tri° abhi--meṅ kartari ktin na ittvam . ghātake . viṣṇoḥ kramo'syabhimātihā yaju° 12, 5, abhimātiḥ rghātakaḥ vedadī° . 2 śatrau pu° hema° . agne! sahasva pṛtanā, abhimātīrapāsya ya° 9, 37, abhimātiḥ śatrurucyate strītvamārṣam abhimātīn śatrūn vedadī° .

abhimātin pu° abhimātamanena abhi + meṅa--bhāve kta vede pṛ° na ittvam iṣṭā° in . śatrau . bādhate viśvamabhimātinam ṛ° 1, 85, 3 abhimātinam śatrum bhā° .

abhimātiṣāh tri° abhimātiṃ ripuṃ sahate saha--ṇvivede ṣatvam . ripujayini tadvīrāso abhimātiṣāhaḥ ṛ° 6, 7, 3, abhimātiṣāha śatrūṇāmabhibhavitāraḥ bhā0

abhimātiṣāha tri° abhimātiṃ ripuṃ sahate saha--aṇ upa° sa° vede ṣatvam . ripujayini . abhimātiṣāhogaveṣaṇaḥ sahamāna udbhit atha° 5, 20, 11 .

abhimāna pu° abhi + mana--ghañ . 1 ātmanyutkakarṣārope, 2 mithyāgarṣve--balādidarpe, 3 praṇaye, 4 hiṃsāyām . 5 garvamātre saṃkalpayonerabhimānabhūtam kumā° 6 svarūpajñāne . anāttasya cābhimānasāmathyāt kātyā° 9, 5, 12 anāttasya anāttarasasya sarasasyaiva somasya somābhimānasāmarthyāt somabuddhisāmarthyāditi somoyamiti buddhiranāttarase anabhiṣute eva some nābhiṣute karka° . 7 mithyājñāne abhimānairna mānome jātidoṣeṇa vai mahān bhā° śā° pa° . utsāhādisamudbodhaḥ sādhāraṇyābhimānataḥ sā° da° . mithyājñānañca tadabhāvati tatprakārakaṃ jñānaṃ yathā dehe ātmatvabuddhiḥ ātmani ca asato'pyutkarṣasya jñānam . śuktikāyāṃ rajatajñānam mūrkhasya pāṇḍityābhimāna ityādi . abhimānaścātmagharma iti vaiśeṣikādayaḥ . antaḥkaraṇadharma iti pātañjalādayo vedāntinaśca . tatra viparyāsajñānamavidyā sā ca buddhidharmaḥ garvātmakajñānam ahaṅkārasya vṛttibhedaḥ . ahaṅkāraścābhimānavṛttikamantaḥkaraṇadravyam sāṃ° pra° bhā° . abhimāno'haṅkāraḥ sā° sū° abhimāmo'haṅkārastasmāt dvividhaḥ pravartate sargaḥ sā° kā° abhimāno'haṅkāraḥ yat khalvālocitaṃ, matañca tatrāhamadhikṛtaḥ śaktaḥ khalvahamatra, madarthā evāmī viṣayāḥ, mattonānyo'trādhikṛtaḥ kaścidastyato'hamasmīti yo'mimānaḥ so'sāghāraṇavyāpāratvādahaṅkāraḥ tamupajīvya hi buddhiradhyavasyati kartavyametanmayeti ta° kau° . antaḥkaraṇañca vṛttibhedāt trividhamiti sāṅkhyādayaḥ manobuddhirahaṅkāraścittaṃ karaṇamāntaram . saṃśayo niścayogarvaḥ smaraṇam viṣayā ime iti caturvidhavṛttimattvena cadurvidhaṃ vedāntinaḥ svīcakruḥ . na hi dhanino gṛhasthasya dhanābhimānino dhanāpahāranimittaṃ duḥkhaṃ dṛṣṭamiti tasyaiva pravrajitasya dhanābhimānarahitasya tadeva dhanāpahāranimittaṃ duḥkhaṃ bhavati . na hi kuṇḍalinaḥ kuṇḍalitvābhimānanimittaṃ sukhaṃ dṛṣṭamiti tasyaiva kuṇḍalaviyuktasya kuṇḍalitvābhimānahīnasya tadeva kuṇḍalitvanimitta sukhaṃ bhavati śā° bhā° . abhitomānaḥ . 8 śṛṅgārarasāvasthābhede . vipralambho'tha sambhoga ityeṣa dvividhomataḥ sa ca pūrbarāgamānapravāsātmakaścaturdhā syāt . mānaḥ kopaḥ sa tu dvedhā praṇayerṣyāsamudbhavaḥ dvayoḥ praṇayamānaḥ syāt pramode sumahatyapi sā° da° adhikaṃ mānaśabde . 9 vairarniyātane, abhimānadhanasyagatvaraiḥ kirā° . abhimānena nirvṛttaḥ ṭhak . ābhibhānika abhimānasādhye tri° .

abhimānita tri° abhimānogarvojāto'sya itac . jātagarve 1 jātābhimāne abhi + mana + ṇic--ādhāre kta . 2 abhimānasādhane maithune surate na° .

abhimānin tri° abhi + mana--ṇini striyāṃ ṅīp . 1 garvayukte 2 praṇayakopādiyukte ca sotyasya manoḥ 3 putrabhede pu° . taraṅgabhīrurvapraśca tarasvānugra eva ca abhimānī pravīṇaśca jiṣṇuḥ saṃkrandanastathā . tejasvī sabalaścaiva sautyasyaite manoḥ sutāḥ, ha° vaṃ° . 4 mithyājñānayukte tri° . abhimānivyapadeśastu viśeṣānugatibhyām śā° sū° . yatobhimānivyapadeśa eṣaḥ . mṛdādyabhimāninyovāgādyabhimāninyaścetanā devatā vadanasaṃvadanādiṣu cetanociteṣu vyavahāreṣu vyapadiśyante śā° bhā° .

abhimānuka tri° abhi + mana--bā° ukañ . abhimānaśīle abhimānaśca prāguktaḥ bādhitu śakte ca . anaktā evasyurabhimānukorudraḥ paśūntsyāt yadañjyāt śata° brā° . abhimantuṃbādhituṃ śaktaḥ syāt bhā° .

abhimāya tri° abhigatomāyāmavidyām atyā° sa° . iti kartavyavimūḍhe ajñānenaiva lokānāṃ kartavyākartavyeṣu mohaḥ iti tadgatatvānmūḍhatvam .

abhimi(me)hya tri° abhi + miha--bā° vede kyap loke ṇyat . yasyābhimukhaṃ mehanaṃ malamūtratyāgaḥ kriyate tasmin yatra mekṣyan bhavati tat kṛṣṇaviṣāṇāyā loṣṭaṃ vā kiñcidvopahantīyaṃ te yajñiyā tanūriti iyaṃ vai pṛthivī devaya janī sā dīkṣitena nābhimihyā śata° brā° .

abhimukha tri° abhigatomukham atyā° sa° . 1 sammusyatāṃ gate prasādābhimukho brahmā pratyuvāca divaukasaḥ kumā° . vānarābhimukho'gacchadraṇeraṇaviśāradaḥ rāmā° . nidrā cireṇa nayanābhimukhībabhūva . mukhaśabdasya svāṅgaparatve striyāṃ vā ṅīp . abhimukhīpratimā asvāṅgaparatve ṭāveva abhimukhā śālā . abhigataṃ mukhaṃ yasya . tattatkarmakaraṇāya 2 preritamukhe udyate . prātaḥ prayāṇābhimukhā ya tasmai puraḥ praveśābhimukho babhūva iti ca raghuḥ . yuyoja pākābhimukhaiḥ bharturvijñāpanāphalaiḥ ku° . mukha mabhilakṣīkṛtya avya° . 3 ābhimukhye avya° . karṇaṃ dadātyabhimukhaṃ mayi bhāṣamāṇe amaruśatakam .

abhimukhīkaraṇa na° na amimukhaḥ abhimukhaḥ kriyate anena abhimukha + cvi--kṛ--karaṇe lyuṭ . vyākaraṇokte samboghane . kṛte hi sambodhanapadādyuccāraṇe śrotā abhimukhī bhavati iti tasya tathātvam . siddhasyābhimukhībhāvamātraṃ sambodhanaṃ viduḥ . prāptābhimukhyaḥ puruṣaḥ kriyāsu viniyujyate iti haryuktadiśā abhimatakriyāpravartanāviṣayabodhanasyaiva sambodhanapadārthatvāt pravartayitavyasya tatrābhimukhībhāvasyāvaśyakatvācca tathātvam .

abhimukhībhāva pu° anabhimukhasya abhimukhatayā bhāvaḥ . 1 ābhimukhye 2 kāryānukūlatāyām 3 tattatkriyodyame ca .

abhimṛṣṭa tri° abhi + mṛśa--mṛṣa--vā kta . 1 smṛṣṭe 2 dharṣite 3 milite 4 saṃsṛṣṭe ca . mṛja--kta . kṛtamārjane tri° .

abhimethaka tri° abhi + mitha--ṇvul . sarvaprāptivādhane vākyabhede . striyāṃ tu ṭāpi ata ittvam . sarvāptirvā eṣā vācaḥ vadabhimethikā sarvekāmāḥ aścamedhe sarbayā vācā sarvān kāmānāpnavāma śata° brā° .

abhimlāta tri° abhi + mlā--tan . sarvatomlāne . na° ta° . anabhimlātaḥ tasyāpatyam . śivā° aṇ . ānabhimlātaḥ anabhimnāta ityapi namadhyapāṭhaḥ .

abhiyācana na° abhi + yāca + lyuṭ . abhimuṇaprārthane .

abhiyāti pu° abhimukhaṃ yuddhārthaṃ yāti yā--ktic . 1 ripau bhāve ktin . 2 yuddhārthamabhigamane strī .

abhiyātin pu° abhiyātamanena abhi + yā--bhāve kta iṣṭā° ini . śatrau .

abhiyātṛ pu° abhimukhaṃ yāti yuddhārtham abhi + yā--tṛc . 1 śatrau, 2 abhimukhagantṛmātre tri° . striyāṃ ṅīp .

abhiyāyin tri° abhimukhaṃ yāti yā--ṇini . abhimukhanantari . rāmābhiyāyināṃ teṣāṃ tadevābhūdamaṅgalam raghuḥ .

abhiyukta tri° abhi + yuja--kta . 1 paraiḥ ruddhe, 2 āsakte vyavahāraviṣaye 3 prativādini ca . abhiyukto'bhiyogasya yadi kuryādapahnavam nāra° . abhiyuktantu nānyena noktaṃ viprakṛtaṃ nayediti yā° . 4 parākrānte nāgābhiyukta iva yuktamaho mahebhaḥ māghaḥ . 5 āpte vṛddhatame .

abhiyugva(jva)n tri° abhi + yuja--ṅvanipaṃ vede pṛ° kutvama . abhiyoktari sa rathena rathītamo'smākenāmiyugvanā ṛ° 6, 45 15 loke tu abhiyujvā . striyāṃ ṅīp vanīraśca .

abhiyuj tri° abhimukhaṃ yunakti abhi + yuja--kip . abhi yoktari ābhirviśvā abhiyujo viṣūcīḥ ṛ° 6, 25, 2 .

abhiyoktavya tri° abhi + yuja--tavya . niṣedhye na sa rājñābhiyoktavyaḥ svakaṃ saṃsādhayan dhanam manuḥ . vyavahāre yaṃ prati abhiyogaḥ kartuṃ śakyate 2 tasmin prativādini abhimukhaṃ 3 yojanīye ca .

abhiyoktṛ tri° abhi + yuja--tṛc . 1 vyavahāre--aparādhayojanakartari vādini, striyāṃ ṅīp abhiyoktā diśe ddeśyaṃ karaṇaṃ bānyaduddeśet . abhiyoktā na cet brūyādbadhyodaṇḍyaśca dharmataḥ iti ca manuḥ 2 yuddhārthamākrāmiṇi ca .

abhiyoga pu° abhi + yuja--ghañ . anyakṛtasya nijadharṣaṇasya nṛpāya 1 vijñāpane, (nāliśa) abhiyogī dvividhaḥ abhiyogastu vijñeyaḥ śaṅkātattvābhiyogataḥ . śaṅkā'satāntu saṃsargāt tattvaṃ hoḍhābhidarśanāt nāradokteḥ . abhiyogamanistīrya nainaṃ pratyabhiyojayet yā° 3 yuddhārthamākrame, 4 śapathe, 5 udyoge, 6 āgrahe santaḥ svayaṃ parahiteṣu kṛtābhi yogāḥ nīti° 7 apacikīrṣayākramaṇe, saprāpadaprāptaparābhiyogam kumā° 8 aminiveśe nayābhiyogaṃ manasaḥ prasādaṃ samāpayasvātmaguṇena kāmam rāmā° 9 apacikīrṣayānirodhe . kṣubhitaṃ vanagocarābhiyogāditi kirā° .

abhiyogin tri° abhi + yuja--ghinuṇ . 1 abhiyogakartari vādini mithyābhiyogī daṇḍyaḥsyāt vivādāt dviguṇaṃ damam yā° . 2 ākramakartari, 3 āgrahayukte, 4 abhiniviṣṭe, 5 yojanakartari ca .

abhiyojana na° bhṛśaṃ yojanam . yojitasya dāḍhārthyaṃ punaryojane abhiyojanaṃ nāma yuktasya punaryojanamiti mādha° .

abhirakṣaṇa na° abhito rakṣaṇam . mantrādinā sarvataḥ śveta sarṣapādivikṣepaiḥ yātudhānādibhyo 1 rakṣaṇe 2 sardvato rakṣaṇe cābhāve a . abhirakṣāpyatra strī . praśāntabādhaṃ diśato'bhirakṣayā kirā° .

abhirakṣita tri° abhitorakṣitaḥ . sarvatorakṣite .

abhirakṣitṛ tri° abhitorakṣati tṛc striyāṃ ṅīp . sarvato rakṣake varṇānāmāśramāṇāñcarājā sṛṣṭo'bhirakṣitā manuḥ

abhirata tri° abhimusvatayā bhṛśaṃ vā rataḥ . 1 atyāntāsakte 2 abhimukhatayā rate ca .

abhirati strī abhito ratiḥ prā° sa° . āsaktau na mṛgayābhiratirnadurodaram raghuḥ .

abhiramya tri° abhiramate bhṛśaṃ ramate'tra āghāre yat . manorame .

[Page 298b]
abhirāj tri° abhito rājate abhi + rāja + kvip . 1 adhikadīptiśīle 2 adhīśvare ca .

abhirāddha tri° abhi + rādha--kta . sevite .

abhirāma pu° abhiramyate'smin rama + ādhāre ghañ . 1 sundare 2 priye, 3 manohare ca . śrotrābhirāmāḥ śṛṇvantau rathanemisvanonmukhaiḥ śrotrābhirāmadhvaninā rathena yasyātmagehe nayanābhirāmaḥ iti ca raghuḥ grīvābhaṅgābhirāmaṃ muhuranupatati svandane dattadṛṣṭiḥ śaku° . rāma ityabhirāmeṇa vapuṣā tasya noditaḥ raghuḥ .

abhiruci pu° bhṛśā atyantā ruciḥ prā° sa° . 1 atyantarucau

abhirūpa tri° abhirūpayati sarvaṃ svātmakaṃ karoti cu° rūpaac . 1 śive, 2 viṣṇau ca . abhirūpayati nirūpayati . 3 paṇḍite . utkṛṣṭaṃ rūpaṃ yasya . 4 kandarpe, 5 candre ca . 6 manohare tri° . utkṛṣṭāyābhirūpāya varāya sadṛśāya ca manuḥ . abhirūpaguṇabhūyiṣṭhā pariṣat śaku° 7 anurūpe tri° kāmamanabhirūpramasyā vayaso valkalam śaku° . abhirūpasya bhāvaḥ manojñā° vuñ ābhirūpakam ṣyañ ābhirūpyañca saundaryādau na° . arcakasya tapoyogādarcanasyātiśāyanāt . ābhirūpyācca vimbānāṃ devaḥ sānnidhyamṛcchati ti° ta° pu° .

abhilakṣya tri° abhilakṣyate uddiśyate abhi + lakṣa ṇyat . 1 uddeśye . lakṣyasya śaravyasyābhimukhyam avyayī° . 2 śaravyābhimukhye avya° . śabdaṃ pratigajaprepsurabhilakṣyamapātayam raghuḥ . lyap . 3 lakṣyīkṛtyetyarthe avya° .

abhilaṅghana na° abhi + laghi--bhāve lyuṭ . ullaṅghane . trayāṇāmeva bhūtānāṃ sāgarasyābhilaṅghane rāmā° .

abhilaṣaṇīya tri° abhi + laṣa--karmaṇi anīyar . kāmye . eṣṭavye . tavya . abhilaṣitavyo'pyatra tri° .

abhilaṣita tri° abhi + laṣa--karmaṇi kta . 1 iṣṭe abhilāṣaviṣaye . bhāve kta . 2 abhilāṣe icchāyām na° .

abhilāpa pu° abhilapyate manaḥsaṃkalpo'nena . 1 manaḥsaṃkalpāvedake ahamidaṃ kariṣye ityādirūpe vākye kāmye hi kāmābhilāpasahitakruśajalatilatyāgarūpaḥ saṅkalpaḥ kārya iti prā° ta° prakramādhikaraṇam . 2 ātmīyajñānākārollekhivākye ca yathā bhūtalaṃ ghaṭābhāvavaditi jñānāvedakaṃ ghaṭonāstīti vākyaṃ yathā ca ayaṃ ghaṭa iti jñānottaramanuvyavasāyātmakajñānasyāvedakaṃ ghaṭamahaṃ jānāmīti vākyam na nirṣvipakaṃ jñānaṃ tasya grāhakamiṣyate tathā'bhilāpasaṃsargayogyatvavirahānnaca savikalpakajñānavedyānāṃ hi vacanaprayogayogyatā na tu rasasyeti sā° da° . kathane ca tadabhāvābhilāpācca śā° sū° .

abhilāva pu° abhi + lū--ghañ . chedane .

abhilāṣa(sa) pu° abhi + laṣa(sa)--ghañ . 1 icchāyāṃ, 2 lobhe ca . abhericchādyotakatvāt tadupasṛṣṭalasericchārthatvam . ato'bhilāṣe prathamaṃ tathāvidhe iti raghuḥ mānuṣāmanujavyāghra! sābhilāṣāḥ sutān prati devīmā° . na khalu satyameva śakuntalāyāṃ mamābhilāṣaḥ śaku° .

abhilāṣaka tri° abhi + laṣa--ṇvul . 1 abhilāṣayukte .

abhilāṣin tri° abhi + laṣa--ṇini striyāṃ ṅīp . abhilāṣaśīle jalābhilāṣī jalamādadānām agacchadaṃśena guṇābhilāṣiṇī iti ca raghuḥ asaṃśapaṃ kṣatraparigrahakṣamā yadāryamasyāmabhilāṣi me manaḥ śaku° .

abhilāṣuka tri° abhi + laṣa--ukañ . abhilāṣaśīle, jayamatra bhavānnūnamarātiṣvabhilāṣukaḥ kirā° .

abhivadana ma° abhirānukūlye anukūlaṃ vadanaṃ kathanam . 1 ānukūlyārthakathane abhivādane . vadanasya mukhasyābhimukhyam avyayī° . 2 mukhasyābhimukhye avya° .

abhivandana na° abhitaḥ sarvato'bhimukhe vā vandanam . 1 sarvatonatikaraṇe 2 abhimukhapraṇāme ca . ubhayorevaśirasā cakre pādābhivandanam rāmā° .

abhivayas tri° abhimataṃ śreṣṭhaṃ vayo'sya prā° ba° . prakṛṣṭavayaske tīvrasyābhivayaso asya pāhi ṛ° 10, 160, 1 .

abhivartin tri° ābhimukhyena vartate abhi + vṛta--ṇini striyāṃ ṅīp . 1 abhimukhe vartamāne kalpantāṃ ca raṇārthāya mṛtyukālābhivartinaḥ rāmā° .

abhivarṣaka tri° abhitovarṣakaḥ . 1 sarvatovarṣaṇakartari .

abhivarṣaṇa na° abhitovarṣaṇam . sarvatovarṣaṇe .

abhivarṣin abhitorvarṣati abhi + vṛṣa--ṇini striyāṃ ṅīp . sarvatovarṣake .

abhivāt tri° ābhimukhyena vāti gacchati vā--śatṛ striyāṃ ṅīp . 1 anucare, 2 abhivānabhibhūtyai rūpam śata° brā° .

abhivāda pu° abhi + cu° vada--bhāve ac . 1 abhitaḥ praṇāmepratyutthānābhivādābhyāṃ punastān pratipadyate iti nāmamadheyasya ye kevidabhivādaṃ na jānate iti ca manuḥ

abhivādaka tri° abhi + cu° vada--ṇvul . 1 ābhimukhyena natikārake . āyuṣmān bhava saumyeti vācyovipro'bhivādakaḥ (ne) manuḥ .

[Page 299b]
abhivādana na° abhimukhīkaraṇāya vādanaṃ vadanam cu0--vadalyuṭ, abhimukhaṃ vādyate āśīranena vada--ṇic--lyuṭ vā . 1 nāmagrahaṇapūrbakanatau 2 pādagrahaṇena vācā vā natau . tat prakāro yathā ūrdhvaṃ prāṇāhyutkrāmanti yūnaḥ sthavira āyati . pratyutthānābhivādābhyāṃ punastān pratipadyate .. abhivādanaśīlasya nityaṃ vṛddhopasevinaḥ . catvāri saṃpravardhante āyurvidyā yaśo balam .. abhivādāt paraṃ vipro jyāyāṃsamabhivādayan . asau nāmāhamasmīti svaṃ nāma parikīrtayet .. nāmadheyasya ye kecidabhivādaṃ na jānate . tān prājño'hamiti brūyāt striyaḥ sarvāstathaivaca .. bhoḥśabdaṃ kīrtayedante svasya nāmno'bhivādane . nāmnāṃ svarūpabhāvohi bhomāva ṛṣibhiḥ smṛtaḥ .. āyuṣmān bhava saumyeti vācyo vipro'bhivādakaḥ (ne) . akāraścāsya nāmno'nte vācyaḥ pūrbākṣaraplutaḥ .. yo na vettyabhivādasya vipraḥ pratyabhivādanam .. nābhivādyaḥ sa viduṣā yathā śūdrastathaiva saḥ .. brāhmaṇaṃ kuśalaṃ pṛcchet kṣattrabandhumanāmayam . vaiśyaṃ kṣemaṃ samāgamya śūdramārogyameva ca .. avācyo dīkṣito nāmnā yavīyānapi yo bhavet . bhobhavatpūrbakaṃ tvenamabhibhāṣeta dharmavit .. parapatnī tu yā strī syādasambandhā ca yonitaḥ . tāṃ brūyādbhavatītyevaṃ subhage! bhaginīti ca .. mātulāṃśca pitṛvyāṃśca śvaśurānṛtvijo gurūn . asāvahamiti brūyāt pratyutthāya yavīyasaḥ .. mātṛṣvasā mātulānī śvaśrūratha pitṛṣvasā . saṃpūjyā gurupatnīvat samāstā gurubhāryayā .. bhrāturbhāryopasaṃgrāhyā savarṇāhanyahanyapi . viproṣya tūpasaṃgrāhyā jñātisambandhiyoṣitaḥ .. piturbhaginyāṃ mātuśca jyāyasyāñca svasaryapi mātṛvadvṛttimātiṣṭhet mātā tābhyāṃ garīyasī .. daśābdākhyaṃ paurasakhyaṃ pañcābdākhyaṃ kalābhṛtām . tryabdapūrbaṃ śrotriyāṇāṃ svalpenāpi svayoniṣu .. brāhmaṇaṃ daśavarṣantu śatavarṣantu bhūmipam . pitāputtrau vijānīyādbrāhmaṇastu tayoḥ pitā .. vittaṃ bandhurvayaḥ karma vidyā bhavati pañcamī . etāni mānyasthānāni garīyo yadyaduttaram .. pañcānāṃ triṣu varṇeṣu bhūyāṃsi guṇavanti ca . yatra syuḥ so'tra mānārhaḥ śūdro'pi daśamīṃ gataḥ .. cakriṇo daśamīsthasya rogiṇo bhāriṇaḥ striyāḥ . snātakasya ca rājñaśca panthā deyo varasya ca .. teṣāntu samavetānāṃ mānyau snātakapārthivau . rājasnātakayoścaiva snātako nṛpamānabhāk iti manuḥ rājartvikśrītriyādharmapratiṣedhyupādhyāyapitṛvya mātāmahamātulaśvaśurajyeṣṭhabhrātṛsambandhinaścācāryavat . patnya eteṣāṃ sarvarlāḥ . mātṛṣvasā pitṛṣvasā jyeṣṭhā svasā ca .. śvaśurapitṛvyamātulartvijāṃ kanīyasāṃ pratyutthānamevābhivādanam . hīnavarṇānāṃ gurupatnīnāṃ dūrādabhivādanaṃ na pādopasaṃsparśanam . gurupatnīnāṃ gātrotsādanāñjanakeśasaṃyabhamapādaprakṣālanaṃ na kuryāt viṣṇuḥ . pādopasaṃgrahaṇaṃgurusamavāye'nvaham . abhigamya tu viproṣya mātāpitṛtadbandhūnāṃ pūrvajānāṃ vidyāgurūṇāṃ tattadgurūṇāñca sannipāte parasya . nāma procyā hamayamityabhivādo'jñasamavāye strīpuṃyoge'mivādato'niyamameke na viproṣya strīṇāmamātṛpitṛvyabhāryābhaginīnāṃ, nopasaṃgrahaṇaṃ bhrātṛbhāryāṇāṃ śvaśrvāśca . ṛtvikśvaśurapitṛvyamātulānāntu yavīyasāṃ pratyutthānamanabhivādyātapānthaḥ pūrbaḥ pauro'śītikāvaraḥ śūdro'pyapatyasamenāvaro'pyāryaḥ śūdreṇa nāma cāsya varjayedrājñaścājapaḥ preṣyobhobhavanniti vayasyaḥ samāne'hani jātodaśavarṣavṛddhaḥ pauraḥ pañcabhiḥ kalābharaḥ strītriyaścāraṇastribhiḥ rājanyorvaśyaḥ karmavidyāhīnodīkṣitasya prākkrayāt . vittabandhukarmajātividyāvayāṃsi mānyāni paravasīyāṃsi śrutantu sarvebyogarīyastanmūlatvāddharmasya śrutaḥ gauta° . anabhivādyāśca samidvāryudakumbha puṣpānnahastomābhivādayedyaccādhyevaṃyuktamiti baudhāyanaḥ . japayajñajalasyañca samitpuṣpakuśānalān dantakāṣṭhañca bhakṣyañca vahantaṃ nābhivādayediti laghuhārītaḥ . anyatrāpi . samitpuṣpakuśāgnyambu--mṛdannākṣatapāṇikaḥ . japaṃ homañca kurvāṇonābhivādyo dvijo bhavediti ca .

abhivādya tri° abhivādayitumarhaḥ yat . 1 abhibādanārhe abhivādyāścābhivādanaśabde uktāḥ . gurupatnī tu yuvatināṃbhivādyeha pādayoḥ manuḥ . lyup . 2 abhipraṇamyetyarthe avya° .

abhivānya tri° abhi + vana--saṃbhaktau karmaṇi ṇyat . saṃbhajanīye . abhivānyavatsāyāḥ ptajuhuyāt śrutiḥ .

abhivāsas avya° vāsasa upari avyayī° . parihitavastrasyoparibhāne sa vā abhivāsaḥ saṃnahyati śata° brā° . parihitasya vastrasya upari bhā° .

abhivāhya abhi + vaha--ṇyat . 1 abhitī vahanīye . bhāve ṇyat . 2 vahane na° havyakavyābhivāhyāya sarvasyāsya ca guptaye iti anuḥ .

abhividhi pu° abhito vidhirvyāptiḥ . 1 vyāptau, mayyādāyāṃ hi avaghibhūtaṃ vihāya tattatkāryānvayaḥ abhividhau tu avaghi sahite kāryānvaya iti tasya vyāpakatā ataevoktam maryādābhividhisandehe kāryānvitatvādabhividhergraṇamityabhi yuktaiḥ . āṅ maryādābhividhyoḥ pā° . abhividhau bhāva inuṇ pā° maryādāyāmabhividhau kriyāyogeṣadarthayoḥ . ya ākāraḥ sa ṅit prokta mu° bo° .

abhivimāna pu° paramātmani, yastvenaṃ prādeśamātramabhivimānaṃ vaiśvānaramupāste iti chā° u° . etasya niruktiḥ śā° bhāṣye darśitā . pratyagātmatayā sarvaiḥ prāṇibhirabhivimīyata iti abhivimānaḥ . abhigato vā'yaṃ pratyagātmatvāt, vimānaśca mānaviyogādityarbhivimānaḥ . abhivimīte vā sarvaṃ jagatkāraṇatvādityabhivimānaḥ iti .

abhivṛtti strī abhi + vṛt--ktin . abhigamane svargasya no tasyābhivṛttyai tā° brā° abhivṛttyai abhigamanāya bhā0

abhivyakta tri° abhi + vi + anja--karmaṇi kta . 1 abhivyaktiyukte 2 sāṃkhyādima--siddhārvirbhāvayukte tatra daivamabhivyaktaṃ pauruṣam paurbadehikam pu° abhivyaktamāvirbhūtaṃ phaladānonmukham raghu0

abhivyakti strī abhi + vi--anja--ktin . 1 prakāśe sūkṣmarūpeṇa sthitasya (kāraṇātmanā sthitasya) kāraṇasya 2 kāryarūpeṇāvirbhāve . sāṅkhyapātañjalādimate hi utpatteḥ prāk kāryaṃ sat kāraṇāvyāpāreṇa vyarjyate yathoktam . sāṃkhyasūtre . trividhavirodhāpatteśca . atha sarbaṃ kāryaṃ trividhaṃ sarvavādisiddhamatītamanāgataṃ vartamānamiti . tatra yadi kāryaṃ sadā sanneṣyate tadā trividhatvānupapattiḥ . atītādikāle ghaṭādyabhāvena ghaṭāderatotādidharmakatvānupapatteḥ sadasatoḥ sambandhānupapatteḥ . kiñca pratiyogitvasya pratiyogirūpatve taddoṣatādavasthyāt . abhāvamātrasvarūpatve paṭādyabhāvo ghaṭādyabhāvaḥ syādabhāvatvāviśeṣāt . abhāveṣvapi svarūpato viśeṣāṅgīkāre cābhāvatvasya paribhāṣāmātratvaprasaṅgāt . atha pratiyogyevābhāvaviśeṣaka iti cenna asataḥ pratiyoginaḥ prāgabhāvādiṣu viśeṣakatvā sambhavāditi . tasmānnityasyaiva kāryasyātītānāgatavartamānāvasthābhedā eva vaktavyāḥ . ghaṭo'tīto ghaṭo vartamāno ghaṭo bhaviṣyanniti pratyayānāṃ tulyarūpataucityāt . na tvekasya bhāvaviṣayatvamanyayoścābhāvaviṣayatvamiti . te evātītānāgatatve avasthe dhvaṃsaprāgabhāvavyavahāraṃ janayatastadatiriktābhāvadvaye pramāṇābhāvāditi evamatyantābhāvānyonyābhāvāpapyadhikaraṇasvarūpāveva . na caivaṃ pratiyogisattākāle'pyadhikaraṇasvarūpānapāyādatyantābhāvapratyayaprasaṅga iti vācyam parairapi pratiyogimati deśe tadatyantābhāvā ṅgīkārāt . pratiyogisambandhasyātītānāgatrāvasthayoreva sāmayikātyantāmāvatvasambhavācca . tasmānnāsmatsiddhānte'bhāvo'tiriktaḥ kiñca ghaṭo dhvasto ghaṭo bhāvī ghaṭo'tra nāstotyādipratyayaniyāmakatayā kiñcidvastvākāṅkṣāyāṃ tadbhāvarūpameva kalpyate lāghavāt . abhāvasyādṛṣṭasya kalpane gauravāditi pra° bhā° .. nāsadutpādo nṛśṛṅgavat sū° .. naraśṛṅgatulyasyāsata utpādo'pi na sambhavatītyarthaḥ .. upādānamiyamāt sū° .. mṛdyeva ghaṭa utpadyate tantuṣveva paṭa ityevaṃ kāryāṇāmupādānakāraṇaṃ prati niyamo'sti . sa na sambhavati utpatteḥ prāk kāryāsattāyāṃ hi na ko'pi kāraṇe viśeṣo'sti yena kañcidevāsantaṃ janayennetaramiti . viśeṣāṅgīkāre ca bhāvatvāpattergatamasattayā . sa eva ca viśeṣo'smābhiḥ kāryasyānāgatāvasthetyucyata iti . etena yadvaiśeṣikāḥ prāgabhāvameva kāryotpattiniyāmakaṃ kalpayanti tadapyapāstam . abhāvakalpanāpekṣayā bhāvakalpyane lāghavāt . bhāvānāṃ dṛṣṭacādanyānapekṣatvācca . kiñcābhāveṣu svato viśeṣe bhāvatvāpattiḥ . pratiyogiviśeṣaśca pratiyogyasattākāle nāsti . ato'bhāvānāmaviśiṣṭatayā na kāryotpattau niyāmakatvaṃ yuktamiti .. śaktasya śakyakaraṇāt sū° .. kāryaśaktimattvamevopādānakāraṇatvam anyasya durvacatvāt lāghavācca . sā śaktiḥ kāryasyānāgatāvasthaivetyataḥ śaktasya śakyakāryakaraṇānnāsata utpāda ityarthaḥ .. kāraṇabhāvācca sū° utpatteḥ prāgapi kāryasya kāraṇābhedaḥ śrūyate tasmācca satkāryasiddhyā nāsadutpāda ityarthaḥ . kāryasyāsattve hi sadasatorabhedānupapattiriti . utpatteḥ prāk kāryāṇāṃ kāraṇābhede ca śrutayaḥ . taddhedaṃ tarhyavyākṛtamāsīt . sadeva saumyedamagra āsīt . ātmaivedaṃmagra āsīt . āpa evedamagra āsurityādyāḥ .. na bhāve bhāvayogaścet sū° .. manvevaṃ kāryasya nityatve sati bhāvarūpe kārye bhāvayoga utpattivogo na sambhavati asataḥ sattva evotpattivyavahārāditi cedityarthaḥ .. nābhivyaktinibandhanau vyavahārāvyavahāro sū° .. kāryotpattervyavahārāvyavahārau kāryābhivyaktinimittakau . abhivyaktita utpattivyavahāro'bhivyaktyamāvāccotpattivyavahārābhāvaḥ na tyasataḥ sattayetyarthaḥ . abhivyaktiśca na jñānaṃ kintu vartamānāvasthā . kāraṇavyāpāro'pi kāryasya vartamānalakṣaṇapariṇāmameva janayati . sataśca kāryasya kāraṇavyāpārādabhivyaktimātraṃ loke'pi dṛśyate . yathā śilāmadhyasthapratimāyā laiṅgikavyāpāreṇābhivyaktimātraṃ tilasthatailasya ca niṣpīḍanena, dhānyasthataṇḍulasya cāvaghāteneti . taduktaṃ vāśiṣṭhe . susūkṣmāvasthayā cakrapadmarekhāḥ śilodare . yathā sthitāściterantastatheyaṃ jagadāvalī .. eteṣāmivāsmākamapyanāgatāvasthāyāḥ prāgabhāvākhyāyā abhivyaktihetutvācceti . nanvatītamapyastītyatra kiṃpramāṇaṃ? na hyanāgatasattāyāmiva śrutyādayo'tītasattāyāmapi sphuṭamupalabhyanta iti . maivam . yogipratyakṣatvānyathānupapattyānāgatātītayorubhayoreva sattvasiddheḥ pratyakṣasāmānye viṣayasya hetutvāt . anyathā vartamānasyāpi pratyakṣeṇāsiddhyāpatteḥ tasmāddhiyāmautsargikaprāmāṇyenāsati bādhake yogipratyakṣeṇātītamapyastīti siddhyati yogināmatītānāgatapratyakṣe ca śrutismṛtītihāsādikaṃ pramāṇaṃ yogavārtike prapañcitamiti . nanvabhivyaktirapi pūrbaṃ satī vā'satī vā . ādye kāraṇavyāpārāt prāgapi kāryasyāmivyaktyā svakāryajanakatvāpattiḥ kāraṇavyāpāraśca viphalaḥ . antye cābhivyaktāveva satkāryasiddhāntakṣatiḥ asatyā evābhivyakterabhivyaktyaṅgīkārāditi atrocyate . kāraṇavyapārāt prāk sarvakāryāṇāṃ sadāsattvābhyupagamenoktavikalpānavakāśādvaṭavat tadabhivyakterapi vartamānāvasthayā prāgasattvena tadasattānivṛttyarthaṃ kāraṇavyāpārāpekṣaṇāt . anāgatāvasthayā ca satkāryasiddhāntasyākṣateḥ . nanvekadā sadasattvayorvirodha iti cet . prakārabhedasyoktatvāt . nanvevamapi prāgabhāvāmaṅgīkāreṇa prāgasattvameba kāryāṇāṃ durvacamiti . maivam . avasthānāmeva parasparābhāvarūpatvāditi .. nanu satkāryasiddhāntarakṣārthamabhivyakterapyabhivyaktireṣṭavyetyata āha . pāramparyato'nveṣaṇā vījāṅkuravat sū° .. pāramparyataḥ paramparārūpeṇevābhivyakteranudhāvanaṃ kartavyam vījāṅkuravat prāmāṇikatvena cāsyā adoṣatvādityarthaḥ . vījāṅkurābhyāṃ cātrāyameva viśeṣo yadvījāṅkurasthale kramikaparamparayānavasthā, ābhivyaktau caikakālīnaparamparayeti . prāmāṇikṛtvantu tulyameveti . sarvakāryāṇāṃ svarūpato nityatvamavasthābhirvināśitvaṃ ceti pātañjalabhāṣye vadadbhirvyāsadevairapīyamanavasthā prāmāṇikatvena svīkṛteti . utpattivadvāhadoṣaḥ sū° .. yathā ghaṭotpatterutpattiḥ svarūpameva vaiśeṣikādibhirasadutpādavādibhiriṣyate lāghavāt tathaivāsmābhirghaṭābhivyakterapyabhivyaktiḥ svarūpamevaiṣṭavyā lāghavāt . ata utpattāvivābhivyaktāvapi nānavasthādoṣa ityarthaḥ . athaivamabhivyakterabhivyaktyanaṅgīkāre kāraṇavyāpārāt prāk tasyāḥ sattvānupapattyā satkāryavādakṣatiriti cenna . asmin pakṣe sata evābhivyaktirityeva satkāryasiddhānta ityāśayāt . abhivyakteścābhivyaktyabhāvena tasyāḥ prāgasattve'pi nāsatkāryavādatvāpattiḥ . nanvevaṃ mahadādīnāmeva prāgasattvamiṣyatāṃ kimabhivyaktyākhyāvasthākalpaneneti cenna . taddhedaṃ tarhyavyākṛtamāsīdityādi śrutibhiravyaktāvasthāyāḥ satāmeva kāryāṇāṃ siddheḥ tathāpyabhivyakteḥ prāgabhāvādisvīkārāpattiriti cenna . tisṛṇāmanāgatādyavasthānāmanyo'nyasyābhāvarūpatayoktatvāt tādṛśābhāvanivṛttaya eva ca kāraṇavyāpārasāphalyādisambhavāt . ayameva hi satkāryavādināmasatkāryavādibhyo viśeṣo yat tairucyamānau prāgabhāvadhvaṃsau satkāryavādibhiḥ kāryasyānāgatātītāvasthe bhāvarūpe procyete . vartamānatākhyā cābhivyaktyavasthā ghaṭādvyatirikteti dhaṭāderavasthātrayavattvānubhavāditi . anyat tu sarvaṃ samānam . ato nāstyasmāsvadhikaśaṅkāvakāśa iti sāṃ° pra° bhā° . ataḥ siddhaṃ prāk kāryotpatteḥ kāraṇasadbhāvaḥ . kāryasya cābhivyaktiliṅgatvāt abhivyakteḥ kāryasya ca sadbhāvaḥ prāgutpatteḥ siddhaḥ . katham? abhivyaktiliṅgatvāt . abhivyaktirliṅgamasyetyabhivyaktiśca sākṣādvijñānālambanatvaprāptiḥ . yaddhi loke prāvṛtaṃ tamaādinā ghaṭādi vastu tadālokādinā prāvaraṇatiraskāreṇa vijñāna viṣayatvaṃ prāpnuvat prāk sadbhāvaṃ na vyabhicarati . tathedamapi jagat prāgutpatterityavagacchāmaḥ na hi avidyamāno ghaṭa udite'pyāditya upalabhyate vṛ° bhā° . 3 anyathā sthitasya anyarūpeṇa prakāśe abhirvyakterityāśmarathyaḥ śā° sū° . atimātrasyāpi parameśvarasya prādeśamātratvamabhivyaktinimittaṃ syāt abhivyajyate kila prādeśaparimāṇaḥ parameśvara upāsakānāṃ kṛte, pradeśeṣu vā hṛdayādiṣu prāṇaviḍhyāsthāneṣu viśeṣeṇābhivyajyate tataḥ parameśvare'pi prādeśamātraśrutirabhivyakterupapadyata ityāśmarathya ācāryomanyate iti bhā° .

abhivyañjaka tri° abhivyañjayati prakāśayati abhi + vi + anja--ṇic--ṇvul . prakāśake ālaṅkārikaprasiddhavyañjanayā vṛttyā prakāśake ca guṇābhivyañjakau śabdārtho guṇābhivyañjakaśabdārthavattvasyāpi rasābhivyañjakatvena upacārata iti ca sā° da° .

abhivyāpaka tri° abhi + vi + āpa--ṇvul . abhitovyāpake sarvāvayavāvacchedena vyāpakeyathā vṛkṣāderākāśasaṃyogaḥ, kapi saṃyogādistu naivaṃ tasya svādhikuraṇe vṛkṣa eva mūlāvacchedenāsaṃttvāt . vaiyākaraṇokte sarbathā vyāpakatāvati ādhārabhede aupaśleṣiko vaiṣayiko'bhivyāpakaścetyādhārastridhā si° kau° . yathā sarbasmin brahmāsti .

abhivyāpti strī abhi + vi + āpa--bhāve ktin . 1 abhitovyāptau savāṃvayavāvacchedena vyāptau . vyāptiśabde vistaraḥ .

abhivyāpya tri° abhi + vi + āpa--karmaṇi ṇyat . 1 sarvāvayavacchedena 1 vyāpye . lyap . 2 sarvato vyāpyetyarthe avya° . abhivyāpyākarṣaṇamapavarga iti suśru° .

abhivyāhāra pu° abhi + vi + ā + hṛ--ghañ . 1 praśastoktau 2 abhitaḥ kathane vyāṅupasargayuktasya harateḥ kathanārthatvādabhiyogāttasyaiva samyaktvārthatā . ataeva ṛcaṃ vā yajurvā sāma vā'bhivyāharatīti śata° brā° nābhivyāharayet brahma svadhāninayanādṛte manau ca tathārthe eva abhivyāharateḥ prayogaḥ . samupasargayoge tu sāhitye'sya rūḍhiḥ .

abhivlaṅga pu° abhi + vlagi--gatau ghañ . abhigamane yāsāṃ tisraḥ pañcāśatobhivlaṅgairapāyava ṛ° 1, 113, 4 . abhivlaṅgairabhigamanaiḥ vlaṅgatirgatikarmeti bhā° .

abhiśaṃsana na° ābhimukhyena śaṃsanamākrośavacanaṃ vāropyāpavādaśca . samakṣamākośarūpe pāruṣyakathane 1 ayaṃ caura ityādinā 2 mithyāpavāde ca śataṃ brāhmaṇamākruśye tyupakramya pañcāśadbrāhmaṇo daṇḍyaḥ kṣatriyasyābhiśaṃsane iti vākpāruṣye abhiśaṃsanaprayegāttayostulyārthatvam svabhāryāntu yadā krodhādagamyeti naro vadet yā° vyākhyāyāṃ svabhāryābhiśaṃsanamiti vijñāneśvareṇoktam . 3 ābhimukhyena kathanamātre ca śataṃ strīdūṣaṇe dadyāt dve tu mithyābhiśaṃsane iti yājña° .

abhiśaṃsin tri° abhi + śansa--ṇini . 1 samakṣamākrośake 2 apavādavākyaprayoktari ca mithyābhiśaṃsino doṣo dviguṇo'nṛtavādina iti yā° .

abhiśaṅkā strī abhi + śaṅka--bhāve a . 1 sarvathā śaṅkane 2 saṃśaye 3 bhrame ca . upeyuṣī kalpalatābhiśaṅkayā kirā° kalpalatābhiśaṅkayā kalpalatābhrameṇa malli° . saṃśayasya sthāṇurvānaroveti ubhayakoṭijñānarūpatve'pi tadīyāyathārthakoṭiviṣayatvena bhramasya tadīyaikatarakoṭiviṣayakatvāt tathātvam . ayañca mithyābhūtakoṭimevāvagāhate iti viśeṣaḥ . kartari ac . 2 sarvataḥ śaṅkite tri° .

abhiśaṅkita tri° spabhi + śaṅka--kta . 1 sandigdhe 2 bhrānte ca .

abhiśapta tri° abhi + śapa--kta . idaṃ te'niṣṭaṃ bhūyādityevaṃ rūpasya guruviprādyabhiśāpasya uddeśye . na nāma grahaṇaṃ kuryāt janakasya gurostathā . bhāryāyā abhiśaptasya kṛpaṇasya viśe ṣata iti ṣurā° .

abhiśabdita tri° ābhimukhyena śabditaḥ . 1 samakṣamāhūte 2 samakṣakathite ca .

abhiśas tri° abhi + śansa--kvip . abhiśaṃsanakartari yadāśaṃsā niḥśasābhiśasā ṛ° 10, 164, 3 .

abhiśasta tri° abhi + śansa--kta . ayaṃ parastriyaṃ gacchatītyādinā mithyāvākyena maithunaviṣayakadoṣāropo yasmin jane kṛtaḥ tasmin . abhiśasto mṛṣā kṛcchraṃ caredāgneya meva vā yā° . niyamya prayatovācamabhiśastāṃstu varjayet smṛtiḥ . abhi + śasa--badhe kta . 3 hiṃsite 2 ākrānte ca tri° . āturāmabhiśastāṃ vā cauravyāghrādibhirbhayaiḥ manuḥ . abhiśastāmākrāntāmiti prā° ta° raghu° . ubhayataḥ bhāve--kta 4 ākośe, 5 apavādakathane 6 hiṃsane 7 abhiśāpe ca na° . evañcaiva naraśreṣṭhaḥ rakṣyā eva dvijātayaḥ . śāparādhānapi hi tān viṣayānte samutsṛjet abhiśastamapi hyeṣāṃ kṛpāyota viśāmpate ! bhā° śā° pa° .

abhiśastaka tri° abhiśaste abhiśāpe bhavaḥ kan . vaidyakokte abhiśāpajajvarādau vṛttā ye devadrohābhiśastakā atharvakṛtā upasargakṛtāśca suśrutaḥ .

abhiśasti strī abhi + śansa--ktin . 1 abhiśāpe uruṣyā ṇo abhiśasteḥ somaḥ ṛ° 1, 91, 15 . abhiśasterabhiśāparūpānnindanāt bhā° . 2 apavāde imāṃ mithyābhiśastiñca kṛṣṇasya samudāhṛttām ha° vaṃ° . abhi + śasa badhe bhāve ktin . 3 hiṃsāyāṃ titikṣante abhiśastiṃ janānām ṛ° 3, 30, 1 . abhiśastiṃ hiṃsām bhā° . śasyate hiṃsyate'nena karaṇe ktin . 4 hiṃsāhetau, purā tasyā abhiśasteradhīhi ṛ° 1, 71, 10 abhiśasteḥ hiṃsāhetoḥ bhā° . ābhimukhyena śastiryācanam . 5 prārthanāyām .

abhiśastya tri° abhiśastimarhati yat . 1 hiṃsārhe 2 ākrośārhe ca

abhi(bhī)śāpa pu° abhi + śapa--ghañ vā dīrghaḥ . 1 mithyāpavādakathane 2 āropitadoṣakathane 3 aniṣṭaṃ te bhūyādityākrośe ca veda mithyābhiśāpāstaṃ na spṛśanti kadācana ha° vaṃ° .

abhiśirogra tri° śirasobhimukhamagraṃ yasya . 1 ūrdha mūlāghogre oṣadhe . trāyasvainamiti sapta darbhapiñjalīrdakṣiṇasyāṃ kapuṣṇikāyāmabhiśirogrā upadanighāti go° . abhiśirogrāḥ ūrdhamūlādhogrāḥ saṃ° ta° raghunandanaḥ .

abhiśoka pu° abhilakṣya śokaḥ . kañcidabhilakṣīkṛtya kṛte śoke . śuca--lyuṭ . abhiśocanamapyatra na° .

abhiśrā(śra)va pu° abhi + śru--ap vede ghañ . abhitaḥ śravaṇe ṛtaṃ dive tadavocaṃ pṛthivyāmabhiśrāvāya śrutiḥ .

abhiśvaitya tri° abhitaḥ śvaityaṃ śuddhacāritryādasya . śuddhacarite adakṣiṇamayajjvānamabhiśvaityeti vyāharan bhā° dro° pa0

abhiṣaṅga pu° abhi + sanja--ghañ . 1 parābhave, 2 akrośe, 3 śapathe, 4 vyasane ca amiṣaṅgajaḍaṃ vijajñivāniti raghuḥ tībrābhiṣaṅgaprabhaveṇa vṛttim kumā° jātāmiṣaṅgo nṛpatirniṣaṅgāt tato'bhiṣaṅgānilavipraviddhā vinodayiṣyanti navābhiṣaṅgām iti ca raghuḥ navābhiṣaṅgāṃ nūtanaduḥkhāmiti malli° . 5 āsaktau muhuriti vanavibhramābhiṣaṅgāt māghaḥ 6 bhūtādyāveśe abhighātābhiṣaṅgābhyāmabhicārābhiśāpataḥ mādhavanidānam .

abhiṣava pu° abhi + sū--ap . 1 yajñāṅgasnāne, 2 niṣpīḍane, 3 surotpādanādivyāpāre, 4 somalatāpāne, 5 tatkaṇḍane ca adryādānaprabhṛti triparyāyānabhiṣavān karoti kātyā° 10, 1, 4 . niryātya rājānamabhiṣuṇvanti vyākhyāto'bhiṣava iti karka° . āpyāyanābhiṣavāśvadābhyeṣu ca kātyā° 7, 6, 28 . sarvajit mahāvrataḥ saṃvatsaradīkṣaḥ saptāhābhiṣavastisra upasadaḥ kātyā° saṃvatsarādūrdhaṃ saptāhe'tīte'bhiṣavaḥ sūtyā karka° . 6 snāne . japopavāsābhiṣavairmunīnām kirā° . karaṇe ap . 7 aṅgulyāmiti niru° somakaṇḍanasādhanatvāt tathātvam . ādhāre ap . 8 yajñe .

abhiṣavaṇa na° abhi + su--lyuṭ . abhiṣavaśabdārthe snānamātre śirasā harinmaṇinibhaḥ sa vahan kṛtajanmano'bhiṣavaṇena jaṭāḥ kirā° karaṇe lyuṭ striyāṃ ṅīp . abhiṣavasādhane śūrpaṃ pavitraṃ tuṣā ṛjīṣābhiṣavanīrāpaḥ atha° .

abhiṣahya tri° abhitaḥ sahyaḥ . 1 soḍhuṃ śakye . lyap . 2 prasahyetyarthe avya° abhiṣahya tu vaḥ kanyāṃ kuryāddarpeṇa mānavaḥ . manuḥ .

abhiṣāc tri° abhi + saca--ṇvi--khārthe ṇic--kvip vā . 1 ābhimukhyena sambandhuṃ samarthe 2 abhibhāvuke ca vaso abhiṣācaṛṣvān ṛ° 6, 63, 9 .

abhi(bhī)ṣāh tri° abhi + saha--ṇvi ṇic--kvip vā ṣatvam vā dīrghaḥ . 1 śatrujayini 2 sahanaśīle ca .

abhiṣikta tri° abhi + sica--kta . 1 kṛtābhiṣeke rājādau kandapaṃ parivīkṣya nūtanamanorājyābhiṣiktam sā° da° . dīkṣiteṣvabhiṣikteṣu bratatīrthapareṣu ca parā° . senāpatyena devānāmabhiṣikto guhastadā bhā° va° pa° 2 snāte ca . abhiṣiktena nirvṛttam saṅkalā° aṇ . ābhiṣiktaḥ abhiṣiktanirvṛtte kūpe puṃ° .

abhiṣuta tri° abhi + su--kta . 1 niṣpīḍite 2 kṛtābhiṣave somādau ca 3 kāñjike na° .

abhiṣeka pu° abhi + sica--ghañ . 1 vidhinā śāntyarthaṃ, secane, 2 adhikāraprāptyarthaṃ snāne, yathā athābhiṣekaṃ raghuvaṃśaketoḥ raghuḥ . mantrādinā śirasi jalaprakṣepamātreṇa 3 mārjane . 4 snānamātre ca . kṛtābhiṣekāṃ hutajātavedasam kumā° . niṣyandinīranikareṇa kṛtābhiṣekāḥ māghaḥ tatrābhiṣekaṃ kurvāṇo gosahasraphalaṃ labhet . tatrābhiṣekaṃ kurbīta pitṛdevārcane rataḥ tatrābhiṣekaṃ kurbīta nāgatīrthe narādhipa . bhā° va° pa° . 5 karmānte śāntyarthaṃ snāne ca . surāstvāmabhiṣiñcantu ityādimantrairsnāne tacca matkṛtatulādānādipaḍvatau 206 pṛṣṭhe dṛśyam . 6 pratiṣṭhādau devādeḥ snapane ca . karaṇe ghañ . 7 jale .

abhiṣektṛ tri° abhi + sica--tṛc . abhiṣektaristriyāṃ ṅīp .

abhiṣekya tri° abhiṣektumarhati abhi + sica--ṇyat kutvam . abhiṣekayogye abhiṣekyābhaviṣyata samāpluvanta ityāha rājaputrān kātyā° 20, 2, 17 yūyamaśvarakṣāṃ samāpluvantaḥ paṭṭābhiṣekayogyā bhaviṣyatha karka° .

abhiṣecana na° abhi + sica--bhāve lyuṭ . abhiṣekaśabdārthe abhiṣecane hitam ṭhañ . ābhiṣecanikam . abhiṣeka dravyamantrādau tri° . karaṇe lyuṭ . abhiṣekadravye na° .

abhiṣecanīya tri° abhi + sica--karmaṇi anīyar . abhiabhiṣekārhe ye vā etasyodṛcaṃ gamiṣyanti rāṣṭraṃ te bhaviṣyati rājāno abhiṣecanīyāḥ śata° brā° . sādhvarthecha . 2 abhiṣekadravye tri° puroḍāśasviṣṭikṛto'bhiṣecanīyavat kātyā° 18, 6, 15, rājasūyasyāntargatābhiṣecanīya somasyeva karka° abhiṣecanīyeṣṭyā śata° brā° .

abhiṣeṇana na° saha inena senā tayābhimukhaṃ yāti śatroḥ abhi + senā + ṇic--lyuṭ ṣatvam . yuddhārthaṃ śatrorabhimukhaṃ senayā saha jigīṣorgamane .

abhiṣṭana pu° abhi + stana ap ṣatvam . siṃhanāde abhiṣṭane te adrivo yat sthā ṛ° 1, 8014, abhiṣṭane miṃhanāde bhā° .

abhi(bhī)ṣṭi tri° abhi + yaja--iṣa vāktin vede pṛ° ekā° . 1 abhiyaṣṭavye mahāṃ abhiṣṭirojasā ya° 33, 25, abhījyate ityabhiyaṣṭavyaḥ ve° dī° . 2 abhilāṣe, . āsādabhiṣṭikṛdavase yāsadugraḥ ya° 20, 48 abhiṣṭimabhilāṣaṃ karotītyabhiṣṭikṛt manorathapradaḥ iti vedadī° .

abhiṣṭuta tri° abhi + stu--kta . 1 varṇite, 2 stute, ca .

abhi (sya)ṣyanda pu° abhi + syanda--bhāve ghañ aprāṇi kartari vā ṣatvam . 1 ativṛttau 2 sravaṇe 3 jalādikṣaraṇe ca . kartari ghañ . 4 adhike . khargābhiṣyandava manamiti kumā° . bhūtapūrbamabhūtapūrbaṃ vā janapadaṃ paradeśāpavāhanena svadeśābhiṣyandavamanena vā niveśayediti kauṭi° . ādhāre ghañ . 5 netrarogahetau . prāveṇa sarbe nayanāmayāste bhavantyabhiṣyandanimittamūlāḥ . tasmādaṃbhiṣyandamudīryāmāṇamupācadedāśu hitāya dhīmān suśru° . uṣṇābhitaptasya jalapraveśāddūrekṣaṇāt svapnaviparyayācca . svedādrajodhūmaniṣevaṇācca chardervighātādvamanātiyogāt dravāttathānnānniśi sevitācca viṇmūtravātakramanigrahācca prasaktasaṃrodanaśokakopācchirobhighātādatimadyapānāt . tathā ṛtūnāñca viparyayeṇa kleśābhighātādatimaithunācca . vāṣpagrahāt sūkṣmanirīkṣaṇācca netre vikārān janayanti doṣāḥ . sa ca caturvidhaḥ yathā . vātāt pittāt kaphādraktādabhiṣyandaścaturvidhaḥ . prāyeṇa jāyate ghoraḥ sarva netrāmayākaraḥ . suśru° .

abhiṣyandanagara na° abhiṣyandena pradhānanagarātivṛddhyā tadativāhena kṛtaṃ nagaram . śākhānagare amiṣyandaramaṇamityapi pāṭhaḥ . ralaṇaṃ ratisnānaṃ 6 ta° . tatrārthe .

abhiṣya(sya)ndin tri° abhiṣyandate abhi + syanda--ṇini aprāṇikartari vā satvam 1 sarvataḥ srute . payo'bhiṣyandi gurvāmaṃ prāyaśaḥ parikīrtitam suśru° .

abhiṣvaṅga pu° abhi + svanja--ghañ . 1 utkaṭarāge 2 anātmanyahaṃbuddhau ca asaktiranabhiṣvaṅgaḥ putradāragṛhādiṣu gītā

abhisaṃrabdha tri° abhi + sam + rabha--kta . 1 kruddhe .

abhisaṃvṛtti strī abhi + sam + vṛta--ktin . 1 vyavahāre 2 abhiniṣpanne ca

abhisaṃśraya ca° abhitaḥ saṃśrayaḥ . 1 sarvata āśraye yadi kuryāt bhavānevaṃ vile'ssinnabhisaṃśrayam rāmā° .

abhisaṃsāra avya° saṃsārasyābhimukhyam avyayī° . saṃsārābhimukhye . abhi + sam + sṛ--bīpsāyāṃ ṇamul . abhināvopsādyotanāt na dvitvam . abhisaṃsāram abhigamyābhigamyetyarthe . mahānāgamivābhisaṃsāraṃ didṛkṣitāraḥ śa° brā0

[Page 305a]
abhisaṃhita tri° abhi + sam + dhā--karmaṇi kartari vā kta . 1 phaloddeśena kṛte 2 abhisandhiviṣayabhūte 3 abhisandhikartari ca vimuktidāye'nabhisaṃhiteṣu rucistavaḥ .

abhisantāpa pu° abhisantāpyate'nena abhi + sam + tapa--ṇickaraṇe ac . 1 abhiśāpe . tapa--bhāve ghañ . 2 abhitaḥ santāpe . tapa--ādhāre . ghañ . 3 yuddhe .

abhisandhaka tri° abhi + sam + dhā--ka--svārthe kan . 1 paraguṇāsahanena ākṣepake, vaiḍālavrātakojñeyohiṃsraḥ sarvābhisandhakaḥ manuḥ . abhisandhakaḥ paraguṇāsahanena sarvākṣepaka iti kūllū° .

abhisandhā strī abhi + sam + dhā--bhāve aṅ . 1 abhisandhau 2 phaloddeśe 3 vañcane ca .

abhisandhāna na° abhi + sam + dhā--lyuṭ . 1 paravañcane . parābhisandhānaparaṃ yadyapyasya viceṣṭitam raghuḥ . parābhimandhānaparāmantriṇaḥ kāda° 2 phaloddeśe 3 abhisandhau ca . phalābhisandhānaparā na yoginaḥ purā° .

abhisandhāya pu° abhi + sam + dhā--bhāve ghañ . 1 abhisandhau phalādyuduśe . lyap . 3 phalādyuddiśyetyarthe avya° . abhisandhāya tu phala dambhārthamapi caiva yat gītā .

abhisandhi pu° abhi + sam + vā--bhāve ki . 1 phalādyudeśe . svargābhisandhi makṛtaṃ vañcanāmiva menire kumā° . svadhābhujaḥ kāmyaphalābhisandhau rucistavaḥ .

abhisandhita tri° abhisandhā jātā'sya tāra° itav . 1 jātābhisandhau abhisandhiviṣaye .

abhisampatti tri° abhi + sam + pada--ktin . 1 abhitaḥ sampattau anyarūpasyānyathābhavane, cityasyāhavanīyābhisampatteḥ kātyā° 18, 6, 35 . āhavanīya eva cityābhisampatti śravaṇāt yo vāva cito'gnirnighoyate tāmeveṣṭakāmeṣa sarvo'gnirabhisampadyata itiśrutiḥ ekavāraṃ cityasyopari nidhānenāhavanīyāgnereva sarvadā cityātmakatāsampannā karka° .

abhisampad strī adhikā sampad prā° sa° . 1 adhikasampattau . abhilakṣya saṃkhyāṃ sampad . tattatsaṃkhyādisāmyena sampannatāyām tānyubhayānyekaviṃśatiḥ sampadyante dvādaśa māsāḥ pañcartavastraya ime lokā asāvāditya ekaviṃśaḥ etāmabhisampadam śata° brā° . yaiṣā sakhyāsampattistāmabhilakṣya bhavati bhā° . sampadamabhilakṣya avyayī° ṭac samā° . amisampadam sampadamabhilakṣyīkṛtyetyarthe avya° .

abhisampāta pu° abhi + sam + pata--ādhāre ghañ . 1 yuddhe . bhāve ghañ . 2 patane . karaṇe ghañ . 3 abhiśāpe lokaprasiddhiḥ .

abhisambandha pu° abhi + sam + bandha--ghañ . 1 abhitaḥ sambandhe dravyāṇāṃ karmasaṃyoge guṇātvanābhisambandhaḥ phalārthitvā tu svāmitve nābhi jai° sū° vaijikādabhisambandhādanarundhyādaghaṃ tryaham manuḥ 2 vākyādau ākāṅkṣitapadānvaye ca padānāmanvayaśca padārthāyanvayogyatvaeva .

abhisara tri° abhitaḥsarati sṛ + ṭa striyāṃ ṅīp . 1 sahāye 2 anucare . tathaivābhisarāsteṣāṃ tyaktātmāno jaye dhṛtāḥ bhā° u° pa° . atha sābhisaraṃ śaraistarasvī māghaḥ .

abhisaraṇa na° abhi + sṛ--lyuṭ . 1 abhigamane 2 nāyakayorekatareṇa rāgeṇa saṅketasthānagamane ca .

abhisarjana na° abhi + sṛja--bhāve ghañ . 1 dāne 2 badhe 3 utsṛṣṭe ca

abhisāya avya° ābhimukhye avyayo° . sāyāhnābhimukhye . śritodayādrerabhisāyamuccakairacūcuraccandramaso'bhirāmatām māghaḥ .

abhisāra pu° abhi + sṛ--ādhārādau ghañ . 1 yuddhe, 2 sāhāyye, 3 sāghane 4 striyāḥ puṃso vā saṃbhogārthaṃ nirjanasaṅketasthānaśamane ca . ārabdhe rabhasānmayā priyasakhi! krīḍābhisārotsave . abhisāraprakāraśca . sveṣu gātreṣu saṃlīnā mūkīkṛtavibhūṣaṇā . avaguṇṭhanasaṃvītā kulajā'bhisaredyadi . vicitrojjvalaveśā tu valannūpuranisvanā pramodasmeravadanā syādveśyā'bhisaredyadi . madaskhalitasaṃlāpā vibhramītpullalocanā . āviddhagatisañcārā svāt preṣyā'bhisaredyadi .. kṣetra vāṭī bhagnadevālayo dūtīgṛhaṃ vanam . mālayañja śmaśānañca nadyādīnāṃ taṭī tathā evaṃ kṛtābhisārāṇāṃ puścalīnāṃ vinodane, sthānānyaṣṭau tathā dhvāntacchanneṣu kvacidāśraye iti sā° da° . kartari ghañ anucarepu° abhisāreṇa sarveṇa tatoyuddhamavartata bhā° ba° pa° .

abhisārikā strī abhisarati abhisārayati vā kāntaṃ saṅketasthāna abhi + sṛ--ṇic--bā ṇvul . 1 abhisārayate kānta yā manmathavaśaṃvadā . svaya vābhisaratyeṣā dhīrairuktābhi sārikā sā° da° ukte nāyikābhede anabhijñāstamisrāṇāṃ durdineṣvabhisārikāḥ kumā° yaḥ sañcaro'bhūdabhisārikāsrām raghuḥ .

abhisārin tri° abhisarati ṇini . 1 ābhimukhyena gantari 2 anucare ca striyāṃ ṅīp . ṣaṣṭha triṣṭupe traiṣṭubhapadā dvau tu jāgatau yasyāḥ sā jāgate jagatī, traiṣṭubhe triṣṭup . vairājau jāgatau cābhisāriṇī anu° kra° ukte vaidikacchandobhede strī yamyāḥ vairājau dvau pādau dvau ca pādau jāgatau sā'bhisāriṇīti tadarthaḥ .

abhisṛṣṭa pu° abhi + sṛja--kta . 1 datte, 2 utsṛṣṭe, 3 tyakte ca

abhisvar na° svṛ--bhāve--vic svaḥ abhitaḥ svaḥ svaraṇaṃ śabdo bā yasya . abhitaḥ svarayuktestotrabhede abhisvarā niṣadā gā avasyavaḥ ṛ° 2, 21, 5 abhitaḥ svaḥ svaraḥ śabdanaṃ vā yasya tena stotreṇa bhā° . stotraṃ nemiṃ namanti cakṣasā meṣaṃ viprā abhisvarā ṛ° 8, 97, 12 abhisvarā abhisvaraṇena stotreṇa bhā° .

abhisvara pu° abhi + svṛ--ap . ābhimukhyena preraṇe sthātarathasya haryorabhirabhisvare śrutiḥ .

abhihata tri° abhi + hana--kta . 1 abhivātasaṃyogavati . sodīrṇomūrdhnyabhihato vaktramāpadya mārutaḥ śikṣā . 2 tā ḍite paraspareṇābhihatā vineduḥ pu° . 3 guṇite ca . atyonyahārābhihatau harāṃśau līlā° .

abhiharaṇa na° abhi + hṛ--lyuṭ . 1 ābhimukhāharaṇe kārmukābhiharaṇāya maithilaḥ raghuḥ . 2 vivāhādau yautakadāne ca .

abhihava pu° abhihūyate abhi + hve--ap saṃprasāraṇañca . ābhimukhyenāhvāne hu--ap . 2 sarvatohome .

abhihasya tri° abhi + hasa--yat . upahasanoye yaste mado'va keśovikeśo yenābhihasyaṃ puruṣaṃ kṛṇoṣi atha° 6, 30, 2, lyap . 2 upahasyetyarthe avya° .

abhihāra pu° abhi + hṛ--ghañ . 1 apacikīrṣayā abhigamyākramaṇe, 2 sākṣāccaurye, 3 abhiyoge, 4 kavacādidhāraṇe 5 saṃśleṣaṇe 6 melane ca . atidūrāt sāmīpyādindriyaghātānmanonavasthānāt . saukṣmyādvyavadhānādabhibhavāt samānābhihārācca sāṃ° kā° . samānābhihārāt toyadavimuktānudavindūn jalāśaye na paśyati sā° kau° .

abhihita tri° abhi + vā--kta . 1 abhidhayā vṛttyā bodhite 2 ukte . abhihite prathamā vā° . abhidhānañca prāyeṇṇa tiṅ kṛttaddhitasamāsaiḥ kkacidavyayena . tattadgatasaṃkhyāyā abhihitatve kartṛkarmaṇorabhihitatvamiti naiyāyikāḥ bhavati ca grāmaṃ gacchati caitraḥ grāmo gamyate caitreṇetyādau kartṛkarmagatasaṃkhyāyā ākhyātenābhidhānamatastatra prathamopapattiḥ . tathācāsvyātārthasaṃkhyāvattvena kartṛkarmaṇoḥ abhihitatvam . vaiyākaraṇamate kartṛkarmaṇoreva ākhyātenābhidhānamiti bhedaḥ . anabhihite pā° anabhihite ityadhikāye karmādau dvitīyādi iti praviśyābhihitā dvijanmanā ku° asya vacyarthakatayā gauṇe karmaṇi kta . vacanoddeśyatvena tasyāḥ karmatvāduktatā . gauṇakarmaṇo'prayoge tu mukhyakarmaṇovacanāderuktatā . vāsudevenābhihite vākye tena mahātmanā bhā° u° pa° .

abhihitānvaya abhihitānāmanvayaḥ . abhibhāvṛttyā(śaktyā)upa sthāpitānāmarthānāṃ parasparasaṃbandhe . tathā hi abhidhāvṛttyā padārthabodhane dvidhā prakāraḥ . anvitābhidhānam abhihitānvayaśca tatra momāṃsakā evamāhuḥ sarveṣāṃ śabdānāṃ vyavahārādeva prathamaṃ vyutpattirgṛhyate itaropāyānāṃ śabdavyutpattyaghīnatvāt . tathā hi prayojakasya vākyoccāraṇānantaraṃ prayojyapravṛttimupalabhamāno bālaḥ prekṣāvadvākyoccāraṇasya prayojanajijñāsāyāṃ tadantayavyatirekānubidhāyitvādupasthitatvācca prayojyavṛddhapravṛttireva prayojanamavadhārayati na cākiñcitkurvatastādarthyaṃ sambhavatīti tadvākyajanyaṃ pravṛttyanukūlaṃ kāryatājñānameva kalpayati svapravṛttau bālena kāryatājñānasya hetutvāvadhāraṇāt tathā ca prekṣāvat pravṛttiḥ kāryatājñānādhīnā pravṛttitvāt madīyapravṛttivadityanumīṣate tatra kāraṇāntarānupasthiteḥ śabdasyaivopasthitestasyaiva kāryatājñānahetutvamavadhārya tatraiva śaktiṃ kalāyati paścāccānvayavyatirekābhyāṃ kriyākārakapadānāṃ kāryānvitatattadartheṣu śaktiṃ gṛhṇāti prathamaṃ gṛhītasāmānyaśaktyanurodhāt . tataśca padaṃ kāryānvitajñānaśaktaṃ padatvāditi sāmānyato'vagataḥ svārthaḥ, viśeṣaḥ naraṃ nādhiganaḥ sa ca uttarakāle suhṛdupadeśādibhirava gamyate . ataḥ pravṛttiparāṇāmeba śabdānāṃ pravartakajñānajanakatvam tacca kkacit sākṣāt kvacitparamparayā kāryānvitam tatra sākṣāt yajeta ghaṭamānayetyādau vākye . vidhiśeṣībhūtārthabādādau tu paramparayā . kāryānvaya iti sarvatra vede kāyyānvitasvārthabodhakatā svarūpākhyānaparāṇāntu kāvyanāṭakādenāṃ padārthāsaṃsargāgraheṇa saṃsargasya vyavahāraḥ na tu saṃsargagraheṇa, tathā ca vyavahāreṇaivānumite itarānvitajñāne karaṇatvagrahāt tatraiva śaktirgṛhyate upasthitatvāt nacāgre tattyāgaḥ hetvabhāvāt . na tu padārthamātre śaktigrahaḥ vyavahārāttasyānupasthiteḥ upāyāntarāttadupasthittyantarakalpane mānābhāvāta . evañca itarānvitasvārtha jñānaśaktatvena jñāta pada svārthānvayānubhāvakamiti vākyārtha eva śaktyā'bhidhīyate ityanvitābhidhānavādinaḥ . abhihitānvayavādinastu naiyāyikādayasteṣāmayamāśayaḥ . itarānvitapadārthajñānopasthitau padārthajñānaṃ viśeṣyamiti tadupasthitau padārthasya viṣayatvāt viśiṣṭajñānasya viśeṣyaviṣayatvaniyamāditi tatraiba śaktiḥ kalpyate lāghavāt natva'nvayāṃśe'pi gaurabāt astu vā prathamamitarānvite śakti graho'gre tasya tyāgaḥ ākāṅkṣāyogyatādilabhyatvapratisandhānāt ananyalabhyasyaiva śabdārthatvāt prathama gṛhītatvamātrasyākiñcitkaratvāt tathā ca ghaṭaśaktatvenajñātaṃ padaṃ svārthasmaraṇadvārākāṅkṣādisahakārivaśāt samabhivyāhṛtapadārthena sahasvārthasyānvayamanubhāvayati svabhāvādityanyathaivānvayajñānodayāt kiṃ tatra śaktyā, anvayamātraśaktāvapi anvayaviśeṣajñānārthamākāṅkṣāderavaśyamapekṣaṇāt taireva sahakāribhiranvayaviśeṣāvagamasambhavāt . kriyākārakapadayoḥ pratyekamitarānvitasvārthabodhakatve'vāntaravākyārthadvayabodhaprasaṅgāt . na caikameva padamanvitābhidhāyakamitarattu anvayapratiyogismārakamiti vācyam aviśeṣāt kasyābhidhāyakatvamityanirṇayāt . kiñca kimaśakyayorevānvaye śaktiḥ? uta śakyayoḥ? ādye yasya kasyāpi anvayabodhakatvāpatteratiprasaṅgaḥ syāt tathā ca śakyānvayābhidhāyakatvaṃ vācyaṃ evaṃ ca śakye śakyānvaye ca dvidhā śaktiḥ kalpanīyeti gauravam . atha anvayatātparyakatayā tatpratipādakaṃ padamityubhayasasmatam tātparyanirvāhikā ca vṛttiḥ sā ca na gauṇī na vā lakṣaṇeti agatyā śaktiḥ svīkāryoti cet vṛttiṃ vināpi tātparyanirvāhāt kiṃ vṛttyā, padānāmuktakrameṇānvayabodhakatvasambhavāt anyathā śaktyaiva tātparyanirvāhāvaśyambhāve lakṣaṇocchedaḥ syāt . atha ghaṭamānayetyādau pratyekamanvaye satyeva viśeṣānvayasāmānye jijñāsā bhavati na ca sāmānyānavagame viśeṣe sā sthādityatastatra śaktiriti cenna kārakeṇa kriyāyāḥ kriyayā ca kārakasya sāmānyata ākṣepāt dṛṣṭe phale tadīyarasajijñāsāvat tadupapatteḥ tataśca padārthe eva śaktiḥ na padārthānvayāṃśe tasmāt padajñānaṃ karaṇaṃ padārthasmaraṇaṃ vyāpāraḥ ākāṅkṣādisahakārāt smāritapadārthānvayānubhavaḥ phalamiti .

abhihūti strī abhi + hve--ktin . ābhimukhyenāhvāne .

abhihrat tri° abhi + hṛ--karmaṇi ati vede pṛ° na guṇaḥ . ābhimukhyena hriyamāṇe . duritādamihrataḥ śaṃsādaghādabhihrataḥ ṛ° 1, 128, 5 abhihrata ābhimukhyena hriyamāṇān bhā° .

abhihvar tri° abhi + hvṛ--vic . 1 kuṭilagantari nābhihvare padaṃ nidadhāti mṛtyave atha° 6, 76, 3 abhi + hvṛkarmaṇi ap . abhihvaraḥ upahvare gantavyadeśādau .

abhihvrat tri° hvṛ kauṭilye kartari ati pṛ° . ābhimukhyena kuṭilaṃ kurbati ninitsorabhihvratāmasi ṛ° 1, 189, 6, abhihvratāmābhimukhyena kuṭilaṃ kurvatām bhā° .

abhihūti strī abhi + hvṛ--ktic vede pṛ° . kuṭilasvabhāve . śatabhujibhistamabhihvuteraghāte ṛ° 1, 166, 8 abhihvuteḥ kuṭilasvabhāvāt bhā° .

abhī tri° nāsti bhīryasya . bhayaśūnye . kap . abhīko'pyatra

abhīka tri° abhi + kan anukābhikābhīkāḥ kamayitā pā° ni° . 1 kāmayamāne medasvinaḥ sarabhasopagatānabhīkān māghaḥ . 2 krūre 3 utsuke ca . ābhimukhyena kāyati prakāśate dīrghaḥ . 4 samīpe prataṅgāvayo vahantvaruṣāmabhīke ṛ° 1, 118, 5, abhīkegṛhasamīpe bhā° . 4 abhi + iṇa + kak . 5 abhigate tri° yāmannuruṣyatāmabhīke ṛ° 7, 86, 1, abhīke abhigate bhā° . 6 kavau 7 svāmini ca tri° .

abhīkṣṇa tri° abhi + kṣṇu--tejane bā° ḍa pṛ° dīrghaḥ abhigataḥ kṣaṇaṃ bā pṛ° . 1 santate 2 bhṛśe ca . 3 kriyāpaunaḥpunye na° . mahāraṇyamanabhīkṣṇopasevitam rāmā° . abhīkṣṇasya bhāvaḥ ṣyañ . ābhīkṣṇyam santatabhāve nityabīpsāyoḥ pā° ābhīkṣṇaye iti si° kau° .

abhīkṣṇam avya° abhi + kṣṇu--bā° ḍamu pṛ° dorghaḥ . paunaḥpunyesvarādi . abhīkṣṇamakṣuṇṇatayā'tidurgamam māghaḥ .

abhīta tri° abhi + iṇa--kta na° ta° . 1 abhigate . na bhītaḥ virodhe na° ta° . 2 bhītabhinne utsāhānvite tri° .

abhīti strī abhāve na° ta° . 1 bhayābhāve 2 taddānārthāyām abhayamudrāyāñca . paraśugṛgavarābhītihastaṃ prasannam śivadhyānam . 6 ta° . 3 bhītiśūnye tri° . abhi + iṇaktin . abhigamane 4 abhītimarye iti ṛ° 7, 21, 9 . abhītimabhigamanam bhā° . karmaṇi ktin . 5 samīpe .

abhīpat tri° abhi + pata--kvip dīrghaḥ . abhigamanakartari . abhīpatovṛṣṭibhistarpayantam ṛ° 1, 164, 52, abhīpato'bhigamanavataḥ bhā° .

abhīpsita tri° abhi + āpa + sana--kta . 1 abhīṣṭe abhilaṣite .

abhīpsu tri° abhi + āpa + san--u . abhilāṣuke .

abhīma tri° virodhe na° ta° . 1 bhayānakaminne saumye .

abhīmāna pu° abhi + mana--kvip vā dīrghaḥ . abhimānaśabdārthe

abhīra pu° abhimukhīkṛtya īrayati gāḥ abhi + īraḥ ac . gīpe jātivācakādantaśabdatvena tataḥ striyāṃ ṅīp .

abhīru(lu) tri° na° ta° . 1 bhīru(lu)bhinne yuddhādābutsāhānvita . sthāne yuddhe ca kuśalānabhīrūnavikāriṇaḥ manuḥ te vāśīmata iṣmiṇo abhīravaḥ ṛ° 1, 87, 6 . 2 vaṭukabhairave pu° abhīrurbhairavo bhīrurbhūtapoyoginīpatiḥ vaṭukastavaḥ 7 ta° . yuddhasthāne na° . śatamūlyāṃ strī asaṅkucitapatratvāttathātvam . vā ūṅ . abhīrūḥ śatamūlyām . abhīrūmisisindhūthavatsakośīrapadmakaiḥ suśrutaḥ .

abhīruṇa abhi + ru--bā° unan dīrghaḥ . 1 abhimukhe yaccābhidudrohānṛtaṃ yacca śepe abhīruṇam śrutiḥ .

abhīrupavī strī na bhīrūṇi asaṃkucitatvāt patrāṇyasyāḥ jātau ṅīp . śatamūlyām .

abhīla na° abhi + īra--ac rasya laḥ . 1 kaṣṭe 2 bhayānake 3 tadvati . tri0

abhīlāpa pu° abhi + lapa--bhāve ṣañ dīrghaḥ . abhimukhakathanarūpe śabde . ālāpāśca pralāpāścābhīlāpalapaśca ye atha° 11, 8, 25 lap lapanaṃ bhāve kvip tatodvandvaḥ . tena lapanālāpapralāpābhīlāpāścatvāra iha uktāḥ . abhīlāpalap iti śabdakalpanaṃ bhramavijṛmbhitam .

abhīvarga pu° abhi + vṛja--ādhāre ghañ . abhimukhasaṃghe ahaṃ rāṣṭrasyābhīvarge nijobhūyāsamuttamaḥ atha° 3, 5, 20 .

abhīvarta pu° abhivartante gacchanti svargamanena abhi + vṛta--karaṇe ghañ . 1 brahmasāmani tacca udañcamṛtīṣāhamityasyāṃ yonā vutpannaṃ brāhmaṇācchaṃsinaṛtvigabhedasya pṛṣṭhyastrotram . abhīvartobrahmasāma bhavati abhīvartena vai devāḥ svargaṃ lokamabhyavartanta yadabhyavartanta tadabhīvarto brahmasāma bhavati svargasya lokasyābhivṛttyai tā° brā° . abhivṛttisādhanatvādasya sāmro'bhīvartasaṃjñā niṣpannā bhā° . tadabhīvartasyābhīvartatvamiti sāṃkhyāyanasū° . etadabhovartākhyaṃ sāna pūrbasmin pakṣasi vidyamānānāmābhiplavikānāmahnāṃ svarasānnāṃ ca mādhyandine savane yajamānānvārabdhena brahmaṇā pṛṣṭhastrotratayā kartavyaṃ, tathā uttarasmin pakṣasi indrakratunna ābhare tyeka eva pragāthaḥ brahmasāmāśrayaḥ kartavyaḥ . pratyahaṃ ca tasmin pragāthe anyadanyatsāma brahmaṇā pṛṣṭhyastrotrārthaṃ kartavyam iti tā° brā° bhā° . 2 saṃvatsare . abhīvartaṃḥ saviṃśaḥ yaju° 14, 23 . abhivartyate ābartyata ityabhovartaḥ sāmāvṛttirūpaḥ sa viṃśaḥ stomaḥ yadvā abhivartayatyāvatta yati sarvāṇi bhūtānītyabhīvartaḥ savatsaraḥ upasargasya ghañyamanuṣye bahulamiti pā° dīrghaḥ . dvādaśamāsasaptartusaṃvatsararūpaviṃśatisaṅkhyayā sahitaḥ saviṃśaḥ . ya eṣa saviṃśastomaḥ tamupadadhātītyarthaḥ saṃvatsaro vā abhīvartaḥ iti saṃvatsaro hi sarvāṇi bhūtānyabhivartate śrutiḥ ve° dī° . 3 abhīvartenetyādike sūkte athainaṃ sārayamāṇamupāruhyābhīrvataṃ vācayati āśva° gṛ° . 4 abhivṛttisādhane havirbhede ca . abhīvartena haviṣā yenendro abhivāvṛte ṛ° 10, 174, 1 .

abhīśu pu° abhi + aśa--un pṛ° ata ittvam . 1 vāhau abhīśavo'bhyaśnuvate karmaṇi niru° . 2 aśvarajjau . sthirā vasantu neyoratho aśvā sa eṣāṃ susaṃskṛtā abhīśavaḥ ṛ° 1, 138, 12, . 3 kiraṇe praphullatāpiñchanibhairabhīśubhiḥ māghaḥ suyantubhiḥ sarvaśāsairabhīśubhiḥ ṛ° 5, 44, 4, abhīśubhiḥ raśmibhiḥ bhā° . 4 aṅgulau ca abhīśavo'ṅgulayaḥ ṛ° bhā° ukteḥ .

abhīśumat pu° abhīśavaḥ kiraṇā bāhulyena santyasya matup . sūrye kṣitipaḥkṣipturabhīśumāniva māghaḥ .

abhīṣaṅga pu° abhi + sanja--ghañ dīrghaḥ . abhiṣaṅgaśabdārthe .

abhīṣu pu° abhi + iṣa + ku . 1 kiraṇe (lāgāma) iti khyāte 2 pragrahe, 3 kāme, 4 anurāge ca . sarve koṣakārā mūrdha nyāntatayā peṭhuḥ lokavedayostu tālavyāntaprayogaḥ malli° .

abhīṣṭa tri° abhi + iṣa--kta . 1 vāñchite, 2 dayite, 3 hṛdye ca snātakaṃ gurumabhīṣṭamṛtvijam māghaḥ . ātmānamakhilādhāramāśraye'bhīṣṭasiddhaye ve° sā° .

abhukta tri° bhuja--karmaṇi kta na° ta° . 1 abhakṣite annādau 2 akṛtabhoge puṇyādau ca . nābhuktaṃ kṣīyate karma kalpakoṭiśatairapi purā° . bhogaśca bhojanīyadravyāhāraḥ karmakṛtasukhaduḥ svānubhavaśca .. bhuktaṃ bhojanaṃ bhāve kta arśā° ac na° ta° . 3 bhuktavadbhinne bhuktābrāhmaṇāḥ pītā gāva iti arśa ādyaca pā° bhāṣyam . mugdhabodhe tu kartari kta ityuktam . abhuktau hyatithirvrajan smṛtiḥ abhuktasya divā nidrā pāṣāṇamapi jīryati vaidya° .

abhuktamūla na° bhujaṅgapaurandarapauṣṇabhānāṃ tadagrabhānāñca yadantarālam . abhuktamūlaṃ praharapramāṇaṃ tyajet sutaṃ tatrabhavāṃ sutāñca iti nāra° . jyeṣṭhānte ghaṭike ddhe ca mūlādya ghaṭikādvayam . abhuktamūlamityāhurjātaṃ tatra vivarjayet vaśi° jyeṣṭhāntyaghaṭikārdhañca mūlādau ghaṭikārdhakam . tayorantargatā nāḍī hyabhuktamūlamucyate iti vṛha° pa° ukte jyeṣṭhāmūlānakṣatrayorādyantaghaṭikāviśeṣe .

[Page 309a]
abhuj tri° na bhuṅkte bhuja--kvip na° ta° . abhakṣake . nama āśṛṇoḥ kimabhugvadāmi ṛ° 10, 95, 11 .

abhūta tri° na bhūtaḥ . bhūtaśabdārthabhinne . abhūtamāsajya virudvamīhitam māghaḥ . 2 midhyābhūte 3 avidyamāne ca

abhūtatadbhāva pu° abhūtasya prakṛtirūpeṇānāvirbhūtasya tena rūpeṇa bhāvaḥ . yaḥ kaścit padārthaḥ yena rūpeṇa prāgabhūtastena rūpeṇa tasyāvirbhāve . yathā mṛttikā ghaṭībhavati . kṛbhvastiyoge sampadye kartari ca pā° abhūtatadbhāve iti vaktavyam vā° .

abhūtābhiniveśa pu° abhūte'satye'bhiniveśaḥ . asatye satyatvābhimāne .

abhūti strī abhāve na° ta° . 1 bhavanābhāve tasya ha na devāśca nābhūtyā īśate śata° brā° . abhūtyai abhavanāya bhā° 3 sampattyabhāve dhvajāścāpi vyaśīryanta bharatānāmabhūtaye bhā° śa° pa° . na° ba° . bhūtiśūnye tri° .

abhūman pu° virodhe na° ta° . 1 bhūribhinne svalpe .

abhūmi strī na° ta° . 1 anāśrame aviṣaye abhūdabhūmiḥ pratipakṣajanmanāṃ bhiyāmiti māghaḥ abhūmiriyamapanayasya śaku° nābhūdabhūmiḥ smaraśāyakānām naiṣa° . sakhalu manorathānāmapyabhūmirvisarjanāvasarasatkāraḥ iti śaku° . aprāśastye na° ta° . apraśastabhūmau . na° ba° . bhūmiśūnye tri° .

abhūmija tri° na° ta° . 1 bhūmijabhinne ākāśaje jalādau 2 apraśastabhūmau utpanne dhānyādau ca . abhūmijaṃ navañcāpi na dhānyaṃ guṇavat smṛtamiti suśrutaḥ .

abhūyiṣṭha tri° virodhe na° ta° . bhūribhinne alpe .

abhūṣita tri° virodhe na° ta° . bhūṣitabhinne apariṣkṛte

abhṛta tri° na bhṛtaḥ . 1 aprāptavetane . gosvāmyanumate bhṛtyaḥ sā syāt pāle'bhṛte bhṛtiḥ manuḥ 2 apuṣṭe ca .

abhṛśa tri° na° ta° . 1 bhṛśabhinne mande alpe° .

abheda pu° abhāve na° ta° . bhedābhāve aikye gatayorabhedamiti sainyayostayoḥ māghaḥ abhedaḥ śivarāmayoḥ purā° ralayordalayoścaiva jayayorbavayorapi . śasayorṇanayoścānte savisargāvisargayoḥ . savindukāvindukayoḥ syādabhedena kalpanam ālaṅkārikāḥ guṇaguṇinoḥ kriyākriyāvatoścābheda iti sāṃkhyādayaḥ . abhedaśca bhedābhāva iti bahavaḥ . tādātmyamiti tu sāṅkhyādayaḥ . tādātmyañca tatsattvaniyatasattākatvaṃ tena guṇaguṇinoḥ kriyākriyāvatorapi tādātmya guṇakriyayordravyaniyatasattākatvāt ataeva vedāntaparibhāṣāyoma satyaikye mithobhedasta dātmyamityuktaṃ dravyaguṇayormithobhedasattve'pi tatsattvaniyatasattākatvāt tathātvam .

abhedya tri° bhettuṃ śakyate bhida--śakyārthe ṇyat na° ta° . 1 bhettumaśakye abhedyakavacaṃ dadhe bhā° dro° pa° . 2 hīrake na° tasya kenāpi dhātunā bhettumaśakyatvāt tathātvam .

abhoktavya tri° na bhoktumarham smṛtyādiniṣiddhatvāt . abhakṣye . taccābhakṣyaśabde 274 pṛṣṭhe darśitam .

abhoktṛ tri° na bhoktā striyāṃ ṅīp . bhoktṛbhinne .

abhoga pu° abhāve na° ta° . 1 bhogābhāve na° ba° . 2 bhogaśūnye tri0

abhojana na° abhāve na° ta° . bhojanābhāve upavāme snātakavratalope ca prāyaścittamabhojanam yatātmano'pramattasya dvādaśāhamabhojanam iti ca manuḥ . bhojanābhāvaśca bhojanaviṣayakanivṛttiriti mīmāṃsakāḥ bhojanātyantābhāva iti naiyāyikāḥ atyantābhavasya kṣaimikajanyatvāṅgīkārācca kṛtisādhyatvamiti vivekaḥ . bhojanābhāvaśca bhojane kvacidrāgābhāvena rogeṇa vā, kvacicca śāstrādito bhojane balavadaniṣṭasādhanatvajñānena virodhāt iṣṭasādhanatājñānānudayena, yathā na kalañjaṃ bhakṣayedityādau . kvacicca vratarūpe bhojanābhāve iṣṭasādhanatājñānena . sa ca bhojananivṛttistadantyābhāvo vetyuktam . vistarastu niṣedhaniṣedhavidhiśabdayordṛśyaḥ . ajīrṇe bhojanaṃ yeṣāṃ jīrṇe yeṣāmabhojanam rātrāvabhojanaṃ yeṣāṃ teṣāṃ naśyanti dhātava iti vaidya° . na° ba° . 2 bhojanaśūnye tri° .

abhojya tri° na bhoktu śakyaṃ niṣiddhatvāt . abhakṣye tat svāmini upacārāt abhojyānāntu bhuktvānnamiti manuḥ abhakṣyaśabde 274 pṛṣṭhe vivaraṇam .

abhojyānna tri° na° bhojyamannaṃ yasya smṛtiniṣiddhatvāt . abhakṣyānnasvāmini te ca abhakṣyaśabde 274 pṛṣṭhe uktāḥ . ya ete'nye tvabhojyānnāḥ kramaśaḥ parikortitāḥ manuḥ .

abhauma na° bhūmo bhavam na° ta° . bhaumabhinne nābhasajalādau viraraṇaṃ jalaśabde abhaumamambhovisṛjanti meghāḥ iti purā0

abhyakta tri° abhi + anja--kta . 1 kṛtatailādyabhyaṅge 2 abhitolipte ca .

abhyagra tri° abhimukhamagraṃ yasya . āsanne nikaṭe .

abhyaṅga pu° abhi + anja--ghañ kutvam . tailādimardane . mūrdhni dattaṃ yadā tailaṃ bhavet sarvāṅgasaṅgatam . srotomistarpayet bāhū abhyaṅgaḥ sa udāhṛtaḥ tailamalpaṃ yadāṅgeṣu na ca syādbāhutarpaṇam . saṃmārṣṭibahuśo'bhyaṅgomastakādau prakīrtitaḥ iti cavaidyakokte 2 viśeṣābhyaṅge ca . tailābhyaṅganiṣedhe tu tilatailaṃ niṣidhyate . atailaṃ sārṣapaṃ tailaṃ yat tailaṃ puṣpavāsitam . aṃduṣṭaṃ pakvatailañca snānābhyaṅgeṣu nityaśa iti ca ti° ta° smṛtiḥ . abhyaṅganepathya malañcakāra kumā° . abhyaṅgamañjanañcākṣṇorupānacchatradhāraṇamiti manuḥ . abhyaṅgamācarennityaṃ sajarāśramavātaham . śiraḥśravaṇapādeṣu taṃ viśeṣeṇa śolayet vaidya° .

abhyañjana na° abhi + anja--bhāve lyuṭ . abhyaṅgaśabdārthe bhojanābhyañjanāddānāt yadanyat kurute tilaiḥ manuḥ . tāmbūlābhyañjanaṃ caiva kāṃsyapātre ca bhojanam . yatiśca brahmacārī ca vidhavā ca vivavarjayet śu° ta° pracetāḥ . karaṇe lyuṭ . 2 netrādau kajvalādidāne . 3 tatsādhane dravye . abhi + anja--ṇic lyuṭ . abhyañjanasādhanavyāpāre abhyañjanaṃ snāpanañca gātrotsādanameva ca . gurupatnyā na kāryāṇi manuḥ .

abhyañjanīya tri° abhi + anja--karmaṇi anīyar . 1 anulepye candanādau 2 mardanīye tailaghṛtādau ca etadabhyañjanīyaṃ ghṛtamiti durgotsavapūjāpaddhatiḥ .

abhyadhika tri° bhṛśamadhikaḥ prā° sa° . utkṛṣṭatame . ayaṃ vai naḥ śreṣṭha iti vṛ° u° bhāṣye śreṣṭhaḥ praśasmatamaḥ adhyadhikaiti vyākhyānāt tathātvam . na tvatsamo'styabhyadhikaḥ kutonyaḥ gītā . 2 adhikaparimāṇe dhānyaṃ daśabhyaḥ kumbhebhyoharato'bhyadhikaṃ vadhaḥ tathā dharima (pala) meyānāṃ śatādabhyādhike badhaḥ iti . pañcapalatastvabhyadhike hastacchedanamiṣyate iti ca manuḥ .

abhyadhva avya° adhvano'bhimukham avyayī° acsamā° . mārgābhimukhe saṃsthite'dhvaryurāhavanīyasamīpe sthitvā'bhyadhvaṃ śamyāṃ prāsyati kātyā° 24, 5, 35, abhyadhvaṃ mārgābhimukham karkaḥ . yayorabhyadhve uta yaddare cit atha° 4, 28, 2 tṛtīyāsaptamyorbahulam pā° vā nām

abhyakṣṇa pu° smabhi--akṣa--ac pṛ° . tilakalke . (khali)

abhyanujñā strī° abhi + anu + jñā--aṅ . anujñāyām idaṃ kuru ityādinā pravartane kṛtābhyanujñā guruṇā garīyasā kumā° papau vaśiṣṭhena kṛtābhyanujñaḥ raghuḥ .

abhyanujñāta tri° abhi + anu + jñā--kta . idaṃ kuru ityādyuktvā niyojite ābhimukhyenānujñāte .

abhyanujñāna na° abhi + anu + jñā--bhāve lyuṭ . 1 anujñāyām idaṃ kuru ityādyuktyā niyojanabhede . bharadvājābhyanujñānāccitrakūṭasya darśanam rāmā° .

abhyanūkta tri° abhi + anu + vaca--kta . 1 ābhimukhyena anūkte 2 prakāśite ca

abhyantara na° abhigatamantaram . 1 antarāle, madhyasthāne . navoṭajābhyantarasambhṛtānalam kumā° . pradīpaḥ snehamādatte daśayābhyantarasthayā śamīmivābhyantaralīnapāvakām iti ca raghuḥ . brahmadviṭparivittiśca gaṇābhyantara eva ca manuḥ . 2 ubhayormadhye 3 antaḥkaraṇe ca . abhyantare bhavaḥ aṇ ābhyantaram . antaḥkaraṇasthe tri° śaucantu dvividhaṃ proktaṃ vāhyamābhyantaraṃ tathā . mṛjjalābhyāṃ smṛtaṃ vāhyaṃ bhāvaśuddhistathāntaram . aśaucāddhi varaṃ vāhyaṃ tasmādābhyantaraṃ varam dakṣaḥ .

abhyantarārāma tri° abhyantare sarvābhyantare paramātmani āramati kartari ghañ . ātmārāme ātmajñe yogini ātmanaśca indriyebhyaḥ prarā hyarthā hyarthebhyaśca paraṃ manaḥ . manasastu parā buddhirbuddherātmā mahān paraḥ . mahataḥ paramavyaktamavyaktāt puruṣaḥ paraḥ iti gītāvākyena antaryāmibrāhmaṇena 120 pṛṣṭhe darśitena ca sarvābhyantaravartitvam .

abhyamana na° abhitaḥ amanam ama--gatyādau māve lyuṭ . 1 abhigamane . cu° ama--lyuṭ amantatvāt hrasvaḥ . 2 . roge, karaṇelyuṭ . 3 tatsādhane ahitasevane ca .

abhyamita tri° ubhi + cu° + ama--karmaṇi kta . 1 rugṇe 2 pīḍite ca . vā ni° . abhyānto'pyatraiva bahubhistena cābhyāntastaṃ vivyādha tato'dhikaiḥ bhā° dro° pa° .

abhyamitra avya° amitrasyāmimukhyam avyayī° . amitrasya śatrorābhimukhye . amitramalaṃgāmītyarthe alaṃ gāmītyadhikāre abhyamitrāccha ca pā° cha abhyamitrīyaḥ cāt khayatau abhyamitrīṇaḥ abhyamitryaḥ . sāmarthyena śatrorabhimukhagāmini vīre pu° . mārīco'nunayaṃstrāsādabhyamitryobhavāmi te udyogamamyamitrīṇoyatheṣṭaṃ tvañca santanu iti ca bhaṭṭiḥ .

abhyamin tri° abhi + cu° + roge--ama--kartari amantatvāt hrasvaḥ ṇini . 1 rogayukte 2 ābhimukhyena pīḍake .

abhyaya pu° abhitaḥ sarvataḥ ayaḥ niṣkramaḥ iṇa--ac . 1 astamaye ādityābhyaye'hutāyāmapi kātyā° 8, 9, 13 vapāhomāt pūrvamādityāstamaye karkaḥ . 2 apagame ca tamo'bhyaye sāyaṃ juhuyāt kātyā° 4, 15, 13 tamaso'ndhakārasyābhyaye'pagame karkaḥ .

abhyarcana na° abhi + arca--lyuṭ . 1 samantātpūjane 2 ābhimukhyārthaṃ pūjane ca . nityaṃ--snātvā śuciḥ kuryādityupakrame devatābhyarcanañcaiva manuḥ . bhāve a . abhyarcāpyatra strī .

abhyarcya tri° abhi + arca--karmaṇi ṇyat . 1 abhitaḥ pūjanīye devāgnayaḥ sadābhyarcyāgṛhasthaistu viśeṣataḥ pu° . lyap . 2 ābhimukhyena pūjayitvetyarthe avya° devān pitṝn samabhyarcya khādan māṃsaṃ na doṣabhāk manuḥ .

abhyarṇa tri° abhi + arda--karmaṇi kta āvidūrthe iḍabhāve ni° natvam . samīpe . kālo'bhyarṇajalāgamaḥ kuśalinovatsasya vārtāpi na sā° da° . abhyarṇamāgaskṛtamaspṛśadbhiḥ raghuḥ . kṛṣṇārṇavābhyarṇacaraikahaṃsaḥ prataptamabhyarṇatayā vivasvatā iti ca māghaḥ .

abhyarthanā strī ai + artha--bhāve yuc . ābhimustyena prārthane abhyarthanābhaṅgabhayena sādhurmādhyasthyamiṣṭe'pyavalambate'rthe kumā° . bhāve lyuṭ . tatraiva na° .

abhyarthanīya tri° abhi + artha--gauṇe karmaṇi anīyar . abhimukhaṃ yācanīye .

abhyarthita tri° abhi + artha--gauṇe karmaṇi kta . 1 prārthite avakāśaṃ kilodanvān rāmāyābhyarthito dadau raghuḥ . gauṇakarmāvivakṣāyāṃ mukhye kta . 2 prārthanākarmaṇi .

abhyarthya tri° abhi + artha--ṇyat . prārthanīye . kāryeṣu caikakāryatvādabhyarthyo'smi na vajriṇā raghuḥ . lyap . abhimukhaṃ yācayitvetyarthe avya° .

abhyardita tri° abhi + arda kta . bhṛśapīḍite .

abhyarhaṇā strī abhi + arha--bhāve yuc . 1 pūjāyām 2 abhibhukhamarcāyāñca . bhāve lyuṭ . tatraiva na° .

abhyarhaṇīya tri° abhi + arha--anīyar . pūjanīye . śāraṅgo mandapālena jagāmābhyarhaṇīyatām manuḥ .

abhyarhita tri° abhi + arha--karmaṇi kta . 1 pūjye 2 ucite ca .

abhyavakarṣaṇa na° abhi + ava + kṛṣa--bhāvelyuṭ . śalyādyuddhāre .

abhyavaskanda pu° abhi + ava + skanda--ghañ . 1 śatrorākrame, 2 nirbalīkaraṇāya śatrubhiḥ kriyamāṇe prahāre 3 abhyavasādane 4 prahāramātre, 5 āsādane, 6 prapāte ca . lyuṭi abhyavaskandanamapyatrārthe na° .

abhyavaharaṇa na° abhi + ava--hṛ--lyuṭ . bhojane .

abhyavahāra pu° abhi + ava + hṛ--ghañ . bhojane . alpānnābhyavahāreṇa manuḥ .

abhyavahārya tri° abhi + ava + hṛ--lyuṭ . bhoktuṃyogye . sarva traudarikasyābhyavahāryameva vikra° . kharaṃ viśadabhyavahāryam pā° bha0

abhyavahṛta tri° abhi + ava + hṛ--kta . bhakṣite .

[Page 311b]
abhyavāyana na° abhi + ava + iṇa--lyuṭ . ābhimukhyenāpayāne yatra śuṣkasya cārdrasya ca sandhiḥsyāttadupagūheta yadyu abhyavāyanāya śata° brā° .

abhyasana na° abhi + asa--lyuṭ . 1 abhyāse 2 paunaḥpunyenaikakriyākraraṇe 3 punaḥpunarāvartane vidyāmabhyasaneneva prasādayitumarhasi raghuḥ . svādhyāyābhyasanaṃ caiva vāṅmayaṃ tapa ucyate gītā anabhyasanaśīlasya vidyeva tanutāṃ gatā rāmā° vedasvīkaraṇaṃ pūrbaṃ vicāro'bhyasanaṃ japaḥ dakṣaḥ .

abhyasanīya tri° abhi + asa--āvaśyakārthe anīyar . avaśyābhyāsayogye vedādau .

abhyasūyaka tri° abhi + asū--upatāpe kaṇḍvā° yak ṇvul . atyantāsūyākartari sanmārgavartināṃ guṇeṣu doṣāropake . māmātmaparadeheṣu pradviṣanto'bhyasūyakāḥ gītā .

abhyasūyā strī abhi + asū--upatāpe kaṇḍvādi° yak pratyayāntatvāt a, strītvāt ṭāp . guṇeṣu doṣāropaṇe . kenābhyasūyā padakāṅkṣiṇā te kumā° rūpeṣu veśeṣu ca sābhyasūyāḥ śakrābhyasūyāvinivṛttayeyaḥ nūnaṃ teṣāmabhyasūyāparī'bhūt iti ca raghuḥ .

abhyasta tri° abhi + asa--kta . paunaḥpunyenaikajātīyākiyā karmaṇi punaḥpunarāvartite . śaiśave'bhyastavidyānāṃ yauvane viṣayaiṣiṇāmiti raghuḥ . 2 ubhe abhyastam pā° uktayoḥ kṛtadvitvayorubhayoḥ dhātubhāgayoḥ . nābhyastācchatuḥ abhyastasya ca pā° .

abhyasya avya° abhi + asa--lyap . punaḥpunarāvartyetyarthe .

abhyākāṅkṣita na° abhi + ā + kāṅkṣa--bhāve kta . 1 mithyābhiyoge . (mithyānāliśa) karmaṇi kta . 2 īpsite tri° .

abhyākhyāna na° abhi + ā + khyā--lyuṭ . 1 bhithyābhiyoge śataṃ me dhārayasītyādi mithyābhiyoge 2 mithyodbhāvane ca .

abhyāgata pu° abhi + ā + gama + kta . bhinnagnāmīṇe gṛhaṃ gate'tithau sarvatrābhyāgato guruḥ purā° . 2 sammukhāgatamātre tri° . abhyajāto'bhyāgatatūrṇatarṇakān māghaḥ .

abhyāgama ābhimukhyenāgamyate'tra abhi + ā + gama--ap . 1 yuddhe . karmaṇi ap . 2 antike . karaṇe ap . 3 virodhe . bhāve ap . 4 abhyutthāne 5 abhighāte 6 abhimukhagamane kiṃ vā madabhyāgamakāraṇaṃ te raghuḥ .

abhyāgamana na° abhi + ā--gama--lyuṭ . 1 ābhimukhye nodgamane 2 abhyutthāne ca .

abhyāgārika pu° abhyagāre tadgatakarmaṇi vyāpṛtaḥ ṭhan . 1 gṛhavṛttiputrādipoṣaṇeṣu vyāpṛte 2 tenaiva vyākule .

abhyāghāta pu° ā + ā + hana--ghañ . 1 āghāte 2 tāḍane ca . karaṇe ghañ . 3 āghātopadeśe . abhyāghāteṣu bhadhyasthān śiṣyāccaurāniva drutam manuḥ abhyāghāteṣu cauryopadeśeṣu kullū° .

abhyāghātin tri° abhi + ā + hana--tācchīlye ghinuṇ . hiṃsāśīle . abhyāvātibhirāmiśraścātakaiḥ parirāṭibhiḥ bhaṭṭiḥ .

abhyācāra pu° abhi + ā + cara--ghañ . ābhimukhyenācaraṇe . avārayanta varaṇena devāabhyācāramasurāṇām atha° 10, 3, 2

abhyājñāya pu° abhi + ā + jñā--ghañ . abhijñāne pūrbajñātasya tathātvarūpeṇa jñāne tasmin dakṣiṇāṃ dadhāti tūparau mithunau dadyādityabhyājñāyenaivamanya iti śata° brā0

abhyātāna pu° abhi + ā + tana--ghañ . atyantasantatau .

abhyātta pu° abhi + ā + ata + sātatye kartari kta vede ni° . 1 sarvavyāpake parameśvare . sarvamidamabhyātto'vākyanādaraḥ chā° upa° . sarvamidaṃ jagadabhyāttaḥ abhivyāptaḥ atateḥ vyāptyarthasya kartari niṣṭhā bhā° . abhi + ā--dā--kta . 2 ābhimukhyena gṛhīte tri° .

abhyādāna na° abhi + ā + dā--lyuṭ . 1 ābhimukhyenādāne, 2 ārambhe ca .

abhyādhāna na° abhita ādhānam . abhitomantrādinā vahnyāderādhāne yānidhmasya paridadhātyabhyādhānāya śata° brā° .

abhyānta pu° abhi + ama--kta ni° . rogayukte niṣpīḍite abhyamitaśabde 275 pṛṣṭhe vivaraṇam .

abhyāpatti strī abhi + ā--pada--ktin . abhimukhāgamane .

abhyāmarda abhi + ā + mṛda--ādhāre ghañ . 1 raṇe . bhāve ghañ . 2 niṣpīḍane .

abhyāyaṃsenya tri° abhi + ā + yama--karmaṇi bā° senya . abhito niyantavye . vosaso'bhyāyaṃsenyā bhavataṃ manīṣibhiḥ ṛ° 1, 34, 1, abhyāyaṃsyenyau abhitoniyantavyau bhā° .

abhyārambha pu° abhi + ā + rabha--ghañ mum . prathamārambhe

abhyārūḍha tri° abhi + ā + ruha--kta . bhṛśamārūḍhe vṛddhe tenaiva kṣatramanabhyārūḍham śata° brā° .

abhyāroha pu° abhi + ā + ruha--ghañ . 1 abhimukhārohaṇe . ābhimukhyenārohati devabhāvamanena karaṇe ghañ . 2 mantrajapabhede nanvidamabhyāropajapavidhiśeṣo'rthavādaḥ iti vṛ° bhā° . śreyān vā eṣo'bhyārohādbhavati śata° brā° .

abhyārohaṇīya tri° ābha + ā + ruha--anīyar . ābhi mukhyenārohaṇīye . ṇyat . abhyārohyo'pyatra .

abhyāvarta tri° bhi + ā + vṛta--ac . 1 punaḥ punarāvartamāne prajā vai barhīretaḥ ājyaṃ tatprajāsvevaitat retaḥ sicyate tena retasā siktenemāḥ prajāḥ punarabhyāvartaṃ prajāyante śata° brā° . bhāve ghañ . 2 bhṛśamāvṛttau pu° . abhi + ā + vṛta--ṇic karmaṇi ac . 2 punaḥ punarāvartanīye stotrādītri° . caturviṃśāḥ pavamānāḥ trivṛdabhyāvartaṃ catuścatvāriśāḥ pavamānāḥ ekaviṃśamabhyāvartam aṣṭācatvāriṃśāḥ pavamānāstrayastriṃśamabhyāvartam śata° brā° .

abhyāvartin tri° bhṛśamāvartate abhi + ā + vṛta--ṇini . 1 santata vartamāne . 2 vedaprasiddhe cayamānarājaputre pu° . śeṣo'bhyāvartine cāyamānāya śikṣan ṛ° 6, 27, 5 . abhyāvartī cāyamāno dadāti ṛ° 6, 27, 8 .

abhyāvṛtta pu° abhi + ā + vṛta--upasṛṣṭatvāt karmaṇi kta . ābhimukhyena ānīte homaśeṣadravye . vāto'bhyāvṛttaḥ ya° 1, 5 8 . abhyāvṛttaḥ homaśeṣībhūtaḥ ve° dī° 3 punaḥpunarabhyaste tri° .

abhyāvṛtti strī abhi + ā + vṛta--ktin . paunaḥpunyenābhyāse saṃkhyāyāḥ kriyābhyāvṛttigaṇane kṛtvasuc pā° . manāganabhyāvṛttyā vā kāmaṃ kṣāmyatu yaḥ kṣamī māghaḥ .

abhyāśa pu° ābhimukhyenāśyate vyāpyate'nena aśū--vyāptau karaṇe ghañ . nikaṭe . nikaṭasthasyābhimukhavyāpanāttathātvam . 2 kṣipre tasyāvyavahitakālena vyāpanāttathātvam . yaetadevaṃ vidvān sādhu sāmetyupāste abhyāśoha yadenaṃ sādhavodharmā abhyāgaccheyuḥ chā° u° . abhyāśaḥ kṣipram bhā° tadya iha ramaṇīyacaraṇā abhyāśo ha yatte ramaṇīyāṃ yonimāpadyeran . ya iha kapūyacaraṇā abhyāśo ha yatte kapūyāṃ yonimāpadyeran chā° u° .

abhyāsa pu° ābhimukhyenāsyate kṣipyate asu--kṣepe karmaṇi ghañ . 1 nikaṭe . cūtayaṣṭirivābhyāse madhau parabhṛtonmukhī kumā° . abherbīpsārthatve . 2 punaḥpunaranuśīlane paunaḥpunyena karaṇe . amaṅgalābhyāsaratiṃ vicintya tamiti kumā° . abhyāsayogena tato māmicchāptu dhanañjaya! abhyā sena ca kauntaya ! vairāgyeṇa ca gṛhyate . abhyāse'pyasamartho'si matkarmaparamobhava 3 abhyāsayogayuktātmā tato yāti parāṃ gatim iti ca gītā 4 vedāderāvṛttau ca abhyāsaśca pañcadhā . vedasvīkaraṇaṃ pūrbaṃ vicārā'bhya sanaṃ japaḥ . taddānañcaiva śiṣyebhyovedābhyāso hi pañcadhā dakṣaḥ . 4 granthatātparyajñāpake paunaḥpunyena kathanarūpe liṅgabhede upakramopasaṃhārābabhyāso'pūrbdhatā phalam . arthavādopapattī ca hetustātparyanirṇaye iti ukteḥ yathā cchāndogye ṣaṣṭhaprapāṭhake tattvamasi śvetaketo ! ityasya navakṛtvaḥ abhyāsaḥ . 5 ekasminnālambane devādau itarataḥ samāhṛtya manasaḥ sthāpane ca . karmaṇi ghañ . 6 vyākaraṇoktayoḥ dviruktabhāvāpannayoḥ dhātubhāgayoḥ . sthādiṣva abhyāsena cābhyāsasya pā° .

abhyāsayoga pu° abhyāsena satatānuśīlanena yogaḥ . satataikaviṣayacintanena jāte samādhau . abhyāsayogena tato māmicchāptuṃ dhanañcaya ! abhyāsayogayuktātmā tato yāti parāṃ gatimiti ca gītā .

abhyāsādana na° abhi + ā + sada--ṇic lyuṭ . 1 śastrādyaiḥ śatrornirbalatākaraṇe, 2 śatroḥ sammukhagamane 3 samīpasthāpane ca .

abhyāhāra pu° abhi + ā + hṛ--ghañ . 1 abhihārārthe 2 samakṣaharaṇe 3 ābhimukhyena ānayane ca . asminnuhaike'vāntaradeśe karṣūṃ khātvā tato'bhyāhāraṃ kurvanti śata° brā0

abhyāhita tri° abhi + ā + dhā--karmaṇi kta . 1 ābhimukhyena mantrādinā sthāpite vidhinā kṛtasaṃskāre vahnau .

abhyukta tri° ābhimukhyenoktaḥ . 1 sabhakṣamukte 2 prakāśite ca

abhyukṣaṇa na° abhi + ukṣa--secane lyuṭ . uttānenaiva hastena prokṣaṇaṃ parikīrtitam . nyañcatābhyukṣaṇaṃ proktaṃ tiraścāvokṣaṇaṃ smṛtam smṛtyukte avatānapāṇinā secyābhimukhyena, secane 2 secanamātre parasparābhyukṣaṇatatparāṇām raghuḥ abhyukṣaṇaṃ ca snānakārye kātyā° 22, 6, 14 . kartavyamiti śeṣaḥ . abhyukṣaṇādi ca dravyādisaṃskāraviśeṣaḥ abhyukṣitadravyāṇāmeva yāgāṅgatvāt . sa ca saṃskāraḥ adṛṣṭaviśeṣarūpaḥ dravyaniṣṭha iti mīmāṃsakāḥ teṣāmayamāśayaḥ . yo yadgataphalārthitayā kriyate sa tanniṣṭhaphalajanakavyāpārajanaka iti niyamena vrīhyādigatāvaghātānukūlaśaktirūpaphalārthitathā kriyamāṇānāṃ prokṣaṇābhyukṣaṇādīnāṃ svagatāvaghātādirūpaphalajanakavyāpārattvam tathā ca prokṣitā eva vrīhyādayo'vaghātādau kalpante prokṣaṇādijanyaḥ kālāntarabhāvyavaghātajanakovyāpāro vrīhyādiniṣṭha eva kalpyate iti .. naiyāyikāstu saṃskāraḥ puṃsaeveṣṭaḥ prokṣaṇābhyukṣaṇādibhiḥ kusumā° ukteḥ prokṣaṇādibhiḥ saṃskāro'dṛṣṭaṃ puṃsaeva puṃniṣṭhaḥ eva svīkriyate prativrīhyādi nānāśaktikalpanāpekṣayā ekasyaivādṛṣṭasyātmaniṣṭhasya prokṣaṇādijanyasya lāghavena kalpanāt śāstradeśitaṃ phalamanuṣṭhātarītinthāyena kriyākartaryeva pradhānakalavattattadavāntarādṛṣṭasyāpi tatraiva kalpanaucityāt anyathā anyagatādṛṣṭena anyagatapradhānāpūrbajanane vaiyadhikaraṇyāt atiprasaṅgaḥ syāt vrīhyādeśca sarvapuruṣasādhāraṇyenāniṇamakatvāt anyathā akṛtaprokṣaṇādisaṃskārasyāpi puṃsaḥ parakṛtasaṃskāreṇa pradhānāpūrbavattvāpatteḥ . yo yadgataphalārthitayetyādiniyamasya śatruniṣṭhabadhādyuddeśena kriyamāṇe śyenayāgādau vyabhicārānnārthasādhakatvaṃ tatra hi śatru gatabadhaphalādyuddeśe'pi abhicāripuruṣagatasyādṛṣṭaviśeṣasya kalpanāvaśyambhāvāt anyathā tatkartuḥ prāyaścittopadeśasyānarthakyāpatteḥ abhicārakarmaṇaśca upapātakamadhye manvādibhirgaṇanāt tasya pāpajalakatvasiddhiriti .

abhyukṣita tri° abhi + ukṣa--kta . kṛtābhyukṣaṇe yajñapātrādau

abhyukṣya tri° abhi + ukṣa--arhārthe ṇyat . abhyukṣaṇārhe . lyap . avatānapāṇinā siktvetyarthe avya° asandyainamavabhṛthaṃ hṛtvābhyukṣya somopanahanena kātyā° 22, 6, 13 . tenodakenātmānaṃ pūjanopakaraṇañcābhyukṣyeti ta° sā° .

abhyuccaya pu° a bhi + uda + ci--ac . 1 vṛddhau . abhyuccayastu lakṣmīḥ kirā° 2, 19 mallināthokteḥ 2 lakṣmyāmapi .

abhyutthāna na° abhi + ut--sthā--lyuṭ . 1 ādareṇāsanādita utthāne 2 gauraveṇotthānādinā 3 pratyudgamane, 4 utthānamātre, 5 udyame, 6 udbhave ca . navābhyutthānadarśinyonananduḥ saprajāḥ prajāḥ raghuḥ abhyutthānamadharmasya tadātmānaṃ sṛjāmyaham gītā .

abhyutthāyin tri° abhi + ud + sthā--ṇini . abhyutthāna kartari striyāṃ ṅīp .

abhyutthita tri° abhi + ud--sthā--kta . 1 kṛtābhyutthāme abhivāde sammānārthamāsanādit utthite . 2 abhimukhenodgate ca abhyutthitāgnipiśunairatithīnāśramonmukhān raghuḥ!

abhyuttheya tri° abhi + ud + sthā--upasṛṣṭatvāt karmaṇi yat . abhivādye yasyābhivādanārthamāsanādita utthānaṃ kriyate tasmin . abhyuttheyasyāpi kātyā° 22, 5, 27 gurvāderabhyuttheyasyāpi abhyutthānamiti karka° .

abhyutpatana na° abhi + ut + pata--lyuṭ . ābhimukhyenotpatane alakṣitābhyutpatano nṛpeṇa prasahya siṃhaḥ raghuḥ .

abhyudaya pu° abhi + ut + iṇ--ac . 1 abhīṣṭakāryāṇāṃ prādurbhāve, 2 vṛddhau, bhavo hi lokābhyudayāya tādṛśām raghuḥ . abhyudīyate'nena karaṇe ac . 3 āśāsyamānacūḍādisaṃskāre ca . ata eva tadarthakaśrāddham ābhyudayikamityucyate . 4 abhyudayasādhane iṣṭalābhe 5 vṛddhinimittake śrāddhe ca sampannamityabhyudaye daive rucitamityapi manuḥ . abhyudaye vṛddhi śrāddhe kullū° . pratiṣeddhā'pi cedyā tu madyamabhyudayeṣvapi manuḥ . bhāve ac . 6 uttarottarottaravṛddhau abhyudayaphalaṃ gharmajñānamiti śā° bhā° dharmaḥ śreyaḥ samuddiṣṭaṃ śreyo'bhyudayasādhanamiti bhavi° pu° . abhyudayaḥ iṣṭalābhādi prayojanamasya ṭhañ . abhyudayanimitte śrāddhe . athābhyudayike śrāddhe yugmānāśayet gobhi° abhyudayaḥ iṣṭalābhaḥ vivāhādi tadarthaṃ śrāddham ābhyuyikam tacca bhūtabhaviṣyadbhedena dvividham bhūtaṃ putrajanmādi bhaviṣyat vivāhādi śrā° ta° raghunandanaḥ .

abhyudayārthaka na° abhyudayaḥ iṣṭalābhādi artho nimittaṃ yasya . abhyudayanimitte śrāddhe naimittikamatho vakṣye śrāddhamabhyudayārthakam mārka° pu° .

abhyudānayana na° abhi + ud + ā + nī--lyuṭ . agnerabhinukhānayane abhyudānayan go° sū° abhyudānayan agnerabhimukhamānayan japediti sa° ta° raghunandanavyākhyānāt tadupasṛṣṭasya nayateḥ tathārthatvam .

abhyudāharaṇa na° abhi + ud + ā + hṛ--lyuṭ . 1 abhimukhakayane 2 ābhimukhyenordhamutkṣepaṇe ca .

abhyudita tri° abhitaḥ sarvataḥ uditamutkrāntaṃ prātarvihitaṃ karma yasmāt . sūryodayakāle nidrayā'kṛtatatkālakartavye 1 brahmacāriṇi . sūryeṇa hyabhinirmuktaḥ śayāno'bhyuditaśca yaḥ manuḥ . 2 abhitaudite, 3 prakāśite ca tri° māghe māsi raṭantyāpaḥ kiñcidabhyudite ravau ma° ta° purā° .

abhyudīrita tri° abhi--ud + īra--kta . amisukhamukte . bhāve kta kathane na° .

abhyudgama pu° abhi + ud + gama--bhāve ap . 1 abhyutthāne 2 udbhave ca . lyuṭ . abhyudgamanamapyatra na° .

abhyudyata tri° abhi + ud + yama--kta . uḍhyukte kulamabhyudyata nūtaneśvaram raghuḥ . 1 ayācitopanīte phalādau, edhodakaṃ mūlaphalamannamabhyudyatañca yat manuḥ .

abhyuddhṛta tri° abhi + ud + hṛ--kta . 1 ayācitopanīte 2 abhyarthya datte ca edhodakaṃ mūlaphalamannamabhyuddhṛtañca yat śu° ta° manuvacanapāṭhaḥ abhyarthya dattamiti vyākhyātaṃ ca raghunandanena . abhi + ud + dhṛ--kta . 3 ābhimukhye nottolanena dhṛte .

abhyunnata tri° ābhimukhyena unnataḥ . ābhimukhyena unnate atyantonnate . abhyunnatāṅguṣṭhanakhaprabhābhiḥ kumā° .

abhyupagata tri° abhi + upa + gama--kta . 1 svīkṛte aṅgīkṛte . 2 samīpagate 3 abhimukhamupagate ca .

abhyupagama pu° abhi + upa + gama--ap . 1 svīkāre kriyābhyupagamāttvetadvījārthaṃ yat pradīyate manuḥ . 2 samīpagatau ca 1 niyamadayādīkṣābhyupagametyādi suśrutaḥ .

abhyupapatti strī abhi + upa + pada--ktin . aniṣṭanivāraṃṇapūrvakābhīṣṭasampādanarūpe anugrahe, brāhmaṇābhyupapattau ca śapathe nāsti pātakamiti strīviprābhyupapattau ca dharmeṇa ghnanna duṣyati strīvālābhyupapattau ca vāhyānāṃ siddhikāraṇam iti ca manuḥ abhyupapūrvapadyateḥ sāntvanānugrahārthatvenaiva ratimabhyupapattumāturāmiti ku° prayogaḥ . 2 sāntvane ca

abhyupapattum avya° abhi + upa + pada--tumun . sāntvayitum anugrahītuṃ vetyarthe ratimabhyupattumāturām kumā° .

abhyupapanna tri° abhi + upa + pada--kta . anugṛhīte .

abhyupāya pu° abhi + upa + iṇ--ac . 1 svīkāre 2 adhikopāye ca . tasmin surāṇāṃ vijayābhyupāye kumā° tān vo'bhyupāyān vakṣyāmi manuḥ .

abhyupeta tri° abhi + upa + iṇa--kta . 1 abhimukhasamīpagate 2 aṅgīkṛte 3 aṅgīkartari ca .

abhyupetya tri° abhi + upa + iṇa--karmaṇi kyap . abhimukhaṃ samīpagamye . lyup . svīkṛtverthe avya° . amyupetya ca śuśrṣāmiti nāra° .

abhyupetyāśuśrūṣā strī abhyupetya aṅgīkṛtya aśuśruṣā'sevanam . aṅgīkṛtya paścāt dāsyākaraṇarūpe vivādabhede abhyupetya ca śuśrūṣāṃ yastāṃ na pratipadyate . aśuśrūṣābhyupetyaitadvivāda padamucyate nāra° . ājñākaraṇaṃ śuśrūṣā tāmaṅgīkṛtya paścādyo na sampādayati tadvivādapadamabhyupetyāśuśrūṣākhyamiti mitākṣarā .

abhyupetyā strī abhi + upa + iṇa--bhāve kyap . sevāyām .

abhyuṣita tri° abhi + vasa--kta . 1 abhimukhamuṣite abhimukhasthite sevakādau pu° .

abhyu(bhyū)ṣa pu° abhita u(ū)ṣyate agninā dahyate abhi + ū (ū)ṣa--bā° karmaṇi ka . 1 yavagodhūmādicūrṇakṛte (roṭi) prasiddhe dagdhānnabhede . ūṣa bhāve karmaṇi vā ghañ . vahninā īṣaddagdhe'nne hema° bhāve ghañ . kalāyāderīṣaddahane abhi + uṣa--bhāvādau ghañ . abhyoṣo'pyatra abhyu(bhyūbhyo)ṣāyahitaṃ cha yatau abhyū(bhyu)(bhyo)ṣīyam abhyū(bhyu)(bhyo)ṣyañca . tatrahite godhūmakalāyādau . apūpādigaṇapāṭhāt ni° abhyeṣaśabdo'pyuktārthe tato'pi chayatau uktārthe .

abhyūha abhi + ūha--ghañ . svabuddhimātrakalpite tarke naiṣā tarkeṇa matirāpaneyeti kaṭha u° bhāṣye subuddhyabhyūhena kevalena tarkyamāṇa iti uktam .

abhyūhanīya tri° abhitaḥ ūhanīyaḥ . svabuddhyā tarkaṇīye .

abhyūhya tri° abhitaḥ uhyaḥ . 1 svabuddhimātreṇa tarkaṇīye . lyap . 2 abhitastarkayitvetyarthe avya° .

abhra atau bhvādi° para° saka° seṭ . abhrati ābhrīt ānabhra abhram teṣvasau dandaśūkārirvaneṣvānabhra nirbhayaḥ bhaṭṭiḥ .

abhra na° abhra--ac . 1 meghe 2 mustake 3 ākāśe ca abbhraśabde'dhikaṃ dṛśyam . tadā vidyādanadhyāyamanṛtau cābhradarśane manuḥ abhraṃ lihāgraṃ ravimārgabhaṅgam bhaṭṭiḥ . varṣātyayena rucamabhraghanādivondoḥ raghuḥ kurvādigaṇapāṭhāt tannāmake ṛṣibhede pu° . tasya apatyam kurvādi° ṇya . abhryaḥ tadapatye puṃstrī . abhramivācarati kyaṅ abhrāyate .

abhraka na° pu° abhra--kvun . kvacit puṃstvamapyasya . (āva)dhātubhede etacca gaurīrajojātaṃ yathoktam rasveśvaradarśane śivavākyam . abhrakastava vījantu bhama vījantu pāradaḥ anayormelanaṃ devi! mṛtyudāridryanāśanam . jāritābhrasyaiva pāradamelanadvārā mṛtyunāśakatvamatastajjāraṇavidhirdarśitaḥ ścakradatte . kṛṣṇābhrakamanekavapurvajrākhyañcaikapātrakaṃ kṛtvā . kāṣṭhamayodūkhalake cūrṇaṃ muṣalena kurvīta .. bhūyo dṛśadi ca piṣṭaṃ vāsaḥsūkṣmāvakāśatalagalitam . maṇḍūkaparṇikāyāḥ pracurarase sthāpayettridinam .. uddhṛtya tadrasādatha piṃṣyāddhaimantikadhānyabhaktastham . akṣodātyantāmlasvacchajalena prayatnena . maṇḍūkaparṇirkāyāḥ pūrbaṃ suṃrasenāloḍanaṃ kuryāt . sthālīpākaṃ puṭanaṃ cādyairapi bhṛṅgarājādyaiḥ .. tāḍādipatramadhye kṛtvā piṇḍaṃ nidhāya bhasmāgnau . tāvaddahenna yāvallīno'gnirdṛśyate suciram .. nirvāpayecca dugdhena dugdhaṃ prakṣālya vāriṇā tadanu . piṣṭvā ghṛṣṭvā vastre cūrṇaṃ niścandrakaṃ kuryāt iti .

abhraṃliha tri° abhraṃ gaganaṃ leḍhi spṛśati abhra + lihakhaś mum . gaganasparśini atyucce prāsādamabhraṃlihamāruroha raghuḥ abhraṃlihāgraṃ ravimārgabhaṅgamiti bhaṭṭiḥ .

abhraṅkaṣa tri° abhraṃ gaganaṃ kaṣati pīḍayati uccatvāt abhra + kaṣa--kha mum . atyucce . ādāyābhraṅkaṣaṃ prāyānmalayaṃ phalaśālinam bhaṭṭiḥ .

[Page 315b]
abhrajā tri° abhrāt meghāt jāyate jana--viṭ 5 ta° . meghajāte yo abhrajā vātajā yaśca śuṣmovanaspatīntsacatāṃ parvatāṃśca, atha° 1, 12, 3 jana--ḍa . abhrajo'pyuktārthe tri0

abhranāga pu° 6 ta° 1 airāvate gaje .

abhrapatha pu° 6 ta° ac samā° . vimāne gaganamārge .

abhrapiśāca pu° abhre gagane piśāca iva . rāhugrahe tasya cchvāyātmakatvena nīlavarṇatayā piśācatulyatvam .

abhrama pu° bhramobhramaṇaṃ mithyājñānañca abhāve na° ta° . 1 bhramābhāve . na° va° . 2 bhrāntiśūnye tri° .

abhramāṃsī strī abhramiva jaṭāyā māṃsamasya gau° ṅīṣ . jaṭāmāṃsyām .

abhramālā strī 6 ta° . meghasamūhe .

abhraliptī strī 3 ta° ṅīp . 1 alpāmrairliptāyāṃ divi 2 alpamustakena liptāyāṃ striyāñca .

abhravarṣa pu° abhrairmeghervṛṣyate karmaṇi ghañ . 1 meghaiḥ sicyamāne divyānakośāso abhravarṣāḥ ṛ° 9, 88, 6, abhravarṣāḥ abhrairvṛṣyamāṇāḥ bhā° . bhāve ghaj . 2 meghavarṣaṇe .

abhravāṭikā strī abhreṇa śūnyena vāṭo veṣṭanaṃ yasyāḥ gau° ṅīṣ . amrātakavṛkṣe . tasyāḥ patraśūnyakāle śūnyāvṛtatvena pratītestathātvam .

abhrāja tri° na bhrājate bhrāja--ac na° ta° . 1 dīpti śīlabhinne 2 sāmagānaviśeṣadraṣṭari ṛṣibhede pu° . tena dṛṣṭaṃ sāma aṇ . ābhrājaṃ taddṛṣṭe sāmabhede na° tacca parisvāno gariṣṭhā ityasyāmṛci gīyamānaṃ sāma tā° brā° bhā° . tadapi ūhagāne 6 pra° darśitam . tasya ca pāṭhaviniyogaḥ tā° brā° uktaḥ yathā bhrājābhrāje pavamānamukhe bhavata iti gabāmayane viṣuvannāmāhe tat pāṭhyam .

abhrātṛ(ka) puṃstrī nāsti bhrātā yasya vede na kap loke tu kap . bhrātṛśūnye . abhrāteva puṃsa eti pratīcī ṛ° 1, 22, 3, kavabhāve striyāṃ ṅīp . nābhrātrīmupayacchet gṛ° . kapi tu abhrātṛkā tatrārthe abhrātṛkāṃ pradāsyāmi tubhyaṃ kanyāmalaṅkṛtām manuḥ .

abhrātṛvya tri° nāsti bhrātṛvyaḥ śatruryasya . śatrurahite abhrātṛvyobhrātṛvyahā bhavati ya evaṃ vidvān śata° brā0

abhrānta tri° virodhe na° ta° . 1 bhrāntabhinne yathārthajñānayukte 2 bhramaṇaśūnye sthire ca .

abhrānti strī abhāve na° ta° . 1 mithyānābhāve 2 bhramaṇābhāve ca . na° ba° . 3 mithyājñānaśūnye 4 bhramaṇaśūnye ca tri° .

abhrāvakāśa pu° abhramevāvakāśaḥ . itarāvaraṇaśūnye ākāśamātrāvakāśe .

[Page 316a]
abhrāvakāśin tri° abhrāvakāśostyasya ini . gaganamātrāvakāśavati nirāvaraṇe . svārthe kan . tatraiva grīṣme pañcatapāstu syādvarṣāsvabhrāvakāśikaḥ manuḥ .

abhri strī abhrati malaṃ yasmāt abhra gatau apādāne in . 1 naukāmalagharṣaṇārthe kāṣṭhamaye kuddāle 2 kuddālabhātre ca . khanati bheṣajamityupakramya ! hiraṇmayībhirabhribhirgirīṇāmupasānuṣu atha° 10, 4, 14 . vā ṅīp . abhrītyapyatra

abhrita tri° abhraṃ meghojātamasya tāra° itac . jātameghe ambarādau dadarśa kāle divasabhritāmiva raghuḥ .

abhriya tri° abhre meghe bhavaḥ gha . 1 meghodbhave, 2 mustakabhave, 3 gaganabhave ca . vyabhriyā na dyutayantyo vṛṣṭayaḥ ṛ° 2, 34, 2, . yadabhriyāṃ vācamudīrayanti ṛ° 1, 168, 8, .

abhreṣa pu° bhreṣa--calane ghañ na° ta° . 1 nyāyye, ucite . 2 calanaśūnye tri° .

abhva tri° bhū--prāptau kkan ḍicca na° ta° . mahati niru° . yaddha te viśvāgirayaścidabhvāḥ iti ṛ° 1, 63, 1 .

ama rīge curā° ubhaya° seṭ aka° pīḍane saka° . amayatine āmimat ta . yasyā udaramāmayat ṝ° 1086, 8 mā ca naḥ kiñcanāmamat atha° 6, 37, 3 . amitaḥāntaḥ ghañādau kṛti amaḥ--āmaḥ amī--āmī .

ama gatau bhojane bhvādi° saka° śabde ca aka° seṭ pa° . amati āmīt . kiśūrapatninastvamabhyamīṣi 10, 86, 8 vede śapoluki īṭ . amataḥ amatiḥ amanisaḥ .

ama pu° ama--roge ghañ . 1 roge ama--gatau ac . prāṇe sarvadāgatimattvātasya tathātvam . bāgvai sāmaiṣā sā cāmaśceti vṛ° u° amo nāmāsi amā hi sarvamidam chā° u° . amaḥ prāṇaḥ bhā° . amati sahagacchati . sevake yāhi rājevāmaṃvā ibhena ya° 13, 9 . amavān sevakān vedī° 4 apakvaphalādau na° śabdara° . prāṇahetutvāt 5 bale seneva sṛṣṭāmaṃ dadhāti ṛ° 1, 66, 4, amaṃ balam bhā° .

am avya° cu° ama--kvip svarādi° . 1 alpe 2 śīghratāyāñca

amaṅgala pu° nāsti maṅgalaṃ prayojanaṃ yataḥ . eraṇḍavṛkṣe . 6 va° . kaśalaśūnye tri° . na° ta° . maṅgalabhinne . amaṅgalañca maṅgalavirodhivastu . maṅgalañca abhipretārthasiddhirmaṅgalamityukta lakṣaṇaṃ tadvirodhi anabhipretārthasiddhiḥ . tathā ca aniṣṭa duḥsvāvāptiramaṅgalaṃ maṅgalasya hetorvināyakastavapāṭhādermaṅgalatvavat aniṣṭaprāptisādhanasyāpyamaṅgalatvam . amaṅgala sādhanaṃ ca dvividhaṃ laukikamalaukikañca . laukikamiṣṭaviyogādi . alaukikantu aniṣṭasūcakatvāt aniṣṭasādhanam na tu kārakam gocare vā vilagne vā ye grahāriṣṭasūcakāḥ ityukteḥ utpātena jñāpite ceti vārtikokteśca . alaukikamapi trividhaṃ bhaumaṃ divyamāntarikṣañca . tāni ca utpātaśabde vakṣyante . amaṅgalasūcakāni liṅgāni ca kānicit sādhāraṇāni kāniciccāsādhāraṇāni netraspandādīni tatra sādhāraṇāni katicit saṃgṛhya darśyante yathā bhā° bhī° pa° . tathemāni nimittāni bhayāyādyopalakṣaye .. śyenā gṛdhrāśca kākāśca kaṅkāśca sahitā vakaiḥ . saṃpatanti nagāgreṣu samavāyāṃśca kurvate .. abhyagrañca prapaśyanti yuddhamānandino dvijāḥ . kravyādā bhakṣayiṣyanti māṃsāni gajavājinām .. nirdayañcābhivāśanto bhairavā bhayavedinaḥ . kaṅkāḥ prayānti madhyena dakṣiṇāmabhito diśam .. ubhe pūrvāpare sadhye nityaṃ paśyāmi bhārata! . udayāstamane sūryaṃ kabandhaiḥ parivāritam .. śvetalohitaparyantāḥ kṛṣṇagrīvāḥ savidyutaḥ . trivarṇāḥ parighāḥ sandhau bhānumantamavārayan .. jvalitārkendunakṣatraṃ nirviśeṣadinakṣayam . ahorātraṃ mayā dṛṣṭaṃ tadbhayāya bhaviṣyati .. alakṣyaḥ prabhayā hīnaḥ paurṇamāsīñca kārtikīm . candro'bhūdagnivarṇaśca padmavarṇe nabhastale .. svapsyanti nihatā vīrā bhūmimāvṛtya pārthivāḥ . rājāno rājaputtrāśca śūrāḥ parighabāhavaḥ .. antarīkṣe varāhasya vṛṣadaṃśasya cobhayoḥ . praṇādaṃ yudhyato rātrau raudraṃ nityaṃ pralakṣaye .. devatāpratimāścaiva prakampante hasanti ca . vamanti rudhirañcāsyaiḥ svidyanti prapatanti ca .. anāhatā dundubhayaḥ praṇadanti viśāmpate . ayuktāśca pravartante kṣattriyāṇāṃ mahārathāḥ .. kokilāḥ śataputtrāśca cāṣāṃ bhāṣāḥ śukāstathā . sārasāśca mayūrāśca vāco muñcanti dāruṇāḥ .. gṛhītaśastrāḥ krośanti varmiṇo vājipṛṣṭhagāḥ . aruṇodaye pradṛśyante śataśaḥ śalabhavrajāḥ .. ubhe sandhye prakāśete diśāṃ dāhasamanvite . parjanyaḥ pāṃśuvarṣī ca māṃsavarṣī ca bhārata! .. yā caiṣā viśrutā rājaṃstrailokye sādhusammatā arundhatī tayāpyeṣa vaśiṣṭhaḥ pṛṣṭhataḥ kṛtaḥ .. rohiṇīṃ pīḍayanneṣa sthito rājan! śanaiścaraḥ . vyāvṛttaṃ lakṣma somasya bhaviṣyati mahadbhayam .. anavbhre ca mahāghoraḥ stanitaḥ śrūyate svanaḥ . vāhanānāñca rudatāṃ nipatantyaśruvindavaḥ .. kharā gopu prajāyante ramante mātṛbhiḥ sutāḥ . anāttevaṃ puṣpaphalaṃ darśayanti vanadrumāḥ .. garbhiṇyo rājaputrāṃśca janayanti vibhīṣaṇān . kravyādāḥ pakṣiṇaścāpi sahāśranti parasparam .. triviṣāṇāścaturnetrāḥ pañcapādā dvimehanāḥ . dviśīrṣāśca dvipucchāśca daṃṣṭriṇaḥ paśavo'śivāḥ .. jāyante vivṛtāsyāśca vyāharanto'śivā giraḥ . tripadāḥ śikhinastārkṣyāścaturdaṃṣṭrā viṣāṇinaḥ .. tathaivānyāśca dṛśyante striyo vai brahmavādinām . vainateyān mayūrāṃśca janayantyaḥ pure tava .. govatsaṃ baḍavā sūte śvā śṛgālaṃ mahopate! . kukkuṭān karabhāṃścaiva śukāṃścāśubhavādinaḥ .. striyaḥ kāścit prajāyante catasraḥ pañca kanyakāḥ . jātamātrāśca nṛtyanti gāyanti prasahanti ca .. pṛthagjanasya sarvasya kṣudrakāḥ prahasanti ca . nṛtyanti parigāyanti vedayanto mahadbhayam . pratimāścālikhantyete saśastrāḥ kālacoditāḥ anyonyamabhidhāvanti śiśavo daṇḍapāṇayaḥ . anyonyamavamṛdnanti nagarāṇi yuyutsavaḥ .. padmotpalāni vṛkṣeṣu jāyante kumudāni ca . viṣvagvātāśca vāntyugrā rajo nāpyupaśāmyati . abhīkṣṇaṃ kampate bhṛmirarkaṃ rāhurupaiti ca . śveto grahastathā citrāṃ samatikramya tiṣṭhati . abhāvaṃ hi viśeṣeṇa kurūṇāṃ tatra paśyati .. dhūmaketurmahāghoraḥ puṣyañcākramya tiṣṭhati . senayoraśivaṃ ghoraṃ kariṣyati mahāgrahaḥ .. maghāsvaṅgārako vakraḥ śravaṇe ca vṛhaspatiḥ . bhāgyaṃ(maghām)nakṣatramākramya sūryaputreṇa pīḍyate .. śukraḥ prauṣṭhapade pūrbe samāruhya virocate . uttare tu parikramyasahitaḥ samudīkṣyate .. śveto grahaḥ prajvalitaḥ sadhūma iva pāvakaḥ . aindraṃ tejasvi nakṣatraṃ jjeṣṭhāmākramya tiṣṭhati .. dhruvaṃ prajvalitaṃ ghoramapasavyaṃ pravartate . rohiṇīṃ ca pīḍayata ubhau ca śaśibhāskarau .. citrāsvātyantare caiva dhiṣṭhitaḥ paruṣo grahaḥ . vakrānuvakraṃ kṛtvā ca śravaṇaṃ pāvakaprabhaḥ . brahmarāśiṃ samāvṛtya lohitāṅgo vyavasthitaḥ .. sarvasasyaparicchannā pṛthivī sasyaśālinī . pañcaśīrṣā yavāścāpi śataśīrṣāśca śālayaḥ .. pradhānāḥ sarvalokasya yāsvāyattamidaṃ jagat . tā gāvaḥ prasnutā vatsaiḥ śoṇitaṃ prakṣarantyuta .. niścerurarciṣaścāpāt khaḍgācca jvalino bhṛṇam . vyaktaṃ paśyanti śastrāṇi saṃgrāma samupasthitam .. agnivarṇā yathā bhāsaḥ śastrāṇāmudakasya ca . kavacānāṃ dhvajānāñca bhaviṣyati mahān kṣayaḥ .. pṛthavī śoṇitāvartā dhvajoḍupasamākulā . kurūṇāṃ vaiśase rājan! pāṇḍavaiḥ saha bhārata! .. dikṣu prajvalitāsyāśca vyāharanti mṛgadvijāḥ . atyāhitaṃ darśayanto vedayanti mahadbhayam .. ekapakṣākṣicaraṇaḥ śakuniḥ khacaro niśi . raudraṃ nadati saṃravdhaḥ śoṇitaṃ chardayanniva .. śastrāṇi caiva rājendra! prajvalantīva saṃprati . saptarṣīṇāmudārāṇāṃ samavacchādyate prabhā .. saṃvatsarasthāyinau ca grahau prajvalitāvubhau . viśākhāyāḥ samīpasthau vṛspatiśanaiścarau .. candrādityāvubhau grastāvekapakṣe trayodaśīm . aparvaṇi grahaṃ yātau prajāsakṣayamicchataḥ .. aśobhitā diśaḥ sarvāḥ pāṃśuvarṣaiḥ samantataḥ . utpātameghā raudrāśca rātrau varṣanti śoṇitam .. kṛttikā pīḍyate tīkṣṇairnakṣatraṃ pṛthivīpate! .. abhīkṣṇaṃ vātā vāyante dhūmaketumavasthitāḥ . viṣamaṃ janayantyeta ākrandajananaṃ mahat .. viṣu chatreṣu sarveṣu nakṣatreṣu viśāmpate! gṛghraḥ saṃpatate dīrghaḥ janayan bhayamuttamam .. caturdaśīṃ pañcadaśīṃ bhūtapūrbāṃ ca ṣoḍaśīm . imāntu nābhijānāmi bhūtapūrbāṃ trayīdaśīm .. candrasūryāvubhau grastāvekamāse trayodaśīm . aparbaṇi grahāvetau prajāḥ saṃkṣayayiṣyataḥ . śoṇitairvaktasampūrṇā atṛptāstatra rākṣasāḥ . pratisrotovahā nadyaḥ saritaḥ śoṇitodakāḥ . phenāyamānāḥ kūpāśca kūrdanti pṛṣabhā iva .. patantyulkāḥ sanirghātāḥ śakrāśanisamaprabhāḥ . adya caiva niśāṃ vyuṣṭāmudaye bhānurāharat .. jjvalantībhiśca vahvībhirulkābhiḥ sarvatodiśam . anyonyamavamṛṣyadbhistatra coktaṃ maharṣibhiḥ . bhūmipālasahasrāṇāṃ bhūmiḥ pāsyati śoṇitam .. kailāsamandarābhyāntu tathā himavato gireḥ . sahasraśo mahāśabdāḥ śikharāṇi patanti ca .. mahābhūtā bhūmikampe catvāraḥ sāgarāḥ pṛthak . velāmudvarta yantīva kṣobhayanto vasundharām . vṛkṣānunmathya vāntyugrā vātāḥ śarkarakarṣiṇaḥ .. abhagmāḥ sumahāvātairaśanībhiḥ samāhatāḥ . vṛkṣāḥ patanti caityāśca grāmeṣu nagareṣu ca . nīlalohitapītaśca bhavatyagnirhuto dvijaiḥ . vāmārcirduṣṭagandhaśca muñcan vai dāruṇaṃ svanam .. sparśā gandhā rasāścaiva viparītā mahīpate! . dhūmaṃ dhvajāḥ pramuñcanti kampamānā muhurmuhuḥ .. muñcantyaṅgāravarṣañca bheryaśca paṭahāstathā .. śikharāṇāṃ samṛddhāmāmupariṣṭāt samantataḥ . vāyasāśca ruvantyugraṃ vāmaṃ maṇḍalamāśritāḥ . pakvāpakveti subhṛśaṃ vāvāśyante vayāṃsi ca .. nilīyante dhvajāgreṣu kṣayāya pṛthivīkṣitām .. dhmāyantaḥ prakirantaśca vyālā vepayusaṃyutāḥ . dīnāsturaṅgamāḥ sarvevāraṇāḥ salilāśrayāḥ iti asādhāraṇāṇi amaṅgalāni ca darśitāni yadhā muktakeśīṃ chinnanāsāṃ rudatīñca digambarām . kṛṣṇavastraparīdhānāmaparāṃ vidhavāmapi . mukhaduṣṭāṃ yoniduṣṭāṃ vyādhitāñcaiva kuṭṭinīm . patiputtravihīnāñca ḍākinīṃ puṃścalīmaho . kumbhakāraṃ tailakāraṃ vyādhaṃ sarpopajīvinam . kucelamatirukṣā ṅgaṃ nagnaṃ kāṣāyavāsinam . aṅgavikrayiṇañcaiva kanyāvikra yiṇaṃ tathā . citāṃ dagdhaśavaṃ bhasma nirvāṇāṅgārameva ca . sarpakṣatanaraṃ sarpaṃ godhāñca śaśakaṃ viṣam . śrāddhapātrañca piṇḍañca moṭakaṃ vānaraṃ tathā . devalaṃ vṛṣavāhañca śūdraśrāddhānnabhojinam . śūdrānnapācakaṃ śūdrayājakaṃ grāmayājakam . kuśaputtalikāñcaiva śavadāhanakāriṇam . śūnyakumbhaṃ bhagnakumbhaṃ tailaṃ lavaṇamasthi ca . kārpāsaṃ kacchapaṃ cūrṇaṃ kukkuraṃ śabdakāriṇam . dakṣiṇena śṛgālañca kurvantaṃ bhairavaṃ ravam . kapardakañca kṣaurañca chinnakeśaṃ nakhaṃ malam . kalahañca vilāpañca vilāpakāriṇaṃ janam . amaṅgalaṃ vadantañca rudantaṃ śokakāriṇam . mithyāsākṣipradātāraṃ caurañca naraghātinam . puṃścalopatiputtrañca puṃścalyodanabhojinam . devatāguruviprāṇāṃ vastuvittāpahāriṇam . dattāpahāriṇaṃ dasyuṃ hiṃsakaṃ sūcakaṃ khalam . pitṛmātṛviraktañca dvijāśvatthavighātinam . satyaghnañca kṛtaghnañca sthāpyāpahāriṇaṃ janam . vipradrohaṃ mitradrohaṃ kṣataṃ viśvāsaghātakam . gurudevadvijānāñca nindakaṃ svāṅgaghātakam . jīvānāṃ ghātakañcaiva svāṅgahīnañca nirdayam . vratopavāsahīnañca dīkṣāhīnaṃ napuṃsakam . galitavyāghigātrañca kāṇaṃ badhirameva ca . pukkasaṃ chinnaliṅgañca surāmattaṃ surāṃ tathā . kṣiptaṃ vamantaṃ rudhiraṃ mahiṣaṃ gardabhaṃ tathā . mūtraṃ purīṣaṃ śleṣmāṇaṃ kanthinaṃ nṛkapālinam . jhañjhāvātaṃ raktadṛṣṭiṃ vātyāñca vṛkṣapātanam . vṛkañca śūkaraṃ gṛdhraṃ śyenaṃ kaṅkañca bhallukam . pāśañca śuṣkakāṣṭhañca vāyasaṃ gandhakaṃ tathā . agradānibrāhma ṇañca tantramantropajīvinam . vaidañca raktapuṣpañcaivauṣadhaṃ tuṣameva ca . kuvārtāṃ mṛtavārtāñca vipraśāpañca dāruṇam . durgandhavātaṃ duḥśabde rājā saṃprāpa vartmani . manaśca kutsitaṃ prāṇaḥ kṣubhitaśca nirantaram . vāmāṅgaspandanaṃ dehajyaro rājño babhūva ha . tathāpi rājā niḥśaṅkaṃ darśaṃdarśamamaṅgalam iti brahma° pu° ni° nievamanyānyapi sādhāraṇāsāghāraṇāni nimittānānyunneyāni amaṅgalābhyāsaratiṃ vicintya tam kumā0

amaṅgalya tri° amahnalāya hitaṃ yat . amaṅgalasādhane amaṅgalyaṃ śīlaṃ tava bhavatu nāmaikamakhilam puṣpadantaḥ .

amaṇḍa tri° nāsti maṇḍo bhaktāvaśiṣṭaṃ bhūṣā vā yasya . 1 maṇḍahīne bhaktādau 2 bhūṣaṇahīne ca .

[Page 318b]
amata pu° ama--rāgādau atac . 1 mṛtyau 2 kāle 3 roge ca . 4 reṇau ujjvala° . mana--kta na° ta° . 5 sammatabhinne tri° . yasyāmataṃ tasya matamiti śrutiḥ . 6 ajñāte ca .

amati pu° ama--ati . 1 kāle uṇā° . 2 candre medi° 3 rūpe strī niru° vede tu rūpe eva asyaprayogaḥ hiraṇmayomamatiṃ yāmaśiśret vyurvā pṛthvīmamatiṃ sṛjāna ṛ° 7, 38, 1, 2 amatiṃ rūpamiti bhā° ābandhureṣvamatiṃ darśatā 1, 64, 9 . duṣṭe tri° śabdārṇa° . mananaṃ matiḥ abhāve na° ta° . 4 jñānābhāve yathāsvarūpājñāne . amatyaitāni ṣaḍjagdhvā trirātramiti manuḥ kṛcchrāṃstu caturaḥ kuryādgobadhe buddhipūrbake amatyā tu dvayaṃ kuryāditi smṛtiḥ 5 apraśastabuddhau ca strī na° ba° . 6 jñānahīne tri° .

amatīvan tri° amatirapraśastā buddhiḥ tayā vanute vana--kvip dīrghaḥ . apraśastabuddhiyukte . na me stotā'matīvāna durhitaḥ syāt ṛ° 8, 19, 26 . amatīvā apraśastabuddhimān bhā° .

amatra na° amatyannamatra ama--bhojane ādhāre atran . 1 bhojanapātre . ayaṃ somaścamūsuto'matre pariṣicyate ṛ° 5, āsanaṃ vasanaṃ caiva śayyā'matraṃ kamaṇḍaluḥ . ātmanastu śucīni syurna pareṣāṃ kadācana smṛtiḥ . ama--roge atran . 2 śatrūṇāmabhibhāvake . mahāṃ amatro vṛjane ṛ° 3, 36, 4 . amatraḥ śatrūṇāmabhibhavitā bhā° ama--gatau kartari atran . 3 gamanaśīle tri° . svariramatro vavakṣe raṇāya 1, 61, 9 . amatraḥ yuddhādiṣu gamanakuśalaḥ bhā° 4 bale ca gambhīreṇa na ūrūṇāmamatrin! 6, 24, 9 amatraṃ balaṃ tadvan! bhā° .

amatta tri° na° ta° . 1 mattabhinne mādakadravyādibhiravikṛta citte 2 sāvadhāne apramatte ca .

amatsara yu° abhāve na° ta° . 1 anyaśubhadveṣābhāve . na° ba° . 2 anyadveṣaśūnye tri° .

amanas tri° nāsti kāryakṣamaṃ mano yasya . 1 kāryakṣamamano hīne bālādau yathā bālā amanasaḥ prāṇantaḥ chā° u° . 2 manovṛttihīne yogini ca . sarbathā manaḥśūnye 3 parātmani pu° aprāṇohyamanāḥ śubhraḥ śrutiḥ . vā kap . 4 anyamanaske 5 snehaśūnye 6 anigṛhītamanaske ca 6 yogagranthabhede pu° .

amani strī amati gacchatyatra ama--ani . pathi .

amanuṣya pu° aprāśastye na° ta° . 1 manuṣyocitakartavyaśūnye jātimātramanuṣye 2 manuṣyabhinne gandharvādau ca sahasrasaṃvatsaramamanuṣyāṇāmasambhavāt kātyā° 1, 6, 17 . sahasrasaṃvatsarasatram amanuṣyāṇāṃ manuṣyabhinnānāṃ gandharvādīnāṃ sambhavāt sahasrāyuṣyaṃ bhavati manuṣyāṇāṃ tu tadasambhavāt karka° .

amanogata tri° na manogataḥ . 1 anabhiprete 2 manasā'cintite .

amanonīta tri° na manasā nītaḥ gṛhītaḥ . 1 manovṛttyā agṛhīte 2 anabhiprete ca

amanoyoga pu° ganaso yogaḥ viṣayeṣu sāvadhānatayā saṃyojanam abhāve na° ta° . avadhānābhāve tattvanirṇāyakamanovṛttyabhāve . na° ba° . tacchūnye tri° .

amanohara tri° virodhe na° ta° . ramyabhinne kutsite .

amantu tri° manturmantā mana--tun na° ta° . ajñātari akarmā dasyurabhito amanturanyavrataḥ ṛ° 10, 22, 8 1 manturaparādhaḥ na° va° . 2 tacchūnye tri0

amantra tri° nāsti mantraḥ pāṭhyo yatra karmaṇi . 1 mantraśūnye karmādau sāya tvannasya siddhasya patnyamantraṃ baliṃ haret manuḥ nāsti mantraḥ mantrādhyayanamasya . 2 vedapāṭhaśūnye abratānāmamantrāṇāṃ jātimātropajīvināṃ naiṣām pratigraho deyaḥ nirindriyāhyamantrāśca striyo'nṛtamitīritāḥ iti ca manuḥ . vā kap . amantrako'pyubhayatra amantrakaṃ tu śūdrasya sarvakarmāṇi kārayet amantrakasya śūdrasya vipromantreṇa gṛhyate iti ca smṛtiḥ .

amanda tri° virodhe na° ta° . 1 mandabhinne paṭau 2 utkṛṣṭe ca .

amama tri° nāsti mametyabhimānaḥ gehādiṣu yasya . gṛhaputrādiṣu mametyabhimānaśūnye śaraṇeṣvamamaścaiva vṛkṣamūlaniketamaḥ manuḥ . 2 jinaviśeṣe pu° . amamakārādayo'tra

amara pu° mṛ--pacādyac na° ta° . bahukālasthāyitayā mṛtyuhīne deve, tatrāmarālayamarālamarālakeśī nai° muṣāṇa ratnāni harāmarāṅganāḥ māghaḥ . trīṇyuttarāṇi kramaśaḥ plavaṅgamanarāmarāḥ manuḥ aṣṭaśābdikamadhye 2 amarasiṃhanāmake śābdike, pāṇinyamarajainendrāḥ jayantyaṣṭādiśābdikāḥ iti kavika° . sa ca kāṇḍatrayayuktaliṅgānuśāsanakoṣakartā vikramādityasabhāsadanavaratnamadhye'nyamatamaḥ dhanvantariḥ kṣapaṇako'marasiṃhaśaṅkuvetālabhaṭṭaghaṭakarparakālidāsāḥ . khyātovarāhamihironṛpateḥ sabhāyāṃ ratnāni vai vararucirnava vikramasya śaṅkuḥ suvāg vararucirmaṇiraṃśudatto jiṣṇustrilocanaharī ghaṭakarparākhyaḥ . anye'pi santi kavayo'marasiṃhapūrvā yasyeha vikramanṛpasya sabhāsado'mī iti ca jyotirvidā° . 3 snuhīvṛkṣe, sa hi chinno'pi punaḥpunaḥ prarohati, sahasā na mriyate . 4 pārade tasya vahnyādī bahutāpana'pi na dhvaṃsaḥ . apādāne vā ap . tatraiva tasya sevane hi mṛtyu rāhityam raseśvaradarśanaśabde vakṣyate . 5 asthisamuccaye ca sa hi bahukālaṃ bhūmau sthitopi na jīryati . sa° ba° 6 maraṇaśūnyetri° . ajarāmaravat prājño vidyāmarthāṃśca cintayet hito° utpādayati sāvitryā sā nityā sā'jarā'marā manuḥ jyotiṣokte 7 vivāhayoṭakārthe nakṣatragaṇabhede hastāsvātiśrutimṛgaśiraḥ puṣyamaitrāśvibhāni pauṣṇāditye jaguriha budhā devasaṃjñāni bhāni kṛtyacintā° adhikaṃ gaṇaśande dṛśyam . marutvatīgarbhajāte 8 marudgaṇabhede pu° . mārutvatī ca maruto devānajanayat sutān agnicakṣurhavirjyotiḥ sāvitraṃ mitamevaṃ ca . amaraṃ śaravṛṣṭiñca sakṣayañca mahābhujam ityādi harivaṃ° 9 guḍūcyām 10 dūrvāyāṃ 11 vāruṇīvṛkṣe 12 mahānilīvṛkṣe 13 ghṛtakumāryām 14 snuhīvṛkṣe ca strī . etāsāṃ chedane'pi punaḥ prarūḍhatvāt yathāyathaṃ dūrmaratvācca tathātvam . na mriyate'nayā karaṇe ap . 15 jarāyau strī . taccarmaṇā veṣṭanenaiva jaṭharānaladāhanivāraṇāt maraṇanivārakatvāt tathātvam . 16 nābhinālāyām rājani° 17 sthūṇāyāṃ gṛhaṣvaṃ sanivārakakatvāttathā . amarāḥ santyasyām arśa ā° ac . 18 indrapuryāmamarāvatyāṃ strī

amarakoṣ pu° amareṇa kṛtaḥ koṣaḥ . amarasiṃhakṛte liṅgānuśāsanākhye trikāṇḍātmake abhidhānabhede .

amaraja pu° amaraḥ durmara iva jāyate jana--ḍa . duṣkhadire kālaskandākhye khadirabhede durmaratvena jātatvāttathātvam .

amaradāru pu° na° . amarāṇāṃ priyaṃ dāru . devadāruvṛkṣe .

amaradvija pu° amarapūjakaḥ dvijaḥ śāka° ta° . devale (pūjā rīti) khyāte vipre .

amarapati pu° 60 ta° . devarāja indra amarabhartrādayo'pyatrārthe

amarapuṣpaka pu° amaramaviśīrṇaṃ puṣpaṃ yasya . 1 kalpavṛkṣe 2 ikṣugandhāyāṃ strī . 3 kāśatṛṇe pu° ratnamā° .

amarapuṣpī strī amaramaviśīrṇaṃ puṣpamasyāḥ jātitvāt ṅīp . avākpuṣpyām . kap ata ittvam . amarapuṣpikāpyatra .

amaraprabhu pu° 6 ta° . 1 viṣṇau tasya sarveśvaratvāttathā . 2 śakre ca

amararatna na° amara iva śuddhaṃ ratnam . sphaṭike maṇau .

amararāja pu° 6 ta° ṭac samā° . devarāje indre .

amaraloka pu° 6 ta° . 1 svarge . amarāṇāmiva loko bhuvanaṃ yasya . 2 prāptadevaloke dhārmike tri° . teṣāṃ samyagavartamāno gacchatyamaralokatām manuḥ .

amaravallī strī amarā ucchedane'pi na mriyamāṇā vallī . ākāśavallyām (ālakalatā) amaralatādayo'pyatra .

amarasarit strī 6 ta° . mandākinyāṃ gaṅgāyām .

amarāṅganā strī 6 ta° . apsaraḥsu muṣāṇa ratnāni harāmarāṅganāḥ māghaḥ .

amarādri pu° 6 ta° . sumerau . tatsthānañca . laṅkā kumadhye yamakoṭirasyāḥ prākpaścime romakapattanañca . adhastataḥ siddhapuraṃ sumeruḥ maumye'tha yāmye baḍavānalaśca . iha hi merugiriḥ kila madhyagaḥ kanakaratnamayastridaśālayaḥ druhiṇajanmakupadmakakarṇiketi ca purāvida itthamavarṇayan si° śi° . adhikaṃ meruśabde bhūgolaśabde ca dṛśyam .

amarādhipa pu° 6 ta° . devarāje indre amarādhīśādayo'pyatra

amarāpagā strī 6 ta° . gaṅgāyām .

amarālaya pu° 6 ta° . svarge tatrāmarālayamarālamarālakeśī naiṣa° .

amarāvatī strī amarāvidyante'syāṃ matup masya va dīrghaḥ . indranagaryām . sā ca meruparbatoparisthā sadratnakāñcanamayaṃ śikharatrayañca mero murārikapurāripurāṇi teṣu . teṣāmadhaḥ śatamakhajvalanāntakānāṃ rakṣo'mbupānilaśaśīśapurāṇi cāṣṭau si° śi° . etadvarṇanaṃ bhā° sa° pa° 7 adhyāye kāśī° kha° 10 adhyāye ca dṛśyam . sasambhramendradrutapātitārgalā nimīlātākṣīva bhiyā'marāvatī kā° pra° .

amariṣṇa tri° mṛ--bā° iṣṇuc na° ta° . maraṇaśīlabhinne anāturā ajarāsthāmariṣṇavaḥ ṛ° 10, 94, 11 .

amaru pu° amaruśatakagranthakārake kavibhede kaviramaraḥ kaviramaruḥ kaviścairomayūraka ityudbhaṭaḥ .

amareśa pu° 6 ta° . devarāje indre amareśvarādayo'pyuktārthe ayamamareśadiśomukhaṃ sudhāṃśuḥ sā° da° .

amarta tri° mṛ--tac na° ta° . maraṇadharmaśūnye nṛmṇāni ca nṛtamāno amartaḥ ṛ° 5, 33, 6, amartaḥ amaraṇadharmā bhā0

amartya tri° mṛtimarhati yat na° ta° . maraṇaśūnye agne vivasvadupasaścitraṃ rādho amartya! ṛ° 1, 44, 1, amartya! maraṇarahita! bhā° utkrāntavāyvoḥsamakālameva amartyabhāve'pi kayościdāsīt raghuḥ .

amartyabhuvana na° amartyānāṃ devānāṃ bhuvanam . svargo .

amaryāda tri° nāsti maryādā sīmā sammāno vā yatra . 1 sīmārahite 2 sammānarahite ca .

amarṣa pu° mṛpa--kṣāntau ghañ virodhe na° ta° . kṣasāviruddhe phope . amarṣaśūnyena janasya jantunā na jātahārdena na vidviṣādaraḥ kirā° tāneva sāmarṣatayā nijaghnuḥ raghuḥ harṣāmarṣabhayodvegairviyuktaḥ sa ca me priyaḥ gītā .

amarṣaṇa tri° mṛṣa--lyu na° ta° . 1 asahane 2 krodhane, ca . hṛdi kṣato gotramidāpyamarṣaṇaḥ raghuḥ . amarṣaṇo'nayasthāyī viśālaṃ kāyalakṣaṇam . amarṣaṇaḥ svayaṃ jetumaśaktaḥ kṣatriyoraṇe bhā° ā° pa° . bhāve lyuṭ . krodhe na° .

amarṣita tri° mṛṣa--kta iṭ guṇaśca na° ta° . kruddhe astraṃ prāduścakārograṃ nārāyaṇamamarṣitaḥ bhā° ādipa° .

amarṣin tri° mṛṣa--ṇini na° ta° . kruddhe striyāṃ ṅīp .

amala na° ama + kalac . 1 sātalāvṛkṣe 2 abhrake ca nāstu malaṃ yasya . 3 nirmale, doṣarahite tri° rasakalāmalapallavalīlayā māghaḥ saṃkṣiptākṣarakomalāmalapadairlālityalīlāvatīm amalakamalarāśestryaṃśapañcāṃśaṣaṣṭhaiḥ līlā0

amalātman pu° amalaḥ rāgādidoṣarahitatvāt śuddha ātmāantaḥkaraṇaṃ yasya . nivṛttarāgādau yogini .

amasa pu° ama--gatirogādau asac . 1 kāle 2 roge 3 nirbodhe ca

amalina tri° virodhe na° ta° . 1 mālinyaśūnye 2 nirdoṣe ca kulamamalinaṃ natvevāhaṃ na ca jīvitam māla° .

amasṛṇa tri° virodhe na° ta° . cikvaṇabhinne rukṣe .

amā avya° na + mā--kā . 1 sahārthe, amevānaḥ suhavāḥ ṛ° 2, 36, 3 . amā saha bhā0 . amāvasyā . 2 nikaṭe ca . na māti paricchinatti kṣayodayaviśeṣam mā--ka na° ta° . sarva kalāvyāpakatayā sthitāyāṃ candrasya ṣoḍaśyāṃ 3 kalāyām strī amā ṣoḍaśabhāgena devi! proktā mahākalā saṃsthitā paramā māyā dehināṃ dehadhāriṇī amādipaurṇamāsyantāyā eva śaśinaḥ kalāḥ . tithayastāḥ samākhyātāḥ ṣoḍaśaiva varānane! iti ska° prabhā° kha° . vyākhyāta caitat kālamādhavīye mahāmāyā ādhāraśaktirūpā dehināṃ dehadhāriṇī sā candramaṇḍalasya ṣoḍaśabhāgena parimitā candradehadhāriṇī amānāmnī mahākaleti proktā kṣayodayarahitā nityā tithisaṃjñikaiva itarā api pañcadaśa kalā divasavyavahā ro payoginyaḥ kṣayodayavatyaḥ pañcadaśa tithayo bhavantīti tithayaḥ ṣoḍaśaiva evañcātra sāmānyaviśeṣarūpeṇa tithidvaivi dhyamuktaṃ bhavati . tatra yeyam ametyuktā kṣayodayavarjitā dhruvā ṣoḍaśī kalā tadyuktaḥ kālastithisāmānyam . yāstvavaśiṣṭā vṛddhikṣayopetāḥ pañcadaśa kalāstābhiḥ viśiṣṭakālavibhāgastithiviśeṣa iti . adhikaṃ tithiśabde vakṣyate sūryakiraṇāsaṃparkādadīptāyāṃ, 4 pañcadaśyāṃ kalāyām na mīyate dṛśyate vighuratra . 5 amāvasyāyāṃ tithau ca strī . amārkapāte śravaṇaṃ yadi syāt yadyamā ravivāreṇa iti ca prā° ta° purā° . amāyāṃ tu sadā soma--oṣadhīḥ pratipadyate iti somo° . na mīyate'sau mā--karmaṇi kvip . 6 ātmani pu° . 7 mānaśūnye tri° . 8 gṛhe avya° niru° . kāmaścaratāmamā bhūte ṛ° 2, 38, 6 . amā gṛhamiti bhā° . amyate gamyate candralokāt atra ama--ādhāre--ghañ vā hrasvaḥ . 9 ihaloke . amātomarutovi āntarikṣādamāyuta ṛ° 5, 50, 58 . amātaḥ asmāllokāt bhā° . tatra yāvatsampātamuṣitvā kṣoṇe puṇye martyalokaṃ viśantīti śrutau candralokādeva iha lokāgamanāttathātvam .

amāṃsa tri° nāsti māṃsaṃ yasya . 1 durbale . māṃsahīno hi durbalaḥ .

amātya pu° amā saha vasati tyak . mantriṇi . tasya daṇḍanītau rājasahacaratvāttathātvam . purohitāmātyamukhāśca yodhāḥ bhaṭṭiḥ . amātyaputraiḥ savayobhiranvitaḥ raghuḥ . amātye daṇḍa āyatta iti manuḥ amātyavyañjanā rājñāṃ dūṣyāste śatrusaṃhitāḥ māghaḥ . amātyalakṣaṇamuktaṃ hemā° viṣṇudha° pu° . sarvalakṣaṇalakṣaṇyo mantrī rājñastathā bhavet . brāhmaṇo vedatattvajñovinotaḥ priyadarśanaḥ . chalalakṣye mahātmā ca svāmibhaktaḥ priyavadaḥ . vṛhaspatyuśanaḥproktāṃ nītiṃ jānāti sarvataḥ . rāgadveṣeṇa yaḥ kāryaṃ na ca hanti mahīkṣitaḥ . lokāpavādādrājārthe bhayaṃ yasya na vidyate . kleśakṣamastu dharmātmā vijitātmā jitendriyaḥ . gūḍhamantraścā'śvadakṣaḥ prājño bhaktajanapriyaḥ . iṅgitākāratattvajña ūhāpohaviśāradaḥ . śūraśva jñātavidyaścana mānī na ca matsarī . cārapracārakuśalaḥ praṇighiprāṇa ātmavān . ṣāḍguṇyavidhitattvajña upāyakuśalastayā . vettā vidhātā kāryāṇāṃ naiva kāryātipātanaḥ . samayajñaśca kālajño bhṛtyānāñca guṇapriyaḥ . kṛtānāmakṛtānāṃ ca karmaṇāmanvavekṣitā . yathā puruṣamarhāṇāṃ puruṣāṇāṃ niyojakaḥ! kartā parokṣe kāryāṇi sāṃparāye bhṛgūttama . tattvātattvaveditā ca karmaṇo gurulāghavam . śatrumitravibhāgajño vignahe caiva tattvavit sa rājñaḥ sarvakāryāṇi kuryādbhṛgukulodvaha! viditāni tathā kuryānna jñātāni mahīkṣitā ajñātāni narendrasya kṛtvā kāryāṇi bhārgava! acireṇāpi vidveṣaṃ sa mantrī tvadhigacchati . kurute yastu kāryāṇi viditāni mahīpateḥ bhedo na tasya bhavati kadācidapi bhūbhujā evaṃguṇo yasya bhavettu mantrī vākye ca tasyābhiratasya rājñaḥ . rājyaṃ sthiraṃ syādvipulā ca lakṣmīryaśaśca dīptaṃ bhuvanatraye'pi iti .

amātra pu° nāsti mātrā paricchittiryasya . 1 iyattāśūnye paramātmani turīye brahmaṇi . vṛhatparimāṇakalpanena 2 paricchedaśūnye gaganādau ca triṃ° . amātraṃ tvā dhiṣaṇaṃ taviṣe ṛ° 1, 102, 7, amātraṃ mātrayā iyattayā rahitam bhā° .

amānanā strī abhāve na° ta° . ādarābhāve na° ba° . ādaraśūnye tri° .

amānasya na° mānase sādhu na bhavati mānasa + yat na° ta° . manaḥ kaṣṭadāyake duḥkhe .

amā (ma)māsī strī amā saha sūryeṇa māḥ māso vā candramā yasyāṃ gaurā° ṅīṣ . amāvasyāyām .

amāya tri° nāsti māyā yasya . 1 kaṣaṭaśūnye 2 ayavidyāśūnye brahmaṇi na° . māyomānam . 3 iyattāśūnye tri° .

amānin tri° na manyate'mimanyate mana--ṇini na° ta° . abhimānaśūnye amānitvamadambhitvam gītā .

amārjita tri° mṛja--kta virodhe na° ta° . apariṣkṛte .

amā (vā)vasī strī amā saha vasataścandrārkau yasyām ap vañ vā ni° gaurā° ṅīṣ . amāvāsyāyām .

amāva(vā)syā amā saha vasataścarndrārkau yasyām ni° . kṛṣṇapakṣīyapañcadaśītithau . tathā hi adhaḥ pradeśavartī śīghragāmī candraḥ, ūrdhvapradeśavartī mandagāmī sūryaḥ . tayorgativiśeṣāt yatkāle candramaṇḍalamanyūnamanatiriktaṃ sat sūryamaṇḍalasyādhobhāge vyavasthitam bhavati tadā sūryaraśmibhiḥ sākalyenābhibhūtatvāt candramaṇḍalamīṣadapi na dṛśyate iti kṛṣṇapakṣe pañcadaśakalākriyākūṭopalakṣitaḥkālaḥ amāvasyeti niṣkarṣaḥ . sūryācandramasoḥ yaḥ paro viprakarṣaḥ sā paurṇamāsī ryaḥ paraḥsannikarṣaḥ sā'māvasyeti gobhi° amāvasyā guruṃ hanti śiṣyaṃ hanti caturdaśī manuḥ . amāvāsyāyāṃbhavaḥ vā kvun amāvāsyakaḥ aṇ āmāvasyaḥ . tatrabhave tri° . ya āgāre mṛgayante pratikrośe'māvāsye atha° 36, 3

amāvasu pu° āyuputre ṛṣibhede amāvasumiti khyātamāyoḥ putraṃ yaśasvigam ha° baṃ° .

amita tri° na mitaḥ . 1 aparicchinne iyattāśūnye amitasya hi dātāraṃ bhartāraṃ kā na pūjayet? rāmā° . 2 ajñāte ca .

amitavikrama pu° amitā aparicchinnā vikramāstrayaḥ pādavikṣepā asya, amitaḥ vikramaḥ śauryamasyeti vā 1 viṣṇau . mukundo'mitavikramaḥ vi° sa° . bahuśaurye tri° .

amitāśana pu° amitamaśnāti saṃhāramamaye aśa--lyu . sarvabhakṣake parameśvare . yasya brahma ca kṣatrañca ubhe bhavata odane mṛtṛryasyopasecanam iti śruteḥ attā carācaragrahaṇāt iti śā° sūtrācca tasya sarvabhakṣakatvam . 2 viṣṇau ca vegavānamitāśanaḥ viṣṇusa° .

amitaujas tri° amitamojo yasya . aparicchinna sāmarthye pracurabale . kaviramitaujā ajāyata ṛ° 1, 11, 4 . sa taiḥ pṛṣṭastayā samyagamitaujā mahātmabhiḥ manuḥ .

amitra ama° roge itra . ripau . syātāmamitrau mitre ca sahajaprākṛtāvapi tasya mitrāṇyamitrāmitrāste iti ca māghaḥ amitrajinmitrajidojasā sa yaditi naiṣa° amitrādapi sadvṛttamamedhyādapi kāñcanam manuḥ .

amitrasa (sā)ha tri° amitraṃ sahate balādhikyāt ac aṇ vā . ripujayaśīle balini śāsaitthā mahāṃ asyamitra sāhaḥ . atha° 1, 20, 4 .

amithyā avya° virodhe na° ta° . mithyābhinne satye tāmūcatuste priyamapyamithyā raghuḥ .

amin tri° cu° ama--roge hrasvaḥ ini . rogiṇi .

amina tri° mi--kṣepe bā° karmaṇi naṅ na° ta° . akṣepaṇīye ahiṃsye uta dvivarhā aminaḥ sahobhiḥ ṛ° 6, 19, 1 . aminaḥ ahiṃsanīyaḥ bhā° .

amiśra tri° na° ta° . saṃkīrṇabhinne pṛthagbhūte . tadvā amiśrameva vasūnāṃ prātaḥ savanam śata° brā° .

amiśrita tri° na° ta° . miśritabhinne pṛthagbhūte .

amiṣa na° ama--bhoge karmaṇi iṣan . 1 laukikasukhe nāsti miṣaśchalaṃ yatra . 2 vyājaśūnye tri° .

amīta tri° mī--badhe karmaṇi kta na° ta° . ahiṃsite . amo tavarṇā uṣasaścaranti ṛ° 4, 51, 9, amītavarṇā ahiṃsitavarṇāḥ bhā° .

amīva tri° ama--van ni° īḍāgamaḥ . 1 roge sanemyasmadyu yavannamīvāḥ ya0 9, 16 . amīvāḥ vyādhīn supāṃsuḥ ve° dī° . apāmīvaṃ bādhate veti ṛ° 1, 35, 9 amīvāṃ rogādibādhām bhā° prajāvanto'namīvā anāgamaḥ ṛ° 10, 27, 7 anamīvā rogarahitāḥ bhā° . amovahā vāstoṣpate! ṛ° 7, 55, 1 amīvaṃ rogaṃ hanti amīvānāṃ rogāṇāṃ nāśayitā bhā° . 2 pāpe, 3 duḥkhe, ca na° . ujjvaladattastu mīñ hiṃsāyāṃ van mīvaḥ udarakramirityevanipātaḥ na tu amīvaḥ ityāha .

amīvacātana tri° amīvaṃ rogaṃ cātayati cata--yācane ṇic--lyu . rogahiṃsake devamamīvacātanam ṛ° 1, 12, 7 amīvānāṃ hiṃsakānāṃ śatrūṇāṃ rogāṇāṃ vā cātanaṃ ghātakam bhā° striyāṃ gau° ṅīṣ . āpa iddha u bheṣajīrāpo amīvacātanīḥ ṛ° 10, 137, 6 .

amuka tri° adas + ṭerakac uttvamatve . adaḥśabdārthe atrāhamamukaḥ sākṣī samāpte'rthe ṛṇī nāma svahastena niveśayet mataṃ me'mukaputrastha yadatropari lekhitam ca yā0

amukta tri° na muktaḥ virodhe na° ta° . muktabhinne 1 baddhe sadā prahṛṣṭayā bhāvyaṃ vyaye cāmuktahastayā manuḥ . 2 sasaṃsārabandhayukte ca na mucyate sarvadā yodhaiḥ . hātachurī) . 3 churikābhede na0

amukti strī abhāve na° ta° . 1 muktyabhāve muktirmocanaṃ rajjvādibandhananivṛttiḥ saṃsārabandhnivṛttirūpomokṣaśca . na° ba° 2 muktiśūnye tri° .

amukhya tri° mukhyam virodhe na° ta° . mukhyabhinne pradhānabhinne gauṇe .

amugdha tri° na mugdhaḥ 1 mugdhabhinne . mugdhaḥ mohānvitaḥ manoharaśca . 2 mugdhāvasthātītaprauḍhāyāṃ striyāṃ strī .

amutas avya° amuṣmāt adasa + tasil uttvabhatve . 1 amuṣmā dityarthe 2 paralokādityarthe ca itaājāto'mutaḥ kutaścit ṛ° 1, 179 4 .

amutra avya° amuṣmin adas tral uttvamattve . 1 amuṣminnityarthe 2 paraloke ityarthe ca yattu bāṇijake dattaṃ neha nāmutra tadbhavet manuḥ .

amutrabhūya na° amutra bhavanam bhū--bhāve kyap . paralokabhavane amutrabhūyādadha yadyamasya śrutiḥ .

amuthā avya° amunā prakāreṇa thāl . amunāprakāreṇetyarthe itthaṃ naḥ sadyo'muthāsadyoḥ na etadatikrāmāditi śata° vrā° .

amudryañc(c) tri° amumañcati adasa + anca kvip adryā gamaḥ uttvamatve . 1 adaḥ śabdārthaprāpte 2 tatpūjake ca . śasādau amudrīcaḥ . pūjārthe amudryañcaḥ . striyāṃ ṅīp .

amumuyañc(c) tri° amumañcati adas anca--kvip gatau na lopaḥ adryādeśaḥ adrerapi uttvamatve . 1 adaḥ śabdārthaṃ gate tatpūjake ca śasādau amumu īcaḥ amumuñcaḥ striyāṃ ṅīp .

amu(do)vat avya° amuṣyeva vati vede uttvamatve . amuṣyevetyarthe manuṣvadbharatavadamuvaditi yajamānārthe yānyāha kātyā° 3, 2, 7 .

amuṣyakula na° 6 ta° ni° aluk . prasiddhakule . manojñā° vuñ āmuṣyakulakam tadbhāve kaulīnye na° .

[Page 323a]
amuṣyapuva pu° 6 ta° ni° aluk . prakhyātavaṃśe kulīne tasya bhāvaḥ manojñā° vuñ āmuṣyakam . kaulīnye na° .

a(ā)muṣyāyaṇa pu° amuṣya apatyam pha (phañ) aluk . vikhyātakulotpanne apatye amuṣyāpatye ca .

amūdṛkṣa tri° amuṣyeva darśanamasya adas + dṛśa--ksa āti ūttvamatve . adaḥśabdārthasadṛśe . kañ . amūdṛśaḥ kvin amūdṛk kutvam . uktārthe . kañ pratyaye striyāṃ ṅīp amūdṛśī tatkavivṛndavanditā nai° .

amūra strī amūḥ mūcchābhāvaḥ kuñjā° astyarthera° . mūḍhabhinne mohaśūnye saṃjānata svairdakṣairamūrāḥ ṛ° 1 68 4, yāskastu mūḍhā vayaṃ smo'mūḍhastvamasi iti mūḍhaśabdasya rūpamāha tatra pṛ° sādhutvam .

amūrta tri° na° ta° . mūrtabhinne avayavaśūnye aparicchinnapari māṇe kṣitirjalaṃ tathā tejaḥ pavanomana eva ca . parāpara tvamūrtatvakriyāvegāśrayā amo bhāṣā° mūrtatvamavacchiparimāṇavattvamiti si° muktā° taḍvīne gaganādau . dve vāva brahmaṇo rūpe mūrtañcāmūrtameva ca śata° brā° .

amūrtaguṇa pu° 6 ta° . vaiśeṣikokte amūrtākāśāderguṇaviśeṣe dharmādharmau bhāvanā ca śabdobuddhyādayo'pi ca ete'mūrtaguṇāḥ sarve bhāṣā° .

amūrti tri° nāsti mūrtirasya . 1 avayavaśūnye gaganādau 2 viṣṇau pu° amūrtiranagho'cintyaḥ viṣṇusa° mūrtirghanarūpaṃ dhāraṇasamarthaṃ carācaralakṣaṇaṃ tannāsti yasya bhā° .

amūrtimat tri° na° ta° . 1 mūrtimadbhinne gaganādau 2 viṣṇau pu° dīptamūrtiramūrtimān vi° sa° .

amūla tri° nāsti mūlaṃ yasya . 1 ādikāraṇaśūnye mūlaṃ mūlābhāvādamūlam sā° sū° . trayoviṃśatattvānāṃ mūlamupādānaṃ pradhānaṃ amūlaṃ mūlaśūnyaṃ anavasthāpattyā tatra mūlāntarāsambhavāt pra° bha° . iyaṃ vā idaṃ jīvanaṃ mūli caivāmūlañca tadubhayaṃ devānāṃ yanmanuṣyāḥ upajīvanti paśavo'mūlāḥ oṣaghayomūlinyaḥ śata° brā° . mūli ca amūlañcānnādya pratiṣṭhitam śata° brā° . 2 mūlavṛkṣādiśiphā tacchūnye tri° mūlānnaña . pā° ajādi ṭāp . sā ca 3 agniśisvāvṛkṣe . kap . amūlako'tyuktārthe mūlagrantheṣu--adṛṣṭe ca etadvacanamamūlakam bhūrilokaprasiddhiḥ .

amṛkta tri° mṛja--śodhālaṅkārayoḥ vede na ṣatvam na° ta° . 1 aśodhite anirṇikte amṛktena ṛśatā vāsasā bha° ṛ° 9, 69, 5 loke tu amṛṣṭaḥ . tatrārthe dhātūnāmanekarthatvāt 2 ahiṃsite . rathovājā ṛbhukṣaṇo amṛktaḥ ṛ° 7, 37, 1 . amṛktaḥ ahiṃsitaḥ bhā° .

amṛṇāla sa° sādṛśye na° ta° . mṛṇālasadṛśe vīraṇamūle .

amṛta tri° na mṛtaḥ . 1 maraṇaśūnye jīvite amṛte jārajaḥ kuṇḍaḥ amaraḥ apāma somamamṛtā abhūma iti śrutiḥ maraṇañcātra ābhūtasaṃplavasthānamamṛtatvaṃ hi bhāṣyate iti viṣṇu pu° uktam mahākalpāvasthāyitvaṃ, devānāmapi tathaivāmṛtatvam kāryātyaye tadadhyakṣeṇa sahātaḥ paramāmnāyāt śā° sū° kāryabrahmaṇā saha sarveṣāṃ layābhidhānāt . na mṛtaṃ maraṇaṃ yasmāt . 2 pīyūṣe tatsevane hi amṛtatvaṃ bhāratādau prasiddham . tacca prathamaṃ pṛthūpadiṣṭairdairvarindraṃ vatsaṃ kṛtvā gorūpadharāyāḥ pṛthvā dugdham paścācca durvāsaḥśāpāt samudramadhyaṃ gatam tato devāsuraiḥ samudre mathite punarutpannamiti paurāṇikī kathānusandheyā devāsurairamṛtamasvunidhirmamante kirā° na vai devā aśnanti pibanti etadevāmṛtaṃ dṛṣṭvā tṛpyanti cā° u° . amṛtadīdhitireṣa vidarbhaje . bhajasi tāpamanuṣyakimaṃśubhiḥ . yadi bhavanti mṛtāḥ sakhi! candrikāḥ iti naiṣadham . 3 jale tasya prāṇahetutvāt amṛtatvam . annamayaṃ hi saumya! mana āpomayaḥ prāṇaḥ ityupakramya ṣoḍaśakalaḥ saumya! puruṣaḥ pañcadaśāhāni māśīḥ kāmamapaḥ pibāpomayaḥ prāṇo na pibato vicchetsyate chā° u° . jalapānābhāve prāṇavicchedaukteḥ tatpāne ca prāṇavṛddheḥ jalasya maraṇāhetutvam . amṛtopastaraṇamasi svāhā amṛtāpidhānamasi svāheti āpośanamantraḥ . 4 ghṛte tasya, āyurvai ghṛta mityukterāyurjanakatvāt maraṇāhetutvāttathātvam . amṛtaṃ nāma yat santomantrajihveṣu juhvati . śobhaiva mandarakṣuvdhakṣubhitāmbhodhivarṇanā māghaḥ . 5 pārade tasya ca rasāyanādinā pāne abhrakastava vījantu mama vojantu pāradaḥ anayormelanaṃ devi! mṛtyudāridryanāśanam ityukteḥ bahukālajīvanahetutvāt tathātvam raseśvaranarśane vivaraṇam . 6 yajñaśiṣṭe dravye yajñaśeṣo'mṛtaṃ smṛta mityuktestathātvam . 7 ayācite vastuni mṛtaṃ svādyācitaṃ bhaikṣyamamṛtaṃ syāddayācitam manūktestasya maraṇarūpāpamānahetuyācanaśūnyatvāt tathātvam . ṛtāmṛtābhyāṃ jīveta manuḥ . 8 dugdhe tasya dehadhārakatvena maraṇāhetutvāt tathātvam . 9 anne annamūlaṃ hi jīvana mityuktestathātvam . na mriyate kṣīyate . 10 svarṇe . agnau suvarṇamakṣīṇamiti yā° uktestasya vahnau bahutāpane'pi akṣīṇatvāttathātvam ataeva tasya taijasatvaṃ svarṇaṃ taijasamatyantānalasantāpe'pi anāśyatvādityanumānena si° mu° sādhitam . evadabhiprāyeṇaiva amṛtaṃ vai hiraṇyamityuktamā śata° brā° . 11 bhakṣaṇīyadravyamātre, tasyānnavattathātvam 12 svādudravye amṛtatulyasvādavattvāt . 13 tatsādhane dravyetri° ādityovai devamadhu ityādi madhuvidyāyām tā evāsyāmṛtāmadhunāḍyaḥ chā° u° pañcakṛtvaḥ pāṭhaḥ . 14 hṛdye amṛtavadāhlādakatvāt tathātvam 15 viṣe 16 vatsanābhe viṣe tayoḥ vaidyakoktadiśā śodhane amaraṇahetutvāttathā . ataeva viṣamaṣyamṛtaṃ kvacidbhavediti raghuḥ 17 mokṣe bidyayāmṛtamaśnute iti śrutiḥ kṣayaśūnyatvāttathā amṛtasyaiṣa seturiti śrutiḥ sa śriye cāmṛtāya ca amaraḥ . 18 amṛtatulye ānandakaratvāttathā . amṛtaṃ vālabhāṣitamiti hito° . āpyāyito'sau vacanāmṛtena udbhaṭaḥ . amṛtamastyasya svāmitvena bhakṣakatvena vā arśa° ac . 19 dhanvantarau sahi samudramathā nasamaye amṛtaṃ bibhradutthitaḥ iti purāṇe prasiddham . 20 deve tadbhakṣatvena tathātvam . devānāñcāmṛtadarśanenaiva tṛptatvam na vai devā aśnanti pibanti etardevāmṛtaṃ dṛṣṭvā tṛpyantoti chā° u° ukteḥ rathenāmṛtaṃ martyañca ya° 33, 40 amṛtaṃ devādikamiti ve° dī° . na sriyate sma kartari kta . 21 vārāhīkandeṣu tasya bahucchedane'pi punaḥprarūḍhatvāttathā 22 vanamudge ca tasya oṣadhitayā phalapākāntatve'pi chinnaprarūḍhatvāttathātvam . 23 śuḍūcyām . 24 indravāruṇyāṃ 25 jyotiṣmanyām 26 gorakṣadugdhāyām 27 ativiṣāyāṃ 28 raktatrivṛti 29 dūrvāyām 30 āmalakyāṃ 31 harītakyāṃ 32 tulasyāṃ 33 pippalyāṃ 34 sthūlamāṃsaharītakyāñca strī . etāsāṃ yathāyathaṃ roganivārakatvena tathātvam . amṛtena sahotpannatvāt amṛtatulyāsvādavattvācca 35 surāyāṃ strī . 36 sūryaraśmibhede strī tāsāṃ śatāmi catvāri raśmīnāṃ vṛṣṭisarjane . śatatrayaṃ himotsarge tāvadgarbhasya sarjane . ānandāśca hi meghāśca bhūtanāḥ pṛtanā iti . catuḥśataṃ vṛṣṭivāhāḥ sarvāstā amṛtā striyaḥ malli° yādavaḥ . tāsāñcāmṛtasya jalasya dāyitvāttathā . saurībhiriva nāḍībhiramṛtākhyābhirammayaḥ raghuḥ . 37 maraṇaśūgye viṣṇau pu° amṛtaḥ śāśvataḥ sthāṇuḥ vi° sa° . nāsti mṛtaṃ maraṇaṃ yasmāt . 38 ajaramaratvaprade tri° . indriyasyendriyamidaṃ payo'mṛtaṃ madhu yaju° 19, 72, 73, 74, 75 . amṛtamajarā mṛtyupradatvāt ānandakaram amṛtatulyam ve° dī° nandā bhaumārkayorbhadrā śukrendvośca jayā budhe . śubhayogā gurau riktā pūrṇā mande'mṛtāhvayā . ādityabhaumayornandā bhadrā śukraśaśāṅkayoḥ jayā jñosyād gurau riktā pūrṇārke cāmṛtā śubheti iti jyotiṣokte 39 tithivārayogarūpe yogabhede dhruvagurukaramūlā pauṣṇabhānyarkaśāre hariyugavidhiyugme phalgunībhādrayugme . divasakaraturaṅgau śarvarīnāthavāre . guruyumanalavātopāntyapauṣṇāni kauje . dahanavidhiśatākhyāmaitrabhaṃ saumyavāre . marudaditibhapuṣyā maitrabhaṃ jīvavāre . bhagayugajayugaśvoviṣṇumaitre sitāhe . śvasanakamalayonī saurivāre'mṛtāni rāja mā° ukte ādityahastā gurupuṣyayuktā budhānurādhā śanirohiṇī ca . some ca viṣṇuḥ kujarevatī ca śukrāśvinī cāmṛtayogavargāḥ . ukte ca 40 vāranakṣatrayogaje yogabhede yadi viṣṭivyatīpātau dinaṃvāpyaśubhaṃ bhavet . hanyate'mṛtayogena bhāskareṇa tamo yathā jyoti° . 41 brahmaṇi na° .

amṛtagati strī yadi daśamaṃ guru vihitaṃ viśikhamitaṃ suka vihitam . amṛtagatiḥ phaṇikathitā dalayatikā nṛpa! kathitā ityuktalakṣaṇa chandobhede .

amṛtagabha pu° amṛtaṃ brahma garbhe'bhyantare yasya . 1 jove tasya brahmātmakatvāt brahmaṇā cāntaryāmitayā tadantaḥsthitatvāt tathātvam . yo na jīvo'si na mṛto devānāmamṛtagarbho'si svapna atha° 6, 46, 1 svapsyan svena tadā sapanno bhavatīti śruteḥ suṣuptyavasthāyāṃ sakalānarthānavabhāsanena tacchūnyatayā jīvasya brahmarūpāpattyā tathātvam adhikaṃ suṣuptiśabde dṛśyam amṛtasya mokṣasya gabhe ādhāraḥ . 2 braihmaṇi

amṛtajaṭā strī amṛtamiva svādurjaṭā yasyāḥ . jaṭāmāṃsyām

amṛtatatva na° amṛtasyāmaraṇasya bhāvaḥ tva . 1 mokṣe . tyāge naike amṛtatvamānaśuḥ śrutiḥ kaściddhīraḥ pratyagātmānamaikṣadāvṛttacakṣuramṛtatvamicchan ka° u° . amṛtatvamamaraṇadharmatvam bhā° ahiṃsayā ca bhūtānāmamṛtatvāya kalpate iti manuḥ ābhūtasaṃplavasthānamamṛtatvaṃ hi bhāṣyate iti viṣṇu° pu° ukte 2 mahākalpāvasthāyitve ca .

amṛtataraṅgiṇī strī amṛtasya sudhāyā tuṣārasya taraṅgiṇī nadīva . jyotsnāyām rāja° ni° .

amṛtatilakā strī nagaṇapayodhararucirā kusumavirājitasukurā . vasulaghudīrghayugalakā bhavati sakhe'mṛtatilakā ityuktalakṣaṇe daśākṣarapādake varṇavṛttabhede tvaritagatiśca najanagairityuktatvaritagatilakṣaṇākrāntatvāt tasyā eva nāmāntaram .

amṛtadīdhiti pu° amṛtamibāpyāyikā dīdhitirasya . candre amṛtadīdhitireṣa vidarmaje bhajasi tāpamamuṣya nai° .

amṛtadyuti pu° amṛtamivāpyādhikā dyutirasya . candre .

amṛtadhārā strī amṛtasya dhārā santatiḥ . amṛtasantatau . caramacaraṇalayamavasitiguruyugmam . akhilamaparamuparigatamiti lalitapadayuktā tadiyasamṛtadhārā vṛ° ra° ukte1 padacaturūrdhapadake 2 chandobhede . uparigatam mukhapādo'ṣṭabhirvarṇaiḥ pare'smānmakarālayaiḥ kramādvṛddhā ityādyuktalakṣaṇam 6 ta° . 2 sudhāsantatau ca .

amṛtanāda pu° upaniṣadbhede sā ca kṛṣṇayajurvedāntargatā upaniṣacchabde vivaraṇam .

amṛtanālikā strī amṛtasya svādurasasya nālīva . karpūranālikābhede pakvānnabhede śabda° ra° .

amṛtapa pu° amṛtaṃ pāti rakṣati asurebhyaḥ pā--rakṣaṇe ka . 1 viṣṇau sahi amṛtamanthanasamaye asurairhriyamāṇamamṛtaṃ mohinīrūpaṃ vidhāya tān vañcayitvā devebhyodānāt tat pālakaḥ iti bhāgavatī kathā . somapo'mṛtapaḥ soma iti vi° sa° . amṛtaṃ pibati pā pāne ka . 2 deve taddarśanena tṛptatvāttatpāyitvam amṛtaśabde dṛśyam . 3 amṛtatulyamadhvādipātari tri° . dhruvamamṛtapanāmavāñchayāsāvadharamasuṃ madhupastavājihīte māghaḥ .

amṛtapakṣa pu° amṛtasya hiraṇyasya pakṣaḥ kṣayākāritvāt . 1 vahnau agnau suvarṇamakṣīṇam yā° ukteḥ sarvadāhakasyāpi vahne rna suvarṇanāśakatvamityatastasya svarṇapakṣatvam . tasyetāvamṛtapakṣau yāvetāvabhito'gnī iti śata° brā° amataṃ svarṇamiva pītau pakṣāvasya . 1 svarṇavarṇapakṣe śyenabhede hiraṇyapakṣaḥ śakunobhuraṇyumamṛtaṃ vai hiraṇyamṛtapakṣaḥ śakunaḥ śata° brā° .

amṛtaphala na° amṛtamiva svādu phalam . (nāsapātīti) 1 yavanaprasiddhe ruciphale amṛtaphalaṃ laghu vṛṣyaṃ susvādu trīnhareddoṣān . deśeṣu mudgalānāṃ bahulaṃ tallabhyate laikaiḥ bhā° pra° . 60 ba° . 2 āmalakyām 3 drākṣāyāñca strī 4 paṭole 5 pārāvatavṛkṣe ca pu° .

amṛtabandhu pu° amṛtasya bandhuḥ ekasthānotpattikatvāt sahodaraḥ . 1 candre tasya amṛtamanthanasamaye samudrāt utpannatvāt tathātvam . tataḥ śatasahasrāṃśurmathyamānāttu sāgarāt amṛtātmā samutpannaḥ somaḥ śītāṃśurūjjvana iti bhā° ā° pa° . amṛtasya bandhuriva grāhakatvāt . 2 devamātre taṃ devā anvajānanta bhadrā amṛtabandhavaḥ ṛ° 10, 72, 5, .

amṛtabhallātakī strī supakvabhallātaphalāni samyak dvighā vidā ryāḍhakasammitāni . vipācya toyena caturguṇena caturthaśeṣevyapanīya tena .. punaḥ pacet kṣīracaturguṇena ghṛtāṃśayuktena ghanaṃ yathā syāt . sitopalāḥ ṣoḍaśabhiḥ palaistu vimiśrā saṃsthāpya dināmi sapta .. tataḥ prayojyāgnibalena mātrāṃ jayed gudotthānasvilān vikārān . kacān sunīlān ghanakuñcitāgrān suvarṇadṛṣṭiṃ sukumāratāñca .. javaṃ hayānāñca mataṅgajaṃ balaṃ, svaraṃ mayūrasya hutāśadīptim . strīvallabhatva labhate prajāñca nīrogamabdadviśatāni cāyuḥ .. na cānnapāne parihāryamasti na cātape cādhvani maithune ca . prayogakāle sakalābhayānāṃ rājā hyayaṃ sarvarasāyanānām .. bhallatākī śuddhiriha prāgiṣṭā cūrṇaguṇḍanāt . ghṛtāccaturguṇaṃ kṣīraṃ ghṛtasya prastha iṣyate cakradattokte ghṛtabhede .

amṛtabhuj pu° amṛtaṃ bhuṅkte dṛṣṭvā bhogatulyaṃ tṛptimaśnute bhujakvip 6 ta° . deve na vai devā aśnanti pibanti etadevāmṛtaṃ dṛṣṭvā tṛpyantīti chā° u° ukteḥ darśanamātreṇa bhojanatṛptimattvāttathātvam . amṛtam ayācitaṃ yajñaśiṣṭānnaṃ vā bhuṅkte . 2 yajñaśiṣṭānnabhoktari 3 ayācitānnabhoktari ca tri° .

amṛtayoga pu° amṛtākhyoyogaḥ . jyotiṣokte . tithivārādiyogabhede sa cāmṛtaśabde uktaḥ .

amṛtarasa pu° amṛtaṃ rasa iva āsvādyam . 1 amṛtarūpe āsvādye vimlānona vimardane'mṛtarasaprasyandamādhvīkabhūḥ kumā° . amṛtasya rasaḥ sāraḥ . 2 sudhārase siktā ivāmṛtarasena muhurjanānām māghaḥ . amṛtaṃ mokṣaḥ rasa iva yasya . 3 paramātmani sa eṣa saindhavaghano'mṛtarasa iti śrutiḥ amṛtasyeva rasa āsvādo'syāḥ . 4 kapilādrākṣāyāṃ (andarasā) prasiddhe 5 pakvānnabhede ca strī . sā ca tṛtīyabhāgakhaṃṇḍena miśritaṃ ṣaṣṭhipiṣṭakam . śubhramīṣaddadhiyutaṃ mardayeddṛḍhapāṇinā . evaṃ samuddhitaṃ kṛtvā sthāpayedrajanīmitam . tato'nyamminnahani tu citritaṃ nistvacaintilaiḥ vidhāya pūpakaṃ tena tambikāyāṃ ghṛte pacet . tato'matarasā jātā vātahradbalavardhinī iti bhā° pra° uktā .

amṛtalatā strī amṛtālatā . 1 guḍūcyām (amaralatā) iti 2 khyātāyāṃ latāyāñca .

amṛtavapus amṛtenāpyāyitaṃ vapurasya . 1 candre sa hi kṛṣṇapakṣe vahnyādibhiḥ kalānāmekaikaśaḥ bhakṣaṇe'pi punaḥ yajñaśiṣṭarūpāmṛtenāpyāyyate . yathoktaṃ kālamādhaṣīye somotpattivākyena prathamāṃ pibate vahnirdvitīyāṃ pibate raviḥ . viśve devāstṛtīyāntu caturthāṃ salilādhipaḥ . pañcamīṃ tu vaṣaṭkāraḥ ṣaṣṭhīṃ pibati vāsavaḥ . saptanīmṛṣayodivyā aṣṭamīmajaekapāt . navamoṃ kṛṣṇapakṣasya yamaḥ prāśnātivai kalām . daśamīṃ pibate vāyuḥ pibatyekādaśīmumā . dvādaśīṃ pitaraḥ sarve samaṃ prāśnanti bhāgaśaḥ . trayodaśīṃ dhanādhyakṣaḥ kuveraḥ pibate kalām . caturdaśīṃ paśupatiḥ pañcadaśīṃ prajāpatiḥ . niṣpītaśca kalāśeṣaścandramā na prakāśate . kalā ṣoḍaśikāyā tu sā tvapo viśate tadā . amāyāṃ tu sadā soma oṣadhoḥ pratipadyate . tamoṣadhigataṃ gāvaḥ pibantya psugatañca yat . tatkṣīramamṛtaṃ bhūtvā mantrabhūtaṃ dvijātibhiḥ . hutamagniṣu yajñeṣu punarāpyāyate śaśī . dine dine kalāvṛddhiḥ paurṇamāsyāṃ tu pūrṇatā iti . yadyapi jyotiṣe kṛṣṇapakṣe sūryamaṇḍale praveśa eva uktastathāpi tattaddivase candrakalābhakṣaṇavat vahnyādīnāṃ tṛptirityetatparatvaṃ somotpattivākyasya devānām asmadādīnāmiva bhojanasyāsiddheḥ tṛptimātrādhāyakatvena tadbhogyatvam na vai devā annanti pibanti etardavāmṛtaṃ dṛṣṭvā tṛpyanti chā° u° uktestathāvagamyate ityavirodhaḥ . anaśvarakharūpe viṣṇauḥ amṛtāśo'mṛtavapuḥ viṣṇusa° .

amṛtavallī strī amṛtā vallī . guḍūcyām (guluñca) .

amṛtavāka tri° amṛtamiva vāko vacanaṃ yasya . 1 amṛtatulya vacane amṛtavākā vayasāṃ sā kṣipraśyenaṃ janayati śata° brā0

amṛtasaṃbhavā strī amṛtaiva sambhavati sam bhū + ac . guḍūcyām (guluñca) .

amṛtasaṃyāva na° amṛtamiva svādu saṃyāvam . pakvānnabhede . pacet ghṛtottame tapte nyaset pakvaṃ nave ghaṭe . tato maricacūrṇena svaṇḍacūrṇāvacūrṇitam . kuryāt karpūrasaṃyuktaṃ saṃyāva mamṛtopamam . saṃyāvamamṛtasvādu pittaghnaṃ madhuraṃ smṛtamiti bhā° pra° .

amṛtasāra pu° amṛtasya dugdhasya sāraḥ . ghṛte . cakradattokte ayaḥpākabhede yathā lohasya pākamadhunā nāgārjunaśiṣṭamadhidaghnaḥ .. lohārakūṭatāmrajakaṭāhe dṛḍhamṛṇmaye praṇamya śivam . tadayaḥ pacedacapalaḥ kāṣṭhendhanena vahninā mṛdunā .. nikṣipya triphalājalamṛditaṃ yattat ghṛtañca dugdhañca . saṃcālya lauhamayyā darvyā lagnaṃ samutpāṭhya .. mṛdumadhyakharabhāvaiḥ pākastrividho'tra vakṣyate puṃsām . pittasamīraṇaśleṣmaprakṛtīnāṃ madhyamasya samaḥ .. abhyaktadarvilohaṃ sukhaduḥkhaskhalanayogi mṛdu madhyam . ujjhitadarvi kharaṃ paribhāṣante kecidācāryāḥ .. anye vihīnadarvīpralepamākhutkarākṛtiṃ bruvate . mṛdumadhyamardhacūrṇaṃ sikatāpuñjopamantu kharam .. tribidho'pi pāka īdṛk sarveṣāṃ guṇakṛdeva na tu viphalaḥ . prakṛtiviśeṣe sūkṣmau guṇadoṣau janayatītyalpam .. vijñāya pākamevaṃ drāgavatārya kṣitau kṣaṇān kiyataḥ . viśrāmya tatra lohe triphalādeḥ prakṣipeccūrṇam .. yadi karpūraprāptirbhavati tato vigalite yaduṣṇatve . curṇīkṛtamanurūpaṃ kṣipenna vā na yadi tallābhaḥ .. pakvaṃ tadaśmasāraṃ suciraghṛtasthityabhāvirukṣatve . gīdohanādibhāṇḍe lauhabhāṇḍābhāve sati sthāpyam . yadi tu parilputihetorghṛtamaukṣetādhikaṃ tato'nyasmin . bhāṇḍe nidhāya rakṣedbhāvyupayogo hyanena mahān .. ayasi virukṣībhūte snehastilaghṛtena sampādyaḥ . etattato guṇottaramityamunā snehanīyaṃ tat .. atyantakaphaprakṛterbhakṣaṇamayaso'munaiva saṃsanti . kebalamapīdamaśitaṃ janayatyayaso guṇān kiyataḥ .. amṛtasāraḥ cakra° da° .

amṛtasāraja pu° amṛtādiva svādoḥ sārāt jāyate jana--ḍa 5 ta° . 1 guḍe rā° ni° .

amṛtasū amṛtaṃ dīdhitirūpamāpyayanaṃ sūte sū--kvip . candre . amratān devān sūte . devamātari strī .

amṛtasodara amṛtasya sodara ekata utpannatvāt . uccaiḥśravasi aśva . tasyāmṛtamathane samudrādutpannatvāt tathātvam . surā devī samutpannā turagaḥ pāṇḍarastathā bhā° ā° pa° . tajjātīyatvāt ghoṭakamātre rājani° .

amṛtasravā strī° amṛtamiva sravati sru--pacādyac . 1 rudantīlatāyām . bhāve ap 6 ta° . 2 amṛtaniṣyande pu° .

amṛtāṃśu pu° amṛtamivāpyāyakaḥ aśuṃrasya . candre .

amṛtāṃśūdbhava pu° amṛtāṃśoścandrasyodbhavo yasmāt . viṣṇau amṛtāṃśūdbhavo bhānuḥ vi° sa° . 5 ta° candrodbhave tri° .

amṛtāndhas pu° amṛtamandho'nnamiva darśanāt tṛptikaramasya . amṛtāśane deve teṣāmamṛtāśanañca darśanamātreṇa na vai devā aśnanti pibanti etadevāmṛtaṃ dṛṣṭvā tṛpyanti śruteḥ . teṣāṃ tatpānakathā tatastadamṛtaṃ devo viṣṇurādāya vīryavān . jahāra dānavendrebhyo nareṇasahitaḥ prabhuḥ . tato devagaṇāḥ sarbe papustadamṛtaṃ samam bhā° ā° pa° .

amṛtāphala na° amṛtāyāḥ phalam . paṭole dravyābhi° .

amṛtāyamāna tri° asatamivācarati amṛta + kyaṅ śānac . amṛtatulye uttiṣṭha vatsetyamṛtāyamānam vaconiśamyeti raghuḥ .

amṛtāśa pu° amṛtamamaraṇaṃ kṣayābhāvamaśnute aśa--vyāptau aṇ . viṣṇau 1 amṛtāśo'mṛtavapuḥ viṣṇu° sa° amṛtaṃ sudhāmaśnāti aśa--bhojane aṇ . 2 deve .

amṛtāśana pu° amṛtamaśnāti aśa--bhojane lyu . deve amṛtāndhaḥśabde vivaraṇam

amṛtāśma tri° na mriyate mṛ--tan na° ta° jauta nityaḥ karma° ṭac samā° . prastarabhede jīviprastarakhaṇḍabhede .

amṛtāṣṭaka pu° amṛtāprabhṛtīnāmaṣṭakaṃ yatra . gūḍūcīndrayavārivṛpaṭolaṃ kaṭukā tathā nāgaraṃ candanaṃ mustaṃ pippalīcūrṇasaṃyutam amṛtāṣṭaka ityeṣapittaśleṣmajvarāpahaḥ cakradattokte kaṣāyabhede .

amṛtāsaṅga na° amṛtasya viṣasyevāsaṅgo yatra . nīlavarṇe tutthabhede hema° tasya viṣatulyanīlavarṇatvāt tathātvam .

amṛtāsu tri° amṛtā anaśvarā asavo yasya . anaśvaraprāṇe bahukālajīvini . ābabhūyāmṛtāsurvardhamānaḥ sujanmā utāmṛtāsurvrataemi iti ca atha° 5, 1, 1, 7 .

amṛtāharaṇa pu° amṛtamāharati mātṛdāsyanivāraṇārthaṃ svargāt bhūlokaṃ nayati ā + hṛ--lyuṭ . garuḍe tatkathā bhā° ādi pa° 33 a° . tān kṛtvā patagaśreṣṭhaḥ sarvānutkrāntajīvitān . atikrānto'mṛtasyārthe sarvato'gnimapaśyata .. āvṛṇvānaṃ mahājjvālamarcirbhiḥ sarvato'mbare . dahantamiva tīkṣṇāṃśuṃ caṇḍavāyusamīritam .. tato navatyā navatīrmukhānāṃ kṛtvā mahātmā garuḍastarasvī . nadīḥ samāpīya mukhaistatastaiḥ suśīghramāgamya punarjavena .. jvalantamagniṃ tamamitratāpanaḥ samāstarat patraratho nadobhiḥ . tataḥ pracakre vapuranyadalpaṃ praveṣṭukāmo'gnimabhipraśāmya .. jāmbūnadamayo bhūtvā marīcinikarojjvalaḥ . praviveśa balāt pakṣī vārivega ivārṇavam .. sa cakraṃ kṣuraparyantamapaśyadamṛtāntike . paribhramantamaniśaṃ tīkṣṇadhāramayasma yam .. jjvalanārkaprabhaṃ ghoraṃ chedanaṃ somahāriṇām . ghorarūpaṃ tamatyarthaṃ yantraṃ devaiḥ sunirmitam .. tasyāntaraṃ sa dṛṣṭvaiva paryavartata khecaraḥ . ārāntareṇābhyapatat saṃkṣipyāṅgaṃ kṣaṇena ha .. adhaścakrasya caivātra dīptānalasamadyutī . vidyujjihvau mahāvoryau dīptāsyau dīptalocanau .. cakṣurviṣau mahāghorau nityaṃ kruddhau tarasvinau . rakṣārthamevāmṛtasya dadarśa bhujagottamau .. sadā saṃraktanayanau sadā cānimiṣekṣaṇau . bayoreko'pi yaṃ paśyet sa tūrṇaṃ bhasmasādbhavet .. tayoścakṣūṃṣi rajasā suparṇaḥ sahasā''vṛṇot . tābhyāmadṛṣṭarūpo'sau sarvataḥ samatāḍayat .. tayoraṅge samākramya vainatayo'ntarīkṣagaḥ . acchinattarasā madhye somamabhyadravattataḥ .. samutpāṭyāmṛtaṃ tatra vainateyastato balī . utpapāta javenaiva yantramunmathya vīryavān .. apītvaivāmṛtaṃ pakṣī parigṛhyāśu niḥsṛtaḥ . agacchadapariśrānta āvāryārkaprabhāṃ tataḥ .. tṛc . amṛtāhartā tatraiva . kāśyapeyo'mṛtāhartā dhvajapūjāmantraḥ .

amṛtāhva na° amṛtamāhvayate spardhate tulyasvādaphalena ā + hve--ka (ārākānadeśa) jāte laghuvilvākṛtau (nāsapāti) nāmake rucikale vṛkṣe . amṛtaphalaśabde vivaraṇam .

amṛteśaya pu° amṛte jale śete śī--ac aluk sa° . viṣṇau tasya pralaye jalaśāyitvāt tathātvam .

amṛtotpanna na° amṛtaṃ viṣamiva utpannam nīlavarṇatvāt . kharparītutthe rājani° .

amṛtotpannā strī amṛtamiva svādu madhu utpannaṃ yasyāḥ 5 ta° . makṣikāyāṃ rājani° .

amṛtodbhava na° amṛtaṃ viṣamiva nīlavarṇatayā udbhavati ud + bhū--ac . kharparītutthe (tute) tutthabhede . amṛtaṃ mṛtyuñjayaṃ śivamudbhavate prāpnoti svasādhyārcanāvattvāt . vilvavṛkṣe . amṛ todbhavaḥ śrīvṛkṣaḥ śaṅkarasya sadā priyaḥ taddānamantraḥ .

amṛtyu pu° abhāve na° . 1 mṛtyuvigame . nāsti mṛtyuryasmāt . 2 mṛtyuhetubhinne tri° . svabhānave śravo'mṛtyu dhukṣata ṛ° 6, 48, 12 amṛtyu amaraṇahetuṃ śravo'nnam bhā° . mṛtyurvināśo nāstyasya . 3 vināśaśūnye viṣṇau amṛtyuḥ sarbadṛk siṃhaḥ viṣṇusahasranāma .

amṛdhra tri° mṛdhū undane bā° rak na° ta° . kenāpyahiṃsye! pṛthuṃ mihonapātamamṛdhram ṛ° 1, 37, 11, amṛdhraṃ kenāhiṃsyam bhā° .

amṛṣā avya° na° ta° . mithyābhinne satye . yathā vṛkṣo vana spatistathaiva puruṣo'mṛṣā śata° brā° .

amedhas tri° nāsti medhā dhāraṇāvatī buddhiryasya asic samā° . śravaṇamātreṇa vismāriṇi dhāraṇāśūnyabuddhimati mūrkhe .

amedhya tri° na medhyam pavitram virodhe na° ta° . apavitre . amedhyādapi kāñcanam nāmedhyaṃ prakṣipedagnau iti amedhyaprabhavāni ca iti ca manuḥ . 2 purīṣe na° .

ameni tri° mi--ni--na° ta° . paricchedābhāve . menyā menirasyamenayaste santu me'smānabhyadhārayanti atha° 5, 6, 9 .

ameya tri° na meyaḥ . 1 paricchettumaśakye 2 jñātumaśakye ca ameyo mitalokastvabhanarthaḥ prārthanāvahaḥ raghuḥ 3 vṛṣākapirameyātmā viṣṇusa° .

amogha tri° mogho niṣphalaḥ na° ta° . 1 saphale, 2 avyarthe ca . amoghāsu patanteṣu dharmapotena santara bhā° śā° pa° . yadamoghamapāmantaruptaṃ vījamaja! tvayā kumā° dhanuṣyamoghaṃ samadhatta sāyakam amoghāḥ pratigṛhṇantāvarghānupadamāśiṣam iti ca raghuḥ . 3 nadabhede pu° . 4 paṭolalatāyāṃ, haritakyāṃ 5 viḍaṅge ca strī . 6 viṣṇau pu° amoghaḥ puṇḍarīkākṣaḥ viṣṇu° sa° satyakāmaḥ satyasaṅkalpa iti śruteḥ avitathasaṅkalpatvāttasya tathātvam .

amota na° amā saha ūtam vye--kta . acchinnadaśavastrayugme amotaṃ vāso dadyāddhiraṇyamapi dakṣiṇām atha° 9, 5, 14

amba gatau mbādi° para° saka° seṭ . ambati āmbīt ānamba ambā ambālikā ambikā ayamidit śabde ityeke .

ambaka na° ambati śīghraṃ nakṣatrasthānaparyantaṃ gacchati amba--ṇvul . 1 netre . ambyate snehenopaśabdyate ghañ svārthe ka . 2 pitari .

ambara na° abi--śabde ghañ ambaḥ śabdastaṃ rāti dhatte rā--ka 6 ta° . 1 śabdāśraye ākāśe 2 marmaraśabdayukte vastre, svanāma khyāte 3 gandhadravye 4 abhrakadhātau ca . aṅkuśākarāyāṅgulyā tāvatarjayatāmbare iti raghuḥ dhautadukūlavalkaladhavalāmbara iti kāda° ākāśasāmyaṃ dadhurambarāṇi māghaḥ saṃvivyurambaravikāśi camūsamuttham māghaḥ . 2 antike niru° .

amba(ri)rīṣa pu° na° ambyate pacyate'tra amba--ariṣa ni° vā dīrghaḥ . (bhājanākholā) iti khyāte bharjanapātre . ambarīṣamapi . vaiśyakulāmbarīṣamahānasādvā kātyā° 4, 7, 16, . agnimāhṛtya gārhapatyāgāre nirmathyābhyādadhīteti śeṣaḥ vaiśyakulācca laukiko'gnirhutocchiṣṭo vā grāhyaḥ na tu parigṛhīta āvasathyādiḥ . athavā ambarīṣāt bhrāṣṭrāt kandukagṛhāt mahānasādveti karka° . dīrghayuktastu 2 viṣṇau, 3 śive, 4 bhāskare 5 bālake āmrātakaṭavṛkṣe, 7 narakabhede, 8 anutāpe . 9 sūryavaṃśyanṛpabhede pu° sa ca . bhagīrathasūto rājā śruta ityabhiviśrutaḥ . nābhāgastu śrutasyāsīt putraḥ paramadhārmikaḥ . ambarīṣastu nābhāgiḥ sindhudvīpapitā'bhavat iti harivaṃśoktaḥ sūryavaṃśyabhagīrathapautraḥ ambarīṣa! śukaproktaṃ nityaṃ bhāgavataṃ śṛṇu . parā° u° . magavān ambarīṣaśca brāhmaṇyānamitaujase bhā° āvu° pa° . puṇyaśloko'mbarīṣaśca puṇyaśloko yudhiṣṭhiraḥ iti prātaḥsmaraṇīyayeṣu purā° .

ambaraukas pu° ambaramoko yasya . deveṣu teṣāṃ merusthitatve'pi meroḥ sarbataḥ uccatvādasmadādyapekṣayāmbaravāsitvam . tena ākāśasya dhāraṇākṣamatve'pi na kṣatiḥ . vilipyate maulibhirambaraukasām kumā° .

ambara ābharaṇe kaṇḍvā° . ambaryati .

ambaṣṭha pu° ambāya cikitsakababdāya tatprakhyāpanārthaṃ tiṣṭhate'bhipraiti sthā--ka patvam . cikitsake viprāt vaiśyakanyāyāṃ jāte 1 saṅkīrṇavarṇe, brāhmaṇādvaiśyakanyāyāmambaṣṭhonāma jāyate manuḥ sajātijānantarajāḥ ṣaṭsutā dvijadharmiṇa iti manūkteḥ dvijātīnāṃ samānajātīyāsu jātāḥ tathānulomyenotpannāḥ brāhmaṇena kṣatriyāvaiśyayoḥ, kṣatriyeṇa vaiśyāyāmevaṃ ṣaṭ putrā dvija dharmiṇaḥ upaneyāḥ tānanantarajanāmna iti yaduktaṃ tat tajjātivyapadeśārthaṃ na saṃskārārthamiti kasyacidbhramaḥ syāt ata eṣāṃ dvijātisaṃskārārthavacanamiti kullū° ukteśca ambaṣṭhādīnāmupanayanasaṃskārasattve'pi idānīntanānāṃ saṃskāralopena śūdratvam ataeva idānīṃ kṣatriyādīnāṃ śudratvamevamambaṣṭhādīnāmapi iti raghu° ye tu vrātyadoṣaprāyaścittamācaranti teṣāmupanayanayogyatā bhavatyeva yeṣāṃ pitrādayopyanupanītāsteṣāmāpastamboktam yasya pitā pitāmahāvanupanītau syātāntasya saṃvatsaraṃ traividyakambrahmacaryaṃ yasya prapitāmahādīnāṃ nānusmaryate upanayanantasya dvādaśavārṣikaṃ traividyakambrahmacaryamiti mitā° ukteḥ . sūtānāmaśvasārathyamambaṣṭhānāṃ cikitsitam manūktā teṣāṃ vṛttiḥ . 2 deśabhede, 3 hastipake ca . 4 yūthikāyāṃ strī . svārthe kani hrasve ata ittve . ambaṣṭhikāpyatraiva (vāmanahāṭīti) prasiddhāyāṃ 5 brāhmīlatāyāñca .

ambaṣṭhakī strī ambaṣṭhaṃ kāyati ādānārthamāhvayati kai--ka gaurā° ṅīṣ . 1 (paṭāṇḍu) iti sthātāyāṃ 1 latāyāṃ pāṭhāyām .

ambaṣṭhā strī ambyate śabdyate ambā tādṛśī satī tiṣṭhati sthāka ambā° ṣatvam . (ambāḍā) iti khyātāyām śaṭhāmbāyām (paṭāṃḍu) iti himagiriprasiddhāyāṃ 1 pāṭhāyām . 2 cāṅgeryām . 3 yūthikāyāñca . saṃjñāyāṃ kan ata ittve . ambaṣṭhikā . (vāman hāṭī) 4 brāhmīlatāyām .

ambā strī ambyate snehenopagamyate amba--karmaṇi ghañ . 1 mātari, loke sambodhane tadarthe hrasvaḥ . kṛtāñjalistatra yadamba! satyāt raghuḥ . vede tu ambe'mbāle'mbike pūrbeti pā° nirdeśāt na hrasvaḥ . ambe! ambike ambālike! na mānayati kaścana ya° 23, 18 . nāṭyoktāvapi tatraiva, 2 ambaṣṭhālatāyāṃ, 3 kāśīrājakanyāyāñca . athāśrauṣaṃ mahābāho tisraḥ kanyāḥ svayambarāḥ . rūpeṇāpratimā loke kāśīrājasutāstadā . ambāṃ caivāmbikāṃ caiva tathaivāmbālikāmiti . rājānaśca samāhūtāḥ pṛthivyāṃ bharatarṣabha! . ambā jyeṣṭhābhavattāsāmambikā tvatha madhyamā . ambālikā ca rājendra! rājakanyā kanīyasī ityupakramya . ambāyā upākhyānaṃ vistareṇa varṇitam bhā° u° pa° ambokhyāne . mayā saubhapatiḥ pūrvaṃ manasā hi vṛtaḥ patiḥ ityanbi yokte anujajñe tadā jyeṣṭhāmambāṃ kāśīpateḥ sutām . ambikāmbālike bhārye prādāt prītyā yavīyase . bhīṣmo vicitravīryāya vidhidṛṣṭena karmaṇā bhā° ā° pa° .

ambālā strī ambeti śabdaṃ lāti dhatte lā--ka . mātari .

ambālikā strī ambālaiva svārthe ke hrasve ata ittvam . mātari, 1 pāṇḍurājamātari kāśīrājakanyāyāṃ vicitravīryasya bhāryāyām .

ambikā strī ambaiva kan . 1 mātari 2 durgāyām āśīrbhiredhayāmāsuḥ puraḥ . pākābhirambikām kumā° . kāśīrājasya madhyamakanyāyāṃ vicitravīryasya bhāryāyāṃ dhṛtarāṣṭrasya 2 mātari .

ambikāpati pu° 6 ta° . śive .

a(ā)mbikeya pu° ambikāyā apatyam ḍha (ṭhak) vā . 1 gaṇeśe 2 dhṛtarāṣṭre ca .

ambu na° abi śabde--uṇ . 1 lagnāvadhike caturthasthāne 2 (bālā) iti khyātāyāmoṣadhau 3 jale gāṅgamambu sitamambu yāmunaṃ kajjalābhamubhayatra majjataḥ kā° pra° . chātetarāmbucchaṭā kā° pra° viśvāsāya vihaṅgānāmālabālāmbupāyinām . tau sarāṃsi rasavadbhirambumiḥ iti ca raghuḥ . phalaṃ katakavṛkṣasya yadyapyambuprasādanam manuḥ . tacca jalam rasatanmātrādutpanno bhūtaviśeṣa iti sāṃkhyāḥ pañcīkṛtebhya eva pañcabhyo bhūtebhyaḥ sthūlatayā utpannamiti vedāntinaḥ jalabhūtāṃśabāhulyāt jalatvavyavahāraḥ vaiśeṣyāttadvādaḥ śā° sūtrāt . tasya ca rūparasasparśaśabdā viśeṣaguṇāḥ yoyoyāvatithaścaiṣāṃ sa sa tāvadguṇaḥ smṛta iti manunā bhūtamadhye caturthasya jalasya caturguṇatvābhidhānāt śabdasparśau rūparasau salilasya guṇā amī bhā° śā° pa° ukteśca jale culacūladhvaniḥ . śītasparśaḥ śuklarūpaṃ raso māghuryamīritam pañcada° . agnerāpa iti śrutestasyāgniprabhavatvam yathoktaṃ tatteja aikṣata bahu syāṃ prajāyeyeti tadapo'sṛjata tasmādyatra kva ca śocati svedate puruṣastejasa eva tadadhyāpo jāyante chā° u° . teja iti prasiddhaṃ loke dagdhṛpaktṛprakāśakaṃ rohitañceti tatsṛṣṭaṃ teja aikṣata . tejorūpatvena sthitaṃ sadaikṣatetyarthaḥ . bahu syāṃ prajāyeyeti pūrbavattadapo'sṛjata . āpo dravāḥ snigdhāḥ syandityaḥ śuklāśceti prasiddhaṃ loke .. yasmāttejasaḥ kāryabhṛtā āpastasmādyatra kva ca deśe kāle vā śocati santapyate svedate prasvidyate vā puruṣastejasa eva tadāpo'ghijāyante . tā āpa aikṣanteti pūrvavadeva ākārasaṃsthitaṃ sadaikṣatetyarthaḥ bhā° . tāsāṃ trivṛtaṃ trivṛtamekaikāṃ karavāṇīti seyaṃ devatemāstisro devatā anenaiva jīvenātmanānupraviśya nāmarūpe vyākarot chā° u° .. seyaṃ tisro devatā anupraviśya svātmāvasthe vījabhūte avyākṛte nāmarūpe vyākaravāṇīti tāsāñca tisṝṇāṃ devatānāmāmekaikāṃ trivṛtaṃ karavāṇi ekaikasyāḥ trivṛtkaraṇe ekaikasyāḥ prādhānyaṃ dvayordvayorguṇabhāvo'nyathā hi rajjvā ivaikameva trivṛtkaraṇaṃ syāt na tu tisṛṇāṃ pṛthak trivṛtkaraṇamiti . evaṃ hi tejo'bannānāṃ pṛthaṅgāmapratyayalābhaḥ syātteja idam imā āpaḥ, a'nnamidamiti ca pṛthaṅnāmapratyayalābhe devatānāṃ samyagvyāvahārasya prasiddhiḥ prayojanaṃ syāt . evamīkṣitvā seyaṃ devatemāstisro devatā anenaiva yathoktenaiva jīvena sūryabimbavadantaḥ praviśya vairājaṃ piṇḍaṃ prathamaṃ devatādīnāṃ ca piṇḍamanupraviśya yathāsaṅkalpameva nāmarūpe vyākarodasaunāmāyamidaṃrūpa iti tāsāñca devatānāṃ guṇaprathānabhāvena trivṛtaṃ trivṛtamekaikāmaṃkarotkṛtavatī devatā bhā° . adbhiḥ somya! śruṅgena tejo mūlamanviccha chā° u° adbhiḥ śuṅgena tejo mūlaṃ kāryeṇa kāraṇam anviccha tejo vā adbhyo bhūyastadvā etadvāyumupagṛhyākāśamabhitapati tadāhurniśocati nitapati varṣiṣyati vā iti teja eva tatpūrbaṃ darśayitvā'thāpaḥ sṛjate tadetadūrdhvābhiśca tiraścībhiśca vidyudbhirmahāhrādāścaranti tasmādāhurvidyotate stanayati varṣiṣyati vā iti teja eva tatpūrvaṃ darśayitvā'thāpaḥ sṛjate teja upāsveti chā° u° .. tejo vā'dbhyo bhūyaḥ, tejaso'pkāraṇatvāt . kathamapkāraṇatvamityāha . yasmādabyonistejastasmāttadvā etattejovāyumāgṛhyāvaṣṭabhya svātmanā niścalīkṛtya vāyumākāśamabhivyāpnuvattapati yadā, tadāhurlaukikāḥ abhiśocati santapati sāmānyena jaganti tapati dehānatī varṣiṣyati vai iti . prasiddhaṃ hi loke kāraṇamabhyudyataṃ dṛṣṭavataḥ kāryaṃ bhaviṣyatīti vijñānam .. teja eva tatpūrbamātmānamudbhūtaṃ darśayitvā'thānantaramapaḥ sṛjate'to'psraṣṭṛtvādbhūyo'dbhyastejaḥ . kiñcānyattadetatteja eva stanayitnurūpeṇa varṣaheturbhavati . kathaṃ ūrdhābhiścordhvagābhirvidyudbhistiraścībhiśca tiryaggatābhiśca mahāhrādāḥ stanayanaśabdāścaranti . tasmāttaddarśanādāhurlaukikā vidyotate stanayati varṣiṣyati vā ityādyuktārthamatasteja upāsveti bhā° . naiyāyikādayastu paramāṇuviśeṣebhya eva tasyotpattiḥ . tacca dvividhaṃ nityamanityañca nityaṃ paramāṇurūpamanityaṃ dvyaṇukādi . prakārāntareṇa anityamapi trividhaṃ dehendriyaviṣayabhedāt . dehaḥ ayonijaḥ varuṇacandralokayoḥ śrutyādiprasiddhaḥ indriyaṃ rasanaṃ śabdādiṣu madhye rasamātravyañjakatvāt tasya jalīyatvam . dvaṇukādikamārabhya hima karakasindhuparyantaṃ viṣayaḥ upabhogyatvāt . sparśasaṃkhyāparimitisaṃyogavibhāgaparatvāparatvānītyaṣṭau vegaḥ gurutvaṃ rūpaṃ rasaḥsnehaśca jalasyete caturdaśasamānyaviśeṣaguṇāḥ yathokta sparśādayo'ṣṭau vegaśca gurutvañca dravatvakam . rūpaṃ rasastathāsneho vāriṇyete caturdaśa . varṇaḥśulkorasasparśau . jale madhuraśītalau . snehastatradravatvaṃ tu sāṃsiddhikamudāhṛtam . nityatādi prathamavat kintu dehamayonijam indriyaṃ rasanaṃ sindhuhimādiviṣayo mataḥ bhāṣā° . evaṃ sthūlabhūtajalasya upādhibhedena suśrute guṇadoṣādivivekāya bhedā darśitā yathā pānīyamāntarīkṣamanirdeśyarasamamṛtaṃ jīvanaṃ tarpaṇaṃ dhāraṇamāśvāsajananaṃ śramaghnaṃ klamapipāsāmadamūrchātandrānidrādāhapraśamanamekāntataḥ pathyatamañca tadevāvanau patitamanyatamaṃ rasamupalabhate sthānaviśeṣānnadīnadasarastaḍāgavāpīkūpacuṇṭī prasravaṇodbhidvikirakedārapalvalādiṣu sthāneṣvavasthitamiti . tatra lohitakapilapāṇḍupītanīlaśukleṣvavanipradeśeṣu madhurāmlalavaṇakaṭutiktakaṣāyāṇi yathāsaṅlyamudakāni sambhavantītyeke bhāṣante tattu na samyak tatra pṛthivyādīnāmanyonyānupraveśakṛtaḥ salilaraso bhavatyutkarṣāpakarṣeṇa tatra svaguṇa bhūyiṣṭhāyāṃ bhūmāvamlaṃ lavaṇañca . ambuguṇabhūyiṣṭhāyāṃ madhuram . tejoguṇabhūyiṣṭhāyāṃ kaṭukaṃ tiktañca . vāyuguṇabhūyiṣṭhāyāṃ kaṣāyañca . ākāśaguṇabhūyiṣṭhāyāmavyaktarasamavyaktaṃ hyākāśamityatastatpradhānamavyaktarasatvāt tatpeyamāntarīkṣālābhe . tatrāntarīkṣaṃ caturvidham . tadyathā . dhāraṃ kāraṃ tauṣāraṃ haimamiti . teṣāṃ dhāraṃ pradhānaṃ laghutvāttatpunardvividhaṃ gāṅgaṃ sāmudraṃ ceti . tatra gāṅgamāśvayuje māsi prāyaśo varṣati tayordvayorapi parīkṣaṇaṃ kurvīta śālyodanapiṇḍamakuthitamavidagdhaṃ rajatabhājanopahitaṃ varṣati deve vahiṣkurvīta sa yadi muhūrtaṃ sthitastādṛśa eva bhavati tadā gāṅgaṃ patatītyavagantavyaṃ varṇānyatve sikthaklede ca sāmudramiti vidyānnatu tadupādeyam . sāmudramapyāśva yuje māsi gṛhītaṃ gāṅgaṃ punaḥ pradhānaṃ tadupādadītāśvayuje māsi, śuciśuklavitatapaṭaikadeśacyutamatha vā harmyatalaparibhraṣṭa manyairvā śucibhirbhājanairgṛhītaṃ sauvarṇe rājate mṛṇmaye vā pātre nidadhyāttatsarvakālamupayuñjīta tasyālābhe bhaumam . taccākāśaguṇabahulaṃ tatpunaḥ saptavidham . tadyathā . kaupaṃ nādeyaṃ sārasaṃ tāḍāgaṃ prāsravaṇamaudbhidaṃ cauṇṭamiti tatra varṣāsvāntarīkṣamaudbhidaṃ vā seveta mahāguṇatvāt śaradi sarvaṃ prasannatvāt hemante sārasaṃ tāḍāgaṃ vā, vasante kaupaṃ prāsravaṇaṃ vā grīṣmeṣvevaṃ prāvṛṣi cauṇṭamanavamanabhivṛṣṭaṃ sarvañceti .. kīṭamūtrapurīṣāṇḍaśavakodhapradūṣitam . tṛṇaparṇotkarayutaṃ kaluṣaṃ viṣasaṃyutam .. yo'vagāheta varṣāsu pibedvāpi navaṃ jalam . sa vāhyābhyantarān rogān prāpnuyātkṣiprameva tu .. tatra yat śaivālapaṅkahaṭatṛṇapadmapatraprabhṛtibhiravacchannaṃ śaśisūryakiraṇānilairnābhijuṣṭaṃ gandhavarṇarasopasṛṣṭañca tadvyāpannamiti vidyāt .. tasya sparśarūparasagandhavīryavipākadoṣāḥ ṣaṭ sambhavanti . tatra kharatā paicchilyamauṣṇyaṃ dantagrāhitā ca sparśadoṣāḥ . paṅkasikatāśevālabahuvarṇatā rūpadoṣāḥ . vyaktarasatā rasadoṣaḥ . aniṣṭagandhatā gandhadoṣaḥ . yadupayuktaṃ tṛṣṇāgauravaśūlakaphaprasekānāpādayati sa vīryadoṣaḥ . yadupayuktaṃ cirādvipacyate viṣṭabhrāti vā sa vipākadoṣa iti . ta ete āntarīkṣe na santi .. vyāpannānāmagnikvathanaṃ sūryātapapratāpanaṃ taptāyaḥpiṇḍasikatāloṣṭrāṇāṃ vā nirvāpaṇaṃ prasādanañca kartavyaṃ nāgacampakotpalapāṭalāpuṣpaprabhṛtibhiścādhivāsanamiti .. sauvarṇe rājate tāmre kāṃsye maṇimaye tathā . puṣpāvataṃsaṃ bhaume vā sugandhi salilaṃ pibet .. vyāpannaṃ varjayennityaṃ toyaṃ yadvāpyanārtavam . doṣasañjananaṃ hyetannādadītāhitantutat .. vyāpannaṃ salilaṃ yastu pibatīhāprasāditam . śvayathuṃ pāṇḍurogañca tvagdoṣamavipākatām .. śvāsakāsapratiśyāyaśūlagulmodarāṇi ca . anyānvā viṣamān rogān prāpnuyāt kṣiprameva ca .. tatra sapta kaluṣasya prasādanāni bhavanti . tadyathā . katakagomedakaviṣagranthiśaivālamūlavastrāṇi muktāmaṇiśceti . pañca nikṣepaṇāni bhavanti . tadyathā . phalakaṃ tryaṣṭakaṃ muñcakalaya udakamañjikā śikyañceti .. sapta śītīkaraṇāni bhavanti pravātasthāpanamudakaprakṣepaṇaṃ yaṣṭikābhrāmaṇaṃ vyajanaṃ vastroddharaṇaṃ vālukāprakṣepaṇaṃ śikyāvalambanañceti

ambukaṇa pu° 6 ta° . śīkare jalavindau strītyeke .

ambukaṇṭhaka pu° ambunaḥ kaṇṭakamiva . 1 kumbhīre, 2 śṛṅgāṭake ca .

ambukirāta pu° ambuni kirāta iva hiṃsraḥ . kumbhīre .

ambukīśa pu° ambuni kīśaḥ vānara iva . (śuśaka) iti khyāte śiśumāre jalajantubhede .

ambukūrma pu° ambuni kūrma iva . śiśumāre (śuśaka) hema° .

ambukeśara pu° ambujātaḥ keśaro'sya . cholaṅgavṛkṣe ratnamā° .

ambucara tri° ambuni carati cara--ṭa 7 ta° . jalacare haṃsādau striyāṃ ṅīp .

ambucāmara na° ambuni cāmaramiva . (seoyālā) iti khyāte śaivāle .

ambucārin tri° ambuni carati cara--ṇini 7 ta° . jalacare haṃsādau striyāṃ ṅīp . lūtāhisaraṭānāñca tiraścāṃ cāmbucāriṇām manuḥ .

ambuja na° ambuni jāyate jana + ḍa . 1 padme 2 sārasapakṣiṇi . 3 candre 4 karpūre 5 hijal iti khyāte vṛkṣe ca pu° . 6 śaṅkhe pu° na° . 7 vajre ca . vajrasya jaladaprabhavatvāttathātvam . cāpaṃ pāśāmbuja sarasijānyaṅkuśaṃ puṣpavāṇamiti'bhuvaneśvarīdhyāne ambujaṃ padmaṃ natu śaṅkhamiti tantrasārokteḥ asya śaṅkhavācakatāpīti jñāyate .

ambujanman na° ambuno janmāsya janmottara padatvādvyadhikaraṇo bahuvrīhiḥ . 1 padme 2 sārasavihaṅge 3 śaṅkhe pu° ca .

ambujāsanā strī ambujamāsanam yasyāḥ . 1 lakṣmyām . 2 jalodbhave tri° .

ambutāla pu° ambuni tālayati pratitiṣṭhati cu° tala--pratiṣṭhāyām ac . śaivāle (seoyālā) .

ambuda pu° ambu dadāti dā--ka . 1 meghe, navāmbudaśyāmavapurnyavikṣata māghaḥ navāmbudānīkamuhūrtalāñchane svataścyutaṃ vahnimivādbhirambudaḥ iti ca raghuḥ . 2 mustake ca .

ambudhara pu° ambūni dharati dhṛ--ac . 1 meghe śaratpramṛṣṭāmbudharoparodhaḥ raghuḥ aśaneramṛtasya cobhayorvaśinaścāmbudharāśca yonayaḥ kumā° . 2 mustake ca .

ambudhi pu° ambūni dhīyante'tradhā--ādhāre ki . 1 samudre . ratnāvalīrambudhirābabandha māghaḥ 2 udakādhāre ghaṭādau ambudhirghaṭaḥ si° kau° . 3 catuḥ saṃkhyānvite ca .

[Page 331b]
ambudhiprasavā strī ambudhimiva pracurarasaṃ prasūte pra + sūac . 1 ghṛtakumāryām .

ambunidhi ambūni nidhīyante'smin ambu + ni + dhā--ādhāraṃ ki . samudre . devāsurairamṛtamambu nighirmamamanthe kirā° . ye pakṣiṇaḥ prathamamambunidhiṃ gatāste māghaḥ .

ambupa pu ambūni pāti pivati vā pā--rukṣaṇe--pāne vā ka . 1 jaleśvare varuṇe rakṣo'mbupānilaśaśīśapurāṇi cāṣṭau si° śi° . 2 samudre ca 3 jalapāyini tri° .

ambupatrā strī ambūni patre yasyāḥ . uccaṭāvṛtte . ambuyuktaṃ patramasyāḥ gaurā° ṅīṣ . ambupatrītyapyatra .

ambuprasāda pu° ambūni prasādayati pra + sada--ṇic--aṇ upa° sa° . katakakavṛkṣe (nirmālyi) .

ambuprasādana na° ambūni prasādayati pra + sada + ṇic--lyu 6 ta° . katakataphale phalaṃ katakavṛkṣasya yadyambuprasādanam manuḥ . jalaprasādakārake tri° tāni 330 pṛṣṭhe dṛśyāni .

ambubhṛt pu° ambu bibharti--bhṛ--kvip 6 ta° . 1 meghe 2 sustake 3 samudre ca . 4 jalādhāramātre tri° .

ambumat tri° ambūnivāhūlyena santyasmin . 1 bahūdakedeśādo striyāṃ ṅīp . sā ca 2 nadībhede . tato'mbumatyā dharmajña! sutīrthañcāpyanuttamam bhā° ba° pa° .

ambumātraja pu° ambumātre alpajale jāyate jana--ḍa 7 ta° . śambūke, (śāmuka) hema° .

ambumuc pu° ambūni muñcati muca--kvip 6 ta° . 1 meghe 2 sustake ca .

ambura pu° amba--bā° uran . dvārādhaḥkāṣṭhe (govarāṭa) hema0

amburāśi pu° ambūnāṃ rāśayo yatra . samudre . naitannabhomaṇḍalamamburāśiḥ sā° da° abhūtapūrbāṃ rucamamburāśe māghaḥ śāpaṃ dadhajjvalanamaurvamivāmburāśiḥ raghuḥ .

amburuh na° ambuni rohati ruha--kvip 7 ta° 1 padme visṛtvarairamburuhāṃ rajobhiḥ māghaḥ . 2 sārasavihage ca

amburuha pu° ambuni--rohati ruha--ka 7 ta° . 1 padme . drakṣyathāmbu ruhaṃ divyaṃ gośṛṅgaṃ nāṃma parvatam . nadīṃ godāvarīṃ caiva prasannāmburuhāṃ tata iti ca rāmā° . amburuhaṃ padmamiva puṣpamasyāḥ arśa° ac . sthala padminyāṃstrī

amburuhiṇī strī amburuhāṇāṃ samūhaḥ sannikṛṣṭadeśovā ini . 1 padmasamūhe 2 padmalatāyāñca .

amburohin na° ambuni rohati ruha--ṇini . 1 padme 2 sārase ca .

ambuvācī strī ambu tadvarṣaṇaṃ vācayati sūcayati baca--ṇic--aṇ upa° sa° ṅīp . ārdrādyapādastharavikālikabhūmau ārdrādyādi viśākhāntaṃ ravicāreṇa varṣati ityuktestasyā vṛṣṭisūcakatvam . tatkāle hi bhūmerantargatarajoyogaityatastasyāstathātvam . yathoktam rajoyukkṣmāmbuvācī ca raudrādyapādage ravau jyoti° . mithunarāśirhi mṛgaśiraḥśeṣārdhārdrāpādacatuṣka punarvasupādatrayātmakaḥ . tatra mṛgaśirasi bhukte yadā ārdrāyāḥ prathamaprādopabhogārthaṃravirgacchati tadā pṛthvī ṛtumatī bhavati taccamithune 6 . 40 catvāriṃśatkalādhikaṣaḍaṃśānatītya ārdrādyapādāvadhi yāvattiṣṭhati tāvat . yathoktaṃ rājamā° . ravau raudrādyapādasthe bhūmeḥ saṃjāyaterajaḥ ityupakramya . catvāriṃśalliptika ṣaḍbhāgayutoraviryadā bhavati . tatrāmbuvācī jñeyāśivarkṣapāde sthito yāvat . digbhāgaśūnya liptogaṇitena bhavati raviryadā sāpta iti . tatra ca varjryāni na svādhyāyaṃ vaṣaṭkāraṃ na devapitṛtarpaṇam .. halānāṃ vāhanañcaiva vījānāṃ vapanaṃ tathā rājamā° . tasyāṃ pāṭhovījavāponāhibhīrdugvapānataḥ jyo° . yadā rdrarkṣaṃ samādāya bhānormanmathagāmitā . punastatsthenamādāya yajanaṃ tridinaṃ tyajet . kāmyaṃ naimittikaṃ caiva yātrāṃ mantrakriyāṃ tathā . ṛtumatyāṃ na kurvīta pūrvasaṅkalpitādṛte . na kuryāt khananaṃ bhūmeḥ sūcyagreṇāpi śaṅkari! . matsya sū° . yatinovratinaścaiva vidhāvā ca dvijastathā . ambuvācīdine caiva pākaṃ kṛtvā na bhakṣayet . svapākaṃ parapākaṃ vā ambuvācīdine tathā . bhakṣaṇaṃ naiva kartavyaṃ caṇḍālānnamayaṃ smṛtam viṣṇurahasyam .

ambuvāsin tri° ambupradhāne deśe vasati vasa--ṇini ṅīp . 1 pāṭalāvṛkṣe . 2 jalavāsimātre tri° .

ambuvāsī strī ambu pradhāne deśe vāso yasyāḥ gaurā° ṅīṣ . pāṭalāvṛkṣe .

ambuvāha pu° ambūni vahati vaha--aṇ upa° sa° . 1 jaladhare meghe . vyājena yasyābahirambuvāhaḥ yatrojjhitābhirmuhurambuvāhaiḥ haladharaparidhānaśyāmalairambuvāhaiḥ iti ca māghaḥ . 2 mustake . ṇvi ambuvāḍubhayatra .

ambuvāhin tri° ambūni vahati ghārayati vaha--ṇini 6 ta° . 1 jaladhārake tri° 2 meghe 3 muste ca pu° .

ambuvāhinī strī ambūni vahati sthānāntaraṃ nayati vaha--ṇini 6 ta° ṅīp . 1 naukājalasecanārthe kāṣṭhanirmite pātrabhede 2 jalavāhikāyāṃ striyāñca .

ambuvihāra pu° 7 ta° . jalakrīḍāyām santaraṇādau va purambuvihārahimaṃ śucinā māghaḥ .

ambuvisravā strī ambūni visravati vi + sru--ac . patrāntarbahūdakāyāṃ ghṛtakumāryām .

[Page 332b]
ambuvetasa pu° ambujātovetasaḥ śāka° ta° . jalavetase .

ambuśirauṣikā strī alpaḥ śirīṣaḥ alpārthe kan strītvam jalaśirīṣe .

ambusarpiṇī strī ambuni sarpati sṛpa--ṇini 7 ta° . (joṃka) iti khyātāyāṃ jalaukāyām .

ambusecanī strī ambūni sicyante naukātaḥ anayā sicakaraṇe lyuṭ 6 ta° ṅīp . naukāderjalasecanīpātre .

ambūkṛta na° anambu ambu kṛtaṃ ambu śleṣmātmakāmbu upacārāttadyuktaṃ tataḥ cvi + kṛ--kta . niṣṭhīvanayukte vacasi .

ambla pu° abi--śabdekla ni° na iṭ . 1 amlarase 2 tadvati tri° .

ambha dhvanau bhvā° ā° aka° seṭ . ambhate āmbhiṣṭa ānambhe ānabhe ayam idityeke tena ānambhe ityeva . ambhaḥ

ambhas na° āpyate āpa--asun udake numbhau ceti uṇā° ambha--śabde asun vā . 1 jale sevyamāmajvaraṃ prājñaḥ ko'mbhasā pariṣiñcati? . trisrotasaḥ santataghāramambhaḥ iti ca māghaḥ . pariśramāmbhaḥpulakena sarpatā kirā° . kayamaṣyambhasāmantarā niṣpatteḥ pratokṣate kumā° abhyarṇe'mbhaḥpatanasamaye iti megha° . 2 deve, jalahetutvāt tathātvam 3 pitṛloke, teṣāṃ jalamayacandraloke sthitatvāt ammayadehatvācca tattvam . 4 manuṣye vettha saumya! yathā pañcamyāmāhutāvāpaḥ puruṣavacaso bhavanti chā° u° ukteḥ . puruṣāṇāṃ jalamayatvāt tathātvaṃ pañcāgnividyāpabdeprapañcaḥ . 5 asure, yuddhe devaspardhayā śabdāyamānatvāttathā . tāni ha vā etāni catvāryambhāṃsi devā manuṣyāḥ pitaro'surā iti śrutiḥ . 6 bālanāmoṣadhau . jyotiṣokte 7 lagnāccaturthasthāne . yogaśāstroktāsu navavidhatuṣṭiṣu madhye prakṛtyākhyāyāṃ 8 ādhyātmikatuṣṭau ca . yathā ādhyātmikyaścatasraḥ prakṛtyupādānakālabhāgyakhyāḥ . vāhyā viṣayoparamāt pañca, nava tuṣṭayo'bhimatāḥ sā° kā° . prakṛ tivyatiriktaātmāstīti pratipadya tato'sya śravaṇamananādinā vivekasākṣātkārāya tvasadupadeśatuṣṭo yo na prayatate tasya catasra ādhyātmikyastuṣṭayobhavanti prakṛtivyatiriktātmānamadhikṛtya yasmāttāstuṣṭayastasmādādhyātmikyaḥ, kāstāḥ, ityata āha prakṛtyupādānakālabhāgyākhyāḥ prakṛtyādirākhyā yāsāṃ tāstathoktāḥ . tatra prakṛtyākhyā tuṣṭiryathā kasyacidupadeśaḥ vivekasākṣātkārohi prakṛtipariṇāmabhedaḥ tañca prakṛtireva karītīti kṛtaṃ te dhyānābhyāsena, tasmādevamevāsva vatseti . seyamupadeṣṭavyasya śiṣyasya prakṛtau tuṣṭiḥ prakṛtyākhyā tuṣṭiḥ ambha ityucyate ta° kau° . asya ambhaḥśabdavācyatve hetustadvyākhyāne darśito'smābhiḥ yathā asyāśca tuṣṭerambhasa iva prasannatvāt upadeśarūpaśabdahetukatvācca ambhastvam abhi--śabde iti ghātorasunnantasya śabdahetukarūpārthānugamāt . dvyāvāpṛghivyoḥ dvi° ba° niru° .

ambhaḥ(mbhassā)sāra na° ambhasāṃ sāraṃ vā satvam . muktāyāṃ rā° ni° .

ambhaḥ (mbhassū)sū pu° ambhāṃsi sūte sū--kvip vā satvam . dhūme he° .

ambhasāṃnidhi pu° 6 sa° aluk sa° . samudre śikhābhirāśliṣṭa ivāmbhasāṃ nidhiḥ māghaḥ .

ambhṛṇa pu° bhraṇa--śabde yaṅ luk ac vede ni° . 1 mahati niru° . 2 bhayaṅkaraśabdakārake piśaṅgabhṛṣṭimambhṛṇaṃ piśācim ṛ° 1, 1 33, 5, bhayaṅkaraśabdāyamānamatipravṛddhaṃ veti bhā° . kumbhībhyāmambhṛṇau sute ya° 19, 27 .

ambhoja na° ambhasi jāyate jana--ḍa 7 ta° . 1 padme girā mukhāmbhojamiyaṃ yuyoja naiṣa° . vaktrāmbhojaṃ sarasvatyadhivasati sadā śoṇaevādharaste kā° pra° . 2 sārase 3 candre pibanti tvanmukhāmbhojacyutaṃ harikathāmṛtamiti bhāga° . candrādevāmṛtacyuti sambhavaḥ 4 karpūre ca pu° . 5 śaṅkhe pu° na° . 6 jalajātamātre tri° .

ambhoja(kha)ṣaṇḍa na° ambhojānāṃ samūhaḥ (kha)ṣaṇḍac . padmasamūhe kumudavanamupaśri śrīmadambhojasva(ṣa)ṇḍam māghaḥ .

ambhojajanman pu° ambhojājjanma yasya janmādyuttarapadovyadhikaraṇo'pi sādhu vāmanaḥ . caturmukhe harinābhipadmaje brahmaṇi abjajaśabde vivaraṇam . ambhojajanmajanistadantaragato vatsānito vatsapān bhāga° ambhojajanmanaḥ hiraṇyagarbhasya janirutpattiryasmāt tathāvidho viṣṇurityarthaḥ .

ambhojayoni pu° ambhojaṃ harinābhipadmaṃ yoniḥ utpattisyānaṃ yasya . vidhātari . abjajaśabde vivaraṇam . sadanamupagato'haṃ pūrbamambhojayoneriti prabo° .

ambhojinī strī ambhoja + samūhārthe, tadvati deśe vā puskarā° ini . 1 padmasamūhe, 2 latārūpe padmayuktadeśe ca .

ambhoda pu° ambho dadāti dā--ka . 1 meghe, 2 mustake ca . 3 jaladānakartari tri° .

ambhodhara pu° ambhodharati dhṛñ--dhāraṇe ac . 1 meghe . 2 mustake 3 samudre, ca .

ambhodhi pu° ambhāṃsi dhīyante yatra dhā--ādhāre ki . samudre . sambhūyāmbhodhimabhyeti mahānadyā nagāpagā . ambhodhirodhasi pṛthupratimānabhāgeti ambhodhirvikasita vārijānano'sau iti ca māghaḥ .

[Page 333b]
ambhodhivallabha pu° 6 ta° . prabāle rājani° .

ambhonidhiḥ pu° ambhāṃsi nidhīyante'tra ambhas--ni + dhā--ki . 1 samudre . mainākamambhonidhibaddhasakhyam ku° ambhonidhirvahati durvahabāḍavāgnim cau° pa° .

ambhorāśi ca° ambhasāṃ rāśiriva ekatropacitatvāt . samudre .

ambhoruha na° ambhasi rohati ruha--ka . 1 padme 2 sārase ca 3 jalajātamātre tri° hemāmbhoruhaśasyānāṃ tadvāpyo dhāma sāmpratam kumā° .

ammaya tri° apāṃ vikārādi ap + mayaṭ . 1 jalavikāre 2 jalapracure ca saurībhiriva nāḍībhiramṛtākhyābhirammayaḥ raghuḥ . nahyammayāni tīrthāni na devā mṛcchilāmayā bhāga° .

amra pu° amati saurabheṇa dūraṃ gacchati ama--ran . āmravṛkṣe . phalapatrādau na° . evaṃ prāyaḥ sarvatra vṛkṣavācakeṣu .

amrā(mlā)ta pu° amlaṃ rasaṃ sarvatra patrapuṣpādau atati vyāpnoti ata--aṇ vā rasya latvam . (āmaḍā) āmrātakavṛkṣe . svārthe kan amrā(mlā)tako'pi .

amla na° ama--kla . (ghola) 1 takre . (ṭaka)rasabhede pu° . 3 tadvati tri° kaṭvamlalavaṇātyuṣṇatīkṣṇarukṣavidāhinaḥ gītā . amlarasadravyāṇi ca suśrute darśitāni yathā . dāḍimāmalakamātuluṅgāmrātakakapitthakaramarda vadarakolaprācīnāmalakatintiḍīkakośāmrabhavyapārāvatavetraphalalakucāmlavetasadantaśaṭhadadhitakrasurāśuktasauvīrakatuṣodakaghānyāmlaprabhṛtīni samāsenāmlovargaḥ .

amlaka pu° alpo'mlaḥ alpārthe kan . (māndāra) lakucavṛkṣe .

amlakāṇḍa na° amlaṃ kāṇḍaṃ yasya . lavaṇatṛṇe rājani° .

amlakeśara pu° amlaḥ keśaro'sya . vījapūre (goṃḍānevu) .

amlacūḍa pu° amlā cūḍā śikhā'sya . amlaśāke .

amlajambīra pu° amlo jambīraḥ . (goṃḍānevu) jambīravṛkṣe .

amlanāyaka pu° amlaṃ rasaṃ nayati nī--ṇvul . amlavetase .

amlaniśā strī amlarase niḥśeṣeṇa śete śīṅ ḍa . śaṭhīvṛkṣe

amlapañcaphala tri° kaulaṃ ca dāḍimañcaiva vṛkṣāmlaṃ cūkrikā tathā . amlavetasamityetadamlapañcaphalaṃ smṛtam jambīraṃ nāgaraṅgañca tathāmlavetasaṃ pumaḥ . tintiḍīkaṃ vījapūramamlapañcaphalaṃ smṛtamiti cokte phalapañcake .

amlapatra pu° aslaṃ patraṃ yasya . aśmantakavṛkṣe .

amlapatrī strī amlaṃ patraṃ yasyāḥ ṅīp . palāśīlatayām .

amlapanasa pu° amlaḥ panasaḥ karsma° . (māndāra) lakucavṛkṣe .

amlapitta tri° amlāya pittam . rogabhede yatra bhuktaṃ sarvaṃ vastumātraṃ pittadoṣeṇāmlarasatāṃ nīyate tasmin rogabhede .

amlapūra na° amlena amlarasena pūryate pūra--karmaṇi ghañ 6 ta° . vṛkṣāmne (tetula) rājani° .

amlaphala pu° amnaṃ phalaṃ yasya . (tetula) iti khyāte vṛkṣāmle .

amlabandhyā strī bandha--karmaṇi ṇyat . amlasambaddhe kandabhede .

amlabhedana pu° amlārthaṃ bhidyate'sau karmaṇi lyuṭ . amlavetase

amlarasa pu° amlo rasaḥ . amle rase . 2 tadvati tri° .

amlaruhā strī amlāya rohati ruha--ka . mālavajanāgaballyām

amlaloni(ṇi)kā strī amnaṃ rasaṃ lāti gṛhṇāti amlalaḥ tamūnayati atyugrāmlatvāt hīnayati ūna--ṇvul pṛ° ṇatvam . (āmarula) iti khyāte latābhede . amlonīpyatra .

amlavatī strī amlo raso vidyate'syāḥ amla + rasā° matup masyavatvam . (āmarula) khyāte latābhede .

amlavarga pu° amlarasapradhānānāṃ vargaḥ . suśrutoktve amlarasapradhānadravye . tacca amlaśabde 333 pṛṣṭhe dṛśyam .

amlavallī strī amlarasavatī vallī . triparṇikānāmakandabhede

amlavāṭikā strī amlasya vāṭikā sthānamiva . nāgavallī bhede . pittaraktaprakopakaratvena tatsthānatvāt tathātvam .

amlavāstūka pu° amlarasānvito vāstūkaḥ śākabhedaḥ . (cukapālaṅga) iti khyāte cukre .

amlavīja na° amlasya vījaṃ kāraṇam . (tetula) vṛkṣāmle .

amlavṛkṣa na° amlarasovṛkṣe yasya . (tetula) vṛkṣāmle

amlavetasa pu° amlāvetasa iva namraśca . (cukā) khyāte cukre

amlaśāka pu° amlaḥ śāko yasya . (cukā) iti 1 khyāte cukre . 2 amlapradhāne śākāmle pu° .

amlasāra pu° amloramaeva sāraḥ pradhānaṃ yasya . 1 cukre 2 nimbuke, 3 hintāle ca . 4 kāñcike na° .

amlaharidrā strī amlarasānvitā haridrā . (āmaharidrā) khyāte vṛkṣe

amlā strī amlo vidyate'syā arśa ādyac . tintiḍyām .

amlāṅkuśa pu° amlam aṅkuśākāramagraṃ yasya . cukre .

amlātaka pu° na mlāyati mlai--tan na° ta° . amlavetase .

amlādana pu° adyate ada--karmaṇi lyuṭ karma° . kuraṇṭakavṛkṣe .

amlāna pu° mlai--kta na° ta° . āvlā iti khyāte mahāsahāvṛkṣe . 2 mlānabhinne tri° . amlānapaṅkajāṃ mālāṃ śirasyurasi cāparām devī° . 3 padme na° .

amlāninī strī amlānānāṃ padmānāṃ samūhaḥ ini . padminyām .

amlikā strī amnaivasvārthe kan . 1 tintiḍyām . atrāmlīketyapi sā ca 2 palāśīlatāyāṃ 3 śvetāmlikāyāṃ 4 kṣudrāmlikāyāñca rājani° . amlostyatra udgāre vā ṭhan . 1 amlodgāre medi° .

amlikāvaṭaka pu° amlikāyā vaṭakaḥ . bhāvaprakāśokte (amla vaḍī) iti khyāte vaṭakabhede yathā amlikāṃ svedayitvā tu jalena saha mardayet . tannīre kṛtasaṃskāre vaṭakān majjayet punaḥ . amlikāvaṭakāste tu rucyavahnipradīpanāḥ bhā° pra° .

amlī strī amla + gau° ṅīṣ . cāṅgeryām (āmarula) .

amloṭaka pu° amlam uṭhaṃ patraṃ yasya . (amlakucā) iti aśmantakavṛkṣe .

amlodgāra pu° amlasya udgāraḥ . amlararasūcake udgāre .

aya gatau bhvā° ā° saka° seṭ . ayate āyiṣṭa ayāmbabhūva ayāmāsa ayāñcakre . asya parasmaipaditvamapi aya mudayati mudrābhañjanaḥ padminīnāmityudbhaṭaḥ śucodayan dīdhitimukthaśāsaḥ yaju° 19 69 . udayati vitatordharaśmiḥ māghaḥ .

aya pu° eti sukhamanena iṇ--karaṇe ac . 1 prāktane śubhakarmaṇi, 2 śubhadāyake--daive sa guptamūlapratyantaḥ śuddhapārṣṇirayānvitaḥ raghuḥ tava dharmaḥ sadayīdayojjvalaḥ nai° 3 vidhāne ca . ayate jayamanena . 4 kapardakarūpe ekādyaṅkayukte dyūtasādhane 5 pāśake ca athāsmai pañcākṣān pāṇāvāvapati abhibhūrasyetāste pañca diśaḥ kalpantāmityeṣa vā ayānabhibhūryatkalireṇa hi sarvānayānabhibhavati iti śata° brā° . akṣā nāma kapardakāḥ suvarṇanirmitā, vibhītaphalāmi sauvarṇāni vā . te cākṣā dyūtakāle nivapanīyāḥ . teṣāṃ caturṇāmaṅkānāṃ kṛtasaṃjñā pañcānāṃ kalisaṃjñā tathā ca śākhāntare stomasaṃsthāyāṃ kṛtādivyavahāraḥ kṛtaḥ ye vai catvāraḥ stomāḥ kṛtaṃ tat atha ye pañca kaliḥ iti yadā pañcāpyakṣā uttānā bhavanti tado deviturjayobhavati pañcasu tvekarūpāsu jaya eva bhaviṣyatīvyatyatroktam . ayaśabdaḥ akṣavācī iti bhā° . caturaṅkānvite 6 pāśakabhāge ca . yathā kṛtāya vijitāyādhareyāḥ saṃyanti chā° u° kṛto nāma ayodyūta samaye prasidbhaścaturaṅkaḥ sa yadā jayati dyūte pravṛttānāṃ, tasmai vijitāya tadarthamitare tridvyekāṅkā adhareyāḥ tretādvāparakalināmānaḥ saṃyanti saṅgacchante antarbhavanti caturaṅke kṛtāṅke tridvyekāṅkānāṃ vidyamānatvādantarbhavantīti bhā° . dyūtasya samayaḥ saṅketastadanuṣṭhānasamayo vā yena dyūtavidyāyāṃ jīyate so'kṣasya kaścidbhāgo'yaśabdavācyaḥ sa ca caturaṅkobhāgaḥ catvāro'ṅkāścihnānyasminniti vyutpatteḥ tasmai, kṛtanāmabhṛte, yadā dyūte pravṛttānāṃ madhye sa kī'pi jayati tadā tasmai kṛtanāmabhṛte vijitāya adhareyāḥ saṃyantīti sambandhaḥ tadarthaṃ vyācaṣṭe tadarthamiti adhareyān vyākaroti treteti . akṣasya yasmin bhāge trayo'ṅkāḥ sa tretānāmāyaḥ yatra tu dvāvaṅkau sa dvāpara nāmāyaḥ . yatra eko'ṅkaḥ sa kalināmāya iti . tādarthyenetarāṅkānāmantarbhāvamuktaṃ vyaktīkaroti caturaṅka iti tadantarbhavanti tasmin kṛtāye tretādayaste'antarbhavanti mahāsaṃkhyāyāmavāntarasaṃkhyāntarbhāvaḥ prasiddha iti ānandagiriḥ . yanti śārāḥ asmin iṇa--ādhāre ac . dyūte sarvaśāragantavye 7 sthalabhede ayānayaśabde vivaraṇam . ayate ac . 8 gantari tri° . cidayā ā nāma ṛ° 6, 66, 5 .

ayaḥpāna na° ayaḥ dravībhūtaṃ taptalauhaṃ pīyate'tra lyuṭ . narakabhede yathā bhāga° 5 skandhe tāmisrādinarakagaṇanāyām vīcirayaḥ pānamityuktvā tadvivaraṇaṃ sahetukaṃ tatraivoktaṃ yastviha vai vipro rājanyo vaiśyo vā somapīthastatkalatraṃ vā surāḥ vratastho vā pibati pramādataḥ teṣāṃ nirayaṃ nītānāmurasi padākramya vahninā dravamāṇaṃ kārṣṇāyasaṃ niṣiñcanti iti .

ayaḥśūla na° aya eva śūlam upatāpakam . 1 tīvre upatāpe, 2 lauhakṛtāstrabhede ca . vā satvam, ayaśśūlamapyatra .

ayakṣma tri° nāsti yakṣmā rogoyasya vede ni° ac samā° . 1 nīroge rogaśūnye yathā naḥ sarvamijjagadayakṣmaṃ sumanā asataḥ yaju° 16, 4 ayakṣmaṃ nīrogam vedadī° . 5 va° . 2 upadravāsādhane tayāsmānviśvatastvamayakṣmayāparibhuja yaju° 16, 11, ayakṣmayā nirupadravayā veda dī0

ayajña tri° nāsti yajño yasya . akṛtayajñe . panī ayajña avṛdhā ayajñān ṛ° 7, 6, 3, .

ayajñiya tri° na yajñāya hitaḥ yajña--gha na° ta° . 1 yajñakarmaṇi dātumanarhe 1 māṣādau ayajñiyā vai māṣā śrutiḥ yajñakrāle 'nuccārye'paśabde ca ayajñiyavāgvacane bha° bha° 3 yajñaṃ kartumanarhe asaṃskṛte'nupanītādau ayajñiyā vai garbhāstametaṃ brahmaṇaiva yajuṣā yajñiyaṃ karoti śata° brā° .

ayajyu tri° yaja--vā° u ni° yuṭ na° ta° . 1 yaṣṭṛbhinne 2 yajñavighātake ca śāsastamindra martyamayajyuṃ śavasaspate! ṛ° 1, 131, 4 yajedayajyorvibhajātibhojanam ṛ° 2, 26, 1

ayajvan pu° vidhineṣṭavān yajvā na° ta° . akṛtayajñe . ayajvānamadakṣiṇyamabhiśvaityeti vyāharan bhā° dro° pa° ṣoḍaśadhā pāṭhaḥ . yo'nāhitāgniḥ śatagurayajjvā ca sahasraguḥ ayajvanāntu yadvittamāsuraṃ vai taducyate manuḥ .

ayata tri° na yamyate yama--kta na° ta° . 1 akṛtayame akṛtendriyanigrahe . yatate yata--ac na° ta° . 2 yatnaśūtye .

ayatna pu° abhāve na° ta° . 1 yatnābhāve āyāsābhāve tadavāpnotyayatnena yo hinasti na kañcana manuḥ . na° ba° . 2 prayāsaśūnye tri° tadyodhavāravāṇānāmayatnapaṭavāsatām raghuḥ .

ayatnavat tri° na yatnavān . 1 yatnaśūnye tena tulyam kriyā cedvati tatra tasyeviti pā° vā vati . 2 yatnaśūnya tulyakriyādau 3 yatnaśūnyasya samāne ca avya° .

ayathā avya° yathā yogyatve na° ta° . yasya yathā vidhānamucitaṃ 1 tathā karaṇābhāve 2 anucitakaraṇe 3 mithyābhūte ca nāsti yathā yogyatvaṃ yatra . 4 ayogye 5 ayatne ca tri° . tasmā ayathaṃ karṣadetat ṛ° 10, 18, 15 ayathamayatnena līlayā bhā° .

ayathātatha tri° yathā yogyaṃ tayā na bhavati yathātathayathā purayoriti pā° nirdeśāt ni° sa° . 1 ayathārthe yat yardathaṃ kriyate tasmin tadarthamabhūte ca . daive karmaṇi pitrye ca tadgacchatyayathātatham manuḥ . yat karma yadarthaṃ kriyate tanna sādhayati kullū° tasya bhāvaḥ ṣyañ vā pūrvapadavṛddhiḥ āyātathyam ayāthātathyañca tadbhāve na° .

ayathārtha tri° virodhe na° ta° . yathārthabhinne mithyābhūte yathā ayathārthānubhavaḥ . sa ca tadabhāvavati tatprakārakaṃ jñānaṃ tacca trividham saṃśayabhramāroparūpatarkajñānabhedāt . teṣāṃ sarveṣām tadabhāvavati tatprakārakajñānarūpatvāttathātvam

ayathāvat avya° ayogyarūpamarhati arhārthe vati . ananurūpe yathocitabhinne .

ayatheṣṭa avya° na° ta° . 1 icchānurūpyābhāve . arśa ādyac 2 svalpe tri° .

ayana na° aya--bhāve lyuṭ . 1 gatau, dakṣiṇata uttarasyām, uttarataśca dakṣiṇasyāṃ sūryasya candrasya ca 2 gatau, tathāhi dvādaśarāśyātmakasya rāśicakrasyārdhaṃ makarāvadhimithunaparyantam rāśiṣaṭkaṃ krameṇa uttarāvanataṃ tatra sthito'rkaścandro vā svagatyā prācīṃ gacchannapi kiñcit kiñcittiryaggatyā uttarāmabhikrāmati, evaṃ karkaṭāvadhidhanuḥparyantaṃ rāśiṣaṭkaṃ kremeṇa dakṣiṇāvanataṃ tatra sthito'rkaścandro vā prāgvat dakṣiṇāmevābhikrāmati seyaṃ gatirayanaśabdena jyotiṣe vyavahriyate tatra sūryasyāyanaṃ sauraiḥ ṣaḍbhirmāṃsairekaṃ bhavatīti ca tatraiva prasiḍvam . ayanaviṣṇupadīṣaḍaśītaya ityukteḥ 3 ayanākhyasaṃkrāntau sā hi paribhāṣikāyanaśabdavācyā . nabhomaṇḍale pravahānilena paścādgatyā baṃbhramyamāṇasya rāśicakrasya nirādhāratayā dolāyamānatvena saptaviṃśāṃśaparyantaṃ prāk paścācca gatirbhavati . krāntisthānañca aṣṭamāsādhika 66.8 ṣaṭṣaṣṭivarṣairekaikamaṃśamatītya prāk, paścādvā calatīti 1800 aṣṭadaśaśatavarṣaiḥ saptaviṃśāṃśaparyantaṃ prākgatvā punaḥ paścāt, paścādgatvā ca punaḥ prāgavalambate . yadā caivaṃ rāśicakrasyāyanasthānaṃ prāk gacchati tadā rāśicakranirdiṣṭameṣādisthānāt uktakālabhedenekaikāṃśātikrameṇa kramaśaḥ prāci, prāktare, prāktane, vā sthāne ravyādigrahāṇāṃ prabhāpuñjasañcāraḥ . yadā tu paścādavalambate tadā nirdiṣṭameṣādisyānāt tathaiva pare, paratare, paratame, ca sthāne grahāṇāṃ prabhāpuñjasañcāra iti bhedaḥ . idānīñca paścimāyanaṃ tena rāśisthānāt paścādeva grahaprabhāpuñjasañcāraḥ . tathāca jyotighoktagaṇitarītyā mīnāntāt paścādekaviṃśāṃśe evedānī viṣuvādisaṃkrāntirbhavati evaṃ viṣṇupadyādīnāmapi tattadaṃśa eva grahaprabhāpuñjasañcāraḥ . ayañcāyanānusāreṇa grahaprabhāpuñjasañcārasvīkāraḥ dinamānaviśeṣasya lagnaparimāṇasya chāyāpadaviśeṣasya, ca bodhārthamiti siddhānte prasiddham . karaṇe lyuṭi . 4 uktāyanajñānasādhane śāstre, jyotiṣāmayanañcaiveti 5 sainyaniveśaviśeṣarūpavyūhapraveśamārge ca ayaneṣu ca sarveṣu yathābhāgamavasthitāḥ iti gītā . ādhāre lyuṭ . 6 pathi, 7 gṛhe, 8 āśraye, 9 sthāne, tā yadasyāyanaṃ pūrbamiti manuḥ . prāguktarāśicakrasya krāntivṛttā rambhasthānaviśeṣe 10 aṃśādau ca tatkāle sāyanārkasyeti nīlakaṇṭaḥ . tathāhi mīnānto hi yugādau ayanāṃśaprathama sthānaṃ tataḥprāggatyā kiyadaṃśaparyantacalanena parāvṛtya paścādgatyā pūrvarāśeḥ kiyadaṃśaparyantaṃ gatvā punaḥprāggatyā prāthamikacalana sthānaprāptau ayanasyaikovilakṣaṇo bhagaṇo bhavati ityevaṃ sthite tadbhagaṇapūraṇakālādijñāpanāya kiñcidabhidhīyate . sūrya siddhānte . triṃśatkṛtyo yuge bhānāṃ cakraṃ prāka parilambate . tadguṇādbhūdinairbhaktāddyugaṇādyadavāpyate .. taddostrighnā daśāptāṃśā vijñeyā ayanābhidhāḥ . tatsaṃskṛtāṭgrahāt krānticchāyācaradalādikam iti .. bhānāṃ cakraṃ rāśīnāṃ vṛttaṃ krāntivṛttaṃ svasvavikṣepamitaśalākāgraprotanakṣatragaṇairyuktamityarthaḥ . yuge mahāyuge prāk pūrbavibhāge triṃśata kṛtyastriṃśatsaṅkhyakā kṛyaḥ rviṃśatayaḥ ṣaṭśatamityarthaḥ . parilambate dhruvādhārabhagolasthānāt taddūramavalambate . atra parilambata ityanena bhacakrapūrṇabhramaṇābhāva ukto'nyathā grahabhagaṇaprasaṅgena madhyādhikāra evaitaduktaṃ syāt . tathā ca taddūramavalambanoktyā parāvṛrtya yathāsthitaṃ bhavatītyāgataṃ yathāpi svasthānāt tathaiva paścimato'pyavalambata iti sūcitam . evañca bhacakraṃ paścimata īśvarecchayā prathamataḥ katicidbhāgaiścalati tataḥ parāvṛtya yathāsthitaṃ bhavati tato'pi tadbhāgaiḥ krameṇa pūrbataścalati tato'pi parāvṛtya yathāvasthānaṃsthitamityeko vilakṣaṇo bhagaṇaḥ . tena prāgityupalakṣaṇam . paścimāvalambanānuktistu saṃvādakāle tadabhāvāt . atra triṃśatkṛtva iti pāṭhaḥ prāmādikaḥ . yuge ṣaṭśatakṛtvo hi bhacakraṃ prāgvilambate iti somasiddhāntavirodhāt . tat paścāccalitaṃ cakramiti brahmasiddhāntokteśca . ahargaṇāt tadguṇāt ṣaṭśataguṇitād bhūdinairyugīyasūryasāvanadinairbhaktādyat phalaṃ bhagaṇādikaṃ prāpyate tasya bhagaṇatyāgena rāśyādikasya bhujaḥ kāryastasmāddaśāptāṃśā daśabhirbhajanenāptabhāgāstriguṇitā ayanasaṃjñakā jñeyāḥ . bhujāṃśāstriguṇitā daśabhaktāḥ phalamayanāṃśā iti tātparyārthaḥ . tatsaṃskṛtāt tairayanāṃśairbhacakrapūrbāparacalanavaśādyutahīnādgrahāt pūrbāparabhacakracalanāvagamastvayanagrahasya ṣadbhāntargatānantargatatvakrameṇa krānticchāyācaradalādikaṃ sādhyam . na kevalāt, biśeṣokteḥ . chāyā vakṣyamāṇā caradalaṃ caraṃ pūrbādhikāroktam . ādiśabdādayanavalanamāyanadṛkkarma saṅgṛhyate . yadyapi tatsaṃskṛtādgrahāt krāntirityeva vaktavyamanyeṣāmatra tadupajīvyatvādgrahaṇaṃ vyarthaṃ tathāpi krāntirityuktyā kevalakrāntijñānārthaṃ tatsaṃskṛtagrahāt krāntiḥ sādhyā . padārthāntaropajīvyāyāḥ krānteḥ sādhanaṃ tu kevalādityasya vāraṇārthaṃ krāntimātraṃ tatsaṃskṛtāt sādhyamiti sūcakaṃ chāyācaradalādikathanam . īśvarecchayā krāntivṛttaṃ svamārge paścimataḥ saptaviṃśatyaṃśaiḥ kramopacitaiścalitaṃ tataḥ parāvṛtya svasthāna āgatya tatsthānāt pūrbataḥ saptaviṃśatyaṃśaiścalitam . tathā ca sṛṣṭyādibhūtakrāntiviṣuvaddṛttasampātāśritakrāntivṛttapradeśo revatyāmannaḥ prāgānītagrahabhogāvadhirūpaḥ svasthānāt pūrbamaparatra vā krāntivṛttamārge gataḥ . viṣuvadvṛtte tu tadbhāgasya vā paścimabhāgaḥ pūrvabhāgo vā gataḥ . sampāte tadvṛttayoryāmyottarāntarābhāvāt krāntyabhāvaḥ . pūrbasampātapradeśe tu tayoryāmyottarāntaratvāt krāntirutpannāto yathāsthitagrahabhogāt krāntirasaṅgateti sampātāvadhikagrahabhogāt krāntiryuktā tatra sampātāvadhikagrahabhogajñānārthaṃ pūrbasampātāvadhikaḥ pūrbādhikārokto grahamogo vartamānasampātapūrbasampātāśritakrāntivṛttapradeśayorantarabhāgairayanāṃśākhyaiḥ pūrvasampātapradeśasya pūrbapaścimāvsthānakrameṇa yutahīno bhavati . krāntyu pajīṃvyāḥ padārthā api vartamānasampātādutpannā iti tatsādhanamapi tatsaṃskṛtagrahāt . athāyanāṃśajñānaṃ tu ṣaṭśatabhagaṇebhyaḥ pūrbānupātarītyāhargaṇādgrahabhogo bhagaṇādikastatra gatabhagaṇamitaṃ parapūrbabhacakrāvalambanaṃ gatam . vartamānaṃ tvārambhe paścimāvalambanādrāśiṣaṭkāntargate rāśyādike paścimāvalambanamanantargate pūrbdhāvalambanam . tatrāpi tribhāntargagatānantargatatvakrameṇa calanaṃ parāvartanamiti bhujaḥ sādhitastato navatyaṃśairyadi saptaviṃśatimāgāstadā bhujāṃśaiḥ ki mityanupātenaṃ guṇaharau navabhirapavartya bhujāṃśāstriguṇitā daśabhaktā iti sarvamupapannam raṅga° .. sphuṭaṃ dṛktulyatāṃ gacchedayane viṣuvadvaye . prāk cakraṃ calitaṃ hidaṃ chāyārkāt karaṇāgate .. antarāṃśairathāvṛtya paścāccheṣaistathādhike sū° si° . ayane dakṣiṇottarāyaṇasandhau viṣuvadvaye golasandhau calitaṃ cakraṃdṛktulyatāṃ dṛṣṭigocaratāṃ sphuṭamanāyasaṃ gacchet . tatra pratyakṣatastasmin gatyantaraṃ dvaśyata ityarthaḥ . tathā ca sṛṣṭyādikāle revatīyogatārāsannāvadhimeṣatulādyoḥ karkamakarādyorviṣuvāyanapravṛtteridānīmanyatra tatkharūpe pratyakṣe iti krāntivṛttaṃ calitamanyathā tadanupapatteriti bhāvaḥ . nanu pūrvato'paratra vā calitamiti kathaṃ jñeyamityata āha . prāgiti . chāyārkādyaddine sūryasyāyanadikparāvartanamudaye prācyaparasūtrasthatvaṃ vā tasmin dine'nyanmit dine vā madhyāhnacchāyāto vakṣyamāṇaprakāreṇa sūryaḥ sādhyastasmādityarthaḥ . karaṇāgate prāguktaprakāreṇātītaḥ spaṣṭaḥ sūryastasminnityarthaḥ . nyūne sati antarāṃśaiḥ sūryayorantarāṃśaiścakraṃ krāntivṛttaṃ prāk pūrbasmin calitamiti jñeyam . atha yadyadhike sati śeṣai sūryayorantarāṃśai ścakramāvṛtya parivṛtya paścāt paścimābhimukhaṃ tathā calitamiti jñeyam . atropapattiḥ . chāyāto vakṣyamāṇaprakāreṇa sūryo vartamānasampātādgaṇitāgatastu revatītārāsannādyavadhito'tastayorantaramayanāṃśāstatra krāntivṛttasya pūrbacalane gaṇitāgatacchāyārko'dhiko bhavati paścimacalane tu nyūno bhavatīti sarvagupapannam . raṅganāthaḥ .. evamayanasya prakṛtasthānāt calane sthite saurāgame triṃśatkṛtyoyuge bhānā mityukteḥ somasiddhānte yuge ṣaṭśatakṛtvo hi bhacakraṃ prāk vilambate ityukteśca 4320000 varṣamite yuge ṣaṭśatairvibhājite labdhaiḥ 7200 varṣaireko'yanasya bhagaṇī bhavatīti gamyate . evañcoktadiśā yugāditaḥ prathamaṃ mīnāntāt meṣasaptaviṃśatiparyantaṃ prāk gatvā tataḥ parivṛtya mīnaśeṣaparyantaṃ saptaviṃśatyaśairāgatya tato'pi paścādgatyā saptaviṃśatyaṃśaiḥ mīnacaturthāṃśaparyantamāgatya parāvṛtya prāggatyā punaḥ saptaviṃtyaṃśaiḥ mīnaśeṣaparyantaṃ dhāvati ityevaṃ caturbhiḥ saptaviṃśatyaṃśaiḥ aṣṭottaraśatāṃśaiḥ prāgpaścādgatibhedena eko'yanabhagaṇobhavatīti prāguktaiḥ 7200 varṣaiḥ yadi 108 aṃśāḥ tadā ekāṃśe kimityanupātena 66 . 8 aṣṭamāsāghikaṣaṭṣaṣṭivarṣairekekāṃśāyanacalanam iti pratibhāti tataśca yadi 66 . 8 varṣādibhiḥ 60 kalātmako'ṃśastadā ekavarṣeṇa kimityanupāte 54 vikalāḥ prativarṣamayana sthānacalana māyāti atra prāgityukteḥ sṛṣṭyādau yugādau ca prathamaṃ prāgeva gatirna tu paścimataḥ tathātve idānīntanāṃśavaiṣamyāpatteḥ . tathā hi 4320000 yuge yadi ṣaṭśatāni ayanabhagaṇāstadā 1728000 kṛtayuge kimityanupātena 240 bhagaṇāḥ 1296000 tretāyuge 180 bhagaṇāḥ 864000 dvāpare 120 bhagaṇāḥ ityevaṃ tripuge 540 bhagaṇā gatā idānīṃ kaliyugasya varṣāgatā 4973 yadi 7200 varṣeṣu 108 aṃśātmakībhagaṇastadā 4973 varṣeṣu kimiti trairāśike 74 aṃśāḥ 35 kalāḥ 44 vikalāḥ labdhā tathā ca 108 aṃśātmakāyanabhagaṇamadhye etāvadaṃśādayo gatā iti labhyate . tatra yadi prathamaṃ paścādgatyā bhagaṇārambhastadā mīnāntāt caturthāṃśaṃ yāvat paścādgatyā parāvṛtya mīnaparyantagamane 54 aṃśāḥ gatāḥ tata prāggatyā meṣasaptaviṃ śatyaṃ śairgatisvīkāre idānīṃ meṣasya 20 . 35 . 44 ayanāṃśādiḥ syāt . naca tat chāyādisaṃvādi prathamaṃ prāggati svīkāre tu prāggatyā prathamaṃ mīnāntāt meṣasya saptaviṃśatyaṃ śaparyantaṃ gatvā paścādgatyā saptaviṃśatyaṃśaiḥ mīnāntagamane 54 aṃśāḥ gatāḥ tataḥ paścādgatyā mīnasya ete 20 . 35 . 44 aṃśādayogatāstathā ca paścādgatyā mīnasya navamāṃśe idānīmayanāṃśādiriti sarvajyotirvitsampadāyaḥ . ataeva etadayanāṃśamādāyaiva grahaspaṣṭādikaṃ grahaṇaṃ sādhyate dinamānādikañcānīyate . idīntanāḥ jyotividāṃśiromaṇayaḥ sarvagaṇakāvataṃsāḥ paṇḍitottamāḥ śrīmantovāpudevaśāstriṇaḥ ayanacalanasya rāhudṛṣṭāntena sarvathā vilomagatitayāyanabhagaṇam yadurīcakruḥ tatra virodhādikaṃ pradarśayiṣyate taddṛṣṭvā vidvadbhistasya pramādo'pramādo vā vagantavyaḥ . tathā hi chāyādinā ayanabhogasya pratibarṣaṃ 54 vikalāḥ idānīṃ paścādayanasthānacalanaṃ ca sarvajyotirvitprasiddham . tatra kevalaṃ paścādgatyā'yanasthānacalanena bhacakrasya bhramaṇāṅgīkāre . yadi 54 vikalābhiḥ eko varṣastadā 1296000 vikalātmakabhacakrabhramaṇe kati varṣā ityanupātena 24000 varṣeṣveko bhagaṇo bhavati yadi 24000 varṣaiḥ ekobhagaṇaḥ tadā 432000 varṣātmake mahāyuge kati bhagaṇābhavanti ityanupātena 180 bhagaṇābhavanti . tataśca saurasomasiddhāntoktaṣaṭśatasaṃkhyāvirodhaḥ idānīṃ mīnanavāṃśe ayanasthānevirodhaśca . tathā hi tanmate rāśicakrasya kevalaṃ vilomagatyāyanabhagaṇasvīkāreṇa prāguktaṭiśā 24000 varṣairekobhagaṇaḥ tadā 1728000 varṣātmake kṛtaṃyuge katītyanupātena 72 bhagaṇāḥ . 1296000 vardhātmakatretāyām 54, 864000 dvāpare 36 ityevaṃ triyuge 162 bhagaṇāḥ gatāḥ idānīṃ kaleḥ 4973 gatābdeṣu kimiti jijñāsāyām yadi 54 vikalābhireko varṣastadā 4973 varṣeṣu kimityanupāte 74 . 35 . 44 aṃśādayogatāḥ ityāyāti tanmate ca mīnāntāt sarvathā paścādgatyā bhagaṇapūraṇasvīkāreṇa mīnāntāt 74 . 35 . 44 aṃśāditaḥ pūrbamayanasthānāpattiḥ tathāca mīnāntāt tāvadbhiraṃśaiḥ pūrvaṃ makarasya pañcadaśāṃśe ayanāṃśādi syāt . na ca tathā pratyakṣādibhiravagamyate nāpi jyotirvidāṃ keṣāñcitsammatam ato'yanasthānena kevalavilomagatyā bhacakrasya bhramaṇoktiḥ sāhasameva . kiñca aticirantanakālaiḥ saṃvādanīye prāggatitve paścādgatitve vā ārṣa jñānaṃ vinā nirṇayāsambhavaḥ ataḥ saurādyāgamoktaṃ prāggatitvamanādṛtya prathamaṃ paścādgatisvīkāraḥ kevalapaścādgatisvīkāraḥ ayanacalanasya tadbhagaṇasaṃkhyāto viṣamakalpanañcārvāgdṛśāṃ āgasavirodhāt vacanamātreṇa na śraddhāya prabhavati . kiñca saurāgamādyuktaṃ prāggatitvaṃmanādṛtya kevalaṃ paścādgatitvaṃ yat svīkṛtaṃ tat sarvavyayahāralopakam tithyādisādhanāṅgāyanāṃśādivilopakañca . etena iṃlaṇḍiyā api jyotirvettāraḥ sṛṣṭikālasya ṣaṭsahasrakālamātraparimitivādino'pi parāstāḥ . tairapi prativarṣaṃ 54 vikalāḥ ayanāṃśabhogāḥ svīkṛtāḥ svīkṛtaśca ṣaṭaṣaṣṭivarṣairakāṃśabhogaḥ tathā ca 66 . 8 varṣādibhiryadi eko'ṃśaḥ paścādgacchati tadā taduktasṛṣṭikāle 6000 katītyanupāte 90 aṃśāḥ samāyānti tena mīnāntāt 90 aṃśāntare paścādgatyā dhanuḥśeṣāṃśe'yanārambhaḥ syāt tadetaddṛṣṭaviruddhatvādapekṣyamevaṃmīnāntaṃ vihāya anyatra kāntivṛttārambhasthānataścalanakalpane na vinigamakamamasti iti vijātīyajyotirvidāmmatamasaṅgatameva tairapi tadavadhikrāntivṛttārambhāṃśacalanasvīkārāt . idānīṃ ca saṃvādyayanānusāreṇa mīnāntāt 20 . 35 . 44 tatrānupāteprāyeṇa 1370 varṣā āyānti tatraiva sṛṣṭikalpanantu naiva sambhavati khrīṣṭābda 1873 kālasyatato'dhikatvena tatpūrbaṃ sṛṣṭerucitatvāt . punarbhagaṇāntarasvīkāre tu 24000 varṣāstato'dhikāḥ syustena 2535 varṣāḥ sṛṣṭi kālāḥ antataḥ syuḥ tāvatitheca kāle sarvagrahāṇāṃ meṣādau sthityasambhava eva iti sarvathā tanmatamanādarayaṇīyameva . prāgdarśitasaraṇau prīcīnasammatirapi yathā . mṛgasaṃkrāntitaḥ pūrbaṃ paścāttārādināntare . prativarṣaṃ catuḥ pañcapalamānakrameṇa tu . ṣaṭṣaṣṭivatsarānekadinaṃ syādayanaṃ raveḥ . evaṃ catuḥpañcadinādayanārambhaṇaṃ kramāt . vyutkrameṇa ca tadvat syādudagyānaṃ raverdhruvam . karkisaṃkramaṇe tadvadabhitodakṣiṇāyanam . ayanāṃśakrameṇaiva viṣuvārambhaṇaṃ tathā . ravisaṃkrāntitomeṣatulayorabhitaḥ punaḥ tithi° ta° . adhikamayanasaṃkrāntiśabde vakṣyate . eti sūryodakṣiṇāmuttarāṃ vā'tra ādhāre lyuṭ . pūrvoktarītyā sūryasyottaradakṣiṇāgatyādhāre 11 kāle tathā ca . tapastapasyau śiśirāvṛtuḥ madhuśca mādhavaśca vāsantikāvṛtuḥ śukraśca śuciśca grīṣmāvṛtuḥ athaitaduttarāyaṇaṃ devānāṃ dinaṃ nabhaśca nabhasyaśca vārṣikāvṛtuḥ iṣaśca ūrjaśca śāradāvṛtuḥ sahāśca sahasyaśca haimantikāvṛtuḥ athaitaddakṣiṇāyanaṃ devānāṃ rātriḥ iti śrutau agnirjyotirahaḥ śuklaḥ ṣaṇmāsā uttarāyaṇam tatra prayātā gacchanti brahma brahmavidojanāḥ . dhūmorātristathā vahniḥ ṣaṇmāsādakṣiṇāyanamiti gītāyāñca ṣaṇmāsānāmeva ayanatvenābhidhānāt . 12 ayanābhimānideveṣu ātivāhikāstalliṅgāt śā° sū° . arcirādīnāṃ tadamimānadevatāparatvavyavasthāpanāt te'cirṣamabhisampadyante arciṣo'haḥ ahna āpūryamāṇapakṣam āpūryamāṇapakṣāt yānudaṅṅeti tānmāsān māsebhyaḥ saṃvatsaramityupakramya saetān brahma gamayatīti chā° u° śrutau brahmagamayitṛtvokteḥ teṣāṃ cetanaparatvaucityam . ayate yāti anena ṛtutrayeṇa sūryodakṣiṇāśāmuttarāśāṃ veti ṛtutrayamayana tathā ca vājasaneyinaḥ pañcāgnividyāyāṃ dakṣiṇottaramārgayoḥ samāmananti . yān ṣaṇmāsān dakṣiṇāditya eti, yān ṣaṇmāsānudaṅṅāditya etīti tathā chandogā adhīyate . yān ṣaḍdakṣiṇaiti--māsān tān, yān ṣaḍuttaraiti māsāṃstāniti taittirīyāḥ kratu grahabrāhmaṇepaṭhanti tasmādādityaḥ ṣaṇmāsān dakṣiṇenaiti ṣaḍ ttareṇaiti evaṃcādityagatimupajīvyāyananiṣpatteḥ sauramevaitat ata eva viṣṇu dharmottare sauramānamadhikṛtyoktam ṛtutrayaṃ cāyanaṃsyāditi kecittu cāndramānenāyanadvayamabhyupagacchanti mārgamāsādikaistribhiḥ ṛtubhiḥ kalpitaḥ kālaḥ ṣaṇmāsātmakamuttarāyaṇaṃ jyaiṣṭhamāsādikaiḥ dakṣiṇāyanamiti tatra pramāṇaṃ jyotiḥ śāstrādau mṛgyaṃ śrautasmārtakarmānuṣṭhāne tu makarakarkaṭasaṃkrāntyādika evāyanadvayakāla iti yathoktaśrutismṛtibhyāmavagantavyam uttarāyaṇasya yāgakarmāṅgacaṃ kaṇvā adhīyate udagayana āpūryamāṇe pakṣe puṇyāhe dvādaśāhamupasadvatī bhūtvetyādi . caulādīnāmuttarāyaṇakartavyatā gṛhyasmṛtiṣu prasiddhā . satyavrataśca devatāpratiṣṭhādīnāmuttarāyaṇadakṣiṇāyanayorvidhiniṣedhāvāha devatārāmavāpyādipratiṣṭhodaṅnukhe ravau . dakṣiṇābhimukhe kurvan na tatphalamavāpnuyāditi ugnadevatānāṃ pratiṣṭhā dakṣiṇāyane kartavyā tathā ca vaikhānasasaṃhitāyāmabhihitam mātṛbhairavavārāhanārasiṃhatrivikramāḥ . mahiṣāsurahantrī ca sthāpyā vai dakṣiṇāyana iti kālamādhavīye mādhavaḥ . saureṇa dyuniśorvāmaṃ ṣaḍaśītimukhāṃnica . ayanaṃ viṣuvaccaiva saṃkrānteḥ puṇyakālatā . sū° si° ukteḥ ayanaṃ sauramānenaivetyavagamyate . kāntivṛttārambhasthānacalanaṃ ca sarveṣāṃ rāśīnāṃ svasvasthānāt prāk paścādvā ayanāṃśānusāreṇānyatra sthāne bhavati . tasya sphuṭānayanamayanasaṃkrāntiśabde vakṣyate . saṃkrāntiṣu yathā kālastadīye'pyayane tathā kā° mā° smṛtiḥ . eti samṛddhimanenakaraṇe lyuṭ . 12 satraviśeṣe yathā gavāmayanam tadvivaraṇaṃ gavāmayanaśabde . ayanenanirvṛttam ayanasyedaṃvā aṇ . āyanam ayanasādhye ayanasambandhini ca tri° . yutāyanāṃśoḍupakoṭiśiñjinī jināṃśamaurvyā guṇitā vibhājitā . dyujīvayā labdhaphalasya kārmukam bhavecchaśāṅkāyanadikkamāyanamiti āyanaṃ valanamasphuṭeṣuṇā saṅguṇaṃ dyugaṇabhājitaṃ hatam . pūrṇapūrṇadhṛtibhirgṛhāśritavyakṣabhodayahṛdāyanāḥ kalāḥ asphuṭeṣuvalanākṣatistu vā paṣṭihṛt phalakalāḥ syurāyanāḥ iti ca si° śi° . ayane bhavaḥ ṭhañ . āyanikaḥ ayanabhave tri° striyāṃ ṅīp .

ayanakāla pu° ayadhāraḥ kālaḥ . ayanāṃśādhāre kāle

ayana(ca)valana na° 6 ta° . ayanāṃśasya prāk paścādvā sthānāntaracalane .

ayanaja pu° ayanāt rāśīnāṃ svasvasthānacalanāt jāyate jana--ḍa . ayanāṃśajāte māsādau .

ayanabhāga pu° ayanajñāpako māgaḥ . ayanāṃśe .

ayanamāsa pu° ayanakṛtaḥ māsaḥ . ayanāṃśānusāreṇa dinamānādijñānārthe kalpite māse .

ayanasaṃkrama pu° ayanāṃśānusāreṇa saṃkramaḥ . meṣādiṣu rāśiṣu ayanāṃśānusāreṇa grahāṇāṃ prabhāpuñjasañcāre ayanasaṃkrāntiśabde vivaraṇam .

ayanasaṃkrānti strī ayanena rāśicakrasya paścāt, prāgvāgatyā kṛtā saṃkrāntirgrahāṇāṃ prabhāpuñjasya sañcāraḥ sam + krama--ktin . calasaṃkrāntau, saṃkrāntistrividhā madhyācalā acalā ceti bhedāt madhyānupadaṃ bakṣyate meṣādibhirdvādaśabhiḥ sthānairvibhaktasya nirādhāratayā sthitasya rāśicakrasya dolāyamānatayā prāk paścādvā nirdiṣṭameṣādisthānāt paścāt pūrbaṃ vā rāśyantare maṇḍalagatiṃ vināpi grahāṇāṃ prabhāpuñjamātrasaṃcāraḥ calasaṃkrāntiḥ aniyatasthānatayā calatvāt . nirdiṣṭarāśisthāneṣu grahāṇāṃ maṇḍalasañcāraḥ acalasaṃkrāntiḥ rāśisaṃkrāntiriti cocyate tasyā niyatamekasthānaeva jāyamānatvādacalatvam . anayaiva saṃkrāntyā yathā māsādivyavahāre na doṣaḥ calasaṃkrāntyā tu bahavoṃ doṣāstathā nirūpyate tathā hi grahāṇāmākrāntarāśito rāśyantarakramaṇa saṃkrāntirityucyate sā ca dvidhā madhyamā spaṣṭā ca . ṣaṭkarmasaṃskṛto madhyagraho yadā rāśyantaraṃ saṃkrāṃmati tadā madhyasaṃkrāntirityucyate yadā tu spaṣṭīkṛtasaṃskāro graho rāśyantaraṃ gacchati sā spaṣṭasaṃkrāntirityucyate tatra madhyasaṃkramasya spaṣṭīkaraṇārthatvādeva tajjanitasaṃkrānteḥ spaṣṭīkāra evopayogāt lokaśāstrayorvyavahāre na tasya upayogaḥ kintu gurorbhadhyamasaṃkrāntihīnoyaścāndravatsaraḥ . adhisaṃvatsarastasmin kārayenna savatrayam . varjanīyā prayatnena pratiṣṭhā sarvanākinām sphuṭasaṃkrāntihīnaścet ke'pyāharadhimāsakam iti kālamādhavīyadhṛtasmṛteḥ madhyasaṃkrānterapi adhivatsaropayogitā tadanyatra tu tasyānopayogaḥ iti spaṣṭasaṃkrāntereva lokaśāstropayogaḥ . spaṣṭasaṃkrāntirapi dvividhā sāyanāṃśā nirayanāṃśā ceti bhedāt yadā sidvāntagaṇanayāyanāṃśasaṃskṛto grahorāśyantaraṃ gacchati sā sāyanāṃśā saṃkrāntiḥ . yadā tu ayanāṃśasaṃskārarahitaḥ rāśyantaraṃ gacchati sā nirayanāṃśā saṃkrāntirucyate . saṃkrāntiśca truṭeḥ sahasrabhāgoyaḥ sa kāloravisaṃkrama ityuktasūkṣmakālarūpā etacca kriyaiva kāla iti mate anyamatetu saṃkrāntyupalakṣitastādṛśasūkṣmakālaiti bhedaḥ . tādṛśa sūkṣmakālasya saṃkrāntiśabdārthatve saṃkrāntiśabde vakṣyamāṇadānādyaṅgatvāsambhavena mukhyābhāve pratinidhiḥ śāstrārthaṃ iti nyāyena gauṇakālasyāpyadartavyatā snānādyaṅgatvānyayānupapattyā ca tathā kalpyatve smṛtyādyuktaṃkālaviśeṣa eva tadaṅgatvena kalpāte yathoktaṃ kālamādhavīye snānadānādyaṅgabhūte saṃkrāntikāle mukhyakalpasyāsambhavādanukalpaevādartavyaḥ yathāhaṃ devalaḥ saṃkrāntisamayaḥ sūkṣmodurjñeyaḥ piśitekṣaṇaiḥ . tadyogādapyadhaścordhaṃ triśaṃnnāḍyaḥ pavitritāḥ iti deśavyavadhānarāhityenātyantasaṃśliṣṭayoḥ pūrbottararāśyormadhye sūryaḥ pūrbarāśiṃ parityajya yāvatā kālenottararāśiṃ praviśati sa kālaḥ yogadṛṣṭiṃ binā māṃsadṛṣṭyā durlakṣyaḥ ato'nuṣṭhāne mukhyasaṃkrāntikālagrahaṇāsaṃbhavāt saṃkrāntisambandhinau pūrbottarakālau grahītavyau saṃkrānteḥ pūrbottarayorekaikasmiṃstriṃśadvaṭikāḥ puṇyā iti sāmānyata uktamiti . tatra acalasaṃkrānteriva calasaṃkrānterapi puṇyakālatāsti yathoktaṃ tatraiva meṣādisaṃkrāntayo yasmindine bhavanti tasmāddināt pūrvebhya ekādaśadinebhyaḥ prācīne dine meṣāyanamevaṃ vṛṣabhāyanabhityeyaṃ tanāmāṅkitasyavati tatkāle tasminnayate snānādiṣu puṇyakālamāha jāvāliḥ saṃkrāntiṣu yathā kālastadīye'pyayane tathā . ayane viṃśatiḥ pūrvā makare viṃśatiḥ pareti makaravyatiriktaikādaśasaṃkrāntisambandhiṣvayaneṣu tattatsaṃkāntivat puṇyakālo'vagantavyaḥ makarasaṃkrāntisaṃmbandhini tvayane saṃkrāntivailakṣaṇyaṃ, tadyathā makaraminne prācīnā viṃśatiṣaṭikāḥ puṇyāḥ makarasaṃkrāntau tu pāścāttyā viṃśatighaṭikāḥ puṇyā iti . na kevalamādityasyaiva saṃkrāntiṣvayane puṇyakālaḥ kintu sarveṣāmapi grahāṇāṃ nakṣatrarāśisaṃkrame puṇyakālo bhavati iyāṃstu viśeṣoravereva rāśisaṃkrame puṇyakālaḥ ayanasaṃkrame tu candrādīnāmapi kālaviśeṣe puṇyatā yathāha tatraiva lyotiḥśāstre nakṣatrarāśyoravisaṃkrame syurarvāk sarastādrasavandranādyaḥ puṇyāstayendostridharālavairyutā ekaiva nāḍī munibhiḥ śubhoktā . nāḍyaścatasraḥ sapalāḥ kujasya . buthasya tisraḥ palaviśvayuktāḥ . adhyardhanāḍyaḥ palasaptayuktā guroścatasraḥ sapalāśca śukre . dvināganāḍyaḥ palasaptayuktāḥ śanaiścarasyābhihitāḥ supuṇyāḥ . ādyantamadhye japahomadānaṃ kurvannavāpnoti surendradhāmeti . ayamarthaḥ ādityasya rāśinakṣatragamane arvāk parataśca ṣoḍaśa ghaṭikāḥ puṇyakālaḥ tathā candrasyāpi ghaṭikaikā palāni ca trayodaśārvākparataśvapuṇyakālaḥ . evaṃ maṅgalasya catasro ghaṭikāḥ palamekaṃ ca puṇyakālaḥ tathā budhasya tisro ghaṭikāścaturdaśa palāni ca puṇyakālaḥ vṛhaspaterapi sārdhacatasro ghaṭikāḥ sapna palāni ca puṇyakālaḥ . śukrasya catasro ghaṭikāḥ palamekañca puṇyakālaḥ śanaiścarasya dvyaśītighaṭikāḥ palāni ca sapna puṇyakālaḥ . pīyūṣaghārāyāṃ tu jaiminivacanatvena etadvacanamupanyastam . meṣāyanādiṣu saṃkrāntisphuṭīkaraṇañca muhūrtacintāmaṇau tathāyanāṃśāḥ kharasāhatāśca spaṣṭārkagatyā vihṛtādinādi . meṣāditaḥ prāk calasaṃkramāḥ syurdāne japādau bahupuṇyadāste . yathā rāśisaṃkramāḥ bahupuṇya dāstathā calasaṃkramā apīti dyotanāya tathāśabdaḥ . ayanāṃśāḥ ṣaṣṭhyā guṇyā spaṣṭayā sūryagatyā vihṛtāḥ labdhairdinādyaiḥ dinaghaṭīpalaiḥ kalāṃ kṛtvā meṣādidvādaśarāśisaṃkramaṇakālāt prākcalasaṃkramāścala saṃkrāntayaḥ calasaṃkramadāne brāhmaṇebhyo dakṣiṇādāne japādau japaśrādvahomādau bahupuṇyadā bhavanti taduktaṃ vaśiṣṭhasiddhānte calasaṃkramayuṅmāse saṃkramoyaḥ sa saṃkramaḥ ajāgalastana iva rāśisaṃkrāntirucyate pulastyaḥ ayanāṃśasaṃskṛtobhānurgolecarati sarvadā amukhyā rāśisaṃkrāntistulyaḥ kālavidhistayoḥ . snānadānajapaśrāddhavratahomādikarmaṇi yat kṛtaṃ calasaṃkrāntāvakṣayaṃ puruṣo'śnute iti ratnamālāyām yāvadbhiraṃśairayanacyutiḥ syāttadbhogyakālena divākarasya . cyutirbhavedviṣṇupadādikānāṃ rahasyametanmunibhiḥ pradiṣṭamiti ayanośānayanañca ayanaśabde darśitam . tattadrāśyādimārgeṣu sūryādi tejaḥpuñjasañcāraścalasaṃkramomaṇḍalamadhyasaṃparkaśca rāśisaṃkrama itiviṣayaviyekaḥ tadyathā rathyāyāṃ prāk paścādvā nīyamānasya dīpasyāgredīpaprabhā yasminpradeśe gacchati tasminneva pradeśe kṣaṇāntareṇa dīpo'pi gacchati evaṃ sarveṣāmapi grahāṇāṃ casasaṃkramā draṣṭavyāḥ nanvevaṃ calasaṃkramasya mukhyatve tenaiva mānena pañcāṅgagaṇanā syāt iti cet na aśvinyādibhānāṃ visaṃvādāt tathāhi sūryākrāntarāśitaścaturdaśanatrasyaiva sandhyākāle prathamamudayojyotiṣe prasiddhaḥ sarvasammataśca . tatra yadi ayanāṃśaśodhanamantareṇaiva sūryasya tattadrāśighaṭakanakṣatrasthitisvīkārastadā idānīmayanāṃśānusāreṇa 20, 35, 44, etadaṃ śāditaḥ pūrbaṃ ravermeṣādau gatyāvaśyakatvāt tasya ca tadghaṭakanakṣatrasthitestataścaturdaśanakṣatrasya sandhyāyāṃ prathamodayāpattirna ca tathā dṛśyate tathā yasmin dine idānīmamāpūrṇimādayo dṛśyante tataḥ pūrvaṃ 20, 35, 44 sūryacandrayorekarāśisthatvena amāvasyāpattistataḥ pañcadaśe'hani pūrṇimāpattiśca nacaitat pratyakṣasaṃvādīti . ayanāṃśaśodhatena nirayanāṃśasaṃkramāditastu sarvaṃ pratyakṣa saṃvādi . kiṃ ca sāyanasaṃkramarahitasya cāndramāsasyā'dhimāsatvavyavahāraprasaṅgaḥ saṃkrāntidvayayutasya tasya kṣayasāsatvavyavahāraprasaṅgaśca . evaṃ ca bahuviplavāt calasaṃkrānteḥ mukhyatve'pi tenaiva māsavarṣagaṇanādiśaṅkā na kāryā prāgpradarśitapulastha vacanena, ayanaśabde darśitena saurāgamavākyena, dinarātri pramāṇānāṃ nirṇayo na bhasaṃkramāt ataḥ sakalakarmāṇi iti, sidvāntaśiromaṇivākyena ca smārtakarmaviśeṣe, lagnajñānādikarmasveva tasya mukhyatvābhidhānāt na tena sarvavyavahāraḥ anyathā tattadviśeṣopādānaṃ vyarthaṃ syāt . ekāntena rāśisaṃkramānaṅgīkāre prāguktavacanajāte rāśisaṃkrāntivat puṇyakālatāmighānānupattiḥ tathā ca yathā māsavatsarāṇāmanekavidhatve'pi kriyāviśeṣe teṣāṃ grāhyatā evaṃ calasthirasaṃkrāntyorapi viṣayaviśeṣe'pi grāhyatā . kiñca sāyanasaṃkramamātreṇa sarvavyavahāre aneke visaṃvādā pīyūṣa dhārāyāṃ darśitāḥ . te'pyatropadarśyante . sāyanagaṇanayā tvayogye'pi kāle grahaḥkadācidekanakṣatrāntare nakṣatrayorantare vopalabhyeta sūryacandrayostu tejobahutvānnakṣatratejaḥ paribhabānna nakṣatrasaṃnidhāvupalambho yadyapi . tathāpi kadācit kṣīṇacandrasyāpyupalambhodṛśyata eva gocarādiviṣayaka duṣṭaphalāni ekarāśisthitagrahayogaphalāni ca virudhyeran grahaṇādivisaṃvādaśca . tasmānnirayanagaṇanayaiva sarvo'pi vyava hāro yuktaḥ yattu ajāgalastanaivetyādi prāguktavacanam puṇyatvaṃrāśisaṃkrānteḥ kecidāhurmanīṣiṇaḥ naitanmama matamityādivaśiṣṭhavākyañca tat calasaṃkrānteḥ stutiparam na nindāmindanīyaṃ nindati kintu vidheyaṃ stautīti nyāyāt anyathā saṃkrāntiśabde darśayiṣyamāṇānāṃ rāśisaṃkrāntipuṇyakālatābodhakavacanānāṃ bahūrnā viplavāpatteḥ dinapati saṃkramāt prāk ṣoḍaśa nāḍyastu puṇyakāṇaḥ saḥ . parataḥ ṣoḍaśa nāḍyaḥ snānadānakāryeṣviti vaśiṣṭhasyaiva vacanāntareṇa virodhaḥ syāt ayanasaṃkrāntiṣu tu anthavidhasyaiva tena puṇyakālatīktestato vilakṣaṇaviṣayatvaucityaṃ tādṛśavacanānām .

ayanāṃśaja pu° ayanasya aṃśaḥ tajjaḥ . prāthamikakrānti vṛttārambhasthānātikrameṇa jāte māse ayanāṃśajamāsānte vyutkrameṇādito budhaiḥ jyo° tattva° .

ayava pu° alpoyavastuttulyovā . 1 purīṣaje kṛmibhede kṛmiśabde vivaraṇam nāsti yavaḥ yajñasādhanaṃ yatra . aṅgatayā yavahīne tilasādhane 2 pitṛkṛtyādau . yumiśraṇekartari ac na° ta° . 3 asambaddhe śatrau 4 rabicandrayorviyojake kṛṣṇapakṣe ca ayavānāmādhipatyamiti pūrvapakṣā vā yavāaparapakṣā vā ayavāste hīdaṃ sarvaṃ yuvate cāyuvate iti śatavrā° .

ayavas pu° na yutaḥ pṛthagbhūtau candrasūryau yatra yu--asun na° ta° . ardhamāse pakṣe . sajurabdo ayavobhiḥ yaju° 1274 yavāścāyavāścārdhamāsāścocyante ve° dī° .

ayaśas virodhe na° ta° . yaśovirodhini apavāde . ayaśomahadāpnoti narakañcaiva gacchati manuḥ . svabhāvaloletya yaśaḥ pramṛṣṭam raghuḥ . na° ba° . kīrtiśūnye tri° vā kap ayaśaskaḥ tatraiva .

ayaśaskara tri° ayaśaḥ karoti kṛ--tācchīlyādau ṭa striyāṃ ṅīp . apavādakare .

ayaśasya na° yaśase hitam yat yaśasyam virodhe na° ta° . apavādakare paiśunyānṛtālasyāyaśasyāni hitvā suśru° .

ayaścūrṇa na° 6 ta° . śakṛdrasaṃ turaṅgasya suśuṣakaṃ bhāvayedati . niḥkvāthena viḍaṅgānāṃ cūrṇaṃ pradhamanantu tat . ayaścūrṇānyanenaiva vidhinā yaujayedbhiṣak suśrutokte lauhacūrṇaghaṭitauṣadhabhede .

ayas na° eti calati ayaskāntasānnidhyāt iṇa--asun . lauhe dhātubhede tasya sthiratve'pi ayaskāntasānnidhyāccaṇanāttathātvam . suhṛdayohṛdayaḥ pratigarjatām abhitaptamayo'pi mārdavaṃ bhajate kaiva kathā śarīriṇām iti ca raghuḥ tāmrāyaḥkāṃsyaraityānāṃ tripuṇaḥ sīsakasya ca ayaḥ kāṃsyapalānāñca dvādaśāhamapānnatā iti ca manuḥ . ayasaḥ pākādi amṛtasāraśabde 326 pṛṣṭhe dṛśyam . adhikaṃ līhaśabde vakṣyate . upacārāt 2 ayonirsmite śastrādāvapi . tejo'yaso na dhārām ṛ° 6, 3, 5, ayasaḥ ayomayasya paraśvāderdhārām bhā° . hiraṇyaśṛṅgo'yo asyapādāḥ ṛ° 1, 163, 9 bhāve asun . 3 gamane na° . jyotirakāri haritī nā'yase ṛ° 1, 57, 3 ayase gamanāya bhā° ayasānirmitam aṇ . āyasam lauhamaye kaṭhāhādau ayasovikāraḥ aṇ āyasaḥ . lauhavikāre ayaskāntaivāyasam raghuḥ āyasena tu pātreṇetyādi 278 pṛṣṭhe darśitam . mayaṭ ayomayaḥ . vede tu ayasmayādi° ni° ayassayaḥ . lohavikāre tri° striyāṃ ṅīp . caturarthyāṃ chaṇ . āyasīyaḥ ayasmannikṛṣṭadeśādau tri° striyāṃ ṅīp . eti yajñasthānam iṇa asun . 3 vahnau pu° . ayāścāgne'syanabhiśastyayāśca satvamittvamayā asi . ayāno yajñaṃ vahāsyayā no'vehi bheṣajam yaju° . 4 hiraṇye niru° rakṣohā vicarṣaṇiramiyonimayohatam abhyanūṣatāyohatam ṛ° 9, 1, 2, 80, aya iti hiraṇyanāmeti bhā° hiraṇyapāṇiḥ pratidoṣamāsthāt ayohanuryajate iti ṛ° 6, 71, 1, ayohanurhiraṇmayahanuḥ bhā° .

ayaskaṃsā pu° na° . ayovikāraḥ kaṃsaṃ pātraṃsatvam . lauhanirmite pānapātre .

ayaskarṇī strī aya iva karṇāvasya gau° ṅīṣ . lauhatulyakaṭhinakarṇayuktāyāṃ striyām .

ayaskānta pu° ayassu kāntaḥ ramaṇīyaḥ kaskāditvāt satvam . (kāntilauha) iti khyāte 1 lauhabhede . ayasāṃ kāntaḥ iṣṭaḥ sannidhimātreṇākarṣakatvāt . sannidhimātreṇa lauhākarṣake (cumvaka) iti khyāte 2 prastarabhede . śambhoryatadhvamākraṣṭumayaskāntena lauhavat kumā° sa cakarṣa parasmāttadayaskāntamivāyasam raghuḥ . ayaskāntenākarṣaṇīyaśalyāpanayanārthe 3 vraṇacikitsābhede yathoktaṃ suśrute anulomamanavabadvamakarṇamanalpavraṇamukhamayaskāntena .

ayaskāma tri° ayaḥ kāmayate kama--aṇ upa° sa° satvam . lauhābhilāṣiṇi .

ayaskāra tri° ayovikāraṃ karoti kṛ--aṇ upa° sa° satvam . lauhakāre (kāmāra) .

ayaskumbha pu° ayovikāraḥ kumbhaḥ satvam . lauhamaye ghaṭe .

ayaskuśā strī ayaḥsahitā kuśā śāka° ta° satvam . lauhasahitakuśāyām .

ayaskṛti strī ayasā kṛtiḥ cikitsāpraktiyā satvam . suśrutoktemahākuṣṭhacikitsābhede atha ūrdhvamayaskṛtīrvakṣyāmaḥ . tīkṣṇalohapatrāṇi tanūni lavaṇavargapradigdhāni gomayāgniprataprāni triphalāśālasārādikaṣāyeṇa nirvāpayet ṣoḍaśavārāṃstataḥ svadirāṅgārataptānyupaśāntatāpāni sūkṣmacūrṇāni kārayedgāḍhatāntavaparisnāvitāni tato yathābalaṃ mātrāṃ sarpirmadhubhyāṃ saṃsṛjyopayuñjīta . jīrṇeyathāvyādhyanamlamalavaṇamāhāraṃ kurvīta . tulāmupayujya kuṣṭhamehamedaḥ śvayathupāṇḍurogonmādāpasmārānapahṛtya varṣaśataṃ jīvati tulāyāṃ tulāyāṃ varṣaśataguṇotkarṣaḥ . etena sarvalauheṣvayaskṛtayo vyākhyātāḥ .

ayasthūṇa pu° ayonirmitaḥ sthūṇaḥ vā visargalopaḥ . lohamaye 1 gṛhasthūṇe 6 ba° . tathāvidhagṛhasthūṇayukte 2 gṛhasthe . ayasthūṇagṛhapatīnāṃ vai śatavrā° ayasthūṇā gṛhapatayastepāmiti teṣām hīnadravyakatvādākṣepaḥ bhā° . 7 ta° 3 ayomayākṣe rathādau tri° . vyuṣṭāvayasthūṇamuditā sūryasya ṛ° 5, 62, 8, ayasthūṇamayomayaśaṅkuṃ gartaṃ rathaṃ veti bhā° . 4ṛṣibhede pu° tasya gotram aṇ āyasthūṇaḥ tasya bahuṣu luk . ayasthūṇāḥ . gau° pāṭāt ṅīṣ ayasthūṇī .

ayaspātra na° ayomayaṃ pātraṃ satvas . lauhamaye pātre .

ayasmaya tri° ayovikāraḥ ayas + mayaṭ vede ni° . bhatvam striyāṃ ṅīp . ayomaye lauhamaye asurā eṣu lokeṣu puraścakrire'yasmayomevāsmiṃloke rajatāmantarīkṣe hariṇīṃ divi śatavrā° . bhūmyā ayasmayam pātu atha° 5, 28, 9, śatamṛṣṭirayasmayīḥ atha° 4, 37, 8, chandasīti prāyika tena loke'pi paṃribhramantamaniśaṃ tīkṣṇadhāramayasmayam bhā° ā° pa° tataḥ śaktiṃ gṛhītvā tu rukmadaṇḍamayasmayīm bhā° dro° pa° .

ayasmayādi pu° 6 ta° ayasmayādīni chandasi pā° ukte bhatvādikāryārthe nipātāṅge akṛtigaṇabhede .

ayācita na° yāca + kta na° ta° . 1 amṛtākhyavṛttau amṛtaṃ syādayācita miti manuḥ . 1 aprārthite tri° . ayācitopasthitamambu kevalam ayācitāhṛtaṃ grāhyamapi duṣkṛtakarmaṇaḥ smṛtiḥ yācerduhādipāṭhāt gauṇe karmaṇi kta . yasya sakāśe na yācyate 3 tasmin jane ca .

ayājya tri° na yājayitumarhaḥ yaja--ṇic--karmaṇi yat na° ta° . patitādau smṛtiniṣiddhayājane . te ca smṛtau darśitāḥ yathā devalaḥ patitena sahoṣitvā jānan saṃvatsaraṃ naraḥ miśrita stena so'bdānte svayañca patito bhavet . yājanaṃ yonisambandhaṃ sādhyāyaṃ sahabhojanan . kṛtvā sadyaḥ patatyeṣa patitena na saṃśayaḥ . baudhā° saṃvatsareṇa patati patitena na saṃśayaḥ yājanādhyāṃpanādyaunāt sadyo na śayanāsanāt . manuviṣṇū . saṃvatsareṇa patati patitena sahācaran yājanādhyāpanādyaunāt na tu yānāsanāśanāt paiṭhaunasiḥ saṃvatsareṇa patati patitena sahācaran . yājanādhyāpanādyaunānna tvekaśayanāsanāt . patitānabhidhāyāha sumantuḥ . yaśca tairyaunamaukhasrauvāṇāṃ sambandhānāmanyatamena saha saṃvatsaraṃ samparkamiyāt tasyāpyaitadeva prāyaścittaṃ vidadhyāt iyāt kuryāt dbādaśavārṣikamityarthaḥ maukhaṃ mukhasādhyamadhyāpanaṃ strauvaṃ sruvasādhyaṃ yājanamityarthaḥ atra yājanādīnāmanyatamena saṃvatsareṇa patatītyavagamyate prā° vi° . hārītaḥ . saṃvatsareṇa patati patitena sahācaran yājanādhyāpanādyaunādekaśayyaikabhojanāt vṛhaspatiḥ . ṣāṇmāsike tu saṃyoge yājanādhyāpanādinā . ekatrāsanaśayyābhiḥ prāyaścittārdhamācaret . yājanādikaṃ laghugurubhedena dvividhaṃ bhavati tatra guruṇājñānakṛtena yājanādinā ekaikena sadyaḥpātaḥ tenaivājñānakṛtena vāradvayābhyāsāt . laghuni yājanādāvajñānakṛte saṃvatsareṇa patati tasminneva jñānakṛte vatsarārdheneti vyavasthā . tathāhi yājanaṃ yonisambandhamityatra devalavacane patitena sahoṣitvā jānanniti pūrvavacanasthasya jānanniti padasya sambandhāt jñānakṛtatve gurutvaṃ darśitaṃ guruyājanādhyāpanādikamāha debalaḥ . ācāryādvrataniyamaśuśrūṣādibhistrayovidyopādānamadhyayanam . tasya cācārānvayaprakramasāmarya bhaktiśīlaśuśrūṣopanatāya śiṣyāya pradānamadhyāpanaṃ, paśukṣīrājyapuroḍāśasomauṣadhicaruprabhṛtibhiḥ khadira palāśāśvatthanyagrodhodumbaraprabhṛtibhiḥ samidbhiḥ sruksruvodūkhalamuṣalakuṭhārakhanitrayūpadārucarmadarbhagrāvapavitrabhājanādibhirdravyopakaraṇaiḥ protsāhihotradhvaryubrahmādibhiḥ ṛtvigbhiḥ kāmyanaimittikāṇāṃ pakṣādipūrbakāṇāṃ yathoktadakṣiṇānāṃ yajñānāṃ samāpanaṃ yajanam etena yājanaṃ vyākhyātam . tathā ca jyotiṣṭomādiyajñānāṃ yājanaṃ guru, pūrtādikarmaṇā yājanaṃ laghu . kaurmam yājanaṃ yonisambandhaṃ tathaivādhyāpanaṃ dvijaḥ . kṛtvā sadyaḥ patejjānan sahabhojanameva ca . yamaḥ . asatpratigrahītārastathaivāyājyayājakāḥ . nakṣatrairjīvyate yaśca so'ndhakāraṃ prapadyate . bamiṣṭhaḥ . śraddadhānasyabhoktavyañcaurasya ca viśeṣataḥ . na tveva bahuyājyasya yaśco panayate bahūn . baudhāyanaḥ . bahupratigrāhyaṃ vā'pratiguhyayājya bā yājayitvā'pratigrāhyasya vā pratigṛhya anāśanasya vā'nnamaśitvā taratsamandīyaṃ japet . vaśiṣṭhaḥ . etenaiva garhitādhyāpakayājakāvyākhyātā dakṣiṇātyāgācca pūtābhavantīti vijñāyate etacca śūdretarasyopapātakādigarhitasya pañcamahāyajñayājanādiviṣayamiti dharmapradīpaḥ prā° vi° . tatraiva śūdrapurohitayājakādhyāpakādyanuvṛttau yamaḥ . eteṣāmeva sarveṣāṃ pratyāpattintu mārgatām . bhaikṣānnamupayuñjānodvijaścāndrāyaṇañcaret . phalaṃ nāgadrade toye plyavayedabhibhāvitam arthotsargeṇa yantrānte tasmāt pāpāt pramucyate . akṣāraṇalavaṇaṃ rukṣāṃ pibedvrahmasuvarcalām . tasyopanayanaṃ kṛtvā vyavahāryastadā bhavet iti . phalaṃ labdhaṃ dhanaṃ nāgahrade gajamajjanayogyahrade avibhāvitam abhuktam . yantrānte vratānte .

ayājyayājana na° ayājyasya yājanam . ayājyasya patitāderyājane . yājanaṃ ca laghugurubhedena dvidhettuktamayājyaśabde . ayājyayājanaiścaiva nāstikyena ca karmaṇām kulānyāśu vinaśyanti yāni hīnāni mantrataḥ manuḥ .

ayājyasaṃyājya na° sam + yaja--ṇic--bhāve yat 6 ta° . ayājyasya patitāderyājane sevāthāyājyasaṃyājyupāradāryātmavikrayaḥ iti manuḥ .

ayātayāma pu° na yātoyāmaḥ samayo'sya . 1 aparyuṣite 2 anatikrāntakāle 3 vigatadoṣe ca . chandāṃsyevaitat punarāpyāyayatyayātayāmāni karoti--na vā atra stuvate na śaṃsaṃnti tacchandāṃsyevaitt punarāpyāyayatyayātayāmāni karoti tairayātayāmairyajñaṃ tanvate iti śata° brā° . chandāṃsyayātayāmāni bhāma° . ayātayāmāni vigatadoṣāṇi śrīdharaḥ .

ayātu pu° bhīmo bhīmasenavat yāturyātudhānaḥ na° ta° . 1 rākṣasabhinne 2 ahiṃsake ca yomāyātuṃ yātudhānetyāha ṛ° 7, 104, 16, ayātumarākṣasam bhā° . hvayāmi devāṃ ayāturagne! ṛ° 7, 34, 8 ayātuḥ ahiṃsakaḥ bhā° .

ayāthātathya na° ta° . mithyātve . ayathātathaśabde vivṛtiḥ .

ayāna na° na yānaṃ calanaṃ yasya . 1 svabhāve nisarge yathā jale . śaityaṃ agneruṣṇatā na hi tat kadāpi calatīti tasya tathātvam abhāve na° ta° . 2 gamanābhāve . yānaṃ gamamaṃ vāhanañca na° ba° . 3 yānaśūnye tri° .

ayānaya pu° dyūte sarva śāragantavyaśeṣasomābhūte śīrṣasthāne vyutpattivivaraṇam matkṛtasaralāyām yathā ānīyante śārā asmin ityānayaḥ ayena dakṣiṇāvartenāpasavyagamanenānayaḥ ayānayaḥ śīrṣasthānam . tat neyaḥ kha . dyūtaviśeṣe hi catasrovīthayaḥ pratyekaṃ dvādaśakoṣṭhopetāḥ śārāstu triṃśat te ca ekaikakitavena pañcudaśaśo grāhyāḥ svavāmapārśvasthaprathamakoṣṭhaparyantamārabhyāntimakoṣṭharūpaṃśīrṣasthānarūpamayānayaṃ dakṣiṇāvartenāpasavyagatyā sarve'pi śārā neyā ataste ayānayīnā ityucyante tatrāyaṃ prakāraḥ sasahāyasya śārasya parairnākramyate padam . asahāyastu śāreṇa parakīyeṇa hanyate ityuktadiśāvaseyaḥ . paraiḥ parakīyaiḥ nākramyate dvyādiśārāśritakoṣṭhaṃ nākramyate parakīyaśāreṇa tatsthānākramaṇena pratirodhāt . asahāyastu hanyate ityataḥ pratirodhājanakaḥ anupadasarvāyānayaṃ baddhā bhakṣayati neyeṣu pā° ayānayaḥ sthānaviśeṣaḥ taṃ neyaḥ ayānayīnaḥ śāraḥ si° kau .

ayāśu tri° ayamaśnāti nāśayati aśa--u--6 ta° . śubhāvahavidhilopake yātudhānabhede khalajāḥśakadhūmajā uruṇḍā ye ca maṭmaṭāḥ kumbhamuṣkā ayāśavaḥ . tānasyā brahmaṇaspateḥ pratībodhena nāśaya atha° 8, 6, 15 .

ayāsya tri° yasa--ṇic--śakyārthe yat na° ta° . 1 upakṣapayitumaśakye ayujo asamonṛbhirekaḥ kṛṣṭīrayāsyaḥ ṛ° 8, 62, 2, ayāsyaḥ upakṣapayitumaśakyaḥ bhā° . yāsaḥ prayatnastatsādhyaḥ yat na° ta° . 2 yuddharūpasādhanaiḥ sādhayitumaśakye śatrau . āsyādayate nirgacchati ac pṛ° padavyatyayaḥ . 3 mukhena nirgamanavṛttike prāṇavāyau upacārāta 4 tadupāsake aṅgirasi ṛṣibhede . ayāsyaḥ stavamānebhirarkaiḥ ṛ° 1, 62, 7, ayāsyaḥ yāsaḥ prayatnaḥ tatsādhyo yāsyaḥ na yāsyo'yāsyaḥ . yuddharūpaiḥ prayatnaiḥ sādhayitumaśakya ityarthaḥ yadvā ayāsyaḥ pañcavṛttirmukhyaḥ prāṇaḥ . sa hyāsyānmukhādayate gacchati niṣkrāmati . tadupāsako'pyaṅgigirā upacārādayāsya ucyate . tathā ca chandogairāmnātam taṃ hāyāsya udgīthamupāsāñcakre etamu evāyāsyaṃ manyante āsyādyadayate teneti . athavā ayamāsye mukhe vartata ityayāsyaḥ tathā ca vājasaneyakam te hocuḥ kva nu so'bhūdyona itthamasaktetyayamāsyāntaritīti . pūrvavadupāsako'pyayāsthaḥ bhā° .

ayi avya° iṇa--in . 1 praśne, 2 anunaye, 3 saṃbodhane, 4 anurāge ca ayi samprati dehi darśanam ayi jīvitanātha . jīvasi iti ca kumā° . ayi jānīṣe rebhilasya sārthavāhasya gṛham mṛcha° .

[Page 344b]
ayukchada pu° ayugmāḥ sapta sapta chadā asya . saptaparṇe vṛkṣe tasya hi pratyekapallave sapta sapta parṇāni vidyante . vavurayukchadagucchasugandhayaḥ māghaḥ . ayukpatrādayo'pyatra .

ayukta tri° yuja--kta na° ta° . 1 viṣayāntarāsaktatayā kartavyeṣyanavahite, 2 anucite, 3 āpadgate 4 asaṃyukte ca ayuktaḥ prākṛtastabdhaḥ śaṭho naikṛtiko'lasaḥ gītā ayuktaḥ anavihita iti ā° ta° raghu° . nacāyuktasya bhāvanā gītā 5 ayogye ayuktarūpaṃ kimataḥ paraṃ vada kumā° . ayuktaṃ śapathaṃ kurvannayogyoyogyakarmakṛt . 6 bahirmukhe ayuktaḥ kāmakāreṇa phale saktonibadhyate iti gīṃtā ayuktaḥ bahirmukhaḥ ma° ta° raghu° . yuktiyuktaṃ yuktam na° ta° 7 yuktiśūnye tri° . ayuktaṃyadiha proktam iti durgādāsaḥ 8 aniyījite ca . ayuktacāraprāṇadhiḥ nīti° .

ayukti strī abhāve na° ta° . 1 yuktyabhāve . na° ba° . 2 yuktiśūnye 3 yojanaśūnye ca tri° .

ayuga na° ta° . yugmabhinne (vijoḍa) viṣame . yugapadayugasaptistulyasaṃkhyairmayūkhaiḥ māghaḥ ayuganetraḥ trinetraḥ ayugeṣuḥ pañcaśaraḥ 1 ayugalādayo'pyatra . na° ba° . 2 yugaśūnye tri° . 3 bhagnayuge rathādau

ayugapad avya° na° ta° . yugapadbhinne kramikabhavane .

ayugū strī eti bandhyatvam iṇ--un ayurgīyate gai--kū . kākabandhyāyāṃ striyām . ayugūḥ kākabandhyā yā jātā tāṃ na vivāhayet kātyā° smṛtiḥ .

ayugma na° na° ta° . yugmabhinne (vijoḍa) 1 viṣame . yathā saṃkhyāyāmekatripañcasaptādayaḥ . na° ba° . 2 tat saṃkhyānvite tri° . athendricakṣobhamayugmanetra iti kumā° . ayugmaśaraḥ pañcavāṇaḥ . ayugmacchadaḥ saptacchadaḥ ayugmavāhaḥ saptāśvaḥ . ayugme vidhavā nārī u° ta° pu° yugmāsu putrājāyante striyo'yugmāsu rātriṣu manuḥ . dvādaśarāśiṣu viṣamamasaṃkhyānviteṣu meṣamithunasiṃhatulādhanuḥkumbheṣu śloke prathamatṛtīyacaraṇayoḥ .

ayugmanetra pu° ayugmāni netrāṇyasya . trinetre mahādeve athendriyajñobhamayugmanetraḥ ku° . ayugmalocanādayo'pyatra .

ayugmacchada pu° ayugmāḥ sapta sapta cchadā asya . saptacchade (cchātim) vṛkṣe ayugmapatrādayo'pyatra .

ayugmavāha pu° ayugmāḥ sapta vāhā asya . saptāśve sūrye . ayugmāśvādayo'pyatra .

[Page 345a]
ayugmaśara pu° ayugmāḥ pañca śarā asya . pañcavāṇe kāmadeve ayugmavāṇādayo'pyatra . vāṇapañcakaṃ ca pañcavāṇaśabdevakṣyate .

ayuj tri° na yujyate sajātīyena, yuja--kvin na° ta° . ayugme (vijoḍa) viṣame ayuji nayugarephato yakāro yuji najaragāśca puṣpitāgrā ayugdāntaṃ strīṇām gobhi° . ayuk ayugmākṣaram saṃ° ta° raghu° ayukṣu tu pitṝn sarvān manuḥ . vavurayukcchadagucchamugandhayaḥ māghaḥ .

ayuta tri° na yutaḥ saṃyuktaḥ sambaddho vā . 1 asaṃyukte 2 asambaddheca 3 daśasahasrasaṃkhyāyām na° sūryāvdhisaṃkhyayā dvitrisāgarairayutāhataiḥ sū° si° . sa vijñeyaḥ paraḥ dharmonājñānāmudito'yutaiḥ manuḥ . 4 tatsaṃkhyānnite ca .

ayutanāyin pu° ayutaṃ puruṣamedhānāmayutaṃ nītavān jibhūte ṇini . puruvaṃśye mahābhaumaputre rājabhede . pūrostubhāryā kauśalyānāma tasyāmatha jajñe janamejaya ityupakramya mahābhaumaḥ khalu prāsenajitīmupayeme tasya putro jajñe ayutanāyī yaḥ puruṣamedhānāmayutamanayat tenāsyāyutanāyitvam bhā° ā° pa° .

ayutaśam avya° ayutamayutam vīpsārthe kārakāt śasa . ayutamayutamityarthe .

ayutasiddha tri° yutaḥ pṛthagbhūtaḥ san siddho na bhavati na° ta° . kāraṇakapālāderapṛthagbhūtatayā siddhe 1 kāryadravye ghaṭādau tathābhūte vaiśeṣikoktedravyāśrite 2 guṇe 3 karmaṇi ca tadetadayutasiddhatvaṃ kāryadravyaguṇakarmaṇāṃ vedāntibhirnāṅgīkriyate yathā śā° bhā° . guṇakarmādīnāṃ kāraṇadravyātmakatāṃ vyavasthāsya dravyaguṇāderayutasiddhatvanirāsāyoktam guṇānāṃ dravyādhīnatvaṃ dravyaguṇayorayutasiddhatvāditi yadyucyeta tatpunarayutasiddhatvamapṛthagdeśatvaṃ vā syāt apṛthakkālatvaṃ vā apṛthakkhabhāvatvaṃ vā . sarvathāpi nopapadyate . apṛthagdeśatve tāvat svābhyupagamovirudhyeta kathaṃ tantvārabdho hi paṭastantudeśo'bhyupagamyate natu paṭadeśaḥ praṭasya tu guṇāḥ śuklatvādayaḥ paṭadeśā abhyupagamyante na tantudeśāḥ tathācāhuḥ . dravyāṇi dravyāntaramārabhante guṇāśca guṇāntaramiti . tantabo hi kāraṇadravyāṇi kāryadravyaṃ paṭamārabhante tantugatāśca guṇāḥ śuklatvādayaḥ kāryadravye paṭe śuklatvādi guṇāntaramārabhante iti hi te'bhyupagacchanti . so'bhyupagamodravyaguṇayorapṛthagadeśatve'bhyupagamyamāne bādhyeta . ayāpṛthakkālatvamayutasidvatvamucyeta savyadakṣiṇayorapi goviṣāṇayorayutasiddhatvaṃ prasajyeta . athāpṛthaksyabhāvatve tvayutasiddhatve na dravyaguṇayorātmabhedaḥ sambhavati tasya tādātmyenaiva pratīyamānatvāt . yutāṃsaddhayoḥ sambandhaḥ saṃyogaḥ ayutasiddhayostu samavāya ityayamabhyupagamomṛṣaiva . teṣāṃ prāksiddhasya kāryāt kāraṇasyāyutasiddhatvānupapatteḥ athānyatarāpekṣa evāyamabhyupagamaḥ syāt ayutasiddhasya kāryasya kāraṇena sambandhaḥ samavāya iti evamapi prāgasiddhasyālabdhātmakasya kāryasya kāraṇena sambandhonopapadyate dvayāyattatvāt sambandhasya . siddhaṃ bhūtvā sambadhyeta iti cet prākkāraṇasambandhāt kāryasya siddhāvabhyupagamyamānāyām yutasiddhyabhāvāt kāryakāraṇayoḥ saṃyogavibhāgau na vidyate itīdamuktaṃ duruktaṃ syāt . yathā cotpannamātrasvākriyasya kāryadravyasya vibhubhirākāśādidravyāntaraiḥ sambandhaḥ saṃyoga evāmyupamyate na samavāyaḥ evaṃ kāraṇadravyeṇāpi sambandhaḥ saṃyoga evasyānna samavāyaḥ . nāpi saṃyogasya samavāyasya vā sambandhasya sambambivyatirekeṇāstitve kiñcitpramāṇamasti . sambandhi śabdapratyayavyatirekeṇa saṃyogasabhavāyaśabdapratyadarśanāttayorastitvamiti cenna ekatve'pi svarūpabāhyarūpāpekṣayā'nekaśabdapratyayadarśanāt . yathaiko'pi san devadattoloke svarūpaṃ sambandhirūpañcāpekṣyānekaśabdapratyayabhāgbhavati manuṣyobrāhmaṇaḥ śrotriyovadānyobālo yuvā sthaviraḥ pitāputraḥ pautrobhrātājāmāteti . tathā caikāpi satī rekhāsthānānyatvena niveśyamānaikadaśaśatasahasrādiśabdapratyayabhedamanubhavati tathā sambandhinoreva sambandhiśabdapratyayavyatirekeṇa saṃyogasamavāyaśabdapratyayārhatvaṃ na vyatiriktaṃvastvastitvenetyupalabdhilakṣaṇaprāptasyānupalabdherabhāvovastvantarasya . nāpi sambandhiviṣayatve sambandhaśabdapatyayayoḥ satatabhāvapasaṅgaḥ svarūpavāhyarūpāpekṣayetyuktottaratvāt . tathaivā'ṇvātmamanasāmapradeśatvānna saṃyogaḥ sambhavati pradeśavato dravyasya pradeśavatā dravyāntareṇasaṃyogadarśanāt . kalpitāḥ pradeśāaṇvātmamanasāmbhaviṣyantīticenna avidyamānārthasya kalpanāyāṃ sarvārthasiddhi prasaṅgāt iyānevāvidyamānoviruddho'viruddhovārthaḥ kalpanīyonāto'dhikaiti niyamahetvabhāvāt kalpanāyāśca svāyattatvāt prabhūtatvasambhavācca . naca vaiśeṣikaiḥ kalpitebhyaḥ paḍbhyo'rthebhyo'bhyadhikāḥ śataṃ sahasraṃ vārthāna kalpayitavyā iti nivārakoheturasti . tasmādyasmai yasmai yadyadrocate tattat sidhyet . kaśviddayāluḥ prāṇināṃ duḥkhabahulaḥ saṃsāra evamā bhūditi kalpayet anyovāvyasanī muktānāmapi punarutpattiṃ kalpayet kastayornivārakaḥ syāt . kiñcānyat dvābhyāmaṇubhyāṃ niravayavābhyāṃ sāvayavasya dvyaṇukasyākāśeneva saṃśleṣānupapattiḥ nahyākāśasya pṛthivyādīnāñca jatukāṣṭhavat saṃśleṣo'sti . kāryakāraṇadravyayorāśritāśrayabhāvo'nyathā nopapadyate pūtyavaśyakalpyaḥ samavāyaiti cenna itaretarāśrayatvāt . kāryakāra ṇayorhi bhedasiddhāvāśritāśrayabhāvasiddhirāśritāśrayabhāva siddhauca tayorbhedasiddhiḥ kuṇḍavadaravaditaretarāśrayatā syāt . nahi kāryakāraṇayorbhedaḥ āśritāśrayabhāvo vā vedāntavādibhirabhyupagamyate kāraṇasyaiva saṃsthānamātraṃ kāryamityabhyupagamāt . kiñcānyat paramāṇūnāṃ paricchinnatvāt yāvatyodiśaḥ ṣaḍaṣṭau daśa vā tāvadbhiravayavaiḥ sāvayavāste syuḥ sāvayavatvādanityāśceti nityatvaniravayavatvābhyupagamobādhyeta . yāṃstvaṃ digbhedabhedinī'vayavān kalpayasi taeva bhama paramāṇava iti cenna sthūlasūkṣmatāratamyakrameṇā paraprakāratvena nāśopapatteḥ . yathā pṛthivī dvyaṇukādyapekṣayā sthūlatamā vastubhūtāpi vinaśyati tataḥsūkṣmaṃ sūkṣmatarañca pṛthivyekajātīyakaṃ vinaśyati tatodvyaṇukaṃ tathā paramāṇavo'pi pṛthivyekajātīyakatvādvinaśyeyuḥ . vinaśyanto'vayavavibhāgenaiva vinaśyattīticennāyaṃ doṣaḥ yadoghṛtakāṭhinyavilayanavadapi vināśopapattimavocāma . yathāhi ghṛtasuvarṇādīnāmavibha jyamānāvayavānāmapyagnisaṃyogāt dravabhāvāpattyā kāṭhinyavināśobhavati evaṃ paramāṇunāmapi paramakāraṇabhāvāpattyāvināśomaviṣyati . tathā kāryārambho'pi nāvayavayavasaṃyogenaiva kevalena bhavati kṣīrajalādīnāmantareṇāpyavayavasaṃyogāntaraṃ daghihimādikāryārambhadarśanāt . vṛ° u° bhā° satkāryavyavasthāpanoddeśe dviniṣṭhatvāt sambandhasyāyutasiddhānāmadoṣa iti cet na . bhāvābhāvayorayutasiddhatvānupapatteḥ . bhāvabhūtayorhi yutasiddhatā'yutasiddhatā vā syānna tu bhāvābhāvayorvā tasmāt sadeva kāya prāgutpatteriti siddham . yutasiddhayorajjughaṭayormithaḥsaṃyoge pṛthaksiddhirapekṣyate ayutasiddhānāṃ parasparaparihāreṇa pratītyanarhāṇāṃ kāryakāraṇādīmāṃ mithoyoge'pṛthakasiddhyabhāvo na doṣamāvahatīti śaṅkate ayuteti ānandagiriḥ . dravyāśrayeṣvapi guṇeṣu bhā° 5, 38, vākhyāyāṃ mallināthaḥ dravyāśrayeṣvapi ayutasiddhatvāt dravyasamavetatvācca dravyādhī nasattākeṣu satsvapīti .

ayutasiddhi strī yu--amiśraṇe kta yutaḥ pṛthagrūpeṇa sthitaḥ tathābhūtayoḥ siddhiḥ abhāve na° ta° . pṛthagbhāyemāsiddhau . yathā avayavāvayavinoḥ, dravyaguṇayoḥ, dravyakriyayostayāsiddhiḥ te hi svasvakāraṇe apṛyagbhūtatayā siddhāḥ . ataevoktaṃ yutasiddhyabhāvāt kāryakāraṇayoḥ saṃyogavibhāgau na vidyete vai° sū° . sasambandhayorvidyamānatvam pṛthagāśrayāśrayitvaṃ vā yutasiddhistadabhāvastvavayavāvayavinoḥ iti upa° vṛttiḥ . ayamāśayaḥ ghaṭapaṭādayo hi pṛyagbhūtatayā siddhāḥ āśrayāśrayibhātaṃ labhante . kāryakāraṇayostu na pṛthaksthitiryena tathā syāt iti .

ayutājit pu° ayutaṃ jitavān ji--bhūte kvip dīrghaḥ u° pa° sa° . yaduvaṃśye nṛpabhede . ayutājit sahasrājit śatājidatha dāsakaḥ upavāhyakasṛñjuryāṃ bhajamānādvija jñire hari° pa° .

ayuddha na° abhāve na° ta° . 1 yuddhābhāve na° ba° . 2 yuddhaśūnye tri° .

ayuva tri° na yauti yu--bā° ka° . asaṃsṛṣṭe ayuvamāryasya rāṣṭra bhavati aita° vrā° .

ayuvan pu° strī° na yuvā virodhe na° ta° . vṛddhe--striyāṃ ṅīp .

ayūpya tri° yūpe sādhu yat na° ta0! yūpāsādhane nimbajambīrādau vṛkṣe vṛkṣā dvividhā yūpyā ayūpyāśca palāśakhadiravilvādayo yūpyā nimbajambīrādayastvayūpyāḥ yaju° veda° dī° .

aye avya° iṇ--ec . 1 kope, 2 viṣāde, 3 saṃbhrame, 4 smṛtau, 5 abuddhau ca . aye dakṣiṇena puṣpavāṭikāmālāpa iva śrūyate śaku° aye gaurīnātha! tripurahara! śambho! trinayana! sāṃ° da° .

ayoga pu° yuj--ghañ abhāve na° ta° . 1 yogābhāve, aprāśastye na° ta° . jyotiṣokte tithivārādīnāṃ duṣṭe 2 yoge ayogaḥ siddhiyogaśca dvāvetau bhavatoyadi . ayogohanyate tatra siddhiyogaḥ pravartate iti rājamā° . ayoge suyogo 'pi cet syāttadānīmayogaṃ nihatyaiva siddhiṃ tanoti . pare lagnaśuddhyā kuyogādināśaṃ dinārdhottara viṣṭi--pūrvañca śastam yatra lagnaṃ vinā kiñcit kriyate śubhasaṃjñakam tatra teṣāmayogānāṃ prabhāvājjāyate phalam iti ca muhū° ci° . na° ba° . 3 vidhure, 4 kūṭe, 5 kaṭhinodaye suśrutokte vamanāpaśamanīye 6 rogabhede ca . yatrādhmānaṃ hṛdayagrahastṛṣṇā marchā dāhaśca bhavati tamayogamityācakṣate tamāśu vamayediti . ayogāhāstu vakṣyāmi vyāpadaḥ sacikitsitāḥ . anuṣṇo'lpauṣadhī hīno vastinati prayojitaḥ viṣṭambhānaśūlaiśṛ tamayogaṃ pracakṣate iti ca suśrutaḥ .

[Page 347a]
ayogavaḥ pu° aya iva kaṭhinā gaurvāṇī yasya ni° ac . ayogaṃ duṣṭayogaṃ vāti vā--ka vā . śūdrādayogavaḥkṣattā cāṇḍālaścādhamonṛṇām . vaiśyarājanyaviprāsu jāyante varṇasaṅkarāḥ iti manūkte śūdrāt vaiśyāyāṃ jāte pratilomaje saṅkīrṇavarṇe . prasādhanopacārajñamadāsaṃ dāsajīvanam sairindhraṃ vāgurāvṛttiṃ sūte dasyurayogave, manuḥ . ayogavasyāyam aṇ . āyogavaḥ tajjātisambandhini tri° striyāṃ ṅīp . bhavantyāyogavīṣvete jātihīnāḥ pṛthak trayaḥ manuḥ .

ayogavāha pu° akṣarasamāmnāyasūtreṣu aiuṇ ityādiṣu caturdaśasu nāsti yogaḥ pāṭhādirūpaḥ saṃbandho yeṣāṃ te tathāpi vāhayanti ṣatvaṇatvādikāryādikaṃ niṣpādayanti vāheḥ ac karmadhā° . anusvāro visargaśca + kaṃpau caiva parāśritau . ayogavāhāvijñeyā iti śikṣākṛdupadiṣṭeṣu anusvāravisargādiṣu

ayogula (ḍa) pu° gulaḥ golākāraḥ ayasā nirmitogulaḥ . (golīti (khyāte lauhaguṭikāyām . bā lasya ḍaḥ .

ayogū pu° ayolohavikāraṃ gacchati kartṛtvena gama--lā° ḍū . ayogantari ayaskāre pāsmane klīvamākriyāyā ayogūmiti . puruṣamedhe yaju° 305 ayogūmayogantāram . veda dī° .

ayogya tri° na° ta° . 1 yogyabhinne anarhe 2 anucite ca .

ayo'gra na° ayo'gre mukhe yasya . muṣale tasya mukhe lauhāvasthityā tathātpam .

ayoghana pu° ayāṃsi hanyante'nena hana apa pādeśaśca ni° . (hātuḍīti) khyāte lauhamudgare . ayoghanenāya ivābhitaptam .. raghuḥ .

ayojāla na° ayovikāraḥ jālam . 1 lauhamaye jāle aya iva durbhedyaṃ jālaṃ māyā'sya . 2 durbhedyakapaṭe asurādau tri° ayojālā asurā māyino'yasmayaiḥ atha° 1, 19, 66 .

ayodaṃṣṭrā tri° ayomayī daṃṣṭrā cakrāgradhārā asya . lauhamayadhāre rathādau . paśyan hiraṇyavakrānayodaṃṣṭrān vidhāvato varāhūn ṛ° 1, 88, 6, daṃṣṭrā cakradhārā bhā° .

ayodat tri° ayaiva kaṭino dantoyasya saṃjñāyāṃ datrādeśaḥ . līhavatkaṭhinadantayukte rākṣasādau striyāṃ ṅīp .

ayodhya tri° yoddhumaśakyaḥ yudha--ṇyat na° ta° . yoddhumaśakye aṣṭācakrā navadvārā devānāṃ pūrayodhyā atha° 10, 2, 31, ikṣvākuvaṃśyanṛpāṇāṃ rājadhānyāṃ khī sā ca sarayū tīrasannikṛṣṭā sevanādau mokṣadā ca . ayodhyā mathurā māyā kāśī kāñcī avantikā . purī dvāravatī caiva saptaitā mokṣadāyikāḥ purā° balagupahitaśobhāṃ tūrṇamāyādayodhyām bhaṭṭiḥ .

ayodhyākāṇḍa na° ayodhyāyāstatratyavṛttāntavarṇanasya kāṇḍam . rāmāyaṇāntargate ayodhyāvarṇanātmake granthe .

ayoni strī na° ta° . 1 yonibhinnasthāne . amānaṣīṣu puruṣe udakyāyāmayoniṣu . retaḥ siktrā jale caiva kṛcchraṃ sāntapanaṃ caret manuḥ . nāsti yonirutpattisthānaṃ yasya! 2 ajanye nitye . jagadyonirayonistvam ku° .

ayonika tri° na ābhnātā yonirasya kap . anāmnāta yonikeṣu graharūpayajñapātrādau nāyonikeṣu kātyā° 9, 5, 23, ayonikeṣu yatra eṣa te yoniḥ ityasyāmnānaṃ na bhavati tatra eṣa te yoniḥ ityanenāsādanaṃ bhavati sarve ṣviti vātsyo'viśeṣāt kātyā° 9, 5, 27 sarveṣvāmnāta yonikeṣu anāmnātayonikeṣu ca graheṣu parimārjanānantaram eṣa te yoniriti mantreṇāsādanaṃ bhavatyeva karka° .

ayonija na° yonerna jāyate jana--ḍa . yonito'nutpanneśukraśoṇitasannipātānutpanne jarāyujabhinne kṛmidaṃśādau tathāhi śarīraṃ dvividhaṃ yonijamayonijañca vai° sū° . tatra pārthivādiśaroreṣu madhye pārthivaṃ śarīraṃ dvividhaṃ yonijamayonijañceti āpyataijasavāyavīyaśarīrāṇāṃ varuṇādityavāyulokeṣu prasiddhānāmayonijatvameva śukraśo ṇisasannipātānapekṣatvāt . ayonijañca devānāmṛṣīṇāñca śrūyate hi brahmaṇomānasāmanvādaya iti . kāraṇamantareṇa kathaṃ kāryamiti cet yoneḥ śarīratvāvacchedenākāraṇatvāt ūṣmajakṛmimaśakādiśarore vyabhicārāt saṃsthānaviśeṣavattvasya cāsiddheḥ devarṣiśarīrāpekṣayā'smadādiśarīrāṇāmanyādṛśatvāt, yonijamapi dvividhaṃ jarāyujamaṇḍajañca, jarāyujaṃ mānuṣapaśumṛgāṇāṃ, garbhāśayasya jarāyutvāt, pakṣisarīsṛpāṇāmaṇḍajaṃ paritaḥ sarpaṇaśīlatvāt sarpakīṭamatsyādayo'pi sarīsṛpā eva yadyapi vṛkṣādayo'pi śarīrabhedā eva bhogādhiṣṭhānatvāt na khalu bhogādhiṣṭhānatvamantareṇa jīvana--maraṇa--svapra--jāgaraṇabheṣaja--prayoga--vījasajātīyānubandhānukūlopagama--pratikūlāpagamādayaḥ sambhavanti vṛhilatamagṛmaṃrohaṇe ca bhogoyapādake sphuṭe eva, āgamo'pyasti . narmadātorasammūtāḥ saralārñjunapādapāḥ . narmadātoyasaṃsparśāt te pānti paramāṃ gatim . śmaśāne jāyate vṛkṣaḥ kaṅkagṛdhrādisevitaḥ, ityādiśca tathāpi ceṣṭāvattvamindriyavattvañca nodbhidāṃ sphuṭataragato na śarīratyavahāraḥ u° vṛ° .. vṛkṣādīnāmayonijaśarīrasattve pramāṇāntaramasti śarīrajaiḥ karmadoṣairyāti sthāvaratāṃ naraḥ manunā karmaviśeṣairnarāṇāṃ tadbhāvaprāptiruktā . guruṃ tuṅkṛtya huṅkṛtya vipraṃ nirjitya vādataḥ . śmaśāne jāyate vṛkṣaḥ kaṅkagṛghrādisevita ityādi vacanena . ayonijaśarīrotpattikāraṇamāha . aniyatadigdeśapūrvakatvāt vai° sū° . dharmaviśeṣācca samākhyābhāvācca aniyatadigdeśāḥ parāmaṇabodharmaviśeṣajanitakarmāṇastatpūrbakatvāt ayonijaśarīrāṇām nanu paramāṇūnāṃ karma vinā kathaṃ dravyāsamavāyikāraṇaṃ saṃyogamantareṇa dravyotpattirata āha . adṛṣṭavadātmasaṃyogādeva sargādau paramāṇūnāṃ karma tena ca karmbhaṇā sambhūya paramāṇavo dvyaṇukādikrameṇa ayonijaṃ devarṣīṇāṃ śarīramārabhante ityarthaḥ, upalakṣaṇañcaitat adharmaviśeṣācca kṣudrajantūnāmūṣmajānāṃ yātanāmayāni śarīrāṇyutpadyante ityapi draṣṭavyam devarṣīṇāmayonije śarīre pramāṇāntaramāha . samākhyā anvarthā saṃjñā śrutismṛtītihāsapurāṇādiṣu saṃjñāyāāditvāt prasiddhā tathāhi durvāsaḥprabhṛtayo mānasāḥ ahaṅkārebhyaḥ samabhabadaṅgirā ityādikā, tathā'pi jñāyate santyayonijāni śarīrāṇi devarṣīṇāmiti pramāṇāntaramāha . sargādau yā brahmādisaṃjñā ādibhṛtā prāthamikī tayā jñāyate astyayonijaṃ śarīramiti nahi tadā brahmaṇo mātāpitarau staḥ yābhyāṃ brahmādisaṃjñā kṛtā syāditi bhāvaḥ uprasaṃharati . santyayonijāḥ vedaliṅgācca vai° sū0 śarīraviśeṣā iti śeṣaḥ upasaṃhṛte'tidārdyārthaṃ pramāṇāntaramāha . vedo mantraḥ sa ca liṅgyate jñāpyate'neneti vedaliṅgaṃ brāhmaṇam, tato'pyayonijaṃ śarīraṃ pratipadyate ityarthaḥ . tathāhi brāhmaṇam prajāpatiḥ prajā anekā asṛjat sa tapo'tapyata prajāḥ sṛjeyamiti ma musvato brāhmaṇamasṛjat vāhubhyāṃ rājanyamūrubhyāṃ vaiśyam padbhyāṃ śūdram iti, vedo'pi brāhmaṇo'sya mukhamāsīt bāhūrājanyaḥ kṛtaḥ ūrū tadasya yadvaiśyaḥ padbhyāṃ śūdro'jāyata ityādiḥ, pavaṃ yonijamayonijañca pārthivaśarīramuktam, āyyaṃ taijamaṃ vāyavīyañcāyonijameva brahmaṇo mānasā manvādaya iti upa° vṛttiḥ . kintu dehamayonijamiti bhāpā° chā° u° tadbhāpye ca traividhyamukta yathā teṣāṃ khalveṣāṃbhūtānāṃ trīṇyeva vījāni bhavantyāṇḍajaṃ jīvajamudbhijjamiti chā° u° teṣāṃ jīvāviṣṭānāṃ khalveṣu pakṣyādīnāṃ bhūtānāmeṣāmiti pratyakṣanirdeśānnatu tejaḥ prabhṛtīnāṃ teṣāṃ trivṛtkaraṇasya vakṣyamāṇatvādasati trivṛtkaraṇe pratyakṣanirdeśānupapattiḥ . devatāśabdaprayogācca tejaḥ prabhṛtiṣu imāstisrodevatā iti . tasmātteṣāṃ khalveṣāṃ bhūtānāṃ paśupakṣisthāvarādīnāṃ trīṇyeva nātiriktāni vījāni kāraṇāni bhavanti . kāni tānītyucyante . āṇḍajamaṇḍājjātaṃ aṇḍajamevāṇḍaja pakṣyādi . pakṣisarpādibhyo hi pakṣisarpādayo jāyamānā dṛśyante . te ca pakṣiṇāṃ vojam . sarpaḥ sarpāṇāṃ vījam . tathā'nyadapyaṇḍājjāṃtaṃ tajjātīyānāṃ vījamityarthaḥ bhā° . 2 ayonijadehavati narādau ca tri° rāghavāya tanayāmayonijām raghuḥ 3 viṣṇau pu° . vācaspatirayonija iti vi° saha° .

ayomaya tri° vikāre mayaṭ striyāṃ ṅīp . lauhavikāre astraśastrādau . niḥkṣepyo'yomayaḥ śaṅkurjvalannāsye daśāṅgulaḥ gurutalpyabhibhāṣyainastapte svapyādayomaye iti ca manuḥ .

ayomala na° ayaso malamiva . (lauhagū) itikhyāte lauhabhale tatkiṭṭe śatābdamuttamaṃ kiṭṭaṃ madhyañcāśītivārṣikam adhamaṃ ṣaṣṭhivarṣīyaṃ tato hīnaṃ viṣopamam yallauhaṃ yadguṇaṃ proktaṃ tatkiṭṭaṃ cāpi tadguṇamiti rājani° .

ayomukha na° ayovikārarūpaṃ mukhaṃ yasya . 1 lāṅgalādau bhūmiṃ bhūmiśayāṃścaiva hanti kāṣṭhamayomukham 2 agralauhayukte tri° bhetsyatyajaḥ kumbhamayomukhena raghuḥ . aya iva kaṭhinaṃ mukha yasya . 3 lauhatulyakaṭhinamukhe vihagādau ayomukhāḥ sūcīmukhāḥ ayovikṛtimukhāḥ piśācī kravyādo vātaraṃhasaḥ atha° 11, 10, 3 . śvāno bhīṣaṇakāyā ayomukhāni vayāṃsi jale gṛdhrapakṣiṇāñca saṅghāḥ bhā° śā° pa° . 4 asurabhede pu° . śaṅkukarṇo virāṣaśca gaveṣṭhī dundhubhistathā ayomukhaḥ śambaraśca kapilovāmanastathā harivaṃ° . ayaḥsuvarṇaṃ mukhamādyaṃ yasya . suvarṇādidhātau ayomukhaiśca vipulaḥ parvato dhātubhiryutaḥ iti harivaṃ° tatra bhavaḥ srughnādi° cha . ayomukhīyaḥ tadbhave tri° .

ayorasa pu° 6 ta° . lauhamale . tāpyamānāllohāt yat pṛthag bhavati tasmin sarbāyorasāśmacūrṇaiḥ rudrāḥ saṃsṛjye kātyā° 15, 5, 9, ayorasaḥ lohasiṅghānaḥ kiṭṭa iti yaḥ prasiddhaḥ karka° athaitatrayaṃ piṣṭaṃ bhavati śarkarāśmāyorasastena saṃ sṛjati śa° brā° .

ayohṛdaya tri° aya iva kaṭhinaṃ hṛdayamasya . kaṭhinacitte dayāśūnyacitte . suhṛdayohṛdayaḥ pratigatarjatām raghuḥ .

ayman tri° aya--manin . 1 gantari 2 gamanasandhane ca samānamayman paryeti jāgṛviḥ tā° brā° ayman ayamani gamanasādhane rathe upaviṣṭaḥ mā° .

ara pu° iyarti gacchatyanena ṛ--ac . 1 cakrasya 2 nābhinemyormadhyasthe kāṣṭhe 3 śīghre ca 4 śīghratādiguṇavati tri° . gaṇḍojjvalāmujjvālanābhicakrayā virājamānāṃ navayodaraśriyāṃ māghaḥ udarā unnatā arāścakraśalākā iti malli° vibhurarānna nemiḥ paribhūrajāyathāḥ ṛ01 14, 9 arā iva rathanābhāviti śrutiḥ samyañco'gniṃ sa paryatārā nābhimivābhitaḥ atha° 3, 30, 6, arā ivāgne nemiriti śata° brā° . evamasya puṃsyeva prayogāt ropadhaḥ 6 . 7 pṛṣṭhe darśitāt pā° sūtrācca puṃstve sthite medinīkaroktaṃ klīvatvaṃ śīghratāyāmevānvitaṃ na tu cakrāṅge'pi . yadapi ca taccakraṃ dvādaśāraṃ yadvai kumārāḥ parivartayanti te'pi ṣaḍṛtavaḥ saṃvatsaraścakram bhā° ā° pa° . dvādaśa māsā arāiva yasya tadarthaḥ . pañcāre cakre parivartamāme tasminnātasthurbhuvanāni ca viśvā ṛ° 1, 164, 13 pañcāre pañcarturūpairarairyukte hemantaśiśirayorekatvābhiprāyeṇa pañcartutā bhā° 4 koṇe tripañcāre pīṭhe śavaśivahṛdīti śyāmāstavaḥ . saṃjñāyāṃ kan . 5 śaivāle prāpaḍīti khyāte 6 parpaṭe ca pu° .

arakṣas tri° nāsti rakṣo rakṣastulyaṃ bādhakaṃ yasya . bādhakarahite . jigharmyarakṣasā manasā ca tajjuṣeta ṛ° 2, 10, 5 . arakṣasā bādhakarahitena manasā bhā° .

arakṣita tri° na rakṣitaḥ . rakṣitabhinne . pādaṃ svāminyarakṣite smṛtiḥ .

aragbadha pu° pṛ° hrasvaḥ . āragvadhavṛkṣe (śuṃdhālo) .

araghaṭṭa pu° araṃ śighraṃ ghaṭṭyate cālyate'sau . 1 mahākūpe, 2 kūpoparinibaddhajalottolanakāṣṭhe ca . atha kūpamāsādyāraghaṭṭaghāṭikāmārgeṇa sarpastenānītaḥ . tadākarṇya tu araghaṭṭaghāṭikāmārgamahamāśrityeti ca pañcata° svārthe kan . tatraiva .

araṅkṛt tri° alaṃ karoti alam + kṛ--kviya lasya raḥ . 1 alaṅkāriṇi tvamagne! draviṇodā aradbhūte ṛ° 2 1, 6, 0 araṅkṛte alaṅkurvate bhā° haviṣyanto araṅkṛtaḥ ṛ° 1, 14, 5, bhā° alaṅkṛtaḥalaṅkurvataḥ kapilakādīnāṃ saṃjñāchandasoḥ lasya raḥ bhā° . 2 paryāptakāriṇi ca urudhārābharaṅkṛtam ṛ° 8, 1, 10, araṅkṛtaṃ paryāptakāriṇamindram bhā° .

araṅkṛta tri° alaṃ kriyate sma alam + kṛ + kta lo raḥ . alaṅkṛte bhūṣite yamoha yajño gacchatyagnidūto araṅkṛtaḥ ṛ° 10, 14, 13, araṅkṛtaḥ bahubhirdravyairalaṅkārarūpairyuktaḥ bhā° .

araṅkṛti strī alam + kṛ + ktina lasya raḥ . alaṅkāre bhūṣāyām kā te astyaraṅkṛtiḥ sūktaiḥ ṛ° 7, 29, 3 . araṅkṛtiralaṅkṛtiḥ bhā° .

araṅgama pu° alaṃ paryāptaṃ gamogatiḥ lasya raḥ . paryāpta gamane araṅgamāya jagmaye'paścāddaghvane nare ṛ° 6, 42, 1, araṅgamāya paryāptagamanāya bhā° .

arajas tri° ranña asun nalopaḥ na° ba° . 1 rajoguṇakāryakāmakrodhādiśūnye . ajaramamaramabhayamamṛtamaraja iti śata° vrā° vā kap . arajasko'pyatra . 2 anārtavāyāṃ nagnikāyāṃ strī . bhṛśā° abhūtatadbhāve kyaṅ salopaśca, arajāyate .

arajju na° nāsti rajjurbandhanasādhanaṃ yatra . 1bandhanāgāre rajjuhīnatve'pi bandhanahetutvāt tathātvam . arajjvau dasyūntsamunabdabhītaye ṛ° 2, 13, 9, arajjau bandhanāgāre bhā° 2 rajjurahite rogādau ca setubhiḥ rajjubhiḥ sinīthaḥ, 7, 81, 2, rajjurahitaiḥ rogādibhiḥ bhā° .

araṭu (lu) pu° araṃ śīghramaṭati aṭa--ala vā un śaka° . (śonā) vṛkṣe iti khyāte ṛśyādi° ka . ḍalayoraikyāt araḍukaḥ tadbhave tri° .

araṭva pu° na raṭati raṭa--van na° ta° . pṛthuśravonṛpatimantribhede araṭve akṣe nahuṣe sakṛtvani sukṛttarāya sukratuḥ ṛ° 9, 45, 17 araṭve akṣe nahuṣe sukṛtvani ca ete tasya rājño'dhyakṣāḥ bhā° .

araṇa tri° nāsti raṇaṃ yuddhaṃ yasya . 1 yuddhaśūnye araṇaṃ maraṇaṃ samayāt samayāt bhaṭṭiḥ nāsti raṇaḥ śabdo yena . vāksaṅgarahite 2 ripau brahmarājanyābhyāṃ śūdrāya cāryāya svāya cāraṇāya yaju° 16, 2, araṇāya parāya vāksaṅgarahitāya śatrave vedadī° . 3 aramamāṇe pṛ° sādhuḥ . yonaḥ svo araṇo yaśca niṣṭhyo jighāṃsati ṛ° 6, 75, 29 araṇo'ramamāṇaḥ iti bhā° . 4 duḥkhite mā bhūma niṣṭhyā ivendra! araṇā iva ṛ° 8, 1, 13, araṇā aramamāṇāḥ duḥkhinaḥ bhā° .

araṇi pu° ṛ--ani . 1 sūrye gaṇiyārīti khyāte 2 vṛkṣe . ṛcchati prāpayatyagnim . 3 agnimanthanakāṣṭhe dvi° . striyāṃ ṅīp . jāte putre'raṇiṃ mathitveti śrutiḥ ātmānamaraṇiṃ kṛtvā purā° agnyuddhāraśabde 63 pṛṣṭhe vivaraṇam araṇīsahitaṃ manthaṃ brāhmaṇasya tapasvinaḥ . mṛgasya gharṣamāṇasya viṣāṇe samajjataṃ bhā° va° pa° . tataḥ punarmahatmānaḥ pāṇiṃ venasya dakṣiṇam . araṇīmiva saṃrabdhā mamanthurjātamanyava iti harivaṃ° parāśarakulodbhūtaḥ śukonāma mahātapāḥ . bhaviṣyati yuge tasmin mahāyogī dvijarṣabhaḥ . vyāsādaraṇyāṃ saṃbhūto vidhūmo'gniriva jvalan hariva° . araṇīmadhikṛtya kṛtogranthaḥ ḍhak . āraṇeyam bhāratavanaparvāntargate araṇīharaṇādhikāreṇa vyāsakṛte'vāntaraparvabhede .

araṇika pu° araṇaye agnimanthanakāṣṭhāya sādhu ṭhan . agnimanthanakāṣṭhasādhane agnimanthanavṛkṣe .

araṇīketu pu° aṇaṇī keturasya . agnimanthanavṛkṣe rājani° .

araṇīsuta pu° 3 ta° . śukadeve sa labdhā paramaṃ devādvaraṃ satyavatīsutaḥ . araṇīsahite gṛhya mamanthāgnivirkīrṣayā . atha rūpaṃ paraṃ rājan bibhratīṃ svena tejasā . ghṛtācīnnāmāpsarasamapaśyadbhagavānṛṣiḥ . ṛṣirapsarasaṃ dṛṣṭvāṃ sahasā kāmamohitaḥ . abhavadbhagavān vyāso vane tassin yudhiṣṭhira! . sā ca dṛṣṭvā tadā vyāsaṃ kāmasaṃvignamānasam . śukībhūtvā mahārāja! ghṛtācī samupāgamat . sa tāmapsarasaṃ dṛṣṭvā rūpeṇānyena saṃvṛtām . śarīrajenānugataḥ sarvagātrātigena ha . sa tu dhairyeṇa mahatā nigṛhṇan hṛcchayaṃ muniḥ . na śaśāka niyantuntat vyāsaḥ pravisṛtaṃ manaḥ . bhāvitvāccaiva bhāvasya ghṛtācyā vapuṣā hṛtaḥ . yatnānniyacchatastasya muneragnicikīrṣayā . araṇyāmeva sahasā tasya śukramavāpatat . so'viśaṅkena bhanasā tathaiva dvija sattamaḥ . araṇoṃ mamantha brahmarṣistasyāṃ jajñe śuko nṛpaḥ . śukre nirmathyamāne sa śuko jajñe mahātapāḥ . paramarṣirmahāyogī araṇīgarbhasambhavaḥ . yathā'dhvare samiddho'gnirbhāti havyamudāvahan . tathārūpaḥ śuko jajña prajvalanniva tejasā bhā° śā° pa° .

araṇya pu° na° aryate śeṣe vayasyatra ṛ--anya . 1 vane, ardharcādi . mātā yasya gṛhe nāsti bhāryā cāpriyavādinī . araṇyaṃ tena gantavyaṃ yathāraṇyaṃ tathā gṛham cāṇakyaḥ . sāvitrīmapyadhīyīta gatvāraṇyaṃ samāhitaḥ . gṛhe gurau vāraṇye vā nivasannātmavān dvijaḥ manuḥ . gṛhasthastu yadā paśyedbalīpalitamātmanaḥ . apatyasyaiva cāpatyaṃ tadāraṇyaṃ samāśrayet manunā antye vayasyeva araṇyavāsavidhānāttasya tathātvam . svārthe kan tatraiva . ya enameva vindanti ye cāraṇyakamāśritāḥ yā° smṛ° . 2 kaṭphalavṛkṣe pu° . utkarādi° caturarthyāṃ cha . araṇyīyaḥ araṇyasannikṛṣṭadeśādau tri° . araṇye'dhyeyaḥ buñ . āraṇyakaṃ vanapāṭhye anuvākbhede āraṇyakamadhītya ca manuḥ . araṇyamadhikṛtya kṛtaḥ granthaḥ āraṇyam rāmāyaṇāntargatāraṇyakāṇḍe .

araṇyakadalī strī araṇyasthaiva kadalī . girikadalyāṃ tasyā grāmādāvanutpattestathātvam .

araṇyakāṇḍa na° rāmāyaṇāntargate rāmasya vanagamanavarṇanātmakegranthabhede .

araṇyakārpāsī strī araṇye kārpāsī . (vanakāpāsa) iti khyātāyāṃ vanakārpāsyām .

araṇyakulatthikā strī araṇyasya kulatthikā . (vanakuladhīti) khyātāyām vanakulatthikāyām .

araṇyakusumbha pu° 6 ta° . vanakusumbhe!

araṇyagaja pu° araṇyastho gajaḥ . durdāntagaje .

araṇyagāna na° araṇyegīyate karmaṇi lyuṭ . sāmavedāntargate araṇye geye gānabhede .

araṇyagholo strī araṇyajā gholī . vanagholyāṃ patraśākabhede rājani° .

araṇyacaṭaka pu° 6 ta° . vanacaṭake .

araṇyacandrikā araṇye candrikeva niṣphalā draṣṭurabhāvāt . niṣphalabhūṣaṇe . loke hi candrikā unmīlitanetrapaṅktibhirālokyate araṇye tu lokābhāvena darśakābhāvāt darśanena prītijanikā na bhavatīti tasyāḥ yathā niṣkalā śobhā evamanyasyāpi tathā, ataeva strīṇāṃ priyālokaphalohi veśaḥ iti kumā° vyākhyāyāṃ mallināthena anyathā araṇyacandrikā syādityuktam .

araṇya(ṇye)cara tri° araṇye carati cara--ṭa 7 ta° vā aluksa° .  vanacare vyādhādau .

araṇyaja tri° araṇye jāyate jana--ḍa upa° sa° . vanajāte .

araṇyajārdaka na° araṇye jāyate jana--ḍa karma° . (vana ādā) iti khyāte vanārdrake .

[Page 351a]
araṇyajīra pu° . 6 ta° . vanajīrake .

araṇyajīva tri° araṇyena tadbhavaphalādinā jīvati jīva--ka . vanasthaphalādinā jīvikāvati vānaprasthādau .

araṇyadharma pu° araṇye ācaraṇīyo dharmaḥ . vānaprasthadharme . sa ca dharmaḥ gṛhasthastu yadā paśyedbalīpalitamātmanaḥ . apatyasyaiva cāpatyaṃ tadāraṇyaṃ samāśrayet . santyajya grāmyamāhāraṃ sarvañcaiva paricchadam . puttreṣu bhāryāṃ nikṣipya vanaṃ gacchet sahaiva vā . agnihotraṃ samādāya gṛhyañcāgniparicchadam . grāmādaraṇyaṃ niḥsṛtya nivasenniyatendriyaḥ . munyannairvivighairmedhyaiḥ śākamūlaphalena vā . etāneva mahā yajñānnirvapedvidhipūrbakam . vasīta carma cīraṃ vā sāyaṃ snāyāt prage tathā . jaṭāśca bibhṛyānnityaṃ śmaśrulomanakhāni ca . yadbhakṣyaṃ syāttato dadyādbaliṃ bhikṣāñca śaktitaḥ . ammūlaphalabhikṣābhirarcayedāśramāgatān . svādhyāye nityayuktaḥ syāddāntomaittraḥ samāhitaḥ . dātā nityamanādātā sarvabhūtānukamyakaḥ . vaitānikañca juhuyādagnihotraṃ yathāvidhi . darśamaskandayan parva paurṇamāsañca yogataḥ . ṛkṣeṣṭyāgrayaṇañcaiva cāturmāsyāni cāharet . uttarāyaṇañca kramaśo dakṣiṇāyanameva ca . vāsantaśāradairmedhyairmunyannaiḥ svayamāhṛtaiḥ . puroḍāśāṃścarūṃścaiba vidhibannirvapet pṛthak . devatābhyastu taddhutvā vanyaṃ medhyataraṃ haviḥ . śeṣamātmani yuñcīta lavaṇañca svayaṃkṛtam . sthalajodakaśākāni puṣpamūlaphalāni ca . medhyavṛkṣodbhavānyadyāt snehāṃśca phalasambhavān . varjayenmadhumāṃsañca bhaumāni kavakāni ca . bhūstṛṇaṃ śigrukañcaiva śleṣmāntakaphalāni ca . tyajedāśvayuje māsi munyannaṃ pūrvasañcitam . jīrṇāni caiva vāsāṃsi śākamūlaphalāni ca . na phālakṛṣṭamaśnīyādutsṛṣṭamapi kenacit . na grāmajānyārto'pi mūlāni ca phalāni ca . agnipakvāśanovā syāt kālapakvabhugeva vā . aśmakuṭṭobhavedvāpi dantolūkhalikopi vā . sadyaḥprakṣālako vā syānmāsasañcayiko'pi vā . ṣaṇmāsanicayovā syāt samānicaya eva vā . naktañcānnaṃ samaśnīyāddivā vāhṛtya śaktitaḥ . caturyakālikovā syāt syādvāpyaṣṭamakālikaḥ . cāndrāyaṇavidhānairvā śukle kṛṣṇe ca vartayet . pakṣāntayorvāpyaśnīyādyavāgūṃ kvathitāṃ sakṛt . puṣpamūlaphalairvāpi kevalairvartayet sadā . kālapakvaiḥ svayaṃśīrṇairvaikhānasamate sthitaḥ . bhūmau viparivarteta tiṣṭhedvā prapadairdinam . sthānāsanābhyāṃ viharet savane snapayannapaḥ . grīṣme pañcatapāstu syādvarṣāsvabhrāvakāśikaḥ . ārdravāsāstu hemante kramaśo vardhayaṃstapaḥ . upaspṛśaṃstriṣavaṇaṃ pitṝn devāṃśca tarpayet . tapaścaraṃścogrataraṃ śoṣayeddehamātmanaḥ . agnīnātmani vaitānān samāropya yathāvidhi . anagniraniketaḥ syānmunirmūlaphalāśanaḥ . aprayatnaḥ sukhārtheṣu brahmacārī dharāśayaḥ . śaraṇeṣvamamaścaiva vṛkṣamūlaniketanaḥ . tāpaseṣveva vipreṣu yātrikaṃ bhaikṣyamācaret . gṛhamedhiṣu cānyeṣu dvijeṣu vanavāsiṣu . grāmādāhṛtya vāśnīyādaṣṭau grāsān vane vasan . pratigṛhya puṭenaiva pāṇinā śakalena vā . etāścānyāśca seveta dīkṣā vipro vane vasan . vividhā ścaupaniṣadīrātmasaṃsiddhaye śrutīḥ . ṛṣibhirbrāhmaṇaiścaiva gṛhasthaireva sevitāḥ . vidyātapovivṛddhyarthaṃ śarīrasya ca śuddhaye . aparājitāṃ vāsthāya vrajeddiśamajihmagaḥ . ā nipātāccharīrasya yukto vāyyenilāśanaḥ . āsāṃ maharṣicaryāṇāṃ tyaktvānyatamayā tanūm . vītaśokamayo vipro brahmaloke mahīyate manuḥ 6 a° .

araṇyadhānya na° 6 ta° . nīvārādau vanadhānye .

araṇya(ṇyānām) pati pu° araṇyānāṃ tatrasthānāṃ caurāṇāṃ patiḥ vā aluk samā° . caurādhiṣṭhātari 1 rudre namonamonicerave paricarāyāraṇyānāṃ pataye namaḥ yaju° 16, 20, rudro hi līlayā caurādirūpaṃ dhatte yadvā rudrasya jagadātmakatvāccaurādayo rudrā eva dhyeyāḥ yadvā stenādiśarīre jīveśvararūpeṇa rudrodvidhā tiṣṭhati tatra jīvarūpaṃ stenādiśabdavācyam tadīśvararudrarūpaṃ lakṣayati yathā śākhāgraṃ candram ve° dī° . tasya sarvaniyantṛtvena caurāṇāmapi patitvaṃ yuktameva eṣa eva sādhu karma kārayati taṃ yamunninīyate eṣa evāsādhu karma kārayati taṃ yamadhoninīṣate iti śrutyā tasya sādhvasādhukarmaniyantṛtvasyokteḥ pūrvakṛtakarmasāpekṣatvena ca na vaiṣamyanairghṛṇye ityākare vyaktam . 2 araṇyacaravyādhapatau ca .

araṇyabhava tri° araṇye bhavati bhū--ac . vanabhave .

araṇyamakṣikā strī 6 ta° . (ḍāśa) idi khyāte daṃśe .

araṇyamārjāra pu° araṇye mārjāraḥ . vanaviḍāle .

araṇyamudga pu° 6 ta° . vanamudge .

araṇyayāna na° araṇye yānam . ayomyakāle vanagamane araṇyayāne sukare pitā mām iti bhaṭṭiḥ .

araṇyarakṣaka pu° araṇye rakṣakaḥ . vanarakṣake vaneṣu lokarakṣārtha rājñā niyuktasainyabhede .

[Page 352a]
araṇyarāśi araṇyasaṃjñako rāśiḥ . makarādimārdhasiṃhau vanyau divase'javṛṣabhau ceti jyotiṣokte siṃhādirāśau .

araṇya(ṇye)rudita na° araṇye ruditaṃ rodanam saptamyā vā aluk . śāntyupāyakārakaśrotṛśūnye niṣphale 1 rodane 2 tattulye niṣphale vastumātre ca . loke hi rodane tadrodanaśāntyupāyodayālubhiḥ kriyate araṇye rodane tu na kaścit tasya śamayiteti tasya niṣphalatvam .

araṇyavāyasa pu° 6 ta° . (dāṃḍakāka) itikhyāte droṇakāke .

araṇyavāsa pu° araṇye vāsaḥ . vanavāse .

araṇyavāsin tri° araṇye vasati vasa--ṇini . vanavāsini 1 munyādau ete himagirerupatyakāraṇyavāsina iti śaku° . striyāṃ ṅīp . sā ca 2 atyamlaparṇīlatāyāṃ rājani° .

araṇyavāstūka pu° 6 ta° . (vanaveto) iti khyāte banavāstūke .

araṇyaśāli pu° araṇyabhavaḥ śāliḥ . vanabhave nīvārādau .

araṇyaśūkara pu° araṇyasya śūkaraḥ . vanavarāhe .

araṇyaśūraṇa pu° śā° ta° . vanabhave (ola) iti khyāte śūraṇe .

araṇyaśvan pu° araṇye śveva hiṃsraḥ . vṛke .

araṇyaṣaṣṭhī strī araṇyāya gantuṃ ṣaṣṭhī . jyaiṣṭhaśuklaṣaṣṭhyām . jyaiṣṭhe māsi site pakṣe ṣaṣṭhī yāraṇyasaṃjñitā . vyajanaikakarāstasyāmaṭanti vipine striyaḥ itiḥ rājamā° .

araṇyādhyakṣa pu° araṇyarakṣaṇādau adhyakṣaḥ . vaneṣu lokarakṣaṇārthaṃ rājaniyukte sainyapatibhede .

araṇyānī strī mahadaraṇyaṃ ni° ṅīp ānuk ca . mahāraṇye . yathāraṇyānyāmutsāścarata śata° brā° .

araṇyāyana na° araṇye'yanaṃ vānaprasthadharmastadivācaraṇamastyasya ac . yad araṇyāyanamityācakṣate brahmacarya meva taditi śrutyukte brahmacarye . tadaraśca ṇyaścārṇavāvityādinā tatraiva vyutpattirdarśitā .

araṇyetilaka pu° saptamyā aluk . vanatilabhede .

araṇye'nūcya tri° araṇye anūcyaḥ niyatapāṭhyomantro yasya aluka samā° 1 araṇyamātrapāṭyamantreṇa saṃskṛte purāḍāśādau paścādaraṇye'nūcyam 18, 4, 20 . araṇye'nūcyā baktavyāḥ paṭhanīyā mantrā yasyāsau araṇye'nūcya iti karka° . 7 ta° aluksa° . 2 araṇye'nūcye (pāṭhye) mantrabhede pu° . sa ca ugraśca bhīmaścetyādimantraḥ sahi niyatamaraṇye paṭhyate iti karka° . vāgevāraṇye'nūcyāso'raṇyenūcyo bhavati tā° brā° . araṇye'nūcyaḥ kaścidanuvākaḥ tena hūyamāno'pi puroḍāśo'ruṇye'nūcyo bhavati bhā° . ayameva pakṣaḥ śreyān karkamate bahuvrīhyā śrayaṇe saptamyā luk na syāt aluksamāsasya tatpuruṣai kaviṣayatvāt ata upacārāt tatsambandhavācakatvaṃ yuktam so'syaiṣo'vāṅ prāṇa etasya prajāpateḥ so'raṇyenūcyo bhavati śata° vrā° .

araṇyaukas pu° araṇye vidhānenaokoyasya . 1 munyādau 2 vānaprasthe vaiklavyaṃ mama tāvadīdṛśamapi snehādaraṇyaukasaḥ śaku0

arata tri° na rataḥ . 1 ananurakte 2 virate ca .

aratatrapa pu° aratā viratā trapā yasya . 1, kukkure 2 lajjāhīne tri° .

arati pu° ṛ--ati . 1 krodhe . rama--ktin na° ta° . 2 anavasthitacittatāyām, 3 rāgābhāve, mukhaṃ kaṣāyamaratirgauravaṃ kaṇṭhavakṣasoḥ suśrutaḥ . 4 rativirahe, 5 udvege, svābhīṣṭavastvalābhena cetaso yā'navasthitiḥ aratiḥsā ityevaṃrūpe 6 iṣṭaviyogānmanasovyākulībhāve 7 asantoṣe bhṛśasaratiṃ hi sadviyogaḥ iti . kirā° smarakṛte 8 nāyakadaśābhede ca strī . dṛṅmanaḥ saṅgasaṅkalpājāgaraḥ kṛśatā'ratiḥ . hrītyāsonmādamūrchrāstāḥ ityanaṅgadaśā daśa malli° . sā ca viṣayavidveṣa karoti . na° ba° . 9 rāgahīne tri° .

aratni pu° ṛ--katni ratniḥ baddhamuṣṭikaraḥ sa nāsti yatra . 1 vistṛtakaniṣṭhe badvamuṣṭihaste, 2 kaphoṇimārabhya kaniṣṭhāṅguliparyantaparimāṇe . atastataḥ pramāṇe mātrac . tatparimite tri° . aratnimātrāntarite deśe bhavadevaḥ . tāmuttarato'gnernidaghātyaratnimātre gṛhyasū° . aratnimātra kṣupakāḥ patrairdvyaṅgulasammitaiḥ suśru° . 3 kaphoṇau (kuno) bāhoravayave . bhīṣmo dhanuṣmānupajānvaratniḥ bhaṭṭiḥ . javanenāhavanīyamaratnī saṃdhatta śata° brā° . 4 bāhau bāhurvā aratniḥ bāhunā vīryaṃ kriyate śata° brā° . vā kap . aratniko'pyuktārthe .

arathi pu° ṛcchvati rathinā saha yuddhabhūmim ṛ--rathin sārathiḥ na° ta° . sārathibhinne! astvanaśvaścidyamajatyarathīḥ ṛ° 6, 66, 7, rathiḥ sārathiḥ na rathiarathiḥ chā° dīrghaḥ bhā° .

arada pu° na jātoradoyasya . ajātadantāvasthe bāle 2 bhagnadante vṛddhe ca

aradhra tri° rādha--hiṃsane, karmaṇi ran hrasvaśca na° ta° . śatrubhirahiṃsye ugramugrasya tavasastavīyo'radhrasya radhraturobabhūba ṛ° 6, 18, 4, rādha--siddhau ran--hrasvaḥ bhā° . 2 samṛddhe ca tā ha tyadvartiryadaradhramugre tthā ṛ° 6, 62, 3, aradhram samṛddham bhā° .

arantuka na° kurukṣetrāntargatasamantapañcakasīmābhūte sthānabhede . tarantukārantukayoryadantaraṃ rāmahrahānāñca sacakrakasya ca . etan kurukṣetrasamantapañcakam iti bhā° va° pa° .

arandhana na° abhāve na° ta° . pākābhāve sa ca siṃhasaṃkrāntau kanyāsaṃkrāntau ca vidheyaḥ karkānnamadyāt siṃhārke siṃhānnaṃ siṃhakanyayoḥ . ityācāramārtaṇḍokteḥ tasmin paryuṣitānna bhojanavidhānena pākābhāvo gamyate .

arandhra tri° nāsti randhraṃ chidraṃ yasya . niviḍe chidrarahite

arapas tri° nāsti rapoduritaṃ yasya . pāpaśūnye śaṃyorarapodadhātana ṛ° 10, 15, 4, tadasme śaṃyorarapodadhātana ṛ° 10, 37, 11 .

arama avya° ala--am vā lasya ratvam . 1 vakṣyamāṇe'lamarthe 2 śīghratāyāñca . araṅkṛtaśabde araṅkṛtiśabde ca udā° . 3 atyarthe ca . tasmā araṃ gamāvaḥ ya° 11, 52 aramiṣe stavāmahe mīlhuṣe araṃgamāya jagmaye ṛ° 8, 46, 17 .

arama tri° na ramyate'tra ādhāre ghañ . adhame .

aramati strī arātyarthā paryāptā vā matiḥ . 1 paryāptabuḍvau 2 dīptau ca . syādasme aramatirvasūyuḥ ṛ° 7, 34, 21 . upa svainamaramatirvasūyuḥ chā° u° .

arara tri° ṛ--aran . 1 kavāṭe . sarabhasamararāṇi drāgapāvṛtya vīra° ca° . 2 apidhāne 3 vaṃśakoṣeviśvaḥ 4 ṛṣibhede pu° . gargā° yañ . āraryastadapatye puṃstrī0

arari pu° na° ṛcchati ṛ + viṭaramiyartiṛ--in . kapāṭe

ararinda na° rā--ki dviśca rarirdātā nāstyanyorarirasya pipāsopaśamasya arariṃ pipāsopaśamaṃ dadāti dā--kha mum . jale niru° . adhārayadararindāni sukratuḥ ṛ° 1. 29 . 10 . bhāṣye prāguktā atyā ca vyutpattirdarśitā . yadvāarariritaścetaśca gamanaṃ auṇādiko'ripratyayaḥ . āto'nupasarge kaḥ pṛṣodarāditvādabhimatarūpasvarasiddhiḥ . taddadatītyararindānyudakāni ceṣṭāpradānītyarthaḥ . āpomayāḥ prāṇā iti śruteḥ . yadvā rarirdānaṃ na vidyate taudṛśaṃ dānamitaramṛtuṣu tadarari anyairadeyaṃ lokopakāri bhogaṃ dadatītyarthaḥ iti .

ararivas tri° rā--kkasuḥ rarivān na° ta° . adātari . yono agne ararivāṃ aghāyurarātīḥ ṛ° 1, 147, 4 .

araru pu° ṛ--aru . 1 śatrau si° kau° . 2 āyudhe ujjvalada° 3 gamanasvabhāve tri° araruṃ, śūra martyaṃ parivṛṇakṣi martyaṃ ṛ° 1, 129, 3, araruṃ gamanasvabhāvam bhā° .

ararus pu° ṛ--arus . arteraruḥ iti sūtraṃ sāntamiti mādhavaḥ . upadravakartumāgate śatrau mā naḥ śaṃso araruṣo dhūrtiḥ ṛ° 1, 18, 3, . araruṣaḥ upadravaṃ kartumasmatsamīpe prāptasya śatrurūpapya manuṣyasya bhā° .

arare avya° araṃ śīghraṃ rāti rā--ke . śīghraṃ pratyuttara lābhecchayā kṛte ativyagratayā saṃbodhane . tacca nīcaṃ pratyeva

aralu pu° araṃ lāti lā--ku--ṛ aru kapilakā° rasya laḥ vā . (śonā) śyonākavṛkṣe . aralutvakpriyaṅgū ca madhūkaṃ dāḍimāṅkurān . avāpya piṣṭvā dadhani yavāgūṃ sādhayeddravam suśru° . syārthe kan tatraiva . kapotavaṅkāraluko varuṇaḥ pāribhadraka iti suśru° .

arava pu° abhāve na° ta° . 1 ravābhāve pratiṣedhārthaka śabdābhāve na° ba° . 2 tacchūnye tri° .

aravinda na° arān cakrāṅgānīva patrāgrāṇi vindate vidaśa . padme sarasīṣvaravindānāṃ vīcivikṣobhaśītalam raghuḥ ravindadhāne'pyaravindadhāne māghaḥ rāgeṇa śriyamaravindataḥ karāgraiḥ māghaḥ 2 sārasapakṣiṇi 3 nīlītpale, 4 raktakamale 5 tāmre ca .

aravindanābha pu° aravindaṃ nābhau yasya ac samā° . padmanābhe viṣṇau .

aravindākṣa tri° aravindamiva manoharamakṣi yasya ṣac samā° striyāṃ ṅīṣ . 1 padmasadṛśaganetre 2 puṇḍarīkākṣe viṣṇau pu° . padmānābho'ravindākṣaḥ viṣṇu saha° .

aravindinī strī aravindasya sannikṛṣṭadeśādi ini ṅīp . 1 padmayukte deśe 2 padmalatāyāñca . teṣāṃ saṃghaḥ ini . 3 padmasamūhe .

araśman tri° nāsti raśmirasya vede bā° anicsamā° . pragraharajjurahite rathādau araśmāno ye'rā ayuktāḥ ṛ° 9, 6, 7, 2, 0 . araśmāno rajjurahitāḥ bhā° .

arasa pu° abhāve na° ta° . 1 āsvādābhāve . rasyate āsvādyate karmaṇi ac . āsvādyaṃ madhurādi na° ta° . 2 maghurādirasabhinne 3 aprakṛṣṭarase . na° ba° . 4 rasaśūnye tri° aśabdamasparśamarūpamavyayaṃ tathā'rasaṃ nityamagandhavacca yat śrutiḥ 5 asāre tri° . vṛścikasyārasaṃ viṣamarasaṃ vṛścika! te viṣam ṛ° 1, 191, 16, arasamasāramiti bhā0 . rasaṃ vetti ac na° ta° . rasajñabhinne . kimasyānāma svādarasapuruṣānādarabharaiḥ naiṣa° .

[Page 354a]
arasika tri° rasaṃ vetti rasa + ṭhan na° ta° . rasānabhijñe arasikeṣu rahasya nivedanaṃ śirasi mā likha ityudbhaṭaḥ .

arāga pu° abhāve na° . 1 anurāgābhāve rañjanābhāve ca na° ba° . 2 rāgaśūnye tri° . tamahamarāgamatṛṣṇam veṇī0

arāgin tri° na rāgī na° ta° . virakte striyāṃ ṅīp .

arājaka tri° nāsti rājā yatra kap . rājaśūnye deśādau arājako hi loko'smin sarvato vidrute bhayāt manuḥ .

arājanya pu° na° ta° . kṣatriyabhinne rājño na dhanamanvicchedarājanyaprasūtitaḥ manuḥ .

arājin tri° rājā adhiṣṭhātṛtvenāstyasya brīhyā° ini na° ta° . 1 rājānadhiṣṭhite vi parvatāḥ arājinaḥ ṛ° 1, 7, 23 . arājinaḥ rājñā kenacitsvāminā 'naghiṣṭhitāḥ bhā° . na rājate rāja--ini . 2 dīptiśūnye tri° striyāmubhayato ṅīp .

arājīva pu° aram cakrāṅgaṃ tatsādhanam ājīvati ā + jova an upa° sa° . 1 rathakāre . rājīvaṃ padmam na° ba° . 3 padmaśūnye jalādau tri° .

arāti pu° na rāti dadāti sukhaṃ rā + ktic na° ta° . 1 śatrau . deśaḥ, so'yamarātiśoṇitajalairyasmin hradāḥ pūritāḥ veṇī° ariśabde vivṛtiḥ . jyotiṣokte 2 ṣaṣṭhasthāne . ārativraṇayoḥ ṣaṣṭhe aṣṭame mṛtyurandhrayoḥ ityakteḥ ṣaṣṭhasthāne arikṛtaśubhāśubhacintanīyayatvāttathātvam kāmādiṣvāntararipuṣu 4 ṣaṭsaṃkhyāyāṃ kāmādīnāmāntararipūṇāṃ saṃkhyāsāmyāt . 5 abhigamanaśīle ca mā ghānyaryovanuṣāmarātayaḥ ṛ° 7, 83, 5, . viśvā agnau arātīḥ ṛ° 8, 49, 2, arātīḥ abhigamanaśīlāḥ śatravovā bhā° bhāve ktin abhāve na° ta° . 6 dānāmāve strī mā no arātirīśata ṛ° 2, 7, 2 . arātiradānam śatrurvā vede śatrau arātiśabdaḥ strī bhā° . arātirivācarati . ātmanaḥ aramicchati kyac arātīyati . śatrutulyamacarati tadicchati yetyarthe . ya ukta yajamane yārātīyati śata° vrā° . yo'smabhyamarātīyāt yaju° 11, 80 .

arātīyu tri° arātiriva ācarati arāti + kyac--u . atha° 10, 6, 1 . śatrutulyācāraśīle arātīyorbhrātṛvyasya durhṛdaḥ

arātīvan tri° arātimicchati vede matvarthoyovanip pūrvapadadīrghaśca . śatrutulyācāravati . aghāyurarātīvā marcayati dvayena ṛ° 1, 147, 4 .

[Page 354b]
arādhas tri° rādhaḥ dhananāma niru° . tannāsti yasya . dhanarahite kadāmartamarādhasam ṛ° 1, 84, 8, arādhasam rādhasā dhanena rahitam bhā° padā paṇīṃ rarādhaso nibādhasvaṃ ṛ° 8, 61, 2 arādhasaṃ dhanahīnam yajñañca bhā° .

arāya tri° nāsti rā dhanaṃ yasya vede ṣacsamā° . 1 dhanaśūnye striyāṃ ṅīṣ .. apamṛjya vā yātudhānānapa sarvā arāyyaḥ aya° 4, 18, 8 rā + bhāve ghañ rāyoyajñādaudānam na° ba° . 2 tacchūnye tri° . nārāyāso na jvahlavaḥ ṛ° 8 . 61 . 11, arāyāḥ adhanāḥ ahaviṣkā vā bhā° arāyebhyojighatsubhya imaṃ me parirakṣata atha° 8, 2, 20 .

arāla pu° ṛ--vic aramālāti ā + lā--ka . 1 sarjarase 2 mattahastini . 3 kuṭile tri° . tatrāmarālayamarālamarālakeśī naiṣa° bhittvā nirākrāmadarālakeśyāḥ raghuḥ novaktramātmīyamarālapakṣmaṇaḥ kumā° . 4 veśyāyāṃ strī

arāvan tri° rā--vanip na° ta° . adātari . arāvā cana martyaḥ ṛ° 8, 8, 4, pāhidhūrterarāvṇaḥ, ṛ° 1, 36, 15 striyāṃ ṅīp vanoraśca . arāvarī .

ari pu° ṛ--in . 1 śatrau 2 rathāṅge, cakre, 3 viṭkhadire, 4 kāmakrodhalobhamohamadamātsaryeṣu ṣaṭsu, tatsaṃkhyāsāmyāt 5 ṣaṭsaṃkhyāyāṃ, 6 jyotiṣaprasiddhe lagnāvadhike ṣaṣṭhasthāne 7 īśvare ca . tatra śatrau dūrātpraśamitāribhiḥ vijitāripuraḥ puraḥ raghuḥ . nārīṇāmanukūlamācarasi cejjānāsi kā° pra° arikariharaṇārtham līlā° . nāriṃ na mitraṃ yaṃ vidyāttaṃ śrāddhebhojayet dvijam manuḥ . cakre gadārikhaḍ ga padmadhṛk viṣṇudhyānam . kāmādau kṛtāriṣaḍavargajayena kirā° . īśvare aridhāmaś śabde u° viṭkhari arimedaḥ . sitāsitau candramaso na kaścit budhaḥ śaśī saumyasitau ravīnda . ravīndubhaumā ravitastvamitrā iti jyotiṣokteṣu ravyādīnāṃ 8 śukramandādiṣu . yathā raveḥ śukraśanī, kujasya budhaḥ, budhasya śaśī, guroḥ budhaśukrau śukrasya ravicandrau śaneḥ ravicandrabhaumāḥ . nīcasthite'rigehage'tha parājite vā jīve bhṛgau bratavidhau smṛtikarmahīnaḥ jyoti° ete ca naisargikā arayaḥ tātkālikāstu caturthadaśavittāntyavināśasthāḥ parasparam . tatkālamitrāṇyuccasthaḥ kaiścidukto'nyayā ripuḥ jyotiṣokteḥ tatkāle tattadrāśisthagrahāpekṣayā 2, 3, 4, 10, 11, 12 sthānabhinneṣu 1, 5, 6, 7, 8, 9 sthāneṣu sthitāḥ grahāḥ tathāhi karmakāle ye grahā yatra rāśau tiṣṭhanti teṣāṃ yadapekṣayā 1, 5, 6, 7, 8, 9, sthāna sthā grahāste teṣāṃ tatkālikārayo bhavanti taeva grahā yadi naisargikaripavastadā adhiśatravaḥ naisargikasamāścet ripavaḥ, iti bhedaḥ . yathoktaṃ hitasamaripusaṃjñā ye nisarge niruktāḥ adhihitahitamadhyāste'pi tatkālamitraiḥ . ripusamasuhṛdākhyā ye nisargopadiṣṭā adhiripuripumadhyāḥ śatrubhiścintanīyā itirājabhā° . nisargasamāśca budhaḥkujejyāsphujidarkaputrāḥ śukrārkajau, bhaumasurejyamandāḥ, . śaniḥ, kujajyau, surarājamantro ravyādito'mī samasaṃ jñitāḥ syuḥ ityuktāḥ yathāraveḥ budhaḥ, candrasya kujaguruśukraśanayaḥ . kujasya śukraśanī, budhasya kujaguruśanayaḥ . guroḥ śaniḥ, śukrasya kujagurū śaneḥ guruḥ, eteṣāṃ krameṇaite samāsta eva samā api tātkālikaripavaścet ripava iti avagantavyam . eteṣāṃ valajñānārthaṃ tattat saṃjñā tayāhi adhimitragṛhe 22 . 30 kalā balama mitragṛhe15 kalāḥ, samagṛhe 11 . 45 kalāḥ śatrugehe 7 . 3 kalāḥ adhiśatra gṛhe 3 . 45 kalābalam . mūlaṃ jātakādau dṛśyam . naisargikarigutā tu sarvakāryamātre iti bhedaḥ . etacca jātoktagrahādibalajñānopayogi . tājake tu dṛṣṭiḥ syānnamapañcame balavatī pratyakṣataḥ snehadā pādonā (45 kalāḥ) 'khilakāryasādhaṃnakarī melāpakākhyocyate . guptasnehakarī tṛtīyabhavane kāryasya saṃsiddhidā tryaśonā kathitā (40 kalāḥ) tṛtīyabhavane ṣaḍbhāgadṛṣṭirbhave (10kalāḥ) . dṛṣṭiḥ pādamitā (15 kalāḥ) caturthadaśame guptārimāvā smṛtā'nyonyaṃ saptamabhe tathaikabhavane pratyakṣavairākhilā (60 kalāḥ) iti dṛṣṭiviśeṣamabhidhāya paśyanmitradṛśā (3, 5, 9, 11,) suhṛt, ripudṛśā (1, 4, 7, 10) śatraḥ . samastvanyathā 2, 6, 8, 12, iti nīla° uktadiśātātkālikamitrādi . tena svāpekṣapyā 1, 4, 7, 10, sthānasthā grahāḥ ripavaḥ . tatra svasvādhikāroktabalaṃ suhṛdbhe pādonamardhaṃ samabhe'ribhe'ṅghraḥ nīla° . rāhonisargaripavastu sūryaḥśaśāṅko dharaṇīsutaśca rāho ripuḥ ityuktā jñeyāḥ . tatkālikāstuprāguktadiśā jñeyāḥ ketostu śukraśanī vipakṣau ityuktau jñeyau . jātake ṣaṣṭhasthāne ṣaṣṭhe ca kṣatavidviṣau ityuktau cintanīyau . tājake tu ripau mātulamāndyāricatuṣpādbandhanīvraṇā iti nīla° tājakoktāḥ cintanīyāḥ . 8 tantrokte mantrabhede . tathāhi ṣoḍaśakoṣṭhātmake siddhādicakre catuścatuḥkāṣṭhādikrameṇa siddhaḥ, sādhyaḥ susiddhaḥ aririti saṃjñā . tatrāpi teṣu catuḥkoṣṭhātmakeṣu pratyekaṃ caturthaṃ koṣṭhamapi arisaṃjñaṃ tathā ca pañcamakoṣṭhaṃ saptamakoṣṭhaṃ trayodaśakoṣṭhaṃ ekādaśaṃkoṣṭham dvādaśaṃ pañcadaśaṃ koṣṭhaṃṣoḍaśaṃ ceti saptakamarisaṃjñaṃ tasyārisaṃjñakatvāt tatrasthavarṇā apyarisaṃjñāḥ . ṣoḍaśakoṣṭhasthavarṇeṣu madhye sādhakanāmākṣaraṃ yatra tiṣṭhati tasyaiṃvāditvaṃ prakalpya dakṣiṇāvartena sarbatra caturṣu catuḥkoṣṭhātmakeṣu gaṇanā tathā ca prathamādikoṣṭhasthākṣarādiko mantraḥ siddhādināmabhāk . yathā ādyakoṣṭhacatuṣṭaye prathame 1 siddhasiddhaḥ 2 dvitīye siddhasādhyaḥ . tṛtīye 3 siddhasusiddhaḥ 4 caturthe siddhāriḥ . dvitīyakoṣṭhacatuṣke ādye sādhyasiddhaḥ dbitīye sādhyasādhyaḥ . tṛtoye sādhyasusiddhaḥ caturthe sādhyāriḥ . tṛtīyakoṣṭhacatuṣṭaye ādye susiddhasiddhaḥ dvitīyesusiddhasādhyaḥ . tṛtīve susiddhasusiddhaḥ caturthe susiddhāriḥ . caturthakoṣṭhacatuṣke ādye arisiddhaḥ . dvitīye arimādhyaḥ tṛtīye arisusiddhaḥ caturthe aryvaririti gaṇanā . etacca pradarśanamātramuktam kintu sarbatra yatra koṣṭhe sādhakanāmākṣaraṃ tadārabhyaiva gaṇanā tathāca sādhakanābhākṣaraṃ yatra tiṣṭhati tatkoṣṭhasyaivāditvaṃ prakalpya dakṣiṇābartena gaṇane mantrākṣaraṃ yatra tiṣṭhati tatparyantagaṇanāyāṃ siddhādiṣoḍaśasaṃjñā tathā ca 38 pṛṣṭhe darśitā'kathahacakrānusāreṇa prathamādisaṃjñā sādhakanāmākṣārādikalpanayaiva . tataśca siddhādicakrasthakoṣṭhānāṃ prathamādisaṃkhyā yā uktā sā na niyatā akathahacakraśabde tanmūlaṃ dṛśyam . arimantraṃ na gṛhlīyāditi tantrama . rājño viṣayānantarasthe 9 nṛpatau . sa ca dvādaśarājacakramadhye ādimūtaḥ yathoktaṃ māgha 2, 81 ślokavyākhyāyāṃ malli° . arirmitramarermitraṃ mitramitramataḥ: param . arimitrasya mitrañca vijigīṣoḥ purasmarāḥ pañcetiśeṣaḥ pārṣṇigrāhastataḥ paścādākrandastanantaram . āsārāvanayoścaiva vijigoṣostu pṛṣṭhataḥ pārṣṇigrāhāsāraḥ ākrandāsāraśceti catvāra iti śeṣaḥ evaṃ nava bhavanti vijigīṣurdaśamaḥ areśca vijigīṣośca madhyamo bhūmyanntaraḥ . anugrahe saṃhatayoḥ samarthovyastayorbadhe . maṇḍalādvahireteṣāmudāsīno balādhikaḥ iti madhyamodāsīnābhyāṃ saha dvādaśa iti . araye sādhu tasmai hitaṃ vā yat . arāyyaṃ tatra sādhvādau tri° asau yo adharādgṛhastatra santvarāyyaḥ atha° 2, 14, 3, . 10 prerake tri° ariṣṭutaśabde udā° .

arikthabhāj tri° rikatha pitrādidāyaṃ na bhajate bhaja--ṇvi asa° sa° . dāyāgrāhiṇi anaṃśe klīvapatitāḍhau anaṃśaśabde 143 pṛṣṭhe'sya vivaraṇam .

[Page 356a]
arigūrta(rṇa) pu° araye taddhananāya gūrtaḥ udyuktaḥ gurī udyame kta tasya na vede natvam . śakrubadhāyodyukte parṣadari gūrtaḥ sūriḥ ṛ° 1, 186, 3 loke tu arigūrṇa itveva .

aritā strī arerbhāvaḥ tal . śatrutāyāmaniṣṭasampādane .

aritṛ pu° ṛ--antarbhūtaṇyarthe tṛc vede iṭ . nāvike karṇadhāre iyarti vācamariteva nāvam ṛ° 9, 95, 2, 2, 42, 1, loke tu neṭ artā gantari striyāṃ ṅīp .

aritra na° ṛcchatyanena ṛ--itra . (hāli( iti khyāte 1 naukācālanakāṣṭhe . lolairaritraiścaraṇairivābhitaḥ māghaḥ naurha vā eṣā svargyā yadbahiṣpavamānaṃ tasyā ṛtvija eva sphyāścāritrāśca śata° brā° . 2 gamanasādhane vāhanādau ca aritraṃ vāṃ divaspṛthu ṛ° 1, 46, 8, aritraṃ gamanasādhanaṃ naurūpam bhā° . śatāritrāṃ nāvamātasthivāṃsam ṛ° 1, 116 . 5, śatāritrāṃ bahvaritrāṃ yaiḥ kāṣṭhaiḥ pārśvatobaddhairjalāloḍane satinauḥ śīghraṃ gacchati tānyaritrāṇi bhā° . aritaḥ pāpāditastrāyate trai--ka . pāpādito 3 rakṣake tri° . daśāritro manuṣyaḥ svarṣāḥ ṛ° 2, 18, 1, daśāritraḥ aribhya pāpebhyastrāyante ityaritrā grahāḥ daśasaṃkhyākāgrahāyasya bhā° . kāśyā° ṣṭhaññiṭhau . tatsambandhini āratrikaḥ tadbhavādau ca tri° ñiṣṭha striyāṃ ṅīṣ .

aridānta pu° arirdāntoyena niṣṭhāntatvāt viśeṣyasyāpi paranipātaḥ . yaduvaṃśye kṣattriyabhede . rāme bhāraṃ samāsajya, yuyudhāne ca vīryavān . akrūrevipṛthau cāpi gade ca kṛtavarmaṇi . cakradeve sudeve ca sāraṇe ca mahābale . nivṛttaśatrau vikrānte bhaṅgakāre vidūrathe . ugrasenātmaje kaṅke śatadyumne ca keśavaḥ . rājādhideve mṛdare prasene citrake tathā . aridānte vṛhaddurge śvaphalke sātyakau pṛthau . vṛṣṇyandhakeṣu conyaṣu mukhyeṣu . madhusūdanaḥ . gurumāsajya taṃ bhāra yayau dvāravatīṃ prati . iti harivaṃ° .

aridhāyam tri° aribhirīśvareḥ dhāryate dhā--asun pṛ° yuṭ ca . īśvaradhārye . aṣṭāvaridhāyasogāḥ ṛ° 1, 126, 5, aridhāyasaḥ aribhirīśvaraiḥ dhāryamāṇā bhā° .

arinandana tri° arīn śatrūn nandayati toṣayati nandaṇic--lyu upa° sa° . śatrusantoṣake akṛtendriyajaye vyasanāsakte .

arindama tri° arīn śatrūn kāmādīn vā dāmyati damayati dama--antarbhūtaṇyarthe khac mum upa° sa° . parāmibhāvake 1 śatrutāpake 2 jitakāmādau ca . kāśyā° ṣṭhaññiṭhau ārindamikaḥ . tatsambandhini tri° ṣṭhañi striyāṃ ṅīṣ .

aripra tri° ripramiti nirukte pāpanāma tannāsti yasya . pāpa rahite ariprā vṛtrahantamāḥ ṛ° 8, 8, 9, ripramiti pāpanāma bhā° . taṃ vo vayaṃ śucimaripramadya . ṛ° 7, 47, 1, aripraṃ pāparahitam bhā° .

arimarda pu° ariṃ rogarūpaṃ śatruṃ mṛdgāti mṛda--aṇ u° sa° 1 kāsamardavṛkṣe . 2 śatrutāpake tri° .

arimardana tri° ariṃ mṛdnāti mṛda--lyu--upa° sa° . 1 śatrutāpake gāndinīputre akrūrasodare śvaphalkasya putre yaduvaṃśye kṣattriyabhede śvaphalkaḥ kāśirājasya sutāṃ bhāryāmavindata . gāndinīṃ nāma tasyārthe gāḥ sadā pradadau pitā . tasyāṃ jajñe mahābāhuḥ śrutavāniti viśrutaḥ . akrūro'tha mahābhāgo yajvā vipuladakṣiṇaḥ . upamadgustathā madgurmudaraścārimardanaḥ . arikṣipastathopekṣaḥ śatrughno'thārimardanaḥ . dharmadhṛgyatidharmā ca gṛdhramojāntakastathā āvāhāprativāhau ca sundarī ca varāṅganā harivaṃ° .

arimejaya pu° arimejayati kampayati eja--ṇic--khaś mum u° sa° . śatrutāpake akrūrasodare yaduvaṃśye kṣattriyabhede arimardanaśabde vivṛtiḥ .

arimeda pu° arerviṭsvadirasyeva medaḥ sāraḥ syando'sya . (guiyāvāvalā) 1 vṛkṣabhede . aririva medyati rūkṣakṣatvāt alpaṃ snihyati mida--ac . 2 viṭkhadire . saṃjñāyāṃ kan . 3 kṛmibhede tadgaṇanāyām vāhyakā picciṭaḥ kumbhī varcakīṭo'rimedakaḥ suśru° .

arilā strī ṣoḍaśakale vilāsini! chandasi pratipadamante yamakavilāsini . arilā nāma payodharadhāriṇi! śeṣe niyatalaghudvayadhāriṇi ityuktalakṣaṇe mātrāvṛttabhede .

ariṣa pu° na iyarti malaṃ yasmāt ṛ--kiṣan na° ta° . 1 apānamāṃsaje rogabhede . na riṣyati vicchidyate riṣa--ka na° ta° . 2 avicchinnadhārāvarṣaṇe na° .

ariṣaḍaṣṭaka na° ṣaṭ ca aṣṭau ca dva° tataḥ parimāṇārye kan ṣaḍaṣṭakam arisvāmikaṃ ṣaḍaṣṭakaṃ śāka° ta° . vivāhe varjanīye yogaviśeṣe, tathāhi dampatyoḥ paraspararāśyapekṣayā parasparasya rāśeḥ ṣaṣṭhatve'ṣṭamatve vā aśurbha tayoḥ rāśyormitrasvāmikatve punarna doṣaḥ śatrusvāmikatve'tīva doṣaḥ . yathoktaṃ makaraḥ karikularipuṇā kanyā meṣeṇa saha jhaṣastulayā . karkighaṭau vṛṣadhanupī vṛścikamithune cārividhau . yadi kanyāṣṭame bharturbhartuḥ ṣaṣṭhe ca kanyakā . ṣaḍaṣṭakaṃ vijānīyāt varjitaṃ tridaśairapi jyo° ta° . tatra pratiprasavaḥ . sauhṛdye hyubhayordva yorapi tayoraikādhipatye'pi vā tārāṣaṭsu sumitramitrasukhadakṣemārthasampadyadi . ṣaṭkāṣṭe navapañcame vyayadhane yoge ca puṃyoṣitoḥ protyāyuḥsukhavṛddhipuṣṭijananaṃ kāryo vivāhaḥ śubhaḥ bhuja° bhī° . atyantāpadviṣaye vyāsaḥ . maitrādiyoge'pi ṣaḍaṣṭakādau tārāvipatapratyarinaidhanākhyāḥ . varjyā vivāhe puruṣoḍutā hi prītiḥ parā janmasu tārakāsu . tatradānamuktam tatraiva . ṣaḍaṣṭake gomisunaṃ pradeyamiti .

ariṣaḍvarga pu° ṣaṇṇāṃ vargaḥ samudāyaḥ ṣaḍvargaḥ arīṇāṃ kāmakrodhalobhamohamadamātsaryarūpāṇāmantaḥśatrūṇāṃ ṣaḍvargaḥ devībhāgavatavat viṣṇubhāgavatavacca sāpekṣatve'pi gamakatayā sa° . kāmādiṣu ṣaṭsvāntareṣa ripuṣu kṛtāriṣaḍvargajayena kirā° .

ariṣaṇya tri° na riṣati hinasti riṣa hiṃsāyām anyak na° ta° . ahiṃsake śvāneva nau ariṣaṇyā tanūnām ṛ° 2, 39, 4, ariṣaṇyāvahiṃsakau śvānau bhā° .

ariṣṭa pu° riṣa--hisāya kartari--kta na° ta° . 1 laśune 2 nimbe . sarṣapāriṣṭapatrābhyāṃ sarpiṣā lavaṇena ca braṇi rakṣāyāṃ suśrutaḥ . sumanāyāścapatrāṇipaṭolāriṣṭayostatheti vidradhicikitsāyāṃ suśrutaḥ . 3 laṅkānikaṭavartiparvatabhede 4 kāke 5 kaṅke (rīṭhā) iti khyāte 6 phenilaphalakavṛkṣe . ariṣṭakastridoṣaghnograhajidgarbhapātanaḥ vaidya° . 7 kṛṣṇahate'surabhede . yatra śālvañcamaindañca kaṃsaṃ dvividameva ca ariṣṭaṃ vṛṣabhaṃ keśiṃ pūtanāṃ daityadārikām . nāgaṃ kuvalayā pīḍaṃ cānūraṃ muṣṭikaṃ tathā . daityān mānuṣadehasthān sūdayāmāsa vīryavān hariva° . 8 aśubhe . 9 takre . 10 sūtikāgṛhe . ariṣṭaśabyāṃ paritovisarpiṇā raghuḥ tatkaraṇaprakārastu navame māsi sūtikāgāramenāṃ praveśayet praśastatithyādau tatrāriṣṭaṃ brāhmaṇakṣatrimavaiśyaśūdrāṇāṃ śvetaraktapītakṛṣṇeṣu bhūmipradeśeṣu vinyastanyagrodhatindukabhallātakasarṣapadūrvānirmitaṃ śayyāgāraṃ yathāsaṃkhyaṃ tanmayaparyaṅkamupaliptabhitti suvibhaktaparicchadaṃ prāgdvāraṃ dakṣiṇadvāraṃ vā'ṣṭahastāyataṃcaturhastavistṛtaṃ rakṣāmaṅgalasampannaṃ vidheyam suśru° . tatra praveśe rohiṇyaindavapauṣṇe tu svātīvaruṇayorapi . pranarvasau puṣyahastadhaniṣṭhāsūttarāsu ca . maitre tvāṣṭre tathāśvinyāṃ sūtikāgāramāviśet ni° si° tārā uktā . etacca sambhave prasūti samaye prāpte sadyaeva praveśayet vaśiṣṭhokteḥ . tacca nairṛtyāṃ vāstubhūmaukāryam vāruṇyāṃ bhojanagṛhaṃ nairṛtyāṃ sūtikāgṛham vaśiṣṭhokteḥ daśāhaṃ sūtikāgāramāyudhaiśca viśeṣataḥ . vahninā tindukālātaiḥ pūrṇakumbhaiḥ pradīpakaiḥ . muṣalena tathā dvāri varṇakaiścitritena ca viṣṇa° pu° 11 aniṣṭasūcake utpāte bhūmikampādā ariṣṭe trividhotpāte itijyo° 12 aniṣṭasthānastheṣu ravyādigraheṣu . 13 pānenāriṣṭakārake madye . raktāriṣṭaṃ śoṣitājīṇṇaṃ śeṣam māghaḥ . ariṣṭaṃ laghu pākena sarvatastu guṇādhikam . ariṣṭasya guṇā jñeyā vījadravyaguṇaiḥ samāḥ vaidya° . madye pustvamapi bhāvapra° . nāsti riṣṭaṃyato'dhikam 5 ba° . 14 maraṇacihne . rogiṇo maraṇaṃ yasmādavaśyaṃ bhāvi lakṣyate . tallakṣaṇamariṣṭaṃ syāt riṣṭamapyabhidhīyata iti purā° . na° ta° . 15 śubhe na° 5 va° . 16 śubhadāyake vidhāne 17 avināśini ca tri° . 18 valiputre daityabhede pu° ariṣṭo valiputraśca variṣṭho'tha śilāyudhaḥ harivaṃ° (kaṭkī) khyātāyāṃ 19 kaṭukāyāṃ 20 kaśyapapatnībhede ca strī aditirditirdanuścaiva ariṣṭā surasā khaśā ityupakramya kadrurmuniśca rājendra! tāsvapatyāni me śṛṇu ariṣṭā tu mahāsatvān gandharvānamitaujasaḥ hariva° riṣṭaṃ hiṃsā virodhe na° ta° . 21 sukhenāvasthāne na° martave'tho ariṣṭatātaye tā° brā° . ariṣṭaṃ sukhenāvasthāna tasya tātaye vistārāya bhā° . svārthe kan . nimbādau .

ariṣṭagātu ariṣṭaṃ hiṃsitaṃ gacchati gama--tun ni° ādantādeśaḥ . ahiṃsitagamane . ariṣṭagātuḥsahotāsahobhariḥ ṛ° 5, 44, 3, ariṣṭagāturahiṃsitagamanaḥ bhā° .

ariṣṭatāti ariṣṭasya karaḥ vede ariṣṭa + tātil . sukhakaraṇe jīvātave na mṛtyave'tho'riṣṭatātaye ṛ° 10, 60, 8, oṣadhīrasmā ariṣṭatātaye yaju° . loke tu tāyaktin . arivṛvistāre tadatrabhavatāṃ niṣpannāśiṣamariṣṭatātimāśāsmahe vīraca° . kvacidvede'pi tathā ariṣṭaśabde dṛśyam .

ariṣṭaduṣṭadhī tri° ariṣṭena maraṇasūcakanimittena duṣṭā dhīrasya . āsannamaraṇasūcaka--nimittena duṣṭamatau

ariṣṭanemi pu° 6 ta° kaśyapaputre vinatāyāḥ putrabhede tārkṣyaścāriṣṭanemiśca garuḍaśca mahābalaḥ . aruṇaścāruṇiścaita vinatāyāḥ sutāḥ smṛtāḥ hnariva° 2 tīrthakare jinabhede ca .

ariṣṭi strī na riṣṭiḥ hiṃsā abhāve na° ta° . hiṃsābhāve . poṣaṃ rayīṇāmariṣṭiṃ tanūnām ṛ° 2, 21, 6, . ariṣṭimahiṃsām bhā° .

ariṣṭuta tri° aribhiḥ prerayitṛbhiḥ stutaṃ vede ṣatvam . prerayitṛbhiḥ stute praśaste rāsate viśvagūrto ariṣṭutaḥ ṛ° 8, 1, 22 . loke tu na ṣatvam .

ariṣṭha tri° araye tiṣṭhate sthā--ka vede ṣatvam . śatranāśāyasthātari .

ariha tri° arīn hanti hana--ḍa . 1 śatrunāśake harihayo'rihayogavicakṣaṇaḥ raghuḥ paurave nṛpabhede avācīno'pi vaidarbhīmaparāmupayeme maryadāṃ nāma tasyāmasya jajñe arihaḥ, arihaḥ khalvaṅgāmupayeme bhā° ā° pa° .

arīḍha tri° na roḍhaḥ līḍhaḥ na āsvāditaḥ lasya raḥ . 1 anāsvādite . ṛgvede tu ḍhasya lahaḥ arīlhaḥ ityeba . arīlhaṃ vatsam ṛ° 4, 18, 10 . arīlhaṃ śatrubhiranabhibhūtamānam bhāṣyokte 2 arthe ca .

arīhaṇa pu° ariṃ hanti hana--ac pūrvadīrghaḥ . nṛpabhede arīhaṇena nirvṛttam vuñ . ārīhaṇakam . caturarthyām utkarā° cha . arīhaṇīyaḥ tatsannikṛṣṭadeśādau tri° .

arīhaṇādi pu° arīhaṇa ādiryasya . nirvṛttārthe vihitavuñpratyayanimitte pāṇinyukte śabdasamūhe . sa ca gaṇaḥ arīhaṇa, drughaṇa, druhaṇa, bhagala, ulanda, kiraṇa, sāṃparāyaṇa krauṣṭrāyaṇa, auṣṭrāyaṇa, traigartāyana, maitrāyaṇa bhāsrāyaṇa, vaimatāyana . gaumatāyana, saumatāyana . sausāyana, dhaumatāyana, saumāyana, aindrāyaṇa, . kaundrāyaṇa khāḍāyana, śāṇḍilyāyana, rāyaspoṣa, vipatha, vipāśa . uddaṇḍa, udañcana, khāṇḍavīraṇa, vīraṇa, kaśakṛtsna, jāmbavata śiṃśapā, raivata, vilva, suyajña, śirīṣa, badhira jambu khadira suśarman, dalatṛ, bhalandana, khaṇḍu, kanala yajñadatta, arīhaṇādiḥ .

aruṃṣikā arūṃṣi marmasthānānyadhikṛtya jātā ṭhan pṛ0, mum . kṣudrarogabhede . samāsena catuścatvāriṃśatkṣudrarogā bhavanti .. tadyathā ajagallikā yavaprakhyā'ndhālajī vivṛtā . kacchapikā valmīkamindravṛddhā panasikā pāṣāṇagardabho jāla gardabhaḥ kakṣā visphoṭako'gnirohiṇī cippaṃ kunakho'nuśayī vidārikā śarkarā'rvudaṃ pāmā vicarcikā rakasā pādadārikā kadaramalasendraluptau dāruṇako'ruṃṣikā palitaṃ masūrikā yauvanapiḍakā padminīkaṇṭakī jatumaṇirmaśakaścarma kīlastilakālako nyacchaṃ vyaṅgaḥ parivartikā'vapāṭikā niruddhapakaśaḥ niruddhagudo'hipūtanaṃ vṛṣaṇakacchūrgudarbhraṃśaśceti .. arūṃṣi bahuvaktrāṇi bahukledāni mūrdhani . kaphāsṛk kṛmikoprena nṛṇāṃ vidyādaruṃṣikām aruṃ ṣikāhṛte rakte secayennimbavāriṇā iti ca suśrutaḥ .

arugṇa tri° rugṇaḥ virodhe na° ta° . svasthe rogaśūnye rujadarugṇaṃ vibalasya sānum ṛ° 6, 39, 2 .

aruc tri° nāsti ruk kāntiryasya . prakāśahīne malīmase ayaṃ rocayadarucorucāno'yam ṛ° 6, 39, 4 ..

aruci pu° na ruciryatra . satyapyabhilāṣe 1 bhojanāyogyatā sampādake 1 rogabhede . na ruciḥ santoṣaḥ na° ta° . 2 santoṣābhāve ityarucerāha jagadīśaḥ . pūrvodbhāvitadoṣasya śithilatvaśaṅkayā santoṣābhāvādityarthaḥ . bhojanādau 3 abhilāṣābhāve ca sannipātakṣayaśvāsakāśahikkā'rucipranut syāddurvirikte kaphapittakopo dāho'rucirgauravamagnisādaḥ iti ca suśrutaḥ .

aruja tri° nāsti ruk rogo yasya . 1 rogaśūnye 2 anutpannaroge ca ko'ruk ko'rukko'ruk iti praśne ghṛtabhugamitabhugaśākabhuk so'rugityadbhaṭaḥ aruk saevāpyacalo mahāṃśca marmotthitaścāpi vivarjanīyaḥ suśrutaḥ .

aruja pu° na rujati ruja--ka . (soṃdāla) iti khyāte 1 vṛkṣe . nāsti rujā yasmāt 5 ba° . 2 rogābhāvasādhane tri° viṣebhyaḥ khalu sarbebhyaḥ karṇikāmarujāṃ sthirām suśrutaḥ . 3 dānavabhede pu° dānavagaṇanāyāṃ harivaṃ° anuhrādo hari hayovarāhaḥ saṃhāro'rujaḥ . 6 ta° . 4 rogaśūnyenīroge ca tri° . apākakaṭhinaḥ sthūlogranthirvartmabhavo'rujaḥ suśrutaḥ . arujaṃ vā hyataḥ śūnamantaḥ klinnaṃ sravatyapi suśru° .

aruṇa pu° ṛ--unan . 1 sūrye, 2 sūryasārathau, 3 guḍe, 4 sandhyārāge 5 niḥśabde, 6 dānavabhede 7 kuṣṭhabhede, 8 punnāgavṛkṣe . 9 avyaktarāge 10 kṛṣṇamiśritaraktavarṇe ca 11 tadvati tri° . 12 kuṅkume, 13 sindūre ca na° . 14 mañjiṣṭhāyām 15 śyāmākāyām, 16 ativiṣāyām 17 nadībhede 18 kadambapuṣpāyāñca strī . 19 trivṛtāyāṃ medi° 20 indravāruṇyām 21 guñjāyāṃ rājani° 22 muṇḍatiktāyām ca strī . tatra anūrau vibhāvarī yadyaruṇāya kalpate kumā° yāvat pratāpanidhirākramate na bhānurahnāya tāvadaruṇena tamonirastam raghuḥ . tārkṣyaścāriṣṭanemiśca garuḍaśca mahābalaḥ aṃruṇaścāruṇiścaiva vinatāyāḥ sutāḥ smṛtāḥ hari° aruṇogaruḍabhrātā javāpuṣpasamaprabhaḥ . yogānāñcaiva sarveṣāṃ sādhyānāmadhipaḥ kṛtaḥ hariva° . tadutpattyādikathā anūruśabde 191 uktā . sūrye saṃsṛjyate sarijairaruṇāśubhinnaiḥ raghuḥ rāgeṇa bālāruṇakomalena kumā° . varṇe tadvati ca nayanānyaruṇāni ghūrṇayan kumā° aruṇapuṣpāṇi phālgunāni śata° brā° . dadhat sandhyāruṇavyomasphurattārānukāriṇīḥ māghaḥ . dvādaśādityamadhye māghamāsādhipe 23 ādityabhede aruṇo māghamāse vai ādityahṛdayam vivaraṇamādityaśabde . 24 deśabhede pu° . dhūmādi° vuñ . āruṇakaḥ tadbhave tri° guṇavacanāt bhāve imanic aruṇimā pu° ṣyañ āraṇyam na° . tal aruṇatā strī tva aruṇatvam na° . raktādivarṇe . apatye iñ . āruṇiḥ jaṭāyau sūryaputremande yame karṇevaivasvatamanau sugrīve ṛṣibhede ca . aśvinākumārayoḥ dvi° va° yamunāyāṃ tapatyāṃ ca strī guṇavacanāt bhṛśā° abhūtatdbhāvekyaṅ aruṇāyate aruṇāyamānaḥ . gaurā° ṅīṣ . 25 aruṇavarṇāyāṃ gavi strī . aruṇyogāva uṣasāsamiti niruktoktāyām 26 ūṣāyāmapi strī . 27 mandaragiristhe sarovare tasya cāruṇajalatvāttathātvam sarāṃsyathaiteṣvaruṇañca mānasaṃ mahāhradaḥ śvetajalaṃ yathākramāt si° śi° . eteṣu mandarādiviṣkambhaśaileṣu guḍakuṅkumasindūrādīnāñcāruṇavarṇatvāttathātvam .

aruṇakamala na° kṛṣṇasarpavat nityakarmadhā° . raktotpale

aruṇadūrvā strī kṛṣṇasarpavat nityasamāsaḥ . raktadūrbābhede, yadyadārānna vindeyuḥ aruṇadūrbā abhiṣuṇuyāt eṣa vai somasya nyaṅgo yadaruṇadūrvā tasmādaruṇadūrvā abhiṣuṇuyāt yadyaruṇadūrvā na vindeyuḥ śata° vrā° .

aruṇapriyā strī aruṇasya priyā . sūryabhāryāyām 1 saṃjñāyām 2 chāyāyāñca aruṇabhāryādayo'pyatra tasya bhāryā'bhavat devī saṃjñā tvāṣṭrī vivasvataḥ iti . asahantī tu tāṃ chāyāṃ savarṇāṃ nirmame tataḥ . chāyāmayīṃ tu sā sajñā, tasyāśchāyāsamutthitā . prāñjaliḥ praṇatā bhūtvā chāyā saṃjñāṃ nareśvara! . uvāca kiṃ mayā kāryaṃ kathayasva śucismite! . sthitāsmi tava nirdeśe śādhi māṃ varavarṇini! . saṃjñovāca . ahaṃ yāsyāmi bhadraṃte svameva bhavanaṃ pituḥ . tvayeha bhavane mahyaṃ vastavyaṃ nirvācarayā . imau ca bālakau mahyaṃ kanyā ceyaṃ sumadhyamā . saṃbhāvyāste na cākhyeyamidaṃ bhagavate kvacit . chāyovāca . ākacagrahaṇā ddevi! ā śāpānnaiva karhicit . ākhyāsyāmi mataṃ tubhyaṃ gaccha devi! yathecchayā . iti harivaṃ° . 3 pradhākanyābhede ca . suṣuve'ṣṭau mahābhāgā pradhā devarṣipūjitāḥ . anuvandyā manūkāñca anūnāmaruṇapriyām anugāṃ subhagāñcaiva harivaṃ° aruṇavarṇaṃ puṣpādi priyamasya . 4 raktavarṇapuṣpapriye sūrye pu° 5 tadvarṇapuṣpapriyamātre tri° .

aruṇapsu tri° aruṇaḥ psuḥ rūpaṃ (niru0) yasya . raktavarṇarūpe ṛtāvarīmaruṇapsuṃ vibhātīm ṛ° 5, 80, 1, aruṇapmumaruṇarūpām bhā° .

aruṇalocana pu° aruṇe rakte locane yasya . 1 pārāvatapakṣiṇi 2 raktanetrayukte tri0

aruṇasārathi pu° aruṇaḥ garuḍāgrajaḥ sārathirasya . sūrye vivaraṇamanūruśabde .

aruṇātmaja pu° 6 ta° . 1 jaṭāyau pakṣiṇi . 2 sūryaputre mande 3 sāvarṇe manau 4 karṇe 5 sugrīve 6 yame ca 7 aśvinokumārayoḥ dvi° va° 9 yamunayāṃ tapatyāṃ ca strī . trīṇyapatyāni kauravya! saṃjñāyāṃ tapatāṃvaraḥ . ādityo janayāmāsa kanyāṃ dvau ca prajāpatī . sa ca vaivasvataḥ pūrbaṃ śrāddhadevaḥ prajāpatiḥ . yasaśca yamunā caiva yamajau saṃbhūvatuḥ . saṃjñāyāṃ dvau sutau sutā ceti trīṇyapatyāni . dvitīyāyāṃ tu saṃjñāyāṃ saṃjñeyamiti cintayan . ādityo janayāmāsa putramātmasamaṃ tathā . pūrbajasya manostāta! sadṛśo'yamiti prabhuḥ . manurevābhavannāmrā sāvarṇa iti cocyate . dvitīyāyāṃ sutastasyāḥ sa vijñeyaḥ śanaiścaraḥ . iti sāvarṇaḥ śaniśca etau dvau sutau, saṃjñāyāḥ chāyākhyāyāṃ dvitīyāyāṃ savarṇāyāṃ jātau harivaṃ° . vaḍavārūpadhariṇyāṃ saṃjñāyāñca aśvinīkumārau jātau yathā tatraiva . baḍavārūpamāsthāya vane carati śādvale . sa tathārūpamāsthāya svāṃ bhāryāṃ śubhalīlayā . dadarśa yogamāsthāya svāṃ bhāryāṃ vaḍavāṃ tataḥ . adhṛthāṃ sarvabhūtānāṃ tapasā niyamena ca . baḍavāvapuṣā rājaṃścarantīmakutobhayām . so'śvarūpeṇa bhagavāṃstāṃ sukhaṃ samabhāvayat . maithunāya viceṣṭantīṃ, parapuruṣaśaṅkayā . sā tanniravamacchukraṃ nāsikāyāṃ vivasvataḥ . devau tasyāmajāyetāmaśvino bhiṣajāṃ varau . nāsatyaścaiva dasraśca smṛtau dvābaśvināviti . tapatīśabde tadutpattiḥ karṇotprattiḥ yathā evamuktā bahuvidhaṃ sāntvapūrvaṃ vivasvatā . sā tu naicchadvarārohā kanyā'hamiti bhārata! . bandhupakṣabhayādbhītā lajjayā ca yaśasvinī . tāmarkaḥ punarevedamabravīdbharatarṣabha! . matprasādānna te rājñi! bhavitā doṣa ityuta . evamuktvā sa bhagavān kuntirājasutāṃ tadā . prakāśakartā tapanaḥ sambabhūva tayā saha . tatra vīraḥ samabhavat karṇaḥ śastrabhṛtāṃ varaḥ . āmuktakavacaḥ śrīmāndevagarbhaḥ śriyā'nvitaḥ . sahajaṃ kavacaṃ bibhrat kuṇḍalī dyotitānanaḥ . ajāyata sutaḥ karṇaḥ sarvalokeṣuviśrutaḥ . bhā° ā° pa° . sugrīvotpattiḥ sugrīvaśabde dṛśyā .

aruṇānuja pu° aruṇasyānujaḥ . garuḍe tasya tato'nujātakathānūruśabde dṛśyā .

aruṇāvaraja pu° 6 ta° . garuḍe aruṇāvarajaṃ śrīmānāruroha raṇe hariḥ harivaṃ° .

aruṇita tri° aruṇaṃ kriyate sma aruṇa + kṛtyarthe ṇic--karmaṇi kta, tārakādi° itac vā . 1 raktavarṇīkṛte 2 jātalohitavarṇe ca . stanāṅgarāgāruṇitācca kandukāt kumā° .

aruṇodaka na° aruṇamudakaṃ yasya . 1 sarovarabhede . udakasya vā udādeśe aruṇodamapyatra . tacca saraḥ mandaragirirūpaviṣkambhaparvatastham bi° pu° . 2 nadībhede strī sā ca mandarotsaṅga ekādaśaśatayojanottuṅgadevacūtaśirasogiriśīkharasthūlāni phalānyamṛtakalpāni patanti . teṣāṃviśīryamāṇānāmati madhurasurabhisugandhivahalāruṇarasodenāruṇodā nāma nadī mandaragiriśikharānnipatantī pūrveṇelāvṛtamupaplāvayati iti bhāgavatoktasthalasthā .

aruṇodaya pu° aruṇasyārkasya tatkiraṇasyodayo yatra . catasro ghaṭikāḥ prāta raruṇodaya ucyate ityukte sūryodayāt prāci caturdaṇḍātmake kāle .

aruṇodayaviddhā strī aruṇodayakāle viddhā . aruṇodayakāle daśamyā viddhāyāmekādaśyām . daśamīśeṣasaṃyuktā yadi syādaruṇodaye . vaiṣṇavena na kartavyaṃ taddinaikādaśīvratam hemā° bhavi° pu° aruṇodayaviddhā tu dvādaśyāṃ pāraṇā lābhe'pi vaiṣṇavairnopāsyā e° ta° raghunandanaḥ .

aruṇodayasaptamī strī aruṇodayakāle puṇyaviśeṣasādhanaṃ saptamī . māghaśuklasaptamyām . sūryagraheṇa tulyā hi śuklā māghasya saptamī . aruṇodayavelāyāṃ tasyāṃ snānaṃ mahāphalam . māghe māsi site pakṣe saptamī koṭibhāskarā . dadyāt snānārghadānābhyāmāyurārogyasampadaḥ . aruṇodayavelāyāṃ śuklā māghasya saptamī . gaṅgāyāṃ yadi labhyeta sūryagrahaśataiḥ sameti ti° ta° bhaviṣya pu° .

aruṇopala pu° aruṇa upalaḥ . (cunīti) khyāte padmarāge .

aruntuda tri° arūṃṣi marmāṇi tudati tuda--khaś mum ca . marmapīḍake duḥkhadāyake aruntadamivānālaṃ navabaddhasya dantinaḥ iti raghuḥ nāruntudaḥ syādārto'pi na paradrohakarmakṛt manuḥ .

arundhatī strī na rundhatī . 1 rodhanākārikāyāṃ striyām 2 vasiṣṭhapatnyām saṃjñātvādavyutpannaḥ anvāsitamarundhatyā svāhayeva havirbhujam raghuḥ āryāpyarundhatī tatra vyāpāraṃ kartumarhati sākṣādiva tapaḥsiddhirbabhāse bahvarundhatī iti ca kumā° . sā ca kardamaprajāpaterākūtyāmutpannā bhāga° tapasā siddhā nakṣatrarūpeṇa saptarṣisthāne sthitā . 3 tannāmake nakṣatrabhede tatsthitisthānañca prāguttarataścaite sadodayante sasādhvīkāḥ . pūrbe bhāge bhagavān marīcirapare sthito vasiṣṭho'smāt . tasyāṅgirāstato'tristasyāsannaḥ pulastyaśca . pulahaḥ kraturiti bhagavānāmannānukrameṇa pūrvādyāḥ . tatra vasiṣṭhaṃ munivaramupāśritārundhatā sādhvī vṛ° saṃ° .. vivāhakāle saiva patnyai patyā darśyate arundhatīñja rundhāhamasmīti gobhi° . evañca saptarṣi nikaṭavartinīṃ sūkṣmāṃ tārāmarundhatīṃ rundhāhamassīti mātramantreṇa paśyet saṃ° ta° raghu° . arundhatī yathā patyau anuraktā evamevaṃ tvaṃ mayi ityabhiprāyeṇa taddarśanam . āsannamṛtyavaśca tāṃ na paśyanti yathoktam suśrute . na paśyati sanakṣatrāṃ yastu devīmarundhatīm dhruvamākāśagaṅgāṃ ca taṃ vadanti gatāyuṣe 4 dakṣakanyārūpe dharmasya patnībhede . dadau sa daśa gharmāya ityupakramya tāsāṃ nāmāni me śṛṇu iti coktvā . arundhatī vasuryāmī lajjā bhānurmarutvatī . saṅkalpā ca muhūrtā ca sādhyā viśvā ca bhārata! . dharmapatnyo daśa tvetā iti pṛthivīviṣayaṃ sarvamarundhatyāmajāyata ca hariva° . 5 jihvāyāñca arundhatīṃ dhruvañcaiva viṣṇostrīṇi padāni ca . āsannamṛtyurno paśyeccaturthaṃ mātṛmaṇḍalam ityuktvā tatrārundhatyādiśabdānāṃ pāribhāṣikatvaṃ darśitaṃ yathā arundhatī bhavejjihvā dhruvonāsāgnamucyate viṣṇoḥ padāni bhrūmadhyaṃ netre'gnau mātṛmaṇḍalam kāśīkhaṇḍa° .

arundhatījāni pu° arundhatī jāyā yasya niṅ samā° . vasiṣṭhe munau

arundhatīdarśananyāya pu° arundhatyādarśanamiva darśanaṃ yasya tat sūcako nyāyaḥ . prathamasthūladarśanena sūkṣmadarśanarūpe nyāye yathā'rundhatīṃ didarśayiṣuḥ tatsamīpasthāṃ sthūlāṃ tārāmamukhyāṃ prathamamarundhatīti grāhayitvā tāṃ pratyākhyāya paścādarundhatīmeva grāhayati śā° bhā° .

arundhatīnātha pu° 6 ta° . vasiṣṭhe munau tatpatyādayo'pyatra .

[Page 361a]
aruṣa tri° na roṣati krudhyati ruṣa--ka na° ta° . 1 akrodhane . yuñjanti vraghnamaruṣaṃ carantaṃ paritasthuṣaḥ yaju° 23, 5 asau vā ādityovraghno'ruṣaḥ iti śrutiḥ . virodhe na° ta° . 2 rocamāne . śvetaṃ sajñānamaruṣaṃ sahitā ṛ° 3, 1, 4, aruṣaṃ rocamānam bhā° . ṛ--gatau--uṣan . 3 gamanaśīle aśvādau vede striyāṃ ṅīp . yukṣvāhyaruṣī rathe ṛ° 1, 14, 12, aruṣīrgamanaśīlā vaḍavāḥ bhā° . ruṣā hiṃsā na° ba° . 4 hiṃsārahite jānanti vṛṣṇo aruṣasya śevam ṛ° 3, 7, 5, . aruṣasya hiṃsārahitasya bhā° .

aruṣ tri° nāsti ruṭ yasya . 1 akrodhe . gau° ṅīṣ . 2 uṣasi strī niru° .

aruṣka pu° arurmarmasthānaṃ kāyati pīḍayati kai--ka . sparśamātreṇa vraṇakārakaphalarase (bhelā) bhallātakavṛkṣe .

aruṣkara pu° aruḥ karoti ṭa upa° sa° ṣatvam . sparśamātreṇavraṇakārakaphalarase 1 bhallātake (bhelā) 2 vraṇakārake tri° śuṣkohyapārghako'ruṣakaraśca suśru° . striyāṃ ṅīp .

arus pu° ṛ--usi . 1 arke, 2 raktakhadire ca . 3 marmaṇi na° . 4 vraṇe, 5 kṣate ca pu° na° . arurdviṣadajantasya mum pā° . arurvaiṃ puruṣo'vacchittaḥ anarurevaitadbhavati śata° brā° . yaddaṇḍena yadiṣvā yadvāruṣā harasā atha° 5, 5, 4 . arurvai puruṣasyākṣīti śata° brā° ukte 6 netre ca . arus + abhūtadbhāve cvi antalopaḥ dīrghaḥ arūkaroti .

aruhā strī na kiñcinmlamāśritya rohati ruha + ka . bhūmyāmalakyām rājani° . kṛśā° chaṇ . āruhīyam tatsannikṛṣṭadeśādau tri° .

arūkṣa tri° virodhe na° ta° . snigdhe masṛṇe, darbhaiḥ pracchvādyatyarūkṣatāyai, śata° brā° .

arūkṣita tri° na rūkṣitaḥ virodhe na° ta° . snigdhe masṛṇe, arūkṣitaṃ dṛśa ā rūpe annam ṛ° 4, 11, 1, arūkṣitaṃ snigdham bhā° .

arūkṣṇa tri° rūkṣa + nan virodhe na° ta° . snigdhe . yatte vāsaḥ paridhānam--saṃsparśe'rūkṣṇamastu te atha° 8, 2, 16 .

arūpa tri° nāsti rūpamasya . 1 rūpaśūnye 2 sāṃkhyokte pradhāne vedāntokte 3 brahmaṇi na° aśabdamasparśamarūpamavyayabhiti kaṭa° u° . kutsitārthe na° ta° . 3 kutsitarūpe na° .

arūpahārya tri° rūpeṇa na hāryaḥ vaśīkāryaḥ asa° sa° . saundaryādinā avaśīkārye arūpahāryaṃ madanasya nigra hāt kumā° .

[Page 361b]
arūṣa pu° ṛ--ūṣan . 1 sarpaviśeṣe 2 sūrye ca si° kau° .

are avya° ṛ--e . 1 roṣāhvāne, 2 nīcasaṃbodhane ātmā vā are draṣṭavyaḥ śrotavya iti na vā are patyuḥ kāmāyāsyāḥ patiḥ priyo bhavati śata° brā° bahukṛtvaḥ pāṭhaḥ . tacca yājñavalkyena maitreyīnāmakapatnīṃ prati sambodhanāyoktaṃ tasyāśca svāpekṣayā nyūnatvāt nīcasambodhanam . 3 apakṛtau, 4 asūyāyāñca .

arepas tri° nāsti repaḥ pāpaṃ niruktoktaṃ yasya 1 niṣpāpe prāpe rūpī purā'repāḥ iti māghaḥ 2 nirmale ca arepasā tanvā śāśadānā ṛ° 1, 124, 5, arepasā'pāpayā nirmalayā vā bhā° .

are're avya° are + vīpsāyāṃ dviruktiḥ . nīcasaṃbodhanādau . 2 sakrodhasambodhane ca arere rādhāgarbhabhārabhūta! sūtāpasada! kimevamākṣipasi arere vācāṭa! vṛthāśastragrahaṇadurvidagdha! vaṭo iti ca veṇīsaṃhāraḥ .

aroka tri° ruca--dīptau ghañ rokaśchidraṃ dīptiśca na° ba° . 1 chidraśūnye 2 dīptiśūnye ca . vibhāṣā śyāvārokābhyām pā° bahuvrīhau etatpūrvakadantasya datṛ . arokadan arokadantaḥ . niviḍadante datrādeśe striyāṃ ṅīp .

aroga tri° nāsti rogo'sya . rogaśūnye arogāḥ sarvasiddhārthāścaturvarṣaśatāyuṣaḥ suśru° . etadvidhānamātiṣṭhedarogaḥ pṛthivīpatiḥ manuḥ tasya bhāvaḥ ṣyañ . ārogyam . rogābhāve na° āyurāyogyavijayaṃ dehi devi! namo'stu te durgāstavaḥ ārogyaṃ vittasampattirgaṅgāsmaraṇajaṃ phalamiti purā° tal arogatā strī tva arogyatvam tatraiva na° .

arogaṇa tri° rogo'styasya bā° matvarthena na° ta° . rogaśūnya teṣāmasi tvamuttamamanāśrāvamarogaṇam atha° 2, 3, 2 .

arogin tri° na rogī virodhe na° ta° . rogaśūnye yāvajjīvamarogī syāt purā° striyāṃ ṅīp . arogiṇoṃ bhrātṛmatām smṛtiḥ .

arocaka pu° na rocayati prīṇayati ṛca + ṇic--ṇvul na° ta° . rogabhede yatra kvacidapi dravye bhojanādau na prītistādṛśe roge sa ca suśrutoktaḥ . doṣaiḥ pṛthak sahajacittaviparyayācca bhaktāyaneṣu hṛdi cāvatate pragāḍham . nānne rucirbhavati taṃ bhiṣajo vikāraṃ bhaktopaghātamiha pañcavidhaṃ vadanti . hṛcchūlapīḍanayutaṃ virasānanatvaṃ vātātmake bhavati liṅgamarocake tu . hṛddāhaśoṣabahutā mukhatiktatā ca mūrchā satṛḍ bhavati pittakṛte tathaiva . kaṇḍū gurutvakaphasaṃsravasādatandrāḥ śleṣmātmake madhuramāsyamarocake tu . sarvātmake pavanapittakaphā bahūni rūpāṇyathāsya hṛdaye samudīrayanti . saṃrāgaśokabhayaviplutacetasastu cintākṛte bhavati so'śucidarśanācca iti . gulmān plīhodaraṃ kālaṃ halīsakamarocakam iti suśrutaḥ .

arodana na° abhāve na° ta° . 1 rodanābhāve . ba° . 2 krandanaśūnye tri° .

arodhana na° abhāve na° ta° . 1 rodhābhāve 2 āvaraṇābhāve 3 gatirodhake vyāpāre . na° ba° . 4 tacchūnye tri° .

arodhya tri° na rodhyaḥ . roddhumaśakye .

aropaṇa na° abhāve na° ta° . 1 ropaṇābhāve na° ba° . 2 ropaṇaśūnye tri° .

aroṣa pu° abhāve na° ta° . 1 krodhābhāve . na° ba° . 2 krodhaśūnye tri° .

araudra tri° na raudraḥ virodhe na° ta° . 1 bhīṣaṇabhinne saumyākṛtau 2 rāgadveṣādiśūnye viṣṇau pu° . araudraḥ kuṇḍalī cakrī viṣṇusa° karma raudraṃ, rāgaśca raudraḥ, kopaśca raudraḥ, trayaṃ yasya nāsti avāptasarvakāmatvena dveṣarāgāderabhāvādityaraudraḥ bhā° .

arka tāpe, stutau ca curā° ubha° saka° seṭ . arkayati te ārcikat ta . arkayāmāsa arkitaḥ arkayitum .

arka pu° arca--karmaṇi ghañ kutvam . 1 sūrye, 2 indre, 3 tāmre, 4 sphaṭike, 5 viṣṇau, 6 paṇḍite, (ākanda,) iti khyāte 7 vṛkṣe, (ārakha) iti khyāte 8 kvāthaviśeṣe ca . 9 arcanīye tri° . ā sūryo na bhānumadbhirarkaiḥ ṛ° 6, 5, 6 arkaiḥ arcanīyaiḥ bhā° brahmādibhiḥ pūjyamānairarcanīyatvādarkaḥ bhā° 10 jyeṣṭhe pu° . lakṣaṇayā 11 arkādhipe vāre 12 saptamītithau 13 uttaraphalgunīnakṣatre 14 dvādaśasaṃkhyā yāñca tatra viṣṇau . arko vājasanaḥ śṛṅgī vi° saha° arkavṛkṣe arkaḥ palāśaḥkhadiraḥ iti viṣṇudha° . sūrye arkādviniḥsṛtaḥ prācīṃ yadyātyaharahaḥ śaśī sūryasi° saṃparkādarkarociṣām māghaḥ spraṣṭuṃ jagatpūjyamayujya tārkaḥ māghaḥ indre arkasodaraśabde udā° . arkasyāpatyam iñ . ārkiḥ sūryaputre yamādau, yamunāyāṃ, tapatyāñca strī aruṇātmajaśabde vivṛtiḥ .

arkakalā strī 6 ta° . śāradātilake sūryasya upāsyatvenokte dvādaśasaṃkhyāke pītavarṇe kādiḍāntavarṇabhūṣite kalābhede . tāśca 1 tapinī 2 tāpinī 3 dhūmrā 4 maroci 5 rjvālinī 6 ruciḥ . 7 suṣumṇā 8 bhogadā 9 viśvā 10 bodhinī 11 dhāriṇī 12 kṣamā . kādyāśca vasudāḥ sauryo ḍāntā stā dvādaśeritāḥ varābhayakarā dhyeyāḥ śvetapītāruṇāḥ kramāt śāra° ti° .

arkakāntā strī arko'rkakiraṇaḥ kānto'nukūlo yasyāḥ kamakta . (huḍhuḍiyā) iti khyāte 1 vṛkṣe 6 ba° . 2 sūryapriyāyām 3 saṃjñāyāṃ chāyāyāñca aruṇapriyāśabde vivṛtiḥ .

arkakṣetra na° 6 ta° kujaśukrabughendvarkasaumyaśukrāvanībhuvām . jīvārkibhānujejyānāṃ kṣetrāṇi syurajādayaḥ jyotiṣokte sūryasvāmike siṃharāśau .

arkacandana pu° arkasya priyaḥcandanaḥ śāka° ta° . raktacandane

arkaja pu° arkājyāyate jana--ḍa 5 ta° . 1 yamādau 2 tapatyāṃ 3 yamunāyāṃ ca strī 4 aśvinīkumārayoḥ dvi° ba° . 5 sugrīve 6 karṇe ca . aruṇātmajaśabde vivṛtiḥ .

arkatanaya pu° 6 ta° . rādhāsute 1 karṇe 2 yamādau ca . aruṇātmajaśabde vivṛtiḥ

arkadugdha na° arkasya vṛkṣasya dugdhamiva niryāsaḥ . arkavṛkṣaniryāse śvetatvena dugdhākāre padārthe .

arkanayana pu° arkonayanaṃ yasya . virāṭpuruṣe . sūryācandramasāvagniryasya netrāṇi jajñire purā° anantabāhuṃ śaśisūryanetram gītā arkaiva durdarśaṃ nayanamasya . 2 durda śalocane tri° .

arkanāman pu° arkaṃ nāmayati anukūlayati nama--ṇic kani . raktārke vṛkṣe .

arkapatra pu° arkaḥ sūryaiva tīkṣṇaṃ patraṃ yasya . 1 arkavṛkṣe . arkaparṇo'pyatra . 2 sunandāyām 3 arkamūlāyāṃ strī . 6 ta° . 4 arkavṛkṣasya patre na° sa kadācida'rkapatrāṇyabhakṣayat kṣudhārtaḥ tairbhakṣitairarkapatraiḥ bhā° ā° pa° devarājo mayā dṛṣṭo vārivāraṇamastake . khādayatyarkapatrāṇi vida° mu° . sapta vadarapatrāṇi saptārkapatrāṇi ca śirasi nidhāyeti, sāghasaptasyāṃ snāne kṛ° ta° raghu° .

arkaparṇa tri° arka iśa raktaṃ parṇamasya . 1 mandāre . 6 ta° 2 arkavṛkṣapatre na° .

arkapādapa pu° arkaḥ arkavṛkṣaiva tīkṣṇaḥ pādapaḥ . 1 nimbe . karmadhā° . (ākanda) 2 vṛkṣabhede .

arkapuṣpī strī arkasyārkavṛkṣasya puṣpamiva puṣpamasyāḥ jātitvāt ṅīp . 2 kaṭumbinīvṛkṣe . vā kap . ata ittve arkapuṣpikāpyatra .

arkapriyā strī arkaṃ prīṇāti prī--ka . javāyām . 6 ta° . 1 sūryapriyāyāṃ, 2 saṃjñādau aruṇapriyāśabde vivṛtiḥ .

[Page 363a]
arkabandhu pu° arkasya bandhuriva . 1 gotame sūryavaṃśye bauddhabhede . tasya tatkulotpannatvāttadbandhutvam . arkasya bandhuriva prakāśya tvāt . 2 padme . arkabāndhavo'pyubhayatra .

arkabha na° arkākrāntaṃ bhaṃ nakṣatraṃ śā° ta° . 1 sūryākrānte nakṣatre 6 ta° . tatsvāmike 2 siṃharāśau 3 uttaraphalnīnakṣatre, ca .

arkabhaktā strī arkasya bhaktā (huḍahuḍiyā) iti khyātāyāṃ latāyām . tatkiraṇasaṃparke eva hi tasyāḥ saundaryam .

arkamūla pu° arkaiva sarpāṇāṃ duṣprasahaṃ mūlaṃ yasyāḥ . (iśeramūla) iti khyātāyāṃ latāyām .

arkalūṣa pu° arkaiva rūṣa ugraḥ rasya laḥ . ṛṣibhede vidā° añ . ārkalūṣaḥ tadapatye puṃstrī° . striyāṃ ṅīp .

arkavallabha pu° arkasya vallabhaḥ samānavarṇapuṣpatvāt . raktapuṣpa tvena arkatulyapuṣpe vandhūkavṛkṣe . ba° . 2 padme .

arkavivāha pu° arkavṛkṣasya kanyātvena prakalpanena vivāhaḥ . tṛtīyavivāhasiddhyarthamarkavṛkṣasya kanyātvakalpanena vihite vivāhabhede . caturthādivivāhārthaṃ tṛtoye'rkaṃsamudvahet . ādityadivase vāpi hastarkṣe vā śanaiścare . śubhe dine vā pūrbāhṇe kuryādarkavivāhakam kaśya° . tṛtīye strīvivā he tu saṃprāpte puruṣasya tu . ārkaṃ vivāhaṃ vakṣyāmi śaunako'haṃ vidhānataḥ śaunakaḥ . tatprakārastu vidhānapārijāte tṛtīyavivāhaprakaraṇe dṛśyaḥ .

arkavedha pu° arkasya vṛkṣasyeva vedho'tra . tālīśapatre vṛkṣe .

arkavrata pu° arkasyārādhanārthaṃ vratam . māghaśuklasaptamyādau kartavye arkārādhanārthe 1 vrate . arkasyeva vratam niyamaḥ . sahasraguṇamutsraṣṭumādatte hi rasān raviḥ ityukteryathā raviṇā lokavṛddhyarthaṃ rasasya grahaṇamevaṃ prajāpālanārthameva rājñā prajābhyo yat karsya grahaṇaṃ kriyate tādṛśe aṣṭau māsān yathādityastoyaṃ gṛhṇāti raśmibhiḥ . tathā haret karaṃ rāṣṭrānnityaṃmarkavrataṃ hi taditi manūkte rājñaḥ 2 karādānabhede .

arkasūnu pu° 6 ta° . 1 yame 2 śanaiścare 3 sugrīve 4 karṇe 5 śrāddhadeve 6 aśvinokumārayoḥ dvi° va° . 7 yamunāyāṃ 8 tapatyāñca strī

arkasodara pu° arkasya indrasya sodara ivopakārakatvāt . 1 airāvate hastini 2 arkatulye durdarśeca .

arkahitā strī 6 ta° . 1 arkabhaktāyāṃ (huḍhuḍuḍiyā) latāyām 2 sūryahitakare tri° .

arkāśman pu° arkasya anugataḥ, aśmā . sūryakāntamaṇau, sa hi sūryaraśmisaṃparkādujjvalati tatastasyārkasambandhitvam . arkaiva raktaḥ aśmā . (cunī) 2 aruṇopale .

arkin tri° arcyaṃte'nena mantreṇa arko'rcanahetumantraḥ so'syāsti ini . arcanasādhanamantrayukte . vṛhadindramarkebhirarkiṇaḥ ṛ° 1, 7, 1, arkiṇaḥ arcanahetumantropetāḥ bhā° gāyanti tvā gāyatriṇo'rcantyarkamarkiṇaḥ . ṛ° 1, 10, 1, . arko'rcanamastyasya ini . 2 arcanayukte tri° . vandasva mārutaṃ gaṇaṃ tveṣam apanasyumarkiṇam ṛ° 1, 38, 15 . arkiṇam arcanopetam bhā° .

arkendusaṅgama pu° arkaḥ induśca saṅgacchete yatra . amāvāsyāyāṃ tithau taddine hi sūryācandramasorekarāśyekāvacchedena uparyadhobhāvena sthitiḥ jyotiṣaprasiddhā sūryācandramasoryaḥ paraḥ sannirkarṣaḥ sā'māvāsyeti gobhilena tasyāstathāvidhatvakīrtanāt tathātvam .

arkopala pu° arkasyānugataupalaḥ . 1 sūryakāntamaṇau (cunī) padmarāge ca .

arkya tri° arca--karmaṇi ṇyat kutvam . 1 arcanīye . arkasyāyam yaṅ . arkyaḥ arkamambandhini . sa eṣa vārkoya eṣa tapati tasyaitadannaṃ kyameṣa candramārkyam śata° vrā° .

argala strīna° arja--kalac nyaṅkvā° kutvam . 1 kapāṭamadhyastherodhake 1 kāṣṭhādidaṇḍe, sasambhramendradrutapātitārgalā nimīlitākṣīva bhiyā'marāvatī kā° pra° . purārgalādīrghabhujā bubhoja raghuḥ, athānapoḍhārgalamapyagāramiti raghuḥ . sapnaśatīstotrasyādau pāṭhye 2 stotraviśeṣe argalāṃ kīlakaṃ cādau paṭhitvā kavacaṃ paṭhet . japet saptaśatīṃ paścāt matsyasūktam . 3 kallole, 4 kapāṭe ca na° 5 kṣudrārgale strī . gaurā° ṅīṣ svārthekan . argalikāpyatrārthe . 6 viṣkambhamātre roghakamātre strīna° .. vāryargalābhaṅga iva pravṛttaḥ raghuḥ . anugatanayamārgāmargalāṃ durnayasya māghaḥ .

argbadha pu° āragbadhaḥ pṛ° . āragvadhe (siṃ dhāli) vṛkṣe

argha mūlye bhvādi° para° saka° seṭ . arghati ārghīt . ānargha . arghaḥ . arghyaḥ .

argha pu° argha--ghañ . kreyavastugrahaṇāryaṃ deye tulyarūpe rajatādidravyarūpe 1 mūlye . kurbdhīrta caiṣāṃ pratyakṣamardha saṃsthāpanaṃ nṛpaḥ kuryurarghaṃ yathāpaṇyamiti ca manuḥ arha--karaṇe ghañ nyaṅkvāditvāt kutvam . 2 pūjopacāre dūrvākṣatādau . sāmagairayaṃ sayakāraḥ klīvaliṅgaśca prayoktavyaḥ anyaiḥ puṃliṅgoniryakāraśca . aghāya deyam yat . arghyam pūjārthe deve jalādo arghadravyāṇi ca āpaḥ kṣīraṃ kuśāgrañca dadhi sarpiḥ sataṇḍulam . yavaḥ siddhārthakaścaiva aṣṭāṅgo'rghaḥ prakīrtitaḥ kāśīkhaṇḍam . tamarvyamarvyādikayādipūrūṣaḥ māghaḥ arghyamarghyamiti vādinaṃ nṛpaṃ so'navekṣya bharatāgrajo yataḥ arghānupadamāśiṣamiti ca raghuḥ .

arghīśa pu° argho'styasya ini deyatvena teṣu īśaḥ . sarvadeveṣu pūjyatame mahādeve .

arghya tri° arhyate pūjyate arha--ṇyat--nyaṅkā° kutvamarghamarhati argha + yat vā . 1 pūjanīye tamarghyamarghyādika yādipūruṣaḥ māghaḥ . arghāya deyaṃ yat . 2 pūjārthaṃ deye jalādau . tānarghyānarghyamādāya dūrāt pratyudyayau giriḥ kumā° . anarghyamarghyeṇa tamadrināthaḥ kumā° . arghaṃ mūlyamadhikamarhati yat . 3 jarutkāratapovanavṛkṣodbhave madhuni na° tasya bahumūlyatvāttathātvam .

arca pūjāyām ubha° bhvādi° saka° seṭ . arcati te ārcīt ārciṣṭa . ānarca--rce pitṝścaivāṣṭakāsvarcet manuḥ . evaṃ hi sarvabhūtāni brāhmaṇonityamarcati manuḥ . ratnapuṣpopahāreṇa chāyāmānarca pādayoḥ raghuḥ vṛndiṣṭhamārcīdvasudhādhipānām samīhe martumānarce tena vācā'khilaṃ balam . ārcīt dvijātīn paramārthavindān prānarcurarcyaṃ jagadarcanīyam viprānarcaṃstathā stuvan iti ca bhaṭṭiḥ arciḥ arcakaḥ arcitaḥ arcitavān arcitum arcitvā .

arca pūjāyāṃ curā° ubha° saka° seṭ . arcayati te ārcicat ta . arcayāmāsa . dūrasthamārcayedenam manuḥ . svargaukasāmarcitamarcayitvā kumā° .

arcaka tri° arcati arca--ṇvul . pūjake vrahmacārī vratī ca syādgurudevadvijārcakaḥ manuḥ striyāṃ ṭāp ata ittvam .

arcatri tri° arca--vede bā° atri . arcanīye . arcatrayo ghunayo na vīrāḥ ṛ° 6, 66, 10 . arcatrayaḥ arcanīyāḥ bhā° .

arcattrya tri° arca--bhāve--atri arcatrimarcanamarhati--yat . pūjanīye . arcatryomaghavā nṛbhyaḥ ṛ° 6, 24, 1 . arcatryaḥ arcanīyaḥ bhā° .

arcana na° arca--bhāve lyuṭ . pūjane . ariṣṭaṃ nāśayet sarvaṃ grahaviprasurārcanam purā° .

arcanā strī cu° arca--yuc . pūjāyām . devārcanāyāṃ nirataḥ purā° .

arcanīya tri° arca + anīyar . pūjanīye . prānarcurarcyaṃ jagadarcanīyama bhaṭṭiḥ .

[Page 364b]
arcā strī arca--ādhāre aṅ . 1 pratimāyām ābhirūpyeṇa cārcāyā devaḥ sānnidhyamṛcchati ti° ta° purā° . devārcāmagrataḥ kṛtvā brāhmaṇānāṃ viśeṣataḥ ā° ta° . bhāve'ṅ, . 2 pūjāyām lokaḥ pacyamānaścaturbhirdharmai! brāhmaṇaṃ bhunaktyarcayā ca dānena cojyayā dayayā ca . śata° brā° .

arci strī arca--in . vahnyādiśikhāyām . yasyā ruśanto arcayaḥ pratibhadrā adṛkṣata ṛ° 1, 48, 13, tava jyotīṃ ṣyarcayaḥ ṛ° 8, 44, 17 .

arcita tri° arca--kta . 1 pūjite khargaukasāmarcitamarcayitvā kumā° 2 viṣṇau pu° arciṣmānarcitaḥ kumbhaḥ vi° sa° . sarvalokārcitairbrahmādibhirarcitaḥ bhā° .

arcirādimārga pu° arcirādibhistadabhimānidevaiḥ upalakṣito mārgaḥ . devayāne pathi uttaramārge . te'rciṣamabhisambhavanti arciṣo'haḥ, ahna āpūryamāṇapakṣam, āpūryamāṇapakṣāt yān ṣaḍudaṅṅeti māsāṃstān, māsebhyaḥ saṃvatsaraṃ, saṃvatsarād ādityam, ādityāccandramasaṃ, candramaso vidyutaṃ, tatpuruṣo'mānavaḥ sa enān brahma gamayatyeṣa devayānaḥ panthāḥ chā° u° . ātivāhikāstalliṅgāt śā° sūtre teṣāṃ tadabhimānidevatāparatetyuktam agnirjyotirahaḥ śuklaḥ ṣaṇmāsā uttarāyaṇam tatra prayātāḥ gacchanti vrahma brahmavidojanāḥ gītā .

arciva(ma)t tri° arcirastyasya matup vede masya vaḥ . dīptiyukte . udyannakṣatramarcivat ṛ° 7, 8, 91, 2, yatte pavitramarcivadagneḥ ṛ° 9, 67, 24 . loke tu arcimān . striyāṃ ṅīp .

arciṣmat pu° arcirvidyate'sya matup . 1 sūrye, 2 vahnau 3 upadevabhede ca arciṣmāṃstumburuścaiva bhoriśca vadatāṃvaraḥ . netāro devadevānāmete hi tapasānvitāḥ harivaṃ° 4 dīpte tri° . striyāṃ ṅīp . sā ca 5 agnipuryām . indralokamupavarṇya etasyādakṣiṇe bhāge yeyaṃ dṛśyeta pūḥ śubhā . imāmarciṣmatīṃ paśya votahotrapurīṃ śubhām kāśīkha° vivaraṇamagnilokaśabde . 5 viṣṇau pu° arcitaśavde udā° .

arcis na° arca--isi . 1 vahnyādeḥ śikhāyāṃ pradakṣiṇārcirvyājena pradakṣiṇārciṃrhaviragnirādade āsīdāsannanirvāṇapradīpārcirivoṣasi iti ca raghuḥ 2 mayūkhe 3 vahnau ca pu° te'rciṣamabhisambhavanti arciṣo'haḥ chā° u° agnirjyotirahaḥ śukla iti gītāvākyaikavākyatvāt arciratra vahniḥ 4 dīptimātre na° praśamādarciṣāmetadanudgīrṇasurāyudham kumā° .

arcya tri° ṛca--stutau ṇyat na kutvam cu° arca--yat vā . pūjanīye prānarcurarcyaṃ jagadarcanīyam bhaṭṭiḥ .

arja pratiyatne bhvādi° para° saka° seṭ . arjati, ārjīt ānarja arjakaḥ arjitaḥ arjitavān arjitvā upārjya arjan . arjakodvyaṃśamāhāret . dāya° smṛ° na tatputrairbhajetsārdhamakāmaḥ svayamarjitam manuḥ . ānarjurnṛbhujo'strāṇi bhaṭṭiḥ .

arja saṃskāre curā° ubha° saka° seṭ . arjayati te ārjijat ta . anupaghnan pitṛdravyaṃ śrameṇa yadupārjayet smṛtiḥ parasvānyarjayannārīranyadīyāḥ parāmṛśan bhaṭṭiḥ . arjayitum arjayitvā .

arjaka pu° arjayati rajjum arja--ṇvul . (vāvui) iti khyāte vṛkṣe, tattvaktantunā hi rajjurnirmīyate . arjanakartari tri° . arjakodvyaśamāharet smṛtiḥ .

arjana na° arja--lyuṭ . 1 sampādane svāmitvasampādake 2 vyāpārabhede ca . svāmitvahetavaśca sapta vittāgamāḥ dharmyā dāyolābhaḥ krayojayaḥ . vibhāgaḥ saṃprayogaśca satpratigraha eva ca smṛtyuktāḥ svāmī rikthakrayasaṃvibhāgādhigameṣu brāhmaṇasyādhikaṃ labdhaṃ kṣatriyasya vijitaṃ nirviṣṭaṃ vaiśyaśūdrayoḥ go° uktāśca rikthādayaḥ sādhāraṇāḥ sarvavarṇeṣu . tatrāpratibandhodāyorikthaṃyathā pitrādivane putrādeḥ . apratibandhodāyovibhāgo yathā patnīprabhṛteḥ . labdhaṃ pratigrahaḥ brāhmaṇasya tadasādhāraṇaṃ yājanādhyāpanapratigrahairbrāhmaṇodhanamamarjayediti śrutyā brāhmaṇakartṛkārjanasya yājanādikaraṇakatvaniyamanāt . kṣatriyasya vijitaṃ vija yalabdhamasādhāraṇam . nirviṣṭaṃ bhṛtiḥ tacca vaiśyasya kṛṣigorakṣādilabdham śūdrasya śuśrūyā vetanaṃ ceti tayorasādhāraṇam . evañca manunā sūtānāmaśvasārayyam ityādi yaduktaṃ tat sarvaṃ teṣāmasādhāraṇaṃ tadapi niviṣṭaśabdābhidheyam mitā° śūdravat varṇasaṅkarā iti smṛteḥ śūdrāṇāntu, sadharmāṇaḥ sarve'padhvaṃsajā smṛtāḥ manūkteśca teṣāṃ śūdradharmātideśāttathā . taccārjanaṃ puruṣārthaṃ na yajñārthaṃ tena yadyasya varṇasyocitaṃ tadatirekeṇārjitenāpi dhanena kratusiddhiḥ puruṣasya paraṃ niyamātikrame doṣaḥ iti jaiminīye liptāsūtre sthitam . mitākṣarākṛtā tasya cāyamartha evaṃ vivṛtaḥ . yadā dravyārjananiyamānāṃ kratvarthatvaṃ tadāniyamārjitenaiva dravyeṇa kratusidviriti na puruṣasya niyamātikramadoṣaḥ iti pūrvapakṣe siddhānte tu arjananiyamasya puruṣārthatvāt tadatikrameṇārjitenāpi dravyeṇa kratusiddhirbhavati puruṣasyaiva niyamātikramāddoṣa iti niyamātikramārjitasyāpi svatvamaṅgīkṛtam anyathā kratumiddhyabhāvāt . nacaitāvatā cauryādiprāptasyāpi svatvaṃ syāditi mantavyam . loke tatratatra svatvaprasiddhyabhāvāt vyavahāravisaṃ vādācca iti . evañca pratigrahādyupāyakaṃ svatvaṃ laukikameva ataeba sapta vittāgamādharmyāḥ ityanena teṣāṃ dharmahetutvamātramuktaṃ na tu bhṛtiprabhṛtīnāṃ tatrānuktānāṃ svatvāhetutvamapi arjayitṛvyāpāro'rjanamiti dāyabhā° . arja svatvaṃ nāpādayatīti mitā° . kaṇiśādyarjanaṃ śilam manuḥ . arthānāmarjane duḥkhamiti nīti° arjadhātoḥ pratiyatnārthakatayā vidyamānapadārthasyaiva svatvasampādanārthakatvena tasya tathātvam .

arjuna pu° arja--unan . svanāmakhyāte 1 vṛkṣe, so'ṅgaṇānniḥsṛtaḥ kṛṣṇaḥ karṣamāṇa ūdūkhalam . yamalābhyāṃ pravṛttābhyāmarjunābhyāṃ nivāritaḥ . madhyānniścakrāma tayoḥ śiśuḥ karṣannudūkhalam . tattasya karṣato baddhaṃ tiryaggatamudūkhalam . lagnaṃ tābhyāṃ samūlābhyāmarjunābhyāñcakarṣa saḥ . tāvarjunau kṛṣyamāṇau tena bālena vakṣasā . samūlaviṭapau bhagnau sa ca madhye jahāsa vai iti harivaṃ° . kadambaṃsarjārjunanīpaketakī ṛtu° . 2 madhyamapāṇḍave śuddhacaritatvānmadhyamapāṇḍavasyārjunatvam . pṛthivyāṃ caturantāyāṃ varṇīme durlabhaḥ samaḥ . karomi karma śuddhañca tena māmarjunaṃ viduḥ bhā° vi° pa° uttaraṃ prati tasya svanāmavyutpattikathanam . sa ca pāṇḍoḥ kṣetre kuntyāṃ śakreṇa janitaḥ evamuktā tataḥ śakramājuhāva yaśasvinī athājagāma devendro janayāmāsa cārjunam . jātamātre kumāre tu vāguvācāśarīriṇī . mahāgambhīranirghoṣā nabhonādayatīva ha . śṛṇvatāṃ sarvabhūtānāṃ teṣāṃ cāśramavāsinām . kuntīmābhāṣya vispaṣṭamuvācedaṃ śucissitām . kārtavīrya samaḥ kunti! śivatulyaparākramaḥ . eṣa śakra ivājayyo yaśaste prathayiṣyati . adityā viṣṇunā prītiryathā'bhūdabhivardhitā . tathāviṣṇusamaḥ prītiṃ vardhayiṣyati te'rjunaḥ . bhā° ā° pa° . pārthaḥ karṇabadhāya mārgaṇagaṇān yānarjunaḥ saṃdaghe līlā° 3 haihayādhipe kārtavīrye etassinneva kāle tu kṛtavīryasutobalī . arjuno nāma tejasvī kṣatriyo haihayādhipaḥ . dattātreyaprasādena rājā bāhusahasravān . cakravartī mahātejā viprāṇāmāśvamedhike . dadau sa pṛthivāṃ saptadvīpāṃ savanaparvatām . harivaṃ° 4 karavīre, 5 mayūre, tṛṇākhyāyāmityukteḥ 6 tṛṇe 7 dhavale . 8 śubhratāguṇavati tri° . ahaśca kṛṣṇamahararjunaṃ ca ṛ° 6, 9, 1, arjunaṃ saureṇa tejasā śuklavarṇam bhā° . kṛṣṇā rūpāṇyarjunā vi vo made viśvā ṛ° 10, 21, 3 he agne! tvaṃ kṛṣṇā kṛṣṇānyarjunā arjunāni śvetavarṇāni bhā° piśaṅgamauñjīyujamarjunacchavim māghaḥ . (ājani) iti khyāte 9 netrarogabhede ekoyaḥ śaśarudhiropamastu vinduḥ śukrastho bhavatitadarjunaṃ vadanti mādhavaḥ . ephasyāmāturekasmin 10 putre medi° 11 indre arjunovai indroyadasya guhyaṃ nāma śata° vrā° . arjunasyāpatyam iñ . ārjuniḥ ābhimanyau .

arjunadhvaja puṃ na° 6 ta° . hanūmati . vivaraṇaṃ kapidhvajaśabde .

arjunapākī strī arjunaḥ śvetaḥ pākaḥ phalādiḥ yasyāḥ ṅīp . śvetapākyāṃ latābhede haritakyāditvāt phale jātasyāṇolup lupi prakṛtivyaktivacane . arjunapākī tatphale strī .

arjunī strī gaurā° ṅīṣ . 1 ūṣāyāṃ, 2 vāhudāyāṃ, nadyām 3 striyāṃ gavi, 4 kuṭṭinthāñca .

arjunopama pu° arjunaḥ svanāmakhyātaḥ vṛkṣa upamā yasya . (seguna) iti khyāte 1 śākadrume, 2 mahāpatrākhyavṛkṣe ca .

arṇa pu° ṛ--na . akārādau 1 varṇe pañcārṇomanurīritaḥ tantram . 2 gamanasvabhāve tri° . ṛṇorapo anavadyārṇāḥ ṛ° 1, 174, 2 arṇāḥ araṇasvabhāvā bhā° tyaṃ cirdaṇaṃ madhupaḥ ṛ° 5, 32, 8 arṇaṃ gantāram bhā° . 3 jale ma° agne! divo arṇamacchā ṛ° 3, 22, 3 . aṇamambhaḥ bhā° . arṇaṃ jalamastyasyaarśa° ac . 4 nadyām strī . vairdhāntāmabhiṣātā arṇāḥ ṛ° 5, 41, 14 . arṇāḥnadyaḥ, bhā° . abhi + arda--kta iḍabhāvādi . abhyarṇam . ni + ntharṇam vi + vyarṇam sam + samarṇam abhyāsādau na° tadvartini tri° . kālo'bhyarṇajalāgamaḥ iti sā° da° . kṛṣṇārṇavābhyarṇacaraikahaṃsaḥ māghaḥ .

arṇava pu° arṇāṃsi santyasmin arṇas + va salopaḥ . 1 samudre . yādoratnairivārṇavaḥ raghuḥ kṛṣṇārṇa vābhyarṇacaraikahaṃsaḥ māghaḥ 2 udakayukte tri° tataḥ samudrādarṇavāt sandhyāmantraḥ tiraḥ samudramarṇavam ṛ° 1, 19, 7 . arṇavamudakayuktam bhā° . arṇāṃsi dātṛvenāstyasya matup salopaḥ . jaladātari 3 sūrye 4 indre ca ādityājjāyate vṛṣṭiḥ gītokteḥ sūryasya parjanyāghipatvācca śakrasya jaladātṛtvāttathātvam . sabhānurarṇavo nṛcakṣāḥ ṛ° 3, 51, 2 śatakratumarṇavaṃ śākiyaṃ naram 3, 3, 5, 1, 2, arṇavaṃ parjanyātmanodakavantam bhā° . 5 sajale ca . ajaekapādanamiturarṇavam ṛ° 10, 66, 11 . brahmaloke, etādevatāḥ sṛṣṭā asminmahatyarṇave ai° brā° . asya samudrāvācitvena kṣīrārṇavaḥ jalārṇavaḥ lavaṇārṇavaḥ ityādau ādhāratāmātrabodhaḥ .

arṇavaja pu° arṇavāt jāyate jana--ḍa 5 ta° . 1 samudraphene ratnamā° . 2 samudrajātamātre tri° . arṇavajātādayo'pyatra .

arṇavamandira pu° arṇavaḥ mandiramiva yasya . varuṇe

arṇavodbhava pu° udbhavatyasmāt uda + bhū--apādāne ap arṇava udbhavo'sya . 1 agnijāravṛkṣe 2 candre ca 3 amṛte na° . 4 śriyāṃ strī .

arṇas na° ṛcchati ṛ--asun udake nuṭ ceti, nuṭ . jale . savarṇamarṇaḥ kathamanyathāsya māghaḥ . sindhurnapipye'rṇasā ṛ° 9, 107, 12 .

arṇasa pu° arṇo'styasya arśa° ac . 1 samudre 2 jalavati tri° .

arṇasvat yu° arṇāṃsi santyasmin matup masya vaḥ 1 samudre 2 jalavati tri° .

arṇoda pu° arṇāṃsi dadāti dā--ka . 1 meghe 2 mustake tta jaladātari tri° .

arṇobhava pu° arṇasi jale bhavati bhū--ac 7 ta° . 1 śaṅkhe 2 jalodbhavamātre tri° .

a(ā)rtagala pu° ārtaiva galati gala--ac pṛṣo° vā hrakhaḥ . nīlajhiṇṭikāyām . hrasvābhāve ārtagalaśca .

artana na° ṛta--lyuṭ pakṣe iyaṅabhāvaḥ . nindāyām .

arti strī arda--ktin . 1 pīḍāyām . karaṇektin . 2 dhanuṣkoṭyām . nānnaṃ vāñchati no nidrāmupaityartinipīḍitaḥ suśrutaḥ .

artikā strī . ṛta--ṇvul . nāṭyoktau jyeṣṭhabhaginyām .

artuka tri° ṛta--bā° ukañ . spardhake . samadvainānvindatyartyukāha bhavatnyapi hatarmadhaṃ samadvindati śata° brā° .

artha yācane ada° cu° ātma° dvika° seṭ . arthayate ārtithata . arthayāmāsa . arthakaḥ arthī arthitaḥ arthyaḥ arthanīyaḥ arthayitum arthanam arthanā . arthayitvā arthayitā surāḥ sapabhyaryayitāra ete kumā° . avakāśaṃ kilodanyān rāmāyābhyarthito dadau raghuḥ aglopitvaṃ sthānivattvaṃ cādantasya prayojanam yatra tvete na vidyete tatrāglopavikalpanam . tadbalādantyadīrghaśca puk cetyaṅkāpayatyapi kāmadhenūkteḥ puk--dīrghaśca arthāpayate . sam + samarthane samamarthayate samarthanañca pramāṇena vyavasthāpanam . ku pīḍane kadādeśaḥ kadarthayate . abhi + ābhimukhyena prārthane abhyarthanīyaḥ . abhyarthanābhaṅgabhayena sādhuḥ kumā° . prati + pratikūlācaraṇe pratyarthī . pratyarthībhūtāmapi tāṃ samādheḥ kumā° .

artha pu° artha bhāvakarmādau yayāyatham ac . 1 abhidheye 2 śabdaśaktyā vodhyepadārthe ca tadadoṣau śabdārthāvanalaṅkṛtī punaḥ kvāpi kā° pra° ālaṅkārikamate sa ca arthastrividhaḥ vācyo lakṣyovyaṅgyaśceti bhedāt . arthovācyaśca lakṣyaśca vyaṅgyaśceti tridhā mataḥ . vācyo'rtho'bhidhayā bodhyo lakṣyolakṣaṇayā mataḥ . vyaddhyovyañjanayā tāḥ syustisraḥ śabdasya śaktayaḥ sā° da° . tāśca tattacchabde vakṣyante . anyamate tātparyākhyāṃ vṛttimāhuḥ padārthānvayabodhane . tātparyārthaṃ tadarthañca vākyaṃ tadbodhakaṃpare . iti tātparya pratipādyo'pyaparaḥ arthabhedaḥ . sa ca abhihitānvayaśabde vivṛtaḥ . 3 dhane . tasya sarvairarthanīyatvāttathātvam ajarāmaravat prājñovidyāmarthāṃśca cintayet arthasyopārjane kleśastato'pi parirakṣaṇe nīti° . sacārthastrividhaḥ śuklaḥ śavalaḥ kṛṣṇaśceti bhedāt yathā atha gṛhāśramiṇastrividho'rthobhavati . śuklaḥ śavalo'sitaśceti . śuklenārthena yadaihikaṃ karoti taddevamāsādayati . yacchabalena tanmānuṣyam, yatkṛṣṇena tattiryaktvam .. svavṛttyupārjitaṃ sarvaṃ sarveṣāṃ śuklam . anantaravṛttyupāttaṃ śavalam . antaritavṛttyupāttañca kṛṣṇam . kramāgataṃ prītidāyam prāptañca saha bhāryayā . aviśeṣeṇa sarveṣāṃ dhanaṃ śuklaṃ prakīrtitam .. utkocaśuklasaṃprāptamavikreyasya vikraye . kṛtopakārādāptañca śavalaṃ samudāhṛtam .. pārśviṃkadyūtacauryāptaṃ pratirūpakasāhasaiḥ . vyājenopārjitaṃ yacca tat kṛṣṇaṃ samudāhṛtam .. yathāvidhena dravyeṇa yatkiñjit kurute naraḥ . tathābidhamavāpnoti sa phalaṃ pretyacehaca viṣṇu° sū° .. 4 prayo jane iṣṭe . prayojanañca icchāviṣayaḥ . tacca gauṇamukhyabhe dena dvividham yatra anyecchānadhīnecchā jāyate tat mukhyaṃ yathā sukhaṃ duḥkhābhāvaśca tayoricchāyā anyecchānadhīnatvāt . sākṣāt paramparayā vā tatsādhanaṃ tu gauṇaṃ tatra sukhaduḥkhābhāvecchayaiva icchodayāt gauṇatvam . prabojanañca yadyapi nānāvidham tathāpi śāstrakāraiḥ prādhānyena dharmārthakāmamokṣarūpāṇi catvāryevāṅgīkṛtāni tatraiva sarvaprayojanānāmantarbhāvāt . taeva catvāraḥ ṣuruṣārthāḥ puruṣeṇeṣyamāṇatvāt . māṃkhyāsta sargāpavargātmakaṃ dvividhaṃ puruṣārthamāhuḥpuruṣasya prayojanamuddiśya prakṛteḥ pravartanāt . evaṃ caturvidhe dvividhe vā puruṣārthe matabhedena sthite teṣu madhye mokṣaeva paramapuruṣārthaḥ atha trividhaduḥkhātyantanivṛttiratyantapuruṣāṣārthaḥ sā° sṛ° . iha khalu dharmārthakāmamokṣākhyeṣu caturvidhapuruṣārtheṣu mokṣaeva paramapuruṣārthaṃ ve° pa° . duḥkhātyantanivṛttirūpamukhyaprayojanasya anyecchānadhīnecchāviṣayatvāt prādhānyam . dharmārthakāmāstu tatsādhanāni tatrāpi dharmo'rthasādhanam arthaḥ kāmasya sādhanamityavāntarabhedaḥ īkṣvākūṇāṃ durāpe'rthe tadadhīnāhi siddhayaḥ raghuḥ . jñātārthojñāsambandhaḥ śrotuṃ śrotā pravartate ityatrārthapadenābhidheyaprayo janayorgrahaṇam kasyārthakāmau vada pīḍayāmi apyarthakāmau tasyāstāṃ dharma eva manīṣiṇaḥ raghuḥ . 5 nimitte ato'rthānna pramādyanti pramadāsu vipaścitaḥ manuḥ arthāthetoḥ kullū° artho'yamaṃrthāntaralabhya eva kumā° arthāntaraṃ kāraṇāntaramiti malli° . nimittañca kāraṇanuddeśyañca tatra nimittārthena arthena tu nityasamāso viśeṣyanighnatā ceti vārtikokteḥ nityaścaturthīsamāsaḥ . dvijārthaṃ payaḥ . dvijārthā yavāgūḥ . yūpārthaṃ dāru . bhāṣyakṛtā tu yūpārthaṃ dāru ityādau vahuvrīhirapi mādhuḥ svare viśeṣa ityuktam anye ca bahavaḥ śūrā madarthe tyaktajīvitāḥ gītā madarthamapi karmāṇi kurvannāpnoti kilviṣam gītā madarthasandeśamṛṇālamantharaḥ naiṣa° . paralokasahāyārthaṃ sarvabhūtānyapīḍayan tasmāddharmaṃ sahāyārthaṃ iti ca manuḥ . karmaṇi--ac . 6 viṣaye śabdādau . indriyāṇīndriyārthebhyaḥ gītā indriyebhyaḥ parāhyarthā hyarthebhyaśca paraṃ manaḥ ka° u° . 7 jñeyavastuni indriyārthasannikarṣotpannaṃ jñānaṃ pratyakṣam gau° sū° . atrārthaḥ ghaṭādivastumātram . rājña upāye 8 tantrāvāpādau arthacintāśabde udā° 9 vastusvabhāve yathārtham . 10 nivartanīye maśakārthodhūmaḥ . jyotiṣokte 11 lagnāvaghidvitīyabhavane 12 prakāre . bhāve ac 13 abhilāṣe 14 prārtha ne ca karmaṇi yat 15 artha nīye viṣṇau pu° artho'nartho mahākopaḥ vi° sa° sukharūpatayā savvai rarthyata ityarthaḥ . bhā° 16 phale . arthāya sādhuḥ arthādanapeto vā yat arthyaḥ . arthādanapete arthasādhane ca tri° . arthyāmarthapatirvācama raghuḥ . vāgīśaṃ vāgbhirarthyābhiḥ kumā° .

arthakara tri° arthaṃ karoti kṛ--hetvādau ṭa . artha hetu karmakārake striyāṃ ṅīp . arthakarī daṇḍanītyādividyā .

arthakṛcchra na° artha viṣaye kṛcchram . arthasya prayojanasya kṛcchratāyām kaṣṭasādhyatva eva tasya tadhātvam .

arthakṛt tri° arthaṃ karoti--kṛ--kvip . arthakārake .

arthakrama pu° 6 ta° kramanirṇayāya śrutaśabdakramātikrameṇāśrayaṇīye prayojanānusārikrame yathā pāṭhakramamanādṛtyāgnihotrasādhanatayā yavāgūpākaḥ prākkriyate agnihotrarūpaprayojanādeḥ yavāgūsādhyatvāttathātvam yathoktaṃ mīmāṃ° yatra prayojanavaśena kramanirṇayaḥ sa arthakramaḥ . yathā agnihotraṃ juhotiyavāgūṃpacatītyagnihotnahomayabāgūpākayoḥ . yavāgvā vahomasādhanatvena tatpākaḥ prayojanavaśena pūrbamanuṣṭhīyate . sa cāyaṃ pāṭhakramādvalavān . yathāpāṭhaṃ hyanuṣṭāne kramasya prayojanabādhe'dṛṣṭārthatvaṃ syāt . nahi homānantaraṃ kriyamāṇasya pākasya kiñcid dṛṣṭaṃ prayojanamasti yenārthakramabādhena pāṭhakra mastatrādidriyeta .

arthagata tri° arthaṃ gataḥ . 1 arthaniṣṭhe arthāśraye alaṅkārokte 2 doṣabhede pu° arthadoṣaśabde vivaraṇam . gato'rtho'sya āhitā° vā parani° . 3 gatārthe tri° .

arthagaurava na° 6 ta° svalpaśabdasyāpi arthasya gauravam . bhāraverarthagauravam udbhaṭaḥ .

arthaghna tri° arthaṃ hanti tācchīlyādau ṭa striyāṃ ṅīp . arthanāśake vyādhitā vā'dhivettavyā hiṃsrāryaghnī ca sarvadā manuḥ .

arthacintā strī arthānāṃ tantrāvāpādīnāṃ cintā . rājyāṅga tantrāvāpādīnāṃ cintane . mantrī syādarthacintāyāmarthāstantrāvapādayaḥ sā° da° . arthacintanamapyatra na° mantrī svañcobhayañcāpi sakhā tasyārthacintane iti . sā° da° anyamatam .

arthajāta na° arthānāṃ jātam 6 ta° . 1 artha samūhe . arthojāto'sya . 2 jātadhane tri° .

arthajña tri° arthaṃ jānāti jñā--ka . prayojanābhijñe .

arthatam avya° artha + tasil . 1 arthādityarthe 2 arthānusāraṇatyarthe 3 vastusvabhāvādityarthe ca . arthato'pyadvayānandānatotadvaitabhānataḥ ve° sā° .

arthada tri° arthān thanāni dadāti dā--ka . 1 dhadade dhanadānema toṣake'dhyāpye 2 śiṣyabhede pu° . ācāryaputra śuśrūṣurjñānadodhārmikaḥ śuciḥ . āptaḥ śakto'rthadaḥ sādhuradhyāpyā daśa dharmataḥ iti manuḥ . 3 kuvere pu° .

arthadūṣaṇa na° arthānāṃ dūṣaṇaṃ nāśanam . krodhajavyasanamadhye atiśayenāsatkarmaṇi viniyogena kaṣṭadāyake dhananāśanarūpe vyasanabhede . paiśunyaṃ sāhasaṃ drohaīrṣyāsūyārtha dūṣaṇam . vāgdaṇḍajañca pāraṣyaṃ krodhajo'pi gaṇo'ṣṭakaḥ iti daṇḍasya pātanañcaiva vākpāruṣyārtha dūṣaṇe . krodhaje'pi gaṇe vidyāt kaṣṭametattrikaṃ sadeti ca manuḥ . arthadūṣaṇañca dhanānāmapahāraḥ deyānāmadāmañceti ma° ta° raghunandanaḥ .

arthanā strī artha--yuc . yācane . abhyarthanā bhaṅgabhayena sādhuḥ ku0

arthapati pu° arthānāṃ patiḥ 6 ta° . 1 nṛpe, . arthyāmarthapatirvācam sanaiṣadhasyārthapateḥ sutāyām kiñcidvihasyārthapatirbabhāṣe . balanisūdanamarthapatiñca tam iti ca raghuḥ . 2 kuvere ca .

arthaprakṛti strī arthānāṃ prayojanānāṃ prakṛtiḥ kāraṇam . 1 prayojanahetau . vījaṃ vinduḥ patākā ca prakarī kāryameva ca . arthaprakṛtayaḥ pañca jñātvā yojyā yathāvidhi sā° da° ukte nāṭakāṅge 2 kāryaṃvījarūpapañcake ca .

arthaprayoga pu° arthānāṃ dhananāṃ prayogaḥ niyogaḥ . ṛṇadānādivṛttau 1 ṛṇadānavāṇijyādirūpe dhanavṛddhyarthake vyavahāre . arthāstandrāvāpādayaḥ 6 ta° . 2 yathāyathaṃ tandrāvāpāderviniyoge ca . arthaprayogakuśala iti amātyalakṣaṇam .

arthaprāpta pu° arthataḥ vācakaśabdāprayoge'pi tātparyavaśataḥ prāptaḥ . vācakaśabdānuccāraṇe'pi tātparyavaśātjñāte arthaprāpta evātmajñānavidhereva yajñopavītādiparityāgo na vidhātavyaḥ vṛ° u° bhā° .

arthabandha pu° arthaiḥ viṣayaiḥ śabdādibhirbandhaḥ . 1 jīvasya śabdādibhiḥ śrotrasambandharūpe bandhe 2 dhanakṛtabandhe ca .

arthabhāvanā strī arthaniṣṭhā bhāvanā bhāvayiturvyāpāra utpādanā . bhaṭṭamatoktāyāmarthaniṣṭhāyāṃ yāgasādhanikāyāṃ svargādyutpādanāyāṃ svargādīṣṭaṃ yāgena sādhayedityevaṃrūpāyām . māvanā ca dvidhā śābdī ārthī ca vivaraṇaṃ bhāvanāśabde .

arthamaryādā strī arthasya kāraṇasya maryādā itarasahakāreṇa sāmagrīsamavadhānam . sāmagrīsamavadhāne, sāmagrīsamavaghāne hi kāryotpattirarthaprāpteti tadutpādasyārthamaryādādhīnatvam .

arthamātra na° artha eva mayūra° avadhāraṇādyarthamātraśabdenanityasa° . 1 avadhārite'rthe . bhojanācchādanābhyadhikaṃ spanpamapyarthamātraṃ na sampadyate iti vṛ° bhā° . alpārthamātrā śabdena 6 ta° . 2 alpadhanāṃśe strī vṛhattvārthe ca mātrāśabdena . 6 ta° . 3 dhanavāhulye . kathaṃ mayāsyeyamarthamātrāhartavyā mahatī dhanamātretyarthaḥ .

arthavat tri° artho'styasya asannihataḥ matup masyavaḥ . 1 arthayukte 2 sārthake arthavadadhāturapratyayaḥ prātipadikam pā° . 3 prayojanayukte 3 phalayukte ca apasavya upetaśce dāhitāgnyāvṛtārthavat . yā° smṛ° viṇmūtrotsargaśuḍyārthaṃ mṛdādyādeyamarthavat manuḥ 4 asannitadhanavati tri° . sannihite tu ini arthītyeva . sa ca vyavahāre vādini rūḍhaḥ tato'rthī lekhayet sadyaḥ pratijñātārthasādhanam yā° smṛ° . striyāmubhayatra ṅīp . 5 puruṣe pu° rājani° . arthamarhati arthena tulyaṃkriyā, arthe iva vā vati . 6 arthārhe 7 arthatulyakriyāyām 8 arthasadṛśe āśraye ca avya° .

arthavāda pu° arthasya lakṣaṇayā stutyarthasya, nindārthasya vā vādaḥ bada--karaṇe ghañ . 1 praśaṃsānīyaguṇavācake, 2 nindranīyadoṣavācake ca śabdaviśeṣe . bhāve ghañi . 3 tatkathane . abhidhayā gauṇyā vā vṛttyā bhūtamarthaṃ vadan svādhyāyavidhyāpādita prayojanavattvalābhāya vidhimākāṅkṣanarthavādaḥ arthavādena hi rkacidvidhiśaktiravasīdantī vidhyarthe śīghraṃ pravartayitumuttabhyate . saca caturvidhaḥ stutirnindā parakṛtiḥ purākalpa ityarthavādaḥ gī° sūtrokteḥ . tatra stutiḥ sākṣādvidhyarthasya praśaṃsārthakaṃ vākyaṃ yathā sarvasya jitā vai devāḥ sarvamajayan sarvasya vyāptyai sarvasya jityai sarvamevaitenāpnoti sarvaṃ jayatītyādi . aniṣṭasādhanatādvārā vidhyarthyavartakaṃ vākyam nindā . yathā eṣa vāva prathamoyajñānāṃ yajjyotiṣṭomaḥ ya etenāniṣṭvā anyena yajate sa garte patatotyādi . puruṣaviśeṣaniṣṭhatayā kayanaṃ parakṛtiḥ parakriyā, yathā vapāmevāgre'bhidhārayanti atha pṛṣadājyaṃ taduha carakādhyaryavaḥ pṛṣadājyamevāgre'bhighārayantyagneḥprāṇāḥ pṛṣadājyamityabhidadhatītyādi aihihyamātracaritatayā kīrtanaṃ purākalpaḥ . evamanye'pi arthavādā brāhmaṇarūpāḥ sāmasaṃhitābhāṣye mādhavācāryeṃṇa darśitāḥ yathā heturnirvacanaṃ nindā praśaṃsā saṃśayo vidhiḥ . parakṛtiḥ ṣurākalpoyāvadhāraṇakalpanā iti tena hyannaṃ kriyata iti hetuḥ etaddadhnodadhitvamiti nirvacanam . amedhyā bai māṣā iti nindā vāyurvaikṣepiṣṭheti praśaṃsā tadkyacikitsan juhavānīmāhoṣāmiti saṃśayaḥ yajamānena sammitā audumbarī bhavatīti vidhiḥ māṣāneva mahyaṃ pacate iti parakṛtiḥ purā brāhmaṇā abhaiṣuḥ iti purākalpaḥ . yāvato'ṃśān pratigṛhlīyāt tāvato vāruṇāṃścatuṣkapālānnirvape ditiṃ viśeṣāvaghāraṇakalpanetyudāhṛtaṃ ca tatraiva . laugākṣiṇā tu traividhyamuktam arthavādaśca trividhaḥ guṇavādo'nuvādobhūtārthavādaśceti taduktam .. guṇavādīvirodhe syādanuvādo'vadhārite . bhūtārthavādastaddhānādarthavādastridhā mataḥ .. guṇavādaśca yathā siṃho māṇavaka ityādau māṇavake siṃhābhedasya virodhena tadgatadaśābhedovodhyate tena samarthatvādirūpaṃ tadvṛttiguṇamanuvadati pratipādayatīti guṇavādaḥ anye tu yajamānaḥ srastara ityādau pratyakṣādibhiravaghārite'rthe tamevārthamanuvadatītyanuvādaḥ yathā vahnirhimasya bheṣajaṃ, bhūmirāvapanaṃ mahat sūryastāpakara ityāhuḥ . taddhānādetadubhayārthakatvābhāvāt tathā caitadubhayabhinnaṃ bhūtaṃ siddhārthaṃ vadatīti bhūtārthavādaḥ iti . ayañcānekavighaḥ kvaciduktaḥ, stutyartha vādaḥ phalārthavādaḥ siddhārthavādaḥ nindārtha vādaḥ parakṛtiḥ purākalpaḥ mantraśceti . tatra stutyartha vādo yathā vāyurvaikṣepiṣṭhā devatā ityādi .. phalārtha yādo yathā tarati gṛtyuṃ tarati brahmahatyāṃ yo'śvamedhena yajetetyādiṃ . pratitiṣṭhanti ha vai yaetā rātrīrupayantotyādi ca yadyapyetasya parakṛtāveva paryasāvanaṃ tathāpi phalasya viśeṣyatayā' nabhidhānāttādrūpyeṇa pṛthagupanyāsaḥ .. siddhārthavādo yathā . yanna duḥkhena saṃbhinnaṃ na ca grastamanantaram .. abhilāṣopanītaṃ yat tat sukhaṃ svaḥpadāspadamityādi .. nindārthavādo yathā andhantamaste praviśantiye ke cātmahanojanā ityādi .. parakṛtiḥ parakṛtyabhidhānaṃ parakriyoktiḥ . evañca laugākṣibhāskaroktasya virodhenānuvādaḥ syādityādi kārikoktasya traividhyasya madhye stutyarthavādasyaivāvāntarabhedena tasya saptavidhatvamiti bhedaḥ . 3 granthatātparyāvadhāraṇārthe liṅgaṣaṭkāntargate liṅgabhede ca . upakramopasaṃhārāvabhyāso'pūrbatā phalam . arthavādopapattī ca hetustātparyanirṇaye iti ve° sā° yathā uta tamādeśamaprākṣo yenāśrutaṃ śrutam . ityādinā'dvitīyavastunaḥ praśaṃsanam chā° u° bhā° uktam .

arthavijñāna na° 6 ta° śuśrūṣādyaṣṭavidhāyuktadhīguṇāntargate guṇabhede he° .

arthavid tri° arthaṃ kāryaṃ vetti viṭa--kvip . kāryābhijñe vivakṣitāmarthavidastatkṣaṇaṃ pratisaṃhṛtām māghaḥ .

arthaviprakarṣa pu° arthasya arthabodhasya viprakarṣaḥ bodhanasya vilambenotpādanam . pūrvapūrvamapekṣya uttarottarasya vilambenārthabodhane śrutiliṅgavākyaprakaraṇasthānasamākhyānāṃ samavāye pāradaurbalyamarthaviprakarṣāt jai° sū° . tayāhi anapekṣaravarūpāyāḥ dvitīyādiśruteḥ arthaprakāśanasāmarthyarūpaliṅgāpekṣayā śīghrārthabodhakatvam iti tasyāḥ sarvataḥ prāba lyam evaṃ liṅkasya vākyādyapekṣayā śīrghārthopasthāpakatayā balavattvam . vivṛtiḥ balābalādhikaraṇaśabde .

arthavyayajña tri° arthasya dhanasya vyayaṃ tatprakāraṃ jānāti jñā--ka . kiṃ dhanaṃ, kathaṃ, kutra, kiyat, kasmai vā vyayitavyamiti viśeṣābhijñe .

arthavyāpāśraya pu° arthasya prayojanasya vyapāśrayaḥ . 1 prayojanasambandhe 2 amidheyāśraye . ba° . 3 saprayojane tri° .

arthaśāstra na° arthasya bhūmidhanādeḥ prāpakaṃ śāstraṃ śāka° ta° . 1 nītiśāstre, abhicārādikarmapratipādake 2 śāstre ca . arthaśāstrāttu balavat dharmaśāstramiti sthitiḥ yā° smṛ° vivṛtametanmitākṣarāyām yadyapi samānakartṛkatayā arthaśāstradharma śāstrayoḥ svarūpagato viśeṣonāsti tathāpi prameyasya dharmasya prāṣṭānyādarthasya cāprādhānyāḍvarmaśāstraṃ balavadityabhiprāyaḥ dharmasya ca prādhānyaṃ śāstrādau darśitantasmāddharmaśāstrārthaśāstrayorvirodhe arthaśāstrasya vādha eva . gururvā vālavṛddhau vā brāhmaṇaṃ vā bahuśrutam . ātatāyinamāyāntaṃ hanyādevāvicārayan . nātatāyivadhe doṣohanturbhavati kaścana . pracchannaṃ vā prakāśaṃ vā manyustaṃ manyumṛcchati tathā ātatāyina māyāntamapi vedāntagaṃ raṇe . jighāṃsantañjighāṃsīyānna tena vrakṣmahā bhavet ityādyarthaśāstram . iyaṃ viśuddhiruditā pramāpyākāmatodvijam sakāmato vrakṣmabadhe niṣkṛtirna vidhīyate ityādi dharmaśāstrantayorviroghe dharmaśāstraṃ balavaditi yukta mityanyamatamuktvā . hiraṇyabhūmilābhebhyomitralabdhirvarā vataḥ . ato yatetatat prāptau ityartha śāstram . dharmaśāstrānusāreṇa krodhalobhavivarjitaḥ iti dharmaśāstram . tayoḥ kvacidviṣaye virodho bhavati yathā catuṣpādvyavahāre pravartamāne ekasya jaye'vadhāryamāṇe dharmānumaraṇam na mitralābhaḥ . anyasya tu jaye mitralabdhirnadharma--śāstramanusṛtambhavati tatrārthaśāstrāddharmaśāstraṃ balavat ataeva dharmārthasannipāte arthagrāhiṇa etadeveti prāyaścittasya gurutvandarśitamāpastavena iti .

arthaśauca arthānāṃ tadupāyānāṃ śaucam tadarjane śuddhiḥ . anyāyena dhanopārjanaparihāreṇa arthārjanaśuddhau sarveṣāmeva śaucānāmarthaśaucaṃ paraṃ smṛtamiti manuḥ .

arthasaṃgraha pu° 6 ta° . dhanasañcaye .

arthasaṃsthāna na° arthānāṃ dhanānāṃ saṃsthānaṃ sthitiryasmāt sam + sthā--apādāne lyuṭ vā . 1 dhanopārjanasādhana pratigrahādau . 2 bhave lyuṭ 6 ta° . 1 arthasthitau .

arthasañcaya pu° arthānāṃ dhanānāṃ sañcayaḥ saṃgrahaḥ samudāyaśca . 1 dhanasaṃgrahe . kudeśamāsādya kuto'rthasañcayaḥ iti nīti° . 2 dhanasamūhe ca .

arthasamāja pu° arthānāṃ kāraṇānāṃ vā samājaḥ samūhaḥ . 1 bahuvidhārthasamūhe 2 kāraṇasamūhe ca . arthasamājagrastatvāt nīlaghaṭatvādikam na kasyacit kāryatāvacchedakamiti gadā° . tathāhi ghaṭatvaṃ daṇḍādeḥ kāryatāvacchedakam . nīlatvantu nīlakapālasyeti bhinnabhinnakāraṇasyaiva tattatkāryatāvacchedakam tathāca nīlaghaṭatvaṃ na kasyāpyekasya kāraṇasya kāryatāvacchedakam nīlaghaṭatvasya nānā kāraṇasyaiva kāryatāvacchedakatvāt evañca tasya kāraṇasamājagrastatvāt na kasyāpi kāryatāvacchedakatvam . evamanyadapyudāhāryam . 3 dhanasamūhe ca .

arthasamāhāra pu° 6 ta° . 1 dhanasaṃgrahe samyagupāyenārjane te ca upāyāḥ sapta vittāśamā dharmyā dāyolābhaḥ krayojayaḥ . vibhāgaḥ saṃprayogaśca satpratigrahaeva ceti smṛtyuktāḥ sādhāraṇāḥ brāhmaṇasyādhikaṃ labdhaṃ kṣatriyasya vijitaṃ nirviṣṭaṃ vaiśyaśūdrayoḥ gau° uktāḥ yājanādhyāpanapratigrahairbrāhmaṇodhanamarjayeditiśrutyuktāśca brāhmaṇādeḥ yathāyatham asādhāraṇāḥ jñeyāḥ . 2 dhanasamūhe ca .

arthasambandha pu° arthasya dhanasya vācyādyarthasya vā sambandhaḥ . 1 dhanasambandhe vācyādyarthasambandhe . 2 dhanasambandhaprayojakāśca apatitaputratvādayaḥ śāstrīyāḥ krayādayaśca laukikāḥ .

arthasiddha arthāt arthānvayaviśeṣāt siddhaḥ . śabdādinā'bodhane'pi anvayavalalabhye padārthe yathā ghaṭamānayeti vākye ghaṭasya chidretaratvamanvayabalalabhyaṃ na ca tatra śabdaśaktyādyapekṣā . tathā ca śābdabodhe yogyatājñānasya hetutayā chidreta raghaṭaeva jalāharaṇaprayojakatvāvadhāraṇena tatraiva pravṛttirne taraghaṭādau evamanyatrāpi . arthaḥ prayojanaṃ dhanaṃ vā siddho'sya parani° . 2 siddhārthe siddhaprayojane 3 svataḥ siddhadhane ca tri° .

[Page 371a]
arthasiddhi strī arthataḥ yogyānvayavaśāt siddhiḥ . 1 apadā rthasya tātparyavidhayā siddhau . 6 ta° . 2 dhanasiddhvau .

arthahara tri° arthān dhanāni harati tācchīlyādau ṭa striyāṃ ṅīp . parakīyaghanaharaṇaśīle caurādau .

arthahīna tri° arthena dhanena hīnaḥ . 1 dhanahīne daridre . 2 vācyārthahīne ca .

arthāgama pu° arthasya āgamaḥ . 1 āye . arthāgamonityamarogitā ca nīti° . artha āgamamyate'nena karaṇe ghañ . 2 dhanārjanopāye krayādau . 3 vācyādyarthāpatane ca daṇḍā pūpikayānyārthāgamo'rthāpattiriṣyate sā° da° .

arthāntara na° anyo'rthaḥ arthāntaraṃ mayūra° ta° . 1 anyārthe, buddhirupalabdhirjñānamityanarthāntaramiti sāṃkhyam . nyāyamate uddeśyasiddhyarthaṃ prayukte śabdasāmaryādanuddeśyasiddhyanukūle 2 vākye . tasya prativādinodbhāvane vādinigrahaḥ . pratijñāhāniḥ pratijñāntaraṃ pratijñāvirodhaḥ pratijñāsaṃnyāsohetvantaramarthātvaraṃ phalamityādi gau° sūtreṇa nigrahasthānānyaktvā prakṛtādarthādasambandhārtho'rthāntaramiti lakṣitam . prakṛtāt prakṛtopayuktāt lyallope pañcamī tena prakṛtopayuktamarthamupekṣyāsambandhārthābhidhānamarthāntaraṃ prakṛtānākāṅkṣitābhidhānamiti phalitārthaḥ yathā śabdo'nityaḥ kṛtakatvāt ityuktvā śabdoguṇaḥ sa cākāśasyetyādyuktiḥ nyā° vṛttiḥ . śabdasyānityatvasādhane pravṛttetasya guṇatvasyākāśavṛttitvasyacasādhane prakṛtopayogitvaṃ nāstīti tasya tathātvam . vivaraṇaṃ nigrahasthānaśabde . arthaśabdasya kāraṇaparatve 3 kāraṇāntare artho'yamarthāntaralabhya eva kumā° arthāntareṇa kāraṇāntareṇa labhya iti malli° .

arthāntaranyāsa pu° arthāntaraṃ nyāsyate'tra . arthālaṅkārabhede sāmanyaṃ vā viśeṣeṇa viśeṣastena vā yadi . kāryañca kāraṇenedaṃ kāryeṇa ca samarthyate .. sādharmyeṇetareṇārthāntaranyāso'ṣṭadhā tataḥ . krameṇodāharaṇāni . vṛhatsahāyaḥkāryāntaṃ kṣodīyānapi gacchati . sambhūyāmbhodhimabhyeti mahānadyā nagāpagā .. atra dvitīyārdhagataḥ sāmānyo'rthaḥ sopapattikaḥ kriyate . yāvadarthapadāṃ vācamevamādhāya mādhavaḥ . virarāma mahīyāṃsaḥ prakṛtyā mitabhāṣiṇaḥ atra sāmānyena viśeṣasamarthanam . pṛthvi! sthirā bhava bhujaṅgama! dhārayaināṃ tvaṃ kūrmarāja! tadidaṃ dvitīyaṃ dadhīthāḥ . dikkuñjarāḥ! kuruta tattritaye didhīrṣāmāryaḥ karoti harakārmukamātatajyam atrātatajyākaraṇaṃ pṛthvīsthairyādeḥ kāryasya samarthakam . sahasā vidadhāta na kriyāmavivekaḥ paramāpadāṃ padam . vivṛṇate hi vimṛṣyakāriṇaṃ guṇalubdhāḥ svayameva sampadaḥ ityādau sampadvaraṇaṃ kāryaṃ sahasā vidhānābhāvasya vimṛṣyakāritvarūpasya kāraṇasya samarthakam . etāni sādharmye udāharaṇāni vaidharmye yathā itthamārādhyamāno'pi kliśnāti bhuvana trayam . śāmyet pratyapakāreṇa nopakāreṇa durjanaḥ .. atra samānyaṃ viśeṣasya samarthakam . sahasā vidadhīteti atra sahasā vidhānābhāvasyāpatpadatvaṃ viruddhaṃ kāryaṃ samarthakam sā° da° .

arthāpatti strī arthasya anuktārthasya āpattiḥ siddhiḥ . śabdenānupasthāpitārthasyasiddhirūpe mīmāṃsakokte 1 pramitibhede . yathā pīnodevadattodivā na bhuṅṅkte ityādau pīnatvaviśiṣṭasya devadattasya rātribhojitvarūpārthasya śabdānuktasyāpi siddhiḥ . arthasyāpattiryataḥ . 2 tatsādhane ca yathoktaṃ ve° pa° . tatropapādyajñānenopapādakakalpanamarthāpattiḥ . tatropapādyajñānaṃ karaṇam upapādakajñānaṃ phalam . yena vinā yadanupapannaṃ tattatropapādyam yasyābhāve yasyānupapattiḥ tattatropapādakaṃ yathā rātribhojanena vinā divāabhuñjānasya pīnatvamanupapannamiti tādṛśaṃ pīnatvamupapādyaṃ yathā vā rātribhojanasyābhāve tādṛśapīnatvasyānupapattiriti rātribhojanamupapādakaṃ rātribhojanakalpanārūpāyāṃ pramitau, artha syāpattiḥ kalpaneti ṣaṣṭhīsamāsenārthāpattiśabdovattaṃte . kalpanākaraṇepīnatvādijñāne tu artha syāpattiḥ kalpanā yasmāditi vahubrīhisamāsena vartate iti phalakaraṇayo rubhayostatprayogaḥ . naceyamarthāttiranumāne'ntarbhavitumarhati anvayavyāptyajñānenānvayiṣvanantarbhāvāt . vyatirekiṇaścānumāpakatvaṃ prāgeva nirastam ataevārthāpattisthale'numīnomīti nānuvyavasāyaḥ kintvanenedaṃ kalpayāmīti . advaitāgamanāsīre sādhusā dhunvatī parān . sevāmevārjayatyarthāpattipattiparamparā kha° khā° . sāṃkhyādibhiścaneyaṃ pramāṇāntaramapi tu anumāne'ntarbhavatītyuktam yathā evamarthāpattirapi na pramāṇāntaraṃ tathāhi jīvataścaitrasya gṛhābhāvadarśanena bahirbhāvasyādṛṣṭasya kalpanamarthāpattirabhimatā vṛddhānāṃ sāpyanumānameva . yadā khalu vyāpakaḥ sannekatra nāsti tadānyatrāsti, yadā vyāpakaekatrāsti tadānyatra nāstīti sukaraḥ svaśarīre eva vyāptigrahaḥ . tathāca sati gṛhābhāvadarśanena liṅgena bahirbhāvadarśanamanumānameva . na ca caitrasya kvacitsattvena gṛhābhāvaḥ śakyo'pahnotuṃ yenāsiddhogṛhābhāvo bahirbhāve na hetuḥ syāt . na ca gṛhābhāvena vā sattvamapahnūyate yena sattvamevānupapadyamānamātmanaḥ sattāṃ bahiravasthāpayet tathāhi caitrasya gṛhāsattvena sattvamātraṃ vā virudhyate, gṛhasattvaṃ vā? na tāvadyatra kvacana sattvasyāsti virodho gṛhāsattvena, bhinnaviṣayatvāt . deśasāmānyena gṛhaviśeṣākṣepo'pi pākṣika iti samānaviṣayakatayā virogha iti cenna pramāṇaniścitasya gṛhe'sattvasya pākṣikatayā sāṃśayikena gṛhasattvena pratikṣepātogāt . nāpi pramāṇaniścitogṛhābhāvaḥ pākṣikamasya gṛhasattvaṃ pratikṣipan sattvamātramapi pratikṣeptuṃ sāṃśayikatvaṃ vāpanetūmarhatīti yuktaṃ gṛhāvacchinne na caitrābhāvena gṛhasattvaṃ virudvatvāt pratikṣipyate na tu sattvamātraṃ tasya tatraudāsīnyāt . tasmāt gṛhābhāvena liṅgena matī bahirbhāvo'numīvata iti yuktam . etena viruddhayoḥ pramāṇayorviṣayavyavasthayā avirodhāpādanamarthāpatterviṣayaiti parāstam avacchinnānavacchinnayorvirodhābhāvāt . udāharaṇāntarāṇi cārthāpatte revamevānumāne'ntarbhāvanīyānīti sāṃ kau° . vyākhyātañcaitadasmābhistaṭṭīkāyāṃ yathā vyāpakasya deśaviśeṣe'sthitāvapi deśāntare sattvamavagamyate ityāha vyāpakaḥ sannityādi . san sattvāśrayaḥ . vyāpakaḥ sattvavyāpakaḥ, tathā ca . san caitro vahirasti gṛhe'sthitatvātsvaerīravadityanumānādevārthāpatti--viṣaya--siddhiriti bhāvaḥ . sattvāśrayasya sataḥ pakṣīkaraṇāt sattvāsattvayośva virodhitayā sattvapratiruddhaḥ kathaṃ gṛhe'sattvarūpo hitustiṣṭhet tathāca svarūpāsiddhahetunā kathaṃ bahiḥsattvarūpasādhyasiddhiriti āśaṅkya samādhatte na ca caitrasyetyādinā . gṛhābhāvaḥ gṛhāsattvam bahirbhāvaḥ bahiḥsattvam . nanu gṛhe'sattvavataḥ kathaṃ sattvāśrayatā sattvāsattvayorvirodhitvāttathā cāśnayāsiddhirityāśaṅkya samādhatte na ca mṛhābhāvenaiti gṛhāsattvemetyarthaḥ . gṛhāsattvasya gṛhasattvaṃ pratyeva virodhitā na tu sattvasāmānyaṃ pratīti samarthayituṃ vikalpayati tathāhi caitrastheti . nanu sattvamāśrayamāmānyamākṣipat deśamāmānyamevākṣipati deśasāmānyamākṣipatā ca tena tanmadhyavartinogṛharūpadeśasyāpi samākṣepāt mṛhasyāpi pākṣikasattvalābhena tena saha gṛhāsattvasya viroghitvāt punaḥ svarūpāsiddhirityāśaṅkate deśasāmānyeneti ākṣipyamāṇenetyādistaghāca sāmānyadeśākṣepeṇaivaviśeṣadeśasyāpyākṣepaiti bhāvaḥ . parihariti neti . pākṣikatayā pakṣe prāptatayā . sāṃśayikena saṃśayamāpannena . sāmānyaviṣayaṃ sattāvākyaṃ gṛhaṃviṣayaṃ na veti saṃśayamātralabdhenagṛhasattvena pratikṣepāyogāt tastha durbalatayā pratibandhakatvānaucityāt . pramāṇaniścitasya prātyakṣikasya gṛhāsattvasya gṛhasattvaṃ pratyeva pratibandhakatvaṃ na tu sattvasāmānyaṃ pratīti vyavasthāpayannāha nāpi pramāṇeti . asya caitrasya . pratikṣipan pratirunghan . pratikṣeptuṃ pratiroddhumarhatītyagreṇānvayaḥ . sāṃśayikatvaṃ saṃśayamāpannatvam . etasya ca sattvamātrasyetyādiḥ . apanetumapavārayitum . viṣayaviśeṣe eva virodhitvamityupasaṃharati yuktamityādinā etāvatā prabandhena vyavasthāpivamarthaṃ nigamayannāha tasmāditi . gṛhāsattvapramāṇaṃ pratyakṣaṃ, sattvasāmānyapramāṇamanumānametayorviṣayaviśeṣe vyavasthāpanenāvirodhāpādanam samāveśanamityevārthāpatteḥ phalaṃ tat nirasyati eteneti . vakṣyamāṇahetunetyarthaḥ parāstamityagreṇāsyānvayaḥ . virodhābhāve hetuṃ vadan nirasanahetuṃ dyotayati avacchinnetyādi gṛhāvacchinnasattvaṃ pratyakṣaviṣayaḥ, gṛhānavacchinnasattvamanumānaviṣaya ityekaviṣayatvābhāvena--virodhābhāvāt virodhasyaiba tatrāsadbhāvāt arthāpattyā kiṃ samādhāsyate iti bhāvaḥ . 3 arthālaṅkārabhede daṇḍāpūpikayānyārthāgamo'rthāpattiriṣyate sā° da° . mūṣikeṇa daṇḍo bhakṣita ityanena tatsahacaritamapūpabhakṣaṇamarthādāyātaṃ bhavati ityeṣa nyāyo daṇḍāpūpikā . atra ca kvacit prākaraṇikādarthādaprākaraṇikasyārthasyāpatanaṃ kvacidaprākaraṇikārthāt prākaraṇikārthasyeti dvau bhedau . krameṇodāharaṇe . hāro'yaṃ hariṇākṣīṇāṃ luṭhati stanamaṇḍale . muktānāmapyavastheyaṃ ke vayaṃ smarakiṅkarāḥ . vilalāpa savāṣpagadgadaṃ sahajāmapyavahāya dhīratām . abhitaptamayo'pi mārdavaṃ bhajate kaiva kathā śarīriṇām .. yadakīrtitamarthādāpadyate sārthāpattiḥ iti suśrutokte 4 tantrayuktibhede ca .

arthika pu° arthayate ityarthī yācakaḥ kutsitārthī kan . nidrāgatanṛpāderjāgaraṇārthaṃ niyukte stutipāṭhakādau .

arthita tri° artha--gauṇe karmaṇi kta . 1 yācite yasya sakāśāt yācyate sma tasmin . avakāśaṃ kilodanvān rāmāyābhyarthitodadau raghuḥ . tasyāvivakṣāyāṃ mukhye karmaṇi kta . yācanākarmaṇi 2 padārthe yadvastu kasyacit samīpe yācyatesma tasmin . arthino yācakasya bhāvaḥ tal . 3 yācñāyāṃ strī . na vyahanyata kadācidarthitā raghuḥ . yācñāyāstu vyāghātaḥ yācñāphalālābha eva bhavati . yadyarthi tā tu dāraiḥsyāt klīvādīnāṃ kathañcana manuḥ . 4 kāmanāyāñca .

arthin tri° artha + astyarthe ini . 1 yācake, 2 sevake, asannihitadhane 3 dhanasvāmini . naikṣatārthinamavajñayā muhuḥ śātravādiva parāṅmukho'rthina iti ca māghaḥ yathākāmārcitārthinām tataḥ samānīya sa mānitārthī iti ca raghuḥ . 4 kāryārthini tato'rthī lekhayet sadyaḥ pratijñātārthasādhanam yā° smṛ° . sa dharmasthasakhaḥ śaśvad arthipratyarthināṃ svayam raghuḥ striyāṃ ṅīp . kāntārthinī tu yā yāti ityamaraḥ sannihitadhane tu arthavānityeva .

arthisāt avya° arthibhyodeyamadhīnaṃ karoti arthin + sāti . yācakādhīnatayā kṛte deye . vibhajya merurna yadarthisātkṛtaḥ naiṣadham . kṛbhvastyādiyogaevāsya sādhutā .

arthe avya0--ke . sākṣā° . aryekṛtya arthekṛtvā ityarthe asārthakaṃ sārthakaṃ sāmpādyetyarthegaṇaratne tu vikalpane prabhṛtīnāmedantatvaṃ lavaṇādīnāñca māntatvaṃ gaṇapāṭhasāmarthyādeva yadvā saptamīpratirūpakam dvitīyā pratirūpakañca nipātanāt ityuktam . tathāca 2 arthaśabdārthe ca .

arthopamā strī arthena natu śabdena uktā upamā . luptomā bhede . vivaraṇamupamāśabde .

arthopakṣepaka pu° arthān prayojanāni upakṣipati upa + kṣipaṇvul . nāṭakāṅgabhede viṣkambhakādipañcake arthopakṣepakāḥ pañca viṣkambhakapraveśakau . cūlikāṅkāvatāro'tha syādaṅkamukhamityapi sā° da° .

arthya tri° arthāt prayojanādanapetaḥ yat . sārthake saprayojane vāgīśaṃ vāgbhirarthyābhiḥ praṇipatyopatasthire kumā° . arthyāmarthapatirvācam raghuḥ . stutyaṃstutibhirarthyābhiḥ raghuḥ . 2 paṇḍite pu° . arthasya bhāvaḥ yat . 3 vastusvabhāve . arthādāgataḥ . 4 nyāyye . artha--karmaṇi yat . 5 yācanākarmaṇi arthanīye . arthāya sādhuḥ yat . 6 arthasādhane tri° .

arda pīḍane bhvādi° ubha° saka° seṭ . ardati te ārdīt ārdiṣṭa . rakṣaḥsahasrāṇi caturdaśārdīt raghuḥ . ānarda ardakaḥ ardī arditvā arditaḥ . ati--atipīḍane . atyarditaḥ abhi + ābhimukhena pīḍane . abheśvāvidūrye pā° ukteḥ sāmīpye ca abhyarṇaḥ samīpavartī kālobhyarṇa jalāgamaḥ sā° da° . anyatra abhyadditaḥ . nis + nir  + vā--bhṛśapīḍane . so'syāyaṃ parāṅeva prāṇo nirardati śata° vrā° . vi + viśeṣeṇa pīḍane tad yā ūrmī vyardataḥ paśau vā puruṣe vā śata° vrā° . sam + samarṇaḥ ni + nyarṇaḥ vi + vyarṇaḥ .

arda yācane, gatau, saka° pīḍāyāṃ aka° bhvādi° para° seṭ . ardati ārdīt . yācane śaradghanaṃ nārdati cātako'pīti raghuḥ .

arda badhe curā° ubhaya° saka° seṭ . ardayati te ārdidat ta . yenārdidat daityapuraṃ pinākī bhaṭṭiḥ . avyarṇo girikūṭābhānabhyarṇānārdidat drutam bhaṭṭiḥ . sam + samyakpīḍane yantāramasya sahasā tribhirvāṇaiḥ samārdayat bhā° va° pa° prati + pratirūpapīḍane yasya yatkartṛkaṃ pīḍanaṃ tenaiva punastasya pīḍane pratyardhayata saṃkruddho rāghavaḥ punarāhave rāmā° .

ardana na° arda--lyuṭ . 1 gatau 2 pīḍāyāṃ 3 badhe 4 vācane ca .

ardanā strī cu° arda--bhāve yuc . 1 hiṃsāyāṃ badhe .

ardita tri° arda--kta . 1 pīḍite, 2 gate, 3 yācite ca . 4 rogabhedena° ardayitvā'nilovaktramarditaṃ janayatyataḥ . vakrībhavati vaktrārdhaṃ grīvā cāpyapavartate . śiraścalati vāksaṅgo netrādīnāñca vaikṛtam . grīvācivukadantānāṃ tasmin pārśve tu vedanā . yasyāgrajo romaharṣo vepathurnetramāvilam . vāyurūrdhaṃ tvaci svāpastodomanyāhanugrahaḥ . tamarditamiti prāhurvyādhiṃ vyādhiviśāradāḥ . kṣīṇasyā nimiṣākṣasya prasaktāvyaktabhāṣiṇaḥ . na sidhyatyarditaṃ vāḍhaṃ trivarṣaṃ vepanasya ca . iti suśru° . kṣayakāsaśvāsa vraṇā rśo'rditāpaham . hanumokṣamadhīmanthamarditañca sudāruṇam iti ca suśru0!

arditin tri° arditamastyasya ini . netrādirogabhedayukte arditī karṇaśūlī ca dantarogīca mānavaḥ suśru° .

ardha pu° ṛdha--vṛddhau bhāvādau dhañ . 1 vṛddhau . ādhāre ghañ . 2 gṛhādau . ātūna indra! vṛtrahannasmākamardhamāgahi yaju° 33, 65 . ardham nivāsadeśam ve° dī° . adhi + ṛdha--ac . vṛddhiprāptyādhāre 2 vāyau . katamo'dhyardha iti praśne yo'yaṃ pavate ityuttaraṃ dattvā tadāhuryadayamekaivaiṣa pavate'tha kathamadhyardha iti praśneuttaram . yadasminnidaṃ sarvamadhyārdhrot asminavāyau sati idaṃ sarvam adhikamārghnoti prāṇaḥ āpta prāpnoti iti tenādhyardha iti chā° u° . karaṇe ghañ . 4 avayavarūpe khaṇḍe avayavenevopacayāt avayavino vṛddhiriti tasya tathātvam . samakhaṇḍavācitve tu na° . ardhaṃ napuṃsakam pā° sūtretathaivokteḥ . 5 samīpe ardhadevaśabde udā° samāṃsavācinastu ekadeśisamāsaḥ . ardharcaḥ ardhakāyam ardhapippalī kṣacit ṣaṣṭhīsamāsaḥ etacchatārdhamāvattya trailokyavijayī bhavet tantram . etat pūrvakanauśabdāntatatpuruṣāt ac ardhanāvam khāryāstu vā ardhakhāram ardhakhāro . khaṇḍamātravācitve ṣaṣṭhīsamāsaḥ . krośārdhaṃ prakṛtipurassareṇa gatvā raghuḥ . avayavāvayavinorbhedāt kvacit dharmiparatā . ardhyate vardhyate ṛdh--ṇic--karmaṇi ac . 6 khaṇḍite tri° jasi ardhāḥ ardhe .

ardhakṛta tri° ardhaṃ kṛtam . asampūrṇakṛte yasya yathā karaṇe kriyāsamāptistato'rdhe kṛte .

a(ā)rdhakauḍavika tri° ardhakuḍavaparimāṇamarhati ṭhañ uttara padasya vṛddhiḥpūrvasya vā . ardhakuḍavaparimāṇārhe striyāṃ ṅīp .

ardhakhārī strī ardhaṃ khāryāḥ eka° ta° vā ac . khārīpari māṇārdhāṃśe . atra vā ac . ardhakhāram tatraiva na° .

ardhagaṅgā strī ardhaṃ gaṅgāyāḥ ekadeśita° . snānādau gaṅgāsnānāderardhaphaladāyinyāṃ kāverīnadyām .

ardhagarbha tri° ardhe vatsarasyārdhebhārgādau pauṣādau vābrahmāṇḍasyārdhe gagane vā garbhaṃ garbhasthānīyamudakaṃ yasya . sūryaraśmibhede te hi mārgādau pauṣādau ca bhūmistham udakamākṛṣya garbharūpeṇa gagane dhārayanti iti jyotiṣaprasiddham tāsāṃ śatāni catvāri raśmīnāṃ vṛṣṭisarjane ityādinā 324 pṛṣṭha darśitena yādavavākyenaṃ teṣāṃ madhye śatatrayeśa garbhadhāraṇa syoktestathātvam garbhadhāraṇakālaśca vṛ° sa° uktam yathā . mārgaśiraḥśuklapakṣapratipatprabhṛti kṣapākare'ṣāḍhām . pūrvāṃ vā samupagate garbhāṇāṃ lakṣaṇaṃ jñeyam . yannakṣatramupagate garbha ścandre bhavet sa candravaśāt . pañcanavate dinaśate tatraiva prasavamāyāti . sitapakṣabhāvāḥ kṛṣṇe, śukle kṛṣṇā dyusambhavāḥ rātrau . naktaṃprabhavāścāhani, sandhyājātāśca sandhyāyām . mārgaśīrṣādyāgarbhāmandaphalāḥ pauṣaśuklajātāśca . pauṣasyakṛṣṇapakṣeṇa nirdiśecchrāvaṇasya sitam . māṣasitodbhavā garbhāḥ śrāvaṇakṛṣṇe prasūtimāyānti . mādhasya kṛṣṇapakṣeṇa nirdiśedbhādrapadaśuklam . phālgunaśuklasamutthā bhādrapadasyā site vinirdeśyāḥ . tasyaiva kṛṣṇapakṣodbhavāstu ye te'śvayukśukle . caitrasitapakṣajātāḥ kṛṣṇe'śvayujasya vāridā garbhāḥ . caitrāsitasambhūtāḥ kārtikaśukle'bhivarṣanti iti . saptārdhagarbhā bhuvanasya retaḥ ṛ° 1, 164, 36 . vatsarasyārdhegarbhasthānīyamudakaṃ dhāramāṇāḥ bhā° .

ardhaguccha pu° . ardhaḥ candrasamaḥ gucchaḥ . 1 caturviṃśatilatike hārabhede

ardhaguñjā strī ardhaṃ guñjāyāḥ . guñjāyāstulyārdhaparimāṇe tulyā yavābhyāṃ kathitātra guñjā līlā° ukteḥ yavadvayārdhe ekayavarūpe tatparimāṇe . tadarhati ṭhañ . uttarapadasya vṛddhiḥ pūrbasya vā .. a(ā)rdha gauñjikaḥ tatparimāṇārhe tri° . striyāṃ ṅīp .

ardhacandra pu° ardhaṃ candrasya eka° ta° . 1 candrasyārdhe, tadākāre2 nakhakṣate, 3 galahaste, 4 vāṇabhede, rāvaṇena hṛtā sītāardhacandrārdhabhāskarā mahānā° sārdhacandraṃ bibharti yaḥ kumā° ardhacandramukhairvāṇaiściccheda kadalīsukham raghuḥ śṛgālāḥ sarve gale'rdha candraṃ dattvā nissāritāḥ . taddīyatāṃ drāgetasyārdhacandraḥ iti ca pañca° ta° . galahastastu tarjanyaṅguṣṭhavistārarūpā hastasanniveśaviśeṣamudrā . (teoḍīti) khyātāyāṃ 5 trivṛti strīṇāṃ 6 tilakabhede ca . strī . svārthe kan . hrasve ataittve . ardhacandrikā 1 karṇasphoṭalatāyāṃ 2 citraparṇyāñca .

ardhacandraka pu° ardhacandra iva kāyati kai--ka . 1 mayūrapicchvasthārdhacandrākāre padārthe .

ardhacandrākṛti pu° ardhacandrasyākṛtirivākṛtiryasya . galahaste tarjunyaṅguṣṭhavistārarūpe gale hastasanniveśaviśeṣe .

ardhacolaka na° ardhaṃ colasya ekadeśa ta° saṃjñāyāṃ kvan . (kācculīti) khyāte kurpāsakavastre .

ardhajaratīya pu° ardhā jaratīva ivārthe kan . ardhavṛddhātulye nyāyabhede sa ca ardhaṃ kukkuṭyāḥ pākāya ardhaṃ prasavāya yathā na prabhavati evamekabhāgasyānyaparatvamanyabhāgasyānyaparatvaṃ na yuktamityevaṃ paraḥ nyāyaḥ . na ca jānīmo viṣayasandhāyā mivāntarāle'vasthānamardhajaratīyakauśalam vṛ° u° bhā° . yathā na jāgarti na svapitīti viṣayagrahaṇamiti antarāle'vasthānaṃ durghaṭaṃ yathā cārdhaṃ kukkuṭyāḥ pākārthamardhañca prasavāyetikauśalaṃ nopalabhyate ā° gi° . jaratyā eva pākaḥ yuvatyāstu prasavārthatvaṃ natvekasyā eva dvividhakārya karatvamityarthaḥ tulyayorvijñānārthayoḥ praśnaprativacanayoḥ prakaraṇasya vijñānārthatvādardhajaratīyonyāyo na yuktaḥ kalpayitum chā° bhā° .

ardhajāhnavī strī ardhagaṅgāvat . kāveryāṃ nadyām .

ardhatikta ardhaḥ asampūrṇastiktaḥ . nepālanimbe .

ardhadina ardhaṃ dinasya . dinasya tulyā'ṃśe sārdhasaptamuhūrtātmake kāle .

[Page 375a]
ardhadeva pu° ardhe samīpe tadvartī devānām . devasamīpe vartamāne . indraṃ na vṛttaturamardhadevam vṛtrahaṇaṃ dadathurardhadevam ṛ° 1, 43, 8, 9 . ardhadevaṃ devānāmardhe samīpe vartamānam bhā0

a(ā)rdhadrauṇika tri° ardhadroṇamarhati ṭhañ . uttarapadasya vṛddhiḥ pūrvasya vā . ardhadroṇaparimāṇārhe vastuni striyāṃ ṅīp .

ardhadhāra na° ardhe dhārā'sya . suśrutokte viṃśatiśastramadhye śastrabhede viṃśatiḥ śastrāṇi . tadyathā . maṇḍalāgrakarapatravṛddhipatranasvaśastramudrikotpalapatrakārdhadhārasūcīmukha kuśapatrāṭīmukhaśarārīmukhāntarmukhatrikūrcakakuṭhārikāvrīhimukhārāvetasapattravaḍiśadantaśaṅkkeṣaṇya iti . vṛddhipatranakhaśastramudrikotpalapatrārdhadhārāṇi chedane bhedene ca suśru° .

ardhanārāyaṇa na° ardhamardhamitaṃ sthānaṃ yasya tādṛśonārā yaṇo yatra pravāhamavadhiṃ kṛtvā yāvaddhastacatuṣṭayam . atra nārāyaṇaḥ svāmī nānyaḥ svāmī kathañcana ityukte gaṅgāyāḥ pravāhāvadhihastacatuṣṭayātmake nārāyaṇasvāmike sthāne .

ardhanārīśvara pu° ardhāṅge yā nārī tasyā īśvaraḥ . haragaurīrūpe śivamūrtibhede tadrūpādi dhyānaśande vakṣyate .

ardhanāva na° ardhaṃ nāvaḥ ac samā° . naukāyāstulyāṃśe .

ardhaniśā strī ardhaṃ niśāyāḥ ekadeśita° . ardharātre .

ardhapaṇa pu° ardhaṃ paṇasya . varāṭakānāṃ daśakadvayaṃ yat sā kākiṇī tāśca paṇaścatasra ityuktapaṇasyārdhe kākiṇīdvaye .

ardhapatha na° ardhaṃpathaḥ ac samā° . mārgasya tulyāṃśe pradeśe .

ardhapāñcālika pu° ardhapañcāle bhavaḥ ṭaṇ uttarapadavṛddhiḥ . ardhapañcāladeśabhave .

a(ā)rdhapādika tri° ardhapādaṃ tacchedamarhati ṭhañ . pūrvapadasya vā vṛddhiḥ . ardhapādacchedārhe . goṣu brāhmaṇasaṃsthāsu churikāyāśca bhedane . paśūnāṃ haraṇe caiva daṇḍaḥ kāryo'rdhapādikaḥ manuḥ ardhapada marhati ṭhañ uttarapadasya vṛddhiḥ pūrbapadasyavā . ardhapadapramāṇārhe ubhayatra striyāṃ ṅīp .

ardhapārāvata pu° ardhena aṅgena pārāvata iva . citrakaṇṭhaka . pote (tittirīti) khyāte pakṣiṇi .

ardhapulāyita na° śatārdhārdhakramādūnairmaṇḍalāyitavalgitaiḥ . unmukhasyāśvamukhyasya gatirardhapulāyitamiti parimāṣite aśvagatibhede .

a(ā)rdhaprasthika tri° ardhaprasthamarhati ṭhañ nātaḥ pā° nottara padasya vṛddhiḥ pūrvasya tu vā . ardhaprasthapramāṇārhe striyāṃ ṅīp .

ardhabhāga pu° ardhaṃ bhāgasya . bhāgasyārdhe tadardhamāgena labhasva kāṅkṣitam kumā° . ardhabhāgamarhati ṭhañ vā pūrva padavṛddhiḥ . a(ā)rdhabhāgikaḥ . ardhabhāgārhe tri° jāto'pi dāsyāṃ śūdreṇa kāmato'śaṃharobhayet . mṛte pitari kuryustaṃ bhrātarastvardhabhāgikam yā° smṛtiḥ .

ardhabhāj tri° bhaj--ṇvi upa° sa° . ardhāṃśahare nidhīnāṃ tupurāṇāṃ ca dhātūnāmeva ca kṣitau . ardhabhāgrakṣaṇādrājā bhūseradhipatirhi saḥ manuḥ .

ardhabhrama na° ardhāt bhramobhramaṇaṃ yatra . āhurardhabhramaṃ nāma ślokārdhabhramaṇaṃ yadīti sara° kaṇṭhā° ukte śabdālaṅkārabhede yathā sa sa tva ra ti de ni tyaṃ sa da rā ma rṣa nā śi ni . tva rā dhi ka ka saṃ nā de ra ma ka tva ma ka rṣa ti kirā° agnipurāṇe tu gomūtrikārdha bhramake iti kāntatayāpaṭhitvā pādārdhādyaiścaturbhiśca kuryādvinyāsametayoḥ . nyasyatāmiha varṇa nāmadhodhaḥ bhramabhāgiṇām . adhodhaḥsthitavarṇānāmācaturthapadaṃ nayet . turyapādaṃ nayedūrdhaṃ pādārdhaprātilomyata iti tallakṣaṇamuktam . ayamarthaḥ tirya ggatāḥ pañcarekhāḥ ūrdhvagatāśca nava rekhālekhyā evaṃ dvātriṃśat koṣṭhāni bhavanti tatra prathamādipaṅktikrameṇa ekaikakoṣṭhagaikaikākṣarakāścatvāraḥ pādāḥ krameṇa paṅkticatuṣke lekhyāḥ evaṃ lekhane dvātriṃśadvarṇā ekaikakoṣṭhagā bhavanti . tatra prathamapādārdhagatā ādyāścatvārovarṇāḥ kramaśo'dhovartinīṣu prathamādipaṅktiṣu yathā bhavanti yathā ca tasyāparārdhagatāścatvāro varṇā antimādipaṅktiṣu urdhordhakrameṇa antya koṣṭhagā bhavanti tathā varṇāḥ śloke niveśyāḥ . evaṃ dvitīyapādārdhagā ādyāścatvāro varṇā adho'dhaḥkrameṇa prathamādipaṅktidvitīyakoṣṭhagāḥ aparārdhaghaṭakāścatvāraśca varṇā ūrdhvordhvakrameṇa antimādipaṅktiṣu saptamakoṣṭhagāḥ . tṛtīyapādārdhagāḥ ādyāścatvāro varṇāḥ prathamādipaṅktiṣu adho'dhaḥkrameṇa tṛtīyakoṣṭhagā uttarārdhagāścatvāro varṇāśca ūrdhvordhvakrameṇa antimādiṣu ṣaṣṭhakoṣṭhagāḥ caturthapādārdhagā ādyāścatvārovarṇāḥ adhodhaḥkrameṇa prathamādiṣu paṅktiṣu caturthakoṣṭhagāḥ uttarārdhagatā ścatvāro varṇāśca ūrdhārdhakrameṇa antimādiṣu pañcamakoṣṭhagāḥ yathā bhaveyustathā varṇavinyāso vidheyaḥ . evaṃ sati yathā prathamādipaṅktikrameṇa catvāraḥ pādāḥ paṭhituṃ śakyante evamuktaprakāreṇa adhodhaḥkrameṇa ca prathamādikoṣṭhagavarṇagrahaṇena evaṃ antimādiṣu, ūrdhvordhvakrameṇa antimakoṣṭhasthavarṇagrahaṇena, uktarītyā prathamādipaṅktiṣu dvitīyādikoṣṭhasthavarṇagrahaṇena antimādiṣu upāntimakoṣṭhagavarṇagrahaṇena ca uktadiśā pāṭhe dvitīyādipādā bhavanti . sarvatobhadrasyevāsya sarvato 'nulomavilomapāṭhāsambhavena ardhabhramatvam ayañca vandhaḥ anuṣṭupchandasyeva nānyatra chandasīti jñeyam . evam abhīkamatikeneddhve bhītānandasya nāśane . kanatsakāmasenāke mandakāmamakamasyati māghaśloke'pi jñeyaḥ .

ardhamāṇavaka pu° ardhaṃ māṇavakasya . dvādaśalatike hārabhede māṇavakarārasyacaturviṃśatilatikatvāttasyārdhamānatayāsya tathātvam .

ardhamātrā strī ardhaṃ mātrāyāḥ . vindvardhacandrākāravyajyāyāṃ 2 brahmarūpāyām vāci 2 tadvācyāyāṃ devyāñca . ardhamātrā sthitā nityaṃ yānucyāryā viśeṣataḥ devīmā° akāro bhagavān brahmā ukāro viṣṇurucyate makāro bhagavān rudro pyardhamātrā maheśvarī . uttarottarabhāvenāpyuttamatvaṃ smṛtaṃ budhaiḥ . ataḥ sarveṣu śāstreṣu devīsarvottamā smṛtā devīpurā° . ardhamātrā uccāraṇakālo'sya . 3 halavarṇe tri° vyañjanaṃ cārdhamātraka mityuktestathātvam .

ardhamāsa pu° ardhaṃ māsasya ekade° ta° . pañcadaśāhātmake māsa syārdharūpre pakṣātmake kāle darśena cārdhamāsānte paurṇamāsena caiva hi manuḥ pañcadaśa vā ardhamāsasya rātrayaḥ iti śata° brā° . tattriṃśatā bhavenmāsa ityuktermāsasya triṃśa ttithyātmakatayā tadardhasyapañcadaśatvam airaṇḍatailaṃ vā māsamardhamāsaṃ vā pāyayet suśrutaḥ .

ardhayāma pu° ardhaṃ yāmasya praharasya . dinarātrayoḥ aṣṭadhā vibhakte kāle yāvaddinamānaṃ rātrimānaṃ vā tasyāṣṭadhāvibhāge yaḥ kālastasmin . tasyaiva vāravelākālavelāsaṃjñā tasya ca vāraviśeṣeṣu varjyatā jyotiṣoktā . kṛtamuni yamaśaramaṅgalartubhāskarādiyāmārdhe . prabhavati vāravelā na śubhā śubhakāryvakaraṇāya . jyo° ta° tathāca ravau caturtho'rdhayāmaḥ vāravelā evaṃ candre saptamaḥ . kuje dvitīyaḥ, budhe pañcamaḥ, gurau aṣṭamaḥ, bhṛgau tṛtīyaḥ, śanau ṣaṣṭhaḥ vāravelā . kālasya velā ravitaḥ śarākṣikālānalāgāmbughayo gajendū dine, niśāyāmṛtuvedanetranageṣurāmā vidhudantinau ca jyo° ta° . yathā dine ravau pañcamaḥ kālavelā evaṃ candre dvitīyaḥ, kuje ṣaṣṭhaḥ, budhe tṛtīyaḥ, . gurau saptamaḥ, bhṛgau caturthaḥ, śanau aṣṭamaḥ ādyaśca .. rātrau ravau ṣaṣṭhaḥ kālavelā . evaṃ candre caturthaḥ . kuje dvitīyaḥ . budhe saptamaḥ, gurau pañcamaḥ bhṛgau tṛtīyaḥ, śanau ādyaḥ aṣṭamaśca kālavelā .. evaṃ dine vāravelākālavelādvayasamāveśena dvayīrvarjyatā yathoktaṃ ravau varjyaṃ catuḥpañca some sapta dvayaṃ tathā . kuje ṣaṣṭhaṃ dvitīyañcabudhe vāṇatṛtīyakam . gurau saptāṣṭakañcaiva tricatvāri ca bhārgave . śanāvādyaṃ ca ṣaṣṭhañca aṣṭamaṃ parivarjayet .. evañca rātrau na vāravelā kintu kālavelaiva . taddoṣo'pyuktaḥ yātrāyāṃ maraṇaṃ kāle (kālayelāyām) vaidhavyaṃ pāṇipīḍane . vrate brahmabadhaḥ proktaḥ sarvaṃ karma tatastajet jyo° ta° . dinaviśeṣe tadīśaviśeṣo'pi jyo° ta° uktaḥ . vāreśādardhayāmeṣu rātryahnoḥ pañca ṣaṭ kramāt . adhipāḥsyurgrahāstatra yathārkāhe bhavanti hi . ravījyendubhṛgukṣmājaśanijñaravayo niśi . raviśukrajñarātrīśaśanījyakujabhāskarāḥ . dine tūhyāḥ pareṣyevam ayamarthaḥ yasmin diyase yo vāreśaḥ saeva prathamayāmārdhādhipaḥ . tato dvitīyeśastu rātrau vāreśāpekṣayā pañcamaḥ, punastadapekṣayā pañcamastṛtīyeśa evaṃ vrameṇa jñeyaḥ . dine tu vāreśa eva ādyādhipaḥ dvitīyeśastu vāreśāpekṣayā ṣaṣṭhastadapekṣayā puna ṣaṣṭhastṛtīyeśa ityevaṃkrameṇa jñeyaḥ .. etacca patākīvedhe pāpasvāmikasya riṣṭasūcakatāvivecanārtham anyatra śubhakarmasu varjanārthañca .

ardharatha pu° ratho'styasya ac rathaḥ rathī ardhaḥ asaṃpūrṇorathaḥ . asampūrṇe rathini . sakhā te dayito nityaṃ ya eṣa raṇa karkaśaḥ . utsāhayati rājaṃstvāṃ vigrahe pāṇḍavaiḥ saha . eṣa vikatthano nīcaḥ karṇovaikartanastava . mantrī netā ca vandhuśca mānī cātyantamucchritaḥ . eṣa naiva rathaḥ karṇo na cāpyatiratho raṇe . viyuktaḥ kavacenaiṣa sahajena vicetanaḥ . kuṇḍalābhyāñca divyābhyāṃ viyuktaḥ satataṃ vṛṇī . abhiśāśāpācca rāmasya brāhmaṇasya ca bhāṣaṇāt . karaṇānāṃ viyogācca tena me'rdharathomataḥ . naiṣa phālgunamāsādya punarjīvan vimokṣyate . tato'bravīt punardroṇaḥ sarvaśastra bhṛtāṃ varaḥ . evametat yathāttha tvaṃ na mithyā'sti kadācana . raṇeraṇe'bhimānī ca vimukhaścāpi dṛśyate . ghṛṇī karṇaḥ pramādī ca tena me'rdharatho mataḥ iti bhā° u° pa° .

ardharātra ardhaṃ rātreḥ acsamā° . rātrestulyārdhabhāge yāmadvayapūrtikāle ardharātre tvasampūrṇe divā puṇyamanāgatam ardharātre vyatīte tu vijñeyaṃ cāpare'hani sampūrṇe cārdharātre ceti ca devī pu° . kalānyūnārdharātre tu yadi saṃkramaṇaṃ bhavet gargaḥ . ardharātre kalādhikye yadā saṃkramate raviḥ . ardharātre tu saṃpūrṇeyadā saṃkramate raviḥ bhu° bhī° . pūrṇecedardharātre tu ravi saṃkramaṇaṃ bhavet śātā° jāvā° . prabhāte cārdharātre vā snānaṃ kuryāt pare'hani bhavipya purā° . athārdharātre stimitapradīpe raghuḥ madhyandine'rdharātreca śrāddhaṃ bhuktvāca sāmiṣam manuḥ .

ardharca pu° na° ardham ṛcaḥ ekadeśita° ac samā° . ṛco'rdhabhāge ardharce'rdharce pratigṛhaṇīyāt śata° brā° . ṛcaḥ pādaṃ mātrayā kalpayanto'rdharcena atha° 9, 10, 19, asya parimāṇavācakatvāt vopsāyāṃ śaṣ . addharcaśaḥ . ardharcamardharcamiti vīpsāvṛttau kārakabhūte ardharce tasya vāsasā pāṇibhyāṃ pāṇī saṃgṛhya sāvitromanvāha pacchordharcaśaḥ sarvām kātyā° 17, 1, 18, tasmādaddharcaśaḥ śaṃset śata° brā° atyārdharcaśodvauvā imau prāṇau śata° brā° .

ardharcādi pu° 6 ta° . ardharcāḥ puṃsi ceti pāṇinyukte puṃnapuṃsakaliṅgānuśāsananimitte śabdasamahe saca gaṇaḥ 13, 14 pṛṣṭhe darśitaḥ .

ardhalakṣmīhari ardhaṃ lakṣmyā ākāre'sya tādṛśo hariḥ . lakṣmonārāyaṇātmake viṣṇormūrtibhede tadrūpaṃ yathā udyat pradyotanaśataruciṃ taptahemāvadātaṃ pārśvadvandve jalaghisutayā viśvadhātryā ca juṣṭam . nānāratnotkalitavividhākalpamāpītavastraṃ viṣṇuṃ vande darakamala kaumodakocakrapāṇimiti

ardhavisarga pu° ardhaṃ visargasya tadvyañjakatvādupacāraḥ . visarga sadṛśākārārdharekhayā vyañjanīye kakhayoḥparata jihvāmūlīyākhye paphayoḥparataḥ upādhmānīyākhye ca varṇabhede ardhavisarjanīyādayo'pyatra .

ardhavīkṣaṇa na° ardhamasaṃpūrṇaṃ vīkṣaṇam . kaṭākṣadarśane .

ardhavaināśika pu° ardho'sampūrṇaḥ vaināśikaḥ bauddhabhedaḥ . vaiśeṣikaśāstrakāre tasya ca sarvasya kṣaṇikatāvāditayā vaināśikasamayavat pariṇāmabhedena dehāderāśuvināśasvīkāreṇa ātmanastu sthāyitvāṅgīkāreṇa ca tato bailakṣaṇyāt ardhavaināśikatvam iti vedāntino vadanti . vaiśeṣikādayastu vedāntino'rdhavaiṃnāśikatvaṃ kalpayanti tairhi venāśikavat sarveṣāṃ padārthānāṃ cidrūpajñānamātrātmakatayā svīkāreṇa citaśca sthāyitvāṅgīkāramātreṇa tato vailakṣaṇyamityardhavaināśikatvamiti . yathā ca naiṣāṃ tathātvaṃ tathā vivaraṇaprameyopanyāse prapañcitam vidyāraṇyena .

ardhavaiśasa na° ardhasya vaiśasaṃ vaghaḥ . ardhabadhe vidhinā kṛtamardhavaiśasam ardhovā ātmano yat patnī iti śrutestasya nāśe patnyā ardhanāśoyukta iti tathoktam .

ardhaśata na° ardhaṃ śatasya ekade° ta° . 1 pañcāśatsaṃkhyāyāṃ 2 tatsaṃkhyānvite ca . taiśyo'pyardhaśataṃ dve ca manuḥ . kṣacit 6 ta° . tatraivārthe na° etacchatārdhamāvartya lailokyavijayī bhavet tantram .

ardhaśana ekadeśita° śaka° . ardhabhojane ratnāvalī° ardhāśanamapyatra .

ardhaśaphara pu° ardhaḥ śapharaḥ . (dāḍakā) iti khyāte matsyabhede

ardhaśloka pu° ardhaṃ ślokasya ekadeśita° . ślokasyārdhe prathama pādadvaye

ardhasama tri° ardhena samaḥ . 1 ardhena tulye padārthe prathamāṅghrisamo yasya tṛtīyaścaraṇobhavet dvitīyasturyavadvṛttaṃ tadardhasamamucyate vṛttaratnākarokte 2 vṛttabhede na° yathā ayuji na yugarephatoyakāro yuji ca najau jaragāśca puṣpitāgrā evamupacitādīni .

ardhasīrin pu° ardhaṃ sīrasyahalakṛṣṭaśasyādiphalasya so'syāsti ini 1 halasādhyakalaśasyasyārdhabhāji . śūdreṣu dāsagopālakulamitrārdhasīriṇaḥ . bhojyānnā nāpitaścaiva yaścātmānaṃ nivedayat yā° smṛtiḥ atra niruktārthaparatvam mitākṣarākṛtoktaṃ parāśareṇa tu tasya pāribhāṣikatvam darśitaṃ yathā dāsanāpitagopālakulāmitrārdhasīriṇaḥ ete śūdreṣu bhojyānnā yaścātmānaṃ nivedayet ityuktvā vaiśyakanvāsamutpanno brāhmaṇena tu saṃskṛtaḥ . ardhikaḥ sa tu vijñeyo bhojyaṃ viprairna saṃśayaḥ ityuktam tena vaiśyāgarbhajo brāhmaṇenotpāditaḥ saṃskāravān varṇasaṅkarabhedaḥ ardhikaḥ ardhasīrīti . tena 2 tadarthe'pi .

ardhahāra pu° ṛdha--vṛddhau ac ardhaḥ sampannaḥ hāraḥ . catuḥ ṣaṣṭilatike hāramede .

ardhāṃśa pu° ekadeśita° . aṃśasya sajātīyocitabhāgasya 1 tulyārdhabhāge 2 sarvadravyasyārdhabhāge ca .

ardhārdha pu° ardham ardhasya tulyāṃśasya eka° ta° . tulyabhāgarūpa syāṃśasya tulye ardhabhāge caturthāṃśe . carorardhārdhabhāgābhyāṃ tāmayojatāmubhe raghuḥ . pañcādhikasya vā nāśetato'rdhārdhe tu taṇḍulāḥ tato'rdhārdhavināśe tu spṛśet putrādimastakam . kātyā° spṛ° .

ardhāsana na° ardhamāsanasya . āsanasyārdhabhāge yo visarjanāvapare mama hi divaukasāṃ samakṣamardhāsanopaveśitasya śaku° . ardhāsanaṃ gotrabhidādhitaṣṭhau raghuḥ . ardhāsanaṃ gotrabhido'dhyavātsīt bhaṭṭiḥ . ardhaṃ sampannamasanaṃ tyāgaḥ vikṣepaśca . 2 snehena dāne 3 akutsane ca dharaṇiḥ .

ardhika tri° ardhamarhati ṭiṭhan striyāṃ ṅīp . 1 ardhabhāgārhe tadardhikaṃ pādikaṃ syāt manuḥ 2 ardhasoriśabdārthe ca udā° tatraiva .

ardhin tri° ardhaṃ grahītṛtvenāstyasya ini . ardhagrahaṇārhe sarveṣāmardhinomusyāstadardhenārdhino'pare . tṛtīyinastṛtīyāṃśāsturīyāṃśāsta pādinaḥ . gośatamāge smṛtiḥ!

ardhuka tri° ṛdha--bā° ukañ . sampanne vṛddhiśīle ekamatiriktaṃ juhoti tasmādekaḥ prajāsvardhukaḥ śata° brā° .

ardhenda pu° ardhumindoḥ ekade° ta° . 1 candratulyāṃśe jaṭājūṭasamāyuktāmardhendukṛtaśekharām durgādhyānam . tadākāratvāt 2 nakhakṣate 3 tarjanyaṅguṣṭhavistārarūpe galahastamudrā bhede 4 ardhacandrākāre vāṇe ca .

ardhokta na° ardhamuktam vaca--bhāve kta . ardhakathane . rāmabhadretyardhokte mahārāja! iti vīracarite kañcukivākyam .

ardhodaka na ardhadehavyāpakamudakam śāka° ta° . dehārdha vyāpake udake . ardhodake tu jāhnavyāṃ mriyate'naśanena yaḥ . sa yāti na punarjanma brahmasāyujyameti ca agnipu° . ardhodaka caraṇānnābhiparyamudakam prā° ta° raghunandanaḥ .

ardhodaya pu° ardha sya samṛddhasya puṇyasya udayo yatra . tithinakṣatrādiyogaviśeṣe māghemāsi āmāvasyā yadi arkayutā bhavet . nakṣatre śravaṇe devi! vyatīpāto bhavedyadā . ardhodayaḥ sa vijñeyaḥ sūryaparvaśataiḥsamaḥ . divaiva yogaḥ śasto'yaṃ na ca rātrau kadācana . ardhodaye tu samprāpte sarvaṃ gaṅgāsamaṃ jalam . śuddhātmāno dvijāḥ sarve bhaveyurbrahmasasmitāḥ . yat kiñcit kriyate dānam taddānaṃ setusannibhamiti nirṇayā° . amārkapātaśravaṇairyutā cet pauṣamāghayīḥ . ardhodayaḥ sa vijñeya, koṭisūryagrahaiḥ samaḥ ska° pu° . ardhodaye ca puṣyārke hastārke rohiṇobudhe vṛhannāradīyam .

ardhodayāsana ma° ardhasya dehasya udayena ūrdhakṣepeṇāsanam ardhodayāsanaṃ nātha! sarvāṅgaṃ sve niyojayet . kevalaṃ hastayugalaṃ bhuvyavaṣṭabhya tiṣṭhati rudrayā° ukte āsanabhede .

ardhendumauli pu° ardhendurmaulāvasya . candraśekhare śive .

ardhoruka na° 0 ardhamūroḥ ardhoru tatra kāśate kāśa--ḍa . 1 ūrvoradharaparyantāṅgācchādane vastre, uttamastrīṇāmardhoruparyante colakākāre 2 paridheyavastre ca .

ardhya tri° ardhasyedam tutra bhavo vā vā yat 1 ardhasambandhini 2 ardhabhaveca . ṛṣa--ṇic--yat . pravardhanārhe viduṣācidardhaḥ stomaḥ . ṛ° 1, 156, 1, ardhyaṃ vardhanārham, bhā° śaviṣṭhaṃ vājaṃ viduṣā cidardhyam ṛ° 5, 44, 10 .

arpaṇa na° ṛ--ṇic--puk lyuṭ . 1 nikṣepe, 2 satvatyāgānukūla vyāpāre 3 niveśane ca . pādārpaṇānugrahapūtapṛṣṭham seyaṃ svadehārpaṇaniṣkrayeṇa mukhārpaṇeṣu prakṛtipragalbhāḥ iti ca raghuḥ brahmārpaṇaṃ brahmahavirbrahmā'gnau brahmaṇā hutam tat kuruṣva madarpaṇamiti ca gītā karaṇe lyuṭ . 4 mantrādau 5 jūhūprabhṛtau strī . saṃpradāne lyuṭi . 6 devādiṣu . adhikaraṇe lyuṭ . tyāgādhikaraṇe 7 vahnyādau . karmaṃṇi lyuṭi . 8 havirādau tyājyadravye

arpita tri° ṛ--ṇic--puk ca kta . 1 datte 2 nikṣipte 3 niveśite tadanujvalanaṃ madarpitam kumā° . mayyarpita manovṛttiḥ gītā anarpitacarīṃ cirāt karuṇayāvatatīrṇaḥ kalāviti haribha° haricakreṇa tenāsya kaṇṭhe niṣkamivārpitam iti kumā° .

arpisa pu° ṛ--ṇic puk ca isan . 1 hṛdaye, agramāṃse ca .

arpya tri° ṛ--ṇic--puka yat . 1 niveśanīye 2 deve 3 tyājye ca .

arba(rva) hiṃsane bhvādi° para° saka° seṭ . arba(rva)ti ārbī(rvī)t āna(rba)rba .

arbu (rbu)da na° arba (rva) vic tasmai udeti ud + iṇ--ḍa . (āv iti) khyāte 1 māṃsapiṇḍākāre rogabhede, sa ca suśrutoktavartmāśrayeṣuekaviṃśatirogeṣu madhyerogabhedaḥ pṛthagdoṣā samastāśca yadā vartma vyapāśrayāḥ . sirā vyāpyāvatiṣṭhante vartmasvadhikamūrchitāḥ . vivardhya māṃsaṃ raktañca tadā vartmavyāpāśrayān . vikārān janayatyāśu nāmatastān nibodhata ityupakramya utsardinoprabhṛtīn ekaviṃśati bhedān uktvā teṣāṃ pratyekalakṣaṇānyuktāni tatra° vartmāntarasthaṃ viṣamaṃ granthibhūtamavedanam . vijñeyamarbudaṃ puṃsāṃ saraktamavalambitam ityarvudalakṣmoktam arbudañca nānāvidhaṃ māṃsārvudarśoṇitārvudādibhedāt . kṛṣṇasphoṭīsaraktaiśca piḍakābhiśca pīḍitam . yasya vastirujaścogrā jñeyaṃ tacchoṇitārbudam . māṃsadoṣeṇa jānīyādarbudaṃ māṃsasambhavam evaṃ medo'rbudādayo'ṣi tatroktā rogabhedā jñeyāḥ . 2 daśakoṭisaṃkhyāyāṃ 3 tatsaṃkhyāteṣuma ekādikoṭisaṃkhyā daśagṛṇottarā uktvā arbudamavajaṃ kharvanikharvamahāpadmaśaṅkṣavastasmāt līlā° imā me'gna! iṣṭakā dhenavaḥsantvekā ca daśa ca daśa ca śataṃ ca śataṃ cetyupakramya arbudaṃ canyarbudañca iti yaju° 17, 2 . 4 parvatabhede 5 asurabhede ca pu° . mahāntaṃ cidarbudaṃ nikramī padā ṛ° 1, 51, 4, 6 kādraveye sarpabhede pu° pañcame'hanītyupa'kramya arbudaḥ kādraveyo rājetyāha tasya sarpāviśaḥ iti śata° brā° . ambūni dadāti dā--ka vede masya raḥ . 7 meghe nyarbudaṃ vāvṛdhāno aguḥ ṛ° 2, 11, 20, ambūni dadātītyarbudo meghaḥ bhā° arbudākāratvāt garbhasya 8 māṃsapiṇḍabhede yadi piṇḍaḥ pumān, strī cetpeśī, napuṃsake'rbudamiti suśru° dvitīyamāsikagarbhamātre na° prathame māsi saṃkledabhūto dhātuvimūrchitaḥ . māsyarbudaṃ dvitīye tu tṛtīye'ṅgendriyairyutaḥ yā° smṛ° dvitīye tu māsi arbudamīṣatkaṭhinaṃ māṃsapiṇḍamayaṃ bhavati mitā° .

arbudi pu° arbudamivācarati arbuda + kvip in . sarvavyāpake īśāne . arbudirnāma yodevaīśānaśca nyarbudiḥ . yābhyāmantarikṣamāvṛtamiyaṃ ca pṛthivī mahī atha° 11, 9, 4 .

arbha pu° ṛ--bha 1 bālake . 2 alpe ca . nārbhādīṣate na mahovibhātī . ṛ° 1, 124, 6, arbhāt alpāt bhā° . indramarbhe havāmahe ṛ° 1, 7 . 5 . arbhe svalpe'pi dhane nimittabhūte bhā° . yūyaṃ mahena enasoyūyamarbhāt ṛ° 8, 47, 8, arbhāt alpāt enasaḥ bhā° .

arbhaka pu° arbhaeva svārthe kan . 1 bālake, mahadbhyo namo arbhakebhyo namoyuvabhyaḥ ṛ° 1, 27, 13 . vṛddhamapyucitanidra marbhakam māghaḥ arbhakona kumārako'dhitiṣṭhannavaṃ ratham ṛ° 8, 69, 15 . 2 mūrkhe ca 3 kṛśe, 4 alpe, namo namomahadbhyo'rbhakebhyo namovaḥ yaju° 16, 26 . tri° arbhakaukastvāttadvyapadeśācca śā° sū° . arbhakamalpam bhā° yathā sarvagatamapi sadvyoma sūcīpāśādyapekṣayā'rbhakaukaḥ evaṃ brahmaṇo'pi arbhakaukastvam bhā° 5 sadṛśe ca tri0

arbhaga tri° arbhamalpaṃ gāyati gai śabde ca . bālake . yāvarbhagāya vimadāya ṛ° 1, 116, 1 .

arma na° ṛ--san . cirantanagrāmanagarādau arme cāvarṇaṃ dvyac tryac pā° guptārmaṃkukkuṭārmaṃ avarṇaṃkim vṛhadarmaṃ dvyac tryac kim kajjalārmam amahannavamityeva . mahānavārmam . netrarogabhede pu° na° . sa ca pañcavidhaḥ prastāryarmaśuklārmaraktārmamāṃsārmasnāyvarmabhedāt . tallakṣaṇaṃ nāntārmaśabde vakṣyate suśrute tu nāntatayā paṭhitam . aryate gamyate karmaṇi man . 3 gantavyadeśe . kutsitekan . armakaḥ araṇīye kutsitasthāne 4 śmaśānādau vailasthānake armake mahāraṇyasthe armake ṛ° 1, 133, 3 . armake śmaśānādau bhā° .

armaṇa pu° ṛ--bā° man . vaidyakākta droṇaparimāṇaṃ .

arman na° ṛ + manin . netrarogabhede prastāriśuklakṣatajādhi māṃsasnāyvarmasaṃjñāḥ khalu pañca rogāḥ . syuḥśuktikā cārjuna piṣṭakau ca jālaṃ sirāṇāṃ piḍakāścaṃyāḥ syuḥ . rogā balā sagrathitena sārdhamekādaśākṣṇoḥ khalu śuklabhāge . prastāri grathitamihārmbha śuklabhāge vistīrṇaṃ tanurudhiraprabhaṃ sanīlam . śuklākhyaṃ mṛdu kathayanti śuklabhāge saśvetaṃ samamiha vardhate cireṇa . yanmāṃsaṃ pracayamupaiti śuklabhāge padmābhaṃ tadupadiśanti lohitārma . vistīrṇaṃ mṛdu vahalaṃ yakṛtprakāśaṃ śyāvaṃ vā tadaghikamāṃsajārma vidyāt . śukle yat piśitamupaiti vṛddhimeti, iti suśru° . arma yajjālavadvyāpi tadapyunmārjyalambitam . arma cālpandadhinibhannīlaṃ raktamathāpi vā . chedyameva tadarmasyāt kṛṣṇamaṇḍalagañca yat . armavanmaṇḍalāgreṇa vaḍiśenāvalambinā . armāṇi piḍakāṃ hanyātsirājālāni tena vai iti ca suśru° .

arya tri° ṛ--yat . 1 svāmini 2 vaiśye puṃ strī . striyāṃ ṭāp . aryā vaiśyajātistriyāṃ svāminyāñca . patnyāntu ṅīp . aryī . vaiśyapatnyām tatra ānuk ṅīp cāryāṇītyapi aryaḥ svāmivaiśyayoḥ pā° arthyakṣatriyābhyāṃ vā vārti° . aryāṇī aryā svāminī vaiśyā vā puṃyīge tu ṅīp si° kau° . 3 śreṣṭhe tri° . pra tatte adya śipiviṣṭa nāmāryaḥ ṛ° 7, 100, 5, subhadramaryabhojanaṃ ṣibharṣi 8, 1, 34, aryate pūjyate bā° yat . 4 pūjanīye . kṛṣṇādudasthādaryā ṛ° 1, 123, 1 . aryā araṇīyā pūjanīyā bhā° .

aryaman pu° aryaṃ śreṣṭhaṃ mimīte mā--kanin . 1 sūrye, taddevatāke 2 uttaraphalgunīnakṣatre, 3 arkadṛkṣe, 4 pitṝṇāṃ rājani pitṝṇāmaryamā cāsmi gītā . dvādaśādityamadhye 5 ādityabhede ca . dhātāryamā ca mitraśca varuṇo'ṃśurbhagastayā . indrovivasvān pūṣā ca parjunyodaśamaḥ smṛtaḥ . tatastvaṣṭā tato viṣṇurajaghanyoja dhanyajaḥ iti viṣṇudha° pu° eta eva kaśyapādadityāṃ jātāḥ . bhārate tu adityāṃ dvādaśādityāḥ sambhūtā bhuvaneśvarāḥ . ye rājannāmatastāṃste kīrtayiṣyāmi bhārata . dhātā mitro'ryamā śakraḥ varuṇastvaṃśureva ca . bhagovivasvān pūṣā ca savitā daśamaḥsmṛtaḥ ekādaśa stayā tvaṣṭā dvādaṣoviṣṇurucyate . kalpabhedānnāmabheda ityavirodhaḥ . tadrūpam dhyānaśabde vakṣyate . yathā naro'ryamaṇomarutaḥ kabandhinaḥ ṛ° 554, 8 . aryamṇe svāheti tadenamasya sarvasyāryamaṇaṃ karoti śata° brā° .

aryamika pu° anukampitaḥ dattaḥ aryamadattaḥ anukampāyām ṭhan śevalamupariviśālavaruṇāryamādīnāṃ tṛtoyāt pā° antyalopaḥ . anukampite aryamadatte .

aryamya pu° aryamaiva svārthe vede yat . sūrye aryamyaṃ varuṇamitryaṃ vā sasvāyaṃ vā sadamiddhātaraṃ vā ṛ° 5, 85, 7 .

arvan pu° ṛ--vanip . 1 ghoṭake, 2 indre, 3 gokarṇaparimāṇe ca . striyāmarvatī sā ca 4 baḍavāyāṃ 5 kuṭṭinyāmapi . asya subhinne trādeśaḥ arvantau arvataḥ . ślathīkṛtapragrahamarvatāṃ brajāḥ māghaḥ sau tu arvā ityeva lokaeva trādeśa iti bhāṣyam vede tu arvāṇau ityeva . 4 gamanaśīle tri° striyāṃ ṅīp vanoraśca . arvarī .

arvāk tri° avaramakati gacchati aka--vakragatau aṇ pṛ° avarasyārvādeśaḥ . samīpe yannāsatyā parāke arvāke asti bheṣajam ṛ° 8, 9, 15 arvāke samīpe bhā° .

arvākkāla pu° arvāk avaraḥ kālaḥ . avarakāle tatrabhavaḥ ṭhañ na vṛddhiḥ arvākkālikaḥ avarakālabhave tri° tānya rvākkālitayā niṣphalānyanṛtāni ca manuḥ .

arvāksrotas pu° arvāk adhogāmi srotoretoyasya . ūrdhvarotobhinne indriyaprasakte .

arvāgvila pu° arvāk vilamasya . camase . arvāgvilaścamasa ūrdhvavudhnastasmin yaśonihitam . śata° brā° .

arvāc avya° avare kāle deśe vā añcati anac--kvin pṛṣo° arvādeśaḥ . 1 paścātkāle 2 madhyakāle arvāgdaśabhyo varṣebhyaḥ bhuja° 4 tatkālavartini tri° ye kecidasmādarvāñco lokāḥ chā° u° . kathaṃ vā dīyatāmarvāṅsunitā dharmarodhinī kirā° striyāṃ ṅīp arvācī urmīdarvā arvācīśca parācīścopadadhāti śata vrā° . 3 viparyaste arvāc + asi tasya luk . 4 avarakālādau 5 madhyeca avya° . tatobhavārthe ṭyul tuṭ ca arvāktanaḥ . tadbhave tri° striyāṃ ṅīp .

arvāgvasu arvāk abhyantare arvācīnaṃ vasu vṛṣṭihetūdakaṃ garbho yasya . parjanye meghe .

arvācīna tri° arvāgbhavaḥ sva . avarakālabhave . arvācīnaṃ sute mano grāvā kṛṇotu ṛ° 1, 84, 3, yadūrdhaṃ pṛthivyā arvācīnamantarīkṣāt śatavrā° .

arvāvat tri0, avarakālo'styasya matup pṛ° arvāmeśaḥ dīrghaḥ masya vaḥ . arvācīne . arvāvato! na āgahi parāvataśca ṛ° 3, 408, . arvāvataḥ arvācīnān bhā° .

arvāvasu pu° devānāṃ hītṛviśeṣe idamahamarvāvasoḥ sadane sīdāmīti arvāvasurtāma devānāṃ hotā tasyaiva sadane sīṃdati śata° brā° arvāk vastu dhanamasya pṛyo bhā° .

arvuka pu° arva--hiṃsane bā° ukañ . āṭavike dakṣiṇadeśa sthenṛpabhede te ca sahadevena jitāḥ sacīnā arvukāścaiva rājānaśca mahādhvajāḥ . tāṃstānāṭivakān sarvān ajayat pāṇḍunandanaḥ bhā° sa° pa° sahadevadigvijaye .

arśa tri° ṛśa + ac . aślīle pāpiṣṭhe anarśarātriśabde 151 pṛṣṭhe udā° . 2 arśoroge na° .

arśaādi pu° arśaādiryeṣām . astyarthe acpratyayanimitta bhūte arśa ādibhyo'c pāṇinyukte śabdasamūhe . saca gaṇaḥ arśas uṣas tunda--catura palita, jaṭā ghāṭā agha, kardama amla, lavaṇa, (svāṅgāddhīnāt) (varṇāt) ākṛtigaṇo'yam .

arśa(rsa)s na° ṛ--asun śuṭh (suṭh dantādirityanye) . balikākāre guhyastharogabhede yathāha suśrutaḥ ṣaḍarśaṃsi bhavanti vātapittakaphaśoṇitasannipātaiḥ sahajāni ceti .. tatrānātmavatāṃ yathoktaiḥ prakopaṇairbdhiruddhādhyaśanastrīprasaṅgotkaṭukāsanapṛṣṭhayānavegavidhāraṇādibhirviśeṣaiḥ praku pitā doṣā ekaśo dviśaḥ samastāḥ śoṇitasahitā vā yathoktaṃ prasṛtāḥ pradhānadhamanīranuprapadyā'dhogatvā gudamāgamya praduṣya balīrmāṃsaprarohān janayanti viśeṣatomandāgnestathā tṛṇakāṣṭhopalaloṣṭravastrādibhiḥ śītodakasaṃsparśanādvā kandāḥ parivṛddhimāsādayanti tānyarśāṃsītyācakṣate .. tatra sthūlāndrapratibaddhamardha pañcāṅgulaṃ gudamāhustasmin balayastisro'dhyardhāṅgulāntarabhūtāḥ pravāhaṇī visarjanī saṃvaraṇī ceti . caturaṅgulāyatāḥ sarvāstiryagekāṅgulocchritāḥ .. śaṅkhāvartanibhāścāpi uparyupari saṃsthitāḥ . gajatālunibhāścāpi varṇataḥ samprakīrtitāḥ .. romāntebhyo yavādhyardhaṃ gudauṣṭhaḥ parikīrtitaḥ .. prathamā tu gudauṣṭhādaṅgulamātre . teṣāntu bhaviṣyatāṃ pūrvarūpāṇi, anne na śraddhā kṛcchrātpaktiramlīkā sakthisadanamāṭopaḥ kārśyamudgārabāhulyamakṣṇośca śvayathurandrakūjanaṃ gudaparikartanamāśaṅkā pāṇḍurogagrahaṇī doṣaśoṣaṇaṃ kāsaśvāsaubhramastandrā nidrendriyadaurbalyañca . jāteṣvetāni rūpāṇi pravyaktatarāṇi bhavanti .. tatra mārutātpariśuṣkāruṇavarṇāni viṣamamadhyāni kadambapuṣpatuṇḍikerīnāḍīmukhasūcīmukhākṛtīni ca bhavanti . tairupahataḥ saśūlaṃ saṃhatamupaveśyate kaṭīpṛṣṭhapārśva meḍhragudanābhipradeśeṣu cāsya vedanā gulmāṣṭholāplīhodarāṇi cāsya tannimittānyeva bhavanti, kṛṣṇatvaṅnakhanayanadaśanavadanamūtrapurīṣaśca puruṣo bhavati . pittānnīlāgrāṇi tanūni visaprpīṇi pītāvabhāsāni yakṛtprakāśāni śukajihvāsaṃsthānāni yavamadhyāni jalaukovaktrasadṛśāni praklinnāni ca bhavanti tairupahataḥ sarudhiramatisāryate jvaradāhapipāsāsūrchāścopadravā bhavanti, pītatvaṅnakhanayanadaśanavadanamūtrapurīṣaśca puruṣo bhavati . śleṣmajāni śvetāni mahāmūlāni sthirāṇi vṛttāni snigdhāni pāṇḍūni karīrapanasāsthigostanākārāṇi na bhidyante na sravanti kaṇḍūbahulāni ca bhavanti tairupahataḥ saśleṣmāṇamanalpaṃ māṃsadhāvanaprakāśamatisāryeta śophaśīta jvarārocakāvipākaśirogauravāṇi cāsya tannimittānyeva bhavanti, śuklatvaṅnasvanayanadaśanavadanamūtrapurīṣaśca puruṣo bhavati .. raktajāni nyagrodhaprarohavidrumakākaṇantikāphalasadṛśāni pittalakṣaṇāni ca yadāvagāḍhapurīṣaprapīḍitāni bhavanti tadātyarthaṃ duṣṭamanalpamasṛk sahasā visṛjanti tasyaivātipravṛttau śoṇitātiyogopadravā bhavanti .. sannipātajāni sarvadoṣalakṣaṇayuktāni .. sahajāni duṣṭaśoṇitaśukranimittāni teṣāṃ doṣata eva prasādhanaṃ kartavya viśeṣataścātra durdarśanāni paruṣāṇi pāṇḍūni dāruṇānyantarmukhāni tairupadrutaḥ kṛśo'lpabhuk sirāsantatagātro'lpaprajaḥkṣīṇa retāḥ kṣāmasvaraḥ krodhano'lpāgnirdhrāṇaśiro'kṣiśravaṇarogavān satatamandrakūjāṭopahṛdayopalepārocakaprabhṛtibhiḥ pīḍyate .. arśa ādyā mahārogā atipāpādbhavanti hi . śātā° smṛ° . pṛṣo° salopaḥ . arśamapyatra na° .

arśasa tri° arśas--astyarthe'c . balikākāraguhyavyādhiyukte . honakriyaṃ niṣpuruṣaṃ niśchandoromaśārśasam manuḥ .

arśasāna tri° ṛśa--asānac suṭ ca . bādhake hiṃsake ava priyamarśasānasya ṛ° 2, 206 arśasānasya bādhamānasya bhā° nvarśasānāmoṣati ṛ° 10130, 8 2 mandehāsure indraḥ sūryasya raśmirnyarśasānamoṣati 8, 129, arśasānaṃ bādhamānaṃ mande hākhyamasuram bhā° .

arśin tri° arśamastyasya ini . arśorogayukte striyāṃ ṅīp .

arśoghna pu° arśo hanti hana--ṭa . (ola) 1 śūraṇe, 2 bhallātake ca 1 amanuṣyakartṛkārśohananakārakamātre tri° arśoghna kārabhaṃ mūtraṃ mānuṣantu viṣāpaham yaccānyadapi snigdhaṃ marśoghnamsṛṣṭamūtrapurīṣañca tadupaseveta iti ca suśrutaḥ . striyāṃ ṅīp . sā ca tālamūlyām medi0

arśohita pu° arśasi hitaḥ sevanena tannāśakatvāt 7 ta° . 1 bhallātake . 2 arśorogahitakārakamātre tri° ahita iti cchede . 3 tatrāhitakare tri° .

arṣaṇa na° ṛṣa--gatau māve lyuṭ . 1 gamane karaṇe lyuṭ . 2 gamanasādhane striyāṃ ṅīp . yāḥ sīmānaṃ virujanti mūrdhānaṃ pratyarṣaṇīḥ atha° 9, 18, 13 .

arha yogyatve bhvā° para° aka° seṭ . arhati ārhīt ānarha loke, vede tu ānarhe . prāptiyogyatārthe gatau ca saka° . arhī arhitaḥ arhitum arhitvā arhaṇam arhan dvitrāṇyahānyarhasi soḍhu marhan! raghuḥ . gurorgurau sannihite guruvanmānamarhati manuḥ . daṇḍamarhati māṣakam manuḥ . sa tasmāllabdhumarhati smṛtiḥ tathāpi tvaṃ mahābāho nainaṃ śocitumarhasi gītā . kvacidasyātmanepaditvam vyatyayena . malilaṃ nārhase prājña! dātumeṣāṃ hi laukikam rāvaṇo nārhate pūjām iti ca rāmāyaṇam .

arha pūjane curā° ubha° saka° seṭ . arhayati te ārjihat ta . rājārjihattaṃ madhuparkapāṇiḥ bhaṭṭiḥ . arhayāmāsa . arhaṇā arhayan arhayitum arhayitvā . sragviṇaṃ talpamāmīnamarhayet prathamaṃ gavā manuḥ . pūjanaṃ ca stutinatiprabhṛtibhiḥ sasmānanam . abhi + ābhimukhyena sammānane . abhyarhitañca kā° vārti° .

arha pu° arhyate cu° arha--karmaṇi yat . pūjāstutyādibhirārādhye 1 īśvare 2 śakre ca . 3 pūjanīye tri° arhānabhojayan vipro daṇḍamarhati māṣakam manuḥ 4 viṣṇau pu° . abhi prāyaḥ priyārho'rhaḥ viṣṇusa° . pūjāstutinamaskārādibhiḥ pūjanīya ityarhaḥ bhā° . bhāve ghañ . 5 pūjane . arhati mbā° arha--kartari ac . 6 yomye tri° . tasmānnārhā vayaṃ hantuṃ dhārtarāṣṭrān svabāndhavān gītā . arho'si kapirājya sya śriyaṃ bhoktumanuttamām rāmā° . niyuktāyāmapi pumān nāryāṃ jāto'vidhānataḥ . naivārhaḥ paitṛkaṃ rikthaṃ patitotpādito hi saḥ manuḥ ārṣatvāt karmaṇi na ṣaṣṭhī pūjārhāvarisūdana gītāyāntu karmaṇyaṇ aṇ upa° sa° . bhāve ghañ . 7 gatau 8 yogyatve dhātūnāmanekārthatvāt dravyakrayayogyatvātta arha--karmaṇi ghañ 9mūlye mahārhaśayyāparivartanacyutaiḥ kumā° mahānarho mūlyamasyāstādṛśī śayyā iti malli° .

arhaṇa na° arha--bhāve lyuṭ . 1 pūjane . śiṣyavargaparikalpitārhaṇam raghuḥ arhyate'nenakaraṇe lyuṭ . sammānasādhane dravye . arhaṇaṃ tatkumārīṇāmānṛśaṃsyāya kevalam manuḥ bhāve yuc . arhaṇā pūjāyāṃ strī . arhaṇāmarhate cakrurmunayonayacakṣuṣe raghuḥ pūrbedevaripurarhaṇāṃ hariḥ māghaḥ .

arhaṇīya tri° cu° arha--karmaṇi anīyar . 1 pūjanīye . arhate'nena karaṇe anoyar arhaṇe sādhu cha vā . pūjāsādhanadravye arhaṇīyagavānumantraṇe viniyogaḥ bhavadevaḥ .

arhat tri° arhaḥ praśaṃsāyāṃ karmaṇi śatṛ . 4 pūjye arha ṇāmarhate cakruḥ dvitrāṇyahānyarhasi soḍhumarhan ini ca raghuḥ sarbajño jitarāgādidoghastrailokyapūjitaḥ . yathāsthitārthavādī ca devo'rhan parameśvaraḥ ityuktalakṣaṇe jainadeve pu° . tanmataṃ sarvadarśanasaṃgrahāt saṃgṛhyate . nanu na kaścit puruṣaviśeṣaḥ sarvajñapadavedanīyaḥ pramāṇapaddhatimadhyāste sadbhāvagrāhakasya pramāṇapañcakasya tatrānupalambhāt tathācoktaṃ totātitaiḥ sarvajñodṛśyate tāvannedānīmassadādibhiḥ . dṛṣṭo na caikadevo'sti liṅgaṃ vā yo'numāpayet .. na cāgamavidhiḥ kaścinnityasarvajñabodhakaḥ . na ca tatrārthavādānāṃ tātpaparyamapi kalpyate .. na cānuvadituṃ śakyaḥ pūrvamanyairabodhitaḥ .. anāde rāgamasyārtho na ca sarvajña ādimān . kṛtrimeṇa tvasatyena sa kathaṃ pratipādyate .. atha tadvacanenaiva sarvajño'nyaiḥ pratīyate . prakalpyetaṃ kathaṃ siddhiranyonyāśrayatastayoḥ .. sarvajñoktatayā vākyaṃ satyaṃ tena tadastitā . kathaṃ tadubhayaṃ sidhyet siddhamūlāntarādṛte .. asarvajñapraṇītāttu vacamānmūlavarjitāt . sarvajñamavagacchantastadvākyoktaṃ na jānatu .. sarvajñasadṛśaṃ kiñcidyadi paśyema samprati . upamānema sarvajñaṃ jānīyāma tato vayam .. upadeśo'pi buddhasya dharmādharmādigocaraḥ . anyathā nopapadyeta sārvajñyaṃ yadi nābhavadityādi .. atra pratividhīyate yadabhyadhāyi sadbhāvagrāhakasya pramāṇapañcakasya tatrānupalambhāditi tadayuktaṃ tatsadbhāvāvedakasyānumānādeḥ sadbhāvāt . tathā hi kaścidātmā sakalapadārthasākṣātkārī tadgnaharṇasvabhāvatve sati prakṣīṇapratibandhapratyayatvāt yat yadgrahaṇakhabhābhavatve sati prakṣīṇapratibandhapratyayaṃ tat tatsākṣātkāri yathā apagatatimirādipratibandhaṃ locanavijñānaṃ rūpasākṣatkāri . tadgrahaṇasvabhāvatve sati prakṣīṇapratibandhapratyayaśca kaścidātmā tasmāt sakalapadārthasākṣātkārīti . tāvadaśeṣārthagrahaṇasvabhāvatvamātmanaḥ siddhaṃ codanābalānnikhilārthajñānāt nāpyanyathānupapattyā sarvamanaikāntātmakaṃ sattvāditi vyāptijñānotpatteśca . codanā hi bhūtaṃ bhavantaṃ bhaviṣyantaṃ sūkṣmaṃ vyavahitaṃ viprakṛṣṭamityevaṃjātīyakamarthamavagamayatītyevaṃ jātīyakairadhvaramīmāṃsāgurubhirvidhipratiṣedhavicāraṇānibandhanaṃ sakalārthaviṣayakajñānaṃ pratipadyamānaiḥ sakalārthagrahaṇasvabhāvakatvasātmano'bhyupagatam . na cākhilārthapratibandhakāvaraṇaprakṣayānupapattiḥ samyagdarśanāditrayalakṣaṇa syāvaraṇaprakṣayahetubhūtasya sāmagrīviśeṣasya pratīṃtatvāt anayā punaranye'pi kṣudropadravā vidrāvyāḥ . nanvāvaraṇaprakṣayavaśādaśeṣaviṣayaṃ vijñājaṃ viśadaṃ mukhyapratyakṣaṃ prabhavatītyuktaṃ tadayuktaṃ tasya sarvajñasyānādimuktatvenāvaraṇasyaivāsambhavāditi cettanna anādimuktatvasyaivāsiddheḥ sarvajño'nādimuktaḥ muktatvāditaramuktavat baddhāpekṣayā ca muktavyapadeśaḥ tadrahite cāsyāpyabhāvaḥ syādākāśavat . nanvanādeḥ kṣityādikrāryaparamparāyāḥ kartṛtvena tatsiddhiḥ tathāhi kṣityādikaṃ sakartṛkaṃ kārtyatvādbaṭavaditi tadapyasamīcīnaṃ kāryatvasyaivāsiddheḥ . na ca sāvayabatvena tatsādhanamityabhidhātavyaṃ yasmādidaṃ vikalpajālamavatarati . sāvayavatvaṃ, samavetadravyatvaṃ, kimavayavasaṃyogitvaṃ avayavasamavāyitvam avayavajanyatvam 3 samavetadravyatvam samavetavabuddhiviṣayatvaṃ vā . na prathamaḥ, ākāśādāvanaikāntyāt . na dvitīyaḥ sāmānyādau vyabhicārāt . na tṛtīyaḥ sādhyāviśiṣṭa tvāt . na caturthaḥ vikalpayugalārgalagrahagalatvāt samavāyasambandhavattve sati dravyatvaṃ samavetadravyatvam, anyatra samavetadravyatvaṃ vā vivakṣitaṃ hetūkriyate . ādye gaganādau vyabhicāraḥ tasyāpi guṇādisamavāyavattvadravyatvayoḥ sambhavāt . dvitīye sādhyāviśiṣṭatā anyaśabdārtheṣu samavāyakāraṇabhūteṣvavayaveṣu samavāyasya sādhanīyatvāt . abhyupagagyaitadabhāṇi vastutastu samavāya eva na samasti pramāṇābhāvāt . nāpi pañcamaḥ ātmādinānaikāntyāttasya sāvayavabuddhiviṣayatve'pi kāryatvābhāvāt . na ca niravayavatve'pyasya sāvayava vārthasambandhena sāvayavabuddhiviṣapayatvamaupacārikamityeṣṭavyaṃ niravayavatve vyāpitvavirodhāt paramāṇuvat . kiñca kimekaḥ kartā sādhyate kiṃ vā svatantraḥ prathame prāsādādau vyabhicāraḥ sthapatyādīnāṃ bahūnāṃ puruṣāṇāṃ tatra kartṛtvopalambhādanenaiva sakalajagajjananotpattāvitaravaiyarthyañca . tadu ktaṃ vītarāgastutau kartāsti nityo jagataḥ sa caikaḥ sa sarvagaḥ san svavaśaḥ sa satyaḥ . imāḥ kuheyāḥ kuviḍambanāḥ syusteṣāṃ na yeṣāmanuśāsakastvamiti .. anyatrāpi . kartā na tāvadiha ko'pi yathecchayā vā dṛṣṭo'nyathā kaṭakṛtāvapi tatprasaṅgaḥ . kāryaṃ kimatra bhavatāpi ca takṣakādyairāhatya ca tribhuvanaṃ puruṣaṃ karotīti tasmāt prāguktakāraṇatritayabalādāvaraṇaprakṣaye sārvajñyaṃ yuktam . na cāsyopadeṣṭrantarābhāvāt samyagdarśanāditritayānupapattiriti bhaṇanīyaṃ pūrvasarvajñapraṇītāgamaprabhavatvādamuṣyāśeṣārthajñānasya . nacānyonyāśrayatādidoṣaḥ āgamasarvajñaparamparāyā vījāṅkuravadanāditvāṅgīkārādityalam . ratnatrayapadavedanīyatayā prasiddhaṃ samyagdarśanāditritayamarhatpravacanasaṅgrahapare paramāgamasāre prarūpitaṃ samyagdarśanajñānacāritrāṇi mokṣamārga iti . vivṛtañca yogadevena yena rūpeṇa jīvādyartho vyavasthitastena rūpeṇārhatā pratipādite tattvārtheviparītābhiniveśarahitatvādyaparaparyāyaṃ śraddhānaṃ samyagdarśanaṃ tathā ca tattvārthasūtram, tattvārthaṃ śraddhānaṃ samyagdarśanamiti . anyadapi rucirjinoktatattveṣu samyak śraddhānamucyate . jāyate tannisargeṇa guroradhigamena veti .. paropadeśanirapekṣamātmasvarūpaṃ nisargaḥ vyākhyānādirūpaparopadeśajanitaṃ jñānamadhigamaḥ . yena svabhāvena jīvādayaḥ padārthāḥ vyavasthitāḥ tena svabhāvena mohasaṃśayarahitatvenāvagamaḥ samyagjñānam . yathoktam yathāvasthitatattvānāṃ saṃkṣepādvistareṇa vā . yo'vabodhastamatrāhuḥ samyagajñānaṃ bhanīṣiṇa iti .. tajjñānaṃ pañcavidhaṃ matiśrutāvadhimanaḥparyāyakevalabhedena . taduktam matiśrutāvadhimanaḥparyāyakebalāni jñānamiti . asyārthaḥ jñānāvaraṇakṣayopaśame sati indriyamanasī puraskatya vyāpṛtaḥ san yayārthaṃ manute sā matiḥ . jñānavaraṇakṣayopaśame sati matijanitaṃ spaṣṭaṃ jñānaṃ śrutam . asamyagdarśanādigaṇajanitakṣayopaśamanimittam avacchinnaviṣayaṃ jñānamavadhiḥ . īrṣyāntarāyajñānāvaraṇakṣayopaśame sati paramanogatasyāthesya sphuṭaṃ paricchedakaṃ jñānaṃ manaḥ paryāyaḥ . tapaḥkriyāviśeṣān yadarthaṃ sevante tapasvinastajjñānamanyajñānāsaṃspṛṣṭaṃ kevalam . tatrādyaṃ parokṣaṃ pratyakṣamanyat . taduktam vijñānaṃ svaparābhāsi pramāṇaṃ bādhavarjitam pratyakṣañca parokṣañja dvidhā meyaviniścayāditi .. antargaṇikabhedastu savistarastatraivāgame'vagantavyaḥ . saṃsaraṇakarmocchittāvudyatasya śraddhadānasya jñānavataḥ pāpagamanakāraṇakriyānivṛttiḥ samyak cāritram . tadetat saprapañcamuktamarhatā sarvathā'vadyayogānāṃ tyāgaścāritramucyate . kīrtitaṃ tadahiṃsādivratabhedana pañjadhā . ahiṃsāsūnṛtāsteya brahmaryāparigrahāḥ .. na yatpramādayogena jīvitavyaparopaṇam . carāṇāṃ sthāvarāṇāñca tadahiṃsāvrataṃ matam .. priyaṃ pathyavacastayyaṃ sūnṛtavratamucyate . tattathyamapi no tathyamapriyañcāhitañca yat .. anādānamadattasyāsteyavratamudīritam . bāhyāḥ prāṇanṛṇāmartho haratā taṃ hatā hi te .. divyaudarikakāmāṇāṃ kṛtānumatakāritaḥ . manovākkāyatastyāgo brahmāṣṭādaśadhā matam .. sarvābhāveṣu mūrchāyāstyāgaḥsyādaparigrahaḥ . yadasatsvapi jāyeta mūrchayā cittaviplavaḥ .. bhāvanābhirbhāvitāni pañcabhiḥ pañcadhā kramāt . mahāvratāni lokasya sādhayantyavyayaṃ padamiti .. bhāvanāpañcakaprapaccanañca prarūpitam hāsyalobhabhayakodhapratyākhyānairnirantaram . ālocya bhāṣaṇenāpi bhāvayet sūnṛtaṃ vrata mityādinā .. etāni samyagdadarśanajñānacāritrāṇi militāni mokṣakāraṇaṃ na pratyekaṃ yathā rasāyanajñānaṃ śraddhānācaraṇāni sambhūya rasāyanaphalaṃ sādhayanti na pratyekam . atra saṃkṣepatastāvajjīvājīvākhye dve tattve staḥ tatra bodhātmako jīvaḥ abodhātmakastvajīvaḥ . taduktaṃ padmanandinā cidaciddve pare tattve vivekastadvivecanam . upādeyamupādeyaṃ heyaṃ heyañca kurvataḥ .. heyaṃ hi kartṛrāgādi tat kāryamavivekinaḥ . upādeyaṃ paraṃ jyotirupayogaikalakṣaṇamiti .. sahajacidrūpapariṇatiṃ svīkurvāṇasya jñānadarśane upayogaḥ sa parasparapradeśāttu pradeśabandhāt karmaṇaikībhūtasyātmano'nyatvapratipattikāraṇaṃ bhavati . sakalajīvasādhāraṇaṃ caitanyamupaśamakṣayakṣayopaśamavaśādaupaśamikakṣayātmakakṣayaupaśamikabhāvena karmodayavaśāt kaluṣānyākāreṇa ca pariṇatajīvaparyāyajīvavivakṣāyāṃ svarūpaṃ bhavati yadavocadvācakācāryaḥ aupaśamikakṣāyikau bhāvau miśraśca jīvasya sattvamaudayikapāriṇāmikau ceti . anudayaprāptirūpe karmaṇa upaśame sati jīvasyotpadyamāno bhāvaḥ aupaśamikaḥ yathā paṅke kaluṣatāṃ kurvati katakādidravyasambandhādadhaḥ patite jalasya svacchatā . karmaṇaḥ kṣayopaśame sati jāyamāno bhāvaḥ kṣāyikaḥ yathā mokṣaḥ . ubhayātma bhāvo miśraḥ yathā jalasyārdhasvacchatā . karmodaye sati bhavan bhāva audayikaḥ . karmopaśamādyanapekṣaḥ sahajo bhāvaścetanatvādiḥ pāriṇāmikaḥ . tadetat sattvaṃ yathāsambhavaṃ bhavyasyābhavyasya vā jīvasya tattvaṃ svarūpamiti sūtrārthaḥ . tadktam svarūpasambīdhane jñānād bhinno nacābhinno bhinnābhinnaḥ kathañcana . jñānaṃ pūrvāparībhūtaṃ so'yamātmeti kīrtitaḥ iti .. nanu bhedābhedayoḥ parasparaparihāreṇāvasthānādanyatarasyaivāvāstavatvādubhayātmakatvamayuktamiti cettadayuktaṃ bādhe pramāṇābhāvāt anupalambho hi bādhakaṃ pramāṇaṃ na so'sti samasteṣu vastuṣvanekarasātmakatvasya syādvādino mate suprasiddhatvādityalam . apare punarjīvājīvayoraparaṃ prapañcamācakṣate jīvākāśadharmādharmapudgalāstikāyamedān . eteṣu pañcasu tattveṣu kālatrayasambandhitayā sthitivyapadeśaḥ anekapradeśatvena śarīravat kāyavyapadeśaḥ . tatra jīvā dvividhāḥ saṃsāriṇomuktāśca . bhavād bhavāntaraprāptimantaḥ saṃsāriṇaḥ . te ca dvividhāḥ samanaskāamanaskāśca tatra saṃjñinaḥ samanaskāḥ śikṣākriyākalāpagrahaṇarūpā saṃjñā tadvidhurāstvamanaskāḥ . te cāmanaskā dvividhāḥ trasasthāvarabhedāt tatra dvīndriyādayaḥ śaṅkṣagaṇḍolakaprabhṛtayaścaturvidhāstrasāḥ pṛthivyaptejovāyuvanaspatayaḥ sthāvarāḥ . tatna mārgagatadhūliḥ pṛthivī iṣṭakādiḥ pṛthivīkāyaḥ pṛthivīkāyatvena yena gṛhītā sa pṛthivīkāyakaḥ pṛthivīṃ kāyatveta yo grahīṣyati sa pṛthivījīvaḥ . evamabādiṣvapi bhedacatuṣṭayaṃ yojyam . tatra pṛthivyādikāyatvena gṛhītavanto grahīṣyantaśca sthāvarā gṛhyante na pṛthivyādipṛthivīkāyādayaḥ teṣāṃ jīvatvāt . te ca sthāvarāḥ sparśanaikendriyāśca . bhavāntaraprāptibidhurā suktāḥ dharmādharmākāśāstikāyāste ekatvaśālino niṣkriyāśca dravyasya deśāntaraprāptihetavaḥ . tatra dharmādharmau prasiddhau ālokenāvicchinne nabhasi lokākāśapadavedanīye sarvatrāvasthitigatisthityupagraho dharmādharmayoruṣakāraḥ ataeva dharmāstikāyaḥ pravṛttyanumeyaḥ adharmāstikāyaḥ sthityanumeyaḥ anyavastupradeśamadhye'nyamya vastunaḥ praveśo'vagāhaḥ tadākāśakṛtyam . sparśarasavarṇavantaḥ pudgalāḥ te ca dvividhāḥ aṇavaḥ skandhāśca bhoktumaśakyā aṇavaḥ dvyaṇukādayaḥ skandhāḥ . tatra dvyaṇukādiskandhabhedādaṇvādirutpadyate aṇvādisaṃghātāt dvyaṇukādirutpadyate kvacidbhedasaṃghātābhyāṃ skandhotpattiḥ . ata eva prayanti galantīti pudgalāḥ . kālasyānekapradeśatvābhāvenā'stikāyatvābhāve'pi dravyatvamasti tallakṣaṇayogāt taduktaṃ guṇaparyoyavaddravyamiti . dravyāśrayā nirguṇāḥ guṇā yathā jīvasya jñānatvādisāmānyarūpāḥ pudgalasya rūpatvādisāmānyasvabhāvāḥ dharmādharmākāśakāyānāṃ yathāsambhavaṃ gatisthityavagāhahetutvādisāmānyāni guṇāḥ . tasya dravyasyoktarūpeṇa bhavanamutpādaḥ tadbhāvaḥ pariṇāmaḥ paryāyaḥ iti paryāyāḥ yathā jīvasya ghaṭādijñānasukhakleśādayaḥ pudgalasya nṛtpiṇṭaghaṭādayaḥ dharmādīnāṃ gatyādiviśeṣāḥ ataeva ṣaṭ dravyāṇīti prasiddhiḥ . kecana sapta tattvānīti varṇayanti tadāha jīvājīvāsravabandhasaṃvaranirjaramokṣāstattvānīti . tatra jīvājīvau nirūpitau āsravo nirūpyate audārikādikāyādi calanadvāreṇātmanaścalanaṃ yogapadavedanīyamāsravaḥ yathā salilāvagāhidvāraṃ nadyāsravaṇaṃ kāraṇatvādāsrava iti nigadyate tathā yogapraṇāḍikayā karmāsravatīti sa yoga āsravaḥ . yathā ārdraṃ vastraṃ samantādvā nītaṃ reṇujātamupādatte tathā kaṣāyajalārdra ātmā yogānītaṃ karma sarvapradeśairgṛhṇāti yathā vā niṣṭaptāyaḥpiṇḍe jale kṣipte ambhaḥ samantād gṛhṇāti tathā kaṣāyoṣṇo jīvo yogānītaṃ karma samantādādatte . kaṣati hinastyātmānaṃ kugatiprāpaṇāditi kaṣāyaḥkrodho māno māyā lobhaśca . sa dvividhaḥ śubhāśubhabhedāt tatrāhiṃsādiḥ śubhaḥ kāyayogaḥ satyamitahitabhāṣaṇādiḥ śubho vāmyogaḥ . tadetadāsravabhedaprabhedajātaṃ kāyavāṅmanaḥkarmayogaḥ sa āsravaḥ śubhaḥ puṇḍasya, aśubhaḥ pāpatyetyādinā sūtrasandarbheṇa sasaṃrambhamabhāṇi . apare tvevaṃ menire āsravayati puruṣaṃ viṣayeṣvindriyapravṛttirāsravaḥ, indriyadvārā hi pauruṣaṃ jyotirviṣayān spṛśadrūpādijñānarūpeṇa pariṇamata iti . mithyādarśanāviratipramādakaṣāyavaśādyogavaśāccātmā sūkṣmaikakṣetrāvagāhināmanantāntapradeśānāṃ pudgalānāṃ karspabanghayogyānāmādānamupaślepaṇaṃ yat karoti sa bandhaḥ . taduktaṃ sakaṣāyatvājjīvaḥ karma bhāvayogyān pudgalānādattesa bandha iti . tatra kaṣāyagrahaṇaṃ sarvabandhahetūpalakṣaṇārtham . bandhahetūn papāṭha vācakāryaḥ mithyādarśanāviratipramādakaṣāyā bandhahetavaḥ iti . mithyādarsanaṃ dvividhaṃ mithyākarmodayāt paropadeśānapekṣaṃ tattvāśraddhānaṃ naisargikamekam aparaṃ paropadeśajam . pṛthivyādiṣaṭkāpādānakaṃ ṣaḍindriyāsaṃyamanañca aviratiḥ .. pañcasabhitiguptiṣvanutsāhaḥ pramādaḥ . kaṣāyaḥ krodhādiḥ . tatra kaṣāyāntāḥ sthityanubhāvabandhahetavaḥ prakṛtipradeśabandhaheturyoga iti vibhāgaḥ . bandhaścaturvidha ityuktaṃ prakṛtisthityanubhāvapradeśāstu tadvidhaya iti yathā nimbaguḍādestiktatvamaghuratvādisvabhāvaḥ evamāvaraṇīyasya jñānadarśanāvaraṇatvamādityaprabhocchedakāmbhodharavat pradīpaprabhātirīdhāyakakumbhavacca sadasadvedanīyasya sukhaduḥkhotpādakatvamasidhārāmadhulehanavaddarśanamohanīyasya tattvārthāśraddhānakāritvaṃ durjanasaṅgavaccāritre mīhanīyasyāsaṃyamahetutvaṃ madyamadavadāyuṣo dehabandhakartṛtvaṃ jalavat nāmno vicitranāmakāritvaṃ citrikavadgotrasyoccanīcakāritvaṃ kumbhakāravaddānādonāṃ vighnanidānatvamantarāyasya svabhāvaḥ kośādhyakṣavat . so'yaṃ prakṛtivandho'ṣṭavidhaḥ dravyakarmāvāntarabhedamūlaprakṛtivedanīyaḥ . tathāvocadumāsvātivācakācāryaḥ ādyo jñānadarśanāvaraṇavedanīyamohanīyāyurnāmagotrāntarāyā iti tadbhedañca samagṛhṇāt pañcanavāṣṭāviṃśaticaturdvicatvāriṃśaddvipañcadaśabhedā yathākramamiti . etacca sarvaṃ vidyānandādibhirvivṛtamiti vistarabhayānna prastū yate . yathā ajāgomahiṣyādikṣīrāṇāmetāvantamanehasaṃ mādhuryasvabhāvādapracyutisthitiḥ tathā jñānāvaraṇādīnāṃ mūlaprakṛtīnāmāditastisṛṇāmantarāyasya ca triṃśatsāgaropamakoṭikoṭyaḥ parā sthitirityādyuktaṃ kāladurdhānavat svoyasvabhāvādapracyutisthitiḥ . yathā ajāgomahiṣyādikṣīrāṇāṃ tībramandādibhāvena svakāryakāraṇe sāmarthyaviśeṣo'nubhāvaḥ . tathā karmapudgalānāṃ kāryakaraṇe sāmarthya viśeṣo'nubhāvaḥ karmabhāvapariṇatapudgalaskandhānāmanantāntapradeśānām ātmapradeśānupraveśaḥ pradeśabandhaḥ . āsravanirodhaḥ saṃvaraḥ yenātmani praviśat karma pratiṣidhyate sa gupti samityādiḥ saṃvaraḥ . saṃsārakāraṇādyogādātmanogopanaṃ guptiḥ . sā trividhā kāyavāṅmanonigrahabhedāt . prāṇipīḍāparihāreṇa samyagayanaṃ samitiḥ sā īrṣyābhāṣādibhedāt pañcadhā . prapañcitañca hemacandrācāryaiḥ lokātivāhite mārge cumbite bhāsvadaṃśubhiḥ . janturakṣārthamālokya gatirorṣyā matā satām .. āpadya rāgataḥ sarvajanīnaṃ mitabhāṣaṇam . priyā vācaṃyamānāṃ sā bhāṣāsamitirucyate .. dvicatvāriṃśatā bhikṣādoṣairnityamadūṣitam . muniryadannamādatte saiṣaṇāsamitirmatā .. āsanādīni saṃvīkṣya pratilaṅghya ca yatnataḥ . gṛhṇīyānnikṣipeddhyāyet sā dānasamitiḥ smṛtā .. kaphamūtramalaprāyairnirjantu jagatītale . yatnādyadu tsujet sādhuḥ sotsargasamitirbhavet .. ata eva, āsravaḥ srotaso dvāraṃ saṃvṛṇotīti saṃvaraḥ iti nirāhuḥ taduktamabhiyuktaiḥ āsravo bhavahetuḥ syāt svaṃvaro mokṣakāraṇam . itīyamārhatī muṣṭiranyadasyāḥ prapañcanam .. arjitasya karmaṇastapaḥprabhṛtibhirnirjaraṇaṃ nirjarākhyaṃ tattvaṃ cirakālapravṛttakaṣāyakalāpaṃ puṇyaṃ sūkhaduḥkhe ca dehena jarayati nāśayati keśolluñcanādikaṃ tapa ucyate . sā nirjarā dvividhā yathākālaupakramikabhedāt tatra prathamā yasmin kāle yat karma phalapradatvenābhimataṃ tasminneva kāle phaladānādbhavantī nirjarā kāmādipākajeti ca sā goyate . yat karma tapobalāt svakāmanayodayāvaliṃ praveśya prapadyate tat karma nirjarā . yadāha saṃsāravījabhūtānāṃ karmaṇāṃ jaraṇādiha . nirjarā sammatā dvedhā sakāmā kāmanirjarā .. smṛtā sakāmā yamināmakāmā tvanyadehināmiti . mithyādarśanādīnāṃ bandhahetūnāṃ nirodhaḥ abhinavakarmābhāvāt nirjarāhetusannidhānenārjitasya karmaṇo nirasabādātyantikakarmamokṣaṇaṃ sokṣaḥ bandhahetubhavahetunirjarābhyāṃ kṛtsnakarmavipramokṣaṇaṃ mokṣa iti tadanantaramūrdhvaṃ gacchatyālokāntāt yathā hastadaṇḍādibhramipreritaṃ kulālacakramuparate'pi tasmin tadbalādevāsaṃskārakṣayaṃ bhramati tathā bhavasthenātmamā apavargaprāptaye bahuśo yat kṛtaṃ praṇidhānaṃ muktasya tadamāve'pi pūrbasaṃskārādālokāntaṃ gamanamupapadyate yathā vā mṛttikālepakṛtamalāvūdravyaṃ jale'dhaḥpatati punarapetamṛttikābandhamūrdhvaṃ gacchati tathā karmarahita ātmā asaṅgatvādūrdhvaṃ gacchati bandhacchedāderaṇḍavījavaccordhvagatisvabhāvāccāgniśisvāvat . anyonyaṃ pradeśānupraveśe satyavibhāgenāvasthānaṃ bandhaḥ parasparaprāptimātraṃ saṅgaḥ . taduktaṃ pūrvaprayogādasaṅgatvādbandhacchedāttathā gatipariṇāmāccāviruddhaṃ kulālacakravadvyapagatalepālābuvaderaṇḍavījavadagniśikhāvacceti . ataeva paṭhanti gatvāgatvā nivartante candrasūryādayo grahāḥ . adyāpi na nivartante tvālokākāśamāgatā iti .. anye tu gatasamastakleśatadvāsanasyānāvaraṇajñānasya sukhaikatānasyātmana uparideśāvasthānaṃ muktirityāsthiṣata . evamuktāni sukhaduḥkhasāghanābhyāṃ puṇyapāṃpābhyāṃ sahitāni nava padārthān kecanāṅgīcakruḥ . taduktaṃ siddhānte jīvājīvau puṇyapāpayutāvāsravaḥ saṃvaro nirjaraṇaṃ bandho mokṣaśca nava tattvānīti . saṅgrahepravṛttā vayamuparatāḥ sma . atra sarvatra saptabhaṅginayākhyaṃ nyāyamavatārayanti jaināḥ syādasti syānnāsti syādasti ca nāsti ca . syādavaktavyaḥ syādasti cāvaktavyaḥ syānnāsti cāvaktavyaḥ syādasti ca nāsti cāvaktavya iti . tatsarvamanantavīryaḥ pratyapīpadat tadvidhānavivakṣāyāṃ syādastīti gatirbhavet . syānnāstīti prayogaḥ syāttanniṣeghe vivakṣite .. krameṇobhayavāñchāthāṃ prayogaḥ samudāyabhāk . yugapattadvivakṣāyāṃ syādavācyamaśaktitaḥ .. ādyovācyavivakṣāyāṃ pañcamo bhaṅga iṣyate . antyovācyāvivakṣāyāṃ ṣaṣṭhobhaṅgasamudbhavaḥ .. samuccayena yuktaśca saptamo bhaṅga ucyata iti . syācchabdaḥ svalvayaṃ nipātaḥ tiṅantapratirūpako'nekāntadyotakaḥ . yathoktram vākyeṣvanekāntadyoti gamyaṃ prati viśeṣaṇam . syānnipāto'rthayogitvāttiṅantapratirūpaka iti .. yadi punarekāntadyotakaḥ syācchabdo'yaṃ syāttadā syādastoti vākye syātpadamanarthakaṃ syāt anekāntadyotakatve tu syādasti kathañcidastīti syātsyātpadāt kathañciditi ayamartho labhyate iti nānarthakyam . tadāha syādvādaḥ sarvathaikāntatyāgāt kiṃ vṛtatadvidheḥ . saptabhaṅginayāpekṣo heyādeyaviśeṣakṛditiḥ .. yadi vastvalyekāntataḥ sarvathā sarvatra sarvātmanāstīti na upāditsājihāsābhyāṃ kvacit kadā kenacitpravatteta nivarteta vā prāptaprāpaṇīyatvaheyahānānupapatteśca . anekāntapakṣe tu kathañcit kenacit sattvena hānopādāne prekṣāvatāmupapadyete . kiñca vastunaḥ sattva svabhāvaḥ asattvaṃ yetyādi praṣṭavyaṃ na tāvadastitvaṃ vastunaḥ svabhāva iti samasti ṣaṭo'stītyanayoḥ paryāyatayā yugapatprayogāyogāt nāstīti prayogavirodhācca evamanyatrāpi yojyam . yathoktam ghaṭo'stīti na vaktavyaṃ sanneva hi yato ghaṭaḥ . nāstītyapi na vaktavyaṃ virodhāt sadasattvayorityādi tasmāditthaṃ vaktavyaṃ sadasatsadasadanirbdhacanīyavādabhedena prativādinaścaturvidhāḥ punarapyanirbdhacanīyamatenāmiśritāni sadasadādimatānīti trividhāḥ tān prati kiṃ vastvastītyādiparyanuyoge kathañcidastetvādiprativacanasambhavena te vādinaḥ sarbe nirviṇṇāḥ santaḥ tūṇīmāsata iti sampūrṇārthaviniścāyinaḥ syādvādamaṅgīkurvatastatra tatra vijaya iti sarvamupapannam . yadavocadācāryaḥ syādvādamañjaryām . anekāntātmakaṃ vastu gocaraḥ marvasaṃvidām . ekadeśaviśiṣṭo'rṣo na yasya viṣayo mataḥ .. nyāyānāmekaniṣṭhānāṃ pravṛttau śrutavartmani . sampūrṇārthaviniścāyi syādvastu śrutamucyate anyonyapakṣapratipakṣabhāvādyathāpare matsariṇaḥ prabādāḥ . nayānaśeṣānaviśeṣamicchannapakṣapātī samayastathārhataḥ iti .. jinadattasūriṇā jainaṃ matamitthamuktam . balabhogopabhogānāmubhayordānalābhayoḥ . antarāyastathā nidrā bhīrajñānaṃ jugupsitam . hiṃsā ratyaratī rāgadveṣau ratiratismaraḥ . śoko mithyātvamete'ṣṭādaśa dīṣā na yasya saḥ . jino devoguruḥ samyak tattvajñānopadeśakaḥ . jñānadarśanacāritrāṇyapavargasya vartmani . syādvādasya pramāṇe dve pratyakṣamanumāpi ca . nityānityātmalaṃ sarbdhaṃnava tattvāni sapta vā . jīvājīvau puṇyapāpe cāsravaḥsaṃvaro'pi ca . bandho nirjaraṇaṃ muktireṣāṃ vyākhyādhunocyate . cetanālakṣaṇo jīvaḥ syādajīvastadanyakaḥ . satkarmapudgalāḥ puṇyaṃ pāpaṃ tasya viparyayaḥ . āsravaḥ karmaṇāṃ bandho nirjarastadviyojanam .. aṣṭakarmakṣayānmīkṣo'thāntarbhāvaśca kaiścana . puṇyasya saṃsrave pāpasyāsrave kriyate punaḥ .. labdhānantacatuṣkasya lokāgūḍhasya cātmanaḥ . kṣīṇāṣṭakarmaṇomuktirnirvyāvṛttirjinoditā sarajoharaṇā bhaikṣabhujo luñcitamūrdhajāḥ . śvetāmbarāḥ kṣamāśīlāḥ niḥsaṅgā jainasādhavaḥ .. luñcitāḥ picchikāhastāḥ pāṇipātrā digambarāḥ . ūrdhvāśino gṛhe dāturdvitīyāḥ syurjinarṣayaḥ .. bhuṅkte na kebalaṃ na strīṃ mokṣameti digambaraḥ . prāhureṣāmayaṃ bhedomahān śvetāmbaraiḥ saheti ..

arhanta pu° arha--bā° jha . jainadeve arhati .

arhantī strī arhataḥ pūjyasya bhāvaḥ ṣyañ num ṅīṣ yalopaḥ . pūjyatāyām--śrautrārhantocaṇairguṇyaiḥ si° kau° .

arhā strī cu° arha--aṅ . pūjāyām . yuc ktinaeva bādhakaḥ

arhita tri° arha--kta . pūjite . abhyarhitañca kā° vā0

arhya tri° cu° arha--karmaṇi ṇyat . 1 prāptuṃyogye 2 stotuṃ yogye ca . cu° arha--yat . 3 pūjye .

ala bhūṣaṇe, vāraṇe, bhvā° ubha° saka° paryāptau aka° seṭ . alati te ālīt āliṣṭa .

ala na° ala--ac . 1 vṛścikapucchasthe kaṇṭakākāre padārthe . hema° . 2 haritāle ratnamā° .

alaka pu° alati bhūṣayati mukham ala--kkun . 1 lalāṭasthe chinnāgre kuṭilakeśe, kalakalo'lakaloladṛśā'nyayā māghaḥ lalāṭikācandanadhūsarālakā kumā° aspṛṣṭālakabeṣṭanau alakeṣucamṛreṇuścūrṇapratinidhīkṛtaḥ iti ca raghaḥ . aṅgaliptakuṅkame2 ca . kṣipakāditvāt kāpi nettvam . alakā . aṣṭavarṣāvaghidaśavarṣaparyantavayaskāyāṃ 3 kanyāyāṃ 4 kuve rapūryāñca strī . sāca purī meruśikharoparistheti agnilokaśabde darśitam . tasyāḥ svarūpamum sabhā vaiśravaṇī rājan! śatayojanamāyatā . vistīrṇasaptatiścaiva yojanāni sitaprabhā . tapasā nirjitā rājan! svayaṃ vaiśravaṇena sā . śaśiprabhā prāvaraṇā kailāsaśikharopamā . guhya kairuhyamānā sā khe viṣakteva śobhate . divyā hemamayairuccaiḥ prāsādairupaśobhitā . mahāratnavatī citrā divyagandhā manoramā . sitābhraśikharākārā plavamāneva dṛśyate . divyā hemamayairaṅgairvidyudbhiriva citritā . tasyāṃ vaiśravaṇo rājā vicitrābharaṇāmbaraḥ . strīsahasrairvṛtaḥ śrīmanāste jvalitakuṇḍalaḥ . divākaranibhe puṇye divyāstaraṇasaṃvṛte . divyapādopadhāne ca niṣaṇṇaḥ paramāsane . mandārāṇā mudārāṇāṃ vanāni pariloḍayan . saugandhikavanānāñca gandhaṃ gandhavaho vahan . nalinyā ścālakākhyāyā nandanasya vanasya ca . śītohṛdayasaṃhlādī vāyustamupasevate bhā° sa° pa° . gandhavatīṃ nāma vāyupurīṃ varṇayitvā kāśī° kha° tataḥparaṃ kuverasya śrīmatyeṣālakā purītyuktam . alaphāmativāhyaiva kumā° .

alakanandā strī alati paryāptoti kvun alakā nandayatīti ac nandā karmaṃ° . 1 gaṅgāyām . viṣṇupadī viṣṇupadāt patitā merau caturdhāsmāt . viṣkambhācalasrastasaraḥsaṅgatā gatā viyatā . sītākhyā bhadrāśvaṃ sālakanandā ca bhārataṃ varṣam si° śi° . tathaivālakanandā dakṣiṇena brahmasadanādvahūni girikūṭāni atikramya hemakūṭahimakūṭānyatirabhasaraṃhasā luṭhantī bhāratamabhi varṣaṃ dakṣiṇasyāṃ diśi lavaṇajaladhimabhipraviśati bhā° 5 ska° . alakairnandati ac . 2 kanyāyām . sā hi alakaistuṣyati .

alakaprabhā strī alakā paryāptā prabhā yasvāḥ . kuverapuryāmalakākhyayām .

alakapriya pu° alakān prīṇāti cikkaṇīkaroti prī--ka . (piyāsāla) pītasālavṛkṣe .

alakādhipa pu° alakāyā adhipaḥ 6 ta° . kuvere . alakeśvarādayo'pyatra . atyajīvadamarālakeśvarau raghuḥ .

alakta pu° na rakno'smāt 5 ba° rasya latvam . 1 lākṣārase, svārthe kan . alaktako'pyatra 2 taddhetau lākṣāyāñca . alaktākāṅkāṃ padavīṃ tatāna kumā° raghuśca . cirojjhitālaktakapāṭalena kumā° goracanālaktakakuṅkumeneti tantram .

alakṣaṇa na° lakṣaṇamanumāpakaṃ sucihnaṃ na° ta° . 1 ananumāpake, sucihnabhinne 2 durlakṣaṇe ca . lakṣaṇañca itarabhedānumāpakaṃ liṅgam yathā pṛthivyāgandhavattvam jalasya snehvattvam . śubhasūcakaṃ cihnaviśeṣaśca lakṣaṇaṃ tacca lakṣaṇaśabde yakṣyate . tadubhayabhinnamalakṣaṇam ācārāddhanamakṣayyamācārohantyalakṣaṇam manuḥ . nāsti lakṣaṇaṃ anumāpako'vyabhicārihetuḥ aśubhasūcakahetuśca yasya . 3 tadvati tri° āsīdidaṃ tamobhūtamaprajñātamalakṣaṇam manuḥ . kleśāvahā bharturalakṣaṇāham raghuḥ . alakṣaṇā bhavanti yadvai nāsti tadalakṣaṇamasantam śata° brā° . nirṛtīḥ kṛṣṇāstuṣapakvāstisro'lakṣaṇāḥ kātyā° 17, 24, 23 .

alakṣita tri° lakṣa--kta na° ta° . 1 ajñāte 2 lakṣaṇenānanumite alakṣitābhyutpatano nṛpeṇa raghuḥ vapurvirūpākṣa malakṣitā janiḥ kāvya° pra° . 3 akṛtacihne ca . dakṣiṇena dvāraṃ somakrayaṇī tiṣṭhatyanukṣitā vyaṅgā kātyā° . 7, 6, 14, alakṣitā anaṅkitā karka° .

alakṣmī strī virodhārthe nañ ta° . lakṣmīviruddhāyāṃ nirṛtau ālakṣmīti khyātāyām . alakṣmīḥ kālakarṇi ca purā° alakṣmīrapakrāmati suśrutaḥ .

alakṣya tri° na lakṣyate lakṣa--karmaṇi yat na° ta° . 1 ajñeye 2 durjñeye . vapurvirūpākṣamalakṣyajanmatā kumā° . na lakṣyā lakṣaṇayā bodhyā . 3 lakṣaṇābodhyabhinne na vācyatvādikaṃ tasya ityasya vyākhyāne ādiśabdādalakṣyatvādi sā° da° . nāsti lakṣyaṃ vyājoyasya . 4 vyājaśūnye tri° .

alagarda pu° lagati spṛśati kvip lag ardayati arda--ac al spraśan san ardo na bhavati . 1 viṣaśūnthe jalavyāle pṛṣo° dhatvam alaḥ paryāpto gṛghnoti vā gṛdha--ac vā . alagardho'pyatra . darvīkaragaṇanāyāṃ suśrutaḥ mahāśirā alagarda āśīviṣa iti . 2 jalāyukābhede strī . atha jalāyukā vakṣyame . jalamāsāmāyuriti jalāyukā jalaṃmāsāmoka iti jalaukasaḥ . tā dvādaśa tāsāṃ saviṣāḥ ṣaṭ tāvatya eva nirviṣāḥ . tatra saviṣāḥ kṛṣṇā karvurā alagardā indrāyudhā sāmudrikā gocandanāceti . romaśā mahāpārśvā kṛṣṇamukhyalagardā iti ca suśru° .

alagna tri° na lagnaḥ saṃsṛṣṭaḥ . lagnabhinne asaṃmṛṣṭe alagnamiva ha vai vāgvadedyanmano na syāt śata° brā° alagnamiva vaktavyapadārthena sahāsaṃsṛṣṭam bhā° . alaglamityapāṭhaḥ . bhāṣyānukteḥ . jyotiṣokte pāpākrāntādiduṣṭalamme na° .

alaghu tri° na laghuḥ virodhe na° ta° . laghuvarṇabhinne 1 guruvarṇe ākārādau 2 goravayukte lāghavaśūnye . javanamalaghupīvarorukṛcchrā māghaḥ 2 dīrghe ca alaghuprasāritavilocanāñjaliḥ māghaḥ . striyāṃ ṣā ṅīp .

alaṅkaraṇa na° alam + kṛ--bhāve lyuṭ . 1 bhūṣāyām . karaṇe lyuṭ . 2 valayādo bhūṣaṇe . āvasathonmardanālaṅkaraṇadanta prakṣālanānyadhvaryoradīkṣitasya kātyā° 8, 9, 28, . na cālaṅkaraṇaṃ dhāryaṃ kvaciddehetayā punaḥ vidhavādharme purā° .

alaṅkariṣṇu tri° alam kṛ--iṣṇuc . bhūṣake maṇḍanakaraṇaśīle . alaṅkariṣṇavaste ca śabdamartha mubhau tridhā agnipu° .

alaṅkartṛ tri° alam + kṛ--tṛc . bhūṣaṇartari striyāṃ ṅīp .

alaṅkarmīṇa tri° ala samarthaḥ karmaṇe kha . karmakṣame .

alaṅkāra pu° alam + kṛ--bhāve ghañ . 1 bhūṣāyām . karaṇe ghañ . 2 hārādau bhūṣaṇe, sāhityaviṣayadoṣaguṇapratipādake 3 granthe, 4 śabdabhūṣaṇe--anuprāsādau, 5 śabdārthabhūṣaṇe--upamādau ca . śabdārthayorasthirā ye dharmāḥ śobhātiśāyinaḥ . rasādī nupakurvanto'laṅkārāste'ṅgadādivat sā° da° uktam śabdārthayoḥ śobhākāritvam tallakṣaṇam . te ca bahavaḥ śabdaniṣṭhā arthaniṣṭhāḥ ubhayaniṣṭhāśca . tatraṃ jātyādayaḥ śabdaniṣṭhāḥ upamādayo'rthaniṣṭhāḥ punaruktavadābhāsādaya ubhayaniṣṭhāḥ tattadanvayavyatirekābhyāṃ tathātvam śabdaniṣṭhāstu bahavasteṣu kecit tattacchabde uktāḥ kecit vaktavyāśca tadbhedāstāvat samāsenātrābhidhīyante tatra jātyādayaścaturviṃśatiḥ śabdālaṅkārāḥ sarasvatīkaṇṭhābharaṇe darśitāḥ yathā ye vyutpattyādinā śabdānalaṅkartumiha kṣamāḥ . śabdālaṅkārasaṃjñāste jñaṃyājātyādayobudhaiḥ . jātirgatīrītivṛtticchāyāmudroktiyuktayaḥ . bhaṇitirgumphanā lapyā paṭhitiryamakāni ca . śleṣānuprāsacitrāṇi vākovākyaṃ prahelikā . gūḍhapraśnottarādhyeyaśravyaprekṣyābhinītayaḥ . caturviṃśatirityuktāḥ śabdālaṅkārajātayaḥ . teṣāṃ lakṣaṇādīni krameṇa yathā tatra 1 jātiḥ tatra saṃskṛtamityādirbhāratī jātiriṣyate . sā tvaucityādibhirvācāmalaṅkārāya jāyate saṃskṛtenaiva ke'pyāhuḥ prākṛtenaiva kecana . sādhāraṇyādibhiḥkecit kecana strechabhāṣayā . na mlecchitavyaṃ yajñādau strīṣu nāprākṛtaṃ vadat . saṃkīrṇa nābhijāteṣu nāprabuddheṣu saṃskṛtam . devādyāḥ saṃskṛtaṃ prāhuḥ prākṛtaṃ kinnarādayaḥ . paiśācādyaṃ piśācādyā magadhaṃ honajātayaḥ . saṃskṛtenaivako'pyarthaḥ prākṛtenaiva cāparaḥ . śakyoracayituṃ kaśvidapamraṃśena jāyate . tatra jātirapi ṣoḍhā yathoktaṃ tatraiva . śuddhā sādhāraṇī miśrā saṅkīrṇā ramyagāmino . apabhraṣṭeti sācāryejātiḥ ṣoḍhā nigadyate . iti jātiḥ 1
     2 gatiḥ . gadyaṃ padyaṃ ca miśraṃ ca vākyaṃ yat sā gatiḥ smṛtā . arthaucityādibhiḥ sā'pi vāgalaṅkāra iṣyate . kaścidgadyena padyena kaścinmiśreṇa śakyate . kaścidekena ca dvābhyāṃ kāvye'rthaḥ kaścana tribhiḥ . drutā vilambitā madhyā sātha drutavilambitā . drutamadhyā ca vijñeyā tathā madhyavilambitā . sā laghūnāṃ gurūṇāñca bāhulyālpatvamiśraṇaiḥ . gadye padye ca miśre ca ṣaṭ prakāro'pi jāyate . tatra vṛttaṃ ca jātiñca padyamāhuratho pṛthak . samañcārdhasamaṃ ceti viṣamañca pracakṣate . vṛttamakṣarasaṃkhyātaṃ jātirmātrākṛtā bhavediti vṛ° ra° . gadyamutkalikāprāyaṃ padyagandhītica dvidhā . dvidhaiva gadyapadyādibhedānmiśramapīṣyate . lalitaṃ niṣṭhuraṃ cūrṇamāviddhaṃ ceti yo'paraḥ . viśeṣaḥ satu gadyasyo rītivṛttyorviśiṣyate . gatiḥ 2 .
     3 rītiḥ yathā vaidarbhyādigataḥ panthāḥ kāvye mārga iti smṛtaḥ . rīṅ gatāviti dhātośca vyutpattyā rītirucyate . vaidarbhī sātha pāñcālī gauḍiyāvantikā tathā . lāṭīyā māgadhī ceti ṣoḍhā rītirnigadyate . tatrāsamāsā niḥśeṣaśleṣādiguṇagumphitā . vipañcīsvarasaubhāgyā vaidarbhī rītiriṣyate . darpaṇe tu mādhurya vyañjakairvarṇai racanā lalitātmikā avṛttiralpavṛttirvā vaidarbhī rītiriṣyate lakṣitā . samastapañcaṣapadāmojaḥkāntivivarjitām . madhurāṃ sukumārāñca pāñcālīṃ kavayo viduḥ . samastātyudbhaṭapadāmojaḥkāntiguṇānvitām gauḍīyeti vijānanti rītiṃ rītivicakṣaṇāḥ . antarāle tu pāñcālauvaidagdhyo ryāvatiṣṭhate . sāvantikā samastaiḥ syād dvitraistricaturaistathā . mamastarītivyāmiśrā lāṭīyā vṛttiriṣyate . pūrbarīte ranirvāhe khaṇḍarītistu māgadhī . rītiḥ 3 .
     4 vṛttiḥ yathā . yā vikāśe'tha vikṣepe saṃkoce vistare tathā . cetaso vartayitrī syāt sā vṛttiḥ sāpi ṣaḍvidhā . kauśikyārabhaṭī caiva bhāratī sātvatī parā . madhyamāra bhaṭī caiva tathā madhyamakauśikī . sumukurārthasaṃdarbhā kauśikī tāsu kathyate . yātu prauḍhārthasaṃdarbhā vṛttirārabhaṭī tu sā . komalaprauḍhasandarbhā komalārthā ca bhāratī . prauḍhārthakomalaprauḍhasaṃdarbhāṃ sātvatīṃ viduḥ . komalaprauḍhasandarbhā yā sā madhyamakauśikī . prauḍhārthakomalairbandhairmadhyamārabhaṭīṣyate . 4
     5 chāyā . anyoktīnāmanukṛtiśchāyā sāpīha ṣaḍvidhā . lokacchekārbhakonmattaproḍhāmattoktibhedataḥ . 5
     6 mudrāṃ . svābhiprāyasya vākye yadvacasāpi nivedanam . mudrāṃ tāṃ mutpradāyitvāt kāvyamudrāvido viduḥ . sāsmin padasya vākyasya vibhaktervacanasya ca . samuccayasya saṃvṛttyā ṣoḍhā nyāsena jāyate . mudrā 6
     7 uktiḥ . vidhidvāreṇa vā yatra niṣedhenātha vā punaḥ . pratīyate viśiṣṭo'rthaḥ soktiratrābhidhīyate . vidheratha niṣe dhāt syādadhikārāt vikalpanāt . niyamāt parisaṃkhyāyā upādheḥ seha ṣaḍvidhā . uktiḥ 7
     8 yuktiḥ . ayujyamānasya mithaḥ śabdasyārthasya vā punaḥ . yojanā kriyate yāsau yuktirityucyate budhaiḥ . padaṃ caiva padārthaśca vākyaṃ vākyārtha eva ca . viṣayo'syāḥ prakaraṇaṃ prabandhaścābhidhīyate . yogakāraṇaparyāyāṅgāṅgimāvaparamparāḥ . padayukternimittaṃ syurnirūḍhāḥ padasiddhaye . viruddhānāṃ padārthānāṃ gatyādīnāṃ parasparam . yojanāyeha tāṃ yuktiṃ padārthaviṣayāṃ viduḥ . garbhaḥ saha nigarbheṇa saṃvṛttiḥ samamañjasā . hetavo vākyayuktīnāṃ kriyantāmevamādayaḥ . yattadāderupādānaṃ kriyābhyāsasamuccayau . kriyāsamabhihāraśca vākyā rthān yuñjate mithaḥ . yadaśraddheyaśailādivarṇanābhyupapattaye . vākyaṃ seha prakaraṇaviṣayā yuktiriṣyate prabandhaviṣayāpyevaṃ yuktiruktā manīṣibhiḥ . yuktiḥ 8
     9 bhaṇitiḥ . uktiprakāro bhaṇitiḥ sambhave'sambhave ca sā . viśeṣasaṃvṛttyāścaryakalpanāsu ca kalpate . bhaṇitiḥ 9
     10 gumphanā . vākye śabdārthayoḥ samyagracanā gusphanā smṛtā . śabdārthasamaparyāyapadavākyakṛtā ca sā . gumphanā 10
     11 lapyā . lapyetyāhuḥ padārthānāṃ ghaṭanā yā parasparam . sā prakrāntena kasmiṃścidaprakrāntena kutracit . atikrāntena kutrāpi yathārthavarṇayoḥ kvacit . kvacit vācyārthayoḥ kvāpi prakīrṇānāṃ ca dṛśyate . lapyā 11
     12 paṭhitiḥ kākusvarapadacchedabhedābhinayakāntibhiḥ pāṭhoyo'rthaviśeṣāya paṭhitiḥ seha ṣaḍvidhā . paṭhitiḥ 12
     13 yamakam . vibhinnārthakarūpāyā yā'vṛttirvarṇasaṃhateḥ . avyapetavyapetātmā yamakaṃ tannigadyate . tadavyapetayamakaṃ vyapetayamakaṃ tathā . sthānāsthānavibhāgābhyāṃ pādabhedācca bhidyate . tatra pādādimadhyāntasthānānteṣu prakalpyate . yadavyapetamanyadvā tatsthānayamakaṃ viduḥ . catustridyekapādeṣu yamakānāṃ vikalpanā . ādimadhyānta madhyāntamadhyādyādyantasarvataḥ . atyantaṃ bahavasteṣāṃ bhedāḥ saṃbhedayonayaḥ sukarā duṣkarāścaiva, agnipurāṇe tu . anekavarṇāvṛttiryā bhinnārthapratipāṃdikā . yamakaṃ sā vyapeta cāvyāpeteti dvidhā matā . ānantaryādapetā syāt vyapetā vyavadhānataḥ . dvaividhyenānayoḥ sthānapādabhedāccaturvidham . ādipādādimadhyānteṣvekadvitriniyogataḥ . sarvathā pūrvapūrbeṇa cetyādinottarottaram . ekadvitripadārambhāttatpādāttadpadāt param . tṛtīyaṃ trividhaṃ pādasyādimadhyāntagocaram . pādāntayamakaṃ caiva koṣṭhīyamakameva ca . saṃsargayamakaṃ caiva vikrāntayamakaṃ tathā . yamakaṃ cakrabālaṃ ca saṃdaśayamakaṃ tathā . pādādiyamakaṃ caiva tattu maitrīyameva ca . daśadhā yamakaṃ śreṣṭhaṃ tadbhedābahavo'pare ityuktam . tatrāsthānayamakamuktaṃ nādau na madhye nānte yat sandhau vā yat prakāśate . avyapetavyapetaṃ tadasthānayamakaṃ viduḥ . pāde śloke ca tatprāyaḥ pādasandhau ca badhyate . svabhede ca cānyabhede ca sthūlaṃ sūkṣmaṃ ca sūribhiḥ . anyadagnipurāṇādau jñeyam . yamakam 13
     14 śleṣaḥ ekaṃrūpeṇa vākye na dvayoḥsmāraṇamarthayoḥ . tantreṇa yat sa śabdajñaiḥ śleṣa ityabhighīyate . prakṛtipratyayotthaudvau vibhaktivacanāśrayau . padabhāṣodbhavau ceti śabdaśleṣā bhavanti ṣaṭ . 14 śleṣaḥ
     15 anuprāsaḥ . āvṛttiryā tu vaṇṇānāṃ nātidūrāntarasthitā . alaṅkāreṣu vidvadbhiranuprāsaḥ sa darśyate śrutibhirvṛttibhirvarṇaiḥ padairnāmabhiruktibhiḥ . lāṭānāmuktibhiścāyaṃ ṣaṭprakāraḥ prakāśate tatra śrutyanuprāsaḥ 178 pṛṣṭhe darśitaḥ . sa ca trividhaḥ grāmyonāgara upanāgaraścetibhedāt . grāmyo'pi caturvidhaḥ masṛṇo'masṛṇo varṇotkaṭo varṇānutkaṭaśceti bhedāt . vṛttyādīnāṃ lakṣaṇāni tatraiva . muhurāvartyamāneṣu yaḥ svavargeṣu vartate . kāvyavyāpī sa saṃdabho vṛttirityabhidhīyate . kārṇāṭī kauntalī kauṅkī kauṅkaṇī vānavāsikā . drāviḍī māthurī mātsī māgadhī tāmraliptikā . auḍrī pauṇḍroti vidvadbhiḥ sā dvādaśavidhocyate . tatra kavargeṇānuprāsavatī kārṇāṭī evaṃ cavargeṇa kauntalī, ṭavargeṇa kauṅkī, tavargeṇa kauṅkaṇī, pavargeṇa vānavāsikā, yavargeṇa, drāviḍī . śavargeṇa māthurī, dvitrivargānuprāsavatī mātsī . dvābhyāṃ garbhirtakakavargānuprāsavatī māgadhī . svāntyasaṃyogikavargānuprāsavatī tāmraliptikā . svarūpasaṃyogigrathitā auḍrī . asvarūpasaṃyogigrathitā pauṇḍrī . anthe tu sparśādīnāmasambandhaḥ sambandhovāpi yomithaḥ sphuṭādibandhasaṃsiddhyai seha vṛttirnirucyate . saukumāryamatha prauḍhirmandhuratvañca tadguṇau . gambhīraujasvinī prauḍhā madhurā niṣṭhurā ślathā . kaṭhorā komalā miśrā paruṣā lalitā mitā . iti dvādaśadhā bhinnā kavibhiḥ paripaṭhyate ityāhuḥ . yathā campakapuṣpādisragādervarṇa ucyate varṇāvṛttistathā vācāṃ varṇānuprāsa ucyate . sa tu stavakavān sthānī garbhovivṛtasaṃvṛtaḥ . gṛhītamuktaḥ kramavān viparyasto'tha saṃpuṭam . mithunaṃ veṇikā citrovicitraścāpi varṇyate . sthānesthāne varṇastavakasya vinyāsāt stavakavān . niyatavivakṣitasthānaviśeṣe vinyāsaśālī sthānī . āvṛttau varṇāntarāyeṇa garbhaḥ . sthānesthāne vikāśasaṅkocāyāṃ vivrtasaṃvṛtaḥ . cakravālavaddānopādānābhyāṃ gṛhītamuktaḥ . krameṇa dvitravarṇānāṃ saṃyogakharāṇāmāvṛttiḥ kramavān . kharasaṃyogavarṇānāṃ krameṇāvṛttiśca kramavān . viparyayopanyāsāt viparyayaḥ . ādyavarṇavartinā svareṇa saha pādamadhyāntayoranuprāsaḥ saṃpuṭam . antaḥ pādasupasaṃhāropakramayorvivakṣitasvarānuprāse mithunam . ā vākyasamāpteḥ varṇānuprāsanirvāho veṇikā . uktalakṣaṇebhyo'nyaścitraḥ . ekavarṇāvṛttervṛttyanuprāsasthavarṇāntaravaicitryeṇa vicitraḥ . samagramasamagraṃ vā yasminnāvartate padam . padāśrayeṇa sa prāyaḥ padānuprāsaucyate . visargavindusaṃyogasvara sthānāvivakṣayā . anirvāhāya sa prāyo yamakebhyo vibhidyate masṛṇodanturaḥ ślakṣṇaḥ saṃpuṭaṃ sampuṭāvalī . khinnaḥ stavakavān sthāno mithunaṃ mithunāvalī . gṛhītamuktanāmānyastato'nyaḥ punaruktimān . iti dvādaśabhedo'yaṃ manīṣibhirihocyate . asaṃyukta varṇāvṛtteḥ padānuprāso masṛṇaḥ . saṃyogādhikye danturaḥ . svareṇa sahāvṛtteḥ ślakṣṇaḥ . padāvyavadhāne saṃpuṭam . teṣāmāvalī saṃpuṭāvalī . rīteranirvāhāt khinnaḥ .. varṇānuprāsavat padānuprāso'pi syāne sthāne niveśe stavakavān . sthānaniyamāt padānuprāsaḥ sthānī . pratipādaṃ dvayordvayoḥ padānuprāsayoḥ nirantaramāvṛtti rmithunaṃ tadāvalī mithunāvalī . cakravālavat padānuprāso gṛhītamuktaḥ padānāṃ punaḥ punarāvartane punaruktimān . svabhāvataśca gauṇyā ca vīpsā'bhīkṣṇyādimiśca sā . nāmnāṃ dviruktirvākye tu nāmānuprāsa ucyate . ādinā nimūlasaṃbhramādi gṛhyate . arthabhede padāvṛttiḥ pravṛttyā bhinnayātha vā . sa sūribhiranuprāsolāṭīya iti gīyate . sacāvyavahito vyastaḥ samasta ubhayaḥpunaḥ . ubhayaṃ cakravālañca garbhaścehābhidhīyate .. anuprāsaḥ 15 .
     16 citram varṇasthānasvarākāragatibandhān pratīha yaḥ . niyamastadbudhaiḥ ṣoḍhā citramityabhidhīyate .. svarasyapṛthak nirdeśāt varṇā atra vyañjanāni ekavyañjanadvivañjanatri vyañjanādibhedāt nānāvidhaḥ evamekadvitrādisvaracitram . sthānacitram . niṣkaṇṭhyanistālavyādibhedāt saptavidham ākāracitram padmādyākāreṇa citram . tatrāṣṭadalapadma citram kaṇṇi kāyāṃ nyasedekaṃ dve dve dikṣu vidikṣu ca . praveśanirgamau dikṣu kuryādaṣṭadalāmbuje prakārāntaraṃ yathā . aṣṭadhā kārṇikāvarṇāḥ patreṣvaṣṭau tathā'pare . teṣāṃ sandhiṣu cāpyaṣṭāvaṣṭapatrasaroruhe . prakārāntaraṃ yathā . ākarṇikaṃ punaḥ parṇaparṇāntāt parṇakarṇike . pratipatraṃ vrajeddhīmāniha tvaṣṭadalāmbuje iti caturdalaṃ yathā karṇikāto nayedūrdhvaṃ patrākārākṣarāvalīm . praveśayet karṇikāyāṃ padmametaccaturdalam . ṣoḍaśadalaṃ yathā gomūtrikākrameṇāsya varṇāḥ sarbe samāsataḥ . madhye tvekākṣaranyāsāt padmo'yaṃ ṣoḍaśacchadaḥ aṣṭapatraṃ kavināmāṅkaṃ yathā niviṣṭāṣṭadalanyāsa midaṃ pādārdhabhaktibhiḥ . aspṛṣṭakarṇikaṃ koṇaiḥ kavināmāṅkamambujam . etāni citrāṇi anuṣṭupchandasyeva . cakrabandho yathā puraḥ purolikhet pādānatra trīnuttarīkṛtān . turyantu bhramayennemau nāmāṅkaścakrasaṃvidhaḥ . asyoddhārodarśito māghavyākhyāyāṃ mallināthena . daśamaṇḍalarekhātmake navamaṇḍalāntarālavati cakre nābhisthānena sahaikaviṃśati kīṣṭhaṃ pratyekaṃ dvyakṣaravat paṅktitrayaṃ samarekhayā liṃkhitvā tatraikasyāṃ paṅktau vāmapārśvakrameṇa ādyapādamālikhya tathā prādākṣiṇena dvitīyāyāṃ tṛtīyayāṃ ca paṅktyāṃ dvitīya tṛtīyau pādau likhitvā nemisthāne vāhyavalaye sākṣarakoṣṭhaṣaṭkena sahāṣṭādaśakoṣṭhavati tṛtīyakoṣṭhāntavartivarṇamārabhya prādakṣiṇyena turya pādaṃ likhitvā tatraiva samāpayet . tatraiva mādyantavarṇaiḥ turyapādodvāraḥ tatranemisthāne ādyapādatrayadaśamākṣarasaṃvādaḥ . tṛtīyāntakoṣṭhe turyādyantavarṇayoḥ saṃvādaḥ yathā sattvaṃ mānaviśiṣṭamājirabhasādālambya bhavyaḥ puro labdhvāghakṣayaśuddhiruddhutaraśrīvatsa bhūmirmudā . muktvā kāmamapāstabhīḥ paramṛgavyādhaḥ sanādaṃ harerekoghaiḥ samakālamabhramudayī ropaistadā tatastare . atra tṛtīyavalaye māghakāvyamidam . ṣaṣṭhavalaye, śiśupālabadhaḥ iti kāvyanāmāṅgayogaḥ . evamanyatrāpi yathāyathamūhyam gaticitraṃ gatyāvilomagatyā turaṅgādigatyā vā citraṃ tacca yamakabheda eva yathoktaṃ daṇḍinā . āvṛttiḥ prātilomyena pādārdhaślokagocarā . yamakaṃ pratilomatvāt pratilomamiti smṛtam tatra pādagatā vilomā vṛttiryathā yāmatāśakṛtāyāsā sāyātā kṛśatā mayā . ramaṇārakatā te'stu stute tākaraṇāmara arḍvagatā yathā . sā ramānavarārohā nagebhāgamanā hi yā . yāhi nāmaga! bhāgena hārorā vanamāra sā ślokagā yathā . yāna mānaya mārāvi kaśonānajanāsanā . yāmudāraśatāghīnā māyāmāyamanādi sā . sādināmayamāyā mānādhītā śaradā'muyā . nāsanā jananā śokavirāmāya na mānayā .. tathāca pādavilomāvṛttau ayukpādayorgatiḥ yukapādayoḥ pratyāgatiḥ . ardhāvṛttau prathamapādābhyāṃ gatiḥ śeṣābhyāṃ pratyāgatiriti gatipratyāgatirūpacitramityavadheyam . ślokāvṛttau tu pādacatuṣṭayena gatiḥ pratigatyā ślokāntaramiti bhedaḥ . ityevaṃ gaticitram . turaṅkagaticitraṃ yathā kramāt pādacatuṣkasya paṅktiśaḥ parilekhane . turaṅgapādāyātena śloko'nyaupajāyate sa° ka° . yathā .
     vā1 lā30 su9 kā20 la3 vā24 lā11 sā26
     kā16 nti19 lā2 la29 ka10 lā27 li4 tā23
     sa31 svā8 su17 ta14 va21 tī6 sā25 rā12
     da18 rpi15 kā32 vra7 ta28 ga13 rdhi22 ta5 atra turaṅgagatyā bālālalitatīvrasvā sukalā rāgatarpikā . sudantikā vardhitā tā vā sā sālā talalāsakā iti dattāṅkānusāreṇa kramaśovarṇagrahaṇe śloko'yaṃ jāyate . ardhabhramagaticitraṃ sarvatobhramatigacitrañca yathā . āhurardhabhramaṃ nāma ślocāddhabhramaṇaṃ yadi . tadiṣṭaṃ sarvatobhadraṃ sarvatobhramaṇaṃ yadi sa° ka° . tatrārdhabhramamuktaṃ 365 pṛṣṭhe . sarvatobhadraṃ tu-- de vā kā ni ni kā vā de vā hi kā sva sva kā hi vā kā kā re bha bha re kā kā ni sva bha vya vya bha sva ni atrārdhabhramaṇavat sarvaṃ kintu pādānāmapi anulomavilomābhyāṃ tathaiva sarvatobhramaṇena sarbatobhadram evamagre darśayiṣya māṇagomūtrikābandho'pi gomūtragatimattvāt gaticitramapi . bandhena bandhaviśeṣeṇa citram bandhacitraṃ tacca nānāvidhaṃ tatra dvicatuṣkacakrabandho yathā iha śikharisandhimālāṃ bibhṛyādardhaṃ samāśritairvarṇaiḥ . dvicatuṣakacakrabandha nemividhau cāparaṃ bhramayet . dviśṛṅgāṭakabandha . śṛṅgagranthaḥ śṛṅgavrajediti dviśṛṅgāṭakabandho'ssinnemiḥ . niviḍitacakrabandhaḥ . śikharādanyatarasmāt pratipabbe bhramati resvā cādyardham . nemau taditaramardhe niviḍitacakrābhidhe bandhe . sa° ka° eteṣāmuddhārodāharaṇe tatraiva jñeye . śarapatrabandhaḥ caturṣvapi ca pādeṣu paṅktiśolikhiteṣviha . āderādesturaṅgasya pādaiḥ pādaḥ samāpyate . yathā
     na1 ma18 ste3 ja20 ga5 tāṃ22 gā5 tra24
     sa9 dā26 na11 va28 ku13 la30 kṣa15 ya32
     sa17 ma2 ste19 ja4 sa21 tāṃ6 nā23 tra8
     mu25 dā10 ma27 va12 na29 la14 kṣa31 ya16
     atra turaṅgagatyā sa eva ślokaḥ . vyomabandhaḥ . aṣṭādaśaśikha racarīṃ gomūtrikayā catuṣpadīṃ nyasyeta . patrādyantairdṛṣṭaḥ sa jñeyo vyomabandho'tra
     murajabandhaḥ . atra pādacatuṣke'pi kramaśaḥ parilekhite . ślokapādakrameṇa syādrekhāsu murajatrayī . sā1 se10 nā11 ga28 ma29 nā19 ra18 mbhe8 ra9 se2 nā27 so12 da20 nā30 ra7 tā17 tā16 ra26 nā3 da13 ja21 nā6 ma31 tta24 dhī25 ra25 nā14 ga4 ma5 nā22 ma23 yā32 taduddhārastu mallināthena darśitaḥ tiryagrekhālikhet pañca navordhāstatra paṅktayaḥ . aṣṭakoṣṭhāścatasraḥ syustāsu ślokaṃ likhet kramāt . tatrādyadvitrituryāsu turyatridvyādyapaṅktiṣu . ādyadvitricatuḥpañcaṣaṭsaptāṣṭamakoṣṭhagaḥ . dṛśyate prathamaḥ pādaścaturthaścaivameva hi . caturthapaṅktiprāthamyātprathamāvadhivīkṣaṇāt . dvitīyādāvādyadvitryordviturye triturīyake . turyatridvyostṛtīyādye draṣṭavyo'ṅghrirdvitīyakaḥ . tṛtīyo'ṅghrirdvitīyānte ādyasaptamaṣaṣṭhayoḥ . dvitripañca mayosturyaṣaṣṭhasaptamayoḥ kramāt . tṛtīyāntye ca lakṣyoyamathānyaḥ krama ucyate .. ādyantayugmayoḥ paṅktyościntyogobhūtrikākramaḥ . kṛtvaikaṃ ca dvitīyaṃ dve dvayanekamiti kramāt . yadvā ditayamekaṃ ca dvayamekaṃ dvayaṃ punaḥ . svapaṅktiprakramādeva vinyāsadvitayaṃ bhavet .. yadvā prathamaturyāṅghrī svapaṅktyostadanukramāt . dvitīyo'ṅghrirdvitīyasyāṃ kramādādyacatuṣṭaye . vyutkramācca tṛtīyasyāmādyameva catuṣṭaye . vyutkrameṇa dvitīyasyāṃ tṛtīyasyāṃ krameṇa ca . draṣṭavyo hi tṛtīyo'ṅghrirantyakoṣṭhacatuṣṭaye .. binyāsabhedāstvanyepi santyeva bahabo'tra hi . vistarāttu na likhyante svayamūhyā vicakṣaṇaiḥ .. ekākṣaramurajo yathā . ślokasyaikasya pādeṣu likhiteṣu caturṣvapi . trimṛdaṅgakarīha syāccaturekākṣarāvalī . murajaprastāro yathā . krameṇaikasya pādeṣu prasṛteṣu caturṣvapi . turyān murajamārgeṇa ślokoyamupajāyate . gomūtrikābandhaḥ . gatiruccāvacā yatra mārge mūtrasya goriva . gomūtriketi tat prāhuḥ duṣkaraṃ citravedinām . sa° ka° tacca nānāvidhaṃ darśitam . duṣkaratvāt kaṭhoratvāt durbodhatvādinā vidheḥ . diṅmātraṃ darśitaṃ citraṃ svayamūhyaṃ mahātmabhiḥ sa° ka° . anekadhā vṛttavarṇavinyāsaiḥ śilpakalpanā . tattatprasiddhavastūnāṃ citramityabhidhīyate iti sāmanyataḥ sarvavastvākarakalpanayā citraṃ bhavatītyuktam agnipu° . 16
     17 vākovākyam uktipratyuktimadvākyaṃ vākovākyaṃ vidurbudhāḥ . dvayorvaktostadicchanti bahūnāmapi saṅgame . ṛjūktiratha vakroktirvaiyātyoktistathaiva ca . gūḍhapraśnottaroktiśca tadbhidā trividhaiva tu vākovākyam 19 .
     18 prahelikā . prahelikā sakṛtpraśnaḥ sāpi ṣoḍhā ttyutākṣarā . dattājñarobhayaṃ muṣṭirvindumatyarthavatyapi . krīḍāgoṣṭhīvinodeṣu tajjñeyākīrṇamaṇḍale . paravyāmohane cāpi sopayogā prahelikā . tatra cutākṣarā payodharabharākrāntā sannamantī pade pade . padamekaṃ na kā yāti, yadi hāreṇa varjitā . atrāhāreṇetyākāracyutiḥ dattākṣarā yathā . kāntayānugataḥ ko'yaṃ ponaskandho madodyataḥ . mṛgāṇāṃ pṛṣṭhato yāti, śambaro rūḍhayauvanaḥ . śavara iti vaktavye makāro dattaḥ . cyutadattākṣarā cyutamanyat dattañcānyadakṣaraṃ yatra sā yathā vidagdhaḥ saraso rāgī nitambopari saṃsthitaḥ . taraṇyāliṅgitaḥ kaṇṭhe kalaṃ kūjati ko, viṭaḥ . atra ghaṭa iti vaktavye ghakārasya cyutiḥ vikārasya dānamiti tathātvam . vindumatyādīnāmudāharaṇāni sa° ka° dṛśyāni . prahelikā 18 .
     19 gūḍham . kriyākārakasambandhapadābhiprāyavastubhiḥ . gopitaiḥ ṣaḍvidhaṃ prāhurgūḍhaṃ gūḍhārthavedibhiḥ . pāṇḍavānāṃ sabhāmadhyeduryodhana upāgataḥ . tasmai gāñca hiraṇyañca sarvāṇyābharaṇāni ca . atra kriyāpadam gūḍham . yo'dhana upāgatastasmai gavādikamadurityarthaḥ . gūḍham 19
     20 praśtocaram . yastu paryanuyonasya nirbhedaḥ kriyate padaiḥ . vidagdhagoṣṭhyāṃ vākyairvā taṃ hi praśnottaraṃ viduḥ antaḥpraśnabahipraśnabahiḥrantaḥmamāhvayaiḥ . jātigotrottarābhikhyaiḥ praśnaistadapi ṣaḍvidham . praśnottaram . 20
     21 adhyeyam yadvighau ca niṣedhe ca vyutpattereva kāraṇam . tadadhyeyaṃ vidustena lokayātrā pravartate . adhyeyam 21
     22 śravyam śravyaṃ śāstretihāsau ca kāvyaṃ śāstraṃ tathaiva ca . kāvyetihāsaḥ śāstretihāsastadapi ṣaḍvidham . yathā raghuvaṃśādi . śravyam . 22
     23 prekṣyam yadāṅgikaikanivartyamujjhitaṃ vācikādibhiḥ . narta kairabhinīyeta prekṣyaṃ tat kṣveḍitādivat .. tallāsyaṃ tāṇḍavaṃ caiva chalikaṃ śampayā saha . hallīsakañca rāsaṃ ca ṣaṭprakāraṃ pracakṣate . śṛṅgārarasapradhānatve lāsyaṃ vīrarasapradhānatve tāṇḍavaṃ, śṛṅkāravīrarasapradhānatve chalikamiti kinvaraviṣayaṃ chalikameva śampā . maṇḍalena ca yatstrīṇāṃ nṛtyaṃ hallīsakaṃ tu tat . tannāyako bhavedeko gopastrīrṇā hariryathā . tadidaṃ hallīsakameva tālabandhaviśeṣayukto rāsaḥ . prekṣyam 23 .
     24 abhinayaḥ aṅgavāksatvasaṃhārthyāḥ sāmānyāścitra ityamī . ṣaḍghā abhinayāstadvadabhineyaṃ vaco viduḥ . 24
     catvāro viṃśatiścaitāḥ śabdālaṅkārajātayaḥ . śabdasaṃdarbhamātreṇa hṛdayaṃ hartumīśate sara° kaṇṭhā° . eteṣāmudāharaṇāni vistarabhayāt na likhitāni tata evāvagantavyāni . arthālaṅkārāstu matamedena bahavaḥ tathāhi teṣāṃ samaṣṭiḥ daṇḍinā darśitā yathā . svarūpākhyānamupamā rūpakaṃ dīpakāvalī . ākṣepo'rthāntaranyāso vyatireko vibhāvanā . samāso'tiśayotprekṣā hetuḥ sūkṣmo lavaḥ kramaḥ . preyorasavadūrjasvi paryāyoktaṃ samāhitam . udāttāpahnutiśleṣaviśeṣāstulyayogitā . virodhāprastutastotre vyājastutinidarśane . sahoktiḥ parivṛttyāśīḥsaṅkīrṇamatha bhāvikam . iti vācāmalaṅkārā darśitāḥ pūrvasūribhi . sarasvatīkaṇṭhābharaṇetu dvairāśyena teṣāṃ samaṣṭirabhihitā yathā alamarthamalaṅkartuṃ yat vyutpattyādivartmanā . jñeyā jātyādayaḥ prājñaiste'rthālakṣārasaṃjñayā . jātirvibhāvanā heturahetu sṛkṣmamuttaram . virodhamambhavānyonyaṃ parivṛttirnidarśanā . bhedaḥ samāhitaṃ bhāntirvitarko mīlitaṃ smṛtiḥ . bhāva° pratyakṣapūrvāṇi pramāṇāni ca jaimineḥ . pratyakṣānumānopamānārthāpattyabhāvarūpāṇi ṣaṭ iti caturviṃśatiḥ . ete tu arthamātraniṣṭhāḥ . śabdebhyoyaḥ padārthebhya upamādipratīyate viśiṣṭo'rthaḥ kavīnāṃ sā ubhayālaṅkriyā matā . upamā rūpakaṃ sāmyaṃ saṃśayoktirapahnutiḥ . samādhyuktiḥ samāsoktirutprekṣā'prastutastutiḥ . satulyayogitoleśaḥ sasahoktiḥ samuccayaḥ . ākṣepro'rthāntaranyāso viśeṣoktiḥ pariṣkṛtiḥ . dīpakakramaparyāyā viṣamaśleṣabhāvikaḥ saṃsṛṣṭiriti nirdiṣṭāstāścaturviṃśatirbudhaiḥ ityuktā teṣāṃ lakṣaṇāni sabhedaṃ tatreva darśitāni candrālokadarpaṇa kṛdādibhiśca sāmānyato'gaṇayitvā nānāvidhā darśitāḥ na saṃkṣepato gaṇitāḥ . athārthālaṅkārā ekatra saṃgṛhya sodāharaṇalakṣaṇā akārādikrameṇa teṣu kecit darśitā api kramānurodhāt sarvaevātra pradarśyante .
     1 akramātiśayoktiḥ akramātiśayoktiḥ syāt sahatve hetukāryayoḥ ca° . āliṅganti sasaṃ deva! jyāṃ parāṃśca śarāstava .
     2 atadtuṇaḥ saṅgatānugatyanaṅgīkāramāhuratadguṇam ca° . ciraṃ rāgiṇi maccitte nihitāpi na rajyasi .
     3 atiśayoktiḥ 105 pṛṣṭhe uktalakṣaṇodāharaṇā .
     4 atyantātiśayoktiḥ atyantātiśayoktistu kāryahetuprasaktijā ca° . yāsyāmītyadite tatvyā balayo'bhavadūrmikā . ūrmikā balayo'bhavadinvayaḥ kṛśatvāttathātvam .
     5 atyuktiḥ atyuktiradbhutā'tathyaśauryodāryādivarṇanam ca° tvayi dātari rājendra! yācakāḥ kalpaśāsvinaḥ .. yācakānāṃ rājatodhanalābhena kalpatarutulyatākathanamaudāryasyātyyuktiḥ .
     6 adhikam 125 pṛṣṭhe lakṣaṇodāharaṇabhedāḥ uktāḥ .
     7 ananvayaḥ 149 pṛṣṭhe uktalakṣaṇodāharaṇaḥ .
     8 anukūlam anukūlaṃ pratikūlamānukūlyānubandhicet ca° . kupitā'si yadi tanvi . nidhāya karajakṣatam . badhāna bhujapāśābhyāṃ kaṇṭhamasya dṛḍhaṃ tadā .
     9 anuguṇaḥ prāksiddhaḥ svaguṇotkarṣo'nuguṇaḥ parasannidheḥ ca° . nolodpalāni dadhate kaṭākṣairatinīlatām .
     10 anujñā dīṣasyābhyarthanānujñā tatraiva guṇadarśanāt ca° . mayyeva jīrṇatāṃ yātu yattvayeha kṛtaṃ hare! . naraḥ pratyupakārārthaṃ vipattimabhikāṅkṣati .
     11 anumānam anumānantu vicchittyā jñānaṃ sādhyasya sādhanāt ca° . yatra patatyabalānāṃ dṛṣṭiniśitāḥ patanti tatra śarāḥ . taccāparopitaśaro dhāvatyāsāṃ puraḥsmaro manye . sa° ka° viśeṣa uktaḥ . yathā liṅgādyalliṅginojñātamanumānaṃ taducyate . pūrvavaccheṣavaccaiva dṛṣṭaṃ sāmānyataśca tat . phalasāmarthyabhedena dvidhaitat bhidyate pṛthak . teṣu yatra kāraṇaṃ dṛṣṭvā kāryamanumīpate tat pūrvavat . aviralavilolagalajjalakuṭajārjunanīpasurabhivanavātaḥ . ayamāyātaḥ kālo hanta hatāḥ pathikagehinyaḥ atra varṣartoḥ kāraṇabhūtāt kāryaṃ virahiṇīmaraṇamanumīyate . yatra kāryaṃ dṛṣṭvā kāraṇamanumīyate taccheṣavat . māmāgamiṣyannūnaṃ patito'si pādayostasyāḥ . kathamanyathā lalāṭe yāvakārdratilakapaṅriyam . atra kāryabhūtathā yāvakatilakapaṅktyā kāraṇaṃ pādapatanamanumīyate . yadubhayavidhabhinnaṃ tat sāmānyato dṛṣṭam mattā madāndhasya śikhaṇḍiyūnovṛṣṭeḥ purastādaciraprabheva . seyaṃ vidyudiva vṛṣṭeḥ prathamamupalabhyamānā kāmandakī avinābhāvena mālatyāgamanaṃ gamayatīti sāmānyato dṛṣṭam . phalasāmarthyayorudāharaṇāni tatra dṛśyāni .
     12 anyonyam anyonyaṃ nāma yatra syādupakāraḥ parasvaram ca° . triyāmā śaśinā bhāti śaśī bhāti triyāmayā . sa° ka° bheda uktaḥ . anyonyasyopakāroyastadanyonyaṃ tridhā ca tat . vācyaṃ pratīyamānaṃ ca tṛtīyamubhayātmakam! anyonyacūlikānyonyabhrāntiranyonyarūpatā . anyonyālaṅkṛtāvantastrayametadiheṣyate . tatra vācyam . kaṇṭhasya tasyāstanabandhurasya muktākalāpasya ca nistalasya . anyonyaśobhājanādbabhūva sādhāraṇo bhūṣaṇabhūṣyabhāvaḥ . pratīyamānantu atraivānyonyapadānupādāne . anyonyacūlikā anyonyarūpaparivṛttiḥ sā ca vyatyayena vinimayena ca bhavati . yathā locanādharakṛtāhṛtarāgā vāsitānana viśeṣitavāsā . vāruṇī paraguṇātmaguṇānāṃ vyatyayaṃ vinimayañca vitene . atra vāruṇyā yadadhararāgo'pahṛtya cakṣuṣi nikṣiptastena vyatyayaḥ . yacca mukhāmodavāsitayā tayā svāmodo viśeṣitastena vinimayaḥ tena parivṛttivinimayākhyāvalaṅkārāvatrāntarbhūtāviti draṣṭavyam .
     13 apahnavātiśayoktiḥ rūpakātiśayoktiḥ syāt nigīryādhyavasānataḥ . yadā'pahnutigarbhatvam saiva sāpahnavā matā . ca° tvatsūktiṣu sughā rājan! bhrāntāḥ paśyanti tāṃ vidhau .
     14 apahnutiḥ 241 pṛṣṭhe uktalakṣaṇodāharaṇā . sa° kaṇṭhā° anyathoktam . apahnutirapahnutya kiñcidanyārthadarśanam, aupamyavatyanaupamyā ceti sā dvividhocyate tatra aupamyavatī yathā na ketakīnāṃ vilasanti sūcayaḥ pravāsino hanta hasatyayaṃ vidhiḥ . taḍillateyaṃ na cakāsti cañcalā puraḥsmarajyotiridaṃ vijṛmbhate tatra ketakīsūcīnāṃ vidhihāsataḥ pratīyamānasādṛśyena taḍillatāyāḥ smarajyotiṣāpahvutiḥ . anaupamyā yathā rājakanyānuraktaṃ māṃ romodbhedena rakṣakāḥ . avagaccheyurājñātamaho śītānilaṃ vanam nacātra sādṛśyamasti .
     15 aprastutapraśaṃsā 264 pṛṣṭhe uktalakṣaṇodāharaṇā .
     16 abhāvaḥ . asattā yā padārthānāmabhāvaḥ so'bhidhīyate . prāgabhāvādimedena sa ṣaḍvidha iheṣyate . sa° ka° prāgabhāvaḥ dhvaṃsaḥ atyantābhāva mithyāpadārthābhāva itaretarābhāvaḥ abhāvābhāvāśca tatra dhvaṃso yathā dhṛtirastamitā gatiścutā virataṃ geyamṛturnirutsavaḥ . gatamābharaṇaprayojanaṃ pariśūnyaṃ śayanīyamadya me . itaretarābhāvo yathā . karṇotpalaṃ na cakṣuste na cakṣuḥ śravaṇotpalam . iti jānannapi jano manyate netradīrdhatām asatyābhāvaḥ yathā prasīda sadyo muñcemaṃ caṇḍi! mānaṃ manogatam . dṛṣṭamātre'pi te tatra roṣaḥ svakusumāyate . sāmarthyābhāvo yathā . mānuṣīṣu kathaṃ vā syādasya rūpasya sambhavaḥ . na prabhātaralajyotirudeti vasudhātalāt anyodāharaṇāni tatraiva dṛśyāni .
     17 abhidāhetuḥ abhedenābhidāheturhetorhetumatā saha . ca° lakṣamīvilāso bhavataḥ kaṭākṣavekṣaṇaṃ prabho!
     18 arthāntaranyāsaḥ, 371 pṛṣṭhe uktodāharaṇalakṣaṇaḥ .
     19 arthāpattiḥ, 372 pṛṣṭhe uktalakṣaṇodāharaṇā . sa° kaṇṭā° pratyakṣādipratīto'rthoyo'nyathā nopapadyate . arthāntarañca gasayatyarthāpattiṃ vadanti tām . sarvapramāṇapūrvatvā dekaśo'nekaśaśca sā . pratyakṣapūrvi ketyādibhedaiḥ ṣoḍhā nigadyate . pratyakṣapūrbdhikā yathā nirṇetuṃ śakyamastīti madhyaṃ tava nitambini! . anyathānupattyaiva payodharabharasthiteḥ . anumāpūrvikā yathā kapolapulakenāsyāḥ sūcito madanajvaraḥ . mano nirantarāsaktaḥ sadyaḥkathayati priye yo'yaṃ kapolapulakenānumito madanajvaraḥ sa priye manasaḥ nirantarāsaktiṃ vinānupapadyamānaḥ anurāgaṃ kalpayatītyanumānapūrvikārthāpattiḥ evāmanyā udāhāryāḥ .
     20 alpam alpantu sūkṣayādādheyādyadādhārasya sūkṣmatā . maṇimālormikā te'dya kare japavaṭāyate .
     21 avajñā vṛddhihānī na cet syātāmavajñālaṅkṛtiśca sā na . svalpamevāmbu labhate pānthaḥ prāpyāpi sāgaram mīlanti yadi padmāni kā hāniramṛtatadyuteḥ .
     22 asaṅgatiḥ viruddhabhinnadeśatvaṃ kāryahetvorasaṅkatiḥ 1 . anyatra kāraṇārthasya tato'nyatra kṛtiśca yā 2 . anyat kartuṃ pravṛttau ca tadviruddhakṛtiśca yā 3 ca° . krameṇodāharaṇāni . viṣaṃ jaladharaiḥ pītaṃ mūrchitā pathikāṅganā 1 . apārijātām vasudhāṃ cikīrṣan dyāṃ tathā'kṛthāḥ 2 . apagatamarijātaṃ yasyāḥ nāsti pārijāto yatraṃ iti ca . gotroddhārapravṛttohi gotroddhāraṃ purā'karoḥ 3 . gotrā pṛṭhvī gotraḥ parvataśca .
     23 asambhavaḥ asambhavo'rthaniṣpatterasambhāvyatvavarṇanam . ca° koveda gopaśiśukaḥ śailamutpāṭayiṣyati .
     24 ākṣepaḥ ākṣepaḥ svayamuktasya pratiṣedho vicāraṇāt 1 . niṣedhābhāsamākṣepaṃ budhāḥ kecana manvate2 . ākṣepo'nyovidhauvyakte niṣedhe ca tirohite3 . ca° candra! saṃdarśayātmānamathavāsti priyāmukham 1 . nāyaṃ dūti! tano stāpastasyāḥ kālānalopamaḥ 2 . gaccha gacchasi cet kānta! panthānaḥ santu te śivāḥ . mamāpi janma tatraiva bhūyādyatra gato bhavān . 3
     25 āgamaḥ yadāptavacanaṃ taddhi jñeyamāgamasaṃjñayā . uttamaṃ madhyamaṃ cātha jaghanyaṃ ceti tat tridhā . sa° ka° tatrottamaṃ vidhirūpaṃ niṣedharūpañca . vidhirūpaṃ yathā damaṃ dānaṃ dayāṃ śikṣe rityādau dāmyata datta dayadhvaṃ iti vidhiḥ . niṣedharūpaṃ yathā nivāryatāmāli! kimapyayaṃ vaṭuḥ punarvivakṣuḥ sphuritottarādharaḥ . na kevalaṃ yo mahato'pabhāṣate śṛṇoti tasmādapi yaḥ sa pāpabhāk . tathāca mahānto nāpabhāṣitavyā iti vākyārthamaryādayā niṣedharūpa upadeśaḥ . tadetadubhayamapyavaśyānuṣṭheyatvāduttamam . madhyamamapi dvidhā nirdiṣṭavaktṛkamanirdiṣṭavaktṛkañca tatrādyaṃ yathā kalyāṇī vata gātheyaṃ laukikīṃ pratibhāti me . eti jīvantamānando naraṃ varṣaśatādapi atra jīvannaraḥ paśyati bhadramityartho nirdiṣṭavaktṛkatayā nirdiṣṭaḥ tatra jīvanāya yatitavyamiti rūpamāptavacanam . akṣe vasati piśāco picumarde dinapatirvaṭe yakṣaḥ . viśrāmyati padme śrīstiṣṭhati gaurī madhūkatarau tadidamanirdiṣṭavaktṛkamanādilokaprasiddhapāramparyamaitihyam . atra sarbavākyānāṃ niṣedhaparyavasānāt akṣaṃ na seveta, picumardaṃ na nindeta, vaṭaṃ na chindyāt, padmaṃ mūrdhni na bibhūyāt, madhūkaṃ na padā spṛśet iti niṣedhacatuṣṭayarūpaāgamaḥ . jaghanyaṃ dvedhā kāmyaṃ niṣiddhaṃ ca . tatra niṣiddhaviṣayabidhiryathā vayaṃ bālye bālāṃstaruṇimani yūnaḥ, pariṇatānapīcchāmo vṛddhā, pariṇayavidhānasthitiriyam . tvayārabdhaṃ janma kṣapayitumakāṇḍena vidhinā na no gotre putri! kvacidapi satīlāñchanamabhūt tadetanniṣe dharūpam niṣiddhaviṣayamāptavacanamasatīvacanarūpam .
     26 āśīḥ āśīrnāmābhilaṣite vastunyāśaṃsanaṃ yayā . daṇḍī pātu vaḥ paramaṃ jyotiravāṅmanasagocaram .
     27 uttaram kiñcidākūtasahitaṃ yadgūḍhottaramuttaram ca° . yatrāsau vetasī pāntha! tatrāsau sutarā sarit .
     28 utprekṣā sambhāvanāḥ syurutprekṣāvastuhetūdbhavāḥ punaḥ . uktānuktāspadādyātra siddhāsiddhāspade pare . ca° dhūmastomaṃ tamaḥ śaṅke kokīvirahalakṣaṇam limpatīva tamo'ṅgāni varṣatīvāñjanaṃ nabhaḥ raktau tavāṅghrī mṛdulau bhuvi vikṣepaṇād dhruvam . tvanmukhābhecchayā nūnaṃ padmevairāyate śaśī madhyaḥ kiṃ kucayordhṛtyai baddhaḥ kanakadāmabhiḥ prāyo'bjaṃ tvatpadenaikyaṃ prāptuṃ toye tapasyati . darpaṇe tu anyathā vibhajya udāhṛtam yathā bhavetsambhāvanotprekṣā prakṛtasya parātmanā . vācyā pratīyamānā sā prathamaṃ vividhā matā vācyevādiprayogesyādaprayoge'parā punaḥ . jātirguṇaḥ kriyā dravyaṃ yadutprekṣyaṃ dvayorapi . tadaṣṭaghāpi pratyekaṃ bhāvābhāvābhimānataḥ . guṇakriyāsvarūpatvānnimittasya punaśca tāḥ . dvātriṃ śadvidhatāṃ yānti . tatra vācyotprekṣāyāmudāharaṇaṃ diṅmātraṃ yathā .. ūruḥ kuraṅgakadṛśaścañcalacelāñcalobhāti . sapatākaḥ kanakamayovijayastambhaḥ smarasyeva .. atra vijayastambhasya jātivācakatvājjātyutpekṣā .. jñāne maunaṃ kṣamā śaktau tyāge ślāghāviparyayaḥ . guṇā guṇānubandhitvāttasya saprasavā iva .. atra saprasavatvaṃ guṇaḥ .. gaṅgāmbhasi suratrāṇa! kṛpāṇastava niḥsvanaḥ . snātīvāribadhūvargagarbhapātanapātakī .. atra snātīti kriyā .. mukhameṇīdṛśobhāti pūrṇacandra ivāparaḥ .. atra candraityekavyaktivācitvāddravyam . ete bhāvābhimāne ca . abhāvābhimāne yathā .. kapolaphalakāvasya kaṇṭhaṃ bhittvā tathāvidhau . apaśyantāvivānyonyamīdṛkṣāṃ kṣāmatāṃ gatau .. atrāpaśyantāviti kriyāyā abhāvaḥ . evama nyat . nimittasya guṇakriyārūpatve yathā gaṅgāmbhasītyādau snātīvetyutprekṣānimittaṃ pātakitvaṃ guṇaḥ . apaśyantāvivetyādau kṣāmatāgamanarūpaṃ nimittaṃ kriyā evamanyat . pratīyamānotprekṣā yathā .. tanvaṅgyāḥ stanayugmena mukhaṃ na prakaṭīkṛtam . hārāya guṇine sthānaṃ nadattamiti lajjayā .. atra lajjayeveti ivādyabhāvāt pratīyamānotprekṣā evamanyat . atra vācyotprekṣāyāṃ ṣoḍaṇsu bhedeṣu madhye viśeṣamāha tatra vācyābhidāḥ punaḥ . vinā dravyaṃ tridhā sarvāḥ kharūpaphalahetugāḥ tatrīkteṣu vācyapratīyamānotprekṣayorbhedeṣu madhye ye vācyotprekṣayoḥ ṣoḍaśabhedāsteṣu jātyādīnāṃ trayāṇāṃ ye dvādaśabhedāsteṣāṃ pratyekaṃ svarūpaphalahetugatatvena dvādaśabhedatayā ṣaṭtriṃśadbhedāḥ dravyasya svarūpotpre kṣaṇameva saṃbhavatīti catvāra iti militvā catvāriṃśadbhedāḥ . atra svarūpo tprejñā yathā pūrvodāharaṇeṣu smarasya vijayastambha iti saprasavā ivetyādayaḥ jātiguṇarūpāḥ . phalotprekṣā yathā .. rāvaṇasyāpi rāmāstobhittvā hṛdayamāśugaḥ . viveśa bhuva mākhyātumuragebhyaiva priyam .. atrākhyātumiti bhūpraveśasya phalaṃ kriyārūpamutprekṣitam .. hetūtprekṣā yathā .. saiṣā sthalī yatra vicinvatā tvāṃ bhraṣṭaṃ mayā nūpuramekamūrvyām . adṛśyata tvaccaraṇāravindaviśleṣaduḥkhādiva baddhamaunam .. atra duṣkharūpoguṇohetutvenotprekṣitaḥ . evamanyat . uktyanuktyornimittasya dvidhā tatra svarūpagāḥ . teṣu catvāriṃśatsaṃkhyākeṣu bhedeṣu madhye yesvarūpagāyāḥ ṣoḍaśa bhedāste utprekṣānimittasyopādānānupādānābhyāṃ dvātriṃśadbhedā iti militvā ṣaṭ pañcāśadbhedā vācyotprekṣāyāḥ . tatra nimittasyopādāne yathā pūrvodāhṛte snātīvetyutprekṣāyāṃ nimittaṃ pātakitvamupāttam . anuṃpādāne yathā candraivāparaḥ ityatra tathāvidhasaundaryādyatiśayonopāttaḥ . hetuphalayostu niyamena nimittasyopādānameva tathāhi viśleṣaduṣkhādivetyatra yannimittaṃ baddhamaunatvam, ākhyātumivetyatra ca bhūpraveśastayoranupādāne asaṅgatameva vākyaṃ syāt . pratīyamānāyāḥ ṣīḍaśasu bhedeṣu viśeṣamāha pratīyamānābhedāśca pratyekaṃ phalahetugāḥ . yathodāhṛte tanvaṅgyāstanayugmenetyatra lajjayeveti heturutprekṣitaḥ asyāmapi nimittasyānupādānaṃ na sambhavati īvādyanupādāne nimittasya ca kīrtane utprekṣaṇasya pramāturniścetumaśakyatvāt . svarūpotprekṣāpyatra na bhavati dharmyantaratādātbhyanibandhanāyāmasyāmivādyaprayoge viśeṣaṇayoge satyatiśayokterabhyupagamāt yathā .. ayaṃ rājā'ṣaraḥ pākaśāsana iti .. viśeṣaṇābhāve ca rūpakasya, yathā rājā pākaśā sana iti tadevaṃ dvātriṃśatprakārā pratīyamānotprekṣā . uktyanuktyoḥ prastutasya pratyekaṃ tā api dvidhā . tā utprekṣāḥ . uktau yathā .. ūruḥ kuraṅgakadṛśa iti .. anuktau yathā prabhāvatyām .. iha hi saṃprati digantamācchādayatā timirapaṭalena . ghaṭitamivāñjanapuñjaiḥ pūritamiva mṛgamadakṣodaiḥ . tatamiva tamālatarubhirvṛtamiva nīlāṃśukairbhuvanam .. atrāñjanena ṣaṭitatvāderutprekṣaṇīyasya viṣayo vyāptatvaṃ nopāttaṃ yathā vā .. limpatīva tamo'ṅgāni varṣatīvāñjanaṃ nabhaḥ .. atra tamasolepasya vyāpanarūpovivayonopāttaḥ añjanavarṣaṇasya tamaḥsaṃpātaḥ, anayorutprekṣānimittañca tamaso'tibahulatvaṃ dhārāvarṣaṇādhaḥsaṃyogaśca yathāsaṃṅkhyam . kecittu alepanakartṛ bhūtamapi tamolepanakartṛtvenotprekṣitaṃ vyāpanañca nimittam evaṃ nabhopi varṣaṇakriyākartṛtvene tyāhuḥ . alaṅkārāntarotthā sā vaicitryamadhikaṃ bahet tatra sāpahnavotprekṣā yathā . aśrucchalena sudṛśohutapāvakadhūmakaluṣākṣyāḥ . aprāpya mānamaṅge vigalati lāvaṇyavāripūra iva . śleṣahetugā yathā . muktotkaraḥ saṅkaṭaśuktimadhyādvinirgataḥ sārasalocanāyāḥ . jānī mahe'syāḥ kamanīyakambugrovādhivāsādguṇavattvamāpa . atra guṇavattve śleṣaḥ kambugrīvādhibāsādiveti hetūtprekṣāyā hetuḥ . atra jānīmahe ityutprekṣāvācakam evam manyeśaṅke dhruvaṃ prāyonūnamityevamādayaḥ . kvacidupamopakramotprekṣā yathā . pārejalaṃ nīranidherapaśyanmurārirānīlapalāśarājīḥ . vanāvalīrutkalikāsahasrapratikṣaṇotkūlitaśaivālābhāḥ . ityatrābhāśabdasyopamāvācakatvādupakrame upamā paryavasāne tu jaladhitīre śaivālasthiteḥ saṃbhavānupapatteḥ saṃbhāvanotthānamityutprekṣā evaṃ virahavarṇane . keyūrāyitamaṅgadairityatra vikāsinīlotpalabhinnakarṇe mṛgāyatākṣyāḥ kuṭilaḥ kaṭākṣaḥ ityādau ca jñeyam . bhrāntimadalaṅkāre mugdhādugdhadhiyetyādoṃ bhrāntānāṃ vallavādīnāṃ viṣayasya candri kāderjñānaṃ nāsti tadupanibandhanasya kavinaiva kṛtatvāt . iha tu saṃbhāvanākarturviṣayasyāpi jñānamiti dvayorbhedaḥ . sandehe tu samakakṣatayā koṭidvayasya pratītiḥ iha tūtkaṭā saṃbhāvyabhūtaikā koṭiḥ . atiśayoktau viṣayiṇaḥ pratītasya paryavasānādasatyatā pratīyate iha tu pratītikālaeveti bhedaḥ . rañjitā nu vividhāstaruśailā nāmitaṃ nu gaganaṃ sthagitaṃ nu . pūritā nu viṣamevu dharitrī saṃhatrā nu kakubhastimireṇa ityatra tarvādo timirākrāntatārañjanādi rūpeṇa sandihyataiti sandehālaṅkāraiti kecidāhuḥ . tanna ekaviṣaye samānabalatayānekakoṭisphuraṇasyaiva sandeha tvāt iha tu tarvādivyāpteḥ pratisambandhibhedavyāpanāderniga raṇena rañjanādeḥ sphuraṇañca . anyetvanirdhāraṇarūpavicchittyā śrayatvenaikakoṭyadhiko'pi bhinno'yaṃ sandehaprakāraitivadanti spa tadapyayuktaṃ nigīrṇasvarūpasyānyatādātmyapratītirhi sambhā vanā tasyāścātra sphuṭatayā sadbhāvāt nuśabdena cevaśabdavattasyā dyotanādutprekṣaiveyaṃ bhavituṃ yuktā alamaṭṭaṣṭasandehaprakārakalpanayā . yadetaccandrāntarjaladalavalīlāṃ vitanute tadā caṣṭe lokaḥ śaśakaiti no māṃ prati tathā . ahantvinduṃ manye tvadarivirahākrāntataruṇīkaṭākṣolkāpātavraṇakiṇa kalaṅkāṅgitatanum ityatra manyeśabdaprayoge'pi uktarūpāyāḥ sambhāvanāyā apratītervitarkamātram nāsāvapahnavotprekṣā .
     29 udāttam lokātiśayasampattivarṇanodāttamucyate yadvāpi prastutasyāṅgaṃ mahatāṃ caritaṃ bhavet sā° da° . adhaḥ kṛtāmbhodharamaṇḍalānāṃ yasyāṃ śaśāṅkopalakuṭṭimānām . jyotsnānipātāt kṣaratāṃ payobhiḥ kelīvanaṃ vṛddhimurīkaroti . nābhi prabhinnāmburuhāsanena saṃstūyamānaḥ prathamena dhātrā . amuṃ yugāntocitayoganidraḥ saṃhṛtya lokān puruṣo'dhiśete .
     30 upamā sāmyaṃ vācyamavaidharmyaṃ vākyaikye upamā dvayoḥ sā° da° . rūpakādiṣu sāmyasya vyaṅgatvaṃ vyatireke ca vaidharmyasyāpyuktiḥ upameyopamāyāṃ vākyadvayam ananvaye ca ekasyaiva sāmyoktirityasyābhedaḥ . sā pūrṇā yadi sāmānyadharma aupamyavāci ca . upameyaṃ copamānaṃ bhavedvācyam sā upamā sādhāraṇodharmo dvayoḥ sādṛśyaheturgu ṇakriyāmanojñatvādi, aupamyavācakamivādi, upameyaṃ mukhādi, upamānaṃ candrādi . iyaṃ punaḥ . śrautī yathevavāśabdā ivārtho vā vatiryadi . ārthī tulyasamānādyāstulyārtho yatra vā vatiḥ . yathevavādayaḥ śabdā upamānāntaraprayuktatulyādipadasādhāraṇā api śrutimātreṇopamānopameyagatasādṛśyalakṣaṇasambandhaṃ bodhayantīti tatsadbhāve śrautī upamā . evaṃ tatra tasyaivetyanena ivārthe vihitasya vaterupādāne . tulyādayastu kamalena tulyaṃ mukhamityādau upameya eva . kamalaṃ mukhasya tulyamityādāvupramāna eva kamalaṃ mukhañcatulya mityādāvubhayatrāpi viśrāmantīti tatsadbhāve ārthī . evaṃ tena tulyamityādinā tulyārthe vihitasya vaterupādāne . dve śrautī ārthīca . udāharaṇam saurabhamammoruhavanmukhasya kumbhāviva stanau pīnau . hṛdayaṃ madayati vadanaṃ tava śaradinduryathā bāle! .. atra krameṇa trividhā śrautī . madhuraḥ sudhāvadadharaḥ pallavatulyo'tipelavaḥ pāṇiḥ . cakitamṛgalocanābhyāṃ sadṛśī capale ca locane tasyāḥ .. atra krameṇa trividhā ārthī pūrṇā ṣaḍeva tat . luptā sāmānyadharmāderekasya yadi vā dvayoḥ . trayāṇāṃ vānupādāne śrautyārthī sāpi pūrvavat° .. sāluptā . tadbhedamāha . pūrṇāvaddharmbhalope sā vinā śrautīntu taddhite . sā luptopamā gharmasya sādhāraṇaguṇakriyārūpasya lope pūrṇāvaditi pūrvoktarītyā ṣaṭprakārā, kintvatra taddhite śrauthā asambhavāt pañcaprakārā . udāharaṇam . mukhaminduryathā pāṇiḥ pallavena samaḥ priye! . vācaḥ khudhā ivauṣṭhaste vimbatulyo mano'śmavat .. ādhārakarmavihite dvividhe ca kyaci kyaṅi . karma kartrorṇamuli ca syādevaṃ pañcadhā punaḥ .. dharmalope luptetyanuṣajyate . krameṇodāharaṇam . antaḥpurīyasi raṇeṣu, sutīyasi tvaṃpauraṃ janaṃ, tava sadā ramaṇīyate śrīḥ . dṛṣṭaḥ priyāmiramṛtadyutidarśamindrasañcāra matra bhuvi sañcarasi kṣitīśa! .. atrāntaḥpurīyasītyatra sukhavihārāspadatvasya sutīyasītyatra snehanirbharatvasya ca sādhāraṇadharmasya lopaḥ . evamanyatra iha ca yathādi tulyādivirahāt śrautyādiviśeṣacintā nāsti . idañca kecit aupamyapratipādakasya vaterlope udāharanti tadayuktam kyaṅāderapi tadarthavihitatvenaupamyapratipādakatvāt . nanu kyaṅādiṣu samyagaupamyapratitīrnāsti pratyayatvenāsvatantratvāt ivādiprayogābhāvācceti cenna kalpavādāvapi tathā prasaṅgāt . na ca kalpavādonāmivāditulyatayaupamyasya vācakatvaṃ, kyaṅādīnāntu dyotakatvam ivādīnāmapi vācatve niścayābhāvāt . vācakatve vā samuditaṃ padaṃ vācakaṃ prakṛtipratyayau svasvārthabodhakāviti ca matadvaye'yi vatyādikyaṅādyoḥ sāmyameveti . yacca kecidāhuḥ vatyādaya ivādyarthe'nuśiṣyakte kyaṅādayastvācārārthe iti tadapi na . na khalu kyaṅādaya ācaramātrārthā api tu sadṛśācārārthā iti . tadevaṃ dharmalope daśaprakārā luptā . upamānānupādāne dvidhā vākyasamāsayoḥ . udāharaṇam . tasyā mukhena sadṛśaṃ ramyaṃ nāste na vā nayanatulyam . atra mukhanayanapratinidhivastvantarayorgamyamānatvādupamānalopaḥ . atraiva ca mukhena sadṛśam ityatra mukhaṃ yathedamiti nayanatulyamityatra dṛgiveti pāṭhe śrautyapi sambhavatītyanayorbhedayoḥ pratyekaṃ śrautyārthītvabhedena caturvighatvasambhave'pi prācīnarītyā dviprakāratvamevoktam . aupamyavācino lope samāse ṣvapi ca dvidhā . vadanaṃ mṛgaśāvākṣyāḥ sudhākaramanoharam gardabhati śrutiparuṣaṃ vyaktaṃ ninadanmahātmanāṃ purataḥ .. atra gardabhatītyatra aupamyavācinaḥ kvipo lopaḥ . na ceha upameyasyāpi lopaḥ . ninadanniti anenaiva nirdeśāt . dvidhā samāse vākye ca lope dharmopamānayoḥ . tasyā mukhenetyādau ramyamiti sthāne loke iti pāṭhe'nayorudāharaṇam . kvipsamāsagatā dvedhā dharmevādivilopane . udāharaṇam . vidhavati mukhābjamasyāḥ . atra vidhavatīti manoharatvadharma lopaḥ . kecittvatrāpi kvippratyayalopamāhuḥ . mukhābjamiti atra samāsagā . upameyasya lope tu syādekā pratyaye kyaci . arātivikramālokavikasvaravilocanaḥ . kṛpāṇodagradordaṇḍaḥ sa sahasrāyudhīyati .. atra sa sahasrāyudhamiva ātmānamācaratīti vākye upameyasyātmano lopaḥ . na ceha aupamyavācakalopaḥ uktādeva nyāyāt . atra kecidāhuḥ sahasrāyudhena saha vartata iti sasahasrāyudhaḥ sa ivācaratīti vākyāt sasahasrāyudhīyatīti padasiddheḥ viśeṣyasya śabdānupāttatvādihopameyalopa iti tanna vicārasaham . kartari kyaco'nuśāsanaviruddhatvāt . dharmopameyalope'nyā yathā yaśasi prasarati bhavataḥ kṣīrodīyanti sāgarāḥ sarvo . atra kṣīrodamivātmānamācarantītyupameya ātmā sādhāraṇadharmaḥ śuklatā ca luptau . trilope ca samāsagā . yathā . rājate mṛgalocanā . atra mṛgasya locane iva cañcale locane yasyā iti samāse upamāpratipādakasādhāraṇadharmopamānānāṃ lopaḥ . tenopamāyā bhedāḥ syuḥ saptaviṃśatisaṃṅkhyakāḥ . pūrṇā ṣaḍvidhā luptā caikaviśaṃśatividheti militvā saptaviṃśatiprakāropamā . eṣu copomābhedeṣu madhye aluptasādhāraṇadharmeṣu bhedeṣu viśeṣaḥ pratipādyate ekarūpaḥ kkacit kkāpi bhinnaḥ sādhāraṇo guṇaḥ . bhinne vimbānuvimbatvaṃ śabdamātreṇa vā bhidā .. tatra ekarūpe yathā madhuraḥ sudhāvadadharaḥ ityādi . vimbaprativimbo yathā . bhallāpavarjitaistaṣāṃ śirobhiḥ śmaśrulairmahīm . tastāra saraghāvyāptaiḥ sa kṣaudrapaṭalairiva .. atra śmaśrulairityasya saraghāvyāptairiti ca dṛṣṭāntavatprativimbanam . śabdamātreṇa bhinnatve yathā . smeraṃ vidhāya nayanaṃ vikasitamiva nīlamutpalaṃ mayi sā . kathayāmāsa kṛśāṅgo manogataṃ nikhilamākūtam .. atra eke eva smeratvavikasitatve prativastūpamāvacchabdabhedena nirdiṣṭe . ekadeśavivartinyupamāvācyatvagamyate . bhavetāṃ yatra sāmyasya yathā .. rnatrairivotpalaiḥ padmairmukhairiva saraḥ śriyaḥ . pade pade vibhānti sma cakravākaiḥ stanairiva atra netrādonāṃ utpalādisādṛśyaṃ vācyaṃ, saraḥśrīṇāñcāṅganāsādṛsyaṃ gamyam . kathitā rasanopamā . yathordhvamupameyasya yadi syādupamānatā .. candrāyate śuklarucāpi haṃso haṃsāyate cārugatena kāntā . kāntāyate sparśasukhena vāri vārīyate svacchatayā vihāyaḥ .. mālopamā yadekasyopamānaṃ bahu dṛśyate . yathā . vārijeneva sarasī śaśineva niśothinī . yauvaneneva vanitā nayena śrormamanoharā .. kvacidupamānopameyayordvayorapi prakṛtatvaṃ dṛśyate .. haṃsaścandra ivābhāti jalaṃ vyomatalaṃ yathā . vimalāḥ kumudānova tārakāḥ śaradāgame .. asya rājño gṛhe bhānti bhūpānītā vibhūtayaḥ . purandarasya bhavane kalpavṛkṣabhavā iva .. atropameyabhūtavibhūtibhiḥ kalpavṛkṣavaibhavā iveti upamānabhūtā vibhūtaya ākṣipyanta iti ākṣepropamā . atraiva gṛhe ityasya bhavane ityanena pratinirdeśāt pratinirdeśyopamā ityādayaśca na lakṣitāḥ evaṃvidhavaicitryasya sahasradhā sandarśanāt sā° da° . prasiddheranurodhena yaḥ parasparamarthayoḥ . bhūyo'vayavasāmānyayogaḥ sehopamā matā sa° kaṇṭhā° .
     31 upamānam . sadṛśāt sadṛśajñānamupamānaṃ dvidheha tat . svādekamanubhūtārthe'nanubhūte dvitīyakam . sa° kaṇṭhā° tatrānubhūtārthe yathā sarvaprāṇapravaṇamaghavanmuktamāhatya vakṣastatsaṃṅghātā dvighaṭitadalatkhaṇḍamuccaṇḍarociḥ . evaṃ vegāt kuliśakarot vyoma vidyutsahasraṃ bharturvajrajvalanakapiśāste ca roṣāṭṭahāsāḥ .. ananubhūte tāṃ rohiṇīṃ vijānīhi jyotiṣāmatra maṇḍale . samūhastārakāṇāṃ yaḥ śakaṭākāramāśritaḥ ..
     32 upameyopamā paryāyeṇa dvayoretadupameyopamā matā darpaṇe . kamaleva matirmatiriva kamalā tanuriva vibhā vibheva tanuḥ
     33 ullāsaḥ ekasya guṇadoṣābhyāmullāso'nyasya tau yadi . ca° . tatra guṇe api māṃ pāvayet sādhvī srātvetīcchati jāhnavī . doṣe, kāṭhinyaṃ kucayordṛṣṭaṃ vāñchantyaḥ pādapadmayoḥ . nindanti viśvadhātāraṃ tvadvāṭīṣvariyoṣitaḥ .
     34 ullekhaḥ kvacidbhedādgrahītṝṇāṃ viṣayāṇāṃ tathā kvacit . ekasyānekadhollekhaḥ yaḥ sa ullekha iṣyate sā° da° priya iti gopabadhūbhiḥ śiśuriti vṛddhairadhīśa iti devaiḥ . nārāyaṇa iti bhaktairbrahmetyagrāhi yogirbhidevaḥ . gāmbhīryeṇa samudro'si gauraveṇāsi parvataḥ .
     35 ūrjasvi ūrjasvi rūḍhāhaṅkāram iti apakartāhasasmīti hṛdi te mā sma bhūdbhayam . vimukheṣu na me svaḍgaḥ prahartu jātu vāñchati evamuktvā paroyuddhe niruddhodarpaśālinā . puṃsā kenāpi tajjñeyamūrjasvītye vamādikam iti ca daṇḍī .
     36 ekāvalī pūrvaṃ pūrvaṃ prati viśeṣaṇatvena paraṃ param . sthāpyate'pohyate vācā syāttathaikāvalī dvidhā . sā° da° sthāpane . sarovikasitāmbhojamambhojaṃ bhṛṅgasaṅgatam . bhṛṅgāyatra sasaṅgītāḥ saṅgītaṃ sasmarodayam . varjane . na tajjalaṃ yanna sucārupaṅkajaṃ na paṅkajaṃ tadyadalīnaṣaṭpadam . na ṣaṭpado'sau na juguñja yaḥ kalaṃ na guṃñjitaṃ tanna jahāra yanmanaḥ .
     37 kārakadīpakam kramikaikagatānāntu gumpaḥkārakadīpakam . ca° atra kārakaḥ kriyā kartṛtvādisaṃjñākāritvāt gacchatyāgacchati punaḥ pānthaḥ paśyati pṛcchati .
     38 kāraṇamālā paraṃparaṃ prati yadā pūrvapūrvasya hetutā . tadā kāraṇamālā syāt . sā° da° śrutaṃ kṛtadhiyāṃ saṅgājjāyate, vinayaḥ śrutāt . lokānurāgo vinayānna kiṃ lokānurāgataḥ ..
     39 kāvyaliṅgam hetorvākyapadārthatve kāvyaliṅgamudāhṛtam . sā° da° jito'si manda! kandarpa! maccitte'sti trilocanaḥ atra padārthasya hetutā . vākyārthasya yathā . yattvannetrasamānakāntisalile magnaṃ tadindīvaraṃ megheṣvaktaritaṃ priye tava mukhacchāyānukārī śaśī . ye'pi tvadgamanānukārigatayaste rājahaṃsā gatāstvatsādṛśyavinodamātramapi medaivena na kṣamyate . atra caturthaṣādārthe ādyapādatrayārthānāṃ hetutā ..
     40 kāvyārthāpattiḥ kaimutyenārthasaṃsiddhiḥ kāvyārthāpattiriṣyate . ca° saṃ jitastvanmukhenenduḥ kā vārtā sarasīruhām .
     41 kaitavāpahnutiḥ kaitavāpahnutirvyakte vyājādyairnihnave padaiḥ . ca° niryānti smaranārācā bālādṛkpātakaitavāt . iyam vyājāpahnutirityanye apahnutiśabde vivṛtiḥ .
     42 gūḍhoktiḥ gūḍhoktiranyoddeśyā gīryadanyaṃ prati gadyate . ca° vṛṣāpehi parakṣetrādāyāti kṣetrarakṣakaḥ . jāroddeśena vṛṣaṃ pratyuktiḥ .
     43 capalātiśayoktiḥ capalātiśayoktistat paurvāparyavyatikramaḥ . ca° agre mānogataḥ paścādanunītā priyeṇa sā ..
     44 chekāpahnutiḥ chekāpahnutira tiranyasya śaṅkātastasya nihnave . ca° prajalpan matpade lagnaḥ kāntaḥ kiṃ? na hi nūpuraḥ
     45 tadguṇaḥ tadguṇaḥ svaguṇatyāgādanyadīyaguṇagrahaḥ . ca° nayan madhulihaḥ śvaityamudaṃśudaśanāṃśubhiḥ ..
     46 tulyayogitā varṇyānāmitareṣāṃ vā dharmaikyaṃ tulyayogitā saṅkucanti sarojāni svairiṇīvadanāni ca . sā tridhā . hitāhite vṛttitaulyādamaparā tulyavogitā . pradīyate parābhūtirmitraśātravayostvayā . parā śreṣṭhā bhūtiraiśvaryaṃ parābhūtiḥ parābhavaśca guṇotkṛṣṭeḥ samīkṛtya vaco'nyā tulyayogitā ca° . lokapāloyamaḥ pāśī śrīdaḥ śakro bhavānapi . yamādibhirutkṛṣṭaiḥ lokapālatvena samīkṛtiratra .
     47 dīpakam vadali varṇyāvarṇyānāṃ dharmekyaṃ dīpakaṃ budhāḥ . ca° darpaṇetu atha kārakamekaṃ syādanekāsu kriyāsu cet . satī ca yoṣit prakṛtiśca niścalā pumāṃsamabhyeti bhavāntareṣvapi atra anugamanarūpaikakriyāsambandhaḥ vārṇyāvarṇyayoḥ .
     48 dīpakāvṛttiḥ trividhā dīpakāvṛttirbhavedāvṛttihetataḥ vastuno vā svabhāvena śaktervā hānihetunā . akṛtātmīyakāryaḥ syādaheturvyāhatastu yaḥ sa° ka° . na viracitā lalāṭataṭhanṛtya karībhrukuṭī na paruṣahuṅkṛtena mṛdusmita mantaritam . na tava niśumbhasaṃbhramavaśādapi dāruṇayā bhagavati! ceṣṭayā kaluṣitaṃ vadanāmbujam . atra kāluṣyasya kāraṇe satyapi tajjanane yadasāmarthyaṃ tatra tvanmukhāmbuja vastunaḥ svabhāvonimittamato na viśeṣokterabhedaḥ . śaktihānitoyathā . anurāgavatī sandhyā divasaśca purasmaraḥ . aho daivagatiścitrā tathāpi na samāgamaḥ .. atra daivagatyā vidyamānasyapi samāgamasāmarthyasya kuṇṭhīkaraṇāt hetuśaktihānikṛtam dīpakam . padapadārthobhayāvṛttibhedātraividhyamuktaṃ candrāloke . yathā . varṣatyambudamāleyaṃ varṣatyeṣā ca śarvarī unmīlanti kadambāni sphuṭanti kuṭajodgamāḥ . mādyanti cātakāstṛptā mādyanti ca śikhābalāḥ
     49 dṛṣṭāntaḥ dṛṣṭāntastu sagharmaraḥ vastunaḥ prativimbanam . sā° da° sa ca sādharmyavaidharmābhyāṃ dvidhā . tatra sādharmye aviditaṃ guṇāpi satkadhiṇitiḥ karṇesu vasati madhuradhārām . anadhigata parimalāpi hi harati dṛśaṃ mālatīmālā . vaivarmye . tvayi dṛṣṭe kuraṅgākṣyāḥ śraṃsate madanavyathā . dṛṣṭānudayabhā jīndau glāniḥ kumudasaṃhate .
     50 nirdanā sambhavan vastusambandho'sambhavan vāpi kutracit . yatra vimbānuvimbatvaṃ bodhayet sā nidarśanā .. sā° da° atra sambhavadvastusambandhanidarśanā yathā . ko'tra bhūmibalaye janān mudhā tāpayan sucirameti sampadam . vedayannitidinena bhānumānāsasāda caramācalaṃ tataḥ .. atra raverīdṛśāryavedanakriyāyāṃ kartṛtvenānvayaḥ sambavatyeva īdṛśārthajñāpanasamarthacaramācalaprāptirūpadharmavattvāt, sa ca raverastācalagamanasya paratāpināṃ vipatprāpteśca vimbaprativimbabhāvaṃ bodhayāte . asambhavadvastusambandhanidarśanā tvekavākyānekavākyagatatvena dvividhā . tatraikavākyagā yathā . kalayati kuvalayamālālalitaṃkuṭilaḥ kaṭākṣavikṣepaḥ . adharaḥ kisalayalīlāmānanamasyāḥ kalānidhervilāsam .. atrānyasya dharmaṃ kathamanyo vahatviti kaṭākṣavikṣepādīnāṃ kuvalayamālādigatalalitādīnāṃ kalanamasambhavat tallalitādisadṛśaṃ lalitādikamavagamayat kaṭhākṣavikṣepādeḥ kuvalayamālādeśca vimbaprativimbabhāvaṃ bodhayati yathā vā . prayāṃṇe tava rājendra! muktā vairimṛgīdṛśām . rājahaṃsagatiḥ padbhyāmānanena śaśidyutiḥ .. atra pādābhyāmasambaddharājahaṃsagatestyāgo'nupapanna iti tayostatsambandhaḥ kalpāte, sa cāsambhavan rājahaṃsagatimiva gatiṃ bodhayati . anekavākyagā yathā . idaṃ kilāvyājamanoharaṃ vapustapaḥ kṣamaṃ sādhayituṃ ya icchati . dhruvaṃ sa nīlotpalapatradhārayā śamīlatāṃ chetumṛṣarvyavavasyati atra yattacchabdasthanirdiṣṭavākyārthayorabhedenānvayo'nupapadyamānastādṛśavapuṣastapaḥkṣamatvasādhanecchā nīlotpalapatradhārayā śamīlatācchedaneccheveti vimbaprativimbabhāve paryavasyati .
     51 niruktiḥ niruktiryogato nāmnāmanyārthatvaprakalpanam . dadṛśaiścaritairjāne satyaṃ doṣākarovidho . doṣākarasyarātrikarasya doṣāṇāmākaratvarūpānyārthakalpanamiha .
     52 niścayaḥ anyanniṣidhya prakṛtasthāpanaṃ niścayaḥ punaḥ . ca° vadanamidaṃ na sarojaṃ nayane nendīvare etau . iha savidhe mugdhadṛśo madhukara! na mudhā paribhrāmya .
     53 niṣedhābhāsaḥ . ākṣepabhedaḥ vidhyābhāse 40 pṛṣṭhe vivṛtiḥ .
     54 parikaraḥ uktirviśeṣaṇaiḥ sābhiprāyaiḥ parikaromataḥ . ca° sudhāṃśukalitottaṃ sastāpaṃ haratu vaḥ śivaḥ .
     55 parikarāṅkuraḥ sābhiprāyoviśeṣyaścet bhavet parikarāṅkuraḥ . ca° caturṇāṃ puruṣārthānāṃ dātā devaścaturbhujaḥ
     56 pariṇāmaḥ viṣayātmatayāropye prakṛtārthopayogini . pariṇāmobhavettulyātulyādhikaraṇodvidhā . sā° da° smiteno pāyanaṃ dūrādāgatasya kṛtaṃ sama . stanopanīḍamāśleṣaḥ kṛtodyūte paṇastayā anyatra paṇaupāyane vasanābharaṇādinā upayujyete atratu nāyakasambhāvanaṃ smitamupāyanam dyūte ca dṛḍhatayā āśleṣarūpapaṇanam . atra prathamārdhe vaiyadhikaraṇyena dvitīyārdhe sāmānādhikaraṇyeneti bhedaḥ .
     57 parivṛttiḥ parivṛttivinimayaḥ samanyūnādhikairbhavet ca° dattvā kaṭākṣalakṣmīṃ sā jagrāha hṛdayaṃ mama . mayāsyai hṛdayaṃ dattaṃ gṛhīto madanajvaraḥ pūrvdhārdhe samena śeṣārdhe nyūlena yena jarjarakalevaravyayāt krītamindukiraṇojjvalaṃ yaśaḥ anyonyāntarbhāvinīti sa° kaṇṭhā° .
     58 prarisaṃkhyā parisaṃkhyā niṣidhyaikamekasmin vastu yantraṇam ca° . snehakṣayaḥ pradīpeṣu na svānteṣu natabhruvām .
     59 paryastāpahnutiḥ anyatra tasyāropārthā paryastāpahnutistu sā ca° . nāyaṃ sudhāṃśuḥkiṃtarhi sudhāṃśuḥ preyasīmukham .
     60 paryāyaḥ kvacidekamanekasminnanekaṃ caikagaṃ kramāt . bhavati kriyate vā cettadā paryāya iṣyate .. sā° da° krameṇa yathā . sthitāḥ kṣaṇaṃ pakṣmasu tāḍitādharāḥ payodharotsedhanipātacūrṇitāḥ . balīṣu tasyāḥ skhalitāḥ prapedire krameṇa nābhiṃ prathamodavindavaḥ .. vicaranti vilāsinyo yatra śroṇibharālasāḥ . vṛkakākaśivāstatra dhāvantyaripure tava .. vimṛṣṭarāgādadharānnivartitastanāṅgarāgādaruṇācca kandukāt . kuśāṅkurādānaparikṣatāṅguliḥ kṛto'kṣasūtrapraṇayī tayā karaḥ . yayorāropitastāro hāraste'ribadhūjanaiḥ .. nidhīyante tayoḥ sthūlāḥ stanayoraśrūvindavaḥ .. eṣu ca kvacidādhāraḥ saṃhatarūpo'saṃhatarūpaśca . kvacidādheyamapi yathā sthitāḥ kṣaṇamityatra udavindavaḥ pakṣmādāvasaṃhatarūpa ādhāre krameṇābhavan . vicaranti ityatrādheyabhūtā vṛkādayaḥ saṃhatarūpāripure krameṇābhavan .
     61 paryāyoktam paryāyoktaṃ yadā bhaṅgyā gamyamevābhidhīyate sā° da° spṛṣṭāstā nandane śacyāḥ keśasambhogalālitāḥ . sāvajñaṃ pārijātasya mañjaryoyasya sainikaiḥ .
     62 pihitam pihita paravṛttāntajñātuḥ sākūtaceṣṭitam ca° . priye gṛhāgate prātaḥ kāntā talpamakalpayat . priye gṛhāgate paranārikayā saha rātrijāgaraṇena prātaḥśayanamucitamiti jñāpanāya kāntayā talpakalpanaṃ sākūtaṃ ceṣṭitam .
     63 punaruktavadābhāsaḥ āpātato yadarthasya paunaruktyāvabhāsanam . punaruktavadābhāsaḥ sa bhinnākāraśabdagaḥ sā° da° bhujaṅgakuṇḍalī vyaktaḥ śaśiśubhrāṃśuśītaguḥ . jagantyapi sadāpāyādavyāccetoharaḥ śivaḥ .. atra bhujaṅgakuṇḍalyādiśabdānām āpātamātreṇa sarpādyarthatayā paunaruktyapratibhāsanam . paryavasāne tu bhujaṅgarūpaṃ kuṇḍalaṃ vidyate yasyetyādyanyārthatvam . pāyādityasyāpāyādityatra paryavasānam . bhujaṅgakuṇḍalītiśabdayoḥ prathamasyaiva parivṛttisahatvam . haraḥ śiva ityatra dvitīyasyaiva . śaśiśubhrāṃśupadayoḥ dvayorapi . śabdaparivṛttisahatvāsahatvābhyām asyobhayālaṅkāratvam . bhāti sadā na tyāga iti atra tu na dvayorapīti śabdālaṅkāratvamiti bhedaḥ .
     64 pūrvarūpam punaḥ svaguṇasaṃprāptiḥ pūrvarūpamudāhṛtam . pūrvāvasthānuvṛttiśca vikṛte sati vastuni . ca° harakaṇṭhāṃśudīpto'pi śeṣastadyaśasā sitaḥ . dīpe nirvāpite'pyāsīt kāñcīratnairmahanmahaḥ .
     65 prativastūpamā prativastūpamā sā syādvākyayorgamyasāmyayoḥ . eko'pi dharmaḥ sāmānyo yatra nirdiśyate pṛthak sā° da° dhanyāsi vaidarbhi! guṇairudārairyayā samākṛṣyata naiṣadho'pi . itaḥ stutiḥ kā svalu candrikāyā yadabdhimapyuttaralīkaroti .. atra samākarṣaṇamuttaralīkaraṇañca kriyā ekaiva paunaruktyanirāsāya bhinnarūpatayā nirdiṣṭā . iyaṃ mālayāpi dṛśyate yathā . vimala eva ravirviśadaḥ śaśī prakṛtiśībhana eva hi darpaṇaḥ . śivagiriḥ śivahāsasahodaraḥ sahajasundara eva hi sajjanaḥ .. atra vimalaviśadādirarthata eka eva . vaidharmyeṇa yathā . cakorya eva caturāścandrikāpānakarmaṇi ..
     66 pratiṣedhaḥ pratiṣedhaḥ prasiddhasya niṣedhasyānukīrtanam . ca° na dyūtametat kitavāḥ! krīḍanaṃ niśitaiḥ śaraiḥ .
     67 pratīpam pratīpamupamānasyāpyupameyatvakalpanam 1 . anyopameyalābhena varṇyasyānādaraśca tat 2 . varṇyopamānalābhena tathānyasyāpyanādaraḥ3 . varṇyānyasyopamāyā aniṣpattirvacaśca tat 4 . pratīpamupamānasya kaimaryamapi manvate 5 ca° krameṇa yathā . tvallocanasamaṃ padmam 1 alaṃ garveṇa te vakta! kāntyā candrobhavādṛśaḥ 2 . kaḥkrauryadarpastemṛtyo! tvattulyāḥ santi hi striyaḥ 3 . mithyāvādohi mugdhākṣi! tvanmukhābhaṃ kilāmbujam . 4 . dṛṣṭaṃ cet vadanaṃ tasyāḥ kiṃ padmena kimindunā . 5 .
     68 pratyakṣam . pratyakṣamakṣajaṃ jñānaṃ mānasaṃ cābhidhīyate . svānubhūtibhavaṃ caivamupacāreṇa kathyate . sa° kaṇṭhā° . tacca yugapadekaśobā tatra yugapat yathā . krāntakāntavadanaprativimbe magnabālasahakārasugandhau . svāduni praṇaditālini śīte nirvavāra madhunīndriyavargaḥ ekaśo yathā . mandamandavigalattrapamīṣaccakṣurullasitapakṣmadadhatyā . vīkṣyate sma śanakairnavabadhvā kāmino mukhamadhomukhayeva suṇvādiviṣayaṃ mānasaṃ yathā astokavismayamavismṛta pūrbavṛttamudbhūtanūtanabhayajvarajarjaraṃ naḥ . ekakṣaṇatruṭita saṃghaṭitapramodamānandasekaśabalatvamupaiti cetaḥ .
     69 pratyanīkam pratyanīkaṃ balavataḥ śatroḥ pakṣe parākramaḥ ca° jaitranetrānugau karṇāvutpalābhyāmadhaḥkṛtau .
     70 prastutāṅkuraḥ prastutena prastutasya dyotane prastutāṅkuraḥ . ca° kiṃ bhṛṅga! satyāṃ mālatyāṃ ketakyā kaṇṭakasthayā .
     71 praharṣaṇam utkaṇṭhitārthasaṃsiddhirvinā yatnaṃ praharṣaṇam 1 vāñchitādadhikārthasya saṃsiddhiśca praharṣaṇam 2 . yatnādupāyasiddhārthāt sākṣāllābhaḥ phalasya tat 3 ca° . krameṇa tāmeva dhyāyate tasmai visṛṣṭā saiva dūtikā 1 dīpamuddīpayedyāvattāvadabhyudito raviḥ 2 nidhyañjanīṣadhīmūlaṃ khanatā''sāditonidhiḥ . 3 .
     72 preyaḥ preyaḥ priyatarākhyānam daṇḍī adya yā mama govinda! jātā tvayi gṛhāgate . kālenaiṣā bhavet prītistavaica gamanāt punaḥ . ityāha yuktaṃ viduro nānyatastādṛśīdhṛtiḥ . bhaktimātrasamārādhyaḥ sa prītaśca tato hariḥ idañca darpaṇakārādibhiranuktamapi kāvyādarśādāvuktam .
     73 prauḍhoktiḥ prauḍhoktirutkarṣahetau taddhetutvaprakalpanam ca° . kacāḥ kalindajātīratamālastomamecakāḥ .
     74 bhāvaḥ . abhiprāyānukūlye tu pravṛttirbhāva ucyate sodbhedo'tha nirudbhedaścaikataścābhitaśca saḥ hṛdyaṃ sūkṣmañca bhidyeta na hi bhāvāt kathañcana tatra prārthanāvedanābhyāmudbhidyamānaḥ sodbhedo bhāvohṛdyamityucyate . nirudbhedastu yo bhāvaḥ sa sūkṣmastu nigadyate . iṅgitākāralakṣyāt sa sūkṣmāt syādbhūmikāntaramiti sa° kaṇṭhā° . sa bhāvaḥ bhūmikontaramavasthāntaram . tatra hṛdyabhāvayorudāharaṇe tatraiva dṛśye sūkṣmasya sūkṣmālaṅkāre vakṣyate .
     75 bhāvikam adbhutasya padārthasya bhūtasyātha bhaviṣyataḥ . yat pratyakṣāyamāṇatvaṃ tadbhāvikamudāhṛtam 2 . sā° da° tatra bhūtasya munirjayati yogīndro mahātmā kumbhasambhavaḥ yainaikaculuke dṛṣṭau divyau tau matsyakacchapau . bhāvinaḥ āsīdañjanamatreti paśyāmi tava locane . bhāvibhūṣaṇasaṃbhārāṃ sākṣād kurve tavākṛtim .
     76 bhedakātiśayoktiḥ bhedakātiśayoktiḥ syāt tasyaivānyatvakalpanam ca° . anyaddevasya gāmbhīryamanyardhairyañca bhūpata! .
     77 bhrāntāpahnutiḥ anyasya śaṅkayā bhrāntāpahnutiḥ bhrānti vāraṇe . ca° tāpaṃ karoti sotkampaṃ jjvaraḥ kinnu? sakhe! smaraḥ .
     78 bhrāntimān sāmyādatasmiṃstadbuddhirbhrāntimān pratibhotthitā sā° da° mugdhā dugdhadhiyā gavāṃ vidadhate kumbhānadho vallavāḥ kaṇṭhe kairavaśaṅkayā kuvalayaṃ kurvanti kāntā api . karkandūphalamuccinoti śavarī muktaphalāśaṅkayā sāndrā candramasona kasya kurute cittabhramaṃ candrikā pratibhetiviśeṣaṇāt svarasasiddhe śuktikāyāṃ rajatabhrame na . sāmyādityukteḥ saṅgamavirahavikalpe varamiha viraho na saṅgamastasyāḥ . saṅge saiva tathaikā tribhuvanamapi tanmayaṃ virahe ityādau tribhuvanavartiyāvadvastunaḥ sāmyābhāvānna bhrāntimān . ayaṃ bhrāntirityanye .
     79 mālādīpakam mālādīpakaṃ punaḥ . dhārmiṇāmekadharmeṇa sambandhoyat yathottaram sā° da° . tvayi saṅgarasaṃprāpte dhanuṣāsāditā śarāḥ . śarairariśirastena bhūstayā tvaṃ, tvayā yaśaḥ atrāsādanakriyādharmasya yathottaraṃ sambandhaḥ .
     80 mithyādhyavasitiḥ kiñcinmithyārthasiddhyarthaṃ mithyārthāntarakalpanam mithyādhyavasitirveśyāṃ vaśayet khasrajaṃ vahan . ca° mithyāpahnutistu apahnutibhedaḥ .
     81 mīṃlitam mīlitaṃ yadi sādṛśyādbheda eva na dṛśyate ca° rasonālakṣi lakṣāyāścaraṇe sahajāruṇe .
     82 mudrā sūcyārthasūcanaṃ mudrā prakṛtārtha paraiḥ padaiḥ . ca° nitamba gurvī taruṇī dṛgyugmavipulā ca sā .
     83 yathāsaṃkhyam yathāsaṃkhyaṃ krameṇaiva kramikāṇāṃ samanvayaḥ ca° śatruṃmitraṃvipattiṃ ca jaya rañjaya bhañjaya . krama ityanye
     84 yuktiḥ yuktiḥ parābhisandhānaṃ kriyayā marmaguptaye ca° . tvāmālikhantī dṛṣṭvānyāṃ dhanuḥ pauṣpaṃ kare'likhat .
     85 ratnāvalī kramikaprakṛtārthānāṃ nyāsaṃ ratnāvalīṃ viduḥ ca° . caturāsyaḥ patirlakṣmyāḥ sarveśastvaṃ mahīpate! . catvāri āsyāni caturaṃ nipuṇamāsyamāsyavyāpāro vacanaṃ ca yasya .
     86 rasavat . rasavadrasapeśalam daṇḍī rasena peśala mākhyānamityanuṣaṅgaḥ rasavat . mṛteti pretya saṅgantuṃ yayā me maraṇaṃ matam . saiṣā tanvī mayā landhā kathamatraivajanmani tatsamarthanañca tatraiva prāk pratidarśitā seyaṃ ratiḥ śṛṅgāratāṃ gatā . rūpabāhulyayogena tadidaṃ rasavadvacaḥ . vācyasyāgrāmyatāyonirmādhurye darśitorasaḥ . iha tvaṣṭarasāyattā rasavattā smṛtā girām . daṇḍī .
     87 rūpakam rūpakaṃ rūpitāropāt vipaye nirapahnave . tat paramparitaṃ sāṅgaṃ niraṅgamiti ca tridhā . tatra yasya kasyacidāropaḥ parāropaṇakāraṇam . pratyekaṃ kevalaṃ mālārūpañceti caturvidham sā° da° . tatra śliṣṭaśabdanibandhanaṃ kevalaparamparitaṃ yathā . āhave jagaduddaṇḍarājamaṇḍalarāhave . śrīnṛsiṃha! mahīpāla! svastyastu tava bāhave .. atra rājamaṇḍalaṃ nṛpasamūha eva candravimba mityāropo rājabāhorāhutvārope nimittam . tadeva mālā rūpaṃ yathā . padmodayadinādhīśaḥ sadāgatisamīraṇaḥ . bhūbhṛdāvalidambholireka eva bhavān bhuvi .. atra padmāyā udaya eva padmānāmudayaḥ, satāmāgatireva sadāgamanaṃ bhūbhṛto rājāna eva parvatā ityādyāropo rājñaḥ sūryatvārope nimittam . aśliṣṭaśabdanibandhanaṃ kevalaṃ yathā pāntu vo jaladaśyāmāḥ śārṅgajyāghātakarkaśāḥ . trailokyamaṇḍapastambhāścatvāro haribāhavaḥ . atra trailokyasya maṇḍapatvāropo haribāhūnāṃ stambhatvārope nimittam . aśliṣṭamālārūpaṃ yathā . manojarājasya sitātapatraṃ śrīkhaṇḍacitraṃ haridaṅganāyāḥ . virājati vyomasaraḥsarojaṃ karpūrapūraprabhaminduvimbam atra manojāderājaṃtvādyāropaścandrabimbasya sitātapatratvādyārope nimittam . eṣu ca rājabhujādīnāṃ rāhutvādyāropo rājamaṇḍalatvārope nimittamiti kecit . aṅgino yadi sāṅgasya rūpaṇaṃ sāṅgameva tat . samastavastu viṣayamekadeśavivarti ca . tatra āropyāṇāśeṣāṇāṃ śābdatve prathamaṃ matam . prathamaṃ samastavastuviṣayaṃ, yathā . rāvaṇāvagrahaklāntamiti vāgamṛtena saḥ . abhivṛṣya marucchasyaṃ kṛṣṇameghastirodadhe .. atra kṛṣṇasya meghatvārope vāgādīnāmamṛtatvādyāropitatvam . yatra kasyacidārthatvamekadeśavivarti tat . kasyacidāropyamāṇasya . yathā . lāvaṇyamadhubhiḥ pūrṇamāsyamasyā vikasvaram . lokalocanarolambakadambaiḥ kairna pīyate .. atra lāvaṇyādau madhvādyāropaḥ śābdo mukhe padmatvāropa ārthaḥ . na ceyamekadeśavivartinyupamā vikasvaratvadharmasyāropyamāṇe padme mukhyatayā vartanāt mukhe copacaritatvāt . niraṅgaṃ kevalasyaiva rūpaṇaṃ tadapi dvidhā . mālā kevalarūpatvāt tatra mālārūpaṃ niraṅgaṃ yathā . nirmāṇakauśalaṃ dhātuścandrikā lokacakṣuṣām . krīḍāgṛhamanaṅgasya seyamindīvarekṣaṇā .. kevalaṃ yathā . dāse kṛtāgasi bhavatyucitaḥ prabhūṇāṃ pādaprahāra iti sundari! nātra dūye . udyatkaṭhorapulakāṅkurakaṇṭakāgrairyadbhidyate mṛdu padaṃ nanu sā vyathā me .. tenāṣṭau rūpake bhidāḥ . cirantanairuktā iti śeṣaḥ . kvacit paramparitamapyekadeśavivarti yathā . khaḍgaḥ kṣmāsauvidallaḥ samiti vijayate mānavākhaṇṭalasya . atrārthaḥ kṣamāyā mahiṣītvāropaḥ svaḍge sauvidallatvārope hetuḥ . asya bhedasya pūrvavanmālārūpatve'pyudāharaṇaṃ mṛgyam . dṛśyante kvacidāropyāḥ śliṣṭhāḥ sāṅge'pi rūpake . tatraikadeśavivarti śliṣṭaṃ yathā . karamudayamahīdharastanāgre galitatamaḥpaṭalāṃśuke niveśya . vikasitakumudekṣaṇaṃ vicumbatyayamamareśadiśo mukhaṃ sudhāṃśuḥ samastavastuviṣayaṃ yathā . atraiva vicumbatītyādau cucumbe haridabalāmukhamindunāyakena iti pāṭhe . na cātra śliṣṭaparamparitam tatra hi . bhūmṛdāvalidambholirityādau rājādau parvatatvādirūpaṇaṃ vinā varṇanīyasya rājāderdambholitādirūpaṇaṃ sarvathaiva sādṛśyāsambhavādasaṅgatam . tarhi kathaṃ padmodayadinādhīśa ityādau paramparitaṃ, rājādeḥ sūryādinā sādṛśyasya tejasvitādihetukasya sambhavāditi na vācyam tathā hi rājādestejasvitādihetukaṃ suvyaktaṃ sādṛśyaṃ na tu prakṛte tadvivakṣitaṃ padmodayādereva dvayoḥ sādhāraṇadharmatayā vivakṣitatvāt, iha tu mahīdharādeḥ stanādinā sādṛśyaṃ pīnottuṅgatvādinā suvyaktameveti na śliṣṭaparamparitam . kacit samāsābhāve'pi rūpakaṃ dṛśyate . yathā . mukhaṃ tava kuraṅgākṣi! sarojamiti nānyathā . kvacidvaiyadhikaraṇye'pi . yathā . vidadhe madhupaśreṇīmiha bhrūlatayā vidhiḥ . kvacidvaidharmye'pi yathā . saujanyāmbumarusthalī sucaritālekhyadyubhittirguṇajyotsnākṛṣṇacaturdaśī° saralatāyogaśvapucchacchaṭā . yaireṣāpi durāśayā kaliyuge rājāvalī sevitā teṣāṃ śūlini bhaktimātrasulabhe sevā kiyat kauśalam .. atra ca keṣāñcidrūpakāṇāṃ śabdaśleṣamūlatve'pi rūpakaviśeṣatvādarthālaṅkāramadhye gaṇanam . evaṃ vakṣyamāṇālaṅkāreṣu boddhavyam . adhikārūḍhavaiśiṣṭyaṃ rūpakaṃ yattadeva tat . tadevādhikārūḍhavaiśiṣṭyasañjñarūpakam . yathā . idaṃ vaktraṃ sākṣādvirahitakalaṅkaḥ śaśadharaḥ sudhādhārādhāraścirapariṇataṃ vimbamadharaḥ . ime netre rātrindivamadhikaśobhe kuvalaye tanurlāvaṇyānāṃ jaladhiravagāhe sukhataraḥ .. kalaṅkarāhityādināghikam .
     88 rūpakātiśayoktiḥ rūpakātiśayoktiḥ syānnigīryādhyavasānataḥ ca° paśyanīlotpaladvandvānniḥsaranti śitāḥśarāḥ
     89 lalitam prastute varṇyavākyārthaprativimbasya varṇanam . lalita nirgate nīre setumeṣā cikīrṣati ca° .
     90 leśaḥ leśaḥsyāddoṣaguṇayorguṇadoṣatvakalpanam . ca° akhileṣu vihaṅgeṣu hanta svacchandacāriṣu . śuka! piñjarabandhaste madhurāṇāṃ girāṃ phalam . sa° ka° tu lavatvenāyamuktaḥ .
     91 lokoktiḥ lokapravādānukṛtirlokoktiriti kathyate ca° . sahasva katicinmāsān mīlayitvā vilocane .
     92 vikalpaḥ vikalpastulyabalayorvirodhaścāturīyutaḥ ca° . sadyaḥ śirāṃsi cāpān vā namayantu mahībhujaḥ .
     93 vikasvaraḥ yasmin viśeṣasāmānyaviśeṣāḥ sa vikasvaraḥ . ca° sa na jigye mahāntohi durjayāḥ sāgarāiva .
     94 vicitram vicitraṃ tadviruddhasya kṛtiriṣṭaphalāya cet ca° . praṇamatyunnatihetorjīvanahetorvimuñcati prāṇān . duḥkhīyati sukhahetoḥ komūḍhaḥ sevakādanyaḥ .
     95 vitarkaḥ ūho vitarkaḥ sandehanirṇayāntaradhiṣṭhitaḥ . dvidhāsau nirṇayāntaścānirṇayāntaśca kīrtyate . tattvānu pātyatattvānupātī yaścobhayātmakaḥ sa° kaṇṭhā° . teṣu nirṇayāntastattvānupātī yathā . mainākaḥ kimayaṃ ruṇāddhi gagane manmārgamavyāhatā śaktistasya kutaḥ ? sa bajrapatanādbhīto mahendrādapi . tārkṣyaḥ so'pi samaṃ nijena vibhunā jānāti māṃ rāvaṇamā jñātaṃ sa jaṭāyureṣajarasā kliṣṭo badhaṃ vāñchati . sa evātattvānupātī yathā . asyāḥ sargavidhau prajāpatirabhūccandro nu kāntipradaḥ śṛṅgāraikanidhiḥ svayaṃ nu madano māsonu puṣpākaraḥ . vedābhyāsaja ḍaḥ kathaṃ nu viṣayavyāvṛttakautūhalo nirmātuṃ prabhavet manoramamidaṃ rūpaṃ purāṇo muniḥ candrādiṣvanyatamena prajāpatinā bhavitavyamityatattvānupātī nirṇayāntovitarkaḥ . sa eva ubhayātmā yathā citte niveśya parikalpitasattvayo nādrūpoccayena racitā manasā kṛtā nu . strīratnasṛṣṭira parā pratibhāti sā me dhāturvibhutvamanucintya vapuśca tasyāḥ atra tattvātattvanupātitvādubhayātmā nirṇayānto vitarkaḥ . anirṇayānto mithyāviṣayo yathā . adreḥ śṛṅgaṃ harati pavanaḥ kiṃsvidityunmusvībhirdṛṣṭocchrāyaścakitacakitaṃ muggha siddhāṅganābhiḥ . sa evāmithyārūpo yathā . ayamasau bhagavānuta pāṇḍavaḥ sthitamavāṅmuninā śaśi maulinā . samadhirūḍhamanena ca jiṣṇunā sviditi vegavaśānmumude gaṇaiḥ . sa eva ubhayātmā yathā . māyā svideṣāmativibhramo vā dhvastaṃ nu me vīryamathāhamanyaḥ . gāṇḍīva muktā hi yathā purā me parākramante na śarāḥ kirāte .
     96 vidhiḥ siḍvasyaiva vidhānaṃ yat tāmāhurvidhyalaṅkṛtim ca° . pañcamodañcane kāle kokilaḥ kokilo'bhavat .
     97 vidhyābhāsaḥ vastunovaktumiṣṭasya tu viśeṣapratipattaye . niṣedhābhāsa ākṣepo vakṣyamāṇoktagodvidhā . aniṣṭasya tathārthasya vidhyābhāsaḥ paromata iti sā° da° . udāharaṇaṃ tatra jñeyam . ākṣepabheda ityanye .
     98 vinoktiḥ vinoktiḥ syādvinā kiñcit prastutaṃ hīnasucyate . taccet kiñcidvinā ramyaṃ vinoktiḥ sāpi kathyate . ca° hīnatve vidyā hṛdyāpi sāvadyā vinā vinayasampadam . ramyatve vinā khalairvibhātyeṣā rājendra! bhavataḥ sabhā . vinārthagamyatāyāmapi sā° da° . nirarthakaṃ janmagataṃ nalinyā yayā na dṛṣṭaṃ tuhināṃśuvimbam . utpattirindorapi niṣphalaiva dṛṣṭā vinidrā nalinī na yena .
     99 vibhāvanā vibhāvanā vināpi syāt kāraṇaṃ kāryajanma cet 1 hetūnāmasamagratve kāryotpattiśca sā matā 2 . kāryotpattistṛtīyā syāt satyapi pratibandhake 3 akāraṇāt kārya janma caturthīsyādvibhāvanā 4 . viruddhvāt kāryasampattirdṛṣṭā kācidvibhāvanā 5 . kāryāt kāraṇajanmāpi dṛṣṭā kācit vibhāvanā 6 ca° . krameṇa yathā . api lākṣārasā'siktaṃ raktaṃ te caraṇadvayam 1 . astrairatīkṣṇakaṭhinairjagajjayati manmathaḥ . 2 . narendrāneva te rājan! daśatyasibhujaṅgamaḥ . 3 . narendronṛpo garuḍavidyābhijñaśca daṃśanapratibandhakamāruḍavidyā sannidhāne'pi daṃśanotpattestṛtīyā vibhāvanā śaṅkhādvī ṇāninādo'yamudeti mahadadbhutam . 4 . śītāṃśukiraṇāstanvīṃ hanta santāpayanti tām . 5 . yaśaḥpayorāśirabhūt karakalpatarostava . 6 . darpaṇe tu vibhāvanā vinā hetuṃ kāryotpattiryaducyate . uktānuktanimittatvāt dvidhā sā parikīrtitā iti lakṣayitvā vinā kāraṇamupanibadhyamāno'pi kāryodayaḥ kiñcidanyat kāraṇamapekṣyaiva bhavituṃ yuktaṃ tacca kāraṇāntaraṃ kvaciduktaṃ kvacinneti vyavasthāpya udāhṛtam anāyāsakṛśaṃ madhyamaśaṅkatarale dṛśau . abhūṣaṇamanohāri vapurvayasi subhruvaḥ . atra vayorūpaṃ nimittamuktam vapurbhāti natabhruta iti pāṭhe tadanuktamiti bhedaḥ .
     100 virodhaḥ jātiścaturbhirjātyādyairguṇo guṇādibhistribhiḥ . kriyā kriyādravyābhyāṃ yad dravyaṃ dravyeṇa vā mithaḥ . viruddhamiva bhāseta virodho'sau daśākṛtiḥ . sā° da° krameṇa yathā . tava virahe malayamaruddāvānalaḥ śaśiruco'pi soṣmāṇaḥ . hṛdayamalirutamapi bhintenalinīdalamapi nidāgharavirasyāḥ . santatamusalāsaṅgādbahutaragṛhakarmaghaṭanayā nṛpatau . dvijapatnīnāṃ kaṭhināḥ sati bhavati karāḥ sarojasukumārāḥ . ajasya gṛhṇato janma nirīhasya hatadviṣaḥ . svapato jāgarūkasya yāthārthyaṃ veda kastavaḥ . vallabhotsaṅgasaṅgena vinā hariṇacakṣuṣaḥ . rākāvibhāvarījānirviṣajvālākulo'bhavat . nayanayugāsecanakaṃ mānasavṛttyāpi duṣprāpam . rūpamidaṃ madirākṣyā madayati hṛdayaṃ dunoti ca me . tvadvājirājītyādi vallabhotsaṅgenetyādi śloke caturthapāde madhyandinadinādhipa iti pāṭhe dravyayorvirodhaḥ . atra tava viraha ityādau pavanādīnāṃ bahuvyaktivācakatvājjātiśabdānāṃ dāvānaloṣṇahṛdayabhedanasūryairjātiguṇakriyādravyarūpairanyonyaṃ virogho mukhata ābhāsate . virahahetukatvena samādhānam . ajasyetyādau ajatvādiguṇasya janmagrahaṇādikriyāvirodhaḥ . bhagavataḥ prabhāvasyātiśayitatvāttu samādhānam . tvadvājītyādau haro'pi śirasā gaṅgāṃ na dhatte iti virodhaḥ . tvadvājītyādikaviproḍhoktyā tu samādhānam . spaṣṭamanyat . vibhāvanāyāṃ kāraṇābhāvenopanibadhyamānatvāt kāryameva bādhyatvena pratīyate . viśeṣoktau ca kāryābhāvena kāraṇameva . iha tvanyonthaṃ dvayorapi bādhyatvamiti bhedaḥ .
     101 virodhābhāsaḥ . ābhāsatvaṃ virodhasya virodhābhāsaiṣyate candrā° amitrajinmitrijidaujasā sa yat vicāra dṛkcāradṛgapyavartata naiṣadham .
     102 vivṛtoktiḥ vivṛtoktiḥ śleṣaguptaṃ kavināviṣkṛtaṃ yadi ca° . vṛṣāpehi parakṣetrāditi vakti sasūcanam .
     103 viśeṣaḥ yadādheyamanādhāramekañcānekagocaram . kiñcit prakurvataḥ kāryamarśakyasyetarasya vā . kāryasyākaraṇaṃ daivādviśeṣastrividhastataḥ . sā° da° krameṇa yathā . divamapyupayātānāmākalpaguṇagaṇā yeṣām . ramayanti jaganti giraḥkathamapi kavayo na te vandyāḥ . kānane sariduddeśe girīṇāmapi kandare . paśyantyantakaṃsaṅkāśaṃ tvāmekaṃ ripavaḥ puraḥ . gṛhiṇī sacivaḥ sakhī mithaḥ priyaśiṣyā lalite kalāvidhau . karuṇāvimukhena mṛtyunā haratā tvāṃ vada kiṃ na me hṛtam? .
     104 viśeṣoktiḥ sati hetau phalābhāvo viśeṣoktistathā dvidhā sā° da° . tathetyuktānuktanimittatvāt . tatroktanimittā yathā . dhanino'pi nirunmādā yuvāno'pi na cañcalāḥ . prabhavo'pyapramattāste mahāmahimaśālinaḥ atra mahāmahimaśālitvaṃ nimittamuktam . atraiva caturthapāde kiyantaḥ santi bhūtale iti pāṭhe tvanuktam . acintyanimittatvaṃ ca anuktanimittasyaiva bheda iti pṛthagnoktam yathā sa eva śastrojayati jaganti kusumāyudhaḥ . haratāpi tanuṃ yasya śambhunā na hṛtaṃ balam . atra tanuharaṇe'pi balā haraṇe nimittamacintyam . iha ca kāryābhāvaḥ kāryaviruddhasadbhāvamukhenāpi sā° da° .
     105 viṣamam . guṇaiḥ kriye vā yat syātāṃ viruddhe hetukāryayoḥ . yadvā''rabdhasya vaiphalyamanarthasya ca sambhavaḥ . virūpayoḥ saṅghaṭanā yā ca tadviṣamaṃ matam . sā° da° krameṇa yathā . sadyaḥ karasparśamavāpya citraṃ raṇeraṇe yasya kṛpāṇalekhā . tamālanīlā śaradindrupāṇḍu yaśastrilokābharaṇaṃ prasūte . atra kāraṇarūpāsilatāyāḥ kāraṇaguṇā hi kāryaguṇamārabhante iti sthiterviruddhā śuklayaśasa utpattiḥ . ānandamamandamimaṃ kuvalayadalalocane! dadāsi tvam . virahastvayaiva janitastāpayatitarāṃ śarīraṃ me . atrānandajanakastrīrūpakāraṇāttāpajanakavirahotpattiḥ . ayaṃ ratnākaro'mbhodhirityasevi dhanāśayā . dhanaṃ dūre'stu vadanamapūri kṣāravāribhiḥ . atra kevalaṃ kāṅkṣitadhanalābhī nābhūt pratyuta kṣāravāribhirvadanapūraṇam . kva vanaṃ taruvalkabhūṣaṇaṃ nṛpalakṣmīḥ kva mahendravanditā . niyataṃ pratikūlavartinovata dhātuścaritaṃ suduḥsaham . atra vanarājaśriyorvirūpayoḥ saṅghaṭanā .
     106 viṣādanam iṣyamāṇaviruddhārthasaṃprāptiśca vitādanam ca° . dīpamuddīpayedyāvattāvannirvāṇa eva saḥ .
     107 vyatirekaḥ ādhikyamupameyasyopamānānnyūnatāthavā . vyatireka eka ukte hetau nokte sa ca tridhā .. caturvidho'pi sāmyasya bodhanācchabdato'rthataḥ . ākṣepācca dvādaśaghā śleṣe'pīti triraṣṭadhā . pratyekaṃ syānmilitvāṣṭacatvāriṃśadvidhaḥ punaḥ .. sā° da° upameyasyopamānādādhikye heturupameyagatamutkarṣakāraṇamupamānagataṃ nikarṣakāraṇañca . tayordvayorapyuktāvekaḥ pratyekaṃ samudāyena vānuktau trividha iti caturvidhe'pyasminnupamānopameyasya nivedanaṃ śabdenārthenākṣepeṇa ceti dbādaśaprakāro'pi śleṣe'piśabdādaśleṣe'pi caturbiṃśatiprakāraḥ . upamānānnyūnatāyāmanayaiva bhaṅgyā cagurviṃśatiprakārateti militvā'ṣṭacatvāriṃśatprakāro vyatirekaḥ . udāharaṇam . akalaṅkaṃ mukhaṃ tasyā na kalaṅkī vidhuryathā . atropameyagatamakalaṅkatvamupamānagatañca kalaṅkitvaṃ dvayamapyuktam . yathāśabdapratipādanācca śābdamaupamyam . atraiva na kalaṅki vidhūpamamiti pāṭhe ārtham jayatīnduṃ kalaṅkinamiti pāṭhe tu ivāditulyādipadavirahādākṣiptam . atraivākalaṅkapadatyāge copamānagatanikarṣakāraṇānuktiḥ dvayoranuktau dvayoranuktiḥ . śleṣe yathā . atigāḍhaguṇāyāśca nābjavadbhaṅgurā guṇāḥ . atra ivārthe vatiriti śābdamaupamyam utkarṣanikarṣakāraṇayordvayorapyuktiḥ . guṇaśabdaḥ śliṣṭaḥ . anyebhedāḥ pūrvavadūhyāḥ . etāni cīpameyasyopamānādādhikye udāharaṇāni . nyūnatve diṅmātram . yathā . kṣīṇaḥkṣīṇo'pi śaśī bhūyobhūyo'bhivardhate nityam . virama prasīda sundari! yauvanamanivarti yātaṃ tu .. atropameyabhūtayauvanāsthairyasyādhikyaṃ tenātra upamānādupameyasyādhikye viparyaye vā vyatireka iti keṣāñcillakṣaṇe viparyaye veti padamanarthakamiti yat kecidāhuḥ tanna vicārasaham . tathā hyatrādhikanyūnatve sattvāsattve eva vivakṣite . atra ca candrāpekṣayā yauvanasyāsattvaṃ sphuṭameva . astu vātrodāharaṇe kathañcidgatiḥ . hanūmadādyairyaśasā mayā punardviṣāṃ hasairdūtapathaḥ sitīkṛtaḥ .. ityādiṣu kā gatiṃriti suṣṭhūktaṃ nyūnatātha veti .
     08 vyāghātaḥ vyāghātaḥ sa tu kenāpi vastu yena yathā kṛtam tenaiva cedupāyena kurutenyastadanyathā 1 . saukaryeṇa ca kāryasya viruddhaṃ kriyate yadi 2 . sā° da° dṛśādagdhaṃ manasijaṃ jīvayanti dṛśaiva yāḥ . ihaiva tvaṃtiṣṭha drutamahamahobhiḥ katipayaiḥ samāgantā kānte! mṛdurasi nacāyāsasahanā . mṛdutvaṃ me hetuḥ subhaga! bhavatā gantumadhikaṃ na mṛdvī soḍhā yadvirahakṛtamāyāsamasamam .. atra videśaṃ jigamiṣuṇā nāyakena nāyi kāyāḥ mṛdutvaṃ sahagamanābhāvahetvenoktaṃ nānikayā tu pratyuta sahagamane tato'pi saukaryeṇa tadeva hetutayoktam .
     09 vyājanindā nindāyānindayā vyaktirvyājanindeti gīyate ca° . vidhe! sa nindyoyasteprāgekamevāharacchiraḥ . atra ekaśirohartṛśivanindāvyājena vidhernindāyā vyaktiḥ .
     10 vyājastutiḥ uktā vyājastutiḥ punaḥ . nindāstutibhyāṃ vācyābhyāṃ gamyatve stutinindayoḥ . sā° da° . nindāyā stutergamyatve vyājena stutiriti vyutpattyā vyājastutiḥ stutyā nindāyā gamyatye vyājarūpā stutiḥ . krameṇa yathā . stanayugamuktābharaṇāḥ kaṇṭakakalitāṅgayaṣṭayo deva! . tvayi kupite'pi prāgiva viśvastā ripustriyo jātāḥ .. vyājastutistava payoda! sayoditeyaṃ yajjīvanāya jagatastava jīvanāni . stotrantu te mahadidaṃ ghana! dharmarājasāhāvvamarjyayasi yat pathikānnihatya ..
     111 vyājoktiḥ vyājoktiranyahetūktyā yadākārasya gopanam ca° . sakhi! paśya gṛhārāmaparāgairasmi dhūsarā .
     112 śuddhāpahnutiḥ śuddhāpahnutiranyasyāropārthe dharmanihnavaḥ . ca° nāyaṃ sudhāṃśuḥ kiṃ tarhi? vyomagaṅgāsaroruham .
     113 śleṣaḥ śābdo'laṅkāraḥ ārthaśca śābdastūktaḥ 389 pṛṣṭhe ārtho yathā śabdaiḥ svabhāvādekārthe śleṣo'nekārthavācanam sā° da° . svabhāvādekārthairiti śabdaśleṣādvyavacchedaḥ . sarvado mādhavaḥpāyāt sa yo gaṅgāmadīdharat .
     114 saṃsṛṣṭiḥ yadyeta evālaṅkārāḥ parasparavimiśritāḥ . tadā pṛthagalaṅkārau saṃsṛṣṭiḥ saṅkarastathā sā° da° devaḥ pāyādapāyānnaḥ smerendīvaralocanaḥ . saṃsāradhvāntavidhvaṃsahaṃsaḥ kasanisūdanaḥ . atra pāyātpāyāditi yamakam smerendrīvaretyādau cānuprāsa iti śabdālaṅkārayoḥ, saṃsāradhvāntetyatra upamā, haṃsa ityatra rūpakamityarthālaṅkārayoḥ, śabdārthālaṅkārayośca parasparānapekṣayaivātra sasargaḥ .
     115 saṅkaraḥ aṅgāṅgitve'laṅkṛtīnāṃ tadvadekāśrayasthitaḥ . sandigdhatve ca bhavati saṅkarastrividhaḥ punaḥ sā° da° . tatrāṅgāṅgibhāve yathā . ākṛṣṭavegavigaladbhujagendrabhoganirmokapaṭṭapariveṣṭanayāmburāśeḥ . manthavyathāvyupaśamārthamivāśu yasya mandākinī ciramaveṣṭata pādamūle .. atra nirmokapaṭṭāpahnavena mandākinyā āropa ityapahnutiḥ . sā ca mandākinyā vastuvṛttena yatpādamūlaveṣṭanaṃ taccaraṇamūlaveṣṭanamiti śleṣamutthāpayatīti tasyāṅgam śleṣaśca pādamūlaveṣṭanameva caraṇamūlaveṣṭanamityatiśayokteraṅgam atiśayoktiśca manthavyathāvyupaśamārthamiva ityutprekṣāyā aṅgam . utprekṣā cāmburāśimandākinyornāyakanāyikāvyavahāraṃ gamayatīti samāsokteraṅgam . yathā vā . anurāgavatī sandhyā divasastatpuraḥsaraḥ . aho daivagatiścitrā tathāpi na samāgamaḥ .. atra samāsoktirviśeṣokteraṅgam . sandehasaṅkaro yathā . idamābhāti gagane bhindānaṃ santataṃ tamaḥ . amandaneyanānandakaraṃ maṇḍalamaindavam .. atra kiṃ mukhasya candratayādhyavasānādatiśayoktiḥ, uta idamiti mukhaṃ nirdiśya candratvāropādrūpakaṃ, atha vā idamiti mukhasya candramaṇḍalasya ca dvayorapi prakṛtayorekadharmābhisambandhāttulyayogitā, āhosviccandrasyāprakṛtatvāddīpakaṃ kiṃ vā viśeṣaṇasāmyādaprastutasya mukhasya gamyatvāt samāsoktiḥ, yadvā'prastutasya mukhasyāvagatirityaprastutapraśaṃsā, yadvā manmathoddīpanaḥ kālaḥ svakāryabhūtacandravarṇanāmukhena varṇita iti paryāyoktiriti bahūnāmalaṅkārāṇāṃ sandehāt sandehasaṅkaraḥ . yathā vā mukhacandraṃ paśyāmītyatra kiṃ mukhaṃ candra ivetyupamā uta candra eveti rūpakamiti sandehaḥ sādhakabādhakayordvayorekatarasya sadbhāve punarna sandehaḥ . yathā mukhacandraṃ cumbati ityatra cumbanaṃ mukhasyānukūlamityupamāyāḥ sādhakam . candrasya tu pratikūlamiti rūpakasya bādhakam, mukhacandraḥ prakāśate ityatra prakāśākhyo dharmo rūpakasya sādhako mukhe upacaritvena sambhavatīti nopamābādhakaḥ . rājanārāyaṇaṃ lakṣmīstvāmāliṅgati nirbharam . atra yoṣita āliṅganaṃ nāyakasya sadṛśenocitamiti lakṣmyāliṅganasya rājanyasambhavādupamābādhakaṃ nārāyaṇe sambhavādrūpakam . evaṃ vadānambujameṇākṣyā bhāti cañcalalocanam . atra vadane locanasya sambhavādupamāyāḥ sādhakatā, ambuje cāsambhavādrūpakasya bādhakatā . evaṃ sundaraṃ vadanāmbujam ityādau sādhāraṇadharmaprayoge, upamitaṃ vyāghrādibhiḥ sāmānyāprayoge iti vacanādupamāsamāso naṃ sambhavatīti upamāyā bādhakaḥ . evañcātra mayūravyaṃsakāditvādrūpakasamāsa eva . ekāśrayānupraveśo yathā . kaṭākṣeṇāpīṣat kṣaṇamapi nirīkṣeta yadi sā tadānandaḥ sāndraḥ sphurati pihitāśeṣaviṣayaḥ . saromāñcodañcatkucakalaśanirminnavasanaḥ parīrambhārambhaḥ ka iva bhavitāmbhoruhadṛśaḥ .. atra kaṭākṣeṇāpīṣatkṣaṇamapi ityatra chekānuprāsasya nirīkṣeta ityatra kṣakāramādāya vṛttyanuprāsasya caikāśraye'nupraveśaḥ . evaṃ cātraivānuprāsārthāpattyalaṅkārayoḥ . yathā vā . kuravakā ravakāraṇatāṃ yayuriti atra ravakāravakā ityekaṃ vakāravakāra ityekamiti yamakayoḥ . sā° da° .
     116 sandehaḥ syāt smṛtibhrāntisandehaistadaṅkālaṅkṛtitrayam ca° paṅkarja vā sudhāṃśurvā asmākantu na nirṇayaḥ ..
     117 samam samaṃ syādānurūpyeṇaślāghāyogyasya vastunaḥ . sā° da° śaśinamupagateyaṃ kaumudī meghamuktaṃ jalanighimanarūpaṃ jahnukanyā'vatīrṇā . ānurūpyañca kāraṇānurūpyaṃ tadanyāmurūpyam iṣṭapadārthasyāyatnasiddhihetukatvañca . syarūpamapi kāryasya kāraṇena samaṃ viduḥ . vinā yatnena . tatsiddhiryadarthaṃ kartumudyamamiti ca° ukteḥ tatrākāraṇānurūpyamuktam kāraṇānurūpyaṃ yathā nīcapravaṇatā lakṣmi! jalajāyāstavocitā . tṛtīyaṃ yathā yuktovāraṇalābho'yaṃ bhūpatervāraṇārthinaḥ .
     118 samādhiḥ samādhiḥ sukare kārye daivādvastvantarāgamāt ca° . mānamasyānirākartuṃ pādayorme patiṣyataḥ . upakārāya diṣṭyedamudīrṇaṃ ghanagarjitam . sa° kaṇṭhā° tu samādhi manyadharmāṇāmanyatrāropaṇaṃ viduḥ . nirudbhedo'tha sodbhedaḥ sa dvidhā paripaṭhyate iti lakṣitam . udāharaṇaṃ mṛgyam .
     119 samāsoktiḥ samāsoktiḥ samairyatra kāryaliṅgaviśeṣaṇaiḥ . vyavahārasamāropaḥ prastute'nyasya vastunaḥ sā° da° .. tatra samena kāryeṇa prastute'prastutavyavahārasamāropaḥ yathā . vyādhūya yadvasanamamvujalocanāyā vakṣojayoḥ kanakakumbhavilāsabhājoḥ . āliṅgasi pramabhamaṅgamaśeṣamasyā dhanyastvameva malayācalagandhavāha! . atra gagdhavāhe haṭhakāmukavyavahārasamāropaḥ . liṅgasāmyena yathā . asamāptajigīṣasya strīcintā kā manasvinaḥ . anākramya jagat kṛtsnaṃ no sandhyāṃ bhajate raviḥ .. atra puṃstrīliṅgatvasātreṇa ravisandhyayornāyakanāyikāvyavahāraḥ . viśeṣaṇasāmyantu śliṣṭatayā sādhāraṇyenaupamyagarbhatvena ca trighā . tatra śliṣṭatayā yathā . vikasitamukhīṃ rāgāsaṅgādgalatti mirāvṛtiṃ dinakarakaraspṛṣṭāmaindrīṃ nirīkṣya diśaṃ puraḥ . jaraṭhalavalīpāṇḍucchāyo bhṛśaṃ kaluṣāntaraḥ śrayati haritaṃ hanta prācetasīṃ tuhinadyutiḥ .. atra mukharāgādi śliṣṭatā . anyadudāhāryam sā° da° .
     120 samuccayaḥ samuccayo'yamekasmin sati kāryasya sādhake . khalekapotikānyāyāttatkaraḥ syāt paro'pi cet .. guṇau kriye vā yugapat syātāṃ tadvā guṇakriye sā° da° . yathā . haṃho dhīra! samīra! hanta jananaṃ te candanakṣmābhṛto dākṣiṇyaṃ jagaduttaraṃ paricayo godāvarīvāribhiḥ . pratyaṅgaṃ dahasīha me tvamapi ceduddāmadāvāgnivanmatto'yaṃ malinātmako vanacaraḥ kiṃ vakṣyate kokilaḥ .. atra dāhe ekasmiṃścandanabhūbhṛjjanmarūpe kāraṇe satyapi dākṣiṇyādīnāṃ hetvantarāṇāmupādānam . atra sarveṣāmapi hetūnāṃ śobhanatvāt sadyogaḥ . atraiva caturthapāde mattādīnāmaśobhanānāṃ yogādasadyogaḥ . sadasadyogo yathā . śaśī divasadhūsaro galitayauvanā kāminī saro vigatavārijaṃ mukhamanakṣaraṃ svākṛteḥ . prabhurdhanaparāyaṇaḥ satatadurgataḥsajjano nṛpāṅgaṇagataḥ khalo manasi sapta śalyāni me .. aruṇe ca taruṇi! nayane tava malinañca priyasya mukham . mukhamānatañca sakhi! te jvalitaścāsyāntare smarajvalanaḥ .. atrādye'rdhe guṇayoryaugapadyaṃ dvitīye kriyayoḥ . ubhayoryaugapadye yathā . kaluṣañca tavāhiteṣvakasmāt sitapaṅke ruhasodaraśri cakṣuḥ . patitañca mahīpatīndrā teṣāṃ vapuṣi prasphuṭamāpadāṃ kaṭākṣaiḥ .. dhunoti cāsiṃ tanute ca kīrtim ityādāvaikādhikaraṇye'pyeṣa dṛśyate .
     121 sambandhātiśayoktiḥ sambandhātiṃśayoktiḥ syādayoge yoga kalpanam 1 yoge'pyayogasambandhātiśayoktiritīryate 2 ca° saudhāgrāṇi purasyāsya spṛśanti vidhumaṇḍalam . 1 . tvayi dātari rājendra! svardrumānnādriyāmahe .
     122 sambhavaḥ prabhūtakāraṇālokāt syādevamiti sambhavaḥ . sa vidhau . vā niṣedhe 2 vā dvaye 3 vā nadvaye'pi vā 4 sa° ka° krameṇa yathā tvayyādātuṃ jalamupanate śārṅgiṇovarṇacaure na syāt sindhoḥ pūthurapi tato dūra bhāvāt pravāhaḥ . prekṣiṣyante gaganagatayo nyūnamāvarjya dṛṣṭīrekaṃ muktāguṇamiva bhuvaḥ sthūlamadhyendranīlam . atra uktarūpeṇa dṛśyobhaviṣyasīti vidheḥ sambhāvyamānatvādayaṃ vidhirūpasambhavaḥ atraiva pūrvārdhe sindhupravāhasya pṛthutva niṣedharūpasambhavaśca evaṃvidhinivedhatadubhayānātmakasambhavayo rudāharaṇe mṛgye .
     123 sambhāvanam sambhāvanaṃ yadīdaṃ syādityūho'nyasya siddhaye ca° . yadi trilokī gaṇanāparā syāttasyāḥ samāptiryadi nāyuṣaḥ syāt . pāreparārdhaṃ gaṇitaṃ yadisyād gaṇeyaniḥśeṣaguṇo'pi sa syāt .
     124 sahoktiḥ sahārthasya balādekaṃ yatra syādvācakaṃ dvayoḥ . sā sahoktirmūlabhūtātiśayoktiryadā bhavet sā° da° . atiśayoktirapyatrābhedādhyavasāyamūlā kāryakāraṇapaurvāparyaviparyayarūpā ca . abhedādhyavasāyamūlāpi śleṣanimittā anyathā ca krameṇodāharaṇam . sahādharadalenāsyā yauvane rāgabhāk priyaḥ atra rāgapade śleṣaḥ . saha kumudakadambaiḥ kāmamullāsayantaḥ saha ghanatimiraughairdhairyamutsāharayantaḥ . saha sarasijaṣaṇḍaiḥ svāntamāmīlayantaḥ pratidiśamamṛtāṃśoraṃśavaḥ sañcaranti .. atrollāsādīnāṃ sambandhibhedādeva medo na tu śliṣṭatayā .
     125 sāmānyam sāmānyaṃ prakṛtasyānyatadātmyaṃ sadṛśairguṇaiḥ . ca° mallikācitadhammillāścārucandanacarcitāḥ . avibhāvyāḥ sukhaṃ yānti candrikāsvabhisārikāḥ .
     126 sāmyam dvayoryatrokticāturyādaupamyārtho'vagamyate . upamārūpakānyatve sāmyamityāmanantitat . tadānantyena bhedānāṃ saṃkhyānaṃ tasya duṣkaram, . dṛṣṭāntoktiḥ prapañcoktiḥ prativastūkti reva ca . tatrevādeḥ prayogeṇa dṛṣṭāntoktiṃ pracakṣate . ivāderaprayogeṇa prapañcoktiṃ manīṣiṇaḥ . vastu kiñcidupanyasya nyasanāt tat sadharmaṇaḥ . sāmyapratītirastīti prativastūktirucyate . tatra kriyājātiguṇadravyayogādihetuke . sāmye pūrvādibhedena dṛṣṭāntoktirvidhīyate sa° ka° .. tatra kriyānimittam sthitaḥ sthitāmuccalitaḥprayātāṃ niṣeduṣīmāsanabandhadhīraḥ . jalābhilāṣī jalamādadānāṃ chāyeva tāṃ bhūpatiranvagacchat .. idaṃ pūrvam . uttaraṃ yathā . rūpaṃ tadojasvi tadeva vīryaṃ tadeva naisargikamunnatatvam . na kāraṇāt svādbibhede kumāraḥ pravartito dīpa iva pradīpāt . anyānyudāryāṇi .
     127 sāraḥ uttarottaramutkarṣo vastunaḥ sāra ucyate . ca° madhuraṃ madhu, pīyūṣaṃ tasmāt, tasmāt kavervacaḥ .
     128 sūkṣmam saṃlakṣitastusūkṣmārtha ākāreṇeṅgitena vā . kayāpi sūcyate bhaṅgyā yatra sūkṣmaṃ taducyate . sā° da° sūkṣmaḥ sthūlamatibhirasaṃlakṣyaḥ . tatrākāreṇa yathā . vaktrasyandisvedavindu prabanghairdṛṣṭvā bhinnaṃ kuṅkumaṃ kāpi kaṇṭhe . puṃstvaṃ tanvyā vyañjayantī vayasyā smitvā pāṇau svaḍgalekhāṃ lilekha atra kayācit kuṅkumabhedena saṃlakṣitaṃ kasyāścit puruṣāyitaṃ rataṃ pāṇau puruṣacihnakhaḍgalekhālikhanena sūcitam . iṅgitena yathā . saṅketakālamanasaṃ viṭaṃ jñātvā vidagdhayā . hasannetrārpitākūtaṃ līlāpadmaṃ nimīlitam .. atra viṭasya bhrūkṣepādinā lakṣitaḥ saṅketakālābhiprāyo rajanikālabhāṃvinā padmanimīlanena prakāśitaḥ .
     129 stokoktiḥ stokoktiryatra lokoktiḥ syādarthāntaragarbhitā . ca° bhujaṅga eva jānīte bhujaṅgācaraṇaṃ sakhe .
     130 smaraṇam sadṛśānubhavādvastusmṛtiḥ smaraṇamucyate . sā° da° aravindamidaṃ vīkṣya khelatkhañjanamañjulam . smarāmi vadanaṃ tasyāścārucañcalalocanam . sa° kaṇṭhā° tu bhedodarśitaḥ . sadṛśādṛṣṭacintāderanubhūtārthavedanam . smaraṇaṃ pratyabhijñānasvaprāvapi na tadbahiḥ . tatra sadṛśavastudarśana janyaṃ smaraṇamuktodāharaṇe . adṛṣṭahetukaṃ yathā munisutāpraṇayasmṛtirodhinā mama viyuktamidaṃ tamasā manaḥ . manasijena sakhe! prahariṣyatā dhanuṣi cūtaśaraśca niveśitaḥ . atra kaṇvasutā śakṛntalāpraṇayasmṛtivirodhinā ajñānena mama mano viyuktamityadṛṣṭakṛtaṃ smaraṇam na sadṛśavastudarśanajanyam . cintājanyam yathā purā yatra srotaḥ pulinamadhunā tatra saritāṃ viparyāsaṃ yāto ghanaviralabhāvaḥ kṣitiruhām . aho dṛṣṭaṃ kālādaparimiva jātaṃ vanamidaṃ niveśaḥ śailānāṃ tadidamiti buddhiṃ janayati . atra pratyakṣeṣu srotastaruvanādiṣu cintājanyatvāt cintodbhūtaṃ smaraṇam ādigrahaṇāt paraprayatnādapi yathā darśanasukhamanubhavataḥ sākṣādiva tanmayena hṛdayena . smṛtikāriṇā tvayā me punarapi citrīkṛtā kāntā . atra paraprayatnajanyatvāttathātvam . pratyabhijñānaṃ yathā . sparśaḥ purā paricito niyataṃ sa eṣa saṃjīvanaśca manasaḥ parimohanaśca . atra ya eva pūrvānubhūtaḥ sa evaiṣaḥ iti pratyabhijñā smaraṇam . svapnarūpaṃ yathā . nāgānande adya khalu svapne jānāmi saiva priyatamā atra candanalatāgṛhe candrakāntamaṇiśilāyāmupaviṣṭāṃ praṇayakupitā kimapi māmupalabhamāneva rudatī mayā dṛṣṭā jīmūtavāhanena vidūṣakasamīpe svapnasya varṇanam . svapnapratyabhijñayoḥ pūrvānubhūtasaṃskārajātatvāt smaraṇatvam .
     131 svabhāvoktiḥ nānāvasthaṃ padārthānāṃ rūpaṃ sākṣādvivṛnvatī . svabhāvoktiśca jātiścetyākhyāsālaṅkṛtirmatā daṇḍī tuṇḍai rātāmrakuṭilaiḥ pakṣairharitakomalaiḥ . trivarṇarājibhiḥ kaṇṭhaireje mañjugiraḥ śukāḥ . kalakvaṇitagarbheṇa kaṇṭhenāghūrṇitekṣaṇaḥ . pārāvataḥ paribhramya riraṃsuścumbati priyām . badhnanna mandaromāñcaṃ kurban manasi nirvṛtim . netre cāmīlaya nneva priyāsparśaḥ pravartate . kaṇṭhekālaḥ karasthena kapālenenduśekharaḥ . jaṭābhiḥ snigdhatāmrābhirāvirāsīdvṛṣadhvajaḥ . jātikriyāguṇadravyasvabhāvākhyānamīdṛśam . śāstreṣvasyaiva sāmrājyaṃ kāvyeṣvapyetadīpsitam . iyaṃ jātirapi .
     132 hetuḥ hetorhetumatā sārdhaṃ varṇanaṃ heturucyate 1 . hetu hetumatorvaikyavarṇanaṃ heturucyate 2 . ca° asāvudeti śītāṃśu rmānacchedena subhruvām 1 . lakṣmīvilāsobhavataḥ kaṭākṣāvekṣaṇaṃ prabho! 2 .
     133 hetvapahnutiḥ yuṣṭyā sa eva pūrṇaśceducyate hetvapahnutiḥ . ca° sa eva dharmanihnava eva . nendustīvro na niśyarkaḥ mindhororvo'yamutthitaḥ . atye'laṅkārāeṣvevāntarbhūtāḥ . deha bhūṣaṇāni ca śirastrādīni tāni ca prāghānyādaṣṭau śirasyaṃ mṛkuṭaṃ hāraḥ kuṇḍalaṃ cāṅgadaṃ tathā . kaṅkaṇaṃ valayañcaiva mekhaletyaṣṭadhā varam . varaṃ pradhānaṃ tena apradhānāni pādakaṭakādīnyapi . tatra bhūṣaṇadravyāṇi padmarāgaścavajrañca gomedovijayastathā . muktā vaidūryanīlāni tathā marakatādayaḥ . suvarṇenāpi ghaṭanā sarveṣāmupadṛśyate . pradhānabhūṣaṇeṣvevamapradhāne na niścayaḥ . pradhānabhūṣaṇaṃ prāyaḥ śirasohyaṃ vidhīyate . bhṛgu° sukhadā maṇayaḥ śuddhā duḥkhadā doṣaśālinaḥ yukti ka° navālaṅgāradhāraṇe vihitanakṣatrādi yathā revatyaśvighaniṣṭhāsu hastādiṣvapi pañcasu . guruśukrabudhāheṣu vastrālaṅkāradhāraṇam jyoti° atrāpavādaḥ udvāhe rājasammāne brāhmaṇānāñca sammatau . aniṣṭeṣvapi nirdiṣṭaṃ vastrālaṅkāradhāraṇam . 6 nāyakayoraṅgajādibhāvabhedeṣute ca yathā yauvane satvajāstāsāmaṣṭāviṃśatisaṃkhyakāḥ . alaṅkārāstatra bhāvahāvahelāstrayo'ṅgajāḥ . śobhā kāntiśca dīptiśca mādhuryañca pragalbhatā . audāryaṃ dhairyamityete saptaiva syurayatnajāḥ . līlā vilāsovicchittirvivvokaḥ kilakiñcitam . moṭṭāyitaṃ kudṛmitaṃ vibhramolalitaṃ madaḥ . vikṛtaṃ tapanaṃ maugdhyaṃ vikṣepaśca kutūhalam . hasitaṃ cakitaṃ kelirityaṣṭādaśasaṃkhyakāḥ . svabhāvajāśca bhāvādyādaśa puṃsāṃ bhavantyapi . pūrve bhāvādayo dhairyāntā daśa nāyakānāmapi sambhavanti kintu sarve'pyabhī nāyikāśritā eva vichitti viśeṣaṃ puṣṇanti sā° da° uktāḥ . eṣāṃ lakṣaṇāni tattacchabdevakṣyante . 7 antagurau catuṣkale .. 'ityākāre gaṇabhede ca ..

alaṅkumāri tri° alaṃkumāryai tadbharaṇāya . kumārībharaṇasamarthe dhanādau .

alaṅkṛta tri° alam + kṛ--karmaṇi kta . bhūṣite maṇḍite . adoṣaṃ guṇavat kāvyamalaṅkārairalaṅkṛtam sā° da° satkṛtālaṅkṛtāṃ kanyāṃ yodadāti sa kūkuda ityamaraḥ .

alaṅkṛti strī alam + kṛ--bhāve ktin . 1 bhūṣaṇe karaṇe ktin . 2 bhūṣaṇasādhane alaṅkāraśāstrokte 3 upamādyalaṅkāre ca tadadoṣau śabdārthāvanalaṅkṛtī punaḥkvāpi kāvya° pra° yo vidvān manyate kāvyaṃ śabdāryāvanalaṅkṛtī . asau na manyate kasmādanuṣṇamanalaṅkṛtī candrā° .

alaṅkriyā strī alam + kṛ--bhāve śa . bhūṣāyām .

alaṅgāmin tri° alaṃ paryāptaṃ gacchati ṇini striyāṃṅīp . gamanasamarthe ripuṃ prati gantari .

alaṅghanīya tri° na laṅghanīyaḥ . anati kramaṇīye . tuṅgatvamitarā nādrau nedaṃ sindhāvagādhatā . alaṅghanīyatāheturubhayaṃ tanmanasvini māghaḥ .

[Page 409a]
alaṅghya tri° na laṅvyaḥ . anatikramaṇīye . lilaṅghayiṣato lokānalaṅvyānalaghīyasaḥ māghaḥ .

alajī strī alā paryāptā satī jāyate jana--ḍa gaurā° ṅīṣ . suśrutokte sandhigatarogabhede yathā . pūyānasaḥ sopanāhaḥ srāvā parvaṇikālajī . kṛmigranthiśca vijñeyā rogāḥ sandhigatā nava . tallakṣaṇaṃ tatraiva jātā sandhau śuklakṛṣṇe'lajī syāttasminnevāsthāpitā pūrvaliṅgaiḥ iti .

alajjā strī na lajjā virodhe na° ta° . 1 dhārṣṭye abhāve na° ta° . 2 lajjābhāve . na° ba° . 3 lajjāśūnye tri° .

alañjura pu° alaṃ sāmarthyaṃ jṛṇāti jṛ--ac pṛ° ut . maṇike aliñjare bahujalādhāre(jālā)mṛṇmaye pātre .

alañjīvika tri° alaṃ jīvikāyai 4 ta° . jīvikāparpyāpte dhanādau .

alañjuṣa tri° alaṃ juṣyate karmaṇi bā° ka . bhakṣaṇaparyāpte māṃsādau . atha tacchṛtasya paritṛndati tadalañjuṣam śata° brā° māṃsaṃ hi joṣāya bhakṣaṇāyālaṃ paryāptaṃbhavati bhā0

alati pu° ala--vā atic . gītimātṛkāyām svarasādhanārthe sārigāmādisvarabhede tadupakrameṇaiva hi gīteḥ prārambhātteṣāṃ gītimātṛkātvam .

alandhana tri° alaṃ prabhūtaṃ dhanamastyasya ac . paryāptadhane samṛddhe . nirādiṣṭadhanaścettu pratibhūḥsyādalandhanaḥ manuḥ .

alantarām avya° alam + atiśaye tarap āmu . atyartha paryāptyādāvarthe . puroḍāśabhujāmiṣṭamiṣṭaṃ kartumalantarām māghaḥ . evaṃ tamap āmu . alantamām tatraivārthe avya° .

alandhūma pu° alamatyartho dhūmaḥ . dhūmasamūhe jaṭādha° .

alabdha tri° na labdhaḥ . prāptabhinne alabdhasya prāptyupāyoyogaḥ śrīdharaḥ .

alabhya tri° na labhyaḥ . aprāpye . roge cālabhyayoge ca sīmante puṃsave'pi ca . yaddadāti samuddiṣṭaṃ pūrvatrāpi na duṣyati kālamā° marī° alabhyayoge punaraprāpyasambandhanimitte aśaucāntadivase pūrvatra malamāse śu° ta° raghu° .

alam avya° ala--bā° amu 1 gūṣaṇe janayitrīmalañcakte yaḥ praśraya iva śriyam asva upapadasaṃjñā alaṅkṛtya alaṅkṛtya sutādānaṃ daivaṃ dharmaṃ pracakṣate manuḥ . 2 sāmarthye śakto vināpyasmadalambhūṣṇu rijyāyai tapasaḥ sutaḥ kathā hi khalu pāpānāmalamaśreyase yata iti ca māghaḥ vareṇa śamitaṃ lokānalaṃ dagdhuṃ hi tattapaḥ kumā° 3 paryāptau 4 saṃpūrṇatāyāṃ 6 prācarye pratibhūḥsyāda landhanaḥ mamuḥ alamastyasya dhanam ac bahudhanaityarthaḥ kullu° . 7 vāraṇe, alaṃ vivādena yathā śrutaṃ tvayā kumā° alaṃ vivādena śamovidhīyatām mahānā° 8 niṣedhe ālapyālamidaṃ babhroryat sa dārānapāharat māghaḥ 9 nirarthakatve 10 astyarthe 11 avadhāraṇe 12 atyartheca gaṇara° .. vijayāyetyalamanvaśānmunirmām kirā° alaṃ bhūyaḥ malli° . lasya vā raḥ aram . tatrārthe araṅkṛtaśabde udā° .

alampaśu pu° alaṃ yajñe nirarthaḥ paśuḥ . apraśaste paśau alampaśorapaśośca kātyā° 19, 1, 4, paśuryogyaḥ san yo nāma paśūnnavindate so'lampaśurapaśuḥ karka° .

alampuruṣīṇa pu° alaṃ samarthaḥ puruṣāya aṣaḍakṣetyādinā pā° svārthe kha . yuddhādisamarthe pratimallādau puruṣe .

alambuddhi strī alam vyarthā bādhitaviṣayatvāt paryāptā vā buddhiḥ . mithyābuddhau, paryāptabuddhau ca . paśyannapi nālambuddhimavāpa kirā° 12, 39, śloka° vyā° malli° .

alambuṣa pu° alaṃ puṣṇāti puṣa--ka pṛ° pasya baḥ . 1 vamane chardane . 2 prahaste rāvaṇamantrirākṣase 3 ghaṭotkacahate rākṣasabhede ca alambuṣaṃ tathā yuddhe vicarantamabhītavat . haiḍambiḥ prayayau tūrṇam ityupakramya ripuṃ niha tyābhinananda vai tadā hyalambuṣaṃ pakvamalambuṣaṃ yathā bhā° dro° pa° . alambuṣanāmānau ca dvau rākṣasau kurukṣetrayuddhe samāgatau ayameko ghaṭotkacena nihataḥ bhī° pa° aparopi nihataḥ ityavirodhaḥ . 4 apsarobhede tacchabde vivṛtiḥ . 5 muṇḍīryām medi° 6 lajjālu latāyām 7 anyāpraveśārthaṃ dattajalarekhāyāñca strī rāja° . tasyāḥ phalam aṇ lup tatphale na° . hyalambuṣaṃ pakvamalambuṣaṃ yathā bhā° dro° pa° .

alambhūṣṇu tri° alam + sāmarthye bhū--gsnu . samarthe vināpyasmadalambhūṣṇurijyāyai tapasaḥ sutaḥ māghaḥ .

alaya pu° na layaḥ virodhe na° ta° . 1 layavirodhini udbhave . śakrādiṣvapi lokeṣu śrūyamāṇau layālayau rāmā° abhāve na° ta° . 2 vināśābhāve . nāsti layoyasyā 3 avasthānaśūnye bhramaṇaśīle svānamānamati kālimālayā māghaḥ layo layanaṃ kvacidavasthānaṃ nāsti yasyāḥ malli° 4 vināśaśūnye ca tri° .

alambusā pu° ba° va° . deśabhede .

alarka pu° alamarkate'rcyate vā arka--ac arca--ghañ vā śaka° . 1 śvetārkavṛkṣe 2 kṣiptakukkare 3 kṛmibhede ca sa ca bhā° śā° pa° darśitaḥ yathā atha kṛmiḥ śleṣmamedomāṃsaśoṇitabhījanaḥ . dāruṇo dāruṇasparśaḥ karṇasyābhyāsamāgataḥ . sa° tasyorumathāsādya bibheda rudhirāśanaḥ . na cainamaśakat kṣeptuṃ hantuṃ vāpi gurorbhayāt . sa daśyamānastu tathā kṛmiṇā tena bhārata! . guroḥ prabodhanāśaṅkī tamupaikṣata sūryajaḥ . karṇastu vedanāṃ dhairyādasahyāṃ vinigṛhya tām . akamprayannavyathayan dhārayāmāsa bhārgavam . tadāsya rudhireṇāṅgaṃ parispṛṣṭaṃ bhṛgūdvahaḥ . tadā'budhyata tejasvī santrastaścedamabravīt . aho'smyaśucitāmprāptaḥ kimidaṃ kriyate tvayā . kathayasva bhayaṃ tyaktvā yāthātathyamidaṃ mama . tasya karṇastadācaṣṭa kṛmiṇā paribhakṣaṇam . dadarśa rāmastaṃ cāpi kṛmiṃ śūkarasannibham . aṣṭapādantīkṣṇadaṃṣṭraṃ sūcibhiriva saṃvṛtam . romabhiḥ sanniruddhāṅgamalarkaṃ nāma nāmataḥ . saṃ dṛṣṭamātro rāmeṇa kṛmiḥ prāṇānavāsṛjat . tasminnevāsṛji klinnastadadbhutamivābhavat . tato'ntarīkṣe dadṛśe viśvarūpaḥ karālavān . rākṣaso lohitagrīvaḥ kṛṣṇāṅgo meghavāhanaḥ . sa rāmaṃ prāñjalirbhūtvā babhāṣe pūrṇamānasaḥ . svasti te bhṛguśārdūla . gamiṣyāmi yathāgatam . mokṣito narakādasmādbhavatā munisattama! . bhadrañca te'stu vande tvāṃ priyaṃ me bhavatā kṛtam . tamuvāca mahābāhurjāmadagnyaḥ pratāpavān . kastvaṃ kasmācca narakaṃ pratipanno bravīhi tat . so'bravodahamāsaṃ prāgdaṃśo nāma mahāsuraḥ . purā devayuge tāta! bhṛgostulyavayā iva . so'haṃ bhṛgoḥ sudayitāṃ bhāryāmapaharaṃ balāt . maharṣerabhiśāpena kṛmibhūto'pataṃ bhuvi . abravīddhi sa māṃ krodhāttava pūrvapitāmahaḥ . mūtraśleṣmāśanaḥ pāpa nirayaṃ pratipatsyase . śāpasyānto bhavedbrahmannityevaṃ tamathābruvam . bhavitā bhārgavādrāmāditi māmabravīdbhṛguḥ .

alapas na° na rapaḥ pāpam na° ta° rasya laḥ . apāpe puṇye .

alabāla na° labamālāti lā--ka na° ta° . vṛkṣasekārthe vṛkṣamūle mṛdādikṛte jalādhāre veṣṭane svārthe'ṇ . ālabālamapyatra .

alasa tri° na lasati vyāpriyate lasa--ac . avaśyakartavyeṣu śarīrāpāṭavamabhinīya 1 kṛtāprayāse, mṛdutaratanavo'lasāḥ prakṛtyāḥ māghaḥ ayuktaḥ prākṛtaḥ stabdhaḥ śaṭho naikṛtiko'lasaḥ . 2 kriyāmande ca (pākuṃi) 3 pādarogabhede, 4 vṛkṣabhede ca pu° . 5 haṃsapadīlatāyāṃ strī . pādarogo yathā klinnāṅgulyantarau pādau kaṇḍūdāharujānvitau . duṣṭakardama saṃsparśādalasaṃ ca vibhāvaya pādau siktvāranālena lepanaṃ hyalase hitam iti ca śuśrutaḥ . gargādigaṇapāṭhāt 4 munibhede tataḥ apatye yañ ālasyastadapatyelohitā° yūni ṣpha ālasyāyanaḥ . alasasya bhāvaḥ ṣyañ . ālasyam na° tal alasatā strī tva alasatvaṃ na° . kriyākaraṇāya aprayatne .

alasaka pu° na lasyati anena lasa karaṇe--bā° vun . 1 rogabhede . yathāha suśrutaḥ ajīrṇamāmaṃ viṣṭabdhaṃ vidagdhaṃ ca yadīritam . visūcyalasakau tasmādbhavetām ityupakramya kukṣirānahyate'tyarthaṃ tāmyatyatyarthaṃ ca kūjati . niruddhomāru tovāpi kukṣāvupari dhāvati . vātavarconirodhaśca yasyā tyarthaṃ bhavedapi . tasyālasakamācaṣṭe tṛṣṇodgārau ca yasya tu . tanniruktirapi anyatra darśitā prayāti nordhaṃ nādhastādāhāro na ca pacyate . āmāśayo'lasībhūtastena so'lasakaḥ smṛtaḥ . alasa + svārthe kan . 2 alasa śabdārthe tri° .

alāta pu° na° . lā--kta na° ta° . (koyālā) iti khyāte (āṅgāra) iti khyāte ca ardhadagdhakāṣṭhe . nirvāṇālātalāghavam kumā° .

alātṛṇa tri° alamatyarthamātṛṇā ātardanāḥ alam + ā  + tṛda ni° dasya na malopaśca . ātardanaśīle . alātṛṇāso vidatheṣu suṣṭutāḥ ṛ° 1, 166, 7, alātṛṇāsaḥ alamatyarthaṃ śatrūṇāmātardanāḥ bhā° .

alā(bu)bū strī na lambate na + labi--u ṇit nalopaśca vṛddhiḥ . (lāu), tumbyām . vā ūṅi . alābūścātra . alābūṃ vartulākārāṃ vārtākuṃ kundasannibhām smṛtiḥ .

alābumaya tri° alābu + vikāre mayaṭ . śuṣkālābutvaṅi nirmite pātre yatipātrāṇi mṛdveṇudārvalābumayāni ca . salilaiḥ śuddhireteṣāṃ gobālaiścāvagharṣaṇam yā° smṛtiḥ .

alābūkaṭa na° alābūnāṃ rajaḥ alābū + rajo'rthe kaṭac . tumbīrajasi .

alābha pu° na lābhaḥ abhāve na° ta° . 1 lābhābhāve nāyaṃ nalaḥ khalu tavātimahānalābhaḥ naiṣa° sukhaduḥkhe same kṛtvā lābhālābhau jayājayau gī° alābhe caiva kanyāyāḥ snātakavratamācaret smṛtiḥ alābhe na viṣādī syāllābhe caiva na harṣayet manuḥ . na° ba° . 2 lābhaśūnye tri° .

alāyya tri° ṛ--āyya--rasya laḥ . 1 gamanaśīle 2 abhimukha gantari śatrau ca . alāyyasya paraśurnanāśa ṛ° 9, 67, 30, alāyyasya abhigamanaśīlasya śatroḥ bhā° .

alāra na° arāryaṃ te ṛ--yaṅ laka ac rasya laḥ . kapāṭe śabdaratna° .

alāsa pu° na lasyati anena lasa--karaṇe ghañ na° ta° . jihvāgatarogabhede yathāha suśrutaḥ . jihvāgāstu kaṇṭakāstrividhāstribhirdoṣairalāsa upajihvikā ca ityuktvā jihvā'nilena sphuṭitā praluptā bhavecca śākacchadanaprakāśā . pittena pītā paridahyate ca citā saraktairapi kaṇṭhakaiśca . kaphena gurvī vahulācitā ca māṃsodgataiḥ śālmalikaṇṭakābhaiḥ . jihvātale yaḥ śvayathuḥ pragāḍhaḥ so'lāsasaṃjñaḥ kapharaktamūrtiḥ . jihvāṃ sa tu stambhayati pravṛddhe mūle tu jihlā bhṛśameti pākam .. sa tu asādhyarogaḥ yathoktaṃ tatraiva . asādhyā api vakṣyante rogā ye yatra yādṛśā ityupakramya jihvāgateṣvalāsastutālavyeṣvarvudaṃ tathā ityadyabhidhāya asādhyāḥ kīrtitāhyete rogā nava daśaiva ca

ali pu° alati daṃśe, kūjite, śabdite, vā samartho bhavati ala--in . 1 bhramare, alamaleriva gandharasāvamū māghaḥ . śyāmībhūtāḥ kusumasamūhe'līnām maṅkṣūdapāti paṭalairalīnām iti ca māghaḥ alipaṅktīramekaśastvayā kumā° . 2 vṛścike, 3 kāke, 4 kokile, 5 vṛścikarāśau ca sa ca dvādaśadhā vibhaktarāśicakrasyāṣṭamo bhāgaḥ viśākhādyapādāmurāghājyeṣṭhārūpaḥ . 6 surāyāṃ ca .

alika na° alyate bhūṣyate ala--karmaṇi ikan . lalāṭe . asaṃskṛtālakinīmalikalekhām kāda° .

alikulasaṅkula pu° alikulena saṅkulaḥ vyāptaḥ . 1 kubjavṛkṣe rājani° . 2 bhramarakulavyāpte tri° alikulasaṅkula kusuma nirākula navadalamālatamāle jayadevaḥ .

aligardha pu° aliriva vṛścika iva gṛdhnoti gṛdha--ac . (ālaya) itikhyāte sarpabhede śa° ra° .

aligu pu° aliriva duḥsahā gaurvāṇī asya . gargādigaṇa paṭhite ṛṣibhede . tataḥ gotre yañ āligavyaḥ . tadapatye puṃstrī° striyāṃ tu lohitā° ṣphaḥ . āligavāyanī .

aliṅga tri° nāsti liṅgaṃ jñāpakahetuścihnaṃ vā yasya . 1 anumāpakahetuśūnye 2 cihnaśūnye ca . vedāntimatasiddhe paramātmani pu° . na° ta° . liṅgabhinne 3 ananumāpake tacca sāṃkhyamate hetumadanityamavyāpi sakriyamanekamāśritam liṅgam . sāvayavaṃ paratantraṃ vyaktaṃ viparītamavyaktam sā° kā° uktamavyaktam . akāryaṃ nityaṃ vyāpi akriyam ekamanāśritamaliṅgamanavayavaṃ svatantramavyaktamiti sā° ta° kau° . taddhi na kasyāpi liṅgam kāryeṇa kāraṇānumānamiha vivakṣitaṃ tena saṃhatyakāritvena parārthatayā tasya puruṣānumākatve'pi na kṣatiriti ca tatrānusandheyam tadaliṅgamekadravyatvāt karmaṇaḥ vai° sū° . karma na tāvat samavāyikāraṇatayā ākāśamanumāpayati karmaṇa ekadravyatvāt ekamātramūrtasamavāyikāraṇatvāt vai° sū° u° . 4 duṣṭacihneca .

aliṅgin tri° na liṅgī veśadhāro . kapaṭaveśadhāribhinne brahmacāriprabhṛtau .

alijihvā strī alirivakṣudrā jihvā . jihvāmūlasthāyāṃ kṣudraṃ jihvāyām (ālajibha) svārthe kan ata ittvam . tatraiva .

aliñjara pu° alanamaliḥ ala--in taṃ jarayati jṛ--ac pṛṣo° mum . (jālā) iti khyāte mṛṇmaye jalādhāre pātrabhede maṇike . udakāntamupānīya matsyaṃ vaivasvato manuḥ . aliñjare prākṣipattaṃ candrāṃśusadṛśaprabham bhā° va° pa° .

alidūrvā strī alirivākāreṇa dūrvā . mālādūrvāyām .

alin pu° alaṃ vṛścikapucchasthakaṇṭakaṃ vidyate'sya ini, ala--ini vā . 1 vṛścike, 2 mramare ca . malinimā'lini mādhavayoṣitām māghaḥ striyāṃ ṅīp alinī ramatālinī śilīndhre māghaḥ .

alina tri° ala--bā° inan . paryāpte tapobhiratipravṛddhe . ā pakthāsobhalānasobhanantālināso viṣāṇinaḥ ṛ° 7 . 18 . 7 . alināḥ tapobhirativṛddhāḥ bhā° .

alinda pu° alyate bhūṣyate ala + karmaṇi kindac . 1 dvāra prakoṣṭhe 2 bahirdvāravartini catvarākāre pradeśe . yasyāmalindeṣu na cakrureva mugdhāṅganā gomayagomukhāniḥ māghaḥ 2 bahirdvārabhāgamātre 3 deśabhede 4 taddeśatāsini 5 tadrājani ca ba° va° . alindāḥ kālavāścaiva kuṇṭhakāḥ karaṭā stathā bhā° u° pa° jamba khaṇḍavibhāge prācyajanapadakathane . gaurādigaṇapāṭhāt striyāṃ ṅīṣ . alindī .

alipaka pu° kutsitavarṇena lipyate lipa--bā° karmaṇi vun . 1 kokile 2 bhṛṅge 3 kukkure ca medi° .

alipatrikā strī alirvṛścika iva patramasyāḥ vā kapi ata ittvam . vṛścikapatrākhyalatāyām . aliparṇyapyatra .

alipritha na° 6 ta° . 1 kokaṇade ratnotpale 2 bhramarapriye tri° 3 pāṭalāvṛkṣe rājani° .

alimaka pu° aliriva makkate--makka ac pṛ° kalopaḥ . 1 bheke 2 kolile 3 bhṛṅge 4 madhūkavṛkṣe 5 padmakeśare ca medi° .

alimodā strī alīn modayati muda + ṇic aṇ . gaṇikārīvṛkṣe

alimpaka pu° kutsitaṃ lipyate varṇena lipa--bā karmaṇi śa na° ta° saṃjñāyāṃ kan . 1 bhṛṅge 2 kokile 3 madhūkavṛkṣe 4 bheke 5 padmakeśare ca .

[Page 412a]
alil pu° ṛ--ilac rasya laḥ . vedāntaprasiddhe gaganacāriṇi paṅkibhede--alilaḥ pakṣiṇaḥ putro gaganādyāti bhūtalam . svabodhābhāvataḥ, sa svabodhe yātyambaraṃ punaḥ . vedā° vā° . alina iti pāṭhastu samyak .

alivallabha pu° 6 ta° . 1 phaleruhāvṛkṣe 2 pāṭalau .

alivāhinī strī aliṃ vāhayati gandhena vaha--ṇicaṇini ṅīp . koṅkaṇadeśaprasiddho kavakāvṛkṣe .

alīka na° ala--īkan 1 apriye, 2 lalāṭe, ca . alati gacchatyadho'nena . 3 asatye . mithyākathane hi narakapātaḥ . tatra apriye guroścālīkanirbandhaḥ samāni brahmahatyayā manuḥ tadyathā sa mahārājo nālokamadhigacchati rāmā° . viśeṣeṇa alīkam vyalokam atyantāpriye vyalīkaniśvāsamivotsasarja kumā° . alīkamastyasya sukhā° ini na ṭhat . alokotidvati tri° striyāṃ ṅīp . alīke bhavaḥ digā° yat alīkyaḥ . mithyābhūtabhave tri° .

alīkamatsya pu° māṣa paṣṭikayāliṅgya nāgavallīdalairmahat tattu saṃsvedayedyuktyā sthālyāmaṅgārakopari . tatoniṣkāśitaṃ khaṇḍyaṃ tilatailena bharjayet . alokamatsyaukto'yaṃ prakāraḥ pākapaṇḍitaiḥ . taṃ vṛntākaṃ bhaṭitreṇa vāstūkena ca bhakṣayet rājani° uktepiṣṭakanede .

alu strī ala--un . kṣudrakalasyām .

aluksamāsa pu° nāsti vibhakteḥ luk--yatra . vibhakterlukśūnye samāse yathā manasijaḥ sarasijamityādi .

alubdha tri° na lubdhaḥ . nirlobhe lobhaśūnye .

alūkṣa tri° na rūkṣaḥ vede rasya laḥ . rūkṣabhinne cikkaṇe alūkṣādharmakāyāḥ taitti° u° .

alepaka tri° nāsti lepaḥ saṃbandhoyasya vā kap . nissambandhe parātmani pu° . lipa--ṇvul na° ta° . lepakabhinne tri° .

aloka pu° na lokyate loka--karmaṇi ghañ . asmadādibhiradṛśye 1 pātālādau 2 adṛśyamātre tri° lokālokaivācalaḥ raghuḥ . lokālokaśabde vivṛtiḥ . 3 lokaśūnye nirjane tri° 3 lokaśūnye rahasi ca na° rakṣa sarvānimān lokān nālokaṃ kartumarhasi rā° . lokasyābhāvaḥ abhāve avyayī° . 4 lokābhāve avya° . nāsti lokobhogyaloko yasya . 5 akṛtapuṇye tri° 6 ṛtvigādau 7 alokā ṛtvijaḥ śata° brā° teṣāṃ dakṣiṇāgrahaṇena puṇyabhagitvābhāvāt ca bhogyalokaśūnyatvam . 7 iṣṭakābhede strī alokā iṣṭakā upadadhāti . lokate kartari ac . 8 darśakabhinne .

[Page 412b]
alokya tri° lokāya svargādilokaprāptaye hitaḥ tatra sādhu vā yat na° na° . svargādilokāsādhane . yadalokyāmagnicityāhuratha kimacaiṣīriti sahovāca kiṃ tu lokyaṃ kimalokyam lokyā śatāyutetyevāhustaduha purāyuṣaḥ svaḥkāmī na preyādalokyaṃ hi tat śata° brā° yayāsyo dvijate vācā nālokyāṃ tāmudīrayet manuḥ .

alobha pu° lobhaḥdhanādiṣvatitṛṣṇā abhāve na° ta° . dhanādiṣvatitṛ ṇābhāve . lobhohi satyāsteyāparigrahavirodhī 1 sati hi lobhe satyādayo lupyante . lobhasya purataḥ ke'mī satyāstayāparigrahāḥ prabo ca° . lobhāt sadyaḥ praṇaśyanti satyāsteyāparigrahāḥ purā° ataeva lobhasya yamādipratipakṣatvaṃ pātañjale uktam vitarkabādhane pratipakṣabhāvanam eteṣāṃ yamaniyamādīnāṃ vitarkaiḥ hiṃsādisaṃkalpaiḥ haniṣyāmyevam anṛtaṃ vakṣyaḥmi parasvamādāsye ityevaṃrūpaiḥ bādhane prāptesati yamaparaḥ brāhmaṇaḥ pratipakṣabhāvanaṃ kuryādityarthaḥ .

alobhin tri° alobhostyasya ini lobho'nupadaṃ vyākhyātaḥ . tacchūnye ala mī syāt prajāvitte gṛhṇīyāt sammitaṃ karam bhā° śā° pa° .

alola tri° na lolaḥ . 1 acañcale 2 vitṛṣṇe ca .

alolupa tri° na° ta° . lobhanīyadravyasyendriyasannine'pi avikriye lobhaśūnye puruṣe .

aloha pu° pāṇinyukte naḍādigaṇīye ṛṣibhede . gotrāpatye naḍā° phak ālohāyanaḥ . tasya gotrāpatyepu° strī° .

alohita na° ta° . 1 lohitabhinne raktatāśūnye . nāṇi lohitaṃ yasmāt . 2 raktapadme ratnamālā .

alaukika tri° loke viditaḥ ṭhak na° ta° . lokeṣu avidite striyāṃ ṅīp . adhihari hari ṅi ityalaukikaṃ vigrahavākyam si° kau° . indriyādilaukikasannikarṣābhāve'pi 2 sāmānyalakṣaṇādyavīne pratyakṣe na° iti naiyāyikāḥ tathāhi pratyakṣaṃ dvividhaṃ laukikamalaukikañca . ādyaṃ cakṣurādijanyamantyaṃ tadajanyam . tatra sāmānyalakṣaṇādisannikarṣajanyamalaukikam te ca sannikarṣā anuparda vakṣyante .

alaukikasannikarṣa pu° lokeṣu aviditaḥ sannikarṣaḥ . alaukikaḥ sannikarṣastrividhaḥ parikīrtitaḥ . sāmānya lakṣaṇā jñānalakṣaṇā yogajomata iti bhāṣā° ukte pratyakṣasādhanasannikarṣabhede sāmānyalakṣaṇādilakṣaṇaṃ ca tattacchabde vakṣyate tathāhi yatkiñcidghaṭādau cakṣuḥsannikarṣe ghaṭatvasāmānyadharmajñānena sakalaghaṭādijñānaṃ sāmānyalakṣaṇādhīnaṃ ghaṭādijñāne na ghaṭādijñānaṃ jñānalakṣaṇādhīnam, yogaviśeṣajanitaṃ sakalaghaṭajñānaṃ ca etattrayamalaukikaṃ pratyakṣaṃ tasya ca alaukikatvāt taduttaraṃ tattadviṣaye sākṣātkaromīti nānuvyavasāyaḥ kintu jānāmītyevānuvyavasāya iti bhedaḥ .

alpa tri° ala--pa . 1 kṣudre, 2 īṣadarthe, 3 sūkṣme, 4 maraṇārhe . atha yadalpaṃ tanmartyam chā° u° . svārthe kan alpakamapyatra . 5 yavāse pu° . alpatvañca yasya vastunaḥ yāvatī iyattā ucitā tatonyūnatvam tattvaṃ ca parimāṇabhedaḥ apekṣābuddhiviśeṣaviṣayatvamapakarṣāghāyakadharmaviśeṣovā tena dravyaguṇādidharmatvaṃtasya . tacca jātiguṇakriyādravyeṣu bhavati alpā nadī alpaḥ śyāmaḥ alpaṃ jñānaṃ alpaḥ pākaḥ alpo'vakāśaḥ . kkacālpaviṣayā matiḥ raghuḥ . alpaprayojanakṛtorutaraprayāsaiḥ māghaḥ . prakṣālanena tvalpānāmadbhiḥ śaucaṃ vidhīyate manaḥ . asya guṇaparatāpi karaṇe ca stokālpakṛcchrakatipayasyāsattvavacanasyeti pāṇinyukteḥ alpānmuktaḥ alpatayā mukta ityarthaḥ . vīpsārthe śas . alpaśaḥ avya° . patitāpatrastairalpaśaḥ pā° . asya saṃkhyāvadguṇavacanatvāt atiśāyane iṣṭhan īyasun ca . alpiṣṭhaḥ alpīyān striyāṃ ṅīp . saṃkhyāyāḥ alpīyasyāḥ vārti° atra prakṛtervā kan . kaniṣṭhaḥ kanīyān kanīyān vṛṣamutsṛjet smṛtiḥ bhrātā jyeṣṭhaḥ kaniṣṭho vā smṛtiḥ . bhāve imanic alpimā pu° ṣyañ ālpyam pu° strī tal alpatā . strītva alpatvaṃ na° kṣudraparimāṇe .

alpakeśī strī alpaḥ keśa iva patramasyāḥ . bhūtakeśīvṛkṣe .

alpaganva na° alpo gandhoyasya . 1 raktakairave . 2 svalpagandhayukta mātre tri° . ekāntasambandhe ic samā° . alpagandhiḥ tatraiva tri° .

alpatanu tri° alpā kṣudraparimāṇā tamuḥ śarīraṃ yasya 1 kharve, 2 durbale, 3 svalpāsthiyukte ca . patrake 2 vṛkṣamātre ca .

alpapatra pu° alpaṃ patraṃ yasya . 1 kṣudrapatrayuktatulasībhede svalpa-

alpapadma na° alpamasampūrṇaṃ padmam . raktakamale ratnamā° .

alpapramāṇa pu° alpaṃ pramāṇamasya vā kap . (taramuja) (kharamuja) vā iti 1 khyāte vṛkṣe! 2 alpapramāṇayukte tri° .

alpaprāṇa pu° alpaḥ prāṇaḥ prāṇanakriyā yasmin . varṇabhede yasyoccāraṇe alpaprāṇavāyorvyāpārastasmin . sa ca śikṣāyāmuktaḥ ayugmavargayamagāyaṇaścālpāsavaḥsmṛtāḥ iti tathā ca vargeṣu prathamatṛtīyapañcamavarṇāḥ yamagāḥ yavaralāśca alpāsavaḥ . karma° . 2 tādṛśavarṇoccāraṇavāhyaṇyatne . vāhyaprayatnāstu ekādaśapā vivāraḥ saṃvāraḥ śvāsonādo ghoṣo'ghoṣo'lpapraṃṇo mahāprāṇa udātto'nudāttaḥ svaritaśceti si° kau° . alpaḥ pāṇaḥ prāṇahetukaṃ balamasya . 3 alpabale tri° .

alpamāriṣa pu° alpaḥ māriṣaḥ śākaḥ karma° . (naṭiyā) śāke .

alpamedhas tri° alpā medhā'syaṃ asic samā° . alpadhāraṇāyuktabuddhau dhāraṇā ca dṛḍhasaṃskāraḥ .

alpampaca tri° alpaṃ pacati paca--bā kha mus upa° sa° 1 mitampace ātmambharau kṛpaṇa . karaṇasya kartṛtvavivakṣāyām . 2 alpapākasādhane pātrādau .

alpaśamī strī karma° . kṣudrāyāṃ śamyāṃ śamyākāre kṣudravṛkṣe .

alpasaras na° alpaṃ saraḥ karma° . (ḍovā) kṣudrajalāśaye .

alpāyus pu° alpamāyuḥ jīvanakālo yasya . 1 chāge paśuṣu tasyaivālpāyuṣkatvāt tathātvam . 2 alpajīvana kāle tri° . durācārohi puruṣo loke bhavati ninditaḥ . duḥkhabhāgī ca satataṃ vyādhito'lpāyureva ca manuḥ vā kapa alpāyuṣko'pyatra . karma° . yasya yāvadāyurucitaṃ tato'lpamite . jīvanakāle 3 āyuśca jīvanakālaḥ śatāyurvai puruṣa iti śruteḥ śatavarṣāvacchinnajīvanakālonarāṇāmāduḥ . evamanyeṣāmāyuḥparimāṇamāyuḥśabde vakṣyate . tatra viśeṣakālatāyāṃ jyotiṣoktagrahayogasya sūcakatā yathā jātakālaṅkāre . āyurmūlaṃ janmināṃ jīvanaṃ syādājīvānāṃ nirjarāṇāṃ sudheva . evamrāhuḥ pūrbamācāryavaryāstasmādāyuryogajākhyaṃ pravakṣye . lagnādhīśo'tivīryo yadi śubhavihagairvīkṣitaḥ kendrayātairdatte hyāyuḥ sudīrghaṃ guṇagaṇahitaṃ śrīyutaṃ mānavānām . saumyāḥ svīyālayasthā januṣi ca rajanīnāyake svīyatuṅge vīryāḍhye lagnanāthe vapuṣi ca śaradāṃ ṣaṣṭirāyurnarāṇām .. saumyāḥ kendrālayasthāvapuṣi suragurau lambatovā sudhāṃśorāyuryuktaṃ na dṛṣṭaṃ na ca gaganagataiḥ sapnatirvatsarāṇām . yātā mūlatrikoṇe śubhagaganacarāḥ khīyatuṅge surejye lagnādhīśo'tivīryo gaganavasu 80 samāsaṃkhyamāyurnarāṇām .. saumye kendre'tivīrye yadi nighanapadaṃ kheṭahīnaṃ samāḥ syustriṃśat saumyekṣitaṃ cedgaganahimakaraiḥ saṃyuto'tha svabhe cet . svalpāṃśe cāmarejye muninayana 27 mitaṃ svarkṣago lagnago vā candrodyūne śubhaścedgaganarasaminaṃ 60 koṇagāḥ saumyakheṭāḥ .. kīṭe lagne surejye yadi bhavati tadā khāṣṭa 80 tulyaṃ laveśe dharmāṅgevāṅganāye nidhanabhavanage krūradṛṣṭe'mbuhastāḥ 24 . lagnādhī śāṣṭanāthau layabhavanagatau saptaviṃśat 27 vilagne krūrejyau candradṛṣṭau yadi nidhanagataḥ kaścanāste dvipakṣāḥ 22 .. lagnedū krūrahīnau vapuṣi suragurau randhrabhaṃ kheṭahīnaṃ kendre saumye khaśailāḥ 70 sitavibuthapurū syācchataṃ 100 kendragau cet . vāgīśe karkalagne śatamiha bhṛguje kendrage'thārkasūno dharmāṅgasthe sudhāṃśau vyayanavamagate hāyanānāṃ śataṃ syāt .. dhīkendrāyurnavasthā yadi khalakhacarā no gurorbhe vilagne kendre kāvye gurau vā śatamatha nidhanaṃ saumya dṛṣṭaṃ śataṃ syāt . lagnādindorna kheṭā yadi nidhanagatā vīryabhājau sitejyau pūrṇāyuḥ svīyarāśau śubhagaganacarāḥ ṣaṣṭiraṅgoccagejye .. kodaṇḍāntyārdvamaṅgaṃ yadi sakalakhagāḥ svoccagā jñe nijāṃśe gosthe pūrṇaṃ ca kendre suragurubhṛgujo lābhage'bje parāyuḥ . śukre nīce tanusthe nidhanapadagate somyadṛṣṭe sudhāṃśau jīvaḥ kendre śataṃ syādaya tanugṛhapaśchidragaḥ puṣkare'bje .. vāgīśovīryadukto navamabhavanagāḥ sarvakheṭāḥśatāyuḥ karke'ṅge candrajīvau sahajaripubhage syāt kavijñau ca kendre . kendre sūryāramandāgurunavalabagā vākpato lagnayāte vyaṣṭasthāneṣu śeṣāḥ śaragaja 85 kalitaṃ syānnarāṇāṃ tadāyuḥ .. krūrāḥ saumyāṃśayātā upacayagṛhagāḥ 3, 6, 10, 11, kātarāḥ kaṇṭaka 1, 4, 7, 10 sthāḥ saumyā vyomārkasaṅkhyaṃ 120 yaditapanakujau randhrago no parāyuḥ . kendre lagneśajīvau navasutanilaye kaṇṭake 14, 710, no kha lākhyāḥsampūrṇaṃpāpakheṭāyadi gurulabargājīvabhāge ca saumyāḥ . yugnarkṣāṃśe gatā vā vyayadhanagṛhagāśce cchubhāḥ śītamānuḥ sampūrṇo lagnayāyī śatamiha hi nṛṇāmindirāmandiraṃ syāt . lagneśaḥ saumyayukto vapuṣi ca layapo randharo nānyadṛṣṭo viṃśat kendreṃ layeśe balaviyuji tathā lagnape triṃśadāyuḥ .. indāvāpoklimasthe 3, 6, 9, 12, tadanu tanupatau nirbale pāpadṛṣṭedantaistulyaṃ 32 tato'rko'śubhasvagavivarelagnato'bjāttrisaṃkhyam . ripphekendre surejye gururipusahaje syāt sa vāpo'ṅganātho rāmābdaṃ karkalagne kujatuhinakarau kendrarandhne graho na .. rāmābdaṃ 3 syāllayeśo vapupi ca nidhanaṃ saumyahīnaṃ khavedāḥ 40 lagneśorandhrayāto vapuṣi nidhanapaḥ syānnṛṇāṃ vāṇasaṃkhyam 5 . nakre timmāṃśumandau sahajariputatau kaṇṭhake 1, 4, 7, 10 randhranāthaḥ pārāvārābdhisaṃkhyaṃ 44 tadanu śubhakhagāḥ svāṃśagāstriṃśadāyuḥ .. aṅgeśe saumyadṛṣṭe yadi śubhavihagāvīryavantastadānīm yātaḥ saumye gaṇe'bjī guṇa munigaṇitaṃ 73 randhragairmadhyamāyuḥ . syāccandrādahni pādai ratha tapanasute dvyaṅgalagnaṃ prayāte rippheśovāyurījyo yadi balarahitaṃ kaṅkapatrākṣasaṃkhyam 55 .. karkāṅge caṇḍadhāmā khalavihagayutaḥ puṣkare jño dvijendro vāgīśo'nastayāyī viśikhapavanayuk 75 syāccaturthāspadasthaḥ . saumyaḥ pīyūṣa dhāmāntimatanuvilaye saṃsthitī'sau kavījyāvekarkṣe puṣkarākṣaṃ 50 vyayaripunidhane mūrtipaścandrayuktaḥ .. mandāṃśe lagnanātho bhujagaśaramitaṃ 58 syādatho saumyakheṭā randhre no dehanātho vyayaripunidhane pāpayuk ṣaṣṭi 60 rāyuḥ . rāśīśolagnanātho dinamaṇisahito mṛtyugovāsavejyo no kendre ṣaṣṭirāyurvapuṣi dinakaraḥ śatrubhaumānvitaścet .. vāgīśohīnavīryo vyayatanujagate yāminīśe khaśailā 70 gharme sarvaiḥ parāyuḥ svalakhagalabagaiḥ kendrayātairaśītiḥ 80 . krūraiḥ krūrarkṣayātaiḥ śubhabhavanagataiḥ saumyakheṭaiḥ savīyya lagneśe syāt parāyuḥ sutabhavanagataiḥ ṣaṣṭirāyurnarāṇām .. sāraṅgasyāntyabhāge yadi vapuṣi gate cādyamāge ca kendre somyāḥ kheṭāḥ śataṃ syādvasu 8 sahaja 3 sukhe 4 syāccirāyuḥ samastāḥ . lagnāt prāleyadhāmno nidhanasadanaporipphakendre'ṣṭaviṃśat 28 kendre saumyagrahone yadi mṛtibhavane kaścidāste kharāmāḥ 30 .. kṣīṇe prāleyabhānau yadi khalakhacaro randhragorandhra netā kendrastho lagnanātho nijabala rahitaḥ khāśvi 20 tulyaṃ tadāyuḥ . somyairāpoklimasthai rdinamaṇijavidhū vairirandhrālayasthau tulyaṃ kāmāṅkuśaiḥ 22 syādatha dhanalayagau ripphagau pāpakheṭau .. hīnau kharbhānunā vā yadi himamahasākāśabāhu 20 pramāṇaṃ kendrasthau sūryamando yadi vapuṣi kujaḥ puṣpavāṇāṅkuśaḥ 25 syāt . śukrejyāvaṅgayātau tanayabhavanagau bhānupāpāvanāyurjanmeśaḥ sārkalagne khalakhagasahito vekṣitaḥ syādanāyuḥ .. yat sammoktaṃ yogajātampurāṇairhorāpārāvārapāraprayātaiḥ . tasmādāyuḥ sāramaṃśaṃ gṛhītvā puṃsāmuktampuṇyabhājāmmayedam .. balābalavivekena punarāgamayāyinām . sumanomiridaṃ deśyamāyurdharmādiśālinām .. pāṣastrikoṇakendre saumyāḥ ṣaṣṭhāṣṭamavyayagatāḥ . sūryodaye prasūtaḥ sadyaḥ prāṇāṃstyajati jantuḥ . sūryariṣṭam . ṣaṣṭhe'ṣṭame ca candraḥ sadyomaraṇāya pāpasaṃdṛṣṭaḥ . aṣṭābhiśca śubhairdṛṣṭovarṣairmiśraistadardhena . candrariṣṭam . suta madananavāntyalagnarandheṣvaśubhayutomaraṇāya śītaraśmiḥ . bhṛgusutaśaśiputradevapūjyairyadi balibhirna yuto'valokitovā . pāpayutacandrariṣṭam . dyūnacaturasrasaṃsthe pāpadvayamadhyage śaśini jātaḥ . vilayaṃ prayāti niyataṃ devairapi rakṣitobālaḥ . pāpamadhyagacandrariṣṭam . kṣīṇe śaśini vilagne pāpaiḥ kendreṣu mṛtyusaṃsthairvā . bhavati vipattiravaśyaṃ javanādhipatermatañcaitat . kṣīṇacandrariṣṭam . nāga 8 go 1 siddha 24 jātī 22 ṣu 5 kṣmā 1 bdhi 4 tryaśvi 23 dhṛti 18 rnakhāḥ 20 . kṣmāgni 21 dik 10 cetyajā dyaṃśe tattulyābdairvidhau vyasuḥ . meṣādīnāṃ triṃśāṃśabiśeṣasthacandrariṣṭam . bhaume vilagne śubhadairadṛṣṭaḥ ṣaṣṭhe'ṣṭame vārkasutena yuktaḥ . sadyaḥ śiśuṃ hanti vadenmunīndraḥ smare yamārau na śubhekṣitau ca . trividhabhaumariṣṭam . karkaṭadhāmani saumyaḥ ṣaṣṭhāṣṭamarāśigovilagnarkṣāt . candreṇa dṛṣṭamūrtirvarṣacatuṣṭayena mārayati . budhariṣṭam . vṛhaspatirbhaumagṛhe'ṣṭamasthaḥ sūryendumaumārkajadṛṣṭamūrtiḥ . rvarṣaistribhirbhārgavadṛṣṭihīnolokāntaraṃ prāpayati prasūtam vṛhaspatiriṣṭam . raviśaśibhavane śukrodvādaśaripurandhrago'śubhaiḥ sarvaiḥ . dṛṣṭaḥ karoti maraṇaṃ ṣaḍbhirvarṣaiḥ kimiha vicitram . śukrariṣṭam . mārayati ṣoḍaśāhāt śanaiścaraḥ pāpavīkṣitolagne . saṃyuktomāsena varṣācchuddhvastu sārayati . trividhaśaniriṣṭam . rāhuścatuṣṭayasthomaraṇāya vīkṣitobhavati pāpaiḥ . varṣairvadanti daśabhiḥ ṣoḍaśabhiḥ kecidācāryāḥ . ghaṭasiṃhavṛścikodayakṛtasthitirjīvitaṃ harati rāhuḥ . pāpairnirīkṣyamāṇaḥ saptamitairniścitaṃ varṣaiḥ . rāhuriṣṭam . keturyasminnṛkṣe'bhyuditastasmin prasūyate jantuḥ . raudre sarpamuhūrte prāṇaiḥ saṃtyajyate cāśu . ketutiṣṭam . lagne ye drekkāṇā nigaḍāhivihaṅgamapāśadharasaṃjñāḥ . maraṇāya saptavarṣe krūrayutāḥ svapatidṛṣṭāḥ . drekkāṇariṣṭam . mīnakarkaṭayorantyau vṛścikasyādyamadhyamau . sarpāścatvāra evaite drekkāṇā nigaḍāśca te . tulāmadhyāntasiṃhāśca kumbhādyāḥ pakṣiṇaḥ smṛtāḥ . vṛṣādyamakarādyantyā drekkāṇāḥ pāśadhāriṇaḥ . lagnādhipajanmapatī ṣaṣṭhāṣṭamaripphagau prasavakāle . astamitau maraṇakarau rāśipramitairvadedvarṣaiḥ . janmapatirjanmarāśyadhipaḥ . lagnādhipajanmādhipariṣṭam saumyāḥ ṣaṣṭhāṣṭamagāḥ pāpairvakropagatairdṛṣṭāḥ . māsena mṛtyudāsteyadi na śubhaistatra saṃdṛṣṭāḥ . saumyagrahariṣṭam . ekaḥ pāpo'ṣṭamagaḥ śatrugṛhī śatruvīkṣitovarṣāt . mārayati naraṃ prasūtaṃ sudhārasoyena pīto'pi . pāpagrahariṣṭam . horāyāḥ saptane saurirhivukasthaśca bhāskaraḥ . asmin yoge tu yojātaḥ so'lpāyurbhavati priye . vasuṣaṣṭhagate jīve samasaptagate śanau . dvādaśasthoyadā bhānurvarṣamekaṃ na jīvati . pratipadyuttarāṣāḍhā navamyāmeva kṛttikā . pūrvabhādrapadāṣṭamyāmekādaśyāñca rohiṇī . dvādaśyāñca yadāśleṣā trayodaśyāṃ yadā maghā . emirjātona jīveta yadi śakrasamobhavet . evamanye'pi alpāyuryogā ākare dṛśyāḥ . manunā tu anabhyāsena vedānāmācārasya tu varjanāt . ālasyādannadoṣācca mṛtyurviprān jighāṃsati iti annadoṣāderapi alpāyurhetutoktā . annadoṣaśca abhakṣya bhakṣaṇādi taccābhakṣyaśabde uktam ācāraśca ācāraśabde vakṣyate .

alpālpa tri° alpaprakāraḥ atiśayena vā alpaḥ alpa + prakārādau dviruktiḥ . atyantālpe pādādau phalaṃ cālpālpakaṃ tasya dharmasyārdhakṣayo bhavet ti° ta° smṛ° .

alpikā strī alpā pramāṇena kan . 1 mudgaparṇyām . alpārthe kan . 2 alpamātrāyām .

alpita tri° alpaṃ kriyate sma alpa + kṛtyarthe ṇic--karmaṇi kta . alpīkṛte mṛṣā na cakre'lpitakalpapādapaḥ nai° .

alpiṣṭha tri° atiśayena alpaḥ iṣṭhan . atiśayitālpe .

alpīyam tri° atiśayena alpaḥīyasun striyāṃ ṅīp . ati śayitālpe .

allā strī alyate ityal kvip ale bhūṣāyai lāti gṛhṇāti lā--ka 4 ta° . 1 mātari . alatīti al paryāptaḥ san lāti sarvānatti gṛhṇāti jānāti vā lā--ka . 2 sarvajñāyāṃ sarvabhakṣikāyāṃ paramātmadevatāyām sā ca atharvavede allālletyādisūkte prasiddhā .

ava rakṣaṇe, gatau, spṛhāyāṃ, tṛptau, śobhāyāṃ, śrabaṇe, vyāptau āliṅgane, prārthane, praveśe, sattāyāṃ, vṛddhau, grahaṇe, badhe, sāmarthye, avagame, karaṇe, icchotpādane ca yathāyathaṃ saka° aka° ca bhvādi° seṭ para° . avati āvīt . āva . aghyāt . avitā . avitaḥ avan . aviṣaḥ . avatu vogirisutā śaśibhṛtaḥ priyatamā udbha° . arisamudayādavataḥ nalodayaḥ . praviṣṭīminamāviṣuḥ . ya° 23, 29, tatra tarpaṇe na māmavati sadvīpā ratnasūrapi medinī raghuḥ . rakṣaṇe yadāvitha sakhīyato yadāvitha ṛ° 1, 131, 5, āvitha rakṣasi anyatra tarpayasi bhā° gatau ca āno barhiḥ sadatāvitā 7, 59, 6, avitā āgacchat bhā° . bhakṣaṇeca prothadaśvo na yavase'viṣyanyadā . 7, 3, 2, aviṣyan bhakṣayiṣyan bhā° tṛṣvaviṣyannataseṣu tiṣṭhati 1, 48, 2, aviṣyan bhakṣayiṣyan bhā° evamanyārtheṣūdāhāryam .

ava avya° ava--ac . 1 niścaye, 2 vyāptau, 3 anādare, 4 asākalye 5 ālambane, 6 śuddhau, 7 paribhave, 8 niyoge, 9 nimnatāyāṃ ca . ayaṃ cādiḥ prādiśca ava jñānāvajñālambaśuddhīṣadarthavyāpti parābhavātiyogeṣu gaṇa° ra° jñāne avagato'rthaḥ . avajñāyāmavajānāti . ālambane ālambya yaṣṭiṃ gacchati śuddhau avadātam . īṣadarthe avahanti alpaṃ hanti, vyāptau avakīrṇaḥ . paribhave avaghnanti . atiyoge avaghāta ityudāhṛtañca . anādare avajānāsi māṃ yasmāt raghuḥ avamānaḥ . vyāptau avakāśaḥ asatyāṃ vyāptau na sarvataḥ praveśaḥ iti tasya vyāptyārthakatā . avagāhate . niścaye avasyati avasāyaḥ avadhārayati . nimnatāyām avanamati avatarati avakṣipati avācīnaḥ ityādiḥ . asākalya mīṣadarthaḥ . brīhīnavahanti avaghātaśca vituṣīkaraṇārtha ekadeśamātre ghātaḥ na tu sarvāvayave iti asākalyadyotakatā parābhave śatrūn avahanti purābhavatītyarthaḥ niyīge avaklaptiḥ evecāniyoge vā° aniyogo'navaklaptiḥ si° kau avakalpate . asya vāto lopaḥ vagāhaḥ . avādayaḥ kruṣṭādyarthe tṛtīyayā vā° ukteḥ krośārthe'pi avakruṣṭaṃ kokilayā avakokilaḥ .

avakaṭa ava + svārthe kaṭac . 1 avaśabdārthe atiśayitādhare tataḥ svārthe kan tatraiva .

avakampita ava + kapi kartari--kta . 1 vivalite 2 buddhabhede pu° .

avakara pu° ava + kṝ--ap . 1 upahatau stomānavakaraganmahi tā° brā° avakara upahatiḥ bhā° . 2 sammārjanyādikṣipte dhūlyādau . avakaraśodhanena 5, 124, manuvyā° kullū° .

avakarṣaṇa na° ava + kṛṣa--lyuṭ . balapūrbakākarṣaṇe sthānāntaranayanārthaṃ balenākarṣaṇe .

avakalita tri° ava + kala--kta . 1 vṛṣṭe 2 jñāte 3 gṛhīte ca

avakā strī ava--grahaṇe karmaṇi kvun kṣipakā° na ittvam . śaivāle tadṛtuṃ karotyavakāmupadadhāti avakābhiḥ pracchādayati āpovā vā avakāḥ śata° brā° aratnimātre'ṣāḍhāṃ dakṣiṇenāvakāsūpariṣṭācca kātyā° 17, 4, 28 avakāsu śaivāleṣu karka° . maṇḍūkāvakāvetasaśākhāveṇau badghāvakarṣati kā° 1, 2, 10, .

[Page 416b]
avakāśa pu° ava + kāśa--ghañ . avasthitiyogyatāsampādake kāle, deśe ca . tatra kāliko'vakāśaḥ kriyāntarasthitiyo gyatāsampādakaḥ sacāvasara ityapyucyate, kṛtvāvakāśe ruci saṃkḷptam iti bhaṭṭiḥ . dravyāntarasthitipraveśayogyatāsampādako daiśikaḥ sa cāvakāśa ityeva avakāśaṃ kilodanvāniti raghuḥ .

avakīrṇa tri° ava + kṝ--kta . 1 vyāpte catuṣkapuṣpaprakārāvakīrṇaḥ kumā° . 2 cūrṇite 3 dhvaste ca bhāve kta . 4 avakīrṇitve, brahmacaryavratabhaṅge . avakīrṇanimittaṃ tu brahmahatyāvratācaret . aṅgi° .

avakīrṇin pu° avakīrṇamanena iṣṭā° ini . dhvastavrate brahmacāriṇoyadvratamuktaṃ strīsaṅgamādivarjanaṃ tasya bhraṃse'vakīrṇatā . avakīrṇī tu kālena gardhabhena catuṣpathe . pākayajñavidhānena nairṛtaṃ niśi yājayet aṅgi° kuśīlavo'vakārṇī ca vṛṣalīpatireva ca manuḥ . avakīrṇilakṣaṇañca--kāmatoretasaḥ sekaṃ bratasthasya dvijanmanaḥ . atikramaṃ vratasyāhurdharmajñā brahmavādinaḥ avakīrṇī bhavedgatvā brahmacārī tu yoṣitam . gardhabhaṃ ṣaśumālabhya nairṛtaṃ sa viśudhyati yā° smṛ° striyaṃ vinā'pi retasaḥ srāve bratalopaḥ brahmacārī cet striyamupeyāt araṇye catuṣpathe laukike'gnau rakṣodaivataṃ gardabhaṃ paśumālabheta nairṛtaṃ vā caruṃ nirvapet tatra juhūyāt kāmāya svāhā kāmakāmāya svāhā nirṛtyai svāhā rakṣodevatābhyaḥ svāheti etadeva retasaḥ prayatnotsarge iti vasiṣṭhokteḥ tena kāmatoretasa utsarge'pi avakīrṇitvam . akāmatastu nāvakārṇitvaṃ kintu prāyaścittālpatvaṃ yathoktaṃ manunā svapne siktvā brahmacārī dvijaḥ śukramakāmataḥ . snātvārka marcayitvā triḥ punarvānatṛcaṃ japet .

avakuñcana na° ava + kuñca lyuṭ . 1 ākuñcane ākuñcanañca sat svevāvayavānāmārambhakasaṃyogeṣu parasparamavayavānāmanārambhakasaṃyogotpādakaṃ vastrādyavayavakauṭilyotpādakaṃ ca karma, yato bhavati saṅkucati padmaṃ saṅkucati vastraṃ saṅkucati carmota pratyayaḥ, tādṛśaṃ karma vai° sū° u° . karaṇe lyuṭ ataūrdhaṃ sarbavadanābhavanti upakramya todanabhedanastambhana svaprāvakuñca nāṅkuśikābhavantīti suśrutokte 2 rogabhede ca .

avakīrṇivratam avakorṇino bratam prāyaścittam . athāto'vakārṇiprāyaścittaṃ vyākhyāsyāmaḥ brahmacārī yaścā vakīryeta sa caturthakālamabdaṃ bhaikṣyaṃ caredevaṃ pūto bhavatīti śātātapokte etasminneva saṃprāpte vasitvā gardhabhājinam . taptavānacaret bhaikṣyaṃ svakarma parikīrtayan . tebhyo labdhena bhaikṣyeṇa vartayannekakālikam . upaspṛśaḥstrisavanamenasa sa viśudhyati manūkte avakīrṇibratamupakramya tatra prāyaścittaṃ mahāvyāhṛtibhirjuhūyāt oṅkārapūrvikābhiḥ . saṃvatsaraṃ vā naktaṃ bhaikṣyaṃ caret caturthakāle mitabhug gāyatrīṃ vatsarānugāṃ japediti śaṅkhalikhitokte ca avakīrṇanimittantu brahmahatyābratañcaret . kharacarmavāsā ṣaṇmāmāsāṃstasmān mucyeta kilviṣāt aṅgirasokte ca vratabhede . etasya viṣayabhedaḥ prāyaścittavivekatojñeyaḥ .

avakuṭāra tri° ava + svārthe atiśaye vā kuṭārac atyantanimnādau 1 avaśabdārthe 2 vairūpye na° .

avakṛṣṭa tri° ava + kṛṣa--kta . 1 dūrokṛte 2 apasārite, 3 vahiṣkārite ca . avakṛṣṭaṃ gṛhāvakarāderavakarṣaṇamastyasya arśa° ac . 4 gṛhāvakaramārjake dāsabhede pu° . paṇodeyo'vakṛṣṭasya ṣaḍutkṛṣṭasya vetanam . ṣāṇmāsikastathācchādo dhānya droṇastu māsikaḥ manuḥ . avakṛṣṭasya gṛhādisaṃmārjakodakādivāhādeḥ karmakarasya kullū 0 .

avakṛṣya tri° ava + kṛṣa karmaṇi kyap . 1 ākaṣarṇīye 2 dūrīkārye ava + kṛṣa lyap . 3 ākṛṣyetyarthe avya° .

avakḷpti strī ava + kṛpa--kta rolaḥ . sambhāvanāyām anavakḷptyā marvayoḥ pā° anavakḷptirasambhāvanā si° kau° kveva bhokṣyase anavakḷptāveva si° kau° .

avakeśin tri° avacyutaṃ kaṃ sukhaṃ yasmāt prā° ba° avakaṃ phalaśūnyatāmīśituṃ śīlamasya avaka + īśa--ṇini . 1 aphale vṛkṣe . avasannāḥ keśā vidyante asya ini! 2 alpakeśayukte .

avakokila tri° avakruṣṭaḥ kīkilayā prā° sa° . kokilayā kuṣṭe .

avaktavya tri° na vaktavyaḥ . 1 vaktumanarhe aślīlādau vākye 2 niṣiddhavacane 3 mithyābhūtte ca .

avaktra tri° nāsti vaktraṃ yatra . suśrutokte śoṇitādinismāraṇa mukhaśūnye braṇādau antaḥpūyeṣvavaktreṣu tathaivotsaṅgavatsvapi . netravartmagudābhyāsanāḍyo'vaktrāḥ saśoṇitāḥ .

avakra tri° virodhe na° ta° . vakratāvirodhini sāralyayukte .

avakrakṣin tri° ava + kṛṣa ṇini pṛ° . akarṣaṇaśīṃle avakrakṣiṇaṃ vṛṣabhaṃ yathā juram ṛ° 8, 1, 2, avakrakṣiṇamavakarṣaṇaśīlam bhā° .

avakranda tri° ava + kranda kartari ac . 1 nīṣaiḥ krandanaśīle krandate svāhā'vakrandāya svāhā ya° 227 . bhāve ghañ nocaiḥ 2 krandane pu° . bhāve lyuṭ avakrandanamapyatra na° .

avakrama pu° ava + krama--bhāve ghañ . avakramaṇe nimnagatau

avakraya pu° avakrīyate pratirūpadānena svāghīnaṃ kriyate'nena ava + krī--ac . grāhyasya pratirūpatvena deye 1 mūlye 2 bhāṭake ca māṭakañca gṛhavastrādivastunaḥ etāvat upabhoge dhanaṃ grāhya miti samayena parāyattīkaraṇam karaṇe'c . 3 tat sādhane dravye śuklādisthāne vaṇigbhirnṛpāya deye (māsula) 4 kare ca .

avakrānti strī ava + krama--ktin . nimnakramaṇe adhogamane .

avakruṣṭa tri° ava + kruśa--karmaṇi kta . kṛtākrośe yamuddiśya krośaḥ kṛtastasmin . avakruṣṭaḥ kokilayā si° kau° .

avaklinna tri° ava + klida--kta . pākādadhastāt 1 klinne (pacā) 1 phalādau jalādinā 2 atyantārdreca . pūrbaṃ pakvaṃtato'vaklinnaṃ rāja° pūrvani° . avaklinnapakvam .

avakleda pu° ava + klida--bhāve ghañ . pākottaraṃ klede (pacā haoyā) kledaśca jalaviśeṣasaṃyogena vastuno nāśajanakaḥ avayavasaṃyogaśaithilyasaṃpādako vyāpāraḥ .

avakṣaya pu° ava + kṣi--bhāve ac . vṛddhyuttaraṃ nāśonmukhāyasthāyāṃ bhāvavikārabhede .

avakṣayaṇa na° ava + kṣi--ṇic--bhāve lyuṭ . avakṣayasādhane vyāpārabhede . brāhmaṇā unmukhāvakṣayaṇamakrata śata° bhā° .

avakṣipta tri° ava + kṣipa--karmaṇi kta . kṛtāvakṣepe vastuni yasyāvakṣepaḥ kṛtastasmin .

avakṣīṇa tri° ava + kṣi--kta . 1 avakṣayaprāpte vināśonmukhe padārthe . bhāve kta . 2 avakṣaye na° .

avakṣuta tri° ava + kṣu--kta . upari kṛtakṣute . yasyopari kṣutaṃ kṛtaṃ tasmin . dviṣadannaṃ nagaryannaṃ patitānnamavakṣutam manuḥ .

avakṣepaṇa ava + kṣipa--bhāve lyuṭ . adhaḥsaṃyogānukūlekriyābhede . musalamavakṣipāmītīcchājanitena prayatnena prayatnavadātmasaṃyogarūpādasamavāmikāraṇāt haste kriyā jāyate tato'vakṣepaṇaviśiṣṭahastanodanādasamavāyikāraṇāt hastasaṃyuktamusale'pyavakṣapaṇaṃ karma yugapadvā jāyate rva° sū° u° uktaṃ jñeyam . utkṣepaṇamavakṣepaṇamākuñcanaṃ prasāraṇaṃ gamanamiti karmāṇi vaisū° utkṣeparṇaṃ tathāvakṣepaṇamākuñcanaṃ tathā . prasāraṇañca gamanaṃ karmāṇyetāni pañca ca bhāṣā° . bhāve ghañ . avakṣepo'pyatrārthe . karaṇe lyuṭ ṅīp . 2 balāyāmodhaṣau strī .

avakhāta na° nimraḥ khātaḥ . gabhīragarte .

[Page 418a]
avakhāda pu° avavajñātaḥ ninditaḥ khādaḥ khādyam prā° sa° . ninditakhādye nātrāvakhādo asti vaḥ ṛ° 1, 4 vṛ, 4 avakhādaḥ avajñātaḥ khādaḥ jugupsitahavirviśeṣaḥ bhā° .

avagaṇana na° ava + gaṇa--bhāvelyuṭ . 1 avajñāyāṃ 2 nindane 3 tiraskāre 4 paribhave ca .

avagaṇita tri° ava + gaṇa--karmaṇi kta . 1 avajñāte 2 nindite ca 3 tiraskṛte 4 parābhūte ca .

avagaṇḍa pu° ava + gama--ḍa ḍakārasya nettvam . gaṇḍasthavraṇabhede gaṇḍoparijāte rogabhede (garagaṇḍa) .

avagata tri° ava + gama--kta . 1 nimragate, 2 jñāte ca . tasmānnāvagatabrahmātmabhāvasya yathāpūrbdhaṃ saṃsāritvaṃ yasya tu yathāpūrbaṃ saṃsāritvaṃ nāsāvagatabrahmātmabhāva iti śā° bhā° .

avagati strī ava + gama--māve ktin . 1 jñāne 2 niścayātmakajñāne ca avagatiparyantaṃ jñānaṃ sanpratyayavācyāyāicchāyāḥ karma phalaviṣatvādicchāyāḥ jñānena hi pramāṇenāvagantumiṣṭaṃ brahma brahmāvagatirhi puruṣārthaḥ brahmāvagatistva pratijñāteti ca śā° bhā° .

avagatha pu° ava + gā--kartari tha ni° hrasvaḥ . prātaḥsnāte ujjva° .

avagadita tri° ava + gada--karmaṇikta . 1 apavādayukte 2 nindite .

avagama pu° ava + gama--bhāve ghañ . 1 jñāne 2 niścayātmakajñāne pratyakṣāvagamaṃ dharmyaṃ susukhaṃ kartumavyayam gītā .

avagāḍha tri° ava + gāha--kta . 1 niviḍe, 2 antaḥpraviṣṭe, 3 nimagne . yasmin avagāḍhaḥ kṛtastasmin 4 jalādau 5 viṣayabhūte padārthe ca . yathā ṣaṭajñānena ghaṭatvaviśiṣṭaghaṭhastatsaṃsargaśca avagāḍhaḥ . asya vā atolope vagāḍho'pyuktārtheṣu

avagāha pu° ava + gāha--ghañ . 1 snāne, 2 alaḥpraveśe 3 jñānena vigayīkaraṇe ca .. ādhāre ghañ . 4 snānasthāne . vā allope vagāhopyatrārthe . lyuṭi . avagāhanamapyatra na° .

avagāhya tri° ava + gāha--karmaṇi ṇyat . 1 avagāhanādi yogye jalādau 2 antaḥpraveśye 3 viṣayīkārye ca . ava + gāha--lyap . 4 avagāhanaṃ kṛtvetyarthe avya° .

avagīta tri° ava + gai--kta . 2 nirvāde janāpavāde 2 duṣṭe 3 garhite 3 muhūrdṛṣṭe medi° bhāve kta . 4 nindāyām 4 lokāpavāde ca na° .

avaguṇa pu° ava + guṇa--ka . doṣe . parāvaguṇam anya doṣamiti kirā° 13 . 48 . ślokavyā° malli° .

avaguṇṭhana na° ava + guṇṭha--lyuṭ . yoṣitāṃ 2 śiraḥprāvaraṇa kriyāyām . karaṇe lyuṭ . 2 mukhādyacchādane vastre . avaguṇṭhanasaṃvītā kulajābhisaredyadi sā° da° caṇḍālastimirāvaguṇṭhanapaṭakṣepaṃ vidhatte vidhuḥ sā° da° . srastāvaguṇṭhapaṭakṣaṇalalakṣyamāṇaḥ māghaḥ . 3 ācchādanamātre ca humityavaguṇṭhanaṃ kṛtyeti tantram .

avaguṇṭhanamudrā strī avaguṇṭhanāya mudrā . savyahastakṛtā muṣṭirdīrghādhomusvatarjanī . avakuṇṭhanamudreyamabhitī bhramitā matā tantrasārokte mudrābhede .

avaguṇṭhikā strī avaguṇṭhayati āvṛṇoti ava + guṇṭhaṇvul strītvāt ṭāpi ata ittvam . strīṇāṃ 1 mukhāvaraṇaśāṭyām, 2 javanikāyāñca . ava--guṇṭha--dhātvarthe ṇvul . 3 avaguṇṭhanakriyāyām .

avaguṇṭhita tri° ava + guṇṭha--kta . 1 kṛtāvaguṇṭhane āvṛte rajanītimirāvaguṇṭhite kumā° . 3 cūrṇite ca

avagumphita tri° ava + gunpha--karmaṇi kta . grathite .

avagūrya avya° ava + gurī--udyame lyap . badhārthaṃ daṇḍamudyamyetyarthe avagūrya caret kṛcchramatikṛcchraṃ nipātane manuḥ .

avagṛhya na° ava + graha--kyap . vyākaraṇasiddhe pragṛhyasaṃjñake pade . pāṇinīye pragṛhyamiti saṃjñā prātiśākhyetu avagṛhyamiti saṃjñā . yasyāvagrahaḥ viśeṣeṇa grahaḥ viccheda vattvena bhavati na sandhikāryaṃ tat padaṃ pragṛhyamavagṛhamiti ca bhaṇyate . yathā harī etau ityādi .

avagoraṇa na° ava + gura--udyame lyuṭ . badhāyāstrādyudyame . daṇḍanipātanaprāyaścittena nāntarīkatayā prasaṅgena avagora ṇanimittaprāyaścittasya siddhiḥ prā° vi° .

avagra(grā)ha pu° ava + graha--gha 1 ghañ vā . 1 vṛṣṭijalapratibandhe vṛṣṭirbhavati śaśyānāmavagrahaviśoṣiṇām rāvaṇāvagrahaklāntamiti vāgamṛtena saḥ . nabhonabhasyayorvṛṣṭimavagrahaivāntare iti ca raghuḥ 2 anāvṛṣṭau ca vṛṣava sītāṃ tadavagraha kṣatām kumā° . 3 nigrahe svayaṃ vidhātā suradaityarakṣasāmanugrahāvagrahayoryadṛcchayā māghaḥ . vyākaraṇoktersandhirāhityarūpe 4 vicchede indryosi viśaujāḥ ya° 10, 28 mantre viḍaujā iti prāpte viśaujāśchāndandrasamataeva pada kāro nāvagrahaṃ cakāra vedadī° . 5 pratibandhamātre avaśyabhavyeṣvanavagrahagrahā yathā diśā dhāvati veghasaḥ spṛhā nai° . 6 gajasamūhe hārā° 7 gajalalāṭe medi° . 8 svabhāve trikā° avagrāhastu 9 śāpe .

avagrahaṇa na° ava + graha--bhāve lyuṭ . 1 pratirodhe 2 anādare medi° 3 jñāne ca .

avaghaṭṭa pu° ava + ghaṭṭa--ādhāre ghañ . bhūmirandhre 1 chidre trikā° karaṇe ghañ . 2 gharaṭṭe (yāṃtā) peṣaṇayantramede . bhāve ghañ . 3 cālane ghaṭṭanākriyāyām bhāve lyuṭ . avaghaṭṭanaṃ tatraivārthe na° . pradeśasya bahuśo'vaghaṭṭanādayohi vyadhā suśrutaḥ . yuc . tatraivārthe strī .

avaghaṭṭita tri° ava + ghaṭṭa--karmaṇi kta . cālite .

avagharṣaṇa na° ava + ghṛṣa--lyuṭ . adhaḥsthāpayitvā 1 gharṣaṇe sarva to 2 gharṣaṇe durnyāsāt vraṇavartmāvagharṣaṇam suśrutaḥ 3 mārjane ca malāvadharṣaṇam pātrāvagharṣaṇam salilaiḥ śuddhireteṣāṃ gobālaiścāvagharṣaṇāt yā° smṛ° .

avaghāta pu° ava + hana--ghañ . 1 avahanane taṇḍulādervituṣī karaṇavyāpāre . avaghātaśca vrīhisaṃskārārthaḥ vyāpārabhedaḥ tadakaraṇe yajñāsiddhiḥ vrīhīn prokṣati vrīhīnavahanti ityādau prokṣaṇādijanyaḥ . kālāntarabhāvyavaghātajanako vyā pāro vrīhiniṣṭhaḥ kalpyate prokṣitā brīhaya evāvaghātāya kalpante kusu° tathācāvaghātajanyaḥ saṃskāraḥ vrīhini ṣṭha iti mīmāṃsakāḥ . naiyāyikāstu saṃskāraḥ puṃsa eveṣṭaḥ prokṣaṇābhyukṣaṇādiṣu kusu° ukteḥ puruṣaeva saṃskā ro'dṛṣṭavimeṣo janyata ityāhuḥ avaghātaśca dharmiṇi satyeva tadīyavituṣīkaraṇarūpapariskārarūpaḥ 2 hananamātre 3 tāḍanamātre ca karṇāvaghātairapi tāḍyamānā dūrīkṛtākarivareṇa aghare dattadantāvaghāte sā° da° .

avaghātin tri° tava + hana--ṇini . avaghātake striyāṃ ṅīp .

avaghuṣṭa tri° ava + ghuṣa--kta . ghoṣaṇayā pracārite .

avaghūrṇana na° ava + ghūrṇa--bhramaṇe bhāve lyu . sarbdhatobhramaṇe .

avaghoṭita ava + ghuṭa--parivartokta . sarvatoveṣṭite samantāt parivṛte . saha śivikayā prāyādavaṣoṭitayā svanagaramanuprāpya bhā° va° pa° .

avaghoṣaṇa na° ava + ghuṣa--bhāve lyuṭ . sarvajanajñānāyoccairghoṣaṇe yuc . avaghoṣaṇāpyatra strī

avaghrāṇa na° ava + ghrā--bhāve lyuṭ . āghrāṇe piṇḍapitṛyajñavaddānaprabhṛti prāgavaghrāṇāt kā° 20511 apaghrāṇamitareṣu kā 22, 10, 4 . idañca bhojanānukalpatayā śiṣṭai ruktam . ataeva śrāḍvaśeṣabhojanasyāvaśyakatayā upavāsadine tadavaghrāṇamātram vihitam āghrāya pitṛmevita miti smṛtestathācaraṇam .

avacakṣaṇa tri° ava + cakṣa--lyu . ninditākhyānakartari kutsābhīkṣṇāyorarthe etasya tiṅaḥparatve anudāttatvam .

avacana ma° na vacanaṃ kutsāyāṃ na° ta° 1 nindāyām . abhāve na° ta° . 2 kathanābhāve prakṛtaucāvacanāt kātyā° 20, 7, 21, avacane'gniṣṭomaḥ . kātyā° 22, 1, 2 . na° ba° . 3 vacanaśūnye tri° śakuntalā sādhvamādavacanā tiṣṭhati . śaku° .

avacanīya tri° vaktumanarhaḥ vaca--arhārthe anīyar na° ta° . 1 vaktumanarhe aślīlādau śabde vādeṣvacanīyeṣu tadeva dviguṇaṃ bhavet sanuḥ 1 vacanīyaṃ nindyam na° ta° . 2 nindyabhinne tri° .

avacaya pu° ava + ci--ac . puṣpaphalādyādāne . tataḥ praviśataḥ kusumāvacayamabhinayantyau sakhyau śaku° .

avacāya pu° ava + ci hastādāne cerasteye pā° acovādhako ghaj . hastena puṣpaphalādyādāne . aviratakusumāvacāyakhedā māghaḥ . ava + ci--ṇamul avacāyam . abhīkṣṇamavacityetyarthe avya° .

avacāraṇa tri° ava + cara--ṇic--lyuṭ . 1 pracāraṇesuśrutokte 2 kṣārapākavidhau ca viśeṣakriyāvacāraṇācca kṣetrāṇi grahaṇaṃ jātīḥ poṣaṇaṃ sāvacāraṇam śukradoṣakṣayakaraṃ yathāsvamavacāraṇam suśrutaḥ .

avacūḍa(la) pu° avanatā cūḍāgraṃ yasya vā ḍolaḥ . 1 dhvajādhobaddhe vastre . picchāvacūḍakalanāmivoraḥ picchāvacuḍamanumādhavadhāma jagmuḥ iti ca māghaḥ asyoccūḍāvacūḍākhyau mūrdhādhomukhacūḍayoriti halā° ukteḥ 2 dhvajāṣomukhāṅge cāmarādau ca .

avacūrṇana na° suśrutokte 1 vraṇarogabhede . tatra braṇasya ṣaṣṭirupakramā bhavanti ityupakramya sarpistailaṃ rasakriyāvacūrṇana vraṇadhūpanam ityuktvā teṣu kaṣāyo vartiḥ kalkaḥ sarpistailaṃ rasakriyāvacūrṇanamiti śodhanaropaṇānīti . ava + cūrṇa--bhāve lyuṭ . 2 peṣaṇe . cūrṇairadhvaṃsate avacūrṇa yati ava + cūrṇa + avadhvaṃsārthe ṇic--bhāve lyuṭ . 3 cūrṇanenāvadhvaṃse .

avacūrṇita tri° ava + cūrṇa--peṣe karmaṇi kta . 1 piṣṭe . avacūrṇayaternāmadhātoḥ kta . 2 cūrṇanenāvadhvaste .

avacūla na° avacūḍavat vigrahaḥ . dhvajādhaḥsthe 1 cāmarādau dhvajādyaṅge divasakaravāraṇasyāvacūlacāmarakalāpa iva kāda° .

avacūlaka na° avacūlamiva ivārthe kan saṃjñāyāṃ vā kan . cāmare trikā° .

avacchinna tri° ava + chida--kta . avacchedaḥ viśeṣaṇopāghinā viśeṣakaraṇam . upādhyādinā viśeṣite avacchedakatānirūpite ca pratiyogyasamānādhikaraṇayatsamānādhikaraṇātyantābhāvapratiyogitācchedakāvacchinnaṃ yanna bhavatīti cintāmaṇiḥ . avacchedakatā hi svarūpasambandhaviśeṣaḥ anatiriktavṛttitvaṃ vā tannirūpitatvamavacchinnatvaṃ yathā daṇḍādīnāṃ ghaṭakāraṇatāvacchedakaṃ daṇḍatvādikaṃ tasya tadatiriktadeśe'vṛttitvāt evaṃ ghaṭādīnāmatyantābhāvapratiyogitāyāḥ tadatiriktadeśe'vṛttitvāt ghaṭatvādikamavacchedakam ataḥ pratiyogitāyāṃ ghaṭādyavacchinnatvam . parimāṇādau ca avacchinnatvamiyattākaraṇam yathā droṇāvacchinnobrīhiḥ drīṇaparimāṇena kṛtaparicchedovrīhirityarthaḥ . sīmākaraṇamapyavacchedaḥ . gṛhāvacchinna ākāśaḥ gṛhākāśaḥ karṇaśaṣkulyavacchinnaṃ ākāśaḥ śrotramityādi . evamantaḥkaraṇāvacchinnaṃ caitanyaṃ jīva iti vedāntinaḥ .

avacchinnavāda pu° avacchinnatayā antaḥkaraṇāvacchinnatayā jīvasya vādovyavasthāpanam . vedāntimataprasiddhe caitanyasya antaḥ karaṇāvacchidvatayā vyavasthāpake matabhede . tathāhi teṣāṃ matadvaidham kecit antaḥkaraṇe prativimbitaṃ caitanyaṃ jīva iti pratipedire kecicca tadavacchinnaṃ caitanyaṃjīva iti . tatra nīrūpasya caitanyasyāntaḥkaraṇe prativimbāsambhavena prativimbasya ca mithyātvena jīvasya satyatvānupapatteḥ bandhamokṣayoḥ sāmānādhikaraṇyābhāvāpatteḥ prativimbavādaṃ dūṣayitvā'vacchinnavādaṃ samarthayāñcakrire . tathā ca naiyāyikādīnāmekasyāpi nabhasaḥ karṇaśaṣkulyādibhedena upādhikṛtaṃ nānātvaṃ na vastukṛtamevamekasyāpi caitanyasyāntaḥkaraṇopādhibhedenāvacchinnatayā nānātvaṃ tena tadguṇasāratvāt śā° sū° ghaṭasaṃvṛtaākāśe nīyamāne yathā ghaṭe . ghaṭonīyeta nākāśastadvaṃjjīvonabhopama ityukteśca jīvasya na svata ihalokaparalokagāmitvamapi tu buddhirūpāṣibhedana tathāvyavahāraḥ ato na bandhamokṣavyavasthānupapattiḥ yanninnupādhau ajñānādhīnā saṃsārapravṛttistasya jīvabhāvātmakatayā bandhaḥ, yatra ca tannivṛttiḥ na tatra tathā, kintumokṣaḥ . vistarastvākare .

avacchurita na° . ava + chura--bhāve kta . 1 aṭṭahāsesvārthe kan tatraiva . karmaṇi kta . 2 miśrite tri° .

avaccheda pu° ava + chida--bhāve ghañ . 1 chedane 2 sīmākaraṇe 3 viśeṣakaraṇe 4 avadhāraṇe śabdārthānāmavacchede viśeṣasmṛti hetavaḥ vākya pa° 5 iyattākaraṇe 6 vyāptau ca . avacchidyate 'nena karaṇe ghañ . iyattākaraṇasādhane 7 ekadeśe avayavādau . yaḥ kaścit padārthaḥ kasmiṃcidādhāre ekadeśe tiṣṭhati tatraiva pradeśāntare cenna tiṣṭhatīti sa avyāpyavṛttiḥ tasyāvyāpyavṛttitāyā nirūpako'vayavādiḥ . yathā vṛkṣe agradeśe kapisaṃvogaḥ mūladeśe tadabhāvaḥ ataḥ kapisaṃyogaḥ avyāpyavṛttiḥ tādṛśāvyāpyavṛttitāyā niyāmakaśca mūlādipradeśaḥ tatrāvacchedaśabdenābhidhīyate . tādṛśāvacchedaśca dvividhaḥ deśaḥ kālaśca . tatra deśasattve kāla viśeṣe tadabhāvāt kālaeva tatrāvyāpyavṛttitāyāniyāmakaḥ . yathā ātmani jāgradādau jñānaṃ suṣuptau tadabhāvaḥ . deśarūpastūktaḥ . avacchedāvacchedena sādhyasiddhvau sāmānādhiraṇyasiddhiḥ pratibandhikā iti śiromaṇiḥ . avacchedāḥ yāvantaḥ sādhyasiddhau pradeśāstāvatāmevāvacchedena sādhyasambandhavyāpakatveneti tadarthaḥ .

avacchedaka tri° avacchinnati ava + chida--ṇvul . 1 chedake 2 iyattākārake 3 sīmākārake 4 avadhārake 5 avyāpyavṛtti tānirūpake ca . avacchinnaśabde vivṛtiḥ . pratiyogitāvacchedakāvacchinnamiti cintāmaṇiḥ . abacchedakatvaṃ ca avadake iva tadavacchedake'pi svīkriyate yathā vahnimān parvata iti buddhau vahnyabhāvavān parbdhata iti niścayaḥpratibandhakaḥ tatra pratibandhakatāvacchedakaṃ niścayatvamiva tattadviṣayatā'pi tatrāvacchedikā tathā ca bahnitvāvacchinnaprakāratānirūpitaparvatatvāvacchinnaviśeṣyatāśālijñānatvāvacchinnaṃ prati vahnitvāvacchinnaprakāratānirūpitābhāvatvāvacchiviśeṣyatāsamānādhikaraṇaprakāratānirūpitaparvatatvāvacchinnaviśeṣyatāśāliniścayatvena pratibandhakatve niścayatvasyeva tattadviṣayatāyā api tatpratibandhakatāvacchedakatvaṃ tathā tādṛśajñānatvasyeva tattadviṣayatāyā api pratibadhyatāvacchedakatvam . iyāṃstubhedaḥ anullekhyamānajāteḥ svarūpato'vacchedakatvaṃ na tadavacchedakatāyā avacchedakamasti tena ghaṭavadbhūtalamiti buddhau ghaṭatvaniṣṭhaprakāratāvacchedakatāyā nānyadavacchedakam tathāca yathā ghaṭaniṣṭhaprakāratāyā avacchedakam ghaṭatvam evaṃ ghaṭatvaniṣṭhaprakā ratāyānānyadavacchedakamatastasya niracchinnāvacchedakatā anullikhyamānetyukterullikhyamānajāternasvarūpato'vacchedakatvaṃ tena ghaṭatvavattvān deśa ityādau ghaṭatvaprakāratāyā avacchedakamastīti . atrāpyayaṃviśeṣaḥ dharmyaṃśe bhāmamānadharmaḥ viśeṣyatāvacchedakaḥ prakārāṃśe bhāsamānaḥ prakāratācchedakaevaṃ sarvatra . kintu pratiyogyaṃśe bhāsamānadharmasya na pratiyogitāvacchedakatvamapi tu atiprasaṅgādyanāpādakasyaiva gharmasya tathātvaṃ yathā kambugrīvādimānnāsti ityādyabhāvabuddhau ghaṭatvasyaiva pratiyogitāvacchedakatvam sambhavati laghau dharme guro tadabhāvāt dīdhityukteḥ śakyatāvacchedakatvaṃ viṣayatāvacchedakatvavat gurudhamasyāpi svīkṛtamākare .

avacchedakatvanirukti strī raghunāthaśiromaṇikṛte avacchedakatāpadārthanirṇāyake anumānakhaṇḍāntargate granthabhede .

avacchedya tri° ava + chida--ṇyat . 1 chedanārhe 2 avadhārye viśeṣaṇīye 3 avacchedārhe ca padārthe yathā daṇḍatvenāvacchedyā ghaṭādikāraṇatā ghaṭatvenāvacchedyā ghaṭapratiyogitā .

avajaya pu° ava + ji--ac . parājaye yenendralokāvajayāya dṛptaḥ raghuḥ .

avajñā strī ava + jñā--aṅ . anādare . ātmanyavajñāṃ śithilīcakāra raghuḥ . gatyarthamanyaterḍhe ceṣṭāvajñayoḥ mugdha° . avijñāvajñeyaṃ paritapati noccairapi budham udbhaṭaḥ .

avajñāta tri° ava--jñā--kta . 1 anādṛte 2 tiraskṛte 3 kṛtāvamāne ca

avajñāna na° ava + jñā--bhāve lyuṭ . 1 avamāne 2 tiraskāre 3 anādare īpsitaṃ tadavajñānāt viddhi sārgalamātmanaḥ raghuḥ

avajñeya tri° ava + jñā--karmaṇi yat . 1 anādaraṇīye 2 tiraskārye viprā hi kṣatriyātmānonāvajñeyāḥ kadācana yā° smṛ° .

avaṭa pu° ava--aṭan . 1 garte, 2 kūpe, . rakṣasāṃ gatasattvānāmeṣa dharmaḥ sanātanaḥ . avaṭe ye nidhīyante rāmā° . bhūtaudano nivedyaśca skandhāpasmāriṇo'vaṭe suśru° avaṭeṣvavanayati śata° brā° . 3 dehastha nimnasthāne kaṇṭhamūlādau ca avaṭaścaivametāni sthānānyatra śarīrake yā° smṛ° śarīreyaḥavaṭaḥkaścinnimnodeśaḥ kaṇṭhamūlakakṣādi mitā° 4 aindrajālikajīvikāvati ca gargā° yañ āvaṭyaḥ . avaṭabhave tri° .

avaṭanirodhana pu° avaṭe garte nirudhyate'tra ava + ni + rudha ādhāre lyuṭ . narakabhede narakaśabdevivṛtiḥ .

avaṭi strī ava + aṭi . 1 garte 2 kūpe ca vā ṅīp avaṭītyapi .

avaṭīṭa tri° avanatā nāsikā prā° sa° natārthenāsāyāḥ ṭīṭādeśaḥ arśa āditvādac . (khāṃdā) natanāsike jane .

avaṭu pu° ava + ṭīka--mitadrvā° ḍu . 1 garte, 2 vṛkṣabhede, 3 kūpe ca . 4 grīvāpaścādbhāge, 5 grīvāyā unnatabhāge ca strī 4 dehasthe nimnadeśe avaṭuścaivametāni sthānānyatra śarīrake iti yā° smṛ° pāṭhāntaram avaṭāvatha hanvośca pragṛhyonnamayennaram suśru° . na° ta° 5 vaṭubhinne pu° .

avaṭuja pu° avaṭaujāyate jana--ḍa 7 ta° . śiraḥsthacaramakeśe ghāṭāsthakeśe rāgavānavaṭujeṣvavakṛṣya māghaḥ .

avaṭodā strī na° ta° avaṭasya kūpasyodakamiva udakamasyāḥ udādeśaḥ . bhāratavarṣīye nadībhede .

[Page 421b]
avaḍaṅka pu° avagato ḍaṅkaḥ śabdaṃ yasmāt . haṭṭasthāne jaṭā° .

avaḍīna na° ava + ḍī--bhāve kta . avarohaṇarūpe pakṣigatibhede .

avata pu° ava--aṭac vede pṛ° ṭasya taḥ . avaṭarūpe kūpādau niru° siktamavatam ṛ° 1, 130, 2 avatamavaṭamiti bhā° avate na kośam ṛ° 4, 17, 16 .

avataṃsa pu° na° ava--tansa--ghañ . 1 karṇapūre, 2 śirobhūṣābhede ca . kaṇṇāvataṃsadviguṇākṣasūtram svavāhanakṣobhacalāvataṃsāḥ gaṇā nāmeruprasavāvataṃsāḥ iti ca kumā° .

avataṃsita tri° ava + tansa--kta . bhūṣite samadanamabataṃsite 'dhikarṇam māghaḥ . vā allope vataṃsitopyatra .

avatamasa na° avatataṃ vyāptaṃ tamaḥ prā° sa° ac samā° . vyāptāndhakāre . avatamasabhidāyai bhākhatābhyudgatena māghaḥ .

avataraṇa ava + tṝ--bhāve lyuṭ . tīrādipradeśāt 1 jalādyavagāhādyarthamavarohaṇe . 2 anyarūpeṇa prādurbhāve aṃśāvatavaṇam bhā° ā° pa° . vastumātrasya svasthānāt 3 avarohaṇe (nāmā) stanyāvataraṇe caiv jvarodoṣaiḥ pravartate . strīṇāmapaprajātānāṃ stanyāvataraṇe ca yaḥ suśru° . avatīryate yena karaṇe lyuṭ . nadyādeḥ sopānādau 4 tīrthe .

avataraṇī strī avatarati grantho'nayā avatṝ karaṇe lyuṭ . granthaprastāvārthaṃ prathamamupodghātarūpāyāṃ saṅgatau (ābhāsa) ityākhyāyāṃ 2 paripāṭyāñca svārthekan avataraṇikāpyatra .

avatāna pu° ava + tana--ghañ karmaṇi ghañ . 1 santāne 2 adhomukhe 3 latāpratāne ca latāśartaravatatāmavatānaśataistathā rāmā° .

avatāra pu° ava + tṛ karaṇe ghañ . 1 tīrthe, (puṣkariṇyādeḥ sopānapaddhatau) ruddhe gajena saritaḥ saruṣā'vatāre māghaḥ . bhāve ghañ . 2 prādurbhāve navāvatāraṃ kamalādivotpalam mā bhūtparīvādanavāvatāraḥ iti ca raghuḥ 3 devānāmaṃśāveśavaśena prādurbhāve ca . avatārāhyasaṃkhyeyā ityukteḥ teṣāṃ bahutve'pi prādhānyāddaśaiva viṣṇoravatārā śāstraprasiddhāḥ yathā matsya kūrmovarāhaśca narasiṃho'tha vāmanaḥ . rāmo rāmaśca rāmaścabuddhaḥ kalkī ca te daśa purā° muṇḍamālāyāṃ tu prakṛtereva ete avatārāuktāḥ prakṛtirviṣṇurūpātra puṃrūpaśca maheśvaraḥ . evaṃ prakṛtibhedena bhedāstu prakṛterdaśa . kṛṣṇarūpā kālikā syāt rāmarūpā ca tāriṇī . vagalā kūrmamūrtiḥ syāt mīno dhūmāvatī bhavet . chinnamastā nṛsiṃhaḥ syādvarāhaścaiva bhairavī . sundarī jāmadagnyaḥ syāt vāmano bhuvaneśvaro . kamalā bauddharūpā syāt mātaṅgī kalkirūpiṇī . svayaṃ bhagavatī kālī kṛṣṇastu bhagavān svayam . svayaṃ ca bhagavān kṛṣṇaḥ kālīrūpo'bhavad braje . bhāgavate 1 ska° tu prādhānyataḥ anye'pyavatārā uktāḥ yathā līlāvatārānuratodevatiryaṅnarādiṣu ityupakramya . jagṛhe pauruṣaṃ rūpaṃ bhagavān mahadādibhiḥ . saṃbhṛtaṃ ṣoḍaśakalamādau lokasisṛkṣayā . yasyāmbhasi śayānasya yoganidrāṃ vitanvataḥ . nābhihradāmbujādāsī dvrahmā viśvasṛjāṃ patiḥ . yasyāvayavasaṃsthānaiḥ kalpitoloka vistaraḥ . tadvai bhagavatorūpa viśuddha satvamūrjitam . paśyantyadorūpamadabhracakṣuṣā sahasrapādorubhujānanādbhutam . sahasra mūrdhaśravaṇākṣināsikaṃ sahasramaulyambarakuṇḍalollasat . etannānāvatārāṇāṃ nidhānaṃ vījamavyayam . yasyāṃśāṃśena sṛjyante devatiryaṅgarādayaḥ . sa eva prathamaṃ devaḥ kaumāraṃ sargabhāśritaḥ . cacāra duścaraṃ brahmā brahmacaryamakhaṇḍitam 1 . dvitīyastu bhavāyāsya rasātalagatāṃ mahīm . uddhariṣyannupādatta yajñeśaḥ śaukaraṃ vapuḥ 2 . tṛtīyamṛṣisargaṃ vai devarṣitvamupetya saḥ . tantraṃ sātvatamācaṣṭa naiṣkarmyaṃ karmaṇāṃ yataḥ 3 . turye dharmakalāsarge naranārāyaṇāvṛṣī . bhūtvātmopaśamopetamakarodduścarantapaḥ 4 . pañcamaḥ kapilo nāma siddheśaḥ kālaviplutam . provācāsuraye sāṃkhyaṃ tattvagrāmavinirṇaṃyam 5 . ṣaṣṭhamatrerapatyatvaṃ vṛtaḥ prāpto'nusūyayā . ānvīkṣikīmalarkāya prahlādādibhya ucivān 6 . tataḥ saptama ākūtyāṃ ruceryajño'bhyajāyata satāmādyaiḥ suragaṇairapāt svāyambhuvāntaram . 7 aṣṭame merudevyāntu nābherjāta urukramaḥ . darśayan vartma dhīrāṇāṃ sarvāśramanamaskṛtam 8 . ṛṣibhiryācitobheje navamaṃ pārthivaṃ vapuḥ . dugdhemāmoṣadhīrviprāstenayaḥ sa uśattamaḥ 9 . rūpaṃ sa jagṛhe mātsyaṃ cākṣuṣāntarasaṃplave . nāvyāropya mahīmayyā mapādvaivasvataṃ manum 10 . murāsurāṇāmudadhiṃ mathnatāṃ mandarācalam . dadhre kamaṭharūpeṇa pṛṣṭha ekādaśe vibhuḥ 11 . dhānvantaraṃ dvādaśamaṃ trayodaśamameva ca 12 . apāyayat surānanyānmohinyā'mohayat striyā 13 . caturdaśaṃ nārasiṃhaṃ bibhraddaityendramūrjitam . dadāra karajairūrāverakāṃ kaṭakṛdyathā 14 . pañcadaśaṃ vāmanakaṃ kṛtvāgādadhvaraṃ baleḥ . padatrayaṃ yācamānaḥ pratyāditsustripiṣṭapam . 15 . avatāre poḍagame paśyan dharmadruhonṛpān . trisaptakṛtvaḥ kupito niḥkṣatrāmakaronmahīm 16 . tataḥ saptadaśe jātaḥsatyavatyāṃ parāśarāt . cakre vedataroḥ śākhā dṛṣṭvā puṃso'lpamedhasaḥ . 17 . naradevatvamāpannaḥ surakāryacikīrṣayā . samudranigrahādīni cakre vīryāṇyataḥparam 18 . ekonaviṃśeviṃśati me vṛṣṇiṣu prāpya janmanī . rāmakṛṣṇāviti bhuvo bhagavānaharadbharam 19 . 20 . tataḥ kalau saṃpravṛtte saṃmohāya suradviṣām . buddhonāmnājinasutaḥ kīkaṭeṣu bhaviṣyati . 21 . athāsau yugasandhyāyāṃ dasyuprāyeṣu raujasu . janitā viṣṇuyaśaso nāmnā kalkirjagatpatiḥ 22 . avatārāhyasaṅkhyeyā hareḥ sarvarnidherdvijāḥ . yathā vidāsinaḥ kulyāḥ sarasaḥ syuḥ sahasraśaḥ . ṛṣayo manavodevā manuputrā mahaujasaḥ . kalāḥ sarve harereva sa prajāpatayaḥ smṛtāḥ . ete cāṃśakalāḥ puṃsaḥ kṛṣṇastu bhagavān svayam . indrādivyākulaṃ lokaṃ gūḍhayanti yuge yuge . kasmin kāle sa bhagavān kiṃvarṇaḥ kīdṛśonṛbhiḥ . nāmnākena vidhānena pūjyate tadihocyatām . iti praśne . kṛtaṃ tretā dvāparañca kalirityeṣu keśavaḥ . nānāvarṇābhighākāro nānaiva vidhinejyate . kṛte śuklaścaturbāhurjaṭilovalkalāmbaraḥ . kṛṣṇājinopavītākṣān vibhraddaṇḍaṃ kamaṇḍalum . manuṣyāstu tadā śāntā nirvairāḥsuhṛdaḥ samāḥ . yajanti tapasā devaṃ śamena ca damena ca . haṃsaḥ suparṇo vaikuṇṭhodharmoyogeśvaro'malaḥ . īśvaraḥ puruṣo'vyaktaḥ paramātmeti gīyate . tretāyāṃ raktavarṇo'sau caturbāhustu mekhalaḥ . hiraṇyakeśastvavyaktaḥ sruksruvādyupalakṣaṇaḥ . taṃ tadā manujā devaṃ sarvadevamayaṃ harim . yajanti vidyayā trayyā dharmiṣṭhā brahmavādinaḥ . viṣṇuryajñaḥ pṛśnigarbhaḥ sarvadeva urukramaḥ . vṛṣākapirjayantaśca urugāya itīryate . dvāpare bhagavān śyāmaḥ pītavāsā nijāyudhaḥ . śrīvatsādibhirakṣobhyalakṣaṇairupalakṣitaḥ . taṃ tadā puruṣaṃ martyā mahārājopalakṣaṇam . yajanti vedatantrābhyāṃ paraṃ jijñāsavo nṛpa! . namaste vāsudevāya namaḥsaṅkarṣaṇāya ca . pradā mrāyāniruddhāya tubhyaṃ bhagavate namaḥ . nārāyaṇāya ṛṣaye puruṣāya mahātmane . viśveśvarāya viśvāya sarbdhabhūtātmane namaḥ . iti dvāpara uvvīṃśa stuvanti jagadīśvaram . nānā tantravidhānena kalāvapi yathā śṛṇu . kṛṣṇavarṇaṃ tviṣā'kṛṣṇaṃ sāṅgopāṅgāstrapārṣadam . yajñaiḥ saṃkīrtanaprāyairyajanti hi sumedhasaḥ . dhyeyaṃ sadāparibhavaghnamabhīṣṭadohaṃ tīrthāspadaṃśivaviriñcinutaṃ śaraṇyam . bhūtyārtihaṃ praṇatapālabhavābdhipotaṃvande mahāpuruṣa! te carasmāravindam bhā° 11 skanda° . anyatra avatārabhedastatraivoktaḥ haṃsasvarūpyavadadacyutaātmayogaṃ dattaḥ kumāra ṛṣabhobhagavān pitā naḥ . viṣṇuḥ śivāya jagatāṃ kalayāvatīrṇastenāhṛtāmadhubhidā śrutayohayāsye . gupto'pyaye manurilauṣadhayaśca mātsye krauḍehato ditijauddharatāmbhasaḥ kṣmām . kaurme dhṛto'driramṛtonmathane svapṛṣṭhe grāhaprapannamibharājamamuñcadārtam . saṃstunvatonipatitān śramaṇānṛṣīṃśca śakrañca vṛtrabadhatastamasipraviṣṭam . devastriyo'suragṛhe pihitā anāthā jaghne'surendra mabhayāya satāṃ nṛsiṃhe . devāsure yudhi ca daityapatīn surārthehatvāntareṣu bhuvanānyadadhat kalābhiḥ . bhūtvātha vāmana imāmaharadbaleḥkṣmāṃ yācñācchalena samadādaditeḥ sutebhyaḥ . niḥkṣatriyāmakṛta gāñca trisaptakṛtvorāmastu haihayakulāpyayabāḍavāgniḥ . so'bdhiṃ babandha daśavaktramahan salakṣaṃ sītāpatirjayati lokamalaghnakortiḥ . bhūmerbharāvataraṇāya yaduṣvajanmā jātaḥ kariṣyati surairapi duṣkarāṇi . vādairvimohayati yajñakṛto'tadarhān śūdrān kalau kṣiti bhujonyahaniṣyadante . evaṃvidhāni janmāni karmāṇi ca jagatpateḥ . bhūrīṇi bhūriyaśasovarṇitāni mahābhuja! . surāsurādyaṃśāvatārā bhārate ādiparvaṇi darśitāḥ yathā ityuktvā sa mahīṃ devo brahmā rājan! visṛjya tām . ādideśa tadā sarvān vibudhān bhūtakṛtsvayam . asyā bhūmernirasituṃ bhāraṃ bhāgaiḥ pṛthakpṛthak . asyāmeva prasūyadhvaṃ virodhāyeti cābravīt . tathaiva ca samānīya gandharbāpsarasāṃ gaṇān . uvāca bhagavān sarvānidaṃ vacanamarthavat . ityupakramya svaisvairaṃśaiḥ prasūyadhvaṃ yatheṣṭaṃ mānuṣeṣu ca . atha śakrādayaḥ sarvośrutvā suragurorvacaḥ . tathyamarthyañca pathyañca tasya te jagṛhustadā . atha te sarvaśīṃ'śaiḥ svairgantuṃ bhūmiṃ kṛtakṣaṇāḥ . nārāyaṇamamitraghnaṃ vaikuṇṭhamupacakramuḥ . yaḥ sa cakragadāpāṇiḥ pītavāsāḥ śitiprabhaḥ . padmanābhaḥ surārighnaḥ pṛthuvakṣī'ñcitekṣaṇaḥ . prajāpatipatirdevaḥ suranātho mahābalaḥ . śrīvatsāṅko hṛṣīkeśaḥ sarvadaivatapūjitaḥ . taṃ bhuvaḥ śodhanāyendra uvāca puruṣottamam . aṃśenāvataretyevaṃ tathetyāha ca taṃ hariḥ ityupakramya ca atha nārāyaṇenetthaṃ cakāra saha saṃvidam . avatartuṃ mahīṃ svargādaṃśataḥ sahitaḥ suraiḥ . ādiśya ca svayaṃ śakraḥ sarvāneva divaukasaḥ . nirjagāmaṃ punastasmātkṣayānnārāyaṇasya ca . te'marārivināśāya sarvalokahitāya ca . avateruḥ krameṇaiva mahīṃ svargāddivaukasaḥ . tato brahmarṣivaṃśeṣu pāthivarṣikuleṣu ca . jajñire rājaśardūla! yathākāmaṃ divaukasaḥ . iti sāmānyata uktvā . mānuṣeṣu manuṣyendra! saṃbhūtā ye divaukasaḥ . prathamaṃ dānavāścaiva tāṃste vakṣyāmi sarvaśaḥ . vipracittiriti khyāto ya āsīddānavarṣabhaḥ . jarāsandha iti khyātaḥ sa āsīnmanujarṣabhaḥ . diteḥ puttrastu yo rājan . hiraṇyakaśipuḥ smṛtaḥ . sa jajñe mānuṣe loke śiśupālo nararṣabha! . saṃhlāda iti vikhyātaḥ prahṇādasyānujastu yaḥ . sa śalya iti vikhyāto jajñe vāhlīkapuṅgavaḥ . anuhlādastu tejasvī yo'bhūt khyāto jaghanyajaḥ . dhṛṣṭaketuriti khyātaḥ sa babhūva nareśvaraḥ . yastu rājañchivirnāma daiteyaḥ parikīrtitaḥ . druma ityabhivikhyātaḥ sa āsīdbhuvi pārthivaḥ . vāskalo nāma yasteṣāmāsīdasurasattamaḥ . bhagadatta iti khyātaḥ sa jajñe puruṣarṣabha! . ayaḥśirā aśvaśirā ayaḥśaṅkuśca vīryavān . tathā gaganamūrdhā ca vegavāṃścātra pañcamaḥ . pañcaite jajñire rājan vīryavanto mahāsurāḥ . kekayeṣu mahātmānaḥ pārthivarṣabhasattamāḥ . ketumāniti vikhyāto yastato'nyaḥ pratāpavān . amitaujā iti khyātaḥ so'grakarmā narādhipaḥ . kharbhānuriti vikhyātaḥ śrīmān yastu mahāsuraḥ . ugrasena iti khyāta ugrakarmā narādhipaḥ . yastvaśvaiti vikhyātaḥ śrīmānāsīnmahāsuraḥ . aśoko nāma rājā'bhūnmahāvīryo'parājitaḥ . tasmādavarajo yastu rājannaśvapatiḥ smṛtaḥ . daiteyaḥ so'bhavadrājā hārdikyo manujarṣabhaḥ . vṛṣaparveti vikhyātaḥ śrīmān yastu mahāsuraḥ . dīrghaprajña iti khyātaḥ pṛthivyāṃ so'bhavannṛpaḥ . ajakastvavaro rājan! ya āsīdvṛṣaparvaṇaḥ . sa śālva iti vikhyātaḥ pṛthivyāmabhavannṛpaḥ . aśvagrīvaiti khyātaḥ satvavān yo mahāsuraḥ . rocamāna iti khyātaḥ pṛthivyāṃ so'bhavannṛpaḥ . sūkṣmastu matimānrājan! kīrtimān yaḥ prakīrtitaḥ . vṛhadratha itikhyātaḥ kṣitāvāsotsa pārthivaḥ . tuhuṇḍa iti vikhyāto ya āsīdasurottamaḥ . senāvinduriti khyātaḥ sa babhūva narādhipaḥ . iṣuponāma yasteṣāmasurāṇāṃ balādhikaḥ . nagnajinnāma rājāsīdbhuvi vikhyātavikramaḥ . ekacakraiti khyāta āsīdyastu mahāsuraḥ . prativindhya iti khyāto babhūva prathitaḥ kṣitau . virūpākṣastu daiteyaścitrayodhī mahāsuraḥ . citradharmeti vikhyātaḥ kṣitāvāsītsa pārthivaḥ . harastvariharo vīra āsīdyo dānavottamaḥ . subāhuriti vikhyātaḥ śrīmānāsītsa pārthivaḥ . suharastu mahātejāḥ śatrupakṣakṣayaṅkaraḥ . vāhlīko nāma rājā sa babhūva prathitaḥ kṣitau . nicandraścandravaktrastu ya āsīdasurīttamaḥ . muñjakeśa iti khyātaḥ śrīmānāsīt sa pārthivaḥ . nikumbhastvajitaḥ saṃkhye mahāmatirajāyata . bhūmau bhūmipatiśreṣṭho devādhipa iti smṛtaḥ . śarabho nāma yasteṣāṃ daiteyānāṃ mahāsuraḥ . pauravo nāma rājarṣiḥ sa babhūva narottamaḥ . sukrathastu mahāvīryaḥ śrīmān rājanmahāsuraḥ . supārśva iti vikhyātaḥ kṣitau jajñe mahīpatiḥ . krathastu rājan! rājarṣiḥ kṣitau jajñe mahāsuraḥ . pārvateya iti khyātaḥ kāñcanācalasannibhaḥ . dvitīyaḥ śalabhasteṣāmasurāṇāṃ babhūva ha . prahlādo nāma bāhlīkaḥ sa babhūva narādhipaḥ . candrastu ditijaśreṣṭho loke tārādhipopamaḥ . candravarmeti vikhyātaḥ kāmbojānāṃ narādhipaḥ . arkaityabhivikhyāto yastu dānavapuṅgavaḥ . ṛṣiko nāma rājarṣirbabhūva nṛpasattamaḥ . mṛtapā iti vikhyāto ya āsīdasurottamaḥ . paścimānūpakaṃ viddhi taṃ nṛpaṃ nṛpasattama! . gaviṣṭhastu mahātejā yaḥ prakhyāto mahāsuraḥ . drumasena iti khyātaḥ pṛthivyāṃ so'bhavannṛpaḥ . mayūra iti vikhyātaḥ śrīmān yastu mahāsuraḥ . sa viśvaiti vikhyāto babhūva pṛthivīpatiḥ . suparṇa iti vikhyātastasmādavarajastu yaḥ . kālakīrtiriti khyātaḥ pṛthivyāṃ so'bhavannṛpaḥ . candrahanteti yasteṣāṃ kīrtitaḥ pravaro'suraḥ . śunako nāma rājarṣiḥ sa babhūva narādhipaḥ . vināśanastu candrasya ya ākhyāto mahāsuraḥ . jānakirnāmaṃvikhyātaḥ so'bhavanmanujādhipaḥ . dīrghajihvastu kauravya ya ukto dānavarṣabhaḥ! . kāśirājaḥ sa vikhyātaḥ pṛthivyāṃ pṛthivīpate! . grahantu suṣuve yantu siṃhikā'rkendumardanam . sa krātha iti vikhyāto babhūva manujādhipaḥ . anāyuṣastu puttrāṇāṃ caturṇāṃ pravaro'suraḥ . vikṣaro nāma tejasvī vasumitro nṛpaḥ smṛtaḥ . dvitīyo vikṣarādyastu narādhipa! mahāsuraḥ . pāṇḍyarāṣṭrādhipa iti vikhyātaḥ so'bhavannṛpaḥ . balīna iti vikhyāto yastvāsīdasurottamaḥ . pauṇḍyamātsyaka ityevaṃ babhūva sa narādhipaḥ . vṛtra ityabhivikhyāto yastu rājanmahāsuraḥ . maṇimānnāma rājarṣiḥ sa babhūva narādhipaḥ . krodhahanteti yastasya babhūvāvarajo'suraḥ . daṇḍa ityabhivikhyātaḥ sa āsīnnṛpatiḥ kṣitau . krodhavardhana ityeva yastvanyaḥ parikīrtitaḥ . daṇḍadhāra iti khyātaḥ so'bhavanmanujarṣabhaḥ . kāleyānāntu ye puttrāsteṣāmaṣṭau narādhipāḥ . jajñire rājaśārdūla! śārdūlasamavikramāḥ . magadheṣu jayatsenasteṣāmāsītsa pārthivaḥ . aṣṭānāmpravarasteṣāṃ kāleyānāṃ mahāsuraḥ . dvitīyastu tatasteṣāṃ śromānharihayopamaḥ . aparājita ityevaṃ sa babhūva narādhipaḥ . tṛtīyastu mahātejā mahāmāyo mahāsuraḥ . niṣādādhipatirjajñe bhuvi bhīmaparākramaḥ . teṣāmanyatamo yastu caturthaḥ parikīrtitaḥ . śreṇimāniti vikhyātaḥ kṣitau rājarṣisattamaḥ . pañcamastvabhavatteṣāṃ pravaro yo mahāsuraḥ . mahaujā iti vikhyāto babhūveha parantapaḥ . ṣaṣṭhastu matimān yo vai teṣāmāsīnmahāsuraḥ . abhīruriti vikhyātaḥ kṣitau rājarṣisattamaḥ . samudrasenastu nṛpasteṣāmevābhavadga ṇāt . viśrutaḥ sāgarāntāyāṃ kṣitau dharmārthatattvavit . vṛhannāmāṣṭamasteṣāṃ kāleyānāṃ narādhipa! . babhūva rājā dharmātmā sarvabhūtahite rataḥ . kukṣistu rājan! vikhyāto dānabānāṃ mahābalaḥ . pārvatīya iti khyātaḥ kāñcanā calasannibhaḥ . krathanaśca mahāvīryaḥ śrīmānnājanmahāsuraḥ . sūryākṣa iti vikhyātaḥ kṣitau jajñe mahīpatiḥ! asurāṇāntu yaḥ sūryaḥ śrīmāṃścaiva mahāsuraḥ . darado nāma vāhlīko varaḥ sarvamahīkṣitām . gaṇaḥ krodhavaśo nāma yaste rājan! prakīrtitaḥ . tataḥ sañjajñire vīrāḥ kṣitāviha narādhipāḥ . madrakaḥ karṇaveṣṭaśca siddhārthaḥ kīṭakastathā . suvīraśca subāhuśca mahāvīro'tha vāhlikaḥ . kratho vicitraḥ surathaḥ śrīmānnīlaśca bhūmipaḥ . cīravāsāśca kauravya! bhūmipālaśca nāmataḥ . dantavakraśca nāmāsīddurjayaścaiva dānavaḥ . rukmī ca nṛpaśārdūlo rājā ca janamejayaḥ . āṣāḍhovāyuvegaśca bhūritejāstathaiva ca . ekalavyaḥ sumitraśca vāṭadhāno'tha gomukhaḥ . kāruṣakāśca rājānaḥ kṣemadhūrtistathaiva ca . śrutāyurudvahaścaiva vṛhatsenastathaiva ca . kṣemo'gravīryaḥ kuharaḥ kaliṅgeṣu narādhipaḥ . matimāṃśca manuṣyendra īśvaraśceti viśrutaḥ . gaṇāt krodhavaśādeṣa rājapūgo'bhavat kṣitau . jātaḥ purā mahābhāgo mahākīrtirmahābalaḥ . kālanemiriti khyāto dānavānāṃ mahābalaḥ . sa kaṃsa iti vikhyāta ugrasenasuto balī . yastvāsīddevako nāma devarājasamadyutiḥ . sa gandharbapatirmukhyaḥ kṣitau jajñe narāṣipaḥ . vṛhaspatervṛhatkīrterdevarṣerviddhi bhārata! . aṃśātdroṇaṃ samutpannaṃ bhāradvājamayonijam . dhanvināṃ nṛpaśārdūla! yaḥ marvāstraviduttamaḥ . mahākīrtirmahātejāḥ sa jajñe manujeśvara! . dhanurvede ca vede ca yaṃ taṃ vedavido viduḥ . gariṣṭhaṃ citrakarmāṇaṃ droṇaṃ svavulavardhanam . mahādevāntakābhyāñca kāmāt krodhācca bhārata! . ekatvamupapannānāṃ jajñe śūraḥ parantapaḥ . aśvatthāmā mahāvīryaḥ śatrupakṣakṣayāvahaḥ . vīraḥ kamalapatrākṣaḥ kṣitāvāsīnnarādhipa! . jajñire vasavastvaṣṭau gaṅgāyāṃ śāntanoḥ sutāḥ . vaśiṣṭhasya ca śāpena niyogādvāsavasya ca . teṣāmavarajo bhīṣmaḥ kurūṇāmabhayaṅkaraḥ . matimānvedavidvāgmī śatrupakṣakṣayaṅkaraḥ . jāmadagnyena rāmeṇa sarvāstraviduṣāṃ varaḥ . yo'yudhyata mahātejā bhārgayeṇa mahātmanā . yastu rājan! kṛponāma brahmarṣirabhavat kṣitau . rudrāṇāntu gaṇādviddhi saṃbhūtamatipauruṣam . śakunirnāma yastvāsīdrājā loke mahārathaḥ . dvāparaṃ viddhi taṃ rājan! saṃbhūtamarimardanam . sātyakiḥ satyasandhaśca yau'sau vṛṣṇikulodvahaḥ . pakṣāt sa jajñe marutāṃ devānāmarimardanaḥ . drupadaścaiva rājarṣistata evābhavadgaṇāt . mānuṣe nṛpa! loke'smin sarvaśastrabhṛtāṃvaraḥ . tataśca kṛtavarmāṇaṃ viddhi rājan!! janādhipam . tamapratimakarmāṇaṃ kṣattriyarṣabhasattamam . marutāntu gaṇādviddhi sañjātamarimardanam . virāṭaṃ nāma rājānaṃ pararāṣṭrapratāpanam . ariṣṭāyāstu yaḥ putrī haṃsa ityabhiviśrutaḥ . sa gandharvapatirjajñe kuruvaṃśavivardhanaḥ . dhṛtarāṣṭra iti khyātaḥ kṛṣṇadvaipāyanātmajaḥ . dīrghabāhurmahātejāḥ prajñācakṣurnarādhipaḥ . māturdeśādṛṣeḥ kīpādandha eva vyajāyata . tasyaivāvarajo bhrātā mahāsattvo mahābalaḥ . sa pāṇḍuriti vikhyātaḥ satyagharmarataḥ śuciḥ . atrestu sumahābhāgaṃ putraṃ puttravatāṃvaram . viduraṃ viddhi taṃ loke jātaṃ buddhimatāṃvaram . kaleraṃśastu sañjajñe bhuvi duryodhanonṛpaḥ . durbuddhirdurmatiścaiva kurūṇāmayaśaskaraḥ . jagato yastu sarvasya vidviṣṭaḥ kalipūruṣaḥ . yaḥ sarvāṃ ghātayāmāsa pṛthivīṃ pṛthivīpate . uddīpitaṃ yena vairaṃ bhūtāntakaraṇaṃ mahat . paulastyā bhrātaraścāsya jajñire manujeṣviha . śataṃ duḥśāsanādīnāṃ sarveṣāṃ krūrakarmaṇām . durmukho duḥsahaścaiva ye cānye nānukīrtitāḥ . duryoghanasahāyāste paulastyā bharatarṣabha! . vaiśyāputtro yuyutsuśca dhārtarāṣṭraḥ śatādhikaḥ iti . dharmasyāṃśantu rājānaṃ! viddhi rājan! yudhiṣṭhiram . bhīmasenantu vātasya devarājasya cārjunam . aśvinostu tathaivāṃśau rūpeṇāpratimau bhuvi . nakulaḥ sahadevaśca sarvabhūtamanoharau . yastu varcā iti khyātaḥ somaputraḥ pratāpavān . so'bhimanyurvṛhatkīrtirarjunasya suto'bhavat . yasyāvataraṇerājan! surānsomo'bravīdidam . nāhaṃ dadāmpriyaṃ putraṃ mama prāṇairgarīyasam . samayaḥ kriyatāmeṣa na śakyamativartitum . surakāryaṃ hi naḥ kāryamasuraḥṇāṃ kṣitau badhaḥ . tatra yāsyatyayaṃ varcā naca sthāsyati vai ciram . aindrirnarastu bhavitā yasya nārāyaṇaḥ sakhā . so'rjunetyabhivikhyāto pāṇḍoḥ putraḥ pratāpavān . tasyāyaṃ bhavitā putro bālo bhuvi mahārathaḥ . tataḥ ṣoḍaśa varṣāṇi sthāsyatyamarasattamāḥ! . asya ṣoḍaśavarṣasya sa saṃgrāmo bhaviṣyati . yatrāṃśā vaḥ kariṣyanti karma vīranisūdanam . naranārāyaṇābhyāṃ tu sa saṃgrāmo vinākṛtaḥ . cakravyūhaṃ samasthāya yodhayiṣyanti vaḥ surāḥ . vimukhāñchātravān sarvān kārayiṣyati me sutaḥ . bālaḥ praviśya ca vyūhamabhedyaṃ vicariṣyati . mahārathānāṃ vīrāṇāṃ kadanañca kariṣyati . sarveṣāmeva śatrūṇāṃ caturthāṃśaṃ nayiṣyati . dinārdhena mahābāhuḥ pretarājapuraṃ prati . tato mahārathairvīraiḥ sametya bahuśo raṇe . dinakṣaye mahābāhurmayā bhūyaḥ sameṣvate . ekaṃ vaṃśakaraṃ putraṃ vīraṃ vai janayiṣyati . pranaṣṭaṃ bhārataṃ vaṃśaṃ sa bhūyo ghārayiṣyati . etat somavacaḥ śrutvā tathā'stviti divaukasaḥ . pratyūcuḥ sahitāḥ sarve tārādhipamapūjayan . evaṃ te kathitaṃ rājaṃstava janma pituḥ pituḥ . agnerbhāgantu taṃ viddhi dhṛṣṭadyumnaṃ mahāratham . śikhaṇḍinamathorājan! strīpūrbaṃ viddhi rākṣasam . draupadeyāścaye pañca babhūvurbharatarṣabha! . viśvāndevagaṇān viddhi sañjātān bharatarṣabha! . prativindhyaḥ sutasomaḥ śrutakīrtistathā'paraḥ . nākulistu śatānīkaḥ śrutasenaśca vīryavān . śūrī nāma yaduśreṣṭho vasudevapitā'bhavat . sūryasya karṇarūpeṇāvatāraḥ yathā prakāśakartā bhagavāṃstasyāṃ garmaṃ dadhau tadā . ajījanat sutaṃ cāsyāṃ sarvaśastrabhṛtāṃ varam . sakuṇḍalaṃ sakavacaṃ devagarbhaśriyānvitam . divākarasamaṃ dīptyā cārusarvāṅgabhūṣitam . nigūhamānā jātaṃ vai bandhupakṣabhayāttadā . utsasarja jale kuntī taṅkumāraṃ yaśasvinam . tamutsṛṣṭaṃ jale garbhaṃ rādhābhartā mahāyaśāḥ . rāghāyāḥ kalpayāmāsa putraṃ so'dhirathistadā . purā nāma ca tasyāsīdvasuṣeṇa iti kṣitau . tato vaikartanaḥ karṇaḥ karmaṇā tena so'bhavat . āmuktakavaco vīro yastu jajñe mahāyaśāḥ . sa karṇaiti vikhyātaḥ pṛthāyāḥ prathamaḥ sutaḥ . sa tu sūtakule vīrovavṛdhe rājasattama . karṇaṃ naravaraśreṣṭhaṃ sarvaśastrabhṛtāṃ varam . duryoghanasya sacivaṃ mitraṃ śatruvināśanam . divākarasya taṃ viddhi rājannaṃśamanuttamam . yastu nārāyaṇonāma devadevaḥ sanātanaḥ . tasyāṃśo mānuṣeṣvāsīdvāsudevaḥ pratāpavān . śepasyāṃśaśca nāgasya baladevo mahābalaḥ . sanatkumāraṃ pradyumnaṃ viddhirājanmahaujasam . evamanye manuṣyendrā bahavoṃ'śā divau kasām . jajñire vasudevasya kule kulavivardhanāḥ . gaṇastvapsarasāṃ yo vai mayā rājan prakīrtitaḥ . tasya bhāgaḥ kṣitau jajñe . niyogādvāsavasya ha . tāni ṣoḍaśa devīnāṃ sahsrāṇi narādhipa . babhūvurmānuṣe loke vāsudevaparigrahāḥ . śriyāstu bhāgaḥ sañjajñe ratyarthaṃ pṛthivītale . bhīṣmakasya kule sādhvī rukmiṇī nāma nāmataḥ . draupadī tvatha sañjajñe śacīmāgādaninditā . drupadasya kule kanyā vedimadhyādaninditā . nātihrasvā na mahatī nīlotpalasugandhinī . padmāyatākṣī suśroṇī svasitāñcitamūrdhajā . sarvalakṣaṇasampūrṇā vaidūryamaṇisannibhā . pañcānāṃ puruṣendrāṇāṃ cittapramathanī rahaḥ . siddhirdhṛtiśca ye devyau pañcānāmmātarau tu te . kuntī mādrī ca jajñāte matistu subalātmajā . iti devāsurāṇāṃ te gandharbāpsarasāṃ tathā . aṃśāvataraṇaṃ rājan! rākṣasānāñca kīrtitam . ye pṛthivyāṃ samudbhūtā rājāno yuddhadurmadāḥ . mahātmāno yadūnāñca ye jātā vipule kule iti . bhā° va° pa° rāmāvatārakathane . na sa devāsuraiḥ śakyo yuddhe jetuṃ vibhāvaso! . vihitaṃ tatra yat kāryamabhitastasya nigrahaḥ . tadarthamavatīrṇo'sau manniyogāccaturbhujaḥ . viṣṇuḥ praharatāṃ śreṣṭhaḥ sa tat karma kariṣyati . pitāmahastatasteṣāṃ sannidhau śakramabravīt . sarvairdevagaṇaiḥ sārdhaṃsambhava tvaṃ mahītale . viṣṇoḥ sahāyānṛkṣīṣu vānarīṣu ca sarvaśaḥ . janayadhvaṃ sutān vīrān kāma rūpabalānvitān . tato bhāgānubhāgena devagandharvadānavāḥ . avatartuṃ mahīṃ sarve mantrayāmāsurañjasā . teṣāṃ samakṣaṃ gandharbīṃ dundurbhī nāma nāmataḥ . śaśāsa varado devo gaccha kāryārthasiddhaye . pitāmahavacaḥ śrutvā gandharvī dundubhī tataḥ . mantharā mānuṣe loke kubjā samabhavattadā . śakraprabhṛtayaścaiva sarve te surasattamāḥ . vānararkṣavarastrīṣu janayā māsurātmajān . te'nvavartan pitṝn sarve yaśasā ca balena ca . bhettāro giriśṛṅgāṇāṃ śālatālaśilāyudhāḥ . vajrasaṃhananāḥ sarve sarve cātibalāstathā . kāmavīryabalāścaiva sarve yuddhaviśāradāḥ . nāgāyutasamaprāṇā vāyuvegasamā jave . yatrecchakanivāsāśca kecidatra vanaukasaḥ iti . evamanyepyavatārāḥ purāṇādau jñeyāḥ . avataratyanena rūpeṇa karaṇe ghañ . yena rūpeṇāvirbhūtastasmin 4 rūpe matsyādibhiravatārairavatāravatā vatā'vatā vasudhām . parameśvara! paripālyo bhavatā bhavatāpabhīto'ham śaṅkaraḥ .

[Page 426b]
avatāraṇa na° ava + tṝ--ṇic--lyuṭ . bhūtādīnāmāveśanena 1 prādurbhāvane, (bhūtanāmāna) 2 avaropaṇe, 3 granthaprastāvane ca karaṇe lyuṭ strī . avatāraṇyapyatra .

avatārita tri° ava + tṝ--ṇic kta . avaropite santānārthāya vidhaye svabhujādavatāritā raghuḥ .

avatīrṇa tri° ava + tṝ--kartari kta . 1 kṛtāvagāhane 2 kṛtāvarohaṇe kauveradigbhāgamapāsya mārgamāgastyamuṣṇāṃśurivāpatīrṇaḥ māghaḥ 3 anyarūpeṇa prādurbhāve ca tadarthamavatīrṇo'sau manniyogāccaturbhujaḥ bhā° va° pa° .

avatūlana na° tūlairavakuṣṇāti tūlena tṛṇāgramavaghaṭṭayati ava + tūla + avaghaṭṭanārthe ṇic--bhāve lyuṭ . tūlena tūlāgrāvaghaṭṭane .

avatokā strī avapatita tokamasyāḥ prā° ba° . sravatgarmāyāṃ striyām .

avatta tri° ava + do--khaṇḍane karmaṇi kta . khaṇḍite tat paśoravattaṃ bhavati yat hṛdayasyāgre'vadyati śata° brā° .

avattin tri° avattamanena iṣṭā° ini . kṛtakhaṇḍane jane vivighāyajamānāścaturavattinaḥ pañcāvattinaśceti āśva° gṛ0

avatsāra pu° ṛṣibhede sahi avatsārasya spṛṇavāma iti ṛ05, 44, 10, uktaḥ .

avadaṃśa pu° avadaśyate pānarucyartham ava + danśa--karmaṇi ghañ . madyapānādiprotsāhanasāghane bhraṣṭacarvaṇadravye anyatamamāsavaṃ pāyayedaṅgāraśūlyāvadaṃśam suśru° .

avadaraṇa na° ava + dṛ--bhāve lyuṭ . vidāre vṛṣaṇayovaradaraṇam vedanāprādurbhāvo'vadaraṇam iti ca suśru° .

avadāgha pu° ava + daha bhāve ghañ nyaṅkvā° hasya ghaḥ . nidāghe .

avadāta pu° ava + dai--kta . 1 śubhre, 2 pīte ca varṇe . 3 tadvati 4 viśuddhe anyasmin janmani ca na kṛtamavadātam kāda° . 5 manojñe ca tri° .

avadāna na° ava + do--lyuṭ . 1 khaṇḍane, 2 parākrame 3 atikrame 4 śuddhikaraṇe, ca avadyati rogamanena karaṇe lyuṭ . 5 vīraṇamūle na° .

avadāraka tri° avadārayati ava + dṛ--ṇic--ṇvul . 1 vidārake avayavavibhāgakārake . 2 khanitre pu° .

avadāraṇa na° ava + dṝ--ṇic--bhāve lyuṭ . 1 vidāraṇe avayavavibhājane . karaṇe lyuṭ . 2 khanitre .

avadārita tri° ava + dṝ ṇic karmaṇi kta . vidārite vibhājite .

avadāha na° avasāditodāho yena prā° ba° . vīraṇamūle tasya sevane hi tāpanivṛttirvaidyake prasiddhā ava + daha--bhāve ghañ . 2 jvarādihetuke dāhe .

avadāheṣṭa na° avadāhe jvarādihetuke dehatāpe tannivāraṇāya iṣṭam . vīraṇamūle uśīre (veṇāra mūla)

avadāheṣṭakāpatha na° avadāhe tannivāraṇāya iṣṭakāpathaṃ sopānamiva . vīraṇamūle (khaskhas) .

avadīrṇa tri° ava + dṝ--kta . 1 dvaidhībhūte 2 vibhakte ca .

avadoha pu° avaduhyate ava + duha--karmaṇi ghañ . 1 dugdhe trikā° . bhāve ghañ . 2 dohane ākarṣaṇapūrbakāntaḥsthita dravadravyanismāraṇarūpe vyāpāre .

avadya tri° vada--yat na° ta° . 1 aghame, 2 pāpini, 3 nindye, 4 doṣe 5 kathanāyogye ca . niravadyavidyoddyotena dyotitaḥ dāyabhā° . ṛṣyamūke'navadyo'stiṃ bhaṭṭiḥ .

avadyotana na° ava + dyuta--ṇic--bhāve lyuṭ . prakāśane .

avadhātavya na° ava + dhā--bhāve--tavya . 1 avadhāne tadatra devenāvadhātavyam prabodhaca° . karmaṇitavya . 2 avadheye tri0

avadhāna na° ava + dhā--lyuṭ . manoyogaviśeṣe, yadvaśāt viṣayāntarato manonivartate . avadhānapare cakāra sā pralayāntonmiṣite vilocane kumā° sāvadhānāvadhāraya ta0

avadhāra pu° ava + dhṛ--ṇic--bhāve ac . niścaye tadabhāvāprakārakatve sati tatprakārake jñāne tadabhāvāprakārā dhīstatprakārā tu niścaya iti bhāṣā° . sarvatra yadavadhāreṇocyate sa ekāntaḥ suśru° .

avadhāraṇa na° ava + dhṛ--ṇic--lyuṭ . 1 iyattāparicchede, ayamitthameveti viṣayaparicchedake 2 niścaye ca . saṃkhyādinā 3 iyattākaraṇe yāvadavadhāraṇe pā° . 4 anyatovyāvartane ca .

avadhāraṇīya tri° ava + dhṛ--ṇic--karmaṇi anīyar . īdṛktayā niścetuṃ yogye . viṣṇorivāsyānavadhāraṇīyam raghuḥ .

avadhārita tri° ava + dhṛ--ṇic--kta . yasya saṃkhyārūpādinā niścayaḥkṛtaḥ 1 tasmin anyataḥ kṛtavyāvṛttiyute 2 padārthe ca .

avadhārya tri° ava + dhṛ--ṇic--karmaṇiyat . niścetuṃ śakye idamitthameveti 1 nirṇeye ava + dhṛ--ṇic--lyap . 2 niścityetyarthe avya° .

avadhi pu° ava + dhā--ki . 1 sīmāyāṃ, 2 kāle sarve nidāghābadhinā vimṛṣṭāḥ raghuḥ . nidāghāvadhinā nidāghakakālena malli° . 3 citābhiniveśe ca . apādāne ki . 4 apādāne . meṣāntarekriyāpekṣamavadhitvaṃ pṛthak tayoḥ bhartṛ° ādhāre ki . 5 vile garte . sīmā ca dvividhā pūrbā parā ca tatra pravāhamavadhiṃ kṛtvā yāvaḍvastavatuṣṭayamityādau pūrvā sañcāroratimandirāvadhītyādau parā prakārāntareṇa sā trividhā kālakṛtā deśakṛtā buddhikalpitā ca . pūrbokte daiśikī . grāsāvadhi vimīkṣāntamityādau pūrvā grāsakālaṃ samārabhya japenmokṣāvadhi priye ityādau parā kālikī sakhīkarṇāvadhi vyāhatamityādau buddhikalpitā . avadhitvañca svābhidheyāpekṣayā vibhāgāśrayatvam . tacca pañcamyā'pi bodhyate nadyāvanamityādau vanasya nadyapekṣavibhāgāśrayatvāt tathātvam . evaṃ māsāt pūrvaṃ ghaṭa ityādau māsatovibhāgāśrayatvāt ghaṭādestavadhikatvam tatra ayamasmāt pūrbakālavartī ityādau kālikam ayamasmāt parvadeśavartītyādau daiśikaṃ māthurāḥ pāṭaliputrebhya ādyatarā ityādau buddhikalpitam . svābhidheyāpekṣo'vadhiniyamovyavastheti si° kau° sañcāroratimandirāvadhi sakhīkarṇāvadhi vyāhṛtaṃ hāsyañcādharapallavāvadhi mahāmāno'pi maunāvadhi . cetaḥ kāntasamīhitāvadhi padanyāsāvadhi prekṣitaṃsarvaṃsāvadhi nāvadhirmṛgadṛśāṃ premṇaḥ paraṃ kevalamityādau daiśikaṃ buddhikalpiñcāvadhitvam smaraśāpāvadhidāṃ sarasvatīm kumā° ityatra kālikaṃ janapadatadavadhyoḥ pā° ityatra daiśikam .

avadhimat tri° avadhirastyasya matupa! avadhiviśiṣṭe avathi mattvameva pañcamyartha iti navyanaiyāyikāḥ tena tasya svarūpasambandhena itarapadārthe'nvayaḥ avadhitvasya pañcamyarthatva svīkāre tu nirūpakatāsambandhenānyapadārthe'nvayasya vaktavyatayā nañsamabhivyāhāre ca tenaivasambandhenābhāvānvayasyābhyupagamyatvena nirūpakatāsaṃsargasya vṛttyaniyāmakatayā tatsambandhasya pratiyogitānavacchedakatayānanvayaḥ vṛttiniyāmakasambandhasyaiva tathātvāt . avadhimattvasya tadarthatve tu tasya svarūpasambandhenānvayāt nañsamabhivyāhāre anvayasambhavaḥ svarūpasambandhasya vṛttiniyāmakatayā tasya pratiyogitāvacchedakatvasaṃbhayena bādhakābhāvāt ataeva vyutpattivāde gadādhareṇa avadhitvamavadhimattvaṃ vā pañcagyā artha iti prathamapakṣe'svaras sūcanāya tasyānte niveśaḥ kṛtaḥ . uttarādibhya enap syādavadhyavadhimatoḥ sāmīpye si° kau° .

avadhīyamāna tri° ava + dhā karmaṇi śānac . yasmin viṣaye cittābhiniveśaḥ kriyate tasmin viṣaye .

avadhīra avajñāyām ada° curā° ubhaya° saka° seṭ . avadhīrayati te āvavadhīrat ta . avetyasyopasargatve avādidhīrat ta . avadhīritaḥ avadhīrī rasaiḥ kathā yasya sudhāvadhīriṇī nai° avetyasyopasargatve itīva dhārāmaradhīryeti naiṣadha° ghātvabayavarūpatve tu avadhīrayitveti bhedaḥ .

avadhīraṇā strī avadhīra--bhāve yuc . 1 avajñāyāṃ 2 tiraskāre ca kṛtavatyasi nāvadhīraṇāmaparāddhe'pi yadā ciraṃ mayi raghuḥ ayaṃ sa yasmāt praṇayāvadhīraṇāmaśaṅkanīyāṃ karabhoru! manthase śaku° . bhāve lyuṭ . tatrārthe na° .

avadhīrita tri° avadhīra--karmaṇikta . 1 avajñāte 2 tiraskṛte ca

avadhūta tri° ava + dhū--kta . 1 kampite pavanāvadhūtavasanāntayaikayā māghaḥ vidadhe'badhūtasurasadmasampadam māghaḥ . kṛṣṇayajurvedāntargate 2 upaniṣadbhede . 3 abhibhūte, 4 nivartite, avadhūtaṃ rakṣo avadhūtā arātayaḥ śata° brā° 5 anādṛte ca . yo vilaṅghyāśramān varṇān ātmanyeva sthitaḥ pumān . ativarṇāśramī yogī avadhūtaḥ sa ucyate ityuktalakṣaṇe varṇāśramadharmatyāgini 6 sannyāsini pu° . akṣaratvāt vareṇyatvāt dhūtasaṃsārabandhanāt . tattvamasyarthasiddhatvādavadhūto'bhidhīyate . yathā raviḥ sarvarasān prabhuṅkte hutāśanaścāpi hi sarvabhakṣakaḥ . tathaiva yogī viṣayān prabhuṅkte na lipyate puṇyapāpaiśca śuddhaḥ iti ca tanniruktilakṣaṇe evamavadhūtagītaśabde tallakṣaṇaṃ dṛśyam .

avadhūtagīta na° 3 ta° . bhāgavate 11 ska° bhagavaduddhavasaṃvāde yadunṛpaṃ prati kasyacidavadhūtasya upadeśabhede . yathā atrāpyudāharantīmamitihāsaṃ purātanam . avadhūtasya saṃvādaṃ yadoramitatejasaḥ . avadhūtaṃ dvijaṃ kañciccarantamakutobhayam . kaviṃ nirīkṣya taruṇaṃ yaduḥ papraccha ṣarmavat . kuto buddhiriyaṃ brahmannakartuḥ suviśāradā . yāmāsādya bhavālloṃkaṃ vidvāṃścarati bālavat . prāyodharmārthakāmeṣu vivitsāyāñca mānavāḥ . hetunaiva samīhante āyuṣā yaśasā śriyā . tvantu kalyaḥ kavirdakṣaḥ subhagomitabhāṣaṇaḥ . na kartā nehase kartuṃ jaḍonmattapiśācavat . janeṣu dahyamāneṣu kāmalobhadavāgninā . na tapyase'gninā yukto gaṅgāmbhaḥsthaiva dvipaḥ . tvaṃ naḥ saṃpṛcchatāṃ brahman! ātmanyānandakāraṇam . brūhi sparśavihīnasya bhavataḥ kevalātmanaḥ iti yadunṛpeṇa tallakṣaṇamuktam . evaṃ yadunā praṣṭaḥsa yadāha tadeva avadhūtagītam . tena ca santi me bahavorājan! guravobuddhyupāśritāḥ . yato buddhimupādāya sustho'ṭāmīha tān śṛṇu . pṛthivī vāyurākāśamāpo'gniścandramā raviḥ . kapoto'jagaraḥ sindhuḥ patagomadhukṛdgajaḥ . madhuhāhariṇo mīnaḥ piṅgalā kuraro'rbhakaḥ . kamārī śarakṛt sarpa ūrṇanābhaḥ supeśakṛt . tato me guravo rājan! caturviṃśatirāśritāḥ . śikṣāvṛtti bhireteṣāmanvaśikṣamanukramāt ityupakramya kṣityādibhyaścaturviṃśateryathā yat śikṣitaṃ tadvarṇitam tadvistarastu 9 navamādhyāyasamāptiparyante tatraivānusandheyaḥ .

avadhūnana na° ava + dhū--ṇic--nuk lyuṭ . 1 cālane . (jhāḍā) iti khyāte vyāpāre pādasparśastu rakṣāṃsi durṣkṛtīnavadhūnanam manuḥ . 2 cikitsābhede ca tatra tūrṇaṃ galāpīḍaṃ kuryāccāpyavadhūnanam suśru° .

avadhūlana na° dhaliṃ karoti ava + dhūli--kṛtyarthe ṇic--bhāve lyuṭ . avacūrṇane .

avadhṛta tri° ava + dhṛ--antarbhūtaṇyarthaḥ karmaṇi kta . 1 avadhārite niścite anavadhṛtājñānasaṃśayaviparyāsastu yaṃ kañcit puruṣaṃ prati pravartamānaḥ iti sā° kau° . 2 kṛtaniyame 3 viṣayaviśeṣe vyavasthāpite 4 sthāpite ca .

avadhṛṣya tri° ava + dhṛṣa--karmaṇi kyap . 1 avadhṛrṣaṇīye 2 tiraskārye . 3 niścayenāvadhārye niyataṃ yatte rajasaṃ mṛtyo'navadhṛṣyam śrutiḥ anavadhṛṣyohi bhavatyanavadhṛṣyaḥ śata° brā° . 5 parābhavanīye ca . ava + dhṛṣa--lyap . 6 dharṣitvetyarthe avya° .

avadheya tri° ava + dhā--yat . 1 niveśye 2 sthāpanīye yatra cittābhiniveśaḥ kriyate tasmin 3 śraddheye pratipitsita martha pratipādayan pratipādayitā'vadheyavacano bhavati anavadheyavacanatayā prekṣāvadbhirunmattavadupekṣyeta iti ca sā° kau° . 4 jñeye ca . bhāve yat . 5 avadhāne na° .

ava(ba)dhra tri° ava + dhṛ--mūlavibhu° ka badha--rak na° ta° vā . ahiṃsake . ava(ba)dhra--jyotiraditerṛtāvṛdhaḥ ṛ° 7, 82, 10, ava(ba)dhramahiṃsakam bhā° .

avadhvaṃsa pu° ava + dhvansa--ghañ . 1 parityāge, 2 cūrṇite, 3 nindāyāñca avadhvaṃsaivāruṇaḥ atha° 5, 22, 3 .

avadhvasta tri° ava + dhvansa--kta . 1 neṣṭe 2 nindite 3 avacūrṇite 4 tyakte ca .

avana na° ava + lyuṭ . 1 prīṇane, 2 rakṣaṇe, 3 prītau ca samanindānavanāśaṃjanatālikulaṃ yathaiva dānavanāśam naloda0

avanata tri° ava + nama--kta . 1 adhobhūte 2 ānate ca . avanataśitikaṇṭhakaṇṭhalakṣmīm māghaḥ . caturarthyāṃ kṛśāśvā° chaṇ āvanatīyaḥ, avanatasannikṛṣṭadeśādau tri° .

avanati strī ava + nama--ktin . auddhatyābhāve, 1 vinaye, 2 adhonamane ca . dhanuṣāmavanatiḥ kādambarī . 3 praṇāme ca .

avanaddha tri° ava + naha--kta . 1 svacite, 2 ropite 3 veṣṭite 4 baddhe ca carmāvanaddhaṃ durgandhi pūrṇaṃ mūtrapurīṣayoḥ manuḥ . 5 mṛdaṅgādivādye na° .

avanamra tri° ava + nama--ra . atiśayanamre paryāptapuṣpastavakāvanamrā kumā° .

avanaya pu° ava + nī--bhāve ac . 1 adhaḥpātane 2 nipātane .

avanayana na° ava + nī--lyuṭ . avasthāpane . avanayanāvastaraṇe cāvaṭavat kātyā° 8 . 5 . 24 . garteṣu prokṣaṇa śeṣodakasecanam vedadī° tena 3 tadarthe'pi .

avanāṭa tri° avanatā nāsikā prā° sa° natārthe nāsikāyānāṭādeśaḥ arśa ādyac . (khāṃdā) avanatanāsike jane .

avanāya pu° ava + nī avodorniyaḥ pā° adhobādhakaḥ ghañ . 1 adhonayane adhaḥprāpaṇe .

avanāma pu° ava + nama--ghañ . avanatau adhobhūtvā kṛtāyāṃ natau .

avani(nī) strī ava--ani . bhūmau . susādhitāyāmavanau iti sū° si° . vā ṅīp avanītyapi . dīṃnadayālutayā'dhanipāla susamṛddhavanī vṛthā'vanī suvanī saṃpravadatpikāpi kā iti ca naiṣa° . karaṇe ani . 2 aṅgulīṣu va° ba° niru° . ava prīṇane kartari ani . 3 nadyāṃ niru° saṃ yaṃ stubho'vanayaḥ na yanti samudraṃ sravatorodhacakrā ṛ° 1, 190, 7 . dīrghāntaḥ 4 trāyamāṇalatāyāṃ rājani° .

avanikta tri° ava + nija--kta . 1 kṣālite 2 śodhite ca .

avani(nī)nātha pu° 6 ta° . nṛṣe bhūpatau avanī(ni) nāyakādayo'pyatra .

avani(nī)pati 6 ta° . nṛpe avanisvāmyādayopyatra . patiravanīpatīnāṃ taiścakāste caturbhiḥ raghuḥ .

ava(ni)nīpāla 6 ta° . nṛpe ityamamuṃ pilapantamamuñcaddīnadayālutayāvanipālaḥ naiṣa° . katicidavanipālaḥ śarvarīḥ śarvakalpaḥ raghuḥ .

avanīśa pu° 6 ta° . bhūpatau bhūmīśvare avanīśvarādayo'pyatra .

avanejana na° ava + nija--lyuṭ . 1 prakṣākhane na kuryādguru putrasya pādayoścāvanejanam manuḥ . śrāddhe piṇḍadānārtha māstṛtakuśasya jalena sekarūpe 2 saṃskārabhede ca . dakṣiṇasthitaprāgagrakuśamūlamadhyāgreṣu mātrādibhyastaduttaraṃ madhyasthitaprāgagrakuśamūlamadhyāgreṣu pitrādibhyastaduttaraṃ sthita prāgagrakuśamūlamadhyāgreṣu mātāmahādibhyaḥ prāṅmukhenā vanejanaṃ kartavyam kṛtyapradīpraḥ . raghunandanena mātṛpakṣonādṛta iti bhedaḥ .

avanti pu° ava--jhi . mālavadeśe . sa ca vṛ° sa° karmacakravibhāge atha dakṣiṇena laṅketyupakramya ākaravaṇāvantikadaśapuranonardā iti uktaḥ dakṣiṇadeśasthaḥ . tatra śiprā nadī mahākālanāmā śivamūrtiviśeṣaḥ ujjayinī rājadhānī . tatpurīparatve strī vā ṅīp . avantinātho'yamudagrabāhurityupakramya asau mahākālaniketanasya vasannadūre kila candramauleḥ . anena yūnā saha pārthivena śiprātaraṅgānilakampitāsu vihartum? ca raghau tathāvarṇitam . jyotirvi° vikramanṛpavarṇane yadrājadhānyujjayinī mahāpurī sadā mahākālamaheśayoginī . samāśritā prāṇyapavargadāyinī śrīvikramārko'vanipo jayatyapi tasmin sadā vikramamedinīśe virājamāne śamavantikāyām . sarvaprajāmaṇḍalasaukhyasampradbabhūva sarvatra ca vedakarma . tathāca avantī ujjayinī ca nāmāntaraṃ yathoktaṃ si° śi° . yathojjayinyāḥ kucaturthabhāge prācyāṃ diśi syādyama koṭireva . tataśca paścānna bhavedavantī laṅkaiva tasyāḥ kakubhi pratīcyām . iyañca laṅkāsthānāt mūvṛttaṣoḍaśāṃśe meru paryantagatarekhāyāṃ samasūtrasthāne sthitā yathoktaṃ tatraiva . nirakṣadeśāt kṣitiṣoḍaśāṃśe bhavedavantī gaṇitena yasmāt . tadantaraṃ ṣoḍaśasaṃguṇaṃ syādbhūmānamasmāt bahu kiṃ taduktyā . iṃlaṇḍīyamānacitravedinastu sama sūtrasthānāt kiñcidantarapaścimastheti varṇayanti . iyañca mokṣapurī ayodhyā mathurā māyā kāśī kāñcī avantikā . purī dvāravatī caiva saptaitā mokṣadāyikāḥ . purā° . bhā° u° pa° jambukhaṇḍavibhāge janapadagaṇanāyām kuntayo'vantayaścaiva tathaivāparakuntayaḥ iti ukterasya janapadavācitayā idantatvācca tato bhavādau ñya . āvantyaḥ tadbhavādau tri° . bahuṣu ca tadrājani ñyasya luk . avantayaḥ taddeśavāsiṣu ba° va° . taddeśanṛpe ca . svārthokan avantīnagaryām kāśīkāñcī avantikā purā° .

avantīpura na° avantiḥ pūḥ ac samā° . avantinagare ujjayinyām .

ava(nti)ntībrahma pu° avantiṣu brahmā ac samā° . avantisthe brāhmaṇe .

ava(nti)ntīsoma pu° avantiṣu soma iva . kāñjike .

avapanna tri° ava + pada--kta . 1 sasṛṣṭe 2 sahapakve ca keśakīṭāvapannañca padā spṛṣṭañca kāmataḥ manuḥ . avapannaṃ saṃsargadūṣitam kullū° . keśakīṭāvapanna ca strībhiḥspṛṣṭaṃ tathaiva ca hārī° avapanna sahapakvam prā° ta° ragha° .

avapāka pu° ava + apakarṣe paca--ghañ . apakṛṣṭapāke . karmaṇi ghañ . 2 apakṛṣṭapakve . tvaca utkartanamavapākānāṃ saṃvraścam śata° brā° .

avapāta pu° ava + pata--bhāve ghañ . adhaḥpatane . pataṇic--bhāve ac . 2 pātane śastrāvapāte garbhasya pātane cottamodamaḥ yā° smṛ° . ādhāre ghañ . 3 garte avapātastu hastyarthe garte channe tṛṇādinā iti yādavokte gajaghāraṇārthe 4 gartabhede ca rodhāṃsi nighnannavapātamagnam raghuḥ

avapātra tri° avaraṃ bhojanāyogyaṃ pātraṃ yasya . yasya bhojanena pātre duṣṭe'nyasya bhojanāyogyatā bhavati tādṛśe patitamlecchādau jane .

avapātrita tri° avapātra + kṛtyarthe ṇic--kta . bhinnodakīkṛte apapātritaśabdārthe .

avapāda pu° ava + pada--ghañ . adhaḥpatane devāvai ādityāḥ khargāllokādavapādādbibhiyuḥ tā° brā° .

avapāśita tri° avapāśaḥ samantāt pāśojāto'syatāra° itac . pāśabaddhe paśyāmyaiva hi kaṇṭhetvāṃ kālapāśāvapāśitam rā0

avapīḍa tri° avapīḍayati ava--pīḍa--ac . 1 samantāt pīḍake cikitsāviśeṣe pu° 2 vegānteṣu cāvapīḍaṃ dadyāt suśru° pratimarṣo'vapīḍaśca nasyaṃ praśamanaṃ tathā . śirovirecanaṃ ceti nastaḥ karma ca pañcadhā iti cakradattokte 3 nāsikācikitsābhede ca . tallakṣaṇaṃ tatraivoktaṃ yathā avapīḍya dīyate yasyādavapīḍastatastu saḥ . śoghanaḥ stambhanaśca syādavapīḍo dvidhā mata iti .

avapīḍana na° ava + pīḍa--ṇic lyuṭ . 1 niṣpīḍane . suśrutokte 2 pīḍanadoṣabhede atipīḍitatā śithilapīḍitatābhūyobhūyovapīḍanaṃ kālātikrama iti catvāraḥ pīḍanadodhāḥ . yuc . avapīḍanā niṣpīḍane strī aṅgāvapīḍanāyāñca vraṇaśīṇitayostathā suśru° .

avapluta tri° ava + plu--kta . samantāt sikte 1 ārdrabhūte 2 avatīrṇe ca .

avabandha pu° avabadhyate ācchādyate netravartmānena karaṇe ghañ . suśrutokte netravartmāśraye . pṛthagdoṣāḥ samastāśca yadā vartma vyapāśrayāḥ . śirā vyāpyāvatiṣṭhante vartmasvadhikamūrchitā ityukramya utsaṅginyatha kumbhīkā pothikyo vartmaśarkarāḥ . tathārśavartmaśuṣkārśastathaivāñjananāmikā . vahalaṃ vartma yaccāpi vyādhirvartmāvabandhakaḥ ityādīnyuktvā na saptaṃ chādayedakṣi bhavedbandhaḥ sa vartmana iti lakṣite 1 rogabhede vartmāvabandhaṃ ityekaṃ nāmetyucitam . bhāve ghañ . samantāt 2 bandhane ca .

avabādhā strī ava + bādha--a . 1 samantāt bādhāyāṃ 2 pratibandhe ca .

[Page 430b]
avabāhuka pu° avabaddho bāhuryena prā° ca° . suśrutokte vāyurogabhede yathā aṃsadeśasthitovāyuḥ śoṣayitvāṃsabandhanam . śirāstvākuñcya tatrastho janayatyavabāhukam .

avabuddha tri° ava + budha--karmaṇi kta . 1 jñāte kartari kta . jñātari .

avabodha pu° ava + budha--bhāve ghañ . jāgaraṇe . yau tu svaprāva boghau tau bhūtānāṃ pralayodayau manuḥ . 2 jñānamātre ca svabhartṛnāmagrahaṇādbabhūva sāndre rajasyātmaparāvabodhaḥ raghu° bhāvāvabodhakaluṣā dayitev rātrau raghuḥ . pratikūleṣu taikṣṇasyāvabodhaḥ krodha iṣyate sā° da° .

avabodhaka pu° avabodhayati ava + budha--ṇic--ṇvul . 1 arke . nṛpāṇāṃ nidrābhaṅgakārake 2 stutipāṭhakādau ca 3 jñāpake tri° .

avabodhana na° ava + budha--ṇic--lyuṭ . jñāpane . svetarārthānacchinnayatsvārthasyāvabodhane śabdaśakti° .

avabharjita tri° ava + bhrasja--kta bharjādeśaḥ . 1 bhraṣṭe 2 dagdhe ca .

avabhāṣaṇa na° ava + bhāṣa--lyuṭ . kathane vyāpārāntarasaktyanyathāvabhāṣaṇavilokanādikarī sā° da° .

avabhāsa pu° ava + bhāsa--bhāve ghañ . 1 jñāne 2 prakāśe anyasya anyarūpeṇa prakāśarūpe 3 mithyājñāne ca .

avabhāsaka tri° avamāsayati ava + bhāsa--ṇic ṇvul . 1 prakāśake sarvāvabhāsakekūṭasthe caitanye na° . yasya bhāsā sarvamidaṃ vibhāti śruteḥ yadādityagataṃ tejo jagatbhāsaya te'khilam . yaccandramasi yaccāgrau tattejo viddhi māmakam gītokteśca tasya sarvāvabhāsakatvam .

avabhāsita tri° ava + bhāsa + ṇic--karmaṇi kta . prakāśite .

avabhṛtha pu° ava + bhṛ--kthan . mukhyayajñasamāptau kriyamāṇe 1 yatha śeṣakarmaṇi, yajñāṅgabhūte yajñāntekārye 2 snāneṃ ca . nāvabhṛ thaṃ sarasvatyām kātyā° 24, 6, 22, sarasvatyāṃ nāvabhṛthaṃ kuryāt karkaḥ paripārśveṣūdakeṣu asatsūddhṛtya tataḥ kātyā° 24, 6, 23, 24 mahati pātre kaṭāhādau karkaḥ . avabhṛthasnānavidhiśca taittarīyabrāhmaṇe 2 aṣṭake 6 a° 6 anu° yaddevā devaheḍanām ityārabhya samidasi jagattrīṇi cetyanuvākaparyante uktaḥ . snātavatyavabhṛthe tatastvayi māghaḥ sarvaino'bhṛthasnāto hayamedhe vimucyate . tathā'śvamedhāvabhathasnānādvā śaddhimāpnuyāt . yā° smṛ° bhuvaṃ koṣṇena kuṇḍodhnī medhyenāvabhṛthādapi prītyāśvamedhāvabhṛthārdramūrteḥ bhrātarāvavabhṛthāpluto muniḥ iti ca raghuḥ .

avabhraṭa tri° avanatā nāsikā prā° sa° natārthe nāsikāyābhraṭādeśaḥ astyarthe ac . avanatanāsike (khāṃdā) .

avama tri° ava + amaca . 1 rakṣake 2 pitṛgaṇabhede pu° avamaista ūrbeḥ kāvyaiste pitṛbhibhakṣitasya madhumatonārāśaṃsasya tā° brā° trividhāḥ pitaraḥ avabhāḥ ūrvāḥ kāvyāśceti anusavanaṃ nārāṃśaṃsadevatāḥ . he soma! avamaiḥ rakṣakaiḥ etatsaṃjñakaiḥ pitṛbhiḥ bhā° . apādāne'mac . 3 pāpe 4 tadvati 5 kutsite ca tri° . avobhavaḥ avastādbhavaḥ avo'dhasorlopaśceti maḥ antyalopaḥ . 6 adhame tri° analakānalakānamavamāṃ purīm raghuḥ . yā ta ūktiravamā yā paramā ṛ° 6, 25, 1, utāvamasya puruhūta bodhi ṛ° 6, 21, 5 prakṛtānāṃ sāvanānāñcāndrāṇāñcāntaramavamānīcyate sāvanadinebhyaścāndrāhā yāvadbhiradhikāste dinakṣasyāhā iti ca pramitākṣarokte 7 dinakṣaye na° . tadānayanaprakāraśca si° śi° śaśāṅkamāsonitasābanena0, 28, 10 triṃśaddhatāḥ labdhadinaistu cāndreḥ . rudrāṃśakonābdhirasaiḥ 63, 54, 33 kṣayāhaḥ, syāt sāvano'taśca yuge'nupātāt . yuge cāndrāṇāṃ sāvanānāṃ ca yadantaraṃ tānyavamāni . tatra ekasmin māse cāndrasāvanāntaraṃ kudinātmakaṃ gṛhītam . tatra divasaḥ śūnyam aṣṭāviṃśatirghaṭikāḥ daśa pānīyapalāni 0, 28, 10 idamekasmin cāndramāse triṃśattithyātmake kudinātmakamavasakhaṇḍam . yadyanena0, 28, 10, triṃśaddināni cāndrāṇi labhyante tadā sapūrṇainaikenāvamena kiyantīti trairāśikena labdhaiḥ rudrāṃśakonābdhirasaiḥ 63, 54, 33 ekaḥ kṣayāho bhavati sa ca sāvanaḥ evaṃ kalpe'pi anupātāt . sāvanānyavamāni syuścāndrebhyaḥ sādhitāni cet . sāvanebhyastu cāndrāṇi taccheṣaṃ tadvaśāttathā iti si° śi° . kalpe'vamapramāṇañca darśitaṃ tatraiva . dinakṣayāstatra sahasranighnāḥ khavāṇavāṇāśvyahikheṣudasrāḥ 25082550000 . antaraṃ taraṇicandracakrajaṃ yadbhavet sa vidhumāsasaṃcayaḥ . candravakradivasaikyamūnitaṃ candramāsabhadinai rdinakṣayāḥ atha candracakradinaikye candramāsabhadinaikyena varjite kṣayāhāḥ syuḥ . atra vāsanā . candrabhagaṇā ravibhagaṇairūnāścāndramāsāḥ syuḥ ato viparyayāccāndramāsonāścandrabhagaṇā ravibhagaṇā bhavanti tairūnā bhabhramāḥ sāvanā divasā bhavanti . cāndrāhāḥ kṣayāhā bhavanti pramitā° . tithyantadvayameko dinavāraḥ spṛśati yatra tadbhavatyamavadinam jyoti° ta0

avamata tri° aba + mana--kta . 1 abajñāte 2 tiraskṛte ca .

[Page 431b]
avamatāṅkuśa pu° avamatoṅkuśastastadāghātoyena . durdānte gaje .

avamati strī ava--mana bhāve ktin . 1 avajñāyām 2 anādare 2 tiraskāre ca .

avamatithi strī karma° . syustisrastithayo vāre ekasminna vamā tithiḥ jyotiṣokte dinakṣaye .

avamadina na° karma° . tivyantadvayamekodinavārī yatratadbhavatyamavadinam jyotiṣokte dinakṣaye .

avamantavya tri° ava + mana--tavya . 1 avajñeye 2 anādaraṇīyebālo'pi nāvamantavyo manuṣya iti bhūmipaḥ manuḥ .

avamantṛ śri° ava + mana--tṛc striyāṃ ṅīp . 1 avajñātari2 tiraskartari ca .

avamantha pu° avamathnāti ava + mantha--ac . suśrutokte pālīsthe upadravarūpe 1 rogabhede ataūrdhvaṃ nāmaliṅke vakṣye pālyāmu padravān . utpāṭakaścotpuṭakaḥ śyāvaḥ kaṇḍūyuto bhṛśam . avamanthaḥ sakaṇḍūko granthiko jambulastatheti . pralepanamidaṃ dadyāda vasicyā vamanthake suśru° . tatrokte śūkadīṣanimitte 2 vyādhibhede ca yathā liṅgavṛddhimicchatāmakrama pravṛttānāṃ śūkadoṣanimittā daśa cāṣṭau ca vyādhayo jāyante tadyathā sarpikā aṣṭhīlikā grathitaṃ kumbhīkā alajī mṛditaṃ sammṛḍhapiḍakā abamantha ityupakramya . dīrghā vahvyaśca piḍakā dīryante madhyatastu yāḥ . so'vamanthaḥ kaphāsṛgbhyāṃ vedanāromaharṣakṛt tatraiva lakṣitaḥ . avamanthe gate pākaṃ bhinne tailaṃ vidhīyate suśru° . 3 avamanthanakārake tri0

avamarda pu° ava + mṛda--ghañ . 1 pīḍane . saca tvamāsādya raṇāvamardama rāmā° 2 rājyāṅgabhede avamardaḥ pratīghāta stathā caiva balīyasām iti bhā° śā° rājadharme .

avamarṣa pu° ava + bhṛṣa--ghañ . 1 ālocanāyām, mukha pratimukhaṃ garbho'vamarṣa upasaṃhṛtiḥ . iti pañcāsya bhedāḥ syuḥ ityupakramya yatra mukhyaphalopāya udbhinno garbhato'dhikaḥ . śāpādyaiḥ sāntarāyaśca so'vamarṣa iti smṛtaḥ sā° da° lakṣite 2 nāṭakasya sandhyaṃ śabhede ca . vimarṣa iti pāṭhāntaram .

avamāna pu° ava + mana--bhāve ghañ . 1 avajñāyām 2 anādare ca amṛtasyeva cākāṅkṣedavamānasya sarvadā manuḥ .

avamānanā strī ava + curā0--mana--yac . apamānakaraṇe tattvajñānāpadīrṣādernirvedaḥ svāvamānanā sā° da° . bhāve lyuṭ . avamānanaṃ tatraiva na° nirvedaḥ svāvamānanam hemaca° .

avamānita tri° ava + curā° mana--kta . 1 kṛtāpamāne 2 kṛtānādare ca vipralabdhā tu sā jñosyā nitāntamavamānitā sā° da° .

[Page 432a]
avamānin tri° ava + mana--ṇini striyāṃ ṅīp . avajñātari 2 anādriyamāṇe ca dhiṅmāmupanataśreyo'vamāninam śakuntalā .

avamānanīya tri° ava + cu0--mana--anīyar . 1 avajñeye 2 anādaraṇīye ca .

avamānya tri° ava + mana--ṇyat . 1 avajñeye 2 tiraskārye ca sānujñāpyādhivettavyā nāvamānyā ca karhicit manuḥ ava + cu° bhana--lyap . 3 avajñāyetyarthe avya° .

avamārjana na° ava + mṛja--bhāve lyuṭ . 1 prakṣālane karaṇe lyuṭ . 2 tatsādhane jalādau imā te vājinnavamārjanā nām ṛ° 1, 163, 5, avamārjanāni aṅgaprakṣālanasādhanānyudakāni bhā° .

avamūrdhan tri° avanato mūrdhā'sya . avanatamastake .

avamūrdhaśaya pu° avamūrdhā san śete śī--ac . adhomukhatayā śāyini manuṣye . uttānaśayādevā avamūrdhaśayā manuṣyāḥ ityukteḥ garbhādau tathāśayanādvā narasya tathātvam 2 tathābhūtatayā śāyimātre tri° .

avamocana na° ava + muca--bhāve lyuṭ . bandhanarāhitye unmocane .

avamoṭana na° ava + muṭ--ṇic--lyuṭ . (mocaḍāna) parivartanenānyathāpādanarūpe parimoṭane .

avayajana na° ava + yaja--gatau karaṇe lyuṭ . apagamasādhane devakṛtasyainaso'vayajanamasi pitṛkṛtasyainaso'vayajanamasi manuṣyakṛtasyainaso'vayajanamasyasmatkṛtasyainaso'vayajanamasi yaddivā ca nakta cainaścakṛma tasyāvayajanamasi yat svapataśca jāgrataścainaścakṛma tasyāvaṃyajanamasi yadvidvāṃsaścāvidvāṃsaścainaścakṛma tasyāvayajanamasyainasaenaso'vayajanamasi tāṇḍyabrā° avayajanam apagamanasādhanam bhā° .

avayava pu° avayūyate kāryadravyeṇa saṃbadhyate ava + yu--karmaṇi apa . 1 dravyārambhakedravye yathā paramāṇuḥ dvyaṇukaṃ dvyaṇukastrasareṇumārabhate ityādikrameṇa antyāvayaviparyantāni sarvāṇi dravyāṣṇi svāśritatayā avayavidravyāntaramārabhante dravyāṇi dravyāntaramārabhante guṇāśca guṇāntaram vai° sū° ukteḥ . antyāvayavivibhudravyāṇi vihāya dravyāṇāṃ sajātīyadravyāntarārambhakatvaṃ tadarthaḥ antyāvayavī nityadravya ca na kasyacidārambhakam . ārambhakadravye ca dravyāntarasya samavāyenā'vasthityā'vayaratvam . ārambhakadravyañca upādānakāraṇatayā samavāyikāraṇatayā ca vyavahriyate adhikamavayaviśabde bakṣyate anityā ca tadanyā syāt saivāvayavayoginī bhāṣā° . avacchinnaparimāṇavattvam avayavatvamiti kecit pratipedire tanna samyaka, ghaṭādau avacchinna parimāṇavattvena tatrātivyāpteḥ kintu dravyārambhakadravyatvamevāvayavatvam . yu amiśraṇe ap . 2 dehe tasyāntyāvayavitayā dravyāntarānārambhakatvena itaradravyasamavāyaśūnyatvāt tathātvam 3 hastādiṣu dehāvayavatvātteṣāntathātvam . te ca prādhānyena pañca suśrute darśitāḥ 72 pṛṣṭhe aṅgaśabde uktāḥ . aṅgapratyaṅgāni ca sūkṣmarūpeṇa garbhe eva utpadyante kramaśo vivardhamānāni dṛśyante yathoktaṃ suśrute sarvāṅgapratyaṅgāni yugavat sambhavantītyāha dhanvantariḥ garbhasya sūkṣmatvānnopalabhyante vaśāṅkuravaccūtaphalavacca tadyathā cūtaphale paripakve keśaramāsāṃsthimajjānaḥ pratyak dṛśyante kālaprakarṣāt, tānyeva taruṇe nopalabhyante sūkṣmatvāt . teṣāṃ sūkṣmāṇāṃ keśarādīnāṃ kālaḥ pravyaktatāṃ karoti etenaiva vaṃśāṅkuro'pi vyākhyātaḥ evaṃ garbhasya tāruṇye sarveṣvaṅgeṣu satsvapi saukṣmyāttadanupalabdhiḥ . tānyeva kāla prakarṣāt pravyaktāni bhavanti . adhikaṃ garbhaśabde vakṣyate . tṛtīye tu māsyaṅgairindriyaiśca saṃyukto bhavatītyādduktistu vyaktāṅgatāparā . 4 samudāyasya ekadeśe pade na varṇāvidyante varṇeṣvavayavā na ca bhartṛhariḥ ktenāhorātrāvayavāḥ pā° . kriyāhi nāmeyamatyantāparidṛṣṭā pūrvāparībhūtāvayavā na śakyate piṇḍībhūtā nidarśayitum pha° bhā° guṇabhūtairavayavaiḥ samūhaḥ kramajanmanām . buddhyā prakalpitābhedaḥ kriyeti vyavadiśyate vākyapa° . ekadeśābhiprāyeṇaiva nāstikādīnāṃ mate paramāṇvādau avayavavyavahāraḥ taiḥ paramāṇu puñjasyaiva ghaṭādirūpatāsvīkārāt . nyāyādimatasiddhaparā rthānumānasādhaneṣu 5 vākyeṣu ca . te cāyavavāḥ pañca iti bahavaḥ traya ityanye . yathā pratijñāhetūdāharaṇopanayanigamarūpāḥ pañca, pratijñāhetūdāharaṇarūpāḥ hetūdāharaṇo panayarūpā vā matabhedena trayaḥ . yathā parbato vahnimāt, dhūmāt, yoyodhūmavān sa vahnimān yathā mahānasam, vahnivyāpyodhūmo dhūmavāṃścāyam tasmādvahnimān . pratijñādīnāṃ lakṣaṇāni ca tattacchabdevakṣyante upacārāt tatpratipratipādake cintāmaṇikṛte anumānakhaṇḍāntargate 6 gragthe . 7 upakaraṇamātre ca .

avayavin tri° avayavaḥ kāraṇatvenāstyasya ini . avayavajanye dravye . avayavitvaṃca kāryadravyatvam . tacca naiyākidibhiravayavādbhinnatayā utpadyate ityurīkṛtam . tatra muktā° pramāṇamapyupanyastam nanu avayavini kiṃ mānaṃ? paramāṇupuñjairaivopapatteḥ na ca paramāṇūnāmatondriyatvāt ghaṭādeḥ pratyakṣa na syāditi vācyam ekastha paramāṇorapratyakṣatve'pi tatsamūhasya pratyakṣatvāt yathā ekasya keśasya dūre'pratyakṣatve tatsamūhasya pratyakṣatvam . na ca ekaḥ sthūlo mahān ghaṭa iti buddheranupapattiriti vācyam eko mahān dhānyarāśiritivadupapatteḥ, saivaṃ paramāṇoratondriyatvena tatsamūhasyāpi pratyakṣāyogyatvāta dūrasyakeśastu nātīndriyaḥ sannidhāne tasyaiva pratyakṣatvāt . na ca tadānīm adṛśyaparamāṇupuñjāt dṛśyaparamāṇupuñjasyotpannatvāt na pratyakṣatve virodha iti vācyam adṛśyasya dṛśyānupādānatvāt anyathā cakṣurūṣmādisantatau kadācid dṛśyatvaprasaṅgāt . na cātitaptatailādau kathamadṛśyadahanasantateḥ dṛśyadahanotpattiriti vācyaṃ tatra tadantaḥpātibhiḥ dṛśyadahanāvayavaiḥ sthūladahanotpatterupagamāt . na ca adṛśyadvyaṇukena kathaṃ trasareṇorutpattiriti? vācyam . yato na vayaṃ dṛśyatvamadṛśyatvaṃ vā kasyacit svabhāvādācakṣmahe parantu mahattvodbhūtarūpādikāraṇasamudāyavaśāt dṛśyatvaṃ tathā ca trasareṇormahattvāt pratyakṣaṃ na tu dvyaṇukādeḥtadabhāvāt na hi tanmate'pīdaṃ sambhavati paramāṇau mahattvābhāvāt itthaṃ cāvayavisiddhau teṣāmutpādavināśayoḥ pratyakṣatvādanityatvaṃ teṣāṃ cāvayavāvayavidhārāyā anantatve merusarṣapayorapi sāmyaprasaṅgaḥ . ataḥ kvacidviśrāmo vācyaḥ yatra ca viśrāmastasyānityatve tvasamavetakāryotpattiprasaṅgaḥ syāt atastasya nityatvaṃ mahatparimāṇatāratasyasya gaganādau viśrāntatvamivāṇuparimāṇatāratamyasyāpi kvacidviśrāntatvamasti iti tasya paramāṇutvasiddhiḥ na ca trasareṇāveva viśrāmo'stviti vācyaṃ trasareṇuḥ sāvayavaḥ cākṣuṣadravyatvāt ghaṭavadityanumānena ta davayavasiddhau trasareṇoravayavāḥ sāvayavāḥ mahadavayavattvāt kapālavadityanumānena tadavayavasiddheḥ na cedamaprathojakam apakṛṣṭamahattvaṃ prati anekadravyavattvasya prayojakatvāt nacaivaṃ krameṇa tadavayavadhārāpi sidhyediti vācyam anavasthābhavena tadasiddheḥ . vyakhyātañcai tat dinakaryām . bauddhaḥ śaṅkate nanviti nanvayaṃ ghaṭaityādi pratītireva tatra pramāṇaṃ bhaviṣyatītyata āha paramāṇupuñjai reveti vilakṣaṇasaṃsthānaviśiṣṭaiḥ paramāṇubhirevetyarthaḥ upapatteriti ayaṃ ghaṭa ityādipratīterupapatterityarthaḥ . tat samūhasya paramāṇusamūhasya . tatra dṛṣṭāntamāha yatheti . tatsamūhasya keśasamūhasya . anupapattiriti paramāṇuviṣayatvāditi śeṣaḥ upapartariti tatra yathā dhānyasamūhasyekatvādeka iti pratītirevaṃ saṃyogaviśeṣasyaiva mahattvātmakatayā mahāniti pratītistathā paramāṇupuñjeṣvapīti bhāvaḥ . pratyakṣāyogyatvāditi tathāca svabhāvato'yogyānāṃ paramāṇūnāṃ parasparasaṃyogamātreṇa yogyatvaṃ na bhambhavatīti bhāvaḥ . dūrasthakeśastu svamāvato nātīndriya iti tvaduktadṛṣṭāntasya vaiṣamyamityāha dūrasthakeśastviti tasya dūrastha keśasya . tasyaiveti evakāraśca prāktanasannidhānapadenānveti tathāca sannidhāna eva tasya pratyakṣatvādityarthaḥ tathāca dūratvasya prati bandhakatvāttaddaśāyām apratyakṣatvamātraṃ tasya, na tu svābhāvikā pratyakṣatvamiti bhāvaḥ . utpannatvāditi kṣaṇabhaṅgavādināṃ mate paramāṇūnāmutpattisvīkārāditi bhāvaḥ . anyathā adṛśyasya dṛśyotpādakatve . tatra tādṛśadahanotpattisthale) . tadantaḥpātibhiḥ atitaptatailāntaḥpātibhiḥ . svabhāvāt kāraṇanairapekṣyāt udbhūtarūpādīti ādinālokādiparigrahaḥ . tadabhāve mahattvodbhūtarūpādyabhāve mahattvābhāvādityarthaḥ . atra nāstikamatānuyāyinaḥ paraspara vibhaktaparamāṇūnāṃ mahattvābhāvādapratyakṣatve'pi paraspara saṃyuktānāṃ puñjātmanānteṣāṃ pratyakṣe bādhakābhāvaḥ naca mahattvā bhāvaeva bādhakaḥ parasparavilakṣaṇasaṃyogasyaiva mahattvarūpasya pratyakṣajanakatvāt naca paramāṇūnāṃ nityatvādghaṭādāvutpatti nāśayoḥ pratītyanupapattiriti vācyam tanmate padārthamātrasyaiva kṣaṇikatvāt paramāṇūnāmupatpattināśayoḥ svīkārāt naca paramāṇupuñjeṣu ghaṭatvāṅgīkāre kapālādghaṭa iti pratītera nupapattiḥ paramāṇṛnāṃ kapālajanyatvābhāvāditi vācya tanmate kapālasyāpi paramāṇupuñjarūpatayā ghaṭarūpapuñjeṣu kapālarūpapuñjajanyatvasvīkārāt puñjāt puñjotpattiriti teṣāṃ siddhāntādityāhuḥ, tanna ghaṭa ityādipratītiviṣayatāyā anekaparamāṇuṣu kalpane gauravāt avayavātiriktāvayavisiddhiriti dik . merusarṣapayorapīti apiśabdaḥ sāmyaprasaṅga ityuttaraṃ sambadhyate tena ca dvyaṇukasya sāvayavārabdhratve mahattvāpattiḥ samuccīyate sāmyaṃ parimāṇatāratamyābhāvaḥ parimāṇakāraṇībhūtāyā avayavasaṃkhyāyā ubhayatra sāmyāditi bhāvaḥ . naca mervavayavānāṃ na sarṣamatulyaparimāṇavattvaṃ, sarṣapāvayavānāṃ ca na mervavayava tulyaparimāṇavattvamityavayavaparimāṇaviśeṣādviśeṣa iti vācyam merbavayavasarṣapāvayavayorapyanantāvayavatvena tatparimāṇatāratamyābhāvasyāpyāpādanīyatvām naca merusarṣapayo ravayavagatapracayākhyasaṃyogaviśeṣa iti vācyam pracayaviśeṣasyāpi saṃkhyāviśeṣaniyamyatvena saṃkhyāviśeṣābhāve tadviśeṣānupapatteriti . nanu tathāpi viśrāmāśrayasya nityatve mānābhāva ityata āha yatra tviti . asamavetakāryotpatti prasaṅga iti asamavetabhāvakāryotpatti prasaṅga ityarthaḥ . nanu tasya nityatvasiddhāvapi aṇutve kiṃ mānamityata āha mahatparimāṇeti . cākṣuṣadravyatvāditi atrātmani vyabhicāravārāya cākṣuṣaṃpadaṃ ghaṭābhāve vyabhicāravāraṇāya dravyapadam tadavayavasiddhāviti trasareṇvavayasiddhāvityarthaḥ . tada siddheriti avayavadhārāyā asiddherityarthaḥ . atra navyāḥ trasareṇoravayavāḥ sāvayavā ityādyanumānayoruktayoraprayojakatvena truṭāveva viśrāmaḥ naca cākṣuṣaṃ prati mahattvaṃ kāraṇaṃ tathāca truṭau mahattvamāvaśyakaṃ taccāvayavasaṃkhyājanyamiti avayavaṃ vinā notpadyate ityanukūlatarkasattvānnāprayojakatvaṃ dvyaṇukasādhakānumānasyeti bācyam trasareṇumahattvasya nityatvasvīkāreṇoktatarkānavatārāt nacāṇuvyavahārasyāṇuparimāṇanibandhanatayā tadāśrayadravyasiddhirāśyakīti vācyam tasyāpakṛṣṭaparimāṇanibandhanatvāt mahatyapi mahattamādaṇuvyavahārāt na caivaṃ trasareṇupuñjaevāstvavayavīti vācyam viśakaliteṣvapi teṣu ghaṭa ityādipratyaya prasaṅgāt naca tatsaṃyogavṛttyeva ghaṭatvaṃ ghaṭodravyamityādi pratītau ca paramparayā tadbhānamiti vācyaṃ sambhavati sākṣāt sambandhaviṣayatve paramparāsambandhaviṣayakatvakalpane gauravādityāhuḥ . nanu paramāṇutrayeṇa kuto na dravyāntarotpattiḥ paramāṇudvayena dvyaṇukavat dvyaṇukadvayena dravyāntarotpattyāpattistribhirdvyaṇukaistryaṇukavaditi cenna pramāṇābhāvena tādṛśadravyāsiddhau paramāṇutraye dvyaṇukadvaye ca dravyārambhakasaṃyogā'kalpanāt . atredaṃ cintyaṃ tribhiḥ paramāṇubhireva tryaṇukamastu paramāṇubhyāmārimbhe siddhāntināṃ dvyaṇukābhyāmanārambha iva mānābhāvāt phalabalena trayāṇāmeva yugapaddravyārambhasaṃyogakalpanāt vastuto gavākṣarandhre dṛśyamānānāṃ dvyaṇukatvameva yuktamaṇudvayārabdhatve lāghavāditi . ayamabayavī kāraṇāt bhinnaeva kāryakāraṇayoraikyābhāvāt niyatapūrvavartina eva kāraṇatayā kāraṇasya prāksattvaniyamena kāryasya ca tadā'sattvena tayorbhedāt . ataeva dravyāṇi dravyāntarabhārabhante iti vai° sūtre antarapadamupāttam iti vaiśeṣikādayaḥ svīcakruḥ . sāṃkhyāvedāntinaśca kāryasya kāraṇaikyameva svīcakruḥ tathāhi tadananyatvamārambhaṇaśabdādibhyaḥ yukteśca śabdāntarācca śā° sū° tadbhāṣye coktam . yukteśca prāgutpatteḥ kāryasya sattva mananyatvañca kāraṇādavagamyate śabdāntarācca . yuktistāvadvarṇyate dadhighaṭarucakādyarthibhiḥ pratiniyatāni kāraṇāni kṣīrasuvarṇamṛttikādīnyupādīyamānāni loke dṛśyante na hi dadhyarthibhirmṛttikopādīyate na ghaṭārthibhiḥ kṣīram . taccāsatkāryavāde nopapadyate . aviśiṣṭe hi prāgutpatteḥ sarvatra sarvasyāsattve kasmāt kṣīrādereva dadhyutpadyate na mṛttikāyāḥ, mṛttikāyā eva ghaṭa utpadyate na kṣīrāt . athāviśiṣṭe'pi prāgasattve kṣīraeva dadhnaḥ kaścidatiśayo na mṛttikāyāṃ, mṛttikāyāmeva ghaṭasya kaścidatiśayo na kṣīreityucyeta tarhyaṃtiśayavattvāt prāgavasthāyā asatkāryavādahāniḥ satkāryavādasiddhiśca . śaktiśca kāraṇasya kāryaniyamārthā kalpyamānā nānyā'sato vā kāryaṃ niyacchet asattvāviśeṣādanyatvāviśeṣācca . tasmāt kāraṇasyātmabhūtā śaktiḥ śakteścātmabhūtaṃ kāryam . apica kāryakāraṇayordravyaguṇādīnāṃ cāśvamahiṣavadbhedabuddhyabhāvāttādātmyamabhyupagantavyam . samavāyakalpanāyāmapi samavāyasya samavāyibhiḥ sambandhe'bhyupagamyamāne tasya tasvānyo'nyaḥ sambandhaḥ kalpayitavyaḥ ityanavasthāprasaṅgaḥ anāyupagamyamāne'tra vicchedaprasaṅgaḥ . atha samavāyaḥ svayaṃ sambandharūpatvā danapekṣyaivāparaṃ sambandhaṃ sambadhyate, saṃyogo'pi tarhi svayaṃ sambandharūpatvādanapekṣyaiva samavāyaṃ sambadhyeta . tādātmyapratīteśca dravyaguṇādīnāṃ sabhavāyakalpanānarthakyam . kathañca kāryamavayavidravyaṃ kāraṇeṣvavayaveṣu varta mānaṃ vartate kiṃ samasteṣvavayaveṣu vartatauta pratyavayavam . yadi tāvat samasteṣu varteta tato'vayavyanupalabdhiḥ prasajyeta, samastāvayavasannikarṣasyāśakyatvāt nahi bahutvaṃ samasteṣvāśrayeṣu vartamānaṃ vyastā śrayagrahaṇena gṛhyate . athāvayavaśaḥ samasteṣu varteta tadāsyārambhakāvayavavyatirekeṇāvayavino'vayavāḥ kalpyeran yairavayavairārambhakeṣvavayavaśavayavī varteta . kośāvayavavyatiriktairhyavayavairasiḥ kośaṃ vyāpnoti . anavasthā caivaṃ prasajyeta teṣu teṣvavayaveṣu vartayitumanyeṣāmanyeṣā mavayavānāṃ kalpanīyatvāt . atha pratyavayavaṃ varteta tarhyekatra vyāpāre'nyātrāvyāpāraḥ syāt na hi devadattaḥ srughne sannidhīyamāna stadahareva pāṭaliputre sannidhīyate yugapadanekatra vṛttāvanekatva prasaṅgāt devadattayajñadattayoriva srughnapāṭaliputranivāsinoḥ . gotvādivat pratyekaṃ parisamāpteradoṣa iti cenna tathā pratītyabhāvāt . yadi gotvādivat pratyekaṃ parisamāpto'vayavī syāt yathā gotvaṃ prativyakti pratyakṣaṃ gṛhyate evamavayavyapi pratyavayavaṃ pratyakṣeṇa gṛhyeta nacaicevaṃ niyataṃ gṛhyate . pratyekaṃ parisamāptau cāvayavinaḥ kāryeṇādhikārāttasya caikatvāt śṛṅgeṇāpi stanakāryaṃ kuryāt urasā ca pṛṣṭhakāryaṃ, na caivaṃ dṛśyate . prāgutpatteśca kāryasyāsattve utpattirakartṛkā nirātmikā ca syāt . utpattiśca nāma kriyā sā sakartakaiva mavitumarhati gatyādivat . kriyā ca nāma syādakartṛkā ceti vipratiṣiddhyeta . ghaṭasya cotpattirucyamānā na ghaṭakartṛkā kintarhyanyakartṛketi kalpyā syāt tathā kapālādīnāmapyutpattirucyamānānyakartṛkaiva kalpyeta tathāca sati ghaṭautpadyate ityukte kulālādīni kāraṇānyutpadyanta ityuktaṃ syāt na ca loke ghaṭautpadyata ityukte kulālādaya utpadyamānāḥ pratīyante utpannatāpratīteśca . atha svakāraṇa sattā sambandha evotpattirātmalābhaśca kāryasyeti cet kathamalabdhātmakaṃ sambhadhyeteti vaktavyaṃ, satorhi dvayoḥ sambandhaḥ sambhavati na sadadasatīrasato rvā . abhāvasya ca nirupākhyatvāt prāgutpatteriti maryādākaraṇamanupapannam . satāṃ hi loke kṣetragṛhādīnāṃ maryādā dṛṣṭā nābhāvasya . na hi bandhyāputro rājā babhūva prākpūrṇavarmaṇṇo'bhiṣekādityevaṃ jātīyakena maryādākaraṇena nirupākhyo bandhyāputro rājā babhūva bhavati bhaviṣyatoti vā viśeṣyate . yadi ca bandhyāputraḥ kārakavyāpārādūrdhvamabhaviṣyattata idamapyupāpatsyata kāryābhāvo'pi kārakavyāpārādūrdhvaṃ bhaviṣyatīti . vayantu paśyāmo bandhyāputrasya kāryābhāvasya cābhāvatvāviśeṣāt yathā bandhyāyutraḥ kārakavyāpārādūrdhvaṃ na bhaviṣyati evaṃ kāryābhāvī'pi kārakavyāpārādūrdhvaṃ na bhaviṣyatīti . tanvevaṃ sati kārakavyāpāro'narthakaḥ prasajyeta, yathaiva hi prāksiddhatvāt kāraṇasya svarūpasiddhaye na kaścidvyāpriyate evaṃ prāksiddhatvāt tadananyatvācca kāryasvarūpasiddhaye'pi na kaścidvyāpriyeta vyāpriyate ca, ataḥ kārakavyāpārārthavattvāya manyāmahe prāguppatterabhāvaḥ kāryasyeti . naiṣa doṣaḥ yataḥ kāryākāreṇa kāraṇaṃ vyavasthāpayataḥ kārakavyāpārasyārthavattvamupapadyate . kāryākāro'pi kāraṇasyātmabhūta eva anātmabhūtasyānārabhyatvādityabhāṇi . na ca viśeṣadarśan mātreṇa vastvanyatvaṃ bhavati na hi devadattaḥ saṅkocitahastapādaśca viśeṣeṇa dṛśyamāno'pi vastvanyatvaṃ gacchati, sa eveti pratyabhijñānāt . yathā pratidinamanekasaṃsthānānāmapi pitrādīnāṃ na vastvanyatvaṃ bhavati, mama pitā mama mātā mama bhrāteti pratyabhijñānāta . janmocchedānantaritvāttatra tatra yuktaṃ nānyateti cenna kṣīrādīnāmapi dadhyādyākāra saṃsthānasya pratyakṣatvāt . adṛśyamānānāmapi vaṭadhānādīnāṃ samānajātīyāvayavāntaropacitānāmaṅkurādibhāvena darśanagocaratāpattau janmasaṃjñā teṣāmevāvayavānāmapacayavaśādadarśanāpattāvucchedasaṃjñā . tatredṛgjanmocchedāntaritatvena cedasataḥ sattvāpattiḥ sataścāsattvāpattiḥ tathā sati garbhavāsina uttānaśāyinaśca bhedaprasaṅgaḥ . tathā bālyayauvanasthāvireṣvapi bhedaprasaṅgaḥ pitrādivyavahāra lopaprasaṅgaśca . etena kṣaṇabhaṅgavādaḥ prativaditavyaḥ . yasya punaḥ prāgutpatterasat kāryaṃ tasya nirviṣayaḥ kārakavyāpāraḥ syāt abhāvasya viṣayatvānupapatteḥ ākāśasyāhananaprayojanakhaḍgādyanekāyudhaprasaktivat . samavāyikāraṇe vyāpāraḥkārakavyāpāraḥsyāditicenna anyaviṣayeṇa kārakavyāpāre ṇānyaniṣpatteratiprasaṅgāt . samavāyikāraṇasyaivātmātiśayaḥ kāryamiticenna atastarhi satkāryāpattiḥ . tasmāt kṣīrādīnyeva dadhyādidravyādibhāvenāvatiṣṭhamānāni kāryākhyāṃ labhanta iti na kāraṇādanyatkāryaṃ varṣaśatenāpi śakyaṃ kalpayitum . tathā ca mūlakāraṇamevāntyātkāryāt tena tena kāryākāreṇa naṭavat sarvavyavahārāspadatvaṃ pratipadyate . evaṃ yukteḥ kāryasya prāgutpatteḥ sattvaṃmananyatvañca kāraṇādavagamyate . śabdāntarāccaitadavagamyate . pūrbasūtre asadvyapadeśinaḥ śabdasyodāhṛtatvāttatonyaḥ sadvyapadeśī śabda śabdācaraḥ sadeva maumyedagraāsīdekamevādvitīyamityādi . taddhyeka āhurasadevedamagraāsīditi cāsat pakṣamupakṣipya kathamasataḥ sajjāyeta? ityākṣipya sadevasomyedamagraāsīt ityavadhārayati . tatredaṃśabdavācyasyakāryasya prāgutpatteḥsacchabdavācyena kāraṇena sāmānādhikaraṇyasya śrūyamāṇatvāt sattvānanyatve prasiddhyataḥ yadi nu pra . gutpatterasatkāryaṃ syāt paścāccotpadyamānaṃ kāraṇe samaveyāt tadanyatkāraṇāt syāt tatra yenā śrutaṃ śrutaṃ bhavatīyaṃ pratijñā pīḍyeta sattvānanyatvāvagatestviyaṃ pratijñā samarthyate bhā° . paṭavacca śā° sū° . yathā ca saṃveṣṭitaḥ paṭo na vyaktaṃ gṛhyate ki mayaṃ paṭaḥ kiñcānyaddravyamiti sa eva prasārito yat saṃveṣṭitaṃ dravyaṃsa paṭa eveti prasāraṇenābhivyakto gṛhyate yathā ca saṃveṣṭanasamaye paṭa iti gṛhyamāṇo'pi na viśiṣṭāyāmavistārogṛhyate sa eva prasāraṇasamaye'pi viśiṣṭāyāmavistāro gṛhyate na saṃveṣṭitarūpādayaṃ bhinnaḥpaṭaḥ iti . evaṃ tantvādikāraṇāvasthaṃ praṭādi kāryamaspaṣṭaṃ sat turīvemakuvindādikārakavyāpārābhivyaktaṃ spaṣṭaṃ gṛhyate . tataḥ saṃveṣṭitapaṭaprasāritapaṭanyāyenānanyat kāraṇāt kāryamityarthaḥ bhā° . sāṃ° kau° kāraṇāt kāryasvānanyatā darśitā yathā kāryasya kāraṇābhedasādhakāni ca pramāṇāni . na paṭastantumyobhidyate taddharmatvāt iha yadyatobhidyate tattasya dharmo na bhavati yathā gauraśvasya . dharmaśca paṭastantūnāṃ tasmānnārthāntaram . upādānopādeyabhāvācca nārthāntaratvam . nāthayorupādānopādeyabhāvaḥ yathā ghaṭapaṭayoḥ upādānopādeyabhāvaśca tantupaṭayoḥ . tasmānnārthāntaratvamiti . itaśca nārthāntaratvaṃ tantupaṭayoḥ saṃyogāprāptābhāvāt . padārthāntaratve hi saṃyogodṛṣṭo yathā kuṇḍabadarayoḥ aprāptirvā yathā himavadvindhyayoḥ naceha saṃyogāprāptī tasmānnārthāntaratvamiti . itaśca paṭastantubhyo na bhidyate gurutvāntarakāryāgrahaṇāt . iha yadyasmādbhinnaṃ tasmāttasya gurutvāntarakāryaṃ gṛhyate yathaikapalikasya svastikasya yo gurutvakāryo'vanativiśeṣo' dhikaḥ na ca tathā tantugurutvakāryāt paṭagurutvasya kāryāntaraṃ dṛśyate tasmādabhinnastantubhyaḥ paṭaiti . tānye tānyavītānyabhedasādhanāni . tadevamabhede siddhe tantavaeva tena tena saṃsthānabhedena pariṇatāḥ paṭaḥ, na tantubhyo'rthāntaraṃ paṭaḥ . svātmani kriyānirodhabuddhivyapadeśārthakriyākriyāvyavasthābhedāśca naikāntikaṃ bhedaṃ sādhayitumarhantiekasminnapi tattadviśeṣāvirbhāvatirobhāvābhyāmeteṣāmavirodhāt . yathāhi kūrmasyāṅgāni kūrmaśarīre niviśamānāni tirobhavanti niḥsaranti cāvirbhavanti na tu kūrmatastadaṅgānyutpadyante pradhvaṃsante vā evamekasyā mṛdaḥ suvarṇasya vā ghaṭamukuṭādayoviśeṣā niḥsaranta āvirbhavanta utpadyanta ityucyante na punarasatāmutpādaḥ satāṃ vā nirodhaḥ . yathāha bhagavān kṛṣṇadvaipāyanaḥ nāsatovidyate bhāvo nābhāvo vidyate sataḥ iti yayā kūrmaḥ svāvayavebhyaḥ saṅkocivikāśibhyona bhinnaḥ evaṃ ghaṭamukuṭādayo'pi mṛtsuvarṇādibhyo na bhinnāḥ . evañcet tantaṣu paṭaiti vyapadeśo yatheha vane tilakā ityupapannaḥ . na cārthakriyābhedo'pi bhedamāpādayati ekasyāpi nānārthakriyādarśanāt yathaika eva vahnirdāhakaḥ prakāśakaḥ pācakaśceti . nāpyarthakriyāvyavasthā vastubhede hetuḥ teṣāmeva samastavyastānāmarthakriyāvyavasthādarśanāt yathā pratyekaṃ viṣṭayo vartmadarśanalakṣaṇāmarthakriyāṃ kurvanti na tu śivikāvahanaṃ militāstu śivikāṃ vahanti evaṃ tantavaḥ pratyekaṃ prāvaraṇamakurvāṇā api militāḥ āvirbhūtapaṭabhāvāḥ prāvariṣyanti . syādetat āvirbhāvaḥ paṭasya kāraṇavyāpārāt prāk sannasanvā asaṃścet prāptaṃ tarhyasata utpādanam . atha sanu kṛtaṃ tarhi kāraṇavyāpāreṇa . na hi sati kārye kāraṇavyāpāraprayojanaṃ paśyāmaḥ . āvirbhāve cāvirbhāvāntarakalpane'navasthāprasaṅgaḥ . tasmādāvirbhūtapaṭabhāvāstantavaḥ kriyante iti riktaṃ tacaḥ . athāsadutpadyata ityatrāpi mate keyamasadutpattiḥ satī asatī vā, satī cet kṛtaṃ tarhi kāraṇaiḥ, asatī cettasyā apyutpattyantaramityanavasthā . athotpattiḥ paṭānnārthāntaram api tu paṭaevāsau tathāpi yāvaduktaṃ bhavati paṭaiti tāvaduktaṃ bhavatyutpadyataiti na vācyaṃ paunaruktyāt vinaśyatītyapi na vācyaṃ utpattivināśayoryugapadekatra virodhāt . tasmādiyaṃ paṭotpattiḥ svakāraṇasamavāyo vā svakāraṇasattāsamavāyovā ubhayathāpi notpadyate atha ca tadarthāni kāraṇāni vyāpāryante evaṃ sata eva paṭāderāvirbhāvāya kāraṇāpekṣetyupapannam . na ca paṭarūpeṇa kāraṇānāṃ sambandhaḥ, tadrūpasyākriyātvāt kriyāsambandhitvācca kārakāṇām anyathā kāraṇatvābhāvāt vyākhyātañcaitadasmābhistaṭṭīkāyāṃ yathā taddharmatvāt teṣāṃ tantūnāṃ dharmatvāt avasthāviśeṣātmakatvāt svasattvaniyatasattā katvādvā . tatsattvaniyatasattvākatvarūpahetumadhye eva 'nvayavyāpteḥ praveśāt vyatirekavyāptiṃ darśayati yat yatobhidyate ityādi tathā ca vyāpakasya dharmatvābhāvasya nivṛttyā vyāpyasya bhedasya nivṛtterabhedasiddhiriti bhāvaḥ . pakṣe dharbhatvarūpahetusattvapradarśanāya upanayarūpanyāyāṅgamāha dharmaścetyādi . dharmatvaṃ ca prāguktam . nigamayati tasmānnārthāntaramiti . anyo'rthaḥ padārthaḥ arthāntaraṃ mayūravyaṃsakāditvāt samāse klīvatā . paṭaḥ tantubhyo na bhinnaḥ padārthaḥ kintu abhinna evetyarthaḥ . upādīyate kāryajananāya viśeṣarūpeṇa gṛhyate ityupādānam kāryasyānāgatāvasthāviśeṣāśrayarūpaṃ kāraṇaṃ tadāśritasūkṣamāvasthāpannaṃ kāryantūpādeyaṃ tadbhāvāt kāryakāraṇaviśeṣarūpatvādityarthaḥ tathā ca kārya syānāgatāvasthā śrayatvabhevopādānaṃkāraṇatvam, tacca anāgatāvasthāpannakāryarūpameva anyasya durvacatvāt anyathā sarva eva sarvakāryajananāya upādīyeran na ca tathā upādīyante . upādīyante ca paṭādijananāya tantavaḥ na tu mṛdādayaḥ . na ca prāgabhāva eva tasya niyāmakaḥ, tasya abhāvatvena svatoviśeṣakatvābhāvāt pratiyogyuparaktasya tasya tathātvakalpanantu pratiyogyasattvakāle 'sambhavāt utpatteḥ prāk pratiyogino'sattvena tena saha prāgabhāvasya saṃbandhasyānaucityāt ityanāgatāvasthāpannakāryātmakatvamupādānasya yuktam tasmāt paṭaḥ na tantubhyo bhinna ityupeyamiti bhāvaḥ . saṃyogāprāptyamāvāditi . saṃyogaśca aprāptiḥ vibhāgaśca tayorabhāvāt . tathāca saṃyogābhāvaḥ vimāgābhāvaśca pṛthak abhedasādhakaḥ yathā paṭastantupyo na bhiṭhyate tatsaṃyogānāśrayatvāt yadyato bhidyate tayoḥ saṃyogodṛṣṭaḥ yathā ghaṭapaṭayoḥ . na ca guṇeṣu vyabhicāraḥ svamate tatra tantvabhedasyeṣṭatvāt dravyatve satīti hetorviśeṣaṇe ca vyabhicārābhāvācca . aprāptirveti vibhāgaścetyarthaḥ tathā ca saṃyogānāśrayatvasyeva vibhāgānaśrayatvasyāpi abhedasādhakatvamiti bhāvaḥ . gurutvāntarakāryāgrahaṇāditi . ayamāśayaḥ . avayavatantuparimāṇeneva tadgurutvena svāpekṣayādhikaṃ mahatparimāṇamiva gurutvam janyate, gurutvañca svapatana iva svāśritatulādaṇḍāderavanativiśeṣe heturiti naiyāyikādibhiramyupagamyate . tatra yadi paṭastantubhyobhidyeta tadā tadāśritagurutvaviśeṣeṇa svāśritatulādaṇḍāderavanativiśeṣo 'tra gṛhyeta yathā ekapalikasvarṇāpekṣayā dvipalikasvarṇasya, tathā ca paṭastantubhyo na midyate gurutvāntaraprayuktasvāśritatulādaṇḍādyavanativiśeṣagrahaṇāyogyatvāt gurutvāntarayuktasvarṇādivat tulyagurutvayuktapadārthe vyabhicāravāraṇāya grahaṇāyogyatvādityuktaṃ tasya ca pṛthak tulādaṇḍāropaṇe'vanatyantarasya grahaṇasambhavāt tantupaṣṭayośca na tathāsambhava iti abhinnatvamityanyatra vistaraḥ . tantugurutvasya kāryaṃ svāśritatulādaṇḍāderavanativiśeṣastasmāt kāryāntaram avanatyantaraṃ na dṛśyate na gṛhyate ityarthaḥ . avītāni vyatirekavyāptiyuktāni yathā ca tatra tatra vyatirekavyāptistathānupadaṃ tatratatra darśitaṃ prāk . paṭaiti buddhiviṣayāḥ vyapadeśabhājaśceti śeṣaḥ . phalitamāha na tantubhyo'rthāntaramiti . abhedasādhakahetoḥ satpratipakṣitatvamāśaṅkate svātmanītyādi . kriyā utpādanakriyā, nirodhaḥ pradhvaṃsastayorbuddhiḥ tathā ca kāryakāraṇayorabhede kāryasya kāraṇātmakatvena svataḥ svasyotpattivināśabuddhya sambhava ityarthaḥ . vyapadeśaḥ vyavahāraḥ arthakriyā prayojanotpādanaṃ kriyāvyavasthā prāvaraṇādikāryaniyamaḥ teṣāṃ bhedaḥ paścātpunardvandvaḥ . tathā ca kāryakāraṇayorabhede tantuṣu paṭa iti kathaṃ bhedavyapadeśaḥ? kathaṃ vā prayojanāntarajanakatā,? prayojanāntaraniyamaśca syādityarthaḥ . itthañcātra prayogaḥ paṭastantubhyo bhidyate tatkāryatvena, tatra naṣṭatvena vā pratīyamānatvāt, tantuṣu paṭa iti vyapadeśaprayojakasaṃjñābhedāt, vibhinnārthasādhakatvāt, kāryabhedavattvācca . iti pañcabhirhetubhiḥ satpratipakṣito'bhedasādhakaheturnābhedasādhanāyālamityāśaṅkārthaḥ . samādhatte naikāntikamiti . aikāntikaṃ vāstavamityarthaḥ tathā ca tatra tatrāvāstavaeva bhedavyavahāro na vāstavābhedapratidvandvīti māvaḥ . evañca vuddhimātrasya, vyavahāramātrasya vā vāstavikatvaprayojakatve idaṃ rajatamitibodhāt vyavahārācca śuktirajatasyāpi vāstavatvāpattiḥ . tathā arthakriyākriyāvyavasthābhedayośca na bhedasādhakatvam ekasyaiva vahnyādeḥ prakāśanapācanādirūpanānākāryāṇāṃ, viṣṭīnāṃ vyastānāṃ mārgadarśanādikāryasya samastānāṃ tu śivikāvāhanādivibhinnakāryasya ca sampādanasya dṛṣṭatvāt tatra tatra hetorvyabhicārānna tayorbhedasādhakateti na satpratikṣitatvamabhedasādhakahetoriti bhāvaḥ . tadeva kramaśa upapādayati ekasminnapīti . pradhvaṃsante naśyanti . kūrmata ityanuṣaṅgaḥ asmin pakṣe ca kūrme ityarthaḥ sārvavibhaktikaḥ saptamyāstasil . yathāheti bhagavadgītāyāmitiśeṣaḥ . asato'sattvāśrayasya, bhāvaḥ sattvam, sataḥ sattvāśrayasya na abhāvaḥ asattvam, sadasatorekatra samāveśā bhāvāditi śeṣaḥ . āpādayati vyatirekavyāptyā sādhayati tathā ca prāvaraṇādikriyābhedaḥ kāraṇabhedaṃ vinā anupapanna iti vyāpakaḥ prāvaraṇādiprayojanabhedābhāvaḥ nivartamānaḥ vyāpyaṃ kāraṇabhedābhāvaṃ nivartayan kāryasya kāraṇādbhedam sādhayatītyarthaḥ . iti yanmataṃ tadanūdya nañā dūṣayitvā tatra hetupradarśanāya vyabhicāraṃ darśayati ekasyāpīti tathā ca kāryabhedābhāvaḥ na kāraṇabhedābhāvavyāpakaḥ ekasmin vahnyādau nānākāryadarśanāt tathā ca bhedasādhakaheturvyabhicārīti bhāvaḥ . evam bhedasādhakahetuṣu dūṣiteṣu idānīṃ āvirbhāvādeḥ sadasattve vikalpena dūṣayituṃ śaṅkate syādetadityādi . kṛtamityavyayam alamarthakaṃ kāraṇavyāpāreṇetitṛtīyāntenānvayi tathā ca kāraṇavyāpārasādhyaṃ nāsti tasya svataeva siddhatvādityarthaḥ . kriyante utpādyante paṭarūpeṇa vyavahriyante ityapi bodhyam . yaddhi ubhayavādinostulyadoṣatvaṃ na taddūṣyamityāśayena prativandirūpadūṣaṇadānāyāha athāsadupadyata ityādi . utpattiḥ ādyakṣaṇasaṃbandhaḥ sa ca svarūpasaṃbandhaviśaiṣaḥ na tu saṃyogamātraḥ guṇakriyayostadasambhavāt tayośca utpattivyavahārasya sarvasiddhatvāt . prakṛte svarūpasaṃbandhaviśeṣaśca anuyogisvarūpaeva evañca utpattiḥ paṭarūpa eva nārthāntaramiti paṭasya utpatteḥ prāk asattvāt tatra kāraṇavyāpārāpekṣā bhaviṣyatīti śaṅkate athotpattirityādi . dūṣayati tathāpīti . paṭādiśabdena paṭatvaviśiṣṭasyeva utpattimato'pyuktatvāt utpadyate iti na prayoktavyam tadvācyārthasyoktatvāt taduktau ca paunaruktyāt ghaṭo ghaṭa itivat na tatra śābdabodha iti bhāvaḥ . paṭādiśabdasya utpattyarthakatve dūṣaṇāntaramapyāha vinaśyatītyādi na vācyaṃ prayoktuṃ na śakyam ayogyatvāditi śeṣaḥ . paṭaśabdena paṭatvaviśiṣṭasyeva utpattimato'pyabhidhānāt utpattimati caikadā vināśapratiyogitvāsambhavenāyogyatvādityarthaḥ . ayogyatve hetumāha utpattyādīti ekatra ekasmin dharmiṇi yugapadekadā virodhāt sahānavasthānāt . kālāntare bhavitumarhatīti dyotanāya yugapaditi . vinaśyatīti vartamānatāpratoterna vibhinnakālatā tayoriti bhāvaḥ . evamutpatteḥ paṭasvarūpatvābhāvāsambhavamuktvā anyarūpatāsvīkāre'pi utpatterutpattyasambhava evetyāha tasmādiyaṃ paṭītpattirityādi . svakāraṇasamavāyaḥ svasya kāraṇeṣu tantuṣu samavāyaḥ tatsaṃbandhaviśeṣarūpā paṭotpattiḥ . samavāyasya ca sarvadā vidyamānatvāta na tasyā utpattiḥ . samavāyasya nityatvāt paṭasya kādācitkotpattiḥ kathaṃ syādityataḥ pakṣāntaramāha svasattāsamavāya iti . svasattayā svakāraṇe vidyamānatayā yaḥ kāraṇe samavāyastathā ca svasattākālikatvaviśiṣṭasamavāyasya pūrbamasattvānna na kādācitkatvavyāghāta iti bhāvaḥ . ubhayathāpi utpatterubhayarūpamadhye'nyatarūpatve'pītyarthaḥ na utpadyate utpattiriti śeṣaḥ . siddhasvarūpatve'pi sarvajanānubhavasiddhāyāḥ kāraṇavyāpārāpekṣāyā anaucityasya ubhayamate'pi tulyatvāt prativandisamabadhānamiti bhāvaḥ . utpatteḥ kāryasya rūpeṇa sambandharūpatāṃ śaṅkate na ceti . paṭarūpasya tanturūpajanyatvāt tena saha kāraṇānāṃ saṃbandhaeva kāryasya utapattistathā ca tasya janyatvāt kāraṇavyāpārāpekṣeti na samānaṃ dūṣaṇamiti bhāvaḥ . dūṣayati rūpasyeti . rūpasya bhavanmate guṇatvena kriyārūpatvābhāvāt utpatteśca kriyārūpatāyāḥ sarvairiṣyamāṇatvāt kāraṇānāṃ ca kriyānubandhitvenaiva kārakatvābhyupagamāt . tantubhyaḥ paṭautpadyate ityādiṣu ca tantvādīnāmutpattikārakatvapratīteśca notpatteḥ paṭarūpasaṃbandharūpateti bhāvaḥ .

avayāj pu° ava + yaja--ṇvi . apakṛṣṭayājake saṃvuddhau avayāḥ

avayātṛ tri° ava + yā--tṛc . pṛthak kartari . aditirbhavāsyavayātā harasya daivyasya ṛ° 8, 48, 2 . avayātā pṛthakkartā bhā° .

avayāna na° ava + yā--lyuṃṭ . apagatau iyaṃ dhīrbhūyā avayānameṣām ṛ° 1, 185, 8, eṣāṃ pāpānāmavayānamapagamam bhā° .

avayuna tri° vayunaṃ prajñā niru° na° ba° . prajñāśūnye . saittamo'vayunam ṛ° 3, 21, 3,

avara pūjayāṃ kaṇḍvā° pa° saka° seṭa . avaryati pūjatayītyarthaḥ .

avara tri° vṛ--ṣā° ap na° ta° . 1 carame, 2 adhame, 3 kārye ca . paścādvartini 5 deśe 6 kāle pu° 7 diśi strī 8 tadvartini tri° . hastijaṅghāyāḥ 9 paścāddeśe na° . dūreṇa hyavaraṃ karmaṃ buddhiyogāddhanañjaya gī° asya vyavasthāvācitve sarvanāmakāryam ṅasiṅyestu vā . śraddhadhānaḥ parāṃ vidyāmādadītāvarādapi manuḥ avarasmāditi ca . vyavasthā ca deśakṛtā kālakṛtā vuddhikalpitā ca tatra deśakṛtā yadavaraṃ kauśāmbyāḥ . kālakṛtā yadavaramāgrahāyaṇyāḥ . vuddhikalpitā avarādapītimānave . māsenāvaraḥ māsāvaraḥ ityādau samāse vigrahavākye ca na sarvanāmakāryaṃ māsāvarāya ityādi . ca iṣumātrāvaraṃsthaṇḍilamupalipya gṛ° sū° . 5 ta° . atyantaśreṣṭhe tri° .

avaraja pu° avarasmin kāle jāyate jana--ḍa . 1 kaniṣṭhasodare bhrātari, 2 śūdre ca . manuṣyeṣu prathamotpattau tasvajaghanyajatvāt tathātvam 3 kaniṣṭhasodarabhaginyāṃ, 4 śūdrāyāñca strī ṭāp . asya cāvarajaṃ viddhi bhrātaraṃ māṃ ta lakṣmaṇam rāmā° yadi strī yadyavarajaḥ śreyaḥkiñcit samācaret manuḥ vidarbharājāvarajā tayaivama . rāvaṇāvarajā tatra rāghavaṃ madanāturā iti ca raghuḥ 5 paścājjātamātre tri° . ātmabhūra varajākhilaprajaḥ svarpateravarajatvabhāyayau māghaḥ .

avarata tri° ava + rama--kta . viśrānte anavarataṃ satatama .

avaratas avya° avara + tasil . avaraḥ avarasmin avarasmādityarthe . avarataḥ ramaṇīyam āgataḥ, vasati vā .

avarati strī ava + rama--ktin . 1 virāme, 2 nivṛttau ca .

avaravarṇa pu° karma° . śūdre .

[Page 439a]
avaravarṇaja pu° avaravarṇaḥ san jāyate jana--ḍa . śūdre śvā tu dṛṣṭinipātena sparśenāvaravarṇajaḥ brāhmaṇān vādhamānantu kāmādavaravarṇajam iti ca manuḥ .

avaravrata pu° avaraṃ atyantaśreṣṭhaṃ vratamasya . 1 sūrye 2 arkavṛkṣe ca . avaram aghamaṃ vratamasya . 3 hīnabrate tri° .

avaraśaila pu° avaraḥ paścādvartī śailaḥ . astācale .

avarastāt avya° avara + prathamādyarthe astāti . prathamā prañcamīsaptamīvṛtteravarśabdasyārthe . avarastāt ramaṇīyam, āgataḥ vasati vā .

avarahasa na° avatataṃ rahaḥ ac samā° . avatate rahasi atyantanirjane .

avarārdha na° karma° . aparabhāge sakṛtkarma pitṝṇāmaparārdhaṃ devānām iti . aparārdhataśca parārdhataśca parigṛhya śata° brā° 2 dehasya paścādbhāge ca .

avarārdhya tri° avarārdhe bhavaḥ yat . śeṣabhāgabhave . na varatvena ardhyate ṛdha--ṇic--karmaṇi yat . nyūne . nāvarārdhyaṃ tataḥ kuryāt pūrṇapātramiti sthitiḥ chando° pari° . avarārdhyaṃ nyūnam sa° ta° ragha° daśagavāvarārdhyā dakṣiṇā ā° gṛ° .

avarīṇa tri° ava + riṅa--kta . tiraskṛte .

avarīyas tri° na varīyān na° ta° striyāṃ ṅīp . atyantālpe .

avarugṇa tri° ava + ruja--kta . 1 bhugne 2 rogānvite ca .

avaruddha tri° ava + rudha--kta . 1 pratiruddhe anyairasaṃlakṣite 2 gupte ca asti kaścidrājasūnuravaruddhaścaran daśaku° itara gamananiṣedhena rakṣitāyāṃ 3 striyāṃ strī . (rākhanī) .

avaruddhi strī ava + rudha bhāve ktin . 1 avarodhane 2 pratirodhe indriyāṇāṃ vīryāṇāñcāvaruddhau śrutiḥ .

avarūḍha tri° ava + ruha--kta . 1 kṛtāvarohaṇe uccasthānāt nirmnagate . 2 utpāṭite vṛkṣādau ca .

avarocaka avarocayati rucihīnaṃ karoti ava + ruca--ṇic-- ṇvul . avarocake rogabhede snehagandhimukhaṃ tatra kāmaśvāsāvarocakaḥ suśru° .

avarodha pu° ava + rudha--bhāve ghañ . 1 nirodhe phenāyamānaṃ sroto'varodhaḥ suśru° balādi° madup vā ṭhano bādhaka ini avarodhavān avarodhī avarodhayukte tri° . karmaṇi ghañ . rājāntaḥpurasthāyāṃ 2 yoṣiti, 3 rāja dāreṣu ca . tatra hūṇāvarodhānāṃ bhartaṣu vyaktavikramam . kalatravantamātmanamavarodhe mahatyapi raghuḥ ādhāre ghañ . 4 rājāntaḥpure . paśyāvarodhe śataśomadīyai iti raghuḥ . ninye vinītairavarodhadarkṣaiḥ kumā° . visrastavastramavarādhabadhūḥpapāta māghaḥ . lyuṭ . avarodhanaṃ nirodhe na° .

avarodhaka tri° ava + rugha--ṇvul . 1 pratirodhake 2 āvarake ca . sudhanvā vīryavānnājā mithilāmavaroghakaḥ rāmā° ārṣatvāt karmaṇi na ṣaṣṭhī .

avarodhāyana na° 6 ta° . antaḥpure .

avarodhika pu° avarodhe tadrakṣaṇādau niyuktaḥ ṭhan . rājāntaḥpurarakṣaṇārthaṃ niyukte 1 vāmanādau . avarodhaḥ sthānaṃ nivāsatvenāstyasya ṭhan . nṛpāntaḥpurasthāyāṃ striyāṃ strī . yayusturaṅgādhiruho'varodhikā māghaḥ .

avarodhin tri° avaruṇaddhi ava + rugha--ṇini striyāṃ ṅīp . 1 rodhake 2 āvarake ca .

avaropaṇa na° ava + ruha--ṇic--paḥ lyuṭ . utpāṭane .

avaropita tri° ava + ruha--ṇic paḥ kta . utpāṭite .

avaroha pu° ava + ruha--ghañ . 1 avataraṇe, (nāmā) ūrdhvadeśānnimnadeśagamane . kartari saṃjñāyāṃ gha . tarormūlādagraparyantamārūḍhāyāṃ 2 guḍūcyādilatāyām . 3 apādāne ghañ . candrādiloke svarge, tatro hi bhogāvasāne sarbe'vataranti . tatra dehināṃ candralokādavarohaprakārastāvaduktaḥ śā° sūtre tadbhāṣye ca yathā kṛtātyaye'nuśayavān dṛṣṭasmṛtibhyāṃ yathetamanevañca śā° sū° . iṣṭādikāriṇāṃ dhūmādivartmanā candramaṇḍalamārūḍhānāṃ tataḥ pratyavaroha āmnāyate tasmin yāvatsampātamuṣitvā'thaitamevādhvānaṃ punarnivartante yatheta mityārabhya yāvat ramaṇīyacaraṇābrāhmaṇādiyonibhāvamāpadyantekapūyacaraṇāḥ śvādiyonimiti . tatredaṃ vicāryate kiṃ niranuśayā bhuktakṛtsna karmāṇo'varohanti? āhosvit sānuśayāḥ? iti . kiṃ tāvat prāptaṃ niranuśayā iti . kutaḥ? yāvatsampātamitiviśeṣaṇāt . sampātaśabdenātra karmāśaya ucyate sampatatyanenāsmāllokādamuṃ lokaṃ phalabhogāyeti . yāvatsampātamuṣitveti ca kṛtsnasya tasya tatraiva bhuktatāṃ darśayati . teṣāṃ yadā tatparyavaitoti ca śrutyantareṇaiṣa evātheḥ pradarśyate . syādetat yāvadamuṣmiṃlloka upabhoktavyaṃ karma tāvadupabhuṅka iti kalpayiṣyāmīti naivaṃ kalpayituṃ śakyate yat kiñcetyanyatva parāmarśāt . prāpyāntaṃ karmaṇastasya yat kiñceha karotyayam . tasmāllokāt punaratyasmai lokāya karmaṇe iti hyaparā śrutiryatkiñcetyaviśeṣaparāmarśena kṛtsnasyaiveha kṛtasya karmaṇastatra kṣayitāṃ darśayati . api ca prāyaṇamanārabdhaphalasya karmaṇo'bhivyañjakaṃprāk prāyaṇādārabdhaphalena karmaṇā pratibadvasya abhivyaktyanupapatteḥ . taccāviśeṣeṇa yadyāvat kiñcidanārabdhaphalaṃ tasya sarvasyābhivyañjakaṃ na hi sādhāraṇe nimitte naimittikamasādhāraṇaṃ bhavitumarhati nahya viśiṣṭe pradīpasannidhau ghaṭo'bhivyajyate, na paṭaityupapadyate . tasmānniranuśayā avarohantītyevaṃ prāpte brūmaḥ kṛtātyaye anuśayavāniti . yena karmavṛndena candramasamārūḍhāḥ phalopabhogāya tasminnupabhogena kṣayite teṣāṃ yadammayaṃ śarīraṃ candramasyupabhogāyārabdhaṃ tadupabhogakṣayadarśanaśokāgnisaṃparkāt pralīyate savitṛkiraṇasaṃparkāddhimakarakāiṃva hutabhyugarciḥsaṃparkādiva ca ghṛtakāṭhinyam . tataḥ kṛtātyaye kṛtasyeṣṭādeḥ karmaṇaḥ phalopabhogenopakṣayesati sānuśayā evemamava rohanti . kena hetunā? dṛṣṭasmṛtibhyāmityāha . tathāhi pratyakṣā śrutiḥ sānuśayānāmavararohaṃ darśayati tadya iha ramaṇīyavaraṇā abhyāso ha yatte ramaṇīyāṃ yonimāṣadyeran brāhmaṇayoniṃ vā kṣatriyayoniṃ vā vaiśyayoniṃ vā atha ya iha kapūyacaraṇā abhyāso hayatte kapūyāṃ yonimāpadyeran śvayoniṃ vā śūkarayoniṃ vā cāṇḍālayoniṃ veti . caraṇaśabdenānenānuśayaḥ sūcyata iti varṇayiṣyati . dṛṣṭaścāyaṃ janmanaiva pratiprāṇyuccāvacarūpaupabhogaḥ pravibhajyamānaḥ ākasmikatvāsambhavāt anuśayasadbhāvaṃ sūcayati abhyudayapratyavāyayoḥ sukṛtaduḥkṛtayoḥ hetutvasya sāmānyataḥ śāstreṇāvagamitatvāt . smṛtirapi varṇā āśramāśca svakarmaniṣṭhāḥ pretya kamma phalamanubhūya tataḥ śeṣeṇa viśiṣṭadeśajātikularūpāyuḥśrutavṛttavittasukhamedhāyai janma pratipadyanta iti sānuśayānāmevāvaroha darśayati . kaḥ punaranuśayī nāmeti kecittāvadāhuḥ svargārthasya karmaṇo bhuktaphalasyāvaśeṣaḥ kaścidanuśayo nāma bhāṇḍānusārisnehavat yathāhi snehabhāṇḍaṃ viricyamānaṃ na sarvātmanā viricyate bhāṇḍānusāryeva kaścit snehaśeṣo'vati te tathānuśayo'pīti . nanukāryavirodhitvādadṛṣṭasya na bhuktaphalasyāvaśeṣeṇāvasthānaṃ nthāpyam . nāyaṃ doṣaḥ na hi sarvātmanā bhuktaphalatvaṃ karmaṇaḥ pratījānīmahe . nanu niravaśeṣakarmaphalabhogāya candramaṇḍalamārūḍhaḥ . vāḍhaṃ tathāpi svalpakarmāvaśeṣamātreṇa tatrāvasthātuṃ na śakyate yathā kila kaścit sevakaḥ sakalaiḥ sevopakaraṇaiḥ rājakulamupasaptaḥ cirapravāsāt parikṣīṇabahūpakaraṇaḥ chatrapādukādimātrāvaśeṣo na rājakule'vasthātuṃ śaknoti, evamanuśayaleśamātraparigraho na candramaṇḍale'vasthātuṃ śaknotīti . na caitadyuktamiva na hi svargārthasya karmaṇo bhuktaphalasyāvaśeṣānuvṛttirupapadyate kāryavirodhitvādityuktam . nanvetadapyuktaṃ na svargaphalasya karmaṇonikhilasya bhuktaphalatvaṃ bhaviṣyatīti . tadetadapeśalaṃ svagāṃrthaṃ kila karma svargasthasyaiva svargaphalaṃ nikhilaṃ janayati svargacyutasyāpi kañcit phalaleśaṃ janayatīti na śabdapramāṇakānāmīdṛśī kalpanāvakalpate . snehabhāṇḍe tu snehaleśānuvṛttirdṛṣṭatvādupapadyate . tathā sevakasyopakaraṇaleśānuvṛttirdṛśyate na tviha tathā svargaphalasya karmaṇoleśānuvṛttirdṛśyate nāpi kalpayituṃ śakyate svargaphalatvaśāstraṣirodhāt . avaśyañcaitadevaṃ vijñeyaṃ na svargaphalasyeṣṭādeḥ karmaṇo bhāṇḍānusārisnehavadekadeśo'nuvartamāno'nuśaya iti yadi hi yena sukṛtena karmaṇeṣṭādinā svargamanvabhūvan tasyaiva kaścidekadeśo'nuśayaḥ kalpyeta tato ramaṇīyaevaiko'nuśayaḥ syānna viparītaḥ . tatreyamanuśayavibhāgaśrutiruparudhyeta tadya iha ramaṇīyacaraṇāḥ atha ya iha kapūyacaraṇā iti . tasmādāmudmika phale karmajāte upabhukte'vaśiṣṭamaihikaphalaṃ karmāntarajāta manuśayaḥ tadvanto'varohanti . yadapyuktaṃ yatkiñcityaviśeṣeṇa parāmarśāt sarvasyehakṛtasya karmaṇaḥ phalopabhogenāntaṃ prāpya niranuśayā avarohantīti . naitadevam anuśayasadbhāvasyāvagamitatvāt . yatkiścidihakṛtamāmuṣmikaphalaṃ karmārabdhabhogaṃ tat sarvaṃ phalopabhogena kṣapayitveti gamyate . yadapyuktaṃ prāyaṇamaviśiṣṭatvādanārabdhaphalaṃ kṛtsnameva karmābhi vyanakti tatra kenacit karmaṇāmuṣmilloṃke phalamārabhyate kenacidasminnityayaṃ vibhāgo na sambhavatīti . tadapyanuśayasadbhāvapratipādanenaiva pratyuktam . api ca kena hetunā prāyaṇamanārabdhaphalasya karmaṇo'bhivyañjakaṃ pratijñāyata iti vaktavyam ārabdhaphalena karmaṇā pratibaddhasyetarasya vṛttyudbhavānupapattestaṣṭupaśamāt prāyaṇakāle vṛttyudbhavo bhavatīti yadyucyeta tatovaktavyaṃ yathaiva hi prākprāyaṇādārabdhaphalena karmaṇā pratibaddhasyetarasya vṛttyudbhavānupapattirevaṃ prāyaṇakāle'pi viruddhaphalasyānekasya karmaṇaḥ yugapatphalārambhāmambhāvādvalavatā prativṛddhasya durbalasya vṛttyudbhavānupapattiriti . nahyanārabdhvaphalatvasāmānye jātyantaropabhogya phalamapyanekakarmaikasmin prāyaṇe yugapadabhivyaktaṃ sadekāṃ jātimārabhataiti śakyaṃ vaktu pratiniyataphalatvavirodhāt . nāpikasyacit karmaṇaḥ prāyaṇe abhivyaktiḥ kasyaciduccheda iti śakyaṃ vaktum aikāntikaphalatvavirodhāt . nahi prāyaścittādibhirhetubhirvinā karmaṇo'nucchedaḥ sambhāvyate . smṛtirapi viruddhaphalena karmaṇā pratibaddhasya karmāntarasyaciramapyavasthānaṃ darśayati . kadācit sukṛtaṃ karma kūṭasthamiha tiṣṭhati . pacyamānasya saṃsāre yāvadduḥkhādvimucyate ityevaṃjātīyakā . yadi ca kṛtsnamanārabdhaphalaṃ karmaikasmin prāyaṇe'bhivyaktaṃ sadekāṃ jātimārabheta tataḥ sarganarakatiryagyoniṣvadhikārānavagamāt dharmādharmānutpattau nimittābhāvānnottarā jātirupapadyeta brahmahatyādīnāṃ caikaikasya karmaṇo'nekajanmanimittatvaṃ smaryamāṇamuparudhyeta . naca dhammādharmayoḥ svasvarūpaphalasādhanatādi samadhigame śāstrādatiriktaṃ kāraṇaṃ śakyaṃ sambhāvayitum . naca dṛṣṭaphalasya karmaṇaḥ kārīryādeḥ prayāṇamabhivyañjakaṃ sambhavatītyavyāpikāpīyaṃ prāyaṇasyābhivyañjakatvakalpanā . pradīpopanyāso'pi karmabalābalapradarśanenaiva pratinītaḥ . sthūlasūkṣmarūpābhivyaktivaccedaṃ draṣṭavyaṃ yathā hi pradīpaḥ samāne'pi sannidhāne sthūlarūpamabhivyanakti na sūkṣmam, evaṃ prāyaṇaṃ samāne'pyanārabdhaphalasyakarmajātasya prāptāvasaratve balavataḥ karmaṇovṛttimudbhāvayati na durbalasyeti . tasmāt śrutismṛtinyāyavirodhādaśliṣṭoyamaśeṣakarmābhivyakterabhyupagamaḥ . śeṣakarmasadbhāve'nirmokṣa prasaṅga ityayamapya sthāne saṃbhramaḥ samyagdarśanādaśeṣakarmakṣayaśruteḥ . tasmāt sthitametadanuśayavanto'varohantīti . te cāvarahanto yathetamanevañcāvarohantīti . yathetamiti yathāgatamityarthaḥ . anevamiti tadviparyayaṇetyarthaḥ . dhūmākāśayīḥ pitṛyāne'dhvanyupāttayoravarohe saṅkīrtanāt yathetaṃśabdācca yathāgatamiti pratīyate . rātryādyasaṃkīrtanādabhrādisaṃkhyānācca viparpyayo'pi pratīyate bhā° . anatidūre ca tatraiva svābhāvyāpattirupapatteḥ śā° sū° . iṣṭādikāriṇaścandramasamāruhya tasmin yāvatsaṃmpātamuṣitvā tataḥ sānuśayā avarohantītyuktam athāvarohaprakāraḥ parīkṣyate tatreyamavarohaśrutirbhavati athaitamevādhvānaṃ punarnivartante yathetamākāśamāśādvāyuṃ vāyurbhūtvā dhūmobhavati dhūmobhūtvā 'bhraṃ bhavati abhraṃ bhūtvā pravarṣatīti . tatra saṃśayaḥ kimākāśādisvarūpamevāvarohantaḥ? pratipadyantekiṃ vā'kāśādisāmyamiti? tatra prāptantāvadākāśādisvarūpameva pratipadyante iti kutaḥ? evaṃ hi śrutirbhavati itarathā lakṣaṇā syāt śrutilakṣaṇāviṣaye ca śrutirnyāyyā na lakṣaṇā, tathā ca vāyurbhūtvā dhūmo bhavatītyevamādīnyakṣarāṇi tat svarūpopapattāvevakalpante tasmādākāśādisvarūpapratipattirityevaṃ prāpte brūmaḥ ākāśādisāmyaṃ pratipadyanta iti . candramaṇḍale yadanmayaṃ śarīramupabhīgārthamārabdhaṃ tadupabhogakṣaye sati pralīyamānaṃ sūkṣmamākāśasamaṃ bhavati tatovāyorvaśameti tato dhūmādibhiḥ saṃsṛjyata iti tadetaducyate yathetamākāśādvāyumityādinā . kutaḥ etat? upapatteḥ evaṃ hyupapadyate . nahyanyasyānyabhāvomukhya upapadyate . ākāśasvarūpapratipattau ca vāṣvādikrameṇāvarohonopapadyate . vibhutvāccākāśena nityasaṃbandhānna tatsādṛśyāpatteranyastatsaṃbandho ghaṭeta . śrutyasambhave ca lakṣaṇāśrayaṇaṃ nyāyyameva ata ākāśāditulyatvāpattirevātrākāśādi bhāva ityupacaryate bhā° . nāticireṇa viśeṣāt śā° sū° tatrākāśādipratipattau prāgvrīhyādipratipatterbhavati viśayaḥ kiṃ dīrghaṃ kālaṃ pūrbapūrbasādṛśyenāvasthāyottarottarasādṛśyaṃgacchanti? utālpamalpamiti? . tatrāniyamaḥ, niyamakāriṇaḥ śāstrasyābhāvādityevaṃ prāpte idamāha nāticireṇeti . alpamalpakālamākāśādi bhāvenāvasthāya varṣadhārābhiḥ sahemāṃ bhuvamāpatanti . kuta etat? viśeṣadarśanāt . tathā hi vrīhyādibhāvāpatteranantaraṃ viśinaṣṭi ato vai khalu durniṣprapataramiti . takāra ekaḥ chāndasyāṃ prakriyāyāṃ luptomantavyaḥ durniprapatataraṃ durniḥ kramataraṃ duḥrkhataramasmādvrīhyādibhāvānniḥsaraṇambhavatītyarthaḥ . tadatra duḥkhaniḥprapatanaṃ pradarśayan pūrveṣu sukha niḥprapatanaṃ darśayati . sukhaduḥkhatāviśeṣaścāyaṃ niḥprapatanasya kālālpatvadīrghatvanimittaḥ tasminnavadhau śarīrāniṣpatterupatāpāsambhavāt . tasmādvrīhyādibhāvāpatteḥ prāgalpenaiva kālenāvarohaḥ syāditi bhā° . anyādhiṣṭhite pūrvavadabhilāpāt sū° tasminnevāvarohe pravarṣaṇānantaraṃ paṭhyate iha vrīhiyavāoṣadhivanaspatayastilamāṣā jāyanta iti . tatra saṃśayaḥ kimasminnavadhau sthāvarajātyāpannāḥ sthāvarasukhaduḥkhabhājo'nuśayinī bhavanti? āhosvit kṣetnajñāntarādhiṣṭhiteṣu saṃśleṣamātraṃgacchantīti? kiṃ tāvat prāptaṃ sthāvarajātyāpannāstatsukhaduḥkhabhājo'nuśayino bhava ntīti . kutaḥ etat? janermukhyārthatvopapatteḥ sthāvarabhāvasya ca śrutismṛtyorupabhogasthānatvaprasiddheḥ paśuhiṃsādi yogācceṣṭādeḥ karmajātasyāniṣṭaphalatvopapatteḥ . tasmānmukhyamevedamanuśayināṃ vrīhyādijanma śvādi janmavat . yathā śvayoniṃ vā śūkarayotiṃ vā cāṇḍālayoniṃ veti mukhyamevānu śayināṃ śvādijanma sukhaduḥkhānvita mbhavati evaṃ vrīhyādijanmāpītyevaṃ prāpte brūmaḥ . anyairjī vairadhiṣṭhiteṣu brīhyādiṣu saṃsargamātramanuśayinaḥ pratipadyante na tatmukhaduḥkhabhājo bhavanti pūrbdhavat . yathā vāyudhūmādibhāvo'nuśayināntatsaṃpleṣamātnamevaṃ vrīhyādibhāvo'pi sthāvaraiḥ saṃśleṣamātram . kuta etat? tadvadevehāsyābhilāpāt ko'bhilāpasyatadvadbhāvaḥ! kartavyāpāramantareṇa saṃkīrtanaṃ yathā'kāśādiṣu na kañcit karmavyāpāraṃ parāmṛśati evaṃ vrīhyādijanmanyapi . tasmānnāstyatra sukhabhāktvamanuśayinām yatra tu sukhaduḥkhabhāktvamabhiprati, parāmṛśati tatra karmavyāpāraṃ ramaṇīya caraṇāḥ kapūyacaraṇā iti ca . api ca mukhye'nuśayināṃ vrīhyādijanmani vrīhyādiṣu lūyamāneṣu bhajyamāneṣu pacyamāneṣu bhakṣyamāṇeṣu ca tadabhimānino'nuśayinaḥ pravaseyuḥ yo hi jīvoyaccharīramabhimanyate sa tasmin pīḍyamāne pravasatīti prasiddham . tatra vrīhyādibhāvādretaḥsigbhāvo'nuśayināṃ nābhilapyeta, ataḥ saṃsargamātramanuśayināmanyāghiṣṭhiteṣu brīhyādiṣu bhavati . etena janermukhyārthatvaṃ pratibrūyāt upabhogasthāna tvañca sthāvarabhāvasya . na ca vayamupabhogasthānatvaṃ sthāvarabhāvasyāvajānīmahe . bhavatvanyeṣāṃ jantūnāmapuṇyasāmarthyena sthāvarabhāvamupagatānāmetadupabhogasthānaṃ, candramasaṃ tvavarohanto'nuśayino na sthāvarabhāvamupabhuñjata ityācakṣmahe bhā° . aśuddhamiti cenna śabdāt sū° . yat punaruktaṃ paśuhiṃsādiyogādaśuddhamādhvarikaṃ karma tasyāniṣṭamapi phalamavakalpata ityato mukhyamevānuśayino vrīhyādijanmāstu tatra gauṇī kalpanā'narthiketi tat . parihriyate . na śāstrahetutvāddharmādharmavijñānasya ayaṃ dharmaḥ ayamadharma iti śāstrameva vijñāne kāraṇam atīndriyatvāttayoraniyatadeśakālanimittatvācca . yasmindeśe kāle nimitte ca yodharmo'nuṣṭhīyate sa eva deśakālanimittāntareṣu agharmo bhavati tena na śāstrādṛte dharmāvarmaviṣayaṃjñānaṃ kasyacidasti . śāstrācca hiṃsānugrahādyātmakojyotiṣṭomodharma ityavadhāritaṃ sa kathamaśuddha iti śakyate vaktum . nanu mā hiṃsyāt sarvābhūtānīti śāstrameva bhūtaviṣayāṃ hiṃsāmadharma ityavagamayati . vāḍhaṃ utsargastu saḥ . apavādaḥ agnīṣomīyaṃ paśumālabheteti utsargāpavādayośca vyavasthitaviṣayatvam tasmādviśuddhaṃ vaidikaṃ karma śiṣṭairanuṣṭhīyamānatvādanindyamānatvācca . tena na tasya pratirūpaṃ phalaṃ jātisthāvaratvam . naca śvādijanmavadapi brīhyādijanma bhavitumarhati taddhi kapūyacaraṇānadhikṛtyocyate naivamiha vaiśeṣikaḥ kaścidadhikāro'sti . ataścandrasthalāt skhalitānāmanuśayināṃ vrīhyādisaṃśleṣamātraṃ tadbhāva ityupacaryate bhā° retaḥsigyogo'tha sū° . itaśca vrīhyādi saṃśleṣamātraṃ tadbhāvaḥ yatkāraṇaṃ brīhyādibhāvasyānantaramanuśayināṃ retaḥsigabhāva āmnāyate . yoyohyannamatti yoretaḥ siñcati tadbhūya eva bhavatīti . na cātra mukhyoretaḥsigbhāvaḥ sambhavati cirajāto hi prāptayauvanoretaḥsigbhavatīti kathamivānupacaritatadbhāvamadyamānānnānugato'nuśayī pratipadyeta tatrāvaśyaṃ retaḥsigyoga eva retaḥsigbhāvo'bhyupagantavyaḥ . tadvadvrīhyādibhāvo'pi vrīhyādiyoga evetyavirodhaḥ bhā° .. yoneḥśarīram sū° .. atha retaḥsigbhāvasyānantaraṃ yonau sikte retasi yoneradhiśarīramanuśayināmanuśayaphalopabhogāyatanam ityā ha śāstram tadya iha ramaṇoyacaraṇā ityādi . tasmādapyavagamyate nāvarohe brīhyādibhāvāvasare taccharīrameva sukhaduḥkhānvitaṃ mavatīti . tasmādvrīhyādisaṃśleṣamātramanuśayināṃ tajjanmeti siddham bhā° . saṃjñāyāṃ kartari ghañ vaṭāditaroḥ śākhāto mūlāvaghi avatārake'ṃśabhede ca . avarohagatākīrṇaṃ vaṭamāsādya tasthatuḥ rāmā° . jyotiṣokte daśābhede strī avarohiśabde udā° .

avarohaṇa na° ava + ruha māve lyuṭ . avataraṇe (nāmā) evamārohaṇāvarohaṇamataḥ . kātyā° 18 . 3 . 9 .

avarohaśākhin pu° avarohati chinno'pi punaḥ prarohati ava + ruha--ac karma0, avarohati adhogacchati mūlamasyāḥ tādṛrśā śākhā karma° tataḥ bāhulpe matvarthīya inirvā . vaṭavṛkṣe, tasyachedane'pi punaḥ prarohaḥ tasya ca śākhāto'pi bahūni mūlānyavatarantīti tasya tathātvam . ba° . avarohiśākho'pyatra .

avarohikā strī avarohati atyantamadhogacchati ava + ruhaṇvul ṭāp kāpi ataittvam . aśvagandhālatāyām .

avarohita pu° avarorohito varṇaḥ . alparaktavarṇe madhvādi° acobādhakaḥ matup . avarohitavān alparaktavarṇayukte tri° striyāṃ ṅīp .

avarohin tri° ava + ruha--ṇini . 1 vaṭavṛkṣa . 2 avataraṇakartṛmātre tri° striyāṃ ṅīp . sā ca jyotiṣokte 3 daśābhede tathā hi daśāśabdevakṣyamāṇasya ācaṃ kurājīśabukeśupūrvā ityādikramasyānusāreṇa janmanakṣatrāvadhitattadaśādhipānāmanukrameṇa yā daśā sā ārohiṇī teṣu candrādiparyantānāṃ krameṇa yathāsambhavaṃ teṣāmeva bhogena punaravaroheṇa sūryādīnāṃ yā daśā sāvarohiṇī . tathāhi āgneyādi trirāvṛttyā tāni viṃśottarīyake ityuktadiśā janmanakṣatrānusāreṇa daśādhiṣe ānīte taduttaraṃ taduttarottarapaṭhitānāṃ grahāṇāṃ daśā . tatra yasya sūryadaśāyāṃ janma tasya ārohiṇyeva daśā yasya tu candrādidaśāyāṃ janma tasya taduttarārohakraseṇa kujādidaśā ārohiṇī evaṃ śukrāntadaśāḥ parisamāpya sūryādīnāṃ yā daśā saiva avarohiṇīti vyapadiśyate iti sampradāyavidaḥ . anye tu svasvabhogya kālasyārdhe prathamamā rohiṇī daśā śeṣārdhe avarohiṇītyāhuḥ . sāca grahaviśeṣe viśeṣaphaladā . yathoktam uccāṅgapañcabhasthasya daśā syādavarohiṇī . tasyāmalpamavāpnoti phalaṃ kleśācchubhaṃ naraḥ . mitroccāṃśagatasyaiṣā nūnaṃ madhyaphalā bhavet . saivāniṣṭaphalānarthā nīcāryaṃśagatasya ca . nīcāṅgapañcabhasthasya daśāvarohiṇī matā . tasyāṃ śubhaphalaṃ śreṣṭhamakleśādeva jāyate . śatrunīcāṃśagasyaiṣā kiñcitkaṣṭaphalā'dhamā . mitroccāṃśagatasyāsya saiva sampūrṇadā matā . iti sāmānyato'bhidhāya daśā'varohā dinanāyakasya kṛṣikriyāvittagṛheṣṭanāśam . caurāgnipīḍāṃ kalahaṃ virodhaṃ nareśakopaṃ kurute videśam sū° . niśākarasyāpyavarohakāle strīputramitrāmbarasaukhyahānim . manovikāraṃ svajanairvirodhaṃ caurāgnibhūtairlayameti kaṣṭam . ca° dharāsutasyāvapyarīhakāle sthānārthanāśaṃ kalikopaduḥkham . videśavāsaṃ svajanairvirodhaṃ caurāgnibhūpaiḥ satataṃ karoti . ma° . śaśāṅkasūnostvavarohiṇī yā daśā mahat kaṣṭataraṃ tu datte . vijñānahīnaṃ padarārasaṅgaṃ nṛpāgnicaurerbhayamatra kaṣṭam . bu° . devendrapūjyasya daśā'varohā karoti saukhyaṃ sakṛdeva nāśam . sakṛdyaśaḥkāntiviśeṣajālaṃ nareśvaratvaṃ sakṛdeva yāti . vṛ° . bhṛgoḥ sutasyāpyavarohakāle pracaṇḍaveśyāgamanaṃ dhanāptim . strīputtrabandhvārtimanovikāram bhrūmūlarogaṃ madanārtimeti śu° . dineśasūnostvavarohakāle rājyacyutiṃ dārasutārthanāśam . bhāgyakṣayaṃ bhūpatikopayuktaṃ preṣyatvamāyāti gudākṣirogam sarvārthaci° rāhuketvostvārohāvarohayorviśeṣo nāsti

avarga pu° akārasajātīyasvarāṇāṃ vargaḥ akāra + prātiśā khyoktaḥ varga vā 1 svaravarṇamātre, akacaṭatapayaśāḥ vargā itikeralam . vargaḥ samūhaḥ na° ba° . 2 vargaśūnye tri° .

[Page 443b]
avarṇa pu° akāraikasthāniko varṇaḥ śā° ta° . hrasvadīrghaplutodāttānudāttasvaritānunāsikānanunāsikabhedena aṣṭādaśasaṃjñakeṣu (a)varṇeṣu aityaṣṭādaśānā saṃjñā si° kau° . varṇyate'nena varṇaḥ praśaṃsā virodhe na° ta° . praśaṃsāvirodhini 2 apavāde . soḍhuṃ na tatpūrvamavarṇamīśe na cāvadadbharturavarṇa māryā iti ca raghuḥ .

avartana na° vṛta--lyuṭ abhāve na° ta° . 1 vartanābhāve 2 asthitau . vartate'nena karaṇe lyuṭ vartanaṃ jīvikā na° ba° . 3 jīvikāśūnye tri° .

avartamāna tri° na° ta° . 1 asthite 2 bhūte 3 bhaviṣyati ca padārthe .

avardhamāna tri° na vardhamānaḥ virodhe na° ta° . vṛddhiśūnye kṣayiṣṇau .

avarṣaṇa na° abhāve na° ta° . 1 varṣaṇābhāve na° ba° . 2 varṣaṇaśūnye tri° .

avalakṣa pu° avalakṣyate ava + lakṣa--ghañ . 1 śvetavarṇe arśa° ādyac . 2 tadvati tri° . atolope valakṣopyubhayatra .

avalagna pu° ava + laga--kta ni° iḍabhāvaḥ lasja--kta vā . (mājā) 1 dehamadhyabhāge . 2 sambaddhamātre tri° . vipulataronmukhalocanāvalagnam māghaḥ .

avalattikā strī ava + lata--tikan . godhāyām ujva° .

avalamba pu° ava + labi--ādhāre ghañ . 1 āśraye . bhāve ghañ . 2 dravyāntarāśrayaṇe . sābalambagamanā mṛdusvanā raghuḥ . karaṇe ghañ . 2 avalambasādhane daṇḍādau .

avalambana na° ava + labi--bhāve lyuṭ . ālambane patanādinivāraṇāya dravyāntarāśrayaṇe avalambanāya dinabharturabhūnna patiṣyataḥ karasahasramapi māghaḥ . sahiṣyate tatprathamāvalambanam kumā° . prasthānaviklavagateravalambanāya śaku° . ādhāre lyuṭ . 2 āśraye . karaṇe lyuṭ . ālambasādhane 3 daṇḍādau .

avalambita tri° ava + labi--karmaṇi kta . 1 āśrite 2 ālambite abalambitakarṇaśaṣkulīkalasīkaṃ racayannavocatanaiṣadha° . 3 śīghre na° 4 tadvati tri° jaṭā° . ava + lamba-- kartari kta . 5 avatīrṇe .

avalambin tri° ava + labi--ṇini . 1 ālambanakartari yasyā bhavānaparadhūryapadāvalambī raghuḥ sa gopatiṃ nandibhujālambī kumā° atha dhūmābhitāmrākṣaṃ vṛkṣaśākhāvalambinam raghuḥ . 2 avatārake uccasthānāt adhaḥpātini . bhagavati marīcimālini astācalacūḍāvalambini kāda° .

avalipta tri° ava + lipa--kta . 1 garvite na mūrkhairnāvaliptaiśca nāntyairnāntyāvasāyibhiḥ manuḥ . 2 kṛtalepane 3 samantāt lipteca

avalīḍha tri° ava + liha--kta . 1 bhakṣite 2 kṛtāvalehe 3 jihvāgreṇāsvādite 4 vyāpte ca astrajvālāvalīḍhaprativalajaladherantaraurvāyamāṇaḥ veṇī° . patattriṇāvalīḍhañca śunā saṃspṛṣṭameva ca manuḥ .

avalīlā strī avarā līlā . 1 anāyāse 2 anādare ca .

avaluñcana na° ava + lunca--lyuṭ . 1 chedane 2 utpāṭane 3 keśāderabandhane 4 apanayane dūrādrujo braṇauṣṭhasya sannikṛṣṭe'valuñcanam ca . suśru° .

avaluñcita tri° ava + lunca + kta . utpāṭite apanīte akṛtabandhane ca .

avaluṇṭhana na° ava + luṭhi--bhāve lyuṭ . bhūmau patitvā parivartane (loṭā) .

avalekha pu° ava + likha bhedane bhāve ghañ . avabhedane vaṃśā balekhasaṃyukte mūtre cājāvike bhiṣak suśru° .

avalepa pu° ava + lip bhāve ghañ . 1 garve priyasaṅgameṣvanavalepamadā māghaḥ balābalepādadhunāpi pūrvavat māghaḥ . airāvatamadāvalepalūnāpārijātaśākhā kāda° . 2 lepane 3 bhūṣaṇe 4 sambandhe ca .

avalepana na° ava + lipa--bhāve lyuṭ . 1 vilepe, 2 mrakṣaṇe, 3 sambandhe 4 garve ca . karaṇe lyuṭ . 5 candanādau .

avaleha pu° ava + liha--ghañ . 1 jihvāgreṇāsvādane . karmaṇi ghañ . 2 tadāsvādye auṣadhādau ca . ato'valehānvakṣyāmaḥ khadirāsananimbarājavṛkṣaśālasārakvāthe tatsārapiṇḍān ślakṣṇapiṣṭān prakṣipya vipacet tato nātidravaṃ nātisāndra mavatārya tasya pāṇitalapūrṇamaprātarāśomadhumiśraṃ lihyā devaṃ sālasārādau nyagrodhāragvadhādau ca lehāndhārayet iti suśru° .

avalehya tri° ava + liha--karmaṇi ṇyat . jihvāgreṇa āsyādye madhuprabhṛtau dravye .

avaloka pu° ava + luka--loka--vā ghañ . darśane cākṣuṣajñāpe jṛmbhāṅgabhaṅganayanamīlanāṅgāvalokakṛt sā° da° .

avalokana na° ava + luka--loka--vā lyuṭ . 1 darśane, 2 anusandhāne ca . na babhuvuravalokanakṣamāḥ raghuḥ . karaṇe lyuṭ . 3 āloke, 4 netre ca . yoganidrāntaviṣadaiḥ pāvanairavalokanaiḥ raghuḥ .

avalokita tri° ava + loka--armaṇi kta . 1 dṛṣṭe . bhāve kta . 2 darśane na° . tato'styarthe'c 3 buddhabhede pu° .

avalokin tri° ava + luka--loka vā ṇini striyāṃ ṅīp . vīkṣake darśake tava priyaṃ yaccaturālokiṇaḥ kumā° .

[Page 444b]
avalopa pu° ava + lupa--ghañ . 1 khaṇḍane 2 nāśane 3 vilopane yadadhayadadharāvalopanṛtyat māghaḥ .

avaloma pu° avanaddhaṃ loma ānukūlyam prā° ta° ac samā° . anukūle .

avalguja pu° avalgoraśobhanājjāyate jana--ḍa . 1 somarājīlatāyām . (hākuca) 2 asādhujāte tri° .

avavarṣaṇa na° ava + vṛṣa--bhāve lyuṭ . kṛtsnavarṣaṇe . svapna nadītaraṇāvavarṣaṇāmedhyadarśanaprayāṇeṣu tu sakṛtkāladravyaikārthatvāt kātyā° 1 . 7 . 13 . tathā nadīṃ vṛṣṭiñca kṛtsnāmevābhisandhāya mantraṃ prayuṅkte na cāvāntaranidrāṃ nāpyekaṃ srotaḥ, nāpyekāṃ varṣadhārām tasmāt sakṛtprayogaḥ tatra nadīsantaraṇe srotasāṃ bhede'pi nadīdravyaikatvāt sakṛnmantraḥ avavarṣaṇe kālaikatvādeva karkaḥ .

avavāda pu° ava + vada--ghañ . 1 nindāyām, 2 viśvāse, 3 avajñāyām, 4 avalambane ca .

avaśa tri° nāstivaśamāyattatvaṃ yasya . 1 asvādhīne, 2 kāmādiparavaśe, 3 parādhīne ca . jagdhvāhyavidhinā māṃsaṃ pretya tairadyate'vaśaḥ manuḥ . kāryate'hyavaśaḥ karma sarvaḥ prakṛtijairguṇaiḥ kāryate'hyavaśo'pi san iti ca gītā .

avaśas tri° ava + śansa--kvip . avavāde avaśaṃsane avaśasā niḥśasā yat parāgaso pārima jāgrato yatsva pantaḥ atha° 6 . 45 . 2 .

avaśātana na° ava + śada--ṇic--taṅ lyuṭ . 1 nāśane 2 śīrṇatā karaṇe . māṃsānāmavaśātanaṃ śvayathurdaṃśakotha iti suśrutaḥ

avaśiras tri° avanataṃ śiro'sya prā° ba° . avāṅmastake .

avaśiṣṭa tri° ava + śiṣa--kta . 1 atirikte, 2 pariśiṣṭe, 3 adhike ca . surākāmadyūtakṛtaṃ daṇḍaśulkāvaśiṣṭakam yā° smṛ° vājibhyovājinamiti śrutau vājinaṃ āmi kṣāvavaśiṣṭaṃ jalamiti raghu° .

avaśībhūta tri° na vaśībhūtaḥ . anāyatte . avaśīkṛto'pyatra .

avaśīrṣa(ka) tri° avanataṃ śīrṣaṃ yasya vā kap . 1 avāṅmastake . avākśīrvākhye suśrutokte 2 śayyādoṣabhede pu° avāk śīrṣe dīrghanyubjottānasaṅkucitadehasthitatādakṣiṇapārśvaśā yinaḥ pradānamiti sapta śayyādoṣā iti . 3 netrarogabhede nennavyāpado'bhidhāya atipīḍitavaddoṣān vidhiṃ cāpyavaśīrṣake iti suśrutaḥ .

avaśeṣa pu° na° ava + śiṣa--bhāve ghañ . 1 kṛtapadārthasya śeṣe 2 samāptau ca toyāvaśaiṣeṇa himābhamabhram bhaṭṭiḥ karmaṇi ghañ . avaśiṣṭe .

[Page 445a]
avaśoṣa pu° ava + śuṣa--bhāve ghañ . atyantaśoṣe .

avaśya tri° na vaśyaḥ . anāyatte 1 anadhīne 2 durdānte .

avaśyakaraṇa na° avaśyaṃ karaṇaṃ yogavibhāgāt malopaḥ . niyatakaraṇe akaraṇānnivṛttau avaśyakaraṇañcākaraṇānnivṛttiḥ prā° ta° raghu° .

avaśyaputra pu° avaśyaḥ putraḥ . śāsitumaśakye avaśībhūte putre . tasya bhāvaḥ manojñā° vuñ . āvaśyaputrakam tadbhāve na° .

avaśyam avya° ava + śyai--ḍamu . 1 niścaye 2 aśakyanivāraṇai ca . avaśyaṃ yāti tiryaktvaṃ jagdhā caivāhutaṃ haviḥ manuḥ avaśyambhāvinyarthe vai santāpo neha vidyate bhā° śā° pa° . lumpedavaśyamaḥkṛtye tumkāmamanasorapi ityukteḥ kṛtyānte malopaḥ avaśyapācyam . avaśyabhavyeṣvanavagrahagrahā naiṣa° avaśyam bhavaḥ ṭhañ avyayasyaṭilopaḥ āvaśyakaḥ . avaśyambhave tri° . eteṣvāvaśyakastvasau bhāṣā° .

avaśyā strī ava + śyai--ka . 1 kujjhaṭikāyām 2 anāyattāyāṃ striyāñca .

avaśyāya pu° ava + śyai--ṇa . 1 kujjhaṭikāyām, avaśyāyakaṇāsrāvāścārumuktāphalatviṣaḥ bhaṭṭiḥ . 2 abhimāne ca . pṛ° hrasvaḥ avaśyayo'pi kujjhaṭikāyām .

avaśrayaṇa na° ava + śri--lyuṭ . cūllīto'vatārya sthāpane . adhiśrayaṇāvaśrayaṇāntādipūrvāparībhūtaḥ vyāpārakalāpaḥ pākādiśabdavācyaḥ sā° da° .

avaṣṭabdha tri° ava + stanbha--kta ṣatvam . 1 āsanne, 2 ākrānte, 3 avalambite, avaṣṭabdhā yaṣṭiḥ si° kau° 4 pratiruddhe ca .

avaṣṭabhya avya° ava + stambha lyap ṣatvam . avalambyetyarthe .

avaṣṭambha pu° ava + stambha--ghañ ṣatvam . 1 prārambhe 2 anamratāyām 3 ālambane . avaṣṭambhakaraṃ vāpi bhayaghnaṃ daṇḍadhāraṇam . suśru° karmaṇi ghañ . 3 stambhe, raghoraṣṭambhamayena patriṇā raghuḥ na paryāptakāvaṣṭambhapādaprasāraṇāni gurusannidhau kuryāt suśrutaḥ 4 suvarṇe ca bhāve lyuṭ . avaṣṭambhanam . prārambhe ālambane ca na° .

avaṣvāṇa pu° ava + svana--ghañ ṣatvam . bhojane śabde avasvāna ityeva .

avas avya° avara + prathamāyāḥ pañcamyāḥ saptamyā vā'rthe asi avādeśaḥ . 1 avaraśabdārthe 2 paścādarthe ca . avoramaṇīyam, āgataḥ, vasati vā . ava--bhāve asic . 2 rakṣaṇe na° . karmaṇi asic . 2 yaśasi 3 anne 4 dhane ca na° . mitrasya carṣaṇī dhṛto'vo devasya ya° 11, 6, 2 avorakṣaṇaṃ dyumnaṃ yaśo'nnaṃ vā vedadī° gamane ca āvāṃ rathoniyutvān vakṣadavase ṛ° 1, 135, 4, avase rakṣaṇāya gamanāya vā bhā° .

avasa pu° ava + asac . 1 nṛpe 2 sūrye si° kau° 3 arkavṛkṣe 4 pātheyabhede ca etatte rudrāvasaṃ tena ya° 3, 61 avasa śabdena deśāntaraṃ gacchato mārgamadhye taṭāgādisamīpe bhoktavya odanaviśeṣa ucyate vedadī° .

avasakta tri° ava + sanja--kta . 1 saṃlagne . anujānumadhyamavasakteti kirā° . bhāve kta . 2 saṃsarge na° .

avasakthikā strī avabaddhe sakthinī yathā kap . 1 paryaṅkabandhe śayānaḥprauḍhāpādaśca kṛtvā caivāvasakithakām manuḥ ahinā avasakthikābandhahetubhūtena kirā° 12, 22, ṭī° malli° .

avasaṇḍīna na° ava + sam + ḍī--kta . vihagādhaḥpatanarūpe gatibhede .

avasatha pu° ava + so--kathan . 1 nilaye, 2 grāme ca . avasyati śāstramatra ava + so kathan . 3 chātranilaye maṭhe hema° .

avasathya pu° avasatha + khārthe yat . avasathaśabdārthe .

avasanna tri° ava + sada--kartari kta . 1 viṣādaprāpte 2 vināśonmukhe avasannatāpamatamisramabhāt māghaḥ . 3 svakāryākṣame ca

avasara pu° ava + sṛ--ac . 1 prastāve, jijñāsānivṛttaye'vaśya vaktavye 2 saṅgatibhede saṅkatayaśca tacchaśabde vakṣyante 4 vatsare, mantrabhede, 5 varṣaṇe, kriyāsthitiyogyatāsampādakarūpe 6 kālike'vakāśe ca . śaśaṃsa sevāvasaraṃ surebhyaḥ kumā° anyonyadarśanaprāptovikramāvamaraṃ cirāt raghuḥ avasaramadhigamya taṃ harantyaḥ māghaḥ .

avasarālaya pu° avasarāya ālayo yatra . ardharātre tatra hi kāle sarbeḥ ālayaeva sthīyate iti tasya tathātvam .

avasarpin tri° ava + sṛpa--ṇini . adhogantari striyāṃ ṅīp .

avasarga pu° ava + mṛja--ghañ . 1 apratibandhe yatheṣṭaṃ kriyatāmiti 2 kāmacārānujñāyāṃ aṇvavasargaḥ kāmacārānujñā si° kau° . 2 svatantratāyāñca .

avasarpa pu° avasarpati prabhunideśāt param . ava + sṛpa--ac . care .

avasarpin tri° ava + sṛpa--ṇini . adhogantari striyāṃ ṅīp . sā ca vauddhānāṃ kalpakāle hema° saca daśakoṭikoṭisāgaravarṣamitaḥ .

avasāda pu° ava + sada--ghañ . 1 nāśe, 2 viṣāde, 3 svakāryākṣamatva rūpāvasannatāyāñca . vipadeti tāvadavasādakarī kirā° vaidyāsanāvasādo vā rogī vā syādadhomukhaḥ svarāvasādo ṣurghuraka iti ca suśrutaḥ .

avasādaka tri° avasādayati ava + sada--ṇic--ṇvul . 1 avasannatākārake 2 khedakārake . eṣa śokaḥ parityaktaḥ sarvakāryāvasādakaḥ rāmā° . 3 kāryākṣamatāsampādake ca .

avasādana na° ava + sada ṇic--bhāve lyuṭ . 1 vināśane 2 kāryākṣamatāsampādane suśrutokte 3 vraṇacikitsābhede ca apatarpaṇamālepa ityupakramya vraṇadhūrpanamutsādanamavasā danam ityādinā ṣaṣṭirupakramā darśitāḥ utsannamṛdumāṃsānāṃ vraṇānāmavasādanam iti ca tatra darśitam .

avasāna na° ava + so--lyuṭ . 1 virāme, 2 samāptau, 3 sīmāyāṃ, 4 samāpane 5 mṛtyau ca . na yoṣidbhyaḥ pṛthagdadyādavasāna dinādṛte u° ta° smṛtiḥ . virāmo'vasānam pā° homāvasāne kṛtatūryanādaḥ hemā° dā° sva° purā° . dohāvasāne punareva dogdhrīm tacchiṣyādhyayananiveditāvasānām . dināvasānotsukabālavatsām iti ca raghuḥ vrahmārambhe'vasāne ca pādau grāhyau guroḥ sadā manuḥ . divāvasānacchāyeva śaku° avasyati sthāpyate'smin āghāre lyuṭ . 6 sthāne . adādyamo'vasānaṃ pṛthivyāḥ ya° 12, 45, avasānaṃ sthānamiti vedadī° .

avasāma na° avaraṃ sāma ac samā° . adhamasāmani araṇyādau antyakarmaṇi ca geye sāmani .

avasāya pu° ava + so--ghañ . 1 samāptau, 2 śeṣe, 3 niścaye ca . lyap . 4 samāpyetyarthe 5 niścityetyarthe ca avya° .

avasāyaka tri° ava + so--ṇvul . 1 niścayakārake 2 samāpake ca .

avasikta tri° ava + sica--kta . 1 kṛtaseke 2 āplute 3 snāte ca

avasita tri° ava + so--kta . 1 samāpte, vacasyavasite tasmin sasarja giramātmabhūḥ kumā° . avasitaṃ hasitaṃ prasitaṃ mudā bhaṭṭiḥ . 2 ṛddhe, 3 jñāte, 4 paripakve 5 niścite, ca 6 marditadhānyena° . ava + si--kta . 7 saṃbaddhe tri° .

avasṛṣṭa tri° ava + sṛja--kta . 1 datte 2 tyakte 3 niḥsṛte ca .

avase avya° ava--tumarthe asen . rakṣitumityarthe . āyātvindro'vasa uya ya° 20, 47 .

avaseka pu° ava + sica--bhāve ghañ . samantātsecane . avaseko bhavedvastestasmāt doṣān vivarjayediti suśrutokte netravastirogabhede ca .

avasekima pu° asekena nirvṛttaḥ avaseka + iman . vaṭakabhede .

avasecana na° ava + sica + lyuṭ . samantātsecane śoṇitādhonissāraṇe śoṇitāvasecanopāyā jalaukasaḥ suśru° rogabhede ca tiktakādrumapatrāṇāṃ kāryaḥ kvātho'vasecane suśru° .

avaseya tri° ava + so--karmaṇi yat . 1 nirṇeye 2 samāpye ca

[Page 446b]
avaskanda pu° ava + skanda--ādhāre ghañ . jigīṣūṇāṃ sainya niveśasthāne 1 śivire . bhāve ghañ . 2 avataraṇe, 3 ākramaṇe ca

avaskandana na° ava + skanda--lyuṭ . 1 sarvāṅgeṇāvagāhane, 2 avataraṇe, 3 ākramaṇe ca .

avaskara pu° ava + kṝ--ap suṭ . viṣṭhādimale . varcaske'vaskaraḥ pā° kutsitaṃ varcaḥ varcaskamannamalas si° kau . malamātre ca . gṛhadvārāśucisthānarathyāvaskaraśodhanam mitā° nā° smṛ° . asmiṃn pakṣe ca pṛ° suṭ iti bhedaḥ 1 apādāne ap . 2 guhyadeśe upasthādau . avaskare jātaḥ vun . avaskarakaḥ avaskarabhave tri° .

avaskava tri° ava + sku--ac . hiṃsake avaskavaṃ vyadhavaraṃ kṛmīn atha° 2, 31, 4 .

avastaraṇa na° ava + stṛ--bhāve lyuṭ . 1 vistāre . avanayanāvastaraṇe cāvaṭavat kātyā° 5, 5, 14 .

avastāt avya° avarasmin avarassāt avaramityarthe astāti avādeśaḥ . avarakālādau . avastāt ramaṇīyam, āgataḥ, vasati vā . avastāt svargalokaṃ prāpayantaḥ śata° brā0

avastāra pu° ava + stṛ--karmaṇi ghañ . (paradā) iti khyātāyāṃ 1 javanikāyām, 2 āstaraṇe ca .

avastu na° kutsitārthe na° ta° . apakṛṣṭe padārthe avastunirbandhapare! kathaṃ nu te kumā° .

avasthā strī ava + sthā--aṅ . 1 kālakṛtāyāṃ dehāderdaśāyām 2 avasthāne ca . avasthā ca kālakṛtaḥ bhāvavikārabhedaḥ jāyate'sti vardhate vipariṇamate'pakṣīyate naśyatīti yāskoktaḥ ṣaḍvidhaḥ . śāstrakāraistadbhedoviṣayabhedādanyo darśitaḥ . yathā yathāsaṃkhyamavasthābhirābhiryogāttu pañcabhiḥ avidyā'smitārāgaṅkeṣābhiniveśābhiprāyeṇa pogaśāstre pañcāvasthā darśitāḥ . sāṃkhyamate kāryāṇāṃ kāraṇātmakatayā sūkṣmarūpeṇa kāraṇe sthitatvāt utpatteḥ prāk yā'vasthā prāgabhāvasthānīyā sā anāgatāvasthā, tataḥkārakavyāpāreṇa vyaktā abhivyaktyavāsthā tataḥ dhvaṃsasthānīyā kāraṇalayarūpātiromāvāvasthā ityevaṃ trividhā . vedāntimate jāgrat svapnasuṣuptirūpā jīvasyāvasthā mokṣāvasthā ceti catasro'vasthā itthañca śā° sū° mugdhe'rdhasampattiḥ ityanena nugdhāvasthāyāḥ suṣuptāvevāntarbhāvo darśitaḥ kaumāraṃ pañcamābdāntaṃ paugaṇḍaṃ daśamāvadhi . kaiśoramāpañcadaśāt yauvanaṃ tu tataḥ param . ā ṣoḍaśādbhavedbālastaruṇastata ucyate . vṛddhastu saptaterurdhvaṃ varṣīyān navateḥ param iti ca smṛtyuktā avasthā aṣṭau āpañcadaśaparyantaṃ bālyam ā triṃśardharṣaṃ kaumāram . ā pañcāśadvarṣaṃ yauvanam tataūrdhvaṃ vṛddhatvasiti vedyakoktāścatasro'vasthāḥ . jīvamātrasya kaumārayauvanavārdhakarūpā apyavasthāstisraḥ evamanyeṣāmapi vastūnāṃ tattatkṣaṇabhedenāvasthābhedā unneyāḥ . sarveṣāṃ padārthānāṃ kālādikṛtapariṇāmāntaratve'vasthetyucyate yathā nāyakayoḥ śravaṇāddarśanādvāpi mithaḥ saṃrūḍharāgayoḥ . daśāviśeṣoyo'prāptaupūrbarāgaḥ sa ucyate ityupakramya abhilāṣaścintā smṛtiguṇakathanodvegasaṃlāpāśca . unmādo'tha vyādhirjaḍatā mṛtiriti daśā kāmadaśāḥ sā° da° uktā kāmadaśā daśavidhāḥ . mallināthena tu dṛṅmanaḥ saṅgasaṅkalpau jāgaraḥ kṛśatā'ratiḥ . hrītyāgonmādamūrchāntā ityanaṅgadaśā daśa ityanyavidhā daśa daśā uktāḥ . evaṃ dainyāvasthā--kāruṇyāvasthāśīkāvasthā--madāvasthādayīpi . rasāvasthaḥ paraṃbhāvaḥ sthāyitāṃ pratipadyate bhavedabhinayo'vasthānukāraḥ sa caturvidhaḥ iti ca sā° da° . antarmadāvasthaiva dvipendraḥ raghuḥ . apavitraḥ pavitro vā sarvāvasthāṅgato'pi vā purā° tasmāt sarvāsvavasthāsu mānyāḥ pūjyāśca pārthivāḥ rāmā° 3 ākāre ca . kumbhakarṇaḥ kapīndreṇa tulyāvasthaḥ svasuḥ kṛtaḥ raghuḥ .

avasthāpana na° ava + sthā--ṇic--puk lyuṭ . 1 niveśane 2 sthāpane ca .

avasthāpita tri° ava + sthā--ṇic--karmaṇi kta . 1 niṣeśite 2 sthāpite ca .

avasthāpya tri° ava + sthā--ṇic--puk yat . niveśanīye lyap . sthāpayitvetyarthe avya° .

avasthāyin tri° ava + sthā--ṇini striyāṃ ṅīp . avasthitiyukte .

avasthita tri° ava + sthā--kta . 1 vartamāne 2 sthite anyānapi prakurdhvīta śucīn prajñānavasthitān ādhiścopanidhiścaiva ityupakrame dīrghakālamavasthitau iti ca manuḥ .

avasthiti strī ava + sthā--ktin . avasthāne .

avasyandana na° ava + syanda--lyuṭ . kṣaraṇe gahā° cha . avasyandanīyaḥ tadbhavādau tri° .

avasyu tri° avorakṣaṇam icchati--kyac--un . rakṣaṇecchāyukte . bambhāriravasyurasi duvasvān tā° brā° . īlānāmavasyave yaviṣṭha ṛ° 2, 6, 6, avasyave svarakṣaṇamicchave bhā° .

avasraṃsana na° ava + sransa--lyuṭ . 1 aghaḥ patane, 2 cyutau ca .

avasraṃsita tri° ava + sransa--ṇic--kta . 1 dalite 2 pātite ca .

[Page 447b]
avasras tri° avasraṃsate kvip . 1 bhraṃsanaśīle 2 khaṇḍite ca .

avasvat tri° avīrakṣaṇamastyasya matup masya vaḥ . rakṣaṇayukte .

avaha tri° na vahati vaha--ac na° ba° . nadyādeḥsrotaḥśūnye 1 deśe savyāvṛto vrajantyanavekṣamāṇā yatrodakamavahaṃ bhavati tat prāpya sakṛdunmajyaikaṃ jalāñjalimutsṛjya nāmagotre gṛhītvottīryānyāni vāsāṃsi paridhāyeti āśva° pṛ° avahaṃ yatra deśe nadyāḥ sroto nāsti taditi śu° ta° raghu° . 2 tṛtīyaskandhasthe vāyubhede ca vivṛtirvāyuśabde .

avahata tri° ava + hana--karmaṇi kta . alpāghātena vituṣīkṛte

avahati ava + hana--ktin . avaghāte alpāvaghātena vituṣī karaṇārthe vyāpāre .

avahanana na° ava + hana bhāve lyuṭ . avaghāte ghānyādeḥ vituṣīkaraṇasampādake 1 vyāpāre . avahanyate'nena śoṇitam karaṇe lyuṭ . dehasthe śoṇitavahe sthānabhede 2 puppase ca . vapāvasāvahanananābhiḥ kloma yakṛt plihā yā° smṛ° avahananaṃ puppasaḥ mitā° .

avaharaṇa na° ava + hṛ--lyuṭ . 1 sthānāntaranayane sainyānāṃ yuddhasthānāt śivirasthāne 2 nayane ca .

avahasta pu° avaraṃ hastasya eka° ta° . hastapṛṣṭhe hema° .

avahāra pu° ava + hṛ--kartari ṇa . 1 caure, 2 grāhanāmake jalajantubhede (hāṅgora) ca . bhāve ghañ . 3 nimantritaviprādibhyo dravyaharaṇe . 4 sthānāntaranayane sainyānāṃ yuddhasthānāt 5 śiviranayane ca . tato'vahāraṃ sainyānāṃ tava teṣāñca mārata! bhā° bhī° pa° 6 virāme 7 nivṛttau ca kriyatāmavahāro'smādyuddhādbrāhmaṇasaṃvṛtāt bhā° ā° pa° .

avahāraka tri° ava + hṛ--ṇvul . 1 sthānāntaranāyake 2 nibārake 3 yuddhāt sainyādinivārake ca . (hāṅgora) 4 jalajantubhede pu° .

avahārya tri° ava + hṛ--ṇyat . avaharaṇīye 1 sthānāntaraṃ neye 2 avaśyadeye . ādhiścopanidhiścaiva na kālātyayamarhati avahāryau bhavetāṃ tau dīrghakālamavasthitau manuḥ avahāryobhaveccaiva sānvayaḥ ṣaṭpaṇo damaḥ manuḥ . 3 samāpyeca .

avahālikā strī avahalati adhaḥsthitvā ūrdhvaṃ spaśati ava + hala--vikṣeṣe ṇvul ṭāp ata ittvam . prācore hārāvalī .

avahāsa pu° ava + hasa--ghañ . 1 mṛduhāse 2 upahāse ca . yaccāpahāsārthamasatkṛto'si gītā .

avahāsya tri° ava + hasa karmaṇi ṇyat . upahāsye

avahita tri° ava + dhā--kta . kṛtāvadhāne sāvadhāne .

[Page 448a]
ava(ba)hitthā strī na bahistiṣṭhati sthā--ka pṛṣo° . hṛdgatabhāve . bhayagauravalajjāderharṣādyākāraguptirabahitthā, vyāpā rāntarāsaktyanyathāvabhāṣaṇāvilokanādikarī sā° da° ukte vyabhicāribhāvabhede . evaṃ vādini devarṣau pārśve pituradhomukhī līlākamalapatrāṇi gaṇayāmāsa pārvatī kumā° . ayaṃ vargyabamadhyastu nyāyyaḥ .

avahela strī na° ava + heḍa--aṅ striyāṃ, ghañarthe ka vā ḍasya laḥ . anādare .

avahelana ava + heḍa anādare bhāve lyuṭ ḍasya laḥ . anādare .

avahelita tri° ava + heḍa--karmaṇi kta ḍasya laḥ . avajñāte .

avahvara tri° ava + hvṛ--ac . kuṭile .

avākpuṣpī avāk adhomukhaṃ puṣpamasyāḥ . (sulaphā) śatapuṣpikāyām .

avākśākha pu° avācī śākhā'sya . ūrdhamūlamadhaḥśākhamaśvatthaṃ prāhuravyayam . chandāṃsi yasya parṇāni yastaṃ veda sa vedavit . adhaścordhvañca prasṛtāstasya śākhā guṇapravṛddhā viṣayaprabālāḥ . adhaśca mūlānyanusantatāni karmānubandhīni manuṣyaloke . na rūpamasyeha tathopalabhyate nāntona cādirna ca saṃpratiṣṭhā . aśvatthamenaṃ suvirūḍhamūlamasaṅgaśastreṇa dṛḍhena chittvā . tatpadaṃ tatparimārgitavyam gītokte saṃsāravṛkṣe . ūrdhvamuttaraḥ kṣarākṣarābhyāmutkṛṣṭaḥ puruṣottamomūlaṃ yasyatam . aghaiti tato'rvācīnāḥ kāryopādhayohiraṇyagarbhādayogṛhyante te tu śākhāiva śākhāyasya tam . vinaśvaratvena na śvaḥprabhātaparyantamapi sthāsyatīti viśvāsānarhatvādaśvatthaṃ prāhuḥ . pravāharūpeṇāvicchedādavyayañca . kāḥ prāhuḥ? ūrdhvamūlo'rvākśākhaeṣo'śvatthaḥ sanātana ityādyāḥ śrutayaḥ . chandāṃsi vedāyasya parṇāni dharmādharmapratipādanadvāreṇa chāyāsthānīyaiḥ karmaphalaiḥ saṃsāravṛkṣasya sarvajīvāśrayaṇīyatvapratipādanāt parṇasthānīyāvedāḥ . yastamevambhūtamaśvatthaṃ veda sa eva vedārthavit saṃsāraprapañcavṛkṣasya mūlamīśvarobrahmādayastadaṃśāḥ śākhāsthānīyāḥ saca saṃsāravṛkṣo'vinaśvaraḥ pravāharūpeṇa nityaḥ vaidoktaiḥ karmabhiḥ sevyatāmāpāditaśca ityetāvāneva hi vedārthaḥ ata evaṃ vidvānvedaviditi stūyate . kiñca adhaśceti . hiraṇyagarbhādayaḥ kāryopādhayojīvāḥ śākhāsthānīyatvenoktāsteṣu ca ye duṣkṛtinaste'dhaḥ paśvādiyoniṣu prasṛtāvistāraṃ gatāḥ sukṛtinaścordhvaṃ devādiyoniṣu prasṛtāstasya saṃsāravṛkṣasya śākhāḥ . kiñca guṇaiḥ sattvādivṛttibhirjalasecanairiva yathāyathaṃ pravṛddhā vṛddhiṃ prāptāḥ . kiñca viṣayārūpādayaḥ prabālāḥ pallavasthānīyā yāsāṃ śākhāgrasthānīyābhirindriyavṛttibhiḥ saṃyuktatvāt . kiñca adhaḥ, caśabdādūrdhvañca mūlāni anusantatāni virūḍhāni mukhyaṃ mūlamīśvara eva imāni tvantarālāni mūlāni tattadbhogavāsanālakṣaṇāni . teṣāṃ kāryamāha manuṣyaloke karmānubandhīni karma anubandhi uttarabhāvi yeṣāṃ tāni ūrdhvādholokeṣvapi bhuktabhogavāsanā bhirhi karmakṣaye manuṣyalokaprāptānāṃ tattadanurūpeṣu karmasu pravṛttirbhavati tasminneva hi karmādhikāronānyeṣu lokeṣu atomanuṣyalokaityuktam . kiñca na rūpamiti . iha saṃsāre sthitaiḥ prāṇibhirasya saṃsāravṛkṣasya tathā ūrdhvamūlatvādi prakāreṇa rūpaṃ nopalabhyate . na cānto'vasānamaparyantatvāt . nacādiranāditvāt . naca saṃpratiṣṭhā sthitiḥ kathaṃ tiṣṭhatīti nopalabhyate . yasmādevambhūto'yaṃ saṃsāravṛkṣodurucchedyo 'narthakaraśca tasmādenaṃ dṛḍhena vairāgyeṇa chittvā tattvajñānāya yatetetyāha aśvatthamenamiti śrīdharaḥ .

avākśiras tri° avākśiro'sya . avanatamastake avākśirasamutpādam bhaṭṭiḥ .

avākśruti pu° nāstivāk ca śrutiśca yasya . vāgindriyaśravaṇe ndriyaśūnye aneḍamūke . (kālāvovā .)

avākin tri° ucyate'nayā vaca--karaṇe ghañ vākaḥ, vāgindriyaṃ nāsti yasya ini na° ta° . 1 vāgindrayaśūnye parātmani . sarvamidamabhyātto'vākyanādaraḥ chā° u° . (vovā)ramūke caṃ

avāgra tri° avanatamagramasya . namramukhe .

avāṅmukha tri° avāṅ mukhamasya . adhomukhe . avāṅa mukhasyopari puṣpavṛṣṭiḥ raghuḥ .

avāṅmanasagocara pu° vāk ca manaśca vāṅmanasau tayorgocaro na bhavati . vaktumaśaśakye mantumaśakye ca nirguṇe vrahmaṇi yadvācānābhyudyate yena vāgabhyudyate yanmanasā na manute yena mano'numanyate ityādi śrutyā tasya tadaviṣayatvoktestathā tvam . tajjanyavṛttyavacchinnacaitanyāviṣayatvañca tadaviṣayatvaṃ tayorvṛttiviṣayatvasya tasminniṣṭatvāt phalavyāpyatvamevāsya śāstrakṛdbhirnirākṛtam . brahmaṇyajñānanāśāya vṛttivyāptirapekṣitā ityukteḥ ataeva manasaivānudraṣṭavyaḥ tantvaupaniṣadaṃ vedetyādi śrutiṣu tadviṣaya yatoktiḥ saṅgacchate akhaṇḍasaccidānandamavāṅamanasagocaram ve° sā° .

avāc tri° avāñcati ava + anca--kvip . 1 adhomukhagate, avākśirasamutapādam bhaṭṭiḥ . avare 2 deśe, 3 kāle ca . 4 dakṣiṇasyāṃ diśi strī ṅīp . nāsti vāk yasya 6 ba° . 5 vākyarahite tri° vāgindriyaśūnye 6 brahmaṇi na° . acakṣuṣkamaśrotramamano'tejaskam śata° brā° pūrvārthe au avāñcau atra avācau ityādibhedaḥ . kālādyarthe prathamādīnāṃ sthāne'stāti tasyaluk . 7 avarakālādāvarthe avya° . añcatergatyarthatve nalopaḥ pūjārthatve tu na nalopaḥ . ucyate praśasyate vāk stutiḥ . 8 tadrahite ca duṣprāvyo'vahantedavācaḥ ṛ° 4, 25, 6, avācaḥstuti rahitāḥ bhā° bhavādau kha . avācīnastadbhavādau tri° . tisṛbhirbhastrāvācīnavilā tā° brā° avācīnavilā avāṅmukhavilā bhā° . digā° yat . avācyastadbhavādau tri° .

avācya na° vaca--ṇyat na kutvam na° ta° . 1 duṣṭavacane, avācyavādāṃśca bahūn vadiṣyanti tavāhitāḥ gītā 2 vacanānarhe, nindanīye tri° 3 akathanīye ca avācyo dīkṣito nāmnā yavīvānapi yobhavet manuḥ avāc + bhavārthe yat . 4 avarakālādau bhave tri° . 5 abhidhāvṛttyā bodhayituma śakye ca . avācyatvādikaṃ tasya vakṣye vyañjanarūpaṇe sā° da° . yamudiśya kathyate 6 tadbhinne ca .

avāta tri° nāsti vāto yatra . 1 vāyuśūnyadeśe vā--kta na° ta° . 2 anyairapratigate ca vanvannavāto'stṛtaḥ ṛ° 6, 16, 20 . vātavyāpāraśoṣaṇaśūnye na mṛṣyante yuvatayo'vātāḥ ṛ° 6, 6, 7 avātāḥ vātasya śoṣaṇahetutvāt tacchūnyatayā aśuṣkāḥ bhā° .

avāñcita tri° ava + anca--ṇic--kta . ānamite tṛṇavāñchayā muhuravāñcitān māghaḥ .

avācyadeśa pu° avāci bhavaḥ yat karma° . strīṇāmadhodeśe trikā° .

avādin tri° vada--ṇini na° ta° striyāṃ ṅīp . 1 avirodhini 2 avadanaśīle ca .

avāna tri° ava + ana--ac . śuṣkaphalādau avānamaśukādaṣṭamekamāmraphalaṃ kila bhā° sa° pa0

avāntara tri° avagatamantaraṃ madhyam prā° sa° . 1 pradhānāntapātini aṅgādau, 2 sāmānyasya viśeṣe 3 prasaṅgāgate ca iyaṃ phalaśrutiḥ niḥśreyasaparamapuruṣārtha sādhanaparā bhavati kintu vahirmukhānāṃ mokṣavivakṣayā'vāntara karmaphalaiḥ karmasu rucyarthatotpādanamātram śrīdharaḥ . yathā piba nimbaṃ pradāsyāmi khalu te khaṇḍalaḍḍukān . pitraivamuktaḥ pibati tiktamapyatibālakaḥ purā° . taetāmavāntarāṃ dījñāmapaśyan śata° brā° .

avāntaradiś strī avāntarā dvayordiśormadhye dik . antarāladiśi aiśānyādidiśi kīṇe . diśoḥ pārśve'vāntaradiśaḥ parśavaḥ vṛ° u° .

avāntarām avya° avāntara + bā° āmu . sarvamadhyapātini . tadetamavāntarāmātmānamupahvayate iti śata° brā° .

avāpita tri° vapa--ṇic--kta na° ta° . yasya vapanaṃ na kṛtaṃ tādṛśe āropite 1 dhānyādau 2 acchedite keśādau ca . ava + apa--ṇic--kta--3 prāpite ca . viṣamāṃ kuṇḍalanāmavāpitā naiṣa° .

avāpta tri° ava + āpa--kta . prāpte . nānavāptamavāptavyaṃ triṣu lokeṣu kiñcana gītā .

avāptavya tri° ava + āpa--tavya . prāptavye . nānavāptamavāptavyam gītā .

avāpti strī ava + āpa--ktin . prāptau . tapaḥ kiledaṃ tadavāptisādhanam kumā° iṣṭānavāpterautsukyam sā° da° .

avāpya tri° ava + āpa ṇyat . 1 prāpye . jyeṣṭhatā ca nivarteta jyeṣṭhāvāpyañca yaddhanam manuḥ . na vāpyaḥ . 2 āropye 3 acchedye keśe ca ava + āpa--lyap . 4 prāpyetyarthe avya° .

avāma na° . na° ta° . vāmabhinne 1 dakṣiṇe avāme vāmārdhe naiṣa° . vāmaḥ pratikūlaḥ sundaro vā virodhe na° ta° . 2 anukūle sundarabhinne 3 aśobhane ca tri° .

avāya pu° ava + iṇ ghañ . avayave . anavāyaṃ kimīdine ṛ° 10, 4, 2

avāra na° na vāryate jalena vṛ--karmaṇi ghañ . nadyāderarvāk tīre .

avāraṇa na° vṛ--ṇic--lyuṭ abhāve na° ta° . niṣedhābhāve . na° ba° . tacchūnye tri° .

avāraṇīya tri° na vāraṇīyaḥ vārayitumaśakyaḥ . vārayitumaśakye 1 ripuprabhṛtau 2 rogādau ca . avāraṇīyāśca rogāḥ suśrute darśitā yathā athāto'vāraṇīyamadhyāyaṃ vyāṃkhyāsyāmaḥ . upadravaistu ye juṣṭā vyādhayo yāntyavāryatām . rasāyanādvinā vatsa! tān śṛṇvekamanā mama .. vātavyādhiḥ pramehaśca kuṣṭhamarśobhagandaraḥ . aśmarī mūḍhagarbhaśca tathaivodaramaṣṭamam .. aṣṭāvete prakṛtyaiva duścikitsyā mahāgadāḥ .. prāṇamāṃsakṣayaśvāsatṛṣṇāśoṣavamijvaraiḥ .. mūrchātisārahikkāmiḥ punaścaitairupadrutāḥ . varjanīyā viśeṣeṇa bhiṣajā siddhimicchatā .. śūlaṃ suptatvacaṃ bhagnaṃ kampādhmānanipīḍitam . naraṃ rujārtimantañca vātavyādhirvināśayet .. yathoktopadravāviṣṭamatiprasrutameva vā . piḍakāpīḍitaṃ gāḍhaṃ prameho hanti mānavam .. prabhinnaṃ prasrutāṅgañca raktanetraṃ hatasvaram . pañcakarmaguṇātītaṃ kuṣṭhaṃ hantīha kuṣṭhinam .. tṛṣṇārocakaśūlārtamatiprasrutaśoṇitam . śophātisārasaṃyuktamarśovyādhirvināśayet .. vātamūtrapurīṣāṇi krimayaḥ śukrameva ca . bhagandarāt prasravanti yasya taṃ parivarjayet .. praśūnanābhivṛṣaṇaṃ ruddhamūtraṃ ruganvitam . aśmarī kṣapayatyāśu sikatāśarkarānvitā .. garbhakoṣaparāsaṅgo makkallo yonisaṃvṛtiḥ . hanyāt striyaṃ mūḍhagarbheyathoktāścāpyupadrabāḥ .. pārśvabhaṅgānnavidveṣaśophātisārapīḍitam . viriktaṃ pūryamāṇañca varjayedudarārditam . yastāmyati visaṃjñaśca śete nipatito'pi vā . śītārdito'ntaruṣṇaśca jvareṇa mriyate naraḥ .. yo hṛṣṭaromā rūkṣākṣo hṛdi saṃghātaśūlavān . nityaṃ vaktreṇa cocchasyet taṃ jvaro hanti mānavam .. hikkāśvāsapipāsārtaṃ mūḍhaṃ vibhrāntalocanam . santatocchvāsinaṃ kṣīṇaṃ naraṃ kṣapayati jvaraḥ .. āvilākṣaṃ pratāmyantaṃ nidrāyuktamatīva ca . kṣīṇaśoṇitamāṃsañca naraṃ kṣapayati jvaraḥ .. śvāsaśūlapipāsārtaṃ kṣīṇaṃ jvaranipīḍitam . viśeṣeṇa naraṃ vṛddhamatīsāro vināśayet .. śuklākṣamannadveṣṭāramūrdhvaśvāsanipīḍitam . kṛcchreṇa bahu mehantaṃ yakṣmā hantīha mānavam .. śvāsaśūlapipāsānnavidveṣagranthimūḍhatāḥ . bhavanti durbalatvañca gulminomṛtyumeṣyataḥ .. ādhmānaṃ baddhaniṣyandaṃ chardihikkātṛḍanvitam . rujāśvāsasamāviṣṭaṃ vidradhirnāśayennaram .. pāṇḍudantanakho yaśca pāṇḍunetraśca mānavaḥ . pāṇḍusaṅghātadarśī ca pāṇḍurogī vinaśyati .. lohitaṃ chardayedyaśca bahuśolohitekṣaṇaḥ . raktānāñca diśāṃ draṣṭā raktapittī vinaśyati .. avāṅmukhastūnmukho vā kṣīṇamāṃsabalo naraḥ . jāgariṣṇurasandehamunmādena vinaśyati .. bahuśo'pasmarantantu prakṣīṇaṃ calitabhruvam . netrābhyāñcavikurvāṇamapasmāro vināśayet ..

avārapāra pu° avāramarvāktīraṃ pārañcottaratīraṃca sto yasya arśaādyac . ubhayakūlavati samudre .

avārapārīṇa tri° avārapāre gacchati + kha . pāragāmini .

avārikā strī nāsti vāri yatra . dhanyāke, tasya atiśuṣka tvena jalaśūnyatvāttathātvam .

avārita tri° na vāritaḥ . aniṣiddhe grāmeṣu sainyairakarodavāritaḥ māghaḥ .

avārīṇa tri° avāraṃ gacchati kha . nadyāderarvākpāra gantari .

avārya tri° na vāryaḥ . avāraṇīye . upadravaistu ye juṣṭāvyādhayo yāntyavāryatām suśru° .

avāvaṭa pu° dvitīyena tu yaḥ pitrā sarvaṇāyāṃ prajāyate . avāvaṭa itikhyātaḥ śūdradharmā sa jātitaḥ smṛtyukte kuṇḍagolakādau .

avāvan tri° oṇ--apasāraṇe ṅvanip . apasārake . striyāṃ ṅīp vanoraśca . avāvarī .

[Page 450b]
avāsas tri° na vāso'sya . 1 vastrarahite nagne 2 bauddhabhede ca .

avāsin tri° na vasati vasa--ṇini na° ta° . nivāsaśīla bhinne . striyāṃ ṅīp .

avāstava na° na vāstavam . satyabhinne mithyābhūte .

avāhya tri° na° ta° . voḍhumaśakye .

avi pu° ava--in . 1 sūrye, 2 arkavṛkṣe 3 meṣe, 4 chāge, mahāntyapi samṛddhāni gojāvidhanadhānyataḥ jinakārmukavastāvī pṛthak dadyād viśuddhaye iti ca manuḥ 5 parvate, 6 mūṣikakambale, 7 pramau ca . 8 lajjāyāṃ strī vā ṅīp . khārthe kan . aviśabdārthe . bhāvādau purohitā° yak . āvikyam tadbhāvādau na° .

avikaṭa pu° avi + samūhe kaṭac . 1 meṣasaṃghāte . vikaṭa ugraḥ na° ta° . 2 ugrabhinne saumye tri° .

avikaṭoraṇa pu° avikaṭe meghasaṃghe deyaḥ uraṇaḥmeṣaḥ . nṛpāya śulkarūpeṇa deye meghasaṃghātamadhye megharūpe kare .

avikatthana tri° na° ta° . ślāghāśūnye santuṣṭāśca kṣamāyuktā bhaveyuravikthanāḥ devīpurā° .

avikala tri° na vikalaḥ vyākulaḥ . 1 vyākulabhinne 2 avisaṃvādini ca kalamavikalatālaṃ gāyakairbodhahetoḥ rmāghaḥ adhikalo'visaṃvādī malli° .

avikāra pu° abhāve na° ta° . vikārābhāve na° ba0! vikāraśūnye . vikāraśca pariṇāmabhedaḥ bhāvadharmaḥ .

avikārya tri° navikāryaḥ . 1 vikāryabhinne pariṇāmiguṇaśūnye avikāryo'yamucyate gītā . vikāryañca dvedhā prakṛtyucchedamambhūtaṃ kiñcit kāṣṭhādibhasmavat . kiñcidguṇāntarot pattyā suvarṇādivikāravat iti vākyapa° uktaṃ grāhyam yādṛśavastunaśca vikāryakarmatvam tadbhinne 2 padārthe parātmanastu tadubhayābhāvāt sarvathā'vikāryatvameva .

avikṛta tri° na vikṛtaḥ . pariṇāmiguṇaśūnye .

avikṛti strī abhāve na° ta° . 1 vikārābhāve na° ba° 2 vikāra śūnye ca . 3 sāṃkhyoktāyāṃ mūlaprakṛtau strī mūlaprakṛti ravikṛtiḥ sā° kā° .

avikriya tri° nāsti vikriyā yasya . vikāraśūnye .

avikrīta tri° na vikrītaḥ . vikrītasyā'pi kālaviśeṣamadhye punaḥ pratyāhartuṃ śakye dravyabhedotatra kālaniyamo yathā krītvā vikrīya vā kiñcit yasyehānuśayo bhavet . so'ntardaśāhaṃ taddravyaṃ dadyāccaivādadīta vā manuḥ . krītānuśayakālavat dravyaviśeṣe vikrayānuśayakālaviśeṣogrāhyaḥ . daśaikapañcasaptāhamāsatryahārdhamāsikam . vījāyovāhyaratnastrīdohya puṃsāṃ parīkṣaṇam yā° smṛ° . tathāca vīje--vrīhyadau pañcāhaṃ, ratne--muktāprabālādau saptāhaṃ, striyāṃ--dāsyāṃ māsaṃ, dohye--gomahiṣyādau tryaham, puṃsi--dāse pañcadaśāhaṃ, vyāpya parīkṣaṇaṃ kartavyam tāvatkālamadhye anuśaye pratyāhartuṃ śakyate ityavagamyate evañca manuvacanametadatiriktaviṣayam evaṃ vikrayasyānuśayakālaviśeṣodravyaviśeṣe bodhyaḥ .

avikreya tri° vikretumanarhaḥ . smṛtiniṣiddhavikraye lākṣālavaṇādau apaṇyaśabde vivṛtiḥ . avikreyasya vikrayaḥ smṛtiḥ .

avikṣata vikṣataḥ naṣṭaḥ bhogādinā duṣṭovā na° ta° . 1 avinaṣṭe bhogādinā 1 adūṣite ca . vikretuḥ pratideyaṃ tattasminne vāhnyavikṣatam smṛtiḥ .

avikṣita tri° nāsti viśeṣeṇa kṣitam kṣayo'sya bhāve kta . viśeṣakṣayaśūnye avikṣitāsa āyuṣā suvīrāḥ ṛ° 7, 1234 . vāṃ dīrghanatve . avikṣīṇaḥ tatraiva kartari kta na° ta° . avikṣīṇa ityeva .

avikṣipa tri° vikṣeptuṃ na śaktaḥ kṣipa--ka-- . vikṣeptumaśakte . svārthe kan tatraiva .

avigandhā strī aveśchāgasya gandha iva gandhaḥ puṣpādāvasyāḥ . ajagandhāvṛkṣe .

avigarhita tri° na° ta° . 1 anindite

avigīta tri° na° ta° . avanindite avigītaśiṣṭācāra paramparāprāptatva neti muktā° .

avigna pu° vija--kta na° ta° . (karamacā) 1 karamardakavṛkṣe . 2 udvignabhinne tri° .

avigraha tri° nāsti viśeṣeṇa graho yasya . 1 viśeṣarūpeṇājñāte avigrahā gatādisthā yathā grāmādikarmabhiḥ hariḥ . na vigraho vṛttisamānārthakaṃvākyaṃ yasya . 2 vyākaraṇoktenityasamāse . nāsti vigraho deho yasya . 3 niravayave parameśe pu° nāsti mīmāṃsakokte 4 vigrahaśūnye deve ca . tairhidevānāṃ vigrahavattvaṃ khaṇḍitaṃ tacca śaṅkāpūrbakaṃ jai° sū° bhāṣye ca darśitaṃ yathā--devatā vā prayojabedatithivadbhojanasya tadarthatvāt sū° naitadasti,--agnyādayo'prayojakāḥ--iti, sarvā devatāḥ sarveṣāṃ dharmāṇāṃ prayojikāḥ bhavitumarhanti . kutaḥ? . bhojanasya tadarthatvāt,--bhojanaṃ hi idaṃ devatāyāḥ, yāgo nāma, bhojyaṃ dravyaṃ devatāyai pradīthate, sā bhokṣyate--iti, devatāsampradānako hi ayaṃ yāgaḥ śrūyate, samradānaṃ ca nāma karmaṇo'pi īpsitatamādabhipretataram, tasmāt na guṇabhūtā devatā, devatāṃ prati guṇabhūte dravyakarmaṇī . api ca yāgo nāma devatāpūjā, pūjā ca pūjanīyaṃ prati guṇabhūtā loke dṛśyate, tadetat atithivat draṣṭavyaṃ, yathā yāvatkiñcit atitheḥ paricaraṇaṃ, sarvaṃ tat atithiprayuktam evam idamapi--iti . āha,--nanu evaṃ bruvatā, vigrahavatī devatā bhvaṅkte ca--ityabhyupagataṃ bhavati . ucyate, vāḍhaṃ, vigrahavatī devatā bhuṅkte ca . kutaḥ? . smṛteḥ, upacārāt, anyārthadarśanācca,--evaṃ hi smaranti, vigrahavatī devatā--iti, smṛtiśca naḥ pramāṇam . tathā vigrahavatīṃ devatām upacaranti,--yamaṃ daṇḍahastamālikhanti, kathayanti ca, tathā varuṇaṃ pāśahastam, indraṃ vajrahastaṃ, upacārādapi smṛterdraḍhimānaṃ kalpayāmaḥ . tathā anyārthavacanaṃ, vigrahavatīṃ devatāṃ darśayati,--jagṛmbhā te dakṣiṇam indra! hastam--iti, puruṣavigrahasya hi dakṣiṇaḥ savyaśca hasto bhavati . tathā ime cit indra! rodasī apāre yat saṃgṛ mbhā maghavan! kāśiritte,--iti, kāśirmuṣṭiḥ, so'pi puruṣavigrahasya eva upapadyate . tathā, tuvigrīvo vayodaraḥ subāhurandhaso made . indro! vṛtrāṇi jighnate iti, grīvā udaraṃ bāhū iti puruṣavigrahadarśanaṃ bhavati . tasmāt vigrahavatī devatā iti . bhaṅkte ca . katham avagamyate? . smṛteḥ, upacārāt anyārthadarśanācca, evaṃ smaranti, bhuṅkte devatā iti . tathā ca enām bhuñjānām iva upacaranti, yadasyai vividhān upacārān upaharanti . tathā ca anyārthavacanaṃ bhuñjanām devatāṃ gamayati,--addhīndra! piba ca prasthitasya--iti, tathā ca, viśvāsanāni jaṭhareṣu dhatte iti, ekayā prati dhā pibatsākaṃ sarāṃsi triṃśatam iti . āha, na devatā bhuṅkte, yadi ca bhuñjīta devatāyai haviḥ prattaṃ kṣīyeta . ucyate, annarasabhojinī devatā madhukarīvat abagamyate . katham? . devatāyai haviḥ prattaṃ nīrasaṃ bhavati, tasmāt annarasaṃ bhuṅkte devatā iti gamyate bhā° . ārthapatyācca sū° . yadi kasyacit arthasya īśānā devatā upacaryamāṇā ca prasīdet tataḥ tadārādhanārtham iyaṃ devatāpūjā abhinirvartyeta, na ca etadubhayam api asti iti, tat ucyate, arthapatirdevatā iti . katham avagamyate? . smṛteḥ, upacārāt anyārthadarśanācca, evaṃ hi smaranti, arthānām īṣṭe devatā iti . tathā, devagrāmo devakṣetram ityupacārastāmeva smṛtiṃ draḍhayati . tathā anyārthavacanam īśānāṃ devatāṃ darśayati, indro diva indra īśe pṛthivyā indro apāmindra it parvatānāṃ, indro vṛdhām indra inmedhirāṇām indraḥ kṣeme yoge havye indraḥ iti, tathā, īśānam asya jagataḥ sva īśam īśānam indra! tasthuṣe iti . tathā, smṛtyupacārābhyāṃ prasīdati ityupagacchāmaḥ, evaṃ hi smaranti, prasīdati devatā iti . tathā upacaranti, prasanno'sya paśupatiḥ, putro'sya jātaḥ, prasanno'sya vaiśravaṇo dhanam anena labdham iti . tathā anyārthadarśanaṃ bhavati, āhutibhiriva hutādau devān prīṇāti iti, tasmai prītā iṣamūrjaṃ niyacchanti iti bhā° . tataśca tena sambandhaḥ sū° . tato devatāyāḥ, tena phalena sambandhaḥ paricariturbhavati, yo devatām ijyayā paricarati, taṃ sā phalena sambadhnāti . katham etat avagamyate? . smṛtyupacārābhyāṃ smaranti hi, devatā yaṣṭuḥ phalaṃ dadāti iti, tāmeva upacāreṇa smṛtiṃ draḍhayati, paśupatiḥ, anenaupacaritaḥ putro'nena labdhaḥ iti . tathā anyārthadarśanam imameva arthaṃ darśayati, sa, it janena sa viśā sa janmanā sa putrairvājambharate dhanā nṛbhiḥ . devānām yaḥ pitaramāvi vāsati śraddhāsanā haviṣā brahmaṇaspatim iti tathā, tṛpta evainam indraḥ prajayā paśubhiḥ tarpayati iti tasmāt havirdānena guṇavacanaiśca devatā ārādhyate, sā prītā satī phalaṃ prayacchati yena karmaṇā agnirārādhitaḥ, tasya phalasya īṣṭe, tat kartre prayacchati, na tat sūryaḥ pradātumarhati, vacanādetat avagamyate . kaḥ kiṃ prayacchati? iti yathā agnau vacanaṃ, na tat sūrye bhā° . api vā śabdapūrvatvādyajñakarma pradhānaṃ syādguṇatve devatāśrutiḥ sū° . api vā iti pakṣo vyāvartyate . na caitadasti yaduktaṃ devatā prayojikā iti, yajñakarma pradhānaṃ syāt yajaterjātam apūrvam . kutaḥ? . śabdapūrvatvāt, yat hi phalaṃ dadāti, tat prayojakam idaṃ phalaṃ dadāti ityetat jñānaṃ śabdapūrbakaṃ na pratyakṣādibhiḥ avagamyate, śabdaśca yajativācyāt phalam āha, na devatāyāḥ . katham avagamyate? . darśapūrṇamāsayoḥ karaṇatvena nirdeśaḥ darśapūrṇamāsābhyāṃ svargakāmo yajeta iti, tathā, jyotiṣṭomena svargakāmo yajeta iti, yajatyarthasya hi svargakāmena samabhivyāhāro na devatāyāḥ . nanu dravyadevatākriyaṃ yajatyarthaḥ . satyamevaṃ, kintu guṇatve devatāśrutiḥ, dravyadevataṃ hi bhūtaṃ, bhāvayitavyo yajatyarthaḥ, bhūtabhavyasamuccāraṇe ca bhūtaṃ bhavyāya upadiśyate, tasmāt na devatā prayojikā . atha yaduktaṃ karmaṇa īpsitādabhipretataram iti na asya abhipretatām apahnumahe, taddhitaśabdena caturthyā vā saṃyuktasya devatārthasya vākyāt abhipretatā avagamyate, . phalasaṃyogastu vākyādeva yajatyarthasya . tasya ca śrutyā karaṇatā avagamyate, na devatāyāḥ . tatra yadyapi devatārthatā yāgasya gamyate . palārthatāpi tena na pratiṣidhyate, phalaṃ ca puruṣārthaḥ puruṣārthā ca naḥ pravṛttiḥ, na ca asau devatāyāḥ, tasmāt na devatāprayuktāḥ pravartiṣyāmahe, yā tu, sampradānasya abhipretatā sā phalavato yajeḥ, sādhanatve sati upapadyate . yacca,--yajirdevatāpūjā sā pūjyamānapradhānā loke lakṣyate--iti, na lokavat iha bhavitavyam, iha pūjyamānapūjā pradhānaṃ, yat hi phalavat tat prayojakaṃ, tasmāt yajñakarma prayojakam . apica, etasmin pakṣe vigrahavatī devatā bhuṅkte ca--iti adhyavasanīyaṃ bhavati, na hi avigrahāyai abhuñjanāyai ca dānaṃ bhojanaṃ vā sambhavati--iti . yacca uktaṃ smṛtyupacārānyārthadarśanairvigrahavatī, bhuṅke caiti . tanna, smṛtermantrārthavādamūlatvāt--mantrebhyaśca arthavādebhyaśca smṛtimūlaṃ vijñānam utpadyate--iti pratyakṣam avagamyate, te ca mantrārthavādā naivaṃparāḥ--ityetat vakṣyāmaḥ . āha, yadi naivaṃparā na tarhi mantrārthavādamūlaṃ tadvijñānam--iti . ucyate,--ye ālocanamātreṇa mantrārthavādān paśyanti, teṣām tat smṛtimūlam ye punarnipuṇataḥ paśyanti, teṣāṃ tat vādhitam . api ca kasyacit smṛti mūlaṃ bhavati . tasmāt tataḥ eva smṛtiḥ . upacāro'pi smṛtimūla eva . yattu anyārthadarśanam, uktaṃ--jagṛmbhā te dakṣiṇam indra! hastam--iti . naitat evamparaṃ,--indrasya hasto vidyate--iti yaḥtasya dakṣiṇo hastastaṃ vayamagṛhītavanta iti . tasamāt vākyāt indrasya hastasattā na pratīyate . āha, yadi tvasau nāsti, vayaṃ te hastaṃ gṛhītavantaḥ-- ityevaṃ na avakalpate--iti hastasattā adhyavasīyate,astyasau hastaḥ, vayaṃ yaṃ gṛhītavantaḥ--iti . tanna upapadyate yadyapyasya hasto bhavet, tathāpi na tam upagṛhītavantaḥiti pratyakṣametat, tathāpyetanna avakalpata eva, tatra etat asambaddhaṃ vā avakalpayitavyaṃ, stutirvā, tacca matpakṣe'pi tulyam . atha evam ucyate,--tasya etadvacanaṃ, yo gṛhītavān tasya hastam--iti . ucyate, naitat adhyavaseyam, ādi mattādoṣo vedasya prasajyeta, na ca, gṛhītavān āsīt-- ityucyate, pramāṇābhāvāt . etasmāt eva vacanāt arthāt kalpyate hastagrahītā iti cet . tanna, ayathārthasyāpi uccāraṇaṃ sambhavatyeva yataḥ, yathā, daśa dāḍimāni ṣaḍapūpāḥ iti . yasyāpi ca eṣa pakṣo, vigrahavān indraḥ iti, basyāpi indraśabdena āmantraṇaṃ sambodhanārthaṃ, sambodhanam anuvacanāya, tatra sambuddhaḥ ityavagate anuvacanaṃ nyāyyam na ca, asau kenacit prakāreṇa sambuddha iti avagamyate, anavagate sambodhanaṃ vyartham . vacanaprāmāṇyāt sambudhyate ityevaṃ gamyate iti cet uktam adṛṣṭakalpanāyāṃ hastādikalpanānupapattiriti . na ca, asau sambuddhaḥ iti avadhāryate, pramāṇābhāvāt . tasmāt sambodhanavacanaṃ na sambodhanāya, nirdeśārthameva . avigrahapakṣe'pi tat nirdeśārthameva bhaviṣyati . tatra āmantritavibhaktivacanaṃ stutaye, evam idaṃ devatākhyaṃ sādhayitṛtamaṃ, yaccetanādivat sambudhya sādhayati iti cetanavadiva upacaryamāṇaḥ sambudbhiśabdena āmantryate, tathā sambodhanaśabdena nirdiśya ucyate, gṛhītavanto vayaṃ tava hastaṃ ttvadāśrayā vayam ityarthaḥ, asmābhiḥ indrakarma kartavyam ityetat anena smāryate . tathā ime dyāvāpṛthivyau dūte apāre yat saṃgṛhṇāsi maghavannaho te pūjito muṣṭiḥ iti santamiva muṣṭiṃ stutyarthena vadati, . tasyāpi bhāve na pramāṇamasti, na idaṃ vacanaṃ, it mahān kāśiḥ asti, kintarhi, yastava kāśiḥ, sa mahān iti, anyārthastava kāśirasti iti, anyaḥ tava kāśirmahān iti . satā hi stutiḥ upapadyate iti cet . naitat, niyogato yasyāpi pauruṣavidhikairaṅgairnāsti saṃyogaḥ, pauruṣavidhikairaṅgaiḥ tasyāpi stutirbhavati, yathā ete vadanti śatavat sahasravat abhikrandanti haritebhirāsabhiḥ . viṣṭvī grāvāṇaḥ sukṛtaḥ, sukṛtvayā hotuścit pūrve haviradyamāśata iti . tathā, sukhaṃ rathaṃ yuyute sindhuraśvinam iti . tasmāt na śrutivacanāt arthāpattirbhavati puruṣavidhatve devatāyāḥ . tathā, tuvigrīva indraḥ, iti naitat yuktaṃ bhavati, grovāvān indraḥ iti, kintarhi yā'sya grīvā, sā mahatī, grīvāsattve nāsti pramāṇam . na ca, grīvāstutiḥ arthāpattiḥ, apuruṣavidhe'pi stutyupapatteḥ . api ca, indro vṛtrāṇi jighnate ityetābhyāṃ padābhyām indraśabdaḥ sambaddho na śaknoti tuvigrīvādibhiḥ sambandhaṃ yātuṃ, dviruccāraṇam asya prasajyate, tuvigrīvāvān indro veditavyaḥ vṛtrāṇi ca indro hanti--iti, tathā hi sati bhidyeta, abhinnaṃ ca vākyam upalabhyate, tadevam avakalpate, yadi tuvigrīvādayo'sya na upadiśyante--iti stutyarthaṃ saṅkīrtyate tuvigrīvādiḥ, andhaso made īṭṭaśo vṛtrāṇi hanti--iti eṣā tu vacanavyaktiḥ, vṛtrabadhopadeśaparam idaṃ vacanamiti . yadapi vacanaṃ,--bāhū te indra romaśau, akṣī te indra piṅgale--iti, tadapi bāhvoḥ romaśatvam akṣṇośca paiṅgalyam āha, na bāhusattāmakṣisattāṃ ca . yadapi akṣisattāṃ vadati--iti gamyate,--cakṣuṣmate śṛṇvate te bravīmi--iti, tadapi na cakṣuḥsambandhārthaṃ, cakṣuṣmate bravīmi--iti vacanasambandhārthaṃ, tat satīmiva cakṣuṣmattāṃ stutyartham uccārayati . kutaḥ etat avagamyate? . caturthīnirdeśāt, yadi prātipadikāthā'dhyavasīyate, tathā vākyambhidyeta, cakṣuṣmān--ityevaṃ ca uddiśyeta, cakṣuṣmate te vravīmi--iti ca . tasmāt na kiñcit arnyārthadarśanaṃ puruṣavidhatāṃ devatāyām idaṃ khyāpayati--iti, na ca, idaṃ bhojanaṃ, na hi devatā bhuṅkte, tasmāt, bhojanasya tadarthatvāt--iti tat asadvacanam . yadapi smṛtyupacārānyārthadarśanairbhuṅkte--iti, tat avigrahatvena pratyuktam . api ca, bhuñjānāyai devatāyai prattaṃ habiḥ kṣīyeta . na ca, madhukarīvat annarasabhojinyo devatāḥ --iti pramāṇamasti, madhukarīṣu pratyakṣaṃ, na ca tadvat devatāyām . tasmāt na bhuṅkte devatā iti . yaduktam devatāyai haviḥ prattaṃ nīrasaṃ bhavati--iti . naiṣadoṣaḥ, vātopahataṃ nīrasambhavati--iti, śītībhūtaṃ ca . na ca, asau kasya cit arthasya īṣṭe, anīśā kathaṃ dāsyati? .--iti . yaduktaṃ, smṛtyupacārānyārthadarśanaiḥ īśānā devatā--ityavavagamyate--iti . tanna, smṛteḥ mantrārthavādamulatvātityuktam, upacāṃro'pi,--devagrāmo devakṣetram--iti upacāramātram,--yo yadabhipretaṃ viniyogamarhati, tattasya svaṃ, na ca grāmaṃ kṣetraṃ vā yathābhiprāyaṃ viniyuṅkte devatā . tasmāt na samprayacchati--iti, devaparicārakāṇāntu tato bhūtirbhavati, devatām uddiśya, yat tyaktam . yaduktam, anyārthadarśanam īśānāṃ devatāṃ khyāpayati,--indro diva indra īśe--ityevamādīti, tat pratyakṣām anīśānāṃ devatām upalabhya adhyavasyāmaḥ,--bhākta eṣa śabdaḥ--iti . tatra āha, + vacanaprāmāṇyādeva asya īśānatā avagamyate, yaddevalokā arthān viniyuñjate, taddevatābhiprāyādeva--ityadhyavasyāmaḥ--iti . tanna, pratyakṣāt pramāṇāt devatāparicārakāṇām abhiprāyaḥ ityavagamyate, sa na śakyo bādhitum . ye'pi devatām īśānāṃ varṇayanti, te'pi na apahnuvate paricārakāṇām abhiprāyam . kiṃ cāhuḥ, tathā devatā karoti, yathā paricārakāṇām abhiprāyo bhavati iti, na ca, sa īśāno bhavati, yaḥ parābhiprāyam anurudhyate, yasya na svābhiprāyāt viniyogo bhavati . api ca, na ca etadvacanaṃ, vartamānakālopadeśatvāt, pratyakṣavirodhāt, stutivādo'vadhāryate, stutivāde ca sambhavati na vacanaprāmāṇyāt īśiṣyate iti gamyate . na ca, devatā phalena sambadhnāti, yā tadarthaṃ pari caryeta . yaduktaṃ, smṛtyupacārānyārthadarśanairdadāti prasīdati ca iti . tatra smṛtyupacārayorvyaktaṃ yat anyārthadarśanaṃ tasmai prītā iṣamūrjam iti, tanna, anyasya vidherāgnānāt dakṣiṇataḥ samparihartavyā ityāha tathā tṛpta evainam indraḥ prajayā paśubhistarpayati iti atra aindrasya haviṣo vidhātāram . tasmāt devatā na prayojikā iti bhā° . atithau tatpradhānatvamabhāvaḥ karmaṇi syāttasya prītipradhānatvāt sū° . yaduktam atithivat iti tat parihartavyam ātithyam atithiprayuktaṃ syāt ātithye hi tat prītirviṣīyate atithiḥ paricaritavyaḥ yathā prīyate tathā kartavyam iti . bhojanaṃ dānaṃ vā kāryam iti yadyat atiyaye rocate tat kartavyaṃ yat tasmai na rocate na tat balāt kārayitavyam iti iha tu karmaṇi abhāvaḥ prītividhānasya . tasmāt viṣamam atithinā śavarabhāṣyam . tadetadvedāntibhirna manyate tairhi teṣāṃ vigrahattvamaṅgīkṛtaṃ tathāca śaṅkāpūrbakaṃ devānāṃ vigrahavattvaṃ śā° sūtre tadbhāṣye ca vyavasthāpitaṃ yathā . virodhaḥ karmaṇīti cennānekapratipatterdarśanāt śā° sū° syādetat yadi vigrahavattvādyabhyupagamena devādīnāṃ vidyāsvadhikārovarṇyeta vigrahavattvādṛtvigādivadindrādīnāmapi svarūpasannidhānena yoge'ṅgabhāvodṛśyate na ca sambhavati . bahuṣu yugapadekasyendrasya svarūpasannidhānānupapaśceriti cennāyamasti virodhaḥ kasmāt? anekapratipatteḥ ekasyāpi devātmanoyugapadanekasvarūpapratipattiḥ sambhavati . kathametadavagamyate? darśanāt . tathāhi kati devāḥ? ityupakramya trayaśca trī ca śatā ca trayaśca trī ca sahasreti nirucya katame te? ityasyāṃ pṛcchvayāṃ mahimāna evaiṣāmete trayastriṃśattveva devā iti bruvatī śrutiraikaikasya devatātmano yugapadanekarūpatāndarśayati . tathā trayastriṃśato'pi ṣaḍādyantarbhāvakrameṇa katamaeko deva iti prāṇa iti prāṇaikarūpatāndevānāṃ darśayantī tasyaivaikasya prāṇasya yugapadanekarūpatāndarśayati . tathā smṛtirapi ātmano vai sahasrāṇi bahūni bharatarṣabha! kuryādyogī balaṃ prāpya taiśca sarvairmahīñcaret . prāpnuyādviṣayān kaiścit kaiścidugrantapaścaret . saṃkṣipettu punastāni sūryoraśmigaṇāniva ityevañjā tīyakā prāptāṇimādyaiśvaryāṇāṃ yogināmapi yugapadanekaśarīrayogaṃ darśayati kimu vaktavyamājānasiddhānāṃ devānām . anekarūpapratipattisambhavāccaikaikā devatā bahurūpairātmānaṃ pravibhajya bahuṣu yāgeṣu yugapadaṅgabhāvaṃ gacchati, paraiśca na dṛśyate'ntardhānādiśaktiyogādityupapadyate . aneka pratipatterdarśanādityasyāparā vyākhyā . vigrahavatāmapi karmāṅga māvaścodanāsvanekā pratipattirdṛśyate . kvacidekovigrahavānanekatra na yugapadaṅgabhāvaṃ gacchati yathā bahubhirbhojayadbhirnaikobrāhmaṇo yugapadbhojyate . kvaciccaiko vigrahavānanekatra yugapadaṅgabhāvaṃ gacchati yathā bahubhirnamaskurvāṇaireko brāhmaṇo yugapannamaskriyate tadvadihoddeśaparityāgātmakatvādyāgasya vigrahatīmapyekāṃ devatāmuddiśya bahavaḥ svaṃsvaṃ dravyaṃ yugapat parityakṣyantīti vigrahavattve'pi devānāṃ na kiñcit karmaṇi virudhyate bhā° . śabda iti cennātaḥ prabhavāt pratyakṣānumānābhyām sū° . mā nāma vigrahavattve devādīnāmupagamyamāne kaścidvirodhaḥ prasañji, śabde tu virodhaḥ prasajyeta, katham? autpattikaṃ hi śabdasyārthena sambandhamāśrityānapekṣatvāditi vedasya prāmāṇyaṃ sthāpitam . idānīstu vigrahavatī devatā'bhyupagamyamānā yadyapyaiśvaryayogādyugapadanekakarmasambandhīni havīṃṣi bhūñjīta tathāpi vigrahayogādasmadādivajjananamaraṇavatī seti nityasya śabdasyānityenārthenānityasambandhe pramīyamāṇe yadvaidike śabde prābhāṇyaṃ sthitaṃ tasya virodhaḥsyāditi cennāyamapyasti virodhaḥ kasmāt? ataḥ prabhavāt ataeva hi vaidikācchabdāddevādikañjagat prabhavati . nanu janmādyasya yata iti brahmaprabhavatvaṃ jagato'vadhāritaṃ kathamiha śabdaprabhavatvamucyate? . api ca yadi nāma vaidikācchabdādasya prabhavo'nyupagataḥ kathametāvatā virodhaḥ śabde parihṛtaḥ? yāvatā basavorudrā ādityāviśvedevāmaruta ityete'rthā anityā eva, utpattimattvāt tadanityatve tadvācakānāṃ vaidikānāṃ vasvādiśabdānāmanityatvaṃ kena vāryate? prasiddhaṃ hi loke devadattasya putre utpanne yajñadatta iti tasya nāma kriya te iti . tasmādvirodha eva iti cenna gabādiśabdārthasambandhanityatvadarśanāt . na hi gavādivyaktīnāmutpattimattve tadākṛtīnāmapyutpattimattvaṃ syāt . dravyaguṇakarmaṇāṃ hi vyaktayaevotpadyante nākṛtayaḥ . ākṛtibhiśca śabdānāṃ sambandho navyaktibhiḥ vyaktīnāmānantyāt sambandhagrahaṇānupapatteḥ . vyaktiṣūtpadyamānāsvapyākṛtīnāṃ nityatvānna gavādiśabdeṣu kaścidvirodho dṛśyate . tathā devādivyaktiprabhavābhyupagame'pi ākṛtinityatvānna kaścidvasvādiśabdeṣu virodha iti draṣṭavyam . ākṛtiviśeṣastu devādīnāṃ mantrārthavādābhyāṃ vigrahavattvādyavagamādavagantavyaḥ . sthānaviśeṣasambandhanimittāścendrādiśabdāḥ senāpatyādi śabdavat . tataśca yoyastattatsthānamadhitiṣṭhati sa sa indrādiśabdairabhidhīyate iti na doṣo bhavati . nacedaṃ śabdaprabhavatvaṃ brahmaprabhavatvavadupādānakāraṇatvābhiprāyeṇocyate kathantarhi? sthitivācakātmanā nityaśabde nityārthasambandhini śabda vyavahāraṃyogyārtha vyakti niṣpattirataḥ prabhava ityucyate bhā° . jyotiṣi bhāvācca sū° . yadidaṃ jyotirmaṇḍalaṃ dyusthānamahorātrābhyāṃ baṃbhramajjagadavabhāsayati tasminnādityādayo devatāvacanāḥ śabdāḥ prayujyante lokaprasiddhervākyaśeṣaprasiddheśca . na ca jyotirmaṇḍalasya hṛdayādinā vigraheṇa, cetanatayā arthitvādinā vā yogo'vagantuṃ śakyate mṛdādivadacetanatvāvagamāt . etenāgmyādayo vyākhyātāḥ . syādetat mantrārthavādetihāsapurāṇalokebhyo devādīnāṃ vigrahavattvādyavagamādayamadoṣa iti netyucyate . na tāvalloko nāma kiñcit svatantraṃ pramāṇamasti pratyakṣādibhyaeva hyavyabhicaritaviśeṣebhyaḥ pramāṇebhyaḥ prasiddha evārtho lokāt prasiddha ityucyate na cātra pratyakṣādīnāmanyatamaṃ pramāṇamasti . itihāsapurāṇamapi pauruṣeyatvāt pramāṇāntaramūlatāmākāṅkṣate . arthavādā api vidhinaikavākyatvāt tatstutyarthāḥ santona pārthagarthyena devādīnāṃ vigrahādisadbhāve kāraṇabhāvaṃ pratipadyante . mantrā api śrutyādiviniyuktāḥ prayoga samavāyino'bhidhānārthāḥ na kasyacidarthasya pramāṇamityācakṣate . tasmādabhāvo devādīnāmadhikārasya bhā° . bhāvantu vādarāyaṇo'sti hi sū° . tuśabdaḥ pūrvapakṣaṃ vyāvartayati . vādarāyaṇastvācāryo bhāvamadhikārasya devānāmapi manyate . yadyapi madhvādividyāsu devatādivyāmiśrāsu asambhavo'dhikārasya tathāpyasti śuddhāyāṃ brahmavidyāyāṃ sambhavaḥ arthitvasāsarthyādyapratiṣedhāpekṣitatvādadhikārasya . na ca kvacidasambhava ityetāvatā yatra sammavastatrāpyadhikāro'podyeta . manuṣyāṇāmapi na sarveṣāṃ brāhmaṇādīnāṃ sarveṣu rājasūyādiṣvadhikāraḥ sambhavati tatra yonyāyaḥ so'trāpi bhaviṣyati . brahmavidyāñca prakṛtya bhavati liṅgadarśanaṃ śrautaṃ devādyadhikārasya sūcakaṃ tadyoyo devānāṃ pratyabudhyata sa eva tadabhavat tatharṣīṇāmiti te hocurhanta tamātmānamanvicchāmo yamanviṣya sarbāṃśca lokānāpnoti sarvāṃśca kāmāniti indro ha vai devānāmabhipravavrāja virocano'surāṇāmityādi ca . smārtamapi ca gandharbayājñalkyasaṃvādādi . yadapyuktaṃ jyotiṣi bhāvācceti atra brūmaḥ . jyotirādiviṣayā apyādityādāyo devatāvacanāḥ śabdāścetanāvantamaiśvaryādyupetaṃ taṃ taṃ devatātmānaṃ samarpayanti mantrārthavādeṣu tathā vyavahārāt . asti hyaiśvaryayo gāddevatānāṃ jyotirādyātmabhiścāvasthātuṃ yatheṣṭañca taṃ taṃ vigrahaṃ grahītuṃ sāmarthyam . tathāhi śrūyate subrahmaṇyārthavāde medhātithiṃ ha kāṇvāyanamindromeṣo bhūtvā jahāreti . smaryate ca ādityaḥ puruṣo bhūtvā kuntīmupajagāma sa iti . mṛdādiṣvapi cetanā adhiṣṭhatāro'bhyupagamyante mṛdabravīt āpo'vruyan ityādidarśanāt . jyotirādibhūtadhāṃtorādityādiṣvapyacetanatvamabhyupagamyate cetanāstvadhiṣṭhātāro devatātmāno mantrārthavādādivyavahārādityuktam . yadapyuktam mantrārthavādayoranyārthatvānna devatāvigrahādiprakāśanasāmārthyamiti . atra brūmaḥ pratyayāpratyayau hi sadbhāvāsaddhāvayoḥ kāraṇaṃ nānyārthatvamananyārthatvaṃ vā . tathāhi anyārthamapi prasthitaḥ pathi patitaṃ tṛṇarpaṇādyastītyevaṃ pratipadyate . atrāha viṣama upanyāsaḥ tatra hi tṛṇaparṇādiviṣayaṃ pratyakṣaṃ pravṛttamasti yena tadastitvaṃ pratipadyate atra punarvidhyuddeśaikavākyabhāve stutyarthe'rthavādena pārtha garthyena na vṛttāntaviṣayā pravṛttiḥ śakyā'dhyavasāyayitum . na hi mahāvākye pratyāyake ivāntaravākyasya pṛthak pratyāyakatvamasti yathā na surāṃ pibediti nañvati vākye pada trayasambandhāt surāpāṇapratiṣedha evaiko'rtho gamyate, na punaḥ surāṃ pibediti padadvayasambandhāt surāpāṇavidhirapīti . atrocyate . viṣamaupanyāsaḥ yuktaṃ yat surāpāṇapratiṣedhe padānvayasyaikatvādavāntaravākyārthasyāgrahaṇaṃ vidhyuddeśārtha vādayostvarthavādasthāni padāni pṛthamanvayaṃ vṛttāntaviṣayampratipadyānantaraṃ kaimarthyavaśena vidhistāvakatvaṃ pratipadyante . yathāhi vāyavyaṃ śvetamālabheta bhūtikāmaḥ ityatra vidhyuddeśavartināṃ vāyavyādīnāṃ padānāṃ vidhinā sambandhaḥ vāyurvai kṣepiṣṭhā devatā vāyumeva svena bhāgadheyenopadhāvati sa evainaṃ bhūtiṅgamayatīti ityeṣāmarthavādagatānām padānām . nahi bhavati vāyurvāālabheta kṣepiṣṭhā devatā vā alabhetetyādi . vāyu svatāvasaṅkīrtanena tvavāntaramanvayaṃ pratipadya evaṃviśiṣṭa daivatyamidaṃ karmeti vidhiṃ stu vanti . tadyatra yo'vāntaravārkyārthaḥ pramāṇāntaragocarobhavati tatra tadanuvādenārthavādaḥ pravartate . yatra pramāṇāntaraviruddhastatra guṇavādena . yatra tu tadubhayaṃ nāsti tatra kiṃ pramāṇāntarābhāvādguṇavādaḥ syāt āhosvit pramāṇāntarāvirodhādvidyamānārthavāda iti pratītiśaraṇairbidyamānārthavādaāśrathaṇīyo na guṇavādaḥ . etena mantro vyākhyātaḥ . api ca vighibhirevendrādidaivatyāni havīṃṣi codayadbhirapekṣitamindrādīnāṃ svarūpam . na hi svarūparahitā indrādayaścetasi ārohayituṃ śakyante . na ca cetasya'nārūdāyai tasyai tasyai devatāyai haviḥ pradātuṃ śakyate . śrāvayati ca yasyai devatāyai havi rgṛhītaṃ syāt tāndhyāyet vaṣaṭkariṣyanniti . na ca śabda mātramarthasvarūpaṃ sambhavatīti śabdārthayorbhedāt tatra yādṛśaṃ mantrārthavādayorindrādīnāṃ svarūpamavagataṃ na tat tādṛśaṃ śabdapramāṇakena pratyākhyātuṃ yuktam . itihāsapurāṇamapi vyākhyātena mārgeṇa sambhavanmantrārthavādamūlatvāt prabhavati devatāvigrahādi prapañcayitum . pratyakṣamūlamapi sambhavati, bhavati hyasmākamapratyakṣamapi cirantanānāṃ pratyakṣam . tathāca vyāsādayo devaṃtābhiḥ pratyakṣaṃ vyavaharantīti smaryate . yastu brūyādidānīntanānāmiva pūrveṣāmapi nāsti devādibhirvyavahartuṃ sāmārthyamiti sa jagadvaicitryampratiṣedhet idānīmiva ca nānyadāpi sārvabhaumaḥ kṣatriyo'stīti brūyāt tataśca rājasūyādicodanā uparundhyāt idānīmiva ca kālāntare'pi avyavasthitaprāyān varṇāśramādharmān pratijānīta tataśca vyavasthāvidhāyiśāstramanartha kaṃ kuryāt . tasmāt dharmokarṣavaśāccirantanāḥ devatābhiḥ pratyakṣaṃ vyavajahvuriti śliṣyate . apica smaranti svādhyāyādṛṣṭadevatāsamprayīga ityādi yogo'pyaṇimādyaiśvaryaprāptiphalakaḥ smaryamāṇo na śakyate sāhasamātreṇa pratyākhyātum . śrutiśca yogamāhātmyaṃ pratyākhyāpayati pṛthvyaptejo'nilakhe samutthite pañcātmake yogayuṇe pravṛtte . na tasya rogo na jarā na mṛtyuḥ prāptasya yogāgnimayaṃ śarīramiti . ṛṣīṇāmapi mantrabrāhmaṇa darśanāt sāmarthyaṃ nāsmadīyena sāmarthyenopamātuṃ yuktam . tasmāt samūlamitihāsapurāṇam . lokaprasiddhirapi na sati sambhave nirālambanādhyavasātuṃ yuktā . tasmādupapanno mantrādibhyo devādīnāṃ vigrahavattvādyavagamaḥ . tataścārthitvādisambhavādupapanno devādīnāmapi vrahmavidyāyāmadhikāraḥ . kramamuktidarśanānyapyevamevopapadyante iti bhā° . vigrahādipadena vigrahohaviṣāṃ bhogaaiśvaryañca prasannatā . phalapradānamityetat pañcakaṃ vigrahādikamiti āna° gi° uktaṃ pañcakaṃ grāhyaṃ tacca krameṇa mīmāṃsābhāṣye pūrbapakṣe darśitam . śabdacintāmaṇāvapi devānāṃ vigrahavattvaṃ cetanatvañca vyavasthāpitam yathā evaṃ devatādāvapi indramupāsītetyādau loke prayogasyāniyamādgauṇatayaiva vyavahārāccārthādyanadhyavasāyena laukike sahasrākṣādāvindrādipadaśaktigrahaḥ pramāṇañca indra sahasrākṣa ityādividhisamabhivyāhṛto'rthavādaeva svargapadavat . atha svargapade pravṛttyanthathānupapatyā tatsukhaṃ svaḥpadāspadamiti śruteścārthavādādeva śaktigrahaḥ naceha tathārthavādaḥ kintu indraḥ sahasrākṣaḥ ityādistāvakatvena pravṛttipara iti cet na indraḥ sahasrākṣaḥ ityādiprasiddhapadasāmānādhikaraṇyaśrutito bādhakaṃ vinā sahasrākṣasyaivendrādipadavācyatvāvadhāraṇāt prasiddhapadasamanvayabalena pratīyamānamarthamabādhitamādāyaiva teṣāṃ pravṛttiparatvāt mantraprakāśitaśaśiśekharādyupetamuddiśya havistyāgena tatraiva yājñikānāṃ devatāvyavahārāt api ca śivāya gāṃ dadyādityādau devatāsaṃpradānatvaśruteḥ, śivādisahasranāmnāṃ paryāyatvena śrute rmahājanaparigraheṇa pramāṇatvātārādhitadevatāyā varadātṛtvaśruteśca bādhakaṃ vinā cetanaiva devatā . atha devatācaitanme tatprītireva yāgavyāpāra iti nāpūrvasiddhiriti cet na prīteḥ sukhasya tadanubhavasya cāśutaravināśitvāt tajjanyasaṃskārasya svāviṣaye phalāhetutvāt phalahetusthāyikṛtivyāpārāpekṣāyāṃ lāghavena kṛtisamānāśrayasyaiva vyāpāratvakalpanāt nānāyāgeṣvekadāhvāne caikadā sannidhānaṃ tadbuddhiviśeṣa eva pratiṣṭhitavidhinā pratimādāvahaṅkāravat . atha rājasūyādiphalatvena śruterindrādiracetanaeva . devatā cetanā nāsti mānābhāvāt kintu deśanādeśitacaturthyantapadanirdiśyatvaṃ devatātvam indrāyetyādipadameva devatā . ataevāgniprakāśaka mantre'gnipraṇayanasyāntaram agnaye iti niyamato havistyāgaḥ na paryāyāntareṇa . na cendroddeśena havistyāgaḥ indraniṣṭhakiñcijjanakaḥ tatsvarūpājanakatve sati taduddeśena kriyamāṇatvāt brāhmaṇāyadānavaditi vācyam aprayojakatvāt tadarthatvena kriyamāṇatvasyopādhitvācca indrāyasvāhetyatra na tādarthye caturthī kintu svāhādi pada--yogaupapadavibhaktireva anyathā namaḥsvastisvāhāsvadhetyādisūtravaiyarthyāt maivaṃ caturthyantapadasya devatātve mānābhāvāt caturthīṃ vināpi indro devateti vyavahāradarśanāt agnaye kavyavāhanāyetyādau devatādvaya prasaṅgāccaḥ indra sahasrākṣa ityarthavādasya indramupāsīta tyādividhisamabhivyāhāreṇa aikavākyatayopāsyatvāt devasvaṃ nādadītetyatra devamuddiśya tyakte śiṣṭānāṃ devasvatvena vyavahārāt agnaya iti padena niyamatastyāgamya śrutibodhitatvena tathātyāgasya phalahetutvāt . naca vījā kṣarāṇāṃ devatātvāt tatraiva śivādipadaśaktigraha iti vācyam vījākṣarāṇāṃcaturthyantatvāniyamāt tadapratītāvapi prakāśitaśaśiśekharādyupetamuddiśya havistyāgena tatraiva yājñikānāṃ vyavahāraḥ . vījākṣarāṇāṃ havistyāgi tvenānuddeśyatvāt śivasya pratimantraṃ vījākṣarāṇāṃ nānātvā dananugamena tattatpadaśaktigrahasyāśakyatvācca naca mūrtibhedena śivaśarorāṇāmananugatatvet tavāpi na śaktiha iti vācyambālyādinā bhinnaśarīreṣu caitratvavachivatvajāteradṛṣṭaviśeṣopagṛhītatvasya cānugatatvāt adṛṣṭaśūnthasya ceśvarasya na devatātvam . īśānaśca tadbhinna eva .

avighna na° vighnaṃ kāryapratibandhakam abhāve na° ta° . 1 vighnābhāve avighnamastu te stheyāḥ piteva dhuri putriṇām raghuḥ avighnamastu sāvitryāḥ pradāne duhitustava bhā° va° pa° na° ba° 2 vighnaśūnye tri° avighnaṃ gaccha panthānam rāmā° . arthābhāve avyayī° 3 vighnābhāve avya° .

avicakṣaṇa tri° virodhe na° ta° . vicakṣaṇabhinne mande apaṭau

avicāra pu° vicāraḥ abhāve ta° ta° . 1 vicārābhāve avicāreṇa kartavyam smṛtiḥ na° ba° . 2 vicāraśūnye avicārapuredeśe yaḥ palāyati jīvati hito° . avīnāṃ cāro yatra . 3 meṣacāraṇayogye deśe na vigataścāro dūto yasya na° ba° . 4 cārayukte tri° .

avicārita tri° na vicāritaḥ . idaṃ kartavyaṃ na veti vivekābhāvenākṛte .

avicālya tri° na vicālyaḥ anyathā kāryaḥ . anyathākāryabhinne sthiraikarūpe . avicālyametaduktaṃ tathyañca bhavatā vacaḥ bhā° va° pa° .

[Page 457b]
avicetana viśeṣeṇa cetanā vicetanā prā° ta° na° ba° . viśeṣatojñānaśūnye 1 saṃjñārahite 2 naṣṭacaitanye . yadvāgvadantyavicetanāni ṛ° 8, 100, 10 .

avicchinna tri° na° ta° . santate . avicchinna tailadhārā .

aviccheda pu° na vicchedaḥ abhāve na° ta° . 1 vicchedābhāve santatau na° ba° . 2 vicchedaśūnye santate . vicchedo nāma ekajātīyadravyaguṇādīnāmanyajātīyena vyavadhānam .

avijñāta tri° na° ta° . 1 viśeṣeṇājñāte avijñātaṃ tu yat krītaṃ kretā vā yadi vā mṛtaḥ nāvijāte jalāśaye iti ca smṛtiḥ arthaniścayaśūnye tri° 2 yadadhotamavijñātaṃ nigadenaiva pavyate iti vedānu° .

avijñātṛ pu° vijñātā jīvastadvilakṣaṇaḥ . 1 parameśvare jīvena hi ātmani kartṛtvābhimānena jñātṛtvaṃ kalpitamiti tadvāsanayā ca tena kuṇṭhībhūyate īśvarastu tato vilakṣaṇaḥ . avijñātā sahasrāṃśuḥ viṣṇusa° 2 tattadviṣayajñātṛbhinne tri° striyāṃ ṅīp .

avijñeya tri° na° ta° . 1 avedye 2 idantayā vijñātumaśakye parameśvare pu° sa hi pramāṇāntarāvedyatayā sthūladṛṣṭyā na vijñeyaḥ .

aviḍīna na° na viḍīnam . pakṣiṇāmābhimukhyena gamane

avita tri° ava--kta . rakṣite pālite ca .

avitatha na° vitathaṃ mithyā virodhe na° ta° . satye vacanādau tadavitathamavādīryanmama tvaṃ priyeti māghaḥ ya āvṛṇotyavitathaṃ brahmaṇā śravaṇāvubhau manuḥ 2 tadvati tri° . avitathā vitathā sakhi! mā giraḥ māghaḥ .

avitarkya na° tarkayitumaśakyaḥ . tarkayitumaśakye 1 śrautārthe . acintyāḥ khalu ye bhāvā na tāṃstarkeṇa bādhayet ityukteḥ viparītatarkeṇābādhyaḥ śrautārthaḥ . 2 tarkamātreṇāvijñeye ca .

avitārin tri° vitāro vigamo'styasya na° ta° striyāṃ ṅīp . anapāyini sumedhāmavitāriṇīm . ṛ° 28, 5, 6, . avitāriṇīm vitāraḥ vigamanamapāyaḥ anapāyinīm bhā° .

avitṛ tri° ava--tṛc striyāṃ ṅīp . rakṣitari sakhīyatāmavitā bodhi sakhā ṛ° 4, 17, 18, sā no bodhyavitrī ṛ07, 96, 2 .

avitta tri° na° ta° . 1 avikhyāte . na° ba° . 2 dhanaśūnye tri0

avitti strī vida--ktin abhāve na° ta° . lābhābhāve ahamavittyānyānavṛṣi chā° u° . avittyā'lābhena bhā° . 2 jñānābhāve ca . na° ba° . 3 lābhaśūnye 4 jñānaśūnye ca tri° avyayī° . 5 jñānābhāve 6 lābhābhāve ca avya0

avityaja pu° na viśeṣeṇa tyajyate rasāyanādiṣu tyaja--karmaṇi bā° ka na° ta° . pārade rājani° .

avithura tri° vyatha--urac kit tena saṃprasāraṇam vede na thasya dhaḥ na° ta° . aviyukte . anānatā avithurā ṛjīṣiṇaḥ ṛ° 1, 87, 1 . avithurā viyuktāḥ saṃṅdhībhūtā iti bhā° loke tu avidhuraityeva .

avithyā strī avaye hitā avi + thyan . ajāhitāyāṃ yūthau

avidugdha na° 6 ta° . meṣīdugdhe .

avidita tri° na viditaḥ . 1 ajñāte . 2 parameśvare pu° anyatra viditādanyatrāviditādanyatra kṛtākṛtāditi śrutiḥ .

avidāhin tri° na vidāhī na° ta° . 1 asantāpake 2 adāhake ca .

avidūra na° na° ta° . 1 samīpe anatidūre 2 tadvartini tri° .

avidūsa na° averdugdham avi + dugdhe dūsac na ṣatvam . meṣīdugdhe .

aviddhakarṇī strī na viddhaḥ acchidraḥ parṇarūpaḥ karṇo'syāḥ . pāṭhālatāyām .

avidyā strī na vidyā virodhe na° ta° . vidyāvirodhini 1 ajñāne 2 jñānābhāve ca . avidyā ca nyāyamate jñānābhāvaḥ . sāṃkhyādimate jñānaprāgabhāvāparaparyāyajñānānagatāvāsthā sā ca pañcabhedā avidyā pañcaparvaiṣā prādurbhūtā mahātmanaḥ iti purā° pañca parbāṇi ca avidyā'smitārāgadveṣābhiniveśā iti pāta° sūtroktāni . tatra anityāśuciduḥkhānātmasu nityaśucisukhātmakhyātiravidyā pāta° sū° . vyākhyātañca tadvṛttau yathā avidyā atasmin tadbuddhirityarthaḥ amarā devā ityanityeṣu nityatvabhrāntyā devatvārthaṃ karma kṛtvā badhyante, evamaśucau strīkāye śucitvabhrāntyā badhyante taduktaṃ bhagavatā vyāsena sthānādvījādupaṣṭambhānniṣyandānnighanādapi . kāyamādheśaucatvāt paṇḍitāhyaśuciṃ viduriti viṇmūtrasaṅkulaṃ māturudaraṃ sthānaṃ, śukraśīṇitaṃ vījam, annapariṇāmaśleṣmādirupaṣṭambhaḥ sarvadvārairmalānāṃ sravaṇaṃ niṣyandaḥ . nidhanaṃ maraṇam . tena hi śrotriyakāyopyatyantāśucirbhavati ādheyaśaucatvaṃ snānānulepanādinā śucitvāpādanam . tathā pariṇāmaduḥkhe bhoge sukhatvabhāntiḥ anātmani vuddhyādāvātmakhyātiḥ avidyā tattvavidyāvirodhinītyarthaḥ . yadyapi śuktirūpādyavidyāḥ santi tathāpi pañcavidhaivāvidyā bandhamūlamitibhāvaḥ iyamavidyā'dṛṣṭatvena naiyāyikairaṅgīkṛtā ityeṣā saha kāriśaktirasamā māyā durunnītito mūlatvāt prakṛtiḥ prabodhabhayato'vidyeti yasyoditā kusu° yasyeśasya sahakāri śaktiḥ kāraṇam eṣā sahakārirūpā māyā asamatvāt sarvakāryāpekṣaṇīyatvāt durunneyatvasādṛśyāt māyāpade'dṛṣṭe lakṣaṇā . mūlatvāt prakṛtiḥ saiva, tattvajñānapratibadhyatvāt saivāvidyā uditā uktā haridāsaḥ . kṣaṇikavijñānavādinastu abhinno'pi hi buddhyātmā viparyāsanidarśanaiḥ . grāhyagrāhakasaṃvittirbhedavāniva lakṣyate ityuktadiśā kṣaṇikavijñānamevaikaṃ tattvaṃ bāhyaṃ vastu nāsti tathāhi bāhyapadārthābhāve'pi mithyājñānarūpayā'vidyayā sarvaṃ vastu kalpitamityāhuḥ . tadetat sāṃkhye nirākṛtam . yathā nāvidyāto'pyavastunā bandhāyogāt sū° avidyāto'pi na sākṣādbandhayogaḥ advaitavādināṃ teṣāmavidyāyā apyavāstatvena tayā bandhāyogāt na hi svāpnarajjvā bandhanaṃ dṛṣṭam . naca na nirodho na cotpatti rna bandho na ca sādhakaḥ . na mumukṣu rna vai mukta ityeṣā parārthatā iti bandhamaukṣau sukhaṃ duḥkhaṃ mohāpattiśca māyayā . svapne yathātmanaḥkhyātiḥ saṃsṛtirna tu vāstavī iticokteḥbandho'pyavāstava iti vācyam vijñānādvaitaśravaṇottaraṃ bandhanivṛttaye yogābhyāsavirodhāt bandhamithyātvaśravaṇena bandhanivṛttyāsiḍvatva niścayāt tadarthabahvāyāsasādhyayogāṅgānuṣṭhānāsambhavāt bhā° vastutve siḍvāntahāniḥ sū° yadi cāvidyāyā vastutvaṃ svīkriyate tadā svābhyupagatasyāvidyānṛtatvasya hāniḥ bhā° . vijātīyadvaitāpattiśca sū° . kiñcāvidyāyā vastutve kṣaṇikavijñānasantānādvijātīyam dvaitaṃ prasajyeta tacca bhavatāmaniṣṭam . santānāntaḥpātivyaktīnāmānantyāt sajātīyaṃ dvaitamiṣyataeva tairityāśayena vijātīyeti . nanvavidyāyā api jñānaviśeṣatvādavidyayā kathaṃ vijātīyadvaitamiti cenna jñānarūpāvidyāyā bandhottarakālīnatayā vāsanārūpāvidyāyā eva tairbandhahetutvābhyupagamāt . vāsanā tu jñānādvijātīyetibhāvaḥ bhā° . nāsadrūpā na sadrūpā māyā naivobhayātmikā . sadasadbhyāmanirvācyā mithyābhūtā sanātanī tyuktimanusṛtyāśaṅkate viruddhobhayarūpā cet sū° viruddhaṃ yadubhayaṃ sadasacca tato vilakṣaṇaṇaṃ vā tadrūpaivāvidyā vaktavyā ato na tayā pāramārthikādvaitabhaṅga iti cedityarthaḥ . vyaktāvyaktatvarūpasadasattayoḥ svamatasiddhayorvirodhonāstīti sūcanāya viruddhetipadam bhā° dūṣayati . na tādṛkpadārthāpratīteḥ sū° . viruddhadharmavatpadārthasyāsiddherityarthaḥ . api cāvidyāyāḥ sākṣādeva duḥkhayogākhyabandhahetutve jñānena vidyākṣayānantaraṃ prārabdhabhogānupapattiḥ bandhaparyāyasya duḥkhabhogasya kāraṇanāśāt . asmadādimate tu nāyaṃ doṣaḥ saṃyogadvāraivāvidyākarmādīnāṃ bandhahetutvāt janmākhyaḥ saṃyogaḥ prārabdhasamāptiṃ vinā na naśyati bhā° . punaḥ śaṅkate . na vayaṃ ṣaṭpadārthavādino vaiśeṣikādivat sū° vaiśeṣikādyāstikavanna vayaṃ ṣaṭṣoḍaśādiniyata padārthavādinaḥ . ato'pratīto'pi sadasadātmakaḥ sadasadvilakṣaṇo vā padārtho'vidyotyabhyupeyamiti bhāvaḥ bhā° . pariharati . aniyatatve'pi nāyauktikasya saṃgraho'nyathā bā lonmattādisamatvam sū° . padārthaniyamomāstu tathāpi bhāvābhāvavirodhena yuktiviruddhasya sadasadātmakapadārthasya saṃgraho bhavadvacanamātrācchiṣyāṇāṃ na sambhavati . anyathā bālakādyuktasyāpyayauktikasya saṃgrahaḥ syādityarthaḥ . śrutyādika masminnarthe sphuṭaṃ nāsti yuktivirodhena ca sandigdhaśruterarthāntarasiddhiriti bhāvaḥ bhā° . evaṃ kṣaṇikavijñānavādanira sanena vedāntisamudbhāvitāvidyā'pi prakṛtireveti tatraiva vyavasthāpitam . yathā pāramparye'pyekatra pariniṣṭheti saṃjñāmātram sū° .. avidyādidvāreṇa paramparayā puruṣasyajaganmūlakāraṇatve'pyekasminnavidyādau yatra kutracinnitye dvāre paramparāyāḥ paryavasānaṃ bhaviṣyati puruṣasyāpāriṇāmitvāt . ato yatra paryavasānaṃ saiva nityā prakṛtiḥ . prakṛtiriha mūlakāraṇasya saṃjñāmātramityarpaḥ bhā° .. nanvevaṃ avidyā sthānīya prakṛternityatvānupapattestasyā utpattiśruterjñānanāśyatvāccetyāśayena mūlasamāghānamāha . samānaḥ prakṛterdbayoḥ sū° .. vastutastu prakṛtermūlakāraṇavicāredvayorvādiprativādinorāvayoḥ samānaḥ pakṣaḥ . etaduktaṃ bhavati yathā prakṛterutpattiḥ śrūyate evamavidyāyā api . avidyā pañcaparvaiṣā pradurbhūtā mahātmanaḥ ityādivākyaiḥ . ata ekasyā avaśyaṃ gauṇyutpattirvaktavyā . tatra ca prakṛtereva puruṣasaṃyogādibhirabhivyaktirūpā gauṇyutpattiryuktā . saṃyogalakṣaṇotpattiḥ kathyate karmajñānayoriti kaurmavākye prakṛtipuruṣayorgauṇotpattismaraṇāt . avidyāyāśca kvāpi gauṇotpattyaśravaṇāt . tasyā anāditāvākyāni tu pravāharūpeṇaiva vāsanādyanādivākyavadvyākhyeyānīti . avidyā ca mithyājñānarūpā buddhidharma iti yoge sūtritamato na nityatvahāniḥ . atha vā dvayoḥ prakṛtipuruṣayoḥ samāna eva nyāya ityarthaḥ . yataḥ pradhānapuruṣau yataścaitaccarācaram . kāraṇaṃ sakalasyāsya sa no viṣṇuḥ prasīdatu ityādivākyaiḥ puruṣasyāpyutpattiśravaṇāditi bhāvaḥ . tathā ca puruṣasyeva prakṛterapri gauṇyevītpattiḥ nityatvaśravaṇāttadapi samānamiti . tasmāt prakṛtirevopādānaṃ jagataḥ prakṛtigharmaścābidyā jagannimittakāraṇaṃ tathā puruṣo'pīti siddham . yat tu . avidyāmāhuravyaktaṃ sargapralayadharmiṇam sargapralayanirmuktaṃ vidyāṃ vai pañcaviṃśakam iti mokṣadharme prakṛtipuruṣayoravidyāvidyeti vacanaṃ tat tadubhayaviṣayatayopacaritameva . pariṇāmitvena hi puruṣāpekṣayā prakṛtirasatīti tasyā avidyāviṣayatvamuktam . evameva tasmin prakaraṇe svasvakāraṇāpekṣayā bhūtāntaṃ kāryajātamavidyetyuktaṃ svasvāpekṣayā ca svasvakāraṇaṃvidyeti . puruṣasya pariṇāmarūpaṃ jagadupādānatvaṃ tu prakṛtyupādhikameva kartṛtvādivacchrutismṛtyorupāsārthamevānūdyate . anyathā asthūlamanaṇvahrasvamityādi śrutivirodhāpatteriti mantavyam . māyāśabdena ca prakṛtirevocyate māyāṃ tu prakṛtiṃ bidyāditi śrutau tasmānmāyī sṛjate viśvametat tasmiṃścātmā māyayā sanniruddhaḥ iti pūrvaprakrāntamāyāyāḥ prakṛtisvarūpatāvacanāt . sattvaṃ rajastama iti prākṛtaṃ tu guṇatrayam . etanmayī ca prakṛtirmāyā yā vaiṣṇavī śrutā .. lohitaśvetakṛṣṇeti tasyāstādṛgvahuprajāḥ ityādismṛti bhyaśca . na tu jñānanāśyāvidyā māyāśabdārtho nityatānupapatteḥ . kiñcāvidyāyā dravyatve śabdamātrabhedo guṇatve ca tadādhāratayā prakṛtisiddhiḥ puruṣasya nirgaṇatvādibhyaḥ . atha dravyaguṇakarmavilakṣaṇaivāsmābhiravidyā vaktavyeti cenna tādṛkpadārthāpratīteruktatvāditi bhā° . vedāntinastu jñānavirodhi ajñānāparaparyāyaṃ padārthāntaramavidyeti svīcakruḥ tacca vistareṇa ajñānaśabde 93 pṛṣṭhe darśitam . iyañcāvidyā mūlāvidyātūlāvidyābhedena dvividhā . tatra hiraṇyagarbhopādhirmūlāvidyā tūlāvidyāśca pratijīvabhedaṃ nānā māyāśabdenābhidhīyante . māyopādhirayaṃ jīvaḥ avidyopādhirīśvara ityukteḥ indromāyābhiḥ pururūpaīyate itiśruteśca tathātvam . māyānāñca mūlāvidyākāryatvāt avidyyaśabdavācyatā'pi . ataeva āvidyiko jīva iti tattatsthāne bhāṣyakārādibhiruktam . svasvāntaḥkaraṇarūpāvidyopādhau tattvajñāne samutpanne tadīyaivā'vidyā nivartate nānyatra ityekamuktau na sarvamuktiriti bandhamāṃkṣavyavasthā . adhikamākare dṛśyam . vaiśeṣikāstu viparyayasaṃśayajñānamavidyetyāhuḥ tatkāraṇapradarśana pūrbakamavidyā lakṣitā vai° sū° upaskare ca yathā indriyadoṣāt saṃskaradoṣāccāvidyā .. avidyeti sāmāmyavācyapi padaṃ viparyaye vartate prakaraṇāt saṃśayasvapnānadhyavasāyānāmuktatvāt, tatrendriyadoṣovātapittādyabhibhavakṛtamapāṭavam, saṃskāradoṣoviśeṣādarśanasāhityaṃ tadadhīnaṃ hi mithyākṣānaṃ jāyate .. tacca duṣṭajñānam sū° .. tadi'tyavyayapadaṃ sarvanāmasamānārthakamavidyāṃ parāmṛśatiṃ sā'vidyā, duṣṭajñānaṃ vyabhicāri jñānamatasmiṃstaditijñānaṃ vyadhikaraṇaprakārāvacchinnaviśeṣyāvṛttiprakārakasiti yāvat, doṣaśca jñānasyāniścayarūpatvamapi, tenaikakoṭisatyatve'pi saṃśayoduṣṭa evānavadhāraṇātmakatvāt tadanena saṃśayoviparyayasvapnānadhyavasāyānāñcatturṇāmapyupasaṃgrahaḥ upa° .. vidyāvidyādvaividhyāt saṃśayaḥ gau° sū° . nāsti vidyā śāstrādijñānaṃ yasya . 3 śāstrādijñānaśūnye tri° avidyo vā savidyo vā brāhmaṇo māmakī tanuḥ purā° . vaidyo'vidyāya nākāmo dadyādaṃrśa svato dhanāt dā° bhā° smṛtiḥ . avidyānāntu sarbeṣāmīhātaśceddhanaṃ bhavet manuḥ .

avidveṣa pu° abhāve virodhe vā na° ta° . 1 vidveṣābhāve 2 anurāge ca . na° ba° . 3 vidveṣaśūnye 4 anurāgayukte ca tri0

avidhavā strī virodhe na° ta° . sadhavāyāṃ pativatnyāṃ striyām imā nārīravidhavāḥ sapatnīḥ ṛ° 10, 18 .

avidhā strī abhāve na° ta° . prakārābhāve na° va° . prakāraśūnye

avidhāna na° abhāve na° ta° . 1 vidhānābhāve 2 itikartavyatā kramādyabhāve . avidhānena yat kuryāt tatsarvaṃ viphalaṃ bhavet smṛtiḥ na° ba° . 3 vidhānaśūnye tri° .

avidhi pu° abhāve na° ta° . vidhyabhāve itikartavyatā kramādyabhāve na° ba° . vidhānaśūnye tri° .

avina pu° avati yajñam ava--inan . adhvaryau ujjva° .

avinaya pu° abhāve na° ta° . 1 vinayābhāve . virodhe na° ta° . 2 durnaye . avinayamapanaya viṣṇoḥ śaṅkarā° bahavo'vinayānnaṣṭā rājānaḥ saparicchadāḥ veṇovinaṣṭo'vinayānnahuṣaścaiva pārthivaḥ iti ca manuḥ na° ba° . vinayaśūnye tri° .

avinaśvara tri° virodhe na° ta° . 1 vinaśvaraminne cirasthāyini, 2 kūṭasthe parameśvare pu° .

avinābhāva pu° vinā vyāpakamṛte na bhāvaḥ sthitiḥ asa° sa° . 1 vyāpakasthityanurodhisattārūpāyāṃ vyāptau . 2 sambandhamātre ca avinābhāvo'tra sambandhamātram kāvyapra° atha keyamākāṅkṣā na tāvat avinābhāvaḥ iti śabdacintā° .

avinābhāvin tri° na vinā vyāpakam bhavati bhū--ṇini . vyāpye vyaktyavinābhāvitvāttu jātyā vyaktirākṣipyate kā° pra° .

avinābhūta tri° na vinā vyāpakamṛte bhūtaḥ . 1 vyāpte 2 saṃbandhamātre ca abhidheyāvinābhūtapratītirlakṣaṇocyate kā° pra° .

avināśin tri° na vināśī striyāṃ ṅīp . avinaśvare nitye avināśī vā are ayamātmā śrutiḥ .

avinīta tri° na vinītaḥ . 1 vinayaśūnye 2 kutsitakriyānurakte 3 uddhate 4 adānte ca . vavṛte vinītamavinītaśāsibhiḥ māghaḥ . 5 aśikṣite ca nāvinītairvrajeddhuryairna ca kṣudvyādhipīḍitaiḥ manuḥ . 6 kulaṭāyāṃ strī .

avinīya pu° vinīyaḥ kalkaḥ kapaṭañca na° ba° . kapaṭaśūnye avinīyasaṃbhramavikāśibhaktibhiḥ māghaḥ .

avineya tri° na vinetuṃ śakyaḥ . durdame aśvādau .

avindhya pu° rākṣasabhede harivaṃśe vivaraṇam .

avipaṭa avīnāṃ vistāraḥ avi + paṭac . meṣavistāre .

avipaścit pu° virodhe na° ta° . vicāraśūnye tātparyajñānaśūnye 3 avivekini ca .

avipāka pu° viśeṣeṇa pacyate phalarūpeṇa vi + paca ghañ na° ta° . phalarūpeṇāpariṇate 1 dharmādharmodau . vipākaśca jātyāyurbhogāḥ iti pātañjale uktaḥ tadrūpeṇāpariṇāmaśca phalarūpatayā'nāvirbhāvaḥ vihitāvihitakarmaṇoviśiṣṭadeśakālaniyatatvāt yadā karmabalīyasā pratibaddhaṃ tadā tat karma avipāka ityucyate . vipākaḥ annādeḥ pākaḥ abhāve na° ta° . suśrutokte 1 pākābhāve 2 arocakāvipākau tu śarkarārte bhavanti ca . nāsti vipāko yatra . agnimāndyahetuke 3 rogabhede ca etannavāyasametena jāṭaryaṃ na bhavati sanno'gnirāpyāyate durnāmaśophapāṇḍukuṣṭharogāvipākakāśaśvāsapramehāśca na bhavanti suśrutaḥ .

avipāla tri° avīn pālayati pā--ṇic laḥ upa° sa° . meṣapālake .

avipula tri° virodhe na° ta° . vipulabhinne kṣudre .

aviprakṛṣṭa tri° virodhe na° ta° . sannikṛṣṭe .

avipriya pu° avīn bheṣān prīṇāti prī--ka . 1 śyāmākatṛṇe vipriyamapakāraḥ na° ta° . 2 anapakāre 3 ānukūlye . na° ba° . 4 apakāraśūnye tri° . 5 śyetālatāyāṃ strī .

avipluta tri° na viplutaḥ naṣṭaḥ . avinaṣṭe aviplutabrahmacaryaḥ savarṇāṃ striyamudvahet smṛtiḥ .

avibhakta tri° vi + bhaja--kta na° ta° . 1 saṃsṛṣṭevibhāgarahite 2 dravye3 tatsvāmini ca . avibhaktaṃ sthāvaraṃ yat sarveṣāmeva tadbhavediti avibhaktā vibhaktā vā sapiṇḍāḥ sthāvare samāḥ iti ca smṛtiḥ . 4 abhinne ekabhāvāpanne'rthe 5 avyāvṛtte adhiṣṭhānatayā 6 sarvatrānusyūte vādhāśūnyatvena svasmin 7 vartamāne ca .

avibhāvita tri° na vibhāvitaḥ . 2 alakṣite 2 acintite sākṣiprabhṛtipramāṇādinā 3 svakīyatvenānudbhāvite svarūpeṇa 4 ajñāpite ca .

avimukta tri° vi + muca--kta na° ta° . 1 muktabhinne . na vimuktaṃ śivābhyāṃ yadavimuktaṃ tato viduḥ ityuktalakṣaṇe 2 kāśīkṣetre na° . 3 mūrdhacivukāntarālasthāne ca . yaeṣo'nanto'vyakta ātmā so'vimukte pratiṣṭhitaḥ iti jāvā° u° . āsananti cainamasmin śā° sū° . āmananti cainaṃ parameśvaramasmin mūrdhacivukāntarāle bhā° imāmeva śrutiṃ kecit kāśīviṣayatayā varṇayanti vākyaśeṣe avimuktaḥ kasmin pratiṣṭhita iti praśne nāsīvaraṇāmadhyasthitatvapratyabhijñānāt . aparokṣavacanā devā ityukteḥ asītivaktavye nāśītivarṇavyatyaya iti teṣāmāśayaḥ . avimuktakṣetrañca asīvaraṇayormadhye gaṅgāpaścimataṭasthaṃ paritaḥ pañcakrośātmakam . tadvivaraṇaṃ kāśīkhaṇḍe'nusandheyam .

aviyoga pu° abhāve na° ta° . 1 viyogābhāve . virodhe na° ta° . 2 saṃyoge . na° ba° . 3 viyogaśūnye 4 saṃyukte ca . viyogaḥ vicchedaḥ saṃyogābhāvaḥ vibhāgaśca .

aviyogavrata na° aviyogārthaṃ vratam . mārgaśīrṣaśuklatṛtīyā kartavye strīṇāṃ vratabhede avaidhavyapradaṃ strīṇāmaviyogavrataṃ tvidam . mārgaśīrṣe site pakṣe snāto śuklāmbarapriyā . dṛṣṭvā candraṃ dvitīyāyāṃ naktaṃ bhuñjīta pāyasa mityupakramya kālikāpurāṇe darśitam . tadvidhiśca hemā° vra° kha° tṛtīyāvrataprakaraṇe uktastata evāvaseyaḥ .

aviraṇa na° viramaṇaṃ vināśaḥ abhāve na° ta° vede masya luk . vināśābhāṃve saho babho'viraṇāya pūrvīḥ ṛ° 1, 174, 8 aviraṇāya avināśāya bhā° .

avirata na° virataṃ virāmaḥ bhāve kta abhāve na° ta° . 1 virāmābhāve nairantarye . kartari kta na° ta° . 2 virāmaśūnye 3 santate dravyādau tri° kriyāviśeṣaṇatve na° . 4 kāryādanivṛtte tri° . aviratadayitāṅgāsaṅgasañcāritena māghaḥ .

avirati strī virāmo viratiḥ bhāve ktin abhāve na° ta° . 1 nivṛttyabhāve 2 viṣayādau--sthiracittatāyām 3 virāmābhāve ca . na° ba° . 4 virāmaśūnye tri° .

avirala tri° na viralaḥ na° ta° . ghane, niviḍe . viralatāca vicchittiḥ tadviparītaṃ niviḍatvaṃ madhye'vicchedaḥ .

avirāma pu° abhāve na° ta° . 1 virāmābhāve 2 vicchedābhāve . na° ba° . 3 virāmaśūnye 4 santate ca tri° animiṣamavirāmā rāgiṇāṃ sarvarātram māghaḥ .

aviruddha tri° . na° ta° . 1 viruddhabhinne 2 virodhaśūnye 3 ekatrasahāvasthāyini 4 apratibaddhe ca .

avirodha pu° virodhaḥ sahānavasthānamekadeśe samāveśo vā abhāve na° ta° . sahānavasthānābhāve 1 ekatrāvasthāne 2 ekatra samāveśe ca . śrutismṛtivirodhe ca śrutireva garīyasī . avirodhe tayoḥ kāryaṃ smārtaṃ vaidikavat sadā, smṛtiḥ sarveṣāmavirodhena brahmakarma samārabhe purā° śeṣaṃ vā'virodhāt kātyā° 2 . 6 . 36 . nāvirodhāt kātyā° 5 . 11 . 8 . 3 vivādābhāve ca .

avilakṣaṇa tri° vilakṣaṇo bhedakadharmbhāśrayaḥ virodhe na° ta° . 1 tulyarūpe 2 bhedakadharmaśūnye .

avilakṣya tri° nāsti viśeṣeṇa lakṣyaṃ vyājaḥ uddeśyaṃ śaravyaṃ vā yasya . 1 vyājaśūnye 2 uddeśyaśūnye 3 śaravyaśūnye 4 pratikāraśūnye ca avilakṣyamastramaparaṃ katamam kirā° . avilakṣyamasatpratikāram malli° .

avilamba na° abhāve na° ta° . 1 vilambābhāve śaughrye . na° va° . 2 vilambaśūnye tri° vilambaśca kāryotpattisādhakakālaprāgabhāvaḥ . tacchūnyaḥ avilambaḥ .

avilambita tri° vi + labi--kta na° ta° . vilambaśūnye 1 tvarāyukte dravyādau . kriyāviśeṣaṇatve na° . avilambito dvitīyaḥ kātyā° 10, 1, 8, .

avilā strī ava--ilac . meṣyām 1 nāsti vilaṃ yatra . 2 gartaśūnye tri° .

avilāsa pu° abhāve na° ta° . 1 vilāsābhāve 2 aprakāśe na° va° . 3 tacchūnye tri° .

avivakṣita tri° na vivakṣitaḥ . 1 vaktumaniṣṭe 2 tātparyāviṣayībhūte bahutvamavivakṣitamiti raghu° .

avivara tri° nāsti vivaraṃ chidraṃ yatra . nīrandhre ghane .

avivācya na° nāsti viśeṣeṇa vācyo mantrādiḥ yatra . atyagniṣṭomasaṃsthe daśamāhe atyagniṣṭomo'vivācyaṃ daśamam kātyā° 12, 3, 21, . atyagniṣṭomasaṃsthamavivācyaṃ daśamamaharbhavati karka° . nāsminnahani kenacit kasyacit vivācyamavivācyamityācakṣate āśva° śrau° 2, 12, 10 . asminnahani kenacit kasmaicit kartre mantraḥ karma vā na vivācyaṃ nākhyāvavyamityarthaḥ kutaḥ? yasmādetadahaḥ avivācyamiti śrutau prasiddham parasparamavivacanīyametasminnahanītyavivācyamidamaharbhavati .

avivāda pu° viruddho vādaḥ kathanaṃ vyavahārabhedaḥ virodhaśca abhāve 3 na° ta° . 1, viruddhavādābhāve aikyamatye 2 avyavahāre 3 virodhābhāve ca na° ba° 4 tacchūnye tri° .

avivāhita tri° na° ta° . vivāhitabhinne anūḍhe ajātavivāhasaṃskāre .

avivikta tri° na° ta° . 1 ekībhūte 2 vivekaśūnye 3 anyonyatādātmyāpanne taptāyaḥpiṇḍavadavivaktaṃ sat tadeva mahāvākyasya vācyārtho bhavati vedāntasā° .

aviveka pu° na vivekaḥ bhedakadharmeṇa jñānam abhāve na° ta° . anyonyatādātmāropahetau 1 viśeṣajñānābhāve iti naiyāyikā . virodhe na° 2 anyonyatādātmyajñānarūpe mithyājñāne tadyogo'pyavivekāt sā° sū° . ayañcāviveko'gṛhītāsaṃsargakamubhayajñānamavidyāsthalābhiṣiktaṃ vivakṣitaḥ bandhoviparyāt viparyayabhedāḥ pañca ityāgāmisūtradvayāt tasya heturavidyeti yogasūtre'pyavidyāyā eva pañcaparbdharūpāyā buddhipuruṣasaṃyogahetutayā vacanāccānyayākhyātyanabhyupagamaeva yogato'tra viśeṣaucityāt . na punaraviveko'trābhāvamātraṃ vivekaprāgabhāvo vā muktasyāpi bandhāpatteḥ jīvanmuktasyāpi bhāvivivekavyaktiprāgabhāvena dharmādharmotpattidvārā punarbandhaprasaṅgācca . tathāgāmisūtrasthadhvāntadṛṣṭāntānupapatteḥ abhāvasya dhvāntavadāvakaratvābhāvāt . tathā vṛddhihrāsāvapyavivekasya śrūyamāṇau nopapadyeyātāmiti . asmanmate ca vāsanātmakarsyavāvivekasya saṃyogākhyajanmahetutayā tamovadāvarakatvavṛddhihrāsādikamañjasaivopapadyate . tasya heturavidyeti pātañjalasūtre ca bhāṣyakārairavidyāśabdenāvidyāvījaṃ vyākhyātam jñānasya saṃyogottarakālīnatvena saṃyogājasakatvāditi . api ca puruṣaḥ prakṛtistho hi bhuṅkta ityādivākyeṣvabhimānākhyasaṃyogasyaiva prakṛtisthatākhyasaṃyogahetutāvagamyate . ata eva cāvidyā nābhāvo'pi tu vidyāvirodhijñānāntaramiti yogabhāṣye vyāsadervaḥ prayatnenāvadhṛtam . tasmādavivekāvidyayostulyayogakṣematayā'vivekasyāpi jñānaviśeṣatvamiti siddham . ayaṃ cāvivekastrighā saṃyogākhyajanmahetuḥ sākṣāt, dharmādharmotpattidvārā, rāgādidṛṣṭadvārā ca bhavati sāṃ° pra° bhā° . adhikamavidyā śabde dṛśyam .

avivecaka tri° na° ta° . vivecakabhinne kāryākāryavivecanā śūnye .

avivena tri° venatiḥ kāntikarmā niru° vi + vena--ac na° ta° . vigatecchabhinne icchāśīle . manasā'vivenaṃ tamit sakhāyam ṛ° 4, 24, 6, . avivenamicchāvigamaśūnyam bhā0

aviśaṅkā strī viśeṣeṇa śaṅkā abhāve na° ta° . 1 viśeṣaśaṅkā bhāve . na° ba° 2 viśaṅkārahite tri° .

aviśaṅkita tri° vi + śaki--kartari kta, viśaṅkā jātā'sya itac vā na° ta° . 1 viśaṅkārahite . vidadhyādaviśaṅkitaḥ smṛtiḥ . 2 ajātaśaṅke ca .

aviśastṛ tri° na viśastā viśasane kuśalaḥ . yajñiyapaśuhiṃsane'nipuṇe śamitari mā te gṛdhnuraviśastātihāya ṛ° 1, 162, 20 .

aviśuddha tri° virodhe na° ta° . viśuddhabhinne sadoṣe .

aviśuddhi strī virodhe na° ta° . śuddhiviparīte doṣe sahyaviśuddhikṣayātiśayayaktaḥ sāṃ° kā° . aviśuddhirhiṃsādoṣasādhanatā yathoktam aviśuddhiḥ somādiyāgasya paśuvījādibadhasādhanatā yathāha sma bhagavān pañcaśikhācāryaḥ svalpasaṅkaraḥ saparihāraḥ sapratyavamarṣa iti . svalpasaṅkaraḥ jyotiṣṭomādijanmanaḥ prādhānāpūrvasya svalpena paśuhiṃsādijanmanānathehetunā apūrveṇa saṅkaraḥ . saparihāraḥ kiyatāpi prāyaścittena parihartuṃ śakyaḥ . atha pramādataḥ prāyaścittamapi nācaritaṃ pradhānakarmavipākasamaye ca pacyate tathāpi yāvadasāvanarthaṃ sūte tāvat sapratyavamarṣaḥ pratyavamarṣeṇa sahiṣṇutayā saha vartata iti . mṛṣyante hi puṇyasambhāropanītasvargasudhāmahāhradāvagāhinaḥ kuśalāḥ pāpamātropapāditāṃ duḥkhavahnikaṇikām . na ca mā hiṃsyāt sarvābhūtānīti sāmānyaśāstraṃ viśeṣaśāstreṇa agnīṣomīyaṃ paśumālabhetetyanena bādhyata iti yuktaṃ virodhābhāvāt virodhe hi balīyasā durbalaṃ bādhyate . na cehāsti kaścit virodhaḥ bhinnavidhayatvāṃt . tathā hi mā hiṃsyāditi niṣedhena hiṃsāyā anarthahetubhāvo jñāpyate na tvakratvarthatvamapi agnīṣomīyaṃ paśumālabheta ityanena tu paśuhiṃsāyāḥ kratvarthatvamucyate na tvanarthahetutvābhāvastathā sati vākyabhedaprasaṅgāt na cānarthahetutvakratūpakārakatvayoḥ kaścidasti virodhaḥ . hiṃsā hi puruṣasya doṣamāvakṣyati kratoścoparikariṣyati sā° kau° . iti sāṃkhyā manyante mīmāṃsakā vedāntinaśca vaidhahiṃsāyā anarthahetutvaṃ nirācakruḥ tacca śā° sūtre tadbhāṣye ca prapañcenoktam tattu 443 pṛṣṭhe udāhṛtam .

aviśeṣa yu° viśeṣobhedakadharmaḥ abhāve na° ta° . 1 bhedakadharmābhāve vāyumabdādaviśeṣaviśeṣābhyām śā° sū° . 2 abhede aikye ca . na° ba° . 3 viśeṣaśūnye tulye tri° sāṃkhyādimatasiddheṣu śāntatvaghoratvamūḍhatvarūpaviśeṣaśūnyeṣu sthūlabhūtopādāneṣu 4 sūkṣmabhūteṣu . tāni ca tanmātrāṇi yajjātīyeṣu śāntādiviśeṣatrayaṃ na tiṣṭhati tajjātīyānāṃ śabdasparśarūparasagandhānāmādhārabhūtāni sūkṣmadravyāṇi sthūlānāmaviśeṣāṇi . tasmiṃstasmiṃstu tanmātrāstena tanmātratā smṛtā . na śāntā nāpi ghorāste na mūḍhāścāviśeṣiṇaḥ iti viṣṇupurāṇādibhyaḥ . asyāyamarthaḥ teṣuteṣu bhūteṣu tanmātrāstiṣṭhantīti kṛtvā dharmagharmyabhedāddravyāṇāmapi tanmātratā smṛtā . te ca padārthāḥ śāntaghoramūḍhākhyaiḥ sthūlagataśabdādiviśeṣaiḥ śūnyā ekarūpatvāt . tathā ca śāntādiviśeṣaśūnyaśabdādimattvameva bhūtānāṃ śabdāditanmātratvamityāśayaḥ . ato'viśeṣiṇo'biśeṣasaṃjñitā iti śāntaṃ sukhātmakaṃ, ghoraṃ duḥkhātmakaṃ, mūḍhaṃ mohātmakam . tanmātrāṇi ca devādimātrabhogyatvena kevalaṃ sukhātmakānyeva sukhādhikyāditi sāṃ° pra° bhā° . nanmātrāṇyaviśeṣāḥ sāṃ° kā° tatsattve ca pramāṇaṃ tanmātraśabde darśayiṣyate . nityayoge ini . aviśeṣītyapi tanmātre .

aviśeṣajña tri° viśeṣaṃ na jānāti jñā--ka asama° sa° . viśeṣānabhijñe bhedakadharmānabhijñe .

aviśeṣita tri° na viśeṣitaḥ bhedakadharmeṇa . yasya itarasmāt viśeṣaṇena vyāvṛttirnakṛtā tasmin padārthe .

aviśrānta tri° vi + śrama--kta na° ta° . 1 virāmarahite 2 santate 3 akliṣṭe ca

aviśvasanīya tri° vi + śvasa--anīyara na° ta° . viśvāsakaraṇāyogye .

aviśvasta tri° na° ta° . viśvāsayogyatāhīne na viśvasedaviśvasteviśvaste nātiviśvaset hito° .

aviśvāsa pu° abhāve na° ta° . 1 viśvāsābhāve na° ba° . 2 viśvāsānādhāre 3 viśvāsāyogye padārthe ca .

aviśvāsin tri° na viśvasiti ṇini striyāṃ ṅīp . viśvāsākārake .

aviśliṣṭa tri° virodhe na° ta° . viśliṣṭabhinne saṅgate .

aviṣa pu° ava--ṭiṣac . 1 samudre, 2 nṛpe ca . ṭittvāt ṅīp . 3 nadyāṃ strī . 4 rakṣakamātre tri° . nāsti viṣaṃ yatra . 5 yiṣaśūnye tri° . apaoṣadhīraviṣā vanāni ṛ° 6, 39, 5, aviṣā viṣarahitā nirakṣakāṇi vā vanāni bhā° . viśvāyām ativiṣayām (ātaic) strī ṭāp .

aviṣakta tri° na° ta° . asaṃlagne .

aviṣama tri° virodhe na° ta° . 1 viṣamabhinne same (joḍa) 2 sugrahe 3 sugame ca .

aviṣaya pu° na° ta° . 1 agocare 2 apratipādye . na° ba° . 3 viṣayaśūnye tri° .

aviṣahya tri° na viśeṣeṇasahyaḥ na° ta° . 1 soḍhumaśakye 2 itaraira nabhibhavanīye aviṣahyavikramaḥ, 3 paricchettumaśakye ca sīmāyāmaviṣahyāyām svayaṃ rājaiva dharmavit manuḥ .

aviṣṭambha pu° abhāve na° ta° . 1 ālambābhāve . na° ba° . 2 ālambanaśūnye tri° .

aviṣṭha tri° atiśayena avitā avitṛ + iṣṭhan tṛṇolopaḥ . atiśayena rakṣake . yo arcato brahmakṛtimaviṣṭhaḥ ṛ° 7 . 28 . 5 aviṣṭhaḥ atiśayena rakṣitā bhā° .

aviṣyā strī ava--gatau isun avirgatimicchati kyac--bhāve a . gamanecchāyām . aviṣyāmanuvrataṃ savituḥ ṛ° 2, 38, 3, aviṣyāṃ gamanecchām bhā° .

avis na° ava--bhāve isun . 1 rakṣaṇe 2 gatau ca .

avisaṃvāda pu° visaṃvādaḥ pramāṇānusaraṇābhāvaḥ virodhe na° ta° . 1 pramāṇānusaraṇe 2 yāthārthyaviṣayakatve .

avisaṃvādin tri° virodhe na° ta° . pramāṇāntarānusāriṇi 1 yathārtha viṣayake 2 saphale padārthe ca .

avisoḍha na° averdugdham avi + soḍhac na ṣatvam . 1 meṣīdugdhe . na visoḍhaḥ . 2 asoḍhe tri° .

avisthala na° bhāratokte grāmabhede . avisthalaṃ vṛkasthalaṃ mākandīṃ vāraṇāvatam . avasānañca govinda! kañcidekañca pañcamam bhā° u° pa° .

avispaṣṭa na° vispaṣṭaṃ śrutamātreṇārthāvabodhakaṃ sukhena śravaṇāyogyañca . vi + spaśa--kta na° ta° . aspaṣṭavākye .

avismaraṇa na° abhāve na° ta° . 1 vismaraṇābhāve smaraṇe vismaraṇañcānubhūtapadārthasya kālarogādi prayojyaḥ smaraṇābhāvaḥ saca anubhūtaviṣayeṣūdbhūtasaṃskārasyāpi praṇidhānādikāraṇāntarābhāvāt anudbuddhatayā smṛtirūpakāryājanane, rogādinā nāśane ca bhavati . tadabhāvaḥ avismaraṇaṃ tatra ca praṇidhānādisahakṛtasaṃskārasya smaraṇajanakatā rogādyanabhibhavanīyatā ca . yathāha gau° sū° . praṇidhānaliṅgādijñānānāmayugapadbhāvādyu gapadasmaraṇam . praṇidhānaṃ cittaikāgyraṃ suṣmūrṣeti yāvat liṅgajñānaṃ udvodhakam udvodhakānāmānantyādādipadaṃ jñānātparatoyojanīyaṃ tasya kramāt smaraṇakramaḥ yadi ca yugapadudbodhakāni tadā tāvadviṣayakamekaṃ smaraṇamiṣyata eva yathā padajñānādāviti mantavyam vṛttiḥ . praṇidhānādīni ca smṛtikāraṇāni tatraivoktāni . praṇidhānanibandhābhyāsaliṅgalakṣaṇasādṛśyaparigrahāśrayāśrita sambandhānantaryaviyogaikakāryavirodhātiśayaprāptivyavadhāna sukhaduḥkhecchādveṣabhayārthitvakriyārāgadharmādharmanimittebhyaḥ smaraṇamitthanuvartate nimittaśabdasya dvandvāt paraṃ śrutasya pratyeka mabhedenānvayaḥ . praṇidhānaṃ manasoviṣayāntarasañcāravāraṇam, nibandhaekagranthopanibandhanaṃ yathā pramāṇena prameyādismaraṇam, abhyāsaḥ saṃskārabāhulyam, etasya yadyapi nodvodhakatvaṃ tathāpi tādṛśe śīghramudbodhakasamavadhānaṃ syādityāśayena tadupanyāsaḥ . abhyāsodṛḍhatarasaṃskāraḥ udbodhakatvenoktaiti kecit liṅgaṃ vyāpyaṃ vyāpakasya smārakaṃ, lakṣaṇaṃ yathā kapidhvajādi arjunādeḥ, sādṛśyaṃ dehādeḥ . parigrahaḥ svīkārastasya svasvāmi bhāvo'rthaḥ tadekatareṇānyatarasmaraṇam, āśrayāśritau rājādi tatparijanau parasparasmārakau, sambandhoguruśiṣyabhāvādiḥ, govṛṣanthāyāt pṛthaguktaḥ . ānantaryaṃ prokṣaṇāvaghātādeḥ, viyo goyathā dārādeḥ, ekakāryā antevāsiprabhṛtayaḥ parasparasmārakāḥ . virodhādahinakulāderanyatareṇāparasmaraṇam . atiśayaḥ saṃskāraupanayanādirācāryādismārakaḥ, prāptirdhanāderdātāraṃ smārayati, vyavadhānamāvaraṇaṃ yathā khaḍgādeḥ koṣādi . sukha duḥsvayoranyatareṇāparasya tābhyāṃ tatprayojakasya vā smaraṇam, icchādveṣau yadviṣayakatayā gṛhītau tasya smārakau, bhayaṃ maraṇāderbhayahetorbā smārakam, arthitvaṃ dātuḥ, śākhādeḥ kriyā vāyvādeḥ, rāgātprīteḥ putrādeḥ smaraṇaṃ, dharmāgharmābhyāṃ janmāntarānubhūtasukhaduḥkhasādhanayoḥ prāganubhūta sukhādeśca smaraṇamiti . teṣu ca kiñcit, svarūpasatkiñcacca jñātamudbodhakaṃ śiṣyavyut pādanāya cāyaṃ prapañcaḥ vṛttiḥ . kaṇādena tu smṛtisādhāraṇakāraṇamuktaṃ yathā ātmamanasoḥ saṃyogaviśeṣāt saṃskārācca smṛtiḥ sū° utpadyata iti śeṣaḥ saṃyogaviśeṣaḥ praṇidhānādisannidhānam, etasmādasamavāyikāraṇādātmani samavāyini smṛtirvidyāviśeṣa utpadyate, nimittakāraṇamāha saṃskārāditi cakāreṇa vyāpārī pūrvānubhavaḥ samuccīyate, anubhavayāthārthyāyāthārthyamiyamanuvidhatte, rajjuṃ bhujaṅgatayopalabhya palāyitasya tathaiva smṛteḥ nacaṃ satataṃ smṛtiprasaṅgaḥ, saṃskārodvodhādhīnatvāt, taduktaṃ praśastadevapādaiḥ liṅgadarśanecchānusmaraṇādyapekṣādātmamanasoḥ saṃyogaviśeṣāt paṭvabhyāsādarapratyayajanitācca saṃskārādṝṣṭaśrutānubhūteṣu śeṣānuvyavasāyasmaraṇecchādveṣaheturatītaviṣayā smṛtiḥ iti . ārṣaṃ jñānaṃ sūtrakṛtā pṛthaṅga lakṣitaṃ, yogipratyakṣāntarbhāvitaṃ, padārthapradeśākhye tu prakaraṇe taduktaṃ tadyathā āmnāyavidhātṝṇāmṛṣīṇāmatītānāgatavartamāneṣvartheṣu dharmādiṣu granthopanivaddheṣu vā liṅgādyanapekṣādātmamanasoḥ saṃyogāddharmaviśeṣācca prātibhaṃ jñānaṃ yadutpadyate tadārṣam iti tacca kadācillaukikānāmapi bhavati yathā kanyakā vadati śvo me bhrātā ganteti hṛdayaṃ me kathayatīti upa° . saṃskāranāśa kāni ca rogakālajanmāntarādīni . na° ba° smṛtiyukte tri0

avismṛta tri° na° ta° . vismṛtabhinne smṛte .

aviharyata tri° haryatiḥ prepsākarmeti yāskaḥ vi + harya--atac na° ta° . anabhilaṣite aniṣṭe yenāviharyatakratoḥ ṛ° 1, 63, 2 . aviharya ta kratoranabhilaṣita yajñasya bhā° .

avihita tri° na śāstreṇa vihitaḥ na° ta° . 1 niṣiddhe . 2 akṛteca

avihruta tri° vi + hṛ--bā° utac kicca na° ta° . ahiṃsye . tāhi kṣatramavihrutam ṛ° 5, 66, 2, avihrutamahiṃsyam bhā° .

avihvala tri° virodhe na° ta° . vyākulabhinne svasthe .

avī strī avatyātmānaṃ lajjayā ava--ī . ṛtumatyām .

avīkāśa pu° vīkāśaḥ prakāśa upasargadīrghaḥ abhāve na° ta° . 2 prakāśābhāve . na° ba° . 2 prakāśaśūnye .

avīkṣaṇa na° abhāve na° ta° . 1 darśanābhāve na° va° . 2 darśanaśūnye tri° .

avīkṣita tri° na° ta° . 1 dṛṣṭabhinne . bhāve kta abhāve na° ta° . 2 vīkṣaṇābhāve na° .

avīci pu° nāsti vīciḥ prakāśaḥ sukhaṃ vātra . 1 narakabhede tatsvarūpaṃ tatkāraṇañca bhāgavate 5 ska° darśitaṃ yathā tāmisrondhatāmisra ityādyupakramya avīcirayaḥpānamityādinā aṣṭāviṃśatinarakān vibhajya yastvihānṛtaṃ vadati sākṣye, dravyavinimaye, dāne vā kathañcit, sa vaipretya narake avīcimatyadhaḥśirā niravakāśe yojanaśatocchrāyāt girimūrdhaḥ sampātyate . yatra jalamiva sthalamaśmapṛṣṭhamavabhāsate tadavīcirnāma tilaśoviśīryamāṇaśarīro na mriyamāṇaḥ punarāropito nipatati--avīcimān avīcimayo'pyatra . 2 taraṅgaśūnye jalāśaye tri° .

avīja tri° nāsti vījamasya . vījaśūnye 1 phalādau . 2 drākṣāyāṃ strī . vījānādhāyake tri° avījamapi kṣetraṃ kevalaṃ sthaṇḍilaṃ bhavet manuḥ . aprāśastye na° ta° . aṅkurotpādanāyāsamarthe traihāyāṇādau 3 vīje ca . avījavikrayī caiva vījotkṛṣṭaṃ tathaiva ca manuḥ . avījaṃ prarohāsamarthamiti kullū° . vījaṃ śukraṃ na° ba° . śukrarahite 4 klīve na° . na mūtraṃ phenilaṃ yasya viṣṭhā cāpsu nimajjati . meḍhraṃconmādaśukrābhyāṃ sa klīva iti kathyate smṛtestasya tathātvam . unmattaṃ patitaṃ klīvamavīja pāparogiṇam iti manuḥ . 5 kāraṇaśūnye tri° 6 yogokte nirvīje cittavṛttipariṇāmanirodhe pu° .

avīta na° anumānabhedre tacca darśitaṃ sā° kau° tacca prathamaṃ tāvatdvividhaṃ vītasavītañca anvayamukhena pravartamānaṃ vidhāyakaṃ vītam vyatirekamukhena pravartamānaṃ niṣedhakamavītam vyākhyātañcaitadasmābhiḥyathā vītaṃ viśeṣeṇa itaṃ saṅgatamanvitam anvayavyāptihetukamityarthaḥ yadvā viśeṣeṇa itaṃ jñātaṃ prasiddhasādhyavyāptikamityarthaḥ tadbhinnamavītam vyatirekavyāptihetukam aprasiddhasādhyavyāptikaṃ vetyarthaḥ vyatirekamukhena tadasattve tadasattvarūpavyatirekadvārā sādhyābhāvavyāpakībhūtābhāvapratiyīgitvarūpavyatirekavyāptidvāretyarthaḥ . niṣedhakaṃ yo yaḥ pṛthivībhedavān sa gandhābhāvavān iti vyatirekagrahaṇena vyāpakasya gandhābhāvasya pṛthivyāṃ nivṛttyā pṛthivībhedarūpasya gandhābhāvavyāpyasya nivārakam . tathā ca pṛthivī pṛthivītarabhinnā gandhavattvādityanumānamavītam .

avīra tri° vīraḥ putrādirnāsti yasya . 1 putrādiśūnye . na° ta° 2 vīryavadbhinne tri° . patiputravatī nārī vīrā proktā manīṣibhiḥ iti paribhāṣitā strī vīrā na° ta° . 3 patiputrarahitāyāṃ striyāṃ strī . ajātaputrā vidhavā sā'vīrā parikīrtiteti smṛtiḥ . mā tvā vayaṃ sahasāvannavīrāḥ ṛ° 7, 4, 6, . avīrāḥ putrādirahitāḥ bhā° . avīrāyāśca yoṣitaḥ smṛtiḥ .

avṛka tri° vṛ--kak vṛkaḥ āvarakaḥ na° ba° . āvarakaśūnye jyotīṃṣi kṛṇvannavṛkāṇi ṛ° 155, 6, vṛkeṇāvarakeṇa rahitāni bhā° .

avṛtti strī vṛttirjīvanopāyaḥ abhāve na° ta° . 1 jīvikābhāve ādadītāmamevāsmādavṛttāvekarātrikam avṛttikarṣitā hi strī praduṣyet sthitimatyapi avṛttikarṣitaḥ sīdannimaṃ dharmaṃ samācaret iti ca manuḥ . nāsti vṛttiḥ sthitirasya . 2 avidyamāne . sādhyābhāvadavṛttitvam sādhyavadanyāvṛttitvam iti ca anucintā° . na° ba° . jīvikāśūnye tri0

avṛddhika na° nāsti vṛddhiḥ yatra kap . ṛṇādau vṛddhiḥ lābharūpā (suda) tadrahite 1 mūladhane . tacca smṛtau darśitaṃ yathā ṛṇaṃ paitāmahaṃ paitraṃ pratibhāvyāgataṃ sutaḥ . samaṃ dadyāt tatsutau ca na dāpyāviti niścayaḥ . samaṃ savṛddhi kam ṛṇamātmoyavat pitryaṃ putrairdeyaṃ vibhāvitam . paitāmahaṃ samaṃ devamadeyaṃ tatsutasya ca yā° smṛ° . samayāvat gṛhītaṃ tāvaddeyaṃ na vṛddhiḥ mitā° . gopyādhibhoge no vṛddhiḥ sopakāre'tha hāpite . naṣṭodeyovinaṣṭaśca daivarājakṛtādṛte yā° smṛ° .

avṛdha tri° na vardhate vṛdha--ka . 1 vṛddhiśūnye . antarbhūtaṇyarthe vṛdha--ka na° ta° . avardhake . panīṃraśraddhāṃ avṛdhāṃ ayajñān ṛ° 7, 7, 3, avṛdhān stutibhiragnimavardhayataḥ bhā° .

avṛṣṭi strī abhāve na° ta° . 1 varṣaṇābhāve atha yadā'vṛṣṭirbhavati balīyāneva tarhyabalīyasa ādatte dharmyāhyāpaḥ . śata° brā° . na° ba° . vṛṣṭiśūnye meghe pu° .

avṛhat tri° virodhe na° ta° . vṛhadbhinne kṣudre striyāṃ ṅīp

avekṣaka tri° ava + īkṣa--ṇvul . 1 darśake 2 paryālocake 3 āyavyayādiṣu adhyakṣe ca .

avekṣaṇa na° ava + īkṣa--lyuṭ . 1 darśane, 2 pratijāgaraṇe, 3 avadhāne ca varṇāśramāvekṣaṇajāgarūkaḥ raghuḥ bhūṣāṇāmardharacanā vṛthā viṣvagavekṣaṇam sā° da° pitryamantrānuharaṇe ātmālambhe hyavekṣaṇe śrā° ta° smṛ0

avekṣaṇīya tri° ava + īkṣa--anīyar . 1 darśanīye . tapasvisāmānyamavekṣaṇīyā raghuḥ . 2 ālocanīye ca .

avekṣā strī ava + īkṣa--bhāve a . avekṣaṇaśabdārthe .

avekṣita tri° ava + īkṣa karmaṇi--kta . 1 dṛṣṭe 2 paryālocite ca .

avekṣitṛ tri° ava + īkṣa--tṛc striyāṃ ṅīp . avekṣakaśabdārthe .

avekṣya tri° ava + īkṣa--karmaṇi ṇyat . 1 paryālocye 2 dṛśye ca lyap . 3 dṛṣṭvetyarthe 4 paryālocyetyarthe ca avya° .

avedanājña tri° vedanāṃ na jānāti jñā--ka asa° samā° . vedanānabhijñe avedanājñaṃ kuliśakṣatānām kumā° .

avedi strī vedirvedanam abhāve na° ta° . jñānābhāve na ceda vedirmahatī vinaṣṭiḥ vṛ° u° . pariṣkṛtabhūmi śūnye tri0

avedya tri° na vedyaḥ jñeyaḥ . 1 ajñeye . vida--lābhe ṇyat . 2 alabhye 3 avivāhyastriyāṃ strī vyabhicāreṇa varṇānāmavedyāvedanena ca manuḥ . 4 govatse pu° śabdaca° .

[Page 466a]
avela tri° nāsti velā sīmā yatra . 1 sīmārahite nirmaryāde 2 apalāpe pu° 3 cūrṇaguvāke strī medi° . aprāśastye na° ta° . 4 anucitakāle strī . na° va° . 5 samayaśūnye tri° .

aveṣṭa tri° ava + yaja--kta . nāśite aveṣṭādaṃdaśūkāḥ ya° 10, 10, avapūrboyajatirnāśārthaḥ vedadī° aveṣṭā iti lauhāyasamāvidhyati kātyā° 15, 5, 22 .

avaidha tri° vidhita āgatam aṇ vaidhaṃ na° ta° . 1 vidhitaḥ aprāpte 2 niṣiddhe ca . avaidhaṃ pañcamaṃ kurban rājño daṇḍena śudhyati smṛtiḥ .

avaidhavya na° vidhavāyā bhāvaḥ ṣyañ vaidhavyaṃ patihīnatvam abhāve na° ta° . patiśūnyatvābhāve sapatikatve . avaidhavyapradaṃ strīṇām kālikāpurā° avaidhavyaṃ bhavettasyāḥ saptajanmasu niścitam purā° .

avaimatya na° vaimatyaṃ viruddhamatatā abhāve na° ta° . 1 matadvaidhābhāve aikamatye . na° ba° . 2 tacchūnye .

avaiyātya na° vaiyātyaṃ dhārṣṭyaṃ nirlajjatā abhāve na° ta° . dhārṣṭyābhāve 1 salajjatve na° ba° . 3 tacchūnye lajjāvati tri° .

avaira na° abhāve na° ta° . 1 virodhābhāve na° ba° . 2 virodhaśūnye tri° .

avairāgya na° vairāgyaṃ viṣayavitṛṣṇā abhāve na° ta° . 1 viṣayatṛṣṇāyām 2 sāṃkhyokte dharmādharmajñānājñānavairāgyāvairāgyaiśvaryānaiśvaryarūpāṣṭavidhaprakṛtidharmabhede ca .

availakṣaṇya na° vilakṣaṇasya bhāvaḥ ṣyañ vailakṣaṇyaṃ bhedakadharmaḥ abhāve na° ta° . 1 bhedakarmābhāve abhede . na° ba° . 2 tacchūvye abhinne tri° .

avokṣaṇa na° ava + ukṣa--bhāve lyuṭ . tiraścā pāṇinā secane uttānenaiva hastena prokṣaṇaṃ parikīrtitam . nyañcatābhyukṣaṇaṃ prīktaṃ tiraścāvokṣaṇaṃ smṛtam smṛtiḥ .

avoda pu° ava + unda--bhāve ghañ ni° nalopaḥ . 1 avakledane tataḥ astyarthe arśa° ac . klinne 2 sārdre tri° jaṭā° .

avodeva avya° devānāmavastāt avyayī° . devānāmavarasmin deśādau avodevamuparimartyaṃ kṛvi ṛ° 7, 19, 12 .

avoṣa pu° ava + uṣa--karmaṇi ka . uṣṇānne . apūpā° hitārthe chayatau . avoṣīyam avoṣyaṃ taddhite vastuni tri° .

avda pu° abdavat . vatsare .

abdapa pu° abdapavat varṣādhipe abdapaśabde vivṛtiḥ . abdapatyādayo'pyatra .

avya tri° avibhavam avi + digā° yat . meṣabhave lomādau tiraḥ pavitraṃ vivāramavyam ṛ° 9, 109, 16, .

[Page 466b]
avyakta pu° vi + anja--kta na° ta° . 1 viṣṇau, 2 kāme, 3 śive, sāṃkhyamate sarvakāraṇe, 4 pradhāne, rūpādyahīnatayā cakṣurādyagocaratvāttathātvam, vedāntamate nāmarūpābhyāmavyākṛte 5 ajñāne 6 sūkṣma śarīre 7 suṣuptyavasthāyāṃ ca śabdapravṛttinimittairjātiguṇādibhirvarjite nirākāre 8 brahmaṇi na° . 9 aspaṣṭe vastumātre tri° . hetumadanityamavyāpi sakriyamanekamāśritaṃ liṅgam . sāvayavaṃ paratantraṃ vyaktaṃ vivarītamavyaktam sā° kā° . hetumattvādibhirvyaktadharmairvirahitamavyaktam . avyaktaṃ triguṇālliṅgāt sā° sū° . tadviparītaḥ śreyān vyaktāvyaktajña vijñānāt sā° kā° . mahattatvaṃ sukhaduḥkhamohātmakadravyopādānaṃ sukhaduḥkhamohātmakatve sati kāryatvāt tathābhūtaghaṭādivat . mahadādikaṃ svopahitatriguṇātmakopādānaṃ kāryatvāt ghaṭavat itthamavyaktānumānam darśitam sā° pra° bhā° . buddherivāvyaktamudāharanti raghuḥ . vedāntibhiḥ nāmarūpābhyāmavyākṛtamajñānameva mūlakāraṇatayā avyaktatayā ca svīkṛtaṃ tatraiva prakṛtigharmāṇāṃ sarveṣāmantarbhāvāt avyaktādīni bhūtāni vyaktamadhyāni bhārata! . avyaktanidhanānyeva tatra kā paridevaneti gītokterapi tatraiva tātparyam taddvāraiva brahmaṇaḥ jagajjanmādihetutvam vyaktakāraṇamavyaktaṃ nityaṃ sadasadātmakam manūktāvapi tadrūpamajñānamevāvyaktaśabdenābhidhīyate tasya ca pravāharūpeṇāvasthitatvāt nityatvam mahataḥ paramavyaktamavyaktāt puruṣaḥ paraḥ . puruṣānna paraṃ kiñcit sā kāṣṭhā sā parā gatiḥ śrutau tu avyaktaśabdena sūkṣmaśarīramiti śā° sūtre bhāṣye ca vyavasthāpitam yathā ānumānikamapyekeṣāmiti cenna śarīrarūpakavinyasta gṛhīterdarśayati ca sū° . ānumānikamapi anumānanirūpitaṃ pradhānamevaikeṣāṃ śākhināṃ śabdavadupalabhyate . kāṭhake hi paṭhyate mahataḥ paramavyaktamavyaktāt puruṣaḥ paraḥ iti tatra ya eva yannāmāno yatkramakāśca mahadavyaktapuruṣāḥ smṛtiprasiddhāsta eveha pratyabhijñāyante tatrāvyaktamiti smṛtiprasiddheḥ śabdādihīnatvānna vyaktamavyaktamiti vyutpattisammavāt smṛti prasiddhaṃ pradhānamabhidhīyate atastasya śabdavattvādaśabdatvamanupapannaṃ tadeva jagataḥ kāraṇaṃ śrutismṛtinyāyaprasiddhibhya iti cennaitadevam nahyetat kāṭhakavākyaṃ smṛtiprasiddhayormahadavyaktayorastitvaparam nahyatra yādṛśaṃ smṛtiprasiddhaṃ svatantraṃ kāraṇaṃ triguṇaṃ pradhānaṃ tādṛśampratyabhijñāyate . śabdamātraṃ hyatrāvyaktamiti ptatyabhijñāyate sa ca śabdo na vyaktamavyaktamiti yogikatvādanyasminnapi sūkṣme durlakṣye prayujyate na cāyaṃ kasmiṃ ścidrūḍhaḥ . yā tu pradhānavādināṃ rūḍhiḥ sā teṣāmeva pāribhāṣikī satī na vedārthanirūpaṇe kāraṇabhāvaṃ pratipadyate . naca kramasāmānyāt samānārthapratipattirbhavati tadrūpapratyabhijñāne . na hāśvasthāmegāṃ paśyannaśvo'yamityamūḍho'dhyavasyati . prakaraṇanirūpaṇāccātra na parakalpitaṃ pradhānaṃ pratīyate śarīra rūpakavinyastagṛhīteḥ . śarīraṃ hyatra ratharūpakavinyastamavyaktaśabdena parigṛhyate kutaḥ? prakaraṇāt pariśeṣataśca . tathāhi anantarātīto granthaḥ ātmaśarīrādīnāṃ rathirathādirūpakakḷptiṃ darśayati . ātmānaṃ rathinaṃ viddhi śarīraṃ rathameva tu . buddhintu sārathiṃ viddhi manaḥ pragrahameva ca . indriyāṇi hayānāhurviṣayāṃsteṣu gocarān . ātmendriyamanoyuktaṃ bhoktetyāhurmanīṣiṇa iti śeṣeca indriyādibhirasaṃyataiḥ saṃsāramadhigacchati . saṃyataistvadhvanaḥ pārantadviṣṇoḥ paramaṃ padamamāpnotīti darśayitvākiṃ tadadhvanaḥ pāramparampadamityasyāmākāṅkṣāyāntebhyaeva prakṛtebhya indriyādibhyaḥ paratvena paramātmānamadhvanaḥ pāraṃ viṣṇoḥ parampadaṃ darśayati . indriyebhyaḥ parāhyarthā arthebhyaśca paraṃ manaḥ . manasastu parā buddhirbuddherātmā mahān paraḥ . mahataḥ paramavyaktamavyaktāt puruṣaḥ paraḥ . puruṣānna paraṃ kiñcit sā kāṣṭhā sā parāgatiriti . tatra yaevendriyādayaḥ pūrvasyāṃ rūpakakalpanāyāmaśvādibhāvena prakṛtāḥ ta eveha parigṛhyante prakṛtaprakriyā'parihārāya . tatrendriyamanobuddhayastāvat pūrvatreha ca samānaśabdā eva arthāstu ye śabdādayo viṣayā indriyahayagocaratvena nirdiṣṭāsteṣāñcendriyebhyaḥ paratvam indriyāṇāñca grahatvaṃ viṣayāṇāmatigrahatvamiti śrutiprasiddheḥ . viṣayebhyaśca manasaḥ paratvaṃ manomūlatvādviṣayendriyavyavahārasya . manasastu parā buddhiḥ, buddhirhyāruhya bhogyajātaṃ bhoktāramupasarpati . buddherātmā mahān paraḥ yaḥ saḥ ātmānaṃ viddhīti rathitvenopakṣiptaḥ kutaḥ? ātmaśabdāt . bhoktuśca bhogopakaraṇāt paratvopapatteḥ . mahattvañcāsya svāmitvādupapannam . tadevaṃ pūrbāvarālocanāyāṃ nāstyatra parakalpitasya pradhānasyāvakāśaḥ bhā° . sūkṣmantu tadarhatvāt sū° uktametataprakaraṇapariśeṣābhyāṃ śarīramavyaktaśabdaṃ na praghānamiti . idamidānīmāśaṅkyate kathamavyaktaśabdārhatvaṃ śarīrasya, yāvatā sthūlatvāt spaṣṭataramidaṃ śarīraṃ vyaktaśabdārhamaspaṣṭavacanastvavyaktaśabda iti atauttaramucyate sūkṣmantviha kāraṇātmanā śarīraṃ vivakṣyate sūkṣmasyāvyaktaśabdārhatvāt . yadyapi sthūlamidaṃ śarīraṃ na svayamavyaktaśabdamarhati tathāpi tasya tvārambhakaṃ bhūtasūkṣmamavyaktaśabdamarhati prakṛtiśabdaśca vikāre dṛṣṭaḥ yathā gobhiḥśrīṇīta matsarasiti . tathāca śrutiḥ taddhedaṃ tarhyavyākṛtamāsīditi idameva vyākṛtaṃ nāmarūpavibhinnaṃ jagatprāgavasthāyāṃ parityaktavyākṛtanāmarūpaṃ vījaśaktyavasthamavyaktaśabdayogyandarśayati bhā° . paramabrahmaparatve ye cāpyakṣaramavyaktaṃ teṣāṃ ke yogavittamāḥ kleśo'dhikatarastevāmavyaktāsaktacetasām iti ca gītā . yo'sāvatīndriyagrāhyaḥ sūkṣyo'vyaktaḥ sanātanaḥ manuḥ viṣṇotu anekamūrtiravyaktaḥ śatamūrtiḥ sanātanaḥ iti viṣṇusa° . aprakāśitārthe tamaśeṣamasyāvyaktavyavahārasūcitamarthaṃ magasā jagrāha kāda° tataḥ svayambhūrbhagavānavyaktaṃ vyañjayannidam manuḥ saṃkhyāviśeṣeṇānavagate gaṇitaśāstrokte 10 rāśibhede tacca vījanāmnā vyavahriyate utpādakaṃ yat pravadanti buddheradhiṣṭhitaṃ sat puruṣeṇa sāṃkhyāḥ . vyaktasya kṛtsnasya tadekavīja mavyaktamīśaṃ gaṇitañca vande . pūrbdhaṃproktaṃ vyaktamavyaktavīja prāyapraśnāno vinā'vyaktayuktyā ityupakramya yāvattāvatkālakonīlako'nyaḥ varṇaḥ pīto lohitaścaitadādyāḥ . avyaktānāṃ kalpitā mānasaṃjñāstatsaṃkhyānaṃ kartumācāryavaryaiḥ vījaga° tacca caturvidhaṃ yathoktam tatraiva yāvattātkalpyamavyaktarāśermānaṃ tasmin kurvato ddiṣṭameva . tulyau pakṣau sādhanīyau prayatnāttyaktvā kṣiptvā vāpi saṅguṇya bhaktvā . ekā'vyaktaṃ śodhayedanyapakṣādrūpāṇyanyasyetarasmācca pakṣāt . śeṣāvyaktenoddharedrūpaśeṣaṃ vyaktaṃ mānaṃ jāyate'vyaktarāśeḥ . avyaktānāṃ dvyādikānāmapīha yāvattāvadvyādinighnaṃ hṛtaṃ vā . yuktonaṃ vā kalpayedātmabuddhyā mānaṃ kkāpi vyaktasevaṃ viditvā . tatra prathamamekavarṇasamīkaraṇaṃ dvitīyamanekavarṇasamīkaraṇaṃ vījam . yatra varṇasya dvayorvā bahūnāṃ vā vargādigatānāṃ samokaraṇaṃ tanmadhyamāharaṇam . yatra bhāvitasya taddhāvitamiti vījacatuṣṭayaṃ vadantyācāryāḥ . tatra prathamaṃ tāvaducyate pṛcchakena pṛṣṭe satyudāharaṇe yo'vyaktarāśistasya mānaṃ yāva ttāvadekaṃ dvyādiṃ vā prakalpya tasminnavyaktarāśau uddeśakālāpavatsarvaṅguṇanabhajanatrairāśikapañcarāśikaśreḍhīphalakṣetravyavahārādigaṇanena kāryam . tathā kurvatā dvau pakṣau prayatnena samau kāryau . yadyālāpe samau pakṣau na staḥ . tadaikatare nyūne pakṣe kiñcitprakṣipya tataḥ aghikapakṣāttāvadeva viśodhya vā nyūnaṃ pakṣaṃ kenacitsaṅguṇya vādhikaṃ pakṣaṃ tāvataiva bhaktvā samau kāryau . tatastayorekasya pakṣasyāvyakta manyapakṣasyāvyaktācchoddhyam avyaktavargādikamapi . anyapakṣarūpāṇi itarapakṣarūpebhyaḥ śodhyāni . yadi karaṇyaḥ santi tadā tāapi uktaprakāreṇa śodhyāḥ . tato'vyaktarāśiśeṣeṇa rūpa śeṣe bhakte yallabhyate tadekasyāvyaktasya māna vyakta jāyate . tena kalpito'vyaktarāśirutyāpyaḥ .. yatrodāharaṇe dvyāda yo'vyaktarāśayobhavanti tadā tasyaikaṃ yāvattāvatprakalpya anyeṣāṃ dvyādibhiriṣṭairguṇitaṃ bhaktaṃ vā iṣṭaiḥ rūpairūnaṃ yutaṃ vā yāvattāvadeva prakalpyam .. atha vā ekasya yāvattāvadanyeṣāṃ vyaktānyeva mānāni prakalpyāni . sarvaṃ viditveti yathā kriyā nirvahati tathā buddhimatā jñātvā śeṣāṇāmavyaktāni vyaktāni vā kalpyānītyarthaḥ . udāharaṇam . ekasya rūpaṃ triśatī ṣaḍaśvā aśvā daśānyasya tu tulyamūlyāḥ . ṛṇaṃ tathā rūpaśataṃ ca tasya tau tulyavittau ca kimaśvamūlyam . yadā dyavittasya dalaṃ dviyuktaṃ tattulyavittoyadi vā dvitīyaḥ . ādyodhanena triguṇo'nyatovā pṛthak pṛthaṅme vada vājimaulyam . atrāśvamaulyamajñātaṃ tasya mānaṃ yāvattāvadekaṃ prakalpitaṃ yā 1 tatra trairāśikaṃ yadyyekasya yāvattā vanmūlyaṃ tadā ṣaṇṇāṃ kimiti nyāsaḥ . 1 . yā 1 . 6 . phalabhicchāguṇaṃ pramāṇabhaktaṃ labdhaṃ ṣaṇṇāmaśvānāmmūlyaṃ yā 6 atra rūpaśatatraye prakṣipte jātamādyasya dhanaṃ yā 6 rū 300 evaṃ daśānāṃ maulyaḥ yā 10 atra rūpaśate carṇagate prakṣipte jātaṃ dvitīyasya dhanaṃ yā 10 rū 100 etau samadhanāviti pakṣau svata eva samau jātau samaśodhanārthaṃ nyāsaḥ yā 6 rū 300 yā 10 rū 100 atha ekāvyaktaṃ śodhayedanyapakṣāditi ādyapakṣāvyakte'nyapakṣāvyaktācchedhite śeṣaṃ yā 4 . dvitīyapakṣarūpeṣu ādyapakṣarūpebhyaḥ śodhiteṣu śeṣaṃ rū 400 avyaktarāśiśeṣeṇa yā 4 rūpaśeṣe rū 400 uddhṛte labdhamekasya yāvattāvatomānaṃ vyaktaṃ 100 yadyekāśvasvedaṃ maulyaṃ tadā ṣaṇāṃ kimiti trairāśikena labdhe ṣaṇṇāṃ maulye 600 rūpakaśatatrayayute 900 jātamādyasya dhanam . evaṃ dvitīyasyāpi 900 vījaga° evamanekavargādīnāmapyudāharaṇādīni tatraiva dṛśyāni .

avyaktamūlaprabhava pu° avyaktaṃ pradhānamavidyā vā mlam prabhavanyasmāt prabhavaḥ apādāne ap prabhavoyasya . saṃsāravṛkṣe .

[Page 468b]
avyaktarāga pu° na vyakto'lpavyaktorāgo'ruṇimā . 1 īṣadrakte aruṇe varṇe 2 tadvati tri° .

avyaktaliṅga na° avyaktasya liṅgamanumāpakam . sāṃkhyamata siddhe 1 mahattattvādau . avyaktaṃ liṅgamasya . 2 aspaṣṭacihne rogādau tri° . na vyaktaṃ dambhābhāvena guptaṃ liṅgamasya . guptāśramayukte 3 saṃnyāsini pu° .

avyaṅga strī averaṅgaṃ śṛṅgamivāṅgamasyāḥ . 1 śūkaśimbyām . na vikalamaṅgamasya 6 ba° . vikalāṅgabhinne pūrṇe tri° .

avyaṅgāṅgī strī avyaṅgamavikalaṃ sampūrṇamaṅgaṃ yasyāḥ ṅīp . sampūrṇāṅgayuktāyāṃ striyām avyaṅgāṅgīṃ saumyanāmnīṃ haṃsavāraṇagāminīm . manuḥ .

avyañjana pu° nāsti vyañjanaṃ śubhalakṣaṇaṃ śṛṅge yasya . 1 śṛṅgahīnapaśau, 2 sulakṣaṇaśūnye, 3 cihnaśūnye ca tri° .

avyaṇḍā strī na vigatamaṇḍaṃ vījamasyāḥ . śūkaśimbyām .

avyatikara pu° abhāve na° ta° . 1 saṃsargābhāve na° ba° . 2 saṃsargaśūnye tri° .

avyatikīrṇa tri° vi + ati + kṝ--kta na° ta° . asaṅkīrṇe dhārāḥ prasādayitumavyatikīrṇarūpāḥ māghaḥ .

avyatha pu° na vyarthate padbhyāṃ na sañcalati vyathamayacalanayoḥ ac . 1 sarpe . 2 vyathāśūnyeṃ tri° . nāsti vyathā yasyāḥ sevanena na° ba° . 3 haritakyām 4 śuṇṭhyāñca strī .

avyathaya pu° na vyathayati gantāramakleśena gantavyasthānanayanāt vyatha--ṇic--bā° śa ghaṭā° hrasvaḥ na° ta° . aśve niru° .

avyathā strī abhāve na° ta° . vyathābhāve .

avyathi tri° vyatha--in na° ta° . vyathāśūnye akliṣṭe samudramavyathirjaganvān ṛ° 1, 117, 15, .

avyathin tri° na vyathate vyatha--ini na° ta° . nirbhaye 2 vyathāśūnye ca .

avyathiṣa na + vyatha--ṭiṣac . 1 sūrye 2 samudre ca 3 dharāyāṃ 4 rātrau ca strī ṭittvāt ṅīp .

avyathya tri° na + vyatha--ni° kartari yat . vyathāśūnye .

avyapadeśya tri° na vyapadiśyate abhilāpavākyena vi + apa + diśa--ṇyat na° ta° . 1 kathayitumaśakye nyāyamate nirvikalpake 2 jñāne na° taddhi atīndriyatvenaṃ anuvyavasāyāviṣaya tathā abhilapituṃ na śakyate . indriyārthasannikaryotpannaṃ jñānamapadeśyamavyabhicāri vyavasāyātmakaṃ pratyakṣam gau° sū° . jātyādiśūnyatayā 1 nirdeśye 2 brahmaṇi na° .

avyapekṣā strī viśeṣeṇāpekṣā vyapekṣā abhāve na° ta° 1 viśeṣeṇāpekṣābhāve samarthasūtrabhāṣyokte avayavārthānapekṣayā samudāyasya viśeṣyaviśeṣaṇabhāvānagāhyekopasthiti janakatvarūpe 2 ekārthībhāve ca . samarthaḥ padavidhiḥ pā° sūtre sāmarthyaṃ dvividhaṃ vyapekṣā avyapekṣā ca prapañcitamasmābhiḥ saralāyām . tatra svārthaparyavasāyipadānāmākāṅkṣādivaśāt yaḥ parasparaṃ sambandhaḥ sā vyapekṣā . rājñaḥ puruṣa ityādau vākye satyāmākāṅkṣāyāṃ yo yo yasmin sannihito yogyaśca sa tena tena sambadhyate yathā rājñaḥ puruṣo'śvaśca rājño devadattasya ca puruṣaḥ ṛddhasya rājño'śvo dhanañcetyādi vṛttau tu naivam vṛttīnāmekārthībhāvāt . ekārthobhāvaśca viśeṣyaviśeṣaṇabhāvāvagāhyekopa sthitijanakatvam . tathāca rājapuruṣādiśabdena viśiṣṭaikārthabodhakatayā na tadaikadeśe ṛddhāderanvayaḥ puruṣāṃśe viśeṣaṇatayopasthitasya ca nāśvādisambandhitā rājādīnām . janitānvayācca nirākāṅkṣatayā na devadattādeḥ svāmitayā puruṣādāvanvaya iti draṣṭavyam . devadattasya gurukulamityādau devadattādestu pradhānībhūtakulādinaivānvayaḥ sambandhastūpasthitagurudvāraka eva ṣaṣṭhyarthaḥ yathoktaṃ hariṇā samudāyena sambandho yeṣāṃ gurukulādinā . saṃspṛśāvayavāste tu yujyante tadvatā saheti . yadvā sambandhiśabdārthasya padārthaikadeśatve'pi bhavatyeva keṣāñcit sambandhānvayaḥ taduktaṃ tenaiva sambandhiśabdaḥsāpekṣonityaṃ sarvaḥ samasyate . vākyavat sā vyapekṣāpi vṛttāvapi na hīyate . ataeva vārtikakṛtā saviśeṣaṇānāṃ vṛttirna vṛttasya vā viśeṣaṇaṃ na prayujyata iti vaktavyamiti sāmānyato vṛttimato viśeṣaṇasya svātantryeṇa prayogābhāvamamivāyam agurukulaguruputrādīnāṃ vaktavyam ityanena gurukulaguruputrādīnāṃ viśeṣaṇatve'pi pṛthakprayīgāya nañā paryudāsaḥ kṛtaḥ . samānādhikaraṇaviśeṣaṇasya tu samānādhikaraṇamasamarthavadbhavatī tyanena sarvathā svātantryeṇa sāmarthyābhāvāt prayogābhāvo bhaṅgyā'bhihitaḥ . etanmūlakameva prācāṃ gāthā sāpekṣe pratyayo na syāt samāso vā kathañcana . sāpekṣaṃ tadvijānīyādasamastaviśeṣaṇam . pratiyogipadādanyat yadanyat kārakādapi . vṛttiśabdaikadeśasya sambandhastena neṣyate iti atrāyaṃ viśeṣaḥ pradhānasya sāpekṣatve'pri samāsa ityukteḥ pradhānasya vṛttyupasthāpyaviśeṣyasya rājapuruṣādeḥ sundarādiviśeṣaṇāpekṣayāmapi samāsaḥ . samāse cāvayavaśaktyaiva tattadarthapadārthopasthityā viśeṣyaviśeṣaṇabhāvādyabhyupagame sāpekṣatvādau samāsābhāvādikaṃ vācanikaṃ kalpyam tathānyāpyadhikakalpanā syādataḥ samudāyaśaktikalpanam yathoktaṃ hariṇā bahūnāṃ vṛttigharmbhāṇāṃ vacanaireva sādhane . syānmahadgauravaṃ tasmādekārthībhāva āśritaḥ . cakārādiniṣedho'tha bahuvyutttibhañjanam . kartavyaṃ te nyāyasiddhaṃ tvasmākaṃ taditi sthitamiti tathāhi dvandvādivigrahavākye cakārādi prayujyate samaste tu na . vacanaireva tanniṣedhaḥ kalpanīyaḥ . samudāyaśaktipakṣe tu uktārthānāmaprayoga ityuktanyāyādeva siddham . nāmārthayorabhedānvayaḥ kḷptaḥ saca rājapadādupasthāpitarājādeḥ puruṣe svasvābhibhāvasambandhenānvaye parityaktaḥ syāt . sambandhalakṣaṇāyāntu kimaparāddham viśiṣṭalakṣaṇayā . prakṛtipratyayārthayoḥ pratyayārthaḥ pradhānamiti niyamaśca kḷptaḥ saca prāptānandādau bhajyeta ānandakartṛkaprāptikarmetyarthabodhasyobhayasammatatvena kartṛvihitaktāntārthasya karturviśeṣyataucityena prakṛte tadvaiparītyāt ānandasambandhādilakṣaṇāsvīkāre samudāyaśaktipakṣe eva praveśaḥ ā tathā prāpta ānandoyamiti vigrahe ānandādau atyantādiviśeṣaṇayogavat samāse tadvāraṇāya vṛttasya na na viśeṣaṇayoga iti vācanikatvakalpanā'dhikā etanmate nyāyasiddhā ityādibahuviplavāpattirataḥ samudāye śaktiḥ nāsti vyapekṣā yasya . 3 anapekṣe tri° .

avyabhicarita tri° vi + abhi + cara--kta na° ta° . 1 vyabhicāraśūnye hetau kā vyāptiḥ? na tāvadabhicaritatvaṃ taddhi na sādhyābhāvavadavṛttitvam anumānacintā° vyabhicāraśca dvividhaḥ anvayavyabhicārovyatirekavyabhicāraśceti bhedāt anvayavyabhicāro'pi dvidhā . sādhyābhāvadvṛttitvaṃ svasamānādhikaraṇābhāvapratiyogisāmānādhikaraṇyaṃ ceti bhedāt yathā dhūmavān vahnerityādau dhūmābhāvavati taptāyaḥ piṇḍevahnervṛttimattvāt, vahnyadhikaraṇe taptāyaḥ piṇḍe dhūmābhāvasya vidyamāna tayā tatpratiyoginā saha samanādhikaraṇatvāt vahnau ubhayavighavyamicāraḥ . sādhyābhāvavyāpakībhūtābhāvāpratiyogitvaṃ vyatirekavyabhicāraḥ yathā dhūmavān vahnerityādau dhūmābhāvarūpasādhyābhāvasya taptāyaḥpiṇḍe sattvena vahnyabhāvasya ca tatrāsattvāt vahnerna sādhyābhāvavyāpakībhūtābhāva pratiyogitvam . iti tatra ubhayavidhavyabhicāraḥ . 2 abāṣitārthe ca avyabhicaritebhyaḥ pramāṇebhyaḥ śā° bhā° .

avyabhicārin tri° vi + abhi + cara--ṇini na° ta° . kenāpi pratikūlahetunā 1 nivārayitumaśakye . nyāyamate 2 sādhyasādhakavyaptiviśiṣṭe hetau ca . 3 abādhitaviṣaye ca indriyārthasannikarṣotpannaṃ jñānamavyapadeśyamavyabhicārīti gau° sū0

avyabhicāra pu° abhāve na° ta° . 1 vyabhicārābhāve 2 naiyatyarūpe avyabhicaritaśabde vivṛtiḥ .

avyaya pu° na° vi + iṇ--ac na° ta° . sarvāsu vibhaktiṣu sarvavacaneṣu ca ekarūpe 1 śabdavṛttidhamma viśeṣe, yathāsvarādayovyayāḥ sarvatraikarūpāḥ 2 śive 3 viṣṇau ca pu° . ādyantarahite 4 vikāraśūnye tri° 5 parabrahmaṇi na° . sadṛśaṃ triṣu liṅgeṣu sarvāsu ca vibhaktiṣu . vacaneṣu ca sarveṣu yanna vyeti tadavyayamiti śrutiḥ . pravāharūpeṇa 6 sarvadāsthite ca aśvatthaṃ prāhuravyayam gītā manasāvaya vaiḥ sūkṣmaṃ sarvabhūtakṛdavyayam sūkṣmābhyo mūrtimātrābhyaḥ saṃbhavatyavyayādvyayam manuḥ 7 avyayaphalade ca bhūrādyā stisra evaitā mahāvyāhṛtayo'vyayāḥ . chandoga° avyayā avyayaphaladā mokṣadā iti ā° ta° raghu° . avyayaḥ puruṣaḥ sākṣī viṣṇusa° .

avyayātman tri° abyaya ātmā svabhāvo yasya . avinaśvarasvabhāve .

avyayībhāva pu° anavyayamavyayaṃ bhavatyanena avyaya + cvi--bhū karaṇe ghañ . vyākaraṇasiddhe samāsaviśeṣe . tatra hi upakumbhamityādau anavyayasyāpi kumbhādipadasyāvyayatvam avyayībhāvaśceti pā° sūtre tathāmidhānāt . dvandvodvigurapi cāhaṃ nityaṃ maddagṛhe'vyayībhāvaḥ . tat puruṣa! karmadhāraya yenāhaṃ syāṃ bahuvrīhiḥ udbhaṭaḥ .

avyartha tri° na vyarthaḥ . 1 saphale 2 sārthake ca .

avyalīka tri° virodhe na° ta° . 1 priye satye ca itthaṃ giraḥ priyatamā iva so'vyalīkāḥ śuśrāva sūtatanayasya tadā'byalīkāḥ māghaḥ .

avyavadhāna na° abhāve na° ba° . 1 vyavadhānābhāve naikaṭye yat padārthasya yat padārthenānvayo'pekṣitastayoravyavadhāne nopasthitiḥ kāraṇam āsattau muktā° . na° ba° . 2 vyavadhānaśūnye avyavadhānañca dvividhaṃ deśakṛtaṃ kālakṛtañca . pūrvottarakṣaṇādau kālikaṃ dravyāntareṇānāvaraṇe daiśikam .

avyavasāya pu° vyavasāyaḥ niścayaudyamaśca abhāve na° ta° . 1 niścayābhāve 2 udyamābhāve ca . na° ba° . 3 vyavasāyaśūnyetri° .

avyavasāyin tri° na vyavasyati vi + ava--so--ṇini na° ta° . 1 udyamābhāvavati anudyate 2 niścayābhāvavati niścayaśūnye . buddhayo'vyavasāyinām gītā .

avyavasthā strī vi + ava + sthā--aṅ abhāve virodhe vā na° ta° . idaṃ kartavyamidaṃ neti 1 niyamābhāve, 2 śāstrādiviruddhāyāṃ vyavasthāyām avidhau ca . kimavyavasthāñcalito'pi keśavaḥ māghaḥ . na° ba° . 3 maryādāśūnye 4 avihite 5 sthitirahite ca le ca tri° . sthalāravindraśriyamavyavasthāmiti kumāraḥ avyavasthāṃ sañcāriṇīm malli° .

avyavasthita tri° vi + ava--sthā + kta na° ta° . 1 śāstrādimaryādārahite 2 aniyatarūpe avyavasthitacittasya prasādo'pi bhayaṅkaraḥ nīti° 3 cañcale ca .

avyavahārya tri° vi + ava + hṛ--ṇyat na° ta° . śayanāsanabhojanādau ekatrāvasthānāyogye patitādau kāmato'vyavahāryastu vacanādiha jāyate smṛtiḥ . avyavahāryāstu pātityahetukarmakāriṇaḥ smṛtāvuktāvedyāsteṣāṃ saṃsargaviśeṣo'piniṣiddhaḥ yathā yājanaṃ yonisambandhaṃ svādhyāyaṃ sahabhojanam . kṛtvā sadyaḥ patantyete patitena na saṃśayaḥ devalaḥ śaraṇāgatabālastrīhiṃsakān saṃvasenna tu . cīrṇavratānapi sadā kṛtaghnasahitānapi yā° smṛ° . strīghātakasyāvyavahāryatvañca hīnavarṇopabhuktāvyatiriktaviṣayam hīnavarṇopabhuktā yā tyājyā badhyā'pi vā bhavet vṛha° smṛtau tasyā badhyatvokteḥ atra kṛtaprāyaścittānāmapi avyavahāryatokteḥ akṛtaprāyaścittānāṃ sutarāṃ tathātvam tacca śaṅkāpūrbdhaṃ prā° ta° raghunandanena samarthitaṃ yathā . pāpābhāve kathamavyavahāryatā iti cet yā° smṛtau vacanādiha jāyate ityuktestathātvam . tathāca kimiva vacanaṃ na kuryāt nāsti vacanasyātibhāraḥ tathāhi pāpasya dve śaktī narakotpādikā vyavahāravirodhikā ca . tatraikataraśaktivināśe'pi vyavahāravirodhikā śaktirastyeveti yathoktamāpastambena nāsyāsmin loke pratyāsattirvidyate kalmaṣantu vihanyate iti pratyāsattirbhojanādau sānnidhyam mitākṣarāyāntu kāmato vyavahārya ityeva pāṭhaḥ tathaiva tena vyākhyāta ca prāyaścittairapaityeno yadajñānakṛtaṃ bhavet . kāmato vyavahāryastu vacanādiha jāyate yā° smṛ° . prāyaścittaiḥ vakṣyamāṇairajñānādyadenaḥ pāpaṃ kṛtaṃ tadapaiti apagacchati na kāmataḥ kṛtam kintu tatra prāyaścittavidhāyakavacanabalādiha loke vyavahāryo jāyate iti--samarthitaścāyamartha āśaṅkāpūrbdhakaṃ tatraiva yathā nanu kāmakṛte prāyaścittābhāvāt kathaṃ vyavahāryatvam? tadabhāvaśca anabhisandhikṛte'parādhe prāyaścittamiti vasiṣṭhavacanāt, iyaṃ viśuddhi ruditā pramāpyākāmato dvijam . kāmato brāhmaṇabadhe niṣkṛtirna vidhīyate iti manuvacanāccāvagamyate . naitat . yaḥ kāmato mahāpāpaṃ naraḥ kuryāt kathañcana . na tasya niṣkṛtirdṛṣṭā bhṛgvagnipatanādṛte iti . tathā vihitaṃ yadakāmānāṃ kāmāttaddviguṇambhavediti ca kāmakṛte'pi prāyaścittadarśanāt . yattu vaśiṣṭhavacanam tasyāpyakāmakṛte'parādhe prāyaścittaṃ śruddhikaramityabhiprāyaḥ, na punaḥ kāmakṛte prāyaścittābhāva iti . yattu manuvacanam iyaṃ viśuddhiruditetyādi tadapīyamiti sarvanāmaparāmṛṣṭadvādaśabārṣikavratacaryāyā eva kāmato brāhmaṇabadhe niṣkṛtirna viradhīyate ityanena pratiṣedho, na punaḥ prāyaścittamātrasya, maraṇāntikādeḥ prāyaścittasya darśanāt . nanu yadi kāmakṛte'pi prāyaścittamasti tarhi pāpakṣayo'pi kasmānna syādaviśeṣāt? yadi pāpakṣayo'pi nāsti tarhi vyavahāryatāpi kathambhavati? ucyate ubhayatra prāyaścittāviśeṣaḥ śāstrato'vagamyate . ajñānakṛte sarvatra pāpakṣayaḥ yatra tu vrahmahāsurāpagurutalpagamātṛpitṛyonisambandhāvagamastananāstikanindita karmā bhyāsipatitātyāgyapatitatyāginaḥ patitāḥ pātakasaṃyojakāśceti gautamoktaṃ mahāpātakādau vyavahāryatvaṃ niṣiddhaṃ tasmin patanīye karmaṇi kāmataḥ kṛte vyavahāryatvamātraṃ na pāpakṣaya iti . na ca pāpakṣayābhāve vyavahāryatva manupapannam . dve hi pāpasya śaktī narakotpādikā vyavahāravirodhikā ca tatraikataraśaktyavināśe'pi vyavahāravirodhikāyāḥ śaktervināśonānupannastasmāt pāpānapagame'pi vyavahāryatvaṃ nānupapannam . yattu manuvacanam akāmataḥ kṛte pāpe prāyaścittaṃ vidurbudhāḥ . kāmakārakṛte'pyāhurekeśrutinidarśanāditi tadapi kāmakṛte'pi prāyaścittaprāptyarthaṃ na punaḥ pāpakṣayapratipādanaparam . apatanīye punaḥ kāmakṛte'pi prāyaścittena pāpakṣayo bhavatyeva . akāmataḥ kṛtaṃ pāpaṃ vedābhyāsena śruddhyati . kāmatastu kṛtaṃ mohāt prāyaścittaiḥ pṛthagvidhairiti manusmaraṇāt . patanīye'pi karmaṇi kāmakṛte maraṇāntikaprāyaścitte kalmaṣa kṣayobhavatyeva phalāntarābhāvāt . nāsyāsmin loke pratyāsattirvidyate kalṣantu nirhanyata ityāpastambasmaraṇāt iti .

avyavahita tri° vi + ava + dhā--kta na° ta° . vyavadhānarahite sākṣātsaṃbaddhe . sisādhayiṣāvirahaviśiṣṭakṣaṇāvyavahitottarakṣaṇotpattikānumitikabhinneti dīdhitiḥ .

avyavahṛta tri° vi + ava + hṛ--kta na° ta° . 1 akṛtavyavahāre yasya vyavahāro na kṛtaḥ tasmin bhogādinā 2 adūṣite ca

avyasana na° abhāve na° ta° . 1 vyasanābhāve na° va° . vyasanaśūnye . vyasanāni ca aṣṭādaśa manunā darśitāni yathā daśa kāmasamutthāni tathāṣṭau krodhajāni ca . vyasanoni durantāni prayatnena vivarjayet . kāmajeṣu prasaktohi vyasaneṣu mahīpatiḥ . viyujyate'rthadharmābhyāṃ krodhajeṣvātmanaiva tu .. mṛgayākṣo divāsvapnaḥ parīvādaḥ striyomadaḥ . tauryatrikaṃ vṛthāṭyā ca kāmajo daśako gaṇaḥ .. paiśunyaṃ sāhasaṃ droha īrṣāsūyārthadūṣaṇam . vāgdaṇḍajañca pāruṣyaṃ krodhajo'pi gaṇo'ṣṭakaḥ .. dvayorapyetayormūlaṃ yaṃ sarve kavayoviduḥ . taṃ yatnena jayellobhaṃ tajjāvetāvubhau gaṇau . pānamakṣāḥstriyaścaiva mṛgayā ca yathākramam . etat kaṣṭatamaṃ vidyāccatuska kāmaje gaṇe . daṇḍasya pātanañcaiva vākpāruṣyārthadūṣaṇe . krodhaje'pi gaṇe vidyāt kaṣṭametattrikaṃ sadā . saptakasyāsya vargasya sarbatraivānuṣaṅgiṇaḥ . pūrbaṃpūrbaṃ gurutaraṃ vidyādvyasanamātmavān .

avyasanin tri° na° ta° striyāṃ ṅīp . vyasanaśūnye

avyasta tri° na vyastaḥ vikṣiptaḥ viparyastaḥ pṛthagbhūto vā . 1 avikṣipte 2 aviparyaste 3 samaste ca .

avyākula tri° na° ta° . nirākule svacchande svasthe . avyagrādayo'pyatra

avyākṛta tri° vi + ā + kṛ--kta na° ta° . vedāntamate aprakaṭī bhūte 1 vījarūpejagatkāraṇe'jñāne 2 sāṃkhyādimate pradhāne ca . taddhedaṃ tarhyavyākṛtamāsīt śrutiḥ . sadeva saumyedamagraāsīt chā° u° bhā° idaṃ nāmarūpābhyāmavyākṛtam

avyājaṃ pu° na° abhāve na° ta° . 1 chalāmāve idaṃ kilāvyājamanoharaṃ vapuḥ śaku° . avyājasundarīṃ tāṃ vijñānena lalitena yojayatā mālavi° . na° ba° . 2 tacchūnye tri° vyājaśca yathārthabhūtasya vastunaḥ svarūpanihnavena itararūpeṇa prakāśārthaḥ vyāpārabhedaḥ .

avyāpaka tri° na° ta° . 1 vyāpakabhinne 2 paricchinne ca . vyāpakaśca svādhikaraṇaniṣṭhābhāvāpratiyogī tadbhinnastādṛśābhāva pratiyogī avyāpakaḥ yathā ghūmo vahneravyāpakaḥ tasya vahnyadhikakaraṇe taptāyaḥpiṇḍe vartamānasyābhāvasya pratiyogitvāt avyāpakaviṣayatāśūnyatvam sāmā° gadā° .

avyāpāra pu° abhāve na° ta° . 1 vyāpārābhāve na° ba° . 2 vyāpāraśūnye . vyāpāraśca karaṇajanyaḥ kriyāyā avyavahita janakaḥ . yathā pratyakṣajñāne indriyasannikarṣaḥ . sahi indriyā dutpannaḥ pratyakṣaṃ janayan vyāpāro bhavati evaṃ chidikriyāyāṃ dātracchedyasaṃyogaḥ . tathā yāgādau adṛṣṭam anumitau parāmarśaḥ, śābdabodhe padārthasmaraṇam ityādi yathāyathamūhyam . tathā utpādanā kriyā'pi vyāpāraḥ vyāpārobhāvanā saivotpādanā saivaca kriyā hariḥ .

avyāpin tri° na vyāpnoti vi--āpa ṇini na° ta° striyāṃ ṅīp . 1 avyāpake 2 paricchinne ca hetumadanityamavyāpi sakiyamāśritaṃ liṅgam sāṃ° sū° sā° kā° ca . avyāpitvaṃ paricchinnatvam sāṃ° pra° bhā° .

avyāpta tri° na vyāptaḥ . 1 vyāptabhinne iyattayā 2 paricchinne ca .

avyāpti strī abhāve na° ta° . 1 vyāpterabhāve . vyāptiśca tadabhāva vadavṛttitvam vyāpakasāmānādhikaraṇyamanaupādhikatvaṃ ādheyatādivat vastusvabhāvaviśeṣovā matabhedena jñeyā . 2 lakṣye lakṣaṇasyāpravṛttau ca avyāpyavṛttisādhyakasaddhetā vavyāptimāśaṅkyāha dīdhitiḥ .

avyāpya tri° vyāptiviśiṣṭovyāpyaḥ na° ta° . vyāptiviśiṣṭa bhinne 1 vyāptiśūnye yathā vahnirdhūmasya avyāpyaḥ vahnyadhikaraṇetaptāyaḥpiṇḍe dhūmasyāvṛtteḥ tathātvam . vi + āpa--lyap na° ta° . 2 sarvāvacchedamaprāpyetyarthe avya° .

avyāpyavṛtti tri° avyāpya sarvāvacchedamaprāpya vṛttiryasya . svādhikaraṇe aṃśaviśeṣe kālabhede vā asthite padārthe yathā saṃyogādirghaṭādiśca na sarvadeśaṃ vyāpya svādhikaraṇe gṛhādau tiṣṭhati . tathā ātmani jñānādikaṃ na sarvadā tiṣṭhati . ataḥ saṃyogādīnāṃ svādhikaraṇa eva aṃśabhede kālabhede ca asattvāttathātvam . avyāpyavṛttininiyāmakaśca deśaḥ kālaśca tatra deśe sattve kvacit kālasya deśabhedasya vā niyāmakatvaṃ kvacit kālasattve deśasya iti avyāpyavṛttayaśca saṃyogavibhāgādayo daiśikāḥ kālikāśca tathā ātmani buddhisukhaduḥkhecchādveṣayatnadharmādharmabhāvanākhyasaṃskārāḥ teṣāṃ dehāvacchedena sattve'pi ghaṭādyacacchedenāsattvāt dehāvacchede'pi sarvadā'sattvācca tathātvam evaṃ śabdasya daiśikakālikāvyāpyavṛttitvam gandhādayastu kālikāvyāpyavṛttayaste hi svādhikaraṇe eva utpattakiāle pralaye ca paramāṇau na tiṣṭhanti . saṃyogena ghaṭādayo'pi daiśikakālikāvyāpyavṛttayaḥ . avyāpyavṛttiḥ kṣaṇiko viśaṣaguṇa iṣyate bhāṣā° avyāpyavṛttisādhyakasaddhetāviti dīghitiḥ .

avyāyāma pu° abhāve na° ta° . 1 vyāyāmābhāva pariśrama sādhanavyāpārābhāve 2 viśeṣeṇa vistārāmāve ca na° ba° . 3 tacchūnye tri° .

avyāvartaka tri° na vyāvartayati itarebhyo nivārayati vi + ā + vṛta--ṇic--ṇvul na° ta° . 1 rasmādakṛtanivāraṇe 2 itarasmādbhedāsādhake 3 aviśeṣake ca .

avyāvartana na° vi + ā--vṛta--ṇic--lyuṭ abhāve na° ta° . itarasmādanivāraṇe na° ba° . vyāvṛttiśūnye tri° .

avyāhata tri° viśeṣeṇāhataḥ pratiruddhaḥ na° ta° . vyāghātaśūnye vyāghātaśca virodhapratisandhānenāprasaṅgaḥ 2 aṃprati ruddhe ca . avyāhatājñaḥ sarvatra purā° vyāhataṃ mithyārthakaṃ tadbhinne 3 satye vākye na° .

avyāhatatva na° avyavahatasya bhāvaḥ tva . 1 vyāghātābhāve hema candrokte 2 vākyaguṇabhede ca te ca guṇāḥ yathā saṃskāravattvamaudāryamupacāraparītatā . meghanirghoṣagāmbhīryaṃ pratinādavidhāyitā .. dakṣiṇatva mupanītarāgatvaṃ ca mahārthatā . avyāhatatvaṃ śliṣṭatvaṃ saṃśayānāmasambhavaḥ .. nirākṛtānyottaratvaṃ hṛdayaṅgamitā'pi ca . mithaḥsākāṅkhatāprastāvaucityaṃ tattvaniṣṭhatā .. aprakīrṇa prasṛtatvamasaṃślāghyānyaninditā . ābhijātyamatisnigdhamadhuratvaṃ praśasyatā .. amarmavedhitaudāryaṃ dharmārthapratibaddhatā . kārakādyaviparyāsovibhramādiviyuktatā .. citrakṛttvamadbhutatvaṃ tathānativilambitā . aneka jātivaicitryamāropitaviśeṣatā .. sattvapradhānatā varṇapada vākpraviviktatā . avyutthitirakheditvampañcatriṃśacca vā gguṇāḥ ..

avyutpanna tri° vi + ud + pada--kta na° ta° . samudāyaśandasyāvayavaśo'rthabodhakatāśaktiḥ vyutpattiḥ tacchūnye avayavārthaśūnye śabde, uṇādayovyutpannāḥ prātipadikam pā° . 2 śabdāvayavārthānabhijñe avaiyākaraṇe ca .

avyutthiti strī vi + ud + sthā--ktin abhāve na° ta° . utthānābhāve 2 vākyaguṇabhede ca avyāhatatvaśabde vivṛtiḥ .

avraṇa tri° nāsti vraṇo'sya . 1 vraṇaśūnye vraṇaśca kṣatādi tatrādau dantapavanaṃ dvādaśāṅgulamāyatam . kaniṣṭhikāparīṇāhamṛjvagrāyatamavraṇam suśru° 2 netrarogamede yat savraṇaṃ śukramathāvraṇaṃ vā pākātyayaścāpyajakā tathaiva . catvāra ete'bhihitā vikārāḥ kṛṣṇāśrayāḥ saṃgrahataḥ purastāt iti vibhajya, tallakṣmāpyukta suśrute sitaṃ yadā bhātyasitapradeśe syandātmakaṃ nātirugaśruyuktam . vihāyasīvābhradalānukāri tadavraṇaṃ sādhyatamaṃ vadanti anenāpaharecchukramavraṇaṃ kuśalobhiṣak suśru° .

avrata tri° nāsti vrataṃ vihitaniyamo yasya . śāstravihita niyamaśūnye avratānāsamantrāṇāṃ jātimātropajīvinām . naiṣāṃ pratigrahodeyo na śilā tārayecchilām manuḥ .

avratya tri° vratāya hitam yat na° ta° . vratakāleanācaraṇīye'nṛtakathanādau avrataṃ vā vyāharati tanmithyā karoti vratam śata° brā° .

aśa saṃhatau--vyāptau ca svādi° ātma° saka° veṭ . aśnute āśiṣṭa āṣṭa ānaśe . aśitā--aṣṭā akṣyateaśiṣyate aśluvānaḥ aṣṭiḥ vyaṣṭiḥ samaṣṭiḥ khaṃ prāvṛṣeṇyairiva cānaśe'bdaiḥ bhaṭṭiḥ pratāpastasya bhānośca yugapadyānaśe diśaḥ raghuḥ .

aśa bhojane kryādi° para° saka° seṭ . aśnāti āśīt . āśa . aśitā aśiṣyati . tryahaṃ parañca nāśnīyāt prājāpatyaṃ caran dvijaḥ, manuḥ tadahaṃ bhaktyupahṛtamaśrāmi prayatātmanaḥ gītā .

aśakuna pu° na° aprāśastye na° ta° . durnimitte aniṣṭasūcake kākādidarśane . aśakunāśca dvividhā autpātikāḥ sādharaṇāḥ kākādidarśanādayo'sādhāraṇāḥ . amaṅgalaśabde 317, 18 pṛṣṭhe vivaraṇam apayāti saroṣayā niraste kṛtakaṃ kāmini cukṣuve mṛgākṣyā . kalayanniva savyatho'vatasthe'śakunena skhalitaṃ kiletareṇa māghaḥ . sāhasma naivāśakunībhavenme bhāvipriyāvedaka eṣa haṃsaḥ naiṣa° .

aśakta tri° na° ta° samarthabhinne 1 kāryākṣame 2 pūrbotpannamaśaktaṃ niyataṃ mahadādisūkṣmaparyantam sā° kā° .

aśakti strī abhāve na° ta° . 1 sāmarthyābhāve śrameṇa tadaśaktyā vā na guṇānāmiyattayā raghuḥ . 2 apāṭave sāṃkhyabhatasiddhe buddheḥ 3 jñānajananāsāmarthyabhede ca sā ca eṣa pratyayasargoviparyayo'śaktituṣṭisiddhyākhyaḥ iti sāmānyata uktvā pañca viparya yabhedāḥ bhavantyaśaktiśca karaṇavaikalyāt . aṣṭāviṃśatibhedā iti . aśaktīrvibhajya ekādaśendriya badhāḥ saha buddhibadhairaśaktiruddiṣṭā . saptadaśa badhā buddherviparyayāt tuṣṭisiddhīnām sā° kā° bādhiryaṃ, kuṣṭitā'ndhatvaṃ, jaḍatā'jighratā tathā . mūkatā, kauṇyapaṅgutvaklaivyodāvartamandatāḥ . yathāsaṃkhyaṃ śrotrādīnāmindiyāṇaṃ badhāḥ etāvatyeva taddhetukā buddheraśaktiḥ svavyāpāre bhavati . tathācaikādaśahetukatvādekādaśadhā vuddheraśakti rucyate . hetuhetumatorabhedavivakṣayā ca sāmānādhikaraṇyam . tadevamindriyabadhadvāreṇa buddheraśaktimuktvā svarūpato'śaktīrāha saha buddhibadhairiti . kati buddheḥ svarūpatobadhā ityata āha saptadaśa badhā buddheḥ, kutaḥ? viparyayāttuṣṭisiddhīnām, tuṣṭayonavadheti tadviparyayāstannirūpaṇānnavadhā bhavanti . evaṃ siddhayo'ṣṭāviti tadviparyayāstannirūpaṇāt aṣṭau bhavantīti sā° kau° darśitā . vyākhyātañcaitadasmābhiḥ pūrvārdhejñānendriyāṇām apāṭavamuktarārdhe karmendriyāṇāmiti manasastu ubhayendriyānukūlyādante'bhiniveśa iti bhedaḥ . tatra bādhiryaṃ śrotragataṃ śabdagrahaṇāpāṭavam . kuṣṭhitā tvaggataṃ sparśagrahaṇāpāṭavam . andhatvaṃ netragataṃ rūpagrahaṇāpāṭavam . jaḍatā rasanāgataṃ rasagrahaṇāpāṭavam . mūkatā vāgindriyagataṃ vacanāpāṭavam . kauṇyaṃ hastagatamādānāpāṭavam . paṅgutvaṃ pādagataṃ calanāpāṭavam . klaivyamupasthagataṃ maithunāsāmarthyam . udāvartaḥ apānagataṃ viṣṭhotsargāsāmarthyam . mandatā manogataṃ mukhādiviṣayagrahaṇāsāmarthyam . ekādaśeti pañca jñānendriyāṇi pañca karmendriyāṇi manaśceti ekādaśendriyāṇāṃ badhāḥ svasvakarmākṣamatvarūpā dharmabhedāḥ taddhetukatvāt buddheḥ svaviṣayāgrahaṇamimbate ato buddheraśaktirekādaśavidhaivetyāha tathā cetyādi . ve buddheḥ saptadaśa bhedā uttarārdhe vakṣyante taiḥ saptadaśabhiḥ saha militā ekādaśa bhedāḥ aṣṭāviṃśatirbhedāḥ syuḥ . tathā ca śaktiraṣṭāviṃśatibhedā iti yaduktaṃ tat samarthitamiti

aśakumbhī strī aśnute vyāpnoti aśa--ac aśā skubhrāti jalamāvṛṇoti skunbha--bā0--ṭa pṛṣo° salopaḥ ṭittvāt ṅīp karma° . alpakālena jalavyāpake jaloparijāte (pānā) iti khyāte tṛṇabhede .

aśakya tri° na śakyate śaka--kyap na° ta° . asādhye aśakyaśaṅkavyabhicāraheturvāṇī na vedā yadi santu ke tu naiṣa° .

aśaṅkā strī abhāve na° ta° . 1 saśayābhāve 2 trāsābhāve ca na° ta° . 3 tacchūnye tri° .

aśaṅkita tri° śaki--kta na° ta° . 1 abhīte 2 sandeharahite ca .

aśatru pu° na śātayati śada--ṇyarthe trun na° ta° . 1 candre śabdaca° . virodhe na° ta° . śatrubhinne 2 mitre ca .

aśana na° pu° aśnute vyāpnoti aśa--lyu . 1 pītasālavṛkṣe dantyamadhyo'pyayamatrārthe . bhāve lyuṭ . 2 vyāptau, 3 bhojane ca munibhirdhiraśanaṃ prokta viprāṇāṃ martyavāsināṃ nityam ti° ta° smṛ° . karmaṇi lyuṭ . 4 bhojye anne na° pūjayedaśanaṃ nityamadyāccaitadakutsayan . dṛṣṭvā hṛṣyet prasīdecca pratinandecca sarvaśaḥ . pūjitaṃhyaśanaṃ nityaṃ balamūrjañca yacchati . apūjita ca tadbhuktam manuḥ . evaṃ prayatnaṃ kurvīta yānaśayyāsanāśanaiḥ manuḥ aśanapate! aśanasya nodehi śata° brā° .

aśanaparṇī strī aśanasya pītaśālasya parṇamiva parṇamasyāḥ . (ārāṭo) iti khyāte vṛkṣabhede sā hi pītasālatulyaparṇā .

aśanā strī aśanamicchati--aśana + kyac kvip . bhojanechāyām . śasādyaci aśana ityādi . aśanāpipāse saumya! vijānīhi chā° u° .

aśanāyā strī aśanamicchati aśana + kyac--striyām bhāve a . bhojanecchāyām . cyutāśanāyaḥ phalavadvibhūtyā bhaṭṭiḥ annādvā aśanāyā nivartate pānāt pipāsā śata° brā° . aśanāyayāśanāyā hi mṛtyustanmano'kuruta vṛ° u° .

aśanāyita tri° aśanamicchati aśana + kyac--kartari kta . 1 bhojanecchāvati kṣudhite . bhāve kta . 2 bhojanecchāyāṃ na0

aśanāyuka tri° aśanamicchati aśana + kyac--ukña, un svārthe kan vā . bhojanābhilāṣuke . annameva tanmadhyatī dhīyate śanāyuko yajamāno bhavatyaśanāyukāḥ prajāḥ tā° brā° .

aśani pu° strī aśnute saṃhanti aśa--ani . 1 meghotpanne 1 jyotiṣi 2 indre stanayitnurevendro yajñaḥ prajāpatiḥ katamaḥ stanayitnuraśaniḥ śata° brā° śatru ghātake 3 anuyāje aśanireva prathamo'nuyāja ityupakramya aśanirindro'vahanti śata° brā° 4 indrāstre vajre, prastaravarṣiṇi 5 ulkāviśeṣe, 6 vidyuti ca . aśaneramṛtasya cobhayorvaśinaścāmbugharāśca yonayaḥ kumā° 7 agnau 8 vidyudagnau tamabravīdaśanirasīti tadyadasya tannāmākarodvidyuttadrūpamabhavadvidyudvā aśanistasmādyaṃ vidyuddhantyaśanirabadhīdityāhuḥ śata° brā° . vajraṃ ca vṛttāsurabadhārthamindreṇa dadhīco'sthīni gṛhītvā viśvakarmaṇā kāritamiti bhāga° 6 ska° . maghavan! yāhi bhadraṃ vodadhyañcamṛṣisattamam . vidyābratatapaḥsāraṃ gātraṃ yācata mā ciram . sa vā adhigato dadhyaṅṅaśvibhyāṃ brahma niṣkalam . yadvā aśvavironāma tayoramaratāṃ vyadhāt . dadhyaṅṅātharbaṇastvaṣṭre varmābhedyaṃ madātmakam . viśvarūpāyayat prādāttvaṣṭā yattvamadhāstataḥ . yuṣmabhyaṃ yācito'śvibhyāṃ dharmajño'ṅgaṃ sa dāsyati . tatastairāyudhaśreṣṭho viśvakarmavinirmitaḥ . yena vṛtraśiro hartā mattejaupavṛṃhitaḥ . iti viṣṇunoktenendreṇa tathā kṛte sa āha tathābhiyācito devairṛṣirāyarvaṇo sahān . modamāna uvācedaṃ prahasanniva bhārata! . api vṛndārakāyūyaṃ na jānīta śarīriṇām . saṃsthāyāṃ yastvabhidroho duḥsahaścetanāpahaḥ . jijīviṣūṇāṃ jīvānāmātmā preṣṭhaihepsitaḥ . kautsaheta taṃ dātuṃ bhikṣamāṇāya jiṣṇave iti dadhīcokte devaiḥ punaruktam yathā kiṃ nu taddustyajaṃ brahman! puṃsāṃ bhūtānu kampinām . bhavadvidhānāṃ mahatāṃ puṇyaślokaikakarmaṇām . nūnaṃ svārthaparoloko na veda parasaṅkaṭam . yadi veda na yāceta neti nāha yadīśvaraḥ . ityukte dadhīcoktam dharmaṃ vaḥśrotukāmena yūyaṃme pratyudāhṛtāḥ . eṣa vaḥ priyamātmānaṃ dustyajaṃ santyajāmyaham . yo'dhruveṇātmanā nāthā! na dharbhaṃ na yaśaḥ pumān . īheta bhūtadayayā sa śocyaḥ sthāvarairapi . etāvānavyayodharmaḥ puṇyaślaukairupāsitaḥ . yobhūtaśokaharṣābhyāmātmā śocati hṛṣyati ā aho dainyamahokaṣṭaṃ pārakyaiḥ kṣaṇamaṅguraiḥ . yannopakuryādasvārthairmartyaḥ svajñātivigrahaiḥ . śrīvādarāyaṇiruvāca . evaṃ kṛtavyavasito dadhyaṅaṅātharvaṇastanum . pare bhagavati brahmannātmānaṃ sannayan jahau . gatākṣāsumanobuddhistattvadṛg dhvastabandhanaḥ . āsthitaḥ paramaṃ yogaṃ na dehaṃ bubudhepsitam . athendro vajramudyamya nirmitaṃ viśvakarmaṇā . muneḥ śaktibhirutsiktaṃ bhagavattejasānvitam .

aśabda tri° nāsti śabdo, vedādau vācakaśabdo vā yasya . 1 śabdahīne, vede 2 vācakaśabdavarjite pradhāne īkṣaternā śabdamiti śārīrakasūtram 3 śabdādiguṇahīne brahmaṇi ca na° aśabdamasparśamarūpamavyayamiti śrutiḥ

aśarīra tri° nāsti śarīraṃ tadabhimāno vā yasya . pratyagjñāna śikhidhvaste mithyājñāne sahetuke . netinetisvarūpatvādaśarīro bhavatyayam ityuktalakṣaṇe sakalaniṣedharūpe 1 paramāṃ tmani, 2 śarīrābhimānaśūnye jīvanmukte aśarīraṃ vā vasantaṃ priyāprive na spṛśataḥ iti śrutiḥ . 3 dehaśūnye 4 mīmāṃsakokte deve 5 īśvare ca paramātmasvarūpatvāt īśvarasyāśarīratvam tadaikṣata bahu syāṃ prajāyeti śrutyā tasvekṣitṛtvaṃ yaduktaṃ tadasaṅgataṃ śarīraṃ vinā jñānānupapatte rityāśaṅkāpūrbakaṃ śā° bhā° tat samarthitaṃ yathā prāgutpatterbrahmaṇaḥ śarīrādisaṃbandhamantareṇekṣitṛtvamanupapannamiti na taccodyamavatarati savitṛprakāśavat brahmaṇojñānasvarūpanityatvena jñānasādhanāpekṣānupapatteḥ . api ca avidyādimataḥ saṃsāriṇaḥ śarīrādyapekṣā jñānotpattiḥ syāt na jñānapratibandhakāraṇarahitasyeśvarasya . mantrau caitāvīśvarasya śarīrādyanapekṣatāmanāvaraṇajñānatāṃ ca darśayataḥ . na tasya kāryaṃ karaṇañca vidyate na tatsamaścābhyadhikaśca dṛśyate . parāsya śaktirvividhaiva śrūyate svābhāvikī jñānabalakriyā ceti apāṇipādojavano grahītā paśyatyacakṣuḥ sa śṛṇotyakarṇaḥ . sa vetti vedyaṃ na ca tasyāstivettā tamāhuragryaṃ puruṣaṃ mahāntamiti ca . nanu nāsti tava jñānapratibandhakāraṇavānīśvarādanyaḥ saṃsārī . nānyo'to'sti draṣṭota vijñāteti śruteḥ tatra kimidamucyate saṃsāriṇaḥ śarīrādyapekṣā jñānotpattirneśvarasyeti . atrocyate satyaṃ neśvarādanyaḥ saṃsārī tathāpi dehādisaṃghātopādhisaṃbandha iṣyataeva ghaṭakarakagiriguhādyupādhisaṃvandha iva vyomnaḥ, tatkṛtaśabdapratyayavyavahārā lokasya dṛṣṭāśca, ghaṭacchidraṃ karakacchidramityādirākāśāvyatireke'pi tatkṛtā cākāśe ghaṭākāśādibhedamithyābuddhirdṛṣṭā tathehāpi dehādi saṃghātopādhisaṃbandhāvivekakṛteśvarasaṃsāribhedamithyābuddhiḥ . dṛśyate cātmana eva satodehādisaṃghāte'nātmanyātmābhiniveśomithyābuddhimātreṇa sati caivaṃ saṃsāritve dehādyapekṣamīkṣitṛtvamupapanna saṃsāriṇaḥ bhā° . jīvasyāpi avāstravikaṃ saśarīratvaṃ tadapi tatraiva vyavasthāpitaṃ yathā śarīre patite'śarīratvaṃ syānna jīvata iti cet na saśarīratvasya mithyājñānanimittatvāt . nahyātmanaḥ śarīrātmābhimānalakṣaṇaṃ mithyājñānaṃ muktvā anyataḥ saśarīratvaṃ śakyaṃ kalpayitum nityamaśarīratvam akarmanimittatvāditi cāvocāmaḥ . tatkṛtadharmādharmanimittaṃ saśarīratvamiti cet śarīrasasvandhasyāsiddhatvāt dharmādharmayorātmakṛtatvāsiddheḥ . śarīrasambandhasya dharmādharmayostatkṛtatvasya cetaretarāśrayatvaprasaṅgāt . andhaparamparai vaiṣā'nāditvakalpanā kriyāsamavāyābhāvāccātmanaḥ kartṛtvānupapatteḥ . sannidhimātreṇa rājaprabhṛtīnāṃ dṛṣṭaṃ kartṛtvamiti cenna dhanadānādyupārjitabhṛtyasambandhatvāt teṣāṃ kartṛtvopapatteḥ . nahyātmanodhanadānādivaccharīrādibhiḥ svasvāmisambandhanimittaṃ kiñcicchakyaṃ kalpayitum mithyābhimānastu pratyakṣaḥ sambandhahetuḥ śā° bhā° .

aśarīratva na° aśarīrasya bhāvaḥ tva . 1 śarīrasambandharāhitye 2 mokṣe ca . yathā mokṣasyāśarīratvaṃ tathoktaṃ śā° bhā° . aśarīraṃ vāva santaṃ priyāpriye na spṛśataḥ iti priyāpriya sparśanapratiṣedhāccodanālakṣaṇadharmakāryatvaṃ mokṣākhyasyāśarīratvasya pratiṣidhyata iti gamyate . dharmakāryatve hi priyāpriyasparśanapratiṣedhonopapadyate . aśarīratvameva gharmakāryamiti cet tasya svābhāvikatvāt . aśarīraṃ śarīreṣu anavavastheṣvavasthitam . mahāntaṃ vibhumātmānaṃ matvā dhīro na śocati aprāṇohyamanāḥ śubhraḥ asaṅgohyaṣaṃ puruṣa ityādi śrutibhyaḥ . ataevānuṣṭheyaphala vilakṣaṇaṃ mokṣākhyamaśarīratvaṃ nityamiti siddham . ayaṃ bhāvaḥ abhāvasyādhikaraṇānatirekeṇa śarīrasambandhābhāvasya brahmarūpatayā mokṣasya tadabhinnatayā ca tathātvam iti .

aśarīrin tri° na śarīrī . 1 dehaśūnye brahmaṇi 2 mīmāṃsakokte devamātre ca . śarīramuccārayitṛtvenāstyasya ini na° ta° . 3 śarīreṇānucārye ākāśaśabde . ubhayatra striyāṃ ṅīp . vāguvācāśarīriṇī bhā° ā° pa° .

aśarman na° virodhe na° ta° . 1 śarmabhinne duḥkhe na° ba° . 2 sukha śūnye tri° .

aśākhā strī nāsti śākhā yasyāḥ . śūlītṛṇe rājani° . 2 śākhāśūnye vṛkṣamātre tri° .

aśānta tri° viroghe na° ta° . śāntabhinne śamahīne nāsti buddhirayuktasya--aśāntasya kutaḥ mukham gītā .

aśānti strī abhāve na° ta° . 1 śamābhāve na° ba° . 2 śamaśūnye tri° .

aśāśvata tri° na śāsvataḥ . anitye asthire .

aśāsana tri° abhāve na° ta° . 1 śāsanābhāve na° ta° . 2 śāsanaśūnye .

aśāstra na° śāsa--karaṇe ṣṭran śāstraṃ vedādi virodhe na° ta° . vedādiviruddhe nāstikāgamādau .

aśāstrīya tri° śāstre vihitaḥ cha na° ta° . śāstrāvihite niṣiddhe .

aśāsya tri° śāsa--bā° ṇyat . śāsitumaśakye durdānte .

aśikṣita tri° virodhe na° ta° . śikṣāśūnye gatinaipuṇyaśūnye hayādau .

aśita tri° aśa--karmaṇi kta . 1 bhakṣite āpaeva tadaśitaṃ nayante annamaśitaṃ tredhā vidhīyate tejo'śitaṃ tredhā vidhīyate iti ca chā° u° . kartari kta . 2 aśanena tṛpte āśitaṅgavīnaḥ bhāve kta 3 aśane na° .

aśitra pu° aśa--saṃhatau itra . 1 caure . bhojanārthāt karmaṇi itra . devabhakṣye 2 carau .

aśithila tri° virodhe na° ta° . śithilabhinne dṛḍhe .

aśipada tri° na ślipadaḥ padarogabhedaḥ vede pṛ° lalopaḥ na° ba° . ślipadarogaśūnye . śivā devīraśipadā bhavantu sarvāḥ ṛ° 7, 50, 4 .

aśimida tri° śimirvadhakarmā niru° śimiṃ hiṃsāṃ dadāti dā--ka upa° sa° . ahiṃsake sarvā nadyo aśimidā bhavantu ṛ° 7, 50, 4 .

[Page 476a]
aśira pu° aśa--irac . 1 rākṣase 2 agnau tasya sarva bhakṣatvāttathātvam 3 bhāskare 4 vāyau ca tayorvyāpakatvāttathātvam 6 nāryāṃ strī ṭāp .

aśiras pu° nāsti śiro'sya . 1 kavandhe 2 agraśūnye tri° .

aśirassnāna na° na śirasā snānam . śiromajjanaśūnye snāne .

aśiva na° virodhe na° ta° . 1 maṅgalabhinne 2 tadvati tri° 3 ugre ca 5 va° . 4 amaṅgalaśabdoktetatsūcake tri° .

aśiśiṣā strī aśitumicchā aśa--san--bhāve a . bhojanecchāyām dṛśyatehyutkrāntau prāṇasyāśiśiṣā'to vyāda dātīti chā° u° bhā° .

aśiśu pu° virodhe na° ta° . 1 śiśubhinne taruṇe jātamātraḥ śiśustāvadyāvadaṣṭau samā vayaḥ iti smṛtyuktavayo'nikrānte 2 navavarṣavayaske ca . nāsti śiśuryasya . 3 śiśuśūnye tri° . striyāṃ ṅīp loke, vede'pi kvacit ā dhenavodhunayantāmaśiśvīḥ ṛ° 3, 55, 16 . no mā kutrānogṛhebhyodhenavo'guḥstanābhujo aśiśvīḥ ṛ° 1, 120, 8 .

aśiṣṭa tri° na° ta° . 1 upadiṣṭabhinne yaska śāsanaṃ na kṛtaṃ tasmin . śiṣṭaḥ sādhuḥ virodhe na° ta° . 2 asādhau sādhutvañca vedārthe viśvāsavattvamiti dinakarī 3 tadbhinne nāstike 4 parṇasaṅkarakārake vyabhicāravaṃtica aśiṣṭavyavahāre dāṇaḥ prayoge caturthyarthe tṛtīyā vārti° .

aśiṣṭha tri° aśnāti aśa--ac atiśāyane iṣṭhan . 1 bhoktṛ tame 2 agnau pu° tasya sarbabhakṣakatvāttathātvam . aśītametyaśiṣṭho hyagniḥ śata° brā° .

aśīta na° virodhe na° ta° . 1 uṣṇasparśe 2 tadvati tri° . śītaṃ himaṃ tadbādhā na° ba° . himabādhāśūnye tri° aśītāstarabomāṣe nītiḥ .

aśītakara pu° aśīta uṣṇaḥ karo yasya . uṣṇāṃśau sūrye aśīṃtakiraṇādayo'pyatra .

aśītama pu° aśnāti aśa--bā° ini tataḥ tamap vede dīrghaḥ . bhoktṛtame agnau aśītametyaśiṣṭho hyagmiḥ śata° brā° .

aśīti strī daśānāmavayavaṃ daśatiḥ daśakam aṣṭaguṇitā daśatiḥ ni° aśītyādeśaḥ . aṣṭaguṇite daśake (āśī) 1 saṃkhyābhede, 2 tatsaṅkhyānvite ca . aśītibhāgo vṛddhiḥ syānmāsimāsi sabandhake yā° smṛ° . arvāgdvādaśavarṣīyādaśīterūrdhvameva ca smṛtiḥ aśītiḥ parimāṇamasya ṭhan . aśītikaḥ vatparimite tri° .

aśīrṣika tri° nāsti śīrṣā yasya vrīhyādi° ṭhan . aśīrṣavati 1 mastakaśūnye 2 agraśūnye ca .

[Page 476b]
aśīla na° virodhe na° ta° . 1 duṣṭaśīle na° ta° 2 śīlaśūnye tri

aśuc tri° nāsti śugasya . śokaśūnye .

aśuci tri° virodhe na° ta° . 1 śaucaśūnye 2 apavitre mūtrādau ca . striyāṃ ṅīp . aśucyonaiva tāstena yena vaikārikaṃ hitat śaṅkhaḥ . śucitatkālajīvināṃ karmāghikāritvenāśuceḥ paryudastatvam aśucidravyāṇi ca aśuddhiśabde vakṣyante vratānāmupavāsānāṃ śrāḍvādīnāñca saṅgame . karoti yaḥ kṣaurakarma so'śuciḥ sarvakarmasu smṛtiḥ trirātramaśucirbhavet smṛtiḥ . aśucitvaṃ ca vaidikakarmānarhatvaprayojakodharmaviśeṣaḥ tacca kartṛniṣṭha dravyaniṣṭhañca . sūtakanimittaṃ duṣṭadravyasaṃsargakṛtañca kartṛniṣṭham . dravyaniṣṭhantu vastusvabhāvakṛtam yathā malamūtrapurīṣāsthi nirgataṃ hyaśuci smṛtam . nāraṃ smṛṣṭvā tu sasnehaṃ sacelaṃ jalamāviśedityādi smṛtyuktaṃ tatsaṃsargayutadravyaniṣṭhañca adhikamaśuddhiśabde vakṣyate . śuciḥ śubhraḥ . tadbhinne 3 kṛṣṇavarṇe pu° 4 tadvati tri° striyāṃ vā ṅīp tasya bhāvaḥ aṇ aśaucam ṣyañ āśaucyam . aśucibhāve na° āśaucyāt vipramucyeta brāhmaṇān svastivācya ca smṛtiḥ vā pūrbapadavṛddhiḥ aśaucyamapi tatraiva . aśucau bhavaḥ ṣyañ vā pūrbapadaḥdīrgha a(ā)śaucyaḥ tadbhave tri° .

aśuddha tri° virodhe na° ta° . 1 śuddhabhinne sadoṣe 2 apavitre ca doṣaśca nānāvidhaḥ vyākaraṇādilakṣaṇānanusāritve śabdasya doṣaḥ śāstraniṣiddhatayā'nuṣṭhāne karmaṇāṃ doṣa yathā hisādeḥ pāpajanakatayā sadoṣatā . snānādyapaneyamalādeśca sadoṣatā vivaraṇamaśuddhiśabde . sarvatīrtheṣvapi snātohyaśuddhaḥ punareva saḥ smṛtiḥ etacca manaḥśuddhipraśasārthavādaḥ .

aśuddhi strī abhāve na° ta° . 1 śuddhyabhāve doṣe na° ta° . 2 śuddhiśūnye duṣṭe . tatrāśuddhistatpratiyīgitayā śuddhiśca nirūpitā hemādrau śrā° kha° . tataḥ sārāṃśaḥ . aśuddhirnāma kartṛdravyādeḥ sparśanādyanarhatāpādakodoṣaviśeṣaḥ śuddhi stadīyasaṃskārāpāditā tannivṛttiḥ . śuddhimataeva sakalakarmīpayogayogyatvam śrautaṃ smārtaṃ tathā karma kartavyamadhikāriṇā . śucinā sādhanaiḥ śuddhaiḥ samyak śraddhānvitena ca vrahmā° purā° ukteḥ . ato yathāśraddhaṃ śucinā śucibhireva dravyairācaraṇīyam . te cobhe api śāstraikagamye . nanvatra kiṃ śāstreṇa lokavyavahāraprasiddheḥ śuddhyaśuddhyoḥ, vyavaharatyeva hi loko jugupsitamūtrapurīṣādisaṃsṛṣṭaṃ dravyamaśuddhamiti prakṣālanādyapanītagandhañca śuddhamiti, satyamayaṃ lokavyavahāraḥ kvacideva jugupsitasparśopahataeva dravye, na sarvatra . tatrāpi sāmānyataścāsau vyavahāro na dravyadeśakālāvasthādibhedakṛto, navā śuddhyaśuddhitāratamya viśeṣakṛtaḥ . ataḥ sarvatra viśeṣataśca śuddyaśuddhyoḥ śāstrādeva niścayaḥ . yastu caṇḍālādisparśādāvapi viśeṣataśca lokavyavahāraḥ sa tu śāstramūlaprasiddhimāśrityaiva yāgadānahomādiṣu śreyaḥsādhanatvavat . kathaṃ punaḥ kāryārthapareṇa dharmaśāstreṇa śuddhyaśuddhirūpasya siddhārtha syāvagatiḥ? śrutārthāpattyeti brūmaḥ . tathāhi yathā darśapaurṇamāsābhyāṃ svargakāmoyajetetyādau kṣaṇikānāṃ yāgānāṃ śrūyamāṇakālāntarabhāvisvagesādhanatvānyathānupapattyā puruṣe śubhāpūrvasiddhiḥ, yathā ca kṣaṇikasyāvagoraṇasya śrutakālāntarabhāviśatayātanāsādhanatvānyathānupapattyā duritāpūrvasiddhiḥ . tathā mūtrapurīṣādisaṃspṛṣṭena na vyavahartavyam prakṣālanaprokṣaṇādi saṃskāravatā tu vyavahartavyamiti śrutavyavahāraniṣedhata dabhyanujñānānyathānupapattyā dravyādigataśuddhyaśuddhirūpa siḍvārthakalpanā na virudhyate . atha vā śuddhyaśuddhismṛtīnāṃ siddhārthavādaparatvamevāstu tāsāṃ ca tādṛśameva vedavākyaṃ mūlaṃ kalpyate smaryamāṇārthānusāriṇī hi vedakalpanā . nāsti niyamaḥ kāryārthapareṇaiva vedena bhāvyabhiti tadbhūtānāṃ kriyārthena samāmnāyaḥ iti nyāyena siddhārthānāmapi vidhyekavākyatayā prāmāṇyavyavasthāpanāt . prakṛte ca karmavidhāyake prāgukta brahmāṇḍavākye adhikāriviśeṣaṇatayā sādhanaviśeṣaṇatayā ca śuddheḥ, aśuddheśca paryudastatayā siddhāyā api vidhinaikavākyatayā prāmāṇyasambhavaḥ . kiñca prakṣālitenaiva vyavahartavyamiti niyamavidhirdṛśyate ato vedamūlatvakalpanā . ataḥ śuddhyaśuddhī ubhe api śāstrādevāvagamye . taduktaṃ śuddhyaśuddhī hyadṛṣṭatvādvijñāyete yathāśruti tadevaṃ vasā śukramityādibhiraśuddhivacanairaśuddhirgamyate jalenaiva viśudhyatītyādibhiśca śuddhirvidhīyate . ato'ṣṭakādismṛtivat vedamūle eva śuddhayaśuddhismṛtī . śuddhivacanaiścāśuddhirākṣipyate śuddhirhi mūtrādyupaghātenāśuddhānāṃ dravyāṇāṃ saṃskārarūpā kartavyatayā vidhīyate na punaḥ śruḍvānām, na hi suvarṇādayaḥ bhāvā svabhāvenāśuddhāḥ yena prayogakāle śuddhimapekṣeran . athādṛṣṭārthaṃ vrīhiprokṣaṇavat prayogakāle saṃskārovidhīyate iti cet na tathātve aśuḍvijñāpakaṃ vacanaṃ virudhyeta ataḥ siddhaṃ śuddhyaśuddhyoḥ śāstragamyatvam . tatra śuddhirnānāvidhā'pi saṃkṣepāt dvividhā bāhavā ābhyantarā ca . yathā athātaḥ śaucādhyāyaṃ vyākhyā syāmastaddvividham bāhyamābhyantarañca āntara śaucaṃ nāma tadyadahaṅkāraninditebhyo mano nivartate, bāhyamapi gandhalepasnehopaghāte'dbhiraniṣṭapuruṣasparśane prokṣaṇācchucirityaśucipratiṣedhaḥ, hṛdayaśaucamanutaptatā sādhutā, karmaśaucamagarhitakarmaṇyatā, śarīraśaucaṃ mṛdbhiradbhiśca, vācām apriyānṛtaniṣṭhuryavarjanam, manaso mithyāsaṃkalpapratiṣedhaḥ, buddherjñānam . śrūyate dvividhaṃ śaucaṃ yacchiṣṭaiḥ paryupāsitam . bāhyaṃ nirlepanirgandhamantaḥśaucamahiṃsanam iti ca uśa° . adbhiḥ śudhyanti gātrāṇi buddhirjñānena śudhyati . ahiṃsayā ca bhūtātmā manaḥ satyena śudhyati iti kālo'gnirmanasaḥ śuddhirudakādyanulepanam avijñānañca bhūtānāṃ ṣaḍvidha śaucamucyate . deśaṃ kālaṃ tathātmānaṃ dravyaṃ dravyaprayojanam . upapattimavasthāṃ ca parijñāya yathāvidhi . śaucajñaḥ kuśalo dharme dharmepsuḥ śauca mācaret iti ca baudhā° anilānalasomasūryakāñcanarajatabhasmatoyatāmraiḥ, ajamukhavāladhigomayarajaādyaiḥ sparśaguṇairiha medhyatāṃ nayanti hārī° ātmayājināṃ śarīrasyādbhirmṛdbhiśca, jñānena buddheḥ, tapasā pāpānāṃ, santānajānāṃ mātṛpaitṛkāṇāṃ doṣāṇāṃ yamaniyamamantravratopavāsādibhiḥ śaṅkhali° jñānaṃ tapo'gnirāhāro mṛṇmayo vāryupāñjanam vāyuḥ karmārkakālau ca śuddhikartṝṇidehinām sarbeṣāmeva śaucānāmannaśaucaṃ paraṃ smṛtam . yo'nne śucirhi sa śucirna mṛdvāri--śuciḥ śuciḥ . kṣāntyā śudhyanti vidvāṃsodānenākāryakāriṇaḥ . pracchannapāpājapyena tapasā vedavittamāḥ . śodhyaṃ śadhyati mṛttoyairnadī vegena śudhyati rajasā strī manoduṣṭā saṃnyāsena dvijottamāḥ . adbhirgātrāṇi śudhyanti manaḥ satyena śudhyati . manuḥ kālo'gniḥ karma mṛdvāri manojñānaṃ tapo jalam . paścāttāpo nirāhāraḥ sarveṣāṃ śuddhihetavaḥ . akāyyakāriṇāṃ dānam kṣetrajñasyeśvarajñānāt viśuddhiḥ paramā matā yā° smṛ° satyaṃ śaucaṃ tapaḥ śaucaṃ śaucamindri yasaṃyamaḥ . sarvabhūtadayā śaucamadbhistu pañcamaṃ matam yamaḥ gātraṃ mṛdambhasā śudhyeccittaṃ bhūtānṛśaṃsanāt . vidyayā tapasā dehī matirjñānena śudhyati . svādhyāyenānutāpena homena tapasaiva ca . dhyānena kṣetravāsena dāneneha parikṣayaḥ . parāpavādāśravaṇaṃ parastrīṇāmadarśanam . eta cchauca śrotradṛśī rjihvāśuddhirapaiśanama . aprāṇivadhamastayaṃ śucitvaṃ pādahastayoḥ . asaṃśleṣaḥ parastrīṇāṃ śārīraṃ śaucamiṣyate vṛha° . ucchiṣṭopaghāte'bhyukṣaṇācchu cirviṇmutraṃ saṃspṛśyonmṛjyācamya prayatobhavet paiṭhī° prāṇināmatha sarveṣāṃ mṛdbhiradbhiśca kārayet . atyantopahatānāñca śaucaṃ nānyat viṣṇuḥ . viṇmūtrotsargaśuddhyarthaṃ mṛdvāryā deyamarthavat . daihikānāṃ malānāñca śuddhiṣu dvādaśa svapi . vasā śukramasṛṅ majjā mūtraviṭ ghrāṇakarṇaviṭ . śleṣmāśru dūṣikāmedo dvādaśaite nṛṇāṃ malāḥ manuḥ tathā śarīrasrotobhyo mala niṣyandavisravaḥ . antrādīnāṃ pradeśaśca syādaśucirviśeṣataḥ . prabhūtāśucyamedhyānāṃ sparśanāccā śucirbhavet . svapnādvastraviparyāsāt kṣutādbuddhiparibhramāt . uktvā vācamanācchuddhviranṛtaṃ krūrameva vā . apaviddhaṃ dhanurlakṣyaṃ dṛṣṭvā vā aśucirbhavet . pralepasnehagandhānāmaśucau cāpakarṣaṇam . śaucalakṣaṇamityāhurmṛdambhogomayādibhiḥ . lepe snehe ca gandhe ca vyapakṛṣṭe ca dūrataḥ . paścādācamanañcaiva śaucārthaṃ vakṣyate vidhiḥ devalaḥ . duṣṭābhiśastapatita tiryagadhovarṇopahatānāṃ saṃsparśāccāsyasvedatoyapūyaśoṇitachardilālāniṣṭhīvitareṇukardamocchiṣṭajalaviṇmūtrapurīṣādibhirbāhyaśarīropaghātibhirupapūtābhiradbhirmṛdbhiśca bhasmagomayauṣadhimaṅgalācāravidhiprayuktairbāhyaśarīropaghātāt pūtobhavati hārītaḥ . citādhūmasevane sarve varṇāḥ snānamācareyuḥ . maithune duḥsvapne rudhiropagatakaṇṭhe vamanavirekayośca . śmaśrukarmaṇi kṛte ca . śavaṃ śavaspṛśañca spṛṣṭvā rajasvalācāṇḍālayūpāṃśca . bhakṣyavarjaṃ pañcanakhaśavaṃ tadasthi sasnehañca . sarveṣveteṣu pūrvaṃ vastraṃ nāprakṣālitaṃ bibhṛyāt . rajasvalā, caturthe'hni snānācchuḍvyati . rajasvalā hīnavarṇāṃ rajasvalāṃ spṛṣṭvā na tāvadaśnīyādyāvanna śuddhā . savarṇāmadhikavarṇāṃ vā spṛṣṭvā snātvā'śnīyāt . kṣutvā suptvā bhojanādhyayane pītvā snātvā niṣṭhīvyaṃ vāsaḥ paridhāya rathyāmākramya mūtrapurīṣe kṛtvā pañcanakhasya sasnehāsthi spṛṣṭvā cācāmet . cāṇḍālamlecchasambhāṣaṇe ca . nābheradhastāt prabāhuṣu ca kāyikairmalaiḥ surābhirvopahatomṛttoyaistadaṅgaṃ prakṣālya śudhyati . anyatropahatomṛttoyaistadaṅgaṃ prakṣālya snānena . vaktropahatastūpoṣya snātvā pañcagavyena . daśanacchadopahataśca . vasā śukramasṛṅmajjāmūtraviṭkarṇaviṅnakhāḥ . śleṣmāśru dūṣikā medodvādaśaite nṛṇāṃ malāḥ . gauḍī mādhvī ca paiṣṭī ca vijñeyā trividhā surā . yathaivaikā tathā sarvā na pātavyā dvijātibhiḥ . mādhūkamaikṣavaṃ ṭāṅkaṃ kaulaṃ khārjūrapānase . mṛdvīkārasamādhvīke maireyaṃ nārikelajam . amedhyāni daśaitāni madyāni brāhmaṇasya ca . rājanyaścaiva vaiśyaścaspṛṣṭvaitāni na duṣyataḥ jñānaṃ tapognirāhāromṛdmanovāryupāñjanam . vāyuḥkarmārkakālau ca śuddhikartṝṇi dehinām viṣṇuḥ . ūrdhvaṃ nābheḥ karau muktvā yadaṅgamupahanyate . tatra snānamadhastāttu kṣālanenaiva śudhyati . indriye'nupraviṣṭaṃ syādamedhyaṃ yadi karhicit . mukhe'pi saṃspṛśyamānaṃ tatra snāna viśodhanam aṅgi° . rathyā kardamatoyena ṣṭhīvanādyena vā tathā . nābherūrdhvaṃ naraḥ spṛṣṭvā sadyaḥ snānena śudhyati śaṅkhaḥ sakardameṣu varṣāsu praviśya grāmasaṅkaram . jaṅghābhyāṃ mṛttikāstisraḥ padbhyāṃ ca dviguṇāḥ smṛtāḥ yamaḥ . divākīrtimudakyāṃ ca sūtikāṃ patitaṃ tathā . śavaṃ tatspṛṣṭinañcaiva spṛṣṭvā snānena śudhyati . ācamya prayatonityaṃ japedaśucidarśanāt . sauryānmantrān yathotsāhaṃ pāvamānīśca śaktitaḥ . nāraṃ spṛṣṭvāsthi sasnehaṃ snātvā viproviśudhyati . ācamyaiva tu niḥsnehaṃ gāṃ spṛṣṭvā vīkṣya vā ravim . vāntovirekī kṣutvā ca ghṛtaprāśanamācaret ācāmedeva bhuktvānnaṃ snānaṃ maithuninaḥ smṛtam manuḥ . maithuninaḥ snāmamṛtau garbhaśaṅkāyāmeva anṛtau tu yadā gacchecchaucaṃ mūtrapurīṣavat śātātapokteḥ . ajīrṇe'bhyādite vānte śmaśrukarmaṇi maithune . duḥsvapne durjanasparśe snānamātraṃ vidhīyate . śunā caiva śūmākena mṛtanirhārakeṇa vā . spṛṣṭamātrastu kurvīta secanaṃ plāvanaṃ jalaiḥ manuḥ duḥsvapnadarśane caiva vānte vā kṣurakarmaṇi . methune kaṭadhūme ca sadyaḥ snānaṃ vidhīyate . patitaṃ sūtikāmantyaṃ śavaṃ spṛṣṭvā tu kāmataḥ . snātvā sacelaṃ hutvāgniṃ ghṛtaṃ prāśya viśudhyati . śavaspṛśaṃ divākīrtiṃ citāyūpaṃ rajasvalām . spṛṣṭvā pramādatovipraḥ snānaṃ kṛtvā viśudhyati vṛha° . udakyāśucibhiḥ snāyāt yā° smṛ° udakyādispṛṣṭaiḥ spṛṣṭaḥ snāyāt hemā° . caṇḍālaṃ patitaṃ vyaṅga munmattaṃ śavamantyajam . sūtakaṃ sūtikāṃ nārīṃ rajasā ca pariplutām . śvakukkuṭavarāhāṃśca grāmyān saṃspṛśya mānavaḥ . sacelaṃ saśiraḥ snātaḥ tadānīmeva śudhyati . vṛddhaśātā° . śvapākaṃ patitaṃ vyaṅgamunmattaṃ śavahārakam . sūtakamityādiśātātapavat parā° aśuddhān svayamevaitāna śuddhaśca yadā spṛśet . viśudhyatyupavāsena upaspṛśyāśucispṛṣṭaṃ tṛtīyamapi mānavaḥ . hastau pādau ca toyena prakṣalyācamya śrudhyati iti ca devalaḥ . mānuṣāsthi basāviṣṭhāmārtavaṃ mūtraretasī . majjānaṃ śoṇitaṃ vāpi parasya yadi saṃspṛśet . snātvā pramṛjya lepādīnācamya sa śucirbhavet . tānyeva svāni saṃspṛśya pūtaḥsyāt parimārja nāt deva° . caityavṛkṣaścitiryūpaścaṇḍālaḥ somavikrayī . etāṃstu vrāhmaṇaḥ spṛṣṭvā sacelojalamāviśet . parā° . śvapacamūṣikapretahārakaśavāni saṃspṛśya devīrāpa ityabhimantritairjalaiḥ snātaḥ pūtobhavatyajīrṇavānte śmaśrukarmaṇi paśudivāmaithune ca hārotaḥ atha sāṃsparśikaṃ vyākhyāsyāmaḥ caṇḍālaśmaśānamṛtahārakarajasvalāsūtikāḥ saṃspṛśyā'nudite'stamite skanditvā cāpsuskanditvākṣisyandane karṇakrośane cityāharaṇe yūpasaṃsparśane ityupakramya sacelaṃ snātvā punarmāno japet kaśya° . śvānaṃ śvapākaṃ pretadhūmaṃ devadravyopajīvinaṃ grāmayājakaṃ yūpaṃ citiṃ citikāṣṭhaṃ samadyabhāṇḍaṃ sasnehaṃ mānuṣāsthi śavaspṛśaṃ rajasvalāṃ mahāpātakinaṃ śavaṃ spṛṣṭvā sacelavāsā ambho'vagāhyīttīryāgnimupaspṛśen cyava° śunā ghrātāvalīḍhasya nakhairvidalitasya vā . adbhiḥ prakṣālanaṃ proktamagninā copadhūnanam śātā° . aśuciṃ saṃspṛśedyastu ekaeva sa duṣyati . taṃ spṛṣṭvānyo na duṣyettu sarvadravyeṣyayaṃ vidhiḥ vṛddhaśā° . yasya sparśe ācamanamātraṃ so'trāśuciḥ hemā° . śvavarāhakharānuṣṭrān vṛkagomāyuvānarān . kākakukkuṭagṛdhrāṃśca spṛṣṭā snānaṃ samācaret saṃva° . bhāsavānaramārjārakharoṣṭrāṇāṃ śunāṃ tathā . śūkarāṇāmamedhyasya sparśe snānaṃ sacelakam vyāsaḥ paṇḍrakaṃ kukkuṭaṃ kākaṃ śvaśṛgālaśivāvṛkān . citiyūpaśmaśānāni viḍvarāhakharāśucīn . avakīrṇinamantyaṃ ca spṛṣṭvā snānaṃ vidhīyate hārī° abhojyasūtikāṣaṇḍamārjārākhuśvakukkuṭān . patitāviddhacāṇḍālaṃ mṛtahārāṃśca dharmavit . saṃspṛśan śudhyati snānāt mārka° pu° . bauddhān pāśupatān jainān laukāyatikakāpilān . vikarmasthān dvijaḥ spṛṣṭvā sacelojalamāviśet . kāpālikāṃstu saṃspṛśya prāṇāyāmī'dhiko mataḥ ṣaṭtri° . śaivān pāśupatān spṛṣṭvā laukāyatikanāstikān . vikarmasthān dvijān śūdrān savāsā jalamāviśet brahmā° purā° śūdrocchiṣṭaṃ dvijaḥ spṛṣṭvā ucchiṣṭaṃ śūdrameva ca . śucirapyavagāhyaiva sacalaṃ snānamācaret chāga° spṛṣṭvā devalakaṃ caiva savāsā jalamāviśet saṃva° rajakaścarma kṛccaiva brātyadhvajopajīvinau . nirṇejakaḥ śoṇḍikaśca naṭaḥ śailūṣakastathā . mukhebhagastathā śvā ca vanitā sarvavarṇagā! cakrī dhvajī vyādhayājī ityupakramya ebhiryadaṅgaṃ saṃspṛṣṭaṃ śirovarjaṃ dvijātiṣu . toyena kṣālanaṃ kṛtvā ācāntāḥ prayatā matāḥ śātā° . urdhvaṃ nābheḥ karaumuktvā yadaṅgaṃ spṛśate khagaḥ . snānaṃ tatra prakarvīta śeṣaṃ prakṣālya śudhyati jātū° . nīlīṃ nīlīvikāraṃ ca mānuṣāsthīnyapi dvijaḥ . caṇḍālapatitacchāyāṃ spṛṣṭvā snānaṃ samācaret saṃva° spṛṣṭvā rudrasya nirmālpaṃ savāsā āplutaḥ śuciḥ skanda° pu° aṣṭamyāṃ ca caturdaśyāṃ divā parvaṇi maithunam . kṛtvā sacelaṃ snātvā ca vāruṇībhiśca mārjayet śāṭyāyaniḥ . rajasyuparate sādhvī snānena strī rajasvalā aṅgi° rajasvalā caturthe'hni snānācchuḍvimavāpnuyāt śaṅkhaḥ śuddhā bhartuścaturthe'hni snātā nārī rajasvalā . daive karmaṇi pitrye ca pañcame'hani śudhyati aṅgi° . rogeṇa yadrajaḥ strīṇāmatyarthaṃ tu pravartate . aśucyonaiva tāstena yena vaikārikaṃ hi tat śaṅkha° akāle yadbhavet strīṇām raktamāhurmanīṣiṇaḥ . kāle tu tadrajaḥ proktaṃ tasmāttatraiva sā'śuciḥ chāga° . evamanyānyapi tadbodhakānyanusandheyāni . śucitatkālajīvinaḥ karmādhikāritvena śuddheḥ kartṛviśeṣaṇatayā karmāṅgatvamaśuddheśca tadadhikāritvābhāvaḥ evaṃ tayoḥ kartṛviśeṣaṇatayā karmādhikārāṅgānaṅgatve nirūpite . idānīṃ dravyāṇāmapi karmāṅgatayā dravyagataśuddhyaśuddhī nirūpyete tatra kālarūpadravyasyāśuddhiḥ 39 pṛṣṭhe akālaśabde uktaprāyā . paryudastakālānāṃ tu karmānaṅgaṃtve'pi nāśuddhatvam . rātrau śrāddhaṃ na kurvīta āsurī rātriranyatra tasmāttāṃ parivarjayet rākṣasī nāma sā velā garhitā sarvakarmasu ityādau tattatkarmaṇāṃ taditarakāle kartavyatāmātraṃ bodhyate na tu teṣāmaśuddhatvamapri tena sandhyāvandanādeḥ sandhyārātryoḥ kartavyatābidhāyakaṃ paścimāṃ tu samāsīnoyāvattārakadarśanamityādi divoditaṃ yat karmetyukramya śarvaryāḥ prathame yāme tat kurvītāvicārayannityādi ca śāstraṃ sārthakam . aparadravyagate śuddhyaśuddhī tāvadidānīṃ nirūpyete . tatrādau dravyaśuddhyaśuddhisampādakaṃ dravyādikamucyate . śārīrairmalaiḥ surābhirmadyairyadupahataṃ tadatyantopahatam . atyantopahataṃ sarvalauhabhāṇḍamagnau prakṣiptaṃ śudhyet maṇimaya maśmemayamabjaṃ ca saptarātraṃ mahonisyanena śudhyet dantāsthibhavaṃ saṃ takṣaṇena, dāravaṃ mṛṇmayañca jahyāt . atyantopahatasya prakṣālitasya triravadya tacchindyāt viṣṇuḥ atyantopahatānāṃ sarvataijasānāmagninā śaucaṃ mṛṇmayacarmaṇāṃ tyāgaḥ, tanmātracchedamityeke dhāraṇaṃ hi navavāsasāṃ śaucamityācāryāḥ tasmāt sarvavāsasāmāplāvanādeva śuddhiḥ hārī° taijasānāṃ kuṇaparetomūtrapurīṣopahatānāmāvartanamullekhanaṃ bhasmanā triḥsaptakṛtvaḥ parimārjana mucchedanaṃ vā śaṅkhali° mūtrapurīṣāsṛkkuṇapaspṛṣṭānāṃ taijasānāṃ pātrāṇāṃ pūrvoktānāmanyatamena triḥsaptakṛtvaḥ parimārjanam kṣaumāṇi vāsāṃsi teṣāmalābhe kārpāsikā nyaurṇakāni bhavanti mūtrapurīṣalohitaretaḥprabhṛtyupahatānāṃ mṛdādbhiḥ prakṣālanaṃ vāsovadūrṇāvalkalānāṃ, valkalavat kṛṣṇājinānām iti ca baudhā° madyairmūtrapurīṣaiśca śleṣma bhiraśruśoṇitaiḥ . saṃspṛṣṭaṃ naiva śudhyeta punaḥpākena mṛṇmayam . etaireva yadā spṛṣṭaṃ tāmrasauvarṇarājatam . śudhyatyāvartitaṃ paścādanyathā kevalāmbhasā śaṅkhavaśiṣṭhakāśyapāḥ alābudārupātrāṇāṃ vaidalānāṃ tathaiva ca . atyantopahatānāñca parityāgo vidhīyate . atra mūtrapurīṣābhyāṃ retasā rudhireṇa ca . celaṃ yadupahanyeta punaḥ prakṣālayettu tat . yadyambhasā na śudhyettu vastraṃ vopahataṃ dṛḍham . chedanaṃ tasya dāho vā yanmātramupahanyate . mṛttikākṣārapātena aśuddhaṃ tat parityajat yamaḥ . vastravaidalacarmādye śuddhiḥ prakṣālanaṃ smṛtam . atiduṣṭasya tanmātra tyajecchittvātmaśuddhaye vṛha° . dūṣitaṃ varjitaṃ dūṣya kaśmalaṃ ceti liṅginām . caturvidhamamedhyaṃ ca sarvaṃ vyākhyāsyate punaḥ . śucyapyaśucisaṃspṛṣṭa dravyaṃ dūṣitamucyate . abhakṣyabhojyapeyāni varjitāni hi vakṣyati . nyaṅkuḥ patitacaṇḍālau grāma śūkarakukkaṭau . śvā ca nityaṃ vivarjyāḥsyuḥ ṣaḍete dharmataḥ samāḥ . savraṇaḥ sūtakī sūtī mattonmattau rajasvalā . mṛtabandhuraśuddhaśca varjyānyaṣṭau svakālataḥ . svedāśruvindavaḥ phenonirastaṃ nakharoma ca . ādracarma tvagityetad dūṣyamāhu rdvijātayaḥ . mānuṣāsthikaphoviṣṭhāretoyūtrārtavāni ca . kuṇapaḥ pūyamityetat kaśmalaṃ cetyudāhṛtam . dūṣite prokṣitenāpi śuddhiruktā vidhānataḥ . dūṣye mārjanasaṃskāraiḥ kaśmale sarvathā bhavet devalaḥ . athabhūmi śuddhyaśuddhyupāyādi . prasūte garbhiṇī yatra mniyate yatra mānuṣaḥ . caṇḍālairuṣitaṃ yatra yatropanyasyate śavaḥ . viṇmūtre cāhite yatra kuṇapoyatra dṛśyate . evaṃ kalamaśa bhuyiṣṭā bhūramedhyeti lakṣyate . kṛmikīṭapadakṣepairdūṣitā yatra medinī . trapsayā karṣaṇeḥ kṣiptā vāntairvā dūṣyatāṃ vrajet . nakhadantatanūjatvaktuṣapāṃśurajomalaiḥ . bhasmapaṅka tṛṇairvāpi pracchannā malinā bhavet . pañcadhā vā caturdhā vā bhūramedhyā viśudhyati . dūṣyā dvidhā tridhā vāpi śodhyate malinaikadhā . dahanaṃ khanana bhūmerupalepanavāpane . parjanyavarṣaṇaṃ ceti śaucaṃ pañcavidhaṃ smṛtam deva° . trapsā ghanībhūtaśleṣmā saṃmārjanenāñjanena sekenollikhanena ca . gavāṃ ca parivāsena bhūmiḥ śudhyati pañcabhiḥ manuḥ . khananāt pūraṇāddāhāllepanādabhigharṣaṇāt . gobhirākramaṇāt kālādbhūmiḥ śudhyati saptabhiḥ yamaḥ . ghanāyā bhūmerupaghāte upalepanam suṣirāyāḥ karṣaṇam ācchannāyā medhyamāhṛtya pracchādanam caturbhiḥ śodhyate bhūmiḥ gobhirākramaṇāt khananāddahanādabhigharṣaṇāt pañcamāllepanāt baudhā° karṣaṇamupalepanamadbhirabhyukṣaṇaṃ kālodāhaśca bhūmeḥ śaṅkhali° śuddhiriti śeṣaḥ . khananāt pūraṇāddāhāllepanādabhigharṣaṇāt . gobhirākramaṇāt kālāt bhūmirebhyo viśudhyati hārī° . mārjanopāñjanairveśma prokṣaṇena ca pustakam . mārjanenāñjanenāpi sekenollekhanena ca . dāhena ca bhuvaḥ śuddhirvāsenāpyatha vā gavām viṣṇuḥ gocarmamātramabvindurgoḥ (bhūmeḥ) śodhayati pātitaḥ samūḍhamasamūḍhaṃ vā yatra lepo na dṛśyate baudhā mṛtau varṇādiśeṣe kālabhedaḥ . śvaśūdrapatitāścāntyā mṛtāśced dvijamandire . śaucaṃ tatra pravakṣyāmi manunā bhāṣitaṃ yathā . daśarātrācchuni prete māsāt śūdre bhavecchuciḥ . dvābhyāṃ tu patite gehe antye māsacatuṣṭayāt . atyante varjayedgehamityevaṃ manurabravaut vṛ° manuḥ . atyantyaḥ śvapākaḥ . dvijasya maraṇe veśmaviśudhyati dinatrayāt . dinaikena bahirbhūmi ragnikṣepapralepanaiḥ yamaḥ . yathoktakālānantara kartavyamāha saṃvartaḥ gṛhaśruddhiṃ pravakṣyāmi antaḥsthaśavadūṣite . protsārya mṛṇmayaṃ pātra siddhamanna tathaiva ca . gṛhādapāsya tatsarvaṃ gomayenopalepayet . gomayenopalipyātha chāgenāghrāpayedvudhaḥ . brāhmaṇairmantrapūtaiśca hiraṇyakuśavāribhiḥ . sarvamabhyukṣayedveśma tataḥ śudhyatyasaṃśayaḥ . dāruvadasthi bhūbhyorāvapana ca bhūmeḥ gauta° mārjanādveśmanāṃ śuddhiḥ kṣiteḥ śuddhistu saptabhiḥ śaṅkhaḥ . aśuddhyapavādaḥ brāhvaṇāvasathe bhūmirdevāgāre tathaivaca . medhyā caiva sadā manye gavāṃ goṣṭhe ca yā bhavet yamaḥ . rathyākardamatoyāni nāvaḥ panthāstṛṇāni ca . sparśanānna praduṣyanti pakveṣṭaracitāni ca parā° rathyākardamatoyāni spṛṣṭānyantyaiśca vāyaseḥ . marutārkeṇa śudhyanti pakveṣṭaracitāni ca . tathaibhiśca viśudhyanti sūryaso māṃśumārutaiḥ viṣṇuḥ . atha mṛttikāśuddhiḥ valmīkādutkarāllepājjalādhvapathivṛkṣayoḥ . kṛtaśaucāvaśiṣṭāśca na grāhyāḥ sapna mṛttikāḥ . śucideśe ca saṃgrāhyāḥ śarkarāśmādivarjitāḥ śātā° . atha pakvānnādiśuddhyuśuddhyu pāyāḥ . keśakīṭakṣutaghrātaṃ vāyasopahatañca yat klīvābhiśastapatitaiḥ sūtikodakyanāstikaiḥ . dūṣyaṃ vā syādyadannaṃ tu tasya niṣkṛtirucyate . abhyukṣya kiñciduddhṛtya tadbhuñjītā viśaṅgitaḥ . bhasmanā vāpi saṃsparśya saṃsparśya volmukhena ca . suvarṇarajatābhyāṃ ca bhojyaṃ ghrātamajena vā . ghṛtaṃ sapāyasaṃ kṣīraṃ tathaivekṣuraso guḍaḥ . śūdrabhāṇḍasthitaṃ takraṃ tathā madhu na duṣyati śātā° tvakkeśakīṭaromanakhāśrupurīṣāṇi dṛṣṭvā taddeśapiṇḍānnamuddhṛtyādbhirabhyukṣya bhassanāvakāryābhighāryapunarapi prokṣya vācā praśastam oṃ bhūrbhuvaḥ svarityupari pariśīdhya ca punarevopayuñjīta baudhā° . masūramāṣasaṃyuktaṃ tathā paryuṣitaṃ ca yat . tattu prakṣālitaṃ kṛtvā bhuñjīta hyabhighāritam yamaḥ māṣārājamāṣāḥ hemā° . paryuṣitabhījanavidhānamāpadviṣayam śuktāni hi dvijo'nnāni na bhuñjīta kadācana . kṣālayitvā tu nirdoṣāṇyāpaddharmagato yadā tasyaiva vacanāntarāt makṣikākeśamanneṣu patitaṃ yadi dṛśyate . mūṣikasya purīṣaṃ vā kṣutaṃ yaccāvadhūnitam . bhasmanāspṛśya vāśnīyādabhyukṣya salilena vā yamaḥ . kṣutenākrāntamavakṣutam avadhūnitaṃ vastreṇa . avakṣutaṃ kākapataṅgakīṭairudakyayā vā patitaiśca dṛṣṭam . alātabhasmāmbuhiraṇyachāgaiḥ saṃspṛṣṭamannaṃ manurāha bhejyam yamaḥ . asyāpavādaḥ makṣikā maśakā daṃśā ghuṇā sūkṣmapipīlikā . āmiṣāmedhyasevī ca naite kīṭā nisargataḥ . yama pākṣijagdhaṃ gavāghrātamavadhūtamavakṣutam . dūṣitaṃ keśakīṭaiśca mṛtprakṣepeṇa śudhyati manuḥ . godhrāte'nne tathā keśamakṣikākīṭadūṣite . salilaṃ bhasma mṛdbāri prakṣeptavyaṃ viśuddhaye . atra makṣikā viṃṣṭhāmakṣikā keśakīṭakṣutaniṣṭhīvitaṃ vaco'bhihataṃ śvabhirāghrātaṃ prekṣitaṃ yacca paryuṣitam punaḥ siddhaṃ caṇḍālenāvekṣitamabhojyamannamanyatra hiraṇyodakasparśāt sumantuḥ ākarajānāṃ tvabhyavaharaṇīyānāṃ ghṛtenābhighāritānāṃ śuddhiḥ punaḥpacanameva snehānāṃ, snehavadrasānāṃ, saṃhatānāmadbhiḥ prīkṣaṇamatidravāṇāmutpavanama, śuṣkāṇāmuddhṛtadoṣāṇāṃ saṃskāraḥ pariplāvitānāṃ, doṣāṇāṃ tatastyāgaḥ śaṅkhali° . parokṣamannaṃ saṃskṛtya agnāvadhi śrityādbhiḥ prokṣettadannaṃ pavitram āpa° . aniṣṭagandhopaghrāṇaśravaṇadarśana keśakīṭapipīlikābhirannādyopaghāte kāñcana rajatavaidūryaprabālagobālājinadarmāṇāmekatamenādbhiḥ saṃspṛṣṭena mantraprokṣaṇaṃ paryagnikaraṇamādityadarśanāt pūtaṃ bhavati vahvannopaghāte brāhmaṇamatyā tadantaramapanīya ajamavaghrāpya pūtaṃ bhavati tyāgorasamayānām hārī° . siddha haviṣāṃ mahatāṃ śvavāyasaprabhṛtyupahatānāṃ taddeśapiṇḍamuddhṛtya pavamānaḥ suvarjana ityanuvākenābhyukṣaṇaṃ madhūdake payovikāre ca pātrāntaranayane śuḍviḥ evaṃ tailasarpiṣī, ucchiṣṭa samanvārabdhetūdake'vadhāyopayojayet vaudhā° ucchiṣṭasamanvārabdhe ucchiṣṭasaṃspṛṣṭe hemā° . payodadhivikārādi śuci pātrāntare sthitam . pāvanotpavanābhyāṃ ca paryagnikaraṇena ca laugā° pavanaṃ vastrādinā gālanam utpavanaṃ darbhapavitreṇa savituṣṭvāprasava utpunāmi ityanena mantreṇa saṃskaraṇam . āmamāṃsaṃ ghṛtaṃ kṣaudraṃ snehāśca phalasambhavāḥ . mlecchabhāṇḍasthitā duṣṭā niṣkrāntāḥ śucayaḥ smṛtāḥ yamaḥ śrapaṇaṃ ghṛtatailānāṃ plāvanaṃ gorasasya ca . bhāṇḍāni plāvayedadbhiḥ śākamūlaphalāni ca . siddhamannaṃ tathā sarpiḥ kṣīrañca dadhi cāmbu ca . eteṣāmavalīḍhānāṃ taijasī śuddhiriṣyate kākamārjāranakulasarpamūṣikapakṣibhiḥ . saṃskataṃ tu yadāhyagramavalihyeta kenacit . muvarṇavarṇa tāmnoṣṇairgobālai rajatena vā . spṛṣṭamekatamenāpi bhojyaṃ ghrātamajena vā śaṅkha° . taijasī śuddhiḥ paryagnikaraṇam . iyaṃ śuddhiḥ keśādikaṃ dūṣakamuddhṛtya kāryā hemā° . ghṛtadadhipayastakrāṇāmākarasthitānāmadoṣaḥ ṅkhaḥ ādhāradoṣe tu nayet pātrāt pātrāntaraṃ dravam . ghṛtaṃ tu pāyasaṃ kṣīraṃ tathaivekṣurasaṃ guḍam dravadravyāṇi bhūrīṇiṃ pariplāvyāni vāmbhasā . śasyāni vrīhayaścaiva śākamūlaphalāni ca . tyaktvā tu dūṣitaṃ bhāga māplāvyātha jalena ca . brahmā° pu° . droṇādabhyadhikaṃ siddha mannamupahataṃ na duṣyati . tasyīpahatamātramapāsya gāyatryabhi mantritaṃ suvarṇāmbhaḥ kṣipet vastasya ca darśayedagmeḥ . viṣṇuḥ . śṛtaṃ droṇādhikaṃ cānnaṃ śvakākairupaghātitam . na tyājyaṃ tasya śuddhyarthaṃ brāhmaṇebhyo nivedayet . kartavyaṃ vacanaṃ teṣāmannasaṃsakārakarmaṇi droṇādhikasya śuddhistu dharmaśāstreṣu paṭhyate . śvakākairavaṇīḍhaṃ tu droṇānnaṃ na visarjayet . grāsa muddhṛtya tanmātraṃ yacca lālāśritaṃ bhavet . suvarṇodakenābhyukṣya jvalanena tu tāpayet . viprāṇāṃ mantraghoṣeṇa pūtaṃ bhojyaṃ ca tadbhavet parā° . droṇanyūnaparimāṇasyānnasya śvādyavaleha mahopaghātadūṣitasya tyāga eva kartavyaḥ yathāha saeva . śvavāyasagavādyaistu jagdhamannaṃ yadā bhavet . sneho vā gorasovāpi tatra śuddhiḥ kathaṃ bhavet? . annaṃ parityajettatra snehasya pāvanena tu . aśvastanatayā śuddhirgoramasya vidhīyate . tatraiva viṣaye devalaḥ avalīḍhaṃ śvamārjāradhāṅkṣa kukkuṭamūṣikaiḥ . bhojane nopayuñjīta tadamedhyaṃ hi sama taḥ caṇḍālādispṛṣṭasya droṇādhikasyāpi tyāgaeva kārya ityāha caṇḍālena śunā vāpi duṣṭamannamayajñiyam . caṇḍālādibhirucchiṣṭaiḥ spṛṣṭaṃ bhūyo'pi varjayet vasiṣṭhaḥ . tatrāpavādaḥ devadroṇyāṃ vivāheṣu yajñeṣu prakṛtepu ca . kākaiḥ śvabhiśca saṃspṛṣṭamannaṃ tanna vivarjayet . tanmātramannamuddhṛtya śeṣaṃ saṃskāramarhati dravāṇāṃ plāvanenaiva ghṛtānāṃ prokṣaṇena ca . chāgena mukha saṃspṛṣṭaṃ śuci tvevahi tadbhavet vṛha° tīrthe vivāhe yātrāyāṃ saṃgrāme deśaviplave . nagare grāmadāhe ca spṛṣṭāspṛṣṭi na duṣyati . gokule kanduśālāyāṃ tailayantrekṣuyantrayoḥ . amīmāṃsyāni śaucāni strībhirācaritāni ca vṛha° kandupakvāni tailāni pāyasaṃ dadhi saktavaḥ . etānyaśūdrānnabhujobhojyāni manurabravīt śātā° . dravyaviśeṣe yā śuddhiruktā sānnāntarasampādanāśaktirūpāyā māpadyeva kāryā . anāpadi tu duṣṭamannaṃ parityajyānnāntaraṃ saṃpādyam yathoktaṃ vāyupu° . annaṃ paśyeyurete tu yadi vai havyakavyayoḥ . utkṣeptavyaṃ pradhānārthaṃsaṃskārastvāpadi smṛtaḥ haviṣāṃ saṃskṛtānāntu mukhyameva vi varjanam . mṛtprayuktābhirardbhirvā prokṣaṇaṃ tu vidhīyate . siddhārthakaiḥ kṛṣṇatilaiḥ kāryaṃ vāpyavakīraṇam . dvijasūryāgnivastānāṃ darśanaṃ tu prayatnataḥ brahmapu° . athodakaśuddhyaśuddyupāyāḥ . ucchiṣṭaṃ malinaṃ klinnaṃ yacca viṣṭhānulepitam ityupakramya sūryenduraśmipātena mārutasparśanena ca . gavāṃ mūtrapurīṣeṇa śudhyantyāpa iti sthitiḥ vṛha° . mṛtapañcanakhāt kūpādatyantopahatāttathā . apaḥ samuddharet sarvāḥ śeṣaṃ śastreṇa śodhayet . vahni prajvālanaṃ kṛtvā kūpe pakveṣṭakācite . pañcagavyaṃ nyaset paścāt navatoyasamudbhave . jalāśayeṣvayālpeṣu sthāvareṣu mahītale . kūpavat kathitā śuddhiḥ mahatsu ca na dūṣaṇam viṣṇuḥ rathyā kardabhetyādiprāguktaṃ 481 pṛ° bhūmisthamudakaṃ puṇyaṃ vaitṛṣṇaṃ yatra gorbhavet . avyāptaḥ cedamedhyena tadvadeva hi śodhanam vāpīkūpataḍāgebhya āpogrāhyāstu sarvaśaḥ . paścāt paśyedamedhyantu pañcagavyena śudhyati parā° asthicarmāvasiktaṃ yat śvamārjārākhumūṣikaiḥ . dūṣitaṃ yadbhavettoyam ityupakranya asthicarmāvapatitaṃ kharavānara śūkaraiḥ . uddharedudakaṃ sarvaṃ śodhanaṃ parimārjanam . vāpīkṛpataḍāgeṣu dūṣiteṣu kathañcana . uddhṛtya vai kumbhaśataṃ pañcagavyena śudhyati . khanikūpataḍāgeṣu saṃdigdheṣu viśeṣataḥ . tebhyohṛtvā ghaṭaśataṃ pañcagavyena śudhyati . pādukopānadviṇmūtraṃ kūpe yadi nimajjati . ṣaṣṭiṃ kumbhān samuddhṛtya pañcagavyena śudhyati parā° atha nānādravyaśuddhyaśuddhī śvapākoyat spṛśeddravyaṃ mṛṇmayaṃ dravameva vā . pakvaṃ vā bhojyaṃkalkaṃ vā tat sarvaṃ parivarjayet ucchiṣṭāśucibhi spṛṣṭamadravaṃ śodhyate'mbhasā ūnaṃ vāpi prabhūtaṃ vā śodhayet prokṣaṇādibhiḥ deva° . taijasānāṃ maṇīnāñca sarvasyāśmamayasya ca . bhasmanādbhirmṛdā caiva śuddhiruktā manīṣibhiḥ .. nirlepaṃ kāñcanaṃ bhāṇḍamadbhireva viśuvyati . abjamaśmamayañcaiva rājatañcānupaskṛtam .. apāmagneśca saṃyogāddhaimarūpyañca saṃbabhau . tasmāttayoḥ svayonyaiva nirṇeko guṇavattaraḥ .. tāmrāyaḥkāṃsyaraityānāṃ trapuṇaḥ sīsakasya ca . śaucaṃ yathārhaṃ kartavyaṃ kṣārāmlodakavāribhiḥ .. dravāṇāñcaiva sarveṣāṃ śuddhirutplāvanaṃ smṛtam . prokṣaṇaṃ saṃhatānāñca dāravāṇāñca takṣaṇam .. mārjanaṃ yajñapātrāṇāṃ pāṇinā yajñakarmaṇi . camasānāṃ grahāṇāñca śuddhiḥ prakṣālanena tu .. carūṇāṃ sruksruvāṇāñca śuddhiruṣṇena vāriṇā . sphyaśūrpaśakaṭānāñca muṣalolūkhalasya ca .. adbhistu prokṣaṇaṃ śaucaṃ bahūnāṃ dhānyavāsasām . prakṣālanena tvalpānāmadbhiḥ śaucaṃ vidhīyate .. celavaccarmaṇāṃ śuddhirvaidalānāntathaiva ca . śākamūlaphalānāñca dhānyavacchuddhiriṣyate .. kauśeyāvikayorūṣaiḥ kutapānāmariṣṭakai . śrīphalairaṃśupaṭṭānāṃ kṣaumāṇāṃ gaurasarṣapaiḥ .. kṣaumavacchaṅkhaśṛṅgāṇāmasthidantamayasya ca . śuddhirvijānatā kāryā gomutreṇodakena vā .. prokṣaṇāttṛṇakāṣṭhañca palālañcaiva śudhyati . mārjanopāñjanairveśma punaḥpākena mṛṇmayam .. madyairmūtraiḥ purīṣairvā ṣṭhauvanaiḥ pūyaśoṇitaiḥ . yāvannāpaityamedhyāktādgandholepaśca tatkṛtaḥ . tāvanmṛdvāri cādeyaṃ sarvāsu dravyaśuddhiṣu manuḥ .. kusumbhakuṅkumānāṃ ca ūrṇākarpāsayostathā . prokṣaṇādi tathā śuddhirityāha bhagavān yamaḥ śaṅkhaḥ tūlikāmupadhānāni puṣparaktāmbarāṇi ca . śodhayitvātape kiñcit kareṇa mārjayenmuhuḥ . paścācca vāriṇā prokṣya śucīnyevamudāharet . toyābhāve parasparśe bhūmīsaṃveśane'pi ca . kuṇḍikāyāḥ pa° rityāgodahanaṃ vāpadi smṛtam devalaḥ . āmānnapariśodhane biśeṣamāha hārītaḥ . tasya yanmātramupahataṃ tanmātraṃ parityajya śeṣasya kaṇḍanaprakṣālane kuryāt . payasāṃ dadhnāṃ krītānāmavahananapavanaiḥ, brīhiyavagodhūmānāṃ gharṣaṇadalanapeṣādyaiḥ śimbidhānyānāṃ kaṇḍanavimṛśanaprakṣālanaiḥ phalīkṛtānāṃ gharṣaṇaprakṣālena paryagnikaraṇaiḥśākamūlaphalānāṃ bhūsthānagrahaṇaprakṣālanaiḥ ikṣukāṇḍānāṃ, svavidhivighānāt yajñahaviṣāṃ śrapaṇameva snehānāṃ punaḥ pākakṛtalavaṇānāṃ ṣukkasādibhiḥ spṛṣṭānāṃ bhūsthānaṃ tṛṇakāṣṭhānāmādityadarśanācchaucam . hārī° gavāghrāteṣu kāṃsveṣu śūdrocchiṣṭeṣu vā punaḥ . daśabhirbhasmabhiḥ śuddhiḥ śvakākopahateṣu ca śātā° . duṣṭābhiśastapatitatiryagadhovarṇopahatānāmityanuvṛttau yānaśayanāsanāni parihāryāṇotyeke sanyante asaṃskṛtāyāṃ bhūmau nyastānāṃ tṛṇānāṃ prakṣālanaṃ na rakṣopahatānāmabhyukṣaṇam eṣaṃ kṣudrasamidhāṃ mahatāṃ kāṣṭhānāmupaghāte prakṣālyāvaśodhanaṃ dārumayāṇāmucchiṣṭasamanvārabdhānāmanulekhanam ucchiṣṭalepopahatānāmeva takṣaṇaṃ mūtrapurīṣalohitaretaḥ prabhṛtibhirutsargaḥ mṛṇmayānāṃ pātrāṇāmucchiṣṭasamanvārabdhānāmavajvālanam ucchiṣṭalepopahatānāṃ punardahanaṃ mūtrapurīṣalohitaretaḥprabhṛtibhirutsargaḥ baudhā° . śaucaṃ sahasralomnāṃ tu mārutārkenduraśmibhiḥ . retaḥspṛṣṭaṃ śavaspṛṣṭamāvikaṃ naiva śudhyati aṅgirāḥ . athāśuddhyapavādaḥ . nityamāsyaṃ śuci strīṇāṃ śakuniḥ jhalapātane . snavane tu śucirvatsa śvā mṛgagrahaṇe śuciḥ manuḥ vatsaḥ prasnavane medhyaḥ śakuniḥ phalapātane . striyaśca ratisaṃsarge śvā mṛgagrahaṇe śuciḥ śātā° śvabhirhatasya yanmāṃsaṃ śuci tanmanurabravīt . kravyādbhiśca hatasyānyaiścaṇḍālādyaiśca dasyubhiḥ manuḥ tathā māṃsaṃ śvacaṇḍālakravyādaradinipātitam, yājña° . śucīti śeṣaḥ . śvahatāśca mṛgā dhanyāḥ pātitaṃ tu khagaiḥ phalam . bālairanuparikrāntaṃ strībhirācāritañca yat . prasāritañca yat paṇyaṃ ye doṣāḥ strīmukheṣu ca . maśakairmakṣikābhiśca nilīnaṃ nopahanyate . kṣitisthāścaiva yāāpo gavāṃ tṛptikarāśca yāḥ . vasi° raśmiragnirajaśchāyā gauraśvo vasudhā'nilaḥ . vipruṣomakṣikāḥ sparśe vatsaḥ prasnavane śuciḥ . kāruhastaḥ śuciḥ paṇyaṃ bhaikṣyaṃ yoṣinmukhaṃ tathā yājña° . ātmaśayyāsanaṃ vastraṃ jāyā pātraṃ kamaṇḍaluḥ . śucīnyātmana etāni pareṣāmaśucīni tu baudhā° . svā bhāryā śiśurvastraṃ svamupavītaṃ kamaṇḍaluḥ . ātmanaḥ kathitaṃ śuddhaṃ na tu śuddhaṃparasya tu śaṅkhaḥ . ātmaśayyāsanaṃ vastraṃ medhyaṃ vā'maladūṣitam . brahmacārigataṃ bhaikṣyaṃ nityaṃ medhyamiti sthitiḥ . āsanaṃ śayanaṃ yānaṃ strīmukhaṃ kutapaṃ kṣuram . na dūṣayanti vidvāṃso yajñeṣu camasaṃ tathā . gauraśvovipruṣa śchāyā makṣikā śalabhaḥ śalaḥ . ajohastī raṇe chatraṃ raśmayaścandrasūryayoḥ . bhūmiragnirajo vāyurāpodadhi ghṛtaṃ payaḥ . sarvāṇyetāni śuddhāni sparśe medhyāni nityaśaḥ yamaḥ . śuciragniḥ śucirvāyuḥ pavitrā ye vahiścarāḥ . āpaśca śucayonityaṃ panthāḥ sañcaraṇācchuciḥ . āpaḥśuddhā bhūmigatā śucirnārī pativratā . śucirdharmaparo rājā saṃtuṣṭo brāhmaṇaḥ śuciḥ yamaḥ . rajobhūrvāyuragniśca mārjāraśca sadā śuciḥ viṣṇuḥ śuddhaṃ nadīgataṃ toyaṃ sarva eva tathā''karāḥ . śuddhaṃ prasāritaṃ paṇyam śuddhamaśvājayormukham . mukhavarjaṃ ca gauḥ śuddhā mārjāraścaṃkrame śuciḥ śaṅkha° . adūṣyā santatā dhārā vātoddhūtāśca reṇavaḥ . striyo vṛddhāśca bālāśca na duṣyanti kadācana . mārjāraścaiva darvī ca mārutaśca sadā śuciḥ parā° . ākarāḥ somapānaṃ ca vācā yacca praśasyate uśa° śucayaḥ iti śeṣaḥ . adūṣyā santatā dhārā vātoddhūtāśca reṇavaḥ . ākarāḥ śucayaḥ sarvevarjayitvā surākaram vaudhā° reṇavaḥ śucayaḥ sarve vāyunā samudīritāḥ . anyatra rāsabhājāviśva samūhanivāsasām peṭhī° gavāśvarathanāgānāṃ praśastāreṇavaḥ sadā . apraśastāḥ samūhanyāḥśvāvirāsabhavāsasām uśa° api nocchiṣṭadoṣo'sti madhuno na ca sarpiṣaḥ . na phalānāṃ na cekṣūṇāṃ nākarāṇāṃ na yoṣitām śātā° . śuci pūtaṃ svayaṃśuddhaṃ pavitraṃ ceti kevalam . medhyaṃ caturvighaṃ loke prajānāṃ manurabravot . tathā navaṃ cānirmalaṃ vāpi śucīti dravyamucyate . śodhitaṃ tu yadānyena tatpūtamabhidhīyate . svayameva hi yad dravyaṃ kevalaṃ dhanyatāṃ gatam . sthāvaraṃ jaṅgamaṃ vāpi svayaṃ śuddhamiti smṛtam . anyadravyai radūṣyaṃ ca svayamanyāni śodhayet . havyakavyeṣu pūjyaṃ yattatpavitramiti smṛtam . atha sarvāṇi dhānyāni havyānyābharaṇāni ca . avarjyabhakṣyajātīni śucīnyetāni kevalam . varjite nikhile dravye śucisaṃjñā na vartate . tasminneveha sarvatra śuddhatā na punarbhavet . tasmācchuddhaṃ tu karmaṇyaṃ śucītyāhurmanīṣiṇaḥ . nirmalaṃ saṃskṛtaṃdravyaṃ kriyārhaṃ pūtamucyate . vasatiścamasoyānaṃ vāhanaṃ sādhanāmbu ca . churī naurāsanaṃ ceti svayaṃ śuddhamiti smṛtam . śiśavaśca svayaṃśuddhā yoṣitaścānṛtau tathā . brahmahatyā hi nārīṇāmṛtukāle na saṃspṛśet . ākarā hi svayaṃ śuddhā dravyāṇāmihanirṇayaḥ . bhasma kṣaudraṃ suvarṇaṃ ca sadarbhāḥ kutapāstilāḥ . apāmārgaśamīkāśāḥ padmamāmalakaṃ maṇiḥ . mālyāni narṣapā dūrvāḥ sadā bhadrāḥ priyaṃṅgavaḥ . akṣatārocanālājā haridrāścandanā yavāḥ . palāśakhadirāśvatthatulasīdhātakītakī . etānyāhuḥ pavitrāṇi vrāhmaṇā havyakavyayoḥ . yoktikāni malaghnāni śodhanāni ca dehinām . teṣvāpogośakṛnmṛcca pavitrāṇi viśeṣataḥ . sarvāśauca viśudhyarthaṃ sarveṣāṃ sarvataḥ sadā . akaśmalaiḥ samiddho'grirdurmanuṣpairadūṣitaḥ . sarveṣāmapyaśaucānāṃ samarthaḥ śodhanāya saḥ . dravyāṇāmagridagdhānāṃ medhyatvamupadiśyate . jvālābhimṛṣṭapātrāṇāṃ śucitvaṃ niyataṃ bhavet . agnervṛṣalamuktasya grahaṇaṃ nāstyanāpadi . śnapāko vṛṣalābhastu brāhmaṇo'gniranāhitaḥ . caṇḍālāgneramedhyāgneḥ sūtakāgneśca karhacit . patitāgneścitāgneśca na śiṣṭairgrahaṇaṃ smṛtam . gośakṛcchuddhadeśasthā śmaśānādyacitā śivā . agrāmpā mṛdbhavecchudvā ślakṣṇā viṇmūtravarjitā . ūrdhvaṃnābheryāni khāni tāni medhyānisarvaśaḥ devalaḥ . ūrdhaṃ vai puruṣasya nābhermedhyamarvācīnamamedhyamiti śrutiḥ . ajāśvaṃ mukhatomedhyaṃ na gaurna narajā malāḥ viṣṇuḥ ūrdhvaṃ nābheḥ puruṣogaurmedhyaḥ pṛṣṭhe samantādaśvaḥ striyaḥ sarvato hṛdayamāsāmaśuci uśa° . medhyā rahogatā nārī strī mukhe śucicāriṇī . sparśane tu na duṣyanti vāto gandhorasaḥ striyaḥ . strīṇāṃ mukharasaścaiva gandhoniśvāsa eva ca . mukhatogauramedhyāsyān medhyo'jomukhataḥ smṛtaḥ . pṛṣṭhatogaurgajaḥ skandhe sarvato'śvaḥ śucistathā . nṛṇāṃ mūtrapurīṣe tu amedhye mala eva ca . gopurīṣaṃ tu mūtraṃ ca nityaṃ medhyamiti sthitiḥ . yamaḥ pādau śucī brāhmaṇānāmajāśvasya mukhaṃ śuci . gavāṃ pṛṣṭhāni medhyāni sarvagātrāṇi yoṣitām . romodbhede śaśī bhuṅkte gandharvāḥ kucadarśane . analastu rajobhuṅkte striyomedhyāstu nānyathā . balātkāropabhuktā vā caurahastagatāpi vā . svayaṃ vā pratipannā vā athavā vipramāditā . atyantadūṣitāpi strī na parityāmarhati . sarveṣāṃ niṣkṛtiḥ proktā nārīṇāṃ tu viśeṣataḥ . striyaḥ pavitramatulaṃ naitā duṣyanti karhicit . māsimāsi rajastāsāṃ duṣkṛtānyapakarṣati . somaḥ śaucaṃ dadau strīṇāṃ gandharvaśca śubhāṃ giram . pāvakaḥ sarvabhakṣatvaṃ medhyā vaiyoṣito hyataḥ . jyotiṣoktam svarāśyapekṣayā iṣṭasamaye aniṣṭasthānastharavyādikatayāniṣṭasūcanamapi aśuddhiḥ jyotiṣoktanañaḥ paryudāsaprasajyapratiṣedhobhayaparatāyāḥ sarvanivandhṛbhirvyavasthāpanāt tatra niṣiddhakālasya na kevalaṃ rātryādikālādivat paryudastatā kintu prasajyapratiṣedhaparatayā aniṣṭaviśeṣasūcakatāpi tena tatra tatra aniṣiddhakālasyāśuddhatā . ataeva gocarāśuddhiḥ kālāśuddhiriti ca vyavahriyate tathāca jyotiṣoktadiśā tattatkālānāṃ tattatkarmakaraṇāyogyatāprayojakatayā śukrāstādikālasyāśuddhatā sā ca akālaśabde uktaprāyā . raviśuddhau grahakaraṇaṃ raviguruśuddhau vratodvāhau ityukteḥ gīcare śubhasthānasthitau ravyādīnāṃ śuddhistadvaiparītye aśuddhiḥ evaṃ varṣartumāsadivasānāmapyaśuddhiḥ sā ca kanyakānāṃ daśavarṣābhyantare eva vivecanīyā nātaḥ param . grahaśuddhi mabdaśuddhiṃ śuddhirmāsatturdivasānām . arvāgdaśavarṣebhyaḥ pravadanti kanyakānā mityukteḥ .

aśubha na° virodhe na° ta° . 1 amaṅgale yaḥ sarvatrānamisnehastattat prāpya śubhāśubham gītā . 2 tatsūcake ravyādipāpagrahe aśubhe daṇḍasaṃyoge vedhaścettena lamyate jyīti° aśubhasūcakā amaṅgalasūcakāsteca sādhāraṇā asādhāraṇāśca amaṅgalaśabde 316 pṛṣṭhādau darśitāḥ anye'pi aśubhayogā ariṣṭādhyāyoktāḥ asādhāraṇā vedivyāḥ . 3 apavitre ca na° ba° . 4 śubhābhāvavati tri° . 5 ba° . 5 pāpe na° .

aśubhra pu° virodhe na° ta° . 1 śubhrabhinne kṛṣṇe 2 tadyukte tri° .

aśuṣa tri° na śuṣyati śuṣa--ka na° ta° . aśoṣake . rakṣo agnimaśuṣaṃ tūrvayāṇam ṛ° 1 . 174 . 3 .

aśūnya tri° na° ta° . ahīne pūrṇe aśūnyaśayanaṃ bhūyānmama janmani janmani śayyādānamantraḥ .

aśūnyaśayana na° na śūnyaṃ śayanaṃ yasmāt . vratabhede . asti vrataṃ mahāpuṇyamaśūnyaśayanaṃ nṛpa! ityupakramya cāturmāsye bhavedrājan varṣāyām vratamuttamam śrāvaṇasya dvitīyāyāṃ kṛṣṇapakṣe narādhipa! . śrāvaṇādikārtikāntaṃ kuryādvratamanuttamam ityādinā tasya vidhānamabhidhāya caturvarṣaṃ prakurvīta puruṣoniyatendriyaḥ . evaṃ yaḥ kurute rājanna śūnyaśayanavratam . na tasya śūnyā śayyā syāditi ca hemā° vrata° kha° bhaviṣyapurāṇam .

aśṛta tri° na śūtaṃ pakvam . apakve pakvabhinne 1 āmānnādau .

aśeva tri° śī--vanip na° ta° . sukhakare . vyetu didyuddviṣāmaśevā ṛ° 7 . 34 . 13 .

aśeṣa pu° abhāve na° ta° . 1 śeṣābhāve . na° ta° . 2 śeṣaśūnye sakale tri° aśeṣaśemuṣīmoṣaṃ māṣamaśnāmi kevalam udbhaṭaḥ kratoraśeṣeṇa phalena yujyatām raghuḥ yena bhūtānya śeṣeṇa drakṣyasyātmanyayo mayi gītā tathāvidhastāva daśeṣamastu saḥ kumā° . aśeṣatīrthopahṛtāḥ kamaṇḍaloḥ māghaḥ .

aśoka pu° nāsti śoko yasmāt 5 ba° . 1 svanāmakhyāte vṛkṣe, 2 bakulavṛkṣe ca . 3 pārade na° . 4 kaṭukavṛkṣe strī . 6 ta° . 5 śokaśūnye tri° 6 viṣṇau pu° satyanāmā bhavā śokaḥ aśokaḥ śokanāśanaḥ iti ca viṣṇusa° . aśokamarthānvitanāmatāśayā gatān śaraṇyaṃ gṛhaśocino'dhvagān . amanyatāvantamivaiṣa pallavaiḥ pratīṣṭakāmajvaladastrajālakam naiṣa° sanūpuraraveṇa strīcaraṇenābhitāḍanam . dohadaṃ tadaśokasya tataḥ puṣpodgamobhavet etadanusāreṇaiva kavibhistayā varṇyate yathā asūta sadyaḥ kusumānyaśokaḥskandhāt prabhṛtyeva sapallavāni . pādena nāpaikṣata sundarīṇāṃ saṃsparśamāśiñjitanūpuraṇena kumā° navakisalayarāgeṇārdrapādena bālā skuritanakharucā dvau hantumarhatyanena . akusumitamaśokaṃ dohadāpekṣayā vā praṇamitaśirasaṃ vā kāntamārdrāparādham anena tanumadhyayā mukharanūpurārāviṇā navāmburuhakomalena caraṇena sambhāvitaḥ . aśoka! yadi sadya eva mukulairna sampatsyase mudhā vahasi dohadamiti sarvāśokalatānāṃ prathamaṃ sūcitavasantavibhavānām . nirvṛtte dohade'smin saṃkrāntānīva mukulāni iti ca mālavi° . ayamaśokaḥ navapatrikāntargataḥ kadalī dāḍimī dhānyaṃ haridrā mānakaṃ kacuḥ . vilvo'śoko jayantī ca vijñeyā nava patrikāḥ du° ta° . etadadhiṣṭhātrī śokarahitā aśokasthāyai śokarahitāyai iti durgāpūjāpaddhatiḥ . aśokaśca dvividhaḥ raktāśokaḥ pītāśokaśca pītaraktapuṣpabhedena tayoḥ tathātvam . tatra raktāśokābhiprāyeṇa aśokani bhartsitapadmarāgam kumā° . raktāśokalatāviśeṣitaguṇovimbādharālaktakaḥ mālavi° pītāśokavarṇana tu mālavikāgni mitre tṛtīyāṅke tapanīyāśokavarṇane dṛśyam . aśīkohemapuṣpaśca vañjulastāmrapallavaḥ . kaṅkeliḥ piṇḍapuṣpaśca gandhapuṣpo naṭastathā . aśokaḥ śītalaḥsnigdho grāhī varṇyaḥ kaṣāyakaḥ . doṣāpacītṛṣādāhakṛmiśoṣaviṣāsrajit bhā° pra° paryāyaguṇādi . cāntaḥ śokābhāve trikā° .

aśokatīrtha na° aśokanāmakaṃ tīrtham . kāśīkṣetrāntargate tīrthabhede . kāśīsthaprayāgatīrthamadhikṛtya aśokākhyamidaṃ tīrthaṃ gandhakeśaba eṣa vai . mokṣadvāramidaṃ śreṣṭhaṃ svargadvāramidaṃ viduḥ . kāśī° .

aśokatrirātraṃ na° na śoko yatra tādṛśaṃ trirātram . hemā° bra° kha° bhaviṣyottarokte vratabhede tatkālādistatraivoktaḥ astyaśokatrirātrākhyaṃ vrataṃ śokabhayāpaham . trirātraṃ tacca kartavyaṃ vrataṃ śokavināśanam ityupakramya, māsi mārgaśire caiva jyeṣṭhe bhādrapade tathā . śuklapakṣe pañcadaśyā mekabhaktaṃ tu kārayet ityādinā ārambhakālamuktvā anenaiva vidhānena pratisāsaṃ ca pūjayet yāvat dvādraśa māsān vai kuryādudyāpanaṃ tataḥ ityuktam .

aśokapūrṇimā strī nāsti śoko yasyāḥ karma° . phālgunapaurṇamāsāvaghivarṣaparyantāyāṃ hemā° vra° kha° viṣṇudharmoktavratāṅge 1 paurṇamāsyāṃ tatra pratimāsaṃ kartavye 2 vrate ca yathā aśokapūrṇimāmetāṃ śṛṇuṣvekamanā mama . upoṣya na naraḥ śokaṃ prāptoti strī tathā'pi vā . phālgunāmalapakṣasya paurṇamāsyāṃ nṛpottama! ityupakramya vidhānamuktvā anenaiva prakāreṇa catvāraḥ phālgunādayaḥ upoṣyā nṛpate māsāḥ ityuktvā ca āṣāḍhādiṣu māseṣu tadvat proktaṃ tathāmbunā . caturṣvanyeṣu ca proktaṃ tathā vai kārtikādiṣu ityanena varṣasādhyatvamasyā uktam .

aśokarohiṇī strī aśoka iva rohati ruha--ṇini . kaṭkīti khyātāyām kaṭukāyāṃ kaṭukāśabde vivṛtiḥ .

aśokaṣaṣṭhī strī karma° . caitrobhayaṣaṣṭhyām tatra ṣaṣṭhīdevīpūjana vidhānāttathātvam, caitre māsyasite pakṣe ṣaṣṭhyāṃ ṣaṣṭhīṃ prapūjayet . sukhāya putralābhāya śuklapakṣe tathaiva ca uttarakāmākhyātantram .

aśokā strī nāsti śokoduḥkhaṃ sevanādasyām . 1 kaṭukāyām (kaṭakī) śubhrā° ḍhak āśokeyastadbhave tri° . 2 caitraśukla ṣaṣṭhyāñca sute jāte tathā ṣaṣṭhyāṃ ṣaṣṭhī dvādaśarūpiṇī . vaiśākhe cāndanītyupakrasya caitre'śokā prakīrtitā ska° pu° paribhāṣoktā .

aśokāri pu° aśokaṃ śokābhāvamracchati ṛ--in 6 ta° . śokābhāvadāyake kadambavṛkṣe śabdaca° kadambaśabde vivṛtiḥ .

aśokāṣṭamī strī nāsti śokoyasyāḥ karma° . caitraśuklāṣṭamyāṃ, sā hi aśokakalikāpānādaśokadāyikā . yathoktaṃ hemā° vra° kha° liṅgapurā° . aśokakalikāścāṣṭau ye pibanti punarvasau . caitremāsi sitāṣṭamyāṃ na te śokamavāpnuyuḥ . kūrmapurā° . caitremāsi sitāṣṭamyāṃ budhavāre punarvasau . aśokakusumairudramarcayitvā vidhānataḥ . aśokasyāṣṭa kalikā mantreṇīktena bhakṣayet . śokaṃ naivāpluyānmartyaḥ atra budhapunarvasuyogaḥ prāśastyarthaḥ hemā° . aśokakalikāpānamaśokatarupūjanam śuklāṣṭamyāṃ tu caitrasya kṛtvā prāpnoti nirvṛtimiti laiṅke caitraśuklāṣṭamīmātrasya nimittatokteḥ . mantrastu tatraiva dṛśyaḥ .

aśocya tri° śuca--karmaṇi ṇyat na° ta° . śocanānarhe yamuddiśya śucyate tadbhinne . aśocyānanvaśocastvaṃ prajñā vādāṃśca bhāṣase gītā .

aśodhana na° abhāve na° ta° . 1 śodhanābhāve . na° ba° . 2 śodhanaśūnye tri° . śodhanañcāśucerjalādinā malādyapanayanam ṛṇādeḥ pratidānañca tadabhāvo'śodhanam .

aśodhita tri° na° ta° . 1 aprakṣālite jalādinā'kṛta malādyapanayane 2 akṛtarṇādipratidāne ca .

aśobhana tri° śubha--kartari lyuṭ na° ta° . 1 śobhanabhinne kutsite . bhāve lyuṭ abhāve na° ta° . 2 maṇḍanābhāve .

aśoṣya tri° śuṣa--ṇci--ṇyart na° ta° . śoṣayitumaśakye . acchedyoyamadāhyo'yamakledyo'śoṣya eva ca gītā .

aśauca na° śucerbhāvaḥ śaucaṃ na° ta° . 1 śucitvābhāve smṛtiprasiddhe, vihi--takarmānadhikāritvasampādake 2 adharmaviśeṣe ca . janane maraṇe caiva tryahāśaucasya bhāginaḥ smṛtiḥ . samānaṃ laghu cāśaucaṃ pūrveṇaiva viśudhyati . asamānaṃ dvitīyeneti yamaḥ . svārthe ṣyañ āśaucyamapyatra āśaucyādvipramucyeta smṛtiḥ . aśaucaṃ dvividhaṃ kālakṛtaṃ vastusvabhāvakṛtañca tatra kālakṛtaṃ savraṇaḥ sūtakītyādinā aśuddhiśabde 480 pṛṣṭhe darśitam tathāca . sapiṇḍamaraṇajananādikṛtaṃ kālaviśeṣe'śaucam kālāpagame ca tannāśaḥ . tacca cetananiṣṭham . bahudhā cāsya śuddhitattvādau prapañcaḥ . vastūnāmaśaucaṃ svabhāvāt yathā malamūtrādeḥ, yatsaṃsārgāditaravastūnāmapyaśaucaṃ śuddhyabhāvaḥ evaṃ teṣāṃ saṃsargādikṛtaṃ cetanāderaśaucaṃ yathā ucchiṣṭacaṇḍālādisparśe evamaśaucisvāmikadravyaviśeṣāṇāmāpyaśaucam śuddhyabhāvaḥ . atha sapiṇḍāsapiṇḍādibhedenāśaucakālaviśeṣo yathā janane maraṇe ca saptamapuruṣaparyantaṃ viprasya daśāhaḥ, kṣatriyasya dvādaśāhaḥ, vaiśvasya pañcadaśāhaḥ, śūdrasya māsaḥ . daśamapuruṣa paryantaṃ sarvavarṇeṣu tryahaḥ caturdaśapuruṣaparyantaṃ pakṣiṇī janmanāmasmṛtiparyantamekāhaḥ tataḥ snānamātram . kanyāyāḥ sāpiṇḍyaṃ tripauruṣam . atha videśasthāśaucam . aśaucakālābhyantare videśasthasyāśaucaśravaṇe śeṣāhaiḥ śuddhiḥ . aśocakālottaraśravaṇe tu jñātijananāśaucaṃ nāstyeva . putrajanane tu sacelasnānāt śuddhiḥ . maraṇāśauce tu varṣābhyantaraśravaṇe tryahāt śuddhiḥ . sacelasnānādaṅgāspṛśyatvanivṛttiḥ . varṣottaraśravaṇe snānena śuddhiḥ sapiṇḍānām . putrādīnāntu mātṛpitṛbhartṛmaraṇe varṣottaramekāhena śuddhiḥ, dvitīyavarṣe śravaṇe sadyaḥ . saṃpūrṇāśaucātikrame tryahāśaucaṃ na bālādyaśaucātikrame khaṇḍāśaucātikrame vā . athagarbhasrāvāśaucam . garbhasrāve tu strīṇāmeva ṣaṇmāṣābhyantare'śaucaṃ tacca laukike karmaṇi māsasamasaṃkhyadinavyāpakaṃ dvitīyamāsāvadhimāsasamasaṃkhyadinādhikaikadināt paraṃ vrāhmaṇyā vaidikakarmādhikāraḥ kṣatriyāyā dinadvayāt vaiśyāyādinatrayāt śūdrāyāstu dinaṣaṭkāditi hāralatā prabhṛtayaḥ . saptamāṣṭamamāsīyagarbhapatane strīṇāṃ saṃpūrṇāśaucam nirguṇasapiṇḍānāmahorātraṃ yatheṣṭā caraṇapapiṇḍānāṃ trirātram tacca jātasya taddinaeva maraṇe jñeyaṃ dvitoyadinādau tu maraṇenavamādimāsajātabālakavat . atha stryaśaucam . kanyāyāḥ janmaprabhṛtidvivarṣābhyantaramaraṇe sadyaḥ śaucaṃ tadupari vāgdānaparyantamekāhaḥ . vāgdānottaravivāhaparyantaṃ bhartṛkule pitṛkule ca kanyāyā ādantajanmamaraṇe sadyaḥ śaucam, ā cūḍādekarātrakam, ā pradānāttrirātraṃ, syāditi viśeṣaḥ . dattakanyāyāḥ pitṛgṛhe prasavamaraṇayoḥ pitroḥ śayanādisaṃsargaśūnyayorapi trirātraṃ tathāvighabandhuvargāṇāmekarātram samparke daśarātram . atha bālādyaśaucam . navamādimāsajātabālakasyāśaucakālābhyantaramaraṇe mātāpitroraspṛśyatvayuktaṃ tadeva jananāśaucaṃ jñātīnāntvaśaucaṃ nāsti navamādimāsamṛtajātayostu kanyāputrayoḥ pitrādisapiṇḍānāṃ jananāśaucaṃ saṃpūrṇam . puttrajanmani mukhadarśanāt pūrvaṃ sacelasnānaṃ kṛtvā brāhmaṇebhyaśca yathāśakti dattvā bālakāya kāñcanaṃ dattvā mukhaṃ paśyeta . tataḥ punaḥ sacelasnānam . anyāśaucamadhye'pi jātakarmaṣaṣṭhīpūje kartavye . putrajanmanimittakaṃ vṛddhiśrāddhaṃ nāḍīcchedāt pūrvam aśocānte vā kartavyam . puttrakanyājanane strīṇāṃ svajātyuktadaśāhāditaḥ paraṃ lokikakarmādhikāraḥ . puttrajanane tu vaidikakarmādhiṃkāroviṃśatirātrottaraṃ snānāt, kanyājanane tu māsottaraṃ snānāt brāhmaṇyāḥ . śūdrāyāstūmayatraiva māsottaraṃ snānāt śuddhiḥ . etat sarvaṃ puttrakanyayorvidyamānatve bodhyam . jananāśaucakālottaraṃ ṣaṇmāsābhyantaramajāta dantamaraṇe pitrorekāhaḥ . evaṃ nirguṇasodarasya, sapiṇḍānāntu sadyaḥ . ṣaṇmāsābhyantare'pi jātadantasya maraṇe pitrostryahaḥ sapiṇḍānāmekāhaḥ ṣaṇmāsopari dvivarṣaparyantaṃ pitrostryahaḥ . sapiṇḍānāmakṛtacūḍemṛte ekāhaḥ kṛtacūḍe tryahaḥ . dvivarṣopari sarbdheṣāmanupanītasya maraṇe māsatrayā dhikaṣaḍvarṣaṃ yāvat tryahaḥ . pañcavarṣopanītasya tadānīmapi daśa . haḥ . māsatrayādhikaṣaḍvarṣopari sarveṣāṃ daśāhaḥ . śūdāṇāṃ tu ṣaṇmāsopari dvivarṣābhyantare pañcāhaḥ . atrāpi kṛtacūḍasya dvādaśāhaḥ . dvivarṣopari ṣaḍvarṣābhyantare dvādaśāhaḥ . atrāpi daivāt kṛtodvāhe'pi māsaḥ . ṣaḍvarṣopari māsaḥ . atra māsavarṣaparigaṇanā sāvanena sūtakādiparicchedodinamāsāvdapāstathā . madhyamagrahabhuktiśca sāvanena prakīrtitā iti sūryasiddhāntāt . athāsapiṇḍāśaucaṃ guru mātāmahamaraṇe trirātraṃ bhaginīmātulānī mātulapitṛṣvasṛmātṛṣvasṛgurvaṅganāmātāmahīmaraṇe pakṣiṇī . śvaśrūśvaśurayorbhinnagrāmasthayormaraṇe'horātram . ācāryapatnī putrayorupādhyāyasya mātṛvaimātreyasya śyālakasya sahādhyāyinaḥ śiṣyasya ca maraṇe'horātraṃ mātṛṣvasrīyapitṛṣvasrīyamātulaputrabhāgineyamaraṇe pakṣiṇī . pitāmahabhaginīputrapitāmahībhrātṛtadbhaginīputrarūpapitṛbāndhavatrayamaraṇe pakṣi ṇī . mātāmahabhaginīputramātāmahībhaginīputramātāmahībhrātṛputtrarūpamātṛbāndhavatrayamaraṇe'horātram . ekagrāmavāsigotrajamaraṇe'horātramaurasavyatiriktaputtrajananamaraṇayoḥ parapūrvabhāryāprasavamaraṇayośca trirātram . sajātīyapuruṣāntarasaṃgṛhītasvabhāryāmaraṇetrirātram . mātṛṣvasṛpitṛṣvasṛmātulabhaginīputrāṇāṃ gṛhasthitānāmācāryasya ca maraṇe trirātram . śvaśrūśvaśurayoḥsannidhimaraṇe trirātraṃ śvaśrūśvaśurayorekagrāmasthitayormaraṇe pakṣiṇī . prathamamanyenoḍhā tenaiva janitaputtrā putrasahitaivānyamāśritā paścāttenāpi janitaputrā tayoḥ putrayoryathāsambhavaṃ prasavamaraṇayordvitīyaputtrapituścatrirātraṃ tatsapiṇḍāmāmekarātraṃ tathāvidhaputtrayoḥ parasparaprasavamaraṇayormātṛjātyuktamaśaucam . dauhitramaraṇe pakṣiṇī . pitṛmātṛmaraṇe ūḍhānāṃ kanyānāṃ trirātram . yadi mātraṣvasṛprabhṛtīnāṃ dahanavahane karoti tadā trirātram . mātāmahādīnāṃ trirātrābhyantaramaraṇaśravaṇe taccheṣeṇa śuddhiḥ . tattatkālottaraśravaṇe tu nāśaucaṃ kintvācārāt snānam . athamṛtyuviśeṣāśaucam . śāstrānanumatabuddhipūrvakātmaghātinonāśaucādi . śāstrānumatyā'naśanādimṛtasya pramādādanaśanāśanivahnijaloccadeśaprapatanasaṃgrāmaśṛṅgidaṃṣṭrinakhivyāla viṣacāṇḍālacaurahatasya trirātram . śṛṅgyādibhiḥstriyā ca krīḍāṃ kurvataḥ pramādahatasyāpi nāśaucādi . nāgavipriyakāritvena uddhatasya maraṇoddeśena pravṛttasya vidyuddhatasya ca cauryādidoṣeṇa rājñā hatasya ca kalahaṃ kṛtvā rāṇḍālādyairasamānairhatasya ca vyādhijanakauṣadhasya viṣasya vahneśca dāturmara ṇepāṣaṇḍaprāyāśritasya ca nityaṃ parāpakāriṇaśca krodhāt svayaṃ prāyoviṣavahniśastrodbandhanajalagirivṛkṣaprapātairmṛtasya carmamāṃsāsthyādimayapātranirmāturviprādeśca manuṣyabadhasthānāghi kāriṇaśca kaṇṭhadeśotpannabhagarogasya puṃskarmāśaktanapuṃsakasya ca brāhmaṇaviṣayāparādhakaraṇānnihatasya ca buddhipūrvakabrāhmaṇahatasya ca mahāpātakinaśca evaṃvidhapatitānāṃ na dāhādikaṃ kāryam . tatkṛtvā taptakṛcchradvayaṃ kuryāt . mlecchataskarādibhiryuddhe svāmyarthaṃ hatasya viprāderdāhādikamastyeva . akṛtaprāyaścittasya galatkuṣṭhinona dāhādikaṃ kāryaṃ śastreṇābhimukhahatasya sadyaḥ śaucaṃ dāhādi ca . gavārthe brāhmaṇārthe vā daṇḍena yuddhahatasyāhorātramaśaucam . nṛpatirahitayuddhe laguḍādihatasya parāṅmukhahatasya trirātram . goviprapālane'bhimukhaparāṅmukhatvābhyāṃ hatasya sadyastrirātre . śastraghātetarakṣate saptāhādūrdhvaṃ maraṇe sampūrṇaṃ, śastraghāte tryahādūrdhvaṃ ca prakṛtāśaucam . śuddhi° ta° . etatpramāṇāni tatraivā nu sandheyāni . mātṛvadvarṇasaṅkarāḥ ityuktermūddhāvasiktāmbaṣṭhādīnā manulomajānāṃ mātṛvarṇānusāreṇāśaucam pratilonajānāṃ tu śūdreṇa tu sadharmāṇaḥ sarve'padhvaṃsajāḥ smṛtāḥ ityukteḥ śūdratulyāśaucamiti raghunandanādayaḥ . ācārastu mātṛtulyatayā dṛśyate ataeva caṇḍālādīnāṃ daśāhāśaucācāraḥ . devatāmantrādidāturmaraṇe trirātram . vedāṅgādi śāstrādhyāpakasya tathāvidhaśiṣyasya ca maraṇe ekāhaḥ gṛhīto devatā mantraḥ sāvitrīgrahaṇaṃ kṛtam . yasmāttasya trirātraṃ syāt brahmavidyā grahoyataḥ iti upanīyādhyāpakoyastasminnapi trirātrakam . vedavedāṅgaśāstrāṇāṃ vyākhyānaṃ śikṣitaṃ yataḥ . jñānaṃ pratiṣṭhitaṃ yena vedābhyāsoyataḥ kṛtaḥ . tasminmṛte caikarātraṃ guroḥśiṣye tathaiva ca mṛtsyasūktokteḥ dattaka putrasya grahītrādikule trirātram janakakule'śaucābhāvaḥ . tatrāyaṃ viśeṣaḥ . sapiṇḍadattakasyāpi trirātraṃ vācanikaṃ tatputrādīnāṃ tu saṃpūrṇamiti . asapiṇḍadattakasya tatputrāṇāñca trirātramiti bahavaḥ sapiṇḍāsapaṇḍidattakatatputrāṇāṃ trirātramiti bhinnagotrāḥ pṛthakpiṇḍāḥ pṛthagvaṃśakarāḥ smṛtāḥ . janane maraṇe caiva tryahāśaucasya bhāginaḥ ityukte riti dattakamomāṃsādayaḥ . śavānugamanāśaucam . brāhmaṇaśavasyānugamane brāhmaṇasya sacelasnānāgnisparśaghṛtaprāśanaiḥ śuddhiḥ . kṣatriyasyaikāhena, vaiśyasya dvyahena, śūdrasya prāṇāyāmaśatena dinatrayeṇa ca śuddhiḥ . pramādācchūdraśavānugamane jalāvagāhāgnisparśaghṛtaprāśanaiḥ śuddhiḥ . anāthabrāhmaṇasya dharmabuddhyā dahanavahanayoḥ snānaghṛtaprāśanābhyāṃ sadyaḥ śaucam . lobhena sajātīyadāhe svajātyuktāśaucam . asajātīyaśavasya dahanavahanasparśaiḥ śavajātyuktāśaucam . snehādasambandhidāhakaviprasya tadgṛhavāse trirātraṃ tatkulānnabhojane daśarātraṃ tadgṛhavāse tadannābhojane cāhorātraṃ viśeṣavacanābhāve sambandhinomātulāderasnehenāpi adāhe trirātraṃ citādhūnasevane sacelasnānaṃ mṛte śūdre'sthisañcayanakālābhyantare tadgṛhaṃ gatvā'śrupātane viprasya trirātrama śaucaṃ, sthānāntare viśeṣavacanābhāve'horātraṃ tadgṛhe tadūrdhvaṃ māsābhyantare'horātraṃ sacelasnānañca . sajāterdivasenaiva kṣattriyavaiśyayordvyahena brāhmaṇaḥ śudhyati śūdrastu sparśaṃ vinānugamane sarvatra naktena . mṛtasya śūdrasya bāndhavaiḥ saha rodanarahitavilāpamātre'horātreṇa . asthisañcayanakālaśca brāhmaṇasya caturahaḥ śūdrasya daśāhaḥ . tryahāśauce dvitīyāhaḥ . maraṇāśauce viprasya caturthāhe'spṛśyatānivṛttiḥ . śūdrasya daśamadine sarvasya khaṇḍāśaucakāle tribhāgakālena atikrāntāśauce sacelasnānena janane tu sapiṇḍānāṃ spṛśyataiva . putrotpattau snānāt pituḥ spṛśyatvaṃ evaṃ vimātṝṇāmapi . evaṃ sūtikāsparśe piturvimātṝṇāñca sūtikātulyakālāspṛśyatvam . anyeṣāṃ snānamātraṃ kanyā putrajanane māturdaśarātramaṅgāspṛśyatvaṃ śūdrāyāstu daśarātramaspṛśyatvam . aśaucakālādi viṣaye ca prāyonibandhakartṛṇāṃ matabhedodṛśyate bāhulyabhayāt tanna likhitam svasvadeśapracalitanibandhānusāreṇa tadavameyam . aśauce tu varṇādi viśeṣādau daśa pakṣā hāralatāyāṃ dakṣeṇoktāḥ yathā sadyaḥśaucaṃ tathaikāhastryahaścaturahastathā . ṣaḍdaśa dvādaśāhaśca pakṣomāsastathaiva ca . maraṇāntaṃ tathā cānyat daśa pakṣāstu sūtake . tatra maraṇāntaṃ jananamaraṇabhinnanimittam . yathā kriyāhīnasya mūrkhasya mahārogiṇa eva ca . yatheṣṭācaraṇasyāhurmaraṇāntamaśaucakam śu° ta° smṛtiḥ . asnātvā cāpyahutvā ca adattvā'śnaṃstathā dvijaḥ . evaṃvidhasya viprasya sarvadā sūtakaṃ bhavet dakṣaḥ anya pūrbā yasya gehe bhāryā syāttasya nityaśaḥ . aśaucaṃ sarvakāryeṣu dehe bhavati sarvadeti ni° si° smṛtiḥ maraṇāntapakṣastu nindārthavādaparaḥ nāmadhārakaviprastu daśāhaṃ sūtakī bhavediti mādhavaghṛtavacane nāmadhārakaviprasyāpi daśāhāśaucavidhānāt ni° si° . dāsādyaśauce viśeṣaḥ tatra dāsāḥ pañcadaśadhā dāsaśabde vakṣyamāṇāsteṣu garbhadāsasya sapiṇḍāntarajananamaraṇayoḥ svāmikārye sadyaḥ śaucaṃ bhaktadāsasya tryahaḥ sadyaḥspṛśyo garbhadāso bhaktadāsastryahācchuciḥ ni° si° smṛtyukteḥ karmakaradāsānāṃ viśeṣaḥ mūlyaiḥ karmakarāḥ śūdrā dāsodāsāstathaiva ca . snāne śarīrasaṃskāre gṛhakarmaṇyadūṣitāḥ śātā° uktaḥ . dattadāsadāsyādīnāṃ tu, dāsī dāsaśca sarvovai yasya varṇasya yo bhavet . tadvarṇasya bhavecchaucaṃ dāsyā māsantu sūtakam aṅgi° svāmiśaucena dāsādyāḥ spṛśyāḥ māsāttukarmasu . yogyāḥ syu rmāsatodāsī sūtake spṛśyatāmiyāt ṣaṭtri° . dattadāsādīnāṃ sapiṇḍamaraṇādau svāmyaśaucasamasaṃkhyakadinādūrdhvam satyapi māsādyaśauce svāmikārye spṛśyateti haradattaḥ evamantevāsināmapi . dāsāntevāsibhṛtakāḥ śiṣyāścaikatravāsinaḥ . svāmitulyena śaucena śudhyanti mṛtasūtake vṛha° ukteḥ . dāsādeḥ svāmitatsapiṇḍamaraṇe'śaucamāha viṣṇuḥ patnīnāṃ dāsānāmānulomye svāmitulyamaśaucaṃ mṛte svāminyātmīyam atrānulomyenetyukteḥ prātilomye'śaucābhāva eva tasya śāstrīyadāsatvābhāvāt varṇānāmānulomyena dāsyaṃ na pratilomata iti yājña° smṛtyā prātilomyena dāsatvaniṣedhāt . sūtakānāṃ pariccheda ityādi sū° si° prāguktavacanāt sāvanadinasyaiva grāhyatā . mitākṣarākṛtā tu rātriṃ vibhāgāṃ kṛtvādyabhāgadvaye cet pūrbadinam, antye cet paradinamiti ārambhakāle viśeṣa uktaḥ . prāgardharātrāt prāgvā sūryodayāt pūrbadinamiti matāntaram . eteṣu deśācārato vyavasthā . aśaucyannabhakṣaṇe'pi tattulyamaśaucam . atha brāhmaṇādīnāmaśauce yaḥ sakṛdevānnamaśnāti tasya tāvadaśaucam yāvatteṣām viṣṇuḥ etat jñānataḥ, ajñāne tu antardaśāhebhuktvānnaṃ mṛtake sūtake'pi vā tasyāśaucaṃ bhavettāvadyāvadannaṃ vrajatyadhaḥ aṅgirasoktaṃjñeyam ubhayatra daśāhāni kulasyānnaṃ na bhujyata iti yamaḥ . ubhayatra jananamaraṇayoḥ daśāhānītyaśaucakālopalakṣaṇam . kulasya sūtakayuktasya sambandhyannamasakulyairnabhoktavyam . sakulyānāṃ na punardoṣaḥ sūtake tu kulasyānnamadoṣaṃ manurabravīt iti tenaivoktatvāt ayañca niṣedhodātṛbhoktroranyatareṇa jananamaraṇe jñāte sati draṣṭavyaḥ . ubhābhyāmaparijñāte sūtakaṃ naiva doṣakṛt . ekenāpi parijñāte bhokturdoṣamupāvahediti ṣaḍtriṃśanmatadarśanāt . tathāvivāhādiṣu sūtakotpatteḥ prāk brāhmaṇārthaṃ pṛthakkṛtamannaṃ bhoktavyameva . vivāhotsavayajñeṣu tvantarā mṛtasūtake . pūrvasaṅkalpitārtheṣu na doṣaḥ parikīrtita iti vṛhaspatismaraṇāt tathā'paro'pi viśeṣaḥ ṣaḍviṃśanmate darśitaḥ . vivāhotsavayajñeṣu tvantarāmṛtasūtake . parairannaṃ pradātavyambhoktavyañca dvijottamaiḥ . bhuñjānneṣu tu vipreṣu tvantarā mṛtasūtake . anyagehodakācāntāḥ sarve te śucayaḥ smṛtāḥ ni° si° iti . tathā'śauciparigrahatve'pi keṣu citdravyeṣu doṣābhāvaḥ . yathāha marīciḥ . lavaṇe madhumāṃse ca puṣpamūlaphaleṣu ca . śākakāṣṭhatṛṇeṣvapsu dadhisarpiḥpayaḥsu ca . tilauṣadhājine caiva pakvāpakve svayaṃgrahaḥ . paṇyeṣu caiva sarveṣu nāśaucaṃ mṛtasūtake iti . śākvambhakṣya jātam . apakvantaṇḍulādi . svayaṃgraha iti khayameva svāmyanujñāto gṛhṇīyāt na taddhastāt . etadapyāmānnaviṣayaṃ satrapravṛttaviṣayañca . annasatrapravṛttānāmāmamannamagarhitam . bhuktvā pakvānnameteṣāṃtri rātrantu payaḥ pibediti aṅgiraḥ smaraṇāt . atra pakvaśabdo'bhakṣyavyatiriktaudanādiviṣayaḥ . śavasaṃsarganimittāśauce tvaṅgirasā viśeṣauktaḥ . aśaucaṃ yasya saṃsargādāpatedgṛhamedhinaḥ . kriyāstasyaiva lupyante gṛhyāṇāñca na tadbhavediti . tadaśaucaṅkevalaṃ gṛhamedhina eva na punastadgṛhamavānāṃ bhāryādīnāntaddravyāṇāñca bhavedityarthaḥ . evamevātikrāntāśauce'pi . saṃsargādyasya cāśaucaṃ yasyātikrāntakālatā . tadīyasya padārthasya nāśaucaṃ vidyate kvacit ṣaṭtri° ni° si° . karmaviśeṣe karmārambhe ca tattatkarṇaṇi aśaucābhāvaḥ yathoktam . kāravaḥ śilvino vaidyā dāsīdāsāstathaiva ca . rājāno rājabhṛtyāśca sadyaḥśaucāḥ prakīrtitāḥ pracetasā, . laghuviṣṇunā ca vratayajñavivāhesu śrāddhe homārcane jape . āraddhe sūtakaṃ na syādanārabdhe tu sūtakam . prārambhovaraṇaṃ yajñe saṃkalpo vrata bandhayoḥ . nāndīśrāddhaṃ vivāhādau śrāddhe pākapariṣkriyā varaṇamiti ṛtvikparam teṣāñca madhuparkagrahaṇottaramaśaucābhāvaḥ . gṛhītamaṣumarkāstu yajamānāttu ṛtvijaḥ . paścādaśaucaṃ patitaṃ na bhavediti niścayaḥ brahmapurā° ukteḥ etanmūlakameva triṃśacchlokyāṃ tattatkāryeṣu aśaucābhāvavacanam yathā tattatkāryeṣu satrivratinṛpanṛpavaddīkṣitartviksvadeśabhraṃśāpatsvapyanekaśrutipaṭhanabhiṣakkāruśilpyāturāṇām . saṃprārabdheṣu dānopanayanayajanaśrāddhayuddhapratiṣṭhācūḍātīrthāṅgayātrājapapariṇayanādyutsaveṣvetadeva tīrtheti ākasmikatīrthaprāptau tadaṅgaṃ śrāddhamaśauce kartavyam vivāhadurgayajñeṣu yātrāyāṃ tīrthakarmaṇi . na tatra sūtakaṃ tadvat karma yajñādi kārayet paiṭho° ukteḥ yātrā rathayātrādi . japaḥ puraścaraṇādi saṃkalpitastotrapāṭhādiśca . vratī saṃkalpena gṛhītavratādiḥ gṛhītaniyamasyāpi na syādanyasya kasyaciditi brāhmokteḥ varaṃ prāṇān parityakṣye muṇḍanaṃ śiraso'pi vā natvanabhyarcya bhīñjayaṃ bhagavantaṃ trilocanam ityuktaniyamavato devapūjāyāmadhikāraḥ . kṛtaniyamaviṣayā śivaviṣṇvarcanaṃdīkṣā yasya cāgniparigrahaḥ . śrautakarmāṇi kurvīta snātaḥ śuddhimavāpnuyāt yamoktiḥ japo devārcanavidhiḥ kāryodīkṣānvitairnaraiḥ nāsti pāpaṃ yatasteṣāṃ sūtakaṃ vā yatātmanām muktāpalī ca . atha sūtakinaḥ pūjāṃ vakṣyāmyāgamacoditām . snātvā nirvartya nityañca mānasyā kriyayā hi vai . bāhyapūjākrameṇaiva dhyānayogena pūjayet śāradā . mānasajape tu akṛtaniyamasyāpi aśucerapyaghikāraḥ aśucirvā śucirvāpi gacchan tiṣṭhaṃstathā svapan . mantraikasmaraṇovidvān manasaiva samamyaset rāmārcanacandrikokteḥ mānasamapyuśuciti vacanaṃ tu paṭhanapāṭhanāviṣayam . tārādiviṣaye na akṛtaniyamasyāpyadhikāraḥ tārāyāścaiva kālyāśca tripurāyā viśeṣataḥ . janane maraṇe caiva na tyajeyurjapārcanam iti tantrokteḥ . anyāśauce niyamāḥ ni° si° yājñavalkyaḥ iti saṃplutya gacchebhurgṛhaṃ bālapuraḥsarāḥ . vidaśya nimbapatrāṇi niyatā dvāri vaśmanaḥ . ācamyāgnyādi salilaṃ gomayaṃ gaurasarṣapān . praviśeyuḥ samālabhya kṛtvāśmani padaṃ śanaiḥ . praveśānādikaṃ karma pretasaṃsparśināmapi ni° si° . krītalabdhvāśanābhūmau svapeyuste pṛthakkṣitau yā° idañcādye'hni . yathāśuddhitattve vaijavāpaḥ śamīmālabhante śamī me pāpaṃ śamayatviti aśmānamālabhante aśmeva sthirobhūyāsamiti agnimagnirnaḥśarma yacchatviti jyogityantarā gāmajamupaspṛśantaḥ krītvā labdhvāvānyagehādekānnamalavaṇamekarātraṃ divābhoktavyaṃ trirātraṃ ca karmoparamaṇam krītādyaśanamupavāsāśaktasya . āśvalānastu naitasyāṃ rātryāmannaṃ paceraṃstrirātramakṣāralavaṇāśinaḥ syurdhādaśarātraṃ cetyāha mahāguruṣu . aśaktau ratnākare āpastambaḥ bhāryāḥ paramagurusaṃsthāyāṃ cākālabhojanāni kūvīṃran yadā mṛtiḥ paradine tāvatkālamityarthaḥ . vṛhaspatiḥ adhaḥśayyāsanā dīnā malinā bhogavarjitāḥ . akṣāralavaṇānnāḥ syuḥrlabdhakrītāśanāstathā akṣāralavaṇaśabde'kṣāralavaṇaśabdārtha uktaḥ . bhogo'bhyaṅgatāmbūlādiḥ tailābhyaṅgo bāndhavānāmaṅgasaṃvāhanañca yat . tena cāpyāyate janturyaccāśnanti svabāndhavāḥ mārka° purā° vākyantu antyadinaviṣayam aśaucānte tilakalkaiḥ snātā gṛhaṃ praviśeyuriti viṣṇūkteḥ sapiṇḍānāmasthisañcayanādūrdhaṃbhogo'pyuktaḥ viṣṇu° pu° . śayyāsanopamogastu sapiṇḍānāmapīṣyate asthisañcayanādūrdhaṃ saṃyogastu na yoṣitām tilān dadata pānīyaṃ dīpaṃ dadata jāgrataḥ . jñātibhiḥ saha bhoktavya metat preteṣu durlabham bhāratam! bhojanaṃ ca divaiva . divā caiva ca bhoktavyamamāṃsaṃ manujarṣabhetyakteḥ prāguktavaijavāpokteśca . krītvā labdhvā vā divānnamaśnīyuḥ pāraskarokteśca aśaucamadhye yatnena bhojayecca svagotrajān ādi purā° jñātibhiḥ saha bhojanañca tṛtīyādidinaparam . prathame'hni tṛtīye ca saptame daśame tathā . jñātibhiḥ saha bhoktavyamiti marīcyukteḥ . māṃsāśanaṃ ca nāśnīyuḥ śayīraṃśca pṛthak kṣitau manuḥ . lavaṇakṣīramāṃṣānnāpūpamāṃsāni pāyasam . varjayedāhatānneṣubālavṛddhāturairvinā devajānīyakāri° matsya māsāni na bhakṣayeyurā pradānāt gauta° aghasrastare tryahamanaśnanta āsīran vasiṣṭhaḥ aśauce pīṭhādiniṣedhāt avakāle upaveśārthaṃ kaṭamrastaraḥ kāryaḥ pāṇiṣu mṛṇmayeṣu parṇapuṭeṣu vā 'śnīran hārītaḥ . upavāso gurau prete patnyāḥ putrasya caivahi marīciḥ . antyadine viśeṣaḥ yasya yasya tu varṇasya yadyat syāt paścimaṃ tvahaḥ . sa tatra gṛhaśuddhiṃ ca vastraśuddhiṃ karotyapi . grāmādbahistatogatvā pretaspṛṣṭe tu vāsasī . antyānāmāśritānāñca tyaktvā snānaṃ karotyatha brāhmam atra tilakalkādisnānaṃ prāguktam aśocāheṣu sarvadineṣu varjanīyadharmakṛtyamāha śaṅkhaḥ dānaṃ grahohomaḥ svādhyāyaḥ pitṛkarma ca . pretapiṇḍakriyā varjamaśauce vinivartate atra viśeṣomitākṣarāyām aśucitvena sakalaśrautasmārtakarmādhikāranivṛttau prasaktāyāṃ keṣucidabhyanujñānārya māha . vaitānaupāsanāḥ kāryāḥ kriyāśca śruticodanāt yā° . vitāno'gnīnāṃ vistāraḥ tatra bhavāvaitānā stenāgnisādhyāḥ agnihotradarśapūrṇa māsyādyāḥ kriyā ucyante . pratidinamupāsyata ityupāsano gṛhyo'gnistatrabhavāḥ aupāsanāḥ sāyamprātarhomakriyā ucyante . tā vaitānopāsanā vaidikyaḥ kriyāḥ kāryāḥ kathaṃ vaidikatvamiti cet śruticodanāt . tathāhi . yāvajjīva magnihotrañjahuyāt ityādi śrutibhiragnihotrādīnāṃ codanā spaṣṭaiva . tathā aharahaḥ svāhāṃ kuryādannā'bhāve kenacidā kāṣṭāditi śrutyaupāsanahomo'pi codyate . atra ca śrautatvaviśeṣaṇopādānāt smārtakriyāṇāṃ dānādī nāmananuṣṭhānaṅgamyate . ataeva vaiyāghrapādenoktam . smārta karmaparityāgo rāhoranyatra sūtake . śraute karmaṇi tatkālaṃ snātaḥ śuḍvimavāpnuyāditi . śrotānāñca kāryatvābhidhānānnityanaimittikānāṃ karaṇam . yayāha paiṭhīnasiḥ . nityāni nivarteranvaitānavarjaṃ śālāgnau caika iti . nityāni nivarteran ityaviśeṣeṇābaśyakānāṃ nityanaimittikānānnivṛttau prasaktāyāṃ vaitānavarjamityagnitrayasādhyāvaśyakānāmparyudāsaḥ . śālāgnau caika iti gṛhyāgnau bhavānāmapyāvaśyakānāṃ pākṣikaḥ paryudāsa uktaḥ . atasteṣvaśaucaṃ nāstyeva . kāmyānāṃ punaḥśaucābhāvādananuṣṭhānam . manunāpyanenaivābhiprāyeṇoktam . pratyūhennāgniṣu kriyā iti . agniṣu kriyā na pratyūhedityanagnisādhyārnāmpañcamahāyajñādīnānnivṛttiḥ . ata eva saṃvartaḥ . homantatra prakurvīta śuṣkānnena phalena vā . pañcayajñavidhānantu na kuryān mṛtyujanmanoriti . vaiśvadevasya agnisādhyatve'pi vacanānnivṛttiḥ viprodaśāhamāsīta vaiśvadevavivarjita iti tenaivoktatvāt . sūtake karmaṇāntyāgaḥ sandhyādīnāṃ vidhīyata itiyadyapi sandhyāyānivṛttiḥ śrūyate tathāpyañjaliprakṣe pādikaṅkāryam . sūtake sāvitryā cāñjalimprakṣipya pradakṣiṇaṃ kṛtvā sūryaṃ dhyāyannamaskuryāditi paiṭhinasismaraṇāt . yadyapi vaitānaupāsanāḥkāryā iti sāmānyenoktaṃ tathāpyanyena kārayitavyam . anya etāni kuryuriti paiṭhīnasismaraṇāt . vṛhaspatināpyuktam . sūtake mṛtake caiva aśaktau śrāddhabhojane . pravāsādininitteṣu hāvayenna tu hāpayet iti . tathā smārtatve'pi piṇḍapitṛyajñaśrāvaṇīkarmāśvayujyādikaśca nityohomaḥkārya eva . sūtake tu samutpanne smārtaṅkarmakathambhavet! . piṇḍayajñaṃ caruṃ homamasagotreṇa kārayediti jātūkarṇyasmaraṇāt . yadyapi sāṅge karmaṇyakartṛtvantathāpi svadravyatyāgātmakampradhānaṃ svayaṅkuryāt tasyānanyaniṣpādyatvāt . ataevoktam . śraute karmaṇi tatkālaṃ snātaḥ śuddhimavāpnuyāditi . yatpunaḥ dānampratigrahohomaḥ svādhyāyaśca nivartata iti homapratiṣedhaḥ . sa kāmyābhiprāyo vaiśvadevābhiprāyo vā vyavasthāpanīyaḥ ityarntana . saṃdhyādī nāmapyapavādamāhāparārkepulastyaḥ saṃdhyāmiṣṭiṃ caruṃ homaṃ yāvajjīvaṃ samācaret . na tyajet sūtake vāpi tyajan gacchedadhodvijaḥ . sūtake mṛtake caiva saṃdhyākarmasamācaret . manasoccārayenmantrān prāṇāyāmamṛte dvijaḥ 1 yattucandrikāyāṃ jāvālaḥ sandhyāṃ pañca mahāyajñānnaityikaṃ smṛtikarma ca . tanmadhye hāpayetteṣāṃ daśāhānte punaḥ kriyeti yacca saṃvartaḥ sūtake karmaṇāṃ tyāgaḥ sandhyādīnāṃ vidhīyateḥ yacca viṣṇu° purā° sarvakālamupāsā tu sandhyayoḥ pārthiveṣyate . anyatra sūtakāśaucavibhramāturabhītitaḥ iti tat saṃpūrṇasandhyāparam arghyāntā mānasī sandhyā kuśavārivivarjiteti śuddhidīpe cyavanokteḥ paiṭhīnasistvatra mantroccāraṇamapyāha sūtake sāvitryāñjaliṃprakṣipya sūryaṃdhyāyannamaskuryāt prayogaparijāte bharadvājopi sūtake mṛtake kuryāt prāṇāyāmamamantrakam . tathā mārjanamantrāṃstu manasoccāryamārjayet . gāyatrīṃ samyaguccāryasūryāyārghyaṃ nivedayet . mārjanaṃ tu na vā kāryamupasthānaṃ na caivahi evaṃ mitākṣarāparijātādau aśauce sandhyākaraṇabhedasyokteḥ gauḍānāṃ tadanācaraṇamanācāra eva tasya śrautatvena smṛtyā bādhānucitatvāditi draṣṭavyam . grahaṇādāvapyaśaucāpavādamāha vyāghraḥ smārtakarmaparityāgo rāhoranyatra sūtake iti laiṅge sūtake mṛtake caiva na doṣo rāhudarśane . tāvadeva bhavecchuddhviryāvanmukti rna dṛśyate prayogapārijāte vṛhaspatiḥ kanyāvivāhasaṃkrāntau sūtakaṃ na kadācana . mahāgurunipātavarṣamadhye karmaviśeṣe'śaucam . snānaṃ caiva mahādānaṃ svādhyāyaṃ cāgnitarpaṇam . prathamāvde na kurvīta mahāgurunipātane hemā° smṛtiḥ . mahāguravaśca mātā pitā bhartā ca atiguruśabdeuktāḥ . pramītau pitarau yasya dehastasyāśucirbhavet . nāpi daivaṃ na vā paitraṃ yāvat pūrṇo na vatsaraḥ devī pu° agnitarpaṇaṃ lakṣahomādi, na tvādhānaṃ tasya prathamābde'pi vidhānāt yathā pituḥ sapiṇḍī karaṇaṃ vārṣikaṃ mṛtavāsare . ādhānādyupasaṃprāptāvetat prāgapi vatsarāt hemā° uśa° . agnitarpaṇamityatra anyatarpaṇamiti śuddhitattve pāṭhaḥ . ādhānādītyādipadena āvaśyaka vṛddhinimittanityakarmaṇorgrahaṇam . śrāddhakaumudyāṃ devī pu° mahātīrthasya gamanamupavāsavratāni ca . saṃsatsare na kuvvīṃta mahāgurunipātane etadekavākyatayā prāguktavacane snānapadaṃ kāmyatīrthādisnānaparam mahādānasāhacaryāt snādhyāyapada mapi kāmyavedapārāyaṇaparam tathaiva kāmyaṃ yat karma vatsarāt prathamādṛte laghuhā° vacanaikavākyatvāt mahāguru nipāte tu kāmyaṃ kiñcit na cācaret . ārtvijyaṃ brahmacaryaṃ ca śrāddhaṃ daivayutañca yat kāli° pu° sapiṇḍī kāraṇādūrdhaṃ pretaḥ pārvaṇabhugbhavet . vṛddhīṣṭāpūrtayogyaśca gṛhasthaśca sadā bhavet matsya pu° . vṛddhītyanena vṛddhinimittaka sapiṇḍanābhāve nādhikārītyarthaḥ gṛhasthaśca sadā bhavedityanena gṛhasthocitanityapañcayajñeṣvadhikāraḥ . ataeva pitṛmaraṇāśaucottarameva vaiśvadevaśrāddhaṃ vihitam . evaṃ vṛddhiśrāddhābhāve varṣaparyantaṃ tattatkarmaṇyaśaucamiti sthite preta karmāṇyanivartya carennābhyudayakriyām . ācaturthaṃ tataḥ puṃsi pañcame śubhadaṃ bhavediti jyotiṣavākyaṃ śubhadamityuktyā śuddhyarthacaturthābdakartavyaśrāddhottaraṃ prāśastyamātraparameva . etaccāśaucaṃ varṣamadhye āvaśyakavṛddhyarthasapiṇḍanābhāvaeva . arvāk saṃvatsarāt vṛddhau pūrṇe saṃvatsare'pi vā ityādi smṛtyanusāreṇa āvaśyakavṛddhinimittasapiṇḍāpakarṣe tu kāmyādikarmakaraṇayogyatā . atra viśeṣamāha laugākṣiḥ . anyeṣāṃ pretakarmāṇi mahāgurunipātane . kuryāt saṃvatsarādarvāk śrāddhamekaṃ tu varjayet pretakarma dāhādyekādaśāhāntaṃ tatrāśaucāntarasyā pratibandhakatvāt ādyaṃ śrāddhamaśuddho'pi kuryādekādaśe'ha nīti nirṇa° si° dhṛtasmṛteḥ . tena ekaṃ sapiṇḍanaṃ vārṣikādi ca . evaṃ devī° pu° vacane'pi baitrapadaṃ pārvaṇasapiṇḍanavārṣikaparam . atrāpavādaḥ mādhavīye ṛṣya° patnyāḥ putrasya tatputrabhrātrostattanayeṣu ca . snuṣāsvasrośca pitrośca saṃghātamaraṇaṃ yadi . arvāgavdānmātṛpitṛpūrvaṃ sapiṇḍamācaret laugā° patnīputrastathā pautro bhrātā tatputrakāapi . pitarau ca yadekasmin mriyeran vāsare tadā . ādyamekādaśe kuryāt tripakṣe tu sapiṇḍanam idam ekadinamaraṇaviṣayameva mahāgurunipāte tu pretakāryaṃ yathāvidhi . kuryāt saṃvat sarādarvāgekoddiṣṭaṃ na pārvaṇam iti dhavalanibandhavākyāt . mātā caiva tathā bhrātā bhāryā putrastathā snuṣā . eṣāṃ mṛtau carecchrāddhamanyasya na punaḥ pituḥ iti bhṛguvacanaṃ bhinnadinamaraṇe'pi piturmṛtāvanyasya sapiṇḍanaṃ na kāryameṣāmeva kāryamityetatparamiti ni° si° . pitaryuparate putromātuḥ śrāddhānnirvattate . mātaryapi ca vṛttāyāṃ pitṛśrāddhādṛte samām mādha° vṛha° vacanantu vārṣikaśrāddhaparam mātuḥ ṛte ityākarṣaḥ mātaraṃ pitaraṃ ca vinā anyasyaśrāddhāt vārṣikaśrāddhāt samāṃ vyāpya nivartate ityarthaḥ . anyaśrāddhaṃ parānnañca gandhamālyañca maithunam . varjayedgurupāte tu yāvat pūrṇo na vatsaraḥ devalavacane anyapadaṃ bhṛguvacanoktamātrādibhinnaparam . annapadañca svinnānnaparaṃ bhipso'strī bhaktamandho'nnamityamarokteḥ svinnamannamudāhṛtam ityukteśca na tu parasvāmikāmānnamātraparamannaśabdena rūdyā paribhāṣayā ca siddhānnasyaiva jhaṭityupasthāpakatvāt āmānnasya lakṣyārthatayā vilambenopasthiteśca . evamevācāraḥ viśeṣataḥ śivāpūjāṃ pramītapitṛko naraḥ . yāvat vatsaraparyantaṃ manasā'pi na cintayet kālikāpu° vākyaṃ vārṣikadurgāpūjāviṣayaṃ nityapūjāyāḥ kartavyatāyāḥ daśāhamadhye'pi prāgukteḥ . dvayoreva mahāgurvoravdamekamaśaucakam . nānyeṣāmadhikāśaucaṃ svajātivihitāt kileti śrāddhakau° dhṛtajātū° vacanaṃ tu puruṣaviṣayam . strīṇāṃ bharturmahāgurutāyāḥ sarvasammatatvena tanmaraṇe adhikāśaucasyocitatvāt ataeva mahāguruvipattiṣu ityādinā sāmānyato bahuvacanamupāttam . gayāśrāddhaṃ mṛtānāṃ tu pūrṇe tvavde praśasyate hemā° bhavi° pu° . tīrthaśrāddhaṃ gayāśrāddham śrāddhamanyacca paitṛkam . avdamadhye na kurvīta mahāguruvipattiṣu tristha° garu° pu° . idaṃ vṛddhyarthasapiṇḍanābhāve . vṛddhau sapiṇḍanāpakarṣe tu varṣamadhye'pi darśādikaṃ kāryameva pituḥ sapiṇḍanaṃ kṛtvā kuryānmāsānumāsikam chandogapa° vacanāt sapiṇḍīkaraṇādūrdhvaṃ naraḥ pārvaṇabhugbhavet mātsyāt tataḥ prabhṛti vai pretaḥ pitṛsāmānyamaśnute . vindate pitṛlokaṃ ca tataḥ śrāddhaṃ pravartate iti hārītavacanācceti śūla pāṇiḥ . udvāhaścopanayanaṃ prathame'vde mahīpate! . kṛte sapiṇḍane'pyūrdhvamasthnāṃ coddharaṇaṃ tyajet . tathāpi kartumicchanti trīṇiṃ caitāni vai sutāḥ . māsikānya vaśiṣṭāni cāpakṛṣya caret punaḥ brahma vai° pu° . atredaṃ bodhyaṃ vṛddhiṃ vinā kuladharmaikaputratvādivaśataḥ varṣamadhye sapiṇḍanāpakarṣe'pi pitṛtvaprāptirvarṣāntaeva kṛte sapiṇḍīkaraṇe naraḥ saṃvatsarāt param . pretadehaṃ parityajya bhogadehaṃ prapadyate viṣṇu dha° ukteḥ arvāk saṃvatsādyasya sapiṇḍīkaraṇaṃ bhavet . pretatvamapi tasyāpi vijñeyaṃ vatsaraṃ nṛpa! ityagnipu° ukteśca . tena etadviṣaye mahāgurūṇāṃ pretatvasattvena vivāhopanayanādau daivapaitreṣu ca nādhikāraḥ vṛddhinimitte sapiṇḍane saṃvatramaprāpyāpi pretatvavimuktistena sarvatrādhikāraḥ . arvāk saṃvatsarādvṛddhau pūrṇe saṃvatsare'pivā . ye sapiṇḍīkṛtāḥ pretā na teṣāṃ ca pṛthakkriyā śātā° vākye pūrṇavatsarasyeva vṛddhyārambha kālasyāpi pretatvavimocanahetutvokteḥ tathātvam . yataḥ sapiṇḍīkatā ato na pretāḥ pretapadapratipādyā vimukta pretabhāvā ityarthaḥ . tatra viśeṣaḥ . asthikṣepaṃ gayāśrāddhaṃ śrāddhaṃ cāparapākṣikam . prathame'vde'pi kurvīta yadi syādbhaktimān sutaḥ madanapārijātadhṛtavacanam . bhaktimān bhaktyākhyaśrāddhakārīti madanapārijātādayaḥ . bhaktiśrāddhaṃ tu tristhalīsetau uktam tacca gayāśrāddhādipaddhatau asmābhirdarśitaṃ tataevāvagamyam . evaṃ kṣatāśaucamapi karma viśeṣānarhatvaprayojakam . vivaraṇaṃ kṣatāśaucaśabde grahaṇe'śaucaṃ grahaṇaśabde vakṣyate . rajasvalāśaucantu aśuddhiśabde uktaprāyam . apāṭavādyaśaucādyairyadi vighnaṃ prajāyate . tadaśauce vyatīte tu teṣāṃ śrāddhaṃ vidhīyate tithi° ta° smṛtiḥ .

aśaucasaṅkara aśaucayīḥ saṅkaraḥ . jananamaraṇāśaucayo rmadhye punarjananāmaraṇāśaucayoḥ pātena janite aśaucaviśeṣe . tatkālabhedo yathā jananāśaucamadhye jananāśaucāntarapāte pūrvāśaucakālena śuddhiḥ . pūrṇāśaucāntyadine pūrṇāśaucāntarapāte antimadinottaradinadvayena śuddhiḥ . antimadivasottaraprabhāte sūryodayāt pūrvaṃ tatpāte sūryodayāvadhidinatrayeṇa śuddhiḥ . evaṃ maraṇāśauce'pi . vardhitadinadvayatnayābhyantare aśaucāntarapāte pūrbaiṇaiva śuddhiḥ . aśaucatritayāntakṛtyamekadaiva . taddvitīyadinakṛtyaṃ tatparadine . atra daśamadinatatprabhātayoḥ pitṛmātṛbhartṛ maraṇe tu na dinadvayatrayācchuddhiḥ kintu svāvadhyeva sampūrṇāśaucamiti . jñātijananāśaucamadhye svaputrajanane pūrvārdhe pūrbeṇa, parārdhe pareṇa śuddhiḥ . evaṃ jñātimaraṇamadhye pitṛmātṛbhartrṛmaraṇe pūrvārdhe pūrvāśaucakālena, parārdhepitrādyaśaucakālena śuddhiḥ . svaputtrajananāśaucāntimadinatatprabhātayorjñātijanane, pitṛmātṛbhartṛmaraṇāśaucāntimadinatat prabhātayorjñātimaraṇe'pi na dinadvayatrayavṛddhiḥ . svaputtrayostu tathā janane mātāpittrostutathā maraṇe na dvinadvayatrayavṛddhiḥ . jananāśaucayostu sannipāte pūrbārdhe jātoyadā'śaucābhyantare mṛtastadā sapiṇḍānāṃ sadyaḥ śaucena pūrvāśaucasya nāśaḥ . tannāśādeva parārdhajātamātāpitṛvyatiriktānāṃ parajananāśaucasya nivṛttiḥ . parajātamaraṇe tu na tathā tasya pūrvajananāvadhisthāyitvāditi gurucaraṇāḥ . evaṃ dvitīyajātasya pitrostu pūrbārdhajātamaraṇe pūrbāśaucakālāvadhi aṅgāspṛśyatvayuktamaśaucaṃ, parārdha jātamaraṇe tu svāvadhijananāśaucamaṅgāspṛśyatvayuktamiti . autsargikasamasaṃkhyadivasīyajananamaraṇāśaucayoḥ sannipāte maraṇāśaucakālena śuddhiḥ . tadanyakā layostu dīrghakālāśaucakālena śuddhiḥ . tataśca puttravatyāviṃśatirātrāśaucāntyadine patyurmaraṇe bahukālena jananāśaucakālena śuddhiḥ tathā sapiṇḍadvayajananajātadvādaśāhāntyadine pitṛmātṛbhartṛmaraṇe'pi bahukālīnāśaucakālena śuddhiḥ . prathamadine sapiṇḍamaraṇadvaye yāvadaśaucaṃ sarvagotrāspṛśyatvayuktam evaṃ prathamāhe sakulyadvayaraṇe'ṅgāspṛśyatvayuktaṃ trirātram . tenaitat trirātraṃ guru videśamaraṇādau trirātraṃtu laghu snānenaivāṅgāspṛśyatvanivṛtteḥ . tataścobhayoḥ sannipāte guruṇaiva śuddhiḥ . evaṃ videśasthamṛtajñātitrirātrādvideśasthamṛtapitṛmātṛbhartṛtrirātraṃ guru . saṃpūrṇāśauce tu aśaktānāmapi yāvadaśaucamakṣāralavaṇāśitvadarśanāt . atrāpi tāvatkālaṃ tathāsiddhatvāttatrāpi guruṇaiva śuddhiḥ . tulyatrirātrayostu sannipāte pūrveṇaiva śuddhiḥ . tathā kanyāputtrayamajotpattau māturmāsena śuddhiḥ . tayoraśaucamadhye mātuḥ kanyāmaraṇe sadyaḥ śuddhirna puttramaraṇāt, anyeṣāntu prathamajātamaraṇāt śuddhiḥ . na parajātamaraṇāt evamanyadbhāvyaṃ sudhīmiḥ śuddhitattvam .

aśaucānta pu° aśaucasyāntoyatra . svajātyuktāśaucāvasānādhāre daśamādau dine aśaucāntād dvitīye'hni śayyāṃ dadyādvilakṣaṇām . aśaucāntāddvitīye'hni yasya notsṛjyate kṛṣaḥ iti ca smṛtiḥ .

aśaurya na° abhāve na° ta° . 1 śauryābhāve aparākrame na° ba° . 2 tacchūnye tri° .

aśna tri° aśnute vyāpnoti aśnāti vā aśa--nan . 1 vyāpana śīle 2 bhojanaśīle ca mṛgonāśno ati yajjuguryāt ṛ° 1 . 173 . 2 aśnovyāpakaḥ aśanaśīlaśca bhā° karmaṇi nan . 3 vyāpte tasya bhrātā madhyamo astyaśnaḥ ṛ° 1 . 164 . 1 . aśnaḥ vyāptaḥ bhā° 4 asurabhede pu° muṣṇannuṣasaḥ sūryeṇa stavānaśnasya ṛ° 2 . 20 . 5 . aśnute svatejaśā sarvaṃ jagadityaśnaḥ kaścidasuraḥ bhā° . adhvaryavoyaḥ svaśnaṃ jaghāna ṛ° 2 . 14 . 5 . 5 . karaṇe nan . somakaṇḍanaprastare . nṛbhirdhūtaḥ sutośnairavyo vāraiḥ ṛ° 8 . 2 . 2 . aśnaiḥ aśmabhiḥ karaṇabhūtaiḥ suto'dhvaryubhirabhiṣutaḥ bhā° . aśnute'mbaram . 6 meghe niru° .

aśnītapibatā strī aśanīta pibata ityucyate yasyāṃ nideśakriyāyām mayū° sa° . bhojanādinideśakriyāyām aśnītapibatīyantī prasṛtā smarakamma śa bhaṭṭiḥ .

aśmaka pu° aśmeva sthiraḥ niścalatvāt ivārthekan . 1 ṛṣibhede vedasthānena vātsyena tathāśmakasumantunā bhā° śā° pa° . 2 dakṣiṇadeśasthe deśabhede . gantavyomalayaḥ śrīmān parvato dhātumaṇḍita ityupakramya tathāśmakā pulindāśca kaliṅgāśca viśeṣataḥ rā° ki° kā° . vṛhatsaṃhitāyāntu sa deśaḥ paścimottarasyāṃ diśi . diśi paścimottarasyāṃ māṇḍavyatuṣāratālahanamadrāḥ . aśmakakulū nahaḍastrīrājyasiṃhavanakhaṇḍāḥ iti karmavibhāge uktam ataubhatatrāpi tannāmako deśaḥ . tasya janapadavācitvāt taddeśa vāsiṣu tadrājani ca tataḥ kṛtāṇo bahuṣa luk . 3 taddeśa vāsini 4 tadrājani ca ba° va° . sālvāvayavapratyagrathakana kūlāśmakādiñ pā° sū° sālvajanapadāvayavatvenokteḥ 5 sālvadeśāvayave ca sālvadeśaśca vṛha° saṃ° kūrmavibhāge navasu khaṇḍeṣu madhyakhaṇḍe uktaḥ bhāratavarṣe madhyāt prāgādi vibhājitā deśāḥ bhadrārimedamāṇḍavyasāṇvanīpojjvihānasaṃkhyātāḥ ityupakramya gajāhvayaśceti madhyamidam iti navakhaṇḍe kūrmabhāge madhyakhaṇḍe tasya sthitiruktā ataḥ sālvāvayavanāmako'śmakaḥ tadīyadakṣiṇapradeśasthaḥ iti gamyate tena rāmāyaṇavākyaṃ tadviṣayakamiti na virodhaḥ . aśmake sālvāvayave bhavaḥ iñ āśmakiḥ . taddeśabhave tri° tadrājani ca bahuṣu luk āśmakāḥ sālvāvayavāvaśmakavāsiṣu tadrājasu ca ba° va° . striyāṃ na luk āśmakyaḥ . sālvaśabde'sya vivṛtiḥ .

aśmakadalī strī aśnute aśa--manin karma° . kāṣṭhakadalyām .

aśmakuṭṭa pu° aśmani prastaraeva dhānyādikaṃ kuṭṭayati kuṭṭaaṇ--upa° sa° . vānaprasthabhede, tasyodūkhalādiśūnyatvena taṇḍulādervituṣīkaraṇasya tatraiva vidhānāttathātvam . aśmakuṭṭobhavedvāpi dantolūkhaliko'pi vā manuḥ . ṇvul . aśmakuṭṭako'pyatra . dantolūkhalikaḥ kālapakvāśī vāśmakuṭṭakaḥ yā° smṛtiḥ .

aśmaketu strī aśmeva keturasya . kṣudrapāṣāṇabhedavṛkṣe .

aśmagandhā aśmana iva gandho leśo'syāḥ . pṛśinaparṇīlakṣaṇāyāmāsandhau latāyām . viśākhaśāvāśmagandhāpṛśniparṇyadhyaṇḍāśca kātyā° 20, 7, 17, aśmagandhā āsandhiḥ pṛśniparṇīlakṣaṇeti karka° . na śaraṃ nāśmagandhāṃ nādhyaṇḍāṃ na pṛśniparṇīṃ nāśvatthasyāntike kuryāt śata° brā° .

aśmagarbha pu° aśmeva kṛto garbho'sya . pannā iti khyāte marakatamaṇau . rājani° .

aśmagarbhaja pu° aśmagarbhājjāyate jana--ḍa 5 ta° . marakatamaṇau aśmayonirapyatra rājani° 2 prastaraje vahnau pu° .

aśmaguḍa pu° aśmanirmito guḍaḥ golākāraḥ padārthaḥ . prastaranirmite (gulī) prasiddhe yuddhasādhane astrabhede strītvamapi śūlān bhuśuṇḍyaśmaguḍāḥ sthūlāḥ kārṣṇāyasīstathā bhā° dro° pa° . bhuśaṇḍīnirmuktā aśmaguḍāstadarthaḥ .

aśmaghna pu° aśmānaṃ hanti hana--ḍa . pāṣāṇabhedavṛkṣe .

aśmaja na° aśmano jāyate jana--ḍa 5 ta° . prastarajāte 1 śilājatuni, . aśmeva jāyate jana--ḍa . 2 lauhe ca .

aśmajatu na° aśmano jāyate jana--tun ḍicca . śilājatuni svārthe kan aśmajatukaṃ tatraiva .

aśmajāti strī aśmano jātiḥ sāmānyamasya . pānnā khyāte marakatamaṇau . aśmana iva jātirasya . ratnamātne amaraḥ ratnāni ca . vajraṃ gārutmataṃ puṣparāgo māṇikyameva ca . indranīlaśca gomedastathā vaidūryameva ca . mauktikaṃ vidrumaśceti ratnānyuktāni vai nava bhāva° pra° . muktāphalaṃ hīrakaṃ ca vaidūryaṃ padmarāgakam . puṣparāgaṃ ca gomedaṃ nīlaṃ gārutmataṃ tathā . prabālayuktānyetāti mahāratnāni vai nava viṣṇu dha° . atra puṣparāgādīnāṃ klīvatā'pi . atra caiṣāṃ mahāratnataitokteḥ tadbhinnānāmapi ratnatvamastyeva yathoktaṃ gāruḍe teṣu rakṣoviṣavyādhivyālaghnānyaghahāni ca . prādurbhavanti ratnāni tathaiva viguṇāni ca . vajraṃ muktā maṇayaḥ padmarāgāḥ samarakatāśca proktāḥ . api cendranīlamaṇayo vaidūryāḥ puṣparāgāśca . karketanakuruvilvau rudhirākṣasamanvita sphaṭikam . vidrumamaṇiśca .

aśmadāraṇa pu° aśmānaṃ dārayati dṛ--ṇic--lyu . pāṣāṇabhedake ṭaṅkanāmāstre .

aśmadidyu tri° atiśayena dyotate yaṅ luk bā° ḍa vidyu āyudham aśma vyāpakaṃ aśmamayaṃ vā didyu yasya . aśmamayāyudhayukte . vidyunmahaso naro aśmadidyavaḥ 5, 54 . 3 . aśmadidyuvo vyāptāyudhāḥ aśmamayāyudhā vā bhā° .

aśman pu° aśrute vyāpnoti, saṃhantyanena vā kartari karaṇe vā manin . pāṣāṇe . atha yadaśru saṃkṣarita māsīt so'śma pṛśnirabhavat śata° brā° . iyattakaḥ kuṣumbhakastakaṃ bhinadmyaśmanā ṛ° 1 . 191 . 15 . aśiśakibhyāṃ chandasi ityukteḥ vedeasya bhūriprayogaḥ kvacit loke'pi nārācakṣepaṇīyāśmaniṣpeṣapatitānalam raghuḥ . dantolūkhakikaḥ kālapakvāśī vāśmakuṭṭakaḥ yā° aśmānaṃ dṛṣadaṃ manye manye kāṣṭhamudūkhalam . andhāyāśca sutaṃ manye yasya mātā na paśyati jinendraḥ . 2 meghe niru° tasyāmbaravyāpakātvāttathātvam 3 bhūbhivyāpake parvate pu° . aśmānaṃ cidye bibhiduḥ ṛ° 4, 16, 6 . aśmānaṃ parvataṃ meghaṃ vā bhā° . aśmānaṃ cicchavasā didyutaḥ ṛ° 5 . 304 . aśmānaṃ parvatam bhā° . 4 vyāpake tri° aśmadidyuśabde udā° . ta° sa° uttarapadasthaḥ saṃjñāyāṃ jātau ca ṭacaṃ samāsāntaṃ labhate . saṃjñāyām piṇḍāśmaḥ jātau amṛtāśmaḥ . nityasamā° . aśmanā kṣuṇṇaḥ āśmanaḥ . ṛśyādi° caturarthyāṃ ka . aśmakaḥ . aśmādi° caturarthyāṃ raḥ aśmaraḥ . utkarā° caturarthyāṃ cha . aśmīyaḥ . tadarhatītyarthe aśva . di° ṭhaṇ . āśmikaḥ . tatra kuśala ityarthe ākarṣādi° kan . aśmakaḥ . apatyeśumrā° ḍhak . āśmeyaḥ . aśvā° gotrāpatye phañ . āśmāyanaḥ . aśmanovikāraḥ aṇ ṭilopaḥ āśmaḥ mayaṭ ca aśmamayaḥ striyāṃ ṅīp . avayavārthe tu na ṭilopaḥ āśmana ityeva .

aśmanta na° aśmano'nto'tra śaka° pararūpam . 1 aśume kṣetre, 2 cullyāñca . asūnāmantaḥ . asvanto'pyatra .

aśmantaka pu° na° aśmānamantayati anta--ṇic ṇvul śaka° . 1 cūllyām 2 dīpādhāre 3 chādane, (āuḍa) khyāte tṛṇaviśeṣe ca . muñjālābhe tu kartavyāḥ kuśāśmāntakavalvajaiḥ manuḥ . 4 amloṭakavṛkṣe, 5 amlapatre 6 kovidārakavṛkṣe ca pu° .

aśmanmaya tri° aśmanovikāraḥ mayaṭ vede na nalopaḥ . pāṣāṇamaye striyāṃ ṅīp . śatamaśmanmayīnāṃ purāmindro vyāsyat ṛ° 4 . 30 . 20 . loke tu aśamamayaḥ . abjamaśmamayañcaiva iti manuḥ .

aśmapuṣpa na° aśmanaḥ puṣpamiva . śilājatuni, śauleye gandhadravye .

[Page 495a]
aśmabhāla na° aśmeva bhājayati cūrṇitaṃ karoti . bhaja--ṇic aṇ pṛṣo° jasya latvam . dravyacūrṇakārake (hāmānadiste) iti khyāte lauhapātrabhede śabdacandrikā .

aśmabhid pu° aśmānamudbhidya jāyate . pāṣāṇabhedake vṛkṣe . ka, aśmabhidaḥ . aṇ aśmabhedaḥ . ṇvul . aśmabhedako'pyatra pu° .

aśmayoni pu° aśmā yonirasya . marakatamaṇau .

aśmara tri° aśma--caturarthyām ra . prastarasaṃbandhini .

aśmaratha pu° aśmeva durbhedo ratho'sya . ṝṣibhede gargā° yañ . āśmarathyaḥ . abhivyakterityāśmarathyaḥ śā° sū0

aśmarī strī aśmānaṃ rāti rā--ka gaurā° ṅīṣ . mūtrakṛcchraroge sa hi mūtradvārā prastaramiva kaṭhinamāṃsaṃ recayati iti tasya tathātvam . tannidānādi suśrute uktaṃ yathā . athāto'śmarīṇāṃ nidānaṃ vyākhyāsyāmaḥ .. catasro'śmaryo bhavanti śleṣmādhiṣṭhānāstadyathā śleṣmaṇā vātena pittena śukreṇa ceti .. tatrāsaṃśodhanaśīlasyāpathyakāriṇaḥ prakupitaḥ śleṣmā mutrasampṛkto'nupraviśyavastim, aśmarīṃ janayati tāsāṃ pūrbarūpāṇi vastipīḍārocakau mūtrakṛcchraṃ vastiśiromuṣkaśephasāṃ vedanā kṛcchrā jvarāvasādau vastagandhitvaṃ mūtrasyeti .. yathāsvaṃ vedanāvarṇaṃ duṣṭaṃ sāndramathāvilam . pūrvarūpe'śmanaḥ kṛcchrānmūtraṃ sṛjati mānavaḥ .. atha jātāsu nābhivastisevanīmehaneṣvanyatame mehatovedanā mūtradhārāsaṅgaḥ sarudhiramūtratā mūtravikiraṇañca gomedaṃ prakāśamanāvilaṃ sasikataṃ visṛjati dhāvanalaṅghanaplavanapṛṣṭheyānādhvagamanaiścāsya vedanā bhavati .. tatra śleṣmāśmarī śleṣmalamannamabhyavaharato'tyarthamupalipyādhaḥ parivṛddhiṃ prāpya vastimukhamadhiṣṭhāya sroto niruṇaddhi tasya mūtrapratighātāddālyate midyate nistudyata iva vastirguruḥ śītaśva bhavati . aśmarī cātra śvetā snigdhā mahatī kukkuṭāṇḍapratīkāśā madhūkapuṣpavarṇā vā bhavati tāṃ ślaiṣmikīmiti vidyāt .. pittayuktastu śleṣmā saṅghātamupagamya yathoktāṃ parivṛddhiṃ prāpya vastimukhamadhiṣṭhāya sroto niruṇaddhi tasya mūtrapratighātāduṣyate cūṣyate dahyate pacyata iva vastiruṣṇavātaśca bhavati . aśmarī cātra saraktā pītāvabhāsā kṛṣṇā bhallātakāsthipratimā madhuvarṇā vā bhavati tāṃ paittikīmiti vidyāt .. vātayuktastu śleṣmā saṅghātamupagamya yathoktāṃ parivṛddhiṃ prāpya vastimukhamadhiṣṭhāya sroto niruṇaddhi tasya mūtrapratighātāttīvrā vedanā bhavati tathātyarthaṃ pīḍyamāno dantān khādati nābhiṃ pīḍayati meḍhraṃ mṛdgāti pāyuṃ spṛśati viśardhate vidahati vātamūtrapurīṣāṇi kṛcchreṇa vāsya mehato niḥsaranti . aśmarī cātra śyāmā paruṣā viṣamā kharā kadambapuṣpavatkaṇṭakācitā bhavati tāṃ vātikīmiti vidyāt . prāyeṇaitāstisro 'śmaryo divāsvapnasamaśanādhyaśanaśītasnigdhagurumadhurāhārapriyatvādviśeṣeṇa bālānāṃ bhavanti . teṣāmevālpavastikāyatvādanupacitamāṃsatvācca vasteḥ sukhagrahaṇā haraṇā bhavanti .. mahatāntu śukrāśmarī śukranimittā bhavati . maithunābhighātādatimaithunādvā śukrañcalitamanirgacchadvimārgagamanādanilo'bhitaḥ saṃgṛhya meḍhravṛṣaṇayorantare saṃharati saṃhṛtyacopaśoṣayati sā mutramārgamāvṛṇoti mūtrakṛcchraṃ vastivedanāṃ vṛṣaṇayośca śvayathumāpādayati pīḍitamātre ca tasminneva pradeśe pravilayamāpadyate tāṃ śukrāśmarīmiti vidyāt .. bhavanti cātra .. śarkarā sikatā meho bhasmākhyo'śmarivaikṛtam .. aśmaryāḥ śarkarā jñeyā tulyavyañjanavedanā .. pavane'nuguṇe sā tu niretyalpā viśeṣataḥ . sā bhinnamūttirvātena śarkaretyabhidhīṃyate .. hvatpīḍāsakthisadamaṃ kukṣiśūlaḥ savepathuḥ . tṛṣṇordhvago'nilaḥ kārṣṇyaṃ daurbalyaṃ pāṇḍugātratā .. arocakāvipākau tu śarkarārte bhavanti ca . mutramārgapravṛttā sā saktā kuryādupradravān .. daurbalyaṃ sadanaṃ kārśyaṃ kukṣiśūlamarocakam . pāṇḍutvamuṣṇavātañca tṛṣṇāṃ hṛtpīḍanaṃ vamim .. nābhipṛṣṭhakaṭīmuṣkagudavaṅkṣaṇaśephasām . ekadvārastanutvakko madhye vastiradhomukhaḥ .. alādvā iva rūpeṇa sirāsnāyuparigrahaḥ . vastirvastiśiraścaiva pauruṣaṃ vṛṣaṇau gudam .. ekasambandhino hyete gudāsthivivarasthitāḥ . mūtrāśayo malādhāraḥ prāṇāyatanamuttamam .. pakkāśayagatāstatra nāḍyo mūtravahāstu yāḥ .. tarpayanti sadā mūtraṃ saritaḥ sāgaraṃ yathā .. sūkṣmatvānnopalabhyante mukhānyāsāṃ sahasraśaḥ . nāḍīmirupanītasya mūtrasyāmāśayāntarāt .. jāgrataḥ svapataścaiva sa niḥṣyandena pūryate . āmukhātsalile nyastaḥ pārśvebhyaḥ pūryate navaḥ .. ghaṭo yathā tathā viddhi vastirmūtreṇa pūryate . evameva praveśena vātaḥ pittaṃ kapho'pi vā .. mūtrayukta upasnehāt praviśya kurute'śmarīm . apsu svacchāsvapi yathā niṣiktāsu nave ghaṭe .. kālāntareṇa paṅkaḥ syādaśmarīsambhavastathā . saṃhantyapo yathā divyā māruto'gniśca vaidyutaḥ .. tadvadvalāsaṃ vastisthamuṣmā saṃhanti sānilaḥ . mārute praguṇe vastau mūtraṃ samyak pravartate .. vikārā vividhāścāpi pratilome bhavanti hi .. mūtrāghātāḥ pramehāśca śukradoṣāstathaiva ca . mūtradoṣāśca ye kecidvastāveva bhavanti hi suśva° aśmarīṃ kṣapayatyāśu sikatāśarkarānvitām suśru° . ayañca mahāpāpajatvānmahārogaḥ . unmādastvagdoṣo rājayakṣmā śvāsomadhumeho bhagandaraḥ . udaro'śmarītyaṣṭau mahārogāḥ śu° ta° nāra° .

aśmarīghna pu° aśmarīṃ mūtrakṛcchraṃ hanti hana--ṭa . varuṇavṛkṣe

aśmarīhara pu° aśmarīṃ harati hṛ--ṭa . (dedhāna) devadhānye .

aśmavat tri° aśmā'styatra matup . pāṣāṇabhūyiṣṭhe deśe striyāṃ ṅīp . tathāvidhabhūmerguṇāśca . tatrāśmavatī sthirā gurvīśyāmā kṛṣṇā vā sthūlavṛkṣaśasyaprāyā guṇabhūyiṣṭhā . snigdhā śītalāsannodakā snigdhaśasyatṛṇakomalavṛkṣaprāyā śuklāmbuguṇabhūyiṣṭhā nānāvarṇā ladhvaśmavatī praviralālpa pāṇḍuvṛkṣaprarohā'gniguṇabhūyiṣṭhā iti suśrutaḥ .

aśmasāra pu° na° aśmanaḥ sāra iva . lauhe . phalguvṛścikadarbhāśmasāracūrṇakavāriṇā suśru° . prāṇāḥ sa° tvaramaśmasārakaṭhinā gacchanti gacchantvamī sā° da° . 6 ba° . tattulyakaṭhine tri° .

aśmahanman na° hanyate'nena hana--manin hanma āyudham aśmanirmitaṃ hanma . lauhanirmite āyughe agnitastebhiryuvamaśmahanmabhiḥ ṛ° 7, 104, 5 .

aśmādi pu° 6 ta° . caturarthyāṃ pāṇinyuktarapratyayanimitte śabdagaṇe sa ca gaṇaḥ aśman, yūtha, ūṣa, mīna, nada, darbha, vṛnda, guda, khaṇḍa, naga, śikhā, koṭa, pāma, kanda, kānda, kula, gahva, guḍa, kuṇḍala, pīna, guha .

aśmārma na° aśmakārakamarma . (pāthure) aśmarīroge .

aśmīra pu° na° aśmāstyasya īran . (pāthure) aśmarīroge .

aśmottha na° aśmanaḥ uttiṣṭhati ud + sthā--ka 5 na° . śilājatuni rājani° .

aśra na° aśnute netram aśa--rak . netrajale sakhībhiraśrottaramīkṣitāmimām kumā° netrādhyāmaśramutsṛjan rāmā° . sukhā° astyarthe ini na matup . aśrī aśruyukte tri° striyāṃ ṅīp .

aśraddhā strī abhāve na° ta° . 1 śraddhābhāve virodhe na° ta° . śraddhāvirodhini 2 citravṛttibhede . kāmaḥ saṃkalpovicikitmā śraddhā'śraddhā dhṛtidhṛtirhrīrdhīrbhīrityetatsarvaṃ manaeva śrutiḥ aśraddhayā ca yaddattaṃ tattāmasamudāhṛtam gītā . na° ba° . 3 śraddhāśūnye tri° .

aśraddheya tri° na° ta° . śraddhānarhe aviśvasanīye . 1 śramaśūnye tri° .

aśrama pu° abhāve na° ta° . 1 śramābhāve anāyāse na° ba° .

[Page 496b]
aśravaṇa na° abhāve na° ta° . 1 śravaṇābhāve na° ba° . 2 śravaṇaśūnye tri° 3 śrotrendriyaśūnye badhire tri° 4 sarpe pu° .

aśrāddhabhojin tri° śrāddhaṃ na bhuṅkte bhuja--ṇini asamartha sa° . sati bhojane śrāddhameva yobhuṅkte tasmin . aśrāddhabhojītyatra sati bhaujane'śrāddhameva bhuṅkte na śrāddhamiṃti na niyamaḥ tathātve vratalopaḥ syāt durgasiṃhaḥ prā° ta° .

aśrānta tri° śrama--kartari na° ta° . śrāntabhinne 1 śramaśūnye 2 avirate 3 kriyāviśeṣaṇatve na° . aśrāntaśrutipāṭhapūtarasanāvirbhūtabhūristaveti naiṣa° . bhāve kta na° ta° . 4 aviśrāme na° .

aśri(śrī) strī aśyate saṃhanyate'nayā aśa--vaṅkryā° kri . 1 gṛhādeḥ koṇe . āśrīyate saṃghātārtham ā + śrī- āṅi śrīhanibhyāṃ hrasvaśca upā° in sa ca ḍit . 2 khaḍgāderagrabhāge ubhayatra vā ṅīp . vṛtrasya hantuḥ kuliśaṃ kuṇṭhitāśrīvalakṣyate kumā° vājapeyayūpaṃ prakṛtya . sa vā aṣṭāśrirbhavati tasmādaṣṭāśrirbhavati śata° brā° . catuḥpūrbādasmāt acsamā° caturaśraḥ . kḷptopacārāṃ caturaśravedīm kumā° yogavibhāgāt atyasmāṭhapyaca . tena tryaśraṃ ṣaḍaśramityādi āyatāścaturaśrāśca tryāśrā maṇḍalinastathā śastralakṣaṇe suśrutaḥ vṛttāntastryaśrapūrbāṇāṃ nāvāśrāṇāṃ pṛthak pṛthak līlā° . samāsāntavidheranityatvāt kvacinnāc . triraśriṃ hanti caturaśrirugraḥ ṛ° 1, 252, 2 .

aśrī(ka) nāsti śrīryasya nadītvābhāvāt na hrasvaḥ tena vā kap . śobhāśūnye .

aśrīra tri° na śrīḥ aśrīḥ astyartha° ra . 1 kutsitaśrīke aśrīra iva jāmātā ṛ° 8, 2, 20 . aśrīraḥ guṇai rhīnaḥ kutsitaḥ bhā° . 2 amaṅgale ca . kṛśaṃcidaśrīram ṛ° 6, 28, 6 . aśrīramamaṅgalam bhā° .

aśru na° aśnute vyāpnoti netramadarśanāya aśa--krun . netrajale papāta bhūmau saha ṣainikāśrubhiḥ dūṣayāmāsa kaikeyī śokoṣṇaiḥ pārthivāśrubhiḥ tamaśru netrāvaraṇaṃ pramṛjya iti ca raghuḥ . śleṣmāśru dūṣikā svedaḥ manuḥ .

aśruta tri° na° ta° . 1 śrutabhinne śravaṇāviṣayībhate yenāśrutaṃ śrutaṃ bhavati yenāmataṃ mataṃ bhavati vṛ° u° śrūyate śrutaṃ śāstraṃ tajjñānaṃ na° ba° . 2 śāstrajñānaśūnye mūrkhe bhāgaṃ vidyādhanāttasmāt sa labhetāśruto'pi san dā° bhā° smṛtiḥ .

aśruti strī abhāve na° ta° . 1 śravaṇābhāve na° ba° . 2 śravaṇaśūnye tri° aśrutimeva tadaghaṃ gamayati śata° brā .

aśrupāta pu° 6 ta° . netrajalapāte krandane . na cāśrupātaḥ piṇḍo vā kāryaṃ śrāddhādikaṃ śu° ta° kvacit brahmapurā° .

aśrumukha tri° aśrupūrṇaṃ mukhaṃ yasya . netrajalaplutamukhe striyāṃ ṅīp . patighnānāśrumukhī kṛdhukarṇī ca krośatu atha° 11, 11, 7 .

aśruśālin tri° aśruṇā śalate śala--ṇini 3 ta° . striyāṃ ṅīp netrajalayukte .

aśreyas tri° na śreyān . hīnatare . aśreyān śreyasīṃ jātiṃ gacchatyā saptamādyugāt manuḥ . striyāṃ ṅīp .

aśrauta tri° śrutau vihitaḥ virodhe na° ta° . śrutivihitaviruddhe niṣiddhe nāstikācārādau . 2 vedavihitabhinne smṛtimātravihite ca .

aśāghā strī abhāve na° ta° . vikatthanābhāve 1 ātmagarbhābhāve na° ba° . vikatyanaśūnye garvaśūnye 2 vinīte tri° .

aśliṣṭa tri° na° ta° . 1 asaṅgate 2 asambandhe 3 śleṣaśūnye kāvye ca .

aślīka tri° nāsti śrīryasya kap rasya laḥ . śrīpratikūle śrīnāśake . aślīkametat sādhūnāṃ yatra juhvatyamī haviḥ manuḥ .

aślīla na° śriyaṃ lāti gṛhṇāti lā--ka rasya laḥ, śrī + sidhmāditvāt la vā na° ta° . 1 lajjādisampādake vākye 2 grāmyamāṣāyām . bhāskarālokanāślīla parivādāṃśca varjayet yā° smṛ° 3 kāvyadoṣabhede na° tacca trividhaṃ yathā duḥśravaṃ trivighāślīlānucitārthāprayuktatā sā° da° aślīlatvaṃ vrīḍājugupsāmaṅgalavyañjakatvāttridhā yathā dṛptārivijaye rājan! sādhanaṃ sumahattava prasasāra śanairvāyuḥ . vināśe tanvi! te sadā . atra sādhanavāyuvināśaśabdā aślīlavācakāḥ sā° da° . tatra sādhanaśabdasya śiśnasyāpi vācakatayā vrīḍāyāḥ, vāyuśabdasyāpānavāyuvācakatayā jugupsāyā, vināśaśabdasya maraṇavācakatayā'maṅgalasya ca dyotakatā . yathākramaṃ ca prakṛte hetupavanavirahabodhakatāyai prayuktā api te aślīlavyañjakatvādduṣṭāḥ . 4 nindāvyañjake vākye ca yamaśrutyāślīlā vā gṛcchatīti tā° brā° aślīlā nindārūpā vāk bhā° na śriyaṃ lāti lā--kaṃ . 5 aśrīke tri° . yaivainamasāvaślīlaṃ vāg vadati tā° brā° aślīlamaśrīkaram bhā° .

aśleṣā strī na śliṣyati yatrotpanna na śiśunā śliṣa--ghañ na° ta° . saptaviṃśatidhā vibhaktarāśicakrasya navame nakṣatre tannakṣatra jātasya śiśoḥpitrādibhirāṣaṇmāsaṃ darśanābhāvasyāśleṣāśāntiśabdevakṣyamāṇasya sūcakatayā tasyā aśleṣātvam . tatsvarūpādi nirūpaṇāya sarvatārāṇāṃ svarūpaṃ, saṃkhyaviśeṣaḥ, yogatārāśca prasaṅgādatrābhidhīyante yathāha śrīpatiḥ . 1 turagamukhasamṛddhaṃ 2 yonirūpaṃ 3 kṣurābhaṃ 4 śakaṭanibhamathaiṇasyottamāṅgena 5 tulyam . 6 maṇi 7 gṛha 8 śara 9 cakrābhāni 10 śālopamaṃ ca 11 śayanasadṛśamanyaccātra 12 paryaṅkarūpam . 13 hastākāramajasramauktikasamaṃ 14 cānyat 15 prabālopamam dhiṣṇyaṃ toraṇavat 16 sthitaṃ 17 balinibhaṃ syāt kuṇḍalābhaṃ 18 param . krudhyatkeśarivikrameṇa sadṛśaṃ 19 śayyā samānaṃ 20 param cānyaddantivilāsavat 21 sthitamataḥ (abhijit) śuṅgāṭakavyakti ca . 22 trivikramābhañca 23 mṛdaṅgarūpaṃ 24 vṛttaṃ tato'nyadyamaladvayābham 25 . 26 paryaṅkatulyaṃ 27 murajānukāramityevamaśvyādibhacakrarūpam atrāṅkānusāreṇāśvyādīnāṃ rūpāṇi jñeyāni . vahnitri ṛtviṣuguṇendu kṛtāgnibhūtavāṇāgninetraśarabhūkunagāgnirāmāḥ . rudrābdhirāmaśucivedaśatadviyugmadantā budhairnigaditāḥ kramaśobhatārāḥ . yathā tritārāśvino bharaṇī ca . ṣaṭtārāḥ kṛttikā . pañcatārā rohiṇī . tritārā mṛgaśirā . ekatārā ārdrā, catustārā punarvasuḥ tritārā puṣyā, pañcatārā aśleṣā madhā ca tritārā pūrbaphalgunī dvitārā uttaraphalgunī pañcatārā hastā, ekatārā citrā, svātiśca saptatārā viśākhā, tritārā anurādhā jyeṣṭhā ca . ekādaśatārā mūlā, catustārā pūrvāṣāḍhā tritārā uttarāṣāḍhā, śravaṇā catustārā dhaniṣṭhā śatatārā śatabhiṣā . dvitārā pūrvabhādrapadā uttarabhādrapadā ca dvātriṃśattārā revatī eṣāṃ yogatārā sūryasi° . phālgunyorbhādrapadayostathaivāṣāḍhayordvayoḥ . viśākhāśvinasaumyānāṃ yogatārottarā smṛtā eṣāmuktanakṣatrāṇṇāṃ pratyekaṃ svatārāsu mukhyā uttarā uttaradiksthā tārā yogatārā . paścimottaratārā yā dvitīyā paścime sthitā . hastasya yogatārā sā śraviṣṭhāyāśca paścimā sū° si° . hastanakṣatraṃ pañcatārātmakaṃ hastapañcāṅgulisanniveśākāraṃ tato nairṛtyadigavasthitā paścimāvasthitatārāyā uttaradigāśritatārāyā dvitīyā pūrvoktātiriktā paścime vāyavyāśrite sthitā sā hastasya yogatārā jñeyā, uttaratārāsannā paścimāśritā tārā hastasya yogatārā dhaniṣṭhāyāstārāsu yā paścimadiksthā sā tasyā yogatārā iti ca raṅganā° . jyeṣṭhā śravaṇamaitrāṇāṃ vārhaspatyasya madhyamā . bharaṇyāgneyapityāṇāṃ revatyāścaiva dakṣiṇā sū° si° jyeṣṭhāśravaṇānurādhānāṃ puṣyasya ca pratyekaṃ tārātrayātmakatvāt madhyamatārā yogatārā raṅganā° . rohiṇyādityamūlānāṃ prācī sārpasya caiva hi . tathā pratyavaśeṣāṇāṃ sthūlā syāt yogatārakā sū° si° rohiṇīpunarvasubhūlānāmaśleṣāyāśca pratyekaṃ svatārāsu pūrbdhadiksthā tārā yogatārā . avaśiṣṭānāṃ ārdrācitrāsvātyabhijicchatatārāṇāṃ yathāyogyaṃ svatārāsu yātyantaṃ sthūlā sā yogatārā nakṣatraprasaṅgāt brahmādinakṣatrāṇāmapi sthitisthānamuktaṃ tatraiva . pūrbasyāṃ brahmahṛdayādaṃśakaiḥ pañcabhiḥ sthitaḥ . prajāpatirvṛṣānte'sau saumye'ṣṭatriśadaṃśakaiḥ sū° si° brahmahṛdayasthānāt pūrvabhāge pañcabhiraṃśaiḥ vṛṣāntanikaṭe ekarāśisaptaviṃśatyaṃśaiḥ prajāpatistārātmako brahmā krāntivṛtte sthitaḥ . asya vikṣepamāha asāviti . asau brahmā saumye uttarasyāṃ aṣṭatriṃśaiḥ sthita ityarthaḥ raṅganā° . apāṃvatsaśca citrāyāuttare'śaistu pañcabhiḥ . vṛhat kiñcidato bhāgairāpaḥ ṣaḍbhistathottare sū° si° . tiṣyapunarvasūdvandve pā° sū° vyākhyāyāṃ saralāyāmasmābhiryat punarvasordvitāratvamuktaṃ tanmanoramādimūlatayā prāmādikameva . etacchāstrālocanena punarvasunakṣatrasya catustārātmakatvaṃ puṣyastha tritārātmakatvaṃ tena bahutve prāpte dvitvavidhāyakaṃ sūtraṃ sārthakamiti draṣṭavyam . pādaḥ punarvamorantyaḥ puṣyo 'śleṣā ca karkaṭa . jyoti° nakṣatrādhipā uktāḥ vṛhatsaṃ° . aśviyamadahanakamalajaśaśiśūlabhṛdaditijovaphaṇipitaraḥ . yonyaryamadinakṛttvaṣṭṛpavanaśakrāgnimitrāḥ . śakronirṛtistoyaṃ viśvaviriñcī harirvaruṇaḥ . ajapādohirbudhnaḥ pūṣā cetīśvarā bhānām . citrāśleṣāsvātiviśākhā bharaṇīpitryeśakṛttikāḥ . nātiśastāḥ prayāṇeṣu jyo° ta° asya klīvatvamapi aśleṣavahniyamapitryaviśākhayukta pūrbātrayaṃ śatabhiṣā ca navāpyūḍūni etānyadhomukhagaṇāni kayitāni nityaṃ vidyārthabhūmikhananeṣu ca bhūṣitāni jyo° ta° . tathā ca nakṣatraparatve na° tārāparatve strītvam . evaṃ mūlāśravaṇādīnāmapi dviliṅgatvam . iyaṃ tīkṣṇagaṇaḥ tīkṣṇo'hirudrenduyuk jyo° ta° nāsti śleṣo yasya . 2 asaṃbandhe tri° . śleṣaḥ kāvye nānārthaparatā sa nāsti yatra . 3 śleṣaśūnye kāvye na° .

aśleṣāja pu° aśleṣānakṣatre jāyate jana--ḍa 6 ta° . ketu grahe tasyāśleṣājātatvāttathātvaṃ aśleṣājātādayī'pyatra .

aśleṣāśānti strī aśleṣājanananimittā śāntiḥ śāka° ta° . aśleṣājanananimittaśāntau . tatra aśleṣājanane doṣamāha jyo° ta° . aśvinīmaghamūlānāṃ gaṇḍāādyāstri nāḍikāḥ . antyāḥ pauṣṇoragendrāṇāṃ pañcaiva yavanāḥ jaguḥ mūlendrayordivā gaṇḍoniśā ca pitṛsarpayoḥ . sandhyādvaye tathā jñeye revatīturagarkṣayoḥ sandhyārātridivābhāge gaṇḍayogodbhavaḥ śiśuḥ . ātmānaṃ mātaraṃ tātaṃ vittaṃ hanti yathākramam . sarveṣāṃ gaṇḍajātānāṃ parityāgī vidhīyate . tātenādarśanaṃ vāpi yāvat ṣāṇmāsiko bhavet jyo° ta° . tyāgāsāmarthye ṣaṇmāsaparyantaṃ mukhaṃ na paśyet śāntyā sarvatra śubham . tripañcādighaṭiketyukti rdoṣabāhulyārthā vastutaḥ sarvacaraṇeṣveva doṣaviśeṣaḥ yathāha nāradaḥ . ādye pitā nāśamupaiti mūlapāde dvitīye jananī tṛtīye . dhanaṃ caturthe'sya śubho'sya śāntyā sarvatra tatsyādahibhe vilomam . sandhyādiviśeṣoktiradhikadoṣārthā . yathāha jyotirnibandhaḥ . mūlāśvipitrya caraṇe prathame ca nūnaṃ pauṣṇondrayośca phaṇinaśca turīyapāde . mātuḥ pituḥ svavapuṣośca karoti nāśaṃ jāto yadā niśidine'pyatha sandhyayorvā . kanyāyāṃ viśeṣaḥ vidhānapārijāte . na bālā hanti mūlarkṣe pitaraṃ mātaraṃ tathā . mūlajā śvaśuraṃ hanti vyālajā ca tadaṅganām . mahendrajā'grajaṃ hanti devarantu dvidevajā . śāntirvā puṣkalāsyāccettarhi doṣo na kaścana . dvidevajā aśvinījātā tasyāḥ aśvinīsutadevatākatvena tayośca dvitvāt tathātvam . tacchāntiśca aśleṣāyāntu jātānāṃ śāntiṃ vakṣyāmyataḥ param jātasya dvādaśāhe ca śāntihomaṃ samācaret . vibhave pañca kumbhāṃstu dvayaṃ vā tadaśa ktitaḥ ityādinā mānavasaṃhitoktā . sā ca vidhānapārijāte aśleṣāśāntividhānaprakaraṇe dṛśyā . tatphalaṃ ca mantraliṅgāt jñeyam mantro yathā . aśleṣāṛkṣajātasya mātāpitrordhanasya ca . bhrātṛjñātikūlasthānāṃ doṣaṃ sarvaṃ vyapohatu . yo'sau vāgīśvaro devo hyadhidevo vṛhaspatiḥ . mātrāpitroḥ śiśoścaiva gaṇḍadoṣaṃ vyapohatu . pitaraṃ sarvabhūtānāṃ rakṣantu pitaraḥ sadā . sarpanakṣatrajātasya vittaṃ jñātiṃ ca bāndhavān vi° pā° purā° .

aśva pu° aśanute vyāpnoti bhārgam aśa--kvan . ghoṭake gacchanta muccalitacāmaracārumaśvam māghaḥ . jitasiṃhabhayānāgā yatrāśvā vilayonayaḥ kumā° . amṛtādvāṣpatovahne rvedebhyo'ṇḍācca garbhataḥ . sāmno hayānāmutpattiḥ saptaghā parikīrtitāḥ ityuktesteṣāmamṛtādyutpattisthānam . hayotpattisthānasaṃkhyāsāmyācca 2 saptasaṃkhyāyām kāṣṭhatulyavapurdhṛṣyo mithyācāraśva nirbhayaḥ . dvādaśāṅgulameḍhraśca daridrastu hayo mata ityuktalakṣaṇapuruṣabhede padminī śaśake tuṣṭā haye tuṣṭā ca hastinīti rasa° . atra prasaṅgāt aśvānāmaṅgavibhāgaviśeṣasaṃjñālakṣaṇādikamucyate jayadattakṛtādaśva śāstrāt sārāṃśaḥ atiprasiddhā jihvā tu tasyāḥ śūnā bhavedadhaḥ . ūrdhaṃ tālu bhavettasyāstato'gre dantapīṭhakam . tatodantāḥ samuddiṣṭā ūrdhaṃdantā bhavantyadhaḥ . civukaṃ cāghare bhāge teṣāṃ proktaṃ vicakṣaṇaiḥ . civukasyopariṣṭāttu adharoṣṭhaḥ prakīrtitaḥ . civukātpārśvabhāge tu hanurnāmābhidhīyate . sṛkvadvayaṃ vijānīyāt vaktrapārśvagataṃ budhaḥ . uttaroṣṭhaṃ prayāṇākhyaṃ tadūrdhaṃ protha ucyate nāsācchidretathā pārśveprothasyaiva vyavasthite . nāsācchidrākṣimadhye tu ghoṇākhyā samudāhṛtā . ghoṇāpārśvagatau gaṇḍaukṣīrike ca tataḥparam . netrayoruttare bhāge aśrupāta udāhṛtaḥ . karṇānte caiva netrāntamapāṅgaṃ bruvate budhāḥ . kanīnikākhyo vijñeyo yaśca nāsāsamīpagaḥ . sitāsitau ca tanmadhye netrayormaṇḍalaṃ hi tat . pracchādanaṃ bhavedvartma cākṣikūṭamataḥparam . tasmādūrdhaṃ bhruvorlekhā lalāṭaṃ ca taduttaram . ūrdhaṃ lalāṭadeśāttu keśāntaṃ ca tataḥ śravaḥ . tataḥ śiro vijānīyāt śravādūrdhagataṃ budhaḥ . śiraḥpārśvagatau karṇau tayormūlaṃ sakuntalam . apāṅgāddvyaṅgule caiva śaṅkhaṃ vidyādvicakṣaṇaḥ . śaṅkṣakarṇāntare caiva kaṭākṣaṃ samudāhṛtam . vidomarmaviduścaiva karṇasyādhaḥ ṣaḍaṅgule . ghaṇṭābandhasamīpastho nigālaḥ parikīrtitaḥ . adhastale nigālasya galamāhurmanīṣiṇaḥ . tataḥ kaṇṭhaṃ vijānīyādadhobhāge nataṃ budhaḥ . grīvā lokaprasiddhā tu tasyāścopari keśaraḥ . grīvāskandhāntare caiva vāhaṃ prāhurmanīṣiṇaḥ . vāhasyopari yastu syālkākasaṃ kakudaṃ ca tat . tataḥ pṛṣṭhaṃ vijānīyādāsanaṃ pṛṣṭhamadhyagam . aṃsake kakudaścaiva nibandhaḥ parikīrtitaḥ . syātāmaṃsādadhobāhū tayorbāhyeṣaḍaṅgule . mandiraḥ paścimomāgaḥ kalāpī jānuno'grimaḥ . jānunaścādhare bhāge jaṅghāṃ vidyādvicakṣaṇaḥ . jaṅghāpārśve kalāṃ vidyāt sandhyaṃ caiṣikasaṃjñakam . agrataḥ pālihastaḥ syāt paścātkūrca udāhṛtaḥ . kiṇastatraiva madhyasthohyadhobhāge ca kuṣṭakī . khurasandhiṃ tatovidyādadhobhāge tataḥ khurama . khurasya pārśve pārṣṇiḥ syādagrabhāge nakho bhavet . khurasyādhastalaṃ caiva maṇḍukī talamadhyagā . khuramāṃsaṃ vijānīyāt kṣīrakākhyaṃ vicakṣaṇaḥ . hṛdayātparataḥ kukṣī pārśvataśca vibhāgataḥ . jaṭharaṃ pārśvamadhyasthaṃ tasya nābhiśca madhyataḥ . romarājīṃ tato vidyānmūtrakośamataḥparam . ā kaṭyāḥ paścime bhāge puṭau sphicau ca kīrtitau . pucchamūlaṃ ca vāhānāṃ bhāṣate pucchamūlataḥ . tasyādhaḥ kīrtitaḥ pāyuḥ sīvanī ca tataḥ param . muṣkau ca kaṭisandhiṃ ca tatovidyātparaṃ budhaḥ . adhastātkaṭisandhestu ūrusandhirudāhṛtaḥ . sakthinī phalasandhestu ūrū pādābhidhāyake . tataḥ sthūraṃ vijānīyāttasyādhomandiraṃ bhavet . kiṇaṃ caiva tato vidyānmandirākhye susaṃsthitam . tataḥ paraṃ vijānīyāt kālakūrcaṃ ca kuṣṭikam . khurāntasaṃjñaṃ maṇḍūkaṃ tato vidyādvicakṣaṇaḥ . agre jaṅghādvayaṃ caiva vakṣo grīvāśiromukham . pūrvakāyaḥsamaddiṣṭaḥ pṛṣṭhadeśastu madhyamaḥ . ā kaṭeḥ paścime bhāge khurāntaścāparaṃ smṛtam .
     teṣāṃ lakṣaṇāṇi aśubhairlakṣaṇairyuktā hayā na grahaṇocitāḥ . ato lakṣaṇamevādau teṣāṃ vakṣyāmi dehajam . oṣṭhayoḥ sṛkvaṇoścaiva jihvāyāṃ daśaneṣu ca . vaktre tāluni nāsāyāṃ gaṇḍayornetrayostathā . lalāṭe mastake caiva keśe karṇapuṭe tathā . grīvāyāṃ keśare cāpi skandhe vakṣasi bāhuke . ūṅghāyāṃ jānunoścādhaḥ kūrce pāde tathaiva ca . pārśvayoḥ pṛṣṭhabhāge ca kukṣau kaṭyāṃ savāladhau . mehane muṣkayoścāpi tathā caivorukadvaye . āvarte ca khure pucche gatau varṇe svare tathā . mahādoṣe tyajetprājñaśchāyāyāṃ gandhasatvayoḥ . pramāṇasyaiva vāhānāṃ lakṣaṇaṃ yatpratiṣṭhitam . śubhāśubhavivekāya tadvidyādvuddhimānbhiṣak . śālihotrādibhiḥsamyak trikālajñānakovidaiḥ . ātāmrau pūjitāvoṣṭhau balihīnau mṛdutvacau . suprothottarasaṃsthaṃ ca viparītaṃ vivarjayet . sṛkvaṇormṛdutā śastā jihvāyāṃ raktatā tathā . ataścānyaddhi doṣāya na tvadīrghā ca sā śubhā . ghanā snigdhā subadvā ca samā dantāḥ suśobhanāḥ . ṣaṭsaṃkhye bandhare vṛtte teṣu vyañjanasaṃbhavaḥ . āyataṃ tuṅgaghoṇaṃ ca nirmāṃsaṃ priyadarśanam . subandhaṃ pūjitaṃ vaktraṃ viparītaṃ vigarhitam . tāluraktaṃ praśastaṃ ca supuṭe caiva nāsike . nātitanū samau gaṇḍau vāhānāṃ kīrtitau śubhau . atyantanirgate caiva subaddhe naiva cāvile . praśaste vājināṃ netre madyābhe malatārake . srigdhāyate viśāle ca śreṣṭe madhunibhākṣiṇī . kanakapratisaṃkāśe śaste vāhasya locane . sāvartaṃ ca viśālaṃ ca animnaṃ caiva vājinaḥ . lalāṭaṃ pūjitaṃ prāhurmunayaḥ śāstra kovidāḥ . śiraḥ samaṃ tathā vṛttamāvartadvayabhūṣitam . keśāśca mṛdavaścaiva bahavaścaiva pūjitāḥ . ṛjutā karṇayoścaiva tīkṣṇatā tanutā tathā . adīrgharomatā caiva praśastā viprakīrtitā . suvṛttāṅkuñcitāñcaiva dhanyāṃ grīvāṃ bidurbudhāḥ . keśaraśca jaṭāhīno mṛduścaiva praśasyate . subaddhaśca dṛḍhaścaiva skandhovāhasya pūjitaḥ . vakṣaḥ praśasta vipulaṃ nirgataṃ viśaraṃ ca tat . ṛjuvṛkṣasamau bāhūgūḍhaṃ jānu praśasyate . avakrā māṃsahīnā ca vājijaṅghā praśasyate . śubhaṃ smṛtaṃ suvṛttaṃ ca samaṃ caiva natonnatam . kūrcamevaṃvidhaṃ vidyādgranthivraṇavivarjitam . dṛḍhamaṇḍakikāyukto vartulaḥ śliṣṭasandhikaḥ . khuraḥ kharakhurākāraḥ praśastaḥ sasudāhṛtaḥ . pārśve caiva same vṛtte ūrdhvamāṃsopaśībhite . avilambi suvṛttaṃ ca udaraṃ cātipūjitam . nātidīrghaṃ samaṃ pṛṣṭhaṃ kiñcicca vinataṃ śubham . suvṛttā caiva pīnā ca kaṭirdhanyā prakīrti tā . mṛdusnigdhāyatairyuktaṃ bālaiḥ pracchaṃ praśasyate . vṛṣaṇau ca samau vṛttau īṣallambāvalomaśau . kṛṣṇavarṇavihīnaṃ tu hrasvaṃ mehanamiṣyate . anupūrvaṃ paraṃ caiva śobhanaṃ corukadvayam . pūrvajaṅghe ca jaṅghādi khurāntaṃ cāpi paścimam . śālihotrādibhiḥ prīktaṃ munibhiḥ pūrvavedibhiḥ .
     āvartalakṣaṇam viṃśatistu śubhāḥ proktāḥ ṣaṭsaptatyaśubhāḥ smṛtāḥ . uttaroṣṭhaprapāṇasthāstatrāvartāḥ śubhāvahāḥ . sṛkvaṇośca thā proktāḥ sarvakāmaphalapradāḥ . trayaścaivātha catvāro vājinoryasya romajāḥ . dvau vā lalāṭajau yasya sa tu dhanyatamaḥ smṛtaḥ . ānupūrbyā sthitāścordhvaṃ lalāṭe romajāstraṃyaḥ . niḥśreṇī nāma sā khyātā bhartuḥ sarvārthasādhinī . śiraḥkeśāntayormadhye śravonāmābhidhīyate . tatrāvartaḥ sthito'śvasya bharturjayavivardhanaḥ . ghaṇṭābandhasamīpastho nigālaḥ kīrtitoṃ budhaiḥ . tasmindevasaṇirnāma romajaḥ śubhakṛt smṛtaḥ . karṇamūle tathā bāhvoḥ keśānte mastake tathā . āvattoḥ pūjitā nitpa viśeṣeṇa tu mastake . āvartā yasya catvāro vājino vakṣasi sthitāḥ . ekā kaṇṭhe bhavet spaṣṭaṃ sa dhanyaḥ sarvakāmadaḥ . randhre caiva sadā bhartuḥ śaṃsitārthapradomataḥ . uparandhrodbhavaścaiva romajaścāti pūjitaḥ . śaṅkhacakragadāpadmaśuktivajropamāśca ye . viśeṣeṇa śubhāḥ proktā romajāḥ śubhadeśajāḥ . ata ūrdhvaṃ pravakṣyāmi romajānaśubhāya yān . bhartuḥ kleśavahān sarbāndhanaprāṇāpahārakān . nāsikāpuṭayormadhye pradeśaḥ protha ucyate . tatra bharturvināśāya romajo'śvastha kīrtitaḥ . ūrdhvastho nāsikācchidrāt svāminaḥ kleśadāyakaḥ . gaṇḍajaścaiva bhartāraṃ hantyāvarto durāsadaḥ . aśrupātaḥ samuddiṣṭaḥ pradeśaścakṣuṣoradhaḥ . tatrāvartībhaveddhīnaḥ svāminaḥ kulanāśanaḥ . apāṅgāddvyaṅgule caiva pradeśaḥ śaṅkha ucyate . tatra bharturvināśāya bhavedvāhasya romajaḥ . bhruvo deśe samudbhūta āvarto naiva pūjitaḥ . suhṛdviyogakṛtsasyādbharturarthāvasādakaḥ . savyāṃ grīvāṃ śirāṃ vidyāttatrāvartastu kutsitaḥ . kakṣayoścāpi saṃgrāme svāminaṃ cāśu ghātayet . civukasya samīpastho vāmadakṣiṇabhāgataḥ . pradeśastu hanurnāma tatrāvarto hi dāruṇaḥ . adharoṣṭhasya cādhastu civuko hi prasiddhakaḥ . tasmin pāpo bhavedbhartuḥ karṇayoścāpi romajaḥ . kaṇṭhasyātha nigālasya madhye vālaka ucyate . tatrāvartaḥ sthitaḥ pāpaḥ skandhasandhigataśca yaḥ . adhastājjvaṅghayoścaiva granthiḥ kūrca iti smṛtaḥ . tatrāvartaḥ smṛto bhartuḥ saṃgrāme jīvitāntakṛt . kūrcādaṣṭāṅgulaṃ cordhvaṃ pārśvayoḥ kakatā smṛtā . tatra bhartuḥ śarāghātai rjīvitāntāya romaja . kakudaṃ vṛṣabhasyeva suvyaktamupalakṣyate . vājino yasya tatrastha āvartastu vināśakṛt . kakudasya purobhāge samīpe vāha ucyate . bhartuḥ sutasametasya tasmin nāśāya romajāḥ . kākase tu hayasya syādāvartoṃ yasya dāruṇaḥ . raṇe hataḥ samaṃ bhartrā kṛvyādaiḥ sa vilupyate . kroḍe caivāsane cāpi hṛdaye rcava vājinaḥ . āvartāḥ svāmighātāya bhavantye te na saṃśayaḥ . pārśvayoromajo yasya sa cāśvonayati kṣayam . sapakṣaṃ cāśu bhartāraṃ nīhārāmbu yathāmbujam . kūrcasyādhaḥpradeśastu kuṣṭiśca parikīrtitaḥ . adhanyastatra vāhasya jaghanyo jānujaśca yaḥ . nābhijomuṣkajaścaiva trikajaśca viśeṣataḥ . pucchamūlasthitaścāpi naiva dhanyaḥ prakīrtitaḥ . kukṣau vyādhiḥ, kṣayāyeva romajāḥ kukṣisaṃbhavāḥ . pāyutribalimadhyasthā naiva dhanyā prakīrtitāḥ . sphicijaḥ khurajaścaiva yasyāvarto hi vājinaḥ . lañjāvartaḥ sa vikhyāto bhartuḥ sarvārthanāśakaḥ . śatapādīti vikhyātastathā vai mukulo'paraḥ . āvartaścaiva saṃghātaḥ pādukaścārdhapādukraḥ . śuktiścaivāvalīḍhaśca āvartaḥ kīrtito'ṣṭadhā . vājidehagataḥ samyak śubhāśubhanivedakaḥ . śatapādīsamākāraḥ śatapādīti kīrtitaḥ . jātīmukulasaṃkāśo mukulaḥ samudāhṛtaḥ . āvarto bhramito bālaiḥ saṃghāto romapuñjakaḥ . śuktiśca śuktisaṃsthānairomabhirvyaktalakṣaṇaiḥ . eteṣāmeva līḍhastu avalīḍhaḥ prakī rtitaḥ . pādukaḥ pādukākārastathācaivārdhapādukaḥ . bālairviśeṣasaṃsthānairnirdiśenmatimānbhiṣak . śāstramārgānusāreṇa yathā proktaṃ tapodhanaiḥ eteṣāmeva sarveṣāmāvartānāṃ vicakṣaṇaiḥ . romṇāṃ tilakṛtā saṃjñā vājilakṣaṇavedibhiḥ . śubhāśubhau tu yatra dvau tatraiko na phalapradaḥ . evaṃ hemnā dahetpāpaṃ tena doṣo na duṣyati . atha vā vājino mukhyāḥ ye cāṅgādiguṇādhikāḥ . dattvā grāhyāḥ krayeṇaiva durāvartastu kākūdī . śrīvṛkṣo romajaścaiva rocamānastathaiva ca . aṅgādī peṣalī nāma rājaratnapradāḥ sadā . prayāṇe mārutaṃ vidyāllalāṭe ca hutāśanam . urasi cāśvinau devau candrāsūryau ca mūrdhani . randhre skandaviśākhau ca uparandhre harīharau . ityevaṃ pūjitāhye te daśabandhāstu vājinaḥ . apyekena vihīnā ye bhaveyuraśubhāstadā .
     atha puṇḍralakṣaṇam ata ūrdhvaṃ pravakṣyāmi puṇḍrāṇāṃ lakṣaṇam śubham . śuktiśaṅkhagadāpadmakhaḍgacakrāṅguśopamāḥ . śirolalāṭaṃ vadanaṃ yaḥ puṇḍro vyāpya tiṣṭhati . sa dhanyaḥ pūjitonityaṃ mṛdukaścaiva yobhavet . parvatendupatākābhā ye ca sragdāmasannibhāḥ . te sarve pūjitāḥ puṇḍrā dhanadhānyaphalapradāḥ . iti puṇḍrāḥ samākhyātāḥ pūrvaśāstrānusārataḥ . aśubhāṃścaiva vakṣyāmi--yathāyīgaṃ samāsataḥ . kākakaṅkakabandhāhigṛghragomāyusannibhāḥ . asitāḥ pītakā raktāḥ puṇḍrakā na ca pūjitāḥ . tiryagagāścaiva vicchinnāḥ śṛṅlalāpāśaśobhitāḥ . jihvākṛṣṇākṣirūkṣāṇi bhasmavarṇanibhāni ca . śūlāgrā vāmadehasthāḥ puṇḍrakā na śubhapradāḥ . puṇḍrakāṇi vinaśyanyi bhinnavarṇāni vājinaḥ .
     atha puṣpalakṣaṇam . āgataṃ vatsarantasya ye bhavantyanyavarṇakāḥ . vindavaḥ puṣpasaṃjñā vā hitāhitatvakārakāḥ . teṣāṃ pradeśabhede ca lakṣaṇaṃ yadvyavasthitam . tattathaiva samāsena vispaṣṭaṃ kīrtyate'dhunā . prapāṇe ca lalāṭe ca kace mūrdhani karṇayoḥ . nigāle caiva keśānte puṣpaṃ dhanyatamaṃ smṛtam . skandhe vakṣasi kakṣe ca muṣkayorbāhuke mukhe . hanau pṛṣṭhe ca vāhānāṃ puṣpaṃ svāmihitapradam . nābhau keśe tathā kaṇṭhe dante caiva hi vājinām . puṣpaṃ dhanyatamaṃ proktaṃ bhartuḥ sarvārthasādhakam . apraśastāni dṛṣṭāni munibhiryāni śāstrataḥ . tāni samyak pravakṣyāmi puṣpāṇyanyāni darśanāt . adharoṣṭhe kare prothe uttaroṣṭhe tathaiva ca . ghoṇāyāṃ gaṇḍayoścaiva śaṅkhayośca tathā bhruvoḥ . grīvāyāṃ caiva vāhe ca sṛkkaṇoḥsthūrake sthici . pāyau kroḍe ca puṣpāṇi ninditānīti niścayaḥ . raktaṃ pītaṃ tathā kṛṣṇaṃ puṣpaṃ sarvatra neṣyate . śubhapradeśe sañjātaṃ bhavetsādhāraṇaṃ tataḥ . putralābhadhanaprāptimārogyaṃ vijayaṃ tathā . vidyātpuṣpaiḥ śubhairbharturaśubhaiśca viparyayam . sarvāṅgapuṣpito vāho parityājyo na saṃśayaḥ .
     atha gatiśubhādilakṣaṇam dūramutkṣipya yaḥ pārdāstaptāṃgārān spṛśanniva . pulaṃ yāti śubhaṃ hṛṣṭo vājī bhadragatistusaḥ . pūjitā vṛṣamātaṅgasi haśārdūlagāminaḥ . ato'nyagatayo neṣṭāḥ marvaśuddhaturaṅkamāḥ . saṃkīrṇā ekatobhraṣṭā caṅkramaudha vivarjitāḥ . atyūrdhā caiva vakrā ca vājināṃ ninditā gatiḥ . ṣoḍaśāchoṭikābhistu karaveṣṭitajānubhiḥ . śataṃ dviguṇitaṃ gatvā hastānāṃ punareti yaḥ . sa śīghragatirityukto vājī dhanyastapodhanaiḥ . daśahīnā bhavantyete madhyamādhamagā hayāḥ .
     atha varṇabhedena nāmabhedaḥ śvetaḥ kokāha ityuktaḥ kṛṣṇaḥ khuga ha ucyate . pītako haritaḥ proktaḥ kaṣāyo raktakaḥ smṛtaḥ . pakkatālanibho vājī kayāhaḥ parikīrtitaḥ . pīyūṣavarṇaḥ serāho gardabhābhaḥ surūhakaḥ . nīlo nīlaka evāśvaḥ tripūhaḥ kapilaḥ smṛtaḥ . śilahaḥ kapiśo vājī pāṇḍukeśaḥ subāladhiḥ . halāhaścitrakaścatripulāhaḥ śvetapītakaḥ . īṣatpītaḥ kulāhastu yo bhavet kṛṣṇajānukaḥ . kṛṣṇā cāsye bhavedrekhā pṛṣṭhavaṃśānugāminī . urāhaḥ kṛṣṇajānustu manākpāṇḍustu yo bhavet . veruhāṇaḥ smṛto vājī pāṭalo yaḥ prakīrtitaḥ . raktapītakaṣāyottho varṇajo yasya dṛśyate . dukulāhaḥsa vikhyāto varṇo vāhasya dehajaḥ . pūṃrvoktānāṃ ca varṇānāṃ mukhapuṇḍreṇa vājinām . ye bhavanti pare bhedāstān bravīmyanupurvagaḥ . kokāhaḥ puṇḍriko nākhaḥ kokurāhaḥ prakīrtitaḥ . khurāhakharagāhau ca harikoharirāhikaḥ . kalāhaścaiva vollāhaḥ sirāhaḥ sihurāhakaḥ . kulāhaḥ kulurāhastu sarāhaḥ śubharāhakaḥ . cārurāho jayedaśvo vorurāho na yaḥ smṛtaḥ . kulīhī duruṇāhastu yuddhake naiva kortitaḥ . tripuhastripukṣāhaśca yuddhake naivakīrtitaḥ . tripuhastripulāhaśca citralāṅgaśca yo bhavet .
     atha romavarṇabhedena śubhāśrubhalakṣaṇam . yasya gaurāṇi pītāni gātraromāṇi vājinaḥ . sa bhartuḥ śrivamādhatte yasya śuklāsitāni ca . yasya pādāḥ sitāḥ sarve pucchaṃ vakṣo mukhaṃ tathā . ūrdhvajaṅghā sitā yasya ta vidyādaṣṭamaṅgalam . prabhūtāsitatārāśca praśastā munibhiḥ smṛtāḥ . yastu pītāsitaistāraiḥ sa ghanyaḥ kīrtito hayaḥ . praśastaḥ kṛṣṇatārastu mallikākṣaḥ prakīrtitaḥ . śvetajāveṣṭitaṃ kṛṣṇa rekhayā tārakaṃ ca yat . mallikākṣaḥ savijñeyaḥ svāminaḥ sukhavardhanaḥ . sitatayā'praśastaśca svāminaḥ kleśavardhanaḥ . sarvaśvetaśca kṛṣṇaśca raktapītastathaiva ca . ete sāṃgrāmikāḥ proktāsturagā munisattamaiḥ . haritāḥ kila jāyante vājinaḥ puṇyadarśanāḥ . yato hitā narendrāṇāmāyurāro gyaśrīpradāḥ . raktāsyamehanaḥ śastaḥ śyāmakarṇastu yaḥ sitaḥ . kapotena ca varṇena yohayaḥ śuklakeśaraḥ . śuklapādamukho vājī praśastaḥ parikīrtitaḥ . caturṇāṃ caiva pādānāṃ śuklatā yasya vājinaḥ . mukhaṃ sitataraṃ caiva pañcabhadraḥ sa ucyate . śvetamaṇḍalacitraśca bhartuḥ sarvārthasādhakaḥ . pāṇḍurā yasya rekhā syāt pṛṣṭhavaṃśānugāminī śvetakṛṣṇaśirā yaśca naiva dhanyaḥ prakīrtitaḥ . anyavarṇaṃ śiro yasya puccha vā yasya vājinaḥ . pucchena śirasā vāpi nānāvarṇena ninditaḥ . avyaktavarṇo yovāhastathā tittirisannibhaḥ . kutsito vānarākṣaśca yīvā vyāghrāvalīḍhakaḥ
     tathāṅgavikṛtito'śubhalakṣaṇam . kākudī kṛṣṇajihvaśca kṛṣṇasephāṇḍatālukaḥ karālī hīnadantaśca śṛṅgī vādhikadantakaḥ . ekāṇḍaścaiva jātāṇḍaḥ kañcukī trisarī tathā . mārjārapādo vyāghrābhastrikaṃrṇī dvikhurī stanī . yamayo vāmanaścaiva kākatittirasaṃnibhaḥ . vānarākṣo viḍālākṣo muśalī cendravṛddhikaḥ . yeṣāṃ pṛṣṭhe hato bhartā' jātadantastathaiva ca . ete doṣānvitā vāhāstyājyā vai bhūtimicchatā . dhanaprāṇaharāhyete bandhuvigrahakārakāḥ . eṣāṃ cihnaṃ pravakṣyāmi yena jānanti sādinaḥ . pūrbaśāstrānusāreṇa munīnāṃ vacanaṃ yathā . āvartā yatra kakude kākudī sa udāhṛtaḥ . karālairvādhare dantairjāyate yasya cottaram caturbhiḥ pañcabhiścaiva hīnadantaḥ prakīrtitlaḥ . saptamiścāṣṭabhirdantai rjātaścādhikadantakaḥ . aṅguṣṭhaparvasaṃkāśaṃ chāgaśṛṅgopamantathā . jambūvadararūpaṃ ca tathā cāmalakopamam . āmrāsthisadṛśaṃ cāpi harītakyāḥ phalopamam . dagdhacarmanibhaṃ cāpi bālaṃ saṃsthānameva ca . kālaṅkarṇāntare yasya keśānte cāpi dṛśyate . dhoreyaḥ sarvapāpānāṃ vāhaḥ śṛṅgī sa kīrtitaḥ . evaṃvidhena śṛṅgeṇa śṛṅgī rāṣṭre na vāsayet . ekatolapramāṇena muṣkeṇaikāṇḍasaṃjñakaḥ . atyantaromaśābhyāṃ tu tābhyāṃ jātāṇḍa ucyate . skandhe vakṣasi bāhvośca aṃsadeśe tathaiva ca . anya varṇo bhavedvājī kañcukī sa prakīrtitaḥ . yasyānyavarṇā rekhā syātpāde kūrce ca vājinaḥ . mārjārapādaḥ prokto'sau so'dhanyaḥ kulanāśanaḥ . anyavarṇasya vāhasya śiraḥ kṛṣṇaṃ yadā bhavet . trisarī nāma sa prokto bhartuḥ kulavināśanaḥ . dvikhuraṃ gokhurākārakhurairvidyādvicakṣaṇaḥ . atha vā tribaliyuktai rnimnamadhyaiśca nirdiśet . vṛṣaṇābhyāṃ sujātābhyāṃ stanābhyāṃ vihitā stanī . tribhiḥ karṇaistrikarṇī ca vyāghrābho vyāghravarṇakaḥ . ekenāṅgena hīnena nimnena ca viśeṣataḥ . yamayaṃ vājinaṃ vidyādvāmanaṃ vāmanākṛtim . varṇādekena pādena anyavarṇena yī hayaḥ . musalīti sa vikhyāto bhartuḥ kulavināśanaḥ . virodhaṃ naiva yo yāti dṛṣṭvāśvān muṣkavarjitaḥ . indravṛddhiḥ sa vikhyāto bhartuḥ kulavināśanaḥ . atha cedbaḍavāṃ dṛṣṭvā virodhamadhigacchati . nigūḍha vṛṣaṇākhyastu sa dhanyaḥ sarvakāmadaḥ . dvivarṣaṃ tu samārabhya yāvadvā pañcavārṣikaḥ . dantānāṃ muṣakayoścaiva sambhavo vājinaḥ smṛtaḥ . ata ūrdhvaṃ na jāyante muṣkau dantāśca vājinaḥ . aśubhaṃ tu phalaṃ vācyamabhāve na tatastathā .
     athāśvāṅgaceṣṭādiśubhāśubham . ataḥparaṃ pravakṣyāmi turagāṇāṃ vibhāgataḥ jvalitena yathāṅgena phalaṃ vācyaṃ śubhāśubham . yadā jvalati vāhānāṃ sarvagātre hutāśanaḥ . tadā vidyādanāvṛṣṭimavdamekaṃ na saṃśayaḥ . antaḥpuravināśastu mehanejvalite bhavet . udare vittanāśastu pāyau pucche parājayaḥ . uttamāṅge ca vaktre ca skandhe caivāsane tathā . bharturjayāya vāhānāṃ jvalanaṃ yatra netrake . dhūmaṃ lalāṭe bāhvośca tathā vakṣasi ninditam . tatraiva jvalanaṃ śastaṃ tathā nāsāsamudbhavaḥ . yadā vyādhiṃ vinā vājī grāsaṃ tyajati durmanāḥ . aśrupātaṃ ca kurute tadā bharturaśobhanam . svayameva yadā vaktraṃ hṛṣṭo lokayate hayaḥ . ravaṅkāyapradāne tu tadā vidyājjayaṃ prabhoḥ . sarvaideva śiroghnastu sarveṣāṃ naiva pūjitaḥ . vāmapādābhighātastu prabhīryātrāniṣedhakaḥ . svāminārūḍhamātreṇa dakṣiṇaṃ pārśvamātmanaḥ . turaṅgamo yadā nyasyettadā bharturjayo bhavet . pucchaṃ vāhaṃ yadā vāho vāmato vikiredyadā . tadā bhartuḥ pravāsaḥ syāt dakṣiṇe vijayastayā . prakiranti yadātyarthaṃ sarva pucchvaṃ turaṅgamāḥ . akasmādeva jātā ca teṣāṃ bhītiḥ prabhoḥsmṛtā .
     athāśvamānam hasto'ṅgulānāṃ viṃśatyā caturuttarayā smṛtaḥ . caturhastastu vikhyātaḥ śāstroktenottamo hayaḥ . ardhahastena hīnastu bhavenmadhyasturaṅgamaḥ . muṣṭinyūnena hastena hīnaścāpyadhamaḥ smṛtaḥ . ūrdhvamānapramāṇaṃ tu pariṇāhaṃ vinirdiśet . uttamānāñca madhyānāṃ honānāṃ caiva vājinām . ardhasaptamahastaṃ tu śreṣṭhaṃ dairvyeṇa nirdiśet . ṣaḍbhiśca muṣṭibhihīrnaṃ madhyamaṃ ca vicakṣaṇaḥ . pañcahastapramāṇastu jaghanyaḥ samudāhṛtaḥ . dvātriṃśadaṅgulaṃ vaktramuttamāśvasya kīrtitam . pṛṣṭhaṃ vakṣaḥ kaṭīṃ caiva mukhatulyaṃ samādiśet . aṅgulīdvayahīnaṃ tu mukhādi madhyamādhamam . nirdiśenmatimānvaidyaḥ vājiśāstraviśāradaḥ . saptāṅgulaṃ khuraṃ caiva uttamāśvasya kīrtitam . ṣaḍaṅgulaṃ bhavenmadhyejaghanye caturaṅgulam . ṣoḍaśāṅguladīrghā tu jaṅghā caivottame haye . caturdaśāṅgulā madhye hīne ca dvādaśāṅgulā . evaṃvidhaṃ pramāṇaṃ tu nirdiṣṭaṃ śāstraśālibhiḥ . apāṅgāt pucchamūlaṃ tu dairvyeṇāśvaṃ pramāṇayet . khurāntāt kakudaṃ yāvadūrdhamānena buddhimān . vakṣobhāge tu sarbebhyo rajjvā vā sūtrakeṇa ca . pariṇāhaṃ turaṅgasya māpayenmatimānbhiṣak . evaṃ pramāṇabhāgena vibhaktāṅgaśca pūjitaḥ . ato hīnādhikāṅgāśca harayo naiva pūjitāḥ . āvartādikaṃ viśeṣayati hemā° pa° kha° jyoti° parāśarasaṃhitā . āvarto bahirmukhavṛttamaṇḍalaromā, dīrghavṛttārdharomā śuktiḥ . kanakamantarmukhavṛttaromasaṃghātaṃ, praphullavikacaroma puṣparamiti . puṣpaṃ viśeṣayati tatraiva . śvetaṃ snigdhamanyavarṇastha praśastaṃśvetasya kṛṣṇaṃ pītaṃ rūkṣaṃraktaṃ vā . yasyānyavarṇaṃ lalāṭe śvetaṃ bālendutārakasaṃsthānaṃ vā puṣpam .
     ayāśvāyurlakṣaṇam āyurlakṣaṇamaśvānāmataūrdhvaṃ pravakṣyate . śālihotrādinirdiṣṭaṃ yathā pūrbaṃ tapodhanaiḥ . susaṃhatāśca ye vāhā hrasvakarṇāstathaiva ca . svaranetrasvabhāveṣu na dīnāścirajīvinaḥ . mahāghoṇā mahākāyāye cāśvāḥ pṛthuvakṣasaḥ . teṣāṃ dīrghaṃ bhavedāyuḥ snigdhāṅgāścaiva ye sadā . karṇāgre pīḍite yeṣāṃ sindūrābhasya darśanam . śoṇitasya bhavet kṣipraṃ te matāścirajīvinaḥ . na viṣkiranti ye bālaṃ khapāsāya turaṅgamāḥ . na vā jighranti ye cāpi te'pi dīrghāyuṣo matāḥ . kuṣṭikānāṃ kiṇā yeṣāṃ dṛśyante vājināṃ sphuṭāḥ . pratisrotaḥ piba ntyambho ye ca te dīrghajīvinaḥ . padmapatradalākāraṃ jihvāgraṃ yadi vājinaḥ . dantāśca mauktikākārā liṅgaṃ yeṣāṃ ca nirmalam . sītkāraṃ ca bhavedyeṣāṃ lāṅgūle cālanaṃ punaḥ . prasvedaḥ śubhagandhastu nakhā vā darpaṇopamāḥ . yeṣāṃ ca dṛḍharomāṇi te sarve cirajīvinaḥ . snigdhā gambhīradīrghāśca prothagā yasya vājinaḥ . bhavanti vipulā rekhāstaṃ vidyāddīrghajīvinam . chatracāmaraśṛṅgārakhaḍgaśaṅkhāṅguśānibhāḥ . śuktivajragadākārā dhvajapadmasamopamāḥ . śrīvṛkṣasvastikābhāsāḥ protharekhāścirāyuṣām . ūrdhvaṃ prothotthitā rekhā yasyavāmena cānatā . hrasvā vā yasya vāhasya na ciraṃ tasya jīvitam . ūrdhvaṃ prothasamā rekhā dṛśyate yasya vājinaḥ . tasya mṛtyuḥ samuddiṣṭo daśamaṃ prāpya vatsaram . tryaṅgulā ced daśa dve ca varṣāṇāṃ tasya jīvitam . trayodaśāvdaṃ sa jīvedyasyāsye caturaṅgule . tiryagge cordhage syātāṃ dve rekhe caiva vājinaḥ . prothage vātha vāhasya tasya vidyāccaturdaśa . dakṣiṇena ca pārśvena yaḥ śete sarvadā hayaḥ . bahumūtro'lpamūtraśca ciraṃ jīvati no hayaḥ . vinataḥ pūrbakāyena sthūlajānuśca yohayaḥ . śūnākṣikūṭastabdhākṣaḥ svalpāyuḥ sa prakīrtitaḥ . jātandantadvayaṃ bālye patatyavde tṛtīyake . caturo daśanān vidyāccaturthe patitotthitān . pañcame patitodbhūtān ṣaṭ ca dantān manīṣiṇaḥ . ṣaṣṭhāvdeṣu ca varṣeṣu kālikādisamudbhavaḥ . kālikā hariṇī śuklā kṛṣṇā kācā samakṣikā . śaṅkhā caiva krameṇāśvavayasaḥ parisūcikāḥ . vaktrānte kālikā rekhā kṛṣṇā dantāgrasaṃsthitā . ṣaṣṭhe ca saptame varṣe cāṣṭame ca bhavet kramāt . āpītā hariṇī jñeyā kālikā sthānamāśritā . navame daśame varṣe bhavedekādaśe tathā . kṛṣṇā caiva bhavecchuktā dante mūrdhni samudbhavā . dvādaśāvdaṃ samārabhya bhavedyāvaccaturdaśam . sitā siddhārthakākārā kāceti parikīrtitā . pañcadaśāvdamārabhya yāvatsaptadaśāditaḥ . makṣikā makṣikāṃkārā bhavedaṣṭādaśādiṣu . viṃśatyanteṣu varṣeṣu vājināṃ daśanodbhavā . trayoviṃśāvasāneṣu ekaviṃśādiṣu triṣu . śaṅkhākārā bhavecchaṅkhā prayuktasthānamāśritā . chidraṃ ca calanaṃ caiva tathā pātaśca ṣaṣṭitaḥ . atibaddhāḥ kaṣāyāśca tanavaśceti tattrayaḥ . te bhavanti dvivarṣasya yuktāścaiva dvijanmanā . īṣacca śirasaḥ sūkṣmā bhavecca patitotthitā . khallāgrā vipulā dantā bhavanti patitotthitāḥ . khallabhāge vināpūrṇe vyañjanānāṃ na sambhavaḥ . pūrṇeṣu khallabhāgeṣu jāyante kālikādayaḥ . nimnaṃ kṛṣṇaṃ ca dantāgraṃ khallamityabhi dhīyate . pūrṇatāṃ cāsya jānīyāt ṣaṣṭhaprabhṛtivatsare . khalleṣu kālikā''yāti naiva kāryā vicāraṇā . niyatā kālikā rekhā supūrṇe dantamastake . dvayorbhavati ṣaṣṭhe dve caturṇāṃ saptame tathā . khallamaṣṭasu varṣeṣu dantānāṃ kālikā kramāt . kālikānukrameṇaiva hariṇyādiṣu buddhimān . dvau dvau varṣeṇa jānīyādvājināṃ vyañjanaṃ prati . deśabhedajāśvalakṣma aśvānāṃ janmadeśāṃstu pravakṣyāmyanupūrvaśaḥ . uttamānāṃ ca madhyānāṃ hīnānāṃ caiva saṃmatān . uttamāstvadhikāḥ proktāstathāpārasikāśca ye . koṅkaṇāścaiva ye vāhā pṛṣṭhajā ye ca kīrtitāḥ . uraujātāśca kīrāśca turuṣkā māṇḍavāśca ye . pārbatāḥ saindhavā madhyā stathā sārasvatā hayāḥ . saṃbhalāścāṣṭalāścaiva jaṭādeśodbhavāśca ye . adhamāṣṭaṅkaṇaiḥ sārdhaṃye ca prāgdakṣiṇodbhavāḥ . vṛttadīrghāñcitagrīvāhrasvakarṇā mahāhayāḥ . mahākāyā mahoraskā nistrāsāste'dhikā matāḥ . atyantaṃ vinataṃ yeṣāṃ nirmāsaṃ ca mukhaṃ bhavet . pīnena kaṭideśena mukharāśca bhavanti te . adhvanyāśca mahāsārāḥ saṃgrāme caiva pūjitāḥ . api śastrahatāṅgaśca naiva muñcati sādinam . pārasīko'dhikastasmāt koṅkaṇāḥ kiñcidūnakāḥ . sthūlāḥ sthūlaśārīrāśca prasthāne dīrghapṛṣṭhakāḥ . koṅkaṇadeśajātānāṃ madhyamānāṃ ca vājinām . nādhikaiḥ sadṛśaṃ vaktraṃ bāhulyena vinirdeśet . suvṛttadehatīkṣṇaśca svapramāṇena madhyamaḥ . urujātaḥ samuddiṣṭaḥ kiñcitsthūlo manāgjavaḥ . atisthūlo'titīkṣṇaśca hrasvagrīvorukastathā . turuṣkaḥ kīrtito vājī sthūlavakramukhaśca yaḥ . koṅkaṇākāradehastu bhavenmāṇḍaviko hayaḥ . śāntyā caiva prasāṇena kevalaṃ naiva tatsamaḥ . sibdhudeśodbhavo vājī pṛṣṭhajaścārukorukaḥ . ānanaṃ cāpi dīrghaṃ ca tasya pṛṣṭhaṃ prakīrtitam . śāntyā caiva javenāpi raṇaśūrastvayaṃmataḥ . sādibhaktyecchayā yātitājikādadhikastathā . parimaṇḍaladehāstu tīkṣṇakarṇamukhā hayāḥ . pṛṣṭhadeśodbhavā dṛṣṭāstathā sārasvatāśca ye . lambakarṇa jaṭaścaiva āṣṭalaḥ parikīrtitaḥ . sambhalaḥ śliṣṭajānuśca padā paścādbalopamaḥ . vartulāścāpi hrasvāśca ṭaṅkaṇāḥ parikīrtitāḥ . dākṣiṇātyo bhavetkuṇṭho yo'dhanyaḥ sarvavājinām . javahīnā mahāduṣṭā pūrbadeśasamudbhavāḥ . vājivaddeśa jānāṃca veśaṃ vidyādvicakṣaṇaḥ .
     athāśvānāṃ viprādijātiḥ sāmyena jāyate jāti rjātirūpeṇa vāhayet . sāma pradānaṃ daṇḍaṃ ca trividhaṃ viniyojayet . trāsī lubdhodayāluśca vipraḥ sa parikīrtitaḥ . śūraśca dṛḍhamanyuśca kṣatriyasturagaḥ smṛtaḥ . pāpinaḥ kalparūpāśca duṣṭāḥ vaiśyāḥ prakīrntitāḥ . virūpā viṣamāścaiva śūdrāścaṇḍā udāhṛtāḥ . brāhmaṇān śaktidānena sāmnā caiva tu kṣatriyān . vaiśyān daṇḍena śabdena śūdrān daṇḍena vāhayet .
     atha bhadrajātyādi hemā° pa° kha° . yuddhe'dhvani tathāgtau ca samaḥ pīḍāṃ niyacchati . yovā vrajati śīghraṃca yena kenacidāsitaḥ . dhṛtiṃ gacchati sarvatra bhadrajātisturaṅgabhaḥ . maṅgalyo lakṣaṇairyuktaḥ kiñcittveva vigarhitaḥ . śīghraṃ gṛhṇāti śikṣāṃ ca kṣipraṃ ca pratimuñcati 1 . rātrau svapiti na tathāhnyupaviṣṭasturaṅgamaḥ . turaṅgamāṇāṃ krodhīva kāmī cerṣālureva ca . ādau śūrastataḥ paścādbhītatvamupagacchati . na kenāpi prakāreṇa ciraṃ pālayate tu yaḥ . evavivastu vijñeyo mandajātisturaṅgamaḥ 2 . īrṣyī bhītastathā trāsī tathā sarvatra śaṅkitaḥ . prasārya gātraṃ sakalaṃ divā vā yadi vā niśi . satataṃ jātanidro'nyān vādhate ca turaṅgamān . na ca vetti prakarāṃśca mnāniṃ śīghraṃ ca gacchati . na ca tuṣṭiṃ samāpnoti mṛgajātisturaṅgamaḥ 3 . miśrairguṇaiḥ syānmiśrākhyastathaiva baḍavā guṇaiḥ 4 . bhadraḥ śreṣṭhohayojñeyo jātireṣātu vājinām . miśromiśrādhikojñeyoguṇadoṣaiḥ samāsataḥ . varṇabhedena anyā api saṃjñāḥ śālihotre darśitā vistarabhayānnoktāstataevāvaseyāḥ .
     vṛhatsaṃhitāyāṃ lakṣaṇādi samāsenoktam dīrghagrīvākṣikūṭastrikahṛdayapṛthustāmratālvoṣṭhajihvaḥ sūkṣmatvakkeśabālaḥ suśaphagatimukho hrasvakarṇoṣṭhapucchaḥ . jaṅghājānūruvṛttaḥ samasitadaśanaścārusaṃsthānarūpo vājī sa rvāṅgaśuddho bhavati narapateḥ śatrunāśāya nityam . aśrupātahanugaṇḍahṛdgalaprothaśaṅkhakaṭivastijānuni . muṣkanābhikakude tathā gude savyakukṣicaraṇeṣu cāśubhāḥ . ye prapāṇagalakarṇasaṃsthitāḥ pṛṣṭhamadhyanayanopari sthitāḥ . oṣṭhasakthibhujakukṣipārśvagāste lalāṭasahitāḥ suśobhanāḥ . teṣāṃ prapāṇa eko lalāṭakeśeṣu ca dhruvāvartaḥ . randhroparandhramūrdhani vakṣasi ceti smṛtau dvau dvau . ṣaḍbhirdantaiḥ sitābhairbhavati hayaśiśustaiḥ kaṣāyairdvivarṣaḥ sandaṃśairmadhyamāntyaiḥ patitasamuditaistrya vdapañcāvdiko'śvaḥ . sandaṃśānukrameṇa trikaparigaṇitāḥ kālikā pītaśuklāḥ kācā mākṣīkaśaṅkhāatha calanamato dantapātaṃ ca viddhi . aśnāti sarvam aśakran . 3 agniviśeṣe . aśnute vyāpnoti . 4 vyāpake tri° aśvaparṇaśabde udāharaṇam . viṣṇoraśvasya vājinam tā° brā° . 5 yaduvaṃśyacitrakasya putrabhede'śvabāhuśabde vivṛtiḥ . gotrāpatye aśvā° phañ . āśvāyanaḥ tadgotrāpatye puṃstrī° . caturarthyāṃ kumudā° ṭhak . āśvikaḥ vājisannikṛṣṭadeśādau tri° . aśvena carati parpā° ṣṭhan aśvikaḥ aśvena cāriṇi tri° striyāṃ ṅīp . kasyāyamaśvaḥ ajñāte ka . ajñātasvāmike aśve . kutsito'śvaḥ ka . aśvakaḥ . kutsite'śve aśva iva saṃjñāyāṃ kan aśvasadṛśasaṃjñāvati pu° . aśva iva prakṛtikṛtau kan . aśvapratikṛtau . aśvānāṃ samūhaḥ cha yacca aśvīyam aśvyañca ghoṭakasamūhe na° . etadantasya pādasya bahuvrīhau hastyādi° nāntyalopaḥ aśvasya pādāiva pādāvasya aśvapāda ityeva . jātitve'pi ajā° striyāṃ ṭāp . aśvā aśvajātistriyām aśve iva viṣite hāsamāne ṛ° 3, 33, 1, .

aśvakandā strī aśvasya meḍhramiva kandomūlamasyāḥ . aśvagandhākhyavṛkṣe . vā kap aśvakandikāpyatra .

aśvakarṇa pu° aśvasya karṇaiva patramasya . 1 svanāmakhyāte sāla vṛkṣe . pūtikāśvakarṇāguruṇi kāleyakalke, suśru° svārthe kan . aśvakarṇako'pyatra . 6 ta° . 2 aśvasya karṇe .

aśvakharaja pu° aśvaśca kharī ca, aśvā ca kharaśca vā tābhyāṃ jāyate puṃvadbhāvaḥ . khacare ghoṭakabhede . kharāśvajo'pyatra .

aśvakhura pu° aśvasya khuramivākṛtirasya . (nakhīti) khyāte 1 gandhadravye . 2 aparājitāyām strī .

aśvakinī strī aśvasya kaṃ mukhaṃ tat sadṛśākāro'styasya ini ṅīp . aśvinīnakṣatre tasyāḥ śrīpatyuktyā turagaśīrṣā kāratāyāḥ aśleṣāśabde 480 pṛṣṭhe uktatvāttathātvam .

aśvakranda pu° devasenāpatibhede aśvakrandena vīreṇa reṇukena ca pakṣirāṭ bhā° ā° pa° amṛtāharaṇe devagaruḍayuddhavarṇane .

aśvagandhā strī aśvasya gandha ekadeśomeḍhramiva mūlamasyāḥ . varāhakarṇatulyapatre svanāmakhyāte kṣudravṛkṣabhede . gandhānto vājināmādiraśvagandhā hayāhvayā . varāhakarṇī varadā'varohā kuṣṭhaghātinī . aśvagandhānilaśleṣmapittaśothakṣayāpahā . valyā rasāyanī tiktā kaṣāyoṣṇātipicchalā bhā° pra° ukteḥ hayādikagandhāntanāmikā hayanāmikā ca yavāśvagandhāyaṣṭyāhvaistilaiścodvartanam hitam . śatāvaryaśvagandhābhyāṃ vāyasyeraṇḍajīvanaiḥ iti ca suśru° .

aśvagandhātaila na° cakradattokte tailabhede yathā bhallātakavṛhatīphaladāḍimaphalakalkasādhitaṃ kurute . liṅgaṃ mardanavidhinākaṭutailaṃ vājiliṅgābham .. kanakarasamasṛṇavartitahayagandhāmūlaviśvaparyuṣitam . māhiṣamiha navanītaṃ gatavīje kanakaphalamadhye .. gomayagāḍhodvartitaṃ pūrbaṃ paścādanena saṃliptam . bhavati hayaliṅgasadṛśaṃ liṅgaṃ kaṭhinādayitam . aśvagandhāvarīkuṣṭhamāṃsīsiṃhīphalānvitam . caturguṇena dugdhena tilatailaṃ vipācayet . stanaliṅgakarṇapālivardhanaṃmrakṣaṇādidam .

aśvagoyuga na° aśva + dvitve goyugac . aśvayugme .

aśvagoṣṭha na° aśvānāṃ sthānaṃ paśunāmatvāt sthānārthe goṣṭhac . aśyasthāne vājiśālāyām vivaraṇamaśvaśālāśabde .

aśvagrīva pu° aśvasya grīveva grīvā'sya . dānavabhede catvāriṃśaddanoḥ putrā ityupakramya . aśvagrīvaśca sūkṣmaśca tuhaṇḍaśca mahābalaḥ bhā° ā° pa° . sa evāṃśāvatāre rocamāna nṛpatiramūt yathoktaṃ tatraiva . aśvagrīva iti khyātaḥ satvavān yo mahāsuraḥ . rocamāna iti khyātaḥ pṛthivyāṃ so'bhavannṛpaḥ . 2 viṣṇoravatārabhede hayagrīve aśvaśiraḥśabde vivṛtiḥ . yaduvaṃśyavitrakasya putrabhede aśvabāhuśabde vivṛtiḥ .

aśvaghna pu° aśvaṃ hanti amanuṣyakartṛkatvāt hana--ṭak upa° sa° . karavīre tasya aśvanāśakatayā tathātvam .

aśvacakra na° 6 ta° . 1 aśvasamūhe 2 aśvākāre narapatijaya caryokte cakrabhede vivaraṇam cakraśabde . jāmbavatītanayena kṛṣṇātmajena hate 3 śambaradaityasenāpatibhede pu° vṛttoruratyāyatapīnavāhuretena saṃkhye nihato'śvacakraḥ . ko nāma śāmbasya mahārathasya raṇe samakṣaṃ rathamabhyudīyāt bhā° va° pa° .

aśvacikitsaka pu° aśvānāṃ cikitsakaḥ . aśvānāṃ roganivārake'śva vaidye cikitsāvidhiśca jayadattakṛte'śvaśāstre dṛśyaḥ .

aśvacikitsā strī 6 ta° aśvaroganivāraṇopāye sā ca jayadattakṛte'śvaśāstre dṛśyā .

aśvaceṣṭita na° 6 ta° 1 vājiceṣṭite 2 śubhāśubhasūcake śakunabhede ca tadvivṛtiḥ vṛ° sa° yathā utsargānna śubhadamāsanoparisthaṃ vāme ca jvalanamato'paraṃ praśastam . sarvāṅgajvalanamavṛṣṭiṭaṃ hayānāṃ dve varṣe, dahanakaṇāśca dhūpanaṃ vā . antaḥpuraṃ nāśamupaiti meḍhre kośaḥ kṣayaṃ yātyudare pradīpte . pāyau ca pucche ca parājayaḥ syād vaktrottamāṅgajvalane jayaśca . skandhāsa nāṃsajvalanaṃ jayāya bandhāya pādajvalanaṃ pradiṣṭam . lalāṭavakṣo'kṣibhujeṣu dhūmaḥ parābhavāya jvalanaṃ jayāya . nāsāpuṭaprothaśiro'śrupātanetreṣu rātrau jvalanaṃ jayāya . pālāśatāmrāsitakarburāṇāṃ nityaṃ śukābhasya sitasya ceṣṭam . pradveṣo yavasāmbhasāṃ prapatanaṃ svedo nimittādvinā kampo vā vadanācca raktapatanaṃ dhūmasya vā sambhavaḥ . asvapnaśca virodhitā niśi divā nidrālasadhyānatā sādo'dhomukhatā viceṣṭitamidaṃ neṣṭaṃ smṛtaṃ vājinām . ārohaṇamanyavājināṃ paryāṇādiyutasya vājinaḥ . upavāhyaturaṅgamasya vā 'vikalasyaiva vipanna śobhanā . krauñcavadripubadhāya heṣitaṃ grīvayā tvacalayā ca sonmukham . snigdhamuccamanunādi hṛṣṭavad grāsaruddhavadanaiśca vājibhiḥ . pūrṇapātradadhivipradevatā gandhapuṣpaphalakāñcanādi vā . dravyamiṣṭamatha vāparaṃ bhaveddheṣatāṃ yadi samīpato jayaḥ . bhakṣyapānasalilābhinandinaḥ patyuraupayikanandino'thavā . savyapārśvagatadṛṣṭayo 'thavā vāñchitārthaphaladāsturaṅgamāḥ . vāmaiśca pādairabhitāḍayanto mahīṃ pravāsāya bhavanti bhartuḥ . sandhyāsu dīptāmavalokayanto heṣanti cedbandhaparājayāya . atīva heṣanti kiranti bālān nidrāratāśca pravadanti yātrām . romatyajo dīnakharasvarāśca pāṃśūn grasantaśca bhayāya dṛṣṭāḥ . samudgavaddakṣiṇapārśvaśāyinaḥ padaṃ samutkṣipya ca dakṣiṇaṃ sthitāḥ . jayāya śeṣeṣvapi vāhaneṣvidaṃ phalaṃ yathāsambhavamādiśedbudhaḥ . ārohati kṣitipatau vinayopapanno yātrānugo'nyaturagaṃ prati heṣate ca . vaktreṇa vā spṛśati dakṣiṇamātmapārśvaṃ yo'śvaḥ sa bharturacirātpracinoti lakṣmīm . muhurmuhurmūtraśakṛt karoti na tāḍyamāno'pyanulomayāyī . akāryabhīto'śruvilocanaśca śubhaṃ na bhartusturago'bhidhatte .

aśvatara pu° tanuraśvaḥ aśva + tanutve ṣṭarac . aśvāyāmaśvenotpannatve'śvatvaṃ tasya tanutvañcānyapitṛkatve . 1 gardabhenāśvāyāmu tpanne 1 khacare'śvaviśeṣe 2 sarpabhede ca . jātitvena striyāmubhayatra ṅīp . jānaśrutiḥ pautrāyaṇaḥ ṣaṭ śatāni gavāṃ niṣkamaśvatarīrathaḥ iti chā° u° . daṇḍenopapanataṃ śatrumanugṛhṇāti yonaraḥ . sa mṛtyumupagṛhṇīyādgarbhamaśvatarī yathā manuḥ . bahutvānnāmadheyāni pannagānāṃ tapodhana! na kīrtayiṣye sarveṣāṃ prādhānyena tu me śṛṇu . śeṣaḥ prathamatojāto vāsukistadanantaram ityupakramya kambalāśvatarau cāpi nāgaḥkālīyakastathā bhā° ā° pa° . ayañca varuṇalokesthitaḥ bhā° sa° pa° varuṇasabhāvarṇane kambalāśvatarau nāgaudhṛtarāṣṭravalāhakau 3 gandharvabhede . tadyathaivādodhāvayato'śvo vā aśvataro vā gadāyeta śata° brā° .

aśvattha pu° na śvaściraṃ śālmalivṛkṣādivat tiṣṭhati sthā--ka pṛ° ni° . 1 svanāmakhyāte vṛkṣe, bodhidruḥ pippalo'śvatthaścala patrogajāśanaḥ . pippalo durjaraḥśītaḥ pittaśleṣmavraṇāsrajit . gurustuvarakīrūkṣobalyoyoniviśodhanaḥ bhā° pra° . aśvatthaḥ sarvavṛkṣāṇām gītā tasya viṣṇurūpitvena sarvāmaṅgalanāśakatvam aśvatthotpattiḥ pārvatīśivayordevaiḥ surataṃ kurvatoḥ kila . agniṃ brāhmaṇaveśena preṣya vighnaṃ kṛtaṃ purā . śaśāpa pārvatī kruddhā sarvāneva divaukasaḥ isyupakramya tasmānmama sukhabhraṃśāt yūyaṃ vṛkṣatvamāpsyatha pārvatīśāpamuktvā tasmādvṛkṣatvamāpannā brahmaviṣṇumaheśvarāḥ . tasmādimau viṣṇumaheśvarāvubhau babhūvaturbodhivaṭau munīśvarāḥ! . bodhistvayaṃ cārkidinaṃ vinaiva tvaspṛśyatāmāpadalakṣyīyogāt padmapu° kriyā° 160 adhyā° uktā . tasya śanivāramātre spṛśyatākāraṇamapyuktaṃ tatraiva 161 adhyā° . lakṣmyā jyeṣṭhabhaginyā alakṣmyā saha uddālakasya vivāhamuktvā patyā yāvadāgamanaṃ mama tāvat aśvatthamūle tvaṃ niṣīda ityuktayā alakṣmyā tatraiva sthitayā bahutithe kāle gate'pi patyurāgamanamanālokya kranditaṃ, tacśrutvā ca lakṣmyā kaniṣṭhabhaginyā nodito viṣṇustatrāgatya tāmuvāca yathā . lakṣmyā saha tato viṣṇustatrāgāt kṛpayānvitaḥ . āśvāsayannalakṣmoṃ tāmidaṃ vākyamathābravīt . aśvatthavṛkṣamāsādya sadā'lakṣmīḥ sthirā bhava . mamāṃśasambhavohyeṣa āvāsaste mayā kṛtaḥ . mandavāre sadā hyenaṃ lakṣamīratrā gamiṣyati . aspṛśyo'sau bhavettasmānmandavāraṃ vinā kila evañca alakṣmyāḥ sarvadāvāsādanyadine tasyāspṛśyatvaṃ mandavāre lakṣmīsamāgamācca spṛśyatvamiti maryādā kṛtā . aśvatharūpo bhagavān viṣṇureva na saṃśayaḥ . rudrarūpo vaṭastadvat palāśo brahmarūpadhṛk . darśanasparśanādeva te vai pāpaharāḥ smṛtāḥ tatraivoktam aśvatthasparśastu śanivāre eva prāguktavacanāt . tasya vaiśākhe secanaphalaṃ padmapu° kriyā° 11 avyā° . yathā vaiśākhe secayennityaṃ viṣṇumaśvattharūpiṇam . caturvargaphalāvāptihetave vaiṣṇavojanaḥ . gaṇḍūṣamātratoyena kuryādyo'śvatthasecanam . so'pi yāti paraṃ sthānaṃ vimuktaḥ pāpakoṭibhiḥ tanmūlabandhaphalam tatraiva aśvatthamūlaṃ viprarṣe! yo badhnāti śilādibhiḥ . aśvattharūpī bhagavān kiṃ tasmai na hi yacchati . tat praṇāmaphalaṃ tatraiva . aśvatthadrumamālokya praṇāmaṃ kurute tu yaḥ . āyurvṛddhirbhavettasya vardhante sarvasampapadaḥ . ataeva duḥsvapnadarśanādau aśvattharūpī bhagavān duḥkhapnaṃ śamayāśu me iti mantreṇa praṇāmovihitaḥ . tanmūle dharmakarmā caraṇapraśaṃsā tatraiva . yadāśvatthatale vipra! dharmakarma vidhīyate . nyūnātiriktatā na syāttasmin karmaṇi jaimine! . tatra tīrthāni sarvāṇi tisrotādīni santi vai! . tatpūjanaphalaṃ tatraiva . aśvatthapūjakoyastu saeva haripūjakaḥ . aśvattharūpī bhagavān svayameva yato hariḥ .. tasya tacchākhāyāśca chedane niṣedhaḥ tatraiva . tarujñānāt dvijaśreṣṭha! yo'śvatthaṃ hanti muḍhadhīḥ . saṃsāre nāsti tat karma yat kṛtvā sa ca śudhyati . aśvatthovṛkṣarājo'yaṃ harimūrtiḥ prakīrtitaḥ . tasmādaśvatthahantṝṇāṃ trātā ko'pi na vidyate . aśvatthaśākhāmekāṃ ca svalpāmapi chinatti yaḥ . sa koṭi brahmahatyānāṃ phalaṃ prāpnoti mānavaḥ iti ca . anyānyapi tacchedane pāpāni tatraivoktāni dṛśyāni . tacchākhācchedanamayajñārthameva niṣiddhaṃ yajñārthacchedane tu na doṣaḥ paśuhiṃśāvattasyāpi vihitatvāt arkaḥ palāśakhadiraḥ apāmārgo'thā pippala ityādinā jīvahome tasyaiva samidho vidhānāt . 2 nandīvṛkṣarūpe aśvatyabhede ca nandīvṛkṣo'śvatthabhedaḥ prarīhī gajapādapaḥ . sthālīvṛkṣaḥkṣayataruḥ kṣīrī ca syādvanaspatiḥ . nandīvṛkṣo laghuḥ svādustiktastuvarauṣṇakaḥ . kaṭupākarasagrāhīviṣapittakaphāsranut bhā° pra° . 3 gardabhāṇḍa vṛkṣe (veliyāpippala) tadguṇādi gardabhāṇḍaśabde dṛśyam . 4 saṃsārakṛkṣe tasya cirasthāyitvābhāvat tathātvam . ūrdhvamūlamadhaḥśākhamaśvatthaṃ prāhuravyayam gītā tadvivaraṇamadhaḥśākhaśabde . aśva iva tiṣṭhati sthā--ka pṛ° . 5 aśvinīnakṣatre tasyāśvaśīrṣākārasyāśleṣāśabde uktatvāttathātvam . aśvatthanakṣatreṇa yuktaḥ kālaḥ ityaṇ tasya saṃjñāyāṃ lup . aśvattho mūhūrtaḥ si° kau° . asaṃjñāyāntu āśvatthamahaḥ āśvatthī rātrī . caturarthyāṃ kāśā° ila . aśvatthilaḥ utka° cha aśvatthīyaḥ tatsannikṛṣṭadeśādau tri° . aśvatthena yuktā paurṇamāsī aṇ . tasya paurṇamāsyāmapi agrahāyaṇyaśvatthāṭṭhak pā° nirdeśāt ni° lup aśvatthayuktāyāṃ paurṇamāsyām . lupi vyakti vacanokteḥ pustvam . tatra bhavaḥ ṭhak . āśvatthikaḥ . cāndrāśvinamāse .

aśvatthaka pu° aśvatthastatphalam tadyuktaḥ kālo'pyaśvatthastatra deyamṛṇam vun . aśvatthaphalakāle vaiśākhādau 1 deye ṛṇe . svārthe, kan . 2 aśvatthavṛkṣe .

aśvatthakuṇa pu° aśvatthasya pākaḥ pīlvā° kuṇac . aśvatthapāke phalādau .

aśvatthabheda pu° aśvatthasya bhedoviśeṣo yatra . nandīvṛkṣe aśvatthaśabde vivṛtiḥ .

[Page 507b]
aśvatthāman pu° aśvasyeva sthāma balamasya aśvaiva tiṣṭhati yuddhe sthiratvāt sthā--ka vā pṛṣo° . bhārataprasiddhe 1 droṇācāryakṛpīsute vīre . gotamānmithunaṃ jajñe śarastambāccharadvataḥ . aśvatthāmnastu jananī kṛpaścaiva mahābalaḥ . aśvatthāmā tatojajñe droṇādeva mahābalaḥ bhā° ā° pa° . tasya nāmaniruktirapi darśitā bhā° ā° 130 adhyā° . yathā śāradvatīṃ tatobhāryāṃ kṛpīṃ droṇo'nvavindata . agnihotre ca dharme ca dame ca satataṃ ratām . alabhadgautamī putramaśvatthāmānameva ca . sa jātamātro vyanadadyathaivoccaiḥśravāhayaḥ . tacchrutvāntarhitaṃ bhūtamantarīkṣasthamabravīt . aśvasyevāsya yat sthāma nadataḥ pradiśo gatam . aśvatthāmaiva bālo'yaṃ tasmānnāmnā bhaviṣyati aśvasya sthāmno'kāraḥ vārti° akāraḥ . aśvatthāmaḥ . bhavārthe tu tasya lup aśvatthāmā tadbhave . 2 bhārataprasiddhe pāṇḍavasainyasthe mālaveśendravarmaṇaḥ 2 gajabhede tatkathā ca matimān śreyase yuktaḥ keśavo'rjunamabravīt . naiṣa yuddhena saṃgrāme jetuṃ śakyaḥ kathañcana . sadhanurdhanvināṃ śreṣṭho devairapi savāsavaiḥ . nyastaśastrastu saṃgrāme śakyo hantuṃ bhavennṛbhiḥ . āsthīyatāṃ jaye yogo dharmamutsṛjya pāṇḍavāḥ! . yathā naḥ saṃyuge sarvānna hanyādrukmavāhanaḥ . aśvatthāmni hate naiṣa yudhyediti matirmama . taṃ hataṃ saṃyuge kaścidasmai śaṃsatu mānavaḥ . etannārocayadrājan! kuntīputro dhanañjayaḥ . anye tvarocayan sarve kṛcchreṇa tu yudhiṣṭhiraḥ . tato bhīmo mahābāhuranīke sve mahāgajam . jaghāna gadayā rājannaśvatthāmānamityuta . parapramathanaṃ ghoraṃ mālavasyendravarmaṇaḥ . bhīmasenastu savrīḍa upetya droṇamāhave . aśvatthāmā hata iti śabdamuccaiścakāra saḥ . aśvatthāmeti hi gajaḥ khyāto nāmāhato'bhavat . kṛtvā manasi taṃ bhīmo mithyā vyāhṛtavāṃstadā . bhīmasenavacaḥ śrutvā droṇastatparamapriyam . manasā sannagātro'bhūt yathā saikatamambhasi . śaṅkamānaḥ sa tanmithyā vīryajñaḥ svasutasya vai . hataḥ sa iti ca śrutvā naiva dhairyādakampata . sandahyamāno vyathitaḥ kuntīputraṃ yudhiṣṭhiram . ahataṃ vā hataṃ veti papraccha sutamātmanaḥ . sthirā buddhirhi droṇasya na pārtho vakṣyate 'nṛtam . trayāṇāmapi lokānāmaiśvaryārthe kathañcana . tasmāttaṃ paripapraccha nānyaṃ kañciddvijarṣabhaḥ . tasmiṃstasya hi satyāśā bālyātprabhṛti pāṇḍave . tato niṣpāṇḍavāmurvīṃ kariṣyantaṃ yudhāmpatim . droṇaṃ jñātvā dharmarājaṃ govindo vyathito'bravīt . yadyardhadivasaṃ droṇo yudhyate manyumāsthitaḥ . satyaṃ bravīmi te senā vināśaṃ samupaiṣyati . sa bhavāṃstrātu no droṇāt satyājjyāyo'nṛtaṃ punaḥ . anṛtaṃ jīvitasyārthe vadanna spṛśyate'nṛtaiḥ . kāminīṣu vivāheṣu gavāṃ bhakte tathaiva ca . brāhmaṇābhyupapattau ca anṛte nāsti pātakam . tayoḥ saṃvadatorevaṃ bhīmaseno'bravīdidam . śrutvaivaṃ te mahārāja badhopāyaṃ mahātmanaḥ . gāhamānasya me senāṃ mālavasyendravarmaṇaḥ . aśvatthāmeti vikrānto gajaḥ śakragajopamaḥ . nihato yudhi vikramya tato'haṃ droṇamabruvam . aśvatthāmā hato brahmannivartasvāhavāditi . nūnaṃ nātra mṛṣāvākyamevaṃ me puruṣarṣabha . sa tvaṃ govindavākyāni mānayasva jayaiṣiṇaḥ . droṇāya nihataṃ śaṃsa rājan! śāradvatīsutam . tvayokto naiṣa yudhyeta jātu rājan dvijarṣabhaḥ . satyavān hi triloke'smin bhavān khyāto janādhipa! . tasya tadvacanaṃ śrutvā kṛṣṇavākyapracoditaḥ . bhāvitvācca mahārāja! vaktuṃ samupacakrame . tamatathyabhaye magno jaye sakto yudhiṣṭhiraḥ . avyaktamabravīdvākyaṃ hataḥ kuñjara ityuta . tasya pūrbaṃ rathaḥ pṛthyvāṃ caturaṅgulamunnataḥ . babhūvaivantu tenokte tasya vāho'spṛśanmahīm . aśvatthāmā hata iti pṛthāsūnunā spaṣṭamuktvā svairaṃ śeṣe gaja iti kila vyāhṛtaṃ satyavācā iti veṇīsaṃ° .

aśvatthika tri° aśvatthena carati parpā° ṣṭhan . aśvatthaphalaka cāriṇi striyāṃ ṅīp .

aśvatthī strī° kṣudro'śvatthaḥ alpārthe ṅīp . kṣudrapippale hrasvapatre vanajāte aśvatthākāre kṣudravṛkṣabhede svārthe kan aśvatthikā'pyatra .

aśvadaṃṣṭrā strī aśvasya daṃṣṭrevākāreṇa . gokṣaravṛkṣe .

aśvanāya pu° aśvaṃ nayati aṇ--upa° sa° . aśvapālake .

aśvanta pu° aśvasya vyāpakasya dharmasyānto yatra śaka° . 1 aśubhe 2 kṣetre 3 mṛte 4 cullyāṃ ca hema° prāṇihiṃsāsthā natvāttasyāstathātvam .

aśvapa pu° aśvaṃ pāti pā--ka . hayapālake .

aśvapati pu° 6 ta° . vājipālake rāmāyaṇaprasiddhe kaikeyenṛpabhede ca .

aśvapatyādi pu° prāgdīvatīye'rthe aṇpratyayanimitte pāṇinyukte śabdasamūhe saca gaṇaḥ aśvapati jñānapati śatapati dhanapati gaṇapati sthānapati yajñapati vādapati, kulapati gṛhapati dhānyapati dhanyapati bandhupati, gharmapati sabhāpati prāṇapati kṣetrapati, . āśvapatam patyantatve'pyavādrāt na ṇyaḥ .

[Page 508b]
aśvaparṇa tri° aśvānāṃ parṇaṃ gamanaṃ yatra . aśvagamanayukte 1 rathe aśvaṃ vyāpi parṇaṃ patanaṃ yasya . 2 vyāpigamane meghe ca . āvidyunmadbhirmarutaḥ svarge rathebhiryātra ṛṣṭimadbhiraśvaparṇaiḥ ṛ° 1, 88, vṛ . yathā vyutpattirdarśitā tathaiva bhāṣye uktā .

aśvapāda tri° aśvasya pāda iva pādo'sya hastyā° nāntya lopaḥ . hayapādatulyacaraṇe .

aśvapāla pu° aśvān pālayati pā + ṇic--lan aṇ . ghoṭakarakṣake . ṇvul . aśvapālako'pyatrārthe .

aśvapucchī strī aśvasya pucchamiva keśarī'sya . māṣaparṇīvṛkṣe .

aśvapeja pu° ṛṣibhede . tena proktamadhīyate śaunakādi° ṇini . āśvapejinaḥ tatproktādhyāyiṣu ba° va° .

aśvapeśas tri° aśvena peśorūpaṃrūpaṇīyaṃ niru° yasya . aśvena rūpaṇīye . goagrāmaśvapeśasam ṛ° 2, ', 16 . aśvapeśasamaśvena nirūpaṇīyāṃ rātim bhā° .

aśvabaḍava pu° aśvaśca baḍavā ca . aśvavaḍavarūpasamāsārthe na paravalliṅgam .

aśvabāla pu° aśvasya bālaḥ keśara iva tadākārapuṣpatvāt . (kyāśā) iti khyāte 1 kāśe . 6 ta° aśvasya 2 keśe ca .

aśvabāhu pu° yaduvaṃśyacitrakasya putrabhede . kroṣṭostu śṛṇu rājendra! vaṃśamuttamapauruṣam . yadorvaṃśadharasyātha ityupakramya . gāndhārī caiva mādrī ca kroṣṭorbhārye babhūvatuḥ ityuktvā mādryāḥ putrau ca jajñāte smṛtauvṛṣṇyandhakābubhau . jajñāte tanayau vṛṣṇeḥ śaphalkaścitrakastathā ityuktvā śaphalkavaṃśamuktvā ca . citrakasyābhavan putrāḥ pṛthurvipathureva ca . aśvagrīvo'śvabāhuśca supārśvakagaveṣaṇau . ariṣṭanemiraśvaśca sudharmā dharmavittathā . subāhurvahubāhuśca śraviṣṭhāśravaṇe striyau hari° 34, 35, adhyā° .

aśvamahiṣikā aśvamahiṣayovairam vun . aśvamahiṣayorvaire .

aśvamāra pu° aśvaṃ mārayati mṛ--ṇic aṇ . karavīre ṇvul . aśvamārakopyatra .

aśvamukha pu° aśvasya mukhamiva sukhamasya . aśvākāramukhe puruṣākārānyāṅge kinnare . jātitvāt striyāṃ ṅīp bhindanti mandāṃ gatimaśvasukhyaḥ kumā° aśvavadanādayo'pyatra .

aśvamedha pu° aśvaḥ pradhānatayā medhyate hiṃsyate'tra medha--hiṃsane ghañ . yajñabhede sa ca śata° brā° 13 kāṇḍe pañcabhiradhyāyairuktaḥ . yaju° 24 a° tadīyayūpaśuviśeṣā vihitā yathā . tatrādyamantropodghāte yaju° ve° dī° uktam aśvamedhe ekaviṃśatiryūpā santi tatra madhyamoyūpo'gniṣṭhasaṃjñaḥ tatra saptadaśa paśavoniyojanīyāḥ aśvaḥ 1 tuparaḥ 2 (śṛṅgotpattikāle'tīte'pi śṛṅgahonaḥ chāgaḥ) gomṛgaḥ gavayaḥ 3 . dvau cāgneyau 4 ekādaśāvayavayuktau . agnimamantre vakṣyamāṇā rohitādayaḥ dvādaśa gāva iti saptadaśa paśavomadhyamayūpe bandhanīyāḥ . dvayorekādaśāvayavāśca madhye kṛṣṇagrīvaḥ, aśvasya rarāṭe purastāt lalāṭe hanvoradhastāt meṣī, adhobhāge śuklau chāgau, bāhvoraśvasya pūrbapādayo rekaikaḥ . aśvasya nābhyāṃ śyāmaśvetakṛṣṇaromā'jaḥ śvetaḥ chāgaḥ dakṣiṇapārśve, vāme kṛṣṇaḥ . bahuromapuṣpakau chāgau paścāt pādayorekaikaḥ . aśvasya pucche śvetaḥ, vehat garbhaghātinī, vāmanaḥ kharvaḥ paśuḥ pucche evam ekādaśānāmaśvāvayavatayā kalpayitvā tathāvidhau ekādaśi nau dvau madhyayūpe bandhanīyau anyeṣu ekeka iti bhedaḥ pṛṣatītyādīnāṃ śvetāḥ sauryā ityantānāṃ śatatrayasakhyakānāṃ paśūnāṃ madhye pañcadaśa paśavaḥ ekaikasmin aśvādayastrayaḥ ete dvādaśa ca ityete paryaṅga ucyante . atrāśvasya śarīraṃ tumbīphalavat rajjvā gusphanīyam . tataḥ kṛṣṇagrīva ityādayaḥ aśvasya śarīre yathoktasthāne saṃbaddhvā rajjvā bandhanīyāḥ tato rohitādayaḥ vakṣyamāṇā dvādaśa niyojyāḥ itareṣu viṃśatau yūpeṣu pañcadaśa pañcadaśa paśavaḥ pratyekamekādaśinaḥ itiṣoḍaśa iti bhedaḥ .
     aśvādipaśubhedāḥ devasahitāḥ yaju a° 24 uktā yathā
     aśvastūparo gomṛgaste prājāpatyāḥ kṛṣṇagrīva āgneyo rarāṭe . purastātsārasvatī meṣyadhastāddhanvorāśvināvadhorāmaubāhvoḥ saumāpauṣṇaḥ, śyāmonābhyāṃ, sauryayāmau śretaśca kṛṣṇaśca, pārśvayostvāṣṭrau lomaśasakthau, sakthyorvāyavyaḥ śvetaḥ, pucchaindrāya svapasyāya, vehadvaiṣṇavovāmanaḥ 1 . rohitodhūmrarohitaḥ karkandhurohitaste somyā, babhruraruṇababhruḥ śukababhruste vāruṇāḥ, śitirandhro'nyataḥ śitirandhraḥ samanta śitirandhraste sāvitrāḥ, śitibāhuranyataḥśitibāhuḥ samantaśitibāhuste vārhaspatyāḥ, pṛṣatī kṣudrapṛṣatī sthūla pṛṣatī tā maitrāvaruṇyaḥ 2 . śuddhabālaḥ sarvaśuddhabālo maṇibālastaāśvināḥ, śyetaḥ śyetākṣo'ruṇaste rūdrāya paśupataye, karṇāyāmā avaliptā raudrānabhorūpāḥ pārjanyāḥ 3 . pṛśnistiraścīnapṛśnirūrdhvapṛśniste mārutāḥ, phalgūrlohitorṇī palakṣītāḥ sārasvatyaḥ, plīhākarṇaḥ śuṇṭhā karṇo'ddhyālohakarṇaste tvāṣṭrāḥ, kṛṣṇagrīvaḥ śitikakṣo'ñjisakthastaaindrāgnāḥ kṛṣṇāñjiralpāñjirmahāñjistauṣasyāḥ 4 . śilpā vaiśvadevyo, rohiṇyastryavayo vāce, 'vijñātā adityai, sarūpā dhātre, vatsataryo devānāṃ patnībhyaḥ . 5 . kṛṣṇagrīvā āgneyāḥ, śitibhravo vasūnāṃ, rohitā rudrāṇāṃ, śvetā avarokiṇa ādityānāṃ, nabhorūprāḥ pārjanyāḥ . 6 . unnata ṛṣabho vāmanasta aindravaiṣṇavāḥ, unnataḥ śitivāhuḥ śitipṛṣṭhasta aindrābārhaspatyāḥ, śukarūpā vājināḥ, kalmāṣā āgnimārutāḥ, śyāmāḥ pauṣṇāḥ . 7 . etā aindrāgnā, dvirūpā agnīṣomīyā, vāmanā anaḍvāha āgnāvaiṣṇavā, vaśā maitrāvaruṇyo, 'nyata enyī maitryaḥ . 8 . kṛṣṇagrīvā āgneyā, babhravaḥ saumyāḥ, śvetā vāyavyā, avijñātā adityai, sarūpā dhātre, vatsataryo devānāṃ patnībhyaḥ . 9 . kṛṣṇā bhaumāḥ, dhūmrā āntarikṣā, vṛhanto divyāḥ, śavalā, vaidyutāḥ sidhmāstārakāḥ 10 . dhūmrān vasantāyālabhate, śvetān grīṣmāya, kṛṣṇān varṣābhyo, 'ruṇāñcharade, pṛṣato hemantāya, piśaṅgāñchi śirāya 11 . tryavayo gāyatryai, pañcāvayastriṣṭubhe, dityavāho jagatyai, trivatsā anuṣṭubhe, turyavāha uṣṇihe 12 . pṛṣṭhavāho virāje, ukṣāṇovṛhatyā, ṛṣabhāḥ, kakubhe, 'naḍvāhaḥ paṅktyai, dhenavo'ticchandase 13 . kṛṣṇagrīvā āgneyā, babhravaḥ saumyā, upadhvastāḥ sāvitrā, vatsataryaḥ sārasvatyāḥ, śyāmāḥ pauṣṇāḥ, pṛśnayo bhārutā, bahurūpā vaiśvadevā, vaśā dyāvāpṛthivīyāḥ 14 . uktāḥ saṃcarā etā aindrāgnāḥ, kṛṣṇā vāruṇāḥ, pṛśnayo mārutāḥ, kāyāstūparāḥ 15 . agnaye'nīkavate prathamajānālabhate, marudbhyaḥ sāntapanebhyaḥ savātyān, marudbhyo gṛhamedhibhyo vaṣkihān, marudbhyaḥ krīḍibhyaḥ saṃsṛṣṭān, marudbhyaḥ svatavadbhyo'nusṛṣṭān 16 . uktāḥ saṃcarā etā aindrāgnāḥ, prāśṛṅgā māhendrā, bahurūpā vaiśvakarmaṇāḥ 17 . dhūmrā babhrunīkāśāḥ pitṛṇāṃ somavatāṃ, babhravo dhūmranīkāśāḥ pitṝṇāṃ barhiṣadāṃ, kṛṣṇā babhrunīkāśāḥ pitṝṇāmagniṣvāttānāṃ, kṛṣṇāḥ pṛṣanta straiyambakāḥ 18 . uktāḥ saṃcarāḥ etā śūnāsīrīyāḥ, śvetā vāvavyāḥ, śvetāḥ sauryāḥ 19 . evaṃ samāpnā yūpāḥ ityaśvādyāḥ sauryāntāḥ saptaviṃśatyadhikaśatatrayamitāḥ grāmyāḥ paśavaḥ sarve uktāḥ . āraṇyānāha . vasantāya kapiñjalānālabhate, grīṣmāya kalaviṅkān, varṣā bhyastittirā, ñcharade vartikā, hemantāya kakarā, ñchiśirāya vikakarān 20 . samudrāya śiśumārānālabhate, parjanyāya maṇḍūkā, nadbhyomatsyā, nmitrāya kulīpayān, varuṇāya nākrān 21 . somāya haṃsānālabhate, vāyave balākā indrāgnibhyāṃ kruñcān, mitrāya madgūn, varuṇāya cakravākān 22 . agnaye kuṭarūnālabhate, vanaspatibhya ulūkā, nāgnīṣomābhyāṃ cāṣān, aśvibhyāṃ mayūrān, mitrāvaruṇābhyāṃ kapotān 23 . somāya labānālabhate, tvaṣṭre kaulīkān, goṣādīrdevānāṃ patnībhyaḥ, kulīkā devajāmi bhyo, 'gnaye gṛhapataye pāruṣṇān 24 . ahne pārāvatānāla bhate, rātryai sīcāpū, rahorātrayoḥ saṃdhibhyoḥ jatū, rmāsebhyo dātyauhān, saṃvatsarāya mahataḥ suparṇān 25 . bhūmyā ākhūnā labhate, 'ntarikṣāya pāṅktrān, dive kaśān, digbhyo nakulān, babhrukānavāntaradiśābhyaḥ 26 . vasubhya ṛśyānālabhate, rudrebhyorurūn, ādityebhyonyaṅkūn, viśvebhyo devebhyaḥ pṛṣatān, sādhyebhyaḥ kuluṅgān 27 . īśānāya parasvata ālabhate, mitrāya gaurān, varuṇāya mahiṣān, vṛhaspataye gavayāṃ, stvaṣṭrauṣṭrān 28 . prajāpataye puruṣān hastina ālabhate, vāce pluṃṣī, ścakṣuṣe maśakā, ñchotrāya bhṛṅgāḥ, 29 . prajāpataye ca vāyave ca gomṛgo, varuṇāyāraṇyomeṣo, yamāya kṛṣṇo, manuṣyarājāya markaṭaḥ, śārdūlāya rohid, ṛṣabhāya gavayī, kṣipraśyenāya vartikā, nīlaṅgoḥ kṛmiḥ, samudrāya śiśumārī, himavate hastī 30 . mayuḥ prājāpatya, ulo halikṣṇo vṛṣadaṃśaste dhātre, diśāṃ kaṅko, dhuṅkṣāgneyī kalaviṅko lohitāhiḥ puṣkarasādaste tvāṣṭrā, vāce kruñcaḥ 31 . somāya kuluṅga, āraṇyo'jo nakulaḥ śakā te pauṣṇāḥ, kroṣṭā māyo, rindrasya gauramṛgaḥ, pidvonyaṅkuḥkakkaṭaḥ, ste'numatyai, pratiśrutkāyai cakravākaḥ 32 . saurī balākā, śārgaḥ sṛjayaḥ śayāṇḍakaste maitrāḥ, sarasvatyai, śāriḥ puruṣa vāk, śvāvidbhaumī, śārdūlo vṛkaḥ pṛdākuste manyave, sarasvate śukaḥ puruṣavāk 33 . suparṇaḥ pārjanya, ātirvāhaso darvidā te vāyave, vṛhaspataye vācaspataye, paiṅgarājo, 'laja āntarikṣaḥ, plavomadgurmatsyaste nadīpataye, dyāvāpṛthivīyaḥ kūrmaḥ 34 . puruṣamṛgaścandramaso, godhā kālakā dārvāghāṭaste vanaspatīnāṃ, kṛkavākuḥ sāvitro, haṃso vātasya, nākro makaraḥ kulīpayaste'kūpārasya, hriyai śallakaḥ 35 . eṇyahno, maṇḍūko mūṣikā tittiriste sarpāṇāṃ, lopāśa āśvinaḥ . kṛṣṇo rātryā, ṛkṣo jatūḥ muṣilīkā taitarajanānāṃ, jahakā vaiṣṇavī 36 . anyavāpo'rdhamāsānāmṛśyo mayūraḥ surpaṇaste gandharvāṇā, sapāmudro māsāṃ, kaśyapo rohit kuṇḍṛṇācī golattikā te'psarasāṃ, mṛtyave'sitaḥ 2 . 7 . varṣāhū rṛtūnā, mākhuḥ kaśo mānthālaste pitṝṇāṃ, balāyājagaro, vasūnāṃ kapiñjalaḥ, kapota ulūkaḥ śaśaste nirṛtyai, varuṇāyāraṇyo meṣaḥ 38 . śvitra ādityānā, muṣṭro ghṛṇīvān vārdhrīnasaste matyā, araṇyāya sṛmaro, rurū raudraḥ, kvayiḥ kuṭarurdātyauhaste vājināṃ, kāmāya pikaḥ 39 . khaḍgo vaiśvadevaḥ, śvā kṛṣṇaḥ karṇo gardabhastarakṣuste rakṣasā, mindrāya sūkaraḥ . siṃho mārutaḥ, kṛkalāsaḥ pippakā śakunisteśaravyāyai viśveṣāṃ devānāṃ pṛṣataḥ . 40 . evaṃ ṣaṣṭyadhikaṃ śatadvayamāruṇyāḥ paśava uktāḥ . madhyamayūpe dvau ekādaśinau anyeṣu ekaike ekādaśinaḥ iti ekaviṃśatiyūpeṣu dvāviṃśatirekādaśinaḥ . ataḥ saptaviṃśatyadhikaśatatrayam aśvādi sauryāntaṃ dvāviṃśatyā saha militām sat ūnapañcāśadadhikaṃ śatatrayam! tāḥ grāmyāpaśavaḥ āraṇyāstu 260 militāḥ 609 paśavo'śvamedhe rvihitāḥ taduktaṃ śloke . ṣaṭ śatāni niyujyante paśūnāṃ madhyame'hani . aśvamedhasya yajñasya navamiścādhikāni ca . teṣu grāmyā ālabhyā āraṇyā bandhanānmocyā na tu hiṃsyā iti . evañcātrāśvasya pradhānyāt aśvamedhatvam . aśvalakṣaṇaṃ tu kālāmbhodharasaṅkāśaḥ svarṇavarṇamukhobalī . yasya pārśvāvubhāvardhacandrākārau suśobhanau . pucchaṃ vidyutpratīkāśamudaraṃ kundasannibham . pādāścaiva haridvarṇāḥ karṇau sindūrasannibhau . jvaladagninibhā jihvā cakṣuṣī bhāskaropame, virājito romarājyā sānulomavilomayā . vicitrairvividhairvarṇaiścitrorajatavindubhiḥ . yo vege vāyu tulyaḥ syāduccairuccaiḥśravāyathā . yasya gātrodbhavogandho gandharvamapi mohayet . evaṃ lakṣaṇasaṃyukto yajñiyaḥ paśurucyate vāśi° rā° . gokṣīrasamavarṇañca kundenduhimasannibham . pītapucchaṃ śyāmakarṇaṃ sarvatogatimattamam . śyāmaṃ vāpi mahīpāla . yajñe'smiṃsturagaṃ viduriti purā° . śata° brāhmaṇe tu dvirūpaevaiṣo'śvaḥ syāt kṛṣṇasāraṅgaḥ prajāpatervāeṣo'kṣṇaḥ samamavat dvirūpaṃ vā idaṃ cakṣuḥ śuklaṃ caiva kṛṣṇaṃca tadenaṃ svena rūpeṇa samardhayatīti . atha hovāca sātyayajñiḥ trirūpa evaiṣo'śvaḥ syāttasya kṛṣṇaḥ pūrvārdhaḥ śuklo'parārdhaḥ kṛttikāñjiḥ purastāttadyat kṛṣṇaḥ pūrvārdho bhavati yadevedaṃ kṛṣṇamakṣṇastadasya tadatha yacchuklo'parārdho bhavati yadevedaṃ śuklamakṣṇa stadasya tadatha yatkṛttikāñjiḥ purastātsā kanīnikā sa evaṃ rūpasamṛddhvo'tī yatamo'syopakalpeta bahurūpo vā dvirūpo vā trirūpo vā kṛttikāñjistamālabheta javena tveva samṛddhaḥ syāt . kṛttikākāraṃ kṛttikāntikarohiṇīśakaṭā kāramañjiṃ puṇmraṃ lalāṭhe yasya bhā° . lalāmam . kā tyā° 20 . 1 . 33 . nīlapauṇḍrakayuktamiti karka° . tasyotsarjanaṃ cottarapūrvadiśi . paśuvadutsarjanaṃ niraṣṭe 'śvaśate kātyā° 20 . 2 . 1 . paśuvadityuttarapūrvā dig lakṣyate niraṣṭe niramaṇe vṛddhatayā . adhvaryuyajamānau aśvaśate śatānāmapyaśvānāṃ madhye paśuvadutsarjanaṃ kurutaḥ kīdṛśe niraṣṭe aśvasya vayovyañjanāni ekaikaṃ trīṇi trīṇi varṣāṇi anuvartante tāni nirgatānyasmāditi niraṣṭam atītacaturviṃśativarṣamityarthaḥ karkaḥ . tena vṛddhatayā skandanasāmarthyarāhityaṃ sūcitam tathā hi tasyāśvasya baḍavābhyo vāraṇam prasneyāccodakāt kātyā° 20 . 2 . 1 . 2 . 3 . vākyena vaḍavābhyo nivāraṇaṃ, prasneyāt yathecchasnānārhādudakācca mivāraṇam vihitam . ataeva prajāte vāyavyam kātyā° 20 . 3 . 20 . baḍavāyāṃ retaḥskandane prajātaityucyate tasmin vāyavyapayonirvāpovihitaḥ . tasya rakṣakāśca yathārūpāḥ kartavyāstathāha śata° brā° . tasyaite purastādrakṣitāra upakḷptā bhavanti . rājaputrāḥ kavacinaḥ śataṃ rājanyā niṣaṅgiṇaḥ śataṃ sūtagrāmaṇyāḥ puttrā iṣuparṣiṇaḥ śataṃ kṣātrasaṃgṛhītṝṇāṃ puttrā daṇḍinaḥ śatamaśvaśataṃ niraṣṭaṃ niramaṇaṃ yasminnenamapisṛjya rakṣanti avadhikālamāha tasmāt pāriplavaṃ ṣaṭtriṃśataṃ daśāhā nācaṣṭe iti śata° brā° sāvanagaṇanayā saṃvatsare gate dīkṣā . aśvāpadījyā carubhiḥ sāvitram ityādinā mṛtecādarśane ca ityantena kātyā° 20, 3, 20 . prāyattaviśeṣānuktvā anyasya raśanādānādi karotyaśvayuktam mṛte aśvasyādarśane ca kā° 20, 4, 1 . apunarāgamasambhave ca anyasyāśvasya raśanādānādi aśvayuktamaśvasaṃbandhi aśvopakārakaṃ sarvaṃ karma punaḥ karoti karkaḥ . aśvamedhārambhakālaśca . aṣṭamyāṃ navamyāṃ cā phālgunīśuklasya kātyā° 20, 1, 2, phālgunaśuklapakṣe'ṣṭamyāṃ navamyāṃ vā prārambhaḥ . yā'sau phālgunī paurṇamāsī bhavatīti prakṛtya tasyai purastāt ṣaḍahe vā saptāhe vā ṛtvija upasamāyantīti śata° brā° grīṣmetveke kātyā° 20, 1, 3, jyaiṣṭhāṣāḍayoḥ śuklāṣṭamyāṃ navamyāṃ vetyeke karkaḥ . ekaviṃśatipūpasanniveśamānādi yathā ekaviṃśatiryūpāḥ sarva ekaviṃśatya ratnayorājjuddālo'gniṣṭho bhavati paitatudāravāvabhitaḥ, ṣaḍbailvāstraya itthāttraya itthāt, ṣaṭ khādirāstraya evetthāttraya itthāt, ṣaṭ pālāśāstraya evetthāttraya itthāt, śata° brā° . eteṣāṃ nāmanirvacanaṃ tatraiva dṛśyam .
     aśvamedhasya yaugikāni dvādaśa nāmāni darśitāni śata° brā° 13 kāṇḍe . eṣa vai prabhūrnāma yajñaḥ 1 . yatraitena yajñena yajante sarvameva prabhūtaṃ bhavati . eṣa vai vibhūrnāma yajñaḥ 2 . yatraitena yajñena yajante sarva meva vibhūtaṃ mavati . eṣa vai vyaṣṭirnāma yajñaḥ 3 . yatraitena yajñena yajante sarvameva vyaṣṭaṃ bhavati . eṣa vai vidhṛtirnāma yajñaḥ 4 . yatraitena yajñena yajante sarvameva vidhṛtaṃ bhavati . eṣa rva vyāvṛttirnāma yajñaḥ 5 . yatraitena yajñena yajante sarvameva vyāvṛttaṃ bhavati . eṣa vā ūrjasvannāma yajñaḥ 6 . yatraitena yajñena yajante sarvamevorjasvadbhavati . eṣa vai payasvānnāma yajñaḥ 6 . yatraite na yajñena yajante sarvameva payasvadbhavati . eṣa vai brahma varcasī nāma yajñaḥ 8 . yatraitena yajñena yajanta ābrāhmaṇo varcasī jāyate . eṣa vāativyāghirnāma yajñaḥ 9 . yatraitena yajñena yajanta ārājanyo'tivyādhirjāyate . eṣa vai dīrgho nāma yajñaḥ 10 . yatraitena yajñena yajanta'ādīrghāraṇyaṃ jāyate . eṣa vai kḷptirnāma yajñaḥ 11 . yatraitena yajñena yajante sarvameva kḷptaṃ bhavati . eṣa vai pratiṣṭhā nāma yajñaḥ 12 . yatraitena yajñena yajante sarvameva pratiṣṭhitaṃ bhavati . tarati brahmahatyāṃ yo'śvamedhena yajate śata° brā° aśvamedhe na śudhyanti mahāpātakinastvime bhā° aśva° pa° .

aśvamedha pu° aśvamedho'styasya arśa° ac . rājarṣibhede . yo maiti pravocatyaśvamedhāya sūraye ṛ° 5, 27, 4 . aśvamedhāya rājarṣaye bhā° .

aśvamedhika na° aśvamedhamadhikṛtya kṛtaḥ granthaḥ ṭhak ṭhan vā . mahābhārāntargate caturdaśe parvali . tato'śvamedhikaṃ parva sarvapāpapraṇāśanam tato'śvamedhikaṃ parva proktaṃtacca taturdaśam iti ca bhā° ā° pa° .

aśvamedhīya pu° aśvamedhāya hitaḥ aśvamedhāccha ca pā° cha . aśvamedhayogye paśau tallakṣaṇam aśvamedhaśabde uktam . cāt ṭhan . aśvamedhiko'pyuktārthe .

aśvayā strī aśvamicchati aśva--kyac na chandasyaputraśceti pā° nettvadīrghau bhāve a . hayecchrāyām apurāśvayota rathayā ṛ° 8, 46, 10 . aśvayā aśvecchayā bhā° .

aśvayu tri° aśvo'styasya yuc . 1 aśvayukte gavyuraśvayurīyate ṛ° 31, 15 . aśvamicchati kyac vede ni° nettva dīrghau un . 2 aśvecchvāvati . aśvayurgavyūrathayuḥ ṛ° 1, 21, 14 . aśvayuraśvānicchan bhā° .

[Page 512a]
aśvayuj strī aśvena hayamukhākāreṇa yujyate yuja--kvip . 1 aśvinīnakṣatre tasya tathākāratvamaśleṣāśabde uktam . aśvayuji jātaḥ aṇ tasya vā luk . aśvayuk 2 tannajñatrajāte tri° lugabhāve āśvayujaḥ striyāṃ ṅīp . aśvena hayākāravatā nakṣatreṇa yujyate paurṇamāsyasmin māse ādhāre kvip . 3 cāndrāśvinamāse aśvayukkṛṣṇapakṣasya śrāddhaṃ kuryāddinedine smṛtiḥ . aśvena nakṣatreṇayuk paurṇamāsī astyasya arśa° ac . aśvayujo'pyatra ratnamālā° aśvayujā yuktā paurṇamāsyasmin prajñā° aṇ āśvayujo'pyatra . karmaṇi kvip . aśvena yukte 4 rathādau . aśvena yunakti ratham kartari kvip . rathādau 5 aśvayojake tri° . vayovṛgho aśvayujaḥ parijrayaḥ ṛ° bhā° 5, 54, 2 .

aśvarakṣaka pu° aśvaṃ rakṣati rakṣa--ṇvul . ghoṭakapālake .

aśvaratna na° aśvoratnamiva upami° sa° . uccaiḥśravasi tasya hayaśreṣṭhatvāttathātvam mathyamāne'mṛte jātamaśvaratnamanuttaman bhā° ā° pa° 17 a° . hayaratnādayo'pyatra hayaratnamahāri ca kumā° .

aśvaratha pu° aśvayuktorathaḥ . 1 aśvayukte rathe . gandhamādanasannikṛṣṭāyām 2 nadyāṃ strī . pañcavarṇāni puṣpāṇi pātyante bharatarṣabha! . pratyakṣaṃ sarvabhūtānāṃ nadīmaśvarathāṃ prati bhā° va° pa° 160 a° .

aśvarāja pu° aśvānāṃ rājā śreṣṭhatvāt ṭac . uccaiḥśravasi yatra jajñe mahāvīryaḥ so'śvarājo mahādyuti bhā° ā° pa° 17 a° . bhagavadvibhūtitvādapi tasya śreṣṭhatvam uccaiḥśravasamaśvānāṃ viddhi yāmamṛtodbhavam gītā .

aśvarodhaka pu° aśvaṃ ruṇaddhi rudha--ṇvul . karavīre vṛkṣe .

aśvaroha pu° aśvaṃ rohati ruha--aṇ upa° sa° . aśvārohe sādini .

aśvala tri° aśvaṃ lāti lā--ka 6 ta° . 1 hayagrāhake ṛṣibhede atha ha janakasya vaidehasya hotāśvalo babhūva vṛ° u° . tadṛṣeḥ yājñavalkyaṃ prati praśnaprativacanarūpākhyāyikāpratipādake 2 brāhmaṇe ca tacca atha hajanakasyetyārabhya tatoho tāśvalovirarāmetyantam vṛ° u° . gotrāpatye naḍā° phak . āśvalāyanaḥ . tadgotrāpatye yena śrautasūtraṃgṛhyasṛtrañca kṛtam tasmin .

aśvalakṣaṇa na° aśvānāṃ śubhāśubhajñāpakatvaṃ lakṣyate'nena lakṣa--karaṇe lyuṭ 6 ta° . aśūsya śrubhāśubhasūcaka cihnabhede aśvaśabde taccoktam .

[Page 512b]
aśvalalita na° vṛttaratnākarokte trayoviṃśatyakṣarapādake varṇavṛttabhede yadi ha najau bhajaubhjabhalagāstadāśva lalitaṃ harārkayatimat . idamadritanayeti chandoma° .

aśvalālā strī aśvasya lālevākṛtyā . brahmasarpe halāhalasarpe jaṭādha° . aśvalometi pāṭhāntaram . aśvasya lome vākṛtirasya tatra vigrahaḥ .

aśvavaktra pu° aśvasya vaktramiva vaktramasya . 1 kimpuruṣe devayonibhede aśvavadanahayamukhādayo'pyatra . 2 hayagrīve viṣṇu mūrtibhede aśvaśiraḥśabde vivṛtiḥ . taddhyānena ca tanmūrtiruktā tantrasā° . śaracchaśāṅkaprabhamaśva vaktraṃ muktāmayairābharaṇaiḥ pradīptam . rathāṅgaśaṅkhāñcitabāhuyugmaṃ jānudvayanyastakaraṃ bhajāmaḥ .

aśvavat tri° aśvo'styasya matup masya vaḥ . 1 aśvayukte . dadhāno gomadaśvavat suvīryam ṛ° 8, 46, 5 . mantre kvacit dīrghaḥ aśvāvān . bhojanamaśvāvantaṃ gomantamāpaśuṃ naraḥ ṛ° 1, 83, 4 . aśve iva aśvasyeva vā vati . 2 hayasadṛśe avya° . aśvena tulyaṃ kriyā vati . 3 hayakṛta kriyātulyakriyāyām avya° . aśvamarhati vati . 4 hayārhe avya° .

aśvavaha pu° aśvena uhyate vaha--karmaṇi bā ac . hayenohye sādini .

aśvavāra pu° aśaṃ vārayati cu° vṛ--aṇ upa° sa° . hayanivārake sādini duḥkhena niścakramuraśvavārāḥ māghaḥ . ṇvul . aśvavārakaḥ tatraiva . lyu aśvavāraṇo'pyatra . aśvavāralakṣaṇādikamuktamaśvaśāstre yathā brāhmaṇān śaktidānena sāmnā caiva tu kṣatriyān . vaiśyaṃ daṇḍena śabdena śūdraṃ daṇḍena vāhayet . pratyūṣe vāhayedvipraṃ kṣatriyaṃ prahare gate . vaiśyaṃ saṃndhyāgate kāle śūdraṃ rātrau ca vāhayet . satvaṃ ca trividhaṃ proktamuttamādhamamadhyamam . uttamaṃ copaśāmena sāmnā daṇḍena madhyamam . śabdāṅgena ca daṇḍena vāhaye dadhamambudhaḥ . sahaje nirmale vāhe tailadugdhasya rūpavān . śāliśca dvividhā proktā baladaurvalpasambhavā . baliṣṭho durbalatvena durbalo'pi balena vā . chalenopādhikāyāṃśca satvaṃ jñātvā ca vāhayet . sārdrāṃ sukaṭhināṃ caiva pāṣāṇīdakasaṃyutām . tṛṇakāṣṭasamāyuktāṃ raṅgabhūmi tu varjayet . samāṃ ca vipulāṃ caiva kiñcitpāṃśusamanvitām . ekānte vijane ramye raṅgabhūbhiṃ tu kārayet . sthūlaḥ krodhī ca mūrkhaśca cittotsukaścalāsanaḥ . asthāne daṇḍapātī yovājī tasya na sidhyati . pracalati yasya kaṭirūrdhvabāhurdaṇḍapātaḥ . na tasya vāhanaṃ vājī durlakṣyaṃ vājivāhitam . dṛḍhāsano'tha tattvajño jitasuṣṭirnirālasaḥ . avirāgī sthiraścāpi ṣaḍete vājivāhakāḥ . cittaṃ yo naiva jānāti turagasya samāsataḥ . na vahanti hayāstasya daṇḍapātena tāḍitāḥ . hreṣite valite bhīte tathā conmārgagāmini . kupitodbhrāntacitte vā ṣaṭsu daṇḍaṃ nipātayet . hreṣite tāḍayenmūrdhi jānubhyāṃ valite tathā . kruddhe urasi hantavyo bhrāntacitte tathodare . bhītaṃ ca tāḍayetpaścānmukhe conmārgagāminam . jñātvā doṣaṃ ca rūpaṃ ca sthāneṣveteṣu tāḍayet . asthānatāḍitovājī yāvajjīvaṃ na sidhyati . no jahāti ca taddoṣaṃ yāvajjīvatyasau hayaḥ . dhārāḥ pañca pravakṣyāmi munibhiryāḥ prakīrtitāḥ . prathamā vikramā dhārā dvitīyā pulakā smṛtā . tṛtīyā pūrṇakaṇṭhī tu caturthī tvaritā smṛtā . pañcamī caiva yā dhārā nirālambā prakīrtitā . ṣaṣṭhī caiva tu yā dhārā śrūyate na tu dṛśyate . vikramā gatidhārā ca catuṣkā pulakā matā . mukhapādasamāyuktā pūrṇakaṇṭhī tu sā bhavet . svecchayā tvaritā dhārā tāḍitā caiva pañcamī . ṣaṣṭhī caiva tu yā dhārā svargalokeṣu gīyate . valgāśca saṃpravakṣyāmi munibhiḥ parikīrtitāḥ . puṣpavantī ca gokarṇī tūlottulā tulā vṛthā . nāgakhaṇḍī puṣpadhārī dumuṣṭī ca rutastanī . dvihastī caikahastī ca śubhagā śobhanā matā . ityetā dvādaśa valgā munibhiḥ parikīrtitāḥ ārūḍhakarṇamadhye tu mano lakṣati vājinaḥ śanaistu vāhayetpūrbaṃ paśutulyaṃ samādiśet . na vakro na tathottāno na kubjo nāpyayomukhaḥ . na bhavetstabdhagātrastu sa bhavedaśvavāhakaḥ . sthiroruḥ sthirapādaśca trikonnatasthirāsanaḥ . dakṣiṇādituraṅgasya cāsane tu dṛḍhaḥ sadā . aśvavārāḥ samākhyātāḥ śeṣāstu bhayadāyakāḥ . grīṣmādiṣu na vartavyamṛtuṣu triṣu vāhanam . hemantādiṣu vartavyaṃ sādibhiḥ śāstravedibhiḥ . pratipatsu trayodaśyāṃ pañcamyāṃ vā site dale . dhṛtisiddhātiyogeṣu vāsare candrasūryayoḥ . mūlarohiṇīhasteṣu puṣpe caivottarāsu ca . evaṃvidhe dine sādī vāhān saṃvāhayet śubhe . raṅgabhūmau ca revantaṃ sthāpayet pūjayettataḥ . puṣpairdhūrpaḥ pradīpaistu candanaiḥ pāyasaisyathā . pakkānaiḥ pajñcaśabdaiśca prātaḥśucisuvāsasā . raktāmbaradharobhūtvā raktapuṣpadharastathā . ekaviṃśativārāṃśca tataḥ paryāṇayeddhayam . krośamekaṃ tamāruhya nayecchikṣāṃ śanaiḥśanaiḥ . valgāgrahaśca kartavyaḥ savyāpasavyameva ca . vikramā pulakā pūrṇakaṇṭhī ca tvaritā tathā . khalīnādau prayoktavyā sādinā vājināṃ kramāt . nātisthūlaṃ nātikṛśaṃ na stabdhaṃ nātikarkaśam . saptāṅgulapramāṇantu khalīnaṃ kārayedbudhaḥ . khalīnādivu loheṣu dhārayedvikramādiṣu . krameṇaiva turaṅgāṇāṃ kaṭāni saṃprayojayet . khalīnādau tu dhārāsu yadā suśikṣito hayaḥ . tadā kaṭeṣu taṃ sādī bhrāmayedvikramādibhiḥ . śatahastādikāṃ bhūmiṃ saptahastāvasānikām . bhrāmayedvājinaṃ sādī savyaṃ caivāpasavyakam . maṇḍalaṃ caturasraṃ ca gomūtraṃ cārdhacandrakam . nāgapāśaṃ krameṇaiva bhrāmayetkaṭapañcacakam . evamanyeṣu loheṣu triṣveva mrāmayetkaṭe . yaevaṃ vāhayedvāhaṃ tasya kaṣṭaṃ na jāyate . dadyādbhayamabhītasya bhītasyāpi haredbhayam . rahasyaṃ sādināmetadvāhane'sminniveditam . pūrvokteṣu ca deśeṣu ṣaṭsu doṣeṣu tāḍayet . na jātu sādinānyasmin kāle doṣaśatairapi . damyamānasya aśvaśya yo doṣaḥ sādidoṣataḥ . jāyate 'sau nirākartuṃ sādinā naiva śakyate . evaṃ śāstravidhānena yaḥ sādī vāhayeddhayān . harayastasya sivyanti bhavanti phaladāyakāḥ . vāhanaṃ yacca duṣṭaṃ ca dhūpalepanamantrakaiḥ . tadahaṃ saṃpravakṣyāmi munibhiḥ kīrtitaṃ yathā . asthibhirdaśanaiścaiva vṛkāṇāṃ ca yathā budhaiḥ . viṣamakṣikādaṃṣṭrābhiḥ dhūmasaṃbaddha sarpiṣā . elāgurumadosīranāgakesaracandanaiḥ . sarjikātailasaṃyukto dhūpayedduṣṭavājinam . viṣalohagadailābhistailājyadadhicandanaiḥ . niḥśeṣadoṣanāśāya dhūpa ukto hi vājinām . vilipya gomayaiḥ prātarniśīthe sarvasandhiṣu . aṣṭamyāṃ ca viśemeṇa duṣṭāḥ sidhyanti ghūpitāḥ . kāśīśaṃ candatraṃ kautīsiddhārthamaricāni ca . saindhavaṃ baḍavāmūtraṃ gomūtraṃ karṇajaṃ malam . suniguptāni piṣṭāni kaṇāyāḥ savacāni ca . añjanaṃ sarvaduṣṭānāṃ deyaṃ parvaṇi parvaṇi . anenābhyañjito vājī nirvāṇamadhigacchati . kopamohaṃ bhayaṃ tyaktvā vaśyaḥ syātsādinobhṛśam .

aśvavāha pu° aśvaṃ vāhayati cālayati vaha--ṇic--aṇ . aśvacālake sādini . ṇvul . aśvavāhako'pyatra . lyu aśvavāhano'pyatra pu° .

aśvavikrayin tri° aśvaṃ vikretuṃ śīlamasya vi + krīśīlārthe ini 6 ta° . hayavikrayājīvikāyukte trikā° .

aśvavid pu° aśvaṃ hayahṛdayaṃ vetti vida--kvip 6 ta° . 1 nalanṛpatau tasyāśvahṛdayajñatā varṇitā bhā° va° pa° 72 adhyā° . yathā ṛtuparṇa prati bāhukarūpasya nalasyoktiḥ bāhukastamuvācātha dehi vidyāmimāṃ mama . matto'pi cāśvahṛdayaṃ gṛhāṇa puruṣarṣabha! . ṛtuparṇastatorājā bāhukaṃ kāryagauravāt . hayajñānasya lobhācca taṃ tathetyabravīdvacaḥ . yathoktaṃ tvaṃ gṛhāṇedamakṣāṇāṃ hṛdayaṃ param . nikṣepome'śvahṛdayaṃ tvayi tiṣṭhatu bāhuka! . aśvaṃ vindate vida--kvip . 2 aśvalabdhari tri° pariṇod aśvamaśvavido gomadi ṛ° 9, 61, 3 . aśvavide aśvasya labdhari bhā° .

aśvavaidya pu° 630 . ghoṭakacitsake taccikitsāprakāraḥ . jayadattakṛte'śvaśāstre'vaseyaḥ .

aśvaśaṅku pu° 6 ta° . 1 aśvabandhanārthe kīle . aśvasya śaṅkuriva . 2 danuputrabhede catvāriṃśaddanoḥ putrāḥ khyātāḥ sarvatra bhārata! ityupakramya ayaḥśirā aśvaśirā aśvaśaṅkuśca vīryavān bhā° ā° pa° 60 adhyā° .

aśvaśālā strī 6 ta° . hayasthāve mandurāyāṃ vājiśālāyām tatkaraṇavidhiścāśvaśāstre . yathā prāgudakpravaṇe deśe vālukākāṣṭhavarjite . citācaityavihīne ca śālāṃ kurvīta paṇḍitaḥ . suśuṣkā sā ca kartavyā duṣṭakīṭādyasaṃyutā . śiśire sthāpayeddevaṃ revantaṃ pūjayetsadā . kāryā trihastavistīrṇā tālākhyā piṇḍikā śubhā . śālāpramāṇadīrghā ca tasyāṃ vāsaṃ prakalpayet . dvau hastāvucchraye tasyā mānaṃ caivaṃ prakīrtitam . karkandhūkāṣṭhadaṇḍaṃ ca prānte'syāḥ sthāpayedbahiḥ vālūkā pūritaṃ kāryaṃ saṃskṛtaṃ catvaraṃ tathā . luṇṭhanāya ca vāhānāṃ bhaveccaṅkramaṇāya ca jaya° aśva° śā° dahati te gṛhaṃ koṣāgāramāyudhāgāramaśvaśālāṃ hastiśālāñca kruddhaḥ bhā° va° pa° 197 a° .

aśvaśāstra na° aśvalakṣaṇādijñāpakaṃ śāstram . śālihotrakṛte hayalakṣaṇādijñāpake 1 śāstre tanmūlake jayadattakṛte 2 śāstre ca .

aśvaśiras na° 6 ta° 1 vājimastake . aśvasya śiraiva śiro'sya .. 2 dānavabhede aśvaśaṅkuśabde vivṛtiḥ . ayaḥśirā aśvaśirā aśvaḥśaṅkuśca vīryavān . tathāgaganasūryaśca vegavāṃścātra pañcamaḥ . pañcaite jajiṃre rājan! vīryavantomahāsurāḥ . kaikayeṣu mahātmānaḥ pārthivarṣabhasattamāḥ bhā° ā° pa° 66 adhyā° . 3 hayaśirasi viṣṇumūrtibhede, tādṛṅamūrtidhāraṇamuktam bhā° śā° pa° 342 adhyā° te'nuśiṣṭā bhagavatā devāḥ sarṣigaṇāstathā . namaskṛttya bhagavate jagmurdeśān yathe psitān . gateṣu tridivaukasmu brahmaikaḥ paryavasthitaḥ . didṛkṣurbhagavantamaniruddhatanau sthitam . taṃ devo darśayāmāsa kṛtvā hayaśiromahat . sāṅgānāvartayan vedān kaṇḍalutridaṇḍadhṛk . vyāsa uvāca . tato'śvaśirasaṃ dṛṣṭvā taṃ devamamitaujasam . lokakartā prabhurbrahmā lokānāṃ hitakāmyayā . mūrdhnā praṇamya varadaṃ tasthau prāñjaliragrataḥ . sa pariṣvajya devena vacanaṃ śrāvitastadā . śrībhagavānuvāca . lokakāryagatīḥ sarvāstvaṃ cintaya yathāvidhi . dhātā tvaṃ sarvabhūtānāṃ tvaṃ prabhurjagato guruḥ . tvayyāveśitabhāro'haṃ dhṛtiṃ prāpsyāmyathāñjasā . yadā ca surakāryante aviṣahyaṃ bhaviṣyati . prādurbhāvaṃ gamiṣyāmi tadātmajñānadaiśikam . evamuktvā hayaśirāstatraivāntaradhīyata . kapardine varāhāya ekaśṛṅgāya dhīmate . vivasvate'śvaśirasecaturmūrtidhṛte sadā iti ca tatraiva .

aśvaśṛgālikā stro aśvaśṛgālayorvairaṃ dvandvāt vaire vun . hayaśṛgālayorvaire śabdaratnā° .

aśvaścandrā tri° aśvaiścandrayati āhlādayati cadi--ṇic rak 3 ta° vede pṛ° suṭ . hayenāhlādikāyāṃ striyāṃ gomaghā jaritre aśvaścandrāḥ ṛ° 6, 35, 4 . aśvaścandrāḥ aśvairāhlādayantyaḥ mā° .

aśvaṣaḍgava na° aśva + ṣaṭke ṣaḍgavac . hayaṣaṭke .

aśvasani tri° aśvaṃ sanute dadāti--sana--in 6 ta° . hayadāyake . yaste'śvasanirbhakṣaḥ . yaju° 8, 12 . anusavanādi° .

aśvasā tri° sana--viṭa--ṅā 6 ta° . hayadātari . goṣāṃṇaṃ dhiyamaśvasāṃ vājasāmuta ṛ° 6, 53, 10 .

aśvasāda pu° aśvaṃ sādayati gamayati sada--gatau ṇipaṇ upa° sa° . sādini .

aśvasādin pu° aśve sīdati sada--ṇini 7 ta° . sādini (ghoḍasaoyāra) pratiprahārākṣamamaśvasādī raghuḥ .

aśvasena pu° 1 jinapitṛbhede 2 nṛpabhede yasya putraḥ sanatkumāraḥ kurukṣetrasthekṣumatīnadīsamīpavāsini takṣakasute 3 nāgabhede ca . takṣakaścāśvasenaśca nityaṃ sānucarāvubhau . kurukṣetre ca vasatāṃ nadīmikṣumatīmanu bhā° ā° pa° 3 adhyā° . aśvaseno'bhavattatra takṣakasya suto balī . sa tīkṣṇamakarodyatnaṃ mokṣārthe jātavedasaḥ . bhā° ā° pa° 226 adhyā0

aśvasenanṛpanandana pu° 7 ta° . sanatkumāre .

aśvastana tri° śvobhavaḥ śvas + ṭhyu--tuṭca śvastanaḥ na° ta° . paradināsthāyini vartamānadinamātrabhave . aśvastanavidhānena hartavyaṃ manurabravīt manuḥ striyāṃ ṅīp .

[Page 515a]
aśvastanika tri° śvastanamastyasya matvarthe ṭhan na° ta° . paradināsthāyidhane vartamānadinaparyāptadhanasañcayakāriṇi gṛhasthabhede kuśūladhānyakovā syāt kumbhīghānyaka eva vā . tryahaihikovāpi bhavedaśvastanika eva vā manuḥ .

aśvastomīya na° aśvasya stomaṃ stutirastyasya matvarthe cha . hayastutiyukte sūktabhede tacca sūktam ṛ° 1, 162 . mānomita ityādi dvāviṃśatyṛcam . 2 tatsādhye homajāte ca . aśvasya vā'ālabdhasya medha udakrāmattadaśvastomīya mabhavadyadaśvastomīyaṃ juhotyaśvameva medhasā samardhayati . ājyena juhoti . medhovā ājyaṃ medho'śvastomīyaṃ meghamevāsmiṃstanmedho dadhātyājyena juhotyetadvai devānāṃ priyaṃ dhāma yadājyaṃ priyeṇaivaināndhāmnā samardhayati . aśvastomīyaṃ hutvā dvipadā juhīti . aśvovā' aśvastomīyaṃ puruṣo dvipadā, dvipādvai puruṣo dvipratiṣṭhastadenaṃ pratiṣṭhayā samardhayati tadāhuḥ aśvastomīyaṃ pūrvaṃ hotavyāṃ dvipadā iti paśavo vā aśvastomīyaṃ puruṣo dvipadā yadaśvastomīyaṃ hutvā dvipadā juhoti tasmāt puruṣa upariṣṭāt paśūnadhitiṣṭhati ṣoḍaśāśvastomīyā juhoti śata° brā° .

aśvasthāna na° 6 ta° . vājiśālāyām aśvasthānāt gajasthānāt saṅgamāt valmīkāt hradāt viṣṇudha° purā° .

aśvahanu pu° aśvasya hanuriva hanurasya . dānavabhede hariścāśva hanuścaiva vīrau tāvatha sṛñjimau harivaṃ° 36 adhyā° .

aśvahantṛ pu° aśvaṃ hanti hana--tṛc 6 ta° . 1 karavīre vījaṃ viḍaṅgāśvahantrorharidre vṛhatīdvayam suśrutaḥ . 2 haya nāśake tri° .

aśvahaya pu° aśvena hinoti gacchati hi--kartari ac . aśvena gatimati pratyardhiryajñānāmaśvahayo va ruṃthānām ṛ° 10, 26, 5 . aśvena hīyate vyāpyate karmaṇi ac . aśvavyāpye . mṛjantyaśvahayairaniśitaṃ namobhiḥ ṛ° 9, 96 2 .

aśvahṛdaya na° aśvasya hṛdayaṃ manogatabhāvādi . hayābhilāṣe 2 tadāvedakavidyābhede ca aśvavicchabde udā° .

aśvākṣa pu° aśvasyākṣova ac samā° . devasarṣapavṛkṣe .

aśvādi pu° pāṇinyukte śubhāśubhasūcakanimitte saṃyogarūpe'rthe ṭhañpratyayanimitte 1 śabdasamūhe saca gaṇaḥ aśva, aśman gaṇa, ūrṇā umā gaṅgāvarṣāvasu . gotrāpatye 2 phañpratyayanimitte śabdasamūhe ca sa ca gaṇaḥ aśva, aśman śaṅkha, śūdraka, vida, puṭa, rohiṇa, kharjūra, khañjāra, vasta, pijūla bhaḍila, bhaṇḍila, bhaḍita, bhaṇḍita, prakṛta, rāmoda, kṣānta, kāśa, tīkṣṇa, golāṅka arka, svara, sphuṭa, cakra, śraviṣṭa, pavinda, pavitra, gomin, śyāma, dhūma, dhūmra, vāgmin, viśvānara kuṭa, śapa (ātreye) . jana, jaḍa, khaḍa, grīṣma, arha, kita, viśampa, viśāla, giri, capala, cupa, dāsaka, vailva prācya, dharma, ānaḍuhya, (puṃsi) jāta, arjuna, prahṛta, sumanas durmanas, manas, prānta, dhvana, ātreya (bharadvāje) bharadvāja, (ātreye) utsa, ātava, kitava, vada, dhanya, pāda, śiva, khadira aśvādi .

aśvāmagha tri° aṣomaghaṃ dhanamasya vede dīrghaḥ . aśvarūpadhana svāmini aśvāmaghā gomaghā vā huvema ṛ° 7, 071, 1

aśvāyurveda pu° aśvasyāyurvedyate'nena vida--ṇic ghañ . hayāyurjñāpake śāstre tacca śālihotreṇa suśrutanāmānaṃ svasutaṃ pratyupadiṣṭam tanmūlañca jayadattakṛtañca aśvaśabde vivṛtiḥ .

aśvāri pu° aśvasyāriḥ 6 ta° . mahiṣe .

aśvārūḍha pu° aśvaārūḍho'nena . sādini aśvārohiṇi .

aśvāroha pu° aśvamārohati ā + ruha--aṇ upa° sa . hayavāhake, hayārohaṇena 2 yuddhakartari ca . aśvastanmeḍhramivārohomūlamasya . 3 aśvagandhāyāṃ strī .

aśvāvatāna pu° aśvasyevāvatāno'sya . ṛṣibhede . vidā° apatye añ . āśvāvatānaḥ tadgotrāpatye bahuṣu gopavanā° na luk . āśvāvatānāḥ .

aśvāvarohaka pu° aśvastanmeḍhramivāvarohati ṇvul . aśvagandhāvṛkṣe ..

aśvin pu° dviva° aśvāḥ santi yayoḥ ini, aśvinyāṃ nakṣatre bhavau sandhivelādyutṛnakṣatrebhyaḥ pā° aṇ nakṣatrebhyobahulam pā° vā luk luki strīpratyayasya luk, aśvā utpattiḥ sthātatvenāstyasya ini vā . 1 svargavaidyayoḥ . kimaśvinau somarasaṃ pipāsū bhaṭṭiḥ vāsodaścandrasālokyamaśvisālokyamaśvadaḥ manuḥ . tvāṣṭrī tu saviturbhāryā baḍavārūpadhāriṇī . asūyata mahābhāgā sāntarīkṣe'śvinābubhau bhā° ā° pa° . yā vāṃ kaśā madhumatyaśvinā sunṛtāvatī yaju° 7, 2 . aśvastaccihnāvartaḥ astyarthe ini . kapolayostathāvartau vidyete vājinoryadi . tāvāśvināviti proktau rājyavṛddhikarau parau ityuktalakṣaṇayoḥ 2 hayayośca dvi° va° . 3 hayayukte tri° . striyāṃ ṅīp . gomā agne'vimāṃ aśvī ṛ° 4, 2, 5 .

[Page 516a]
aśvinī strī aśvastaduttamāṅgākāro'styasya ini ṅīp . saptaviṃśatidhāvibhaktarāśicakrasya prathame bhāge . asyāstathākāratvamaśleṣāśabde uktam . aśninīmaghamūlānāṃ gaṇḍā ādyāstrināḍikāḥ jyo° nakṣatraparatve na° . puṣyāśvihastā laghuḥ jyo° aśvāyā ākāro'styasyāḥ ini ṅīp . hayarūpadhāriṇyāṃ tvaṣṭṛsutāyāṃ 3 saviturbhāryāyāmaruṇātmajaśabde 269 pṛ° vivṛtiḥ .

aśvinīkumāra pu° dvi° va° . sūryeṇa tvaṣṭṛsutāyāṃ saṃjñāyāṃ baḍavārūpāyāmutpāditayoḥ svarvaidyayoḥ tadutpattikathā bhā° ā° pa° 66 adhyāye aśvinītanayaputrasutādayo'pyatra . aruṇātmajaśabde 269 pṛ° vivaraṇam .

aśvīya na° aśvānāṃsamūhaḥ cha . 1 hayasamūhe . aśvasya hitam apūpā° cha . 2 hayahite . pakṣe yat . aśvyo'pyuktārthe .

aśvorasa na° aśvānāmura iva mukhyam acsamā° . mukhyehaye .

aṣa dīptau aka° gatau, grahaṇe ca saka° bhvā° ubha° seṭ . aṣati te āṣīt āṣiṣṭa .

aṣaḍakṣīṇa tri° pa santi ṣaḍakṣīṇi śrotrendriyāṇi grāhakāṇi yatra kha . tṛtīyajanakarṇāśrute dvābhyāmeva kṛte mantrādau .

aṣāḍha (śāḍa) pu° aṣāḍha(śāḍa)yā yuktā paurṇamāsī āṣāḍhī (śāḍī)sā yatra māse aṇ vā hrasvaḥ . vaiśākhāditastṛtīye cāndrāṣāḍha(ḍa)māse . āṣāḍhī pūrṇimā prayojanamasya prayojanārthe aṇ . 2 brahmacāridhārye daṇḍe, tasya hi āṣāḍhapaurṇamāsyāṃ vihitakarmoprayogitvāt tathātvam pṛ° hrasvaḥ . aṣāḍho'pyubhayatra . svārthe kan tatraiva . saha kta vedeottvābhāvaḥ ṣatvañca naṃ° ta° . asoḍhe tri° aṣāḍhaṃ yutsu pṛtanāsu paprim yaju° 34, 20 . aṣāḍhāya sahamānāya vedhase ṛ° 2, 21, 2 .

aṣāḍhā(ḍā) strī pāḍhiḥ sāhanaṃ saha--ṇic + ktin ḍhatvam arśa ādyac na° ta° pṛṣo° vā śatvaṃ ḍatvañca . aśvinyavadhike pūrbādike viṃśe, uttarādike ekaviṃśe ca nakṣatre .

aṣṭaka na° aṣṭaua adhyāyāḥ pariṇāmamasya aṣṭan + kan . 1 pāṇineraṣṭādhyāyīsūtre, pratyekamaṣṭādhyāyātmake 2 ṛgvedāṃśabhede ca 3 aṣṭasaṃkhyāparimite tri° paiśunyaṃ sāhasaṃ drohaīrṣyā sūyārthadūṣaṇam . vāgdaṇḍajañca pāruṣyaṃ krodhajo'pi gaṇo'ṣṭakaḥ manuḥ . saṃkhyāyāḥ saṃjñāsaṅghasūtrā dhyayaneṣu pā° ukteḥ 3 aṣṭāvṛttādhyayane'pi . aṣṭakaṃ vidaci adhīyate vā sūtrācca kopadhāt pā° adhyetṛveditṛpralayasya bāhulye luk . aṣṭakāḥ pāṇineḥ 4 sūtrāyādhyāyiṣu ba° va° . 5 aṣṭasaṃkhyāyām tārāṣṭakamidaṃ puṇyaṃ bhaktimān yaḥ paṭhennaraḥ tantram . gaṅgāṣṭakaṃ paṭhati yaḥ prayataḥ prabhāte vālmī° .

aṣṭakarṇa pu° aṣṭau karṇāasya . caturmukhe brahmaṇi pratimukhaṃ dvikarṇatvāttathātvam .

aṣṭakarman aṣṭau karmāṇyasya . ādāne ca visarge ca tathā praiṣaniṣedhayoḥ . pañcame cārthavacane vyavahārasya cekṣaṇe . daṇḍaśuddhyoḥ sadā raktastenāṣṭagatikonṛpaḥ uśanasoktrāṣṭavidhakarmayukte nṛpatau aṣṭakarmā divaṃ yāti rājā śakrābhipūjitaḥ uśa° . aṣṭagatiko'pyatra tatrādānaṃ karādīnām . visargo bhṛtyādibhyo dhanadānam praiṣo'mātyādīnāṃ dṛṣṭādṛṣṭānuṣṭhāneṣu . niṣedho dṛṣṭādṛṣṭaviruddhakriyāsu . arthavacanaṃ kāryasandehena rājājñayaiva tatra niyamanam . vyabahārekṣaṇaṃ prajānāmṛṇādivipratipattau . daṇḍaḥ parājitānāṃ śāstrokta dhanagrahaṇam . śuddhiḥ pāpe karmaṇi jāte tatra prāyaścittasampādanamiti kullūkabhaṭṭaḥ . medhātithistu . akṛtārambhaḥ . kṛtānuṣṭhānam . anuṣṭhitaviśeṣaṇam . karmaphalasaṃgrahaḥ . tathā sāmadānabhedadaṇḍāḥ . etadaṣṭavidhaṃ karmetyāha . athavā kṛṣiḥ baṇikpathaḥ . udakasetubandhanam . durgakaraṇam kṛtasya saṃskāraḥ nirṇayaḥ . hastibandhanam . khanikhananam . sainyaniveśanam . dāruṇavanacchedanañcetyapyāha . tanmūlantu aṣṭavargaśabde vakṣyate .

aṣṭakā strī aśnanti pitaro'syāṃ tithau aśa--takan . aṣṭakā pitṛdaivatye ityajādipāṭhāt na ittvam . aṣṭakā tu samākhyātā saptamyādidinatrayam ityuktalakṣaṇe 1 saptamyādidinatraye, 2 dinatrayasādhye karmadhede ca taccāśvalāyana gṛ° darśitam tadapi pauṣamāghaphālgunānāṃ kṛṣṇa saptamyādiṣu kartavyaṃ tatra pradhānamaṣṭamī, saptamyāmārambhaḥ aṣṭamyāṃ kṛtyaṃ navamyāmanyaṣṭaketi bhedaḥ . amāvāsyā caturdaśyoḥ paurṇamāsyaṣṭakāsu ca aṣṭakāsu tvahorātramṛtvantāsu ca rātriṣu iti ca manuḥ tacca na pitṛmātradaivatyam anyadaivatyamapi yathāha pitryadānāya mūle syuraṣṭakāstisra eva ca . kṛṣṇapakṣe variṣṭhāhi pūrvā caindrī hi bhāṣyate . prājāpatthā dvitīyā syāt tṛtīyā vaiśvadevikī . ādyā pūpaiḥ sadā kāryā māṃsairanyā bhavettathā . śākaiḥ kāryā tṛtīyā syādeṣa dravyagato vidhiḥ vāyu° purā° . mūle pradhānasthāne amāvasyā hi śrāddhasya pradhānaṃ kālaḥ tadvaditi yāvat raghu° . paśvabhāve sthālīpākena kāryaṃ api vā sthālīpākaṃ kurvīteti gobhilaḥ . etadvidhānantu sthālīpākaṃ paśusthāne kuryāt yadyānukalpikam . śrapayettaṃ savatsāyāstaruṇyā goḥ payasyanu chandogapariśi° . anviti odanacaroḥ paścāt . ataeva . pitaraḥ spṛhayantyannamaṣṭakāsu maghāsu ca . tasmāddadyāt sadodyukto vidvatsu brāhmaṇeṣu ca śātā° . tasmādannaṃ pradhānaṃ pūpādikantūpakaraṇatvena śaktānāmāvaśyakaṃ, sadeti śravaṇāt . amāvasyāṣṭakā vṛddhiḥ kṛṣṇapakṣe'yanadvayam . pauṣamāsasya rohiṇyāmaṣṭakāyāmathāpi bā yā° smṛ° . atrāyaṃ bhedaḥ hemantaśiśirayoścaturṇāmaparapakṣāṇāmaṣṭamīṣvaṣṭakā ekasyāṃ vā āśva° sū° ukteḥ samarthāsamarthabhedena caturṣu māseṣu kṛṣṇāṣṭamīṣu ekasyāṃ vā aṣṭakā kāryeti . āgrahāyaṇyā ūrdhvaṃ tisṛṣvaṣṭakāsu smṛtantarāttathātvam . anvaṣṭakāśabde vivṛtametat . aṣṭaparimāṇamasyāḥ kan . ajādipāṭhā° ṭāp pitṛdaivatye iti asya prāyikatvāt kṣipakā° nettvam . 4 aṣṭamītithimātre amāvāsyā guruṃhanti śiṣyaṃ hanti caturdaśī . brahmāṣṭakā paurṇamāsyau tasmāttāḥ parivarjayet manuḥ etadbhinnāyā striyāmaṣṭikā ata itvam .

aṣṭakāṅga pu° aṣṭakamaṅgaṃ yasya . nayapīṭhe trikā° tāni cāṅgāni svāmyamātyasuhṛtkoṣarāṣṭradurgabalāni ca . rājyāṅgāni prakṛtayaḥ paurāṇāṃ śreṇayo'pi cetyuktāni aṅgāni

aṣṭakika tri° aṣṭakā'styasya brīhyā° ṭhan . aṣṭakāyukte atra vā ini aṣṭakī . atraivārthe tri° striyāṃ ṅīp .

aṣṭakṛtvas avya° aṣṭan + kriyābhyāvṛttau kṛtvasuc . aṣṭadhābhyāvṛttakriyāyām .

aṣṭakoṇa tri° aṣṭaukoṇā asya . 1 aṣṭakoṇayuktakṣetre tantrokte 2 yantrabhedeca vindutrikoṇavasukoṇadaśārayugmamiti tantram 2 kuṇḍabhede aṣṭakoṇamathaiśānyāmatyantaṃ ca bhayapradam hemā° vra° kha° kuṇḍapra° .

aṣṭakya tri° aṣṭakena krītaḥ gavā° yat . aṣṭasaṃkhyānvitena krīte .

aṣṭagava na° aṣṭānāṃ gavāṃ samāhāraḥ yīgavi° ac . gavāṣṭake tadyukte śakaṭe tu aṣṭāgavamityeva . aṣṭāgavaṃ dharma halamiti smṛtiḥ .

aṣṭaguṇa tri° aṣṭabhirguṇyate guṇa--abhyāse karmaṇi ka . aṣṭabhirguṇite aṣṭāvṛtte . mithyāvādī ca saṃkhyāne dāpyī'ṣṭaguṇamatyayam manuḥ . dadāvaṣṭaguṇaiśvaryaṃ teṣāṃ tuṣṭastu keśavaḥ bhā° va° pra° 82 adhyā° tataścāṣṭaguṇaṃ pārtha! prāpsyase dharmamuttamam 85 adhyā° . aṣṭau guṇā yasya aṣṭavidhaguṇayukte 3 brāhmaṇe te ca guṇā gautamenoktāḥ yathā athāṣṭāvatmaguṇā dayā sarvabhūteṣu kṣāntiranasūyā śaucamanāyāsomaṅgalamakārpaṇyamaspṛheti . yasyaite na catvāriṃśat saṃskārāḥ na vāṣṭāvātmaguṇāḥ na sa brāhmaṇaḥ . aṣṭāvṛtto guṇo'sya vṛttau aṣṭaśabdasya tadāvṛttaparatā . 4 aṣṭāvṛttaguṇake padārthe annādaṣṭaguṇaṃ cūrṇaṃ cūrṇādaṣṭaguṇaṃ payaḥ . payaso'ṣṭaguṇaṃ māṃsaṃ māṃsāṃdaṣṭaguṇaṃ ghṛtam . ghṛtādaṣṭaguṇaṃ tailaṃ mardayenna tu khādayed vaidyakam .

aṣṭagṛhīta tri° aṣṭakṛtvo gṛhītaḥ vṛttau sujartholuptaḥ . aṣṭavāragṛhīte rasamājyaṃ māṃsaṃ pāyasamiti saṃyūyāṣṭagṛhītaṃ gṛhītvā juhūyāt gobhi° aṣṭagṛhītaṃ kevalamekṣaṇenāṣṭavārān gṛhītam sa° ta° raghunandanaḥ .

aṣṭa(ṣṭā)catvāriṃśat strī aṣṭādhikā catvāriṃśat śā° ta° ātvam . (āṭacalliśa) 1 saṃkhyāyāṃ 2 tatsaṃkhyeye ca . aṣṭacatvāriṃśatsaṃskāraiḥ saṃskṛta iti mitākṣa° gauta° . tatra gautamena catvāriṃśadeva saṃskārāḥ aṣṭau guṇāśca brāhmaṇyahetuvo darśitāḥ catvāriṃśat saṃskārāḥ guṇasahitā aṣṭacatvāriṃśadityeke . te ca garbhādhānapuṃsavanasīmantonnayanajātakarmanāmakaraṇānnaprāśanacauḍopanayanam . catvāri vedavratāni snānaṃ sahadharmacāriṇīsaṃyogaḥ pañcānāṃ yajñānāmanuṣṭhānaṃ devapitṛmanuṣyabhūtabrahmaṇāmeteṣāñcāṣṭakānvakāpārvaṃṇaśrāddhvaśrāvaṇyāgrahāyaṇīcaitryāśvayujīti sapta pākayajñasaṃsthā, agnyādheyamagnihotradarśapaurṇamāsāvagrayaṇaṃ cāturmāsyanirūḍhapaśubandhasautrāmaṇīti sapta haviryajñasaṃsthā agniṣṭomo'tyagniṣṭoma ukthaḥ ṣoḍaśī vājapeyo'tirātro'ptoryāma iti sapta somasaṃsthā ityete catvāriṃśat saṃskārāḥ . athāṣṭāvātmaguṇā dayā sarvabhūteṣu kṣāntiranasūyā śaucamanāyāsomaṅgalamakārpaṇyamaspṛheti yasyaite na catvāriṃśat saṃskārā navāṣṭāvātmaguṇā na sa brāhmaṇaḥ sāyujyaṃ sālokyañca gacchati . yasya tu khalu saṃskārāṇāmekadeśo'pyaṣṭāvātmaguṇā atha sa brāhmaṇaḥ sāyujyaṃ sālokyañca gacchati adhikaṃ saṃskāraśabde vakṣyate gau° saṃhitāyāṃ tu catvāriṃśatsaṃskāraiḥ saṃskṛta ityeva pāṭhaḥ . mitākṣarākṛddhṛta pāṭhastu uktarītyā samarthitaḥ .

aṣṭataya tri° aṣṭāvavayavā asya aṣṭan + tayap . aṣṭāvayave . ṭiḍḍhāṇañiti pā° sūtre tayapograhaṇāt striyāṃ ṅīp . aṣṭatayī . avayavamātre tayap . 2 aṣṭasaṃkhyāyāṃ na° .

aṣṭatāriṇī strī ba° va° karma° saṃjñātvānna dviguḥ . tārā cogrā mahogrā ca vajrā kālī sarasvatī . kāmeśvarī ca cāmuṇḍā ityaṣṭau tāriṇyomatā ityuktāsu tārādiṣu aṣṭaṣu tāriṇīrūpadevīmūrtiṣu .

aṣṭatrika na° aṣṭāvṛttaṃ trikam . 1 caturviṃśatisaṃkhyāyāṃ tat2 saṃkhyāte ca vaiśyasyāṣṭatrikādavdāt sāvitrīpatanaṃ bhavet mārkaṇḍeya pu° . aṣṭatrikāccaturviṃśateḥ ma° ta° raghu° .

aṣṭatva na° aṣṭanāṃ bhāvaḥ tva . aṣṭasaṃkhyāyām .

aṣṭadaṃṣṭra pu° 6 ba° dānavabhede aṣṭadaṃṣṭraścaturdaṃṣṭro meghanādī jalandhamaḥ hari° 229 a° .

aṣṭadala na° aṣṭau dalāni yasya . aṣṭapatrakakamale likhedaṃṣṭadalaṃ padmaṃ bhūvṛttatrikabhūṣitam tantram .

aṣṭadiś strī ba° va° . karma° saṃjñatvātra dviguḥ . pūrbāgneyadakṣiṇanairṛtapaścimavāyavyottaraiśānīrūpāsu aṣṭasu dikṣu . indrādīn lokapālāṃśca aṣṭadikṣu ca pūjayet tantram .

aṣṭadikkariṇī strī ba° va° aṣṭadikṣusthāḥ kariṇyaḥ . kariṇyo'bhramukapilāpiṅgalānupamāḥ kramāt . tāmrakarṇī śubhradantī cāṅganā cāñjanāvatītyuktāsu airāvatādīnāṃ priyāsu aṣṭasu hastinīṣu ityamaraḥ .

aṣṭadikpāla pu° aṣṭau diśaḥpālayanti pā--ṇic--aṇ upa° sa° . indrāgniyamanirṛtivaruṇavāyusomeśānarūpeṣu aṣṭasu dikpāleṣu .

aṣṭadiggaja pu° ba° va° aṣṭadikṣusthā gajāḥ . airāvataḥ puṇḍarīko vāmanaḥ kumudo'ñjanaḥ . yuṣpadantaḥ sārvabhaumaḥ supratīkaśca diggajā ityukteṣu aṣṭaṣu diksthe airāvatādiṣu gajeṣu etatsaṃkhyāmāmyādgajaśabdasyāṣṭasaṃ khyārthakatvam .

aṣṭadravya na° ba° va° karmadhā° saṃjñātvānna dviguḥ . aśvatthoḍumbaraplakṣanyagrodhasamidhastilāḥ . siddhārthapāyasājyāni dravyāṇyaṣṭau vidurbudhā ityukteṣu homasādhaneṣu aṣṭasu dravyeṣu . trisvāduyuktairjuhuyāccāṣṭadravyairdaśāṃśataḥ tantrasā° .

aṣṭadhā avya° aṣṭan + prakāre dhāc . aṣṭaprakāre bhinnaprakṛtiraṣṭadhā gītā . suradvipānāmiva sāsayoni rbhinno'ṣṭadhā viprasasāra vaṃśaḥ raghuḥ .

aṣṭadhātu pu° ba° va° aṣṭau dhātavaḥ karma° saṃjñātvānna dviguḥ . svarṇaṃ rūpyañca tāmrañca raṅgaṃ yaśadameva ca . śīsaṃ lauhaṃ ramayetidhātavo'ṣṭau prakīrtitā ityukteṣu aṣṭasu svarṇādiṣu suśrute tu rasavarjitāḥ saptaipa dhātavo'bhihitāḥ kintu rasanirūpaṇe tato rasa iti proktaḥ sa ca dhāturapi smṛtaḥ ityukteraṣṭadhātutā'pi tasyābhiyatā aṣṭadhātumayapratimā nirmāṇe tu rasaṃ vihāya pittalasya grahaṇam ārakūṭaṃ tathaiva ceti hemā° bhaviṣyokteriti bhedaḥ .

aṣṭan tri° ba° va° aśa--vyāptau kanin tuṭ ca . (āṭa) 1 saṃkhyābhede dvyekayordvivacanaikavacane pā° nirdeśena saṃkhyāvācakamātrasya saṃkhyāparatvanirṇayāt . 2 tatsaṃkhyānvite ca . aṣṭau tānyavrataghnāni āpomūlaṃ phalaṃ payaḥ . havirbrāhmaṇakāmyā ca gurorvacanamauṣadham skṛtiḥ nindyāsvaṣṭāsu cānyāsu striyorātriṣu varjayet manuḥ aṣṭānāṃ lokapālānāṃ vapurdhārayate nṛpaḥ . aṣṭāvimān samāsena strīvivāhān nibodhata iti ca manuḥ . daśaviṃśatiśabdayoḥ parataḥ samāse ādantādeśa aṣṭādaśaḥ . aṣṭāviṃśatiḥ triṃśadādau vā aṣṭatriṃśat aṣṭātriṃśat aṣṭa(ṣṭā) catvāriṃśat aṣṭa(ṣṭā) pañcāśat aṣṭa(ṣṭā)ṣaṣṭhiḥ aṣṭa(ṣṭā)saptatiḥ aṣṭāśītiḥ aṣṭa(ṣṭā)navatiḥ saṃkhyāvyayapūrbakāt tataḥ bahuvrīhau ḍac . niraṣṭe aśvaśate śata° brā° saptāṣṭāni ahāni .

aṣṭapād(da) pu° aṣṭau pādā asya vā antyalopaḥ . 1 śarabhe tacchabde tallakṣaṇam 2 lūtāyāñca hema° .

aṣṭapadikā strī aṣṭasu dikṣu pādā asyāḥ antyalopaḥ ṅīpi padbhāve saṃjñāyāṃ kan hrasvaḥ . (hāparamāli) latāyām . kanabhāve . aṣṭapadītyapyatra strī .

aṣṭapala na° aṣṭau palāni paramāṇamasya aṇ dvigorluganapatye pā° tasya luk ūṣaṇatriphalākalke vajramātre guḍāt pale . sarpiṣo'ṣṭapalaṃ paktvā mātrāṃ mandānalaḥ pibet cakradattokte ghṛtabhede .

aṣṭapuṣpī strī aṣṭanāṃ puṣpāṇāṃ samāhāraḥ . anirṇīta saṃjñakatvāt dviguḥ . puṣpāṣṭake . kadācirdunyastāṣṭapuṣpikāpātotpāditakrodhena kāda° ajñātā'ṣṭapuṣpīti kan . tatraiva .

aṣṭabhujā strī aṣṭaubhujā asyāḥ . devī māhātmyasya tṛtīyacaritadevatāyāṃ mahāsarasvatyāṃ tanmūrterdhyānaśabde vivṛtiḥ .

aṣṭama tri° aṣṭānāṃ pūraṇaḥ ḍaṭ maṭca . yena aṣṭasaṃkhyā pūryate tasmin . paiśācaśnāṣṭamo'dhamaḥ aṣṭamaṃ cāyuṣaḥ sthānamaṣṭamādaṣṭamaṃ ca yat . tayorapi vyayasthānaṃ mārakasthānamucyate jyotiḥ parā° garbhāṣṭame'vde kurvīta brāhmaṇasyopanāyanam manuḥ striyāṃ ṅīp . sauviṣṭakṛtyaṣṭamī āśva° siṣṭikṛta saṃbandhinī aṣṭamī āhutiḥ karka° . sā ca candrasyāṣṭamakalākriyākūṭādhārarūpe tithibhede . caturdaśyaṣṭamī caiva amāvasyā ca pūrṇimā parvāṇyetāni rājendra! rāvasaṃkrāntireva ca aṣṭamyāṃ validānena putranāśo bhaved dhruvam purā° . aṣṭamyāḥ śeṣadaṇḍe ca navamyā ādya eva ca . atra yā kriyate pūjā vijñeyā sā mahāphalā ti° ta° purā° . aparapakṣāṇāmaṣṭamīṣvaṣṭakāḥ āśva° .

aṣṭamakālika tri° aṣṭamaḥ kālaḥ bhojane'styasya ṭhan . sārdhadinatrayopavāsānantaraṃ caturthadivase rātrau bhoktarivānaprasthabhede naktaṃ cānnaṃ samaśnīyāddivā vāhṛtya śaktitaḥ . caturthakāliko vā syāt syādvāpyaṣṭamakālikaḥ manuḥ . munibhirdviraśanaṃ proktaṃ viprāṇāṃ martyavāsināṃ nityam ityuktyā divase vāradvayabhojanasya vidhānāt sārdhatridine saptāhāramatītya caturthadivase rātrau bhojane hi tathātvaṃ bhavati .

aṣṭamaṅgala na° aṣṭaguṇitaṃ maṅgalam śā° ta° . mṛgarājo vṛṣo nāgaḥ kalaśo vyajanaṃ tathā . vaijayantī tathā bherī dīpa ityaṣṭamaṅgalam ityukteṣu loke'sminmaṅgalānyaṣṭau brāhmaṇo gorhutāśanaḥ . hiraṇyaṃ sarpirāditya āporājā tathāṣṭama ityukteṣu ca aṣṭasu dravyeṣa ba° va° . atra karma° saṃjñātvānna dviguriti bhedaḥ .

aṣṭamaṅgalaghṛta na° aṣṭabhirdravyairmaṅgalārthaṃ ghṛtam . cakrodattokte ghṛtabhede vacā kuṣṭhaṃ tathā brahmī siddhārthakamathāpi ca . śārivā saindhavañcaiva pippalīghṛtamaṣṭamam . medhyaṃ ghṛtamidaṃ siddhaṃ pātavyañca dine dine . dṛḍhasmṛtiḥ kṣipramedhaḥ kumārī buddhimān bhavet . na piśācā na rakṣāṃsi na bhūtā na ca mātaraḥ . prabhavanti kumārāṇāṃ pibatāmaṣṭamaṅgalam .

aṣṭamabhāva pu° aṣṭamobhāvaḥ . jyotiṣokte janmalagnāvadhike 1 aṣṭamasthāne tanvādidvādaśabhāvamadhye 2 aṣṭame bhāve ca bhāvaśca iṣṭakāle'ṃśakalāvikalādinā spaṭīkṛtalagnādiḥ . tadānayanaṃ yathā pūrvaṃ na taṃ syāddinarātrikhaṇḍaṃ divāniśoriṣṭaghaṭīvihīnam . divāniśoriṣṭaghaṭīṣu śuddhaṃ dyurātri khaṇḍaṃ tvaparaṃ nataṃ syāt . tatkāle sāyanārkastha bhuktabhogyāṃśasaṃguṇāt . svodayāt svāgnilabdhaṃ yat bhuktaṃ bhogyaṃ ravestvajet . iṣṭanāḍīpaloyaśca gatagamyānnijodayāt . śeṣaṃ khatryāhataṃ bhaktamaśuddhena lavādikam . aśuddhaśuddhabhe hīnayuk tanurvyayanāṃśakam . evaṃ laṅkodayairbhuktaṃ bhogyaṃ śodhyaṃ palīkṛtāt . pūrbapaścānnatādanyat prāgvattaddaśamaṃ bhavet . saṣaḍbhe lagnabhe jāyā, turyo, lagnonaturyataḥ . ṣaṣṭhāṃśayuk tanoḥsandhiragre ṣaṣṭhāṃśayojanāt . trayaḥ sasandhayobhāvāḥ ṣaṣṭhāṃśenaikayuk sukhāt . agre trayaḥ ṣaḍevaṃ te bhārdha yuktāḥ pare'pi ṣaṭ . nīla° tā° . svasvadeśodayamānaṃ deśāntarayogādinā āneyam laṅkodayamānāni tu meṣasya 278, vṛṣasya 299, mithunasya 323, karkaṭasya 323 siṃhasya 299, kanyāyāḥ 278, tulāyāḥ 278, vṛścikasya 299, dhanuṣaḥ 323 mṛgasya 323, kumbhasya 299, mīnasya 278, palāni . etadanusāreṇa daśamarāśeḥ udayamānaṃ gṛhītvā daśamabhāvānayanam kheṭe bhāvasame pūrṇaṃ phalaṃ sandhisame tu kham . hīne'dhike dvisandhibhyāṃ bhāve pūrbāpare phalam nīla° tā° . bhuktaṃ bhogyaṃ sveṣṭakālānna śrudhyet triṃśannighnā syodayāptaṃ lavāṭhyam . hīnaṃ yuktaṃ bhāskare tattanuḥ syāt rātrau lagnaṃ bhārdhayuktādravestu . kheṭe sandhidvayāntaḥsthe phalaṃ tadbhāvajaṃ bhavet . nīla° tā° . aṣṭamasthāne ca cintyānyāha dīpikāyām randhrāyurmṛtayo'ṣṭame iti . tājake tu anyānyapi cintyānyāha . mṛtyau cirantamaṃ dravyaṃ bhṛtiṃrvittaṃ raṇe ripuḥ . durgasthānaṃ mṛtirnāśaḥ parīvādo manovyathā etāni sādhāraṇāni cintyāni viśeṣatastatra grahayogādriṣṭādyuktaṃ jātake yathā . āyuḥ syānādhīśvaraḥ pāpayuktaḥ ṣaṣṭhāntyasthaḥ svalpamāyustanoti . lagneśāḍhyaścedatisvalpameva dīrghāyuṣyaṃ cāṣṭamasthaḥ karoti . nighanatanukhabhegāḥ kendrakoṇatrilābhe 1, 3, 4, 5, 7, 9, 10, 11, daghati hi vipulāyurbhānujo'tra praśastaḥ . panapharacaturasremadhyamaṃ tvāyurete vidadhati khalu neṣṭāḥ prāntyaṣaṣṭhe baliṣṭhāḥ . kamalakumudabandhū mṛtyurandhrāntimākhye vipadamatha dharājo dvidvivarṣe'ṣṭamasthaḥ . dhanalayamatha yacchecchakratulyebudho'vde kṣitiguṇadaśasaṃkhye rogabhogāpacārau . ariṣṭocchvāsa niryāṇocchvāsayoratra cintanam . daivavidbhiḥ sadā kāryamaṣṭame bhāvacintane jātakapa° varṣapraveśakāle tu anyathā yogaviśeṣāt phalamuktam yathā bhaume'vdape krūrahate patyā dhāte'valokite . agnibhīragnibhekrūranaṣṭadvipadabhe mṛtiḥ . vipattirnarapālotthā riputaskaratobhayam . turye mātuḥ pitṛvyā dvā mātulārtistatoguruḥ . lagnenthihāpatisamāpatayo mṛtīśāśceditthaśālina ime nidhanapradāḥ syuḥ . cet pākariṣṭasamaye mṛtireva tatra sārke kuje nṛpabhayaṃ divase'vdaśeve . sūrye mūśariphe sitena janane varṣe'dhikārī tathā kendre rāja gadādbhayaṃ ca rugasṛksthāne'dhikārīnduje . saumye krūradṛśā kujasya rugasṛgdoṣādi nāśasthite dagdhebandhamṛtī videśataiti prāhurbudhe tādṛśe . bhaumasthāne'dhikārīndau guptaṃ nṛpabhayaṃ rujaḥ . mande'dhikārī khe copahate pīḍākaraḥ smṛtaḥ . bhaumasthāne'dhikṛdvahnau prahāro vā nṛpādbhayam . āre khasthe catuṣpādbhyaḥ pātoduḥkharujo'sṛjaḥ . vittāṣṭa gejyo dhanahā yadyavdeśaḥ śubhekṣitaḥ . mande dyūne durvacanāpavādakalibhartsanam . patite jñe krūradṛśā''retthaśāle mṛtiṃ vadet . kujahaddāsthite nāśaḥ saumyadṛṣṭyā śubhaṃ vadet . yatrarkṣe janmani kujaḥ so'bdalagnapagoyadā . nagnādhiponaṣṭadagdhoyoṣidvādāḥ śubhānvite . janmanyaṣṭamage jīve sādhivyādhikaliḥ pṛthuḥ . jayaḥ śukrekṣaṇāduktapratyuttaravaśena tu . bhaume'ntyage dhane sūrye vādakleśaṃ vinirdiśet . ripurgotrakalirbhītiḥ saṃkhye kujahate'bdape . dagdhojanmāṅgapovarṣe'ṣṭamorogakalī diśet . sūtyavdayoraghikṛto bhaumasthāne gururhataḥ . pāpairvādaḥ sphuṭo'pyevaṃ tādṛśīndau śaneḥ pade . sūtyavdayoradhikṛte candre budhapade hate . krūrairvideśagamanaṃ vādaḥ syādvimanaskatā . meṣe siṃhe dhanuḥsmāre'bdaperandhre site bhayam . mṛtau mṛtīśalagneśau mṛtyudau pāpadṛgyutau . yatrarkṣe janmani kujaḥ so'bdalagnapagoyadā . vudhovarṣapatirnaṣṭabalastatra na śobhanam . sārke śanau bhaumayutekhāṣṭasthe vāhanādbhayam . sārke bhaume'ṣṭamasthe tu patanaṃ vāhanādvadet . sāre'vdape mṛge mṛtyuścandre'ntyārimṛtau mṛtiḥ . udite mṛtisadmeśe nirbale jīvite mṛtiḥ . puṇyasadmeśvaraḥ puṇyasahamādaṣṭamopagaḥ . mṛtyaṣṭameśapuṇyeśomṛtidaḥ pāpadṛgyutaḥ . sūtyaṣṭamagato rāśiḥ puṇyasadmani nāthayuk . abdalagnāṣṭamarkṣaṃ tacceditthaṃ myāttadā mṛtiḥ . puṇyabhaṃ cāśubhākrāntaṃ mṛtīśo'ntyārirandhragaḥ . muthaheśo'bdapovāpi mṛtyuṃ tatra vinirdiśet . sakrūre janmape mṛtyau mṛtiścedindhihārki yuk . bhaumakṣutekṣaṇe tatra mṛtyuḥ syādātmaghātataḥ . mando'ṣṭamomṛtīśetthaśālānmṛtyukaraḥ smṛtaḥ . śubhetthaśālāt sarve'pi yogāḥ syuḥ śubhadāyakāḥ . sūtirandhrapatirmando'ṣṭamo'vdalagnapena cet . ittha śālī krūradṛśā tatkālaṃ mṛtyudāyakaḥ, nīla° tā° .

aṣṭamāna na° aṣṭau muṣṭayaḥ parimāṇamasya . kuḍavarūpe aṣṭamuṣṭimite parimāṇabhede .

aṣṭamikā strī vaidyakokte catustolakaparimāṇe .

aṣṭamī strī aṣṭānāṃ pūraṇī . ṣoḍaśakalātmakacandrasya aṣṭamakalākriyārūpāyāṃ svanāmakhyātāyāṃ tithau 2 aṣṭasaṃkhyāpūraṇyāñca aṣṭamaśabde udā° . aśū + kta aṣṭaṃ saṃghātaṃ vyāptiṃ vā bhāti mā--ka gaurā° ṅīṣ . koṭālatāyām .

aṣṭamuṣṭi pu° aṣṭaumuṣṭayaḥ parimāṇamasya aṇ dvigorlugiti luk . kuñciparimāṇe aṣṭamuṣṭirbhavet kuñciḥ kuñcayo'ṣṭau ca puṣkala iti hemādridānakhaṇḍe paribhāṣāyāṃ purā° .

aṣṭamūrti pu° aṣṭau bhūmyādayo mūrtayo'sya . kṣitirjalaṃ tathā tejo vāyurākāśameva ca . yaṣṭārkaśca tathā candraḥ mūrtayo'ṣṭau pinākinaḥ ityuktāṣṭamurtidhāriṇi 1 śive . maheśvareṇa yo rājannajīrṇo hyaṣṭamūrtinā . kastamutsahate vīroyuddhe jarayituṃ pumān . bhā° va° a° 49 avehi māṃ kiṅkaramaṣṭamūrteḥ raghuḥ . svameva mūrtyantaramaṣṭamūrtiḥ jagrāha tāmrāṅgulimaṣṭamūrtiḥ iti ca kumā° . kṣityādimūrtibhedena tasya nāmabhedaḥ yathā sarvaḥ kṣitimūrtiḥ evaṃ bhavojalamūrtiḥ rudro'gnimūrtiḥ . ugrovāyumūrtiḥ bhīma ākāśamūrtiḥ paśupatiryajamānamūrtiḥ . mahādevaḥ somamurtiḥ īśāna sūryamūrtiḥ . etāeva tasyāṣṭau mūrtayaḥ śākuntale varṇitāḥ yā sraṣṭuḥ sṛṣṭi rādyā vahati vidhihutaṃ yā haviryā ca hotrī ye dvekālaṃ vidhattaḥ śrutiviṣayaguṇā yā sthitā vyāpyaviśvam . yāmāhuḥ sarvavījaprakṛtiriti yayā prāṇinaḥ prāṇavantaḥ pratyakṣābhiḥ prasannastanubhiravatu vastābhiraṣṭābhirīśaḥ . aṣṭatanvādayo'ṣyatra . karma° saṃjñātvānna dviguḥ . śivasya kṣityādiṣu aṣṭasu 2 mūrtiṣu strī ba° va° .

aṣṭamūrtidhara pu° dhṛ--ac dharaḥ aṣṭānāṃ mūrtīnāṃ dharaḥ . śive aṣṭamūrtidharamūrtiraṣṭamī māghaḥ tadvyākhyāne aṣṭānāṃ mūrtīnāṃ samāhāraḥ iti vadan mallināthaḥ diksaṃkhye saṃjñāyāmiti sūtrāsmaraṇena bhrāntaeva mūrtīnāṃ prakṛte kṣityādiviśeṣa saṃjñāvācitvāt kammadhārayasyaiva tatra prasakteḥ trilokanāthaityādivat uttaradadvigunaivopapattau tatsūtrasaṅkocānupapatteḥ ityalam

aṣṭaratni tri° aṣṭau ratnayaḥ ūrdhvamānamasya . baddhamuṣṭyaṣṭahastonmāne aṣṭaratnirmahābāhurvyūḍhoraskaḥ sudurjayaḥ bhā° ka° pa° 72 adhyā° .

aṣṭalohaka na° ba° va° karma° saṃjñātvānna dviguḥ . suvarṇaṃ rajataṃ tāmraṃ sīsakaṃ kāntikaṃ tathā . vaṅgaṃ lauhaṃ tīkṣṇalauhaṃ lauhānyaṣṭau imāni tu ityukteṣu aṣṭasu dhātuṣu .

aṣṭavarga pu° aṣṭānāmarāhuravyādīnā vargo yatra . jyotiṣokte rekhāviśeṣeṇa śubhāśubhasūcake cakrabhede yathā . janmakālagṛhasthityā phalaṃ vakṣye śubhāśubham . svāddinakṛt śubhadaḥ kṣitipakṣasasudranagādikapañcagato 1, 2, 4, 7, 8, 9, 10, 11, 'tha vibhāvaribhartustryaṅgadaśeśagato 3, 6, 10, 11, 'tha kujādravivat, 1, 2, 4, 7, 8, 9, 10, 11, atha somasutāttriśarartunavādiṣu yātaḥ, 3, 5, 6, 9, 10, 11, 12, devagurorviṣayartunaveśagato, 5, 6, 9, 11, 'tha surāriguroḥ samayācalabhāskarayātaḥ, 6, 7, 12, tīkṣṇamarīcisutādapi bhāskaravat, 1, 2, 4, 7, 8, 9, 10, 11, atha lagnagṛhāttrikṛtāṅgadaśādiṣu yātaḥ, 3, 4, 6, 10, 11, 12 . ravirekhāḥ . 48 . candraḥ śubho'rkāttrikālādridantāvalāśāśivasthaḥ, 3, 6, 7, 8, 10, 11, tataḥ svātkurāmartugavāśāśivasthaḥ, 1, 3, 6, 7, 10, 11, kṣamājādakṣivahnīṣuṣaḍgīdigīśeṣva, 2, 3, 5, 6, 9, 10, 11, tha jñāt kurāmābdhivāṇāgadantāvalāśāśivasthaḥ, 1, 3, 4, 5, 7, 8, 10, 11, jīvāt kudṛgve daśailebhakāṣṭhāśivastho, 1, 2, 4, 7, 8, 10, 11, 'tha śukrāttrivedeṣuśailagrahāśāśivasthaḥ, 3, 4, 5, 7, 9, 10, 11, tīkṣṇāṃśudehodbhavādrāmavāṇartuśambhusthita, 3, 5, 6, 11, udayāddhavyavāhartukāṣṭhāśivasthaḥ, 3, 6, 10, 11, candrarekhāḥ . 49 . kūjo'rkācchubho vahnivāṇartudikśambhugo, 3, 5, 6, 10, 11, 'thendutorāmakāleśaga, 3, 6, 11, stataḥ svāt kudṛgvedamunyaṣṭadikśammugaḥ, 1, 2, 4, 7, 8, 10, 11, syānniśānāthaputrādguṇeṣvaṅgarudropayātaḥ . 3, 5, 6, 11, tatojīvataḥ kālakāṣṭhāśivārkopayāto, 6, 10, 11, 12, 'tha devāripūjyādanehogajeśārkasaṃsthaḥ, 6, 8, 11, 12, tataḥ sūryaputrāt kuvedāganāgagrahāśāśivastho, 1, 4, 7, 8, 9, 10, 11, 'tha lagnāt kurāmāṅgadik śambhuyātaḥ . 1, 3, 6, 10, 11, kujarekhāḥ 39 . budhoḥ'rkataḥ śarartugośivārkago, 5, 6, 9, 11, 12, 'tha candratodvivedakālamāgadiṅmaheśvaropagaḥ . 2, 4, 6, 8, 10, 11, bhūmijātkudṛkkṛtāganāgagodaśeśaga, 1, 2, 4, 7, 8, 9, 10, 11, stataḥ svataḥ kuvahnipañcaṣaḍnavādikeṣugaḥ, 1, 3, 5, 6, 9, 10, 11, 12, vākpaterasāṣṭhaśambhusūryago, 6, 8, 11, 12, 'tha śukrataḥ kuvāhuvahnivedapañcanāgagośiveṣugaḥ 1, 2, 3, 4, 5, 8, 9, 11, paṅgutaḥkudṛkkṛtāganāgādipañcakasthito'tha, 1, 2, 4, 7, 8, 9, 10, 11, 12, lagnataḥ kṣitidvivedakālanāgadikśiveṣugaḥ . 1, 2, 4, 6, 8, 10, 11, budharekhāḥ . 55 . surarājaguruḥ śubhadoravitaḥ kuyamānalavedanagādikapañcagato 1, 2, 3, 4, 7, 8, 9, 10, 11, 'tha vidhordviśarācalagośivago, 2, 5, 7, 9, 11, vasudhātanayāt kuyamābdhinagāṣṭadaśeśagato, 1, 2, 4, 7, 8, 10, 11, 'tha budhāt kṣitiyugmakṛteṣurasagrahadiggiriśopaga . 1, 2, 4, 5, 6, 8, 10, 11, stadanu svaekayamānalavāridhiparvatanāgadaśeśagato, 1, 2, 3, 4, 7, 8, 10, 11, 'tha sitādyamapañcarasagrahadikśivago 2, 5, 6, 9, 10 11, ravinandanatodahaneṣurasārkagata, 3, 5, 6, 12, stvatha lagnagṛhāt kuyamāvdhiśarartunagagrahadiggiriśopagataḥ . 1, 2, 4, 5, 6, 79, 10, 11, gururekhāḥ, 56, bhṛguḥ śubhoravergajeśasūryago 8, 11, 12, 'tha candrataḥ, kṣmādipañcakāṣṭagośivārkagaḥ, 1, 2, 3, 4, 5, 8, 9 11, 12, kujāttrivedakālagośivārkago, 3, 4, 6, 9, 11, 12, 'tha budhāttrikālarandhrarudrasaṃsthitaḥ, 3, 6, 9, 11, guroḥ śarāṣṭarandhradiṅmaheśaga, stataḥ 5, 89, 10, 11, svataḥ kupañcakāṣṭarandhradikśivopagaḥ . 1, 2, 3, 4, 58, 9, 10, 11, śanerguṇābdhipañcanāgagodaśeśago, 3, 4, 5, 89, 10, 11, 'tha lagnataḥ kupañcakāṣṭagośivasthitaḥ śubhaḥ . 1, 2, 3, 4, 5, 8, 9, 11, śukraresvāḥ, 51, śubhaḥ paṅgurarkāt yamāmbhodhiśailāṣṭadikśambhuga, 1, 2 4, 7, 8, 10, 11, indutorāmakāleśagataḥ, 3, 6, 12, kṣmāsutādvahnivāṇartukāṣṭhāśivārkopago, 3, 5, 6, 10, 11, 12, 'tha jñataḥ kāladantāvalādisthitaḥ 6, 8, 9, 10, 11, 12, jīvatovāṇakāleśamārtaṇḍayāta, 5, 6, 11, 22, statodaityapūjyādanehaḥśivārkopayātaḥ . 6, 11, 12, statovītihotreṣukāleśayāta, 3, 5, 6, 11, statolagnataḥ kṣmāguṇāmbhodhiṣaḍdiṅmaheśasthitaḥ . 1, 3, 4, 6 10, 11, śanirekhāḥ, 39, . rāhuḥśubho'rkādbhujavahnivedarturandhrago, 2, 3, 4, 6, 9, 'tha candrāt kurāmavedāṅgaga 1, 3, 4, 6, stataḥ kujādvahnivāṇāṅgarandhragato, 3, 5, 6, 9, 'tha budhācchaśipakṣavahnivāṇarandhraga, 1, 2, 3, 5, 9, statojīvāddhavyavāhavedāṅgarandhraga, 3, 4, 6, 9, stataḥ śukrāt pakṣavahnivāṇarandhragata, 2, 3, 5, 9, stataḥ saurāt pakṣavāṇartuga, 2, 5, 6, stataḥ svataḥ śaśivedavāṇaripurandhrago, 1, 4, 5, 6, 9, 'tha lagnādvedarandhradigrudrasūryagataḥ, 4, 9, 10, 11, 12 . rāhurekhāḥ, 39 . sūryādekadvicatuḥsaptāṣṭadaśaikādaśeṣu, 1, 2, 4, 7, 8, 10 11, somāttriṣaḍdaśaikvādaśeṣu, 3, 6, 10, 11, bhaumāttripañcaṣaḍekādaśeṣu, 3, 5, 6, 11, budhāt ṣaḍaṣṭanavadaśaikādaśeṣu, 6, 8, 9, 10, 11, guroḥ pañcaṣaḍekādaśadvādaśeṣu, 5, 6, 11, 12, śukrātṣaḍekādaśadvādaśeṣu, 6, 11, 12, śanestripañcāṣṭadaśaikādaśeṣu 3, 5, 8, 10, 11, lagnādekatricatuḥṣaḍadaśaikādaśeṣu, 1, 3, 4, 6, 10, 11, lagnarekhāḥ 38 . iti nigaditamiṣṭaṃ neṣṭamanyadviśeṣādadhikaphalavipākaṃ janmanā tatra dadyuḥ . upacayagṛhamitrasvoccagāḥ puṣṭamiṣṭaṃ tvapacayagṛhanīcārātibhe neṣṭasampat . yāvatī yāvatī rekhā grahāṇāmaṣṭavargake . tāvatīṃ dviguṇīkṛtya aṣṭābhiḥ pariśodhayet . aṣṭopari bhavedrekhā aṣṭābhyantaravindravaḥ . aṣṭābhistu samaṃ yatra tatsamaṃ parikīrtitam . rekhā grahācchubhe deyā vindavastvitaratratu . rekhāvindu samānau cet samastatra nigadyate . rekhādhikye śubhaṃ jñeyaṃ tadvadvindorathāśubham . śrīrānandastathā śreyobhogo rājyaṃ bhavettathā . malino'tha vipaccaiva hānirmṛtyurbhavettathā . dvyādirekhā dvyādividvoḥ phalānyetānyanukramāt . rekhāyāṃ vatsarojñeyaḥ sārdhasaptadinaṃ same . aṣṭavargadaśāyuḥ syāt dinaṃ caturṣu vinduṣu . ityaṣṭavargaḥ . aṣṭavargaśubhaiḥ śrīmān karma kuryānnabhaścaraiḥ . gocarasthaistadaprāptau tadaprāptau ca vedhagaiḥ . vratārambhe vivāhe ca yātrāyāṃ kṣurakarmaṇi . aviśuddhyāṣṭabargasya samastā niṣphalāḥ kriyāḥ . satataṃ diśati narāṇāṃ rāśau madhye'ṣṭavargaphalaṃ nikhilam . bhāvaphalaṃ prathamārdhe dṛṣṭiphalānyardhabhukteṣu jyo° ta° . aṣṭānāmakacaṭatapayaśānāṃ vargaḥ . jyotiṣādau śubhāśubhajñāpanāya viśeṣarūpeṇa aṣṭadhā vibhakteṣu 2 varṇasamūhabhedeṣu yathā svaravarṇāḥ 16 . avargaḥ, kādayomāvasānāḥ pañcapañcātmakāḥ kavargādayaḥ 5 . yaralavāḥ 4 yavargaḥ . śaṣasahā 4 śavargaḥ ityevamaṣṭau kalpitāḥ . teṣāṃ vibhāgakrameṇa saṃkhyābhedaḥ . vargavarṇapramāṇañca sasvaraistāḍitaṃ mithaḥ . piṇḍasaṃkhyā bhavettasya gathā bhāgaistu kalpanā keralam . svaṃ vargaṃ dviguṇaṃ vidhāya paravargeṇānvitaṃ saptataṭ iti jyoti° . tantrokte mantrasya śubhāśubhajñānārthaṃ avargādyanusāreṇa 3 pakṣimārjārādyaṣṭavarge ca . yathā āgamakalpadrume idānīṃ vargacakrasya vidhānamamidhīyate . mantragrāmaviśodhārthaṃ nāmādyakṣarapūrbakam . aṣṭau koṣṭhān samālikhya vargānaṣṭau likhettataḥ . pakṣimārjārapañcāsyaśvānaḥ sarpākhudantinaḥ . meṣaḥ kramādakārādi vasuvargāśritā ime . sādhyasādhakayoḥ prītirjñātavyā jātitaḥ sadā . vṛhacchrīkrame varṇaśuddhiṃ samāsādya mantraṃ dadyādgurūttamaḥ . avargaḥ pakṣiṇojñoyo mārjāraśca kavargakaḥ . cavargaśca tathā siṃhaṣṭavargaścaiva kukkuraḥ . tavargo nāga ityukto mūṣikaśca pavargakaḥ . yavargaśca gajojñeyaḥ śavargaścaiva meṣakaḥ . pakṣibhujagayorvairaṃ tathā ca gajasiṃhayoḥ . mārjāramūṣikayoścaiva tathā kakkurameṣayoḥ . bhujaṅgasiṃhayo rmaitrī meṣamūṣikayostathā . lokādanyacca vijñeyaṃ tyavahāraprayogataḥ iti tantrasā° . jīvakarṣabhakau mede kākalyāvṛddhivṛddhike . aṣṭavargo'ṣṭabhirdravyairiti vaidyakokte 4 jīvikā dyaṣṭadravye . rājñāmapyaṣṭargastu yato'yamatidurlabhaḥ . tasmādasya pratinidhiṃ gṛhaṇīyāntadguṇaṃ bhiṣak . medājīvakakākolīvṛddhidvandve'pi cāsati . varīvidāryaśvagandhā vāraṇīśca kramāt kṣipet vaidya° . nītivedināṃ vardhanīye 5 vargabhede ca . kṛṣirbaṇikpatho durgaṃ setuḥ kuñjarabandhanam . khanyākaravalādānaṃ sainyānāñca niveśanam . aṣṭavargamimaṃ sādhu ṛddhaye parivardhayet nītiḥ .

aṣṭavidha na° aṣṭa vidhāḥ prakārā asya . rājyāṅgāṣṭaprakāre karmaṇi tacca aṣṭakarmaśabde darśitam . kṛtsnaṃ cāṣṭavidhaṃ karma pañcavargañca tattvataḥ manuḥ . suśrutokte viṣayaviśeṣaviṣaye chedyādau aṣṭaprakāre śalyakarmaṇi tāni ca yathā chedyabhedyalekhyavedhyaiṣyāhāryasrāvyasīvyarūpāṇi . teṣāṃ viṣayaviśeṣā api tatraiva darśitā yathā . cchedyā bhagandaragranthiḥ ślaiṣmikastilakālakaḥ . braṇavartmārvudānyarśaścarmakīlo'sthi māṃsagam .. śalyaṃ jatumaṇirmāṃsasaṃghāto galaśuṇḍikā . snāyumāṃsasirākotho valmīkaṃ śataponakaḥ .. adhruṣaścopadaṃśāśca māṃsakandyadhimāṃsakaḥ . bhedyā vidradhayo'nyatra sarvajādagranthayastrayaḥ .. ādito ye visarpāśca vṛddhayaḥ savidārikāḥ . pramehapiḍakāśophastanarogāvamanthakāḥ . kumbhīkānuśayīnāḍyo vṛndau puṣkarikālajī . prāyaśaḥ kṣudrarogāśca puppuṭau tāludantajau .. tuṇḍikerī gilāyuśca pūrvaṃ ye ca prapākiṇaḥ . vastistathāśmarohetormedokā ye ca kecana .. lekhyāścatasro rohiṇyaḥ kilāsamupajihvikā . medojo dantavaidarbho granthivartmādhijihnikā .. arśāṃsi maṇḍalaṃ māṃsakandī māṃsonnatistathā . vedhyāḥ sirā bahuvidhā mūtravṛddhirdakodaram .. eṣyā nāḍyaḥ saśalyāśca braṇā unmārgiṇaśca ye . āhāryāḥ śarkarāstistro° dantakarṇamalāśmarī .. śalyāni mūḍhagarbhāśca varcaśca nicitaṃ gude . srāvyā vidradhayaḥ pañca bhaveyuḥ parvajādṛte .. kuṣṭhārva vāyuṃ sarujaḥ śopho yaścaikadeśajaḥ . pālyāmayāḥ ślīpadāni viṣajuṣṭañca śoṇitam .. arvudāni visarpāśca granthayaścāditastu ye . trayastrayaścopadaṃśāḥ stanarogā vidārikā .. śauṣiro galaśālūkam kaṇṭhakāḥ kṛmidantakaḥ . dantaveṣṭaḥ sopakuśaḥ śītādodantapuppuṭaḥ .. pittāsṛkkaphajāścauṣṭhyāḥ kṣudrarogāśca bhūriśaḥ . sīvyā medaḥsamutthāśca minnāḥ sulikhitā gadāḥ .. sadyovraṇāśca ye caiva calasandhivyapāśrayāḥ . na kṣārāgniviṣairjuṣṭā na vā mārutavāhinaḥ .. nāntarlohitaśalyāśca teṣu samyagviśodhanam .. pāṃśuromanakhādīni calamasthi bhavecca yat . ahṛtāni yato'mūni pācayeyurbhṛśaṃ vraṇam . rujaśca vividhāḥ kuryustasmādetānviśodhayet . tatovraṇaṃ samunnamya sthāpayitvā yathāsyitam .. sīvyet sūkṣmeṇa sūtreṇa valkenāśmantakasya vā . śaṇajakṣaumasūtrābhyāṃ snāyvā bālena vā punaḥ . mūrvāguḍūcītānairvā sīvyedvellitakaṃ śanaiḥ .. sīvyedgophaṇikāṃ vāpi sīvyedvā tunnasevanīm . ṛjugranthimatho vāpi yathāyo gamathāpi vā .. deśe'lpamāṃse sandhau ca sūcī vṛttāṅguladvayam . āyatā tryaṅgulā tryasrā māṃsale vāpi pūjitā .. dhanurvakrā hitā marmaphalakośodaropari . ityetāstrividhāḥ sūcostokṣṇāgrāḥ susamāhitāḥ . kārayenmālatīpuṣpavṛntāgraparimaṇḍalāḥ . nātidūre nikṛṣṭe vā sūcīṃ karmaṇi pātayet . dūrādrujo vraṇauṣṭhasya sannikṛṣṭe'valuñcanam . atha kṣaumapicucchannaṃ susyūtaṃ pratisārayet . priyaṅgvañjanayaṣṭyāhvalodhracūrṇaiḥ samantataḥ . śalvakīphala cūrṇairvā kṣaumadhyāmena vā punaḥ . tato vraṇaṃ yathāyogaṃ baddhācārikamādiśet . etadaṣṭavidhaṃ karma samāsena prakīrtitam .

aṣṭaśravaṇa pu° aṣṭau śravaṇānyasya . caturmukhe brahmaṇi caturmukhasya pratimukhaṃ dvikarṇatvācca tathātvam aṣṭaśravaādayo'pyatra .

aṣṭākapāla tri° aṣṭāsu kapāleṣu saṃskṛtaḥ aṇ tasya luk . aṣṭanaḥ kapāle haviṣi vārti° āt . aṣṭasu kapāleṣu saṃskṛte purāḍāśādau āgneyo'ṣṭākapālaḥ purāḍāśo bhavati . aṣṭākapālāḥ madhye puroḍāśā bhavanti iti ca śata° brā° .

aṣṭākṣara tri° aṣṭāvakṣarāṇi yatra pāde . 1 aṣṭākṣarayuktapādake anuṣṭubjātike varṇavṛttabhede . aṣṭākṣarā vai gāyatrī śrutiḥ gāyatryāḥṣaḍakṣaracatuṣpādatve'pi aṣṭākṣaratripādarūpatvaṃ sarvatra prasiddham . 2 vaktranāmake mātrāvṛttaviśeṣe viṣamavṛtte . pañcama laghu sarvatra saptamaṃ dvicaturthayoḥ . guru ṣaṣṭhañca pādānāṃ śeṣeṣvaniyamomataḥ . prayoge prāyikaṃ prāhuḥ ke'pyetadvaktralakṣaṇam . loke'nuṣṭubiti khyātam tasyāṣṭākṣaratā kṛtā chandoma° .

aṣṭāṅga pu° aṣṭāvaṅgāni yasya . yamaniyamāsanaprāṇāyāmapratyāhāradhāraṇādhyānasamādhirūpe yogaśāstrokte 1 yoga viśeṣe yamaniyamāsanaprāṇāyāsapratyāhāradhāraṇādhyānasamādhayo'ṣṭāvaṅgānīti pāta° sū0 . yamoniyamaścāsanañca prajāṇāyāmastataḥparam . pratyāhārodhāraṇā ca dhyānaṃ sārdhaṃ samādhinā . aṣṭāṅganyāhuretāni yogināṃ yogasiddhaye iti purā° . eteṣāṃ lakṣma aṣṭāṅgayogaśabde vakṣyate . jānubhyāñca tathā padbhyāṃ pāṇibhyāmurasā dhiyā . śirasā vacasā dṛṣṭyā praṇāmo'ṣṭāṅgaīrita ityuktalakṣaṇe 2 praṇāme āpaḥ kṣoraṃ kuśāgraṃ ca dadhi sarpiḥ sataṇḍulam . yavaḥ siddhārthakaścaiva aṣṭāṅgo'rghaḥ prakīrtitaḥ ityaṣṭadravyaghaṭite 3 pūjopakaraṇe'rghe, āpaḥ kṣīraṃ kuśāgrāṇi ghṛtaṃ madhu tathā dadhi . raktāni karavīrāṇi tathā vai raktacandanam aṣṭāṅga eṣa vā argho bhānave parikortitaḥ kāśīkha° ukte 4 aṣṭadravyātmake sūryārghe 5 śārīphalake ca tasya pratyekapaṅktau aṣṭapadarūpāṅgakatvāttathāttvam . 6 śalyādyaṣṭāṅgake āyurvede yathā tadyathā śalyaṃ śālākyaṃ kāyacikitsā bhūtavidyā kaumārabhṛtyamagadatantraṃ rasāyanatantraṃ vājīkaraṇatantramiti . athāsya pratyaṅgalakṣaṇasamāsaḥ . tatra 1 śalyaṃ nāma vividhatṛṇakāṣṭhapāṣāṇapāṃśulohaloṣṭāsthibālanakhapūyāsrāvāntargarbhaśalyīddharaṇārthaṃ yantraśastrakṣārāgnipraṇidhāna braṇaviniścayārthañca .. 2 śālākyaṃnāma ūrdhvajatrugatānāṃ rogāṇāṃ śravaṇanayanavadanaghrāṇādisaṃśritānāṃ vyādhīnāmupaśamanārtham .. 3 kāyacikitsā nāma sarvāṅgasaṃsṛtānāṃ vyādhīnāṃ jvarātīsāraraktapittaśothonmādāpasmārakuṣṭhamehādīnāmupaśamanārtham .. 4 bhūtavidyā nāma devāsuragandharvayakṣarakṣaḥpitṛpiśācanāgagrahādyupasṛṣṭacetasāṃ śāntikarmabaliharaṇādigrahopaśamanārtham .. 5 kaumārabhṛtyaṃ nāma kumārabharaṇadhātrīkṣīradoṣasaṃśodhanārthaṃ duṣṭastanyagrahasamutthānāñca vyādhīnāmupaśamanārtham .. 6 agadatantraṃ nāma sarpakīṭalūtāvṛścikamūṣikādidaṣṭaviṣavyañjanārtha vividhaviṣa saṃyogaviṣopahatopaśamanārthabh .. 7 rasāyanatantraṃ nāma vayaḥsthāpanamāyurmedhābalakaraṃ rogapraharaṇasamarthañca .. 8 vājīkaraṇatantraṃ nāma alpaduṣṭaviśuṣkakṣīṇaretasāmāpyāyanaṃ prasādopacayajanananimittaṃ praharṣajananārthañca .. evamasāvāyurvedo'ṣṭāṅga upadiśyate suśrutaḥ .. karma° saṃjñātvānna dviguḥ . aṣṭasu tattadaṅgeṣu na° ba° va° .

aṣṭāṅgadhūpa pu° karma° palaṅkaṣā nimbapatraṃ vacā kuṣṭhaṃ harītakī . sarṣapāḥ sayavāḥ sarpirdhūpanaṃ jvaranāśanam iti cakradattokte jvaranāśane dhūpabhede .

[Page 524a]
aṣṭāṅgamaithuna na° karma° . smaraṇaṃ kīrtanaṃ kailiḥ prekṣaṇam guhyabhāṣaṇam . saṃkalpo'dhyavasāyaśca kriyāniṣpattireva va . etanmaithunamaṣṭāṅgaṃ pravadanti manīṣiṇaḥ dakṣokte strīṇāṃ smaraṇādiṣu aṣṭasu . yadabhāvo brahmacaryam .

aṣṭāṅgayoga pu° aṣṭāvaṅgānyasya karma° . yamaniyamādyaṣṭāṅge yoge sa ca aṅgasahitodarśitaḥ tantrasāre . aikyaṃ jīvātmanorāhuryogaṃ yogaviśāradāḥ . tava snehāt samākhyātā yogavighnakarāstu ye . kāmakroghalobhamohamadamātsaryasaṃjñakāḥ . yogāṅgairetānnirjitya yoginoyogamāpnuyuḥ . yamaniyamāvāsanaṃ prāṇāyāmastataḥparam . pratyāhāro dhāraṇākhyaṃ dhyānaṃ sārdhaṃ samādhinā . yogāṅgānyāhuretāni yogino yogasādhane . yamādayastu ahiṃsā satyamasteyaṃ brahmacaryaṃ dayārjavam . kṣamā dhṛtirmitāhāraḥ śaucañceti yamā daśa . tapaḥsantoṣa āstikyaṃ dānaṃ devasya pūjanam . siddhāntaśravaṇajñcaiva hrīrmatiśca japohutam . daśaite niyamāḥ proktāyogaśāstraviśāradaiḥ . āsanāni āsanaśabde vakṣyante . iḍayākarṣayedvāyuṃ bāhyaṃ ṣoḍaśamātrayā . dhārayet pūritaṃ yogī catu ṣaṣṭhyā tu mātrayā . suṣumṇā madhyagaṃ, satyagdvātriṃśanmātrayā śanaiḥ . nāḍyā piṅgalayā caiva recayedyogavittamaḥ . prāṇāyāmamimaṃ prāhuryogaśāstraviśāradāḥ . bhūyobhūyaḥ kramāttasya vyatyāsena samācaret . mātrāvṛttikrameṇaiva samyagdvādaśa ṣoḍaśa . japadhyānādibhiryuktaṃ sagarbhaṃ taṃ vidurbudhāḥ . tadapetaṃ nigarbhañca prāṇāyāmaṃ paraṃ viduḥ . kramādabhyasyataḥ puṃsodeha svedodgamo'dhamaḥ . madhyamaḥ kamyasaṃyukto bhūmityāgaḥ paromataḥ . uttamasya guṇāvāptiryāvacchīlanamiṣyate indriyāṇāṃ vicaratāṃ vivayeṣu nirargalam . balādāharaṇaṃ tebhyaḥ pratyāhāro'bhidhīyate . aṅguṣṭhagulphajānūrusīmanī liṅganābhiṣu . hṛdgrīvākaṇṭhadeśe tu lambikāyāṃ tathā nasi . bhrumadhye mastake murdhni dvādaśānte yathāvidhi . dhāraṇaṃ prāṇamarutodhāraṇeti nigadyate . samāhitena manasā caitanyāntaravartinā . ātmanyabhīṣṭadevānāṃ dhyānaṃ dhyānamihocyate . samatvabhāvanāṃ nityaṃ jīvātṣaparamātmanoḥ . samādhimāhurmunayaḥ proktamaṣṭāṅgalakṣaṇam . ityādi kathitaṃ devi kāmādiripunāśanam . pāta° sū° tu atyathoktam .

aṣṭāṅgāvalehikā strī karma° kaṭkalaṃ pauṣkaraṃ śṛṅgī vyīsaṃ māsaśca kāravī . ślakṣṇacūrṇakṛtañcaitanmadhunā saha lehayet . eṣāvalehikā hanti sannipātaṃ sudāruṇam . hikvāśvāsaṃ ca kāsañca kaṇṭharogaṃ niyacchati . ūrdhvagaśleṣmaharaṇe uṣṇe svedādikarmaṇi . virodhyu ṣṇe madhu tyaktvā kāryā syādārdra jairasaiḥ . cakradattokte'valehabhede .

aṣṭādaśa tri° aṣṭādaśānāṃ pūraṇaḥ ḍaṭ striyāṃ ṅīp aṣṭādaśasaṃkhyāpūraṇe . aṣṭau ca daśa ca aṣṭādhikā daśa vā aṣṭādaśan . 1 (āṭāro) saṃkhyāyām 2 tatsaṃkhyāte ca tri° . vidyā hyaṣṭādaśaiva tu viṣṇupu° agāhatāṣṭādaśatāṃ jigīṣayā navadvayadvīpapṛthagjayaśriyām naiṣa° aṣṭādaśa purāṇāni kṛtvā satyavatīsutaḥ bhā° ā° pa° .

aṣṭādaśadhānya na° ba° va° karma° saṃjñātvānna dviguḥ . aṣṭādaśavidheṣu dhānyeṣu . tāni ca yathā . yavagodhūmadhānyāni tilāḥ kaṅgukulotthakāḥ . māṣā mudgāmasūrāśca niṣpāvāḥ śyāmasarṣapāḥ . gavedhukāśca nīvārā āḍhakyo'tha satīnakāḥ . caṇakāścīnakāścaiva dhānyānyaṣṭādaśaiva tu hemā° dā° kha° ska° pu° . dhānyāni, vrīhayaḥ, gavedhukāḥ, kaserakāḥ . nīvārāḥ āraṇyavrīhayaḥ satīnakā, bartulakalāyāḥ . cīnakāḥ ṣaṣṭikaviśeṣāḥ . niṣpāvāḥ śimbībhedāḥ . hemā° .

aṣṭādaśapariśiṣṭā strī ba° va° karma° saṃjñātvānna dviguḥ . yūpādilakṣaṇādiṣu aṣṭādaśasu pariśiṣṭavidyāsu pariśiṣṭāśca saṃkhyātā aṣṭādaśa śṛṇuṣva tāḥ . yūpalakṣaṇaṃ chāgalakṣaṇaṃ pratiṣṭhānuvākasaṃkhyācaraṇavyūhaśrāddhakalpasūktāni pariṣadamṛgyajuṣamiṣṭakāpūraṇaṃ pravarādhyāyoñchaśāstraṃ kratusaṃkhyānigamā yajñapārśva hotṛkam . vratañca prasavotthāśca kūrmalakṣaṇasaṃyutam . kathitāḥ pariśiṣṭāstu dvyūnaviṃśati saṃkhyayā hemā° dā° kha° devīpu° .

aṣṭādaśapurāṇa na° ba° va° karmaṃ° saṃjñātvāt na dviguḥ . brāhmādiṣu aṣṭādaśasu purāṇeṣu brāhmaṃ pādmaṃ vaiṣṇavañca śaivaṃ bhāgavataṃtathā tathānyannāradīyañca mārkaṇḍeyañca saptamam . āgneyamaṣṭamaṃ proktaṃ bhabiṣpannavamantathā . daśamaṃ brahmavaivartaṃ liṅgamekādaśaṃ tadhā . vārāhaṃ dvādaśaṃ proktaṃ skāndañcātra trayodaśam . caturdaśaṃ vāmanañca kaurmampañcadaśaṃ tathā . mātsyañca gāruḍañcaiva brahmāṇḍamaṣṭādaśaṃ tathā hemā° dā° kha° varā° pu° .

aṣṭādaśabhujā strī aṣṭādaśa bhujāyasyāḥ . devīmāhātmyasya dvitīyacaritadevatāyāṃ mahālakṣmyāṃ tanmūrtirdhyānaśabde vakṣyate

aṣṭādaśavidyā strī ba° va° karma° saṃjñātvānna dviguḥ . vedādiṣu aṣṭādaśasu vidyāsu . aṅgāni vedāścatvāro mīmāṃsānyāyavistaraḥ . dharmaśāstraṃ purāṇañca vidyāhyetāścaturdaśa . āyurvedo dhanurvedo gāndharvaśceti te trayaḥ . arthaśāstraṃ caturthaṃ tu vidyāhyaṣṭādaśaiva tu hemā° vra° kha° viṣṇupurā° . aṅgāni aṅgaśabde uktāni śikṣādīniṣaṭ iti aṣṭādaśasaṃkhyāpūrtiḥ .

aṣṭādaśavivādapada na° ba° va° karma° saṃjñātvānna dviguḥ . ṛṇādānādiṣu aṣṭādaśasu vivādasthāneṣu tāni ca manunoktāni yathā teṣāmādyamṛṇādanaṃ niḥkṣepo'svāmivikrayaḥ . sambhūya ca samutthānaṃ dattasyānapakarma ca . vetanasyaiva cādānaṃ saṃvidaśca vyātakramaḥ . krayavikrayānuśayo vivādaḥ svāmipālayoḥ . somāvivādadharmaśca pāruṣye daṇḍavācike . steyañca sāhasañcaiva strīsaṃgrahaṇameva ca . strīpuṃdharmo vibhāgaśca dyūtamāhvaya eva ca . padānyaṣṭādaśaitāni vyavahārasthitāviha .

aṣṭādaśasmṛtikārin pu° ba° va° karma° saṃjñātvānna dviguḥ . biṣṇu prabhṛtiṣu aṣṭādaśasu smṛtikārakeṣu viṣṇuḥ parāśaro dakṣaḥ saṃvartavyāsahāritāḥ . śātātapovaśiṣṭhaśca yamāpastamba gautamāḥ . devalaḥ śaṅkhalikhitau bharadvājośano'trayaḥ . śaunako yājñavalkyaśca daśāṣṭau smṛtikāriṇaḥ . hemā° dā° kha° vṛhanmanuḥ .

aṣṭādaśāṅga puṃna° aṣṭādaśa aṅgāni yatra . vaidyakaprasiddhe pācanabhede tacca vātādibhedena bhinnabhinnaprakāraṃ darśitaṃ cakradattena . daśamūlī śaṭī śṛṅgī pauṣkaraṃ sadurālabham . bhārgī kuṭajavījañca paṭolaṃ kaṭurohiṇī . aṣṭādaśāṅga ityeṣa sannipātajvarāpahaḥ . kāsahṛdgrahapārśvārtiśvāsahikkāvamīharaḥ 1 . bhūnimbadārudaśamūlamahauṣadhāṭyatiktendravījadhanikebhakaṇākaṣāyaḥ . tandrīpralāpakasanārucidāhamohaśvāsādiyuktamakhilaṃ jva ramāśu hanti 2 .. mustaparpaṭakośīradevadārumahauṣadham . triphalādhanvayāsaśca nīlīkampillakaṃ trivṛt . kirātatiktakaṃ pāṭhābalākaṭukarohiṇī . madhūkaṃ pippalīmūlaṃ mustādyo gaṇa ucyate . aṣṭādaśāṅgamuditametadvā sannipātanut . pittottare sannipāte hitañcoktaṃ manīṣibhiḥ . manyāstambhe uroghāte uraḥpārśvaśirograhe 3 . atyavidhamapyanyatroktaṃ vistarānna taduktam .

aṣṭādaśopacāra pu° ba° va° karma° saṃjñātvānna dviguḥ . tantrokteṣu āsanādiṣu āṣṭadaśasūpacāreṣu yathā āsanaṃ svāgataṃ pādyamarvyamācamanīyakam . snānaṃ vastropavītañca bhūṣaṇāni ca sarvaśaḥ . gandhapuṣpe tathā dhūpadīpāvannañca tarpaṇam . mālyānulepanañcaiva namaskāravisarjane . aṣṭādaśopacāraistu mantrī pūjāṃ samācaret tantrasāraḥ .

aṣṭādaśopapurāṇa na° ba° va° karma° saṃjñātvānna dviguḥ . sanatkumārādiṣu aṣṭādaśasu upapurāṇeṣu anyānyupa purāṇāni munibhiḥ kathitāni tu . ādyaṃ sanatkumāroktaṃ nārasiṃhamataḥ param . tṛtīyaṃ nāradaṃ proktaṃ kumāreṇa tu bhāṣitam . caturthaṃ śivadharmākhyaṃ sākṣānnandīśabhāṣitam . durvāsasīktamāścaryaṃ nāradoktamataḥ param . kāpilaṃ mānavaṃ caiva tathaivośanaseritam . brahmāṇḍaṃ vāruṇaṃ cātha kālikāhvayameva ca . māheśvaraṃ tathā śāmbaṃ sauraṃ sarvārthasañcayam . parāśaroktaṃ pravaraṃ tathā bhāgavatadvayam . idamaṣṭādaśaṃ proktaṃ purāṇaṃ kaurmasaṃjñitam . caturdhā saṃsthitaṃ puṇyaṃ saṃhitānāṃ prabhedataḥ . hemā° dā° kha° kūrmapu° .

aṣṭādiśābdika pu° karma° saṃjñātvānna dviguḥ . indraścandraḥ kāśakṛtsnāpiśilī śākaṭāyanaḥ . pāṇinyamarajainendrā jayantyaṣṭādiśābdikāḥ ityukteṣu aṣṭasu prathamaśabdaśāstra pravartakeṣu indrādiṣu .

aṣṭāpada puṃna° ba° va° aṣṭau aṣṭau padāni paṅktāvasya vṛttau saṃkhyā śabdasya vīpsārthatvāṅgīkāraḥ āttvam ardharcādiḥ . 1 śārīphalake . aṣṭasu dhātuṣu padaṃ pratiṣṭhā yasya . 2 svarṇe . āvarjitāṣṭāpadakumbhatoyaiḥ kumā° . aceṣṭātāṣṭāpadabhūmireṇuḥ māghaḥ . upacārāt svarṇamaye'pi aṣṭāpadena balavān rājā vajra dharopamaḥ iti harivaṃśaḥ 3 śarabhe 4 lūtāyāñca pu° . tayoraṣṭapadatvāt . aṣṭaṃ yathā syāttathā padyate . 5 kṛmau . aṣṭasu dikṣu āpadyate 6 kīlake . aṣṭābhiḥ siddhibhirāpadyate . ā + pada--ap 3 ta° . aṇimādyaṣṭasiddhiyuktakte 7 kailāse pu° .

aṣṭāpādya tri° aṣṭabhirāpadyate guṇyate ā + pada--karmaṇi ṇyat . aṣṭabhirguṇanīye aṣṭāpādyam śūdrasya steye bhavati kilviṣam manuḥ .

aṣṭāviṃśati strī aṣṭādhikā viṃśatiḥ śā° ta° ādantādeśaḥ . (āṭāisa) 1 saṃkhyābhede 2 tatsaṃkhyānvite ca . viṃśacchabdena samāse tatraiva aṣṭāviṃśaddinam bhṛguḥ jyo° . pūraṇe ḍaṭ . aṣṭāviṃśaḥ . tatsaṃkhyāpūraṇe tri° striyāṃ ṅīp . pūraṇe tamap aṣṭāviṃśatitamaḥ . tatraivārthe tri° .

aṣṭāviṃśatitattva na° aṣṭaviṃśatausthāneṣu tattvaṃtattvajñānaṃ yataḥ . raghunandanabhaṭṭācāryakṛte malamāsādiṣu aṣṭāviṃśatisthāneṣu tattvajñāpake smṛtinibandhe . tāni ca sthānāni tena pratijñāyāṃ darśitāni yathā malimluce dāyabhāge saṃskāre śuddhinirṇaye . prāyaścitte vivāhe ca tithau janmāṣṭamīvrate durgotsave vyavahṛtāvekādaśyādinirṇaye . taḍābhagavanotsarge vṛṣotsargatraye vrate . pratiṣṭhāyāṃ parīkṣāyāṃ jyotiṣe vāstuyajñake . dīkṣāyāmāhnike kṛtye kṣetre śrīpuruṣottame . sāmaśrāddhe yajuḥśrāddhe śūdrakṛtyavicāraṇe . ityaṣṭāviṃśatisthāne tattvaṃ vakṣyāmi yatnataḥ .

aṣṭāra tri° aṣṭau arā iva koṇā yasya . aṣṭakoṇe . aṣṭāśrāṣṭākoṇādayo'pyatra .

aṣṭāracakravat pu° aṣṭāramaṣṭakoṇaṃ cakramastyasya matup masya vaḥ . aṣṭakoṇacakradhārake jinabhede .

aṣṭāla pu° ghoṭakadeśabhede aśvaśabde vivṛtiḥ .

aṣṭāvakra pu° aṣṭakṛtvovakraḥ vṛttau saṃkhyā sujarthaparā pṛ° dīrdhaḥ . ṛṣibhede sa ca uddālakaśiṣyakahoṣṭaputraḥ . tadutpattikathā bhā° ba° 132 a° . uddālakasya niyataḥ śiṣya eko nānnā kahoḍa iti viśruto'bhūt . śuśrūṣurācāryavaśānuvartī dīrghaṃ kālaṃ so'dhyayanañcakāra . taṃ vai vipraḥ paryacarat sa śiṣyastāñca jñātvā paricaryāṃ guruḥ saḥ . tasmai prādāt sadya eva śrutañca bhāryāñca vai duhitaraṃ svāṃ sujātām . tasyāṃ garbhaḥ samabhavadagnikalpaḥ so'dhīyānaṃ pitarañcāpyuvāca . sarvāṃ rātrimadhyayanaṃ karoṣi nedaṃ pitaḥ samyagivopavartate . vedān sāṅgān sarvaśāstrairupetānadhītavānasmi tava prasādāt . ihaiva garbhe tena pitarbravīmi nedaṃ tvattaḥ samyagivopavartate . upālabdhaḥ śiṣyamadhye maharṣiḥ sa taṃ kopādudarasthaṃ śaśāpa . yasmāt kukṣau vartabhāno bravīṣi tasmādvakro bhavitā'syaṣṭakṛtvaḥ . sa vai tathā vakra evābhyajāyadaṣṭāvakraḥ prathito vai maharṣiḥ . sacāṣṭāvakrasaṃhitākārī

aṣṭāvakrīya na° aṣṭāvakramadhikṛtya kṛtaḥ granthaḥ cha . bhā° va° pa° 132 adhyāyamāraṃbhya adhyāyatrayātmaka granthabhede yatra vādena vandinaṃ jitvā'ṣṭāvakreṇa vandiparājitaṃ tenaiva jalenimajjitaṃ pitaram kahoḍanāmānaṃ muniṃ mocayāmāsa tena prasannena pitrā tasyāṣṭavakratādūrīkaraṇena saumyākāratā kṛteti varṇitam .

aṣṭi strī asyate bhūmau kṣipyate asa--ktin pṛṣo° ṣatvam . (āṭi) iti khyāte 1 vīje, 2 ṣoḍaśākṣarapādake chandobhede ca . aṣṭyatyaṣṭī tataḥ smṛte vṛ° ra° . akṣa--vyāptauktin . 3 vyāptau . aśa--karaṇe ktin . 4 bhogasādhane dehe śataśāradīyā yuṣmān na jaradaṣṭiryathāsam yaju° 34, 52 . jaratī aṣṭiḥ śarīraṃ yasya vedadī° aṣṭeḥ ṣoḍaśākṣarapādatvena tatsaṃsthāsāmyāt 5 ṣoḍaśasaṃkhyāyāṃ 6 tatsaṃkhyeye ca . samādripañcāṅkadine vivāhādvadhūpraveśo'ṣṭidināntarāle . iti muhū° ci° phalābhyantarasthāsthitulyakaṭhināṃśavācī tu thakāramadhyaḥ aṣṭhiśabdaeva jyāyān asthitulyatayā tasyāṣṭhitvam . takārayuktaḥ pāṭhastu asamīcīnaḥ . rasamayasya tvagaṣṭhyāderabhāvāt phalameva rasaṃ pibateti bhāga° ṭī° śrīdharaḥ .

aṣṭrā strī akṣyate cālyate'nayā akṣa--karaṇe ṣṭran . 1 pratode śunamaṣṭrāmudiṅgaya ṛ° 4, 57, 4 . aṣṭrāṃpratodam bhā° 2 rathacakrāvayavabhede ca . aṣṭrāṃ pūṣā śithirāsvumudvaṃrīvṛjat ṛ° 6, 58, 2 . aṣṭrāmārāmiti bhā° .

aṣṭhīlā strī aṣṭhistattulyakaṭhināśmānaṃ rā--ka rasya laḥ dīrghaḥ ādhmāpayan vastigṛhaṃ ruddhvā vātaścalonnatām . kuryāttīvrārti maṣṭhīlāṃ mūtrasya mārgarodhinīmiti vaidyakoktalakṣaṇayukte vātajanye 1 vyādhibhede . 2 mūtrāghātarogabhede suśrutaḥ tallakṣaṇādi tatra yathā athāto mūtrāghātapratiṣedhamadhyāyaṃ vyākhyāsyāmaḥ vātakuṇḍalikāṣṭhīlā vātavastistathaiva ca dvādaśabhedānabhidhāya lakṣitaṃ yathā śakṛṇmārgasya vasteśca vāyurantaramāśritaḥ . aṣṭhīlāvadghanaṃ granthiṃ karotyacalamuttamam . viṇmūtrānilasaṅgaśca tatrādhmānaṃ ca jāyate . vedanā jāyate vastau vātāṣṭhīleti tāṃ viduḥ . 3 vartulākāre pāṣāṇakhaṇḍe ca . tadākāratvena vātāṣṭhīlāyā api tathātvam tatojajñe māṃsapeśī lohāṣṭhīleva saṃhatā bhā° ā° pa° 115 adhyā° . mūtrāghāte klīvatvamapi bhedanaṃ dīpanaṃ hṛdyamānāhāṣṭhīlanullaghu suśrutaḥ .

aṣṭhīvat pu° nāsti atiśayitamasthi yasmin matup pṛṣo° ni° . (āṃṭu) iti khyāte jānūrvoḥ sandhisthāne . aṣṭhīvantau parikulphau ca dehe ṛ° 7, 50, 2, ūrubhyāṃ te aṣṭhīvadbhyāṃ pārṣṇibhyāṃ prapadābhyām atha° 10, 163, 4, asya ūrupūrbapadatve dvandve 1 adantatā ūrvaṣṭhīvaṃ na° . catvāryarvaṣṭhīvāni śata° brā° . 2 ṣṭhīvadbhinne tri° .

asa dīptau aka° grahaṇe gatau ca saka° bhvādi° ubha° seṭ . asati te āsīt āsiṣṭa . lāvaṇya utpādya ivāsa yatnaḥ kumā° .

asa vidyamānatāyām adā° aka° para° seṭ . asti staḥ santi asi sthaḥstha ammi svaḥ smaḥ . syāt syuḥ . astu stām santu edhi--asāni . āsīt . asya asārvadhātuke bhvādeśaḥ . tena bhūdhātuvadrūpam . vidyamānatā ca kāla saṃbandhadhāraṇaṃ taduktaṃ hariṇā ātmānamātmanā bibhradastīvyavadiśyate . antarbhāvācca tenāsau karmaṇā na sakarmakaḥ astyuttarasyāṃ diśi devatātmā kumā° yaccāvahāsārthama satkṛto'si gītā prapanno'tmi svairaṃ ratirasamahānandaniratām śyāmāstavaḥ . syādvā saṃkhyāvato'rthasya samudāyo'bhidhāyakaḥ phaṇibhā° syātāmasitre mitre ca sahaja prākṛtāvapi māghaḥ kāmatastu pravṛttānāmimāḥ syuḥ kramaśo varāḥ manuḥ dinedine tvaṃ tanuredhi re'dhikam naiṣa° āsīdidaṃ tamobhūtamaprajñātamalakṣaṇam manuḥ . natvevāhaṃ jātu nāsamiti gītā . san santau santaḥ . sadeva somyedamagra āsīt chā° u° yo'nyathā santamātmānamanyathā pratipadyate manuḥ . nāsatovidyatate'bhāvonābhāvo vidyate sataḥ gītā striyāṃ ṅīp satī satī yogavisṛṣṭadehā kumā° satī vā'vidyamānā vā prakṛtiḥ pariṇāminī hariḥ vi + ati + vyatihāre parasparamekarūpeṇa sthitau anyo vyatiste tu mamāpi dharmaḥ bhaṭṭiḥ .

asa kṣepe divā° para° saka° seṭ . asyati asyet asyatu āsyat āsthat āsa . asitā--astā asiṣyati . asyat asyamānaḥ astaḥ . asitum--astum . asitvāastvā abhyasya, nirasya āre asmaddaivyaṃ helo asyatu . ṛ° 1, 114, 4, dasyave hetimasyāryam ṛ° 1, 103, 3, ati--atidūrakṣepaṇe bahubhiścaikamatyasyannekena ca bahūn janān bhā° atyastaḥ pā° . vi + ati . vaiparītyena sthāpane vyatyastapāṇinā kāryamupasaṃgrahaṇaṃ guroḥ manuḥ vyatyāsaśchalayogataḥ smṛtiḥ adhi--ārope āropaśca atasmin tadbuddhiḥanyoparisthāpanañca ādyārthe apratyakṣe'pi hyākāśe bālāstalamalinatādyadhyasyanti āha ko'yamadhyāsonāma ucyate smṛtirūpaḥ paratrapūrbadṛṣṭāvabhāsaḥ śā° bhā° . anupaścāt saha vā kṣepaṇe anvastaḥ . muñjamekhalā valkalenānvastā bhavati śata° brā° . apa--dūrīkaraṇe gatirapāstasaṃsthā matiḥ mālatīmā° kimityapāsyābharaṇāni yauvane kumā° . abhi--abhyāvṛttau, abhyasyanti taṭāghātaṃ nirjitairāvatā gajāḥ kumā° abhyāsena tu konteya! vairāgyeṇa ca gṛhyate gītā . śaiśave'bhyastavidyānām raghuḥ . ava--avakṣepe tāmavāsyato gacchati ca sṛjam śata° brā° samantātkṣepe tāmavāsyatyāgacchati mudam śata° brā° ud--ūrdhotkṣepaṇe pucchamudasyati si° kau° . pari + ud bhinnatayā boghane . prādhānyaṃ hi vidheryatra pratiṣedhe'pradhānatā . paryudāsaḥ sa vijñeyo yatrottarapadena nañ mīmāṃ° yathā śrāddhādau paryudastakālorātryādiḥ amāvāsyāyāṃ pitṛbhyodadyāt rātrau śrāddhaṃ na kurvīte tyubhayorekavākyatayā rātrītarāmāvasyāyāṃ śrāddhaṃ kurvīteti hi bodhaḥ tatra rātriḥ paryudastā evamanyatrāpi . paritaḥkṣepaṇe ca antyāḥ sarve paryudastā mṛṣiṣṭhiraniveśane bhā° sa° pa° . vi + ud--nivāraṇe . cīrāṇīva vyudastāni rejustatra mahāvane rāmā° tvantu hetūnatītyaitān kāmakrodhau vyudasyaca . bhā° sa° pa° . upa--samīpasthāpane tasyādhasta stadbahirupāsyati camaseṣu kātyā° 10, 5, ni--arpaṇe na madvidhe nyasyati bhāramagryam . nikṣeparūpeṇārpaṇe ca nyāsīkṛtā sthānabhidāsmareṇa kumā° rājyaṃ nyāsamivābhunak raghuḥ . uccāraṇapūrbakaṃ tatra tatra sthāne arpaṇītayā dhyāne ca . ādāvṛṣyādikanyāsaḥ karaśuddhistataḥ param . aṅkulivyāpakanyāsau hṛdādinyāsa eva ca tantram . upa + ni + vācārambhaṇe upanyāsastu vāṅmukham amaraḥ . prathamabrayoge ca bhūtamapyanupanyastaṃ pūrbaṃmāveditaṃ na cet . hīyate vyavahāreṇa smṛtiḥ sa tu tatra viśeṣa durlabhaḥ sadupanyasyati kṛtyavartma yaḥ kirā° sam + ni tyāge vrīḍādamuṃ devamudīkṣya manye saṃnyastadehaḥ svayameva kāmaḥ kumā° vihitakarmaṇāṃ vidhānena tyāge ca daśalakṣaṇakaṃ dharmamanutiṣṭhan samāhitaḥ . vedāntaṃ vidhivacchutvā sanyasyedanṛṇo dvijaḥ manuḥ . na hi saṃnyasanādeva siddhiṃ samadhigacchati mayi saṃnyasya karmāṇi gītā . nis--nir--niṣṭhīvane dūrīkaraṇe ca . nirasyati niṣṭhīvati ṣṭhivu nirasane pā° dhātupā° nirastaḥ parāvasuḥ tṛṇanirasane bhavadevaḥ nirastagāmbhīryamapāstadhairyam māghaḥ nirāsa bhṛṅgaṃ kupiteva padminī bhaṭṭiḥ kvaṇadalikulanūpurā nirāse kirā° . tvaritoccāraṇe ca nirastaṃ tvaritoditam amaraḥ .
     parā--nirākāraṇe etena khaṇḍanakāramatamapi parāstam cintā0
     pari--parāvartanena sthāpane mukhena paryastavilocanena kumā° . paryasyanniha nicayaḥ sahasrasaṃkhyām kirā° . arpaṇe ca tāmrauṣṭhaparyastarucaḥ smitasya kumā° . vi--pari--vaiparītye, parivartane bhrāntijñāne ca itarathā pātre viparyasyete śata° brā° . saṃśayaviparyāsanivāraṇeneti cintā° viparyāsitadarśanaiḥ bauddhakā° .
     pra--prakṣepe apsu prāsya vinaṣṭāni gṛhṇītānyāni mantravat manuḥ agnau prāstāhutiḥ samyagādityamupatiṣṭhate gītā .
     anu--pra--ānulomyena anugatatayā ekarūpeṇa niveśane anuprāsaḥ
     prati--pratirūpakṣepaṇe . tadyathā'hinirlayaṇī valmīke mṛtā pratyastā śayīta śata° brā° .
     vi--viśeṣarūpeṇa samyagavabodhanāya niveśane vyāsaḥ vigrahavākyam tasya samastavākyārthasya viśeṣeṇāvabodhahetutayā niveśanāt tathātvam vibhāge vivyāma vedān yasmāt sa tasmāt vyāsa iti smṛtaḥ bhā° ā° pa° . pārāvāretivyastaṃ samastaṃ viparītañca si° kau° . vyastaḥ vyastarātrindivasya te kumā° pṛthakkaraṇe evaikaśaḥ prayīge vyastaḥ vyastasamastamahāvyāhṛtihome bhavadeva . nivāraṇe ca vyasyannudanyāṃ śiśiraiḥ payobhiḥ bhaṭṭiḥ . vikṣepe vyastāstārāgaṇāiva bhā° .
     vi--ni--arpaṇe . viṣṇorvakṣasi viśvanāthakṛtinā siddhāntamuktāvalī vinyastā si° mu° vibhāgavinyastamahārgharatnam bhaṭṭiḥ .
     sam--saṃkṣepe samāsena nibodhata purā° samasyā . saṃkṣipyanyasane yathā pītam ambaramiti samudāyasya pītāmbara iti saṃkṣepeṇa prayogaḥ samāsaḥ . sarvo'pyekadeśo'hnā saha samasyate vārti° . samasyamānapadārthātiriktapadārthabodhakatvaṃ bahuvrīhitvamiti sāramañjarī . sasāsaḥ ṣaḍibadhobdhaiḥ hariḥ sākalye ca samastam jñānamasti samastasya devīmā° vyastasamasta mahāvyāhṛti home vini0 bhavade° saṃyojane ca samasya sampādayata guṇairimām kirā° .

asaṃyata tri° na° ta° . bandhanaśūnye asaṃyato'pi mokṣārthī kāda° . asaṃyataḥ abaddhaḥ akāre viṣṇau bhaktaśca .

asaṃyukta tri° virodhe na° ta° . 1 viyukte . 2 vyañjanavarṇāmiśrite vyañjanavarṇe 3 dravyāntarairasaṃsṛṣṭe ca .

asaṃyuta tri° na° ta° . saṃyutabhinne hakāraṃ pañcamairyuktamantaḥsthābhiśca saṃyutam . aurasyaṃtaṃ vijānīyāt kaṇṭhyamāhurasaṃyutam pā° śikṣā .

asaṃyoga pu° abhāve na° ta° . 1 saṃyogābhāve na° ba° . 2 saṃyogaśūnye tri° . saṃyogaḥ kriyājanyaḥ dravyāśrayaguṇaviśeṣaḥ halvarṇayoracā'vyavadhānañca . asaṃyogopadhāt pā° .

asaṃlagna tri° na° ta° . 1 saṃlagnabhinne vibhakte 2 asaṃbandhe ca .

asaṃvṛta tri° na saṃvṛtaḥ . 1 anāvṛte nāsaṃvṛtamukhaḥ kuryātkṣutaṃ jihmāṃ tathaiva ca smṛtiḥ saṃvṛtaṃ saṃvaraṇam na° 7 ba° . atyantāvarake 2 narakabhede na° yohyasya dharmamācaṣṭe yaścopadiśati vratam . so'saṃvṛtaṃ nāma tamaḥ saha tenaiva gacchati manuḥ .

asaṃśaya pu° abhāve na° ta° . 1 sandehābhāve na° ba° . 2 sandehaśūnye asaṃśayaṃ kṣatraparigrahakṣamā yadāryamasyāmabhilāṣi me manaḥ śaku° sandehaśca ekasmin dharmiṇi viruddha koṭidvayajñānam yathā parvato vahṇimānnavā dahanatadabhāvarūpaviruddhakoṭidvayamekasmin parvate dharmiṇi jñāyate sthāṇuḥ puruṣo vetyatra asthāṇutvasya puruṣatvavyāpyatāvacchedakatayā gṛhītadharma katvena viruddhatvāttathātvamiti vedaḥ 3 niścaye ca

asaṃśrava tri° nāsti saṃśravaḥ samyak śravaṇaṃ yatra . samyakśravaṇāyogye dūradeśādau . asaṃśrave caiva gurorna kiñcidapi kīrtayet manuḥ .

asaṃśliṣṭa tri° na° ta° . saṃśleṣaśūnye 1 vibhakte 2 asaṃṅgate ca .

asaṃsarga pu° abhāve na° ta° . 1 saṃsargābhāve . na° ta° . 2 saṃsargaśūnye nismambandhe .

asaṃsargāgraha pu° asaṃsargasya parasparasambandhābhāvasyāgrahaḥ . mīmāṃsakoktasya idamiti rajatamityādi jñānadvayasyāpi pravṛttijanakatāprayojake parasparasambandhābhāvasyābodhe . vistaraḥ asatkhyātiśabde akhyātipakṣanirūpaṇe 532 pṛṣṭhe dṛśyaḥ .

asaṃsṛṣṭa tri° na° ta° . 1 saṃsargarahite . saṃsargaśca dravyayoḥ sambandhaḥ dhaninorekatra dravye vibhāgānantaraṃ samudāyasvāmitvasampādanañca vibhaktoyaḥ punaḥ pitrā bhrātrā caikatra saṃsthitaḥ . pitṛvyeṇātha vā prītyā sa tu saṃsṛṣṭa ucyate vṛha° ukteḥ . saṃsṛṣṭaṃ dravyamasyāsti arśā° ac saṃsṛṣṭaḥ . ini saṃsṛṣṭī ca vibhānantaramekatra dravye'nyena saha sambandhavān tadbhinnaḥ asaṃsṛṣṭaḥ arsasṛṣṭī ca anyodaryastu saṃsṛṣṭonānyodaryadhanaṃ haret asaṃsṛṣṭyapi cādadyāt saṃsṛṣṭonānyamātṛjaḥ yā° smṛ° . tasmādvimaktāsaṃsṛṣṭinyaputre svaryāte patnī dhanaṃ prathamaṃ gṛhṇātīti mitā° .

asaṃskṛta tri° sam + kṛ--kta suṭ na° ta° . 1 guṇāntarādhāna manīte 2 apariskṛte 3 garbhādhānādisaṃskārarahite, ca . asaṃskṛtaḥ suto jyeṣṭhonāparo vedapāragaḥ smṛtiḥ asaṃskṛtāstu saṃskāryā bhrātṛbhiḥ pūrbdhamaṃskṛtaiḥ yā° smṛ° . vyākaraṇasaṃskāraśūnye 4 apaśabde pu° saṃskārohi sato guṇāntarādhānam saca laukikālaukikahetukaḥ . tatra yathā garbhādhānādinā alaukikena hetunā dehaḥ saṃskriyate tatsaṃskārācca tadabhimānī dehī . evaṃ snānācamanādinā'pi . laukikena tu pākādinā dravyāntarayogena vā annādau guṇāntaramādhīyate ataeva saṃskṛtaṃ bhakṣyāḥ iti pā° sūtrebhakṣyasya dadhyādyupasekena saṃskāra uktaḥ . śarāve saṃskṛtaḥ śāvāvaḥ saktuḥ daghni saṃskṛtaḥ dādhikaḥ sūpaḥ si° kau° .

asaṃstuta tri° na° ta° . 1 aparicite . preyānapyasaṃstuta iva parityaktaḥ kāda° . 2 samyagastute ca .

asaṃsthita tri° na° ta° . 1 aprete paralokaṃ prati aprasthite asaṃsthitān prāṇān saṃsthāpayet śata° brā° 2 asusthite avasthitabhinne 3 cale ca . gacchati puraḥ śarīraṃ dhāvati paścādasaṃsthitaṃ cetaḥ iti śaku° .

asaṃhṛta tri° na saṃhanyate itareṇa saṃsṛjyate sam + hana--kta na° ta° . 1 saṃghātamanāpanne 2 asaṃlagne sarvatastrivṛtaṃ pañcāvṛtaṃ vā bahulamayugmamasaṃhataṃ prāgagraṃ mūlamācchādayan gobhi° asaṃhatamasaṃlagnam saṃ° ta° raghu° . sāṃkhyamatasiddhe 3 puruṣe pu° . tanmate hi prakṛtyādeḥ śayyāgṛhādivat saṃhatyaiva (itarasāpekṣatayaiva) puruṣārthakāritvam puruṣasya tu prakāśarūpakriyāyāṃ netarāpekṣā'stīti tasyāsaṃhatatvam . saṃhataparārthavāt puruṣasya sāṃ° bhā° vivādāspadaṃ prakṛtimahadādikaṃ parārthaṃ svetarasya bhogāpabargaphalakaṃ saṃhatatvāt śayyāsanādivadityanumānena prakṛteḥ paro'saṃhata eva puruṣaḥ siddyati tasyāpi saṃhatatve'navasthāpatteḥ . pātañjale ca parārthaṃ saṃhatya kāritvāditi sūtrakāreṇānumānaṃ kṛtaṃ tat tu yathāśruta mevāntyāvayavasādhāraṇam . itarasāhityenārthakriyākāritva syaiva saṃhatyakāritāśabdārthatvāt . puruṣastu viṣayaprakāśanarū pāyāṃ svārthakriyāyāṃ nānyadapekṣate nityaṃprakāśarūpatvāt . puruṣasyārthasambandhamātre buddhivṛttyapekṣaṇāt . sambandhastu nāsādhāraṇyarthakriyeti . saṃhataparārthatvāt sāṃ° sū° bhā° ato'saṃhataḥ saṃhatadehādibhyaḥparaḥ puruṣaḥ sidhyati .

asakṛt avya° na sakṛt na° ta° . paunaḥpunye . asakṛdekarathena tarasvinā raghuḥ anyādyenāsakṛccaitān guṇaiśca parinodayet asakṛdgarbhavāseṣu vāsaṃ janma ca dāruṇam iti ca manuḥ . āvṛttirasakṛdupadeśāt śā° sū° .

asakta tri° sanja--kta na° ta° . 1 āsaktiśūnye 2 phalābhilāṣaśūnye ca asaktaḥ sukhamanvabhūdi ti raghuḥ . kuryāt vidvāṃstayā'saktaḥ iti gītā asaktamāradhayato yathā yatham kirā° .

asaktha (kiya) tri° nāsti sakthi yasya vā ṭac samā° . sakthiśūnye

asakrā strī sam + krama--viṭ pṛ° samo'ntalopaḥ na° ta° . saṃkrāntaryāṃ striyām . na iṣaṃ pinvatamasakrām ṛ° 6, 63, 8, asakrāmasakramaṇīm niru° .

asakhi pu° na sakhā na ṭac samā° . sakhibhinne ripau .

asagotra tri° na samānaṃ gotramasya vā samānasya saḥ . bhinnagotre asagotraḥ sagotrovā yadi strī yadi vā pumān . yaścāgnidātā pretasya piṇḍaṃ dadyāt sa eva hi smṛtiḥ pakṣe na sādeśaḥ . asamānagotraḥ asamānagotrārṣeṣīm bhāryāṃ vindeta smṛtiḥ .

[Page 529b]
asaṅkalpa pu° virodhe na° saṃkalpābhāve . na° ba° . saṃkalpaśūnye tri° .

asaṅkasuka tri° na° ta° . sthiramatau .

asaṅkula tri° na saṅkulaḥ . 1 parasparāviruddhe . 2 grāmādipathe 3 vistīrṇe pathi ca pu° .

asaṅkrāntamāsa pu° na saṃkrāntaḥ na rāśyantaraṃ prāptoraviryatra cāndramāse . śuklapratipadādidarśānte ravi saṅkramaṇaśūnye malamāse . asaṅkrāntamāso'dhimāsoniruktaḥ vivaraṇamadhimāsaśabde 131 pṛ° .

asaṅkṣepa pu° abhāve na° ta° . 1 saṃkṣepābhāve virodhe na° ta° . 2 vistāre na° ba° . 3 saṃkṣepaśūnye vistīrṇetri° .

asaṅkhya tri° nāsti saṃkhyā iyattā yasya . iyattāśūnye . prasahya tejobhirasaṃkhyatāṃ gataiḥ māghaḥ .

asaṅkhyāta tri° sas--khyā--kta na° ta° . 1 ityattāśūnyeravahusaṃkhyānvite ca

asaṅkhyeya tri° saṃkhyātumaśakyaḥ 1 iyattārāṃhate 2 viṣṇau pu° asaṃkhyeyo'prameyātmā viṣṇuso saṃkhyārhabhedādi na vidyate ityasaṃkhyeyaḥ bhā° .

asaṅga pu° abhāve na° ta° . 1 sambandhābhāve nāsti saṅgo viṣayairyasya 3 puruye jīve tasya sarvasambandhaśūnyatvāt tathātvam . asaṅgo'yaṃ puruṣaḥ sāṃ° sū° . 3 sambandhaśūnye 4 pratibandhaśūnye ca tri° . asaṅgamadriṣvapi sāravattayā raghuḥ .

asaṅgata tri° na° ta° . saṅgatabhinne 1 ayukte 2 yuktiśūnye 3 asaṃbandhe 4 saṅgatiśvanye ca .

asaṅgati strī abhāve na° ta° . 1 saṅgatyabhāve . saṅgatiśca saṅgati ranantarābhidhānavyāptā, ānantaryābhidhānaprayojakajijñāsājanakajñānaviṣayohyarthaḥ saṅgatiḥ, jāyate ca kārye kāraṇe vā jñāte kāraṇatvasya kāryatvasya jñānāt kimasya kāraṇaṃ kāryaṃ veti jijñāsā dīdhityuktā sā ca ṣoḍhā taduktamabhiyuktaiḥ saprasaṅga upodghāto hetutāvasarastathā . nirvāhakaikakāryatvam ṣoḍhā saṅgatiriṣyate iti vyākhyātañcaitat jagadīśena . nirdiṣṭopapādakatvamupodghātatvam cintāṃ prakṛtasiddhyarthāmupodghātaṃ vidurbudhāḥ iti prācīnoktau cintā padaṃ kṛdabhihitobhāva iti nyāyena cintanīyaparaṃ tathā ca tasyāapi prakṛtasiddhyupapādakatayā cintanīyatvaṃ prakṛtasiddhyupapādakatvaparyavasannamityarthaḥ . hetutvaṃ kāraṇatvam . asaro'nantaravaktavyatvam anantaroddiṣṭatvam tathā iti śrībhāskarakṛt . nirvāhakaṃ kāraṇatānirvāhakaṃ kāryatvamiti yāvat ekaṃ kāryaṃ yayoriti vyutpattyā ekakārya kāritvam prasaṅgatvantu saṅgatitve satyupīdghātādibhinnatvam smṛtasya upekṣānarhatvaṃ prasaṅga iti pravāde'pi smṛtatvamanantarābhidhānaprayojakasmṛtiviṣayatvam upekṣānarhatvañca prasaṅga lakṣaṇopekṣā eva upodghātādayastadanthatvaṃ tena tato'pi prāguktasyaivārthasya lābhaḥ iti nyāyamatam . vedāntimate tu saṅgatistrividhā śāstre'dhyāye tathā pāde nyāyasaṅgatayastridhā . śāstrādiviṣaye jñāte tattatsaṅgatirūhyatām . śāstrapratipādyamadhyāyapratipādyaṃ pādapratipādyamarthamavagamya śāstrasaṅgatiradhyāyasaṅgatiḥ pādasaṅgatiśca tisraḥ saṅgataya ūhituṃ śakyante iti tadarthaḥ . tatra śāstraṃ brahmavicārākhyamadhyāyāḥ syuścaturvidhāḥ . samanvayāvirodhau dvau sādhanaṃ ca phalaṃ tathā brahmavicārākhyaśāstrasya prathamenādhyāyena samanvayaḥ, (sarbeṣāṃ vedāntānāṃ brahmaṇi tātparyeṇāvadhāraṇam) pratipādyate . dvitīyena avirodhaḥ . tṛtīyena sādhanam caturthena phalam . ityevamadhyāyārthāḥ evameṣāṃ pratipādyamuktvā ṣoḍaśapādapratipādyānarthānabhidhāya . ūhitvā saṅgatīstrisro yāścāvāntarasaṅgatīḥ tata ākṣepadṛṣṭāntapratyudāharaṇādikāḥ . pūrvapakṣasya siddhānta yuktiṃ vīkṣya pare naye . pūrvapakṣoktayuktiṃ ca tatrākṣepādi yojayet iti vedā° nyā° mā° avāntarasaṅgatistvanekadhā . ākṣepasaṅgatirdṛṣṭāntasaṅgatiḥ prasāṅgikasaṅgatirityevamādi . udāhṛtañca tatraiva tadyathā prathamādhikaraṇe brahmavicāraśāstramārambhaṇīyamiti siddhvāntaḥ . tatra yuktiḥ brahmaṇaḥ . saṃdigdhatvamiti . dvitīyādhikaraṇasya jagajjanmādi brahmalakṣaṇaṃ na bhavatīti pūrvapakṣaḥ tatra yuktiḥ janmāderjaganniṣṭhatvādi . tadubhayamavalokya tayorākṣepasaṃgatiṃ yojayet . saṃdigdhatvādbrahma vicāryamityayuktaṃ janmāderanyaniṣṭhatvena brahmaṇolakṣaṇatvābhāve sati brahmaiva nāsti kutastasya saṃdi gdhatvaṃ vicāryatvaṃ vetyākṣepasaṃgatiḥ . dṛṣṭāntapratyudāharaṇasaṅgatī api yojayituṃ śakyete . yathā saṃdigdhatva hetunā brahmaṇo vicāryatvaṃ tathā janmādyanyaniṣṭhatva hetunā brahmaṇo lakṣaṇaṃ nāstīti dṛṣṭāntasaṃgatiḥ . yathā vicāryatve heturasti na tathā lakṣaṇasadbhāvahetuṃ paśyāma iti pratyudāharaṇasaṃgatiḥ . ete dṛṣṭāntapratyuharaṇasaṃgatī sarvatra sulabhe pūrvāghikaraṇasiddhvānta iṇottarādhikaraṇapūrbapakṣe hetumattvasāmyasyottarādhikaraṇasiddhāntaṃ hetuśūnyatvavailakṣaṇyasya ca mandairapyutprekṣituṃ śakyatvāt . ākṣepasaṃgatiryathāyogamunneyā . prāsaṅgikasaṃgati runnīyate . devatādhikaraṇasyādhikāravicārarūpatvātsamanvayādhyāye jñeyabrahmavākyaviṣaye tṛtīyapāde ca saṃgatyabhāve'pi buddhisthāvāntarasaṃgatirasti . tathāhi pūrbādhikaraṇe'ṅguṣṭhamātravākyasya brahmaparatvādaṅguṣṭhamātratvaṃ brahmaṇo manuṣyamātrahṛdayāpekṣaṃ manuṣyādhikāratvācchāstrasyeti uktam tatprasaṅgena devatādhikaraṇaṃ buddhistham seyaṃ prāsaṅgikī saṃgatiḥ . tadevaṃnyāyasaṃgatirvyutpāditā . evaṃ mīmāṃsāsaṅgatirapi adhikaraṇamālāyāṃ dṛśyā vistarabhayānnoktā īdṛśasaṅgatyabhāvo'saṅgatiḥ . 2 asambandhamātre 3 arthālaṅkārabhede ca alaṅkāraśabde 394 pṛṣṭhe dṛśyaḥ .

asaṅgama pu° abhāve na° ta° . 1 saṅgābhāve melanābhāve na° ta° 2 tacśūnye tri° .

asaṅgin tri° sanja--ghinuṇ na° ta° . sambandhaśūnye saṃsargāsaṅgisamyagdhīhetutā yā girāmiyam ve° pari° .

asacchāstra na° asat asadviṣayakatvenāniṣṭaprayojakam śāstram . bauddhāgame . tasyāsadarthapratipādakatvāt vaidikadharmaviruddhārthakatvācca tathātvam . asatyamapratiṣṭhaṃ te jagadāhuranīśvaramityādināṃ teṣāmīśvarānaṅgīkāreṇa cāsattvaṃ jñeyam .

asajjana pu° virodhe na° ta° . sajjanabhinne durjane na māmasajjanenāryā samānayitumarhasi rāmā° .

asañjñā strī abhāve na° ta° . 1 saṃjñābhāve na° ba° . saṃjñāśūnye tri° . saṃjñā ca jñānaṃ nāma īṅgitādijñāpanañca teṣāmabhāvaḥ . tebhyo'sañjñāṃ cakāra śata° brā° .

asat tri° asa + śatṛ na° ta° . 1 sadbhinne, nirupākhye niḥsvarūpe niṣedharūpeṇa pratīyamāne, 2 abhāvatvāśraye, aśraddhayā hutaṃ dattaṃ tapastaptaṃ kṛtaṃ ca yat . asadityucyate pārthe ti gītokte aśraddhvayā kṛte 3 homādau ca . 4 indre pu° . 5 duṣṭācāriṇi asādhau tri° naca sat nāsaducyate gītā . striyāṃ ṅīp sā ca 6 kulaṭāyām . paritastāra raverasatyavaśyam māghaḥ nāmarūpābhyāmavyākṛte kāraṇātmanāsthite sūkṣmarūpe 6 avyakte, ca asadevāgra ādīt kathamasataḥ sajrāyeta ca iti chā° upa° vauddhāgamasiddhaṃ sattvamarthakriyākāritvam tacchūnye 7 akiñcitkare abhāvādau 8 avidyamāne nāmato vidyate bhāvaḥ iti yattat sadasatoḥ paramiti ca gītā vibhedajanakājñāne nāśamātyantikaṃ gate . ātmanobrahmaṇā'bhedamasantaṃ kaḥ kariṣyati saṃkṣe° śā° .

asatkarman na° karma° . 1 vedādiśāstraniṣiddhe duṣṭakarmaṇi na sat karma yasya . 3 sādhvācāraśūnye tri° striyāṃ ḍāp

[Page 531a]
asatkṛta tri° na° ta° . 1 apūjite 2 asamptānite asatkṛtamavajñātam tattāmasamudāhṛtam gītā . yaccāvahāsārthamasatkṛto'si gītā .

asatkhyāti strī asataḥ sattvaśūnyasyānirvacanīyasya khyāti rjñānam . anirvanīyasya rajataprapañcāderjñāne . yathā śuktikāyāṃ rajatamanirvacanīyamutpadyamānamiva pratīyate evaṃ brahmaṇi jagat anirvacīyatayotpannamiva khyāyate iti hi vedāntināṃ matam . asti hi sarvalokeṣu prasiddham idaṃ rajatamityādijñānaṃ tacca pravartakatayā sarvairabhyupagamyate . tatra catasrovidhāḥ akhyātiḥ anyayākhyātiḥ ātmakhyātiḥ asatkhyātiśceti vivaraṇe sthitam . tatrākhyātivādināmayamāśayaḥ . idaṃ rajatamityādo cakṣurādyasannikarṣāt pāriśeṣyāt rajataṃ smaryate na tu jñāyate iti tasya smaraṇasyākhyātitvamiti . tadetanna samyak rajatasya pratyakṣatvenānubhūyamānatvāt smaryamāṇasyāpravartakatvācca nacedamaṃśasyaiva pratyakṣatvaṃ na rajatasyeti vācyam yathā satyarajatasthaleṣu idaṃ rajatam ayaṃ ghaṭa ityādiṣu itaretara saṃsṛṣṭau sāmānyaviśeṣau aparokṣatayā'nubhūyete atrāpi tathānubhavāt . atha sāmānyaviśeṣayornairantaryeṇa pratibhāsāt tathā vyavahāro na tu saṃsargajñānarūpaviśiṣṭajñānasambhavāditi vācyam satyasthalādīṣannyūnatāyā adarśanāt . atha purovartini rajatasaṃsargābhāva eva nyūnateti cenna purovartini rajatasattvāsattvayorevāvayorvivādāt tadabhāvasya nyūnatvā sādhakatvāt . kiñca puroṃvartini rajatasaṃsargābhāvaḥ kathaṃ niścīyate kiṃ tadgocarajñānābhāvāt? kiṃ vā nedaṃ rajatamiti bādhajñānāt? nādyaḥ tadgocarajñānājñānayorevāvayorvivādāt arthābhāvena jñānābhāvaniścaye'nyonyāśrayāt . tasmādaparokṣajñānodayādeva purovartini rajata sattāṅgīkāryā . na ca arthasattāniścayādhīnaḥ jñānasattāniścaya iti kalpanāt prakṛte cārthāsattvāt na jñānasattvamiti vācyam arthasattāniścayasyāpi niścayāntarādhīnatayā'navasthāprasaṅgāt . tasmāt saṃvinniścayaḥ svagrāhakasāmagrīprayojyatayā svataeva . tadadhīnastu arthasattāniścayaḥ . nāpi dviṃtīyaḥ rajatamiti uttarajñānavirodhijñānasattve nedaṃ rajatamiti jñānānudayena tena bādhāyogāt . kiñca idaṃ rajatamityatra yathā idamākāraraja tākārayoravivekastvayā kalpyate tathā nedaṃ rajatamityatrāpi tayoraviveka eva kalpyatāṃ na tu viśiṣṭasaṃsargasaṃvidityapi asmābhirvaktuṃ śakyate . atha viśiṣṭajñānarsyava saṃvādipravṛttijanakatvamiva viśiṣṭaniṣedhabodhasyaiva nivartakatvamiti niṣedhasya viśiṣṭasaṃsargiviṣayakatvamiti cenna praṃvṛttinivṛttimātraṃ pratyeva saṃsargatadabhāvagrahasya hetutayaivopapattau saṃvādivisaṃvāditvayoḥ tatra praveśe gauravāt kiñca pravṛtteḥ saṃvāditvamapi vastusattvāsattvanibandhanam . tacca satyāsatyayorubhayatrāpyasti . na ca purovartini rajatābhāvaḥ sarvasammataḥ . śuktikāyāṃ yathāvabhāsamevāsatyarajatasya śuktijñānena nirasanayogyasyaivāsmābhiḥ svīkārāt . iyāṃstu bhedaḥ tatra mithyārajaṃtābhyupagame'pi nedaṃ rajatamiti traikālika rajataniṣedhaḥ paramārthikarajataviṣayatvānna viruvyate . nacāprasaktanighedhānupapattiḥ . mithyābhūte'pi rajate paramārtha rajatārthināṃ pravṛttidarśanena paramārtharajatasya sāmānyopādhinā rajatatvena prasiddhisambhavāt anyathā bhūtalādau ghaṭādi niṣedho'pi aprasaktaniṣedhaḥ syāt tatra ghaṭādisattve tadamāvovyāhatyeta . tadasattve tu aṃprasaktaniṣedhaḥ syāt . tataśca deśa sāmānyopādhinā kālasāmānyopādhinā vā yathā ghaṭādi prasaktirnatu tatkālikabhūtalatvādinā tathā paramārtharajatasya prasaktirbhaviṣyati . evañca uttarakāle nāstryatra rajatamiti pratyakṣaṃ satyarajataviṣayam mithyaiva rajatapabhāditi pratyayaśca mithyārajataviṣayaityubhayamapyupapadyate . etena rajatāparokṣyaṃ viśiṣṭasaṃsargajñānaṃ vināpyaparokṣa śuktijñānāvivekādupapadyate ityapi parāṃstam . vivekajñānakāle'pyetāvantaṃ kālaṃ rajatamanenāviviktamityeva vivekasyaiva parāmarśaprasaṅgāt etāvantaṃ kālamidaṃ rajatamityabhāditi pratyabhijñāyā anupapatteśca . ataśca purovartini asadrajatamutpadyate ityaṅgīkāryam . anyathā śuktijñānāt rajate pravṛṃttau atiprasaṅgaḥ syāt samānaviṣayakajñānasyaiva pravartakatvāt tataśca na smaryamāṇamidaṃ rajataṃ kintu smaryamāṇasadṛśameva tadaṅgīkriyate . tatsādṛśyañca pūrbānubhavasāpekṣajñānagamyatvena . nahyananubhūtarajatasya puruṣasya rajatabhramobhavati . jñānarūpādhyāsasya tu saṃskārajanyatvena smṛtisādṛśyamiti bhedaḥ . aya jñānasva pramāṇasmṛtirdvaividhyaniyamena adhyāsasya bādhitaviṣayakatvāt pariśeṣāt saṃskāramātrajanyajñānatvācca smṛtitvamevāstu . na ca smṛtitve atisādṛśyācchuktyantarameva kuto na smaryate iti vācyaṃ kartṛ gatarāgādidoṣāṇāmapi tannimittatvāt śuktyantare tadabhāvāt evaṃ taireva doṣaiḥ smaraṇābhimānasya pramuṣitatvānnaṃ rajatasmaraṇe'pi tattāṃśa ullikhyate navā smarāmītyanuvyavasāyaḥ tathā taireva viśeṣāvabhāsasya pratirodhānna śuktigrahaṇe'pi tadīyanīlapṛṣṭhādiviśeṣagrahaḥ . tathā ca idamaṃśe grahaṇaṃ rajatāṃśe smaraṇamubhayātmakamapi jñānamaviviktatayā pravartakamiti tādṛśagrahaṇasmaraṇābhyāṃ rajatārthī purovartini pravartate iti cenna grahaṇasmaraṇe kiṃ dve api pravartake āhosvidekaikam ādye'pi kiṃ saṃbhūya pravartake! krameṇa, vā nādyaḥ smṛtigrahaṇayoḥ yugapadudayāsambhavāt . kramaviśiṣṭayordvayoḥ pravartakatvamapi na yuktam pūrvajñānasya uttarajñānena vyavadhānāt pravṛttihetutvānupapatteḥ idamiti rajatamiti ca viśṛṅkhalayorapi jñānayoḥ pravartakatvāpatteśca . nāpyekaikasya pravartakatvaṃ vyavahārasya viśiṣṭaviṣayakatayā viśiṣṭapravṛttaye viśiṣṭa saṃsargagrahasyaiva hetutāyāḥ svīkāryatvāditiṃ .
     atra grahaṇasmaraṃṇanairantaryeṇotpattyā pravartakatvasambhavenāsatkhyātirnāṅgokāryā api tu viśiṣṭasaṃsargasyākhyātiṃreveti akhyātivādināmekadeśinaḥ āhuḥ .
     tadapi vedāntibhiḥ nirākṛtaṃ yathā keyamakhyātirnāma kiṃ khyātyabhāvaḥ? uta anyārthino'nyatra pravṛttihetubhūtavijñānam? athāviviktānekapadārthajñānam? . ādye suṣuptāveva sarvajñānābhāvasattvena tatraiva bhramaḥsyāt nānyatra jāgratasvapnayoḥ . dvitīye jhaṭiti bādhādālasyādiṃnā vā yatra pravṛttirna jātā tatra bhrāntitvaṃ na syāt . tṛtīye'pyaviviktatvapratiyogiviviktatvaṃ nāma kim bhedagrahaḥ? uta abhedāgrahaḥ? āhosviditaretarābhāvabhedadvitvādisaṃkhyāviśiṣṭajñānam? nādyaḥ idamiti rajatamiti ca punaruktaśabdadvayahetutvena sāmānyaviśeṣayorbhedagrahe satyapi avivekāsadbhāvāt . na dvitīyaḥ uttarītthā bhedasya mṛhotatvādevatvatadviruddhasyābhedasyāgrahe sati tadgrahaniṣedharūpasyāviviktatvasya duḥsampādatvāt . tṛtīye'pi dvitvādijñānamapekṣitaṃ kimavyāsajyavṛtti utānuṣaṅgikamapi paryāptam ādye gāmānaya daṇḍenetyatra godaṇḍayorapi sākṣād dvitvādyapratīteravivekaḥ prasajyeta . dvitīye tu purovartirajatayorapyānuṣaṅgika dvitvādijñānasya sadbhāvena duṣpariharaṇaṇīyatvāt . nanvaviveko nāma asaṃsargāgrahaḥ sa ca pratīyamānayoridaṃ rajatayoḥ saṃbhavati idaṃrajate asaṃsṛṣṭe iti pratyayādarśanāt iti cet tadāpi kiṃ grahaṇasmaraṇayorevāsaṃsargo vivakṣitaḥ? uta yayoḥ kayościt? āhosvit saṃsargajñānarahitayoḥ? ādye ahaṃ manuṣya iti bhramo na syāt ubhayorapi grahaṇatvān . dvitīye ṣaṇḍogauḥ śuklaḥ paṭaityapi bhramaḥsyāt asaṃsargapratītyabhāvāt . tṛtīye'pi saeva doṣaḥsyāt na hi tatra saṃsargājñānaṃ saṃbhavati tadviṣayasyaikyābhāvāt aikyasyaṃ ca tadviṣayatvasya pratyabhijñāyamānatvāt . yadi guṇaguṇyādi saṃbandha eva tadviṣayayoraikyamityucyate tarhi idaṃ rajatamityatrāpi sādṛśyatatsambandhastadviṣayaityasyāpi vaktuṃ śakyatvena saṃsargapratyayodaruddharaḥ . atha tatra nedaṃ rajataṃmityasaṃsarga tatpratyayena bādhānna saṃsargatatpratyayau sambhavataḥ . tarhi tvanmate'pi guṇaguṇyāderitaretarābhāvajñānākhyo'saṃsargapratyayo'styeveti saṃsargatatpratyayayorasambhavāt bhramatvāpattistadavasthā tasmānnāsaṃsargāgraho'pyavivekaḥ .
     astu tarhi prakṛte'pi saṃskārajanyaiva rajatasmṛtiriti cet na rajatasya purovasthitatvena pratibhāsādityuktottaratvāt na ca puro'vasthitatvamavivekakṛtamiti vaktuṃ śakyam . avivekasya bhramaṃ pratyaprayojakatvāt . tathā hi kiṃ gṛhya māṇayoravivekaḥ? kiṃ vā gṛhyamāṇasmaryamāṇayoḥ? kiṃ vā smaryamāṇayoḥ? nādyaḥ svapnadaśāyāmātmavyatiriktasya kasyāpyagrahaṇena dvayorgṛhyamāṇayorabhāve tadavivekasya bhramaprayojakaṃsyāpyabhāvena bhramābhāvaprasaṅgāt . na dvitīyaḥ svapne gṛhyamāṇenātmanā smaryasāṇasya nīlāderaviveke sati ahaṃ nīlamiti pratibhāsaprasaṅgāt . tṛtīye tu parokṣameva sarvabhrāntāvavabhāseta, sarvasyāpi smaryamāṇatvāt evaṃ ca sati prakṛtasya puṃro'vasthitarajatajñānasya smṛtitvānumāne parokṣāvabhāsitvopādhirdraṣṭavyaḥ . yāthārthyānu mānasya cāyaṃ pratiprayogaḥ . vimatāḥ pratyayā na yathārthāḥ bādhyamānatvādbhrāntivyavahāravaditi tasmāt bodhadvairāśyadurāgrahaṃ parityajya tṛtīyaṃ bhrāntijñānamaṅgīkartavyam .
     anyathākhyātiriti naiyāyikādayaḥ . te hītthamurarīcakruḥ nanu tarhi mā bhūdakhyātiḥ astvanyathākhyātiḥ . tathā hi deśakālāntaragataṃ hi rajataṃ śuktisaṃprayuktena doṣo pahitenendriyeṇa śuktyātyanā gṛhyate na caivamananubhūtasyāpi grahaṇaprasaṅgaḥ . sādṛśyāderniyākatvāditi . tadetadasat kiṃ jñāne'nyathātvaṃ? kiṃ vā? phale uta vastuni? . nādyaḥ rajatākāraṃ jñānaṃ śuktimālambate iti jñāne'nyathātvaṃ vācyam . tatra śukterālambanatvaṃ nāma kiṃ jñānaṃ prati svākārasamarpakatvam uta jñānaprayuktavyavahāraviṣayatvam nādyaḥ . rajatākāragrastaṃ jñānaṃ prati śukteḥ svākārasamarpaṇāsambhavāt . na dvitīyaḥ vyāghrādidarśana prayuktavyavahāraviṣayasya khaḍgakuntadhanurādervyāghrādi jñānālambanatvaprasaṅgāt . nāpi phale'nyathātvam phalasya sphuraṇasya bhrāntau samyagjñāne vā svarūpato vaiṣamyādarśanāt . vastunyapi kathamanyathātvaṃ kiṃ śuktikāyāṃ rajatatādātmyaṃ kiṃvā rajatākāṃreṇa pariṇāmaḥ . ādye'pi kiṃ śuktirajatayoratyantabhedaḥ kiṃvā bhedābhedau . nādyaḥ . atyantabhinnayorvāstavatādātmyāsambhavāt anirvacanīyasya tvayā anabhyupagamāt śūnyatādātmyaṃpratītau ca guṇaguṇyādāvapi tatsambhavena bhrāntitvaṃ durvāram . samavāyasya ca prakriyāmātrasiddhasya tādātmyānatirekāt . medābhedapakṣe tu ṣaṇḍogauritivadabhrāntiḥ syāt . pariṇāmapakṣe'pi bādhona syāt . vimataṃ rajatajñānamabādhyaṃ pariṇāmajñānatvāt kṣīrapariṇāmadugdhajñānavat . ataḥ kṣīravadeva śuktirna punarbādhyeta . nanu kamalamukulavikāśarūpapariṇāmahetoḥ sūryatejaso'pagame punarmukulībhāvavadrajatapariṇāmahetordoṣasyāpagame punaḥ śuktibhāvo'stu iti cet maivaṃ vikasitameva mukulamāsīditivat rajatameva śuktirāsīditi pratītyabhāvāt kathañcit tadbhāve'pi na pariṇāmapakṣo yuktaḥ nirdoṣasyāpi rajatapratītiprasaṅgāt nacaikameva kṣīraṃ dadhirūpeṇa kañcit puruṣaṃ prati pariṇatamanyaṃprati neti dṛṣṭacaraṃ tasmānnānyathākhyātiḥ sunirūpā . jñānalakṣaṇayā deśāntaragatarajatabhānantu sākṣātkaromīti sākṣātkārollekhibuddheranyathānupattyā na sambhavatīti draṣṭavyam . kiñca jñānalakṣaṇāyāḥ pratyāsattitve tathaiva parvate vahnijñānasambhavenānumānāderucchedaḥ syāt anuvyavasāyāttatsattvakalpane tu prakṛte'pi sākṣātkmarānuvyavasāyasattvena tulyatvāta . ātmakhyātiriti bauddhāḥ . tathāhi sarvāsāṃ buddhīnāṃ viṣayamantareṇāpi tadākārollekhasambhavena rajatajñānabhapi buddhirūpatayā na viṣayāntaramapekṣate ityātmanaḥ buddhereva khyātiḥ pratibhāsaḥ sahopālambhaniyamādabhedonīlataddhiyoḥ . bhedaśca bhrāntivijñānairdṛśyetendāvivādvayaḥ . avibhāgo'pi buddhyātmā viparyāsitadarśanaiḥ . grāhyagrāhakasaṃvittibhedavāniva lakṣyate iti teṣāṃ siddhāntāt . tathāca vimataṃ rajataṃ buddhirūpaṃ cakṣurādisaṃprayogaṃ vinā'pyaparokṣitvāt sammatabuddhivat ityanumānena rajatādestadrūpatāsiddhiḥ . te hiṃ manyante śabdasparśarūparasagandhaviṣayāḥ sukhādiviṣayāśca ṣaḍapi pratyayāḥ ālambanasamanantarasahakāryadhipatirūpān pratyayapadavācyān caturohetūnapekṣyaiva utpadyante . tatra nīlāvabhāsarūpasya cittarūpajñānasya nīlālambanavato nīlākāratā bhavati . samanantarapratyayāt pūrbatanajñānavāsanārūpāt bodharūpatā, sahakāripratyayādālokāt spaṣṭatāvabhāsaḥ . cakṣurāderadhipatipratyayāt viṣayapratiniyama iti . tatredamucyate prakṛte na tāvat sahakāripratyayākhyādālokāt rajatākārodayo bhavati tasya spaṣṭatāmātrahetutvāt . nāmgadhipatipratyayākhyāccakṣurādeḥ sambhavati tasya viṣayaviśeṣaṃ pratyeva niyamanamātra hetutvāt . nāpi samanantarapratyayākhyāt pūrbajñānāt . vijātīyaghaṭādijñānānantaraṃ vijātīyarajatabhramodayaprasaṅgāt, nāpyālambanapratyayākhyādbāhyārthād bhavati . vijñānavādibhista syānaṅgīkārāt . tataśca rajatādibāhyārthāsattve vijñānasya kathaṃ rajatākāratāsamarpaṇam . saṃskāra sāmarthyena tatkalpane'pi na nistāraḥ saṃskārasya kṣaṇikasthāyitvavikalpāsahatvāt . tathāhi sthāyitve siddhāntahāniḥ . kṣaṇikatve pūrvānubhavottaramutpannasya tasya dvitīyakṣaṇe nāśāta rajatākārollekhasamaye tasyāsattvāt kathaṃ tena tadākārollekhaḥ sambhavati . kiñca saṃskārasya vijñānātiriktatve kṣaṇikavijñānamātrasiddhāntahāniḥ . athānādijñānasantatau yadā kadācit pūrbaṃ rajatajñānamutpannaṃ tadeva saṃskāra ityaṅgīkriyate sa ca yadyapi vijātīyānekajñānavyavahitaḥ tathāpi kadācit sajātīyaṃ jñānāntaramutpādayatyeva yathā brīhivījamanekāṅkurādikāryavyavadhone'pi kadācit sajātīyāntaramutpādayati tadvat . atha na pūrvavījāduttaravījotpattiḥ kintu pūrbavījajanyāṅkurasantānādeva tadutpattiriti cet tarhyatrāpi pūrbarajatajñānajanyajñānasantānaeva saṃskāro'stu ato na siddhāntahāniḥ . evaṃ pūrbarajatajñānamapi tataḥ pūrvatararajatajñānādutpadyate tato'nādivāsanāprāpitaṃ rajataṃ buddhirūpameva sat bhrāntyā bahirvadavabhāsate iti cet atrocyate vedāntibhiḥ, kiṃ tadrajatamalaukikaṃ laukikaṃ vā alaukikatve'pi kiṃ janmarahitam uta laukikarajatavadeva jāyate . aṃlaukikatve janmarahitatve ca jāyamānasya jñānasya rūpaṃ na syāt . dvitīye'pi kiṃ bāhyārthāt jāyate, uta jñānāt nādyaḥ tairbāhyārthānaṅgīkārāt jñānādeva tadutpādābhyupagame duṣṭakaraṇajanyajñānādutpādo vācyaḥ tathā ca janakasya pūrbasattvaniyamena tajjanikā pratītiḥ na rajataṃ gṛhṇīyāt vartamāna padārthasyaivākārārpakatvaniyamāt kṣaṇikayorjanyajanakayorbhinnakānīnatvena rajatasyāparokṣakāle pūrbajñānasyāsattvāt tena grahītumaśakyatvāt atorajatāparokṣavyavahāro viluptaḥ syāt . yadi anyena kenacit duṣṭakaraṇajanyajñānena tadutpādastataḥ svātmakabuḍyā tadgrahaḥsyādityaṅgīkriyate tadā'tiprasaṅgaḥ kiñca duṣṭakaraṇajanyajñānasyaiva tadutpādaṃkatvaṃ vācyaṃ tatra karaṇasya duṣṭatvañca arthakriyākāritāśūnyaviṣayagrāhitvenaiva tathā ca asati rajate kathaṃ karaṇasya duṣṭatva nirṇayaḥ . atha aduṣṭakaraṇajanyajñānaṃ tadutpādayati tadā tasya ghaṭādivat arthakriyākāritvarūpasattvasambhavena deśāntaravartirajataviṣayakādaviśeṣaḥ syāt . kiñca rajatasyānutpattau na tasya jñānaviṣayatā jñānākārārpakatayaiva viṣayatvasya tvayā svīkārāt anutpannasya kathaṃ jñāne svākārārpakatvaṃsambhavaḥ . tasmādātmakhyātipakṣe rajatameva jñānena na pratīyeta .
     evamakhyātyanya yākhyātyātmakhyātipakṣeṣu nirasteṣu idānīmasatkhyātipakṣaḥ vedāntibhirabhyupagataḥ ākṣepapūrbakaṃ pradarśyate idaṃ rajatamiti jñānaṃ smṛtigrahaṇābhyāmanyat adhyāsanāmakaṃ jñānaṃ yatra asato'nirvacanīyasya utpannasya rajatārdebhānamīdṛśaṃ jñānamasatkhyātipadavedanīyamasti . nanu jñānasya smṛtigrahaṇābhyāmanyaḥ prakāro na sambhavati iti cenna kiṃ vilakṣaṇasāmagryanirūpaṇāt tadasambhavaḥ? uta vilakṣaṇajñānasvarūpānirūpaṇāt? uta vilakṣaṇaviṣayā nirūpaṇāt? nādyaḥ saṃprayogasaṃskāradoṣāṇāmeva tatsāmagrītayā kalpanāt na caṃdoṣasya pūrbdhaprāptakāryānudayaṃ pratyeva hetutvaṃ na pūrbakāryodayaṃ pratīti vācyaṃ kāryānudayasya tatprāgabhāvarūpatayā'nādini tatra doṣahetutvāsambhavāt . vātapittaśleṣmaṇāñcāpūrvakāryot pādakatvadarśanācca na ca doṣasya saṃskārodbodhakatvenānyathāṃsiddhiḥ tadudbodhasya tadvyāpāratvāt na hi vyāpāreṇa vyāpāriṇo'nyathāsiddhiriti niyamāt nahyutpatananipatane kurvan kuṭhāraḥ chidikriyāṃ prati aheturbhavatiṃ . nanu indriya saṃprayogasya idantāmātre sattvāt rajatāṃśe'sattvāt idantatābodhanena tasyopakṣīṇaṃtvāt evaṃ saṃskārasya smṛtimātra janakatvaniyamena vedāntimate adhyāsātmakajñānasya smṛtitvānaṅgīrāt, dovasya ca svātantrepraṇa jñānahetutvasya kutrāpyadarśanācca kathaṃ rajatāvabhāsa iti cet ucyate prathamaṃ doṣasahitenendriyeṇa idantāmātraviṣayā'ntaḥkaraṇavṛttirjanyate tatra idantāyāṃ tadgrāhakavṛttau ca caitanyamabhivyajyate taccaitanyaniṣā śuktyavidyā ca doṣavaśātsaṃkṣubdhā bhavati tatredamaṃgāvacchinnacaitanyasthā'vidyā doṣeṇa kṣubhitā satī sādṛśyādyudbodhitasaṃskāravaśāt rajatākāreṇa vivartate . vṛttyavacchinnacaitanyasthā'vidyā tu rajatagrāhivṛttisaṃskāra sahakṛtā vṛttirūpeṇa vivartate . tau ca rajatatadvṛttirūpavivartau svādhiṣṭhānena sākṣicaitanyenāvabhāsyete ityevaṃ rajatāvabhāsaḥ kalpyate . yadyamyantaḥkaraṇavṛttiravidyāvṛttiścetijñānadvayam tathāpi tadviṣayau satyānṛte idaṃrajate anyonyātmakatāmāpannau iti viṣayayoraikyāt vṛttidvayasyaikyam tataśca viṣayāvacchinnaphalasyāpyekatvena jñānaikyamupapadyate . evaṃ mithyājñānatadviṣayayornirūpaṇena dvitīyatṛtīyavikalpau nirastau veditavyau . yadāpyanyatra saṃprayogasaṃskārau parasparaṃ nirapekṣo pramitismṛtyorjanane samarthau dṛṣṭau tathāpi krameṇa smṛtipramityorutpattau pravartakatvānupattau pravṛttyanvathānupapattyā tābhyāṃ pratyabhijñāva dekaṃ viśiṣṭaṃ mithyājñānaṃ janyate iti kalpyate yathā naiyāyikādibhiḥ nirantarotpanneṣvapi varṇajñāneṣu yaugapadyābhāvāt padārthajñānānupavattyā pūrbdhajñānajanya saṃskārasahitamantyavarṇajñānameva padārthabuddhihetutvena kalpyate tadvat . nanu vimataṃ jñānaṃ naikaṃ bhinnakāraṇajanyatvāt rūparasādijñānavaditi cet na anumānapratyabhijñānayorvyabhicārāt ubhayorapi nānākāraṇajanyatvāt . anumānaṃ hi vyāptijñānasaṃskāraliṅgadarśanaparāparśajanyam . pratyamijñā ca indriyasaṃprayogasaṃskārarajanyeti sarvairaṅkīkriyate na ca śuktau anirvacanīyasya rajatasyotpattau tasya ca śuktau saṃsargāt kathaṃ tasya mithyātvamasattvañca syāditi vācyam sattātraividhyāṅgīkāreṇa tatra vyāvahārikasattāśūnyatvenaiva tasya mithyātvasya kalpanāt . tathāhi sattvaṃ trividhaṃ pāramārthikaṃ traikālābādhyatvarūpaṃ yathā brahmaṇaḥ . vyāvahārikaṃ brahmajñānanirvartyam yathā ākāśādeḥprātītikama adhiṣṭhānajñānanivartyaṃ yathā śuktirajatādeḥ . na ca mithyātvakalpanaṃ mānahīnam atha rathān rathayogān pathaḥ sṛjate iti śruteḥ mithyavātra rajatamabhāditi rajatatajajñānayormithyātvapratyabhijñānasya ca mānatvāt . ato matāntaravata vedāntamate nānubhavavirodhonirmūlatvaṃ vā . akhyātipakṣe aparokṣāvabhāsinaḥ smaryamāṇatvaṃ virudhyate . jñānahayapakṣe rajatasya pārokṣyaṃ smṛtau smaraṇābhimānamoṣādikama, anyathākhyātau rajataṃsya āparokṣyānubhavabirodhaḥ ātmakhyātipakṣe viṣayābhāvenāparokṣābabhāsavirodhaḥ . pamevavivaraṇasārāṃśaḥ .
     śuktirajatādi jñāntataṣṭāntenajñānanivartyatayā sarveṣāṃ ghaṭapāṭādijñānānāmasatkhyātitvaṃ tadviṣayāṇāṃ vastuto'sattvāt asattve'pi sattvena vyavahāryatāmātramiti śuktijatādibhyo ghaṭādīnāṃ viśeṣaḥ iti adhyāsakharūpamithyājñānamākṣipya tat samarthayatā ca bhāṣyakṛtā tathaiva vyavasthāpitam yathā yuṣmadasmat pratyagocarayorviṣayaviṣayiṇostamaḥprakāśavadviruddhasvabhāvayoritaretarabhāvānupapattau siddhāyāṃ taddharmāṇāmapi sutarāmitaretaramāvānuṣapattirityato'smatpratyayagocare viṣayiṇi cidātmake yuṣmatpratyayagocarasya viṣayasya taddharmāṇāñcādhyāsastadviparyayeṇa viṣayiṇastaddharmāṇāñca viṣaye'dhyāsomithyeti bhavituṃ yuktam . tathāpyanyonyasminnanyonyātmakatāmanyonyadharmāṃ ścādhyasyetaretarāvivekeṇātyantaviviktayordharmadharmiṇo rmithyā'jñānanimittaḥ satyānṛte mithunīkṛtyāhamidaṃ mamedamiti naisargiko'yaṃ lokavyavahāraḥ .. āha ko'yamadhyāsonāmeti ucyate smṛtirūpaḥ paratra pūrbadṛṣṭāvabhāsaḥ . taṃ kecidanyatrānyadharmādhyāsa iti vadanti . kecittu yatra yadadhyāsastadvivekāgrahaṇanibandhano bhrama iti . anyetu yatra yadadhyāsastasyaiva viparītadharmatvakalpanāmā cakṣate iti sarvathāpi tu anyasyānyadharmāvabhāsatāṃ na vyabhicarati . tathā ca loke'nubhavaḥ śuktikā hi rajatavadavabhāsate ekaścandraḥ sa dvitīyavaditi . kathaṃ punaḥ pratyagātmanya viṣaye'dhyāso viṣayadharmāṇām? . sarvī hi puro'vasthite viṣaye viṣayāntaramadhyasyati . yuṣmatpratyayāpetasya ca pratyagātmano'viṣayatvaṃ bravīṣi . ucyate . na tāvadayamekāntenāviṣayaḥ asmatpratyayaviṣayatvāt aparokṣatvācca pratyagātma prasiddheḥ . nacāyamastiviyamaḥ puro'vasthita eva viṣaye viṣayāntaramadhyasitavyamiti apratyakṣe'pi hyākāśe bālāstalamalinatādyadhyasyanti . evamaviruddhaḥ pratyagātmanya'nya'nātmādhyāsaḥ . tametamevaṃlakṣaṇamadhyāsaṃ paṇḍitā avidyeti manyante . tadviveke ca vastusvarūpāvadhāraṇaṃ vidyāmāhuḥ . tatraivaṃ sati yatra yadadhyāsastatkṛtena doṣeṇa guṇeṇa vā aṇumātreṇāpi sa na saṃbadhyate . tametamavidyākhyamātmā'nātmanoritaretarādhyāsaṃ puraskṛtya sarve pramāṇaprameyavyavahārā laukikā vaidikāśca pravṛttāḥ sarvāṇi ca śāstrāṇi vidhipratiṣedhamokṣaparāṇi . kathaṃ punaravidyāvadviṣayāṇi pratyakṣādīni pramāṇāni? śāstrāṇi ceti . ucyate . dehendriyādiṣvahaṃmamābhimānahīnasya pramātṛtvānupapattau pramāṇa pravṛttyanupapatteḥ . nahīndriyāṇyanupādāya pratyakṣādivyavahāraḥ saṃbhavati . nacādhiṣṭhānamantareṇa indriyādivyāpāraḥ saṃbhavati . nacānadhyastātmabhāvena dehena kaścit vyāpriyate . na caitasmin sarvasminnasatyasaṅgasyātmanaḥ pramātṛtvamupapadyate . na ca pramātṛtvamantareṇa pramāṇapravṛttirasti . tasmādavidyāvadviṣayāṇyeva pratyakṣādīni pramāṇāni śāstrāṇi ceti . caturthasūtrabhāṣye ca jagatovyāvahārikatve anyadīyamataṃ saṃvāditam yathā gauṇamithyātmano'sattve putradehādibādhanāt . sadbrahmātmāhamityeva bodhe kāryaṃ kathaṃ bhavet? ityākṣipya . anveṣṭavyātmavijñānāt prāk pramātṛtvamātmanaḥ . anviṣṭaḥ syāt pramātaiva pāṣmadoṣādivarjitaḥ . dehātmapratyayo yadvat pramāṇatvena kalpitaḥ . laukikaṃ tadvadevedaṃ pramāṇaṃ tvā''tma'niścayāt yathā ca laukikakyavahāryapadārthānāṃ pārasārthikasattvābhāve'pi tatsattvamaṅgīkṛtya sarve vyavahārāḥ teṣāṃ ca vyavahārikasattvavattvam tathā prapañcena samarthitaṃ khaṇḍanakṛtā khaṇḍana khaṇḍayādye . yathā atha kathāyāṃ vādinoniyamametādṛśaṃ manyante pramāṇādayaḥ sarvatantrasiddhāntatayā siddhāḥ padārthāḥ santīti kathakābhyāmabhyupeyam . tadapare na kṣamante . tathāhi pramāṇādīnāṃ sattvaṃ yadabhyupeyaṃ kathakena, tat kasya hetoḥ? kiṃ tadanabhyupagacchadbhyāṃ vādiprativādibhyāṃ tadabhyugamasāhityaniyatasya tasya pravarta yitumaśakyatvāt, uta kathakābhyāṃ pravarta nīyavāgvyavahāraṃ prati hetubhāvāt, uta lokasiddhatvāt, atha vā tadanabhyupagamasya tattvanirṇayavijayātiprasañjakatvāt . na tāvadādyaḥ tadanabhyupagacchato'pi cārvākamādhyamikādervāgviṣayavistarāṇāṃ pratīyamānatvāt tasyaiva vā aniṣpattau bhavatastannirāsaprayāsānupapatteḥ . soyamapūrvaḥ pramāṇādisattvānabhyupagamātmā vākstambhanamantro bhavatābhyūhito nūnaṃ, yasya prabhāvādbhagavatā suraguruṇā lokāyatasūtrāṇi na praṇītāni, tathāgatena vā madhyamāgamā nopadiṣṭāḥ bhagavatpādena vā vādarāyaṇīyeṣu sūtreṣu bhāṣyaṃ nābhāṣi . pramāṇādyanabhyupagame'pi pravartantāṃ tanmate vācobhaṅgyaḥ tāstu sādhanavādhanakṣamā na bhavanti tāvateti brūmaiti cenna pramāṇādyanabhyupagamya pravartitatvaṃ tadīyasādhanabādhanākṣamatāyāṃ na niyāmakaṃ kintu sadvacanābhāsalakṣaṇayogitvamityavaśyābhyupeyaṃ bhavatā, yenābhyupagamyāpi pramāṇādīni pravartitāḥ matāntarānu sāribhirvyavahārā abhyupagatapramāṇādisattvairmatāntaravyavahārānusāribhiraparaistathābhūtā iti kathyante . yadi tvasmadvacasi sadvacanābhāsalakṣaṇa na bhavān darśayitumīṣṭe tadā anabhyupagamya pramāṇādi bhavatāpravartito'yaṃ vyavahāraiti śatakṛtvastvayocyamāne'pi nāsmākamādaraḥ . anyathābhyupagamya pramāṇādīni bhavatā pravartito'yaṃ vyavahāra ityetāvatā bhavadīyo vyavahārābhāsa ityasmābhirapi vaktuṃ śakyataeva . nanu yadi pramāṇādīni na santi vyavahāraeva dharmī kathaṃ siddhyet dūṣaṇādivyavasthā vā kathaṃ syāt sarvavidhiniṣedhānāṃ pramāṇādhīnatvāt . maivam . na brūmovayaṃ na santi pramāṇādīnīti, svīkṛtya kathārabhyeti . kinnāma santi na santi vā pramāṇādīnītyasyāṃ cintāyāmudāsīnairyathā svīkṛtya tāni bhavatā vyavahriyate tathā vyavahāribhireva kathā pravartyatāmiti . anyayā na santi pramāṇādīnīti matamammākamāropya yadidambhavatā dūṣaṇamuktaṃ tadapi na vaktuṃ śakyaṃ kīdṛśīṃ maryādāmālambya pravartitāyāṃ kathāyāṃ dūṣaṇamuktaṃ kiṃ pramāṇādīnāṃ sattvamabhyu pragamyobhābhyāṃ vādibhyāṃ pravartitāyāṃ kathāyām utāsattvamabhyupetya athaikena sattvamapareṇa cāsattvamaṅgīkṛtya . na tāvadādyaḥ abhyupagata pramāṇādisattvaṃ prati tādṛkparyanuyogānavakāśāt . dvitīye tu svato'pyāpatteḥ na tṛtīyaḥ tathaiva kathāntarasya prasakteḥ ubhayābhyu pagamānurodhitvācca kathāniyamasya . anyathā svābhiprāyamālambya tenāpi tadvacasi yatkiñcidvāgātmani dūṣaṇe'bhihite kasya jayo vyavatiṣṭhatām pramāṇādyabhyupagantureva yāvanniyamabharayantraṇā mahatī syāt . tasmāt pramāṇādisattvāsattvābhyupagamaudāsīnyena vyavahāraniyame samayaṃ vaddhvā kathāyāṃ pravartitāyāṃ bhavatedaṃ dūṣaṇamuktaṃ yuktameva tathā sati syāt . yo'yaṃ bhavān svābhiprāyamapi nāvadhārayituṃ śakto'tidūratastasmin parābhisandhānāvadhāraṇapratyāśā . atha vādīkṛtya durvaitaṇḍikaṃ tasmin bādho'bhidhīyata ityeva neṣyate śiṣyādayastu tasya kathānadhikāraṃ jñāpyante ataeva bhāṣyakāraḥ saprayojanamanuyukto yadi pratipadyata ityāhasma na tu pratipadyasa iti . maivam śiṣyādīn pratyapi cārbākāderdoṣo'yamityevābhidhātavyam . kathañca tathā syāt tasya kathāpraveśāpraveśayostadvādhākṣamatvātkathāyāmeva hi nigrahaḥ . nāpi dvitīyaḥ tathāhi syādapyevaṃ yadi kathakapravarta nīyavāgvyavahāraṃ prati pramāṇādīnāṃ hetutā tatsattvānabhyupagame nivarteta nacaivaṃ sambhavati tathā sati tatsattvānabhyupagantṝṇāṃ vāgvyavahārasvarūpameva na niṣpadyeta hetvanupapatteḥ . uktavāyamartho yanmādhyamikādivāgvyavahārāṇāṃ svarūpāpalāpo na śakyata iti . atha manyase kathakavāgvyavahāraṃ prati hetutvāt pramāṇādīnāṃ sattvaṃ sattvāccābhyupagamaḥ yatsattadabhyupagamyataiti sthiteriti . maivam . kayāpi niyamasthityā pravṛttāyāṃ kathāyāṃ kathakavāgvyavahāraṃ prati hetutvāt pramāṇādīnāṃ sattvaṃ sattvāccābhyupagamo bhavatā prasādhyaḥ . kathanātpūrbaṃ tattattvāvadhāraṇaṃ vā paraparājayaṃ vā abhilaṣadbhyāṃ kathakābhyāṃ yāvatā vinā tadabhilaṣitaṃ na paryavasyati tāvadanuroddhavyam tacca vyavahāraniyamasyānubandhādeva dvābhyāmapi tābhyāṃ sambhāvyataiti vyavahāraniyamasamayameva badhnītaḥ saca pramāṇena tarkeṇa ca vyavahartavyovādinā prativādināpi kathāṅgatattvajñānaviparyayaliṅgapratijñāhānyādyanyatamaṃnigrahasthānaṃ tasya darśanīyam tadvyutpādane prathamasya bhaṅgovyavahartavyo'nyathā dvitīyasyaiva . tādṛśetarau ca jetṛtayā vyavahartavyau prāmāṇikapakṣastāttvikatayā vyavahartavya ityādirūpaḥ . ataevaṃ vyavahāraniyamabandhe'pi heturvaktavyaḥ tathā ca so'pi hetuḥ kathāyāṃ pravṛttāyāmabhidhātuṃ yuktaitipramāṇasattvābhyupagamahetvabhidhānavat pratyavasthānamanavakāśam . dvābhyāmapi vādibhyāṃ vicārapravṛttyābhilaṣyamāṇatattvavyavasthājayamūlatvena vyavahāraniyamasya svecchayaiva parigṛhītatvāt nacaivaṃ pramāṇānupajñasvecchāmātragṛhītamūlatvānmūlāpariśuddhisambhavena sarvavicāravicāryatatphalaviplavāpattiḥ syāt . avidyāvidyamānānādipāramparyāyātasya lokavyutpattigṛhītasaṃvādasya ca tasyānyathābhāvāsambhāvyatālakṣaṇasvataḥsiddhiśuddhatvāt . naca pramāṇādīnāṃ sattāpītthameva tābhyāmaṅgīkartumucitā . tādṛśavyavahāraniyamamātreṇaiva kathāpravṛttyupapatteḥ pramāṇādisattāmabhyupetyāpi tathā vyavahāraniyamavyatiriktakathāpravṛttiṃ vinā tattvanirṇyasya jayasya vābhilaṣitasya kathakayoviparyavasānāt . nāpi tṛtīyaḥ lokavyavahāro hi prāmāṇikavyavahāro vā syāt pāmarādisādhāraṇavyavahāro vā . nādyaḥ . vicārapravṛttimantareṇa tasya durnirūpatvāt tadarthameva ca pūrbaṃ niyamasya gaveṣaṇāt . nāpi dvitīyaḥ śarīrātmatādīnāmapi tathā sati bhavatā svīkartavyatāpātāt . paścāttadvicārabādhyatayā nābhyupeyataiti cet tarhi pramāṇādayo'pi yadi vicārabādhyā bhaviṣyanti tadā nābhyupeyā eva anyathā tūpagantavyā iti lokavyahārasiddhatayā sattvamabhyupagamyata iti tāvanna bhavati . nāpi caturthaḥ yādṛśobhavatā pramāṇādīnyabhyupagamya vyavahāraniyamaḥ kathāyāmālambyate . tasyaiva pramāṇādisattvāsattvānusaraṇodāsīnairasmābhirapyavalambanāt . tasya yadi māṃ prati phalātiprasañjakatvaṃ tadā tvāṃ pratyapi samānaḥ prasaṅgaḥ . syādetanniyatavāgvyavahārakriyāsamayabandhena kathāṃ pravarta yatāpi vyavahārasattābhyupagantavyā nahi sattāmanabhyupagamya vyavahārakriyābhidhātuṃ śakyā . kriyā hi niṣpādanā asataḥ sadrūpatāprāpaṇamiti yāvat pramāṇairvyavahartavyamiti niyamabandhane pramāṇānāṃ kāraṇabhāvo niyataḥ tadbhāvaśca niyatapūrbasattārūpaṃ kāraṇatvam pramāṇānāmanādāya na paryavasyet . dūṣaṇānāñcāstitvena bhaṅgāvadhāraṇaniyamabandhane sādhanāṅgānāṃ vyāptyādīnāṃ sattvena tadviṣayasya tattvarūpatāvyavahāraniyamanādau ca kaṇṭhotthameva tasya tasya sattvamaṅgīkṛtamiti riktamidamucyate pramāṇādīnāṃ sattāmanabhyupagamya kathārambhāḥ śakyanta iti . maivam . ebhirapi bādhakaiḥ kathāyāmārabdhāyāmevābhimatasya prasādhanīyatve pūrboktabādhāyāmanistārāt . na ca vyavahāraniyamasya svecchākṛtasyaiva pramāṇādisattāsvīkāraparyavasāyitayā nāyaṃ doṣaḥ syāt . yataḥ sattājñānasya tatrāṅgatvaṃ na tu sattāyāḥ . tatra kiṃ sattāvagamamātrātsattābhyupagamyeti manyase abādhitāttadavagamādvā . na tāvadādyaḥ marumarīcikādau jalarūpatāsadbhāvābhyupagamaprasaṅgāt . dvitīye'pi kiṃvādiprativādimadhyasthamātrasya tasyāpi kiṃ kathākālamātraeva bādhitatvāvagamābhāvāt . athavā kasyacidapi kālāntare'pi ca bādhitatvabodhavirahāt . nādyaḥ atiprasaṅgāt puruṣatrayāvagatasya ekakṣaṇāvagatasya ca puruṣāntareṇa tenāpi kṣaṇāntare bahulaṃ bādhyatādarśanāditi . nacāsāvartho'sannapi dvitrādipuruṣamātrapūrbajātatatpratītyanurodhādvādhadarśane satyapi tathaiva sannityabhyupagamyate . tasmāddvitīyaḥ pakṣaḥ pariśiṣyate yatra sarvaprakāreṇa bādhitatvaṃ nāsti tatsadityabhyupagantavyam . taditthaṃ yadi nāma vādighrativādimadhyasthamātrasya dūṣaṇādisattāvagamaḥ kathākālamātre tairabādhyamānaḥ kathāṅgatvenābhyupeyate kimāyātaṃ sarvaprakārābādhitatattatsattāvagamāyattatattatsattvābhyupagamakathānaṅgatāṅgīkārasya . katipayapratipattṛkatiṣayakālatathātvāvagamādeva ca prāyeṇa laukikavyavahāraḥ pratoyate tādṛśaścāyaṃ sattvāvagamaḥ kathāṅgametattaducyate vyavahārikīṃ pramā ṇādisattāmādāya vicārārambha iti . tasmādyādṛgvyavahāra niyamaḥ kṛtaḥ tanmaryādānena nollaṅghiteti . yadvādivāgvyavahāre madhyasthāvagamaḥ sa vijayate yasya ca vacasi naivaṃ tasyāvagamastasya parājayaḥ . yatra vādyuktanigrahasattvāvagamaḥ sa nigṛhītaḥ taditarastu na tathetyādiniyama eva kathārambhāya grāhyaḥ . anena niyamena vyavahartavyamityasya hyayamartho'nena niyamenoktamanena neti madhyasthāvagamasya viṣayī bhavitavyamiti . naca vācyamantatastadavagamasyāpi sattābhyupeyeti . tasyāpi sattācintāyāṃ tatsattāvagamāntarasyaiva śaraṇatvāt . nacaivamanavasthā tadanusaraṇāvaśyambhāvānaṅgīkārāt . evaṃ tricaturajñānajanmanonādhikamatiriti nyāyāt . nacāntimāsattve pūrbapūbbapravāhāsattvāpatti stathācāvagamamādāyāpi na nistāra iti vācyam . astvevaṃ hi tathāpi tricaturajñānakakṣāgaveṣaṇamātraviśrāntena vicāreṇa tataḥparamananusaraṇaramaṇīyenaiva samayaṃ baddhvā kathāyā mithaḥsampratipattyā pravartanāt . anyathā pramāṇādisattābhyupagame'pi jñānānavasthāyāduṣpariharatvāt . naca vācyaṃ matpakṣe svarūpasatā jñānena vyavahārasya caritārthayitu śakyatvāt na jñānasya paramparānusaraṇamucitaṃ natvevaṃ tvatpakṣe jñānasvarūpasattāṅgīkāraprasaṅgāditi . svarūpasattāmādāyāpi pariharato'navasthāprasaṅgasya svaprakāśaprastāve vaktavyatvāt . yathā tvatpakṣe svarūpasadaviśeṣe'pi jñānasvarūpasattaiva paraṃ vyavahāropapādikā na ghaṭādisattā . evamevāsattā'viśeṣe'pi jñānamevāsadvyavahāropapādakaṃ nānyat . asaccopapādakañceti vyāhatamiti cenna sadupapādakamiti kuto na vyāhatam . nahi sadupapādakamasacca neti kvacidāvayoḥ siddham . nanu tadasattā'viśeṣāttatkāryasyānyadāpi prasaṅgaḥ, na kāryasyādyasattākṣaṇa ivānyadāpi sāmagrīsattvāviśeṣāttavāpi kiṃ nānyadā kāryajanma . atha na mama tadānīntanaṃ sāmagrīsattvaṃ tadātanasya kāryajanmano niyāmakaṃ kintu tataḥ prāk sāmagrīsattvaṃ tathādarśanāt . tarhi mamāpi kālāntarasthamapi tadasattvaṃ tadātanakāryajanmanoniyāmakaṃ tathādarśanādeva . mama tadavyavahitottaratvaṃ tadā kāryajanmaniyāmakamiti cet na samasamayatvādāgantukatvāccāviśeṣeṇa niyamyaniyāmakavyavasthānupapatteḥ tasmādanyadāsthāyā eva sāmagyrāstadā kāryaniyamo'bhyupeyaḥ tathādarśanādityeva mantavyam . tathā ca samaḥ samādhiḥ . tathāpi kāryajanmakālasya koviśeṣaḥ . kāryajanmaiva . anyathā yadviśeṣāntaraṃ tadapi viśeṣāntaravataḥ kālasya syāditi aparyavasānameva paryavasyet . tathāpi tatkālasyānugataṃ kiṃ rūpamiti cainna rūpāntaravatopi kiṃ rūpamityapi paryanuyogasyānuvṛtteḥ . kiñca
     antarbhāvitasattvañcetkāraṇaṃ tadasattataḥ . nāntarbhāvitasattvañcetkāraṇaṃ tada sattataḥ .
     tathāhyantarbhūtasatve yadi kāraṇatvaṃ tadā svaviśiṣṭe svavṛttirasataḥ svāśrayatvamāpādayati . viśiṣṭasyārthāntaratve'pi ca svasmin svavṛttivyatirekavat svaviśiṣṭe svavṛttivyatireke niyamadarśanāt na saiva sattā tasminniti anyasyāstasyāviśiṣṭavṛttyabhyupagame tāmasanniveśya kāraṇatvamabhyupagantuḥ sarvathaiva kāraṇamasatparyavasyati . aparāparasattāniveśane vā paryavasānameva . na ca sattābhedānantyamastyevetyapi pādaprasārikā nistārāya, sattābhede hi sadbuddhivyavahārānugamananibandhanalaṅghinaḥ prathamāpi sattā na syāditi . sattvavṛddhimiṣṭavato mūlamapi te naṣṭamiti kaṣṭataram . na ca svarūpasattopagamāya svasti bhinnānapyanugatabuddhyādyādhānapade'bhiṣiñcatā tvayā jātimātrāya jalāñjalirvitīryeta . mābhūdanugatiḥ svarūpasattvasyeti ca vadan tadgarbhiṇīṃ kāraṇatāṃ kathamanugamayitāsīti . kiñca svarūpasattvaṃ svarūpāt ghaṭādyātmano nādhikamasatopi svarūpaṃ svarūpameva na hyaman ghaṭādirna ghaṭādiḥ tathā sati ghaṭādirnetyapi na syāt asato'ghaṭāditvāt . atha sadapi sattāmanantarbhāvya kāraṇaṃ tadānīmasadapi tatathāstu sattāsattayoḥ kāraṇa koṭyapraveśāviśeṣāt . atha na sattā kāraṇakoṭiniviṣṭā kintu kāraṇatvaṃ sattvaṃ niyatapūrbasattāṃ hi kāraṇatāmmanyaiti manyase, tarhi matpakṣe saiva kāraṇatāstu tarhi kāraṇasattāmabhyupagatavānasīti ghaṭṭakuṭyāṃ prabhātamiti cenna bhāvānavabodhāt sattāmasatīmabhyupagacchatāpi sattā mayābhyu pagataiva . anyayā kāsāvasatīti tvamapi kiṃ sattāntatsattāmantarbhāvya kāraṇatvamicchasi . natvevaṃ pūrvavat kvāpi sattātyāgo vā anavasthāyāṃ paryavasānaṃ syāt . asattā' viśeṣāt kāraṇaniyamaḥ kathaṃ syāditi cenna sattāviśeṣe'pi tulyatvāt . sattve'styanvayādyanuvidhānaṃ tasya tajjātīyasya vā tvatpakṣe tvasattvāviśeṣāt vyatirekaḥ paraṃ so'pyaniyato yadā kāraṇābhāvastadā kāryābhāvāvaśyambhāvānabhyupagamāt nityāsataḥ kāraṇasyāsattvaeva kadācitkāryotpādāt . anvayastu na kadācidapīti cenna tulyatvāt anvayo nāstītyabhyupagacchatāpi anvayopagamāt anvayasyāpi sattāntarbhāvane kathitadoṣāpatteḥ . etena āśāmodakatṛprā ye ye copārjitamodakāḥ . rasavīryavipākādi teṣāṃ tulyaṃ prasajyate ..
     ityasyāpi bādhakatvamāśāmodakāyate . sattāntarbhāvānantarbhāvābhyāṃ pratyādeśāt āśāmodakādināpi ca rusavīryavipākādijananāt . tadasatkathaṃ kāryaṃ syāditi cenna sattāmantarbhāvya kāryatvopagame kāraṇavatkāryopi uktadoṣasyānantarbhāve vā 'viśeṣasya pūrbavadāvṛtteḥ tasmāt . pūrba sambandhaniyame hetutve tulyaeva nau . hetutattvabahirbhūtasattvāsattvakathā vṛthā . āstāṃ prativandigrahagrahaḥ kathaṃ punarasataḥ kāraṇatvamavaseyaṃ prāksattvaniyamasya viśeṣasyānabhyupagamāt asattvasya cāviśeṣāditi cenna idamasmānniyataṃ prāksaditibuddhyāviśeṣāt . bhrāntyaivaṃbuddhigocare'tiprasaṅga iti cenna yādṛśyā hi dhiyā tricaturakakṣābāghānavarodhaviśrāntayā vastusattvaniścayaste, tādṛśyeva viṣayīkṛtasya mamāpi kāraṇatāniścayaḥ . kevalantataḥ parāsvapi kakṣāsu bādhāt pūrbapūrbabhrāntisambhavena na tāvatā sattvāvaghāraṇaṃ vayaṃ manyāmaha iti viśeṣaḥ . paradarśanasiddhāntasya bhūrikakṣādhāvino'pi tataḥ parakakṣābādhyamānatvenātathābhāvopagamāt anyathaikadarśanapariśeṣaḥ syāt . etena sattvāviśeṣāt kathaṃ kasyacit pakṣasya tricaturakakṣādhāvitvamāstāmityapi nirastam . anevaṃbuddhiviṣayatādaśāyāṃ koviśeṣa iti cet yadā kadāpi tādṛśabuddhiviṣayataiva . anyathā kathaya kathamanyadā tādṛśabuddhiviṣayatayā anyadā sattvaṃ syāt . tadā sattvamanyadāsthena gṛhyata iti cet anyakālikameva tarhitattadātanakāraṇatvopayogīti samānam tadetat saṃvittisattvamiti gīyate asatī sā na viśeṣikā satī sāneṣṭetyabhisandhānena dvaitāpatteri saṃvittirapi satī na veti pṛcchan prativaktavyaḥ jñānaṃ tāvadvyavahāropapādakatayā dvābhyāmapyanumataṃ tasyāpi jijñāsāyāṃ tricaturakakṣāviśrāntagveṣaṇasya yadi sattopapannā bhaviṣyati tadā sattā, tenedamupapāditambhaviṣyati . athāsattā tasya paryavasyati tadā asattaiva teneda mupapādyata iti svīkartavyaṃ bhramaviṣayeṇeva bhrame viśiṣṭatāvyavahāraḥ . avicāryaiva tāvattasya sadasattvaṃ vicāra ārabdhavyaḥ . anyathā prathamameva matikarda me kathārambhaṇamaśakyamāpadyeta . svīkṛtañca bhavatāpi bhaviṣyadādiviṣaye vijñāne viśiṣṭavyavahāranidānatvamasato viṣayasya, kāraṇaśakteśca viśeṣakamasadeva kāryam . na ca kālāntarasambandhinī sattā tasyā ekatrānyatra nānyadāpīti vaidhamyametayorapīti vaktavyam viśiṣṭavyavahārapravṛttisamaye dvayorapyasattā'viśeṣāt prayojanānupayukte kāle tasya svarūpato'vasthānaṃ pāṭaccaraluṇṭhite veśmani yāmikajāgaraṇavṛttāntamanuharati tathāpi kālāntarasthityā ghaṭādikaṃ svarūpato viśeṣaṇataśca vyavacchinnaṃ, tadvijñānena svabhāvabalāt svaviśeṣaṇatvenopādīyate . natvevamatyantāsadbhavitumarhati tasya svarūpato viśeṣaṇataśca vyavacchinnatayānaṅgīkārāt kutra svabhāvatovijñānaṃ sambandhi nirucyate na . uktamatra asato'pi tadeva rūpaṃ tasya niyatasva rūpasyaiva niyataviśeṣaṇasyaivāsattvādanyathātiprasaṅgāt bhrāntiviṣayeṇa dattottaratvāccetyalamativistareṇa . khaṇḍanakhaṇḍakhādyam .

asattā stro asatobhāvaḥ tala . 1 avidyamānatve 2 asādhutve 3 avyaktatve ca .

asattva na° asato bhāvaḥ tva . 1 avidyamānattve 2 avyaktatve 3 asādhutve ca sattvaṃ dravyaṃ na° ta° . 4 dravyabhinne so'sattvaprakṛtirguṇaḥ iti phaṇibhā° . kriyā na yujyate liṅgakriyānādhārakārakaiḥ . asattvarūpatā tasyā iyamevāvadhāryatām haryuktāyāṃ liṅgasaṃkhyānanvayinyāṃ kartṛkarmatvabhinnakārakatvaśūnyāyāṃ sādhyarūpayāṃ 5 kriyāyāñca . sattvaṃ prakāśādisampādakaṃ prakṛterguṇabhedaḥ na° ta° . tadbhinne 6 rajasi 7 tamasi ca na° . sattvaṃ jantumātram na° ba° . 8 jantuśūnye tri° . sattvaṃ sāttvikaḥ guṇabhedaḥ . 9 tacchūtye tāmasādiguṇayute tri° . sattvamarthakriyākāritvam abhāve na° ta° . 10 prayojanānupayukte udā° asatkhyātiśabde sattvāsattvakathā vṛthā khaṇḍanakha° .

asatpatha pu° asan panthāḥ ac samā° . 1 śāstrādiniṣiddhe kāryādo 2 duṣṭe vartmani ca .

asatparigraha pu° asataḥ pakṣasya parigrahaḥ svīkāraḥ . duṣṭapakṣālambane .

asatpratigraha pu° asataḥ niṣiddhasya tilādeḥ asadbhovā śūdrādibhyaḥ pratigrahaḥ . 1 niṣiddhadravyapratigrahe 2 śūdrādibhyaḥ pratigrahe ca . pratigrahaśca adṛṣṭārthatyaktadravya svīkāraḥ . pāritoṣikopaḍhaukanādigrahaṇe tu na doṣaḥ . vivaraṇamapratigrāhyaśabde dṛśyam . śatasahasramasatpratigraheṣviti viṣṇu° asatpratigraheṣu ubhayatomukhyādipratigraheṣviti śu° ta° raghunandanaḥ .

asatya na° virodhe na° ta° . satyabhinne 1 mithyābhūte . 2 mṛṣārthake vākyādau apātrīkaraṇaṃ jñeyamasatyasya ca bhāṣaṇam manuḥ . asatyavādī asatyabhāṣī asatyavacanaḥ . 3 tatprayoktari mithyābhūte 4 vastuni ca tri° . asatyamapratiṣṭhaṃ te jagadāhuranīśvaram iti gotā . asatyatvaṃ vastusvabhāvavirodhidharmabhedaḥ vākyasya tu tathābhūtapadārthapratipādakatvena yathā idaṃ rajatamitivākyaṃ śuktikāyāṃ rajatatādātmyaṃ pratipādayat asatyaṃ bhavati evamanyadapi . satyatvañca traikālikabādhaśūnyatvam tacchūnyamasatyatvam . śaṃyuprajāpateḥ 5 bhāryābhede, strī śaṃyorapratimā bhāryā satyā'satyātha dharmajā bhā° va° pa° 219 adhyā° .

asatyasandha tri° asatye sandhā'sya . 1 mṛṣārthābhisandhānavati 2 anyathāsthitasyātmano'nyathārūpābhimānavati ca . yathā dehādiṣu asatyeṣu ātmābhimāno'satyasandhā . ata eva chā° upa° tasya anarthahetutvaṃ dṛṣṭāntena samarthitam . puruṣaṃ somyota hastagṛhītamānayantyapāhārṣīt steyamakārṣīt paraśumasmai tapateti sa yadi tasya kartā bhavati tata evānṛtamā tmānaṃ kurute so'nṛtābhisandho'nṛtenātmānamantardhāya paruśuṃ taptaṃ pratigṛhṇāti sa dahyate'tha hanthate .. atha yadi tasyākartā bhavati tata eva satyamātmānaṃ kurute sa satyābhi sandhaḥ satyenātmānamantardhāya paruśuṃ taptaṃ pratigṛhṇāti sa na dahyate'tha mucyate . sa yathā tatra nādahyetaitadātmyamidaṃ sarvaṃ tatsatyaṃ sa ātmā tattvamasi śvetaketo! yathā somya! puruṣaṃ cauryakarmaṇi sandihyamānaṃ nigrahāya parīkṣaṇāya cotāpi hastagṛhītaṃ baddhahastamāna yanti rājapuruṣāḥ . kiṃ kṛtavānayamiti pṛṣṭāścāhurapāhārṣīddhanamasyāyam . te cāhuḥ kimapaharaṇamātreṇa bandhanamarhati . anyathā datte'pi dhane bandhanaprasaṅgādityuktāḥ punarāhuḥ steyamakārṣīccauryeṇa dhanamapāhārṣīditi . teṣvevaṃ vadatsu itaro'pahnute nāhaṃ tatkartā iti . te cāhuḥ sandihyamānāḥ steyamakārṣīstvamasya dhanasyeti . tasmiṃścāpahnuvati āhuḥ paraśumasmai tapateti śodhayatvātmānamiti sa yadi tasya stainyasya kartā bhavati bahiścāpahnute sa evambhūtastata evānṛtamanyathā ātmānaṃ kurute sa tathānṛtābhi sandho'nṛtenātmānamantardhāya paraśuṃ taptaṃ mohāt pratigṛhṇāti sa dahyate'tha hanyate rājapuruṣaiḥ svakṛtenānṛtābhisandhidoṣeṇa . atha yadi tasya karmaṇo'kartā bhavati tata eva satyamātmānaṃ kurute sa tayā stainyākartṛtayātmānabhantardhāya paraśuṃ taptaṃ pratigṛhṇāti satyābhisandhaḥ sanna dahyate satyavyavadhānādatha mucyate ca mṛṣābhiyoktṛbhyaḥ . taptaparaśuhastatalasaṃyogasya tulyatve'pi steyakartrakattroḥ, anṛtābhisandho dahyate na tu satyābhisandhaḥ . sa yathā satyābhisandhastaptaparaśugrahaṇakarmyaṇi satyavyavahitahastatalatvānnādāhota na dahyate ityetadevaṃ sadbrahma satyābhisandhetarayoḥ śarīrapātakāle ca tulyāyāṃ satsampattau vidvān satsampadya na punarvyāghradevādidehagrahaṇāyāvartate iti bhā° .

asadadhyetṛ pu° asat niṣiddhaśāstramadhīte adhi--iṅ tṛc . svaśākhāṃ parityajyānyaśākhādhyetari śākhāraṇḍe . svaśākhāṃ yaḥ parityajya anyatra kurute śramam . śākhāraṇḍaḥ sa vijñeyovarjayet taṃ kriyāsu ceti smṛtiḥ tathādhyayananiṣedhāttasyāsadadhyetṛtvam . svaśākhādhyayanottaram krameṇānyaśākhāśāstrāntarādyadhyayanakartṛtve tu na asadadhyetṛtvam .

asadāgama pu° virodhe na° ta° . 1 sacchāstrabhinne nāstikādiśāstre 2 asataḥ dravyasyāgame ca duṣṭadravyalābhe ca karma° 3 duṣṭe āgame . sapta vittāgamādharmyādāyolābhaḥ krayo jayaḥ . vibhāgaḥ saṃprayogaśca satpratigrahaeva cetyuktadharmopāyabhinnaḥ sadāgamastadbhinnaḥ asadāgamaḥ .

asadācāra pu° abhāve na° ta° . 1 sadācārābhāve na° ba° . 2 sadācāraśūnye tri° . sadācāraśca vedādiśāstrānusārī ācāraḥ satāmācāraśca .

asadṛśa tri° na° ta° . ayuktarūpe ananurūpe . yaduktavatya sadṛśaṃ vaidehī paścimaṃ vacaḥ bhā° va° pa° 278 a° . striyāṃ ṅīp .

asadgraha pu° asati avidyamāne vastuni grahaḥ āgrahaḥ . bālādīnām (āvadāra) iti khyāte 1 āgrahabhede . 6 ta° . 2 mithyājñāne śuktikārajatamityādijñāne ca .

asaddhetu pu° asan vyabhicārādidoṣavān hetuḥ . nyāyokte vyabhicārādidoṣayukte hetau . yathā dhūmavān vahnerityādau dhūmābhāvavati taptāyaḥpiṇḍe vahneḥ sattvena vyabhicārāt dhūmasādhane vahnihetīrduṣṭatvādasattvam evamanyatrāpyūhyam . hetudoṣāśca sāmānyataḥ pañcavidhāḥ anaikāntoviruddhaścāpyasiddhaḥ pratipakṣitaḥ . kalātyayopadiṣṭaśca hetvābhāsāśca pañcadhā bhāṣā° vistaro hetvābhāsaśabde vakṣyate .

asadbhāva pu° satovidyamānasya bhāvaḥ abhāve na° ta° . 1 asattve avidyamānatve san māvaḥ abhiprāyaḥ virodhe na° ta° . 2 duṣṭābhiprāye . ba° 3 tadvati tri° .

asadvṛtti strī satī vedādivihitā vṛttiḥsvabhāvaśca abhāve na° ta° . 1 sadāṣārābhāva virodhe na° ta° . 2 niṣiddhācāre . na° ba° . 3 tadvati tri° .

asadvyavahāra pu° asanduṣṭaḥ vyavahāraḥ . 1 duṣṭavyavahāre na° ba° . 2 tadvati tri° .

[Page 540b]
asana pu° asa--kṣepe--yuc . pītasālavṛkṣe (peyāsāla) priyavimānitamānavatīruṣāṃ nirasanairasanairavṛthārthatā māghaḥ tālavyamadhyatāpi vṛndāvane tu vikasitakandaladaśanairghoṣati darīmukhaiśca kandaladaśanaiḥ ujvala° . bhāve lyuṭ . 2 kṣepaṇe na° . tṛṇanirasane viniyogaḥ bhavadevaḥ . dhātūnāmanekārthatvāt kartariyuc . 3 calanaśīle tri° kṛśānorastu rasanāmuruṣpathaḥ ṛ° 1, 155, 2, śaryāmasanāmanu dyūn ṛ° 1, 148, 4 .

asanaparṇī strī asanasya parṇamiva parṇamasyāḥ gau° ṅīṣ . sātalavṛkṣe .

asani tri° asa--ani . kṣepake ṛśyādi° caturarthyāṃka . asanikaḥ tatsannikṛṣṭadeśādau tri° .

asantati strī santatirdhārā abhāve na° ta° . tadabhāve 1 vicchede santatirdhārā vaṃśaśca na° ba° 2 tacchūnye tri° .

asantāna pu° santānovistāraḥ abhāve na° ta° . 1 vistārābhāve santānovaṃśovistāraśca na° ba° . 2 vistāraśūnye 3 vaṃśaśūnye ca tri° .

asantāpa pu° abhāve na° ta° . 1 santāpābhāve na° ba° . 2 santāpaśūnye tri° .

asantuṣṭa tri° na° ta° . santoṣaśūnye adhikalābhe'pi punaranya dhanāśāvati asantuṣṭā dvijā naṣṭāḥ santuṣṭāḥ pārthivāstathā nītiḥ .

asantoṣa pu° abhāve na° ta° 1 santoṣābhāve tṛptyabhāve . na° ba° . 2 santoṣaśūnye adhikalālasāvati ..

asandigdha tri° na° ta° . 1 sandehāviṣaye 2 sandehaśūnye ca . svalpākṣarasandigdhaṃ sāravat viśvatomukham . astobhamanabadyañca sūtraṃ sūtravidoviduḥ .

asandita tri° sam + do--kta ittvam sanditaṃbaddhaṃ na° ta° . bandhanaśūnye aniruddhe pataṅgānasaṃdito vi sṛja ṛ° 4, 4, 1, asanditaḥ parairaniruddhaḥ bhā° .

asandin tri° sandā bandhanaṃ matvarthe ini na° ta° . bandhanaśūnye . avṛtaṃ varhistasthāvasandinam ṛ° 8, 102, 14 asandinamabandhanam bhā° .

asandhi pu° abhāve na° ta° . vyākaṇoktasandhikāryābhāve sandhiḥ pūrbāparavarṇayoḥ sannikarṣaviśeṣāt varṇānyathābhāvalopaḥ ubhayormelanasthānam rājñāmupāyabhedaśca na° ba° . tacchūnye tri° .

asannaddha tri° na samyak naddhaḥ svakārye kṣamaḥ . dṛpte garvite paṇḍitammanye tasya samyakpaṭutvābhāve'pi darpeṇa tathātvenābhimānāttathātvam .

asannikarṣa pu° abhāve na° ta° . 1 sannikarṣābhāve virodhe na ta° . 2 dūratve na° ba° . 3 sannikarṣaśūnye dūrasthe tri° .

asannikṛṣṭa tri° virodhe na° ta° . 1 dūrasthe .

asannidhi pu° abhāve na° ta° . 1 naikaṭyābhāve virodhe na° ta° . 2 dūratve . na° va° . 3 dūrasthe tri° .

asannihita tri° virodhe na° ta° . 1 dūrasthe . 2 asamyagniveśite ca .

asapatna tri° virodhe na° ta° . 1 śatrubhinne mitre na° va° . 2 śatruśūnye tri° imaṃ devā asapatnam yaju° 9, 4, striyāṃ śāra° ṅīn asapatnī sapatnaghnī jayantyabhibhūvarī ṛ° 10, 159, 5 . yajñe upādhīyamāne iṣṭākābhede pañcamyāmanteṣvaśvinīvadasapatnī kātyā° 17, 11, 1 . asapatnī iṣṭakā karka° .

asapiṇḍa puṃstrī° na samānaḥ piṇḍaḥ dehārambhakāvayavabhedo yasya . saptamapuruṣādyanantargatayoḥ strīpuruṣayoḥ . asapiṇḍā ca yā māturasagotrā ca yā pituḥ manuḥ asapiṇḍaḥ sapiṇḍo vā gṛhītaścopanāyitaḥ smṛtiḥ . sapiṇḍaśabdanirvacanena ca sāpiṇḍyaṃ mitākṣarākṛtā ananyapūrbikāṃ kāntāmasapiṇḍāṃ yavayasīmiti yā° smṛtivyākhyāne darśitam . asapiṇḍāṃ samāna ekaḥ piṇḍodeho yasyāḥ sā sapiṇḍā na sapiṇḍā asapiṇḍā tām . sapiṇḍatā caikaśarīrāvayavānvayena pitrā saha ekapiṇḍatā . eva mpitāmahāhibhirapi pitṛdvāreṇa taccharīrāvayavānvayāt . evaṃ mātṛśarīrāvayavānvayena mātrā . tathā mātāmahādibhirapi mātṛdvāreṇa . tathā mātṛṣvasṛmātulādibhirapi eka śarīrāvayabānvayāt . tathā pitṛvyapitṛṣvasrādibhirapi . tathā patyā saha patnyā ekaśarīrārambhakatayā . evaṃ bhrātṛbhāryāṇāmapi parasparamekaśarīrārambhaiḥ saha eka śarīrārambhakatvena . evaṃ yatra yatra sapiṇḍaśabdaḥ tatra tatra sākṣāt paramparayā vā ekaśarīrāvayavānvayo veditavyaḥ . avaśyañcaikaśarīravayavānvayena sāpiṇḍyaṃ varṇanīyam . ātmā hi jajña ātmana ityādi śruteḥ tathā prajāmanu prajāyasa iti tathā sa evāyannirūḍhaḥ pṛthak pṛthak pratyakṣeṇopalabhyata ityāpastambavacanācca . tathā garbhopaniṣadi . etatṣāṭkauśikaṃ śarīrantrīṇi mātṛtastrīṇi pitṛtaḥ asthisnāyumajjānaḥ pitṝtaḥ . tvaṅmāṃsarudhirāṇi mātṛta iti . tatra tatrāvayavānvayapratipādanāt . nirvāpyapiṇḍānvayena tu sāpiṇḍye mātṛsantāne bhrātṛvyādiṣu ca sāpriṇḍyaṃ na syāt . samudāyaśaktyaṅgīkāreṇa rūḍhaparigrahe avayavaśaktistatra tatrāvagamyamānā parityaktā syāt . asatsvavayavārtheṣu yo'nyatrārthe prayujyate . tatrā nanyagatitvena samudāyaḥ prasidhyati . evampāramparyaikaśarīrāvayavānvayena māpiṇḍye yathā nātiprasaṅgastathā vakṣyāmaḥ . asapiṇḍāmityatraikaśarīrāvayavānvayadvāreṇa sākṣāt pāramparyeṇa vā sāpiṇḍyamuktantacca sarvasya sarvatra yathākathañcidanādau saṃsāre sambhavatītyatiprasaṅga ityata āha . pañcamātsaptamādūrdhaṃ mātṛtaḥ pitṛtastathā yā° smṛ° . mātṛtomātṛsantāne pañcamādūrdham . pitṛtaḥ pituḥ santāne saptamādūrdhvaṃ sāpiṇḍyaṃ nivartate iti śeṣaḥ . tataścāyaṃ sapiṇḍaśabdo'vayavaśaktyā sarvatra pravartamāno'pi nirmathya paṅkajādiśabdavanniyataviṣaya eva . tathā ca pitrādayaḥ ṣaṭ sapiṇḍāḥ putrādayaśca ṣaḍhātmā ca saptamaḥ . santānabhede'pi yataḥ santānabhedaḥ, tamādāya gaṇayedyāvatsaptama iti sarvatra yojanīyam . tathā ca mātaramārabhya tatpitṛpitāmahādigaṇanāyāṃ pañcamapuruṣasantānavartinī mātṛtaḥ pañcamītyupacaryate evaṃ pitaramārabhya tatpitrādigaṇanāyāṃ saptamapuruṣasantānavartinī pitṛtaḥ saptamīti mitā° . evamevāśoce'pi sāpiṇḍyam pitṛpakṣīyaṃ jñeyaṃ adattastrīṇāṃ tu tripauruṣaṃ sāpiṇḍyam dattānāṃ tu sagotratvābhāvānnāśaucamiti bhedaḥ dāyagrahaṇopayogisāpiṇḍyaṃ tu dātṛtvabhoktṛtvānyatarasambandhenaikapiṇḍavattvamiti dāyabhāgānusāriṇaḥ .

asabhya tri° sabhāyāmamarhati yat na° ta° . sabhāyāmanupayukte 1 strīvarṇanādau, 2 khale ca .

asama tri° nāsti samoyasya . 1 atulye . saṃpradhāryābravīddhātā na samau nāsamāviti manuḥ . sumaḥyugmasaṃkhyānvitaḥ 2 tadbhinne ayugme viṣame (vijoḍa) ekatripañcādi saṃkhyānviteca yathā meṣādiṣu dvādaśarāśiṣu meṣamithunasiṃha tulādhanuḥkumbhāḥ asamarāśayaḥ evamanyatrāpi . 3 buddhabhede pu° .

asamakṣa na° na samakṣam . 1 apratyakṣe anumityādijñāne arśa° ac . 2 tadviṣaye tri° .

asamagra tri° na° ta° . asampūrṇe asakale .

asamañjasa na° samañjasaṃ yuktiyutaṃ na° ta° . 1 asaṅgate . yadyapi kā nohāniḥ parasya drākṣāṃ rāsabhaścarati . asamañjasamiti matvā tathāpi taralāyate cetaḥ udbhaṭaḥ .

asamañjas pu° sam + anja--asun na° ta° . sagaranṛpajyeṣṭhaputre aṃśumataḥ pitari sūryavaṃśye kṣatriyabhede tatkathā ayodhyādhipatiḥ śrīmān pūrbamāsīnnarādhipaḥ . sagaronāma dharmātmā prajākāmaḥ sa cāprajāḥ . vidarbharājaduhitā keśinī nāma nāmataḥ . jyeṣṭhā sagarapatnyāsīrdharmiṣṭhā satyavādinī . ariṣṭanebhiduhitā rūpeṇāpratimā bhuvi . dvitīyā sagarasyāsīt patnī paramadhārmikī ityupakramya . atha kālena mahatā putraṃ jyeṣṭhā vya jāyata . asamañjā iti khyātaṃ kākutsthaṃ sagarātmajam rāmā° ā° 20 a° . asamañjā iti khyātaḥ sagarasya sutohyabhūt . yaṃ śaivyā janayāmāsa paurāṇāṃ sa hi dārakān . galeṣu krośato gṛhya nadyāñcikṣepa durbalān . tataḥ paurāḥ samājagmurbhayaśokapariplutāḥ . sagarañcābhyayācanta sarve prāñjalayaḥ sthitāḥ . tvaṃ nastrātā mahārāja! paracakrādibhirbhayāt . asamañjobhayādghorāttato nastrātumarhasi . paurāṇāṃ vacanaṃ śrutvā ghoraṃ nṛpatisattamaḥ . muhūrtaṃ vimanā bhūtvā sacivānidamabravīt . asamañjāḥ purādadya suto me vipravāsyatām . yadi vo matpripaṃ kāryametacchīghraṃ vidhīyatām . evamuktā narendreṇa sacivāste marādhipa! . yathoktaṃ tvaritāścakru ryathā jñāpitavānnṛpaḥ . etatte sarvamākhyātaṃ yathā putro mahātmanā . pauraṇāṃ hitakāmena sagareṇa vivāsitaḥ bhā° va° pa° 107 a° . asac . asamañjaso'pi tasminnarthe asamañjasa ityuktaḥ sa keśinyā nṛpātmajaḥ . tasya putro'ṃśumānnāma pitāmahahite rataḥ . asamañjasa ātmānaṃ darśayannasamañjasam . jātismaraḥ purā saṅgādyogī yogādvicālitaḥ . ācaran garhitaṃ loke jñātīnāṃ karma vipriyam . sarayvāṃ krīḍatobālān prāsyadudvejayan janān . evaṃvṛttaḥ parityaktaḥ pitrā snehamapohya vai . yogaiśvaryeṇa bālāṃstān darśayitvā tato yayau . ayodhyāvāsinaḥ sarve vālakān punarāgatān . dṛṣṭvā visismire rājan! rājā cāpyanvatapyata bhāga° 9 ma° 8 a° .

asamada tri° saha madena garveṇa samadaḥ kalahaḥsa nāsti yatra . kalaharahite virodhaśūnye . tathaibhyo'samadaṃ karoti tadabhitapati tābhyaevaitatsaha satībhyo'samadaṃ karoti iti ca śata° brā° asamadamakalahaṃ parasparāvirodham bhā° .

asamana tri° asamamatulyatvaṃ bhinnavarṇatvāt nayati nī--ḍa . vibhinnavarṇe asamanā ajirāso raghuṣpadaḥ ṛ° 1140, 4, asamanā bhinnavarṇāḥ bhā° .

asamanetra pu° asamāni ayugmāni netrāṇyasya . trinetre śive asamalocanādayopyatra .

asamaya pu° apakṛṣṭārthe na° ta° . 1 duṣṭakāle 2 ayogyakāle ca asamaye matirunmiṣati dhruvam naiṣadhacarite 4 sargaḥ .

asamartha tri° samarthaḥ śaktaḥ na° ta° . 1 aśakte 2 durbale ca . samarthaḥ saṅgatārthaḥ na° ta° . asaṅgatārthe, vyākaraṇaśāstraprasiddhe yatra yasyānvayayogyatā tatsahacārānapekṣāyukte 3 samāse yathā aśrāddhabhojītyādau asamarthasamāsaḥ nañpadasya śrāddhena sahānvayāyogyatvāt bhojanena ca sahacārābhāve'pi tatrānvayasya apekṣaṇīyatvāttathātvam .

asamarthasamāsa pu° karma° . yena saha yasya anvayastadvyatirekeṇa anyānvitena padena samāse . yathā aśrāddhabhojīti asūryaṃ paśyetyādi .

asamavāṇa pu° asamā ayugmāni vāṇā asya . pañcavāṇe kandarpe asamasāyakādayopyatra .

asamaṣṭa tri° sama + akṣa--kta na° ta° . avyāpte . pitāmatīnāmamaṣṭakāvyaḥ ṛ° 9, 76, 4, asamaṣṭakāvyaḥ avyāptakarmeti bhā° .

asamavāyikāraṇa na° samavaiti sama + ava--iṇa--ṇini na° ta° karma° . nyāyamate samavāyikāraṇaṃ dravyaṃ tadbhinnaṃ dravyavṛtti yat guṇādikaṃ kāraṇaṃ tasminnarthe . yathā kapāladvayasaṃyogarūpo guṇoghaṭasya, dravyāśritā kriyā saṃyogavibhāgādeḥ . samavāyikāraṇatvaṃ jñeyamathāpyasamavāyihetutvam . yat samavetaṃ kāryaṃ bhavati jñeyantu samavāyi janakaṃ tat . tatrāsannaṃ janakaṃ dvitīyam guṇakarmamātravṛtti jñeya mathāpyasamāyihetutvam iti ca bhāṣā° vyākhyātañcaitat muktā° . tatra samavāyikāraṇe āsannaṃ pratyāsannaṃ kāraṇaṃ dvitīyamasamavāyikāraṇamityarthaḥ atra yadyapi turītantusaṃyogānāṃ paṭāsamavāyikāraṇatvaṃsyāt, evaṃ vegādīnāmapi abhighātādyasamavāyikāraṇatvaṃ syāt, evaṃ jñānādīnāmicchādyasamabāyikāratvaṃ syāt tathāpi paṭāsamavāyikāraṇalakṣaṇe turītantusaṃyogabhinnatvaṃ deyaṃ, turītantusaṃyogastu turīpaṭasaṃyogaṃ pratyasamavāyikāraṇaṃ bhavatyeva, evaṃ vegādikaṃ vegaspandādyasamavāyikāraṇaṃ bhavatyeveti tattatkāryāsamavāyikāraṇalakṣaṇe tattadbhinnatvaṃ na deyam, ātmaviśeṣaguṇānāntu kutrāpyasamavāyikāraṇatvaṃ nāsti tena tadbhinnatvaṃ sāmānyalakṣaṇe deyameva . atra samavāyikāraṇe pratyāsannaṃ dvividhaṃ kāryakārthapratyāsattyā kāraṇaikārthapratyāsattyā ca ādyaṃ yathā ghaṭādikaṃ prati kapālasaṃyogādikaṃ, tatra kāryeṇa ghaṭena saha kāraṇasya kapālasaṃyogasya ekasmin kapāle pratyāsattirasti, dvitīyaṃ yathā ghaṭarūpaṃ prati kāraṇaṃ ghaṭaḥ tena saha kapālarūpasya ekasmin kapāle pratyāsattirasti, tathāca kvacit samavāyasambandhena, kvacit svasamavāyisamavāyasambandheneti phalitārthaḥ . itthaśca kārye kāryakāraṇaikārthānyatarapratyāsattyā kāraṇa jñānādibhinnamasamavāyikāraṇamiti sāmānyalakṣaṇaṃ paryavasannam .
     kutraṃ kutra kiṃkimasamavāyikāraṇaṃ? vaiśeṣikasūtre taduktaṃ tatauddhṛtya kiñcit pradarśyate . ātmasaṃyogaprayatnābhyāṃ hastekarma 1 . tathā hastasaṃyogācca muvale karma 2 . abhighātaje muṣalādau karmaṇi vyatirekādakāraṇaṃ hastasaṃyogaḥ 3 . tathātmasaṃyogo hastakarmaṇi 4 . abhighātānmuṣalasaṃyogāddhaste karma° 5 . ātmakarma hastasaṃyogācca 6! saṃyogābhāve gurutvāt patanam 7 . nodanaviśeṣābhāvānnordhvaṃ na tiryaṃggagamanam 8 . prayatnaviśeṣānnodana viśeṣaḥ 9 . nodanaviśeṣādudasanaviśeṣaḥ 10 . hastakarmaṇā dārakarma vyākhyātam 11 . tathā dagdhasya visphoṭane 12 . yatnābhāve prasuptasya calanam 13 . tṛṇe karma vāyusaṃyoṣāt 14 . maṇigamanaṃ sūcyabhimarpaṇamadṛṣṭakāraṇam 15 iṣāvayugapatsaṃyogaviśeṣāḥ karmānyatve hetuḥ 16 . nodanādādyamiṣoḥ karma tatkarmakāritācca saṃskārāduttaraṃ tathottaramuttarañca 17 saṃskārābhāve gurutvāt patanam 18 vai° sū° saṃyogaśca prayatnaśca saṃyogaprayatnau ātmanaḥ saṃyogaprayatnau tābhyāṃ haste samavāyikāraṇe karma, tasya ca karmaṇaḥ prayatnavadātmasaṃyogo'samavāyikāraṇam, prayatnaśca nimittakāraṇam, iyameva ceṣṭā, prayatnavadātmasaṃyogāsāmavāyikāraṇakakriyāyāśceṣṭātvāt svāsamavetasvātiriktasparśavadanyaprayatnajanyakriyāyā vā 1 . tathā hastasaṃyogādutkṣepaṇabaddhastasaṃyogādityarthaḥ atra ca yatnavadātmasaṃyuktena hastena muṣalasya saṃyogo'samagāyikāraṇam, musalaṃ samavāyikāraṇam, prayatnagurutve nimittakāraṇe 2 . udūkhalābhihatamuṣalasyākasmād yadutpatanaṃ jāyate tatra kāraṇamāha . tatra yadyapi musalena utpatatā hastasya saṃyogo'pyasti tathā'pi sa saṃyogo'nyathāsiddhaḥ kintu udūkhalābhighāta eva asamavāyikāraṇam, kuta evamityata āha vyatirekāditi prayatnasya vyabhicārādityarthaḥ . yadi tadā prayatnaḥ syāt muṣalasyaivākasmikamutpatanaṃ na bhavet vidhārakeṇa brayatnena muṣalasya dhāraṇameva bhavet ceṣṭādhīnaṃ muṣalasya punarutpatanaṃ vā bhavet iti bhāvaḥ 3 . muṣalena sahotpatatohastasya karmaṇi kāraṇaviśeṣamabhivātuṃ prayatnavadātmasaṃyogasyāsamavāyikāraṇatvaṃ nirākartumāha . muṣalena sahotpatatohastasya karmaṇi ātmasaṃyogaḥ prayatnavadātmayogastathā akāraṇamityarthaḥ akāraṇamiti pūrbasūtrasthaṃ tathetyatidiśyate 4 . kutastarhi haste tadotpatanamata āha . yathā muṣale utpatati muṣalamukhasthaṃ lohamutpatati tathā hasto'pi tadotpatati . atrābhighātaśabdena abhighātajanitaḥ saṃskāra ucyate upacārāt, utpatato muṣalasya paṭutareṇa karmaṇā abhighātasahakṛtena svāśraye muṣale saṃskārojanitastatkṛtaṃ saṃskāramapekṣya hastamuṣalasaṃyogādasamavāyikāraṇāddhaste'pyutpatanaṃ na tu tadutpatanaṃ prayatnavadātmasaṃyogāmavāyikāraṇakam, avaśo hi hasto muṣalena sahotpatatīti bhāvaḥ 5 . nanu śarīre śarīrāvayave vā yatkarmotpadyate tatra prayatnavadātmasaṃyogaḥ kāraṇaṃ prakṛte kathaṃ na tathetyata āha . ātmaśabdaḥ śarīrāvayavapara upacārāt anvayānupapattirevopacāravījam . tathācātmanaḥ śarīrāvayavasyāpi hastasya yat karma tat hastamuṣalasaṃyogāt cakārācca vegamamuccayaḥ, hastakarmaṇi hastasaṃyogastāvadasamavāyikāraṇaṃ tatra vyabhicāro nāsti sa ca kvacit prayatnavadātmasaṃyogaḥ kvacidvegavanmuṣalādisaṃyogo yathā vātūlasya śarīrāvayavakarmeti bhāvaḥ 6 .. prayatnānadhīnakarmaprakaraṇamārabhate . saṃyogapadena pratibandhakamātramupalakṣayati tena pratibandhakābhāve gurutvādasamavāyikāraṇāt patanam adhaḥsaṃyogaphalikā kriyā jāyate, tatra gurutvavati phalādau pratibandhakaḥ saṃyogaḥ, vihaṅgamādau tu vidhārakaḥ prayatnaḥ patanapratibandhakaḥ, eteṣāmabhāve gurutvādhonaṃ patanamityarthaḥ . abhidhyānādinā viṣāderantarīkṣasthāpane adṛṣṭavadātmasaṃyogo mantrādireva vā pratibandhakasteṣāmapi saṃyogapadena saṃgrahaḥ 7 .. nanu gurutvād yadi patanaṃ tadā loṣṭāderutkṣiptasya kvacidūrdhvaṃ kvacicca tiryaggamanaṃ kathambhavedityata āha . gurutvavato'pi loṣṭakāṇḍāderyadūrdhvaṃ tiryak ca gamanaṃ tannodanaviśeṣāt tīvratarānnodanāt . tathāca phalapakṣivāṇādau saṃyogaprayatnasaṃskārābhāve yatu patanaṃ tatra nodanaviśeṣo nāsti tena na tiryak, navordhvaṃ gamanamiti bhāvaḥ 8 . nanu nodanaviśeṣa eva kuta utpadyate tatrāha . tiryak ūrdhaṃ dūram āsannaṃ vā kṣipāmītiicchākāraṇakaḥ prayatnaviśeṣaḥ tajjanito nodanaviśeṣastato gurutvavato dravyasya loṣṭāderūrdhaṃ tiryak ca gamanamupaṣadyate udasanaṃ dūrotkṣepaṇam 9, 10 .. udūkhalābhidhātāt muṣalena saha haste yatkarma utpannaṃ tattāvat prayatnapūrvakaṃ na bhavati nāpi puṇyapāpahetukamatastattulyatayā bālakasya krīḍākaracaraṇādicālanaṃ yattatrātidiśati . bālakasya yadyapi karacaraṇādicālanaṃ prayatnapūrbakameva tathāpi hitāhitaprāptiphalakaṃ na bhavati na puṇyapāpahetukamityatideśārthaḥ 11 .. idānīṃ prayatnapūrbake'pi karmaṇi yatra pūṇyapāpahetukatvaṃ tatra dārakakarmatulyatāmatidiśannāha . ātatāyinā kenāpyagāre dāhyamāne tatra dagdhasya puruṣasya visphoṭe vahnikṛte jāte sati tasyātatāyino badhānukūlena prayatnena hastādau yatkarma janitaṃ tanna pūṇyahetukaṃ na vā pāpahetukaṃ yathāhuḥ . nātatāyibadhe doṣo hanturbhavati kaścana . prakāśaṃ vā'prakāśaṃ vā manyustanmanyumṛcchati . agnidogaradaścaiva śastrapāṇirdhanāpahaḥ . kṣetradārāpahārī ca ṣaḍete ātatāyinaḥ 12 . idānīṃ yatnaṃ vinā yāni karmāṇi bhavanti tānyāha . prasuptasyeti caitanyābhāvadaśāmupalakṣayati tena mūrchitasya jīvato'caitanye'pi vāyukṛtaṃ calanaṃ draṣṭavyamatra 13 .. śarīrakarmāṇi vyākhyāya taditarāṇyāha . tṛṇapadena vṛkṣagulmalatāvatānādikaṃ sarvamupalakṣayati 14 . adṛṣṭādhīnaṃ karma parigaṇayannāha . maṇipadena kāṃsyādikamupalakṣayati tenābhimantritaṃ maṇikāṃsyādi taskārābhimukhaṃ yad gacchati tatra gamane maṇvādi samavāyikāraṇam, adṛṣṭavattaskarātmamaṇisaṃyogo'vasamavāyikāraṇam, taskarasya pāpaṃ nimittakāraṇam . sūcyabhisarpaṇamiti sūcīpadena lauhamātraṃ tṛṇañcopalakṣayati tathā cāyaskāntābhimukhaṃ yatsūcyādergamanaṃ tṛṇakāntābhimukhaṃ yat tṛṇasya gamanaṃ tatra sūcyādi samavāyikāraṇam, yasya hitamahitaṃ vā tena tṛṇasūcyādigamanena tadadṛṣṭavadātmasaṃyogo'samavāyikāraṇam, tadadṛṣṭameva nimittakāraṇam, evamanyadapyūhyam . tadyathā vahnerūrdhvajvalanaṃ vāyostiryaggamanaṃ sargādau paramāṇukarmādi 15 . nanu śaravihaṅgamālātacakrādīnāmuparamaparyantamekameva karma nānā veti saṃśaye nirṇayahetumāha . iṣāviti ṣaṣṭhyarthe saptamī, idamatrākūtaṃ vegena gacchatāṃ śarādīnāṃ kuḍyādisaṃyogānantaraṃ śarādau satyeva gatyuparamo dṛśyate atrāśrayanāśastāvanna tannāśakaḥ āśrayasya vidyamānatvāt virodhiguṇāntarañca nopalabhyate tena svajanyaḥ saṃyoga eva karmanāśaka ityunnīyate sa ca saṃyogaścaturthakṣaṇe jātaḥ pañcamakṣaṇe karma nāśayati . tathā hi karmotpattiratha vibhāgaḥ atha pūrbasaṃyoganāśaḥ uttarasaṃyogaḥ karmanāśaḥ tenāyugapatsaṃyogaviśeṣāḥ karmanānātvajñāpakā ityarthaḥ saṃyogaviśeṣā iti saṃyoge viśeṣaḥ svajanyatvameva anyathā saṃyogamātrasya karmanāśakatvekarmakvacidapi na tiṣṭhet 16 . nodananiṣpādyakarmaprakaraṇānantaraṃ saṃskāraniṣpādyakarmaprakaraṇamārabhate . puruṣaprayatnenākṛṣṭayā patañjikayā nunnasyeṣorādyaṃ karma jāyate tatra nodanamasamavāyikāraṇam, iṣuḥ samavāyikāraṇam, prayatnagurutve nimittakāraṇe, tena cādyena karmaṇā samanādhikaraṇo vegākhyaḥ saṃskāro janyate na ca vegena, gacchatīti pratyakṣasiddha eva tena saṃskāreṇa tatreṣau karma jāyate tatrāsamavāyikāraṇaṃ saṃskāraḥ, samavāyikāraṇamiṣuḥ, nimittakāraṇantu tīvro nodanaviśeṣaḥ, evañca yāvadiṣupatanamanuvartamānena saṃskāreṇa uttarottaraḥ karmasantāno jāyate svajanyottarasaṃyogena karmaṇi naṣṭe saṃskāreṇa karmāntarajananāt eka eva saṃskāraḥ karmamantānajanakaḥ na tu karmasantānavat saṃskārasantāno'pyabhyupagantumucito gauravāditi darśayitumāha tathottaramuttarañceti tatkarmakāritācca saṃskārādityekavacanañca, nyāyanaye tu karmasantānavat saṃskārasantānasvīkāre gauravam, yattu yugapatprakṣiptaśarayorekasya tīvro vego'parasya tu mandastatra nodanatīvratvamandatvenimittam 17 . nanu saṃskāra eka eva cet karmasantājanakastadā kadācidapi śarapāto na syāt karmajanakasya saṃskārasya sattvādityata āha . gurutvantāvat patanakāraṇamanuvartamānameva tacca gurutvaṃ saṃskāreṇa pratiruddhaṃ patanaṃ nājījanat atha pratibandhakābhāve tadeva gurutvaṃ patanaṃ karotītyarthaḥ 18 . upaskaraḥ . nodanābhighātāt saṃyuktasaṃyogācca pṛthivyāṃ karma 1 . tadviśeṣeṇādṛṣṭakāritam 2 . apāṃ saṃyogābhāve gurutvāt patanam 3 . dravatvāt syandanam 4 . nāḍyo vāyusaṃyogādārohaṇam 5 . nodanāpīḍanāt saṃyuktasaṃyogācca 6 . vṛkṣābhisarpaṇamityadṛṣṭakāritam 7 . apāṃ saṃdhāto vilayanaṃñca tejaḥsaṃyogāt 8 . tatra visphurjathurliṅgam 9 . vaidikañca 10 . apāṃ saṃyogādvibhāgācca stanayitnoḥ 11 . pṛthivīkarmaṇā tejaḥkarma vāyukarma ca vyākhyātam 12 . agnerūrdhvajvalanaṃ vāyostiryak pavanamaṇūnāṃ manasaścādyaṃ karmādṛṣṭakāritam 13 . hastakarmaṇā manasaḥ karma vyākhyātam 14 . ātmendrimano'rthasannikarṣāt sukhaduḥkhe 15 . tadanārambha ātmasthe manasi śarīrasya duḥkhābhāvaḥ sa yogaḥ 16 . apasarpaṇamupasarpaṇamaśitapītasaṃyogāḥ kāryāntarasaṃyogāścetyadṛṣṭakāritāni 17 . vai° sū° nodanādi niṣpādya karmaparīkṣāprakaraṇam tatrāha . nodanaṃ saṃyogaviśeṣaḥ yena saṃyogena janitaṃ karma saṃyogino° paramparaṃ vibhāgahetu rna bhavati yaḥ saṃyoga śabdanimittakāraṇaṃ na bhavati vā . yaḥ saṃyogaḥ śabdanimittakāraṇaṃ bhavati yajjanitaṃ karma saṃyoginoḥ parasparavibhāgahetuśca bhavati sa saṃyogaviśeṣo'bhighātaḥ . tābhyāmapi pratyekaṃ karma janyate paṅkākhyāyāṃ pṛthivyāñcaraṇena nodanāt caraṇābhighātācca karma jāyate tatra paṅkaḥ samavāyikāraṇam, nodanābhighātau yathāyathamasamavāyikāraṇam, gurutvavegaprayatnā yathāsambhavaṃ nimittakāraṇam . saṃyuktasaṃyogāditi nodanādabhighātādvā paṅke karma tatpaṅkasthite ghaṭādāvapi tatsamakālameva karmadarśanāt 1 . nanu bhūkampādau nodanābhighātāvantareṇa jāyamāne kimasamavāyikāraṇamata āha . taditi pṛthivīkarma parāmṛśati pṛthivyāmeva karma yadi viśeṣeṇa āśayena bhavati tadā'dṛṣṭakāritam, tena bhūkampena yasya duḥkhaṃ sukhaṃ vā bhavati adṛṣṭavattadātmasaṃyogastatrāsamavāyikāraṇam, bhūḥ samavāyikāraṇam, adṛṣṭaṃ nimittakāraṇam, yadvā tadā nodanābhighātau parāmṛśati viśeṣo vyatirekaḥ tathā ca nīdanābhighātavyatirekeṇa yat pṛthivyāṃ karma tadadṛṣṭakāritamityarthaḥ 2 . idānīṃ dravadravyasamavetakarmaparīkṣāprakaraṇam, tatrāha . apāṃ yat patanaṃ varṣaṇarūpaṃ tadgurutvāsamavāyikāraṇakam, tatsaṃyogasya meghasaṃyogasyābhāve sati bhavati tena saṃyogābhāvastannimittakāraṇamityarthaḥ 3 . teṣāmeva vṛṣṭivindūnāmanyonyasaṃyogajanakaṃ karma kathamata āha . kṣitau patitānāmapāṃ vindūnāṃ parasparaṃ saṃyogena mahajjalāvayavi srotorūpaṃ yajjāyate tasya yat syandanaṃ dūrasaṃsaraṇaṃ tat dravatvādasamavāyikāraṇādutpadyate gurutvānnimittakāraṇādapsu samavāyikāraṇeṣu 4 . nanu yadi bhūmiṣṭhānāmapām ūrdhvaṃ gamanaṃ bhavati tadā gurutvāt patanavarṣaṇaṃ sambhāvyate tadeva tu kuta ityata āha . kārayantītiśeṣaḥ yadapāmūrdhvamārohaṇaṃ tat nāḍyaḥ sūryaraśmayo vāyusaṃyogāt kārayanti grīṣme vāyvabhihatāḥ sūryaraśmaya eva ārohayantyapa ityarthaḥ . kvacit pāṭho nāḍyavāyusaṃyogāditi sa ca nāḍyo nāḍīsambandhī yo vāyusaṃyīga ityupapādanīyaḥ 5 . nanu sūryaraśmīnāṃ kathamayaṃ mahimā yat bhūmiṣṭhā apa ūrdhvaṃ nayantītyata āha . nodanena balavadvāyunodanena āpīḍanādāskandanāt . vāyusaṃyuktāraśmayastatsaṃyuktā āpa ūrdhvaṃ dhāvanti yathā sthālīsthā apaḥ kvathyamānāḥ vāyununnavahniraśmaya ūrdhvaṃ nayanti, cakāra ivārthastatra ca upamānaṃ sthālīsthā evāpo draṣṭavyāḥ 6 . nanu mūle siktānāmapāṃ vṛkṣābhyantareṇordhvagamanam abhitaḥ, tatra nodanābhighātau na vādityaraśmayaḥ prabhavanti tatkathaṃ tadityatrāha . abhitaḥ sarpaṇamabhisarpaṇaṃ tadabhisarpaṇaṃ mūle niṣiktānāmapāṃ vṛkṣe tadadṛṣṭakāritaṃ patrakāṇḍaphalapuṣpādivṛddhikṛtaṃ sukhaṃ duḥkhaṃ vā yeṣāmātmanām, adṛṣṭavattadātmasaṃyogādasasavāyikāraṇāt adṛṣṭānnimittādapsu samavāyikāraṇeṣu tat karma bhavati . yena karmaṇā āpa ūrdhvaṃ gatvā vṛkṣaṃ vardhayantītyarthaḥ 7 . nanvapāṃ sāṃsiddhikadravatva lakṣaṇamuktaṃ tādṛśānāmevāpāmūrdhvamadhastiryak ca gamanamupapāditaṃ himakarakādīnāñca śaityādaptvamavivādasiddham, tatkathaṃ teṣāṃ saṃghātaḥ kāṭhinyam, kathañca vilayanamityata āha . divyena tejasā pratibandhādāpyāḥ paramāṇavo dvyaṇukamārabhamāṇā dvyaṇukeṣu dravatvaṃ nārabhante tato dravatvaśūnyairavayavairdvyaṇukādiprakrameṇa dravatvaśūnyā himakarakādaya ārabhyante tena teṣāṃ kāḍhinyamupalabhyate . nanvevaṃ himakarakādīnāmāpyatve kiṃ pramāṇamata uktaṃ vilayanañca tejaḥsaṃyogāditi tejaḥsaṃyogena balavatā himakarakārambhakaparamāṇūnāṃ kriyā kriyāto vibhāgastata ārambhakasaṃyoganāśaparamparayā himakarakādimahāvayavināśastatra dravatvapratibandhakatejaḥsaṃyogavigamāt ta eva paramāṇavaḥ dvyaṇukeṣu dravatvamārabhante tato dravatvavatāṃ himakarakādīnāṃ vilayanaṃ tatra ca balavattejī'nupraveśo nimittam 8 . nanu baladdivyatejo'nupraveśastatra ityatra kiṃpramāṇamityata āha . tatra divyāsu apsu divyānāṃ tejasāmanupraveśe visphurjathurliṅgaṃ vajranirghoṣa eva liṅgamityarthaḥ ātyantikavidyutprakāśastāvatpratyakṣa eva tadanupadañca sphurjathuḥ so'pi pratyakṣa eva tenānumīyate yasmānmeghāt karakāḥ prādurbhavanti tatra divyantejovidyudrūpamanupraviṣṭaṃ tadupaṣṭambhena karakārambhikāṇāmapāṃ dravatvapratibandha iti 9 . atraiva pramāṇāntaramāha . apāṃ madhye tejo'nupraveśa āgamasiddha evetyarthaḥ . tathā hi āpastā agniṃ garbhamādadhīran yā agniṃ garbhaṃ dadhire suvarṇam ityādi 10 . nanu visphurjathuḥ kathamutpadyate saṃyogavibhāgau śabdayonī tau ca nānubhūyete ityata āha . visphurjathuritiśeṣaḥ adbhiḥ stanayitnoḥ saṃyogavibhāgau nimittakāraṇībhūya stanayitnorevākāśena saṃyogādasamavāyikāraṇādākāśe samavā 1 kāraṇe, śabdaṃ garjitaṃ janayataḥ . kvacicca vāyubalāhakasaṃyogavibhāgau nimittakāraṇe balāhakaviyatsāṃyogavibhāgāvasamavāyikāraṇe, karmakāraṇādhikāre'pi prāsaṅgikamidamuktamyadvā meghākāśasaṃyoge vibhāge vā śabdāsamavāyikāraṇe kāraṇam apāmeva nodanābhighātajanitaṃ karmeti sūcitaṃ karmaṇa evādhikāraprāptatvāt 11 . bhūkampaṃ pratyadṛṣṭavadātmasaṃyogaḥ kāraṇamuktaṃ tatraivākasmikadigdāhahetostejasaḥ ākasmikavṛkṣādikṣobhahetośca prabhañjanasya karma yat saṃjāyate tatrāpyadṛṣṭavadātmasaṃyogo'samavāyikāraṇam, vāyutejasī samavāyikāraṇam, adṛṣṭaṃ nimittakāraṇamityarthaḥ, karmaśabdasya dvyāvṛttirmaholkādikarmasūcanārthā 12 . adṛṣṭavadātmasaṃyogāsamavāyikāraṇakaṃ karmāntaramāha . ādyamiti sargādyakālīnamityarthaḥ, tadā nodanābhighātādīnāmabhāvāt adṛṣṭavadātmasaṃyoga eva tatrāsanavāyikāraṇam ādyamūrdhvajvalanam ādyaṃ tiryakpavanamiti, itareṣāṃ jvalanapavanakarmaṇāṃ vegāsamavāyikāraṇakatvameva mantumucitaṃ dṛṣṭe kāraṇe satyadṛṣṭakalpanānavakāśāt 13 . anādyaṃ karmādhikṛtyāha . muṣalotkṣepaṇādau yathā prayatnavadātmasaṃyogāsamavāyikāraṇakaṃ hastakarma tathā'bhimataviṣayagrāhiṇīndriye sannikarṣārthaṃ yanmanasaḥ karma tadapi prayatnavadātmasaṃyogāsamāvayikāraṇakameva . yadyapīndriyaṃ mano na sākṣātprayatnaviṣayastathāpi manovahanāḍīgocareṇa prayatnena manasi karmotpatti rdraṣṭavyā, nāḍyāstu tvagindriyagrāhyatvamaṅgīkartavyam anyathā prāṇavahanāḍīgocareṇa prayatnenāśitapītādyabhyavaharaṇamapi na sambhavet 14 . nanu manasi karma utpadyata ityatraiva na pramāṇamata āha . sukhaduḥkhe ityupalakṣaṇaṃ jñānaprayatnādyapi draṣṭavyaṃ manasovaibhavaṃ pūrbdhameva nirākṛtam, aṇutvañca sādhitam, yuvapajjñānānutpattiśca manaso liṅgamityuktaṃ tena tattadindriyapradeśena manaḥsaṃyogamantareṇa sukhaduḥkhe na syātāmeva yadi manasi karma na bhavet na bhavecca pāde me sukhaṃ śirasi me vedanetyādyākāro'nubhava ityarthaḥ . yadyapi manaḥsannikarṣādhīnaḥ sarvo'pyātmaviśeṣaguṇastathāpi sukhaduḥkhe tīvrasaṃvegitayā'tisphuṭatvādukte 15 . nanvevaṃ yadi capalaṃ manastadā cittanirodhābhāvādyogaṃ vinā nātmasākṣātkāro na vā tamantareṇa mokṣa iti śāstrārambhavaiphalyamataāha viṣayeṣvalampratyayavata udāsīnasya bahirindriyebhyovyāvṛttaṃ mano yadātmasthamātmamātraniṣṭhaṃ bhavati tadā tatkarmānuguṇaprayatnābhāvāt karma manasi notpadyate sthirataraṃ mano bhavati sa eva yogaḥ cittanirodhalakṣaṇatvād yogasya, tadanārambha iti manasaḥ karmānārambhaṃ ityarthaḥ . yadvā tatpadena sukhaduḥkhe evābhidhīyete prakrāntatvāt, duḥkhābhāva iti duḥkhābhāvasādhanatvādyoga eva duḥkhasyābhāvaḥ annaṃ vai prāṇaḥ iti vat, yadvā duḥkhasyābhāvo yatreti bahuvrīhiḥ, śarīrasyeti śarīrāvacchinnasyātmanaḥ, sa yoga iti prasiddhisiddhatayā tatpadam, ayaṃ sa yogaḥ . yadvātmapadenātra prāṇa ucyate upacārāt prāṇānumeyatvādātmanaḥ tathā ca prāṇavahanāḍyāṃ karmaṇā prāṇakarmāpi jāyate yadvā jīvanayoniyatnavadātmaprāṇasaṃyogāsamavāyikāraṇakaṃ prāṇakarma, jīvanayoniśca yatno'tīndriyaḥ prāṇasañcārānumeyaḥ kathamanyathā suṣuptyavasthāyāmapi śvāsapraśvāsagatāgatamiti bhāvaḥ 16 . nanu prāṇasya manasaśca karma yadi prayatnanimittakaṃ tadā prāṇamanasī yadā maraṇāvasthāyāmapasarpataḥ dehādbahirbhavataḥ dehāntarotpattau tatra punarupasarpataḥ praviśataḥ tatra prayatnābhāvāttadubhayamanupapannam, aśitapītaṃ bhaktapānīyādi tasyāpi śarīrāvayavopacayahetu ryaḥ saṃyogastajjanakaṃ yat karma yacca garbhavāsadaśāyāṃ saṃyogavibhāgajanakaṃ karma teṣāṃ kathamutpattirata āha . atra napuṃsakamapuṃsakenaikavaccānyatarasyāmiti pā° napuṃsakanirdeśaḥ, saṃyogapadañca tatkāraṇe karmaṇi lākṣaṇikam, apasarpaṇaṃ dehārambhakakarmakṣaye dehādeva prāṇamanasorutkramaṇam, upasapaṇañca dehāntarotpattau tatra prāṇamanasoḥ praveśanam, aśitapītādisaṃyogahetuśca karma, kāryāntaraṃ garbhaśarīraṃ tatsaṃyogahetuśca yat karma tat sarvamadṛṣṭavadātmasaṃyogāsamavāyikāraṇakam, itikāreṇa dhātumalakarmaṇāmapyadṛṣṭavadātmasaṃyogāsamavāyikāraṇakatvaṃ sūcayati 17 upa° .

asamavāyin tri° na samavaiti sam + ava + ina--iṇi na° ta° striyāṃ ṅīp . 1 asaṃbandhe amilite nyāyekte 2 samavāyasambandhaśūnye jātyādau 3 asamavāyikāraṇe ca kāraṇantvasamavāyino guṇāḥ vai° sū° nanu yadyamūrtatvāt guṇāḥ karmasamavāyikāraṇaṃ na bhavanti tadā guṇairguṇāḥ karmāṇi ca kathamutpadyante na hi samavāyikāraṇātiriktatvarūpeṇāpi kāraṇatā saṃbhavatītyata āha guṇā asamavāyikāraṇaṃ na tu samavāyikāraṇamapi yena karmādhārāḥ syuḥ . sā cāsamavāyikāraṇatā kvacit kāryai kārthasamavāyāt yathā''tmamanaḥsaṃyogasyātmaviśeṣaguṇeṣu saṃyogavibhāgaśabdānāṃ śabde, kvacit kāraṇaikārthasamavāyāt yathā kapālādirūpādīnāṃ ghaṭādirūpādiṣu upaskaraḥ .

asamavṛtta na° na samāni bhinnalakṣaṇakatvāt na tulyāni padāni yatra karma° . chandaḥśāstrokte 1 viṣamavṛtte tāni ca mukhapādo'ṣṭabhirvarṇaiḥ pare''smānmakarālayaiḥ kramādvṛddhāḥ ityādīni vṛtta° uktāni jñeyāni . ba° . 2 anupamacarite tri0

asamasta tri° sama + asa--kta na° ta° . 1 asaṃkṣipte 2 vyaste ete vyastāḥ samastā veti viśvāmitravacanavyākhyāne vyastāḥ asamastāḥ prā° ta° raghu° . 3 asamagre vyākaraṇoktasamāsaśūnye vibhaktaktyādikāryayukte 4 vigrahavākye na° .

asamāti tri° samaṃ sāmyamatati ata--in na° ta° . atulye anupame evāhi jāto asamātyojāḥ ṛ° 6, 29, 6 .

asamāna tri° na° ba° . atulye . samānaṃ laghu cāśaucaṃ pūrbeṇaiva viśudhyati . asamānaṃ dvitīyena yamaḥ .

asamānayānakarman pu° na samānaṃ tulyakālikaṃ yānakarmayatra . sandhibhede . tvamagre yāhi tato'haṃ yāsyāmīti samayaṃ kṛtvā yatra pūrbottaraṃ jigīṣubhyāṃ gamyate tādṛśe yānakarmarūpe sandhau .

asamāpana na° abhāve na° ta° . 1 saṃpūrtyabhāve na° ba° . 2 samāptiśūnye tri° .

asamāpta tri° na samāptaḥ . 1 asampṛrṇe asamāpte vrate caiva naiva kuryāt vratāntaram smṛtiḥ . saṃkalpapūrvakagṛhītavratasyāsamāpane vratāntarasyātrākartavyatā'troktā . ārabdhakarmaṇaḥ sapūrṇatā samāptiḥ . 2 tacchūnye ca asamāpte parikarmaṇi smṛtaḥ kumā° . 3 samyagaprāpte ca .

asamāpti strī abhāve na° ta° . 1 samāptyabhāve na° ba° . 2 samāptiśūnye tri° . 3 samyagaprāptau strī 4 tacchūnye tri0

asamāvṛtta pu° na° ta° . samāvṛttaḥ cīrṇabrahmacaryatayā guruṇānumataḥ gurukulādāvṛttaḥ gṛhasthakarmakaraṇāya kṛta samāvartasaṃskāraḥ na° ta° . tadbhinne brahmacāriṇi svārthekan asamāvavṛttako'pyuktārthe . māsikānnaṃ tuyo'śnīyādasamāvṛtta(varta)ko dvijaḥ manuḥ . asamāvartako'pyatra .

asamāhāra pu° samāhārī melanaṃ saṃghātaḥ samyagāṃharaṇañca abhāve na° ta° . 1 tadabhāve na° ba° . 2 tacchūnye tri° .

asamāhita tri° na° ta° . 1 samādhiśūnye citraikā gratāśūnye 2 asanniveśite ca .

asamīkṣyakārin tri° samīkṣya vivicya na karotīti kṛ + ṇini . 1 vivecanāmakṛtvaiva karmakārake, 2 mūrkhe ca .

asamṛddhi strī ṛddherādhikyaṃ samṛddhiḥ abhāve na° ta° . 1 ṛddhyādhikyābhāve nātmānamavamanyeta pūrbābhirasamṛddhibhiḥ manuḥ . na° ba° . 2 samṛddhiśūnye tri° .

asampatti strī anurūpātsalābhaḥ sampattiḥ lakṣmīśca abhāve na° ta° . 1 sampattyabhāve . na° ba° . 2 tacchūnye tri° .

[Page 547b]
asampanna tri° . mampannaḥ sampadyuktaḥ anurūpātmasvarūpaprāptaśca na° ta° . tadbhinne .

asamparke pu° abhāve na° ta° . 1 saṃbandhābhāve na° ba° . 2 saṃbandhaśūnye tri° .

asampūrṇa tri° yāvatparyantānusaraṇe samāptistadvān sampūrṇaḥ na° ta° . tādṛśapūrtiśūnye . yathā asampūrṇaṃ candramaṇḍalam krūragrahaḥ saketuścandramasaṃpūrṇa maṇḍala midānīm mudrārā0

asampṛkta tri° na° . 1 asaṃbaddhe 2 asaṃyukte .

asamprajñāta tri° na samyak jñātaḥ jñeyādibhedo yatra . pātañjalokte jñeyajñānajñātṛbhedaśūnye nirvikalpake 1 samādhau . samādhistāvat dvividhaḥ samprajñātaḥ asamprajñātaśca tatrādyaḥ savikalpakaḥ grāhyagrahaṇagrahītṛpratibhāsatvāt tatpratibhāsaśūnyo nirvilpakaḥ sarvavikalpaśūnyatvādasamprajñāto dvitīyaḥ yathāha pāta° sūtrādau kṣoṇavṛtterabhijātasya maṇergrahītṛgrahaṇa grāhyeṣu tatsthatadañjanatā samāpattiḥ yathā'bhijātasyātisvacchasya maṇeḥ sphaṭikādeḥ kusumādyuparaktasya svarūpābhibhavena raktādyākāratā bhavati tathā abhyāsavairāgyābhyāṃ kṣīṇavṛtterabhibhūtarajastamovṛttikasya cittasya sthūlasūkṣmabhūtātmakagrāhyaiḥ grahaṇairindriyādivṛttibhiḥ grahītrā ca vitarkavicārānandāsmitānugamāt tadākāratāpattiḥ samādhirbhavati seyaṃ samprajñātākhyā samāpattiḥ . tadbhinnā ca asamprajñātā samāpattiḥ . saṃprajñātabhedādikaṃ ca tacchabde vakṣyate . asyā eva ca nirvīja iti saṃjñāntaram tasyāpinirodhāt nirvījaḥ samādhiḥ pāta° sū° satvapuruṣānyatvakhyātyanantaraṃ paravairāgyasaṃskārapracayena tasya samprajñātasamādhisaṃkhyārasya tatprajñāyāśca nirodhe sati sarvasya samprajñātajanyasaṃskārapravāhasya nirodhāt samāptādhikāratvena cittasya kṛtakṛtyatā syāt nimittāpāye naimittikāpāya iti nyāyena nirvījaḥ samādhirjāyate sa ca āgamenānumānena dhyānābhyāsarasena ca . tridhā prakalpayet prajñāṃ labhate yogamuttamam śrutyuktaḥ āgamena śravaṇena anumānena mananena dhyānābhyāse yorasaḥ paramavairāgyaṃ tena prajñāprasādena prajñāṃ puruṣarukṣātkāraṃ saṃpādayan yogaṃ nirbījasamādhiṃ labhate iti tadarthaḥ kālakrameṇa nirvījasamādhisaṃskāra pralaye sati svaprakṛtau cittaṃ līyate hetvabhāvāt, kṛtyaśeṣalakṣaṇādhikārohi cittasya sthitihetuḥ na hi kṛtabhogavivekakhyātikasya cittasya kṛtyaśeṣo'sti yena tadadhikriyeta . prakṛtau cittasya pralaye ca puruṣaḥ svarūpamātrapratiṣṭhaḥ keśalo mukto bhavatīti vṛtti° . 2 samyagajñāta ca .

[Page 548a]
asamprati avya° tiṣṭhadgupra° samā° . 1 ayogye kāle anupasthitakāle ca . yaccaiva samprati dadmoyaccaivāsamprati śata° brā° .

asambaddha na° sambaddhaṃ parasparamanvitaṃ na bhavāṃta sam + bandha--kta na° ta° . arthānavodhake'nanvitārthake 1 vākye . asaṃbaddhapralāpaśca vāṅmayaṃ syāccatyurvidham manuḥ yathā yāvajjīvamahaṃ maunītyādi vākyam . 2 sambandhaśūnye asaṅgate ca tri° .

asambaddhapralāpa pu° karma° . 1 asaṅgate 2 aprastutasya vā kathane, 3 niṣprayojane kathane ca .

asambandha pu° abhāve na° ta° . 1 sambandhābhāve vyāptiḥ sādhya vadanyasminnasambandhaudāhṛtaḥ bhāṣā° 2 parasparamanvayābhāve ca guṇānāñca parārthatvādasambandhaḥ samatvāt syāt jai° sū0, na° ba° . 3 sambandhaśūnye tri° . asaṃbandhakṛtaścaiva vyavahāro na midhyati yā° smṛtiḥ .

asambādha tri° nāsti sambādhā anthonyaṃ pīḍā pratibandho vā yatra . 1 parasparasaṃgharṣarūpapīḍārahite virale, 2 bādhārahite ca . asaṃbādhā devanadī svargasampādinī śubhā bhā° ā° pa° . na samyag bādhā abhāve na° ta° . 3 samyagbādhābhāve 4 caturdaśākṣarapādake vṛttabhede ca strī mtau nsau gāvakṣagrahaviratirasaṃbādhā vṛtta° ra° .

asambhava pu° abhāve na° ta° . 1 sambhavābhāve anyadevāhuḥ sambhavādanyadāhurasambhavāt ya° 4090 niṣkriyasya tadasambhavāt sāṃ° sū° nyāyoktelakṣyamātre 2 lakṣaṇānanusaraṇe . asambhavavāraṇāya pratiyogitāvacchedakāvacchinnaṃ yanna bhavatītivyāptilakṣaṇe pratiyogitānacchedakaṃ sādhyatāmavacchedakamiti kaiściduktam . sambhavaḥ samāveśaḥ 3 tadabhāve . sambhavaśca pramāṇāntaramiti aṣṭapramāṇavādinaḥ paurāṇikāḥ . sāṃkhyā dibhistu anumāne eva tasya gatārthatvamuktam yathāha sā° kau° . sambhavastu yathā khāryāṃ droṇāḍhakaprasthādyavagamaḥ sa cānumānameva khārītvaṃ hi droṇādyavinābhūtaṃ pratītaṃ sat droṇādisattvamavagamayati . vyākhyātañcaitadasmābhiḥ . khārītvaṃ khārīparimāṇaṃ mahāhāparimāṇe'vāntaraparimāṇasamāveśo'nubhavasiddhaḥ tathā ca khārīparimāṇaṃ droṇādiparimāṇavyāpakamiti khārītvasya droṇādiparimāṇāvinābhūtatayā anumānenaiva khārīparimāṇe droṇādipari māṇasiddhiḥ .

asambhavat tri° sam + bhū--śatṛ na° ta° striyāṃ ṅīp . asambhave vastubhi ambhavadghanarasā śatālīpariṣevitā . karaṃ na sahate rājan! bhūmirnavabadhūriva udbhaṭaḥ .

asambhavya tri° sam + bhū--kartari ni° yat . sambhavāviṣaye vastuni asambhavyaṃ na vaktavyamiti nītiḥ . sam + bhū--ṇic--karśaṇi yat asambhāvyamapyatra tri° . asambhavyaṃ parābhavan atha° 5, 18, 12, tiryagyonāvasambhāvyamāvaśyakamavasthitaḥ bhā° ādi° pa° .

asambhāvanā strī abhāve na° ta° . sambhāvanābhāve . sambhāvanā ca śaktyutkarṣamāviṣkartumatyuktiḥ niścayaprāyaautkaṭyāpannasaṃśayaśca .

asambhāvanīya tri° na° ta° . sambhāvanānarhe vastuni .

asambhūti strī sam + bhū--ktin abhāve na° ta° . 1 sambhavābhāve sambhūtiḥ kāryotpattiḥ sā nāsti yasyāḥ . avyākṛtākhyai prakṛtirūpe kāraṇe andhaṃ tamaḥ praviśanti ye'sambhūtimupāsate yaju° 4, 9 . asambhūtiḥ prakṛtiḥ kāraṇam vedadī° .

asambhṛta tri° na° ta° . 1 ayatnasiddhe asambhṛtaṃ maṇḍanamaṅgayaṣṭeḥ kumā° . 2 asamyakpuṣṭe ca .

asambheda pu° sambhedomelanaṃ saṃsargaḥ anyonyarūpatāprāptiḥ bhedaśca abhāve na° ta° 1 tadabhāve na° ba° . 2 tacchūnye tri° .

asambhrama pu° sambhramaḥ autsukyahetukakāryatvarā samyag bhrāntiḥ bhayahetukacittakṣobhaśca abhāve na° ta° . 1 sambhramābhāve śaśaṃsa tulyasatvānāṃ sainyaghoṣe'pyasambhramm raghuḥ . na° ba° . 2 sambhramaśūnye .

asammata tri° na° ta° . sammatabhinne ananumate asammataḥ kastava muktimārgam kumā° .

asammati stri abhāve na° ta° . 1 sammatyabhāve . na° ba° 2 tacchūnye tri° .

asammita tri° na° ta° . aparimite tasmādimā atiriktā asammitā oṣadhayaḥ prajāyante śata° brā° .

asammugdha tri° sam + muha--kta na° ta° . 1 akṛtasandehe 2 pāṇḍityābhimānarahite ca .

asammūḍha tri° na° ta° . sambhūḍhabhinne 1 sthiraniścaye 2 bhrāntiśūnye asammūḍhaḥ sa martyeṣu sthirabuddhirasammūḍho brahmavid brahmaṇi sthitaḥ iti ca gītā .

asammṛṣṭa tri° na° ta° . 1 parasparasaṃgharṣaṇaśūnye 2 bādhāśūnye ca asaṃmṛṣṭojāyase mātroḥ ṛ° 5, 11, 3 . asammṛṣṭaḥ abādhitaḥ bhā° . 3 saṃmārjanaśūnye ca . agnimagnītsaṃmṛḍḍhītyasaṃmṛṣṭameva bhavati sampeṣitam śata° brā° .

asammoha pu° abhāve na° ta° . 1 bhramābhāve . virodhe na° ta° pramātmake yathārthe 2 jñāne buddhirjñānabhasammohaḥ kṣamā satyaṃ damaḥśamaḥ ityupakramya bhavanti māvā bhūtānāṃ mattaeva pṛthagvidhā iti gītāyāṃ teṣāṃ bhāvarūpatvokteḥ ayathārthajñānaparatvam na° ba° . 3 tacchūnye sthiraprajñe tri° .

asamyac tri° na° ta° . samyagbhinne 1 anucite 2 ayukte . asamyagvyayaśīlaistai devīmā° . striyāṃ ṅīp asamīcī

asaru pu° sarati sṛ--un na° ta° . (kukurasoṅgā) vṛkṣe

asala na° asyate kṣipyate'nena asa + kalac . astrakṣepopayukte 1 mantrabhede 2 lauhe ca .

asavarṇa tri° na sanāno varṇo'sya samānasya sādeśaḥ . asajātīye bhinnavarṇe yathā brāhmaṇasya kṣatriyādiḥ . dvijānāmasavarṇāsu kanyāsūpayamastathā vṛhannā° .

asaścat tri° saścatirgatyaryaḥ niru° saśca--śatṛ na° ta° . 1 agamanaśīle striyāṃ ṅīp asya prajāvatī gṛhe'saścantī ṛ° 8 . 31 . 4 . asaścantī agamanaśīlā bhā° . 2 aparājite ca madhujihvā asaścataḥ ṛ° 9 . 73 . 4 . asaścataḥ aparājitān bhā° .

asaścus tri° saśca--vā usun na° ta° striyāṃ ṅīp . apratibaddhe yāno dohate trirahannasaścuṣī kṣumat ṛ° 9 . 86 . 18 . asaścuṣī apratibaddhā bhā° .

asasat tri° sasa--svapne śatṛ na° ta° striyāṃ ṅīp . svavyāpāre jāgarūke rejante asasanto ajarāḥ ṛ° 1 . 143 . 3 . asasantaḥ svavyāpāreṣvasvapantaḥ bhā° .

asaha tri° na sahate saha--ac na° ta° . akṣame asahane

asahana pu° na sahati saha--lyu na° ta° . 1 śatrau . 2 kṣamāśunye tri° . bhāve lyuṭ abhāve na° ta° . 3 kṣamābhāve

asahāya tri° nāsti sahāyoyasya . 1 sahacaraśūnye anyasāhāyyarahite 2 saṅgarahite ca kapālaṃ vṛkṣamūlāni kucelamasahāyatā . samatā caiva sarvasminnetanmuktasya lakṣaṇam, manuḥ .

asahiṣṇu tri° na sahiṣṇuḥ . akṣame sahanaśīlabhinne svajanabandhujaneṣvasahiṣṇutā nītiḥ

asahya tri° na sahyaḥ . soḍhumaśakye asahyapīḍaṃ bhagavannṛ ṇamantyamavehi me dviṣāmasahyaḥ sutarāṃ tarūṇām iti ca raghuḥ . navavaidhavyamasahyavedanam kumā° .

asākṣāt avya° na° ta° . 1 parokṣe 2 indriyāyogye ca .

asākṣātkāra pu° abhāve na° ta° . 1 pratyakṣābhāve virodhe na° ta° . 2 parokṣajñāne na° ba° . 3 pratyakṣāviṣaye 4 tacchūnye ca tri° .

asākṣika tri° nāsti sākṣī sākṣādvraṣṭā adhiṣṭhātā vā yasya kap . 1 sākṣiśūnye asākṣikeṣu tvartheṣu mithovi vadamānayoḥ manuḥ . 2 adhiṣṭātṛśūnye ca asākṣikā jaḍapravṛttiranuciteti vedā° praka° .

asākṣin tri° na sākṣī . smṛtyukte vacanato doṣāditovā sākṣyakarmasu agrāhye śrotriyādau . asākṣiṇaśca mitā° darśitāḥ uktalakṣaṇānāṃ sākṣiṇāmasambhave pratiṣedharahitānāmanyeṣāmapi sākṣitvapratipādanārthamasākṣiṇo vaktavyāḥ te ca pañcavidhā nāradena darśitāḥ asākṣyapi hi śāstreṣu dṛṣṭaḥ pañjavidho budhaiḥ . vacanāddoṣatobhedātsvayamuktirmṛtāntara iti . ke punarvacanādasākṣiṇa ityāha . śrotriyāstāpasā vṛddhā ye ca prabrajitādayaḥ . asākṣiṇaste vacanānnātra heturudāhṛtaḥ yā° smṛ° tāpasāvānaprasthāḥ . ādiśabdena pitrāvivadamānādīnāṃ grahaṇam . yathāha śaṅkhaḥ . na pitrāvivadamānagurukulavāsiparivrājakavāna prasthanirgranthayaḥ sāsiṇa iti doṣādasākṣiṇo darśitā nāradena stenāḥ sāhasikāścaṇḍāḥ kitavā vañcakāstathā . asākṣiṇaste duṣṭatvātteṣu satyanna vidyata iti . caṇḍāḥkopanāḥ kitavādyūtakṛtaḥ . bhedādasākṣiṇāñca svarūpantenaiva darśitam . sākṣiṇāṃ likhitānāṃ ca nirdiṣṭānāñca vādinā . teṣāmeko'nyathā vādī bhedātsarve na sākṣiṇa iti . tathā svayamuktisvarūpañcoktam . svayamuktiranirdiṣṭaḥ svayamevetya yo vadet . sūcītyuktaḥ saśāstreṣu na sa sākṣitvamarha tīti . mṛtāntarasyāpi laṇaṇamuktam . yo'rthaḥ śrāvayitavyaḥ syāttasminnasati cārthini . kva tadvadatu sākṣitva mityasākṣī mṛtāntara iti . yenārthinā pratyarthinā vā sākṣiṇāṃ yo'rthaḥ śrāvayitavyo bhavet yūyamatrārthe sākṣiṇa iti . tasminnarthini pratyarthini vā asati mṛte'rthe ca anivedite sākṣī kva kasminnarthe kasya vā kṛte sākṣyaṃ vadatviti mṛtāntaraḥ sākṣī na bhavati yatra tu mumūrṣuṇā svasthena vā pitrā putrādayaḥ śrāvitāḥ asminnarthe amī sākṣiṇa iti . tatra mṛtāntaropi sākṣī . yathāha nāradaḥ . mṛtāntaro'rthini prete mumūrṣuśrāvitādṛte . tathā . śrāvitonātureṇāpi yastvartho dharmasaṃhitaḥ . mṛte'pi tatra sākṣī syāt ṣaṭsu cānvāhitādiṣu . tānetānasākṣiṇo darśayati . strībālavṛddhakitavamattonmattābhiśastakāḥ . raṅgāvatāripāṣaṇḍikūṭakṛdvikalendriyāḥ . patitāptārthasambandhisahāyariputaskarāḥ . sāhasī dṛṣṭadoṣaśca nirdhūtādyāstvasākṣiṇaḥ . strī prasiddhā . vālo'prāptavyavahāraḥ . vṛddho'śītikāvaraḥ bṛddhvagrahaṇaṃ vacananiṣiddhā nāmanyeṣāmapi śrotriyādīnāmupalakṣaṇam . kitavo'kṣadevī . mattaḥ pānādinā, unmatto grahāviṣṭaḥ . abhiśastaḥ, abhiyukto brahmahatyādinā . raṅgāvatārī cāraṇaḥ pāṣaṇḍino nirgranthiprabhṛtayaḥ . kūṭakṛt kapaṭalekhyādikārī vikalendriyaḥ śrotrādirahitaḥ patitaḥ brahmahādiḥ . āptaḥ suhṛt, arthasambandhī vipratipadyamānārthasambandhī . sahāya ekakāryaḥ ripuḥ śatruḥ taskaraḥ stenaḥ sāhasī svabalāvaṣṭambhakārī dṛṣṭadoṣo dṛṣṭavitatha vacanaḥ . nirdhūto bandhubhistyaktaḥ . ādiśabdādanyeṣāmapi smṛtyantaroktānāṃ doṣādasākṣiṇāmbhedādasākṣiṇāṃ svayanuktermṛtāntarasya ca grahaṇam . ete strībālādayaḥ sākṣiṇo na bhavanti mitā° . atrāpavādaḥ sarvaḥ sākṣī saṃgrahaṇe caurye pāruṣyasāhase . yā° smṛ° saṃgrahaṇādau sarve vacananiṣiddhāḥ śrotriyādayaḥ tapaḥprabhṛti guṇarahitāśca sākṣiṇobhavanti. doṣādasākṣiṇo bhedādasākṣiṇaḥ svayamuktiścātrāpi sākṣiṇo na bhavanti satyābhāvādihetosteṣu vidyamānatvāditi mitā° .

asādhana na° abhāve na° ta° . 1 sampādanābhāve sādhanaṃ hetuḥ na° ta° . 2 akāraṇe na° ba° . 3 kāraṇaśūnye .

asādhāraṇa tri° sādhāraṇaṃ sāmānyadharmayuktaṃ na° ta° . 1 tadbhinne, tanmātravṛttidharmayukte viśeṣe 2 adhike ca . nyāyamate yastūbhayasmādvyāvṛttaḥ sa tvasādhāraṇo mata ityukte 3 sapakṣavipakṣāvṛttau hetau pu° . yathā vahnisādhane gaganādirhetuḥ sa ca pakṣe parvatādau, pakṣabhinne jalādau ca na vidyate gaganādeḥ kutrāpi vidyamānatvābhāvāt iti tasya tathātvam sādhāraṇāsādhāraṇayormadhye'sādhāraṇe kāryasaṃpratyaya iti nyāyaḥ . 4 svamātrasvatvāspadībhūte itarasvatva rahite ghanādau ca . striyāṃ ṅīṣ gaurā° . pitā putrāntareṣvapi sādhāraṇaḥ mātā tvasadhāraṇī mitā° .

asādhāraṇānaikāntika pu° karma° . nyāyokte sarvasapakṣavyāvṛtte hetvābhāsabhede yathā śabdonityaḥ śabdatvāt atra śabdatvaṃ sarvanityebhyo vyāvṛttaṃ śabdamātravṛttiiti tasya tathātvam .

asādhu tri° na° ta° . 1 sādhubhinne, 2 asaccarite, 3 duṣṭe ato'rhasi kṣantumasādhu sādhu vā kirā 4 saṃskṛtaśabdabhinne, aprabhraṃśādau ca . asādhuranumānena asādhūnāṃ prayoge tu pratyavāyo'pi no tathā iti ca hariḥ . striyāṃ ṅīp . asādhvī bhāratī asādhvī yoṣit ityādi .

asādhya tri° sādhayitumaśakyaḥ . 1 sādhayitumaśakye ripau rogādau ca asādhyaṃ kurute kopaṃ prāpte kālegado yathā māghaḥ . asādhyarogāśca suśrute uktāḥ te ca avāraṇīyaśabde 449 pṛṣṭhe darśitāḥ ūrdhvaṃ sādhyamadhoyāpyamasādhya yugapadgata mityādayo'pi viśeṣato'sādhyā vaidyake uktāḥ tataeva te veditavyāḥ .

asāntāpika tri° santāpāya na prabhavati ṭhañ . santāpāyāsamarthe

asāndra tri° virodhe na° ta° . aniviḍe virale .

asāmañjasya na° abhāve na° ta° . 1 sāmañjasyābhāve 2 ayuktatve 3 sanniveśāsambhave ca na° ba° tacchūnye tri° .

asāmarthya na° abhāve na° na° . sāmarthyābhāve apāṭave . kāladoṣādasāmarthyāt sarvaṃ tat saphalaṃ smṛtam asamārthyāt śarīrasya kālaśaktyādyapekṣayā . mantrasnānāditaḥ sapta kecidicchanti śūrayaḥ yogiyā° .

asāmayika tri° samayo'sya prāptaḥ ṭhañ na° ta° . aprāptakāle kimasāmayikaṃ vitanvatā manasaḥ kṣobhamupāttaraṃhasaḥ kirā° .

asāmānya tri° nāsti sāmānyaṃ tulyatā yasya . anupame . abhāve na° ta° . tulyatvābhāve tri° . asāmyamapyatra .

asāmpratam avya° na sāmpratam yuktaṃ na° ta° . ayukte . viṣavṛkṣo'pi saṃvardhya svayaṃ chettumasāmpratam kumā° sampratyasāmprataṃ vaktumukte muṣalapāṇinā māghaḥ avidhāya vivāhasatkriyāmanayorgamyata ityasāmpratam raghuḥ .

asāra pu° na° nāsti 1 sāro yasya . sārahīne eraṇḍe vṛkṣabhede . 2 nissāre tri° . asāraḥ khalu saṃsāraḥ ityudbhaṭaḥ . nidarśanamasārāṇāṃ laghurvahutṛṇaṃ naraḥ māghaḥ dhigimāṃ dehabhūtāmasāratām raghuḥ . 4 agurucandane na° rājani° . na° ta° . 3 sārabhinne tucchatve pu° .

asāvadhāna tri° na° ta° . avadhānahīne pramatte .

asāhāyya na° abhāve na° ta° . 1 sāhāyyābhāve . na° ba° . 2 sāhāyyaśūnye tri° .

asi avya° asa--dīptau in vibhakti pratirūpakam . tvamityarthe kṛtavānasi vipriyaṃ na me kumā° dhanyāsi vaidarbhi! guṇairudāraiḥ naiṣa° . śūro'si kṛtavidyo'si darśanīyo'si putraka! iti nītiḥ .

asi puṃstrī° asyati sevanena pāpāni in vā ṅīp . vāraṇasī dakṣiṇasthe 1 nadībhede vārāṇasīśabde vivṛtiḥ . asyate kṣipyate asa--in . 2 khaḍe pu° asirviśasanaḥ khaḍgastīkṣṇadhāro durāsadaḥ . śrīgarbho vijayaścaiva dharmapālo namo'stu te . ityaṣṭau tava nāmāni svayamuktāni vedhasā . khaḍgapūjāmantraḥ, sarvāḥ śyāmāḥ asikarā muṇḍamālā vibhūṣitāḥ śyāmākavacam khaḍgalakṣaṇantu vṛha° uktam aṅgulaśatārdhamuttama ūnaḥ syātpañcaviṃśatiḥ khaḍgaḥ . aṅgulamānājjñeyo vraṇo'śubho viṣamaparvasthaḥ .. śrīvṛkṣavardhamānātapatraśivaliṅgakuṇḍalābjānām . sadṛśā vraṇāḥ praśastā dhvajāyudhasvastikānāṃ ca .. kṛkalāsakākakaṅkakravyādakabandhavṛścikākṛtayaḥ . khaḍge vraṇā na śubhadā vaṃśānugāḥ prabhūtāśca .. sphuṭito hrasvaḥ kuṇṭho vaṃśacchinno na dṛṅmano'nugataḥ . asvana iti cāniṣṭaḥ proktaviparyasta iṣṭaphalaḥ .. kvaṇitaṃ maraṇāyoktaṃ parājayāya pravartanaṃ kośāt . khayamudgīrṇe yuddhaṃ jvalite vijayo bhavati khaḍge .. nākāraṇaṃ vivṛṇuyānna vighaṭṭayecca paśyenna tatra vadanam na vadecca mūlyam . deśaṃ na cāsya kathayet pratimānayecca naiva spṛśennṛpatiraprayato'siyaṣṭim .. gojihvā saṃsthāno nīlotpalavaṃśapatrasadṛśaśca . karavīrapatraśūlāgramaṇḍalāgrāḥ praśastāḥ syuḥ .. niṣpanno na cchedyo nikaṣaiḥ kāryaḥ pramāṇayuktaḥ saḥ . mūle mriyate svāmī jananī tasyāgrataśchinne .. yasmin tsarupradeśe vraṇo bhavettadvadeva khaḍgasya . vanitānāmiva tilako guhye vācyo mukhe dṛṣṭvā .. atha vā spṛśati yadaṅgaṃ praṣṭā nistriṃśabhṛttadavadhārya . kośasthasyādeśyo vraṇo 'sti śāstraṃ viditvedam . śirasi spṛṣṭe prathame 'ṅgule dvitīye lalāṭasaṃsparśe . bhrūmadhye ca tṛtīye netre spṛṣṭe caturthe ca .. nāsoṣṭhakapolahanuśravaṇagrīvāṃsakeṣu pañcādyāḥ . urasi dvādaśasaṃsthastrayodaśe kakṣayorjñeyaḥ .. stanahṛdayodarakukṣinābhīṣu caturdaśādayo jñeyāḥ . nābhīmūle kaṭyāṃ guhye caikonaviṃśatitaḥ .. ūrvordvāviṃśe syād ūrvormadhye vraṇastrayoviṃśe . jānuni ca caturviṃśe jaṅghāyāṃ pañcaviṃśe ca .. jaṅghāmadhye gulphe pārṣṇyāṃ pāde tadaṅgulīṣvapi ca . ṣaddhiṃśatikādyāvattriṃśaditi matena gargasya .. putramaraṇaṃ dhanāptirdhanahāniḥ sampadaśca bandhaśca . ekādyaṅgulasaṃsthairvraṇaiḥ phalaṃ nirdiśetkramaśaḥ .. sutalābhaḥ kalaho hastilabdhayaḥ putramaraṇadhanalābhau . kramaśo vināśavanitāpticittaduḥkhāni ṣaṭprabhṛti .. labdhirhānistrīlabdhayo badho vṛddhimaraṇaparitoṣāḥ . jñeyāścaturdaśādiṣu dhanahāniścaikaviṃśe syāt .. vittāptiranirvāṇaṃ dhanāgamo mṛtyusampado'svatvam . aiśvaryamṛtyurājyāni ca kramāttriṃśaditi yāvat .. parato na viśeṣaphalaṃ viṣamasamasthāstu pāpaśubhaphaladāḥ . kaiścidaphalāḥ pradiṣṭāstriṃśatparato'gramiti yāvat .. karavīrotpalagajamadaghṛtakuṅkumakundacampakasagandhaḥ . śubhado'niṣṭo gomūtrapaṅkamedaḥsadṛśagandhaḥ .. kūrmavasāsṛkkṣāropamaśca bhayaduḥkhado bhavati gandhaḥ . vaidūryakanakavidyutprabho jayārogyavṛddhikaraḥ .. idamauśanasaṃ ca śastrapānaṃ rudhireṇa śriyamicchataḥ pradīptām . haviṣā guṇavatsutābhilipsoḥ salilenākṣayamicchataśca vittam .. baḍavoṣṭrakareṇudugdhapānaṃ yadi pāpena samīhate 'rthasiddhim . jhaṣapittamṛgāśvavastadugdhaiḥ karihastacchidaye satālagarbhaiḥ .. ārkaṃ payo huḍuviṣāṇamasīsametaṃ pārāvatākhuśakṛtā ca yutaṃ pralepaḥ . śastrasya tailamathitasya tato'sya pānaṃ paścācchitasya na śilāsu mavedvighātaḥ .. kṣāre kadalyā mathitena yukte dinoṣite pāyitamāyasaṃ yat . samyak śitaṃ cāśmani naiti bhaṅgaṃ na cānyaloheṣvapi tasya kauṇṭhyam vṛ° sa° . hemā° pari° kha° tu tajjātyādibhedāt phalabhedādikaṃ darśitaṃ yathā vatsa! purā bhūtapūrvairācāryairupadiṣṭañcaiva yanmayāśrutaṃ tadupadiśāmi nibodha khaḍgasya lohaṃ ṣaddhighaṃ bhavati . yonayaḥ pañcavidhāḥ saṃsthānaṃ caturvidhaṃ karaṇamā, kṛtirdvidhā dvādaśa musvāni gauravaṃ pañcadaśadhā vistārastrividhaḥ varṇachāyāvraṇapuṅkha gandhasvareṇa vā yatra viśeṣā bhavanti tatkīrtyamānaṃ nibodha tīkṣṇaṃ mṛdu snigdhaṃ kharaṃ mṛdutīkṣṇaṃ vajraṃ ceti jātayaḥ ṣaṭbhavanti vālukā mṛtpāṣāṇaḥ paṅkodhātusrāvaśceti yonayaḥ pañcadhā bhavanti . pītebhyasrīkṣṇaṃ bhavati . nīlebhyomṛdu bhavati . snigdhebhyaḥsnigdhaṃ kharebhyaḥ kharaṃ bhavati . raktebhyodravyebhyomṛdutīkṣṇaṃ bhavati . raktasaindhavasannibhairharidbhiḥ ścitraṃ yadantaḥ utpadyate lauhaṃ tadvajrāyudhannāma bhavati . tacca pāṣāṇa eva pūjita iti . bhavanti cātraślokāḥ . tāpaṃ cirādeva vicūrṇitañca bhinnāñjanābhaṃ bahusūkṣmahīram pītaṃ bhavet nirmalarukmavarṇaṃ sarvāṇi lohāni bhinatti tīkṣṇam . sannamyate tāpamupaiti cāśu śvetaṃ bhavatyeva malāvanaddham . yatsthūlahīrantrapuvaṅgavarṇaṃ sarveṣu kāryeṣvapi tanmṛdu syāt . śvetaṃ bhavatyabhyadhikaṃ sthirañca saṃghaṭṭanāmeti cirācca tāpam . saṃghātalohena cirādviyogaṃ snigdhañca lohaṃ pravadanti tṛjjñāḥ . kharaṃ viśīryeta na caiti yogam sarvatra yogyaṃ mṛdutīkṣṇamāhuḥ . yajrātarūpaṃ na ca dahyate'gnau tadvajralohaṃ prasamīkṣya vācyam . tīkṣṇasya mṛdunaḥ kharasya snigdhasya mṛdutīkṣṇasya vajralohasyaca vijñeyaṃ kuṭṭimaṅkośagarbhamekakośagarbhaṃ kuṭṭimakośagarbham . sutīkṣṇaṃ karaṇapravaraṃ bhavati . mṛdutīkṣṇaṃ madhyamagarbhaṃ kuṭṭimañca kārayen mṛdutīkṣṇakuṭṭimaṃ kośabharbhamekagarbhālayaṃ veti tathā tīkṣṇaṃ mandaṃ veti vividhamāyasaṃ bhavati . tīkṣṇasya kulāni upakulāni punaḥ sṛṣṭāni vītarkapuṣkalālāvetakaṃ yāvaṅkāśikamaṅkollaṃ mayūraṃ hamālaṃ vīraṃkāṃ varaṃ puṣkarākaṃ puṣkarāṅkakroḍinaṃ varvaraṃraudraṃ śālikaṃ kiskindhaṃ visphuliṅgaṃvāhlīkaṃ surāṣṭrāyasaṃ veti tīkṣṇayonayo bhaveyurekaviṃśatiratha mandāyaso vakṣyante . kāsvojaṃ kāṇḍavāraṃ hambālaṃ sūryāraṅkāṣṭhamalayaṃ punnāgaparvataṃ yāvatandraṃ tīkṣṇaṃ kalipārvatīya siṃhālakaṃ vānavāsīsindhukaṃ mūṣakaṃ nīlāṇḍaṃ māgadhaṃ devāntaṃ menakaṃ vāhlīkaṃ pāravaṃ krathaṃ śaṭṭākaṃ śāṇḍilaṃ pālakaṃ nucuratolakaṃ vintapālaṃ nīlāmukhaṃ kūṇīrāṣṭraṃ mahendrāṣṭraṃ vicartukaṃ veti lohāḥ triṃśadekā bhavanti . kulānāṃ saṃgrahādvividhā līhā tannivodha sapta bhavanti . mārdavasya kharasya tvaṣṭau snehānvitaspa punaḥ ṣaḍgavanti . mṛdutīkṣṇasya daśaivasvurvajrāyasasyaikabheyeti kulānyetāni saṃgrahāduktāni tatra kāmbojaṃ kāṇḍavāraṃ haṃnupālaṃ nīlāṇḍaṃ kharasyaitāni bhavanti . pāvanaṃ vaṭatīkṣṇaṃ kāliṅgaṃ pārvatīyaṃ siṃhālaṃ laṅkavālañca ceti snehānvitasyaitāni kulāni ṣaḍbhavanti . nīlāmukhaṃ kūṇīrāṣṭraṃ mahendrāṣṭraṃ vicartukaṃ saurparaṃ kāṣṭamalayaṃ punnāgaparvataṃ sindhukaṃ mūṣikaṃ dakṣiṇāmukhaṃ ceti mṛdutīkṣṇasya daśaitāni kulāni bhavanti . ṣaṣṭantu lohaṃ vedyantaraguhāsu jāyate tacca vajralohamiti vidyāt . parametāni vajrāyasavivarjitāni triṃśadekādhikāni . mṛdu tīkṣṇaṃ mṛdutīkṣṇaṃ snigdhaṃ kharaṃ ceti . vītakādīnyekaviṃśatiṃ kṣṇāni vakṣyante yatra dṛḍhatvaṃ balavattvaṃ snigdhatāṃ lāghavaṅgauravaṃ ca viśeṣāttatra tatra vividhaṃ bhavati hutāśanakarmaṇi tatrachinnapāṭalānibhaṃ bhavati . yatra vacarsyā dṛśyante truṭite cūrṇite vā hutāśane'pi truṭyamānaṃ sakṛdeva grabhajyate mūle'gre ca sarvadakṣiṇato vaivarṇyaṃ bhajenmatsyakaṇṭakacchāyāvā syāt likṣāsīsavibhā vā śvetakṛtanisrāvatorahānyaiva tat mṛdulohamiti vidyāt . trayāṇāṃ cīnakādīnāṃ lakṣaṇaṃ vakṣyate ākṛtyā saṃsthānena varṇena gandhena śabdena kramaśaḥ syāt pṛthak vetasavañjulapatrāṇāmākṛtiḥ karavīrapatrāṇāṃ vā bhavati . ṣaḍaśrairyutaṃ miśrakairaṣṭāśraiścaturaśrervā vṛttaṃ vipulaṃ vā nālamūlākṛtirveti . saṃsthānataḥparīkṣaṇīyam nirguṇḍīkusumānāmiva yatra varṇo'ñjanālaktakayorvā mayūrakaṇṭhacchaviḥ śukapicchanibhaḥ . kākakokilasadṛśomakṣikābho veti . varṇataḥ parīkṣiṇīyaṃ cānuloham . tathā aṅkolasyotpalasya mūṣikāyāḥ patrasya madhukasya vā gandha iti gandhataḥ parokṣaṇayīm . tathā kāṃsyaghaṇṭāyā valākānāṃ śabdaiva śabdo visphuliṅgāyāyasyeti śabdataḥ parīkṣaṇīyāvi jñātavyāḥ . upakulādi vistarabhayānnoktam yugmāṅgulāḥ praśastāḥ ayugmāṅgulā vigarhitāḥ khaḍgāste ke'pi brāhmaṇasya parigrahā dhamanāsaṃ diśanti kṣatriyasyārthavināśaṃ kulakṣayaṃ kurvati vaiśyasya tu sadyobadhamāvahanti śūdrasya na kadācidapi vṛttikarāḥ syustathā vraṇāḥ chāyāsnigdhavarṇāḥ pūjitāḥ chinnā rūkṣavarṇāarūpānujvalāśca bharturapajayāya smṛtigarhitāḥ . trikoṇāḥpañcakoṇāścaturasrāvraṇāḥ praśastāḥ . anulomāśca pratilomāśca praśastadīrghatāyai khaḍgasya bhavanti . te pratilomāveditavyāḥ khaḍgasyānugatā anulomā vraṇāpadeśo vakṣyate . pūjitoninditaśca yadi khaḍgasyādye'ṅgule dṛśyeta tadā putramaraṇam . dvyaṅgule putravṛddhistryaṅgule putradhananāśaścaturthe putramaṅgalyam pañcāṅgule maraṇaṃnarapaśūnām . ṣaḍaṅgule karmasiddhiḥ paśrulābhaśca saptāṅgule kalahena vināśaṃ bhartuḥ karoti . vraṇo'ṣṭāṅgule mitraprāptiṃ dhanasthitiṃ ca kuryāt . navāṅgule bhrātṛbadhadhānyavināśambhartuḥ karīti, daśāṅgule mitrabhṛtyānāṃ lābhaṃ sampadvidvṛddhiñca, ekādaśāṅgule saṃgrahaṇaṃ mitravirodhañca . dvādaśāṅgule mitralābhambhogaṃ sukhaṃ ca . trayodaśāṅgule prabhuvināśaṃ caturdaśāṅgule priyatāṃ gaurabandhanalābhaṃ ca, pañcadaśāṅgule śatruvivṛddhim . ṣoḍaśāṅgule śatruvijayaṃ sapta daśāṅgule bhayam, strīlābham aṣṭādaśāṅgule, śatruvadham ūnaviṃśe, vṛddhiṃ viṃśāṅgule, maraṇam ekaviṃśatyaṅgule, śatrujanitaṃ nāśambhayaṃ ca . dvāviṃśatyaṅgule rāṣṭrapālanaṃ pararāṣṭravināśaṃ ca trayoviṃśatyaṅgule viṃśativarṣādeva maraṇam . caturviṃśatyaṅgule bhūṣaṇāgamam . pañcaviṃśatyaṅgule, bhāryāvirāmam, ṣaḍviṃśatyaṅgule priyaguṇalābhaṃ, svabhāryāvirāgantu sapraviṃśatyaṅgule, vipulaśriyolābhamaṣṭāviṃśatyaṅgule, ekonatriṃśatyaṅgule vṛdvabhāve bhrātṛbhi rgrahaṇaṃ, triṃśadaṅgule vṛddhimajiraṃceti khaḍge vraṇaḥ karoti . tathā ekatriṃśadaṅgule sabhṛtyastrīvāhanaṃ bhartāraṃ vināśayati . dvātriṃśadaṅgule parājayamaribhiḥ karoti . trayastriṃśadaṅgule bhartāraṃ pīḍayati nīcasya ca karmaṇo vaśagaṅkaroti . catustriṃśadaṅgule dhanyaṃ dānadharmabhājanaṃ ca pañcatriṃśaṃdaṅgule maraṇaṃ sadyaḥ karoti . ṣaṭtriṃśadaṅgule vijayaṃ bharturdadāti saptatriṃśadaṅgule parābhavamaribhiḥ karoti . aṣṭatriṃśadaṅgule śatrupramardanaṃ karoti navatriṃśadaṅgule kujanaireva parikleśaṃ nayati . catvāriṃśadaṅgule kanyālābhamarijayaṃ ca prāpnoti vraṇena khaḍgasthitena . tathaikacatvāriṃśadaṅgule śatrubhyaḥ pīḍanādbhayaṃ labhate dvicatvāriṃśadaṅgule svarāṣṭravardvimantriṇaṃtricatvāriṃśadaṅgule duḥkhaṃ prāpnoti senāpatireva bhartā bhavati . catuścatvāriṃśadaṅgule śriyaṃ vipulāṃ labhate . pañcacatvāriṃśadaṅgule vraṇo bhayaṅka ṣaṭcatvāriṃśadaṅgule vraṇāḥ sukhāvāhā bhavanti . saptacatvāriṃśadaṅgule svapakṣaṃ pīḍayati parapakṣaṃ vardhayati aṣṭācatvāriṃśadaṅgule rājaśriyaṃ bhuṅkte ekonapañcāśadaṅgule śatrorvijayaṃ labhate . pañcāśadaṅgule kulavṛddhirbhavati . ekatriṃśadādyaṅguliṣuvraṇe phalaviśeṣo'bhihitaḥ . ataḥ paraṃ pravakṣyāmi khaḍgalakṣaṇamuttamam . pradhānadehasaṃbhūtairanyāsthibhirarindamaḥ . lohaṃ pradhānaṃ khaḍgārthe praśastaṃ tadviśeṣataḥ . kharīkadurukṛṣikāvaṅgasūryārakeṣu ca . videheṣu tathāṅgeṣu madhyamagrāmacediṣu . sahagrāmeṣu vīreṣu tathā kālañjare'pi ca . lohaṃ pradhānaṃ khaḍgānāṃ navānāṃ śṛṇu lakṣaṇam . kharī kaṭurujā ye ca darśanīyāśca te smṛtāḥ . kāryedakṣāśca kṛṣikāmṛdavo guravastathā tīkṣṇāśchedasahā vaṅgā dṛḍhāḥ sūryārakodravāḥ . sudṛḍhāścaiva vijñeyā prabhavanti videhajāḥ . aṅgadeśodbhavāstīkṣṇāḥ sahajāste dṛḍhāstathā . vegavantastathā tīkṣṇāmadhyamagrāmasambhavāḥ . asāralaghavastīkṣṇāścedideśasamudravāḥ . sahagrāmodbhavāḥ khaḍgāḥ sutīkṣṇālaghavastathā . nirvalā nirmalā khaḍgāvīradeśasamudravāḥ . kālañjarābhārasahāsteṣāṃ vakṣyāmi lakṣaṇam . śatārdhamaṅgulānāṃ tu śreṣṭaḥ khaḍgaḥ prakīrtitaḥ . tadadhomadhyasaṃjñābhāk tatohīnaṃ na dhārayet . pramāṇābhyadhikaṃ deva! chinnavaṃśantathaiva ca . dīrghaḥ sumadhuraḥśabdoyasya khaḍgasya bhārgava! .. kiṅkiṇīsadṛśastasya dhāraṇam śreṣṭhamucyate . khaḍgaḥ patnapalāśāgromaṇḍalāsyaśca śasyate . karavīrapalāśāgrasadṛśaśca viśeṣataḥ . mahīghṛtasagandhaśca pradmotpalasugandhikaḥ . varṇataścītpralākāraḥ savarṇo gananasya ca . samāṅgulasthāḥ śasyante vraṇāḥ khaḍgeṣu bhārgava! . śrīvṛkṣaparvatākāravaṃśavastanibhāśca ye . maṅgalyānāṃ tathānyeṣāṃ sadṛśā ye ca bhārgava! . kākolūkārkabandhyā bhā viṣamāṅgulisaṃsthitāḥ . vaṃśānugāḥ prabhūtāśca na praśastā kadācana . khaḍge na paśyedvadanaṃ vṛthā na vṛṇuyādamum . na cāsya kathayenmūlyaṃ jātiṃ deśaṃ kathañcana . utsṛṣṭo na spṛśet khaḍgaṃ niśikuryācca śīrṣake . divā ca pūjayadenaṃ gandhamālyādi sampadā . khaḍgaṃ praśastaṃ maṇihemacitraṃ kośe sadā candanacarcayāḍhyam . saṃsthāyapedbhūmipatiḥ prayatnān yateta ceha svaśarīravacca viṣṇudha° . devīpu° . khaḍgasya lakṣaṇaṃ vakṣye triśikhasya tu sundari! . nānyaśastrodbhavaṃ kāryaṃ mṛdulohamayantathā . sphuṭitaṃ khaṇḍitaṃ hrasvaṃ savraṇaṃ sādhitaṃ tathā . mṛdulohenacārabhya sandhito maraṇaṃ bhavet . savraṇenāpi hṛdrogī rekhāyāṃ pātakī bhavet . bhāryā mātā tathā putro mriyate khaṇḍitena ca . hrasvena lāghavaṃ loke dīrghatāpi hyasidvidā . anyaśastrodbhavenāpi saṃbhavenmaraṇam dhruvam . pañcāśadaṅgulaṃ khaḍgaṃ triśikhañca sureśvari . īdṛśaṅkārayetkhaḍga māśu sidviphalapradam . asyate kṣipyate asa--in . 3 śvāse tisraḥ patnyo'sipathān kalpayantyaśvasya sūcībhiḥ kātyā° 20 . 7 . 1 . aseḥ śvāsasya pathaḥ mārgān karka° tri° . 4 kṣipte asagaṇḍaḥ .

asika na° asi--saṃjñāyāṃ kan . adharacivukayormadhyamāgehema° .

asiknī strī so--kta sitā keśādau śubhrā jaratī tadbhinnā avṛddhā knādeśaḥ ṅīp ca . antaḥpuracāriṇyāmavṛddhāyāṃ 1 preṣyāyām, 2 nadībhede ca . 3 rātrau niru° tasyāśca sūryatejaḥśūnyatayā asitatvāt tathātvam tvacamasiknīṃ bhūmano divaspari 9 . 73 . 5 . tvadbhiyā viśaāyannasiknīrasamānāḥ ṛ° 7 . 5 . 3 . asiknīrasitavarṇā rājasyaḥ bhā° vīrasya prajāpateḥ 4 kanyābhede . asiknīmāvahat patnīṃ vīvaraṇasya prajāpateḥ iti hari° 3 a° . chandasi knameke vārti° ukteḥ chandasyevāyaṃ knādeśaḥ loke tu kvacit . asikrī syādavṛddhāyāmityamaraḥ .

asigaṇḍa pu° asiḥ kṣiptogaṇḍo yatra . gaṇḍopadhāne .

asijīvin pu° asinā tadvyāpāreṇa jīvati jīva--ṇini . śastravyāpāreṇa yuddhādinājīvikāvati viprasya tathātve nindyatvam asijīvī masījīvī kāṇḍa pṛṣṭhaśca dhāvaka ityukteḥ .

asita pu° sitaḥ śubhraḥ virodhe na° ta° . 1 śubhravarṇabhinne tadviruddhe kṛṣṇavarṇe . 2 tadvati tri° . 3 kṛṣṇapakṣe pu° . 4 nīloṣadhau antaḥpuracāriṇyāmavṛddhāyāṃ 5 preṣyāyāñca strī ṅīp kṛṣṇavarṇaparatayā knaśca asiknītyeva . asitagirinibhaṃ syāt kajjvalaṃ sindhupātram puṣpadantaḥ tantumavavyayannasi tam ṛ° 4, 13, 4, 5 yamunāyāṃ tasyāḥ kṛṣṇavarṇatvāt tathātvam strī sitāsite yatra saridvare śubhe kāśī° . asyāḥ strītve'pi chandasītyukteḥ na knaḥ tena ṅībapi na . 6 devale ṛṣibhedepu° . asitodevalovyāsaḥ svayañcaiva bravīṣi me gītā . asitamuniśca himavataḥ ekaparṇāṃ nāma sutāmupayeme yathāha hari° 18 a° . tisraḥ kanyāstu menāyāṃ janayāmāsa śailarāṭ . aparṇāmekaparṇāñca tṛtīyāmekapāṭalām . tapaścarantyaḥ sumahadduścaraṃ devadānavaiḥ . lokān santāpayāmāsustāstisraḥ sthāṇujaṅgamān . āhāramekaparṇena ekaparṇā samācarat . pāṭalāpuṣpamekañca ādadhāvekapāṭalā . ekā tatra nirāhārā tāṃ mātā pratyaṣedhayat . umā iti niṣedhantī mātṛsnehena duḥkhitā . sā tathoktā tadāmātrā devī duścaracāriṇī . umetyevābhavat khyātā triṣu lokeṣu sundarī tathaiva nāmnā teneha viśrutā yogadharmiṇī . evaṃ trisraḥkumārīrvarṇayitvā . sarvāśca brahmavādinyaḥ sarvāścaivoddhvairetasaḥ . umā tāsāṃ variṣṭhā ca jyeṣṭhā ca varavarṇinī . mahāyogabalopetā mahādeva mupasthitā . asitasyaikaparṇā tu devalasya mahātmanaḥ . patnī dattā tathā brahman! yogācāryāya dhīmate . jaijīṣavyāya tu tathā viddhi tāmekapāṭalām . ete kanye mahābhāge yogācāryamupasthite . 7 śanoca 8 apsarobhede strī asitā ca subāhuśca suvṛttā mṛdukā tathā . hari° va° .

asitakārcis pu° asitayaṃti ṇic--ṇvul sā arciḥ śikhā yasya . vahnau tacchikhāsambandhena hi sarveṣāmasitatvam .

asitagiri pu° karma° . nīlaparbaṃte nīlācale . asitagirinibhaṃ syāt kajvalaṃ sindhupātram puṣpada° . asita nagādayo'pyatra . asitanaganitambaśyāmabhāsāṃ ghanānām . kirā° .

asitagrīva pu° asitā grīvā dhūmena yasya . vahnau asita grīvaśchāgaḥ yaju° 23 . 13 .

asitaphala pu° asitaṃ kṛṣṇaṃphalaṃ yasya . madhunārikele .

asitamṛga pu° karma° . kṛṣṇasāramage .

asitābhraśekhara pu° . buddhabhede .

asitāmbuja na° karma° . nīlapadme .

asitārcis pu° asitā kṛṣṇā arciḥ śikhā'sya . dhūmaśikhe vahnau .

asitālu pu° karma° . nīlālau ālubhede .

asitāśman pu° karma° . jātitve'pi anityatvāt na° samā° . indranīlake maṇibhede nilayeṣu naktamasitāśmanāṃ cayaiḥ māghaḥ

[Page 554b]
asitṛ tri° asa--kṣepe tṛc striyāṃ ṅīp . kṣepake sa vajrasparśarūpāṇāmastrāṇāmasitāriṣu bhā° bhī° pa° .

asitotpala na° karma° . nīlotpale .

asitopala pu° karma° . indranīlamaṇau .

asidaṃṣṭra pu° asiriva tīkṣṇā daṃṣṭrā yasya . bhakarākhye yādasi . svārthe kan tatraiva .

asiddha tri° siddhoniṣpannaḥ pakvaśca na° ta° . 1 apakve, 2 aniṣpanne ca nyāyamate āśrayāsiddhatvādibhirdauṣairduṣṭe 3 hetau pu° . anaikāntoviruddhaścāpyasiddhaḥpratipakṣitaḥ . kālātyayopadiṣṭaśca hetvābhāsāśca pañcadhā bhāṣā° asiddhiśabde vivaraṇam . anumānena 4 anadhigate ca tasmādapi cāsiddhaṃ parokṣamāptavacanāt siddham sāṃ° kā° . 5 siddhiśūnye ca svayamasiddhaḥ kathaṃ parān sāghayet nyāyaḥ .

asiddhi strī sidha--ktin na° ta° . 1 aniṣpattau, 2 pākābhāve 3 yogoktasiddhyabhāve nyāyamate 4 āśrayāsiddhiprabhṛtihetudoṣe ca . siddhayaśca trividhāḥ . āśrayāsiddhirādyā syāt svarūpāsiddhirapyatha . vyāpyatāsiddhiraparā syādasiddhiratastridhā . pakṣāsiddhiryatra pakṣobhavenmaṇimayogiriḥ . hradodravyaṃ dhūmavattvādatrāsiddhirathāparā vyāpyatvāsiddhiraparā nīladhūmādike bhavet iti ca bhāṣā° . nīladhūmatvaṃ gurutayā na hetutāvacchedakam samānādhikaraṇavyāpyatāvacchedakadharmāntarāghaṭitaṇyaiva vyāpyatāvacchedakacatvāt etāsāṃ dūṣakatāvījaṃ tu asiddhisāmānyaviśeṣalakṣaṇa kathanapūrbakaṃ darśitaṃ muktā° yathā āśrayāsiddhyādyanyatamatvamasiddhitvam . āśrayāsiddhiḥ pakṣe pakṣatāvacche dakasyābhāvaḥ . yatra kāñcanamayaḥ parvato vahnimāniti sādhyate tatra parvato na kāñcanamaya iti jñāne vidyamāne kāñcanamayaparvate parāmarśapratibandhaḥ phalam . svarūpā siddhistu pakṣe vyāpyatvābhimatasyabhāvaḥ . atra ca hradodravyaṃ dhūmādityādau pakṣe vyāṣyatvābhimatasya hetorabhāve jñāte pakṣe sādhyavyāpyahetumattājñānarūpaparāmarśaprativandhaḥ phalam .. sādhyāsiddhirapi vyāpyatvāsiddhiḥ . sā ca sādhye sādhya tāvacchedakābhāvaḥ . tathā ca kāñcanamayavahnimānityādau sādhye sādhyatāvacchedakābhāve jñāte sādhyatāvacchedakaviśiṣṭa sādhyavyāpyavattājñānarūpaparāmarśaprativandhaḥphalam . siddhiḥ sādhyavattāniścayaḥ abhāve na° ta° . 5 sādhyavattā niścayābhāve dṛṣṭāntāsiddheśca sāṃ° sū° . dṛṣṭānte kṣaṇikatvāsiddheśca na kṣaṇitvānumānam bhā° . sthirakāryāsiddhe kṣaṇikatvam sāṃ sū° .

asidhārā strī 630 . khaṅgasya tīkṣṇāgrabhāge . asidhārāparihṛtaḥkāmaṃ cakrasya tena te . suragaja iva dantairbhagnadaityāsidhāraiḥ iti ca raghuḥ .

asidhārāvrata na° asidhārāyāṃ sthitiriva duṣkaraṃ vratam . asidhārāsthiti tulyaduṣkare vrate asidhārāyāṃ sthitau manāk skhalane yathā nāśaḥ evaṃ manākskhalane yatrāniṣṭaṃ, tādṛśevrate tacca yādavena darśitaṃ yathā . yuvā yuvatyā sārdhaṃ yan mugdhā bhartṛvadācaret . antarnivṛttasaṅgaḥsyādasidhārāvrataṃ hi tat asidhārāvratamidaṃ sakhe yadariṇā saha saṃvāsaḥ hito° satāṃ kenoddiṣṭaṃ vipulamasidhārāvratamidam nītiḥ .

asidhāva pu° asiṃ khaḍgaṃ dhāvayati mārjayati dhāva--aṇ . śastrāṇāṃ mārjanakare . ṇvul . asidhāvako'pyatra .

asidhenukā strī asirdhenuriva yasyāḥ vā kap . aserdhenutulyatvena tadvatsatulyāyām churikāyām . kababhāve asidhenurapyatra .

asipatra pu° asiriva tīkṣṇaṃ patramasya vā kap . 1 ikṣuvṛkṣe jātaṃ tamātmanyasipatravṛkṣam raghuḥ . 2 guṇḍanāmakatṛṇe ca aseḥ patramivācchādakam . 3 khaḍgakoṣe na° . asipatrākāro'styasya arśa° ac . ikṣupatrākāre 4 ubhayatodhāre khaḍge ca atyākṣīt svāsipatrādīnababhāsat paraśvadhān bhaṭṭiḥ .

asipatravana na° asiriva patramasya tādṛśaṃ vanam . asipatravane narakabhede tatsvarūpādi bhāga° 5 ska° . andhatāmisrādikamupakramya kālasūtramasipatravanaṃ sūkaramukha mityādinā narakabhedān darśayitvā tatsvarūpaṃ kāraṇañcoktaṃ tatraiva yastviha vai nijapathādanāpadyapagataḥ pāṣaṇḍañcopagatastamasipatravanaṃ praveśya kaśayā praharanti tatrāsāvitastato dhākamāna ubhayatodhāraistālavanāsipatraicchidyamānasarvāṅgohāhatosmītiparamayā vedanayā mūrchitaḥ padepade nipatati svadharmahā pāṣaṇḍānugamanaphalaṃ bhuṅkte asipatravanaṃ nāma narakam śṛṇu cāparam yojanānāṃ sahasraṃ vaijvaladagnyāstṛtāvaniḥ . taptāsūryakaraiścaṇḍaiḥ kalpakālāgni dāruṇaiḥ . prapatanti sadā tatra prāṇino narakaukasaḥ . tanmadhye ca vanaṃ śītaṃ snigdhapatraṃ vibhāvyate . patrāṇi yatra khaḍgāni phalāni dvijasattama! . śvānaśca tatra śavalāścarantyāmiṣalobhinaḥ . mahāvaktrā mahādaṃṣṭrā vyāghrā iva mahānakhāḥ . tatastadvanamālokya śiśiracchāyamagrataḥ . prayānti prāṇinastatra tṛṭtāpaparipīḍitāḥ . hā tāta! hā mātariti krandanto'tīva duḥkhitāḥ . dahyamāgāṅghriyugalādharaṇisthena vahninā . teṣāṃ gatānāṃ tatrāsipatravyāpi samīraṇaḥ . pravāti tena pātyante teṣāṃ khaḍgāstathopari . chinnāḥ patanti te bhūmau jvalatpāvakasañcaye . lelihyamāne cātīva vyāptāśeṣamahītale . sārameyāstataḥ śīghraṃ śātayanti śarīrataḥ . teṣāṃ khaṇḍāni rudatāmadantyāna nabhīṣaṇāḥ . asipatravanaṃ tāta! mayaitat parikīrtitam iti mārka° pu° . asipatravanaṃ caiva lohadārakameva ca manuḥ .

asipatravrata na° aśvamedhe kartavye vratabhede .

asipuccha pu° asiriva dhārāyuktaḥ puccho'sya . śiśumāre jalajantubhede .

asiputrikā strī aseḥ putrīva svārthe kan hrasve ata ittvam . churikāyām . kanabhāve asiputrītyapyatna .

asimeda pu° asiriva tīkṣṇaḥ medo niryāso yasya . viṭkhadire

asira tri° asa + kṣepe kirac . kṣepake . yaḥsūryasyāsireṇa mṛjyate ṛ° 9, 76, 4 .

asiloman pu° asiriva tīkṣṇaṃ lomāsya . danoḥputrabhede . catvāriṃśaddanoḥ putrāḥ khyātāḥ sarvatra bhāratetyupakramya asilomā ca keśī ca durjayaścaiva dānavaḥ bhā° ā° pa° 65 adhyā° harivaṃśe tu abhavan danupatrāśca śataṃ tīvraparākramā ityupakramya śataputramadhye asilomā ca keśo ca śaṭhaśca balako'madaḥ ityuktam . asilomā pulomā ca vāskalaḥ pramado'mada iti ca hari° . sa ca devāsurayuddhe vāyunā saha yuyudhe asilomātha balinā mārutena mahāhave harivaṃ 244 adhyā° . trivikramāvasare ca sa hariṇā saha yuyudhe viṣṇunā hataśca asilomā hariścaiva jaghnaturvai parasparamityupakramya 161 adhyā° vipracittiḥ śivaḥśaṅkurityupakramya ca asilomā pulomācetyādinā bahūn daityān yuyudhānānamidhāya pramathya sarvān daiteyān pādahastatalaiḥ prabhuḥ . jahāra tridivaṃ devastribhirvikramaṇairhariḥ hari° 263 a° vāmanena taddalanamuktam . asilomno'pahantā vai tathā rāvaṇanāśanaḥ viṣṇustavaḥ .

asihatya tri° asinā hatyaḥ ghātyaḥ hana--bā° kyap 3 ta° . khaḍgena hananīye . bhavādau aṇ anuśatikā° dvipadavṛddhiḥ āsihātyaḥ .

asiheti pu° asirhetiḥ sādhanamasya . khaḍgena yuddhakartari .

asu pu° asyate kṣipyate asa--un . 1 citte . kartari un . 2 tāpe . karaṇe un . 3 pañcavṛttiṣu vāyubhedeṣu pu° ba° va° . śeṣe jāto bhavedvyamuḥ jyoti° . ācamyodak parāvṛtya trirācamya śanairasūn manuḥ . śarīrebhyo'marārīṇāmasūtiva vicinvati devīmā° tyajantyasūn śarmaca mānino varaṃ tyajanti natvekamayācitavratam naiṣadham . prāṇavṛttīnāṃ bhedavivakṣāyāmeva bahutvam ekatvavivakṣāyāṃ tu ekavacanāntatāmicchanti ataevaprāṇāpānau samaukṛtvā gītā prāṇoha pitā prāṇoha mātetyādau prāṇaśabdavat asuśabdopyekavacanaḥ nānadadasuṃ ṛ° 1, 140, 8 . udīrghvaṃ jīvo asurna āgādapa ṛ° 1, 113, 16, 4 daśagurvakṣaroccāraṇakāle palaṣaṣṭhabhāge ca gurvakṣaraiḥ khendumitairasustaiḥ ṣadbhiḥ palaṃ tairghaṭikā khaṣaḍbhiḥ si° śi° 5 prajñāyām niro .

asu upatāpe kaṇṭvā° yak . asūyati āsūyīt asūyāmāsa . asūyā . asūña ityeke asūyati te .

asukara tri° sukhena kriyate su + kṛ--khal virodhe na° ta° . duskare .

asukha na° virodhe na° ta° . 1 duḥkhe asukhodayaḥ asukhāvahaḥ asukhodarkaḥ tattat prāpya sukhāsukham gītā yābhyāṃ prāpvoti saṃspṛktāḥ pretyeha ca sukhāsukham manuḥ . na° ba° . 2 sukhaśūnye .

asugama tri° sukhena gamyate su + gama--khal virodhe na° ta° . 1 durgame 2 durbodhe ca .

asutṛpa pu° asunā parakīyaprāṇanāśanena tṛpyati tṛpa--ka 3 ta° .. yamadūtabhede ūrūṇasāvasutṛpā udumbalau yamasya dūtau caratojanāṃ anu ṛ° 10, 14, 12 .

asudhāraṇa na° asūnāṃ prāṇādipañcavāyuvṛttīnāṃ dhāraṇam . jīvane .

asundara tri° virodhe na° ta° . saundaryahīne anutkṛṣṭe kutsite .

asunva tri° su--abhiṣave bā° śa na° ta° . somābhiṣavākartari asunvāmindra . sasaṃdam 8, 15, 14 . asunvāṃ somābhiṣavahīnām bhā° .

asubhṛt tri° asūn bibharti bhṛ--kvip 6 ta° . 1 prāṇini

asumat tri° asavaḥsantyasya matup . prāṇini satatamasamatāmagamyarūpāḥ māghaḥ .

asura pu° asa--dīptau ura° . 1 sūrye . asyati kṣipati devān ura virodhe na° ta° vā . suravirodhini 2 daitye . 3 rātrau strī . asuraprabhedāśca bhārate ā° pa° darśitāḥ ekaeva diteḥ putro hiraṇyakaśipuḥ smṛtaḥ . nāmnā khyātāstu tasyeme pañca putrā mahātmanaḥ . prahlādaḥ pūrbajasteṣāṃ saṃhlādastadanantaram . anuhlādastṛtīyo'bhūttasmācca śivivāṣkalau . prahlādasya trayaḥ puttrāḥ khyātāḥ sarvatra bhārata . virocanaśca kumbhaśca nikumbhaśceti bhārata . virocanasya puttro'bhūdbalirekaḥ pratāpavān . baleśca prathitaḥ puttro vāṇo nāma mahāsuraḥ . rudrasyānucaraḥ śrīmānmahākāleti yaṃ viduḥ . catvāriṃśaddanoḥ puttrāḥ khyātāḥ sarvatra bhārata . teṣāṃ prathamajo rājā vipracittirmahāyaśāḥ . śambaro namuciścaiva pulomā ceti viśrutaḥ . asilomā ca keśī ca durjayaścaiva dānavaḥ . ayaḥśirā aśvaśirā aśvaśaṅkuśca vīryavān . tathā gaganamūrdhā ca vegavān ketumāṃśca saḥ . svarbhānuraśvo'śvapatirvṛṣaparvājakastathā . aśvagrīvaśca sūkṣmaśca tuhuṇḍaśca mahābalaḥ . ekapādekacakraśca virupākṣamahodarau . nicandraśca nikumbhaśca kupaṭaḥ kapaṭastathā . śarabhaḥ śalabhaścaiva sūryācandramasau tathā . ete khyātā danorvaṃśe dānavāḥ parikīrtitāḥ . anyau tu khaludevānāṃ sūryācandramasau smṛtau . anyau dānavamukhyānāṃ sūryācandramasau tathā . ime ca vaṃśāḥ prathitāḥ sattvavanto mahābalāḥ . danuputtrā mahārāja daśa dānavavaṃśajāḥ . ekākṣo'mṛtapo vīraḥ pralambanarakāvapi . vātāpī śatrutapanaḥ śaṭhaścaiva mahāsuraḥ . gaviṣṭhaśca vanāyuśca dīrghajihvaśca dānavaḥ . asaṃkhyeyāḥ smṛtāsteṣāṃ puttrāḥ pauttrāśca bhārata! . siṃhikā suṣuve puttraṃ rāhuṃ candrārkamardanam . sucandraṃ candrahantāraṃ tathā candrapramardanam . krūrasvabhāvaṃ krūrāyāḥ puttrapauttramanantakam . gaṇaḥ krodhavaśo nāma krūrakarmā'rimardanaḥ . danāyuṣaḥ punaḥ putrāścatvāro'surapuṅgavāḥ . vikṣarobalavīrau ca vṛtraścaiva mahāsuraḥ . kālāyāḥ prathitāḥ puttrāḥ kālakalpāḥ prahāriṇaḥ . pravikhyātā mahāvīryā dānaveṣu parantapāḥ . vināśanaśca krodhaśca krodhahantā tathaiva ca . krodhaḥ śatrustathaivānye kālakeyā iti śrutāḥ . harivaṃśetu anye'pi vahavo'surabhedā uktā yathā . dityāḥ puttradvayaṃ yajñe kaśyapāditi naḥ śrutam . hiraṇyakaśipuścaiva hiraṇyākṣaśca vīryavān . siṃhikā cābhavatkanyā vipracitteḥ parigrahaḥ . saiṃhikeyā iti khyātā yasyāḥ putrā mahābalāḥ . gaṇaiśca saha rājendra! daśasāhasramucyate . teṣāṃ puttrāśca pauttrāśca śataśo'tha sahasraśaḥ . asaṃkhyātā mahābāho hiraṇyakaśipoḥ śṛṇu . hiraṇyakaśipoḥ puttrāścatvāraḥ prathitaujasaḥ . anuhrādaśca hrādaśca prahrādaścaiva vīryavān . saṃhrādaśca caturtho'bhūt hrādaputro hradastathā . saṃhrādaputraḥ sundaśca nisundaścaiva tāvubhau . hradasya putro hyāyurvai śiviḥ kālastathaiva ca . virocanaśca prāhrādirbalijajñe virocanāt . baleḥ putraśatantvāsīdvāṇajyeṣṭhaṃ narādhipa . dhṛtarāṣṭraśca sūryaśca candramāścendratāpanaḥ . kumbhanābho gardabhākṣaḥ kukṣirityevamādayaḥ . vāṇasteṣāmatibalo jyeṣṭhaḥpaśupatipriyaḥ . purākalpe hi vāṇena prasādyomāpatiṃ prabhum . pārśvato vihariṣyāmi ityevaṃ yācito varaḥ . vāṇasya cendradamano lohityāmudapadyata . gaṇāstathā surā rājan śatasāhasrasammitāḥ . hiraṇyākṣasutāḥ pañca vidvāṃsaḥ sumahābalāḥ . jharjharaḥ śakuniścaiva bhūtasantāpanastathā . mahānābhaśca vikrāntaḥ kālanābhastathaiva ca . abhaban . danuputrāśca śataṃ tīvraparākramāḥ . tapasvino mahāvīryāḥ prādhānyena nibodha tān . dvimūrdhā śakuniścaiva tathā śaṅkuśirāḥ prabhuḥ . śaṅkukarṇo virādhaśca gaveṣṭhī dundubhistathā . ayomukhaḥ śambaraśca kapilo vāmanastathā . marīcirmaghavāṃścaiva irā gargaśirā vṛkaḥ . vikṣobhaṇaśca ketuśca ketuvīryaśatahradau . indrajitsarvajiccaiva vajranābhastathaiva ca . mahānābhaśca vikrāntaḥ kālanābhastathaiva ca . ekacakro mahābāhustārakaśca mahābalaḥ . vaiśvānaraḥ pulomā ca vidrāvaṇamahāśirāḥ . svarbhānurvṛṣaparvā ca tuhuṇḍaśca mahāsuraḥ . sūkṣmaścaiva nicandraśca ūrṇanābho mahāgiriḥ . asilomā ca keśī ca śaṭhaśca balako madaḥ . tathā gaganamūrdhā ca kumbhanābho mahāsuraḥ . pramado mayaśca kupatho hayagrīvaśca vīryavān . vairūpaḥ sa virūpākṣaḥ supatho'tha harāharau . hiraṇyakaśipoścaiva śatamāyaśca śambaraḥ . śarabhaḥ śalabhaścaiva vipracittiśca vīryavān . ete sarve danoḥ putrāḥ kaśyapādabhijajñire . vipracittipradhānāste dānavāḥ sumahābalāḥ . eteṣāṃ yadapatyantu na tacchakyaṃ narādhipaḥ . prasaṃkhyātuṃ mahīpāla! putrapautramanantakam . svarbhānostu prabhā kanyā pulomnastu sutātrayam . upadānavī hayaśirāḥ śarmiṣṭhā vārṣaparvaṇī . pulomā kālakā caiva vaiśvānarasute ubhe . bahvapatye mahāvīrye mārīcestu parigrahaḥ . tayoḥ putrasahasrāṇi ṣaṣṭiṃ dānavanandanān . caturdaśa śatānanyān hiraṇyapuravāsinaḥ . mārīcirjanayāmāsa mahatā tapasā'nvitaḥ . paulomāḥ kālakeyāśca dānavāste mahābalāḥ . abadhyā devatānāñca hiraṇyapuravāsinaḥ . kṛtāḥ pitāmahenājau nihatāḥ savyasācinā . prabhāyā nahuṣaḥ puttraḥ sṛñjayaśca śacīsutaḥ . pūruṃjajñe'tha śarmiṣṭhā duṣmantamupadānavī . tato'pare mahāvīryā dānavāstvatidāruṇāḥ . siṃhikāyāmathotpannā vipracitteḥ sutāstathā . daityadānavasaṃyogājjātāstīvraparākramāḥ . sahikeyā iti khyātāstrayodaśa mahābalāḥ . vaṃśaḥ śalyaśca balinau nabhaścaiva mahābalaḥ . vātāpirnamuciścaiva ilvalaḥ khasṛmastathā . āñjiko narakaścaiva kālanābhastathaiva ca . rāhurjyeṣṭhastu teṣāṃ vai sūryacandrapramardanaḥ . śukaḥ potaraṇaścaiva vajranābhaśca vīryavān . mūkaścaiva tuhuṇḍaśca hrādaputtrau babhūvatuḥ . mārīcaḥ sundaputtraśca tāḍakāyāṃ vyajāyata . ete vai dānavāḥ śreṣṭhā danuvaṃśavivardhanāḥ . teṣāṃ puttrāśca pauttrāśca śataśo'tha sahasraśaḥ . saṃhrādasya tu daityasya nivātakavacāḥ kule . samutpannāḥ sumahatā tapasā bhāvitātmanaḥ . tisraḥ koṭyaḥ sutāsteṣāṃ maṇimatyāṃ nivāsinām . te'pyabadhyāśca devānāmarjunena nipātitāḥ . ṣaṭsutāḥ sumahāsattvāstāmrāyāḥ parikīrtitāḥ . vāsena yasya janitā'surabhīraṇaśrīḥ naiṣa° . samatsareṇāsura ityupeyuṣā māghaḥ . tataḥ kānīyasā eva devā jyāyasā asurāḥ, ya eṣu lokeṣvaspardhanta te ha devā ūcurhantāsurān yajña udgīthenātyayāmiti chā° u° asuṣu viṣvagviṣayāsu prāṇanakriyāsu ramante ram--ḍu . 4 svābhāvikyāṃ tama ātmikāyāmindriyavṛttau . devāsurā vai yatra saṃyetire vṛ° u° . devāścāsurāśca devādīvyaterdyotanārthasya rūpaṃ śāstrodbhāsitā indriyavṛttayaḥ . asurāstadviparītāḥ sveṣvevāsuṣu viṣvagviṣayāsu prāṇanakriyāsu ramaṇāt svābhāvikyastama ātmikā indriyavṛttaya eva bhā° . svārthe prajñā° aṇ āsuraḥ tatrārthe . tasyedam aṇ āsuraḥ tatsambandhini tri° striyāṃ ṅīp āsurīrātriranyatra tasmāttāḥ parivarjayet smṛtiḥ āsurīṃ yonimāpannāḥ gītā . hitārthe yat . asuryaḥ . asuryānāma te lokā andhena tamasā vṛtāḥ kaṭha° u° surā sudhā grahītṛtvenāstyasya arśa° ac na° ta° . surāpratigrahāddevāḥsurā ityabhiśrutāḥ . apratigrahaṇāccāsyā daiteyāścāsurāḥ smṛtāḥ ityuktanirvacanādapi teṣāmasuratvam . jātau ṅīp asurī asurī jihvī devānāṃ prātaḥ savanasatrāleṭ atha° . 4 kāṃsye tasyāsurāhvayatvāttathātvam . meghe pu° niru° .

asurakṣa tri° sukhena rakṣyate su + rakṣa--khal na° ta° . sukhenārakṣaṇīye .

asurarāj pu° asureṣu rājate rāj kvip 7 ta° . prahlādapautre balidaitye 2 asurādhyakṣamātre ca bhā° ā° pa° vakāsuravarṇane . puṣṭo mānuṣamāṃsena durbuddhiḥ puruṣādakaḥ . rakṣatyasurarāṭ nityamimaṃ janapadaṃ balī .

asuraripu pu° asurāṇāṃ ripuḥ . dānavaśatrau viṣṇau . asurāriprabhṛtayo'pyatra .

asurasā strī na suṣṭhu raso yasyāḥ 5 ba° . (vāvuitulasī) tulasībhede

asurahan tri° asuraṃ hanti--han kvip . asuranāśake . prāgnaye viśvaśuce dhiyandhe'suraghne ṛ° 7 13, 1 . striyāṃ nāntatvāt ṅīp . asuraghnī .

asurārya pu° 6 ta° . śukrācārye .

asurādhipa pu° 6 ta° . 1 prahlādapautre balidaitye 2 asurādhyakṣamātre ca .

asurāhva na° asurasyāhvā āhvā yasya . kāṃsye hema° .

asurya tri° asurāya hitaḥ gavā° yat . 1 asurahite tatsvabhūte ca asuraśabde udā° .

asuṣvi tri° su--bā° ki dvitvam na° ta° . somābhiṣavā kartari vipapṛcyādasuṣvīn ṛ° 4, 24, 5 . jahyasuṣvīn pravṛhā pṛṇata ṛ° 6, 44, 11 . asuṣvīn anabhiṣotṝnyajamānān bhāṣyam .

asulabha tri° na sulabhaḥ virodhe . durlabhe duḥkhena prāpye .

asusū pu° asūn prāṇān suvati sū--kvip . bāṇe sa sāsiḥ sāsusūḥ sāsoyeyāyeyāyayāyayaḥ kirā° .

asustha tri° virodhe na° ta° . 1 duḥkhena sthātari 2 rogādyabhibhūte ca .

asuhṛd pu° virodhe na° ta° . suhṛdbhinne ripau śalabhatāṃ labhatāmasuhṛdgaṇaḥ māghaḥ .

asū strī na prasūte sū--kvip . aprasavāyāṃ striyām yābhirdhenumasvam ṛ° 1, 112, 3 .

asū(kṣa)kṣaṇa na° sū(sūrkṣa)kṣa ādare lyuṭ abhāve na° ta° . anādare avajñāyām

asūkṣma tri° virodhe na° ta° . sūkṣmatāvirodhisthūlatvavati .

asūta tri° na° ta° . aprasūte .

asūyaka tri° (asu)asūñ--kaṇḍvādi° yaki--ṇvul . guṇeṣudoṣāropaṇaśīle .

asūyā strī asu (asū)--upatāpe kaṇḍvā° yak a . paraguṇeṣu doṣāviṣkaraṇe paiśūnyaṃ sāhasaṃ drohaīrṣāsūyārthadūṣaṇam . vāgdaṇḍajañca pāruṣyaṃ krodhajodaśakogaṇaḥ manuḥ . krudhadruheryāsūyārthānāṃ yaṃ prati kopaḥ pā° . asūyā paraguṇeṣu doṣāviṣkaraṇam si° kau° .

asūyu tri° asu(sū)--kaṇḍvā° yak un . asūyāśīle idantu te guhyatabhaṃ pravakṣyāmyanasūyave gītā .

asūra tri° sūrī stambhe dhātūnāmanekārthatvāt stutau bhāve ghañ na° ba° . stotrarahite . asūre santi sūrayaḥ ṛ° 8, 10, 4 .

asūrta tri° sūrī kta iḍabhāvaḥ na tasya natvam . aprerite asūrte sūrte rajasi yaju° 17, 17 .

asūryampaśyā tri° sūryamapi na paśyati dṛśa--khaś mum ca asa° samā° . atyantagupte sūryādarśini rājadārādau . asūryampaśyarūpā tvaṃ kimabhīrurarāryase? bhaṭṭiḥ .

asṛkkara pu° asṛk śoṇitaṃ karoti kṛ--ṭa . śarīrasthe rasadhātau, annāderaśitasya prathamaṃ rasarūpatā, rasasya raktarūpateti vaidyake prasiddham . atha rasasya yathā raktakaratvam tathoktaṃ suśrute . rasādraktaṃ tatomāṃsa māṃsānmedaḥ prajāyate . medaso'sthi tatomajjā majjñaḥ śukrasya sambhavaḥ tatpākaprakāramāha bhāva° prakā° . yātyāmā śayamāhāraḥ pūrbaṃ prāṇānileritaḥ . mādhuryaṃ phenabhāvañca ṣaḍraso'pi labhetasaḥ . āhāryaṃ ṣaddhidhaṃ bhojyaṃ bhakṣyaṃ carvyaṃ tathaiva ca . lehyaṃ cūṣyaṃtathā peyaṃ tadudāharaṇāni tu . bhojya modanapūpādi, bhakṣyaṃ modakamaṇḍakam . carvyaṃcipiṭadhānādirasalādi tu lihyate . cūṣyamāmraphalekṣvādi pīyate pānakaṃ payaḥ . āmāśayamāha carakaḥ nābhistanāntare jantorāhurāmāśayaṃ budhāḥ . tatra viśeṣamāha . uroraktāśayastasmādadhaḥśleṣmāśayaḥsmṛtaḥ . āmāśayastu tadadhastadaghohi malāśayaḥ . anilerita iti hṛdayādhiṣṭānena prāṇanāmnā vāyunā mukhaṃgatenāntaḥpraveśitaḥ . tathāha suśrute . yovāyuḥ prāṇanāmāsau mukhaṃ gacchati dehadhṛk . so'ntaḥ praveśayatyantaḥ prāṇāṃścāpyavalambata iti . tamāhāramā māśayasthaṃ kledananāmakaphaḥ kledayati kledanātsaṃhataṃ bhinatti ca . uktaṃ ca suśrute . kledanaḥ kledayatyannaṃ saṃhataṃ ca bhinattyataḥ iti sa āhāraḥ ṣaḍraso'pyāmāśaye mādhuryaṃ labhate āmāśayasthasya madhurasya kaphasya yogāt . uktaṃ ca śleṣma svarūpam śleṣmā śveto guruḥsnigdhaḥ picchilaḥ śītalastathā . tamoguṇādhikaḥ svādurvidagdholavaṇo bhavediti . phenabhāvaṃ ca labhate jaṭharānalatejasā . yataāha vāgbhaṭaḥ saṃdhukṣitaḥ samānena pacatyāmāśayasthitam . audaryo'gniryathā bāhyaḥ sthālīsthaṃ toyataṇḍulam iti . atha saevāhāraḥ prāṇavāyunā preritastataḥ kiñcitskhalitaḥ pācakākhyapittoṣmaṇeṣatpakvo'mlobhavati . uktaṃ ca . atha pācakapittena vidagdhaścāmlatāṃ vrajediti pācakapittena pācakapittoṣmaṇā tataḥ sa evāhāro nābhimaṇḍalādhiṣṭhānena samānanāmnā vā yunā preritograhaṇīm prati nīyate uktañca . tataḥ samāna marutā grahaṇīmabhi nīyate . grahaṇīlakṣaṇamāha ṣaṣṭhīpittadharā nāma pākalā parikīrtitā . āmapakkāśayāntaḥsthā grahaṇītyabhidhīyate . pittadharā pācakākhyaṃ pittaṃ tadagnyadhiṣṭhānaṃ taddhārayati . tatra grahaṇyāmāmāśayapakkāśayamadhyavartipācakākhyapittādhiṣṭhānenāgnināhāraḥ pacyate sa kaṭuścabhavati . tathā ca grahaṇyāmpacyate koṣṭhavahninā jāyate kaṭuriti . ayamarthaḥ . āhāro grahaṇyāṃ koṣṭhavahninā grahaṇīsthitapācakapittena vahninā pacyate pacyamānaḥ sa grahaṇīsthitasya kaṭurasasya pittadhasya yogātkaṭurbhavati . etadāhārapāke viśeṣamāha . śarīraṃ pāñcabhautikam tatra pañcasu bhūteṣu pañcāgnayaḥ tiṣṭhanti . uktaṃca carakeṇa . bhaumāpyāgnathavāyavyāḥ pañcoṣmāṇaḥ sanābhasāḥ . pañcāhāraguṇān svān svān pārthivādīn pacantyanu . atroṣmapadenāgnirucyate āhāro'pi pāñcabhautikaḥ tatra pācakapittasthenāgnino ttejitena śarīravartibhūbhāgāgrināhāravartibhūbhāgaḥ pacyate pakvobhūbhāgaḥ svakīyān guṇānabhivardhayati evaṃ jalādibhāgā api pacyante . tathā ca suśrute pañcabhūtātmake dehe āhāraḥ pāñcabhautikaḥ . vipakvaḥ pañcadhāsamyakguṇān svānabhivardhayediti . guṇaśabdenātra guṇinaḥ pṛthivyādaya ucyante tena guṇān śarīravartinaḥ pārthivādīn bhāgānabhivardhayedityarthaḥ . evamahorātreṇa pakvāhāro miṣṭaśca kaṭuśca madhurobhavati amlastvamlobhavati . kaṭustiktaḥ kaṣāyaśca kaṭurbhavati uktañca miṣṭaḥkaṭuśca madhuramamlo'mlaṃ pacyate rasaḥ . kaṭutiktakaṣāyāṇāṃ vipāko jāyate kaṭuriti evaṃ vipakvasyāhārasya sāro nigaditorasaḥ śeṣograhaṇīsthomaladravaḥ . maladravasya jalabhāgaḥ śirābhirvastinnītomūtrambhavati . uktañca āhārasya rasaḥsāraḥ sārahīnomaladravaḥ . śirābhistajjalaṃ nītaṃ vastau mūtratvamāpnuyāt . śeṣaṃ kiṭṭañca yattasya tatpurīṣaṃ nigadyate . samānavāyunānītaṃ tattiṣṭhati malāśaye . tatra malāśayenāpānavāyunā preritaṃ mūtraṃ meḍhrabhagamārgeṇa, purīṣaṃ gudamārgeṇa śarīrādbahiryāti uktañca bhūtraṃhyupasthamārgeṇa purīṣaṃ gudamārgataḥ . apānavāyunākṣiptaṃ bahiryāti śarīrataḥ . upasthaḥ śisnobhagañca . rasastu samānavāyunā preritodhamanīmārgeṇa śarīrārambhakasya rasasya sthānaṃ hṛdayaṃ gatvā tena sahamiśritobhavati ūktañca rasastu hṛdayaṃ yāti samānamaruteritaḥ . sa tu vyānena puvikṣiptaḥ sarbāndhātūn vivardhayet . kedāreṣu yathā kulyāḥ ṣṇanti vividhauṣadhīḥ tathā kalevare dhātūn sarvānbardhayate rasaḥ rasastu tatra tatra trighā vibhidyate . uktaṃ ca carake sthūlā evaṃ malabhedaistatratatra tridhā rasaḥ . svaṃsthūle'ṃśaḥ paraṃ sūkṣma stanmalo yāti tanmalam . ayamarthaḥ sthūle'ṃśaḥ svaṃyāti . yathāsthitaṃ tiṣṭhati sūkṣmastvaṃśaḥparaṃ dvitīyaṃ dhātuṃ yātitanmalaḥ rasādimalastanmalaṃ śarīrārambhakaṃ tattaddhātumalaṃ yātītyarthaḥ yathā laukikāgninekṣurasaḥ pacyate tathā śarīrārambhakasya rasasya agnināhārarasaḥ pacyate pacyamānaḥ sa pañcāhorātrātsārdhadaṇḍamekaṃ ca yāvatprāktanarasadhātāveva tiṣṭhate uktañca suśrute sa khalu rasastrīṇi trīṇi kalāsahasrāṇi pañcadaśakalā ekaikasmindhātāveva tiṣṭhati iti . atra kalānāṃ viṃśatiḥ muhūrtaḥ sa ca daṇḍadvayātmakaḥ tathā ca bhojaḥ ghātau rasādau majjānte pratyekaṃ kramatorasaḥ . ahorātrātsvayaṃpañca sārdhaṃ daṇḍaṃ ca tiṣṭhati . pratyekam ekasminnekasminnityarthaḥ tato yathā pacyamānādikṣurasānmalonirgacchati . tathā pacyamānādāhārarasānmalo nirgacchati saḥ kaphaḥ uktañca suśrute kaphapittamalāḥ kheṣu prasvedonakharoma ca netraviṭcakṣuṣaḥ srehodhātūnāṃ kramaśomalāḥ . kheṣumalaḥ karṇādisrotomalaḥ . sa ca kaphaḥ prāṇānilapreritodhamanīmārgeṇa śarīrārambhakaṃ kledanākhyaṃ kaphaṃ gatvā puṣṇāti . tataḥ sārabhūtasyāhārarasasya dvau bhāgau bhavataḥ sthūlaḥ sūkṣmaśca tatra sūkṣmobhāgaḥ śarīrārambhakaṃ rasaṃ poṣayati sakalaśarīrādhiṣṭhānena vyānavāyunā preritodhamanībhiḥ sañcaran poṣaṇasnehanajaṭharānaloṣmakṛtasantāpanivāraṇādibhirguṇaiḥ sakalaṃ puṣṇāti śarīram tataḥ sthūlobhāgaḥ prāṇavāyunā preritodhamanīmārgeṇa śarīrārambhakasya raktasya sthānaṃ gatvā yakṛtplīharūpaṅgatvā tena saha miśrito bhavati . tataḥ prāktanaraktasthāgninā punaḥ pacyamānaḥ pañcāhorātrātsārdhadaṇḍañca yāvatprāktanaraktaghātāveva tiṣṭati tato yathāgninā punaḥpunaḥ pacyamānādikṣuvikārādvāraṃvāraṃ malaṃ nirgacchati . tathā punaḥpunaḥ pacyamānā dāhārarasātprativāraṃ malaṃ nirgacchati tatra raktāgnināpacyamānānmalaṃ pittaṃ nirgacchati . tacca pittaṃ samānavāyunā preritaṃ dhamanīmārgeṇa śarīrārambhakaṃ pācakākhyaṃ pittaṃ gatvā puṣṇāti . tataḥ sārabhūtasyāhārarasasya dvau bhāgau bhavataḥ . sthūlaḥ sūkṣmaśca . tatra sūkṣmobhāgorañjakākhyena pittena raktīkṛtaḥ śarīrārambhakaṃ raktaṃ poṣayan vyānabāyunā prerito dhamanībhiḥ sañcaran sakalaśarīragatāni rudhirāṇi puṣṇāti . tataḥ sthūlobhāgo vyānavāyunāpreritodhamanībhiḥ śirābhiśca śarīrārambhakāṇi māṃsāni yāti tato māṃsāgninā punaḥ pacyamānaḥ pañcāhorātrā tsārdhadaṇḍaṃyāvanmāṃseṣveva tiṣṭhati tataḥ pacyamānāttasmānmalaṃ nirgacchati tadvyānavāyunā kṣiptaṃ karṇāvāgatya karṇa viḍbhavati tataḥ sārabhūtasya rasasya dvau bhāgau bhavataḥ sthūlaḥ sūkṣmaśca tataḥ sūkṣmobhāgo māṃsāni puṣṇāti tataḥ sthūlobhāgovyānavāyunā preritodhamanībhiḥ śarīrārambhakasya medasaḥsthānamudaraṃ yāti tatomedaso'gninā punaḥ pacyamānaḥ pañcāhorātrātsāṃrdhadaṇḍañca yāvanmedasyeva tiṣṭhati tataḥ pacyamānāttasmānmalo nirgacchati prasvedarūpaḥ sa ca śītaḥ srotasyeva tiṣṭhati śarīroṣṇaṇā taptaśca tadā vyānavāyunā preritaḥ śirāmārge lomakūpebhyo bahiryāti jihvādantakakṣāmeḍhrādimalañca medomalamityeke . tataḥ sārabhūtasya rasasya dvaubhāgau bhavataḥ sthūlaḥ sūkṣmaśca tatra sūkṣmobhāgo medaḥ puṣṇāti udare tiṣṭhan vyānavāyunā preritaḥ srotomārgaiḥ sūkṣmāsthitānyapi medāṃsi puṣṇāti sthūlobhāgovyānavāyunā preritodhamanībhiḥ śirābhiśca śarīrārambhakāṇyasthīni yāti tatosthyagninā punaḥ pacyamānaḥ pañcāhorātrāt sārdhadaṇḍaṃ ca yāvadasthiṣveva tiṣṭhati tataḥ pacyamānāttasmānmalo nirgacchati sa ca vyānavāyunāpreritaḥ śirābhirmārgairāgatyāṅguliṣu nakhāḥstanau lomāni bhavanti tataḥ sārabhūtasya rasasya dvau bhāgau bhavataḥ sthūlaḥ sūkṣmaśca tatra sūkṣmobhāgovyānavāyunā preritaḥ srotomārgairmajjasthānāni sthūlāsthyabhyantarāṇi yāti tato majjāgninā punaḥ pacyamānaḥ pañcāhorātrātsārdhadaṇḍañca yāvanmajjanyevāvatiṣṭhati . tataḥ pacyamānāt tasmānmalaṃ nirgacchati . tacca vyānavāyunā preritaṃ śirāmārgeneyanayorāgatya netraviṭ cakṣusnehaśca bhavati tataḥsārabhūtasya rasasya dvau bhāgau bhavataḥ sthūlaḥ sūkṣmaśca . tatra sūkṣkṣobhāgomajjānaṃ puṣṇāti tataḥ sthūlobhāgovyānavāyunā preritodhamanībhiḥ śirābhiśca śukrasya sthānaṃ sakalaṃ śarīraṃ gatvā śarīrārambhakeṇa śukreṇa saha miśrito bhavati . tataḥ śukrasyāgninā punaḥ pacyate pacyamāne tasminmalaṃ nāsti sa hi sahasradhādhmātasuvarṇavat . uktañca svāgnibhiḥ pacyamāneṣu malaḥ ṣaṭsu rasādiṣu . na śukre pacyamāne'pi hemanīvākṣaye malaḥ . anyacca svāgnibhiḥ pacyamāneṣu majjānteṣu ramādiṣu . ṣaṭsu dhātuṣu jāyante malāni munayojaguḥ . yathā sahasradhādhmāte na malaṃ kilakāñcane . tathā rase muhuḥ pakve na malaṃ śukratāṃ gate . tataḥ sārabhūtasya rasasya dvau bhāgau bhavataḥ . sthūlaḥsūkṣkṣaśca tatra sūkṣmasnehabhāgaḥ ojastasya lakṣaṇamāha . ojaḥ sarvaśarīrasthaṃ snigdhaṃśītaṃ sthiraṃsitam . somātmakaṃ śarīrasya bala puṣṭikaraṃ matam valaṃ ceṣṭhāpāṭavaṃ tathā ca . ceṣṭhāsu pāṭavaṃ yattu balantadabhidhīyate iti yattu suśrute rasādīnāṃ śukrāntānāṃ dhātūnāṃ yatparantejastat khalvojastadeva balamiti tejastejodravaḥ . atrāyamabhiprāyaḥ . yasmādrasādojo bhavati rasaḥ sarvadhātusthānagatatvāttaddhātuvanmanyata iti . sarvadhātūnāṃ snehamojaḥkṣīre ghṛtamiva tadeva balamiti tatkāryakāraṇayorabhedopacārāt abhedakathanaṃ ca vikitsaikyārtham . anyacca guru śītaṃ mṛdu snigdhaṃ sāndraṃ svādu sthiraṃtathāprasannaṃ picchalaṃ sūkṣkṣamojo daśaguṇaṃ smṛtam . carake tu aṣṭavindupramāṇantadīṣadraktaṃ sapittakam . agnisomātmakatvena dvirūpaṃ varṇitaṃ tu tat . vāgbhaṭaśca ojastu tejo dhātūnāṃ śukrāntānāṃ paraṃ smṛtam . hṛdayasthamapi vyāpi dehasthiti nibandhanam . yasya pravṛddhau dehasya tuṣṭipuṣṭibalodayāḥ . yannāśe niyatonāśo yasmiṃstiṣṭhati jīvanam . niṣpadyante yato bhāvāvividhā dehasaṃśrayāḥ . utsāhaḥ pratibhā caiva lāvaṇyāṃ sukumāratā . tataḥ sthūlabhāgo rasomāsena puṃsāṃ śukraṃ strīṇāṃ tvārtavaṃ śukraṃ ca bhavati . uktañca suśrute evaṃ māsena rasaḥ śukrībhavati strīṇāmārtavaṃ ca bhavatīti ceti cakārāt strīṇāmapi śukraṃ bhavati . ataevoktaṃ suśrute . yoṣito'pi sravatyeva śukraṃ puṃsaḥ samāgame . tanna garbhasya kiñci ttu karotīti na cintyate garbhasya śuddhasya, vikṛtasya tu garbhasya kāraṇantadapi bhavati yata uktaṃ yadā nāryāvupeyātāṃ vṛṣasyantyau kathañcana . muñcantyau śukramanyonyamanasthistatra jāyate iti . etena strīṇāṃ saptamodhāturārtavaṃ śukramaṣṭama iti bodhitam āśayādhikyavat . strīṇāṃ garbhopayogī syādārtavaṃ sarvasammatam tāsāmapi balaṃ varṇaṃ śukraṃ puṣṭiṃ karoti hi . evaṃ rasaeva kedārakulyānyāyena sarvāndhātūn pūrayati māsena navadaṇḍottareṇa śukramārtavañca bhavati iti siddhāntaḥ . evaṃ sati rasādraktamiti maṅgatameva tatomāṃsantato raktotpatteranantaraṃmāṃsaṃ jāyate rasādevetyarthaḥ māṃsānmedaḥ prajāyate iti māṃsādanantaraṃ medaḥ prajāyate rasādevetyarthaḥ . medaso'sthi medaso'gre'sthi jāyate rasādevetyarthaḥ . evaṃ tatomajjā majjño'gre śukrasya sambhava ityarthaḥ . rasaḥśarīre tridhā sañca rati tathācoktam . rasaḥśarīre śabdārcirjalasantānavat tridhā . saṃcaratyanurūpo'yaṃ nityameva hi dehinām . asyāyamabhiprāyaḥ puruṣāstīkṣṇāgnayomadhyamāgnayomandāgnayaśca bhavanti tatra tīkṣṇāgnīnāṃ rasaḥśabdasantānavacchīghraṃ sañcarati . madhyāmāgnīnāmarciḥsantānavanmadhyavegena sañcarati . mandāgnīnāṃ jalasantānavanmandaṃ sañcarati . tena māsena rasaḥ śukraṃ bhavati yaduktaṃ tanmadhyamāgnīnadhikṛtyoktaṃ dīptāgnīnāṃ tu rasaḥ kiñcidūnena māsena śukraṃ bhavati . mandāgnestu kiñcidadhikena māseneti siddhāntaḥ .

asṛgdharā strī asṛk dharati dhṛ + ac . śoṇitadhāriṇyāṃ tvaci . aṇ asṛgdhārāpyatra .

asṛgvahā strī asṛk śoṇitaṃ vahati ac . śoṇita vahāyāṃ nāḍyāṃ tadvivaraṇaṃ suśrute sapta sirāśatāni bhavanti . yābhiridaṃ śarīramārāma iva jalahāriṇībhiḥ kedāra iva ca kulyābhiṃrupasnihyate'nugṛhyate cākuñcanaprasāraṇādibhirviśeṣaiḥ .. drumapatrasevanīnāmiva ca tāsāṃ pratānāstāsāṃ nābhirmūlaṃ tataśca prasarantyūrdhamadhastiryak ca . bhavataścātra .. yāvatyastu sirāḥ kāye sambhavanti śarīriṇām . nābhyāṃ sarvā nibaddhāstāḥ vratanvanti samantataḥ .. nābhisthāḥ prāṇināṃ prāṇāḥ prāṇānnābhirvyapāśritā . sirābhirāvṛtā nābhiścakranābhirivārakaiḥ .. tāsāṃ mūlasirāścatvāriṃśattāsāṃ vātavāhinyo daśa pittavāhinyo daśa kaphavāhinyo daśa daśa raktavāhinyaḥ . tāsāntu vātavāhinīnāṃ vātasthānagatārnā pañcasaptatiśataṃ 175 bhavati tāvatya eva 175 pittavāhinyaḥ pittasthāne, kaphavāhinyaśca kaphasthāne raktavāhinyaśca yakṛtplīhnorevametāni sapta sirāśatāni .. tatra vātavāhinyaḥ sirā ekasmin sakthni pañcaviṃśatiḥ . etenetarasakthibāhū ca vyākhyātau .. viśeṣatastu koṣṭhe catustriṃśattāsāṃ gudameḍhrāśritāḥ śroṇyāmaṣṭau . dve dve pārśvayoḥṣaṭ pṛṣṭhe tāvatyaeva 6 codare daśa vakṣasi .. ekacatvāriṃśajjatruṇa ūrdhvaṃ, tāsāṃ caturdaśa grīvāyām . karṇayoścatasraḥ . nava jihvāyāṃ . ṣaṭnāsikāyāṃ . aṣṭau netrayoḥ . evametat pañcasaptatyadhikaśataṃ vātavahānāṃ sirāṇāṃ vyākhyātam . eṣa eva vibhāgaḥ śeṣāṇāmapi .. viśeṣatastu pittavāhinyo netnayordaśa karṇayordve . evaṃ raktavahāḥ kaphavahāśca . evametāni sapta sirāśatāni savibhāgāni vyākhyātāni . svāḥ sirāḥ sañcaradraktaṃ kuryāccānyān guṇānapi .. yadā tu kupitaṃ raktaṃ sevate svavahāḥ sirāḥ . tadāsya vividhā rogā jāyante raktasambhavāḥ .. nahi vātaṃ sirāḥ kāścinna pittaṃ kevalaṃ tathā . śleṣmāṇaṃ vā vahantyetā ataḥ sarvavahāḥ smṛtāḥ .. praduṣṭānāṃ hi doṣāṇāmucchritānāṃ pradhāvatām . dhruvamunmārgagamanamataḥ sarvavahāḥ smṛtāḥ .. tatrāruṇā vātavahāḥ pūryante vāyunā sirāḥ . pittāduṣṇāścānilāśca śītā gauryaḥ sthirāḥ kaphāt .. asṛgvahāstu rohiṇyaḥ sirā nātyuṣṇaśītalāḥ

asṛgvimīkṣaṇa na° vṛddhasya duṣṭasya asṛjaḥ śoṇitasya dehād vimokṣaṇaṃ srāvaṇam 6 ta° . dehāt vṛddhasya duṣṭasya vā raktadhātoḥ srāvaṇe nismāraṇe . tatprakārādikamuktaṃ suśrute tasmānna śīte nātyuṣṇe nāsvinne nātitāpite . yavāguṃ pratipītasya śoṇitaṃ mokṣayedbhiṣak . samyaggatvā yadā raktaṃ svayamevāvatiṣṭhate . śuddhaṃ tadā vijānīyātsamyagvisrāvitañca tat .. lāghavaṃ vedanāśāntivyāṃdhervegaparikṣayaḥ . samyagvisrāvite liṅgaṃ prasādo manasastathā .. tvagdoṣā granthayaḥ śophā rogāḥ śoṇitajāśca ye . raktamokṣaṇaśīlānāṃ na bhavanti kadācana .. atha khalvapravartamāne rakte elāśītaśivakuṣṭhatagarapāṭā bhadradāruviḍaṅgacitrakatrikaṭukāgāradhūmaharidrārkāṅku ranaktamālaphalairyathālābhaṃ tribhiścaturbhiḥ samastairvā cūrṇīkṛtaiḥ sarṣapatailalavaṇapragāḍhairbra ṇamukhamavagharṣayedevaṃ samyak pravartate . athātipravṛtte rodhramadhukapriyaṅgupattaṅgagairikasarjarasarasāñjanaśālmalīpuṣpaśaṅkhaśuktimāṣayavagodhūmacūrṇaiḥ śanairvraṇamukhamavacūrṇyāṅgulyagreṇāvapīḍayet . sālasarjārjunārimedameṣaśṛṅgadhavadhanvanatvagbhirvā cūrṇitābhiḥ kṣaumeṇa vā dhmāpitena samudraphenalākṣācūrṇairvā yathoktairvraṇabandhanadravyairgāḍhaṃ badhnīyāt . śītācchādanabhojanāgāraiḥ śītaiḥ pariṣekapradehaiścopācaret kṣāreṇāgninā vā dahedyathoktaṃ vyadhanādanantaraṃ vā tāmevātipravṛttāṃ sirāṃ vidhyet . kākolyādiktrāthaṃ vā śarkarāmadhumadhuraṃ pāyayet eṇahariṇorabhraśaśamahiṣavarāhāṇāṃ vā rudhiraṃ kṣīrayūṣarasaiḥ susnigdhaiścāśnīyādapadravāṃśca yathāsvamupācaret . upadravāstatraivoktā yathā .. dhātukṣayācchrute rakte mandaḥ sañjāyate'nalaḥ . pavanaśca paraṃ kopaṃ yāti tasmāt prayatnataḥ .. tannātiśītairlaṣubhiḥ snigdhaiḥ śoṇitavardhanaiḥ . īṣadamlairanamlairvā bhojanaiḥ samupācaret .. caturvidhaṃ yadetaddhi rudhirasya nivāraṇam . sandhānaṃ skandanañcaiva pācanaṃ dahanaṃ tathā .. vraṇaṃ kaṣāyaḥ sandhatte raktaṃ skandayate himam . tathā sampācayedbhasma dāhaḥ saṅkocayet sirāḥ . askandamāne rudhire sandhānāni prayojayet . sandhāne bhraśyamāne tu pācanaiḥ samupācaret .. kalpairetaistribhirvaidyaḥ prayateta yathāvidhi . asiddhimatsu caiteṣu dāhaḥ parama iṣyate . saśeṣadoṣe rudhire na vyādhirativartate . sāvaśeṣe tataḥ stheyaṃ na tu kuryādatikramam .. dehasya rudhiraṃ mūlaṃ rudhireṇaiva dhāryate . tasmādyatnena saṃrakṣyaṃ raktaṃ jīva iti sthitiḥ .. snutaraktasya sekādyaiḥ śītaiḥ prakupite'nile . śophaṃ satodaṃ koṣṇeṇa sarpiṣā pariṣecayet .. nṛpāḍhyabālasthavirabhīrudurvalanārīsukumārāṇāmanugrahārthaṃ paramasukumāro'yaṃ śoṇitāvasecanopāyo'bhihito jalaukasaḥ . tatra vātapittakaphaduṣṭaśoṇitaṃ yathāsaṃkhyaṃ śṛṅgajalaukālāvubhiravasecayet snigdhaśītarūkṣatvāt sarvāṇi sarvairvā . bhavanti cātra . uṣṇaṃ samadhuraṃ snigdhaṃ gavāṃ śṛṅgaṃ prakīrtitam . tasmādvātopasṛṣṭe tu hitaṃ tadavasecane . śītādhivāsā madhurā jalaukā vārisambhavā . tasmātpittopasṛṣṭe tu hitā sā tvavasecane . alāvu kaṭukaṃ rūkṣaṃ tīkṣṇañca parikīrtitam . tasmācchleṣmopasṛṣṭe tu hitaṃ tadavasecane . tatra pracchite tanuvastrapaṭalāvanaddhena śṛṅgeṇa śoṇitamavasecayedācūṣaṇāt . sāntardīpayā'lāvyā . jalaukasāṃ vivaraṇam asrapāśabde vakṣyate . atha jalauko'vasekasādhyavyādhitamupaveśya saṃveśya vā virukṣya cāsya tamavakāśaṃ mṛdgomayacūrṇairyadyarujaḥ syāt . gṛhītāśca tāḥ sarṣaparajanīkalkodakapradigdhagātrīḥ salilasarakamadhye muhūrtasthitā vigataklamā jñātvā tāmīrogaṃ grāhayet . sūkṣmaśuklārdrapiculpotāvacchannāṃ kṛtvā mukhamapāvṛṇuyādagṛhlantyai kṣīravinduḥ śoṇitavinduṃ vā dadyācchastrapadāni vā kurvīta yadyevamapi na gṛhṇīyāttadānyāṃ grāhayet . yadā ca niviśate 'śvakhuravadānanaṃ kṛtvonnamya ca skandhaṃ tadā jānīyādgṛhṇātīti gṛhntīṃ cārdūvastrāvacchannāṃ dhārayet secayecca . daṃśe todakaṇḍūprādurbhāvairjānīyācchuddhaniyamādatta iti śuddhamādadānāmapanayet . atha śoṇitagandhena na muñcenmukhamasyāḥ saindhavacūrṇenāvakiret . aya patitāṃ taṇḍulakaṇḍana pradigdhagātrīṃ tailalavaṇābhyaktamukhīṃ vāmahastāṅguṣṭhāṅgulibhyāṃ gṛhītapucchāṃ dakṣiṇahastāṅguṣṭhāṅgulibhyāṃ śanaiḥ śanairanulomanumārjayedā mukhādvāmayettāvadyāvatsamyagvāntaliṅgānīti . samyagāntā salila sarakanyastā bhoktukāmā satī caret . yā sīdati na ceṣṭate sā durvāntā tāṃ punaḥ samyagvāmayet . durvāntāyā vyādhirasādhya indramado nāma bhavati . atha suvāntāṃ pūrbavatsannidadhyāt śoṇitasya ca yogāyogānavekṣya jalaukovraṇānmadhunāvaghaṭṭayecchītābhiradbhiśca pariṣecayedbadhnīta vā vraṇaṃ kaṣāyamadhurasnigdhaśītaiśca pradehaiḥ pradihyāditi . bhavati cātra . kṣetrāṇi grahaṇaṃ jātīḥ poṣaṇaṃ sāvacāraṇam . jalaukasāñca yo vetti tatsādhyān sa jayedgadān .

asṛj na° na sṛjyate itararāgavat saṃsṛjyate sahajatvāt na + sṛj--kvin, asyate kṣipyate itastato nāḍībhiḥ as ṛji vā . 1 śoṇite 2 maṅgalagrahe ca tasya raktavarṇatvāttathātvam . kuṅkume, 3 viṣkambhāvadhike 4 ṣoḍaśe yoge . śoṇitotpatti ruktā bhāva° pra° . yadā rasoyakṛdyāti tatra rañjakapittataḥ . rāgaṃ pākañca saṃprāpya sa bhavedraktasaṃjñakaḥ . raktaṃ sarvaśarīre tu jīvasyādhāra uttamaḥ . snigdhaṃ guru calai svādu vidagdhaṃ pittavadbhavet . tasyottamatvañcoktaṃ tatraiva jīvovasati sarvasmin dehe tatra viśeṣataḥ . vīrye rakte male tasmin kṣīṇe yāti kṣayaṃ kṣaṇāt . vīrye rakte male ca śarīrārambhake vāgbhaṭoktaparimāṇayukte śuddhe jīvovasati na tu duṣṭe pravṛddhe raktasrāvaṇopadeśasya vidhānāt . pittavadbhavedamlaṃ bhavedityarthaḥ .. tasya sthānam yakṛt plīhā ca raktasya sukhyasthānaṃ tayoḥ sthitam . anyatra saṃsthitavatāṃ raktānāṃ pītatā bhavet iti bhā° prakā° suśrute śoṇitotpādavivaraṇamanyathoktaṃ yathā athātaḥ śoṇitavarṇanīyamadhyāyaṃ vyākhyāsyāmaḥ . tatra pāñcabhautikasya caturvidhasya ṣaḍrasasya dvividhavīryasyāṣṭavidhavīryasya vānekaguṇasyopayuktasya āhārasya samyak pariṇatasya yastejobhūtaḥ sāraḥ paramasūkṣamaḥ sa rasaityucyate . tasya caṃ hṛdayaṃ sthānaṃ sa hṛdayāccaturviṃśatiṃ dhamanīranupraviśyordhvagā daśa daśa cādhogāminyaścatasra striryaggāḥ kṛtsnaṃ śarīramaharahastarpayati vardhayati dhārayati yāpayati jīvayati cādṛṣṭahetukena karmaṇā . tasya śarīramanudhāvato'numānādgatirupalakṣayitavyā kṣayavṛddhivaikṛtaiḥ . tasmin sarva śarīrāvayavadoṣadhātumalāśayānusāriṇi rase jijñāsā kimayaṃ saumyastaijasa iti . atrocyate sa khalu dravānusārīsnehanajīvanatarpaṇadhāraṇādibhirviśeṣaiḥ saumya ityavagamyate . sa khalvāpyo raso yakṛtplīhānau prāpya rāgamupaiti . bhavataścātra .. rañjitāstejasā tvāpaḥ śarīrasthena dehinām . avyāpannāḥ prasannena raktamityabhidhīyate .. rasādeva striyā raktaṃ rajaḥsaṃjñaṃ pravartate . tadvarṣāddvādaśādūrdhvaṃ yāti pañcāśataḥ kṣayam .. ārtavaṃ śoṇitaṃ tvāgneyamagnīṣomīyatvādgarbhasya pāñcabhautikañcāpare jīvaraktamāhurācāryāḥ .. visratā dravatā rāgaḥ spandanaṃ laghutā tathā . bhūmyādīnāṃ guṇā hyete dṛśyante cātra śoṇite .

asṛpāṭī strī asṛjaḥ pāṭī paripāṭī pṛ° . śoṇitadhārāyām .

asecanaka tri° na sicyate tṛpyati mano'tra sica--lyuṭ saṃjñāyāṃ kan . 1 atyantapriyadarśane yaddarśanānmano na tṛpyati tatra nayanayugāsecanakam mānasavṛttyāpi duṣpāpam sā° da° . secanaṃ sekaḥ abhāve na° ta° svārthe kan . 2 secanābhāve na° ba° . 3 secanaśūnye tri° .

asevana na° abhāve na° ta° . 1 sevābhāve na° ba° . 2 sevāśūnye

asau avya° so--bā0--ḍau na° ta° . adaḥśabdārthe . asaunāmā'yamidaṃ rūpa iti śata° brā° . ayañca sākṣādādiḥ iti bahavaḥ . asaukṛtya . gaṇaratne tu tatra gaṇe agnau iti paṭhitam vyākhyātañca agnau iti tīkṣṇatve agnaukṛtyeti iti .

asaundarya na° abhāve na° ta° . 1 saundaryābhāve na° ba° . 2 saundaryaśūnye tri° .

asaumya tri° virodhe na° ta° . saumyatvavirodhighoratvayukte

asaumyasvara tri° asaumyaḥ svaroyasya . 1 kākatulyamandasyarayukte . 2 kaṭhorasvare ca .

asauṣṭhava na° abhāve na° ta° . 1 sauṣṭhavābhāve na° ba° . 2 sauṣṭhavaśūnye tri° .

askanna tri° skanda--kta na° ta° . akṣarite . svaskannaṃ havirasāditi śata° brā° .

askambhana tri° skambha--lyuṭ na° ta° . 1 rodhanābhāve na° ba° . 2 rodhanaśūnye . askambhane saṃvitādyāmadṛṃhan . 10, 149, 1

askṛdhoyu tri° kṛdhṛḥ hrasvaḥ niru° na° ta° pṛ° sādhu . 1 avicchinne 2 ahrasve ca . asme dhattaṃ yadasadaskṛdhoyu ṛ° 7, 53, 3 . yuvormitrāvaruṇāvaskṛdhīyu ṛ° 6, 67, 11 . askṛdhoyurajaraḥ 6, 22 '3 . askṛdhoyuravicchinnaḥ bhā° .

askhalita tri° na° ta° . 1 apracyute svakartavye 2 apramatte ca bhūbhūdbhirapyaskhalitā khalūnnataiḥ māghaḥ . sa me cirāyāskhalitopacārām raghuḥ .

asta ca° asyante sūryakiraṇā yatra ādhāre kta . 1 paścimācale, adhiroḍhumastagirimabhyapatat māghaḥ . viḍambaya tyastanimagnasūryvan raghuḥ . karmaṇi kta 2 kṣipte 3 avasite ca tri° nirastaḥ parāvasuḥ bhavadevaḥ . gatirapāstasaṃsthā bhatiḥ mālatī° . nirastagāmbhīryamapāstadhairyam māghaḥ . bhāve kta . 4 darśanāyogyatve 5 avasāne na° . ādhāre kta . jyotiṣokte 6 lagnāt saptame sthāne na° . lagnāt saptamasthānasya tathātvañca tasyodaye lagnasyādarśanahetutvāt . tathā hi dvādaśarāśicakrātmakasya pravahavāyunāniśaṃ paścānnīyamānasya bhacakrasya madhye divā ṣaṭ rāśayo rātrau ca ṣaṭ krameṇodgacchanti tatroditalagnānāṃ ca ṣaṇṇāmeva darśanayogyatā itareṣāṃ ṣaṇṇāṃ tu bhūmaṇḍalenācchādanānna dṛśyatā . tatra yasya yasya rāśerudayaḥ yasmin samaye jāyate tataḥ saptamarāśerudayasamaye tasya tasyāstatvam adarśanayogyatvaṃ bhavatīti saptamarāśerudayakālasyāstakāritvam . janmalagnāt sukhāstāntyaripurandhreṣvaśobhanā nīla° tā° . 7 adarśanaprāpte ravyādigrahe tri° sūryādigrahāṇāmapi prāguktarītyāsvādhiṣṭhitarāśyapekṣayā saptamarāśyudaye'statvam yathoktaṃ si° śi° . nijanijodayalagnasamudgame samudayo'pi bhavedbhanabhaḥsadām . bhavati cāstavilagnasamudgame pratidine'stamayaḥ pravahakramāt niśīṣṭalagnādudayāstalagne nyūnādhike yasya khagaḥ sa dṛśyaḥ . dine'pi candroravisannidhānāt nāstaṃgataścet sati darśane bhā . nakṣatrāṇāmapyudayāstajñāpanamapi tatraiva dṛkkarmaṇā palabhavena tu kebalena bhānāṃ munermṛgariporudayāstalagne . kṛtvā tayorudayalagnaminaṃ prakalpyaṃlagnaṃ tato nijanije paṭhiteṣṭakāle . yat syādasāvudayabhānurathāstalagnādvyastaṃ vibhārdhamapi lagnakamastasūryaḥ . iṣṭonaṣaṣṭi 60 ghaṭikāsvatha vāstalagnāllagnaṃ krameṇa bhadalonitamastasūryaḥ . syādudgamo nijanijodayabhānutulye sūrye'stabhāskarasame'stamayaśca bhānām . atrādhikonakalikā ravibhuktibhaktā yātaiṣyavāsaramitiśca tadantare syāt . yasyodayārkādadhiko'stabhānuḥ prajāyate saumyaśarātidairghyāt . tigmāṃśusānnidhyavaśena nāsti dhiṇyasya tasyāsvamayaḥ kathañcit . bhānāmagastyasya lubdhakasya ca pūrbavadudayāstalagne sādhye parantu kebalena palabhavena dṛkkarmaṇā . dravasya satā yanadṛkvarmakatvāt punarāyanaṃ dṛkkarma na kartavyamityarthaḥ . tatrodayalagnamarkaṃ prakalpya lagnaṃ sādhyam . tacca khakāye paṭhiteṣṭakāle . evaṃ yallagnaṃ sidhyati sa udayārko jñātavyaḥ . atha yadastalagnamānītaṃ taccārka ptarkalpya nijītajeṣṭakāte vilomaṃ lagnaṃ sādhyam . tadrāśivadṛkāmamastasūryarajña bhavati . athaveṣṭaghaṭikonābhiḥ ṣaṣṭighaṭikāmirasta lagnāt krameṇa lagnaṃ sādhitaṃ tadbhadalonitamastasūryobhavati yadodayabhānusamo bhānurbhavati tadā tasya nakṣatrasyodayo bhavati . yadāstasūryasamastadāstamayaḥ . yadāgastyodayaḥ kilābhīṣṭadināt kiyadbhirdinairiti vijñātumiṣyate tadeṣṭadinārkasyāgastyodayārkasya cāntarakalā ravibhuktyā bhājyāḥ . labdhadinairagastyasyodaya eṣyaḥ yadyudayārko mahān . yadyūnastadā gataḥ . atropapattiḥ udayāstalagnasādhane tu pūrbaṃ kathitaiva . udayalagnodaye kila bhasyodayaḥ yadīdayalagnasamo ravirbhavati tadā raviṇā saha tannakṣatramudeti . tasmādudayāt prāk paṭhiteṣṭaghaṭikātulyaṃ kālaṃ yāvat tannakṣatraṃ raviprabhābhirhataṃ kṣitijāduparisthamapi na dṛśyate . atha paṭhiteṣṭakāle yat kramalagnaṃ tatsthānasthito ravirudayārkatulyo bhavati tathā ravyastamayādanantaraṃ nakṣatrāstamayāt pūrbdhaṃ pratyak kṣitijāduparisthamapi nakṣatraṃ paṭhiteṣṭakālaṃ yāvanna dṛśyate . atha nakṣatrasya kṣitijāduparisthitatvāt pratyakkṣitijasthenārkeṇa nyūnena bhavitavyam . ato'stalagnāt paṭhiteṣṭakāle vyastaṃ kāryam . tallagnaṃ prākkṣitijasthaṃ bhavati . ataḥ ṣaḍbhonitaṃ pratyakkṣitije'stasūryo bhavatītyupapannam . iṣṭonaṣaṣṭi 60 ghaṭikāsvityādau vāsanā sugamaiva . yasya nakṣatrasyodastārkādastārko'ghiko bhavati tasya nakṣatrasyārkasānnidhyavaśādastaṃ nāstīti veditavyam . idaṃ kuta ityata āha saumyaśarātidairghyāt . thasya bhasya saumyaḥ śarī dīrgho bhavati tasya palodbhavāsavo bahavo bhavanti .. tairvilomalagne kriyamāṇe udayalagnamūnaṃ bhavati . astalagnaṃ kriyamāṇamadhikaṃ bhavati . tābhyāṃ hyudayāstārkau sādhyau . tatrāstārkeṇa kila nyūnena bhavitavyam . astārkasame ravau kilādṛśyatārambhastataḥ kiyanti ca dinānyadṛśyaṃ bhūtvodayārkasame ravau taddhiṣṇyamudeti . ata udayārkeṇādhikena bhavitavyam . yato'rkasannidhivaśenaitāvudayāstau . yathā yathā saumyaśarasya dīrghatvaṃ yathā yathākṣavaśena golasya dakṣiṇato nāmanaṃ tathā tathodayāstārkayoralpamantaraṃ bhavati . alpāntare'lpānyeva dināni tannakṣatramadṛśyaṃ bhavati . evaṃ yasmin deśe udayāstārkau tulyo bhavatastataḥ paraṃ tasmin deśe tasya nakṣatrasyārkāsannabhāvenādṛśyatā iti yuktitaḥ siddham prami° . astalagnasādhanamapyuktaṃ tatraiva yatra lagnamapamaṇḍalaṃ kuje tadgṛhādyamiha lagnamucyate . prāci . paścimakuje'stalagnakaṃ madhyalagnamiti dakṣiṇottare kuje bhūmimaṇḍalagate rekhāvṛtte apamaṇḍalaṃ tato nismaradunmaṇḍalam . grahāṇāmudayāstāṃśānāha tatraiva . prācyāmudeti kṣitijo'ṣṭadasraiḥ 28 śakrai 14 rguruḥ saptakubhiśca 17 mandaḥ . svasvodayāntonita 360 cakrabhāgai- 332 . 346 . 343 . strayo vrajantyastamayaṃ pratīcyām . khākṣai 50 rjinai 24 rjñasitayorudayaḥ pratīcyāmastañca pañcatithibhi 155 rmunisaptabhūbhiḥ 177 . prāgudgamaḥ śaranakhai 205 stridhṛtipramāṇai--183 rastaśca tatra daśavahnibhi 310 raṅgadevaiḥ 336 . avakrabakrāstamayodayoktabhāgādhikonāḥ kalikā vibhaktāḥ . drākkendrabhuktyāptadinairgataiṣyairavakravakrāstamayodayāḥ syuḥ . bāle vā yadi vā vṛddhve śukre cāstamupāgate . malamāsa ivaitāni varjayeddevadarśanam . pakṣaṃ vṛddhastu pūrbeṇa daśāhaṃ paścimeja tu . pratyagbālo daśāhantu pūrbeṇa ca dinatrayam jyo° ta° pūrbeṇeti prātaḥprātaḥ pūrbadiśi dṛṣṭvā ravikiraṇācchannatayā na dṛśyate cedgrahastadā prāgastamitaḥ tatrāstamitāt prāk pakṣaṃ vṛddhaḥ . paścimeneti . evaṃ sāyaṃsāyaṃ aparadiśi dṛṣṭvā ravikiraṇācchannatayā na dṛśyate cedgrahastadā pratyagastamitastatrāstamitāt prāk daśāhaṃ vṛddhaḥ . dvātriṃśaddivasāścāste jīvasya bhārgavasya ca . dvāsaptatirmahatyaste pādāste dvādaśa kramāt . iti jyotirviduktakālānantaramaparadiśi dṛśyate cettadā daśāhaṃ pratyagbālaḥ pūrbadiśi cettadā dinatrayaṃ prāgbāla iti bhaṅgyantareṇāha . pakṣaṃ vṛddhomahāste tu bālaścātra daśāhikaḥ . pādāste tu daśāhāni vṛddhobālodinatrayam iti ca jyo° ta° raghu° .

astaka pu° astaṃ apunarāvṛttim avasānaṃ vā karori asta + ṇic--ṇvul . nirvāṇamokṣe .

astaga tri° astamadarśanaṃ gacchati gama--ḍa 6 ta° . 2 sūryakiraṇācchannatayā adṛśye grahe 2 adarśanagatamātre ca . astagatādayo'pyatra .

astagamana na° astasyādarśanasya gabhanam . grahāṇāṃ svākrāntarāśyapekṣayā saptamarāśyudaye adarśanagamane bhīmasenaṃ bhajethāstvaṃ prāgastagamanādraveḥ bhā° ā° pa° 155 a° .

astam avya° asa--tami . 1 nāśe, 2 adarśane ca . daṇḍenāstamitatviṣā kumā° . rājyamastamireśvaram raghuḥ . sarvañca tilasaṃbandhaṃ nādyādastamite ravau . nekṣetodyantamādityaṃ nāstaṃyāntaṃ kadācana caturo'stamite sūrye śiśucāndrāyaṇaṃ smṛtam manuḥ . dhṛtirastamitā gatiścutratā raghuḥ .

astamatī strī astamatati ata--ac--gaurā° ṅīṣ . śālaparṇī vṛkṣe

astamana na° ana--bā--bhāve'p astam asthasya anaḥ gatiḥ . bhūgolakakṣayā tirodhānena, 1 sūryāderadarśanagamane tiroghānañca yatraiti tadevāstamanaṃ raveḥ . naivāstamanamarkasya nodayaḥ sarvadā sataḥ iti jyotiṣoktestathātvam ba° . udayāstamane nātha! darśanādarśane raveḥ purā° udayāstaṃmanajñohi na hṛṣyati na śocati bhā° ba° 257 a° . sūryāstamanavelāyāmāseduste mahadvanam bhā° ā° pa° 2 a° udayāstamane bhānuḥ pradakṣiṇamavartata bhā° bhī° pa° . 2 tatkāle ca .

astamaya pu° astomīyate jñāyate yatra min--ac vā na āt . 1 pralaye, 2 sūryāderadarśane karotyakālāstamayaṃ vivasvataḥ kirā° . udayaścanāma savitustannivāsināṃ prāṇināṃ cakṣurgocarāpattistadatyayaścāstamayaḥ na paramārthata udayo'stamayovā tannivāsināñca prāṇināmabhāve tān prati tenaiva mārgeṇa gacchannapi naivodetā nāstameteti cakṣurgocaratāpattestadatyayasya ca tatrābhāvāt chā° u° bhāṣyam . tathā ca bhūvṛttārdhāntarālasthānaevodayāstamayau bhavataḥ laṅkāpure'rkasya yadodayaḥ syāt tadā dinārdhaṃ yamakoṭipuryām . aghastadā siddhapure'stakālaḥsyādromake rātridalaṃ tathaiva si° śi° . bhūvṛtta caturthāṃśe sthitānāṃ purāṃmadhye prathamapuryāmudaye tṛtīye'statvoktestathātvam . śā° bhāṣye tu yadā'marāvatyāṃ madhyāhnagataḥ savitā tadā sāṃyāminyāsudyan dṛśyate tatra madhyāhnagocarovāruṇyāsudyan dṛśyate ityuktam grahāṇāṃ ca sūryasyātipratyāsattyā prakāśābhāvo'statvam tadviyoge codayaḥ . raviṇāstamayogo viyogastūdayo bhavet ityukteḥ anyagrahāṇāṃ 3 raviyoge ca .

astaraṇa na° abhāve na° ta° . staraṇābhāve . tatra dīyate kāryam vā vyuṣṭā° aṇ . āstaraṇam tatra deye kārṣye ca tri° .

astāgha tri° astamaghaṃ kāluṣya--yatra . atigabhīre hema° .

astācala pu° asyante kiraṇā yatra ādhāre kta karma° . paścimācale astagirau . astācalacūḍāvalambini bhagavati marīcimālini kāda° astādriprabhṛtayo'pyatra .

asti avya° as--śtip . 1 sthitau, vidyamānatāyāñca asti nāsvi na jānātīti cāṇa° . 2 tadvati ca astikṣīrā astiparaloka iti matiryasya āstikaḥ nāstikaḥ . caturaryāṃ pakṣā° phak . āstāyanaḥ . tatsannikṛṣṭadeśādau tri° .

astikāya pu° asti kāyaḥ svarūpaṃ yasya . jainamatasiddhe vidyamānatāsvarūpe padārthabhede . astikāyāśca pañcavidhāḥ jīvāstikāyaḥ pudgalāstikāyaḥ dharmāstikāyaḥ adharmāstikāyaḥ ākāśāstikāyaśceti arhacchabde 386 pṛṣṭhe vivaraṇam . śā° bhāṣye tanmamatamunyasya nirākṛtaṃ yathā sarveṣāmapyanyeṣāmavāntaraprabhedān bahuvidhān svasamayaparikalpitān varṇayanti . sarvatra cemaṃ saptabhaṅgīnayanyāyamavatārayanti . syādasti syānnāsti syādasti ca nāsti ca syāda vaktavyaḥ syādasti cāvaktavyaḥ syānnāsti cāvaktavyaḥ syādasti nāsticāvaktavyaśceti . evamevaikatvanityatvādāvapīmaṃ saptabhaṅgīnayuṃyojayanti . atrācakṣmahe nāyamabhyupagamoyukta iti . kutaḥ ekasminna sambhavāt sū° . nahyekasmin dharmiṇi yugapatsadasattvādi viruddhadharmasamāveśaḥ sambhavati śītoṣṇavat . yaete sapta padārthā nirdhāritā etāvanta evaṃrūpāśceti te tathaiva vā syuḥ . naiva vā tathā syuḥ . itarathā hi tathā vā syu rna tathā vetya nirdhāritarūpaṃ jñānaṃ saṃśayajñānavadapramāṇameva syāt . nanu anekātmakaṃ vastviti nirdhāritarūpameva jñānamutpadyamānaṃ saṃśayajñānavannāpramāṇaṃ sambhavitumarhati . neti vrūmaḥ niraṅkuśaṃ hyaṃnekāntaṃ sarvavastu pratijānānasya nirdhāraṇaphalasyāpi vastutvāviśeṣāt syādastisyānnāstītyādivikalpopanipātādanirdhāraṇātmakataiva syāt . evaṃ nirdhārayiturnirdhāraṇāphalasya ca syāt . pakṣe'stitā syāccāpakṣe nāstitetyevaṃ sati kathaṃ pramāṇabhūtaḥ saṃstīrthakaraḥ pramāṇaprameyapramātṛ pramitiṣvanirdhāritāsūpadeṣṭuṃ śaknuyāt kathaṃ vā tadabhiprāyānusāriṇastadupadiṣṭe'rthe'nirdhātirūpe pravarteran . aikāntiphalatvanirdhāraṇe hi sati tatsādhanānuṣṭhānāya sarvoloko'nākulaḥ pravartate nānyathā . ataścānirdhāritārthaṃ śāstraṃ praṇayanmattonmattavadanupādeyavacanaḥ syāt . tathā pañcānāmastikāyānāṃ pañcatvasaṃkhyāsti vā nāsti veti vikalpyamānaṃ syāditi tadaikasmin pakṣe . pakṣāntare tu na syādityatonyūnasaṃkhyātvamadhikasaṃkhyātvaṃ vā prāpnuyāt! nacaiṣāṃ padārthānāmavaktavyatvaṃ sambhavati avaktavyāścennocyeran ucyante cāvaktavyāśceti vipratiṣiddham . ucyamānāśca tathaivāvadhāryantenābadhāryāśca iti ca tathāvadavadhāraṇaphalaṃ samyagdarśanamasti vā nāsti vā evaṃ tadviparītamasamyagdarśanamapyasti vā nāsti veti pralapanmattonmattapakṣasyaiva syānna pratyāyayitarūpapakṣasya . svargāpavargayośca pakṣe bhāvaḥ pakṣecābhāvaḥ tathā pakṣe nityatā tathā pakṣecānityatā ityanavadhāraṇāyāṃ pravṛttyanupapattiḥ . anādisiddhajīvapravṛttīnāñca svaśāstrāvadhṛtabhāvānāmayathāvadhṛta svabhāvatvaprasaṅgaḥ . evaṃ jīvādiṣu padārtheṣvekasmin dharmiṇi sattvāsattvayorviraddhayorasambhavāt sattve caikasmin dharme'sattvasya dharmāntarasyāsambhavādasattve caivaṃ sattvasyāsambhavāda saṅgatamidamārhataṃ matam . etenaikānekanityavyatiriktāvyatiriktādyanekāntābhyupagamānirākṛtāmantavyāḥ . yattu pudgalasaṃjñakebhyo'ṇubhyaḥ saṅghātāḥ sambhavantīti kalpayanti tat pūrbeṇaivāṇuvādanirākaraṇena nirākṛtambhavatītyatona pṛthaṅnirākaraṇāya prayatyate . astināstikāyādayo'pyunneyāḥ . aṇuvādanirākaraṇañcārambhavādaśabde dṛśyam .

astikṣīrā strī asti kṣīraṃ yasyāḥ . bahudugdhavatyāṃ strīgavyādau .

astitva na° asti bhāvaḥ tva . vidyamānatve . na hi dehāntarasambandhina ātmanaḥ pratyakṣeṇāstitvajñāne laukāyatikāḥ bauddhāśca pratikūlāḥ syuḥ nāstyātmeti vṛ° u° bhā° . sarvohyātmāstitvaṃ pratyeti na nāhamasmīti śā° bhā° . tal . astitāpyatra strī . gaurastitāvān astipadasamabhivyāhṛtagauḥpadasmāritatvāt śabdaśa° .

astimat tri° asti vidyamānaṃ dhanamasya matup . dhanini striyāṃ ṅīp .

astu avya° asa--dīptau tun . 1 anujñāyāṃ, 2 pīḍāyām 3 pratikṣepe 4 asūyāyām, 5 prakarṣe, 6 aṅgīkāre, 7 praśaṃsāyām, 8 lakṣaṇe, 9 asūyāpūrbakāṅgīkāre ca . astośceti vaktavyam vārti° sam . astuṅkāraḥ abhyupagamaḥ .

astena tri° na° ta° . corabhinne .

asteya na° abhāve na° ta° . 1 steyābhāve . lobhasya purataḥ ke'mī satyāsteyāparigrahāḥ prabodhaca° ahiṃsāsatyāsteyabrahmacaryāparigrahāyamāḥ pāta° sū° ukte 2 yamabhede ca balādrahasi vā paravittāharaṇaṃ steyaṃ tadabhāvo'steyam vṛttiḥ . tādṛśayamānuṣṭhāne'vāntaraphalamapi tatra darśitam . asteyapratiṣṭhāryā sarvaratnopasthānam pāta° sū° . divyaratnānāṃ svayamāgatyanikaṭe upasthitirityarthaḥ .

astobha tri° nāsti stobhaḥ huṃphaḍādiḥ nirarthakaḥ śabdoyatra nirarthakaśabdaśūnye astobhamanavadyañca sūtraṃ sūtravido viduḥ vivaraṇaṃ stobhaśabde .

astya na° asti vidyamānatāyai hitam yat . gṛhe nirukte pāṭhāntaram .

[Page 566b]
astyāna na° styai--kta bhāve na° ta° . 1 nindāyām, 2 martsane ca . kartari kta styānaḥ saṃhata na° ta° . tadbhinne tri° .

astra na° asyate kṣipyate asa--ṣṭran . 1 kṣopyāstre śarādau karaṇe ṣṭun . 2 cāpe, dhanupi 3 ripukṣepaṇasādhane praharaṇa mātre khaḍgādāvapi . prayuktamapyastramito vṛthā syāt pratyāhatāstro giriśaprabhāvāt . atiprabandhaprahitāstra vṛṣṭibhiḥ iti ca raghuḥ . astrajvālāvalīḍhapratibalajaladherantaraurvāyamāṇaḥ veṇī° .

astrakaṇṭaka pu° astraṃ kaṇṭakaiva . vāṇe tasyāgrasya kaṇṭakākāratvāttathātvam .

astrakāra tri° astraṃ karoti nirmimīte kṛ--aṇ upa° sa° . śastranirmāṇakārake . ṇvul . astrakārako'pyatra .

astracikitsā strī astreṇa cikitsā . suśrutokte astreṇa cikitsābhede sā ca yathā . asmin śāstre śastrakarmaprādhānyācchastrakarmaiva tāvat pūrvamupadekṣyāmastatsambhārāṃśca .. tacca śastrakarmā'ṣṭavidham . tadyathā . chedyaṃ bhedyaṃ lekhyaṃ vedhyameṣyamāhāryaṃ visrāvyaṃ sīvyamiti .. ato'nyatamaṃ karma cikīrṣatā vaidyena pūrvamevopakalpayitavyāni tadyathā yantraśastrakṣārāgniśalākāśṛṅgajalaukālāvūjāmbavoṣṭhapicuplotasūtrapatrapadṛmadhughṛtavasāpayastailatarpaṇakaṣāyālepanakalkavyajanaśītoṣṇodakakaṭāhādīni parikarmiṇastu snigdhāḥ sthirā balavantaḥ .. tataḥ praśasteṣu tithikaraṇamuhūrtanakṣatreṣu dadhyakṣatānnapānaratnairagniṃ viprān bhiṣajaścārcayitvā kṛtabalimaṅgalasvastivācanaṃ laghu bhuktavantaṃ prāṅmukhamāturamupaveśya yantrayitvā pratyaṅmukho vaidyo marmasirāsnāyusandhyasthighamanīḥ pariharannanulīmaṃ śastraṃ nidadhyādāpūyadarśanāt sakṛdevāpaharecchastramāśu ca . mahatsvapi ca pākeṣu dvyaṅgulaṃ tryaṅgulaṃ vā śastrapadamuktaṃ tatrāyato viśālaḥ samaḥ suvibhakta iti braṇaguṇāḥ bhavatastātra .. āyatastu viśālastu suvibhakto nirāśrayaḥ . prāptakālakṛtaścāpi vraṇa karmaṇi śasyate .. śauryamāśukriyā śastrataikṣṇyamasvedavepathū . asaṃmohaśca vaidyasya śastrakarmaṇi śasyate .. ekena vā vraṇenāśudhyamānenāntarābuddhyāvekṣyāparān vraṇān kuryāt . bhavati cātra .. yato yato gatiṃ vidyādutsaṅgo yatra yatra ca . tatra tatra vraṇaṃ kuryādyathā doṣo na tiṣṭhati .. tatra bhrūgaṇḍaśaṅkhalalāṭākṣipuṭauṣṭhadantaveṣṭakakṣākukṣivaṅkṣaṇeṣu tiryakcheda uktaḥ . candramaṇḍalavacchedān pāṇipādeṣu kārayet . ardhacandrākṛtīṃścāpi gude meḍheṛ ca buddhimān .. anyathā tu sirāsnāyucchedana . datimātraṃ vedanā cirādvraṇasaṃroho māṃsakandīprādurbhāvaśceti . mūḍhagarbhodarārśo'śmarībhagandaramukharogeṣvabhuktavataḥ karma kurvīta . tataḥ śastramavacārya śītābhiradbhirāturamāśvāsya samantātparipīḍyāṅgulyā vraṇamabhimṛjya prakṣālya kaṣāyeṇa plotenodakamādāya tilakalkamadhusarpiḥpragāḍhāmauṣadhayuktāṃ vartiṃ praṇidadhyāt . tataḥ kalkenācchādya nātisnindhāṃ nātirūkṣāṃ ghanāṅkavalikāndattvā vastrapaṭṭena baghnīyādvedanārakṣoghnairdhūpai rdhūpayedrakṣoghnaiśca mantrairakṣāṃ kurvīta . tatoguggulvagurusarjarasavacāgaurasarṣapacūrṇairlavaṇanimbapatravyāmiśrairājyayuktai rdhūpairdhūpayet . ājyaśeṣeṇa cāsya prāṇān samālabheta . tataḥ kṛtarakṣamāturamāgāraṃ praveśyācārikamādiśet . tatastṛtīye'hani vimucyaivaṃ baghnīyādvastrapaṭṭena nacainaṃ tvaramāṇo'paredyurmokṣayet . dvitīyadivase parimokṣaṇādvigrathito vraṇaścirādupasaṃrohati tovrarujaśca bhavanti . ata ūrdhvaṃ deśakālabalādīnavekṣya kaṣāyālepanabandhāhārācārānvidhyāt . nacainaṃ tvaramāṇaḥ sāntardoṣaṃ ropayet sa hyalpenāpyapacāreṇābhyantaramutsaṅgaṃ kṛtvā bhūyo'pi vikaroti .. bhavanti cātra . tasmādantarbahiścaiva suśuddhaṃ ropayedvraṇam . rūḍhe'pyajīrṇavyāyāmavyaghāyādīn vivarjayet . harṣaṃ krodhaṃ bhayañcāpi yāvadāsthairya sambhavāt .. hemante śiśire caiva vasantecāpi mokṣayet . tryahāddvyahāccharadgrīṣmavarṣāsvapi ca buddhimān .. pradīptāgāravacchīghraṃ tatra kuryāt pratikriyām .. yā vedanā śastranipānajātā tīvrā śarīraṃ pradunoti jantoḥ . ghṛtena sā śāntimupaiti siktā koṣṇena yaṣṭīmadhukānvitena .. atipātiṣu rogeṣu necchedvidhimisaṃ bhiṣak astrākārādi vivaraṇaṃ tatraiva viṃśatiḥ śastrāṇi .. tadyathā . laṇḍalāgrakarapatravṛddhipatranakhaśastramudrikotpalapatrakārdhadhārasūcīkuśapatrāṭīmukhaśarārīmukhāntarmukhatrikūrcakuṭhārikāvrīhimukhārāvetasapatrakavaḍiśadantaśaṅkveṣaṇya iti . tatra maṇḍalāgrakarapatre syātāṃ chedane lekhane ca . vṛddhipatranakhaśastramudrikotpalapatrakārdhadhārāṇi chedane bhedane ca . sūcīkuśapatrāṭīmukhaśarārīmukhāntarmūkhatrikūrcakāni visrāvaṇe . kuṭhā rikāvrīhimusvārāvetasapatrakāṇi vyadhane sūcī ca . vaḍiśodantaśaṅkuścāharaṇe . eṣaṇyebaṇe ānulobhye ca . sūcyaḥ sevane . ityaṣṭabighe karmaṇyupayogaḥ śastrāṇāṃ vyākhyātaḥ . teṣāmatha yathāyogagrahaṇasamāsopāyaḥ karmasu vakṣyate . tatra vṛddhipatraṃ vṛntaphalasādhāraṇe bhāge gṛhṇīyādbhedanānyevaṃ sarvāṇi . vṛddhipatraṃ maṇḍalāgrañca kiñciduttānapāṇinā lekhane vahuśo'vacārya vṛntāgre visrāvaṇāni . viśeṣeṇa bālavṛddhasukumārabhīrunārīṇāṃ rājñāṃ rājaputtrāṇāñca trikūrcakena visrāvayet . salapracchāditavṛntamaṅguṣṭapradeśinībhyāṃ vrīhimukham . kuṭhārikā vāmahastanyastāmitarahastamadhyamāṅgalyā'ṅguṣṭhaviṣṭabdhayābhihanyāt . ārākarapatraiṣaṇyo mūle . śeṣāṇi tu yathāyogaṃ gṛhṇīyāt . teṣāṃ nāmabhirevākṛtayaḥ prāyeṇa vyākhyātāḥ . tatra nakhaśastraiṣaṇyāvaṣṭāṅgule sūcyo vakṣyante vaḍiśo dantaśaṅkuścānatāgre tīkṣṇakaṇṭakaprathamayavapatra khe . eṣaṇī gaṇḍūpadākāramukhī . pradeśinyagraprarvya pradaśmpramāṃṇā mudrikā . daśāṅgulā śarārīmukhī sākarkarśoti kathyate! śeṣāṇi tu ṣaḍaṅgulāni . tāni sugrahāṇi sulohāti sughārāṇi surūpāṇi susamāhitamukhāgrāṇyakarālāni ceti śastrasampat . tatra vakraṃ kuṇṭhaṃ khaṇḍaṃ kharadhāramatisthūlamatyalpamatidīrghamatihrasvamityaṣṭau śastradoṣāḥ . ato viparītaguṇamādadītānyatra karapatrāttaddhi kharadhāramasthicchedanārtham . tatra dhārā bhedanānāṃ māsūrī . lekha nānāmardhamāsūrī . vyadhanānāṃ visrāvaṇānāñca kaiśikī . chedanānāmardhakaiśikīti . teṣāṃ pāyanā trividhā kṣārodakataileṣu . tatra kṣārapāyitaṃ śaraśalyāsthicchedaneṣu . udakapāyitaṃ māṃsacchedanabhedanapāṭaneṣu tailapāyitaṃ sirāghanasnāyucchedaneṣu . teṣāṃ niśānārthaṃ ślakṣṇaśilā māṣavarṇā . dhārāsaṃsthāpanārthaṃ śālmalīphalakamitiṃ . bhavati cātra . yadā suniśitaṃ śastraṃ romacchedi susaṃsthitam . sugṛhītaṃ pramāṇena tadā karmasu yojayet .. anuśastrāṇi tu tvaksārasphaṭikakācakuruvindajalaukāgnikṣāranakhagojī śephālikāśākapatrakarīrabālāṅgulaya iti . śiśūnāṃ śastrabhīrūṇāṃ śastrābhāve ca yojayet . tvaksārādi caturvargaṃ chedye bhedye ca buddhimān .. āhāryacchedyabhedyeṣu nakhaṃ śakyeṣu yojayet . vidhiḥ pravakṣyate paścāt kṣāravahnijalaukasām .. ye syurmukhagatā rogā netravartmagatāśca ye . gojīsephālikāśākapratrairvi srāvayettu tān .. eṣveṣveṣaṇyalābhe tu bālāṅgulyaṅkurā hitāḥ . śastrāṇyetāni matimān śuddhaśaikyāyasāni tu . kārayetkaraṇaiḥ prāptaṃ karmbhāraṃ karmakovidam .. prayogajñasya vaidyasya siddhirbhavati nityaśaḥ . tasmātparicayaḥ kāryaḥ śastrāṇāmāditaḥ sadā ..

[Page 568a]
astrajit pu° astraṃ tadāghātajaṃ vraṇaṃ jayati nivārakatvāt . (kavāṭaveṭ) vṛkṣabhede .

astrajīvin pu° astreṇa jīvati ṇini . astravyāpāreṇa jīvikāvati śastrajīvyādayo'pyatra aṇ astrajīvo'pyatra .

astradhārin tri° astraṃ dhārayati dhāri--ṇini . astra dhārake . ṇvul . astradhārako'pyatra .

astramantra pu° astrāṇāṃ prayogasaṃhārayormantraḥ . 1 śastraprayogādimantrabhede . sammohanaṃ nāma sakhe! mamāstraṃ prayogasaṃhāravibhaktamantram . udaṅmukhaḥ so'stravidastramantram iti ca raghuḥ . tantrokte aṅganyāsāntargate phaḍiti 2 mantre ca .

astramārja pu° astraṃ mārṣṭi mṛja--aṇ upa° sa° . śastratīkṣṇatākārake . ṇvul astramārjako'pyatra .

astrayuddha na° 6 ta° . astreṇa yuddhe .

astravid pu° astraṃ tatprayogādi vetti vid--kvip 6 ta° . śastraprayogādyabhijñe so'stravidastramantram raghuḥ .

astravidyā strī 6 ta° . 1 astraprayogasaṃhārajñāpakavidyāyām 2 tadbodhake śāstre ca dhanurvedaśabde vivṛtiḥ .

astraveda pu° astrasya tatprayogādeḥ jñāpakovedaḥ śākham . dhanurvede tacchabde vivṛtiḥ .

astrasāyaka pu° astraṃ kṣepyaṃ sāyakaṃiva . 1 nārācāstre tasya sāyakatulyatayā kṣepyattvāttathātvam . asyate śatruranena asa--karaṇe ṣṭran karma° . 2 sarbalauhamaye vāṇe .

astrahīna tri° astreṇa tatprayogeṇa bā hīnaḥ . 1 astraśūnyaṃ 2 śastravyāpāraśūnye vāgyuddhādau .

astrāgāra na° 6 ta° . āyudhāgāre śastrādisthāpanagṛhe .

astrāghāta pu° 6 ta° . astreṇāghāte . .

astrāhata tri° astreṇāhataḥ . 1 śastrahate 2 śastreṇa kṣate ca .

astrin tri° astraṃ dhanurasyāsti ini . 1 dhanurdhare, 2 śastradhārimātreca . astrījanaḥ ṣunaranena kṛtaḥ kila strī udbhaṭaḥ .

asthāga tri° asthāmasthitiṃ gacchati gama--ḍa . agādhe hema° .

asthāna na° aprāśastrye na° ta° . apakṛṣṭasthāne ayogyasthāne asthāne patatāmatova mahatāmetādṛśī syādgatiḥ sā° da° .

asthāne avya° sthāne yuktaṃ na° ta° . ayukte .

asthāyin tri° virodhe na° ta° . cañcale striyāṃ ṅīp .

asthāvara tri° virodhe na° ta° . sthāvarabhinne jaṅgame . prapautraparyantarahitasya mṛtasya vibhaktāvibhaktasthāvarāsthāvaradhane patnī prathamamadhikāriṇīti dāyabhāgānusāriṇaḥ .

asthi na° asyate asa + kthin . māṃsābhyantarasthe (hāḍa) iti khyāte dhātubhede . asthisvarūpādyuktaṃ bhāvaprakā° . medoyatsvāgninā pakvaṃ vāyunā cātiśoṣitam . tadasthisaṃjñāṃ labhate sa sāraḥ sarvavigrahe . abhyantaragataiḥ sārairyathātiṣṭhanti bhūruhāḥ . asthisāraistathā dehādhriyante dehināṃ dhruvam . tasmācciravinaṣṭeṣutvaṅamāṃseṣu śarīriṇām . asthīni na vinaśyanti sārā etāni sarvathā . athāsthnāṃ saṃkhyāmāha . śalyatantre'sthikhaṇḍānāṃ śatatrayamudāhṛtam . tānyevātra nigadyante teṣāṃ sthānāni yāni ca . saviṃśatiśatantva sthnāṃ śākhāsu kathitaṃ budhaiḥ . pārśvayoḥ śroṇiphalakevakṣaḥpṛṣṭhodareṣu ca! jānīyādbhiṣageteṣu śataṃ saptadaśottaram grīvāyāmūrdhvagāṃ vidyādasthnāṃ ṣaṣṭiṃ trisaṃyutām . tatra śākhāgatānyāha . ekaikasyāṃ pādāṅgulyāṃ trīṇi trīṇi tāni pañcadaśa pādatale pañcāsthiśalākāstadādhārabhūtamekamasthi . evaṃ ṣaṭ kūrce dve 2 gulphe dve 2 pārṣṇāvekaikaṃ 2 jaṅghayordve 2 jānunyekakaikam 2 evaṃ triṃśadekasmin sakthini bhavanti . etenetarasakthi bāhū ca vyākhyātau . atha pārśvādigatānyāha . pārśvayo ṣaṭtriṃśat 36 ṣaṭtriṃśat 36 . śiśne bhage vā ekaṃ 1 nitambayorekaikaṃ 2 trike ekam 1 vakṣasyaṣṭau 8 pṛṣṭhetriṃśat akṣakasaṃjñe dve 2 yogāt 117 . atha grīvordhvagatānyāha . grīvāyāṃ nava 9 kaṇṭanāḍyāṃ catvāri 4 hanvorekaikaṃ 2 danteṣu dvātriṃśat 32 nāsāyāṃ trīṇi 3 tālunyekaṃ 1 gaṇḍayorekaikaṃ 2 karṇayorekaikaṃ 2 śaṅghayorekaikaṃ 2 śirasi ṣaṭ . etānyasthīni pañcavidhāni bhavanti tāni yathā taruṇāni kapālāni rucakāni bhavanti ca . valayānyapi tāni syurnalakāni ca kāni cit . akṣikoṣaśruti ghrāṇagrīvāsu taruṇāni hi . śiraḥśaṅkhakapoleṣu tālvaṃsaprothajādiṣu . kapālāni bhavantyeṣu, danteṣu rucakāni ca . prāyaḥ pārśvayuge pṛṣṭhe vakṣojaṭharapāyuṣu . pādayorbalayāni syurnalakāni bruve'dhunā . hastapādāṅgulitale kūrce ca maṇibandhayoḥ . bāhujaṅghādvaye cāpi jānīyānnalakāni tu . athaiṣāṃ prayojanamāha māṃsānyantrāṇi baddhāni śirābhiḥ snāyubhistathā . asthīnyālambanaṃ kṛtvā na dīryante patanti na suśrute . yājña° tu prādhānyāt anyāthāsaṃkhyā'bhihitā yathā . sthālaiḥ saha catuḥṣaṣṭirdantā vai viṃśatirnakhāḥ . pāṇipādaśalākāśca tāsāṃ sthānacatuṣṭayam . ṣaṣṭyaṅgulīnāṃ dve pārṣṇyorgulpheṣu ca catuṣṭayam . catvāryaṃratnikāsthīni jaṅghayostāvadeva tu . dve dve jānukapoloraphalakāṃsasamudbhave . akṣatālūṣake śroṇophalake ca vinirdiśet . bhagāsthyekaṃ tathā pṛṣṭhe catvāriṃśacca pañca ca . grīvā pañcadaśāsthiḥ syājjatrvekaikaṃ tathā hanuḥ . tanmūle dve lalāṭākṣigaṇḍe nāsā dhanāsthikā . pārśvakāḥ sthālakaiḥ sārdhamarvudaiśca dvisaptatiḥ . dvau śaṅkhakau kapālāni catvāri śirasastathā . uraḥsaptadaśāsthīni puruṣasyāsthisaṃgrahaḥ asthibhirasthīni māṃsairmāsāni tvacā tvacam iti śrutiḥ malamūtrapurīṣāsthi nirgataṃ hyaśuci smṛtam manuḥ alpārthe kan . asthikaṃ tatrārthe .

asthikṛt pu° kṛ--kvip 6 ta° . asthikārake medasi dhātau . yathā medamī'sthikaratvaṃ tathoktam asṛkkaraśabde 558 pṛṣṭhe .

asthicchalita na° kaṇṭhakamaśvakarṇaṃ cūrṇitaṃ picchitamasthicchalitaṃ kāṇḍabhagnaṃ majjānugatamatipātitaṃ vakraṃ chinnaṃ pāṭitaṃ sphuṭitapiti dvādaśavidhamiti kāṇḍabhagnamupakramya pārśvayorasthihīnodgatamasthicchalitamiti suśrutokte kāṇḍabhagnarūparoganidānabhede .

asthija pu° asthno jāyate jana--ḍa . asthidhātorjāte majjani yathā cāsthnomajjajanma tathoktamasṛkkaraśabde 558 pṛṣṭhe .

asthiti strī abhāve na° ta° . 1 sthityabhāve asthairye . asthiteśca śarīrasya puṃsāṃ caivāyuyaḥ kṣayāt . ānantyāt kuladharmāṇāṃ dvādaśāhaḥ praśasyate iti smṛtiḥ . asthitiḥ saṅgītamurajadhvanīnām kāda° . 2 maryādābhāve . na° va° . 3 maryādāśūnye 4 sthairyaśūnye ca tri° .

asthituṇḍa pu° asthīva kaṭhinaṃ tuṇḍamasya . vihaṅgame .

asthidhanvan pu° asthi asthimayaṃ dhanurasya anaṅ samā° . śive .

asthipañjara pu° asthi pañjara iva . śarīrasthāsthisaṃhaye piñjarākāre kaṅkāle .

asthiprakṣepa pu° mṛtasyāsthnāṃ gaṅgājale vidhānena prakṣepaḥ . vighānena mṛtasyāsthvāṃ gaṅgājale kṣepaṇotatprakāraśca ādipu° bhāgīrathī yatra yatrāsti tīrthe kuladvaye cāpi yadā vipannaḥ . tadā tadā tatra tasyātha bhaktyā bhāvena cāsthīni vinikṣepecca . snātvā tataḥ gañcagavyena siktvā hiraṇyamadhvājyatilaiśca yojya . tataśca mṛtpiṇḍapuṭe nidhāya paśyan diśaṃ pretagaṇopagūḍhām . namo'stu dharmāya vadan praviśya jalaṃ sa me prīta iti kṣipecca . utthāya bhāsvantamavekṣya sūryaṃ sa dakṣiṇāṃ vipramukhāya dadyāt . etadūrdhvaṃ tīrthacintāmaṇau anyathā paṭhitam tadyathā . snātvātathottīrya ca bhāskarañca dṛṣṭvā pradadyādatha dakṣiṇāntu iti . evaṃ kṛte pretapurasthitasya svarge sthitiḥ syācca mahendratulyā iti ca . tatprayogaśca prā° ta° dṛśyaḥ .

asthibhakṣa pu° asthi bhakṣayati bhakṣa--aṇ . (hāḍagilā) 1 pakṣiṇi, 2 kukkure ca . bhuja--kvip . asthibhugādayopyatra .

asthibhaṅga pu° a sthno bhaṅgaḥ . asthibhañjane asthibhaṅge gavāñcaiva lāṅgūlasya ca bhedane smṛtiḥ .

asthimat tri° asthīni santyasya matup . asthiyukte prāṇini asthimatāṃ tu sattvānāṃ sahasrañca pramāpya ca . pūrṇe cānasyanasthnāṃ tu śūdrahatyāvrataṃ caret . kiñcideva tu viprāya dadyādasthimatāṃ badhe . anasthnāṃ caiva hiṃsāyāṃ prāṇāyāmena śudhyati manuḥ asthimatāṃ kṛkalāsādīnāmanasthnāṃ matkuṇādīnām kullū° .

asthimaya tri° asthnovikāraḥ mayaṭ striyāṃ ṅīp . asti nirmite astrādau .

asthimālā strī asthinirmitā mālā . asthinirmitaguṭikāyāṃ 1 mālāyām 6 ta° . 2 asthiśreṇau ca .

asthimālin pu° asthimayī mālā'styasya ini . śive .

asthiyuj pu° asthi yunakti yuja--kvin . (hāḍajoḍā) hastiśuṇḍāvṛkṣe .

asthira tri° na° ta° . sthirabhinne cañcale . asthiratvaṃ dhvajanām kāda° .

asthivigraha pu° atyantakṛśatvāt asthisāro vigraho deho 'sya . 1 śivānucare bhṛṅgarīṭe . 2 atiśīrṇadehe tri° .

asthiśṛṅkhalā strī asthnāṃ śṛṅkhaleva yojanahetuḥ . (hāḍajoḍā) granthimati vṛkṣe . kāṇḍaṃ tvagvirahitamasthiśṛṅkhalāyā māṣārdhaṃ dvidalamakañcukaṃ tadardham . sampiṣṭaṃ sutanu! tatastilasya taile saṃpakvaṃ vaṭakamatīva vātahāri vaidya° .

asthiśeṣa tri° asthimātraṃ śeṣo'sya . māṃsādiśūnye atikṛśe .

asthisaṃhāra pu° asthīni saṃharati yojayati sam + hṛ--aṇ (hāḍajoḍā) granthimati vṛkṣe . asthisaṃhārakaḥ prokto vātaśmeṣmaharo'sthi yuk . uṣṇaḥ sāraḥ kṛmighnaśca durṇāmaghno'kṣirogajit . rūkṣaḥ svādurlaghurvṛṣyaḥ pācanaḥ pittalaḥ smṛtaḥ bhā° pra° .

asthisaṃhārikā strī asthīni saṃharati yojayati sam + hṛ--ṇvul . (hāḍajoḍā) granthimati vṛkṣe

asthisañcaya pu° mṛtasyāsthnāṃ gaṅgājale prakṣepārthaṃ sañcayaḥ . gaṅgāyāṃ prakṣepārthaṃ prathamādidine mṛtasya asthisaṃgrahe nāntyeṣṭirnāsthisañcayaḥ smṛtiḥ lyuṭ . asthisañcayanamapyatra na° . asthisañcayanañca prathamādidineṣu kāryam . yathāhasaṃvartaḥ . prathame'hni tṛtīye vā saptame navame tathā . asthisañcayanaṅkāryadine tadgotrajaiḥ saha . kvacit dvitīye tvasthisañcaya ityuktam . vaiṣṇavetu caturthe divase'sthi sañcayanaṃ kuryātteṣāñca gaṅgāmbhasi prakṣepa iti . ato'nyatamadine svagṛhyoktavidhinā tvasthisañcayanaṅkāryam mitā° . aṅgirasā cātra viśeṣo darśitaḥ . asthisañcayane yāgodevānāmparikīrtitaḥ . pretībhūtantamudiśya yaḥ śucirna karoti cet . devatānāntu yajanantaṃ śapantyatha devatāḥ . devatāścātra śmaśānavāsinyaḥ bhūtapūrbadagdhāḥ . śmaśānavāsinodevāḥ śavānāmparikīrtitā iti tenaivoktam . atastāndevān aciramṛtañca pretamuddiśya dhūpadīpādibhiḥ piṇḍarūpeṇa cānnena tatra pūjā kāryetyuktambhavati mitā° prā° adhyā° .

asthisambhava pu° sambhavatyasmāt sambhavaḥ apādāne ap ba° . asthijāte 1 majjaghātau yathā ca asthijatvaṃ majjñastathoktamasṛkkaraśabde 558 pṛ° . 2 vajre ca tasya dādhīcāsthija tvāt tathātvam tamuvācendramākrande garuḍaḥ patatāṃ varaḥ . prahasan ślakṣṇayā vācā tathā vajrasamāhataḥ . ṛṣermānaṃ kariṣyāmi vajraṃ yasyāsthisambhavam bhā° ā° 33 a° . yathā cāsya tadasthijātatvaṃ tathoktamaśaniśabde 374 pṛṣṭhe 3 asthijātamātre tri° .

asthisāra pu° asthraḥ sāraḥ pākapariṇāmaḥ . asthijāte majjadhātau . asthyeva sāro yasya . raktamāṃsaśūnyadehe tri0

asthisneha pu° 6 ta° . majjanita syāsthisārabhūtatvāttathātvam .

asthūri pu° sthā--bā° kūri . ekāśvayuktaśakaṭaṃ sthūri na° ta° tadviparītam . bahubhiraśvādibhiryute śakaṭe . asthūri gārhapatyāni santu ṛ° 6, 15, 19 .

asthairya na° abhāve na° ta° . 1 sthairyābhāve virodhe na° ta° . 2 cāñcalye . na° ba° . 3 sthairyahīne tri° .

asnāvira tri° na° ta° . śirāvarjite, sthūlaśarīraśūnye ca .

asnigdhadāru na° asnigdhaṃ rūkṣaṃ dāru karma° . devadārubhede .

asneha pu° abhāve na° ta° . 1 snehābhāve na° ba° . 2 snehaśūnye tri° . snehastailāderguṇabhedaḥ prema ca .

aspandana na° abhāve na° ta° . 1 calanābhāve na° ba° . 2 kriyāśūnye tri° .

asparśa pu° abhāve na° ta° . 1 sparśāsāve na° ba° . 2 sparśaśūnye tri° aśabdamasparśamarūpamavyayam śrutiḥ .

asparśayoga pu° nāsti sparśaḥviṣayasaṃbandhoyatra karma° . viṣaya pratibhāsaśūnye nirvikalpake jñāne asparśayogo vai nāma marvasattvasukho hitaḥ . avivādo viśuddhaśca deśitastaṃ namāmyaham .

aspaṣṭa tri° na° ta° . avyakte . athedānīmaspaṣṭabrahmaliṅgāni vedāntavākyāni vicāryante śā° bhā° .

[Page 570b]
aspṛśya tri° na spraṃṣṭumarhaḥ arhārthe kyap na° ta° . sparśāyogye malamūtrādau malamūtrapurīṣāsthi nirgataṃ hyaśuci smṛtam nāraṃ spṛṣṭvā tu sasnehaṃ sacelaṃ jalamāviśet manuḥ . aspṛśya sparśane caiva sadyaḥ snānaṃ samācaret smṛtiḥ . aspṛśyadravyāṇi ca prāyeṇa aśaucāśuddhiśabdayoḥ uktāni .

aspṛhā strī abhāve na° ta° . spahābhāve . nāspṛhettu parakheṣu sā'spṛhā parikīrti . na° ba° . 2 spṛhāśūnye tri° .

asphuṭa tri° na sphuṭaḥ . vyaktabhinne . analaṅkṛtī punaḥ kvāpīti kā° pra° vyākhyāyāṃ analaṅkṛtī asphuṭālaṅkārau . kvacitprakāśāṃ kvacidasphuṭārṇasam naiṣa° .

asphuṭavāk tri° asphuṭā avyaktā vāk yasya . kadvade .

asmad tri° asa--madik . ahaṃpratyayābalambanatvena vedye 1 pratyagātmani, 2 dehābhimānini jīve ca . ahaṃ devo na cānyo'smi brahmaivāhaṃ na śokabhāk ahamātmā gūḍākeśa! gītā āvāṃ jahi na yatrorvī salilena pariplutā devī māhā° sarvevayamataḥ param māntu veda na kaścana gītā yaḥ sarva dāsmānapuṣat svapoṣam bhaṭṭiḥ mayā'dhyakṣeṇa prakṛtiḥ sūyate sacarācaram gītā . asya liṅgatraye'pi ekavidhaṃ rūpam . ātmavācitve evāsya sarvanāmatā śabdaparatve na gaṇakāryam asmadodvayośca pā° . dvibahucanaparatve asmad--aṇ . āsmākaḥ . khañ āsmākīna cha asmadīyaḥ . ekavacana paratve aṇ māmakam khañ māmakīnam chamadīyam . tasil asmattaḥ ekavacane mattaḥ mattaḥ parataraṃ nāsti gītā .

asmattrā avya° asmad + bā° trāc . asmāsvityarthe . asmattrā te sadhryak santu ṛ° 1, 132 .

asmadīya tri° asmākamidam cha . asmatsambandhini sahāsmadīyairapi yodhamukhyaiḥ gītā .

asmadryanc tri° asmānañcati asmad + anca--kvin adryādeśaḥ . asmadabhimukhe . tubhyamasmadryañcodadato maghāni ṛ° 7, 19, 10 śasādāvaci asmadrīca ityādi . striyām ṅīp asmadrīcī .

asmadvidha tri° asmākamiva vidhāsya . asmādṛśe ekavacana paratve madvidhaḥ na madvidhe nyasyati bhāramagryam bhaṭṭiḥ .

asmaya tri° ātmana asmān icchati kyac u bā° vyatyayena ettvam . haviḥsvīkārārtham ātmanaḥ asmān icchati . uta tvamasmayurvaso! ṛ° 1, 41, 7 .

asmāka tri° asmākamidam aṇ asmākādeśaḥ ni° vede avṛddhiḥ . asmatsambandhini sa rathena rathītamo'smākenābhiyugvanā ṛ° 6, 45, 15 . loke tu āsmākaḥ .

asmi avya° asa--min . ahamarthe, tvāmasmivacmi viduṣāṃ samavāyo'tra tiṣṭhati sā° da° . asmitā . duḍumanāsmi sāgaram raghuḥ brahmaivāsmi na śokabhāk .

asmitā strī asmi--bhāvaḥ tal . ahamiti mametivetyabhimāne avidyāsmitārāgadveṣābhiniveśāḥ pāta° sū° sacābhimānomoha ityucyate yathāha sāṃ° kau° . devā hyaṣṭavidhamaiśvaryamāsādyāmṛtābhimānino'ṇimādikamātmīyaṃ śāśvatikamabhimanyante iti so'yamasmitāmoho'ṣṭavidhaiśvarya viṣayatvādaṣṭavidhaḥ tallakṣaṇamuktaṃ pāta° sū° . dṛgdarśana śaktyorekātmatevāsmitā dṛkśaktiḥ puruṣaḥ dṛśyate iti darśanaṃ tacchaktiḥ buddhiḥ śaktiśabdoyogyatārthaḥ bhoktṛbhogyayo ratyantaviviktayordṛgdṛśyayoravidyākṛtā ātmatā tādātmyam ivaśabdena ahamasmītyasya bhrāntikṛtatvam tādātmyasya dyotitam sāsmitetyarthaḥ iyaṃ hṛdayagranthirityucyate brahmavādibhiḥ iti vṛttiḥ .

asmṛti strī abhāve na° ta° . smaraṇābhāve .

asyavāmīya na° asya vāmeti śabdo'styatra sūkte matvarthe cha . asya vāmeti śabdayukte sūkte tacca sūktam asya vāmasya palitasya ityādikaṃ dvipañcāśadṛcam ṛ° 1, 164, sūktam . steyaṃ kṛtvā dvijomohāt trirātropoṣitaḥ śuciḥ . sūktaṃ japtvā'syavāmīyaṃ kṣipraṃ mucyeta kilviṣāt ṛgvidhāne 1, 226, . mahāvrate vaiśvaśastraṃ vaiśvadevaṃ nividvānaṃ dvipratīkaṃ tatrāsya vāmadevasyetyādikamekacatvāriṃśadṛcaṃ prathamaṃ, pratīkam tacca pañcamāraṇye sūtritam asya vāmasya palitasya heturiti dairghatamasam ekacatvāriṃśadṛcam tacca tasminneva sūkte gaurīrmimāya salilāni ityantamekacatvāriṃśadṛcam . sakṛt japtvāsyavāmīyaṃ śivasaṅkalpameva ca apahṛtya suvarṇantu kṣaṇādbhavati nirmalaḥ manuḥ kullū° etadvākhyāne asya vāmasya patitasyeti pāṭhaḥ lipikarapramādakṛtaḥ palitasyetyeva sūkte pāṭadarśanāt .

asyahatya pu° hana--bā kyap na° ta° asinā ahatyaḥ 3 ta° . khaḍgenāhananīye anuśatikādikāryam .

asyaheti pu° asirahetiryasya . khaḍgāsādhane yodhe . anuśatikā° .

asyudyata tri° asirudyatoyena vā parani° . uddhṛtakhaḍge .

asra pu° asa--ran . 1 koṇe 2 keśe ca . 3 rudhire 4 cakṣurjale cana° aśraśabde udā° .

[Page 571b]
asrakaṇṭha pu° asraḥ koṇa iva kaṇṭho'sya asrayuktakaṇṭho vāsya . vāṇe hārā° tasya pātane hi śatrurudhirākta mukhatvāt koṇākāramukhatvācca tasya tathāttam .

asrakhadira pu° asravarṇaḥ raktavarṇaḥ khadiraḥ . viṭkhadire .

asraja na° asrāt rudhirāt pākena jāyate . māṃse . tasya rudhirajātatvamasṛkkaraśabde 558 pṛṣṭhe dṛśyam .

asrapa pu° asraṃ rudhiraṃ pibati pā--ka . 1 rākṣase 2 taddevatāke mūlānakṣatre ca . dvirāgamaṃ laghudhruve care'srape nṛdūḍuni muhūrta ci° kvip asrapāṣyatra .

asrapatraka pu° asramiva raktaṃ patramasya saṃjñāyām kan . raktaśāke bhiṇḍāvṛkṣe .

asrapā strī asraṃ pivati pā--kvip ka vā . (joṃka) jalaukasi . tasyāḥ bhedādikaṃ suśrute darśitaṃ yathā atha jalāyukā vakṣyante . jalamāsāmāyuriti jalāyukā jalamāsāmoka iti jalaukasaḥ . tā dvādaśa tāsāṃ saviṣāḥ ṣaṭ tāvatya eva nirviṣāḥ . tatra saviṣāḥ kṛṣṇā karbdhurā alagardā indrāyudhā sāmudrikā gocandanā ceti . tāsvañjanacūṇṇavarṇā pṛthuśirāḥ kṛṣṇā . kūrmamatsyavadāyatā chinnonnatakukṣiḥ karvurā . romaśā mahāpārśvā kṛṣṇamukhyalagardā . indrāyudhavadūrdhvarājibhiścitritā indrāyudhā . īṣadasitapītikā vicitrapuṣpākṛti citrā sāmudrikā . govṛṣaṇavadadhobhāge dvidhābhūtākṛtiraṇumukhī gocandaneti . tābhirdaṣṭe puruṣe daṃśe śvayathuratimātraṃ kaṇḍūrmūrchā jvarodāhaśchardirmadaḥ sadanamiti liṅgāni bhavanti . tatra mahāgadaḥ pānālepananasyakarmā diṣūpayojyaḥ . indrāyudhādaṣṭamasādhyamityetāḥ saviṣāḥ sacikitsitā vyākhyātāḥ .. atha nirviṣāḥ . kapilā piṅgalā śaṅkumukhī mūṣikā puṇḍarīkamukhī sāvarikā ceti . tatra manaḥśilārañjitābhyāmiva pārśvābhyāṃ pṛṣṭhe snigdhamudgavarṇā kapilā, kiñcidraktā vṛttakāyā piṅgāśugā ca ṣiṅgalā . yakṛdvarṇā śīghrapāyinī dīrghatīkṣṇamukhī śaṅkhamukhī . mūṣikākṛti varṇāniṣṭagandhā ca mūṣikā . mudgavarṇā puṇḍarīkatulyavaktrā puṇḍarīkamukhī . snigdhā padmapatravarṇāṣṭādaśāṅgulapramāṇā sāvarikā sā ca paśvarthe . ityetā aviṣā vyākhyātāḥ .. tāsāṃ yavanapāṇḍyasahyapītanādīni kṣetrāṇi . teṣu mahāśarīrā balavatyaḥ śīṣapāyinyo mahāśanā nirviṣāśca viśeṣeṇa bhavanti .. tatra saviṣamatsyakīṭadarduramūtrapurīṣa kothajātāḥ kaluṣeṣvambhaḥsu ca saviṣāḥ .. padmotpalanalinakumudasaugandhikakuvalayapuṇḍarīkaśaivālakothajātā vimaleṣva mbhaḥsu ca nirviṣāḥ .. bhavati cātra .. kṣetreṣu vicarantyetāḥ salileṣu sugandhiṣu . na ca saṅkīrṇacāriṇyo na ca paṅkeśayāḥ sukhāḥ . tāsāṃ pragrahaṇamārdra carmaṇānyairvā prayogairgṛhṇīyāt . athaitā nave mahati ghaṭe sarastaḍāgo dakapaṅkamāvāpya nidadhyāt . makṣyārthe cāsāmupaharecchaivalaṃ vallūramaudakāṃśca kandāṃścūrṇīkṛtya, śayyārthaṃ tṛṇamaudakāni ca patrāṇi, dvyahāttryahāccānyajjalaṃ bhakṣyaṃ ca dadyāt sapta rātrātsaptarācca ghaṭamanyaṃ saṃkrāmayet . bhavati cātra . sthūlamadhyāḥ parikliṣṭāḥ pṛthvyo mandaviceṣṭitāḥ . agrāhiṇyo'lpapāyinyaḥ saviṣāścana pūjitāḥ . adhikasasṛgvimokṣaṇaśabde 561 pṛṣṭhe dṛśyam .

asraphalā(lī) strī asramiva lohitaṃ phalamasyāḥ . sallakīvṛkṣe . bhastrādipūrbakatvābhāvena phalāntasya prāmādikaḥ ṭāp jātitvāt ṅībeva yuktaḥ .

asramātṛkā strī asrasya rudhirasya māteva poṣikā saṃjñāyāṃ kan . aśitānnādeḥ rasarūpe dehasthe prathame dhātau .

asrarodhinī strī asraṃ kṣatajamāśu ruṇaddhi rudha--ṇini . lajjālulatāyām .

asravat tri° na sravati sru--śatṛ na° ta° striyāṃ ṅīp . 1 sravadbhinne akṣarite anāgasamasravantīmāruhemām ṛ° 10, 63, 10, asramastyasya matup masya vaḥ . 3 rudhirayukte tri° striyāṃ ṅīp asravatī . sau asravān iti bhedaḥ .

asravinducchadā strī asravinduḥ rudhiravinduriva chado dalaṃ yasyāḥ . lakṣaṇānāmake vṛkṣe .

asrārjaka pu° asraṃ rudhiraṃ sevanenārjayati arja--ṇvul . 1 śvetatulasīvṛkṣe . 2 rudhirotpādake rase ca yathā'sya raktotpādakatvaṃ tathoktamasṛkkaraśabde 3 śoṇitpādakamātre tri° .

asri strī asa--kri . aśraśabdārthe koṇe aśriśabdavat samāsāntabhāk . caturasraśobhītyādi tacchabde udā° dṛśyam .

asridh tri° na sredhate sridh--kvip na° ta° . acyotane mitramaditiṃ dakṣamasridham yaḍu° 25, 15 .

asru na° asyate kṣipyate asa--ru . cakṣurjale asya tālavyāntatā'pi śrutvāśrutvāśrudhārāṃ tyajatīti kīcakabadhaḥ .

asreman tri° sriva--manin guṇabalopau . 1 praśasye niru° . 2 kṣayahite ca amartyāso'sremāṇaṃ taraṇim ṛ° 3, 29, 13 . asremāṇaṃ kṣayirahitam bhā° .

asva tri° nāsti svandhanamasya . 1 nirdhane . svaḥ svakīyaḥ na° ta° . 2 svakīyabhinne tri° . etadarthe'sya sarvanāmatayā akac . asvakaḥ striyāṃ tu nityamata ittvam asvikā .

asvacchanda tri° virodhe na° ta° . svacchandabhinne parādhīne .

asvajāti tri° na svasyeva jātiryasya . bhinnajātau yathā viprasya kṣatriyādi

asvatantra tri° virodhe na° ta° . svādhīnabhinne parādhīne . asvatantrā strī puruṣapradhānā iti vasi° . tasyā asvātantryañca tatraiva darśitam pitā rakṣati kaumāre bhartā rakṣati yauvane . putraśca sthāvire bhāve na strī svātantryamarhati tathā putrādīnāmapi janmādhīnaṃ svatvamiti sthāvara dhanāderyatheṣṭaviniyoge pitrāderasvātantryamiti mitākṣarāyām vyavasthāpitaṃ yathā tasmātpaitṛke paitāmahe ca dravye janmanaiva svatvam . tathāpi piturāvaśyakeṣu dharmakṛtyeṣu vācanikeṣu prasādadānakuṭumbabharaṇāpadvimokṣādiṣu ca sthāvaravyatirikta dravyaviniyoge svātantryamiti sthitam . sthāvare tu svārjite pitrādiprāpte ca putrādipāratantryameva . sthāvaraṃ dvipadañcaiva yadyapi svayamarjitam . asaṃbhūya sutānsarvān na dānanna ca vikrayaḥ . ye jātāye'pyajātāśca ye ca garbhevyavasthitāḥ . vṛttiñca te'bhikāṅkṣanti na dānanna ca vikrayaḥ ityādi smaraṇāt . asyāpavādaḥ eko'pi sthāvare kuryāddānādhamanavikrayam . āpatkāle kuṭumbārthe dharmārthe ca viśeṣataḥ iti . asyārthaḥ . aprāptavyavahāreṣu dānānujñānādāvasamartheṣu vā tathāvidheṣvavibhakteṣvapi sarvakuṭumbavyāpinyāmāpadi tatpoṣaṇe cāvaśyakartavye sthāvarasya dānādhamanavikrayamekopi samarthaḥ kuryāditi . yattu vacanam . avibhaktā vibhaktāvā sapiṇḍāḥ sthāvare samāḥ . ekohyanīśaḥ sarvatra dānādhamanavikraye iti . tadapyavibhakteṣu dravyasya madhyasthatvādekasyānīśvaratvātsarvābhyanujñā avaśyaṃ kāryā vibhakteṣu tu taduttarakālaṃ vibhaktāvibhaktasaṃśayavyudāsāya vyavahārasaukaryāya ca sarvābhyanujñānaṃ na punarekasyānīśvaratvena ato vibhaktānāmanumativyatirekeṇāpi vyavahāraḥ sidhyatyeveti vyākhyeyam mitā° vya° a° .

asvanta na° asūnām anto yasmāt 5 ba° . 1 cūllyāṃ tasyāḥ prāṇibadhahetutayā mūnāsthānarūpatvāt tathātvam . suṣṭhu na anto yasya . 2 aśubhodarke tri° . 6 ta° . 3 maraṇe pu° .

asvapna pu° nāsti svapnonidrā yasya . 1 deve . 2 nidrārahite tri° . devānāṃ svapnāvasthārāhityamuktam śata° brā° . yathā na vai devāḥ svapantyanavaruddho vā etasyāsvapno bhavati divāsvapnābhāve'pi rātrau svapnavato'svapnatvamuktam bhā° śā° pa° 2213 a° . dānanityaḥ pavitraśca asvapnaśca divā'svapan .

asvara pu° apraśastaḥ svaroyatra . 1 mandasvarayukte vacanaṃ dīnamasvaram rāmā° . 2 svaravarṇarahite vyañjanavarṇamātre pu° . 3 udāttādisvararahite laukikoccāraṇe ca .

asvarūpa tri° na svasyeva rūpamasya . samānasvabhāvaśūnye na tvasyarūpa iti mugdhabo° .

asvargya tri° svargāya hitaṃ svarga + yat na° ta° . svargāsādhane asvargyaṃ lokavidviṣṭaṃ tasmāttat parivarjayet manuḥ asvargyaṃ lokavidviṣṭaṃ dharmyamapyācarenna tu smṛtiḥ .

asvastha tri° na svasmin svabhāve tiṣṭhati sthā--ka 7 ta° na° ta° . svasthabhinne 1 aprakṛtisthe 2 rogādinā upadrute ca .

asvācchandya na° abhāve na° ta° . 1 svācchāndyābhāve parādhīnatve na° ta° . 2 tadvati tri° .

asvātantrya na° abhāve na° ta° . svātantryābhāve parādhīnatve na° ta° . 2 tadvati tri° .

asvādukaṇṭaka pu° asvāduramadhuraḥ kaṇṭhako yasya . (gokhuri) atikaṣāye gokṣuravṛkṣe .

asvādhyāya tri° na svādhyāyo vedādhyayanamasya . 1 vedādhyayana hīne a(niḥ)svadhyāyavaṣaṭkāramiti smṛtiḥ . na svādhyāyo yasmin . 2 adhyayananiṣiddhakaḥle aṣṭamyādau anadhyāyaśabde vivṛtiḥ . adhīyate adhi + iṅ--karmaṇi ghañ adhyāyaḥ svasya svavarṇānusāreṇa adhyāyaḥ svādhyāyaḥ na° ta° . svādhyāyo'dhyetavya iti śrutyuktasvādhyāyabhinne 3 svenāpāṭhyeśāstrādau .

asvāmika tri° na svāmī yasya . 1 svāmirahite aṭavyaḥ parvatāḥ puṇyā nadyastīrthāni yāni ca . sarvāṇyasvābhikānyāhurna hi teṣu parigrahaḥ iti smṛtiḥ . 2 nidhyādau ca . pranaṣṭamasvāmikamadhigamya gauta° .

asvāmikṛta tri° asvāminā kṛtaḥ . asvāminā kṛte vikrayādau asvāmikṛtatvena tulyatvāditi mitā0

asvāmivikraya pu° asvāminā kṛto vikrayaḥ . 1 asvāminā kṛte vikraye 2 tadviṣaye vyavahārabhede ca . yathāha nāradaḥ nikṣiptaṃ vā paradravyaṃ naṣṭaṃ labdhvā'pahṛtya vā . vikrīyate'samakṣaṃ yat sajñeyo'svāmivikraya iti . tatra kimityāha yā° svaṃ labhetānyavikrītaṃ kreturdoṣo'prakāśite . hīnādraho hīnamūlye velāhīne ca taskaraḥ svamātma sambandhi dravyaṃ anyavikrītamasvāmivikrītaṃ yadi paśyati tadā labheta gṛhaṇīyāt . asvāmivikrayasya svatvahetutvā bhāvāt . vikrītagrahaṇandattāhitayorupalakṣaṇārtham asvāmikṛtatvena tulyatvāt . ataevoktam . asvāmivikrayandattamādhiñca vinivartayediti kretuḥ punaraprakāśite gopite kraye doṣo bhavati . tathā hīnāttaddravyāgamopāyahīnāt . rahasi caikānte sambhāvyadravyādapi hīnamūlyenālpatareṇa mūlyena ca krave velāhīne velayā hīnovelāhīnaḥ krayorātryādau tatra kṛtaḥ kretā taskaro bhavati taskaravat daṇḍabhāgbhavatītyarthaḥ . yathoktam . dravyamasvāmivikrītamprāpya svāmī tadāpnuyāt . prakāśakrayataḥ śuddhiḥ kretuḥ steyaṃ rahaḥkrayāditi svāmyabhiyuktena kretrā kiṃ kartavyamityata āha . naṣṭāpahṛtamāsādya hartāraṃ grāhayennaram . deśakālātipattau ca gṛhītvā svayamarpaṃyet yā° naṣṭamapahṛtaṃ vānyadīyaṃ krayādinā prāpya hartāraṃ vikretāraṃ grāhayeccauroddharaṇakādibhiḥ ātmaviśudhyarthaṃ rājadaṇḍā prāptyarthañca . athāviditadeśāntaraṅgataḥ kālāntare vā vipannaṃ stadā mūlasamāharaṇāśaktervikretāramadarśayitvaiva svayameva taddhanannāṣṭikasya samarpayet tāvataivāsau śuddho bhavatīti śrīkarācāryeṇa vyākhyātam . tadidamanupapannam . vikreturdarśanācchuddhirityanena paunaruktyaprasaṅgāt . ato'nyathā vyākhyāyate . naṣṭāpahṛtamiti nāṣṭikamprati ayamupadeśaḥ . naṣṭamapahṛtaṃ ātmīyandravyamāsādya kretṛhastasthaṃ jñātvā taṃ hartāraṃ kretāraṃ sthānapālādibhirgrāhayet deśakālātipattau deśakālātikrame sthānapālādyasannidhāne tadvijñāpanakālātprākṃpalāyanāśaṅkāyāṃ svayameva gṛhītvā tebhyaḥ samarpayet . grāhite hartari kiṃ kartavyamityata āha . vikreturdarśanācchuddhiḥ svāmī dravyaṃ nṛpodamam . kretā mūlyamavāpnoti tasmādyastasya vikrayī yā° yadyasau gṛhītaḥ kretā na mayedamapahṛtam anyasakāśāt prāptamiti vakti tadā tasya kreturvikreta darśanamātreṇa śuddhirbhavati . na punarasāvabhiyojyaḥ . kintu tatpradarśitena vikretrā saha nāṣṭikasya vivādaḥ . yathāha vṛhaspatiḥ . mūle samāhṛte kretā nābhiyojyaḥ kathañcana . mūlena saha vādastu nāṣṭikasya vidhīyata iti . tasmiṃśca vivāde yadyasvāsivikrayaniścayo bhavati tadā tasya naṣṭāpahṛtasya gavādidravyasya yo vikrayī vikretā tasya sakāśātsvāmī nāṣṭikaḥ svīyaṃ dravyamavāpnoti nṛpaścāparādhānurūpandaṇḍaṃ kretā ca mūlyamavāpnoti . athāsau deśāntaraṅgatastadā yojanasaṃkhyayā''na yanārthaṃ kālodeyaḥ . prakāśaṃ vā krayaṃ kuryānmūlaṃ vāpi samarpayet . mūlānayanakālaśca deyastatrādhvasaṃkhyayeti smaraṇāt . athāvijñātadeśatayā mūlamāhartunna śaknoti tadā krayaṃ śodhayitvaiva śuddho bhavati . asamāhāryamūlastu krayameva viśodhayediti manuvacanāt . yadā punaḥ sākṣyā dibhirdivyena vā krayaṃ na śodhayati mūlañca na pradarśayati tadā sa eva daṇḍabhāgbhavatīti . anupasthāpayanmūlaṃ krayaṃvāpyaviśodhayan . yathābhiyogandhanine dhanandāpyodamañca sa iti smaraṇāt . svaṃ labhetānyavikrītamityuktam tallipsunā kiṃ kartavyamityata āha . āgamenopabhogena naṣṭambhāvyamato'nyathā . pañcabandhodamastasya rājñe tenā vibhāvite āgamena rikthakrayādinā upabhogena ca madīyamidandravyaṃ taccaivaṃ naṣṭamapahṛtaṃ vetyapi bhāvyaṃ sādhanīyantatskāminā . ato'nyathā tena khāminā avibhāvite pañcabandho naṣṭadravyasya pañcamāṃśodamonāṣṭikena rājñe deyaḥ . atraivāyaṃ kramaḥ . pūrbaṃ svāmī naṣṭamātmīyaṃ sādhayettataḥ kretācaurya parihārārthaṃ mūlyalābhāya ca vikretāramānayet . athānetunna śaknoti tadātmadoṣaparihārāya krayaṃ śodhayitvā dravyaṃ nāṣṭikasya samarpayediti . taskarasya pracchādakampratyāha . hṛtaṃ pranaṣṭaṃ yodravyamparahastādavāpnuyāt . anivedya nṛpe daṇḍyaḥ sa tu ṣaṇṇavatimpaṇān yā° . hṛtampra naṣṭaṃ vā caurādihastasthaṃ dravyam anenamadīyandravyamapahṛtamiti nṛpasyānivedyaiva darpādinā yogṛhṇātyasau ṣaḍuttarānnavavatimpaṇāndaṇḍanīyastaskarapracchādakatvena duṣṭatvāt . rājapuruṣānītaṃ pratyāha . śaulkikaiḥ sthānapālairvā naṣṭāpahṛtamāhṛtam . arvāk saṃvatsarātsvāmī hareta paratonṛpaḥ yā° . yadā tu śulkādhikāribhiḥ sthānarakṣibhirvā naṣṭamapahṛtandravyaṃ rājapārśvaṃ pratyānītantadāsaṃvatsarādarvāk prāptaścennāṣṭikastaddravyamavāpnuyāt . ūrdhvaṃ punaḥ saṃvatsarādrājā gṛhṇīyāt . svapuruṣānītañca dravyaṃ janasamūheṣūdghoṣya yāvadvatsaraṃ rājñā rakṣaṇīyam . yathāha gotamaḥ . pranaṣṭamasvāmikamadhigamya rājñe prabruyurvikhyāpya saṃvatsaraṃ rājñā rakṣyamiti yatpunarmanunāvadhyantaramuktam . pranaṣṭasvāmikaṃ dravyaṃ rājā tryabdaṃ nidhāpayet . arvāka tryabdāddha cetsvāmī paratonṛpatirharet iti . tacchrutavṛttasampannabrāhmaṇaviṣayam . rakṣaṇanimittaṃ ṣaḍbhāgādigrahaṇañca tenaivoktam . ādadītātha ṣaḍbhāga mpranaṣṭāghigatānnṛpaḥ . daśamaṃ dvādaśaṃ vāpi satāndharma manusmaranniti . tṛtīyadvitīyaprathamavatsareṣu yathākramaṃ ṣaṣṭhādayo bhāgāveditavyāḥ . prapañcitañca tatpurastāt . sanūktaṣaḍbhāgādigrahaṇasya dravyaviśeṣe apavādamāha . paṇānekaśaphe dadyāccaturaḥpañca mānuṣe . mahiṣoṣṭragavāṃ dvau dvau, pādampādamajāvike yā° . ekaśaphe aśvādau prāṣṭādhigate tatsvāmī rājñe rakṣaṇanimittañcaturaḥpaṇān dadyāt . mānuṣe manuṣyajātīye dravye pañca paṇān mahiṣoṣṭragavāṃ rakṣaṇanimittampratyekaṃ dvau dvaupaṇau, ajāvike punaḥ pratyekampādamprādaṃ dadyāditi sarvatrānuṣajyate . ajāvikamiti samāsanirdeśe'pi pādampādamiti vīpsāvalātpratyekaṃ sambandhogamyate mitā° .. prāyaścitta tattve tu caurāllābhaviṣaye viśeṣodarśito yathā prakāśakraye tu svāminograhaṇenāradavṛhaspatī . vaṇigvīthīparigataṃ vijñātaṃ rājapuruṣaiḥ . avijñātāśrayāt krītaṃ vikretā yadi vā mṛtaḥ . svāmī dattvārdhamūlyantu pragṛhṇīta svakandhanam . ardhaṃ dvayorapahṛtaṃ tatra syāt vyavahārataḥ . avijñātakraye doṣastathā cāparipālane . etatdvayaṃ samākhyātaṃ dravyahānikaraṃ param iti .

asvāmya na° abhāve na° ta° . 1 svāmyābhāve svatvābhāye na° ba° . 2 svatvaśūnye tri° . asyāmyaṃ hi bhavettatra smṛtiḥ

asvāveśa tri° svasmin svasthāne syabhāve vā āviśati ā + viśa--ac 7 ta° . svasthāne svabhāve vā asthite jaradaṣṭyasvāveśam ṛ° 7, 38, 7 .

asvāsthya na° abhāve na° ta° . 1 svāsthyābhāve ya itthamasvāsthyamahardivaṃ divaḥ māghaḥ . 2 rogādidyabhibhave ca na° ba° . 3 tadvati tri° .

asvīkāra pu° abhāve na° ta° . 1 svīkārābhāve na° ba° . 2 tacchūnye tri° . svīkāro'ṅgīkāraḥ pratigrahaśca .

asvīkṛta tri° na svīkṛtaḥ 1 gṛhītabhinne 2 aṅgokṛtabhinne ca .

asvairin pu° svairī svādhīnaḥ na° ta° . 1 paratantre . striyāṃ ṅīp

aha gatau ātma° bhvā° saka° idit seṭ . aṃhate āṃhiṣṭa . ānaṃhe ānaṃhire'driṃ prati citrakūṭam āṃhiṣātāṃ raghuvyāghrau śarabhaṅgāśramaṃ tataḥ bhaṭṭiḥ . ri aṃhriḥ pādaḥ asun aṃhaḥ pāpam . in bā° naluk . ahiḥsarpaḥ kedāraśca . evā ta indrocathamahema ṛ° 2, 19, 7, vede tu bā° naluk . laṭaḥ pañcānāṃ liṭaḥ pañcakādeśe bruvaścāhādeśaḥ āha āhatuḥ āhuḥ āttha āhathuḥ ityāha bhagavān manuḥ ityādau tu cādigaṇapaṭhitaṃ vibhakti pratirūpamāheti .

aha dīptau curā° idit ubha° aka° seṭ . aṃhayati te āñjihat ta .

aha vyāptau svā° pa° saka° seṭ . ahnoti . āhīt āha .

[Page 575a]
aha avya° ahi--ghañ pṛ° nalopaḥ . 1 praśaṃsāyāṃ 2 kṣepe, 3 viyoge, 4 nigrahe, 5 ācārātiśaye, 6 arcane ca . atyaha tadindro'mucyata devo hi saḥ idamahedaṃ satvaṃ kṛśapaśvalpājyamathāyam śata° vrā° .

ahaṃyu tri° ahamahaṅkāro'styasya yus . 1 garvayukte 2 abhimānini ahaṃyunātha kṣitipaḥ śubhaṃyuḥ bhaṭṭiḥ .

ahaṃśreyas tri° ahamityavyayam ahameva śreyān yatra . ahaṃśreyānitinirṇayaprayojane . atha haprāṇā ahaṃśreyasi vyūdire'haṃśreyānahaśreyānasmīti chā° u° atha ha prāṇāḥ evaṃ yathoktaguṇāḥ santo'haṃśreyān ahaṃśreyān ahaṃ śreyānasmoti etasmin prayojane vyūdire nānā viruddhvaṃ vā ūdire uktavantaḥ bhā° . te heme prāṇā ahaṃśreyase vivadamānā brahma jagmuḥ vṛ° u° . te ime prāṇā vāgādayo'haṃśreyase ahaṃśreyānityetasmai prayojanāya vivadamānāḥ viruddhaṃ vadamānā brahma jagmuḥ bhā° .

ahaḥ(haska)kara pu° ahaḥ karoti kṛ--ṭa vā satvam . sūrye 2 arkavṛkṣe ca .

ahaḥ(harpa)pati pu° ahnaḥ patiḥ udayena pravartakatvāt . vā ro raḥ . 1 sūrye 2 arkavṛkṣe .

ahaḥ(haśśe)śeṣa pu° ahnaḥ śeṣaḥ vā satvam . 1 divāvasāne ahaḥśeṣo yatra ba° . 2 aśaucādyantimadine .

ahaṅkāra pu° ahamiti kriyate'nena kṛ--ghañ . 1 ahamityabhimāne ātmani utkarṣāvalambane 2 garve 3 tadāśraye antaḥkaraṇabhede manobuddhirahaṅkāraścittaṃ karaṇamāntaram . saṃśayoniścayo garvaḥsmaraṇaṃ viṣayā ime vedā° pari° . sāṃkhyamatasiddhe 4 abhimānakāraṇe mahattattvajanye pañcatanmātrādīnāṃ kāraṇe tattvabhede ca yathoktaṃ sāṃ° kā° . prakṛtermahāṃstato'haṅkārastasmādgaṇaśca ṣoḍaśakaḥ . tasmādapi ṣoḍaśakāt pañcabhyaḥ pañca bhūtāni ityuddiśya tallakṣaṇakārye tatraivokte yathā abhimāno'haṅkārastasmāt dvividhaḥ pravartate sargaḥ . ekādaśakaśca gaṇastanmātrapañcakaṃ caiva . vyākhyātaṃ ca kau° abhimāno'haṅkāraḥ yat khalvālocitaṃ, matañca tatrāhamadhikṛtaḥ, śaktaḥ khalvahamatra, madarthā evāmī viṣayāḥ, mattonānyo'trādhikṛtaḥ kaścidastyato'hamasmīti yo'bhimānaḥ so'sādhāraṇavyāpāratvādahaṅkāraḥ tamupajīvya hi buddhiradhyavasyati kartavyametanmayeti . tasya kāryabhedamāha tasmāt dvividhaḥ pravartate sargaḥ . prakāradvayamāha ekādaśakaśca gaṇaḥ indriyāhvayaḥ tanmātrapañcakañcaiva dvividhaeva sargo'haṅkārāt na tvanyaityevakāreṇāvadhārayati . sattva rajastamasāṃ sāmyāvasthā prakṛtiḥ prakṛtermahān mahato'haṅkāro'haṅkārāt pañca tanmātrāṇyumayamindriyam sā° sū° . ahaṅkārasattve pramāṇamapi darśitam bāhyābhyantarābhyāṃ taiścāhaṅkārasya sā° sū° bāhyābhyantarābhyāmindriyābhyāṃ taiḥ pañcatanmātraiśca kāryaistatkāraṇatayāhaṅkārasyānumānena bodhaḥ ityarthaḥ . ahaṅkāraścābhimānavṛttikamantaḥkaraṇadravyaṃ natvabhimānamātraṃ dravyasyaiva loke dravyopādānatvadarśanāt . suṣuptyādāvahaṅkāravṛttināśena bhūtanāśaprasaṅgādvāsanāśrayatvenaivāhaṅkārākhyadravyasiddheśceti . atretthamanumānam . tanmātrendriyāṇi abhimānavaddravyopādānakāni abhimānakāryadravyatvāt . yannaivaṃ tannaivam . yathā puruṣādiriti . nanvabhimānavaddravya mevāsiddhamiti cedahaṃ gaura ityādivṛttyupādānatayā cakṣurādivat tatsiddheḥ . anena cānumānena mana ādyatirekamātrasya tatkāraṇatayā prasādhyatvāt . atra cāyamanukūlastarkaḥ . bahu syāṃ prajāye ya ityādi śrutismṛtibhyastāvadbhūtādisṛṣṭerabhimānapūrbakatvādbuddhivṛttipūrbakasṛṣṭau kāraṇatayābhimānaḥ siddhaḥ . tatracaikārthasamavāyapratyāsattyaivābhimānasya sṛṣṭihetutvaṃ lāghavāt kalpyata iti . nanvevaṃ kulālāhaṅkārasyāpi ghaṭopādānatvāpattyā kulālamuktau tadantaḥkaraṇanāśe tannirmitaghaṭanāśaḥ syāt na caitadyuktam puruṣāntareṇa sa evāyaṃ ghaṭa iti pratyabhijñāyamānatvāditi cennaivam muktapuruṣabhogahetupariṇāmasyaiva tadantaḥkaraṇamokṣottaramucchedāt . na tu pariṇāmasāmānyasyāntaḥkaraṇasvarūpasya vocchedaḥ kṛtārthaṃ prati naṣṭamapyanaṣṭaṃ tadanyasādhāraṇatvāditi yogasūtre muktapuruṣopakaraṇasyāpyanyapuruṣārthasādhakatvasiddheriti . atha vā ghaṭādiṣvapi hiraṇyagarbhāhaṅkāra eva kāraṇamastu na kulālādyahaṅkārastathāpi sāmānyavyāptau na vyabhicāraḥ samaṣṭibuddhyādyupādānikaiva hi sṛṣṭiḥ purāṇādiṣu sāṃkhyayogayośca pratipādyate na tu tadaṃśavyaṣṭibuddhyādyupādānikā yathā mahāpṛthivyā eva sthāvarajaṅgamādyupādānatvaṃ na tu pṛthivyaṃśaloṣṭāderiti sāṃ° prava° bhā° . manunāpyuktam manasaścāpyahaṅkāramabhimantāramīśvaram . ahaṅkāraśca vīrarase vyabhicāribhāvaḥ . asyādhiṣṭhātā śaṅkaraḥ . nirahaṅkārarūpatvāddayāvīrādireṣa naḥ sā° da° nāhaṅkārāt paroripuḥ . ahaṅkāravimūḍhātmā kartāhamiti manyate gītā .

ahaṅkārin tri° ahamabhimānaṃ karoti kṛ--ṇini . 1 abhimānavati 2 garvayukte .

[Page 576a]
ahaṅkṛta tri° ahamiti kṛtaṃ yena . 1 sagarce 2 abhimānavati ca . jātirūpavayovṛttividyādibhirahaṅkṛtaḥ yājña° . yasya nāhaṅkṛtobhāvo buddhiryasya na lipyate gītā .

ahaṅkṛti strī aham + kṛ--ktin . ahaṅkāraśabdārthe .

ahata na° hana--kta na° ta° . īṣaddhautaṃ navaṃ śvetaṃ sadaśaṃ yanna dhāritam . ahataṃ tadvijānīyāt pāvanaṃ sarvakarmasu 1 ityuktalakṣaṇe nirṇejakākṣālitaṃ yadahataṃ tat pracakṣate 2 ityuktalakṣaṇe ca vastre ahataiścaiva vāsobhirmālyairuccāvacairapi bhā° sa° pa° 4 a° . ahatavāsā ityādau karakaṅkaṇādivat tatkāle ahatatvādibodhanāya . 3 bhogenānāśite pañcadrauṇika evaikaḥ suvarṇasyāhatasya vai bhā° sa° pa° 49 a° 4 hatabhinne ca tri° .

ahati strī abhāve na° ta° . 1 hananābhāve avināśe ajīvātave'hataye pavasva ṛ° 9, 964 na° ta° . 2 hananaśūnye vināśaśūnye tri° .

ahan na° na jahāti na tyajati sarvathā parivartanam . na + hā--kanin . 1 divame . ahani ca tamasvinyāṃ sārdhapraharayāmāntaḥ smṛtiḥ . anyonyasaṃsaktamahastriyāmam raghuḥ . ahaḥśabdaśca divasaeva prasiddhaḥ aho ahobhirmahimā himāgame naiṣa° kvacittu dinarātriparaḥ yathā māsairdvādaśabhirvarṣaṃ divyaṃ tadaharucyate sū° si° . vipraḥ śudhyet daśāhena dvādaśāhena bhūmiḥ . vaiśyaḥ pañcadaśāhena manuḥ . aghāheṣu nivṛtteṣu dvādaśāhaḥ praśasyate smṛtiḥ tatparimāṇamuktaṃ kālamādha° viṣṇudha° . laghvakṣarasamāmātrā nimeṣaḥ parikīrtitaḥ . tataḥ sūkṣmataraḥ kālonopalabhyobhṛgūttama! nopalabhyaṃ yathā dravyaṃ susūkṣmaṃ paramāṇutaḥ . dvau nimeṣau truṭirjñeyaḥ prāṇaḥ pañcatruṭiḥ smṛtaḥ . vināḍikā tu ṣaṭprāṇā tatṣaṣṭirnāḍikā smṛtā . ahorātnaṃ tu tatṣaṣṭyā nityametat prakīrtitam . triṃśanmuhūrtāśca tathā ahorātre prakīrtitāḥ . tatra pañcadaśaproktā rāma . rātrau divā tathā . uttarāṃ tu yadā kāṣṭhāṃ kramādākramate raviḥ . tadā kramādbhavevṛddhirdivasasya mahābhuja! . tadāśritamuhūrtānāṃ tadā vṛddhiḥ prakīrtitā . dinavṛddhiryadā rāma! doṣāhānistadā bhavet . tadāśritamuhūrtānāṃ hānirjñeyā tathā tathā . yadā tu dakṣiṇāṃ kāṣṭhāṃ kramādākramate raviḥ . divasasya tadā hānirjñātavyā tāvadeva tu . kṣīyante tasya hānau ca tanmuhūrtāstathaiva ca . rātryāśritāśca vardhante rātrayaśca krameṇa tu . yadā meṣaṃ sahasrāṃśustulāñcaiva prapadyate . samarātrindivaḥ kālo muhūrtaśca tadā samaḥ . muhūrtānāṃ srautasmārta jyautiṣāṇi nāmāni trividhāni tatra śrautāni kālamā° draṣṭavyāni . jyautiṣāṇi āha kaśyapaḥ gaurīvallabhasarpamitrapitaro vasvambuviśvāhvayā brahmāmbhoruhasambhavendrahutagdeveśanaktañcarāḥ . toyeśāryamayonayodaśa tathā pañcāpyamī vāsare . rudrājāhirbudhnapūṣāśvināḥ syuḥ kīnāśo'gnirdhātṛcandrāditījyaḥ . viṣṇurbhānustvaṣṭṛghātrā muhūrtā rātrau krūrāstvantakājāgnirudrāḥ . smārtanāmāni tu raudraścaitraśca maitraśca tathā sārasvataḥ smṛtaḥ . sāvitro vaiśvadevaśca gāndharvaḥ kutapastataḥ . rohiṇastilakaścaiva vibhavonirṛtistathā . śambarovijayaścaiba divā pañcadaśasmṛtāḥ . śaṅkaraścājapādaśca tathāhirbudhnamaitrakau aśvinau yāmya āgneyo vaidhātraścāndra eva ca . āditeyo'tha jaivaśca vaiṣṇavaḥ saura eva ca . brāhmonābhasvataścaiva muhūrtāḥ kramaśoniśi . etadanusāreṇaiva brāhme muhūrte kila tasya devīti raghuḥ maitre muhūrte śaśalāñchanena kumā° ārabhya kutape śrāddhaṃ kuryādārohiṇaṃ budhaḥ ityādi prayogaḥ . ahnaśca dvidhā tridhā caturdhā pañcadhā pañcadaśadheti pañcadhā vibhāgakalpanāpi dṛśyate . tatra dvidhā vibhāgābhiprāyeṇa . yathā caivāparaḥ pakṣaḥ pūrbdha pakṣāt viśiṣyate . yathā śrāddhasya pūrbāhṇādaparāhṇo viśiṣyate manuḥ tridhā vibhāge ūrdhvaṃ sūryodayāt proktaṃ muhūrtānāṃ tu pañcakam . pūrvāhṇaḥ pañcakaṃ proktaṃ madhyāhnastu tataḥ param . aparāhṇastataḥ proktaṃ muhūrtānāṃ tu pañcakam . tasmādahnaḥ pūrbāhṇe devā aśanamabhyavaharanti madhyadine manuṣyāḥ aparāhṇe pitaraḥ gauta° pūrbāhṇovai devānāṃ madhyandinaṃ manuṣpāṇāmaparāhṇaḥ pitṝṇām śrutiḥ caturdhā vibhāge gobhilaḥ . pūrbāhṇaḥ praharaṃ yāvat madhyāhnaḥpraharastataḥ . ātṛtīyādaparāhṇaḥ sāyāhnaśca tataḥ param . pañcadhā vibhāgamāhavyāsaḥ . muhūrtatritayaṃ prātastāvadeva tu saṅgavaḥ . madhyāhnastrimuhūrtaḥ syādaparāhṇo'pi tādṛśaḥ . sāyāstrastrisuhūrtaḥ syāt svasvakārye puraskṛtaḥ evameva dakṣoktavibhāgaḥ taccāhaḥ navavidham brāhmaṃ divyaṃ tathā paitraṃ prājāpatyaṃ gurostathā . saurañca sāvanañcāndramārkṣaṃ mānāni vai nava sū° si° . tatra brāhmam itthaṃ yugasahasreṇa bhūtasaṃhārakārakaḥ . kalpo brāhmamahaḥproktaṃ śarvarī tasya tāvatīti . divyamuktaṃ tatraiva māsairdvādaśabhirvarṣaṃdivya tadaharucyate . surāsurāṇāmanyonyamahorātraṃ viparyayāt yat proktaṃ tadbhaveddivyaṃ bhānorbhagaṇapūraṇāt . pitryamāha triṃśattithyātmako māsaścāndraḥ pitryamahaḥ smṛtam niśā ca māsapakṣāntau tayormadhye vibhāgataḥ . bhacakrabhramaṇaṃ nityaṃ nākṣatraṃ dinamucyate . manyantaravyavasthā ca prajāpatyamudāhṛtam iti saṃkrāntyāsauramucyate iti ca sū° si° vāhaspatyamabdaśabde uktam teṣu navasu madhye caturbhireva vyavahāraḥ caturbhirvyavahāro'tra sauracāndrārkṣasāvanaiḥ vārhaspatyena ṣaṣṭhyabdaṃ jñeyaṃ nānyaistu nityaśaḥ . sū° si° tatra sauranākṣatrādipramāṇamuktam . nāḍīṣaṣṭhyā tu nākṣatramahorātraṃ prakīrtitam . tantriṃśatābhavenmāsaḥ sāvano'rkodayaistathāiti cāndramāha arkādviniḥsṛtaḥ prācīṃ yadyātyaharahaḥ śaśī taccāndramasamaṃśaistu jñeyā dvādaśabhistithiḥ eteṣāṃ kāryabhede grahaṇamāha sa eva tithiḥ karaṇamudvāhaḥ kṣauraṃ sarvāḥ kriyāstathā . vratopavāsayātrāṇāṃ kriyā cāndreṇa gṛhyate . udayādudayaḥ bhānoḥ sāvanaṃ parikīrtitam . sāvanāni syuretena yajñakālāvadhistu taiḥ . sūtakādiparicchedo dinamāsābdapāstathā . madhyamagrahabhuktiśca sāvanenaiva gṛhyate . asya tatpuruṣānte ṭac samā° puṃstvañca ekāhaḥ dīrghāhaḥ puṇyāhaṃ tu na° . avyayādipūrbapadatve ekadeśisamāse dvigau ca ṭac ahnādeśaśca atyahnaḥ madhyāhnaḥ pūrbdhāhṇa pu° . uttarapadadvigāveva ahnādeśaḥ na samāhāradvigau dvyahaḥ tryahaḥ . uttarapade tu dvyahnapriya evaṃ taḍvitārthe nāhnādeśaḥ dvyahīnaḥ ityādi . kālatvāt bhavādau ṭhañ ahnādeśaḥ āhnikaḥ kha ahīnaḥ dinabhave tri° . 2 viṣṇau tasya sarvadā prakāśamānatvāt tathātvam ahaḥ saṃvatsaro māsaḥ viṣṇusa° . arcirādimārge ātivāhike 3 aharabhimāni deve--ca . te arciṣamabhisampadyante arcaṣo'haḥ ahna āpūryamāṇapakṣam chā° u° . etadadhikṛtya ativāhikāstalliṅgāt śā° sūtre ātivāhikatvameṣāṃ nirṇītam 4 rātrau ca . yāmaścatvāraścārormatyānā mahanī ubhe . ayane ahanī prāhuriti ca bhā° 3 ska0

ahanā strī aharmusvatvenāstyasyāḥ ac ni° ṭilopādyabhāvaḥ . ūṣāyām niru° . gṛhaṃgṛhamahanā yātyacchā ṛ° 1, 123, 4 ahanā ūṣeti bhāṣyam .

ahantā strī ahamityavyayamasmadarthe tasya bhāvaḥ tal . asmadarthabhāve 2 samatāyāñca .

[Page 577b]
aham avya° aha--amu . ahaṅkārārthe, asmadarthe ahamarthodayoyo'yaṃ cittātmā vedanātmakaḥ . etaccittadrumasyāsya vījaṃ viddhi mahāmate vāsi° . ahaṃpratyayaḥ . ahaṅgāraḥ

ahamahamikā strī ahamahaṃśabdo'styatra vīpsāyāṃ dvitvam ṭhan na ṭilopaḥ . 1 parasparāhaṅkāre 2 ahamevāgreyāsyābhoti rūpāyāmanyonyoktau ca .

ahampūrvikā strī ahaṃ pūrbo'haṃ pūrba ityabhidhānaṃ yatra . yodhādīnāṃ autsukyāt ahameva pūrvaṃ yāsyāmītyadhyavasāyenoktau javādahaṃpūrbikayā yiyāsubhiḥ kirā° .

ahampratyaya pu° ahamityākārakaḥ pratyayaḥ . ahamasmi mametyādyākāre bodhe . ahampratyayaliṅgāni ca vaidikāni vṛ° u° bhā° . nacāyamekāntenāviṣayaḥ ahampratyaya viṣayatvāt śā° bhā° . ahaṃśabdālambanaścātmā sa ca deha eveti cārvākāḥ . kṣaṇikavijñānameveti bauddhāḥ dehādivyatirikta iti āstikadarśanānusāriṇaḥ .

ahambhadra tri° ahameva bhadra iti nirṇayovatra . ahaṃśreyaḥ śabdārthe athātomanasaśca vācaśca ahaṃbhadra uditam manaśca ha vai vākcāhaṃ bhadra ūdāte . taddha mana uvāca ahameva tvaccheyo'smi na mayā tvaṃ kiñcanānabhigataṃ vadasi yanmamatvaṃ kṛtānuvin vartyāsyahameva tvaccheyo'smīti atha ha vāguvāca ahameva tvaccheyasyasmi yadvai tvaṃ vetvāhaṃ tadvijñāpayāmyahaṃ saṃjñāpayāmīti śata° brā° .

ahammati strī ahamityākārā matiḥ jñānaṃ mana + ktin . 1 avidyāyām anyasminnanyadharmāvabhāsake 2 ajñāne .

ahara tri° na harati ac na° ta° . 1 hārakabhinne harohārakaḥ na° ba° . 2 hārakaśūnye gaṇitokte śuddhe 3 rāśau 4 asurabhede pu° asuraśabde udā° .

aharādi pu° ahnaḥ ādi . prabhāte śaśadharamaharādau rāgavānuṣṇaraśmiḥ māghaḥ . vārtiṃ kokte patyādiśabda pare roḥsthāne rephādeśanimitte ahan gir--dhur iti śabdagaṇe .

ahargaṇa pu° ahnāṃ gaṇaḥ . dinavṛnde dinasamūhe . grahāṇāṃ madhyamāvādijñānasādhanāni sṛṣṭyavadhi śvetavarāhakalpāvadhi kalyārambhāvadhi vā iṣṭadinaparyantaṃ yāni dināni gatāni teṣāṃ samūhe . tatra sṛṣṭyadyarhagaṇastāvat ityaṃ yugasahasreṇa bhūtasaṃhārakārakaḥ . kalpobrāhmamahaḥproktaṃ śarvarī tasya tāvatī . paramāyuḥ śataṃ tasya tayāhorātrasaṃkhyayā . āyuṣo'rdhamitaṃ tasya śeṣe kalpo'yamādimaḥ . kalpādasmācca manavaḥ ṣaṭ vyatītāḥ sasandhayaḥ . vaivasvatasya ca manoryutānāṃ trighano gataḥ . aṣṭāviṃśādyugādasmādyātametat kṛtaṃ yugam . ataḥ kālam prasaṃkhyāya saṃkhyāmekatra piṇḍayet . sū° si° tadānayanaprakāra uktaḥ . tatra sṛṣṭyādikasya ahargaṇasyānayanamittham . brāhmadinamānaṃ manuṣyaparimāṇena 4320000000 varṣāḥ rātrimānañca tathā, ityahorātramānam 48640000000 varṣāḥ brāhmāhorātramānam 360 guṇitaṃ tasya varṣamānam 17510400000000 evaṃ varṣaśataṃ brahmaṇaḥ paramāyuḥ 175040000000000 tasyāyuṣo'rdham 8755 20000000000 varṣāgatāḥ . manvantarasaṃkhyā 30 6720 000 ṣaḍbhirguṇitāḥ 1840320000 ete varṣāḥ ṣaṇṇāṃ manūnāṃ gatāḥ . tathā sandhayaśca sapta kṛtayugapramāṇā gatāstatra yugasandhimānam 1728000 kṛtapramāṇavarṣāḥ saptabhirmuṇitāḥ 12096000 varṣāḥ . saptamasya vaivasvatamanoḥ 27 yugāni gatāni teṣāṃ samaṣṭiḥ 116640000 varṣāḥ satyādīnāṃ trayāṇāṃ gatānāṃ yugānāṃ mānam 3888000 . evamādisṛṣṭitaḥ vartamānayugāntargatadvāparayugaparyantam . 875521972944000 varṣāḥ gatāḥ parārdhataḥ 1972944000 varṣā gatāḥ . vartamāna mahāyugāt 3888000 varṣāgatāḥ . evamabdapiṇḍaṃ kṛtvā tatra kaliyugagatābdāpiṇḍaṃ yījyam . etāni ca saurarūpāṇīti 360 guṇitāni sauradinavṛndāni gatāni bhavanti . madhyamagrahabhuktiśca sāvanena ityukteḥ sāvanaireva grahamadhyabhāvajñānamatastebhyaḥ si° śi° cāndrasāvanānayanaṃ darśitam . yathā kathitakalpagato'rkasamāgaṇo raviguṇo gatamāsasamanvitaḥ . khadahanai 30 rguṇitastithisaṃyutaḥ pṛthagato'dhikamāsa 1593300000 samāhatāt . ravidināni 1555200000000 gatādhikamāsakaiḥ kṛtadinaiḥ sahito dyugaṇo vidhoḥ . pṛthagataḥ paṭhitāvam 25082550000 saṃguṇādvidhudinā 1602999000000 ptagatāvamavarjitaḥ . bhavati bhāskaravāsarapūrvako dinagaṇo ravimadhyamasāvanaḥ . adhikamāsadinakṣayaśeṣatodyughaṭikādikamatra na gṛhyate . atra vāsanā . kalpagatābdā dvādaśaguṇitā ravimāsā jātāste caitrādigatacāndratulyaiḥ sauraireva yutāstriṃśadguṇā iṣṭamāsapratipadādigatatithitulyaiḥ sauraireva dinairyutāḥ . evaṃ te saurā jātāstebhyaḥ pṛthaksthitebhyo'dhimāsānayanaṃ trairāśikena . yadi kalpasauradinaiḥ kalpādhimāsā labhyante tadaibhiḥ kimiti . phalaṃ gatādhimāsāḥ . tairdinīkṛtaiḥ pṛthak sthitaḥ saurāhargaṇaiḥ sahitaścāndro bhavati . yataḥ sauracāndrāntaramadhimāsadinānyeva . atha cāndrād dyugaṇādavamānayanaṃ trairāśikena . yadi kalpacāndrāhaiḥ kalpāvamāni labhyante tadaibhiḥ kimiti . phalaṃ gatāvamāni . tairūnaścāndro'hargaṇo'taḥ kartavyaḥ . yataḥ sāvanacāndrāntare'vamānyeva . evaṃ kṛte sati ravermadhyamaḥ sāvanāhargaṇo bhavati na sphuṭaḥ . madhyamasphuṭāhargaṇayorbhedo gole kathitaḥ . sa cāhargaṇo'rkādiḥ . yataḥ kalpādau ravivāsaraḥ . atrā'dhimāsānayane'dhimāsaśeṣaṃ na sthāpyam . na punastasmāddinādyavayavā grāhyāḥ . evamavamaśeṣamapi . na tasmādghaṭikādikaṃ grāhyam . nanvanupātaḥ sāvayavo bhavati kutastadavayavā na grāhyāḥ . tatkāraṇaṃ gole kathitaṃ vyākhyātaṃ ca pramitā° . madhyamagrahādapyahargaṇānayanaṃ tatraivoktam . sāgrāt sa cakrācca khagāt kvahaghnāt tatkalpacakrāptamahargaṇaḥ syāt . niragracakrādapi kuṭṭakena vakṣye'grato'grācca tathāgrayogāt . grahasya bhagaṇarāśibhāgakalā vikalā ante vikalāśeṣaṃ ca kudinaiḥ saṃguṇya svacchedena vibhajyoparyupari nikṣipet . tadyathā . bhagaṇādigrahe vikalāśeṣāvadhi kalpakudinaguṇe vikalāśeṣasthāne kudinairvibhajya vikalāsthāne phalaṃ prakṣipya tatra ṣaṣṭyā 60 vibhajya kalāsthāne nikṣipyaivaṃ bhagaṇāntaṃ yāvat . tatra kalpabhagaṇairhṛte'hargaṇaḥ syāt . atropapattirvilomagaṇitena . tathā niragracakrādapi grahāt tathā kebalādagrādapi tathā śeṣayoḥ śeṣāṇāṃ vā yogādahargaṇānayanamagrata iti praśnādhyāye kuṭṭakavidhinā vakṣyate prami° . kaligatādapyahargaṇānayanaṃ tatraiva . kaligatādatha vā dinasañcaye dinapatirbhṛgujaprabhṛtistadā . kalimukhadhruvakeṇa samanvito bhavati taddyugaṇodbhavakhecaraḥ . atra kaligatāhargaṇe'yaṃ viśeṣaḥ . śukrādyo vāro gaṇanīyaḥ . yataḥ kalpagatāhargaṇāt kalimukhe śukravāro bhavati . tatra ca ye grahāste dhruvasaṃjñāḥ kalpitāḥ . taddyuṇabhavaḥ khecaraśca kalimukhadhruvakeṇa samanvitaḥ kārya ityatra vāsanāpi sugamā prami° . kuṭṭakavidhiśca vījagaṇite darśito yathā . asya gaṇitasva grahagaṇite mahānupayogaḥ . tadarthaṃ kiñciducyate . kalpyātha śuddhirvikalāvaśeṣaṃ ṣaṣṭiśca bhājyaḥ kudināni hāraḥ . tajjaṃ phalaṃ syuvikalā guṇastu liptāgramasmācca kalā lavāgram . evaṃ tadūrdhaṃ ca tathādhimāsāvamāgrakābhyāṃ divasā ravīndvoḥ . grahasya vikalāvaśeṣādgrahāhargaṇayorānayanam . tadyathā . ṣaṣṭirbhājyaḥ . kudināni hāraḥ . vikalāvaśeṣaṃ śuddhiriti prakalpya sādhye guṇāptī . tatra labdhirvikalāḥ syurguṇastu kalāvaśeṣam . evaṃ kalāvaśeṣaṃ śuddhiḥ ṣaṣṭirbhājyaḥ kudināni hāraḥ . phalaṃ kalāḥ . guṇoṃ'śaśeṣam . evamaṃśaśeṣaṃ śuddhistriṃśadbhājyaḥ kudināni hāraḥ . phalaṃ bhāgāḥ . guṇorāśiśeṣam . evaṃ rāśiśeṣaṃ śuddhirdvādaśa bhājyaḥ . kudināni hāraḥ . phalaṃ gatarāśayoguṇobhagaṇaśeṣam . evaṃ kalpabhagaṇā bhājyaḥ . kudināni hāraḥ . bhagaṇaśeṣaṃ śuddhiḥ . phalaṃ gatabhagaṇāḥ . guṇo'hargaṇaḥ syāditi . asyodāharaṇāni tripraśnādhyāye . evaṃ kalpādhimāsābhājyoravidināni hāro'dhimāsaśeṣaṃ śuddhiḥ . phalaṃ gatādhimāsāḥ . guṇo gataravidivasāḥ . evaṃ yugāvamāni bhājyaścandradivasā hāro'vamaśeṣaṃ śuddhiḥ . phalaṃ gatāvamāni . guṇogatacandradivasāiti prami° . ahargaṇānayane adhimāsāvamaparityāge kāraṇamāha si° śi° ahargaṇasyānayane'rkamāsāścaitrādicāndrairgaṇakānvitāḥ kim . kuto'dhimāsāvamaśeṣake ca tyakte yataḥ sāvayavo'nupātaḥ . darśāvadhiścāndramaso hi māsaḥ saurastu saṃkrāntyavadhiryato'taḥ . darśāgrataḥ saṃkramamānataḥ prāk sadaiva tiṣṭhatyadhimāsaśeṣam . darśāntato yātatithipramāṇaiḥ sauraistu saurā divasāḥ sametāḥ . yato'dhiśeṣotthadinādhikāste tyaktaṃ tadassādadhimāsaśeṣam . tithyantasūryodayayīstu madhye sadaiva tiṣṭhatyavamāvaśeṣam . tyaktena tenodayakālikaḥ syāt tithyantakāle dyugaṇo'nupātaḥ . madhyamamānena yāvatyamāvāsyā tadante cāndrāmāsāntaḥ . madhyamārkasya yasmin dine saṃkrāntistatra saṃkrāntikāle ravimāsāntaḥ . tayoḥ ravicandramāsāntayorantare yāvatyastithayaḥ sāvayavāstā adhimāsaśeṣatithayaḥ . yataḥ sauracāndrāntaramadhimāsāḥ . ahargaṇānayane gatābdā raviguṇāste saurā māsā jātāḥ . atasteṣu caitrādicāndratulyāḥ saurā eva māsā yojitāste saṃkrāntyavadhayo jātāsteṣu triṃśadguṇeṣu gatatithitulyāḥ saurā eva divasā yojitāḥ . ataḥ sauracāndrāntareṇāvikā jātāstadantaramadhimāsaśeṣadināni bhavanti sauracāndrāntaratvāt . ato'dhimāsaśeṣadināstebhyaḥ śodhyāḥ . atha cādhimāsānayane'nupātalabdhairadhimāsairdinīkṛtaistaccheṣadinaiśca yuktāḥ saurāhāścāndrāhā bhavitumarhanti . evamatrādhimāsaśeṣadināni kṣepyāṇi . tatra śodhyāni . ataḥ kāraṇādadhimāsaśeṣaṃ tyaktam . athāvamaśeṣatyāgakāraṇamucyate . tithyantānantaraṃ yāvatībhirghaṭībhiḥ sūryodayā avamaśeṣaghaṭikāḥ yataścāndrasāvanāntaramavamāni . yadyavamaśeṣaṃ na tyajyate labdhāvamairavamaśeṣaghaṭikābhiśca tithaya ūnīkriyante tadā tithyante sāvano'hargaṇo bhavati . atha ca sūryodayo'vadhiḥ sādhyaḥ . tithyantāhargaṇo'vamaśeṣaghaṭībhiryuktaḥ sannudayāvadhirbhavati . ato'vamaśeṣe tyakte svataḥ sūryodayāvadhirbhavati prami° . ahargaṇomadhyamasāvanena kutaścalatvāt sphuṭasāvanasya . tadūnakheṭā udayāntarācca karmodbhavenonayutāḥ phalena si° śi° ahargaṇe viśeṣamāha si° śi° . abhīṣṭavārārthamahargaṇaścet saiko nirekastithayo'pi tadvat . tadādhimāsāvamaśeṣake ca kalpādhimāsāvamayuktahīne . iha kila sthūlatithyānayane yasyāṃ tithau yo vāra āgataḥ sa cedahargaṇe nāgacchati tadāhargaṇaṃ saikaṃ nirekaṃ kṛtvā grahāḥ sādhyā iti jyotirvidāṃ saṃpradāyo yuktiyukta eva . yato'hargaṇasya vāro niyāmakaḥ . evaṃ kṛte yo viśeṣaḥ so'bhidhīyate . tithayo'pi tadvadityādi . atraitaduktaṃ bhavati . yadā vārārthaṃ saiko'hargaṇaḥ kṛtastadādhimāsāvamaśeṣāsyāṃ candrārkānayane koṣṭyāhatairaṅkakṛtenduviśvairityādau dvādaśaguṇāstithayo'rkabhāgeṣu yāḥ kṣepyāstāḥ saikāḥ kṛtvā dvādaśaguṇāḥ kṣepyāḥ . yadā nireko'hargaṇaḥ kṛtastadā nirekam . tathā yadi saiko'hargaṇastadādhimāsaśeṣaṃ kalpādhimāsairyutaṃ kāryam . avamairavamaśeṣaṃ ca . yataḥ saikāsu tithiṣu saiko'hargaṇo nirekāsu nirekaḥ . tathā pratidinamadhimāsaśeṣasyādhimāsairupacayo'vamairavamaśeṣaḥ syāt yuktamuktam iti pramitā° .

aharjara pu° ahobhiḥparivartamāno lokān jarayati jṛṇic--ac, ahāni vā'smin jīryanti ādhāre ap vā . saṃvatsare yathāpaḥ pravatā yanti yathā māsā aharjaram vṛ° u° .

ahardiva na° ahaścaṃ divā ca samā° dva° tulyārthakatayā vīpsā gamyate . 1 pratidane ityarthe ya ityamakhāsthyamahardivaṃ divaḥ māghaḥ arśa ādyac . 2 tadvṛttau tri° . ahardivābhirūtibhiḥ .

aharnātha pu° 6 ta° . 1 dinapatau 2 arkavṛkṣe cāharadhiṣādayo'pyatra .

aharniśa na° ahaśca niśā ca samā° dva° . ahorātrayoḥ tayoḥ samuccayo māsaḥ pitṝṇāṃ tadaharniśam bhā° 6 ska° . tasya so'harniśasyānte prasuptaḥ pratibudhyata manuḥ

aharbāndhava pu° ahni bāndhava iva prakāśakatvāt . 1 sūrye . 2 arkavṛkṣe ca .

aharbhāj strī iṣṭhakābhede . rātrisahasreṇa rātrisahasreṇaikaikāṃ paritritaṃ sampannāmupāsītāhaḥsahasreṇāhaḥsahasreṇaikaikāmaharbhājam . śata° brā° .

aharmaṇi pu° ahni maṇiriva prakāśakatvāt . 1 sūrye 2 arkavṛkṣe ca .

aharloka pu° iṣṭakābhede . tatoyāḥ ṣaṣṭiśca trīṇi ca śatānyaharlokāstā ahnāmeva sāptiḥ kriyate śata° brā° .

aharvid pu° ahaḥ ekāhasādhyam agniṣṭomaṃ vetti vida--kvip . ekāhasādhyāgniṣṭomavettari sutasomā aharvidaḥ ṛ° 1, 2, 2 .

ahalya tri° na halena kṛṣyam . 1 halākṛṣye kṣetre . 2 deśabhede pu° . 3 gotamarṣipatnyāṃ strī . ahalyotpattiryathā . maudgalyasya suto jyeṣṭhobrahmarṣiḥ sumahāyaśāḥ . indrasenā yatorgabhaṃ vadhrasthaṃ pratyapadyata . vadhrasthānmithunaṃ jajñe menakāyāmiti śrutiḥ . divodāsaśca rājarṣirahalyā ca yaśasvinī . śaradvataśca dāyādamahalyā sabhasūyata . śatānandamṛṣiśreṣṭham tasyāpi sumahāyaśāḥ hari° 32 a° śaradvataḥ iti gotamasya nāmāntaram . yadvaṃśajātaḥ kṛpācāryaḥ śāradvata iti gautama iti cākhyāyate . tasyāgotamaśāpakathā aphalaśabde 268 pṛṣṭhedṛśyā . tasyāḥ śāpavimocanamuktam . tasmāt praviśya rāmāśu gautamasyāśramaṃ vibho! . tārayemāṃ mahābhāgāmahalyāṃ śāpaviplutām . viśvāmitravacaḥ śrutvā rāmaḥ saumitriṇā saha . viśvāvitraṃ puraskṛtya praviveśāśramaṃ tataḥ . sa dadarśa sahabhāgāṃ tapasā dyotitaprabhām . sendrairapi suraiḥ sākṣādanālakṣyāṃ samāgataiḥ . prayatnānnirmitāṃ dhātrā divyāṃ māyāmayīmiva . dhūmenāpi paritāṅgīṃ dīptāmagniśikhāmiva . tuṣāreṇāvṛtāṃ sābhrāṃ pūrṇacandraprabhāmiva . madhye'mbhaso durādharṣāṃ dīrptā sūryaprabhāmiva . sā hi gotamavākyena durnirīkṣyā babhūva ha . trayāṇāmapi sokānāṃ yāvadrāmasya darśanam . dṛṣṭvaiva rāghavau tasyāḥ pādau jagṛha tustadā . sā ca tau pūjayāmāsa smṛtvā gautamabhāṣitam . pādyārghāsanasatkārairyathāvat prītamānasā . pratijagrāha rāmaśca pūjāṃ tāṃ vidhivat tadā . sasvanurdevavādyāni puṣpavṛṣṭiḥ papāta khāt . gandharvāpsarasāṃ caiva mahānāsīt samāgamaḥ . sādhu sādhviti devāśca tadāhalyāmapūjayan . viśuddhāṃ tapasogreṇa tadā rāmasamāgame . gotamo'tha mahātejā dṛṣṭvā divyena cakṣuṣā . svamāśramapadaṃ rāmamāgataṃ pratyapūjayat . sametya bhāryayā caiva pūtayā'halyayā tadā . tayaiva sahitobhūyastapastepe mahāyaśāḥ iti rāmā° ā° . ahalyā draupadī kuntī tārā mandodarī tathā . pañca kanyāḥ smarernityaṃ mahāpātakanāśanam prātaḥsmaraṇīye purā° .

ahalyājāra pu° 6 ta° . indre tatkathā aphalabde 268 pṛṣṭhe .

ahalyānandana pu° 6 ta° . śatānande ṛṣau . tasyotpattikathā ahalyāśabde uktā ahalyāsutādayoḥpyatra .

ahalyāhradra pu° 3 ta° . gotamāśramasthe svanāmakhyāte tīrthabhede tatogaccheta brahlarṣergotamasya vanaṃ priyam . ahalyā yā hrade snātvā brajeta paramāṃ gatim bhā° vaba 84 a° .

ahallika pu° ahani līyate lī--ḍa ni° saṃjñāyāṃ kan . prete . pretāhi rātrau caranto divā ṇīyante iti prasiddham . ahalliketihovāca yājñavalkyaḥ vṛ° u° . ahalliketi hovāca yājñavalkyo nāmāntareṇa saṃbodhanaṃ kṛtavān bhā° . nāmāntareṇa ahani līyate iti pretavācineti śeṣaḥ ānandagiriḥ .

ahaskara pu° ahaḥkaravat . 1 sūrye, alañcakārāsya badhūrahaskaraḥ māghaḥ . 2 arkavṛkṣe ca .

ahasta tri° na staḥ hastau yasya . hastaśūnye prāṇini 1 chāgādau ahastāśca sahastānāṃ śūrāṇāṃ caiva bhīravaḥ manuḥ 2 chinnahaste ca . apādahasto apṛtanyadindram ṛ° 1, 32, 7 .

ahaspati pu° ahaḥpativat . 1 sūrye 2 arkavṛkṣe ca .

ahaha avya° ahaṃ jahāti aham + hā--ka pṛṣo° .. 1 sambodhane 2 āścarpye, 3 khede, 4 kleśe, 5 prakarṣeca . ahahāre tvā śūdra chā° u° ahaha mahatāṃ niḥsīmānaścaritravibhūtayaḥ vīraca° ahaha kaṣṭamapaṇḍitatā vidheḥ gaṇara° .

ahahā avya° ahaṃ jahāti hā--ḍā . ahahaśabdārthe bhikṣitvā'pi bubhukṣitaṃ yadahahā gaṇaratna° .

ahārya pu° hṛ--ṇyat na° ta° . 1 parvate . 2 hartusaśakye 3 abhedye ca tri° . tatrātmabhūtaiḥ kālajñairahāryaiḥ paricārakaiḥ manuḥ ahāryairabhedyaiḥ kullū° . ahārye mevaṃ mṛganābhipaṭṭam gaṇaratna° . ahāryaṃ brāhmaṇadravyaṃ rājñāṃ nityamiti sthitiḥ manuḥ .

ahi pu° āhanti ā + hana + ḍin ṭilopaḥ āṅo hrasvaśca . 1 sarpe, lokaprasiddhasarpabhedādi suśrute darśitam . aśītistveva sarpāṇāṃ bhidyate pañjadhā tu sā . darvīkarā maṇḍalino rājimantastayaiva ca . nirviṣā vaikarañjāśca trividhāste punaḥ smṛtāḥ .. darvīkarā maṇḍalino rājimantaśca pannagāḥ . teṣu darvīkarā jñeyā viṃśatiḥ ṣaṭcapannagāḥ . dvāviṃśatirmaṇḍalino rājimantastathā daśa . nirviṣā dvādaśa jñeyā vaikarañjāstrayastathā . vaikarañjodbhavāḥ sapta citrāmaṇḍalirājilāḥ . padābhimṛṣṭā duṣṭā vā kruddhā grāsārthino'pi vā . te daśanti mahākrodhāstaddhi trividhamucyate . sarpitaṃ raditaṃ vāpi tṛtīyamatha nirviṣam . sarpāṅgābhihataṃ kecidicchanti khalu tadvidaḥ . padāni yatra dantānāmekaṃ dve vā bahūni ca .. nimagnānyalparaktāni yānyuddhṛtya karoti hi . cañcumālakayuktāni vaikṛtyakaraṇāni ca . saṅkṣiptāni saśophāni vidyāttat sarpitaṃ bhiṣak . rājyaḥ salohitā yatra nīlāḥ pītāḥ sitāstathā . vijñeyaṃ raditaṃ tattu jñeyamalpaviṣañca tat . aśophamalpaduṣṭāsṛk prakṛtisthasya dehinaḥ . padaṃ padāni vā vidyādaviṣaṃ taccikitsakaḥ . sarpaspṛṣṭasya bhīrorhibhayena kupito'nilaḥ . kasyacid kurute śophaṃ sarpāṅgābhihatantu tat . vyādhitodvignadaṣṭāni jñeyānyalpaviṣāṇi tu . tathātivṛddhabālātidaṣṭamalpaviṣaṃ smṛtam . suparṇadevabrahmarṣiyakṣasiddhaniṣevite .. viṣaghnauṣadhiyukte ca deśe na kramate viṣam . rathāṅgalāṅgalacchatrasvastikāṅkuśadhāriṇaḥ .. jñeyādarvīkarāḥ sarpāḥ phaṇinaḥ śīghragāminaḥ . maṇḍalairvividhaiścitrāḥ pṛthavo mandagāminaḥ .. jñeyā maṇḍalinaḥ sarpā jvalanārkasamaprabhāḥ . snigdhā vividhavarṇāmistiyyugūrdhvantu rājibhiḥ .. citritā iva ye bhānti rājimantastu te smṛtāḥ . muktārūpyaprabhā ye ca kapilā ye ca pannagāḥ .. sugandhinaḥ savarṇābhāste jātyā brāhmaṇāḥ smṛtāḥ . kṣatriyāḥ snigdhavarṇāstu pannagā bhṛśakopanāḥ .. sūryacandrākṛti cchatnaṃ lakṣma teṣāṃ tathāmbujam . kṛṣṇā vajranibhā ye ca lohitā varṇatastathā . dhūmrāḥ pārāvatābhāśca vaiśyāste pannagāḥ smṛtāḥ .. mahiṣadvīpivarṇābhāstathaiva paruṣatvacaḥ . bhinnavarṇāśca ye kecicchūdrāste parikīrtitāḥ .. kopayantyanilaṃ jantoḥ phaṇinaḥ sarva eva tu . pittaṃ maṇḍalinaścāpi kaphañcānekarājayaḥ .. apatyasamavarṇābhyāṃ dvidoṣakaralakṣaṇam . jñeyau doṣaiśca dampatyorviśeṣaścātra vakṣyate .. rajanyāḥ paścime yāme sarpāścitrāścaranti hi . śeṣeṣūktā maṇḍalino divā darvīkarāḥ smṛtāḥ .. darvīkarāstu taruṇā vṛddhā maṇḍalinastathā . rājimanto vayomadhye jāyante mṛtyuhetavaḥ .. nakulākulitā bālā vāriviprahatāḥ kṛśāḥ . vṛddhā muktatvaco bhītāḥ sarpāstvalpaviṣāḥ smṛtāḥ . tatra darvīkarāḥ . kṛṣṇasarpo hāhākṛṣṇaḥ kṛṣṇodaraḥ śvetakapoto mahākapoto valāhako mahāsarpaḥ śaṅkhapālo lohitākṣo gavedhukaḥ parisarpaḥ khaṇḍaphaṇaḥ kakudapadmo mahāpadmo darbhapuṣpo dadhimukhaḥ puṇḍarīko bhrukuṭīmukho viṣkiraḥ puṣpābhikīrṇo girisarpa ṛjusarpaḥ śvetodaro mahāśirā alagardo āśīviṣa iti .. maṇḍalinastu . ādarśamaṇḍalaḥ śvetamaṇḍalo raktamaṇḍalaścitramaṇḍalaḥ pṛṣato rodhrapuṣpo milindako gonaso vṛddhagonasaḥ panaso mahāpanaso veṇupatrakaḥ śiśuko madanaḥ pāliṃhiraḥ piṅgalastantukaḥ puṣpapāṇḍuḥ ṣaḍago'gnikī babhnuḥ kaṣāyaḥ kaluṣaḥ pārāvato hastābharaṇaścitraka eṇīpada iti .. rājimantastu . puṇḍarīko rājicitro'ṅgularājirvindurājiḥ kardamakastṛṇaśoṣakaḥ sarṣapakaḥ śvetahanurdarbhapuṣpaścakrako godhūmakaḥ kikkisāda iti .. nirviṣāstu . galagolī śūkapatro'jagaro divyako varṣāhikaḥ puṣpaśakalī jyotīrathaḥ kṣīrikāpuṣpako'ndhā hiko'hipatākogaurāhiko vṛkṣeśaya iti . vaikarañjāstu trayāṇāṃ darvīkarādīnāṃ vyatikarājjātāḥ . tadyathā . mākuliḥ poṭagalaḥ snigdharājiriti . tatra kṛṣṇasarpeṇa gonasyāṃ vaiparītyena vā jāto mākuliḥ . rājilena gonasyāṃ vaiparītyena vā jātaḥ poṭagalaḥ . kṛṣṇasarpeṇa rājimatyāṃ vaiparītyena vā jātaḥ snigdharājiriti . teṣāmādyasya pitṛvadviṣotkarṣo dvayormātṛvadityeke . trayāṇāṃ vaikarañjānāṃ punardivyelakarodhrapuṣpakarājicitrakāḥ poṭagalaḥ puṣpābhikīrṇo darbhapuṣpo vellitakaḥ sapta teṣāmādyāstrayo rājilavat śeṣā maṇḍalivat . evameteṣāṃ sarpāṇāmaśītiriti . tatra mahānetrajihvāsyaśirasaḥ pumāṃsaḥ, sūkṣmanetrajihvāsyaśirasaḥ striyaḥ . ubhayalakṣaṇāmandaviṣā akrodhā napuṃsakā iti . teṣāṃ bahūni purāṇe nāmānyuktāni teṣāṃ pradhānyato bhārate katiciduktāni bahutvānnāmadheyāni pannagānāṃ tapodhana! . na kīrtayiṣye sarveṣāṃ prāghānyena tu me śṛṇu . śeṣaḥ prathamato jāto vāsukistadanantaram . airāvatastakṣakaśca karkīṭakadhanañjayau . kāliyo maṇināgaśca nāgaścāpūraṇastathā . nāgastathā piñjaraka elāpatro'tha vāmanaḥ . nīlānīlau tathā nāgau kalmāṣaśavalau tathā . āryakaścograkaścaiva nāgaḥ kalaśapotakaḥ . surāmukho dadhimukhastathā vimalapiṇḍakaḥ . āptaḥ karoṭakaścaiva śaṅkho vāliśikhastathā . niṣṇānako hemaguho nahuṣaḥ piṅgalastathā . bāhyakarṇo hastipadastathā mudgarapiṇḍakaḥ . kambalāśvatarau cāpi nāgaḥ kālīyakastathā vṛttasaṃvartakau nāgau dvau ca padmāviti śrutau . nāgaḥ śaṅkhamukhaścaiva tathā kuṣmāṇḍako'paraḥ . kṣemakaśca tathā nāgo nāgaḥ piṇḍārakastathā . karavīraḥ puṣpadaṃṣṭro vilvako vilvapāṇḍaraḥ . mūṣakādaḥ śaṅkhaśirāḥ pūrṇabhadro haridrakaḥ . aparājito jyotikaśca pannagaḥ śrīvahastathā . kauravyo dhṛtarāṣṭraśca śaṅkhapiṇḍaśca vīryavān . virajāśca subāhuśca śālipiṇḍaśca vīryavān . hastipiṇḍaḥ piṭharakaḥ sumukhaḥ kauṇapāśanaḥ . kuṭharaḥ kuñjaraścaiva tathā nāgaḥ pramākaraḥ . kumudaḥ kusudākṣaśca tittirirhalikastathā . kardamaśca mahānāgo nāgaśca bahumūlakaḥ . karkarākarkarau nāgau kuṇḍodaramahodarau . ete prādhānyato nāgāḥ kīrtitā dvijasattama! . bahutvānnāmadheyānāmitare nānukīrtitāḥ . eteṣāṃ prasavo yaśca prasavasya ca santatiḥ . asaṃkhyeyeti matyā tānna vravīmi tapodhana! . bahūnīha sahasāṇi prayutānyarvudāni . ca . aśakyānyeva saṃkhyātuṃ pannagānāṃ tapodhana! bhā° ā° 35 a° . ahiparikarabhājo bhāsmanairaṅgarāgaiḥ māghaḥ . mahato'pyenasomāsāttvacevāhirvimucyate na pakṣyahipreṣyanāmnīṃ na ca bhīṣaṇanāmikām lūtāhi śaraṭānāñca tiraścāṃ cāmbucāriṇamiti ca manuḥ . 3 sūrye, in 4 rāhau, 5 pathike, aha--vyāptau in . 6 vṛtrāsure tasya sarvalokavyāpakatvāttannāmakatvam sa ca viśvarūpapitustvaṣṭuḥputraḥ tadutpattikathā bhāga° 6 ska° 9 a° hataputrastatastvaṣṭā juhāvendrāya śatrave . indraśatro! vibardhvasva mā ciraṃ jahi vidviṣam . athānvāhāryacanādutthito ghoradarśanaḥ . kṛtānta iva lokānāṃ yugāntasamaye yathā . viṣvagvivardhabhānaṃ tamiṣumānaṃ dinedine . dagdhaśaila pratīkāśaṃ sandhyābhrānīkavarcasam .. taptatāmraśikhāśmaśruṃ madhyāhnārkogralocanam . dedīpyamāne triśikhe śūla āropya rodasī .. atyantamunnayantañca cālayantaṃ padā mahīm . darīgambhīravaktreṇa pivatā ca nabhastalam .. lihatā jihvayarkṣāṇi grasatā bhuvanatrayam . mahatā raudradaṃṣṭreṇa jṛmbhamāṇaṃ muhurmūhuḥ . vitrastādudruvurlokāvīkṣya sarve diśodiśa .. yenāvṛtāime lokāstapasā tvāṣṭramūrtinā . sarvevṛtra iti proktaḥ pāpaḥ paramadāruṇaḥ .. 7 khale, 8 vañcake, 9 sarpasvāmike aśleṣānakṣatre ca . mṛdugaṇastīkṣṇo'hi rudrendrayuk jyo° . drutaṃ dhanuḥkhaṇḍamivāhidviviṣaḥ kirā° . adviṣastadbhavatā niśamyatām māghaḥ . 10 āhantari tri° ahirasi budhnyaḥ tāṇḍya° . ahirāhantāriprabhṛtīnām mā° . aha--vyāptau in . 11 jale mahīvyāpitvāttattvam 12 vyāpake 13 vyāpte ca tri° . 14 dyāvāpṛthivyoḥ dvi° va° 15 pṛthivyāṃ 1 6 strīgavyāñca strī vā ṅīp nāganāmatvāt tajjātatvācca 17 sīse dhātau . tasyotpattyādikam bhāvapra° dṛṣṭvā bhogisutāṃ ramyāṃ vāsukistu vyamocayat vīryaṃ jātastato nāgaḥ sarvarogāpahonṛṇām sīsaṃ badhnaṃ tathā vapraṃyogeṣṭaṃ nāganāmakam (nāgobhujaśaḥ) sīsaṃ raṅgaguṇaṃ jñeyaṃ viśeṣānmehanāśanam . nāgastu nāgaśatatulyabalaṃ dadāti vyādhiṃ vināśayati jīvanamātanoti . vahniṃ pradīpayati kāmabalaṃ karoti mṛtyuṃ ca nāśayati santatasevitaḥ saḥ . pākena hīnau kila vaṅganāgau kuṣṭhāni guṇmāṃśca tathātikaṣṭam . pāṇḍupramehānilamādaśothabhagandarādīn kurutaḥ prabhuktau tasya pākavidhimāha tatraiva . tāmbūlarasa saṃpiṣṭaśilālepāt punaḥ punaḥ . dvātriṃśadbhiḥ puṭairnāgo nirūpyaṃ bhasma jāyate . (śilā manaḥśilā) anyacca . aśvatthaciñcātvakcūrṇaṃ caturthāśena nikṣipet . tatpātre vidruto nāgo lohadarvyā pracālitaḥ . yāmaikena bhavedbhasma tattulyā syānmanaḥśilā . kāñjikena dvayaṃ ghṛṣṭvā pacet dṛḍhapuṭena tam . svāṅgaśītaṃ punaḥ piṣṭvā śilayā kāñjikena ca . punaḥ pacet sametābhyāmevaṃ ṣaṣṭipuṭairmṛtiḥ .

ahiṃsaka tri° na hinasti hinsa--ṇvul na° ta° . hiṃsārahite

ahiṃsā strī hinma--aṅ na° ta° . 1 vāṅmamanaḥkāyaiḥ parapīḍābhāve, 2 prāṇipīḍānivṛttau, 3 aśāstrīyaprāṇipīḍanābhāve ca ahiṃsāparamo dharma iti smṛtiḥ . yā veda vihitā hiṃsā niyatāsmiṃścarācare . ahiṃsāmeva tāṃ vidyāt vedāddharmohi nirbabhau manunā vaidhahiṃsāyāṃ doṣābhāvauktaḥ etacca mīmāṃsakādinaye sāṃkhyanaye tu śāstrīyahiṃsāyāmapi doṣaḥ yathoktaṃ sāṃ° kā° . dṛṣṭavadānuśravikaḥ sa hyaviśuddhikṣayātiśayayuktaḥ . aviśuddhirhiṃsādoṣasaṃsargaḥ yathā ca vaidhahiṃsāyāṃ doṣasaṃsargastathoktamaśuddhiśabde 476 pṛṣṭhe . etasyāśca bhāvarūpatvaṃ gītāyāmuktam buddhirjñānamasammohaḥ kṣamā satyaṃ damaḥ śamaḥ . ahiṃsā samatā tuṣṭiḥ ityupakramya bhavanti bhāvā bhūtānāṃ mattaeva pṛthagvidhāḥ . iyañca sādhāraṇadharmaḥ . ahiṃsā satyamasteyaṃ śaucamindriyanigrahaḥ etat sāmāsikaṃ dharmaṃ cāturvaṇye'bravīnmanuḥ iti manūkteḥ kṣamā satyaṃ damaḥ śaucaṃ dānamindriyasaṃyamaḥ . ahiṃsā guruśuśrūṣā tīrthānusaraṇaṃ dayā, ārjavaṃ hrīralobhaśca devabrāhmaṇapūjanam . anabhyasūyā ca tathā dharmaḥ sāmānya ucyate viṣṇūkteḥ ahiṃsā satyamasteyaṃ śaucamindriyanigrahaḥ . dānaṃ śamodayā kṣāntiḥ sarveṣāṃ dharmasādhanamiti yājña° ukteśca sarveṣāṃ puruṣāṇāṃ brāhmaṇādyācaṇḍālāntaṃ dharmasādhanamiti sādhāraṇadharmaścāhiṃsādiḥ na hiṃsyāt sarvābhūtānoti śrutyuktaḥ ācāṇḍāntaṃ sādhāraṇadharmaḥ mitā° . iyañca ahiṃsāsatyāsteyabrahmacaryāparigrahā yamāḥ pāta° ukto yama bhedaḥ, ahiṃsā nāma manovākkāyaiḥ sarvadā sarvabhūtānāmapīḍanaṃ sā paramaḥ śuddhodharmaḥ ahiṃsā paramogharma ityukteḥ anye satyādaya etasyā eva śuddhyarthāḥ tathā coktaṃ sa khalvayaṃ brāhmaṇo yathā yathā tāni vratāni samāditsati tathā tathā pramādakṛtebhyo hiṃsānidānebhyo nivartamānastāmevāvadātarūpāmahiṃsāṃ karotīti vṛttiḥ . tasyāśca kathaṃkartavyatā tadapi vitarkabādhane pratipakṣabhāvanam pāta° sū° darśitam eteṣāṃ yamaniyamānāṃ vitarkairhiṃsādisaṃkalpaiḥ haniṣyāmyenamasatyaṃ vadiṣyāmi parasvamādāsye ityādibhiḥ bādhane prāpte sati yamaparo brāhmaṇaḥ pratipakṣabhāva naṃ kuryāt ghoreṣu saṃsārāṅgāreṣu pāpacyamānena yena mayā śaraṇamupagataḥ sarvabhūtābhayapradānena yamādidharmaḥ sa khalvahaṃ tyaktvā hiṃsādīn punastānādadānastulyaḥ śunā . yathā śvā vāntāśī tathā tyaktasya punarādāne iti vitarka pratipakṣān bhāvayedityarthaḥ vṛttiḥ . vitarkāṇāṃ svarūpaprakārakāraṇāvāntarabhedaphalāni pañcabhiḥ padaiḥ krameṇa vadan pratipakṣabhāvanaṃ sphuṭayati . vitarkāḥ kṛtakāritānumoditā lobhakrodhamohapūrbakā mṛdumadhyātimātrā duḥkhājñānānantaphalā iti pratipakṣabhāvanam pāta° sū° . vitarkyanta iti vitarkāhiṃsādayaḥ iti svarūpoktiḥ . tatrahiṃsā triprakārā svayaṃkṛtā, kurviti kāritā, sādhusādhvi tyanumoditā ceti tatrekaikā punastrivighā bhavati kāraṇabhedāt māṃsādilobhena, apakṛtamaneneti krodhena, dharmo bhaviṣyatīti mohena ca . evaṃ navavidhā jātā hiṃsā . lobhakrodhamohā api pratyekaṃ trividhā bhavanti mṛdumadhyātimātratvena . tatpūrbakāhiṃsādayo'pi mṛdavomadhyā atimātrāśca bhavanti . tathā kṛtakāritānumoditāśca pratyekaṃ navadhā bhavantīti hiṃsāyāḥ saptaviṃśatirbhedā bhavanti . mṛdumadhyātimātrā api pratyekaṃ tridhā bhavanti mṛdumṛdurmadhyamṛdustīvramṛduḥmṛdumadhyomadhyamadhyastīvramadhyaḥ mṛdutīvromadhyatīvrastīvratīvraśceti evaṃ lobho navavidhaḥ evaṃ krodhamohāviti tatpūrbakṛtāhiṃsā saptaviṃśatibhedābhavanti tathā kāritānumoditā cetthamekāśītibhedā hiṃsā bhavati vṛttiḥ . teṣāṃ phalānyāha duḥkhājñānānantaphalā iti . manunāpi anumantā viśasitā niyantā krayavikrayī . saṃskartā copahartā ca ṣaḍete ghātakāḥ smṛtāḥ ityanena anumatyādīnāṃ hiṃsāsādhanatvamuktam yamamadhye'hiṃsāphalamapyāha pāta° sū° . ahiṃsāpratiṣṭhāyāṃ tatsannidhau vairatyāgaḥ . ahiṃsāsiddhau satyāṃ tasyā' hiṃsakasya munivaryasya sannidhau svabhāvaviruddhānāmapi ahinakulādīnāṃ vairatyāgaḥ asyāeva prabhāvāt . ataeva kavibhiḥ ahiṃsāyamaprabhāvādeva śāntāśramaḥ virodhisattvojjhitapūrvavatsaramityādi varṇyate .

ahiṃsāna tri° na hinasti hinsa--śīlārthe cānaś na° ta° . hiṃsāśīlabhinne śarmaṇyahiṃsānasya saścire ṛ° 5, 64, 3 .

ahiṃsra tri° na hiṃsraḥ . 1 hiṃsāśīlabhinne . ahiṃsrodamadānābhyāṃ jayet svargaṃ tathā vrataḥ manuḥ hiṃsrāhiṃsre mṛdukrūre dharmādharmāvṛtānṛte . yadyasya so'dadhātsarge tattasya svayamāviśat manuḥ . hiṃsrāhiṃsre mṛdukrūre dharmādharmāvṛtānṛte . te eva pratipadyante sṛjyamānāḥ punaḥ punaḥ śā° bhā° smṛtiḥ . (kulekhāḍā) 2 kulikavṛkṣe pu° rājava° .

ahikā strī ahiriva kāyati prakāśate durākramatvāt . 1 śālmalivṛkṣe śabdaca° . 2 dhruvanakṣatre pu° .

ahikānta pu° aheḥ kāntaḥ bhakṣyatvāt . vāvau sarpasya pavanāśanatvena vāyostatkāntatvam .

ahikṣetra pu° aheḥ kṣetramiva . prāgdeśavarti deśabhede . bhā° va° 253 a° karṇadigvijaye . avatīrya tataḥ śailāt pūrbāṃ diśamabhidrutaḥ . aṅgān vaṅgān kaliṅgāṃśca ityupakramya āvaśīrāṃśca yodhāṃśca ahikṣetraṃ ca yoghayan . pūrbāṃ diśaṃ vinirjitya vatsabhūmiṃ tathā'gamat .

ahigaṇa pu° 1 chandaḥśāstraprasiddhe pañcamātrātmake ādyaguruke antyalaghutrayarūpe saptamabhede . 6 ta° . 2 sarpāṇāṃ samūhe .

ahicchatra pu° aheḥ phaṇākāraḥ chatraśchādakaḥ . 1 meṣaśṛṅgīvṛkṣe, 2 nagarībhede strī . 3 deśabhede pu° . sa ca deśaḥ pārthena nirjitya droṇāya dattaḥ . ahicchatraṃ ca viṣayaṃ droṇaḥ samabhipadyata . evaṃ rājannahicchatrā purījanapadāyutā yudhi nirjitya pārthena droṇāya pratipāditā bhā° ā° pa° 139 a° . tatra drupadarājyaṃ pūrbamāsīt yathoktaṃ harivaṃśe 20 a° ahichatraṃ svakaṃ rājyaṃ pitryaṃ prāpa mahādyutiḥ . drupadasya pitā rājan! mamaivānumate tadā . tato'bhūddrupadorājā droṇastena nirākṛtaḥ . tato'rjunena tarasā nirjitya drupadaṃ raṇe . ahicchatraṃ sakāmpilyaṃ droṇāyā thāpavarjitam . pratigṛhya tatodroṇaḥ ubhayaṃ jayatāṃbaraḥ . kāmpillaṃ drupadāyaiva prāyacchadviditaṃ tava hari° 20 a° tatsīmābandhaśca bhā° ā° pa° 137 a° uktaḥ . kāmandīmatha gaṅgāyāstīre janapadāyutām . so'dhyavātsīddīnamanāḥ kāmpillañca purottamam . dakṣiṇāṃścāpi pañcālān yāvaccarmaṇvatīṃ nadīm . droṇena caivaṃ drupadaṃ paribhūyātha pālitā . ahicchatrasyaṃ nāmāntaraṃ pratyagrayaḥ hema° . ahicchatre bhavaḥ aṇ āhicchatraḥ . striyāṃ ṅīp gurūpottamatve'pi gotrārkhabhinnatvāt na ṣyaṅ āhicchatrī si° kau° .

ahijit pu° ahiṃ sarpaṃ vṛttāsuraṃ vā jitavān ji--kvip tuk ca . 1 kṛṣṇe, 2 indre ca . tatra kṛṣṇasya kāliyadamanāttathātvam tatkathā hari° 69 a° . kṛṣṇa kṛṣṇa! mahāvāho! gopānāṃ nandivardhana! . damyatāmeṣa vai kṣipraṃ sarparājo viṣāyudhaḥ . ime no bāndhavāstāta! tvāṃ matvā mānuṣaṃ vibho! . paridevanti karuṇaṃ sarve mānuṣabuddhayaḥ . tacchrutvā rauhiṇeyasya vākyaṃ saṃjñāsamīritam . vikrīḍyā'sphoṭayan bāhū bhittvā taṃ bhogabandhanam . tasya padbhyāṃ samākramya bhogarāśiṃ jalotthitam . śirassu kṛṣṇo jagrāha svahastenāvanāmya ca . tasyāruroha sahasā madhya maṃ tanmahacchiraḥ . so'sya mūrdhnisthitaḥ kṛṣṇaḥ nanarta rucirāṅgadaḥ . mṛdyamānaḥ sa kṛṣṇena śrāntamūrdhvā bhujaṅgamaḥ . iti . indrasya vṛtrāsurajayakathā bhāga° 6 skandhe 9 a° athendro vajramṛdyasya nirmitaṃ viśvakarmaṇā . muneḥ śaktibhirutsiktaṃ bhagavattejasānvitam ityupakramya indravṛtrāsurayuddhaṃ varṇayitvā bhittvā vajreṇa tatkukṣiṃ niṣkramya balabhidvibhuḥ uccakarta śiraḥ śakrogiriśṛṅgamivojasā ityuktam .

ahijihvā strī aherjihveva tadākāraśikhatvāt . nāgajihvākhyalatāyām .

ahiṇḍukā strī hiṇḍa--ukañ na° ta° . suśrutokte kīṭabhede kīṭaśabde--vivṛtiḥ ahiṇḍukābhirdaṣṭe todadāhakaṇḍūśvayathavomohaśca . ahiṇḍukābhirdaṣṭānāmāpadoviṣanāśanam iti ca suśrutaḥ .

ahita pu° na° ta° . 1 śatrau . 2 pathyabhinne tri° . suśrutoktāni ahitāni apathyaśabde 226 pṛṣṭhe uktāni ahitānanilodbhūtaistarjayanniva ketubhiḥ raghuḥ rāmanāma iti tulyamātmaje vartamānamahite ca dāruṇe raghuḥ nindantastava sāmarthyaṃ vadiṣyanti tavāhitāḥ gītā . caturṇāmapi varṇānāṃ pretya ceha hitāhitān . aṣṭāvimān samāsena strīvivāhānnibodhata manuḥ . ahito dehajovyādhirhitamāraṇyamauṣadham .

a(ā)hituṇḍika pu° ahestuṇḍaṃ mukhaṃ tena dīvyati ṭhan ṭhañ vā . 1 vyālagrāhiṇi, 2 sarpakhelake ca .

ahidviṣ pu° ahiṃ sarpaṃ vṛtrāsuraṃ vā dviṣṭavān dviṣabhūte kvip . 1 garuḍe, 2 mayūre, 3 nakule, 4 indre garuḍa mayūranakulānāṃ svabhāvasiddhaṃ tathātvam indrasya vṛttāsura dveṣṭṛtvamahijicchabde uktam ahidviṣastadbhavatā niśamyatām māghaḥ . ka . ahidviṣo'pyuktārtheṣu .

ahinakulikā strī ahinakulayovaiṃram vun . sarpanakulayoḥ svabhāvasiddhe vaire .

ahinirmoka pu° ahinā nirmucyate nir + muca--karmaṇi ghañ 6 ta° . sarpakañcuke (kholasa) iti khyāte .

ahinirlayaṇī strī ahirnirlīyate'syām nir + lo--lyuṭ ṅīp . (kholasa) iti khyāte sarpanirmoke . tadyathā'hinirlayaṇī valmīke mṛtā pratyastā śete vṛ° u° .

ahipatāka pu° ahiṣu patākā tadākāro'styasya ac . sarpabhede ahiśabde 581 pṛṣṭe suśrutoktastadbhedodṛśyaḥ .

ahipati pu° 6 ta° . vāsukināge . ahināthādayo'pyatra .

ahiputraka pu° aheḥ putraḥ iva kāyati prakāśate kai--ka . sarpākāre naukāviśeṣe (chip) .

ahipūtana na° suśrutokte kṣudrarogabhede yathā samāsena catustriṃśat kṣudrarogā bhavanti ityupakramya niruddhagudo'hipūtanaṃ vṛṣaṇakacchūrgudabhraṃ śaśceti tān gaṇayitvā śakṛnmūtrasamāyukte'dhaute'pāne śiśorbhavet . svinnasyāsnāpyamānasya kaṇḍūrakta kaphodbhavā . kaṇḍūyanāttataḥ kṣipraṃsphoṭāḥ srāvaśca jāyate . ekībhūtaṃ vraṇairghoraṃ taṃ vidyādahipūtanam iti tasya lakṣaṇādyuktam . asya strītvamapi .. dhātryāḥ stanyaṃ śodhayitvā bāle sādhyāhipūtanā . paṭolapatratriphalārasāñjanavipācitam . pītaṃ ghṛtaṃ nāśayati kṛcchrāmapyahipūtanām cikitsan muṣka kacchūñcāpyahipūtanapānavat suśru° .

ahiphena pu° aheḥ phenaḥ garalamiva tīkṣṇaguṇatvāt . (āphiṅ) iti khyāte 1 vṛkṣaniryāsabhede . 6 ta° 2 sarpalālāyāñca .

ahi(vu)budhna pu° aheriva budhno grīvā yasya . 1 rudrabhede, 2 taddevatāke 2 uttarabhādrapadanakṣatre 3 muhūrtabhede ca . pṛ° ahirbu(rvu)dhno'hi(rvu)rbudhnyo'pyatra . tatsvarūpaṃ dhyānaśabde vakṣyate . ajaikapādahirbudhnaḥ virūpākṣaśca raivataḥ viṣṇudha° . muhūrtabhedaśca ahaḥśabde 576 pṛṣṭhe uktaḥ tannakṣatrasya taddevatākatvañca aśleṣāśabde 498 pṛṣṭhe uktam .

ahibhaya na° aheḥ, gṛhasthatvāt āvṛtākāratvācca ahitulyāt svapakṣāt bhayam . rājñāṃ svapakṣajanite 1 bhaye 6 ta° . 2 sarpabhaye ca .

ahibhayadā strī ahibhayaṃ dyati khaṇḍayati do--ka . sarpa bhayanāśikāyām bhūmyāmalakyām .

ahibhānu pu° ahirvyāpyo bhānustadgatirasya . sūryagatihetau vāyau pravāhānilenaiva sūryagaterjyotiṣoktestathātvam . maruto ahibhānavaḥ ṛ° 1, 172, 1 .

ahibhuj pu° ahiṃ bhuṅkte kvip . 1 garuḍe, 2 mayūre, 3 nakule ca

ahibhṛt pu° ahimābhūṣaṇatayā bibharti bhṛ--kvip . 1 śive

ahima na° virodhe na° ta° . 1 uṣṇasparśe 2 tadvati tri° .

ahimadyuti pu° ahimā uṣṇā dyutirasya . 1 sūrye 2 arkavṛkṣe ca ahimakarādayo'pyatra .

ahimanyu tri° ahiriva hiṃsromanyurasya . 1 hananaśīle 2 ahitulyahiṃsrakrodhe ca śavasā'himanyavaḥ ṛ° 1, 64, 8 . 6 ta° . 3 sarpakrodhe ca .

ahimardanī strī ahirmardyate'nayā mṛda--lyuṭ . gandhanākulīnāmalatāyām .

ahimāya tri° aheriva kuṭilā māyā'sya . vṛtrāsurādau vṛhaspaterahimāyān abhi dyūn ṛ° 1, 190, 4 .

ahimāra pu° ahiṃ mārayati mṛ--ṇic--aṇ . 1 arimedakavṛkṣe sarpamārake 2 garuḍe 3 mayūre 4 vṛtrāsuranāśake indre ca .

ahimeda(ka) pu° ahirāhantā'ririva medo'sya vā kap . arimedavṛkṣe .

ahiripu pu° 6 ta° . 1 garuḍe 2 mayūre 3 nakule 4 kṛṣṇe ca 5 vṛtraśatrau indre ca . ahijicchabde vivṛtiḥ .

ahilatā strī ahilokasya pātālasya latā śāka° ta° ahiriva latā vā dīrghākāratvāt . 1 tāmbūlyām 2 ahidveṣṭrī latā śā° ta° . 2 gandhanākulyām .

ahividviṣ pu° 6 ta° . 1 garuḍe 2 mayūre 3 nakule 4 kṛṣṇe 5 gandhanākulīvṛkṣe vṛtraśatrau 6 indre ca drutaṃ dhanuḥkhaṇḍamivāhividviṣaḥ kirā° . ka . ahividviṣo'pyatra .

ahiśuṣma tri° aha--vyāptau in ahi vyāpi śuṣmaṃ yasya vyāpakabale . āsmāñjagamyādahiśuṣma! ṛ° 5, 33, 5 .

ahisaktha tri° ahiriva dīrghaṃ sakthi yasya . 1 sarbatulyadīrghasakthiyukte upacārāt 2 tadādhāradeśe pu° . taddeśasyādūrabhavam suvāstvā° aṇ . āhisakathaḥ . taddeśādūrabhave deśādau tri° .

ahihatya na° hatyā hananaṃ bhāve kyap vede na° . 1 vṛtrāsurahanane arkamahihatye ūcuḥ ṛ° 1, 161, . loke strītvam . 2 sarpahanane strī .

ahihan pu° ahiṃ sarpaṃ vṛtrāsūraṃ vā hatavān kvip . 1 garuḍe 2 indre ca .

ahīna pu° ahobhiḥ sādhyate kha . ahaḥsamūhasādhye dvirātrādiyāgabhede . sa ca tāṇḍya° brā° bhāṣye ṣoḍaśa ṛtvija upakramya ete'hīnaikāhairyājayanti āpasta° uktaḥ taete hotrādināmakā ṣoḍaśartvijodvirātrādibhirahīnasaṃjñakairagniṣṭomādibhirekāhasaṃjñakairyājayanti bhā° ahīna yajanamaśucikaramiti śrutiḥ abhicāramahīnañca triḥ kṛtveha viśudhyati manuḥ . ahīnāminaḥsvāmī . 2 sarparāje vāsukau pu° . na hīnaḥ . 3 anyūne tri° na na mahīna mahīna parākramam raghuḥ vedayajñairahīnānāṃ praśastānāṃ svakarmasu manuḥ tvattaḥ sūtamahīnakīrteḥ bhā° ā° pa° .

ahīnagu pu° sūryavaṃśye nṛpabhede ahonagurnāma sa gāṃ samagrā mahīnavāhudraviṇaḥ śaśāsa raghuḥ rāmasya tanayojajñe kuśa ityabhiviśrutaḥ . atithistu kuśājjajñe niṣadhastasya cātmajaḥ . niṣadhasya nalaḥ puttronabhaḥ putronalasya tu . nabhasya puṇḍarīkastu kṣemadhanvā tataḥ smṛtaḥ . kṣemadhanvasutastvāsīddevānīkaḥ pratāpavān . āsīdahīnagurnāma devānīkātmajaḥ prabhuḥ . ahīnagostu dāyādaḥ sudhanvā nāma pārthivaḥ . hari° va° 16 a° .

ahīnavādin tri° na hīnaḥ vādī . anyavādī kriyādveṣī nosthāpatā niruttaraḥ . āhūtaprapalāyī ca hīnaḥ pañcavidhaḥ smṛtaḥ iti smṛtyuktahīnabhinne vādini .

[Page 586a]
ahīmatī strī ahirastyasyām matup śarādi° dīrghaḥ . nadībhede

ahīra pu° ābhīrasya pṛṣo° sāghutvam . ābhīre .

ahīraṇādi pu° arīhaṇādigaṇe pāṭhāntaram sa ca gaṇaḥ tacchabde uktaḥ .

ahīraṇi pu° ahīn īrayati dūrīkaroti īra--ani . dvimukhasarpe taddarśanāddhītare sarpāḥ palāyante .

ahīśruva pu° ahiriva śrūyate śru--ka bā° dīrghaḥ . śatrau pipruṃdāsamahīśruvam ṛ° 8, 32, 2 . ahīśruvaṃ śatrum bhā° .

ahu tri° aha--vyāptau un . vyāpake striyāṃ ṅīp para urvīrvā anyā upasadaḥ paro'hvīranyāḥ śata° brā° . aṃhate ādhāre un aṃhu bhage na° . yadasya aṃhubhedyā kṛdhu ya° 22, 28, aṃhu bhagaṃ bhedyaṃ vidāryaṃ yasyāḥ dīpaḥ .

ahuta pu° nāsti hutaṃ havanaṃ yatra . dharmasādhanatve'pi ahome 1 vedapāṭhe . ahutaṃ ca hutañcaiva tathā prahutameva ca . brāhmaṃ hutaṃ prāśitañca pañca yajñān pracakṣate japo'huto hutohomaḥ prahuto bhautiko baliḥ . brāhmaṃ hutaṃ dvijāgrārcā prāśitaṃ pitṛtarpaṇam manuḥ yasya havanaṃ na kṛtaṃ tādṛśe 2 havirādau tri° . atha yat purāṇā nāśnanti yathā ahutasya haviṣo nāśnīyāt evaṃ tattasmāddīkṣitasya nāśnīyāt śata° brā° .

ahṛṇāna tri° hṛṇī--roṣaṇe kaṇḍvā° tācchīlye cānaś vede ni° na° ta° . akrodhane . kiṃ me havyamahṛṇānojuṣeta ṛ° 7, 86, 2 . loke kvacit vede ca ahṛṇīyamānaḥ . rājānā kṣatramahṛṇīyamānāḥ ṛ° 5, 62, 6 .

ahe avya--aha + e . 1 kṣepe, viyoge ca . ahe rāma! ghanaśyāma! cumbāmi mukhapaṅkajam . yadi jīvāmi śīkena punaḥ paśyāmi te mukham .

aheḍa tri° heḍa--anādare ac na° ta° . avajñāśūnye

aheḍamāna tri° heḍa--śānac na° ta° . ādriyamāṇe avajñāśūnye aheḍamāno varuṇaḥ ṛ° 1, 24, 11 .

ahetu pu° na° ta° . 1 hetubhinne na° ba° . 2 hetuśūnye tri° vā kap ahetuko'pyuktārthe . hetuḥ kāraṇamuddeśyañca . kāraṇañca kāryāvyavahitakṣaṇe kāryādhikaraṇe sthitiśālī yathā ghaṭādikaṃprati mṛttikādi kaṭakādikaṃ suvarṇādi . tayostadadhikaraṇetatpūrbaṃ sthitatvāt tathātvam . kāraṇatāgrāhakau ca anvayavvatirekau . matabhede tadgrāhakāṇi kāraṇaśabde vakṣyante

aheru pu° na hinoti hi--ru na° ta° . śatamūlyām .

ahaituka tri° hetuta āgatam ṭhañ na° ta° . 1 hetuto'prāpte 2 uddiśyāntarāsaktatayā'kṛte . 3 upapattiśūnye ca . yattu kṛtsnavadekasmin kārye saktamahaitukam . atattvārthavadalpañca tattāmasamudāhṛtam gītā .

aho avya° na + hā--ḍo . 1 śoke, 2 dhigarthe, 3 viṣāde, 4 dayāyāṃ, 5 sambodhane, 6 vismaye, 7 praśaṃsāyām, 8 vitarke, 9 asūyāyāñca aho mahattvaṃ mahatāmapūrbam nītiḥ kusumadhanuṣomandiramaho śyāmāstavaḥ . aho ahobhirmahimāhimāgame naiṣa° .

ahorātra pu° ahaśca rātriśca ṭac samā° . sūryodayadvayamadhyavartikāle ṣaṣṭidaṇḍātmake mānuṣe dine pitryādyahorātramānantu--ahaśśabde 576 pṛṣṭhe uktam . triṃśatkalā muhūrtaḥ syādahorātrastu tāvataḥ . ahorātre vibhajate sūryomānupadaivike manuḥ . rātrāhnāhāḥ pu° si pā° ukteḥ puṃstve'pi ārṣatvāt klīvam rātriñca tāvatīmeva te'horātra vidīviduḥ manuḥ .

ahorathantara na° ahni geyaṃ rathantaram sāmabhedaḥ na ro raḥ . divase geye rathantaranāmakasāmabhede .

ahorūpa na° ahno rūpam na ro raḥ . divasarūpe .

ahovata avya° aho ca vata ca dva° . 1 khede, 2 sambodhane 3 anukampāyāñca . ahovata mahat kaṣṭam gaṇaratna° ahovata mahat pāpam gītā ahovatāsi spṛhaṇīyavīryaḥ kumā0

ahnavāyya tri° hnu--bā° āyya na° ta° . nihnavākartari . satyaṃ tatturvaśe yadau vidāno ahnavāyyam ṛ° 8, 45, 27

ahnāya avya° hnu--ghañ vṛddhiḥ pṛṣo° vasya yatvaṃ na° ta° . śaighyre . ahnāya sā niyamajaṃ klamamutsasarja kumā° ahnāya tāvadaruṇena tamo nirastam raghuḥ svacchandocchaladacchakacchakuharacchātetarāmbucchaṭā--mūrchanmosamaharṣi harṣavihitasnānāhnikā'hnāya vaḥ kā° prā° .

ahyarṣu tri° ahimāhantāraṃ śatrumṛṣati ṛṣa--u . śatru prati ābhimukhyena gantari ahyarṣūṇāṃ cinnyayāṃ aviṣyām ṛ° 2 . 38 . 3 .

ahraya tri° na jihreti hrī--ac na° ta° . nirlajje vṛṇīmahe ahrayaṃ vājamṛgmiyam ṛ° 3, 2, 4, .

ahrayāṇa tri° hrī--bā° ānac na° ta° . nirlajje agra eti yuvatirahrayāṇā ṛ° 7, 80, 2 .

ahri pu° hṛ--kri na° ta° . kavau . śukraṃ duduhre ahrayaḥ ṛ° 9, 54, 1 .

ahruta tri° hvṛ--kta na° ta° pṛ° . akuṭile samenamahruta imā giraḥ ṛ° 9, 34, 6 .

ahrīka pu° nāsti hrīryasya . 1 kṣapaṇake tasya digambaratvena lajjāhīnatvāttathātvam 2 nirlajje tri° .

[Page 587a]
ahvala tri° na hvalati calati hvala--ac na° ta° 1 bhallātake . 2 vihvalabhinne tri° .
     iti śrītārānāthatarkavācaspatibhaṭṭācāryasaṅkalite vācaspatye vṛhadabhidhāne akārādikaśabdasamūhaḥ samāptaḥ .


ā

ā avya° āpa--kvip pṛ° palopaḥ . 1 vākye (vākyasyānyathātvadyotane pūrbaṃmevamamaṃsthā idānīmevamiti pratipādane) 2 smṛtau (ā evaṃ manyase iti smṛtasyānyathā pratipādane) 3 anukampāyām . 4 samuccaye, 5 aṅgīkāre, 6 īṣadarthe 7 kriyāyoge, 8 sīmāyāṃ 9 vyāptau ca . vākyasmṛtibhinne'sya ṅittvamicchanti aṅito'sya ekājnipātatvāt pragṛhyasaṃjñā ṅitastu na . atavoktam maryādāyāmabhividhau kriyāyogeṣadarthayoḥ . ya ākāraḥ sa ṅit proktaḥ vākyasmaraṇayoraṅit tatra sīmāyām ā--ātmabodhāt ātmabodhāt laukikaṃ tadvadevedaṃ pramāṇaṃ tvātmaniścayāt . vyāptau brahmāstyāsakalāt . sakalaṃ vyāpyetyarthaḥ . etadarthe vikalpena avyayībhāvaḥ . ātmabodham . āsakalam . dhātuyogaḥ upasargaḥ . yathā āgacchat grāmāt . īṣadarthe ākampaḥ ākekaraḥ . vākyañca vākyārthadyotakatā . smaraṇaṃ pramāṇāntarāvāvagatasya natu śabdamātreṇāvagatasyeti tayorbhedaḥ .

ākana pu° ā + kana--ac . ṛṣibhede karṇā° phiñ . ākanāyaniḥ tadgaṇe ānaka iti vā pāṭhaḥ .

ākampa pu° ā + īṣadarthe kapi--ghañ . īṣatkampe .

ākampana tri° ākampate ā + kapi--yuc . 1 īṣatkampanaśīle . 2 bhāve lyuṭ . īṣatkampe na° . ā + kapi--ṇic--lyu . 3 īṣaccālake tri° . tataeva bhāve lyuṭ . 4 īṣaccālane na° .

ākampita tri° ā + kapi--karta ri kta . 1 īṣatkampite anokahākampitapuṣpagandhī raghuḥ . bhāve kta . 2 īṣatkampane na° . ṇic--karmaṇi kta . 3 īṣaccālite tri° .

ākatya na° na kataḥ svacchatākārī akatastasya bhāvaḥ ṣyañ . asvacchatvakāritve . na nañpūrvāttatpuruṣādi tyādi pā° sūtre tasya paryudāsāt tatpuruṣa eva ṣyañ . bahubrīhau tu talādi . akatatā akatatvam .

ākampra tri° ā + kapi--ra . īṣatkampaśīle .

ākara pu° ākurvanti saṃghībhūya kurvanti vyavahāramatra ā + kṛ--ghaḥ . 1 samūhe, śabdākarakaragrāmamarthamaṇḍalamaṇḍalam kavilpadru° babhūva vajrākarabhūṣaṇāyāḥ raghuḥ . 2 śreṣṭhe ca . ākīryante dhātavo'tra kṝ--ap . 3 ratnādyutpattisthāne ākare padmarāgāṇāṃ janma kācamaṇeḥ kutaḥ hito° śucīnākarakarmānte bhīrūnantarniveśane āyavyayau ca niyatāvākārān koṣameva ca sarvākaraṣvadhīkāro mahāyantrapravartanam manuḥ . dilīpasūnurbhaṇirākarodbhavaḥ raghuḥ . 4 sthānamātre ca kamalākaraḥ padmākaraityādi . haridaśvaḥ kamalākarāniva raghuḥ śailondrohimavānnāma dhātūnāmākaro mahān rāmā° . ākaraḥ syaparabhūrikathānāṃ prāyaśo hi suhṛdāṃ sahavāsaḥ naiṣa° .

ākarika tri° ākare niyuktaḥ ṭhañ . svarṇādyutpattisthāneṣu rājñā niyukte tatra hi niyuktasya lobhādhikyena pāpasambhavāt tatrādhikārasya manunā upapātakamadhye parigaṇanā kṛtā . sarvākareṣvaṃdhīkāra iti .

ākarin tri° ākaraḥ utpattisthānaṃ prāśastyenāstyasya ini striyāṃ ṅīp . praśastākarajāte . dadhatamākaribhiḥ karibhiḥ kṣataiḥ kirā° .

ākarṇa avya° karṇaparyantam avya° . karṇaparyante ākarṇa mullasitamasya vikāśikāśam māghaḥ .

ākarṇana na° ā + karṇa--lyuṭ . śravaṇe mudā tadākarṇa na tatparābhūt naiṣa° .

ākarṣa pu° ākṛṣyate viṣayāntarato'nena ā + kṛṣa--ghañ . 1 pāśake, 2 śāriphalake, 3 dyūte, 4 indriye dhanvino 5 dhanurabhyāse ca . bhāve ghañ . 6 ākarṣaṇe . ādhāre ghañ . 7 nikaṣe upale . khalādigataṃ dhānvamākṛṣyate'nena karaṇe ghañ . aṅkuśākāre (ākuṃḍā) iti khyāte 8 kāṣṭhabhede . ākarṣaḥ śveva ākarṣaśvaḥ si° kau° . ākarṣati kartari ac . 9 ākarṣake tri° . madhvityākarṣaiḥ kuśaiḥ kātyā° 13, 3, 20 . madhvākarṣaiḥ kuśaiḥ karka° ākarṣaste'vākphalaḥ supraṇītohṛdi prauḍhomantrapadaḥ samādhiḥ bhā° sa° 6 a° ākarṣakaḥ hṛdayākarṣakaḥ samādhiḥ cintanam avākphalaḥ nīcaphalaḥ . ākarṣe (ṣe) ṇa carati ṣṭhal ākarṣikaḥ . ākarṣaṇacāriṇi tri° striyāṃ ṅīṣ .

[Page 588a]
ākarṣaka pu° ākarṣati sannikṛṣṭasthaṃ lauhaṃ ā + kṛṣa--ṇvul . (cumbaka) iti khyāte 1 ayaskānte . 2 ākarṣaṇakartari tri° ākarṣe niyuktaḥ ākarṣādi° kan . ākarṣaniyukte ākaṣaḥ nikaṣopala iti repharahitaḥ pāṭhaḥ yuktaḥ si° kau° .

ākarṣaṇa tri° ā + kṛṣa--lyuṭ . anthatra sthitasya vastunaḥ 1 balena anyatra nayane yoṣidākarṣaṇe caiva viniyogaḥ prakīrtitaḥ tantram . ākṛṣyate'nena karaṇe lyuṭ . 2 ākarṣaṇasādhane tantrokte ṣaṭkarmāntargate vidhānabhede ca . yathā athākarṣaṇavidhānāni kathayāmi samāsataḥ . yaduktaṃ traipure tantre yaccoktaṃ bhūtaḍāmare . śrīvījaṃ mānmathaṃ vījaṃ lajjāvījaṃ samuddharet . prathamaṃ praṇavaṃ dattvā tripurādevipadantataḥ . amukīti padaṃ dvyantamāṃkarṣeti dvidhā padam . khāhāntaṃ mantramuddhṛtya japeddaśasahasrakam . ṣaṭkoṇañca samālikhya raktacandanakuṅkumaiḥ . ṣaḍaṅgaṅkārayenmantrī lajjāvījasamanvitam . ṣaḍdīrghabhākkharaiṇaiva nādavinduvibhūṣitam . raktapuṣpākṣatadhūpanaivedyaiḥ paripūjya tām . bhāvayaṃścetasā devīṃ trinetrāṃ cantraśekharām . bālārkakiraṇaprakhyāṃ sindūrāruṇavigrahām . padmañca dakṣiṇe pāṇau japamālāñca vāmake . mantrasyāsya prasādena rambhāmapi tathorvaśīm . ākarṣayenna sandehaḥ kiṃ punarmānuṣīmiha . bhūrjapatre samālikhya kuṅkumālaktavāriṇā . kāśmīrāgurukastūrīrocanāmilitena tu . anāmāraktamiśreṇa kāmalākṣīmanuṃ japet . (āṃ śrīṃ kāmalākṣi amukomākarṣaya ākarṣaya huṃ phaṭ) . imaṃ mantraṃ japedādau sahasraikaṃ japet punaḥ . bhūrjapatraṃ samādāya gulikāṃ kārayet sudhīḥ . tenaiva sādhyapādotthamṛttikāpaṅkaveṣṭitam . śodhitaṃ tejasā bhānorveṣṭayet kaṭubhistribhiḥ . pratimāṃ strīnibhāṃ kṛtvā tasyāṃ kṣipettathodare . gulikāṃ pātayet pātre pratimāṃ sādhyarūpiṇīm . tādṛśābhimukhobhūtvā nirjane niśi sādhakaḥ . yāvadgacchati cittañca tāvadrūpaṃ japenmanum . yāvadāyāti saṃtrastā madanālasavigrahā tantrasā° . tatra homasādhanadravyamuktaṃ tatraiva . ākarṣaṇe tathā lodhraṃ satilaṃ madhurānvitam .

ākarṣaṇī strī ākṛṣyate'nayā ā + kṛṣa--lyuṭ ṭittvāt ṅīp . uccasthapuṣpādyāharaṇārthe (āṅśi) 1 yaṣṭhikābhede . 2 mudrābhede ca mudrāśabde vivaraṇam .

ākarṣā(ṣā)di pu° pāṇinyukte kan pratyayanimitte śabdagaṇabhede āka(ṣa)rṣa, tsaru, piśāca, picaṇḍa, aśani, aśman, caya, nicaya, vijaya, jaya, ācaya, naya, pāda, dīpa, hrada, hrāda, hlāda, gadgada, śakuni ākarṣā(ṣā)dibhyaḥ kan pā° .

ākarṣin tri° ā + kṛṣa--ṇini . ākarṣakārake striyāṃ ṅīp . sampūrvāt tu . dūragāmini gandhe . sahi dūrādeva nāsikāṃ prāpya ghrātṛpuruṣaṃ svagrahaṇāyānukūlayan samākarṣatīveti tasya tathātvam .

ākalana na° ā + kala--lyuṭ . 1 ākāṅkṣāyām, 2 grahaṇe 3 saṃgrahe 4 gaṇane 5 'nusandhāne ca sevyāpi sānunayamākalanāya yantrā māghaḥ .

ākalita tri° ā + kala--kta . 1 anusṛte 2 grathite ca . prahitabhujā''kalitastanena ninye . suvarṇasūtrākalitādharāmbarām iti ca māghaḥ .

ākalpa pu° ā + kṛpa--ṇic--ghañ . 1 veśaracanāyām, 2 bhūṣaṇe ca ratnākalpojjvalāṅgaṃ paraśumṛgavarābhītihastaṃ prasannam śivadhyānam . ākalpasādhanaistaistairupaseduḥ prasādhakāḥ akṛtakavidhisarvāṅgīṇa mākalpajātam raghuḥ . 3 kalpaparyante avya° . ākalpaṃ narakaṃ bhuṅkte iti smṛtiḥ

ākaṣa pu° ākaṣyate yatra kaṣa--ac . svarṇādikaṣaṇasādhane (koṣṭhi) prastarabhede . ākaṣe niyuktaḥ kan . ākaṣakaḥ tatraniyukte tri° tena carati ṣṭhal ākaṣikaḥ tena cāriṇi . striyāṃ ṅīṣ .

ākasmika tri° akasmādityavyayaṃ kāraṇābhāve kāraṇaṃ vinā bhavaḥ vinayā° ṣṭhak ṭilopaḥ . akasmādbhave . striyāṃ ṅīṣ . jagata ākasmikatvavādinaścārvākā itthamāhuḥ . akasmādeva bhavati kāryaṃ na kiñcidapekṣamiti tadetanmatam gau° sū° uktam . animittatobhāvotpattiḥ kaṇṭakataikṣṇyādivat etadavataraṇikāyāṃ vṛttiḥ . yadi kāryāṇāmākasmikatvaṃ tadā na paramāṇvādīnāmupādānatvaṃ na veśvarasya nimittatvamata ācasmikatvanirākaraṇāya prakaraṇamārabhate tatra pūrbepakṣa sūtram animittata ityādi . prathamārthe tasil . animittā bhāvotpattirityarthaḥ tathā ca ghaṭādyutpattirna kāraṇaniyamyā utpattitvāt kaṇṭakataikṣṇyamayūracitratādyutpattivat iti sūtratātparyam kusumā° hari° akasmāditi kiṃ hetuniṣedhaparaṃ vā svātirikta hetuniṣedhaparaṃ parimārthikahetuniṣedhaparaṃ vā . atrobhayatrāhetukatvamantye'līkahetukatvaṃ paryavasyati . tathā ca ākasmikaśabdasya tādṛśārthacatuṣṭayaparatā . svabhāvādityartha paraṃ vetyukteśca svābhāvikārthatā'pi tu sarvada° saṃ° nanvadṛṣṭāniṣṭau jagadvaicitryamākasmikaṃ syāditi cenna tadbhadraṃ svabhāvādeva tadupapatteḥ ataevoktam agniruṣṇo jalaṃ śītaṃ śītasparśastathānilaḥ . kenedaṃ citritaṃ tasmāt svabhāvādeva tatsthitiriti cārvākamatam tasyāyuktatvaparīkṣaṇaṃ cārvākaśabdaśeṣe dṛśyam .

ākāṅkṣā strī ā + kāṅkṣa--aṅ . 1 abhilāṣe, nyāyamate 2 vākyārthajñānahetau yatpadaṃ vinā yatpadasyānanvayastatpade tatpadavattvarūpe, saṃbandhe 3 padāntaravyatirekeṇānvayābhāve ca yatpadena vinā yasyānubhāvakatā bhavet ākāṅkṣā bhāṣā° śabdacintāṇau tu atha keyamākāṅkṣetyākṣipya ucyate abhidhānāparyavasānamākāṅkṣeti lakṣayitvā svayameva tadvivṛtaṃyathā yasya yena vināsvārthānvayānanubhāvakatvaṃ tasya tadaparyasānaṃ nāma, vibhaktidhātvākhyātakriyākārakapadānāṃ parasparaṃ vinā parasparasya na svārthānvayānubhāvakatvam . paramate nīloghaṭonāstīti nīlaṃ ghaṭamānayetyādau nāmārthānāṃ kārakāṇāñca na parasparamanvayaboghaḥ . viśeṣaṇānvitavibhaktyarthānanvayāditi viśiṣṭavaiśiṣṭyenaivānvayaḥ . kintvārthaḥ samājaḥ . asmākantu nīlaghaṭayorabhedānubhavabalādabheda eva saṃsargaḥ . viśeṣaṇavibhaktiḥ sādhutvārthā . yadvā samānavibhaktikayorabhedānubhavabalādviśeṣaṇānvitavibhakterabhedārthakatvam atoviśeṣaṇaviśeṣyabhāvānubhāvakatvaṃ tattatpadayīrna parasparaṃ vinā . dvāramityadhyāhāraṃ vinā pratiyogyalābhānna svārthānvayānubhāvakatvam viśvajitā yajeta mayedaṃ kārya miti pravartakaṃ tātparyaviṣayajñānaṃ nādhikāriṇaṃ vineti tadākāṅkṣā . yadvā karturivādhikāriṇo'pyākṣepādeva lābha iti tadanvayona śābdaḥ kintvānumānikaḥ . gauṇalākṣaṇikayorananubhāvakatvapakṣe tadupasthāpitasvāpyadhyāhṛtasyevetarapadaṃ vinā nānubhāvakatvam ghaṭaḥ karmatvamānayanaṃ kṛtirityādāvabhedena nānvayabodho'yogyatvāt tattat padebhyastātparyaviṣayatattatpadārthasvarūpajñānañca padāntaraṃ vinaiva ghaṭamānayatītyatreva krameṇa tathānvayatātparye'pi kriyākārakabhāvena nānvayabodhaḥ nāmavibhaktidhātvākhyātakriyākārakapadārthānāmanvayabodhe tānyeva samarthāni na tu tadarthakāni padāntarāṇi agniḥ karaṇatvamodanaḥ karmatā pākaḥ kṛtiriṣṭasādhanatā iti padebhyo'gninaudanaṃ pacetetyatrevānvayābodhanāt agnikaraṇakaudanakarmakapākaviṣayakṛtiriṣṭasādhanamiti vākyaṃ na padam . ataeva dvārabhityatra pidhehīti padādhyāhāraḥ . kriyāpadārthasyānyata upasthitāvapi kārakānanvayāt . asāmarthyantu svabhāvāt . anāsannamapyāsannadaśāyāmāsannabhrameṇaivānvayabodhasamarthameva . vahninā siñcatītyatra kriyākārakapadayoranvayabodhasāmarthye'pyayogyatājñānaṃ pratibandhakaṃ dāhe samarthasyāgnermaṇiriva . ataeva yogyatābhramāt pratibandhakābhāve tato'pyanvayabodhaḥ . na hi svabhāvato'samarthamāropitasāmarthyamiha bhavati pacativeti prakṛte tu padārthasvarūpajñānaṃ na tvanvayabhramo'pi . puruṣapadaṃ vināpi rājña ityasya putreṇa samaṃ svārthānubhāvakatvamiti na tadākāṅkṣā yadvā trayāṇāṃ smaraṇe'janitānvayabodhadaśāyāṃ puruṣānvayatātparyābhāvānnānvayabodha ityagre'pi tathā . na ca putrasyotthitākāṅkṣatvāttenaivānvayabodha iti vācyaṃ tātparyavaśāt kvacit puruṣeṇaiva prathamasanvayabodhāt ataevānvayabodhasamarthatve satyajanitatātparyaviṣayānvayabodhakatvamākāṅkṣeti kecit . prakṛtipatyayābhyāmanvayabodhe janite'pi vākyaikavākyatāvat kriyākārakapadayorajanitānvayabodhakatvamākāṅkṣā . navyāstu padaviśeṣajanyā padārthopasthitiḥ, ghaṭaḥ karmatvamānayanaṃ kṛtirityevaṃvidhapadājanyapadārthopasthitirvā''sattiranvayabodhāṅgamityāsattyabhāvādevaṃ vighaśabdānnānvayabodhaḥ tvayāpyevaṃvidhapadārthopasthitenākāṅkṣāhetutvenāvaśyamupeyatvāt janitānvayabodhānnānvayāntarabīdhastātparyābhāvādityākāṅkṣāyāḥ kāraṇatvameva nāsti kintu svajanakopasthiteḥ paricāyakatvamiti . atra diṅmātraṃ māthurī vyākhyā pradarśyate prapañcastu tata evāvagantavyaḥ . siddhāntayati abhidhāneti abhidhānapadaṃ karaṇavyutpattyāśabdoccāraṇaparam abhidhatteyatastasyāparyavasānaṃ phalānutpādastathā ca taduccāraṇajanyatādṛśaśābdabuddhau taduccāraṇajanyatādṛśaśābdadhīprāgabhāva ākāṅkṣā iti phalitaṃ tacca pūrboktarūpeṇa duṣṭam . na cābhidhānapadaṃ bhāvavyutpattyā śābdabodhaparaṃ tasyāparyasasānam abhāvaḥ tathā ca tādṛśaśābdabodhe tādṛśaśābdabodhābhāva ākāṅkṣā iti phalitamiti vācyaṃ ghaṭaḥ karmatvamityādāvativyāpte rityataḥ pāribhāṣikamabhidhānāparya vasānapadārthamāha yasyeti . yat padatiṣṭhaṃ yatpadaṃ vinetyarthaḥ . na svārthānvayānubhāvakatvamiti na yādṛśānvayabodha ityarthaḥ tasya taditi tatpadasya tatpadavattvamityarthaḥ . aparyavasānaṃ tādṛśānvayabodhe'bhidhānāparyāvasānaṃ tathā ca yatpadaniṣṭhayat padavyatirekaprayuktayādṛśabuddhyabhāvaḥ tatpadasya tatpadavattvaṃ tādṛśānvayabuddhe rabhidhānāparyavasānamiti phalitārthaḥ . padatvamatra śabdatvam . prayuktatvañca kāraṇābhāvāt kāryābhāva iti pratītisākṣikaḥ svarūpasambandhaviśeṣaḥ tatpratiyogijanyatādṛśapratiyogikatvaṃ tatprayuktatvam . bhavati cāvyavahitapūrbavartitārūpasamabhivyāhārasambandhena ghaṭapadaniṣṭhasyānusvārapadasya vyatireka prayukto ghaṭavatkarmatvamiti bhedānvayabuddhyabhāva iti . ghaṭapadasyānusvārapadavattvaṃ tādṛśānvayabodhasyākāṅkṣā . evaṃ vinigamanā viraheṇāvyavahitottaravartitārūpasamabhivyāhārasambandhenānusvārapadaniṣṭhasya ghaṭapadavyatirekaprayukto'pi ghaṭavat karbhatvamiti bhedānvayabuddhyabhāva iti tādṛśaśābdabodhe'nusvārapadasya ghaṭapadavattvamapi ākāṅkṣā . avyavahita pūrbavartitā rūpasamabhibhyāhārasambandhena ghaṭapadasya karmatvapadavattvam, avyavahitottaravartitārūpasamabhivyāhārasambandhena karmatvapadasya ghaṭapadavattvañca na ghaṭavat karma tvamiti bhedānvayabodhe ākāṅkṣāavyavahitapūrvavartitārūpasamabhivyāhārasambandhena ghaṭapadaniṣṭhasya karmatvapadasyāvyavahitottaravartitārūpasamabhivyāhārasambandhena karmatvapadaniṣṭhasya ghaṭapadasya ca vyatirekayorghaṭavat karmatvamiti bhedānvayabuddhyabhāvāprayojakatvāt . kāraṇābhāvasyaiva kāryābhāvaprayojakatvāt avyavahitapūrbavartitāsambandhena ghaṭapadaniṣṭhasya karmatvapadasyāvyavahitottaravartitā sambandhena karmatvapadaniṣṭhasya ghaṭapadasya bhedānvayabuddhāvahetutvāt .
     vedāntaparibhāṣāyāntu anyathoktaṃ yathā tatra padārthānāṃ parasparajijñāsāviṣayatvayogyatvamākāṅkṣā kriyāśravaṇe kārakasya kārakaśravaṇe kriyāyāḥ karaṇaśravaṇe itikartavyatāyāśca jijñāsāviṣayatvaḥt . ajijñāsorapi vākyārthabodhāt yogyatvamupāttaṃ tadavacchedakañca kriyātvakārakatvādikamiti nātivyāptiḥ . abhedānvaye ca sanānavibhaktikapadapratipādyatvaṃ tada . cchedakamiti tattvamasyādi vākyeṣu nāvyāptiḥ . etādṛśābhiprāyeṇaiva balābalādhikaraṇe sā vaiśvadevyāmikṣā vājibhyo vājina mityatra vaiśvadevayāgasyāmikṣānvitatvena na vājinākāṅkṣetyādivyavahāraḥ . nanu tatrāpi vājinasya jijñāsāviṣayatve'pi tadyogyatvamastyeva, pradeyadravyatvasya yāganirūpitajijñāsāviṣayatāvacchedakatvāt iti cenna svasamānajātīyapadārthānvayabodhavirahasahakṛtapradeyadravyatvasyaiva tadavacchedakatvena vājinadravyasya svasamānajātīyāmikṣādravyānvayabodhasahakṛtatvena tādṛśāvacchedakatvābhāvāt . āmikṣāyāntu naivaṃ, vājināmvayasya tadānupasthānāt . udāharaṇāntareṣvapi durbalatva prayojakākāṅkṣāviraha evameva draṣṭavyaḥ . ākāṅkṣeyaṃ tagurutayā naiva gantuṃ samartheti padāṅkadūtam sākāṅkṣa śabdairyobodhaḥ padārthānvayagīcaraḥ iti yogyatārthagatākāṅkṣā śabdaniṣṭhānubhāvikā iti śabdaśakti° vākyaṃ syādyogyatākāṅkṣāsattiyuktaḥ padoccayaḥ sā° da° ākāṅkṣāpratīti paryavasānavirahaḥ sa ca jijñārūpaḥ sā° da° .

ākāṅkṣita tri° ā + kāṅkṣa--karmaṇi kta . icchāviṣaye .

ākāṅkṣin tri° ākāṅkṣati ā + kāṅkṣa--ṇini . icchāvati aphalākāṅkṣibhiryajñovighidṛṣṭoya ijyate . yaṣṭavyame veti manaḥ samādhāya sa sātvikaḥ gotā . striyāṃ ṅīp . taṃ bhāvārthaprasavasamayākāṅkṣiṇīnāṃ prajānām raghuḥ .

ākāya pu° ā + ci--karmaṇi ghañ citau kutvam . 1 cīyamāne'gnau ākāyamagniṃ cinvīta si° kau° u° 2 nivāse iti kecit tatra kuttvaṃ cintyamūlam .

ākāra pu° ā + kṛ--ghañ . 1 mūrtau, 2 avayavasaṃsthānaviśeṣe ca . ākriyate āviṣkriyate hṛdgatobhāvo'nena ākṛ--karaṇe ghañ . 3 hṛdgatabhāvāvedake mukhaprasādavaivarṇyarūpe prītyaprītisūcake dehaceṣṭane . bhāve ghañ . 4 hṛdgagatabhāvāvedane, 5 iṅgite ca . ākāraśchādyasāno'pi na śakyovinigūhitum . balāddhi vivṛṇotyeva bhāvamantargataṃ nṛṇām ākārasadṛśaprajñaḥ raghuḥ . tasya saṃvṛtamantrasya gūḍhākāreṅgitasya ca raghuḥ . iṅgitaṃ hṛhatobhāvo bahirākāra ākṛtiḥ . sajjanaḥ . 6 tādātmye 7 abhedopagame ca . ākaraśca sāṃkhyādibhatasiddhaḥ abhedasthānīyaḥ padārthabhedaḥ viṣayitāviśeṣo vā . yat saṃbaddhaṃ sat tadākārollekhi vijñānaṃ tat pratyakṣamiti sāṃ° sū° . sambaddhaṃ bhavat sambaddhavastvākāradhāri bhavati yadvijñānaṃ buddhivṛttistat pratyakṣam svārthasannikarṣajanyākārāśrayo vṛttiḥ pratyakṣamiti phalitam . vṛttiḥ saṃbandhārthaṃ sarpatī tyāgāmisūtrāt vṛtterna sannikarṣajanyatvamityākārāśrayagrahaṇam cakṣurādi dvārakabuddhivṛttiśca pradīpasya śikhātulyā bāhyārthasannikarṣānantarameva tadākārollekhinī bhavatīti nāsambhavaḥ bhā° . vedāntibhirapi antaḥkaraṇasya sāvayavatvasvīkāreṇa buddhivṛttestadākāratvamurarīkṛtaṃ yathoktaṃ vedā° paribhā° . yathā taḍāgodakaṃ chidrānnirgatya kulyātyanā kedārān praviśya tadvadeva catuṣkoṇādyākāraṃ bhavati tathā taijasamantaḥkaraṇamapi cakṣurādidvārā dhaṭādiviṣayadeśaṃ gatvā ghaṭādiviṣayākāreṇa pariṇamate . sa eva pariṇāmo vṛttirityucyate . anumityādisthale tu antaḥkaraṇasya na vahnyādideśagamanaṃ vahnyādeścakṣurādyasannikarṣāt tathā cāyaṃ ghaṭaityādi pratyakṣasthale ghaṭādestadākāravṛtteśca bahirekatra deśe samavasthānāt tadubhayāvacchinnaṃ caitanyamekameva vibhājakayorapyantaḥkaraṇavṛttighaṭādiviṣayayorekadeśasthitatvena bhedājanakatvāt . sacākārasteṣāṃ mate bāhyavastuviṣayasattvena tatsannikarṣeṇa sambhavati . bāhyavastusattvānaṅgīkartṛmate tu anādivāmanayaiva tadākārollekha iti yathoktaṃ sarvadarśana sa° . tasmāt svavyatiriktagrāhyavirahāttadātmikā buddhiḥ svayameva svātmarūpaprakāśikā prakāśavaditi siddham . taduktam nānyo'nubhāvyo buddhyāsti tasyā nānubhavo'paraḥ . grāhyagrāhakavaidhuryāt svayaṃ saiva prakāśate iti . grāhyagrāhakayorabhedaścānumātavyaḥ yat yena vedyate tattato na bhidyate yathā jñānenātmā, vedyante jñānena nīlādayaḥ . bhede hi satyadhunā anenārthasya sambandhitvaṃ na syāt tādātmyasya niyamahetorabhāvāt tadutpatteraniyāmakatvāt yaścāyaṃ grāhyagrāhakasaṃvittīnāṃ pṛthagavabhāsaḥ sa ekasmiṃścandramasi dvitvāvabhāsa iva bhramaḥ atrāpyanādiravicchinnapravāhā'bhedavāsanaiva nimittam . yathoktam sahopālambhaniyamādabhedo nīlataddhiyoḥ . bhedaśca bhrāntivijñānairdṛśyetendāvivādvaye iti . avibhāgo'pi buddhyātmā viparyāsitadarśanaiḥ . grāhyagrāhakasaṃvittibhedavāniva lakṣyata iti ca . na ca rasavīryavipākādi samānamāśāmodakopārjitamodakānāṃ syāditi veditavyaṃ vastuto vedyavedakākāravidhurāyā api buddhervyavahartṛ parijñānānurodhena vibhinnagrāhyagrāhakākārarūpavattayā timirādyupahatākṣāṇāṃ keśendranāḍījñānābhedavadanādyupaplavavāsanāsāmarthyādvyavasthopapatteḥ paryanuyogāyogāt . yathoktam avedyavedakākārā yathā bhrāntairnirīkṣyate . vibhaktalakṣaṇāgrāhyagrāhakākāraviplavāḥ . tathā kṛtavyavastheyaṃ keśādrijñānabhedavat . yadā tadā na sañcodyā grāhyagrāhakalakṣaṇeti . tasmādbuddhirevānādivāsanāvaśādanekākārāvabhāsata iti siddham . anyetu na tanmanyante tathā hi yaduktaṃ grāhyaṃ vastujātaṃ nāstīti tadayuktaṃ pramāṇābhāvāt . na ca sahopālambhaniyamaḥ pramāṇamiti vaktavyaṃ vedyavedakayorabhedasādhakatvenābhimatasya tasyāprayojakatvena sandigdhavipakṣavyāvṛttikatvāt . nanu bhede sahopālambhaniyamātmakaṃ sādhanaṃ na syāditi cenna jñānasyānta rmukhatayā ca bhedena pratibhāsamānatayā ekadeśatvaikakālatvalakṣaṇasahatvaniyamāsambhavācca . nīlādyarthasya jñānākāratve ahamiti pratibhāsaḥ syāt natvidamiti pratipattiḥ pratyayādavyatirekāt . athocyeta jñānasvarūpo'pi nīlākāro bhrāntyā bahirvadbhedeva pratibhāsata iti na tatrāhamullekha iti . yathoktaṃ paricchedāntarādyo'ya bhāgo bahiriva sthitaḥ . jñānasyābhedino bāhya pratibhāso'pyuvaplava iti yadantarjñeyatattvaṃ tadbahirvadavabhāsata iti ca . tadayuktaṃ bāhyārthābhāve tadutpattirahitatayā bahirvadityupamānokterayukteḥ na hi vasumitro bandhyāputravadavabhāsata iti prekṣāvānācakṣīta bhedapratibhāsasya bhrāntatve abhedapratibhāsasya prāmāṇyaṃ, tatprāmāṇye ca bhedapratibhāsasya bhrāntatvamiti ṣarasparāśrayaprasaṅgācca avisaṃvādānnīlatādikameva saṃvidānā bāhyamevopādadate jagatyupekṣante'vāntaramiti vyavasthādarśanācca . evañcāyamabhedasāghako heturgomayapāyasīyanyāyavadābhāsatāṃ bhajet . atobahirvaditi vadatā bāhyaṃ tadgrāhyameveti bhāvanīyamiti bhavadīya eva vāṇo bhavantaṃ praharet . nanu jñānābhinnakālasyārthasya bāhyatvamanuprapannamiti cet na tadanupapannam indriyasannikṛṣṭasya viṣayasyotpādye jñāne svākārasamarpakatayā samarpitena cākāreṇa tasyārthasyānumeyatopapatteḥ ataeva praryanuyogaparihārau samagrahīṣātām . bhinnakālaṃ kathaṃ grāhyamiti cet grāhyatāṃ viduḥ . hetutvameva ca vyakterjñānākārārpaṇakṣamamiti . tathā ca yathā puṣṭyā bhojanamanumīyate yathā ca bhāṣayayā deśaḥ yathā vā sambhrameṇa snehaḥ tathā jñānākāreṇa jñeyamanumeyam . ākāre kuśalaḥ ṭhañ ākārikaḥ . tatra nipuṇe tri° .

ākāragupti strī gupa--ktin ākārasya hṛdgatabhāvasya gupti rgopanam . ratyādijanitamukhaprasādasya bhayajanitaviṣādādeśca anyahetukatvaprakhyāpanena vāstavikatvāpahneve gopane .

ākāraṇa na° ā + kṛ--ṇic lyuṭ . 1 āhvāne . yuc strītvāt ṭāp . ākāraṇāpyatra .

ākāla avya° kālaparyantam avyayī° . yatkāle nimittaṃ pūrbadine jātam tatparadine tatkālaparyante bhāryāḥ paramagurusaṃsthāyāṃ cākālamabhojanaṃ kurvīranniti āpasta° .

ākālika tri° akāle bhavaṃ ṭhañ . 1 asamayotpanne vastuni . striyāṃ ṅīp ākālikoṃ vīkṣya madhupravṛtti miti kumāraḥ . samānakālau ādyantau yasya samānakālasya ākalaḍādeśaḥ ikañca ni° iti malli° . 2 āśuvināśini, ādyantayorabhāvāt, . ākālaṃ vyāpnoti ṭhañ . 3 pūrbadivase yatsamaye utpattiḥ paredyustatsamayaparyantavyāpake kāle ākālikamanadhyāyameteṣviti etānākālikān vidyādanadhyāyānṛtāvapi ākālikamanadhyāyaṃ vidyāt sarvādbhuteṣu ca iti ca manuḥ . āśuvināśitvāt 4 vidyuti strī .

ākāśa puṃna° samantādākāśante sūryādayo'tra . 1 svanāmakhyāte dravyabhede . sa ca nyāyādimate nityaḥ sarvamūrtasaṃyogī śabdamātraviśeṣaguṇakaḥ saṃṇvāparimāṇapṛthaktvasaṃyogavibhāgarūpasāmānyaguṇakaśca . tatsattve pramāṇañca muktā° darśitam yathā śabdoviśeṣaguṇaḥ cakṣurgrahaṇāyomyabahirindriyagrāhyajātimattvāt, sparśavat . śabdodravyasasavetaḥ guṇatvāt saṃyogavat ityanumāne śabdasya dravyasamavetatve siddhe śabdo na sparśavadviśeṣaguṇaḥ agnisaṃyogāsamavāyikāraṇakatvābhāve sati akāraṇaguṇapūrbakapratyakṣatvāt, sukhavat . pākajarūpādau vyabhicāravāraṇāya satyantaṃ, paṭarūpādau vyabhicāravāraṇāya akāraṇaguṇapūrbaketi, jalaparamāṇurūpādau vyabhicāravāraṇāya pratyakṣeti . śabdona dikkālamanoguṇaḥ viśeṣaguṇatvāt, nātmaviśeṣaguṇaḥ bahirindriyagrāhyatvāt rūpavat itthañca śabdādhikaraṇaṃ navamaṃ dravyaṃ gagananāmakaṃ sidhyatīti . na ca vāyvavayaveṣu sūkṣmaśabdakrameṇa vāyau kāraṇaguṇapūrbakaḥ śabdautpadyatāmiti vācyam ayāvaddravyabhāvitvena vāyuviśeṣaguṇatvābhāvāt . vyākhyātañca dinaka° śabdaḥ pṛthivyā dyaṣṭadravyātiriktadravyāśritaḥ aṣṭadravyānāśritatve sati dravyāśritatvāt ityevaṃrūpaṃ bodhyam . darśitaṃ sūcitam . atrānumāne svarūpāsiddhiṃ parihartumāha tathāhīti ghaṭādau vyabhicāravāraṇāya cakṣurgrahaṇāyogyeti ātmani vyabhicāravāraṇāyabahirindriyagrāhyeti rasatvādau vyabhicāravāraṇāyajātimaditi etaccānumānamagrimadravyasamavetatvasādhakānumāne svarūpāsiddhinirāsāyeti bodhyam . guṇatvāditi etadanumānenoktapariśeṣānumānahetau viśeṣyāsiddhirnirastā . viśeṣaṇāsiddhyuddhāramāha śabdona sparśavadviśeṣaguṇa iti . na sparśavatodravyasya pṛthivyādicatuṣṭayasya viśeṣaguṇa ityarthaḥ . akāraṇaguṇapūrbakapratyakṣatvāditi akāraṇaguṇapūrbakatve sati pratyakṣatvādityarthaḥ . hetusattvaṃ pratipādayituṃ pākaja iti . jalaparamāṇviti anityānāṃ pārthivarūpādīnāṃ keṣāñcidagnisaṃyogāsamavāyikāraṇatvāt keṣāñcitkāraṇapūrvaktvādatropekṣā . na dikkāleti śabda ityanuvartate bahirindriyeti . manaso'nyadindriyaṃ bahirindriyaṃ tena pratyakṣatvādityarthaḥ . etenānātmaguṇagrāhakendriyatvaṃ bāhyendriyatvaṃ tacca manasyapyatiprasaktaṃ tenāpi rūpādigrahaṇāditi nirastam . itthañca anena prakāreṇa pṛthivyādyaṣṭadravyānāśritatvasiddhau ca . siddhyati iti pūrboktapariśeṣānumānena siddhyatītyarthaḥ . nanvetatsarvaṃ tadopapadyeta yadi śabdasya viśeṣaguṇatve kiñcitpramāṇaṃ syāt tatraivaca na mānaṃ paśyāma iti cet na śabdoviśepaguṇaḥ laukikapratyāsattyendriyagrāhyatve sati laukikapratyāsattyā dvīndriyagrahaṇayogyatārāhitye ca sati guṇatvavyāpyajātimattvādityanumānasyaiva tatra pramāṇatvāt prabhātvamādāya vyabhicāravāraṇāya guṇatvavyāpyeti gurutvatvamādāya vyabhicāravāraṇāya prathamaṃ satyantaṃ, saṃkhyātvamādāya vyabhicāravāraṇāya dvitīyaṃ satyantam . sāṃsiddhikadravatvasnehadharmādharmamāvanāsu prakṛtahetorabhāve'pi tatra hetvantareṇaiva viśeṣaguṇatvaṃ sādhanīyamiti bhāvaḥ . pūrvoktānumāne bādhaṃ svarūpāsiddhiṃ ca āśaṅkate na ceti . vāyāviti tathā ca sparśavadvāyuguṇatvasya tatra sattvāttadabhāvasādhane bādha iti bhāvaḥ . kāraṇaguṇapūrbakatvakathanaṃ tu akāraṇaguṇapūrbakatvaghaṭitahetorasiddhipradarśanārtham . apāvaddravyabhāvitveneti svāśrayanāśajanyanāśapratiyogi yadyat tadbhinnatvenetyarthaḥ . nanu tathāpyākāśe pratyakṣameva pramāṇaṃ kimiti nopanyastamiti cenna cākṣuṣatve prayojakasya mahattve satyudbhūtarūpavattvasyākāśe'saṃbhavena cakṣuṣaḥ pramāṇatvāsambhavāt . nanu yadi ākāśe na cākṣuṣastadeha pakṣīti cākṣuṣe'dhikaraṇatvena kiṃbhāsata iti cedāloka eveti kalpyam . niṣkramaṇapraveśanādyutkṣepaṇadharmavattvādākāśasiddhiriti sāṃkhyādayomanyante sāṃkhyamatābhiprāyeṇaiva suśrute . āntarīkṣāstu śabdaḥ śabdendriyaṃ sarvacchidrasamūho viviktatā cetyuktam . śabdaḥśrotrendriyañcāpi chidrāṇi ca viviktatā . viyatodarśitā ete guṇā guṇāvicāribhiriti ca vedāntibhiruktamiti veditavyam . tadetanmataṃvai° sūtre nirākṛtam yathā niṣkramaṇaṃ praveśanamityākāśasya liṅgam 2 0 . tadaliṅgamekadravyatvāt karmaṇaḥ 21 . kāraṇāntarānukḷptivaidharmyācca 22 . saṃyogādabhābaḥ karmaṇaḥ 23 . kāraṇaguṇapūrvakaḥ kāryaguṇo dṛṣṭaḥ 24 . kāryāntarāprādurbhāvācca śabdaḥ sparśavatāmaguṇaḥ 25 paratra samavāyāt pratyakṣatvācca nātmaguṇo na manoguṇaḥ 26 . pariśeṣālliṅgamākāśasya 27 . dravyatvanityatve vāyunā vyākhyāte 28 . tattvambhāvena 29 . śabdaliṅgāviśeṣādviśeṣaliṅgābhāvācca 30 . sū° itiśabdaḥ prakārārthaḥ utkṣepaṇādīnyapi karmāṇi sagṛhlāti sparśavaddravyasañcāro, niṣkramaṇaṃ, praveśanañca tatkāryamākāśasya liṅgamiti sāṃkhyāḥ 20 . tadetad dūṣayitumāha . niṣkramaṇapraveśanādikarma na tāvat samavāyikāraṇatayā ākāśamanumāpayati karmaṇa ekadravyatvāt ekamātramūrtasamavāyikāraṇakatvāt na karmāpi vyāsajyavṛttītyuktaṃ na vā'mūrtavṛttīti 21 . nanu cāsamavāyikāraṇatayaivākāśamanumāpayiṣyati niṣkramaṇapraveśanādītyata āha . anukḷptirlakṣaṇam anukalpyate jñāpyate'neneti vyutpattyā, kāraṇāntarasya asamavāyikāraṇasya yā'nukḷptirlakṣaṇaṃ tadvaidharmyādityarthaḥ . dravyantāvadasamavāyikāraṇaṃ na bhavatyeva asamavāyikāraṇatā ca kāraṇaikārthapratyāsattyā kāryaikārthapratyāsattyā ca, prathamā tanturūpāṇāṃ paṭarūpaṃ prati, iyañcāsamavāyikāraṇatā mahatīti saṃjñāṃ labhate gurupratipattikatvāt, dvitīyā ca yathā ātmamanaḥsaṃyogasya jñānādikaṃ prati, iyañcāsamavāyikāraṇatā laghvīti saṃjñāṃ labhate laghupratipattikatvāt, ākāśasya tu niṣkramaṇapraveśanādau karmaṇi na samavāyikāraṇatā nāpyasamavāyikāraṇatā tathāca na karmākāśasattve liṅgamiti 22 . nanu nimittakāraṇamastu karmaṇyākāśam, dṛśyate hyākāśe pakṣikāṇḍādīnāṃ sañcāramata āha . mūrtasaṃyogena karmakāraṇasya vegagurutvādeḥ pratibandhāt karmaṇo'bhāvo'nutpādo na tvākāśābhāvāt tasyāvyāpakatvāt, tasmādākāśānvayo'nyathāsiddha eva nākāśanimittatāṃ sādhayatītyarthaḥ 23 . evaṃ sāṃkhyamate dūṣite śabdamākāśe liṅgamupapādayiṣyan pariśeṣānumānāya pīṭhamāracayannāha . pṛthivyādilakṣaṇe kārye ye viśeṣaguṇā rūpādayaste kāraṇaguṇapūrvakā dṛṣṭāḥ śabdo'pi viśeṣaguṇaḥ jātimattve sati vāhyaikendriyamātragrāhyatvāt rūpādivat tathāca tādṛśaṃ kāryaṃ nopalabhyate yatra kāraṇaguṇapūrvakaḥ śabdaḥ syādityarthaḥ 24 . nanu vīṇāveṇumṛdaṅgaśaṅkhapaṭahādau kārye śabda upalabhyate tathāca tatkāraṇaguṇapūrvakaḥ syādata āha . bhavedevaṃ yathā tantukapālādiṣu rūparasādyanubhūyate tatsajātīyañca rūparasādyantaraṃ paṭaghaṭādāvupalabhyate tathā vīṇāveṇumṛdaṅgādyavayaveṣu yaḥ śabda upalabdhastatsajātīyaścet vīṇāveṇamṛdaṅgādāvapyupalabhyeta nacaivam, pratyuta niḥśabdairevāvayavairvoṇādyārambhadarśanāt norūpaistu tantukapālādibhiḥ paṭaghaṭādyārambhasyādarśanāt kiñca yadi śabdaḥ sparśavatāṃ viśeṣaguṇaḥ syāt tadā tatra tāra--tāratara--manda--mandatarādibhāvo nānubhūyeta nahyekāvayavyāśritā rūpādayo vaicitryeṇānubhūyante tasmānna sparśavadviśeṣaguṇaḥ śabdaḥ 25 . nanvātmaguṇo manoguṇo vā śabdī bhaviṣyatītyata āha . śabdo yadyātmaguṇaḥ syāt tadā'haṃ sukhī yate jāne icchāmītyādivat ahaṃ pūrye ahaṃ vādye ahaṃ śabdavānityādi dhīḥ syāt natvevamasti, kintu śaṅkhaḥ pūryate, vīṇā vādyate iti pratiyanti laukikāḥ . kiñca śabdo nātmaguṇaḥ bāhyendriyagrāhyatvāt rūpādivat, api ca śabdo yadyātmayogyaviśeṣaguṇaḥ syādvadhireṇāpyupalabhyeta duḥkhādivat . tasmāt suṣṭhūktaṃ paratra samavāyāditi, amanoguṇatve hetumāha pratyakṣatvāditi, nātmamanasorguṇa iti samāse kartavye yadasamāsakaraṇaṃ tena tulyanyāyatayā pratyakṣatvādityanenaiva hetunā dikkālayorapi guṇatvaṃ śabdasya pratiṣiddhamiti sūcitam 26 . yadarthamayaṃ parikarastadāha śabda iti śeṣaḥ . atrāpi śabdaḥ kkacidāśrito guṇatvāt rūpādivaditi sāmānyatodṛṣṭodaṣṭadravyātiriktadravya siddhiḥ . guṇaścāyaṃ bāhyaikendriyagrāhyajātīyatvāt rūpādivat anityatve sati vibhusamavetatvāt jñānādivat anityatvañca sādhayiṣyate . pariśeṣasiddhasya dravyasyāvayavakalpanāyāṃ pramāṇābhāvānnityatvaṃ, sarvatra śabdopalabdhervibhutvam 27 . śabdaliṅgasya dravyasya dravyatvanityatve atideśena sādhayannāha . adravyavattvādyathā vāyornityatvaṃ tathākāśasyāpi, guṇavattvādyathā vāyordravyatvaṃ tathākāśasyāpītyarthaḥ 28 . tat kiṃ bahūnyākāśāni ekameva vetyata āha . vyākhyātamiti vipariṇatenānvayaḥ . bhāvaḥ sattā sā yathaikā tathākāśamapyekamevetyarthaḥ 29 . nanvanugatapratyayamahimnā sattāyā ekatvaṃ siddham ākāśe kathamekatvaṃ taddṛṣṭāntena setsyatītyata āha . tattvamākāśasya siddhamityarthaḥ . vaibhave sati sarveṣāṃ śabdānāṃ tadekāśrayatayaivopapattāvāśrayāntarakalpanāyāṃ kalpanāgauravaprasaṅgaḥ anyadapi yadākāśaṃ kalpanīyaṃ tatrāpi śabda eva liṅgaṃ taccāviśiṣṭaṃ na ca viśe ṣasādhakaṃ bhedasādhakaṃ liṅgāntaramasti . ātmanāṃ yadyapi jñānādikamaviśiṣṭameva liṅgaṃ tathāpi vyavasthāto liṅgāntarādātmabānātvasiddhiriti vakṣyate 30 upa° . itthaṃ ca tasya nityatvaṃ niravayavadravyatvāditi siddham . sāṃkhyādayastu śabdatanmātratastadutpatti murarīcakruḥ prakṛtermahān mahato'haṅkāro'haṅkārāt pañcatanmātrāṇi ityupakramya pañcabhyaḥ pañcabhūtāni ityukteḥ . vedāntinastu avidyāsahakṛtabrahmaṇa eva sakāśāttadutpattimaṅgīcakruḥ tasya cotpattimattve tasmādvā etasmādātmanaḥ ākāśaḥ sambhūtaḥ iti śruti rmānam . yato vā imāni bhūtāni jāyante ityādiśrutyā brahmaṇaḥ sarvabhūtakāraṇatvānyathānupattyā'pi tasyotpattimattvam . śrutergauṇotpattiparatvaṃ ca āśaṅgāpūrbakaṃ śā° sūtrabhāṣyayornirākṛtaṃ yathā . naviyadaśruteḥ sū° vedānteṣu tatra tatra bhinnaprasthānā utpattiśrutaya upalabhyante . kecidākāśasyotpattimāmananti kecinna . tathā kecidvāyorutpattimāmananti kecinna . evaṃ jīvasya prāṇānāñca . evameva kramādidvārako'pi vipratiṣedhaḥ śrutyantareṣu lakṣyate . vipratiṣedhācca parapakṣāṇāmanapekṣatvaṃ sthāpitaṃ tadvat svapakṣasyāpi vipratiṣedhādevānāpekṣatvamāśaṅkyetetyataḥ sarvavedāntagatasṛṣṭiśrutyarthanirmilatvāya paraḥ prapañca ārabhyate . tadartha nirmilatve ca phalaṃ yathoktāśaṅkānivṛttireva . tatra prathamaṃ tāvadākāśamāśritya vicintyate kimasyotpattirastyuta nāstoti . tatra tāvat pratipadyate . na viyadaśruteriti na khalvakāśamutpadyate kasmāt aśruteḥ nahyasyotpattiprakaraṇe śravaṇamasti . chāndogye hi sadeva somyedamagra āsīdekamevādvitīyamiti sacchabdavācyaṃ brahma prakṛtya tadaikṣata tattejo'sṛjateti ca pañcānāṃ mahābhūtānāṃ madhyamaṃ tejaādiṃ kṛtvā trayāṇāṃ tejo'bannānāmutpattiḥ śrāvyate . śrutiśca naḥ pramāṇamatīndriyārthavijñānotpattau . na cātra śrutirastyākāśotpattipratipādinī tasmānnāstyākāśasyotpattiriti bhā° asti tu sū° . tuśabdaḥ pakṣāntaraparigrahe . mā nāmākāśasya chāndogye bhūdutpattiḥ śrutyantare tvasti . taittirīyakāḥ samāmananti satyaṃ jñānamanantaṃ brahmeti prakṛtya tasmādvā etasmādātmana ākāśaḥ sambhūta iti . tataśca śrutyorvipratiṣedhaḥ kvacittejaḥpramukhā sṛṣṭiḥ kvacidākāśapramukheti . nanvekavākyatā'nayoḥ śrutyoryuktā . satyaṃ yuktā na tu sāvagantuṃ śakyate kutaḥ tattejo'sṛjateti sakṛcchru tasya sraṣṭuḥ sraṣṭavyadvayena sambandhānupapatteḥ tattejo'sṛjata tadākāśamasṛjateti . nanu sakṛcchrutasya kartuḥ kartavyadvayena sambandho dṛśyate yathā sa sūpaṃ paktvaudanaṃ pacatīti . evaṃ tadākāśaṃ sṛṣṭvā tejo'sṛjateti yojayiṣyāmaḥ . naivaṃ yujyate prathamajatvaṃ hi chāndogye tejaso'vagamyate taittirīyake tvākāśasya . nacobhayoḥ prathamajatvaṃ sambhavati . etenetaraśrutyakṣaravirogho'pi vyākhyātaḥ . tasmādvā etasmādātmana ākāśaḥ sambhūta ityatrāpi tasmāt ākāśaḥ sambhūtastasmāttejaḥ sambhūtamiti sakṛcchutasyāpādānasya sambhavanasya ca viyattejobhyāṃ yugapatsambandhānupapatteḥ . vāyoragniriti ca pṛthagāmnānāt . asmin vipratiṣedhe kaścidāha . gauṇyasambhavāt sū° . nāsti viyata utpattiḥ aśrutereva . yā tvitarā viyadutpattivādinī śrutirudāhṛtā sā gauṇī bhavitumarhati . kasmāt? asambhavāt . nahyākāṃśasyotpattiḥ sambhāvayituṃ śakyā śrīmatkaṇabhugabhiprāyānusāriṣu jīvatsu . te hi kāraṇasāmagryasambhavādākāśasyotpattiṃ vārayanti . samavāyyasamavāyinimittakāraṇebhyo hi kila sarvamutpadyamānamutpadyate . dravyasya caikajātīmanekañca dravyaṃ samavāyi kāraṇambhavati . nacākāśasyaikajātīthamanekañca dravyamārambhakamasti yasmin samavāyikāraṇe 'samavāyikāraṇe ca tatsaṃyoge ākāśamutpadyeta . tadabhāvāttadanugrahapravṛttaṃ nimittakāraṇaṃ dūrāpetamevākāśasya bhavati . utpattimatāñca tejaḥprabhṛtīnāṃ pūrbottarakālayorviśeṣaḥ sambhāvyate prāgutpatteḥ prakāśādikāryaṃ na babhūva paścācca mavatīti . ākāśasya punarna pūrbottarakālayorviśeṣaḥ sambhāvayituṃ śakyate . kiṃ hi prāgutpatteranavakāśamaśuṣiramacchidraṃ babhūveti śakyate'dhyavasātum . pṛthivyādivaidharmyācca vibhutvādilakṣaṇādākāśasyājatva siddhiḥ . tasmādyathā loke ākāśaṃ kuru ākāśojāta ityevaṃ jātīyako gauṇaḥ prayogo bhavati yathā ca ghaṭākāśaḥ karakākāśo gṛhākāśa ityekasyāpyākāśasyaivaṃjātīyako bhedavyapadeśo bhavati . vede'pi āraṇyānākāśeṣvālabheranniti . evamutpattiśrutirapi gauṇī draṣṭavyā bhā° śabdācca sū° . śabdaḥkhalvapyākāśasyājatvaṃ khyāpayati . ata āha vāyuścāntarikṣañcaitadamṛtamiti na cā mṛtasyotpattirupapadyate . ākāśavat sarvagataśca nitya iti cākāśena brahmaṇonityatvasarvagatatvābhyāṃ dharmābhyāmupasimānaḥ ākāśasyāpi tau dharmau sūcayati . na ca tādṛśasyotpattirupapadyate . yathā'nantoyamākāśa evamanantaātmā veditavya iti codāharaṇam . ākāśaśarīraṃ brahma ākāśaātmeti . nahyākāśasyotpattimattve brahmaṇastena viśeṣaṇaṃ sambhavati nīlenevotpalasya . tasmānnitya mevākāśena sādhāraṇaṃ brahmeti gamyate bhā° . syāccaikasya brahmaśabdavat sū° . idaṃpadottaraṃ sūtram . syādetat kathaṃ punarekasya sambhūtaśabdasya tasmādvā etasmādātmana ākāśaḥ sambhūta ityasminnadhikāre pareṣu tejaḥprabhṛtiṣvanuvartamānasya mukhyatvaṃ ākāśe ca gauṇatvamiti . ata uttaramucyate . syāccaikasyāpi sambhūtaśabdasya viṣayaviśeṣavaśādgauṇomukhyaśca prayogaḥ brahmaśabdavat . yathaikasyāpi brahmaśabdasya tapasā brahma vijijñāsasva tapo brahma ityasminnadhikāre'nnādiṣu gauṇaḥ prayoga ānande ca mukhyaḥ yathā ca tapasi brahmavijñānasādhane brahmaśabdobhaktyā prayujyate añjasā tu vijñeye brahmaṇi tadvavat . kathaṃ punaranutpattau nabhasaḥ ekamevādvitīya mitīyaṃ pratijñā samarthyate . nanu nabhasā dvitīyena sadvitīyaṃ brahma prāpnoti, kathañca brahmaṇi vidite sarvaṃ viditaṃ syāditi . taducyate . ekameveti tāvatkāryāpekṣayopapadyate . yathā loke kaścit kumbhakārakule pūrbedyurmṛdaṃ daṇḍacakrādīni copalabhyāparedyuśca nānāvidhānyamatrāṇi prasāritānyupalabhya brūyāt mṛdevehaikākinī pūrbedyurāsīditi . sa ca tayāvadhāraṇayā mṛtkāryajātameva pūrbedyurnāsīdityabhipreyāt na cakradaṇḍādi tadvat . advitīya śrutiradhiṣṭhātrantaraṃ vārayati yathā mṛdo'matraprakṛteḥ kumbhakāro'dhiṣṭhātā dṛśyate naivaṃ brahmaṇojagatprakṛteranyo'dhiṣṭhitāstīti . na ca nabhasāpi dviyīyena sadvitīyaṃ brahmaprasajyate . lakṣaṇānyatvanimittaṃ hi nānātvaṃ na ca prāgutpatterbrahmanabhasorlakṣaṇānyatvamasti . kṣīrodakayoriva saṃsṛṣṭayorvyāpitvāmūrtatvādidharmasāmānyāt . sargakāle tu brahma jagadupādayituṃ yatate stimitamitarattiṣṭhati tenānyatvamavasīyate . tathākāśaśarīraṃ brahmetyādi śrutibhyopi brahmākāśayorabhedopacārasiddhiḥ . ataeva ca brahmavijñānena sarvavijñānasiddhiḥ . api ca sarvaṃ kārya mutpadyamānamākāśenāvyatiriktadeśakālamevotpadyate brahmaṇā cāvyatiriktadeśakālamevākāśaṃ bhavatītyato brahmaṇā tatkāryeṇa ca vijñātamevākāśaṃ bhavati yathā kṣīrapūrṇe ghaṭekaticidabivandavaḥ prakṣiptāḥ santaḥ kṣīragrahaṇenaiva gṛhītā bhavanti . na hi kṣīragrahaṇādabvindugrahaṇaṃ pariśiṣyate evaṃ brahmaṇā tatkāryaiścāvyatiriktadeśakālatvādgṛhītameva brahmagrahaṇena nabho bhavati . tasmādbhāktaṃ nabhasaḥ sambhavaśravaṇamiti evaṃ prāpte idamāha . pratijñā'hāniravyatirekātśabdebhya . sū° yenāśrutaṃ śrutaṃ bhavatyamataṃ matamavijñātaṃ vijñātamiti ātmani khalvare dṛṣṭe śrute mate vijñāte idaṃ sarvaṃ viditamiti kasminnu bhagavovijñāte sarvamidaṃ vijñātaṃ mavatīti na kācana sadbahirvā vidyāstīti caivaṃrūpā prativedāntaṃ pratijñā vijñāyate tasyāḥ pratijñāyā evamahāniranuparodhaḥ syāt yadyavyatirekaḥ kṛtsnasya vastujātasya vijñeyādbrahmaṇaḥ syāt . vyatireke hi satyekavijñānena sarvaṃ vijñāyata itīyaṃ pratijñā hīyeta . sacāvyatireka evamupapadyate yadi kṛtsnaṃ vastujātamekasmāt brahmaṇa utpadyate . śabdebhyaśca prakṛtivikāravyatirekanyāyenaiva pratijñāsiddhiravagamyate . tathā hi yenāśrutaṃ śrutaṃ bhavatīti pratijñāya mṛdādidṛṣṭāntaiḥ kāryakāraṇābhedapratipādanaparaiḥ pratijñaiṣā samarthyate . tatsādhanāyaiva cottare śabdāḥ sadeva somyedamagra āsīt ekamevā dvitīyaṃ brahma tadaikṣata tattejo sṛjate ityevaṃkāryajātaṃ brahmaṇaḥ pradarśyāvyatirekaṃ pradarśayanti aitadātmyamidaṃ sarvam ityāramyā prapāṭhakaparisamāpteḥ . tadtadyākāśaṃ na brahmakāryaṃ syāt na brahmaṇi vijñāte ākāśaṃ vijñāyeta tataśca pratijñāhāniḥ syāt . na ca pratijñāhānyā vedasyāprāmāṇya yukta kartum . tathā ca prativedāntaṃ te te śabdāstena tena dṛṣṭāntena tāmeva pratijñāṃ jñāpatanti idaṃ sarvaṃ yadayamātmā brahmaivedamamṛtaṃ purastāt ityevamādayaḥ . tasmāt jvalanādivadeva gaganamapyutpadyate . yaduktamaśruterna viyadupadyata iti tadayuktaṃ viyadutpattiviṣayasya śrutyantarasya darśitatvāt tasmādvā etasmādātmana ākāśaḥ sambhūta iti . satyaṃ darśitaṃ viruddhantu tattejo'sṛjata ityanena śrutyantareṇa . na ekavākyatvāt sarvaśrutīnām . bhavatvekavākyatvamaviruddhānām iha tu virodha uktaḥ . sakṛcchrutastha sraṣṭhuḥ sraṣṭavyadvaya sambandhāsambhavāt, dvayośca prathamajatvāsambhavādvikalpā sambhavācceti . naiṣa doṣaḥ tejaḥsargasya taittirīyake tṛtīyatvaśravaṇāt tasmādvā etasmādātmana ākāśaḥ sammūtaḥ ākāśādvāyuḥ vāyoragririti . aśakyā hīyaṃ śrutiranyathā pariṇetum . śakyā tu pariṇetu chāndogyaśrutiḥ tadākāśaṃ vāyuñca sṛṣṭvā tattejo'sṛjateti . na hīyaṃ śrutiste jojanipradhānā satī śruvyantaraprasiddhāmākāśasyotpattiṃ vārayitu śaknāti ekasya vākyasya vyāpāradvayāsambhavāt . sraṣṭā tvekopi krameṇāneka sraṣṭavyaṃ sṛjet ityekavākyatvakalpanāyāṃ sambhavantyāṃ na viruddhārthatvena śratirhātavyā . nacāsmābhiḥ sakṛcchratasya sraścu . sraṣṭavyadvaya sambandho'bhipreyate śrutyantaravaśena sraṣṭavyāntaropasaṃgrahāt . yathā ca sarvaṃ khalvidaṃ brahma tajjalān ityatra sākṣādeva sarvasya vastujātasya brahmajatvaṃ śrūyamāṇaṃ na pradeśāntaravihitaṃ tejaḥpramukhamutpattikramaṃ vārayati evaṃ tejasopi brahmajatvaṃ śrūyamāṇaṃ na śrutyantaravihitaṃ nabhaḥpramukhasutpattikramaṃ vārayitumarhati . nanu śamavidhānārthametadvākyaṃ tajjalāniti śānta upāsīteti śruteḥ naitatsṛṣṭivākyaṃ na tasmādetatpradeśāntaraprasiddhaṃ kramamanuroddhumarhati . tattejosṛjatetyetatsṛṣṭivākyaṃ tasmādatra yathāśruti kramograhītavya iti . netyucyate . na hi tejaḥprāthamyānurodhena śrutyantaraprasiddhoviyatpadārthaḥ parityaktavyo bhavati padārthadharmatvāt kramasya . api ca tattejo'sṛjateti nātra kramasya vācakaḥ kaścit śabdo'sti arthāttu kramogamyate sa ca vāyoragnirityanena śrutyantaraprasiddhena krameṇa nivāryate . vikalpasamuccayau tu viyatte jasoḥ prathamajatvaviṣayau asambhavānabhyuṣagamābhyāṃ nivāritau . tasmānnāsti śrutyorvipratiṣedhaḥ . api ca chāndogye yenāśrutaṃ śrutaṃ bhavatito tyetāṃ pratijñāṃ vākyopakrame śrutāṃ samarthayitumasamāmnātāmapi viyadutpattāvupasaṃkhyātavyaṃ kimaṅga punastettirīyake samākhyātaṃ na saṃgṛhyate . yaccoktamākāśasya sarveṇānanyadeśatvāt brahmaṇā tatkāryaiśca saha viditameva tadbhavati ato na pratijñā hīvate . na ca ekamevādvitīyamiti śrutikopo bhavati kṣīrodakavat brahmanabhamoravyatirakopapatteriti . atrocyate na kṣīrodakanyāyenedamekavijñānena sarvavijñānaṃ netavyam . mṛdādidṛṣṭāntapraṇayanāddhi prakṛtivikāranyāvenaivedaṃ sarvavijñānaṃ netavyamiti gamyate . kṣīrodakanyāyena sarvavijñānaṃ kalpyamānaṃ na samyagvijñānaṃ syāt . na hi kṣīrajñānagṛhīta syodakasya samyagjñānagṛhītatvamasti . na ca vedasya puruṣāṇāmiva māyālokavañcanādibhirarthāvadhāraṇamupapadyate . sāvadhāraṇā ceyam ekamevādvitīyamiti śrutiḥ kṣīrodakanyāyena nīyamānā pīḍyeta . na ca svakāryāpekṣayaivedaṃ vastvakadeśaviṣayaṃ sarvavijñānamekādvitīyatāvadhāraṇañceti nyāyyam . mṛdādiṣvapi hi tatsambhavānna tadapūrbavadupanyasitavyambhavati śvetaketo yannusomyedaṃ mahāmanā anūcānamānīstabdho'syuta tamādaśamaprākṣoyenāśrutaṃ śrutambhavatī tyādinā . tasmādaśeṣavastuviṣayamevedaṃ sarvavijñānaṃ sarvasya brahmakāryatvāpekṣayopanyasyata iti draṣṭavyam . yat punaretadukamasambhavādgauṇī gaganasyotpattiśrutiriti . atra vrūmaḥ yāvadvikārantu vibhāgo lokavat sū° . tu śabdī'sambhavāśaṅkāvyāvṛttyarthaḥ . na khalvākāśotpattāvasambhavāśaṅkā kartavyā yatoyāvat kiñcit vikārajātaṃ dṛśyate ghaṭaghaṭikodañcanādi vā kaṭakakeyūrakuṇḍalādi vā sūcīnārācanistriṃśādi vā tāvāneva vibhāgoloke lakṣyate natvavikṛtaṃ kiñcit kutaścidvibhaktamupalabhyate . vibhāgaścākāśasya pṛthivyādibhyo'vagamyate tasmāt so'pi vikāro bhavitumarhati . etena dikkālamanaḥparamāṇūnāṃ kāryatvaṃ vyākhyātam . nanvātmāpi ākādibhyo vibhakta iti tasyāpi kāryatvaṃ ghaṭādivat prāpnoti, na ātmana ākāśaḥ sambhūta iti śruteḥ . yadi hyātmāpi vikāraḥ syāttasmāt paramanyanna śrutamityākāśādi sarvaṃ kāryaṃ nirātmakamātmanaḥ kāryatve syāt tathā ca śūnyavādaḥ prasajyeta . ātmatvādevātmano nirākaraṇa śaṅkānupapattiḥ . nahyatmāgantukaḥ kasyacit, svayaṃsiddhatvāt . nahyatmātmanaḥ pramāṇamapekṣya sidhyati . tasya hi pratyakṣādīni pramāṇānyanyasiddhaye upādīyante . nahyākāśādayaḥ padrārthāḥ pramāṇanirapekṣāḥ svayaṃsiddhāḥ kenacidabhyupagamyante . ātmā tu pramāṇādivyavahārāśrayatvāt prāgeva pramāṇādivyavahārāt siddhyati . nacedṛśasya narākiraṇaṃ sambhavati . āgantukaṃ hi vastu nirākriyate na svarūpam . ya eva hi nirākaraṇakartā tadeva tasya svarūpam . nahyagnerauṣṭyamagninā nirākriyate . tathāhamevedaṃ jānāmi vartamānaṃ vastu ahamevātītatarañcājñāsiṣam ahamevānāgatatarañca jñāsyāmītyatītānāgatavartamānabhāvenānyathābhavatyapi jñātavye na jñāturanyathābhāvo'sti sarvadā vartamānasvabhāvatvāt . tathā bhasmībhavatyapi dehe nātmana ucchedovarta mānasvabhāvatvādanyasvabhāvatvaṃ vā na sambhāvayituṃ śakyam . evamapratyākhye yasvabhāvatvādevākāryatvamātmanaḥ kāryatvañcākāśasya . yattūktaṃ svasamānajātīyamanekaṃ kāraṇadravyaṃ vyomnonāstīti tatpratyucyate . na tāvat svasamānajātīmamevārabhate na bhinnajātīyamiti niyamo'sti na hi tantūnāṃ tatsaṃyogānāñca samānajātīyatvamasti dravyatvaguṇatvābhyupagamāt . na ca nimitta kāraṇānāmapi turīvemādīnāṃ samānajātīyatvaniyamo'sti . syādetat samavāyikāraṇaviṣayaeva samānajātīyatvābhyupagamo na kāraṇāntaraviṣaya iti tadapyanaikāntikam . sūtragobālairhyanekajātīyairekā rajjuḥ sṛjyamānā dṛśyate . tathā sūtrairūrṇādibhiśca vicitrān kambalān vitanvate . sattvadravyatvādyapekṣayā vā samānajātīyatve kalpyamāne niyamānarthakyam sarvasya sarveṇa samānajātīyatvāt . nāpyanekamevārabhate naikamiti niyamo'sti aṇumanasorādyakarmārambhābhyupagamāt . ekaikohi paramāṇurmanaścādyaṃ svakarmārabhate na dravyāntaraiḥ saṃhatyetyabhyupagamyate . dravyārambha evānekadravyārambhakatvaniyama iti cenna pariṇāmābhyupagamāt . bhavedeṣa niyamo yadi saṃyogasacivaṃ dravyaṃ dravyāntarasyārambhakamabhyupagamyeta tadeva tu dravyaṃ viśeṣavadavasthāntaramāpadyamānaṃ kāryaṃ nāmābhyupagamyate tacca kvacidanekaṃ pariṇamate mṛdvījādyaṅkurādibhāvena kvacidekaṃ pariṇamate kṣīrādi dadhyādibhāvena . neśvaraśāsanamasti anekameva kāraṇaṃ kāryaṃ janayatīti . ataḥ śāstraprāmāṇyādekasmādbrahmaṇa ākāśādi mahābhūtotpattikrameṇa jagajjātamiti niścīyate . tathā coktaṃ upasaṃhāradarśanānneti cenna kṣīravaddhīti . yaccoktamākāśotpattau na pūrbottarakālayorviśeṣaḥ sambhāvayituṃ śakyata iti tadayuktaṃ yenaiva hi viśeṣeṇa pṛthivyādibhyo vyatiricyamāṇaṃ nabhaḥ svarūpavadidānīmadhyavasoyate sa eva viśeṣaḥ prāgutpatternāsīditi gamyate . yathā ca na brahmasthūlādibhiḥ pṛthivyādisvabhāvaiḥ svabhāvavat asthūlamanaṇvityādi śrutibhyaḥ evamākāśasvabhāvenāpi na svabhāvavat anākāśamiti śruteravagamyate . tasmāt prāgutpatteranākāśamacchidramiti sthitam . yadapyuktaṃ pṛthivyādivaidharmyādākāśasyājatvamiti tadapyasat . śrutivirodhe satyutpattyasambhavānumānasyābhāsatvopapatteḥ utpattyanumānasya ca darśitatvāt anityamākāśamanityaguṇāśrayatvāt ghaṭādivadityādiprayogasambhavācca . ātmanānaikāntikamiti cenna tasyaupaniṣadaṃ prati anityaguṇāśrayatvāsiddheḥ . vibhutvādīnāñcākāśasyotpattivādinaṃ pratyasiddhatvāt . yaccaitaduktaṃ śabdācceti . tatrāmṛtatvaśrutistāvadviyati amṛtā divaukasa itivaddraṣṭavyā utpattipralayayorupapāditvāt . ākāśavat sarvagataśca nityaḥ ityapi prasiddhamahattvenākāśenopamānaṃ kriyate niratiśayamahattvāya nākāśasamānatvāya . yatheṣuriva savitā dhāvatīti kṣipragatitvāyocyate neṣutulyagatitvāya tadvat . etenānantatvopamānaśrutirvyākhyātā . jyāyānākāśāditi śrutibhyaśca brahmaṇaḥ sakāśāt ākāśasyonaparimāṇatvasiddhiḥ . na tasya pratimāstīti ca brahmaṇo'nupamānatvaṃ darśayati . ato'nyadārtamiti ca brahmaṇo'nyeṣāmākāśādīnāmārtatvaṃ darśayati . tapasi brahmaśabdavadākāśasya janmaśrutergauṇatvamityetadākāśasambhava śrutyanumānābhyāṃ parihṛtam . tasmādabrahmakāryaṃ viyaditi siddham . tasya janyatve'pi āpralayasthāyitvāt gauṇanityatvam . vaiśeṣikāṇāṃ nityatvānumānaṃ tu balavadāgamaviruddhatvāt narakapālaśucitvānumānavat bādhitamiti draṣṭavyam . sāṃkhyamate dikkālayorākāśaevāntarbhāvaḥ ataeva sāṃ° kaumudyām kālarūpatattvāntaraṃ nirākṛtaṃ yathā kālaśca vaiśeṣikābhimata ekona anāgatādivyavahārabhedaṃ pravartayitumarhatīti tasmādayaṃ yairupādibhedairanāgatādibhedaṃ pratipadyate santu ta evopādhayo'nāgatādivyavahārahetavaḥ kṛtamatrāntargaḍunā kāle neti sāṃkhyācāryāḥ tasmānna kālarūpatattvāntarābhyupagama iti sūtre tu ākāśaprakṛtikatvaṃ tayoruktam yathā dikkālāvākāśādibhyaḥ sū° . nityau yau dikvālau tāvākāśaprakṛtibhūtau prakṛterguṇaviśeṣāveva . ato dikkālayorvibhutvopapattiḥ . ākāśavat sarvagataśca nitya ityādi śrutyuktaṃ vibhutvaṃ cākāśasyopapannam . yau tu khaṇḍadikkālau tau tu tattadupādhisaṃyogādākāśādutpadyete ityarthaḥ . ādiśabdenopādhigrahaṇamiti . yadyapi tattadupādhiviśiṣṭākāśameva khaṇḍadikkālau tathāpi viśiṣṭasyāti riktatābhyupagamavādena vaiśeṣikanayenāsya kāryatāvat tatkāryatvamatroktam sāṃ° bhā° . padārthakhaṇḍane śiromaṇinā asya īśvarasvarūpānatireka uktaḥ dikkālāvīśvarānnātiricyete gaganamapi tatheti . saugatamatasiddhe āvaraṇābhāvarūpe nirupākhye 2 padārthabhede ca . tadetat matam śā° sū° bhāṣyayornirākṛtam ākāśe cābhāvāt sū° . yacca teṣāmevābhipretaṃ nirodhadvayamākāśañca nirupākhyamiti tatra nirodhadvayasya nirupākhyatvaṃ purastānnirākṛtam ākāśasyedānīṃ nirākriyate . ākāśe cāyuktonirupākhyatvābhyupagamaḥ pratisaṃkhyāpratisaṃkhyānirodhayorivavastutvapratipatteraviśeṣāt āgamaprāmāṇyāttāvadātmanaḥ ākāśaḥsambhūtaityādi śrutibhyaḥ ākāśasya vastutvasiddhiḥ . vipratipannānapi prati śabdaguṇānumeyatvaṃ vaktavyaṃ gandhādīnāṃ guṇānāṃ pṛthivyādivastvāśrayatvadarśanāt . api cāvaraṇābhāvamātramākāśamicchatastava ekasminsuparṇe patatyāvaraṇasya vidyamānatvāt suparṇāntarasya pitsato'navakāśatvaprasaṅgaḥ yatrāvaraṇābhāvastatra patiṣyatīti cet yenāvaraṇābhāvo viśiṣyate tattarhi vastu bhūtamevākāśaṃ syānnāvaraṇābhāvamātram api cāvaraṇābhāvamātramākāśaṃ manyamānasya saugatasya svābhyupagamavirodhaḥ prasajyeta . saugate hi samaye pṛthivībhagavan! kiṃsanniśrayetyasmin praśnaprativacanapravāhe pṛthivyādīnāmante vāyuḥ kiṃsanniśraya itya sya praśnasya prativacanaṃ bhavati vāyurākāśasanniśraya iti tadākāśasyāvastutve na samañjasaṃ syāt tasmādapyayuktamākāśasyāvastutvam . api ca nirodhadvayamākāśañca trayamapyetannirupākhyamavastu nityañceti vipratiṣiddhaṃ nahyavastunonityatvamanityatvaṃ vā sambhavati vastvāśrayatvāddharmadharmivyavahārasya . dharma dharmibhāve hi ghaṭādivadvastutvameva syāt na nirupākhyatvam bhā° . ā samantāt kāśate ac . ratimākāśabhavā sarasvatī ku° ākāśagaṅgāpayasaḥ patetām māghaḥ ākāśāttu vikurvāṇāt sarvaśabdavahaḥ śuciḥ manuḥ ghaṭasaṃvṛtaākāśe nīyamāne yathā ghaṭe sāṃ° pra° bhā° ākāśo jāyate tasmāt tasya śabdaguṇaḥ smṛtaḥ manuḥ . rūpādiṣu madhye śabdamātragrāhakatayā śrotrasyākāśātmakatve'pi karṇaśaskuntīrūpopādhibhedānnānātvamaupādhikamekasyādiśaḥ prācītvādivat ekasya kālasya kṣaṇāditvavacca . 3 parabrahmaṇi ākāśohavai nāmarūpayornirvarhitā te yadantarā tadanveṣṭacyaṃ tadvāva vijijñāsitavyam śrutiḥ yāvānayamākāśastāvānayamantarhṛdayākāśa iti chā° u° . ākāśastalliṅgāt śā° sū° . ākāśavat sarvagataśca nityaḥ śrutiḥ gītā ca . 4 chidre gaṇitādiprasiddhe 5 śūnyāṅke ca .

ākāśakakṣā strī 6 ta° . brahmāṇḍapuṭaveṣṭane lokālokaparvatarūpasīmāparyantavyāpake sūryakiraṇasa ñcārāvadhibhūte vṛttākāre gaganasthe golakṣetre . tanmitiruktā si° śi° koṭighnairnakha nandaṣaṭkanakhabhūbhūbhṛdbhujagendubhirjyotiḥśāstravidovadanti nabhasaḥ kakṣāmimāṃ yojanaiḥ 18712069200000000 . tadbrahmāṇḍakaṭāhasampuṭataṭe kecijjagurveṣṭanam kecit procuradṛśyadṛśyakagiriṃ paurāṇikāḥ sūrayaḥ . karatalakalitāmalakavadamalaṃ sakalaṃ vidanti ye golam . dinakarakaranikarakarambitatamaso nabhasaḥ paridhiruditastaiḥ . tathā ca sūryakiraṇapracārāvadhisthānasya nabhaḥkakṣātvena kalpitam . vastuto'paricchinnatvādāśasya tato'pi sattvāt na tanmātramānam . ataeva brahmāṇḍametanmitamastu no veti brahmāṇḍasyānirdhāritapramāṇakatvaṃ tatroktam . vyākhyātaṃ ca pra° mi° ebhistulyāṃ gaṇakāḥ nabhasaḥ kakṣāmākāśaparighiṃ vadanti tatra kathamanantasyākāśasyeyattā vaktuṃ śakyate ityāśaṅkya aharpatidyutibhājonabhasaḥ paridheridaṃ mānaṃ vadanti ataeva paurāṇikāgaṇakāḥ brahmāṇḍaparighiṃ vadanti kecillokālokaṃ vadanti yatastadantarvartina evārkaraśmayaḥ . evamanye vadantīti nāsmākaṃ matamityarthaḥ pramāṇaśūnyatvāt . karatalakalitasakalabrahmāṇḍagolā evaṃ vaktuṃ śaknuvanti na vayam . tena paurāṇikamatametat sūryakiraṇasañcārasthānaparyantatvopādhinā tatkalpanamiti draṣṭavyam .

ākāśakalpa pu° īṣadasamāptaḥ ākāśaḥ ākāśa + kalpap . brahmaṇi nissaṅgatvādvibhutvācca tathā'naśvarabhāvataḥ . brahmavyomnorna bhedo'sti caitanyaṃ brahmaṇo'dhikam ityukteḥ vyomagatajaḍatāśūnyatayā tatovailakṣaṇyāt tasya tatkalpatvam .

ākāśagaṅgā strī ākāśapathavāhinī gaṅgā . mandākinyām . ubhau yadi vyomni pṛthakpravāhāvākāśagaṅgāpayasaḥ patetām māghaḥ . ākāśanadyādayo'pyatra . ākāśasyāvalambanatvābhāve'pi meruśikharasyātyuccatayā syargatākalpanena tasyaivākāśatulyatā tataeva vahane ākāśe vahanotprekṣaṇāt tathātvam . ataeva gaṅgāyā stripathagāmitvaṃ purāṇeṣūktam yathā ca gaṅgāyāstripathagatvaṃ tathā gaṅgāśabde vakṣyate

ākāśagā strī ākāśe atyuccasthāne sumeruśikhare gacchati gama--ḍa . 1 svargagaṅgāyām 2 ākāśagāmimātre tri° .

ākāśajananī strī ākāśasya chidrasya jananīva poṣikā . chidravatyāṃ pragaṇḍyām . durgamadhyasthitānāṃ janānāṃ bāhyārthadarśanārthaṃ chidravatī bhittiḥ pragaṇḍī taddvāraiva hi ripupratyāsattau āgneyāstraṃ svayamalakṣitatayā bahiḥ senyaiḥ kṣipyate . durganirmāṇopadeśe pragaṇḍīḥ kārayet samyagākāśajananīstathā . āpūrayecca parikhāṃ sthāṇunakrajhaṣākulām śā° bhā° pa° 69 a° sañcāro yatra lokānāṃ dūrādevāvabadhyate pragaṇḍī sā ca vijñeyā bahiḥprākārasaṃjñitā pragaṇḍīṃ paribhāṣya durgaprākārabhittau śūrāṇāmupaveśasthānāni pragaṇḍī . ākāśajananī tatraiva ekakakṣāyāṃ bhittau tatratyānāṃ rakṣaṇabhūtāyāṃ bāhyārthadarśanāni kṣudracchidrāṇi yaddvārāgneyāstragulikāḥ prakṣipyante iti nīlaka° .

ākāśadīpa pu° ākāśe dīyamānodīpaḥ . tulāyāṃ tilatailena sāyaṃsandhyāsamāgame . ākāśadīpaṃ yo dadyāt māsamekaṃ nirantaram brahmāṇḍapu° ukte tulāstharavau sāyamuccasthāne dīyamāne dīpe .

ākāśabhāṣita na° ākāśe bhāṣitam . alakṣyaśarīrāṇāṃ adṛśyānāṃ devādīnāṃ gaganodbhave vacane ākāśavāṇyām .

ākāśamaṇḍala na° ākāśomaṇḍalamiva . 1 nabhomaṇḍale ākāśasya nirayavatvena anavacchinnatvena ca veṣṭanākāra maṇḍalābhāve'pi bhūgolavṛttopādhikṛtaṃ tadīyaṃ maṇḍalamiva bhavati . yohi nabhobhāgo bhūgolanānāvṛtaḥ san dṛṣṭipracāra pathavartyālokagan tasyaiva bhūgolopādhinā golākāratvaṃ kalpyate . etenāpi pramāṇena bhūmergolākāratvānumānam yadi bhūmirgolākārā na syāt kathaṃ tadā'nantānavacchinnasyākāśasya golākāratvamupalakṣyeta kasyacidupādhereva ca syabhāvāt tasya golākāratvamupalakṣyate iti kalpyam anyasya ca paridheradarśanāt pariśeṣāt bhumereva tathātvasiddhiriti tasyā golākāratā tadvaśāccākāśasya tathātvakalpanamiti ākāśamaṇḍalabhadhyamadhyāste kāda° nabhomaṇḍalādayo'pyatra naitannamīmaṇḍalamamburāśiḥ sā° da° tantrokte bhūtaśuddhau cintanīye bhrūmadhyāvadhibrahmarandhrāntasthite vṛttākāre svacche 2 nabhomaṇḍale ca vṛttaṃ divastat ṣaḍvindulāñchitaṃ mātarisvanaḥ tantra° . padārthādarśe, bhūtaśuddhau vāyorākāśe vilāpanamabhidhāya tatobhrūmadhyādi brahmarandhraparyantaṃ svacchaṃ vartulamākāśamaṇḍalam ityuktam . tadeva maṇḍalaṃ vidveṣe cintanīyam yathoktaṃ jalasya maṇḍalaṃ prokta mityupakramya vṛttaṃ divastadvidveṣe mantramaho° .

ākāśamaya pu° ākāśa + prāyārthe mayaṭ . ākāśaprāye ātmani . sa vā ayamātmā brahma vijñānamayo manomayo vāṅmayaḥ prāṇamayaḥ cakṣurmayaḥ śrotramaya ākāśamayo vāyumayastejomayaḥ ammayaḥ pṛthivīmayaḥ śata° brā° . yo'yamātmanaḥ saṃsārasaṃbandhaḥ sa vāstavo na bhavati kintvau pādhika eveti tadupāghīn darśayitumātmano vāstavarūpamāha sa vā iti . sa prakṛtaḥ saṃsārī ayamavidyātatkāryavinirmuktaḥ svaprakāśo'parokṣaḥ ātmā kūṭasthaḥsākṣī ciddhāturevambhūtaḥ so'yamātmā vai brahma aśanāyādyatītaḥ paramātmaiva . brahmaiva sannayamātmā'vidyayā'brahmavat pratipannaḥ punaḥ samyagjñānāttatpradhvaṃse brahmaivāvatiṣṭhataiti bhāvaḥ . idānīṃ yatprayuktamevaṃvidhabrahmātmano bandhastānupādhīnāha vijñānamaya iti vijñānaṃ buddhistatprāyaḥ buddheraikyādhyāsāddhi taddharmasya kartṛtvāderātmani āropitatvaṃ tatprāyatvam . asmin prakaraṇe sarvo'pi mayaṭ prāyārthe na tu vikārārthe tatra tadasambhavāt śā° bhāṣyam .

ākāśamāṃsī strī ākāśabhavā māṃsī . kṣudrajaṭāmāṃsyām rājani° .

[Page 599b]
ākāśamūlī strī ākāśe bhūmiśūnyadeśe mūlamasyāḥ ṅīp . kumbhikāyām (pānā) .

ākāśayāna na° ākāśe yāyate 'nena yā--karaṇe lyuṭ 7 ta° . ākāśagamanasādhane vimāne .

ākāśarakṣin pu° ākāśe iva atyuccaprācīropari sthitaḥ san rakṣati rakṣa--ṇini . durgabahiḥprācīroparisthite rakṣake . sañcāroyatra lokānāṃ dūrādevāvabudhyate . pragaṇḍī sā ca vijñeyā bahiḥprākārasaṃjñitā . praṇidhistatra yatnena kartavyo bhūtimicchatā . sa evākāśarakṣīti hyucyate śāstrakovidaiḥ . bhā° śā° a° 69 vyā° nī° ka° .

ākāśavacana na° ākāśe vacanam . pātrāpraveśe'pi tadīyavākyaṃ praviṣṭapātreṇa śrutvā ākāśavākyatvena kalgite nāṭakāṅge 1 vākyabhede nepathyīktaṃ śrutaṃ tatra ākāśavacanaṃ tathā . samāśrityāpi kartavyamāmukhaṃ nāṭakādiṣu sā° da° . alakṣitaśarīratayā devādibhiruccāryamāṇe 2 vākye ca .

ākāśavat tri° ākāśaḥ gamyatayā'styasya matup masya vaḥ striyāṃ ṅīp . ākāśagāmini pratigṛhya dakṣiṇamūrumapācchādya tasmin sādayitvā'kāśavatībhiraṅgalīrapidadhyāt āśvalā° śrau° sū° .

ākāśavartman na° ākāśovartmeva gamyatvāt . ākāśarūpe pathi .

ākāśavallī strī ākāśasya vallī śākheva atyuccaśikhatvāt . (asaravela iti) khyātāyāṃ latāyām rājani° .

ākāśavāṇī strī ākāśe bhavā vāṇī . adṛśyotpādakapuruṣatvenākāśādivotpannāyāṃ devādivāci .

ākāśasalila na° ākāśat patitaṃ salilam . ākāśāt patite jale . tacca caturvidhaṃ meghādidhārānismṛtaṃ dhāraṃ, candrakarataāgataṃ kāram, tuṣārakṛtaṃ tauṣāram, saṃhata himakhaṇḍenanirvṛttaṃ ca haimam . tacca suśrute darśitam ambuśabde 330 pṛṣṭhe uktam .

ākāśasphaṭika pu° ākāśebhavaḥ sphaṭikaiva . varṣopale karakākhye saṃhatajalakhaṇḍe . tadutpādavilayau śropatirāha . udbhūtaiḥ pāṃsubhirbhūmeḥ pracaṇḍapavanoccayāt . meghamaṇḍalamānītairmālinyaparivarjitaiḥ . miśraṇājjalavindūnāṃ piṇḍabhāvobhavediha . dṛṣadvannipatantyete dravante ca punaḥkṣitau .

ākāśāstikāya pu° karma° arhanmatasiddhe jīvabhinne āvaraṇābhābarūpe padārthabhede . saca arhacchabde 382 pṛṣṭhe darśitaḥ

[Page 600a]
ākāśīya tri° ākāśasyedaṃ cha . nābhase vāyavyamidamākāśīyamiti . śabdabahulamākāśīyaṃ tanmārdavaśauṣiralāghavamiti ca suśrutaḥ . digā° yat ākāśyamapyatra tri° .

ākāśe avya° ā + kāśa--ke . dūrasthāmāṣaṇaṃ yat syādaśarīranivedanam . parokṣāntaritaṃ vākyaṃ tadākāśe nigadyate bharatokte nāṭakāṅge vākyabhede kañcukī (dṛṣṭvā ākāśe) vihaṅgike . api śvaśrūjanapādabandhanaṃ kṛtvā pratinivṛttā bhānumatī (karṇaṃ dattvā) kiṃ kathayasi āryā eṣā bhānumatītyādi veṇīsa° .

ākiñcanya na° akiñcanasya bhāvaḥ ṣyañ . daridratāyām .

ākidanti pu° 1 deśabhede 2 taddeśavāsini ca . dāmanyā° āyudhajīvisaṃghārthe cha . ākidantīyaḥ taddeśīyāyujīvisaṃghe . bahuṣu chasya luk . ākidantayaḥ .

ākīrṇa tri° ā + kṝ--kta . 1 vyāpte, 3 vikṣipte ca . ākīrṇamṛṣipatnīnāmuṭajadvārarodhibhiḥ raghuḥ . svapuṣpairākīrṇaṃ kusumadhanuṣo mandiramaho śyāmāstavaḥ .

ākīm avya° ā--kan--vā° ṅīmi . 1 varjane 2 vitarke ca cādigaṇe mākīmityatra ākīm iti pāṭhāntaram ākīṃ sūryasya rocanādviśvādevāṃ uṣarbudhaḥ ṛ° 1, 14, 9, .

ākuñcana na° ā + kuci--lyuṭ . saṅkoce, prasāritasya saṃkṣiptatvasampādanasādhane kriyābhede ākuñcanantu satsvevāvayavānāmārambhakasaṃyogeṣu parasparamavayavānāmanārambhakasaṃyogotpādakaṃ vastrādyavayavikauṭilyotprādakaṃ karma, yato bhavati saṅkucati padmaṃ saṅkucati vastraṃ saṅkucati carmeti pratyayaḥ vai° sū° upa° . sa ca karmabhedaḥ karma ca pañcavidham . utkṣepaṇamavakṣepaṇamākuñcanaṃ prasāraṇaṃ gamanamiti karmāṃṇi vai° sū° . atra ca utkṣepaṇatvāvakṣepaṇatvākuñcanatvaprasāraṇatvagamanatvāni karmatvasākṣādyāpyāḥ pañca jātayaḥ vai° sū° u° . karma ca ekadravya maguṇaṃ maṃyogavibhāgeṣvanapekṣakāraṇamiti karmalakṣaṇam vai° sū° ukvalajaṇakam . vivṛtañca upa° ekameva dravyamāśrayoyasya tadekadravya na vidyate guṇo'sminityaguṇam saṃyogavibhāgeṣvanapekṣakāraṇagiti svotpattyanantarotpattikabhāva bhūtānapekṣamityarthaḥ tena samavāyikāraṇāpekṣāyāṃ pūrbasaṃyogābhāvāpekṣayāñca nāsiddhatvam . svotpattyanantarotpattikānapekṣatvaṃ vā vivakṣitam pūrbasaṃyogadhvaṃ sasyāpi svotpattyanantarānutpattikatvena abhāvatyena tasyādyakṣaṇe sambandhābhāvāt tena nityāvṛttisattāsākṣādvyāpyajātimattvaṃ karmatvam . pracalatīti pratyayāsādhāraṇakāraṇatāvacchedakajātimattvaṃ vā guṇānyanirguṇamātravṛttijātimattvaṃ vā svotpattyavyavahitottarakṣaṇavṛttivibhāgakāraṇatāvacchedakajātimattvaṃ vā utkṣepaṇaṃ tathāvakṣepaṇamākuñcanaṃ tathā . prasāraṇañca gamanaṃ karmāṇyetāni pañja ca bhāṣā° sandhigataḥ pīḍyamāno na pravartata ākuñcanaprasāraṇonnamanavinamanapradhāvanotkāsanaprabāhaṇaiśca sravati prasāraṇākuñcanabandhanapīḍanairbhṛśamupacaret anugṛhyate cākuñcanaprasāraṇādibhirviśeṣaiḥ iti ca suśrutaḥ .

ākuñjita tri° ā + kuci--kta . 1 ābhugne 2 saṅkocite ca . natāṃsamākuñcitasavyapādam bhaṭṭiḥ .

ākula tri° ā + kula--ka . vyagre . taṃ tathā kṛpayāviṣṭa maśrupūrṇākulekṣaṇam gītā trāsākulaḥ paripatan parito niketānyūrmiḥ abhicodyaṃ pratiṣṭhāsurāsīt kāryadvayākulaḥ iti ca māghaḥ . nirākulaḥ paryākulaḥ vyākulaḥ samākulaḥ . ākulatvañca manaścāñcalyasampādakamānasāvasthābhedaḥ svakriyā'sāmarthyañca . kṛtyarthe ṇic ākulayati abhūtatadbhāve cvi krādyanuprayogaḥ ākulībhūtaḥ ākulīkṛtaḥ draviṇaṃ parimitamavikavyayinaṃ janamākulīkurute

ākulākula tri° ākula + prakāre dvitvam . 1 ākulaprakāre 2 atyantākule ca .

ākuli pu° ā + kula--in . vyākulatve .

ākulita tri° ā + kula--kta . vyākulībhūte ākula + kṛtyarthe ṇic karmaṇi kta . ākulīkṛte mārgācalavyatikarākuliteva sindhuḥ kumā° .

ākulīkṛta tri° anākulaḥ ākulaḥ kṛtaḥ ākula + cvi--kṛ karmaṇi kta vyākulatāṃ prāpite .

ākulībhūta tri° ākula + cvi--bhū--kta . svayaṃ tathābhūte .

ākūta na° ā + kū--bhāve kta . āśaye abhiprāye . svāṃ svāṃ pratipadyante parasparākūtahetukāṃ vṛttim sā° kā° yathā śāktīkādayaḥ--kṛtasaṅketāḥ parāskandane pravṛttāḥ tatrānyatamasyākūtamavagamyānyatamaḥ pravartate tathā anyatamasya karaṇasyākūtāt svakārya karaṇābhimukhādanyatamaṃ karaṇaṃ pravartate iti sāṃ° kau° itīritākūtamanīlavājinaḥ kirā° .

ākūṇita ā + kūṇa--kta . īṣatsaṅkucite . madanaśaraśalya vedanākūṇitatribhāgeṇa kāda° .

ākūti strī ā + kū--bhāve ktin . abhiprāye . ākūtīnāñca cittīnāṃ pravartaka! namāmi te bhā° va° 262 a° . dropadīkṛtakṛṣṇastavaḥ . ākūtiḥ satyā manaso me astu ṛ° 10, 124, 4 . saṃ ma ākūtirṛdhyāt ṛ° 4, 36, 2 . saṃjñāyāṃ ktic . svāyambhuvamanoḥ śatarūpāyāṃ patnyāmutpādite kanyābhede tatkathā yathā . kasya rūpamabhūddvedhā yat kāyamabhicakṣate . tābhyāṃ rūpavibhāgābhyāṃ mithunaṃ samapadyata . yastu tatra pumān so'bhūnmanuḥ svāyambhuvaḥ svarāṭ . stro yāsīt śatarūpākhyā mahiṣyasya mahātmanaḥ . tadā mithunadharmeṇa prajā hyedhāmbabhūvire . sa cāpi śatarūpāyāṃ pañcāpatyānyajījanat . priyavratottānapādau tisraḥ kanyāśca bhārata! . ākūtirdevahūtiśca prasūtiriti sattama! . ākūtiṃ rucaye prādāt kardamāya tu madhyamām . dakṣāyādāt prasūtiñca yataāpūritaṃ jagat bhā° 3 ska° .

ākṛti strī ākriyate vyajyate jātiranayā karaṇe ktin . jātivyañjake'vayavasaṃsthānabhede . ākṛtigrahaṇā jātiḥ mahābhā° . jātyākṛtivyaktayastu padārthaḥ gau° sū° tatrākṛtilakṣaṇaṃ tatraivoktam ākṛtirjātiliṅgākhyā gau° . jātergotvādeḥ māsnādiḥ saṃsthānaviśeṣo hi liṅgamiti . iyamākṛtireva śakyārthaḥ iti kecinmanyante . tadabhiprāyeṇa, mahābhā° . yenoccāritena sāsrālāṅgūlakakudakhuraviṣāṇināṃ saṃpratyayo bhavati sa śabda iti anākṛtiḥ saṃjñā ākṛtimantaḥ saṃjñina iti . loke'pi hyākṛtimato māṃsapiṇḍasya devadatta iti saṃjñā kriyate iti ca mahābhā° . gautamena tu itarapakṣanirākaraṇena trayāṇāmeva śakyārthatvamurarīkataṃ yathā . ākṛtistadapekṣatvāt sattvavyavasthānasiddheḥ sū° . ākṛtiḥ padārthaḥ kutaḥ sattvasya prāṇinogavādervyavasthānariddhervyavasthitatvasiddheḥ tadapekṣatvādākṛtyapekṣatvāt ayamaśvogaurayamityādi vyavahārasyākṛtatyapekṣatvāt ākṛtireva śakyārthaḥ . iti yanmataṃ taddūṣayitvā jāteḥ padārthatvamāha vyaktyākṛti yukte'pyaprasaṅgāt prokṣaṇādīnāṃ mṛdgavake jātiḥ sū° . mṛdgavake vyaktyākṛtiyukte'pi prokṣaṇādīmamaprasaṅgāt jātiḥ padārthaḥ . itarathā mṛdgavakasyāpi vyaktitvāt gavākṛtimattvācca vaidhaprokṣaṇādiprasaṅga iti bhāvaḥ . evaṃ jātyākṛtivyaktīnāṃ pratyekasya śakyatvapakṣaṃ nirākṛtya trayāṇāmeva śakyatvamityāha . jātyākṛtivyaktayastu padārthaḥ sū° tuśabdena ekamātrapadārthatvavyavacchedaḥ ekakavacanaṃ tu tisṛṣvapyekaiva śaktiriti sūcanāya, vibhinnaśaktau kadācit kasyacidupasthitiḥ syāt . śaktestulyatve'pi vyakterviśeṣyatvaṃ tathaiva śaktigrahāt . nacākṛtyādisādhāraṇaśakyatāvacchedakābhāvāt na śaktyaikyam iti vācyam tathā niyame mānābhāvāt idaṃ gavādipadamabhipretyāha tena paśvādipadasya jātyavācakatve'pi na kṣatiḥ jātipadaṃ vā dharma paraṃ tathaiva lakṣaṇasya vaktavyatvāditi vṛttiḥ . evaṃ śakyatvaṃ vyavasthāpya ākṛterlakṣaṇamuktaṃ ākṛtirjātiliṅgākhyā sū° prāgvivṛtam . etenākṛtiśabdasya jātivyaktyoḥ saṃbandhaparatvakalpanamarvācīnānāṃ parāstam sambandhasya jātiliṅgatvābhāvāt tasya śakyatāvacchedasambandhatvena śakyatvābhāvācca . śā° bhā° ākṛtīnāṃ nityatvoktiḥ tulyākṛtimavāhanityatvābhiprāyeṇa draṣṭavyā yatrākṛtistatra guṇā vasanti nītiḥ na tulāviṣaye tavākṛtiḥ tvadudāharaṇākṛtau guṇāḥ iti ca naiṣa° 2 ākāre iṅgitaṃ hṛdgatobhāvo bahirākāra ākṛtiriti sajjanokteḥ 3 ākṛtiyukte dehe kimiva hi madhurāṇāṃ maṇḍanaṃ nākṛtīnām śaku° . spaṣṭākṛtiḥ patrarathendraketoḥ raghuḥ . sphuritaṃ manogatamivākṛtayaḥ govardhanasyākṛtiranvakāri iti ca māghaḥ . nākṛtigurutā gurutā udbhaṭaḥ . 4 ākare mūlagranthādau ca ākṛtigaṇaḥ .

ākṛtigaṇa pu° ākṛtau ākāraprasiddhogaṇaḥ śāka° ta° . pāṇinyuktatattatkarmanimitte śabdasamūhe . yathā svarādirākṛtigaṇaḥ kaṇḍādirityādi gaṇaprāṭhe bhūriprayogaḥ .

ākṛticchatrā strī chādayati chada--ṇic kartari ṣṭran hrasvaḥ 2 ta° . (ghoṣā) ghoṣātakīlatāyām .

ākṛṣṭa tri° ā + kṛṣa--kta . kṛtākarṣaṇe . nākṛṣṭaṃ na ca ṭaṅkitaṃ na namitaṃ notthāpitaṃ sthānataḥ mahānā° .

ākṛṣṭi strī ā + kṛṣa--ktin . ākarṣaṇe .

āke avya° ā + kana--ḍe . 1 antike 2 dūre ca niru° . tvamagne ṛbhurāke namasya ṛ° 2, 1, 10

ākekarā strī āke antike kīryate kṝ--karmaṇi ap . dvaṣṭirākekarā kiñcitsphuṭāpāṅge prasāritā . mīlitārdhāparā loke tārā vyavartanodbhavā ityuktalakṣaṇe dṛṣṭibhede netrādiviśeṣaṇatve na° nimīladākekaralolacakṣuṣā māghaḥ .

ākenipa tri° āke'ntike nipatanti ni + pata--ḍa . antikapātini ākenipāso ahabhirdavidhvataḥ ṛ° 4, 45, 6,

ākokera pu° jyotiṣokte makararāśau . kriyatāvurijitta makulīraleyapātheyayūkakaurpākhyāḥ . taikṣika ākokerohṛdrogaścāntyabhaṃ cettham jyo° .

ā(a)kauśala na° akuśalasya bhāvaḥ aṇ dvipadavṛddhiḥ pūrvasya vā . apāṭave .

ākranda ā + kanda--ghañ . 1 sārave rodane, 2 āhvāne, 3 śabde, ca . karmaṇi ghañ . 4 mitre, 5 bhrātarica . ādhāre ghañ . 6 dāruṇe yuddhe, duḥkhināṃ 7 rodanasthāne ca . ākrandayati ac . 8 pārṣṇigrāhapaścādvartini nṛpabhede . ariśabde 355 pṛṣṭhe vivṛtiḥ ākrande cāpyapaihīti na daṇḍaṃmanurabravīt manuḥ pārṣṇigrāhañca saṃprekṣya tathākrandañca maṇḍale manuḥ .

ākrandana na° ā + kranda--lyuṭ . 1 sāravarodane 2 āhvāne ca .

ākrandika tri° ākrande duḥkhināṃ rodanasthānaṃ dhāvati ṭhañ ṭak vā . duḥkhiḥnāṃ rodanasthānadhāvake ṭhañi striyāṃ ṅīp

ākrandin tri° ākrandati ā + kradi + ṇini . rodanapūrbakāhvāyake . parasparākrandini cakravākayoḥ kumā° .

ākrande avya° ā + kranda--ādhāre ke . yuddhe niru° .

ākrama pu° ā + krama--ghañ avṛddhiḥ . 1 balenātikramaṇe . lyuṭ . ākramaṇamapyatra na° . ākramyate paraloko'nena karaṇe ghañ . paralokaprāptisādhane 2 vidyākarmādau . atha yathākramo'yaṃ paraloke sthāne bhavati tamākramamākramyobhayān pāpmana ānandāṃśca paśyati vṛ° upa . ayaṃ puruṣaḥ paralokasthāne pratipattavye nimitte yathākramo bhavati yādṛśena paralokapratipattisādhanena vidyākarmapūrbaprajñālakṣaṇena yuktobhavati tamākramaṃ paralokasthānāyo khībhūtaṃ prāptāṅkurībhāvamiva vījaṃ tamākramamākramyāvaṣṭabhya bhā° atha kenākrameṇa yajamānaḥ svargaṃ lokamākramate śata° brā° . 3 kṛtākramaṇe 4 abhibhūte 5 vyāpte 6 āgrahe ca . ākrāmati parābhavati kṣudhām ā + krama--ac . 7 anne ākramo'syākramāya tvā yaju° 15, 9 . ākramo'nnam vedadīpaḥ .

ākrānta tri° ā + krama--kta . 1 parābhūte 2 khoparigatyā vyāpte samameva samākrāntaṃ dvayaṃ dvirasagāminā raghuḥ . nitāntamākrānta ivāṅganānām māghaḥ .

ākrānti strī ā--krama bhāve ktin . ākramaṇe uparisthānena prāptau ākrāntisammānitapādapīṭham kumā° .

ākrīḍa pu° ākrīḍatyatra ā + krīḍa--ghañ . krīḍāsthāne udyānādau . ākrīḍaparvatāstena kalpitāḥ sveṣu yeśmasu kumā° kamapyākrīḍamāsādya tatra viśiśramiṣuḥ daśaku° . kartari ac . 2 vihāraśīle tri° .

[Page 602b]
ākrīḍin tri° ā + krīḍa--ghiṇun . krīḍāśīle stri yāṃ ṅīp

ākruṣṭa tri° ā + kruśa--kta . 1 kṛtākrośe yaṃ prati ākrośa kṛtastassin . 2 śabdite 3 nindite ca . bherībhirākruṣṭamahāguhāmukham māghaḥ . bhāve kta . 4 paruṣabhāṣaṇe na° mārjāramūṣikāsparśe ākruṣṭe krodhasambhave kātyā° ākruṣṭe paruṣabhāṣaṇe śrā° ta° raghunandanaḥ .

ākrośa pu° ā + kruśa--ghañ . 1 viruddhacintane, 2 śāpe 3 nindāyāñca lyuṭ ākrośanamapyatra na° . 4 apavāde pūrṇamāsīddurākrośaṃ stanatastasya bhūtale rāmā° kulākrośakaraṃ loke dhik te cāritramīdṛśam rāmā° .

ākrośaka tri° ā + kruśa--ṇvul . ākrośakārake .

ākroṣṭṛ tri° ā + kruśa--tṛc . ākrośakārake . ākruśyamānonākrośenmanyureva titikṣattaḥ .. ākroṣṭāraṃ nirdahati sukṛtaṃ cāsya vindati bhā° ā° pa° 86 a° .

āklī avya° ā + klida--ḍī . vikāre uryādi . āklīkṛtya .

ākleda pu° ā + klida--ghañ . ārdrībhāve .

ākṣadyūtika na° akṣadyūtena nirvṛttam ṭhak . ākrīḍayā jāte vaire .

ākṣapāṭika pu° akṣapaṭekrīḍāsthāne vyavahārasthāne vā niyuktaḥ ṭhak . 1 akṣakrīḍādhyakṣe 2 vyaṃvahārādhyakṣe prāddhiveke ca .

ākṣapāda tri° akṣapādasyedam aṇ . 1 gautamasāmbandhimate . tena proktam aṇ . tatkṛte 2 śāstre ca tacca śāstraṃ pramāṇādi ṣoḍaśapadārthatattvāvedakaṃ pañcādhyāyātmakam . pramāṇaprameyetyādi sūtramārabhya hetvābhāsāśca yathoktāḥ ityantasūtrasamudātmakam . tasya saṃkṣiptārthaḥ nyāyaśabde vakṣyate . akṣapādapraṇītaṃ vetti aṇ . nyāyamatāmijñe 3 naiyāyike ca .

ākṣāra pu° ā + kṣara--ṇic--ghañ . agamyāgamanaṃ kṛtaṃ tvayeti puruṣaṃ prati, agamyagamanaṃ tvayā kṛtamiti striyaṃ ca prati dūṣaṇe . lyuṭ ākṣāraṇamapyatra na° . yuc ṭāp . atrārthe strī .

ākṣārita tri° ā + kṣara--ṇic--kta . ākṣāromithunaviṣayāpavādastena dūṣite .

ākṣika tri° akṣeṇa dīvyati jayati jitaṃ veti akṣa + ṭhak . 1 akṣeṇa devake 2 akṣeṇa jayini 3 akṣajite ca . prātibhāvyaṃ vṛthādānamākṣikaṃ saurikaṃ ca yat manuḥ bhārabhūtānakṣān harati vahatyāvahati vā vaṃśā° akṣa pūrbāt bhārāt ṭhak . ākṣabhārikaḥ akṣabhāravāhakādau tri° akṣo'tra vaṃśādisāhacaryāt kalidrumaḥ .

ākṣit tri° ā + kṣi--kvip . āvartamāne ākṣit pūrbāsvaparā ṛ° 3, 55, 5 . ākṣit āvartamānaḥ bhā° .

[Page 603a]
ākṣipta tri° ā + kṣipa--kta . 1 kṛtākṣepe yasyākṣepaḥ kṛtastasmin 2 ākṛṣṭe ca .

ākṣīva pu° ā + kṣova--ṇic--ac . 1 śobhāñjanavṛkṣe . kṣīva--kta ni° kṣīvomattaḥ prādi° . 2 īṣanmatte 3 samyakpramatte ca tri° .

ākṣepa pu° ā + kṣipa--ghañ . 1 bhartsane, 2 apavāde, 3 ākarṣaṇe, dhanādinyāsarūpe, 4 nikṣepe 5 arthālaṅkārabhede sa ca 394 pṛṣṭhe dṛśyaḥ . 6 niveśane gorocanākṣepanitāntagauraiḥ kumā° 7 upasthāpane svasiddhaye parākṣepaḥ parārthe svasamarpaṇam . upādānaṃ lakṣaṇaṃ ceti kāvyapra° . 8 anumāne yathā jātiśaktivādināṃ mate vyakterākṣepāt boghaḥ . sacānumānameva . tathā hi gāmānayeti vākyegotvakarmakānayanaṃ gokarmakānayanaṃ vinā'nupapannamityanupapattijñānena gotvāśrayasya vyakteranumānena bhānam . yathoktaṃ śabdaśakti° gāmānayetyādau gotvādikarmakatvenaivānayanāderanvayadhoḥ gotvādiśaktatvena padajñānasya gotvādyānayanabuddhiṃ pratyevahetutvāt gāmanayetyādau svāśrayavṛttitvasambandhenaiva prakṛtyarthasya gotvādeḥ sākāṅkṣatvāt gavādikarmatākatvena bodhastūttarakālamākṣepāt . karmatvaṃ govṛtti gotvaniṣṭhakarmatātvāt, ānayanaṃ govṛttikarmatākam gotvavṛttikarmatākatvādityādyanumānasāmrājyāt . 9 satiskāravacaneca viruddhamākṣepavacastitikṣataḥ kirā° .

ākṣepaka tri° ā + kṣipa--ṇvul . 1 nindake 2 ākarṣake . yadā tu dhamanīḥ sarvāḥ kupito'bhyeti mārutaḥ . tadā kṣipatyāśu muhurmuhurdehaṃ nabhaścaraḥ . muhurmuhustadākṣepādākṣepaka iti smṛta ityuktalakṣaṇe 3 vātarogabhede 4 vyādhe ca pu° medi° .

ākṣepaṇa na° ā + kṣipa--lyuṭ . ākṣepārthe patanapīḍanaprahārākṣepaṇavyālamṛgadaśanaprabhṛtibhiramighātaviśaiṣeḥ suśru° .

ā(a)kṣaitrajña na° akṣetrajña eva brāhmaṇā° svārthe ṣyañ . dvipadavṛddhiḥ pūrbapadasya vā . akṣetrajñe kṣetrānabhijñe .

ākṣepin tri° ākṣipati ā + kṣipa--ṇini . 1 ākarṣake . ākṣepaḥ sūkṣmadṛṣṭyā paryālocamastryasya ini . 2 sūkṣmadṛṣṭyā ālocanapūrbakākarṣake ca . bāhyābhyantaraviṣayākṣepī caturthaḥ pāta° sū° . prāṇāyāmaśabde vivṛtiḥ .

ākṣoṭa pu° ā + akṣa--oṭa . śailapīlubhede .

ākṣoḍa pu° ā + akṣa--oḍa . śailapīluvṛkṣe (ākharoṭa) iti khyāte . vilvāmalakamṛdvīkāphalamāmrātadāḍimam . bhavyaṃ pānivatākṣoḍam smṛtiḥ ākṣoḍamjambūphalakāraphalaṃ kāśmīraprasiddham śrāddhanattve raghunandanaḥ .

ākha pu° ākhanatyanena ā + khana--ḍa . khanitre . ac svārthe kan gaurā° pāṭhāntaram ṅīp . ākhakī kṣudrakhanitre strī .

ākhaṇḍala pu° ākhaṇḍayati bhedayati parvatān ā + khaḍiḍalac ḍasya nettvam . indre . ākhaṇḍalaḥ kāmamida babhāṣe kumā° tamīśaḥ kāmarūpāṇāmatyākhaṇḍalavikramaḥ raghuḥ .

ākhaṇḍi ā + khaṇḍa--in ākhaṇḍake bhedake patryādi° pūrba padādyudāttam .

ākhana pu° ākhanatyanena ā + khana--gha . khananasādhane khatitre . vede tu pṛ0ṇatvam . evaṃ tathāśmānamākhaṇa mṛtvā chā° u° . na śakyate khanituṃ kuddālādibhi rapi ḍhaṅkaiśchettuṃ na śakyo'khaṇastamṛtvā śā° bhāṣyam .

ākhanika ā + khana--kartari ikan . 1 caure, 2 śūkare, 3 mūṣike ca 4 khananakartari tri° .

ākhanivaka pu° ā + khana--karaṇe kartari vā ikavaka . khanitre 1 caure 2 śūkare 3 sūṣike ca 5 khanake tri° . ḍara . ākharopyatra . pātresamitādiḥ yuktārohyādiśca .

ākhara pu° ā + khana--karaṇe ḍa . khanitre .

ākhareṣṭha tri° ākhare tiṣṭhati sthā--ka ṣatvam vede nityamaluk . ākhare sthite kṛṣṇo'pyākhareṣṭhaḥ si° kau° .

ākhāna pu° ā + khana ghañ . samantāt khanane .

ākhu pu° ā + khana--ḍu . 1 mūṣike, 2 caure, 3 śūkare ca . karmaṇi ḍu . 4 devatāḍavṛkṣe . vibhave sati naivātti ne dadātijuhoti na . tamāhurākhu mityuktalakṣaṇe 5 kṛpaṇe ca

ākhukarṇaparṇikā strī ākhukarṇāvivā parṇānyasvā vā kap . (undurakāṇī) latāyām .

ākhukarṇī strī ākhoḥ mūṣikasya karṇa iva parṇamasyāḥ ṅīp (undurakāṇī) nūṣikakarṇatulyaparṇayuktāyāṃ latāyām .

ākhuga pu° ākhunā mūṣikeṇa gacchati . gama--ḍa . mūṣikavāhane gaṇeśe . tasya yathā mūṣikavāhanatvaṃ tathā gaṇeśaśabde vakṣyate ākhuvāhanādayo'pyatra .

ākhuparṇikā strī ākhuḥ tatkarṇāviva parṇamasyāḥ vā kap . (undurakāṇī) vṛkṣe . kababhāve ṅīp . ākhuparṇītyapi tatraiva .

ākhubhuj pu° ākhuṃ bhuṅkte bhuja--kvin . bhūṣikabhakṣake viḍāle . ka . ākhubhujo'pyatra .

[Page 604a]
ākhukarīṣa na° 6 ta° . mūṣikaśuṣka purīṣarūpakaroṣe tasmādākhukarīṣaṃ sambharati śata° brā° .

ākhupāṣāṇa pu° ākhuḥ khanakaḥ pāṣāṇaḥ karma° ākhupāṣāṇanāmāyaṃ lohasaṅkarakārakaḥ ityukte pāṣāṇabhede rājani° .

ākhuviṣahā strī ākhuviṣaṃ mūṣikaviṣaṃ hanti hana--ḍa . mūṣikaviṣahare 1 devatāḍavṛkṣe, 2 devatālīlatāyāñca .

ākhūtkara pu° ākhubhirutkīryate ut + kṝ--karmaṇi--ap! mūṣikairutvīryamāṇeṣu pāṃsuṣu . (unduramāṭi) . hiraṇyaṃ nidhāyokhūtkarānnivapati kātyā° 4, 8, 16 .

ākhūttha tri° ākhubhya uttiṣṭhati uda + sthā ka . 1 ākhūtdbhave . bhāve ka . 2 ākhūnāmutthāne na° si° kau° .

ākheṭa pu° ākhiṭyante trāsyante prāṇino'tra ā + khiṭa--ghañ . prāṇitrāsārthāyāṃ mṛgayāyām . svārthekan ākheṭako'pyatra

ākheṭaśīrṣaka na° . ākheṭa iva śīrṣāsya .. kapiśīrṣaṃ drumaśīrṣaṃ tathā cākheṭaśīrṣakam . iti kuṭṭimasaṃbhedāḥ syuḥ ityukte (suḍaṅga) kuṭṭimabhede .

ākheṭika pu° ākheṭe kuśalaḥ ṭhak . mṛgayākuśale 1 kukkure . 2 tatkuśalamātre ca .

ākhoṭa pu° ākhaḥ svanitramiva uṭāni parṇānyasya . (ākharoṭa) iti khyāte śailapīlau .

ākhyā strī ā + khyāyate anena ā + khyā--aṅ . saṃjñāyāṃ rūḍhenāmni vācakaśabde . paścādumākhyāṃ sumukhī jagāma kumā nāma ca yena svīyapadārthasya mukhyataḥ pratipādane . khottaraprayamāpekṣā tannāma syāttadarthakamiti śabdaśa° uktalakṣaṇakam yat prātipadikaṃ nāma tannāmno nātiricyate iti ca tatro ktaṃ yādṛśaśabdena svopasthāpyayadarthamukhyaviśeṣyakānvayabodhārthaṃ svottaraprathamāvibhaktirapekṣyate tādṛśaḥ śabda eva tadarthakaṃ nāma . ghaṭādayohi śabdāḥ prathamāntatvena niścitā eva svārthamukhyaviśeṣyakaṃ bodhamutpādayanti natvanyathā na hi ghaṭa ityādita iva ghaṭādityādito'pi ṣaṭādimukhyaviśeṣyakaḥ subarthasaṃkhyāderavagamaḥ . pītapaṭetyādikaḥ samāso'pi svottaraṃ prathamāpratisandhānadaśāyāmeva paṭādimukhyadharmi tākasya pītādyanvayabodhasya janakaḥ ataeva nāpadaṃ prayuñjīteti vṛddhāḥ . padaṃ vibhaktyantaṃ pītapaṭarūpamityādāvapi nāvāntaravākyārthabodhapūrbako mahāvākyārthabodhaḥ paṭādināmnaḥ prathamāntatvābhāvena tadarthe pītādyanvayadhiyaḥ pūrbamasambhavāt viśiṣṭavaiśiṣṭyābagāhitayā pramāṇāntareṇa paṭadharmikapītaniścayādapi tatra sambhavāt . nacānyonyaparasparādināmasvavyāptiḥ ebhyaḥ prathamā nābhidhīyate iti vṛddhaiḥ smaraṇāditi vācyaṃ mallāṃbhyāmanyonyaṃ hanyata ityādau mallayoḥ parasparakartṛkahananakarmatvānvayānurodhena teṣāmapi prathamāntatvādanyathā sakarmakasya hanterbhāvākhyātasākāṅkṣatvānupapatterakarmakasyaiva dhātostathātvāt . tena nyāyamate prathamāntamukhyaviśeṣyakaśābdabodhasvīkāreṇa tathātvaṃ vaiyākaraṇādimate tu na tathā bhāvapradhānamākhyātaṃ sattvapradhānāni nāmānīti yā° ukteḥ bhāvapradhānatve naiva bodhaḥ tathāca artha vadadhāturapratyayaḥ prātipadikaṃ kṛttaddhitasamāsāśceti pā° ukta lakṣaṇaṃ prātipadikameva nāmetyabhidhīyate ataevoktam uṇādyantaṃ kṛdantañca taddhitāntaṃ samāsajam . nāmasaṃjñā bhavettasya svādyutpattistaduttaram tacca nāma caturvidham rūḍhañca lakṣakañcaiva yogarūḍhañca yaugikam . taccaturdhā pare rūḍhayaugikaṃ manvate'dhikam śabdaśa° vyākhyātaṃ ca svayameva jagadīśena . niruktaṃ nāmavibhajate . rūḍhañcetyādi tat nāma . catrayamavadhāraṇārthaṃ tena kiñcinnāma kvacidarthe rūḍhameva yathā goprabhṛtau gavādi gamerḍo dābhābhyāṃ nurdheṭaiccetyāderauṇādikapratyayasya śaktiviraheṇa yaugikatvavirahāt . kiñcillakṣakameva yathā tīrādau gaṅgādi, ādyavyutpattyā pūravattīre śaktigrahasyāviśiṣṭatve'pyājānikaprayogāpattyā tadaprāmāṇyakalpanāt śakteḥ pūrbapūrbaprayoga niyatatvāt . kiñcidyogarūṭameva yathā paṅkajātapadmādau paṅkajādi kiñcit yaugikameva yathā pākakartrādau pācakādi . rūḍhayaugikabhapyadhikaṃ nāma yathā maṇḍapamahārajatādi taddhi kadācidavayavavṛttyā yogārthameva kadācicca samudāyaśaktyā rūḍhārthamevābhidhatte ityapareṣāmmatam . gaurvāhīka ityādau tu śakyārthasadṛśatvāvacchinnabodhakatayā gauṇaṃ gavādipadaṃ gosadṛśādau lakṣakameva na tu tatobhidyate tatra rūḍhādilakṣaṇāni tatraivoktāni yathā rūḍhaṃ saṅketavannāma saiva saṃjñeti kīrtyate . naimittikī pāribhāṣikyaupādhikyapi tadbhidā . yannāma yādṛśārthe saṅketitameva na tu yaugikamapi tadrūḍhaṃ yogarūḍhantu paṅgajādikaṃ na tathā rūḍhanāmaiva ca saṃjñāpadenābhilapyate na tu rūḍhādivat saṃjñāpi nāmno'vāntarabhedaḥ, yena vibhāgavyāghātaḥ syāt . saṃjñāyāśca trayobhedāḥ naimittikī pāribhāṣikī aupādhikī ceti . pācakapāṭhakādayastu na saṃjñāḥ saṅketaśūnyatvāditi ye tu rūḍhasya nāmnaścaturvidhatvamāhustanmatamunyasyati . jātidravyaguṇaspandairdharsaiḥ saṅketavattayā . jātiśabdādibhedena cāturvidhyaṃ pare jaguḥ . gogavayādīnāṃ gotvādi jātyā paśvāḍhyādīnāṃ lāṅgūladhanādidravyeṇa dhanyapiśunādīnāṃ puṇyadveṣādiguṇena calacapalādīnāñca śabdānāṃ karmaṇāvacchinnaśaktimattvāccāturvidhyajeva rūḍhānāmiti . yaduktaṃ daṇḍācāryaiḥ śabdaireva pratīyante jātidravyaguṇakriyāḥ . cāturvidhyādamīṣāstu śabda uktaścaturvidha iti tadetajjvaḍamūkamūrkhādīnāmanyaśūnyādīnāñca śabdānāmaparigrahāpattyā parityaktamasmābhiḥ . naimittikasaṃjñāṃ lakṣayati . jātyavacchinnasaṅketavatī naimittikī matā . jātimātre hi saṅketādvyakterbhānaṃ suduṣkaram . yannāma jātyavacchinnasaṅketavat sā naimittikī saṃjñā yathā gocaitrā diḥ sā hi gotvacaitratvādijātyavacchinnameva gavādikamabhidhatte na tu gotvādijātimātraṃ gopadaṃ gotve saṅketitamityākārakagrahātgāmānayetyādau gotvādinā gavāderanvayānupapatteḥ ekaśaktatvagrahasyānyānubhāvakatve'tiprasaṅgāt . nanu gāmānayetyādau gotvādikarmatākatvenaivānayanāderanvayadhīrgotvādiśaktatvena padajñānasya gotvādyanvayabuddhiṃ pratyeva hetutvāt subarthakarmatvādau khāśrayavṛttitvasambandhenaiva prakṛtyarthasya gotvādeḥ sākāṅkṣatvāt gavādikarmatākatvena bodhastūttarakālamokṣepāt karmatvaṃ govṛtti gotvaniṣṭhakarmatātvāt ānayanaṃ govṛttikarmatākaṃ gotvavṛttikarmatākatvādityādyanumānasāmrājyāt . na ca vastugatyā yadgotvaśaktatvaṃ tajjñānasya hetutve gopadaṃ jātiśaktamityevaṃ grahādapi śuddhagotvasyānvayavodhāpattiḥ gotvatvāvacchinnaśaktatvaprakārakajñānatvena tathātve ca lāghavādgotvāvacchinnaśaktatāprakārakajñānatvenaiva hetutvaṃ gotvatvādyapraveśāditi vācyam gopadaṃ gotvaśaktamityākārajñānatvena hetutāyāṃ śuddhasyaiva gotvasya viṣayitāsambandhena śaktya'śe viśeṣaṇatvena gotvatvādipraveśagauravasyāyogāt . na hi sasavāyānyasaṣvandhena jāteḥ prakāratāyāṃ dharmāvacchinnatvaniyamomānābhāvāt ayaṃ gaurityādivyavasāyottaramimaṃ gotvena jānāmītyākāre tasya jñātatāliṅgakānumāne'nuvyavasāye vā vyabhicārācca prāganupasthityā gotvatvādestatropanayāyogāt . etena jāterniravacchinnaprakāratvasya sanavāyasaṃsargāvacchinnatvaniyamāt kevalasya gotvādeḥ śaktyaṃśe viṣayatayā subarthakarmatvāṃśe ca paramparayā prakāratvāyoga ityapi pratyuktam uktasthala eva vyabhicārāt . nacaivaṃ kālogauḥ padaṃ gaurityādipratyayo'pi pramā syāt kālikādisambandhena gotvādimati tatprakārakatvāditi vācyaṃ kālikādisambandhena gotvādeḥ prāmāṇyasya gotvatvādyavacchinnaprakāratāgarbhatvena tādṛśamateḥ pramātvāyogāt anyathā ghaṭatvādijāteḥ saṃsthānasamavetatvamate saṃyogoghaṭa ityādipratīteḥ samavāyena pramātvasya durvāratāpatteḥ śābdasyeva pratyakṣasyāpi kālogaurityādibodhasya niyamatogavādyabhedāvagāhitvainaivāpramātvasambhavācceti bhaṭṭamatānuvartinaḥ . tanmandaṃ vināpyākṣepaṃ gāmānayetyāditogavādikarmatākatvenānayanāderanvayabodhasyānubhavikatvāt gaurgacchatītyādau śuddhagotve gatimattvādyanvayasyānubhavenāsparśanāt gotvatvādyanupasthityā ca gotvaṃ gacchatītyādyanumavasyāsambhavāt svāśrayavṛttitvasambandhena gatimattvādihetunā gavādau sākṣātsambandhena gatimattvādyākṣepasya vyabhicārādidoṣeṇa duḥśakatvācca . etena karmatvādau gotvādeḥ svāśraya vṛttitvasambandhenānvayabodhottaraṃ karmatvasya gotvavṛttitvaṃ govṛttitvaṃ vinānupapannamityanupapattidhīsahakṛtena gāmityādivākyenaiva karmatvaṃ gavīyamityaupādānikogavādivyakterbodha iti śrīkaramatamapyanādeyaṃ mithoviruddhābhyāṃ śābdatvārthāpattitvābhyāmavacchinnabodhasyālīkatvena śabdānupapattibhyāṃ sambhūya tathāvidhaupādānikabodhasya jananāyogācca . yattu gaurjāyate gaurnaśyati sarvatra gotvādijātiśaktenaiva gavādipadena lakṣaṇayā gotvādiviśiṣṭā vyaktirbodhyate vyaktīnāṃ bahutvenānyalabhyatvena ca tatra śakterakalpanāt tātparyānupapatterapi lakṣaṇāyā vījatvāt yadāhurmaṇḍanācāryāḥ jāterastitvanāstitve na hi kaścidvivakṣati . nityatvāllakṣaṇīyāyāvyakte ste hi viśeṣaṇe iti tadapi tucchaṃ vyaktivināṃkṛtāyāṃ gotvādijātau gavādipadasya mukhyaprayogābhāvena tanmātrasyāśakyatve tadvati gavādau lakṣaṇāyā vaktumaśakyatvāt śakyasambandhasyaiva lakṣaṇātvāt . na ca goranyo mahiṣa ityādau pañcamyarthe'vadhitve pratiyogitve vā svāvacchedyatvasambandhena śuddhasya gotvāderanvayāttathāvidhasthala eva jātau mukhyaprayogaḥ tatra pañcamyāḥ svārthe'vadhitvādau svaniṣṭhagotvāvacchedyatvasaṃsargeṇa prakṛtyarthasya gavāderanvayabodhakatvāt anyathā gogotvayorbhaktiśaktibhyāṃ gopadena bodhane vṛttidvayayaugapadyāpatteḥ vastutaḥ śuddhasya gotvādeḥ śābdadhīprakāratāyāḥsamavāyāvacchinnatvaniyamāttasyāvadhitvādau svāvacchedyatvādisambandhenānvayodurghaṭaṇva . dravyaṃ ghaṭa ityādipratīteḥ samavāyena pramātvānurodhādghaṭatvajāternānātvopagamāditi . prabhākārāstu gotvaśaktatvena jñāta padaṃ tādrūpyeṇa gośābdatvāvacchinnaṃ pratyeva heturatogotvaśaktigrahānna gotvena gavayāde! na vā dravyatvādinā goranvayadhiyo'tiprasaṅgaḥ . nacaivaṃ jāteriva vyakterapi śakyatvamāvaśyakaṃ na hi gavadipadasya śakyatvaṃ janyatvamapi tu janyaśābdadhīviṣayatvaṃ tacca gotvasyeva gorapyaviśiṣṭaniti vācyaṃ gavādipadadharmikasvaśaktatājñānatvāvacchinnaśābdadhījanakatāvacchedakatvena gotvādereva gavādipadaśakyatvāt gotvaśaktatāpekṣayā gośaktatvasya gurutayā tajjñānatvasya śābdaṃ prati jagakatānavacchedakatvāt . ataevānvayabuddherātmasvātmatvādyavagāhitve'pi na teṣāṃ padaśakyatvam . astu vā gotvādiśaktatvena jñātaṃ padaṃ gotvādiśābdatvāvacchinnaṃ pratyeva hedurviśeṣyatayā tādṛśaśābdaṃ prati samavāyena gotvasya niyāmakatvakalpanācca nātiprasaṅgaḥ gotvādinā gavāderiva gavayādergotvādinānvayabodhatvāvacchinnaṃ pratyapi vinigamakābhāvena gotvādiśaktijñānatvena hetutvamapekṣya gotvaśābdatvāvacchinnaṃ pratyeva gotvasya tacchaktatvajñānasya ca dvayoḥ kāraṇatāyāmeva lāghavāt vastutogotvaśābda' prati gotvaśaaijñānameva heturnatu gotvamapi jātivyaktyostulyavittivedyatvaniyamādeva gīvyaktīnāntaduviṣayatvasiddheḥ pramāṇavirahādeva gotvādinā gavayādiviṣayatvasya tatrāsiddheśca . yadyapi jāterviṣayatvaṃ tatsamavāyivyaktiviṣatayā nirūpitamiti na vyāptirgotvādyālocane kālogotvavānityādibodhe ca vyabhicārāt nāpi jāterniravacchinnaprakāratāyāstathātvaniyamaḥ gaurayamityādijñānasya pratyakṣe gotvenemaṃ jānāmītyākāre tathātvā ttathāpyanvaṃyabodhasya niravacchinnagotvādiprakāratvaṃ gavādiviśeṣyatānirūpitameveti vyāptistādṛśaviśeṣyatākatvaṃ vinā śuddhasya gotvāderanvayabīdhenāsparśanāt gurūṇāṃ gotvena gavayādibodhasyālīkatvāt . ataeva gavādyaṃśe gotvādiprakārakabodhaḥ samavāyeneva sambandhāntareṇāpi tatprakārakaḥ syādgotvaprakāratāyāṃ goviśeṣyatākatvasyeva samavāyāvacchinnatvasyāpi vyāptibalena siddhāvapi sambandhāntarāvacchinnatvasya pramāṇaviraheṇāsiddheḥ . evañca gotvādiśaktijñānatvena janakatāyāṃ viṣayatāvacchedakatvādgotvādireva gavādipadasyārthaḥ gavādo tadvyavahārastu tādṛśāvacchedakadharma vattvaprayuktogauṇaḥ . nacaivaṃ gamyādidhātorapi gatyādau śaktirnasyādgatitvādiśaktijñānādeva tādrūpyeṇa gatyādergamyādidhātutobodhasambhavāditi vācyaṃ gurūṇāṃ gatitvādeḥ saṃsthānāvyaṅgyatvena jātitvāsambhavāt uttarasaṃyogādyavacchinnakriyātvādyupādhirūpe ca tatra svaḷpataḥ śaktigrahāyogāt sakhaṇḍasya niravacchinnaprakāratvābhāvāt niruktakriyātvatvāvacchinnaśaktatājñānatvena hetutāmapekṣya laghutayā tādṛśakriyātvāvacchinnaśaktimattvajñānatvenaiva tathātvaucityāt gurutvādiprayojyasya patanatvāderakhaṇḍatve patyādidhātūnāntatra śaktatve'pi kṣatyabhāvācca paśvādipadānāmapi lomavallāṅgūlādiparyavasite paśutvādimātre na śaktistatra vṛttigrahottaraṃ tanmātrasyaivānubhavena tadāśrayasyālābhāt lomādīnāṃ svāśrayatulyavittivedyatvasya lomavallāṅgūlavān deśa ityadyanubhave vyamicārāditi prāhuḥ tatra paribhāṣikī opādhikī ca tatraiva lakṣitā yathā ubhayāvṛttidharmeṇa saṃjñā syāt paribhāṣikī . aupādhikī tvanugatopādhinā yā pravartate . ubhayāvṛttidharmāvacchinnasaṅketavatī saṃjñā pāribhāṣikī yathākāśaḍitthādiḥ sā hi dvitīyāvṛttinaiva śabdādinā rūpeṇ tadāśrayamabhidhatte nacākāśādipadasya gaganādau niravacchinnaiva śaktiḥ paṭādipadasyāpi paṭādau tādṛśaśaktyāpatteḥ paṭe śaktamapri paṭapadaṃ na paṭatvāvacchinne śaktimadityādigrahottaraṃ tataḥ paṭatvaviśiṣṭasyānanubhavādavaśyaṃ tacchaktiravacchinneti cet śabdavati śaktamapyākāśapadaṃ na śabdavattvāvacchinnaśaktimadityevaṃ grahadaśāyāmākāśādipadānna śabdavattvena gaganasya pratītiratastasyāpi śabdavattvāvacchinnaiva tatra śaktiriti vibhāvyatām . etena paṭatvādyupalakṣite dharmiṇyeva śaktigrahasya tādrūpyeṇa paṭādyanubhavaṃ prati hetutvānmāstu paṭādipadasyāpi paṭatvādyavacchinne śaktiḥ . parantu paṭatvādyupalakṣitavyaktiṣveveti śiromaṇyuktramapi pratyuktaṃ śabdopralakṣite dharmiṇi śaktigrahādevākāśādipadāttadaṃśe nirvikalpakātmakasmaraṇamanvayānubhavaścotpadyata iti tu nānubhavikaṃ na vā yauktikam . yā cānugatopādhyavacchinnasaṅketavatī saṃjñā sā tvaupādhikī yathā bhūtadūtādiḥ sā hi sacetanāvṛttiviśeṣaguṇavattvavārtāhārakatvādyanugatopādhipuraskāreṇaiva pravartate śabdādistu sakhaṇḍatvenopāghirapi nānugatodvitīyāvṛttitvādataḥ pāribhāṣike gaganādipade nātiprasaṅgaḥ . ghaṭatvādeḥ saṃsthānavṛttitvamate yadi ghaṭādipadaṃ vilakṣaṇasaṃsthānavattvena śakta tadaupādhikameva yadi ca paramparayā vailakṣaṇyavattvena . tadā naimittikameva . vastutaḥ sāmānyasya śābdabuddhau svarūpataḥ prakāratvaṃ samavāyenaivetyagihitaṃ prāgiti . lakṣakalakṣaṇa muktaṃ tatraivaṃ yādṛśārthasya sambandhavati śaktantu yadbhavet . tatra tallakṣakaṃ nāma tacchaktividhuraṃ yadi . yādṛśārthasambandhavati yannāma saṅketitaṃ tadeva tādṛśārthelakṣakaṃ yadi tādṛśārtheśaktiśūnyaṃ bhavet . saindhāpādayaśca śabdāsturagādisambandhini lakṣakā api lavaṇādāviva turagādāvapi śaktāevāgaṅgādayastu tīrādāvasaṅketitāḥ tatsambandhinīrādiśaktatvena gṛhītāeva tīrādyanvayaṃ bodhayantīti tatra lakṣakā eva . śaktatvepūrbapūrbaprayuktatvāpatteḥ tasya tadvyāpyatvāt kayañcittīrādisambandhitvena gṛhītādapi gaṅgādipadāttīrāderanvayāboghena tīrādyaśaktatve sati tatsambandhitāmātrantu na lakṣaṇā gaṅgāgaṅgāyāṃ ghoṣa ityādāvapi gaṅgāgaṅgetibhāgasya niruktalakṣaṇāyāḥ sattvena vaiyarthyāṣāvaprasaṅgācca . etena tīrādyaśaktatve sati tīrādiparatvaṃ tīrādisambandhyanubhāvakatvaṃ vā tallakṣakatvamityapi pratyuktam apabhraṃśasyāpi lakṣakatvāpātācca naceṣṭhāpattiḥ śaktilakṣaṇānyataravṛttimattve tasya sādhutāpatteḥ padasādhutāyāṃ vṛttimattvasyaiva tantratvāt . kiñcānubhāvakatvaṃ yadyanubhavasyopadhāyakatvaṃ tadā ghoṣādipadasākāṅkṣasya gaṅgādipadasya tīralakṣakatā na syāt tena tīrasambandhino nīrasyānubhavānarjanāt svarūpayogyatvantu gaṅgāyāmiti vākyasya durvāraṃ tasyāpyāgheyatādharmikanīrānubhavaṃ prati nīrārthakanāmottarasaptamītvena tathātvāt nīrādheyatvasya ca nīrasambandhitvānapāyāt . nanu vākyamapi lakṣakaṃ bhavatyeva kathamanyathā citragusamudāyasya lakṣaṇayā citragosvāmināṃ bodhaḥ kathaṃ vā gabhīrāyāṃ nadyāṃ ghoṣa ityādau gabhīranadītīrasya na hi tatra nadīpadaṃ tīralakṣakaṃ gabhīrāyāmityasyānanvayāpatteḥ na hi tīraṃ gabhīraṃ nāpi gabhīrapadam . tathā nadyāmityasyāyogyatāpatteḥ nāpi tīraṃ nadī tasmādvākyameva tatra gabhīranadītīralakṣakamiti mīmāṃsakāḥ tanna gabhīrāyāṃ nadyāmiti vibhaktyantabhāgasya tādṛktīralakṣakatve ghoṣādyādheyanvena tadanvayānuprapatteḥ samāsādanyatra nāmārthayorbhedānvayasyāvyutpannatvāt . etena tādṛśatīravṛttitāyāmeva tadbhāgasya lakṣaṇayāpi na nistāraḥ tādṛśatīravṛtteśca lakṣyatve ghoṣādāvabhedena tadanvayāyogaḥ samāsabhinnasthale nāmārthayorabhedānvaye tāmnoḥ samānavibhakikatvasya tantratvāt . na ca gabhīrāyāṃ nadīti bhāgasyaiva tādṛkatīralakṣakatvam . tadarthe vibhaktyartha syānanvayāpatternahi sa bhāgaḥ prakṛtiryena tadarthe vibha tyarthasyānvayaḥ syāt gabhīrāyāṃ nadīṃ vrajetyādito'pi gabhīranadītīrakarmakatvādibodhāpattestadbhāgasya vākyādanyatvācca tasmādgabhīrāpadaṃ nadīpadaṃ vā tatra gabhīranadītīra lakṣakaṃ padāntarantu tatra tātparyagrāhakamiti siddhāntavidaḥ . caṭpaṭādyanukaraṇasya huṃphaḍādistobhasya ca svānubhāvakatvamapabhraṃśānāmiva śaktibhramādeva . gaurvāhīka ityādau tu śakyārthasadṛśatvāvacchrinnabodhakatayā gauṇaṃ gavādipadaṃ gosadṛśādau lakṣakameva na tatobhidyate . tasya vibhāgo'pi darśitastatraiva . jahatsvārthājahatsvārthanirūḍhādhunikyādikāḥ . lakṣaṇā vividhāstābhirlakṣakaṃ syādanekadhā . kācillakṣaṇā śakyāvṛttirūpeṇa bodhakatayājagatsvārthetyucyate yathā tīratvādinā gaṅgādipadasya . kācicchakyalakṣyobhayavṛttinā śakyavṛttinaiva vā rūpeṇānubhāvakatvādajahatsvārthā yathā dravyatvādinā nīlaghaṭatvādinā ca ghaṭapadasya . kācitlakṣyatāvacchedakībhūtatattadrūpeṇa pūrbapūrbaṃ pratyāyakatvāt nirūḍhā yathā āruṇyādiprakāreṇa tadāśrayadravyānubhāvakatvādaruṇādipadasya . kācicca pūrbapūrbaṃ tādrūpyeṇāpratyāyakatvādādhunikī yathā ghaṭatvādinā paṭādipadasya . ādinā śakyasadṛśatvaprakāreṇa bodhakatayā gauṇyupagṛhyane yathā agnirmāṇavaka ityādāvagnisadṛśatvādinā agnyādipadasya . tadevaṃ vividhalakṣaṇāvattvāllakṣakaṃ nāmāpi jalatsvārthādibhedādanekavidhamityardhaḥ . syādetat yadi tīrādilakṣakatayā gaṅgādipadasya jñānaṃ tīrādyanubhave bhaveddheturbhavedapyuktakrameṇa lakṣakāṇāṃ vibhāgaḥ natvetadasti tīrādyanvayabodhaṃ prati tīrādiśaktetvenaiva padajñānasya lāghavena hetutayā lakṣakāṇā mananubhāvakatvāt gurūṇām agnau śaityaṃ spṛśedityādau śakyena dahanādineva gaṅgāyāṃ ghova ityādau lakṣitena tīrādinā sārdhaṃmagṛhītāsaṃsargakasyaiva saptamyarthādheyatvāderanvayabodhapraviṣṭatvāditi cenna prakṛtyarthāvacchinnasyaiva pratyayārthasya dharmyantare'nvayabuddhervyutpannatayā tīrādyaviśeṣitasya subarthādheyatvāderghoṣādāvānvayabodhāyogāt . na ca śaktasyaiva padasya svasākāṅkṣapadāntaropasthāpyārthānvitasvārthadharmikānvayabīdhaṃ prati hetutvātnānvayabuddhau lakṣyārthasya praveśaḥ kuntāḥ praviśantotyādau lakṣyasya kuntadharāderanvayaviśeṣyatānupapatteḥ kumatiḥ paśurityādau lakṣyārthayormitho'nvayabodhasyāpyānubhavikatvācca tasmācchakteriva bhakterapi jñānamanubhāvakaṃ bhavatyeva kāryatāvacchedakasya saṅkocācca na vyabhicāraḥ . lakṣaṇābhedena lakṣakaśabdabhedā bahavaḥ lakṣaṇābhedāśca sā° da° darśitāḥ lakṣaṇaśabde vivṛtiḥ . tatra yogarūḍhalakṣaṇamuktaṃ śabdaśa° . svāntarniviśiṣṭaśabdārthasvārthayorbodhakṛnmithaḥ . yogarūḍhaṃ na yatraikaṃ vinānyasyāsti śābdadhīḥ . yannāma svāvayavavṛttilabhyārthena samaṃ svārthasyānvayabodhakṛt tannāma yogarūḍhaṃ yathā paṅkajakṛṣṇasarpādharmādi taddhi svāntarniviṣṭānāṃ paṅkādiśabdānāṃ vṛttilabhyena paṅkajanikartrādinā samaṃ svaśakyasya padmāderanvayānubhāvakam . paṅkajamityāditaḥ paṅkajanikartṛ padmamityanubhavasya sarvasiddhatvāt . iyāṃstu viśeṣoyadrūḍhamapri maṇḍaparathakārādipadaṃ yogārthavinākṛtasya rūḍhyarthasyeva rūḍhyarthavinākṛtasyāpi yogārthasya bodhakaṃ, maṇḍape śete ityādau yogārthasya maṇḍapānakartrāderiva maṇḍapaṃ bhojayedityādau samuditārthasya gṛhāderayogyatvenānvayābodhāt . yoga rūḍhantu paṅkajādipadamavayavavṛttyā rūḍhyarthameva sasudāyaśaktyā cāvayavalabhyārthamevānubhāvayati natvanyaṃ vvutprattivaicittyāttathaiva sākāṅkṣatvāt . ataeva paṅkajaṃ kumudamityatra paṅkajanikartṛtvena, bhūmau paṅkajamutpannamityādau ca padmatvena paṅkajapadasya lakṣaṇayaiva kumudasthalapadmayorbodha iti vārtikam . nanu puṣpaṃ paṅkajetyādau paṅkajāderanvayasyābodhāt bodhācca paṅgajapuṣpamityādau nirvibhaktikena paṅkajādipadenopasyāpyārthasyānvayadhīsāmānyaṃ pratyeva tādṛśapaṅkajādipadottaraśabdopasthāpyatvaṃ tantram evaṃ puṣpaṃ paṅkajamityādau anvayabodhadarśanāttadanurodhena savibhaktikapaṅkajādipadopasthāpyārthānvayabodhaṃ prati svasamānavibhaktikapadopasthāpyatvañca atastadupasthāpitasya paṅkajātādeḥ kathaṃ padāntarānupasthāpite padmādāvanvaya iti cedapaṅkajavṛttiḥ mattetyādau skhaladakṣarasaṃśobhi taruṇyā mukhapaṅkajamityādau ca vyabhicārāduktavyutpatteḥ saṅkoceneti gṛhāṇa . na ca dhenupadasya dhānakarmatvaviśiṣṭāyāṃ gavīva paṅkajādipadasyāpi paṅkajātatvādiviśiṣṭapadmādau rūḍhirevāstu na tu yogarūḍhiriti sāmpratam anyatra kḷptaśaktikemyaḥ paṅkajanyādipadebhya evākāṅkṣādisācivyena paṅkajanikartṛtvāderlābhasambhave tadviśiṣṭasya padmasya guroḥ samudāyāśakyatvādananyālabhyasyaiva śabdārthatvāt . yadyapi kartṛvācakaḍapratyaya eva padmatvaviśiṣṭasya lakṣaṇayā lābhasambhavānna paṅkajabhāgasya tatra śaktirucitā prakārāntarālabhyasyaiva śabdaśakyatvamityuktatvāt kṛtivartamānatvayorivaikapadārthayorapi kartṛpadmayormitho'nvayasya sambhavitvāt tathāpyavayavārnā śakteragrahe grahe'pi vā padmādau tadarthasyānvayadhīvirodhidhīdaśāyāṃ paṅkajamastītyāditaḥ padmamastītyādyanubhāvārthamavaśyampadmatvādiviśiṣṭe paṅkajādibhāgasya rūḍhirupeyā itarathā prakṛtyarthāvacchinnasyaiva pratyayārthasya padārthāntareṇānvayasya vyutpannatayā ḍapratyayopasthāpitasyāpi padmasyāstitvādinā sahānvayānupapatteḥ ataeva paṅkajādipadādgṛhītaśaktikasya puṃsaḥ paṅkajamastītyādito jātvapi kartāstītyākārakonānvayabodhaḥ pratyayamātropasthāpyasya karturanyatrānvaye nirākāḍkṣatvāditi vakṣyate . kiñcaivamekākṣarakoṣāvadhṛtaśaktikānāṃ kakhādipratyekavarṇānāmeva nirūḍhalakṣaṇayā tattadarthānubhāvakatvasambhavādakanakhādisamudāyasyāpi tattadarthe śaktirvilīyeta kādipratyekavarṇasya śaktigrahaṃ vināpi akādiśabdādakāderanubhavārthaṃ tatra samudāye śaairiti tu prakṛte'pi samānaṃ ḍādipratyayamātrasya padmādau vṛttimattvāgrahepi paṅkajādisamudāyāt padmāderanubhavasya sarvasiddhāt . nacaivaṃ citragurityādāvapi citragokhāmyādau samudāyasya śaktiprasaṅgaḥ samāsatvasyāviśiṣṭatvāditi vācyam agṛhītāvayavavṛttikasya puṃsastato'rthānadhigamenāvayavānāṃ vṛtteravaśyāpekṣāyāṃ teṣāmeva tathāvidhārthabodhakatvaucityasya vakṣyamāṇatvāditi yogarūḍhabhedastatraivoktaḥ . sāmāsikaṃ taddhitāktamiti tat dvividhaṃ bhavet . yogarūdaṃ kṛdantasya samāsatvavyavasthiteḥ . tat yogarūḍhaṃ sāmāsikaṃ samāsātmakaṃ kṛṣṇasarpādi taddhitāktaṃ vāsudevādi . kṛdantasya paṅkajādiyogarūḍhasya sāmāsika evāntarbhāva iti nādhikyam . yaugikalakṣaṇavibhāgau tatraiva . yogalabhyārthamātrasya bodhakaṃ nāma yaugikam . samāsastaddhiṃtāktañca kṛdantañceti tattridhā . yannāma svāntarniviṣṭaśabdānāṃ yogalabhyasyaiva yādṛśārthasyānvayabodhaṃ prati hetustannāma tādṛśārthe yaugikam . yogarūḍhantu kṛṣṇasarpādipadaṃ yogenāvacchinnasya rūḍhyarthasya bodhakaṃ na tu tanmātrasya tacca yaugikaṃ trividhaṃ samāsastaddhitāktaṃ kṛdantañceti . dvandvo'pi samāsaḥ svaghaṭakaśabdānāmākāṅkṣayā labhyasya dhavakhadirādyarthasyānvayaboṭakatayā yaugikaeva . sarvañcedaṃ rūḍhānyatvena viśeṣaṇīyaṃ nātaḥ kṛṣṇasarpādau vāsudevādau paṅgajādau ca yogarūṭe'tiprasaṅgaḥ . brāhmaṇī śvaśrūḥ śūdre tyādau ṅīvādeḥ strītvavācitve tādṛśaṃ nāma yaugikameva anyathā tu strītvādimati tattadarthe rūḍhameva nātovibhāgasya vyāghātaḥ . vaiyākaraṇamate samāsānāṃ yogarūḍhatvameva yathoktaṃ vai° bhū° . samāse khalu bhinnaiva śaktiḥ paṅkajaśabdavat . bahūnāṃ vṛttidharmāṇāṃ vacanaireva sādhane . syānmahadgauravaṃ tasmādekārthī bhāva āśritaḥ . cakārādiniṣedho'tha bahuvyutpattibhañjanam . kartavyaṃ te nyāyasiddhaṃ tvanmākaṃ taditi sthitiḥ . aṣaṣṭhyarthabahubrīhau vyutpattyantarakalpanā . kḷptatyāgaścāsti tava tat kiṃ śaktiṃ na kalpayeḥ . samāsa iti vṛttimātropalakṣaṇam . samarthaḥ padavidhiḥ ityatra padamuddiśya yovighoyate samāsādiḥ sa samarthaḥ vigrahavākyābhidhānaśaktaḥ san sādhuriti sūtrārthasya bhāṣyāllābhāt . padoddeśyakavidhitvañca kṛttaddhitasamāsaikaśeṣasanādyantaghāturūpāsu pañcasvapi vṛttiṣvastyeva . viśiṣṭaśaktyasvīkartṛṇāṃ mate dūṣaṇaṃ śaktisādhakamevetyāśayenāha paṅkajaśabdavaditi . paṅkajanikarturapi yogādevopasthitau tatrāpi samudāyaśaktirna sidhyet . na ca padmatvarūpeṇopasthitaye sā kalpyata iti vācyam . citragvādipade'pi svāmitvenopasthitaye tatkalpanāvaśyakatvāt . lakṣaṇayaiva tathopasthitiriti cet paṅkajapade'pi sā suvacā . evaṃ rathakārapade'pi tathā ca varṣāsu rathakāro'gnimādadhīta ityatrāpi vinā lakṣaṇāṃ kḷptayogena brāhmaṇādiviṣayatayaiṃvopapatau tatkalpanāṃ kṛtvā jātiviśevasyāghikāritvaṃ prakalpyāpūrbakalpanamayuktaṃ syāditi bhāvaḥ . sādhakāntaramāha bahūnāmiti vṛtterdharmā viśeṣaṇaliṅgasaṃkhyādyayogādayasteṣāṃ vacanaireva sādhane gauravamityarthaḥ . ayaṃ bhāvaḥ viśiṣṭaśaktyasvokāre rājñaḥ puruṣa ityatreva rājapuruṣa ityatrāpi syādviśeṣaṇādyanvayaḥ rājapadena svatantropasthitisattvāt . vibhāṣāvacanañca sasāsaniyamavāraṇāya kāryamiti . nanu saviśeṣaṇānāmiti vacanānna viśeṣaṇādyanvayaḥ vibhāṣāvacanañca kṛtamevetyāśaṅkya samādhatte vacanaireveti . nyāyasiddhameva sūtram . vyapekṣāvivakṣāyāṃ vākyasya ekārthībhāve samāsasyeti svabhāvata eva prayoganiyamasambhavāt . saviśeṣaṇetyapi viśiṣṭaśaktau rājñaḥ padārthaikadeśatayānvayāsambhavāt nyāyasiddhamiti bhāvaḥ . ataeva vyapekṣāpakṣamudbhāvya arthatasmin vyapekṣāyāṃ sāmarthye yo'sāvekārthībhāvakṛto viśeṣaḥ sa vyaktavya iti bhāṣyakāreṇa dūṣaṇamapyuktam . tathā dhavakhadirau, niṣkauśāmbirgoratho ghṛtaghaṭo guḍadhānāḥ keśacūḍaḥ suvarṇālaṅkāro dvidaśāḥ saptaparṇa ityādāvitaretarayogādikrāntayuktapūrṇamiśrasaṅghātavikārasucpratyayalopo, vīpsādyarthovācaniko vācya ityatigauravaṃ syāditi . dūṣaṇāntaramāha . cakārādīti ādinā ghanaśyāmaḥ haṃsagamanaityādāvivādīnāṃ pūrboktānāñca saṃgrahaḥ . dūṣaṇāntaramāha . bahuvyutpattibhañjanamiti . ayamāśayaḥ citragurityatra svāmyādipratītiranubhavasiddhā . na ca tatra lakṣaṇā prāptodakogrāma ityādau tadasambhavāt . prāptikartrabhinnamudakamityādibodhottaraṃ tatsandhandhigrāmalakṣaṇāyāmapyudakakartṛkaprāptikarmagrāmaityarthālābhāt . prāpteti ktapratyayasyaiva kartrarthakasya karmaṇi lakṣaṇeti cettarhi samānādhikaraṇaprātipadikārthayorabhedānvayavyutpatterudakābhinnaprāptikarmeti syāt . anyathā samānādhikaraṇaprātipadirthayorabhedānvayavyutpattibhaṅgāpatteḥ prāpterdhātvarthatayā kartṛtāsambandhena bhedenodakasya tatrānvayāsambhavācca . anyathā devadattaḥ pacyataityatra kartṛtāsambandhena devadattasyānvayasambhavenānanvayānāpatteḥ . athodakābhinnakartṛkā prāptiriti bodhottaraṃ tatsambandhīgrāmo lakṣyata iti cenna prāpterdhātvarthatayā ktārthakartāraṃ prati viśeṣyatāyā asambhāvāt . prakṛtipratyayayoḥ pratyayārthaprādhānyamiti vyutpatteḥ . prāptapade prāpterviśeṣyatve tasyāeva nāmārthatvenodakena samamabhedānvayāpatteśca . evamūḍharathaḥ upahṛtapaśuḥ uddhṛtaudanā bahupāciketyādāvapi draṣṭavyam . atra hi rathakarmakavahanakartā, paśukarmakopaharaṇoddeśyaḥ, odanakarmakoddharaṇāvadhiḥ bahupākakattradhikaraṇamiti bodhābhyupagamāt atiriktaśaktipakṣe ca ghaṭatvaviśiṣṭe ghaṭapadasyevodakakartṛkaprāptikarmatvaviśiṣṭe prāptodakaityādisamudāyaśaktyaiva nirvāhaiti bhāvaḥ . sādhakāntaramāha . aṣaṣṭhyartheti . ayaṃ bhāvaḥ citragurityādiṣu citragavakhāmyādipratītirna vinā śaktimupapadyate . naca tatra lakṣaṇā sā hi na citrapade citrasvāmī gauritibodhāpatteḥ . gavādimātrasya lakṣyaikadeśatvena tatra citrāderanvayāyogāt . naca citrābhinnā gauriti śaktyupasthāpyayoranvayabodhottaraṃ tādṛśagavasvāmī gopadena lakṣyateiti vācyam . gopadasya citrapadasya vā vinigamanāviraheṇa lakṣakatvāsambhavāt . naca gopade sākṣāt sambandhaeva vinigamaka iti vācyam . evamapi prāprodakaḥ kṛtaviśva ityādyaṣaṣṭhyarthabahuvrīhau vinigamakāprāpteḥ . yaugikānāṃ kartrādyarthakatayā sākṣātsambandhāviśeṣāt . naca padadvaye lakṣaṇeti naiyāyikoktaṃ yuktam bodhāvṛttiprasaṅgāt . na ca parasparaṃ tātparyagrāhakatvādekasyaivaikadā lakṣaṇā na dvayoriti na bodhāvṛttiriti vācyam evamapi vinigamanāvirahatādavasthyena lakṣaṇāyā asambhavāt . naca caramapade eva sā pratyayārthānvayānurodhāt pratyayānāṃ sannihitapadārthagatasvārthabodhakatvavyutpatteriti vācyam evaṃ hi bahuvrīhyasambhavāpatteḥ anekamanyapadārthe ityanekasuvantānāmanyapadārthapratipādakatve tadvidhānāt . kiñca evaṃ sati ghaṭādipadeṣyapi caramavarṇa eva vācakatākalpanā syāt pūrbabarṇānāṃ tātparyagrāhakatvenopayogasambhavāt evaṃ sati caramavarṇamātraśravaṇe'rthabodhāpattiriti cedatrāpyudakapaṭmātraśravaṇādartha pratyayāpattistulyetyanyatra vistaraḥ . evañca aṣaṣṭhyarthabahubrīhau vyutpatyantarakalpanā uktaśakteḥ agatyā śaktyantarakalpanetyarthaḥ kḷptatyāgaḥ ityasya kḷptaśaktyopapattiriti vyutpattityāgaśca tavāsti tatkim sarbatra samāse śaktiṃ na kalpayeriti vākyārthaḥ . yattu vyapekṣāvādino naiyāyikamīmāṃsakādāyaḥ na samāse śaktiḥ rājapuruṣa ityādau rājapadādeḥ sambandhilakṣaṇayaiva rājasambandhyabhinnaḥ puruṣaiti bodhopapatteḥ . ataeva rājñaḥ padārthaikadeśatayā na tatra śobhanasyetyādiviśeṣaṇānvayaḥ . na vā ghanaśyāmaniṣkośāmbirgorathaityādau ivādiprayogāpattiḥ uktārthatayā ivakrāntādipadaprayogāsambhavāt . na vā vibhāṣeti sūtrānāvaśyakatvam lakṣaṇayā rājasambandhyabhinnaiti bubodhayiṣāyāṃ samāsasya, rājasambandhavāniti bubodhayiṣāyāṃ vigrahasyetyādiprayoganiyamasambhavāt . nāpi paṅkajapadapratibandrī śaktisādhikā tatrāvayavaśaktimajānato'pi bodhāt . naca śaktyagrahe lakṣaṇayā tebhyoviśiṣṭārtha pratyayaḥ sambhavati . ataeva rājādipadaśaktyagrahe rājapuruṣaścitragurityādau na bodhaḥ . naca citragurityādau lakṣaṇāsambhave'pyaṣaṣṭhyarthabahubrīhau lakṣaṇāyā asambhavaḥ bahuvyutpattibhañjanāpatteriti vācyam prāptodakaityādāvudakapade eva lakṣaṇāsvīkārāt . pūrvapadasyayaugikatvena tallakṣaṇāyā dhātupratyayatadarśajñānasādhyatayā vilambitatvāt . pratyayānāṃ sannihitapadartha gatakhārthabodhakatvavyutpattyanurodhācca . ghaṭādipade cātiriktā śaktiḥ kalpyamānā viśiṣṭe kalpāte viśiṣṭasyaiva saṅketitatvāt . bodhakatvasyāpi pratyekaṃ varṇeṣvasattvāt . prakṛte cātyantasannidhānena pratyayārthānvayasolabhyāyottarapade eva sā kalpyataiti viśeṣaḥ svīkṛtañca ghaṭādipadeṣvapi caramavarṇasyaiva vācakatvaṃ mīmāṃsakammanyairityāhuḥ . atrocyate . samāse śaktyasvīkāre tasya prātipadikasaṃjñādikaṃ na syāt arthavattvābhāvāt arthavadadhāturapratyayaḥ prātipadikam ityasyāpravṛtteḥ . na ca kṛttaddhitasamāsā ścetyatra samāsagrahaṇāt sā . tasya niyamārthatayā bhāṣyasiddhatāyā vaiyākaraṇabhūṣaṇe spaṣṭaṃ pratipāditatvāt . samāsavākye śaktyabhāvena śakyasagvandharūpalakṣaṇāyā apyasambhavena lākṣaṇikārthavattvasvāpyasambhavāt . atha tiptasjhi ityārabhya ṅyossuviti tipapratyāhārobhāṣyasiddhaḥ tamādāyātippratipadikamityeva sūtryatām kṛtamarthavadādisūtradvayena . samāsagrahaṇañca niyamārthamastu tathā ca suptiṅantabhinnaṃ prātipadikamityarthātsamāsasyāpi sā syāditi cettathāpi pratyekaṃ varṇeṣu saṃjñāvāraṇāyārthavattvāvaśyakatvena samāsāvyāptitādavasthyameva . tathā ca prātipadikasaṃjñārūpaṃ kāryamevārthavattvamanumāpayati dhūmaiva vahnim . kiñcaivaṃ citragumānayetyādau karmatvādyananvayāpattiḥ pratyayānāṃ prakṛtyarthānvitasvārthabodhakatvavyutpatteḥ viśiṣṭottarameva pratyayotpatterviśiṣṭasyaiva prakṛtitvāt . yattu sannihitapadārthagatasvārthabodhakatvavyutpattireva kalpyata iti tanna upakumbhaṃ ardhapiplītyādau pūrbapadārthe vibhaktyarthānvayena vyabhicārāt . na ca tatrāpi sannidhānameva ānuśāsanikasannidhervivakṣitatvāt tathā ca yatpadottaraṃ yānuśiṣṭā sā tadarthagataṃ svārthaṃ bodhayati . samāse ca samasyamānapadottaramevānuśāsanamiti vācyam arthavatsūtreṇa viśiṣṭasyaiva viktaktyanuśāsanāt . atha prakṛtitvāśraye vibhaktyarthānvaya ityeva kalpyata iti cettarhi paṅkajamānaya daṇḍinaṃ paśya śūlinaṃ pūjayetyādau paṅkadaṇḍaśūleṣvānayanadarśanapūjanāderanvayaprasaṅgāt aghaṭamānayetyatra ghaṭepyānayanānvayāpatteśca . na ca daṇḍādīnāṃ viśeṣaṇatayā na tatrānayanādyanvayaḥ . pākānnīlaḥ gharmātsukhī ityādau pākadharmādihetutāyā rūpasukhādāvananvayaprasaṅgāt . yacca prakṛtyarthatvaṃ tajjanyajñānaviṣayatvamātraṃ taccātrāviruddhamiti tanna ghaṭaṃ paśyetyatra ghaṭapadātsamavāyenopasthitākāśavāraṇāya vṛttyā prakṛtyarthatvasyāvaśyakatvāt . atha pratyayaprāgvartipadajanyopasthitiviśeṣyatvaṃ prakṛtyarthatvamiticenna gāmānayati kṛṣṇodaṇḍenetyatra kṛṣṇe tṛtīyārthānvayaprasaṅgāt . atha samasyamānapadārthabodhakatvaṃ samāsottaravibhakteḥ kalpyata iti cenna akḷptakalpanāṃ kḷptavyutpattityāgañcāpekṣya samudāyaśaktikalpanasyaiva yuktatvāditi dik . api ca samāse viśiṣṭaśaktyasvīkāre rājapuruṣaḥ citraguḥ nīlotpalamityādau sarvatrānva yaprasaṅgaḥ . rājapadādeḥ sambandhini lakṣaṇāyāmapi taṇḍulaḥ pacatītyādau karmatvādisaṃsargeṇa taṇḍulādeḥ pākādāvanvayavāraṇāya prātipadikārthaprakārakabodha' prati vibhaktijanyopasthiterhetu tāyā āvaśyakatvāt puruṣādestathātvābhāvāt . taṇḍulaḥ śukla ityādau ca prātipadikārthakaprathamārthe taṇḍulādestasya ca śukle abhedenaivānvayaḥ . śubhreṇa taṇḍulenetyādau ca viśeṣaṇavibhaktirabhedārthā pārṣṇikovānvaya iti nātiprasaṅgaḥ . tathā ca samāse parasparamanvayāsambhavādāvaśyikaiva samudāyasya tādṛśe viśiṣṭārthe śaktiḥ . kiñca rājapuruṣaityādeḥ sambandhini sambandhe vā lakṣaṇā . nādyaḥ rājñaḥ puruṣa iti vivaraṇavirodhāt samānārthakavākyasyai vigrahatvāt . anyathā tasmācchaktinirṇayona syāt nāntyaḥ rājasambandharūpaḥ puruṣa iti bodhaprasaṅgāt viruddhavibhaktirahitaprātipadikārthayorabhedānvayavyutpatterityādi prapañcitaṃ vaiyākaraṇabhūṣaṇe . ataeva vaṣaṭkartuḥ prathamabhakṣaḥ ityatra na bhakṣamuddiśya prāthamyavidhānaṃ yuktam ekaprasaratvabhaṅgāpatteriti tṛtīye, aṅgaiḥ sviṣṭakṛtaṃ yajati ityatrāṅgānuvādena na tritvavidhānaṃ yuktam ekaprasaratvabhaṅgāpatteriti daśame ca nirūpitaṃ saṅgacchate . saṅgacchate cāruṇādhikaraṇārambhaḥ . anyathā aruṇayā ekahāyanyā piṅgākṣyā somaṃ krīṇātītyatrāruṇyapadavaditarayorapi ekatvādiguṇamātravācakatayā amūrtatvāt krīṇātau karaṇatvāsambhavasya tulyatvādāruṇyasyaiva vākyādbhedaśaṅkāyā asambhavāditi prapañcitaṃ bhūṣaṇe . tasmātsamāsaśaktipakṣo jaiminīyairavaśyābhyupeyaityaḥstāṃ vistaraḥ .

ākhyāta tri° ā + khyā--karmaṇi kta . 1 kathite . ākhyāyate'nena bā° karaṇe kta . tiṅrūpe pratyaye tallakṣaṇamāha śabdaśa° dhātvarthena viśiṣṭasyavidheyatvena bodhane . samarthaḥ svārthayatnasya śabdovākhyātamucyate iti . vyākhyātaṃ caitat svenaiva dhātvarthāvacchinnasvārthayatnavidheyatākānvayabodhasamarthaḥ śabdo vākhyātaṃ tadeva ca tiṅ ityarthāllabhyate tiṅākhyātayoḥ paryāyatvāt . pākaścaitrasyetyādau nāmārthenaiva viśiṣṭa svārthakartṛtvasyābhidhāyakaḥ ṣaṣṭhyādikona tu dhātvarthena viśiṣṭasya . caitraḥ pacatītyādau dhātvarthāvacchinnasya yatnasya vidheyatayā bodhakāvapi nāmadhātū na svārthasya . caitraḥ pācaka ityādau tu dhātvarthaviśeṣitasya yatnasya na vidheyatā kintu kartureva kṛtāṃ dharmiśaktatvātanyathā pācakaścaitra ityādikama yogyameva prātipādakārthayoḥ pācakacaitrayorbhedenānvayasyāvyutpannatayā kṛdartha kṛteścaitrādāvanvayāyogācca . ayaṃ paktuṃ kālaityādau tumādinā dhātvarthāvacchinno'nukūlatvādiḥ, iyaṃ cikīrṣetyādau ca sanādinecchādireva vidheyatvenānubhāvyate iti na teṣvatiprasaṅgaḥ . atredaṃ tattvam . jīvanayonyādinikhilayatnagataṃ yatnatvameva tiṅaḥ śakyatāvacchedakaṃ na tu ceṣṭāyā janakatvasya cikīrṣāyā vā janyatvasyāvacchedakatayā siddhaṃ pravṛttitvam . caitroniśvasitītyādito'pi śvāsādyanukūlaprayatnasya pratīteḥ . tiṅarthakṛtau ca dhātvarthasya taṃ karomītipratītiniyāmakaḥ sādhyatvākhyaviṣayatā prabhedastadviśiṣṭaphalopadhāyakatvalakṣaṇamamukūlatvaṃ vā saṃsargamaryādayā bhāsate tathaiva sākāṅkṣādatogatyādigocaranivṛttidaśāyāṃ gacchatītyādiko na prayogaḥ . tatra niśvāsavattvamātrapratītāvapi prayatnatvameva tiṅaḥ śakyatāvacchedakaṃ na tu pravṛttitvaṃ pacatītyataḥ pākakṛtimāniti pratīteḥ nahi pravṛttitvameva kṛtitvaṃ pāke pravṛtto'smītyasyāpyanubhavasya pākaṃ karomītyatoviṣayavailakṣaṇyasya sarvasiddhatvātnityakṛtau rāgaprayojyasya pravṛttitvasya bādhādīśvaraḥ karotītyādivākyasyā yogyatāpātācca . niviḍanikhātastu puruṣaḥ samutthānagocaraprayatnavānapi na tadupadhāyakaprayatnavān atastatrāyamuttiṣṭhatītyādikona prayogaḥ nacaivamīśvaraḥ pacatītyapi syāt tasyāpi pākānukūlaprayatnavattvāditi vācyaṃ tiṅarthakṛteravacchedakatvenaiva saṃsargeṇa nāmārthānvayasya vyutpannatvādaṅgulī pacatītyādi prayogasyeṣṭatvāt antyāvayaviniṣṭhāvacchedakatvasyaiva tādṛśatiṅartha kṛteḥ saṃsargatve kṣatyabhāvācca . nityaprayatnavyāvṛttasyaivānukūlatvaviśeṣasyatiṅarthakṛtau dhātvarthasya saṃsargatvamityapyāhuḥ . īśvaro jānātīcchati rathogacchratītyādau ca jñānādimattvamātrapratīteḥ samavāyitve, caitrojānātītyādāvavacchedakatve, vuddhiravagāhate ghaṭobhāsata ityādau daiśikāśrayatve, naśyatītyādau ca pratiyogitve, tiṅonirūḍhalakṣaṇā . kṛtitvavadāśrayatvāderakhaṇḍatve tadavacchinne'pi jñānecchāderapi tiṅaḥ śaktireva . hastādikastvavayavaḥ prayatnasyaivāvacchedako na tu jñānecchāderapi pramāṇābhāvādataḥ karojānātītyādiko na prayogaḥ . prāguktaiva vā rītiratrāpi . payaḥ patati syandate ityādāvapi patanādeḥ samavāyitvameva tiṅānubhāvyate na tu tadanukūlaṃ gurutvadravatvādi yena kṛtitulyaśarīreṣu teṣvapi tiṅaḥ śaktirāpādyate . paṭānāṃ śataṃ patatītyādau ca śatapadārthasyaikadeśaeva śatatvasaṃkhyāyāṃ ṣaṣṭhyarthaparyāpteranvayāt saṃkhyāyāḥ patanādisamavāyitvavirahe'pi na kṣatiḥ paṭānāṃ śataṃ saṃkhyā ityādyanurodhenaiva śatāderguṇavācitvasambhavāt . tatra kṛtyādikaṃ nākhyātasyārthaḥ kintu kālaḥ saṃkhyā va tayoḥ prakārāntarālabhyatvāt caitraḥ pacati rathogacchatītyādau dhātvarthasyaiva pākagatyādeḥ kṛtimattvāśrayatvādisambandhena caitrādau prakāratvāt maitraḥ pacyata ityāditomaitrādeḥ kartṛtvādinā taṇḍulaḥ pacatītyādau taṇḍulādeḥ karmatvādinā saṃsargeṇa pākādāvananvayena dhātvartha eva dharmiṇi nāmārthasya bhedenānvayo'vyutpannona tu nāmārthe'pi dhātvarthasya . nacaivaṃ jñānaṃ caitra ityādito'pi bodharūpasya dhātvarthasyāśrayatvasambandhena caitre dharmiṇyanvayaprasaṅgaḥ, tatra jñānādipadasya buddhyarthakanāmatayā tadarthasya nāmāntarārthe bhedenānvayasyāvyutpannatvādeva tadasambhavāt iti prābhākarāḥ . tadasat dhātvarthānvayisvārthakartṛtāyāmeva laḍādeḥ svopasthāpyavartamānatvādyanubhāvakatvavyutpatteḥ kṛtyādestiṅarthatvaṃ vinā tadanupapatteḥ anyathātiprasaṅgāt . na ca prakṛtyarthaeva tiṅaḥ svārthavartamānatvādyanubhāvakatvaniyamaḥ pākamaniṣpādya kriyāntaravyāsakte'pi puruṣe pacatītiprayogāpatteḥ tadānīmapi pākasyānuvartamānatvāt tiṅādyantadhātvarthasya pākādervarta mānakṛtyādisambandhenaiva prathamāntasya nāmno'rthe sākāṅkṣatvānnaivamiti cet kiṃ kālasyāpi tiṅarthatvapratyāśayā saṃsargavidhayaiva tasya la bdhatvāt . pacatītyāditovartamānatvādivatkṛtiprakārakapratīterānubhavikatvācca . kiñca dhātvarthasyaiva kṛtyādisambandhena caitrādāvanvaye pacatyapi caitre tāyaṃ pacatītiprayogaprasaṅgaḥ saṃyogādisambandhena pākādyabhāvasya tatra sattvāt kartṛtvādervṛttyaniyāmakatayā tatsambandhāvacchinnapākādyabhāvasyālīkatvena pratyetumaśakyatvāt . etena maṇḍanamate phalasya dhātvarthatvāt tadanukūlakriyaivā khyātena caitrādāvanubhāvyate iti kṛtestiṅarthatvābhāvāduktalakṣaṇamasambhavītyapi pratyuktaṃ phalasya dhātvarthatve saṃyogoguṇaitivadgatirguṇo'nekāśritā ityādiprayogāpatteśca na hi bhāvakṛtāmapi kriyārthaḥ pramāṇābhāvāt . nanu vadi svārtha kartṛtvaeva laḍādinā vartamānatvamanubhāvyate iti niyamaḥ kathaṃ tarhi kevalāt pacyata ityāditaḥ cākādo vartamānatvadhīriti cet kavamāh tatrāpyekapadopāttatvena karmākhyātopasthāpite kartṛtvaeva varta mānatvasyā nvayāt . iyān paraṃ viśeṣoyat kartavihitena laṭā dhātvarthasya viśeṣyatvena, karmavihitena tu tasya viśeṣaṇatvena svārthakartṛtvamanubhāvyate tathaiva sākāṅkṣatvāt . etena caitreṇa pakvamityādāviva caitreṇa pacyate ityatrāpi tṛtīyayaiva kartṛtvamanubhāvyate natvākhyātena, tiṅarthakṛterdhātvarthaviśeṣyatvaniyamāditi dīdhitikṛnmatamapyanādeyam ekapadopāttatvena svārthaeva kartṛtve śatṛśānajāderiva laḍādervartamānatvabodhakatayā subarthakṛtau tadanvayāsambhavāt subarthe tiṅarthānvayasyādṛṣṭacaratvācceti . śābdikāstu caitraḥ pacatītyāditaḥ pākādikṛtimattayeva tatkartrabhedenāpi caitrāderanvayasyānubhavikatvāt kṛtiriva kartāpi tiṅarthaḥ kṛtitvamapekṣya kartṛtvasya gurutvānna tadākhyātasya śakyatāvacchedakamiti tu riktaṃ vacaḥ lakṣyatāvacchedake lakṣaṇāyā iva śakyatāvacchedake'pi śakterasattvamate tadgurutvasyākiñcitkaratvāt ekaikātmaniṣṭhānāmanantakṛtīnāṃ śakyatvamapekṣya nikhilātmanāmeva kartṛtve śakyatāyāṃ viparītalādhavācca . na ca kartranubhavajanakatayā saṅketitatvarūpaṃ kartṛśaktatvameva tiṅāmasiddhaṃ, katrenvayānubhavajanakatāsattve tatprakārakeśvara saṅketasya tatrāvaśyambhāvādīśvarecchāyāḥ sadarthāvagāhitvaniyamādanyathā . kartranubhavasvarūpāyogyatvādeva tiṅā kartarya śaktatvasambhave kṛtyapekṣayā kartari gurutvopanyāsasyonmattapralapitatvāpatteḥ . athaivaṃ paṭapadasyāpi lakṣaṇādinā ghaṭādyanvayānubhāvakatvāt tatprakārakanityasaṅketavattvena tadapi ghaṭaśaktaṃ syāt, na syāt paṭapadaṃ ghaṭe na śakta mityādivyavahārasya prāmāṇikatvena ghaṭādipadaniṣṭhasyaiva ghaṭānubhāvakatayā nityasaṅketitatvasya ghaṭaśaktitvāt ityākhyātaṃ na kartṛśaktamityevaṃ vyavahārasyāsattvāt pratyuta pāṇinyādiprāmāṇikaistiṅaḥ kartṛśaktatvena vyavahṛtatvāt . etena guṇavacanasya nīlāderguṇiśaktatvamapi vyākhyātam iti prāhuḥ . ākhyātārthasya dhātvarthādau viśeṣaṇa tayaivānvaya iti tu vaiyākaraṇāḥ yathāha vai° bhū° sā° . phalavyāpārayordhāturāśraye tu tiṅaḥ smṛtāḥ . phale pradhānaṃ vyāpārastiṅarthastu vitheṣaṇam iti . asya vyākhyāyām kartari kṛt laḥ karmaṇi ca pā° sūtrānyāṃ cakāreṇa kartari karmaṇi ca niṅaḥ śaktiriti lābhe tatra vyāpārāśrayaḥ kartā phalāśrayaḥ karmeti phalavyāpārarūpayoḥ viśeṣaṇayordhātunaivopasthāpyatvāt ananyalabhyasyāśrayasyaiva tiṅarthatvam ityevaṃ vyavasthāpyetthamāha . padārthaṃ nirūpya vākyārthaṃ nirūpayati phale ityādi . viklittyādi phalaṃ prati . tiṅarthaḥ katṛkarmasaṃkhyākālāḥ . tatra kartṛkarmaṇī phalavyāpārayorviśeṣaṇe, saṃkhyā kartṛpratyaye kartari, karmapratyaye karmaṇi, samānapratyayopāttatvāt . tathācākhyātārthasaṃkhyāprakārakabodhaṃ pratyākhyātajanyakartṛkarmopasthitirheturiti kāryakāraṇabhāvaḥ phalitaḥ . naiyāyikādīnāmākhyātārthasaṃkhyāyāḥ prathamāntārthe evānvayādākhyātārtha saṃkhyāprakāraka bodhe prathamāntapadajanyopasthitirheturiti kāryakāraṇabhāvo vācyaḥ so'pi candraiva mukhaṃ dṛśyate, devadattobhuktvā vrajatītyādau candaktvārthayoḥ ākhyātārthānanvayāditarāviśeṣaṇatvaghaṭita ityatigauravam . idamapi kartṛkamaṇorākhyātārthatve mānamiti spaṣṭaṃ bhūṣaṇe . kālastu vyāpāre viśeṣaṇam . tathā hi vartamāne laṭ ityatrādhikārāddhātoriti labdham tacca dhātvarthaṃ vadatprādhānyādvyāpārameva grāhayatīti tatraiva tadanvayaḥ . na ca saṃkhyāvat kartṛkarmaṇorevānvayaḥ śaṅkhyaḥ atītabhāvanāke kartari pacatītyāpatteḥ apākṣīdityanāpatteśca pākānārambhadaśāyāṃ kartṛsattve pakṣyatītyanāpatteśca . nāpi phale tadanvayaḥ phalānutpattidaśāyāṃ vyāpārasattve pacatītyanāpatteḥ pakṣyatotyāpātteścetyavadheyam . na cāmavātajaḍīkṛtakalevarasyotthānānukūlayatrasattvāduttiṣṭhatīti prayogāpattiḥ . parayatnasyājñānādaprayogāt . kiñcicceṣṭādināvagatau cāyamuttiṣṭhati śaktyabhāvāt phalantu na jāyata iti lokapratīteriṣṭatvāt . evañca tiṅartho viśeṣaṇameva bhāvanaiva pradhānam . yadyapi prakṛtipratyayārthayoḥ pratyayārthasyaiva prādhānyamanyatra dṛṣṭaṃ, tathāpi bhāvapradhānamākhyātaṃ satvapradhānāni nāmānīti niruktokteḥ bhūvādisūtrādisthakriyāprādhānyabodhakabhāṣyācca dhātvarthabhāvanāprādhānyamadhyavasīyate . api ca ākhyātārthaprādhānye tasya devadattādibhiḥ samamabhedānvayātprathamāntasya prādhānyāpattiḥ . tathā ca paśya mṛgodhāvatītyatra bhāṣyasiddhaikavākyatā na syāt prathamāntamṛgasya dhāvanakriyāviśiṣṭasya dṛśikriyāyāṃ karmatvāpattau dvitīyāpatteḥ . na caivam aprathamāsāmānādhikaraṇyāt śatṛprasaṅgaḥ . evamapi dvitīyāyādurvāratvena paśya mṛgaityādivākyasyaivāsambhavāpatteḥ . na ca paśyetyatra tamiti karmādhyāhāryam . vākyabhedaprasaṅgāt utkaṭaghāvanakriyāviśeṣasyaiva darśanakarmatayānvayasya pratipipādayiṣitatvāt adhyāhāre anatvayāpatteśca . evañca bhāvanāprakārakabodhe prathamāntapadajanyopasthitiḥ kāraṇamiti naiyāyikoktaṃ nādaraṇīyam kintu ākhyātārthakartṛprakārakabodhe dhātujanyopasthitirbhāvanātvāvacchinnaviṣayatayā kāraṇamiti kāryakāraṇabhāvodraṣṭavyaḥ . bhāvanāprakārakabodhaṃ prati tu kṛjjanyopasthitivat dhātvarthabhāvanopasthitirapi hetuḥ paśya mṛgodhāvati, pacati bhavatītyādyanurodhāditi dik . itthañca pacatītyatraikāśrayikā pākānukūlā bhāvanā, pacyate ityatraikāśrayikā yā viklittistadanukūlā bhāvaneti bodhaḥ . devadattādipadaprayoge tvākhyātārthakartrādibhistadarthasyābhedānvayaḥ . ghaṭonaśyatītyatrāpi ghaṭābhinnaikāśrayakonāśānukūlovyāpāra iti bodhaḥ . sa ca vyāpāraḥ pratiyogitvaviśiṣṭanāśasāmagrīsamavadhānam . ataeva tasyāṃ satyāṃ naśyati, tadatyaye naṣṭaḥ, tadbhāvitve naṅkṣyatīti prayogaḥ . devadattojānātīcchatītyādau ca devadattābhinnaikāśrayakojñānecchādyanukūlovartamāno vyāpāra iti bodhaḥ sa cāntata āśrayataiveti rītyohyam . evañca vaiyākaraṇamate subbhinnatve sati saṃkhyābodhakapratyayatvamākhyātatvamiti lakṣaṇam supāṃ karmādayo'pyarthā saṃkhyā caiva tathā tiṅāmityukteḥ yadyapi ākhyātasāmānyasya saṃkhyāsāmānyaśaktatvajñāpakaṃ sūtraṃ nāsti tathāpi laḍādeśaikavacanādīnāṃ tattat saṃkhyāśaktatājñāpakasūtreṇa ādeśa gataṃ tathātvaṃ sthānini lakāre kalpitamiti saṃkhyābodhanayogyatvamādāya lakṣaṇasamanvaya iti bodhyam ākhyātamākhyātena kriyāsātatye mayūra° gaṇasūtram tatra ākhyātapadaṃ ca tadantaparam pratyayagrahaṇe tadantagrahaṇam . iti niyamāt 3 ākhyātānte ca .

ākhyāti strī ā + khyā--ktin . kathane .

ākhyātṛ tri° ā + khyā--tṛc . upadeśake . ākhyāto payoge pā° .

ākhyāna na° ā + khyā--bhāve lyuṭ . 1 kathane . 2 pūrvavṛttakathane ākhyānaṃ pūrbavṛttoktiḥ sā° da° . yathā deśaḥ so'yamarātiśīṇitajalairyasmin dradāḥ pūritāḥ veṇī° 3 prativacane ca . praśnākhyānayoḥ pā° vibhāṣākhyānaparipraśnayoriñ pā° . karaṇe lyuṭ . 4 bhedake dharme . lakṣaṇetthambhūtākhyānetyādi pā° itthaṃbhataḥ kañcit prakāraṃ prāpta ākhyāyate anena iti vyutpatteḥ kañcitprakāraṃ prāptasya bhedakodharma iti sūtrārthaḥ yathā bhaktovibhumabhi . 5 ārṣa mahākāvyāntargatasargabhede tena hi kathāviśeṣeṇa varṇanīyacaritākhyānāttathātvam mahākāvyaṃ lakṣayitvā tadīyasarganāmakaraṇe viśeṣamāha sā° da° nāmāsya sargopādeyakathayā sarganāma tu ityabhidhāya asminnārṣe punaḥ sargā bhavantyākhyānasaṃjñakāḥ yathā bhārate rāmopākhyānam . nalopākhyānaṃ śakuntalopākhyānamityādi ākhyāna + astyarthe arśa° ac . 6 prasiddhākhyānasaṃjñakasargayukte ārṣamahākāvya bhāratādau . svādhyāyaṃ śrāvayet pitrye dharmaśāstrāṇi caiva hi . ākhyānānītihāsāṃśca puraṇāni khilāni ca manuḥ sāṅgopaniṣadān vedān caturākhyānapañcamān bhā° va° . svārthe kan tatraiva nāṭakākhyānakādeśavyākhyānādikriyānipuṇaiḥ kāda° .

ākhyānakī strī ākhyānakī tau jagurū gaoje jatāvanoje jagurū guruścediti lakṣite viṣamavṛttabhede .

ākhyāyaka pu° ā + khyā--ṇvul . paroktasyānyatra kathake 1 dūte ākhyāyakebhyaḥ śrutasūnuvṛttiḥ bhaṭṭiḥ 2 kathakamātre tri° .

ākhyāyikā strī ā + khyā--ṇvul ākhyāyikā kathāvat syāt kavervaṃśādikortanam . asyāmanyakavīnāñca vṛttam gadyaṃ kvacit kvacit . kathāṃśānāṃ vyavaccheda āśvāsa iti badhyate . āryābaktrāpavaktrāṇāṃ chandasā yena kenacit . anyopadeśenāśvāsaḥ mukhe bhāghyarthasūcanam sā° da° ukte kathābhede kathā ca kathāyāṃ sarasaṃ vastu gadyaireva vinirmitam . kvacittatra bhavedāryā kvacidvaktrāpavaktrake . ādau padyairnamaskāraḥ khalādervṛttakortana mityuktalakṣaṇayuktā tatra ākhyāyikā yathā harṣacaritādi kathā kādambaryādiḥ . 2 upalabdhārthabodhakakathāyāñca amaraḥ .

ākhyāyin tri° ā + khyā--ṇini . 1 kathake . 2 āvedake dūtādauca rahasyākhyāyīva svanasi mṛdu karṇāntikacaraḥ śaku° . rahasyākhyāyināñcaiva praṇidhīnāñcaceṣṭitam yājña0

āgata tri° ā + gama--kta . 1 āyāte, 2 upasthite, 3 prāpte ca . heyaṃ duḥkhamanāgetam pāta° kramādabhyāgataṃ dravyaṃ hṛtamabhyuddharettuyat smṛtiḥ . pitṛtaāgatam pitryamiti dāyabhā° . tata āgataḥ pā° . āgatā vata jareva himānī sevyatāṃ surataraṅgiṇī udbhaṭaḥ bhāve kta . 4 āgamane na° gatāgataṃ kāmakāmā labhante gītā .

āgati strī ā + gama--ktin . 1 āgabhane lokasyāsya gatāgatim rāmā° . 2 prāptau ca tāsāmadhvaryurāgatau yavo vṛṣīva modate ṛ° 2, 5, 6, . vedaiḥ śāstraiḥ savijñānairjanmanā maraṇena ca . ārtyā gatyā tathā''gatyā yājñavalkyaḥ .

[Page 614b]
āgatya(mya) avya° ā + gama--lyap vā molope tuk . āgamanaṃ kṛtvetyarthe tattvamāgatya satyena yājña° . āgatya vilvaśākhāyāṃ caṇḍike! kuru sannidhim purā° .

āgantavya tri° ā + gama--tavya . 1 āgamye prāpye āgantavyaṃ tu nodraṣṭruṃ punarāśramamaṇḍalam bhāve tavya . 2 avaśyogamane na° āgantavya jhaṭitimathurāmaṇḍalāt gopakānte! padāṅkadūtam .

āgantu pu° ā + gama--tun . 1 aniyatasthāyini atithau vaidarbhamāgantumajaṃ gṛheśam raghuḥ . 2 haṭhādupasthite ca āgantunā saha maitrī na kartavyā hito° . 3 āgamanaśīle tri° . svārthe kan . āgantuko'pyatra .

āgantuja tri° āgantoḥ haṭhādupasthitāt jāyate jana--ḍa . haṭhopasthitajāte rogādau . āgantuje bhiṣagroge śastreṇotkṛtya yatnataḥ . doṣāgantujamṛtyubhyorasamantraviśāradau suśrutaḥ .

āgama pu° ā + gama--ghañ . 1 āgatau 2 prāptau 3 utpattau ca āgamāpāyino'nityāstāṃstitikṣasva bhārata! gītā, āgamyate prāpyate'nena karaṇe ghañ . 4 sāmādyupāye āgamaiḥ sadṛśārambha ārambhasadṛśodayaḥ raghuḥ āgamyate svatvabhanena . svatvaprāpake 5 krayapratigrahādau āgamoniṣphalastatra bhuktiḥstokāpi yatra no yā° smṛtiḥ anāgamantu yo bhuṅkte bahūnyabdaśatānyapi smṛtiḥ yādaśāgamasva prāmāṇyaṃ tannirūpitam mitā° . bhogamātrasya svatvavyabhicārāt kīdṛśobhogaḥ pramāṇamityata āha . āgamo'bhyadhikobhogādvinā pūrvekramāgatāt yā° svatvahetuḥ pratigrahakreyādirāgamaḥ . sa bhogādabhyadhikobalīyān svatvabodhane° bhogasyāgamasāpekṣatvāt . yathāha nāradaḥ . āgamena viśuddhena bhogoyāti pramāṇatām . aviśuddhāgamo bhogaḥ prāmāṇyaṃ naiva gacchatīti . na ca bhogamātrātsvatvāvagamaḥ parakīyasyāpyapahārādinopabhogasambhavāt . ataeva bhoga tu kevalaṃyastu kīrtayennāgamaṃ kvacit . bhogacchalāpadeśena vijñeyaḥ sa tu taskara iti smaryate . ataśca sāgamodīrghakālo nirantaro nirākrośaḥ pratyarthipratyakṣaśceti pañcaviśeṣaṇayukto bhogaḥ pramāṇamityuktambhavati . tathā ca smaryate . sāgamo dīrghakālaścāvicchedo'nyaravojjhitaḥ . pratyarthisannidhānaśca paribhogo'pi pañcadheti . kvaciccāgamanirapekṣasyāpi bhogasya prāmāṇyamityāha . vinā pūrvakramāgatāditi . pūrbeṣāṃ pitrādīnāṃ trayāṇāṃ kramaḥ pūrbakramastenāgato yo bhogastasmādvinā āgamo'bhyadhika iti sambandhaḥ . sa punarāgamādabhyadhikaḥ āgamanirapekṣaḥ pramāṇamityarthaḥ tatrāpyāgamajñānanirapekṣo na sattvanirapekṣaḥ sattā tu tenaivāvagamyata iti boddhavyam . vinā pūrbakramāgatādityetacca smārtakālapradarśanārtham . āgamo'bhyadhikobhogāditi ca smārtakālaviṣayam . ataśca smaraṇayogyekāle yogyānupalabdhyāgamābhāvaniścayasambhavādāgama jñānasāpekṣasyaiva bhogasya prāmāṇyam . smārte tu kāle yogyānupalabdhyabhāvenāgamābhāvaniścayāsambhavādāgamajñāna nirapekṣa eva santato bhogaḥ pramāṇam . etadeva syaṣṭīkṛtaṅkātyāyanena . smārtekāle kriyā bhūmeḥ sāgamā bhuktiriṣyate smārtetvanugamābhāvāt kramāt triṣuruṣāgatā . smārtaśca kālo varṣaṃśataparyantaḥ śatāyurvai puruṣa iti śruteḥ . anugamābhāvāditi yogyānupalabdhyabhāvenāgamābhāvaniścayābhāvāditi . ataśca varṣaśatādhiko bhogaḥ santato'pratiravaḥ pratyarthipratyakṣaścāgamābhāve cāniścite avyabhicārādākṣiptāgamaḥ svatvaṃ gamayati . smārte'pi kāle'nāgamasmṛtiparamparāyāṃ satyāṃ na bhogaḥ pramāṇam . ataeva anāgamantu yo bhuṅkte bahūnyabdaśatānyapi . cauradaṇḍenatampāpandaṇḍayetpṛthivīpati rityuktam . na cānāgamantu yo bhuṅktaityekavacananirdeśādbahūnyabdaśatānyapītyapiśabdaprayogāt prathamasya puruṣasya nirāgame cirakālopabhoge'pi daṇḍavidhānamiti mantavyaṃ dvitīye tṛtīye vā puruṣe nirāgamasya bhogasya prāmāṇyaprasaṅgāt nacaitadiṣyate ādau tu kāraṇandānaṃ madhye bhuktistu sāgameti nāradasmaraṇāt . tasmāt sarvatra nirāgamopabhoge anāgamantu yobhuṅkta ityetaddraṣṭavyam yadapi anyāyenāpi yadbhuktaṃ pitrā pūrbataraistribhiḥ . na tacchakyamapāhartuṃ kramāttripuruṣāgatamiti . pitrā saha pūrbataraistribhiriti yojyam . tatrāpi kramāt tripuruṣāgatamityasmārtakālopalakṣaṇam . tripuruṣavivakṣāyāmekavarṣābhyantare'pi puruṣatrayātikramasambhavāddvitīye varṣe nirāgamasya bhogasya prāmāṇyaprasaṅgaḥ tathā sati smārte kāle kriyā bhūmeḥ sāgamā bhuktiriṣyata iti smṛtivirodhaḥ . anyāyenāpi yadbhuktamityetaccānyāyenāpi bhuktamapahartunna śakyaṃ kimpunaranyāyāniścayaiti vyākhyeyamapiśabda śravaṇāt . yaccoktam . yadvināgamamatyantambhuktaṃ pūrbaistribhirbhavet . na tacchakyamapākartuṃ kramāt tripuruṣāgatamiti tatrāpyatyantamāgamaṃ vinetyatyanta mupalabhyamānamāgamaṃ vineti vyākhyeyam . na punarāgama svarūpaṃ vineti āgamasvarūpābhāve bhogaśatenāpi na svatvaṃ bhavatītyuktaṃ kramāttripuruṣāgatamityetaduktārtham . nanu smaraṇayogye kāle bhogasyāgamasāpekṣasya prāmāṇyamanupapannam . tathāhi . yadyāgamaḥ pramāṇāntareṇāvagatastadā tenaiva svatvāvagamānna bhogasya svatve āgame vā prāmāṇyam atha prāmāṇāntareṇa nāgamo'vagataḥ kathantadviśiṣṭobhogaḥ pramāṇam . ucyate . prāmāṇāntareṇāvagatāgamasahita eva nirantarobhogaḥ kālāntare svatvaṅgamayati . avagato'pyāgamobhogarahito na kālāntare svatvaṅgamayitumalaṃ madhye dānavikrayādinā svatvāpagamasambhavāditi sarvamanavadyam . āgamasāpekṣo bhogaḥ pramāṇamityuktam . āgamastarhibhoganirapekṣa eva pramāṇamityata āha . āgame'pi balaṃ naiva bhuktistokāpi yatra no yā° yasminnāgame svalpāpibhuktirnonāsti tasminnāgame balaṃ sampūrṇaṃ naivāsti . ayamabhi sandhiḥ svatvanivṛttiparasvatvāpādanañca dānam . parasvatvāpādānaṃ ca paro yadi svīkaroti tadā sampadyate nānyathā . svīkārastrividhomānaso vācikaḥ kāyikaśceti . tatra mānasomamedamiti saṃkalparūpaḥ . vācikastu mamedamityādyabhivyavahārollekhī sa vikalpakaḥ pratyayaḥ . kāyikaḥ punarupādānābhimarśanādirūpo'nekavidhaḥ tatra ca niyamaḥ smaryate dadyātkṛṣṇājinampucche gāṃ pucche kariṇaṅkare . keśareṣu tathaivāśvandāsīṃśirasi dāpayediti . āśvalāyano'pyāha . anumantrayet pāṇinābhimṛśet prāṇinaṃ kanyāṃ ceti . tatra hiṃraṇyavastrādāvudakadānāntamevopādānādisambhavāt trividho'pi svīkāraḥ sampadyate . kṣetrādau punaḥ phalopabhoga vyatirekeṇa kāyikasvīkārāsambhavāt svalpenāpyapabhogena bhavitavyam . anyathā dānakrayādeḥ sampūrṇatāna bhakatīti phalopabhogalakṣaṇakāyikasvīkāravikalaścāgamo durbalo bhavati tatsahitādāgamāt . etacca dvayoḥ pūrbāparakālāparijñāne . pūrvāparakālajñāne tu viguṇo'pi pūrvakālāgama eva balīyāniti . atha vā likhitaṃ sākṣiṇobhuktiḥ pramāṇaṃ trividhaṃ smṛta mityuktam . eteṣāṃ samavāyekutra kasya prābalyamityatredamupatiṣṭhate . āgamo'bhyadhiko bhogādvināpūrvakramāgatāt . āgame'pi balaṃ naiva bhuktiḥ stokāpi yatra no iti ayamarthaḥ . ādye puruṣe sākṣibhirbhāvitaścāgamo bhogādabhyadhikobalavānpūrvakramāgatād bhogā dvinā . sa puna pūrvakramāgato bhogaścaturthe puruṣe likhitena bhāvitādāgamātbalavān madhyame tu bhogarahitādāgamāt stokabhogasahito'pyāgamo balavāniti . etadeva nāradena spaṣṭīkṛtaṃ ādau tu kāraṇandānaṃ madhye bhuktistu sāgamā . kāraṇaṃ bhuktirevaikā santatā yā cirantanīti paśyato bruvata ityatra viṃśativarṣabhogādūrdhvaṃ bhūmerdhanasyāpi daśavarṣabhogādūrdhaṃ phalānusaraṇaṃ na bhavatītyuktam . tatra phalānusaraṇavaddaṇḍānusaraṇamapi na bhaviṣyatītyāśaṅkya puruṣavyavasthayā pramāṇavyavasthayā ca daṇḍavyavasthāṃ darśayitumāha . āgamastu kṛtoyena so'bhiyuktastamuddharet . na tatsutastatsuto vā bhuktistatra garīyaso yā° . yena puruṣeṇa bhūmyāderāgamaḥsvīkāraḥ kṛtaḥ . sa puruṣaḥ kutaste kṣetrādikamityabhiyuktastamāgamaṃ pratigrahādikaṃ likhitādibhiruddharet bhāvayet . anenacādyapuruṣasyāgamamanuddharatodaṇḍa ityuktaṃ bhavati tatsuto dvitīyo'bhiyuktonāgamamuddharet, kintu avicchinnāpratiravasamakṣabhogam . anenacāgamamanuddharato dvitī yasya na daṇḍo'pi tu viśiṣṭambhogamanuddharato daṇḍa iti pratipāditam . tatsutastṛtīyonāgamaṃ nāpi viśiṣṭambhogamuddharedapi tu kramāgatambhogamātram . anenāpi tṛtīyasya kramāyātabhogānuddharaṇe daṇḍonāgamānuddharaṇe na viśiṣṭabhogānuddharaṇe vetyabhihitam . tatra tayordvitīyayorbhuktireva garīyasī . tatrāpi dvitīye guruḥ tṛtīye garoyasīti vivektavyam . triṣvapyāgamānuddhaṃraṇe'rthahāniḥ samānaiva daṇḍe tu viśeṣa iti tātpayyārthaḥ . uktañca . āgamastu kṛtoyena sa daṇḍyastamanuddharan . na tatsutastatasuto vā bhogahānistayorapi . asmārtakālopabhogasyāgamajñānanirapekṣasya prāmāṇyamuktaṃ vinā pūrbakramāgatā dityatra tasyāpavāda māha . yo'bhiyuktaḥ paretaḥ syāttasya rikthī tamuddharet . na tatra kāraṇambhuktirāgamena vinākṛtā yā° yadā punarāhartrādirabhiyukto'kṛtavyavahāranirṇaya eva paretaḥsyātparalokagatobhavettadā tasya rikthī putrādi stamāgamamuddharet . yasmāttatra tasmin vyavahāre bhuktirāgamarahitā sāśyādibhiḥ sādhitāpi na pramāṇam . vyava° ta° raghunandanena tu ṣaṣṭyabdaeva smārtakālatayā uktaḥ . yathā taddhṛtaṃ vyāsavākyam varṣāṇi viṃśatiṃ bhuktā svāminā'vyāhatā mahī . bhuktiḥ sā pauruṣī bhūmerdviguṇā tu dvipauruṣo . tripauruṣī tu triguṇā na tatrānveṣya āgama iti . tripuruṣabhoge viśeṣamāha tatraiva vyāsaḥ . prapitāmahabhukta yat tatputreṇa vinā ca tam . tau vinā yasya pitrā ca tasya bhogastripauruṣaḥ . pitā pitāmahoyasya jovecca prapitāmahaḥ . trayāṇāṃ jīvatāṃ bhogo vijñeyastvekapuruṣaḥ iti evañca śataṣaṣṭivarṣayoḥ smārtakālatvaṃ deśabhedāt vyavasthāpanīyam . atrāpavādaḥ . bhuktistraipauruṣī sidhyedapareṣāṃ na saṃśayaḥ . anivṛtte sapiṇḍatve sakulyānāṃ na sidhyati . asvāminā ca yadbhuktaṃ gṛhakṣetrāpaṇādikam . suhṛdbandhusakulyasya na tadbhogena hoyate . vivāhyaśrotrivairbhuktaṃ rājñā'mātyaistathaiva ca . sudīrgheṇāpi kālena teṣāṃ svatvaṃ na sidhyati vṛha° . atrāpi viśeṣamāha tatraiva strīdhanañca nṛpendrāṇāṃ kadācana na jīryati . anāgamaṃ bhujyamāmapi varṣaśatairapi āgamyate tattvamanena . 6 tattvāvedakaśāstre tasmādapi cāsiddhaṃ parokṣamāptāgamāt siddham sā° kā° . siddhaṃ siddhaiḥ pramāṇaistu hitaṃ vātra paratra vā āgamaḥ śāstramāptānāmāptāstattvārthavedinaḥ ityukte 7 śāstramātre śṛṇvatāṃ jāyate bhaktistato gurumupāsate . sa ca vidyāgamān vakti vidyāyuksvāśrito nṛpa! devīṣu° . sa ca guruḥ vidyāsādhanamāgamaṃ vakti upadiśatītyarthaḥ . 8 vede ca rakṣohāgamalaghvasandehāḥ prayojanam āgamaḥ khalvapi brāhmaṇena niṣphāraṇodharmaḥ ṣaḍaṅgovedo'dhyeyaḥ jñeyaśceti pha° bhā° . āgamaḥ prayojakaḥ pravartakaḥ nityakarmatāṃ vyākaraṇādhyayanasya darśayati prayojanaśabdena phalaṃ prayojakaśceti kaiyaṭhaḥ . āgamapadena śrutiriti uddyotaḥ . bahavopyāgamairbhinnāḥ panthānaḥ siddhihetavaḥ raghuḥ . 9 mantre ca sarvavedaḥ kriyāmūlaṃ ṛṣibhirbahudhoditaḥ . kālodeśaḥ kriyā kartā kāraṇaṃ kāryamāgamaḥ . dravyaṃ phalamidaṃ brahmannavarokto'jayāhariḥ . bhā° 12, 11 adhyā° tatra kālaḥ prātarādiḥ deśaḥ samādiḥ kriyā'nuṣṭānaṃ kartā brāhmaṇādi, kāraṇaṃ struvādi kāryaṃ yāgādi āgamomantrādiḥ dravyaṃ vrīhyādi phalaṃ svargādi iti śrīdharaḥ . ā + gama--gatyarthatvāt jñāne bhāve ghañ . 10 śabdajanyabodhe pratyakṣamanunānañca śāstrañca vivighāgamam . trayaṃ suviditaṃ kāryaṃ dharmaśuddhimabhīpsunā manuḥ . vividhānāṃ dharmāṇāmāgamoyasmātvividhāgamam . karaṇe ghañ . 11 śābdabodhasādhane śabdarūpapramāṇe ca aindrihyamanumānañca pratyakṣamapi cāgamam . yetu samyakparīkṣante kutasteṣāmabuddhitā rāmā° āgataḥ śivavaktrebhyo gataśca girijānane . magnaśca hṛdayāmbhoje tasmādāgama ucyate yāmalokte 11 tantraśāstre puṃ na° tathā ca āgatādītāmādyakṣarayuktatvāt tathātvam rudrayāmale tu mataṃ śrīvāsudevasyeti pāṭhaḥ klīvatvena āgamoktavidhānena kalau devān yajet sudhīḥ na hi devāḥ prasīdanti kalau cānyavidhānataḥ . pañcavarṇairbhaveddīkṣāhyāgamoktaiḥ śṛṇupriye! . yāṃ kṛtvā kalikāle ca sarvābhīṣṭaṃ labhennaraḥ tantrasāre yāmalam prasaṅgāttantrarūpāgamasya prāmāṇyaṃ tadupāsanādiṣu kalau adhikāriviśeṣasya kartavyatā ca pradarśyate . nijanijakarmavāsanārūpapāśabaddhān anātmajñān janmamaraṇādikleśabhājaḥ saṃsārapāraṃ gantumasamarthān prāṇino bilokya parameśvaraḥ vedena karmakāṇḍopāsanākāṇḍabrahmakāṇḍātmakārthān samupadideśa . tatra vedānām ucchinnaprāyatayā kramaśo rāgabāhulyena taduktadharmeṣu ucchinnaprāyeṣu satsu anucchinnānāmapyarthasya durmedhasāmidānīntanādonāṃ duradhigamatayā āyāsabāhulyena ca tatrāpravarta mānānāṃ kramaśovilapteṣu śrautadharmeṣu kathaṅkāramuddhāraḥ syādityākalayya kāruṇyodayena vedārthaprakāśanārthaṃ sugamopāyena jaiminivyāsanāradādirūpopadhibhirupahitaḥ san tattadgranthān praṇītavān . tatra karmakāṇḍārtho jaiminā sanvādibhiśca samyaktayā vyākṛtaḥ upāsanākāṇḍārthaḥ svayaṃ śivamūrtyā tantraśāstraṃ, nāradādimūrtyā ca pañcarātrādikaṃ vidhāya vivṛtaḥ brahmakāṇḍārthaśca vedavyāsamūrtyeti vivekaḥ . tataśca dharme vedasyaiva svataḥpramāṇatvena vedamūlakatvādanyeṣāṃ prāmāṇyaṃtatra smṛtīnāmiva āgamasyāpi vedamūlakatvamanumīyate . vedaeva rāmatāpanīyanṛsiṃhatāpanīyādyātmake āgamoktopasanādisaṃvādāt tanmūlakatvādhigamāt yeṣāṃ ca mūlāni nādhigamyante teṣāmapi prāmāṇyaṃ smṛti vākyavat anumātavyam bhramapramādādiśūnyatvahetoḥ smṛtikartṝṇāmiva āgamakartuḥ śivasya sattvāt tantravākyasya smṛtibākyavat prāmāṇyam na ca bauddhāgamādivat vipralambhakavākyatvaṃ rāgadveṣādestasminnasattvāt . tatrṛ kṛrmakāṇḍārthe sarveṣāmaparyudastānāmadhikāraḥ mumukṣorapi tattvajñānaparyantaṃ cittaśodhanārthaṃ pratyavāyaparihārārthaṃ ca karmaṇāṃ kartavyatopadeśāt tametaṃ brāhmaṇā vividiṣanti vedānuvacanena yajñena tapasetyādi śruteḥ ārurukṣormuneryogam karma kāraṇamucyate . yogārūḍhasya tasyaiva śamaḥ kāraṇamucyate gītāvākyācca . tato'nyeṣāmapi īśvarārpaṇena phalānabhisandhānena ca kṛtānāṃ karmaṇāṃ bandhāhetutvāt kramaśomuktiḥ phalam . evamupāsanākāṇḍārthe'pi sarveṣāmadhikāraḥ śrutau tapaseti nirdeśāt sarvaṃ khalvidaṃ brahma tajjalāniti śānta upāsīta sa kratuṃ kurvīteti śrutyā sopādhikasye śvasyopāsanāvidhānācca . upāsanā ca mānasī kriyā dhyānaparaparyāyā tatra nirākārasya brahmaṇo'sambhavāt sobhādhikeśvaraviṣayaivopāsanā kartavyā . sā ca guṇopādhiviśiṣṭasyeva tattadākāropahitasyāpi sambhavati cinmayasyādvitīyasya niṣkalasyāśarīriṇaḥ . upāsakānāṃ siḍyathe brahmaṇorūpakalpanā ityukteḥ . kalpanā ca na sveccayā kintu śāstrādisiddhaiva . tathā cāgamapurāṇādiṣu yāni yāni rūpāṇi varṇitāni tadrūpeṇaiva . upāsanā kartavyā . brahmakāṇḍārthe tu karmabhiścittaśuddhau sākāropāsanena tadaikāgryavataḥ vedāntoktasādhanacatuṣṭhayavata evādhikāra iti bhedaḥ . tatra tāntrikopāsane kartavye'pi devobhūtvā devaṃ yajet ityukteḥ bhūtaśuddhyādinā ātmānaṃ śodhayitvā upāsyadevenaikobhūtamātmānaṃ dhyātvaivopāsanaṃ kāryam athayo'nyāṃ devatāmupāste'nyo'sāvanyo'hamasmi na sa vada yathā paśureva sa devānāmiti śrutyā bhedenopāsānāyā nindanāt tāntrikopāsane'pi kartavye vaidikakarmasu sāvitrajatmarūpo panayanasaṃskārasyeva tantroktadīkṣāyāevādhikāraprayojakatvam tatra dīkṣāyāñca sarve'pi varṇā anulom pratilomajāścādhikāriṇaḥ māṃ hi pārtha! vyapāśritya ye'pi syuḥ pāpayonayaḥ . striyo vaiśyāstathā śūdrāste'pi yānti parāṃ gatimiti gītāyāṃ bhagavadupāsane sarveṣāmadhikārasya patipādanāt . atra purā ṇādau kaścit viśeṣo darśitaḥ yathā yāni śāstrāṇi dṛśyante loke'smin vividhāni ca . śrutismṛtiviruddhāni teṣāṃ niṣṭhā tutāmasī . karālabhairavañcāpi yāmala vāmamāśritam . evaṃvighāni cānyāni mohanārthāni tāni tu . mayā sṛṣṭāni cānyāni mohāyaiva bhavārṇave iti devīpurāṇavacane vāmamāśritamiti viśeṣaṇāt śrutismṛti viruddhānīti nirdeśācca śrutismṛtiviruddhavāmamārga syaiva nindanāt tatraivādhikāriviśeṣasyānadhikāro na tu tantrokteṣvapi itarāṃśeṣu vedāviruddheṣu iti nirṇayaḥ . vastutaḥ sautrāmaṇyāṃ surāṃ pibet iti śrutyā vihitasya sautramaṇyāṃ surāsevanasyeva vāmadevasāmopāsakasya na kāñcana pariharediti sarvastrīgamanasyeva adhikāriviśeṣaviṣaye tasyāpi grāhyatā . ataeva manunā na māṃsabhakṣaṇe doṣo na madye na ca maithune . pravṛttireṣā bhūtānāṃ nivṛttiśca mahāphaleti sāmānyato vihitamadyādau na doṣa ityuktam . kulācāraśabde vakṣyamāṇasya kulācāradharmasya prāyeṇedānīntanānāṃ duṣkara tvena sutarāṃ tanmārgasya tantranirdiṣṭādhikāriṇāmidānīmasattvāt naiva kartavyatā . atha kaścit prāgbhavavāsanāva śādadhikārī sampadyate tathāpi kūlacūḍāmaṇau yatrāsavaṃ tu deyaṃ syāt brāhmaṇastu viśeṣataḥ . tatrārdrakarasaṃ dadyāt tāmre vā visṛjenmadhu . devyāstu dakṣiṇe bhāge cakrapārśve nivedayet . madyadravyaṃ tu śūdrasya nānyeṣāntu kadācana . vaiśyasya mākṣikaṃ śuddhaṃ kṣatriyasya tu sājyakam . brāhmaṇasya gavāṃ kṣīraṃ tāmre vā visṛjenmadhu . nārikelodakaṃ kāṃsye sarveṣāṃ caiva śodhanam iti ca dvijātīnāmāsavadānaniṣedhena gauṇakalpa evādhikriyate na mukhyakalpe . pītvāpītvā punaḥ pītvā patitodharaṇītale! utthāya ca punaḥ pītvā punarjanma na vidyate iti vacanantu caturthāśramaviṣayamiti tantrasāraḥ . nistraiguṇyepathi vicaratāṃ ko vidhiḥ ko niṣedha ityukteścaturthāśramasya vidhiniṣedhātiktāntatve'pi paramahaṃsāśramasyeva doṣābhāva iti yuktamutpaśyābhaḥ . varaṃ prāṇāḥ pragacchantu brāhmaṇonārpayet surām brāhmaṇo madyadānena brāhmaṇyādeva hīyate vṛhatsaṅgamatantram . ataeva kālikā pu° avaśyaṃ vihitaṃ yatra madyaṃ tatra dvijaḥ punaḥ . nārikelodakaṃ kāṃsye tāmre vā visṛjenmadhu ityanukalpo gṛhasthadvijātimātre vihitaḥ evaṃ matsyamāṃsayorniṣiddhayorapi vāmamārgiṇāṃ dānā dikaṃ na smṛtiviruddhaṃ devān pitṝn samabhyarcya khādan sāṃsaṃ na doṣabhāk iti manunāṃ devārcanāvaśiṣṭamāṃsabhojanasya vidhānāt . etadapi divyabhāvaviṣayamiti tantrasāraḥ mādakaṃ sarvadā varjyaṃ madyaṃ māṃsaṃ sulocane! . jñānena saṃskṛtaṃ tattu mahāpātakakanāśanamiti kulārṇavokteḥ . jñānena sarvanareṣu ātmatvajñānenetyarthaḥ . tadapi na śrutiviruddhaṃ viśvanareṣu ātmadṛṣṭimato vaiśvānarasāmopāsakasya sarvānnabhakṣaṇa vidhānavat tasyāpi tādṛśajñānamāhātmyena tatra pāpānut pattisambhavāt yathā vaiśvānarasāmopāsakaṃ prakṛtya na kiñcanānannaṃ bhavati āśvabhya āśakunibhya iti chā° u° sarvānnabhojanaṃ vihitamevamasyāpi jñānena pūtatvānna tadbhakṣaṇaṃ doṣāvahamiti . kṛte śrutyuditomārgastretāyāṃ śrutinoditaḥ . dvāpare tu purāṇoktaḥ kalāvāgamasammataḥ ityāgamavacanaṃ tu praśaṃsāparam rāgādibāhulyena śrautādigharmasya kalāvasambhavaiti tādṛśānāṃ tantrādhikāritvasūcanārthañca cakāra mohaśāstrāṇi keśavaḥ saśivastathā . kāpilaṃ nākulaṃ vāmaṃ bhairavaṃ pūrbapaścimam . pāñcarātraṃ pāśupataṃ tathānyāni sahasraśaḥ, karma pu° śṛṇu devi pravakṣyāmi tāmasāni yathākramam . yeṣāṃ śravaṇamātreṇa pātityaṃ jñānināmapi . prathamaṃ hi mayaivoktaṃ śaivaṃ pāśupatādikam padmapu° ityādivacanairāgamasya tāmasatvena mohaśāstratvena niṣiddhatve'pi vedāviruddhāṃśasyagrāhyataiva . tathāpi yo'ṃśomārgāṇāṃ vedena na virudhyate . so'ṃśaḥ pramāṇamityuktaḥ keṣāñcidadhikāriṇām sūtasaṃhitāvacanāt atra keṣāñcidityukteḥ na sarveṣāyadhikāriteti sūcitam tatrādhikāriṇaḥ śāmbapu° darśitāḥ . śrutibhraṣṭaḥ smṛtiproktaprāyaścittaparāṅmukhaḥ . krameṇa śrautasiddhyarthaṃ brāhmaṇastantramāśrayet pāñcarātraṃ bhāgavataṃ tantraṃ vaikhānasābhidham . vedabhraṣṭān samuddiśya kamalāpatiruktavān iti ca . tataśca idānīntanānāṃ viśeṣato gauḍadeśavāsināṃ śrautadharmāgnihotrādidharmocchedadarśanena tatpāpanāśāya prāyaścittaparāṅmukhatādarśanena ca śrautamārgabhraṣṭatayā krameṇa śrautādhikārasya prāptyarthaṃ tantroktopāsanādiṣu vedāviruddheṣu adhikāraḥ . vedaviruddheṣu vāmamārgeṣu tu caturthāśramasya tantroktādbhutāśramasyaivādhikāraḥ na gṛhasthadvijānām prāguktaiḥ vacanajātai rbrāhmaṇādiṣu mukhyamadyadānasevanayorniṣedhāt gṛhasthaśūdrasya tu mukhye'pyadhikāraḥ dvijānāmanukalpācaraṇena tanmārgāśrayaṇe'pyadhikāra itivivekaḥ . tallakṣaṇantu sṛṣṭiśca pralayaścaiva devānāṃ ca tathārcanam . sādhanañcaiva sarveṣāṃ puraścaraṇameva ca . ṣaṭkarmasādhanañcaiva dhyānayogaścaturvidhaḥ saptabhirlakṣaṇairyuktaṃ tvāgamaṃ tadvidoviduḥ iti āgamabhedāśca tantraśabde vakṣyante . ataeva kalidharma prakaraṇe evaṃ kriyāyogaparaiḥ pumān vaidikatāntrikaiḥ . arcannubhayataḥ siddhim mattovindatyabhīpsitam bhāga° 12 skandhe27 adhyāye tāntrikapathenāpyarcanaṃ vihitam . atha sūtakinaḥ pūjāṃ vakṣyāmyāgamanoditām śā° rā° . āgacchati prakṛtipratyayāvanupahatya utpadyate kartari saṃjñāyāṃ gha . 13 vyākaraṇokte prakṛtipratyayānupaghātake aṭ iṭ ityādau śabdabhede āgamādeśayormadhye balīyānāgamovidhiḥ vyākaraṇāntarapari° yadāgamāstadguṇībhūtāstadgrahaṇena gṛhyante . āgamaśāstramanityam iti ca paribhā° . āgamā ādyudāttāḥ āgamā avidyamānavadbhavantīti ca kā° vā0

[Page 619a]
āgamana na° ā + gama--bhāve lyuṭ . 1 kiñciddeśāvadhikavibhānajanakakriyāyāmāgatau . saṃvatsare vyatīte tu punarāgamanāya ca durgāvisarjanamantraḥ . 2 prāptau etatte sarvamākhyātaṃ vairasyāgamanaṃ mahat rāmā° . 3 utpato ca āgamāpāyino'nityāḥ gītā .

āgamavat tri° āgamaṃ astyarthe matup masyavaḥ striyāṃ ṅīp . āgamayukte

āgamavṛddha tri° āgamena tajjñānena vṛddhaḥ . śāstrālocanājanitapariṇatajñāne pratīpa ityāgamavṛddhasevī raghuḥ .

āgamavettṛ tri° āgamaṃ vetti vida--tṛc 6 ta° striyāṃ ṅīp . āgamābhijñe .

āgamavedin tri° āgamaṃ vetti vida--ṇini 6 ta° . āgamavettari 2 śaṅkarācāryaparamagurau gauḍapādācārye pu° .

āgamāpāyin tri° āgamaśca apāyaśca tau vidyete asya ini striyāṃ ṅīp . utpattivināśaśīle āgamāpāyino'nityāstāṃstitikṣasva bhārata! gotā .

āgamāvartā strī āgamamātreṇa prāptimātreṇa āvartate kaṇḍūyanamasyāḥ ā + vṛta--apādāne ghañ . vṛścikālyāṃ (vichāti) kṣupabhede .

āgamika tri° āgamādāgataḥ ṭhañ . āgamaprāpte .

āgamita tri° ā + gama--svārthe--ṇic--kta . adhīte jñāte 2 paṭhite . preraṇe ṇic kta . yāpite 3 prāpite ca .

āga(gā)min tri° ā + gama--bhaviṣyati ṇini gamyādīnāmupasaṃkhyānamityukteḥ vā hrasvaḥ . bhayiṣyadāgamane grāmagarmā si° kau° . yadvāgāmikrimāmukhyakālasyāpyantarālavat kātyā° smṛ° āgāmivartamānāharyuktāyāṃ niśi pakṣiṇī amaraḥ striyāṃ ṅīp . āgāminīṃ jagṛhire janatāstarūṇām māghaḥ .

āgara pu° āgoryate udvamitumārabhyate candramā atra ā + gṝ--ādhāre ap . amāvāsyāyāṃ tatra śeṣayāme bhakṣitā hi candrakalāḥ devaiḥ udvamitumārabhyante iti tasyāstathātvam . cardaśyaṣṭamāṃśe ca kṣīṇo bhavati candramāḥ . amāvāsyāṣṭamāṃśe ca tataḥ kila bhavedaṇu ityuktestasyāstathātvam .

āgavīna tri° goḥ pratyarpaṇaparyantaṃ karma karoti garyādāyāmavyayībhā° āgu + karmakārakārthe kha . goḥpratyarpaṇaparyantakarmakare gopālakabhede . gopālakaśca dvividhaḥ diṣāmātraṃ goḥpracāraṇe niyuktaḥ . divārātraṃ yogakṣeme niyuktaśca . divā vaktavyatā pāle rātrau svāmini tadgṛhe . vogakṣeme'nyathā cettu pālovaktavyatāmiyāt manunā divārātra bhedena pālakadvayaviṣaye doṣabhedavidhānāt tathā vibhāgaḥ . tatra divāpālakaviṣaye yājña° yathārpitān paśūn gopaḥ sāyaṃ pratyarpayettathā . pramādamṛtanaṣṭāṃśca pradāpyaḥ kṛtavetana iti .

āgas na° iṇa āga aparādhe uṇā° iṇ--asun āgādeśaḥ . 1 aparādhe madīye hṛdaye nūnaṃ sakhi! nāgo na vidyate . vadantī sarpasarpeti kiṃ nāliṅgasi māmiti ujjvaladattīye . sahiṣye śatamāgāṃsi sūnīsta iti yattvayā māghaḥ . abhyarṇamāgaskṛtamaspṛśadbhiḥ raghuḥ . dāse kṛtāgasi bhavatyucitaḥ prahāraḥ sā° da° aparādhaśca svakartavyakarmaṇaḥ skhalanam . aparādhaśabdo 232 pṛ° vivṛtiḥ āgaskartā āgaskārī . 2 pāpe 3 daṇḍe ca .

āgastī strī agastyeyam aṇ striyāṃ ṅīp yalopaḥ . dakṣiṇasyāṃ diśi .

āgastīya tri° agastaye hitam chaṇ yalopaḥ . agastyahitakārake .

āgastya tri° agastyasyedam yañ yalopaḥ . agastyasambandhini dakṣiṇadigmāge kauberadigbhāgamapāsya mārgamāgastyamuṣṇāṃśurirāvatīrṇaḥ māghaḥ agastyasya sthitisthānamuktam sū° si° aśītibhāgairyāmyāyāmagastyomithunāntagaḥ . svakīyakrānti vibhāgasthānāt dakṣiṇasyāmaśītyaṃśaistārātmakaḥ agastyaḥ midhunāntagaḥ karkādibhāge sthitaḥ raṅganāthaḥ . evañca tasya dakṣiṇadigbhāgagatatvena tadbhāgasyāgastyasambandhitvam agasterapatyaṃ gargā° yañ . 2 agasterapatye puṃstrī° agastya + kaṇvādi° aṇ . 3 tadgotrāpatye puṃstrī ubhayatra striyāṃ ṅīp yalopaḥ .

āgādha tri° agādha eva svārthe aṇ . 1 atalasparśe 2 duradhigame ca .

āgāntu pu° ā + gama--tun ni° vṛddhiḥ . 1 atithau 2 āgantukaśabdārthe ca .

āgāmaka tri° āgamayati bhaviṣyadvastu bodhayati ā + gamaṇic--ṇvul . bhaviṣyadāvedake . matirāgāmikā jñeyā buddhistatkāladarśinī .

āgāmin tri° āgamivat . -- 1 āgantuke 2 bhaviṣyatkālavṛttau ca .

āgāmuka tri° ā + gama--ukañ . āgamanaśīle . sugrīvañcārjitaṃ mitraṃ sarvāścāgāmukān drutam bhaṭṭiḥ .

āgāra na° aga--kuṭilāyāṃ gatau ghaña āgamṛcchati ṛ--aṇ upa° sa° . gṛhe bhavane .

āgāragodhikā strī 7 ta° . gṛhagodhikāyām(ṭikṭiki) .

āgāradhūma pu° āgāraṃ gṛhaṃ dhūsayati dasānvitaṃ karīti dhūma + ṇic--aṇ . (jhula) 1 gṛhadhūme . 7 ta° gṛhavṛttidhūme ca

āgur strī ā + gur--kvip . pratijñāyām asya yajñasyāgura udṛcamaśīya śrutiḥ .

āguraṇa na° ā + gura--lyuṭ . udyame pṛ° dīrghaḥ āgūraṇamapyatra .

āgū strī ā + gama--kvip ū ca gamādīnām malope ūkāradeśaḥ pratijñāyām . vadhūvadrūpam .

āgūrṇa tri° ā + gura--kta . 1 udyate . bhāve kta 2 udyame na° .

āgūrta tri° ā + gura--kta nasattetyādinā pā° ni° vede natvābhāvaḥ 1 udyate . bhāve kta . 2 udyame na° .

āgūrtin tri° āgūrtamanena iṣṭā° ini . kṛtodyame āgūrtī vā eṣa bhavati yo darśapaurṇamāsābhyāṃ yajate śrutiḥ .

āgnāpauṣṇa tri° agniśca pūṣā ca dva° ānaṅ agnāpūṣāṇau tau devate asya aṇ dvipadavṛddhiḥ bā° net . agnāpūṣadevatāke havirādau . āgnāpauṣṇa, indrāpauṣṇaḥ kātyā° 15, 2 .

āgnāvaiṣṇava tri° agniśca viṣṇuśca dva° ānaṅ agnāviṣṇūtau devate asya aṇ dvipadavṛddhiḥ idvṛddhau pā° ittveprāpte viṣṇau na vārti° nettvam . agnāviṣṇudevatāke havirādau . athaśvobhūte āgnāvaiṣṇavamekādaśakapālaṃ puroḍāśaṃ nirvapati tatmādāgnāvaiṣṇava ekādaśakapālaḥ puroḍāśo bhavati iti ca śata° brā° . āgnāvaiṣṇava aindrāvaiṣṇavaḥ kātyā° 15, 2 agnāviṣṇuśabdau vidyete yatra vimuktā° aṇ . agnāvaiṣṇavaśabdayukte 2 adhyāye 3 anuvāke ca .

āgnika tri° agneridaṃ bā° ṭhak . agnisambandhini . prakṛtānyaudgrabhaṇāni hutvā saptāgnikānyākūtimiti kātyā° 16, 5 . dviśca sthālyāḥ sruveṇetyetadapyāgnike bhavati karkadhṛtā śrutiḥ .

āgnidātteya tri° agnidatta + caturarthyāṃ sakhyā° ḍhak . agnidattasannikṛṣṭadeśādau .

āgnipada tri° agnipade dīyate kāryaṃ vā vyuṣṭā° aṇ . agnisthāne 1 dīyamāne 2 kāryevā padārthe .

āgnimāruta tri° agniśca marutaśca dva° ānaṅ agnāmarutau tau devate asya aṇ dvipadavṛddhiḥ idvṛddhau pā° it . agnā marutadevatāke 1 śastrestotrabhede 2 havirādau ca .

āgnivāruṇa tri° agniśca varuṇaśca dva° īt agnīvaruṇau tau devate asya aṇ dvipadavṛddhiḥ ihddhau pā° it . agnīvaruṇadevatāke havirādau .

āgniveśya puṃstrī agniveśasya ṛṣerapatyam gargā° yañ . tadṛṣerapatye purohitañca kauravya! vedabedāṅgapāragam . āgnivāyañca rājānam bhā° āśva° pa° 64 a° striyāṃ ṅīp yalopaḥ . āgniveśī tadgotrajastriyām .

āgniśarmi puṃstrī° agniśarmaṇo'patyaṃ bāhvā° iñ . tadapatye tataḥ gotre phak . āgniśarmāyaṇaḥ tadgotraje puṃ strī° āgniśarmaubhavaḥ gahā° cha . agniśarmīyaḥ tadbhave tri0

āgniṣṭomika pu° agniṣṭomaṃ kratuṃ vetti tatpratipādakagranthamadhīte vā ṭhak . 1 agniṣṭomayajñābhijñe 2 tatpratipādakagranthapāṭhake ca . agniṣṭomagranthasya vyākhyānaḥ granthaḥ ṭhañ . agniṣṭomayajñavyākhyāne 3 granthe 4 vivṛtau strī ṅīp .

āgniṣṭomikī strī° agniṣṭosasya dakṣiṇā ṭhañ ṅīp . agniṣṭomadakṣiṇāyām .

āgnīdhra na° agnimindhe agnīt tasya śaraṇam agnīdhaḥ śaraṇe raṇ bhañca vārti° raṇbhatvānna jaś . agnīdhoyajamānasya sthāne upacārāt 2 sāgnike dvije si° kau° . agniṃ dhārayati dhṛ--mūla° ka pūrbapadadīrghaśca svārthe aṇ iti vā . sāgnike yajamāne dvije . prati vīhi prasthitaṃ saumyaṃ madhu pivāgnīdhrāt ṛ° 2, 36, 1 . agnīdhra + svārthe aṇ . 3 agnīdhrasthāne striyāṃ ṅīp agnidhrī tadādhārabhūmau strī . svārthe gahā° cha āgnīdhrīyaḥ . agnisthāne gārhapatyādvā agnīghrīyamāgacchati śrutiḥ āgnīdhrasyedam vṛddhāt chaḥ . āgnīghrasambandhini tri° . āgnīdhrīyaṃ prathamaṃ cinoti śrutiḥ .

āgnīdhryā strī agnīdhrasthānamarhati yat . agnisthānārhaśālāyām .

āgnendra tri° agniśca indraṇa dva° ānaṅ tau devate asya aṇ nendrasya parasya iti pā° nottarapadavṛddhiḥ vṛddhyabhāvāt net . agnendradevatāke havirādau striyāṃ ṅīp . yā vā āgnendryaindrāgnī sā śrutiḥ .

āgneya tri° agneridam agnirdevatā vāsya ḍhak . agnidevatāke 1 havirādau āgneyaḥ ṣuroḍāśo bhavati śata° brā° 2 agnisambandhini ca 3 kṛttikānakṣatre na° tasya agnidevatākatvāttathātvam āgneyāppatidaivateti jyoti° . agninā proktaṃ purāṇaṃ ḍhak . āgneyaṃ vedasasmitam ityukte agniprokte mahāpurāṇabhede agnipurāṇaśabde vivṛtiḥ 4 pratipadi tithau strī tasyāḥ taddevatākatvamuktaṃ yathā agniḥ prajāpatiḥ gaurī gaṇeśo'hirguhoraviḥ . śivodurgāyamoviśvohariḥ kāmoharaḥ śaśī . pitaraḥ pratipadādīnāṃ tithīnāmaghipāḥ kramāt . 5 svarṇe tasya tadvīryajātakhāt tathātvam . agniretaḥ śabde vivṛtiḥ . 6 kārtikeye pu° tasya tadvījajātatvāt tathātvam agnikumāraśabde vivṛtiḥ . 7 rudhire na° jaṭharānalajāyamānatvāt dehasthapittarūpāgnervikāratvāt vā'sya tathātvam . agnaye hitam ḍhak . jaṭharānalādivṛddhikare vaidyakokte 8 dravyabhede tri° 9 bāhyāgnibardhake jatuprabhṛtau ca 10 agniparvate 11 deśabhede ca pu° tasya deśasyāgnyadhiṣṭhitatvāt tathātvam sa ca deśaḥ . dakṣiṇāpathasannikṛṣṭakiṣkindhyādeśasamīpasthaḥ māheṣmatīpurīyuktaḥ tatra hi vahniḥ nīlarājakanyāsaundaryeṇa mohitaḥtāñcakame'tha vāñcoḍhvā tatsāhāyyārthaṃ tatraiva puryāṃ svayaṃ sthitaḥ yathoktam bhā° sa° pa° tatra māhiṣmatīvāsī bhagavān havyavāhanaḥ . śrūyate hi gṛhīto vai purastāt pāradārika . nīlasya rājño duhitā babhūvātīva śobhanā . sāgnihotramupātiṣṭhadbodhanāya pituḥ sadā . vyajanairdhūyamāno'pi tāvat prajvalate na saḥ . yāvaccārupuṭauṣṭhena vāyunā na vidhūyate . tataḥ sa bhagavānagniścakame tāṃ sudarśanām . nīlasya rājñaḥ sarveṣāmupanītaśca so'bhavat . tato brāhmaṇarūpeṇa ramamāṇo yadṛcchayā . cakame tāṃ varārohāṃ kanyāmutpalalocanām tantu rājā yathāśāstramaśiṣaddhārmikastadā . prajajvāla tataḥ kopādbhagavān havyavāhanaḥ . taṃ dṛṣṭvā vismito rājā jagāma śirasāvanim . tataḥ kālena tāṃ kanyāṃ tathaiva hi tadā nṛpaḥ . pradadau viprarūpāya vahnaye śirasā nataḥ . pratimṛhya ca tāṃ subhrūṃ nīlarājñaḥ sutāṃ tadā . cakre prasādaṃ bhagavāṃstasya rājño vibhāvasuḥ . vareṇa cchandayāmāsa taṃ nṛpaṃ sviṣṭikṛttamaḥ . abhayañca sa jagrāha svasainye vai mahīpatiḥ . tataḥ prabhṛti ye kecidajñānāttāṃ purīṃ nṛpāḥ . jigīṣanti balādrājaṃste dahyante sma vahninā . tasyāṃ puryāṃ tadā caiva māhiṣmatyāṃ kurudvaha! . vabhūvuranatigrāhyā yoṣitaśchandataḥ kila . evamagnirvaraṃ prādāt strīṇāmaprativāraṇe . svairiṇyastatra nāryo hi yatheṣṭaṃ vicarantyuta . barjayanti ca rājānastatpuraṃ bharatarṣabha . bhayādagnermahārāja! tataḥ prabhṛti sarvadā . sahadevastu dharmātmā sainyaṃ dṛṣṭvā bhayārditam . parītamagninā rājannākampata yathā'calaḥ . upaspṛśya śucirbhūtvā so'bravīt pāvakaṃ tataḥ . sahadeya uvāca . tvadartho'yaṃ samārambhaḥ kṛṣṇavartmannamo'stu te . mukhaṃ tvamasi devānāṃ yajñastvamasi yāvaka! . pāvanāt pāvakaścāsi vahanāddhavyavāhanaḥ . vedāstvadarthaṃ jātā vai jātavedāstato hyasi . citrabhānuḥ sureśaśca analastvaṃ vibhāvaso! . svargadvāraspṛśaścāsi hutāśo jvalanaḥ śikhī . vaiśvānarastvaṃ piṅgeśaḥ plavaṅgo bhūritejasaḥ . kumārasūstvaṃ bhagavān rudragarbho hiraṇyakṛt . agnirdadātu me tejo vāyuḥ prāṇaṃ dadātu me . pṛthivī balamādadhyācchivañcāpo diśantu me . apāṃ garbha! mahāsattva! jātavedaḥ! sureśvara! . devānāṃ mukhamagne! tvaṃ satyena vipunīhi mām . ṛṣibhirbrāhmaṇaiścaiva daivatairasurairapi . nityaṃ suhutayajñeṣu satyena vipunīhi mām . dhūmaketuḥ śikhī ca tvaṃ pāpahānilasambhavaḥ . sarvaprāṇiṣu nityasthaḥ satyena vipunīhi mām . evaṃ stuto'si bhagavan prītena śucinā mayā . tuṣṭiṃ puṣṭiṃ śrutiñcaiva prītiñcāgne . prayaccha me . vaiśampāyana uvāca . ityevaṃ mantramāgneyaṃ paṭhan yo jahuyādvibhum . ṛddhimān satataṃ dāntaḥ sarvapāpaiḥ pramucyate . sahadeva uvāca . yajñavighnamimaṃ kartuṃ nārhastvaṃ havyavāhana! . evamuktvā tu mādreyaḥ kuśairāstīrya medinīm . vighivat puruṣavyāghraḥ pāvakaṃ pratyupāviśat . pramukhe tasya sainyasya bhiyodvignasya bhārata . na cainamatyagādbahnirvelāmiva mahodadhiḥ . tamupaitya śanairvahniruvāca kurunandanam . sahadevaṃ nṛṇāṃ devaṃ sāntvapūrvamidaṃ vacaḥ . uttiṣṭhottiṣṭha kauravya! jijñāseyaṃ mayā kṛtā . vedmi sarvabhabhiprāyaṃ tava dharmīsutasya ca . mayā tu rakṣitavyeyaṃ purī bharatasattama . yāvadrājño hi nīlasya kule vaṃśadharāḥ nṛpaḥ 12 agnyupāsane mantre 13 agnisambandhidhāraṇābhede strī āgneyyā dhāraṇayā dehaṃ dagdhveti bhūtaśuddhiḥ . dehaṃ dhāraṇayāgneyyā dagdhvā dhāmāviśat svakam bhāga° 14 dakṣiṇapūrbāyāṃ diśi strī . agnerbhaktaḥ ḍhak . 15 agnibhakte āgneyo vai brāhmaṇo devatayā śrutiḥ agnerapatyam agnerāgatam agnau bhavaḥ agninādṛṣṭaṃ sāmeti vā ḍhak . 16 agne rapatye 17 agnitaāgate 18 tri° agninā dṛṣṭe sāmani na° mantraṃ bhaumaṃ tathā tathāgneyaṃ vāyavyaṃ divyameva ca . vāruṇaṃ mānasañcaiva sapta snānāni cakṣate iti vibhajya āgneyaṃ bhasmanā snānamiti parāśarokte bhasmamardanapūrvake 19 snāne na° . pratāpayuktastejasvī nityaṃ syāt pāpakarmasu duṣṭasāmantahiṃsraśca tadāgneyaṃ vrataṃ smṛtamiti manūkte 20 nṛpaticaritabhede na° agnau agnyuddīpane sādhu ḍhak . 21 agnyuddīpanasādhane jatughṛtādau tri° jighrāṇo'sya vasāgandhaṃ sarpirjatuvimiśritam . kṛtaṃ hi vyaktamāgneyamidaṃ veśya parantapa! adīdaṃ gṛhamāgneyaṃ vihitaṃ manthate bhavān iti ca bhā° ā° pa° 144 adhyā° . 22 agnyuddīpana sādhane ghṛte 23 astraviśeṣe ca na° . tata āgataḥ ḍhak . agniprakṛtike 24 kīṭabhede te ca caturviṃśatividhāḥ yathāhasuśrutaḥ . kauṇḍilyakaḥ karabhako varaṭī patravṛścikaḥ . vināśikā brahmaṇikā vindalobhramarastathā . bāhyakī picciṭaḥ kumbho varca kīṭo'risedakaḥ . padmakīṭo dundubhiśca makaraḥ śatapādakaḥ . pañcālakaḥ pākamatsyaḥ kṛṣṇatuṇḍo'tha gardabhī . klītaḥ kṛmisarārīca yaścāpyutkleśakaḥ smṛtaḥ . ete hyagniprakṛtayaścaturviṃśatireva ca . tairbhavantīha daṣṭānāṃ rogāḥ pittanimittajāḥ . agnāyī devatā'sya ḍhak puṃvadbhāvaḥ . 25 svāhādevatākesthālīpāke .

āgnyādhānikī strī agnyādhānasya yajñasya dakṣiṇā ṭhañ . agnyādhānadakṣiṇāyām .

āgrabhojanika pu° agrabhojanaṃ niyataṃ dīyate'smai ṭhañ . niyatam agrabhojanadānasampradāne viprabhede . (agradānī) .

āgrayaṇa tri° agre ayaṇaṃ bhojanaṃ śasyāderyena karmaṇā pṛ° hrasvadīrghaḥ vyatyayaḥ . navānnāgamanimitte sāgnikakartavye yajñabhede tatprakāraḥ āśvalīyaśrautasūtre darśito yathā āgrayaṇaṃ vrīhiśyāmākayavānām 1 . śasyaṃ nāśnīyādagnihotramahutvā 2 . yadā varṣasya tṛptaḥ syādathāgrayaṇena yajeta 3 . api hi devā āhustṛpto nūnaṃ ṣarṣasyāgrayaṇena hi yajata iti agnihotrīṃ vai nānādayitvā tasyāḥ payasā juhuyāt 4 . api vā kriyā yaveṣu 5 . iṣṭistu rājña 6 . sarveṣāṃ caike 7 . śyāmākeṣṭyāṃ saumyaścaruḥ 8 . soma! yāste mayobhuvo yā te dhāmāni divi yā pṛthivyāmityavāntareḍāyā nityaṃ japamuktvā savye pāṇau kṛtvetareṇābhimṛśet prajāpataye tvā grahaṃ gṛhṇāmi mahyaṃ śriye mahyaṃ yaśame mahyamannādyāya 9 . bhadrānnaḥ śreyaḥ samanaiṣṭa devāstvayāvasena samaśīmahi tvā . sa no mayobhūḥ pitavāviśe ha śanno bhava dvipade śaṃ catuṣpada iti prāśyācamya nābhimālabhetāmo'si prāṇa! tadṛtaṃ bravīmyamāsi sarvānasi praviṣṭaḥ . sa me jarāṃ rogamapanudya śarīrādamā ma edhi māmṛdhāma indreti 10 . etena makṣiṇo bhakṣān sarvatra navabhojane 11 . atha vrīhiyavānāṃ dhāyye virājau 12 . agnīndrāvindrāgnī vā viśve devāḥ somo yadi tatra śyāmākodyāvāpṛthivī 13 . ādyā ye agnimindhate sukarmāṇaḥ suruco devayanto viśve devāsa āgata ye ke ca jmāmahi no ahimāyā mahī dyauḥ pṛthivī ca naḥprapūrvaje pitarānavyasībhiriti 14 . agre ayanaṃ bhakṣaṇaṃ yena karmaṇā tadāgrayaṇam . prathamadvitīyayorhrasvadīrghatvavyatyayaḥ . eṣāntrayāṇāṃ dravyāṇāṃ saṃvatsare prathamaniṣpannānām āgrayaṇaṃ nāma karma kartavyamityarthaḥ . vrīhiśabdasya prathamanipāto vrīhīṇāṃ prādhānyakhyāpanārtham . tena kālacodanā vrīhyāgrayaṇasyaiva bhavati . śyāmākaśabdasya madhyanipāto vrīhikālād--yavakālo bhinna iti jñāpayati? . sasyaṃ navaniṣpannaṃ, tannāśnīyāt āgrayaṇenāniṣṭvā . yadyāgrayaṇenāniṣṭavato navaniṣpannenāśanena vinā nirvāho na syāt tadā teṣāṃ dravyāṇāṃ tatkālaniṣpannena sāyamprātaragnihotraṃ hutvā'śnīyāt . tataḥ kāla āgate tvāgrayaṇaṃ kuryāt . agnihotramahutvā nāśnīyāditivacanādāgrayaṇenāniṣṭvāpyagnihotraṃ hutvā'śnato na doṣa iti gamyate . sasyagrahaṇaṃ vrīhyādyanyadapi yanniṣpannaṃ tasya sarvasya pratiṣedhārtham 2 . yadā varṣatṛptirlokasya bhavati tadāgrayaṇena yajeta . anena prakāreṇa vrīhyāgrayaṇasya śaratkāla ukto bhavati . etameva kālaṃ śrutyā samarthayati3 . athāgrayaṇena yajeteti iṣṭirevāgrayaṇaśabdenoktā, idānīmidamapyucyate . agnihotrahomārthā dhenuragnihotrītyucyate . tāṃ vrīhiśyāmākayavānāmanyatamam āśayitvā tasyāḥ payasā sāyaṃprātaragnihotraṃ juhuyāt . iṣṭiḥ prathamakalpaḥ, tadasambhave'yamanukalpaḥ iti dvāvevāgrayaṇakalpāvatrocyete 4 . yavairāgrayaṇasya kriyā bhavet akriyā veti bikalpa 5 .! trayāṇāṃ varṇānāmaviśeṣeṇakalpadvaye prāpte rājño viśeṣa ucyate iṣṭireva nānya iti 6 . sarveṣāmapi varṇānāmiṣṭirevetyeke manyante7 . śyāmākāgrayaṇe iṣṭyāṃ somadaivatyaścarurbhavati . kālo varṣā ṛtuḥ, śāstrāntare darśanāt8 . itikārādhyāhāreṇa sūtracchedaḥ . nityajapaśabdeneḍe bhāgamiti mantra ucyate . tasya nityatve satyapi nityavacanam etena bhakṣiṇa iti vidhyatideśe tadvarjitasya prāpaṇārtham9 . smṛtiprāptasyācamanasya vidhānaṃ yasmin deśe ācamanaṃ kṛtaṃ tasminneva deśe sthitasya ca nābhyālambhanasiddhyartham 10 . etena vidhānena sarvabhakṣeṣu, sarve bhakṣiṇaḥ sarvān bhakṣān bhakṣayeyuḥ . sarvatravacanaṃ prakaraṇotkarṣārtham . navabhojanavacanaṃ laukike'pi navabhojane prāpaṇārtham . sarvatravacanāt prakaraṇādutkṛṣṭamapi navabhojanavacanāllaukika eva vyavatiṣṭhate . vaidike'gnihotrahome nāvānāṃ savanīyān, ityatra na prāpnuyāt, tatrāpi prāpaṇārthaṃ bhakṣaṇavacanam 11 . athānantaraṃ vrīhīṇāṃ yavānāṃ cāgrayaṇeṣṭirucyate . tatra vrīhyāgrayaṇasya kāla uktaḥ, vasanto yavāgrayaṇasya . tatra hi teṣāṃ prathamaḥ pāka iti tantre viśeṣābhāvāt ubhayoḥ sahavacanaṃ tayordhāyye virājau ca bhavataḥ . itarat pauṇamāsaṃ tantraṃ vairājam ityetā vataivokte'pi tāvanmātravikārasiddhau satyāṃ dhāyyāvirājagrahaṇa vikalpena vṛdhanvatorapi prāpaṇārtham 12 . ādyayorvikalpenaitā devatā gṛhyante . yadi śyāmākāgrayaṇamasyāmeveṣṭau samānatantreṇa kriyate tadā somastṛtīyo bhavati 13 . indrāgnyoḥ somasya coktā yājyānuvākyāvṛttiḥ 14 . ya āhitāgnirāgrayaṇenāniṣṭvā prāśnāyāt śrutiḥ ato'karaṇe doṣaśravaṇānnityatvam . ataeva karkapaddhatau nityāni tu agnihotradarśapaurṇamāsadākṣāyaṇāgrayaṇapaśucāturmāsyādīni avaśya kartavyānītyuktam . 2 tannimittakeṣṭau navaśasyeṣṭau strī gaurā° ṅīp . indreṇa sahitaṃ yasya havirāgrayaṇaṃ smṛtam . agnirāgrayaṇonāma bhānorevānvayastu sa ityukte 3 sūryānvayaje vahnibhede pu° . upacārāt 4 āgrayaṇakāle vrīhyāgrayaṇānantaraṃ yavāgrayaṇādarvāgvrīhibhireva darśapaurṇamāsau kāryau yavāgrayaṇānantaraṃ prāgvrīhyāgrayaṇādyavaireva . athavā vrīhibhireva iti karkaḥ . śasyānte navaśasyeṣṭyā tathartvante dvijī'dhvaraiḥ manuvyākhyāyāṃ pūrbārjitadhānyādiśasye samāpte śaradi yavānāmiti sūtrakāravacanāt asamāpte pūrba śasye navaśasyotpattau āgrayaṇena yajeteti śasyakṣayasyāniyatatvāt dhanināṃ bahuhāyanajīvanocitaśasyasambhavācca kullū° āgrayaṇañca karmāśuddhakāle na kartavyam yathoktam vāpyārāmataḍāgakūpetyādinopakramya godānāgrahayaṇa prapāprathamakopākarmavedavrata mityādīnyuddiśya śravaṇayorvedhaṃ parīkṣāṃ tyaja vṛddhatvāstaśiśutva ijyasitayornyūnāmāse tathā muhū° ci° ukteḥ . somayogādikarmāṇi tyājyāni syu rmalimluce . tathaivāgrayaṇādhānacāturyāsyādikānyahyapi gṛ° pari° ukteḥ . bāle vā yadi vṛddhe śukre vāstaṃ gate gurau . malamāsaivetāni varjayet vṛddhagargokte .

āgraha pu° ā + graha--ap . 1 āveśe āsaktau abhiniveśe cale'pi kākasya padārpaṇāgrahaḥ naiṣa° . 2 ākrame 3 anugrahe 4 grahaṇe ca .

āgrahāyaṇa pu° agrahāyaṇyā mṛgaśīrṣanakṣatreṇa yuktā paurṇamāsī āgrahāyaṇī astyatra māse jyotsnā° aṇ . 1 cāndramārgaśīrṣe māsi agrahāyaṇyā yuktā paurṇamāsī aṇ . 2 cāndramārgaśīrṣamāsaporṇamāsyāṃ strī . āgrahāyaṇyā ūrdhvaṃ tisṛṣvevāṣṭakāsu smṛtiḥ . kārtikyā āgrahāyaṇī māse si° kau° . yathā ca mṛgaśīrṣanakṣatrasambandhāt māsasya mārgaśīrṣatvaṃ tathoktam sū° si° nakṣatranāmnā māsāstu jñeyāḥ parvāntayogataḥ iti pūrṇamāsyāṃ mṛgaśīrṣanakṣatrayogāt mārgaśīrṣaścāndramāsaḥ mṛgaśīrṣa eva agrahāyaṇīnāmā paurṇamāsyāṃ tatsambandhayogyatvameva tadarthaḥ ata eva kārtikyādiṣu saṃyoge kṛttikādi dvayaṃ dvayam . antyopāntyau pañcamaśca tridhā māsatrayaṃ smṛtam sū° si° tena kṛttikārohiṇībhyāṃ kārtikī mṛgārdrābhyāṃ mārgaśīrṣa ityādi krameṇa nakṣatradvayasambandhastatroktaḥ .

āgrahāya(ṇa)ṇika na° āgrahāyaṇyāṃ deyamṛṇaṃ vuñ ṭhañ vā . āgrahāyaṇyāṃ deye ṛṇe .

āgrahāyaṇika pu° āgrahāyaṇī pūrṇimā'sminmāse ṭhak . cāndramārgaśīrṣe māsi .

āgrahārika tri° agrahāro'grabhāgoniyataṃ dīyate'smai ṭhañ . (agradāno) vipre .

āgrāyaṇa puṃstrī agranāmakasya ṛṣeḥ gotrāpatyam naḍā° phak . agranāmarṣe gotrāpatye 1 agre'yanaṃ . śasyasyāstyasya jyosnā° aṇ . 2 navaśasyeṣṭau .

āghaṭṭaka pu° āghaṭṭayati rogān ṇvul . raktāpāmārge rājani° cālake tri° .

āghaṭṭanā strī ā + ghaṭṭa--yuc . cālanāyāṃ raṇaddhirāghaṭṭanayā nabhasvataḥ māghaḥ .

āghaṭṭita tri° ā + ghaṭṭa--kta . cālite .

āghamarṣaṇa na° aghamarṣaṇe vihitam aṇ . aghānāṃ nāśanāya vihite sūktabhede aghamarṣaṇaśabde tacca darśitam .

āgharṣa pu° ā + ghṛṣa--ghañ . mardane gaṇḍasthalāgharṣagalanmadodaka bhāghaḥ . bhāve lyuṭ . āgharṣaṇamapyatra na° .

āghāṭa pu° ā + hana--kartari saṃjñāyāṃ ghañ pṛ° ni° tasya ṭaḥ . 1 apāmārge 2 āghātake tri° . yatrāghāṭāḥ karkaryaḥ saṃvadanti śrutiḥ .

āghāṭin tri° ā + hana--ṇini pṛ° ni° . āghātake āghāṭimiriva dhāvayan ṛ° 1, 0, 146, 2 .

āghāta pu° ā + hana--ghañ . 1 badhe 2 āhanane 3 tāḍane ca tīvrāghātapratihatataru svandhalagnaikadantaḥ megha° . abhyasyanti taṭāghātaṃ nirjitairāvatāgajāḥ kumā° . sūtrāghātaḥsa ucyate suśrutaḥ . ādhāre dhañ . 4 badhasthāne . āghātaṃ nīyamānasya badhyasyeva .

āghātana na° āhanyate'tra ā + hana--svārthe ṇic--ādhāre lyuṭ . 1 badhasthāne hārā° bhāve lyuṭ . 2 hanane .

āghāra pu° ā + ghṛ--ṇic--karmaṇi ac . 1 ghṛte . bhāve ac . āhitavahneḥ vāyavyakoṇādārabhyāgneyaṃ yāvat nairṛtīmārabhya aiśānīṃ yāvaccāvacchinnadhārayā 2 ghṛtasecane . tūṣṇīmāghārāvāghāryājyabhāgau juhuyādagnaye svāhā somāya svāhā āśva° gṛ° . tūṣṇīṃ mantravarjam uttarapaścimāyā ārabhya dakṣiṇapūrbām pratyavicchinnāmājyadhārāṃ haret tathā dakṣiṇapaścimāmārabhya uttaraṇapūrbāṃ pratyāghārayet tadvṛttiḥ iti ṛgvedinām . yajurvedināntu mantroccārapūrbakaṃtatsecananiti bhedaḥ ubhayavedināmapi ādhārakāle prajāpatīndrayormana sā dhyānam ājyaṃ ca sruve caturvāraṃ grāhyamiti vivekaḥ .

āghūrṇita tri° ā + ghūrṇa--kta . 1 calite, 2 bhrānte ca .

āghṛṇi pu° āgato ghṛṇirdīptirasya . sūrye . ehi vāṃ vimuco na pādāghṛṇe! saṃsacāvahai . rāyodhārāsyāghṛṇe vaso! ṛ° 6, 55, 1, 3 . āghṛṇe! āgatadīpte! he pūṣan! bhā° .

āghoṣaṇa na° ā + ghuṣa--lyuṭ . sarvatra pracāraṇāyoccaiḥśabdakaraṇe . ṇic--yuc . āghoṣaṇāpyatra strī .

āghrāṇa tri° ā + ghrā--kta . 1 gṛhītagandhe puṣpādau nāsikayā yasya gandhajñānaṃ jātaṃ tasmin 2 tṛpte ca bhāve kta . 3 ganghagrahaṇe 4 tṛptau ca na° .

āghrāta tri° ā + ghrā--kta vā tasya natvābhāvaḥ . 1 gṛhītagandhe puṣpādau 2 tṛpte 3 aspṛṣṭe ca yugmādyanāghrātatithiviṣayam ti° ta° raghunandanaḥ .

āghreya tri° ā + ghrā--yat . ghrāṇena grāhye āghreyaḥ sarvadevānām dhūpadānamantraḥ .

āṅ avya° ata--bā° ḍāṅ prayoge tasya ṅittvam . āśabdārthe tacchabde vivṛtiḥ tatra īṣadarthe ātāmraḥ āpiṅgalaḥ abhivyāptau brahmāstyāsakalāt . sīmāyām āsamudrakṣitīśānāmānākarathavartma nām raghuḥ dhātuviśeṣayogenārthaṃviśeṣe āgacchati ātiṣṭhate ālambate tulāṃ yadārohati dantavāsasā abhyāse āvṛttiḥ abhyāvṛttaḥ . pratyāvṛttau pratyāgacchati . samantādvṛttau ācitaḥ ākīrṇaḥ .

āṅkaśāyana tri° aṅkuśena nirvṛttādi saṅkāśā° caturarthyām phak . aṅkuśanirvṛttādau .

āṅkaśika tri° aṅkuśaḥ praharaṇamasya ṭhak . aṅkuśapraharaṇayukte .

āṅga na° aṅga + svārthe aṇ . 1 komalāṅge aṅgādāgataḥ aṇ . vyākaraṇaprasiddhe 2 aṅgādhikāravihite kārye varṇādāṅgaṃ balīyaḥ paribhāṣā aṅgadeśe bhavaḥ aṇ . 3 aṅkadeśabhave tri° bahuvacane tu tasya luk aṅgāḥ . aṅgānāṃ rājā aṇ . 4 aṅgadeśasyarājani bahuṣu luk aṅgāḥ tadrājaṣu . striyāṃ prācyatvānna luk, āṅgī .

āṅgaka tri° aṅgeṣu janapadeṣu bhavaḥ vuñ . 1 aṅgadeśabhave . aṅgāḥ kṣatriyāḥ taddeśanṛpatayo bhaktirasya vuñ . aṅgadeśakṣatriyā yasya sevyāḥ tasmin 2 bahūnāmaṅgadeśakṣatriyāṇāṃ sevake . aṅgā janapadobhaktirasya vuñ . 3 bahutvavadaṅgajanapadasevake ca tri° .

āṅgavidya tri° aṅgavidyāṃ veda aṅgakṣatradharmatriyāgādvidyāntānneti vaktavyam vārti° ṭhako niṣedhāt aṇ . 1 vyākaraṇādyaṅgavidyāvettari . tadvyākhyāno granthaḥ ṛgayanādi° aṇ . 2 aṅgavidyāvyākhyāne granthe aṅgavidyāyāṃ bhavaḥ aṇ . 3 tadvidyābhave .

āṅgāra na° aṅgārāṇāṃ samūhaḥ bhikṣādi° aṇ . aṅgārasamūhe .

āṅgika tri° aṅgena aṅgacālanena nirvṛttam akṣadyūtā° ṭhak . bhāvavyañjake aṅganiṣpanne naṭādīnāṃ 1 bhrūvikṣepādau . bhavedabhinayo'vasthānukāraḥ sa caturvidhaḥ . āṅgikovācikaścaivamāhāryaḥ sātvikastathā sā° da° . strīṇāṃ ceṣṭāviśeṣe 2 hāvādau . yauvane satvajāstāsāmaṣṭāviṃśati saṅkhyakāḥ . alaṅkārāstatra hāvabhāvahelāstrayo'ṅgajāḥ sā° da° . hāvādayaśca tattacchabde bakṣyante aṅgaṃ mṛdaṅga tadvādyaṃ śilpamasya ṭhak . mṛdaṅgavādanaśilpake tri° .

āṅgirasa puṃstrī° aṅgiraso'patyam aṇ . 1 aṅgirasa ṛṣerapatye adhyāpayāmāsa pitṝn śiśurāṅgirasaḥ kaviḥ manuḥ . bahutve'ṇo luk . aṅgirasaḥ striyāṃ na luk ṅīp . ātharvaṇīrāṅgirasīrdaivormanuṣyajāuta atha° 8, 5, 9 . 2 vṛhaspatau tasya tadapatyatvam bhā° ā° pa° 66 a° . aṅgirasastrayaḥ putrāḥ loke sarvatra viśrutāḥ . vṛhaspatirutathyaśca saṃvartaśca dhṛtavrataḥ . aṅgirasā dṛṣṭam aṇ . atharvavedokte 3 sūktabhede artharghvāṅgirasaṃ nīlarudraṃ devyaparājitā . madhu sūktaṃ raudhasañca śāntikādhyāyameva ca . atharvāṇau dvārapālau paṭhetāmuttarāśritau dānapāri° purā° . tacca sūktaṃ atharvasaṃhritāyāṃ 18, 1, 58, 59, 60, 61 mantra catuṣkātmakam, aṅgirasau naḥ pitaraḥ ityādikam . tacca tulādānādipaddhatau asmābhiḥ 185 pṛ° darśitam aṅgināmaṅgānāṃ rasaḥ sāraḥ svārthe aṇ . 4 ātmani . so'yāsya āṅgiraso'ṅgānāṃ hi rasaḥ iti vṛ° u° . āṅgirasa ātmā kāryakaraṇānām kathamāṅgirasaḥ! . prasiddhaṃ hi yadaṅgināmaṅgānāṃ rasatvaṃ tadapāyeśoṣaprāpteriti vakṣyāmaḥ yasmāccāyamaṅgirasatvāt viśeṣānāśrayatvācca kāryakaraṇānāṃ sādhāraṇa ātmā viśuddhaśca tasmād vāgādīnapāsya prāṇa evātmatvenāṃśrayitavya iti vākyārthaḥ śa° bhā° .

āṅgiraseśvara pu° āṅgirasena pratiṣṭhitaḥ īśvaraḥ . kāśīkṣetrasthe āṅgirasapratiṣṭhite śivaliṅgabhede .

āṅguri(li)ka pu° aṅguli (ri) va ivārthe kan . vā ratvam . aṅgulyākṛtau padārthe .

āṅgūṣa pu° aṅgati gacchati devān agi--ūpaca aṅgaṣaḥtataḥ svārthe aṇ . stotre . tiraḥ purū cidaśvinā rajāṃ syāṅgūṣaḥ ṛ° 3, 58, 5 . āṅgūṣaṃ strotram bhā° . pramanmahe śavasānāya śūṣamāṅgūṣam yaju 34, 16 . asmā idupraya iva prayaṃsi bharāmyāṅgūṣaṃ bādhe suvṛkti ṛ° 1, 61, 2 .

āṅgya tri° aṅge bhavaḥ āṅgaḥ catararthyāṃ saṃkāśā° yat . aṅgabhavasannikṛṣṭadeśādau .

ācake avya° ā + caka e--vibhaktipratirūpakam . kāmanāyām niru° . tvāmavasyurācake yaju° 21, 1 . ācake kāmaye ve° dī° . ramnāturudrovasubhirācake ya° 4, 21 .

ācakṣāṇa tri° ā + cakṣa--śānac . ākhyānaṃ kurvati .

ācatura avya° catuḥparyantam avyayī° ac samā° . catuḥparyante ācaturaṃ hīme paśavodvandvaṃ mithunāyante . mātā putreṇa mithunaṃ gacchati pautreṇa prapautreṇa tatputrādināpīti maryādārthaḥ si° kau° .

ācakṣus tri° ā + cakṣa--bā° usi . ākhyānakartari .

ācaturya na° acaturasya bhāvaḥ na nañpūrbāt ityādi pā° sū° caturādiparyudāsāt bhāve ṣyaj pratyayaḥ . anaipuṇye

ācama pu° ā + cama--ghañ vā hrasvaḥ . ācamanaśabdārthe dadhnā saha palaikantu śuddhaṃ vāri tathācame tantrasā° .

ācamana ga° ā + cama--bhāve lyuṭ . 1 jalādeḥ pāne smṛtyukte karmāṅge 2 kartṛsaṃskārake 2 kriyābhede ca, ā° tattve ācamane udakagrahaṇaprakāraparimāṇañcāha bharadvājaḥ . āyataṃ parvaṇāṃ kṛtvā gokarṇākṛtimatkaram . saṃhatāṅgulinā toyaṃ gṛhītvā pāṇinā dvijaḥ . muktvāṅguṣṭhakaniṣṭhābhyāṃ śeṣeṇācamanaṃ caret . māsamajjanamātrāstu saṃgṛhya triḥ pivedapaḥ . pāṇinā dakṣiṇena triḥpiveddakṣiṇenāpaḥ iti ādipurāṇokteḥ . mārkaṇḍeyaḥ . sapavitrena hastena kuryādācamanakriyām . nocchiṣṭaṃ tatpavitrantu bhuktocchiṣṭantu varjayet . madanapārijāte hārītaḥ . granthiryasya pavitrasya na tenācamanañcaret . granthanā granthiriti samudrakaro'pi . ācamanānuvṛttau devalaḥ . na gacchan na śayānaśca na kraman na parān spṛśan . na hasan naiva saṃjalpan nātmānañcaiva vīkṣayan . kraman kampamāna iti ratnākaraḥ . ātmānaṃ ātmasthānaṃ hṛdathaṃ vīkṣayan iti svārthe ṇic . netyanuvṛttau . keśānnīvīmaghaḥkāyaṃ saṃspa śan dharaṇīmapi . yadi spṛśati caitāni bhūyaḥ prakṣālayet karam . adhaḥkāyaṃ nābheradhaḥ pradeśam . karaṃ dakṣiṇam . ācamanānuvṛttau gobhalaḥ . nāntarīyaikadeśena kalpayitvottarīyakam iti . antarī yamadhaḥparidhānaṃ tadekadeśena uttarīyaṃ kṛtvā . marīciḥ . na bahirjānustvarayā nāsanastho nacotthitaḥ . na pādukāstho nācittaḥ śuciḥ prayatamānasaḥ . upaspṛsya dvijo nityaṃ śuddhaḥ pūto bhavennaraḥ . bhuktvāsanastho'pyācāmet nānyakāle kadācana . jalasthalobhayakarmānuṣṭhānārthaṃ jalasthalaikacaraṇenācamanaṃ kartavyamityāha paiṭhīnasiḥ . antarudake ācānto'ntareva pūtobahirudake ācānto bahireva śuddho bhavati tasmādantarekaṃ bahirekaṃ ca pādaṃ kṛtvā ācāmet marvatra śuddho bhavati iti . jānunaūrdhvajaleṣu tiṣṭhannevāvāmet . jānorūrdhaṃ jale tiṣṭhānnācāntaḥ śucitāmiyās . adhastāt śatakṛtvo'pi samācānto na śudhyati iti viṣṇūkteḥ . hārītaḥ . ārdravāsā jale kuryāt tarpaṇācamanaṃ japam . śuṣkavāsā sthale kuryāt tarpaṇācamataṃ japam . kātyāyanaḥ . snānamācamanaṃ homaṃ bhojanaṃ devatārcanam . prauḍhapādo na kurvīta svādhyāyaṃ pitṛtarpaṇam . āsanārūḍhapādastu jānunorjaṅghayostathā . kṛtāvasakthiko yastuṃ prauḍhapādaḥ sa ucyate . āsanarūḍhapādaḥ āsanārūḍhapādatalaḥ . jānunorjaṅghayoḥ kṛtāvasakthikaḥ vastrādinā kṛtapṛṣṭhajānujaṅghāvandhaḥ tudvayena bhedapratīteḥ . atra ca aneko dvāhye dāruśile bhūbhisame iṣṭakāśca saṃkīrṇabhūtā iti vaudhāyanavacanāt tathāvidhapādo'pi kuryāt . vyāsaḥ . śiraḥ prāvṛtya kaṇṭhaṃ vā muktakacchaśikho'pi vā . akṛtvā pādayoḥ śaucamācānto'pyaśucirbhavet . apaḥ pāṇinakhāgreṣu āntāmedyastu vai dvijaḥ . surāpāṇena tattulyamityevamṛṣirabravīt saṃvṛtyaiti . mukhaṃ saṃvṛtya aloma kauṣṭasparśo yathā na mavatīti tātpaṃryam . tathāca vaśiṣṭhaḥ . ācāntaḥ punarācāmet vāsoviparidhāya ca . oṣṭhau saṃsyaśya ca tathā yatra syātāmalomakau . evañca prāguktahārītavacane yat oṣṭhayormārjanamuktaṃ tatsalomakayoreveti . etadanantaraṃ vāmahastaṃ pādau śiraśca dakṣiṇena pāṇinā jalenābhyukṣayet . tathāca kāmadhenāvāpastambaḥ . trirācāmet hṛdgatābhiradbhistriroṣṭhau parimṛjet . dvirityeke dakṣiṇena pāṇinā savyaṃ prokṣya pādau śiraśca . gobhilaḥ . trirācāmet dviḥ pramṛjīta pādāvabhyukṣya śiro'bhyukṣayet indri yāṇyadbhiḥ spṛśet akṣiṇī nāsike karṇāviti . indriyāṇi indriyāyatanāni indriyāṇāmamūrtatvāt tisṛbhiriti tarjanīmadhyamānāmikābhiḥ tarjanyanāmāmadhyābhirmukhaṃ pūrvaṃ spṛśediti vrahmacārikāṇḍadhṛtabhaviṣyāt . dhrāṇaṃ nāsāpuṣṭadvayaṃ tarjanthaṅguṣṭhayogena spṛśennāsāpuṭadvam iti śaṅkhāt . evaṃ punaḥpunariti cakṣuḥśrotradvayābhiprāyeṇa środatto'pyevam . tena dakṣiṇaṃ spṛṣṭvā vāmaṃ spṛśet . vyaktaṃ kāmadhenāvācāracintāmaṇāvāpastambaḥ . cakṣaṣī nāsike karṇau sakṛt sakṛdupaspṛśet . dvirityeke dviriti śākhyantarīyam atra gobhilīyāpastambīyaprāṭhakramo na grāhyaḥ tatkramasya śrutyarthapaṭhanasthānamukhyaprāvartikāḥ iti jaiminisūtrāt ghrāṇaṃ paścādanantaramiti dakṣoktaśabdakrameṇa balavatā bāvāt . ataeva dakṣeṇaiva pratijñātam . uktaṃ karma kramo noktaḥ na kālastvata eva hi . dvijānāntu hitārthāya dakṣastu svayamabravīt . ataśchandogapariśiṣṭena gobhilāspaṣṭakramaḥ spaṣṭīkṛtaḥ . yathā triḥprāśyāpodvirunmṛjya mukhametānyupaspṛśet . āsyanāsākṣikarṇāṃśca nābhivakṣaḥśiro'ṃsakān . atra nāsākṣītyuktam . sarvātrāṅguṣṭhayogena karaṇamāha paiṭhīnasiḥ . agniraṅguṣṭhastasmāttenaiva sarvāṇi sthānāni spṛśet . nābhisparśānantaraṃ jalasparśamāha vyāsaḥ . tataḥ spṛśannābhideśaṃ punarapaśca saṃspṛśet . indriyasparśānantaraṃ bhaviṣye . yadbhūmāvudakaṃ vīra! samutsṛjati mānavaḥ . vāsukipramukhān nāgān tena prīṇāti mānavaḥ . paiṭhīnasiḥ . spṛṣṭvā prāṇān yathāsaṃkhyaṃ pādau prohya payaḥ śuciḥ . savye pāṇau tataḥ śeṣā apovininayediti prāṇān indriyāṇīti ratnākaraḥ . śeghā ācamanāvaśiṣṭāḥ iti madanapārijātaḥ . etatparameva antataḥ pratyupaspṛśya śuciḥ iti gobhilasūtram . akṣyādisparśasahitamācamanaṃ kṛtvā udakaṃ spṛṣṭvā śuciriti saralā . antata upaspṛśenāt pāṇinā udakasparśaṃ kṛtvā śucirbhavatoti bhaṭṭabhāṣyam . ataevopasparśamamidhāya tato jalaśeṣaṃ vāmahaste tyajediti pitṛdayitā . etena dvijātīnāmapi dvirācamane oṣṭhajalasparśamātraṃ śāstrārthaḥ pratyupaspṛśyāntataḥ śucirbhavati iti gobhilagṛhyāditi chandogāhniṃkaṃ nirastam . hṛdayaṃ spṛśaṃstvevamevācāmet iti tadanantarasūtreṇa hṛdayaspṛgjalaniyamāt . ucchiṣṭo'traivāto'nyathā bhavata iti sūtrāntareṇa hṛdgatatvābhāve ucchiṣṭatvābhidhānāt etadanantaramevātha pratyupasparśanam ityādinā dvirācamanādividhānācca . vāyupurāṇe . niṣṭhīvane tathābhyaṅge tathā pādāvasecane . ucchiṣṭasya ca saṃbhāṣāt aśucyupahatasya ca . sandeheṣu ca sarveṣu śikhāṃ muktvā tathaiva ca . vinā yajñopavītena nityamevamupaspṛśet . uṣṭravāyasasaṃsparśe darśane cāntyavāsindhama . prāgardhe kṛta iti śeṣaḥ . sandeheṣu aprāyatyasyeti śeṣaḥ . śikhāṃ muktvā anantaraṃ baddhvā yajñopavītena vinā sthitvā punaḥ paridhāya cācāmedityarthaḥ . hārītaḥ . strīśūdrocchiṣṭasaṃbhāṣaṇe mūtrapurīṣotsargadarśane devamabhigantukāma ācāmediti . devalaḥ . ucchiṣṭaṃ mānavaṃ spṛṣṭvā bhojyaṃ cāpi tathāvidham . tathaiva hastau pādau ca prakṣālyācamya śuddhyati . tathāvidhamucchiṣṭam . yājñavalkyaḥ . snātvā pītvā kṣute supte bhuktvā rathyopasarpaṇe . ācāntaḥ punarāṃcāmet vāsovipaparidhāya ca . brahmapurāṇam home bhojanakāle ca sandhyayorubhayorapi . ācāntaḥ punarācāmet anyatrāpi sakṛt sakṛt . dvirācamya tataḥ śuddhaḥ smṛtvā viṣṇuṃ sanātanam smṛtiḥ . kṣute niṣṭhīvite supte paridhāne'śrupātane . karmastha eṣu nācāmeddakṣiṇaṃ śravaṇaṃ spṛśet . sāṅkhyāyanaḥ . ādityāvasavorudrā vāyuragniśca dharmarāṭ . viprasya dakṣiṇe karṇe nityaṃ tiṣṭhanti devatāḥ . atra hetumāha parāśaraḥ . prabhāsādīni tīrthāni gaṅgādyāḥ saritastathā . viprasya dakṣiṇe karṇe vasanti manurabravīt . mārkaṇḍeyapurāṇabh . kuryādācamanaṃ sparśaṃ gopṛṣṭhasyārkadarśanam . kurvītālabhanañcāpi dakṣiṇaśravaṇasya ca . yathāvibhavatohyetat pūrvābhāve tataḥ param . na pūrbasmin vidyamāne uttaraprāptiriṣyate . purāṇasāravāyupurāṇayoḥ . yaḥ karma kurute mohādanācamyaiva nāstikaḥ . bhavanti hi vṛthā tasya kriyāḥ sarvā na saṃśayaḥ . ityantam . madanapārijāṃte'tra viśeṣa uktaḥ . vṛddhaśātā kṛtvātha śaucaṃ prakṣālya snātvaiva indriyopahatastūpoṣya srātvā kṛtvātha śaucaṃ prakṣālya pādau hastau ca mṛjjalaiḥ . nibaddhaśikhakacchastu dvija ācamanaṃ caret pracetāḥ . anuṣṇaphe naśītābhirācāmediti . āturāṇāmuṣṇodakamapyaviruddham . tathācāpastambaḥ udakenāturāṇāñca tathoṣṇenoṣṇapāyināmiti . atrācamanaṃ bhavatīti śeṣaḥ . yogīśvaraḥ antarjānu śucau deśe upaviṣṭaudaṅmukhaḥ . prāgvā brāhmeṇa tīrthena dvijo nityamupaspṛśet . tathā kaniṣṭhādeśinyaṅguṣṭhamūlānyagraṃ karasya ca . prajāpatipitṛbrahmadevatīrthānyanukramāt . dakṣaḥ . prakṣālya pādau hastau ca triḥpivedambu vīkṣitam . saṃvṛtyāṅguṣṭhamūlena dviḥpramṛjyāttatomukham . vīkṣitamityetadaharviṣayam . rātrāvanīkṣitenaiva śuddhiruktā manīṣibhiriti yamasmaraṇāt manuḥ . trirācāmedapaḥ pūrbaṃ dviḥpramṛjyāttatomukham . khāni copaspṛśedadbhirātmānaṃ śiraeva ca gautamaḥ . triścaturvā apa ācāmediti caturgrahaṇaṃ pitrapakṣayeti kecit . trirgrahaṇena tuṣṭyabhāva ityanye . bharadvājaḥ . saṃhatāṅgulibhistoyaṃ gṛhītvā dakṣiṇena tu . muktāṅguṣṭhakaniṣṭhe tu śeṣeṇācamanaṃ caret . brāhmeṇa viprastīrthena nityakālamupaspṛśet . kāyatraidaśikābhyāṃ vā na pitreṇa kadācana . kāyaṃ prājāpatyaṃ traidaśikaṃ daivam . yasmin ācamanaprayoge ca yena brāhmāditīrthaṃ svīkṛtaṃ tenaiva sa prayogaḥ kāryo na tīrthāntareṇa . dakṣaḥ . saṃhatāṅgulibhiḥ pūrvaṃ āsyamevamupaspṛśet . aṅguṣṭhena pradeśinyā ghrāṇaṃ paścādanantaram . aṅguṣṭhānāmikābhyāñca cakṣuḥśrotre punaḥ punaḥ . nābhiṃ kaniṣṭhāṅguṣṭhābhyāṃ hṛdayantu talena vai . sarvābhiśca śiraḥ paścāt bāhū cāgreṇa saṃspṛśet . yājñavalkyaḥ . adbhistu prakṛtisthābhirhīnābhiḥ phenabudvudaiḥ . triḥprākṣālya dvirunmṛjya khānyadbhiḥ samupaspṛśet . atra viśeṣamāha paiṭhīnasiḥ . savye pāṇau śeṣā apo ninayediti . śeṣā ācamanāvaśiṣṭāḥ . vṛhatśaṅkhastvanyathopapasparśanamāha . tarjanyaṅguṣṭhayogena spṛśet skandhadvayantataḥ . aṅguṣṭhasyānāmikāyā yogena śravaṇe spṛśet . kaniṣṭhāṅguṣṭhayogena spṛśet skandhadvayaṃ tataḥ . nābhiñca hṛdayaṃ tadvat spṛśet pāṇitalena tu . saṃspṛśecca tathā śīrṣamiti . śaṅkhastu tato'ṅgulicatuṣkeṇa spṛśenmūrdhānamā-- ditaḥ . tarjanyaṅguṣṭhayogena spṛśennetradvayaṃ pṛthak . madhyamānāmikābhyāntu spṛśennāsāpuṭe kramāt . aṅguṣṭhena kanīyasyāḥ karṇau saṃyogataḥ spṛśet . tarjanyaṅguṣṭhayogena nābhiṃ hṛdi tu saṃspṛśet . paiṭhīnasiḥ . agniraṅguṣṭhastasmāttenaiva sarvāṇi sthānāni spṛśediti . atra svasvaśākhānusāreṇa vyavasthito vikalpaḥ . yatra śākhāyāmaṅgameva nāmrātam aṅguṣṭhādiviśeṣo vā nāmrātaḥ . tacchākhīyānāṃ tvaicchiko vikalpaḥ yeṣāntu svaśākhāyāṃ katipayāṅgasparśanaṃ nāmnātam . teṣāntu svaśākhokta kramānusārī śākhāntaroktakramaḥ anuktāṅgasparśe bhavatīti vyavasthā . udakaparimāṇamāha yājñavalkyaḥ . hṛtkaṇṭhatālugābhiśca yathāsaṃkhyaṃ dvijātayaḥ . śudhyeran strī ca śūdraścasakṛt spṛṣṭābhirantataḥ . antatastālugābhiḥ . hṛdaṅgamāparimāṇamāha uśanāḥ . māsamajjanamātrā hṛdayaṅgamā bhavanti . ācamanaprasaṅgāt sapavitrācamane kaścana viśeṣaḥ pradarśyate . tatra mārkaṇḍeyaḥ . sapavitreṇa hastena kuryādācamanakriyām . nocchiṣṭaṃ tatpavitrantu bhuktocchiṣṭantu varjayet . etaddakṣiṇakarābhiprāyam . hārītena vāme niṣedhāt . vāmahaste kuśānkṛtvā samācāmati yodvijaḥ . upasparśo bhavettena rudhireṇa malena ceti . etat kevalavāmahastābhiprāyam . hastadvayāśrayasparśane gobhilena phalasmaraṇāt . ubhayatra sthitairdarbhaiḥ samācāmati yodvijaḥ . somapānaphalaṃ tasya bhuktvā yajñaphalaṃ bhavediti . atra viśeṣamāha hārītaḥ . savyāpasavyau kurvīta sapavitrakarau vudhaḥ . granthiryasya pavitrasya na tenācamanaṃ bhavediti . pavitralakṣaṇamāha kātyāyanaḥ . anantargarbhiṇaṃ sāgraṃ kauśaṃ dvidalameva ca . prādeśamātraṃ vijñeyaṃ pavitraṃ yatra kutracit . mārkaṇḍeyaḥ . caturbhiḥ kuśapiñjalairbrāhmaṇasya pavitrakam . ekaikaṃ nūnamudiṣṭaṃ varṇe varṇe yathākramam . tribhirdarbhaiḥ śāntikarma pañcabhiḥ pauṣṭikaṃ tathā . caturbhiścābhicārākhyaṃ kurvan kuryāt pavitrakamiti . athācamananimittāni tatra manuḥ . uttoryodakamācāmedavatīrya tathaiva ca . hārītaḥ . strīśūdrocchiṣṭābhibhāṣaṇe mūtrapurīṣotsargadarśane devatāmabhigacchaṃstu kāma ācamet . atha dvirācamananimittāni . tatra yājñavalkyaḥ . snātvā pītvā kṣute supte bhuktvā rathyopasarpaṇe . ācāntaḥ punarācāmedvāsoviparidhāya ca baudhāyanaḥ . bhojane havane dāne uccāre ca pratigrahe . havirbhakṣaṇakāle vā taddvirācamanaṃ smṛtam . brahmapurāṇe . home bhojanakāle ca sandhyayorubhayorapi . ācāntaḥ punarācāmet anyatra ca sakṛt sakṛt . aṅgirāḥ . caṇḍalādīn jape home dṛṣṭvācamya viśuddhyati . śvādīn dṛṣṭvāpi vācāmet karṇaṃ vā dakṣiṇaṃ spṛśet . jānunoradhastātkhādisparśe ācamanamanyatra snānavidhānāt . udakābhāve'sāmarthye vā dakṣiṇaśravaṇaspharśaḥ . anenaivābhiprāyeṇa vṛhaspatiḥ . pitramantroccare raudre āmālambhe'dhamekṣaṇe . adhovāyusamutsarge ākrande krodhasambhave . mārjāramūṣikasparśe pravāsi'nṛtabhāṣaṇe . nimitteṣu ca sarveṣu dakṣiṇaṃ śravaṇaṃ spṛśet . tathā ārdraṃ tṛṇaṃ gomayaṃ vā bhūmiṃ vā saṃspṛśed dvijaḥ . sāṃkhyāyanaḥ . kṣute niṣṭhīvane ityādi prāguktam . ācārasāgare . apaḥpītvauṣadhaṃ jagdhvā kṛtvā tāmbūlacarvaṇam . saugandhikāni sarvāṇi nacācāmed vicakṣaṇaḥ . apojagdhveti amṛtopadhānamasītyādibhirmantrairapojagdhvānantaraṃ nityaṃ nācāmedityarthaḥ . vaudhāyanaḥ . pādakṣālanaśeṣeṇa nācāmedvāriṇā dvijaḥ . śubhābhāve pibet kiñcitkṣiptvā bhūmau jalaṃ spṛśet . āpastambaḥ . sandhyārthe bhojanārthe vā pitrarthe vā tathaiva ca . śūdrāhṛtena nācāmet japejyāhavaneṣuca . yamaḥ . tāvannopaspṛśet viproyākadvāmena saṃspṛśet . udake codakasthastu sthalasthastu sthale śuciḥ . pādausthāpyobhayatrāpi ācāntobhayataḥ śuciḥ . jale sthale caikaikaṃ pādaṃ kṛtvācānta ubhayatra jalakarmaṇi sthalakarmaṇi ca śuddho bhavatītyarghaḥ . akṛtvā pādayoḥ śaucaṃ tiṣṭhanmuktaśikho'pi vā . vinā yajñopavītena ācānto'pyaśucirbhavet . tiṣṭhanniti sthalaviṣayam . viṣṇunā tiṣṭhatopi jale'bhyanujñānāt . jānvorurdhaṃ jale tiṣṭhannācāntaḥ śucitāmiyāt . adhastāt śatakṛtvopi samācānto na śuddhyati . adhastānniṣedhājjānudadhne'pyaviruddham . tathā ca smaryate . jānumātre jale tiṣṭhanniti atrācāntaḥ śuciriti vākyaśeṣaḥ . tathā sopānatkonacoṣṇīṣī paryaṅkaśayayānagaḥ . durdeśe prapataṃścaiva nācaman śuddhimāpnuyāt . naragokharayānāśvahastyadhīrohakastathā . ācāntaḥ karmaśuddhaḥ syāttāmbūlauṣadhajagdhikṛt . bhuktvāsanastho'pyācāmet nānyakāle kadācana . na pādukāstho na tvarito nacāyajño pavītavān . spṛśanti vindavaḥ pādo jaṅghe cāmataḥ parān . bhaumikaiste samājñeyā nacaivāprayato bhavet . pareṣāmācamanīyodake dīyamāne ye vindravaḥ pādayoḥ patanti te nā'śuddhātyarthaḥ . na tiṣṭhannuddhṛtodakenācāmenna śūdrāśucyekapāṇyāvarjitena gau° spaṣṭaḥ kramaḥ kāśīkhaṇḍe uktaḥ . prāgāsya udagāsyo vā sūpaviṣṭaḥ śucau bhuvi . upaspṛśedvihīnāyāṃ tuṣāṅgārāsthibhasmabhiḥ . anuṣṇābhiraphenābhiradbhirjuṣṭābhiratvaraḥ . brāhmaṇobrāhmatīrthena dṛṣṭipūtābhirācamet . kaṇṭhagābhirnṛpaḥ śuvyettālugābhistathorujaḥ . strīśudrāvāsyasaṃsparśamātreṇāpi viśudhyataḥ . samastāṅgulinoddhṛtya pāṇinā dakṣiṇena tu . tyaktāṅguṣṭhakaniṣṭhābhyāṃ śeṣeṇācamanaṃ viduḥ . śiraḥ prāvṛtya kaṇṭhaṃ vā jale muktaśikho'pi vā . akṣālitapadadvandva ācānto'pyaśucirmataḥ . triḥpītvāmbuviśuddhyarthaṃ tataḥ khāni viśodhayet . aṅguṣṭhamūladeśena dvirdviroṣṭhādharau spṛśet . aṅgulībhistribhiḥ paścāt punarāsyaṃ spṛśet sudhīḥ . tarjanyaṅguṣṭhakoṣṭhau ca ghrāṇarandhre punaḥ punaḥ . aṅguṣṭhānāmikābhyāṃ ca cakṣuḥśrotre punaḥ punaḥ . kaniṣṭhāṅguṣṭhayogena nābhirandhramupaspṛśet . spṛṣṭvā talena hṛdayaṃ samastābhiḥ śiraḥ spṛśet . aṅgulyagraistathāskandhau sāmbu sarvatra saṃspaśet . ācāntaḥ punarācāmet kṣute rathyopasarpaṇe . snātvā bhuktvā payaḥ pītvā prārambhe śubhakarmaṇām . suptvā vāsaḥ parīdhāya tathā dṛṣṭvā pyamaṅgalam . pramādādaśuciṃ spṛṣṭvā dvirācāntaḥ śucirbhavet . sandhyāṅgācamane śākhibhede mantraviśeṣo'pi smaryate . sāyamagniśca metyuktvā prātaḥ sūryetyapaḥ pibet . āpaḥ punantu madhyāhne tataścācamanaṃ caret ebhirācamanaṃ carediti śaunakīye pāṭhaḥ . maitrāyaṇīya gṛhya pari° . prātaḥ sūryaścametyuktvā sāyamagniśca meti ca . āpaḥ punantu madhyāhne kuryādācamanaṃ tataḥ . tataḥ prāṇāyāmānantaramiti ā° ta° raghu° prāṇasyāyamanaṃ kṛtvā ācāmet prayato'pi san . antaraṃ svidyate yasmāttasmādācamanaṃ smṛtam yogi° yā° . madanapārijāte . sandhyācamane baudhāyanaḥ athātaḥ sandhyopāsanavidhiṃ vyākhyāṣyāmaḥ tīrthaṃ gatvā prayato'bhiṣiktaprakṣālitapāṇipādaḥ apa ācamyāgniśca mā manyuśceni sāyamapaḥ pītvā, sūryaśca māmanyuśceti prātarapaḥ pītveti agniśca sūryaśceti yajurvedināmimau mantrau cchandogānāṃ tu sandhyācabhane gautamoktau mantrau draṣṭavyau ahaśca mādityaśca punātviti prātaḥ rātriśca mā varuṇaśca punātviti sāyamiti etau ca mantrau prajāpatidṛṣṭvau liṅgoktadaivatau ceti anayośca mantrayoḥ sāmavidiviṣayakatvena tatroktāvapi tayoḥ samyagajñānāt yajuḥ sarvatra pīyate ityukteśca yajurvedoktāveva prāguktau sāmavedibhiḥ prayujyete . tajjñāne tu tāveva prayoktavyau . kāśīkāṇḍe tu imaṃ mantraṃ tataścoktvā kuryādācamanaṃ dvijaḥ . ācāryāḥ kecidicchanti śākhābhedena cāpare . antaścarasi bhūteṣu guhayāṃ viśvatomukha! . tvaṃ yajñastvaṃ vaṣaṭkāra ātmājyotīraso'mṛtam . ācamane mantrāntaramuktam . tadapi śākhibhedādyavasthāpyam . madhuparkānāṅgācamane vedibhedena mantrabhedā matkṛta tulādānādipaddhatau dṛśyāḥ . vistarabhayātte'tranoktāḥ . tāntrikācamanantu śāktavaiṣṇavabhedāt dvidhā tatra . śāktācamanaṃ yathā . ātmavidyāśivaistattvairācāmet sādhakāgraṇīḥ . vahnikāntāṃ pare dattvā śuddhena pāthasācamet svatantratantram ācāmedātmatattvādyaiḥ praṇavādyairdviṭhāntakaiḥ mālinīta . tathā ca oṃ ātmatattvāya svāhā oṃ vidyātattvāya svāha oṃśivatattvāya svāheti mantrāḥ . kālyādau viśeṣaḥ tantrasāre kālikābhistribhiḥ pītvā kālyādibhirupaspṛśet . dvābhyāmauṣṭhau dvirunmṛjya caikena kṣālayet karam . mukhaghrāṇekṣaṇaśrotranābhyuraskaṃ bhujau kramāt . ācamyaivaṃ bhavet kālī vatsarāttāṃ prapaśyati bhairavota° . kālyādayaśca kālī kapālinī kullā kurukullā virodhinī . vipracittā tathogrograprabhā dīptā tataḥparam . nīlā ghanā balākā ca mātrā mudrā mitā ca tāḥ ityuktāḥ prayogastu krīmityādimūlamantreṇa trirapaḥ pītvā oṃ kālyai namaḥ kapālinyai namaḥ iti dvirunmṛjet . oṃ kullāyai namaḥ karaṃ kṣālayet oṃ kurukullāyai namaḥ mukhasya sparśaḥ . oṃ virodhinyainamaḥ oṃ vipracittāvai namaḥ dakṣavāmanāsikayoḥ! oṃugrāyai namaḥ oṃ ugraprabhāyai namaḥ netreyoḥ . oṃ dīptāyai namaḥ oṃ nolāyai namaḥ śrotrayoḥ . oṃ ghanāyainamaḥ iti nābheḥ . oṃ valākāyai namaḥ vakṣasaḥ, oṃ mātrāyai namaḥ śirasaḥ . oṃ mudrāyai namaḥ oṃ mitāyai namaḥ ityaṃsau spṛśet . tārācamanaṃ tu tārābhedaistribhiḥ pītvā māyayā kṣālayet karam . strīṃhūmoṣṭhau dvirunmṛjya phaṭkāraiḥ kṣālayet karam . āsyaṃ nāse dṛśau śrotre nābhivakṣaḥśirobhujān . vairocanādibhiḥ spṛṣṭvā sarvapāpaiḥ pramucyate ācamya bhairavo bhūtvā vatsarāttāṃ prapaśyati bhairavīta° . yathā oṃugratārāyainamaḥ oṃ ekajaṭāyai namaḥ oṃnīlasarasvatyainamaḥ iti trirapaḥ pītvā hrīmiti vījena karaṃ kṣālayet . strīṃhūnityetābhyāmoṣṭhau dvirunmṛjya phaḍiti karaṃ kṣālayet . oṃ vairacanāya namaḥ iti mukham oṃ śaṅghapāṇḍarāya namaḥ oṃ padmanābhāya namaḥ dakṣavāmanāsike . oṃ tāvakāya namaḥ oṃ māmakāya namaḥ netre . oṃ pāṇḍavāya namaḥ tārakāya namaḥ śrotre, oṃ asitābhāya namaḥ nābhim oṃ padmāntakāya namaḥ vakṣaḥ . oṃ yamāntakāya namaḥ śiraḥ . oṃ vighnāntakāya namaḥ oṃ narāntakāya nama iti asau spṛśet . vaiṣṇavācamanaṃ tu keśavādyaistribhiḥ pītvā dvābhyā prakṣālayet karau . dvābhyāmauṣṭhau ca saṃmṛjya dvābhyāṃ mṛjyāt mukhaṃ tataḥ . ekena hastaṃ prakṣālya, pādāvapi tathaikaśaḥ . saṃprokṣyaikena mūrdhānaṃ tataḥ saṅkarṣaṇādibhiḥ . āsyanāsākṣikarṇāṃśca nābhyuraskaṃ bhujau kramāt . spṛśedevaṃ bhavedācamanañca vaiṣṇavānvaye gauta° sacaturthīnamo'ntaiśca nāmabhirvinyaset sudhīḥ nibandhe . tataśca oṃ keśavāya namaḥ ityādi nāmabhirācamanam . keśavādayaśca keśavanārāyaṇa mādhavagovindaviṣṇumadhusūdanatrivikramavāmanaśrīdharahṛṣīkeśapadmanābhadāmodarasaṅkarṣaṇavāsudevapradyumnānirupuruṣottamādhokṣajanṛsiṃhācyutajanārdanopendrahariviṣṇavaḥ tantrasā° etāśca caturviṃśatirviṣṇumūrtayaḥ . viṣṇordvidhotkīrtanaṃ mūrti bhedābhiprāyeṇa caturviṃśatimūrtiśabde ca tadvivaraṇam . anyadevatānāntu mūlamantreṇācamanamiti vivekaḥ . ācamyate anena karaṇe lyuṭ . 3 ācamanasādhane devatārcanopacārabhede . jātīphalalavaṅgakakkolatoyañca ṣaṭpalam . proktamācamanamiti tantrasārokte jātīphalādicūrṇamiśrite ṣaṭpalamite jale tatsādhane 4 jalamātre ca bhāve lyuṭ . pūjāyāṃ dattācamanīyajalasya 4 pāne ca . suvarṇakalasenaivācamanaṃ kuru keśava! . padmacakradharo deva! kṛpālo! parameśvara! viṣṇupūjācamanadānamantraḥ .

ācamanaka na° ācamanasya kaṃ jalamatra . 1 patadgṛhe (pikadāni) (ḍāvara) ācaṃmyate'nena karaṇe lyuṭ . svārthe kan . 2 ācamanīyajalādau .

ācamanīya na° ācamanāya dīyate vṛddhāt cha ā + cama--karaṇe bā° anīyar vā . ācamanīyārthedeye jātīphalādicūrṇamiśrite ṣaṭpalamite 1 jale ācamanaśabde pramāṇamuktam . ācamanīyamācanīyamācamanīyaṃ pratigṛhyatāmiti bhavade° karmaṇi anīyar . peyajale 2 svārthe kan tatraiva . arghyamācanīyakam ṣoḍaśopacāraḥ ucchiśco'pyaśucirvāpi yasya smaraṇamātrataḥ . śuddhimāpnoti tasmaite punarācamanīyakam gautamīyam .

[Page 630a]
ācamya avya° ā + cama--lyap . 1 ācamanaṃ kṛtyetyarthe ā + cama--karmaṇi yat . 2 ācamanīye jalādau tri° .

ācaya pu° ā + ci--ac . dūrasthasya puṣpādeścayane . hastena cayane tu ghañ ācāya ityeva . tatra niyuktaḥ ākarṣādi° kan . ācayakaḥ ācitau niyukte tri° .

ācaraṇa na° ā + cara--lyuṭ . 1 ācāre adhītibodhācaraṇapracāraṇaiḥ naiṣa° . ācaratyanena karaṇe lyuṭ . 2 rathe 3 śakaṭe ca tri° . yathā prayogya ācaraṇe yuktaḥ evamasmin śarīre yuktaḥ chā° u° . prayujyate iti prayogyo'śvovalīvardovā ācaratyanena ācaraṇo ratho'novā tasmin ācaraṇe yuktaḥ tadākarṣaṇāya, evamasmin śarīre rathasthānīye prāṇaḥ pañcavṛttiḥ indriyamanobuddhiyuktaḥ prajñātmā vijñāna rūpakriyāmūrchitātmā yuktaḥ svakarmaphalopabhoganimittaṃ niyuktaḥ īśvareṇa rājñeva sarvādhikāre darśanaśravaṇaceṣṭā vyāpāre'dhikṛta iti śa° bhā° .

ācarita na° ā + cara--bhāve kta . 1 ācāre vāgdevatācarita citritacitta sadmā jayadevaḥ . 2 ṛṇikādṛṇa grahaṇopāyabhede . dharmeṇa vyavahāreṇa chalenācaritena ca . prayuktaṃ sādhayedarthaṃ pañcamena balena ca manuḥ . tatra ṛṇiko yadi niḥsvo vyavahāreṇa dāpayitavyaḥ anyat karmopakaraṇaṃ dhanaṃ dattvā kṛṣibāṇijyādinā vyavahārayitavyaḥ tadutpannaṃ dhanaṃ tasmāt gṛhṇīyāditi medhā° . chasācaritabalānyāha vṛha° . chadmanā yācitaṃ cārthamānīya ṛṇikāddhanī . anyāhṛtādi vyāhṛtya dāpyate tatra sopadhiḥ . dāraputrapaśūn hṛtvā kṛtvā dvāropaveśanam . yatrārthodāpyate'rthaṃ svaṃ tadācaritamucyate . baddhvā svagṛhamānīya tāḍanārthai rupakramaiḥ . ṛṇikodāpyate yatra balātkāra sa ucyate kullū° dhṛtā . karmaṇi ghañ . 3 anuṣṭhite tri° . jalaṃ vāmakare kṛtvā yā sandhyā''caritā dvijaiḥ kāśo .

ācaraṇīya tri° ā + cara--anīyar . anuṣṭheye vadhapi śuddhaṃ lokaviruddhaṃ nācaraṇīyaṃ nācaraṇīyamiti smṛtiḥ . tavya . ācaritavyamapyatra tri° .

ācarya na° ācaryate'tra ā + cara--ādhāre yat . anuṣṭhānayogye deśe āścaryamanitye pā° sū° ukteḥ āścaryam . adbhute tri° .

ācānta tri° ā + cama--kta . ācamanakartari 1 ācāntaḥ punarācāmet kāśī° smṛtiśca . kṛtamācamanaṃ yasya tādṛśe 2 jalādau ca ācāntodakāya gauriti nāpitastrirbrūyāt saṃta° gobhilasūtram .

ācāma pu° ā + cama--bhāve ghañ vā vṛddhiḥ . ācamane karmaṇi ghañ . 2 bhakṣye 3 bhaktanisrāve maṇḍe(māḍa) piṇyākācāmatakrāmbusaktūnāṃ prativāsaram . ekarātropavāsaḥ syāt kṛcchraḥ saumyo'yamucyate yā° . piṇyākaḥ nismṛtatailastilaḥ adananisrāvodasvidudakasaktūnāṃ paṃñcānāmaikaikaṃ pratidivasamupabhujya ṣaṣṭhe'hni upasediti mitā° . piṇyākaḥ khaliḥ ācāmaḥ bhaktabhaṇḍaḥ prā° vi° . ācāmamatha piṇyākaṃ takrañcodakasaktukān . tryahaṃ tryahaṃ prayuñjānovāyubhakṣastryahadvayam . ekaviṃśatirātraistu tulā puruṣa ucyate yamaḥ . 4 sautrāmaṇīyāgāṅge surāsādhane bhaktamaṇḍe ca kṛtvā tāṃśca brīhiśyāmākaudanayoḥ pṛthagācāmau niṣicya cūrṇaiḥ saṃsṛjya nidadhāti tanmāsaram kātyā° 19, 1, 20 . dakṣiṇena dvāreṇa praveśyāgnyāgāraṃ nagnahu cūrṇāni kṛtvā . lagnahuḥ kiṇva ucyate . tāṃśca śaṣpādīṃ ścūrṇayitvā vrīhiśyāmākaudanayoḥ pṛthagācāmau niṣicya cūrṇaiḥ saṃsṛjya nidadhāti tanmāsaramucyate . brīhiyavābhyāñca surā niṣpādyate sā ca yāgasādhanam tena sā taddharsmairabhisaṃbadhyate . atastayoścaturmuṣṭigrahaṇapūrbakaṃ pṛthagodanau niṣpādyete . nagnahubdārtha māha . sajjatvaktriphalā caiva śuṇṭhī caiva punarnavā . caturjātakasaṃyuktā pippalī gajapippalī . vaṃśo'vakā vṛhacchatrā citrakaṃ cendravāruṇī . aśvagandhāṃ sa mutpādya mūlānyetāni nirdiśet . dhānyakaṃ ca yavānīṃ ca jīrakaṃ kṛṣṇajīrakam . dve haridre vacā caiva virūḍhā brīhayo yavāḥ . krayaṇānantaraṃ śappādonyādāya dakṣiṇena hṛtvāgnyāgāraṃ praveśya lagnahucūrṇāni kṛtvā sajjatvagādyauṣadhāni tūṣṇīṃ piṣṭvā tān śaṣpatokmalājān cūrṇīkṛtya darśapārṇamāsadharmeṇaṃ pātrāsādanādi . śyāmākacaturmuṣṭikagrahaṇapūrbakaṃphalīkaraṇāntaṃ samantrakaṃ kṛtvā vahutarodake pṛthak pṛthak carū paktvā śṛtālambhanānāntaṃ brīhiśyāmākaudanayoḥ pṛthagācāmau pariṣicya pṛthagbhinnayoḥ pātrayoścarvormadhyādati riktamuṣṇodakam (maṇḍam) avasrāvya tadudakaṃ (maṇḍam) lagnahuprabhṛtibhiścatubhiścūrṇaiḥ saṃsṛjya nidadhāti sthāpayati tanmāsaraṃ tasya cūrṇasaṃsṛṣṭasyācāmasya māsaramiti saṃjñā evāmācāmayoścūrṇasaṃsargānantaramiti ca karkaḥ . sautrāmaṇīśabde tadīyasurāsādhanasaṃskāraprakārovakṣyate

ācāra pu° ā + cara--bhāve ghaña . 1 ācaraṇeamuṣṭhāne sa ca anuṣṭhānanivṛttyātmakabhāvābhāvarūpaḥ tatra sadācāraḥ vedasmṛtyādivihitaḥ tatra niṣiddhaśca kadācāraḥ iti bhedāt dvividhaḥ . sadācāralakṣmoktaṃ kāśī° . sadācāre hi sarvo'rtho nācārāt riṣyate punaḥ . tasmāt vipreṇa satataṃ bhāvyamācāraśālinā . vidveṣarāgarahitā anutiṣṭhanti yaṃ dvijāḥ . vidvāṃsastaṃ sadācāraṃ dharmamūlaṃ vidurbudhāḥ . prasaṅgādācārapadārtho girūpyate tatra śā° sū° bhā° . caraṇāditicennopalakṣārtheti kārṣṇājiniḥ sū° . athāpi syāt yāṃ śrutiranuśaṃyasadbhāvapratipādanāyohṛtā tadyaiharamaṇīyacaraṇā iti sā khalu caraṇādyonyāpattiṃ darśayati nānuśayāt anyaccaraṇamanyo'nuśayaḥ caraṇaṃ cāritram ācāraḥśīlamityanarthāntaram . anuśayastu bhuktaphalātkarmaṇo'tiriktaṃ karmābhipretam . śrutiśca karmacaraṇe bhedena vyapadiśati yathā''cārī tathā bhavatīti yānyanavadyāni karmāṇi tāni sevitavyāni netarāṇi yānyasmākaṃ sucaritāni tāniṃ tvayīpāsyānīti ca . tasmāccaraṇādyonyāpattiśruternānuśayasiddhiriticennaiṣa doṣaḥ yato'nuśayalakṣaṇārthaiveṣā caraṇaśrutiriti kārṣṇājinirācāryomanyate bhā° . ānarthakyamiti cenna tadapekṣatvāt śā° sū° . syādetatkasmātpunaścaraṇaśabdena śrautaṃ śīlaṃ vihāya lākṣaṇiko'nuśayaḥ pratyāyyate . nanu śīlasyaiva tu śrautasya vihitapratiṣiddhasya sādhvasādhurūpasya śubhāśubhayonyāpattiḥ phalaṃ bhaviṣyati avaśyañca śīlasyāpi kiñcit phalamabhyupagantavyam anyathā hyānarthakyameva śīlasya prasajyeteti cennaiṣa doṣaḥ kutaḥ tadapekṣatvāt iṣṭādi hi karmajātaṃ caraṇāpekṣaṃ na hi sadācārahīnaḥ kaścidadhikṛtaḥ syāt . ācārahīnaṃ na punanti vedā ityādi smṛtibhyaḥ puruṣārthatvādapyācārasya nānarthakyam . iṣṭādau hi karmajāte phalamārabhamāṇe tadapekṣaevācārastatraiva kañcidatiśayamārapsyate karma ca sarvārthakārīti śrutismṛtiprasiddhiḥ . tasmātkarmaiva ca śīlopalakṣitamanuśayabhūtaṃ yonyāpattau kāraṇamiti kārṣṇājinermatam . na hi karmaṇi saṃbhavati śīlādyonyāpattiryuktā na hi padbhyāṃ palāyituṃ pārayamāṇojānubhyāṃ raṃhitumarhatīti bhā° . sukṛtaduṣkṛte eveti vādariḥ śā° sū° vādaristvācāryaḥ sukṛtadukṛte eva caraṇaśabdena pratyāyyete iti manyate caraṇamanuṣṭhānaṃ karmetyanarthāntaram . tathā hyaviśeṣeṇa karmamātre caratiḥ prayujyamāno dṛśyate yo hi iṣṭādilakṣaṇaṃ puṇyaṃ karma karoti taṃ laukikā ācakṣate dharmaṃ caratyeṣa mahātmeti . ācāro'pi dharmaviśeṣaeva . bhedavyapadeśastu karma ca raṇayorbrāhmaṇaparivrājakanyāyenāpyupapadyate . tasmādramaṇīyacaraṇāḥ puṇyakarmāṇaḥ kapūyacaraṇā ninditakarmāṇa iti nirṇayaḥ mā° . atra śīlācārayoḥ paryāyatvoktyā vedo'khilo dharmamūlaṃ smṛtiśīle ca tadvidām . ācāraścaiva sādhūnāmātmanastuṣṭireva ca manuvacane śīlasya pṛthagukti rbrāhmaṇaparivrājakanyāyeneti bodhyam . ataevānantaraṃ manunaiva vedaḥ smṛtiḥ sadācāraḥ svasya ca priyamātmanaḥ . etaccaturvidhaṃ prāhuḥ sākṣāddharmasya lakṣaṇam śīlasyācārāntarbhāvābhiprāyeṇa catuṣkasya dharmamūlatvamuktam . śīlañca brahmaṇyatā devapitṛbhaktatā, saumyatā aparopatāpitā anasūyatā mṛdutā, apāruṣyaṃ maitratā, priyavāditvaṃ kṛtajñatā, śaraṇyatā, kāruṇyaṃ praśāntiśceti trayodaśavidhaṃ śīlamiti hārītoktaṃ taccācāra bheda eva . medhātithistu śīla samādhāviti dhātorūpamuktvā śīlaṃ samādhānam samādhānañca mānasovyāpāraḥ yaccetaso'nyaviṣayeṣu vikṣepaparihāreṇa śāstrārthanirūpaṇapravaṇatā tacchīlamucyate ityāha . tadapyācāra evāntarbhavati . tatra sadācārāṇāṃ vedasmṛtimūlakatvena tayoreva tanmūlatvaṃ syānnācāṃrāṇāmityāṅkya yādṛśācārasya dharmamūlatvaṃ tamāha medhātithiḥ . ācārovyavahāro'nuṣṭhānamṃ . yatra śrutismṛtivākyāni na santi śiṣṭāśca dharmebuddhyā'nutiṣṭhanti tadapi vaidikavat pratipattavyam yathā vivāhādau kaṅkaṇadhāraṇādi māṅgalikatvena yat kriyate . yāca vivāhayiṣyamāṇāyāḥ kanyāyāḥ prakhyātavṛkṣacatuṣpathādipūjā deśabhedenetyādi evaṃ holakādyācaraṇam . granthādau devatāstutinamaskārādimaṅgalācaraṇañca bodhyam . spaṣṭamuktaṃ prayogapārijāte skandhapu° . na yatra sākṣādvidhayo na niṣedhāḥ śrutau smṛtau . deśācārakulācāraistatra dharmo nirūpyate atra na niṣedhā ityukteḥ śrutismṛtyo rvirodhe ācārasya na prāmāṇyamiti gamyate . taccānupadaṃ vivektavyam . sa ca deśabhedāt kulabhedāt puruṣamedācca nānāvidhaḥ prātisvikarūpeṇa gaṇayitumaśakyaḥ . śrutismṛtyaviruddhaḥ sarvo'pi sadācāraḥ dharma mūlamataevāsyātyājyatvamuktam deśānuśiṣṭaṃ kuladharmamagrāṃ svajātidharmaṃ na hi saṃtyagecca . evaṃ pitryādyācāro'pi dharmamūlatayā grāhyaḥ yenāsya pitaroyātā yena yātāḥ pitāyahāḥ tena yāyāt satāṃ mārgaṃ tena gacchan na riṣyate manūkteḥ . atra sammārgamiti viśeṣaṇāt kadācāro na dharmamūlamiti gamyate tataśca ṣoḍaśigrahaṇāgrahaṇayoruditānuditahomayoḥ vaikalpikayoreva pitrādyācārasya prāmāṇyaṃ tadajñāne ātmatuṣṭeḥ iti draṣṭavyam . tadayaṃ nirgalitārthaḥ . yatra śrutismṛtidvaidham tatra sadācāradarśanena śāstrārthaṃ niścitya sadbhirācaritamārgeṇācaraṇaṃ prathamaḥ kalpaḥ . tadasambhave tu pitrādyācāradarśanena ekatarapakṣāśrayaṇaṃ tasyāpyajñāne ātmatuṣṭiyetra tadevācaritavyamiti . yatra sākṣāt śrutismṛtī mūlaṃ nopalabhyete evaṃ viruddhārthaśrutismṛtī vā nolabhyete tatrāpi sadācārasya dharmamūlatvam na yatra sākṣādvidhayo na niṣedhāḥ śrutau smṛtau iti prāguktaskāndavākyāt yatra tu viruddhārthaśrutismṛtī upalabhyete tatra na sadācāraḥ pramāṇam yathā dākṣiṇātyānāṃ śiṣṭānāṃ mātulakanyādi pariṇayanādyācāraḥ . sa tvanācāro'pi taddeśīyānāṃ svalpadoṣāyeti vyavasthāpitamanācāraśabde 157 pṛṣṭhe dṛśyam . sadācārasya ca smṛteriva na sākṣāt śrutikalpakatā kintu smṛtidvāraiveti jaiminīyanyāyamālāyāṃ prathamādhyāye nirūpitaṃ tatraiva vistaro dṛśyaḥ . evañca śruteḥ smṛtyupajīvyatvavat ācārasya smṛtyupajīvyatayā tatodurbalatvam durbalena ca tena balīyasobādhāyogācca nācāreṇopajīvyajātīyasmṛtibādhoguktaḥ ataeva jaibhininā virodhe tvanapekṣamasati hānumānamiti sūtre upajīvyopajīvakayorvirodhe upajīvakasyānapekṣatā ananuṣṭhānam asati tu virodhe upajīvakena smṛtyācārapadārthena upajīvyayoḥ śrutismṛtyoranumānamityuktam tataśca smṛtivirodhe ācārasya na prāmāṇyamiti sthitam . ataeva durbalatvābhiprāyeṇaiva bhā° ā° pa° . dharmaṃ jijñāsāmānānāṃ pramāṇaṃ paramaṃ śrutiḥ . dvitīyaṃ dharmaśāstrañca tṛtīyaṃ lokasaṃgrahaḥ iti lokācārasya tṛtīyatvaṃ, śruteḥ paramatvoktyā ca smṛterdvitīyatvamuktam . spaṣṭamuktam prayo° pā° smṛtau . smṛtervedavirodhe tu parityāgo yathā bhavet . tathaiva laukikācāraṃ smṛtibādhe parityajet tadalābhe śiṣṭācāraḥ pramāṇam iti vaśiṣṭena śāstrālābhe eva śiṣṭācārasya grāhyatā'bhihitā . śiṣṭācāraśca yadyapi deśabhedāt nānāvidhaḥ tathāpi manunā brahmārvattadeśīyānāmeva pāramparyāgatācyarasyaiva sadācāratāyā vyavasthāpanāt tatratyapāramparyakramagātācāraeva sadācāraḥ . brahmāvartaṃ paribhāṣya yathāha manuḥ tasmin deśe ya ācāraḥ pāramparyakramāgataḥ . varṇānāṃ sāntaralānāṃ sa sadācāra ucyate iti tathā kurukṣetraṃ ca matsyāśca pañcālāḥ śūrasenakāḥ eṣa vrahmarṣideśovai brahmāvartādanantaram . etaddeśaprasūtasya . sakāśādagrajanmanaḥ . svaṃ svaṃ caritraṃ śikṣeran pṛthivyāṃ sarvamānavāḥ iti manunā brahmarṣideśavāsiviprasakāśāt sadācārasya śikṣaṇīyatvopadeśāt taddeśīyācāro'pi sadācāra iti gamyate . sadācāro'pi na kebalaṃ śāstrāmūlakaḥ kintu śāstramūlako'pi tacca śāstraṃ mānavādisaṃhitādi . tatra kāśīkhaṇḍe śāstramṛlakāḥ sadācārāḥ samuccityapraśaṃsāpūrbaṃ kecit darśitā yathā . lakṣaṇaiḥ parihīno'pi samyagācāratatparaḥ . śraddhāvānanasūyaśca narojīvetsamāḥ śatam . durācāraratoloke garhaṇīyaḥ pumān bhavet . vyādhibhiścābhibhūyeta tathālpāyuḥ suduḥkhabhāk . tyājyaṃ karma parādhonaṃ kāryamātmavaśaṃ sadā . duḥkhī yataḥ parādhīnaḥ sadaivātmavaśaḥ sukhī . yasmin karmaṇyantarātmā kriyamāṇe prasīdati . tadeva karma kartavyaṃ viparītaṃ na ca kvacit . prathamaṃ dharmasarvasvaṃ proktā yanniyamāyamāḥ . atasteṣveva vai yatnaḥ kartavyodharmamicchatā . satyaṃ kṣamārjavaṃ dhyānamānṛśasyamahiṃ sanam . damaḥ prasādomādhuryaṃ bhṛduteti yamā daśa . śaucaṃ snānaṃ tapodānaṃ maunejyāvyayanaṃ bratam . uposanopasthadaṇḍodaśeti niyamāḥ smṛtāḥ . kāmaṃ krodhaṃ madaṃ mohaṃ mātsaryaṃ lobhameva ca . amūn ṣaṭ vairiṇo jitvā sarvatra vijayī bhavet . śanaiḥ śanaiḥ sañcinuyāddharmaṃ valmīkaśṛṅgavat . parapīḍāmakurvāṇaḥ paralokasahāyakaḥ . dharmaeva sahāyī syādamutra na paricchadaḥ . pitṛmātṛsutabhrātṛyoṣidbandhujanādikaḥ . jāyeta caikalaḥ prāṇī pralīyeta tathaikalaḥ . ekalaḥ sukṛtaṃ bhuṅkte'śnīyādduṣkṛtamekalaḥ . dehaṃ pañcatvamāpannaṃ tyaktvāsau kāṣṭhaloṣṭhavat . bāndhavāvimukhāyānti dharmoyāntamanubrajet . nitya sañcinuyāddharmaṃ tato'mutra sahāyinam . dharmaṃ sahāyina labdhvā santareddustaraṃ tamaḥ . sambandhānācarennityamuttamairuttamaiḥ sudhīḥ . adhamānadhamāṃstyaktvā kulamutkarṣatāṃ nayet . uttamānuttamāneva kurvan hīnāṃśca varjayan . brāhmaṇaḥ śreṣṭhatāmeti pratyavāyena śūdratām . anadhyayanaśīlañca sadācāravilaṅghinam . alasaṃ ca durānnādaṃ brāhmaṇaṃ bādhate'ntakaḥ . tato'bhyasyetprayatnena sadācāraṃ sadā dvijaḥ . tīrthānyapyabhilaṣyanti sadācārasamāgamam iti . praśasya rajanīprāntyayāmārdhaṃ brāhmaḥ samayaucyate . svahitaṃ cintayetprājñastasmiṃścotthāya sarvadā . gajāsya saṃsmaredādau tataīśaṃ sahāmbayā . śrīkāntaṃ śrīsametaṃ tu brahrāṇyā kamalodbhavam indrādīn sakalāndevān vaśiṣṭhādīn munīnapi . gaṅkādyāḥ saritaḥ sarvāḥ śrīśelādyakhilān girīn . kṣīrodādīn samudrāṃśca mānasādisarāṃsi ca . vanāni nandanādīni dhenūḥ . kāmadughādikāḥ . kalpavṛkṣādivṛkṣāṃśca dhātūn kāñcanasukhyataḥ . divyāḥ strīrurvaśīmukhyā garuḍādīn patattriṇaḥ . nāgāṃśca śeṣapramukhān gajānairavatādikān . aśvānuccaiḥśravān mukhyān kaustubhādīn maṇīn śubhān . aredarundhatīmukhyāḥ patibratavatīrvadhūḥ . naimiṣādīnyaraṇyāni purīḥ kāśīpurīmukhāḥ . viśveśādīni liṅgāni vedānṛk pramukhānapi . gāyatrīpramukhān mantrān yoginaḥ sanakādikān . praṇavādi mahāvījaṃ nāradādīṃśca vaiṣṇavān . śivabhaktāṃśca vāṇādon prahlādādīn dṛḍhavratān . vadānyāṃśca dadhīcyādīn hariścandrādibhūpatīn . jananīcaraṇau smṛtvā sarvatīrthottamottamau . pitaraṃ ca gurūṃścāpi hṛdi dhyātvāprasannadhīḥ . tataścāvaśyakaṃ kartuṃ nairṛtīṃ diśamāśrayet . grāmāddhanuḥśataṃ gacchennagarācca caturguṇam . tṛṇairācchādya vasudhāṃ śiraḥ pracchādya vāsasā . karṇopavītyudagvakto divase sandhyayorapi . viṇmūtre visṛjenmaunī niśāyāṃ dakṣiṇāmukhaḥ . na tiṣṭhannāpsu novipragovahnyanilasaṃmukhaḥ . na phālakṛṣṭe bhūbhāge na rathyā'sevyabhūtale . nālokayeddiśobhāgān jyotiścakraṃ nabho'malam . vāmena pāṇinā liṅgaṃ dhṛtvottiṣṭhet prayatnavān . atho mṛdaṃ samādatte jantukarkaravarjitām . vihāya mūṣikotkhātāṃ śaucocchiṣṭāñca nākulām . guhye dadyāmmṛdañcaikāṃ pāyau pañcāmbusāntarāḥ . daśa vāmakare cāpi sapta pāṇidvaye mṛdaḥ . ekaikāṃ pādayordadyāttisraḥpāṇyormṛdaḥ smṛtāḥ . itthaṃ śaucaṃ gṛhī kuryāindhalepakṣayāvadhi . kramāddviguṇametatsyādvuhmacāryādiṣu triṣu . divā vihitaśaucānāṃ rātrāvardhaṃ samācaret . rātryardhaṃ ca tadardhaṃ ca pathi caurādigarhite . tadardhaṃyoṣitāṃ susthenyūnaṃcāto na kārayet . api sarvairnadītoyairmṛtkūṭaiścāpigomayaiḥ . āpādamācaran śaucaṃ bhāvaduṣṭo na śuddhibhāk . ardhadhātrīphalonmānā mṛdaḥ śauce prakīrtitāḥ . sarvāścāhutayo'pyevaṃ grāsāścāndrāyaṇe'pi ca tataḥ ācamanaprakāro'bhihitaḥ sa ca 628 pṛṣṭhe darśitāḥ . atho mukhaviśurdhyarthaṃ gṛhṇīyāddantadhāvanam . ācānto'pya śuciryasmādakṛtvā dantadhāvanam . pratipaddarśaṣaṣṭhīṣu navamyāṃ ravivāsare . dantānāṃ kāṣṭha saṃyoge dahatyāsaptamaṃ kulam . alābhe danta kāṣṭhānāṃ nidhiddhe'vātha vāsare . gaṇḍūṣā dvādaśa grāhyā mukhasya pariśuddhaye . kaniṣṭhāgraparimāṇasatvacaṃ nirvraṇaṃ dṛḍham . dvādaśāṅgulamānañca sāgraṃ sthāddantadhāvanam . ekaikāṅgulihrāsena varṇeṣvantheṣu tūditam . āmrāmrātakadhātrījamaṅkoṭhakhadirodbhavam . śamyapāmārgakharjūrīśeluśroparṇipīlujam . rājādanaṃ ca nāraṅgaṃ kaṣāyaṃ kaṭukaṇṭakam . kṣīravṛkṣodbhavaṃ vāpi praśastaṃ dantadhāvanam . jihvollekhanikāṃ vāpi kuryāccāpākṛtiṃ śubhām . annādyāya vyūhayadhvaṃ somorājāyamāgamat . sa me mukhaṃ pramārkṣyeta yaśasā ca bhagena ca . āyurbalaṃ yaśobarcaḥ prajāḥ paśuvasūni ca . brahma prajñāṃ ca medhāṃ ca tanno dhehi vanaspate .. mantrāvetau samuccārya yaḥ kuryāddantadhāvanam . vanaspatigataḥ somastasya nityaṃ prasīdati . mukhe paryuṣite yasmādbhavenna śuddhibhāṅnaraḥ . tataḥ kuryātprayatnena śuddhyarthaṃ dantadhāvanam . upavāse'pi no duṣyeddantadhāvanamamañjanam . ganvālaṅkārasadvastra puṣpamālyānulepanam . prātaḥ sandhyāṃ tataḥ kuryāddantadhābana pūrbikām . prātaḥ snānaṃ caritvātha śuddhe tīrthe viśeṣataḥ . prātaḥ snānādyataḥ śuddhyetkāyo'yaṃ malinaḥ sadā . chidrito navabhiśchidraiḥ sravatyeṣa divāniśam . utsāhamedhāsaubhāgyarūpasaṃpatpravartakam . manaḥprasannatāhetuḥ prātaḥ snānaṃ viśiṣyate . prasvedalālādyāsvinno nidrādhīnoyatonaraḥ . prātaḥ snānāttato'rhaḥ syānmantrastotrajapādiṣu . prātaḥ prātastu yat snānaṃ saṃjāte cāruṇodaye . prājāpatyasamaṃ prāhustanmahābavighātakṛt . prātaḥ snānaṃ haretpāpamalakṣmīṃ glāgimeva ca . aśuddhitvañca duḥsvapnaṃ tuṣṭiṃpuṣṭiṃ prayacchati . nopasarpanti vai duṣṭāḥ prātaḥ snāyijanaṃ kvacit . dṛṣṭādṛṣṭaphalaṃ tasmātprātaḥ snānaṃ samācaret . anyatrādhyāye ca athavā prātarutthāya kṛtvāvaśyakameva ca . śaucācamanabādhāya bhakṣayeddantadhāvanam . viśodhya sarvagātrāṇi prātaḥ sandhyāṃ samācaret . vedārthānadhigacchecca śāstrāṇi vividhāni ca . adhyāpayecchucīn śiṣyān hitaṣedhā samardhitāt . upeyādīśvaraṃ cāpi yogakṣemārthasiddhaye . tato madhyāhnasiddhyarthaṃ pūrboktaṃ snānamācaret . snātvā mādhyāhnikīṃ sandhyāmupāsīta vicakṣaṇaḥ . devatāṃ paripūjyātha naityikaṃ vidhimācaret . pacanāgniṃ samujjvālya vaiśvadevaṃ samācaret . niṣpāvān kodravān māṣān kalāyāṃścanakāṃstyajet . tailapakvaṃ ca pakvānnaṃ sarvaṃ lavaṇayuk tyajat . āḍhakāṃśca sasūrāṃśca vartulān varvaṭīstathā . bhuktaśeṣaṃ paryuṣitaṃ baiśvadeve vivarjayet . darbhapāṇiḥ samācamya prāṇāyāmaṃ vidhāya ca . pūṣṇodeveti mantreṇa paryukṣaṇamathācaret . pradakṣiṇañca paryukṣya triḥ paristīrya vai kuśān . eṣohadevamantreṇa vahniṃ kuryāt susaṃmukham . vaiśvānaraṃ samabhyarcya vājya puṣpākṣatairatha . bhūrādyāścāhutīstisraḥ svāhāntāḥ praṇavādikāḥ . oṃ bhūrbhuvaḥ svaḥ svāheti viprodadyāttathāhutim . tathā devakṛtasyādyājuhuyācca ṣaḍāhutīḥ . yamāya tūṣṇīmekāñca tathā sviṣṭakṛte dvayam . viśvebhyaścāpi devebhyobhūmau dadyāttato balīn . sarvebhyaścāpi bhūtebhyonamodadyāttaduttare . taddakṣiṇe pitṛbhyaśca prācīnāvītikodadet . nirṇejanodakārthaṃ caiśānyāṃ vai yakṣmaṇārcayet . tato brahmādidevebhyo namodadyāttaduttare . nivītī sanakādibhyaḥ pitṛbhyastvapasavyavān . hanta ṣoḍaśabhirgrāsaiścaturbhiḥ puṣkalaṃ smṛtam . grāsamātrā bhavedbhikṣā gṛhasthasukṛtapradā . adhvagaḥ kṣīṇavṛttiśca vidyārthī gurupoṣakaḥ . yatiśca brahmacārī ca ṣaḍete dharmabhikṣukāḥ . atithiḥ pānthakojñeyo'nūcānaḥ śrutipāragaḥ . mānyāvetau gṛhasthānāṃ brahmalokamabhīpsatām . api śvapāke śuni vā naivānnaṃ niṣphalaṃ bhavet . annārthini samāyāte pātrāpātraṃ na cintayet . śunāñca patitānāñca śvapacāṃ pāparogiṇām . kākānāñca kṛmīṇāñca bahirannaṃ kiredbhuvi . aindrāvaruṇavāyavyāḥ saumyā vai nairṛtāśca ye . pratigṛhṇantvimaṃ piṇḍaṃ kākā bhūmau mayārpitam . dvauśvānau śyāmaśabalau vaivasvatakulodbhavau . tābhyāṃ piṇḍaṃ pradāsyāmi syātāmetāvahiṃsakau . devā manuṣyāḥpaśavo rakṣoyakṣoragāḥ khagāḥ . daityāḥ siddhāḥ piśācāśca pretābhūtāśca dānavāḥ . tṛṇāni taravaścāpi maddattenābhilāṣukāḥ . kṛmikīṭapataṅgādyāḥ karmabandhā bubhukṣitāḥ . tṛptyarthamannaṃ hi mayā dattaṃ teṣāṃ mude'stu vai . itthaṃ bhūtabaliṃ dattvā kālaṃ godohamātrakam . pratīkṣyātithimāyāntaṃ viśedbhojyagṛhaṃ tataḥ . adattvā vāyasabaliṃ nityaśrāddhaṃ samācaret . nityaśrāddheṣu sāmarthyā ttrīn dvāvekamathāpi vā . bhojayet pitṛyajñārthaṃ dadyāduddhṛtya durbalaḥ . nityaśrāddhaṃ devahīnaṃ niyamādi vivarjitam . dakṣiṇārahitañcaitat dātṛbhoktṛvratojjhatam . pitṛyajñaṃ vidhāyettha svacchabuddhiranāturaḥ . aduṣṭāsanamadhyāsya bhuñjīta śiśubhiḥ saha . sugandhiḥ sumanāḥ sragvī śucivāsodvayānvitaḥ . prāgāsya udagāsyovābhuñjīta pitṛsevitam . vidhāyācamanantadvadupariṣṭādadhastathā . āpośānavidhānena kṛtvā'śnīyāt sudhī rdvijaḥ . pradadyādbhuvaḥpataye bhuvanapataye tathā . bhūtānāṃ pataye svāhetyuktvā bhūmau balitrayam . sakṛccāpa upaspṛśya prāṇādyāhutipañcakam . dadyājjaṭharakuṇḍāgnau darbhapāṇiḥ prasannadhīḥ . darbhapāṇistu yobhuṅkte tasya doṣo na bādhate . keśakīṭādisaṃbhūtaṃ tadaśnīyāt sadarbhakaḥ . yāvattadannamaśnīyānna brūyāttadguṇāguṇān . bhuñjate pitarastāvadyāvannoktā guṇāguṇāḥ . atomaunena yobhuṅkte sa bhuṅkte kevalāmṛtam . anupīya tataḥ kṣīraṃ bhakṣyaṃ pānīyameva vā . amṛtāpidhānamasītyevaṃ prāśyodakaṃ sakṛt . pītaśeṣaṃ kṣipedbhūmau toyaṃ mantramimaṃ paṭhan . suprakṣālita hastasya dakṣiṇāṅguṣṭhamūlataḥ . raurave'puṇyanilaye padmārvudanivāsinām . ucchiṣṭhodakamicchūnāmakṣayyamupatiṣṭhatām . punarācamya medhāvī śucirbhūtvā prayatnataḥ . hastenodakamādāya mantrametamudīrayet . aṅguṣṭhamātraḥ puruṣastvaṅguṣṭhañca samāśritaḥ . īśaḥ sarvasya jagataḥ prabhuḥ prīṇāti viśvabhuk . ityarthaṃ parisaṃkalpya prakṣālya caraṇaukarau . tato'nnaparipākārthaṃ mantrānetānudīrayet . agnirāpyāyayeddhātūn pārthivān pabaneritaḥ . dattāvakāśonabhasāṃ jarayatvastu me sukham . prāṇāpānasamānānāmudānavyānayostathā . annaṃ puṣṭikaraṃ cāstu mayāstvavyāhataṃ sukham . samudrovaḍavāgniśca vraghnobradhnasya nandanaḥ . mayā'bhyavahṛtaṃ yattadaśeṣaṃ jarayantvime . mukhaśuddhiṃ tataḥ kṛtvā purāṇaśravaṇādibhiḥ . ativāhya divāśeṣaṃ tataḥ sandhyāṃ samācaret . gṛhe goṣṭhe nadītīresandhyā daśaguṇā kramāt . saṃbhede syācchataguṇā hyanantā śivasannidhau . upāsitā bahiḥ sandhyā divāmaithunapātakam . śamayedanṛtoktāghaṃ madyagandhajameva ca . paścimāsyojapettāvadyāvannakṣatradarśanam . atithiṃ sāyamāyāntamapi vā bhūtṛṇodakaiḥ . sambhāvya parikalpyetthaṃ niśaḥ prāk praharaṃ sudhīḥ . itthaṃ divā karma kṛtvā śruteḥ paṭhanapāṭhanaiḥ . ekakāṣṭhamayīṃ śayyāṃ nātitṛpto'tha saṃviśet . uddeśataḥ samākhyāta eṣa nityatanovidhiḥ . itthaṃ samācaran vipronāvasīdati karhicit . itthaṃ nityadharmācaraṇamuktā gṛhasthavarjyāvarjyaviśeṣastatraivoktaḥ ṛtukālābhigamanaṃ dharmo'yaṃ gṛhiṇaḥ paraḥ . strīṇāṃ vara manusmṛtya yathākāmyatha vā bhavet . divābhigamanaṃ puṃsāmanāyuṣyaṃparaṃ matam . śrāddhāhaḥ sarvaparvāṇi yatnāt tyājyā ni dhīmatā . tatra gacchan striyaṃ mohāt dharmātpracyavate parāt . ṛtukālābhigāmī yaḥ svadāranirataśca yaḥ . sa brahmacārī dharmajñovijñeyaḥ sa gṛhāśramī . ṛtuḥṣoḍaśayāminyaścatasrastāsu garhitāḥ . putrāstāsvapi yā yugmāḥ ayugmāḥ kanyakāprajāḥ . tyaktvā candramasaṃ duḥsthaṃ maghāṃ mūlāṃ vihāya ca . śuciḥ saṃnirviśetpatnīṃ puṃnāmakṣa viśeṣataḥ . śuciṃ putraṃ prasūyeta puruṣārthaprasādhakam . ārṣe vivāhe godvandvaṃ yaduktaṃ tanna śasyate . śulkamaṇvapi kanyāyāḥ kanyāvikrayapāpakṛt . apatyavikrayī kalpaṃ vasedviṭkṛmibhojane . atonāṇvapi kanyāyāḥ upajīvetpitā dhanam . strīdhanānyupajīvanti ye mohādiha bāndhavāḥ . na te paraṃ nirayagāsteṣāmapi hi pūrbajāḥ . patyā tuṣyati yatra strī tuṣyedyatrastriyā patiḥ . tatra tuṣṭā mahālakṣmīrnivaseddānavāriṇā bāṇijyaṃ nṛpateḥ sevā vedānadhyayanaṃ tathā . kuvivāhaḥ kriyālopaḥ kule patanahetavaḥ . kuryādvaivāhike vahnau gṛhyaṃ karmānvahaṃ gṛhī . pañcayajñakriyāṃ vāpi paktiṃ dainandinīmapi . gṛhasthāśramiṇaḥ pañcasūnākarma dinedine . kaṇḍanī peṣaṇī cūllī udakumbhastu mārjanī . tāsāñca pañcasūnānāṃ nirākaraṇahetavaḥ . kratavaḥ pañca nirdiṣṭāgṛhiśreyo'bhivardhanāḥ . paṭhanaṃ brahmayajñaḥ syāttarpaṇañca pitṛkratuḥ . homodaivo balirbhauto'tithyarcā kratavaḥ kramāt . pitṛprītiṃ prakarvāṇaḥ kurvīta śrāddhamanvaham . annodaka payomūlaphalairvāpi gṛhāśramī . godāneṣu ca yatpuṇyaṃ pātrāya vidhipūrvakam . satkṛtya bhikṣave bhikṣāṃ dattvā tatphalamāpnuyāt . tapovidyāsamiddīpte hutaṃ viprāsyapāvake . tārayedvighnasaṃghebhyaḥ pāpābdherapi dustarāt . anarcito'tithirgehāt bhagnāśo yasya gacchati . ājanma sañcitāt putyāt tat kṣaṇāt sa vahirbhavet . sāntvapūrbāṇi vākyāni śayyārthe bhūstṛṇodakaiḥ . etānyapi pradeyāni sadā mantukatuṣṭaye . gṛhasthaḥ parapākāḍhyaḥ pretaḥ san paśupatāṃ vrajet . śreyaḥ parārthapuṣṭasya gṛhṇīyādannadoṣataḥ . ādityoḍho'tithiḥ sāyaṃ satkartavyaḥ prayatnataḥ . asatkṛto'nthatogacchan duṣkṛtaṃ bhūri yacchati . bhuñjāno'tithiśeṣānnamihāyurdhanabhāgbhavet . praṇodyātithi mannāśī kilviṣī ca gṛhāśramī . vaiśvadevāntasaṃprāptaḥ sūryoḍhovā'tithiḥ smṛtaḥ . na pūrghvakāla āyāto na ca dṛṣṭacaraḥ kvacit . balipātrakare vipreyadyanyo'tithirāgataḥ . adattvā taṃ baliṃ tasmai yathāśaktyannamarpayet . kumārāśca suvāsityogarbhiṇyo'tirujānvitāḥ . atirtherādito'pyete bhojyā nātra vicāraṇā . pitṛdevamanuṣyebhyodattvānnādyamṛtaṃ gṛhī . svārthaṃ pacannaghaṃ bhuṅkte kevalaṃ svodambhariḥ . mādhyāhnikaṃ vaiśvadevaṃ gṛhasthaḥ svayamācret . patnī sāyaṃ baliṃdadyāt siddhānnairmantravarjitam . etatsāyantanaṃ nāma vaiśvadevaṃ gṛhāśrame . sāyaṃ prātarbhavedevaṃ vaiśvadevaṃ prayatnataḥ . vaiśvadevena ye hīnā ātithye na vivarjitāḥ . sarvete vṛghalājñeyā prāptavedā api dvijāḥ . akṛtvā vaiśvadevaṃ tu bhuñjate ye dvijādhamāḥ . iha loke'nnahīnāḥ syuḥ kākayoniṃ vrajantyatha . vedoditaṃ svakaṃ karmanityaṃ kuryādatantritaḥ . taddhi kurvan yathāśakti prāpnuyāt svargatiṃ parām . ṣaṣṭhyaṣṭamyorvasetpāpaṃ taile māṃse sadaiva hi . pañcadaśyāṃ caturdaśyāṃ tathaivaca bhage kṣure . udayantaṃ na cekṣeta nāstaṃ yāntaṃ na madhyagam . na rāhuṇopasṛṣṭaṃ ca nāmbusaṃsthaṃ divākaram . na vīkṣetātmanorūpamapsudhāvenna varṣati . noṅghayedvatsatantrīṃ na nagnojalamāviśet . devatāyatanaṃ vipraṃ dhenuṃ madhu ghṛtaṃ mṛdam . jātivṛddhaṃ vayovṛddhaṃ vidyāvṛddhaṃ tapasvinam . aśvatthaṃ caityavṛkṣaṃ ca guruṃ jalabhṛtaṃ ghaṭam . siddhānnaṃ dadhi siddhārthaṃ gacchan kuryātpradakṣiṇam . rajasvalāṃ na seveta nāśnīyāt saha bhāṃryayā . ekavāsā na bhuñjīta na bhuñjītotkaṭhāsane . nāśnatīṃ strīṃ samokṣeta tejaskāmodvijottamaḥ . asaṃtarpya pitṝn devān nādyādannaṃ naraḥ kvacit . pakvānnaṃ cāpino māṃsaṃ dīrghakālaṃ jijīviṣuḥ . na mūtraṃ gobraje kuryānna valmīke na bhasmani . na garteṣu sasatveṣu na tiṣṭhanna vrajannapi . goviprasūryavāyvagni candrārkāmbu gurūnapi . abhipaśyanna kurvīta mūtroccāravisarjanam . tiraskṛtyāvanīṃ loṣṭra kāṣṭhaparṇatṛṇādibhiḥ . prāvṛtya vāsasā mauliṃ mauno viṇmūtramutsṛjet . yathāsukhasukhorātraudine chāyāndhakārayoḥ . bhītiṣu prāṇabādhāyāṃ kuryānmalavisarjanam . mukhenopadhamennāgninnagnāṃ nekṣeta yoṣitam . nāṅghrī pratāpayedagnau na vastu śuci nikṣipet . prāṇihiṃsāṃ na kurvīta nāśnīyātsandhyayordvayoḥ . na saṃviśecca sandhyāyāṃ pratyaksaumyaśirā api . viṇmūtraṣṭhīvanaṃ nāpsu kuryāddīrghaṃ jijīviṣuḥ . nācakṣīta dhayantīṃ gāṃ naindraṃ cāpaṃ pradarśayet . naikaḥ supyāt kvacit śūnye na śayānaṃ prabodhayet . panthānaṃ naikako yāyānna vāryañjalinā pibet . na dadhyuddhṛtasāraṃ ca bhakṣayeddadhi no niśi . strīdharmiṇīṃ nādhivaset nādyādā tṛpti rātriṣu . tauryatrikapriyonasyāt kāṃsye pādau na dhāvayet . na dhārayedanyabhuktaṃ vāsaścopānahāvapi . na bhimnabhājane'śnīyānnāgnyādiparidūṣite . ārohaṇaṃ gavāṃ pṛṣṭhe pretadhūmaṃ sarittaram . bālātapaṃ divāsvāpaṃ tyajeddīrghaṃ jijīviṣuḥ . snātvā na mārjayedgātraṃ visṛjenna śikhāṃ pathi . hastau śirona dhunuyānnākarṣedāsanaṃ padā . śrāddhaṃ kṛtvā paraśrāddhe'śnīyāt jñānavivarjitaḥ . dātuḥ śrāddhaphalaṃ nāsti bhoktā kilviṣabhugbhavet . notpāṭayellomanakhaṃ daśanena kadācana . karajaiḥ karajacchedaṃ tṛṇacchedaṃ vivarjayet . śubhāya na yadāyatyāṃ tyajettatkarma yatnataḥ . apadvāre na gantavyaṃ svaveśmaparaveśmanoḥ . krīḍennākṣaiḥ sahāsīta na dharmaghnairna rogibhiḥ . na śayīta kvacinnagnaḥ pāṇau bhuñjīta naiva ca . ārdrapādakarāsyo'śnandīrghakālaṃ ca jīvati . saṃviśennārdracaraṇonocchiṣṭaḥ kvacidābrañet śayanasthonacāśnīyānna pibenna japeddvijaḥ . sopānatkaśca nācāmenna tiṣṭha na dhārayā pibet . sarvaṃ tilamayaṃ nādyātsāyaṃ śarmābhilāṣukaḥ . na nirīkṣeta viṇmūtre nocchiṣṭaḥ saṃspṛśecchiraḥ . nādhitiṣṭhettuṣāṅgāra bhasmakeśakapālikāḥ . patitaiḥ sahasaṃvāsaḥ patanāyaiva jāyate . śrāvaṃyedvaidikaṃ mantraṃ na śūdrāya kadācana . brāhmaṇyāddhīyate vipraḥ śūdrodharmācca hīyate . dharmopadeśaḥ śūdrāṇāṃ svaśreyaḥ pratighātayet . dvijaśuśrūṣaṇaṃ gharmaḥ śūdrāṇāṃ hi paromataḥ . kaṇḍūyanaṃ na śirasaḥ pāṇibhyāṃ śubhadaṃ matam . na tāḍayet karābhyāṃ ca krośanaṃ keśaluñcanam . aśāstravartinobhūpāllobhāt kṛtvā pratigraham . brāhmaṇaḥ sānvayoyāti narakānekaviśatim . akālavidyutstanite varṣartau pāṃśuvarṣaṇe . mahāvātadhvanau rātrāvanadhyāyāḥ prakīrtitāḥ . utkāpāte ca bhūkampe digdāhe madhyarātriṣu . sandhyayorvṛṣalopānte rājacandrasya sūtake . darśe'ṣṭakāsu bhūtānāṃ śrāddhikaṃ pratigṛhya ca . pratipadyapi pūrṇāyāṃ gajakumbhyā kṛtāntare . kharoṣṭrakroṣṭu virute samavāye edatyapi . upākarmaṇi cotsarge nāvi mārge tarau jale . āraṇyakamadhītyāpi vāṇasāmnorapi dhvanau . anadhyāyeṣu caiteṣu nādhīyīta dvijaḥ kvacit . kṛtāntarāyo na paṭhedūkākhuśvāhibabhrubhiḥ . bhūtāṣṭamyoḥ pañcadaśyorbrahmacārī sadā bhavet . anāyupyakarañceha paradāropasevanam . paryardhibhiḥ parityaktamātmānaṃ nāvamānayet . sadodyamavatāṃ yasmācchriyovidyā na durlabhāḥ . satyaṃ brūyāt priyaṃ brūyānna brūyātsatyamapriyam . priyaṃ ca nānṛtaṃ brūyādeṣa dharmoghaṭodbhava! . bhadrameva vadennityaṃ bhadrameva vicintayet . bhadraireva hi saṃsargonābhadraiśca kadācana . rūpavittakulaihīrnān sudhīrnādhikṣipennarān . puṣpavantau na cekṣeta tvaśucirjyotiṣāṅgaṇam . vātavegaṃ manovegaṃ jihvāvegañca varjayet . utko ca dyūtadautyārtadravyaṃ dūrāt parityajet . gobrāhmaṇāgnīnucchiṣṭaḥ pāṇinā naivasaṃspṛśet . na spṛśedanimittaṃ ca khāni svāni tvanāturaḥ . guhyajānyapi lomāni tatsparśādaśucirbhavet . pādaśaucodakaṃ mūtramucchiṣṭānnodakāni ca . niṣṭhīvanañca śleṣmāṇaṃ gṛhāddūraṃ viniḥkṣipet . aharniśaṃ śruterjapyācchaucācaraniṣevaṇāt . adroharatyāgatyā ca pūrvajanma smared dvijaḥ . vṛddhān prayatnādvandeta dadyātteṣāṃ svamāsanam . vinamradhamanistasmādanuyāyādyataścatān . śrutibhūdevadevānāṃ nṛpasādhutapakhinām . patibratānāṃ nārīṇāṃ nindāṃ kuryānna karhicit . na manuṣyastutiṃ kuryānnātmānamavanāmayet . abhyudyataṃ na praṇudetparamarmāṇinoccaret . adharmādedhate pūrbaṃ vidveṣṭṝnapi saṃjayet . sarvatobhadraṃ paśyecca tatonaśyecca sānvayaḥ . uddhṛtya pañca mṛtpiṇḍān snāyāt parajalāśaye . anuddhṛtya ca tatkarturenasaḥ syātturīyabhāk . śraddhayā pātramāsādya yaktiñciddīyate vasu . deśe kāle ca vidhinā tadānantyāya kalpate . bhūprado maṇḍalādhīśaḥ sarvatra sukhito'nnadaḥ . toyadātā sadā tṛpto rūpavān rūpyado bhavet . pradīpado nirmalākṣo gīdātāryamalokabhāk . svarṇadātā ca dīrghāyustiladaḥ syācca suprajāḥ . veśmado'tyuccasaudheśovastradaścandralobhāk . haya pradīdivyayānolakṣmīvān vṛṣabhapradaḥ . subhāryaḥ śivikādātā suparyaṅkaprado'pi ca . dharmaiḥ sarvardhibhāk nityamabhayapradaīśitā . brahmadobrahmalokejyobrahmadaḥ sarvadomataḥ . upāyenāpi yobrahma dāpayetsopi tatsamaḥ . śraddhayā pratigṛ hṇāti śraddhayā yaḥ prayacchati . svargiṇau tāvubhau syātāṃ patato'śraddhayā hyadhaḥ . anṛtena kṣareddyajñastapovismayataḥ kṣaret . kṣaretkīrtanatodāna māyurviprāpavādataḥ . gandhapuṣpakuśān śayyāṃ śākaṃ māṃsaṃ payodadhi . maṇimatsyau gṛhaṃ dhānyaṃ grāhyametadupasthitam . madhūdakaṃ phalaṃ mūlamedhāṃsyabhayadakṣiṇām . abhyudyatāni grāhyāṇi tvetānyapi nikṛṣṭataḥ . dāsanāpitagopālakulamitrāddhasīriṇaḥ . bhojyānnāḥ śūdravarge'mī tathātmavinivedakaḥ . itthamānṛṇyamāpādya devarṣipitṛjādṛṇāt . mādhyasthyamāśrayet gehī sute viṣvagvisṛjya ca . mṛhe'pi jñānamabhyasyetkāśīṃ vātha samāśrayet . samyagjñānena vā muktiḥ kiṃ na viśveśaveśmani? . samyagjñānaṃ bhavet puṃsāṃ kuta ekena janmanā? . vārāṇasyāṃ dhruvāmuktiḥ śarīratyāgamātrataḥ . adyaśvovā paraśvovā kālādvātha paraḥśatāt . satvaraṃ gatvarodehaḥ kāśyāṃ cedamṛtī bhavet . sā ca vārāṇasī labhyā sadacāravatā satā . manasāpi sadācāramato vidvānna laṅghayet . vasiṣṭhasmṛtau ca ācārahīnaṃ na punanti vedā yadyapyadhītāḥ saha ṣaḍbhiraṅgaiḥ . chandāṃsyenaṃ mṛtyukāle tyajanti nīḍaṃ śakuntāiva jātapakṣāḥ . ācārahīnasya tu vrāhmaṇasya vedāḥ ṣaḍaṅgāakhilāḥ sapakṣāḥ . kāṃ prītimutthāpayituṃ samarthāandhasya dārāiva darśanīyāḥ . nainaṃ chandāṃsi vṛjināttārayanti māyāvinaṃ māyayā vartamānam . tatrākṣare samyagadhoyamāne punāti tadvrahma yathāvadiṣṭam . durācārohi puruṣolokeṃ bhavati ninditaḥ . duḥkhabhāgī ca satataṃ vyādhito'lpāyureva ca . ācārāt phalate dharmamācārāt phalate dhanam . ācārāt śriyamāpnoti ācārohantyalakṣaṇam . sarvalakṣaṇahīno'pi yaḥ sadācāravānnaraḥ . śradda dhāno'nasūyaśca śataṃ varṣāṇi jīvati . āhāranirhāravihārayogāḥ susaṃvṛtā dharmavidā tu kāryāḥ . vāgvuddhivīyyāṃṇi tapastathaiva dhanāyuṣī guptatame ca kārye . ubhe mūtrapurīṣe tu divā kuryādudaṅmukhaḥ . rātrau kuryāddakṣiṇāsya evaṃ hyāyurna riṣyate . pratyagniṃ pratisūryañca prati gāṃ prati ca dvijam . pratisomodakaṃ sandhyāṃ prajñā naśyati mehataḥ . na nadyāṃ mehanaṃ kāryaṃ na pathi na ca bhasmani . na gomaye navā kṛṣṭe nopte kṣetre na śādvale . chāyāyāmandhakāre vā rātrāvahani vā dvijaḥ . yathāsukhamukhaḥ kuryāt prāṇabādhābhayeṣu ca . uddhṛtābhiradbhiḥ kāryaṃ kuryānna snānamanuddhṛtābhirapi . na harenmṛttikāṃ vipraḥ kūlāt sasi katāṃ tathā . antarjale devagṛhe valmīke mūṣikasthale . kṛtaśaucāvaśiṣṭe ca na grāhyāḥ pañca mṛttikāḥ . ekā liṅge kare tisraubhābhyāṃ dve tu mṛttike . pañcāpāne daśaikasminnubhayoḥ sapta mṛttikāḥ . etacchaucaṃ gṛhasthasya dviguṇaṃ brahmacāriṇaḥ . vānaprasthasya triguṇaṃ yatīnāntu cagurguṇam . aṣṭau grāsā munerbhaktaṃ vānaprasthasya ṣoḍaśa . dvātriṃśattu gṛhasyasya amitaṃ brahmacāriṇaḥ . anaḍvān brahmacārī ca āhitāgniśca te trayaḥ . bhuñjānāeva sidhyanti naiṣāṃ siddhiranaśnatām . tapodānopahāreṣu vrateṣu niyameṣu ca . ijyādhyayanadharmeṣu yona śaktaḥ sa niṣkrayaḥ . yogastapodamodānaṃ satyaṃ śaucaṃ dayā śrutam . vidyā vijñānamāstikyametadvrāhmaṇalakṣaṇam . sarvatra dāntāḥ śrutapūrṇakarṇā jitendriyāḥ prāṇibadhe nivṛttāḥ . pratijñahe saṅkucitā gṛhasthāste brāhmaṇāstārayituṃ samarthāḥ . asūyuḥ piśunaśceva kṛtaghno dīrgharoṣakaḥ . catvāraḥ karmacāṇḍālā janmataścāpi pañcamaḥ . dīrghavairamasūyāñca amatyaṃ brahmadūṣaṇam . paiśunyaṃ nirdayatvañca jānīyācchūdralakṣaṇam . kiñcidvedamayaṃ pātraṃ kiñcit pātraṃ tapomayam . pātrāṇāmapi tatpātraṃ śūdrānnaṃ yasya nodare . śūdrānnarasapuṣṭāṅgohyadhīyāno'pi nityaśaḥ . hutvāpi ca japitvāpi gatimūrdhvāṃ na vindati śūdrānnenodarasthena yaḥ kaścinmriyate dvijaḥ . sa bhavecchū karogrāmyastakha vā jāyate kule . śūdrānnena tu bhuktena maithunaṃ yo'dhigacchati . yasyānnaṃ tasya te putrā naca svargārhakobhavet . svādhyāyāḍhyaṃ yonimitraṃ praśāntaṃ caitanyasthaṃ pāpabhīruṃ bahujñam . strīyuktānnaṃ dhārmikaṃ gośaraṇyaṃ vrataiḥ kṣāntaṃ tādṛśaṃ pātramāhuḥ . āmapātre yathā nyastaṃ kṣīraṃ dadhi ghṛtaṃ madhu . vinaśyet pātradaurbalyāttacca pātraṃ rasāśca te . evaṃ gāñca hiraṇyañca vastramaśvaṃ mahīṃ tilān . avidvān pratigṛhṇāno bhasmībhavati dāruvat . nāṅgaṃnakhañca vāditraṃ kuryāt nacāpo'ñjalinā privet . na pādena pāṇinā vā rājānamapi hanyāt na jalena jalam . neṣṭakābhiḥ phalāni pātayet na phalena phalam . na kalkapuṭakobhavet . namlecchabhāṣāṃ śikṣeta . athāpyudāharanti . na pāṇipādacapalo na netracapalobhavet . nacāṅgacapalovipra iti śiṣṭasya gocaraḥ . pāramparyāgatoyeṣāṃ vedaḥ saparivṛṃhaṇaḥ . te śiṣṭā brāhmaṇājñeyāḥ śrutipratyakṣahetavaḥ . yanna santaṃ nacāsantaṃ nāśrutaṃ na bahuśrutam . na suvṛttaṃ na durvṛttaṃ veda kaścit sa brāhmaṇa evaṃmanvādisaṃhitādau bahava ācārā uktaprāyāḥ darśitāḥ . bhāvāparaparyāyaḥ tantroktācāraśca divyācāravīrācārapaśvācārabhedāt trividhaḥ yathoktaṃ tantrasāre . atha bhāvavidhiṃ vakṣye śṛṇuṣva kamalānane! . vinā yena na sidhyettu janmakoṭiśatairapi . bhāvastu trividho devi! divyavorapaśukramāt . divyavīrau mahābhāvau adhamaḥ paśubhāvakaḥ . vaiṣṇavaḥ paśubhāvena pūjayet parameśvaram . śaktimantre varārohe! paśubhāvo bhayānakaḥ . divye vīremaheśāni . jāyate siddhiruttamā . divye vīre na bhedo'stitābhyāṃ bhedaḥpaśostataḥ . divyavīrau pravakṣyāmi sarvabhāvottamottamau . vinā śakterna pūjāsti matsyaṃ māṃsaṃ vinā priye! . mudrāñca maithunañcāpi vinā naiva prapūjayet . strībhagaṃ pūjanādhāraṃ svarṇarūpyakameva ca . abhāve sarvadravyāṇāmanukalpaḥ kalau yuge . atha vā parameśāni . mānasaṃ sarvamācaret . snānantu mānasaṃ proktaṃ vaidike mānasaṃ sadā . yatra bhuktvā mahāpūjā mānasaṃ bhojanantu tat . svakīyāṃ parakīyāṃ vā mānasantu ramet striyam . mānasaṃ madyamīnādi svīkuryāt sādhakottamaḥ . svairantu kusumaṃ tadvat mānasaṃ samupācaret . mānasaṃ bhagaromādi mānasaṃ bhagapūjanam . sarbantu mānasaṃ kuryāt tena siddhimupālabhet iti picchilātantre pūrbakhaṇḍe daśamaḥpaṭalaḥ . tadvivaraṇaṃ tattacchabde dṛśyam . ācāracandrikā ācāracintāmaṇiḥ ācāradīpaḥ ācāramādhavaḥ ācāramayūsvaḥ ācārādarśaḥ ācārārkaḥ ityādāyaśca granyāḥ ācāravedanārthāḥ bhāratavarṣe deśabhede ca prasiddhāḥ . tata evācārabhedā avaseyāḥ . niṣiddhācāraśca anācāraḥ saca anācāraśabde 257 pṛṣṭhe uktaprāyaḥ . adhikaṃ niṣiddhaśabde vakṣyate .

ācāradīpa pu° ācārārthaḥ nīrājanārthodīpaḥ . rājñāṃ vājiprabhṛtīnāṃ vā nīrājanārthe dīpe .

ācāravat tri° ācāraḥ śāstroktānuṣṭhānaṃ karta vyatayā'styasya matup masya vaḥ . śāstroktānuṣṭhānayukte striyāṃ ṅīp .

ācāravarjita tri° ācāreṇa varjitaḥ . śāstroktācārahīne ācārahīnādayo'pyatra

ācāravettṛ tri° ācāraṃ vetti vida--tṛc striyāṃ ṅīp . ācārābhijñe .

ācāravedin tri° ācāraṃ vida--ṇini . ācābhijñe striyāṃ ṅīp .

ācāravedī strī ācārasya vedīva puṇyabhūmau hema° .

ācārāṅga na° ācāramaṅgamiva . dṛṣṭivāde dvādaśasu aṅgeṣ madhye aṅgabhede hemacandraḥ .

ācārin tri ācarati śāstroktānusāreṇa ā + caraṇini . śāstroktānuṣṭhānavati striyāṃ ṅīp .

ācārī strī° samyak cāraḥ prasaraṇaṃ yasyāḥ gau° ṅīṣ . (helañcā) hilamocikālatāyām .

ācārya pu° ā + cara--ṇyat . upanīya tu yaḥ śiṣyaṃ vedamadhyāparet dvijaḥ . sakalpaṃ sarahasyaṃ ca tamācāryaṃ pracakṣate iti manaktalakṣaṇe 1 vedādhyāpayitari, āmnāyatattvavijñānāccarācarasamānataḥ . yamādiyogasiddhatvādācārya iti kathyate ityuktalakṣaṇe 2 mataprasthāpake śaṅkarācāryādau ca . striyāṃ ṭāp ācāryā . ācāryapatnyāntu ṅīṣ ānuk ca ācāryānī na ṇatvam . agnihotrī tapasvī ca vedamadhyāpāyecca yaḥ . sakalpaṃ sarahasyaṃ ca tamācāryaṃ pracakṣate dakṣaḥ kasmādācārya ācāraṃ grāhayatyācinotyarthān ācinoti buddhimiti vā niru° ācāryastu te gatiṃ vakteti chā° upa° ācāryāt pādamādatte pādaṃ śiṣyaḥ svamedhayā . kālena pādamādatte pādaṃ sabrahmacāribhiḥ nīlakaṇṭhadhṛtā smṛtiḥ . krameṇācāryasacchiṣyadharmabhrātre katīrthinaḥ yājña° . yajñādau karmopadeśake 3 gurau ācāryastu yathā svarge śakrādīnāṃ vṛhaspatiḥ tathā tvaṃ mama yajñe sminnācāryo bhava suvrata! yathā śakrasya vāgīśa ācāryaḥ sarvakarma su . tathā mayā tvamācāryaḥ vṛto'smin yajñakarmaṇi iti vidhānapāri° purā° . 4 pūjyamātre tri° surācāryaḥ daityācāryaḥ 5 śikṣakamātre ca laṅkāstrīṇāṃ punaścakre vilāpācāryakaṃ śaraiḥ raghuḥ .

ācāryaka na° ācāryasya karma bhāvo vā yopadhagurūpottamatvāt vuñ . ācāryakarmaṇi . laṅkāstrīṇāṃ punaścakre vilāpācāryakaṃ śaraiḥ raghuḥ rnaṣa jātu maheṣvāsaḥ pārthamakliṣṭakāriṇam . hanyādācāryakaṃ dīptaṃ saṃsmṛtya śaranirmitam bhā° u° pa° 166 adhyā° . ācāryakaṃ vijayi mānmathamāvirāsīt tva ācāryatvaṃ tatraiva na° tal ācāryatā tatraiva strī . so'cireṇaiva kālena paramācāryatāṃ gataḥ

ācāryabhogīna tri° ācāryabhogāya hitam kha ācāryādaṇatvam vārtikokteḥ na ṇatvam . ācāryabhogaparyāpte dravyādau .

ācāryamiśra pu° ācāryomiśraḥ . atiśayapūjye .

ācikhyāsā strī ākhyātumicchā ā + khyā--sana--a . ākhyātumicchāyām .

ācikhyāsu tri° ākhyātumicchu ā + khyā--sana u . ākhyātumicchau .

ācita tri° ā + ci + kta . 1 vyāpte, kacācitau viṣvanivāgajau gajau kirā° phalairupacitairdivyairācitāṃ svādubhirbhṛśam (vadarīṃ dadṛśuḥ) bhā° va° pa° 145 a° . 2 gumphite grathite ardhācitā satvaramutthitāyāḥ kumāraḥ raghuśca tulā palaśataṃ tāsāṃ viṃśatyā bhāra ācitaḥ ityukte bhārātmake 3 dvisahasrapalamāne . ācitaṃ daśa bhārāḥ syāt śākaṭobhāra ācita ityukte 4 daśabhāramāne na° śākaṭabhāre pu° . parimāṇavācakatvān 5 tanmite'pi . 6 saṃgṛhīte 7 channe ca . āḍhakācitapātrāt kho'nyatarasyām pā° ācitaṃ sambhavati (svasmin sanniśayati) avaharati pacati vā kha ṭhañ vā . ācitīnaḥ ācitikaḥ . ācitaparimāṇadravyasya svasmin samāveśanārhe tadavahārake tatpācake ca tri° . ṭhañi striyāṃ ṅīpkhe ṭāp .

ācitādi pu° ācita ādiryasya . gatikārakopapadāt ktasyāntodāttatāyāṃ pāṇinā paryudaste gaṇabhede ācita, paryācita, āsthāpita, parigṛhīta, nirukta pratipanna, apaśliṣṭa, praśliṣṭa, upahita, upasthita saṃhitāgavi .

ācūṣaṇa na° ā + cūṣa--lyuṭ . oṣṭhasaṃyogaviśeṣeṇa rasānubhavārthe rasākarṣake vyāpārabhede (coṣā) viṣaśalyādyapakarṣaṇārthe 2 oṣṭhādisaṃyogabhedenākarṣaṇe ca . nāḍīyantrāṇyanekaprakārāṇī tyupakramya tāni ācūṣaṇārthamiti . suśru° karaṇe lyuṭ 3 tatsādhane (śiṅgā) tatrapracchite tanuvastrapaṭalāvanaddhena śṛṅgeṇa śoṇitamavasecayedācūṣaṇāt suśru° .

ācchad tri° ācchādyate'nena ā + chada--ṇic--kvip hrasvaḥ . ācchādane vastre ghañarthe ka . ācchado'pyatra pu° .

ācchanna tri° ā + chada--kta . āvṛte mevācchanne'hni durdinam amaraḥ .

ācchāda pu° ācchādyate'nena ā + chada--ṇic--karaṇe ghaj . āvaraṇe .

ācchādaka tri° ā + chada--ṇic--ṇvul . ācchādanakartari

ācchādana na° ā + chada--ṇic--karaṇe lyuṭ . āvaraṇasādhane 1 vastre bhāve lyuṭ . 2 āvaraṇe na° .

ācchādita tri° ā + chada--ṇic--kta . āvṛte .

ācchādin tri° ā + chada--ṇic--ṇini . ācchādake stanayugapariṇāhācchādinā valkalena śaku° .

ācchādya avya° ā + chada--ṇic--lyap . 1 āvṛtyetyarthe ācchādya cārcayitvā ca śruta śīlavate svayam manuḥ ā + chada--ṇic--karmaṇi yat . 2 āvaraṇīye stanādau 3 gopye ca tri° .

ācchinna tri° ā + chida--kta . 1 balena gṛhīte 2 samyakchinne ca .

ācchuka pu° ā + cho--bā° ḍu saṃjñāyāṃ kan . (āic) . vṛkṣe .

ācchurita na° ā + chura--kta . 1 saśabdahāse, 2 nakhāghāte 3 nakhavādye ca . svārthe ka . ācchuritakamapyatra . sāmonmukhenāccharitā priyeṇa datte'tha kācit pulakena bhede bhaṭṭiḥ . 4 miśrite ca tri° .

āccheda pu° ā + chida--ghañ . 1 samantācchedane 2 īṣacchedane balātkāreṇa 3 grahaṇe ca . lyuṭ . ācchedanamapyatra na0

ācchoṭana na° ā + sphuṭa--lyuṭ pṛ° . aṅgulimoṭane (tuḍideoyā) .

ācchoṭita tri° ā--sphuṭa--kta pṛ° . moṭalena kṛtadhvanau . aṅgulyādau .

ācchodana na° ācchidyante'tra chida--lyuṭ pṛṣo° itaot . mṛgayāyām amaraḥ .

ācyutadatti pu° acyutadattasyāpatyam iñ . āyudhajīvibhede tataḥ dāmanyādi° svārthe chan ācyutadattīyaḥ . saṃghībhūte āyudhajīvibhede .

ācyutanti pu° acyutantasyāpatyam iñ . āyudhajīvibhede tataḥ dāmanyādi° svārthe chan . ācyutantīyaḥ . saṃghībhūte āyudhajovibhede .

ācyutika tri° acyutasya chātraḥ kāśādi° ṣṭhañ ñiṭh vā . acyutacchātre ṣṭhañi striyāṃ ṅīṣ .

ācha āyāme (dīṃrghavistāre) idit bhvādi° para° saka° seṭ . āñchati āñchīt . ānāñcha--āñcha āñchitā . karmaṇi āñchyate . ṇic āñchayati te āñcichat--ta . san āñcicchiṣati . kvip ān āñchau . cchvoriti sūtre atuko'pi grahaṇamiti ān āṃśau ityeke . āñchitaḥ āñchitvā āñcedatikṣiptam . cakrayogenāñchedūrvasthinirgatam iti ca suśru° .

āja na° ājyate'nena ā + anja--ghañarthe ka . 1 ghṛte jaṭā° . ajasyedam aṇ . 2 chāgamāṃsādau tri° . alaṅkṛtaṃ kumāraṃ kuśalīkṛtaśiraṃsamahatena vāsasā saṃvītamaiṇeyena vā'jinena brāhmaṇam, rauraveṇa kṣatriyam . ājena vaiśyam āśva° . gṛ° gavyamājaṃ tathā cauṣṭramāvikaṃ māhiṣañca yat . aśvāyāścaiva nāryāśca kareṇūnāñca yat payaḥ suśrutaḥ . ajabhāve ghañ na vībhāvaḥ . 3 vikṣepe ājāneyaḥ .

ājaka na° ajānāṃ samūhaḥ vuñ . chāgasamūhe .

ājakaroṇa tri° ājakenopalakṣitā roṇīnadībhedaḥ tasyāḥ sannikṛṣṭadeśādi aṇ . ajasabhūhopalakṣitanadīsannikṛṣṭādau

ājakāra pu° ajasyāyamājaḥ kāro yasya . śivavṛṣe tripurāsurabaghakāle viṣṇunā vṛṣabhakṛtyakaraṇāt tasya tathātvam yathā . atha viṣṇurmahāyogī sarvato'dṛśyatattvataḥ . vṛṣarūpaṃ samāsthāya projjahāra rathottamam . samāktāntaṃ devagaṇaiḥ samagrabalapauruṣaiḥ . valavāṃstolayitvā tu viṣāṇābhyāṃ mahāvalaḥ . nanāda prāṇayogena mathyabhāna ivārṇavaḥ . tṛtīyaṃ vāyuviṣayaṃ samākram ya viṣāṇavān . nanāda vatavātrādaṃ samudra iva parvaṇi hari° 324 a° .

ājagara na° ajagaraṃ sarparūpaṃ nahuṣamadhikṛtya kṛtogranthaḥ aṇ . agastyaśāpenājagararūpatāṃ prāptasya nahuṣasya yudhiṣṭireṇa saṃbādarūpe bhāratāntargatavanaparvaṇi avāntara parvabhede tacca bhā° vanaparvaṇi 176 a° avadhi 180 adhyāyaparyantādhyāyaṣaṭkātmakaṃ tatkathā tatraiva dṛśyā . nivātakavacairyuddhaṃ parva cājagaraṃ tataḥ bhā° ā° pa° 1 a° .

ājagava na° ajagavameva prajñādyaṇ . 1 śivadhanuṣi ajagavaśabdārthe vivṛtiḥ ajagavaṃ tatsādṛśyama styatra aṇ . tattulya dṛḍhe 2 dhanuṣi ca ājagavaṃ nāma dhanuḥ śarāḥśṛṅgodbhavāśca ye bhā° va° pa° 127 a° tathetyuktvā pṛthurvaiṇyogṛhītvājagavaṃ dhanuḥ bhā° dro° pa° 69 a° .

ājadhenavi puṃstrī° ajaiva dhenurasya pṛ° puṃvat tasyāpatyam vāhvādeḥ ākṛtigaṇatvādiñ . chāgīrūpadhenuyuktamuneraṣatye .

ājanana avya° ā + jana--lyuṭ . 1 vikhyātajanane teṣāmājananaṃ puṇyaṃ karmaṇaḥ prītimāvahet bhā° ā° pa° sīmāyām avyayī° . 2 janmaparyante avya° .

ājanma(na) avya° janmanaḥ paryantam sīmāyām avyayī° vā ac . janmaparyante so'hamājanmaśuddhānām raghuḥ .

ājanmasurabhipatra pu° ājanmam surabhi patramasya . maru vaka vṛkṣe rājani° .

ājamārya puṃstrī° ajamārasyāpatyam kūrvādi° ṇya . ajamārāpatye .

ājamīḍha pu° ajamīḍho deśabhedastatra bhavaḥ aṇ . (ājamīra) 1 deśabhave tasya rājā aṇ . taddeśāṣipe 2 nṛpe bahuṣu tasya luk . ajamīḍhāḥ . sadhastutimājamīḍhāso'gman ṛ° 4, 44, 6, ajamīḍhāsaḥ tatsambandhina bhā° . 3 yādava nṛpabhede ca bharatasya kuroḥ pūrorājamīḍhasya cānagha! yādavānāmimaṃ vaṃśam ityuprakrāntam bhā° ā° pa° 75 a° . omityeva vaśiṣṭho'pi bhāratān pratyapadyata . athādhyaṣiñcat sāgnājye sarvakṣatrasya pauravam . viṣāṇabhūtaṃ sarvasyāṃ pṛthivyāmiti naḥ śrutam . bharatādhyuṣitaṃ pūrbaṃ so'dhyatiṣṭhat purottamam . punarbalibhṛtaścaiva cakresarvamahīkṣitaḥ . tataḥ sa pṛthivīṃ prāpya punarīje mahābalaḥ . ājamīḍho mahāyajñairbahubhirbhūridakṣiṇaiḥ 94 a° . ajamīḍheṣu bhavaḥ ṣuñ . ājamīḍhakaḥ bahutvavadāmīḍhabhave tri° .

[Page 640b]
ājayana na° ājīyate'tra ā + ji--ādhāre lyuṭ . yuddhe

ājarasa avya° jarāparyantam avyayo° ac jarasādeśaḥ . jarāparyante . āgatā jarā yasya prā° ba° ac jarasādeśaśca . prāptajarābhāve ājarasāya samanaktvaryamā ṛ° 10, 85, 43, .

ājavasteya puṃstrī° ajavasterṛṣerapatyam śubhrā° ḍhak . ajavastināmakarṣerapatye gṛṣṭhyā° ḍhañ . āvastiko'pyatra striyāṃ ṅīp .

ājavā ha tri° ajovāhyate'tra vaha--ṇic ādhāre ghañ ajavāhodeśabhedaḥ tatra bhavādi aṇ . ajavāhadeśabhavādau . macadeśaḥ vadarikāśramāduttarasyāṃ pabbaitoparisthaḥ tatra hi ajaireva bhāro vāhyate iti tasya tathātvam .

ājātaśatrava pu° ajātaśatrorapatyam aṇ . 1 yudhiṣṭhirāpatye na jātaḥ śatrurasya . aśatrukasya nṛpabhedasyāpatye 2 bhadrasene nṛpe ca . etayā vai bhadrasenamājātaśatravamāruṇirabhicacāra śata° brā° ajātaśatruśca kāśīrājaḥ yathoktam chā° u° sahovācājātaśatruṃ kāśyaṃ vrahma te bravāṇīti .

ājāti strī ā + jana--ktin . ājanane janmani tāḍayitvā tṛṇenāpi saṃvādānmatipūrbakam . ekaviṃśatimājātīḥ pāpayoniṣu jāyate . sākṣye'nṛtaṃ vadanpāśairbadhyate vāruṇairbhṛśam . vivaśaḥ śatamājātīstasmātsākṣye vadedṛtam iti ca manuḥ .

ājādya pu° strī ajamatti ada--aṇ upa° sa° tasyāpatyam gargā° yañ . chāgabhakṣakasya munerapatye striyāṃṅīp yalopaśca .

ājāna avya° janojananameva aṇ jānaḥ tatparyantam avyayī° . sṛṣṭikālaparyaste mukhye . adbhyaḥ sambhṛtaḥ pṛthivye rasaḥ viśvakarmaṇaḥ samavartatāgre tasya tvaṣṭā vidadhadrū pameti tanmartyasya devatvamājānamagre yaju° 31, 17, pūrbakalpe puruṣamedhayājī ādityarūpaṃ prāptaḥ stūyate . adbhyaḥ jalāt pṛthivyāḥ sakāśāt pṛthivyapāṃ grahaṇaṃ bhūtapañcakopalakṣakam bhūtapañcakāt yorasaḥ sambhṛtaḥ puṣṭaḥ tathā viśvaṃ karma yasya viśvakarmaṇaḥ kālasya rasātprīteḥ yoraso'gre prathamaṃ samayartata samabhavat bhūtapañcakasya kālasya ca sarvaṃ prati kāraṇatvāt puruṣabhedhayājino liṅgaśarīre pañcabhūtāni puṣṭāni kālaśca tataḥ puṣṭebhyaḥ kaścidrasayiśeṣaphalarūpottamajanmaprada utpanna ityarthaḥ . tasya rasasya rūpaṃvidadhat dhārayan tvaṣṭā, ādityaḥ eti pratyahamudayaṃ karoti agre prathamaṃ martyasya manuṣyasya satastasya puruṣamedhayājinaḥ ājānaṃ devatvaṃ mukhyaṃ devatvam sūryarūpeṇa . dvividhā devāḥ karmadevā ājānadevāśca karmaṇotkṛṣṭena devatvaṃ prāptāḥ karmadevāḥ sṛṣṭyādāvutpannā ājānadevāḥ te karmadevebhyaḥ śreṣṭhāḥ ye śataṃ karmadevānāmānandāḥ sa eka ājānadevānāmānanda iti śruteḥ vedadī° jananasādhane 2 prakṛtau ca . na hastinaṃ pratigṛhṇīyāt puruṣājānohi hastoti śata° bhā° puruṣājānaḥ puruṣaprakṛtikaḥ iti bhā° . ā + jana ghañ dīrghaḥ 3 utpattau pu° .

ājānaja tri° ājānaṃ jāyate . sṛṣṭikālādarabhyajāte devādau . dvividhā hi devāḥ kecit karmadevāḥ kecidājānadevāśca yatha te ye śatamājanajānāṃ devānāmānandāḥ sa ekaḥ ye karmaṇā devānapiyanti aita° u° .

ājānadeva pu° ājānaṃ sṛṣṭikālamārabhya devaḥ devatvamāptaḥ . karmaṇānutpannadevabhāve ciraprasiddhvedeve atha ye śataṃ karmadevānāmānandāḥ sa eka ājānadevānāmānando yaśca śrotriyo'vṛjino'kāmahato'tha te śatamājānadevānāmānandāḥ vṛ° u° . ājānadeyānāmeka ānandaḥ utpattitaeva ye devāste ājānadevāḥ bhā° .

ājāni tri° ā + jana--antarbhūtaṇyarthe iṇ chandasīti dīrghaḥ . 1 janakejananakartari . trīṇyāyūṃṣi tava jātavedastisra ājānīruṣasaste agne! ṛ° 3, 17, 3 . ājānīḥ janayitryomātaraḥ bhā° . antarbhūtaṇyarthābhāve . 2 anujāte ca tatraiva pakṣāntare ājanayaḥ anujātāḥ svasāra iti bhāṣyakṛtā vyākhyātam .

ājānikya na° ājānau bhavaḥ ṭhan tasya bhāvādau puro° yak . ājanmasiddhapadārthasya bhāve karmaṇi ca .

ājāneya pu° āje vikṣepe'pi āneyo'śvavāho yathā sthānamasya . śaktibhirbhinnahṛdayāḥ skhalantaśca padepade . ājānanti yataḥ saṃjñāmājāneyāstataḥ smṛtāḥ ityuktalakṣaṇe uttamāśve .

ājāyana puṃstrī ajasyāpatyam naḍā° phak . ajanāmakanṛpasya brahmaṇovā'patye .

āji strī ajantyasyām aja--iṇ na vībhavaḥ . 1 samarabhūmau 2 saṃgrāme, ājiṃ na jagmurgirvāho aśvāḥ ṛ° 6, 24, 6, te yāvantaevājau tāvān sa dadṛśe paraiḥ raghuḥ . asmākamindra! duṣṭaraṃ puroyācālamājiṣu ṛ° 5, 35, 7 ājiṣu saṃgrāmeṣu mā° . 3 maryādāyāṃ strī vā ṅīp . atoyānyāni vīryavanti karmāṇi yathāgnermanthanam ājeḥ saraṇam dṛḍhasya dhanuṣaāyamanam chā° u° ājeḥ maryādāyāḥ saraṇaṃ ghāvanam śaṅkarabhā° 5 kṣaṇe 6 mārge pu° . dhanvanā gāṃ dhanvanājiṃ jayema yaju° 29, 39 . dhanvanā ājiṃ mārgaṃ jayema ajanti gacchanti yasminnasāvājirmārgaḥ vedadī° . bhāve iṇ 7 ākṣepe .

ājinīya tri° ajina + caturarthyāṃ kṛśāśvā° chaṇ . carmasannikṛṣṭadeśādau .

ājiri tri° ajira + caturarthyāṃ sutaṅgamā° iñ . aṅganasannikṛṣṭadeśādau .

ājireya tri° ajira + śubhrādi° ḍhak . aṅganabhavādau .

ājihīrṣā strī āhartumicchā ā--hṛ san--bhāve a . āharaṇecchāyām . u . ājihīṃṣuḥ . āharaṇecchau tri° .

ājīkūṇa na° ājoṃ kūṇati āvṛśoti yasmin ā + kūṇaādhāre ka . maryādāvarake deśabhede tataḥ dhūmādi° bhavādau pathyādau vuñ . ājīkūṇikaḥ . ājīkūṇadeśabhave--pathi adhyāye, nyāye, vihāre, manuṣye, hastini, gomaye ca .

ājīgarti puṃstrī° ajīgartasyāpatyam bāhvā° iñ . ajīgarta syāpapatye .

ājīva pu° ājīvyate'nena ā + jīva--karaṇe ghañ . 1 ājīvanopāye dravyādau 2 upāye ca . annāśanamupakramya tasmin kāle sthāpayettatpurastāt vastraṃ śastraṃ pustakaṃ lekhanīñca . svarṇaṃ raupyaṃ yacca gṛhṇāti bālastairājīvaistasya vṛttiḥ pradiṣṭā mu° ci° . nṛṇāṃ janmalagnāvadhi daśamabhāve meṣādīnāṃ kṣetrahorādrekkāṇanavāṃśadvādaśāṃśatriṃ śāśarūpaiḥ ṣaḍbhirvargaiḥ krameṇājīvopāyaviśeṣajñānaṃ bhavati yathoktaṃ jātake atha kalyāṇavarmoktāṃ daśame'ṃśavibhedajām . vṛtticintāṃ likhetkarmājīvoktāmapi cintayet . vāṭikākṛṣibaṇigrasasevādūtyato'jagaṇataḥ svabhe bhavet . jovanaṃ vṛṣagaṇāccatuṣpadaiḥ pakṣidhānyaśakaṭādisaṃgrahaiḥ . mauktikādijalajairlipilekhyairvidru mādikabaṇikkriyādibhiḥ . dvandvabhāgata atho kulīratonīrajairviṣabhagāgniśastrajaiḥ . vanādrikāṣṭhasannāha kupyākupyaiśca dhānyakaiḥ . kṛṣipāṣāṇabāṇijyairvṛttiḥ siṃhāṃśataḥ khabhe . gāndharvaśilpaśakaṭairmaṇihemakarmagandhakrayairnabhasi ṣaṭkagaṇaiścalekhyaiḥ . hemāmbugomahiṣadhānyakṛṣikrayaiśca mūlairdhanairnṛpatito'pi tulotthavarge . strīsaṅgamāptadhanacauryacikitsitaiśca nindyodyamairnṛpatisevanato'livarge . bhaiṣajyarūpagaṇitādikayantrabidyābhūpālamantrigiridurgavaśāddhanuḥsthe . varāṅganā vāribhavotthavittāḥ śreṣṭhā ratāścāpi rasāyane syuḥ . krīḍāsu rāmāsu mahāpaṇeṣu mṛgāsyavarge daśame'tivittāḥ . śastrāgnibhedakhananādikavīryabhāraskandhopavṛttirapi bāhubalādghaṭotthe . khasthe gaṇe jhaṣabhave javaśastravāhayoni prapāyanadhanāni narasya paṇyaiḥ . bhāve ghañ . 3 ājīvārthamālambane . ājīvati kartari ac . 4 ājīvanakāriṇi karmājīvaḥ nṛpājīva ityādo tu ā + jīva--aṇ . upa° sa° iti bhedaḥ .

ājīvana na° ājīvatyanena karaṇe lyuṭ . vṛttyupāye bhāve lyuṭ . vṛttyaryamupāyagrahaṇe ājīvanārthaṃ dharmastu dānamadhyayanaṃ yajiḥ manuḥ strīṇāmājīvanārthañca pradeyaṃ prītipūrbakam . strīṇāmājīvanakṣayāditi ca smṛtiḥ .

ājīvikā strī ājīvayati ā + jīva ṇic--ṇvul . jovikāyāṃ vṛttau jīvanārthe vyāpāre . ā + jīva--kartari ṇvul . ājīvakaḥ ājīvanakartari tri° .

ājīvya tri° ājīvyate'nena bā° karaṇe ṇyat . ājīvanopāye 1 vṛttyādau ājīvyaḥ sarvabhūtānām rāmā° ājīvyate vṛttyarthamālambyate'sau ā--jīva--karmaṇi ac . 2 vṛttyaryamālambanīye nṛpādau . ājīvyate'tra ādhāre bā° ṇyat . 3 ājīvanīyadeśe ramyamānat sāmantaṃ svājīvyaṃ deśamāvaset manuḥ . te'pi sarvenivartantāṃ ye'pi sūdānuyāyinaḥ mayā yathocitājīvyaiḥ saṃvibhaktāśca vṛttibhiḥ bhā° va° pa° 93 a° .

ājū strī ājavati ā + ju--kvip dīrghaḥ . bhṛtiṃ vinā karbhakārake . (vegāra) haṭhādabhṛtikaḥ kleśairvṛṣṭirājūśca kīrtyate . ityukte karmakarabhede .

ājūr strī ā + jvara--kvip ūṭh . viṣṭau mukuṭaḥ .

ājñapta tri° ā + jñā--ṇic puk kta hrasvaḥ . ādiṣṭe kṛtādeśe

ājñapti strī ā + jñā--ṇic puk hrasvaḥ . ājñāyām .

ājñā strī ā + jñā--aṅ . 1 ādeśe ādeśaśca nikṛṣṭasya bhṛtyādeḥ kṛtyādau pravṛttyarthavyāpārabhedaḥ . ājñayā narapaterdvijanmanāṃ dārakarmamṛtasūtake tathā . bandhamokṣamakhadīkṣaṇeṣvapi kṣauramiṣṭamakhileṣu coḍuṣu jyoti° . tatheti śeṣāmiva bharturājñām kumā° . paścāt vanāya taccheti tadājñāṃ mudito'grahīt raghuḥ . anatikramaṇīyā divaspaterājñā śaku° . dūrāpāvarjitacchatraistasyājñāṃ śāsanārpitām raghuḥ śirobhirājñāmapare mahībhujaḥ . māghaḥ . 2 jyotiṣokteṃ lagnāvadhidaśamabhāve tantrīkte bhrūmadhyasthe suṣumṇānāḍyantargate 4 ājñācakre ca vivaraṇamājñācakraśabde . ājñāsaṃkramaṇaṃ tatra gurorājñeti kīrtiteti tantram .

ājñākara tri° ājñayā karoti kṛ--ac 3 ta° . ājñānusāreṇa karmakartari dāsādau ṇini ājñākārī tatraiva tri° striyāṃ ṅīp . kvip ājñākṛt tatraivārthe tri° .

ājñācakra na° ājñāsaṃjñakaṃ cakram . tantraprasiddhedehāvasthitasuṣumṇānāḍīmadhyagate bhrūmadhyasthe dvidale padmākāre cakrabhede . viśuddhacakramuktvā ājñācakraṃ tadūrḍvantu ātmano'dhiṣṭhitaṃ param . ājñāsaṃkramaṇaṃ tatragurorājñeti kīrtitā . tatra nihitacittasya puruṣasya sarvapadārthasākṣāt kāreṇa evaṃ bhūtam, evaṃ vartate, evaṃ bhaviṣyatīti jñānena gurorīśvarasya tadūrdhaṃ sahasradalakamale sthitasyājñāyāḥ itaḥ paraṃ tvayā itthaṃ kartavyamiti niyogasya saṃkramaṇaṃ bhavati tena tadājñākhyaṃ cakramityarthaḥ . yathā ca ṣaṭcakrāṇāṃ dehe sthitistathoktaṃ śāradāyām . ṣaṇṇavatyaṅgulāyāmaṃ śarīramubhayātmakam . gudadhvajāntare kandamutsedhāddvyaṅgulaṃ viduḥ . tasya dviguṇavistāraṃ vindurūpeṇa śobhitam . nāḍyastatra samudbhūtā mukhyāstrisraḥ prakīrtitāḥ . iḍā vāme sthitā nāḍī piṅgalā dakṣiṇe matā . tayormadhyagatā nāḍī suṣumṇā vaṃśamāṃśritā . pādāṅguṣṭhādapakrāntā śikhābhyāṃ śirasā punaḥ . brahmasthānaṃ samāpannā somasūryāgnirūpiṇī . tasyāmadhyagatā nāḍī citrākhyā yogivallabhā . vrahmarandhraṃ vidustasyāṃ padmasūtranibhaṃ param . ādhārāṃśca vidustatra matabhedānanekadhā . divyamārgamimaṃ prāhuramṛtānandakārakam . iḍayā sañcaleccandraḥ piṅgalāyāṃ divākaraḥ . jñātau yoganidānajñaiḥ suṣumṇāyāñca tābubhau . ādhārakandamadhyasthaṃ trikoṇamati mundaram . jyotiṣāṃ nilayaṃ divyaṃ prāhurāgamavedinaḥ . tatra vidyullatākārā kuṇḍalī paradevatā . parisphurati sarvātmā suptāhisadṛśākṛtiḥ . bibharti kuṇḍalī śaktirātmānaṃ haṃsamāśritā . haṃsaḥ prāṇāśrayonityaṃ prāṇā nāḍī pathāśrayāḥ . ādhārādutthitovāyuryathāvat sarvadehinām . dehaṃ prāpya khanāḍībhiḥ prayāṇaṃ kuṃrute bahiḥ . dvādaśāṅgulamānena tasmāt prāṇa itīritaḥ . tattvacintāmaṇau ṣaṣṭhaprakāśe . ājñānāmāmbujaṃ taddhimakarasadṛśaṃ dhyānadhāma prakāśam hakṣābhyāṃ vai kalābhyāṃ pravilasitavapuryugmapatraṃ suśubhram . tanmadhye hākinī sā śaśisamadhavalā vaktraṣaṭkaṃ dadhānā vidyāmudrāṃ kapālaṃ ḍamarujapavaṭīṃ bibhratī śuddhacittā . etatpadmāntarāle nivasati ca manaḥ sūkṣmarūpaṃ prasiddham etadabhiprāyeṇaiva mano'pi bhrūmadhye nivasatyānandalaharyāmuktam . manasastatra sthityā ca tadupahitajīvasyāpi tatraiva sthitiḥ . evañca śrutau hārdavidyāyāṃ hṛdyayaṃ tasmādvṛdayam ityuktistu hṛdaye dhyānārthāityavirodhaḥ . mahānirvāṇatantre śarīra eva caturdaśa bhuvanāmi sūkṣmarūpeṇa sthitāni tāni ca tatraiva dhyeyānītyuktaṃ tatra kutra kiṃ dhyeyamityākāṅkhāyāṃ mūlādhārādikaṃ bhūrādilokatayā dhyeyamityuktam tatra viśuddhacakrasya janolokatayā dhyeyatāmuktvāha . etatpadmasyordhadeśe jñānapadmaṃ sudurlamam . daladvayasamāyuktaṃ pūrṇacandrasya maṇḍalam . padmamadhye vījakoṣe smareccintāmaṇeḥ purīm . tanmadhye navakoṇañca yantraṃ paramadurlabham . śambhuvījaṃ hi tanmadhye sākāraṃ haṃsarūpakam . haṃsaḥ parabrahmarūpaḥ sākāraḥ śivarūpakaḥ . tāracañcurvarārohe nirgamāgamapakṣavān . śivaśaktipadadvandvaṃ vindutrayavilocanaḥ . vihāraścāsya haṃsasya hemapaṅkajapūjite . evaṃ haṃsomaṇidvīpe tasya kroḍe paraḥ śivaḥ . vāme tasya sidvakālī sadānandasvarūpiṇī . tasyāḥ prasādamāsādya sarvakartā maheśvaraḥ . tapoloka idaṃ bhadre! sarvalokasya durlabham . yatra brahmādayo devā dhyānayogaṃ sadābhyaset . manasāpi na labhyeta yogena tapasā na ca . tapolokaṃ golokasya caturlakṣaguṇaṃ śive! . brahmalokeṣu ye devā vaikaṇṭhe ye surādayaḥ . śambhuloke vasedyohi tejobhaktiparāyaṇaḥ . tapasāpi na labhyeta tapolokagatiṃ śive . tapīlokasamonāsti lokamadhye sulocane! . sālokyaṃ hi maholoke sārūpyaṃ janalokake . sāyujyaṃ ca tapoloke nirvāṇaṃ hi tadūrdhake . tato brahmādayo devāstapolokārthinaḥ sadā . iti te kathitaṃ kānte! cakraṣaṭkasya lakṣaṇam . yajjñānādamaraścaiva jīvanmuktaśca sādhakaḥ . yajjñātvā jananīṃgarbhaṃ na viśettu, kadācana .

ājñāta tri° ā + jñā--kta samyagjñāte ājñātaṃ yadanājñātaṃ yajñasya kriyate mithaḥ yaju° śivasaṅkalpaḥ .

ājñātīrtha na° 6 ta° . tantre mānasasnānāṅge dhyeyatayokte ājñācakrākhye tīrthe . ājñācakre sadā dhyātvā snāti nirvāṇasiddhaye . rudrayāmalam .

[Page 643b]
ājñāna na° ā + jñā--lyuṭ . ājñākaraṇe mānasavṛttibhede . mānasavṛttayaśca yathā . saṃjñānaṃ vijñānaṃ prajñānaṃ medhā dṛṣṭirdhṛtirmatirmanīṣā jūtiḥ smṛtiḥ saṃkalpaḥ kraturasuḥ kāmovaśaḥ iti sarvāṇyevaitāni prajñānasya nāmadheyāni ai° u° . tadantaḥkaraṇopādhikasyopalabdhuḥ prajñānarūpasya brahmaṇa upalabdhyarthā antaḥkaraṇavṛttayo bāhyāntarvartiviṣayaviṣayāstā imā ityucyante . saṃjñānaṃ saṃjñaptiścetanabhāvaḥ . ājñānam ājñaptirīśvarabhāvaḥ . vijñānaṃ kalādiparijñānam . prajñānaṃ prajñaptiḥ prajñatā . medhā granthadhāraṇe sāmarthyam . dṛṣṭirindriyadvārā sarvaviṣayopalabdhiḥ . dhṛtirdhāraṇamavasannānāṃ śarīrendriyāṇāṃ yayottambhanaṃ bhavati . dhṛtyā śarīramudvahantīti hi vadanti . matirmananam . manīṣā tatra svātantryam . jūtiścetasorujādiduḥkhibhāvaḥ . smṛtiḥ smaraṇam . saṃkalpaḥ śuklakṛṣṇādibhāvena saṃkalpanam rūpādīnām . kraturadhyavasāyaḥ . asuḥ prāṇanādijīvanakriyānimittā vṛttiḥ . kāmo'sannihitaviṣayākāṅkṣā . vaśaḥ strīvyatikarādyabhilāṣa ityevamādyāḥ antaḥkaraṇavṛttayaḥ śaṅkarabhāṣyam .

ājñānuga tri° ājñāmanugacchati anu + gama--ḍa 6 ta° . ādeśānusāreṇa gantari dāsādau kta ājñānugato'pyatra tri° .

ājñānugāmin tri° ājñāmanugacchati anu + gama--ṇini 6 ta° sa° . ājñānugate striyāṃ ṅīp .

ājñānuyāyin tri° ājñāmamuyāti anu + yā--ṇini 6 ta° sa striyāṃ ṅīp . ājñānusāreṇa gantari dāsādau .

ājñānuvartin tri° ājñāmanuvartate anu + vṛta--ṇini 6 ta° striyāṃ ṅīp . ājñānusāreṇa vartamāne dāsādau .

ājñānusārin tri° ājñāmanusarati anu + sṛ--ṇini 6 ta° striyāṃ ṅīp . ājñānusāreṇa karmakārake dāsādau

ājñāpaka tri° ājñāpayati ādiśati ā + jñā--ṇic ṇvul . ājñākārake svāmiprabhṛtau .

ājñāpatra na° ājñājñāpakaṃ patram śāka° ta° . ādeśajñāpake patre (hukumanāmā)

ājñābhaṅga pu° ājñāyā ādeśasya bhaṅgaḥ svaviṣayeṣu pracārābhāvaḥ . ādeśasyākaraṇena ādiṣṭaviṣayeṣu pracārābhāve (hukuma nā mānā) . daṃṣṭrābhaṅgaṃ mṛgāṇāmadhipataya iva tyaktamānāvalepānnājñābhaṅgaṃ sahante narapa! nṛpatayastvādṛśāḥ sārvabhaumāḥ iti candraguptasya cetasaḥ pīḍāmupacinvatā cāṇakyena kriyamāṇe cājñābhaṅge tvayopaślokairupaślokayitavya iti ca mudrārākṣasam .

ājñāvaha pu° ājñāṃ vahati vaha--ac . ādeśavāhake ājñānukūle dāsādau

ājñāsampādin pu° ājñām ādiṣṭaviṣayaṃ sampādayati sam + pada + ṇic--ṇini 6 ta° sa° striyāṃ ṅīp . ādiṣṭa viṣayasampādake anukūle dāsādau .

ājya na° ājyate ā + anja--kyap nalopaḥ . 1 ghṛte . sarpirvilīnamājyaṃ syādghanībhūtaṃ vṛtaṃ bhavedityukte 2 vilīne sarpiṣi sruveṇa dakṣabhāgādājyaṃ gṛhītvā bhavadevaḥ pūtaṃ pavitreṇevājyamāpaḥ śundhantu mainasaḥ drupadamantraḥ 3 śrīvāse candrane pu° ajayapālaḥ . ājimīyustasmādājyānāmājyatvamiti niruktesāmastomabhede . sa ca stomaḥ sāmavi° brā° bhā° uktaḥ vahiṣpavamānasūktasva ādyam agna āyāhivītaye ityādi sūktam, āno mitrāvaruṇa iti dvitīyam āyāhi mucya āhata iti tṛtīyam . indrāgnī āgatamityādi caturtham uttarā° 1 pra° 3, 5, 6, 7, sūktāni tānyetāniṃ prātaḥ savane gāyatrasāmnā gīyasānāni ājyastotrāṇyucyante teṣu cājyastotreṣu pañcadaśa stomo bhavati tasya stomasya viṣṭutirevamāmnāyate . pañcabhyohiṃkaroti sa tisṛbhiḥ sa ekayā sa ekayā pañcabhyohiṃkarotisa ekayā sa tisṛbhiḥ sa ekayā pañcabhyohiṅkaroti sa ekayā sa ekayā sa tisṛbhiḥ sāmavidhānabrāhmaṇam evaṃ trirāvartyaṃ tatra prathamāvṛttau prathamāyāstrirāvṛttiḥ dvitīyāvṛttau madhyāyā strirabhyāsaḥ . tṛtīyāvṛttau uttamāyāstrirabhyāsaḥ . so'yaṃ pañcadaśastoma iti

ājyadoha na° sāmavedipāṭhye sūktabhede vāmadevyaṃ vṛhatsāma jyeṣṭhasāma rathantaram . tathā puruṣasūktañca rudrasūktaṃ tataḥ param . ājyadohāni sāmāni śāntikaṃ bhāruḍāni ca . paścime dvārapālau tu paṭhetāṃ sāmagau tathā dānapāri° pu° tāni ca sāmāni devavratasaṃjñakāni trīṇi yathā . adhi patāyi mitra patāyi kṣatrapa tāyi svāḥ pa tāyi dhanapa tā 2, yi nā 2, māḥ . manyunā vṛtrahā sūryeṇa svarādyannena maghavā dakṣiṇāsya priyā tanūrājñā viśaṃ dādhāra . vṛṣabhastvaṣṭā vṛtreṇa śacīpatirannena payaḥ pṛthivyā sṛṇiko'gninā viśvaṃ bhūtam . vyabhavo vāyunā viśvāḥ . prajā abhyapavathā vaṣaṭkāreṇārdhabhāk somena somapāḥ samijyā parameṣṭhī . ye devādevāḥ . diviṣadaḥ . sthalabhyo vo devādevebhyo namaḥ . ye devādevāḥ . antarikṣasadaḥ . sthalebhyo° . ye devā° . pṛthivīṣadaḥ . sthalebhī° . ye devā° . asuṣadaḥ . sthalebhyo° . ye devā° dikṣusadaḥ . sthalebhyo° . ye devā° . āśāsadaḥ . sthalebhyo° . avajyāmiva dhanvane vite manyunnayāmasi mṛḍatāṃ naiha asmabhyam . iḍā 2, 3, bhā . yaidaṃ viśvaṃ bhūtaṃ yuyo 2, . āu . vā 2, 3, nā 2, 3, 4, māḥ .. 1 .. adhipa tāyi mitrapa tāyi kṣatrapa tāyi . svaḥpa tāyi dhanapa tā 2, yi . nā 2, māḥ . nama uttatibhyaścottanvānebhyaśca namo nīṣaṅgibhyaścopavītibhyaśca namo'syadbhyaśca pratidadhānebhyaśca namaḥ pravidhyadbhyaśca pravyādhibhyaśca namaḥ tsaradbhyaśca tsāribhyaśca namaḥ śrītṛbhyaśca śrāyibhyaśca namastiṣṭadbhyaścopatiṣṭhadbhyaśca namo yate ca viyate ca namaḥ pathe ca vipathāya ca avajyāmiva dhanvane ityādi prāgvat .. 2 .. adhipa . tāyi . mitrapa . tāyi kṣatrapa . tāyi . svaḥpa . tāyi . dhanapa . tā 2, yi . nā 2, māḥ . namo'nnāya namo'nnapataya ekākṣāya cāvapannādāya ca namo namaḥ . rudrāya tīrasade namaḥ sthirāya sthiradhanvane namaḥ pratipadāya ca paṭariṇe ca namastriyambakāya ca kaprardine ca nama āśrayebhyaśca pratyāśrayebhyaśca namaḥ kravyebhyaśca virimphebhyaśca namaḥ saṃvṛte ca vivṛte ca avajyāmityādi pūrbaṃ vat 3 . (sāmāraṇau 5 pra° 1 a° 6, 7, 8 gā0) gānāśaktau adhipataye ityādyanuvākaṃ tridhā japet adhipataye mitraṃpataye kṣatrapataye svaḥpataye dhanapataye nama ityeva paṭhanīyamevamagre'pi asmabhyamityanantaraṃ ya idaṃ viśvaṃ bhūtaṃ yuyove nama iti nīṣaṅgītyatra niṣaṅgītyeva paṭhanīyamanyat gānāṃśaṃ stobhaṃ vihāya samānam .

ājyapa pu° ājyaṃ pibanti ājya + pā--ka upa° sa° . pulastyasya putre vaiśyānāṃ pitṛdeveṣu . somapā nāsa viprāṇāṃ kṣatriyāṇāṃ havirbhujaḥ . vaiśyānāmājyapā nāma śūdrāṇāntu su kālinaḥ manuḥ . pulastyasyājyapāḥputrāḥ iti bhā° ā° pa° . devāṃ ājyapāṃ āvaheti devā ājyapā agniṃhotrāyāvaheti ca śata° brā° .

ājyabhāga pu° ājyasya bhāgaḥ . 1 ghṛtaikadeśe sarasvatyājyabhāgā bhavati śata° brā° . ghṛtasya 2 vaidikāhutibhede ca sa ca ṛgvedināmagneruttarabhāge sruveṇāgnaye dīyamāna āhutiviśeṣaḥ taddakṣiṇabhāge somāya dīyamāna āhutibhedaśca . tūṣṇīmāghāryāghārāvājyabhāgau juhuyādagnaye svāhā somāya svāheti āśva° gṛ° . yajurvedināntu agnaye svāhā idamagnaye iti uttarapūrbārdhe somāya svāhā idaṃ somāyeti dakṣiṇapūrvārdhe iti bhedaḥ . tā uhaitā devatāūcuḥ yāimā agnīṣomāvanvājagnuragnīṣomau yuvaṃ vai naubhūdhiyabhājausthoyayorvāmidaṃ yuvayorasmānanvābhajatamiti . tauhocatuḥ kimāvayostataḥ syāditi yasyai kasyai ca devatāyai havirnirv pāstradvāṃ purastādājyasya yajāniti tasmādyasyai kasyai ca devatāyai havirnirvapanti tatpurastādājyabhāgāvagnīṣomābhyāṃ yajanti śata° brā° . iti tayoḥ sarvadevānāṃ yajñasyādau ājyabhāgadānaṃ vihitam . ājyabhāgābhyāṃ caratyāgneyena saumyena kātyā° 3, 3, 1, .

ājyabhuj pu° ājyaṃ mantreṇa prakṣiptaṃ vilīnaṃ sarpiḥ bhuṅkte bhuja--kvip . 1 havirbhuji vahnau tanmukhena havirbhoje 2 deve ca .

āñjana na° ā + añja--lyuṭ . samantādabhyañjane . teja vā etakṣyoryadāñjanam ai° brā° añjanāyāṃ bhavaḥ aṇ . 2 hanumati vānarabhede sa ca dāśarathisahāyaḥ dāśarathivalairivāñjananīlanalaparigataprāntaiḥ kāda° . añjanasyedam aṇ, . 3 añjanasambandhini tri° .

āñjanikya na° añjanāya hitam ṭhan tataḥ puro° bhāve karmaṇi ca yak . añjanasādhanatve .

āñjaneya pu° añjanāyā apatyaṃ ḍhak . añjanāgarbhajāte hanūmati vānare . añjanāgarbhasaṃbhūto vāyuputro mahābalaḥ . hanumatstutiḥ .

āñjalikya na° āñjalireva svārthe kan tataḥ puro° yak añjalikaraṇe .

āñjineya pu° añjinyāṃ bhavaḥ ḍhak (ājanāi) kīṭabhede .

āñjihiṣā strī āṃhitumicchā ā + anha--san--a . āgamanecchāyām āṃhiṣṭa jātāñjihiṣaḥ bhaṭṭiḥ .

āṭarūṣa pu° aṭarūṣa eva svārthe aṇ . vāsakavṛkṣe svārthe kan tatraiva āṭarūṣakavarṇābhāhayāḥ yāntyanuyāyinām bhā° dro° pa° .

āṭavika tri° aṭavyāṃ carati bhavo vā ṭhak . araṇyacāriṇi pracchannavañcakāstvete ye stenāṭavikādayaḥ manuḥ daṇḍeṣu suhṛtkumārāṭāvikāḥ sāmantasainikādyāśca sā° da° 2 sainyabhede . sainyāni ca ṣaḍavidhāni . yathā maulaṃ bhṛtyaḥ suhṛcchreṇī dviṣadāṭavikaṃ balam mallinātha dhṛtakoṣaḥ . tadabhiprāyerṇava ṣaḍvidhaṃ balamadāyeti raghuḥ .

āṭavī strī aṭavyāḥ sannikṛṣṭā pūḥ aṇ . dakṣiṇadiksthayavanapurībhede . sahadevadigvijayavarṇane . dūtaireva vaśe cakre karañcainānadāpayat pāṇḍyāṃśca draviḍāṃścaiva sahitāṃścoḍrakeralaiḥ . andhrāṃstālavanāṃścaiva kaliṅgānuṣṭrakarṇikān . āṭavīñca purīṃ ramyāṃ yavanānāṃ puraṃ tathā bhā° sa° pa° .

āṭi pu° ā + aṭ--iṇ . 1 śarāripakṣiṇi . 2 matsyabhede ca jātitvena striyāṃ vā ṅīp . chātryādiṣu pāṭhāt śālāśabde pare'syodāttatvam .

āṭika tri° āṭāya gamanāya pravṛttaḥ ṭhaṇ . gamanapravṛtte svārthe ṣyañ . āṭikyamapyatra na° .

āṭikī strī āṭam aṭanamarhati aṇ--ṅīp . gṛhādbahirgantumarhāyāmanupajātapayodharāyāṃ striyām . maṭacīhateṣu kuruṣvāṭikyā saha jāyayoṣastirha cākrāyaṇa ibhyagrāme pradrāṇa uvāsa chā° u° . āṭikyā'nupajātapayodharādi strīvyañjanayā jāyayā saha iti bhā° .

āṭīkana na° āṭīkyata īṣadgamyate ā + ṭīka--lyuṭ . vatsānāṃ prathamamalpagatau svārthe kan tatraiva hārāṃ lāntatayā pāṭhaḥ prāmādikaḥ .

āṭīmukha na° āṭyāḥ śarāribhedasya mukhamiva mukhamasya . suśrutokte śastrabhede sūcīkuśapatrāṭīmukhaśarārīmukhetyādi viṃśatiśastragaṇanāyām suśru° ardhadhāraśabde vivṛtiḥ .

āṭopa ā + tupa--ghañ pṛṣo° ṭhatvam . 1 darpe, 2 saṃrambhe, 3 āḍambare ca . sāṭopamurvīmaniśaṃ nadantaḥ māghaḥ madajaladurdināndhakāragajaghaṭitaghanaghaṭāṭopaparipālitāpi kāda° sāṭopaṃ parikramya veṇī° kalāparucirāṭopanicitān mukuṭāniva bhā° va° pa° . 4 vātajanye udaraśabdabhede āmāṭopāpaciśleṣmagulmekrimivikāriṇām suśru° .

āḍambara pu° ā + ḍavi--kṣepe, aran . 1 harṣe, 2 darpe, 3 tūryasvane, 4 ārambhe 5 saṃrambhe, 6 akṣilomni, ghanagarjite, 7 āyojane ca . matvarthe ini! āḍambarin tadyukte tri° .

āḍāraka pu° aḍa--udyame ghañ tataḥ ārak ṛṣibhede . tataḥ gotrapratyayasya bahuṣu luk .

āḍi pu° aḍa--udyame iṇ . svanāmakhyāte matsyabhede . śarārīvihage ca puṃstrī° strītve vā ṅīp svārthe kan āḍikāpyatra .

āḍū pu° ala ū lasya ḍaḥ ni° vṛddhiḥ . (bhelā) uḍape .

āḍhaka pu° āḍhaukate ā + ḍhauka--ghañ pṛ° . aṣṭamuṣṭirbhavet kuñciḥkuñcayo'ṣṭau tu puṣkalam . puṣkalāni ca catvāri āḍhakaḥ parikīrtita iti matabhede caturviṃśatyadhikasahasramuṣṭimāne dvādaśaprasṛtibhiḥ kuḍavastaccaturguṇottaraṃ prasthāḍhakadroṇā, ityukte dvinavatyuttaraśataprasṛtimāne ca etacca dhānyādermāne . suvarṇādimāne tu suśrutaḥ . dvādaśa dhānyamāṣāḥ madhyamāṣṭasuvarṇamāṣakaḥ te ṣoḍaśa suvarṇam . atha madhyamaniṣpāvā ekonaviṃśatirdharaṇaṃ tānyardhaṛtīyāni karṣaṃ tataścordhvaṃ caturguṇamabhibardhayantaḥ palakuḍavaprasthāḍhakadroṇā ityabhiniṣpadyante ityukte 256 palamāne ca . ardharcādipāṭhāt kopadhādantatve'pi asya pu° na° liṅgatā . asya parimāṇavācakatvāt āḍhakovrī hirityādau prathamāyāḥ parimāṇamarthaḥ āḍhakaparimāṇa paricchedyobrīhirityādi bodhaḥ . āḍhakaṃ sambhavati avaharati pacati vā kha ṭañ vā . āḍhakīnaḥ āḍhakikaḥ āḍhakamitadhānyasthāpane tadavahārake ca pātre tatpācake sūdādau tri° ṭhañi striyāṃ ṅīp iti bhedaḥ .

āḍhakajambu pu° āḍhakamitā jāmbūryatra deśe . sthūlajambuyuktadeśe'tatra bhavaḥ vṛddhātprācām ṭhañ chasyāpavādakaḥ . āḍhakajambukaḥ . tatra bhave tri° .

āḍhakī strī āḍhaukate ac pṛṣo° gau° ṅīṣ . (arahara) iti khyāte śamīdhānyabhede . āḍhakī tuvarī rūkṣā madhurā śītalā laghuḥ grāhiṇī vātajananī varṇyā pittakaphāsrajit bhāvapra° phale asya pustvamapi āḍhakāṃśca masūrāṃśca kodravān lavaṇaṃ tyajet kāśī° kha° vaiśvadeve varjane .

āḍhya tri° ā + dhyai--ka pṛṣo° . 1 yukte, 2 viśiṣṭe 3 sampanne 4 dhanini ca . yukte dhanāḍhyaḥ puṇyāḍhyaḥ vinayāḍhyaḥ . sampannaḥ sampadyuktaḥ āḍhyāstathā'vyasaninaḥ svanuraktāśca sarvadā bhā° sa° pa° 5 a° . āḍhyodṛpyati dṛptodharmamatikrāmati dharmamatikrāman pāpaṃ karotīti nīlakaṇṭhadhṛtā smṛtiḥ ghenuḥpañcabhirāḍhyānām smṛtiḥ āḍhyādiva prāpaṇikādajasram māghaḥ .

āḍhyakulīna puṃstrī āḍhyakule bhavaḥ khaḥ . āḍhyakulabhave .

āḍhyaṅkaraṇa na° anāḍhyamāḍhyaṃ karotyanena āḍhya + kṛkaraṇe khyun mum upa° sa° . abhūtāḍhyasya āḍhyatākaraṇe .

āḍhyacara tri° bhūtapūrva āḍhyaḥ caraṭ . bhūtapūrbāḍhye striyāṃ ṅīp .

āḍhyatama tri° atiśayena āḍhyaḥ tamap . atiśayāḍhye .

āḍhyapadi avya° āḍhyaṃ padaṃ praharaṇaṃ yatra dvidaṇḍyā° ica ijantatvādavyayatvam . āḍhyapadapraharaṇayukte yuddhe .

āḍhyambhavana na° anādya ādyobhavatyanena ādya + bhū--karaṇe khyun mum upa° sa° . anādyasya ādyabhavanasādhane .

āḍhyambhaviṣṇu tri° anāḍhya āḍhyo bhavati āḍhya + bhū--khiṣṇuc mum upa° sa° . abhūtapūrbāḍhye āḍhyatām prāpte āḍhyambhaviṣṇuryaśasā kumāraḥ bhaṭṭiḥ .

āḍhyambhāvuka tri° anādya ādyobhavati ādya + bhū--khukañ mum upa° sa° . anāḍhye āḍhyatayā bhūte .

āḍhyavāta pu° āḍhyovātoyatra . kakamedovṛto vāyuryadorū pratipadyate . tadāṅgamardaśaithilyaromaharṣarujājvaraiḥ nidrayā cārditau stabdhau śītalāvapracetanau . gurukāvasthirāvūrū na svāviva ca manyate . tamūrustambhamityāhurāḍhyavātamathāpare suśrutoktalakṣaṇe ūrustambharoge .

āṇaka tri° aṇaka eva svārthe aṇ . 1 adhame kutsite mukuṭaḥ . āṇakaṃ surataṃ nāma dampatyoḥ pārśvasaṃsthayoḥ ityukta lakṣaṇe 2 suratabhede na° .

āṇava na° aṇorbhāvaḥ pṛthvādi° vā aṇ . aṇutve .

āṇavīna tri° aṇudhānyānāṃ śarṣapādīnāṃ bhavanaṃ kṣetram vā khañ . (sunāḍāṅgā) kṣetrabhede kṣatra śarṣapādyaṇudhānyānyutpadyante tasmin . pakṣe yat aṇavyamapyatra .

āṇi puṃstrī° aṇa--iṇ striyāṃ vā ṅīp . rathacakrāgrasthe 1 kīlake, 2 koṭau 3 sīmni ca . mayobhuvā sarathā yātamarvāggantaṃ nidhiṃ dhuramāṇi rna nābhim ṛ° 4, 43, 8 . āṇiṃ na rathyamamṛtādhitasthuḥ ṛ° 1, 35, 6, suśrutokte marmasthānabhede, ata ūrdhvaṃ praṃtyekaśomarmasthānaṃ vyākhyāsyāma ityupakramya . jānuna ūrdhvamubhayatastryaṅgulamāṇirnāma tatraśophābhivṛddhiḥ stavdhasakthitā ca ukram .

āṇīveya puṃstrī° aṇirastyasya vā dīrghaḥ aṇīvaḥ ṛṣibheda stasyāpatyam śubhrā° ḍhak . aṇīvarṣerapatye .

āṇḍa tri° aṇḍebhavaḥ aṇ . 1 aṇḍasambhave pakṣiprabhṛtau striyāṃ ṅīp vede tu kvacit ṭāp . āṇḍeva bhittvāṃ śakunasya garbham ṛ° 1, 68, 7, 2 aṇḍajāte hiraṇyagarbhe pu° tadaṇḍamabhavaddhaimaṃ sahasrāṃśusamaprabham . tasmin jajñe svayaṃ brahmā sarvalokapitāmaha iti manūktestasyāṇḍajātatvāt tathātvam . virāḍvahemāvāṇḍau svarāṭ ca śata° brā° . aṇḍameva svārthe aṇ . 3 puruṣavṛṣaṇesvārthikapratyayasya kvacit liṅgavacanātikramasyeṣṭatvāt pu° yasya hyāṇḍau bhavataḥ retaḥ siñcati śata° brā° . ānandanandāmāṇḍau me yaju° 20, 9, āṇḍau vṛṣaṇau vedadī° . aṇḍaṃ vṛṣaṇo'styasya aṇ . 4 vṛṣaṇayukte āṇḍau vai retaḥsicau śata° brā° . aṇḍena nirvṛttaḥ aṇ . aṇḍanirvṛtte 5 kapālarūpe dyuloke bhūloke ca . tasminnaṇḍe sa bhagavānuṣitvā parivatsaram svayamevātmano dhyānāttadaṇḍamakaroddvidhā . tābhyāṃ sa śakalābhyāñca divaṃ bhūmiñca nirmame iti manunā'ṇḍaśakalābhyāṃ tayorutpattipratipādanāttayostathātvam .

āṇḍaja pu° aṇḍāt jāyate jana--ḍa svārthe aṇ . 1 aṇḍaje pakṣisarpādau . 2 taccharīre na° teṣāṃ khalveṣāṃ bhūtānāṃ trīṇyeva vījāni bhavantyāṇḍajaṃ jīvajamudbhijjam iti chā° u° . teṣāṃ jīvāviṣṭānāṃ khalveṣāṃ pakṣyādīnāṃ bhūtānāmeṣāmiti pratyakṣanirdeśānnatu tejaḥ prabhṛtīnām . tasmātteṣāṃ khalveṣāṃ bhūtānāṃ paśupakṣisthāvarādīnāṃ trīṇyeva nātiriktāni vījāni kāraṇāni bhavanti . kāni tānītyucyante . aṇḍajamaṇḍājjātam aṇḍajamevāṇḍajaṃ pakṣyādi . pakṣisarpādibhyo hi pakṣisarpādayo jāyamānā dṛśyante . tena pakṣī pakṣiṇāṃ vījam sarpaḥ sarpāṇāṃ vījam . tathā'nyadapyaṇḍājjātaṃ tajjātīyānāṃ vījamityaryaḥ .. nanvaṇḍājjātamaṇḍajamucyate 'to'ṇḍamevaṃ vījamiti yuktaṃ kathamāṇḍajaṃ vījamucyate . satyasevaṃ syādyadi tvadicchātantrā śrutiḥ syātsvatantrā śrutiryata āhāṇḍajādyeva vījaṃ nāṇḍādīti . dṛśyate cāṇḍajādyabhāve tajjātīyasantatyabhāvo nāṇḍādyabhāve . ato'ṇḍajādīnyeva vījānyaṇḍajādīnām bhā° .

āṇḍāyana tri° aṇḍena nirvṛttaḥ pakṣā° phak . aṇḍa nirvṛtte tri° .

āṇḍīra pu° āṇḍamastyasya īrac . vṛṣaṇayukte ityapare aṇḍīra ityeva sādhurityanye .

āṇḍīvata pu° rājabhede . tena nirvṛttam kaṇvā° phiñ . āṇḍīvatāyaniḥ tannirvṛtte tri° .

āt avya° ata--viṇ . 1 anantaramityarthe . ādasya vāto anuvāti śociḥ ṛ° 1, 148, 4 2 apicetyarthe viśvakarmā vimanā ādvihāyādhātā vidhātā paramot sandṛk yaju° 17, 26, āt api ca vedadī° ā + svarūpe takāra . 3 ākārarūpe varṇe pu° ātaścopasarge kaḥ pāṇinisūtram .

āta tri° ā + at ac . satatagate prasṛte . pakṣobhiḥ śrayamāṇāudātaiḥ yaju° 29, 5, ātaiḥ prasṛtaiḥ vedadī0

ātaka tri° ata + ṇvul . 1 satatagantari 2 sarpabhede pu° bāhukaścājaśṛṅgaśca dhūrtakaḥ prātarātakau . kauravyakulajāstvete prayātā havyavāhanam bhā° ā° 57 a° .

ātaṅka pu° ā + taki--ghañ . 1 roge, dīrghatīvrāmayagrastaṃ brāhmaṇaṃ gāmathāpi vā . dṛṣṭvā pathi nirātaṅkaṃ kṛtvā vā brahmahā śuciḥ yā° 2 santāpe, praśnena ca vijānīyāt deśaṃ kālaṃ jātisātmyamātaṅkaṃ samutpattiṃ vedanāsamucchrāyam ityādi suśrutaḥ . 3 sandehe, 4 murajaśabde, 5 bhaye ca . puruṣāyuṣajīvinyo nirātaṅkānirītayaḥ raghuḥ .

ātañcana na° ā + tanca--lyuṭ . 1 vege, 2 prāpaṇe, 3 āpyāyane dugdhādau dadhyādibhāvāpādanāya 4 amladravyaprakṣepe, (dambala deoyā) 5 nikṣepe, 6 upadrave 7 dravadravyaprakṣepeṇa kaṭhinadravyasya cūrṇane galitasvarṇāderdravyāntarayogeṇa 8 jāraṇe ca . karaṇe lyuṭ . 9 dadhisādhana dravye (dambala) . gobhyohidaśavidhāḥ dugdhādaya utpadyante yathoktaṃ śrutau pratidhuk tasyai śṛtaṃ tasyai śarastasyai dadhi tasyai mastu tasyā ātañcanaṃ tasyai navanītaṃ tasyai ghṛtaṃ tasyā āmikṣā tasyai vājinam śata° brā° . tatra pratidhuk sadyodugdham 1 śṛtaṃ pakvaṃ payaḥ 2 . śaraḥ pakkakṣīrasyopari sārabhūtam 3 . ghanībhūtaṃ vastu dadhi 4 . dadhibhavaṃ sārabhūtamudakaṃ mastu 5, . navanītaghṛte 6, 7, prasiddhe ātañcanaṃ dadhibhāvakāraṇam 8 . āmikṣā tapte payasi dadhyānayane sati yat ghanībhūtaṃ vastu jāyate sāmikṣā9 . dravātmakaṃ vājinam 10 mā° yatpūrbedyurdugdhaṃ havirātañcanaṃ tatkurbota kātyā° .

ātata tri° ā + tana--kta . vistṛte ātatajyamakarot sa saṃsadā raghuḥ .

ātatāyin tri° ātatena vistīrṇena śastrādinā ayitu śīlamasya aya--ṇini . badhodyate . viṣayabhedena ātatāyi badhe doṣādoṣau prā° vi° uktau yathā vṛha° nātatāyivadhe hantā kilviṣaṃ prāpnuyāt kvacit . vināśārthinamāyāntaṃ ghātayannāparādhnuyāt . kilviṣābhāvaḥprāyaścittaniṣedhārthaḥ aparādhā bhāvodaṇḍaniṣedhārthaḥ . yataḥ sarvata ātmānaṃ gopāyāteti śrutimūlamidam ataḥ palāyanādināpi rakṣaṇā bhāve idaṃ boddhavyam . kātyāyanaḥ . ātatāyinamāyānta mapi vedāntagaṃ raṇe . jighāṃsantaṃ jighāṃsīyānna tena brahmahā bhavet jighāṃsī san iyādgacchedityarthaḥ . devalaḥ . udyamya śastramāyāntaṃ bhrūṇamapyātatāyinam . nihatya bhrūṇahā na syādahatvā bhrūṇahā bhavet . bhrūṇobrāhmaṇaviṣeṣaḥ . doṣadarśanaṃ niyamārtham . manuviṣṇū . guruṃ vā bālavṛddhau vā brāhmaṇaṃ vā bahuśrutam . ātatāyinamāyāntaṃ hanyādevāvicārayan evakāroniyamārthaḥ . tathā nātatāyibadhe doṣo hanturbhavati kaścana . prakāśaṃ vā'prakāśaṃ vā manyustanmanyumṛcchati . yasmāddhantṛmanyurhanyamānamanyu nāśayati na punaḥ puruṣohanti hanyate veti hananavidherapavādaḥ . ātatāyinamāha vaśiṣṭhaḥ . agnidogaradaścaiva śastrapāṇirdhanāpahaḥ . kṣetradārāpahārī ca ṣaḍete ātatāyinaḥ . viṣṇukātyāyanau . udyatāsiviṣāgniñca śāpodyatakarantathā . ātharvaṇena hantāraṃ piśunañcaiva rājasu . bhāryātikramiṇañcaiva vidyātsaptātatāyinaḥ . yaśovittaharānanyānāhurdharmārthahārakān . viśeṣamāha kātyāyanaḥ . anākṣāritapūrboyastvaparādhe pravartate . prāṇadravyāpahāre ca pravṛttasyātatāyitā . anākṣārito'napakṛtaḥ . tena pūrbakṛtāpakārasya māraṇodyatasya nātatāyitā . tena pratyupakārakavadhe doṣaeva . nanu ātatāyinorapi gobrāhmaṇayorhanane doṣamāha sumantuḥ . nātatāyibadhe doṣo'nyatra gobrāhmaṇāt yadā hanyāt prāyaścittaṃ kuryāt . tathā bhaviṣye . ghātakānapi govipānna hanyādvai kadācaneti . ataḥpūrbavacanavirodhaḥ . satyam . atra vyavasthāmāha kātyāyanaḥ . ātatāyini cotkṛṣṭe tapaḥsvādhyāyajanmataḥ . badhastatra tu naiva syāt pāpe hīne badhomataḥ . janmapadena jātiḥ kulañcocyate . tena hantrapekṣayā tapovidyājātikulairut kṛṣṭonāyatāyī badhyastadanyobadhyaeva . ataeva bhagavadgītāyā māha . pāpamevāśrayedasmān hatvaitānātatāyina iti . etān bhīṣmādīn atyantotkṛṣṭaguṇānityarthaḥ . evaṃbhūtātatāyinaścāhanane phalamapyāha vṛhaspatiḥ . ātatāyinamutkṛṣṭaṃ vṛttasvādhyāyasaṃyutam . yona hanyādbadhaprāptaṃso'śvamedhaphalaṃ labhet . yadyapi gurumbahuśrutaṃ hanyāditi . śrūyate . tathāpi guroḥ sakāśāt kulavidyātapobhiḥ śiṣyasyāpyutkarṣasambhavaḥ . evaṃ bahuśrutādāvapi . evamadhamavarṇasyottamavarṇo na badhyaḥ . pūrbakṛtāpakāraviṣayaṃ vā sumantuvacanam . gaurātatāyyapi na badhyaḥ . nakhināṃ śṛṅgiṇāñcaiva daṃṣṭriṇāñcātatāyinām . hastyaśvānāntathānyeṣāṃ badhe hantā na doṣabhāgiti kātyāyanavacanaṃ govyatiriktaśṛṅgiviṣayam . viśeṣamāha kātyāyanaḥ . udyatānāntu pāpānāṃ hanturdoṣo na vidyate . nivṛttastu yadārambhādgrahaṇaṃ na badhaḥsmṛtaḥ ityantena . tatratyamrūṇaśabdārthamāha debalaḥ anūcāno guṇopeto yajñasvādhyāyayantritaḥ . bhrūṇa ityucyate śiṣṭaiḥ śeṣabhojī jitendriyaḥ . mitākṣarāyāmapi guruṃ vā bālavṛddhau vā brāhmaṇaṃ vā bahuśrutam . ātatāyinamāyāntaṃ hanyādevāvicārayan . nātatāyibadhe doṣo hanturbhavati kaścana . pracchannaṃ vā prakāśaṃ vā manyustanmanyumṛcchati . tathā ātatāyinamāyāntamapi vedāntagaṃ raṇe . jighāṃsantañjighāṃsīyānna tena brahmahā bhavet ityādyarthaśāstram . iyaṃ viśuddhiruditā pramāpyākāmatodvijam . kāmato brāhmaṇabadheniṣkṛtirna vidhīyata ityādi dharmaśāstramanayorvirodhe dharmaśāstraṃ balavaditi yuktam . anayorekaviṣayatvāsambhavena virodhābhāvānna balāvalacintā avatarati . tathā hi śastraṃdvijātibhirgrāhyandharmoyatroparudhyate ityupakramya ātmanaśca paritrāṇedakṣiṇānāñca saṅgare . strīviprābhyupapattau ca dharmeṇa ghnanna duṣpatī tyātmarakṣaṇe dakṣiṇādīnāṃ yajñopakaraṇānāṃ ca rakṣaṇe yuddhe ca strībrāhmaṇahiṃsāyāñca ātatāyinamakūṭaśastreṇa ghnan na daṇḍabhāgityuktvā tasyārtha vādārthamidamucyate . guruṃ vā bālavṛddhau vetyādi . gurvādīnatyantābadhyānapyātatāyinohanyāt kimutānyāniti . vāśabdaśravaṇādapi vedāntagamityatrāpyapiśabdasya śravaṇānna gurvādīnāṃ badhyatvapratītiḥ nātatāyibadhe doṣo'nyatra gobrāhmaṇabadhāditi sumantuvacanāt . ācāryaṃ ca pravaktāram pitarammātaraṃ gurum . na hiṃsyādbrāhmaṇān gāśca sarvāṃścaiva tapasvina iti manuvacanācca . ācāryādīnāmātatāyināṃ hiṃsāpratiṣedhenedaṃ vacanamarthabannānyathā hiṃsāmātrapratiṣedhasya sāmānyaśāstreṇaiva siddhatvāt . nātatāyibadhe doṣohanturbhavati kaścana ityatadapi brāhmaṇādivyatiriktaviṣayameva . yataḥ agnidogaradaścaiva śastrapāṇirdhanāpahaḥ . kṣetradāraharaścaiva ṣaḍete ātatāyinaḥ tathā udyatāsiviṣāgniśca śāpodyatakarastathā . ātharvaṇena hantā ca piśunaścāpi rājani . bhāryātikramakārī ca randhrānveṣaṇatatparaḥ . evamādyān vijānīyātsarbānevātatāyina iti--sāmānyenātatāyinodarśitāḥ . ataśca brāhmaṇādaya ātatāyina ātmāditrāṇārthaṃ hiṃsānabhisandhinā nivāryamāṇāḥ pramādādyadi vipadyeraṃstatra laghu prāyaścittaṃ rājadaṇḍābhāvaśceti . brāhmaṇādyātatādhibadhe doṣa uktaḥ . ataeva bhīṣmādīnāmātatāyināmapi hananena aśvamedhena śudhyanti mahāpātakinastvime iti bhārate yudhiṣṭhirādīnāṃ mahātakitvamuktam .

ātani tri° ā--tana--in . ātānake vistārake . tvaṃ viśikṣurasi yajñamātaniḥ ṛ° 2, 1, 10 .

ātap tri° ātapati ā + tapa--kvip . tāpake parivāmaruṣāvayoghṛṇāvaranta ātapaḥ ṛ° 5, 73, 5 . ātapaḥ ātāpinaḥ bhā° .

ātapa pu° ā--tapa--gha . 1 uddyote, 2 niviḍakiraṇe raudre ca . ātapaḥ kaṭukorūkṣaḥ svedamūrchātṛṣāpradaḥ . dāhavaivarṇyajananonetrarogaprakopanaḥ suśrutaḥ . bhavati vapuravāptacchāyamevātape'pi māghaḥ . ātapātyayasaṃkṣiptanīvārāṣu niṣādibhiḥ raghuḥ . tamātapaklāntamanātapatram raghuḥ . śṛṅgāṇi yasyātapavanti siddhāḥ kumā° . śītātapābhighātāśca vividhāni bhayāni ca manuḥ . ātapaśca viralasaṃyogāpannaḥ sūryasya kiraṇabhedaḥ sa eva raudraśabdābhidheyaḥ prakāśastu tato'pi viralasaṃyogāpanna iti prakāśaraudrayorbhedaḥ . asya ca niviḍatejaskatvāduṣṇasparśavattvam tena duḥkhadāyakatvaṃ manunoktam . evaṃ ātāpatāpitabhūmau mādhava! mādhava! mā dhāveti yaśodāvākye'pi . 3 prakāśe chāyātapau brahmavidovadanti śrutiḥ .

ātapatra na° ātapāt trāyate trai--ka . chatre . svārthe kan . ātapatrakamapyatra . tamātapaklāntamanātapatram . ekātapatraṃ jagataḥ prabhutvam . padmā padmātapapatreṇa bheje sāsrājyadīkṣitam iti ca raghuḥ . rājyaṃ svahastadhṛtadaṇḍamivātapatram śaku° . tasyātapatraṃ bibharāmbabhūve māghaḥ . nijātapatrasya talasthale nalaḥ naiṣa° ātapatrotpattiryathā bhāra° ānu° pa° 92, 93 a° . yadidaṃ śrāddhakṛtyeṣu dīyate bharatarṣabha! . chatrañcopānahau caiva kenaitat saṃpravartitam . kathañcaitat samutpannaṃ kimarthañcaiva dīyate . na kevalaṃ śrāddhakṛtye puṇyakeṣvapi dīyate . bahuṣvapi nimitteṣu puṇyamāśritya dīyate . etadvistarato brahman! śrotumicchāmi tattvataḥ . bhīṣma uvāca . śṛṇu rājannavahitaśchatropānahavistaram . yathaitat prathitaṃ loke yathā caitat pravartitam . yathā cākṣayyatāṃ prāptaṃ puṇyatāñca yathā gatam . sarvametadaśeṣeṇa pravakṣyāmi narādhipa! . jamadagneśca saṃvādaṃ sūryasya ca mahātmanaḥ . purā ma bhaṣavānsākṣāddhanuṣā'krīḍata pramo . . sandhāya sandhāya śarāṃścikṣepa kila bhārgavaḥ . tān sarvān reṇukā kṣiptāṃstasyeṣūn dīptatejasaḥ . ānīya sā tadā tasmai prādādasakṛdacyuta! . atha tena--sa śabdena jyāyāścaiva śarasya ca . prahṛṣṭaḥ sampracikṣepa sā ca pratyājahāra tān . tato madhyāhnamārūḍhe jyeṣṭhāmūle dibākare . sa sāyakān dvijo muktvā reṇukāmidamabravīt . gacchānaya viśālākṣi! śarānetān dhanuścyutān . yāvadetān punaḥ subhru! kṣipāmīti janādhipa! . sā gacchantyantarā chāyāṃ vṛkṣasāśritya bhāvinī . tasthau tasya hi santaptaṃ śiraḥ pādau tathaiva ca . sthitvā sā tu muhūrtaṃ vai bhartuḥ śāpabhayācchubhā . yayāvānayituṃ bhūyaḥ sāyakānalinekṣaṇā . pratyājagāma ca śarāṃstānādāya yaśasvinī . sā vai khinnā sucārvaṅgī padbhyāṃ duḥkhaṃ niyacchatī . upājagāma bhartāraṃ bhayādbhartuḥ pravepatī . sa tāmṛṣistadā krulo vākyamāha śubhānanām . reṇake! kiṃ cireṇa tvamāgateti punaḥ punaḥ . reṇukovāca . śirastāvat pradīptaṃ me pādau caiva tapodhana! sūryatejoniruddhā'haṃ vṛkṣacchāyāṃ samāśritā . etasmāt kāraṇādbrahmaṃścirāyaitat kṛtaṃ mayā . etacchrutvā mama vibho! mā krudhastvaṃ tapodhana! . jamadagniruvāca . adyainaṃ dīptakiraṇaṃ reṇuke! tava duḥkhadam . śarairnipātayiṣyāsi sūryamastrāgnitejasā . bhīṣma uvāca . sa visphārya dhanurdivyaṃ gṛhītvā ca śarān bahūn . atiṣṭhat sūryamabhito yato yāti tatomukhaḥ . ityevaṃ krodhena ātmānaṃ (sūryaṃ) pātayitumicchave jamaṭhagnaye viprarūpaṃ dhṛtvāgatya taṃ ca paritoṣya tasmai chatrasupānahau ca sūryodadāvityuktaṃ tato'dhyāyāntare yathā . etāvaduktvā sa tadā tūṣṇīmāsīdbhṛgūttamaḥ . atha sūryo'dadattasmai cchatropānahamāśu vai . sūrya uvāce . maharṣe! śirasastrāṇaṃ chatraṃ madraśmivāraṇam . pratigṛhṇīṣva padbhyāñca trāṇārthaṃ carmapāduke . adyaprabhṛti caiveha lokaṃ sampracariṣyati . puṇyakeṣu ca sarveṣu paramakṣayyameva ca . bhīṣma uvāca . chatropānahametattu sūryeṇaitat pravartitam . puṇyametadabhikhyātaṃ triṣu lokeṣu bhārata! . tasmāt prayaccha vipreṣu cchatropānahamuttamam . dharmasteṣu mahān bhāvī na me'trāsti vicāraṇā . chatraṃ hi bharataśreṣṭha! yaḥ pradadyāddvijātaye . śubham śataśalākaṃ vai sa pretya mukhamedhate . etallakṣaṇaṃ chatraśabde vakṣyate .

ātapavat tri° ātapo'styatra matup masya vaḥ . ātapayukte śṛṅgāṇi yasyātapavanti siddhāḥ kumā° .

ātapavarṣya tri° ātape nimittesati varṣanti bā° kartari yat . vṛṣṭijale antarikṣāt pratigṛhyātapavarvyāḥ kātyā° 15, 4, 5, antarikṣāt grahītavyā ātapavarṣaṇāḥ yā ātape varṣanti tāḥ . antarikṣāt pratigṛhya bhūmipatanāt prāgevākāśāt patantīrādāya grahītavyā karka° . ataeva vṛṣṭijalasyātapanimittatvāt naimittikatvābhiprāyeṇa tāsāṃ yajñakāle grahaṇāsambhavena pūrbaṃ saṃgrāhyatoktā yūpamuttareṇa naimittikyasambhavāt kātyā° 15, 42 yā āponimittena prāpyante tā naimittikyaḥ yathā goruṇvyāḥ ātapavarṣyāstāsāmasmin kāle grahaṇāsambhavāt ataḥ pūrvaṃ gṛhītvā yūpamuttareṇa punargrahaṇamiti karkaḥ . ataeva śrutyā vṛṣṭerātapanimittatvamuktam tasmādyatra kvacit śocati svedate vā puruṣastejasa eva tadadhyāpojāyante iti chā° u° puruṣadehasya santāpa svedayorātapanimittatvāt vṛṣṭerātapahetukatvam . vyaktamāha yādavaḥ tāsāṃ śatāni catvāri raśmīnāṃ vṛṣṭisarjane catuḥ śataṃ vṛṣṭivāhāḥ sarvāstā amṛtāḥ striyaḥ iti sūryaraśmīnāṃ madhye catuḥśatasya vṛṣṭiṣarjakatvena vṛṣṭerātapanimittakatvamatra vyaktameva .

ātapavāraṇa na° ātapaṃ vārayati vṛ--ṇic lyu . chatre . nṛpatikakudaṃ dattvā yūne sitātapavāraṇam anuditānyasitātapavāraṇam iti ca raghuḥ .

ātapātyaya pu° 6 ta° . raudrāpagame sūryakiraṇavigame . ātapātyayasaṃkṣiptanīvārāsu niṣādibhiḥ raghuḥ .

ātapābhāva 6 ta° pu° ātapasyābhāvarūpāyām chāyāyām .

ātapīya tri° ātapasya sannikṛṣṭadeśādi utkarā° cha . ātapasannikṛṣṭadeśādau .

ātapodaka na° ātape lakṣyamāṇamudakam śā° ta° . sūryamarīcau--lakṣyamāṇe udake mṛgatṛṣṇikāyām .

ātamām avya° ā + tamap āmu . atiśayābhimukhye atyantasamantādbhāve ca mahodevaṃ kathamātamā'khyāyata ātmā hi mahaduktham śataṃ° brā° .

ātara pu° ātaratyanena ā + tṝ--ap . nadyādeḥ taraṇārthaṃ deye śukle ātaralāghavahetormurahara! taraṇiṃ tavāvalambe ityudbhaṭaḥ dravyabhede ātaramānamuktaṃ manunā paṇaṃ yānantare dāpyampuruṣo'rdhapaṇantare . pādampaśuśca yoṣicca pādārdhaṃ riktakaḥ pumān . bhāṇḍapūrṇāni yānāni tāryaṃ dāpoyāni sārataḥ . riktabhāṇḍāni yat kiñcit pumāṃsaścāparicchadāḥ

ātarpaṇa na° ā + tṛpa--lyuṭ . 1 tṛptau . ṇic--lyuṭ . 2 prīṇane 3 maṅgalālepane . kartari lyuṭ . 4 tṛptikārake tri° .

ātava pu° ā + tu--ap . 1 hiṃsane kartari ac . 2 hiṃsake tri° 3 rājabhede pu° tasvāpattham aśvā° phak . ātavāyanaḥ tadapatye puṃstrī° .

ātā strī ābhimukhyena atyate gamyate prāṇibhiḥ ā + atakarmaṇi ghañ . diśi niru° . praye dvitādiva añjantyātāḥ ṛ° 3, 43, 6 .

[Page 650b]
ātāna pu° ātanyate ā + tana--ghaj . 1 ābhimukhyena vistāre 2 dīrghavistāre paṭādivayanārthaṃ dīrghavistāre (ṭānā deoyā) yathā lūtā ātānavitānābhyāṃ jālaṃ vistārayatīti vedāntapra° karmaṇi ghañ . 3 vittārye 4 kriyamāṇe ca eṣa eva nitya ekāhātānaḥ śata° brā° .

ātānaka tri° ā + tana--ṇvul . vistārake .

ātāpi pu° ā + tapa iṇ . asurabhede sa cāgastyena bhakṣitaḥ ātāpirbharkṣitovena vātāpiśca mahāsuraḥ . samudraḥśoṣitoyena sa me'gastyaḥ prasīdatu mantraliṅgādavagamyate .

ātāpin pu° ātapati ā + tapa--ṇini . (cila) pakṣibhede kṣīrasvāmī .

ātāyin pu° ā + tāya--ṇini . (cil) itikhyātepakṣibhede .

ātāra pu° ātīryate'nena ā + tṝ--bā° ghañ . nāvātaraṇārthe deve śukle .

ātālī avya° ā + tala bā° īṇ . vidhurasyākulokaraṇe ūryā° ātālīkṛtya vidhuramākūlīkṛtyetyarthaḥ gaṇaratnam .

āti pu° ata--iṇ . śarāripakṣiṇi . suparṇaḥ pārjyanya ātirvāhasoḥ yaju° 24, 34 . tā ātayona tanvaḥ śumbhataḥ svā ṛ° 19, 95 . 2 satatagantari tri° .

ātithigva pu° atithimabhigacchati gama--ḍva atithigvodivodāsorājā tasyāpatyam aṇ . divodāsarājaputre . parāhannatithigvāya śasyaṃ kariṣyan ṛ° 6, 26, 3 atithigvāya atithīnāmabhigantre divodāsāya bhāṣyokteḥ divodāsa eva ṛgvede'tithigvatvena prasiddhaḥ surathāṃ ātithigve svabhīśūṃ rārkṣe ṣaḍaśvāṃ ātithigva indrote badhūmataḥ ṛ° 8, 68, 16, 17 . ātithigva etannāmakarājasya putraḥ tasmai bhā° .

ātitheya na° ātithaye idaṃ ḍhak . 1 atithinimittake bhojanādau . ātitheyamanivāritātithiḥ māghaḥ daivapitryātitheyāni tatpradhānāni yasya tu manuḥ . tatra sādhu ḍhañ . 2 atithisaparyāyāṃ kuśale tri° . prayayāvātitheyeṣu vasannṛṣikuleṣu saḥ raghuḥ . śayyotthāyaṃ mṛgān vidhyannātitheyo vicakrame bhaṭṭiḥ pratyujjagāmātithimātitheyaḥ raghuḥ . striyāṃ ṅīp . tamātitheyī bahumānapūrbayā kumā0

ātithya na° atitheridaṃ ñya . 1 atithiparicaryāyām . tamātithyakriyāśāntarathakṣobhapariśramam raghuḥ laghupatana kasya yathocitamātithyaṃ vidhāya hito° . strītvamapi ātithyāyāḥ prākprāyaṇīyam śata° brā° bhāṣyam atithiparicaryāprakāraśca pariśiṣṭakhaṇḍe vakṣyate . svārthe ṣyañ . 2 atithau hema° .

ātideśika tri° atideśādāgataḥ ṭhak . atideśaprāpte . yathā prakṛtidharmasya vikṛtau ātideśikatvam . ātideśikamanityam iti vyā° paribhāṣā .

ātiyātrika tri° atiyātrāyāṃ niyuktaḥ ṭhak . ātivāhikadeve vivaraṇamātivāhikaśabde .

ātirekya na° aricyate karmaṇi ghañ tasya bhāvaḥ ṣyañ . atireke vṛddhau svapariṇātireke .

ātivāhika tri° ativāhe ihalokāt paralokaprāpaṇe niyuktaḥ ṭhak . etallokāt paralokaprāpaṇe īśvaraniyukte arcirādyabhimānidevagaṇe dhūmādyabhimānidevagaṇe ca . ātivāhikāstalliṅgāt śā° sū° . ativāhane niyuktāśca dvividhāḥ dakṣiṇamārge uttaramārge ca tatra karmiṇāṃ dakṣiṇamārgeṇa jñānināñcottaramārgeṇa gamanāt tatra nayanāya īśvaraniyuktā dhūmādayaḥ arcirādayaśca te ca chā° u° darśitā yathā . atha ya ime grāma iṣṭāpūrte dattamityupāsate te dhūmamabhi sambhavanti dhūmādrātriṃ rātreraparapakṣanaparapakṣādyānṣaḍdakṣiṇaiti māsāṃstānnaite saṃvatsaramabhiprāpnuvanti māsebhyaḥ pitṛlokaṃ pitṛlokādākāśamākāśāccandramasameṣa somo rājā taddevānābhannaṃ taṃ devā bhakṣayanti . iṣṭāpūrte iṣṭamagnihotrādi vaidikaṃ karma, pūrvaṃ vāpīkūpataḍāgārāmādikaraṇam . dattaṃ ca bahirvedi, yathāśaktyarhemyo dravyasambhāgo dattam . ityevaṃvidhaṃ paricaraṇaparitrāṇādyupāsate . itiśabdasya prakāradarśanārthatvāt . te darśanavarjitatvāddhūmaṃ dhūmābhimāninīṃ devatāmābhimukhyena sambhavanti pratipadyante . tayā'tivāhitā dhūmādrātriṃ rātridevatāṃ, rātreraparapakṣadevatām, evameva kṛṣṇapakṣābhimāninīmaparapakṣāt yān ṣaṇmāsān dakṣiṇā dakṣiṇāṃ diśameti savitā tān māsān dakṣiṇāyanān ṣaṇmāsābhimāninīrdevatāḥ pratipadyanta ityarthaḥ . saṅghacāriṇyo hi ṣaṇmāsadevatā iti māsāniti bahuvacanaprayogastāsu . naite karmiṇaḥ prakṛtāḥ saṃvatsaraṃ saṃvatsarābhimānirnī devatāmabhiprāpnuvanti . kutaḥ punaḥ saṃvatsarapāptiprasaṅgo yataḥ pratiṣidhyate . asti hi saṃvatsarasya prasaṅgohyekasyāvayavabhūte dakṣiṇottarāyaṇe tatrārcirādimārgapravṛttānāmudagayanamāsebhyo'vayavinaḥ saṃvatsarasya prāptiruktā . ata ihāpi tadavayavabhūtānāṃ dakṣiṇāyanamāsānāṃ prāptiṃ śrutvā tadavayavinaḥ saṃvatsarasyāpi pūrvavatprāptirāpannetyatastatprāptiḥ pratiṣidhyate naite saṃvatsaramabhiprāpnuvantīti . māsebhyaḥ pitṛlokaṃ, pitṛlokādākāśamākāśāccandramasam . ko'sau yastaiḥ prāpyaḥ candramāḥ ya eṣa dṛśyate'ntarikṣe somo rājā brāhmaṇānāṃ tadannaṃ devānāṃ taṃ candramasamannaṃ devatā indrādayo bhakṣayanti . ataste dhūmādinā gatvā candrabhūtāḥ karmiṇo devairbhakṣyante nanbanarthāyeṣṭādikaraṇaṃ yadyannabhūtā devairbhakṣyeran naiṣa doṣaḥ . annamityupakaraṇamātrasya vivikṣatatvāt . na hi te kavalotkṣepeṇa devairbhakṣyante . kiṃ tarhyupakaraṇamātraṃ devānāṃ bhavanti te strīpaśubhṛtyādivat . dṛṣṭaścānnaśabda upakaraṇeṣu striyo'nnaṃ paśavo'nnaṃ rājñāmityādi . na ca teṣāṃ stryādīnāṃ puruṣopabhogyatve'pyupabhogo nāsti . ta mātkarmiṇo devatānāmupabhogyā api santaḥ susvino devaiḥ krīḍante . śarīrañca teṣāṃ teṣūpabhogayogyaṃ candramaṇḍale āpyamārabhyate . taduktaṃ purastācchraddhā śabdā āpo dyulokāgnau hutāḥ somo rājā sambhavantīti . tā āpaḥ karma samavāyinya itaraiśca bhūtairanugatāḥ dyulokaṃ prāpya candratvamāpannāḥ śarīrādyārambhikā iṣṭādyupāsakānāṃ bhavanti . iti bhā° pitṛyānaḥpanthā darśitaḥ devayānastu . atha yadu caivāsmiñchavyaṃ kurvanti yadi ca nārciṣamevābhisambhavantyarciṣo'harahna āpūryamāṇapakṣamāpūryamāṇapakṣāduyān ṣaḍudaṅṅeti māsāṃstānmāsebhyaḥ saṃvasatsaraṃ, saṃvatsarādādityamādityāccandramasaṃ candramaso vidyutaṃ tatpuruṣo'mānavaḥ sa etān brahma gamayatyeṣa devapatho brahmapatha etena pratipadyamānā imaṃ mānavamāvartaṃ nāvartante nāvartante athedānīṃ yathoktabrahmavido gatirucyate yadyadi u ca evāsmānnevaṃvidi śavyaṃ śavakarma mṛte kurvanti yadi ca na kurvanti ṛtvijaḥ, sarvathāpyevaṃvittena śavakarmaṇā akṛtenāpi na pratibaddho brahma prāpnoti na ca kṛtena śavakarmaṇā'sya kaścanābhyadhiko lokaḥ na karmaṇā vardhate no kanīyāniti śrutyantarāt . śavakarmaṇyanādaraṃ darśayan vidyāṃ stauti, na punaḥ śavakarma evaṃvido na kartavyamiti . akriyamāṇe hi śavakarmaṇi karmaṇāṃ phalārambhe pratibandhaḥ kaścidanumīyate anyatra . yata iha vidyāphalārambhakāle śavakarma syādvā na veti vidyāvato'pratibandhena phalārambhaṃ darśayati . ye sukhākāśamakṣisthaṃ saṃyadvāmanītvenopāsate prāṇasahitāmagnividyāṃ, teṣāmanyatkarma bhavatu mā vā bhūt sarbathāpi te'rciṣamevābhisambhavantyarcirabhimāninīṃ devatāmabhisambhavanti pratipadyanta ityarthaḥ . arciṣo'rcirdevatāyā aharaharabhimāninīṃ devatāmahna āpūryamāṇapakṣaṃ śuklapakṣadevatāmāpūryamāṇapakṣān ṣaṇmāsānudaṅṅuttarāṃ diśameti savitā tānmāsānuttarāyaṇadevatāṃ, tebhyo māsebhyaḥ saṃvatsaraṃ saṃvatsaradevatāṃ tataḥ saṃvatsarādādityamādityāccandramasaṃ candramaso vidyutaṃ tattatsthāṃstān puruṣaḥ kaścidbrahmalokādetyaamānavo mānavyāṃ sṛṣṭau bhavo mānavo na mānavo''mānavaḥ sa puruṣa etān brahma satyalokasthaṃ gamayati gantṛgantavyagamayitṛtvavyapadeśebhyaḥ . sanmātra brahmaprāptau tadanupapatteḥ . brahmaiva san brahmā'pyetīti hi vaktuṃ nyāyyam . sarvabhedanirāsena sanmātrapratipattiṃ vakṣyati . na cādiṣṭo mārgo gamanāyopratiṣṭhate . sa enamavidito na bhunaktīti śrutyantarāt . eṣa devapatho devairarcirādibhirgamayitṛtvenādhikṛtairupalakṣitaḥ panthā devapatha ucyate . brahma gantavyaṃ tena copalakṣita iti brahmapathaḥ . etena pratipadyamānā gacchanto brahma imaṃ mānavaṃ manusambandhinaṃ manoḥ sṛṣṭilakṣaṇamāvartaṃ nāvartante . āvartante'smin jananamaraṇaprabandhacakrārūḍhā ghaṭīyantravat punaḥ punarityāvartastaṃ na pratipadyante . nāvartanta iti dviruktiḥ saphalāyā vidyāyāḥ parisamāptidarśanārthāṃ bhā° . yathā caiṣāmātivāhikatvaṃ tathā nirūpitam śā° sū° bhā° . ātivāhikāstalliṅgāt sū° . teṣvevārcirādiṣu saṃśayaḥ kimetāni mārgacihnānyuta bhogabhūmayo'tha vā netārogantṛṇāmiti . tatra mārgalakṣaṇabhūtā arcirādaya iti tāvat prāptaṃ tatsvarūpatvādupadeśasya . yathā hi kaścilloko grāmaṃ nagaraṃ vā pratiṣṭhāsamāno'nuśiṣyate gacchestvamamuṃ giriṃ tatonyagrodhaṃ tatonadīṃ tatogrābhaṃ tatonagaraṃ vā prāpsyasīti . evamihāpyarcirarciṣo'harahna apūryamāṇapakṣamityāha . atha vā bhogabhūmayaetā iti prāptam . tathā hi lokaśabdenāgnyādīnupabadhnāti agnilokamāgacchatītyādi . lokaśabdaśca prāṇināṃ bhogāyataneṣu bhāṣyate sanuṣyalokaḥ pitṛloko devaloka iti ca . tathā ca brāhmaṇam ahorātreṣu lokeṣu sṛjyanta ityādi . tasmānnātivāhikā arcirādayaḥ . acetanatvādapi teṣāmātivāhikatvānupapattiḥ . cetanā hi loke rājaniyuktā puruṣāḥ durgeṣu mārgeṣvativāhyānativāhayantītyevaṃ prāpte brūmaḥ . ātivāhikā evaite bhavitumarhanti . kutaḥ talliṅgāt . tathā hicandramasovidyutaṃ tatpuruṣo'mānavaḥ sa etān brahma gamayatīti siddhavadgamayitṛtvaṃ darśayati . yāvadvacanaṃ vācanikamitinyāyāt . tadvacanaṃ tadviṣaye evopakṣoṇami ticenna prāptamānavatvanivṛttimātraparatvādviśeṣaṇasya . yadyarcirādiṣu puruṣā gamayitāraḥ prāptāste ca mānavāstatoyuktaṃ tannivṛttyarthaṃ puruṣaviśeṣaṇamamānava iti . nanuliṅgamātrabhagamakaṃ nyāyābhāvāt . naiṣa doṣaḥ . ubhayavyāmohāttatsiddheḥ . etāvadarcirādimārgagāste dehaviyogātsaṃ piṇḍitakaraṇagrāmāityasvatantrāḥ . arcirādīnāmapyacetanatvādasvātantryamityato'rcirādyabhimāninaścetanā deva tāviśoṣā atiyātrāyāṃ niyuktā iti gamyate . loke'pi hi mattamūrchi tādayaḥ saṃpiṇḍikaraṇagrāmāḥ paraprayuktavartmāno bhavanti . anavasthitatvādapyarcirādīnāṃ na mārgalakṣaṇatvopapattiḥ . na hi rātrau pretasyāhaḥsvarūpābhisambhava upapadyate . na ca pratipālanamastītyuktamadhastāt . dhruvatvāddevatātmanāṃ nāyaṃ doṣo bhavati . arcirādiśabdatācaiṣāmarcirādyabhimānādupapadyate . arciṣo'harityādi nirdeśastvātivāhikatve'pi na virudhyate . arciṣā hetunāharabhisambhavanti ahnā hetunāpūryamāṇaṃ pakṣamiti . tathā ca loke prasiddheṣvapyātiyātrikeṣvevaṃjātīyaka upadeśodṛśyate gaccha tvamitobalavarmāṇaṃ tatojayasiṃhaṃ tataḥ kṛṣṇaguptamiti . apicopakrame te'rciṣamabhisandhavantīti sambandhamātramuktaṃ na sambandhaviśeṣaḥ kaścit . upasaṃhāre tu sa etān brahma gamayatīti sambandhaviśeṣo'tivāhyātivāhakatvalakṣaṇa uktaḥ tena saevopakrame'pīti nirdhāryate . saṃpiṇḍitakaraṇagrāmatvādeva ca ganthṛṇāṃ na tatra bhogasambhavaḥ . lokaśabdastu anupabhuñjāneṣvapi gantṛṣu gamayituṃ śakyate anyeṣāṃ tallokavāsināṃ bhogabhūmitvāt . ato'gnisvāmikaṃ lokaṃ prāpto'gninā'tivāhyate vāyusvāmikalokaṃ prāpto vāyuneti yojayitavyam . kathaṃ punarātivāhikatvapakṣe varuṇādiṣu tatsambhavaḥ vidyutohyadhivaruṇādaya upakṣiptāḥ . vidyutaścānantaramā brahmaprāpteramānavasyaiva puruṣasya gamayitṛtvaṃ śrutamityatauttaraṃ paṭhati . vaidyutenaiva tacchruteḥ . tato vidyudabhisambhavādūrdhaṃ vidyudanantaravartinaivāmānayena puruṣeṇa varuṇalokādiṣvativāhyamānā brahmalokaṃ gacchantotyavagantavyam . tān vaidyutān puruṣo'mānavaḥ sa etān brahmalokaṃ gamayatīti tasyaiva gamayitṛtvaśruteḥ . varuṇādayastu tasyaivāpratibandhakaraṇena sāhacaryānuṣṭhānena vā kenacidanugrāhakāityavagantavyam . tasmātsūktamātivāhikādeva tātmāno'rcirādaya iti śāṅkarabhāṣyam . ativāhe ativāhakāle itolokāntaragatikāle bhavaḥ ṭhañ . manuṣyāṇāṃ gṛtyukālabhave 2 dehabhede pu° śarīraviśeṣaṇatve na° . tatkṣaṇādeva gṛhṇāti śaroramātivāhikam . ūrdhvaṃ vrajanti bhūtāni grīṇyasmāttasya vigrahāt . viṣṇugha° . trīṇi bhūtāni tojīvāyvākāśāni urdhaṃ gacchanti gurutvābhāvāt pṛthivījale tu gurutvādadhogacchata ityabhiprāyaḥ tatkṣaṇāt mṛtyukṣaṇaṃ prāpyetyarthaḥ ātivāhikasaṃjño'sau deho bhavati bhārgava! kevalaṃ tanmanuṣyāṇāṃ nānyeṣāṃ prāṇināṃ kvacit . iti ca tatraivoktam . pañcabhūtānāmurdhvādhogatiśca sthūlabhūtaviṣayā sūkṣmāṇāntu liṅgaśarīrāśrayatayā sarvajīvānāṃ dehāntaraprāptau taddehārambhasādhanatayāsahaiva gamanam yathāha tadantarapratipattau raṃhati saṃpariṣvaktaḥ praśnanirūpaṇābhyām śā° sū° vyākhyātabhidaṃ śaṅkarācāryeṇa jovomukhyaprāṇasacivaḥ sendriyaḥ samanaskovidyākarmapūrbaprajñāparigrahaḥ pūrbadehaṃ vihāya dehāntaraṃ pratipadyata itye tadavagataṃ athainamete prāṇā abhisamāyantītyevamāderanyannavataraṃ rūpaṃ kurute ityevamantāt saṃsāraprakaraṇasthācchavdāt dharmādharma phalopabhogasaṃbhavācca . sa kiṃ dehavījairbhūtasūkṣmairasaṃpariṣvakto gacchati āhosvit saṃpariṣvakta iti cintyate kiṃ tāvat prāptaṃ asaṃpariṣvakta iti . kutaḥ karaṇopādānavat bhūtopādānasyāśrutatvāt . sa etāstejomātrāḥ samabhyādadānaḥ ityatra tejomātrāśabdena karaṇānāmupādānaṃ saṃkīrtayati vākyaśeṣe cakṣarādisaṃkīrtanāt . naivaṃ bhūtamātrīpādānasaṃkīrtanamasti sulabhāśca sarvatra bhūtamātrā yatraiva deha āravdhavyastatraiva santīti tataśca tāsāṃ nayanaṃ niṣpayojanam . ta smādasaṃpariṣvaktoyātītyevaṃ prāpte paṭhatyācārthyaḥ tadantarapratipattau raṃhati saṃpariṣvakta iti . tadantarapratipattau dehāt dehāntarapratipattau dehavījairbhūtasūkṣmaiḥ saṃpariṣvakto gacchatītyavagantavyaṃ kutaḥ praśnanirūpaṇābhyām . tathā hi praśnaḥ vettha yathā pañcamyāmāhutāvāpaḥ puruṣa vacaso bhavantīti . nirūpaṇañca prativacanaṃ dyuparjanya pṛthivīpuruṣayoṣitsu pañcasvagniṣu śraddhāsomavṛṣṭyannaretorūpāḥ pañcāhutīrdarśayitvā iti tu pañcamyāmāhutāvāpaḥ puruṣavacaso bhavantīti . tasmādadbhiḥ pariveṣṭito jīvoraṃ hatīti gamyate . nanvanyā śrutirjalaukāvat pūrbaṃ dehaṃ na muñcati yāvaddehāntaraṃ na krāmatīti darśayati tadyathā tṛṇajalāyuketi tatrāppariveṣṭitasyaiva jīvasya karmopasthāpitapratipattavyadehaviṣayabhāvāya dīghīṃbhāvamātraṃ jalaukayopamīyata ityavirodhaḥ . evaṃ śrutyukte dehāntarapratipatti prakāre sati yāḥ puruṣamatiprabhavāḥ kalpanāḥ vyāpināṃ karaṇānāmātmanaśca dehāntarapratipattau karmavaśādvrattilābhastatra tatra bhavati kevalasyaiva vātmanovṛttilābhastatra tatra bhavati . indriyāṇi tu dehavadabhinavānyeva tatra tatra bhogasthāna utpadyante, manaeva vā kevalaṃ bhogasthānamabhipratiṣṭhate jīvaeva vā utplutya dehāddehāntaraṃ pratipadyate śukaiva vṛkṣādvṛkṣāntaramityevamādyāḥ, tāḥ sarvāevānādartavyāḥ śruti virodhāt . nanūdāhṛtābhyāṃ praśnaprativacanābhyāṃ kevalābhiradbhiḥ saṃpariṣvakto raṃhati iti prāpnoti apśabdaśravaṇasāmarthyāt tatra kathaṃ sāmānyena pratijñāyate sarvaireva bhūtasūkṣmaiḥ saṃpariṣvakto raṃhatītyatauttaraṃ paṭhati . tryātmakatvāttubhūyastvāt sū° . tuśabdenacoditāmāśaṅkāmucchinatti tryātmikā hyāpaḥ trivṛtkaraṇaśruteḥ tāsvārambhikāsvabhyupagatāsvitaradapi bhūtadvayamavaśyābhyupagantavyaṃ bhavati tryānmakaścadehaḥ trayāṇāmapi tejobannānāṃ tasmin kāryopalabdheḥ punaśca tryātmakaḥ tridhātukatvāt tribhirvātapittaśleṣmabhirvyāptatvāt na sa bhūtāntarāṇi pratyākhyāya kebalābhiradbhirārabdhuṃ śakyate . tasmādbhūyastvāpekṣo'yam āpaḥ puruṣavacasaiti praśnaprativacanayorapśabdo na kaibalyāpekṣaḥ sarvadeheṣu hi rasalohitādidravabhūyastvaṃ dṛśyate . nanu pārthivodhāturbhūyiṣṭhodeheṣūpalakṣyate naiṣa doṣaḥ itarāpekṣayāpāṃ bāhulyaṃ bhaviṣyati dṛśyate ca śukraśoṇitalakṣaṇe pi dehavīje dravabāhulyam . karma ca nimittaṃ kāraṇaṃ dehāntarārambhe karmāṇi cāgnihotrādīni somājyapayaḥ prabhṛtidravadravyavyapāśrayāṇi karmasamavāyinyaścāpaḥ śraddhāśabdoditāḥ saha karmibhirdyulokākhye'gnau hūyanta iti vakṣyati tasmādapyapāṃ bāhulya prasiddhiḥ . bāhulyāccāpśabdena sarveṣāmeva dehavījānāṃ bhūtasūkṣmāṇāmupādānamiti niravadyam . prāṇagateśca sū° prāṇānāñca dehāntarapratipattau gatiḥ śrāvyate tamutkrāmantaṃ prāṇo'nūtkrāmati prāṇamanūtkrāmantaṃ sarve prāṇāanūtkrāmantītyādi śrutibhiḥ . sā ca prāṇānāṃ gatirnāśrayamantareṇa sambhavatītyataḥ prāṇagatiprayuktānāṃ tadāśrayabhūtānāmapāmapi bhūtāntaropasṛṣṭānāṃ gatiravagamyate . na hi nirāśrayāḥ prāṇāḥkvacidgacchanti tiṣṭhanti vā jīvato'darśanāt bhā° . manurapi yadāṇumātrikobhūtvā vījaṃ sthāsnu cariṣṇuca . samāviśati saṃsṛṣṭastadā mūrtiṃ vimuñcati sūkṣmabhūtaiḥsaṃsṛṣṭasyaiva gatimāha . atra aṇupadaṃ puryaṣṭakopalakṣaṇam . bhūtendriyamanobuddhivāsanākāryavāyavaḥ . avidyā cāṣṭakaṃ proktaṃ puryaṣṭakamidaṃ punaḥ sanandokteḥ puryaṣṭakena liṅgena prāṇādyena sa yujyate . tena baddhasya vai bandhomokṣīmuktasya tena vai brahmapu° ukteśca maṃsṛtikāle puryaṣṭakasya paralokagāmitvasiddheḥ . ātivāhikaśarīrasattve'nyathānupapattireva pramāṇam tatsvarūpañcoktaṃ sāṃkhyasūtrabhāṣyādau . tadvījāt saṃsṛtiḥ sū° . tasya śarīrasya vījāt trayoviṃśatitattvarūpāt sūkṣmāddhetoḥ puruṣasya saṃsṛtirgatāgate bhavataḥ kūṭasthasya vibhutayā svato gatyādyasambhavādityarthaḥ trayoviṃśatitattve'vasthito hi puruṣastenaivopādhinā pūrbakṛtakarmabhogārthaṃ dehāddehaṃ saṃsarati . mānasaṃ manasaivāyamupabhuṅkte śubhāśubham . vācā vācā kṛtaṃ karma kāyenaiva tu kāyikam ityādismṛtibhiḥ pūrvasargīyakaraṇairevotsagetaḥ sargāntareṣūpabhogasiddheḥ . ataeva brahmasūtram tadantarapratipattau raṃ hati sampariṣvakta iti . saṃsṛteravadhimapyāha . āvivekācca pravartanamaviśeṣāṇām sū° . īśvarānīśvaratvādiviśeṣarahitānāṃ sarveṣāmeva puṃsāṃ vivekaparyantameva pravartanaṃ saṃsṛtirāvaśyakī vivekottaraṃ ca na sā tatra hetumāha . upabhogāditarasya sū° . itarasyāvivekina eva svīyakarmaphalabhogāvaśyambhāvādityarthaḥ . dehasattve'pi saṃsṛtikāle bhogo nāstītyāha . samprati parimukto dvābhyām sū . samprati saṃsṛtikāle puruṣo dvābhyāṃ śītoṣṇasukhaduḥkhādidvandvaiḥ parimukto bhavatītyarthaḥ . tadetatkārikayoktam . saṃsarati nirupabhogaṃ bhāvairadhivāsitaṃ liṅgam . iti . bhāvā dharmādharmavāsanādayaḥ . ataḥ paraṃ śarīradvayaṃ viśiṣya vaktumupakramate . mātāpitṛjaṃ sthūlaṃ prāyaśa itaranna tathā sū° . sthūlaṃ mātāpitṛjaṃ prāyaśo bāhulyenāyonijasyāpi sthūlaśarīrasya smaraṇāditaracca sūkṣmaśarīraṃ na tathā na mātāpitṛjaṃ sargādāvutpannatvādityarthaḥ . taduktaṃ kārikayā . pūrvotpannamasaktaṃ niyataṃ mahadādi sūkṣmaparyantam . saṃsarati nirupabhogaṃ bhāvairadhivāsitaṃ liṅgam iti niyataṃ nityaṃ dviparārdhasthāyi gauṇanityaṃ pratiśarīraṃ liṅgotpattikalpane gauravāt . pralaye tu tannāśaḥ śrutismṛtiprāmāṇyādiṣyate . gatikāle bhogābhāvavacanamutsargābhiprāyeṇa . kadācit tu vāyavīyaśarīrapraveśato gamanakāle'pi bhogo bhavati . ato yamamārge duḥkhabhogavākyānyupapadyante . sthūlasūkṣmaśarīrayormadhye kimupādhikaḥ puruṣasya dvandvayogastadavadhārayati . pūrvotpattestatkāryatvaṃ bhogādekasya netarasya sū° . pūrvaṃ sargādāvutpattiryasya liṅgaśarīrasyatasyaiva tatkāryatvaṃ sukhaduḥkhakāryakatvaṃ kuta ekasya liṅgadehasyaiva sukhaduḥkhākhyabhogāt na tvitarasya sthūlaśarorasya mṛtaśarīre sukhaduḥkhādyabhāvasya sarvasammatatvādityarthaḥ . uktasya sūkṣmaśarīrasya svarūpamāha . saptadaśaikaṃ liṅgam sū° . sūkṣmaśarīramapyadhārādheyabhāvena dvividhaṃ bhavati tatra saptadaśa militvā liṅgaśarīraṃ tacca sargādau samaṣṭirūpamekameva bhavatītyarthaḥ . ekādaśendriyāṇi pañca tanmātrāṇi buddhiśceti saptadaśa . ahaṅkārasya buddhāvevāntarbhāvaḥ . caturthasūtre vakṣyamāṇapramāṇādetānyeva saptadaśaliṅgaṃ mantavyaṃ na tu saptadaśa ekaṃ cetyaṣṭādaśaparatayā vyākhyeyam . uttarasūtreṇa vyaktibhedasyopapādyatayātra liṅgaikatve ekaśabdasyatātparyābadhāraṇācca . karmātmā puruṣo yo'sau bandhamokṣaiḥ prayujyate . sa saptadaśakenāpi rāśinā yujyate ca saḥ iti mokṣadharmādau liṅgaśarīrasya saptadaśatvasiddheśca saptadaśāvayavā atra santīti saptadaśako rāśirityarthaḥ . rāśiśabdenasthūladehavalliṅgadehasyāvayavitvaṃ nirākṛtam . avayavirūpeṇa dravyāntarakalpanāyāṃ gauravāt . sthūladehasya cāvayavitvamekatādipratyakṣānurodhena kalpyata iti . atra ca liṅgadehe buddhireva pradhānetyāśayena liṅgadehasya bhogaḥ prāguktaḥ . prāṇaścāntaḥkaraṇasyaiva vṛttibhedaḥ . ato liṅgadehe prāṇapañcakasyāpyantarbhāva ityasya saptadaśāvayavakasya śarīratvaṃ svayaṃ vakṣyati liṅgaśarīranimittaka iti sanandanācārya iti sūtreṇa . ato bhogāyatanatvameva mukhyaṃ śarīralakṣaṇam . tadāśrayatayā tvanyatra śarīratvamiti paścādvyaktībhaviṣyati . ceṣṭendriyārthāśrayaḥ śarīramiti tu nyāye'pi tasyaiva lakṣaṇaṃ kṛtamiti . nanu liṅgaṃcedekaṃ tarhi kathaṃ puruṣabhedena vilakṣaṇā bhogāḥ syustatrāha . vyaktibhedaḥ karmaviśeṣāt sū° yadyapi sargādau hiraṇyagarbhopādhirūpamekameva liṅgaṃ tathāpi tasya paścādvyaktibhedo vyaktirūpeṇāṃśato nānātvamapi bhavati . yathedānīmekasya pitṛliṅgadehasya nānātvamaṃśato bhavati putrakanyādiliṅgadeharūpeṇa . tatra kāraṇamāha karmaviśeṣāditi . jīvāntarāṇāṃ bhogahetukarmāderityarthaḥ . atra viśeṣavacanāt samaṣṭisṛṣṭirjīvānāṃ sādhāraṇaiḥ karmabhirbhavatītyāyātam . ayaṃ ca vyaktibhedo manvādiṣvapyuktaḥ . yathā manau samaṣṭipuruṣasya ṣaḍindriyotpattyanantaram . teṣāṃ tvavayavān sūkṣmān ṣaṇṇāmapyamitaujasām . sanniveśyātmamātrāsu sarvabhūtāni nirmame iti ṣaṇṇāmiti samastaliṅgaśarīropalakṣaṇam . ātmamātrāsu cidaṃśeṣu saṃyojyetyarthaḥ . tathā ca tatraiva vākyāntaram . taccharīrasamutpannaiḥ kāryaistaiḥ karaṇaiḥ saha . kṣetrajñāḥ samajāyanta gātrebhyastasya dhīmataḥ . iti nanvevaṃ bhogāyatanatayā liṅgasyaiva śarīratve sthūle kathaṃ śarīratvavyavahārastatrāha . tadadhiṣṭhānāśraye dehe tadvādāt tadvādaḥ sū° . tasya liṅgasya yadadhiṣṭhānamāśrayo vakṣyamāṇabhūtapañcakaṃ tasyāśraye ṣāṭkauśike dehe tadvādo dehavādastadvādāt tasyādhiṣṭhānaśabdoktasya dehasya vādādityarthaḥ liṅgasambandhvādadhiṣṭhānasya dehatvamadhiṣṭhānāśrayatvācca sthūlasya dehatvamiti paryavasito'rthaḥ . adhiṣṭhānaśarīraṃ ca sūkṣma pañcabhūtātmakaṃ vakṣyate tathā ca śarīratrayaṃ siddham . yat tu ātivāhika ekī'sti deho'nyastvādhibhautikaḥ . sarvāsāṃ bhūtajātānāṃ brahmaṇastveka eva kim ityādiśāstreṣu śarīradvayameva śrūyate talliṅgaśarīrādhiṣṭhānaśarīrayoranyo'nyaniyatatvena sūkṣmatvena caikatābhiprāyāditi . nanu ṣāṭkauśikātirikte liṅgaśarīrādhiṣṭhānabhūte śarīrāntare kiṃ pramāṇamityākāṅkṣāyāmāha . na svātantryāt tadṛte chāyāvaccitravacca sū° . talliṅgaśarīraṃ tadṛte'dhiṣṭhānaṃ vinā svātantryānna tiṣṭhati . yathā chāyā nirādhārā na tiṣṭhati yathā vā citramityarthaḥ tathā ca sthūladehaṃ tyaktrā lokāntaragamane liṅgadehasyādhārabhūtaṃ śarīrāntaraṃ sidhyatīti bhāvaḥ . tasya ca svarūpaṃ kārikāyāmuktam . sūkṣmā mātāpitṛjāḥ saha prabhūtaistridhā viśeṣāḥ syuḥ . sūkṣmāsteṣāṃ niyatā mātāpitṛjā nirvantate iti . atra tanmātrakāryaṃ mātāpitṛjaśarorāpekṣayā sūkṣmaṃ yadbha tapañcakaṃ yāvalliṅgasthāyi proktaṃ tadeva liṅgādhiṣṭhānaṃ śarīramiti labdhaṃ kārikāntareṇa . citraṃ yathāśrayamṛte sthāṇvādibhyo vinā yathā chāyā . tadvadvinā viśeṣairna tiṣṭhati nirāśrayaṃ liṅgam . iti . viśeṣaiḥ sthūlabhūtaiḥ sūkṣmākhyaiḥ, sthūlāvāntarabhedairiti yāvat . asyāṃ kārikāyāṃ sūkṣmākhyānāṃ sthūlabhūtānāṃ liṅgaśarīrādbhedāvagamena pūrvotpannamasaktaṃ niyataṃ mahadādi sūkṣmaparyantam . ityādipūrvodāhṛtakārikāyāṃ sūkṣmabhūtaparyantasya liṅgatvaṃ tārthaḥ kintu mahadādirūpaṃ yalliṅgaṃ tat svādhārasūkṣmaparyantaṃ saṃsarati tena saha saṃsaratītyarthaḥ . nanvevaṃ liṅgaghaṭakapadārthāḥ kiyanta iti kathamavadhāryamiti cet . vāsanābhūtasūkṣmaṃ ca karmāvidye tathaiva ca . daśendriyaṃ mano buddhiretalliṅgaṃ vidurbudhāḥ iti vāśiṣṭhādivākyebhyaḥ . atra liṅgaśarīrapratipādanenaiva puryaṣṭakamapi vyākhyeyamityāśayena buddhidharmāṇāmapi vāsanākarmāvidyānāṃ pṛthagupanyāsaḥ . bhūtasūkṣmaṃ cātra tanmātrā . daśendriyāṇi ca jñānakarmendriyabhedena purodvayamityāśayaḥ . yat tu māyāvādino liṅgaśarīrasya tanmātrasthāne prāṇādipañcakaṃ prakṣipanti puryaṣṭakaṃ cānyathā kalpayanti tadaprāmāṇikamiti . nanu mūrtadravyatayā vāyvāderiva liṅgasyākāśamevāsaṅgenādhāro'stu vyarthamanyatra saṅgakalpanamiti tatrāha . mūrtatve'pi na saṅghātayogāt taraṇivat sū° mūrtatve'pi na svātantryādasaṅgatayāvasthānaṃ prakāśarūpatvena sūryasyeva saṅghātasaṅgānumānādityarthaḥ . sūryādīni sarvāṇi tejāṃsi pārthivadravyasaṅgenaivāvasthitāni dṛśyante liṅgaṃ ca sattvaprakāśabhayamato bhūtasaṅgatamiti . liṅgasya parimāṇamavadhārayati . aṇuparimāṇaṃ tatkṛtiśruteḥ sū° talliṅgamaṇuparimāṇaṃ paricchinnaṃ na tvatyantamevāṇu sāvayavasyoktatvāt . kutaḥ kṛtiśruteḥ kriyāśruteḥ . vijñānaṃ yajñaṃ tanute karmāṇi tanute'pi ca ityādiśrutervijñānākhyabuddhipradhānatayā vijñānasya liṅgasyākhilakarmaśravaṇādityarthaḥ . vibhutve sati kriyā na saṃmbhavati . tadgatiśruteriti pāṭhastu samīcīnaḥ . liṅgaśarīrasya ca gatiśrutiḥ tamutkrāmantaṃ prāṇo'nūtkrāmati prāṇamanūtkrāmantaṃ savijñāno bhabati savijñānamevānūtkrāmatīti savijñāno buddhisahita eva jāyate savijñānaṃ yathā syāt yathā saṃsarati cetyarthaḥ . paricchinnatve yuktyantaramāha . tadannamayatvaśruteśca sū° tasya liṅgasyaikadeśato'nnamayatvaśruterna vibhutvaṃ sambhavatīti . vibhutve sati nityatāpatterityarthaḥ . sā ca śrutiḥ annamayaṃ hi saumya! mana āpomayaḥ prāṇastejomayī vāgityādiḥ . yadyapi mana ādīni na bhautikāni tathāpyannasaṃsṛṣṭasajātīyāṃśapūraṇādannamayatvādivyavahāro bodhyaḥ . acetanānāṃ liṅgānāṃ kimarthaṃ saṃsṛtirdehāddehāntarasañcāra ityāśaṅkāyāmāha . puruṣārthaṃ saṃsṛtirliṅgānāṃ sūpakāravadrājñaḥ sū° yathā rājñaḥ sūpakārāṇāṃ pākaśālāsu sañcāro rājārthaṃ tathā liṅgaśarīrāṇāṃ saṃsṛtiḥ puruṣārthamityarthaḥ pra° bhāṣyam sūkṣmadehasattve pramāṇaṃ sāṃkhyatattvakaumudyāmitthaṃ darśitam . syādetadbuddhireva sāhaṅkārendriyā kasmānna saṃsarati kṛtaṃ sūkṣmaśarīreṇāprāmāṇikenetyata āha . citraṃ yathāśrayamṛte sthāṇvādibhyovinā yathā chāyā . tadvadvinā viśeṣairna tiṣṭhati nirāśrayaṃ liṅgam . liṅganāt jñāpanāt buddhyādayoliṅgaṃ tat anāśritaṃ na tiṣṭhati . janmaprayāṇāntarāle buddhyādayaḥ pratyutpannaśarīraśritāḥ pratyutpannapañcatanmātravattve sati buddhyāditvāt dṛśyamānaśarīravṛttibuddhyādivat . vinā viśeṣairiti sūkṣmaiḥ śarīrairityarthaḥ . āgamaścātra bhavati aṅguṣṭhamātraṃ puruṣaṃ niścakarṣa yamovalāditi . aṅguṣṭhamātratvena sūkṣmatāmupalakṣayati ātmanoniṣkarṣāsambhavena sūkṣmameva śarīraṃ puruṣastadapi hi puri sthūlaśarīre śete . evañca sarveṣāṃ bhūtānāṃ saṃsaraṇakāle sūkṣmadehasyāvaśyakatve sthite manuṣyāṇāmeva dāhādyūrdham ātivāhikadehāntarotpattirnatvanyeṣāṃ prāguktavacanāt asati tu dāhādo nṛṇāṃ śmāśānikabhūtabhāvaprāptiriti bhedaḥ yathoktam śuddhita° viṣṇu° . ativāhikasaṃjño'sau deho bhavati bhārgava! . kevalaṃ tanmanuṣṭhāṇāṃ nānyeṣāṃ prāṇināṃ kvacit ityupakramya pretapiṇḍaistathā dattairdehamāpnoti bhārgava! . bhogadehamiti proktaṃ kramādeva na saṃśayaḥ . pretapiṇḍā na dīyante yasya tasya vimokṣaṇam . śmāśānikebhyo bhūtebhyo nākalpameva vidyate . tatrā'sya ghātanā ghorā śītavātātapīdbhavā iti atra pre takāryākaraṇe doṣābhidhānam . nindārthavādī vidheyastutyartham na nindyaṃ nindanīyaṃ nindati kintu vigheyaṃ stotāti nyāyāt . etacca vidvadbhinnaviṣayam chā° u° viduṣaḥ daivāttadakaraṇe'pi arcirādiprāpterukteḥ atha yadu caivāsmin śavyaṃ kurvanti yadi na, arciṣamevābhisandhavantīti . etadbhāṣyañca 651 pṛṣṭhe prāg darśitan . evaṃ gayāśrāddhādāvapi agnidagdhāśca ye jīvā nāgnidagdhāstathā'pare teṣāmuraddhaṇārthāya imaṃ piṇḍaṃ dadāmyahamiti . mantraliṅkenānagnidagdhasyāpyuddhārapratipādanāt . niṣkarṣasta saṃsṛtikāle prāṇimātrasya sūkṣmadehaprāptiḥ tatra paśvādīnāṃ dāhādikarmādikamantareṇāpi svasvakarmānusāreṇa dehāntaraprāptiḥ manuṣyāṇāntu vidvadādivyatiriktānāṃ dāhādikamantareṇa śmāśānikabhūtabhāvaprāptiḥ kṛte tu dāhādau ātivāhikadehaprāptiḥ pūrakapiṇḍādau punaḥ pretadehaprāptiḥ sapaṇḍīkaraṇātparaṃ bhogadehaprāptiḥ . tīrthamṛtānāṃ na tu pretadeha iti bhedaḥ kṛte sapiṇḍīkaraṇe naraḥ saṃvatsarātparam . pretadehaṃ parityajya bhogadehaṃ prapadyate ityukteḥ tataḥ sa narakeyāti svarge vā svena karmaṇā ityukteśca viduṣāṃ mahātīrthamṛtānāṃ tu daivāt dāhādikāryākaraṇe'pi arcirādimārgeṇa tattatsthānayogyadehaprāptiriti .

ātiśayya na° atiśaya eva svārthe ṣyañ . atiśaye .

ātiśvāyana tri° atikrāntaḥ śvānam ni° na samāsāntaḥ atiśvā dāsaḥ atyadhīnatvāt atiśvan + caturarthyāṃ pakṣā° phak . dāsasannikṛṣṭadeśādau .

ātiṣṭha na° ati + sthā--ka ṣatvam atiṣṭhastasya bhāvaḥ aṇ . atikramya sthitau utkarṣe . ādhipatyāya svāvaśyāyātiṣṭhāyā''rohāmi ai° vrā° .

ātu pu° ata--uṇ . bhelake . (bhelā) uḍape .

ātuc pu° ātucirgamanārtha iti ṛ° bhā° ādhāre kvip . sūryasyāstagatikāle tasya nimlocanakāle astakāle yadadyasū udite yanmadhyadina ātuci ṛ° 8, 27, 21, ātuci sāyam bhā° .

ātuji tri° ā + tuja--hiṃsābalādānaniketaneṣu in . hiṃsake balasyādāyake ca . pibataṃ somamātujī 7, 66 68, ātujī hiṃsakau ādātārau vāṃ bhā° .

ātura tri° īṣadarye ā + ata--urac . kāryākṣame ujjva° ghṛtamuttamaṃ vidhivipakvamāhitaṃ prapibannidaṃ jayati kuṣṭhamāturaḥ ujjva° vaidya° 2 pīḍite ca . rāvaṇāvarajā tatra rāghavaṃ madanāturā raghuḥ . na snānamācaredbhuktvā nāturo na mahāniśi bālavṛddhāturaivinā ākāśeśāstu vijñeyā bālavṛddhakṛśāturā iti ca manuḥ . āture niyamo nāsti smṛtiḥ .

āturasaṃnyāsa na° 6 ta° . saṃnyāsabhede sanyāsaśabde tadvidhirvakṣyate .

āturopakramaṇīya pu° āturamadhikṛtya roganivāraṇāya upakramaṇīyam . āturasya cikitmārthamāyurvyādhyṛtvagnivayodehabalasatvasātmyaprakṛtibheṣajadeśānusāreṇaupakramaṇīye 1 vyāpārabhede tadadhi kṛtyakṛtogranthaḥ cha . 2 tatpratipādakagranthe ca . sa ca suśrutāntargato'dhyāyabhedaḥ . tatroktaviśeṣaṃ jñātvā vaidyairāturasya roganivāraṇāyopakramaṇeyam . sa cādhyāyastāvaddarśyate yathā athāta āturopakravaṇīyamadhyāyam vyākhyāsyāmaḥ .. āturamupakramamāṇena bhiṣajāyuravādau parīkṣyeta . satyapyāyuṣi vyādhyṛtvagnivayodehabalasatsātmyaprakṛtibheṣajadeśān parīkṣeta .. tatra mahāpāṇipādapārśva pṛṣṭhastanāgradaśanavadanaskandhalalāṭam dīrghāṅguliparvocchāsaprekṣaṇabāhum vistorṇabhrūstanāntaroraskam hrasvajaṅghāmeḍhragrīvam gambhīrasatvasvaranābhimanuccairbaddhastanamupacitamahāromaśakarṇam paścānmastiṣkam srātānuliptamūrdhānupūrvyā viśuṣyamāṇaśarīram paścācca viśuṣyamāṇahṛdayam puruṣam jānīyāddīrghāyuḥ khalvayamiti . tamekāntenopakramet . ebhirlakṣaṇairviparītairalpāyurmiśrairmadhyamāyuriti .. bhavanti cātra .. gūḍhasandhisirāsnāyuḥ saṃhatāṅgaḥ sthirendriyaḥ . uttarottarasukṣetro yaḥ sa dīrghāyurucyate .. garbhātprabhṛtyarogo yaḥ śanaiḥ samupacīyate .. śarīrajñānavijñānaiḥ sa dīrghāyuḥ samāsataḥ .. madhyamasyāyuṣo jñānamata ūrdhvaṃ nibodha me . adhastādakṣigāyasya lekhāḥ syurvyaktamāyatāḥ .. dve vā tisro'dhikā vāpi pādau karṇau ca māṃsalau . nāsāgramūrdhvañca bhavedūrdhvalekhāśca pṛṣṭhataḥ .. yasya syustasya paramamāyurbhavati saptatiḥ . jaghanyasyāyuṣo jñānamata ūrdhvaṃ nibodha me .. hrasvāni yasya parvāṇi sumahaccāpi mehanam . tathorasyavalīḍhāni naca syātpṛṣṭhamāyatam .. ūrdhvañca śravaṇau sthānānnāsā cocca śarīriṇaḥ . hasato jalpato vāpi dantamāṃsam pradṛśyate . prekṣate yaśca vibhrāntam sa jīvetpañcaviṃśatim .. atha punarāyuṣo vijñānārthamaṅgapratyaṅgapramāṇasārānupadekṣyāmaḥ . tatrāṅgānyantarādhisakithabāhuśirāṃsi tadavayavāḥ pratyaṅgānīti . tatra svairaṅgulaiḥ pādāṅguṣṭhapradeśinyau dvyaṅgulāyate . pradeśinyāstu madhyamā'nāmikā kaniṣṭhikā yathottaram pañcamabhāgahīnā . caturaṅgulāyate pañcāṅgulavistṛte prapada pādatale . pañcacaturaṅgulāyatavistṛtā pārṣṇiḥ . caturdaśāṅgulāyataḥpādaḥ . caturdaśāṅgulapariṇāhāni pādagulpha jaṅghājānumadhyāni . aṣṭādaśāṅgulā jaṅghā jānūpari ṣṭāṃddvātriṃ śadaṅgulamevaṃ pañcāśat . jaṅghāyāmasamāvūrū . dvyaṅgulāni vṛṣaṇacivukadaśananāsāpuṭabhāgakarṇamūlanayanāntarāṇi . caturaṅgulāni mehanavadanāntaranāsākarṇalalāṭagrīvocchrāyadṛṣṭyantarāṇi . dvādaśāṅgulāni bhagavistāramehananābhihṛdayagrīvāstanāntaramukhāyāmamaṇibandhaprakoṣṭhasthaulyāni . indravastipariṇāhāṃsapīṭhakūrparāntarāyāmaḥ ṣoḍaśāṅgulaḥ . caturviṃśatyaṅgulo hastaḥ . dvātriṃśadaṅgulaparimāṇau bhujau dvātriṃ śatpariṇāhāvūrū . maṇibandhakūrparāntaraṃ ṣoḍaśāṅgulam . talaṃ ṣaṭcaturaṅgulāyāmavistāram . aṅguṣṭhamūlapradeśinīśravaṇāpāṅgāntaramadhyamāṅgulyau pañcāṅgule . ardhacaturaṅgule pradeśinyanāmike . sārdhatryaṅgulau kaniṣṭhāṅguṣṭhau . caturviśativistārapariṇāhaṃ mukhagrīvam . tribhāgāṅguluvistārā nāsāpuṭamaryādā . nayanatribhāgapariṇāhā tārakā . navamastārakāṃśodṛṣṭiḥ . keśāntamastakāntaramekādaśāṅgulam . mastakādavaṭukeśānto daśāṅgulaḥ karṇāvaṭvantaraṃ caturdaśāṅgulam . puruṣoraḥpramāṇavistīrṇā strīśroṇiḥ . aṣṭādaśāṅgulavistīrṇamuraḥ . tatpramāṇā puruṣasya kaṭī . saviṃśamaṅgulaśataṃ puruṣāyāma iti . bhavanti cātra . pañcaviṃśe tato varṣe pumān nārī tu ṣoḍaśe . samatvāgatavīryau tau jānīyāt kuśalo bhiṣak . dehaḥ svairaṅgulaireṣa yathāvadanukīrtitaḥ . yuktaḥpramāṇenānena pumān vā yadi vā'ṅganā . dīrghamāyuravāpnoti vittañca mahadṛcchati . madhyamaṃ madhyamairāyurvittaṃ hīnaistathā'varam . atha sārān vakṣyāmaḥ . smṛtibhaktiprajñāśauryaśaucopetaṃ kalyāṇābhiniveśaṃ sattvasāraṃ vidyāt . snigdhaṃ saṃhataśvetāsyidantanakhaṃ bahulakāmaprajaṃ śukreṇa . akṛśamuttamabalaṃ snigdhagambhīra svaraṃ saubhāgyopapannaṃ mahānetrañca majjñā . mahāśiraḥskandhadṛḍhadantahanvasthinakhamasthibhiḥ, snigdhamūtrasvedasvaraṃ vṛhaccharīramāyāsasahiṣṇuṃ medasā . acchidragātraṃ gūḍhāsthisandhiṃ māṃsopacitañca māṃsena . snigdhatāmranakhanayanatālujihvauṣṭhapāṇipādatalaṃ raktena . suprasannamṛdutvagromāṇaṃ tvkasāraṃ vidyādityeṣāṃ pūrbaṃ pūrbaṃ pradhānamāyuḥsaubhāgyayorapi . bhavati cātra . sāmānyato'ṅgapratyaṅgapramāṇādatha sārataḥ . parīkṣyāyuḥ sunipuṇo bhiṣak sidhyati karmasu . vyādhiviśeṣāstu prāgabhihitāḥ sarva evaite trividhāḥsādhyā yāpyāḥ pratyākhyeyāśca tatraitān bhūyastridhā parīkṣeta kimasāvaupasargikaḥ prākkevalo'nyalakṣaṇa iti . tatraupasargiko yaḥ pūrvotpannaṃ vyādhiṃ jaghanyakālajāto vyādhirupasṛjati sa tanmūlaevopadravasaṃjñaḥ . prākkevalo yaḥ prāgevotpanno vyādhirapūrbarūpo'nupadravaśca . anyalakṣaṇo yo bhaviṣyadyādhikhyāpakaḥ sa pūrvarūpasaṃjñaḥ . tatra sopadravamanyonyāvirodhenopakrameta balavantamupadravaṃ vā . prākkevalaṃ yathāsvaṃ pratikurvīta . anyalakṣaṇe tvādivyādhau prayateta . bhavati cātra . nāsti rogo vinā doṣairyasmāttasmādvicakṣaṇaḥ . anuktamapi doṣāṇāṃ liṅgairvyādhimupācaret . prāgabhihitā ṛtavaḥ . śīte śītapratīkārauṣṇe coṣkanivāraṇam . kṛtvā kuryāt kriyāṃ prāptāṃ kriyākālaṃ na hāpayet . aprāpte vā kriyākāle prāpte vā na kṛtā kriyā . kriyāhīnā'tiriktā vā sādhyeṣvapi na sidhyati . yātyudīrṇaṃ śamayati nānyaṃ vyādhiṃ karoti ca . sā kriyā na tu yā vyādhiṃ haratyanyamudīrayet . (vraṇapraśne) prāgabhihito'gnirannasya pācakaḥ . sa caturvidho bhavati doṣānabhipanna eko vikriyāmāpannastrividhobhavati viṣamo vātena, tīkṣṇaḥ pittena, mandaḥ śleṣmaṇā, caturthaḥ samaḥ sarvasāmyāditi . tatra yo yathā kālamannamupayuktaṃ samyakpacati . sa samaḥ samairdoṣaiḥ . yaḥ kadācitsamyakpacati kadācidādhmānaśūlodāvartātisārajaṭharagoravāntrakūjanapravāhaṇāni kṛtvā . sa viṣamaḥ . yaḥ prabhūtamapyupayuktamannamāśu pacati sa tīkṣṇaḥ sa evābhivardhamāno'tyagnirityābhāṣyate sa muhurmuhuḥ prabhūtamapyupayuktamāśutaraṃ pacati pākānte ca galatālvoṣṭhaśoṣadāhasantāpān janayati . yaḥsvalpamapyupayuktamudaraśirogauravakāsaśvāsaprasekacchardigātrasadanāni kṛtvā mahatā kālena pacati sa mandaḥ . viṣamo vātajān rogān tīkṣṇaḥ pittanimittajān . karotyagnistathā mando vikārān kaphasambhavān . tatra same parirakṣaṇaṃ kurvīta, viṣame snigdhāmlalavaṇaiḥ kriyāviśeṣaiḥ pratikurvīta, tīkṣṇe madhurasnigdhaśītairvirekaiśca, evamevātyagnau viśeṣeṇa māhiṣaiśca kṣīradadhisarpirbhirmande kaṭutiktakaṣāyairvamanaiśca . jāṭharo bhagavānagnirīśvaro'nnasya pācakaḥ . saukṣmyādrasānādadāno vivektuṃ naiva śakyate . prāṇāpānasamānaistu sarvataḥ pavanaistribhiḥ . dhmāyate pālyate cāpi sve sve sthāne vyavasthitaiḥ . vayastu trividham bālam madhyam vṛddhamiti . tatronaṣoḍaśavarṣā bālāste'pi trividhāḥ kṣīrapāḥ kṣīrānnādā annādāiti taṣu saṃbatsaraparāḥ kṣīrapā dvisaṃvatsaraparāḥ kṣīrānnādāḥ parato'nnādā iti .. ṣoḍaśasaptatyorantare madhyam vayastasya vikalpī vṛddhiryauvanam saṃpūrṇatā hāniriti . tatrā viṃśatervṛddhiḥ, ā triṃśato yauvanam, ā catvāriṃśataḥsarvadhātvindriyabalavīryasampūrṇatā . ataūrdhvamīṣat parihāṇiryāvatsaptatiriti . saptaterūrdhvaṃkṣīyamāṇadhātvindriyabalavoryotsāhamahanyahani valīpalitakhālityajuṣṭaṃ kāsaśvāsaprabhṛtibhirupadravairabhibhūyamānam sarvakriyāsvasamartham jīrṇāgāramivābhivṛṣṭamavasīdantam vṛddhamācakṣate .. tatrottarottarāsu vayo'vasthāsūttarottarā bheṣajamātrāviśeṣā bhavantyṛte ca parihāṇestatrādyāpekṣayā pratikurvīta . bhavanti cātra .. bāle vivardhate śleṣmā madhyame pittameva tu . bhūyiṣṭhaṃ vardhate bāyurvṛddhe tadvīkṣya yojayet .. agnikṣāravirekaistu bālavṛddhau vivarjayet . tatsādhyeṣu vikāreṣu mṛdvīm kuryātkriyām śanaiḥ .. dehaḥ sthūlaḥ kṛśo madhya iti prāgupadiṣṭaḥ . karśayedvṛṃhayeccāpi sadā sthūlakṛśau narau . rakṣaṇañcaiva madhyasya kurvīta satatam bhiṣak .. balamabhihitaguṇam daurbalyañca svabhāvadoṣajarādibhiravekṣitavyam .. yasmādbalavataḥ sarvakriyāpravṛttistasmādbalamevapradhānamadhikaraṇānām .. kecit kṛśāḥ prāṇavantaḥ sthūlāścālpabalā narāḥ . taṃsmāt sthiratvavyāyāmairbalaṃ vaidyaḥ pratarkayet .. satvantu vyasanābhyudayakriyādisthānepvavaikalyakaram . sattvavān sahate sarvaṃ saṃstabhyātmānamātmanā . rājasaḥ stabhyamāno'nyaiḥ sahate naiva tāmasaḥ .. prakṛtim bheṣajam copariṣṭādvakṣyāmaḥ .. sātmyāni tu deśakālajātyu turogavyāyāmodakadivāsvapnarasaprabhṛtīni prakṛtiviruddhānyapi yānyabādhakarāṇi bhavanti . yo rasaḥ kalpate yasya sukhāyaiva niṣevitaḥ . vyāyāmajātamanyadvā tatsātmyamiti nirdiśet .. deśastvānūpo jāṅgalaḥ sādhāraṇa iti .. tatra bahūdakanimnonnatanadīvarṣagahano mṛduśītānilo bahumahāparvatavṛkṣo mṛdusukumāropacitaśarīramanuṣyaprāyaḥ kaphavātarīgabhūyiṣṭhaścānūpaḥ .. ākāśasamaḥ praviralālpakaṇṭakivṛkṣaprāyo'lpavarṣaprasravaṇodapānodakaprāyauṣṇadāruṇavātaḥ praviralālpaśailaḥ sthirakṛśaśaroramanuṣyaprāyovātapittarogabhūyiṣṭhaśca jāṅgalaḥ .. ubhayadeśalakṣaṇaḥ sādhāraṇa iti .. bhavanti cātra .. samāḥ sādhāraṇe yasmācchītavarṣoṣmamārutāḥ . doṣāṇām samatā jantostasmātsādhāraṇo mataḥ .. na tathā balavantaḥ syurjalajā vā sthalāhṛtāḥ . svadeśe nicitā doṣā anyasmin kopamāgatāḥ .. ucite vartamānasya nāsti deśakṛtam bhayam . āhārasvapnaceṣṭādau taddeśasya guṇe sati . deśaprakṛtisātmyartuviparīto'cirotthitaḥ . sampattau bhiṣagādīnāṃ balasatvāyuṣāṃ tathā .. kevalaḥ samadehāgneḥ sukhasādhyatamo gadaḥ . ato'nyathā tvasādhyaḥ syāt kṛcchro vyāmiśralakṣaṇaḥ .. kriyāyāstu guṇālābhe kriyāmanyāṃ prayojayet . pūrbasyāṃ śāntavegāyāṃ na kriyāsa ṅkaro hitaḥ .. guṇālābhe'pi sapadi yadi saiva kriyā hitā . kartavyaiva tadā vyādhiḥ kṛcchrasādhyatamo yadi .. yae vamenaṃ vidhimekarūpaṃ bibharti kālādivaśena dhīmān . sa mṛtyupāśān jagato gadaughānchinatti bhaiṣajyaparaśvadhena ..

āturopadrava pu° 6 ta° . āturasya upadrave te ca upadravā saṃpratīkāropāyāḥ suśrute darśitā yathā athāta āturopadravacikitsitaṃ vyākhyāsyāmaḥ . snehapītasya vāntasya viriktasya srutāsṛjaḥ . nirūḍhasya ca kāyāgnirmando bhavati dehinaḥ .. so'nnairatyarthagurubhirupayuktaiḥ praśāmyati . alpomahadbhirbahubhiśchādito'gnirivendhanaiḥ .. sacālpairlaghubhiścānnairupayuktairvivardhate . kāṣṭhairaṇubhiralpaiśca sandhukṣita ivānalaḥ . hṛtadoṣapramāṇena sadāhāravidhiḥ smṛtaḥ . trīṇi cātra pramāṇāni prastho'rdhāḍhakamāḍhakam .. tatrāvaraṃ prasthamātraṃ dve śeṣe madhyamottame .. prasthe parisrute deyā yavāgūḥ svalpataṇḍulā . dve caivārdhāḍhake deyā tisraścāpyāḍhake gate .. vilepīmucitādbhaktāccaturthāṃśakṛtāṃ tataḥ . dadyādyuktena vidhinā klinnasikthāmapicchilām .. asnigvalavaṇāṃ svacchamudgayūṣayutāntataḥ . aṃśadvayapramāṇena dadyātsusnigdhamodanam .. tataḥ saghṛtamannena hṛdyenendriyabādhinā . trīnaṃśān vitaredbhoktumāturāyaudanaṃ mṛdum . tato yathocitaṃ bhaktambhoktumasmai vicakṣaṇaḥ .. lāvaṇairhariṇādīnāṃ rasairdadyātsusaṃskṛtaiḥ . hīnamadhyottameṣveva virekeṣu vidhiḥ smṛtaḥ .. ekadvitriguṇaḥ samyagāhārasya kramo hi saḥ . kaphapittādhikānmadyanityānhīnaviśodhitān .. peyābhiṣyandavatteṣāṃ tarpaṇādikramo hitaḥ . vedanālābhaniyamaśokavaicittyahetubhiḥ .. narānupoṣitāṃścāpi viraktavadupācaret . āḍhakārdhāḍhakaprasthasaṅkhyā hyeṣā virecane .. eko virekaḥ śleṣmānto na dvitīyo'sti kaścaṃna . balaṃ yattrividhaṃ proktamatastatra kramastridhā .. tatrānukramamekantu balasthaḥ sakṛdācaret . dvirācarenmadhyabalastrīnvārāndurbalastathā .. kecidevaṃ kramaṃ prāhurmandamadhyottamāgniṣu . saṃsargeṇa vivṛddhe'gnau doṣakopabhayādbhajet .. prāksvādutiktau snigdhābhlalavaṇānkaṭakaṃ tataḥ . svādvaslalavaṇānbhūyaḥ svādutiktāvataḥ param .. snigdharūkṣānrasāṃścaiva vyatyāsātsvasthavattataḥ . kevalaṃ snehapīto vā vānto yaścāpi kevalam .. sa saptarātraṃ manujo bhuñjota laghu bhojanam . kṛtaḥ sirāvyadho yasya kṛtaṃ yasya ca śodhanam .. sa nā pariharenmāsaṃ yāvadvā balavānbhavet . ekaikasminpariharedvastau vastau tryahaṃ tryaham .. tṛtīye tu parīhāre yathāyogaṃ samācaret . tailapūrṇāmamṛdbhāṇḍasadharmāṇo vraṇāturāḥ .. snigdhaśuddhākṣirogārtā jvarātīsāriṇaśca ye . krudhyataḥ kupitaṃ pittaṃ kuryāttāṃstānupadravān .. āyāsyataḥ śocato vā cittaṃ vibhramamṛcchati . maithunopagamādghorān vyādhīnāpnoti durmatiḥ .. ākṣepakaṃ pakṣaghātamaṅgapragrahameva ca . guhyapradeśe śvayathuṃ kāsaśvāsau ca dāruṇau .. śukravaccāpi rudhiraṃ sarajaskaṃ pravartate . labhate ca divāsvapnāttāṃstān vyādhān kaphātmakān .. plīhodaraṃ pratiśyāyaṃ pāṇḍutāṃ śvayathuṃ jvaram . mohaṃ sadanamaṅgānāmavipākaṃ tathā'rucim .. tamasā cābhibhūtastu svapnamevābhinandati . uccaiḥ sambhāṣaṇādvāyuḥ śirasyāpādayedrujam .. āndhyaṃ jāḍyamajighratvaṃ bādhiryaṃ mūkatāṃ tathā .. hanumokṣamadhīmanthaṃ marditañca sudāruṇam . netrastambhaṃ nimeṣaṃ vā tṛṣṇāṃ kāsaṃ prajāgaram .. labhate dantacālaṃ ca tāṃstāṃścānyānupadravān . yānayānāttu labhate cchardimūrchābhramaklamān .. tathaivāṅgagrahaṃ ghoramindriyāṇāñca vibhramam . cirāsanāttathā snānācchroṇyāṃ bhavati vedanā .. aticaṅkramaṇādvāyurjaṅghayoḥ kurute rujaḥ . sakthipraśoṣaṃ śophaṃ vā pādaharṣamathāpi vā .. śīṃtasambhogatoyānāṃ sevā mārutavṛddhaye . tato'ṅgamardaviṣṭambhaśūlādhmānapravepakāḥ .. vātātapābhyāṃ vaivarṇyaṃ jvaraṃ cāpi samāpnrayāt . viruddhādhyaśanānmṛtyuṃ vyādhiṃ vā ghoramṛcchati .. asātmyabhojanaṃ hanyādbalavarṇamasaṃśayam . anātmavantaḥ paśuvadbhuñjate ye'pramāṇataḥ .. rogānīkasya te mūlamajīrṇaṃ prāpnuvanti hi . vyāpadāṃ kāraṇaṃ vīkṣya vyāpatsvetāsu buddhimān .. prayatetāturārogye pratyanīkena hetunā .. viriktavāntairhariṇaiṇalāvakāḥ śaśaśca sevyaḥ samayūratittiriḥ . saṣaṣṭikāścaiva purāṇaśālayastathaiva mudgā laghu yacca kīrtitam .. evamanye'pi tataevāvagamyāḥ .

āturya na° āturasya bhāvaḥ ṣyañ . 1 āturatve 2 phalanāśake jvarāṃśabhede ca jvarāṃśāśca vastubhedena nānāvidhāḥ hari° 183 adhyā° darśitāḥ . kṛṣṇauvāca . śṛṇuṣva jvara . sandeśaṃ yathā loke cariṣyasi . sarvajātiṣu vinyastastathā sthāvara jaṅgame . tridhā vibhajya cātmānaṃ matpriyaṃ yadi kāṅkṣase . catuppadān bhajaikena dvitīyena ca sthāvarān . tṛtīyo yaścaturbhāgo mānuṣeṣu prapatsyase . tridhā bhūtaṃ vapuḥ kṛtvā pakṣiṣu tvaṃ bhava jvara! . caturtho yastṛtīyasya bhaviṣyati ca te dhruvam . ekāntataścaturbhāgaḥ khīrakaśca caturthakaḥ . mānuṣeṣvekapādena vasa tvaṃ pravibhajya vai . jātiṣvatha viśeṣāsu śivasatvaṃ śṛṇuṣva me . vṛkṣeṣu kīṭarūpeṇa tathā saṅkoca patrakaḥ . pāṇḍupatraśca vikhyātaḥ phaleṣvāturyameva ca padminoṣu himobhūtvā pṛthivyāmapi coṣaraḥ . apāntu pīlikāṃ vidyāḥ śikhodbhedaśca varhiṇām . gairikaḥ parvateṣveva matprasādādbhaviṣyasi . goṣvapasmārako bhūtvā khorakaśca bhaviṣyasi . evaṃ vividharūpeṇabhaviṣyasi mahītale . darśanāt sparśanāccaiva prāṇināṃ badhameṣyasi . ṛte devamanuṣyāṃśca nānyastāṃ viṣahiṣyate . āturyaṃ jālakaikadeśe saṅkocaḥ nīlakaṇṭhaḥ .

ātṛṇṇa tri° ā + tṛda--kta . 1 hiṃsite 2 chinne ca . tasmādātṛṇṇāt prerito vṛkṣādivāhatāt śata° brā° .

ātṛpya na° ātṛpyatyanena ā + tṛpa--bā° karaṇe kyap . (ātā) phalabhede .

ātodya na° sanantāt tudyate ā + tuda--ṇyat . vīṇādau vādye . srajamātodyaśironiveśitām ātodyaṃ grāhayāmāsa samatyājayadāyudham iti ca raghuḥ .

ātta tri° ā + dā--kta . gṛhīte gāmāttasārāṃ raghurapyavekṣya raghuḥ .

āttagandha tri° āttogṛhīto'ri ṇā gandho garvo yasya . 1 śatruṇābhibhūte, 2 gṛhītagandhe ṣuppādau ca . nāttagandhamabadhūya śatrubhiḥ māghaḥ āttagandhamanāghrātasaurabhamanabhibhūtañceti mallināthaḥ .

āttagarva tri° āttogṛhotogarvoyasya . 1 abhibhūte .

ātmakarman tri° 6 ta° . ātmanaḥ svasya kartavye kārye ātmakarmakṣamaṃ dehaṃ kṣātrodharma ivāśritaḥ raghuḥ .

ātmakāma tri° ātmānaṃ kāmayate kama--ṇiṅ aṇ upa° sa° . viṣayāntarecchānivartanena 1 ātmamātrābhilāṣuke 2 ātmamātrajñānecchāyukte . yo'kāmoniṣkāma āptakāma ātmakāmaḥ na tasya prāṇā utkrāmanti vṛ° u° . āptāḥ kāmā yena sa āptakāmaḥ kāmyante kāmāḥ ātmakāmatvena yasyātmaiva nātyaḥkāmayitavyo vastvantarabhūtaḥ padārthobhavati . ātmaivāntarobāhyaḥ kṛtsnaḥ prajñānaghana ekarasonordhvaṃ na tiryagnādhaḥ nātmano'nyat kāmayitavyaṃ vastvantaraṃ yasya yasya sarvamātmaivābhūt tat kena kaṃ paśyet śṛṇuyā tvijānīyādvā sarvātmabhūtaṃ vijānan kiṃ kāmayeta jñāyamānohyanyatvena padārthaḥ kāmayitavyo bhavati nacāsāvanyo brahmavida āptakāmasyāsti bhā° . ātmakāmasyaiva yathāptakāmatā tathāptakāmaśabde vakṣyate .

ātmakāmeya tri° ātmakāmāyā idam ḍhak . ātmakāmāsambandhini tataḥ svārthe rājanyā° vuñ . ātmakāmeyakaḥtadarthe .

ātmagupta tri° ātmanā guptaḥ . svaśaktyaiva rakṣite . (ālakuśī) latābhede strī tasyāḥsparśane hi atikaṇḍūyanaṃ nṛṇāṃ bhavati tadbhayāccānyairnasā spṛśyate iti tasyā ātmaguptatvam .

ātmagrāhin tri° ātmānaṃ ātmārthameva vā gṛhṇāti grahaṇini 1 udarambharau 2 ātmajñe ca .

[Page 660b]
ātmaghātin tri° ātmānaṃ dehaṃ hanti han--ṇini 6 ta° . vyāpādayet vṛthātmānaṃ svayaṃ yo'gnyudakādibhiḥ . avaidhenaiva mārgeṇa ātmaghātī sa ucyate ityuktalakṣaṇe ātmanaḥ svaśarīrasya prāṇena saha viyojayitari jane ātmaghātaśca dvividhaḥ vaidho'vaidhaśca avaidho'pi dvividhaḥ jñānapūrbakastadapūrbakaśca . tatra vaidhātmaghāte na doṣaḥ tadāhatuḥ manuvṛddhagargau vṛddhaḥ śaucamṛte luptaḥ pratyākhyātabhiṣakkriyaḥ . ātmānaṃ ghātayedyastu bhṛgvagnyanaśanāmbubhiḥ . tasya trirātramāśaucaṃ dvitīye tvasthisañcayaḥ . tṛtīye tūdakaṃ kṛtvā caturthe śrāddhamācaret hemādrau avaidhātmaghātanindanena tatrādhikāriṇamāha viṣṇudha° . narastu vyādhirahito na tyajedātmanastanum asūryā nāma te lokā andhena tamasāvṛtāḥ . tāṃste pratyabhi gacchanti ye ke cātmahanojanāḥ . ariṣṭairātmanojñātvāmṛtyukālamupasthitam . vyādhitobhiṣajā tyaktaḥ pūrṇecāyuṣi cātmanaḥ . yathāyugānusāreṇa saṃtyajedātmanastanum . tasmin kāle tanuṃtyaktvā yatheṣṭaphalamāpnuyāt aparārke brahmagarbhaḥ yo jīvituṃ na śaknoti mahābyādhyupapīḍitaḥ . so'gnyudakaṃ rmahāyātrāṃ kurvannapi na duṣyati . tena prayāgādyatirikte'pi acikitsarogādīnāmadhikāraḥ . etacca vānaprasthasyaiveti vijñāneśvarādayaḥ . āsāṃ maharṣicaryāṇāṃ tyaktvā'nyatamayā tanum . vītaśokabhayo vipro brahmabhūyāya kalpate iti manunā vānaprasthasyaiva maraṇādhikārapratipādanāt . gṛhasthasyāpyadhikāra iti nirṇayasindhuḥ . prayāgādyatirikte viprasya tu nādhikāraḥ śūdrāśca kṣatriyā vaiśyā antyajātāstathādhamāḥ . ete tyajeṣuḥ prāṇān vai varjayitvā dvijaṃ nṛpa! patitvā brāhmaṇastava brahmahā cātmaghātakṛt taddhṛta vacanāt abrāhmaṇovai svargādi mahāphalajigīṣayā . praviśejajvalanaṃ toyaṃ karotyanaśanaṃ tatheti āditya pu° vākyācca . tatra prayāgādiṣu sarve varṇā vaidhātmaghātādhikāriṇaḥ yathā duścikitsyermahārogaiḥ pīḍitastu pumānapi . praviśejjvalanaṃ dīptaṃ karotyanaśanaṃ tathā agādhatoyarāśiṃ ca bhṛgoḥ patanameva ca . gacchenmahāpathaṃ vāpi tuṣāragirimādarāt . prayāgavaṭaśākhāyāṃ dehatyāgaṃ karoti ca . svayaṃdehavināśañca kāle prāpte mahāmatiḥ . uttamān prāpnuyāllokānnātmaghātī bhavet kvacit . mahāpāpakṣayāt svarge divyān bhogān samaśnute . etasminnadhikārastu sarveṣāṃ sarvajantuṣu . narāṇāmatha nārīṇāṃ sarvavarṇeṣu sarvathā . īdṛśaṃ maraṇa yeṣāṃ jīvānāṃ kutracidbhavet . aśaucaṃ tutryahaṃ teṣāṃ vajrānalahateṣu ca ādi° pu° vārāṇasyāṃ mriyate yaḥ pratyākhyātabhiṣakkriyaḥ kāṣṭhapāṣāṇamadhyastho jāhnavījalamadhyagaḥ . avimuktonmukhastasya karṇamūlagatoharaḥ . praṇavaṃ tārakaṃ brūte nānyathā kutracit kvacit mātse, bhārate ca na lokavacanāttāta! na vedavacanādapi matirutkramaṇīyā te prayāgamaraṇaṃ prati ataeva viṣṇudharme rogyādimaraṇamuktvoktam yathāyugānusāreṇa saṃtyajedātmanastanumiti prayāgādau viśeṣaḥ tristhalīsetau skānde yathā kathacittīrthe'smin prāṇatyāgaṃ karoti yaḥ . tasyātmaghātadoṣo na prāpnuyādopsitānyapi . pādmeviṣṇuḥ dehatyāgaṃ tathā dhīrāḥ kurvanti mama santidhau . mattanuṃ praviśantyeva na punarjanmane narāḥ kaurmeḥ vyādhito yadi vā dīnaḥ kruddhovāpi bhavennaraḥ . gaṅgāyamunamāsādya yastu prāṇān parityajet īpsitān labhate kāmānvadanti munipuṅgavāḥ tathā yā gatiryogayuktasya satvasthasya manīṣiṇaḥ . sā gatistyajataḥ prāṇān gaṅgāyamunasaṃgame . vārāhe tatra yomuñcati prāṇān vaṭamūleṣusundari! sarvalokānatikramya mama lokaṃ prapadyate . tathā akāmovāsakāmo vā vaṭamūleṣu sundari! śīghraṃ prāṇānpramuñceta yadīcchetparamāṃ gatim tathā pañcayojanavistīrṇe prayāgasya tu maṇḍale . vyatītān puruṣān sapta bhaviṣyāṃśca caturdaśa . narastārayate sarvān yastu prāṇānparityajet brāhme dhyātvā viṣṇupadāmbhojaṃ prayāge viṣṇutatparaḥ tanuntyajati vai māghe tasya muktirna saṃśayaḥ . duṣkṛto'pi durācāro brahmahatyādipātakī . hariṃ dhyātvā tyajeddehaṃ prāyaśo muktibhāgbhavet bhaviṣyottare samāḥ sahasrāṇi tu sapta vai jale daśaikamagnau patane ca ṣoḍaśa . mahāhave ṣaṣṭiraśīti gograhe anāśane bhārata! cākṣayā gatiḥ agnipraveśaṃ ye kuryuravimukte vidhānataḥ praviśanti mukhante me niḥsaṃdigdhaṃ varānane! iti sāmānyato'pi phalamuktam evamanye'pi vighayojñeyāḥ . evaṃ vihita maraṇaṃ tu kalau niṣiddhameva bhṛgvagnimaraṇaṃ caiva vṛddhādimaraṇaṃ tatheti mādhavīye kalivarjyeṣūkteḥ yattugauḍāḥ prayāgādimaraṇaṃ brāhmaṇabhinnayiṣayamityāhustat tristhalīsetukṛtā dūṣitaṃ prāguktavacanāt sarvendriyaviyuktasya svavyāpārākṣamasya ca prāyaścittamanujñātamagnipāto mahāpathaḥ . dharmārjanāsamarthasya kartuḥpāpāṅkitasya ca . brāhmaṇasyāpyanujñātaṃ tīrthe prāṇavimokṣaṇamiti hemādrau vivasvadukteśca aparārke caivameva . sahagamanaṃ kalau bhavatyeva kalau nānyā gatiḥ strīṇāṃ sahānugamanādṛta iti brahmavaivartāt etena maraṇāntikaprāyaścittamapi vyākhyātam kāśīkhaṇḍādau cāturvarṇyasya tanutyāgavidhayaśca yugāntaraparā evaṃ prayāge'pi . avaighātmaghāte tu ātmaghātinamupakramya vihitaṃ tasya nāśaucaṃ nāgnirnāpyudakakriyeti kū° pu° vacanāt nāśaucādi . tasya ca kriyākaraṇe cāndrāyaṇadvayasahitaṃ varṇibadhaprāyaścittaṃ nārāyaṇabaliṃ ca kṛtvā vatsarādūrdhaṃ kriyā kartuṃ śakyate . vatsarānte tu sarbamaurdhvadehikaṃkuryāt iti hemādriprabhṛtayaḥ . gobrāhmahatānāñca patitānāṃ tathaiva ca . ūrdhaṃ saṃvatsvarāt kuryātsarvamevaurdhvadehikamiti hemādrau ṣaṭviṃśanmatāt, brāhme kriyate patitānāntu gate saṃvatsare kvacit deśadharmapramāṇatvādgayākūpe svabandhubhiḥ mārtaṇḍapādamūle vā śrāddhaṃ hariharau smaran sūryapada ityarthaḥ tatra varṣamadhye'pi kṛtyamuktamaparārke vāyupurāṇe śuklapakṣe tu dvādaśyāṃ kuryāt śrāddhantu vatsare . dvādaśāhani vā kuryācchukle ca prathame'hani chāgaleyaḥ nārāyaṇa baliḥ kāryolokagarhābhayānnaraiḥ . tathā teṣāṃ bhavecchaucaṃ nānyathetyabravīdyamaḥ vyāsaḥ nārāyaṇaṃ samuddiśya śivaṃ vā yatpradīyate . tasyaśuddhikaraṃ karma tadbhavennaitadanyatheti sacātmaghātādiprāyaścittaṃ kṛtvā kāryaḥ taduktaṃ hemādrau ṣaṭtriṃśaśanmate kṛtvā cāndrayaṇaṃ pūrvaṃ kriyā kāryā yathāvidhi . nārāyaṇabaliḥ kāryolokagarhābhayānnaraiḥ . piṇḍodakakriyāḥ paścādṛṣotsargādikaṃ ca yat . ekoddiṣṭāni kurvīta sapiṇḍīkaraṇaṃ tathā . indriyairaparityaktāye ca mūḍhāviṣādinaḥ . ghātayanti svamātmānañcāṇḍālādihatāśca ye . teṣāṃ putrāśca pautrāśca dayayā samabhiplutāḥ yathā āddhaṃ pratanvanti viṣṇunāmapratiṣṭhitam tathā te saṃpravakṣyāmi namaskṛtya svayambhuvam iti hemādrau tenaivokteśca tatraiva baudhāya no'pi atha nārāyaṇabaliṃ vyakhyāsyāmo'bhiśastapatitasurāpātmatyāgināṃ brāhmaṇahatānāñca dvādaśavarṣāṇi trīṇivā kurvīteti gṛhyapariśiṣṭe tu caṇḍālādītyādyuktvā dagdhvā śarīraṃ pretasya saṃsthāpyāsthīni yatnataḥ . prāyaścittaṃ tu kartavyaṃ putraiścāndrāyaṇatrayamityuktam . pramādamaraṇe tu nadoṣaḥ madanaratne brāhme pramādādapi niḥśaṅkastvakasmādvidhicoditaḥ cāṇḍālairbrāhmaṇaiścaurairnihatoyatra putracit . tasya dāhādikaṃ kāryaṃ yasmānna patitasta saḥ . cāndāyarṇa taptakṛcchradvayaṃ tasya viśuddhaye . yadvā kṛcchāna pañcadaśa kṛtvā tu vidhinā dahet buddhipūrvamṛtānāṃ tu triṃśalkṛcchraṃ samācaredityuktam smṛtiratnāvalyāṃ tu dviguṇaṃ prāyaścittaṃ kṛtvārvāgapyabdātsarvaṃ kāryamityuktam ātmanoghātaśudvyartha careccāndrāyaṇadvayaṃ taptakṛcchracatuṣkañca triṃśatkṛcchrāṇi vā punaḥ . arvāk saṃvatsarātkuryāddahanādi yathoditam kṛtvā nārāyaṇabalimanityatvāttadāyuṣa iti idañcātmabadhanimittaṃ tattajjātibadhaprāyaścittena samuccitaṃ kāryam . pramādamaraṇe tu atha kaścit pramādena mriyetāgnyudakādibhiḥ tasyāśaucaṃ vidhātavyaṃ kartavyā codakakriyā ityukteḥ sarvaṃ kāryaṃ tatra tu toyāgninṛpagoviprairanvakṣañcātmaghātinām yājñavalkyena sadyaḥśaucaṃ vihitaṃ prāguktavacane tryahāśaucamiti tatra tryahāśaucasadyaḥ śaucayorvikalpaiti bhedaḥ . tryahāśaucamiti raghunandanādayaḥ . sadyaḥ śaucamiti mitākṣarā . ṇvul ātmaghātako'pyatra tri° .

ātmaghoṣa pu° ātmānaṃ ghoṣayati svaśabdaiḥ . 1 kāke, 2 kukkuṭe, ca, tābhyāṃ hi (kā kā) (ku ku) svasvadhvaninaivātmanāmaikadeśo ghoṣyate iti tayostathātvam .

ātmaja pu° ātmano manaso dehādvā jāyate, ātmā vā jāyate jana--ḍa . 1 manobhave 2 putre ca aṅgādaṅgāt sambhavati putravat duhitā nṛṇāmiti smṛtiḥ ātmā vai jāyate putra iti śrutiḥ 3 kanyāyāṃ, 4 manojanyāyāṃ buddhau caṃ strī . calitāḥ puraḥpatimupetumātmajāḥ māghaḥ vandyaṃ yugaṃ caraṇayorjanakātmajāyāḥ raghuḥ . kta . ātmajāto'pyatra puṃstrī° .

ātmajanman pu° ātmano janma yasya . apatye ata āhartumicchāmi pārvatīmātmajanmane kumā° . tamātmajanmānamajaṃ cakāra raghuḥ . 6 ta° . putrarūpātmopattau na° tasyāmātmānurūpāyāmātmajanmasamutsukaḥ raghuḥ .

ātmajñāna na° ātmanojñānam . yathārtharūpeṇātmano jñāne tajjñānasya ca mokṣasādhanatvaṃ śrutāvuktam abhayaṃvai janaka! prāpto'si yenātmānamevāveḥ mahāntaṃ vibhumātmānaṃ matvā dhīro na śocati śrutiḥ ātmasvarūpañca ātmaśabde vakṣyate tasya itrasmāt bhedajñānaṃ yathāsvarūpajñānañcātmajñānam tacca sākṣātkārarūpam tasyaiva mokṣasādhanatvāt ātmajñāne śame ca syādvedābhyāse ca yatnavān . sarveṣāmapi caiteṣāmātmajñānaṃ paraṃ smṛtam . taddhyagryaṃ sarvavidyānāṃ prāpyate'hyamṛtaṃ yataḥ iti ca manuḥ . 6 ta° . ātmabodhādayo'pyatra .

ātmatattva pu° ātmanastattvam . ātmano yathārthasvarūpe 1 caitanyarūpe matabhede 2 kartutvādirūpe . ātmatattvaṃ ca udayanācāryaiḥ cārvākādimatanirasanena ātmatattvaviveke darśitam yathā iha khalu nisargapratikūlasvabhāvaṃ sarvajanasaṃvedanasiddhaṃ duḥkhaṃ jihāsavaḥ sarvaeva taddhānopāyamavidvāṃso'nusarantaḥ sarvādhyātmavidekavākyatayā tattvajñānameva tadupāyamākarṇayanti na tato'nyam, pratiyogyanuyogitayā ātmaiva tattvatojñeyaḥ . tathāhi yadi nairātmyaṃ yadi vātmāsti vastubhūta ubhayathāpi naisargikamātmajñānamatattvajñānamevetyatrāpyekavākyataiva vādinām ata ātmatattvaṃ vivicyate ityādinā, vistarastu tatraiva avagantavyaḥ ātmaiva tattvaṃ paramapadārthaḥ . 3 ātmarūpe paramapadārthe ca .

ātmatuṣṭi kri° ātmanyeva tuṣṭirasya . ātmamātrajñānalābhena 1 prāptatuṣṭau ātmajñe brahmavidi . 6 ta° . 2 ātmanaḥ santoṣe strī . sā ca vikalpaviṣaye dharme pramāṇam vedo'khilo dharmamūlaṃ smṛtiśīle ca tadvidām . ācāraścaivasādhūnāmātmanastuṣṭireva ceti manūkteḥ .

ātmatyāgin tri° ātmānaṃ dehaṃ tyajati tyaja--ghinuṇ . ātmadhātini ātmaghātiśabde udāharaṇā

ātmadarśa pu° ātmā dehaḥ dṛśyate'tra dṛśa--ādhāre ghañ . 1 darpaṇe ādarśe hema° . prasādamātmīyamivātmadarśaḥ raghuḥ . bhāve ghañ 6 ta° . 2 ātmanodarśane ātmasākṣātkāre .

ātmadarśana ma° ātmā dṛśyate sākṣātkriyate'nena dṛśa--karaṇe lyuṭ 6 ta° . ātmasākṣātkārasādhane 1 śravaṇe 2 manane 3 nidi dhyāsane, ātmā vā are draṣṭavyaḥ śrotavyomantavyonididhyāsitavyaḥ iti śrutau sākṣātkārasādhanatayā śravaṇādīnāṃ trayāṇāṃ vidhānāt teṣāṃ tathātvam śrotavyaḥ śruti vākyebhyomantavya ścopapattibhiḥ ityupakramya ete darśanahetava ityukteśca teṣāṃ tathātvam bhāve lyuṭ . 2 ātmasākṣātkāre eṣa vai paramodharmo yadyogenātmadarśanam, 3 ātmatvena sarvabhūteṣu jñāne ca stryālokālambhavigamaḥ sarvabhūtātmadarśanam yā° .

ātmadrohin tri° ātmane drahyati druha--ṇini . ātmaghātini

ātmadhyāna na° ātmanodhyānam yogaviśeṣaḥ . ātmasātkārasādhane mānasavṛttibhede . tatprakāraśca śaṅkhasmṛtaudarśitaḥ dhyānaṃ proktaṃ pravakṣyāmi sarvasmādyogataḥ śubham . hṛdisthādevatāḥ sarvā hṛdi prāṇāḥ pratiṣṭhitāḥ . hṛdi jyottīṃṣibhūyaśca hṛdi sarvaṃ pratiṣṭhitam . svadehamaraṇiṃ kṛtvā praṇavañcottarāraṇim . dhyānanirmathanābhyāntu viṣṇuṃ paśyeddhṛdi sthitam . hṛdyarkaścandramaḥsūryaḥ somamadhye hutāśanaḥ . tejomadhye sthitaṃ tattvaṃ tattvamadhye sthito'cyutaḥ . aṇoraṇīyān mahato mahīyānātmāsya jantornihitoguhāyām . tejomayaṃ paśyati vītaśokodhātuḥ prasādānmahimānamātmanaḥ . vāsudevastamo'ndhānāṃ pratyakṣonaiva jāyate . ajñānapaṭasaṃvītairindriyairviṣayepsubhiḥ . eṣa vai puruṣoviṣṇurvyaktāvyaktaḥ sanātanaḥ . eṣa dhātā vidhātā ca purāṇāniṣkalaḥ śivaḥ . vedāhametaṃ puruṣaṃ mahāntamādityavarṇaṃ tamasaḥ parastāt . mantrairviditvā na bibheti mṛtyornānyaḥ panthā vidyate'syāyanāya . pṛthivyāpastathā tejovāyurākāśameva ca . pañcemāni vijānīyānmahābhūtāni paṇḍitaḥ . cakṣuḥ śrotre sparśanañca rasanā ghrāṇamevaca . buddhīndriyāṇi jānīyāt pañcemāni śarīrake . śabdorūpaṃ tathā sparthorasogandhastathaiva ca . indriyasthān vijānīyāt pañcaiva viṣayān budhaḥ . hastau pādāvupasthañca mukhaṃ pāyustathaiva ca . karmondriyāṇi pañcaiva nityaṃ santi śaīrake . manobuddhistathaivātmā vyaktāvyaktaṃ tathaiva ca . indriyabhyaḥ parāṇīha catvāri pravarāṇi ca . tathātmānaṃ tadvyatītaṃ puruṣaṃ pañcaviṃśakam . tantu jñātvā vimucyante ye janāḥ sādhuvṛttayaḥ . idantu paramaḥ śuddhametadakṣaramuttamam . aśabdamarasasparśamarūpaṃ gandhavarjitam . rniduḥkhamasukhaṃ śuddhaṃ tadviṣṇoḥ paramaṃ padam . vijñānasārathiryastu manaḥpragrahabandhanaḥ . so'dhvanaḥ pāramāpnoti tadviṣṇoḥ paramaṃ padam . ārāgraśataśobhāgaḥ kalpitastu sahasradhā . tasyāpi śataśobhāgājjīvaḥ sūkṣmaudāhṛtaḥ . mahataḥ paramavyaktamavyaktāt puruṣaḥ paraḥ . puruṣānna paraṃ kiñcitsā kāṣṭhā sā parā gatiḥ . eṣa sarveṣu bhūteṣu tiṣṭhatyaviralaḥ sadā . dṛśyate tvagryayā buddhyā sūkṣmayā sūkṣmadarśibhiḥ . jovātmaparamātmānorekatayā kvacidośvaradharmeṇa kvacicca jīvadharmeṇa dhyānamucyate . ātmasvarūpamuktvā tasya dhyāna prakāraḥ yā° smṛtau uktaḥ yathā . ananyaviśayaṃ kṛtvā manobuddhismṛtīndriyam . dhyeya ātmā sthitoyo'sau hṛdaye dīpavat prabhuḥ ātmavyatiriktaviṣayebhyo manobuddhismṛtīndriyāṇi pratyā hṛtyātmaikaviṣayāṇi kṛtvātmā dhyeyaḥ yo'sau prabhurnirvātasthapradīpavaddedīpyamāno niṣprakampohṛdi tiṣṭhati etadeva tasya dhyeya tvaṃ yaccittavṛtterbahirviṣayāvabhāsatiraskāreṇātmapravaṇatānāma śarāvasampuṭaniruddhaprabhāpratānaprasarasyeva pradīpasyai kaniṣṭhatvam mitā° .

ātman pu° ata--maniṇ . 1 svarūpe, 2 yatne, 3 dehe, 4 manasi, 5 buddhisthe nije, 6 buddhau, 7 arke, 8 vahnau, 9 vāyau, 10 jīve, 11 brahmaṇi ca . ātmānaṃ cedvijānīyadaha masmīti puruṣaiti śrutyukteḥ ahaṃpratyayaviṣayatvamātmanaḥ . ahaṃ pratyayaviṣayatve ca bahvyaḥvādivipratipattayaḥ śā° bhāṣyedarśitāḥ . dehamātraṃ caitanyaviśiṣṭamātmeti prākṛtājanā laukāyatikāśca pratipannāḥ . indriyāṇyeva cetanānyātmetyapare . manaityanye . vijñānamātraṃkṣaṇikamityeke . śūnyamityaprare . asti dehādivyatiriktaḥ saṃsārī kartā bhoktetyapare . bhoktaiva kevalaṃ na kartetyeke . asti tadvyatirikta īśvaraḥ sarvajñaḥ sarvaśaktiriti kecit . ātmā sa bhokturityapare . evaṃ hi bahavovipratipannāḥ yuktivākyatadābhāsasamāśrayāḥ santaḥ . vivṛtañcaitat vipratipattikāraṇasāmānyadharmapradarśanapuraḥsaraṃ vivaraṇopanyāse mādhavācāryeṇa yathā rajjudravyasya daṇḍasarpadhārādāvanuṣyūtarūpeṇa pratīyamānatvameva sāmānyam tathā''tmanaḥ śarīrendriyamanobuddhiśūnya kartṛbhoktṛsarvajñabrahmākhyapadārtheṣu vipratipattiskandheṣu anuṣyūtatvena pratīyamānatvameva sāmānyaṃ bhaviṣyati pratyakṣasiddhe'pi śarīrādyarthe prayujyamānasyātmavācino'haṃśabdasya gośabdavadarthavipratipattirupapadyate . gośabdasya hi tattatpakṣasiddhavyaktyākṛtijātikriyāguṇādyartheṣu prayujyamānasya jātirarthatvena vaidikaiḥ pratipannā, vyaktiḥ sāṃkhyādibhiḥ, ubhayaṃ vaiyā karaṇaiḥ, svāvayavasaṃsthānākhyākṛtirārhatādibhiḥ . tritayamapi naiyāyikādyaiḥ . atha gośabdaprayoge jātyādīnāmanvayavya tirekaniyamāttadarthatvaśaṅkā . tarhyahaṃśabdaprayoge'pi śarīrādīnāmanvayavyatirekaniyamāttadarthaśaṅkāstu . tatra vicāravirahitaṃ pratyakṣameva pramāṇamāśritya cetayamāno'hamātmeti prākṛtāḥ śāstrasaṃskāravarjitā janāḥ pratipannāḥ . tathā bhūtacatuṣṭayamātratattvavādino laukāyatikāśca, manuṣpo'haṃ jānāmīti śarīrasyāhaṃpratyayālambanatvena jñānāśrayatvena cāvagamyamānatvāttadevātmeti manyante . anye punarevamāhuḥ satyapi śarīre cakṣurādibhirvinā rūpādijñānābhāvādindri yāṇyeva cetanāni . na cendriyāṇāṃ karaṇatayā jñānānvaya vyatirekayoranyathāsiddhiḥ . karaṇatva kalpanādupādāna tvakalpanasyābhyarhitatvāt . ataḥ andho'haṃ kāṇo'haṃ mūko'hamityahaṃ pratyayālambanāni cetanānīndriyāṇi pratyekamātmatvenābhyupeyāni śarīre tvahaṃpratyayālambanatvaṃ cetanatvañcātmabhūtendriyāśrayatvādanyathāsiddham . nanvekasmin śarīre bahūnāmindriyāṇāṃ cetanatve yaevāhaṃ pūrvaṃ rūpamadrākṣaṃ sa evedānīṃ śabdaṃ śṛṇomīti pratyabhijñā na syāt . tathā bhoktṛtvaṃ rūpādiṣu yugapadeva syānna krameṇeti cet maivam na hi cetanaikatvaṃ pratyabhijñākramabhogayornimittaṃ kintvekaśarīrāśrayatvameva . tato yathaikasmin gṛhe bahūnāṃ puruṣāṇāmekaikasya vivāhe'nyeṣāmupasarjanatvaṃ tathendriyātmanāmapi ekaikasyopabhogakāle'nyeṣāmupasarjanatvam . anye tu manyante svapnecakṣurādyabhāve'pi kevale manasi vijñānāśrayatvamahaṃ pratyayālambanatvaṃ copapadyate . na ca rūpādivijñānānāṃ cakṣurādyāśrayatvaṃ, tathāsati kevale manasi rūpādi smṛtyanupapatteḥ . tataḥ karaṇānyeva cakṣurādīni ahaṃpratyayastu tatra kartṛtvopacārāt siddhyati . na cānekātmasvekaśarīrāśrayatvamātreṇa pratyabhijñā yujyate ekaprāsādamāśritānāmapi tatprasaṅgāt . tasmāccakṣurādikaraṇakaṃ śarīrādyādhāraṃ manaevātmeti . vijñānavādinastu kṣaṇikavijñānavyatiriktavastunaḥ sadbhāvamanubhavaviruddham manvānāstasyaiva vijñānasyātmatvamāhuḥ . pratyabhijñānaṃ tu jvālāyāmiva santatavijñānodayasādṛśyādupapadyate vijñānānāṃ hetuphalasantānamātrādeva karmajñānabandhamokṣādisiddhiḥ . mādhyamikāstu suṣuptau vijñānasyāpyadarśanā cchūnyamevātmatattvamityāhuḥ yadi suṣuptau vijñānapravāhaḥ syāttadā viṣayāvabhāso'pi prasajyeta . nirālambanajñānāyogāt jāgratsvapnajñānānāmeva sālambanatvaṃ na sauṣuptikajñānānāmiti cet na viśeṣābhāvāt vimataṃ sālambanam pratyayatvāt saṃmatavaditi . utthitasya sauṣuptaviṣayasmṛtyabhāvaniyamānna tatra viṣaya iti cet . tarhi tatra niyamenāsmaryamāṇatvādeva jñānamapi mā bhūt . na ca śūnye vivaditarvya yathā savikalpakaḥ svaviṣayaviparīta nirvikalpakajanyastathā satpratyayo'pi svaviparītaśūnyajanya ityabhyupeyatvāt evaṃ cotthāne sati jāyamānasyāhamasmīti satpratyayasya samanantarapūrvapratyayalakṣaṇakāraṇarahitasya vāstavatvāyogācchūnyameva tattvamiti . apare punaḥ śarīrendriyamanovijñānaśūnyavyatiriktaṃ sthāyinaṃ saṃsāriṇaṃ kartāraṃ bhoktāramātmānamāhuḥ . na ca śūnye'haṃpratyaya upapadyate bandhyāputrādāvapi tatprasaṅgāt . nāpi kṣaṇikavijñāne kramabhāvī vyavahāro yujyate sarvo hi loko'nukūlaṃ vastu prathamato jānāti tataḥ icchati tataḥ prayatate tatastat prāpnoti tataḥ sukhaṃ labhate . yadyetādṛśamekakartṛkatayā bhāsamānaṃ vyavahāramekasantānavartino bahava ātmānaḥ parasparavārtānabhijñā api nispādayanti tadā bhinnasantānavartinaḥ kinna niṣpādayeyuḥ . tasmādyaevāhamidaṃ vastvajñāsiṣaṃ saevāhamidānīmicchāmītyādyabādhitapratyabhijñānanirvāhāya sthāyī ātmābhyupeyaḥ . na cāsau vijñānarūpaḥ ahaṃvijñānamityekatvānubhavābhāvāt . mamedaṃ vijñānamiti saṃbandhohyanubhūyate . nacāyamanubhavomamātmetivadaupacārikaḥ bādhakābhāvāt . etena śarīrendriyamanasāmātmatvaṃ pratyuktam . tatrāpi saṃbandhatatpratyayasyānivāryatvāt ahamullekhasyātrādhyāsikatvāt . nacāyamātmā sādiḥ . śarīrotpattisamanantarameva sukhaduḥkhaprāptimālokya taddhetubhūtayoḥ puṇyapāpayoḥ kartā pūrbamapyastītyavagamāt . nacāyamanityaḥ vināśānirūpaṇāt . na tāvat svatovināśaḥ nirhetukavināśasyātiprasaṃṅginaḥ sugatetarairanaṅgīkārāt . nāpi parataḥ . niravayavasya vināśahetusaṃsargāsaṃbhavāt saṃbhave vā na vināśaḥ siddhyet . karmanimittohyanyasya saṃsargaḥ sa ca tatkarmaphalopabhogāyātmano'vasthitimeva sādhayenna vināśaṃ tasmādanāderavināśino'nantaśarīreṣu yātāyātarūpaḥ saṃsāraḥ siddhaḥ . nirvikārasya bhogāsaṃbhāvādvikārasya kriyāphalarūpasyābhyupagame kriyāveśātmakaṃ kartṛtvamani vāryam . bhoktṛtvamapyanubhūyamānaṃ śarīrādiṣu vijñānaparyanteṣu anupapannatvāduktātmanyeva paryavasyati . tathā hi . śarīraṃ tāvat pañcabhūtasaṃghātarūpam pañcabhṛtātmake tattaccharīre pañcatāṅgata ityādiśāstrāt . yattu naiyāyikā manyante mūlokavāsināṃ śarīraṃ pārthivameva tatra kledanādyupalabdhirvastrādāviva bhūtāntaropaṣṭambhāditi . tadasat . śoṣaṇādinā jalādyapagame'pi yathā vastrādisvarūpasya nāpacayaḥ . tathā kledanapācanavyūhanāvakāśānāmapagame'pi śarīrasyāpacathābhāvaprasaṅgāt . yacca vaiśeṣikairucyate pañcabhūtāsmākatve śarīrasyāpratyakṣatvaprasaṅgaḥ vāyvākāśayorapratyakṣatayā pratyakṣāpratyakṣavṛttitvāditi tadapyayuktam . tathāsati sarvāvaya vināmapratyakṣatvāpātātteṣāṃ pratyakṣāpratyakṣāvayavavṛttitvāt . na hi sūkṣmāḥ parabhāgasthitāścāvayavino'vayavāḥ pratyakṣīkartuṃ śakyante . tasmādbhūtasaṃghātaḥ śarīram . na ca gandhādimatāṃ tadrahitānāñca bhūtānāmekakāryājanakatvaṃ parasparavirodhāditi vācyam tathā sati nīlādīnāmekāvayavijanakatvasyaikacitrarūpārambhakatvasya cāsambhavaprasaṅgāt . anubhavabalādeva tatra tathā svīkāre prakṛte pi na taddaṇḍavāritam . tatra śarīrasya bhoktṛtāṃ vadanto laukāyatikāḥ praṣṭavyāḥ kiṃ vyastānāṃ bhūtānāṃ pratyekaṃ bhoktṛtvamuta samastānām, ādye'pi na tāvadyugapat sarveṣāmbhoktṛtā . tadāsvārthapravṛttānāṃ teṣām anyo'nyamaṅgāṅgibhāvānupapattau saṃghātāpattyabhāvaprasaṅgāt . antareṇaiva saṃghātambhoktṛtve dehā dbahirapyekaikasya bhūtasya bhoktṛtopalabhyeta . nāpi krameṇa teṣāṃ bhoktṛtvaṃ saṃghātānupapattitādavasthyāt . na ca varavivāhanyāyena guṇapradhānabhāvena tadupapattiḥ, vaiṣamyāt . yathaikaikavarasyāsādhāraṇatvenaikaikā kanyā bhogyā na tathā caturṇāṃ pṛthivyaptejovāyūnāṃ bhoktṝṇāṃ rūparasagandhasparśā bhogyā vyavasthitāḥ . kathaṃ kramabhogaḥ . atha kathañcit vyavatiṣṭheran . tadā yugapatsarvaviṣayasannidhāne sati kramānupapattiḥ . yathaikasmin mūhūrtepratthekaṃ bhogyakanyāvastuni sannihite varāṇāṃ kramavivāhoguṇapradhānatayā saṃghātovā nāsti tadvat . nāpi samastānāṃ bhoktratvasambhavaḥ . pratyekamavidyamānasya caitanyasya saṃghāte'pyabhāvādbhogānupapatteḥ . atha manyase'gnau prakṣipteṣu tileṣvekaikasya jvālājanakatvābhāve'pi tilasamūhasya yathātajjanakatvaṃ tathā saṃghātasyaiva caitanyaṃ syāditi tadapi saṃghātāpattau heturvaktavyaḥ . āgāmibhogo heturiti cenna yadi tāvadbhogasya guṇabhāvaḥ tadā pradhānabhūtānāmanyo'nyaṃ guṇapradhānabhāvarahitānāṃ kathaṃ saṃghātāpattiḥ prādhānyaṃ tu bhogasyānupapannam bhoktṛśeṣatvāt . naca vācyaṃ śeṣiṇaṃ bhogaṃ prati śeṣabhūtayoḥ strīpuṃśarīrayoḥ bhoktroḥ saṃghātāpattirdṛṣṭeti, tatrāpi śarīre bhoktṛtvāsaṃpratipatteḥ . jvālāṃ prati tilānāṃ saṃghātāpattiriti yo'yaṃ dṛṣṭāntaḥ so'pi tavāsiddhaḥ saṃghātānirūpaṇāt . na tāvat saṃghātonāma bhogyabhoginorvanavadekadeśatāmātram tathā sati tena nyāyena vyāpināṃ bhūtānāṃ sarvatra sattvāccaitanyabhogayoḥ sārvatrikatvaprasaṅgāt . nāpi tadāravvo'vayavī saṃghātaḥ tasya bhūtebhyobhede pañcamatattvābhyupagamaprasaṅgāt . abhede bhūtamātratayā saṃghātatvāsambhavāt . bhedābhedayoścānaṅgīkaraṇāt . athāvayaṃvinaḥ pāratantryānna pañcamatattvāpattistarhi jalādeḥ pṛthivyāditantratvānna tattvacatuṣṭayamapi sidhyet . na caikadravyabuddhāvanvayogyatāpattiḥ saṃghātaḥ, vastuto 'nekeṣvekatvabuddhervibhramamātratvāt . na caikārthakriyāyāṃ yugapadanvayaḥ saṃghātaḥ, tadānīṃ kāṣṭhāśrayeṇa vahninā vāyusamuddhṛte jaletāpyamāne sati tatra bhūtacatuṣṭayasaṃ ghātādbhogaprasaṅgāt . nacāmnyayaḥpiṇḍavatsaṃśleṣaḥ saṃghātaḥ, śarīre vāyostathā dyepābhāvāt . vahnivyāptenāyaḥpiṇḍena santāpitajale vāyusaṃyukte bhogaprasaṅgāt . na coktadoṣaparihārāyaikasyaiva bhūtasya bhoktṛtvaniyatiḥ śaṅkanīyā sarvasannidhānāt kasya bhoktṛtvamityanirdhāraṇāt . yat tu lokāyataikadeśināṃ matadvayam indriyāṇāṃ bhoktṛtvam . śarīrendriyasaṅghātasya ca bhṛoktṛtvamiti . taduktanyāyena nirākaraṇīyam . nanu kāni punarindriyāṇi yeṣāṃ bhoktṛtvaṃ nirākriyate . tatra golakamātrāṇīti sugatāḥ . tacchaktaya iti mīmāṃsakāḥ . tadvyatiriktāni dravyāntarāṇītyanye sarve vādinaḥ . tatra na tāvat golakamātratva yuktaṃ karṇaśaṣkulyādivirahiṇāmapi sarpādīnāṃ śabdādyapalabdhisadbhāvāt vṛkṣāṇāṃ sarvagolakarahitānāṃ viṣayopalambhasattvācca tasmātpaśyanti pādapā ityādi śāstrāt . na ca vṛkṣāṇāmacetanatvaṃ hiṃsāpratiṣedhena prāṇitvāvagamāt evaṃ golakaśaktitvamindriyāṇām na . atha manyase śaktimadu dravyāntarakalpanāt pratipannasthāneṣu śaktinātrakalpane lāghavamiti . tarhyatyantalāghavādātmana eva kramakārisarvavijñānasāmarthyaṃ kalpyatāṃ kimebhirindriyaiḥ . na ca sarvagatasyātmano golakapradeśeṣveva jñānapariṇāmo'nupapannaḥ, tvayā tasyaiṣa śarīrapradeśamātre jñānapariṇāmāṅgīkārāt . evaṃ cānindriyeṣvapi golakapradeśeṣu jñānānvayavyatirekau śarīraevānyathāsiddhau . ato mīmāṃsakamatamanupapannam . santu tarhi dravyāntarāṇīndriyāṇi tāni golake viśeṣasaṃbandhāccakṣurādiśabdavācyānīti . tadapyayuktam . teṣu pramāṇābhāvāt . vimatāḥ rūpādyupalabdhayaḥ karaṇa pūrvikāḥ kartṛvyāpāratvācchidikriyāvaditi cet karaṇa preraṇālakṣaṇe kartṛvyāpāre karaṇāntarābhāvāt anyathā'na vasthānāt . etasmājjāyate prāṇomanaḥ sarvendriyāṇi cetyāgamagamyānīndriyāṇīti cen na āgamasaṃskāravirahiṇāmapīndriyapratipatteḥ . na ca manovatsākṣivedyānīndriyāṇi, rūpādijñānākhyaṃ liṅgamanapekṣya sākṣimātreṇacakṣurādīnāṃ pratipatterabhāvāt . tasmānna santyevendriyāṇīti . atrocyate . golakavyatiriktānīndriyāṇi āgabhādevāvagamyante . na hi tatsa skārarahitāstāni jānanti kintu golakānyeva . yattu teṣāmindriyāṇāmahaṅkārakāryatvaṃ sāṅghyairucyate . tatra kimadhyātmāhaṅkāraḥ kāraṇaṃ kiṃ vā kṛtsnakāryavyāpinī kācidahaṅkārākhyā prakṛtiḥ ubhayatrāpi nāsti kimapi mānam . atha dvitīyapakṣe nānāpurāṇa pacanāni mānantanna śrutiviroghāt . annamayaṃ hi saumyamana āpomayaḥ prāṇastejomayī vāgityādi śrutau bhūtavikāratvāvagamāt . ataḥ purāṇavacanānīndriyāṇāmahaṅkārādhīnatāmātraṃ pratipādayanti . yacca śuṣkatārkikaiḥ bhautikatvamindriyāṇāmuktam . tadapyayuktam . tairmānasya vaktumaśakyatvāt . indriyāṇi bhautikāni sāvayavatvāt ghaṭādivat sāvayavatvaṃ ca madhyamaparimāṇatvāditicet na, indriyāṇāmaṇuparimāṇatve'pi bādhābhāvāt hetvasiddheḥ viṣayāvabhāsasyāpyaṇutvaprasaṅgobādha iti cet na tvanmate'ṇuparimāṇenāpi manasā vistṛtātmādivastudarśanasadbhāvāt . cakṣuḥ rūpaguṇavatprakṛtikaṃ rūpādiṣu pañcasu madhye rūpasyaivābhivyañcakatvāt yasya yanniyamenāvabhāsakaṃ tattadguṇavatprakṛtikaṃ yathā rūpābhivyañjakarūpavatprakṛtikodīpaḥ evamanyatrāpyūhanīyamiti cet na śabdasyaivābhivyañjake śrotre śabdaguṇavadākāśānārabdhe'naikāntikatvāt karṇaśaṣkulyavacchinnākāśamātrasya tvayā śrotratvābhyupagamāt viśeṣavyāptau nānaikāntikatvamiti cet . evamapyatiprasaṅgodurvāraḥ . rūpādicatuṣṭayābhivyañjakasya manasobhūtacatuṣṭayārabhyatvasya susādhyatvāt . abhūtasyāpyātmādergrāhakatayā manona bhatārabhyamiti cet tarhi saṃkhyāparimāṇāderapi grāhakatayā cakṣurādīnāṃ bhūtārabhyatvaṃ na syāt asādhāraṇaviṣayārabhyatvāṅgīkāre sati bhautikatvasiddhiriti cet tarhi mano'pyasāvāraṇaviṣayeṇārabhyeta ekadravyasyātmanaḥ sāvayavadravyānārambhakatve niravayavaṃ manodravyaṃ pratyārambhakatvaṃ kinna syāt . tasmānna śuṣkatarkādindriyāṇāṃ bhautikatvasiddhiḥ kintu āgamādeva . tāni punarindriyāṇi sarvagatānīti yogāḥ pratipedire tadapi mānahīnam . ātmendriyamanāṃsi sarvagatāniṃ sarvatradṛṣṭakāryatvāt ākāśatattvavat dṛśyate hi jñānaṃ tatkāryaṃ ca sarvatreti cet na sarvatretyanena kṛtsnajagadvikṣāyāmasiddhiprasaṅgāt . yatra śarīraṃ tatra sarvatreti vivakṣāyāṃ śarīra evānaikāntikatvāt . dṛśyate hi yatra sarvatra śarīraṃ tatra śarīrakāryaṃ na ca śarīrasya sarvagatatvamasti . athendriyāṇi savagatāni parīpādhikagamanatvāt ākāśavat . yathā''kāśasya gamanaṃ ghaṭādyupādhikaṃ tathendriyāṇāṃ gamanaṃ śarīropādhikamiti cet na śarīrāvayaveghvanaikāntikatvāt . prāṇopādhikaṃ hi teṣāṃ gamanam . kiṃ ca indriyāṇāṃ sarvagatatveyugapatsarvaviṣayopalabdhiḥ syāt . śarīra eva vṛttilābhānna doṣa iti cet tarhi bahirindriya sadbhāvakalpanā na pramāṇaṃprayojanavatī ca . tasmādasarvagatānīndriyāṇi . yattu tānyaprāpyakārīṇīti sugatāḥ kalpayanti tadapyayuktam . tatra kiṃ cakṣuḥśrotrayoraprāpyakāritvam uta tadireṣāmapi na tāvaditareṣāṃ dūrata eva sparśarasagandhopabdhiprasaṅgāt nāpi prathamaḥ vimate cakṣuḥśrotreprāpyakāriṇī bāhyendriyatvāt ghrāṇādivat . tejasaścātidūraśīghragamanadarśanāt unmīlana mātreṇa cakṣuṣo dhruvādiprāptiraviruddhā śabdasya ca vīcisantānavat paramparayā śrotrasamavāyaprāptiriti yattārkikairucyate . tadasat tathā sati iha śrotreśabda iti pratīyeta pratīyate tu tatraśabda iti . tasmādyathānubhavaṃ śrotrasyaiva tatra gamanaṃ kalyanīyam . tadevaṃ bhautikāni paricchinnāni prāpyakārīṇīndriyāṇi santīti siddham . kiṃ tarhi manonāma yasminnātmatvamapare laukāyatikaikadeśinomanyante . nityaṃ niravayavamaṇuparimāṇaṃ mana iti tārkikāḥ . tatra na tāvannityaṃ paricchinnatvāt thaṭavat . vimataṃ nityaṃ niravayavadravyatvāt ātmavaditi cet na hetvasiddheḥ . vimataṃ sāvayavaṅkaraṇatvāccakṣurādivat . anyathā manaso'nnamayatvaṃ śrutyuktaṃ bādhyeta . kathaṃ tarhi mūrtadravyānabhighāta iti cet jīvanadaśāyāṃ dehādbahirnirgamanābhāvāditi brūmaḥ . maraṇadaśayāṃ tu sāvayavatvenābhimatānāṃ cakṣurādīnāmapyapratighātovidyata eva . ataeva sāvayavatvāt saṃyogavattvācca ghaṭādivannāṇuparimāṇatvam sarvagatatveca yugapat sarvendriyasaṃyogāt sarvajñānaprasaṅgaḥ . madhyamaparimāṇatve tu na ko'pi doṣaḥ . sthūlasūkṣmeṣu hastiputrikādideheṣu krameṇa prāpyamāṇeṣu kathaṃ taddeha samānatvena vṛttiriti cet avayavopacayāpacayābhyāmiti brūmaḥ . śākyāstu samanantarapratyayaevottarajñānakāraṇatayā mana iti pratipedire tanna saṅgataṃ vyāptimanapekṣya kevalasya pūrvajñānasyottarajñānajanakatvāyogāt liṅgajñānasya vyāptisāpekṣasyaiva liṅgijñānajanakatvadarśanāt . śabdajñānaṃ vyāptijñānamanapekṣyaivārthajñānajanakamiti cet na tvanmate śabdasyānumānāntaḥ pātitayātrāpi vyāptyapekṣatvāt . viśeṣaṇajñānaṃ vyāptyanapekṣameva viśiṣṭajñānajanakamiti cet na viśiṣṭajñānasya saṃprayogajanyatvāt . atha samanantarātītapratyayaḥ uttarajñānaṃ na janayati kiṃ tu tasyākāramātraṃ samarpayatīti cet na ākārākāriṇorabhedāt . ākārasya svābhāvikatayā'nanyāpekṣitayā 'nyāpekṣābhāvāt . tasmādanyadeva sāvayavaṃ mana iti siddham . nanu kaścāyaṃ vāstava ātmā yodehādiṣu vijñānānteṣu bhrāntairvādibhirāropyate . tatra sarvagato'yaṃ jīva ātmeti kecit tadasat . śuṣkatārkikāṇāṃ sādhakābhāvāt . atha mataṃ dehādbahirantaḥ sarvāṇi bhogasādhanānyātmabhogāyaiva vyāpriyante tadvyāpāraścādṛṣṭavadātmasaṃyogāpekṣaḥ . ato'sau sarvagata iti . tatra kiṃ yasminnātmapradeśe'dṛṣṭaṃ tatpradeśasaṃyogo'pekṣyate utā dṛṣṭopalakṣitātmasaṃyogaḥ . nādyaḥ . dehāvacchinnātmasamavetādṛṣṭasya svargabhogāhetutvāt . na dvitīyaḥ mokṣe'pi bhogaprasaṅgāt . tasmādāgamādeva sarvagatatvasiddhiḥ . nacāyamātmā jaḍaḥ pratyakṣānumānāgamaiḥ svaprakāśatvāvagamāt . tacca pratyakṣaṃ sauṣuptamavagantavyam . anumānānyapi ātmāsvaprakāśaḥ svasattāyāṃ prakāśavyatirekarahitatvāt pradīvavat sa vedanavacca tathā viṣayaprakāśakartṛtvāt pradīvapavat, viṣayaprakāśāśrayatvādālokavat . anindriyagocaratve sati aparokṣatvāt saṃvedanavat . ayamātmā sati dharmiṇi ajanyaprakāśaguṇaḥ prakāśaguṇatvādādityavat . āgamaścātra ayaṃ puruṣaḥ svayaṃjyotirityādiḥ . sacāyamātmā sarvaśarīreṣveka eva sarvatrāhamityekākārapratyayavedanīyatvāt gotvavat . śarīrāṇāṃ bhinnatvādevātītaśarīrādāviva na bhogānusandhānaprasaṅgaḥ . nanu tarhyasyāpi manuṣyaśarīrasya pratikṣaṇaṃ pariṇāmabhede satyatrāpi ātmanobhogānanusandhānaṃ prasajyeteti cet na tadevedaṃ śarīramiti pratyabhijñayā tadekatvāvagamāt . na ca jvālāpratyabhijñāvadbhrāntatvam tatra sūkṣmadarśanena pratyakṣata eva jvālānāṃ bhedadarśanāt atra tadabhāvāt . tadevamekaḥ svaprakāśa ātmeti siddham . tametamātmatattvamavaidikā dehādibuddhyantapadārtharūpatvena pratipannāḥ mīmāṃsakādayastu tasya dehādivyatirekaṃ pratipadyāpi kartārambhoktāramicchanti . tadetat sāṃravyā na sahante . na tāvadātmanaḥ kartṛtvaṃ svābhāvikam sarvagatasya niravayavasyātmanaḥ pariṣpandapariṇāmalakṣaṇakriyāveśāyogāt . svābhāvikatve caitanyavat kriyāveśo na kadācidapi vyabhicaret . nāpi kartṛtvamāgantukaṃ niravayave kartṛtvahetūparāgāyogāt . nāpi buddheḥ kartṛtvamātmanyāropayituṃ śakyaṃ akhyātivāde bhrāntyabhāvāt . tasmānnāsti kartṛtvam . na caivaṃ bhoktṛtvamapākartuṃ śakyam . na hi sukhaduḥkhānvayobhogaḥ yena kartṛtvavat vyabhicaret . kintu cidrūpatvena dṛśyasākṣitvam . tasmādbhoktaivātmeti sāṃkhyānāṃ pakṣaḥ . vaiśeṣikayoganaiyāyikāḥ uktādbhokturjīvādatiriktaḥ sarvajñaḥ sarvaśaktiḥ īśvaraḥ kaścidastītyanumimate . vimataṃ jagat svarūpopādānādya bhijñakartṛkaṃ vividhakāryatvāt prāsādādivat tatra kalpanālāghavenaikakartṛtvopādānāt prarvajñatvādisiddhiriti vaiśeṣikāḥ . vimatāḥ jñānaiścarya śaktayaḥ kvacit parāṅkāṣṭhā prāptāḥ sātiśayatvāt parimāṇavaditi yogāḥ . vimataṃ dharmādharmaphalaṃ karma tatphalabhoktrādyabhijñena dīyate vyavahitakarmaphalatvāt sevāphalavaditi naiyāyikāḥ . nanvīśvara pakṣopanyāso na yuktaḥ yato'tra jijñāsye pratyagātmarūpe brahmaṇi vipratipattirdarśayituṃ prakrāntā, naiṣadoṣaḥ pratyagātmā tasmādīśvarādanyo'nanyoveti pratyagātmavipratipattāveva paryavasānāt ityantena . prapañcastu cārvākādiśabde vakṣyate . bhāṣāparicchede muktāvalyāñcātmanirūpaṇāyetthamabhyadhāyi ātmendriyādyadhiṣṭhātā karaṇaṃ hi sakartṛkam . śarīrasya na caitanyaṃ mṛteṣu vyabhicārataḥ . tathātvañcedindriyāṇāmupaghāte kathaṃ smṛtiḥ . mano'pi na tathā jñānādyanadhyakṣaṃ tadā bhavet . dharmādharmāśrayo'dhyakṣo viśeṣaguṇayogataḥ . pravṛttyādyanumeyo'yaṃ rathagatyeva sārathiḥ . ahaṅkārasyāśrayo'yaṃ manomātrasya gocaraḥ . vibhurbuddyādiguṇavān bhāṣā° . ātmānaṃ nirūpayati ātmendriyeti ātmatvajātistu sukhaduḥkhādisamavāyikāraṇatāvacchedakatayā sidhyati īśvare'pi sā jātirastyeva adṛṣṭādirūpakāraṇābhāvācca na sukhaduḥkhādyutpattiḥ nityasya svarūpayogyaśya phalāvaśyambhāva iti niyamasyāprayojakatvāt . pare tu īśvare sā jātirnāstyeva pramāṇābhāvāt na ca daśamadravyatvāpattiḥ jñānavattvena vibhajanāditi vadanti . indriyādīti . indriyāṇāṃ śarīrasya ca paramparayā caitanyasampādakaḥ . yadyapyātmani ahaṃ jāne ahaṃ sukhītyādi pratyakṣaviṣayatvamastryeva tathāpi vipratipanna prati prathamata eva śarīrādibhinnastatpratītigocara iti pratipādayituṃ na śakyata ityataḥ pramāṇaṃ darśayati karaṇamiti . kuṭhārādīnāṃ chidādikaraṇānāṃ kartāramantareṇa phalānupadhānaṃ dṛṣṭam evaṃ cakṣurādīnāṃ kṣānakaraṇānāṃ phalī padhānamapi kartāramantareṇa nopapadyata ityatiriktaḥ kartā kalpyate . nanu śarīrasyaiva kartṛtvamastu ata āha śarīṃrasyeti nanu caitanyaṃ jñānādikameva muktātmanāṃ tanmata iva mṛtaśarīrāṇāmapi tadabhāve kā kṣatiḥ prāṇābhāvena jñānābhāvasya siddheriti cenna śarīrasya caitanye bālye vilokitasya sthāvire smaraṇānuprapatteḥ śarīrāṇāmavayavopacayāpacayairutpādavināśaśālitvāt na ca pūrvaśarīrotpannasaṃskāreṇa dvitīyaśarīre saṃskāra upapadyat iti vācyam anantasaṃskārakalpane gauravāt evaṃ śarīrasya caitanye bālakasya stanapānādau pravṛttirna syāt iṣṭasādhanatājñānasya taddhetutvāttadānīmiṣṭasādhanatāsmārakābhāvāt manmate janmāntarānubhūteṣṭasādhanatvasya tadānīṃ smaraṇādeva pravṛttiḥ na ca janmāntarānubhūtamanyadapi smarya tāmiti vācyam udbodhakābhāvāt atra tvanāyatyā jīvanādṛṣṭamevodbodhakaṃ kalpyate itthañca saṃskārasyānāditayā ātmano'pi anāditvasiddhau anādibhāvasya nāśāsambhavāt nityatvaṃ sidhyatīti bodhyam . nanu cakṣurādīṃnāṃ jñānādau karaṇatva kartṛtvaṃ cāstu virodhe sādhakābhāvādata āha tathātvamiti caitanyamityarthaḥ upaghāte nāśe sati arthāccakṣurādīnāmeva, kathamiti? pūrbaṃ cakṣuṣā sākṣātkṛtānāñcakṣuṣo'bhāve smaraṇaṃ na syāt anubhaviturabhāvāt anyadṛṣṭasya anyena smaraṇāsambhavāt anubhavasmaraṇayoḥ sāmānādhikaraṇyena kāryakāraṇabhāvāditi bhāvaḥ . nanu cakṣurādīnāṃ caitanyaṃ māstu manasastu nityasya caitanyaṃ syāt ata āha mano'pīti na tathā na cetanam . jñānādīti . manaso'ṇutvāt pratyakṣe ca mahattvasya hetutvānmanaso jñānasukhādimattve tatpratyakṣānupapatterityarthaḥ yathā manaso'ṇutvaṃ tathā vakṣyate . nanvastu vijñānameva ātmā tasya svataḥ prakāśarūpatvāt cetanatvaṃ jñānamukhādikantu tasyaivākāraviśeṣaḥ tasyāpi bhāvatvādeva kṣaṇikatvaṃ pūrvavijñānasyottarottaravijñāne hetutvāt suṣuptāvālayavijñānadhārā nirābādhaiva mṛgamadavāsanāyā vasanaiva pūrbapūrbavijñānajanitasaṃskārāṇāmuttarottaravijñāne saṃkrāntatvānnānupapattiḥ smaraṇāderiti cenna tasya jagadbiṣayatve sārvajñyāpatteḥ yatkiñjidviṣayatve vivigamanābhāvāt suṣuptāvapi viṣayāvabhāsaprasaṅgaḥ . tadānīṃ nirākārā citsantatiranuvartata iti cenna tasya khaprakāśatve pramāṇābhāvāt anyathā ghaṭādīnāmapi jñānatvāpattiḥ na ceṣṭāpattiḥ vijñānavyatiriktavastuno'bhāvāditi vācyaṃ ṣaṭāderanubhūyamānasyāpalapitumaśakyatvāt . ākāraviśeṣa evāyaṃ vijñānasyeti cet kimayamākāro'tiricyate vijñānāsarhi samāyātaṃ vijñānavyatiriktena . nātiricyate cettarhi samūhāvalambane nīlākāro'pi pītākāraḥ syāt svarūpatovijñānasyāviśeṣāt, apoharūpo nīlatvādirvijñānadharma iti cenna nīlatvādīnāṃ viruddhānāmekasminnasamāveśāt itarathā virodhasyaiva durupapannatvāt . na ca vāsanāsaṃkramaḥ sambhavati mātṛputrayārapi vāsanāsaṃkramaprasaṅgāt na ca upādānopādeyabhāvo niyāmaka iti vācyaṃ vāsanāyāḥ saṃkramāsaṃmavāt . uttarasminnutpattireva saṃkrama iti cenna tadutpādakābhāvāt . uttaravijñānasyaiva utpādakatve tadānantyaprasaṅgaḥ . kṣaṇikavijñāne'tiśayaviśeṣaḥ kalpyata iti cenna mānābhāvāt kalpanāgauravācca . etena kṣaṇikaśarīreṣveva caitanyamapi pratyuktaṃ gauravādatiśaye mānābhāvācca vījādāvapi sahakārisamavadhānādevopapatteḥ kurvadrūpatvākalpanācca astu tarhi kṣaṇikavijñāne gauravānnityavijñānamevātmā avināśī vā are ayamātmā satyaṃ jñānamanantaṃ brahma ityādi śruteriti cenna tasya viṣayatvāsambhavasya darśitatvāt nirviṣayasya jñānatve mānābhāvāt saviṣayatvasyāpyanubhavāt . ato jñānabhinno nitya ātmeti siddham . satyaṃ jñānamiti brahmaparaṃ jīveṣu nopayujyate jñānājñānasukhitvaduḥkhitvādibhirjīvānāṃ bhedasiddhau sutarāmīśvarabhedaḥ, anyathā bandhamokṣānupaparteḥ, yo'pīśvarābhedabodhakovedaḥ so'pi tadabhedena tadīyatvaṃ pratipādayan stauti abhedabhāvane ca yatitavyamiti vadati . ataeva sarva eva ātmani samarpitā iti śrūyate mokṣadaśāyāmajñānanivṛttāvabhedo jāyate ityapi na, bhedasya nityatve nāśāyogāt bhedanāśe'pi vyaktidvayaṃ sthāsyatyeva . na ca dvitvamapi naśyatīti vācyaṃ tatra nirdharmake brahmaṇi satyatvābhāve'pi satyasvarūpaṃ taditivat dvitvābhāve'pi dvayātmakau tāviti suvacatvāt mithyātvābhāvī'dhikaraṇātmakastatra satyatvamiri cet ekatvāsāvo vyaktidvayātmako dvitvamapyucyatāṃ pratyekamekatve'pi pṛthivījalayorna gandha itivadubhayaṃ naikamityasya sarvajanasiddhatvāt . yo'pi tadānīmabhedapratipādaka āgamaḥ so'pi nirduḥkhatvādinā sāmyaṃ pratipādayati saṃpadādhikye purohito'yaṃ rājā saṃvṛtta iti vat . ataeva nirañjanaḥ paramaṃ sāmyamupaiti divyamiti śrūyate īśvaro na jñānasukhātmā kintu jñānādyāśrayaḥ nityaṃ vijñānamānandaṃ brahma ityādau vijñānapadena jñānāśraya evoktaḥ, yaḥ sarvajñaḥ ityanurodhāt ānandam ityasyāpi ānandavadityarthaḥ arśa āditvānmatvarthīyācpratyayāt, anyathā puṃliṅgatvāpatteḥ ānando'pi duḥkhābhāve upacaryate bhārādyapagame sukhī saṃvṛtto'hamitivat duḥkhābhāvena sukhitvapratyayāt . astu vā tasminnānando na tvasau, ānandam ityatra matyarthīyapratyayavirodhāt . ānandaṃ brahmaṇo vidyānna bibheti kadācana ityatra bhedasya spaṣṭatvācceti saṃkṣepaḥ . etena prakṛtiḥ kartrī puruṣaḥ puṣkarapalāśavannirlepaḥ kintu cetanaḥ kāryakāraṇayorabhedāt kāryanāśe kāryarūpatayā nāśaḥ syādityakāraṇatvaṃ tasya, vuddhigatacaitanyābhimānānyathānupapattyā tatkalpanam . vuddhiśca prakṛteḥ prathamaḥ pariṇāmaḥ . saiva mahattattvamantaḥkaraṇamapyucyate . tatsattvāsattvābhyāṃ puruṣasya saṃsārāpavargau . tasyā evendriyapraṇālikayā pariṇatirjñānarū pā ghaṭādinā sambandhaḥ . puruṣe kartṛ tvābhimāno buddhau caitanyābhimānaśca bhedāgrahāt mamedaṃ kartavyamiti madaṃśaḥ puruṣoparāgo buddheḥ svacchatayā cetanaprativimbādatāttviko darpaṇasyeva mukhoparāgaḥ . idamiti viṣayoparāgaḥ indriyapraṇālikayā pariṇatibhedastāttviko niśvāsābhihatadarpaṇasyeva malinimā . karta vyamiti vyāpārāveśaḥ . tenāṃśatrayavatī buddhistatpariṇāmena jñānena puruṣasyātāttvikaḥ sambandho darpaṇamalinimneva mukhasyopalabdhirucyate . jñānādivat sukhaduḥkhecchādveṣaprayatnadharmādharmā api buddhereva . kṛtisāmānādhikaraṇyena pratīteḥ . na ca buddhiścetanā pariṇāmitvāditi sāṃkhyamatamapāstam . kṛtyadṛṣṭabhogānāmiva caitanyasyāpi sāmānādhikaraṇyapratītestadbhinne mānābhāvāccetano'haṃ karomīti pratīteḥ . buddheḥ pariṇāmitvāccaitanyāṃśe bhrama iti cet kṛtyaśe kiṃ neṣyate . anyathā buddhernityatve mokṣābhāvo'nityatve tatpūrbamasaṃsārāpattiḥ . acetanāyāḥ prakṛteḥ kāryatvāt buddheracaitanyaṃ kāryakāraṇayostādātmyāditi cenna asiddheḥ karturjanyatve mānābhāvāt . vītarāgajanmādarśanāt anāditvam . anādernāśāsambhavānnityatvam . tat kiṃ prakṛtyādikalpanena . na ca prakṛteḥ kriyamāṇāni guṇaiḥ karmāṇi sarvaśaḥ . ahaṅkāravimūḍhātmā kartāhamiti manyate ityanena virodha iti vācyam prakṛteradṛṣṭasya guṇairadṛṣṭajanyairguṇaiḥ icchādibhiḥ kartāhaṃ kartāhameva ityasya tadarthatvāt tatraivaṃ sati kartāramātmānaṃ kevalaṃ tu yaḥ ityādi vadatā bhagavatā prakaṭīkṛto'yamupariṣṭādāśaya iti saṃkṣepaḥ . dharmādharmāśrayaḥ iti . ātmetyanuṣajyate . śarīrasya tadāśrayatve dehāntarakṛtakarmaṇāṃ dehāntareṇa bhogānupapattiḥ . viśeṣaguṇayogata iti . yogyaviśeṣaguṇasambandhenātmanaḥ pratyakṣaṃ bhavati na tvanyathā ahaṃ jāne ahaṅkaromi ityādi pratīteḥ . pravṛttīti . ayamātmā paradehādau pravṛttyādinā'nusīyate . praghṛttiratra ceṣṭā jñānecchāprayatnādīnāṃ dehe abhāvasyoktaprāyatvāt ceṣṭāyāśca yatnasādhyatvāt ceṣṭayā prayatnavānātmāpyanumīyata iti māvaḥ . tatra dṛṣṭāntamāha . ratheti yadyapi rathakarma ceṣṭā na bhavati tathāpi tena karmaṇā sārathiryathā'numīyate tathā ceṣṭātmakena karmaṇā parātmāpīti bhāvaḥ . ahaṅkārasyeti . ahaṅkāro'hamiti pratyayaḥ tasyāśrayo viṣayaḥ ātmā na śarīrādiriti . mana iti manobhinnendriyajanyapratyakṣāviṣayo mānasapratyakṣaviṣayaścetyarthaḥ . rūpādyabhāvenendriyāntarāyogyatvāt . vibhuriti . vibhutvaṃ paramamahattvaṃ tacca pūrboktamapi spaṣṭārthamuktam . buddhyādīti buddhisukhaduḥkhecchādayaścaturdaśa guṇāḥ pūrboktā veditavyāḥ . te ca buddhyādiṣaṭkaṃ saṃkhyādipañcakaṃ bhāvanā tathā . gharmādharmau guṇā ete ātmanaḥ syuścaturdaśa ityuktāḥ buddhiḥ sukhaṃ duḥkhamicchādveṣaḥ yatnaḥsaṃkhyā parimāṇaṃ pṛthaktvaṃ saṃyogaḥ vibhāgaḥ bhāvanākhyasaṃskāraḥ dharmaḥ adharmaśceti . ete ca guṇā manasa eveti sāṃkhyādayaḥ . kāmaḥ saṃkalpocivikitsā śraddhā'śraddhā dhṛtiradhṛtihrīrdhīrbhīrityetat sarvaṃ manaeveti śruteḥ kāmādīnāṃ manodharmatvāvagamāt tathā 643 pṛṣṭhe ājñānaśabdoditā api . mitā° kiṃ punarvaiṣayikajñānendriyavyatiriktātmasadbhāve pramāṇamityāśaṅkyāha . mahābhūtāni satyāni yathātmāpi tathaiva hi . ko'nyathaikena netreṇa dṛṣṭamanyena paśyati . vācaṃ vā kovijānāti punaḥ saṃśrutya saṃśrutām yā° smṛ° . yathā hi pṛthivyādimahābhūtāni satyāni pramāṇaprāptatvāttathātmāpi satyaḥ, anyathā yadi buddhīndriyavyaktiriktojñātā dhruvo na, tarhyekena cakṣurindriyeṇa dṛṣṭaṃ vastvanyena sparśanendriyeṇa ko vijānāti . yamahamadrākṣantamahaṃ spṛśāmīti . tathā kasyacitpuruṣasya vācaṃ pūrvaṃ śrutvā punaḥ śrūyamāṇāṃ vācantasya vāgiyamiti kaḥ pratyabhijānāti tasmāt jñānendriyādyatirikto jñātā dhruva iti siddham kiñca! atītārthā smṛtiḥ kasya kovā svapnasya kārakaḥ . jātirūpavayovṛttavidyādibhirahaṃkṛtaḥ . śabdādiviṣayodyogaṅkarmaṇā manasā girā yā° . yadyātmā dhravo na syāttarhyanu bhūtārthagocarā smṛtiḥ pūrvānubhavabhāvitasaṃskārodbodhanibandhanā kasya bhavet, nahyanyena dṛṣṭe vastunyanyasya smṛtirupapadyate . tathā kaḥ svapnajñānasya kārakaḥ . nahīndriyāṇām uparatavyāpārāṇāntatkārakatvam . tathāhamevābhijanatvādi sampanna ityevaṃvidhānusandhānapratyayaḥ kasya bhavati sthirātmavyatiriktasya tathā śabdasparśādiviṣayopabhogasiddhyarthamudyogaṃ manovākkāyaiḥ kaḥkuryāttasmādapi buddhīndriyavyatirikta ātmāsthiraḥ ityantena ātmavivekte ca udayanācāryaiḥ ahamiti pratyakṣaviṣayatvamādau ātmanovyavasthāpya dehādyatiriktaviṣayatvaṃ tatpratyayasya vyavasthāpitaṃ yathā . athātmasadbhāve kimpramāṇaṃ pratyakṣameva tāvat ahamiti viḥ kalpasya prāṇabhṛnmātrasiddhatāt . nacāyamavastukaḥ sandigdha vastukovā, aśābdatvādapratikṣepācca na ca laiṅgikaḥ, ananusaṃhitaliṅgasyāpi saṃpratyayāt . naca smṛtiriyam, ananubhūte tadanupapatteḥ . anādivāsanāvaśādanādirayamavastukovikalpaityapi na yuktaṃ, nīlādivikalpasādhāraṇyāt . iha vāsanāmupādāyānāśvāse pramāṇāntare'pi kaḥ samāśvāsaḥ, yato nīlādivikalpeṣu samāśvāsaḥsyāt . tasmādvāsa nāmātravādaṃ vihāyāgantukamapi kiñcit kāraṇaṃ vācyam . taccāptānāptaśabdau vā liṅgatadābhāsau vā pratyakṣatadābhāsau veti . tatra yathā prathamamadhyamaprakārābhāvānnīlavikalpa ścaramaṃ kalpamālambate tathā'hamiti vikalpo'pi, tatrāpi pratyakṣapṛṣṭhabhāvitve sākṣādeva savastukaḥ . tadābhāse tu mūle'sya pāramparvyāt savastuteti . na ca bāhyapatyakṣanivṛttāveva nirmūlatvaṃ, buddhivikalpasyāpi tathātvaprasaṅgāt . tatra svasaṃvedanaṃ mūlam, ihāpi mānasapratyakṣamiti na kaścidviśeṣaḥ . śarīrādivastuko bhaviṣyatoti cenna nirupādhiśarīrendriyabuddhitat samudāyālambanatve'tiprasaṅgāt . svasambandhiśarīrādāvayaṃ syāditi vācyaṃ tatra kaḥ svīyaiti vacanīyam . ananyatvaṃ svatvaṃ sarvabhāvānāṃ, tathā ca yadā tenaiva tadanubhūyate tadā pratyetuḥ pratyetavyādavyatirekādahamiti syāt . ataeva ghaṭādayona kadācidananyānubhavitṛkā iti na kadāpyahamāspadamiti cet evantarhi tvanmate'pyahaṃpratyayaḥ śarīrādāvāroparūpaeva tataḥ pratyeturanyatvāt . buddhau mukhyaeveti cenna tasyāḥ kriyātvenānūbhūyamānāyā bhinnasya karturahaṃchinadmītivadahaṃ jānāmītyanubhavāt . nīlādipratyetavyākāravat pratipattrākāro'pi pratipatterevāyamātmā tathā bhāsata iti cet tarhi pratyetavyapratipattrākārayostulyayogakṣematvāt siddhaṃ naḥ samīhitam . astu svopādānamātramiti cenna tatpratibhāsane tadākārasyāpi pratibhāsaprasaṅgāt ākāramantareṇākāriṇo'navabhāsāt . pravṛttisantānānnānyobuddhisantānaḥ pratipattā, vayaṃ tamālayavijñānamācakṣmaha iti cet astu tarhi pravṛttivijñānopādānamanādinidhanaḥ pratipattā . sa kiṃ santanyamānajñānarūpaḥ tadviparītovā iti cintāvaśiṣyate niḥśeṣitā cāsau prāgiti . sthānāntare ca tatraiva nanu siddhamidaṃ viśeṣaṇaṃ dehasyaiva cetanatvāt maivaṃ dehatvabhūtatvamūrtatvarūpādimattvādibhyaḥ . naca bhūtānāṃ samudāyaparyava sitaṃ caitanyaṃ, pratidinaṃ tasyānyatve pūrvapūrvānubhūtasyāsmaraṇa prasaṅgāt . naca prākparyavasitaṃ, karacaraṇādyavayavavigame tadanubhūtasyāsmaraṇaprasaṅgāt . dehasya cetanatve bālasya prathamamapravṛttiprasaṅgācca icchādveṣāvantareṇa prayatnānupapatteḥ iṣṭābhyupāyatāpratisandhānaṃ vinā cecchānupapatteḥ . iha janmanyana numūtasya pratibandhasyāsmṛtau pratisandhānāyogāt, janmāntarānubhūte cānubhavitari bhasmāsādbhūte anyena smaraṇāyogāt anubhavādonāṃ pravṛttyantānāñca kāryakāraṇabhāvasya ihaiva janmani niścitatvāt . tathā ca tadabhāve tadabhāvasya sulabhatvāt anyathā svatastvaprasaṅgaḥ . ataeva nendriyāṇi cetayante darśanasparśanābhyāmekārthagrahaṇācca . naca manastathā, tasya karaṇatvenaivānubhavāditi pratibandhasiddhiḥ paradehyātmasiddhiśca . anādiścāsau vītarāgajanmādarśanāt, anantaśca sato'nādi tvāt, dravyañca samavāyikāraṇatvāt, vibhuśca nityadravyatve satyamūrtatvāt, amūrtaśca niṣkriyatvāt, niṣkriyaśca nitya dravyatve satyasmadādipratyakṣatvāt, pratyakṣadharmāśrayatvācca . tarkā ścātra bhavanti ādimattve prathamapravṛttyanupapattau sarvadaivāpravṛttiprasaṅgaḥ . sāntatve'nādeḥ sattvānupapattiprasaṅgaḥ . adravyatva nirguṇatvaprasaṅgaḥ avibhutve dahanapavanādeḥ kriyānupapattiprasaṅgaḥ . naca saṃyuktasaṃyogāt tadutpattiḥ sākṣātkriyādvārakasya tasyābhāvāt atathābhūtasya taddhetutve'tipraṅgāt . mūrtatve nitryasyāsmadādipratyakṣadharmānādhāratvaprasaṅgaḥ viśeṣaguṇavataścārambhakatvaprasaṅgaḥ, sakriyatve mūrtatvaprasaṅga iti śāstrārtha saṃgrahaḥ . aṇurevāsau vijñānāsasavāyikāraṇasaṃyogādhāratvāt manovat aṇīyāṃsamaṇorapīti bādhavirodhāviti kaścit tadayuktam ātmanyavibhau manaso'ṇutvāddhhetoḥ tatsaṃyogakramādeva kriyākramopapatteḥ āgamastu mahato'pi mahīyāṃsamiti prathamapadamapahāya upanyastastadalamityantena . skandhapañcakasyātmatmavādināṃ mataṃ saṃghātānutpattyā śā° sū° bhā° nirākṛtam yathā samudāya ubhayahetuke'pi tadaprāptiḥ sū° tatraite trayovādino bhavanti . kecit sarvāstitva vādinaḥ kecidvijñānāstitvasātravādinaḥ anye punaḥ sarbaśūnyatvavādinaḥ iti . tatra ye sarbāstitvavādinobāhyamāntarañca vastvabhyupagacchanti bhūtaṃ mautikaṃ cittaṃ caittañca tān tāvat prati brūmaḥ . tatra bhūtaṃ pṛthivīdhātvādayaḥ . bhautikaṃ rūpādayaścakṣurādayaśca catuṣṭaye ca pṛthivyādiparamāṇavaḥ kharasnehoṣṇapreraṇasvabhāvāḥ te pṛthivyādibhāvena saṃhanyanta iti manyante tathā rūpavijñānavedanāsaṃjñāsaṃskārasaṃjñakāḥ pañca skandhāḥte'pyadhyātmaṃ sarvavyavahārāspadabhāvena saṃhanyante iti manyante . tatredamabhidhīyate . yo'yamubhayahetuka ubhayaprakāraḥ samudāyaḥ pareṣāmabhipreto'ṇuhetukaśca bhūtabhautikasaṃhatirūpaḥ pañcaskandhahetukaśca pañcaskandharūpaḥ . tasminnubhayahetuke'pi samudāye'bhipreyamāṇe tadaprāptiḥ syāt samudāyāprāptiḥ samudāyināmacetanatvāt cittābhijvalanasya ca samuyasiddhyadhīnatvāt anyasya ca kasyaciccetanasya bhoktuḥ praśāsiturvā sthirasya saṃhanturanabhyupagamāt nirapekṣa pravṛttyatyupagame ca pravṛttyanuparamaprasaṅgāt . āśayasyāpyanyatvānanyatvābhyāmanirūpyatvāt kṣaṇikatvābhyupagamāccanirvyāpāratvāt tatpravṛttyanupapatteḥ tasmāt samudāyānupapattiḥ . samudāyānupapattau ca tadāśrayā lokayātrā lupyeta . itaretarapratyayatvāditi cennotpattimātranimittatvāt sū° . yadyapi bhoktā praśāsitā vā kaściccetanaḥ saṃhantā sthironābhyupagamyate tathāpyavidyādīnāmitaretarakāraṇatvādupapadyate lokayātrā tasyāñcopapadyamānāyāṃ na kiñcidaparamapekṣitavyamasti . te cāvidyādayaḥ avidyā saṃskārovijñānam nāma rūpaṃ ṣaḍāyatanam sparśoveda nā tṛṣṇīpādānam bhavojātirjarā maraṇaṃ śokaḥ parivedanā duḥkhaṃ durmanastetyevam jātīyakā itaretarahetukāḥ saugate samaye kvacit saṃkṣiptā nirdiṣṭāḥ kvacit prapañcitāḥ . sarveṣāmapyayamaghidyādikalāpo'pratyākhyeyaḥ . tadevamavidyādikalāpe'pi parasparanimitta naimittikabhāvena ghaṭīyantravadaniśamāvartamāne'rthākṣipta upapannaḥ saṃghāta iti cettanna kasmāt? utpattimātra nimittatvāt . bhavedupapannaḥ saṃghāto yadi saṃghātasya kiñcinnimittamavagamyeta na tvavagamyate yata itareretarapratyayatve'pyavidyādīnāṃ pūrbaṃ pūrbamuttarasyottarasyotpapattimātra nimittaṃ bhavat bhavet na tu saṃghātotpatteḥ kiñcinnimittaṃ sambhavati . nanvavidyādibhirarthādākṣipyate saṃghāta ityuktam atrocyate . yadi tāvadayamabhiprāyaḥ avidyādayaeva saṃghātamantareṇātmānamalabhamānā apekṣante saṃghātamiti tatastasya saṃghātasya kiñcinnitittaṃ vaktavyaṃ tacca nitye ṣvapyaṇuṣvabhyupagamyamāneṣvāśrayāśrayībhūteṣu ca bhoktṛṣu satsu na sambhavatītyuktaṃ vaiśeṣikaparīkṣāyāṃ kimaṅga punaḥ kṣaṇikeṣvapyaṇuṣu bhoktṛ rahiteṣvāśrayāśrayībhāvaśūmyeṣu cābhyupagamyamāneṣu sambhavet . athāyamabhipāyaḥ avidyādaya eva saṃghātasya nimittamiti . kathaṃ tamevāśrityātmānaṃ labhamānāstasyaiva nimittaṃ syuḥ . atha manyase saṃghāta evānādau saṃsāre santatyānuvartate tadāśrayāścāvidyādaya iti . tadāpi saṃghātāt saṃghātāntaramutpadyamānaṃ niyamena sadṛśamevetpadyeta aniyamena vā sadṛśam, visadṛśaṃ votpapadyeta . niyamābhyupagame manuṣyapudgalasya devatiryagyoninārakaprāptyabhāvaḥ prāpnuyāt . aniyamābhyupagame'pi manuṣyapudgalaḥ kadācit kṣaṇena hastī bhūtvā devovā punarmanuṣyobhavet iti prāpnuyāt . ubhayamabhyupagamaviruddham . api ca yadbhogārthaṃ saṃghātaḥ syāt sa jīvonāsti sthirobhokteti tavābhyupagamaḥ tataśca bhogo bhogārthaeva sannā'nyena prārthanīyaḥ tathā mokṣomokṣārtha eveti mumukṣuṇā nānthena bhavitavyam . anyena cet prārthyetobhayaṃ, bhogamokṣa kālāvasthāyinā tena bhavitavyam . avasthāyitve kṣaṇikatvābhyupagamavirodhaḥ . tasmāditaretarotpattimātranimittatvamavidyādīnāṃ yadi bhavet bhavatu nāma na tu saṃghātaḥ sidhyet bhoktrabhāvādityabhiprāyaḥ ityantena . etanmata manusṛtyaiva sarvakāryaśarīreṣu muktvāṅgaskandhapañcakam . saugatānāmivātmānyīnāsti mantromahībhṛtā miti māghaḥ . ātmano dehaparimāṇatvamārhatā manyante . tadetanmatamutthāpya dūṣitaṃ śā° sū° bhā° yathā . evaṃ cātmākātrsnyam sū° . yathaikasmin dharmiṇi viruddhadharmāsambhavodoṣaḥ syādvāde prasaktaḥ evamātmano'pi jīvasyākāt rsnyamaparodoṣaḥ prasajyate . kathaṃ śarīraparimāṇo hi jīva ityārhatā manyante . śarīraparimāṇatāyāñca satyāmakṛt sno'sarvagataḥ paricchinna ātmetyato ghaṭādivadanityatvamātmanaḥ prasajyeta . śarīrāṇāñcānavasthitaparimāṇatvānmanuṣyajīvomanuṣyaśarīraparimāṇobhūtvā punaḥ kenacit karmavipākena hastijanma prāpnuvanna kṛtsnaṃ hastiśarīraṃ vyāpnuyāt puttikājanma ca prāpnuvanna kṛtsnaḥ puttikāśarīre saṃmīyate . samāna eṣa ekasminnapi janmani kaumārayauvanasthāvireṣu doṣaḥ . syādetat anantāvayavojīvastasya taevāvayavā alpe śarīre saṅkuceyurmahati vikaseyuriti . teṣāṃ punaranantānāṃ jīvāvayavānāṃ samānadeśatvaṃ pratihanyeta vā na veti vaktavyam . pratighāte tāvannānantāvayavāḥ paricchinne deśe sammīyeran . apratighāte'pyekāvayavadeśatvopapatteḥ sarveṣāmavayavānāṃ prathimānupapattejīrvasyāṇumātratvaprasaṅgaḥ syāt . api ca śarīramātraparicchinnānāṃ jīvāvayavanāmānantyaṃ notprekṣitumapi śakyam . atha paryāyeṇa vṛhaccharīrapratipattau kecijjīvāvayavā upagacchanti tanuśarīrapratipattau ca kecidapagacchantītyucyeta . tatrāpyucyate . na ca paryāyādasyāpyavirodhovikārādibhyaḥ sū° . na ca paryāyeṇāpyavayavopagamāpagamābhyāmeva tattaddehaparimāṇatvaṃ jīvasyāvirodhenopapādayituṃ śakyate kutaḥ? vikārādidoṣaprasaṅgāt . avayavopagamāpagamābhyāṃ hyaniśamāpūryamāṇasyopakṣīya māṇasya ca jīvasya vikriyāvattvaṃ tāvadaparihāryaṃ vikriyāvattve carmādivadanitvyatvaṃ prasajyeta tataśca bandhamokṣābhyupagamobādhyeta karmāṣṭakapariveṣṭitasya jīvasyālābuvat saṃsārasāgare nimagnasya bandhanocchedādūrdhagāmitvambhava tīti . kiñcānyat āgacchatāmapagacchatāṃ cāvayabānāmāgamāpāyadharmavattādevānātmatvaṃ śarīrādivat . tataścāvasthitaḥ kaścidavayava ātmeti syāt . na ca sa nirūpayituṃ śakyate ayamasāviti . kiñcānyat āgacchantaścaite jīvāvayavāḥ kutaḥ prādurbhavanti, apagacchantaśca kva vā līyanta iti vaktavyam . na hi bhūtebhyaḥ prādurbhaveyuḥ bhūteṣu ca nilīyeran, abhautitvājnīvasya . nāpi kaścidanyaḥ sādhāraṇo'sādhāraṇo vā jīvānāmavayavādhāro nirūpyate pramāṇābhāvāt . kiñcānyat anavaghṛtasvarūpaścaivaṃsatyātmā syāt āgacchatāṃmapagacchatāñcāvayavānāmaniyata parimāṇatvāt . ataevamādidoṣaprasaṅgānna paryāyeṇāpyavayavopagamāpagamāvātmana āśrayituṃ śakyete . atha vā pūrbeṇa sūtreṇa śarīraparimāṇasyātmana upacitāpacita śarīrāntarapratipattāvakātrsnyadoṣaprasañjanadvāreṇānityatāyāñcoditāyām punaḥ paryāyeṇa parimāṇānavasthāne'pi srotaḥsantānanityatānyāyenātmanonityatā syāt yathā raktapaṭādīnām vijñānānavasthāne'pi tatsantānanityatā tadvadvisicāmapītyāśaṅkyānena sūtreṇottaramucyate . santānasya tāvadavastutve nairātmyavāda prasaṅgaḥ vastutve'pyātmano vikārādidoṣaprasaṅgādasya pakṣasyānupapattiriti . anyāvasthiteścobhayanityatvādaviśeṣaḥ sū° . api cāntyasya mokṣāvasthābhābino jīvaparimāṇasya nityatvamiṣyate jainaiḥ tadvat pūrbayorapyādyamadhyamayorjīvaparimāṇayornityatvaprasaṅgādaviśeṣaprasaṅgaḥsyāt ekaśarīraparimāṇataiva syāt nopacitāpacitaśarīrāntaraprāptiḥ . atha vā'ntyasya jīvaparimāṇasyāvasthitatvāt pūrbayorapyavasthayorapyavasthita parimāṇaeva jīvaḥsyāt . tataścāviśeṣeṇa sarvadaivā 'ṇurmahān vā jīvo'bhyupagantavyo na śarīraparimāṇaḥ . ataśca saugatavadārhatamapi matamasaṅgatamityupekṣitavyam . ityantena jīvasyāṇuparimāṇatvaṃ ye svīcakruḥ tanmatamupanyasya śā° sū° bhā° dūṣitaṃ yathā . utkrāntigatyāgatīnām sū° . idānīntu kiṃparimāṇojīva iti cintyate kimaṇuparimāṇaḥ uta madhyamaparimāṇa āhosvit mahāparimāṇa iti . nanu ca nātmotpadyate nitya caitanyarūpaścāyamityuktamataśca paraevātmā jīva ityāpatati, parasya cātmano'nantatvamāmnātaṃ tatra kutojīvasya parimāṇacintāvatāra iti ucyate satyametat utkrāntigatyāgatiśravaṇāni tu jīvasya paricchedaṃ prātayanti svaśabdena cāsya kvacidaṇuparimāṇatvamāmnāyate tasya sarvasyānākulatvopapādanāyāyamārambhaḥ . tatra prāptaṃ tāvadutkrāntigatyāgatīnāṃ śravaṇādaṇurjīvaiti utkrāntistāvat sa yadāetasmāccharīrādutkrāmati sahaivaitaiḥ sarvairutvrāmatīti gatirapi ye vai ke cāsmāllokāt prayanti candramasameva te sarve gacchantīti . āgatirapi tasmāllokāt punaraityasmai lokāya karmaṇe iti āsāmutkrāntigatyāgatīnāṃ śravaṇātparicchi nnastāvajjīvaḥ iti prāpnoti na hi vibhoścalanabhabakalpata iti . sati ca paricchede śarīraparimāṇatvasyārhatamataparīkṣāyāṃ nirastatvādaṇurātmeti gamyate . svātmanā cottarayoḥ sū° . utkrāntiḥ kadācidacalato'pi grāmasvāmyanivṛttivadda hasvāmyanivṛttyā karmakṣayeṇāvakalpyeta uttare tu gatyāgatī nācalataḥ sambhavataḥ svātmanā hi tayoḥ sambandhobhavati gameśca kartṛsthakriyātvāt . ato'madhyama parimāṇasya ca gatyāgatī aṇutva eva sambhavataḥ . satyośca gatyāgatyorutkrāntirapasṛptireva dehāditi pratīyate nahyanapasṛptasya dehādgatyāgatī syātāṃ dehapradeśānāñcotkrāntāvapādanatvavacanāt cakṣuṣṭo vā mūrdhnovā anyetyovā śarīradeśebhyaḥ iti . saetāstejomātrāḥ samabhyādadānohṛdayamevānvavakrāmati śukramādāya punareti sthānamiti cānvare'pi śarīre śārīrasya gatyāgatī bhavataḥ tasmādapyasyāṇutvasiddhiḥ . nāṇuratacchruteriticennetarādhikārāt sū° . athāpi syāt nāṇurayamātmā, kasmāt, atacchruteḥ aṇutvaviparītaparimāṇaśravaṇādityarthaḥ . sa vā eṣa mahānajaḥ ātmā yo'yaṃ vijñānamayaḥprāṇeṣu ākāśavatsarvagataścanityaḥ satyaṃjñānamanantaṃ brahme tyevaṃ jātīyakā hi śrutirātmano'ṇutve vipratiṣidhyeteti cet naiṣa doṣaḥ . kasmāt itarādhikārāt . parasya hyātmanaḥ prakriyāyāmeṣā parimāṇāntaraśrutiḥ, parasyaivātmanaḥ prādhānyena vedānteṣu veditavyatvena prakṛtatvāt, virajaḥpara ākāśāt ityevaṃ vidhānācca parasyaivātmanastatra tatra viśeṣādhikārāt . nanuyo'yaṃ vijñānamayaḥ prāṇeṣviti śārīromahattvasambandhitvena pratinirdiśyate . śāstradṛṣṭyā tvayaṃ nirdiśo vāmadevavaddraṣṭavyaḥ . tasmātprājñaviṣayatvātparimāṇāntaraśravaṇasya, na jīvasyāṇutvaṃ virudhyate . svaśabdonmānābhyāñca sū° itaścāṇrātmā yataḥ sākṣādevāsyāṇutvavācī śabdaḥ śrūyate sa eṣo'ṇurātmā cetasā veditavyo yasmin prāṇaḥ pañcadhā saṃviveśeti prāṇasambandhācca jīvaevāyamaṇurabhihitaiti gamyate tathāconmānamapi jīvasyāṇimānaṃ gamayati bālāgraśatabhāgasya śatadhā kalpitasya ca . bhāgojīvaḥ sa vijñeya iti . ārāgramātrohyavaro'pi dṛṣṭa iti conmānāntaram . nanvaṇutve satyekadeśasthasya sakaladehagatopalabdhirvirudhyate dṛśyate ca jāhnavīhradanimagnānāṃ sarvāṅge śaityopalabdhirnidāghasamaye ca sakalaśarīraparitāpopalabdhiriticet uttaraṃ paṭhati . avirodhaścandanavat sū° . yathā hi haricandanavinduḥśarīraikadeśe sambaddho'pi san sakaladehavyāpinamāhlādaṃ karotyevamātmāpi dehaikadeśasthaḥ sakaladehavyāpinīmupalabdhiṃ kariṣyati . tvaksambandhāccāsya sakalaśarīragatā vedanā na viruddhate . tvagātmanorhi sambandhaḥ kṛtsnāyāntvaci vartate tvak ca sarvaśarīravyāpinīti . avasthitivaiśeṣyāditicennābhyupagamāddhṛdi hi sū° . atrāha yaduktam avirodhaścandanavaditi tadayuktaṃ dṛṣṭāntadārṣṭāntikayoratulyatvāt siddhe hyātmanodehaikadeśasthatve candanadṛṣṭānto bhavati . pratyakṣantu candanasyāvasthitivaiśeṣyamekadeśasthatvaṃ sakaladehāhlādanañca . ātmanaḥ punaḥ sakaladehopalabdhimātraṃ pratyakṣaṃ naikadeśavartitvam . anumeyantaditi yaducyeta na cātrānumānaṃ sambhavati . kimātmanaḥ sakalaśarīragatā vedanā tvagindriyasyeva sakaladeha vyāpinaḥ sataḥ kiṃ vibhornabhasaiva, āhosviccandanavindorivāṇorekadeśasthasyeti saṃśayā'nativṛtteriti . atrocyatenāyaṃ doṣaḥ . kasmāt abhyupagamāt . abhyupagamyate'hyātmanopi candanasyeva dehaikadeśavarti tvamavasthitivaiśeṣyam . kathamiti ucyate . hṛdi hyeṣa ātmā paṭhyate vedānteṣu hṛdihyeṣa ātmā sa vāeṣa ātmā hṛdi katamaḥ? ātmeti yo'yaṃ vijñānamayaḥ prāṇeṣu hvadyantarjyotiḥpuruṣa ityādyupadeśebhyaḥ . tasmāddṛṣṭāntardāṣṭāntikayoravaiṣamyādyuktamevaitadavirodhaścandanavaditi . guṇādvālokavat sū° . caitanyaguṇavyāptervāṇorapi satojīvasya sakaladehavyāpi kāryaṃ na virudhyate . yathā loke maṇipradīpaprabhṛtīnāmapavarakaikadeśavartināmapi prabhā apavarakavyāpinī satī kṛtsne'pavarake kāryaṃ karoti tadvat . syātkadāciccandanasya sāvayavatvāt sūkṣmāvayavavisarpaṇenāpi sakaladehaāhlādayitṛtvaṃ natvaṇorjīvasyāvayavāḥ santi yairayaṃ sakaladehaṃ visarpedityāśaṅkya guṇādvālokava dityuktam . kathaṃ punarguṇoguṇivyatirekeṇānyatra varteta na hi paṭasya śukloguṇaḥ paṭavyatirekeṇānyatra vartamānodṛśyate . pradīpaprabhāvadbhavediti cenna tasyā api dravyatvābhyupagamāt . niviḍāvayavaṃ hi tejodravyaṃ pradīpaḥ viralāvayavantu tejodravyameva prabheti ata uttaraṃ paṭhati . vyatireke gandhavat sū° yathā guṇasyāpi satogandhasya gandhadravyavyatirekeṇa vṛttirbhavati aprāpteṣvapi kusumādiṣu gandhopalabdheḥ evamaṇorapi satojovasya caitatyaguṇavyatirekobhaviṣyati . ataścānaikāntikametadguṇatvāt rūpavadāśrayaviśleṣānupapattiriti guṇasyaiva satogandhasyāśrayaviśleṣadarśanāt . gandhasyāpi sahaivāśrayeṇa viśleṣa iti cenna yasmānmūladravyādviśleṣastasya kṣayaprasaṅgāt . akṣīyamāṇamapi tatparvāvasthāto'vagamyate anyathā tatpūrbāvasthairgurutvādibhirhīyate . syādetat gandhāśrayāṇāṃ viśliṣṭānāmalpatvātsannapi viśleṣo nopalakṣyate sūkṣmā higandhaparamāṇavaḥ sarvato viprasṛtāgandhabuddhimutpādayanti nāsikāpuṭamanupraviśanta iti cenna atīndriyatvāt paramāṇūnāṃ sphuṭagandhopalabdheśca nāgakeśarādiṣu . na ca loke pratītirgandhavadudravyamāghrātamiti gandhaevāghrāta iti laukikāḥ pratiyanti . rūpādiṣvāśrayavyatirekānupalabdhergandhasyāmyayuktāśrayavyatireka iti cenna pratyakṣatvādanumānāpravṛtteḥ . tasmādyadyathā loke dṛṣṭaṃ tattarthaivānugantavyaṃ nirūpakairnānyadhā . na hi rasoguṇojihvayopalabhyataityato rūpādayopi guṇājihvayevopalabhyeranniti niyantuṃ śakyate . tathā ca darśayati sū° . śrutirhṛdayāyatanatvamaṇuparimāṇāvaṃ cātmano'bhidhāya tasyaiba ālomabhya āmakhāgrebhyaḥ iti caitanyena guṇena samastaśarīravyāpitvaṃ darśayati . pṛthagupadeśāt sū° . prajñayā śarīraṃ mamāruhyeti cātmaprajñayoḥ kartṛkaraṇabhāvena pṛthagupadeśāccaitanyena guṇenaivāsya śarīravyāpitāvagamyate . tadeṣāṃ prāṇānāṃ vijñānena vijñānamādāyeti ca kartuḥ śarīrād pṛthagvijñānasyopadeśa etamevābhiprāyamupodvalayati tasmādaṇurātmetyevaṃ prāpte brūmaḥ . tadguṇasāratvāttu tadvyapadeśaḥ prājñavat sū° . tuśabdaḥ prakṣaṃ vyāvartayati . naitadasti aṇurātmeti utkrāntyādyaśravaṇāt . parasyaiva tu brahmaṇaḥ praveśaśravaṇāt tādātmyopadeśācca parameva brahma jīva ityuktam . parameva cedbrahmajīvastasmādyāvatparaṃ brahma tāvāneva jīvo bhavitumarhati parasya ca brahmaṇo vibhutvamāmnātaṃ tasmādvibhurjīvaḥ . tathā ca sa vā eṣa mahānaja ātmā yo'yaṃ vijñānamayaḥ prāṇeṣu, ityevaṃjātīyakā jīvaviṣayā vibhutvavādāḥ śrautāḥ smārtāśca samarthitā bhavanti . nacāṇorjīvasya sakalaśarīragatā vedanopapadyate . tvaksambandhāt syāditi cenna tvakkaṇṭakatodane'pi sakalaśarīragataiva vedanā prasajyeta tvakkaṇṭakayorhi saṃyogaḥ kṛtsnāyāṃ tvaci vartate tvak ca kṛtsnaśarīravyāpinīti pādatalaeva tu kaṇṭakanunnāṃ vedanāṃ pratilabhante . nacāṇorguṇasya vyāptirupapadyate guṇasya guṇideśatvāt guṇatvameva hi guṇinamanāśritya guṇasya hīyeta . pradīpaprabhāyāśca dravyāntaratvaṃ vyākhyātam . gandho'pi guṇatvābhyupagamāt sāśraya eva sañcaritumarhati anyathā guṇatvahāniprasaṅgāt . tathā coktaṃ bhagavatā dvaipāyanena upalabhyāpsu tadgandhaṃ kecidbrūyuranaipuṇāḥ . pṛthivyāmeva taṃ vidyādapovāyuñca saṃśritamiti . yadi ca caitanyaṃ jīvasya samastaṃ śarīraṃ vyāpnuyānnāṇurjīvaḥ syāt caitanyameva hyasya svarūpaṃ agnerivauṣṇyaprakāśau, nātra guṇaguṇivibhāgovidyata iti . śarīraparimāṇatvañcaṃ pratyākhyātaṃ pariśeṣādvibhurjīvaḥ kathaṃ tarhyaṇutvādivyapadeśa iti ata āha tadguṇasāratvāttu tadvyapadeśa iti . tasyābuddherguṇāḥ tadguṇā icchā dveṣaḥ sukhaṃ duṣkhamityevamādayaḥ tadguṇāḥ sāraḥ pradhānaṃ yasyātmanaḥ saṃsāritve sambhavati sa tadguṇasāraḥ tadbhāvastadaguṇasāratvam . na hi buddherguṇairvinā kevalasyātmanaḥ saṃsāritvamasti buddhyupādhidharmādhyāsanimittaṃ hi kartṛtvabhoktṛtvādi lakṣaṇaṃ saṃsāritvamakarturabhoktuścāsaṃsāriṇonityamuktasya sata ātmanaḥ . tasmāttadguṇasāratvādbuddhiparimāṇenāsya parimāṇavyapadeśaḥ tadutkrāntyādibhiścāsyotkrāntyādivyapadeśo na svataḥ . tathā ca bālāgraśatabhāgasya śatadhā kalpitasya tu . bhāgojīvaḥ sa vijñeyaḥ sa cānantyāya kalpata ityaṇutvaṃ jīvasyoktvā tasyaiva punarānantyamāha taccaivameva samañjasaṃ syāt yadyaupacārikamaṇutvaṃ jīvasya bhavet pāramārthikaṃ cānantyam . nahyubhayaṃ mukhyamavakalpeta . nacānantyamaupacārikamiti śakyaṃ vijñātuṃ sarvopaniṣatsu brahmātmabhāvasya pratipipādayiṣitatvāt . tathaitasminnapyunmāne buddherguṇenātmaguṇena caiva ārāgramātrohyavaro'pi dṛṣṭa iti buddhiguṇasambandhenaivārāgramātratāṃ śāsti na svenaivātmanā . eṣo'ṇurātmā cetasā veditavya ityatrāpi na jīvasyāṇuparimāṇatvaṃ śiṣyate . parasyaivātmanaścakṣurādyanavagrāhyatvena jñānaprasādāvagamyatvena ca prakṛtatvāt, jīvasyāpi ca mukhyāṇuparimāṇatvānupapatteḥ . tasmāddurjñānatvābhiprāyamidamaṇutvavacanamupādhyabhiprāyaṃ vā draṣṭavyam . tathā prajñayā śarīramāruhya ityevaṃjātīyakeṣyapi bhedopadeśeṣu buddhyopādhibhūtayā jīvaḥ śarīraṃ samāruhyetyevaṃ yojayitavyaṃ vyapadeśamātraṃ vā śilāputrakasya śarīramityādivat . nahyatra guṇaguṇivibhāgo vidyata ityuktam . hṛdayāyatanatvavacanamapi buddhereva tadāyatanatvāt . tathotkrāntyādīnāmapyupādhyāyattatāṃ darśayati kasminnahamudkrānta utkrānto bhaviṣyāmi iti kasmin vā pratiṣṭhite pratiṣṭhāsyāmīti sa prāṇamasṛjyateti . utkrāntyabhāve hi gatyāgatyorapyabhāvo vijñāyate, nahyanapasṛptasya dehādgatyāgatī syātām . evamupādhiguṇasāratvājjovasyāṇutvavyapadeśaḥ prājñavat yathā prājñasya paramātmanaḥ saguṇeṣūpāsaneṣūpādhiguṇasāratvādaṇīyastvādivyapadeśaḥ aṇīyānvrīhervā yavādvā, manomayaḥ prāṇaśarīraḥ sarvagandhaḥ sarvarasaḥ satyakāmaḥ satyasaṃkalpaḥ ityevaṃ prakāraḥ tadvat ityantena . iti śāṅkarānuyāyinaḥ rāmānujamādhvādayaśca jīvasyāṇutva pakṣamurarīcakruḥ . tatprapañcastattacchāstre dṛśyaḥ tayoryuktāyuktatvaṃ naiyāyikavaiśeṣikāṅgīkṛtavibhutvapradarśakayuktīravalokya sudhībhiḥ samarthanīyam nyāyasūtravṛttau cātmanodehādyatiriktatvaṃ pradarśitaṃ yathā tatrendriyaṃ jñānavannaveti saṃśaye karaṇatvena siddhānāmindriyāṇāṃ caitanyamastu lāghavāttathā cātmaśabdasya nānārthatvādindriyāṇāmabhautikatvādvā na sāṅkaryamitīndriyacaitanyavādinastannirākaraṇāyāha . darśanarsparśanābhyāmekārthagrahaṇāt 1 . na viṣayavyavasthānāt 2 . tadvyavasthānādevātmasadbhābādapratiṣedhaḥ 3 . śarīradāhe pātakābhāvāt 4 . tadabhāvaḥ sātmakapradāhe'pi tannityatvāt 5 . na kāryāśrayakartṛbadhāt 6 . savyena dṛṣṭasyetareṇa pratyabhijñānāt 7 . naikasminnāsāsthivyavahite dvitvābhimānāt 8 . ekanāśe dvitīyāvināśāt 9 . avayavanāśe'pyavayavyupalabdherahetuḥ 10 . dṛṣṭāntavirodhādapratiṣedhaḥ 11 . indriyāntaravikārāt 12 . na smṛteḥ smartavyaviṣayatvāt 13 . tadātmaguṇatvasadbhāvādapratiṣedhaḥ 14 . aparisaṅkhyānācca smṛtiviṣayasya 15 . nātmapratipattihetūnāṃ manasi sambhavāt 16 . jñāturjñānasādhanopapatteḥ saṃjñābhedamātram 17 . niyamaśca niranumānaḥ 18 . pūrvābhyastasmṛtyanubandhājjātasya harṣabhayaśokasampratipatteḥ 19 . padmādiṣu prabodhasammīlanavikāravattadvikāraḥ 20 . noṣṇaśītavarṣākālanimittatvāt pañcātmakavikārāṇām 21 . pretyāhārābhyāsakṛtāt stanyābhilāṣāt 22 . ayaso'yaskāntābhigamanavattadupasarpaṇam 23 . nānyatra pravṛttyabhāvāt 24 . vītarāgajanmādarśanāt 25 sūtrāṇi ekasyaiva darśanasparśanābhyāmarthasya grahaṇāt darśanasparśane jñānaviśeṣauṃ tṛtīyā ca prakāre tena cākṣuṣasparśanobhayavattvenaikasya dharmiṇaḥ pratisandhānādityarthaḥ . tathā ca yo'haṃ ghaṭamadrākṣaṃ so'haṃ spṛśāmītyanubhavādātmendriyavyatiriktaeka iti 1 . atra śaṅkate cakṣustvaga dīnāṃ rūpasparśādi niyataviṣayatvāccakṣurādeścākṣuṣādisamavāyitvamitthañcābhedapratyayobhrānta iti bhāvaḥ 2 . samādhatte uktapratiṣedhona yuktaḥ uktaviṣayavyavasthānādevātmasadbhāvādatiriktātmakalpanādityarthaḥ . ayaṃbhāvaḥ tattadindriyāṇāṃ tattadviṣayakapratyakṣaṃ prati samavāyitvaṃ vācyaṃ na tu pratyakṣatvāvavacchinnaṃ prati, anumityādijanakatvetu vinigabhakābhāvāt . tena janyajñānatvāvacchinnajanakatāvacchedakamātmatvaṃ cakṣurāderanityatvādātmanaśca nityatāyāvakṣyamāṇatvāccakṣurādināśe'pi smaraṇāccakṣurahamityādyapratīteśca nendriyātmavādoyujyata iti 3 . samāptamindriyaprakaraṇam . nanu gauro'haṃ jānāmītyādipratīterastu śarīramātmetyāśaṅkya dūṣayati . pātakābhāvāt pātakāderabhāvapraṅgāt tathācottarakālikaṃ duḥkhādikaṃ na syāditi . yadvā dāhonāśaḥ tathā ca śaroranāśe kṛte kartari śarīre vinaṣṭe pātakaṃ na syādityarthaḥ . yadyapi bhūtacaitanyavādinā pātakādikaṃ nopeyate tathāpi tasya prasādhyāṅgakatvādekadeśinaḥ pūrvapakṣitvādvā na doṣa iti bhāvaḥ 4 . tavāpi tulyodoṣa ityāśaṅkate . tadabhāvaḥ pātakābhāvaḥ sātmakaśarīrasya pradāhe'pi prasaktaḥ tannityatvāt tasya ātmanonityatvāt nityatvena nirvikāratvaṃ tena janyadharmānāśrayatvamabhimatamitikecit . tannityatvāt śarīranāśe śarīraviśiṣṭātmanāśasya niyatatvādityapi kaścit . kiñca sātmakaśarīranāśe'pi hantuḥ pātakābhāvaḥ syāt tasyātyanonityatvena tannāśakatvābhāvāt 5 . pariharati . kāryāśrayasya ceṣṭāśrayasya kartuḥ kṛtyayacchedakasya śarīrasyaiva nāśaḥ natvātmana iti na pātakābhāvaḥ . yadvā na hantuḥ pātakābhāvaḥ kāryāśrayakarturbādhāt śarīrasya nāśāt brāhmaṇatvādeḥ śarīravṛttitvāttannāśādeva pāpotpattiriti bhāvaḥ . vastutastu apūrvaśarīrāvacchinna prāṇasaṃyogātmakotpattivat śarīrāvavacchinnaprāṇasaṃyogadhvaṃsaviśeṣatmākaṃ maraṇamapyātmanaḥ sambhavati anyathā śarīra vināśanodbandhanamukhanirodhāderhisātvaṃ na syāt pātakānabhyupagantṛcārvākādimate śarīrabhedasādhanantu vakṣyamāṇayuktibhiriti dhyeyam 6 . samāptadehabhedaprakaraṇam prasaṅgāccakṣuradvaitaprakaraṇamārabhate . vāmena cakṣuṣā dṛṣṭasya dakṣiṇena cakṣuṣā pratyabhijñānāt sthirātmasiddhiriti keṣāccinmataṃ tannirākaraṇāyaitadupanyāsaḥ 7 . etaddūṣayati . madhyasthasetunā taḍāgasyeva nāsāsthivyavahitagolakāntarāvacchinnatayā dvaitapratyayobhrama ityarthaḥ 8 . ākṣipati . cakṣuraikye ekacakṣurnāśe'ndhatvaṃ syāditi bhāvaḥ 9 . atraikadeśī pariharati . avayavasya śākhādernāśe'pyavayavinovṛkṣasya pratyabhijñānānnāvayavanāśe sarbatrāvayavināśaniyamastathā caikanāśe'pi nāndhatvamiti 10 . ekadeśimatasya pūrboktākṣepasya ca samādhānāya siddhāntinaḥ sūtram . uktapratiṣedhona yuktaḥ dṛṣṭāntasya virodhādayuktatvāt na hi śākhācchede vṛkṣastiṣṭhati tathā sati vṛkṣasyānāśaprasaṅgādato'vasthitāvayavaistatra svaṇḍavṛkṣītpatternekadeśimataṃ yuktam . etenaikanāśe dvitīyāvināśādbhedasādhanamapi pratyuktaṃ cakṣurnāśe'pi golakāntarāvacchinnāvayavaiḥ khaṇḍacakṣuḥ sambhavāt itthañca lāghavāccakṣuradvaitamiti ṭīkāsvarasasiddham . pare tu cakṣurdvaitameva sūtrārthaṃ manyamānā vyācakṣate siddhāntinaḥ . sūtraṃ savyeneti . śaṅkate naikasminniti . samādhatte eketi . śaṅkate avayaveti . nirākaroti dṛṣṭānteti . śāsvānāśe vṛkṣanāśāvaśyakatvāt dṛṣṭāntona yuktaḥ . yadvā dṛṣṭāntasya golakabhedasya virodhādanyathānupapannatvāddṛṣṭaṃ hi mṛtasya cakṣuradhiṣṭhānagolakadvayaṃ bhedenaivopalabhyata iti vadanti 11 . ātmanṝ indriya bhede yuktyantaramāha . ciravilvādyamladravye dṛṣṭe tadrasasmaraṇāddantodakasaṃplavarūparasanendriyavikārādindriyavyatirikta ātmā siddhyati 12 . ākṣipati . smṛtirhi smartavyaviṣayiṇīti niyamastasyāśca darśanādinā sāmānādhikaraṇye mānābhāvāt astu vā viṣayatayaiva sāmānādhikaraṇyamiti bhāvaḥ 13 . samādhatte . uktapratiṣedhona yuktaḥ dharmigrāhakamānena smṛterātmaguṇatvātpariśeṣeṇātmaguṇatvasiddherahaṃ smarāmītyanubhavāt viṣayaniṣṭhakāryakāraṇabhāve caitrasya jñānānmaitrasya smaraṇāpatteriti bhāvaḥ 14 . viṣayāṇāṃ smartavyānāṃ smṛtisamavāyitvam syādityāśaṅkya samādhatte . aparisaṅkhyānāt ānantyāt tathā ca lāghavādatiriktātmasiddhiḥ . ida na sūtraṃ kintu bhāṣyamiti kecit 15 . samāptaṃ cakṣuradvaitaprakaraṇam . nanu manasonityatvādātmatvamastvityāśaṅkate . nātirikta ātmā ātmasādhakamānānāṃ manasārthāntaratvamiti bhāvaḥ 16 . samādhatte . yadi manaso jñātṛtvaṃ tadā vyāsaṅgādyupapādanāya karaṇāntaramavaśyaṃ vācyaṃ tathā caikojñātā jñānasādhanaṃ caikaṃ siddhaṃ mana ātmāstviti saṃjñāmātraṃ kiñcavyāsaṅgopapādakatayā manaso'ṇutvaṃ siddhamātmanaśca pratyakṣopapādakatayā mahattvamiti bheda āvaśyaka iti bhāvaḥ 17 . nanu rūpādipratyakṣam sakaraṇakamastu na tu sukhādipratyakṣam evaṃparamāṇvantarasyātīndriyatve'pi manasaḥ pratyakṣam syādatrāha . uktoniyamaviśeṣoniranumānaḥ niṣpramāṇakaḥ gauravādvaiparītye ca vinigamakābhāvācceti bhāvaḥ 18 . samāptam manobhedaprakaraṇam . evaṃ sādhite'pi dehādibhinne ātmani vinā tannityatāṃ na paralokārthinaḥ pravṛttirataḥ ātmanityatāpratipādanāya sūtram . jātasya bālasya etajjanmānanubhūteṣvapi harṣādihetuṣu satsu harṣādīnāṃ sampratipattiḥ utpattistasyāḥ pūrvāpūrvānubhabādhīna smṛtisambandhādeva sambhavāt itthaṃ cedānīntanasyātmanaḥ pūrvapūrbasiddhau tasyānāditvamanādeśca bhāvasya na nāśa iti nityatvasiddhiriti bhāvaḥ 19 . atra śaṅkate . bālasya harṣādayomukhavikāsādyanumeyā na ca tatsambhavaḥ padmādīnāṃ prabodhādivadadṛṣṭaviśeṣādhīnakriyāvaśādeva tadupapatteriti bhāvaḥ 20 . siddhāntayati . uktaṃ na yuktaṃ yataḥ pañcātmakānāṃ pāñcabhautikānāṃ padmādīnāṃ ye vikārāsteṣām uṣṇakālādinimittatvāt manuṣyādīnāntu harṣādinimittakā mukhavikāsādaya iti na tulyateti bhāvaḥ 21 . ātmanityatve hetvantaramāha . pretya mṛtvā jātamātrasya yaḥ stanyābhilāṣaḥ sa tāvadāhārābhyāsajanitaḥ janmāntarīṇāhāreṣṭasādhanatādhījanyajīvanādṛṣṭodbodhitasaṃskārādhīneṣṭasādhanatāsmaraṇena hi bālaḥstanapāne pravarta ityanenāditvamiti 22 . śaṅkate . yathā'yaskāntasannihitasyāyaso'yaskāntābhimukhatayā gamanaṃ tathaiva vatsasyāpi stanopasarpaṇaṃ na tviṣṭasādhanatājñānādhīnapravṛttijanyā ceṣṭeyamityarthaḥ 23 . samādhatte . stanapānaeva bālaḥ pravartate natvanyatreti niyamaḥ kathaṃ syāt . vastutastu anyatra ayasi pravṛttyabhāvāt pravṛttirhi ceṣṭānumitā liṅgaṃ na tu kriyāmātramatona vyabhicāra iti bhāvaḥ 24 . hetvantaramāha vītarāgorāgaśūnyastāvannotpadyate'pi tu sarāgataevajanmāntarīyeṣṭasādhatvatājñānādhīnasmaraṇaṃ heturiti pūrbaṃ stanyābhilāṣauktaḥ samprati tu patagādīnāṃ kaṇādibhakṣaṇābhilāṣasādhāraṇaṃ rāgamātramityapaunaruktam 25 vṛttiḥ . vaiśeṣikasūtropaskarayorātmasādhanapurassaraṃ tasya dehādyatiriktatā sādhitā yathā indriyārthaprasiddhirindriyārthebhyo 'rthāntarasya hetuḥ 1 . so'napadeśaḥ 2 . kāraṇājñānāt 3 . kāryeṣu jñānāt 4 . ajñānācca 5 . anyadeva heturityanapadeśaḥ 6 . arthāntaraṃ hyarthāntarasyā'napadeśaḥ 7 sū° indriyārthaprasiddherātmaparīkṣāyāmupayogamāha . heturliṅgamarthāntarasya ātmanaḥ indriyārthebhya iti indriyebhyo'rthebhyaśca rūpādibhyastadvadbhyaśca yadarthāntaram ātmā tasya liṅgamityarthaḥ . yadyapi jñānameva liṅgamiha vivakṣitaṃ tathāpīndriyārthaprasiddherūpādisākṣātkārasya prasiddhataratayā tādrūpyeṇaiva liṅgatvamuktam . tathāhi prasiddhiḥ kvacidāśritā kāryatvāt ghaṭavat guṇatvādvā kriyātvādvā sā ca prasiddhiḥ karaṇajanyā kriyātvāt chidikriyāvat yacca prasiddheḥ karaṇaṃ tadindriyaṃ tacca kartṛprayojyaṃ karaṇatvāt vāsyādivat tathā yatreyaṃ prasiddhirāśritā, yaḥ ghrāṇādīnāṃ karaṇānāṃ prayīktā sa ātmā 1 . nanu śarīramindriyāṇi vā prasiddherāśrayo'stu prasiddhiṃ prati tadubhayānvayavyatirekayīḥ sphṛṭataratvāt kiṃ tadanyāśrayakalpanayā tathāhi caitanyaṃ śarīraguṇaḥ tatkāryatvāt tadrūpādivat evamindriyaguṇatve'pi vācyamityāśaṅkyāha . apadeśo hetuḥ tadābhāso'napadeśaḥ tathāca tatkāryatvaṃ pradīpajanyajñānādāvanaikāntikatvādanapadeśaityarthaḥ 2 . nanu tatkāryatvaṃ caitanyatvāvacchinnasyaiva kāryatvaṃ vivakṣitaṃ pradīpādīnāñca samastameva caintanyaṃ na kāryamiti na vyabhicāra ityāśaṅkyāha . śarīrakāraṇānāṃ karacaraṇādīnāṃ tadavayavānāṃ vā ajñānāt jñānaśūnyatvādityarthaḥ . pṛthivyādiviśeṣaguṇānāṃ hi kāraṇaguṇapūrbakatā dṛṣṭā tathāca śarīrakāraṇeṣu yadi jñānaṃ syāttadā śarīre'pi sambhāvyeta nacaivam . nanvastu śarīrakāraṇeṣvapi caitanyamiti cenna aikamatyābhāvaprasaṅgāt na hi bahūnāñcetanānāmaikamatyaṃ dṛṣṭam, karāvacchedenānubhūtasya karacchede'smaraṇaprasaṅgāt yataḥ nānyadṛṣṭaṃ smaratyanyaḥ iti . kiñca śarīranāśe tatkṛtahiṃsādiphalānupabhogaprasaṅgāt nahi caitreṇa kṛtasya pāpasya phalaṃ maitro bhuṅkte tataśca kṛtahānirakṛtāmyāgamaśca syāt 3 . nanu śarīrakāraṇeṣu sūkṣmamātrayā jñānamasti śarīre tu sphuṭamato nā'kāraṇaguṇapūrva katā nacaikamatyānupapattirityāśaṅkyāha . yadi hi śarīramūlakāraṇeṣu paramāṇuṣu caitanyaṃ syaḥt tadā tadārabdheṣu kāryeṣu ghaṭādiṣvapi syāta kiñca pārthivaviśeṣaguṇānām sarvapārthivavṛttitāvyāpteḥ kāryeṣvapi ghaṭādiṣu caitanyaṃ syānna ca tatra caitanyamupalabhyate ityarthaḥ 4 . nanu ghaṭādāvapi sūkṣmamātrayā caitanyamastyevetyāśaṅkyāha . sarvaiḥ pramāṇairajñānāt kumbhādau na caitanyamityarthaḥ . sarbapramāṇāgocarasyāpyabhyupagame śaśaviṣaṇāderapyabhyupagamaprasaṅgaḥ na hi ghaṭādau caitanyaṃ kenāpi pramāṇena jñāyata iti 5 . nanu śrotrādibhiḥ karaṇairadhiṣṭhātā'numīyate ityuktaṃ tadayuktaṃ nahi śrotrādibhirātmanastādātmyaṃ tadutpattirvā na ca tābhyāmantareṇā'vinābhāvasiddhiḥ nacāvinābhāvamantareṇā'numitirityata āha . hetuḥ sādhyādanya eva bhavati na tu sādhyātmā sādhyāviśeṣaprasaṅgāt tasmāttādātmyaghaṭito heturaheturanapadeśa ityarthaḥ 6 . nanu śrotrādibhirindriyairātmano yathā na tādātmyaṃ tathā tadutpattirapi nāsti nahi bahnerdhūma iva ātmanaḥ śrotrādikaraṇamutpadyate ityata āha . hi yataḥ kāryaṃ dhūmādi yathā rāsabhāderarthāntaram tathā kāraṇādvahnyaderapyarthāntarameva tathā cārthāntaratvāviśeṣāt dhūmo rāsabhaṃ na gamayati kintu bahnimeva gamayatītyatra svabhāvaviśeṣa eva niyāmakaḥ sa ca svabhāvo yadi kāryādanyasyāpi bhavati tadā so'pyapadeśobhavatyeva tathā ca kāryamavivakṣitasvabhāvabhedam anapadeśaḥ, tathā ca tādātmyatadutpattī evā'vinābhāvaḥ tayorevāvinābhāvaparyavasānam tābhyāṃ samānopāyau vā tadubhayamātra grahādhīnagrahau veti svaśiṣyavyāmahonāya paribhāṣāmātramiti bhāvaḥ 7 .. upaska° . anatidūre ca tatraiva ātmendriyārtha sannikarṣādyanniṣpadyate tadanyat 18 sū° . jñānamātmanyubhayathā liṅgam, jñānaṃ kvacidāśritaṃ kāryatvādrūpādivaditi vā, pratyabhijñārūpatayā vā yo'hamadrākṣaṃ so'haṃ spṛśāmīti, tatra jñānagataṃ kāryatvaṃ nāsiddhaṃ yanniṣpadyata ityabhidhānāt, na viruddhaṃ sāmānyatodṛṣṭe'tra virodhābhāvāt . nacānaikāntikam, tata eva, tathā ca svagatakāryatvaguṇatvadvārā sāmānyatodṛṣṭena jñānamevātmani liṅgam, pratyabhijñānantu bhinnakartṛkebhyovyāvartamānamekakartṛkatāyāṃ paryavasyati . na ca buddhicaitanye'pi kāryakāraṇabhāvanibandhanameva pratisandhānam, śiṣyagurubuddhyorapi pratisandhānaprasaṅgāt . upādānopādeyabhāvastatra nāsti sa ca pratisandhānaprayojaka iti cedupādānatvasya dravyadharmatayā buddhāvasambhavāt, sambhave vā buddhīnāṃ kṣaṇikatayā pūrvānubhūtapratisandhānānupapatteḥ, na hi pūrbabuddhyā uttarāsu buddhiṣu kaścit saṃskāra ādhīyate, sthirasya tasya tvayā'nabhyupagamāt, kṣaṇikabuddhidhārārūpasya ca kālāntarasmṛtau pratisandhāne vā'sāmarthyāt . ālayavijñānasantānaḥ pravṛttivijñānasantānādanya eva rsmattā ca pratisandhātā ceti cet sa yadi sthiraḥ tadā siddhaṃ naḥ samīhitam, kṣaṇikabuddhvidhārārūpaścet tadā pūrvadoṣānativṛtteḥ, na hi tatrāpi sthiraḥ kaścit saṃskāraḥ . kiñca pravṛttivijñānātirikte tatra pramāṇābhāvaḥ . ahamiti buddhidhāraiva pramāṇamiti cet bhavatu tatra pravṛttivijñānānyālayavijñānameva cedupādatte tadā pravṛttivijñānānāmupādānatāvirahe nimittatā'pi na syāt upādānatāvyāptatvānnimittatāyāḥ, mā'stu nimittatā'pīti cet tarhi sattvamapi gatam, arthakriyākāritvasya sattvalakṣaṇatvāt pravṛttisantānālayavijñānasantānābhyāṃ sambhūya santānadvayamupādīyata iti cet tarhi kimaparāddhamavayavisaṃyogādibhiḥ, vyāsajyavṛttitāyāstvayāpyabhyupapamāt . tasmājjñānenāśrayatayā'numitamātmānaṃ pratisandhānaṃ sthiratvena sādhayatīti na kiñcidanupapannam . yadvā nityā buddhirnātmānaṃ kāraṇatvena gamayitumarhatīti sāṅkhyamatanirāsāya sūtramidamupatiṣṭhate ātmendriyārthasannikarṣād yanniṣpadyate tadanyat buddhitattvaṃ yattvayocyate tajjñānameva, buddhirupalabdhirjñānamiti hi paryāyābhidhānaṃ, taccātmādisannikarṣādutpannam . anyadeva tvadabhyupagatādantaḥkaraṇādityarthaḥ tathāca bhavati tat ātmanoliṅgamiti bhāvaḥ 18 . pravṛttinivṛttī ca pratyagātmani dṛṣṭaṃ paratra liṅgam 19 . ātmanyanumānamabhidhāyaidānīṃ parātmānumānamāha . pratyagātmanīti svātmanītyarthaḥ, icchādveṣajanite pravṛttinivṛttī prayatnaviśeṣau tābhyāñca hitāhitaprāptiparihāraphalake śarīrakarmaṇī ceṣṭālakṣaṇejanyete tathāca paraśarīre ceṣṭāṃ dṛṣṭvā iyaṃ ceṣṭā prayatnajanyā ceṣṭātvāt madīyaceṣṭāvat sa ca prayatna ātmajanyaḥ ātmaniṣṭhovā prayatnatvāt madīyaprayatnavaditi parātmātmānumānam 19 upaska° . āhnikāntare ātmendriyārthasannikarṣe jñānasya bhāvo'bhāvaśca manasoliṅgam 1 . tasya dravyatvanityatve vāyunā vyākhyāte 2 . prayatnāyaugapadyājjñānāyaugapadyāccaikam 3 . prāṇāpānanimeṣonmeṣajīvanamanogatīndriyāntaravikārāḥ sukhaduḥkhecchādveṣaprayatnāścātmano liṅgāni 4 . tasya dravyatvanityatve vāyunā vākhyāte 5 . yajñadatta iti sannikarṣe pratyakṣābhāvāddṛṣṭaṃ liṅgaṃ na vidyate 6 . sāmānyatodṛṣṭāccāviśeṣaḥ 7 . tasmādāgamikaḥ 8 . ahamitiśabdasya vyatirekānnāgamikam 9 . yadi dṛṣṭamanvakṣamahaṃ devadatto'haṃ yajñadatta iti 10 . dṛṣṭayātmani liṅge eka eva dṛḍhatvāt pratyakṣavat pratyayaḥ 11 . devadatto gacchati yajñadatto gacchatītyupacārāccharīre pratyayaḥ 12 . sandigdhastūpacāraḥ 13 . ahamiti pratyagātmani bhāvāt paratrābhāvādarthāntarapratyakṣaḥ 14 . devadatto gacchatītyupacārādabhimānāttāvaccharīrapratyakṣo'haṅkāraḥ 15 . sandigdhastūpacāraḥ 16 . na tu śarīra viśeṣādu yajñadattaviṣṇumitrayorjñānaṃ viṣayaḥ 17 . ahamiti mukhyayogyābhyāṃ śabdavadvyatirekāvyabhicārādviśeṣasiddhernāgamikaḥ 18 . sukhaduḥkhajñānaniṣyattyaviśeṣādaikātmyam 19 . vyavasthātonānā 20 . vaiśeṣikasūtrāṇi idānīmātma parīkṣāśeṣam uddeśakramalaṅghanena manaḥparīkṣāmavatārayannāha . manogatimātmanoliṅgaṃ vakṣyati tad yadi mano jñānakaraṇatvena mūrtatvena ca parīkṣitaṃ bhavati tadā yatpreritaṃ manaḥ indriyāntarādabhimataviṣayagrāhiṇi indriye sambadhyate sa ātmeti siddhaṃ bhavatītyetadarthaṃ kramalaṅghanam . ātmendriyārthasannikarṣe sati yasmin indriyasannikṛṣṭe jñānasya bhāvaḥ utpādaḥ, asannikṛṣṭe jñānasyābhāvo'nupādastanmana ityarthaḥ . nanu manovaibhave'pi karaṇadharmatvādeva jñānāyaugapadyamupapadyate kiñca mano vibhu viśeṣaguṇaśūnyadravyatvāt kālavat jñānāsamavāyikāraṇasaṃyogādhāratvādātmavat sparśātyantābhāvavattvādākāśavadityādi vaibhavasādhakaṃ pramāṇamiti cet maivaṃ yadi mano vibhu syāttadā sarvendriyasannikṛṣṭāttataḥ sarbaindriyakamekameva jñānaṃ syāt, kāryavirodhānnaibamiti cenna nahi sāmagrī virodhāvirodhamākalayati yena cākṣuṣatvarāsanatvādivirodhāya bibhyet, citrarūpavat citrākārameva vā syāt . bhavatyeva dīrghaśaṣkulībhakṣaṇasthale iti cenna tatrāpi vyāsaṅgadarśanāt, tarhi rūparasagandhasparśān yugapat pratyemīti kathamanuvyavasāya iti cenna śīghrasañcārimanojaniteṣu pañcasu smṛtyupanītajñāneṣuyaugapadyābhimānāt . vyāsaṅgo'pi karaṇadharmādhīna iti cenna uktottaratvāt, bubhutsādhīno vyāsaṅga iti cenna sarvabubhutsāyāṃ sarvaviṣayakasarvodayaprasaṅgāt bubhutsāyā api abhimatārthagrāhīndriyamanaḥsabbandhamātraphalakatvāt tasmājjñānāyaugapadyānyathānupapattyā sidhyati aṇu manaḥ . tatodharmigrāhakamānabādhitāḥ vaibhabahetavaḥ . kiñca manovaibhave pāde me sukhaṃ śirasi me vedaneti prādeśikatvaṃ sukhādīnāṃ na syāt vibhukāryāṇāmasamavāyikāraṇāvacchinnadeśe utpādaniyamāt . tavāpi sukhādīnāmaṇudeśāpattiriti cenna asamavāyikāraṇaṃ vibhukāryaṃ svadeśe janayatyeveti niyamāt . tathāca nimittacandanādyavacchedādadhikadeśe'pi jananāvirodhāt . mamāpi nimittasamabadhānānurodha iti cenna uktaniyamabhaṅgaprasaṅgāt kiñcātmanā vibhuno manasaḥ saṃyogo'pi kathaṃ syāt, ajo'sāviti cenna vibhāgasyāpyajatvaprasaṅgāt, avacchedabhedenobhāvapyaviruddhāviti cenna saṃyogavibhāgayoravacchedabhedasya svakāraṇādhīnatvāt ajayostu tadabhāvāditidik 1 . nanu sukhādyupalabdhiḥ karaṇasādhyā kriyātvāt rūpopalabdhivadityādyanumānāt yugapajjñānānutpattyā vā yanmanaḥ siddhaṃ tatkaraṇatayā, tathāca tasya dravyatvaṃ nityatvañca kuta ityata āha . yathā'vayavidravyānumito vāyuparamāṇurguṇakatvāt kriyāvattvācca dravyam, tathā yugapajjñānānutpattyā'numitaṃ mano guṇavattvāddravyaṃ, nahi tasya indritasaṃyogamantareṇa jñānotpādakatvaṃ yena guṇavattvaṃ na syāt . kiñca sukhādisākṣātkāraḥ indriyakaraṇakaḥ sākṣātkāratvāt rūpādisākṣātkāravadindriyatvena manaḥ siddham, indriyatvañca jñānakāraṇamanaḥsaṃyogāśrayatvamitthayatrasiddhameva manasodravyatvam, nityatvañca tasyānāśritatvāt, tasyāvayavakalpanāyāṃ pramāṇābhāvādamāśritatvamiti 2 . tat kiṃ pratiśarīramekamanekaṃ yeti sandehe nirṇāyakamāha . manaḥ pratiśarīramiti śeṣaḥ yadyekaikasminnapi śarīre bahūni manāṃsi syustadā jñānaprayatnānāṃ yaugapadyaṃ syāt . yattu nartakīkaracaraṇāṅgulīṣu yugapat karmadarśanādyugapadeva bahavaḥ prayatnā utpadyante iti mataṃ tadayuktaṃ manasaḥ śīghrasañcārādeva tadupapatteḥ avinaśyadavasthayogyātmabiśeṣaguṇānāṃ yogapadyānabhyupagamāt . etenaikasminnapi śarīre pañca manāṃsi teṣāṃ dvitricatuḥpañcānāṃ tattadindriyasaṃyoge dve trīṇi catvāri pañca vā jñānāni yugapajjāyante iti mataṃ nirastaṃ kalpanāgauravaprasaṅgāt, yaugapadyābhimānastu samarthita eva, rasanendriyāvacchedena tvagindriyasambandhena manasastiktoguḍa iti jñānadvayayaugapadyāpattirapi karaṇadharmatvādeva nāsti, dvitricchinnagodhābhujagādāvapi avayavadvaye karma khaḍgādyabhighātādvā manasa āśusañcārādvā tadānīmevādṛṣṭena paṇḍamanontaragrahaṇādvā . yattu mano'vayavyeva jalaukāvat tatsaṅgocavikāśābhyāṃ jñānayogapadyāyaugāpadye iti tat, tadavayavakalpanāgauravapratihatamiti dik 3 . idānīṃkramalaṅghanaprayojanamādarśayannebātmaparīkṣāśeṣaṃ vartayiṣyannāha . prasiddhirjñānameva kebalamātmano liṅgamiti na mantavyaṃ prāṇādayo'pi santi ātmano liṅgāni . tathāhi śarīrāntaścāriṇi samīraṇe prāṇāpānalakṣaṇe ūrdhvādhogatī utkṣepaṇāvakṣepaṇe muṣalādāviva prayatnaṃ vinā'nupapadyamāne yasya prayatnādbhavataḥ sa nūnamātmā, nahi tiryaggamanasvabhāvasya vāyorevaṃsvabhāvaviparyayo vinā prayatnāt, na ca viruddhadikkriyayorvāyvoḥ salilayorivordhagatiḥ syāditi vācyam evaṃ satyūrdhvagamanameva syānnatvadhogamanaṃ phutkārādau vā tiryaggamanam, tathācāsti kaścit, yaḥ payatnena vāyumūrdhvamadho vā prerayati . suṣuptidaśāyāṃ kathaṃ prāṇāpānayorūrdhādhogatī iti cenna tadānīṃ yogyaprayatnābhāve'pi prayatnāntarasya sadbhāvāt sa eva jīvanayoniḥ prayatna ityucyate . evaṃ nimeṣonmeṣāvapi śarīrasyāghiṣṭhātāramanumāpayataḥ . tathā hi nimeṣastāvat akṣipakṣmaṇoḥ saṃyogajanakaṃ karma unmeṣastayoreva vibhāgajanakaṃ karma, ete ca karmaṇīnodanābhighātādidṛṣṭakāraṇamantareṇa nirantaramutpadyamāne prayatnaṃ vinā notpadyete yathā dāruputrakanartanaṃ kasyacit prayatnāt, tathā'kṣipakṣmanartanamapi, tena prayatnavānanumīyate . evaṃ jīvainamapyātmaliṅgaṃ tathāhi jīvanapadena lakṣaṇayā jīvanakāryaṃ vṛddhikṣatabhagnasaṃrohaṇādi lakṣayati . tathā ca yathā gṛhapatirbhagnasya gṛhasya nirmāṇaṃ karoti, laghīyo vā gṛhaṃ bardhayati, tathā dehādhiṣṭhātā gṛhasthānīyasya dehasyāhārādinā vṛddhimupacayaṃ karoti kṣatañca bheṣajādinā prarohayati bhagnañca karacaraṇādi saṃrohayati tathā ca gṛhapatiriva dehasyāpyathiṣṭhātā sidhyatīti . evaṃ manogatirapyātmaliṅgaṃ tathā hi manastāvanmūrtamaṇu ceti pūrvaprakaraṇe sādhitam, tasya cābhimataviṣayagrāhiṇi indriye niveśanam icchāpraṇidhānādhīnam, tathā ca yasyecchāpraṇidhāne manaḥ prerayataḥ sa ātmetyanumīyate yathā gṛhakoṇāvasthitodārakaḥ kandukaṃ lākṣāguṭakaṃ vā gṛhābhyantara eva itastataḥ prerayati . nanu dāruputranartayitā gṛhapati rdārako vā na śarīrādanyo yo dṛṣṭāntaḥ syāt kiñca śarīrameva caitanyāśrayaḥ ahaṅkārāspadatvāt, bhavati hi gauro'haṃ sthūlo'hamityādyahaṅkārasāmānādhikaraṇyena pratyayaḥ . yattu bālye'nubhūtaṃ yauvane vārdhake vā smarati tatra caitramaitravaccharīrabhede'pi smaraṇaṃ na syāt nānyadṛṣṭaṃ smaratyanya iti tatra caitramaitrayorbhinnasantānatvena pratisandhānaṃ mā'stu bālyakaumārabhede'pi santānaikatvāt kāryakāraṇabhāvena pratisandhānamupapatsyata iti . tatra brūmaḥ pitrā'nubhūtasya putreṇāpi smaraṇaprasaṅgaḥ, tatra śarīrabhedagrahobādhaka iti cet vṛddhena bālaśarīrādbhedenaiva svaśarīrasya grahāt pratisandhānānupapatteḥ anupalabdhapitṛkasya bālasya śarīrabhedāgrahasyāpi sattvāt . mama śarīramiti mamakārasāmānyenāhaṅkārasya bhānāt . mamātmetyatrāpi tathaiti cenna tatra mamakārasyaupacārikatvāt rāhoḥ śira iti vadabhede'pi ṣaṣṭhyupapatteḥ . hiṃsādiphalañca kartari na syāt śarīrasyānyānyatvāt, pātakamicchatobhūtacaitanikasya kṛtahānamakṛtābhyāgamaśca doṣa iti dik . indriyāntaravikārāt khalvapi dṛśyate hi nāgaraṅgasya ciravillasya vā rūpaviśeṣasahacaritaṃ rasaviśeṣamanubhūya punastādṛśaṃ phalamupalabhamānasya rasagardhi pravartito dantodrakasaṃplavaḥ, sa ca nāmlarasānumitimantareṇa, anumiti rna vyāptismṛtimantareṇa, sā ca na saṃskāraṃ vinā, sa ca na vyāptyanubhavamantareṇa, sa ca na bhūyodarśanamantareṇeti iyaṃ jñānaparamparā naikaṃ kartāramantareṇa kāryakāraṇabhūtā sambhavatīti tathā ca gautamīyaṃ sūtram indriyāntaravikārāt iti . sukhādayaśca jñānavadevātmaliṅgāni draṣṭavyāḥ . tathāhi sukhādikaṃ kvacidāśritaṃ dravyāśritaṃ sāmānyatodṛṣṭameva aṣṭadravyātiriktadravyāśritatvaṃ viṣayīkaroti na hi pṛthivyādyaṣṭakānāśritā icchā dravyāśriteti pratijñā aṣṭadravyātiriktadravyāśritatvaṃ prakāramanādāya parya vasyati yatra tu tprathamaṃ na bādhāvatārastatrāṣṭadravyātiriktadravyāśritatvaṃ vyatirekisādhyamiti bhāvaḥ . vyāpakatāvacchedakaprakārikaivānumitiriti tu tuccham, yena vinā pratītirna paryavasyati tasyaiva tatra prakāratvāt anyathā dvyaṇukaṃ kāryānāśritaṃ sat kvacidāśritam avayavitvādityādāvakāryāśritatvaprakārikā'numiti rna syāt 4 . nanu siddhyatu ātmā sthiraḥ, sa tu nitya iti kutaḥ, kutaśca dravyamityata āha . yathā vāyuparamāṇoravayavakalpanāyāṃ na pramāṇamatonityatvaṃ tathātmano'pi, yathā guṇavattvādvāyuparamāṇurdravyaṃ tathātmā'pītyarthaḥ 5 . pūrva pakṣamāha . sannikarṣesati ayaṃ yajñadatta iti pratyakṣaṃ nāsti cet tadā dṛṣṭaṃ pratyakṣato gṛhītavyāptikaṃ liṅgaṃ nāsti, yathā vahninā pratyakṣeṇa sahacarito gṛhīto dhūmo vahnau dṛṣṭaṃ liṅgaṃ tathātmasādhakaṃ liṅgaṃ dṛṣṭaṃ nāstītyarthaḥ 6 . nanu pratyakṣadṛṣṭavyāptikasya dṛṣṭaliṅgasyābhāve'pi sāmānyatodṛṣṭameva liṅgaṃ bhaviṣyati nahi tato nānumitirityāśaṅkya punaḥ pūrvapakṣī āha . sāmānyatodṛṣṭamapi liṅgaṃ bhavati na tu tata ātmatvena aṣṭadravyātiriktadravyatvena vā syādātmasiddhiḥ kintu tenecchādīnāṃ kvacidāśritatvamātraṃ siddhyet tacca nātmamananaupayikamityathaḥ tadetadāha aviśeṣa iti 7 . tat kiṃ yo'pahatapāpmā sa ātmā ityādyāgamo'narthaka evetyāśaṅkya ma evāha . āgamamātrasiddha evātmā na tvanumeyaḥ dṛṣṭasāmānyatodṛṣṭayorliṅgayorabhāvāt tasmāt samyagupaniṣadāṃ śravaṇāt tattvasākṣātkāra utpadyate na tu mananapraṇālikayā, tathāca mananaprayojanakamidaṃ tantramatantram, dṛṣṭaṃ hi bhūtadaśakanadīsantaraṇādāvupadeśamātrādeva sākṣātkāri jñānam8 . tadevaṃ tribhiḥ sūtraiḥ pūrvapakṣe siddhāntavādyāha . nāgamamātraṃ pramāṇamātmani, kittvahamiti padamātmapadaṃ vā sābhidheyaṃ padatvāt ghaṭādipadavat ityanumānādapyātmasiddhiḥ . nanu pṛthivyādyeva tadabhidheyaṃ syādityata āha vyatirekāditi pṛthivyādito'hamiti padasya vyatirekādvyāvṛtterityarthaḥ . nahi bhavatyahaṃ pṛthivī ahamāpaḥ ahantejaḥ ahaṃ vāyuḥ ahamākāśam ahaṃ kālaḥ ahaṃ dik ahaṃ mana iti vyapadeśaḥ, pratyayo vā . śarīre bhavatīti cenna paraśarīre'pi tatprasaṅgāt, svaśarīre bhavatīti cenna svasyātmabhinnasyānirukteḥ mama śarīramiti vaiyadhikaraṇyena pratyayācca . nanvidamapi sāmānyatodṛṣṭameva tacca viśeṣāparyavasannamiti dūṣitameveti cenna ahampade'hantvamātmatvameva prakāraḥ tathā ca pakṣadharmatābalādevā'hantvasya pravṛttinimittatvaṃ paryavasanna taccānanyasādhāraṇameveti viśeṣasiddheḥ evaṃ sāmānyatodṛṣṭādapi bādhasahakṛtādviśeṣasiddhiḥ . yaccoktaṃ śravaṇādeva sākṣātkāraḥ kiṃ mananeneti tadayuktam nahi mananamantareṇa saṅkaśukasyāśraddhāmalakṣālanam, naca tadantareṇa tatra nididhyāsanādhikāraḥ, naca nididhyāsanamantareṇa savāsanamithyājñānonmūlanakṣamastattvasākṣātkāraḥ, abhyāsādeva hi kāmāturasyākasmāt kāminīsākṣātkāraḥ, nahi śābdamānumānikaṃ vā jñānaṃ mithyājñānonmūlanakṣamaṃ diṅmohādau dṛṣṭamiti bhāvaḥ . nanu tathāpi parokṣe ātmani kathaṃ saṅketagraha iti cet ka evamāha nātmā pratyakṣa iti, kintu manasā saṃyogapratyāsattyātmagrahaḥ . kathamanyathā'haṃ sukhī jānāmīcchāmi yate duḥkhītyādipratyayaḥ nahyayamavastukaḥ sandigdhavastuko vā, nīlādipratyayavat asyāpi niścitavastukatvāt, naca laiṅgikaḥ, liṅgajñānamantareṇāpi jāyamāyatvāt, nāpi śābdaḥ, tadanusandhānānanuvidhānāt, pratyakṣābhāso'yamiti cet, tarhi kvacidanābhāsaviṣayo'pi . nahyapramitamāropyate ityāvedayiṣyate9 . evañcet kimanumāneneti pūrbapakṣavādī āha . itiśando jñānaprakāramāha dṛṣṭamiti bhāve--ktapratyayāntam, anvakṣamityadhyakṣaṃ tenāyamarthaḥ ayaṃ devadattaḥ ayaṃ yajñadatta iti prakārakaṃ dṛṣṭaṃ darśanaṃ adhyakṣamevāsti yadi kimanumānaprayāsena nahi kariṇi dṛṣṭe cītkāreṇa tamanumimate'numātāraḥ 10 . atra siddhāntyāha . dṛṣṭe pratyakṣeṇa gṛhīte ātmani liṅge sambhūtasāmagrīke sati eka eva ekavaiṣayika eva pratyayaḥ . pratyaya iti nirastasamastavibhramāśaṅkitvamāha, kuta evaṃmityata āha dṛḍhatvāt prabhāṇasaṃplavenānyathābhāvaśaṅkānivartanapaṭutvāt, tatra dṛvṛntamāh pratyakṣavaditi yathā dūrāttoyapratyakṣe satyapi saṃvādārthaṃ balākāliṅgenā'pi tadanumānaṃ taduktam pratyakṣaparikalitamapyarthamanumānena bubhutsante tarkarasikāḥ iti, idamatrākūtam yadyātmā kadācit pratyakṣe caitase bhāsata eva tathāpi ahaṃ gauraḥ ahaṃ kṛśa ityādivirodhipratyayāntaratiraskṛto na tathā sthemānamāsādayati vidyutsampātasañjātajñānavat, tatra liṅgena ananyathāsiddhena jñānāntaramutpadyamānaṃ pūrbajñānameva sthirīkaroti . kiñca śrotavyo mantavya ityādividhibodhitasyātmamananasya iṣṭasādhanatvāvagatau anumitsayā'vaśyamātmanyanumānapravṛttiḥ tadvyatireke nididhyāsanāsambhave sākṣātkārābhāve'pargāsambhavāditi bhāvaḥ . ahaṃ devadatto'haṃ yajñadatta iti pratītidvayābhidhānamātmanaḥ pratyātmavedanīyatva sūcayitum 11 . nanu yadi yajñadatto'hamiti pratyaya ātmani tadā yajñadatto gacchatīti gamanasāmānādhikaraṇyabhānamanupapannamityata āha . asti hi ahaṃ gauraḥ ahaṃ sthūla iti pratyayaḥ asti ca mama śarīramiti bhedapratthayaḥ tatra devadatto gacchatīti gatisāmānādhikaraṇyānubhavo vyavahāraśca bhāktaḥ, mameti pratyayasya yathārthatvāt yadyapi devadattatvaṃ śarīravṛttirjātistena devadatto gacchatīti mukhya eva prayoge yathārtha eva ca pratyayaḥ . tathāpi devadattapadaṃ tadavacchinnātmani prayuktañcet tadaupacārikaṃ boddhavyam 12 . atra śaṅkate . tuśabdaḥ pūrvapakṣadyotakaḥ . ātmaśarīrayostāvadahamiti pratyayaḥ prayogaśca dṛśyate tatra kva mukhyaḥ kva vaupacārika drati sandehaḥ 13 . samādhatte . arthāntaramātmasvarūpaṃ pratyakṣaṃ yatra pratyaye sa pratyayo'rthāntarapratyakṣaḥ . ayamathaḥ ahamiti pratyayasya pratyagātmani svātmani bhāvād paratra parātmani abhāvāt arthāntare svātmanyeva mukhyaḥ kalpaṣitumucitaḥ yadi tu śarīre mukhyaḥ syāt tadā vahirindriyagrāhyaḥ syāt na hi śarīraṃ mānasapratyakṣaṃ mānasaścāyamahamiti pratyayaḥ bahirindriyavyāpāramantareṇāpi jāyamānatvāt ahaṃ duḥkhī ahaṃ sukhī jāne yate icchāmyahamiti yogyaviśeṣaguṇopahitasyātmano manasā viṣayīkaraṇāt, nāyaṃ laiṅgiko liṅgānusandhānamantareṇāpi jāyamānatvāt, na śābdaḥ śabdākalanamantareṇāpi jāyamānatvāt, tasmānmānasa eva . manasaśca bahirasvātantryeṇa śarīrādāvapravṛtteriti bhāvaḥ . kiñca yadi śarīre syāt, paraśarīre syāt, svātmani yadi syāt tadāpi parātmani syāditi cenna parātmanaḥ parasyātīndriyatvāt tadviśeṣaguṇānāmayogyatvāt yogyaviśeṣaguṇopagraheṇa tasya yogyatvāt, na kebalamātmana idaṃ śīlaṃ kintu dravyamātrasya, dravyaṃ hi yogyaviśeṣaguṇopagraheṇaiva pratyakṣaṃ bhavati . ākāśamapi tarhi śabdopagraheṇa pratyakṣaṃ syāditicet syādevaṃ yadi śrotraṃ dravyagrāhakaṃ bhaven, ākāśaṃ vā rūpavat syāt . ātmano'pi nīrūpatvaṃ tulyamiti cet bahirdravyamātra eva pratyakṣatāṃ prati rūpavattvasya tantratvāt, pratyagitthayaṃ śabdo'nyavyāvṛttamāha 14 . punaḥ śaṅkate . ahaṅkāro'hamiti pratyayaḥ sa ca śarīrapratthakṣaḥ śarīraṃ pratyakṣaṃ viṣayo yatra sa śarīrapratyakṣaḥ . devadatto gacchatītyupacārāttāvat prayogaḥ pratyayo vā tvayā samāhitaḥ sacopacāra ābhimānikaḥ yato'haṃ gauraḥ ahaṃ kṛśaḥ saubhāgineyo'haṃ punaruktajanmetyādayaḥ pratyayāḥ prayogāścopacāreṇa samanvayitumaśakyā ityarthaḥ 15 . siddhāntabhāha . tuśabdo'yaṃ siddhāntamabhivyanakti . upacāro'yamābhimānikaḥ kintu śarīra evāyamahampratyaya iti yaduktaṃ tatrāpi sandeha evetyarthaḥ tathāca pratyayasyobhayatrāpi kūṭasākṣitvena viśeṣāvadhāraṇāya yatitavyaṃ tatra yatne kriyamāṇe nimīlitākṣasyāpyahamiti pratyayadarśanāt śarīrabhinne bahirindrayāgocare vastuni sa mantavyaḥ, śarīre bhavan paraśarīre'pi syāt cakṣurnairapekṣyeṇa ca na syāt . ahaṃ kṛśaḥ sthūlo vā sukhīti kathaṃ sāmānādhikaraṇyamiti cenna sukhādyavacchedakatvenāpi tatra śarīrabhānasambhavāt siṃhanādavadidaṃ gahanamitivat, ahantvamātraṃ śarīre samāropyate manasopasthitam, tvagindriyopanītamauṣṇyam uṣṇaṃ jalam uṣṇaṃ śarīramitivat 16 . siddhāntamuvṛṃhayannāha . jñānamiti yomyaṃ sukhaduḥkhādikamātmaguṇamupalakṣayati, yathā yajñadattaviṣṇumitrayoḥ śarīraṃ parasparabhinnaṃ tathā jñānasukhādikamapi bhinnameva tathā ca yathā yajñadattasyedaṃ śarīraṃ tathā yajñadattasya jñāne sukhādau vā'nutpanne ahaṃ sukhī jāne yate icchāmīti jñānādikaṃ viṣayo bhavati yogyaśarīrabiṣayakatvena tadīyarūpādivattadīyajñānādīnāmapi pratyakṣatvasambhavāt na ca sambhavati, tasmāt jñānasukhādīnāṃ śarīrādanya evāśrayo vaktavya iti bhāvaḥ . śarīraviśeṣāt śarīrasya bhedādityarthaḥ tathā ca śarīrabhedaṃ prāpya jñānaṃ, na tu viṣaya iti lyallope pañcamī 17 . nanvātmā na pratyakṣaḥ nīrūpadravyatvāt niravayavadravyatvādvā ākāśavat, yathā cāha kṛśo gaura iti buddheḥ śarīrameva viṣayo vācyaḥ, kvacidahaṃ sukhītyādidhīrapi yadyapyasti, tathāpyāśrayamantareṇa bhāsamānānāṃ sukhādonāṃ śarīre samāropa ityeva kalpamitumucitam, yathoṣṇa surabhi jalam ityāśrayamantareṇa pratīyamānayorauṣṇyasaurabhayorjale samāropaḥ, natvetadanurodhena jalapratyayasyāpi prasiddhajalamantareṇānyaviṣayatvam, tathā'hamitthapyahantvaṃ śarīra eva vāstavam, sukhādikantu kadācittatrāropyate tenātmani pratyakṣākāraṃ jñānaṃ nāstyeva sukhādyadhāratvena yatkalpanīyaṃ tadāgamasiddha bhavatu na tatrāpi graha ityata āha . ayamarthaḥ ahaṃ sukhī ahaṃ duḥkhīti pratyayo nāgamiko na śābdo nāpi laiṅgikaḥ śabdaliṅgayoranusandhānamantareṇāpi jāyamānatvāt pratyakṣatve ca nīrūpatva niravayavatvañca yadbādhakamuktaṃ tadbahirindriyapratyakṣatāyāṃ bhavati tatra hi rūpavattvānekadravyavattvayoḥ prayojakatvāt, mānasaprakṣatā ca tadantareṇāpi . nanu syādevaṃ yadyātmani pramāṇaṃ syāt tadeva tu nāstītyata āha śabdavadvyatirekāvyabhicārādviśeṣasiddheriti yathā kṣityādiṣu dravyeṣu śabdasya vyatireko'vyabhicārī niyatastena tadāśrayasyāṣṭadravyātiriktasyākāśarūpasya viśeṣasya siddhiḥ evamicchāyāḥ pṛthivyādiṣu vyatirekasyāvyabhicārāt tadāśrayeṇāpi aṣṭadravyātiriktena bhavitavyam . nanvetāvatā'pyānumānika eva ātmā na tu pratyakṣa ityata āha ahamiti mukhyayogyābhyāmiti ahamitītikāreṇa jñānākāramāha tenāhamiti jñānaṃ śabdaliṅgānusandhānamantareṇa nimīlitākṣasya yadutpadyate tatmukhyena ahantvavatā yogyena pramāṇasiddhena upapādanīyam, na tu śarīrādinā, tatrecchāyā vyatirekasya vyabhicārāt abhāvāt . mukhyayogyābhyāmityanantaram upapādanīyamiti pūraṇīyam ātmani pramāṇāni bahūnisanti granthagauravabhiyā noktāni mayūkhe'nveṣṭavyāni 18 . ātmaparīkṣāprakaraṇaṃ samāpya idānīmātmanānātvaprakaraṇamārabhate tatra pūrvapakṣasūtram . eka eva ātmā caitramaitrādidehabhede'pi, kutaḥ sukhaduḥkhajñānānāṃ niṣpatterutpatteraviśeṣāt sarvaśarīrāvacchedena sukhaduḥkhajñānānāmutpattiraviśiṣṭaiva yataḥ yadyātmabhedasādhakaṃ liṅgāntaraṃ bhavettadā siddhyedātmabhedaḥ, na ca tadasti, yathā tattatpradeśāvacchedena śabdaniṣpattāvapi śabdaliṅgāviśeṣādekamevākāśam yaugapadyādipratyayaliṅgāviśeṣādeka eva kālaḥ pūrvāparādipratyayaliṅgāviśeṣādekaiva dik 19 . siddhāntamāha . nānā ātmānaḥ kutaḥ? vyavasthātaḥ vyavasthā pratiniyamaḥ . yathā kaścidāḍhyaḥ, kaścit raṅkaḥ, kaścit sukhī, kaścidduḥkhī, kaściduccāmijanaḥ, kaścinocābhijanaḥ, kaścidvidvān, kaścit jālma itīyaṃ vyavasthā ātmabhedamantareṇānupadyamānā sādhayatyātmanāṃ bhedem, na ca janmabhedena bālyakaumāravārdhakyabhedena vā, ekasyāpyātmano yathā vyavasthā tathā caitramaitrādidehabhede'pi syāditi vācyaṃ kālabhedena viruddhadharmādhyāsasambhabāt 20 . upaskaraḥ sāṃkhyasūtrabhāṣyayośca pratyekaṃ bhūteṣu caitanyādarśanena samudāye na caitanyamityuktaṃ yathā na sāṃsiddhikaṃ caitanyaṃ pratyekādṛṣṭeḥ 1 . prapañcamaraṇādyabhāvaśca 2 . madaśaktivaccet pratyekaparidṛṣṭe sāṃhatye tadudbhavaḥ 3 sāṃ° sū° dehasya bhautikatvena yat sidhyati tadāha . bhūteṣu pṛthakkṛteṣu caitanyādarśanādbhautikasya dehasya na svābhāvikaṃ caitanyaṃ kintvaupādhikamityarthaḥ 1 . bādhakāntaramāha . prapañcasya sarvasyaiva maraṇasuṣuptyādyabhāvaśca dehasya svābhāvikacaitanye sati syādityarthaḥ . maraṇasuṣuptyādikaṃ hi dehasyācetanatā sā ca svābhāvikacaitanye sati nopapadyate svabhāvasya yāvaddravyabhāvitvāditi 2 . pratyekādṛṣṭeriti yaduktaṃ tatrāśaṅkya pariharati . nanu yathā mādakatā śaktiḥ pratyekadravyāvṛttirapi militadravye vartate evaṃ caitanyamapi syāditi cenna pratyekaparidṛṣṭe sati sāṃhatye tadudbhavaḥ sambhavet . prakṛte tu pratyekaparidṛṣṭatvaṃ nāsti . ato dṛṣṭānte pratyekaṃ śāstrādibhiḥ sūkṣmatayā mādakatve siddhe saṃhatabhāvakāle mādakatvāvirbhāvamātraṃ siddhyati . rdāṣṭāntike tu pratyekabhūteṣu sūkṣmatayā na kenāpi pramāṇena caitanyaṃ siddhamityarthaḥ nanu samuccite caitanyadarśanena pratyekabhūte sūkṣmacaitanyaśaktiranumeyeti cenna anekabhūteṣvanekacaitanyaśaktikalpanāyāṃ gauraveṇa lāghavādekasyaiva nityacitsvarūpasya kalpanaucityāt . nanu yathāvayave'varta mānamapi parimāṇajalāharaṇādi kāryaṃ ghaṭādau dṛśyate evameva śarīre caitanyaṃ syāditi cet maivam bhūtagataviśeṣaguṇānāṃ sajātīyakāraṇaguṇajanyatayā kāraṇe caitanyaṃ vinā dehe caitanyāsambhavāditi bhā° ayamātmā sāṃkhyaiḥ puruṣaśabdenābhidhīyate te ca nānā janmādivyavasthātaḥ puruṣabahutvam sāṃ° sūtrāt . vedāntanastu tasyaikatve'pi upādhibhedena karṇaśaṣkulyādibhedenākāśabhedavat nānātvaṃ vastuta ekatvam indromāyābhiḥ pururūpa īyate rūpaṃrūpaṃ pratirūpo babhūveti śruteḥ aṃśonanāvyapadeśāt tadguṇasāratvāditi ca nyāyācceti . etatprapañcastu śā° bhā° draṣṭavyaḥ . mitākṣarāyām dehādyatiriktātmāstitve pramāṇaṃ darśitaṃ yathā bhūtakaitanyavādipakṣamparijihīrṣurāha . vedaiḥ śāstraiḥ savijñānairjanmanā maraṇena ca . ārtyā gatyā tathā''gatyāsatyena hyanṛtena ca . śreyasā sukhaduḥkhābhyāṅkarmabhiśca śubhāśubhaiḥ . nimittaśakunajñānagrahasaṃyogajaiḥ phalaiḥ . tārānakṣatrasañcārairjāgaraiḥ svapnajairapi . ākāśapavana jyotirjalabhūtimiraistathā . manvantarayugaprāptyā mantrauṣadhiphalairapi . vittātmānaṃ vidyamānam kāraṇañjagatastathā yā° vedaiḥ saeṣa neti netītyātmeti asthūlamanaṇvahrasvamapāṇipādam ityādibhiḥ . śāstraiścamīmāṃsānvīkṣikyādibhiḥ vijñānaiśca mamedaṃ śarīramityādi dehavyatiriktātmānu bhavaiḥ . tathā janmamaraṇābhyāṃ janmāntarānuṣṭhitadharma niyatābhyāndehātiriktātmānumānam . ārtyā janmāntara gatakarmānuṣṭhānaniyatatayā . tathā gamanāgamanābhyāṃ jñānecchāprayatnādhāraniyatābhyāmapi bhautikadehātiriktātmānumānam . na hi dehasya caitanyādi sambhavati yataḥ kāraṇaguṇaprakrameṇa kāryadravye vaiśeṣikaguṇārambhodṛṣṭaḥ . na ca tatkāraṇabhūtaṃpārthivaparamāṇvādiṣu caitanyādi samavāyaḥ sambhavati tadārabdhastambhakambhādibhautikeṣvanupalambhāt . na ca madaśaktivadudakādidravyāntarasaṃyogaja iti vācyam śakteḥsādhāraṇaguṇatvādato bhautikadehātiriktaścaitanyādisamavāyyaṅgīkartavyaḥ . satyānṛte prasiddhe . śreyo hitaprāptiḥ . sukhaduḥkhe āmuṣmike . tathā śubhakarmānuṣṭhānamaśubhakarmaparityāgaḥ . etaiśca jñānaniyatairdehātiriktātmānumānam . nimittaṃ bhūkampādi śakunajñānampiṅgalādipatatriceṣṭāliṅgakam jñānam grahāḥsūryādayaḥ tatsaṃyogajaiḥ phalaiḥ . tārā aśvinyādivyatiriktāni jyotīṃṣi nakṣatrāṇyāśvayukprabhṛtīni eteṣāṃ sañcāraiḥ śubhāśubhaphaladyotanaiḥ . jāgarairjāgarāvasthājanyaiśca sacchidrādityādidarśanaiḥ . tathā svapnajaiḥ kharavarāhayuktarathārohaṇādijñānaiḥ . tathā ākāśādyaiśca jīvopabhogārthatayā sṛṣṭaiḥ . tathā manvantaraprāptyā yugāntaraprāptyā dehe'nupapadyamānayā tathā mantrauṣadhiphalaiḥ prekṣāpūrbakaiḥ kṣudrakarmādyaiḥ sākṣātparamparayā vā dehe'nupapadyamānairvidyamānaṃ he munayo vitta jānīta . kiñca . ahaṅkṛtiḥ smṛtirmedhādveṣobuddhiḥ sukhaṃ dhṛtiḥ . indriyāntarasañcāra icchā dhāraṇajīvite . svargaḥ svapnaśca bhāvānāmpreraṇaṃ manasāgatiḥ . nimeṣaścetanā yatna ādānampāñcabhautikam . yata etāni dṛśyante liṅgāni paramātmanaḥ . tasmādasti parodehādātmā sarvaga īśvaraḥ yā° . ahaṅkṛtiḥ ahaṅkāraḥ . smṛtiḥ prāgbhavīyānubhavabhāvitasaṃskārodbodha nibandhanā stanyapānādigocarā . sukhamaihikam . dhṛtirdhairyam . indriyāntareṇa dṛṣṭe'rthe indriyāntarasya sañcāraḥ yamahamadrākṣantamahaṃspṛśāṃmītyevamanusandhānarūpa indriyāntarasañcāraḥ . atrecchāprayatnacaitanyānāṃ svarūpeṇa liṅgatvam . pūrbaśloke'nugamanasatyavacanādihetutayārthikam liṅgatvamityapaunaruktyam . tathā dhāraṇaṃ śarīrasya, jīvitaṃ prāṇadhāraṇam . svargoniyatadehāntaropabhogyaḥ sukhaviśeṣaḥ . svaptaḥ prasiddhaḥ pūrbaśloke tu svapnasya śubhaphaladyotakatayā liṅgatvamatra svarūpeṇetyapaunaruktyam . bhāvānāmindriyādīnāmpreraṇaṃ manasogatiścetanādhiṣṭhānavyāptā . nimeṣaḥ prasiddhaḥ tathā pañcabhūtānāmupādānam . yasmādetāni liṅgāni bhūteṣvanupapannāni sākṣātparamparayā vātmanodyotakāni dṛśyante . tasmādasti dehātirikta ātmā sarvaga īśvara iti siddham ityantena mitā° . dehātmanoḥ svabhāvabhedaparyālocanayā'pi na yathā tayoraikyaṃ tathā darśitaṃ vivekacūḍāmaṇau deho'yamannabhavano'nnamayastu koṣaścānnena jīvati vinaśyati tadvihīnaḥ . tvakcarmamāṃsarudhirāsthipurīṣarāśirnāyaṃ svayaṃ bhavitumarhati nityaśuddhaḥ . pūrvaṃ janerapi mṛteradhunāyamasti jātakṣaṇaḥ kṣaṇaguṇo'niyatasvabhāvaḥ . naikojaḍaśca ghaṭavatparidṛśyamānaḥ svātmā kathaṃ bhavati bhāvavikāravettā . pāṇipādādimān deho nātmā vyaṅgye'pi jīvanāt . tattacchakteranāśācca na niyamyoniyāmakaḥ . dehataddharmatatkarmatadavasthādisākṣiṇaḥ . svataeva svataḥ siddhaṃ tadvailakṣaṇyamātmanaḥ . śalyarāśirmāṃsalipto malapūrṇo'tikaṣmalaḥ . kathaṃ bhavedayaṃ vettā svayametadvilakṣaṇaḥ . tvaṅmāṃsamedo'sthipurīṣarāśāvahaṃmatiṃ mūḍhajanaḥ karoti . bilakṣaṇaṃ vetti vicāraśīlo nijasvarūpaṃ paramārthabhūtam . deho'hamityeva jaḍasya buddhirdehe ca jīvāviduṣastvahaṃdhīḥ . vivekavijñānavatomahātmano brahmāhamityeva matiḥ sadātmani . atrātmabuddhiṃ tyaja mūḍhabuddhe! tvaṅmāṃsamedosthipurīṣarāśau . sarbātmani brahmaṇi nirvikalpe kuruṣva śāntiṃ paramāṃ bhajasva . dehendriyādāvasati bhramoditāṃ vidvānahantāṃ na jahāti yāvat . tāvanna tasyāsti vimuktivārtāpyastveṣa vedāntanayāntadarśī . chāyāśarīre prativimbagātre yatsvapnadehe hṛdi kalpitāṅge . yathātmabuddhistava nāsti kācit jīvaccharīre ca tathaiba māstu . dehātmadhīreva nṛṇāmasaddhiyāṃ janmādiduḥkhaprabhavasya vījam . yatastatastvaṃ jahi tāṃ prayatnāt tyakte'dya citte na punarbhavāśā . ātmasvarūpamuktaṃ vivekacūḍāmaṇau asti kaścit svayaṃ nityamahaṃpratyayalambanaḥ . avasthātrayasākṣī san pañcakoṣabilakṣaṇaḥ . yovijānāti sakalaṃ jāgratsvapnasuṣuptiṣu . buddhitadvṛttisadbhāvamabhāvamahamityayam . yaḥ paśyati svayaṃ sarvaṃ yaṃ na paśyati kaścana . yaścetayati buddhyādiṃ na tu yaṃ cetayatyayam . yena viśvamidaṃ vyāptaṃ yanna vyāpnoti kiñcana . ābhārūpamidaṃ sarvaṃ yaṃ bhāntamanumpatyayam . yasya sannidhimātreṇa dehendriyamanodhiyaḥ . viṣayeṣu svakīyeṣu vartante preritā iva . ahaṅkārādidehāntā viṣayāścasukhādayaḥ . vedyante ghaṭavadyena nityabodhasvarūpiṇā . eṣo'ntarātmā puruṣaḥ purāṇonirantarākhaṇḍasukhānubhūtiḥ . sadaikarūpaḥ pratibodhamātro yeneṣitā vāgasavaścaranti . atraiva satyātmani dhīguhāyāmavyākṛtākāśauruprakāśaḥ . ākāśa uccairavivat prakāśate svatejasā viśvamidaṃ prakāśayan . jñātā mano'haṅkṛtivikriyāṇāṃ dehendriyaprāṇakṛtakriyāṇām . ayo'gnivattānanuvartamāno na ceṣṭate no vikaroti kiñcana . na jāyate no mriyate na vardhate na kṣoyate no vikaroti nityaḥ . vilīyamāne'pi vapuṣyamuṣmin na līyate kumbhaivāmbaraṃ svayam . prakṛtivikṛtibhinnaḥ śuddhabodhasvabhāvaḥ sadasadidamaśeṣaṃ bhāsayannirviśeṣaḥ . vilasati paramātmā jāgradādiṣvavasthāsvahamahamiti sākṣāt sākṣirūpeṇa buddheḥ . niyamitamanasāmuṃ tvaṃ svamātmānamātmajyayamahamiti sākṣādviddhi buddhiprasādāt . janimaraṇataraṅgāpārasaṃsārasindhuṃ pratara bhava kṛtārtho brahmarūpeṇa saṃsthaḥ . atrānātmanyahamiti matirbandha eṣo'sya puṃsaḥ prāpto'jñānājjananamaraṇakleśasaṃpātahetuḥ . yenaivāyaṃ vapuridamasat satthamityātmabuddhyā puṣyatyukṣatyavati viṣayaistantubhiḥ kośakṛdvat . atasmiṃstadbuddhiḥ prabhavati vimūḍhasya tamasā vivekābhāvādvai spurati bhujage rajjughiṣaṇā . tato'narthavrāto nipatati samādāturadhika stato yo'sadgrāhaḥ sa hi bhavati bandhaḥ śṛṇu sakhe! . akhaṇḍanityādvayabodhaśaktyā sphurantamātmānamanantavaibhavam . samāvṛṇotyāvṛtiśaktireṣā tamomayī rāhurivārkavimbam . tirobhūte svātmanyamalataratejovati pumānanātmānaṃ mohādahamiti śarīraṃ kalayati . tataḥ kāmakrodhaprabhṛtibhiramuṃ bandhanaguṇaiḥ paraṃ vikṣepākhyā rajasa uruśaktirvyathayati . mahāmohagrāhagrasanagalitātmāvagamano dhiyonānāvasthāṃsvayamabhinayaṃstadguṇatayā . apāre saṃsāre viṣayaviṣapūre jalanidho nimajjyonmajjyāyaṃ bhramati kumatiḥ kutsitagatiḥ . bhānuprabhāsañjanitābbhrapaṅktirbhānu tirodhāya vijṛmbhate yathā . ātmoditāhaṅkṛtirātmatattvaṃ tathā tirodhāya vijṛmbhate svayam . śarīramadhye ātmadhyānasthānaṃ svarūpañca yā° smṛtau mitākṣarāyāñcoktam . dvāsaptatisahasrāṇi hṛdayādabhiniḥ sṛtāḥ . hitāhitā nāma nāḍyastāsāṃ madhye śaśiprabham . maṇḍalantasya madhyastha ātmā dīpaivācalaḥ . sajñeyastaṃ viditveha punarājāyate na tu yā° . hṛdayapradeśādabhiniḥsṛtāḥ kadambakusumakeśaravatsarbato nirgatā hitāhitakaratvena hitāhiteti saṃjñā dvāsapnatisahasrāṇi nāḍyo bhavanti . aparāstisronāḍyastāsāmiḍāpiṅgalākhye dve nāḍyau savyadakṣiṇapārśvagate hṛdi viparyaste nāsāvivarasambaddhe prāṇāpānāyatane . suṣumṇākhyā punastṛtīyā daṇḍavanmadhye brahmarandhraviniryātā . tāsāṃ nāḍīnāṃ madhye maṇḍalañcandraprabham . tasminnātmā nivātasthadīpaivācalaḥ prakāśamāna āste . saevambhūto jñātavyaḥ . yatastatsākṣātkaraṇādiha saṃsāre na punaḥ saṃsara tyamṛtatvamprāpnoti mitā° . ātmaśabdanirvacanañca vedāntamuktāvalyām yadāpnoti yadādatte yaccātti viṣayān bahūn . yaccāsya santatobhāvastasmādātmeti kathyate anyatra ca pratyagrūpaḥ parāgrūpāt vyāvṛtto'nubhavātmakaḥ . prathate yaḥ sa ātmeti prāhurātmavidojanāḥ iti sa ca pañcadhā . bhūtātmā cendriyātmā ca pratyagātmā tathā bhavān . ātmā ca paramātmā ca tvamekaḥ pañcadhā mata ityekasyaivātmano bhūtādiṣu adhiṣṭhānatvenāvasthiteḥ pañcavidhatvam . tyajyamāne'pi na tyaktaḥ prāpyamāṇe'pi nāpyate . āgamāpāyasākṣī yaḥ sa ātmānubhavātmaka iti tatra dehe bhartṛṣūpasakhi nikṣipatīnāmātmanomadhumadodyamitānām kirā° ātmanodehān malli° prabhāvinaṃ bhāvinamantamātmanaḥ māghaḥ . ātmanonityatvena dehasyaivāntakatvamiha vivakṣitam tadavacchinnacaitanasyātmaśabdārthatve'pi viśeṣṭe nāśānvayāsambhavāt viśeṣaṇe tadanvayaḥ . evaṃ vyāpādayedya ātmānamityādau ye kecātmahanojanā ityādāvapi sthitaḥ sarvonnatenorvīṃ krāntvā merurivātmanā raghuḥ . ātmanā śarīreṇa malli° abhyutthānamadharmasya tadātmānaṃ sṛjāmyaham gītā . yatne karmātmā tvaparoyo'sau bandhamokṣaiḥ sa yujyate iti karmaṇi ātmā yatnoyasyetyarthaḥ . bhūtātmetyādau ātmaśabdaḥ gauṇaḥ ātmopakaraṇatvāt ātmajanyatvādvā tasmādvā etasmādātmana ākāśaḥ sambhūtaḥ ityādiśrutyā bhūtānāmātmana utpattipratipādanāt . svabhāve, buddhau ca tamātmasampannamaninditātmā raghuḥ . aninditātmā agarhitasvabhāvaḥ ātmasampannaṃ buddhisampannam malli° . 12 dehāvacchinnecaitanye ca ātmaiva hyātmano bandhurātmaiva ripurātmanaḥ smṛtiḥ . antaḥkaraṇe, ātmānamātmanā vetsi kumā° . tanmano'kurutātmanvī syām vṛ° u° anenātmanā manasā ātmanvī manasvī syām bhā° svarūpe anena jīvenātmanā'nupraviśya nāmarūpe vyākaravāṇīti chā° u° . jīvātmani ātmānaṃ rathinaṃ viddhi śarīraṃ rathameva tu . buddhiṃ tu sārathiṃ viddhi manaḥ pragrahameva ca . indriyāṇi hayānāhurviṣayāṃsteṣu gocarān . ātmendriyamanoyuktaṃ bhoktetyāhurmanīṣiṇaḥ kaṭha° u° . atrātmānaṃ saṃsāriṇaṃ rathinaṃ rathasvāminaṃ viddhi bhā° . buddhyādau indriyebhyaḥ parāhyarthā arthebhyaśca paraṃ manaḥ . manasaśca parā buddhirbuddherātmā mahān paraḥ . mahataḥ paramavyaktamavyaktāt puruṣaḥ paraḥ . puruṣānna paraṃ kiñcit kā kāṣṭhā sā parā gatiḥ . eṣa sarbeṣu bhūteṣu gūḍhotmā na prakāśate . dṛśyate tvagryayā buddhyā sūkṣmayā sūkṣmadarśibhiḥ . yacchedvāṅmānasī prājñastadyacchejjñāna ātmani . jñānamātmani mahati yacchettadyacchecchānta ātmani kaṭha° upa° jñāne prakāśasvarūpe buddhāvātmani buddhirhi manaādikaraṇāni prāpnototyātmā teṣāṃ pratyagjñānam . buddhimātmani mahati prathamamutpanneyacchet prathamajatvāt svacchasvabhāvamātmano vijñānamāpādayedityarthaḥ . tacca mahāntamātmānaṃ yacchecchānte sarvaviśeṣapratyastamirūpe avikriye sarvāntare sarvabuddhisākṣiṇi mukhye ātmani bhā° tatra putrādau ātmaśabdogauṇaḥ mamātmā bhadrasena iti vat dehādau tu mithyābhimāna iti bhedaḥ etadabhiprāyeṇaiva gauṇamithyātmano'sattve putradehādibādhanāditi śā° bhā° uktam . paramātmani tasmādvā etasmādātmanaḥ ākāśaḥsaṃbhūtaḥ . ātmā vā are draṣṭavyaḥ iti ca śrutiḥ svarūpe tadātmā pṛthagātmā ātmānamātmanā bibhradastīti vyapadiśyate vākyapa° . buddhiviśeṣasthadharmopalakṣitārthe svaśabdārthe grāmeṣvātmavisṛṣṭeṣu raghuḥ devātmaśaktyā svaguṇairnigūḍhām śrutiḥ . bhāve tva ātmatvam ātmadharme na° . abhāvavirahātmatvaṃ vastunaḥ pratiyogitā udayanaḥ . tal tatraivārthe strī tadātmatādhyātadhavā rate ca kā nai° . ṣyañ ṭilopaḥ . ātmyam tatrārthe na° . hitārthe kha . ātmanīnaḥ ātmahite tri° . tasyedaṃ cha ātmīyaḥ . tatsambandhini tri° . gūḍhāt paratve'sya pṛ° varṇavikṛtau gūḍhotmā gūḍhotmāvarṇavikṛteriti vyā° kārikā gūḍhotmā na prakāśate iti kaṭha° upa° . svātmanaḥ pratyaktvaṃ, parātmanaḥ parāktvamiti bhedaḥ tayorbhedābhedapakṣau ca madabhedena prāk darśitau .

[Page 685b]
ātmaniṣṭha tri° ātmani ātmajñāne niṣṭhā yasya . ātmajñānamātrānveṣiṇi brahmaniṣṭhe mumukṣau .

ātmanīna tri° ātmane hitam kha . 1 ātmahite tāmātmanīnāmudavoḍha rāmaḥ bhaṭṭiḥ . adyāpi naivātmanīnaṃ kṛtaṃ karma yātaṃ januḥ nītiḥ 2 putre 3 śyāle nāṭakaprasiddhe vidūṣake ca pu° ajayaḥ 4 prāṇadhārake balini tri° .

ātmanepada na° ātmane ātmārthaphalabodhanāya padam aluk sa° . ātmagāmiphalabodhake vyāraṇaprasiddhe taṅādau . taṅānāvātmanepadam pā° anudāttaṅitaḥ ātmadepadam . svaritañitaḥ kartrabhiprāye kriyāphale pā° ukteḥ ātmagāminyeva kriyāphale tatpadasya vidhānāt tathātvam taṅ pratyāhāraḥ sa ca taātāṃ jhathās āthāṃdhvam iḍ vahimahiṅ pāṇinyuktaḥ eteṣāṃ sthāne eva lakā rabhede tattadrūpāṇi ādiṣṭāni .

ātmanepadin pu° ātmanepadaṃ vihitatvenāstyasya ini . pāṇinyukte dhātubhede te ca gaṇapāṭhe anudāttetohalantāḥ svarāntaṅitaśca pa ṭhitā dhātavaḥ . evamanye'pi dhātavaḥ svarite toñitaśca kartrabhiprāye kriyāphale eva tathā arthaviśeṣe upasarga viśeṣayogena kartarivācye cātmanepadino'pi bhavanti te ca pāṇinyanuśiṣṭāḥ saṃkṣipya āśuboghe'smābhirdarśitāḥ yathā . viparābhyāṃ parasmāttujayaterātmanepadam . parivyavebhyaḥ krīṇātestaṅ syāt kartari nerviśaḥ . āṅo do'mukhavistāre śapathe śapaterbhavet . paryanvavāṅaḥ krīḍaḥ syādakūjārthāttu taṅ mataḥ . āṅo nauteḥ pṛcchateśca kṣamāyāmāgamerbhavet . nāthaterāśiṣi bhavet jijñāsāyāntu śikṣateḥ . harṣāt bhakṣānnavāsāya lekhanārthāt kirastu taṅ . upāt kartari suṭ tasya catuṣpāde'tha pakṣiṇi . pratijñāyāṃ, nirṇayārthamāśraye, 'bhīṣṭabodhane . vartamānāttiṣṭatestaṅ tathā karmavivarjitāt . devapūjāsaṃgamayormaitryāṃ mārgagato tathā . upāttaṅ tiṣṭhateścaiva mantrasādhanakācca taṅ . tathā saṃpraparibhyaḥstha udaścānūrdhakarmaṇi . svāṅgakarmākarmakāt taṅudvibhyāṃ tapaterbhavet . hano yamastathābhūtādāṅaḥ kartari taṅ bhavet . samaḥ karmāvivakṣāyāṃ gamya rtiśrudṛśo bhavet . upasargādasyatestaṅūhateśca vibhāṣayā . nisaṃvyupebhyo hvayateḥ spardhāyāmāṅa eva taṅ . sūcane, bhartsane, duṣṭe--sahasaiva pravartana . sato guṇāntarādhāne, sevāyāṃ viniyojane . kathane ca kṛñastaṅ syādadhestu sahane tathā . veḥ śabdakarmaṇastasmāt karmaṇā rahitācca taṅ . śāstrārthavedanenaiva sammāne tattvaniścaye . utkṣepaṇe prārthane ca ṛṇaniryātane tathā . antikaprāpaṇe bhṛtyāṃ vyaye cāpanaye tathā . amūrte kartṛge karmaṇyeṣu taṅ nayaterbhavet . utsāhe cāprahitau vṛddhau ca kramatestu taṅ . paropābhyāñcetarārthe taṅāṅojyotirudgame . propābhyāṃ taṅ samārambhe veḥ pādacalanārthakāt . vibhāṣayā kramestaṅ syādupasargavivarjitāt . nihnave jño'karmakācca saṃpratibhyāmacintane . yatne ca jñānapūrvoktau vimatāvupasāntvane . prārthane ca vadervyakte saṃbhūyoccāraṇe tu taṅ . anorakarmakā dvyakte sahokte vimate tu vā . avādgiraḥ kartari taṅ pratijñāyāṃ samastathā . udaścaraḥ karmayuktāt samoyuktāt tṛtīyayā . tṛtīyā ceccaturthyarthe dāṇaḥ saṃpūrvakāttu taṅ . jñāśrusmṛpaśyateśca syāt sanantātkartarīṣyate . anorjijñāsaternaiva prayāṅbhyāñca tathā śruvaḥ . svarādyantopasargāttaṅ yuje rna yajñapāvake . apālane bhujestaṅ syāt kṣṇuvaḥ saṃpūrvakāttu taṅ . asmṛtyarthasya dhātoryat karmāṇyantasya cedbhavet . ṇyantasya kartā sa, tadā tasmāt ṇyantāt bhavettu taṅ . ṇijantācca gṛdhervañceḥ pratārārthe tu taṅ bhavet . kavikalpadrumagranthe ñittvena paṭhitāstu ye . ṇijantāścobhayapadāstebhyastaṅa kartṛge phale . apādvadoyamo'granthe samudāṅbhyastathaiva taṅ . upasargādṛte jñaśca tathā taṅ kartṛge phale . samīpasthapadenaiva kartṛgasya phalasya cet . dyotanaṃ syāttadātatra taṅ kartari vibhāṣayā udāharaṇaṃ tatraiva dṛśyam . parasmaipadamicchanti ātmanepadinaḥ kvacit vyā° kārikā .

ātmanebhāṣā strī ātmane taduddeśena bhāśā paribhāṣā aluk sa° . vyākaraṇaprasiddhe ātmanepadaśabdārthe .

ātmanvat tri° ātmā'styasya matup vede bhatvāt na nalopaḥ striyāṃ ṅīp . 1 ātmaviśiṣṭe tamūhathurnaubhirātmanvatībhiḥ ṛ° 1, 116, 3 . ātmannabhoduhyate ghṛtaṃ payaḥ ṛ° 9, 74, 4 . loke tu ātmavān ityeva . 2 yatnavati 3 sumanaske ca tri° striyāṃ ṅīp .

ātmanvin tri° ātman + astyarthe bā° vini bhatvam . manasvini tanmano'kurutātmanvī syāmiti vṛ° upa° ātmanvī manasvī bhā° .

ātmapurāṇa na° ātmanaḥ purāṇaṃ sṛṣṭyādikartṛtvādirūpamitivṛttamadhikṛtya kṛto granthaḥ aṇ . ātmanojagatsṛṣṭyādirūpetivṛttādhikāreṇa śaṅkarāpundakṛte aṣṭāda śādhyāyātmake upaniṣadarthaprakāśake granthabhede . tatra pratipādyāni 1 a° aitareyopaniṣadarthavivṛtiḥ . 2 a° vṛhadāraṇyasya kauṣītakibrāhmaṇārthavivṛtiḥ . 3 a° vṛ° gārgyajātaśatrusaṃvādārthabivṛtiḥ . 4 a° vṛ° madhukāṇḍārthavivṛtiḥ . 5 a° vṛ° yājñavalkyakāṇḍārtha vivṛtiḥ . 6 a° vṛ° yājñavalkyajanakasaṃvādārthavivṛtiḥ . 7 a° vṛ° yājñavalkyamaitreyī saṃvādārthavivṛtiḥ . 8 a° śvetāśvataropaniṣadarthavivṛtiḥ . 9 a° kāṭhakopaniṣadarthavivṛtiḥ . 10 a° taittirīyopaniṣadarthavivṛtiḥ . 11 a° garbhādyupaniṣadarthavivṛtiḥ . 12 a° chāndogyasya śvetaketusaṃvādārthavivṛtiḥ . 13 a° chā° sanatkumāranāradasaṃvādārthavivṛtiḥ . 14 a° chā° prajāpatīndrasaṃvādārthavivṛtiḥ . 15 a° talavakāropaniṣadartha vivṛtiḥ . 16 a° muṇḍakopaniṣadarthavivṛtiḥ . 17 a° praśnopaniṣadarthavivṛtiḥ . 18 a° māṇḍūkyeśājāvāliprabhṛtīnāmupaniṣadāṃ sārāṃśārthavivṛtiḥ . etatpurāṇañca sugamopāyena vedāntamatajñānārthamatīvopayogi vivṛtañcaitat kākārāmaśāstriṇā tataeva tatratyāśeṣārthāḥ sugrahāḥ .

ātmaprakāśa tri° ātmanaḥ prakāśaḥ . ātmanaścaitanyasya padārthāvabhāsanarūpe prakāśe . ātmanastatprakāśatvaṃ yatpadārthāvabhāsanam . nāgnyādidīpavaddīptirbhavatyāndhyaṃ yatoniśi ityukteḥ agnyādiprakāśavilakṣaṇanityaprakāśatvena tatprakāśenaiva ghaṭādisphuraṇena ca tasya tathātvam . buddhivṛtticidābhāsau dvāvetau vyāpnuto ghaṭam . tatrājñānaṃ dhiyā naśyedābhāsāttu ghaṭaḥ sthuret ityuktestasya sarvaprakāśakatvam .

ātmaprabha tri° ātmanā svayamitaranairapekṣyeṇa prabhā yasya . 1 svayaṃprakāgamāne lokānātmaprabhān paśyan phālgunovismayānvitaḥ bhā° va° pa° 42 a° . 2 paramātmani pu° hṛdyantaḥ svayaṃ jyotiriti śruteḥ na tadbhāsayate sūryona śaśāṅkona pāvaka ityukteśca tasya bhāsane itarāpekṣābhāvāttasya tathātvam . 3 ta° . 3 svayaṃprabhāyāṃ svayaṃ prakāśe strī .

ātmaprabhava pu° prabhavatyasmāt pra + bhū--apādāne ap ātmā dehaḥ mano vā prabhavo yasya . 1 tanuje putre manobhave 2 kāme ca 3 kanyāyāṃ 4 buddhau ca strī ātmabhavādayo'pyatra . 5 ākāśādiṣu ca ca paramātmanaḥ prabhavatvātteṣāṃ tathātvam .

ātmabandhu pu° ātmano bandhuḥ . 1 ātmamitre ātmamātuḥsvasuḥ putrāḥ ātmapituḥsvasuḥ sutāḥ . ātmamātulaputrāśca vijñeyāhyātmabāndhavāḥ 2 ityukte mātṛpitṛsvasroḥ 2 putre 3 mātulaputre ca . patnīduhitaraścaiva pitarau bhrātarastathā . tatsuto gotrajobandhuḥ śiṣyaḥ sabrahmacāriṇaḥ yā° vacane bandhupadena eteṣāmātmabandhūnāṃ pitṛmātṛbandhūnāñca grahaṇam . ātmabāndhavādayo'pyatra . 4 ātmani ca ātmaiva hyātmanobandhurātmaiva ripurātmanaḥ ityukterātmanaeva ātmopakārajñānasādhanatvena bandhutvāttathātvam .

ātmabhū pu° ātmanomanaso dehāt vā bhavati bhū--kvip 5 ta° . manobhave 1 kāme dehabhave 2 putre 3 kanyāyāṃ 4 buddhau ca strī . ātmanaiva bhavati bhū--kvip . 5 īśvare pu° sa hi bahu syāṃ prajāyeyeti īkṣaṇapūrbakaṃ sṛjyavastvākāreṇa vivartanāt tathā . sarvajñastvamavijñātaḥ sarvayonistvamātmabhūḥ raghuḥ ātmabhūravarajākhilaprajaḥ iti māghaḥ 6 śive 7 viṣṇau ca parameśvarābhedāttayostathātvam . ātmanaḥ brahmaṇaḥ bhavati bhū--kvip . ādijīve 6 hiraṇyagarbhe yo vai brāhmaṇaṃ vidadhāti pūrbam iti śrutyā yaḥ sarvajñaḥ sarvavidyasya jñānamayaṃ tapaḥ . tasmādetat brahma nāma rūpapannañca jāyate iti śrutyā ca caturmukhasyātmajanyatvīktestasya tathātvam brahmeti klīvaṃ chāndasam yamāmanantyātmabhuvo'pi kāraṇam vacasyavasite tasmin sasarja giramātmabhūḥ kumā° ac ātmano bhavati bhū + ac 5 ta° . ātmabhavādayo'pyuktārtheṣu .

ātmabhūta tri° ātmanodehāt manaso vā bhūtaḥ . tanuje 1 putre manobhave 2 kāme ca . 3 kanyāyāṃ 4 buddhau ca strī 5 manojanyamātre tri° . anātmā ātmā bhūtaḥ śreṇyā° karma° . anātmani ātmarūpeṇa bhavitari 6 dehādau tri° ātmabhūtānīndriyāṇīti śā° bhā° . 7 anukūle sevakabhede ca . tatrātmabhūtaiḥ kālajñairahāryaiḥ paricārakaiḥ manuḥ .

ātmabhūya na° ātmano bhāvaḥ bhū--bhāve kyap 6 ta° . ātmatve brahmarūpe ātmabhūyāya kalpate purā° .

ātmamaya tri° ātmātmakaḥ ātman + mayaṭ . ātmasvarūpāpanne sarvamātmamayaṃ jagat purā° striyāṃ ṅīp

ātmamānin tri° ātmānamutkarṣeṇa manyate mana--ṇini 6 ta° . 1 ātmotkarṣābhimānini garvite 2 sarvabhūteṣu ātmatvena jñātari ca striyāṃ ṅīp .

ātmamūrti pu° ātmanomūrtiriva mūrtirasya . 1 bhrātari tasya ekadehotpannatvena, bhrātā svomūrtirātmanaḥ iti manunā bhrātuḥ svatulyamūrtitvokteśca tathātvama . 6 ta° . vedāntimate ātmanaḥ svarūpe 2 caitanyādau nyāyamate 3 kartṛtvādau ca strī .

[Page 687b]
ātmamūlī strī ātmaiva rakṣaṇe mūlamasyāḥ duḥsparśatayetara mardanataḥ svasya svayaṃ rakṣaṇāt gau° ṅīṣ . 1 durālabhālatāyām . ātmāparamātmā mūlaṃ yasya . 2 jagati na° . tasyātmaprabhavatvāt tathātvam brahma khānilatejāṃsi jalaṃ bhūśceti dhātavaḥ . ime lokā eṣa cātmā tasmācca sacarācaram! mṛddaṇḍacakrasaṃyogāt kumbhakāro yathā ghaṭam . karoti tṛṇamṛtkāṣṭhai rgṛhaṃ vā gṛhakārakaḥ . hemamātramupādāya rūpyaṃ vā hemakārakaḥ . nijalālāsamāyogāt kośaṃ vā kośakārakaḥ . kāraṇānyevamādāya tāsutāsviha yoniṣu . sṛjatyātmānamātmā ca saṃhṛtya karaṇāni ca yā° smṛtāvātmano bhūtasṛṣṭimabhidhāya anatidūre sahasrātmā mayā yova ādideva udāhṛtaḥ . mukhabāhūrupajjāḥsyu stasya varṇā yathākramam . pṛthivī pādatastasya śirasodyaurajāyata . nastaḥprāṇā diśaḥ ityukteḥ jagatāmātmamūlatvāttathātvam ātmamūlamidaṃ sarvamātmanyeva pralīyate iti purā° .

ātmambhari tri° ātmānaṃ bibharti bhū--khi mum ca upa° sa° . svodaramātrapūrake devātithyanādaraṇena ātmapoṣakatvāttasya tathātvam ātmambharistvaṃ piśitairnarāṇām bhaṭṭiḥ . yathā taātmambharayo'kalyāṇādyāsaṅgavattvāt ghrāṇādayaḥ na tathātmambharirmukhyaḥ prāṇaḥ kintarhisarvārthaḥ, kathamityucyate tena mukhyena yadaśnāti yatpibati lokaste nāśitena pītena cetarān ghrāṇādīn pratipālayati chā° u° bhā° .

ātmayājin ātmānaṃ brahmarūpeṇa karmakaraṇādikaṃ bhāvayan yajate yaja--ṇini . brahmārpaṇaṃ brahma havirbrahmā'gnau brahmaṇā hutam ityuktarūpabhāvanayā jyotiṣṭhomādikarmakartari ārurukṣau brahmaniṣṭhe 1 karmayogini sarvabhūteṣu cātmānaṃ sarvabhūtāni cātmani . samaṃ paśyannātmayājī svārājyamadhigacchatīti manūkte ātmatayā 2 sarvabhūtadarśini ca

ātmayoni pu° ātmā yonirasya . 1 caturmukhe brahmaṇi 2 śive 3 manobhave prahartumabhyudyatamātmayonim kumā° . 4 viṣṇau ca ātmayoniḥ svayaṃ jñātā viṣṇusa° . ātmaiva yoni rūpādānakāraṇaṃ nānyaditi bhāṣyokteḥ viṣṇau strītvamapi .

ātmarakṣā strī ātmana eva rakṣā yasyāḥ . 1 indravāruṇīvṛkṣe 6 ta° . ātmano rakṣā . 2 śāstrokte vighnakartṛbhya ātmano rakṣaṇe ca ātmarakṣāyāṃ jape viniyogaḥ sandhyāprayogaḥ .

ātmarāma pu° ātmani ramate saṃjñāyāṃ kartari ghañ . ātmajñānamātreṇa tṛpte yogīndre .

ātmalābha pu° ātmanolābhaḥ . ātmano yathāsvarūvajñānena ātmasvarūpaprāptau ātmalābhātparolābho nāstīti munayo viduḥ purā° ātmalābhapariṇāmanirodhaiḥ kirā° .

ātmaloka pu° ātmaiva lokaḥ prakāśaḥ . svaprakāśe ātmani .

ātmaloman na° 6 ta° . mukhajāte lomabhede 1 śmaśruṇi(dāḍi) 2 ātmalomamātre ca .

ātmavat tri° ātmā cittaṃ vaśyatayā'styasya matup masya vaḥ striyāṃ ṅīp . 1 vaśyacitte . udayādiṣvavikṛtirmanasaḥ sattvamucyate . ātmavān sattvavānukta ityutpalamālokte 2nirvikāracitte ca prakṛtiṣvātmajamātmavattayā raghuḥ tasmādasmin sadā yukto nityaṃ syādātmavān dvijaḥ . gṛhe gurāvaraṇye vā nivasannātmavān dvijaḥ pūrvaṃ pūrbaṃ gurutaraṃ vidyāt vyasanamātmavān brahmahatyākṛtaṃ pāpaṃ vyāpohatyātmavattayā iti ca manuḥ . na tvāmevaṃvidhobhāvaḥ spraṣṭumarhati mānada! . ātmavantamiva vyādhiḥ puruṣaṃ vṛddhasevinam bhā° va° pa° 279 a° . ātmā prakāśyatayā vidyate'sya . ātmaprakāśake 3 śāstre śrutamāviṣkṛtamātmavat tvayā raghuḥ . ātmanā tulyā kriyā vati . 4 ātmatulyakriyāyām avya° . ātmavanmanyate jagat iti nītiḥ mātṛvat paradāreṣu paradravyeṣu loṣṭravat . ātmavat sarvabhūteṣu yaḥ paśyati sa paṇḍita iti cāṇakyaḥ .

ātmavaśa kri° ātmanovaśa āyattatātra . ātmādhīne . yadyadātmavaśaṃ tu syāttatat seveta yatnataḥ sarvaṃ paravaśaṃ duḥkhaṃ sarvamātmavaśaṃ sukham iti ca manuḥ .

ātmavaśya tri° ātmā mano vaśyoyasya . vaśībhūtamanaske ātmavaśyovidheyātmā prasādamadhigacchati gītā 2 ātmanovaśye ca .

ātmavikraya pu° 6 ta° . svadehavikraye . sa ca gobadho'yājyasaṃyājyapāradāryātmavikraya iti manūkterupapātakabhedaḥ .

ātmavid tri° ātmānaṃ yathārtharūpeṇa vetti vida--kvip 6 ta° . ātmasvarūpābhijñe ātmavidojanāḥ ātma śabde udā° adhīyannātmavidvidyām bhaṭṭiḥ tarati śokamātmavit śrutiḥ dhyānayogamupāgasya prasannamatayaḥ sadā . sukhopa cayamavyaktaṃ praviśantyātmavittamāḥ bhā° āśva° pa° 51 a° . ātmānaṃ svapakṣaṃ vetti kvip . 2 svapakṣa jñātari ya ihātmavido vipakṣamadhye māghaḥ .

ātmavidyā strī ātmanovidyā . ātmano yathāsvarūpāvedakavidyāyām ānvikṣikīñcātmavidyāṃ vārtārambhāṃśca lokataḥ manuḥ . ātmavidyā ca paurāṇī dharmaśāstrātmika tathā nandipu° sā ca upaniṣadrūpā tadupakāriśārīkavidyā ca . tadvidyāsādhane 2 śāstre ca .

ātmavīra tri° ātmā prāṇaḥ vīraiva yasya . 1 viśiṣṭabalayukte 2 śyālake 3 putre vidūṣake ca pu° mediniḥ .

ātmavṛtti strī ātmanoddhattiḥ . 1 ātmanovartanopāye . ātmani vṛttiḥ sthitiryasya . 2 svavṛttau padārthe tri° .

ātmaśakti strī 6 ta° . ātmānurūpasāmarthye . daivaṃ nihatya kuru pauruṣamātmaśaktyā nītiḥ śaktiśca kāryajananānukūlaḥ sāmarthyabhedaḥ sā ca dehaprāṇādiniṣṭhā . ātmanaḥ paramātmano jagajjananaśaktau 2 māyāyāñca devātmaśaktiṃ svaguṇai rnigūḍhām śrutiḥ .

ātmaśalyā strī ātmā svarūpaṃ śalyamiva yasyāḥ . śatāvaryām rājani° .

ātmaśuddhi strīṃ ātmanaḥ dehasya manaso vā śuddhiḥ . 1 dehaśuddhau 2 cittaśuddhau ca śuddhiśca aśuddhiśabde vyākhyātā .

ātmaślāghā strī 6 ta° . ātmano'satyaguṇāviṣkaraṇe garvabhede ātmaślāghā vivarjitaḥ mahāpuruṣalakṣaṇam .

ātmasaṃyama pu° ātmano manasaḥ saṃyamaḥ . cittasaṃyamane ātmasaṃyamayogāgnau juhvati jñānadīpite gītā .

ātmasamudbhava pu° ātmā dehomanaḥ paramātmāvā samudbhavo'sya . 1 putre hatānnihanmeha nararṣabheṇa vayaṃ sureśātmasamudbhavena bhā° dro° pa° 118 a° . 2 manobhave kāme ca pu° 3 manojanye sukhādau tri° 4 kanyāyāṃ 5 buddhau ca strī paramātmasambhūte 6 ākāśādau tri° . 7 caturkhukhe 8 śive 9 niṣṇau 10 paramātmani ca pu° .

ātmasambhava pu° sambhavatyasmāt sam + bhū--apādāne ap ātmā sambhavo yasya . tanūje 1 putre . evamāttaratirātmasambhavān tān niveśya caturo'pi tatra saḥ . cakāra nāmnā raghurātmasaṃbhavam tadātmasambhavaṃ rājye mantrivṛddhāḥ samādadhuḥ iti ca raghuḥ 2 manojanye tri° 3 kāme sukhādau pu° 4 kanyāyāṃ 5 buddhau ca strī . 6 ākāśādau 7 bhūte tri° . tasmādvā etasmādātmanaḥ ākāśaḥ sambhūta ākāśādvāyurvāyoragniragnerāpaḥ adbhyaḥ pṛthivīti śrutyuktesteṣāṃ tathātvam ātmasaṃbhūtādayo'pyatra . ātmā paramātmā sambhavo'sya . 7 caturmukhe pu° ātmanā sambhavati ac . 8 śive 9 viṣṇau 10 paramātmani ca pu° .

ātmasākṣin tri° ātmanaḥ buddhivṛtteḥ sākṣī prakāśakaḥ . vedāntādimatasiddhe buddhivṛddhiprakāśake caitanye .

ātmasāt avya° kātrsnyenātmano'dhīno bhavati sampadyate aghīnaṃ karoti vā sāti . kātrsnyenātmādhīnatayā sampanne tathā bhūte tathā kriyamāṇeca . asya ca sampadyādiyoge eva sādhutvam ātmasādbhūtaḥ ātmasāt sampannaḥ ātmasātkṛta ityādi . duritairapi kartumātmasāt raghuḥ agnīn vāpyātmasātkṛtya yā° smṛtiḥ .

ātmasiddha tri° ātmanā siddhaḥ . 1 svayaṃsiddhe 2 ayatnaniṣpanne ca .

ātmasiddhi strī ātmarūpā siddhiḥ . ātmabhāvalābhe mokṣe

ātmasukha tri° ātmaiva sukhamasya . ātmalābhamātreṇa sukhini 1 ātmaiva sukhaṃ saccidānandarūpatvāt . 2 ātmarūpe paramānde na° .

ātmastha tri° ātmane ātmajñānāya tiṣṭhate yatate sthā--ka 4 ta° . 1 ātmasvarūpajñānāya yatamāne ātmani manasi tiṣṭhati sthā--ka 7 ta° . 2 manovṛttipadārthe tri° .

ātmahatyā strī ātmano dehasya hananam . dehasya prāṇairviyojane .

ātmahan tri° ātmānaṃ hatavān hana--kvip . ye'nyathā santamātmānamakartāraṃ svayaṃprabhum . kartā bhokteti manyante taevātmahano janā, ityaktalakṣaṇe ātmano yathārthyajñānarahite, 1 dehādyabhimānini, andhaṃ tamaste praviśanti ye ke cātmanojanāḥ kaṭha° u° labdhvā kathañcinnarajanma durlabhaṃ tatrāpi puṃstvaṃ śrutipāradarśanam . yastvātmamuktyai na yateta mūḍhadhīḥ sa ātmahā svaṃ vinihantyasadgrahāt vive° cū° . ātmano yathārthajñānābhāve ātmahatvamuktam . asuryānāma te lokā andhena tamasā vṛtāḥ . tāṃste pretyābhigacchanti ye ke cātmahanojanāḥ īśopa° . mayānukūlena nabhasvaterita pumān bhavābdhiṃ na taret sa ātmahā bhāga° 2 ātmaghātini jane ca . ātmaghātinśabde vivṛtiḥ .

ātmādhīna pu° ātmano'dhīnaḥ . 1 putre, 2 śyālake 3 vidūṣake ca hema° 4 balayukte 5 svāghīne tri° .

ātmānurūpa tri° ātmano'nurūpam . jātighṛttādinā svatulye tasyāmātmānurūpāyāmātmajanmasamutsukaḥ raghuḥ .

ātmāpahāraka tri° ātmānamapaharati nihnute apa + hṛṇvul . ātmano yathāsvarūpanihnavakāriṇi yo'nyathā mantamātmānamanyathā satsu bhāṣate . sa pāpakṛttamo loke stena ātmāpahārakaḥ manuḥ . ṇini . ātmapahārī apyatra kiṃ tena na kṛtaṃ pāpaṃ caureṇātmāpahāriṇā smṛtiḥ striyāṃ ṅīp .

ātmārāma tri° ātmā ārāmamiva ratisthānaṃ ratisādhanaṃ vā yasya . jñānāya yatamāne yogini ātmārāmāvihitaratayonirvikalpe samādhau veṇī° . ātmakrīḍasya satataṃ sadātmamithunasya ca . ātmanyeva sutṛptasya yogasiddhi rna dūrataḥ . yaścātmavyatirekeṇa kiñcidviśvaṃ na paśyati . ātmārāmaḥ sa yogīndrobrahmabhūto bhavediti kāśī° ukte 2 yogīndrabhede ca .

ātmālambha pu° 6 ta° . hṛdayasparśe pitryamantrānuharaṇeātmālambhevehyakṣaṇe kātyā° smṛ° ātmālambhe hṛdayasparśe raghu° .

ātmāśin pu° ātmānaṃ svakulamaśnāni aśa--ṇini 6 ta° . svakulabhakṣake mīne tasya sakulabhakṣakatvāt tathātvam ataeva abalasvakulāśino jhaṣān nai° matsyā iva janānityaṃ bhakṣayanti parasparamiti ca rāmā° varṇitam .

ātmāśraya pu° ātmānamāśrayati ā + śri--ac 6 ta° . 1 svasya syāpekṣitvahetukāniṣṭaprasaṅgarūpe tarkadoṣabhede . tarkaḥ pañcavidhaḥ tarkaśabde vakṣyate tatra svasya svāpekṣitve'niṣṭaprasaṅga ātmāśrayaḥ sa ca utpattisthitijñaptidvārā tredhā yathā yadyayaṃ ghaṭaetadbaṭajanyaḥ syāttadaitadbaṭānadhikaraṇakṣaṇottaravartī na syāt, yadyayaṃ ghaṭaetadbaṭavṛttiḥ syāt etadvaṭavyāpyona syāt, yadyayaṃ ghaṭaetadghaṭajñānābhinnaḥ syāt jñānasāmagrījanyaḥ syāt etadvaṭabhinnaḥ syāditi vā sarbatrāpādyam nyāyasūtravṛttiḥ . 2 svāśrite 3 cittāśrite ca tri° 6 ta° . 4 svasyāśraye pu° .

ātmīya tri° ātmano'yam cha . ātmasaṃbandhini . ātmīyāṃ matimādāya kuru sajjanarañjanam sā° da° kimidaṃ dyutimātmīyāṃ na bibhrati yathā purā kumā° prasādamātmīyamivātmadarśaḥ raghuḥ ahamenaṃ prajñāvalenātmīyaṃ kariṣyāmi hito° .

ātmeśvara tri° ātmano manasa īśvaraḥ . cittavikāranivārake manaḥsaṃyamakārake ātmeśvarāṇāṃ na hi jātu vighnāḥ samāghibhedaprabhavobhavanti kumā° .

ātmotpatti strī ātmana utpattiḥ svopādhyantaḥkaraṇavṛttikarmaṇā'pūrbadehasaṃyogaḥ . svopādhībhūtāntaḥkaraṇavṛttikarmaṇā'pūrbadehasaṃyogarūpe ātmano janmani . tadutpattiprakāraḥ mitākṣarāyāṃ darśito yathā . nimittamakṣaraḥ kartā boddhā brahma guṇī vaśī . ajaḥśarīra grahaṇātsa jāta iti kīrtyate ātmanaḥsakalajagatprapañcāvirbhāve'vidyāsamāveśavaśātsamavāyyasamavāyinimittamityevaṃ svayameva trivighamapi kāraṇam . na punaḥkāryakoṭiniviṣṭaḥ yasmādakṣaro'vinaśvaraḥ . nanu sattvādiguṇavikārasya sukhaduḥkhamohātmakasya kāryabhūte jagatprapañce darśanādguṇavatyāḥ prakṛtereva jagatkartṛtocitā na punarnirguṇasya brahmaṇaḥ . maivaṃ maṃsthāḥ . ātmaiva kartā . yasmādasau jīvopabhogya sukhaduḥkhahetupuṇyāpuṇyāderboddhā nahyacetanāyāḥ prakṛternāmarūpavyākṛtavicitrabhoktṛvargabhogānukūlabhogyabhogāyatanādi yogijagatprapañcanā ghaṭate . tasmādātmaiva kartā . tathā sa eva brahma vṛṃhakovistārakaḥ . nacāsau nirguṇaḥ, yataḥ tasya triguṇā śaktiravidyā prakṛtipradhānādyaparaparyāyā vidyate . ataḥ svatonirguṇatve'pi śaktimukhena sattvādiguṇayogī kayyate . nacaitāvatā prakṛteḥ kāraṇatā yasmādātmaiva vaśī svatantro na prakṛtirnāma khatantrantattvāntarantādṛgvidhatte pramāṇābhāvāt . na ca vacanīyaṃ śaktirūpāpi saiva kartṛbhūteti . yataḥ śaktimatkārakaṃ na śaktistasmādātmaiva jagatastrividhamapi kāraṇam . tathā ajautpattirahitaḥ . atastasya yadyapi sākṣājjananaṃ nopapadyate . tathāpi śarīragrahaṇamātreṇa jāta ityucyate . avasthāntarayogitayotpattirguhasthojāta iti vat mitā° dehotpattiprakāraḥkāyaśabde vakṣyate .

ātmodbhavā strī ātmanaivodbhavati bhū--ac . māṣaparṇīvṛkṣe ātmā udbhavo yasyāḥ . 2 kanyāyāṃ 3 vuddhau ca 4 putre pu° . ātmodbhave varṇacatuṣṭayasya raghuḥ . 6 manobhave kāme 7 cittabhave śokādau ca 8 ātmabhavārthamātre ca tri° .

ātmopajīvin tri° ātmanā dehavyāṃpāreṇa upajīvyati upa + jīva--ṇini 3 ta° . svadevyāpāropajīvake bhārikadāsādau śūdrāṃścātmopajīvinaḥ naiṣa cāraṇadāreṣu vidhirnātmopajīviṣu iti ca manuḥ .

ātmopama tri° ātmā dehaupamā yasya 1 putre 2 nijasadṛśe ca tri° .

ātmaupamya na° upamāyābhāvaḥ ṣyañ aupamyam ātmana aupamyam . ātmasādṛśye ātmaupamyena sarvatra gītā .

ātyantika tri° atyanta + bhavārthe ṭhañ . atiśayena jāte . ātyantikāsiddhivilambasiddhyoḥ nai° nābrāhmaṇe gurau śiṣyo vāsamātyantikaṃvaset manuḥ . vibhedajanakājñāne nāśamātyantikaṃgate . ātmano brahmaṇā bhedamasantaṃ kaḥ kariṣyati ve° pa° striyāṃ ṅīp . ātyantikī svatvanivṛttiḥ mitā0

ātyantikaduḥkhanivṛtti strī ātyantikīduḥkhanivṛttiḥ . apavarge muktau . sā ca svādhikaraṇaduḥkhaprāgabhāvāsamānādhikaraṇā duḥkhanivṛttiḥ yādṛśyā duḥkhanivṛtteruttaraṃ punarduḥkhāntaraṃ notpadyate tādṛśī duḥkhanivṛttiḥ . duḥkhañca anāgatasūkṣmāvastha heyaṃ duḥkhamanāgatamiti pāta° sūtrāt atītaduḥkhasya naṣṭatvāt vartamānaduḥkhasya ca tṛtīyakṣaṇa eva svayaṃ nāśāt na tannighṛtteḥ purudhārthatvamiti bodhyam .

ātyantikapralaya pu° karma° . pralayabhede . pralayastāvat caturvidhaḥ yathāha veda° pa° sa ca caturvidhaḥ nityaḥ prākṛto naimittika ātyantikaśceti . tatra nityapralayaḥ suṣuptiḥ tasyāḥ sakalakāryapralayarūpatvāt dharmādharmapūrbasaṃskārāṇāñca tadā kāraṇātmanāṣasthānaṃ tena suptotthitasya na sukhaduḥkhādyanupapattiḥ na vā smaraṇānupapattiḥ . na ca suṣuptāvantaḥ karaṇasyāpi vināśe tadadhīnaprāṇanādikriyānupapattiḥ vastutaḥ śvāsādyabhāve'pi tadupalabdheḥ puruṣāntaravibhramamātratvāt suṣuptaśarīropalambhavat . nacaivaṃ suṣuptasya paretādaviśeṣaḥ, suṣuptasya hi liṅgaśarīraṃ saṃskārātmanā tatraiva vartate paretasya tu lokāntare iti vailakṣaṇyāt . yadvā antaḥkaraṇasya dve śaktī jñānaśaktiḥ kriyāśaktiśceti tatra jñānaśaktiviśiṣṭāntaḥkaraṇasya suṣuptau vināśaḥ na tu kriyāśaktiviśiṣṭasyeti prāṇanādyavasthānamaviruddham . yadā suptaḥ svapnaṃ na kañcana paśyati athāsmin prāṇa evaikadhā bhavati athainaṃ vāk sarvairnāmabhiḥ sahāpyeti satā saumya! tadā sampanno bhavati svamapītobhabatītyādi śrutirukta suptau mānam . prākṛtapralayastu kāryabrahmavināśanimittakaḥ sakalakāryavināśaḥ . yadā tu prāgevotpannabrahmasākṣātkārasya kāryabrahmaṇo brahmāṇḍādhikāralakṣaṇaprārabdhakarnasamāptau videhakaivalyātmikā parā muktiḥ tadā tallokavāsināmapyutpannabrahmasākṣātkārāṇāṃ brahvaṇā saha videha kaivalyam brahmaṇā saha te sarve samprāpte pratisañcare . parasyānte kṛtātmānaḥ praviśanti paraṃ padamiti śruteḥ . evaṃ svalokavāsibhiḥ saha kāryabrahmaṇi mucyamāne tadadhiṣṭhitabrahmāṇḍatadantarvartinikhilalokatadantarvartisthāvarādīnāṃ bhūtānāñca prakṛtau māyāyāṃ layaḥ na tu brahmaṇi, bāgharūpavināśasyaiva brahmaniṣṭhatvādataḥ prākṛta ityucyate . naimittikapralayastu kāryabrahmaṇodivasāvasānanimittakaḥ trailokyamātrapralayo naimittikapralayaḥ . brahmadivasaścaturyugasahasraparimitaḥ caturyugasahasrāṇi brahmaṇodinamucyate ityādivacanāt . pralayakālo'pi divasakālaparimitaḥ rātrikālasya divasakālatulyatvāt . prākṛtapralaye naimittikapralaye ca purāṇavacanāni pramāṇāni dviparārdhe tvatikrānte brahmaṇaḥ parameṣṭhinaḥ . tadā prakṛtayaḥ sapta kalpante pralayāya hi . eṣa prākṛtikorājan! prakṛtau yatra līyate iti vacana prākṛtapralaye mānam . eva naimittikaḥ proktaḥ pralayoyatra viśvasṛk . śete'nantāsane nityamātmasātkṛtya cātmabhūriti vacanaṃ naimittika pralaye mānam . turīyapralayastu brahmasākṣātkāranimittakaḥ sarbagokṣaḥ sacaikajīvavāde yugapadeva nānājīvavāde tu krameṇa sarvaekībhavanti ityādi śruteḥ . tatrādyāstrayo'pi layāḥ karmoparamanimittāḥ turīyastu jñānodayanimittolayo'jñānena sahaiveti viśeṣaḥ . atra turīyaḥ ātyantikaḥ tatra viśeṣamāha si° śi° vṛddhirvidherahni bhuvaḥ samantāt syādyojanaṃ bhūbhavabhūtapūrvaiḥ . brāhme laye yojanamātravṛddhernāśo bhuvaḥ prākṛtike'khilāyāḥ . dinedine yanmriyate hi bhūtairdainaṃdinaṃ taṃ pralayaṃ vadanti . brāhmaṃ layaṃ brahmadināntakāle bhūtāni yadbrahmatanuṃ viśanti . brahmātyaye yat prakṛtiṃ prayānti sarvāṇyataḥ prākṛtikaṃ kṛtīndrāḥ . līnānyataḥ karmapuṭāntaratvāt pṛthak kriyante prakṛtirvikāraiḥ . jñānāgnidagdhākhilapuṇyapāpā manaḥ samādāya harau pareśe . yadyoginau yāntyanivṛttimasmādātyantikaṃ ceti layaścaturdhā . atra layo bhūtavināśaḥ . sa tu sāmprataṃ pratyahamutpadyate sa dainaṃdina ucyate . yo brahmadinānte caturyugasahasrāvasāne lokatrayasya saṃhāraḥ sa brāhmo laya ucyate . tatrākṣīṇapuṇyapāpā eva lokāḥ kālavaśena brahmaśarīraṃ praviśanti . tatra mukhaṃ brāhmaṇāḥ, bāhvantaraṃ kṣatriyāḥ, ūrudvayaṃ vaiśyāḥ, pādadvayaṃ śūdrāḥ . tato niśāvasāne punarbrahmaṇaḥ sṛṣṭiṃ cintayato mukhādisthānebhyaḥ karmapuṭāntaratvādbrāhmaṇādayastata eva niḥsaranti . tasmin pralaye bhuvo yojanamātravṛddhervilayo nākhilāyāḥ . atha yadā brahmaṇa āyuṣo'ntastadā yaḥ pralayaḥ sa mahāpralaya ucyate . tatra brahmā brahmāṇḍe, tat pāñcabhautike, bhūrjale, jalaṃ tejasi, tejo vāyau, vāyurākāśe, ākāśamahaṃkāre, ahaṃkāro mahattattve, mahattattvaṃ prakṛtau . evaṃ sakalabhuvanalokā akṣīṇapuṇyapāpā evāvyaktaṃ paviśanti . yadā bhagavān sisṛkṣuḥ prakṛtipuruṣau kṣobhayati . tadā tāni bhūtāni karmapuṭāntaratvāt prakṛteḥ svata eva niḥsaranti . yathāha śrīviṣṇupurāṇe parāśaro jagadutpattikāraṇam . pradhānakāraṇībhūtā yato vai sṛjyaśaktaya iti sṛjyaśaktayastatkarmāṇi . tānyeva sṛṣṭau mukhyaṃ kāraṇam . itarāṇi nimittakāraṇāni . anyairapyuktam . nābhaktaṃ kṣīyate karma kalpakoṭhiśatairapi . nahyātmanāṃ bhavati karmaphalopabhogaḥ kāyādvinetyādi . asmin pralaye 'khilāyābhuvo nāśa ityarthaḥ . tathā jñānāgnidagdhākhilapuṇyapāpā yogino viṣayebhyo manaḥ samādāya samāhṛtya taddharau samāhitaṃ kṛtvā yānti dehaṃ tyajanti . anivṛttiṃ yānti . sa ātyantiko laya iti pramitā° .

ātyayika tri° atyayaḥ nāśaḥ prayojanamasya ṭhak . nāśaprayo janake karmaṇi aśiśravannātyayikaṃ sametya bhaṭṭiḥ . ekākinaścātyayike kārye prāpte bhayaprade manuḥ . kaccidātyamikaṃ śrutvā tadarthamanucintya ca . priyāṇyanubhavan śeṣe na tvamantaḥ pure nṛpa! bhā° sa° pa° 5 a° .

ātreya pu° atrerapatyam ḍhak . atrimunerapatye tasyāpatyāni bahūni teṣu manvantarabhede kecit saptarṣimadhyapātinaḥ yathā 5 manvantare vedabāhuryadughnaśca munirveda śirāstathā . hiraṇyaromā parjanya ūrdhvavāhuśca somajaḥ . satyanetrastathātreva ete saptarṣayo'ntare . 8 manvantare . rāmovyāsastathātreṣo dīpnimāniti viśrutaḥ bhāradvājastathādrauṇiraśvatthāmā mahādyutiḥ . gotamasyātmajaścaiva śaradvānnāma gautamaḥ . kauśiko dānavaśceva ruruḥ kāśyapa eva ca . ete sapta mahātmāno bhaviṣyāmunisattamāḥ . brahmaṇaḥ sadṛśāśceti dhanyāḥ saptarṣayaḥ smṛtāḥ . 9 manvantare . medhātithistu polastyo vasuḥ kāśyapa eva ca . jyotiṣmān bhārgavaścaiva dyutimānaṅgirāstathā . savanaścaiva vāśiṣṭha ātreyohavyavāhanaḥ paulahaḥ satya ityete munayo rauhite'ntare . 10 manvantare haviṣmān paulahaścaiva sukṛtiścaiva bhārgavaḥ . āpomartistathā 'treyo vāśiṣṭhaścāṣṭakaḥ smṛtaḥ . paulastyaḥ pramatiścaiva nabhogaścaiva kāśyapaḥ . aṅgirā nabhasaḥ satyaḥ saptaiva paramarṣayaḥ 11 manvantare . haviṣmān kāśyapaścāpi haviṣmān yaśca bhārgavaḥ . taruṇaśca tathātreyo vāsiṣṭhastanayastathā . aṅgirāścodadhiṣṇaśca paulastyoniścarastathā . paulahaścāgnitejāśca bhāvyāḥ sapta maharṣayaḥ 12 manvantare . dyutirvasiṣṭhaputraśca ātreyaḥ sutapāstathā . aṅgirāstamasomūrtistapasvī kāśyapastathā . payo'śanaśca paulastyaḥ paulahaśca taporaviḥ . bhārgavaḥ saptamasteṣāṃ vijñeyaśca tatodhṛtiḥ . 13 manvantare . aṅgirāścaiva dhṛtimān paulastyo havyapastu yaḥ . paulahastattvadarśī ca bhārgavaśca nirutsukaḥ . niṣprakampastathā''treyo nirmohaḥ kāśyapastathā . sutapāścaiva vāsiṣṭhaḥ saptaite tu maharṣayaḥ 14 manvantare . agnīdhraḥ kāśyapaścaiva paulastyo bhārgavastathā . bhārgavo hyatibāhuśca śucirāṅgirasastathā . śukraścaiva tathātreyaḥ śukro vāsiṣṭha eva ca . ajitaḥ paulahaścaiva antyāḥ saptarṣayomatāḥ harivaṃ° 7 a° . tathā ca manvantarabhede saptarṣimadhye atriputrā satyanetrādayaḥ . vaivāsvate tu manvantare dattaḥ durvāsāḥ somaśceti traya ātreyāḥ prasiddhāḥ . te ca brahmeśācyutāṃśajāḥ tathoktam bhāga° 4 ska° 1 adhyā° . atreḥpatnyanasūyā trīn jajñe suyaśasaḥ sutān . dattaṃ durvāsasaṃ somamātmeśabrahmasaṃbhavān . śrīvidūrauvāca . atrergṛhe suraśreṣṭhāḥ sthityutpattyantahetavaḥ . kiñciccikīrṣavījātā etadākhyāhi me guro . śrīmaitreyauvāca . brahmaṇā noditaḥ sṛṣṭāvatrirbrahmavidāṃvaraḥ . sahapatnyā yayāvṛkṣaṃ kulādriṃ tapasisthitaḥ . tasmin prasūna stavakapalāśāśokakānane . vārbhiḥ sravadbhirudghuṣṭe nirvindhyāyāḥ samantataḥ . prāṇāyāmena saṃyamya mano varṣa śataṃ muniḥ . atiṣvadekapādena nirdvandvo'nilabhojanaḥ . śaraṇaṃ taṃ prapadye'haṃ ya eva jagadīśvaraḥ . prajāmātmasamāṃ sahyaṃ prayacchatviti cintayan . tapyamānam tribhuvanam prāṇāyāmaidhasāgninā . nirgatena munermūrdhnaḥ samīkṣya prabhavastrayaḥ . apsaromunigandharvasiddhavidyādharoragaiḥ . vitāyamānayaśasastadāśramapadaṃ yayuḥ . tatprādurbhāvasaṃyogavidyotitamanā muniḥ . uttiṣvannekapādena dadṛśe vibudhaṣabhān . praṇamya daṇḍavadbhūmāvupatasthe'rhaṇāñjaliḥ . vṛṣahaṃsasuparṇasthānsvaiḥ svaiścihnaiḥ sucihnitān . kṛpālokena hasadvadanenopalambhitān . tacchociṣā pratihate nimīlya munirakṣiṇī . cetastatpravaṇaṃ yuñjannastāvīt saṃhatāñjaliḥ . ślakṣṇayā sūktayā vācā sarvalokagarīyasaḥ . atriruvāca . viśvodbhavasthitilayeṣu vibhajyamānairmāyāguṇairanuyugaṃ vigṛhītadehāḥ . te brahmaviṣṇugiriśāḥ praṇato'smyaham vastebhyaḥ kaeva bhavatāṃ ma ihopahūtaḥ . ekomayeha bhagavān vividhapradhānaiścittīkṛtaḥ prajananāya kathaṃ nu yūyam . atrāgatāstanubhṛtāṃ manaso'pi dūrā brūta prasīdata mahāniha vismayome . śrīmaitreyauvāca . iti tasya vacaḥ śrutvātrayaste vibudharṣabhāḥ . pratyāhuḥ śnakṣṇayā vācā prahasya tamṛṣiṃ prabho! . śrīdevāūcuḥ . yathā kṛtaste saṃkalpobhaṣyastenaiva nānyathā . sa te saṅkalpsyate brahman yadvai dhyāyati te vayam . athāsmadaṃśabhūtāste ātmajāloka viśrutāḥ . bhavitāro'ṅga bhadrante visrapsyanti ca te yaśaḥ . evaṃ kāmavaraṃ dattvā pratijagmuḥ sureśvarāḥ . sabhājitāstayoḥ samyagdampatyomiṣatostataḥ . somo'bhūdbrahmaṇo'ṃśena dattoviṣṇostu yogavit . durvāsāḥ śaṅkarasyāṃśonivodhāṅgirasaḥ prajāḥ . ātreyaśca śuklayajuḥ sampradāyapravartakaḥ vaṃśagaṇanāyām bharadvāja ātreyāt ātreyomāṇṭeḥ śata° brā° paṭhitaḥ striyāṃ ṅīp . ātreyyasmi uttaraca° śuklayajuṣāṃ sampradāyapravartaka vaṃśagaṇanāyām ātreyīputrādātreyīputra iti śata° brā° . putramanthanakarmaṇaḥ rstrāsaṃskārāṅgatvenoktatvāt tatsannighānādayaṃ vaṃśaḥ strīprādhānyenocyate bhā° . 2 atrigotramadhye śreṣṭhe pu° . ātreyāya cāgnīdhravatsadasaḥpurastādupaviṣṭāya ka ātreyaṃ ka ātreyamiti triruktvā kātyā° 10, 2, 21 . ātreyāya atrisagotrāya atipravarāya vā karkaḥ ātreyāya hiraṇyaṃ dadāti śata° brā° . bahuṣu ḍhakoluk atrayaḥ atriputreṣu kvacinna . āgastyāśca mahābhāgā ātreyāścottamavratāḥ . sarvasya jagataḥ śreṣṭhāḥ pūjitā brāhmaṇāstathā bhā° va° 21 a° . teṣāṃ śreṣṭhatvaṃ ca yajñe aninṛtvidbhyo'pi tebhyo dakṣiṇādānasya śata° brā° ukteḥ yathā ātreyāya hiraṇyaṃ dadātītyupakramya atrirvā ṛṣīṇāṃ hotāsāvaitat sa do'suratamasamabhipupruve ta ṛṣayo'trimabruvanne hi pratyaṅ idaṃ tamo'pajahīti sa etattamo'pāhannayaṃ vai jyotirya idaṃ tamo'pābadhīditi tasmā etaddakṣiṇāmanayan jyotirhiraṇyaṃ tadvaisa tattejasā vīryeṇarṣistamo'pajaghānāthaiṣa etenevaitajjyotiṣā tamo'pahanti tasmādātreyāya hiraṇyaṃ dadātīti . atripraśaṃsayā ca tadvaṃśajānāṃ praśaṃsā . sacānṛtvigeva ātreyāya cāgnīdhravadityanantaram ṛtvigbhyo dakṣiṇāṃ dadātīti kātyā° sūtre ṛtviktvaviśeṣaṇāt tatpūrbasya anṛktvamiti karkaḥ . 3 dehastharasabhede hema° 4nadībhede strī karatoyā tathātreyī lauhityaśca mahānada bhā° sa° pa° 9 a° varṇitā . ātreyīṃ vakṣyāmo rajasvalāmṛtusnātāmātreyīmāhuḥ atretyeyāmapatyaṃ bhavatītyātreyīmiti vaśiṣṭhoktanirvacanayuktāyāmṛtusnātāyāṃ 5 striyāṃ strī hatvā garbha mavijñātametadeva brataṃ caret . rājanyavaiśyāvījānāvātreyīmeva ca striyam manuḥ āhitāgnerbrāhmaṇasya hatvā patnīmanininditām . brahmahatyāvrataṃ kuryādātreyīghnastathaiva ca aṅgi° . yāgasthakṣatraviḍghātī caredbrahmahanovratam . garbhahā ca yathāvarṇaṃ tathātreyīnisūdakaḥ yā° . ātreyoyamiti jñātvā tasyā vadhe tu brahmahatyābratadviguṇavratam kāryam brahmahatyāvratamuktvā evaṃ tu samabhijñātāmātreyīṃ vā nipātayet . dviguṇā brahmahatyā vai ātreyīnidhane bhavet bhā° śā° pa° 165 a° ukteḥ . aśvādi° bharadvājārthe phañ . ātreyāyaṇaḥ bhāradvājarūpe tadgotraje puṃstrī° . chāgalaśabdāt ātreyārtheaṇ . chāgala ātreyaḥ anyaḥ chāgaliḥ si° kau° . ātreyo + svārthe kan . ātreyikā ṛtumatyāmṛtusnātāyāṃ striyām strī .

ātharvaṇa pu° atharvaṇā muninā dṛṣṭo vedaḥ aṇ ātharvaṇaḥ tamadhīte vetti vā punaḥ aṇ . 1 atharvavedajñe brāhmaṇe, ātharvaṇikasya dharma āmlāyo vā aṇ ikalopaśca . 2 atharvavedidharme 3 tadāmnāye ca . atharvāṇaṃ vedamadhīte vetti vā aṇ . 4 atharvavedasyādhyetari 5 vettari ca tatkalpajñātari 6 purohite pu° . teṣāṃ samūhaḥ aṇ . 7 atharvasamūhe na° . atharvaṇā proktamadhīyate aṇ tasya tu bahuṣu luk . atharvāṇa ityeva . atharvaṇi vihitaṃ karma aṇ . atharvavedavihite 8 abhicārādau karmaṇi na ātharvaṇena hantā ca smṛtiḥ 9 tatratye karmamātre ca agnau sākṣiṇyātharvaṇena vidhinā'rpyamaṇam daśakumā° .

ātharvaṇika tri° atharvāṇaṃ vedamadhīte vetti ṭhak dāṇḍyā° ni° . atharvavedapāṭhake vipre .

ādaṃśa pu° ā + danśa--bhāve yañ . daṃśane . ādaṃśaḥ sarvalūtānāmetadādaṃśalakṣaṇam suśru° . ādaṃśaśca dantādi sādhyavyāpārabhedaḥ . ādaśyate atra ādhāre ghañ . 2 ādaṃśasthāne ādaṃśaṃ sveditaṃ cūrṇaiḥ pracchitaṃ pratisārayet suśru° . karaṇe ghañ . 3 dante

ādadi tri° ā + dā--ki dviśca . ādānakartari bīlu dveṣā anuvaśa ṛṇamādadi ṛ° 2, 24, 13 .

ādara pu° ā + dṛ--kapa . 1 gauravahetuke karmaṇi sammāne, . na jātahārdena na vidviṣādaraḥ kirā° darādarābhyāṃ darakampino pape naiṣa° . taddarśanādabhūcchambhorbhūyān dārārthamādaraḥ kumā° . 2 ārambhe 3 āsaktau . tāṃ praṇāmādarasrastajāmbūnadavibhūṣaṇām kumā° . 4 yatne ca grahayantrapatākāśrīrapaurādaranirmitā kumā° .

ādaraṇīya tri° ā + dṛ--anīyar . sammānanīye . tavya . ādartavyo'pyatra tri° .

ādarśa pu° ādṛśyate'tra dṛśa--ādhāre ghañ . 1 darpaṇe, tatra hi vimbapadārthasya prativimbapatanāt, tatsaṃyogena nayanaraśmīnāṃ parāvartane vā vimbagrāhitayā vimbaṃ dṛśyate iti tasya tathātvam . ādarśavimbastimitāyatākṣī kumā° nepathyadarśinaśchāyā tasyādarśahiraṇmaye raghuḥ . ādṛśyate samyagrūpeṇa jñāyate granthārtho'smin . ṭīkāyāṃ 3 pratirūpapustakādau yatratyamakṣarasanniveśa dvaṣṭvā tadanurūpa manyallikhyate tādṛśe pustake . yathādarśaṃ tathā likhita miti bhūriprayogaḥ . ādarśoguṇānām kāda° . tatra tadīyaguṇān dvaṣṭvā paraistathāguṇā āśrīyanta iti tasya tathātvam 4 janapadasomābhede ca . tatobhavādau vuñ . ādarśakaḥ . janapadāvadhisūcakasthānabhave tri° .

ādarśamaṇḍala pu° ādarśaiva maṇḍalamasya . ādarśākāra maṇḍalayukte sarpabhede sarpabhedānuktvā . maṇḍalaninastu ādarśamaṇḍalaḥ śvetamaṇḍalaḥ iti suśru° uktaḥ . ādarśomaṇḍalamiva . 2 maṇḍalākāre darpaṇe na° .

ādahana na° ā + daha--bhāve lyuṭ . 1 dāhe 2 hiṃsāyāṃ 3 kutsane ca . ādahyate'tra ādhāre lyuṭ . 4 śmaśāne . ardhamādahanaṃ prāpta āsīnodakṣiṇāmukhaḥ chando° pa° . ādahyate'sminiti ādahanaṃ śmaśānam śu° ta° raghu° .

ādātṛ tri° ā + dā--tṛc . grahītari dātā nityamanā dātā sarvabhūtānukampakaḥ yā° ādānanityāccādātuḥ manuḥ .

ādādika tri° adādigaṇe paṭhitaḥ ṭhak . adādigaṇapaṭhite dhātubhede . ādādikasya grahaṇaṃ si° kau° .

ādāna na° ā + dā--bhāve lyuṭ . grahaṇe . kuśāṅkurādāna parikṣatāṅgulī kumā° . ādānaṃ hi visargāya satāṃ vārimucāmivaṃ raghuḥ . ādānamapriyakaraṃ dānañca priyakārakam ādānanityāccādātuḥ ninditebhyodhanādānaṃ bāṇijyaṃ śūdrasevanam manuḥ ādāne niyamaviśeṣāśca smṛtau darśitāḥ . bhūmeḥ pratigrahaṃ kuryādbhūmeḥ kṛtvā pradakṣiṇam . viṣṇudha° . pradakṣiṇaṃ na sarbasyā bhūmeḥ kintu tatrasthāyāḥ pradakṣiṇāvartanamātraṃ bhūmerasannidhāne tāmuddiśya pradakṣiṇam raghu° tatraiva . kare gṛhya tathā kanyāṃ dāsadāsyaudvijottamāḥ! . karantu hṛdi vinyasya dharmyojñeyaḥ pratigrahaḥ . āruhya ca gajasyoktaḥ karṇe cāśvasya kīrtitaḥ . tathācaikaśaphānāntu sarveṣāmaviśeṣataḥ . pratigṛhṇīta gāṃ pucche pucche kṛṣṇājinaṃ tathā . āraṇyāḥ paśavaścānye grāhyāḥ pucche vicakṣaṇaiḥ . pratigrahamathoṣṭrasya āruhya ca tathā caret . vījānāṃ muṣṭimādāya ratnānyādāya sarvataḥ . bastraṃ daśāntamādadyāt paridhāya tathā punaḥ . āruhyopanāhau yānamāruhyaiva ca pāduke . īśāyāntu ratho grāhya śchatradaṇḍau ca dhārayet . āyudhāni samādāya tathā bhūṣyaṃ vibhūṣaṇam . dharmadhvajau tathā spṛṣṭvā praviśya ca tathā gṛham . avatīrya ca sarvāṇi jalasthānāni vai dvijāḥ! . dravyāṇyanyānyathādātā spṛṣṭvā yobrāhmaṇaḥ paṭhet . pratigrahītā sāvitrīṃ sarvatraiva prakīrtayet . tatastu sārdhaṃ dravyeṇa tasya dravyasya daivatam . bhūmirviṣṇudevatāketyādi kīrtayedityarthaḥ . samāpayettataḥ paścāt kāmastutyā pratigraham . vidhiṃ dharmamathojñātvā yastu kuryāt pratigraham . dātrā saha taratyeva kāladurgāṇi vai dvijaḥ . viṣṇudha° gāṃ pucche kariṇaṃ kare mitā° vākyasya prathamaṃ kare gṛhītvā paścādāroha ityarthaḥ evamanyatra virodhaḥ samādheyaḥ . ādīyate auṣadhārthaṃ vaidyaiḥ ā + dā--karmaṇi lyuṭ ṅīp . 2 hastighoṣāyāṃ strī ratnamālā .

ādāya avya° ā + dā--lyap . gṛhītvetyarthe teṣāṃ sarvasvamādāya rājā rāṣṭāt pravāsanam manuḥ . ā + dābhāve ghañ . 2 ādāne pu° .

ādāyacara tri° ādāya carati cara--ṭa upa° sa° . gṛhītvā cāriṇi . dviṣan vanecarāgryāṇāṃ tvamādāyacarovane bhaṭṭiḥ .

ādāyin tri° ā + dā--ṇini striyāṃ ṅīp . grahītari yo'dattādāyino hastāllipseta brāhmaṇodhanam . yājanādhyāpanenāpi yathā stenastathaiva saḥ manuḥ .

ādāra pu° ā + dṛ--vede bā° ghañ . ādare ādāro vā sabhānām ṛ° 1, 46, 4 .

ādārivimbī strī ādāriṇī vimbīva ni° puṃvat . (ānerī) amlavetasatulyapuṣpāyāṃ latāyāṃ ādārivimbīṃ sukadamba puṣpīṃ vipācya sarpirvipacet kaṣāye suśru° .

ādi pu° prathamaṃ dīyate gṛhyate ā + dā--ki . 1 prathame, 2 prāksattāyām, 3 kāraṇe, 4 sāmīpye, 5 prakāre, 6 avaddhave ca . 7 ādye tri° amaraḥ . jagadādiranādistvam kumā° . apaeva sasarjādau tāsu vījamavāsṛjat . vedaśabdebhyaevādau pṛthaksaṃsthāśca nirmame marīcyādīṃstathā munīn iti ca manuḥ . kathametat vijānīyāṃ tvamādau proktavāniti . ahamādiśca bhūtānām iti ca gītā . bhūvādayodhātavaḥ pā° . bhūśca vāśca bhūvau ādiśca ādiśca ādī bhūvau ādī yeṣām ādya ādi śabdaḥprabhṛtyarthaḥ dvitīyaḥprakārārthastena bhūprabhṛtayovāprakārāḥ kriyāvācitvena dhātavaityarthaḥ . evameva vaiyā° bhū° . ādiśabdena gaṇo'pi sūcyate . bhvādyadādī juhotyādirdivādiḥ svādireva ca . tudādiśca rudhādiśca tanakryādi curādayaḥ vyā° kārikā . tatra bhavaḥ digā° yat . ādyaḥ ḍimac . ādimaḥ . ādibhave tri° .

ādikara tri° ādiṃ karoti ahetādāvapi ṭa striyāṃ ṅīp . prathamakārake prāksattākartari .

ādikartṛ pu° ādiḥ kartā . ādyakārake īśvare kasmācca te na nameran mahātman! garīyase brahmaṇo'pyādikartre gītā .

ādikarman na° karma° sa° . 1 kriyākūṭātmakasya karmaṇo'vayavabhūte prathame karmaṇi prathamamārabhyamāṇakriyāyām . udupadhādbhvādervibhāṣā bhāvādikarmaṇoḥ bhāvādikarma ṇoranyatarasyām ādikarmaṇi ktaḥ kartari ca pā° . 2 prathamaje karmamātre ca . ba° . 3 ta yākarmayukte tri° .

ādikavi pu° ādirādyaḥkaviḥ . hiraṇyagarmetasya prathamotpannatvāt svayaṃpratibhātavedatvācca kavitayā tathātvam . tene brahma hṛdā ya ādikavaye bhāga° . 2 vālmīkau ca .

ādikāraṇa na° ādyaṃ kāraṇam . 1 parameśvare tadadhīnatvāt itarakāraṇānām sa hi prathasaṃ svopādhibhūtāvidyaṣā sṛjyamānajīvādṛṣṭavaśādidamitthaṃ kartavyamiti īkṣaṇapūrbakaṃ sraṣṭavyapadārthākāreṇa vivartamānaḥ sūkṣmabhūtāni prathamamutpādya tataḥ sthūlabhūtāni bhautikāni ca sajarjetyāgamasiddham iti vedāntinaḥ . sāṃkhyamate 2 pradhāne pradhānaṃ hi mūlakāraṇaṃ tasyaiva mahadādyākāreṇa pariṇamanāttathātvam . naiyāyikādimate kāraṇaśabdasya nimittārthatve īśvarasyaiva tathātvam . samayāyikāraṇārthatveparamāṇūnāṃ mūlakāraṇatvamiti bhedaḥ iti tena tanmate 3 īśvare 4 paramāṇaṣu ca .

ādikāvya na° ādi ādyaṃ kāvyaṃ pādacatuṣṭhayarūpacchandobaddhaṃ vākyam . bālmīkiracite rāmāyaṇe tasya cādyakāvyatvaṃ darśitaṃ tatraiva ādikā° 2 sarge dadarśa krauñcayostatra mithunaṃ cārudarśanam . tasmācca mithunādekamāgatyānupalakṣitaḥ . jaghāna baddhānuśayo niṣādo munisaṃnidhau . taṃ śoṇitaparītāṅgaṃ ceṣṭabhānaṃ mahītale . dṛṣṭvā krauñcī rurodārtā karuṇaṃ kheparibhramā . taṃ tathā nihataṃ dṛṣṭvā niṣādenāṇḍajaṃ vane . muneḥ śiṣyasahāyasya kāruṇyaṃ samajāyata . tataḥ karuṇaveditvāddharmātmā sa dvijottamaḥ . niśamya karuṇaṃ krauñjīṃ rudatīṃ tāṃ jagāvidam . mā niṣāda! pratiṣṭhāṃ tvamagamaḥ śāśvatīḥsamāḥ . yatkrauñcamithunādekamabadhīḥ kāmamohitam . tasyedamuktvā vacanaṃ cintābhūt tadanantaram . śakunaṃ śocatā hyevaṃ kimatedvyāhṛtaṃ mayā muhūrtamiva ca dhyātvā vākyaṃ tat pravimṛṣya ca . śiṣyamāha sthitaṃ pārśve bhāradvājamidaṃ vacaḥ . pādaiścaturbhiḥ saṃyuktamidaṃ vākyaṃ samākṣaraiḥ . śocatoktaṃ mayā yasmāt tasmācchloko bhavatviti . evaṃ cintayatastasyāśrame svayaṃ brahmaṇāgatyopadiṣṭam . maharṣe! yadathaṃ proktastvayā krauñcabadhāśrayaḥ . śloka evāstvayaṃ baddhastava vākyasya śocataḥ . svacchandādeva te brahman! pravṛtteyaṃ sarasvatī . rāmasya caritaṃ kṛtsnaṃ kurutvamṛṣisattama! ityupadiṣṭasya vālmokeḥ rāmāyaṇaracanematirabhūt yathāha tatraiva . tasya buddhirabhūt tatra vālmīkeratha dhīmataḥ . kṛtsnaṃ rāmāyaṇaṃ ślokairīdṛśaiḥ karavāṇyaham ityevamabhiniveśaṃ kṛtvā kṛtsnaṃ rāmāyaṇaṃ kṛtamiti sargaśeṣe tatraivoktam tataḥ sa rāmasya cakāra kīrtimān . samākṣaraiḥ ślokaśatairyaśasvino yaśaskaraṃ kāvyamudāradhīḥ param . iha loke catuṣpādaślokasyādau tenaiva pracāraṇāt tatkṛtakāvyasyādikāvyatvam . vede tu bahūnāmanuṣṭupchandaskānāṃ ślokānāṃ sattve'pi loke prathamapracārā bhāvāttasyādyatvam . tena īśā vāsyamidaṃ sarvaṃ yat kiñca jagatyāṃ jagat . tena tyaktena bhuñjīthā mā gṛdhaḥ kasya sviddhanam ityupakrame asuryānāma te lokā andhena tamasā vṛtāḥ . tāṃste pretyābhigacchanti ye ke cātmahano janāḥ ityādayaḥ ślokāḥ śu° ya° ve° 40 adhyāye paṭhitāḥ . evam ṛgvedādāvapi bahabaḥ tathāvidhāḥ santi tathā ca vede sattve'pi loke tena prathamapracāraṇāttasyādyakāvyatvam . yat tu uttaracarite citramāmnāyādanyā'yaṃ nūtanaśchandasāmavatāra iti varṇitam tat yathā śrutārthe'saṅgatameva . anyaḥ lokasiddhavākyādityadhyāhāreṇa āmnāyāt āmnāyaṃ vedaṃ mūlatvena prāpya chandasāṃ navāvatāraiti vyākhyāne tu na ko'pi doṣa iti yuktam .

ādikeśava pu° karma° kāśīsthe keśavamūrtibhede ādikeśava pūrbeṇa svayamādityakeśavaḥ ādikeśavamukhyāṃśca keśavān paritoṣya ca iti ca kāśī° .

ādigadādhara pu° 1 kāśīsthe viṣṇumūrtibhede dattātreyeśvarāt pūrbameṣa ādigadādhara iti kāśī° 36 a° . 2 gayātīrthasthe viṣṇusūrtibhede ca . ādyena gadayā cāsau yasmāddaityaḥ sthirīkṛtaḥ . sthita ityeva hariṇā tasmādādi gadādharaḥ iti vāyu° gayā° 2 a° tannāmaniruktiḥ uktā . gayāśiraśchādayitvā gurutvādāsthitā śilā . kālāntareṇa vyaktaśca sthita ādigadādharaḥ . tathā vyakto'vyakta rūpī āsīdādau gadādharaḥ . ādirādau pūjito'tra devairbrahmādibhiryataḥ . pādyārghagandhapuṣpādyairata ādi gadādharaḥ iti gāru° pu° niruktiḥ . āgatya viṣṇuḥ kṣīrābdheḥ śilāyāṃ saṃsthito'bhavat . śilāyāṃ niścalatvāya svayamādigadādharaḥ vāyupurāṇam .

ādijina pu° karma° sa° . ṛṣabhadeve hema° .

āditas avya° ādi + tasi . 1 ādau ityarthe patīn prajānāmasṛjanmaharṣīnāditodaśa manuḥ . ādyā° pañcamyāstasiḥ . 2 āderityarthe ca . idaṃ śāstrantu kṛtvādau māmeva svayamāditaḥ manuḥ ādita ādimārabhyetyarthaḥ .

āditāla pu° karma° . ekaeva laghuryatra āditālaḥ sa lathyate . gurustatparatovācyaḥ prāyeṇaitannidarśanam saṅgītaśāstralakṣite tālabhede .

āditeya pu° adityā apatyam ḍhak . 1 suramātre 2 sūrye ca aditijaśabde vivṛtiḥ pṛ° 215 . yadenamadadhuryajñiyāso divi devāḥ sūryamāditeyam ṛ° 10, 88, 11 .

āditya pu° aditerapatyaṃ ṇya . 1 devamātre tasmā ādityāśca viśve ca devāstṛtīyasavane saṃprayanti chā° u° . 2 sūrye ca ādityobrahmetyādeśaḥ chā° u° jigīṣureṣa dinakṛdādityeṣvivakalpate iti māghaḥ . amīca kathamādityāḥ pratāpakṣatiśītalāḥ kumā° . 3 tadadhiṣṭhite gagane divāniśaṃ baṃbhramyamāṇe lokaprakāśakare tejo maṇḍale ca agnau prastāhutiḥ samyagādityamupatiṣṭhate . ādityājjāyate vṛṣṭirvṛṣṭerannaṃ tataḥ prajāḥ manunā agnihutadravyāṇāṃ havirājyādīnāṃ paramāṇu mātratayā'vasthitānāṃ dagdhaśeṣāṇāṃ sūryaraśminākarṣaṇena sūryalokaprāptyā vṛṣṭihetutvamuktam tacca maṇḍalārthaparatvaeva sambhavati atha yadetadādityasya śuklaṃ bhāḥ saivargatha yannīlaṃ paraḥ kṛṣṇaṃ tatsāma atha yadevaitadādityasya śuklaṃ bhāḥ saiva sā, atha yannīla kṛṣṇaṃ tadama iti ca chā° u° . atra śuklakṛṣṇabhāyuktatayā maṇḍalaparatvaṃ gamyate . asau vā ādityo devamadhu chā° u° atra ca maṇḍalaparatvam uttaratra ākāśe raśmi sambandha kīrtanāt spaṣṭameva . jyotiścaraṇābhidhānāt śā° sū° bhāṣye ca cakṣurvṛtternirodhakaṃ śārvarādikaṃ tamaucyate tasyā evānugrāhakamādityādikaṃ jyotiḥ ityādityasya cakṣurvṛtteranugrāhakatathā jyotiḥpadārthaparatvamuktam . 4 ādityamaṇḍalārntargate hiraṇyavarṇe paramapuruṣe viṣṇau svayaṃbhūḥ śambhurādityaḥ viṣṇusa° . viṣṇoścādityaśabdavācyatve kāraṇamuktaṃbhāṣyeyathā ādityamaṇḍalāntaḥsthohiraṇmayaḥ puruṣa ādityaḥ, dvādaśādityeṣu viṣṇurvā, ādityānāmahaṃ viṣṇuriti smṛteḥ, aditerakhaṇḍitāyā mahatyā ayaṃ patiriti vā iyaṃ vā aditirmahī devī viṣṇupatnīti śruteḥ yathādityaekaevānekajaleṣvanekavat pratibhāsate evamanekeṣu śarīreṣu ekaevānekavat pratibhāsata ityādityasādharmyādvā ādityaḥ tatra hiraṇma yapuruṣasya sūrthyamaṇḍalamadhyavartitve ca ya eṣo'ntarāditye hiraṇmayaḥ puruṣodṛśyate hiraṇyaśmaśruḥ hiraṇyakeśa āpraṇakhāt sarvaeva suvarṇaḥ iti cho° u° śrutirmānam atha ya eṣo 'ntarāditye ādityasyāntarmadhye hiraṇmayo hiraṇmaya iva hiraṇmayo nahi suvarṇavikāratvam devasya sambhavati, ṛksāmageṣṇatvāpahatapāpmatvāsambhavāt . nahi sovarṇe'cetane pāpmādiprāptirasti yena pratiṣidhyeta cākṣuṣe cāgrahaṇāt . ato luptopama eva hiraṇmayaśabdo jyotirmaya ityarthaḥ . uttareṣvapi samānā yojanā . puruṣaḥ puri śayanāt, pūrayati vā svenātmanā jagaditi . dṛśyate nivṛttacakṣurbhiḥ samāhitacetībhirbrahmacaryādisādhanāpekṣaiḥ . tejasvino'pi śmaśrukeśādayaḥ kṛṣṇāḥ syurityato viśinaṣṭi hiraṇyaśmaśrurhiraṇyakeśa iti . jyotirmayānyevāsya śmaśrūṇi keśāścetyarthaḥ śāṅkarabhāṣyam . upāsakānāmativāhanāya īśvaraniyukte arcirādimārgasthite ātivāhike5 devabhede ca saṃvatsarādādityamādityāccandramasam chā° u° . ādityāśca dvādaśa yathoktaṃ viṣṇudharmottare bhārate ca ghātā mitro'ryamā rudro varuṇaḥ sūryaeva ca . bhago vivasvān pūṣā ca savitā daśamaḥ smṛtaḥ . ekādaśastathā tvaṣṭā viṣṇurdvādaśa ucyate iti viṣṇudha° . dhātāryamā ca mitraśca varuṇo'ṃśurbhagastathā . indro vivasvān pūṣā ca parjanyo daśamaḥ smṛtaḥ . tatastvaṣṭā tato viṣṇurajaghatyo jaghanyaja iti bhā° ā° pa° kalpabhedādanayorvyavasthā . māsabhede ādityabhedā ādityahṛdaye darśitā yathā aruṇo māghamāse tu sūryo vai phālgune tathā . caitre māsi ca vedajño vaiśākhe tapanaḥ smṛtaḥ . jyaiṣṭhe māsi tapedindraḥ āṣāḍhe tapate raviḥ . gabhastiḥ śrāvaṇe māsi yamobhādrapade tathā . iṣe hiraṇyaretāśca kārtike ca divākaraḥ . mārgaśīrṣe tapeccitraḥ pauṣe viṣṇuḥ sanātanaḥ . ityete dvādaśādityāḥ kāśyapeyāḥ prakīrtitāḥ . 6 arkavṛkṣe pu° . ādityasyāpatyam ṇya yalopaḥ . 7 ādityāpatye puṃstrī° .

ādityaketu pu° dhṛrāṣṭraputrabhede tadgaṇanāyāṃ bhā° ā° pa° 67 a° . ādityaketurbahvāśī nāgadattānuyāyinau 6 ta° . ādityasya ketau aruṇe .

ādityakeśava pu° ādityapūjitaḥ keśavaḥ . kāśīsthe keśavamūrtibhede ādikeśavapūrveṇa svayamādityakeśavaḥ kāśīkha° .

ādityapatra pu° ādityasya arkavṛkṣasya patramiva patramasya . kṣupabhede . 6 ta° . arkavṛkṣapatre na° .

ādityaparṇinī strī ādityavarṇaṃ nityaṃ parṇamastyasyā ini . mūlinī pañcabhiḥ patraiḥ suraktā śukakomalaiḥ . ādityaparṇinī jñeyā sadādityānuvarṇinī ādityaparṇinī jñeyā tathaiva hi himakṣaye suśrutoktalakṣaṇāyāmoṣadhau .

ādityapurāṇa na° ādityenoktaṃ purāṇam . upapurāṇabhede . upapurāṇagaṇanāyām māheśvaraṃ tathā sāmbaṃ sauraṃ pārāśarāhvayam . kaurme sauratvenadaṃ paṭhitam . matsyapurāṇe tu yatrasāmbaṃ puraskṛtya bhaviṣyotthakathānakam . prīcyate tat punarloke sāmbameva śucivratam . evamādityasaṃjñaṃ ca tatraiva paripaṭhyate ādityasaṃjñamityuktaṃ devīpu° parāśaroktamaparaṃ mārīcaṃ bhāskarāhvayam bhāskaratvenoktaṃ tathā cādityapurāṇasyaiva nāmāntaraṃ sauraṃ bhāskarañcetyādi . adhikamupapurāṇaśabde vakṣyate . etadīyapratipādyaviṣayāḥ sauraśabde dṛśyāḥ .

ādityapuṣpikā strī ādityavarṇaṃ raktaṃ puṣpamasyāḥ . raktapuṣpe arkavṛkṣe .

ādityabhaktā strī ādityebhaktā . (huḍhuḍiyā) arkavallabhāyām oṣṛdhau .

ādityavrata na° ādityasya tadupāsanārthaṃ vratam . sūryopāsanārthe vratabhede . ādityavratasya brahmacaryamasya ṭhañ . ādityavratikaḥ tadvratārthabrahmacaryayukte tri° .

ādityasūnu pu° 6 ta° . sūryaputre 1 sugrīve 2 karṇe, 3 yame 4 śanaisvare ca aruṇātmajaśabde vivṛtiḥ pṛ° .

āditsu pu° ā + dā--san--u . grahītumicchau, āditsubhi rnūpuraśiñjitāni kumā° .

ādideva pu° ādau dīvyati svayaṃ rājate diva--ac 7 ta° . 1 nārāyaṇe 2 śive . ādiḥ kāraṇaṃ devaḥ . 3 ādikāraṇe paramātmani . sahāsrātmā mayā yova ādideva udāhṛtaḥ yā° smṛ° . puruṣaṃ śāsvataṃ divyamādidevamajaṃ vibhum gītā . vāsudevo vṛhadbhānurādidevaḥ purandaraḥ viṣṇusa° ādiḥ kāraṇaṃ deva ityādidevaḥ dānādiguṇavān vā bhā° devodānātdīpanāt bhavatīti yāskoktadevaśabdaniruktimāśritya bhāṣye tathoktam .

ādidaitya pu° karma° . hiraṇyakaśipau daitye tasya deteḥ prathamajatvāttathātvam . eka eva diteḥ putraḥ hiraṇyakaśipuḥ purā bhā° ā° pa° 65 a° . ādidaityomahāvīryo hiraṇyakaśipuḥ purā bhā° va° pa° 104 a° .

ādin tri° attīti ada--ṇini . bhakṣake . striyāṃ ṅīp .

ādinaba pu° ādīnavasya pṛ° vede hrasvaḥ . ādīnaśabdārthe ādinavaṃ pratidīvne ghṛtenāsmāṃ abhikṣara atha° 7, 110, 4 .

ādiparvan na° ādi ādyaṃ parva . mahābhāratāntargate ādye parvaṇi . ityetadādiparvoktaṃ prathamambahuvistaram bhā° ā° .

ādipurāṇa na° ādi ādyaṃ purāṇam karma° . purāṇabhede sarveṣāmaṣṭādaśānāṃ purāṇānāmupapurāṇānāñcādibhūte caturlakṣātmake brahmanirmite purāṇabhede . nāradapurāṇe upasaṃhārapādaśeṣe marīciṃ prati brahmavākyam aṣṭādaśamanaupamya sārāt sārataraṃ dvija! . brahmāṇḍañca caturlakṣaṃ purāṇatvena paṭhyate . tadeva vyasya gaditamatrāṣṭādaśadhā pṛthak . pārāśaryeṇa muninā sarveṣāmapi mānada . vastugrahāya tenaiva munīnāṃ bhāvitātmanām . mattaḥ śrutvā purāṇāni lokebhyaḥ pracakāśire . munayo dharmaśolāste dīnānugrahakāriṇaḥ . mayā cedaṃ purāṇantu vasiṣṭhāya puroditam tena śaktrisutāyoktaṃ jātūkarṇāya te na ca . vyāsolabdhvā tataścaitat prabhañjanamukhodgatam . pramāṇīkṛtya loke'smin prāvartayadanuttamam tathā ca vyāsoktabrahmāṇḍantu dvādaśasāhasraṃ tasyaiva saṃkṣepārthapratipādakam . evañca tasyaiva caturlakṣātmakasya sarvapurāṇamūlatayā ādyatvāt ādipurāṇatvam . devaloke tu ādipurāṇasya śatakoṭiślokātmakatā yathoktaṃ tatraiva . prathamapāde marīciṃ prati brahmavākyam . śṛṇu vatsa! pravakṣyāmi purāṇānāṃ samuccayam . yasmin jñāte bhavejjñātaṃ vāṅmayaṃ sacarācaram . purāṇamekamevāsīt sarvakalpeṣu mānada! . catuvargasya vījañca śatakoṭisuvistaram . pravṛttiḥ sarvaśāstrāṇāṃ purāṇādabhavattataḥ . kālena grasanaṃ dṛṣṭvā purāṇasya mahāmabiḥ . harirvyāsa svarūpeṇa jāyate ca yuge yuge . caturlakṣapramāṇena dvāpare dvāpare sadā . tadaṣṭādaśadhā kṛtvā bhūloke nirdiśatyapi . adyāpi devaloka tu śatakoṭisuvistaram astyeva tasya sārastu caturlakṣeṇa varṇyate evañca tadānoṃ lokaprasiddhacaturlakṣātmakarapa brahmāṇḍanāmakapurāṇāntararayaiva vyāsapraṇīta caturlakṣātmakāṣṭādaśapurāṇānāmādisūtatvādādipurāṇatvena prasiddhamāsīt . tacca kramaśaucchinnaprāya saṃskṛta śālāyāntu tasya svalpāṃśamātrasya sattve'pi sarvāṃśasya prāyaśaḥ kutrāpīdānīmalābhāt na tatratyapratipādyaviṣayā vaṇṇāyatuṃ śakyāḥ . hemādri mādhavādibhirādityapurāṇanāmnā bahūni vacanāni likhitāni . teṣāṃ kāle ca tatpurāṇasya pracāra āsīt kramaśa idānīmucchinnapracāratayā samagralābhāsambhavaḥ iti tatratyapratipādyaviṣayapradarśanāduparatamasmābhiḥ .

ādi(pu)pūruṣa pu° ādau puri dehe, vasati vasa--uṣan svenātmanā pūrayati jagat pūra--uṣan vā pṛ° vā hrasvaḥ . ādijīve 1 hiraṇyagarbhe 2 nārāyaṇe ca . te ca prāpurudanvantaṃ bubudhe cādipu(pū)ruṣaḥ raghuḥ . daitye śvarasabhāṃ gatvā pāṇiṃ saṃspṛśya pāṇinā . daityānāmādipuruṣaḥ murārirditinandanaḥ bhā° va° pa° 271 a° . hrasvābhāve pūruṣo'pyatra tamarghyamarghādikayādipūruṣaḥ māghaḥ .

ādibhava pu° ādau bhavatīti bhū--ac . 1 hiraṇyagarbhe hiraṇyagarmaḥsamavartatāgre iti śrutau tasyāgrabhavatvokteḥ tathātvam . 2 sarvasyādiḥ kāraṇaṃ bhavati . sarvasya kāraṇabhūtatayāvirbhūte 3 viṣṇau ca rasātalādādibhavena puṃsā raghuḥ 2 agrajamātre tri° .

ādima tri° ādau bhavaḥ ādi + ḍimac . ādau bhave .

ādimat tri° ādirastyasya matup striyāṃ ṅīp . ādiyukte 1 sakāraṇe 2 ādisīmāyukte ca .

ādirāja pu° ādirādyorājā ṭac samā° . pṛthunāmake nṛpatau tasya rājñāmāditvāttathātvam tatkathā bhāga° 4 ska° atha tasya punarviprairaputrasya mahīpateḥ . bāhabhyāṃ mathyamānābhyāṃ mithunaṃ samapadyata . taddṛṣṭvā mithunaṃ jātavismayā brahmavādinaḥ . ūcuḥ paramasaṃtuṣṭā viditvā bhagavatkalām . eṣa viṣṇorbhagavataḥ kalā bhuvanapālinī . iyañca lakṣmīsaṃbhūtiḥ puruṣasyānapāyinī . kṣatriyaḥ prathamo rājñāṃ pumān prathayitā yaśaḥ . pṛthurnāma mahārājomaviṣyati pṛthuśravāḥ . tasya veṇasyetyarthaḥ .

ādivarāha pu° ādirādyo varāhaḥ . yajñavarāharūpeṇāvirbhūte viṣṇoravatārabhede tatkathā tato mahātmā manasā divyaṃ rūpamacintayat . kiṃ nu rūpamahaṃ kṛtvā uddhvareyaṃ vasundharām . jale nimagnāṃ dharaṇīṃ yenāhaṃ vai samuddhare . iti sañcintya manasā harirnārāyaṇaḥ prabhuḥ . jalakrīḍārucistasmādvārāhaṃ vapurasmarat . hariruddharaṇe yuktastadā'bhūdasya mūmidhṛk . adhṛṣyaṃ sarvabhūtātrā vāṅmayaṃ brahmasaṃjñitam . daśayojanavistāramucchritaṃ śatayojanam . nīlajībhūtasaṅkāśaṃ meghastanitanisvanam . girisaṃhananaṃ bhīmaṃ śvetadīptogradaṃṣṭriṇam . vidyudagniprakāśākṣamādityasamatejasam . pīnavṛttāyataskandhaṃ dṛptaśārdūlavikramam . pīnonnatakaṭīdeśaṃ vṛṣalakṣaṇalakṣitam . rūpamāsthāya vipulaṃ vārāhamamitaṃ hariḥ . pṛthivyuddharaṇārthāya praviveśa rasātalam . vedapādo yūpadaṃṣṭraḥ kratuhastaścitīmukhaḥ . agnijihvo darbharomā brahmaśīrṣo mahātapāḥ . ahorātrekṣaṇadharo vedāṅgaśrutibhūṣaṇaḥ . ājyanāsaḥ sruvatuṇḍaḥ sāmaghoṣasvano mahān . satyadharmamayaḥ śrīmān kramavikramasatkṛtaḥ . kriyāsatramahāghoṇaḥ paśujānurmakhākṛtiḥ . udgātrantro homaliṅgo vījauṣadhimahāphalaḥ . vāynantarātmā satrasphik vikṛtaḥ somaśoṇitaḥ . vediskandho hnavirgandho havyakavyātivegavān . prāgvaṃ śakāyo dyutimānnānādīkṣābhiranvitaḥ . dakṣiṇāhṛdayo yogī mahāsatramayo mahān . upākarmoṣṭharucakaḥ pravargyāvartabhūṣaṇaḥ . nānācchandogatipatho guhyopaniṣadāsanaḥ . chāyāpatnīsahāyo vai maṇiśṛṅga ivocchritaḥ . bhūtvā yajñavarāho'sau drāgadhaḥ prāviśadguruḥ . adbhiḥ sañchāditāmurvīṃ sa tāmārchat prajāpatiḥ . rasātalajale magnāṃ rasātalatalaṃ gataḥ . prabhurlokahitārthāya daṃṣṭrāgreṇojjahāra gām . tataḥ svasthānamānīya pṛthivīṃ pṛthivīdharaḥ . mumoca pūrvaṃ sahasā dhārayitvā dharādharaḥ . tato jagāma nirvāṇaṃ medinī tasya dhāraṇāt . cakāra ca namaskāraṃ tasmai devāya viṣṇave . evaṃ yajñavarāheṇa bhūtvā lokahitārthinā . uddhṛtā pṛthivī devī sāgarāmbudharā purā harivaṃ° 224 a° .

ādividvas pu° ādirādyo'khilasampradāyapravartakatvāt vidvān . sāṃkhyaśāstrakārake sarvasampradāyapravartake upāsanayāsiddhe jagatkartari kapile . ādividvān siddha iti kāpilāḥ kusumā° kapilaśabde vivṛtiḥ .

ādiśakti strī ādirādyā śaktiḥ . parameśvarasya 1 māyārūpaśaktau 2 devīmūrtibhede ca . āḍyāśabde vivṛtiḥ .

ādiśarīra na° ādi ādyaṃ śarīram . bhogārthaṃ parameśasṛṣṭe ādye liṅgākhye śarīre . ayamādiśarīreṇa devasṛṣṭena mānavaḥ . śubhānāmaśubhānāñca kurute sañcayaṃ mahat . āyuṣo'nte prahāyedaṃ kṣoṇaprāyaṃ kalevaram . saṃbhavatyeva yugapadyato nāstyantarā bhavaḥ . tatrāsya svakṛtaṃ karma chāyevānugatam tadā . phalatyatha sukhārho vā duḥkhārho vā'tha jāyate bhā° va° pa° 184 a° . ādi kāraṇaṃ śarīraṃ karma° . 2 avidyākhye 2 sūkṣmaśarīre ca vedāntimate śarīraṃ trividhaṃ kāraṇasūkṣmasthūlabhedāt tatrāvidyāyāḥ kāraṇaśarīratvaṃ sarvakāraṇatvāt vidyayā śīryamāṇatvācca avidyāṃ prakṛtya sā kāraṇaśarīraṃ syāt pañcada° .

ādiśya avya° ā + diśa--lyap . 1 anuśiṣyetyarthe 2 uktvetyarthe ca .

ādiṣṭa na° ā + diś--bhāve kta . 1 ājñāyām, 2 upadeśe ca . karmaṇi kta . 3 upadiṣṭe, 4 vyākaraṇaprasiddhe sthānijāte varṇe ca tri° yathā ikaḥ syāne yaṇ ādiśyate iti ikoyaṇādiṣṭaityucyate . 5 ājñapte 6 ucchiṣṭe 7 anuśiṣṭe ca tri° upapātakayuktānāmanādiṣṭeṣu caiva hi viśvā° .

ādiṣṭin pu° ādiṣṭamādeśovratādeśaḥ astyasya ini . vratādeśoyasya kṛtastādṛśe, brahmacāriṇi . ādiṣṭī nodakaṃ kuryādā vratasya samāpanāt manuḥ ādiṣṭa vratādeśo'styasyeti ādiṣṭī brahmacārī kullū° . ādiṣṭamanena iṣṭā° ini . 2 ādeśakartari tri° striyāṃ ṅīp .

ādisarga pu° karma° . prākṛtapralayottaraṃ prathamasṛṣṭau avyaktāt pūrvamutpanno mahānātmā mahāmatiḥ . ādirguṇānāṃ sarveṣāṃ prathamaḥ sarga ucyate . mahānātmā matirviṣṇurjiṣṇuḥ śambhuśca vīryavān . buddhiḥ prajñopalabdhiśca tathā khyātirdhṛtiḥ smṛtiḥ . paryāyavācakaiḥ śabdairmahānātmā vibhāvyate . taṃ jānan brāhmaṇo vidvān prabhohaṃ nādhigacchati . sarvataḥ pāṇipādaśca sarvato'kṣiśiromukhaḥ . sarvataḥśrutimān loke sarvaṃ vyāpya sa tiṣṭhati . mahāprabhāvaḥ puruṣaḥ sarvasyaiva hi niścitaḥ . aṇimā laghimā prāptirīśāno jyotiravyayaḥ . tatra buddhivido loke sadbhāvaniratāśca ye . dhyānino mityayogāśca satyasandhā jitendriyāḥ . jñānavantaśca ye kecidalubdhā jitamanyavaḥ . prasannamanaso dhīrā nirmamā nirahaṅkṛtāḥ . vimuktāḥ sarva evaite mahattvamupaya ntyuta . ātmano mahato veda yaḥ puṇyāṃ gatimuttamām . ahaṅkārāt prasūtāni mahābhūtāni pañca vai . pṛdhivī vāyurākāśamāpo jyotiśca pañcamam . teṣu bhūtāni yujyante mahābhūteṣu pañcasu . te śabdasparśarūpeṣa rasagandhakriyāsu ca . mahābhūtavināśastu pralaye pratyupasthite . sarvaprāṇabhṛtāṃ dhīrā! mahadutpadyate bhayam . sa dhīraḥ sarvalokeṣu na mohamadhigacchati . viṣṇurevādisargeṣu svayambhūrbhavati prabhuḥ . evaṃ hi yo veda guhāśayaṃ prabhuṃ paraṃ purāṇaṃ puruṣaṃ viśvarūpam . hiraṇmayaṃ buddhimatāṃ parāṃ gatiṃ sa buddhimān buddhimatītya tiṣṭhati bhā° āśva° pa° a° 40 . sa ca sargaḥ daśavithaḥ prākṛtaḥ ṣaḍivadhaḥ, vaikṛtastrividhaḥ, ubhayātmaka ekavidhaḥ iti bhedāt tadvivaraṇam bhāga° 3 ska° 10 a° . viśvaṃ vai brahma tanmātraṃ saṃsthitaṃ viṣṇumāyayā . īśvareṇa paricchinnaṃ kālenāvyaktamūrtinā 12 . yathedānīṃ tathāgre ca paścādapyetadīdṛśam 13 . sargonavavidhastasya prākṛtovaikṛtaśca yaḥ . kāladravyaguṇairasya trividhaḥ pratisaṃkrayaḥ 14 . ādyastu mahataḥ sargoguṇavaiṣamyamātmanaḥ . dvitīyastvahamoyatra dravyajñānakriyodayaḥ 15 . bhūtasargastṛtīyastu tanmātrodravyaśaktimān . caturtha aindriyaḥ sargo yastu jñānakriyātmakaḥ 16 . vaikāriko devasargaḥ pañcamoyanmayaṃ manaḥ . ṣaṣṭhastu tasasaḥ sargoyastu buddhikṛtaḥ prabhoḥ 17 . ṣaḍime prākṛtāḥ sargā vaikṛtānapi me śṛṇu rajobhājo bhagavatolīleyaṃ harimedhasaḥ 18 . saptamomukhya sargastu ṣaddhidhastasthuṣāñca yaḥ . vanaspatyoṣadhilatātvak sārāvīrudho drumāḥ 19 . utsrotasastamaḥprāyā antaḥsparśā viśeṣiṇaḥ 20 . tiraścāmaṣṭamaḥ sargaḥ so'ṣṭāviṃśadvidhomataḥ . avido bhūritamaso ghrāṇajñā hṛdyavedinaḥ 21 . gorajomahiṣaḥ kṛṣṇaḥ śūkaro gavayoruruḥ . dviśaphāḥ paśavaśceme aviruṣṭraśca sattama! . kharo'śvo'ścatarogauraḥ śarabhaścamarī tathā ete caikaśaphāḥ kṣattaḥ! śṛṇu pañcanakhān paśūn 22 . śvā śṛgālovṛkovyāghromārjrāraḥ śaśaśallakau . siṃhaḥ kapirgañaḥ kūrmo godhā ca makarādayaḥ . kaṅkagṛdhravakaśyenabhāsabhallakabarhiṇaḥ . haṃsasārasacakrāhvakākolūkādayaḥ khagāḥ 23 . arbāksrotastu navamaḥ kṣattarekavidhonṛṇām . rajo'dhikāḥ karmaparā duḥkhe ca sukhamāninaḥ 24 . vaikṛtāstrayaevaite devasargaśca sattama! . vaikārikastu yaḥ proktaḥkaumārastūbhayātmakaḥ 25 . devasargaścāṣṭavidhovibudhāḥ pitaro'surāḥ . gandharbāpsarasaḥ siddhā yakṣarakṣāṃsi cāraṇāḥ . bhūta pretapiśācāśca vidyādhrāḥ kinnarādayaḥ . daśaite vidurākhyātāḥ sargāste viśvasṛkkṛtāḥ . svavyatiriktasṛjyābhāvaṃ darśayan kālasya sṛṣṭinimittatāṃ darśayati viśvamiti . viṣṇumāyayā saṃsthitaṃ saṃhṛtam . brahma tanmātraṃ sata viśvaṃ īśvareṇa kartrā kālena nimittena paricchinnaṃ pṛthak prakāśitam . avyaktā mūrtiḥ svarūpaṃ yasyeti svatonirviśeṣatā darśitā 12 . apratiṣṭhatvaṃ darśayituṃ tatkāryaviśvapravāhasyāpratiṣṭhāmāha yathedānīmasti tathāgne pūrvamapyāsīt . paścādapi tathā bhaviṣyati 13 . evaṃ sāmānyataḥ kālaṃ nirūpya viśeṣato nirūpayiṣyan tannimittasya pūrvasargasya pūrboktāneva bhedān anuvadati sargaiti . yastu prākṛtovaikṛtaśca sa tu daśamaḥ tannimittameva trividhaṃ pralayamāha kālenaiva balena nityapralayaḥ dravyeṇa saṅkarṣaṇamukhāgnyādinā naimittikaḥ guṇaiḥ svasvakāryaṃ grasadbhiḥ prākṛtikaḥ 14 . tāneva sargān prapañcayati . ādya ityādinā yāvadadhyāyasamāpti . mahato lakṣaṇam ātmanohareḥ sakāśāt guṇānāṃ vaiṣamyamiti . ahamaḥ ahaṅkārasya . tasya lakṣaṇaṃ yatreti . dravyādayovakṣyamāṇāstrayaḥ sargāḥ 15 tanmātro bhūtasargaḥ . tataḥsūkṣmasarga ityarthaḥ . dravyaśaktimān mahābhūtotpādakaḥ jñānakarmendriyātmakaścaturthaḥ 16 . pañcamovaikārikaḥ . indriyādhiṣṭhātārodevāḥ manaśca . ṣaṣṭhasta tamasaḥ pañcaparvāvidyāyāḥ . abuddhirjīvānāmāvaraṇam vikṣepaśca tāṃ karotītyabuddhikṛt tasya 17 . memastaḥ śṛṇu anudvegena śrotavyatāmāha . yadviṣayā medhā saṃsāraṃ harati tasya harerlīlā . yadvā iyamiti tamaādisargarūpā . rajobhāja iti brahmarūpasyetyarthaḥ . asmin pakṣe'buddhikṛta iti prathamāntaṃ anavadhānakṛta ityarthaḥ 18 . mukhamiva prathamaṃ kṛtaḥmukhyaḥ sargaḥ . tasthuṣāṃ sthāvarāṇām . ṣaḍvidhamevāha . ye puṣpaṃ vinā phalanti te vanaspatayaḥ . oṣadhayaḥ phalapākāntāḥ . latāḥ ārohaṇāpekṣāḥ . tvaksārā veṇvādayaḥ . latā eva kāṭhinyenārohaṇānapekṣā vīrudhaḥ . yepuṣpaiḥ phalanti tedrumāḥ 19 . teṣāṃ sādhāraṇalakṣaṇamāha ūrdhvaṃsrota āhārasañcāro yeṣām . tamaḥprāyā avyaktacaitanyāḥ . antaḥsparśameva jānanti nānyat tadapyantareva na bahiḥ . viśeṣiṇaḥ avyavasthitapariṇāmādyanekabhedavantaḥ 20 . tiryaksrotasāṃ sargamāha tiraścāmiti . sa cāṣṭaviṃśatibhedaḥ . tiraścāṃ lakṣaṇam avidaḥ śvastanādijñānaśūnyāḥ . bhūritamasaḥ āhārādimātraniṣṭhāḥ . ghrāṇajñāḥ ghrāṇenaiveṣṭamarthaṃ jānanti hṛdi avedinaḥ dīrghānusandhānaśūnyāḥ . tathā ca śrutiḥ . athetareṣāṃ paśūnām aśanāpipāse evābhijñānaṃ na vijñātaṃ vadanti na vijñātaṃ paśyanti na viduḥ śvastanaṃ na lokālokāviti 21 . aṣṭaviṃśatibhedānāha gavādayauṣṭrāntāḥ dviśaphāḥ dvikhurānava . kharādayaḥ camaryantā ekaśaphāḥ ṣaṭ . śvādayogodhāntāḥ pañcanakhā dvādaśa 22 . evamete bhūcarāḥ saptaviṃśatiḥ . makarādayojalacarāḥ kaṅkādayaśca khagāḥ abhūcaratvenaikīkṛtya gṛhītāḥ . tadevamaṣṭāviṃśatibhedān vadanti . teṣu kṛṣṇarurugaurāḥ mṛgaviśeṣāḥ anyeṣāmapi tiryakpāṇināmeteṣveva yathāyathamantabhāvaḥ 23 . adha āhārasañcāroyasya so'rvāksrotāḥ . hrasvamārṣam . nṛṇāṃ sargaḥ . nṛṇāṃ lakṣaṇam . rajaḥ adhikaṃyeṣu 24 . ete trayovaikṛtāeva na kaumāravadubhayātmakāḥ devasargovekṛta ityanuṣaṅgaḥ . vaikārikastu devasargaḥ prākṛteṣu pūrvameva proktaḥ ayantu tatonyūnatvādvaikṛtaḥ devasargaedantarbhūtaḥ sanatkumārādīnāntu sargaḥ prākṛtovaikṛtaśca devatvena manuṣyatvena ca sṛjya ityarthaḥ 25 . vaikṛtaśca devasargo'ṣṭavidhaḥ atra vibudhādayastrayobhedāḥ gandharbāpsarasaekaḥ yakṣarakṣāṃsyekaḥ . mūtapretapiśācāekaḥ siddhacāraṇavidyādhrāḥ ekaḥ kinnarāekaḥ ādiśabdāt kiṃpuruṣāśvamukhādayaḥ śrīdharavyākhyā .
     evaṃ sāmānyataḥ sargamuktvā tatraiva 26 adhyāye viśeṣa uktaḥ bhagavānuvāca 10 . yattat triguṇamavyaktaṃ nityaṃ sadasadātmakam . pradhānaṃ prakṛtiṃ prāhuraviśeṣaṃ viśeṣavat 11 . pañcabhiḥ pañcabhiḥ brahma caturbhirdaśabhistathā . etaccaturviṃśatikaṃ guṇaṃ prādhānikaṃ viduḥ 12 . mahābhūtāni pañcaiva bhūrāpo'gnirmarunnabhaḥ . tatmātrāṇi ca tāvanti gandhādīni matāni me . indriyāṇi daśa śrotraṃ tvagdṛgrasananāsikāḥ . vākkarau caraṇau meḍhraṃ pāyurdaśama ucyate . 13 . manobuddhirahaṅkāraścittamityarātmakam . caturdhā lakṣyate bhedovṛttyā lakṣaṇarūpayā 14 . etāvāneva saṃkhyāto brahmaṇaḥ saguṇasya ca . sanniveśomayāproktoyaḥ kālaḥ pañcaviṃśakaḥ 15 . prabhāvaṃ pauruṣaṃ prāhuḥ kālameke yatobhayam . ahaṅkāravimūḍhasya kartuḥ prakṛtimīyuṣaḥ 16 . prakṛterguṇasāmyasya nirviśedhasya mānavi! . ceṣṭā yataḥ sa bhagavān kāla ityupalakṣitaḥ 17 . antaḥ puruṣarūpeṇa kālarūpeṇa yo bahiḥ . tamanvetyeṣa satvānāṃ bhagavānātmamāyayā 19 . daivāt kṣubhitadharmiṇyāṃ khasyāṃ yonau paraḥ pumān . ādhatta vīryaṃ sāsūta mahattatvaṃ hiraṇmayam 19 . viśvamātmagataṃ vyañjan kūṭastho jagadaṅkuraḥ . svatejasā pibattīvramātmaprasvāpanaṃ tamaḥ 20 . yattat satvaguṇaṃ svacchaṃ śāntaṃ bhagavataḥ padam . yadāhurvāsudevākhyaṃ cittaṃ tanmahadātmakam 21 . svacchatvamavikāritvaṃ śāntatvamiti cetasaḥ . vṛttibhirlakṣaṇaṃ proktaṃ yathā'pāṃ prakṛtiḥ parā 22 . mahattatvādvikurvāṇādbhagavadvīryasambhavāt . kriyāśaktirahaṅkārastrividhaḥ samapadyata 23 . vaikārika staijasaśca tāmasaśca yatobhavaḥ . manasaścendriyāṇāñca bhūtānāṃ mahatāmapi 24 . sahasraśirasaṃ sākṣāt yamanantaṃ pracakṣate . saṅkarṣaṇākhyaṃ puruṣaṃ bhūtendriyamanomayam 25 . kartṛtvaṃ karaṇatvañca kāryatvañceti lakṣaṇam . śāntaghora vimūḍhatvamiti vā syādahaṅkṛteḥ 26 . vaikārikādvikurvāṇānmanastattvamajāyata . yatsaṃkalpavikalpābhyāṃ vartate kāmasambhavaḥ 27 . yadvidurhya niruddhākhyaṃ hṛṣīkāṇāmadhīśvaram . śāradendīvaraśyāmaṃ saṃrādhyaṃ yogibhiḥ śanaiḥ 28 . taijasāttu vikurvāṇādbuddhitattvamabhūt sati! . dravyasphuraṇavijñānamindriyāṇāmanugrahaḥ 29 . saṃśayo'tha viparyāso niścayaḥ smṛtireva ca . svāpa ityucyate buddherlakṣaṇaṃ vṛttitaḥ pṛthak 30 . taijasānīndriyāṇyeva kriyājñānavibhāgataḥ . prāṇasya hi kriyā śaktirbuddhervijñānaśaktitā 31 . tāmasācca vikurvaṇādbhagavadvīrya noditāt . śabdamātramabhūttasmānnabhaḥ śrotrantu śabdagam 32 . arthāśrayatvaṃ śabdasya draṣṭurliṅgatvameva ca . tanmātrañcaiva nabhaso lakṣaṇaṃ kavayo viduḥ 33 . bhūtānāṃ chidradātṛtvaṃ bahirantarameva ca . prāṇendriyātmadhiṣṇyatvaṃ nabhasovṛttilakṣaṇam 34 . nabhasaḥ śabdatanmātrāt kālagatyā vikurvataḥ . sparśo'bhavattatovāyustvak sparśasya tu saṃgrahaḥ 35 . mṛdutvaṃ kaṭhinatvañca śaityamuṣṇatvameva ca . etatsparśasya sparśatvaṃ tanmātratvaṃ nabhasvataḥ 36 . cālanaṃ vyūhanaṃ prāptirnetṛtvaṃ dravyaśabdayoḥ . sarvendriyāṇāmātmatvaṃ vāyoḥ karmābhilakṣaṇam . bāyośca sparśatanmātrādrūpaṃ deveritādabhūt . samutthitaṃ tatastejaścakṣūrūpopalambhanam . dravyākṛtitvaṃ guṇatāvyaktisaṃsthātvameva ca . tejastvaṃ tejasaḥ sādhvi! . rūpamātrasya vṛttayaḥ 38 . dyotanaṃ pacanaṃ pānamadanaṃ himamardanam . tejasovṛttayastvetāḥ śoṣaṇaṃ kṣuttṛḍeva ca . rūpamātrādvikurvāṇāttejasodevanoditāt . rasamātnamabhūttasmādambhojiddhā rasagrahaḥ 40 . kaṣāyomadhurastiktaḥ kaṭvamla iti naikadhā . bhautikānāṃ vikāreṇa rasa ekovibhidyate 41 . kledanaṃ piṇḍanaṃ tṛptiḥ prāṇanāpyayanoda(nda)nam . tāpāpano dobhūyastvamambhaso vṛttayastvimāḥ 42 . rasamātrādvikurvāṇādambhaso devanoditāt . gandhamātramabhūttasmāt pṛthvīghrāṇastu gandhagaḥ 43 . karambhapūtisaurabhyaśāntodagrādibhiḥ pṛthak . dravyāvayavavaiṣamyādgandha ekovibhidyate 44 . bhāvanaṃ brahmaṇaḥsthānaṃ dhāraṇaṃ sadviśeṣaṇam . sarvasatva guṇodbhedaḥ pṛthivīvṛttilakṣaṇam 45 . nabhoguṇaviśeṣo'rtho yasya tat śrotramucyate . vāyorguṇaviśaṣo'rtho yasya tat sparśanaṃ viduḥ . tejoguṇaviśeṣortho yasya taccakṣurucyate . ambhoguṇaviśeṣo'rtho yasya tadrasanaṃ viduḥ bhūmerguṇaviśeṣo'rtho yasya ghrāṇaḥ sa ucyate 46 . parasya dṛśyate dharmohyaparasmin samanvayāt . ato viśeṣo bhāvānāṃ bhūmāvevopalabhyate 47 . etānyasaṃhatya yadā mahadādīni sapta vai . kālakarmaguṇopeto jagadādiruṇaviśat 4 8 . tatastenānuviddhebhyo yuktebhyo'ṇḍamacetanam . utthitaṃ puruṣo yasmāt udatiṣṭhadasau virāṭa . etadaṇḍaṃ viśeṣākhyaṃ kramavṛddhairdaśottaraiḥ . toyādibhiḥ parivṛtaṃ pradhānenākṛtaṃ bahiḥ . yatra lokavitāno'yaṃ rūpaṃ bhagavatohareḥ 50 . hiraṇmayādaṇḍakoṣādutthāya salileśayāt . tamāviśya mahādevo bahudhā nirbibheda kham 51 . nirabhidyatāsya prathamaṃ mukhaṃ vāṇī tato'bhavat . bāṇyā vahriratho nāse prāṇoto ghrāṇa etayoḥ 52 . ghrāṇādvāyurabhidyetāmakṣiṇī cakṣuretayoḥ . tasmāt sūryo'nvabhidyetāṃ karṇau śrotraṃ tatodiśaḥ 53 . nirvibheda virājastvagromaśmaśrvādayastataḥ . tataḥ oṣadhayaścāsan śiśnaṃ nirbibhide tataḥ . retastasmādāpa āsannirabhidyata vai gudam . gudādapāno'pānācca mṛtyurlokabhayaṅkaraḥ 54 . hastau ca nirabhidyetāṃ balaṃ tābhyāṃ tataḥ svarāṭ . pādau ca nirabhidyetāṃ gatistābhyāṃ tatohariḥ 55 . nāḍyo'sya nirabhidyanta tābhyolohitamābhṛtam . nadyastataḥ samabhavannudaraṃ samabhidyata . kṣutpipāse tataḥsyātāṃ samudrastvetayorabhūt . athāsya hṛdayaṃ bhinnaṃ hṛdayānmana utthitam 56 . manasaścandramājātobuddhirbuddhergirāṃpatiḥ . ahaṅkārastatorudraḥ cittañcaittyastato'bhavat 57 . ete hyabhyutthitā devā naivāsyotthāpane'śakan . punarāviśuḥ khāni tamutthāpayituṃ kramāṃt . vahrirvācā mukhaṃ bheje nodatiṣṭhattatovirāṭ . ghrāṇena nāsike vāyurnodatiṣṭhattato virāṭ . akṣiṇī cakṣurāṭityo nodatiṣṭhattato virāṭ . hastāvindrobalenaiva bodatiṣṭhattato virāṭ . virṣṇurgatyeva caraṇau nodatiṣṭhattato virāṭ . nāḍīrnadyo lohitena nodatiṣṭhattato virāṭ . kṣuttṛḍbhyāmudaraṃ sindhurnodatiṣṭhattato virāṭ . buddhyā brahnāpi hṛdayaṃ nodatiṣṭhattato virāṭ . śrotreṇa karṇau ca diśonotiṣṭhattato virāṭ . retasā śiśnamāpastu nodatiṣṭhattato virāṭ . gudaṃ mṛtyurapānena nodatiṣṭhattato virāṭ . rudro'bhimatyā hṛdayaṃ nodatiṣṭhattato virāṭ . cittena hṛdayaṃ caittyaḥ kṣetrajñaḥ prāviśadyadā . virāṭ tadaiva puruṣaḥ salilādudatiṣṭhata 59 . yathā prasuptaṃ hṛdayaṃ prāṇendriya manonvayāḥ . prabhavanti vinā yena notthāprayitumojasā . tamasmin pratyagātmānaṃ dhiyā yogavivṛttayā . bhaktyā viraktyā jñānena vivicyātmani cintayet 60 . vyākhyātametat śrīdhareṇa daivājjīvādṛṣṭavaśāt kṣubhitā dharmā guṇāyasyāḥ . yonau abhivyaktisthāne prakṛtau vīryaṃcicchaktim . sā prakṛtirmahatattvamasūta . mahataḥ svarūpamāha hiraṇmayaṃ prakāśabahulam 19 . viśvaṃ ahaṅkārādiprapañcaṃ ātmagataṃ svasmin sūkṣmarūpeṇa sthitaṃ vyañjan prakaṭayan tamo'pibat, kūṭasthaḥ layavikṣepaśūnyaḥ, ātmānaṃ prasvāpayatīti tathā yat pūrbaṃ pralayasamaye mahānta prakṛtau vilāpayamāseti 20 . prasaṅgāt caturvyūhopāsanamāha yattaditi sarvāgamaprasiddhatvamāha . svaccha viśadaṃ śāntaṃ rāgādirahitaṃ bhagavataḥ padamupalabdhisthānam . ataeva vāsudevākhyaṃyadāhuḥ . ayamarthaḥ adhibhūtarūpeṇa tasyaiva mahāniti, adhyātmarūpeṇa cittamiti, upāsyarūpeṇa vāsudeva iti, adhiṣṭhātā tattvasya kṣetrajñaḥ, evamahaṅkāre saṅkarṣaṇa upāsyaḥ, rudro'dhiṣṭhātā, manasi aniruddha upāsya brahmādhiṣṭhātā, buddhau pradyumna upāsyaṃ brahmādhiṣṭhāteti jñātavyam 21 . svacchatvaṃ bhagavadvibhūtigrāhitvam avikāritvaṃ layavikṣeparāhityaṃ apāṃprakṛtiḥ phenataraṅgādirahitābasthāparā bhūtasaṃsargāt prāktanī sā yathā madhurā svacchā śāntā ca tadvadityarthaḥ 22 ahaṅkārasyotpattipūrbdhakaṃ lakṣaṇamāha mahattattvāditi caturbhiḥ . kriyāsu śaktiryasya sa kriyāśaktiḥ 23 . tasya traividhyamāha vaikārika iti . tasya kāryamāha yatoyasmānmana ādīnām bhavautpattiriti 24 . tasminnṛpāsyaṃvyūha māha sahasraśirasasiti 25 . kartṛtvaṃ devatārūpeṇa, karaṇamindriyarūpeṇa, kāryatvaṃ bhūtarūpeṇa, śāntatvādikaṃ tatkāraṇaguṇatrayarūpeṇa 26 . manasa utpattipūrbakaṃ lakṣaṇamāha vaikārikāditidvābhyām . saṃkalpaścintanam vikalpoviśeṣacintanaṃ yasya manasaḥ saṃkalpavikalpābhyāṃ kāmasammavovartate iti kāmarūpā vṛttirlakṣaṇatvenoktā na tu pradyumnotpattistasya saṃkalpādikārya tvābhāvāt upāsyavyūhasyāniruddhasyokteḥ 27 . śāradaṃ śaratkālonamindībaraṃ nīlītpalaṃ tadiva śyāmaṃ tacchanaiḥ saṃrādhyaṃ vaśīkartumayogyaṃ durgrahatvāt 28 . buddherutpattipūrbakaṃ lakṣaṇamāha taijasāditidvābhyām he sati! . dravyasphuraṇarūpaṃ vijñānamiti citta vyāvṛttyarthamuktam . indriyāṇāmanugnaha iti savikalpajñāne hṛṣīkāṇāmadhīśvara iti yaduktaṃ tattu nirvikalpaka jñāne 29 . dravyasphuraṇasyaiva prapañcaḥ saṃśayādiḥ . viparyāso mithyājñānaṃ niścayaḥ pramāṇajñānaṃ svāponidrā, pramāṇaviparyayavikalyanidrāsmṛtayaḥ iti pātañjalokte 30 . indriyāṇāmutpattimāha taijasāhaṅkārājjātāni vaikārikatvaśaṅkānivṛttyarthamevakāraḥ dghividhānyapīndriyāṇi taijasānyevetyarthaḥ . tatra hetuḥ prāṇasyeti hi yatmātprāṇasya kriyāśaktirbuddhervijñānaśaktitā ataḥ prāṇasya taijasatvāt tadīyaśaktimatāmindriyāṇāṃ taijasatvam . tathā buddhestaijasatvāt tadīyajñānaśaktimatāmapi jñānendriyāṇāṃ taijasatvamapītyarthaḥ 31 . tanmātrotpattipūrbakamākāśādimahābhūtotpattintallakṣaṇañcāha . tāmasāditi pañcabhiḥ . śrotrantu śabdagamityādibhirviṣayotpattyanantaraṃ tatsambandhamātraṃkathyate naṃtūtpattiḥprāgevotpannatvāt śabdaṃ gacchati prāpnotīti śabdagam 32 . śabdasya lakṣaṇamāha arthāśrayatvaṃ arthavācakatvaṃ, draṣṭurliṅgatvaṃ kuḍyāntaritasya draṣṭurjñāpakatvaṃ taduktaṃ liṅgaṃ yaddraṣṭṛdṛśyayoriti, na bhasaḥ tanmātratvaṃ sūkṣmatvaṃ śabdasya lakṣaṇamityanvayaḥ 33 . chidradātṛtvamavakāśadādṛtvaṃ bahirāntaravyavahārāspadatvam ātmā manaḥ . prāṇādīnāndhiṣṇyatvamāśrayatvaṃ nāḍyādicchidrarūpeṇa vṛttiḥ kāryametallakṣaṇam . evamuttaratrāpi ekena ślokena tanmātramahābhūtayorutpattiḥ dvitīyena tanmātralakṣaṇaṃ tṛtīyena mahābhūtalakṣaṇaṃ ityanusandheyam . ākāśāttvaksparśasya sagrahaḥ samyaggrahaṇaṃ yayā puṃstvaṃ niyataliṅgatvāt . yadvā sparśasya saṃgrahastatobhavatīti śeṣaḥ . śabdatanmātrādityādi tanmātrāṇāmuttarottarānvayārthamuktam 35 . sparśatvaṃ svarūpalakṣaṇamityarthaḥ . nabhasvato vāyostanmātratvañca 36 . cālanaṃ vṛkṣaśākhādeḥ . vyūhanaṃ melanaṃ tṛṇādeḥ prāptiḥ saṃyogaḥ dravyasya gandhavatoghrāṇaṃ prati netṛtvaṃ yathā śautyādimataḥ sparśanaṃ, śabdasya śrotraṃ prati netṛtvaṃ sarbendriyāṇāmātmatvam upodbalakatvaṃ karmaṇā kāryeṇābhilakṣaṇaṃ bhāve lyuṭ . karmaivābhilakṣaṇamiti vigrahe tu karaṇe 37 . dravyākṛtitvaṃ dravyasyākārasamarpakatvaṃ guṇatā dravyopasarjanatayā pratītiḥ śabdasya tu svātantryeṇaiva pratītiḥ . apratyakṣadravyasya sparśāderapi svātantryeṇaiva pratītiḥ rūpasya tu naivamiti tasyāyaṃ viśeṣauktaḥ . vyaktisaṃsthātvaṃ dravyasya yā saṃsthā sanniveśaḥ saiva saṃsthā yasya dravyapariṇāmatayā pratītirityarthaḥ . tejasastejastvamasāghoraṇatvam 38 . dyotanaṃ prakāśanaṃ pacanaṃ taṇḍulādeḥ kṣuttṛṭ aśanāyā pipāsā ca taddvāreṇa pānamadanañca 39 . jihvā rasanendriyaṃ rasogṛhyate'nenetiṃ rasagrahastato bhavatītyarthaḥ 40 . kaṣāyādiṣu lavaṇo'pi draṣṭavyaḥ . bhautikānāṃ saṃsargidravyāṇāṃ yaekomadhṛraeva san anekadhā bhidyate sa rasaityarthaḥ 41 . kledanamārdrīkaraṇaṃ mṛdādeḥ piṇḍīkaraṇaṃ tṛptidātṛtvaṃ prāṇanaṃ jīvanam āpomayaḥ prāṇa iti śruteḥ āpyāyanaṃ tṛḍvaiklavyanivartanaṃ udanaṃ mṛdukaraṇam undanamitipāṭhe saevārthaḥ . bhūyastvaṃ kūpādāvuddhṛtasyāpi punaḥpunarudgamaḥ 42 . gandhagaḥ gandhaṃ prāpnoti 43 . karambhomiśragandhaḥ yathā vyañjanādīnāṃ hiṅgvādisaṃskāreṇaiva . pūtirdurgandhaḥ saurabhyaṃ karpūrādeḥ, śāntaḥ śatapatrādeḥ, udagrolasunādeḥ, saṃsargiṇāṃ dravyāvayavānāṃ vaiṣamyāt yaevaṃvibhidyate sa gandhaityarthaḥ 44 . brahmaṇobhāvanaṃ pratimādirūpeṇa sākāratāpādanaṃ, sthānaṃ jalādivilakṣaṇatayā nairapekṣyeṇa sthitiḥ ghāraṇaṃ jalādyādhāratvaṃ satāmākāśādīnāṃ viśeṣaṇamavacchedakatvaṃ prāṇināṃ tattatguṇānāñcapuṃstvādīnāmutadbhedaḥ pariṇāmaviśeṣaiḥ prakaṭīkaraṇam 45 . śrotrādīnāṃ śabdādigrāhakatvamuktaṃ teṣāñca lakṣaṇametadeva ityāśayenāha pañcabhiḥ ślokārdhaiḥnabhasoguṇaviśeṣaḥ śabdoyasyārthoviṣayaḥ 46 . guṇaviśeṣaṃ śabdavyāvṛttyarthaṃ darśayati parasya kāraṇasya dharmaḥ śabdādiḥ aparasmin kāryavāyvādau kāraṇānvayāddṛśyate atobhāvānāmākāśādīnāṃ viśeṣaguṇaḥ sarvo'pi śabdādiḥ bhūmāvevopalabhyate caturṇāṃ tatrānvayāt, jalādiṣu yathānvayameva na sarvam ākāśe'nyānvayābhāvena ekaeveti 47 . evaṃ kāraṇotpattimuktvā kāryotpattimāha sārdhaistribhiḥ . etānyasaṃhatya amilitvā yadā sthitāni tadā jagadādirīśvaraḥ prāviśat sapteti prādhānyābhiprāyeṇokta praveśastu sarveṣvapivivakṣitaeva 48 . anuviddhebhtyaḥ kṣubhitebhyaḥ yaṃsmādasau virāṭpuruṣa udatiṣṭhat 49 . bhagavatorūpamiti puruṣābhedābhiprāyeṇa 50 . tasminnadhyātmādivibhāgamāha hiraṇmayāditi navabhiḥ . utthāya audāsīnyaṃ vihāya, tamāviśya adhiṣṭhāya . mahāṃścāsau devaśceti khaṃ chidram 51 . vāṇyā saha vahnirabhavat prāviśat . nāse nirabhidyetāṃ prāṇotaḥ prāṇena ūtaḥ syūtaḥ san ghrāṇaetayornāsikayorabhavadityanuṣaṅgaḥ 52 . ghrāṇādanantaraṃ vāyuḥ . prāṇotaiti viśeṣaṇaṃ sarvendriyeṣvapi draṣṭavyaṃ nyabhidyetāmiti anvabhidyetāmiti pāṭhadvaye'pyekaevārthaḥ . śrotraṃ diśaḥ prāviśan 53 . ādiśabdena keśāḥ 54 . svarāṭindraḥ . hariviṣṇuḥ 55 . ābhṛtaṃ jātam 56 . buddhyādiṣu hṛdayamevā dhiṣṭhānam . girāṃpatirbrahmā, caittyaḥ kṣetrajñaḥ 57 . anvayavyatirekābhyāṃ kṣetrajñaṃ yivektuṃ sarveṣāṃ punaḥ praveśamāha eta iti navabhiḥ 58 . vivāḍdehasya vyaṣṭidehaṃ dṛṣṭāntatvenadarśayan sāṅkhyānukathanasya prayojanamāha yathetidvābhyām 59 . prathamaṃ paramaśvarebhaktiḥ tato'nyatra viraktiḥ tatoyogapravṛttā dhīḥ ekāgra cittaṃ tatoyajjñānaṃ tena pratyagātmānaṃ kṣetrajñaṃ svasminnātmani kāryakāraṇasaṅghāte vivicya cintayet 60 . vedāntimate atra kaścidviśeṣaḥ pañcadaśyāmuktaḥ . cidānandamayabrahmaprativimbasamanvitā . tamorajaḥsattvaguṇā prakṛtirdvividhā ca sā . sattvaśuddhyaviśuddhibhyāṃ māyā'vidyā ca te mate . māyāvimbovaśīkṛtya tāṃ syāt sarvajñaīśvaraḥ . avidyāvaśagastvanyastadvaicitryādanekadhā . sā kāraṇaśarīraṃ syāt prājñastatrābhimānavān . tamaḥpradhānaprakṛtestadbhogāyeśvarājñayā . viyatpavanatejo'mbubhūvobhūtāti jajñire . sattvāṃśaiḥ pañcabhisteṣāṃ kramāddhīndriyapañcakam . śrotratvagakṣirasanaghrāṇākhyamupajāyate . tairantaḥkaraṇaṃ sarvairvṛttibhedana tat dvidhā . manovimarṣarūpaṃ syāt buddhiḥ syānniścayātmikā . rajo'ṃśaiḥ pañcabhisteṣāṃ kramāt karmendriyāṇi tu . vākpāṇipādapāyūpasthābhidhānāni jajñire . taiḥ sarvaiḥ sahitaiḥ prāṇovṛttibhedāt sa pañcadhā . prāṇo'pānaḥ samānaścodānavyānau ca te punaḥ . buddhikarmendriyaprāṇapañcakairmanasā dhiyā . śarīraṃ saptadaśabhiḥ sūkṣmaṃ talliṅgamucyate . prājñastatrābhimānena taijasatvaṃ prapadyate . hiraṇyagarbhatāmīśastayorvyaṣṭisamaṣṭitā . samaṣṭirīśaḥ sarveṣāṃ svātmatādātmyavedanāt . tadabhāvāttato'nye tu kathyante vyaṣṭisaṃjñayā . tadbhogāya punarbhogyabhogāyatanajanmane . pañcīkaroti bhagavān pratyekaṃ viyadādikam . dvidhā vidhāya caikaikaṃ caturdhā prathamaṃ punaḥ . svasvetaradvitīyāṃśairyojanāt pañca pañca te . tairaṇḍastatra bhuvanabhogāśrayodbhavaḥ . hiraṇyagarbhasthūle'smin dehe vaiśvānarobhavet . taijasā viśvatāṃ yātādevatiryaṅnarādayaḥ . te parāgdarśinaḥ . pratyaktattvabodhavivarjitāḥ . kurvate karma bhogāya karma kartuñca bhuñjate . etanmataprapañcastu tatra sargādyakāle parameśvaraḥ sṛjyamānaprapañcavaicitryahetuprāṇikarmasahakṛtāparimitānirūpitaśaktiviśeṣaviśiṣṭamāyāsahitaḥ sannāmarūpātmakaṃ nikhilaprapañcaṃ prathamaṃ buddhāvākalayya idaṃ kariṣyāmīti saṅkalpayati tadaikṣata bahu syāṃ prajāyeyeti śruteḥ . tata ātmana ākāśādīni pañca bhūtāni apañcīkṛtāni tanmātrapadapratipādyāni utpadyante . tatrākāśasya śabdoguṇovāyostu śabdasparśau tejasastu śabdasparśarūpāṇi apāntu śabdasparśarūparasāḥ pṛthivyāstu śabdasparśarūparasagandhāḥ . na tu śabdasyākāśamātraguṇatvaṃ vāyvādāvapi tadupalambhāt . nāsau bhramaḥ bādhakābhāvāt . imāni bhūtāni triguṇamāyākāryāṇi atastriguṇātmakāni . etaiśca sattvaguṇopetaiḥ pañcabhūtaiḥ śrotratvakcakṣūrasanaghrāṇāni pañcendriyāṇi manobuddhyahaṅkāracittāni ca jāyante . śrotrādīnāṃ pañcānāṃ krameṇaiva digvātārkavaruṇāśvino'dhiṣṭhātṛdevatāḥ mana ādīnāṃ caturṇāṃ krameṇa candracaturmukhaśaṅkarācyutāḥ adhiṣṭhātṛdevatāḥ . etaireva rajoguṇepetaiḥ pañcabhūtairyathākrameṇa vākpāṇipādapāyūpasthākhyāni karmendriyāṇi jāyante . teṣāñca krameṇa vahnīndropendramṛtyuprajāpatayo'dhiṣṭhātṛdevatāḥ . rajoguṇopetaiḥ pañcabhūtaireva pañca vāyavaḥ prāṇāpānavyānodānasamānākhyājāyante . tatra prāgananavān° vāyuḥ prāṇonāsāgrasthānavartī . avāgananavānapānaḥ pāyvādisthānavartī . viṣvagananavān vyānaḥ akhilaśarīravartī . ūrdghamananavānudānaḥ kaṇṭhasthānavartī . aśitapītānnādisamīkaraṇaḥ samānaḥ nābhisthānavartī . taireva tamogaṇopetairapañcīkṛtabhūtaiḥ pañcīkṛtabhūtāni jāyante tāsāṃ trivṛtaṃ trivṛtamekaikāṃ karavāṇīti trivṛtkaraṇaśruteḥ pañcīkaraṇopalakṣaṇārthatvāt . pañcīkaraṇaprakāraścettham . ākāśamādau dvidhā vibhajya tayorekaṃ bhāgaṃ punaścaturdhā vibhajya teṣāṃ caturṇāmaṃśānāṃ vāyvādiṣu caturbhūteṣu saṃyojanam . evaṃ vāyuṃ dvedhā vibhajya tayorekaṃ bhāgaṃ punaścaturdhā vibhajya teṣām ākāśādiṣu saṃyojanam . evaṃ tejo'ppṛthivyaṃśānāmapi . tadevamekaikabhūtasyārdhaṃ svāṃśātmakaṃ ardhāntarañca caturvidhabhūtamayamiti pṛthivyādau svāṃśādhikyāt pṛthivyādivyavahāraḥ . taduktam . vaiśeṣyāttadvādastadvāda iti śā° sū° . pūrboktairapañcīkṛtabhūtairliṅgaśarīraṃ paralokayātrānirvāhakaṃ mokṣaparyantasthāyi manobuddhibhyāmupetaṃ jñānendriyapañcakakarmendriyapañcakaprāṇādipañcakasayuktaṃ jāyate . taduktan . prañcaprāṇamanobuddhi daśendriyasamanvitam . apañcīkṛtabhūtotthaṃ sūkṣmāṅgaṃ bhogasādhanamiti . tacca dvividhaṃ paramaparañca . paraṃ hiraṇyagarbhaliṅgaśarīram . aparamasmadādiliṅgaśarīram . tatra hiraṇyagarbhaliṅgaśarīraṃ mahattattvam asmadādiliṅgaśarīrañcāhaṅkāratattvamityākhyāyate . evaṃ tamoguṇayuktebhyaḥ pañcīkṛtabhūtebhyobhūmyantarikṣasvarga mahojanastapaḥsatyātmakasyordhvalokasaptakasya atalapātālavitalasutalatalātalarasātalamahātalākhyasyādholokasaptakasya brahmāṇḍasya jarāyujāṇḍaja svedajodbhijjākhyacaturvidhasthūlaśarīrāṇāñcotpattiḥ . tatra jarāyujāni jarāyubhyojātāni manuṣyapaśvādiśarīrāṇi . aṇḍajāni aṇḍebhyojātāni pakṣipannagādiśarīrāṇi . svedajāni svedājjātāni yūkamaśakādiśarīrāṇi . udbhijjāni bhūmimudbhidya jātāni vṛkṣādiśarīrāṇi vṛkṣādīnāmapi pāpaphalabhogāyatanatvena śarīritvam . tatra parameśvarasya pañcatanmātrādyutpattau saptadaśāvayavopetaliṅgaśarīrotpattau hiraṇyagarbhasthūlaśarīrotpattau ca sākṣātkartṛtvam, itaranikhilaprapañcotpattau ca hiraṇyagarbhadvārā hantāhamimāstisrodevatā anena jīvenātmanānupraviśya nāmarūpe vyākaravāṇīti śruteḥ . hiraṇyagarbhonāma mūrtitrayādanyaḥ prathamojīvaḥ sa vai śarīrī prathamaḥ sa vai puruṣauvyate . ādikartā sa bhūtānāṃ brahmāgre samavartata hiraṇyagarbhaḥ samavartatāgre ityādi śruteḥ . vedā° pa° sūkṣmādisthūlabhūtāntotpattimuktvā brahmāṇḍotpattimāha ātma pu° utpādyasthūlabhūtāni bhagavān bhūtabhāvanaḥ nīreṣu svātmano vījaṃ sahasaiva samākṣipat . kṣiptaṃ tena hi tadvīryaṃ nīrāṇāmuparisthitam . dadhimaṇḍopamam kālāt kāṭhinyamagamad ghanam . kaṭhinā pṛthivī seyaṃ rūkṣā sā dṛsyate'dhunā . tasyāḥ sārasamudbhūto golako'bhūnmahālayaḥ . kukkuṭāṇḍasamākāraḥsapnalokasya saṃsthitiḥ . anusaṃvatsaraṃ kālaṃ nīreṣvāsītsama ntataḥ . śuṣkālābusamonityaṃ vāyunābhyāhatobhṛśam . sa tu saṃvatsare pūrṇe vibhinnaḥ kukvu ṭāṇḍavat . tadantaḥpuruṣojajñe sapnalokaśarīrabhṛt . idaṃ sarvaṃ pumāneva mūtaṃ bhāvi sthitaṃ ca that . eṣa bhogasya mokṣasya sarvadṛṣṭermaheśvaraḥ . annena bardhayatyeṣa sthāvarāṇi carāṇi ca . vakṣyamāṇo'sya mahimā vijñeyaḥ sarvadā nṛbhiḥ . pādaḥsarvāṇi bhūtāni tripādātmani tiṣṭhati . mahimāśrayamūto yo mahimnaḥ so'dhiko yathā . tathaivāsva mahimno'pi pumānabhyadhikomataḥ . mārgadvayasya kartāyaṃ vaidikasya sadā prabhuḥ . pravṛtteśca nivṛtteśca svargamokṣapuraṃ prati .[phage0704-b+ 38] ayamabhyadhiko yasmāt sarvasmādbhautikādajaḥ . tasmāt virāḍiti prokto viśevādrājateyataḥ . adhiṣṭhāya puraḥ sarvāsthirajaṅgamadehinām . pūrayatyātmanā yasmāt atoyamadhipūruṣaḥ . yasmādabhyadhikaḥ so'yaṃ brahmāṇḍāntaḥsthitaḥ pumān . tasya kāryamidaṃ sarvaṃ giridehadharādikam . ayaṃ yajñapumān heturṛksāmayajuṣāmapi . chandāṃsyapi ca sarvāṇi gāyatryādīni jajñire . asmādajādayaścāpi virājaḥ puruṣottamāt . indraścāgniśca viprāśca mukhato'sya vinirgatāḥ . kṣatriyābāhutastadvat ūrvāvaiśyāśca jajñire . bhūmiḥśūdrāstathā padbhyāṃ jātā asya mahātmanaḥ . candramāmanasojāto netrāt tadvat divākaraḥ . prāṇāt prabhañjanojāto nābhestu gaganaṃ mahat . mastakāt svargaloko'yaṃ śrotrāj jātā imādiśaḥ . evamanye'pipuṃ so'smāt jātā lokā mahātmanaḥ . dravyāṇi vā tathā kālovasantādyātmako mahān . devatā yajamāno vā kriyāvātaḥparā na hi . sahasramastako devaḥ sahasrendriyavānapi . bhūtabhautikajātaṃ sa āvṛtyātmā paraḥsthitaḥ . buddhisākṣiṇamātmānametasmāt parataḥ sthitam . svaprakāśamahaṃvedasarvājñānavivarjitam . nāmarūpātmakaṃ sarvaṃ kṛtvā'steyovadanniva śakra! tvaṃ dhātṛvadanāt samyak vijñāsyate bhavān . diśo'pi pradiśastadvadadha ūrdhvaṃ saeva hi . yatastato'tra yajñena yakṣyante tena taṃ dvijāḥ . dharmaśbdena tenaite svargaṃ yāsyanti tacchiraḥ . puṃso'sya mūrdhā svargaḥ syāt candrasūryau ca cakṣuṣī . ghrāṇaḥ prabhañjanaḥ prokto madhyadeho'ntarikṣakam . sthalāni vividhānyasva mūtrāśaya udīritaḥ . bhūrlokastu samagro'yaṃ pādāvasya prakīrtirtaḥ . vaktramāhavanīyastaddhṛdayaṃ cāvasakhyakaḥ . sagārhapatyanāsaḥ syāddakṣiṇāgnirmanomatam . urovedistathā darbhālomajātamuraḥsthitam . oṣadhyovanaspatayaḥ śeṣāḥ keśāḥ śarīragāḥ . kiṃ bahūktena śakrādya saṃkṣepeṇāvadhāraya . yadasti yacca nāstyatra tatsarvaṃ sa maheśvaraḥ . kāṇādādimate tu ādisarge vāyavīyeṣu paramāṇuṣu sṛjya mānajīvādṛṣṭavaśāt kriyotpadyate sā ca kriyā svāśrayaṃ paramāṇuṃ paramāṇvantareṇa saṃyunakti tatohyaṇukādikrameṇa mahān vāyurutpadyate tena noditeṣu taijasaparamāṇuṣu kriyotpadyate tayā paramāṇavaḥ paramāṇva ntareṇa saṃhanyamā nāḥ saṃyujyante ityevaṃrūpeṇa mahābhūtotpattirevaṃ śarīrāṇi cendriyāṇi caturdaśa bhuvanānyutpadyante sarvatra ceśvaronimittakāraṇam . etadvivaraṇamārambhavādaśabde dṛśyam . tathā ca ādisarge evaiteṣāṃ sarveṣāṃ sṛṣṭiḥ . naimittikapralayottarantu na sarveṣām kintu yeṣāṃmeva tādṛśapralayadṛśāyāṃ nāśasteṣāmeva katipayānāmiti bhedaḥ . vījāṅkuravat sṛṣṭeḥ pravāharūpeṇānāditve'pi etatsṛṣṭeḥ sāditvamapi tattadvījavyakteraṅkuravyakteśca yathā sāditvamevameva vartamānabrahmaṇa ādisargakāle mahadāderutpatterādisargatvamavagantavyam yathedānīmityādi bhāgavatavacanena sūryācandramasau dhātā yathāpūrbamakalpayaditi mantraliṅgena ca prabāhasyaivānāditvaṃ sūcitaṃ na tu tattadvyakteḥ . karmasāpekṣa syaiva īśvarasya sraṣṭṛtvokteḥ pūrbaṃ karmaṇāmabhāve vicitrasṛṣṭyasambhavaḥ . anyathā vaiṣamyanairghṛṇye īśvarasya prasajyeyātām jīvasya ca kṛtahānyakṛtābhyāgamaprasaṅgaśceti dik .

ādīnava pu° ā + dī--bhāve kta ādīnasya vānaṃ prāptiḥ vā° ka 1 doṣe, 2 kleśe, ca . karmaṇi ka . 3 durdame 4 parikliṣṭe ca tri° .

ādīpaka tri° ādīpayati anyagṛhamagninā ā + dīpaṇic--ṇvul . 1 paragṛhasya dāhake . rājñobadhaṃ cikīrṣedyastasya citro badho bhavet . ādīpakasya stenasya varṇasaṅkarikasya ca bhā° śā° 86 a° . 2 uddīpake ca .

ādīpana na° ā + dīpa--ṇic--lyuṭ . taṇḍulādicūrṇamiśritajalena gṛhādau 1 citrākāralepanabhede (ālipanā) 2 uddīpane ca .

ādīpita tri° ā + dīpa--ṇic--kta . dattādīpane 1 gṛhāṅganādau . 2 uddīpite ca .

āduri tri° ā + dṝ--antarbhūtaṇyarthe ki . dārayitari vāmaṃ vāmaṃ ta ādure devodadātvaryamā ṛ° 4, 30, 24 . he ādure! śatrūṇāṃ dārayitaḥ! bhā° .

ādṛta tri° ā + dṛ--kartari kta . 1 sādare kṛtādare . karmaṇi kta . yasyādaraḥ kṛtastasmin 2 sammānite 3 pūjite ca .

ādṛtya tri° ā + dṛ--karmaṇi kyap . ādaraṇīye 1 ādartavye . lyap . 2 sammānyetyarthe avya° .

ādṛṣṭi strī prā° sa° . trivibhāgasaṃkocitadṛṣṭau .

ādeya tri° ā + dā--yat . grāhye . pañcāśadbhāga ādeyo rājñā paśuhiraṇyayoḥ anādeyasya cādānādāde yasya ca varjanāt iti ca manuḥ .

ādevaka tri° ādīvyati ā + diva--ṇvul . dyutakārake

ādevana na° ā + diva--bhāve lyuṭ . 1 dyūtakrīḍāyām karaṇe lyuṭ . 2 dyūtasādhane pāśakādau . ādhārelyuṭ . dyūtakrīḍādhāre (chaka) 3 dyūtaphalake .

ādeśa pu° ā + diśa--bhāve ghañ . 1 upadeśe 2 ājñāyām athāta ādeśoneti netīti vṛ° u° uta tamādeśamaprākṣaḥ uta sa ka ādeśaḥ . ādityobrahmetyādeśa iti ca chā° u° ādeśaṃ deśakālajñaḥ śiṣyaḥ śāsiturānataḥ raghuḥ vyākaraṇaprasiddhe kasyacit varṇāditaḥ 3 kasyacidvarṇasyotpattau ca . ādiśyate karmaṇi ghañ . 4 ādiṣṭe 5 kathite 6 upadiṣṭe kasyacit sthāne jāte kasmiṃścidvarṇe ca dhātoḥ sthāna ivādeśaṃ sugrīvaṃ sannyaveśayat raghuḥ ādeśapratyatyayoḥ pā° āgamādeśayormadhye balīyānāgamovidhiḥ vyā° kāri° sthānivadādeśo'nalvidhau pā° lopo'pyādeśaucyate vyā° kā° jyotirviduyukte 8 śubhāśubhaphale ca nādeśāstasya niṣphalāḥ vṛhatsaṃ° .

ādeśaka tri° ādiśati ā + diśa + ṇvul . 1 ādeśakārake 2 ājñākārake .

ādeśana na° ā + diśa--bhāve lyuṭ . ādeśe kṛtopanayanasyāsya vratādeśanamiṣyate manuḥ .

ādeśin tri° ādiśati ā--diśa--ṇini . 1 ādeśakārake kapolapāṭalādeśi babhūva raghuceṣṭitam raghuḥ 2 daivajñe gaṇake pu° hema° .

ādeśya tri° ā + diśa--karmaṇi ṇyat . 1 upadeśye 2 ājñāpye 3 kathanīye ca .

ādeṣṭṛ pu° ā + diśa--tṛc . ṛtvijaṃ prati mameṣṭasampādanārthaṃ karma kriyatāmityādeśakartari 1 yajamāne, 2 ājñā kartṛbhātre tri° striyāṃ ṅīp .

ādya tri° ādau bhavaḥ digā° yat . 1 ādibhave . etadantāśca gatayo brahmādyāḥ samudāhṛtāḥ . svāyambhu vādyāḥ saptaite manavo bhūritejasaḥ manuḥ . aśaucānta dvitīyadinakartavye 2 pretaśrāddhabhede na° mṛtāhani tu kartavyaṃ pratimāsantu vatsaram . pratisaṃvatsaraṃ caivamādyamekādaśe'hani yā° smṛ° . tasya ṣoḍaśaśrāddhānāmādibhūtatvāt ādyatvam . śrāddhvamagnimataḥ kuryāddāhādekādaśe'hani . dhruvāṇi tu prakurvīta pramītānāṃ ca sarvadā . dvādaśa pratimāsyāni ādyaṃ ṣāṇmāṣike tathā . sapiṇḍīkaraṇañcaiva ityetat śrāddhaṣoḍaśa chando ga° pa° . niragnestu saraṇāvadhyevaekādaśāhe tat karta vyamiti bhedaḥ . ekādaśapadañca svajātyuktāśaucāntadvitīyadinaparam . 3 pradhāne śreṣṭhe tri° āsīnmahīkṣitāmādyaḥ praṇavaśchandasāmiva raghuḥ ada + karmaṇi ṇyat . 4 adanīyadravyamātre tri° 5 dhānye na° rājani° tasyādanīyatvāt annamūlaṃ hi jīvanam ityukteśca jīvanasūlatvena pradhānatvadvā ādyatvam .

ādyakavi pu° karma° . ādikavau caturmukhe 1 hiraṇyagarbhe 2 vālmikau ca

[Page 706a]
ādyamāṣaka pu° maṣyate'nena karaṇe ghañ karma° . pañcaguñjāparimāṇe, (māṣā) iti khyāte māṣakaḥ sapta kṛṣṇalā ityukterādyatvaviśeṣaṇam tasya kāryaviśeṣopayogitayā gauṇatvānna mukhyatvam ataeva daśārdhaguñjaṃ pravadanti māṣamiti bhāskarācāryeṇa māṣasya pañcaguñjātmakatvamevoktam .

ādyavīja na° karma° . mūlakāraṇe ādikāraṇe, 1 īśvare sāṃkhyamate 2 pradhāne ca .

ādyā strī ādaubhavā digā° yat . 1 durgāyāṃ tantroktāyāṃ yugabhede 2 sundaryādau ca satye tu sundarī ādyā, tretāyāṃ bhuvaneśvarī, dvāpare tāriṇī ādyā kalau kālī prakīrtitā muṇḍamālātantroktestāsāṃ tathātvam . ādibhavāyāṃ tithyādau ca . yugādyā varṣavṛddhiśceti ti° ta° purā° .

ādyākālī strī nityasa0saṃjñātvānna puṃ vat . kālasaṃgrasanāt kālī sarveṣāmādirūpiṇī . kālatvādādibhūtatvāt ādyākālīti gīyate nirvāṇatantroktāyāṃ paramaprakṛtau

ādyādi pu° ādirādyo yasya . pañcampāḥsthāne tasipratyaya nimitte kā° vā° ukte śabdagaṇabhede . sa ca ādi, madhya, anta, pṛṣṭha, pārśva, ākṛtigaṇaḥ tena svarato vaṇeto veti siddham .

ādyudātta tri° ādiḥ udātto yasya . yasya ādirudāttaḥ tādṛśe pratyayādau . sa ca pāṇinyādibhirdarśitaḥ pratyayaḥ ityacikāre ādyudattaḥ pā° asati apavāde sarvo'pi pratyaya ādyudāttaḥ . kartamatra teti udāttaḥ . svapādihiṃsānāmacyaniṭi pā° adādyantargaṇasvapāderhinasteśca aniṭi ajādau lasārvadhātuke pare ādirudāttovā . svapanti ityatra svetyasya vā udāttatā . abhyastānāmādiḥ pā° sūrvoktaviṣaye abhyastasaṃjñakānāmādirudāttaḥ . daghati, ityādau detyasyodāttatā anudātte ca pā° avidyamānodātte la sarvadhātuke pare abhyastānāmādirudāttaḥ . dadhāsi anajādāvapi detyasyodāttatā ādirṇamulyanyatarasyām pā° abhyastānāmādirṇamuli pare udātto vā . lolūyaṃ lolūyam pakṣe litsvaraḥ . acaḥ kartṛyaki pā° karmakartari yaki pare upadeśe'jantānāmādirudātto vā . lūyate kedāraḥ svayameva . sarvasya supi pā° supi pare sarvaśabdasya ādirudāttaḥ sarve atra setyasyodattatā . ñnityādinityam pā° ñidantasya nidantasyādirudāttaḥ . vyañoñittvāt tadantasyādirudāttaḥ pathimathoḥ savanāmasthāne pā° anyorādirudāttaḥ survanāmasthāne pare . panthāḥ petyudāttaḥ . kṣayonivāse pā° nivāsārthe kṣayasyādirudāttaḥ . jayaḥ karaṇam pā° karaṇavācī jayaśabda ādyudāttaḥ . vṛṣādīnāñca pā° eṣāmādirudāttaḥ! vṛṣa jana jvara graha haya gaya naya tāya taya caya ama veda sūda aṃśa guhya (śamaraṇau saṃjñāyām) (saṃmatau bhāvakarmaṇoḥ) . mantra śānti kāma yāma tārā dhārā kārā vaha kalpa pāda . ākṛtigaṇatvāt avihitalakṣaṇamādyudāttatvaṃ vṛṣādiṣu jñeyam si° kau° . saṃjñāyāmupamānam pā° cañceva cañcā . niṣṭhā ca hyajanāt pā° niṣṭhāntasya dvyacaḥ saṃjñāyāmādirudāttaḥ natvākārānta . dattaḥ . ākārastu snātaḥ . śuṣkadhṛṣṭau pā° etāvādyudāttau asaṃjñāyām āśitaḥ kartā pā° kartṛvācī āśitaśabda ādyudāttaḥ rikte vibhāṣā pā° riktasyādirudāttaḥ asaṃjñāyām . juṣṭārpite ca chandasi pā° etau ādyudāttau asaṃjñāyām yuṣmadasmadorṅasi pā° anayoḥ ṅasi pare ādirudāttaḥ . ṅayi ca pā° anayorṅayi pare ādirudāttaḥ . yato'nāvaḥ pā° yatpratyayāntasya dvyaca ādirudāttaḥ nāvaṃ vinā . gavyam kāmyā . īḍavandavṛhasaduhāṃ ṇyataḥ pā° ṇyada ntānāmeṣāmādirudāttaḥ . vibhāṣā beṇvindhānayoḥ pā° etayorādirudāttaḥ . tyāgarāgahāsakuhaśvaṭhakrathānām pā° eṣām ādirudāttaḥ . phiṭsūtre śāntanavācāryairanye'pi ādyudāttā uktā yathā dakṣiṇasya sādhau phi° syāṅgārthakadakṣiṇaśabdasyādirudāttovā dakṣiṇobāhuḥ chandasi ca phi° śuklagaurayorādiḥ phi° anayorādirudāttaḥ aṅguṣṭhodakavakavaśānāṃ chandasyantaḥ phi° loke tu ādirudāttaḥ . athādiḥ prāk śakaṭeḥ phi° 2 pāde 1 sū° . adhikāro'yam śakaṭiśakaṣṭyoriti yāvat . hrasvāntasya strīviṣayasya 2 . ādirudāttaḥ syāt . valiḥtanuḥ . nabviṣayasyānisantasya 3 . vanaṃ vayaḥ . isantasya tu sarpiḥ . nap napuṃsakam . tṛṇadhānyānāṃ ca dvyaṣām 4 . dyacāmityarthaḥ . kuśāḥ, kāśāḥ, māṣāḥ, tilā, bahvacāntu godhūmāḥ . nraḥ saṃkhyāyāḥ 5 . pañca, catasraḥ . svāṅgaśiṭāsadantānām 6 . śiṭ sarvanāma, karṇābhyāṃ cucūkādadhi oṣṭhāviva madhu viśvo vihāyāḥ . prāṇināṃ kupūrvam 7 . kavargāt pūrba ādirudāttaḥ . kākaḥ, vṛkaḥ, śukeṣu me . prāṇināṃ kim, kṣīrasarpirmadhūdakam . khayyuvarṇaṃ kṛtrimākhyā cet 8 . khayi pare uvarṇamudāttaṃ syāt, kandūkaḥ, unarvanantānām 9 . una . varuṇaṃ vo'riśādasam . ṛ . svasārantvākṛṇavai . van . pīvānaṃ meṣam . varṇānāntaṇatinitāntānām 10 . ādirudāttaḥ, etaḥ hariṇaḥ, śitiḥ, pṛśniḥ, harit . hrasvāntasya hrasvamanṛ tācchīlye 11 . ṛdvarjaṃ hrasvāntasyādibhūtaṃ hrasvamudāttaṃ syāt . muniḥ . akṣasyādevanasya 12 . ādirudāttaḥ, tasya nākṣaḥ devane tu akṣairmā dīvya . ardhasyāsamadyotane 13 . ardho grāmasya, same'ṃśake tu ardhaṃ pippalyāḥ . pītadrvarthānām 14 . ādirudāttaḥ, pītadruḥ, saralaḥ . grāmādīnāñca 15 . grāmaḥ, somaḥ, yāmaḥ . lubantasyopameyanāmadheyasya 16 . cañceva cañcā, sphigantasyeti pāṭhāntaram . sphigiti lupaḥ prācāṃ saṃjñā . na vṛkṣaparvataviśeṣavyāghrasiṃhamahiṣāṇām 17 . eṣāmupameyanāmnāmādirudātto na . tāla iva tālaḥ, meruriva meruḥ, vyāghraḥ, siṃhaḥ, mahiṣaḥ . rājaviśeṣasya yamanvā cet 18 . yamanvā vṛddhaḥ, āṅga udāharaṇam . aṅgāḥ pratyudāharaṇam . strīviṣayavarṇākṣupūrvāṇām 20 . eṣāntrayāṇāmādyudāttaḥ, strīviṣayaḥ, mallikā, varṇaḥ, śyenī, hariṇī, akṣuśabdāt pūrvo'styeṣānte akṣupūrvāḥ, tarakṣuḥ . śakunīnāñca laghupūrvam 21 . pūvaṃ laghu udāttaṃ syāt, kukkuṭaḥ, tittiriḥ, . nartuprāṇyākhyāyām 22 . yathālakṣaṇaṃ prāptamudāttatvanna, vasantaḥ, kṛkalāsaḥ . dhānyānāñca vṛddhakṣāntānām 23 . ādirudāttaḥ, kāntānām, śyāmākāḥ, ṣāntānām, rājamāṣāḥ . janapadaśabdānāmapāntānām 24 . kekayaḥ, hayādīnāmasaṃyuktalāntānāmantaḥ pūrbaṃ vā 25 . hayiti halaḥsaṃjñā . palalam, śalalam, hayādīnāṃ kim ekalaḥ asaṃyukteti kiṃ mallaḥ . igantānāñca dvyaṣām 26 . ādirudāttaḥ, kṛṣiḥ etāni 2 pādasthāni . makaravaruḍapārevatavitastekṣvārjidrākṣākalomākāṣṭhāyutaṣṭhā kāśīnāmādirvā 3, 9, . eṣāmādirdvitīyo vā udāccaḥ . makaraḥ varuḍaḥ . chandasi ca 10 . amakarādyartha ārambhaḥ . lakṣyānusārādādirdvitīyam vā udāttaṃ jñeyam . kardamādīnāñca 11 . ādirdvitīyaṃ vodāttaḥ . sugandhitejanasya te vā 12 . ādi rdvitīyaṃ te śabdaśceti paryāyeṇa vodāttāḥ . napaḥ phalāntānām 1 3 . ādirdvitīyaṃ vodāttam . rājādanaphalam . īṣāntasya halāderādirvā 14 . halīṣā lāṅgalīṣā . uśīradāśerakapālapalāśaśaivālaśyāmākaśarīraśarāvahṛdayahiraṇyāraṇyāpatyadevarāṇām 19 . eṣāmādirudāttaḥ syāt . mahiṣyāṣāḍhayorjāyeṣṭakākhyāṃ cet 20 . ādi rudāttaḥ, mahiṣī jāyā āṣāḍhā upadadhāti . etāni 3 pādasthāni . nipātā ādyudāttāḥ phi° 4, 12 . svāhā upasargāścābhivarjam phi° 4, 13 . tathā ca pāṇiniśāntanavācāryādibhiryasyāderudāttatvaṃ vihitaṃ te śabdā loke vede ca ādyudādāttā bhavanti .

ādyūna tri° ā + digha--kta ūṭ natvañca . audarike (peṭuka) jigīṣāvarjite . jigīṣāyāntu na natvam . ādyūtaḥ . jigīṣayā devanakartari .

ādyopānta pu° ādyāvadhi upāntaḥ antaparyantaḥ . prathamāvadhiśeṣaparyante .

ādhamana na° ādhīyate ā + dhā--kamanan . bandhakadāne ādhau, . yogādhamanavikrītaṃ yogadānapratigraham . yasya vāpyupadhiṃ paśyettat sarvaṃ vinivartayet smṛtiḥ eko'pi sthāvare kuryāddānādhamanavikrayam smṛtiḥ eko'hyanīśaḥ sarvatra dānādhamanavikraye kātyā° smṛtiḥ ādhiśabde'sya vivṛtiḥ .

ādhamarṇya na° adhamarṇasya bhāvaḥ karma vā ṣyañ . ṛṇagrahaṇe avaśyadeyadravyasvāmitve āvaśyakādhamarṇyayorṇiniḥ pā° .

ādharmika tri° adharmaṃ carati ṭhañ . adharmaśīle daivavaśāt adharmānuṣṭhātari tu nāsya sādhutvam . adhārmika ityatra tu na dhārmika iti vigraha iti bhedaḥ .

ādharṣa pu° ā + dhṛṣa--bhāve ghañ . 1 tiraskāre 2 valādpīḍane ca

ādharṣaṇa na° ā + dhṛṣa--bhāve lyuṭ . 1 ādharṣe 2 balātpīḍane .

ādharṣita tri° ā + dhṛṣa--kta avaiyātye iṭ guṇaśca . 1 avamānite 2 tiraskṛte 3 balātkāreṇābhibhūte ca smṛtyācāravyapetena mārgeṇādharṣitaḥ paraiḥ . āvedayati cedrājñe vyavahārapadaṃ hi tat yā° smṛtiḥdhāṣṭhyertu ādhṛṣṭa ityeva .

ādharṣya tri° ā + dhṛṣa--ṇic--yat . 1 avamānanīye 2 balāt pīḍanīye 3 durbale ca bhāve yat . 4 durbalatve na° . ādharṣyaṃ pūrbapakṣasya yasminnarthavaśādbhavet . vivāde sākṣiṇastatra praṣṭavyāḥ prativādinaḥ nāra° . ādharyaṃ durvalatvam vya° ta° raghu° .

ādhāna na° ā + dhā--bhāve lyuṭ . saṃskārapūrbarkaṃ vahnyādeḥ sthāpane 1 agnyādhāne 2 garbhādhāne ca . ādhāne somapāne ca vapanaṃ saptasu smṛtam prā° ta° pu° bhāryāyai pūrvamāriṇyai dattvāgnīntyakarmaṇi . punardārakriyāṃ karyāt punarādhānameva ca manuḥ . vidyamānapadārtheṣu guṇāntarasya 3 karaṇe prajānāṃ vinayādhānāt rakṣaṇādbharaṇādapi raghuḥ sato guṇāntarādhānaṃ pratiyatnaḥ si° kau° . 4 niveśane guṇoviśeṣādhānahetuḥ siddho vastudharmaḥ sā° da° . 5 bandhakadāne ca ādhānaṃ vikrayañcaiva dānaṃnaiva samācaret smṛtiḥ vikrayāvakrayādhānayāciteṣu paṇā daśa yā° smṛtiḥ agnyādhānañca vivāhasamaye kartavyaṃ yadi tatrāhitāgneḥ pramadādinā nāśaḥ tadā pitṛmaraṇottarameva kartavyaṃ sati tu pitari naiva kartavyamiti, tatra kālanakṣatrādiviśeṣāśca nirṇayasindhau darśitā yathā prājāpatye pūṣabhe sadvidaive puṣyajyeṣṭhāsvaindave kṛttikāsu . agnyādhānaṃ hyuttarāṇāṃ traye'pi citrāditye kīrtitaṃ gargamukhyaiḥ ratnamā° āśvalāyanaḥ agnyādheyaṃ kṛttikāsu rohiṇyāṃ mṛgaśirasi phālgunīṣu viśākhayoruttarayoḥ prauṣṭhapadayoreteṣāṃ kasmiṃścidvasante parvaṇi brāhnaṇa ādadhīta, grīṣmavarṣāśaratsu kṣatriyavaiśyopakṛṣṭāḥ yasminkasmiṃścidṛtāvādadhīta somena yakṣyamāṇo nartuṃ pṛcchenna nakṣatram somādhāne ṛtvādyanālocanamārtaparam atho khaluyadaivainaṃ śraddhopanadathādaghīta saivāsyardhiriti somena yakṣyamāṇomartuṃ pṛcchenna nakṣatraṃ tadetadārtasyātivelaṃ vā śraddhāyuktasya bhavatīti baudhāyanokteḥ madanaratne vṛddhagārmyaḥ puṣyāgneyatryuttarādityapauṣṇajyeṣṭhācitrārkadvidaiveṣu bheṣu . kuryurvahnyādhānamādyaṃvasantagrīṣmomāntreṣveva viprādivarṇāḥ kālādarśe agnihotraṃ darśapūrṇamāsāvapyuttarāyaṇe . upakramya yathākālamupāsīran dvijātayaḥ . somaṃ ca paśubandhañca sarvāśca vikṛtīrapi . somyāyane yathākalaṃ vidadhyurgṛhamedhinaḥ pāraskaraḥ āvasathyāvānaṃ dārakāle dāyādyakāla ekeṣāmiti . dāyādyakālovibhāgakālaḥ madanaratnevyāsaḥ agnirvaivāhiko yena na gṛhītaḥ pramādinā . pitaryuparte tena gṛhītavyaḥ prayatnataḥ . yo'gṛhītvā vivāhāgniṃ gṛhastha iti manyate . annaṃ tasya na bhoktavyaṃ vṛthāpāko hi sa smṛtaḥ . jyeṣṭhabhrātari pitari vā sāgnau kaniṣṭhasya putrasya vā'gnyabhāve'pi na doṣaḥ tadāha tatraipa gārgyaḥ pitṛpākojīvī vā bhrātṛpākopajīvikaḥ . jñānādhyayananiṣṭhovā na duṣye tāgninā vinā . idañcādhānaṃ jyeṣṭhe'kṛtādhāne na kāryam dārāgnihotrasaṃyogaṃ kurute yo'graje sthite . parivettā sa vijñeyaḥ parivittistu pūrvaja iti manuśātātapokteḥ smārte'pyevam sodarye tiṣṭhati jpreṣṭhe na kuryāddārasaṃgram . āvasathyaṃ tathādhānaṃ patitastu tatha bhavediti tatraiva gārgyokteḥ ājñāyāṃ tvadoṣamāha sumantuḥ jyeṣṭhobhrātā yadā tiṣṭhedādhānaṃ naiva cāśrayet . anujñātastu kurvīta śaṅkhasya vacanaṃ yathā vṛddhavasiṣṭhaḥ agrajastu yadā'nagnirādadhyādanujaḥ katham . agrajo'numate kuryādagnihotraṃ yathāvidhi . hārītaḥ sodarāṇāṃ tu sarveṣāṃ parivettā kathaṃ bhavet . dāraistu parividyante nāgnihotreṇa nejyayā . adhikāriṇo'pi bhrāturanujñayā kuryāditi madanapārijātaḥ vivāhastvanujñayāpi netyarthaḥ sodarokterasodarāṇāṃ sāpatnadattakādīnāṃ na doṣaḥ . dattakasyāpi sodaravivāhābhāve'doṣa eva tadāha hemādrau vasiṣṭhaḥ pitṛvya putrān sāpatnān paranārīsutāṃstathā dārāgnihotra saṃyoge parivindanna duṣyati . paranārīsutāḥ dattakādayaḥ . deśāntare viśeṣamāha saeva aṣṭau daśa dvarṣāṇi vā jyeṣṭabhrātaramanirviṣṭamapratīkṣamāṇaḥ prāyaścittī bhavatīti klībādāvapyadoṣamāha kātyāyanaḥ deśāntarasthaklīvaikavṛṣaṇāna sahodarān . veśyāniṣṭhāṃśca patitaśūdratulyātirogiṇaḥ . jaḍamūkāndhabadhirakubjavāmanakhañjakān . ativṛddhānabhāryāṃśca kṛṣisaktānnṛpasyaca . dhanavṛddhiprasaktāṃśca kāmataḥ kāriṇastathā . kuṭilonmattacaurāṃśca parivindanna duṣyati aparārke'pi unmattaḥ kilviṣī kuṣṭhī patitaḥ klīvaeva vā . rājayakṣmāmayāvī ca na nyāyyaḥ syāt pratīkṣitum evaṃ jyeṣṭhecchinnahastādāvapi na parivettṛtvam tadāha trikāṇḍamaṇḍanaḥ darśeṣṭiṃ paurṇamāseṣṭiṃ somejyāmagnisaṃgraham agmihotraṃ vivāhaṃ ca prayoge prathame sthite . na kuryājjanake jyeṣṭhe sodare'cāpyakurvati . kṣetrajādāvanijāne vidyamāne'pi sodare . nādhikāravidhāto'sti bhinnodarye'pi caurase . paṅgvandhamūkabadhirapatitonmādadūṣaṇe . saṃnyastecchinnahastādau yadvā ṣaṇḍādidūṣaṇe . janake sodare jyeṣṭhe kuryādevetaraḥ kriyāmiti ārohataṃ daśataṃ śakvarīrmametyādhāna mantravarṇācca śakvarīraṅgulīḥ tantraratne'pyuktam aṅgavaikalyātpūrvamāhitāgnitve'dhikriyetaiva nityeṣu . ādhānantuna kuryāttasya naimittikatvāditi . evaṃ caturaṅgule'pi, ṣaḍaṅgula kāṇavivarṇāderastyebādhikāraḥ ekādaśasu daśāntargateḥ śarīrakārśyaṃ vā vipratiṣiddhamiti hiraṇyakeśisūtre karmāśaktihetorevāṅgavaikalyasya niṣedhāt ataeva drāhyāyaṇasūtre yājyaśca prathamaistribhirguṇairiti nyūnāṅgasyāppadhikāra uktaḥ . aparārke uśanāḥ pitā pitāmahoyasya agrajo vātha kasyacit . tapognihotramantreṣu na doṣaḥ parivedane piturājñāyāmapyadoṣamāha madanaratne sumantuḥ pitrā yasya tu nādhānaṃ karthaṃ putrastu kārayet . agnihotre'dhikāro'sti śaṅkhasya vacanaṃ yatheti nādhānaṃ kṛtamityarthaḥ etadājñāyāmeveti hemādriḥ yattu pituḥ satyapyanujñāne nādadhīta kadācaneti tatsatyadhikāre jñeyam . evaṃ smṛtirūtrayorādhārānasyākaraṇe pratyavāyaśravaṇādādhānaṃ nityameva . etena kalivajyerṣu ādityapurāṇe'gnihotrasyotkīrtanadarśanena gauḍānāṃ tadanācaraṇamanācāra eva smṛtitaḥ purāṇasya durbalatayā smṛtivihitādhānasya bādhakatvāyogāt naivānāhitāntirmriyeteti śruteḥ sarvāpekṣayā balavattvācca . tena mṛtyukālāt pūrbamapyādhānaṃ kartavyasiti pratīyate vyaktaṃ bhaviṣyati caitadupariṣṭāt . ādhānasvarūpādikam āśva° śrau° sū° nārāyaṇīyavṛttyordarśitaṃ yathā agnyādheyaprabhṛtīnyāha vaitānikāni sū° 12 . agnyādheyaprabhṛtirādirupakramo yeṣāṃ tānyagnyāgheyaprabhṛvīni anmihotrādīni karmāṇi, ādhānaṃ kṛtvaiva kartavyānītyarthaḥ . tatra hetumāha, vaitānikānīti . vitāneṣu bhavāni vaitānikāni, vitānasādhyānītyarthaḥ . vitānaśabdo'smin sūtre bhāvasādhano'gnonāṃ vistāravācī, pūrvasmiṃstvadhikaraṇasādhano'gnihotrādikarmavacanaḥ . etadukta bhavati, gārhapatyādibhiragnibhiḥ sādhyāni śrautāni karmāṇi, agnayastvādhānasādhyāḥ, tasmādādhānaprabhṛtitvaṃ siddhaṃ śrautānāṃ karmaṇām . bahuvacanaṃ sarvaśrautaparigrahārthaṃ sarvāṇi śrautānyādhānādūrdūrdhameva kartavyāni na kiñcidapi, śrautamādhānādarvāgityanena prakāreṇādhānasya karmārthatvanirākaraṇenāgnyarthatvamarthāt sādhitaṃ bhavati . tadyadi karmārthaṃ syāt prati karma kriyeta, tatra kasyacit parastādapi syāt, yasya parastādādhānaṃ syāt tasyāgnyādheyaprabhṛtitvaṃ vihanyeta . ādhānasyāgnyarthatve ca nāyaṃ doṣaḥ . ato bahuvacanenādhānasyāgnyarthatvaṃ sādhitaṃ bhavati . tasmādanāhitāgneḥ kṣāmavatyādayo na bhavanti, avakīrṇinā paśvādyarthañcādhānaṃ na kartavyaṃ, sādhitaṃ bhavati na parastāt vṛttiḥ agnyādheyam 1, 3, 9, sū° prathamaprāptamādhānamucyate . biśiṣṭakāle viśiṣṭadeśe viśiṣṭapuruṣeṇa viśiṣṭairmantrairgārhapatyādyagnyutpartyarthaṃ yadaṅgārāṇāṃ nidhānaṃ tadagnyādheyamucyate . agnīnāmādheyamagnyādheyaṃ, tatkartavyamityarthaḥ 9 vṛttiḥ . kasmin kāla ityāha . kṛttikāsu rohiṇyāṃ mṛgaśirasi phalgunīṣu viśākhayoruttarayoḥ proṣṭhapadayoḥ 10 sū° . eteṣāṃ kasmiṃ ścit 11 . vasante parvaṇi brāhmaṇa ādadhīta 12 . grīṣmavarṣāśaratsukṣa triyavaiśyopakruṣṭāḥ 13 . yasmin kasmiṃścidṛtāvādadhīta 14 . sūtrāṇi eṣāṃ nārāyaṇīyā vṛttiḥ phalgunīṣviti pūrve uttare ca gṛhyete, aviśeṣādbahuvacanācca . proṣṭhapadāsūttare eva . ataḥ sapta etāni nakṣatrāṇi, teṣāmekasminnakṣatre'gnyādheyaṃ kartavyamityarthaḥ 10 . eteṣāṃ kasmiṃścit parvaṇi . evametatsūtramarthato draṣṭavyam . uttarañca sūtraṃ vasante parvaṇi brāhmaṇa ādadhīta iti . evaṃ kṛte sarvamanuguṇaṃ bhavati eteṣāṃ nakṣatrāṇāṃ kasmiṃścinnakṣatreparvaṇi vāgnyādheyaṃ kartavyamitīdaṃ sūtraṃ parvanakṣatrasamuccayamagnyādheyasya kālatvena vidadhāti . pūrvasūtrantu kevalaṃ nakṣatrāṇāmevādhānasambandhaṃ vidadhāti . ato dvau pakṣau staḥ . samuccayastatra prathamaḥ kalpaḥ . tadasambhave kevalaṃ nakṣatrameveti viniveśo yuktaḥ . idaṃ kalpadvayaṃ somādhānavarjiteṣu sarveṣvādhāneṣu bhavati 11 . idamapi sūtramarthata evaṃ bhavati . anena vasante brāhmaṇaguṇakamādhānaṃ vidhīyate 12 . vaiśyastakṣakarmopajīvī upakruṣṭa ityucyate . asmin sūtre trīṇyādhānāni vidhīyante . grīṣme kṣatriyaguṇakaṃ, varṣāsu vaiśyaguṇakaṃ, śaradi upakruṣṭaguṇakañca . ete vasantādayaḥ śabdā ṛtuvācakāḥ . ṛtavo nāma ṣaṭ . vasantagrīṣmavarṣā śaraddhemantaśiśirāḥ . te ca caitramāsamārabhya dvau dvau māsāvṛtavaḥ . vasantādayo māsāścaitrādaya eva 13 . ādadhīteti sthite punarādadhītetivacanaṃ āpatkalpo'yamādhānavidhiriti darśayati . atyāpadi mumūrṣoḥ sarveṣvṛtuṣu ādhānaṃ kartavyaṃ naivānāhitāgnirmriyeteti . idañcāparamādhānaṃ, pūrvoktāni catvāri, teṣu sarveṣu parbanakṣatravidhaya upasaṃhartavyāḥ, na parbartusvātantreṇādhānasya kālavidhayo bhaveyuḥ . ata eva sūtrakāraḥ parbanakṣatravidhīnāmṛtuvidhibhiḥ sambaddhānāmevādhānakālatāpradarśanārthamevaiteṣāṃ kasmiṃścidvasanta iti parvanakṣatrasamuccayavidhipare sūtre uttarasūtrāya paṭhitavyam ṛtuśabdaṃ vyatiṣyajya paṭhitavān . parvanakṣatravidhyorṛtuvidhyupasaṃhāre nyāyavirodhaśca nāsti, tatraiva tayorantarbhāvadarśanāditi 14 . aśvarthācchamīgarbhādaraṇī āharedanavekṣamāṇaḥ 16 . yo aśvatthaḥ śamīgarbha āruroha tvecasā . taṃ tvāharāmi brahmaṇā yajñiyaiḥ ketubhiḥ saheti, pūrṇāhutyantamagnyādheyam 17 . śamyā garbhaḥ śamīgarbhaḥ . śamīgarbhādaśvatthādaraṇyāharaṇaṃ kuryāt . taccādhānārtham, āharaṇe kṛte adhvaryuṇā araṇyāharaṇe kriyamāṇe tena saha yajamāno'pyanena mantreṇāharet . anavekṣamāṇaḥ pṛṣṭhato'navekṣamāṇaḥ . ayañcāparo'rthaḥ kuryāṃ na kuryāmiti nānyadapekṣamāṇaḥ, adhyavasitādhāna ityarthaḥ 16 . pūṇāhutirante yasya tat pūrṇāhutyantam, agnyādheyaṃ kartavyam . taccāgnyādheyamaraṇyāharaṇādi pūrṇāhutyantaṃ bhavatītyarthaḥ . asya sūtrasya prayojanaṃ pūrṇāhutyante āhitāgnitvaprāptiḥ . kathamiti cet . śrutāvevamāmnātam . agnayaḥ puruṣārthasādhyāḥ iti prastutya vasante brāhmaṇo'gnimādadhīta ityevamādīni vasantādikālāni brāhmaṇādikartṛkāṇi kartṛgāmikriyāphalayuktāni niradhikārāṇi ādhānāni vidhāya, tato'raṇī āharet, sambhārān sambharet, agnyāyatanāni kuryāt, keśaśmaśru vapet, brāhmaudanikamaupāsanikaṃ nidadhyāt, tasmin brahmaudanaṃ pacet, samidha ādadhyāt, āyataneṣu sambhārānnidadhyāt, brāhmaudanikamaraṇyoḥ samāropya mathitvā gārhapatyādīnādadhyāt, tatra kāścit, samidha ādadhyāt, agnihotraṃ juhuyāt, pūrṇāhutiṃ juhuyāt, tata āgneyamaṣṭākapālaṃ nirvapet tadahareva, tadaharādisaṃvatsarāntānāṃ kālānāṃ kasmiṃścit kāle pavamānahavīṃṣi nirvaped tataścānyāni havīṃṣi iti 17 . evañca vivāhavādapustake baudhāyanavacane anyatarābhāve kāryā prāgagnyādheyeti pāṭhaṃdṛṣṭvā'nyathā mayāḥ vyākhyātam prāgagnyādheyāditi pāṭhe tu agnyādheyāt agnyādhānāt prāgityarthaḥ iti bodhyam ayameva pāṭhaḥ samīcīnaḥ pratibhāti etacca udvāhaśabde vistareṇa prapañcayiṣyāmaḥ . ādhānaprayogaśca śākhibhedena paddhativiśeṣe vistaratojñeyaḥ . somādhāne viśeṣaśca vistarabhayānnoktaḥ āśva° śrautasūtrādau jñeyaḥ . kātyā° śrau° sūtre ādhāne rathakārasyāpyadhikāramāha rathakārasyādhāne kātyā° 1, 1, 9 . ādhāna pūrbakatvādanyatrāpi tasyādhikāraḥ yathoktaṃ mitā° kṣatriyeṇa vaiśyāyāmutpāditomāhiṣyaḥ vaiśyena śūdrāyāmutpāditā karaṇī tasyāṃ māhiṣyeṇotpādito rathakāronāma jātyābhavati tasya copanayanādi sarvaṃ kāryaṃ vacanāt yathā ha śaṅkhaḥ . kṣatriyavaiśyānulomānantaritotpannajorathakārastasyādhyayanejyādānopanayanasaṃskārakriyāścāpratiṣiddhāḥ evameva karkavṛttau sthitam .

ādhāya avya° ā + dhā--lyap . 1 sthāpayitvatyarthe 2 ādhānaṃ kṛtvetyarthe bhāve ghañ . 3 ādhāne pu0

ādhāyaka tri° ā + dhā--ṇvul . ādhānakārake .

ādhānika pu° ādhānaṃ garbhādhānaṃ prayojanamasya ṭhañ . garbhādhānanimitte vedavihite garbhapātrasaṃskārabhede .

ādhāra pu° ā + dhṛ--ādhāre ghañ . 1 adhikaraṇe, āśraye, apāmivādhāramanuttaraṅgam kumā° carācarāṇāṃ bhūtānāṃ kukṣirādhāratāṃ gataḥ kumā° vartyādhārasnehayogādyathā dīpasya saṃsthitiḥ yā° smṛtiḥ . 2 vyākaraṇaprasiddhe aupaśleṣikavaiṣayikābhivyāpakākhye'dhikaraṇakārake, śasyasampādanārthaṃ jalarodhanārthe 3 bandhane vṛkṣasekārthaṃ jaladhāraṇārthe 4 ālabāle ca . ādhārabandhapramukhairiti raghuḥ . ādhāro'dhikāraṇam pā° adhikaraṇañca sākṣātparamparayā vā kriyāśrayaḥ adhikaraṇaśabde vivṛtiḥ tacca trividham aupaśleṣikavaiṣayikābhivyāpakabhedāt . tatra aupaśleṣika ekadeśasambandhaḥ yathā kaṭa āste . vaiṣayikaḥ mokṣe icchāsti . abhivyāpakaḥ tileṣu tailamasti . mugdhabodhakārastu sāmīpyāśleṣaviṣayairvyāptyādhāraścaturvidha iti sāmīpyasambandhenāpyādhāratetyāha . taccintyam gaṅgāyāṃ ghoṣīvasatītyādāviva lakṣaṇayaiva gaṅgāsamīpatīrasyopasthitau na tasya vibhaktyarthatvamiti pāṇinīyāḥ . 5 tantrokte ṣaṭcakramadhye ādyacakrasyādhāre ādhāre liṅganābhau tadanu ca hṛdaye tālumūle lalāṭe ānandalaharī . ādhārasya bhāvaḥ tal ādhāratā sambandhaviśeṣeṇa padārthaviśeṣasyādheyatāsampādake dharmaviśeṣe tathā ca ādhāratā ādhetāyāḥ nirupikā ādheyatā ca ādhāratāyā iti tayoḥ paraspara nirūpyanirūpakṛbhāvaḥ ādhāratāyā anatiriktavṛttirdharma ādhāratāvacchedakaḥ . evamādheyatāyā anatiriktavṛtti rdharma ādheyatāvacchedakaḥ yathā saṃyogena ghaṭādhāre bhūtale bhūtalatvamādhāratācchedakaṃ bhūtalādheye ghaṭe ca ghaṭatva mādheyatāvacchedakam tayoścāvacchedakatvāt tābhyāmādhāratā''dheyatā cāvacchidyate yathā ghaṭatvāvacchinnā ghaṭamiṣṭhā ''dheyatā tathā bhūtalatvāvacchinnā bhūtalaniṣṭhā''dhāratā iti navyanaiyāyikānāṃ rītiḥ ādhāra + tva . tadarthe na° .

ādhāraśakti strī ādhārasya śaktiḥ . sarvādhāraśaktirūpāyāṃ parameśvaraśaktau 1 māyāyāṃ 2 prakṛtau ca tantroktāyāṃ mūlādhārasthāyāṃ kuṇḍalinyāṃ 3 paradevatāyām . 4 pīṭhapūjanīya deva bhede ca ādhāraśaktiṃ prakṛtimityādi prakṛtya praṇavādinamo'ntena pīṭhaśaktīḥ prapūjayet tantrasā° pīṭhaśaktiśabde'sya vivṛtiḥ .

ādhārādheyabhāva pu° ādhāraścādheyaśca tayorbhāvaḥ . ekasya yadapekṣayā ādhāratvam aparasya tadapekṣayaica yatra ādheyatvaṃ tāvṛśe sambandhabhede . yathā ghaṭabhūtalayoḥ .

ādhi pu° adhīyate'bhiniveśyate pratīkārāya mano'nena ā + dhā--ki . mānasaduḥkhakārake vyathābhede nādhayovyādhayaḥ kleśādaivabhūtātmahetavaḥ bhā° pra° . yāntyevaṃ gṛhiṇīpadaṃ yuvatayo vāmāḥ kulasyādhayaḥ śaku° . ādhidaivikaśabde'sya vivṛtiḥ . īṣat adhikriyate uttamarṇo'tra ā + īṣadarthe dhā--adhikārārthe ādhāre ki ādhīyate ṛṇaśodhanārtham ā + dhā--karmaṇi kivā 1 ṛṇaśodhanārthaṃ pratibhūsthānīyatayā bandhakatvena uttamarṇa samīpe adhamarṇenādhīyamāne uttamarṇasya īṣatsvatvahetubhūtavyāpāraviśiṣṭe 2 dravye'sya vivṛtiḥ mitā° . dhanaprayoge dvau viśvāsahetū pratibhūrādhiśca . yathāha nāradaḥ . viśrambhahetū dvāvatra pratibhūrāghireva ceti . tatra pratibhūrnirūpita idānīmādhirnirūpyate . ādhirnāma gṛhītasya dravyasyopari viśvāsārthamadhamarṇenottamarṇādhikriyāyai ādhīyataṃ ityādhiḥ sa ca dvidhaiva kṛtakālo'kṛtakālaśca punaścaikaikaśodvibidhaḥ gopyobhogyaśca . yathāha nāradaḥ . adhikriyataityādhiḥ sa vijñeyodvilakṣaṇaḥ . kṛtakālo'paneyaścayāvaddeyodyatastathā . sa punardvividhaḥ proktogopyobhogyastathaiva ceti . kṛtakāla ādhānakālaevāmuṣmin kāle dīpotsavādau mayāyamādhirmoktavyo'nyathā tavaivādhirbhaviṣyatītyevaṃ nirūpite kāle'paneyaḥ ātmasamīpe netavyobhocayitavyaḥ ityarthaḥ . deyaṃ dānaṃ deyamanatikramya yāvaddeyam udyatoniyataḥ sthāpitaityarthaḥ . yāvaddeyam udyatoyāvaddeyodyataḥ gṛhītadhanapratyarpaṇāvadhiranirūpitakāla ityarthaḥ gopyorakṣaṇīyaḥ . evañcaturvidhasyādherviśeṣamāha . ādhiḥ praṇaśyet dviguṇe dhane yadi na mucyate . kāle kālakṛtonaśyet phalabhogyo na naśyati yā° . prayukte dhane svakṛtayā vṛddhyā kālakrameṇa dvituṇībhūte yadyādhiradhamarṇena dravyadānena na mocyate tadā naśyatyadharmarṇasya dhanaṃ prayoktuḥ svaṃ bhavati . kālakṛtaḥ kṛtakālaḥ āhitāgnyādiṣu pāṭhātkālaśabdasya pūrvanipātaḥ sa tu kāle nirūpite prāpte naśyet dvaiguṇyātprāgūrdhaṃvā . phalabhogyaḥ phalaṃḥ bhogyaṃ yasyāsau phalabhogyaḥ kṣetrārāmādiḥ sa na kṛdācidapi naśyati . kṛtakālasya gopyasya bhogyasya ca tatkālātikrame nāśauktaḥ kāle kālakṛtonaśyediti . akṛtakālasya bhogyasya nāśābhāvauktaḥ phalabhogyo na naśyatīti pāriśeṣyādādhiḥpraṇasyetadityedetadakṛtakālagopyādhiviṣayasavatiṣṭhate . dvaiguṇyātikrameṇa nirūpitakālātikramaṇa ca vināśe caturdaśadivasapratīkṣaṇaṃ kartavyam vṛhaspativacanāt hiraṇye dviguṇībhūte pūrṇe kāle kṛtāvadhau . bandhakasya dhanī svāmī dvisaptāhaṃ pratīkṣya ca . tadantarā dhanadattvā ṛṇī bandhamavāpnuyāditi . nanvādhiḥpraṇaśyedityanupapannam adhamarṇasya svatvanivṛttihetordānavikrayāderabhāvāt manuvacanavirodhācca nacādheḥ kālasaṃrodhānnisargo'sti na vikrayaḥ iti . kālena saṃrodhaḥ kālasaṃrodhaścirakālamavasthānaṃ tasmātkālasaṃrodhāccirakālāvasthānādādhernanisargosti nānyatrādhīkaraṇamasti na ca vikrayaḥ evamādhīkaraṇa vikrayapratiṣedhāddhaninaḥ svatvābhāvo'vagamyata iti, ucyate ādhīkaraṇameva loke sopādhikasvatvānivṛttihetuḥ prasiddhaḥ . ādhisvīkāraśca sopādhikasvatvāpattihetuḥ prasiddhaḥ . tatra dhanadvaiguṇye nirūpitakālaprāptau ca dravyadānasyātyanta nivṛtteranena vacanenādhamarṇasyātyantikī svatyanivṛttiruttamarṇasya cātyantikaṃ svatvambhavati . na ca manuvacanavirodhaḥ yataḥ natvevādhau sopakāre kausīdīṃ vṛddhimāpluyāditi bhogyādhiṃ prastutyedamucyate nacādheḥ kālasaṃrodhānnisargosti na vikraya iti bhogyasyādheścirantanakālāvasthāne'pyādhīkaraṇavikrayaniṣedhena dhaninaḥ svatvannāstīti . ihāpyuktaṃ phalabhogyona naśyatīti . gopyādhau tu pṛthagārabdhammanunā . na bhoktavyo balādādhirbhuñjānovṛddhimutsṛjediti . ihāpi vakṣyate gopyādhibhoge novṛddhiriti ādhiḥpraṇaśyeddviguṇa iti tu gopyādhiṃ pratyucyata iti sarvamaviruddham . kiñca gopyādhibhoge no vṛddhiḥ sopakāre'thahāpite . naṣṭodeyo vinaṣṭaścadaivarājakṛtādṛte yā° . gopyādhestāmrakaṭāhāderupabhoge na vṛddhirbhavati . alpe'pyupabhoge mahatyapi vṛddhirhātavyā samayātikramāt tathā sopakāre upakārakāriṇi balīvardatāmrakaṭāhādau bhogyādhau savṛddhi ke hāpite hāniṃ vyavahārākṣamatvaṃ gamite no vṛddhiriti sambandhaḥ naṣṭovikṛtiṅgatastāmrakaṭāhādiśchidrabhedādinā pūrvavat kṛtvā deyaḥ tatra gopyādhirnaṣṭaścet pūrvavat kṛtyā deyaḥ . upabhukto'pi cedvṛd dhirapi hātavyā bhogyādiryadi naṣṭaḥ tadā pūrvavat kṛtvā deyaḥ . vṛddhisadbhvāve vṛddhirvā hātavyā vinaṣṭa ātyantikaṃ nāśaṃ prāptaḥ so'pi deyomūlyādidvāreṇa taddāne savṛddhikaṃ mūlyaṃ labhate yadi na dadāti tadā mūlanāśaḥ vinaṣṭe mūlanāśaḥ syāddaivarājakṛtādṛta iti nāradavacanāt . daivarājakṛtādṛte daivamagnyudakadeśopaplavādi . daivakṛtādvināśādvinā . tathā svāparādharahitādrājakṛtāt . daivarājakṛte tu vināśe savṛddhikaṃ mūlyaṃ dātavyamadharmeṇādhyantaraṃ vā yathāha . srotasāpahṛte kṣetre rājñā caivāpahārite . ādhiranyo'thakartavyodeyaṃ vā dhanine dhanamiti . tatra srotasāpahṛta iti daivakṛtopalakṣaṇam . api ca ādheḥ svīkaraṇātsiddhīrakṣyamāṇo'pyasāratām . yātaścedanya ādheyodhanabhāgvā dhanī bhavet yā° . ādhergopyasya bhogyasya ca svīkaraṇādupādānādādhigrahaṇasiddhirna sākṣilikhanamātreṇa nāpyuddeśamātreṇa . yathāha nāradaḥ . ādhistu dvividhaḥ proktojaṅgamaḥsthāvarastathā . siddhiratrobhayasyāpi bhogoyadyasti nānyatheti . asya ca phalam . ādhau pratigrahe krīte pūrvā tu balavattareti . yā svīkārāntā kriyā sā pūrvābalavatī svīkārarahitā tu pūrvāpi na balaṣatīti . sacādhiḥ prayatnena rakṣyamāṇo'pi kālavaśena yadyasāratāmavikṛta eva savṛddhikamūlyadravyāparyāptatāṅgatastadādhiranyaḥ kartavyaḥ . dhanine vā dhanandeyaṃ rakṣyamāṇo'pyasāratāmiti vadatā''dhiḥ prayatnena rakṣaṇīyo dhanineti jñāpitam . ādhiḥpraṇaśyeddviguṇa ityasyāpavādamāha . caritrabandhakakṛtaṃ savṛddhyādāpayeddhanam . satyāṅkārakṛtandravyaṃ dviguṇampratidāpayet yā° caritraṃ śobhanācaritam caritreṇaṃ bandhakam caritrabandhakam tena yat dravyamātmasātkṛtamparādhīnaṃ vā kṛtam . etaduktambhavati dhaninaḥ svacchāśayatvena bahumūlyamapi dravyamādhīkṛtyādhamarṇenālpameva dravyamātmasātkṛtam . yadi vā'dhamarṇasya svacchāśayatvenālpamūlyamādhiṃ gṛhītvā bahudravyameva dhaninādhamarṇādhīnaṃ kṛtamiti taddhanaṃ nṛpovṛddhyā saha dāpayet . ayamāśayaḥ evaṃrūpaṃ bandhakaṃ dviguṇībhūte'pi dravye na naśyati kintu dravyameva dviguṇandātavyamiti . tathā satyaṅkārakṛtaṃ karaṇaṅkāraḥ bhāve ghañ satyasya kāraḥ satyaṅkāraḥ kāre satyāgadasyeti pā° mum satyaṅkāreṇa kṛtaṃ satyaṅkārakṛtam . ayamabhisandhiḥ yadā bandhakārpaṇasamaya evetdhaṃ paribhāṣitaṃ dviguṇībhūte'pi dravye mayā dviguṇaṃ dravyameva dātavyam nādhināśa iti tadā tatdviguṇandāpayet iti . anyo'rthaḥ . caritrameva bandhakañcaritrabandhakam . caritraśabdena gaṅgāsnānāgnihotrādijanitamapūrvamucyate yatra tadevādhīkṛtya yaddravyamātsātkṛtam . tatra tadeva dviguṇabhūtandātavyannādhināśa iti . ādhiprasaṅgādanyaducyate . satyaṃkārakṛtamiti krayavikrayādivyasthānirvāhāya yadyaṅgulīyakādi parahaste kṛtaṃ tadvyavasthātikrame dviguṇandātavyaṃ tatrāpi yenāṅgulīyakādyarpitaṃ saeva cedyavasthātivartī tena tadeva hātavyam . itaraścedvyavasthātivartī tadā tadevāṅgulīyakādidviguṇampratidāpayediti . kiñca upasthitasya moktavya ādhiḥ steno'nyathā bhavet . prayojake'sati dhanaṃ kule'nyasyādhimāpnuyāt yā° . dhanadānenādhimokṣaṇāyoṣasthitasyādhirmoktavyodhaninā vṛddhilobhena na sthāpayitavyaḥ . anyathā amokṣaṇe stena ścauravaddaṇḍyo bhavet . asannihite punaḥprayoktari kule tadāptahaste savṛddhikaṃ dhanaṃ nidhāyādhamarṇaḥ svīyaṃ bandhakaṃ gṛhṇīyāt . atha prayoktāpyasannihitastadāptāśca dhanasya grahītāro na santi yadi vā asannihite prayoktari ādhivikrayeṇa dhanaditsā'dhamarṇasya tatra kiṃ katevyamityapekṣite āha . tatkālakṛtamūlyovā tatra tiṣṭhedavṛddhikaḥ yā° . tasmin kāle yattasyādhermūlyantatparikalpya tatraiva dhanini tamādhiṃ vṛddhirahitaṃ sthāpayenna tata ūrdhaṃ dhanaṃ vardhate yāvaddhanī dhanaṃ gṛhītvā tamādhiṃ muñcati yāvadvā tanmūlyadravyamṛṇine . praveśayati yadā tu dviguṇībhūte'pi dhane dviguṇandhanameva grahītavyam natvādhināśa iti vicāritamṛṇagrahaṇakālaeva tadā dviguṇībhūte dravye asannihite vā'dhamarṇe dhaninā kiṃ kartavyamityataāha . vinā dhāraṇakādvāpi vikrīṇīta sasākṣikam yā° . dhāraṇakādadhamarṇādvinā asannihite sākṣibhistadāptaiśca sahatamādhiṃ vikrīya tat dhanaṃ gṛhṇīyāddhanī vāśabdo vyavasthitavikalpārthaḥ . yadarṇagrahaṇakāle dviguṇībhūte'pi dhane dhanameva gṛhītavyam natvādhināśa iti na vicāritam . tadā ādhiḥ praṇaśyet dviguṇa ityādhināśaḥ . bicārite tvayaṃ pakṣa iti . bhogyādhau viśeṣamāha . yadā tu dviguṇībhūtamṛṇamādhau tadā khalu . mocya ādhistadupanne praviṣṭe dviguṇe dhane yā° yadā prayuktaṃ dhanaṃ svakṛtayā vṛddhyā dviguṇībhūtantadādhau kṛte tadutpanne ādhyu tpanne dviguṇe dhaninaḥ praviṣṭedhaninādhirmoktavyaḥ yadi vādāvevādhau datte dviguṇībhūte dravye tvayādhirmoktavya iti paribhāṣayā kāraṇāntareṇa vā bhogābhāvena yadā dviguṇībhūtamṛṇantadādhau bhogārthaṃ dhanini praviṣṭe tadutpanne dravya dviguṇe satyādhirmoktavyaḥ . adhikopabhoge tadapi deyam . sarvathā savṛddhikamūlarṇāpākaraṇārthādhyupabhogaviṣayamidaṃ vacanam . tamenaṃ kṣayādhimācakṣate laukikāḥ yatra tu vṛddhyathe evādhyupabhoga iti paribhāṣā tatra dvaiguṇyātikrame'pi yāvanmūladānaṃ tāvadupabhuṅkte evādhim etadeva spaṣṭīkṛtaṃ vṛhaspatinā ṛṇī bandhamavāpnuyāt . phalabhogyaṃ pūrṇakālaṃ dattvā dravyañca sāmakam . yadi prakarṣitaṃ tatsyāttadā la dhanabhāgdhanī . ṛṇī ca nalabhedvandhaṃ parasparamataṃ vinā asyārthaḥ . phalambhogyaṃ yasyāsau phalabhogyaḥ bandha ādhiḥ sa ca dvibidhaḥ savṛddhikamūlāpākaraṇārtho vṛddhimātrāpākaraṇārthaśca tatra savṛddhimūlāpākaraṇārthaṃ bandhaṃ pūrṇakālaṃ pūrṇaḥ kāloyasyāsau pūrṇakālastamāpnuyādṛṇī . yadā savṛddhikaṃ mūlaṃ phaladvāreṇa dhaninaḥ praviṣṭantadā bandhamavāpnu yāṃdityarthaḥ vṛddhimātrāpākaraṇārthantu bandhaṃ sāmakandattvā prāpnuyādṛṇī . samaṃ mūlaṃ samameva sāmakam . asyāpavādamāha . yadi prakaṣitaṃ tatsyāttadbandhakaṃ prakarṣitamatiśayitaṃ vṛddherabhyadhikaphalaṃ yadi syāttadāna dhanabhāgdhanī . sāmakaṃ na labhedbandhaṃ, mūlamadattvevarṇī bandhamavāpnuṃyāditi yāvat . athāprakarṣitaṃ tadbandhakaṃ vṛddhaye'pyaparyāptantadā sāmakaṃ dattvāpi bandham na labhetamarṇaḥ vṛddhiśeṣaṃdattvaiva labhetetyarthaḥ . punarubhayatrāpavādamāha . parasparamataṃ vinā uttamarṇādharṇayoḥ parasparānumatyabhāve yadi prakarṣitamityādyuktam . parasparānumatau tūtkṛṣṭamapi bandhakaṃ yāvanmūladānantāvadupabhuṅkte dhanī nikṛṣṭamapi mūlamātradānenaivādhamarṇolabhata iti .

ādhikaraṇika pu° adhikaraṇe vicārasthāne niyuktaḥ ṭhak . vicārasthāne niyukte prāḍvivekādau .

ādhikya na° adhikasya bhāvaḥ ṣyañ . adhikatāyām atiśayitāyām . yadāvagacchedāyatyāmādhikyaṃ dhruvamātmanaḥ manuḥ yugmāyāmapi rātrau cet śoṇitaṃ pracuraṃ tadā . kanyā ca puṃvat bhavati śukrādhikye pumān bhavet jyotistattvam prātipadikamātre liṅgamātrādyādhikye si° kau° evametadguṇādhikyaṃ dravye dravye vyavasthitam suśru° .

ādhijña tri° ādhiṃ manaḥpīḍāṃ jānāti anubhavati jñā--ka 6 ta° . vyāthānubhāvake vyathite ajayapālaḥ .

ādhidaivika tri° adhidevaṃ bhavaḥ devān vātādīn adhikṛtya pravṛttaḥ vā ṭhañ anuśatikā° dvipadavṛddhiḥ . devādhikāreṇapravṛtte, 1 śāstre adhiyajñaṃ brahmajapedādhidaivikameva ca manuḥ devatā'dhikāreṇa pravṛttavedabhāgastu upanitsuprasiddhaḥ . vātādinibandhane 2 duḥkhe ca . duḥkhaṃ hi trividhamādhyātmikādibhedāt teṣāṃ svarūpakāraṇavibhāgādiḥ su śrute darśitaḥ yathā tacca duḥkhaṃ trividhamādhyātmikamādhibhautikamādhidaivikamiti . tattu saptavidhe vyādhāvupanipatati . te punaḥ saptavidhā vyādhayaḥ . tadyathā''dibalapravṛttā janmavalapravṛttā doṣabalapravṛttāḥ saṃghātabalapravṛttāḥ kālabalapravṛttāḥ daivabalapravṛttāḥ svabhāvabalapravṛttā iti . tatrādibalapravṛttā ye śukraśoṇitadoṣānvayāḥ kuṣṭhārśaḥprabhṛtayaḥ . te'pi dvividhā mātṛjāḥ pitṛjāśca .. janmabalapravṛttā ye māturapacārātpaṅgujātyandhavadhiramūkamiṇmiṇavāmanaprabhṛtayo jāya nte te'pi dvividhā rasakṛtā dauhṛdāpacārakṛtāśca .. doṣabalapravṛttā ya ātaṅkasamutpannā mithyāhārācārabhavāśca te'pi dvividhā āmāśayasamutthāḥ pakvāśayasamutthāśca punaśca dvividhāḥ śārīrā mānasāśca ta eta ādhyātmikāḥ .. saṃghātabalapravṛttā ya āgantavo durbalasya balavadvigra hātte'pi dvividhāḥ śastrakṛtā balādikṛtāśca . eta ādhibhautikāḥ .. kālabalapravṛttā ye śotoṣṇavātavarṣāprabhṛtinimittāste'pi dvividhā vyāpannartukṛtā avyāpannartukṛtāśca .. daivabalapravṛttā ye devadrohādabhiśastakā atharbakṛtā upasargakṛtāśca te'pi dvividhā vidyudaśanikṛtāḥ piśācādikṛtāśca punaśca dvividhāḥ saṃsargajā ākasmikāśca .. svabhāvabalapravṛttāḥ kṣutpipāsājarāmṛtyunidrāprabhṛtayaste'pi dvividhāḥ kālakṛtāakālakṛtāśca tatra parirakṣaṇakṛtāḥ kālakṛtā aparirakṣaṇakṛtā akālakṛtā eta ādhidaivikāḥ . etadabhiprāyeṇaiva atha trividhaduḥkhātyantanivṛttiratyantapuruṣārthaḥ iti sā° sū° duḥkhatrayābhighātājjijñāsāṃ tadabhighātake hetau sā° kā° duḥkhatrayamuktaṃ vivṛtañca sāṃ° ta° kau° . duḥkhānāṃ trayaṃ duḥkhatrayaṃ tat khalu ādhyātmikamādhibhautikamādhidaivikañca tatrādhyātmikaṃ dvividhaṃ śārīraṃ mānasañca . śārīraṃ vātapittaṃśleṣmaṇām vaiṣamyanimittaṃ, mānasaṃ kāmakrodhalobhamohabhayerṣyāviṣādaviṣayaviśeṣādarśananibandhanam . sarvaṃ caitadāntaropāyasādhyatvādādhyātmikaṃ duḥkham . vāhyopāyasādhyañca duḥkhaṃ dvedhā ādhibhautikamādhidaivikañca tatrādhibhautikaṃ mānuṣapaśupakṣisarīsṛpasthāvaranimittam . ādhidaivikaṃ yakṣarākṣasavināyakagrahāveśanibandhanam . tāpatrayonmūlanam bhāga° 1 ska° uktam . duḥkhañcātmadharma iti vaiśeṣikādayaḥ . antaḥkaraṇādi dharma iti sāṃkhyādayaḥ . antaḥkaraṇādeḥ triguṇātmakaprakṛtikāryatvāt prītyaprītiviṣādānāṃ triguṇadharmāṇāṃ svasvakārye saṃkramāt sarveṣāṃ viṣayāṇāmeva duḥkhādimattvamiti bhedaḥ .

ādhipatya na° adhipaterbhāvaḥ karmavā patyantatvāt yak . 1 sāmitve avāpya bhūmāvasapatnamṛddhaṃ rājyaṃ surāṇāmapi cādhipatyam . gītā . rāṣṭrasyādhipatyaṃ me dehi ṛ° 10, 114, 5 . tadenamāsāṃ prajānāsādhipatyāya rājyāya śata° brā° sarvalokādhipatyañca vedaśāstravidarhati iti manuḥ yakṣāṇāmādhipatyañca rājarājatvameva ca bhā° va° 278 a° . 2 rājakārye prajāpālanādau . duryodhanaṃ tvahitaṃ vai nigṛhya pāṇḍoḥ putraṃ prakuruṣvādhipatye . ajātaśatrurhi vimuktarāgo dharmeṇemāṃ pṛthivīṃ śāstu rājan bhā° ya° pa° 4 a° .

ādhibandha pu° ādhiḥ bahuprajānāṃ kathaṃ pālanaṃ syāditi cintā eva bandhaḥ . bahuprajārakṣaṇārthacintārūpabandhe . kathaṃ rājan! prajārakṣannādhibandhena yujyate yudhiṣthirapraśne taccintādhirūpabandhanivāraṇāya yathā rājñācaraṇīyaṃ tathoktaṃ taṃ prati bhīṣmeṇa bhā° śā° 70 a° samāsenaiva te rājan! dharmān vakṣyāmi śāśvatān . vistareṇeha dharmāṇāṃ na jātvantamavāpnuyāt . dharmaniṣṭhān śrutavato devavratasamāhitān . arcayitvā yajethāstvaṃ gṛhe guṇavato dvijān . pratyutthāyopasaṃgṛhya caraṇāvabhivādya ca . atha sarvāṇi kurbīthāḥ kāryāṇi sapurohitaḥ . dharmakāryāṇi nirvartya maṅgalāni prayujya ca . brāhmaṇān vācayethāstvamarthasiddhijayāśiṣaḥ . ārjavena ca sampanno dhṛtyā buddhyā ca bhārata! . yathārthaṃ pratigṛhṇīyāḥ kāmakrodhau ca varjayeḥ . kāmakrodhau puraskṛtya yo'yaṃ rājājnutiṣṭhati . na sa dharmaṃ na cāpyarthaṃ pratigṛhṇāti vāliśaḥ . mā sma lubdhāṃśca mūrkhāṃśca kāmārtheṣu prayūyujaḥ . alubdhān buddhisampannān sarvakarmasu yojayeḥ . mūrkho hyadhikṛto'rtheṣu kāryāṇāmaviśāradaḥ . prajāḥ kliśnātyayogena kāmakrodhasamanvitaḥ . baliṣaṣṭhena śulkena daṇḍenāthāparādhinām . śāstrāṇi tena lipsethā vetanena dhanāgamam . dāpayitvā karaṃ dharmaṃ rāṣṭraṃ nītyā yathāvidhi . tathaitaṃ kalpayedrājā yogakṣemamatandritaḥ . gopāyitāraṃ dātāraṃ ṣarmanityamatandritam . akāmadveṣasaṃyuktamanurajyanti mānavāḥ . mā smādharmeṇa lobhena lipsethāstvaṃ dhanāgamam . dharmārthāvadhruvau tasya yo na śāstraparo bhavet . arthaśāstraparo rājā dharmārthānnādhigacchati . asthāne cāsya tadvittaṃ sarvameva vinaśyati . arthamūlo hi hiṃsāñca kurute svayamātmanaḥ . kareraśāstradṛṣṭairhi mohāt sampīḍayet prajāḥ . ūdhaśchindyāttu yo dhenvāḥ kṣīrārthī na labhet payaḥ . evaṃ rāṣṭramayogena pīḍitaṃ na vivardhate . yo hi dogdhrīmupāste ca sa nityaṃ vindate payaḥ . evaṃ rāṣṭramupāyena bhuñjāno labhate phalam . atha rāṣṭramupāyena bhujyamānaṃ surakṣitam . janayatyalāṃ nityaṃ koṣavṛddhiṃ yudhiṣṭira! . dogdhrī dhānyaṃ hiraṇyañca mahī rājñā surakṣitā . nityaṃ svebhyaḥ parebhyaśca tṛptā mātā yathā payaḥ . mālākāropamo rājan! bhava nāṅgārikopamaḥ . tathā yuktaściraṃ rājyaṃ bhoktuṃ śakṣyasi palayan . paracakrābhiyānena yadi te syāddhanakṣayaḥ . atha sāmnaiva lipsethā dhanamabrāhmaṇeṣu yat . mā sma te brāhmaṇaṃ dṛṣṭvā dhanasthaṃ praca lenmanaḥ . a ntyāyāmapyavasthāyāṃ kimu sphītasya bhārata . dhanāni tebhyo dadyāstvaṃ yathāśakti yathā'rhataḥ . sāntvayan parirakṣaṃśca svargamāpsyasi durjayam . evaṃ dharmeṇa vṛttena prajāstvaṃ paripālaya . svantaṃ puṇyaṃ yaśo nityaṃ prāpsyase kurunandana! . dharmeṇavyavahāreṇa prajāṃ pālaya pāṇḍava! . yudhiṣṭhira! yathā yukto nādhibandhena yokṣyase . eṣa eva paro dharmo yadrājā rakṣati prajāḥ . bhūtānāṃ hi yadā dharmo rakṣaṇaṃ paramā dayā . tasmādeva paraṃ dharmaṃ manyante dharmakovidāḥ . yo rājā rakṣaṇe yukto bhūteṣu kurute dayām . yadahnā kurute pāpamarakṣa bhayataḥ prajāḥ . rājā varṣasahasreṇa tasyāntamadhigacchati . yadahnā kurute dharmaṃ prajā dharmeṇa pālayan . daśa varṣasahasrāṇi tasyabhuṅktephalaṃ divi . sviṣṭiḥ svadhītiḥ sutapā lokān jayati yāvataḥ . kṣaṇena tānavāpnoti prajā dharmeṇa pālayan . evaṃ dharmaṃ prayatnena kaunteya! paripālaya . tataḥ puṇyaphalaṃ labdhvā nādhivandhena yokṣyase .

ādhibhoga pu° ādherbandhakadravyasya bhogaḥ . bandhakadravyasya bhoge gopyādhibhoge no vṛddhiḥ ādhiśabde udā° ādhermanovyathāyā anubhavarūpe 2 bhoge ca .

ādhibhautika tri° bhūtāni vyāghrasarpādīnyadhikṛtya jātam . adhibhūta + ṭhañ dvipadavṛddhiḥ . vyāghrasarpādijanite duḥkhe . ādhidaivikaśabde vivṛtiḥ .

ādhimanyava adhimanyave hitaḥ aṇ . jvarāgnau hārā° jvarasantāpe hi addhikavyathodbhavāttasya tathātvam .

ādhirathi pu° adhirathaḥ dhṛtarāṣṭrasārathiḥ tasyāyam iñ . sūtaputre karṇe hiraṇyakaṇṭhīḥ pramadāḥ grāmān vā bahugokulān . kiṃ dadānīti taṃ vipramuvācādhirathistataḥ bhā° va° pa° 308 adhyā° . taspādhirathaputtratvaprāptikathā sa hi kanyāvasthāyāṃ sūryeṇa kuntyām utpāditaḥ paścācca tayā svakulabhayāt jale tyaktaḥ adhirathena gṛhīto vardhitaśca yathoktaṃ nigūhamānā jātaṃ vai bandhupakṣabhayāttadā . utsasarja jale kuntī taṃ kumāraṃ yaśasvinam . tamutsṛṣṭaṃ jale garbhaṃ rādhābhartā mahāyaśāḥ . rādhāyāḥ kalpayāmāsa putraṃ so'dhirathastadā . cakraturnāmadheyañca tasya bālasya tāvubhau . dampatī vasuṣeṇeti bhā° ā° 67 a° .

ādhirājya na° adhirājasya bhāvaḥ karma vā ṣyañ . ādhipatye babhau bhūyaḥ kumāratvādādhirājyamavyāpya saḥ raghuḥ .

ādhivedanika tri° adhivedanāya vivāhoparivivāhāya hitaṃ ṭhak tatra kāle dattaṃ ṭhañ vā . adhivedanārthe tatra kāle ca striyai patyā dīyamāne strīdhanabhede . pitṛmātṛpatibhrātṛ dattamadhyagnyupāgatam . ādhivedanikañcaiva strīdhanaṃ parikīrtitam yā° smṛ° yacca dvitīyavivāhārthinā pūrvastriyai pāritoṣādikaṃ dhanaṃ dattaṃ tadādhivedanikamadhikastrīlābhārthatvāttasyeti dāyabhā° . mitākṣarāyāṃ tu ādhivedanikādyañceti paṭhitam ādhivedanikam adhivedananimittamiti vyākhyātañca ādyapadena krayarikyādiprāptasya grahaṇamiyuktam . tatra adhivedananimittadāne viśeṣaḥ yā° smṛtyuktaḥ adhivinnastriyai deyamādhivedanikaṃ samam na dattaṃ strīdhanaṃ yasyā datte tvardhaṃ prakalpayet etadapi sāmarthye asāmarthye tu yat kiñcit bharaṇaparyāpnaṃ dattvā paritoṣayediti bhedaḥ . ekāmūḍhvā tu kāmārthamanyāṃ voṭuṃ yaicchati . samarthastoṣayitvārthaiḥ pūrboḍhāmaparāṃ vahet smṛtau samarthapadasvārasyāttathātvam . evameva madanapārijātavidhānapārijātādayaḥ .

ādhistena pu° ādhergopyādherbhogāt stenaiva . gopyādherbalātkāreṇa bhoktari . na bhoktavyo baladādhirbhuñjānovṛddhimutsṛjet . mūlyena toṣayedenamādhisteno'nyathā bhavet manunā tadbhoge stenatvasyoktestathātvam .

ādhīkaraṇa na° anādhirādhikriyate āghi + cvi + kṛ--lyuṭ . bandhakīkaraṇe ādhiśabde mitākṣarāvākye udā° kta ādhīkṛtaḥ . dattabandhake dravyādau tri° .

ādhuta tri° ā + dhu--kta . cālite .

ādhunika tri° adhunā bhavaḥ ṭhañ . 1 sāmpratabhave 2 arvācīne aprācīne ca striyāṃ ṅīp

ādhṛṣṭi tri° ā + dhṛṣa--bhāve ktin . 1 paribhave 2 balād nigrahe ca .

[Page 715b]
ādheya tri° ā + dhā--karmaṇi yat . 1 utpādye . ādheyaścā kriyājaśca so'sattvaprakṛtirguṇaḥ vyā° kā° . yasya sato guṇāntaramutpādyam 2 tādṛśe utapādyaguṇāntare vidyamāne eva yatra ghaṭādipadārthe pākādinā raktatāguṇāntaramādhīyate tādṛśe ghaṭādau . ādhānavidhinā 3 sthāpanīye vahnau pu° . 4 adhikaraṇe'bhiniveśanīye adhikaṃ pṛthulādhārādādheyādhikyavarṇanam candrā° . 5 sthāpanoye dravye ca . bhāve yat . 6 ādhāne na° . agnyādheyam āśva° śrau° sū° . anyatarābhāve kāryā prāgagnyadheyāt baudhā° sū° .

ādhoraṇa pu° ā + dhora--gaticāturye lyu . hastigaticātu ryajñe hastipake . svalpabalenāpi mahābalasya hastinaḥ saṅketādinaiva cālanāttasya gaticāturyavattvāttathātvam .

ādhmāta tri° ā + dhmā--kta . 1 śabdite, 2 dagdhe, 3 vātadoṣajātodarasphītatāsampādakarogayukte sāṭopamatyugrarujamā dhmātamudaraṃbhṛśam suśru° . bhāve kta 4 ādhmāne na° .

ādhmāna pu° ā + dhmā--ādhāre lyuṭ . ādhmānamiti jānīyāddoṣaṃ vātanirodhakṛt ityukte 1 vātavyādhau . śūlañca mūtraṃ muhurmuhuḥ pravṛttiṃ vastitodamādhmānañca suśru° bhāve lyuṭ . 2 udarasphītatāyām . 3 agnisaṃyogaje śabdabhede na° . karaṇelyuṭ . 4 nalikānāmagandhadravye strī° ṅīp .

ādhmāpana na° ā + dhmā--ṇic--puk--bhāve lyuṭ . 1 śabdaniṣpādane 2 ādhmānaniṣpādane suśrutokte 3 śalyāpasāraṇīyavyāpārabhede ca . aṇūnyakṣaśalyāni pariṣecanādhmāpanairbālavastrapāṇibhiḥ pramārjayet suśru° .

ādhyakṣya na° adhyakṣasya bhāvaḥ ṣyañ . 1 adhiṣṭhātṛtve 2 adhikartṛvyāpāre 3 pṛtyakṣatve ca .

ādhyā strī ā + dhyai--bhāve aṅ . 1 cintane 2 otsukyena smṛtau

ādhyātmika tri° ātmānaṃ manaḥ śarīrādikamadhikṛtya bhavaḥ ṭhañ . śokamohajvarādirūpe duḥkhe . ādhidaivikaśabde'sya vivṛtiḥ .

ādhyāna na° ādhyai + lyuṭ . 1 cintāyām, 2 utkaṇṭhāpūrbakasmaraṇe ca .

ādhyāpaka pu° adhyāpakaeva svārthe'ṇ . adhyāpake śabdaratnā0

ādhyāyika pu° adhīyate'dhyāyo'dhyeyovedastamadhīte ṭhañ . adhītavede yuvā syāt sādhuyuvādhyāyikaḥ taitti° u° . ādhyāyiko'dhītavedaḥ bhā° .

ādhyāsika tri° adhyāsena kalpitaḥ ṭhak . vedāntimate adhyāsena kalpite atadvati tattvāropeṇa kalpite padārthe yathā śuktikādaurajatādi kalpitam evaṃ brahmaṇi jagadādi āropitamiti tasyādhyāsikatvamiti vedāntisiddhāntaḥ .

ādhra pu° ā + dhṛ--ka . ādhāre . ādhrasya cit pramatirucyase ṛ° 1, 31, 14 . ādhreṇa cittadvekaṃ cakāra ṛ07, 18, 17 .

ādhvanika tri° adhvani kuśalaḥ ṭhak . pathikuśale kāntāreṣvapi viśrāme janasyādhvanikasya vai bhā° ā° .

ādhvarāyaṇa puṃ strī° adhvaroyajñābhijñastasya gotrāpatyam naḍā° phak . yajñavidgotrāpatye .

ādhvarika pu° adhvarasya vyākhyāno granthaḥ ṭhak . adhvaravyākhyāne 1 granthe . adhvaraṃ yajñaṃ vetti tatpratipādakagranthamadhīte vā ṭhak . 2 yajñavettari 2 tatpratipādakagranthā dhyetari ca tri° .

ādhvaryava tri° adhvaryoryajuvevida idam añ . adhvaryu sambandhini karmādau . yadi vādhvaryavaṃ rājā niyunakti purohitam atha° 10, 52, 2 . ṛgvedena hautramakurvata yajurvedenādhvaryavaṃ sāmavedenodgītham śata° brā° .

āna pu° ānityanena ā + ana--karaṇe kvip ā prāṇavāyuḥ tataḥ suvāstvā° adūrabhavādau aṇ . samyagjīvanasādhanasya antaḥsthitasya prāṇavāyornāsikayā vahirnismāraṇeucchāse

ānaka pu° ānayati sotsāhān karoti ana--ṇic ṇvul . 1 paṭahe, 2 mṛdaṅge, tataḥ śaṅkhāśca bheryaśca paṇavānakagomukhāḥ sahasaivābhyahanyanta gītā 3 saśabdameghe ca . 4 utsāhake tri° . karṇādi° caturarthyāṃ phiñ . ānakāyaniḥ . tatsannikṛṣṭadeśādau tri° .

ānakadundubhi pu° ānakaḥ protsāhakodundubhirdevavādyaviśeṣo yasya . 1 kṛṣṇapitari vasudeve . kṛṣṇajanmotsave hi tathā vādyaṃ tadgṛhe jātamiti tasya tathātvam . 2 vṛhaḍḍhakvāyāṃ strī vā ṅīp .

ānakasthalī strī ānakapradhānā sthalī śā° ta° . ānakapradhānasthalyāṃ deśabhede tasyāṃ bhavaḥ adūradeśādau dhūmā° vuñ . ānakasthalakaḥ tatsannikṛṣṭadeśādau tri° .

ānaḍuha na° ānaḍuha idam aṇ . 1 vṛṣasambandhini gomaya carmādau . ānaḍuhogomayaḥ kṛśaraḥsthālīpākaḥ gobhi° carmaṇyānaḍuhe rakte sthāpyaṃ bhadrāsane tathā yā° smṛ° . anaḍuhā kṛtam aṇ . 2 svanāmakhyāte tīrthabhede tacca tīrthaṃ mahyagirisannikṛṣṭadeśasthitam yathā krauñcapuraṃ varṇayivā . tamadṛṣṭvaiva rājānaṃ nivāsāya gate'hani . tīrthamānuḍuhaṃ tāma gamiṣyāmaḥ sanātanam . tataśca taṃ gamiṣyāmaḥ sahyasya vivare girim gomantamiti vikhyātam harivaṃ° 96 a° .

ānaḍuhaka tri° anaḍuhā kṛtam saṃjñāyāṃ kulalā° vuñ . anaḍutkṛte gīmayādau .

ānaḍuhya pu° anaḍuhogotrāpatyam gargā° yañ . anaḍunnāmakasya munergotrāpatye . tataḥ punaḥ gotrāpatye aśvā° phañ . ānaḍuhyāyanaḥ tadapatye puṃstrī° . caturarthyāṃ karṇā° phiñ . ānaḍuhyāyaniḥ tatsannikṛṣṭa deśādau tri° .

ānata tri° ā + nama--kta . 1 kṛtapramāṇe, 2 adhomukhe, 3 vinayena nate ca taṃ vyāsasūnumamalaṃ munimānato'smi bhā° 1 maskandhe . spṛśankareṇānatapūrbakāyam raghuḥ .

ānati strī ānamati pravaṇībhavatyanayā ā + nama--karaṇektin . ānugatyajanye 1 santoṣe yacca cirāvasthitervyabhicārāt na pratigrahakāraṇatvamānateriti ānatidvārā na pratigrahārthatvaṃ dravyasyetyuktaṃ tanmandataram ānatidvāreṇa cirāśrayaṇādīnāṃ pratigrahakāraṇatvāditi ānateraniyatopāyapariṇāmāditi ca dāya° bhā° . bhāve ktin . 2 namrībhāve, 3 adhobhavane, 4 namratāyāñca ātmajātisadṛśīṃ kilānatim kirā° .

ānaddhaṃ na° ā + naha + kta . carmaṇā baddhamukhe 1 paṭahamurajādau vādyabhede, . 2 grathite, 3 vyāpte, 4 baddhe keśabhūṣādike ca tri° . mūtravahe dve tayormūlaṃ vastirmeḍhrañca tatra viddhānaddhavastitā suśru0

ānana na° anityanena ā + ana--karaṇe lyuṭ . mukhe mukhena hi jalapānādinā prāṇādeḥ sthitiratastasya tathātvam sārasaiḥ kalanirhrādaiḥ kvacidunnamitānanau tadānanaṃ mṛtsurabhi kṣitīśvaraḥ nṛpasya kāntaṃ pibataḥ sutānanam iti ca raghuḥ .

ānantarya na° anantarameva caturva° svārthe ṣyañ . 1 avyavahite anantarasya bhāvaḥ ṣyañ . 2 avyavadhāne . ānantaryāt svayonyāstu tathā bāhyeṣvapi kramāt manuḥ payasaḥ kālānantaryadharmānugrahebhyaḥ kātyā° 4, 3, 16 .

ānantya na° anantaeva svārthe ñya . 1 anante 2 asīme anantasya bhāvaḥ ṣyañ . 3 sīmāśūnyatve 4 nāśarāhitye haviryaccirarātrāya yaccānantyāya kalpate manuḥ . lokānantyaṃ divaḥ prāptiḥ putrapautraprapautrakai yā° smṛtiḥ . ānantyāt kuladharsmāṇāṃ dvādaśāhe vidhīyate śrā° ta° pu° 5 śāśvatapratiṣṭhāyāñca yastu nityaṃ kṛtamatirgharmamevābhipadyate . aśaṅkamānaḥ kalyāṇi! so'mūtrānantyamaśnute bhā° va° pa° 31 a° .

ānanda pu° ā + nanda--ghañ . 1 harṣe sukhe 2 duḥkhābhāve, 3 brahmaṇi ca . arśaāditvādac . 4 ānandavati tri° satyaṃjñānamānandaṃ brahmeti śrutiḥ . naiyāyikā ānandaśabdaḥ duḥkhābhāve lākṣaṇikaityāhuḥ brahmaṇi ānandābhāve'pi duḥkhābhāvarūpānandasya tatra sattvāt ānandavattvamiti te manyante vedāntinastu chāndasaṃ napuṃsakamiti ānandasvarūpatvameva brahmaṇaḥ duḥkhābhāvarūpasyā nandasyādhikaraṇasvarūpatvādityāhuḥ etadabhiprāyeṇaiva vivaraṇe ānandoviṣayānubhavo nityatvañceti santidharmā apṛthaktve'pi pṛthagivāvabhāsante ityuktam yathā ca brahmaṇa ānandapracuratvādānandamayatvaṃ tathā ānandamayo'bhyāsāt śā° sū° bhā° vyavasthāpitam traitti° upa° ānandamayaṃ prakṛtya tasya priyameva śiromododakṣiṇaḥ pakṣaḥ pramoda uttaraḥpakṣaḥ ānanda ātmā brahma puccha pratiṣṭhā . tasyāpyānandamayasyātmana iṣṭaputrādidarśanajaṃ priyaṃ śira iva śiraḥ prādhānyāt . moda iti priyalābhanimitto harṣaḥ . sa eva ca prakṛṣṭo harṣaḥ pramodaḥ . ānandaḥ iti sukhasāmānyam, ātmā priyādīnāṃ sukhāvayavānāṃ teṣvanusṛtatvādānanda iti paraṃ brahma . taddhi śubhakarmaṇā pratthupasthāpyamāne putramitrādiviṣayaviśeṣopādhāvantaḥkaraṇavṛttiviśeṣe tamasā . pracchādyamāne prasanne'bhivyajyate tadviṣayasukhamiti prasiddhaṃ loke . tadvṛttiviśeṣapratyupasthāpakasya karmaṇo'navasthitatvātsukhasyaṃ kṣaṇikatvam . tadyadantaḥkaraṇaṃ tapasātamoghnena, vidyayā, brahmacaryeṇa, śraddhayā ca nirmalatvamāpadyate yāvattāvadvivikte prasanne'ntaḥkaraṇaviśeṣa ānanda ullasyate vipulībhavati . vakṣyati ca raso vai saḥ rasaṃ hyevāyaṃ labyvānandī bhavati eṣa heyavānandayāti etasyaivānandasyānyāni bhūtāni mātrāmupajīvantīti śrutyantarāt evañca kāmopaśamotkarṣāpekṣayā śataguṇottarottarotkarṣa ānarndasya vakṣyate . evañcotkṛṣyamāṇasyānandamayasyātmanaḥ paramārthabrahmavijñānāpekṣayā brahma parameva yatprakṛtaṃ satyajñānāndalakṣaṇaṃ yasya ca pratipattyarthaṃ pañcānnādimayāḥ kośā upanyastāḥ . yacca tebhyo'bhyantaraṃ yena ca te sarve ātmavantastadbrahma puccha pratiṣṭāḥ bhā° brahmaṇa ānandarūparasatvamapi tatraiva darśitaṃ yathā yadvaitat sukṛtaṃ raso vai saḥ rasaṃ hyevā'yaṃ labdhvānandī bhavati kohyevānyāt kaḥ prāṇyāt yadeṣa ākāśa ānando na syāt eṣa hyevānandayāti yadā hyevaiṣa etasminnadṛśye'nātmeya'nirukte'nilaye'bhayaṃ pratiṣṭhāṃ vindate tai° u° . kuto rasatvapasiddhirbrahmaṇa ityata āha . yadvaitatsukṛtaṃ raso vai saḥ . raso nāma tṛptiheturānandakaro madhurāmlādiḥ prasiddho loke . rasamevāyaṃ labdhvā prāpyānandī sukhī bhavati nāsata ānandahetutvaṃ dṛṣṭaṃ loke . vāhyānandasādhanarahitā apyanīhā nireṣaṇā brāhmaṇā bāhyarasalābhādiva sānandā dṛśyante vidvāṃso nūnam . brahmaiva rasasteṣām tasmādasti teṣāmānandakāraṇaṃ rasavadbrahma . itaścāsti kutaḥ . prāṇanādikriyādarśanāt . ayamapi hi piṇḍo jīvataḥ prāṇena proṇiti apānenāpāniti . evaṃ vāyavīyā aindriyakāśca ceṣṭāḥ saṃhataiḥ kāryakāraṇairnirvartyamānā dṛśyante . taccaikārthavṛttitvena saṃhananas saṃhanyamānaṃ ca nāntareṇa cetanaṃ saṃhataṃ sambhavati anyatrādarśanāt . tadāha yadyadi eṣa ākāśe parame vyomni guhāyāṃ nihita ānando na syānna bhavetko hyeva loke'nyādapānaceṣṭāṃ kuryādityarthaḥ . kaḥ prāṇyāt prāṇanaṃ kuryāttasmādasti tadbrahma . yadarthāḥ kārya kāraṇaprāṇanādiceṣṭā? tatkṛta evānando lokasya . kutaḥ! eṣa hyeva para ātmā ānandayāti ānandayati sukhayati lokaṃ dharmānurūpam . sa evātmānandarūpo'vidyayā paricchinno vibhāvyate prāṇibhirityarthaḥ bhā° . sarvānandāpekṣayā brahmarūpānandasyotkarṣastatraiva darśito yathā saiṣānandasya mīmāṃsā bhavati . yuvā syāt sādhuyuvādhyāyikaḥ . āśiṣṭho dṛḍhiṣṭho baliṣṭhaḥ . tasyeyaṃ pṛthivī sarvā vittasya pūrṇā syāt . sa eko mānuṣa ānandaḥ . te ye śataṃ mānuṣā ānandāḥ sa eko manuṣyagandharvāṇāmānandaḥ śrotriyasya cākāmahatasya . te ye śataṃ manuṣyagandharvāṇāmānandāḥ sa eko devagandharvāṇāmānandaḥ śrotriyasya cākāmahatasya . te ye śataṃ devagandharvāṇāmānandāḥ sa ekaḥ pitṝṇāṃ ciralokānāmānandaḥ śrotriyasya cākāmahatasya . te ye śataṃ pitṝṇāṃ ciralokānāmānandāḥ . sa eka ājānajānāṃ devānāmānandaḥ śrotriyasya cākāmahatasya . te ye śatamājānajānāṃ devānāmānandāḥ sa ekaḥ karmadevānāmānandaḥ ye karmaṇā devānapi yanti, śrotriyasya cākāmahatasya . te ye śataṃ karmadevānāmānandāḥ sa eko devānāmānandaḥ śrotriyasya cākāmahatasya . te ye śataṃ devānāmānandāḥ sa eka indrasyānandaḥ śrotriyasya cākāmahatasya . te ye śatamindrasyānandāḥ sa eko vṛhaspaterānandaḥ śrotriyasya cākāmahatasya . te ye śataṃ vṛhaspaterānandāḥ . sa eka prajāpaterānandaḥ śrotriyasya cākāmahatasya . te ye śataṃ prajāpaterānandāḥ sa eko brahmaṇa ānandaḥ śrotriyasya cākāmahatasya . sa yaścāyaṃ puruṣe yaścāsāvāditye sa ekaḥ . sa ya ekaṃvit asmāṃllokātpretya etamannamayamātmānamupasaṅkrāmati, etaṃ prāṇamayamātmānamupasaṅkrāmati, etaṃ manomayamātmānamupasaṅkrāmati, etaṃ vijñānamayamātmānamupasaṅkrāmati, etamānandamayamātmānamupasaṅkrāmati taitti° upa° tasyāsya brahmaṇa ānandasyaiṣā mīmāṃsā vicāraṇā bhavati kimānandasya mīmāṃsyamityucyate . kimānando viṣayaviṣayisambandhajanito laukikānandavadāhosvitsvābhāvika ityevameṣānandasya mīmāṃsā . tatra laukika ānando bāhyādhyātmikasādhanasampattinimittautkṛṣṭaḥ . sa ya eṣa nirdiśyate brahmānandānugamārtham . anena hi prasiddhenānandena vyāvṛttaviṣayabuddhigamya ānando'nugantuṃ śakyate . laukiko'pyānando brahmānandasyaiva mātrā'vidyayā tiraskriyamāṇo'vijñāto utkṛṣyamāṇāyāṃ cāvidyāyāṃ brahmādibhiḥ karmavaśādyathāvijñānaṃ viṣayādisādhanasambandhavaśo vibhāvyamānaśca loke'navasthito laukikaḥ sampadyate sa evāvidyākāmakarmāpakarṣeṇa manuṣyagandharvādyuttarottarabhūmiṣvakāmahatavidvacchrotriyapratyakṣo vibhāvyate śataguṇo ttarottarotkarṣeṇa yāvaddhiraṇyagarbhasya brahmaṇa ānanda iti . niraste'vidyākṛte viṣayaviṣayivibhāge vidyayā svābhāvikaḥ paripūrṇaeka ānando'dvaite bhavatotyetamarthaṃ vibhāvayiṣyannāha . yuvā prathamavayāḥ sādhuyuveti . sādhuścāsau yuvā ceti yūno viśeṣaṇam . yuvāpyasādhurbhavati sādhurapyayupā'to viśeṣaṇaṃ yuvā syātsādhuyuveti . ādhyāyiko'dhītavedaḥ . āśiṣṭha āśāstṛtamaḥ . dṛḍhiṣṭho dṛḍhatamaḥ . baliṣṭho balavattamaḥ . evamādhyātmikasādhanasabhpannaḥ . tasyeyaṃ pṛthivī urvī sarvā vittasya vittenopabhogasādhanena dṛṣṭārthena ca karmasādhanena sampannā pūrṇā . rājā pṛthivīpatirityarthaḥ . tasya ca ya ānandaḥ sa eko mānuṣo manuṣyāṇāṃ prakṛṣṭa eka ānandaḥ . te ye śataṃ mānuṣā ānandāḥ sa eko manuṣyagandharvāṇāmānandaḥ . manuṣpādānabdācchataguṇenokṛṣṭo manuṣyagandharvāṇāmānando bhavati . manuṣyāḥ santaḥ kammavidyāviśeṣādgandharvatvaṃ prāptāḥ manuṣyagandharvāḥ te hyantardhānādiśaktisampannāḥ sūkṣmakāryakāraṇāḥ . tasmātpratighātālpatvaṃ teṣāṃ dvandvapratighātaśaktisādhanasampattiśca . tato'pratihanyamānasya pratikāravato manuṣyagandharvasya syāccittaprasādaḥ . tasya prasādaviśeṣātsukhaviśeṣābhivyaktiḥ . evaṃ pūrvasyāḥ pūrvasyā bhūmeruttarasyāmuttarasyāṃ bhūmau prasādaviśeṣataḥ śataguṇenānandotkarṣa upapadyate . prathamantvakāmahatāgrahaṇaṃ manuṣyaviṣayabhogakāmanābhihatasya śrotriyasya manuṣyānandācchataguṇenānandotkarṣo manuṣyagandharveṇa tulyo vaktavya ityevamarthaṃ sādhu yuvādhyāyika iti śrotriyatvāvṛjinatve gṛhyete . te hyaviśiṣṭe sarvatra . akāmahatatvaṃ tu viṣayotkarṣāpakarṣataḥ sukhotkarṣāpakarṣāya viśiṣyate . ato'kāmahatagrahaṇam . tadviśeṣataḥ śataguṇāt sukhotkarṣopalabdherakāmahatatvasya paramānandaprāptisādhanatvavidhānārtham . vyākhyātamanyat . devagandharvā jātita eva . ciralokānāmiti pitṝṇāṃ piśeṣaṇam . cirakālasthāyī loko yeṣāṃ pitṝṇāṃ te ciralokā iti . ājāna iti devalokasta smannājāne jātā ājānajā devāḥ smārtakarmaviśeṣato devasthāneṣu jātāḥ . karmadevā ye vaidikena karmaṇāgnihotrādinā kevalena devānapi yanti . devā iti trayastriṃśaddhavirbhujaḥ . indrasteṣāṃ svāmī tasyācāryo vṛhaspatiḥ prajāpatirvirāḍ trailokyaśarīro brahmā . samaṣṭivyaṣṭisvarūpaḥ saṃsāramaraṇānalavyāpī . yatraita ānandabhedā ekatāṃ gacchanti . dharmaśca tannimittaṃ jñānañca tadvipayamakāmahatatvaṃ ca niratiśayaṃ yatra sa eṣa hiraṇyagarbho brahmā tasyaiva ānandaḥ śrotriyeṇāvṛjinenākāmahatena ca saṃrvataḥ pratyakṣamupalabhyate . tasmādetāni trīṇi sādhanānītyava gamyate . tatra śrotriyatvṛjinatbe niyate akāmahatatvaṃ tūkṛṣyate iti prakṛṣṭasādhanatāvagamyate . tasya tasyākāmahatatvaṃ prakarṣataścopalabhyamānaḥ śrotriyapratyakṣo brahmaṇa ānando yasya paramānandasya bhātrā ekadeśaḥ . etasyaivānandasyānyāni bhūtāni mātrāmupajīvantīti śrutyantarāt . sa eṣa ānando yasya mātrā samudrāmbhasa iva vipruṣaḥ pravibhaktā yatraikatāṅgatāḥ sa eṣa paramānandaḥ svābhāviko'dvaitatvāt . ānandānandinoyāyibhāgo'tra . tadetanmīmāṃsāphalamupasaṃhriyate sa yaścāyaṃ puruṣa iti . guhāyāṃ nihitaḥ parame vyomnyākāśādikāryaṃ sṛṣṭvā'nnamayāntaṃ tadevātupraviṣṭhaḥ sa ya iti nirdiśyate . sa eko'sāvayaṃ puruṣe yaścāsāvāditye yaḥ paramānandaḥ śrotriyapratyakṣo nirdidī yarsyakadeśaṃ brahmādīni bhūtāni sukhārhāṇyupajīvanti sa yaścāsāvāditye iti sa ekaḥ . taṃ mīmāṃsayā ca siddhamupasaṃhṛtaṃ bhinnapradeśasthaghaṭākāśākāśaikatvavat . nanvānandasya mīmāṃsā prakṛtā tasyā api phalamupasaṃhartavyam, abhinnaḥ svābhāvika ānandaḥ paramātmaiva na viṣayaviṣayisambandhajanita iti . nanu tadanurūpaevāyaṃ nirdeśaḥ sa yaścāyaṃ puruṣe yaścāsāvāditye sa eka iti bhinnādhikaraṇasthaviśeṣopamardanena . nanvevamapyādityaviśeṣaṇagrahaṇamanarthakam . nānarthakam . utkarṣāpakarṣāpohārthatvāt . dvaitasya hi yo mūrtāmūrtalakṣaṇasyotkarṣaḥ savitrabhyantaragataḥ sa cet puruṣagataviśeṣopamardena paramānandamapekṣya samo bhavati na kaścidutkarṣo'pakarṣo vā tāṃ gatiṃ gatasyetyubhayaṃ pratiṣṭhāṃ vindata ityupannam . sa yaḥ kaścidevaṃ yathoktaṃ brahmotsṛjyotkarṣāpakarṣamadvaitaṃ satyaṃ jñānamanantamasmīti . evaśabdasya prakṛtaparāmarśārthatvāt . sa kim? asmāllokātpreya dṛṣṭādṛṣṭaviṣayasamudāyo hyayaṃ lokastasmādasmāllokātpretya pratyāvṛtya nirapekṣo bhūtvā etaṃ yathā vyākhyātam annamayamātmānabhupasaṅkrāmati viṣayajātamannamayātpiṇḍā tmano vyatiriktaṃ na paśyati sarvaṃ sthūlabhūtamannamayamātmānaṃ paśyatītyarthaḥ . tato'bhyantarametaṃ prāṇamayaṃ sarvānnamayātmasthamavibhaktam . athaitaṃ manomayaṃ vijñānamayamānandamayamātmānamupasaṃkrāmati . athā'dṛśye'nātmye'nirukte'nilayaye'bhayaṃ pratiṣṭhāṃ vindate tatraiva nānyatra ca śāṅkarabhāṣyam
     atra prasaṅgāt sukhaduḥkhādīnāṃ svarūpakāraṇādikaṃ tāvannirūpyate prakṛteḥ sukhaduḥkhamohātmakasattvarajastamoguṇarūpatvāt sukhādīnāṃ sattvādikāryatvam . yathoktaṃ sāṃ° kā° prītyaprītiviṣādātmakāḥ prakāśapravṛttiniyamārthāḥ . anyonyābhibhavāśrayajananabhithunamavṛttayaśca guṇāḥ asyāḥ sāṃ° kau° vyākhyā . prītiḥ sukhaṃ prītyātmakaḥ satvaguṇaḥ, aprītirdukhaṃ aprītyātmakorajoguṇaḥ, viṣādo mohaḥ viṣādātmakastamoguṇa iti . ye tu manyante na prīti rduḥkhābhāvādatiricyate evaṃ duḥkhamapi na prītyabhāvādatyaditi tān pratyātmagrahaṇam . netaretarābhāvāḥ sukhādayaḥ api tu bhāvāḥ ātmaśabdasya bhāvavacanatvāt prītirātmā bhāvo yeṣāṃ te prītyātmānaḥ . evamanyadapi vyākhyeyam . bhāvarūpatā caiṣāmanubhavasiddhā parasparāmāvātmakatve tu parasparāśrayāpatterekasyāpyasiddherubhayāsiddhiriti bhāvaḥ . svarūpameṣāmuktvā prayojanamāha prakāśapravṛttiniyamārthāḥ atrāpi yathāsaṃkhyameva . rajaḥ pravartakatvātsarvatra laghu satvaṃ pravartayet yadi tamasā guruṇā na niyamyeta . tamoniyatantu kvacidevapravartayatīti bhavati tamo niyamārtham . prayojanamuktvā kriyāmāha anyonyābhibhavāśrayajananamithunavṛttayaśca vṛttiḥ kriyā sā ca pratyekamabhisambadhyate . anyonyābhibhavavṛttayaḥ eṣāmanyatamenārthavaśādudbhūtenānyadabhibhūyate . tathā hi sattvaṃ rajastamasī abhibhūya śāntāmātmano vṛttiṃ pratilabhate evaṃ rajaḥ sattvatamasī abhibhūya ghorām, evaṃ tamaḥ sattvarajasī abhibhūya mūḍhāmiti . prītyaprītiviṣādādyairguṇānāmanyonyaṃ vaidharmyam sāṃ° sūṃ° . guṇānāṃ sattvādidravyatrayāṇāmanyonyaṃ sukhaduḥkhaviṣādādyairvaidharmyam kāryeṣu taddarśanādityarthaḥ sukhādikaṃ ca ghaṭādiviṣayāṇāmapi rūpavadeva dharmo'ntaḥkaraṇopādānatvāt sarvakāryāṇāṃ, tattadguṇatvaucityāt etaccānupadaṃ nirūpayiṣyate . manasaḥ saṃkalpātmakatāvat sattvādīnāṃ sukhādyātmakatā dharmadharmyabhedāt sā° pra° bhā° . heyaṃ duḥkhamanāgatam ityupakramya draṣṭṛdṛśyasaṃyogo heyahetuḥ pāta° sū° heyasya duḥkhasya kāraṇaṃ draṣṭṛdṛśyayoḥ saṃyo gamuktvā prakāśakriyāsthitiśīlaṃ bhūtendriyātmakaṃ bhogāpavargārthaṃ dṛśyam pā° sūtre dṛśyapadārtho nirūpitaḥ . ayamarthaḥ prakāśaśīlaṃ sattvaṃ, kriyāśīlaṃ rajaḥ, prakāśakriyayoḥ pratibandharūpasthitiśīlaṃ tamaḥ . tatra sattvaṃ mṛdutvāt tapyaṃ, tāpakaṃ rajaḥ rañjakatvāt . evaṃ sattvarajasostapyatāpakabhāve sati tamasā mohaḥ sama tāpa ityevaṃ rūpabhrāntirūpomohaḥ puruṣasya bhavati . tadidaṃ guṇatrayaṃ svasvakārye mithaḥ sahāyamavivekibhogyaṃ vivekityājyaṃ parasparāśrayaṃ parasparābhibhāvyābhibhānakabhāvañca gacchati ityevaṃ sthite sati karaṇāntare rajastamasī abhibhūya sattvaṃ yadā pravardhate tadā sattvodrekāt sukhaṃ jāyate . sattvatamasī abhibhūya sati kāraṇāntare yadā rajaḥ pravardhate tadā raja udrekāt duḥkhaṃ bhavati sattvarajasī abhibhūya yadā tama udriktaṃ bhavati tadā moha viṣādādikaṃ jāyate iti sukhādisamudbhavaprakāraḥ . tatra kāraṇaṃ dharmādharmādisacivorāgādireva . yathāha sukhānuśayī rāgaḥ duḥkhānuśayī, dveṣaḥ pā° sū° sukhānubhave sati smṛtyā tajjātīsukhāntare tatsādhane vā tṛṣṇā sa rāgaḥ sukhamanuśete viṣayīkaroti sukhānuśayītyarthaḥ evaṃ duḥkhānubhavituḥ smṛtyā duḥkhe tatsādhane vā yaḥ krodhaḥ sa dveṣa ityarthaḥ . evañca sukhasya smaraṇātmakajñānāt sukhe icchā nānyecchādhīnā iti tasya svataḥprayojanatvam anyecchānadhīnecchāviṣayasyasyaiva tathātvāt . tatsādhane tu sukhasādhanatvajñānādevecchā atastasya gauṇaprayojanatvam . smaraṇātmakaduḥkhajñānācca duḥkhe dveṣaḥ tatsādhane tu tatsādhanantvajñānāt dveṣaḥ yathāha bhāṣā° sukhantu jagatāmeva kāmyaṃ dharmeṇa janyate . adharmajanyaṃ duḥkhaṃ syāt pratikūlaṃ sacetasām . nirduḥkhatve sukhe cecchā tajjñānādeva jāyate . icchā tu tadupāye syādiṣṭopāyatvadhīryadi . cikīrṣā kṛtisādhyatvaprakārecchā ca yā bhavet . taddhetuḥ kṛtisādhyeṣṭasādhanatvamatirbhavet . balavadadviṣṭahetutvamatiḥ syāt pratibandhikā . tadahetutvabuddhestu hetutvaṃ kasyacinmate . dviṣṭasādhanatābuddhirbhaved dveṣasya kāraṇam . icchayā ca tatsādhane pravṛttiḥ . dveṣācca tatsādhane nivṛttiḥ . yatra sukhanāntarīyakavidhayā duḥkhamutpadyate tādṛśe karmaṇi dviṣṭasādhanatvajñāne satyapi icchātatkāryayordarśanāt balavaddviṣṭāsādhanatvajñānasyaiva icchāyāṃ pravṛttau ca kāraṇatvena tasya tannāntarīyakatvānna balavaddviṣṭatvam . ataeva kaṇṭaki matsyabhakṣaṇādau satuṣadhānyādigrahaṇe ca pravṛttiḥ . kāmukādeḥ paradārādigamane narakasādhanatvaṃ viduṣo'pi pravṛttistu tatkāle aihikasukhāpekṣayāṃ kālāntarabhāvini narakādau balavaddve ṣābhāvena balavadviṣṭāsādhanatvajñānādeveti na virodhaḥ . tatra sukhaṃ prathamaṃ dvividhaṃ jñānaprasādalabdhaṃ brahmānandādyaparaparyāyaṃ niratiśayam, vaiṣayikaṃ sātiśayañca tacca taittirīya śrutau manuṣyādārabhya brahmaparyāntānām 717 pṛṣṭheprāgdarśitam sātiśayañca sukhaṃ vivekināṃ duḥkhameva . yathoktam viṣayatṛṣṇārāhityarūpoparatisvarūpatuṣṭipradarśane sāṃ° kau° . arjanarakṣaṇakṣayabhogahiṃsādoṣadarśanahetujanmāna uparamāḥ pañca bhavanti . tathā hi sevādayodhanopārjanopāyāste ca sevakādīn duḥkhākurvanti . dṛpyaddurīśvaradvāḥsthahastadattacaṇḍārdhacandrajāṃ vedanāṃ bhāvayan prājñaḥ kaḥ sevāsu prasajjate? . evamanye'pya'rjanopāyā duḥkhā iti viṣayopaparame yā tuṣṭiḥ saiṣā pāramucyate . tathārjitaṃ dhanaṃ rājaikāgārikāgnijalaughādibhyovinaṅkṣyatīti tadrakṣaṇemahadduḥkhamiti bhāvayatoviṣayoparame yā tuṣṭiḥ sā dvitīyā supāramucyate . tathā mahatāyāsenārjitaṃ dhanaṃ bhujyamānaṃ kṣīyate iti tatprakṣayaṃ bhāvavatoviṣayoparame yā tuṣṭiḥ sā tṛtīyā pārapāramucyate . evaṃ śabdādibhogābhyāsādvardhante kāmāste ca viṣayāprāptau kāminaṃ duḥkhayantīti bhogadoṣaṃ bhāvayato viṣayoparame yā tuṣṭiḥ sā caturthī anuttamāmbha ucyate . evaṃ nānupahatya bhūtāni viṣayopabhogaḥ sambhavatīti hiṃsādoṣadarśanādviṣayoparame yā tuṣṭiḥ sā pañcamī uttamāmbha ucyate . pariṇāma tāpasaṃskāraduḥkhairguṇavṛttivirodhācca duḥkhameva sarvaṃ vivekinaḥ pāta° sūtrecoktam . ayamarthaḥ pariṇāmo'nyathābhāvaḥ tāpaḥ vartamānaḥ, saṃskārobhūtaḥ etānyeva duḥkhāni tairiti vigrahaḥ tathā ca viṣayasukhabhogāt kāmānalo vardhate na jātu kāmaḥ kāmānāmupamogena śāmyati . haviṣā kṛṣṇavartmeva bhūya evābhivardhate iti bhāratokteḥ tadvṛddhau ca satyāṃ kadācit kāmyālābhe duḥkhamavaśyaṃ bhāvi kadācidlābhe'pi kutraścidbhogasaṅkoce duḥkham tataḥ saṅkocake dveṣaḥ tataḥ kāmadveṣābhyāṃ pāpasyopacayāt duḥkhamavaśyaṃ bhāvi . asaṅkoce vyādhiḥ pāpañca tatoduḥkham evaṃ bhogasya pariṇāmaduḥkhatā . tathā sukhabhogasya tatsādhanasya nāśe tāpaḥ anutāpaḥ sa ca duḥkhameveti tasya tāpaduḥkhatā . tathā bhoganāśe'pi tatsaṃskāraḥ tiṣṭhatyeva sati tasmin tajjātīye punaḥ rāgaḥ rāge ca puṇyāpuṇyasādhanāvaśyambhāvaḥ tataḥ punaḥ sukhaduḥkhabhogaḥ tataḥ punaḥ saṃskāra ityanantaduḥkhasantatiḥ tathā ca yathā bhoganāśe na saṃskāro bhavet tathā yatitavyamiti ataevoktam asaktaḥ sukhamanvabhūt sarvameva viṣayabhogasādhanaṃ viṣayajanyaṃ sukhaṃ ca duḥkhapakṣe nikṣeptavyam . tatra hetuḥ guṇavṛttiviparyayāditi guṇānāṃ cittātmanā pariṇatānāṃ sattvarajastamasāṃvṛttīnāṃ sukhaduḥkhamohānāṃ virodhāt parasparābhibhāvyābhibhāvakatvarūpavirodhāt iti . tathā ca triguṇacittasya yadā rajastamasī sattvāt kiñcidūne mavataḥ tadā te githunībhūya sattvābhibhavābhimukhe bhavataḥ . tadānīñca tamasā satvāpidhānai kṛte rajasaiśvaryaṃ kāmayamānena viṣayaḥ priyo bhavati tadā tena sattvācchādanena cittaṃ vikṣiptaṃ bhavati . yadā tu tamaḥ pradhānaṃ tadā cittaṃ mūḍhaṃ bhavati sattvodreke tu sukham ityevamekasyaiva cittasya sattvādikāraṇodrekabhedena sukhaduḥkhādirūpatā .
     sukhādikañca antaḥkaraṇadharmaḥ dharmāvarmaphalatvāt śāstradeśitaṃ phalamanuṣṭhātarīti nyāyena kṛtyādīnāmantaḥkaraṇadharmatvena taddharma tvaucityot puruṣe tu tāni tadavivekādaupādhikāni prakṛteḥ kriyamāṇāni guṇaiḥ karmāṇi sarvaśaḥ . ahaṅkāravimūḍhātmā vartāhamiti manyate gītokteḥ prakṛtiguṇānāṃ vāstavikakartṛtvasiddheḥ . tasmāt saṃyogādacetanaṃ cetanāvadiva liṅgam . guṇakartṛtve ca tathā kartā bhavatyudāsīna iti sāṃ° kā° rājasavṛtteḥ antaḥkaraṇasyaiva vāstavikakartṛtvokteśca kriyāphalasya sukhāderapi tatsāmānādhikaraṇyam . etadāśayenaiva tatra jarāmaraṇakṛtaṃ duḥkhaṃ prāpnoti cetanaḥ puruṣaḥ . liṅgasyāvinivṛttestasmād duḥkhaṃ svabhāvena sā° kā° uktiḥ puruṣe aupādhikadu khasya sadbhāvaparā . kiñca antaḥkaraṇasya tāvat sukhādibhiranvayavyatirekau sarvasammatau ityanvayavyatirekābhyāṃ siddhakāraṇabhāvasya tasyopādānatvameva sāṃkhyādibhiḥ kalpyate na punastasya nimittatvaṃ prakalpya ātmanastatra samavāyikāraṇatvakalpanaṃ gauravaparāhatatvāt nirguṇatvādiśrutivirodhācca . satyapi tasyasvābhāvikākartṛtve bhoktṛtvamastyeveti sāṃkhyā āhuḥ yathoktaṃ sāṃkhyasūtrabhāṣyayoḥ cidavasāno bhogaḥ sū° . puruṣasvarūpe caitanyeparyavasānaṃ yasya tādṛśo bhogaḥ siddhirityarthaḥ . buddherbhogasya vyāvartanāya cidavasāna iti . citaḥ pariṇāmitvarūpadharmatvādiśaṅkānirāsāyāvasānapadam . citau bhogasya svarūpe paryavasitatvānna kauṭasthyādihānirityāśayaḥ . tathāhi pramāṇā khyavṛttyārūḍhaṃ prakṛtipuruṣādikaṃ prameyaṃ vṛttyā saha puruṣe prativimbitaṃ sadbhāsate . ato'rthoparaktavṛttipativimbāvacchinnaṃ svarūpacaitanyameva bhānaṃ puruṣasya bhogaḥ pramāṇasya ca phalamiti . tataśca pratibimbarūpeṇārthasambandhe dvāratayā vṛttīnāṃ karaṇatvamiti . taduktaṃ viṣṇupurāṇe . gṛhītānindriyairarthānātmane yaḥ prayacchati . antaḥkaraṇarūpāya tasmai viśvātmane namaḥ iti . rājño hi karaṇavargaḥ svāmine bhogyajātaṃ samarpayatīti dṛṣṭamiti . bhogaśabdārthaścābhyavaharaṇam ātmasātkaraṇamiti yāvat . sa ca dehādicetanānteṣu sādhāraṇaḥ . viśeṣastvayam . apariṇāmitvāt puruṣasya viṣayabhogaḥ pratibimbādāna mātram . atyeṣāṃ tu pariṇāmitvāt puṣṭyādirapīti . ayameva ca pariṇāmarūpaḥ pāramārthiko bhogaḥ puruṣe pratiṣidhyate buddherbhoga ivātmanītyādibhiriti mantavyam . aṇin sūtre puruṣasyāpi phalavyāpyatā siddhā cidavasānatāyā evātra bhogatvavacanāditi nanu kartureva loke kriyāphalabhogo dṛṣṭaḥ . yathā sañcarata eva sañcārotthaduḥkhabhoga iti tat kathaṃ buddhikṛtadharmādiphalasya sukhādyātmikāyā arthoparaktabuddhivṛtterbhogaḥ puruṣe ghaṭetetyāśaṅkāyāmāha . akarturapi phalopabhogo'nnādyavat sū° . buddhikarmaphalasyāpi vṛtterupabhogastadakarturapi puruṣasya yuktaḥ annādyavat . yathānyakṛtasyānnāderupabhogo rājño bhavati tadvadityarthaḥ . avivekasya svasvāmibhāvasya vā bhoganiyāmakatvāt tu nātiprasaṅgaḥ . sukhaduḥkhādeḥ karmaphalatvamabhyupetya buddhigataṃ karmaphalaṃ puruṣo bhuṅkta ityuktam . idānīṃ puruṣagatabhogasyaiva karmaphalatvaṃ svīkṛtya buddhikarmaṇā puruṣa eva phalamutpadyata iti mukhyasiddhāntamāha . avivekādvā tatsiddheḥ kartuḥ phalāvagamaḥ sū° . athavā kartari phalameva na bhavati sukhaṃ bhuñjīyetyādikāmanābhirbhogasyaiva phalatvāt . ato bhoktṛniṣṭhameva phalaṃ bhavati śāstravihitaṃ phalamanuṣṭhātarīti śāstreṣu kartuḥ phalāvagamastu tatsiddherakartṛniṣṭhāyā bhogākhyasiddheḥ kartṛbuddhāvavivekādityarthaḥ . yo'haṃ karomi sa evāhaṃ bhuñja iti hi laukikānubhava iti . yā ca sukhaṃ me bhūyādityādikāmanā sā putro me bhūyāditivat phalasādhanatvenaivopapadyate . bhogastu nānyasya sādhanam . ataḥ sa eva phalamiti mukhyaḥ siddhāntaḥ . bhogasya puruṣakharūpatve'pi vaiśeṣikāṇāṃ mate śrotravat kāryatā bodhyā sukhādyavacchinnacitereva bhogatvāt . asmiṃśca bhogasya phalatvapakṣe duḥkhabhogābhāva evāpavargo bodhyaḥ . athavā bhogyatārūpasvatvasambandhena sukhaduḥkhābhāvayoreva phalatvamastu tena sambandhena dhanāderiva sukhāderapi puruṣaniṣṭhatvāditi pra° bhā° yuktañcaitat kāmaḥ saṃkalpovicikitsā śraddhā'śraddhā dhṛtiradhṛtirhrīrdhīrmīrityetsarvaṃ mana eveti śrutyā kāmāderantaḥkaraṇa--dharmatvoktestatphalasya sukhādestaddharmaucityāt teṣāṃ manodharmatvamiti sāṃkhyādīnāṃ matamevaṃ vedāntinām tadguṇasāraditi śā° sū° tathaiva bhāṣyakṛtā nirṇītatvāt . iyāṃstu viśeṣaḥ sāṃkhyairviṣayeṣvapi triguṇakāryatvāt sukhādikamastītimanyanteyayoktam sāṃ° kaumudyām . sukhaduḥkhamohāḥ parasparavirodhinaḥ svakhānurūpāṇi sukhaduḥ khamohātmakānyeva nimittāni kalpayanti . teṣāñca parasparamabhibhāvyābhibhāvakabhāvānnānātvam . tadyathā ekaiva strī rūpayauvanakulaśīlasampannā svāminaṃ sukhākaroti tata kasya hetoḥ? svāminaṃ prati tasyāḥ sukharūpasamudbhavāt . saiva strī sapatnīrduḥkhākaroti tatkasya heroḥ? tāḥ prati tasyā duḥkharūpasamudbhavāt . evaṃ puruṣāntaraṃ tāmavindat saiva mohayati tatkasya hetoḥ? tatprati tasyā moharūpasamudbhavāt . anayā ca striyā sarve bhāvā vyākhyātāḥ . tatra yatsukhahetustatsukhātmakaṃ satvaṃ, yat duḥkhahetustaddukhātmakaṃ rajaḥ, yanmohahetustanbhohātmakaṃ tamaḥ, mukhaprakāśalāghavānāṃ tvekasmin yugapadudbhūtāvavirodhaḥ sahadarśanāt . tasmāt sukhaduḥkhamohairiva virodhibhirekaikaguṇavṛttibhiḥ sukhaprakāśalāghavairna nimittabhedā unnīyante evaṃ duḥkhīpaṣṭambhakatvapravartakatvairevaṃ mohagurutvāvaraṇairiti siddhaṃ traiguṇyamiti . sāṃ° sūtre pra° bhāṣye coktam . makhaduḥkhamohadharmiṇī buddhiḥ sukhaduḥkhamohadharmātmakadravyajanyā kāryatve sati sukhaduḥkhamohātmakatvāt kāntādivaditi kāraṇaguṇānusāreṇaiva kāryaguṇauvityaṃ cātrānukūlastarkaḥ śrutismṛtayo'pīti mantavyam . nanu viṣayeṣu sukhādimattve pramāṇaṃ nāsti . ahaṃ sukhītyādyevānubhavāt tat kathaṃ kāntādiviṣayo dṛṣṭānta iti cenna sukhādyātmakabuddhikāryatayā sraksukhaṃ candanasukhamityādyanubhavena ca viṣayāṇāmapi sukhādidharmakatvasiddheḥ śrutismṛtiprāmāṇyācca . kiñca yasyānvayavyatirekau sukhādinā saha dṛśyete tasyaiva sukhādyupādānatvamaparikalpyānyasyopādānatvakalpane kāraṇadvayakalpanāgauravam . api cānyo'nyasaṃvādena pratyabhijñayā ca viṣayeṣu sarbapuruṣasādhāraṇasthirasukhasiddhiḥ . tatsukhagrahaṇāyāsmannaye vṛttiniyamādikalpanāgauravaṃ ca phalamukhatvānna dopāvaham . anyathā pratyabhijñayāvayavyasiddhiprasaṅgāt tatkāraṇādikalpanāgauravāditi . viṣaye'pi sukhādikaṃ ca mārkaṇḍeye proktam . tat santu cetasyathavāpi dehe sukhāni duḥkhāni ca kiṃ mamātra iti . ahaṃ pakhīpādipratyayastu ahaṃ dhanītyādīpratyayavat khakhāmibhāvākhyasambandhaviṣayakasteṣāṃ pratyayānāṃ samavāyasambandhaviṣayakatvamamanirāsarthaṃ tu sukhaduḥ khimūḍhebhyaḥ puruṣo vivicyate śāstreṣviti . śabdādiṣu ca sukhādyātmatāvyavahāra ekārthasamavāyāt . astu vā śabdādiṣu sākṣādeva sukhamuktaprabhāṇebhyaḥ . viṣayagatasukhādeśca buddhimātragrāhyatvaṃ phalabalāt . yat tu viṣayāsamprayogakāle śāntisukhaṃ sāttvikaṃ suṣuptyādau vyajyate tadeva buddhidharma ātmasukhamucyata iti .
     vaiśecikādayasta sukhādikamātmanaevadharmaḥ buddhyādiṣaṭkaṃ saṃkhyādipañcakaṃ bhāvanā tathā . gharmādharmau guṇāete ātmamaḥ syuścaturdaśa iti bhāṣā° ukteḥ . manaso'ṇutvāṅgīkāreṇa teṣāṃ tadguṇatve jñānasukhādīnāmapratyakṣatvāpatteḥ . pratyakṣe cāśrayamahattvasya hetutvāt manasaśca jñānāyaugapadyenāṇutvena mahattvābhāvāditi yuktiṃ pradarśya śrutau manodharmatvacanantu āyurghṛtamityādivadaupacārikamityaṅgīghakruḥ . tadetanmatamasamīcīnam ekadā hradāvagāhe sakaladehavyāpiśaityopalabdheḥ nṛtyagītābhinayāderekadā śravaṇadarśanāderdarśanān manaso'ṇutvāsiddheḥ śrautamanodharmatvasya nimittaparatvakalpane'pi annamaśitaṃ tredhā vidhīyate tasya yaḥsthaviṣṭhodhātustatpurīṣaṃ yanmadhyamaṃ tanmāṃsaṃ yo'ṇiṣṭhastanmana iti chā° u° śrutyā annamayaṃ hi saumya! . mana ityuktasya manaso'nnavikāratvasya samarthanāya pravṛttayā bodhitasya manaso'nnajanyatvasya annabhojanopacayāpacayābhyāṃ tadvṛddhihrāsāvagaternāṇumānatā manasa iti āgamavirodhe anumānāpravṛtteḥ aṅgīkṛtañca tairapi śaṅkhadṛṣṭāntena prāṇyaṅgatvahetunā narakapālaśucitvānumāne nāraṃ spṛṣṭvāsthi saṃsnehaṃ sacelaṃ jalamāviśet manusmṛtyā bādhādaprāmāṇyamataḥ prakṛte'pi tatheti . manaso'naṇutvābhiprāyeṇaiva kramaśo'kramaśaśca vṛttayaḥ sāṃ° sūtre manaso'naṇutvanirāsena yugapadvṛttayo'ṅgīkṛtāḥ . tathā sāṃkhya kārikākaumudyoruktam . yugapaccatuṣṭayasya tu vṛttiḥ kramaśaśca tasya nirdiṣṭā . dṛṣṭe tathāpyadṛṣṭe trayasya tatpūrvikā vṛttiḥ kā° dṛṣṭe yathā yadā santamasāndhakāre vidyutsampātamātrādvyāghramabhimukhamatisannihitaṃ paśyati tadā khalvasyālocanasaṅkalpābhimānādhyavasāyā yugapadeva prādurbhavanti, yatastata utpatya tatsthānādekapade'pasarati . kramaśaśca yadā mandāloke prathamaṃ tāvadvastumātraṃ sammugdhamālocayati atha praṇihitamanāḥ karṇāntākṛṣṭasaśaraḥ kuñcitapādaḥ śiñcitajyāmaṇḍalīkṛtakodaṇḍaḥ pracaṇḍataraḥ pāṭaccaro'yamiti niścinoti atha ca māṃ pratyetītyabhimanyate athādhyavasyati apasarāmītaḥ sthānāditi . parokṣe tu antaḥkaraṇatrayasya bāhhyendriyavarjaṃ vṛttirityāha adṛṣṭe trayasya tatpūrvikā vṛttiḥ . antaḥkaraṇatrayasya yugapat krameṇa ca vṛttirdṛṣṭapūrviketi . anumānāgamasmṛtayohi parokṣe'rthe darśanapūrvāḥ pravartante nānyathā . yathā dṛṣṭe tathā, adṛṣṭe'pīti yojanā kau° ākare'sya prapañcaḥ . tacca sukhaṃ trividham . yathā sukhaṃ tvidānīṃ trividhaṃ śṛṇu me bharatarṣabhya! 36 . abhyāsādramate yatra duḥkhāntañca niyacchati . yattadagre viṣamiva pariṇāme'mṛtopamam . tatsukhaṃ sāttvikaṃ proktamātmaṣuddhiprasādajam 37 . viṣayendriyasaṃyogādyattadagre'mṛtopamam . pariṇāme viṣamiva tatsukhaṃ rājasaṃ smṛtam 38 . yadagre cānubandhe ca sukhaṃ mohanamātmanaḥ . nidrākhasyapramādoyaṃ tattāmasamudāhṛtam 39 . na tadasti pṛthivyāṃ vā divi deveṣu vā punaḥ . sattvaṃ prakṛtijairmukta yadebhiḥ syāttribhirguṇaiḥ 40 gītīkteḥ . sukhasya traividhyaṃ pratijānīte sukhantviti . spaṣṭo'rthaḥ 36 . tatra sāttvikaṃ sukhamāha abhyāsāditi sārdhena . yatra yasmin mukhe abhyāsādramate na tu viṣayasukhaiva sahasā ratiṃ prāpnoti yasmin ramamāṇaśca duḥkhasyāntamavasānaṃ nitarāṃ yacchati prāpnoti . kīvṛśaṃ, yattat kimapi agre prathamaṃ viṣamiva manaḥsaṃyamādhīnatvāddaḥkhāvahamiva bhavati pariṇāme ttvamṛtasadṛśaṃ ātmaviṣayā buddhirātmabuddhistasyāḥ prasādorajastamomayatyāgena svacchatayāvasthānaṃ tatojātaṃ yat sukhaṃ tatsāttvikaṃ proktaṃ yogibhiḥ 37 . rājasaṃ sukhamāha viṣayeti . viṣayāṇāmindriyāṇāñca saṃyogāt yattat prasiddhaṃ strīsaṃsargādisukhaṃ amṛtamupamā yasya tādṛśaṃ bhavati . agre prathamaṃ pariṇāme ca viṣatulyaṃ ihāmutra ca duḥkhahetutvāt tat sukhaṃ rājasaṃ smṛtam 38 . tāmasaṃ sukhamāha yaditi . agne ca prathamakṣaṇe anubandhe ca paścādapi yatsukhamātmano mohakaram . tadevāha nidrā ca ālasyañca pramādaśca kartavyāvadhānarāhityena mamogrāhyametebhya uttiṣṭhati yatsukhaṃ tattāmasamudāhṛtam 39 . anuktamapi saṃgṛhṇan prakaraṇārthamupasaṃharati na taditi tribhiḥ . ebhiḥ prakṛtisaṃbhavaiḥ sattvādibhirguṇairmuktaṃ hīnaṃ sattvaṃ prāṇijātam anyadvā yat syāttat pṛthivyāṃ manuthyādiṣu divi deveṣu ca kvāpi nāstītyarthaḥ śrīdharaḥ .
     vaiṣayike sukhaduḥkhe ca iṣṭāniṣṭaviṣayendriyasannikarṣajajñānāt jāyamāne anubhūyete kṣaṇike ca mātrāsparśāstu kaunteya! śītoṣṇasukhaduḥkhadāḥ . āgamāpāyino'nityāstāṃstitikṣakha bhārata! iti gītokteḥ . vaiṣayikasukhasya ca kṣaṇikatvāt pariṇāmādiduḥkharūpatvācca vivekibhiḥ tyājyatvameva tyājyaṃ sukhaṃ viṣayasaṅgamajanma puṃsām ityukteḥ prāgukta pātañjalasūtrācca viṣayendriyasaṃyogājjātantu sukhaṃ rājasaṃ prāguktanītāvākyāt . tatra viṣayāśca śabdasparśarūparasagandhāḥ yathāyathaṃ tadvantaśca tatra śabdaviśeṣarūpa gītādiṣu śravaṇendriyasaṃbaddheṣu yat sukhaṃ tat vaiṣayikameva kiṃntu ātmopāsanāṅgatvena gītādikamapi cittaikāgratāsampādunadvārā mokṣasādhanaṃbhavati taduktaṃ yāsmṛtau mitākṣarāyāñca . yasya punaścittavṛttirnirākārālambanatayā samādhau nāmiramate tena śabdabrahmopāsanaṃ kāryamityāha . yathāvidhānena paṭhan sāmagānamavicyutam . sāvadhānastadabhyāsātparaṃbrahmādhigacchati yā° khādhyāyāvagatamārgānatikrameṇa sāmagānaṃ sāmnogānātmakatve'pi gānamiti viśeṣaṇam agītamantravyudāsārtham . avicyutamaskhalitam . sāvadhānaḥ sāmadhvanthanusyūtātmaikāgryacitravṛttiḥ paṭhan tadabhyāsavaśāttatra niṣṇātaḥ śabdākārabrahmaṇa upāsane parabrahmādhigacchati . taduktam . śabdabrahmaṇi niṣṇātaḥ paraṃ brahmādhigacchatīti . yasya punarvaidikyāṅgītau cittaṃ nāmiramate tena laukikagītānusyūtātmopāsanaṅkāryamityāha . aparāntakamullopyaṃ madrakamprakarīntathā . auveṇakaṃ sarovindumuttaraṅgītakāgi ca . ṛggāthāpāṇikādakṣavihitā brahmagītikā . geyametattadabhyāsakaraṇānmokṣasaṃjñitam yā° . aparāntakollopyamadrakaprakaryauveṇakasarovindusahitañcottaramityetāni prakaraṇākhyāni sapta gītakāni . caśabdādāsāritavardhamānakādimahāgītakāni gṛhyante . gāthādyāścatasrogītikā gṛhyante . ṛggāthādyāścatasrogītikāityetadaparāntakādigītajātamadhyāropitātmamavammokṣa sādhanatvānmokṣasaṃjñitaṃ mantavyam tadabhyāsasyaikāgratāpādanadvāreṇārmaikatāpattikāraṇatvāt . kiñca . vīṣṇāvādanatattvajñaḥ śrutijātiviśāradaḥ . tālajñaścāprayāsena mokṣamārgaṃ niyacchati yā° . bharatamunipratipādita vīṇāyādanatattvavedī śrūyata iti śrutirdvāviṃśatividhā saptasvareṣu . tathā hi ṣaḍjamadhyamapañcamāḥ pratyekaṃ catuḥśrutaya ṛṣabhadhaivatau pratyekantriśrutī . gāndhāraniṣādau pratyekaṃ dviśrutī iti . jātayastu ṣaḍjādayaḥ sapta śruddhāḥ saṅkarajātayastvekādaśetyevamaṣṭādaśavidhāstāsu viśāradaḥ pravīṇaḥ tālaiti nītapramāṇaṅkathyate tatkharūpajñaśca tadanuviddhabrahmopāsanatayā tālādibhaṅgabhayāccittavṛtterātmaikāgratāyāḥ sukaratvādalpāyāsenaiva suktipathanniyacchati prāpnoti . cittavikṣepādyantārāyopetasya gītajñasya phalānvaramāha . gītajñoyadi yogena nāpnoti paramampadam . rudrasyānucarobhūtvā saha tenaiva modate yā° . gītajñoyadikathañcidyogena paramampadanna prāpnoti . tarhi rudrasya sacivobhūtvā tenaiva saha modate krīḍati mitā° . vivṛtirgānaśabde .
     sukhaṃ duḥkhañca na pratiniyavaviṣayajanyaṃ vyaktibhedena kālabhedena deśādibhedena ca sukhahetorapi duḥkhahetutvaṃ duḥkhahetorapi sukhahetutvam . tathā hi khalādiṃ prati sādhubhiruktasya vinayavākyasyāpi taṃ prati duḥkhahetutvaṃ kathamanyathā tasya śravaṇāt khalāderahitakarmaṇi pravṛttiḥ syāt evaṃ vairiṇaṃ pratyapi sāmavādasya duḥkhahetutvam etadāśayenaiva sāmavādāḥ sakopasya tasya pratyuta dīpakāḥ iti māghe varṇitam . tathā candrakiraṇanalinabhramaradhvanyāderanyatra sukhakarasyāpi virahiṇaṃ prati duḥkhahetutvam, . evaṃduḥkhahetorviṣṭhāhārāderapi śūkaraṃ prati sukhakaratvam iti tatra na vastu niyamaḥ . ataevoktam viṣamapyamṛtaṃ kvacidbhavedamṛtaṃ vā viṣamīśvarecchayā . himasekavipattirutra me nalinī pūrvanidarśanaṃ gatā raghuḥ evaṃ kālabhede'pi sukhaduḥkhakarayorviparyayaḥ yathā śotakāle duḥkhahetoḥ grīṣme sukhahetutvam evamagnyāditāpasya śītakāle sukhakarasya grīṣme duḥkhakaratvam evaṃ deśabhede'pi yathā tintidyāderanyatra sevane rogādi duḥkhadatvaṃ kṣāradeśe tu sukhakaratvam ataevoktaṃ kimāścaryaṃ kṣāradeśe prāṇadā yamadūtiketi yathā ca vastumātrasya triguṇātmakatvāt vyaktibhedena kālādibhedena ca sattvarajastamasāṃ samudrekāt viparyastarūpatāpattiḥ tathā prāguktasāṃkhvatattvakaumudī vākye spaṣṭaiva . ata eva rasādau lokasiddhakāraṃṇaviparyayaḥ sā° da° uktaḥ yathā hetutvaṃ śokaharṣādergatebhyo lokasaṃśrayāt . śokaharṣādayo loke jāyantāṃ nāma laukikāḥ . alaukikavibhāvatvaṃ prāptebhyaḥ kāvyasaṃśrayāt . sukhaṃ sañcāyate tebhyaḥ sarvebhyo'pīti kā kṣatiḥ . ye khalu rāmavanavāsādayo loke duḥkhakāraṇāni ityucyante ta eva hi kāvyanāṭyasamarpi tā alaukikavibhāvanavyāpāravattayā kāraṇaśabdavācyatvaṃ vihāyālaukikavibhāvaśabdavācyatvaṃ bhajante . tebhyaśca surate dantaghātādibhya iva sukhameva jāyate . ataśca laukikaśākaharṣādikāraṇebhyo laukikaśokaharṣādayo jāyante iti loka eva pratiniyamaḥ . kāvye punaḥ sarveyo'pi vibhāvādibhyaḥ sukhameva jāyate iti niyamānna kaściddoṣaḥ . kathaṃ tarhi hariścandrādicaritasya kāvyanāṭyayorapi darśanaśravaṇābhyāmaśrupātādayo jāyantaityucyate . aśrupātādayastadvaddrutatvāccetaso matāḥ .
     vaiṣayikasukheṣu kāvyādirasāsvādasukhamatīvacamatkārādhāyakatayā brahmānandatulyamityālaṅkārikā manyante yathoktam sā° da° . satvedrekādakhaṇḍasvaprakāśānandacinmayaḥ . vedyāntarasparśaśūnyo brahmāsvādasahodaraḥ . lokottaracamatkāraprāṇaḥ kaiścit pramātṛbhiḥ . svākāravadabhinnatvenāyamākhādyate rasaḥ . rajastamobhyāmaspṛṣṭaṃ manaḥ satvamihocyate . ityuktaprakāro bāhyameyavimukhatāpādakaḥ kaścanāntaro dharmaḥ satvaṃ tasyodrekaḥ rajastamasī abhibhūyāvirbhāvaḥ . atra ca hetustathāvidhālaukikakāvyārthapariśīlanam . akhaṇḍa ityeka evāyaṃ vibhāvādiratyadiprakāśalakṣaṇacamatkārātmakaḥ . atra hetuṃ vakṣyāmaḥ . svaprakāśatvādyapi vakṣyamāṇarītyā! cinmaya iti svarūpārthe mayaṭ . camatkāraścittavistārarūpo vismayāparaparyāyaḥ . rase sāraścamatkāraḥ sarvatrāpyanubhūyate . taccamatkārasāratve sarvatrāpyadbhuto rasaḥ . puṇyavantaḥ pramiṇvanti yogivadrasasantatiṃmiti . yadyapi svādaḥ kāvyārthasambhedādātmānandasamudbhavaḥ ityuktadiśā rasasyāsvādānatiriktatvaguktaṃ tathāpi rasaḥ khādyate iti kālpanikaṃ bhedamurarīkṛtya karmakartari vā prayogaḥ . taduktam . rasyamānatāmātrasāratvāt prakāśaśarīrādananya eva hi rasa iti ca . ānandajāśrubhiranusriyamāṇamārgān sa tamānandamavindata dvija iti ca naiṣadham evaṃ tatratyasarvasargeṣu upāntimaślokeṣu udā° . ānandāddhyeva prajāḥ prajāyante ānandena jīvanti ānande pravilīyante iti śrutiḥ . 5 viṣṇau . ānandīnandanonanda viṣṇusa° . 6 ādigurautrikale dagaṇe 7 ṣaḍivaṃśairagaṇai racite daṇḍakachandobhede . ānandayati ā + nadi--ṇic--ac . 8 ānandakare ti° . ṣaṣṭisaṃvatsaramadhye aṣṭācatvāriṃśe 9 varṣabhede pu° . niṣpattiḥ sarvaśasyānāṃ sarvaśasyamahārthatā . ghṛtaṃ tailaṃ samaṃ yāti ānande nandinī prajā jyoti° tallakṣaṇam . 10 madye na° . 11 gṛhabhede ca tallakṣma gṛhaśabde vakṣyate . 12 viṣṇugaṇabhede pu° .

ānandakānana na° ānanda hetuḥ kānanam . avimukte kāśīkṣetre ānandavanādayo'pyatra . tasyānandavananāmaniruktiḥ kāśīkhaṇḍe 26 a° darśitā yathā avimuktaṃ prakṛtya . asyānandavanaṃ nāma purā'kāri pinākinā . kṣetrasyānandahetutvādavimuktamanantaram . ānandakandavījānāmaṅka rāṇi yatastataḥ . jñeyāni sarvaliṅgāni tasminnānandakānane . tasya cānandahetutvaṃ tatra maraṇena tattvajñānasampādanadvārā brahmasvarūpānandaprāptihetutvāt yathoktaṃ jāvālīpaniṣadi avimuktaṃ prakṛtya tatra hi jantoḥ prāṇeṣūtkramamāṇeṣu rudrastārakaṃ brahma vyācaṣṭe yenāsāvamṛtībhūya mokṣī bhavati .

ānandaja tri° ānandāt jāyate jana--ḍa 5 ta° . ānandajāteaśrupātādau sattvaguṇodreke hi cetaso druttvāt netrādidvāreṇa tatpreritasya jalavindoḥ kṣaraṇaṃ bhavati yathoktam sā° da° aśrupātādayastadvaddrutatvācce tasomatāḥ ānandajāśrubhiranustriyamāṇamārgān naiṣa° .

ānandathu pu° ā + nadi--bhāve athuc . ānande sukhe nandathurapyatra yasyāsau tasya nandathuḥ bhaṭṭiḥ .

ānandadatta pu° ānandodatto yena . mehane śabdaci° mehanāddhi pracurānandobhavatīti tasya tayātvam .

ānandana na° ānandayatyanena ā + nadi--ṇic karaṇe lyuṭ . yātāyātarkāle mitrādeḥ 1 ārogyasvāgatādipraśne 2 tātkālikāliṅgane ca . bhāve lyuṭ . 3 sukhajanane .

ānandapaṭa pu° ānandajanakaḥ paṭaḥ . navoḍhāvastre hārā° .

ānandapūrṇa pu° ānandena pūrṇastṛptaḥ . sadāptakāmatvena kāmyāntarā bhāvāt paritṛpte paramātmani . 2 atiśayitā nandayukte tri° .. ānandapracurādayo'pyubhadyatra . naiyāyikādimate tu ānandena duḥkhābhāvena pūrṇaḥ aparicchannatayā vibhutvāt iti iti bhedaḥ .

ānandaprabhava pu° ānandaḥprabhavaḥ prabhavāpādanaṃ yasya . 1 vīrye retasi tasya sātvikānsandodayādeva pravṛttestathātvam . 2 mūtādiprapañce ānandāddhyeva prajāḥ prajāyante ānandena jīvanti ānande pravilīyante iti śrutyā bhūtānāṃ brahmasvarūpānandabhavatvāt tathātvam .

ānandabhuj pu° ānandaṃ bhuṅkte bhuja--kvip . suṣuptyavasthāpanne prājñe jīvabhede ānandabhuk cetomukhaḥ prājñaḥ iti śrutiḥ yathā loke āyāsaśūnyaḥ sukhī ānandabhugucyate tathā suṣupto'pi sarvāyāsaśūnyatathā ānandabhugityucyate .

ānandabhairava pu° karma° . śivamūrtibhede tasya patnī ṅīp . prakṛtisvarūpāyāṃ paradevatāyām tatpatnyāṃ strī anayoreva rudrayāmale praśnaprativacanakartṛtvam .

ānandamaya pu° ānandaḥ pracuro'sya prācurye mayaṭ . pracurānandasvarūpe paramātmani ānandamayo'bhyāsāt śā° sū° . yathā ca ānandapracuratvāt tasya ānandabhayatvaṃ tathā tadbhāṣye nirṇītam yathā taittirīyake'nnamayaṃ manomayaṃ vijñānamayaṃ cānukramyāmnāyate tasmādvā etasmā dvijñānamayādanyo'ntara ātmānandamaya iti tatra saṃśayaḥ kimihānandamayaśabdena paraevātmocyate yataprakṛtaṃ satyaṃ jñānamanantaṃ brahmeti kiṃ vānnamayādivat brahmaṇo'rthāntaramiti . kintāvatprāptaṃ brahmaṇo'rthāntaramamukhya ātmānandamayaḥ syātkasmāt? annamayāmukhyātmapravāhapatitatvāt . athāpi syātsarvāntaratvādānandamdayomukhya evātmeti, na syātpriyādyavayavayogācchārīratvaśravaṇācca . mukhthaścedātmā syāt na priyādisaṃsparśaḥ syāt iha tu tasya priyameva śira ityādi śrūyate . śārīratvañca śrūyate . tasyaikaevaśārīra ātmā yaḥ pūrvasyeti . tasya pūrvasya vijñānamayasyaikaeva śārīra ātmā yaeṣa ānandamaya ityarthaḥ . na ca saśarīrasya sataḥ priyāpriyasaṃsparśīvārayituṃśakyaḥ . tasmāt saṃsāryevānandamaya ātmāityevaṃ prāpte idamucyate . paraeva ānandamayo bhavitumarhati kutaḥ? abhyāsātparasminnevahyātmanyānandaśabdo bahukṛtvo'bhyasyate ānandamayaṃ prastutya rasovaisa iti tasyaiva rasatvamuktvocyate rasaṃ hyevāyaṃ labdhvānandī bhavati kohyevānyāt kaḥ prāṇyādyadeṣa ākāśa ānandona syādeṣa hyevānandāyati saiṣānandasya mīmāṃsā bhavati . eṣa ānandamayamātmānamupasaṃkrāmati ānandaṃ brahmaṇovidvān na bibheti kutaścana ānando brahmeti vyajānāditi ca . śrutyantare ca vijñānamānandaṃ brahmeti brahmaṇyevānandaśabdodṛṣṭaḥ . evamānandaśabdasya bahukṛtvobrahmaṇmevābhyāsādānandamaya ātmā brahmeti gamyate . yattūktam annamayādyamukhyātmapravāhapatitatvādānandamayasyāpyamukhyātmatvamiti . nāsau doṣaḥ ānandamayasya sarvāntaratvāt . mukhyameva hyātmānamupadidikṣu śāstraṃ lokabuddhimanusaradannamayaṃ śarīramanātmānamatyantabhūḍhānāmātmatvena prasiddhamanūdya mūṣāniṣiktadrutatāmrādipratimāvat tato'ntaramityevaṃ pūrveṇa pūrveṇa samānamuttaramuttaramanātmānamātmeti grāhayat pratipattisaukaryāpekṣayā sarvāntaraṃ mukhyamānandamayamātmānamupadideśeti śliṣṭataram . yathā'rundhatīnidarśane bahvīṣvapi tārāsvamukhyāsvarundhatīṣu darśitāsu yā'ntyā pradarśyate sā mukhyaivārundhatī bhavati evamihāpyānandamayasya sarvāntaratvāmmukhyamātmatvam . yattu brūṣe priyādīnāṃ śirastvādikalpanānupapannā mukhyasyātmana iti atītānantaropādhijanitā sā na svābhāvikītyadoṣaḥ . śārīratvamapyānandamayasyānnamayādiśarīraparamparayā pradarśyamānatvāt na punaḥ sākṣādeva saśarīratvaṃ saṃsārivad tasmādānandamayaḥ paraevātmā . vikāraśabdānneti cenna prācurcyāt sū° . atrāha nānandamayaḥ parātmā bhavitumarhati kasmāt? vikāraśabdāt . prakṛtivacanādayamanyaḥ śabdo vikāravacanaḥ samadhigata ānandamaya iti mayaṭovikārārthatvāt tasmādannamayādiśabdavadvikāraviṣaya evāyamānandamayaśabda iti cenna prācuryārthe'pi mayaṭaḥ smaraṇāt tatpratikṛtavacane mayaḍiti (pā0) pracuratāyāmapi hi mayaṭ smaryate . yathānnamayo yajña iti annapracura ucyate . ānandapracuratvañca brahmaṇaḥ manuṣyatvādārabhyottarasmimnuttarasmin sthāne śataguṇa ānanda ityuktvā brahmānandasya niratiśayatvāvadhāraṇāt tasmātprācuryārthe mayaṭ . taddhetuvyapadeśācca sū° . itaśca prācuryārthe mayaṭ yasmādānandahetutvaṃ brahmaṇovyapadiśati śrutiḥ eṣa hyevānandāyatīti . ānandayatītyarthaḥ . yohyanyānānandayati sa pracurānanda iti prasiddhaṃ bhavati yathā loke yo'nyeṣāṃ dhanitvamāpādayati sa pracuradhana iti gamyate tadvat . tasmātprācuryārthe'pi mayaṭaḥ sambhavādānandamayaḥ paraeva ātmāḥ . māntravarṇikameva ca gīyate sū° . itaścānandamayaḥ paraevātmā yasmādu brahmavidāpnoti param ityupakramyahi satyaṃ jñānamanantaṃ brahma ityasminmantre yadbrahmaprakṛtaṃ satyajñānānantaviśeṣaṇairnirdhāritaṃ, yasmādākāśādikrameṇa sthāvarajaṅgamāni bhūtānyajāyanta, yacca bhūtāni sṛṣṭvā tānyanupraviśya guhāyāmavasthitaṃ sarvāntaraṃ, yasya vijñānāyā'ntho'ntara ātmeti prakrāntaṃ, tanmāntravarṇikameva brahmeha gīyate yo'nyontara ātmānandamaya iti . mantrabrāhmaṇayoścaikārthatvaṃ yuktam avirodhāt . anyathā hi prakṛtahānāprakṛtaprakriye syātāṃ, na cānnamayādibhyaivānandamayādanyontaraṃ ātmā'bhidhīyate etanniṣṭhaiva ca saiṣā bhārgavī vāruṇī vidyā ānando brahmetivyajānāditi . tasmādānandamayaḥ paraevātmā śā° bhā° . 2 ānandapracure tri° sarvāyāsaśūnyasuṣuptyavasthāpanne 3 ānandamayakoṣābhimānini jīve ca . kācidantarmukhrāvṛttirānandaprativimbabhāk . puṇyabhoge bhogaśāntau nidrārūpeṇa jāyate . kādācitkītyatīnātmā syādānandamayo'vyayam . vimbabhūtoya ānanda ātmāsau sarbadā sthitaḥ pañcada° ukteḥ jīvasya pāramārthikānandarūpaparātmasvarūpatve'pi suṣuptau tasya sphuraṇe'pi ca svalpakālikatvāt brahmānandavai lakṣaṇyam . striyāṃ ṅīp . sāca 4 durgāmūrtibhede strī° .

ānandamayakoṣa pu° ānandamayasya paramātmanaḥ koṣa ivāvarakaḥ . vedāntimatasiddhapañcakoṣamadhye pañcame koṣe avidyāsvarūpe kāraṇaśarīre . ānandamayakoṣasyarūpādikamuktaṃ vive° cū° . ānandaprativimbacumbitatanurvṛttistamojṛmbhitā syādānandamayaḥ priyādiguṇakaḥ sveṣṭārthalābhodayaḥ . puṇyasyānubhave vibhāti kṛtināmānandarūpaḥ svayaṃ mūtvānandati yatra sādhutanubhṛmmātraḥ prayatnaṃ vinā . ānandamayakoṣasya suṣuptau sphūrtirutkaṭā . svapnajāgarayorīṣadiṣṭasandarśanādinā . naivāyamānandamayaḥ parātmā sopādhikatvāt prakṛtervikārāt . kāryatvahetoḥ sukṛtakriyāyāṃ vikārasaṅghātasamāhitatvāt . pañcānāmapi koṣāṇāṃ niṣedhe yuktitaḥ śruteḥ . tanniṣedhāvadhiḥ sākṣī bodharūpo'vaśiṣyate . yo'yamātmā svayaṃjyotiḥ pañcakoṣavilakṣaṃṇaḥ . avasthātrayasākṣī san nirvikāro nirañjanaḥ . sadānandaḥ sa vijñeyaḥ svātmatvena vipaścitā . ānandamayaśabde'dhikamuktam . guhāhitaṃ brahma yattat pañcakoṣavivekataḥ . boddhuṃ śakyaṃ tataḥ koṣapañcakaṃ pravicyatām . dehādabhyantaraḥ prāṇaḥ prāṇādabhyantaraṃ manaḥ . tataḥ kartā tatobhoktā guhā seyaṃ paramparā pañcada° .

ānandasambhava pu° ānandasya brahmānandasya sambhavaḥ prakāśaḥ . tattvajñānaprayojye brahmānandasphuraṇe . ānandasambhave līnobhāpaśyamubhayaṃ mune! purā° . sambhavatya smāt apādāne'p ānandaḥ sambhavo'sya . 2 bhūtādau tri° ānnandaprabhavaśabde vivṛtiḥ .

ānandā strī ānandayati sevanāt ā + nadi--ṇicac . vijayāyām (siddhi) rājani° .

ānandārṇava pu° ānandaḥ arṇava iva asīmatvāt . brahmānande asvaṇḍānandarūpatvādaparicchitvāccāsya tathātvam . pramodārṇavādayo'pyatra . brahma pramodārṇavamiti naiṣa° .

ānandi pu° ā + nadi--in . 1 harṣe kauśalyānandibardhanorāma iti rāmāyaṇam . 2 kautuke ca .

ānandita tri° ā + nadi--kta . 1 harṣayukte sukhini, ā + nadiṇic--kta . yasyānando janitastasmin 2 abhinandite tri° .

ānandin tri° ā + nadi--ṇini . 1 ānandayukte ṇicṇini . 2 ānandakārake tri° ubhayatra striyāṃ ṅīp .

ānandī strī ānandayati ā + nadi--ṇic--ac--gaurā° ṅīṣ (ākana pātā (vṛkṣabhede śabdaca° .

ānamana na° ānasyate vaśīkriyate'nena karaṇe lyuṭ . santoṣārthānugatyādau 1 ānatau . bhāve lyuṭ . 2 samyagnamane . ṇic + lyuṭ . namratāpādake 3 vyāpāre .

ānamita tri° ā + nama--ṇic--kta . āvarjite ānatīkṛte anukūlīkṛte .

ānamya tri° ā + nama--ṇic--karmaṇi yat . 1 namrīkārye ā + nama--lyap . 2 namaskṛtyarthe avya° vā malope tuki ānatyetyapyatra avya° .

ānaya pu° ā + nī--bhāve ac . deśāt deśānantaranayane . ānīyate vedādyadhyayanāyātra ādhāre ac . upanayanasaṃskāre hema° . bhāve lyuṭ . ānayanamapyubhayatra na° .

ānarta u° ānṛtyatyatra ādhāre ghañ . 1 nṛtyaśālāyāṃ 2 yuddhe ca taṃtra hi vīrairharṣāt nṛtyamiva kriyate iti tasya tathātvam . 3 sūryavaṃśye rājabhede manorvaivasvatasyāsan putrā vai nava tatsamāḥ . ikṣvākuścaiva nābhāgo dhṛṣṇuḥ śaryātireva caṃ ityupakramya śaryātermithunaṃ tvāsīdānartonāma viśrutaḥ . putraḥ, kanyā sukanyākhyā yā patnī cyavanasya ha . ānartasya tu dāyādorevonāma mahādyutiḥ . ānartoviṣayaścāsīt purī cāsya kuśasthalī . revasya raivataḥ putraḥ kakudmīnāma dhārmikaḥ . jyeṣṭhaḥ putraśatasyāsīdrājyaṃ prāpya kuśasthalīm . sa kanyāsahitaṃ śrutvā gāndharvaṃ brahmaṇo'ntike . muhūrtabhūtaṃ devasya gataṃ bahuyugaṃ prabho! . ājagāma yugairvātha svāṃ purīṃ yādavairvṛtām . kṛtāṃ dvāravatīṃ nāmnā vahudvārāṭṭatoraṇām . bhojavṛṣṇyandhakairguptāṃ vāsudevapurogamaiḥ . tatastadraivatojñātvā yathātattvamarindama! . kanthāṃ tāṃ baladevāya suvratāṃ nāma revatīm . dattvā jagāma śikharaṃ merostapasi saṃśitaḥ harivaṃ° 10 a° . tatkṛte 4 deśabhede ānartanāmasūryavaṃśakṛtatvāttasya deśasya ānartanāmatvam . tatraiva deśe ca ikṣvākuputraharyaśvasya paścāt rājyamāsīt yathoktam ānairto nāma te rāṣṭraṃ bhaviṣyatyāyataṃ mahat . tadbhaviṣyamahaṃ manye kālayogena pārthivaḥ! . adhyāsyatāṃ yathākālaṃ pārthivaṃ vṛttamuttamam . yāyātamapi vaṃśaste sameṣyati ca yādavam . amuvaṃśañca vaṃśaste somasya bhavitā kila . eṣa me vibhavastāta tametaṃ viṣayottamam . dattvā yāsyāmi tapase sāgaraṃ varuṇālayam . lavaṇena samāyuktastvamimaṃ viṣayottamam . pālayasvākhilaṃ tāta! svasya vaṃśasya vṛddhaye . vāḍhamityeva haryaśvaḥ pratijagrāha tatpuram . sa ca daityastapovāsaṃ jagāma varuṇālayam . haryaśvaśca mahātejā divye girivarottame . niveśayāmāsa puraṃ vāsārthamamaropamaḥ . ānartaṃ nāma tadrāṣṭraṃ surāṣṭraṃ godhanāyutam . acireṇaiva kālena samṛddhaṃ pratyapadyata . anūpaviṣayañcaiva velāvanavibhūṣitam . niviṣṭaṃ kṣetraśasyāḍhyaṃ prākāragrāmasaṃkulam . śaśāsa sa nṛpaḥ sphītaṃ tadrāṣṭraṃ rāṣṭravardhanaḥ 94 a° . atra ca samudravelādikaṃ tatsīmādikamuktam . 5 taddeśavāsijaneṣu 6 tadrājeṣu ca 7 candravaṃśye rājabhede pu° . varṣaketostu dāyādo vibhurnāma prajeśvaraḥ . ānartastu vibhoḥ putro sukumārastato'bhavat hari vaṃ° 32 . tatra taddeśa rājaparatve ānartān kālakuṭāṃśca kulindāṃśca vijitya saḥ bhā° sa° 24 a° . deśavāsiparatve . uktavāṃśca mahāvāho! kāsau vṛṣṇikulādhamaḥ . vāsudevaḥ sa mandātmā vasudevasuto gataḥ . tasya yuddhārthinodarpaṃ yuddhe nāśayitā'smyaham . ānartāḥ! satyamākhyāta tatra gantā'smiyatra saḥ iti ānartavāsinaḥ prati sālvavākyam deśarapatve . ānarteṣu vimardañca kṣepañcātmani kaurava! iti bhā° va° 14 a° ānartamevābhimukhāḥ śivena gatvā dhanurvedaratipradhānāḥ bhā° va° 183 a° . kṛttikādibhistribhistribhirnakṣatraiḥ krūragrahapīḍitaiḥ krameṇa deśaviśeṣarājāśubhasya vṛ° saṃ° pratipādanāt syātyādibhi stribhirmakṣatraiḥ krūragrapīḍitaistaddeśanṛpasyāśubhaṃ bhavati yathā vṛ° sa° kūrmavi° . vargerāgneyārdyaḥ krūragrahapīḍitaiḥ krameṇa nṛpāḥ . pāñcālomāgadhikaḥ kāliṅgaśca kṣayaṃ yānti . āvanto'thānarto mṛtyaṃ cāyāti sindhusauviraḥ . rājā ca hārahauromadrevaśonyaśca koṇendraḥ . ānṛtyatīti kartari ac . 8 jale na° tasya taraṅgarūpeṇa nṛtyasyeva karaṇāttathātvam 9 nartake tri° bhāve ghañ . 10 nartane pṛ0

ānartaka tri° ānartadeśe bhavaḥ dhūmā° vuñ . 1 ānartadeśabhabe . ānṛtyati ā + nṛta--ṇvul . 2 samantānnartake tri° .

ānartapura na° ānartadeśasya pradhānaṃ puram . dvāravatyāmpuryām .

ānartīya tri° ānartadeśe bhabaḥ vṛdvatvāt cha . ānartadeśabhave .

ānarthakya na° anarthasya bhāvaḥ ṣyañ . 1 niṣprayojanatve prayojanābhāve . śrutyānarthakyamiti cet kātyā° 71, 8, 5, āmnāyasya kriyārthatvādānarthakyamatadarthānām jai° sū° . anena kriyāpratipādakabhinnavedabhāgānāmānarthakyokteḥ vedāntavākyānāṃ na svārthe prāmāṇyaṃ saptadvīpā vasumatītyādivākyavat teṣāṃ bhūtārthopadeśakatvāt tathā ca upāsanāvidhiviśeṣatayaiva teṣāṃ prāmāṇyam iti mīmāṃsakā manyante . tadetanmatam pūrbapakṣatvenopanyasya tattu samanvayāditi śārīrakasūtrabhāṣye nirākṛtaṃ yathā yadyapi śāstrapramāṇakaṃ brahma tathāpi pratipattividhiviṣayatayaiva śāstreṇa brahma samarpyate . yathā yūpāhavanīyādīnyalaukikānyapi vidhiviśeṣatayā samarpyante tadvat . pravṛttinivṛttiprayojanatvācchāstrasya . tathā hi śāstratātṣaryavida āhuḥ . dṛṣṭohi tasyārthaḥ . karmāvavodhanañcodaneti kriyāyāḥ pravartakaṃ vacanam . tasya jñānamupadeśaḥ . tadbhūtānāṃ kriyārthena samāmnāyaḥ . āmnāyasya kriyārthatvādānarthakyamatadarthānāmiti ca . ataḥ puruṣaṃ kvacidviṣaya viśeṣe pravartayat kutaścidviṣayaviśeṣānnivartayaccārthavacchāstram taccheṣatayā cānyadupayuktam . tatsāmānyādvedāntānāmapi tathaivārthavattvaṃ syāt . sati ca vidhiparatveyathā syargādikāmasyāgnihotrādi sādhanaṃ vidhīyate evamamṛtatvakāmasya brahmajñānaṃ vidhīyata iti yuktam . nanviha jijñāsyavailakṣaṇyamuktam . karmakāṇḍe bhavyodharmojijñāsyaḥ iha tu bhūtaṃ nityavṛttaṃ brahma jijñāsyamiti . tatra dharmajñānaphalādanuṣṭhānāpekṣādvilakṣaṇaṃ brahmajñānaphalaṃ bhavitu marhati . nārhatyevaṃ bhavitum . kāryavidhiprayuktasyaiva brahmaṇaḥ pratipādyamānatvāt . ātmā vā are draṣṭavyaḥ yo'yamātmā'pahatapāpamā so'nveṣṭavyaḥ sa vijijñāsitavyaḥ . ātmetyevopāsīta . ātmānameva lokanupāsīta brahma veda brahmaiva bhavati ityādiṣu hi vidhāneṣu satsu ko'sāvātmā brahmetyākāṅkṣāyāṃ tatsvarūpasamarpaṇena sarve vedāntā upayuktāḥ nityaḥ sarvajñaḥ sarvagatonityatṛptonitya śuddhabuddhamuktasvabhāvovijñānānandaṃ brahmatyevamādayaḥ . tadupāsanācca śāstradṛṣṭo'dṛṣṭomokṣaḥ phalaṃ bhaviṣyati . kartavyavidhyananupraveśena vastumātrakathane hānopādānāsambhavāt saptadvīpā vasumatī rājāsau gacchati ityādi vākyavadvedānta vākyānāmānarthakyameva syāt . nanu vastumātrakathane'pi rajjuriyaṃ sarpa ityādau mrāntijanitabhītinivartanenārthavattvaṃ dṛṣṭaṃ tathehāpyasaṃsāryātmavastukathanena saṃsāritvabhrāntinivartanenārthavattvaṃ syāt . syādevaṃ yadi rajjusvarūpaśravaṇaiva sarpabhrāntiḥ saṃsāritvabhrāntirbrahmasvarūpaśravaṇamātreṇa nivartate śrutabrahmaṇo'pi yathāpūrbaṃ sukhaduḥkhādi saṃsāritvadharmadarśanāt . śrotavyomantavyonididhyāsitavyaḥ iti ca śravaṇottarakālayormanananididhyāsanayordarśanāt . tasmātpratipattividhiviṣayatayaiva śāstrapramāṇakaṃ brahmā'bhyupagantavyamiti (pūrbapakṣaḥ) . yadapi śāstra tātparya vidāmanukramaṇam . dṛṣṭohi tasyārthaḥ karmāvavodhanamityevamādi . tat dharmajijñāsāviṣayatvādvidhipratiṣedhaśāstrābhiprāyaṃ draṣṭavyam . api ca āmnāyasya kriyārthatvādānarthakyamatadarthānām ityetadekāntenābhyugacchatāṃ bhūtopadeśānāmānarthakyaprasaṅgaḥ . pravṛttinivṛttivyatirekeṇa bhūtañcet vastūpadiśati bhavyārthatvena, kūṭasthaṃ nityaṃbhūtaṃ nopadiśatītyatrakohetuḥ? . na hi bhūtamupadiśyamānaṃ kriyā bhavati . akriyātvepi bhūtasya kriyāsādhanatvāt kriyārthaeva bhūtopadeśa iti cennaiṣa doṣaḥ . kriyārthatve'pi kriyānirvartanarśaktimadvastūpadiṣṭameva . kriyārthatvantu prayojanaṃ tasya, na caitāvatā vastvanupadiṣṭaṃ bhavati . yadi nāmopadiṣṭaṃ kiṃ tava tena syāditi ucyate . anavagatātmavastūpadeśaśca tathaiva mavitumarhati . tadavagatyā mithyājñānasya saṃsārahetornivṛttiḥ prayojanaṃ kriyataityaviśiṣṭamarthavattvaṃ kriyāsādhanavastūpadeśena . api ca brāhmaṇona hantavyaḥ iti caivamādyā nivṛttirupadiśyate . na ca sā kriyā nāpi kriyāsādhanam . akriyārthānāmupadeśo'narthakaścet brāhmaṇona hantavyaḥ ityādi nivṛttyupadeśānāmānarthakyaṃ prāptaṃ taccāniṣṭam . na ca svabhāvaprāptahantyarthānurāgeṇa nañaḥ śakyamaprāptakriyārthaṃtvaṃ kalpayituṃ hananakriyānivṛttyaudāsīnyavyatirekeṇa . naña ścaiṣa svabhāvoyat svasambandhino'bhāvaṃ bodhayati . abhāva buddhistvaudāsīnyakāraṇam . sā ca dagdhendhanāgnivat svayamevopaśāmyati . tasmātprasaktakriyānivṛttyaudāsīnyameva brāhmaṇonahantavya ityādiṣu pratiṣedhārthaṃ manyāmahe anyatra prajāpativratādibhyaḥ . tasmāt puruṣārthānupayogyupākhyānādibhūtārthavādapiṣayamānarthakyābhidhānaṃ draṣṭavyam bhā° . (siddhāntaḥ) vākyādeḥ 2 arthabodhakatābhāve ca . mīmāṃsakamate kāryānvita eva śabdānāṃ śaktigrahaniyamāt liṅādeśca kāryatābodhakatayā tacchūnyavākyasyārthabodhakatvābhāva iti prābhākarāmanyante .

ānava tri° aniti ana--uṇ ānuḥ prāṇī tasyedas aṇ . prāṇisambandhini balādau . vyānavasya tṛtsave gayam ṛ° 7, 18, 13 . ānoḥ sambandhino balasya bhā° . cidvacasa ānavāya ṛ° 6, 62, 9 striyāṃ ṅīp .

ānavya na° ānornarasya idaṃ yat . narasambandhini tantrokte maladvaye . māyikaṃ nāma yoṣottham pauruṣaṃ kārmaṇaṃ malas . ānavyaṃ taddvayaṃ proktaṃ niṣiddhaṃ tanmalatrayam tantrasāre prapañcasāraḥ .

ānasa tri° anasaḥ śakaṭasya piturvā idam aṇ . 1 śakaṭa sambandhini . dvayāni vai bānaspatyāni cakrāṇi rathyāni cānasāni śata° brā° . 2 pitṛsambandhini ca .

ānāthya na° anāthasya bhāvaḥ ṣyañ . svābhiśūnyatve .

ānāmya tri° ā + nama--karmaṇi ṇyat aniṭkatvāt na hrasvaḥ . namaskārye .

ānāya pu° ānīyate matsyo'nena ā + nī--karaṇe jālamānāyaḥ pā° ukteḥ ghañ . matsyadhāraṇārthe śaṇasūtrādinirmite jāle . anyatra ac . ānaya ityeva .

ānāyin tri° ānayati ā + nī--ṇini . 1 deśāddeśāntara prāpake . ānāyojālasasyāsti ānāya + ini . 2 jālike dhīvare ānāyibhistāmapakṛṣṭanakrām ānāyinastadvicaye nadīṣṇān iti ca raghuḥ . ubhayatra striyāṃ ṅīp .

ānāyya pu° ānāyyate gārhapatyādānīya saṃskriyate'sau ā + nī--ṇyat ni° āyādeśaḥ . vaidikaprasiddhe dakṣiṇāgnibhede . ānāyyo'nitye pā° dakṣiṇāgniviśeṣa evedaṃ nipātanam sa hi gārhapatyādānīyate'nityaśca satatamaprajvalanāt vaiśvādikulayonikatvena vaikalpikatvācca . anyatra tu yat āneyo ghaṭādiḥ si° kau° vaiśvakulāderānīto dakṣiṇāgnistu āneyaeva vaiśvakulāt vipratobhrāṣṭrāt gārhapatyādvā āśva° sūtre agniyonivikalpaśravaṇāt gārhapatyādāneyasyaiva ānāyyatvaṃ nānyasya .

ānāha pu° ā + naha--ghañ . 1 bandhe 2 dairvye ānahyate apasaraṇa pratirodhena badhyate viṇmutrādi anena ā + naha + karaṇe ghañ . 3 viṇmūtrarodhasādhane vaidyakokte rogabhede āmaṃ śakṛdvā nicitaṃ krameṇa bhūyovibaddham viguṇānilena . pravartamānaṃ na yayāsvamenaṃ vikāramānāhamudāharanti mā° ni° . vātādidoṣānuktvā sthānaviśeṣāśrayatvena teṣāṃ rogaviśeṣajanakatvamuktaṃ suśru° . ata ūrdhvaṃ sthānanasaṃśrayaṃ vakṣyāmaḥ . evaṃ kupitāstāṃstān śarīrapradeśānāgatya tāṃstān vyādhīn janayanti . te yadodarasanniveśaṃ kurvanti tadā gulmavidradhyudarāgnisaṅgānāhavisūcikātisāraprabhṛtīn janayanti . ānāhārtaṃ tatodṛṣṭvā tatsainyamasukhārditam . pitaraṃ duḥkhitaṃ dṛṣṭvā sukanyedamathābravīt bhā° va° pa° 122 a° .

ānāhika pu° ānāhe tatpratīkāre vihitaḥ ṭhak . ānāharogopaśamanīye vidhau . āsvāpanaṃ mārutaje, sninne mtigdhe viśiṣyate . purīṣaje tu kartaṃvyo vidhirānāhikobhavet suśru° .

āniceya tri° samantānnicīyate ā + ni + ci--karmaṇi yat . samantāt sañcayanīye striyāṃ śārdha° pāṭhāt ṅīn .

āniruddha puṃ strī° aniruddhasyāpatyam vṛṣṇitvāt aṇ . aniruddhasya ūṣāpaterapatye striyāṃ ṅīp . niruddhabhinnasyāpatye tu iñ . āniruddhirityeva .

ānirhata pu° anirhata eva svārthe aṇ . devahṛdayatayā pradhāne devabhede nama ānirhatebhya ityete hyebhyo lokebhyo 'nirhatāḥ śata° brā° etāni deva hṛdayāni yathā hṛdayaṃ pradhānaṃ tathaite'pi pradhānāni bhā° .

ānila tri° anilasvedam aṇ . 1 vāyusambandhini ānilodepatā'sya aṇ . 2 vāyudevatāke havirātau striyāmubhayatra ṅīp . sā ca svātitārāyām sā hi anilādhiṣṭhātṛkā

ānili pu° anilasyāpatyam iñ . bhīme sa hi pāṇḍoḥ kṣetre kuntyāṃ vāyunotpāditaḥ yathā tatastathoktā bhartrā tu vāyumevājuhāva sā . tatastāmāgato vāyurmṛgārūṭomahābalaḥ . kinte kunti! dadāmyadya brūhi yatte hṛdi sthitam . sā salajjā vihasyāha putraṃ dehi surottama! . balavantaṃ sahākāyaṃ sarvadarpaprabhañjanam . tasmājjajñe mahābāhurbhomobhīmaparākramaḥ bhā° ā° pa° 123 a° . 2 hanūmati ca tasya keśarikṣetre añjanāyāṃ vāyunā janitatvāt tathātvam tatkathā saṃkṣiptā yathā ahaṃ keśariṇaḥkṣetre vāyunā jagadāyunā . jātaḥ kamalapatrākṣa! hanūmānnāma vānaraḥ bhā° va° pa° 140 a° . bhīmaṃ prati hanūmadvākyam . ataeva tayoḥ kṣetrabhinnotpannatye'pi ekenotpādanāt bhrātṛtvam tena tadrūpaṃ darśayāmāsa yadvai sāgaralaṅghane . bhrātuḥ priyamabhīpsan vai cakāra sumahadvaapuḥ bhrātā mama guṇaśreṣṭho buddhisattvabalānvitaḥ rāmāyaṇe'tivikhyātaḥ śrīmān vānarapuṅgava iti ca tatraivādhyāye tayorbhrātṛtvenoktiḥ . anilasutādayo'myubhayatra .

ānīta tri° ā + nī--karmaṇi kta . deśāddeśāntaraṃ nīte . ānītā bhavatā yadā patiratā sādhvī dharitrīsutā nāṭakam .

ānīti strī ā + nī--ktin . ānayane caṅkramitvāpriyānītiṃ rāmorakṣobadhe sthitaḥ mugdha° .

ānīla pu° īṣadarthe āṅ prā° sa° . 1 īṣannīlavarṇe 2 tadvati tri° . 3 nīlaghoṭake pu° hema° . 4 tajjātistriyāṃ strī ṅīp

ānu tri° ana--uṇ . prāṇini ānavaśabde udā° .

ānukalpika tri° anukalpaṃ vetti tadbodhakagranthamadhīte vā ukthā° ṭhak 1 anukalpābhijñe 2 tadbodhakagrandhādhyetari ca anukalpena prāptaḥ ṭhak . 3 anukalpena prāpte . anukalpāya hitam ṭhak . 4 anukalpasādhane .

ānukūlika tri° anukūlaṃ vartate ṭhak . ānukūlyena vartamāne .

ānukūlya na° anukūlasya bhāvaḥ karma vā ṣyañ . anukūlatācaraṇe 1 sāhāyye 2 anuguṇatāyāñca . yatrānukūlyaṃ dampatyo strivargastatra vardhate yā° smṛ° ramataścānukūlyena yayuḥ saṃvatsarā daśa rāmā° .

ānugaṅgya tri° anugaṅgaṃ bhavaḥ parimukhā° ñya . gaṅgāpaścādbhavādau .

ānugatika tri° anugatamanugamanaṃ bhāve kta tena nirvṛttaḥ akṣadyūtā° ṭhak . anugamena nirvṛtte santoṣādau .

ānugatya na° anugatasya bhāvaḥ karma vā ṣyañ . 1 anugamana rūpācaraṇe 2 anugatatveca .

ānugādika tri° anugadatīti anugādīsa eva anigādina + svārthe ṭhak . pañcātkathake .

ānuguṇika tri° anuguṇamadhīte veda vā vasantā° ṭhak . 1 anuguṇābhijñe 2 tadbodhakagrandhādhyetari ca . striyāṃ ṅīp .

ānuguṇya na° anuguṇasya bhāvaḥ karma vā ṣyañ . 1 anukūlatācaraṇe 2 anukūṇatve ca .

ānugrāmika tri° anugrāmaṃ bhavaḥ ṭhañ . grāmapaścādbhavādau striyāṃ ṅīp .

ānucāraka na° anucārakasya dharmyaṃ mahiyyādi° aṇ . anucaradharmye ācaraṇe .

ānuti puṃ strī° ānutasyāpatyam iñ . ānutananāsnoyunerapatye . iñaḥ prācām tataḥ yuvapratyayasya luk tu taulvasyāditvāt na . ānutiḥ pitā ānutāyanaḥ putraḥ . ā + nu--ktin . samyakstavane strī .

ānutilya tri° anutilaṃ bhavaḥ parimukhā° ñya . tilasya paścādbhavādau .

ānudṛṣṭineya puṃ strī anudṛṣṭaubhavaḥ śubhrā° ḍhak kalyā° ānaṅ ca . anudṛṣṭibhave .

ānunāśya tri° anunāśaṃ vināśasya paścād bhavaḥ saṃkā° ṇya . dhvaṃsapaścādbhave striyāṃ ṅīp .

ānunāsikya na° ānunāsikasya bhāvaḥ ṣyañ . anunāsikadharme nāsāsahitatattatsthānoccāryatve pratijñānunāsikyāḥ pāṇinīyāḥ vyākaraṇīyā paribhāṣā .

ānupathya tri° anupathaṃ bhavaḥ parimu° ñya . mārgasya paścādbhavādau

ānupadika tri° anupadaṃ ghāvati ṭhak . anupadaṃ 1 dhāvamāne padasya vedapāṭhaviśeṣasya paścāt anupadaṃ tadvetti tadbodhakagranthaṃ vā'dhīte ukthā° ṭhak . 2 padagranthādhyetari 3 tadabhijñe ca striyāṃ ṅīp .

ānupadya tri° anupadaṃ bhavaḥ parimukhā° ñya . padasya paścādbhavādau .

ānupūrvī strī pūrvamanukramya anupūrbaṃ tasya bhāvaḥ ṣyañ tato vā ṅīṣi yalopaḥ . paripāṭyām mūlāvadhike krame ṣaḍānupūrvyā viprasya kṣatrasya caturo'varān manuḥ . ṅīṣabhāvapakṣe ānupūrvyamapyatra na° . vasīrannānupūrvyeṇa śāṇakṣaumāvikāni ca manuḥ .

ānumānika tri° anumānādāgataḥ ṭhak striyāṃ ṅīp . anumānaprāpte 1 yuktisiddhe 2 vyāptiviśiṣṭaliṅgajñānādavagate anumite padārthe yathā dhūmadarśanāt vahniranumīyate sa ca vahniḥ svavyāptiviśiṣṭadhūmajñānemaivāvagata iti tasya tathātvam . anumānamātreṇāvagamye vede vācakaśabdaśūnye sāṃkhyamatasiddhe 3 pradhāne na° . īkṣaternāśabdamiti śā° sūtra bhāṣye tasya ca vedaśabdapratipādyatvaṃ nirākṛtya racanānupapatternānumānam sū° bhā° anumānagamyatvamapi nirākṛtam . tasya ca yathānumānikatvaṃ tathā 466, 67 pṛṣṭhe avyaktaśabde darśitam ānumānikamapyekeṣāmiti cenna śarīrarūpakavinyastagṛhīterdarśayati ca śā° sū° .

ānumāyya tri° anumāṣaṃ bhavaḥ parimukhā° ñya . māṣasya paścādbhavādau .

ānuyavya tri° anuyavaṃ bhavaḥ parimukhā° ñya . yavasya paścādbhavādau .

ānuyūṣya tri° anuyūṣaṃ bhavaḥ parimukhā° ñya . yūṣasya paścādbhavādau .

ānurakti strī ā + anu + ranja--ktin . 1 anurāge 2 ānugatye ca .

ānurāhati puṃ strī° anurahato'patyam bāhvā° iñ anuśa° dvipadavṛddhiḥ . munibhede yuvāpatye tu tataḥ phak taulvalvā° naṃ luk . ānurāhatāyanaḥ . tasya yuvāpatye . ānuhārati iti pāṭhāntaram .

ānurohati puṃ strī° anurohatopatyam bāhvā° iñ . anurohanmunegautrāpatye tasya yuvāpatye phaktasya tau° na luk . ānurohatāyanaḥ tadīyayuvāpatye .

ānulepika tri° ānulepikāyāḥ striyā dharmyam mahiṣyā° aṇ . anulepikāyā dharmye karmaṇi .

[Page 731a]
ānulomika tri° anulomaṃ vartate anuloma + ṭhak . anulomācāravati . striyāṃ ṅīp .

ānulomya na° anulomasya bhāvaḥ karma vā brāhma° ṣyañ . 1 anukrame ānulomyena sambhūtā jātyā jñeyāstaeva te . ekāntare tvānulomyādambaṣṭhograu tathā smṛtau iti ca manuḥ anukūlatve kriyāṇāmānulomyañca karotyakupito'nilaḥ suśru° .

ānuvaṃśya tri° anuvaṃśaṃ bhavaḥ parimukhā° ñya . vaṃśavṛkṣasyapaścādbhavādau .

ānuveśya tri° anuveśaṃ vasati avyayībhāvācca pā° ñya prātiveśyasannikṛṣṭagṛhavāsini . prātiveśyānuveśyau ca kalyāṇe viṃśatidvije manuḥ . nirantaragṛhavāsī prātiveśyaḥ tadantaragṛhavāsī ānuveśyaḥ iti kullū° avyayībhāvācceti sūtre parimukhādibhya eveṣyate iti niyamastu prāyikastenātrāpīti bodhyam .

ānuśātika anuśatikasyedam aṇ dvipadavṛddhiḥ . anuśatikasandhini .

ānuśāsanika tri° anuśāsanāya hitaṃṭhak . 1 anuśāsanasādhane nītivākyādau 2 rājyanīteranuśāsanārthe bhāratāntargate parvabhede . tataḥ parva parijñeyamānuśāsanikaṃ param bhā° ā° 1 a° .

ānuśravika tri° gurupāṭhādanuśrūyate anuśravovedastatra vihitaḥ ṭhak . svargādisādhanatayā vedavihite karma samūhe dṛṣṭavadānuśravikaḥ sa hyaviśuddhikṣayātiśayayuktaḥ sāṃ° kā° . nānuśravikādapi tatsiddhiḥ sādhyatvenāvṛttiyogādapuruṣārthatvam sāṃ° sū° .

ānuṣaṅgika tri° anuṣaṅgāt āgataḥ ṭhak striyāṃ ṅīp . uddeśyāntarapravṛttasya tatkarmanāntarīyatayā prāpte prāsaṅgike anuddeśye anyatarasyānuṣaṅgikatve'nvācayaḥ si° kau° yathā bho vaṭo! bhikṣāmaṭa yadi gāṃ paśyeḥ tāñcānayetyādau bhikṣārthapravṛttasya daivāt godarśanāttasyā ānayanamānuṣaṅgikaṃ tatroddeśatvābhāvāt .

ānuṣaj avya° ā + anu--sanja--kvip svarā° . ānupūrvyām .

ānuṣaṇḍa tri° anuṣaṇḍe deśabhede bhavaḥ kacchā° aṇ . anuṣaṇḍadeśabhave .

ānuṣṭubha tri° anuṣṭup chando'sya utsā° añ . 1 anuṣṭupchandaske mantrādau ṛci strī ṅīp . anuśyāvāśvāndhīgave ānuṣṭubhe tṛce bhavata iti sāmasaṃ° bhā° dhṛtā śrutiḥ . aṣṭubha idam aj . 2 anuṣṭupsambandhini . anuṣṭupsarasvatī devatā'sya aṇ . 3 sārasvate havirādau ānuṣṭubhasya haviṣoyat ṛ° 10, 18 1, 1 . ānuṣṭubhovā aśvaḥ ānuṣṭubhaiṣā dik śata° brā° . atra chāndasoṅībabhāvaḥ svārthe aṇ . 4 anuṣṭupchandasi na° svārthikasya kvacit prakṛtiliṅgātikramasya devatāvadiṣṭatvātliṅgānyatvam .

ānusāyya tri° anusāyaṃ bhavaḥ parimukhā° ñya . sāyasya paścādbhavādau .

ānusītya tri° anusītaṃ bhavaḥ parimukhā° ñya . lāṅgala paddhateḥ paścādbhave .

ānusīrya tri° anusīraṃ bhavaḥ parimukhā° ñya . lāṅgalapaścādbhavādau .

ānusūya tri° anusūyayā atripatnyā dattam aṇ . anusūyayā datte sphuratprabhāmaṇḍalasānusūyaṃ sā bibhratī śāśvatamaṅgarāgam raghuḥ .

ānusṛtineya tri° anusṛtau bhavaḥ śubhrā° ḍhak kalyāṇyā° inaṅ ca . anusaraṇabhave .

ānusṛṣṭineya tri° anusṛṣṭau bhavaḥ śubhrā° ḍhak kalyā° inaṅ ca . anusarjanabhave .

ānuhārati tri° anuharati bhavaḥ bāhrā° iñ anuśati° dvipadavṛddhiḥ . anuharaṇakurvati bhave .

ānūpa tri° anūpadeśebhavaḥ kacchā° aṇ . anūpadeśabhave striyāṃ ṅīp . 2 jalānugatadeśabhave prāṇivarge ca tatratyaprāṇinastanmāṃsaguṇāśca suśrute darśitā yathā ānūpavargastu pañcavidhaḥ . tadyathā kūlacarāḥ plavāḥ kośasthāḥ pādino matsyāśceti . tatra gajagavayamahiṣarurucamarasṛmararohita varāhakhaḍigagokarṇakālapucchakoḍranyaṅkvaraṇyagavayaprabhṛtayaḥkūlacarāḥ praśavaḥ . vātapittaharā vṛṣyā madhurā rasapākayoḥ . śītalā balinaḥ snigdhā mūtralāḥ kaphavardhanāḥ . virūkṣaṇo lekhanaśca vīryoṣṇaḥ pittadūṣaṇaḥ . svādvamlavaṇasteṣāṃ gajaḥ śleṣmānilāpahaḥ . gavayasya tu māṃsaṃ hi snigdhaṃ madhurakāsajit . vipāke madhuraṃ cāpi vyavāyasya tu vardhanam . snigdhoṣṇamadhuro vṛṣyo mahiṣastarpaṇī guruḥ . vātapittopaśamanaṃ guru śukrapravardhanama . tathā camaramāṃsantu snigadhaṃ madhurakāsajit . vipāke bhadhuraṃ cāpi vātapittapraṇāśanam . sṛmarasya tu māṃsañca kaṣāyānurasaṃ smṛtam . vātapittopaśamanaṃ guru śukravivardhanam . svedanaṃ vṛṃhaṇaṃ vṛṣyaṃ śītalaṃ tarpaṇaṃ guru . snigdhaṃ śramānilaharaṃ vārāhaṃ balavardhanam . kaphaghnaṃ khaḍigapiśitaṃ kaṣāyamanilāpaham . pitryaṃ pavitramāyuṣyaṃ baddhamūtraṃ virūkṣaṇam . gokarṇamāṃsaṃ madhuraṃ snigdhaṃ ma kaphāvaham . vipāke madhurañcāpi raktapittavināśanam . haṃsasārasakrauñcacakravākakararakādambakāraṇḍavajrīvañjīvakavakabalākāpuṇḍarīkaplavaśarārīmukhanandīmukhamadgūtkrośakācākṣamallikākṣaśuklākṣapuṣkaraśāyikākonālakāmbukukkuṭikāmegharāvaśvetacaraṇaprabhṛtayaḥ plavāḥ saṅghātacāriṇaḥ . raktapittaharāḥ śītāḥ snighdhā vṛṣyā marujjitaḥ . sṛṣṭamūtrapurīṣāśca madhurā rasapākayoḥ . gurūṣṇamadhuraḥ snikhdhaḥ svaravarṇabalapradaḥ . vṛṃhaṇaḥ śukralasteṣāṃ haṃso mārutanāśanaḥ . śaṅkhaśaṅkhanakhaśuktiśambūkabhallūkaprabhṛtayaḥ kośasthāḥ . kūrmakumbhīrakarkaṭakakṛṣṇakakaṭakaśiśumāraprabhṛtayaḥ pādinaḥ . śaṅkhakūrmādayaḥ svādurasapākā marunnudaḥ . śītāḥ snigdhā hitāḥ pitte varcasyāḥ śleṣmavardhanāḥ . kṛṣṇakarkaṭakasteṣāṃ balyaḥ koṣṇo'nilāpahaḥ . śuklaḥ sandhānakṛt sṛṣṭavimūtro'nilapittahā . matsyāsta dvividhā nādeyāḥ sāmudrāśca . tatra nādeyāḥ rohitapāṭhīnapāṭalārājīvavarmigomatsyakṛṣṇamatsyavāguñjāramuralasahasradaṃṣṭraprabhṛtayo nādeyāḥ . nādeyā madhurā matsyā guravomārutāpahāḥ . raktapiktakarāścoṣṇā vṛṣyāḥ strigdhālpavarcasaḥ . kaṣāyānurasasteṣāṃ śaṣpaśaibālabhojanaḥ . rohito mārutaharo nārtyathaṃ pittakopanaḥ . pāṭhīnaḥ śleṣmalo vṛṣyo nidrāluḥ piśitāśanaḥ . dūṣayedamlapittantu kuṣṭharogaṃ karotyasau . muralī vṛṃhaṇo vṛṣyaḥ stanyaśleṣmakarastathā . sarastaḍāgasambhūtāḥ snigdhāḥ svādurasāḥ smṛtāḥ . mahāhradeṣu balinaḥ svalpe'mbhasyabalāḥ smṛtāḥ . timiṅgilakaliśapākamatsyanirālakanandivāralakamakaragargarakacandrakamahāmīnarājīvaprabhṛtayaḥ sāmudrāḥ . sāmudrā guravaḥ snigdhā madhurā nātipittalāḥ . uṣṇā vātaharā vṛṣyā varcasyāḥ śleṣmavardhanāḥ . balāvahā viśeṣeṇa māṃsāśitvāt samudrajāḥ . samudrajebhyonādeyā vṛṃhaṇatvāduguṇottarāḥ . teṣāmapyanilaghnartvāccauṇṭhyakaupyau guṇottarau . snigdhatvāt svādupākatvāt tayorvāpyā guṇottarāḥ . nādeyā guravo madhye yasmātpucchāsyacāriṇaḥ . sarastaḍāgajānāntu viśeṣeṇa śiro laghu . adūragocarā yasmāttasmādutsodapānajāḥ . kiñcinmuktvā śirodeśamatyarthaṃ guravastu te . adhastādvaravo jñeyā matsyāḥ sarasijāḥ smṛtāḥ . urovicaraṇātteṣāṃ pūrvamaṅgaṃ laghu smṛtam . ityānūpo mahābhisyandimāṃsavargo vyākhyātaḥ manuṣyatatsyayorvuñ pā° manuṣye tatsthehasitādau vācye tuvuñ . ānūpaka ityeya

ānṛta tri° anṛtaṃ śīlamasya chatrā° aṇ . satatamithyānuśīlamakartari striyāṃ ṅīp .

ānṛṇya na° anṛṇasya bhāvaḥ karma vā ṣyañ . ṛṇaśūnyatve ṛṇaśodhane . vaktavyaṃ sarvadā sadbhirapriyañcāpi yaddhitam . ānṛṇyametat snehasya sadbhireva kṛtaṃ purā narasiṃhapu° .

ānṛśaṃsi puṃ strī° anṛśaṃsasyāpatyam iñ . dayālorapatve gahā° bhavādau cha . ānṛśaṃsīyaḥ tadbhavādau tri° .

ānṛśaṃsya na° anṛśaṃsasya bhāvaḥ karma vā ṣyañ . 1 aniṣṭhuratāyāṃ 2 kāruṇye āroḍhuṃ sumahāprājña ānṛśaṃsyācchunā vinā bhā° āśra° 2 a° . ānṛśaṃsyāt brāhmaṇasya bhuñjate hītare janāḥ manuḥ . 3 anukampāyāñca . arhaṇaṃ tatkumārīṇāmānṛśaṃsyaṃ hi kevalam udvā° ta° smṛtiḥ . ānuśaṃsyamanukampā raghu° . svārthe ṣyañ 3 kāruṇyayukte tri° eṣa dharmaparonityamānṛśaṃsyaśca pāṇḍavaḥ bhā° va° pa° 71 a° .

ānetṛ tri° ā + nī--tṛc . ānayanakartari striyāṃ ṅīp .

āneya tri° ā + nī--karmaṇi yat . deśāddeśāntaramānetavye 1 ghaṭādau vaiśyakulāt vipratobhrāṣṭrādvā ānetuṃ yogye 2 dakṣiṇāgnau pu° ānāyyaśabde vivṛtiḥ āneyo ghaṭādi rvaiśyakulāderāneyodakṣiṇāgniśca si° kau° .

ā(a)naipuṇa na° anipuṇasya bhāvaḥ aṇ uttarapadavṛddhiḥ pūrvapadasya vā . apāṭave naipuṇyābhāve ṣyañ . pūrvavat vṛddhiḥ ā(a)naipuṇyamapyatra .

ā(a)naiśvarya na° anīśvarasya bhāvaḥ ṣyañ . uttarapadavṛddhiḥ pūrbasyapadasyavā . 1 aiśvaryābhāve 2 aiśvaryavirodhini sāṃkhyādimatasiddhe buddherdharmabhede dharmādharmajñānājñānavairāgyāvairāgyaiśvaryānaiśvaryarūpā aṣṭau buddherdharmāste ca bhāparūpā eva tairabhāvānaṅgīkārāt tatra jñānabhinnānāṃ saptānāṃ bandhahetutvam jñānena mokṣa iti teṣāṃ siddhāntaḥ yathāha sāṃkā° kaumudyoḥ rūpaiḥ saptabhireva tu badhnātyātmānamātmanā prakṛtiḥ . saiva ca puruṣārthaṃ prati vimocayatyekarūpeṇa tattvajñānavarjaṃ badhnāti dharmādibhiḥ saptabhiḥ rūpairiti puruṣāthaṃ prati bhogāpavargau prati ātmanātmānamekarūpeṇa tattvajñānena vivekakhyātyā vimocyati punarbhogāpavargau na karotītyarthaḥ .

ānta tri° ama + kta ni° vā iḍabhāvaḥ upadhādīrghaḥ . pīḍite iṭpakṣe amito'pyatra .

āntara tri° antarmadhye bhavaḥ aṇ . ābhyantare . kaścanāntarodharmaḥ satvam sā° da0

[Page 733a]
āntaratamya na° antaratamasya atyantasadṛśasya bhāvaḥ ṣyañ . sausādṛśye bāhyaprayatnāśca yadyapi savarṇasaṃjñāyāmanupayuktāstathāpyāntaratamyaparīkṣāyāmupayokṣyante si° kau° .

āntarāgārika tri° antarāgārasya dharmyam ṭhak . antarāgāraniyuktapuruṣasya dharmye avarodhararakṣaṇādau .

āntaraprapañca pu° karma° . ādhyātmike ābhyantare dvaitavistāre sa cānnamayādikoṣapañcakaṃ śarīratrayam janmasthityādayaḥ ṣaḍbhāvavikārāḥ tvaṅ māṃsādiṣāṭkauśikasthūladehaḥ aśanāyāpipāsādi ṣaḍūrmayaḥ śrotrādijñānendriyapañcakaṃ vāgābhikarmendriyapañcakaṃ prāṇādivāyupañcakaṃ manaādyantaḥkaraṇacatuṣṭayaṃ saṅkalpādyantaḥ karaṇavṛttayaḥ jāgarādyavasthātrayaṃ tadamimāniviśvataijasaprājñāḥsamādhimūrchādayaḥ krodhādyariṣaddvargaḥ sādhanacatuṣṭayaṃ satvādiguṇatrayaṃ sukhaduḥkhajñānājñānādi avidyādikleśapañcakam maitryādibhāvanācatuṣṭayaṃ yamādyaṣṭāṅgam pratyakṣādipramāṇavargaḥ rogārogyasamudāyoyathāyogyaṃ vividhanāmarūpaguṇadharmādayaḥ bhogāpavargau ca . evamanyamate'pyūhyam .

āntarāla tri° antarālaṃ madhyasthitiṃ vetti aṇ . dehābhyantara evātmanaḥ sthitivettari jīvasyāṇutvavādini pūrṇaprajñe mādhve sa hi ātmanovibhutvakhaṇḍanena dehābhyantare eva sthitiṃ manyamānastasyāṇutvam pratipede ātmaśabde tanmatanuktaprāyam adhikaṃ mādhvaśabde vakṣate . aṇuṃ vadantyāntarālāḥ sūkṣmanāḍīpracārataḥ . romṇaḥ sahasrabhāgena nāḍīṣu pracaratyayamiti tasya siddhāntaḥ bālāgraśatadhārasya śatadhā kalpitasya ca . bhāgo jīvaḥ sa vijñeya iti śrutimanusṛtya tathā tu venāṅgīkṛtam . durvijñeyatvena sūkṣmatvamaupacārikamiti tu vedāntyādayaḥ .

āntari(rī)kṣa tri° antari(rī)kṣe bhavaḥ aṇ . ākāśabhave 1 utpātādau utpātāṃstrividhān prāha nārado bhagavān prabho! divyāṃścaivāntarīkṣāṃśca pārthivāṃśca pitāmaha! jyo° . 2 antarīkṣamave jale ca . ambu śabde 330 pṛṣṭhe'sya vivṛtiḥ .

āntarīpaka tri° antarīpe bhavaḥ ghūmā° vuñ . antarīpabhave dhūmādigaṇe dvīpasāhacaryāt deśavācitvācca antarīpaśabdaeva bodhyaḥ antarīya iti pāṭhastu prāmādikaḥ .

āntargaṇika tri° antargaṇaṃ bhavaḥ ṭhañ . gaṇamadhyabhave striyāṃ ṅīp .

āntargehika tri° antargehaṃ bhavaḥ ṭhañ . gehamadhyabhabe striyāṃ ṅīp . antarveśikāntarvośmakādayo'pyatra .

[Page 733b]
āntarya na° antarasya bhāvaḥ ṣyañ . antavattitve .

āntikā strī antikeva aṇ ajā° ṭāp . jyeṣṭhāyām bhaginyām .

āntra na° amatyanena ama--gatau ktra upadhādīrdhaḥ . 1 vāyuvāhakanāḍībhede . antrasyedam aṇ . 2 antrasambandhini tri° striyāṃ ṅīp .

āndola dolane muhuścālane ada° curā° ubhayu° saka° seṭ . āndolayati te āndudolat ta . kta āndolitaḥ .

āndolaka pu° āndolayati ṇvul . dolanakartari .

āndolana na° āndola--bhāve lyuṭ . 1 punaḥpunardolane, 2 muhuścālane kintvāsāmavindasundaradṛśāṃ drāk cāmarāndolanāt udbhaṭaḥ 3 anusandhāne ca .

āndhasika tri° andho bhaktaṃ śilpamasya ṭhak . pācake sūde .

āndhīgava na° andhīgunā ṛṣibhedena dṛṣṭaṃ sāma--aṇ . tṛtīyasavane geye ārbhavapavamānasūktagate sūktabhede tacca sūktam ūhagāne 1 pra° 11 ka° paṭhitam tacca sāma° sa° bhā° darśitam yathā śyāvaśvāndhīgave'nuṣṭuvāneye grathyate'tha vā . pureva liṅgaṃ jagatī caturviṃśati--kīrtanam . idamāmnāyate pañcachandā āvāpaḥ ārbhavaḥ pavamānaḥ saptasāmā, gāyatrasaṃhite gāyatrye tṛce bhavataḥ, śyāvāśvāndhīgave ānuṣṭubhe tṛce bhavataḥ, uṣṇihi śapham, kakubhi pauṣkalam, kāvamantyaṃ jagatīṣu iti . ayamarthaḥ asti tṛtīyasavane pavamānaḥ ārbhavasaṃjñakaḥ, tasmin pañca sūktāni, sapta sāmāni, svādiṣṭhayā nadiṣṭhā ityekaṃ sūktam (u, 3 pra, 15), tasmin gāyatryastisra ṛcaḥ tāsu gāyatram saṃhitam (u, 1 pra, 8) ceti dve sāmānī, purojitī śro andhasaḥ iti sūktāntaram (u, 1 pra, 18) tatraikānuṣṭubuttare dve gāyatryau tāsu śyāvāśvam (ū, 1 pra, 11) āndhīgavam (u, 2 pra, 11) ceti dve sāmanī, indramaccha sutā ityaparaṃ sūktam (ū, 1 pra, 18), tasminuṣṇihastisraḥ tāsu śapham sāma, pavasva madhumattama iti pragāthaḥ (u, 1 pra, 16), tasmin pūrvā kakup, uttarā paṅktiḥ . tatra pauṣkalam (ū, 1 pra, 9) sāma, abhipriyāṇi pavate ca nohita ityantyaṃ sūktam (u, 1 pra, 19), tatra tisrojagatyaḥ tāsu kāvam (ū, 1 pra, 13) sāma .

āndhya na° anghasya bhāvaḥ ṣyañ . dṛṣṭiśaktirāhitye yatra pratighāte tadbhavati taddarśitaṃsuśru° . śirānāḍīrupakramya bhrūpucchāntayoradho'kṣṇorbāhyato'pāṅgau nāma tatrāndhyaṃ dṛṣṭyupaghāto vā iti tatkāraṇañcoktam śoṇitamatinirhriyamāṇaṃ kaṇḍūśopharāgadāhapākavedanā janayet . atyuṣṇābhisvinnātividdheṣvajñai rvisrāvitamatipravartate atipravṛttaṃ śiro'bhitāpamāndhyamadhimanthaṃ timiraprādurbhāvamityādi cāpādayati suśru° . 2 prakāśaśūnyatve jagadāndyaprasaṅgaḥ ve° pra0

āndhra pu° ā + andha--ran . 1 deśabhede 2 taddeśavāsini 3 tannṛpe ca ba° va° . āndhrāḥ śakā pulindāśca yavanāśca narādhipāḥ bhā° va° pa° 188 a° . sa ca deśaḥ vṛ° sa° kūrmavibhāge āgneyyāṃ diśi varṇitaḥ yathā āgneyyāṃ diśi kośalakaliṅgavaṅgopavaṅgajaṭharāṅkāḥ kauṇikavirdabhavatsāndhracedikāścordhakaṇṭhāśca grahabhaktau ca tatraivoktam draviḍavidehāndhramlecchakabhāsāpuraṃ kauṅkaṇāḥ samāndhrīṣakāḥ . kuntalakeraladaṇḍaka kāntipuramlecchasaṅkarajāḥ . nāsikyamogavardhanavirāṭavindhyādripārśvagādeśāḥ . ye ca pibanti sutoyāṃ tāpīṃ ye cāpi gomatīsalilam . tena vindhyādripārśvagaḥ gīmatītāpīnadyoḥ sannikṛṣṭo'yaṃ deśa iti gamyate .

ānna tri° annaṃlabdhā anna + ṇa . annaṃ labdhari .

ānyatareya puṃstrī° anyatarasyāpatyam śubhrā° ḍhak . anyatarasyāpatye striyāṃ ṅīp .

ānyabhāvya na° anyobhāvoyasya anyabhāvaḥ tasya bhāvaḥ brāhma° ṣyañ . anyarūpatve .

ānvayika tri° anvaye pragastakule bhavaḥ ṭhañ . praśastakulajāte striyāṃ ṅīp

ānvaṣṭakya na° anvaṣṭakā + khārthe ṣyañ . anvaṣṭakāśabdārthe aparedyurānvaṣṭakyam āśva° gṛ° .

ānvāhika tri° ahani ahani anvahama tatra bhavaḥ ṭhañ anuśa° dvipadavṛddhiḥ . pratidinasādhye pākādau vaivāhike'gnau kurvīta gṛhyaṃ karma yathāvidhi . pañcayajñavidhānañca paktiñcānvāhikīṃ gṛhī manuḥ .

ānvīkṣikī strī śravaṇādanu īkṣā paryālocanā rāprayojanamasyāḥ ṭhañ . tarkavidyāyām gautamaprarṇātāyā mātmavidyāyām . tatpratipādakagranthaśca akṣapādena pañcādhyāyī racitaḥ tatrādimaṃ sūtraṃ pramāṇaprameyasaṃśaya prayojanadṛṣṭāntasiddhāntāvayavatarkanirṇayavādajalpavitaṇḍāhetvābhāsacchalajātinigrahasthānānāṃ tattvajñānānniśreyasādhigama iti antimasūtrañca hetvābhāsāśca yathoktāḥ iti . tatra pratipādyaviṣayāśca padārthatattvajñānānmukti phalaṃ tatra kramoktiḥ . pratyakṣānumānopamānāgamarūpapramāṇacatuṣṭhayam teṣāṃ lakṣaṇavibhāgādi . ātmadehendriyārthabuddhimanaḥpravṛttidoṣapre tthabhāvaphaladuḥkhāpavargarūpaprameyavibhāgaḥ . icchādveṣaprayatnasukhaduḥkhajñānāni ātmaliṅgāni . ceṣṭāvadantyāvayavitvamindriyāśrayatvaṃ vā dehalakṣaṇam . ghrāṇarasanacakṣustvakśrotrarūpendriyavibhāgaḥ teṣāṃ pṛthivyādibhyaḥ krameṇotpattiḥ . tatkāraṇāni ca krameṇa pṛthivyaptejovāyvākāśātmakāni pañca bhūtāni . gandharasarūpasparśarūpaviṣayapañcakaṃ pṛthivyādīnāṃ viśeṣaguṇāsteṣāṃ ca krameṇa ghrāṇādibhirgrāhyatā . mahattattvāparyāyāyā buddherjñānarūpatvam . manaso lakṣaṇam . pravṛttilakṣaṇam rāgadveṣābhiniveśarūpadoṣatrayalakṣaṇam . punarutpattirūpapretyabhāvalakṣaṇam pravṛttijanitārtharūpaphalalakṣaṇam . bādhanārūpaṃ duḥkhalakṣaṇam . duḥkhātyantanivṛttirūpāpapargalakṣaṇam . ekasmin dharmiṇi bhāvābhāvaviruddhakoṭidvayajñānatvaṃ saṃśayalakṣaṇam tatra sādhāraṇadharmavaddharmijñānamasādhārṇadharmavaddharmijñānaṃ vipratipattivākyajanyakoṭidvayopasthitiśca kāraṇam . pravṛttihetvicchāviṣayatvaṃ prayojanalakṣaṇam . vādiprativādinoḥ sādhyasādhanadvayaprakārakatadabhāvadvayaprakārakānyataraniścayaviṣayatvaṃ dṛṣṭāntalakṣaṇam prativādanirasanena niḥsandhigdhatayā arthaniścayarūpatvaṃ siddhāntalakṣaṇam . sarvatantrasiddhāntaḥ, pratitantrasiddhāntaḥ, adhikaraṇasiddhāntaḥ abhyugamasiddhānta iti siddhāntacatuṣṭhayavibhāgāḥ tallakṣaṇāni ca . pratijñāhetūdāharaṇopanayanigamarūpāvayavavibhāgaḥ . bhāṣye tu jijñāsā, saṃśayaḥ śakyaprāptiḥ prayojanaṃ saṃśayavyudāsaśceti adhikāḥ pañcāvayavā uktāstena daśāvayavā iti sthitam . tātpaparyaṭīkāyāṃ tadvyākhyātañca tatra jijñāsā'jñātādibuddhisiddhaye pravartikā icchā jijñāsā . tajjanyaśca saṃśuyaḥ śakyaprāptiḥ pramāṇānāṃ jñānajananasāmarthyaṃ saṃśayavyudāsastarkaḥ iti . jijñāsā vipratipattiriti kecit . eteṣāṃ nyāyāvayavatvaṃ nāstīti vṛttau sthitam . sādhyaviśiṣṭatayā pakṣasya nirdeśaḥ pratijñālakṣaṇam vyāptiviśiṣṭahetubodhakaḥ śabdo heturūpāvayaḥ . vyāptiśca anvayavyatireka bhedena dvividhā tathā ca jñātānvaya vyāptikakahetubodhakaḥ ajñātavyatirekavyāptikahetubodhakaśca . sādhanavattāprayukta sādhyavattānubhāvako'vayavaḥ sādhyasādhanavyāptipradarśakaḥ udāharaṇam tatra vyāptiśca dvibidhā anvayovyatirekaśca . prakṛtodāharaṇopadarśitavyāptimaddhetuviśiṣṭapakṣayodhaka upanayāvayavaḥ vyāptiśca anvayavyatirekabhedena dvidhā praviṣṭā . vyāptiviśiṣṭasya hetoḥ pakṣavṛttitākathanapūrvakasādhyaviśiṣṭapakṣabodhakavākyatvaṃ nigamanalakṣaṇam . vyāpakābhāvavattvena nirṇīte dharmiṇi vyāpyasyāhāryā ropāt vyāpakasyāhāryārīpaḥ tarka iti tarkalakṣaṇam yathā nirvahnitvāropānnirdhūmatvāropaḥ nirvahniḥsyānnirdhū maḥsyāditvādi . sandigdhapakṣasya sādhanayuktyā pratipakṣasya bādhanayuktyā ca arthāvadhāraṇaṃ nirṇaya iti tallakṣaṇam . ityete 1 maa° 1 ma āhnike padārthā darśitāḥ . vādādilakṣaṇāni . tatra pramāṇatarkasādhanopālambhaḥ siddhāntāviruddhaḥ pañcāvayavopapannaḥ pakṣapratipakṣaparigrahovādaḥ iti vādalakṣaṇaṃ pramāṇatarkābhyāṃ svapakṣasya sādhanaṃ vipakṣasyopālambho dūṣaṇaṃ cayatra . pakṣapratipakṣau vipratipattikoṭī tayoḥ parigrahaḥ tatsādhanoddeśyakoktipratyuktirūpavākyaviśeṣo vāda iti tadarthaḥ . chalajātinigrahasthānādikaṃ vipakṣe sasudbhāvya tasya dūṣaṇena syapakṣasthāpana vākyatvaṃ jalpalakṣaṇam . svapakṣasthāpanārāhityena parapakṣanirākaraṇavākyatvam vitaṇḍālakṣaṇam . savyabhicāraviruddha prakaraṇasamasādhyasamātītakālarūpān pañca hetvābhāsān vibhajya teṣāṃ lakṣaṇāni . vādyukta vacanasya arthāntaraparatvakalpanena yuktyā tatkhaṇḍanaṃ chalamiti chalalakṣaṇam . taccavākchalārthacchalopacāracchalabhedena trividham . vyāptinirapekṣatayā dūṣaṇoktirjātiḥ tadbhedāścaturviṃśatiḥ 5 a° vācyāḥ . uddeśyānuguṇasamyagjñānābhāvaliṅgatvaṃ nigrahasyānalakṣaṇa miti 1 a° 2 āhnike ete padārthā uktāḥ . saṃśayakāraṇādinirūpaṇam pramāṇāt prameyasiddhiḥ . pratyakṣapramāṇalakṣaṇe pariśiṣṭavivecanam . manaso'ṇutve jñānāyaugapadyasya hetutayoktiḥ . pratyakṣasya kvacidanmityātmakatāśaṅkāyāṃ tannirākaraṇam . avayavebhyo'vayavino'tiriktatā sādhanam . anumānāprāmāṇyaśaṅkātannirāsau . vartamānāvasthānirākaraṇatatsthāpane . upamānāprāmāṇyaśaṅkā nirākaraṇe . anumāne upamānasya gatārthatvamāśaṅkya śābdavodhasyānumāne'ntarbhāvamāśaṅkyaca tannivāraṇam . saśaktikasyaiva śabdasya bodhakatvavyavasthāpanam . dṛṣṭādṛṣṭārthakatvena śabdadvaividhyam . tatrādṛṣṭāryakasya vedaśabdasya anṛtavyāghātapunaruktadoṣebhyaḥ aprāmāṇyamāśaṅkya yuktyā prāmāṇyasamarthanam . vidhyarthavādānuvādabhedāt brāhmaṇarūpa vedabhāgasya traividhyoktiḥ . vidhilakṣaṇam . stutiḥ nindā parakṛtiḥ purākalpa iti bhedādarthavādacāturvidhyoktiḥ vidhivihitasyānukathanamanuvādaityanuvādalakṣaṇam . vedaikadeśaviṣaharamantrādeḥ ārogyārthauṣadhādipratipādakāyurvedabhāgasya saṃvādiphalakatvena taddṛṣṭāntena itaravedabhāgasya prāmāṇyavyavasthāpanam . 2 a° 1 āhnike ete padārthāḥ . aitidyārthāpattisambhavābhāvarūpāṇāmatiriktapramāṇatvamāśaṅkya aitihyasya śabde'ntarbhāvaḥ arthāpattisambhavābhāvānāñcānumāne'ntarbhāva iti samarthanam . abhāvasya prameyatvavyavasthāpanam . śabdasyānityatāvyavasthāpanam . śabdasya ghaṇṭādyāśrayakatvanirākaraṇam . vyākaraṇavidhau varṇānāṃ vikārapakṣanirākaraṇenādeśapakṣavyavasthāpanam . varṇānāmavikāritve'pi guṇāntarāpattyupamardahrāsavṛddhileśaśleṣaiḥ vikāravyavahāra iti vyavasthāpanam . tatra udātte'nudāttatvaṃ guṇāntarāpattiḥ . upamardo dharminivṛttiḥ yathā asterbhūḥ . hrāsaḥdīrghasya hrasvatā, vṛddhirhrasvasya dīrdhatā, leśa ekadeśavikṛtiḥ yathā asterallopaḥ . śleṣaḥ āgabha iḍādi . etairvikāravyavahāraḥ . padalakṣaṇam . jātyādīnāṃ pratyekaṃ padārthatvapakṣaṃ nirākṛtya jātyākṛtivyaktīnāṃ samuditānāṃ padārthatvavyavasthāpanam . vyaktyākṛtijātīnāṃ lakṣaṇāni ete 2 a° 2 āhnika gatārthāḥ . inndriyacaitanyavādanirākaraṇam . bhūtacaitanyavādanirākāraṇam ubhayagolakenetraikyavyavasthāpanam . ātmana indriyabhede yuktipradarśanam . manasa ātmatvanirākaraṇam . ātmanityatāsādhanam . manuṣyadehasya pārthivatvasādhanam . tasya pārthivāpyataijasatvamatopanyāsaḥ cāturbhautikatvamatopanyāsaḥ pāñcabhautikatvamatopanyāsaḥ . indiyāṇāṃ golakātiriktatvasya vyavasthāpanam . teṣāmāhaṅkāriktvanirākaraṇena bhautikatvavyavasthāpanam . indriyāṇāmapratyakṣatve 'pyanumeyatāvyapasthāpanam . cakṣuṣaḥ prāpyakāritvasādhanam . indriyaikatvamāśaṅkya teṣāṃ pañcatvasādhanam . bhūtānāṃ viśeṣaguṇāḥ teṣāñcaikaikendriyagrāhyateti nirūpaṇam . ghrāṇādīnāmanudbhūtagandhādisādhanam . 3 a° 1 ma āhnikagatārthāḥ . sāṃkhyamatasiddhabuddhernityatvanirākaraṇam manaso'ṇutvenajñānānāṃ kramikatvasādhanam . manasovibhutvegatyabhāvaprasaṅgena sarvendriyaiḥ sarvadāsambandhāpattyā ca sarvaviṣayakajñānāpattidoṣāt vibhutvanirāsaḥ . bhāvānāṃ niyamena kṣaṇikatvapakṣakhaṇḍanam . pariṇāmavādakhaṇḍanam . indriyārthayoranvayavyatirekasattve'pi jñānasya na tayordharmatvaṃ kintu ātmadharmatvamiti samarthanam . jñānā'nityatvasādhanam smaraṇāyaugapavye kāraṇapradarśanam . jñānavat icchādīnāmātmadharmatvavyavasthāpanam . itaraguṇatvanivāraṇena jñānāderātmadharmatvavyavasthāpanam . smaraṇopayogipraṇidhānādikā raṇāni . buddhyādeḥ āśuvināśitvavyavasthāpanam . rūpāderiva yāvaddravyabhāvitvābhāvena jñānādiviśeṣaguṇānāṃ dehadharmatvanirāsenātmadharmatvasamarthanam . keśanakhādiṣu sukhādyanulabdheḥ tvakparyantasyaiva dehasya sukhādyavacchedakatvasādhanam . pratidehaṃ manaso nānātvakhaṇḍanam . ekatve'pi manasaḥ śīghrasañcāraḥ . jñānayaugapadyasya bhramatvasamarthanena mano'ṇutvasādhanam . dehasya adṛṣṭasāpekṣotpattikatva sādhanam . adṛṣṭasahakāreṇaiva mātāpitrāhārasya tadārambhakatvasamarthanam . adṛṣṭābhāve nityātmanaḥ saṃyoge'pi na dehotpattiriti nirūpaṇam . ātmanovibhutve sarvaśarīraiḥ saṃyoge satyapi tadadṛṣṭajanyadeha eva tasyaviśeṣasaṃyīgaḥ bhogasādhaka iti niyamanam . paramāṇugatādṛṣṭāṅgīkarturārhatasya matanirākaraṇam adṛṣṭasya manoguṇatvasyāmi tanmatasiddhasya nirākaraṇam . 3 a° 2 ā° gatārthāḥ . pravṛttisādhanarāgadveṣābhiniveśātmakadīṣatraividhyakathanam . tatra mohasya sarvānarthamūlatvena pāpīyastvasamarthanam . ātmanonityatva eva pretyabhāvasiddhiḥ anityatve na tatsiddhistathā ca ekajātīyaśarīreṇādyaḥsamvandha utpādaḥ tatra caramasambandhanāśomaraṇaṃ tayorekasmin ātmani nitye eva sambhavaḥ śarīrādernaṣṭatvāt na tadāśrayatvamiti samarthanam utpattiprakāranirūpaṇam . vījānāmupabhardenāṅkurotpattidarśanāt abhāvādeva bhāvotpattiriti abhāvopādanatvamatanirākaraṇam . karmanirapekṣasyaīśvarasyaiva jagatkāraṇatvamata khaṇḍanena karmasāpekṣasya tasya jagatkāraṇatvavyabasthāpanam . paramāṇvādivadīśvarasya nopādānatvamiti vyavasthāpanam . bhāṣpe tu guṇaviśiṣṭamātmāntaramīśvara itīśvaralakṣaṇamuktam . tadarthaśca guṇairnityajñānecchāprayatnarūpaviśeṣaguṇaiḥ sāmānyaguṇaiśca saṃyogādibhirviśiṣṭam ātmāntaraṃ jīvebhyo bhinna ātmā jagadārādhyaḥ sṛṣṭyādikartā veddvārā hitāhitopadeśakojagataḥ piteti vṛttāvuktaḥ . kaṇṭakataikṣṇyavajjagatāmākasmikatvakhaṇḍanam . sarvānityatvakhaṇḍanam . sarvanityatvakhaṇḍanam . ghaṭādīnāṃ paramāṇupuñjātmakatāvādakhaṇḍanena ekāvayavisādhanam sarvabhūtānāmabhāvarūpatānirākaraṇam . saṃkhyaikāntavādanirākaraṇam . saṃkhyaikāntavādāśca bhāṣye bahavo darśitāḥ . sarvamekaṃ sadaviśeṣāt, sarvaṃ dvedhā nityānityabhedāt, sarvaṃ trevā jñātā jñeyaṃ jñānamiti, sarvaṃ caturdhā pramātā pramāṇam pramitiḥ prameyamiti, evamanye'pi . tatra yathā nityatvānityatvābhyāṃdvaidhaṃ tathā sattvenaikyam ghaṭaḥ san paṭaḥ sannityekākārasattvapratīteḥ . anye tu ekamityadvaitamāhustathā ca brahmaivaikaṃ nirviśeṣaṃ sat sarvamanyanmithyā . anye'pīti rūpasaṃjñāsaṃskāravedanānubhavāḥ pañcaskandhāḥ ṣaṭpadārthī saptapadārthītyādi matabhedāḥ . tatrādvaitapakṣanirākaraṇaṃ yathā brahmādvaitasvīkāre tatsādhakapramāṇasyāsiddhiḥ pramāṇasattve tu na sartvaikatvasiddhiritthaṃ dūṣaṇena sattvaikatvavādanirākaraṇam . yathā vṛkṣamūlasekāt tadīyāvayavopacayadvāravaśena phalotpattistathā yāgādernāśe'pi tajjanyādṛṣṭarūpadvārasattvāt svargādyutpattiriti vyavasthāpanam . svargādeḥ svarūpeṇa phalatvasādhanam . phalasya utpatteḥ prāgasattvena śaśaśṛṅgāderiva utpattyasambhavaḥ sattve ca utpattyayogyatayā kāraṇavyāpārānarthakyaṃ sadasattvāṅgīkāre ca virodha ityāśaṅkya phalasya utpatteḥ prāk asattvavyapasthāpanam asata utpattau iha tantuṣu paṭo bhaviṣyatīti prāgabhāvajñānasyaiva pravartakatayā'niyamavāraṇam . karmakartṛdehādernāśe'pi adṛṣṭasyātmanyevotpatteḥ tenaiva cādṛṣṭena jāyamāne svargyādidehe sukhabhoge sāmānādhiraṇyasambhavenādṛṣṭajanyasvargādiphalasyātmaniṣṭhatvavyavasthāpanam . sukhaduḥkhayoreva sukhyaphalatvaṃ strīputrādestu tatsāvanatvādaupacārikaphalatvamiti nādṛṣṭasāmānādhikaraṇavyāghāta iti samarthanam . dehasambandhasyaiva vividhabādhanāyogahetutvādduḥkharūpatvakathanam vividhaduḥkhayuktatayā śarīrasya duḥkhatvena bhāvanākathanam duḥkhamadhye sukhasyāsyutpatte statpratyākhyānānaucitye'pi tadupārjanādau duḥkhabāhulyāt dehasaṃbaddhaṃ sarvaṃ duḥkhamityeva bhāvanīyamiti nirūpaṇam . pratiṣiddhabhojanamaithunādau pravṛttinivāraṇārthamapi duḥkhasya heyotvoktiḥ . ārṣadaivapaitrarṇāpākaraṇānubandhenāpavargakālābhāvamāśaṅkya āyuṣaścaturthabhāge'pavargasādhanakālatvasādhanam tathā kāmanāśūnyasya viraktasya tato'rvāgapi tatsevanavyavasthāpanam . tattvajñānotpattau prārabdhātiriktakarmajanyādṛṣṭamātranāśena na khargaphalakādṛṣṭena pratibandha iti kathanam . kleśānubandhakṛtāpavargābhāvamāśaṅkya suṣuptasya sarvakleśābhāvavadapavarga iti suṣuptidṛṣṭāntena hetvabhāvenā'pavarge du khābhāvasādhanam . rāgaśūnyasyānutpatteḥ rāgādīnāṃ ca mitthājñānanimittakatvena tattvajñānena ca mithyājñānanivṛttau duḥkhanivṛttiriti kramakathanam 4 a° 1 ā° gatārthāḥ . dehātmabuddhverdoṣajanyatayā doṣasya ca mithyājñānādhīnatvena tattvajñānāt ātmanodehādibhyo bhedajñānanivṛttau tadabhedajñānanirāsena mithyājñānanivṛttiḥ tasyāṃ ca satyāṃ krameṇa pravṛttinivṛttyā duḥkhanivṛttirūpāpavargasiddhiḥ ato'pavargasādhanaṃ tattva jñānamityevaṃpratipādanam . sādhutayā bhāvitānāṃ rūpādiviṣayāṇāṃ doṣahetutvakathanam . saundaryaṃ paśyato rāgādirbrahmaṇo'pyasukaraparihāra ityāśaṅkyatatra saundaryabuddhe rāgādhīnatayā taruṇyādidehe saundaryābhimānasya tyājyatākathanam . bhāṣye tu pariṣkārabuddhiranurañjanasaṃjñā sā heyā doṣadarśanamaśubhasaṃjñā sā bhāvanīyā ityuktam . tathā ca khelatkhañjananayanā pariṇatavimbadhārā pṛthuśroṇī . kamalasu kulastanīyam pūrṇendumukhī sukhāya me bhaviteti anurañjanasaṃjñā . carmanirmitapātrīyaṃ māṃsāsūkpūyapūritā . asyāṃ rajyati yo mūḍhaḥ piśācaḥ kastato'dhikaḥ aśubhasaṃjñā evaṃ svadehādāvapi cintanam . paramāṇupuñjasyaiva ghaṭādirūpatā'tonāsti atirikto'vayavīti sautrāntikavaibhāṣikayormatasya pūrbadūṣitasyāpi svamatadārḍhyāya punardūṣaṇam . paramāṇostruṭiparatvavyavasthāpanam . ākāśasya sarvagatatvaṃ sarvamūttasaṃyogitvaṃ tatra saṃyogasyāvyāpyavṛttitayā tadavacchedakabhedaṃ vinā'nupapattyā sāvayevatvāpattimāśaṅkya mūrta padārthasyaivāvayavānāṃ tadavacchedakatvam ityuktyā tasya nirayavatvasamarthanam . sarvatra śabdotpattyā tajjanakasaṃyogānumānāt ākāśasya sarvamūrtasaṃyogitvasamarthanam ākāśe ca pratihatasya parāvartanarūpavyūhasya uttaradeśagatipratibandharūpaviṣṭambhasyābhāvāt vibhutvavyavasthāpanam . parasāṇoḥ saṃyogavattvānyathānupapattyā sāvayavatvāpattiḥ saṃyogasya avyāpyavṛttitayā avyāpyavṛtteścāvacchedakabhedaṃ vinā sattvāsambhavādityāśaṅkya tadavayavānāmapi saṃyogasiddhaye sāvayavatva kalpanāyāmanavasthāpattirato digvibhāgānāmeva saṃyogāvacchedakatvakalpanena paramāṇorniravayavatvasamarthanam . jñānātiriktobāhyapadārtho nāstītyatra yadi pramāṇamasti tadā jñānātiriktapramāṇarūpabāhyasya sattvānna bāhyāmābaḥ atha tatra prasāṇaṃ nāsti tadā niṣpramāṇakatvānna tatsiddhirityevaṃ rūpeṇa bāhyārthābhāvāṅgīkartṛmatanirākaraṇam . svapnasya smṛtiviśeṣarūpatvaṃ vyavasthāpya śuktirajatavijñāne rajatāṃśasya jñānalakṣaṇayā upanītasya saṃsargamātra bodha iti vyavasthāpananena svapladṛṣṭāntena jñānamātrasyāsadviṣayakatvavādimatanirākaraṇam . ityevaṃghāhyāryabhaṅganirākaraṇam . jñānasāmānyāt tattvajñānasyāpi kṣaṇikatvāt tannāśe pratibandhakāpāye pūrbavāsanāvaśāt mithyājñānaṃ punarutapapadyeteti tattvajñānasya na mithyājñānocchedakatetyāśaṅkāyāṃ tannirāsaḥ . samādhiviśeṣābhyāsāt tattvajñānasya vivṛddhiḥ . tadvṛddhyā ca miyyājñānavāsanātiromāvānna tat phalāyālamiti samarthanam . tataśca tattvajñānasaṃskāraḥ anyasaṃskāraprativandhī bhavatīti vyavasthāpanam . tatra prativandhaśca kāryākṣamatvasampādanaṃ vināśoveti . svābhāvikaviṣayarāgādinā pratibandhāt samādhyasambhavamāśaṅkya pūrbakṛteśvarādhanādinā abhyāsapāṭave janite tatsaṃskārāt samādhisiddhiriti samarthanam . tathā ca pūrvakṛteśvarānusandhānādisahakāreṇaiva tattvajñāne jananīye na rāgādeḥ pratibandhakatvam . araṇyaguhāpulinādiṣu yogābhyāsasthānatvakathanam . apavarge prārabdha karmānusāreṇa dehādeḥ sattvena tadanurūpārthāyabhāsasadbhāvakathanam . prārabdhakarmāvasāne dehābhāve videhakaivalyaprāpti kathanam . samādhisiddhaye yamaniyamādyaṣṭāṅgayogābhyāsa syāvaśyarutoktiḥ . śravaṇamanananididhyāsanairātmasākṣātkārotpattikathanam . etacchāstrābhijñaiḥ saha svaniścitārthadārḍhyāya etacchāstroditārthaniścayasya saṃvādaḥ kartavya iti pratipādanam . saṃvādaśca śiṣyagurusabrahmacāriśreyīrthibhiḥ jigīṣāhīnaiḥ saha kārya iti nirūpaṇam . tattvanirṇayārthaṃ pratikūlapakṣahīnatayā saṃvādaḥ karaṇīyaḥ na jigīṣayeti nirūpaṇam . tattvaniścayasaṃrakṣaṇārthaṃ vījaprarohasaṃrakṣārtha kaṇṭhakavaraṇavat trayībāhyaiḥ saha jalpavitaṇḍe āśraya ṇīye na vāda ityetkathanam tathā ca yadi trayībāhyaiḥ svapakṣaākṣipyate tadā jalpavitaṇḍābhyāṃ teṣāṃ mataṃ khaṇḍanīyam . ete arthāḥ 4 a° 2 ā° uktāḥ . sādharmyavaidharmyotkarṣāpakarṣavarṇyāvarṇyavikalpasādhyaprāptyaprāptiprasaṅgapratidṛṣṭāntānutpattisaṃśayaprakaraṇahetutvarthāpattyaviśeṣopapattyupalabdhinityānityakāryasamāścaturviśatiṃ jātorvibhajya tallakṣaṇānyuktāni . kathābhāsaprakaraṇam . 5 a° 1 maā° gatārthāḥ . pratijñāhāniḥ pratijñāntaraṃ pratijñā virodhaḥ pratijñāsaṃnyāsaḥ hetvantaramarthāntaram nirarthaka mavijñātārthamaprāptakālaṃ nyūnamadhikaṃ punaruktamananubhāṣaṇanajñānamapratibhā vikṣepomatānujñā paryanuyojyopekṣaṇaṃ niranuyojyānuyogo'pasiddhāntohetvābhāsāśca nigrahasthānāni iti nigrahasthānāni vibhajya teṣāṃ krameṇa lakṣaṇāni uktāni 5 a° 2 ā° gatārthāḥ . yathā padārtha tattvajñānādapavargastathā tanmataṃ sarva° da° mamagrāhi . yathā nanu tattvajñānānniḥśreyasambhavatītyuktaṃ tatra kiṃ tattvajñānādanantarameva niḥśreyasaṃ sampadyate, netyucyate tattvajñānādduḥkhajanmapravṛttidoṣamithyājñānānāmuttarottarāpāye tadanantarābhāva iti . tatra mithyājñānaṃ nāmānātmani dehādāvātmabuddhiḥ tadanukūleṣu rāgaḥ tatpratikūleṣu ca dveṣaḥ vastutastvātmanaḥ pratikūlamanukūlaṃ vā na kiñcit samasti parasparānubandhatvāttu rāgādīnāṃ, mūḍhora jyati rakto muhmati mūḍhaḥ kupyatikupito muhyatīti tatastairdauṣaiḥ preritaḥ prāṇī pratiṣiddhāni śarīreṇa hiṃsāsteyādīnyācarati vācā anṛtādīni, manasā paradrohādīni, seyaṃ pāparūpā pravṛttiradharmamāvahatīti . śarīreṇa praśastāni dānaparaparitrāṇādīni, vācā hitasatyādīni, manasā ahiṃsādīni, seyaṃ puṇyarūpā pravṛttirdharmam . seyamubhayī pravṛttiḥ tataḥ svānurūpaṃ praśastaṃ ninditaṃ vā janma punaḥ śarīrādeḥ prādurbhāvaḥ tasmin sati pratikūlavedanīyatayā vāsanātmakaṃ duḥkhaṃ bhavati ta ime mithyājñānādayo duḥkhāntā avicchedena pravartamānāḥ saṃsāraśabdārtho ghaṭīcakravanniravadhiranuvartate . yadā kaścit puruṣadhaureyaḥ purākṛtasukṛtaparipākavaśādācāryopadeśena sarvamidaṃ duḥkhāyatanaṃ duḥkhānuṣaktañca paśyati tadā tatsarbaṃ heyatvena budhyate tatastannivartakamavidyādi nivartayitumicchati tannivṛttyupāyaśca tattvajñānamiti kasyaciccatamṛbhirvidyābhirvimaktaṃ bhāvayataḥ samyagdarśanapadavedanīyatayā tattvajñānaṃ jāyate tattvajñānānmithyājñānamapaiti, mithyājñānāpāye doṣāḥ apayānti, doṣāpāye pravṛttirapaiti, pravṛttyapāye janmāpaiti, janmāpāye duḥkhamatyantaṃ nivartate sātyantikī nivṛttirapavargaḥ . nivṛtterātyantikatvaṃ nāma nivartyasajātīyasya punastatrānutpāda iti tathā ca pāramarṣasūtram duḥkhajanmapravṛttidoṣamithyājñānānāmuttarottarāpāye tadanantarābhāvādapavarga iti . nanu duḥkhātyantocchedo'pavarga ityetadadyāpi kaphoṇiguḍāyitaṃ vartate tatkathaṃ siddhavatkṛtvā vyavahriyata iti cenmaivaṃ sarveṣāṃ mokṣavādināmapavargadaśāyāmātyantikī duḥkhanivṛttirastītyasyārthasya sarvatantrasiddhāntasiddhatayā ghaṇṭāpathatvāt nahyapravṛttasya duḥkhaṃ pratyāpadyate iti kaścit prapadyate tathā hi ātmocchedo mokṣa iti mādhyamikamate duḥkhocchedo'stītyetāvattāvadavivādam . atha manyethāḥ śarīrādivadātmāpi duḥkhahetutvāducchedya iti tanna saṅgacchate vikalpānupapatteḥ kimātmā jñānasantāno vivakṣitaḥ tadarikto vā . prathame na vipratipattiḥ kaḥ khalvanukūlamācarati pratikūlamācaret . dvitīyetasya nityatve nivṛttiraśakyavidhānaiva pravṛttyanupapattiścādhikaṃ dūṣaṇaṃ na khalukaścit prekṣāvān ātmanastu kāmāya sarvaṃ priyaṃ bhavatīti sarvataḥ priyatamasyātmanaḥ samucchedāya prayatate sarvohi prāṇī mukta iti vyavaharati . nanu dharminivṛttau nirmalajñānodayo mahodaya iti vijñānavādivāde sāmagryabhāvaḥ sāmānādhikaraṇyānupapattiśca bhāvanācatuṣṭayaṃ hi tasya kāraṇamabhīṣṭaṃ tacca kṣaṇabhaṅgapakṣe sthiraikādhārāsambhavāt laṅghanābhyāsādivadanāsāditaprakarṣaṃ na sphuṭamabhijñānamabhijanayituṃ prabhavatisopaplavasya jñānasantānasya baddhatve nirupaplavasya ca muktatve yo baddhaḥ sa eva mukta iti sāmānādhikaraṇyaṃ na saṅgacchate . āvaraṇamuktirmuktiriti jainajanābhimato'pi mārgo na nirgato nirargalaḥ . aṅgabhavān pṛṣṭo vyācaṣṭāṃ kimāvaraṇam? dharmādharmabhrāntaya iti cet iṣṭameva . atha dehamevāvaraṇaṃ tathā ca tannivṛttau pañjarānmuktasya śukasyevātmanaḥ satatordhvagamanaṃ muktiriti cettadā vaktavyaṃ kimayamātmā mūrto'mūrto vā . prathame niravayavaḥ sāvayavo vā niravayavatve niravayavo mūrtaḥ paramāṇuriti paramāṇulakṣaṇāpattyā paramāṇudharmavadātmadharmāṇāmatīndriyatvaṃ prasajet . sāvayavatve yat sāvayavaṃ tadanityamiti pratibandhavalenānityatvāpattau kṛtapraṇāśākṛtābhyāgamau niṣpratibandhau prasajyeyātām . amūrtatve gamanamanupapannameva calanātmikāyāḥ kriyāyāḥ mūrtaprativandhāt . pāratantryaṃ bandhaḥ svātantryaṃ mokṣa iti cārvākapakṣe'pi svātantryaṃ duḥkhanivṛttiścedavivādam . aiśvaryaṃ cet sātiśayatayā sadṛkṣatayā ca prekṣāvatāṃ nābhimatam . prakṛtipuruṣānyatvakhyātau prakṛtyuparame puruṣasya svarūpeṇāvasthānaṃ muktiriti sāṅkhyakhyāte'pi pakṣe duḥkhocchedo'bhyupeyate vivekajñānaṃ puruṣāśrayaṃ prakṛtyāśrayaṃ veti etāvadavaśiṣyate tatra puruṣāśrayamiti na śliṣyate puruṣasya kauṭasthyāt sthānanirodhāpātānnāpi prakṛtyāśrayaḥ acetanatvāt tasyāḥ . kiñca prakṛtiḥ pravṛttisvabhāvā vā nivṛttisvabhāvā vā ādye anirmokṣaḥ svābhāvasyānapāyāt dvitoye samprati saṃsāro'stamiyāt . nityaniratiśayasukhābhivyaktimuktiriti bhaṭṭasarbajñādyabhimate'pi duḥkhanivṛttirabhimataiva parantu nityasukhaṃ na pramāṇapaddhatimadhyāste . śrutistatra pramāṇamiti cenna yogyānupalabdhibādhite tadanavakāśādavakāśe vā grāvaplāve'pi tathābhāvaprasaṅgāt . nanu sukhābhivyaktirmuktiriti pakṣaṃ parityajya duḥkhanivṛttireva muktiriti svīkāraḥ kṣīraṃ vihāyārocakagrastasya sauvīrarucimanuharatīti cettadeta nnāṭakapakṣapatitatvadvaca ityupekṣyate . sukhasya sātiśayatvena pratyakṣatayā bahupratyanīkākrāntatayā sādhanaprārthanāparikliṣṭatayā ca duḥkhāvinābhūtatvena viṣānuṣaktamadhuvat duḥkhapakṣanikṣepāt . nanvekamanusandhitsato'paraṃ pracyavate iti nyāyena duḥkhavat sukhamapyucchidyata iti akāmyo'yaṃ pakṣa iti cenmaivaṃ maṃsthāḥ sukhasampādane duḥkhasādhanabāhulyānuṣaṅganiyamena taptāyaḥpiṇḍe tapanīyabuddhyā pravartamānena sāmyāpātāt tathā hi nyāyopārjiteṣu viṣayeṣu kiyantaḥ sukhakhadyotāḥ kiyanti duḥkhadurdi nāni, anyāyopārjiteṣu tu yadbhaviṣyati tanmanasāpi cintayituṃna śakyamityetat svānubhavamapracchādayantaḥ santovidāṃkurvantu vidāṃvarā bhavantaḥ . tasmāt pariśeṣāt parameśvarānugrahavaśācchravaṇādikrameṇātmatattvasākṣātkāravataḥ puruṣadhaureyasya duḥkhanivṛttirātyantikī niḥśreyasamiti niravadyam . nanvīśvarasadbhāve kiṃ pramāṇaṃ pratyakṣamanumānamāgamo vā na tāvadatra pratyakṣaṃ kramate rūpādirahitatvenātīndriyatvāt nāpyanumānaṃ tadvyāptiliṅgābhāvāt nāgamaḥ vikalpāsahatvāt kiṃ nityo'vagamayatyanityo vā . ādye apasiddhāntāpātaḥ dvitīye parasparāśrayāpātaḥ . upamānādikama śakyaśaṅkamaniyataviṣayatvāt . tasmādīśvaraḥ śaśaviṣāṇāyate iti cettadetanna caturacetasāṃ cetasi camatkāramāviṣkaroti . vivādāspadaṃ nagasāgarādikaṃ sakartṛkaṃ kāryatvāt kumbhavat . na cāyamasiddho hetuḥ sāvayavatvena tasya susādhatvāt . nanu kimidaṃ sāvayavatvam avayavasaṃyogitvam avayavasamavāyitvaṃ vā nādyaḥ gaganādau vyabhicārāt na dvitīyaḥ tantvādāvanaikāntyāt . tasmādanupapannamiti cenmaivaṃ vādīḥ samavetadravyatvaṃsāvayavatvamiti niruktervaktuṃ śakyatvāt . avāntaramahattvavattvena vā kāryatvānumānasya sukaratvāt . nāpi viruddho hetuḥ sādhyaviparya yavyāpterabhāvāt, nāpyanaikāntikaḥ, pakṣādanyatra vṛtteradarśanāt . nāpi kālātyayopadiṣṭaḥ, bādhakānupalambhāt . nāpi satpratipakṣaḥ, pratibhaṭādarśanāt . nanu nagādikamakartṛkaṃ śarīrājanyatvāt gaganavaditi cennaitat parīkṣākṣamamīkṣyate nahi kaṭhorakaṇṭīravasya kuraṅgaśāvaḥ pratibhaṭo bhavati ajanyatvasyaiva samarthatayā śarīraviśeṣaṇavaiyaryāt . tarhyajanyatvameva sādhanamiti cennāsiddheḥ nāpi sopādhikatvaśaṅkākalaṅkāṅkuraḥ sambhavī anukūlatarkasambhavāt yadyayamakartṛkaḥ syāt kāryo'pi na syādiha jagati nāstyeva tatkāryaṃ nāma yatkārakacakramavadhīryātmānamāsādayedityetadavivādam . taccarsavaṃ kartṛviśeṣopahitamaryādaṃ kartṛtvaṃ cetarakārakāprayojyatve sati sakalakārakaprayoktṛtvalakṣaṇaṃ jñānacikīrṣāprayatnādhāratvam . evañca kartṛvyāvṛttestadupahitasamastakārakavyāvṛttāvakāraṇakakāryotpādaprasaṅga iti sthūlaḥ pramādaḥ . tathā niraṭaṅki śaṅkarakiṅkareṇa . anukūlena tarkeṇa sanāthe sati sādhane . sādhyavyāpakatābhaṅgāt pakṣe nopādhisambhava iti . yadīśvaraḥ kartā syāttarhi śarīrī syādityādipratikūlaṃtarkajātaṃ jāgartīti cedīśvarasiddhyasiddhibhyāṃ vyāghātāt taduditamudayanena! āgamādeḥ pramāṇatve bāghanādaniṣedhanabh . ābhāsatve tu saiva syādāśrayāsiddhiruddhaṭā iti . na ca viśeṣavirodhaḥ śakyaśaṅkaḥ jñātatvāṃjñātatvavikalpaparāhatatvāt . tadetat parameśvarasya jagannirmāṇe pravṛttiḥ kimarthā svārthā parārthā vā ādye'pīṣṭaprāptyarthā aniṣṭaparihārārthā vā nādyaḥ avāptasakalakāmasya tadanupapatteḥ ataeva na dvitīyaḥ . dvitīye pravṛttyanupapattiḥ kaḥ khalu parārthaṃ pravartamānaṃ prekṣāvānityācakṣīta . atha karuṇayā pravṛttyupapattirityācakṣīta kaścit taṃ pratyācakṣīta tarhi sarvān prāṇinaḥ sukhina eva sṛjedīśvaraḥ na duḥkhaśavalān karuṇāvirodhāt . svārthamanapekṣya paraduḥkhapraharaṇecchā hi kāruṇyaṃ tasmādīśvarasya jagatsarjanaṃ na yujyate . taduktaṃ bhaṭṭācāryaiḥ . prayojanamanuddiśya na mando hi pravartate . jagacca sṛjatastasya kiṃ nāma na kṛtaṃ bhavediti . nāstikaśiromaṇe! tāvadīrṣyākaṣāyite cakṣuṣī nimīlya paribhāvayatu bhavān karuṇayā pravṛttirastyeva na ca nisargataḥ sukhaśnayasargaprasaṅgaḥ, sṛjyaprāṇikṛtasukṛtaduṣkṛtaparipākaviśeṣādvaicitryopapatteḥ na ca sātantryabhaṅgaḥ śaṅkanīyaḥ svāṅgaṃ svavyavadhāyakaṃ na bhavatīti nyāyena pratyuta tannirvāhāt eka eva rudro nadvitīyo'vatasthe ityādirāgamastatra pramāṇam . yadyevaṃ tarhi parasparāśrayabādhavyādhiṃ samādhatsveti cet tasyānutthānāt kimutpattau parasparāśrayaḥ śaṅkyate jñaptau vā . nādyaḥ āgamasyeśvarādhīnotpattikatve'pi parameśvarasya nityatvenotpatteranupapatteḥ nāpi jñaptau parameśvarasya āgamādhīnajñaptikatve'pi tasyānyato'vagamāt nāpi tadanityatva jñaptau āgamānityatvasya tīvrādidharmopetatvādinā sugamatvāt . tasmānnivartakadharmānuṣṭhānavaśādīśvaraprasādasiddhāvabhimateṣṭasiddhiriti sarvamavadātam . asyāścātmatattvajñānahetutvādātmavidyātvam . trayī cānvīkṣikī caiva vārtā ca bharatarṣabha! daṇḍanītiśca vipulā vidyāstatra nidarśitāḥ śā° pa° 59 adhyā° . traividyebhyastrayīṃ vidyāṃ daṇḍanītiñca śāśvatīm . ānvīkṣikīñcātmavidyāṃ vārtārambhāṃśca lokataḥ manuḥ tatraupaniṣadaṃ tāta pariśeṣantu pārthiva . mathnāmi manasā tattvaṃ dṛṣṭvā cānvīkṣikīṃ parām bhā° śā° pa° . ānvīkṣikī kośalānāmiti gītā . seyasānvīkṣikī vidyā pramāṇādibhiḥ padārthaiḥ pravibhajyamānā . pradīpaḥ sarvavidyānāmupāyaḥ sarvakarmaṇām . āśrayaḥ sarvadharmāṇāṃ vidyoddeśe parīkṣitā pakṣilasvāmī . anvīkṣā śīlamasyāḥ tasyai hitaṃ vā ṭhak . 2 durgāyāñca ātmavedanaśī latvādanvīkṣaṇaparā'tha vā . anvīkṣākāraṇatvādvā tasmādānvīkṣikī smṛtā devīpu° taṃnniruktiḥ .

ānvīpika tri° anvīpa vartate ṭhak . anukūle .

āpa prāptau vā curā° ubha° pakṣe svādi° pa° saka° aniṭ . āpayati te āpipat ta . pakṣe āpnoti āpnutaḥ āpnuvanti āpnuyāt āpnotu āpnot āpnuvam . āpat āpa āpathuḥ āpuḥ āpitha . āptā āpyāt āpsyati āpsyat . āptavyaḥ āpyam āpanīyam āptā āptaḥ āptiḥ ātvā avāpya . kvip hrakhaḥ āpaḥ apaḥ adbhiḥ . asun āpaḥ . śatṛ āpnuvan tācchīlye cānaś āpnuvānaḥ . ayaśomahadāpnoti ihāgryāṃ kīrtimāpnoti manuḥ . natvevādhau sopakāre kauṣīdīṃ vṛddhimāpnuyāt yā° smṛtiḥ putramevaṃguṇopetaṃ cakravartinamāpnuhi śaku° yena śreyoha'māpnuyām gītā sa duṣpāpayaśāḥ prāpat raghuḥ . śataṃ kratūnāmapavighnamāpa saḥ raghuḥ . yadidaṃ sarvaṃ mṛlunāptam śrutiḥ nānavāptamavāptavyaṃ varta eva ca karmaṇi gītā . karmaṇi āpyate āpi . preraṇe ṇic . āpayati te āpipat ta . san īpsati īpsitaḥ .
     pra--prakarṣeṇāptau prāpnoti prāptaḥ prāptiḥ aprāptasya ca yāprāptiḥsaṃyogaḥ sa udāhṛtaḥ bhāṣā° .
     sam + saṃpūrṇatāyāṃ samāptaḥ samāptiḥ samāpanam .
     ava + prāptau, anavāptamavāptavyam gītā tapaḥ kiledaṃ tadavāpti sādhanaṃ kumā° .
     pari + pracuratve samarthatve samuditatve paryāptaḥ paryāptiḥ . sahi dharmaḥ suparyāptaḥ sarvasya padavedane gītābhā° . aparyāptaṃ tadasmākaṃ balaṃ bhīṣmābhirakṣitam . paryāpta tvidameteṣāṃ balaṃ bhīmābhirakṣitam gītā .
     anu + prā--paścātprāptau nadīṃ gaṅgāmanuprāptāḥ bhā° ā° pa° .
     vi + viśeṣeṇa āptau vyāptiḥ vyāptaḥ, vyāmyaḥ vyāpakaḥ vyāpanam vyāptasya pakṣadharmatvadhīḥparāmarśa ucyate . vyāptiḥ sādhyavadanyastinnasambandha udāhṛtaḥ bhāṣā° . asyātmanepaditvamapi svārājyaṃ prāpsyate bhavān iti durgādāsaḥ .

āpa pu° āpyate āpa--karmaṇi ghañ . aṣṭasu vasuṣu madhye 4 rthe basau, dharo dhruvaḥ somanāmā tathāpo'pyanilo'nalaḥ . pratyūṣaśca prabhāsaśca vasavo'ṣṭau prakīrtitāḥ viṣṇu dha° . savyadakṣau vasoryasya cordhau hastau saśaktikau . sīrāṅkuśānvitau cādhaḥ sa bhavedāpasaṃjñakaḥ iti taddhyānam āpaścaivānilaścaiva vavarṣaturarindamau harivaṃ° 245 a° devāsurayuddhe . āpasya duhitā bhāryā sahasya paramā priyā! bhūpatirbhuvabhartā cājanayat pāvakaṃ param bhā° va° 221 a° . bhā° ā° pa° 66 a° tu dharodhruvaśca somaśca ahaścaivānilo'nalaḥ . pratyūṣaśca prabhāsaśca vasavo'ṣṭāviti smṛtāḥ . dhūmrāyāstu dharaḥ putro brahmavidyo dhruvastathā . candramāstu manasvinyāḥ śvāsāyāḥ śvasanastathā . vātāyāścāpyahaḥ putraḥ śāṇḍilyāśca hutāśanaḥ . pratyūṣaśca prabhāsaśca prabhātāyāḥ sutau smṛtau iti āpasthāne aha iti nāmāntaratvena kīrtitam kalpabhedādaviruddham . prabhāsasyaiva dyunāmatā aṣṭamasya vasoḥ āpageyaśabde darśayiṣyamāṇe bhā° 99 adhyāye dyunāmatokteḥ apāṃ samūhaḥ aṇ . 2 jalasamūhe na° . 3 ākāśe nirukta° . tasya sarvarmūttasaṃyogitvāttathātvam .

āpaka tri° āpa--ṇvul . prāptari . gaurā° striyāṃ ṅīp

āpakara tri° apakare bhavaḥ aṇ añca . apakarajāte striyāṃ ṅīp .

āpakva na° īṣat pakvam ā + paca--kta . 1 īṣatpakve kalāyādau bharjite haritayavādau (haḍāpoḍā) 2 īṣatpakvavastumātre tri° .

āpakṣiti pu° apakṣitasyāpatyam iñ . apakṣayāpannasyāpatye striyāṃ krauḍyā° ṣyañ . āpakṣityā .

āpagā strī āpena jalasamūhena gacchati vahati ḍaṃ . nadyām . phenāyamānaṃ patimāpagānām sambhūyāmbhodhimabhyeti mahānadyā nagāpagā māvaḥ . śikhariṇāmiva sāgaramāpagāḥ raghuḥ .

āpageya pu° āpagāyāṃ gaṅgāyāṃ bhavaḥ ḍhak . gāṅgeye bhīṣme tasma tata utpattikathā bhā° ā° 98 a° śāntanuprārthane gaṅgāvākyaṃ yathā . etacchrutvā vaco rājñaḥ sasmitaṃ mṛdu valgu ca . vasūnāṃ samayaṃ smṛtvā'thābhyagacchadaninditā . uvāca caiva rājñaḥ sā hlādayantī mano girā . bhaviṣyāmi mahīpāla! mahiṣī te vaśānugā . yattu kuryāmahaṃ rājan! śubhaṃ vā yadi vā śubham . na tadvārayitavyā'smi na vaktavyā tathā'priyam . evaṃ hi vartamāne'haṃ tvayi vatsyāmi pārthiva! . vāritā vipriyaṃ coktā tyajyeyaṃ tvāmasaṃśayam . vaiśa° uktiḥ tatheti rājñā sā tūktā tadā bharatasattama . praharṣamatulaṃ lebhe prāpya taṃ pārthivottamam . āsādya śāntanustāñca bubhuje kāmato vaśā . na praṣṭavyeti manvāno na sa tāṃ kiñcidūcivān . sa tasyāḥ śīlavṛttena rūpaudāryaguṇena ca . upacāreṇa ca rahastutoṣa jagatīpatiḥ . divyarūpā hi sā devī gaṅgā tripathagāminī . mānuṣaṃ vigrahaṃ kṛtvā śrīmantaṃ varavarṇinī . bhāgyopanaṃtakāmasya bhāryā copanatā'bhavat . śāntanornṛpasiṃhasya devarājasamadyuteḥ . sambhogasnehacāturyairhāvalāsya manoharaiḥ . rājānaṃ ramayāmāsa yathā reme tathaiva saḥ . sa rājā ratisaktatvāduttamastrīguṇairhṛtaḥ . saṃvatsarānṛtūnmāsān bubudhe na bahūn gatān . ramamāṇastayā sārdhaṃ yathākāmaṃ nareśvaraḥ . aṣṭāvajanayatputtrāṃstasyāmamarasannibhān . jātaṃ jātañca sā puttraṃ kṣipatyambhasi bhārata . prīṇāmyahaṃ tvāmityuktvā gaṅgāsrotasyamajjayat . tasya tannapriyaṃ rājñaḥ śāntanorabhavattadā . na ca tāṃ kiñcanovāca tyāgādbhīto mahīpatiḥ . athaināmaṣṭame puttre jāte prahasatīmiva . uvāca rājā duḥkhārtaḥ parīpsan puttramātmanaḥ . mā badhīḥ kasya kā'sīti kiṃ hinasti sutāniti . puttraghni! sumahatpāpaṃ samprāptaṃ te sugarhitam . stryuvāca . puttrakāma! na te hanmi puttraṃ puttravatāṃ vara! . jīrṇo'stu mama vāso'yaṃ yathā sa samayaḥ kṛtaḥ . ahaṃ gaṅgā jahnusutā maharṣigaṇasevitā . devakāryārthasiddhyarthamuṣitā'haṃ tvayā saha . ime'ṣṭau vasavo devā mahābhāgā mahaujasaḥ . vaśiṣṭhaśāpadoṣeṇa mānuṣatvamupāgatāḥ . teṣāṃ janayitā nānyastvaṭṭate bhuvi vidyate . madvidhā mānuṣī dhātrī loke nāstīha kācana . tasmāttajjananīhetormānuṣatvamupāgatā . janayitvā vasūnaṣṭau jitā lokāstvayā'kṣayāḥ . devānāṃ samayastveṣa vasūnāṃ saṃśruto mayā . jātaṃ jātaṃ mokṣayiṣye janmato mānuṣāditi . tatte śāpādvinirmuktā āpavasya mahātmanaḥ . svasti te'stu gamiṣyāmi puttraṃ pāhi bhahāvratam . eṣa paryāyavāso me vasūnāṃ sannidhau kṛtaḥ . matprasūtaṃ vijānīhi gaṅgādattamimam sutam . hṛta nijadhenukān vasūn prati gaṅgayā vaśiṣṭhaśāpastatraivosyaḥ 99 a° . athāśramapadaṃ prāptaḥ phalānyādāya vāruṇiḥ . nacāpaśyatsa gāṃ tatra savatsāṃ kānanottame . tataḥ sa mṛgayāmāsa vane tasmiṃstapodhanaḥ . nādhyāgamacca mṛgayaṃstāṃ gāṃ munirudāradhīḥ . jñātvā tathā'panītāṃ tāṃ vasubhirdivyadarśanaḥ . yayau krodhavaśaṃ sadyaḥ śaśāpa ca vasūṃstadā . yasmānme vasavo jahrurgāṃ vai dogdhrīṃ subāladhim . tasmātsarve janiṣyanti mānuṣeṣu na saṃśayaḥ . evaṃ śaśāpa bhagavān vasūṃstān bharatarṣabha! . vaśaṃ krodhasya samprāpta āpavo munisattamaḥ . śatvā ca tānmahābhāgastapasyeva mano daghe . evaṃ sa śaptavān rājan! vasūnaṣṭau tapodhanaḥ . mahāprabhāvo brahmarṣirdevān krodha samanvitaḥ . athośramapadaṃ prāptāste vai bhūyī mahātmanaḥ . śaptāḥsma iti jānanta ṛṣiṃ tamupacakramuḥ . prasādayantastamṛṣiṃ vasavaḥ pārthivarṣabha! . lebhire naca tasmātte prasādamṛṣisattamāt . āpavātpuruṣavyāghra! sarvadharmaviśāradāt . uvāca ca sa dharmātmā śaptā yūyaṃ dharādayaḥ . anusaṃ vatsarātsarve śāpamokṣamavāpsyatha . ayantu yatkṛte yūyaṃ mayā śaptāḥ sa vatsyati . dyausmadā mānuṣe loke dīrghakālaṃ svakarmaṇā . nānṛtaṃ taccikīrṣāmi kruddho yuṣmān yadabravam . na prajāsyati cāpyeṣa mānuṣeṣu mahāmanāḥ . bhaviṣyati ca dharmātmā sarvaśāstraviśāradaḥ . pituḥ priyahite yuktaḥ strībhogān varjayiṣyati . evamuktā vasūn sarvān sa jagāma mahānṛṣiḥ . tato māmupajagmuste sametā vasavastadā . ayācanta ca māṃ rājan! varaṃ tacca mayā kṛtam . jātān jātān prakṣipāsmān svayaṃ gaṅge! tvamambhasi . evaṃ teṣāmahaṃ samyak śaptānāṃ rājasattama! . mokṣārthaṃ mānuṣāllokādyathāvatkṛtavatyaham . ayaṃ śāpādṛṣestasya eka eva nṛpottama . dyaurājan! mānuṣe loke ciraṃ vatsyati bhārata! . vaiśāmpāyana uvāca . etadākhyāya sā devī tatraivāntaradhīyata . ādāya ca kumāraṃ taṃ jagāmātha yathe psitam . sa tu devavrato nāma gāṅgeya iti cābhavat . dyunāmā śāntanoḥ puttraḥ śāntanoradhiko guṇaiḥ . athāpageyaṃ bhīṣmaṃ taṃ rāmeṇecchāmi dhīmatā . raṇe vinirjitaṃ draṣṭuṃ kuryāttadapi bhārgavaḥ yadi tvāmāpageyo vai na nayedgajasāhvayam iti ca bhā° u° pa° 77 a° .

āpaccika tri° āpadaṃ cikkati kṛntati cikka--aṇ pṛ° kalopaḥ . āpatkatteke . gaurā° striyāṃ ṅīṣ .

āpaṭava na° na santi paṭavo'sya tasya bhāvaḥ aṇ . paṭuśūnyatve . na paṭurapaṭuriti tatpuruṣāttu ṣyañi uttarapadasyaiva vṛddhiḥ . apāṭavam . apāṭavādyaśaicādyairyadi vighnaṃ prajāyate smṛtiḥ .

āpaṇa pu° āpaṇāyante vikrīṇantyatra ā + paṇa--ni° ādhāre gha . 1 haṭṭe 2 krayavikreyadravyaśālāyāñca . śakaṭāpaṇaveśāśca baṇijovandinastathā . narāśca mṛgayāśīlāḥ śataśo'tha sahasraṇaḥ bhā° va° pa° 238 . bhakṣyamālyāpaṇānāñca dadṛśuḥ śriyamuttamām bhā° sa° pa° 4 a° . asvāminā tu yadbhuktaṃ gṛhakṣetrāpaṇādikam . suhṛdbandhusakulyasya na tadbhogena hīyate dā° ta° vṛ° āpaṇaḥ paṇyavīthikā raghu° vya° ta° āpaṇo vikrayasthānam tenaivoktam . pūrṇāpaṇāvipaṇino vipaṇīrvibhejuḥ māṣaḥ . bhāve ghañ āpāṇaḥ . krayavikrayavyavahāre pu° .

āpaṇika tri° āpaṇādāyasthānādāgataḥ ṭhak . 1 haṭṭasthānādā gate rājakarādau . āpaṇasya dharmyam ṭhak . 2 haṭṭasthabaṇigdharmye . āpaṇasyāvakrayaḥ rājyagrāhyaḥ ṭhak . 3 haṭṭasya rājagrāhye dravye (tolāṃ) ā + paṇa--ikan . 4 baṇigjane ujjapaladatta .

āpatana na° ā + pata--bhāve lyuṭ . 1 āgamane 2 prāptau 3 jñāne kvacit prākaraṇikādarthādaprākaraṇikārthāsyāpatanam sā° da° daivavaśāt 4 patane ca .

āpati pu° āpatati ā + pata--in . satatagāmini vāyau āpataye tvā paripataye gṛhṇāmi ya° 5, 5, āpatiḥ satatagatirvāyuḥ vedadī° .

āpatika pu° āpatati śīghram ā + pata--ikan . 1 śyene 2 daivāyatte tri° ujjvaladattaḥ .

āpatita tri° ā + pata--kta . 1 iṭhādāgate 2 daivāyattapatane ca

āpatkalpa pu° āpadyu citaḥ kalpovidhiḥ śā° ta° . āpatkālikavidhau sa ca vidhirgautamenoktaḥ yathā āpatkalpobrāhmaṇasyābrāhmaṇādvidyopayogo'nugamanaṃ śuśrūṣā''samāpterbrāhmaṇoguruḥ yājanādhyāpanapratigrahāḥ sarveṣāṃ pūrbaḥ pūrbogurustadalābhe kṣatravṛttistadalābhe vaiśyavṛttiḥ tasyāpaṇyaṃ gandharasakṛtānnatilaśāṇakṣaumājināni raktanirṇikte vāsasī kṣīrañca savikāraṃ mūlaphalapuṣpauṣadhamadhumāṃsatṛṇodakāpathyāni paśavaśca hiṃsāsaṃyoge puruṣavaśākumārīvehataśca nityaṃ bhūmivrīhityavājāvyaśca ṛṣabhadhenvanaḍūhaścaike . vinimayastu rasānāṃ rasaiḥ paśūnāñca na lavaṇakṛtānnayoḥ, tilānāñca samenāmena tu pakvasya saṃpratyarthe sarvadhātuvṛttiraśaktāvaśūdreṇa tadapyeke prāṇasaṃśaye, tadvarṇasaṅkaro'bhakṣyaniyamastu prāṇasaṃśaye brāhmaṇo'pi śastramādadīta rājanyavaiśyakarma, rājanyovaiśyakarma

āpatkāla pu° āpadyuktaḥ kālaḥ śā° ta° . āpadyukte samaye abrāhmaṇādadhyayanamāpatkāle vidhīyate manuḥ āpatkāle tu vipreṇa bhuktaṃ śūdragṛhe yadi . manastāpena śudhyettu drupadāṃ vā śataṃ japet prā° ta° smṛ° .

āpatkālika tri° āpatkāle bhavaḥ kāśyā° ṣṭhañ ñiṭh ghā . āpatkālabhave ṣṭhañi striyāṃ ṅīṣ ñiṭhi tu ṭābiti bhedaḥ .

āpatti strī ā + pada--ktin . āpadi āpacca rogādyabhibhūtatāvasthā samyagvartanopāyānupalambhaśca . āpadi dharmācaraṇañca yā° smṛ° darśitam yathā kṣātreṇa karmaṇā jīyedviśāṃ vāpyāpadi dvijaḥ . nistīrya tāmathātmānaṃ pāvayitvā nyaset pathi . phalopalakṣaumasomamanuṣyāpūpavīrudhaḥ . tilaudanarasakṣārān dadhi kṣīraṃ ghṛtaṃ jalam . śastrāsavamadhūcchiṣṭamadhulākṣāśca varhiṣaḥ . mṛccarmapuṣpakutapakeśatakraviṣakṣitīḥ . kauśeyanīlalavaṇamāṃsaikaśaphasīsakān . śākārdrauṣadhipiṇyākapaśugandhāṃstathaiva ca . vaiśyavṛttyāpi jīvanno vikrīṇīta kadācana . dharmārthaṃ vikrayaṃ neyāstilā dhānyena tatsamāḥ . lākṣālabaṇamāṃsāni patanīyāni vikraye . payodadhi ca madyañca hīnavarṇakarāṇi ca . āṣadgataḥ sampragṛhṇan bhuñjāno kā yatastataḥ . na lipyetainasā viprojvalanārkasamo hi saḥ . kṛṣiḥ śilpaṃ bhṛtirvidyā kusīdaṃ śakaṭaṃ giriḥ . sevā'nūpaṃ nṛpobhaikṣamāpattau jīvanāni tu . bubhukṣitastryahaṃ sthitvā dhānyamabrāhmaṇāddharet . pratigṛhya tadākhyeyamabhiyuktena dharmataḥ . tasya vṛttaṃ kulaṃ śīlaṃ śrutamadhyayanaṃ tapaḥ . jñātvā rājā kuṭumbañca dharmyāṃ vṛttiṃ prakalpayet . vistarastu bhā° śā° pa° āpaddharma parvaṇi dṛśyaḥ . 2 prāptau . sthānāpatterdravyeṣu dharmalābhaḥ kātyā° 4, 3, 19 itaretarabhāvāpattiḥ śā° bhā° vyatirekavyāptyā 3 arthādeḥ siddhau . arthāpattiḥ 4 aniṣṭaprasaṅge sa ca vyāpyasyāhāryāropāt vyāpakasyāhāryaropaḥ . yadi nirvahniḥ syāt nirdhūmaḥ syādityevaṃ rūpaḥ .

āpatya pu° apatyādhivāre vihitaḥ aṇ . pāṇinyādibhiḥ tasyāpatyamityadhikāre vihite pratthaye . āpatyasya ca taddhite'nāti pā° .

āpathi pu° abhimukhaḥ panthāḥ yasya vede ni° it samā° . abhikhamārgasambandhini āpathayovipathayo'ntaspathā anupathāḥ ṛ° 5, 5210 . āpathayaḥ abhimukhā mārgā yeṣāṃ tādṛśāḥ bhā° striyāṃ vā ṅīp hiraṇyayebhiḥ pavibhiḥ payovṛdhaḥ ujjighranta āpathyo na parvatān ṛ° 1, 164 12 .

āpad strī ā + pada--sampadā° kvip . vipattau āpattiśabde vivṛtiḥ daivīnāṃ mānuṣīṇāñca pratihartā tvamāpadām raghuḥ . sampado me nirāpadaḥ raghuḥ avivekaḥ paramāpadāṃ padam kirā° mantraśaktivinivāritāpadaḥ māghaḥ . āpatkalpaḥ āpatkālaḥ . āpatprāptaḥ . āpadgataḥ . āpadgrastaḥ . āpaddharmaḥ halantatvādvā ṭāp . āpadāpyatra . āpatkāle nyūnādapi vidyādhigantavyā yathā vṛ° u° vācā smṛ vai pūrba upayanti sahopāyanakīrtyovāsa atra bhāṣyam vācā sma kila pūrbe brāhmaṇāḥ vidyārthinaḥ santaḥ kṣatriyān vaiśyān vā kṣatriyā vaiśyānupayanti śiṣyavṛttyā upagacchanti nopāyanaśuśrūṣābhiḥ ataḥ sa gautama upāyanakīrtyā upagamanakīrtanamātreṇaiva uvāsa ūṣivān nīpāyanaṃcakāra . āpadi samādadhikādvā vidyāprāptyasambhavāvasthāyām upāyanamupagamanaṃ pādopasarpaṇam āna° .

āpadakāla pu° āpadā kṛto'kālaḥ . āpadā kṛte duṣṭe kāle pīḍā cāpadakālaśca pattijñānañca pāṇḍava! bhā° śā° pa° 59 a° .

āpadeva pu° āpasya jalasamūhasya devaḥ . varuṇe .

āpaddharma pu° āpadi kartavyo dharmaḥ . 1 āpadyanuṣṭheye dharme āpaddhammamadhikṛtya kṛtograthaḥ aṇ . bhāratāntargataśāntiparvamadhyagate vyāsakṛte 2 avāntaraparvabhede na° tacca bhā° śā° pa° 131 adhyāvadhi 173 adhyāyaparyantam .

āpana na° āpa + bhāve lyuṭ . 1 prāptau . karmaṇi lyuṭ . 2 marīce śabdaca° .

āpanika tri° ā + pana--stutau kamaṇi ikan . 1 indranīle maṇau 2 kirāte ca ujjvaladattaḥ .

āpaneya tri° ā + apa + nī--karmaṇi yat . samantādapaneye dūrokārye naiṣā tarkeṇa matirāpaneyā proktānyenaiva sujñānāya preṣṭha! kaṭhopa° . yeyamāgamapratipādyātmani matiḥ saiṣā tarkeṇa svabuddhyabhyūhamātreṇa nāpaneyā nāpanetavyā na hantavyā . tārkikohyanāgamajñaḥ svabuddhiparikalpitaṃ yatkiñcideva kathayati ataevaca seyamāgamaprasūtā matiḥ tārkikādanyenaivāgamābhijñenācāryeṇaiva proktā satīsujñānāya bhavati bhā° .

āpanna ā + pada--kta . 2 āpadgraste āpannaḥ saṃsṛtiṃ ghorāṃyannāma vivaśogṛṇet . tataḥ sadyovimucyeta yadvibheti svayaṃ bhayam bhāga° āpannābhayasatreṣu dīkṣitāḥ khalu pauravāḥ śaku° ātmāparādhādāpannastat kiṃ bhīmaṃ jighāṃsasi bhā° strī° pa° 13 a° 1 prāpte medi° āpannasatvā

āpannasatvā strī āpannaṃ prāptaṃ garbharūpeṇa satvaṃ prāṇī yayā . garbhiṇyāṃ striyām samamāpannasatvāstā rejurāpāṇḍuratviṣaḥ raghuḥ .

āpamityaka tri° apamitya parivartya nirvṛttam kak . vinimayaṃ dattvā krīte .

āpayā strī āpena jalapūreṇa yāti yā + ka . 1 jalapūravāhi nadībhede dṛṣadvatyāṃ mānuṣa āpayāyāṃ sarasvatyāṃ revadagne didīhi ṛ° 3, 23, 4, . āpayā nāma kācit nadī bhā° 2 āpagārūpanadīmātre ca .

āpayitṛ tri° āpa + ṇic--tṛc . prāpayitari āpayitā ha vai kāmānāṃ bhavati yaevaṃ vidvānakṣaramudgīthamupāste chā° u° . āpayitā ha vai kāmānāṃ yajamānasya bhavati bhā° . striyāṃ ṅīp .

āparādhayya na° apa + rādha--ṇic bā° śa tasya bhāvaḥ brāhma° ṣyañ . aparādhakartṛtve .

āparāhṇika tri° aparāhṇe bhavaḥ ṭhañ . 1 aparāhaṇabhave 2 tadvyāpake ca striyāṃ ṅīp . pitrarthe cāparāhṇikī smṛtiḥ .

āpartuka pu° ṛtumadhikṛtya adhyāyaḥ tatra vihitaḥ kalpaḥ . ṛtāvadhyāyabodhake chāndase kalpagranthabhede . ṛtāvadhyāyaśchāndasaḥ kalpa āpartakaḥ kauśītakisūtram .

āpava pu° āpunāti sparśamātreṇa āpu jalaṃ tadadhiṣṭhātā varuṇo'pi āpūḥ tasyāpatyam . kalpabhede varuṇasyāpatye 1 vaśiṣṭhe munau tasya tata utpattikathā yathā bhā° ā° pa° 99 a° yaṃ lebhe varuṇaḥ putraṃ purā bharatasattama! vaśiṣṭhanāmā sa muniḥkhyāta āpava ityuta tatte śāpādvivirmuktā āpavasya mahātmanaḥ iti ca āpageyaśabde vivṛtiḥ . āpaṃ jalapūraṃ vāti prāpnoti āśrayatvena vā--ka . 2 nārāyaṇe paramapuruṣe . āponārā iti proktāḥ āpove narasūnavaḥ . ayanaṃ tasya tāḥ pūrbaṃ tena nārāyaṇaḥ smṛta ityupakramya . uccāvacāni bhūtāni gātremyastasya jajñire . āpavasya prajāsargaṃ sṛjato hi prajāpateḥ sa sṛṣṭvā tu prajāstvevamāpavo vai prajāpatiḥ iti ca harivaṃ° 1, 2 a° .

āpas na° āpa--asun . jale . āpobhirmārjanaṃ kṛtvā smṛtiḥ . annamayaṃ li saumya! mana āpomayaḥ prāṇastejomayī vāk chā° upa° sarvamāpomayaṃ jagat devīmā° . bruvate katame'pi napuṃsakamāpa iti vṛttidhṛtakoṣāt klīvatvam . tuḍabhāve hrasvaḥ apa ityeva . tuṭ pakṣe apta ityapi . karmaṇi .

āpastamba pu° ṛṣibhede sa ca kalpasūtrakāraḥ dharmaśāstra kartā ca yamāpastambasaṃvartāḥ kātyāyanavṛhaspatī ityādyabhidhāya dharmaśāstraprayojakāḥ yā° smṛ° . tadīya saṃhitā ca daśādhyāyī tasyāṃ prāyaścittavidhānamātrasuktam . tasyāpatyam vidā° añ āpastavaḥ tadapatye puṃstrī striyāṃ ṅīp . āpastambasyedam cha . āpastambīyaḥ . tatsambandhini tri° āpastavena proktamadhīyate aṇ tasya luk . āpastambaproktaśākhādhyetṛṣu ba° va° . āpastambyāṃ bhavaḥ ḍhak . āpastamveyaḥ . āpastamvāpatyastrībhave tri° .

āpastambhinī pu° āpaḥ stamnāni stanbha--ṇini . liṅginyāṃ latāyām .

āpāka pu° samantāt pariveṣṭya pacyate'tra ā + paca--ādhāre ghañ . 1 kumbhakārasya mṛṇmayapātrapacanasthāne (poyāna) . bhāve ghañ . 2 īṣatpāke 3 samyakpāke 4 puṭapāke ca .

āpāṅgya na° apāṅge deyam ñya . apāṅge deye añjane . śalākayā dakṣiṇena kṣipetkānīnamañjanam . āpāṅgyaṃ vā yathāyogyaṃ kuryāccātra gatāgatam suśru° .

āpāta pu° haṭhāt avivekāt kāraṇāntarasācivyābhāve 'pi āgatya pātaḥ . avivicyāvagatau āpātatoyadarthasya paunaruktyāvabhāsanam sā° da° 2 atarkitāgamane . garuḍāpātaviśliṣṭameghanādāstrabandhanaḥ raghuḥ . tadāpātabhayāt pathi kumā° āpatatyatrādhāre ghañ . 3 tatkāle vartamānakāle āpātaramyā viṣayāḥ paryantaparitāpinaḥ kirā° āpātarampāstatkālaramaṇīyāḥ malli° . 4 upakrame ca madhvāpātoviṣāsvādaḥ sa dharmapratirūpakaḥ manuḥ . madhvāpāto madhuropakramaḥ kullū° .

āpātalikā strī vṛttara° ukte mātrābhede kathiteyaṃ bhāt gurukāvatha pūrvamanyat tallakṣaṇaṃ anyat vaitālīyagatam tacca ṣaḍviṣame'ṣṭau same kalāstāstu same syurnonirantarāḥ . na samātra parāśritā kalā ityeva prathamaṃ niveśyānte jagaṇaṃdattvā gurudvayaṃ caturṣu caraṇeṣu deyamityarthaḥ .

āpātatas avya° āpāta + tasil . 1 kāraṇaṃ vinetyarthe 2 akasmādityarthe 3 anayadhāryetyarthe ca . etaccāpātataḥ jagadī° āpātato yadarthasyeti sā° da° .

āpātya tri° āpatati svayamākramitumāgacchati . bhavyageyetyādi pā° ni° kartari ṇyat . 1 svayamākramitumāgāmini . āpātyasainikanirākaraṇākūlena māghaḥ . bhāve ṇyat . 2 kartavyāpatane 3 karmaṇi ṇyat . āpātye deśādau tri° ā + pata--ṇic lyap . 4 samantātpātayitvetyarthe avya° .

āpāda pu° ā + pada--ghañ . phalalābhe dhyānāpādāṃśā iva vṛ° u° dhyānasyāpādanamāpādaḥ dhyānaphalalābhaḥ iti bhā° 2 āgatau ca pādaparyantam avyayī° . 3 pādaparyante avya° .

āpādana na° na° ā + pada--ṇic--lyuṭ . 1 āpattiviṣayīkaraṇe āpādakajñānena āpadyaniścaye pada--bhāve ṇic--lyuṭ . 2 sampādane dravyasya saṃkhyāntarāpādane si° kau° .

āpāna na° āpīyate sambhūya surā pīyate'tra ādhāre lyuṭ . surāpānāya sambhūyopaveśanasthāne . pānārthasabhāyām (cakra) gandharvāpasparasobhadre! māmāpānagataṃ sadā bhā° va° pa° 280 a° . āpāne pānakalitā daivenābhipraṇīditāḥ dadarśa yaduvīrāṇāmāpāne vaiśasaṃ mahat iti ca bhā° ā° pa° 2 a° . bhāve lyuṭ . 2 sambhūya surāpāṇe . tāmbūlīnāṃ dalaistatra racitāpānabhūmayaḥ raghuḥ . yatra sphaṭikaharmeṣu naktamāpānabhūmiṣu kumā° . svārthe kan . āpānakamamapi pānagoṣṭhyām . murāpāṇe ca āpānakamutsavaḥ! kāda° .

āpāyin tri° āpibati ā + pā--ṇini . surāpāṇa kartari striyāṃ ṅīp .

āpāli pu° ā + pā--kvip tadarthamalati ala--in . keśakīṭe (ukun) sahi śīrṣastharudhirāpānaprasaktaḥ

āpi pu° āpa + ṇic--in . 1 dhanādiprāpake . haye devā yūyamidāpayaḥ ṛ° 2, 29, 4 . āpayaḥ dhanasya prāpayitāraḥ bhā° . āpyate karmaṇi in . 2 āpte bandhau tasya bhāvaḥ āpitvaṃ bandhutve āpitve naḥ prapitve ṛ08, 7, 3 . āpitve bandhutve bhā° .

[Page 745a]
āpiñjara na° īṣatpiñjaraṃ prā° sa° . 1 svarṇerājani° . 2 īṣatpiñjaravarṇe pu° 3 tadvati tri° āpiñjarābaddharajaḥkaṇatvāt raghuḥ .

āpiśali pu° apiśalasya munerapatyam iña . ādiśāvdike munibhede . indraścandraḥ kāśakṛtsnāpiśalī śākaṭāyanaḥ . pāṇinyamarajainendrājayantyaṭādiśāvdikāḥ kavi ka° vā supyāpiśaleḥ pāṇininīktestato'pyasyāditvam striyāṃ kroḍyā° ṣyañ . āpiśalyā tasyastryapatye strī . āpiśilinā proktam aṇ . āpiśalam . tadīye śāstrena° .

āpī tri° ā + pyāya--kvip pībhāvaḥ . 1 āpīne vṛddhimati .

āpīḍa pu° ā + pīḍa--ac . 1 śikhāmālye, 2 śirobhūṣaṇe, tasmin kulāpīḍanibhe vipīḍitam raghuḥ . vicitramukuṭāpīḍā vicitrakavacadhvajāḥ bhā° va° pa° 173 a° baddhāpīḍāṃścārurūpāṃśca yūno vyūḍhoraskāṃstālamātrān dadarśa bhā° ā° pa° 197 a° ! 2 gṛhavahirniḥsṛtakāṣṭhe ca . 3 āpīḍakamātre tri° .

āpīḍā strī ā + pīḍa--a . samyakpīḍate tatra tūrṇaṃ galāpīḍaṃ kuryāccāpyadhūnanam suśru° galasyāpīḍā mardanaṃ yatreti tadarthaḥ .

āpīḍita tri° ā + pīḍa--kta . 1 niṣpīḍite 2 nirmṛṣṭe .

āpīta na° īṣat pītam prā° ta° . mākṣike dhātau . 2 īṣatpītavarṇe pu° 3 tadvati tri° . īṣat pānaṃ kṛtaṃ yasya tādṛśe 4 jalādau tri° .

āpīna na° ā + pyāya--kta pībhāvaḥ tasya natvam . (meḍa) 1 gavādeḥ ūdhasi āpīnabhārodvahanaprayatnāt raghuḥ 2 kūpe pu° . āpīnamūdhaḥ āpīno'ndhuḥ mugdha° . anyopasargapūrbakatve tu saṃpyānaityeva āṅ pūrbakasyāpi andhūdhaso revārthayoḥpībhāvo nānyatra .

āpūpika tri° apūpaḥ śilpamasya ṭhak . 1 apūpapācake apūpe apūpabhakṣaṇe sādhu guḍā° ṭhak . 2 apūpabhakṣaṇasādhane guḍādau . apūpo bhaktirasya acittatvāt ṭhak . 3 apūpabhakṣaṇāsevake . apūpaḥpaṇyamasya ṭhak . 4 apūpavikretari . apūpastadbhakṣaṇaṃśīlamasya ṭhak . 5 apūpabhakṣaśīle . apūpastadbhakṣaṇaṃ hitamasya ṭhak . 6 hitatvena apūpabhakṣaṇakartari . apūpānāṃ samūhaḥ acittatvāt ṭhak . 7 apūpasamūhe na° .

āpūpya pu° apūpāya sādhuḥ vā ñya . apūpasādhane cūrṇe tri0

āpūra pu° āpūryate'nena ā + pūra--ghañ . jalādi pravāhe svedāpūroyuvatisaritāṃ vyāpa gaṇḍasthalāni māghaḥ bhāve ghañ . 2 samyakpūraṇe 3īṣatpūraṇe 4 abhivyāptau ca .

āpūraṇa na° ā + pūra--bhāve lyuṭ . 1 samantātpūraṇe āpūrayati lyu . 2 samyakapūraṇakartari tri° 3 nāgabhede pu° kāliko maṇināgaśca nāgaścāpūraṇastathā bhā° ā° pa° 35 a° .

āpūrita tri° ā + pūra--kta . yasyāpūraṇaṃ kṛtaṃ 1 tasmin 2 abhivyāpte ca .

āpūryamāṇa tri° ā + pūra--karmaṇi śānac . samyak pūryamāṇe 2 samantātprasṛte āpūrthyamāṇamacalapratiṣṭhaṃ samudramāpaḥ praviśanti yadvat gītā . ādhāre śānac . sūryakiraṇaiḥ pūryamāṇacandrasyādhāre pakṣe . udagayane āpūryamāṇe pakṣe kalyāṇe nakṣatre cūḍopanayanagodāna vivāhāḥ āśva° gṛhya° . arciṣo'harahna apūryamāṇaṃ pakṣam chā° upa° .

āpūṣa ā + pūṣa--vṛddhau karaṇe ghañ . raṅge (rāṅ) dhātubhede, tasya puṣṭisādhanatvādikamuktaṃ bhā° pra° raṅgaṃ vaṅgaṃ trapu proktaṃ tathā piccaṭamityapi . khurakaṃ miśrakaṃ cāpi dvividhaṃ raṅgamucyate . uttamaṃ khurakaṃ proktaṃ miśrakaṃ garhitaṃ bhavet . raṅgaṃ laghu saraṃ rūkṣamuṣṇamehakṛmīnapi . nihanti pāṇḍuṃ saśvāsaṃ cakṣuṣyaṃ pittalaṃ manāk . siṃho yathā hastigaṇaṃ nihanti tathaiva vaṅgo 'khilamehavargam . dehasya saukhyam prabalendriyatvaṃ narasya puṣṭiṃ vidadhāti nūnam .

āpṛc tri° ā + pṛca--kvip . saṃsargayukteḥ . mitrakruvoyacchasāna na gāvaḥ pṛthivyā āpṛgamuyā sa yatne ṛ° 10, 89, 14 .

āpṛcchā strī ā + praccha--aṅ . 1 ālāpe, 2 jijñāsāyām 3 ābhāṣaṇe gatāgatakāle 4 śubhapraśne 5 ānandane ca .

āpṛcchya tri° ā + praccha--vede ni° kyap . jijñāsye . āpṛcchyaṃ varuṇaṃ vājyarṣati si° kau° dhṛtā śrutiḥ . ā + praccha--lyap . 2 jijñāsitvetyarthe avya° .

āpekṣika tri° apekṣāta āgataḥ ṭhak . apekṣayā prāpte kintu madhyatvamāpekṣikam si° kau° amṛtamaśnute ityāpekṣikamamṛtatvam chā° u° bhā° . striyāṃ ṅīp .

āpoklima na° jyotiṣokte janmalagnāvadhitṛtīyaṣaṣṭhanavamadvādaśasthāneṣu . tṛtīyaṃ ṣaṣṭhanavamamantyañcāpoklimaṃ viduḥ jyo° ta° . āpoklime yadi khagāḥ sa kilendhuvārona syācchumaṃ kvacana tājikaśāstragītam nī° tā° .

āpomaya tri° āpas + vikāre prācurye vā mayaṭ . 1 jalavikāre āpomayaḥ prāṇastejomayī vāk chā° u° . āpomayāḥ sarvarasāḥ sarvamāpomayaṃ jagat bhā° ā° 180 adhyā° mūmergandhaguṇān bhuṅkṣe pibasvāpomayān rasān bhā° āśva° 28 a° . manyujo'gnirdahannāpo lokāhyāpomayāḥ smṛtāḥ bhā° ā° 180 . jalaplāvite 2 jalapracure vilokya tābhyāṃ gaditaḥ sarvamāpomayaṃ jagat . āvāṃ jahi na yatrorvīsalilena pariplutā devīmā° .

āpomūrti pu° svārociṣasya manoḥ 1 putrabhede . havidhraḥ sūkṛtirjyotirāpobhūrtirayasamayaḥ . prathitaśca nabhasyaśca nabha ūrjastathaiva ca . svārociṣasya putrāste manostāta . mahātmanaḥ harivaṃ° 6 a° . daśame manvantare ātreye saptarṣimadhye 2 ṛṣibhede ca daśame tvatha paryāye dvitīyasyāntare manoḥ . haviṣmān paulahaścaiva sukṛtiścaiva bhārgavaḥ . āpomūrtistayātreyo vāśiṣṭhaścāṣṭakaḥ smṛtaḥ iti harivaṃ° 7 a0

āpo'śāna na° āpasā jalena aśānaṃ aśa--vyāptau bhāve bā° ānac . jalena upariṣṭādadhastāccāstaraṇarūpe annācchādanārthe karmaṇi . āpo'śānenopariṣṭādadhastādaśnatā tathā . anagnamamṛtañcaiva kāryamannaṃ dvijatmanā yā° smṛ° . bhujñānena dvijanmanā upariṣṭādadhastācca āpo'śānākhyena karmaṇā annamanagnamṛmṛtaṃ ca kāryam mitā° . āpo'śānakriyā pūrvaṃ satkṛtānnamakutsayan yā° smṛ° . āpo'śānakriyā pūrvam amṛtopastaraṇamasi svāhetyādikaṃ kṛtvā mitā° āpo'śānaṃ karma kuru bhavadevaḥ .

āpta tri° āpa--kta . 1 prāpte 2 pratyayite viśvaste . 3 yathārthajñānayukte 4 yuktiyukte ca āptaśrutiraḥptavacanaṃ tu sāṃ° kā° . āptā prāptā yukteti yāvat āptā cāsau śrutiśceti āptaśrutiḥ śrutirvākhyajanitaṃ vākyārthajñānaṃ tacca svataḥpramāṇam apauruṣeyavākyajanitatvena sakala doṣāśaṅkānirmuktatvena yuktaṃ bhavati evaṃ vedamūlakasmṛtītihāsapurāṇajanitajñānamapi yuktam . kapilasya kalpādau kalpāntarādhītaśrutismaraṇasambhavaḥ suptabuddhasyeva pūrvedyuravagatārthānāmaparedyuḥ . āptagrahaṇena cāyuktāḥ śākyabhikṣunirgranthikasaṃsāramocakādīnāmāgamābhāsā nirākṛtā bhavanti ayuktatvañcaiteṣāṃ vigānāt chinnamūlatvāt pramāṇaviruddhābhidhānāt kaiścideva mlecchādibhiḥ puruṣāpasadaiḥ paśuprāyaiḥ parigrāhādbodhyam sā° ta° kau° tasmādapi cāsiddhaṃ parokṣamāptāgamāt siddham sāṃ° kā° . yathārthajñānaviśiṣṭarūpāptenoktatvaniścayasya śābdabodhaheturtvamiti mīmāṃsakāḥ naiyāyikāstanna manyante yathoktaṃ śabdaśa° pra° sākāṅkṣatvādidhīriva vākyārthagocarajñānavaduktatvarūpasyāptoktatvasyāpi niścayaḥ śābdadhīheturatonaikapadārthadharmiko'parapadārthasyānvayabodho'numitiḥ siddhisattve vinānumitsāṃ tadasambhavāt parantvanumiteranyaeva kintvasau gṛhītagrāhitvānna pramā yajjātīyaviśiṣṭajñānatvāvacchedena samānakāraniścayottaratvaṃ tajjātīyānyayathārthajñānasyaivāgṛhītagrāhitvena pramātvāt ataeva dhārāvāhikapratyakṣavyaktīnāṃ samānākāragrahottaravartitve'pi na tāsāṃ pramātvahāniḥ hānistu samānākārānubhavasamutthānāṃ smṛtīnāmiti jaranmīmāṃsakānāṃ samādhānaṃ nirasyati . nāptoktatā tu vākyārthagarbhā jñātopayujyate . vākyārthānāmapūrvatvāt saṃśaye'pyanvayodayāt . yadyekapadārthavadaparapadārthaparyavasannasya vākyārthasya jñānavaduktatvarūpāyā āptoktatāyā niścayaḥ śābdamateḥ kāraṇaṃ syāt syādapi tenaiva rūpeṇa sādhyaniścayena pratibandhādekapadārthapakṣikāyā aparapadārthānumiteranutpādo nacaivaṃ, śābdadhiyaḥ pūrbaṃ vākyārthasyopasthityaniyamena tadgarbhasyāptoktatvasyāpi materanāvaśyakatvāt anyathā vedasyāpyanuvādakatāpatteḥ ekapadārthe'parapadārthastha śabde vākyārthajñānavaduktatvasya saṃśaye'pi śābdamaterutpādācca . ataevāptoktatvasya saṃśaye vyatireka niścaye vānvayabuddheranutpādādavaśyantanniścayastatra heturityapi pratyuktam asiddheḥ . 5 kuśale prājakaścedbhavedāptaḥ manuḥ . āptaḥ kuśalaḥ kullū° . 6 sampūrṇe yajeta rājā kratubhirvividhairāptadakṣiṇaiḥ manuḥ 7 babdhau nigrahāt svasurāptānāṃ badhācca dhanadānujaḥ raghuḥ 8 jaṭāyāṃ strī hārā° 9 sambaddhe 10 labdhe ca tri° hema° .

āptakāma tri° āptaḥ prāptaḥkāmoyena . 1 brahmātmaikyāvagantari yathā cāsyāptakāmatvaṃ tathoktaṃ pṛ° upa° bhāṣyayoḥ . tadvā asyaitadaticchandā apahatapāpmā'bhayaṃ rūpam . tadyathā priyayā striyā sampariṣvakto na bāhyaṃ kiñcana veda nāntaramevāyaṃ puruṣaḥ prājñenātmanā sampariṣvakto na bāhyaṃ kiñcana veda nāntaram . tadvā asyaitadāptakāmamakāmaṃ rūpaṃ śokāntaram . atra pitā'pitā bhavati mātā'mātā lokā alokā devā adevā vedā avedāḥ . atra steno'steno bhavati bhrūṇahā'bhrūṇahā cāṇḍālo'cāṇḍālaḥ paulkaso'paulkasaḥ śramaṇo'śramaṇastāpaso'tāpaso'nanvāgataṃ pāpena tīrṇo hi tadā sarbāñchokān hṛdayasya bhavati vṛ° u° idānīṃ yo'sau sarvātmabhāvo mokṣo vidyāphalaṃ kriyākārakaphalaśūnyaṃ sa pratyakṣato nirdiśyate . yatrāvidyākāmakarmāṇi na santi tadetatprastutaṃ yatra supto na kañcana kāmaṃ kāmayate na kañcana svapnaṃ paśyatīti . tadvā asya rūpam . yaḥ sarvātmabhāvaḥ so'sya paramo loka ityuktastadaticchandā aticchandamityarthaḥ rūpaparatvāt . chandaḥ kāmo'tigataḥ chando'min rūpe tadaticchandaṃ rūpam . anyo'sau asantaḥ chandaḥśabdo gāyatryādicchandovācī . ayantu kāmavacano'taḥ kharānta eva . tathāpyaticchandā iti pāṭhaḥ svādhyāyadharmo draṣṭavyaḥ . asti ca loke kāmavacanaprayuktaḥ chandaśabdaḥ svacchandaḥ paracchandaityādau . ato'ticchandamityevamucitaṃ kāmavarjitametadrūpamityasminnarthe . tathā'pahatapāpmā pāpmaśabdena dharmādharmavucyate . pāpamabhiḥ saṃsṛjyate pāpmanī vijahāti ityuktatvāt . apahatapāpma dharmādharmavarjitamityetat . kiñcābhayam bhayaṃ hi namāvidyākāryam avidyayā bhayaṃ manyata iti hyuktam . tatkāryadvāreṇa kāraṇapratiṣedho'yam abhayaṃ rūpamityavidyāvarjitamityetat . yadetadvidvāphalaṃ sarvātmabhāvastadetadaticchandāpahatapāpmābhayaṃ rūpaṃ sarbasaṃsāradharmavarjitamato'bhayaṃ rūpametat . idañca pūrvamevopanyastamatītānantarabrāhmaṇasamāptau . abhayaṃ vai janaka prāpto'si ityāgamataḥ . iha tu tarkataḥ prapañcitam darśitāgamārthapratyayadārḍhyāya . ayamātmā svayaṃcaitanyajyotiḥkhabhāvaḥ sarba svena caitanyajyotiṣāvabhāsayati . sa yattatra kiñcitpaśyati ramate carati jānāti ca ityuktam . ataḥ sthitañcaitannyāyato nityasvarūpaṃ caitanyajyotiṣṭvamātmanaḥ . sa yadyātmātrāvinaṣṭaḥ svenaiva rūpeṇa vartate kasmādayamahamasmītyātmānaṃ vā bahirvemāni bhūtānīti jāgratsvapnayoriva na jānātītyatrocyate . śṛṇvatrājñānahetum ekatvamevājñānahetustatkatham? ityucyate . dṛṣṭāntena hi pratyakṣībhavati vivakṣito'rtha ityāha . tat tatra yathā loke priyayeṣṭayā striyā sampariṣvaktaḥ samyak pariṣvaktaḥ kāmayantyā kāmukaḥ sanna bāhyamātmanaḥ kiñcana kiñcidapi na veda matto'nyadvastviti . na cāntaramayamahamasmi sukhī duḥkhī ceti apariṣvaktastu tayā pravibhakto jānāti . sarvameva bāhyamābhyantarañca . pariṣvaṅgottarakālantvekatvāpatterna jānāti . evameva yathādṛṣṭānto'yaṃ puruṣaḥ kṣetrajño bhūtamātrāsaṃsargataḥ saindhavakhilyavat pravibhakto jalādau candrādiprativimbavatkāryakaraṇa iha praviṣṭaḥ so'yaṃ puruṣaḥ prājñena paramārthena svābhāvikena svenātmanā pareṇa jyotiṣā sampariṣvaktaḥ samyak pariṣvakta ekībhūto nirantaraḥ sarvātmā na bāhyaṃ kiñcana vastvantaraṃ nāpyāntaramātmanyayamahamasmi sukhī duḥkhī veti veda tatra caitanyajyotiḥsvābhāvatve kasmādiha na jānātīti yadaprākṣīstatrāyaṃ heturmayoktaḥ . ekatvaṃ yathā strīpuṃsayoḥ sampariṣvaktayoḥ . tatrārthānnānātvaṃ viśeṣavijñānaheturityuktaṃ bhavati . nānātve ca kāraṇamātmanovastvantarasya pratyupasthāpikāvidyetyuktaṃ tatra cāvidyāyā yadā pravivikto bhavati tadā sarveṇaikatvamevāsya bhavati . tataśca jñā najñeyādikārakavibhāge'sati kuto viśeṣavijñānaprādurbhāvaḥ kāmo bā sambhavati svābhāvike svarūpastha ātmajyotiṣi . yasmādevaṃ sarvaikatvamevāsya rūpamatastadvai asyātmanaḥ svayaṃ jyotiḥ svabhāvasyaitadrūpamāptakāmaṃ yasmātsamastametattasmādāptāḥ kāmā asminrūpe tadidamāptakāmaṃ yasya hyanyatvena prayibhaktaḥ kāmastadanāptakāmaṃ bhavati . yathā jāgaritāvasthāyāṃ devadattādirūpam . na tvidaṃ tathā kutaścitpravibhajyate'tastadāptakāmaṃ bhavati . kimanyasmādvastvantarānna pravibhajyate āhosvidātmaiva tadvastvantaramata āha . nānyadastyātmanaḥ . katham? yataḥ ātmakāmamātmaiva kāmā yasminrūpe ye'tra pravibhaktā ivānyatvena kāmyamānā yathā jāgratsvapnayoste'syātmaivānyatvapratyupasthāpakahetoravidyāyā abhāvādātmakāmamata evākāmametadrūpaṃ kāmyaviṣayābhāvācchokāntaraṃ śokacchidraṃ śokaśūnyamityetacchokamadhyamiti vā sarvathāpyaśokametadrūpaṃ śokavarjitamityarthaḥ . prakṛtaḥ svayaṃjyotirātmā avidyākāmakarmavinirmukta ityuktam . asaṅgatvādātmana āgantukatvācca teṣāṃ, tatraivāśaṅkā jāyate caitanyasvabhāvatve satyapyekībhāvānna jānāti strīpuṃsayoriva sampariṣvaktayārityuktam . tatra prāsaṅgikametaduktaṃ kāmakarmādavat svayaṃ jyotiṣṭvamapyāsyātmano na svabhāvaḥ . yasmāt samprasādenopalabhyata ityāśaṅkāyāṃ prāptāyāṃ tannirākaraṇāya strīpuṃsayordṛṣṭāntopādānena vidyamānasyaiva svayaṃjyotiṣṭvasya suṣupte'grahaṇamekībhāvāddhetorna tu kāmakarmādivadāgantukam . ityetatprāsaṅgikamabhidhāya yatprakṛtaṃ tadevānupravartayati . atra caitatprakṛtamavidyākāmakarmavinirmuktameva tadrūpam . yatsuṣupta ātmano gṛhyate pratyakṣata iti tadetadyathābhūtamevābhihitaṃ sarvasambandhādhīnametadrūpamiti . tasmādatraitasmin suṣuptasthāne'ticchandāpahatapāpmābhayametadrūpaṃ tasmādatra pitā janakaḥ tasya ca janayitṛtvādyatpitṛtvaṃ putraṃ prati tatkarmanimittaṃ tena ca karbhaṇā'yamambaddho'smin kāle, tasmātpitā putrasambandhanimittasya karmaṇo vinirmuktatvāt pitapyapitā bhavati . tathā putro'pi pituraputro bhavatīti sāmarthyādgamyate ubhayorhi sambandhanimittaṃ karma . tadayamatikrānto vartate'pahatapāpmeti hyuktam . tathā mātā'mātā . lokāḥ karmaṇā jetavyā jitāśca tatkarmasambandhābhāvāllokā alokāḥ . tathā devāḥ karmāṅgabhūtāstatkarmasambandhātyayādevādevāḥ . tathā vedāḥ sādhyasādhanasambandhavidhāyakāḥ brāhmaṇalakṣaṇā mantralakṣaṇāścābhidhāyakatvena karmāṅgabhūtā adhītā adhyetavyāśca karmanimittameva sambadhyante puruṣeṇa . tatkarmātikramaṇādetasmin kāle vedā apyavedāḥ sampadyante . na kebalaṃ śubhakarmasambandhātītaḥ . kintarhi aśubhairapyatyantaghoraiḥ karmabhirasambaddha evāyaṃ vartata ityetamarthamāha atra steno brāhmaṇasuvarṇahartā bhrūṇahāsahapāṭhādavagamyate . sa tena boreṇa karmaṇaitasmin kāle vinirmukto bhavati . yenāyaṃ karmaṇā mahāpātakī stena ucyate tathā bhrūṇahā'bhrūṇahā tathā cāṇḍālo na kevavyaṃ pratyutpannenaiva karmaṇā vinirmuktaḥ . kiṃ tarhi sahajenāpyatyantanikṛṣṭajātiprāpakeṇāpi vinirmukta evāyam . caṇḍāṃlo nāma śūdreṇa brāhmaṇyāsutpannaḥ caṇḍāla eva cāṇḍālaḥ sa jātinimittena karmaṇā'sambaddhatvādacāṇḍālo bhacati . paulkasaḥ pulkasa eva paulakasaḥ śūdreṇaiva kṣatriyāyāmutpannaḥ . tathā so'pyapaulkaso bhavati . tathā śubhalakṣaṇaiśca karmabhirasambaddho bhavatītyucyate . śramaṇaḥ parivrāṭ yatkarmanimitto bhavati sa tena vinirmuktatvādaśramaṇaḥ . tathā tāpaso vānaprastho'tāpasaḥ . sarveṣāṃ varṇāśramādīnāmupalakṣaṇārthamubhayorgrahaṇaṃ kiṃ bahunā . ananvāgataṃ na anvāgatamananvāgatamasambaddhamityetat puṇyena śāstravihitena karmaṇā . tathā pāpena vihitākaraṇapratiṣiddhakriyālakṣaṇena rupaparatvānnapuṃsakaliṅgam . abhayaṃ rūpamiti hyanuvartate . kiṃ punarasambaddhatve kāraṇamiti taddheturucyate . tīrṇo'tikrānto hi yasmādevaṃrūpastadā tasmin kāle sarvāñchokān śokāḥ kāmā iṣṭaviṣayaprārthanāḥ te hi tadviṣayaviyoge śokatvamāpadyante . iṣṭaṃ hi viṣayamaprāptaṃ viyuktaṃ coddiśya cintayānastadguṇān santapyate puruṣo'taḥ śoko ratiḥ kāma iti paryāyāḥ . yasmāt sarvakāmātīto hyatrāyaṃ bhavati . na kañcana kāmaṃ kāmayate atichandā iti hyuktaṃ tatprakriyāpatito'yaṃ śokaśabdaḥ kāmavacana eva bhavitumarhati . kāmaśca karmaheturvakṣyati hi . sa yathākāmo bhavati tatkraturbhavati yatkraturbhavati tatkarma kuruta iti ataḥ sarvakāmātitīrṇatvādyuktamuktamananvāgataṃ puṇyenetyādi . hṛdayasya hṛdayamiti puṇḍarīkākāro māṃsapiṇḍastatsthamantaḥkaraṇaṃ buddhirhṛdayamityucyate tātsthyānmañcākrośanavat . hṛdayasyabuddherye śokābuddhisaṃśrayā hi te . kāmaḥ saṃkalpo vicikitsetyādi sarvaṃ mana eva ityuktatvāt vakṣyati ca kāmā ye'tra hṛdi śritāḥ ātmasaṃśrayabhrāntyapanodāya hīdaṃ vacanam . hṛdi śritā hṛdayakośā iti ca . hṛdayakāraṇasambandhātītaścāyamasbhin kāle'tikrāmati mṛtyorūpāṇīti hyuktam . hṛdayasambandhātītatvāttatsaṃśrayakāmasambandhātīto bhavatīti yuktataraṃ vacanam . ye tu vādinaḥ hṛdi śritāḥ kāmā vāsanāśca hṛdayasambandhinamātmānamupasarpyopaśliṣyante . hṛdayaviyoge'pi cātmanyavatiṣṭhante puṭatailasthaiva puṣpādigandha, ityācakṣate . teṣāṃ kāmaḥ saṃkalpaḥ hṛdaye hyeva rūpāṇi hṛdayasya śokā ityādīnāṃ vacanānāmānathekyameva . hṛdayakaraṇotpādyatvāditi cet na hṛdi śritā iti viśeṣaṇāt . na hi hṛdayasya karaṇamātratve hṛdi śritā iti vacanaṃ samañjasam . hṛdaye hyeva rūpāṇi pratiṣṭhitānīti ca . ātmaviśuddheśca vivakṣitatvāddhṛcchrayaṇavacanaṃ yathārthameva yuktam . dhyāyatīva lelāyatīveti ca śruteranyārthāsambhavāt . kāmā ye'sya hṇadi śritā iti viśeṣaṇādātmāśrayā api santīti cet na anāśritāpekṣatvat na cāśrayāntaramapekṣyate hṛdīti viśeṣaṇaṃ kintarhi? ye hṛdyanāśritāḥ kāmāstānapekṣya viśeṣaṇam . ye tvaprarūḍhā bhaviṣyā bhūtāḥ svapratipakṣato nivṛttāste naiva hṛdi śritāḥ, sambhāvante ca te . ato yuktaṃ tānapekṣya viśeṣaṇam . ye prarūḍhā vartamānādiviṣaye te sarve pramucyante iti . tathāpi viśeṣaṇānarthakyamici cet na teṣu yatnādhikyāddheyārthatvāt . itarathā'śrutamaniṣṭañca kalpitaṃ syādātmāśrayatvañca kāmānām . na kañcana kāmaṃ kāmayata iti prāptapratiṣedhādātmāśrayatvaṃ kāmānāṃ śrutameveti cet na sudhīḥ svapnobhūtveti paranimittatvāt kāmāśrayatvaprāpteḥ asaṅgavacanācca . na hi kāmāśrayatve'saṅgavacanamupapadyate . saṅgaśca kāma ityavocāma . ātmakāma iti śruterātmaviṣaye'sya kāmī bhavatīti cet na vyatiriktakāmanābhāvārthatvāttasyāḥ, vaiśeṣikāditantranyāyopapannamātmanaḥ kāmādyāśrayatvamiti cet na hṛdi śritā ityādiviśeṣaśrutivirodhādanapekṣyāstāvaiśeṣikāditantropapattayaḥ śrutivirodhe nyāyābhāsatvopagamāt svayaṃjyotiṣṭvabādhanācca . kāmādīnāñca svapne kevaladṛśimātraviṣayatvāt svayaṃjyotiṣṭvaṃ siddham sthitañca bādhyetātmasamavāyitve . dṛśyatvānupapatteścakṣurgataviśeṣavat . draṣṭurhi dṛśyamarthāntarabhūtamiti draṣṭuḥ svayaṃjyotiṣṭvaṃ siddham tadbādhitaṃ syādyadi kāmādyāśrayatvaṃ parikalpyeta . sarvaśāstrapratiṣedhācca . parasyaikadeśakalpanāyāṃ kāmādyāśrayatve ca sarvaśāstrārthajātaṃ kupyeta . etacca vistareṇa caturthe'vocāma . mahatā hi prayatnena kāmādyāśrayatvakalpanāḥ pratiṣeddhavyāḥ . ātmanaḥ pareṇaikatvaśāstrārthasiddheḥ . tatkalpanāyāṃ punaḥ kriyamāṇāyāṃ śāstrārtha eva bādhitaḥ syāt . yathecchādīnāmātmadhametvaṃ kalpayanto vaiśeṣikā naiyāyikāścopaniṣacchāstrārthena na saṅgacchante tatheyamapi kalpanopaniṣacchāstrārthabādhanānnādaraṇīyā . kāmamaya evāyaṃ puruga iti yathākāmo bhavati tatkraturbhavati yatkraturbhavati tat karma kurute yat karma kurute tadabhisampadyate ityupakramya tadeva saktaḥ saha karmaṇaiti liṅgaṃ manoyatra niṣaktamasya . prāpyāntaṃ karmaṇastasya yat kiñceha karotyayam . tasmāllokāt punaretyanmai lokāya karmaṇe iti ślokamudāhṛtya iti nu kāmayamāna ityuktyā kāmayamānasyaiva janmādihetutvamuktvā athākāmayamānoyo'kāmoniṣakāma āptakāma ātmakāmona tasya prāṇāhyutkrāmanti brahmaiva san brahmāpyeti vṛ° upa° . iti nu evaṃ nu kāmayamānaḥ saṃsarati yasmāt kāmayamāna evaivaṃ saṃsaratyatha tasmādakāyayamano na kvacit saṃsarati phalāsaktasya hi gatiruktā . akāmasya hi kriyānupapatteḥ akāmayamāno mucyate . evaṃ kathaṃpunarakāmayamānobhavati? . yo'kāmo bhavatyasāvakāmayamānaḥ . kathamakāmatā? ityucyate . yo niḥkāmo yasmānnirgatāḥ kāmāḥso'yaṃ niṣkāma . kathaṃ kāmā nirgacchanti? . ya āptakāmobhavati . āptāḥ kāmā yena sa āptakāmaḥ . kathamāpyante kāmāḥ? ātmakāmatvena yasyātmaiva nānyaḥ kāmayitavyo vastvantarabhūtaḥ padārtho bhavati . ātmaivāntaro bāhyaḥ kṛtsnaḥ prajñānaghana ekaraso nordhaṃ na tiryagnādhaḥ . ātmano'nyatkāmayitum yasya sarvamātmaivābhūt tat kena kaṃ paśyet śṛṇuyānmanvīta vijānīyādvā evaṃ vijānan kiṅkāmayet? . jñāyamāno hyanyatvena padārthaḥ kāmayitavyo bhavati . na cāsāvanyo brahmavida āptakāmasyāsti . ya evātmakāmatayā''ptakāmaḥ sa miṣkāmo'kāmo'kāmayamānaśceti mucyate . na hi yasyātmaiva sarbaṃ bhavati tasyānātmā kāmayitavyo'sti . anātmācānyaḥ kāmayitavyaḥ . sarvañcātmaivābhūditi pratiṣiddham sarvātmadarśinaḥ kāmayitavyābhāvāt kāmānupapattiḥ . ye tu pratyavāyaparihārārthaṃ karma kalpayanti brahmavido'pi teṣāṃ nātmaiva sarvaṃ bhavati . pratyavāyasya jihāsitavyasyātmano'nyasyābhipretatvāt . yena cāśanāyādyatīto nityaṃ pratyavāyāsambaddho vidita ātmā taṃ vayaṃ brahmavidaṃ brūmaḥ . yaśca nityamevāśanāyādyatītamātmānaṃ paśyati . yasmācca jihāsitavyamanyamupādeyaṃ vā yo na paśyati tasya karma na śakyata eva sambaddhum . yastvabrahmavittasya bhavatyeva pratyavāyaparihārārthaṃ karmeti na birodhaḥ . ataḥ kāmābhāvādakāmayamāno na jāyate mucyata eva . tasyaivamakāmayamānasya karmābhāve gamanakāraṇābhāvāt prāṇā vāgādayo notkrāmanti nordhaṃ krāmanti dehāt . sa ca vidvānāptakāma ātmakāmatayā ihaiva brahmabhūtaḥ . sarvātmano hi brahmaṇo dṛṣṭāntatvena pradarśitametadrūpam . tadvā asyaitadāptakāmamātmakāmamakāmaṃ rūpamiti . tasya hi dārṣṭāntikabhūto'yamartha upasaṃhriyate . athākāmayamāna ityādinā . sa kathamevambhūto mucyate? ityucyate . yo hi suṣuptāvasthamiva nirviśeṣamadvaitamaluptacidrūpajyotiḥsvabhāvamātmānaṃ paśyati tasyaivākāmayamānasya karmābhāve gamanakāraṇābhāvāt prāṇavāgādayo notkrāmanti . kintu vidvān sa ihaiva brahma bhavati yadyapi dehavāniva lakṣyate . sa brahmaiva san brahmāpyeti . yasmānnahi tasyābrahmatvaparicchadahetavaḥ kāmāḥ santi . tasmādihaiva brahmaiva san brahmāpyeti na śarīrapātottarakālam . na hi viduṣo mṛtasya bhāvāntarāpattirjīvato'nyī bhāvaḥ dehāntarapratisandhānābhāvamātreṇaiva tu brahmāpyetītyucyate . bhāvāntarāpattau hi mojñasya sarvopaniṣadvivakṣito'rtha ātmaikatākhyaḥ sa bādhito bhavet . karmahetukaśca mokṣaḥprāpnoti na jñānanimitta iti . sa cāniṣṭaḥanityatvañca mokṣasya prāpnīti . na hi kriyānirvṛtto'rtho nityo dṛṣṭaḥ . nityaśca mokṣo'bhyupagamyate . eṣa nityo bhahimeti mantravarṇāt vṛ° u° bhā° . 2 paramātmani tasya sarveṣāmātmatvenānyakāmayitavyābhāvāt āptakāmatvam āptaḥ yuktaḥ ucitaḥ kāmaḥ icchā yasya iti vigrahe tu . naiyāyikamatasiddhe 3 īśvare ca sadviṣayakecchāśrayatvādīśvarasya tathātvam .

āptakārin tri° āptaṃ yuktaṃ karoti kṛ--ṇini 6 ta° . 1 yuktakārake āptaścāsau kāro . 2 pratyayite ājñākārake bhṛtyādau . arakṣitā gṛhe rudddhāḥ puruṣaiścāptakāribhiḥ manuḥ . bhīṣmādīnāñca sarveṣāṃ suhṛdāmāpta kāriṇām anviṣya dāhayāmāsa puruṣairāptakāribhiḥ bhā° . bhā° āśra° pa° 11 a° .

āptagarbhā strī āptogarbho yayā . garbhiṇyām striyām .

āptavāc strī āptā yuktā pramādādidoṣaśūnyā vāk . 1 vede tanmūle 2 smṛtīhāsapurāṇādau ca āptavāganupānānābhyāṃ sādhyaṃ tvāṃ prati kā kathā raghuḥ āptavacanāptavākyādayo'pyatra na° . āptā yuktā vāg yasya . pramādaśūnyavākye maharṣiprabhṛtau tri° . āptavacanāṃptavākyādayo'pyatra tri0

āptaśruti strī karma° . 1 vede 2 smṛtyādau ca āptaśabde udā° .

āpti strī āpa--ktin . 1 saṃyoge, 2 saṃprāptau 3 strīsaṃyoge medi° 4 saṃbandhe, 5 lābhe hema° 6 samāptau kāmasyāptiṃ jagataḥ pratiṣṭhām kaṭhopa° . kāmasyāptiṃ samāptim tatra hi sarve parikāmāḥsamāptāḥ bhā° 7 sampadi ca saivāsyāptiryā sampat śata° brā° . tatra saṃbandhe mṛtyorāptimatimucyate śata° brā° . lābhe sarvāvāptyai sarvasyāvaruddhyai śata° brā° tapaḥ kiledaṃ tadavāptisādhanam kumā° dīkṣāṃ viveśa dharmātmā vājimedhāptayetataḥ bhā° āśva° 18 a° . 8 uttarakāle āyatau ca trikāṇḍa° .

āptya tri° āpa--tavya vede ni° . 1 āptavye panita āptyo yajataḥ ṛ05, 41, 9 . āptyaḥ āptavyaḥ bhā° loke tu āptavya ityeva . āptimarhati yat . 2 āptiyogye tri° .

āpnavāna pu° apnavānaeva svārthe aṇ . apnavānaśabdārthe vatsagotra pravare ṛṣibhede .

āpya tri° apāmidam aṇ cātu svārthe ṣyañ . 1 jalasamba ndhini apāṃ vikāre tu asmayamityeva si° kau° āpayat . 2 prāpye tri° yononediṣṭhamāpyam ṛ° 7, 152, 3 cākṣuṣamanvantarīye devabhede ca . cākṣuṣasyāntare tāta! manordevānimān śṛṇu . āpyāḥ prabhūtā ṛbhavaḥ pṛthukāśca divaukasaḥ . lekhānāma mahārāja pañca devāḥ prakīrtitā harivaṃ 17 a° . mānuṣā āśāpālā athaite devāścāpyāḥ sādhyāḥ anvādhyā marutaḥ iti śata° brā° karmabhirāpyatvātteṣāmāpyatvam draṣṭavyam . 4 (kuḍa)vṛkṣe pu° rāyamukuṭaḥ .

āpyāna na° ā + pyāya--bhāve kta . 1 prītau 2 vṛddhau ca . kartari kta . 3 prīte 4 vṛddhe ca tri° .

āpyāyana na° ā + pyāya--lyuṭ . 1 vṛddhau, 2 prītau ca . ṇic lyuṭ . 3 tarpaṇe prīṇane 4 vardhane ca agneḥ somayamābhyāṃ ca kṛtvāpyāyanamāditaḥ manuḥ . lyu . 5 prīṇanakartari tri° . pitṛprasādamiccheyaṃ tapa āpyāyanaṃ punaḥ bhā° va° pa° 83 a° . daivaṃ hi pitṛkāryasya pūrvamāpyāyanaṃ smṛtam manuḥ tantrokte 6 dīkṣaṇīyamantrasaṃskārabhede mantrāṇāṃ daśakathyante saṃskārāḥ siddhadāyinaḥ . jananaṃ jīvanaṃ paścāttāḍanaṃ bodhanaṃ tathā . athābhiṣeko vimalīkaraṇāpyāyane tathā . tarpaṇaṃ dīpanaṃ guptirdaśaitā mantrasaṃkriyāḥ iti vibhajya . kuśīdakena mantreṇa pratyarṇaṃ prokṣaṇaṃ manoḥ . tena mantreṇa vidhivadetadāpyāyanaṃ matam śā° ti° uktam .

āpyāyita tri° ā + pyāya--ṇic--kta . 1 prīṇite 2 pūrite 3 vardhite ca . eṣā sūryasya vīryeṇa somasyāpyāyitā tanuḥ . paurṇamāsyāṃ sa dṛśyeta saṃpūrṇo divasakramāt kū° pu° . 4 ānandite ca .

āpra tri° ā + pṛ mūla° ka . 1 pūrake . svarjeṣe bhara āprasya vakmaniḥ ṛ° 1, 132, 2 cakṣurmitrasya varuṇasyāgnerāprā dyāvā sūryopasthānamantraḥ .

āpracchana na° ā + praccha--lyuṭ . gamanāgamanasamaye 1 vendhūnānāyonyakuśalajijñāsāyām 2 ānandasampādane ca .

āpracchanna tri° ā + pra--cchada--kta . 1 atyantagupte 2 īṣadgupte ca asyāpracchanārthatvoktiḥ śabdakalpadrume prāmādikī hemacandre āpracchanamityeva pāṭhaḥ dvitvanakārayuktapāṭhastu pramādikaḥ .

āprapada avya° prapadaṃ padāgraṃ tatparyantam avyayī° . pādāgraparyante

āprapadīna tri° āprapadaṃ pādāgrāntaṃ vyāpnoti kha . pādāgrāntaṃ lambamāne vastrādau .

āpravaṇa tri° īṣat prabaṇaḥ . īṣannamre ā + pru--lyuṭ . īṣaddravaṇe .

āprī strī āprīṇātyanayā ā--prī--ḍa gaurā° ṅīṣ . prayājayājyāyām praiṣebhiḥ praiṣeṇāpnotyāprībhirāprīryajñasya yaju° 19, 19 . āprībhiḥ prayājayājyābhiḥ vedadī° tāśca yājyāḥ sūktaviśeṣātmakā gotrabhedena bhinnarūpāḥ ekādaśa prayājāḥ teṣāṃ paiṣāḥ prathamaṃ praiṣasūktamuktaṃ dvitīye . adhvaryupreṣitomaitrāvaruṇaḥ preṣyati preṣairhotāram . hotā yajatyāprībhiḥ praiṣaliṅgābhiḥ ityupakramya samiddho agniriti śunakānāṃ juṣasva naḥ samidhamiti vaśiṣṭhānāṃ, samiddho adyeti sarveṣām yathāṛṣi vā iti āśva° śrau° gotrabhedena sūktabhedasyokteḥ . atra nārāyaṇavṛttiḥ . yo yasya ṛṣistadānuguṇyaṃ yatharṣiśabdenocyate tathā vā''prīsūktaṃ grahītavyam . svayaṃ vā ṛṣināmadheyasyānuguṇā āpryaḥ kartavyā ityarthaḥ . tatra bhagavatā śaunakena yathāṛṣipakṣe āprīvivekārthameva śloka uktaḥ . kaṇvāṅgiro'gastyaśunakā viśvāmitro'trireva ca . vaśiṣṭhaḥ kaśyapo vādhryaśvo jamadagnirathottamaḥ . tatra daśānāṃ sūktānāṃ prathamaṃ kaṇvānām sumiddho na āvaha iti . dvitīyaṃ tadvarjitānāmaṅgirasām, samiddho agna āvaha iti . tṛtīyamagastyānām, samiddho adyarājasi iti . caturthaṃ śunakānām, samiddho agnirnihitaḥ iti . pañcamaṃ viśvāmitrāṇām, samitsamitsumanāḥ iti . ṣaṣṭhamatrīṇām, ye samiddhāya śociṣe iti . saptamaṃ vaśiṣṭhānām, juṣasva naḥ samidha iti . aṣṭamaṃ kaśyapānām samiddho viśvataspatiḥ iti . navamaṃ vādhryaśvānām, imāṃ me agne samidhaṃ juṣakheḍa iti . śunakavādhryaśvānām bhṛgūṇāṃ daśamaṃ, samiddho adya manuṣo duroṇaḥ iti yatharṣipakṣe viveko'yam .

āprīta tri° ā + prī--kta . 1 samyakprīte 3 īṣatprīte ca . bhāve kta . samyakprītau na° .

āprītapa pu° āprītaṃ pāti pā--ka . viṣṇau atha yadyāpyāyyamānaḥ kiñcidāpradyeta viṣṇavaāprītapāya svāheti juhuyāt viṣṇurhi sa tarhyāprītapā bhavatyapapāpmānaṃ hata upainaṃ yajñonamati śata° brā° . kvip . āprītapā apyatra .

āplava pu° ā + plu--ghañabhāvapakṣe ap . 1 snāne, jalānāṃ sarvataḥ samucchalane . lyuṭ āplavanam tatraiva na° .

āplavavratin pu° āplavaḥ samāvartanasnānameva vratamastyasya ini . snātake gṛhasthabhede yastu vedānaghītya dāra parigrahārthaṃ kṛtasamāvartanasnānaḥ dāralābhāt prāk smārtaṃ bataviśeṣamācarati tādṛśe dvije alābhe caiva kanyāyāḥ snātakavratamācaret smṛtyuktaṃ vrataṃ ca darśitaṃ vidhānapā° yathā snātvaivaṃ vidhinā kāle māsamātramapi dvijaḥ . anāśramī na tiṣṭhettu sukhasthastu prayatnavān . niḥsvorogārditobhīta āpanno'nyaiśca kāraṇaiḥ . snātakaḥ prayato vahriṃ na tyajediti vai śrutiḥ . nityadā brahmacārī syāt pañcayajñaparāthaṇaḥ . japatīrtharatovā syāt snātakolaulya varjitaḥ . śrāddhe nimantrito gacchet kuryāt ṣaṭkarma ca dvijaḥ . yena kenāpyupāyena vratacaryāṃ na lopayet . śakalān juhuyāt prātaḥ smṛtiḥ atra prātaritiviśeṣaṇāt na sāyam . tena prātaḥ sandhyāmupāsyāgnikāryaṃ kṛtvā śakalahomaḥ kāryaḥ tanmantrāśca taittirīyāraṇye paṭhitāḥ daivakṛtasyainaso'vayajanamasi svāhetyādikāḥ . tadīya homadravyaviśeṣobaudhāyanenoktaḥ saeṣa upanayanaprabhṛti vyāhutibhiḥ ṣaḍibhareva samidbhiḥ ā samāvartanāt . samāvartanaprabhṛti ājyenaiva ā pāṇigrahaṇāt . pāṇigrahaṇaprabhṛti vrīhibhiryavairvā vyastenekena pañcāhutī rjuhuyāt vaiśvadevaṃ gṛhasthasya pratyahārambhaṇaṃ bhavet . snātakenāpi tatkāryaṃ pṛthakpāko gṛhe yadi śaunakaḥ . yajñopavītadvitayaṃ sodakaṃ ca kamuṇḍalum . chatrañcoṣṇīṣamāle ca pāduke cāpyupānahau . raukme ca kuṇḍale veṇuṃ kṛttakeśanakhaḥ śuciḥ . syādhyāye nityayuktaḥ syāt bahirmālyañca dhārayet . śuklāmbaradharonityaṃ sugandhaḥ priyadarśanaḥ . na jīrṇamalavadvāsā bhavecca vibhave sati . na raktamulvaṇaṃ cānyadhṛtaṃ vāso na kanthikām kūrmapu° . upānahau ca vāsaśca dhṛtamanyairna dhārayet . upavītamalaṅkāraṃ srajaṃ kanakameva ca manuḥ . snātaḥ samudvahet kanyāṃ pravrajettadanicchukaḥ . vanastho vā bhavedvipraḥ sukhastho vidhinā śuciḥ . anāśramī na tiṣṭheta dinamekamapi dvijaḥ . āśrameṇa vinā tiṣṭhan prāyattīyate hi saḥ iti vidhā pā° dhṛtā smṛtiḥ . tasya kanyālābhārthaṃ kāmyajapa ukta ṛgvidhāne suṣumaṃ prajapet sūktamatha samyak śivālaye . ayutaṃ tu japet kanyāṃ ṣaṇmāsāt labhate nara iti .
     atrānāśramadoṣaviṣaye kiñciducyate snātako hi gṛhasthabhedodvijātimātraḥ samāvartanasnānasya teṣāmeva sambhavāt . atastadviṣayakamevānāśramādidoṣotkīrtanam . tathā hi vidhānapārijātadhṛtayoḥ smṛtyoḥ snātvaiva vidhinā kāle ityādau snātaḥ samudvahet kanyāmityādau copakrame dvijātiviṣayakatvāvagamena upasaṃhāre anāśramadoṣakīrtanaṃ tadviṣayakameva upakramopasaṃhārayorekaviṣayakatvaucityāt . etena svīkaroti yadā vedaṃ caredvedavratāni ca . brahmacārī bhavedūrdhvaṃ tataḥ snāto bhavedgṛhī . dvividho brahmacārī tu smṛtaḥ śāstre manīṣibhiḥ . upakurvāṇakastvādyo dvitīyo naiṣṭhikaḥ smṛtaḥ . yogṛhāśrama masthāya brahmacārī bhavet punaḥ . na yatirna vanasthaśca sarvāśramavivarjitaḥ . anāśramī na tiṣṭhettu dinamekamapi dvijaḥ . āśrameṇa vinā tiṣṭhan prāyaścittīyate hi saḥ . jape home tathā dāne svādhyāye ca ratastu yaḥ . nāsau tatphalamāpnoti kurvāṇo'pyāśramāccyutaḥ . trayāṇāmā nulomyaṃ hi prātilomyaṃ na vidyate . prātilomyena yoyāti na tasmāt pāpakṛttamaḥ dakṣavacanamapi vedādhyayanottarasnātakānāmevopakrame kīrtanāt ante ca trayāṇāmāśramāṇāmānulomyavidhānācca dvijamātraviṣayakam yattu tadvākyaikadeśamādāya raghunandena anāśramī na tiṣṭhettvityādi vākyaṃ śūdropalakṣaṇaparamuktaṃ na tadyuktamupakramopasaṃhārābhyāṃ dvijamātraviṣayakatvaniścayāt . kiñca trayāṇāmānulomyokterapi na śūdraviṣayakatvaṃ tatpradarśitavāmana purāṇavacane śūdrasyaikamātrāśramāvagateḥ tathā ca yeṣāmeva āśramacatuṣṭayaṃ tattrayaṃ taddvayaṃ vā sammavati teṣāmevānulomya prātilomyasambhava ekamātrāśramasya śūdrasyaḥ kathantarāmānulommyaprātilomyasambhavaḥ . etena vrateṣu lopakoyaśca āśramādvicyutaśca yaḥ . saṃdaṃśayātanāmadhye patatastābubhāvapi iti bhaviṣyapurāṇavacanena dakṣasmṛteḥ saṅkocanamapi parāstam śrutismṛtipurāṇānāṃ virodho yatra dṛśyate . tatra śrautaṃ pramāṇaṃ tu tayordvaidhe smṛtirvareti vidhāna pā° dhṛtavyāsavākyena purāṇāpekṣayā smṛtervaratvakīrtanena purāṇena smṛterbādhasyāyogyatvāt virodhe tvanapekṣamasati hyanumānamiti jaiminisūtreṇa śrutismṛtyorbirodhe smṛterāpramāṇyasyeva smṛtipurāṇayorvirodhe'pi purāṇasyāpramāṇyasyaivocitatvāt vastutaḥ nātra virodhaḥ spaṣṭasya tu vidhernānyairupasaṃhāra iṣyate itinyāyenārthaka smṛtau dvijapadasya spaṣṭatayā anyopasaṃhārakatvāsambhavena paurāṇikayacchabdasyāspaṣṭārthakatayā tatparatvakalpanenaivopapattau virodhābhāvāt tathā ca bhaviṣyapurāṇavacanameva dvijātiviṣayakaṃ na śūdraviṣayakamityeva kalpanīyamiti . atredaṃ vivektavyaṃ kiṃ paurāṇikāspaṣṭārthakayacchabdasya yāvadvarṇaviṣayakatvamuta spaṣṭārthakasmṛtyekavākyatayā traivarṇikamātraviṣayakatvaṃ tatra purāṇena smṛterbādhāyogena paurāṇikayacchabdasyaiva smṛtyu ktatrivarṇaparatvakalpanaṃ yuktamitya tpaśyāmaḥ . yadapi catvāra āśramāścaiva brāhmaṇasya prakīrtitāḥ . brahmacaryañca gārhasthyaṃ vānaprasthañca bhikṣukam . kṣatriyasyāpi kathitā āśramāstraya eva hi . brahmacaryañca gārhasthyamāśramadvitayaṃ viśaḥ . gārhasthyamucitaṃ tvekaṃ śūdrasya kṣaṇamācaret vāma° pu° vākyaṃ tat śūdrasya gārhasthyamātrādhikārabodhakam . na tu tadakaraṇe pāpajanakatābodhakamapi ucitamiti padasvārasyāt ucitapadasya yogyārthakatvāt tenaiva udvā° ta° kṣaṇamutsavamiti vyākhyānena tadīyagṛhasthāśramasyot savārthakatvoktyā kāmyatvasūcanāt catvāriṃśadvatsarāṇāṃ sāṣṭānāñca pare yadi . striyā viyujyate kaśrit sa tu raṇḍāśramī mataḥ . aṣṭācatvāriṃśadabdaṃ vayoyāvanna pūryate . bhāryāputraviyuktasya nāsti yajñe'dhikāriteti bhaviṣyapurāṇavacanamapi yajñe'dhikāritāpratiṣedhāt dvijaviṣayakameva śūdrasya yajñe'nadhikārāt . dvijātīnāmeva yajñīyājyāvekṣaṇādeḥ patrīsādhyatayā patnyabhāve kathamājyāvekṣaṇādyaṅgasiddhiriti yuktaḥ teṣāmanadhikāraḥ yajñādhikāre śūdrasya paryudastayā tadadhikārābhāvakathanamanarthakaṃ syāt . ato yeṣāmeva yajñādhikārasteṣāmeva bhāryārāhitye anadhikāritāpratipādane vacanaṃ sārthakam . tena taddvijaviṣayakameva . evaṃ prāguktadakṣavacane japehome tathā dāne svādhyāye niṣphalatvakathanamapi upakramopasaṃhārābhyāṃ homasvādhyāyayordvijātīnāmeva sambhavācca dvijātiviṣayakameva . ataḥ śūdrāṇāṃvivāhasya utsavārthatayā kāmyatvenākaraṇe na patyavāya iti susthitam . etena bahuvivāhavāde mayā dakṣavacanastha dvijapadasyopalakṣaṇārthakatvaṃ yat khaṇḍitaṃ tat susthitameveti draṣṭavyam .

āplāva pu° ā + plu--pakṣe ghañ . āplavaśabdārthe .

āplābita tri° ā + plu--ṇic--kta . jalādipravāhenābhivyāpto .

āplāvya tri° ā--plu--ni° kartari ṇyat . 1 āplavanakārake . bhāve ṇyat . 2 kartavyāplavane na° . karmaṇi ṇyat . jalādinā 3 abhivyāpye tri° .

āpluta tri° ā + plu--kta . 1 snāte 2 ārdrībhūte ca 3 snātake gṛhasthabhede pu° . bhāve kta . 4 snāne na° .

āplutavratin pu° āplutasya snātasya vratamastyasya ini . snātake gṛhasthabhede . āplavavratiśabde vivṛtiḥ .

āplutya a° ā + plu--lyap . snātvetyarthe, 2 utplutya ullamphyetyarthe ca .

āpluṣṭa tri° ā + pluṣa--kta . 1 īṣaddagdhe 2 samyagdagdhe ca .

[Page 753a]
āpva pu° āpa--van . vāyau si° kau° kaṇṭhasthāne ujjvala° vanpratyayādhikāre uṇādau nipā° adantaevāyam . śabdakalpadrume nāntatvakalpanaṃ cintyam .

āphūka na° īṣat phūtkāraiva pheno'tra pṛ° talopaḥ . aphenevaidyakam .

ābaddha na° samyak ābaddham + vandha--bhāve kta . dṛḍhabandhane . 1 ādhāre kta . 2 premṇi . karmaṇikta . 3 baddhe 4 āpte 5 pratiruddhe ca tri° . payodhimābaddhacalajjalābilam māghaḥ ābaddhabhīmabhrukuṭīkarālam bhaṭṭiḥ . syandanābaddhadṛṣṭiṣu raghuḥ . 6 bhūṣaṇe ca . bā° karaṇe kta . 7 yoktre .

ābandha pu° ā + bandha--ghañ . 1 dṛḍhabandhe, karaṇe ghañ . 2 yoktre ādhāre ghañ . 3 premṇi ca . lyuṭ ābandhanapyatra na° .

ābarha pu° ā + barha--hiṃsāyāṃ ghañ . 1 utpāṭane 2 hiṃ sane ca lyuṭ . ābarhaṇamapyatra na° .

ābarhin tri° ābarhostyasya ini . utapāṭanayukte mūlamasyābarhiṃ pā° ābarha ābarhaṇaṃ tadasyāsti ābarhisi° kau° .

ābādha pu° ā + bādha--ghañ . pīḍāyāṃ ābādhe pā° ābādhe pīḍāyām si° kau° yathāsukhamukhaḥ kuryāt prāṇābādhabādhabhayeṣu ca na cainaṃpādata kuryānna prāṇābādhamācaret manuḥ tatra manaḥśarīrābādhakarāṇi śalyāni suśru° nāsti bādhā yasya . 3 pīḍāśūnye tri° .

ābādhā strī ā + bādha--bhāve a . 1 pīḍāyām 2 tāpatraye kleśe ca . ābādhāmaraṇabhayārciṣā cirāya kirā° līlāvatyukte 3 abādhāśabdārthe 239 pṛṣṭhe vivṛtiḥ .

ābila tri° ā + bila--bhedane ka . 1 asvacche kāluṣyayukte asvacchasya hi jalādeḥ samyagda ṣṭiprasārabhedanāttathātvam . payodhimābaddhacalajjalābilam māghaḥ . 2 bhedake tri0

ābilakanda pu° ābilobhūmerābhedakaḥ kando mūlamasya . mālākande kṣupabhede tasya mālākārakandatayā bhūmeḥ samyagbhedanāttathātvam .

ābutta pu° āpanamāp kvip āpe prāptyai uttāmyati ud + tama--dṛ . nāṭyoktau bhaginīpatau . bahuprāpto santoṣā bhāvena du khitvāttasya tathātvam .

ābda tri° abde meghe bhavaḥ tasyedam iti vā aṇ . 1 meghabhave 2 meghasambandhini ca .

ābhaga pu° samyak bhagaṃ māhātmyaṃ yasya . ābhāgyedeve somomūtyāvapāneṣṭhā bhagodevodeveṣvābhagaḥ ṛ° 1, 36, 4

ābhaṇḍana na° ā + bhaṇḍa--lyuṭ . nirūpaṇe śabdaci° .

ābhayajātya puṃ strī abhayajātasyāpatyaṃ gargā° yañ . abhayajātasyāpatye striyāṃ ṅīp yalopaḥ . tataḥ kaṇvā° aṇ yalopaḥ . ābhayajātaḥ tadapatye puṃ strī striyāṃ ṅīp

ābharaṇa na° ā + bhṛ--karmaṇi lyuṭ . bhūṣaṇe . kimityapāsyābharaṇāni yauvane kumā° veṣābharaṇasaṃśuddhāḥ spṛśeyuḥ susamāhitā vāhanāni ca sarvāṇi śastrāṇyābharaṇāni ca manuḥ pāṇḍavānāṃ sabhāmadhye'duryo'dhana upāgata . tasmai gāñca hiraṇyañca sarvāṇyābharaṇāni ca vidagdhasu° bhāve lyuṭ . 2 samyakpoṣaṇe na° .

ābharita tri° ābhara ābharaṇaṃ jāto'sya itac ā + bhṛbā° itac iṭ ca 1 pūrite 2 alaṅkṛte . hastābharaṇapūrṇena keyūrābharitena ca harivaṃ° 16 a° .

ābharman na° ā + bhṛ + manin . 1 samyagbharaṇe garbhādeḥ 2 poṣaṇe

ābhā strī ā + bhā--aṅ . 1 dīptau, 2 śobhāyām kāntau, 3 upamāne, ābhā vavūlaparyāyaḥ kathitaḥ kovidairiha bhā° pra° ukte 4 vavūle ca . ābhāphalatrikairvyorṣaiḥ sarvairebhiḥ samīkṛtaiḥ tulyaguggulurāyojyobhagnasandhiprasādhakaḥ cakrada° .

ābhāti strī ābhāti tyulparūpatayā ā + bhā--ktic . prativimbe rājani° . tasya vimbatulyatayā drīptestathātvam .

ābhāṣaṇa na° ā + bhāṣa--lyuṭ . parasparakathane 2 ālāpe sambandhamābhāṣaṇapūryamāhuḥ raghuḥ . 3 sambodhane ca .

ābhāṣya tri° ā + bhāṣa--ṇyat . āmantraṇīye 1 saṃbodhye 3 ālāpye ca janamābhāṣyamimaṃ na manyase raghuḥ . ā + bhāṣa--lyap . 5 saṃbodhyetyarthe avya° .

ābhāsa pu° ābhāsate ā + bhāsa ac . upādhitulyatayā bhāsamāne 1 prativimbe ābhāsorūpasūryakavat śā° sū° buddhivṛtticidābhāsau dvāvetau vyāpnuto ghaṭam . tatrājñānaṃ dhiyā naśyedābhāsāttu ghaṭaḥ sphuret vedā° kā° . 2 duṣṭe hetvādau hetvābhāsāśca pañcadhā bhāṣā° . savyabhicāraviruddhaprakaraṇamasādhyasamātītakālā hetvābhāsāḥ gau° sū° . pakṣasattvasapakṣasattvavipakṣāsattvābādhitatvāsatpratipakṣitatvopapannoheturgamakaḥ sa ivābhāsata iti hetvābhāsastena tadbhinnatve sati taddharmavattvam pañcarūpopapannatvābhāve sati tadrūpeṇābhāsamānatvaṃ hetvābhāsatvamiti phalitārthaḥ hetvābhāsāśca yathoktāḥ gau° sū° . evaṃ pramāṇābhāsaḥ yuktyābhāsaḥ āgamābhāsaityādāvapi prāmāṇyādyabhāvavattve sati pramāṇādirūpeṇābhāsamānatvamarthaḥ . evaṃ bahavo vipratipannāyuktivākyatadābhāsasamāśrayāḥ santaḥ śā° bhā° . tathā ca yadvācakapadottaramābhāsaśabdaḥ prayujyate tasya duṣṭatvaṃtena gamyate . rasābhāsādāvapi tirya gyonyādigatatvena paranāyakagatatvena ca duṣṭatvādrasābhāsatvam . punaruktavadābhāsādau ca na duṣṭatvam kintu punaruktabhinnatvenābhāsamānatvāt vastuto'punaruktvameva gamyate ityeva tatra viśeṣaḥ . rasyata iti rasa iti vyutpattidarśanāt bhāyatadābhāsādayo'pi gṛhyante sā° da° tatra rasābhāsaḥ madhu dvirephaḥ kusumaikapātre ityādi . atra hi sambhoga śṛṅgārasya tiryagviṣayatvādrasābhāsatvam sā° da° . āpātatoyadarthasya punaruktāvabhāsanam . punaruktavadābhāsaḥ sā° da° . bhāve ghañ . 3 tulyaprakāśe . ābhāsyate'nena ā + bhāsa--ṇic--karaṇe ac . granthāvatāraṇārthaṃ 4 granthābhiprāyavarṇane vyākhyānāṃśabhede ca .

ābhāsura tri° ā + bhāsa--ghurac . samyagdoptiśīle .

ābhāsvara tri° ā + bhāsa--varac . 1 samyagdīptiśole catuḥ baṣṭimite 2 gaṇadevabhede ātmā jñātā damodāntaḥ śāntirjñāmaṃ śamastapaḥ . kāmaḥ krodhomadomoho dvādaśābhāsvarāime ityukte 3dvādaśamite gaṇabhede ca pu° . eṣāñca svasvavṛttyābhāsvaratvāttathātvam .

ābhicaraṇika tri° abhicaraṇaṃ prayojanamasya ṭhañ . atharvavedādiprokte śatruprabhṛtermāraṇoccāṭanavaśīkaraṇādirūpābhicārasādhane 1 mantrādau tatsādhane 2 vidhānabhede ca . raudraṃ rākṣasasāsuramābhicaraṇikaṃ mantramuktvā pitryamātmānaṃ cālabhyopaṃspṛśedapaḥ kātyā° 1, 10, 14, abhicaraṇam abhicāraḥ prayojanamasyāsāvābhicāraṇikaḥ prayojanamityarthe ṭhañ . badhāna deva! savitaḥ paramasyāṃ pṛthivyāṃ śatena pāśai ryo'smān dveṣṭiyaṃ ca vayaṃ dviṣma stamatomā mauk yaju° 1, 25, dviṣato badho'si ya° 128 ityādi tatra śatrunāmādisaṃyuktaḥ abhicārārthameva prayujyamāna ābhicaraṇika ityucyate temābhicaraṇabuddhyabhāve mantrasyābhicaraṇaprayojanābhāvānnābhicaraṇikatvam atastaduccāraṇe udakasparśābhāva karkaḥ . evamanye'pi mantrā atharvavedoktā jñeyāḥ . tadvidhānañca athavavedāntargate āṅgirasakalpe vistṛtam . evaṃ tantroktābhicāravidhānam tantrasārādau vistṛtam . abhicāra + prayojanārthe ṭhañ . ābhicāriko'pyatra . striyāmubhayatra ṅīp .

ābhijana tri° abhijanādāgataḥ abhijanasyedaṃ vā aṇ . abhijanādvaṃ śādāgate tāṃ pārvatītyābhijanena nāmnā kumā° . 2 vaṃśasambandhini ca .

ābhijātya na° abhijātasya bhāvaḥ ṣyañ . 1 kaulīnye 2 pāṇḍitye 3 saundarye ca .

ābhijita tri° abhijiti nakṣatre jātaḥ aṇ . abhijinnakṣatre jāte tasya vā luk . abhijidapi tatraivārthe . abhijita idam aṇ . gavāmayanāntargatābhijinnāmakadina samvandhini sāmādau tri° .

ābhijitya tri° abhijiti bhavaḥ aṇ tataḥ svārthe yaña . abhijidbhave .

ābhidhā strī abhidhaiva svārthe'ṇ . abhidhāśabdārthe 1 śabdavṛttibhede 2 kathane ca

ābhidhātaka na° ābhidhāṃ takati sahate ac . śabde

ābhidhānīyaka na° abhidhānīyasya bhāvaḥ yopadhagurūpottamatvāt vuñ . kathanīyatve

ābhiplavika tri° abhiplave vihitaḥ ṭhak . abhiplavavihita sūktasāmādau . abhiplavaśabdārthaśca abhiplavaśabde dṛśyaḥ . tacca sāma jyotirgaurāyurgaurāyurhyotirityādi sūkte geyam . abhiplavāya hitaḥ ṭhak . gavāmayanāntargataṣaḍahabhede pu° .

ābhimānika tri° abhimānena nirvṛttaḥ ṭhak . sāṃkhyamatasiddhe abhimānotpādite ubhayendriye śabdādipañcanmātre ca . yathaiṣābhimābhikakatvaṃ tathīktaṃ sāṃ° pra° bhā° tanmātrendriyāṇyabhimānavaddravyopādānakānyabhimānakāryadravyatvāt yannaivaṃ tannaivam yathā puruṣādiriti . nanvabhimānavaddravyamevāsiddhamiti cet ahaṃ gaura ityādi vṛttyupādānatayā cakṣurādivat tatsiddheḥ . anena cānumānena mana ādyatirekimātrasya tatkāraṇatayā prasādhyatvāt . atra cāyamanukulastarkaḥ bahu syāṃ prajāyeyetyādi śrutismṛtibhyastāvadbhūtādisṛṣṭerabhimānapūrbakatvād buddhi pūrbakasṛṣṭau kāraṇatayābhimānaḥ siddhaḥ . tatra caikārtha samavāyapratyāsattyaivābhimānasya sṛṣṭihetutvaṃ lāghavāt

ābhimukhya na° abhimukhasyabhāvaḥ ṣyañ . abhimukhatve ānukūlyārthasammukhībhavane prāptābhimukhyaḥ puruṣaḥ kriyāsu viniyujyate vākyapa° . anukūlatve 2 viśeṣādābhimukhyena carantovyabhicāriṇaḥ . sthāyinyu nmagnanirgnāstraya striṃśacca tadbhidāḥ sā° da° . tatra yātrādau rāhorābhimukhya niṣedhaḥ jyo° ta° paścādarke vidhau vahnau saumyāṃ jñe vāyave kuje . rakṣo'dhīśe bhṛgau yāmyāṃ gurāvīśe śanau dine . rāhurbhramati yāmārdhādaśvagatyā ca vāmataḥ . pratīcyāṃ vahni koṇe tu tataḥ saumyāmato'sṛpe . tataḥ prācyāmatovāyau tasmādyāmyāṃ tataḥ śive . ravāvevamanyavāreṣūhyamevaṃ krameṇa hi dyūte yuddhe vivāde ca yātrāyāṃ sammukhasthitam . rāhuṃ vivarjayet yatnādyadīcchet karmaṇaḥ phalam . evaṃ yoginyābhimukhye'pi gamanaṃ na śastam yathā pratipannavamī pūrve rāmā rudrāśca pāvake . śarastrayodaśī yāmye vedā māsāśca nairṛte . ṣaṣṭhī caturdaśī paścāt vāyavyāṃ munipūrṇime . dvitīyā daśamī yakṣe aiśānyāmaṣṭamī kuhūḥ . yoginī navadaṇḍāśca śeṣā varjyā viśeṣataḥ . dakṣasammukhayoginyāṃ gamanaṃ naiva kārayediti jyo° ta° . pīyūṣadhārāyāntu pṛṣṭhatodakṣiṇe vāpi yoginīgamane hitā . vāmasammukhayornaiva vāyumevaṃ cintayet jayakalpalatā vākye tanmūlake muhūrta° ci° vākye ca navabhūmyaḥ śivavahnayo'kṣaviśve'rkakṛtāḥ śakrasturaṅgatithyaḥ . dvidaśāmāvasavaśca pūrvataḥ syustithayaḥ sammukhavāmagā na śastāḥ vāmagāyā aśubhatvamuktam . anyorvyavasthā deśabhedena . kālapāśayorābhimukhyena yānamapi na śastam kauverīto vaipatītyena kālo vāre'rkādye sanmukhe tasya pāśaḥ . yātrāyuddhesammukhe varjanīyāveto rātrau vyastasaṃjñau vicintyau muhū° . spaṣṭaṃ ratnasāre ravāvuttarataḥ kālaḥ somye vāyavyabhāgake . bhaume tu paścime bhāge budhe nairṛtakoṇake . jīve ca yāmya digbhāge bhṛgau cāgneyakoṇake . śanau tu pūrvadigbhāge kālacakraṃ prakīrtitam . pāśastatsammukhadiśi kālāpekṣayā pañcamadiśi pāśa ityarthaḥ yathā ravau dakṣiṇasyāṃ, some āgneyyāṃ, bhaume pūryasyāṃ, budhe aiśānyāṃ, gurāvuttarasyāṃ, śukre vāyavyāṃ, śanau paścimāyām . kālapāśayorābhimukhyaṃ yātrādau niṣiddhaṃ vāmadakṣiṇayostu śubhāśumaphalakatvaṃ yathāha svaro° dakṣiṇastu śubhaḥ kālaḥ pāśovāmadigāśrayaḥ . yātrāyā samare śreṣṭhastato'nyatra na śobhanaḥ anyatra sammukhapṛṣṭhabhāgayoḥ pī° dhā° . rātrau tu kālapāśayorviparyāsena sthitestadanusāreṇaiva phalam . pūrbādidigabhimukhāni nakṣatrāṇi . pūrvādiṣu caturdikṣu sapta saptānalarkṣataḥ muhū° tena kṛttikādīni sapta pūrvadigmukhāni . maghādīni sapta dakṣiṇābhimukhāni . anurādhādīni sābhijitkāni sapta paścisābhimukhāni . dhaniṣṭhādīni bharaṇyantādīni sapta uttarābhimukhāni . taistairnakṣatraistattaddigabhimukhagṛhakaraṇaṃ tatpraveśaśca śubhāya . yaddigdvāraṃ mandiraṃ taddigṛkṣairuktarkṣaiḥ syāt sanniveśo na sarvaiḥ vaśi° . pūrvādidigabhimukhā rāśayo yathā . pūrbādidikṣumeṣādyāḥkramāddigdvārarāśayaḥ . digdvārarāśayaḥ sarve taddigyātuḥ śubhapradāḥ . tadvargāśca tadaṃśāśca taddigyātustathāvidhāḥ vaśiṣṭhaḥ . digdvārabhe lagnagate praśastā yātrārrthadāstrī jayakāriṇī ca . hāniṃ vināśaṃ riputobhayañca kuryāt tathā dik pratilomalagne iti mūhū° . śukrābhimukhyaṃ trividham udayati diśi yasyāṃ, yāti golabhramādvā, vicarati ca bhacakra yatra digdvārabheṣu . trividhamiha sitasya procyate sammukhatvaṃ munibhirudayaeva tyajyate tatra yatnāt śrīpatiḥ . udeti yasyāṃ diśi yatra yāti golabhramādvātha kakubbhacakre . tridhocyate sammukhaeva śukro yatroditastāṃ tu diśaṃ na yāyāt muhū° . śukraḥ yasyāṃ diśi prācyāṃ pratīcyāṃ vā kālavaśenodayaṃ karoti tatra gantuḥ puṃsaḥ śukraḥ sammukhaḥ ayamekaḥ prakāraḥ . atha golabhramātuttara dakṣiṇagolabhramaṇavaśena yasyāṃ diśi uttarasyāṃ dakṣiṇasyāṃ vā yāti tatra gantuḥ śukraḥ samukhaḥ syāditi dvitīyaḥ prakāraḥ . prācyādidigdvārakṛttikādigativaśena yaddiṅnakṣatre śukraścarati tatra diśi gantuḥ śukraḥ sammukhaḥsyāditi tṛtīyaḥprakāraḥ . tatrodayaśukre doṣādhikyamiti pī° dhā° . ataeva vaśiṣṭhaḥ paścādabhyudite śukre pratīrcī dakṣiṇāṃ diśam iti udayadiggatasyaiva śukrasyābhikhyeyātrādi nyaṣedhat . atrāpavādaḥ vudho'nukūlo yadi tatra saṃcalan ripūna jayennaiva jayaḥ pratīnduje muhū° . śukrābhimukhyādidoṣamuktvā . evaṃ vidhe'pyāsphujite ca yāyādbu dhoyadi syādanukūlavartī śnīpatiḥ . anukūlaḥ pṛṣṭhadiksaṃsthaṃ iti pī° dhā° . apavādā ntaram nocago'rigṛhastho vā vakragovā parājitaḥ . yāturbhagapradaḥ śukraḥ svocchasthaśceddhanapradaḥ iti nāradaḥ . pratiśukrādedoṣonṛṇāṃ prathamayātrāyāṃ rājñāṃ ca vijaya yātrāyāmeva yathāha raibhyaḥ . pratiśukrādidoṣo'ya nūtane gamane nṛṇām . rājñāṃ vijayayātrāyāṃ nānyadā doṣamāvahet candrasya nakṣatraviśeṣasthitau tadapavādaḥ . yāvaccandraḥ pūṣabhāt kṛttikādye pāde śukro'ndho na duṣṭo' grahadakṣe muhū° . pauṣṇādivahnibhādyāṅghriṃ yāvattiṣṭhati candramāḥ . tāvacchukro bhavedandhaḥ sammukhe gamanaṃ hitam parāśaraḥ . rājñāṃ vijayayātrāyāṃ viśeṣaḥ . madhyemārgaṃ bhārgavāste'pi rājā tāvattiṣṭhet sammukhatve'pi tasya muhū° . atyantāpadi śāntiṃ kṛtvā yāvāt . śāntiśca pī° dhā° yātrāprakaraṇe darśitā tataeva jñeyā . nṛpavijayayātrāyāṃ vudhakujaśukrābhisukhyamapi niṣiddham . pratiśukraṃ pratibughaṃ pratibhaumaṃ gatonṛpaḥ . balena śakrakratulyo'pi hatasainyonivartate iti vaśiṣṭhaḥ . etadabhiprāyoṇaiva kumā° varṇitam . dṛṣṭiprapātaṃ parihṛtya tasya kāmaḥ puraḥśukramiva prayāṇe iti . digīśābhimukhyegamanaṃśastaṃ prātimukhye'śastam . tatradigīśāḥ sūryaḥ śukraḥ kṣamāputraḥsaiṃhikeyaḥ śaniḥ śaśī . saumyastridaśamantrī ca pūrbādīnāṃ digīśvarāḥ . digīśāhe śubhā yātrā pṛṣṭhāhe maraṇaṃ dhruvam jyo° ta° . navavadhvāgamane'pi śukrābhimukhyaniṣedhaḥ sapratisavaḥ jyo° ta° darśito yathā . dīpikāyāṃ strīśuddhyālighaṭājasaṃgataravau kāle viśuddhe bhṛguṃ saṃtyajya pratilomagaṃ śubhadine yātrā praveśocite . tyaktvāhastu niraṃśakaṃ navavadhūyātrāpraveśau patiḥ kuryādekapurādiṣu pratibhṛgornecchantidoṣaṃ budhāḥ . paitrāgāre kucakusumayoḥ sambhavo vā yadi syāt kālaḥ śuddhona bhavati yadā saṃmukhovāpi śukraḥ . meṣe kumbhe'lini ca na bhavet bhāskaraścettathāpi svāmī bhadre'hani navavadhūṃ veśayenmandiraṃ svam . bharturgocaraśobhane dinapatau nāstaṃ gate bhārgave sūrye kīṭaghaṭājage śubhadine pakṣe ca kṛṣṇetare . hitvā ca pratilomagau budhasitau jīvasya śuddhau tathā cānītā guṇaśālinī navavadhūrnityotsavā modate . ekagrāme catuḥśāle durbhikṣe rāṣṭraviplave . patinā nīyamānāyāḥ puraḥ śukrona duṣyati . tathā kāśyapeṣu vaśiṣṭheṣu bhṛgvatryāṅgiraseṣu ca . bhāradvājeṣu vātsyesu pratiśukrona doṣakṛt śambhorābhimukhyaṃ pūjane niṣiddhaṃ yathā na prācīmagrataḥ śambhornodocīṃ śaktisaṃsthitām . na pratīcīṃ yataḥpṛṣṭhamatodakṣaṃsamāśrayet rudrayā° . yajamānaḥ śambhoḥ prācīmavasthitaye na samāśrayet . śambhorjagatsaṃhārakasyāgrataḥ sāṃmukhyāt pañcavaktrapakṣe pradhānaṃ vaktraṃ prācyavasthitam ekavaktrapakṣe sutarāṃ tathā ti° ta° raghu° .

ābhirūpaka na° abhirūpasya bhāvaḥ mano° vuñ . saundarye

ābhirūpya na° abhirūpasya bhāvaḥ ṣyañ . saundarye ābhirūpyācca vimbānāṃ devaḥ sannidhyadṛcchati haya° rā° .

ābhiṣikta tri° abhiṣiktamabhiṣekaḥ tena nirvṛttaḥ saṅkā° añ . amiṣekanirvṛtte .

ābhiṣecanika tri° abhiṣecanaṃ rājyābhiṣekaḥ prayojanamasya ṭhañ rājābhiṣekasādhane dravyabhede ābhiṣecanikaṃ yatte rāmārthamupakalpitam . bharatastadavāpnotu bhā° va° 275 a° . tatratyadravyadividhānāni bhā° śā° pa° 40 a° purākalpavyājenoktāni yathā tataḥ prakṛtayaḥ sarvāḥ puraskṛtya purohitam . dadṛśurdharmarājānamādāya bahumaṅgalam . pṛthivīñca suvarṇañca ratnāni vividhāni ca . ābhiṣecanikaṃ bhāṇḍaṃ sarvasambhārasambhṛtam . kāñcamaudumbarāstatra rājatāḥ pṛthivīmayāḥ . pūrṇāḥ kumbhāḥ sumanasolājā varhīṃṣi gorasam . śamīpippalapālāśasamidho madhusarpiṣī . sruva audumbaraḥ śaṅkhastathā hemavibhūṣitaḥ . dāśārheṇābhyanujñātastatra dhaumya purohitaḥ . prāgudakplavane vedīṃ lakṣaṇenopalikhya ca . vyāghracarmottare śukle sarvatobhadra āsane . dṛḍhapādapratiṣṭhāne hutāśanasamatviṣi . upaveśya mahātmānaṃ kṛṣṇāñca drupadātmajām . juhāva pāvakaṃ dhīmān vidhimantrapuraskṛtam . tatautthāya dāśārhaḥ śaṅkhamādāya pūjitam . abhyaṣiñcatpatiṃ pṛthvyāḥ kūntīputraṃ yudhiṣṭhiram . dhṛtarāṣṭraśca rājarṣiḥ sarvāḥ prakṛtayastathā . anujñātī'tha kṛṣṇena bhrātṛbhiḥ saha pāṇḍavaḥ . pāñcajanyābhiṣiktaśca rājā'mṛtamukho'bhavat . tato'nu vādayāmāsuḥ paṇavānakadundubhīn . dharmarājo'pi tatsarvaṃ pratijagrāha dharmataḥ . pūjayāmāsa tāṃścāpi vidhivadbhūridakṣiṇaḥ . tato niṣkasahasreṇa brāhmaṇān svasti vācayan . vedādhyayanasampannān dhṛtiśīlasamanvitān . etāni dravyādīni rājābhiṣecanikāni jñeyāni adhikaṃ rājābhiṣekaśabde vakṣyate striyāṃ ṅīp . abhiṣecanamadhikṛtya kṛtogranthaḥ ṭhak . abhiṣekādhikāreṇa kṛte 2 bhāratāntargate avāntaraparvabhede ābhiṣecanikaṃ parvadharmarājasya dhīmataḥ bhā° ā° 1 a° . abhiṣecanaṃ snānaṃ prayojanamasya ṭhañ . 3 snānārthe vidhāne tatratye 4 dravyamantrādau ca smānavibhāga pūrvakaṃ tatratyadravyavidhāna mantrā ucyante . tatra snānaṃ tāvat saptavidham māntraṃbhaumaṃ tathāgneyaṃ vāyavyaṃ divyameva ca . vāruṇaṃ mānasaṃ caiva sapta snānānyanukramāt . āpohiṣṭhādibhirmāntram mṛdālambhaśca pāthivam . āgneyaṃ bhasmanā snānaṃ vāyavyaṃ rajasā kṛtam . adbhirātavavarṣābhiḥ snānaṃ taddivyamucyate . vāruṇañcāvagāhaśca mānasaṃ viṣṇucintanam yogiyā° tatra viśeṣastanaivoktaḥ śanna āpastu drupadā āpohiṣṭhāghamarṣaṇam . etaistu pañca bhirmantrairmantrasnānaṃ taducyate mantrāṇāṃ samuccayovikalpovā śaktyapekṣayā . tatra vāruṇaṃ snānaṃ mukhyamasāmarthye anyāni snānāni snānaṃ tu dvividhaṃ proktaṃ gauṇamukhyapramedataḥ . tayostu vāruṇaṃ mukhyaṃ tatpunaḥ ṣaḍvighaṃ smṛtam . nityaṃ naimittikaṃ kāmyaṃ kriyāṅgaṃ malakarṣaṇam . kriyāsnānaṃ tathā ṣṭhaṃ ṣoḍhā snānaṃ prakīrtitam vyāsokteḥ tatra nityādīnyanupadaṃ vakṣyante . asāmarthyāccharīrasya deśa kālādyapekṣayā . mantrasnānāditaḥ sapta kecidicchanti sūrayaḥ jā° smṛ° . gṛhe'pi ca dvijātīnāṃ mantravat snānamiṣyate . vidhilopaṃ na te kuryuḥ sāmarthye sati karmasu jaimi° smṛ° alpatvāddhomakālasya bahutvāt snānakarmaṇaḥ prātarna tanuyāt snānaṃ homalopovigarhitaḥ kātyā° smṛ° . prātaḥ saṃkṣepataḥ snānaṃ śaucārthaṃ tu tadiṣyate . mantrai stu vidhiniṣpādyaṃ madhyāhne tu savistaram vaśi° . atyantāśaktau . aśirasyaṃ bhavetsnānaṃ snānāśaktau tu karmiṇām . ārdreṇa vāsasā vāpi mārjanaṃ kāpilaṃ viduḥ . kṛtābhimantritaistoyaiḥ prokṣayenmūrdhni sarvataḥ . anukalpamidaṃ snānaṃ sarvapāpaharaṃ nṛṇām jāvā° smṛ° . ekavāsasā'pi snānaṃ kartṛṃ śakyate ekena vāsasā snāyāddvābhyāmaniyamaḥ smṛtaḥ . bahuvāsoniṣedhaśca snāne phalamabhīpsataḥ viṣṇūkteḥ naikavāsāḥ kriyāṃ kuryāt snānaṃ karma vinā kvacit tadukteśca aspṛśyasparśane caiva vārtāyāṃ putrajanmani . etaddvivāsasā kāryamanyatraikena vāsasā vasi° na nagnonānyadīyena nārdreṇa nasūcyāgrathitena na vikṛtena ca snāyāt ityācāratilakaḥ . tatra nityaṃ prātaḥsnānam, prātaḥ samācaret snānaṃ tacca nityamiti smṛtam mārka° pu° . candrasūryoparāge aśaucādau aspṛśyasparśane ca snānaṃ naimittikam . puṣye'rke janmanakṣatre vyatīpāte ca vaidhṛtau . amāyāñca nadīsnānaṃ punātyā saptamāt kulam ityādyukta snānaṃ kāmyam . dharmkarma kartuṃ yat pūrbasnānaṃ tatkriyāṅgam . malāpakarṣaṇaṃ nāma snānamabhyaṅgapūrbakam . malāpakarṣaṇāyaiva tatpravṛttistu nānyathā . tatra snānavidhiśca āśva° gṛ° pari° uktaḥ yathā . atha snānavidhistatprātarsadhyāhne ca gṛhasthaḥ kuryādekataratra vā prātareva, brahmacārī yatistriṣu savaneṣu dviḥ trirvā vānaprasthaḥ . tat prātaḥ sahagomayena kuryān mṛdā madhyandine sāya śuddhābhiradbhiḥ . na prātaḥsnānāt prāksandhyāmupāsīta prātarutsṛṣṭaṃ gomayamantarikṣasthaṃ saṅgṛhya bhūniṣṭhaṃ voparyadhaśca saṃtyaktaṃ tīrthametya dhautapādapāṇimukha ācamya sandhyoktavadātmābhyukṣaṇādi ca kṛtvā dvirācamya darbhapāṇiḥ saṃyataprāṇaḥ karma saṅkalpya gomayaṃ vīkṣitamādāya savye pāṇau kṛtvā vyāhṛtibhistredhā vibhajya dakṣiṇaṃ bhāgaṃ praṇavena dikṣu vikṣipyottaraṃ tīrthe kṣitvā madhyamaṃ mānastoka ityṛcābhimantyra gandhadvārām ityanayā mūrdhādisarvāṅgamālipya prāñjaliḥ varuṇaṃ hiraṇyaśṛṅgamiti dvābhyām ava te heḍa iti ddābhyāṃ prasamrāje vṛhadu ceti sūktena prārthya hiraṇyaśṛṅgaṃ varuṇaṃ papradye tīrthaṃ me dehi yācitaḥ . yanmayā bhuktamasādhūnāṃ pāpebhyaśca pratigrahaḥ . yanme manasā vācā karmaṇā vā duṣkṛtaṃ kṛtam . tanna indro varuṇo vṛhaspatiḥ savitā ca punantu punaḥ punaḥ ityatha yāḥ pravato nivata udvata ityetayā tīrthamabhimṛśyāvagāhya snāto dvirācamya mārjayet ambayoyantyadhvabhiḥ ityaṣṭābhiḥ āpohiṣṭheti ca navabhiratha tīrthamaṅguṣṭhena imaṃ me gaṅga ityṛcā triḥ pradakṣiṇamāloḍya prakāśapṛṣṭhamagnau aghamarṣaṇasūktaṃ trirābartya nimajyonmajyādityamālokya dvādaśakṛtva āplutya pāṇibhyāṃ śaṅkhamudrayā yonimudrayā vodakamādāya mūrdhni mukhe bāhvorurasi cātmānaṅgāyatryābhiṣicya tvanno agne varuṇasya vidvāniti dvābhyāt taratsamandīdhātīti ca sūktena punaḥ snāyānmūrdhni cābhiṣiñcet tadviṣṇoḥ paramampadam agnerakṣāṇo aṃhaso yatkiñcedaṃ varuṇadevye jane ityetā japet, sroto'bhimukhaḥ saritsu snāyādanyatrādityābhimukho'tha sākṣatābhiradbhiḥ prāṅmukha upavītī daivatīrthena vyāhṛtibhirvyastasamastābhirbrahmādīndevān sakṛtsakṛttarpayitvāthodaṅmukhaḥ nivītī sayavābhiradbhiḥ prājāpatyena tīrthena kṛṣṇadvaipāyanādīn ṛṣīṃstābhirvyāhṛtibhirvyastābhistarpayitvātha dakṣiṇābhimukhaḥ prācīnāvotī pitṛtīrthena satilamadbhirvyāhṛtibhireva somaḥ pitṛmān yamo aṅgirasvānagnisvattāḥ kavyavāhana ityādīṃ strīṃstrīṃstarpayedetatsnānāṅgatarpaṇamatha tīrametya dakṣiṇābhimukhaḥ prācīnāvītī ye ke cāsmatkule jātā aputrāgotriṇo mṛtāḥ . te gṛhṇantu mayā dattaṃ vastraniṣpīḍanodakamiti vastraṃ niṣpīḍya yajñopavītyapa upaspṛśya paridhānīyamabhyukṣya paridhāya dvitīyañcottarīyaṃ paryukṣitaṃ prāvṛtya dvirācāmedathoktasandhyāmupāsītedaṃ prātaḥ snānavidhānam . atha madhyandine tīryametya dhautapāṇipādamukho dvirācamyāyataprāṇaḥ snānaṃ saṅkalpya darbhapavitrapāṇiḥ śucau deśe khanitreṇa bhūmiṅgāyatryastreṇa khātvoparimṛdañcaturaṅgulamudvāya takhāstāmmudaṃ tathā khātvā gāyatryādāya gartamudvāsitayā mṛdā paripūrya mṛdamupāttāṃ śucau deśe tore nidhāya gāyatryā prokṣya tacchirasā tredhā vibhajyaikena mūrdhna ānābherapareṇa cādhastādaṅgamanulipyāpsvāplutya kṣālayitvādityannirīkṣya taṃ dhyāyan snāyādetanmalasnānamāhuratha tīre dvirācamya tṛtīyamastreṇādāya savye pāṇau kṛtvā vyāhṛtibhistredhā vibhajya dakṣiṇabhāgamastreṇa dikṣu daśasu vinikṣipyottarantīrthe kṣityā tṛtīyaṅgāyatryābhimantritamādityāya darśayitvā tena mūrdhna āpādāt gāyatryā praṇavena vā sarvāṅgamanulipya sumitriyāna āpa oṣadhayaḥ santviti sakṛdadbhirātmānamabhiṣicya durmitryāstasmai santu yo'smāndveṣṭi yañca vayandviṣma iti mṛccheṣamadbhiḥ kṣālayedatha varuṇaprārthanā tarpaṇāntenoktena vidhinā snāyāt . nāsmin prāk brahmayajñatarpaṇadvastraṃ niṣpīḍayedaputrādayo hynte tarpyā ityeṣa snānavidhistadetadasambhave'dbhireva kuryādbhaumadinādiṣu ca na gṛhe mṛdā snāyānna ca śītodakena śītoṣṇodakena gṛhe snāyānmantravidhiṃ varjayedbahirvā śucau deśe sarvaṃ paścātkuryāditi . athāśaktasya mantrasnānaṃ śucau deśe śucirācāntaḥ prāṇānāyamya darpāṇiḥ savye pāṇāvapaḥ kṛtvā tisṛbhirāpo hiṣṭhīyābhiḥ pachaḥ praṇavapūrvaṃ darbhodakairmārjayet . pādayo rmūrdhni hṛdaye mūrdhni hṛdaye pādayorhṛdaye pādayoḥ mūghni cāthārdharcaśo mūrdhni hṛdaye pādayorhṛdaye pādayormūrdhni cātha ṛkśo hṛdaye pādayormūrdhni cātha tṛcena mūrdhnīti mārjayitvā gāyatryā daśadhābhimantritā apaḥ praṇavena pītvā dvirācāmedetanmantrasnānam . śākhibhedenānthavidhavidhānaṃ tattatsūtreṣu dṛśyam . tataśca smṛtyādyuktadravyāṇāṃ tatratya mantrāṇāṃ tadvidhānānāñcābhiṣecanikatvaṃ bodhyam karmānte 5 yajamānābhiṣekārthe mantre ca . te ca mantrāḥ vaidikāḥ paurāṇikāśca . tatra mantrāstu matkṛtatulādānādipaddhatau 206 pṛṣṭhādau dṛśyāḥ . paurāṇikatāntrikatattatkarmasvadhikārasiddhyarthasyābhiṣekasya sādhane 6 mantrāda . 7 taddravyabhede 8 tadvidhāne ca tatra paurāṇikābhiṣekadravyavidhānādi śibamantrābhiṣekaṃ yaḥ kuryācchiṣyādikaśriye ityārabhya astrarakṣābhiṣeka ityantena agnipurāṇe darśitam . śāktābhiṣekadravyavidhānāni ca tantre jñeyāni . 9 rudrābhiṣeka dravye 10 tadvidhāne ca taddyavyavidhānādi ca vidhānapārijāte rudrakalpapaddhatau ca dṛśyam 11 devābhiṣekādisādhanadravyādau

ābhihārika tri° abhimukhyena hāraḥ abhihāraḥ prayojanamasya tatra sādhurvā ṭhañ . abhihārasādhane upaḍhaukanīye (bheṭī) iti jagatīprasiddhe dravye .

ābhīka na° abhīkena dṛṣṭaṃ sāma aṇ . abhīkarṣidṛṣṭe sāmamede ābhīkamabhinidhanamābhīśavāni caike kātyā° 25, 14, 15 . eke ācāryā ābhīkādyānyapi sāmānyāvapanti karka° .

ābhīkṣṇya na° abhīkṣṇasya bhāvaḥ ṣyañ . sātatye paunaḥsunye ābhīkṣṇyañca avicchedenaikarūpakriyotpādanam . nityavīpsayoḥ pā° sūtre ābhīkṣṇye vīpsāyāñca dyotye si° kau° . vahulamābhīkṣṇye pā° ābhīkṣṇyeṇamul pā° . jahikarmaṇā bahulamābhīkṣṇye kartāraṃ cābhidadhāti pā° ga° sū° .

ābhīra pu° samantāt bhiyaṃ rāti rā--ka . gope saṅkīrṇa jātibhede sa hi alpabhotihetorapyadhikaṃ bibhetītitasya tathātvam ābhīravāmamayanāhṛtamānasāya dattaṃ manoyadupate! tadidaṃ gṛhāṇa udbhaṭaḥ sa ca saṅkīrṇavarṇaḥ . brāhmaṇā dugrakanyāmāvṛtonāma jāyate . ābhoro'mbaṣṭakanyāyāmāyogavyāntu dhigvaṇaḥ iti manūktaḥ . śrīkoṅkaṇādadhobhāge tāpītaḥ paścime taṭe . ābhīradeśodeviśi! vindhya śaile vyavasthita iti śaṅktisaṅgama° ukte 2 deśabhede 3 taddeśavāsini 4 taddeśarāje ca ba° va° . ekādaśakaladhāri kavikulamānasahāri . idamābhīramavehi jagaṇamantryamanudhehi ityuktalakṣaṇe 5 mātrāvṛttabhede na° .

ābhīrapalli(llī) strī 6 ta° vā ṅīp . gopapradhāne grāme ghoṣe (goyālapāḍā) .

ābhīrī strī ābhīrasya patnī ābhīrajātirvā strī ṅīp . 1 ābhīrabhāryāyām 2 gopajātistriyāṃ mahāśūdryām .

ābhīla na° samantāt bhayaṃ lāti dadāti lā--ka . 1 kaṣṭe 2 duḥkhe 3 bhayānake tadasyāsti ac . 4 tadvati tri° ābhīlāni prāṇinaḥ pratyavaśyan māghaḥ . rātrau niśāśe sābhīle gate'rdhasamayai nṛpa iti bhā° va° pa° 11 a° .

ābhīśava abhīśunā dṛṣṭaṃ sāma--aṇ . sāmabhede ābhīkamabhinidhanamābhīśavāni caike kātyā° 25, 14, 15 . ābhīkādyāni sāmānyāvapanti karkaḥ .

ābhu tri° samantāt bhavatiā + bhū--ḍu . vibhau vyāpake tucchenābhvapihitaṃ yadāsīt ṛ° 10129, 3 . ābhuvyāpakam bhā° kvip ābhūrapyatra āmūbhirindraḥ śnathayannanābhuvaḥ ṛ° 1, 51, 9 .

ābhugna tri° ā + bhuja karmakartari kta tasya naḥ . 1 ākuñcite 2 īṣadvakre .

[Page 759a]
ābhūti strī ā + bhū--ktin . vyāptau ābhūtireṣā bhūtiḥ ai° u0

ābherī strī rāgiṇībhede halāyudhaḥ .

ābhoga pu° ā + bhuja--ādhāre ghañ . paripūrṇatāyāṃ, yasya yāvadapekṣitaṃ rūpaṃ tatpūrṇatve hi ābhogādhārateti tasya tathātvam . akathito'pi jñāyata eva yathāyamābhogastapovanasyeti śaku° parvatābhogavarṣmāṇamatikāyaṃ mahābalam bhā° va° 178 a° kṛdabhihito bhāvo dravyavat prakāśate iti bhāṣyokteḥ ābhogavatparvatatulyadehamityarthaḥ . yatraiva kavināma syāt sa ābhoga itīritaḥ iti saṅgītadāmodarokte gānasamāptau (bhaṇitā) khyāte 2 kavināmakhyāpane . ābhujyate'nena karaṇe ghañ . 3 yatne yatnādinaiva hi bhogaḥ samyag sampadyate iti yatnasya tathātvam . nā sukho'yaṃ navābhogodharaṇisthīhi rājasaḥ kirā° navābhogaḥ abhinavotsāhaḥ malli° samyak bhogaḥ prā° sa° . 4 samyaksukhādyanubhave viṣayābhogeṣu naivādaraḥ śāntilakṣma . 5 varuṇasya chatre ca medi° .

ābhogaya tri° ābhogaṃ yāti yā--ka . āpūrṇe ābhogayaṃ prayadicchanta aitanāpākāḥ prāñco mama kecidāpayaḥ ṛ° 1, 110, 2 .

ābhogi tri° ābhogaṃ karoti ābhoga + ṇic--in . viṣayābhogakārake jihmaśye caritave maghonyābhogaya iṣṭaye ṛ° 1, 113, 5 .

ābhogin tri° ābhogo'styasya ini . paripūrṇe striyāṃ ṅīp

ābhyantara tri° abhyantare bhavaḥ aṇ . madhyavartini kaccidābhyantarebhyaśca bāhyebhyaśca viśāmpate! bhā° sa° pa° 5 a° . varṇoccāraṇe, prayatno dvidhā ābhyantarobāhyaśca ādyaścaturdhā spṛṣṭeṣatspṛṣṭavivṛtasaṃvṛtabhedāt . tatra spṛṣṭaṃ prayatanaṃ sparśānām . īṣatspṛṣṭamantaḥsthānām vivṛtamūṣmaṇāṃ svarāṇāñca hrasvasyāvarṇasya prayoge saṃvṛtaṃ prakriyādaśāyāntu vivṛtameva si° ko° . eteṣāñcābhyantaratvaṃ varṇotpatteḥ prāgbhāvitvāt tathā hi nābhipradeśāt prayatnaviśeṣapreritaḥ prāṇavāyuḥ ūrdhvamākrāmannuraḥ prabhṛtīni sthānānyāhanti tato varṇasya tadgabhivyañjakadhvanervotpattiḥ tatrotpatteḥ prāk jihvāgropāgramadhyamūlāni varṇotpattisthānaṃ tālvādi yadā sanyak spṛśanti tadā spṛṣṭatā, īṣatsparśe īṣatspṛṣṭatā, samīpāvasthāne saṃvṛtatā, dūrāvasthāne vivṛtatā . ataeva icuyaśānāṃ tālavyatvāviśeṣe'pi cavarge uccārayitavye jihvāgrasya tālusthānena samyaksparśaḥ, yakāre īṣatsparśaḥ, śakāre, samīpe'vasthānam ivarṇe tu dūre'vasthānam matkṛtasaralā .

ābhyavahārika tri° abhyavahārāya hitaṃ ṭhak . bhojanayogye annādau .

ābhyāgārika tri° abhyāgāre tatsthakuṭumbābharaṇe vyāpṛthaḥ ṭhak . kuṭumbabharaṇavyāpṛte hema° .

ābhyādāyika na° ābhimukhyenādānamabhyādānaṃ tatra niyuktaḥ ṭhak . pitṛmātṛkulādiprāpte strīdhanabhede .

ābhyāsika tri° abhyāse nikaṭe bhavaḥ ṭhak . 1 nikaṭasthite alpaiścābhyāsikairyu ktaṃ śuśubhe yodharakṣitam bhā° ā° 276 a° . abhyāsāt paunaḥpunyāt āgataḥ ṭhak . 2 abhyāsaprāpte dṛḍhasaṃskārādau .

ābhyudayika na° abhyudayaḥ prayojanamasya ṭhak . 2 vṛddhinimitte śrāddhabhede tatra chandogānāmābhyuyikaśrāddhavidhirgobhilasūtrachandogapariśiṣṭayoruktaḥ yathā . gobhilaḥ . athābhyudayike śrāddhe yugbhānāśayet . pradakṣiṇamupacāraḥ ṛjavo darbhāḥ yavaistilārthaḥ sampannamiti tṛptipraśnaḥ dadhibadarākṣatamiśrāḥ piṇḍāḥ nāndīmukhāḥ pitaraḥ prīyantāmiti daive vācayitvā nāndīmakhebhyaḥ pitṛbhyaḥ pitāmahebhyaḥ prapitāmahebhyo mātāmahebhyaḥ pramātāmahebhyo vṛddhapramātāmahebhyaśca prīyantāṃ, na khadhāñca prayuñjīta iti . ādhyudayike abhyudayanimittake abhyudaya iṣṭalābhaḥ vivāhādiḥ tadarthaṃ śrāddhaṃ ābhyudayikam . tacca bhūtabhaviṣyadbhedena dvividhaṃ tatra bhūtaṃ putrajanmādi bhaviṣyadvivāhādi evañca śrāddhavivekādo śrāddhabhedagaṇane vṛddhiśrāddhatvena karmāṅgatvena ca yadubhayatvamuktaṃ tadubhayamevābhyudayikatvenopapannaṃ tenābhilāpe ābhyudayikaśrāddhamiti prayojyam . tatra yavaistilārthaityanena pārvaṇaśrāddhaprāptatilasthāne yavavidhānādābhyudayikasyāpi pārvaṇaprakṛtikatvaṃ pratīyate . anyathā tilārthaityupādānaṃ vyarthaṃ syāt . tataśca pārvaṇṇaprakṛtikatvena pitṛpakṣe'yugmabrāhmaṇaprāptau tannirāsāya pitṛpakṣe brāhmaṇayugmatvopadeśaḥ . daive yugmatvasya pārvaṇatvena prāptatvānna tadarthopadeśaḥ apasavyaṃ tataḥ kṛtvā pitṝṇāmapradakṣiṇam iti yājñavalkyavacanena devakarmānantaraṃ pitṛkarmakaraṇe prāptavāmopacāranirāsāya pradakṣiṇamupacārastena daivapitṛkarmakaraṇāya dakṣiṇāvartena gantavyam . dviguṇabhugnatvanirāsāya ṛjavodarbhā iti ṛjutvopadeśaḥ . tṛptāḥ stha ityanena tṛptipraśne sampannamiti praṣṭavyaṃ yogyatvāt sampannamiti prāpte vakṣyamāṇacchandogapariśiṣṭavacanācca susamprannamityuttaram . etaddarbhamayabrāhmapakṣe'pyabāvitatvādvācyam . dadhibadarākṣatamiśrāityanena dadhyādimiśraṇamāvaśyakam . akṣatoyavaḥ akṣatāśca yavāḥ proktā bhṛṣṭā dhānā bhavanti te iti bhaṭṭanārāyaṇadhṛtakoṣāt ataeva vakṣyamāṇacchandogapariśiṣṭavacane'kṣatamanuktvā saṃyojya yavakarkandhūdadhibhiriti niḥsandigdhamuktam . svadhāvācanapraśnanivṛttaye nāndīmukhāḥ pitaraḥ prīyantāmityupadeśaḥ . tatra svadhāṃ vācayiṣya iti pitṛpakṣaevapraśnaḥ . ataevatannivṛttaye daiva iti . devapakṣe nāndīmukhāḥ pitaraḥ prīyantāmiti praśnaḥ . uttarañca prīyantāmiti . tataḥ pitṛpakṣe svadhāvācanasthānīyatvena vṛddhapramātāmahe yaśceti cakāranirdeśena ca svadhocyatāmitivat pratyekameva prīyantāmiti pṛcchet . pratyuttarañca astu svadheti vat tanteṇaiva prīyantāmiti . atra nāndīmukhāḥ pitaraityādi nāndīmukhebhyaḥ pitṛbhyaḥ iti nirdeśena ca nāndīmukhaṃ pitṛgaṇamiti viṣṇupurāṇena ca mātāmahebhyaśca tathā nāndīmukhebhya eva ceti brahmapurāṇe ca nāndīmukhapadaśrutestadviśeṣaṇaviśiṣṭasyaivābhyudayike devatvātvaṃ tataścātrāpi prīyantāmitivannāndīmukhebhyaḥ prapitāmahebhya ityādi vācyam śrā° ta° raghu° . chandoga° karmādiṣu tu sarveṣu mātaraḥ sagaṇādhipāḥ . pūjanīyāḥ prayatnena pūjitāḥ pūjayanti tāḥ . pratimāsu ca śubhrāsu likhitā vā paṭādiṣu . api vākṣatapuñjeṣu naivedyaiśca pṛthagvidhaiḥ . kuḍyalagnāṃ vasordhārāṃ sapta vārān ghṛtena tu . kārayat pañca vārān vā nātinīcāṃ nacocchritama . āyuṣmāniti śāntyarthaṃ jatvā tatra samāhitaḥ . ṣaḍbhyaḥ pitṛbhyastadanu śrāddhadānamupakramet . vaśiṣṭhoktakidhiḥ kṛtsnodraṣṭavyo'tra nirāmiṣaḥ . ataḥparaṃ pravakṣyāmi viśeṣa iha yo bhavet . prātarāmantyitān viprān yugmānubhayatastathā . upaveśya kuśāndadyāt ṛjūneva hi pāṇinā tathā nipātona hi savyasya jānuno vidyate kvacit . sadā paricaredbhaktyā pitṛnapyatra daivavat . pitṛbhya iti datteṣu upaveśya kuśeṣu tān . gotranāmabhirāmantrya pitṝnarghyaṃ pradāpayet . nātrāpasavyakaraṇaṃ na pitryaṃ tīrthamiṣyate . pātrāṇāṃ pūraṇādīni daivenaiva tu kārayet . jyeṣṭhottarakarān yugmān karāgrāgrapravitrakān . kṛtvārghyaṃ sampradātavyaṃ naikaikasyātra dīyate . madhumadhviti yastatra trirjapo'śitumicchanām . gāyatryanantaraṃ so'tra madhumantravivarjitaḥ . nacāśnatsu japedatra kadācit pitṛsaṃhitām . anyaeva japaḥ kāryaḥ somasāmādikaḥ śubhaḥ . prakāro'nnasya yastatra tilavadyavavattathā . ucchiṣṭasannidhau so'tra tṛpteṣu viparītakaḥ . sampannamiti tṛptāḥ smaḥ praśnasyānu vidhīyate . susampannamitiprokte śevamannaṃ nivedayet . prāgagreṣvatha darbheṣu ādyamāmantrya pūrvavat . apaḥ kṣipenmūladeśe'vanenikṣveti nistilāḥ . dvitoyañca tṛtīyañca madhyadeśāgradeśayoḥ . mātāmahaprabhṛtīṃstu eteṣāmeva vāmataḥ . sarvasmādannamuddhṛtya vyañjanairupasicya ca . saṃyojya yavakarkandhūdadhibhiḥ prāṅmusvasthitaḥ . avanejanavat piṇḍān dattvā vilvapramāṇakān . tatpātrakṣālanenātha punarapyavanejayet . uttarottaradānena piṇḍānāmuttarottaram . bhavedadhaścādharaṇāmadho'dhaḥ śrāddhakarmasu . tasmāt śrāddheṣu sarveṣu vṛddhimatsvitareṣu ca . mūlamadhyāgradeśeṣu īṣatsaktāṃśca nirvapet . gandhādīnniḥ kṣipet tūṣṇīṃ tata ācāmayet dvijān . anyatrāpyeṣaeva syāt yavādirahito vidhiḥ . dakṣiṇāplavane deśe dakṣiṇābhimukhasya tu . dakṣiṇāgreṣu darbheṣu eṣo'nyatra vidhiḥ smṛtaḥ . athāgrabhūmimāsiñcet susuprokṣitamastviti . śivā āpaḥ santviti ca yugmānevodakena ca . saumanasyamastviti ca puṣpadānamanantaram . akṣatañcāriṣṭañcāstvityakṣatānapi dāpayet . akṣayyodakadānantu arghyadānavadiṣyate . ṣaṣṭhyaiva nityaṃ tat kuryānna caturthyā kadācana . prārthanāsu pratiprokte sarvāsveva dvijottamaiḥ . pavitrāntarhitān piṇḍān siñceduttānapātrakṛt . yugmāneva svastivācyānaṅguṣṭhagrahaṇaṃ sadā . kṛtvā dhūryasya viprasya praṇamyānuvrajettataḥ . atra ṣaḍbhya iti kīrtanaṃ chandogānāṃ mātṛpakṣanirāsārtham anyavedināṃ tu mātṛpakṣādhikyamatrāsti mātṛśrāddhaṃ tu pūrbaṃ syāt pitṝṇāṃ tadanantaram . tato mātāmahānāñca vṛddhau vṛddhau bhavet tathā śrā° ta° śātātapokteḥ
     kutra kutrābhyudayikaṃ kartavyaṃ taddarśitaṃ ni° si° brāhme janmanyathopanayane vivāhe putrakasya ca . pitṝnnāndīmukhānnāma tarpayedvidhipūrbakam . vedavrateṣu cādhāna yajñapuṃsavaneṣu ca . nabānnabhojane snāne ūḍhāyāḥ prathamārtave . devārāmataḍāgādipratiṣṭhāsūtsaveṣuca . rājābhiṣeke bālānnabhojane vṛddhisaṃjñakān . vanasthādyāśramaṃ gacchan pūrbedyuḥsvadhayā pitṛn . pūrboktavidhinā samyak tarpayet karmasiddhaye . viṣṇupurāṇe yajñodvāhapratiṣṭhāsu mekhalābandhamokṣayoḥ . putrajanmavṛṣotsarge vṛddhiśrāddhaṃ samācaret bahvṛcakārikāyām syādābhyudayikaṃ śrāddhaṃ vṛddhiyukteṣu karmasu . puṃsavanasīmantacaulopanayaneṣviha . vivāhe cānalādheyaprabhṛtiśrautakarmaṇi . idaṃ śrāddhaṃ prakurvanti dvijā vṛddhinimittakam . anyaiḥ ṣoḍaśasaṃskārasaraṇyādiṣvapīṣyate . vāpyādyu dyāpanādau tu kuryuḥ pūrtanimittakam vopadevakālādarśau somantavratacaulanāmakaraṇānnaprāśanopāyanasnānāthānavivāhayajñatanayotpattipratiṣṭhāsu ca . puṃsūtyāvasathapraveśanasutādyāsyāvalokāśramasvīkārakṣitipābhiṣekadayitādyartau ca nāndīmukham śrāddhakaumudyāṃ nirṇayāmṛte ca mātsye annaprāśe ca somante putrotpattinimittake . puṃ save ca niṣeke ca navaveśmapraveśane . devavṛkṣajalādīnāṃ pratiṣṭhāyāṃ viśeṣataḥ . tīrthayātrāvṛṣotsarge vṛddhiśrāddhaṃ prakīrtitam . tatra garbhādhāne ābhyudayikaṃ chandogetaraparaṃ yathoktaṃ śrāddhatattve chando° pa° . vṛṣotsarge vṛddhiśrāddhaṃ kāmya viṣayam . aśaucāntadvitīyadinādivihite na vṛddhiśrāddhamiti bhedaḥ . asakṛdyāni karmāṇi kriyeran karmakāriṇā . pratiprayīgaṃ naiva syurmātaraḥ śrāddhameva ca . ādhāne homayajñe ca vaiśvadeve tathaivaca . balikarmaṇi darśe ca paurṇamāse tathaiva ca . navayajñe ca yajñajñā vadantyevaṃ manīṣiṇaḥ . ekameva bhavet śrāddhameteṣu na pṛthak pṛthak . nāṣṭakāsu bhavet śrāddhaṃ na śrāddhe śrāddhamiṣpate . na soṣyantījātakarma proṣitāgatakarmasu . vivāhādiḥ karmagaṇo ya ukto garbhādhānaṃ śuśrama yasya cānte . vivāhādāvekamevātra kuryāt śrāddhaṃ nādau karmaṇaḥ karmaṇaḥ syāt . tathāgaṇaśaḥ kriyasāṇeṣu mātṛbhyaḥ pūjanaṃ sakṛt . sakṛdeva bhavet śrāddhamādau na pṛthagādiṣu . yatra yatra bhavet śrāddhaṃ tatra tatraiva mātaraḥ . idaṃ cāvaśyakam . vṛddhau na tarpitāye vai pitaro gṛhamedhibhiḥ . taddhīnamaphalaṃ jñeyamāsurovidhireva sa iti śātātapokteḥ . aṣṭakāmāsyābhyudayāstīrtha pātropapattayaḥ . pitṝṇāmatireko'yaṃ māsikānnātdhruvaḥ smṛta iti devī° pu° ukteśca dhruva āvaśyaka iti śrā° ta° radhu° . atra śrāddhatrayamāha śātā° . mātṛśrāddhaṃ tu pūrbaṃ syāt pitṝṇāṃ tadanantaram tato mātāmahānāñca vṛddhau śrāddhatrayaṃ smṛtam tatkālamāha pṛthvīcandrodaye gārgyaḥ mātṛśrāddhaṃ tu pūrvedyuḥ karmāhani tu paitṛkam . mātāmahaṃ cottaredyurvṛddhau śrāddhatrayaṃ smṛtam . atrāpyaśaktau sa eva pṛthakdineṣvaśaktaścedekasmin pūrvavāsare . śrāddhatraya prakurvīta vaiśvadevaṃ tu tāntrikamiti vṛddhamanurapi alābhe'bhinnakālānāṃ nāndīśrāddhvatrayaṃ budhaḥ pūrvedyurvai praku rvīta pūrvāhṇe mātṛpūrvakam atra mahatsu pūrvedyustadaharalpeṣviti gṛhyapariśiṣṭavyavasthā jñeyā . karmadivasa eveti gauḍācāraḥ . tacca prātareva . pārvaṇañcāparahṇe tu prātarvṛddhinimittakamiti nirṇa° si° śātātapokteḥ . atra prātaḥśabdaḥ sārdhyaharaparaḥ praharo'pyardhasaṃyuktaḥ prātarityabhidhīta iti gārgyokteriti pṛthvīcandrodayaḥ . āvartanasamīpe vevā, ikteḥ madhyāhnāvadhiriti gauḍāḥ . idaṃ ca putrajanmātiriktaviṣayam tadāhātriḥ pūrvāhṇe vaiśvavadvṛddhirvinā janmanimittakam . putrajanmani kurvītaśrāddhaṃ tātkālikaṃ budha iti etadaniyatanimittaparam niyateṣu nimitteṣu prātarvṛddhinimittakam . teṣāmaniyatatve tu tadānantaryamiṣyata iti logākṣismṛteḥ . ādhānāṅgaṃ nāndīśrāddhaṃ tvaparāhṇe eva āmaśrāddhaṃ tu pūrvāhṇe siddhānnena tu madhyataḥ . pārvaṇaṃ cāparāhṇe tu vṛddhiśrāddhaṃ tathāgnikamiti nirṇayāmṛte gālavokteḥ nāndīmukhādayaḥ prātarāgnikaṃ tvaparāhṇata iti viṣṇūkteśca . idaṃ ca mātṛpitṛmātāmahādikrameṇa chandogetaraiḥ navadaivatyaṃ kāryam tatra mātāmahādayastu sapatnīkāḥ mātāmahapramātāmahavṛddhapramātāmahānāṃ sapatnīkānāmiti pṛthvīcandrodaye gadyarūpeṇa gāruḍavākyāt . hemādrau śaṅkhaḥ nāndīmukhe satyavasū saṃkīrtyau vaiśvadevike . vṛddhaparāśaraḥ nāndīkhebhyodevemyaḥ pradakṣiṇakuśāsanam . pitṛbhyastanmukhebhyaśca pradakṣiṇamiti smṛtiḥ . śrāddhe mālādāna niṣedhe'pi vṛddhau mālāviśeṣadānaṃ vihitam . mālatyāḥ śatapatrāyā mallikākubjayorapi . ketakyāḥ pāṭhalāyā vā deyā mālā na lohitā kū° pu° ukteḥ . kuśasthāne ca dūrvāḥsyurmaṅgalasyābhivṛddhaya iti hemā° brahmā° pu° ṛjavodarbhā iti prāguktaṃ vākyaṃ tu chandogaviṣayam . atrādhikārī nirūpyate . jātasya jātakarmāṇi kriyākāṇḍamaśeṣataḥ . pitā putrasya kurvīta śrāddhaṃ cābhyudayātmakam viṣṇu° pu° . svapitṛbhyaḥ pitā dadyāt sutasaṃskārakarmasu . piṇḍānodvahanāt teṣāṃ tadabhāve'pi tatkramāt chandoga° . jīvatpitṛkasyāpyatrādhikāraḥ . anagniko'pi kuvvīṃta janmādau vṛddhikarmaṇi . yebhya eva pitā dadyāt tānevoddiśya tarpayediti hārītokteḥ udvāhe putrajanane putreṣṭyāṃ saumike makhe . tīrthe brāhmaṇa āyāte ṣaḍete jīvataḥ pituḥ . maitrāyaṇapariśiṣṭam jīvataḥ jīvantaṃ pitaramamādṛtya ullaṅghyetyarthaḥ . prathamavivāhe eva pituradhikāraḥ dvitīye tu svasyaiveti bhedaḥ . nāndīśrāddhaṃ pitā kuryāt ādye pāṇigrahe budha! . ata ūrdhaṃ prakurvīta svayameva tu nāndikam ni° si° dhṛtasmṛteḥ . chandoga° vākye tadabhāve tasya piturabhāve tatkramāt asaṃskṛtāstu saṃskāryā bhrātṛbhiḥ pūrvasaṃskṛtairiti yā° yaḥ kartṛkramaḥ tena krameṇa jyeṣṭhabhrātādadyāt iti pṛthvīcandrodayaḥ . hemādristu piturabhāve yaḥ pitṛvyamātulādiḥ saṃskuryāt sa tatkramāt saṃskārya pitṛkramāt na tu svapitṛbhya iti vyācakhyau . tena amukasyeti saṃskāryanāmābhidhāya pituriti prayojyameva meva raghunandanādayaḥ . vṛddhau tīrthe ca saṃnyaste tāte ca patite sati . yebhya eva pitā dadyāt tebhyo dadyāt svayaṃ sutaḥ . kātyā° smṛteḥ jīvatpitṛkasya tīrthādau viśeṣaḥ pitari saṃnyaste proṣite patite vā yadā'nyastatputraṃ dharmabuddhyā saṃskuryāt tadā saṃskāryapituḥ pitrādibhyo dadyāt na saṃskāryapitrādibhyaḥ nirṇa° si° . evaṃ jīvanmātṛkeṇāpi mātaramatikramya pitāmahyādīnāṃ tisṛṇām śrāddhaṃ chandogetareṇa karaṇīyamiti yoyo jīvati tamati dadyāditi smṛtau puṃstvasyāvivakṣitatvāt . pitrāditrikasya jīvane tu tadvargaśrāddhanivṛttiḥ kintu jīvadbhireva taiḥ tacchāddhaṃ bhojyaṃ pitāmaho vā tatśrāddhaṃ svayaṃ bhuñjīteti manuvacanāt . evaṃ sātrāditraye'pi bodhyam tena jīvadvargaparityāgenetaravargaśrāddhaṃ karaṇīyam yadi jīvati vargastu taṃ vagaṃ tu parityajet ni° si° vacanāt .

ābhrika tri° abhryā khanatiṃ ṭhak . kāṣṭhakuddālena khanake .

ābhrya tri° abhre ākāśe bhavaḥ kurvā° ṇya . ākāśabhave .

ām avya° ama--gatyādiṣu ṇic--vā ahrasvaḥ kvip . 1 aṅgīkāre 2 niścaye jñāne 3 smṛtau 4 prativacane ca .

āma pu° . āmyateīṣatpacyate ā + ama--karmaṇi ghañ . 1 īṣatpakve asiddhe 2 pākarahite . ama--karaṇeghañ . 2 rogamātre . vaidyakokteṣaṭvidhe ajīrṇe 3 rogabhede ca āmāṭopāpacīślepmagulmakṛmivikāriṇām suśru° . tallakṣaṇādi yathā nidā° āhārasya rasaḥ sāraḥ yona pakvo'gnilāghavāt . āmasaṃjñāṃ sa labhate bahuvyādhisamāśrayaḥ . āmamannarasaṃ kecit kecittu malasañcayam . prathama doṣaduṣṭiṃ vā vadanti bahupicchilām . sādanaṃ sarvagātrāṇāmāmamityabhiśabditam tenāmena sadā yuktā doṣā duṣyāśca tādṛśāḥ . tadudbhavā āmayāśca sāmā iti budhaiḥ smṛtāḥ tenāsya klīvatvapapi . āmasya nidānasvarūpabhedādi nidāne uktam āmaṃ vidagdhaṃ viṣṭabdhaṃ tathā pittānilaistribhiḥ . ajīrṇaṃ kecidicchanti caturthaṃ rasaśeṣataḥ . ajīrṇaṃ pañcamaṃ kecinnirdoṣaṃ dinapāki ca . vadanti ṣaṣṭhaṃ cājīrṇaṃ prākṛtaṃ prativāsaram . tatrāme gurutotkledaḥ śotho gaṇḍākṣikūṭakaḥ . udgāraśca yathābhuktamavidagdhaṃ pravartate . tasya cāmanāmatve kāraṇamapyuktam tatraiva . bhuktamannāvaśeṣaṃ yat rasabhūtantva pācitam . gatamāmāśaye yasmāttasmādāmaṃ pracakṣate iti . adhikamāmāśayaśabde vakṣyate .
     apākarūpāmāt tṛṣṇādhikyaṃ jāyate taduktam suśru° . tisraḥ smṛtāstāḥ kṣatajā caturthīṃ kṣayāttathānyāmasamudbhavā ca ityādinā saptavidhāstṛṣṇāvibhajya tridoṣaliṅgāmasamudravā ca hṛcchūlaniṣṭhovanasādayuktāḥ . snigdhaṃ tathāmlaṃ lavaṇañca bhuktaṃ gurvannamevātitṛṣīkaroti āmasyātisārarogādihetutvaṃ suśrute uktam āmājīrṇaiḥ pradrutāḥ kṣobhayantaḥ koṣṭhaṃ doṣāḥ saṃpraduṣṭāḥ sabhaktam . nānāvarṇaṃ naikaśaḥ sārayanti kṛcchrājjantoḥ ṣaṣṭhamenaṃ vadanti . saṃsṛṣṭamebhirdoṣaistu malamapsvavasīdati . purīṣaṃ bhṛśadurgandhaṃ picchilaṃ cāmasaṃjñitam iti āmātisāraṃlakṣayitvā . ataḥ sarvātisārāstu jñeyāḥ pakvāmalakṣaṇaiḥ tatra laṅghanamevādau pūrvarūpeṣu dehināmḥ . tatra laṅghanasya kartavyatāmuktvā anena vidhinā cāmaṃ yasya naivopaśāmyati . haridrādiṃ vacādiṃ vā pibet prātaḥ sa mānavaḥ . āmātisāriṇāṃ kāryaṃ nādau saṃgrahaṇaṃ nṛṇā mityanena viśeṣa uktaḥ tena 4 atisārabhede śasyaṃ kṣetragataṃ prāhuḥ satuṣaṃ dhānyamucyate . āmaṃ vituṃ ṣamityuktam svinnamannamudāhṛtamiti smṛtiparibhāṣite apakve 5 satuṣe'nne ca . āmaṃ śūdrasya pakvānnaṃ pakvamucchiṣṭamucyate smṛtiḥ . āpadyanagnau tīrthe ca candrasūryagrahe tathā āmaśrāddhaṃ dvijaiḥ kāryaṃ śūdreṇa tu sa daiva tu prace° pākaśca agnisaṃyogāt kālavaśāt vā vastupariṇāmaviśeṣaḥ tatrānnādīnāmāmatvamagniviśeṣasaṃyogābhāvāt . yathā āmānnaghaṭādeḥ . yadyat phalādi yadyatkāle pacyate tatkālāt prāk tasya pākābhāve āmatvam yathāmrādeḥ . tathā vraṇāderapi paripākābhāve āmatvam kālikam . yathā āmaṃ vipacyamānaṃ ca samyak pakvaṃ ca yobhiṣak vraṇapākābhāve suśrutaḥ .

[Page 763a]
āmagandhi tri° āmasyāpakvasya gandhaiva gandho yatra it samā° . apakvamāṃsāditulyagandhāḍhye . klīvamityeke .

āmajvara pu° āmo'pakvaḥ jvaraḥ . apakvajvare navajvare svedyamāmajvaraṃ prājñaḥ ko'mbhasā pariṣiñcati māghaḥ .

āmanasya na° apraśastaṃ mano yasya tasya bhāvaḥ ṣyañ . duḥkhe .

āmantra pu° āmādajīrṇāt trāyate svaphalatailena malanissāraṇāt trai--ka pṛṣo° . 1 eraṇḍavṛkṣe rājani° āmaṇḍa iti vā pāṭhaḥ . tatphalatailapāne hi ajīrṇamalanismāraṇāttathātvam ā + mantra--ac . 2 āmantraṇaśabdārthe ca .

āmantraṇa na° ā + mantra--lyuṭ . 1 abhinandane, 2 saṃbodhane, 3 kāmacārānujñārūpe kriyābhedeṣu pravartanavyāpāre ca . vidhinimantraṇāmantraṇetyādi pā° . avaśyakartavye niyogo nimantraṇaṃ yathā śrāddhādibhojane . yasyākaraṇe pratyavāyonāsti tādṛśavyāpāre, niyojanamāmantraṇam yathā sthalaviśeṣe śayanāyāmantraṇam . navapatrikāpraveśapūrva divase sāyaṃ vilvataroḥsaṃbodhanarūpe 4 vyāpāre ca yuc āmantraṇāpyatra strī

āmantrita tri° ā + mantra--kta . 1 anāvaśyake karmaṇi niyojite 2 vyākaraṇaparibhāṣitāyāṃ sambodhanārthakaprathamāvibhaktau na° sāmantritam pā° samvodhane yā prathamā sāmantritasaṃjñā syāt si° kau . āmantritaṃ pūrbamavidyamānavat nāmantrite samānādhikaraṇe sāmānyavacanam pā° . 3 nimantrite tri° prātarāmantritān viprān chandoga° .

āmantrya avya° ā + mantra--lyap . 1 sambodhyetyarthe . ādyamāmantrya pūrbavat chandoga° ā + mantra--karmaṇi yat . 2 saṃbodhanīye āvaśyakakārye 3 niyojyeca tri° .

āmanda pu° āmaṃ rogaṃ dyati do--ḍa bā° mum . vāsudeve .

āmandā strī āmandamīṣanmandaṃ karoti āmanda + ṇic--ac . khadvābhede (neārerakhāṭa) śabdaci° .

āmandra pu° īṣanmandraḥ prā° sa° . 1 īṣadgambhīraśabde āmandramanthadhvanidattatālam bhaṭṭiḥ . 2 taṃdyukte tri° .

āmapāka pu° āmasya ajīrṇa viśeṣasya pākaḥ . vaidyakokte śopharogādyaṅge āmasya pākabhede . tadviraṇamuktaṃ suśrute yathā sa yadā bāhyābhyantaraiḥ kriyāviśeṣairna sambhāvitaḥ praśamayituṃ kriyāviparyayādbahutvādvā doṣāṇāṃ, tadā pākābhisukho bhavati . tasyāmasya pacyamānasya pakvasya ca lakṣaṇamucyamānamavadhāraya . tatra mandoṣmatā tvaksavarṇatā śītaśophatā sthairyaṃ mandavegatālpaśophatā cāmalakṣaṇamuddiṣṭam . sūcibhiriva nistudyate, daśyata iva pipīlikābhiḥ, tābhiśca saṃsṛpyata iva, chidyataiva śastreṇa, bhidyata iva śaktibhiḥ, tāḍyata iva daṇḍena, pīḍyata iva pāṇinā, ghaṭṭyata iva cāṅgulyā, dahyata iva pacyata iva cāgnikṣārābhyāmoṣacoṣaparīdāhāśca bhavanti vṛścikaviddha iva ca sthānāsanaśayaneṣu na śāntimupaiti ādhmātavastiriva . ataśca śopho bhavati tvagvaivarṇyaṃ śophābhivṛddhirjvaradāhapipāsā bhaktāruciśca pacyamānaliṅgam . vedanopaśāntiḥ pāṇḍutālpaśophatā balīprādurbhāvastvakparipuṭanaṃ nimnadarśanamaṅgulyāvapīḍite pratyunnamanaṃ vastāvivodakasañcaraṇaṃ pūyasya prapīḍayatye kamantamante cāvapīḍite muhurmuhustodaḥ kaṇḍūranunnatatā ca vyādherupadravaśāntirbhaktābhikāṅkṣā ca pakvaliṅgam . kaphajeṣu tu rogeṣu gambhīragatitvādabhighātajeṣu vā keṣucidasamastaṃ pakvalakṣaṇaṃ dṛṣṭvā pakvamapakvamiti manyamāno bhiṣagmohamupaiti yatra hi tvaksavarṇatā śītaśophatā sthaulyamalparujatāśmavadghanatā na tatra mohamupeyāditi . bhavanti cātra . āmaṃ vipacyamānañca samyak pakvañca yo bhiṣak . jānīyāt sa bhavedvaidyaḥ śeṣāstaskaravṛttayaḥ . vātādṛte nāsti rujā, na pākaḥ pittādṛte, nāsti kaphācca pūyaḥ, . tasmātsamastāḥ paripākakāle pacanti śophāṃstraya eva doṣāḥ .

āmapātra na° karma° . apakve pātre (kāṃcā) mṛṇmayapātre vināśaṃ vrajati kṣipramāmapātramivāmbhasi manuḥ .

āmaya pu° āmaṃ rogaṃ yātyanena yā--karaṇe ghañarthe ka ā + mīñ hiṃsāyāṃ karaṇe ac vā . roge āmaśabde tanniruktirdṛśyā āmayastvati rāgasambhavaḥ raghuḥ tadyuktaṃ vividhairyogairnihanyādāmayān bahūn suśrutaḥ . anāmayaḥ nirāmayaḥ . samau hi śiṣṭairāmnātau vatrsyantāvāmayaḥ sa ca māvaḥ .

āmayāvin āmayo'styasya vini dīrghaśca . rogayukte . kṣayyāmayāvyapasmāriśvitrikuṣṭhikulāni ca annahartā'' mayāvitvam iti ca manuḥ .

āmarakta na° āmamapakvaṃ raktam . rogabhede raktātisāre āmaśabde vivṛtiḥ .

āmaraṇāntika tri° āmaraṇāntaṃ maraṇarūpasīmāparyantaṃ vyāpnoti ṭhañ . maraṇakālaparyantavyāpake anyonyasyāvyabhicāro mavedāmaraṇāntikaḥ manuḥ .

āmarda pu° ā + mṛda--ghañ . valāt niṣpīḍane . āmardakāle rājendra! vyapasarpettataḥ param bhā° āśra° pa° 1 a° . ardhapītastanaṃ māturāmardakliṣṭakeśaram śaku° bhāve lyuṭ . āmardanamapyatra na° .

[Page 764a]
āmardin tri° ā + mṛda--ṇini . balānniṣpīḍake .

āmarśa pu° ā + mṛśa--sparśe ghañ . samyaksparśe . lyuṭ . āmarśanamapyatra na° .

āmarṣa pu° na + mṛṣa--ghañ anyeṣāmapi pā° dīrghaḥ . 1 kope asahane . nirudyogaṃ nirāmarṣaṃ nirvīryamarinandanam notisā° ā + mṛṣa--ghañ . 2 samyagviveke ca .

āmalaka tri° ā + mala--kkun strītve gaurā° ṅīṣ . (āmalā) 1 dhātrīvṛkṣe . triṣvāmalakamākhyātaṃ dhātrī tiṣyapha lā'mṛtā . raktapittapramehaghnaṃ pathyaṃ vṛṣyaṃ rasāyanam . hanti vātaṃ tadamlatvāt pittaṃ mādhuryaśaityataḥ . kaphaṃ rūkṣakaṣāyatvāt phalaṃ dhātryāstridoṣajit . yasya yasya phalasyeha vīryaṃ bhavati yādṛśam . tasya tasyaiva vīryeṇa majjānamapi nirdiśet bhāvaprakā° asya strītvapakṣe'pi tasyāḥ idam phalamaṇ phale luki klīvatvameveti bhedaḥ . yaḥ sadāmalakaiḥ snānaṃ karoti sa viniścitam . balīpalitanirmuktoḥ jīvedvarṣaśataṃ naraḥ vaidya° śrīkāmaḥ sarvadā snānaṃ kurvītāma lakairnaraḥ garuḍa pu° . gaurādigaṇe āmalaśabdapāṭhāt āmalaśabdo'pyatra strītve gaurā° ṅīṣ āmalī . vṛhaddha° purāṇe tu amalāt kāt netrajalādāgatam aṇ ṅīp . ityabhiprāyeṇa nirukyantaram darśitaṃ yathā sajaye! vijaye! devi! nāveva smṛtayostadā . nayaneṣu ca jātāni amalāśrujalāni ca . tāni nau nayanebhyaśca nipeturbhuvi he sakhi! . tato jātādrumāḥ pṛthvyāṃ catvārovimalaprabhāḥ . khyātā āmalakī nāmnā jātā kādama lādyataḥ . śyāmalacchadavṛndāste karvūra--skandhamūlakāḥ . śirāgrathitapatrālīmālākalitapatrakāḥ māghemāsi sitāyāṃ tāmekādaśyāṃ samudbhavām dṛṣṭvāhyāgatya devo'tradadhārānandayuktanum . tena dhātrīti nāmnāpi rājatyāmalakī punaḥ iti ca sarvadāmalakī grāhyā parityajyaraverdinam . payodharairāmalakīvanāśritāḥ māghaḥ . vilyapatraṃ camāghyañca tamālāmalakīdalam . kahlāraṃ tulasī caiva padmañca munipuṣpakam . etat paryuṣitaṃ na syāt yaccānyat kalikātmakam yogi° ta° . na dhātrīkānanaṃ yatra viṣṇostu tulasīvanam . taṃslecchadeśaṃ jānīyāt yatra no yāti vaiṣṇavaḥ . yatra mātṛparā martyā yatra dvādaśīkṛnnaraḥ . tulasīkānanaṃ dhātrī tatra viṣṇuḥ śriyā saha . dūrvā harati pāpāni dhātrī harati pātakam āhni° ta° skanda pu° .

[Page 764b]
āmavāta pu° āmo'pakahetuḥ vātaḥ . bhā° pra° ukte vāta vyādhibhede tallakṣaṇādyuktaṃ tatraiva yugapatkupitāvetau trika sandhipraveśakau . stabdhañca kuruto gātramāmavātaḥ sa ucyate (etau vātaśleṣmāṇau) tasya lakṣaṇamukta nidā° . aṅgamardo'rucistṛṣṇā 'svātantryaṃ goravaṃ jvaraḥ . apacīśūlajaṅgālamāmavātaḥ sa ucyate . tatra nidānādi yathā viruddhāhāraveṣṭasya mandāgnerniścalasya ca . snigdhaṃ bhuktavato'hyannaṃ vyāyāmaṃ kurvatastathā . vāyunā preritohyāmaḥ śleṣmasthānaṃ pradhāvati . tenātyarthamapakvo'sau dhamanībhiḥ prapadyate . vātapittakaphairbhūyo dūṣitaḥ so'nnajorasaḥ . srotrāṃsyabhiṣyandayati nānābrarṇo'tipicchalaḥ . janayatyagnidaurbalyamindriyasya ca gauravam . vyādhīnāmāśrayohyeṣa āmasaṃjño'nilohyayam (śleṣmasthānamāmāśayasandhyādi) . tena śleṣmasthānagamane pākābhāvāt dūṣakatā pittasthānagamane tu tena pākasambhavānnaṃ doṣajanakateti . ativṛddhasya lakṣaṇamuktaṃ tatraiva sa kaṣṭaḥ sarvarogāṇām yadā prakupito bhavet . hastapādaśiromulmatrikajānūrusandhiṣu . karoti sarujaṃ śophaṃ yatra doṣaḥ prapadyate . sa deśo rujyate'tyaryaṃ vyāviddha iva vṛścikaiḥ . janayet so'gnidaurbalyam prasekārucigauravam . utsāhahāniṃ vairasyaṃ dāhanaṃ bahumūtratām . kukṣau śūlaṃ kaṭhinatāṃ tathā nidrāviparyayam . tṛṭchardibhṛśamūrchāśca hṛdgranthiviḍvibaddhatām . jāḍyāndrakūja nānāhakuṣṭhāṃścānyānupapadravān . tatra doṣabhede lakṣaṇāni pittāddāhaṃ sakāsañca saśūlaṃ pavanātmakam . stimitaṃ guru kaṇḍūkaṃ kaphajuṣṭaṃ tamādiśet . ekadoṣānugaḥ sādhyodvidoṣoyāpya ucyate . sarvadoṣagataḥ śophaḥ sa kaṣṭaḥ sānnipātikaḥ iti suśru° .

āmaśrāddha na° āmena apakvenānnena śrāddham . āmantu vituṣaṃ proktamityukteṇa vituṣeṇāpakvenānnena kartavye śrāddhe āpadyanagnau tīrtheṃ ca candrasūryagrahe tathā . āmaśrāddhaṃ dvijaiḥ kāryaṃ śūdreṇa ca sadaiva tu prace° atra viśeṣaḥ niragnerāmaśrāddhe tu annaṃ na kṣālayet kvacit . vṛddhau ca kṣālayedannaṃ saṃkrame grahaṇeṣu ca, ti° ta° pu° .

āmahīya tri° āmahāya āgamanāya hitam . cha . āgamanasādhane mantrabhede apāma somam ityasyāmṛci strī udvaya mityunnetronnītā āmahīyāṃ japantogacchantyapāma sosamamṛtā abhūbhāganma jyotiravidāma devān kiṃ nūnamasmān kṛṇadarātiḥ kimu dhūrtiramṛtaṃmarthasyeti kā° 10, 9, 7, vāsaḥparidhānānantaram udvayamityanena mantreṇonnetronnītā jalamadhyāt vahirniṣkāśitāḥ santaṛtvijaḥ sayajamānāḥ āmahīyāmityevaṃsaṃjñakām apāmetyetāmṛcaṃ japantaḥ sarve devayajanaṃ prati gacchanti karkaḥ .

āmahīyava na° amahīyunā ṛṣibhedena dṛṣṭaṃ sāma aṇ . sāmabhede tasyayatrapāṭhyatā tat sā° saṃ° bhā° darśitam yathā tṛtīyasavane sapta sūktāni teṣu nava sāmāni geyāni tatra prathame sūkte gāyatramāmahīyavaṃ ceti dvesāmanī āma hīyavañca sāma ūhagāne ūhagānārambhe prathamaṃ sāma .

āmāti(tī)sāra pu° āmakṛto'ti(tī)sāraḥ . āmakṛte ṣaṣṭhe atisārarogabhede atisāraśabde tasya vivṛtiḥ . asya nidānādi uktaṃ suśrute yathā . annājīrṇāt pradrutāḥ kṣobhayantaḥ koṣṭhaṃ doṣā dhātusaṃghān malāṃśca . nānāvarṇānnaikaśaḥ sārayanti śūlopetaṃ ṣaṣṭhamenaṃ vadanti āmātisāre no kāryamādau saṃgrahaṇaṃ nṛṇām suśru° .

āmātya pu° āmāttyaeva svārthe aṇ . amātye .

āmānasya na° apraśastaṃ mānasamasya amānasaḥ tasya bhāvaḥ ṣyañ . duḥkhe śabdaratnā° .

āmāvāsya tri° amāvāsyāyāṃ bhavaḥ sandhivelādi° aṇ . amāvāsyābhave āmāvāsyena hariṣeṣṭvā paurṇamāsena vā śa° brā° . vā vun amāvāsyaka ityapi tatraiva tri° .

āmāśaya pu° āmasyāpakvānnasyāśayaḥ . dehamadhyasthe nābherurdhasthāne bhuktāpakvānnādisthāne . āśayāhi dehasthāḥ sapta suśrute darśitā yathā āśayastu vātāśayaḥ pittāśayaḥ śleṣmāśayo raktāśaya āmāśayaḥ pakvāśayaḥ mūtrāśayaḥ strīṇāṃ garbhāśayo'ṣṭama iti āmāśayasthānaeva doṣarūpa śleṣmasthānaṃ yathoktaṃ suśru° . doṣasthānānyata ūrdhaṃ vakṣyāmaḥ tatra samāsena vātaḥśroṇigudasaṃśrayaḥ . śroṇigudayoruparyānābhi pakvāśayaḥ pakvāśayamadhyaṃ pittasya . āmāśayaḥ śleṣmaṇaḥ . tacca sthānaṃ nirṇītaṃ bhāvapra° yathā agnivegavahaḥ prāṇogudāntre pratihanyate . sa ūrdhvamāgamya punaḥ samutkṣipati pāvakam . pakvāśayastvadhonābhyāmūrdhamāmāśayaḥ sthitaḥ . nābhimadhye śarīrasya prāṇāḥ nityaṃ pratiṣṭhitāḥ carake tu nābhisthānottaraṃ jantorāhurāmāśayaṃ budhāḥ iti atra viśeṣamāha uroraktāśayastasmādadhaḥśleṣmāśayaḥ smṛtaḥ . āmāśayastu tadadhastadadho'nnāśayomataḥ iti apakvāśaya prasaṅgāt āhārapākaprakārastāvaducyate bhāvaprakāśe suśrutaḥ yo vāyuḥ prāṇanāmāsau mukhaṃ gacchati dehadhṛk so'ntaḥpraveśya gacchettaṃ prāṇaścāthāvalambate iti tamāhāramāmāśayasthaḥ kledananāmā kaphaḥ kledayati kledanāt saṃhatiṃ bhinatti ca uktaṃ ca suśrute sa āhāraḥṣaḍraso'pyāmāśaye mādhuryaṃ labhate āmāśayasthasya madhurasya kaphasya yogāt uktaṃ ca śleṣmasvarūpaṃ śleṣmā śvetoguruḥsnigdhaḥ picchilaḥ śītalastathā . tamoguṇādhikaḥ svādurvidagdholavaṇo bhavet . phenabhāvaṃ ca labhate jaṭharānalatejasā . ata āha vāgbhaṭaḥ saṃdhukṣitaḥ samānena pacatyāmāśayasthitam . audaryo'gnirthathā bāhyaḥ sthālīsthaṃ toyataṇḍulamiti prāṇavāyunā preritastataḥ kiñciccalitaḥ pācakākhyapittoṣmaṇeṣatpakvo bhavati uktaṃ ca atha pācakapittena vidagdhaścāmlatāṃ vrajediti pācakapittena pācakapitta syoṣmaṇā tataḥ evāhāronāmimaṇḍalādhiṣṭhānena samānanāmnā vāyunā preritograhaṇīṃ prati yāti uktaṃ ca . tataḥsamānamarutā grahaṇīmabhidhāvati . grahaṇīlakṣaṇamāha ṣaṣṭhī pittadharā nāma yā kalā parikīrtitā . āmapakvāśayāntaḥsthā grahaṇī sābhidhīyate pittadharā pācakākhyaṃ pittaṃ yadagnyadhiṣṭhānaṃ taddhārayati tatra grahaṇyāmāmāśayapakvāśaya madhyavartipācakākhyapittādhiṣṭhānenāgnināhāraḥ pacyate sa kaṭuśca bhavati tathā ca grahaṇyāṃ pacyate koṣṭhavahninā jāyate kaṭuriti . ayamarthaḥ āhārograhaṇyāṃ koṣṭhavahninā grahaṇīsthitapācakapittasthe na ca vahninā pacyate pacyamānaḥ sa grahaṇīsthitasya kaṭurasasya pittayogātkaṭurbhavati etadāhārapāke viśepamāha śarīraṃ pāñcabhautikaṃ tatra pañcasu bhūteṣu pañcāgnayastiṣṭhanti uktaṃ ca carake bhaumāpyāgneyavāyavyāḥ pañcopmāṇaḥ . sanābhasāḥ pañcāhāraguṇān svān svān pārthivādīn pacantyataḥ . atroṣmapadenāgnirucyate āhāro'pi pāñcabhautikaḥ tatra pācakapittasthenāgninottejitena śarīravartibhūbhāgaḥ pacyate pakvobhūbhāgaḥ svakīyān guṇānabhibardhayati evaṃ jalādibhāgā api pacyante tathā ca suśrute pañcabhūtātmako deha āhāraḥ pāñcabhautikaḥ . vipakvaṃ pañcadhā samyagguṇānsvānabhibardhayediti guṇaśabdenātra guṇinaḥ pṛthivyādaya ucyante tena guṇān śarīravartinaḥ pārthivādīn bhāgānabhivardhayediti evamahorātreṇa pakva āhāromiṣṭaḥ kaṭuśca madhuro bhavati amlo'mlo bhapati kaṭutiktaḥkaṣāyaśca kaṭurbhavati uktaṃ ca miṣṭaḥ kaṭuśca madhuro'thāmlo'mlaḥ pacyate rasaḥ . kaṭutiktakaṣāyāṇāṃ vipāko jāyate kaṭuriti evaṃ vipakvasyāhārasya sāro rasaśeṣograhaṇistho mala iva malaḥ . asya jalabhāgaḥ śiṇabhirvastinnītomūtraṃ bhavati uktaṃ ca āhārasya rasaḥ sāraḥsārahīnomaladravaḥ . śirābhistajjalaṃ nītaṃ vastiṃmūtratvamāpnuyāt . śeṣaṃ kīṭṭaṃ bhavettasya tat purīṣaṃ nigadyate . samānavāyunā nītaṃ tattiṣṭhati malāśaye tatra malāśayālayenāpānavāyunā preritaṃ mūtraṃ meḍhrabhagamārgeṇa, purīṣaṃ gudamārgeṇa, śarīrādbahiryāti . uktaṃ ca mūtrantūpasthamārgeṇa, purīṣaṃ gudamārgataḥ . apānavāyunā kṣiptaṃ bahiryāti śarīrataḥ . upasthaḥ śiśnobhagaśca . rasastu samānavāyunā preritodhamanīmārgeṇa śarorārambhakasya rasasya sthānaṃ hṛdayaṃ gatvā tena sahamiśrito bhavati uktaṃ ca rasastu hṛdayaṃ yāti samānamaruteritaḥ . sa tuṃ vyānena vikṣiptaḥ sarvān dhātūnvivardhayet . kedāreṣu yathā kulyā puṣṇāti vividhauṣadhīḥ . tathā kalevare dhātūn sarvān bardhayate rasaḥ . rasastu tatra tatra tridhā bhidyate uktaṃ ca carake sthūlasūkṣma malairbhedaistatrastatra tridhā rasaḥ . adhikaāhārapākaśabde vakṣyate .

āmikṣā strī āmiṣyate sicyate miṣa--sak . tapte pakve dugdhe dadhiyogājjāte (chānā) padārthe . tapte payasi dadhyānayati sā vaiśvadevyāmikṣā bhavati vājibhyovājinam śrutiḥ āmikṣāpadasānnidhyāt tasyaiva viṣayārpaṇam bhaṭṭa kā° .

āmikṣīya na° āmikṣāyai hitaṃ cha . āmikṣopakaraṇe dadhni āmikṣīyaṃ dadhi kṣīraṃ puroḍāśyaṃ tathauṣadham bhaṭṭiḥ . kha āmikṣīṇamapyatra na° . yat āmikṣyamapyatra na° .

āmitauji puṃstrī amitaujaso'patyam bāhvā° iñ salopaśca . amitaujaso'patye striyāṃ ṅīp .

āmitri puṃstrī amitrasyāpatyaṃ iñ . amitrāpatye tatra bhavādi gahā° cha . āmitrīyaḥ tadbhavādau tri° yuvāpatye tu naḍā° phak . āmitrāyaṇaḥ amitrayuvāpatye āmitrerapatyam tikā° phiñ . āmitrāyaṇiḥ tadapatye . amitrasyedam aṇ . āmitraḥ śatroḥsambandhini tri° nāsāmāmitro vyathirādadharṣati ṛ° 6, 28, 3 .

āmiśra tri° ā + miśra--ghañ . milite saṃśliṣṭe . cetojanmaśaraprasūnamadhubhirvyāmiśratāmāśrayat naiṣa° . vede kvacit rasya laḥ . āmiślaḥ . sa soma āmiślatamaḥ ṛ° 6, 29, 4 .

āmiṣ na° āmiṣati siñcati sneham ā + miṣa--kvip . māṃse āyevayo navarvṛtatyāmiṣiḥ ṛ° 6, 46, 14 āmiṣi māṃme bhā° .

[Page 766b]
āmiṣa na° āmiṣati sneham ā + miṣa--secane ka amaṭiṣac dīrghaśca, vā . 1 māṃse snehātirekāttasya tathātvam 2 bhogyavastumātre 3 utkoce 4 sundararūpādau 5 lobhe 6 lobhanīye viṣaye ca . tatramāṃse upānayat piṇḍamivāmiṣasya raghuḥ āmiṣaṃ kalahaṃ hiṃsāṃ--varṣavṛddhau vivarjayet smṛtiḥ bhuṅkte yaśca nirāmiṣaṃ sa hi bhavejjanmāntare paṇḍitaḥ jyoti° . janmāntare pāṇḍityakāmo janmatithāvāmiṣaṃ na bhuñjīteti gadādharaḥ . kālaśākaṃ mahāśākaṃ khaḍgalohāmiṣaṃ madhu daśa māsāṃstu tṛpyanti varāhamahiṣāmiṣaiḥ manuḥ sātvikī japayajñaiśca naivedyaiśca nirāmiṣaiḥ durgo° ta° pu° nādhīyītāmiṣaṃ jagdhvā taccāmiṣeṇa kartavyam iti ca manuḥ . lobhanīye randhrānveṣaṇadakṣāṇāṃ dviṣāmāmiṣatāṃ yayau ākṛṣya sadguṇajuṣā surasāmiṣeṇa ānandavṛndā° . prāṇānevāttumicchanti navānnāmiṣagardhinaḥ manuḥ . patrāṇāmāmiṣaṃ parṇaṃ jambīrañca phalepvapīti smṛtau nirāmiṣavrate āmiṣatulyatayā barjanoye 7 parṇe 8 jambīraphale ca .

āmiṣapriya pu° 6 ta° . 1 kaṅkapakṣiṇi . 2 māṃsābhilāṣiṇi tri° .

āmiṣāśin tri° āmiṣamaśnāti aśa--ṇini 6 ta° . māṃsabhakṣake dinopavāsī tu niśāmiṣāśī hāsyā° striyāṃ ṅīp . āmiṣabhugādayo'pyatra .

āmiṣī strī āmiṣaṃ tadākāro'styasya jaṭāyām arśa° ac gaurā° ṅīṣ . jaṭāsāṃsyām . tataḥ caturarthyām bhadhvā° yat . āmiṣyaḥ āmiṣīsannikṛṣṭadeśādau tri° .

āmukta tri° ā + muca--kta . parihite āmuktamuktālatamasya vakṣaḥ māghaḥ .

āmukti strī ā--muca--ktin . 1 paridhāne, maryādāyām vā avyayī° . 2 muktiparyante avya° āmukti śriyamanvicchet . samāsābhāve ā mukte rityeva .

āmukha na° āmukhayati abhimukhīkaroti darśanārthaṃ pariṣado'nena āmukha + ṇic--karaṇe ac . nāṭakāṅgabhede tallakṣaṇabhedodāharaṇāni sā° da° yathā naṭī vidūṣakovāpi pāripārśvika eva vā . sūtradhāreṇa sahitāḥ saṃlāpaṃ yatra kurvate . citrairvākyaiḥ svakāryotthaiḥ prastutākṣepibhirmithaḥ . āmukhaṃ tattu vijñeyaṃ nāmnā prastāvanāpi sā . sūtradhārasadṛśatvāt sthāpako'pi sūtradhāraucyate . tasyānucaraḥ pāripārśvikaḥ . tasmāt kiñcidūnonaṭaḥ . tasya bhedāḥ pañca yathāha tatraiva udghātyakaḥ kathodghātaḥ prayogātiśayastathā . pravartakāpalagite pañca prastāvanā bhidāḥ . tatra . padānyanyagatārthāni tadarthagataye narāḥ . yojayanti padairanyaiḥ sa udghātyaka ucyate 1 . yathā mudrārākṣase sutra° . krūragrahaḥ saketuścandramasaṃpūrṇamaṇḍalamidānīm . abhibhavitumicchati balāt . anantaraṃnepathye āḥka eṣa mayi jīvati sati candraguptamabhibhavitumicchati . atrānyārthavantyapi padāni hṛdisthārthāvagatyā arthāntare saṃgamayya pātrapraveśaḥ . sūtradhārasya vākyaṃ vā samādāyārthamasya vā . bhavet pātrapraveśaścet kathodghātaḥ sa ucyate 2 . vākyaṃ yathā ratnāvalyām . dvīpādanyasmādapi ghaṭayati vidhirabhimukhībhūtaḥ ityādi . sūtradhāreṇa paṭhite nepathye evametat kaḥ sandehaḥ dvīpādanyasmādapītyādi paṭhitvā yaugandharāyaṇasya praveśaḥ . vākyārthaṃ yathā veṇyām . nirvāṇavairadahanāḥ praśamādarīṇāṃ nandantu pāṇḍutanayāḥ saṃha mādhavena . raktaprasādhitabhuvaḥ kṣatavigrahāśca svasthā bhavantu kururājasutāḥ sabhṛtyāḥ iti sūtradhāreṇa paṭhitasya vākyasyārthaṃ gṛhītvā nepathye . āḥ durātman! vṛthāmaṅgalapāṭhaka! kathaṃ svasthā bhavantu mayi jījīvati dhārtarāṣṭrāḥ . tataḥ sūtradhāroniṣkrāntaḥ bhīmasenasya praveśaḥ . yadi prayogaekasmin prayogo'nyaḥ prayujyate . tena pātrapraveśaścet prayogātiśayastadā 3 . yathā kundamālāyām . nepathye itaito'vataratvāryā sūtra° ko'yaṃ svalu āryāhvānena sāhāyakaṃ me sampādayati vilokya kaṣṭamatikaruṇaṃ vartate . laṅkeśvarasya bhavane suciraṃ sthiteti rāmeṇa lokaparivādabhayākulena . nirvāsitāṃ janapadādapi garbhagurbīṃ sītāṃ vanāya parikarṣati lakṣaṇo'yam . atra nṛtyaprayogārthaṃ svabhāryāhvānamicchatā sutradhāreṇa sītāṃ vanāya parikarṣati lakṣmaṇo'yamiti sītālakṣmaṇayoḥ praveśaṃ sūcayitvā niṣkrāntena svaprayogamatiśayānaeva prayogaḥ prayojitaḥ . kālaṃ pravṛttamāśritya sūtradhṛk yatra varṇayet . tadāśrayaśca pātrasya praveśastatpravartakam 4 . yathā āsāditaprakaṭanirmalacandrahāsaḥ prāptaḥśaratsamaya eṣa viśuddhakāntaḥ . utkhāya gāḍhatamasaṃ ghanakālamugraṃ rāmodaśāsyamiva sambhṛtabandhujīvaḥ . tataḥ praviśatiyathā nirdiṣṭorāmaḥ . yatraikatra samāveśāt kāryamanyatprasādhyate . prayoge svalu tajjñeyaṃ nāmnāvalagitaṃ budhaiḥ 5 . yathā śākuntale . sūtra° naṭīṃprati tavāsmi gītirāgeṇa hāriṇā prasabhaṃ hṛtaḥ . eṣa rājeva duṣmantaḥ śāraṅgeṇātiraṃhasā . tatorājñaḥ praveśaḥ . yojyānyatra yathālābhaṃ vīthyaṅgānītarāṇyapi . atra āmukhe udghātyakālagitayoritarāṇi vīthyaṅgāni vakṣyamāṇāni . nakhakuṭṭastu nepathyoktaṃ śrutaṃ yatra tvākāśavacanaṃ tathā . samāśrityāpi kartavyamāmukhaṃ nāṭakādiṣu . eṣāmāmukhabhedānāmekaṃ kañcitprayojayet . tenārthamathapātraṃ vā samākṣipyaiva sūtradhṛk . prastāvanānte nirgacchettatovastu prayojayet . tatra pūrvaṃ pūrbaraṅgaḥ sabhārcana mataḥ param . kayanaṃ kavisaṃjñādernārṭakasyābhidhā tataḥ . raṅgaṃ prasādya maṣuraiḥ ślokaiḥ kāvyārthasūcakaiḥ . rūpakasya kaverākhyāṃ gotrādyapi ca kīrtayet . ṛtuñca kañcitprāyeṇa bhāratīṃ vṛttimāśritaḥ . tasyāḥ prarocanā vīthī .

āmupa pu° āme pīḍāyai upyate vapa--ghañarthe ka . (veḍavāsa vaṃśabhede .

āmur tri° ā + murva--kvip . hiṃsake . rādhovaranta āmuraḥ ṛ° 4, 31, 9 .

āmuṣmika tri° amuṣmin paraloke bhavaḥ ṭhak saptamyāḥ aluk ṭilopaḥ . paralokabhave kuryādāmuṣmikaṃ śreyaḥ manuḥ . striyāṃ ṅīp . naivālocya garīyasīrapi cirādāmuṣmikīryotanāḥ sā° da° .

āmuṣyakulaka na° amuṣyakulasya bhāvaḥ manojñā° vuñ aluk . praśasyakulatve āmuṣyāyaṇāmuṣyaputrikāmuṣyakulikā iti vārtikokteḥ asya strītvamapi .

āmuṣyakulīna tri° amuṣyakule sādhuḥ pratimu° khañ tadgaṇapāṭhāt ṣaṣṭhyā aluk . amuṣyakule sādhau .

āmuṣyaputrikā strī amuṣya putrasya bhāvaḥ manojñā° vuñ aluk . amuṣyaputrasya bhāve . āmuṣyakulakaśabde pradarśitavārtikāt strītvam .

āmuṣyāyaṇa na° amuṣya khyātasyāpatyam naḍā° phak aluk . prakhyātavaṃśodbhave āmuṣyāyaṇovai tvamasi śrutiḥ .

āmṛṣṭa tri° ā + mṛṣa--kta . 1 ādharṣite 2 mardite ca āmṛṣṭāstilakarucaḥ srajonirastāḥ māghaḥ . ā + mṛja--kta . 3 parimārjite 4 viśodhite ca . ā + mṛśa--kta 5 saṃspṛṣṭe ca

āmoka pu° ā + muca--ghañ . paridhāne . lyuṭ . āmocanamapyatra na° .

āmoda pu° āmodayati ā + muda--ṇic--ac . 1 atidūrane gandhe āmodamupajighrantau svaniśvāsānukāriṇau raghuḥ āmodakarmavyatihāramīyuḥ māghaḥ . uttamastrīṇāṃ 2 mukhaniśvāsādigandhe ca . mukhāmodaṃ madirayā kṛtānuvyādhamudgiran māghaḥ . ā + muda--ghañ . 3 praharṣe lyuṭ . āmodanamapyatra na° .

āmodana tri° ā + muda--ṇic lyu . praharṣajanake sugandhisampādane abhuñjatāmodanamodanaṃ janāḥ naiṣa° . bhāve lyuṭ . 1 praharṣasampādane 2 sugandhasampādane ca .

āmodita tri° ā + muda--ṇic--kta . 1 praharṣite 2 kṛtāmode 3 surabhīkṛte ca .

āmodin tri° āmodayati surabhīkaroti āmoda + kṛtyarthe ṇic--ṇini . mukhavāsane 1 karpūrādau . āmoda + astyarthe ini . 2 āmodayukte striyāṃ ṅīp . navakuṭajavanasyāmodino gandhavāhāḥ .

āmoṣa tri° āmuṣṇāti--ā + muṣa--pacādyac . samyagapahārake caurādau . ā + muṣa--bhāve ghañ . 2 apaharaṇe . yathā bibhyadāmoṣamīyāt śata° brā° .

āmnāta tri° ā + mnā--kta . 1 samyagabhyaste 2 samyagadhīte vedādau . 3 kathite ca samau hi śiṣṭairākhyātau māghaḥ bhāve kta . 4 samyagabhyāse na0

āmnātin tri° āmrātamanena iṣṭā° ini . 1 kṛta vedādyabhyāse 2 kṛtavedādhyayane ca striyāṃ ṅīp . āmnātibhirnītiṣu buddhimadbhiḥ bhaṭṭiḥ .

āmnāna na° ā + bhāve lyuṭ . 1 vedādipāṭhe 2 tadabhyāse ca viṣṇu rvāmāvāsyāyāṃ hītrāmnānāt kātyā° 3, 3, 25 .

āmnāya pu° ā + mnā--ghañ . 1 samyagabhyāse 2 samyakpāṭhe ca abhyāsasya samyaktvaṃ ca niyamadhāraṇapūrvakatvaṃ gurumukhaśravaṇapūrbakatvañca . karmaṇi ghañ . 3 vede āmnāyasya kriyārthatvādānārthakyamatadarthānām jaimi° āmnāye smṛtitantre ca raghu° dhṛtapu° . āmnāyavacanaṃ satyamityayaṃ lokisaṃgrahaḥāmnāyebhyaḥ punarvedāḥ prasṛtāḥ sarvatomukhāḥ bhā° śā° 261 a° .

āmbarīṣapuvaka pu° amvarīṣaputra + caturarthyāṃ rājanyā° vuñ . ambarīṣaputraviṣayādau .

āmbaṣṭha puṃ strī° ambaṣṭhasyāpatyam śivā° aṇ . ambaṣṭhāpatye ñyañ . āmbaṣṭhyaḥ . striyām cāp .

āmbikaya pu° ambikāyā apatyaṃ śubhrā° ḍhak . vicitravīrya sya kṣetre kāśirājasya madhyamakanyāyām ambikāyāṃ vyāsenotpādite 1 dhṛtarāṣṭre sa hiakāle divaṃ gatasya vicitra vīryasya ambikāmbālikayoḥpatnyormadhye ambikāyāṃ jyeṣṭhabhāyyāyāṃ satyavatyāniyuktena vyāsenotpāditaḥ tatkathā yathā tato'mbikāyāṃ prathamaṃ niyuktaḥ satyavāgṛṣiḥ . dīpyamāneṣu dīpeṣu śaraṇaṃ praviveśaha . tasya kṛṣṇasya kapilā jaṭā dīpte ca locane . babhrūṇi caiva śmaśrūṇi dṛṣṭvā devī nyamīlayat . saṃbabhūva tayā sārdhaṃ mātuḥ priyacikīrṣayā . bhayāt kāśīsutā tantu nāśaknīdabhivīkṣitum . tato niṣkrānta māgatya mātā putramuvāca ha . apyasyāṃ guṇavān putrorājaputro bhaviṣyati? . niśamya tadvacomāturvyāsaḥ satyavatīsutaḥ . provācātīndriyajñāno vidhinā saṃpracoditaḥ . nāgāyutasamaprāṇo vidvān rājarṣisattamaḥ . mahābhāgo mahaudāryo mahābuddhirmaviṣyati . tasya cāpi śataṃ putrā bhaviṣyanti mahātmanaḥ . kintu mātuḥ sa vaiguṇyādandha eva bhaviṣyati ityupakramya pāṇḍuvidūrotpattimupavarṇya ca ete vicitravīryasya kṣetre dvaipāyanādṛṣeḥ . jajñire devagarbhābhāḥ kuruvaṃśavivardhanāḥ ityuktam bhā° ā° pa° 10 6 a° . ambikāyāśca yathā vicitravīryabhāryātvaṃ tathoktaṃ ambāśabde 328 pṛṣṭhe āmbikeyena dadṛśe rājñā duryoghanena ca bhā° va° pa° 12 a° paraṃ śreyaḥ pāṇḍaveyā! yathāha bhīṣmastanna śrutavānāmbikeyaḥ bhā° va° pa° 5 a° . ambikāyāḥ pārvatyā apatyam ḍhak . 2 kārtikeye . tasya tadutpattikathā agnikumāraśabde 65 pṛṣṭhe dṛśyā .

āmbhasika pu° āmbhasā vartate ṭhak . matsye si° kau° .

āmbhi tri° ambhaso jātādi bāhvā° iñ salīpaśca . ambhojātādau .

āmra pu° ama--gatyādiṣu ran dīrghaśca . 1 svanāmakhyāte vṛkṣe tasya phalam aṇ tasya luk . 2 tatphale ca na° . āmrasya phalapuṣpādiguṇā uktā bhā° pra° . yathā āmrapuṣpamatīsārakaphapittapramehanut . asṛgduṣṭiharaṃ śītaṃ rucikṛt grāhi vātalam . āmraṃ bālaṃ kaṣāyāmlaṃ rucyaṃ mārutapittakṛt . taruṇaṃ tu tadatyamlaṃ rūkṣaṃ doṣatrayā srakṛt . āmramāmaṃ tvacā hīnamātape'tī va śīṣitam amlaṃ svādu kaṣāyaṃ syādbhedanaṃ kaphavātajit . pakvantu madhuraṃ vṛṣyaṃ sigdhaṃ śukrabalapradam . guru vātahara hṛdyaṃ balyaṃ śītamapittalam . kaṣāyānurasaṃ yahniśleṣmaśukravivardhanam . tadeva vṛkṣasampakvaṃ guru vātaharaṃ param . madhurāmlaṃ saraṃ kiñcit bhavet pittaprakopaṇam . āmraṃ kṛtrimapakvaṃ yattadbhavet pittanāśanam . rasasyāmlasya hānestu mādhuryācca viśeṣataḥ . cūṣitaṃ tat paraṃ rucyaṃ balavīryakaraṃ kṣaghu . śītalaṃ śīghrapāki syādvātapittaharaṃ saram . tadrasogālito balyo gururvāta haraḥ saraḥ . ahṛdyastarpaṇo'tīva vṛṃhaṇaḥ kaphavardhanaḥ . tasya khaṇḍaṃ guru paraṃ rocanaṃ caripāki ca . maghuraṃ vṛṃhaṇaṃ balyaṃ śītalaṃ vātanāśanam vātapittaharaṃ rucyaṃ vṛṃhaṇaṃ balavardhanam . vṛṣyaṃ varṇakaraṃ svādu dugdhāktaṃ guru śītalam . mandānalatvam viṣamajvarañca raktāmayaṃ baddha gudodarañca . āmrātiyogo nayanāmayañca karoti tasmādati tāni nādyāt . etadamlāmraviṣayaṃ madhurāmraṃ paraṃ na tu . madhurasya paraṃ netrahitatvādyā guṇāyataḥ . śuṇṭhyambhastvanupānaṃ syādāmrāṇāmatibhakṣaṇe . jīrakaṃ vā prayoktavyaṃ saha sauvarcalena ca . āmravījaṃ kaṣāyaṃ syācchardyatīsāra nāśanam . īṣadamlañca madhuraṃ tathā hṛdayadāhanut . āmrasya pallavaṃ rucyaṃ kaphapittavināśanam . pallavamatra nava dalam . asya śākapākaprakārastatraiva svinnā niṣpīḍitāḥ kāmaṃ kokilāhārapallavāḥ . ghṛtasindhūtthasaṃsiddhārucyā rāmaṭhavāsitāḥ . sarpiṣā khaṇḍayuktāste talitāścāmrapallavāḥ . lavaṅgārdrakasaṃyuktāmarīcai rucikārakāḥ . asya pallavamukulānāṃ pākaprakārastatraiva āmrasya caiva navatāmraruciprabālāḥ khaṇḍīkṛtālavaṇamiśritapiṇḍitāśca . vāhlīkadhūpanajughoghṛtadugdhasiddhāḥ sandīpayanti pavanasya sakhāyamete . mukulaḥ sahakāraśākhinaḥ śṛtakhaṇḍīkṛtasaindhavānvitaḥ . dadhimanthamarīcasaṃskṛtaścirajātāmaruciṃ chinatti hi . kaphapittaharau hṛdyau mukhavairasya nāśanau . vahnisañjananau rucyau cūtajau puṣpapallavau . āmramāmaṃ jalasvinnaṃ marditaṃ dṛḍhapāṇinā . sitāśītāmbusaṃyuktaṃ karpūramaricānvitam . prapānakamidaṃ śreṣṭhaṃ bhīmasenanirmitam . sadyorucikaraṃ balyaṃ śīghramindriya tarpaṇamiti .

āmragandhaka pu° āmrasyeva gandho'sya kap . samaṣṭilavṛkṣe, śākabhede rājani° .

āmragupta pu° gotrapravartake ṛṣibhede . tasyāpatyam udīcāṃ mṛte phiñ . āmraguptāyaniḥ pu° strī° prācāntu mate iñ . tadapatye si° kau° .

āmrapeśī tri° āmrasya peśīva . śuṣkāmrakoṣe (āmasī)

āmramaya tri° āmrasya vikāraḥ avayavo vā vṛddhatvāt mayaṭ . 1 āmravikāre . 2 tadavayave ca .

āmrarasākṛti strī āmrarasasyevākṛtiḥ svādo yasyāḥ . pītākhya rasālābhede . tatpākaprakāro yathā bhā° pra° kiñcit kuṅkumasaṃyuktaṃ vimastudadhigālitam . saśarkaraṃ bhavet prītā pakvāmrarasasannibhā . pītā śikharaṇī yā sā laghvo varṇavatī hi sā . surucyā madhurā balyā vātapittaharāmatā atra pītākhyaśikhariṇyāḥ pakvāmrarasatulyatvoktyā tathātvam .

āmravaṇa na° āmrasya vanam nityaṃ ṇatvam . āmravṛkṣasamudāyātmake vane .

āmrāta pu° āmramāmrarasamatati ata--pacā° ac . (āmaḍā) 1 vṛkṣe 2 tatphale na° . tatphalasyāmratulyarasatvāttathātvam . āmrātamamlaṃ vātaghnaṃ gurūṣṇaṃ rucikṛt param . supakvaṃ tuvaraṃ svādu rasapākaṃ himaṃ smṛtam . tarpaṇaṃ śleṣmalaṃ snigdhaṃ rucyaṃ viṣṭambhi vṛṃhaṇam . guru balyaṃ marutpittakṣatadāhakṣayāsrajit bhā° pra° .

āmrātaka pu° āmra ivātati āmrāt kiñcidūnarasaphalakatvāt ata--ṇvul . (āmaḍā) 1 vṛkṣe 2 tatphale na° . āmreṇa tatphalarasena takate prakāśate ā + taka--hāse ac . śuṣkāmrarasanirmite (āmaṭ) dravyabhede tatkaraṇaprakāraḥ bhāvapra° uktaḥ . yathā āmrasya sahakārasya kaṭe vistāritorasaḥ . gharmaśuṣko muhurdatta āmrātaka iti smṛtaḥ .

āmrātakeśvara pu° āmrātaka iva īśvaṃra īśvaraliṅgamatra . siddhasthānabhede . āmrātakeśvare sūkṣmā sūkṣmākhyā parameśvarī devīpu° .

āmrāvatī strī āmra āmraraso vidyate'syāṃ matup masya vaḥ śarā° dīrghaḥ . nadībhede . tasyā āmratulyarasatoyayuktatvāttathātvam .

āmrāvarta pu° āmraiva tulyarasatayā īṣat vartate ā + vṛta--ac . 1 āmrātakavṛkṣe 2 tatphale na° . āmreṇa āmrarasena āvartyate niṣpādyate ā + vṛta--ṇic--karmaṇi ghañ (āmaṭ) khyāte 3 padārthe āmrātakaśabde tatkaraṇaprakāra uktaḥ āmrāvartastṛṣācchardivātapittaharaḥ saraḥ . rucyaḥ sūryāṃśubhiḥ pākāt laghuśca sa hi kīrtitaḥ bhāvapra° .

āmriman pu° amloraso'styasya prajñā° aṇ dṛḍhā° gaṇapāṭhāt rasya laḥ tatobhāve dṛḍhā° imanic . amlatve rasabhede vā ṣyañ . āmryamapyatra na° .

āmreḍita tri° ā + mreḍa--unmāde ac āmreḍena unmattenevācaryate āmreḍa + ācāre kvip tataḥ kta . unmattena yathā kathitasya punaḥpunaḥ kathanaṃ kriyate evaṃ dvistriḥkathite āmreḍitasyāntasya tu vā pā° .

āmlavetasa pu° āmlaḥ amlarasayuktaḥ vetasa iva . 1 amlavetasavṛkṣe rājani° svārthe saṃjñāyāṃ vā kan . 2 tintiḍīvṛkṣe (tetula) .

[Page 770a]
āmlā strī° samyak amlo raso yasyāḥ . 1 tintiddhyām (tetula) svārthe kani āmlikāpyatra . 2 amlarasayukte tri° . manojñā° bhāve vuñ amlikā . 2 amlarase 3 amlodgāre ca śabdamālā . amlaraso'styasya aṇ ṅīp . āmlītyapi tintiḍyām .

āya pu° ā--iṇa--ac aya--ghañ vā . 1 lābhe 2 prāptau, āyavyayaviśodhitāt smṛtiḥ āyavyayau ca niyatāvākarān koṣameva ca manuḥ . 3 dhanāgame, jyotiṣokte lagnāvadhike rāśyavadhike ca 4 ekādaśasthāne, 4 vanitāgārapālake ca karmaṇi ac ghañ vā . grāmāditaḥ svāmigrāhyabhāge, labhye 5 dhanādau tadasmin vṛddhyāyalābhopadā dīyate pā° grāmeṣu svāmigrāhyobhāga āyaḥ si° kau° lagnāyadhikaikādaśasthānasyāyatvaṃ ca tatsthāne āyasya cintanīyatvāt . tatra varṣalagnāvadhikaikādaśasthāne grahaviśeṣayogādibhirāyopāyavivekaḥ . nīlakaṇṭhatā° abdape jñe'rthage lābho bāṇijyāt śubhadṛgyute . senthihe'smin lagnage tu lāmaḥ paṭhanalekhanāt . asmin ṣaṣṭhāṣṭāntyagate sakrūre nīcakarmataḥ . krūrekṣaṇena lābho'staṃgatena likhanādibhiḥ . jīve'bdape krūrahate lagne hānirnṛpādbhayam . asminnadhikṛte dyūne vyavahārāddhanāptayaḥ . lagnādhipenetthaśāle lābhaḥ svajanagauravam . sarve'pi lābhe vittāptyai sabalā nirbalā na tu . savīryojñaḥ samuthaholagne 'rthasahame śubham . dadāti khātadravyasya lābhaḥ pāpadṛśā na tu . āyasahamantu sahamaśabde bakṣyate āyabhāvānayanañca 519 pṛṣṭhe aṣṭamabhāvaśabdoktadiśāvaseyam . janmagnāvadhikaikādaśasthāne grahasthityādibhirāyavivekaḥ jātakapa° uktaḥ yathā svāmisadgrahayutekṣita āye sarvalābha sahitaḥ śubhavarge . krūradṛṣṭisahite khalavargeno śubhaṃ khalaśubhe ca vimiśram . sarvakhecarayutaṃ tvatha dṛṣṭaṃ lābhabhambahulalābhakarantu . tatra yo balayuto nijavṛttyāsvaṃ dhanaṃ diśati samyagatuccham . ucce svamitragṛhagovalavāṃśca pūrṇaṃ, śatrorgṛhe tu khacaraścaraṇaṃ dadāti . nīcāribhāṃśakagato'rdhaphalapradaḥ syādastaṃ gato'lpakaphalaḥ khalu lābhabhāve . lābhabhe raviyutīkṣaṇavargaiḥ saṃyute nṛpacatuṣpadacauryaiḥ . yuddhato'pi hi dhanaṃ vidhujaistaistoyadantiyuvatiprabhavaṃ syāt . lābhe kuje kṣitayute kujavargayukte vittaṃ prabālamaṇibhūṣaṇakāñcanāḍhyam . syāt sāhasaiśca gamanāgamanaistathāgniśastraprapañcajanitairvacalānmunīnām . budhadṛṣṭe'tha vā yukte lābhe budhagaṇe'pi vā . vittaṃ likhanaśilpādyairaṅgavesarakāmyajam . āye vṛhaspatiyutīkṣaṇavargayukte yajñādihenasutavikramanāgaraiḥ svam . śaukrekṣaṇe gaṇayute gamanāṅganābhyovārāṅganārajatapatramayaṃ dhanaṃ syāt . śanipukte lābhagṛhe śanidṛṣṭe śanergaṇe . mahiṣī lohakṛṣyuyaṃ dhanaṃ sthāvarakarmabhiḥ . nijābdake'rkaḥ pracurārthalābhaṃ lakṣmīṃ kujo'bjaśca dhanaṃ nṛpābde . jñaḥ pañcavede dhanasindrapūjyo lakṣmīṃ sito'rke kujavacchanistu . rāśyavadhikaikādasthāne ca gocare sarve grahāḥ śubhāḥ sarve'pyupāntye śubhāḥ ityukteḥ atra viśeṣo gocaraśabde vakṣyate .

āyaḥśūlika tri° ayaḥśūlenārthān anvicchati + ayaḥ śūla + ṭhak . tīkṣṇopāyena yo'nvicchet sa āyaḥśūliko jana ityukte tīkṣṇakarmaṇārthakare .

āyaji tri° ābhimukhyena ijyate ā + yaja--karmaṇi--in . 1 ābhimukhyena ijyamāne āyaje! tvāmanave jātavedasam ṛ° 8, 23, 17 bhāve in . 2 ābhimukhyena yāge .

āyajyu tri° ātmana āyajimicchati kyac uṇ ni° ilopaḥ . ābhimukhyena yāgamicchati . āyajyavaḥsumatiṃ viśvavārāḥ ṛ° 9, 27, 26 .

āyata tri° ā + yama--kta . 1 dīrghe--āyāmayukte dhanurāyata bhogavāsukijyā kirā° . ā + yama--antarbhūtaṇyarthe kameṇi kta . 2 ākṛṣṭe ārakṣitānāyatabalgabandhaiḥ māghaḥ . āyatā ākṛṣṭā balāvandhāyaiḥ malli° . 3 dūreca ākṛṣṭe prajavibhirāyatanturaṅgaiḥ kirā° . āyataṃ dūramiti malli° . bhūyasī tava yadāyatāyati māghaḥ 4 niyamite ca . trirjapedāyataprāṇaḥ yogiyā° . prāṇaniyamanañca yatheṣṭaprāṇavṛttinirodhanam .

āyatacchadā strī āyataḥ dīrghaśchado'syāḥ . kadalyāmtrikā° .

āyatana na° āyatante'tra yata--ādhāre lyuṭ . 1 devādivandanasthāne, 2 āśraye, snehastadekāyatanaṃ jagāma kumā° . narendramūlāyatanā danantaram raghuḥ . rogāyatanamāturam na jīrṇadevāyatane na balmīke kadācana sīmāsandhiṣu kāryāṇi devatāyatanāni iti ca manuḥ . 3 viśrāmasthāne 4 yajñasthāne ca .

āyatastū tri° āyataṃ stauti stu--kvip ni° dīrṣaḥ . āyatastāvake . kvibvacipracchāyatastūkaḍhaprujūśrīṇāṃ dīrgho'samprasāraṇañca vārti° .

āyati(tī) tri° ā + yā--ḍati vā ṅīp . 1 uttarakāle āgāmikāle 2 prabhāve koṣadaṇḍaje tejasi 3 phaladānakāle ca . āyatiṃ sarvakālānāṃ tadātvaṃ ca vicārayet manuḥ bhūyasī tava yadāyatāyati māghaḥ niyatā laghutā nirāyateḥ kirā° . ā + yama--ktin . 4 āyāme dairghye . sīmānamatyāyatayo'tyajanta māghaḥ . 5 saṃyame keśanakhānāmāyatibhaṅgaḥ kāda06 prāpaṇe 7 saṅgame ca atra ktinnantatvāt na ṅībiti bhedaḥ . 8 karmaṇi ca hiraṇyabhūmisaṃprāptyā pārthivo na tathaidhate . yayā mitraṃ dhruvaṃ labdhvā kṛśamapyāyatikṣamam manuḥ . āyatikṣamaṃ karmakṣamam kullū° .

āyatīgava avya° āyanti gāvo'tra tiṣṭadgupra° avyayī° ni° . goṣṭhādgavāgamanakāle . ā tiṣṭhadgu japn sandhyāṃ prakrāntāmāyatīgavam bhaṭṭiḥ .

āyatīsama avya° āyanti samā atra tiṣṭhadgupra° ni° avyayī° . vatsarāgamanakāle .

āyatta tri° ā + yata--kta . adhīne 1 vaśībhūte daivāyattaṃ kule janma mamāyattaṃ hi pauruṣam veṇī° . 2 kṛtaprayatne ca .

āyatti strī ā + yata--ktin . 1 snehe, 2 vaśitve, 3 sāmarthye, 4 sīmni, 5 śayane, 6 prabhāve 7 āgatau ca upāye ca anāyattyā ca tatkalpanam śā° bhā° .

āyathātathya na° na yathātathaṃ tasya bhāvaḥ ṣyañ vā pūrvapadavṛddhiḥ . anaucitye yasya yadrūpaṃ nocitaṃ tadrūpe . uttarapadavṛddhau ayāthātathyamapyatra na° .

āyathāpūrvya na° pūrvamanatikramya yathāpūrvaṃ na° ta° tasya bhāvaḥ ṣyañ vā pūrvapadavṛddhiḥ . yathāpūrvānanusāritve uttara padavṛddhau tu ayāthāpūrvyamapyatra na° .

āyana na° ayanameva svārthe aṇ ā + ayanaṃ vā prā° sa° . 1 samyagāmane āyane te parāyaṇe dūrvā rohantu puṣpiṇīḥ a° 10, 142, 8 . ayanasyedam aṇ . grahāṇāṃ dakṣiṇottaragamanarūpāyanasya 2 sambandhini tri° tacca āyanavalanāyanadṛkkarmādi jyotiṣaprasiddhaṃ tatrāyanavalanaṃ yathā si° śi° yutāyanāṃśoḍupakoṭiśiñjanī jināṃśamaurvyā 1 397 guṇitā vibhājitā . dyujīvayā labdhaphalasya kārmukam bhavecchaṃśāṅgāyanadikkamāyanam . grahasya sāyanāṃśasya koṭijyā jināṃśajyayā guṇyā dyujyayā bhaktā phalasya cāpamāyanaṃ valanaṃ bhavati yasminnayane grahovartate taddik bhavati pramitā° . āyana dṛkkarma si° śi° uktaṃ yathā . āyanaṃ valanamasphaṭeṣuṇā saṃguṇaṃ dyuguṇabhājitaṃ hatam . pūrṇapūrṇadhṛtibhirgṛhāśritavyakṣabhodayahṛdāyanāḥ kalāḥ . asphuṭeṣuvalanāhatistu vā yaṣṭihṛt phalakalāḥ syurāyanāḥ . tā grahe'yanapṛṣatkayoḥ kramādekabhinnakakubhorṛṇaṃ dhanam . grahasya yadāyanaṃ valanaṃ tadasphuṭaśareṇa saṃguṇya taddyujyayā bhajet . phalamaṣṭādaśaśataiḥ 1800 saṃguṇya yasmin rāśau grahovartate tasya nirakṣodayāsubhirvibhajet . phalamāyanakalā bhavanti . atha vāyanavalanakalā asphuṭena śareṇa saṃguṇya yaṣṭyā vibhajet . phalamāyanakalāḥ svalpāntarā bhavantītyanukalpaḥ . graho yasminnayane vartate tasyāyanasya grahaśarasya ca yadyekā diktadā tā āyanāḥ kalā grahe ṛṇaṃ kāryāḥ . yadi tayorbhinnā dik tadā dhanaṃ kāryāḥ . evaṃ kṛtāyanadṛkvarmako graho bhavati . atropapattirgole savistarābhihitā . athehāpi kiñciducyate . krāntivṛtte yadgrahasthānacihnaṃ tadyadā kṣitije lagati na tadā grahaḥ . yato'sau śarāgre . śarāgraṃ hi kadambābhimukham . yadottarakadambaḥ kṣitijādupari bhavati tadā tadunmukhena śareṇa grahaḥ kṣitijādunnāmyate . kṣitijakadambayorantaraṃ tadevottaramāyanaṃ valanam . yadā kṣītijādadhaḥ kadambastadā śareṇa graho nāmyate kṣitijakadambayorantaraṃ tadā dakṣiṇaṃ valanam . ato valanavaśena grahasyonnāmanaṃ nāmanaṃ ca . unnāmito graha ādāvevoditaḥ . nāmitaḥ paścādudeṣyati . sa ca kiyatā kāleneti tadāyanaṃ trairāśikena . yadi trijyātulye karṇekadambakṣitijayorantarakalā valanasaṃjñā labhyante tadā asphuṭaśaratulye kimiti phalaṃ grahādadho'valambarūpāḥ kalā bhavanti . grahasthāneṃ yaddyujyāvṛttaṃ tatra tā jīvārūpāḥ . tāsāṃ trijyāvṛttapariṇāmāyānyo'nupātaḥ . yadi dyujyāvṛttaetāvatī jyā tadā trijyāvṛtte kiyatītyevaṃ yāḥ phalakalāstā evāsavaḥ . phalasya dhanuḥ svalpatvānnotpadyata iti na kṛtam . taiḥ krāntivṛtte pariṇāmāyānyo'nupātaḥ . yadi nirakṣodayāsubhī rāśikalā aṣṭādaśa śatāni labhyante tadaibhirasubhiḥ kimiti phalaṃ krāntivṛttapariṇatāḥ kalā bhavanti . yadottaraṃ kila tralanamuśruraśca vikṣepastadā tena vikṣepeṇonnāmito graho yāvat titijaṃ nīyate tāvat krāntivṛttagrahasthāmāt pṛṣṭhataḥ krāntivṛttaṃ kṣitije lagati tadeva sthānaṃ kṛtadṛkkarmako graha . kiṃ bahunā gole krāntimaṇḍale yathāsthānaṃ vimaṇḍalaṃ vinyasya tatra grahaṃ ca dattvā cihnaṃ kāryam . atha dhruvādgrahopari nīyamānaṃ vṛttākāraṃ sūtraṃ yatra krāntivṛtte lagati tatra kṛtadṛkkarmako grahaḥ . evaṃ dhruvānnīyamānena sūtreṇa śarakṛtaṃ tryasraṃ bhavti . krāntivṛttagrahasyānādagrataḥ pṛṣṭhato vā āyanakalātulye'ntare tat sūtraṃ krāntivṛtte lagati . ata āyanakalā bhujaḥ, asphuṭaḥvikṣepaḥ koṭiḥ, śarāgrakrāntivṛttayorantare yāvat sūtrakhaṇḍaṃ sa tatra karṇaḥ . etat tryasraṃ valanatryasrasaṃbhavam . atastrairāśikena valanakalānāmānayanam . yadi yaṣṭikoṭyā valanakalābhujo labhyate tadā asphuṭavikṣepakoṭyā kimiti phalamāyanakalā iti sarvamupapannam pramitākṣarā .

āyamana na° ā + yama--lyuṭ . 1 dairghye ṇic--lyuṭ . 2 niyamane 3 saṃyatakaraṇe dṛḍhasya saṃkucitasyākṛṣya 4 dīrghokaraṇe ca . yathā dṛḍhasya dhanuṣa āyamanam chā° u° .

āyallaka pu° āyanniva līyate atra lī--ādhāre vā° ḍa tataḥ saṃjñāyāṃ kan . utkaṇṭhāyām hema° .

āyasa tri° ayaso vikāraḥ aṇ striyāṃ ṅīp . lauhamaye . śaktiñcobhayatastīkṣṇāmāyasaṃ daṇḍameva vā pumāṃsaṃ dāhayet pāpaṃ śayane taptaāyase iti ca manuḥ . sa cakarṣaparasmāt tat ayaskānta ivāyasam raghuḥ . mūḍhabuddhimivātmānaṃ haimībhūtamivāyasam kumā° . 2 lauhamayakavace ca 3 aṅgarakṣiṇyāṃ jālikāyāṃ strī . ayaeva svārtheaṇ . 4 lauhe . tataḥ vikāremayaṭlohamaye tri° striyāṃ ṅīp .

āyasīya tri° ayasaḥ sannikṛṣṭadeśādi° kuśā° chaṇ . lauhasannikṛṣṭadeśādau .

āyaskāra pu° ayaskāra eva svārthe aṇ . lauhakāre trikā0

āyasta tri° ā + yasa--kta . 1 kṣipte āyastasiṃhākṛtirutpapāta kirā° 2 kleśite 3 pratihate 4 tīkṣṇīkṛte 5 āyāsayukte ca .

āyasthāna na° 6 ta° . 1 lābhasthāne, rājñāṃ 2 śulkagrahaṇamaṇyādyākarasthāne ṭhañ ṭhagāvāyasthānebhyaḥ pā° . jyotiṣokte 3 lagnādekādaśasthāne ca .

āyasthūṇa tri° ayomayī sthūṇāyasya tasyāpatyaṃ śivā° aṇ . ayasthūṇāpatye striyāṃ ṅīp .

āyasya avya° ā + yasa--lyap . āyāsaṃ kṛtvā bhṛśaṃ yatitvetyarthe .

āyāta tri° ā + yā--kta . āgate sthānāt sthānāntaraṃ prāpte . yāmoyātastathāpi nāyātaḥ sā° da° . āyātā madhuyāminī udbhaṭaḥ . āyātā brahmaṇaḥ śaktirbrahmāṇī sābhidhīyate devīmā° .

āyāti pu° ā + yā + ktic . yātiryayātiḥ saṃyāti rāyātiḥ paścimomataḥ hari° 30 a° yātiryayātiḥ saṃyātirāyātiḥ sayatistathā . nahuṣojanayāmāsa ṣaṭsutān priyavādinaḥ iti ca hari° ukte 1 nahuṣasutabhede ā + yā--bhāve ktin . 2 āgamane sthānāntaragamane .

āyāna na° ā + yā--lyuṭ . 1 āgamane āyāti yāvaddravyam ā + yā--lyu . 2 svabhāve jaṭā° svabhāvasya yāvaddravyayāyitvāttathātvam .

āyāma pu° ā + yama--bhāve ghañ . dīrghaparimāṇabhede aṇumahadhrasvadīrghabhedāt parimāṇacāturvidhyamiti vaiśeṣikādayaḥ svīcakruḥ . aṇumahadrūpaṃ parimāṇadvayamiti sāṅkhyāḥ hrasvadīrghayormahattvarevāntarbhāvāt . tatra alpasaṃkhyakāvayavatvamaṇutvam adhikāvayavajanyatvaṃ mahattvam teṣu ca avayavapracayeṣu yayoḥ pārśvayorādhikyaṃ tatra dīrghatvavyavahāraḥ yatra ca pārśvayoralpatvaṃ tatra vistīrṇatvaṃ hrasvatvaṃ ca vyavahriyate asthūlamanaṇvahrasvamadīrghamiti śrutau ca avāntarabhedamāśrityaiva parimāṇacāturvidhyoktirdraṣṭavyā asya guṇamātravācitvam na tuṃ aṇumahadādivat guṇaguṇyubhayavācakatvamapi itibhedaḥ . āyāmavadbhiḥ kariṇāṃ ghaṭāśataiḥ māghaḥ yāvānūrdhva bāhukaḥ puruṣastāvadāyāmaḥ āśva° gṛ° yasyacāyāmaḥ pā° śītavṛddhatarāyāmāstriyāmā yānti sāmpratam rāmā° . ā + yama + ṇic--ac . 2 niyamane prāṇāyāmaḥ prāṇavāyorniyamanam prāṇāyāmaistribhiḥ pūtastata oṅkāramarhati ekākṣaraṃ paraṃ brahma prāṇāyāmaḥ paraṃ tapaḥ manuḥ . āyāmo'styasya balā° vā ini pakṣe matup . āyāmī āyāmavān āyāmayukte tri° striyāṃ ṅīp . yāmaśabdasyāṅā maryādāyām avyayībhāvaḥ . 3 praharaparyante avya° .

āyāsa pu° ā + yasa--ghañ . atiyatne snehamūlāni duḥkhāni dehajāni bhayāni ca . śokaharṣau tathāyāsaḥ sarvaṃ snehāt pravartate bhā° va° 200 a° ratyāyāsa manastāpakṣutpipāsādisambhavā sā° da° .

āyāsaka tri° ā + yasa--ṇvul . 1 āyāsayukte . ṇicṇvul . 2 āyāsasampādake ca .

āyāsin tri° āyasyati ā + yasa--ṇini . āthāsayukte kāmaṃ priyā na sulabhā manastu tadbhāvadarśanāyāsi śaku° .

āyin tri° āyolābho'styasya ini . 1 lābhayukte matup āyāvānapyatra tri° iṇa--ṇini . 2 gantari striyāṃ ṅīp .

āyu tri° chandasīṇaḥ uṇā° iṇa--uṇ . gamanaśīle tā asya varṇamāyuvoneṣṭuḥ sacanta dhenavaḥ ṛ° 2, 5, 5 . āyuvogantryaḥ bhā° uvaṅ chāndasaḥ abhi somāsa āyavaḥ pavante madyaṃ madam ṛ° 9, 23, 4 . 2 āyuṣi na° kālaḥkrīḍati gacchatyāyurityukteḥ kālagatyaiva tasya gāmitvāttathātvam . jīvanasyakālarūpatve tu kālasya satatagāmitvāttathātvaṃ yuktameva agne jarasva svāpatya āyunyūrjā ṛ° 2, 3, 7 . vatsaṃ na pūrbaṃ āyuni jātaṃ rihanti mātaraḥ ṛ° 9,100, 1 āyuni āyuṣi bhā° bāhulakāt bhāṣāyāmapi uṇ ujjva° . tena vāyunā jagadāyunā varṇivivekaḥ . mā badhiṣṭhā jaṭāyuṃmām bhaṭṭiḥ . taṭīṃ vindhyasyādrerabhajata jaṭāyoḥ prathamajaḥ iti abhinandaḥ .

āyukta tri° ā + yuja--karmaṇi kta . 1 samyagvyāpārite . āyuktakuśalābhyāñcāsevāyām pā° āyuktaḥ vyāpāritaḥ si° kau° . kuśalo'nyeṣaṇasyāhamāyukto dūtakarmaṇi bhaṭṭiḥ 2 īṣadyūkte ca āsevāyāṃ kim? āyuktā gauḥ śakaṭe īṣadyuktaḥ si° kau° . bhāve kta . 3 samyagniyojanena° . āyuktamanena iṣṭā° ini . āyuktī samyagniyojanakartari tri° striyāṃ ṅīp .

āyudha na° āyudhyate'nena ā + yudha--karaṇe ghañarthe ka . śastramātre . tasya bhedāḥ samāsatastridhā praharaṇahastamukta yantramuktabhedāt . tatra hastasthitairyaiḥ prahriyate tāni praharaṇāni yathā khaḍgādīni . hastamuktāni cakrādīni, yantramuktāni śarādīni . teṣāṃ sarveṣāṃ yuddhasādhanatvādāyudhatvam . na me tvadanyena visoḍhamāyudham raghuḥ . ye'pīndrapāṇitulitāyudhalūnapakṣāḥ māghaḥ . na suptaṃ na visannāhaṃ na lagnaṃ na nirāyudham manuḥ .

āyudhadharbhiṇī strī āyudhasyeva dharmo'styasyā ini ṅīp . jayantīvṛkṣe śabdaca° . sāhi roganāśane āyudhasamā

āyudhanyāsa pu° āyudhānāṃ nyāsaḥ tattatsthānasparśapūrbakaṃ tattanmantrāṇāmarpaṇabuddhyā sthāpanam . śrīvidyāpūjāṅge evaṃ kāmakalārūpaṃ devatāmayamātmanaḥ . vapurvicintya śivayorāyudhanyāsamācaret ityādinā jñānārṇavokte nyāsabhede . tantrasāre śrīvidyāpūjyāprakaraṇe vivṛtirdṛśyā .

āyudhāgāra na° 6 ta° . rājñāṃ praharaṇasthāpanārthe gṛhe . sasṛddhamāyudhāgāramidaṃ tasyadurātmanaḥ . āyudhāgāramādīpya iti ca bhā° ā° pa° 147, 4 8 a° . koṣṭhāgārāyudhāgāradevatāgārabhedakān manuḥ . āyudhāgāre niyuktaḥ ṭhak . āyudhāgārikaḥ tatraniyukte tri° . tallakṣaṇamuktaṃ mātsye . sthāpanājātitattvajñaḥ satataṃ pratijāgṛtaḥ . rājñaḥ syādāyudhāgāre dakṣaḥ karmasu codyataḥ .

āyudhika pu° āyudhena tadvyavahāreṇa jīvati ṭhañ . śastrājīve pakṣe cha āyudhīyo'pyatra . āyudhājīvādayo'pyatra .

āyudhin pu° āyudhamastyasya ini . śastradhārake .

āyudhya na° yuddhyati yudha--ka na° ta° tato bhāve śacaturādipāṭhāt ṣyañ na tvatalau . 1 yoddhṛbhinnatve . ā + yudhalyap . 2 samyagyuddhaṃ kṛtvetyarthe avya° .

āyurdāya pu° āyuṣodāyaḥ dānam . balaviśeṣasthitiyogādibhiḥ jyotiṣokte ravyādhibhiḥ āyaṣodāne tadvivaraṇaṃ śrīpatipaddhatau yathā āyurjñānādeva horāphalānāṃ kartuṃ yasmānnirṇayaḥ śakyate'tra . āyurdāyaḥ saṃpradāyāgato'yaṃ sacchiṣpāṇāṃ prītaye kathyate'tra . ekonadīdhitisamādiha gacchato yadrūpādirūpacayasaṃkalitadvayaṃ syāt . ceṣṭoccaraśmijamatha svamarīcibhaktaṃ tajjāyate'tra guṇakadviṃtayaṃ tadākhyam . ūne bhave tāṃ nijadīdhitibhyaḥ śreḍhīphale te yadi raśmiyukte . tadardhite svāṃśubhiruddhṛte te tadghātamūlaṃ guṇakaḥ sphuṭaḥ syāt . iti guṇakānayanamatrāyaṃ bhedastaṭṭīkāyāmuktaḥ . alpāścet kiraṇāḥ saikāścaturbhaktā bhavedguṇaḥ . adhikāścennirekāste dalitā guṇako bhayet vargottame svabhavane svanavāṃśake ca svatryaṃśake ca guṇakodvitayaṃ niruktaḥ . adhyaddharūpa 3/2 madhimitragṛhe suhṛdbhesatryaṃśakaṃ 4/3 samagṛhe khalu rūpameva . tryaṃśonitaṃ 2/3 ripugṛhe'dhyaribhedalaṃ 1/2 syādebhyoguṇobhavati yaḥ khalu kaścidekaḥ . vedoddhṛtaḥ sabhaguṇoguṇakaiḥ pradiṣṭohorādivargaguṇakastu bhavettadardham . ete'pi guṇyāgaditāmahadbhirapekṣayānantara tāḍakānām . 7 nagāṃśakā 11 rudramitāhyabhīṣṭarāśau suhṛdveśmani mūrchanāṃśāḥ . 19 navāśvino 1 rūpamudāsarāśau 21 kudvyaṃśakā 13 viśvasamā dviṣadbhe . trayo nagāṃśā adhiśatrurāśāvete bhasaṃjñāatha rāśivarjam . vargottamātprījjhā navatribhāgasthite grahe tu dvitayaṃ 2 guṇaścet . etairabhīṣṭādiguṇairnihanyādudīritairāśiguṇaṃ punastam . gṛhādike vargaṇe svakīye dvikoguṇastriṃśavivarjitaḥ saḥ . abhīṣṭabhe mitragṛhe navāṃśā viśve'tha rūpañca samasya gehe . navāṃśakāḥ pañca virodharāśau guṇāṃśakaḥ syādadhivairiṇobhe . pūrbambhapūrbāguṇakāya uktā vargeṣu saptasviha guṇyasaṃjñāḥ . guṇyāguṇaistaistvadhikāralabdhairuktai guṇaiḥ syādatha miśritaistaiḥ . smṛtobudhairāśrayasaṃjñito'yamasya spuṭasyāpi badho bhaved yaḥ . tasyaiva mūlaṃ khalu karmato'sya āyurvidhāne guṇakāra uktaḥ . grahasya liptāḥ khakhasiddha 2400 bhaktāḥ proktāḥ kalāḥ śeṣamihāyuṣo'tra . lagnaṃ grahonaṃ yadi ṣaḍgṛhebhyo hīnaṃ tadānīṃ harasaṃbhavaḥ syāt . naivādhike tatra khagonalagne liptīkṛte rāśikalā 1800 vibhakte . āyuḥkalānāṃ sa haraḥ sphuṭaḥ syāt rūpādyadālpaḥ saharastadānīm . rūpādviśuddhoguṇakastu tāsāmevaṃ hi pāpadyucaronalagne . śubhonalagne tu harodvinighna āyuḥ kalābhyoharalabdhaliptāḥ . viśodhanīyā yadi rūpakonoharastadānīṃ guṇakena guṇyaḥ . cakrārdhahānau bahuṣu dvayorvā dyucāriṇorekagṛhasthayostu . satyābhidhānasya matena satyaṃ svāṃśaṃ haratyeva balotkaṭoyaḥ . evaṃ kāryā cakrapātārdhahānirāyurdāye hyaṃśaje piṇḍaje ca ityaṃśāyuḥ naisargākhye jīvaśarmodite ca hāraṃ kṛtvātvekakonoguṇaḥ syāt nisargāyuṣiviśeṣaḥ . āyurliptāḥ svaguṇaguṇitā vyomaśūnyāśvi 200 bhaktā abdāmāsādivasaghaṭikāḥ syurvināḍyaḥ krameṇa evaṃ yathāyathaṃ guṇakaguṇitā āyuliptāḥ 200 bhaktā abdā bhavanti śeṣaṃ vikalā dvādaśabhirguṇayitvā ṣaṣṭyā vibhajya labdhaṃ kalāsu saṃyojya punarapi tāḥ kalā dviśatyā vibhajet tena māsā bhavanti . punaḥśeṣaṃ triṃśatā guṇayitvā kalāsu saṃyojya dviśatyā bhāge divasā bhavanti punaḥśeṣaṃ ṣaṣṭyāguṇya kalāsu saṃyojya dviśatyā vibhajya labdhaṃ ghaṭikā bhavanti . evaṃ palāni ca . evaṃ sarvaṃ dyucarajanitaṃ hyāyuranīya lagnādāyuḥ sādhyaṃ kathitavidhinā kintu lagne viśeṣaḥ . evaṃ dyugaṇajanitamiti ravyādigrahasūcitaṃ tena tattadgrahadattāyurucyate ityarthaḥ . lagne tu vīryābhyadhike bhatulyairvarṣairyutaṃ tatra vidheyamāyuḥ . bhāgādikādapyanupātalabdhaṃ māsādinā saṃyutameva kāryam vīryādhike ṣaḍadhike ityarthaḥ . anupātastu lagnabhāgādi dviguṇaṃ kṛtvā pañcabhirbhaktvā labdhaṃ māsāḥ śeṣaṃ triṃśatāguṇya pañcabhirbhaktaṃ labdhaṃ dināni śeṣaṃ ṣaṣṭyāguṇya pañcabhirbhaktvā labdhaṃ ghaṭikā evaṃ palādikamunneyam . evaṃ lagnāyuḥ atha ravyādīnāṃ piṇḍāyuḥ . nandendavo 19 vāṇayamāḥ 25 śarakṣmā 15 divākarāḥ 12 pañcabhuvaḥ 15 kupakṣāḥ 21 . nakhāśca 20 bhāsvatpramukhagrahāṇāṃ priṇḍāyuṣo'bdā nijatuṅgagānām . nijoccaśuddhaḥ khacaroviśodhyobhamaṇḍalāt ṣadbhavanonakaścet . yathā sthitaḥ . ṣadbhavanādhikastu liptīkṛtaḥ saṃguṇito nijābdaiḥ . tatra khābhrarasacandravilokai 21600 ruddhṛte sati yadāpyate phalam . varṣamāsadinanāḍikāccyutaṃ taddhi piṇḍabhavamāyuriṣyate iti piṇḍāyuḥ . tryaṃśukaṃ harati śatrubhe grahaḥ svāyuṣo'tra na tu vakracāragaḥ . sūryaluptakiraṇo'rdhahārakaḥ projhya bhārgavadineśanandanau . khacarojāyate yo'rdhatryaṃśayorapahārakaḥ . āṃyuṣaḥ sa haredardhaṃ tryaṃśaṃ śukraśanaiśvarau . prāgvatphalāni svaharairvidhāya tadaikyatī yatgrahasaṃkhyayāptam . tadatra hrāsaṃ balino grahasya jagau maṇitthohariritthameva . harayutirvihṛnāgrahasaṃkhyayā sa ca haropacayaśca tataḥ phalam . adhikavīryavato'mbaracāriṇo nigadatīti muniḥ kila devalaḥ . liptībhūtairlagnabhāgairnihanyādādāyurdāya khecarāṇāṃ pṛthakstham . vyomākāśartvindupakṣai 21600 rbhajettaṃ svāyurdāyāt śodhyamabdādi labdham . evaṃ krūre lagnage saumyadṛṣṭe tasmindāye tatphalārdhaṃ viśodhyam . etaddāye nāṃśasaṃjñe vidheyaṃ piṇḍāyurvat karma naisargike'pi, atra viśeṣā laghupaddhatau . lagnecedaśubhastadodayagṛhāt hitvāṃśanighnaṃ phalaṃ krūrasyodaya bhāvajaṃ yadi tanau dvau tadbaliṣṭhasya ca . cet sāmye'dhika bhāvajena balayostena grahāyuḥ kalā nighnāḥ svābhrarasendudasra 21600 vihṛtā labdhaṃ tyajet svāyuṣaḥ . lagnagapāpasya lagne sattve tu na tyāgaḥ yoyo bhāvaḥ svāmidṛṣṭo yuto vetyādinā tasya puṣṭatvābhidhanāt, krūraḥso'pi śubhekṣito yadi tadā labdhasya khaṇḍaṃ tyajet naitat karma vilagnape tanugate krūre'pi nāṃśāyuṣītyukteśca grahāṇāṃ balaṃ ca balaśabde vakṣyate . nakhāḥ 2 0 śaśī 1 dvau 2 navakaṃ 9 dhṛtiśca 18 kṛtiḥ 20 khavāṇā 50 ravipūrvakāṇām iyaṃ niruktākramaśograhāṇāṃ naisargike hyāyuṣi vaṣesaṃkhyā . iti naisargigrahadattāyuḥ idānīmaṃśāyuḥprabhṛtīnāṃ kasya kutra grāhyatā tadāha . aṃśodbhavaṃ lagnabalāt prasādhyamāyuśca piṇḍodbhavamarkavīryāt naisargikaṃ candramasobalena brūmastrayāṇāmatha vīryasāmye . aṃśodbhavaṃ lagnabalena hanyāt piṇḍākhyamāyuśca balena bhānoḥ . naisargikaṃ candramaso balena sarvāṇyathaikatra vidhāya tāni . vilagnatigmāṃśuhimadyutīnāṃ haredbalaikyena tato yadāptam . varṣādyamāyusta dahasphuṭaṃ syāt śrīnīlakaṇṭhādaya evamūcuḥ . lagnasūryaśinobalaśūnyāḥ syuryadātra paramāyuragāṃśam hīnabalatvamāha dāmodaraḥ rūpatrayālpaṃ kila ṣaḍbalaikyaṃ bhavedvilagnasya khagasya yasya . svasvāminā no sahito na dṛṣṭaḥ sa hīnavīryaḥ kathitomunīndraḥ . keśavo'pi tryalpe hīnabalī balī ṣaḍadhike vīrye grahaścodayaḥ . sarva eva svacarā dadatīdaṃ jīvaśarmagaditaṃ hi tadāyuḥ . grahaḥ svoccahīnaḥ sa cet ṣaḍgṛhono bhacakrādviśīdhyo'tha bhāgīkṛtaḥ san . kuvedartunāgai 864 1 rhato vedakhākṣau 504 rvibhaktodinādyambhavatyevamāyuḥ ahobhyaḥ kharāmai 30 hṛtebhyo'dhimāsāḥ pataṅgaiśca tebhyobhaveyustadābdāḥ . bhacakrārdhahānyādiko'nyovidhiryaḥ sapiṇḍodbhavāyurvadevātra kāryaḥ iti . āyuḥsvathaiteṣu balāḍhyalagne vihāya rāśīn kṛtaliptike'tra bhakte dviśatyā 200 phalamabdapūrvaṃ yatsyāt vilagnāyuṣi tacca yojyam . lagnārkayorarkaśaśāṅkayośca lagnoḍupatyorapi vīryasāmye . tadāyuṣoraikyadalaṃ bhavedyat tat śrīdharādyaiḥ sphuṭamāyuruktam iti lagnāyuḥ . ye dharmakarmaniratā vijitendriyāye ye pathyabhojanajuṣodvijadevabhaktāḥ . lokottarandadhati ye kulaśīlalīlāṃ teṣāmidaṅgaditamāyurudāradhībhiḥ . aṣṭavargādapi āyurdāyajñānaṃ bhavati taccāṣṭavargaśabde ukta prāyam . 522 pṛṣṭhe dṛśyam nakṣatrāyuḥkendrāyuḥprabhṛtīnāṃ vistarabhayādihānuktirākare tacca dṛśyam .

āyurdravya na° āyuḥsādhanaṃ dravyam śā° ta° . 1 auṣadhe ratnamā° 2 āyuḥsādhane ghṛte ca āyurvai ghṛtamityukteḥ ghṛtasyāyurjanakatvāttathātvam .

āyuryoga pu° ucitasyāyuṣojñāpakaḥ yogaḥ . jyotiṣokte grahayogabhede sacāyuḥśabde dṛśyaḥ .

āyurvṛddhi strī āyuṣo vṛddhiḥ . dravyaviśeṣasevanenāyuṣo vṛddhau tāni ca dravyāṇi katiciducyante . rasa eva tāvat sarvāpekṣayāyurvṛddhikaraḥ abhrakaṃ tava vījantu mama vījantu pāradaḥ . anayīrmelanaṃ devi! mṛtyudāridryanāśanam iti sarva° da° gaurīṃ prati śivavākyam kamayogena deveśi! prāpyate piṇḍadhāraṇam . rasaśca pavanaśceti karmayogo dvidhā smṛtaḥ . mūrchito harati vyādhīn mṛto jīvayati svayam . baddhaḥ khecaratāṃ kuryādraso vāyuśca bhairavi! iti sarva° da° tantravākyam . yathā ca vāyornirodhenaiva āyurvṛddhiḥ . tathoktaṃ kāśī° saṃniyamyendriyagrāmaṃ nātinococchritāsanaḥ . madhyamañcottamaṃ cātha prāṇāyāmasupakramet . cale'nile calaṃ sarvaṃ niścalaṃ tatra niścale . sthāṇutvamāpnuyādyogotato'nilanirodhanāt . yāvaddehe sthitaḥ prāṇo jīvitaṃ tāvaducyate . nirgate tatra maraṇaṃ tataḥprāṇaṃ nirodhayet . prāṇāyāmena yuktena sarvavyādhikṣayobhayet ayuktābhyāsayogena sarvavyādhisamudbhavaḥ tataśca prāṇāyāmasya sarvavyādhiharatvādapyāyurvṛddhikaratvam . asyacāyurvṛddhikaratve 'nyadapi kāraṇam tathā hi ṣaṣṭiśvāsaibhaṃvet prāṇaḥ ṣaṭprāṇā nāḍikā matā . ṣaṣṭirnāḍyastvahorātrojapasaṃkhyākramomataḥ . ekaviṃśatisāhasraṃ ṣaṭśatāni maheśvari! . japati pratyahaṃ prāṇīti tantroktyā 21600 etanmitāḥ śvāsarūpāḥ prāṇakriyāḥ ahorātre bhavanti vatsarasaṃkhyayā 360 guṇitāstāḥ 777600 etanmitā vatsare bhavanti . śatāyurvai puruṣa iti śrutyā manuṣyāṇāṃ svābhāvikaśatāyuṣṭvokteḥ śatena guṇitāstāḥ 777600000 etanmitāḥ prāṇakriyā manuṣyāṇāṃ jīvanakāle bhavitumarhanti tatra prāṇāyāmādinā prāṇavāyornirodhe prāṇakriyānutpatteḥ prāṇakriyā rodhakāle ca yāvatyaḥ prāṇakriyā bhavitumarhanti tāvantaḥkālā āyuṣo bardhante iti . uktāḥ prāṇakriyāśca susthasyaiva bhavanti rogādyupasarge śīghradhāvanādipariśrame ca prāṇakriyādhikyaṃ bhavati tena svalpakālamadhye yāvatprāṇakriyā apekṣitāstatonyūnakālamadhye tāsāmutpattāvāyuḥkṣayaḥ . śatāyuṣṭvañca svābhāvikaṃ karmavaśāt tatonyūnatā'pi jātyāyurbhogānāṃ karmavipākatvasya yogaśāstre ukteḥ . tādṛśālpāyuṣṭvādisūcako grahaviśeṣayogādirjyotiṣe uktaḥ . annadoṣādīnāñcālpāyuṣṭvaprayojakatvaṃ smṛtyuktamadṛṣṭadvāraiva . vaidyakoktāpathyabhojanasya tathātvañca rogotpattidvāretibhedaḥ . rogopasṛṣṭadehaṃ ca jīvo duḥkhahetvāt vahnyādyupadrutadeśavat śīghraṃ parijihīrṣati . tathā ca deho yathā na rogādibhirupasṛjyeta tathā yatitavyamityetadarthaṃ śāstreṣu pathyopadeśaḥ iti bodhayam . evaṃ khecarīmudrādīnāmapyāyurvṛddhikaratvam kāśī° uktam . kapālakuhare jihvā praviṣṭā viparītagā . bhruvorantargatādṛṣṭirmudrā bhavati khekharī . na pīḍyate sa rogeṇa na ca lipyeta karmaṇā . bādhyate na sa kālena yomudrāṃ vetti khecarīm . cittaṃ carati khe yasmājjihvā carati khe gatā . tenaiṣā khecarī nāma mudrā siddhairniṣevitā . yāvadvinduḥ sthirodehe tāvanmṛtyubhayaṃ kutaḥ . yāvadbaddhā nabhomudrā tāvadvindurna gacchati . uḍḍīnaṃ kurute yasmādahorātraṃ mahākhagaḥ . uḍīyānaṃ tataḥ proktaṃ tatra bandho'bhidhīyate . jaṭhare paścimaṃ jānu nābherūrdhvañca dhārayet . uḍḍīyānaṃ hyayaṃ bandhomṛtyārapi bhayaṃ jayet . bandhāti hi śirājālaṃ adhogāmi na bhojanam . eṣa jālandharobandhaḥ kaṇṭhe duḥkhaughanāśanaḥ . jalandhare kṛte bandhe kaṇṭhasaṃkocalakṣaṇe . na pīyūṣaṃ patatyagnau na ca vāyuḥ pradhāvati . pārṣṇibhāgena saṃpīḍya yonimākuñcayedgudam . apānamūrdhamākṛṣya mūlabandho'bhidhīyate . apānaprāṇayīraikyaṃ kṣayemūtrapurīṣayoḥ . yuvā bhavati vṛddho'pi satataṃ mūlabandhanāt . evamanyānyapi smārtāṇi karmāṇi āyurvṛddhikarāṇi matsyān mocayato dvijāya dadato'pyāyuściraṃ vardhate āyuṣyaṃ prāṅmukhobhuṅkte ityādīni .
     rasavat anyānyapi dravyāṇi sevitāni āyurvṛddhikarāṇi suśrute darśitāni tāni rasatulyatayā rasāyanāni yathā
     athātaḥ sarvopaghātaśamanīyaṃ rasāyanaṃvyākhyāsyāmaḥ . pūrve vayasi madhye vā manuṣyasya rasāyanam . prayuñjīta bhiṣak prājñaḥ snigadhaśuddhatanoḥ sadā . nāviśuddhaśarīrasya yukto rāsāyano vidhiḥ . na bhāti vāsasi kliṣṭe raṅgayoga ivāhitaḥ . śarīrasyopaghātā ye doṣajā mānasāstathā . upadiṣṭāḥ pradeśeṣu teṣāṃ bakṣyāmi vāraṇam . śītodakaṃ payaḥ kṣaudraṃ sarpirityekaśo dviśaḥ . triśaḥ samastamatha vā prāk pītaṃ sthāpayedvayaḥ . tatra viḍaṅgataṇḍulacūrṇamāhṛtya yaṣṭīmadhuyuktaṃ yathābalaṃ śītatoyenopayuñjīta śītatoyaṃ cānupibedevamaharaharmāsaṃ tadeva madhuyuktaṃ bhallātakakvāthena vā madhudrākṣākvāthayuktaṃ vā madhvāmalakarasabhyāṃ vā guḍucīkvārthena vā . evamete pañca prayogā bhavanti jīrṇe mudgāmalakayaṣeṇālavaṇenālpasnehena ghṛtavantamodanamaśnīyāt . ete khalvarśāṃsi kṣapayanti kṛmīnupaghnanti grahaṇadhāraṇaśaktiṃ janayanti bhāsemāse prayoge vaṣaśatamāyuṣo'bhivṛddhirbhavati . viḍaṅgataṇḍulānāṃ droṇaṃ piṣṭapacane piṣṭavadutsvedya vigatakaṣāyaṃ svinnamavatārya dṛṣadi piṣṭamāyase dṛḍhe kumbhe madhūdakottara prāvṛṣi bhasmarāśāvantargṛhe caturo māsānnidadhyāt varṣāvigame coddhṛtyopasaṃskṛtaśarīraḥ sahasrasampātābhihutaṃ kṛtvā prātaḥ prātaryathābalamupayuñjīta, jīrṇe mudgāmalakayūṣeṇālavaṇenālpasnehena ghṛtaṃvantamodanamaśrīyāt pāṃśuśayyāyāṃ śayīta . tasya māsādūrdhvaṃ sarvāṅgebhyaḥ kṛmayo niḥkrāmanti tānaṇutailenābhyaktasya vaṃśavidalenā paharet . dvitīye pipīlikāstṛtīye yūkāstathaivāpaharet caturthe dantanakharomāṇyavaśīryante pañcame praśastaguṇalakṣaṇāni jāyante . amānuṣaṃ cādityaprakāśaṃ vapuradhigacchati dūrācchravaṇāni darśanāni cāsya bhavanti rajastamasī cāpohya satvamadhitiṣṭhati . śrutinigādyapūrvotpādī gajabalo'śvajavaḥ punaryuvāṣṭau varṣaśatānyāyuravāpnoti . tasyāṇutailamabhyaṅgārthe . ajakarṇakaṣāyamutsādanārthe sośīraṃ, kūpodakaṃ snānārthe, candanamupalepanārthe, bhallātakavidhānavadāhāraḥ parihāraśca . kāśmaryāṇāṃ niṣkulī kṛtānāmeṣa eva kalpaḥ pāṃśuśayyābhojanavarjam . atra hi payasā śṛtena bhoktavyam āśiṣaśca pūrveṇa samānāḥ . śoṇitapittanimitteṣu vikāreṣveteṣāmupayogaḥ . yathoktamāgāraṃ praviśya balāmūlārdhapalaṃ palaṃ vā payasālīḍya pibet . jīrṇe payaḥ sarpirodanaityāhāraḥ . evaṃ dvādaśarātramupayujya dvādaśa varṣāṇi vayastiṣṭhati . evaṃ divasaśatamupayujya varṣaśataṃ vayastiṣṭhati . evamevātibalānāgabalāvidārīśatāvarīṇāmupayogaḥ . viśeṣatastvatibalāmudakena, nāgabalācūrṇaṃ madhunā, vidārīcūrṇaṃ vā kṣīreṇa, śatāvarīmapyevaṃ, pūrbeṇānyat samānamāśiṣaśca samāḥ . etāstvauṣadhayo balakāmāṇāṃ śoṇitaṃchardayatāṃ viricyamānānāṃ copadiśyante . vārāhīmūlatulācūrṇaṃ kṛtvā tatomātrāṃ madhuyuktāṃ payasāloḍya pibet jīrṇe payaḥsarpirodanaityāhāraḥ . pratiṣedho'tra pūrvavat kriyāprayogamupasevamāno varṣaśatamāyuravāpnoti strīṣu cākṣayatām . etenaiva cūrṇena payo'vacūrṇaśṛtaśītamabhimathyājyamutpādya madhuyutasupayuñjīta sāyamprātarekakālaṃ vā jīrṇe payaḥsarpirodana ityāhāraḥ . evaṃ māsamupayujya varṣaśatāyurbhavati . jīrṇe payaḥ sarpirodana ityāhāraḥ . cakṣuḥkāmaḥ prāṇakāmo vā vījakasārāgnimanthamūlaṃ niḥkvāthya māṣaprasthaṃ sādhayet tasmin sidhyati citrakamūlānāmakṣamātraṃ kalkaṃ dadyādāmalakarasacaturthabhāgaṃ tataḥ svinnamavatārpya sahasrasampātābhihutaṃ kṛtvā śītībhūtaṃ madhusarpibhyāṃ saṃsṛjyopayuñjīta yathābalaṃ lavaṇaṃ pariharan bhakṣayet jīrṇe mudgāmalakayūṣeṇālavaṇena ghṛtavantamodanamaśnīyāt payasā vā māsatrayamevamābhyāṃ prayogābhyāṃ cakṣuḥsauparṇavadbhavatyanalpabalo balavān strīṣu cākṣayo varṣaśatāyurbhavatīti . bhavati cātra . payasā saha siddhāni naraḥ sanaphalāni yaḥ . bhakṣayet . payasā sārdhaṃ vayastasya na śīryate . athāto medhāyuṣkāmīyaṃ rasāyanaṃ cikitsitaṃ vyākhyāsyāmaḥ! medhāyuḥkāmaḥ śvetavalgujaphalānyātapapariśuṣkāṇyādāya sūkṣmacūrṇāni kṛtvā guḍena saha samāloḍhya snehakumbhe saptarātra dhānyarāśau nidadhyāt saptarātrāduddhṛtya hṛtadoṣasya yathābalaṃ piṇḍaṃ prayacchedanudite sūrye uṣṇodakaṃ cānupivet . bhallātakavidhānavaccāgārapraveśo jīrṇoṣadhaścāparāhṇe himābhiradbhiḥ pariṣiktagātraḥ śālīnāṃ ṣaṣṭikānāṃ ca payasā śarkarāmadhureṇaudanamaśrīyādevaṃ ṣaṇmāsānupayujya vigatapāṣmā valavarṇopetaḥ śrutimigādī smṛtimānarogo varṣaśatāyurbhavati . kuṣṭhinaṃ pāṇḍurogiṇamudariṇaṃ vā kṛṣṇāyā gormūtreṇāloḍyārdhapalikaṃ piṇḍaṃ vigatalauhitye savitari pāyayeta, aparāhṇe cālavaṇenāmalakayūṣeṇa sapirṣmantamodanamaśnīyāt . evaṃ māsamupayujya smṛtimānarogo varṣaśatāyurbhavati eṣa evopayogaścitrakamūlānāṃ, rajanyāścitrakamūle viśeṣo dvipalikaṃ piṇḍaṃ paraṃ pramāṇaṃ śeṣaṃ pūrvavat . hṛtadoṣa eva pratisaṃsṛṣṭabhakto yathākamamāgāraṃ praviśya maṇḍūkaparṇīsvarasamādāya sahasrasampātābhihutaṃ kṛtvā yathābalaṃ payasāloḍya pibet payo'nupānaṃ vā tasyāṃ jīrṇāyāṃ yavānnaṃ payasopayuñjīta tilairvā saha bhakṣayitvā trīnmāsān payo'nupānaṃ jīrṇe payaḥ sarpirodana ityāhāraḥ . evamupayuñjānaḥ brahmavarcasī śrutanigādī bhavati varṣaśatamāyuravāpnoti trirātropoṣitaśca trirātramenāṃ bhakṣayet . trirātrādūrdhvaṃ payaḥsapiriti copayuñjīta . vilvamātraṃ piṇḍaṃ vā payasāloḍya pibedevaṃ daśarātramupayujya medhāvī varṣaśatāyurbhavati . hṛtadoṣa evāgāraṃ praviśya pratisaṃsṛṣṭabhaktobrāhmīsvarasamādāya sahasrasampātābhihutaṃ kṛtvā yathābalamupayuñjīta jīrṇauṣadhaścāparāhṇe yavāgūmalavaṇāṃ pibet kṣīrasātmyo vā payasā bhuñjīta . evaṃ saptarātramupayujya brahmavarcasī medhāvī bhavati . dvitīyaṃ saptarātramupayujya granthamīpsitamutpādayati . naṣṭañcāsya prādurbhavati . tṛtīyaṃ saptarātramupayujya dviruccāritaṃ śatamamyavadhārayati . evamekaviṃśatirātramupayujyālakṣmīrapakrāmati mūrtimatī cainaṃ vāgdevyanupraviśati sarvāścainaṃ śrutaya upatiṣṭhanti . śrutadharaḥ pañcavarṣaśatāyurbhavati . brāhmīsvarasaprasthadvaye ghṛtaprasthaṃ viḍaṅgataṇḍulānāṃ kuḍavaṃ dve dve pale vacātrivṛtayordvādaśa harītakyāmalakavibhītakāni ślakṣṇapiṣṭānyāvāpyaikadhyaṃ sādhayitvā svanuguptaṃ nidadhyāt . tataḥ pūrvavidhānena mātrāṃ yathābalamupayuñjīta jīrṇe payaḥsarpirodana ityāhāraḥ . etenordhvamadhastiryakkṛmayo niḥkrāmanti alakṣmīrapakrāmati . puṣkarakarṇaḥ sthiravayāḥ śrutanigādī trivarṣaśatāyurbhavatye tadeva kuṣṭhaviṣamajvarāpasmāronmādaviṣabhūtagraheṣvanyeṣu ca mahāvyādhiṣu ca saṃśodhanamādiśanti . hṛtadoṣa evāgāraṃ praviśya haimavatyā vacāyāḥ piṇḍamāmalakamātramabhihutaṃ payasāloḍya pibet jīrṇe payaḥsarpirodana ityāhāraḥ . evandvādaśarātramupayuñjīta tato'sya śrotraṃ vivriyate dvirabhyāsāt smṛtimān bhavati trirabhyāsācchatamādatte caturdhā daśarātramupayujya sarvaṃ tarati kilviṣaṃ tārkṣya darśanamutpadyate śatāyuśca bhavati . dve dve pale itarasyā vacāyā niḥkvāthya pibet payasā samānaṃ bhojanaṃ samāḥ pūrbeṇāśiṣaśca . vattāśatapākaṃvā sarpirdroṇamupayujya pañcavarṣaśatāyurbhabati galagaṇḍāpacīślīpadasvarabhedāṃścāpahantīti .
     athāyu kāmīyaṃ vakṣyāmaḥ . mantrauṣadhasamāyuktaṃ saṃvatsaraphalapradam . vilvasya cūrṇaṃ puṣye tuhutaṃ vārān sahasraśaḥ . śrīsūktena naraḥ kalye sasuvarṇaṃ dine dine . sarpirmadhuyutaṃ lihyādalakṣmīnāśanaṃ param . tvacaṃ vilvasya mūlasya mūlakvāthaṃ dine dine . prāśnīyāt payasā sārdhaṃ snātvā hutvā samāhitaḥ . daśasāhasramāyuṣyaṃ smṛtaṃ yuktarathaṃ bhavet . hutvā viśālākvāthantu madhulājaiśca saṃyutam . amoghaṃ śatasāhasraṃ yuktaṃ yuktarathaṃ smṛtam . suvarṇapadmavījāni madhulājāḥ priyaṅgavaḥ . gavyena payasā pītamalakṣmīṃ pratiṣedhayet . nīlotpaladalakvātho gavyena payasā śṛtaḥ . sasuvarṇatilaiḥ sārdhamalakṣmīnāśanaḥ smṛtaḥ . gavyaṃ payaḥ suvarṇañca madhūcchiṣṭañca mākṣikam . pītaṃ śatasahasrābhihutaṃ yuktararthaṃ smṛtam . vacāghṛtasuvarṇañca vilvacūrṇamiti trayam . medhyamāyuṣyamārogyapuṣṭisaubhāgyavardhanam . vāsāmūlatulākvāthe tailamāvāpya sādhitam . hutvā sahasramaśnīyānmedhyamāyuṣyamucyate . yāvakāṃstāvakānbhakṣedabhibhūya yavāṃstathā . pippalīmadhusaṃyuktān śikṣācaraṇavadbhavet . madhvāmalakacūrṇāni muvarṇamiti ca trayam . prāśyāriṣṭagṛhīto'pi mucyate prāṇasaṃśayāt . śatāvarīghṛtaṃ mamyagupayuktaṃ dine dine . sakṣodraṃ sasuvarṇaṃ ca narendraṃ sthāpayedvaśe . gocandanāmohanikāmadhūkaṃ mākṣikaṃ madhu . suvarṇamiti saṃyogaḥ peyaḥ saubhāgyamicchatā . padmanīlotpalakvāthe yaṣṭīmadhukasaṃyute . sarpirāsāditaṃ gavyaṃ sasuvarṇaṃ sadā pibet . payaścānupibet siddhaṃ teṣāmeva samudbhave . alakṣmīghnaṃ sadāyuṣyaṃ rājyāya subhagāya ca . yatra nodīrito mantro yogeṣveteṣu sādhane . śabditā tatra sarvatra gāyatrī tripadī bhavet . pāṣmānaṃ nāśayantyetā dadyuścauṣadhayaḥ śriyam . kuryurnāgabalaṃ cāpi manuṣyamamaropamam . satatādhyayanaṃ bādaḥ paratantrāvalokanam . tadvidyācāryasevā ca buddhimedhākarogaṇaḥ . āyuṣyaṃ bhojanaṃ jīrṇevegānāñcāvidhāraṇam . brahmacaryamahiṃsā ca sāhasānāñca varjanam . evam sadyomāṃsa navānnañca vālā strī kṣīrabhojanam . ghṛtamuṣṇodakaṃ caiva sadyaḥ prāṇakarāṇi ṣaṭ ityādyuktāni suśrute hitāhitīyādhyāye hitatayā coktāni ca āyurvṛddhikarāṇi .

āyurveda pu° āyurvidyate labhyate'nena vida--lābhe karaṇe ghañ āyurvettyanena cihnajñāpanena vida--jñāne karaṇe ghañ vā . cikitsāśāstre tanniruktyādikaṃ suśrute darśitaṃ yathā . śalyaṃ śālakyamityādi aṣṭāṅgaśabde 523 pṛṣṭhe ukta mupakramya iha khalvāyurvedaprayojanaṃ vyādhyupasṛṣṭānāṃ vyādhiparimokṣaḥ svasthasya rakṣaṇañca . āyurasmin vidyate 'nena vā āyurvindatītyāyurvedaḥ . tasyāṅgavaramādyamāgamapratyakṣānumānopamānairaviruddhamucyamānamupadhāraya . etaddhyaṅgaṃ prathamaṃ prāgabhighātavraṇasaṃrohādyajñaśiraḥsandhānācca . śrūyate hi yathā rudreṇa yajñasya śiraśchinnamiti tato devā aśvināvabhigamyocuḥ . bhagavantau naḥ śreṣṭhatamau yuvāṃ bhaviṣyayaḥ . bhavadbhyāṃ yajñasya śiraḥsandhātavyam . tāvūcaturevamastviti . atha tayorarthe devā indrayajñabhāgena prāsādayan . tābhyāṃ yajñasya śiraḥsaṃhitamiti . aṣṭāsvapi cāyurvedatantreṣvetadevādhikamabhimatamāśukriyākaraṇādyantraśastrakṣārāgnipraṇidhānātsarvatantrasāmānyācca . tadidaṃ śāśvataṃ puṇyaṃ svargyaṃ yaśasyamāyuṣyaṃ vṛttikarañceti . brahmā provāca tataḥ prajāpatiradhijage tasmādaśvināvaśvibhyāmindra indrādahaṃ mayā tviha pradeya marthibhyaḥ prajāhitahetoḥ . bhavati cātra . ahaṃ hi dhanvantarirādidevo jarārujāmṛtyuharo'marāṇām . śalyāṅgamaṅgairaparairupetaṃ prāpto'smi gāṃ bhūya ihīpadeṣṭum . sa cārtharvavedasyopavedaḥ vidhātātharvasarbasvamāyurvedaṃ prakāśayan . svanāmnā saṃhitāṃ cakre lakṣaślokamayīmṛjum iti bhāvaprakāśokteḥ . caraṇavyūhamate ṛgvedasyopavedaḥ āyurvedaḥ atharvavedasya tu śastraśāstrāṇyupavedaḥ . sa ca ṣoḍaśarpipraṇītatvāt ṣoḍaśavidhaḥ yathoktaṃ brahmavai° pu° ṛgyajuḥ sāmātharvākhyān dṛṣṭvā vedān prajāpatiḥ . vicintya teṣāmarthaṃ caivāyurveda cakāra saḥ . kṛtvā tu pañcamaṃ vedaṃ bhāskarāya dadau vibhuḥ . svatantraṃ saṃhitāṃ tasmāt bhāskaraśca cakāra saḥ . bhāskaraśca svaśiṣyebhaya āyurvedaṃ svasaṃhitām . pradadau pāṭhayāmāsa te cakruḥ saṃhitāstataḥ . tepāṃ nāmāni viduṣāṃ tantrāṇi tatkṛtāni ca . vyādhipraṇāśavījāni sādhvi! matto niśāmaya . dhanvantarirdivodāsaḥ kāśīrājo'śvinīsutau . nakulaḥ sahadevārkī cyavano janako budhaḥ . jāvālo jājaliḥ pailaḥ karatho'gastyaeva ca . ete vedāṅgavedajñāḥ ṣoḍaśa vyādhināśakāḥ . cikitsātattvavijñānaṃ nāma tantramanaupamam . dhanvantariśca bhagavān cakāra prathame sati! . cikitsādarparṇaṃ nāma divodāsaścakāra saḥ . cikitsākaumudīṃ divyāṃ kāśīrājaścakāra saḥ . cikitsāsāratantrañca bhramaghnaṃ cāśvinīsutau . tantraṃ vaidyakasarvasvaṃ nakulaśca cakāra saḥ . cakāra sahadevaśca vyādhisindhuvimardanam . jñānārṇavaṃ mahātantraṃ yamarājaścakāra saḥ . cyavano jīvadānañca cakāra bhagavānṛṣiḥ . cakāra janako yogī vaidyasandehabhañjanam . sarvasāraṃ candrasuto jāvālastantrasārakam . vedāṅgasāraṃ tantrañca cakāra jājalirmuniḥ . pailo nidānaṃ karathastantraṃ sarvadharaṃ param . dvaidhanirṇayatantrañca cakāra kumbhasambhavaḥ . cikitsāśāstravījāni tantrāṇyetāni ṣoḍaśa . vyādhipraṇāśavījāni balādhānakarāṇi ca . mathitvā jñānamanthānairāyurvedapayonidhim . tatastantrāṇyujjaharurnavanītāni kovidāḥ . etāni kramaśo dṛṣṭvā divyāṃ bhāskarasaṃhitām . āyurvedaṃ sarbavījaṃ sarvaṃ jānāmi sundari! . vyādhestattvaparijñānaṃ vedanāyāśca nigrahaḥ . etaddaidyasya vaidyatvaṃ na vaidyaḥ prabhurāyuṣaḥ . āyurbedasya vijñātā cikitsāsu yathārthavit . dharmiṣṭhaśca dayāluśca tena vaidyaḥ prakīrtitaḥ . tasya lakṣaṇaṃ yathā bhā° pra° . āyurhitāhitaṃ vyādhinidānaṃ śamanaṃ tathā . vidyante yatra vidvadbhiḥ sa āyurveda ucyate tasya niruktistatraiva . anena puruṣo yasmāt āyurvindati vetti ca . tasmānmunivaraireṣa āyurveda iti smṛtaḥ . dehajīvayoryogojīvanaṃ tenāvacchinnaḥ kāla āyuḥ āyurbodhadvārā āyuṣyāṇyanāyuṣyāṇi dravyaguṇakarmāṇi jñātvā teṣāṃ sevanatyāgābhyām ārogyeṇāyurvindati tenaiva hetunā parasyāyurvetti ca yena tadbodhadvārā sa āyurvedaḥ bhā° pra° athāyurvedavaṃśaprādurbhāvastāvadabhidhīyate yathā bhāvapra° vidhātā'tharvasarvasvamayurvedaṃ prakāśayan . svanāmnāsamhitāñcakre lakṣaślokamayīmṛjum . tataḥ prajāpatiṃ dakṣaṃ dakṣaṃ sakalakarmasu . vidhirdhīnīradhiḥ sāṅgamāyurvedamupādiśat . athadakṣaprādurbhāvaḥ . atha dakṣaḥ kriyādakṣaḥ svarvaidyodevavallabhaḥ . vedayāmāsa vidvāṃsau sūryāṃśau surasattamau . athāśvinaprādubhāvaḥ dakṣādadhītya dasrau vitenatuḥsaṃhitāṃ svīyām . sakalacikitsakalokapratipattivivṛddhaye dhanyām . svayambhuvaḥ śiraścchinnaṃ bhairaveṇa ruṣātha tat . aśvibhyāṃ sahitaṃ tasmāttau jātau yajñabhāginau . devāsuraraṇe devā daityairye sakṣatāḥ kṛtāḥ . akṣatāste kṛtāḥ sadyodasrābhyāmadbhutaṃ mahat . vajriṇo'bhūdbhujastambhaḥ sa dasrābhyāṃ cikitsitaḥ . sīmni nipatite cendrastābhyāmeva sukhīkṛtaḥ . viśīrṇadaśanāḥ pūṣṇonetre naṣṭe bhagasya ca . śaśinorājayakṣmā'bhūdaścibhyānte cikitsitāḥ . bhārgavaścyavanaḥ kāmī vṛddhaḥ san vikṛtiṃ gataḥ . vīryavarṇasvaropetaḥ kṛto'śvibhyāṃ punaryuvā . etaiścānyaiśca bahubhiḥ karmabhibhiṣajāṃ varau . babhūvaturbhṛśaṃ pūjyāvindrādīnāṃ divaukasām . athendraprādurbhāvaḥ . saṃdṛśya dasrayorindraḥ karmāṇyetāni yatnavān . āyu rvedaṃ nirudvegaṃ tau yayāce śacīpatiḥ . nāsavyau satyasandhena śakreṇa kila yācitau . āyurvedaṃ yathādhītaṃ dadatuḥ śatamanyave . nāsatyābhyāmadhītyaiṣa āyurvedaṃ śatakratuḥ . adhyāpayāmāsa bahūnātreyapramukhān munīn . athātreyaprādurbhāvaḥ . ekadā jagadālokya gadākulamitastataḥ . cintayāmāsa bhagavānātreyo munipuṅgavaḥ . kiṃ karomi kva gacchābhi katham lokā nirāmayāḥ . bhavanti, sāmayānetānna śaknomi nirīkṣitum . dayālurahamatyarthaṃ svabhāvo duratikramaḥ . eteṣāṃ duḥkhatoduḥkhaṃ mamāpi hṛdaye'dhikam . āyurvedaṃ paṭhiṣyāmi nairujyāya śarīriṇām . iti niścitya gatavānātreyastridaśālayam . tatra mandiramindrasya gatvā śakraṃ dadarśa saḥ . siṃhāsanasamāsīnaṃ stūyamānaṃ surarṣibhiḥ . bhāsayantaṃ diśobhāsā bhāskarapratimantviṣā . āyurvedamahācāryaṃ śirodhāryaṃ divaukasām . śakrastu taṃ nirīkṣyaiva tyaktasiṃhāsano yayau . tadagre pūjayāmāsa bhṛśaṃ bhūritapaskṛśam . kuśalaṃ paripapraccha tathā''gamanakāraṇam . sa munirvaktumārebhe nijāgamanakāraṇam . vyādhibhirvyathitālokāḥ śokākulitacetasaḥ . bhūtale santi, santāpaṃ teṣāṃ hartuṃ kṛpāṃ kuru . āyurvedopadeśaṃ me kuru kāruṇyato nṛṇām . tathetyuktaḥ sahasrākṣo'dhyāpayāmāsa taṃ munim . munīndra indrataḥ sāṅgamāyurvedamadhītya saḥ . abhinadya tamāśīrbhirājagāma punarmahīm . athātreyo muniśreṣṭho bhagavāna karuṇāparaḥ . sanāmnā sa hitāṃ cakrenaracakrānukampayā . tato'gniveśaṃ bheḍaṃca jātūkarṇaṃ parāśaram . sīrapāṇiṃ ca hārītamāyurvedamapāṭhayat . tantrasya kartā prathamamagniveśo'bhavatpurā . tatobheḍādayaścakruḥ svasvatantraṃ, kṛtāni tu . śrāvayāsurātreyaṃ munivṛndena vanditam . śrutvā ca tāni tantrāṇi hṛṣṭo'bhūdatrinandanaḥ . yathāvatsū tritantasmātprahṛṣṭāmunayo'bhavan . divi devarṣayodevāḥ śrutvāsādhviti te'bruvan . athabharadvājaprādurbhāvaḥ ekadā himavatpārśvevādāgatāḥ munayobahavastāṃśca nāmabhiḥ kathayāmyaham bharadvājomunivaraḥ prathamaṃ samupāgataḥ tato'ṅgirāstatogargo marīcirbhṛgubhārgavau . pulastyo'gastirasitovaśiṣṭhaḥ saparā śaraḥ . hārītogautamaḥ sāṃkhyo maitreyaścyavano'pi ca . jamadagniśca gārgyaśca kāśyapaḥ kaśyapo'pi ca . nārado vāmadevaśca mārkaṇḍeyaḥ kapiṣṭhalaḥ . śāṇḍilyaḥ saha kauṇḍilyaḥ śākuneyaśca śaunakaḥ . āśvalāyanasāṅkṛtyau viśvāmitraḥ parīkṣitaḥ . devalogālavodhaumyaḥ kāpyakātyāyanāvubhau . kāṅkāyano vaijavāpaḥ kuśikovādarāyaṇiḥ . hiraṇyākṣaśca laugākṣiḥ śaralomā ca gobhilaḥ . vaikhāna sābālakhilyāstathaivānye maharṣayaḥ . brahmajñānasya nidhayo yamasya niyamasya ca . tapantastejasā dīptāhūyamānā ivāgnayaḥ . sukhopaviṣṭāste tatra sarve cakruḥ kathāmimām . dharmārthakāma mokṣāṇāṃ mūlamuktaṃ kalevaram . tacca saṃsiddhaye śaktaṃ bhavedyadi nirāmayam . tapaḥsvādhyāyadharmāṇāṃ brahmacaryavratāyuṣām . hartāraḥ puratīrogā yatra tatra ca sarvataḥ . rogāḥkārśyakarābalakṣayakarādehasya ceṣṭāharā dṛṣṭyādīndriyaśaktisaṃkṣayakarāḥ sarvāṅgapīḍākarāḥ . dharmārthākhilakāmamuktiṣu mahāvighnasvarūpābalātprāṇānāśu haranti santi yadi te kṣemaṃ kutaḥ prāṇinām . tatteṣāṃ praśamāya kaścana vidhiścintyobhavadbhirbudhairyogyairityabhidhāya saṃsadi bharadvājaṃ mububhte'bruvan . tvaṃ yogyī bhagavan! sahasranayanaṃ yāhyehi śīghraṃkramādāyurvedamadhītya yadgadabhayānmuktā bhavāmovayam . itthaṃ sa munibhiryogyaiḥ prārthito vinayānvitaiḥ . bharadvājo muniśreṣṭhojagāma tridaśālayam . tatrendrabhavanaṃ gatvā surarṣigaṇamadhyagam . dṛṣṭavān vṛtrahantāraṃ dīpyamānamivānalam . so'bhigamya jayāśīrbhirabhinandya sureśvaram . ṛṣīṇāṃ vacanaṃ samyak śrāvayāmāsa sattamaḥ . vyādhayo hi samutpannāḥ sarvaprāṇibhayaṅkarāḥ . teṣāṃ praśamanopāyaṃ yathāvadvaktumarhasi . tamuvāca muniṃ sāṅgamāyurvedaṃ śatakratuḥ . jīvedvarṣasahasrāṇi dehī nīruṅgiśamya yam . so'nantapārantriskandhamāyurvedaṃ mahāmatiḥ . yathāvadacirātsarvaṃ bubudhe tanmanā muniḥ . tenāyuḥ suciraṃ lebhe bharadvājo nirāmayam . anyāmapi munīṃścakre nīrujaḥ sucirāyuṣaḥ . tattantrajanitajñānacakṣuṣā ṛṣayo'khilāḥ . guṇān dravyāṇi karmāṇi dṛṣṭvā tadvidhimāśritāḥ . ārogyaṃ lebhire dīrghamāyuśca sukhasaṃyutam . āyurvedoktavidhinā'nye'pi syurmunayo yathā .
     atha carakaprādurbhāvaḥ yadā matsyāvatāreṇa hariṇā veda uddhṛtaḥ . tadā śeṣaśca tatraiva veda sāṅgamavāptavān . atharvāntargataṃ samyagāyurvedaṃ ca labdhavān . ekadā sa mahīvṛttaṃ draṣṭuṃ cara ivāgataḥ . tatra lokāṃn gadairgra stānvyathayā paripīḍitān . drumān sthaleṣvapuṣpāḍhyān mriyamāṇāṃśca dṛṣṭa vān . tān dṛṣṭvā tu dayāyuktasteṣāṃ duḥkhena duḥkhitaḥ . anantaścintayāmāsa rogopaśamakāraṇam . saṃcintya sa svayaṃ tatra muneḥ putro babhūva ha . yataścara ivāyātona jātaḥ kenacidyataḥ . tasmāccarakanāmnā'sau vikhyātaḥ kṣitimaṇḍale . sa bhāti carakācāryo devācāryo yathā divi . sahasravadanasyāṃśo yena dhvaṃsorujāṃ kṛtaḥ . ātreyasya muneḥ śiṣyā agniveśādayo'bhavan . munayo bahavastaiśca kṛtaṃ tantraṃ svakaṃ svakam . teṣāṃ tantrāṇi saṃskṛtya samāhṛtya vipaścitā . carakeṇātmano nāmnā grantho'yaṃ carakaḥ kṛtaḥ . atha dhanvantariprādurbhāvaḥ . ekadā devarājasya dṛṣṭirnipatitā bhuvi . tatra tena narā dṛṣṭā vyādhibhirbhṛśapīḍitāḥ . tān dṛṣṭvā hṛdayaṃ tasya dayayā paripīḍiṃtam . dayārdrahṛdayaḥ śakro dhanvantarimuvāca ha . dhanvantare! suraśreṣṭha . bhagavan! kiñciducyate, . yogyobhavasi bhūtānāmupakāraparobhava . upakārāya lokānāṃ kena kiṃ na kṛtaṃ purā . trailokyādhipatirviṣṇurabhūnmatsyādirūpavān . tasmāttvaṃ pṛthivīṃ yāhi kāśīmadhye nṛpobhava . pratīkārāya rogāṇāmāyurvedaṃ prakāśaya . ityuktvā suraśārdūlaḥ sarvabhūtahitepsayā . samastamāyuṣovedaṃ dhanvantarimupādiśat . adhītya cāyuṣovedamindāddhanvantariḥ purā . āgatyapṛthivīṃ kāśyāṃ jātobāhujaveśmani . nāmnā tato'bhavat khyātodivodāsa iti kṣitau . bālaeva viraktobhūccacāra ca mahattapaḥ . yatnena mahatā brahmā taṃ kāśyāmakaronnṛpam . tato dhanvantarirlokaiḥ kāśīrājo'bhidhīyate . hitāya dehināṃ svīyā saṃhitā vihitā'munā . ayaṃ vidyārthino lokān saṃhitāṃ tāmapāṭhayat . atha suśrutaprādurbhāvaḥ . atha jñānadṛśā viśvāmitraprabhṛtayo'vadan . ayaṃ dhanvantariḥ kāśyāṃ kāśīrājoya ucyate . viśvāmitro munisteṣu putraṃ suśrutamuktavān . vatsa vārāṇasīṃ gaccha viśveśavaravallabhām . tatra nāmnā divodāsaḥ kāśīrājo'sti bāhujaḥ . sa hi dhanvantariḥ sākṣādāyuṃryadavidāṃvaraḥ . āyurvedaṃ tato'dhīṣva lokopakṛtihetave . sarvaprāṇidayātīrthamupakāromahāmakhaḥ . piturvacanamākarṇya suśrutaḥ kāśikāṅgataḥ . tena sārdhaṃ samadhyetuṃ munisūnuśataṃ yayau . atha dhanvantariṃ sarve vānaprasthāśrame śritam . bhagavantaṃ suraśreṣṭhaṃ munibhirbahubhiḥ stutam . kāśīrājaṃ divodāsante'paśyan vinayānvitāḥ . svāgataṃ ca iti smāha divodāsoyaśodhanaḥ . kuśalaṃ paripapraccha tathā''gamanakāraṇam . tataste suśrutadvārā kathayāmāsuruttaram . bhagavanmānavāndaṣṭvā vyādhibhiḥ paripīḍihītān . krandatomriyamāṇāṃśca jātāsmākaṃ hṛdi vyathā . āmayānāṃ śamopāyaṃ vijñātuṃ vayamāgatāḥ . āyurvedaṃ bhavānasmānadhyāpayitumarhati . aṅgīkṛtya vacasteṣāṃ nṛpatistānupādiśat . vyākhyātaṃ tena te yatnājjagṛhurmunayomudā . kāśīrājaṃ jayāśīrbhirabhinandya mudānvitāḥ . suśrutādyāḥ susiddhārthā jagmurgehaṃ svakaṃ svakam . prathamaṃ suśrutasteṣu svatantraṃ kṛtavān sphuṭam . suśrutasya sakhāyo'pi pṛthak tantāṇi tenire . suśrutena kṛtaṃ tantraṃ suśrutaṃ bahubhiryataḥ . tasmāttat suśrutaṃ nāmnā vikhyātaṃ kṣitimaṇḍale carake tu āyurvedaniruktistatpraṇetṛvaṃśo'nyathābhyadhāyi yathā brahmaṇā hi yathā proktamāyurvedaṃ prajāpatiḥ . jagrāha nikhilenādāvaśvinau tu punastataḥ . aśvibhyāṃ bhagavān śakraḥ pratipede ha kevalam . ṛṣiproktobharadvājastasmācchakramupāgamat brahmādibhāradvājāntavaṃśamuktvā tato yathā bharadvājasya prāptistadapi tatraivoktam . yathā katicinmu nīnupakramya brahmajñānasya nidhayoyamasya niyamasya ca . tapasastejasādīptāhūyamānā ivāgnayaḥ . sukhopaviṣṭāste tatra puṇyāṃ cakruḥ kathāmimām . dharmārthakāmamokṣāṇāmārogyaṃ mūlamuttamam . rogāstasyāpahantāraḥ śreyasījīvitasya ca . prādurbhutomanuṣyāṇāmantarāyomahānayam . ka syātteṣāṃ śamopāyaityuktvā dhyānamāsthitāḥ . atha te śaraṇaṃ śakraṃ dadṛśurdhyānacakṣuṣā . sa vakṣyati śamopāyaṃ yathāvadamaraprabhuḥ . kaḥ sahasrākṣabhavanaṃ gacchet praṣṭuṃ śacīpatim . ahamarthe niyujyeyamatreti prathamaṃ vacaḥ . bharadvājo'brarvattasmādṛṣibhiḥ sa niyojitaḥ . sa śakrabhavanaṃ gatvā surarṣigaṇamadha gam . dadarśa balahantāraṃ dīpyamānamivātalam . sobhigamya jayāśīrbhirabhinandya sureśvaram . provāca bhagavāndhīmān ṛṣīṇāṃ vākyamuttamam . vyādhayohi samutpannāḥ sarvapraṇibhayaṅkarāḥ . tadbrūhi me śamopāyaṃ yathābdabharabho! . tasmaiprovāca bhagavānāyurvedaṃ śatakratuḥ . padairalpairmatiṃ buddhvā vipulāṃ paramarṣaye . hetuliṅgauṣadhajñānaṃ svasthāturaparāyaṇam . trisūtraṃ śāśvataṃ puṇyaṃ bubudhe yaṃ pitāmahaḥ . so'nantapāraṃ triskandhamāyurvedaṃ mahāmatiḥ . yathāvadacirāt sarvaṃ vubudhe tanmanā muniḥ . tenāyuramitaṃ lebhe bharadvājaḥ sukhānvitam . ṛṣibhyo'nadhikaṃ tantu śaśāsānavaśeṣayan . ṛṣayaśca bharadvājājjagṛhustaṃ prajāhitam . dīrghamāyuścikīrṣanto vedaṃ vardhanamāyuṣaḥ . tenarṣayaste dadṛśuryathāvajjñānacakṣuṣā . sāmānyañca viśeṣañca guṇān dravyāṇi kama ca . samavāyañca tajjñātvā tantroktaṃ vidhimāsthitāḥ . lebhire paramaṃ śarma jīvitañcāpyanaścaram . atha maitrīparaḥ puṇyamāyurvedaṃ punarvasuḥ . śiṣyebhyodattavān ṣaḍbhyaḥ sarvabhūtānukampayā . agniveśaśca bheḍaśca jātūkarṇaḥ parāśaraḥ . hārītaḥ kṣārapāṇiśca jagṛhustanmunervacaḥ . buddherviśeṣastatrāsīnnopadeśāntaraṃ, muneḥ . tantrasya kartā prathamamagniveśoyato'bhavat . atha bheḍādayaścakruḥ svaṃ svaṃ tantraṃ . kṛtāni ca . śrāvayāmāsurātreyaṃ sarṣisaṅghaṃ mumedhasaḥ . śrutvā ca sūtramarthānāmṛṣayaḥ puṇyakarmaṇām . yathāvat sūtritamiti prahṛṣṭāste'numenire . evamāyurvedavaṃśamuktvā tasya niruktistatra darśitā yathā hitāhitaṃ sukhaṃ duḥkhamāyustasya hitāhitam . mānañca tacca yatroktamāyurvedaḥ saucyate . śarīrendrisattvādisaṃyogadhārijīvitam . nityagaścānubandhaśca paryāyairāyurucyate . tasyāyuṣaḥ puṇyatamo vedo vedavidāṃ mataḥ . vakṣyate yanmuṣyāṇāṃ lokayorubhayorhitaḥ . evaṃ bahūnāmāyurvedānāṃ sattve'pi teṣāṃ viralapracāratayā luptaprāyatvāt suśrutacarakayorloke pracārācca tatratyaviṣayāstāvat saṃkṣepeṇocyante . tatra suśrutasyāyurvedasyāṣṭāṅgatvam tacca aṣṭāṅgaśabde 523 pṛṣṭhe śalyaṃ śālakyamityādi darśitam . tacchāstrasya prayojanaṃ rogacikitsā sā ca puruṣaviṣayaiveti puruṣasvarūpatadutpattigarbhādikrameṇābhidhāya tadīyaśarīrasaṃsthānaṃ roganidānarogopaśamanadravyādi dīni krameṇoktāni . tadetat saṃkṣepeṇa suśrute uktam asmin śāstre pañcamahābhūtaśarīrisamavāyaḥ puruṣaḥ ityucyate . yasmin kriyā so'dhiṣṭhānam, kasmāt? lokasya dvaividhyāt . loko hi dvividhaḥ sthāvaro jaṅgamaśca . dvividhātmaka evāgneyaḥ saumyaśca tadbhūyastvāt pañcātmako vā . tatra caturvidho bhūtagrāmaḥ svedajāṇḍa ūodbhijjajarāyujasaṃjñaḥ . tatra puruṣaḥ pradhānaṃ tasyopakaraṇanyat . tasmātpuruṣo'dhiṣṭhānam . tadduḥkhasaṃyogā vyādhaya ityucyante . te caturvidhā āgantavaḥ śārīrā mānasāḥ svābhāvikāśceti . teṣāmāgantavo'bhighātanimittāḥ . śārīrāstvannapānabhūlā vātapittakaphaśoṇitasannipātavaiṣamyanimittāḥ . mānasāstu krodhaśokabhayaharṣa viṣāderṣyābhyasūyādainyamātsaryakāmalobhaprabhṛtayaicchādveṣabhedairbhavanti . svābhāvikāḥ kṣutpipāsājarāmṛtyunidrāprabhṛtayaḥ . ta ete manaḥśarīrādhiṣṭhānāḥ . teṣāṃ saṃśodhanasaṃśamanāhārācārāḥ samyak prayuktāḥ nigrahahetavaḥ . prāṇināṃ punarmūlamāhārī balavarṇaujasāñca . sa ṣaṭsu raseṣvāyatto rasāḥ punardravyāśrayāḥ . dravyāṇi punaroṣadhayastāḥ dvividhāḥ sthāvarā jaṅgamāśca . tāsāṃ sthāvarāścaturvidhāḥ . vanaspatayo vṛkṣā vīrudha oṣadhaya iti . tāsvapuṣpāḥ phalavanto vanaspatayaḥ . puṣpaphalavanto vṛkṣāḥ . pratānavatyaḥ stambinyaśca vīrudhaḥ . phalapākaniṣṭhā oṣadhaya iti . jaṅgamāstvapi caturvidhā jarāyujāṇḍajasvedajodbhijjāḥ . tatra paśumanuṣyavyālādayo jarāyujāḥ . khagasarpasarīsṛpaprabhṛtayo'ṇḍajāḥ . kṛmikīṭapipīlikāprabhṛtayaḥ svedajāḥ . indragopamaṇḍūkaprabhṛtaya udbhijjāḥ . tatra sthāvarebhyastvakpatrapuṣpaphalamūlakandaniryāsasvarasādayaḥ prayojanavanto jaṅgamebhyaścarmanakharomarudhirādayaḥ . pārthivāḥ suvarṇarajatamaṇimuktāmanaḥśilāmṛtkapālādayaḥ . kālakṛtāstu pravātanivātātapacchāyājyotsnātamaḥ śītoṣṇavarṣāhorātrapakṣamāsartvayanādayaḥ saṃvatsaraviśeṣāḥ . ta ete svabhāvata eva doṣāṇāṃ sañcayaprakopapraśamapratīkārahetavaḥ prayojanavantaśca . bhavanti cātra . śārīrāṇāṃvikārāṇāmeṣa vargaścaturvidhaḥ . caye kope śame caiva heturuktaścikitsakaiḥ . āgantavaśca ye rogāste dvidhā nipatanti hi . manasyanye śarīre'nye teṣāntu dvividhā kriyā . śarīrapatitānāntu śārīravadupakramaḥ . mānasānāntu śabdādiriṣṭo vargaḥ sukhāvahaḥ . evametatpuruṣo vyāghirauṣadhaṃ kriyākāla iti catuṣṭayaṃ samāsena vyākhyātam . tatra puruṣagrahaṇāttatsambhavadravyasamūhobhūtādiruktastadaṅgapratyaṅgavikalpāśca tvaṅmāṃsusirāsnāyuprabhṛtayaḥ . vyādhigrahaṇā dvātapittakaphaśoṇitasannipātavaiṣamyanimittāḥ sarva eva vyādhayo vyākhyātāḥ . oṣadhigrahaṇāt dravyaguṇarasavīryavipākaprabhāvāṇāmādeśaḥ . kriyāgrahaṇācchedyādīni snehādīni ca karmāṇi vyākhyātāni . kālagrahaṇātsarvakriyākālānāmādeśaḥ . bhavati cātra . vījaṃ cikitsitasyaitatsamāsena prakīrtitam . saviṃśamadhyāyaśatamasya vyākhyā bhaviṣyati . tacca saviṃśamadhyāyaśataṃ pañcasu sthāneṣu . tatra sūtrasthānanidānaśārīracikitsitakalpeṣvarthavaśātsaṃvibhajyottare tantre śeṣānarthān vyākhyāsyāmaḥ . carake tu triskandamityuktam tacca hetuliṅgauṣadharūpaskandhatrayaṃ bodhyam . ayañcāyurveda aṣṭādaśavidyāntargataḥ . āyurvedo dhanurvedo gāndharvaśceti te traya iti 525 pṛṣṭhe aṣṭādaśavidyāśabde uktabākyāt . asmin śāstre dvijānāmevādhikāronānyeṣāṃ yathāha suśrutaḥ . athātaḥ śiṣyopanayanīyamadhyāyaṃ vyākhyāsyāmaḥ . brāhmaṇakṣatriyavaiśyānāmanyatamamanvayavayaḥśīlaśaurya śaucācāravinayaśakti balamedhādhṛtismṛtimatipratipattiyuktaṃ tanujihvauṣṭhadantāgramṛjuvaktrākṣināsaṃ prasannacittavākceṣṭaṃ kleśasahañca bhiṣak śiṣyamupanayet . ato viparītaguṇaṃ nopanayet . vipreṇa vaiśyakanyāyāmutpannasyāmbaṣṭhasyāpi dvijadharmatayā upanayanādisaṃskāravattvāt ambaṣṭhasya cikitsitam iti manūkteśca atrādhikāra iti bhedaḥ . tatrāyaṃ vivekaḥ dvijamātrāṇāṃ cikitsite'dhikāre'pi tatratyavṛttigrahaṇe tu teṣāṃ nindyataiva . pūyaṃ cikitasakasyānnamiti manunā ninditatvāt . ambaṣṭhānāṃ tu tadvṛttau doṣābhāvaḥ manunā sūtānāmaśvasārathyamambaṣṭhasya cikitsitam ityanena teṣāṃ cikitsāvṛttikatvenābhidhānāta ambaṣṭhasya ca yathopanayane'dhikārastathā'mbaṣṭhaśabde 328 pṛṣṭhe nirūpitam . ataevabhiṣak keśavanandanaḥ . vopadevaścacāredaṃ viprovedapadāspadam . vipravopadevasya pituḥ keśavasya bhiṣaktvaṃ svayameva tenoktam . tasya ninditatve tannocyeta iti draṣṭavyam . anyatra cāyurvedasya caturvyūhatvamuktaṃ rogaroganidānaroganivṛttitadupāyarūpaviṣayacāturvidhyāt . sacāyurvedaḥ naragajāśvagovṛkṣādhikārabhedena pañcavidhaḥ tatra narāyurvedaḥ carakasuśrutādirlokaprasiddhaḥ gajāyurvedo'śvāyurvedo'pi śālihotrakṛtaḥ tayośca loke pracārābhāvāt agnipurāṇataḥ samudṛddhṛtyātratau darśyete tatra gajāyurvedo yathā gajalakṣma cikitsāṃ ca lomapāda! vadāmi te ityupakramya pākaleṣu tu sarveṣu kartavyamanuvāsanam . ghṛtatailaparīpākaṃ sthānaṃ vātavivarjitam . skandheṣu ca kriyā kāryā tathā pākalavannṛpa . . gomūtraṃ pāṇḍurogeṣu rajanībhyāṃ ghṛtaṃ vvija . . ānāhe tailasiktasya niṣekastasya śasyate . lavaṇaiḥ pañcabhirmiśrā pratipānāya vāruṇī . viḍaṅgatriphalāvyosasaindhavaiḥ kabalān kṛtān . mūrchāsu bhojayennāgaṃ kṣaudratoyañcapāyayet . abhyaṅgaḥ śirasaḥ śūle nasyañcaiva praśasyate . nāgānāṃ snehakaṭukaiḥ pādarogānupakramet . paścātkalkakaṣāyeṇa śodhanañca vidhīyate . śikhitittirilāvānāṃ pippalīmaricānvitaiḥ . rasaiḥ samarpayennāgaṃ veṃpathuryasya jāyate . bālaṃ vilvaṃ tathā lodhraṃ dhātakī sitayā saha . atīsāravināśāya piṇḍīṃ bhuñjīta kuñjaraḥ . nasyaṃ karagrahe deyaṃ ghṛtaṃ lavaṇasaṃyutam . māgadhīnāgarājājīyavāgūrmaṇḍu kānvitāḥ . utkarṇake tu dātavyo vārāhaśca tathārasaḥ . daśamūlakulatthāśvakākamācīvipācitam . tailaprāśanasaṃyuktaṃ galagrahagadāpaham . aṣṭābhirlavaṇaiḥ piṣṭaiḥ prasannaṃ pāyayedghṛtam . mūtralaṃśekharāvījaṃ kathitaṃ trapuṣasya ca . tvagdoṣeṣu pibeccaivaṃ vṛṣaṃ vā kvathitaṃ dvipaḥ . gavāṃ mūtraviḍaṅgāni kṛmikeṣveṣu śasyate . śṛṅgaverakaṇādrākṣāśarkarābhiḥ śṛtaṃ payaḥ . kṣatakṣayakaraṃ pānaṃ tathā māṃsarasaḥ śubhaḥ . akṣodanaṃ vyoṣayutamarucau tu praśasyate . trivṛdvyosāgnidantyarkaśyāmākṣīrebhapipapalī . etairgulmaharaḥ snehaḥ kṛtaścaiva tathā rasaḥ . bhenadrāvaṇābhyaṅgasnehapānānuvāsanaiḥ . sarvāneva samutpannān vidravān samupāharet . ṣaṣṭikaṃ mudgayūṣeṇa sāradena tathā pibet . bālavilvaistathā lepaḥ kuṭyaroge praśasyate . viḍaṅgendrayavau hiṅgu sabalaṃ rajanīdvayam . pūrvāhṇe pāyayet piṇḍān sarvaśūlopāśāntaye . pradhānabhojane teṣāṃ ṣaṣṭikavrīhiśālayaḥ . madhyamau yavagodhūmau śeṣā dantini cādhamāḥ . yavaścaiva tathaivekṣurnāgānāṃ balavardhanaḥ . nāgānāṃ yavasaṃ śuṣkaṃ tathā vāta prakopaṇam . madakṣīṇasya nāgasyapayaḥ pānaṃ praśasyate . dīpanīyaistathā dravyaiḥ śṛtomāṃsarasastataḥ . vāyasaḥ kurabhaścobhau kākolūkakulāhaviḥ . bhavet kṣaudreṇasaṃyuktaṃ piṇḍoyuddhe madāya hi . kaṭumasyā viḍaṅgāni kṣīrakoṣātakīpayaḥ . haridrā ceti dhūmo'yaṃ kuñjarasya jayāvahaḥ . pippalī taṇḍulāstailaṃ mādhvīkaṃ mākṣikantathā . netrayoḥ pariṣeko'yaṃ dīpanīyaḥ praśasyate . purīṣaṃ ca kaṣāyāśca tathā pārāvatasya ca . kṣīravṛkṣakarīraśca prasannāyeṣṭamañjanam . anenāñjitanetrastu karoti kadanaṃ raṇe . utpalāni ca nīlāni mustaṃ tagarameva ca . taṇḍulodakapiṣṭāni netranirvāpaṇaṃ param . nakhavṛddhau nakhacchedaḥ tailasekaśca māsyapi . śayyāsthānaṃ bhaveccāsya karīṣaiḥ pāṃśubhistathā . śarannidāghayoḥ sekaḥ sarpiṣā ca tathāpyati . iti gajāyurvedaḥ
     athāśvāyurvedaḥ tatraiva aśvavāhanasāraṃ ca vakṣye'śvasya cikitsitam ityupakramya vṛṣo nimbavṛhatyau ca guḍucī ca samākṣikā . siṃhānakaharī piṇḍīsvedaśca śirasastathā . hiṅgupuṣkaramūlañca nāgaraṃ sāmlavetasam . pippalīsaindhavayutaṃ śūlaghnamuṣṇavāriṇā . nāgarā'tiviṣā mustā sānantā vilvamālikā . kvāthameṣāṃ pibedvājī sarvātīsāranāśanam . priyaṅgulodhramadhubhiḥ pibedvṛṣarasaṃ hayaḥ . kṣīraṃ vā pañcakolādyaṃ kāsanādvipramucyate . viṣkanneṣu ca sarveṣu śreya ādau viśoṣaṇam . abhyaṅgāvartanisnehanasyavartikramaḥsmṛtaḥ . tvaritānāṃ turaṅgāṇāṃ payasaiva kriyākramaḥ . lodhrakarañcayormūlaṃ mātulāṅgāgnināgarāḥ . kuṣṭhaṃ hiṅguvacārāsnā lepo'yaṃ śothanāśanaḥ . mañjiṣṭhā madhukaṃ drākṣāvṛhatyau raktacandanam . trapuṣīvījamūlāni śṛṅgāṭakakaśerukam . ajāpayaḥśṛtamidaṃ saśītaṃ śarkarānvitam . pītvā niraśanovājī raktamehāt pramucyate . manyāhanunigālasthaśiraḥ śephogalagrahaḥ . abhyaṅgaḥ kaṭutailena tatra teṣveva śasyate . pratyakpuṣpī tathā vahniḥ saindhavaṃ sauraso rasaḥ . kṛṣṇāhiṅguyutairebhiḥ kṛtvā nasyaṃ na sodati . niśe jyotiṣmato pāṭhā kṛṣṇakuṣṭhaṃ vacāmadhu . jihvāstambhe ca lepo'yaṃ guḍamūtrayutohitaḥ . tilairyaṣṭyā rajanyā ca nimbapatraiśca yojitā . kṣaudreṇa śodhanī piṇḍī sarpiṣā vraṇaropaṇī . abhighātena khañjanti ye'pyaśvāstīvravedanāḥ . pariṣekakriyā teṣāṃ tailenāśu rujāpahā . doṣakāyābhighātābhyāṃ tanuje liṅgite tathā . śāntirmatsyāmbuvastābhyāṃ pakvamannamatha kramāt . aśvatthoḍumbara plakṣamadhūkavaṭavalkalaiḥ . prabhūtanalikākvāthaḥ sukhoṣṇo vraṇaśodhanaḥ . śatāhvā nāgaraṃ rāsnāmañjiṣṭhākṛṣṇasaindhavaiḥ devadāruvacāyugmarajanīraktacandanaiḥ . tailaṃ siddhaṃ kaṣāyeṇa guḍucyā payasā saha . mrakṣaṇaṃ vastinasye ca yojyaṃ sarvatra liṅgite . raktasrāvo jalaukābhirnetrānte pittarogiṇaḥ . khādiroḍumbarāśvatthakaṣāyeṇa ca sādhitam . dhātrīdurālabhātiktāpriyaṅgukusumaiḥsarmaḥ . guḍucyā ca kṛtaḥ kvāthaḥ kalkoyukto vilambite . utpāte śiśire śrāvye muṣkaśothe tathaivaca . kṣiprakāriṇi doṣe ca sadyovedhanamiṣyate . gośakṛtsarjikākuṣṭharajanītilasarṣapaiḥ . gavāṃ mūtreṇa piṣṭaiśca mardanaṃ kaṇḍunāśanam . śītomadhuyutaḥ kvātho nāsikāyāṃ saśarkaraḥ . raktapittaharaḥ pānādaśvakaṇḍostathaiva ca . saptame saptame deyamaśvānāṃ lavaṇaṃ dine . tathā bhuktavatāṃ deyā atipāte tu vāruṇī . jīvanīyaiḥ samadhurairmṛdvīkāśarkarāyutaiḥ . sapipiplīkaiḥ śaradi prati pānaṃ sapadmakaiḥ . viḍaṅgapippalīdhānyaśatāhvālodhra saindhavaiḥ . sacitrakaisturaṅgāṇāṃ pratipānaṃ himāgame . lodhrapriyaṅgukāyuktā pippalī viśvabheṣajaiḥ . sakṣaudraiḥ pratipānaṃ syādvasante kaphanāśanam . priyaṅgupippalīloghrayaṣṭyāhvaiḥ samahauṣadhaiḥ . nidāghe saguḍā deyā madirā pratipānake . lodhrakāṣṭhaṃ salavaṇaṃ pippalyoviśvabheṣajam . bhavettailayutairebhiḥ prātipānaṃ ghanāgame . nidāghe'rdhakṛtāhārāḥ śaratsu puṣṭaśoṇitāḥ . prāvṛḍibhannapurīṣāśca pibeyurvājinoghṛtam . pibeyurvājinastailaṃ kaphavāyvadhikāstu ye . snehavyāpadbhavo yeṣāṃ teṣāṃ kāryaṃ virūkṣaṇam . tryahaṃ yavāgūrūkṣā syādbhojanaṃ takrasaṃyutam . śarannidāghayoḥ sarpistailaṃ śītavasantayoḥ . varṣāsu śiśire caiva vastau yamakamiṣyate . gurvabhiṣyandibhaktāni vyāyāmaṃ snānamātapam . vāyurvarṣañca vāhasya snehanīyasya varjayet . snānaṃ pānaṃ sakṛtddṛṣṭamaśvānāṃ salilāgame . atyarthaṃ durdine kāle pānamekaṃ praśasyate . yuktaṃ śītātape kāle dviḥ pānaṃ plavanaṃ sakṛt . grīṣme triḥ snānapānaṃ syācciraṃ tasyāvagāhaṃnam . nistuṣāṇāmpradātavyā yavānāñcaturāḍhakī . caṇakavrīhimaudgāṇāṃ, kalāyān vāpi dāpayet . ahorātreṇa vāhasya yavasasya tulā daśa . aṣṭau śuṣkasya dātavyā catasro'tha vuṣasya vā . dūrvā pittaṃ, yabaḥ kāsaṃ, vuṣaśca śleṣmasaṃjñakam . nāśayatyarjunaḥśvāsaṃ, tathā śālirbalakṣayam . vātikāḥ paittikāścaiva śleṣmajāḥ sānnipātikāḥ . na rogā pīḍayiṣyanti dūrvāhāraṃ turaṅgamam . dvau rajrubandhau duṣṭānāṃ pakṣayorubhayorapi . paścādbandhaśca kartavyo dūrakīlavyapāśrayaḥ . vaseyustvāstṛtesthāne kṛtadhūpanabhū mayaḥ . ghanopanyastayavasāḥ sapradīpāḥ surakṣitāḥ . kṛtabandhāśca kapayodhāryāścāśvagṛhe mṛgāḥ ityaśvāyurvedaḥ adhikaṃ jayadattakṛte'śvaśāstre dṛśyam .
     atha gavāyurvedaḥ agnipu° gavāmmāhātmyamuktaṃ hi cikitsāñca tathā śṛṇu ityupakramya . śṛṅgāmayeṣu dhenūnāṃ tailaṃ dadyāt sasaindhavam . śṛṅgaverabalāmāṃsīkalkasiddhaṃ samākṣikam . karṇamūleṣu śūleṣu mañjiṣṭhāhiṅgusaindhavaiḥ . siddhaṃ tailaṃ pradātavyaṃ rasonenātha vā punaḥ . vilvamūlamapāmārgo dhātakī ca sapāṭalā . kuṭajaṃ dantamūleṣu lepohṛcchūlanāśanaḥ . dantaśūlaharairdravyairghṛtaṃ vāpi vipācitam . mukharogaharaṃ jñeyaṃ jihvārogeṣu saindhavam . śṛṅgaveraṃ haridre dve triphalā ca galagrahe . hṛcchūle vastiśūle ca vātarogakṣaye tathā . triphalā ghṛtamiśrā ca gavāṃ pāne praśasyate . atīsāre haridre dve pāṭhāñcaiva pradāpayet . sarveṣu koṣṭharogeṣu tathā sāsnāgateṣu ca . śṛṅgaverañca bhārgīṃ ca kāsaśvāse ca dāpayet . dātavyā bhagnasandhāne priyaṅgurlavaṇānvitā . tailaṃvātaharaṃ pitte madhuyaṣṭivipācitam . kaphe vyoṣañca samadhu saṃpiṣṭakarajo'sraje . tailājyaṃ haritālañca bhagnakṣataghṛtaṃ dadet . māṣāstilāḥ sagodhūmāḥ paśukṣīraṃ ghṛtantathā . eṣāṃ piṇḍī salavaṇā vatsānāṃ puṣṭidā tviyam . balapradā vṛṣāṇāṃ syāt grahanāśāya dhūpakaḥ . devadāruvacāmāṃsīhiṅguguggul sarṣapāḥ . grahādigadanāśāya eṣa dhūpogavāṃ hitaḥ . ghaṇṭācai va gavāṃ kāryā dhūpenānena dhūpitā . aśvagandhātilaiḥ śuklai stena gauḥ kṣīriṇī bhavet . iti gavāyurvedaḥ
     atha vṛkṣāyurvedastatraiva vṛkṣāyurvedamākhyāsye plakṣaścottarataḥ śubhaḥ . prāgvaṭoyāmyataścāmra āpye 'śvatthaḥ krameṇa tu . dakṣiṇādisamutpannāḥ samīpe kaṇṭakidrumāḥ . udyānaṃ gṛhavāme syāttilānapyatha puṣpitān ityupakramya ariṣṭāśokapunnāgāḥ śirīṣāḥ sapiyaṅgavaḥ . aśokakadalījambustathā bakuladāḍimāḥ . sāyaṃ prātastu gharmānte śītakāle dināntare . varṣartau tu bhuvaḥ śoṣesektavyā ropitādrumāḥ . uttamaṃ viṃśatirhastā madhyamaṃ ṣoḍaśāntaram . sthānāt sthānāntaraṃ kāryaṃ vṛkṣāṇāṃ dvādaśāntaram . viphalāḥ syurghanāvṛkṣāḥ śastreṇādau hi śodhanam . viḍaṅgaghṛtapakvāktān secayecchotavāriṇā . phalanāśe kulatthaiścamārṣairmudgairyavaistilaiḥ . śṛtaśītapayaḥsekaḥ pahalapuṣpāya sarvadā . āvikājaśakṛnmūtraṃ yavacūrṇaṃ tilāni ca . gomāṃsamudakañceti saptarātraṃ nidhāpayet . tatsekaḥ sarvavṛkṣāṇāṃ phalapuṣpādivṛddhidaḥ . matsyāmbhasā'vasekena vṛddhirbhavati śākhinaḥ . viḍaṅgataṇḍulopetaṃ matsyaṃ māṃsaṃ hi dohadam . sarveṣāmaviśeṣeṇa vṛkṣāṇāṃ rogamardanam . vṛhatsaṃhitokto vṛkṣāyurveda ārāmaśabde dṛśyaḥ . āyurvedamadhīte veda vā ukthā° ṭhak . āyurvedikaḥ āyurvedābhijñe tri° . āyarvede sādhu kathā° ṭhak . āyurvedikaḥ āyurvede sādhau tri° .

āyurvedamaya pu° āyurvedena pracuraḥ prācurye mayaṭ . dhanvantarau .

āyurvedin tri° āyurvedovedyatayā vidyate'sya ini . āyurvedābhijñe cikitsāśāstrasya vettari vaidye .

āyuṣaj tri° āyunā sajate sanja--kvip ṣatvam . āyuḥ samvandhe somaḥ pavata āyuṣak ṛ° 9, 25, 5 . pavasva devāyuṣagindraṃ gacchatu te madaḥ ṛ° 9, 63, 22 .

āyuṣka pu° āyuṣā kāyati kai--ka . āyuṣā prakāśamāne praśastāyuṣke .

āyuṣkāma tri° āyuḥ kāmayate kāma--ṇiṅ--aṇ upa° sa° . āyurabhilāṣuke athāta āyuṣkāmīyaṃ rasayanam iti suśrutaḥ . āyuṣkāmeṇa vaptavyaṃ na jātu parayoṣiti manuḥ .

āyuṣkṛt tri° āyuḥ karoti kṛ--kvip 6 ta° . āyurvṛddhikare rasarasāyanādau āyurvṛddhiśabde 775 pṛṣṭhe tānyuktāni . ṭa . āyuṣkara ityapyatra tri° striyāṃ ṅīp .

āyuṣṭoma pu° āyuḥ sādhanaṃ stomaḥ śāka° ta° ṣatvam . 1 āyuḥsādhane ṛksamudāyātmake stomabhede tatstomayukteyāgabhede ca .

āyuṣmat tri° āyarvidyate'sya matup . 1 cirajīvini āyuṣmān bhava saumyeti vācyo vipro'bhivādane āyuṣmanta sutaṃ sūte yaśomedhāsamanvitam manuḥ striyāṃ ṅīp . 2 viṣkambhāvadhike tṛtīye yoge pu° . viṣkambhaḥprītirāyuṣmān jyo° ti° . āyuriti śabdo'styasya matup . 3 āyuḥśabdayukte mantrabhede āyupmāniti śāntyarthaṃ japtvācaiva samāhitaḥ cha° pa° . tacca āyuṣyasūktaśabde dṛśyam . bhavadādiṣu pāṭhāt tasmin pare prathamārthe'pi tasilādi . tataāyuṣmān tatrāyuṣmān .

āyuṣya tri° āyuḥ prayojanamasya svargādibhyo yat pā° bhā° yat . āyuḥ sādhane āyurvṛddhiśabdokte rasarasāyanadravyakarmādau . āyuṣyaṃ prāṅmukhobhuṅkte ṛtaṃbhuṅkte hyudaṅmukhaḥ idaṃ yaśasyamāyuṣyamidaṃ ni śreyasaṃ param dhanyaṃ yaśasyamāyuṣyaṃ svargyañcātithipūjanam iti ca manuḥ āyuṣyohavā asyaiṣa ātmaniṣkrayaṇo bhavati śata° brā° .

āyuṣyasūkta na° karmadhā° . āyuṣmāniti śāntyarthaṃ japtvā tatra samāhitaḥ cha° pa° ukte ābhyudayikaśrāddhādiṣujapye sūktabhede tacca sūktam . āyurviśvāyurviśvamāyurasīmahi . prajāntvaṣṭadhāra nidhehyasmai śataṃ jīvema śaradāṃ vayante . āyuṣe pavasva varcase me pavasva viduḥ pṛthivyā diṣojanitryāḥ śṛṇvantvāpo'dhyakṣarantī somohodmāya mamāyuṣe mama brahmavarcasāya yajamānasyārdhyā amuṣya śājyāya bhavadevabhaṭṭadhṛtam atrāmuṣye yatra ṣaṣṭhyantaṃ saṃskāryanāmollekhyam . sāmavedināñcaitat pāṭhyaṃ vedabhede'nyadākare jñeyam .

āyus na° iṇa--asi ṇicca . jīvitakāle āyurārogya matulaṃ dehi devi! namo'stute devīstutiḥ . āyurdehātigaiḥ pītaṃ rudhiraṃ ca patattribhiḥ raghuḥ . caturthamāyuṣobhāgamuṣitvādyaṃ gurau dvijaḥ . dghitīyamāyu ṣobhāgaṃ kṛtadārogṛhe vaset manuḥ samārurukṣurdivamāyuṣaḥ kṣaye raghuḥ . āyūṃṣi tvakṣu nirbhidya prābhañjaniramocayat bhaṭṭiḥ . aṣṭamaṃ cāyuṣaḥ sthānamaṣṭamādaṣṭamañca yat iti parāśarokteḥ janmalagnāvadhike aṣṭamasthāne tṛtīyasthāne ca tadvivecyam . sthānaviśeṣe ca grahaviśeṣayogadṛṣṭyādivaśāt āyurviśeṣaḥ aṣṭamasthāne cintanīyapadārthasahitaḥ sarvā° cintā° darśitaḥ . yathā maraṇājjīvitamaraṇaṃ guptasthānaṃ ca maraṇahetuñca . antasukhamaraṇadeśaṃ paribhavamapi cintayet prājñaḥ . randhreśvare pāpayute'ntyarāśāvalpāyurasyeti vadanti paṣṭhe . tatrāpi lagneśvarayogajāte tvalyāyurasyeti vadanti santaḥ . svakṣetrasaṃsthe sati randhranāthe dīrghāyurāhrmunayomahāntaḥ . mandena vā cintyamaśeṣamāyuḥ svakṣetramitroccagṛhasthitena . randheśvare ṇāpi yute vilagnanāthe ripau vā vyayarāśiyukte . ṣaṣṭhāntyape vā yadi lagnayukte dīrghāyurabhyeti śubhekṣitaścet . karmeśvareṇāpi vicintyamāyurdīrghaṃ suhṛsvoccayutena tena . kendrasthitaiḥ karmavilagnarandhranāthaistathaivāyurudāharanti . proktagrahairvyomacaraistribhirvā sabhānujaiḥ kendragataistathaiva . svakṣetrakoṇādigatairviśeṣādvadanti dīrghāyu rudāracittāḥ . caturastre śubhairyukte lagneśe śubhasaṃyute . guruṇā dṛṣṭisaṃyoge pūrṇamāyurvinirdiśet . kendrānvite vilagneśe guruśukrasamanvite . tābhyāṃ nirokṣite vāpi dīrghamāyurvinirdiśet . triṣaḍāyagatāḥ pāpāḥ śubhāḥ kendratrikoṇagāḥ . lagneśe balasaṃyukte pūrṇamāyurvinirdiśet . ṣaṭsaptarandhrabhāveṣa śubheśasahiteṣu ca . triṣaḍāyeṣu pāpeṣu pūrṇamāyurvinirdiśet . randra dhipe vilagnasthe guruśukrekṣite yute . lagneśe kendrarāśau vā dīrghamāyurvinirdiśet . randhrādhipe tu kendrasthe guruśukrekṣite yute . lagneśe balasaṃyuktedīrghamāyurvinirdiśet . lagnādhipo yadā kendre lagnādekādaśālaye . sarvagrahakṛtaṃ riṣṭameko'pi vilayaṃ nayet . uccānvitaistribhiḥ kheṭairlagnarandhreśasaṃyutaiḥ . randhe pāpavihīnaistairdīrghamāyurvinirdiśet . randhrasthataistribhiḥ kheṭaiḥ svoccamitrasvagehagaiḥ . lagneśe valasaṃyukte dīrghamā° . prārāvatāṭibhāgasthāḥ pāpāḥ sarve śubhāstathā . kendratrikoṇanilayāḥ pūrṇamāyurvinirdiśet . ṣaṣṭhāṣṭamavyaye pāpā lagneśe durbale yadi . alpāyu ranapatyo vā śubhadṛgyogavarjite . krūraṣaṣṭhāṃśake vāpi randhreśe bhānuje'pi vā . pāpānvite pāpadṛṣṭetvalpamāyurvinirdiśet . catuṣṭayagate pāpe śubhadṛṣṭivivarjite . balahīne vilagneśe tvalpamāyurvinirdiśet . vyayārthau pāpasaṃyuktau śubhadṛṣṭivivarjitau . krūraṣaṣṭhāṃśagau vāpi svalpamāyurvinirdiśet . āyuryogastridhā proktaḥ svalpamadhyacirāyuṣaḥ . dvātriṃ śatpūrvamalpāyurmadhyamāyu stato bhavet . saptatyāḥ prāk, tataḥ pūrṇamāyuratra vadanti hi . alpāyurdinanāthasya śatrau lagnādhipe yadā . samatve madhyamāyuḥ syānmitre dīrghāyurādiśet . balahīne vilagneśe jīve kendratrikoṇage . ṣaṣṭhāṣṭamavyaye pāpe madhyamāyurudāhṛtam . śubhe kendratrikoṇasthe śanau balasamanvite . ṣaṣṭhe vāpyaṣṭame pāpe madhyamāyurudāhatam . lagne trikoṇe kendre vā madhyamāyuśca miśrite . alpāyuryogajātānāṃ vipatpāke mṛtipradaḥ . madhyame pratyaribheśānmṛtiṃ dadyādviśeṣataḥ . aṣṭameśadaśā kaṣṭā pūrṇāyuryogasaṃjñake . yogāyuri ti niścitya jātasyaivaṃ vadedbudhaḥ . āyurvilagnādhipatī balena hīnau dharāsūnvahiteśayuktau . yudve mṛtiṃ tasya vadanti tajjñāḥ śastreṇa vā tanmaraṇaṃ viśeṣāt . randhrāṅganāthau yadi vā ripusthau rāhvanvitau ketuyutau sasūnū . vraṇena yudve mṛtimāhurāryāḥ śastreṇa vā tanmaraṇaṃ viśeṣāt . randhrāṅganāthau yadi vā ripusthau rāhvanvitau keḍayutau samandau . tadbhuktikāle'pyatha vā vipāke śastreṇa caurairmaraṇaṃ prayāti . randhrāṅgapau vāhananāthayuktau tasmān mṛtiṃ tasya vadanti tajjñāḥ . mṛtiṃ tvajīrṇādgurusaṃyutau tau deheśajīvau ripugāvajīrṇāt . lagneśvare vāhananāthayukte vāgīśvareṇāpi yute tvajīrṇāt . deheśvare vāhanavittabhāvanāthānvite vā maraṇaṃtvajīrṇāt . randhreśayogānmaraṇaṃ daśāyāmantardaśāyāmatha vā vadanti . pitrādibhāvādhipayogadṛṣṭyā pitrādikānāṃ maraṇaṃ tathaiva . mṛtyaṅgapau bhānusutena yuktau dusthānagau vā viṣabhakṣaṇena . rāhudhvajābhyāṃ sahitau ca dusthāvudbandhanāttasya mṛtiṃ vadanti . ṣaṣṭheśvare bhānusute sarāhukatau mṛgādbhītimudāharanti . jīvena yukte gajabhītimasya jātasya candreṇa yute'śvabhaītim . sūryānvite tādṛśabhānuputre mṛgātsaśṛṅgāta śunakāt sabhaume . ṣaṣṭhasthite bhānusute'pi cevaṃ vinā svatuṅgasvagṛhaṃ sakheṭe . sukheśabhāgyeśavilagnanāthāstrikoṇagāḥ kendragatāśca sarve . bhuktau yadā tatparipākakāle pitrā sahaivānumṛtiñca mātuḥ . randhre śaśāṅke phaṇinātha yukte hīne tvapasmāṃrayutaḥ samande . tatra sthite hīnabale śaśāṅke piśācapīḍā ca jalād dvipācca . bhaumāhimandānyatamena yukte kṣīṇe śaśāṅke nidhanasthite'pi . duḥsthe tvapasmārabhayānmṛtiḥsyātpiśācabādhādatha vā mṛtistu . randhre sarāhau yadi vā saketau cāturthikāpīḍanamāhurasya . randhreśvareṇāpi yute tathaiva krūrādiṣaṣṭhāṃśayute tu satyam . nīcasthite vā'maranāyake vā ṣaṣṭhāṣṭamasthe yadi pāpadṛṣṭe . rājñāṃ prakopānmaraṇaṃ pituśca tatpīḍayā vittavināśameti . adhikamalpāyuḥśabde 413 pṛṣṭhe uktam . asya puruṣādipūrbapadakatve ac samā° puruṣāyuṣajīvinyaḥ raghuḥ tryāyuṣam manuṣyāyuṣa mityādau bā° ac samāsāntaḥ .
     āyuryogaśca sarvā° ci° darśitaḥ yathā athāyuryogaḥ . kecidyogaṃ praśaṃsanti daśāṃ kecidvadanti hi . tadvinā cāyuṣāṃ jñānaṃ na śakyantu manīṣibhiḥ . trividhaścāyuṣo yogaḥ svalpāyurmadhyamottamaḥ . dvātriṃ śatpūrvamalpantu tadūrdhvaṃ madhyamaṃ bhavet . ā saptatestadūrdhvantu dīrghāyuriti sammatam . uttamāyuḥ śatādūrdhvaṃ muneḥ śaṃsanti tadvidaḥ . ā dvādaśābdājjantūnāmāyurjñānaṃ na śakyate . japahomacikitsādyai rvālarakṣāṃ tu kārayet . pitroddeśairmṛtāḥ kecitkecid bālagra hairapi . apare riṣṭayogācca trividhā'kālamṛtyavaḥ . janmataḥ prabalenaiva bālānāṃ puṣṭivardhanam . kathayedavaśeṣaṃ tu tathā yogonirūpitaḥ . alpāyurlagnape bhānau śatrau madhyaṃ tu madhyame . mitre lagneśvare tasya dīrghamāyurudāhṛtam . alpāyuryogajātasya vipattāre mṛti vadet . jātasya madhyame yāge pratyarau tu mṛtirbhavet . dīrghāyuryogajātānāṃ badhabhe tu mṛtirbhavet . triṣu yogeṣu sarveṣu pratyekaṃ trividhaṃ bhavet . alpāyuralpamadhyaṃ tu pūrṇāyustrividhaṃ smṛtam . madhyamādalpamadhyaṃ tu pūrṇāyustrividhaṃ bhavet . dīrghāyuṣo'lpamadhye tu pūrṇāyustrividhaṃ bhavet . evannavavidhaṃ proktamāyuṣāṃ tu vinirṇayaḥ . pañcamyārāddaśā mṛtyuṃ dadyāt ṣaṣṭhī gurostathā . śaneścaturthānmṛtyuḥ syāddaśā rāhośca saptamī . vipadbheśadaśā kaṣṭā pratyarīśadaśā tathā . badhabheśadaśā kaṣṭā pāpā syādaśubhekṣitā . nīcārātivimūḍhasthā vipatpratyarinaidhanāḥ . daśā dadyurmṛtiṃ tasya pāpaiyuktā viśeṣataḥ . rāśisandhiṣu ye jātāste bālā mṛtajīvinaḥ . pāpadṛṣṭo yutovā'pi niḥsaṃśayamṛti pradaḥ . gaṇḍānteṣūdbhavo martyaḥ pitṛmātṛbalāttataḥ . yadi jīvetsvargapālo gajavājisamanvitaḥ . tṛtoyagau bhānuniśākarau vā krūrarkṣagau krūranirīkṣitau ca . vyādhiṃ narasyāpi vadanti tajajñāstrivarṣamātraṃ tvavilambametat . candrāt smarevāsaranāthabhaumau kujādayo vā maraṇaṃ daśāhāt . udyadreṣkāṇa jāmitre yasva syāddāruṇo grahaḥ . kṣīṇacandre vilagnasthe sadyoharati jīvitam . āpoklime sthitāḥ sarve grahā balavivarjitāḥ . ekamāsaṃ dvimāsaṃ vā tasyāyuḥ samudāhṛtam . vilagnādhipatirnīce nidhane cārkasaṃyute . kṛcchreṇa jīvanaṃ vindenmṛtaprāyo bhaviṣyati . ketorudayaḥ pūrbe paścāduklāgnipavananirghātaḥ . raudre sati ca mūharte prāṇebhyastyajyate jantuḥ . grahaṇapariveśakāle jātaḥ pāpānvite vilagnasthe . lagneśe balahīne jīvati pakṣatrayaṃ trimāsaṃ vā . aṃśādhipatirjanmapatirlagnapaścāstamupāgato yasya . lagnāvasānamaraṇaṃ bhavet katipayāhena . sandhicatuṣṭayakāle jāte mṛtyuṃ samādiśettajjñaḥ . pāpayute dṛṣṭe vā śīghraiḥ saumyairadṛṣṭayute . rāhau kendre pāpayuktekṣite vā kṣipraṃ nāśaṃ yāti saumyairadṛṣṭe . pāpaiḥ kendre vārkalagne trikoṇe saumyaiḥ ṣaṣṭhe cāṣṭame'ntye vadanti . jātaḥ kṣoṇe śītagau lagnasaṃsthe pāpairdṛṣṭe nāśamāśu prayāti . uccakṣetre meṣarāśiṃ ca hitvā rāhuryuktasteṣvapi prāṇanāśaḥ . lagnātsvāntyau pāpayuktau yadi stastatṣaṣṭhāntye vā vinaśyen kṣaṇena . lagnādbāle cāṣṭame pāpacāraiḥ some kṣīṇe tvaṣṭamābdaṃ ca jīvet . kendraiścandrātpāpayuktairasaumyaiḥ svarge yānaṃ procyate vatsareṇa . janmādhipe lagnage krūrayukte paśyatyārkiścāṣṭame jīvavarge . ṣaṣṭhe varṣe dvādaśe vā'ṣṭame vā sandhau rāśerjātako mṛtyumeti . ṣaṣṭhe'ṣṭame vā himagau ca yasya kṣīṇe candre pāpayukte'tha vāpi . saumyairdṛṣṭe tvaṣṭamābdañca jīvet pāpaiḥ saumyairmiśritaistaddalaṃ syāt . jīvevilagne mithune tulāyāṃ śukreṇa yukte śaśisūnunā ca . pāpairdṛṣṭe mṛtyurāśisthite vā jīvedvarṣaṃ cāṣṭamaṃ caica bālaḥ . lagne kṣīṇe śaśini nidhanaṃ randhrakendreṣu pāpaiḥ pāpāntaḥsthe nidhanahivuke dyūnayukte ca candre . evaṃ lagne bhavati madanacchidrasaṃsthe ca pāpe mātrā sākaṃ yadi ca na śubhairvīkṣitaḥ śaktimadbhiḥ . rāhugraste śītaraśmau vilagne krūre yukte cāṣṭame bhūmiputre . mātrā sāddhaṃ candravadbhāskareṇa grasto vā tenāśu mṛtyuṃ prayāti . astaṅgate danapatau ravije vilagne bhaume 'tha vāpi nidhanaṃ brajati trivarṣāt . evaṃ sthite'pi himagāvaśubhairadṛṣṭairāśugrahe ca niyat bhavatīha cāṣṭau . vṛhaspatirbhaumagṛhe'ṣṭamasthaḥ sūryendubhaumārkajadṛṣṭamūrtiḥ . anyaistribhirbhārgavadṛṣṭihīno lokāntaraṃ prāpayati prasūtam . vakrī śanirbhaumagṛhaṃ prayātaśchidre ca ṣaṣṭhe ca catuṣṭaye vā . kujana saṃprāptabalena dṛṣṭo varṣadvayaṃ jīvayati prajātam . saurismarasthe yadi vā vilagne janmasthalagne śaśiduścike vā . saumyeṣu kendropagateṣu sadyojātasya mṛtyuryavanopadiṣṭaḥ . nīcasthe devapūjye tu bhaumakṣetragate'tha vā . sandhitraye'pi jātastu māsānmṛtyuṃ sa gacchati . nakṣatrasandhau tithirāśisandhāvekatra tāvatprasavastripakṣāt . jātaśca mṛtyuṃ samupaiti sadyaḥ śukre'hni jīvediti nandikoktam . ṣaṣṭyāṃ jātaścārkalagne kuje vā gaṇḍānte vā mṛtyuyoge'tha vāpi . bhaume hanti prāṇināṃ tatkṣaṇena jīvekṣite cenna bhavet prajātaḥ . bhaumodaye taddivase kṛśendau horeśvare vārabhūte śaśāṅke . jātaḥ sukhī brahmapadaṃ prayāti prasādhanādyairiha mantrasiddhyā . vargottame lagnagate kulīre kendre gurau bhūmisute kalatre . siṃhāsanāṃśe mṛguje viśeṣādrasāyanādyairamitāyureti . karmāntyalagne sabudhe kalatre jīve yadā gopurabhāgayukte . mṛdvaṃśake vā dinanāthaputre jātastvasaṃkhyāyurupaiti sūnuḥ . devalokāṃśake śuke kendrasthe dharaṇīsute . siṃhāsanāṃśake jīve kendre jātastvasaṃkhyakaḥ . uttamāṃśe bhṛgo kendre śanau pārāvatāṃśake . svargaloke gurau kendre tvauṣadhādhārasaṃkhyakaḥ . gopurāṃśe gurau kendre śukre pārāvatāṃśake . trikoṇe karkilagne tu yagāntaṃ sa tu jīvatiḥ . cāpāṃśe karkilagne ca tasmin devendrapūjite . tricaturbhirgrahaiḥ kendre jāto brahmapadaṃ labhet . tṛtīyaikādaśe śukre gopurākhyāṃśakānvite . vṛṣe vargottame lagne brahmaṇaḥ paramaṃ padam . lagne śukre gurau kāme karmāye'maranāyake . cāpameṣāṃśake lagne jāto yāti paraṃ padam . pañcame budhasaṃyukte gopurākhyāṃśakānvite . gurau ghaṭe vilagne'smin jāto brahmapadaṃ labhet . kendre gurau lābhagate'rkaputre dhane ravau mandayute kalatre . bhāgye dharāsūnuyute'tra jāto yugāntakālaṃ samamupaiti mantraiḥ . trikoṇagau jīvabudhau viśeṣāllagne vṛṣe tatra yate dharāje . niśākare gopurabhāgayukte jātaḥ sahasradvayavarṣameti . pakṣe site janma yadāhni kāle kendre gurau vā śaśibhe vilagne . dāre kuje bhānusute sukhasthe jātastu jīvedayutābdasaṃkhyam . jīvamandāraśukrāṇāmanyonyaṃ kendrasaṃbhave . trikoṇe vā yadā yāte jātastvayutavatsareḥ . śubhairyukte catuṣkendre pāpaiḥ ṣaṭtribhavānvitaiḥ . siṃhalagne yadā jāto jīvet ṣaḍayutāni saḥ . karkādisthairgrahaiḥ sarvairgurucandrādibhiryadā . śanyantaiḥ paramoccasthairmunitulyo bhavennaraḥ . śanyādibhaumaparyantā lagnādau khacarāḥ sthitāḥ . vaiśeṣikāṃśasaṃyuktājātastvamarasaṃnnibhaḥ . ākalpaṃ jovati naro mṛge lagne kujādikāḥ . ravyantāḥ khacarāḥ sarve svocce jīve'hni janmani . meṣāntyalagne sagurau bhṛgau vā niśākare godhanamadhyamāṃśe . siṃhāsanāṃśe yadi vā dharāje jātastvasaṃ khyāyurupaiti mantraiḥ . sthire ravau somasutena yukte candre vṛṣasthemithune ca śukre . gurau kulīre yadi vā vilagne śanau tulāyāṃ munisāmyameti . devalokāṃśake mande bhaume pārāvatāṃśake . siṃhāṃśake gurau lagne jāto munisamo bhavet . meṣalagne ravau māne jīve svīccasamanvite . triṣaḍāyagate pāpe jāto munisamo bhavet . iti cintāmaṇau proktā āyuḥsaṃkhyā manīpiṇām yaduktaṃ pūrbakaiḥ sarvestadvadeva mayā''dhunā . pārijātāṃśādyāstu sarvā° cinta darśitāḥ . mūlatrikoṇakoṇoccasvarkṣakendrottamāṃśakāḥ . saptavargodbhavāḥ svāṃśasvādhimitrāṃśamitrakāḥ . vargā ime daśa proktāḥ pūrbācāryai rmaharṣibhiḥ . vargadvayādisaṃyogai pārijātādisaṃjñakāḥ . uttamaṃ tu trivargaikyaṃ caturvargaṃ tu gopuram . vargapañcaka saṃyoge siṃhāsanamihocyate . vargadvayaṃ pārijātaṃ ṣaṭkaṃ pārāvatāṃśakam . saptakaṃ devalīkākhyaṃ svargalokastathā'ṣṭakam . airāvatantu navakaṃ phalaṃ teṣāṃ pṛthak pṛthak . jātakapaddhatau tu riṣṭabhaṅgasahitāyuryogaviśeṣaḥ gajādyāyuḥpramāṇa sahita uktaḥ yathā lagnasaptamagau pāpau candraḥ pāpayuto yadā . śubhagrahai rna dṛṣṭaḥ syādacirānmṛtyukārakaḥ . kṣīṇendau vyayage pāpai rlagnāṣṭamanivāsibhiḥ . kendrāṇi śubhahīnāni yadi kṣipraṃ tadā mṛtiḥ . pāpayuktaḥ śaśī lagnasaptāṣṭadvādaśasthitaḥ . kendrānyasthānagaiḥ somyairna dṛṣṭo mṛtyudāyakaḥ . pāpe rāśyantage sandhyākāle horā vidhoryadā . mṛtyurvā syāccandrapāpai ryute sarvacatuṣṭaye . karkāntyage cakrapūrbaṃ paścārdhe pāpadṛgyute . mṛtyurvāṣṭamaikendrasthaiḥ pāpaiḥ kṣīṇe vidhau tanau . ṣaṣṭhadvādaśagaiḥ pāpairathavā dvyaṣṭasaṃ sthitaiḥ . lagne vā pāpamadhyasthe saptame vā mṛtiṃ vrajet . candre ṣaṣṭhe'ṣṭame vāpi maraṇaṃ pāpavīkṣite . śubhairevekṣite varṣāṣṭakānmiśraistadardhataḥ . śubhaiḥ ṣaṣṭhāstage pāpairbalibhiḥ pravilokite . māsāna mṛtyuḥ saptame vā lagneśe pāpasaṃyute . turyasaptāṣṭagaścandraḥ pāpāntaḥstho mṛtipradaḥ . kṣīṇa evaṃ lagnago'pi pāpe saptāṣṭage sati . śubhādṛṣṭe vidhau bhānte kendrakoṇopagaiḥ khalaiḥ . bhṛtirāśu sacandre'ṅge pāpairvā saptamaiḥ sthitaiḥ . sapāpo'ṅge vidhau graste samātṛkaśiśorbadhaḥ . bhaume'ṣṭame ravāvevaṃvidhe lagne tu śastrajaḥ . candrārkau vā tanau pāpaiḥ sabalairaṣṭa koṇagaiḥ . śubhairna yuktadṛṣṭaścenmaraṇaṃ vālakasya hi . lagnāṃṣṭa navamāntyeṣu kujacandrārkasūryajaiḥ . baliṣṭhagurvadṛṣṭaiḥ syājjātasya maraṇaṃ dhruvam . pāpayukto vidhurlagnasaptakoṇāntyamṛtyugaḥ . maraṇāya baliṣṭhojñastrikayug vīkṣito na cet . yogakartṛbaliṣṭhenādhiṣṭhete ca balī vidhaḥ . svabhe vā lagnabhe'bdāntaḥ pāpadṛṣṭastadā mṛtiḥ . meṣāligo gururmṛyau viśukrairavalokitaḥ . trivarṣānmṛtyudomandaḥ sa sūryendu rnavābdataḥ . dṛśyādṛśye saumyapāpairlagne 'gnāvipubhimṛtiḥ . budhaḥ sārkavidhuḥ pāpadṛṣṭa ekādaśābdataḥ . lagneśo ripugorāśimitairvarṣemṛtipradaḥ . māsairdrekkāṇanāthastu divasairaṃśanāyakaḥ . lagne śaniḥ ṣoḍaśāhāt pāpadṛṣṭo'tha saṃyutaḥ . māsādviśuddho varṣāttu śiśormṛtyukaraḥ smṛtaḥ . lagne'rkakujamandāścet ṣaṣṭhe vā saptame vidhuḥ . kṣīṇo na dṛṣṭo guruṇā saptavarṣān mṛtipradaḥ . rāśilagneśvarāvastaṃ yātau ṣaṣṭhāṣṭaripphagau . rāśyaṅkatulyavarṣai sta maraṇāya śiśoḥ smṛtau . rāhuḥpāpekṣitaḥ kendrasaṃstho mṛtyukaraḥ śiśoḥ . vatsarairdaśabhiḥ kaiścit smṛtaḥ ṣoḍaśavatsaraiḥ . eko'pi pāpomṛtyusthaḥ śatrugehe khalekṣitaḥ . amarārbhakamapyevaṃ varṣānmṛtyuvaśaṃ nayet . śukraḥ karkamṛgārasthovyayāṣṭāristhitaiḥ khalaiḥ . sarvaiḥ pradṛṣṭaḥ ṣaḍvarṣairjātasyāriṣṭakārakaḥ . budhaḥ karkasthitaḥ ṣaṣṭhe'ṣṭame vā candravīkṣitaḥ . varṣaiścaturbhīriṣṭasya kārakaḥ kathito budhaiḥ . sūryaḥ karmaṇi śanyārakṣetrasthaḥ pāpavīkṣitaḥ . maraṇāya śiśoḥ ketūdayabhaṃ janmabhaṃ tathā . ṣaṣṭhāṣṭamasthāḥ śubhadāśca pāpādharmātmajasthāśca yadā bhavanti . pāpaiḥ pradṛṣṭā na śubhā pradṛṣṭā varṣāṣṭakānmṛtyukarāḥ pradiṣṭāḥ . lagnapaḥ pāpayuk dyū neriṣṭakṛddhodhanasthitaḥ . navābdaiḥ sakhalo'bjāṃśe vyaye cendoḥ khalekṣitaḥ . sūryaśukraśanīnāñca yogo bhavati janmani . gurudṛṣṭo'pi riṣṭāya pradiṣṭo navavatraiḥ . gajairaṅkakairnetranetrai rdvipakṣaiḥ śarairekakenāvdhibhirvahninetraiḥ . gajābjairnakhai svargasaṃkhyaiśca digbhirvidhormeṣato bhāgavarṣairmṛtiḥ syāt . karkalagne garau sendau jñaśukrau kendragau yadā . trilābhārigatāḥ śeṣā ihāyuramitaṃ smṛtam . āyuṣo yogajasyāpi riṣṭaṃ vādhakamatra hi . tadbādhakoriṣṭabhaṅgaḥ sa cedbalikṛtobhavet . śubhāścandrāt ṣaṣṭhasaptāṣṭamasthā no khalānvitāḥ . riṣṭanāśāya gaditāḥ praṇāmonṛhareryathā . śubhadreṣkāṇagaiḥ sarvaiḥ śubhairyuktovidhuḥ śiśoḥ . riṣṭahā paripūrṇo vā dvādaśāṃśe śubhe sthitaḥ . sampūrṇāṅgaḥ śarvarīnāyakaścet sarvai rdṛṣṭoriṣṭahā saṃpradiṣṭaḥ . uccastho vā mitrabhāgasthito vā candrāriṣṭaṃ nāśayet śukradṛṣṭaḥ . kendre jñaguruśukrāṇāmekaḥ koṇe'tha vīryavān . ariṣṭanāśakaḥ kendre pāpo'pi paramoccagaḥ . mitrarāśigatāḥ pāpāḥ śubhāśca navapañcamāḥ . nāśaṃ nayantiriṣṭāni kṛṣṇoriṣṭāsuraṃ yathā . balījanmeśvaromitra śubhadṛṣṭo hi riṣṭahā . sa sarvagrahadṛṣṭo hi ṣaṣṭhe riṣṭavinaṣṭi kṛt . vargottame śubhāḥ sarve svabhe cāriṣṭahānidāḥ . śubhavargagatā dṛṣṭāḥ saddṛṣṭā riṣṭānaṣṭidāḥ . kṛttikāpuṣyadāsreṣu candrovātha tripuṣkare . pūrṇovargottamagataḥ svīyariṣṭavināśakṛt . meṣakarkagataścandraḥ kendre śubhanirīkṣitaḥ . aśubhaṃ nāśayatyāśu harirmattagajaṃ yathā . śuklapakṣe niśāyāñcet kṛṣṇejanma yadā divā . śubhāśubhekṣitaścandraḥ ṣaṣṭhāṣṭastho'vakaḥ śiśoḥ . vyatīpāte'tha gaṇḍānte vaidhṛtau riṣṭisandhyayoḥ . jātasya riṣṭaṃ nāstyeva smṛtikarturmataṃ yathā . iti candrariṣṭabhaṅgaḥ . savīrye gurau lagnage raśmiyukte vināśaṃ tadaivāśubhaṃ sarvameti . baliṣṭhaiḥ śubhaiścāśubhairvīryahīnaiḥ śubharkṣaṃ tanuḥ sadgrahairvīkṣitaṃ vā . triṣaḍekādaśe rāhuḥ śubhadṛṣṭo yadā bhavet . mṛtyunāśāya savibhurmṛtyuñjaya ivāparaḥ . meṣokṣakarkalagnastho rāhuścāmyudayo muneḥ . agastyasya munīnāṃ ca saptānāṃ riṣṭanāśakaḥ . śīrṣodayagataiḥ sarvairmṛtyudoṣo vinaśyati . prasannaiḥ sukhadaiścāpi nabhodigvahnivāyubhiḥ . mṛtyubhaṃ grahahīnaṃ cet kendre pūrṇabale śubhe . triṃśadvarṣaṃ tadāyuḥ syāccatvāriṃśacchubhekṣite . guruḥ svabhe svadṛkkāṇe saptaviṃśativarṣakam . svabhasthitāḥ śubhāścandre svocce'ṅgasthe svaṣaṭsamāḥ . lagne gurau śubhaiḥ kendrasthitairmṛtyau grahojbhite . saptatyabdaṃ bhavedāyuraṣṭāṅge tadavīkṣite . karke'ṅgage gurau koṇasthitaiḥ sarvaśubhagrahaiḥ . aśītirāyuṣaḥ kāṣṭhā kendreśukre śataṃ samāḥ . sūrye baliṣṭhe piṇḍāyuścandre syāttu nisargajam . lagne'ṃśāyurhīṇabale trike'smin jīvaśarmajam . nandendutattva tithyarkatithisvarganakhā raveḥ . varṣāṇyucce grahe nīce tvardhaṃ madhye'nupātataḥ . nakhaikadvāṅkadhṛtayo viṃśatkhākṣā nisargajāḥ . samāḥ sūryāt pūrbavat syādebhyo'pyā'yurathāṃśaje . iṣṭagrahalavāstrighnā daśabhaktāśca yat phalam . varṣamāsādikaṃ jñeyaṃ bhaved dvādaśabhiḥ sphuṭam . jaive parāyuḥ saptāṃśo grahāyuḥ paramoccage . lagnamaśasamantvayurdadyādvīryayutaṃ ca bhaiḥ . sarvamardhaṃ tṛtīyo'ṃśaḥ prādaḥ pañcāṅgabhāgakau . vyayādvāmaṃ vimīyeta pāpe tvardhaṃ śubhagrahe . ekabhāvagatānāṃ yo balī bhāgaharastu saḥ . ardhamastaṃ gatohanti tyaktvā śukraśanaiścarau . kujantyaktvā śatrubhasthaistribhāgo nāśyate nijaḥ . lagne sapāpaiḥ lagnasthanavāṃśaghnādgrahāyuṣaḥ . aṣṭottaraḥ śatāṃśaḥ syāddhīnaḥ saumyekṣite dalam . uccacakragatāstrighnaṃ dvighnaṃ svāṃśottamādigāḥ . dadatyāyurgrahāste cedvṛddhau nityaṃ svabhādigāḥ . api tridvye kaguṇadāḥ kendrādāviti kecana . lagne sapāpe hāniryā nāsāvaṃśabhavāyuṣi . hānidvaye'dhikaiva syādguṇo'pyevaṃ varāhagoḥ . khārkāḥparāyurnaradantinoḥ 120 syāddantā 32 hayānāṃ ca jinā 24 vṛṣādeḥ . kharoṣṭrayostattvasamāḥ 25 śuno'rkā 12 vyāghrādyajāderhinṛpāḥ 16 parāyuḥ . ā yurnṛvat samānīya svasvapūrṇāyuṣā hatam . gṛparāyurhṛtaṃ spaṣṭaṃ gajādyāyurbhavediti . dīpastailādiyukto'pi yathā vāte vinaśyati . ajitendriyatāpathyairevamāyurvinaśyati .
     atra hayānāṃ dantairyathāyurjñānaṃ tathoktamaśvaśabde 503 pṛṣṭhe jayadattakṛtādaśvaśāstrāttadviśeṣo'va gantavyaḥ . dantādvātriṃśadvarṣā itī ha ktam itthamāyuśca sadācārādeva, apathyājitendriyādibhyastu āyuḥsattve'pi nāśaḥ uktajātakapaddhativacanāt ataeva bhā° ānu° pa° 104 adhyāye sadācārāditaeva āyavṛddhiruktā śatāyurukta puruṣaḥ śatavīryaśca jāyate . kasmānimrayante puruṣā bālā api pitāmaha! . āyuṣmān kena bhavati alpāyurvā'pi mānavaḥ . kena vā labhate kīrtiṃ kena vā labhate śriyam . tapasā brahmacaryeṇa japahīmaistathauṣadhaiḥ . karmaṇā manasā vācā tanme brūhi pitāmaha! . bhīṣma uvāca . atra te'haṃ pravakṣyāmi yanmāṃ tvamanupṛcchasi . alpāyuryena bhavati dīrghāyurvā'pi mānavaḥ . yena vā labhate kīrtiṃ yena vā labhate śriyam . yathā vartayan puruṣaḥ śreyasā samprayujyate . ācārāllabhate cāyurācārāllabhate śriyam . ācārāllabhate kīrtiṃ puruṣaḥ pretya ceha ca . durācāro hi puruṣo nehāyurvindate mahat . yasmāttrasyanti bhūtāni tathā paribhavanti ca . tasmāt kuryādihācāraṃ yadīcchedbhūtimātmanaḥ . api pāpaśarīrasya ācāro hantyalakṣaṇam . ācāralakṣaṇo dharmaḥ santaścāritralakṣaṇāḥ . sādhūktañca yathā vṛttametadācāralakṣaṇam . apyadṛṣṭaṃ śravādeva puruṣaṃ dharma cāriṇam . bhūtikarmāṇi kurvāṇaṃ taṃ janāḥ kurvate priyam . ye nāstikā niṣkriyāśca guruśāstrābhilaṅghinaḥ . adharmajñā durācārāste caranti gatāyuṣaḥ . viśokā bhinnamaryādā nityaṃ saṅkīrṇamaithunāḥ . alpāyuṣo bhavantīha narā nirayagāminaḥ . sarvalakṣaṇahīno'pi samudācāravānnaraḥ . śraddhadhāno'nasūyaśca śataṃ varṣāṇi jīvati . akrodhanaḥ satyavādī bhūtānāmavihiṃsakaḥ . anasūyurajihmaśca śataṃ varṣāṇi jīvati . loṣṭamardī tṛṇacchedo nakhakhādī ca yo naraḥ . nityocchiṣṭaḥ saṅkaśuko nehāyurvi ndate mahat . brāhme muhūrte budhyeta dharmārthau cānucintayet . utthāyācasya tiṣṭheta pūrbāṃ sandhyāṃ kṛtāñjaliḥ . evamevāparāṃ sandhyāṃ samupāsīta vāgyataḥ . nekṣetādityamudyantaṃ nāstaṃ yāntaṃ kadācana . nopasṛṣṭaṃ na vāristhaṃ na madhyaṃ nabhasogatam . ṛṣayo nityasandhyatvāddīrghamāyuravāpnuvan . tasmāttiṣṭhetsadā pūrbāṃ paścimāñcaiva vāgyataḥ . ye na pūrbāmupāsīrandvijāḥ sandhyāṃ na paścimām . sarvāṃstān dhārmiko rājā śūdrakarmāṇi kārayet . paradārā na gantavyāḥ sarvavarṇeṣu karhicit . nahīdṛśamanāyuṣyaṃ loke kiñcana vidyate . yādṛśaṃ puruṣasyeha paradāropasevanam . yāvanto romakūpāḥ syuḥ strīṇāṃ gātreṣu nirmitāḥ . tāvadvarṣasahasrāṇi narakaṃ paryupāsate . prasādhanañca keśānāmañjanaṃ dantadhāvanam . pūrbāhṇaeva kāryāṇi devatānāñca pūjanam . purīṣamūtre nodīkṣennādhitiṣṭhet kadācana . nātikalyaṃ nātisāyaṃ na ca madhyandine sthite . nājñātaiḥ saha gaccheta naikona vṛṣalaiḥ saha . panthādeyo brāhmaṇāya nībhyo rājabhya eva ca . vṛddhāya bhārataptāya garbhiṇyai durbalāya ca . pradakṣiṇaṃ prakurvīta parijñātān vanaspatīn . catuṣpathān prakurrvīta sarvāneva pradakṣiṇān . madhyandine niśākāle ardharātre ca sarva dā . catuṣpathaṃ na seveta ubhe sandhye tathiva ca . upānahau ca vastrañca dhṛtamanyairna dhārayet . brahmacārī ca nityaṃ syāt pādaṃ pādena nākramet . amāvāsyā paurṇamāsyāṃ caturdaśyāñca sarvaśaḥ . aṣṭamyāṃ sarvapakṣāṇāṃ vrahmacārī sadā bhavet . . vṛthā māṃsaṃ na khādeta pṛṣṭhamāṃsaṃ tathaiva ca . ākrośaṃ parivādañca paiśunyañca vivarjayet . nāruntudaḥ syānna mṛśaṃsavādī na hīnataḥ paramabhyādadīta . yayā'sya vācā para udvijeta na tāṃ vadeduṣatīṃ pāralokyām . vāksāyakā vadajānniṣpatanti tairāhataḥ śocati rātryahāṇi . parasya no marmasu niṣpatanti tān pāṇḍito nāvasṛjet pareṣu . rohate sāyakairviddhaṃ vanaṃ paraśunā hatam . vācā duruktayā viddhaṃ na saṃrohati vākkṣatam . karṇinālikā nārācānnirharanti śarīrataḥ . vākśalyastu na nirhartuṃ śakyo hṛdiśayo hi saḥ . hīnāṅgānatiriktāṅgān vidyāhīnān vigarhitān . rūpadraviṇahīnāṃśca sattvahīnāṃśca nākṣipet . nāstikyaṃ vedanindāñca devatānāñca kutsanam . dveṣastambhābhimānañca taikṣṇyañca parivarjayet . parasya daṇḍaṃ nodyacchet kruddho nainaṃ nipātayet . anyatra puttrācchiṣyācca śiṣṭārthaṃ tāḍanaṃ smṛtam . na brāhmaṇān parivadet nakṣatrāṇi na nirdiśet . tithiṃ pakṣasya na brūyāttathā'syāyurna riṣyate . kṛtvā mūtrapurīṣe tu rathyāmākramya vā punaḥ . pādaprakṣālanaṃ kuryāt svādhyāye bhojane tathā . trīṇi devāḥ pavitrāṇi brāhmaṇānāmakalpayan . adṛṣṭamadbhirni rṇiktaṃ yacca vācā praśasyate . saṃyāvaṃ kṛśaraṃ māṃsaṃ śaṣkulīmpāyasantathā . ātmārthaṃ na prakartavyaṃ devārthantu prakalpayet . nityamagniṃ paricaredbhikṣāṃ dadyācca nityadā . vāgyato dantakāṣṭhañca nityameva samācaret . na cābhyuditaśāyī syāt prāyaścittī tathā bhavet . mātāpitaramutthāya pūrbamevābhivādayet . ācāryamatha vāpyanyaṃ tathāyurvindate mahat . varjayeddantakāṣṭhāni varjanīyāni nityaśaḥ . bhakṣayecchāstradṛṣṭāni parvasvapi vivarjayet . udaṅmukhaśca satataṃ śaucaṃ kuryāt samāhitaḥ . akṛtvā pādaśaucañca nācareddantadhāvanam . akṛtvā devapūjāñca nābhigacchet kadācana . anyatra tu guruṃ vṛddhaṃ dhārmikaṃ vā vicakṣaṇam . avalokyo na cādarśo malino buddhimattaraiḥ . na cājñātāṃ striyaṃ gacchedgarbhiṇīṃ vā'kadācana . udakśirā na svapeta tathā pratyakśirā na ca . prākaśirāstu svapedvidvānathavā dakṣiṇāśirāḥ . na bhagne nāvaśīrṇe ca śayane prasvapīta ca . nāntardhāne na saṃyukte na ca tiryakkadācana . na cāpi gacchet kāryeṇa samayādvā'pi nāstike . āsanantu padākṛṣya na prasajyettathā naraḥ . na nagnaḥ karhicit snāyānna niśāyāṃ kadācana . snātvā ca nāvamṛjyeta gātrāṇi suvicakṣaṇaḥ . na cānulimpedasnātvā snātvā vāso na nirdhunet . na cavārdrāṇi vāsāṃsi nityaṃ seveta mānavaḥ . srajaśca nāvakṛṣyeta na bahirdhārayīta ca . udakyayā ca saṃbhāṣāṃ na kurvīta kadācana . notsṛjeta purīṣañca kṣetre grāmasya cāntike . ubhe mūtrapurīṣe tu nāpsu kuryāt kadācana . annaṃ bubhukṣamāṇastu trirmukhena spṛśedapaḥ . bhuktvā cānnaṃ tathaiva trirdviḥ punaḥ parimārjayet . prāṅmukho nityamaśnīyādvāgyato'nnamakutsayan . praskandayecca manasā bhuktvā cāgnimupaspṛśet . . āyuṣyaṃ praṅmukho bhuṅkte yaśasayaṃ dakṣiṇāmukhaḥ . dhanyaṃ pratyaṅmukho bhuṅkte ṛtaṃ bhuṅkte udaṅmukhaḥ . agnimālabhya toyena sa rvān prāṇānupaspṛśet . gātrāṇi caiva sarvāṇi nābhiṃ prāṇitale tathā . nādhitiṣṭhettuṣaṃ jātu keśabhasmakapālikāḥ . anyasya cāpyavasnātaṃ dūrataḥ parivarjayet . śāntihomāṃśca kurvīta sāvitrāṇi ca dhārayet . niṣaṇṇaścāpi khādeta na tu gacchan kadācana . mūtraṃ nottiṣṭhatā kāryaṃ na bhasmani na govraje . ārdrapādastu bhuñjīta nārdapādastu saṃviśet . ārdrapādastu bhuñjāno varṣāṇāṃ jīvate śatam . trīṇi tejāsi nocchiṣṭa ālabheta kadācana . agniṃ gāṃ brāhmaṇañcaiva tathā hyāyurna hīyate . trīṇi tejāṃsi nocchiṣṭa udīkṣeta kadācana . sūryācandramasau caiva nakṣatrāṇi ca sarvaśaḥ . ūrdhvaṃ prāṇā hyutkrāmanti yūnaḥ sthavira āyati . abhyutthānābhivādābhyāṃ punastān pratipadyate . abhivādayeta vṛddhāṃśca dadyāccaivāsanaṃ svayam . kṛtāñjalirupāsīta gacchantaṃ pṛṣṭhato'nviyāt . na cāsītāsane bhinne bhinnakāṃsyañca varjayet . naikavastreṇa bhoktavyaṃ na ngnaḥ snātumarhati . svaptavyaṃ naiva nagnena na cocchiṣṭo'pi saṃviśet . ucchiṣṭo na spśecchīrṣaṃ sarve prāṇāstadāśrayāḥ . keśagrahaṃ prahārāṃśca śirasyetān vivarjayet . na saṃhatābhyāṃ pāṇibhyāṃ kaṇḍūyetātmanaḥ śiraḥ . na cābhīkṣṇaṃ śiraḥsnāyāttathā'syāṃyurnaricyate . śiraḥsnātaiśca tailaiśca nāṅgaṃ kiñcidapi spṛśet tilabhṛṣṭaṃ na cāśnīyāttathā'syārnariṣyate . nādhyāpayettathocchiṣṭo nādhīyīta kadācana . vāte ca pūtigandhe ca manasā'pi na cintayet . atra gāthā yamodgītāḥ kīrtayanti purāvidaḥ . āyurasya nikṛntāmi prajāstasyādade tathā ya ucchiṣṭaḥ pravadati svādhyāyañcādhigacchati . yaścānanyāyakāle'pi mohādabhyasyati dvijaḥ . tasya vedaḥ praṇaśyeta āyuśca parihīyate . tasnādyukto hyanadhyāye nādhīyīta kadācana . pratyādityaṃ pratyanalaṃ prati gāñca prati dvijān . ye mehanti ca pranthānaṃ te bhavanti gatāyuṣaḥ . ubhemūtrapurīṣe tu divā kuryādudaṅmukhaḥ . dakṣiṇābhimukho rātrau tathā hyāyurnariṣyate . trīn kṛśānnāvajānīyāddīrghamāyurjijīviṣuḥ . brāhmaṇaṃ kṣatriyaṃ sarpaṃ sarve hyāśīviṣāstrayaḥ . dahatyāśīviṣaḥ kruddho yāvat paśyati cakṣuṣā . kṣatriyo'pidahet kruddhoyāvat paśyati tejasā . brāhmaṇastu kulaṃ hanyāddhyānenāvekṣitena ca . tasmādetattrayaṃ yatnādupaseveta paṇḍitaḥ . guruṇā caiva nirbandho na kartavyaḥ kadācana . anumānyaḥ prasādyaśca guruḥ kruddho yudhiṣṭhira! . samyaṅmiyyāpravṛtte'pi vartitavyaṃ gurāviha . gurunindādahatyāyurmanuṣyāṇāṃ na saṃśayaḥ . dūrādāvasathānmūtraṃ dūrāt pādāvasecanam . ucchiṣṭotsarjanaṃ caiva dūre kāryaṃ hitaiṣiṇā . raktamālyaṃ na dhāryaṃ syāt śuklaṃ dhāryantu paṇḍitaiḥ . varjayitvā tu kamalaṃ tathā kuvalayaṃ prabho! . raktaṃ śirasi dhāryantu tathā vāneyamityapi . kāñcanīyā'pi mālā yā na sā duṣyati kahicit . snātasya varṇakaṃ nityamārdraṃ dadyādviśāmpate! . viparyayaṃ na kurvīta vāsaso buddhimānnaraḥ . tathā nānyadhṛtaṃ dhāryaṃ na cāpadaśameva ca . anyadeva bhavedvāsaḥ śayanīye narottama! . anyadrathyāsu devānāmarcāyāmanyadeva hi . priyaṅgucandanābhyāñca vilvena tagareṇa ca . pṛthagevānulimpeta keśareṇa ca buddhimān . upavāsañca kurvīta snātaḥ śuciralaṅkṛtaḥ . parvakāleṣu sarveṣu brahmacārī sadā bhavet . samānamekapātre tu bhuñjennānnaṃ janeśvara! . ālīḍhayā parivṛtaṃ na śayīta kadācana . tathā noddhṛtasārāṇi prokṣitaṃ nāpradāya ca . na sannikṛṣṭo medhāvī nāśucerna ca satmū ca . pratiṣiddhānna dharmeṣu bhakṣyān bhuñjīta pṛṣṭhataḥ . pippalañca vaṭañcaiva śaṇaśākaṃ tathaiva ca . uḍumbaraṃ na khādecca bhavārthī puruṣottama! . āvyaṃ gavyaṃ tathā māṃsaṃ māyūrañcaiva varjayet . varjayecchuṣkamāsiñca tathā paryuṣitañca yat . na pāṇau lavaṇaṃ vidvān prāśnīyānna ca rātriṣu . dadhisaktūnna bhuñjīta vṛthāmāṃsañca varjayet . sāyaṃ prātaśca bhuñjīta nāntarāle samāhitaḥ . bālena tu nabhujñīta paraśrāddhaṃ tathaiva ca . vāgyato naikavastraśca nāsaṃviṣṭaḥ kadācanai . bhūbhau sadaiva nāśnīyānnānāsīno na śabdavat . toyapūrbaṃ pradāyānnamatithibhyo viśeṣataḥ . paścādbhuñjīta medhāvī na cāpyanyamanā naraḥ . samānamekapaṅktyāntu bhojyamannaṃ nareśvara! . viṣaṃ halāhalaṃ bhuṅkte yo'pradāya suhṛjjane . pānīyaṃ pāyasaṃ saktūn dadhi sarpirmadhūnyapi . niraśya śeṣameteṣāṃ na pradeyantu kasyacit . bhuñjāno manujavyāghra! naiva śaṅkāṃ samācaret . dadhi cāpyanupānaṃ vai kartavyañca bhavārthinā . ācamya caikahastena pariplāvyaṃ tathodakam . aṅguṣṭhaṃ caraṇasyātha dakṣiṇasyāvasecayet . pāṇiṃ mūrdhni samādhāya smṛṣṭvā cāgniṃ samāhitaḥ . jñātiśraiṣṭyamavāpnoti prayogakuśalo naraḥ . adbhiḥ prāṇān samālabhya nābhiṃ pāṇitale tathā . spṛśaṃścaiva pratiṣṭheta na cāpyārdreṇa pāṇinā . aṅguṣṭhasyāntarāle ca brāhmaṃ tīrthamudāhṛtam . kaniṣṭikāyāḥ paścāttu devatīrthamihocyate . aṅguṣṭhasya ca yanmadhyaṃ pradeśinyāśca bhārata! . tena pitryāṇi kurvīta spṛṣṭvāpo nyāyatastathā . parāpavādaṃ na brūyānnāpriyañca kadācana . na manyuḥ kaścidutpādyaḥ puruṣeṇa bhavārthinā . patitaistu kathāṃ neccheddarśanañca vivarjayet . saṃsargaṃ na ca gaccheta tathāyurvindate mahat . na divā maithunaṃ gacchenna kanyāṃ na ca bandhakīm . na cāsnātāṃ striyaṃ gacchettathāyurvindate mahat . sve ro torthe samācamya kārye samupakalpite . triḥ pītvāpo dviḥ pramṛjya kṛtaśauco bhavennaraḥ . indriyāṇi sakṛt spṛśya trirabhyukṣya ca mānavaḥ . kurvīta pitryaṃ daivañca vedadṛṣṭena karmaṇā . brāhmaṇārthe ca yacchaucaṃ tacca me śṛṇu kaurava! . pavitrañca hitañcaiva bhojanādyantayostayā . sarvaśauceṣu brāhmeṇa tīrthena samupaspṛśet . niṣṭhīvya tu tathā kṣutvā spṛśyāpo hi śucirbhavet . vṛddho jñātistathā mitraṃ daridro yī bhavedapi . gṛhe vāsayitavyāste dhanyamāyuṣyameva ca . gṛhe pārāvatā dhanyāḥ śukāśca sahasārikāḥ . gṛheṣvete tu pāpāya tathā vai tailapāyikāḥ . uddīpakāśca gṛdhrāśca kapotā bhramarāstathā . niviśeyuryadā tatra śāntimeva tadācaret . amaṅgalyāni caitāni tathotkrośā mahātmanām . mahātmano'tiguhyāni na vaktavyāni karhicit . agamyāśca na gaccheta rājñaḥ patnīṃ sakhīṃ tathā . vaidyānāṃ vālavṛddhānāṃ bhṛtyānāñca yudhiṣṭhira! . bandhūnāṃ brāhmaṇānāñca tathā śāraṇikasya ca . sambandhināñca rājandra! tathāyurvindate mahat . brāhmaṇasthapatibhyāñca nirmitaṃ yanniveśanam . tadāvaset sadā prājño bhavārthī manujeśvara! . sandhyāyāṃ na svapedrājan! vidyāṃ na ca samācaret . na bhuñjota ca medhādhī tathāyurvindate mahat . naktaṃ na kuryātpitryāṇi bhuktvā caiva prasādhanam . pānīyasya kriyā naktaṃ na kāryā bhūtimicchatā . varjanīyāśca vai nityaṃ saktavo niśi bhārata! . śeṣāṇi cāvadātāni pānīyañcāpi bhojane . sauhityaṃ na ca kartavyaṃ rātrau na ca samācaret . dvijacchedaṃ na kurvīta bhuktvā na ca samācaret . mahākule prasūtāñca praśastāṃ lakṣaṇaistathā . vayasthāñca mahāprājñaḥ kanyāmāvoḍumarhati . apatyamutpādya tataḥ pratiṣṭhāpya kulaṃ tataḥ . puttrāḥ pradeyā jñāneṣu kuladharmeṣu bhārata! . kanyā cotpādya dātavyā kulaputrāya dhīmate . puttrā niveśyāśca kulādvṛttyā labhyāśca bhārata! . śiraḥsnāto'tha kurvīta daivaṃ pitryamathāpi vā . nakṣatre na ca kurvīta yasmin jāto bhavennaraḥ . na prauṣṭhapadayoḥ kāryaṃ tathāgneye ca bhārata! . dāruṇeṣu ca sarveṣu pratyariñca vivarjayet . jyotiṣe yāni coktāni tāni sarvāṇi bhārata! . prāṅmukhaḥ śmaśrukarmāṇi kārayet susamāhitaḥ . udaṅmukho vā rājendra! tathāyurvindatemahat . parivādaṃ na ca brūyātpareṣāmātmanastathā . parivādo hyadharmāya procyate bharatarṣabha! . varjayedvyaṅginīṃ nārīṃ tathā kanyāṃ narottama! . samārṣāṃ vyaṅgitāñcaiva mātuḥ sakulajāṃ tathā . vṛddhāṃ pravrajitāñcaiva tathaiva ca pativratām . ayoniñca viyoniñca na ca gacchedvicakṣaṇaḥ . piṅgalāṃ kuṣṭhinīṃ nārīṃ na tvamāvoḍhumarhasi . apasmārikule jātāṃ nihīnāñcaiva varjayet . śvitriṇāñca kule jātāṃ kṣayiṇāṃ manujeśvara! . lakṣaṇairanvitā yā ca praśastā yā ca lakṣaṇaiḥ . maṃnojñā darśanīyā ca tāṃ bhavān voḍhumarhati . mahākule niveṣṭavyaṃ sadṛśe vā yudhiṣṭhira! . aparā patitā caiva na grāhyā bhūtimicchatā . ānīnutpādya yatnena kriyāḥ suvihitāśca yāḥ . vede ca brāhmaṇaiḥ proktāstāśca sarvāḥ samācaret . na cerṣyā strīṣu kartavyā rakṣyā dārāśca sarvaśaḥ . anāyuṣyā bhavedīrṣyā tasmādīrṣyāṃ vivarjayet . anāyuṣyaṃ divā svapnaṃ tathā'bhyuditaśāyitā . prage niśāmāśu tathā ye cocchiṣṭhāḥ svapanti vai . pāradāryamanāyuṣyaṃ nāpitocchiṣṭatā tathā . yatnato naiva kartavyamabhyāsaścaiva bhārata! . sandhyāyāṃ na ca bhuñjīta na snāyānna paṭhettathā . prayataśca bhavettasyāṃ na ca kiñcit samācaret . brāhmaṇān pūjayeccāpi tathā snātvā narādhipa! . devāṃśca praṇamet snāto gurūṃścāpyabhivādayet . animantrito na gaccheta yajñaṃ gaccheta darśakaḥ . anarcite hyanāyuṣyaṃgamanaṃ tatra bhārata! . na caikena parivrajyaṃ na gantavyaṃ tathā niśi . anāgatāyāṃ sandhyāyāmātatya ca gṛhe vaset . mātuḥ piturgurūṇāñca kāryamevānuśāsanam . hitaṃ vā'pyahitaṃ vā'pi na vicāryaṃ kathañcana . dhanurvede ca vede 'tha yatnaḥ kāryo narādhipa! . hastipṛṣṭhe'śvapṛṣṭhe ca rathacaryāsu caiva ha . yatnavān bhava rājendra! yatnavān sukhamedhate . apradhṛṣyaśca śatrūṇāṃ bhṛtyānāṃ svajanasya ca . prajāpālanayuktaśca na kṣatiṃ labhate kvacit . yuktiśāstrañca te jñeyaṃ śabdaśāstrañca bhārata! . gāndharbaśāstrañca kalāḥ parijñeyā narādhipa! . purāṇamitihāsāśca tathākhyānāni yāni ca . mahātmanāñca caritaṃ śrotavyaṃ nityameva ca . patnī rajasvalā yā ca nābhigacchenna cāhvayet . snātāñcaturthe divase rātrau gacchedvicakṣaṇaḥ . pañcame divase nārī ṣaṣṭhe'hani pumān bhavet . etena vidhinā patnīmupāgaccheta paṇḍitaḥ . jñātisambandhimitrāṇi pūjanīyāni sarvaśaḥ . yaṣṭavyañca yathāśakti yajñairvividhadakṣiṇaiḥ . ata ūrdhvamaraṇyañca sevitavyaṃ narādhipa! . eṣa te lakṣaṇoddeśa āyuṣyāṇāṃ prakīrtitaḥ . śeṣastraividyavṛddhebhyaḥ pratyāhāryo yudhiṣṭhira! . ācāro bhūtijanana ācāraḥ kīrtivardhanaḥ . ācārādvardhate hyāyurācāro hantyalakṣaṇam . āgamānāṃ hi sarveṣāmācāraḥ śreṣṭha ucyate . ācāraprabhavo dharmo dharmādāyurvivardhate . etadyaśasyamāyuṣyaṃ svargyaṃ svastyayanaṃ mahat . anukampya sarvavarṇān brahmaṇā samudāhṛtam . anyecācārā ācāraśabde 630 pṛṣṭhe uktāste'pi āyurvṛddhikarāḥ . āyuḥkālaśca svābhāvikaḥ jīvabhedena bhinnaḥ . tathā hi brahmaṇovarṣaśatamiti śruteḥ brahmaṇonijaparimāṇena varṣaśatāyuḥ tacca si° śi° darśitam caturyugasahasreṇa brahmaṇo dinamucyate . nijenaiva tu mānena āyarvarṣaśataṃ smṛtam . tat parākhyaṃ tadardhaṃ tu parārdhamabhidhīyate sūryābdasaṃkhyayā dvitrisāgarairayutāhataiḥ saṃdhyāsandhyaṃśasahitaṃ vijñeyaṃ taccaturyugam . itthaṃ yugasahasreṇa bhūtasaṃhārakārakaḥ . kalpobrāhmamahaḥ proktaṃ śarvarī tasya tāvatī . paramāyuḥ śataṃ tasya tayāhorātramaṃkhyayā sū° si° . tena sauraiḥ 4320000 varṣaiḥ caturyugaṃ tena sahasraguṇitena brāhmamahaḥ 4320000000 rātriśca tāvatīti 8640000000 varṣāstasyāhorātramānaṃ tasya 360 guṇane tasya varṣamānam 3110400000000 etacchataguṇitaṃ tasyāyu rmānam ayameva mahākalpaḥ śatāyuḥ sadānanda evaṃ pradiṣṭastadāyurmahākalpa ityuktamādyaiḥ si° śi° ukteḥ . jaigīṣavyasya ca daśamahākalpajīvitā daśasu mahākalpeṣu viparivartamānena mayeti sā° kau° tadvākyāt tena brāhmāyuḥkālā daśaguṇitāḥ 3104400000000000 tasyāyuḥ . atha manūnāmāyuḥpramāṇam . yugānāṃ saptatiḥ saikā manvantaramudāhṛtam sū° si° . caturyugamānañca 4320000 tacca 71 guṇitam 306720000 sauravarṣāḥekaikamanūnāmāyuḥkālaḥ . mārkaṇḍeyasya saptakalpāntajovitetyukteḥ 4320000000 saptabhiguṇitam 30240000000 tasyāyuḥ kālaḥ . devānāmāyustu brāhmadinamānam yadā sa devo jāgarti tadedaṃ ceṣṭate jagat . yadā svapiti śāntātmā tadā sarvaṃ nimīlati sanūkteḥ brāhmadinaparyantaṃ teṣāṃ sthāyitvam karmātmanāñca devānāṃ so'sṛjat prāṇināṃ prabhuḥ iti manunā kalpādau tenaiva teṣāṃ sraṣṭṛtvokteḥ pratikalpe'pi tathaiva sraṣṭṛtvamiti . evaṃ yugabhedena narāṇāmāyurbhedaḥ manunoktaḥ . arogāḥ sarvasiddhārthāścaturvarṣaśatāyuṣaḥ . kṛte tretādiṣu hyeṣāmāyurhrasati pādaśaḥ tena satyayuge 400 varṣāḥ . tretāyāṃ 300 varṣāḥ . dvāpare 200 varṣāḥ . kalau śataṃ varṣāḥ . purāṇāntare satyādiṣu lakṣāyutasahasraśatavarṣāyuṣṭvoktiḥ manuvirodhādagrāhyaiva . satkarma bhistu prāṇāyāmatapasyādibhiḥ rasāyanādibhiścāyurvardhate taccāyurvṛddhiśabde 775 pṛṣṭhe uktam . tena daśarathādīnāṃ daśavarṣasahasrarājyakaraṇaṃ rāmāyaṇoktaṃ saṅgacchate . satkarmābhiprāyeṇaiva purāṇavacanaṃ lakṣādyāyuṣṭvabodhakaṃ mantavyamiti tu yuktam . tataśca jātakapa° ukteḥ naragajayoḥ, 120 varṣāḥ . aśvasya dantasaṃkhyayā . 32 varṣā vā . gomahiṣādeḥ 24 varṣāḥ kharoṣṭrayoḥ 15 varṣāḥ . śunaḥ 13 varṣāḥ vyāghrādeḥ 16 varṣāḥ paramāyuḥ . tatra narasya śatāyuṣṭvasyaśrutyuktāvapi viṃśottarīyavibhārgārthamiha 120 varṣoktiriti bodhyam .

āyoga pu° ā + yuja--ghañ . gandhamālyopahāre, 2 vyāpāre 3 rodhe 4 samyaksambandhe ca śaralaiḥ karṇikāraiśca kiṃśukaiśca supuṣpitaiḥ . sa deśobhramarāyogaḥpradīpta iva lakṣyate rāmā0

āyogava puṃ strī° ayogava eva svārthe aṇ . vaiśyakanyāyāṃ śūdreṇotpādite jātibhede . śūdrādāyogavaḥ kṣattā cāṇḍālaścādhamo nṛṇām . vaiśyarājanyaviprāsu jāyante varṇasaṅkarāḥ āyogavo'yaṃ kṣattā ca cāṇḍālaścādhamonṛṇām . prātilomyena jāyante śūdrādapasadāstrayaḥ iti ca manuḥ matsyaghāto niṣādānāṃ taṣṭistvāyogavasyeti manūktam kāṣṭhatakṣaṇaṃ tasya vṛttiḥ . striyāṃ jātitvāt ṅīp

āyojana na° ā + yuja--lyuṭ . 1 udyoge, 2 āharaṇe ca .

[Page 793b]
āyojita tri° ā + yuja--ṇic--kta . 1 kṛtāharaṇe 2 samyak sampādite ca kusumāyojitakārmukaṃ madhuḥ kumā° .

āyoda pu° ayodasyāpatyam bā° aṇ . dhaumye munau . etasminnantare kaścidṛṣirdhaumyanāmāyodastasya śiṣyāstrayo vamūvurupamanyarāruṇirvaidaśceti bhā° ā° 3 a° .

āyodhana na° ā + yudha + ādhāre lyuṭ . 1 yudvasthāne . āyodhane sthāyukamastrajātam bhaṭṭiḥ āyodhane kṛṣṇagatiṃ sahāyam raghuḥ . āyodhanāgrasaratāṃ tvayi vīra! yāte raghuḥ . bhāve lyuṭ . 2 yodhane, yuddhakriyāyām .

āra pu° ā + ṛ--kartari saṃjñāyāṃ ghañ . 1 maṅgalagrahe, 2 śanigrahe, āre khasthe catuṣpādbhyobhayam nīla° tā° tatra maṅgalasya vakragatvāt śaneśca svabhāvena mandagatitvāt tathātvam kujasya trikoṇākāratvādapi tathātvam 3 madhurāmlaphale vṛkṣabhede ca . 4 prāntabhāge 6 muṇḍalohe 7 pittale ca na° . arā iva svārthe vā aṇ . 8 kīṇe . koṇasya cakrākārasadṛśākāravattvāt tathātvam . dvādaśāracakraṃ ṣoḍaśāracakram . vindutrikoṇavasukoṇadaśārayugmam--śrocakrametaduditaṃ varadevatāyāḥ tantram . ārāntareṇāvapatat saṃkṣipyāṅgaṃ kṣaṇena ha iti bhā° ā° 33 a° . bhāve ghañ . 9 gamane pu° . ā + ṛ--karmaṇi ghañ . 10 dūre ca dūrasya ca bahuyatnena prāpyatvāt tathātvam . iṣuvistavāre'smannidhehi yaju° 16, 12, āre dūre vedadī° . ārebādhasva ducchunām ya° 19, 38,

ārakūṭa pu° na° . āraṃ pittalaṃ kūṭayati stūpīkaroti ac 1 pittalābharaṇe . kimārakūṭābharaṇena na śriyaḥ iti naipacam . āramatibhṛśaṃ kūṭyate daṃdahyate kūṭa--dāhe karmaṇi ghañ . 2 pittalamātre ca tasyātiśayadāhasahatvāt tathātvam .

ārakta pu° īṣat raktaḥ prā° sa° . 1 īṣadraktavarṇe 2 tadvati 3 samyaganurakte ca tri° . bhāve kta . 4 anurāge na0

ārakṣa pu° ā + rakṣa--ac . 1 hastikumbhādhaḥ sthale, ārakṣamagnamavamatya sṛṇiṃ śitāgrām māghaḥ 2 hastimastaka carmaṇi, 3 sainye ca . 4 rakṣake tri° . śatasāhasramārakṣaṃ madhyagaṃ rakṣasāṃ kapiḥ bhaṭṭiḥ . teṣāmārakṣabhūtantu pūrbaṃ daivaṃ niyojayet manuḥ . bhāve ghañ . 4 rakṣāyāma pu° rakṣāṃsi hi vilumpanti śrāddhamārakṣavarjitam . bhāve a . ārakṣā tatrārthe strī rakṣā ca vaidikakarmādau śvetasarṣapādikṣepeṇa mantrasūktādipāṭhena vighnakārakanivāraṇārthovyāpāraḥ .

āragbadha pu° ā + rage--śaṅkayāṃ kvip āragaṃ rogaśaṅkāmapi hanti ac badhādeśaśca . (soṃdāla) iti khyāte vṛkṣe . āragbadho guruḥ svāduḥ śītalaḥ sraṃsanottamaḥ . jvarahṛdrogapittāmlavātodāvartaśūlanut . tatphalaṃ sraṃsanaṃ rucyaṃ kuṣṭhapittakaphāpaham . jvare tu satataṃ pathyaṃ koṣṭhaśuddhikaraṃ param iti bhāvaprakāśe tadguṇā uktāḥ .
     āragvadhādyatailaṃ śvitraharaṃ yathā . āragbadhaṃ dhavaṃ kuṣṭhaṃ haritālaṃ manaḥśilā . rajanīdvayasaṃyuktaṃ pacet tailaṃ vidhānavat . etenābhyañjayecchitrī kṣipraṃ śvitraṃ vinaśyati cakrada° .
     āragvadhatailaṃ romaham . āragbadhamūlaṃ karṣadvitayaṃ śaṅkhacūrṇasya . haritālasya ca kharaje mūtraprasthe kaṭutailaṃ pakvam . tailaṃ tadidaṃ śaṅkhaharitālacūrṇitaṃ lepāt . nirmūlayati ca romāṇyanyeṣāṃ sambhavo naiva cakrada0
     āragvadhādipācanam tatraiva yathā ārambadhagranthikamustatiktā harītakībhiḥ kvathitaḥ kaṣāyaḥ . sāme saśūle kaphavātayukte jvare hito dīpanapācanaśca .

āraṭa tri° āraṭati ā + raṭa--ac . 1 samyak śabdakārake 2 naṭe pu° striyāṃ gaurā° ṅīṣ .

āraṭṭha pu° āraṭyate vikhyāpyate ā + raṭa ṭac ṭasya nettvam . viśiṣṭāśvotpattisthāne (ārava) deśe . aśvaśabde vivṛtiḥ .

āraṭhṭhaja pu° āraṭṭe deśe jāyate jana--ḍa . (ārava) deśajāte ghoṭake . āraṭṭajaścaṭulaniṣṭhurapātamuccaiḥ māghaḥ aśvaśabde 504 tadde śāśvadharmā jñeyāḥ .

āraṇi pu° ā + ṛ--ani . jalānāṃ svayaṃ bhramaṇe āvarte .

āraṇeya pu° araṇyāṃ bhavaḥ araṇī + ḍhak . 1 śukadeve tasyāraṇīsambhavakathā araṇīsutaśabde 359 pṛṣṭhe vivṛtā . araṇimaraṇiharaṇamadhikṛtya kṛtogranthaḥ ḍhak . bhāratavanaparvāntargate araṇiharaṇādhikāreṇa vyāmena kṛte avāntaraparvabhede tacca parva,banaparvaṇi 311 adhyāyāvadhi 314 adhyāyaparyantam āraṇeyaṃ tataḥ parva bhā° ā° 1 a° aruṇyāidaṃ, svārthe yā ḍhak . araṇīsambandhini 3 yantrabhede 4 araṇyāṃ ca āraṇyeyaṃ dadustasmai brāhmaṇāya tapasvine . bhā° va° 314 a° .

āraṇya tri° araṇye bhavaḥ ṇa . vanabhave 1 paśupabhṛtau paśavaśca dvividhā grāmyā āraṇyāśca yathāha paiṭhī° grāmyāraṇyāścaturdaśa goravirajo'śvo'śvatarogardabhomanuṣyaśceti sapta grāmyāḥ paśavaḥ, mahiṣavānaraṛkṣasarīsṛparurupṛṣanmṛgāśceti saptāraṇyāḥ ete ca karmaviśeṣopayuktā etadbhinnā anye'pi paśavaḥ grāmyā āraṇyāśca aśvamedhaśabde 508 pṛṣṭhādau uktāḥ . paśutvañceha yāgārthālabhyamānatvasāmyāt śakunādīnāmapi uṣṭro vā yadi meṣaścchāgo vā yadi hayaḥ . paśusthāne niyuktānāṃ paśuśabdovidhīyate iti yajñapārśvokteḥ . ata eva aśvamedhe vasantāya kapiñjalānālabheta grīṣmāya kalaviṅgān ityādau pakṣiṇāmapi ya° ve° 24 a° mantravyākhyāne athāraṇyāḥ paśava ucyante vedadīpe upakrāntam ante ca kapiñjalādayaḥ pṛṣatāntāḥ āraṇyāḥ paśava ityuktaṃ tacca aśvamedhaśabde 510 pṛṣṭhe dṛśyam tatra strīpaśūnāmahiṃsyatvam abadhyāñca striyaṃ prāhustiryagyoni gatāmapīti śāstrāt ti° ta° yannirṇītaṃ tat aśvamedhātiriktaviṣayaṃ tatra strīpaśūnāṃ bahūnāmālambhanavighānāt tacca aśvamedhaśabde dṛśyam . āraṇyānāñca sarveṣāṃ mṛgāṇāṃ mahiṣaṃ vinā . āraṇyāṃśca eśūn sarvān iti ca manuḥ . āraṇyāḥsumanasaīṣire na bhṛṅgaiḥ māghaḥ sapta grāmyā oṣadhayaḥ saptāraṇyāḥ taitti° vrā° tadviśeṣāścoṣadhiśabde vakṣyante 2 akṛṣṭapacyadhānyabhede ca . yadakṛṣṭe pacyate tenāraṇyam śata° brā° . jyotiṣokte 3 makarādimārdhe 4 siṃhe divase 5 meṣe 6 vṛṣe ca rāśauca sa ca makarādimārdhasiṃhauvanyau divase'javṛṣabhauca, jyo° ta° uktaḥ 7 araṇyabhave gomaye pu° si° kau° . araṇyamaraṇyavāsamadhikṛtya kṛtogranthaḥ aṇ . yadhiṣṭhirādīnāṃ vanavāsādhikāreṇa vyāsena kṛte bhāratārgate 8 parvabhede . rāmasya banavāsādhikāreṇa vālmīkikṛte rāmāyaṇāntargate 9 kāṇḍabhede ca .

āraṇyaka tri° araṇye bhavaḥ manuṣyādiḥ vuñ . 1 araṇyabhave pathi adhyayane nyāye vihāre manuṣye hastini ca evārthevuñaḥ sāṣutvaṃ tadbhinne na vuñ kintu ṇa eva . āraṇyaḥ paśuḥ gomaye tu vā āraṇyakaḥ pakṣe ṇaḥ . tatra manuṣye āraṇyakopāttaphalaprasūtiḥ raghuḥ . adhyayane aitareyāraṇyakam taittirīyāraṇyakaṃ vṛhadāraṇyakam araṇye'dhyayanādevaāraṇyakamudāhṛta mityukterāraṇyakatvameṣām . tāni ca tattadvedabhāgabhedāḥ . āraṇyakamadhītya ca manuḥ . āraṇyakañca vedebhyaścauṣadhibhyo'mṛtaṃ yathā bhā° 1 a° . śāstre cāraṇyake guruḥ bhā° udyo° 174 a° . anusmṛtya tu śāstrāṇi kavayaḥ samavasthitāḥ . apīha syādapīha syāt sārasāradidṛkṣayā . vedavādānatikramya śāstrāṇyāraṇyakāni ca . vipāṭya kadalīstambhaṃ sāraṃ dadṛśire na te iti bhā° śā° 18 a° . 4 araṇyageye sāmabhede ca . svārthe kan . uktārthe bhāratāntrargate 5 vanaparvaṇi etadāraṇyakaṃ parva bhā° ā° pa° 1 a° . āraṇyakakāṇḍam . rāmāyaṇāntargate 6 kāṇḍabhede

āraṇyakukkuṭa puṃ strī° araṇye bhavaḥ āraṇyaḥ kukkuṭaḥ karma° . vanakukkuṭe āraṇyakukkuṭaḥ snigdho vṛṃhaṇaḥ śleṣmaṇoguruḥ . vātapittakṣayavamīviṣamajvaramāśanaḥ iti bhā° pra° tanmāṃsaguṇā uktāḥ . striyāṃ jātitvāt ṅīp .

āraṇyagāna na° āraṇyaṃ vanageyaṃ gānam . sāmavedāntargate gānagranthabhede tasyāraṇye geyatvāt tathātvam .

āraṇyapaśu pu° karma° . smṛtyukte mahiṣādau saptavidhe 1 paśau āraṇyaśabde vivṛtiḥ .

āraṇyamudga pu° ni° karma° . vanamudge . āraṇyamudgasyevākāraḥ parṇe'styasyāḥ ac ṭāp . (mugānī) mṛdgaparṇyāṃ strī rājani0

āraṇyarāśi pu° ni° karma° . āraṇyaśabdokte 1 sihe 2 makarādimārghe divase 3 meṣe 4 vṛṣe ca rāśau .

ārati stro ā + rama--ktin . 1 uparame, 2 nivṛttau ca .

ārata tri° ā + rama--kta . 1 uparate 2 virate ca anārataṃ tena padeṣu lambhitāḥ kirā° .

āratha pu° īṣadrathaḥ prā° sa° . ekāśvena gamanasādhane rathe (ekvā) (vagī) prabhṛtau .

āraddha tri° ā + radha--kta . saṃsiddhe tikā° phiñ . āraddhāyaniḥ tadapatye puṃ strī° .

āranāla na° ārchati ā + ṛ--ac, āraḥ nala--gandhe ghañ āro nālogandho yasya . kāñjike . āranālantu godhūmairāmaiḥ syānnistuṣīkṛtaiḥ . pakvairvā sandhitaistaistu sauvīrasadṛśaṃ guṇaiḥ bhā° pra° . āranālaṃ davi kṣīraṃ kandupakvaṃ ca saktavaḥ . snehapakvañca takrañca śūdrasyāpi na duṣyati atrisa° . vā kap . āranālakamapyatra .

ārabdha tri° ā + rabha--kta . kṛtārambhaṇe prārabdhādanyakāryāṇāṃ karaṇaṃ parivartakaḥ sā° da° anārabdhakārye eva tu ityādi śā° sū° . yasya kiyadaṃśaṃ kartumārebhe tādṛśaḥ padārthaḥ ārabdhaḥ . bhāve kta . 2 ārambhe na° vratayajñavivāheṣu śrāddhe home'rcane jape . ārabdhe sūtakaṃ na syādanārabdhetu sūtakam tithi° ta° viṣṇuḥ .
     ārabdhaphalayoḥ sukṛtaduṣkṛtayoḥ tattvajñānotpattāvapi yāvatphalasamāpti na nāśaḥ ityetat śā° sū° bhā° sthirīkṛtam yathā bandhahetvorvidyāsāmarthyādaśeṣavināśasiddheravaśyaṃ bhāvinī viduṣaḥ śarīrapāte muktirityavadhārayati . anāravvakārye eva tu pūrve tadavadhi śā° sū° pūrvayoradhikaraṇayorjñānanimittaḥ sukṛtaduskṛtayorvināśo'vadhāritaḥsa kimaviśeṣeṇārabdhakāryayīrbhavatyuta viśeṣeṇānārabdhakāryayoreveti vicāryate tatra ubhe haivaiṣa etena taratītyevamādi śutāvaviśeṣaśravaṇādaviśeṣeṇaiva kṣayaityevaṃprāpte pratyāha anārabdhakārye eva tviti . apravṛttaphale eva pūrbe janmāntarasañcite, asminnapi ca janmani prākjñānotpatteḥ sañcite ca sukṛtaduskṛte jñānādhigamāt kṣīyete natvārabdhakārye sāmibhaktaphale, yābhyāmetadbrahmajñānāyatanaṃjanmanirmitam . kutaetat? tasya tāvadeva ciraṃ yāvanna vimokṣya iti śarīrapānāvadhikaraṇāt kṣemaprāpteḥ . itarathā hi jñānādaśeṣakarmakṣaye sati sthitihetvabhāvāt jñānaprāptyanantarameva kṣemaśnuvīta tatra śarīrapātapratīkṣāṃ nācakṣīta . nanu vastubalenaivāyamakartrātmabodhaḥ karmāṇikṣapayan kathaṃ kānicit kṣapayet kāni ciccopekṣeta nahi samāne'gnivījasamparke keṣāñcidvījaśaktiḥ kṣīyate keṣāñcinna kṣīyate iti śakyamaṅgīkartumiti, ucyate na tāvadanāśrityārabdhakāryaṃ karmāśayaṃ jñānotpattirupa padyate . āśrite ca tasmin kulālacakravat pravṛttavegasyāntarāle pratibandhāsambhavādbhavati vegakṣayapratipālanam . akartrātmabodho'pi hi mithyājñānabādhanena karmāṇyucchinatti . bādhitamapi mithyājñānaṃ dvicandrajñānavat saṃskāravaśāt kañcit kālamanuvartataeva . api ca naivātra vivaditavyaṃ brahmavidāṃ kañcit kālaṃ śarīraṃ dhriyate na dhriyata iti . kathaṃ hyekasya svahṛdayapratyayaṃ brahmavedanaṃ dehadhāraṇañcāpareṇa pratikṣeptuṃśakyeta . śrutismṛtiṣu ca sthitaprajñalakṣaṇanirdeśenaitadeva nirucyate . tasmādanārabdhakāryayoreva sukṛtaduṣkṛtayovirdyāsāmarthyāt kṣaya iti nirṇayaḥ bhā° . cakrabhramaṇavaddhṛtaśarīraḥ sāṃkhyasūtreṇa phalajanakasya karmaṇonāśe'pi cakrajanyavegasya cakranāśe'pi sthitivat deharūpasya karmaphalasya saṃskārātmanā sthitirityavadhāritam . yathā ca ārabdhaphalasya karmaṇo yāvadadhikārasthitistathā nirṇītaṃ śā° sū° bhā° 3 a° 3 pāde yathā yāvadadhikvāramavasthitirādhikārikāṇām śā° sū° viduṣo varta mānadehapātānantaraṃ dehāntaramutpadyate na veti cintyate . nanu vidyāyāḥ sādhanabhūtāyāḥ sampattau kaivalyanirvṛttiḥ syānnaveti neyaṃ cintopapadyate . na hi pākasādhanasampattāvodanobhavennaveti cintā sambhavati nāpi bhuñjānastṛpyati na veti cintyate . upapannā tviyaṃ cintā brahmavidāmapi keṣāñciditihāsapurāṇayordehāntarotpattidarśanāt . tathāhyapāntaratamā nāma vedācāryaḥ purāṇarṣaḥ viṣṇu niyogāt kalidvāparayoḥ sandhau kṛṣṇadvaipāyanaḥ sambabhūveti smaranti . vaśiṣṭhaśca brahmaṇomānasaḥ putraḥ sannimiśāpādapagatapūrbadehaḥ punarvrahmādeśānmitrāvaruṇābhyāṃ, bhūgvādīnāmapi brahmaṇa eva mānasānāṃ utrāṇāṃ vāruṇe yajñe punarutpattiḥ smaryate . sanatkumāro'pi vrahmaṇa eva mānasaḥ putraḥ svayaṃ rudrāya varapradānāt skandatvena prādurbabhūva . evameva dakṣanāradaprabhṛtīnāmapi bhūyasī dehāntarotpattikathā tena tena nimittena bhavati smṛtau, śrutā vapi mantrārthavādayoḥ prāyeṇopalakṣyate . te ca kvacit patite pūrvadehe dehāntaramādadate, kvacittu sthitaeva tasmin yogaiśvarya vaśādanekadehādānanyāyena . sarve caite samadhigatasakalavedārthāḥ smaryante . tadeteṣāṃ dehāntarotpattidarśanāt prāptaṃ brahmavidyāyāḥ pākṣikaṃ mokṣahetutvamahetutvaṃ vetyata uttaramucyate . na, teṣāmapānataratamaḥ prabhṛtīnāṃ vedapravartanādikalokasthitihetuṣvadhikāreṣu niyuktānāmadhikāratantravvāt sthiteḥ . yathāsau bhagavān savitā sahasrayugaparyantaṃ jagato'dhikāraṃ caritvā tadavasāne udayāstamayavarjitaṃ kaivalyamanubhavati athāta ūrdhaṃ udetya naivodetā nāstametaikalaeva madhye sthāteti śruteḥ . yathā ca vartamānā vrahmavidaḥ prāravyabhogakṣaye kaivalyamanu bhavanti tasya tāvadeva ciraṃ yāvanna vimokṣye'tha sampatsya iti evamapāntaratamaḥprabhṛtayo'pīśvarāḥ parameśvareṇa teṣu teṣvadhikāreṣu niyuktāḥ santaḥ satyapi samyagdarśane kaivalyahetāvakṣīṇakarmāṇo yāvadadhikāramavatiṣṭhante tadavasāne cāpavṛjyanta ityaviruddham . sakṛtpravṛttameva hi te'dhikāraphaladānāya karmāśayamativāhayantaḥ svātantryeṇa gṛhādiva gṛhāntaramanyamanyaṃ dehaṃ sañcarantaḥ svādhikāranirvartanāyāparimuṣitasmṛtayaeva dehendriyaprakṛtivaśitvānniyāmakabalena yugapat krameṇa vā'dhitiṣṭhanti! nacaite jātismarā ityucyante taeva ta iti smṛtiprasiddheḥ . yathā sulabhā bahmavādinī janakena vivaditukāmā vyudasya svaṃ dehaṃ, jānakaṃ dehamāviśya vyudya tena, paścāttaṃ svamāviveśe ti smaryate . yadi hyupayukte sakṛtpravṛtte karmaṇi karmāntaraṃ dehāntarārambhakāraṇamāvirbhavet tato'nyadapyadagdha vījaṃ karmāntaraṃ tadvadeva prasajyateti brahmavidyāyāḥ pākṣikaṃ mokṣahetutvamahetutvaṃ vāśaṅkyeta na taveyamāśaṅkā yuktā jñānāt karmavījadāhasya śrutismṛtiprasiddhatvāt . tathā hi śrutiḥ bhidyate hṛdayagranthirityevamādiḥ smṛtilambhe ca sarva granthīnāṃ vipramokṣa iti ca . smṛtirapi yathaidhāṃsi samiddho'gnirbhasmasāt kurute'rjuna! . jñānāgniḥ sarvakarmāṇi bhasmasāt kurutetatheti . vījānyagnyapadagdhāni na rohanti yathā punaḥ . jñānadagdhaistathākleśairnātmā sampādyate punariti caivamādyā . nacāvidyādikleśadāhe sati kleśa vījasya karmāśayasyaikadeśadāhaekadeśaprarohaścetyṛpapadyate na hyagnidagdhasya śālivījasyaikadeśapraroho dṛśyate . pravṛttaphalasya tu karmāśayasya mukte śarīravegakṣayānnivṛttiḥ tasya tāvadeva ciramiti śarīrapātakṣepakaraṇāt . tasmādupapannā yāvadadhikāramādhikārikāṇāmavasthitiḥ bhā° . ataeva vācaspatye uktam upāsanādisaṃsiddhitoṣiteśvaranoditam . adhikāraṃ samāpyaiva praviśanti paraṃ padam 3 avaruddhe dhvāntaṃ ghanārabdhamivārdharātraḥ kirā° . ghanārabdham meghāvaruddham malli° . ghanāruddhaityeva jyāyān pāṭhaḥ tenāsya avaruddhārthakatve pramāṇābhāve'pi na kṣatiriti

ārabhaṭī strī° ārabhyate'nayā ā + rabha--aṭi ṅīp . nāṭye arthaviśeṣayukte sā° darpaṇokte racanābhede sā ca bhedodāharaṇasahitā sā° da° uktā yathā māyendrajālasaṃgrāmakrodhodbhāntādiceṣṭitaiḥ . saṃyuktā paṇabandhādyairudbhaṭā''rabhaṭī matā . vastūtthāpanasa'pheṭau saṃkṣipti ravapātanam . iti bhedāstu catvāra ārabhaṭyāḥ prakīrtitāḥ . māyādyutthāpitaṃ vastu vastūtthāpanamucyate . yathodāttarāghave . jīyante jayinoniśāntatimiravrātairviyadvyāpibhirbhāsvantaḥ sakalā raverapi karāḥ kasmādakasmādamī . ete cograkabandhakaṇṭharudhirairādhmāyamānodarāmuñcantyānanakandarānalamucastīvrān ravān pheravaḥ ityādi . saṃpheṭastu samādhāya yuddhasatvarayordvayoḥ . yathā mālastyāṃ mādhavāghoraghaṇṭayoḥ . saṃkṣiptā vasturacanā śilpairitarathā'pi vā . saṃkṣiptiḥ syāt nivṛttau ca neturnetrantaragrahaḥ . udayanacarite kiliñjahastiprayogaḥ . dvitīyaṃ yathā . bālinivṛttyā sugrīvaḥ yathā vā paraśurāmayau ddhatthanivṛttyā śāntatvāpādānaṃ puṇyā brāhmaṇajātiranvayaguṇaḥ śāstraṃ caritraṃ ca me yenaikena hṛtānyamūni haratā caitanya sātrāmapi . ekaḥ sannapi bhūridoṣagahanaṃ so'yaṃ tvayā preyasā vatsa! brāhmaṇavatsalena śamitaḥ kṣemāya darpomama . praveśaśrāsaniṣkrāntiharṣaviplavasambhavam . avapātanamityuktam . yathā kṛtyarāvaṇe ṣaṣṭhe'ṅke . praviśya khaṅgahastaḥ puruṣa ityataḥ prabhṛti niṣkramaṇaparyantam . sara° ka° ukte śabdālaṅkārarūpe 2 vṛttibhede ca sā ca 388 pṛṣṭhe dṛśyā . āraḥ sāmarthyena gāmī bhaṭaḥ . 3 śūre vīre pu° hemacandraḥ .

ārabhya avya° ā + rabha--lyap . 1 upakramyetyarthe ārabhya tasyāṃ daśamīñca yāvat prapūjayet parvatarājaputrīm durgo° ta° pu° anārabhyādhītatvāt mīmāṃsā . karmaṇi kyap . 2 ārambhaṇārhe ārambhaṇīye tri° .

āramaṇa na° ā + rama--bhāve lyuṭ . 1 ārāme, viśrāme āramyate'nena karaṇe lyuṭ . āratisādhane sa ātmannāramaṇaṃ nāvindat taitti° cakṣuṣorevaite āramaṇe kurutaḥ śata° brā° .

ārambaṇa na° a + labi--lyuṭ vede lasya raḥ . ālambane tasmāttānyantarikṣe'nāramvaṇānyādāyātmānaṃ pariyanti chā° u° anārambaṇāni anālambanāni bhā° yadidamantarikṣamanārambaṇamiva kenākrameṇa yajamānaḥsvargalokanākramet vṛ° u0

ārambha pu° ā + rabha ghañ mum . 1 udyame 2 tvarāyāṃ svārthaṃ parārthaṃ vā 3 gṛhādisampādanavyāpāre 4 upakrame prathamakṛtau 5 prastāvane 6 badhe 7 darpe ca . anārambhe'pi praragṛhasukhī sarpavat sā° sū° ārambhe karmaṇāṃ vipra! puṇḍarīkaṃ smareddharim smṛtiḥ na karmaṇāmanārambhāt naiṣkarmyaṃ puruṣo'śnute gītā mīnādisthoraviryeṣāmārambhaḥ prathamakṣaṇe . iti ma° ta° vyāsaḥ ayathābalamārambhaḥ māghaḥ . āgamaiḥ sadṛśārambhā ārambhasadṛśodayaḥ iti raghuḥ kriyākūṭātmakapākādikriyāṇāṃ prāthamikavyāpāropakramaārambhaḥ . śrautasmārtakarmaviśeṣe aṅgaviśeṣārambhe'pi prakṛtakarmārambhastena ārabdhatvānna sūtakādeḥ pratibandhakatvam . yathā ārambhovaraṇaṃ yajñe saṃkalpovratajapyayoḥ . nāndīśrāddhaṃ vivāhādau śrāddhe pākapariṣkriyā . tathā nimantraṇaṃ śrāddhe ārambhaḥ syāditi śrutiḥ ārabdhe sūtakaṃ nasyāditi ti° ta° viṣṇuḥ . dravyāṇāṃ dravyāntareṇa guṇānāṃ guṇāntareṇotpādate vaiśeṣikokte 8 vyāpāre dravyārambhaścaturṣu syāt bhāṣā° karmaṇi ghañ . 9 ārabhyamāṇe phalānumeyāḥ prārambhāḥ saṃskārāḥ prāktanā iva raghuḥ . citrārpitārambhaivāvatasthe kumā° .

[Page 797b]
ārambhaka tri° ārabhate ā + rabha--evul mum . 1 ārambhakārake vaiśeṣikādimatasiddhe mahattvādyu pacayāya avayāvānāṃ 2 vijātīyasaṃyoge ca . tata ārambhakasaṃyoganāśaḥ muktā° ārambhavādaśabde śā° bhā° udā° .

ārambhaṇa na° ā + rabha--lyuṭ mum . 2 ārambhaśabdārthe karmaṇi lyuṭ . 2 ārabhyamāṇe ca . yathā saubhyaikena matpiṇḍena vijñātena sarvamidaṃ mṛṇmayaṃ vijñātaṃ bhavati vācārambhaṇaṃ vikāronāmadheyaṃ mṛttiketyeva satyam chā° u° tadananyatvamārambhaṇaśabdādibhyaḥ śā° sū° ārambhaṇaṃ prayojanamasya anupracanā° aṇ . 3 ārambhaṇaprayojanapadārthe tri° . ārabhyate'nena karaṇe lyuṭ . 4 upādānakāraṇe kiṃ svidāsīdadhiṣṭhānamārambhaṇaṃ katamat svitkathāsīt yaju° 17, 18 . loke hi ghaṭādi cikīrṣuḥ kulālo gṛhādikaṃ sthānamadhiṣṭhāya mṛdrūpeṇārambhakadravyeṇa cakrādyupāyai rniṣpādayati īśvarasya tadākṣipyate . sviditi vitarke dyāvābhūmī sṛjatoviśvakarmaṇo'dhiṣṭhānaṃ kimāsīt nivāsasthānam, adyatanā niradhiṣṭhānāḥ kimapi na kurvanti . sviditi vitarke ārambhaṇaṃ katamat kimāsīt ārabhyate'neneti ārambhaṇamupādānakāraṇam mṛdiva ghaṭānām vedadī° .

ārambhaṇīya tri° ā + rabha--śakyārthe anīyar mum . yasya ārambhaḥkartuṃ śakyate tasmin prayījanādiyukte padārthe tatpunaḥ śāstramārambhaṇīyamiti vivaraṇopanyāsaḥ .

ārambhavāda pu° ārambhasya vādaḥ parīkṣāpūrbakaḥ kathābhedaḥ . vaiśeṣikādyabhimate paramāṇubhya eva jagadutpattinirṇāyake vāde . sa ca dravyāṇi dravyāntaramārabhante guṇāśca guṇāntaramiti vai° sū° darśitaḥ ātmākāśāṇumukhataḥ kāraṇaṃ pūrvamiṣyate . kulālādivadaṇḍantu ghaṭavajjanmanāśabhāk . pṛthivyambho'gnivāyūnāṃ karmasaṃyījitāṇavaḥ . dyaṇukādi krameṇāṇḍamārabhante idaṃ mahaditi hi teṣāṃ vādaḥ . śā° bhāṣye tu tadetanmatamutthāpya nirākṛtaṃ yathā paramāṇukāraṇavādaidānīṃ nirākartavyaḥ . tatrādau tāvadyo'ṇukāraṇavādinā brahmavādini doṣa utprekṣyate sa pratisamādhīyate . tatrāyaṃ vaiśeṣikāṇāmabhyupagamaḥ kāraṇa dravyasamavāyinoguṇāḥ kāryadravyasamānajātīyaṃ guṇāntaramārabhante śuklebhyasuntubhyaḥ śuklasya paṭasya prasavadarśanāttadviparyayā'darśanācca . tasmāccetanasya brahmaṇo jagatkāraṇatve'bhyupagamyamāne kārye'pi jagati caitanyaṃ samaveyāt tadadarśanāt . na cetanaṃ brahmajagatkāraṇambhavitumarhatīti . imamabhyupagamantadīyayaiva prakriyayā vyabhicārayati . mahaddīrghavadgrasvaparimaṇḍalābhyām sū° . eṣā teṣāṃ prakriyā paramāṇavaḥ kila kiñcitkālamanārabdhakāryā yathāyogaṃ rūpādimantaḥ pārimāṇḍalyaparimāṇāstiṣṭhanti . te ca paścādadṛṣṭādipuraḥparāḥ saṃyogasacivāśca santodvyaṇukādikrameṇa kṛtsnaṃ kāryajātamārabhante kāraṇaguṇāśca kāryeguṇāntaram . yadā dvau paramāṇū dvyakaṇukamārabhete tadā paramāṇugatā rūpādiguṇaviśeṣāḥ śuklādayodvyaṇuke śuklādīnārabhante . paramāṇuguṇaviśeṣastu pārimāṇḍalyam na dvyaṇuke pārimāṇḍalyamaparamārabhate dvyaṇukasya parimāṇāntarayogābhyupagamāt . aṇatvahrasvatve hi dvyaṇukavartinī parimāṇe varṇayanti . yadāpi dve dvyaṇuke caturaṇukamārabhete tadāpi samānaṃ dvyaṇukasamavāyināṃ śuklādīnāmārambhakatvam . aṇutvahrasvatve tudvyaṇukasamavāyinī api naivārabhete caturaṇukasya mahattvadīrghatvaparimāṇayogābhyupagamāt . yadāpi bahavaḥ paramāṇavo bahūni vā dvyaṇukāni dvyaṇu kasahito vā paramāṇuḥ kāryamārabhante tadāpi samānaiṣā yojanā . tadevaṃ yathā paramāṇoḥ parimaṇḍalātmano'ṇu hrasvañca dvyaṇukaṃ jāyate mahaddīrghañca tryaṇukādi na parimaṇḍalam . yathā vā dvyaṇukādaṇorhrasvācca satomahaddīrghañca tryaṇukādi jāyate nāṇu nota hrasvam evaṃ cetanādbrahmaṇo'cetanaṃ jagajjaniṣyata ityabhyupagame tava kiṃ chinnam . atha manyase virodhinā parimāṇāntareṇākrāntaṃ kāryadravyaṃ dvyaṇukādi tatonārambhakāṇi kāraṇagatāni pārimāṇḍalyādīni ityabhyupagacchāmi na tu cetanāvirodhinā guṇāntareṇa jagata ākrāntatvamasti yena kāraṇagatā cetanā kārye cetanāntaraṃ nārabheta . nahyacetanānāṃ cetanāvirodhī kaścidguṇo' sti cetanāpratiṣedhamātratvāt . tasmāt pārimāṇḍalyādi vaiṣamyāt prāpnoti cetanāyā ārambhakatvamiti, maivaṃ maṃsthāḥ yathā kāraṇe vidyamānānāmapi pārimāṇḍalyādīnāmanārambhakatvamevaṃ caitanyasyāpītyasyāṃśasya samānatvāt . na ca parimāṇāntarākrāntatvaṃ pārimāṇḍalyādīnāmanārambhakatve kāraṇaṃ prāk parimāṇāntarārambhāt pārimāṇḍalyādīnāmārambhakatvopapatteḥ ārabdhamapi kārya dravyaṃ prāgguṇārambhāt kṣaṇamātramaguṇaṃ tiṣṭhatītyabhyupagasāt . na ca parimāṇāntarārambhevyagrāṇi pārimāṇḍalyādīnītyataḥ svamamānajātīyaṃ parimāṇāntaraṃ nārabhante parimāṇāntarasyānyahetukatvābhyupagamāt . kāraṇabahutvāt pracayaviśeṣācca mahat tadviparītamaṇ . etena dīrghatvahrasvatve vyākhyāte iti hi kāṇabhujāni sūtrāṇi . na ca sannidhānaviśeṣāt kutaścit kāraṇabahutvādīni evārabhante na pārimāṇḍalyādīnītyucyate dravyāntare guṇāntare vā''rabhyamāṇe sarveṣāmeva kāraṇaguṇānāṃ svāśrayasamavāyāviśeṣāt . tasmāt yathā svabhāvādeva pārimāṇḍalyādīnāmanārambhakatvaṃ tathā cetanāyā api draṣṭavyam saṃyogācca dravyādīnāṃ vilakṣaṇānāmutpattidarśanāt samānajātīyotpattivyabhicāraḥ . dravye prakṛte guṇodāharaṇamayuktamiti cenna dṛṣṭāntena vilakṣaṇārambhamātrasya vivakṣitatvāt . na ca dravyasya dravyanevodāhartavyaṃ guṇasya vā guṇaeveti kaścinniyame heturasti . sūtrakāro'pi bhavatāṃ dravyasya guṇamudājahāra pratyakṣāṇāmapratyakṣatvāt saṃyogasya pañcātmakatvaṃ na vidyata iti . yathā pratyakṣāpatyakṣayorbhūmyākāśayoḥ samavayan saṃyogo'pyapratyakṣaḥ evaṃ pratyakṣāpratyakṣeṣu pañcasu bhūteṣu samavayat śarīramapratyakṣaṃ syāt pratyakṣantu śarīraṃ dṛśyate tasmānna pāñcabhautikamiti . etaduktaṃ bhavati guṇaśca saṃyogodravyaṃ śarīram . dṛśyatetviti cātrāpi vilakṣaṇotpattiḥ prapañcitā . nanvevaṃ sati tenaivaitadgatam, neti brūmaḥ tatsāṃkhyaṃ pratyuktaṃ etattu vaiśeṣikaṃ prati . nanvatideśo'pi samānanyāyataḥ etena śiṣṭāparigrahā api vyākhyātāḥ iti satyametat tasyaiva tvayaṃ vaiśeṣikaparīkṣārambhe tatprakriyānugatena nidarśanena prapañcaḥ kṛtaḥ . ubhayathāpi na karmā'tastadabhāvaḥ sū° . idānīṃ paramāṇukāraṇavādaṃ nirākaroti . sa ca vādaitthaṃ samuttiṣṭhati . paṭādīni hi sāvayavāni dravyāṇi svānugataiḥ saṃyogasacivaistantvādibhirdravyairārabhyamāṇāni dṛṣṭāni tatsāmānyena yāvatkiñcit sāvayavaṃ sarvantat svānugataireva saṃyogasacivaistaistairdravyai rārabdhamiti gabhyate . sacāyamavayavāvayavivibhāgoyato nivartate so'pakarṣaparyantagataḥ paramāṇuḥ . sarvañcedaṃ girisamudrādikaṃ jagat sāvayavaṃ sāvayavatvādādyantavat na cākāraṇena kāryeṇa bhavitavyamityataḥ paramāṇavojagataḥ kāraṇamiti kaṇabhugabhiprāyaḥ . tānomāni catvāri bhūtāni bhūmyaptejaḥpavanākhyāni sāvayavānyupalabhya caturvidhāḥ paramāṇavaḥ parikalpyante . teṣāñcāpakarṣaparyantagatatvena paratovibhāgāsambhavādvinaśyatāñca pṛthivyādīnāṃ paramāṇuparya ntavibhāgo bhavati sa pralayakālaḥ . tataḥ sargakāle ca vāyavīyeṣvaṇuṣvadṛṣṭāpekṣaṃ karmotpadyate tatkarma svāśrayamaṇumaṇvantareṇa saṃyunakti tato dvyaṇukādikrameṇa vāyurutpadyate evamagniḥ evamāpaḥ evaṃ pṛthivī evaṃ śarīraṃ sendriyamityevaṃ sarvamidaṃ jagadaṇubhyaḥ sambhavati . aṇugatebhyaśca rūpādibhyo dvyaṇukādigatāni rūpādīni sambhavanti tantupaṭanyāyeneti kāṇādā sanyante . tatredamabhidhīyate viyogāvasthānāṃ tāvadaṇūnāṃ saṃyogaḥ karmāpekṣo'bhyupagantavyaḥ karmavatāṃ tantvādīnāṃ saṃyogadarśanāt . karmaṇaśca kāryatvānnimittaṃ kimapyabhyupagantavyam anabhyupagame nimittābhāvānnāṇuṣvādyaṃ karma syāt . abhyupagame'pi yadi prayatno'bhighātādirvā yathādṛṣṭaṃ kimapi karmaṇīnimittamabhyupagamyeta tasyāsambhavānnaivāṇuṣvādyaṃ karmasyāt na hi tasyāmavasthāyāmātmaguṇaḥ pratyatnaḥ sambhavati śarīrābhāvāt . śarorapratiṣṭhe hi manasyātmamanaḥsaṃyoge satyātmaguṇaḥ prayatno jāyate . etenābhighātādyapi dṛṣṭanimittaṃ pratyākhyātavyam . sargottarakālaṃ hi tatsarvaṃ nādyasya karmaṇo nimittaṃ sambhavati . athādṛṣṭamādyasya karmaṇonimittamityucyeta tatpunarātmasamavāyi vā syādaṇusamavāyi vā ubhayathāpi nādṛṣṭanimittamaṇuṣu karmāvakalpyeta adṛṣṭasyācetamatvāt . nahyacetanaṃ cetanenānadhiṣṭhitaṃ svatantraṃ pravartate pravartayati veti sāṅkhyaparīkṣāyāmabhihitam . ātmanaścānutpannacaitanyasya tasyāmavasthāyāmacetanatvāt . ātmasamavāyitvābhyupagamācca nādṛṣṭamaṇuṣu karmaṇonimittaṃ syāt asambandhāt . adṛṣṭavatā puruṣeṇāstyaṇūnāṃ sambandha iti cet sambandhasātatyāt pravṛttisatatyaprasaṅgaḥ niyāmakāntarābhāvāt . tadevaṃ niyatasya kasyacit karmanimittasyābhāvānnāṇuṣvādyaṃ karmasyāt karmābhāvāt tannibandhanaḥ saṃyogoma syāt saṃyogābhāvācca tannibandhanaṃ dvyaṇukādi kāryajātaṃ na syāt . saṃyogaścāṇoraṇvantareṇa sarvītmnā vā syādekadeśena vā, sarvātmanā cedupacayānupapatteraṇumātratvaprasaṅgodṛṣṭa viparyayaprasaṅgaśca pradeśavatodravyasya pradeśavatā dravyāntareṇa saṃyogasya dṛṣṭatvāt . ekadeśena cet sāvayavatvaprasaṅgaḥ . paramāṇūnāṃ kalpitāḥ pradeśāḥ syuriti cet kalpitānāmavastutvādavastveva saṃyoga iti vastunaḥ kāryasyāsamavāyi kāraṇaṃ na syāt asati cāsamavāyikāraṇe dvyaṇukādi kāryadravyaṃ notpadyeta . yathā cādisarge nimittābhāvāt saṃyogotpartyarthaṃ karma nāṇūnāṃ sambhavati evaṃ mahāpralaye'pi vibhāgotpattyarthaṃ karma naivāṇūnāṃ sambhavet . na hi tatrāpi kiñcinniyataṃ tannimittaṃ dṛṣṭamasti . adṛṣṭamapi bhogaprasiddhyarthaṃ na pralayaprasiddhyarthamiti atonimittābhāvānna syādaṇūnāṃ saṃyogotpattharthaṃvibhāgotpattyarthañca karma . ataśca saṃyogavibhāgāyattayoḥ sargapralayayorabhāvaḥ prasajyeta . tasmādanupapanno'yaṃ paramāṇukāraṇavādaḥ . samavāyābhupagamācca sāmyādanavasthiteḥ sū° samavāyābhyupagamācca tadabhāva iti prakṛtenāṇṛvādanirākaraṇena sambadhyate . dvābhyāñcāṇabhyāṃ dvyaṇukamutpadyamānamatyantabhinnamaṇubhyāmaṇvoḥ samavaitītyabhupagamyate bhavatā na caivamabhyupagacchatā śakyate'ṇukāraṇavādaḥ samarthayitumukutaḥ? sāmyādanavasthiteḥ . yathaiva hyaṇubhyāmatyantabhinnaṃ satdvyaṇukaṃ samavāyalakṣaṇena sambandhena tābhyāṃ sambadhyate evaṃ samavāyo'pi samavāyibhyo'tyantabhinnaḥ san samavāyalakṣaṇenānyenaiva sambandhena samavāyibhiḥ sambadhyeta atyantabhedasāsyāt tataśca tasya tasyānyo'nyaḥ sambandhaḥ kalpayitavya ityanavasthā prasajyeta . nanviha pratyayagrāhyaḥ samavāyo nityasambandhaeva samavāyibhirgṛhyate nāsambaddhaḥ sambandhāntarāpekṣo vā tataśca na tasyānyaḥ sambandhaḥ kalpatayivyoyenānavasthā prasajyeta . netyucyate . saṃyogo'pyevaṃ sati saṃyogibhirnityasambandha eveti samavāyavannānyaṃ sambandhamapekṣeta . athārthāntaratvāt saṃyogaḥ sambandhāntaramapekṣate, samavāyo'pi tarhyarthāntaratvāt sambandhāntaramapekṣeta . sa ca guṇatvāt saṃyogaḥ sambandhāntarapekṣate na samavāyo'guṇatvāditi yujyate vaktum apekṣākāraṇasya tulyatvāt guṇaparibhāṣāyāścātantratvāt . tasmādaṃrthāntaraṃ samavāyamabhyupagacchatāṃ prasajyetaivānavasthā . prasajyamānāyāṃ cānavasthāyāmekāsiddhau sarvāsiddherdvābhyāmaṇubhyāṃ dyaṇukaṃ naivotpadyeta tasmādapyanupapannaḥ paramāṇukāraṇavādaḥ . nityameva ca bhāvāt sū° . api ca aṇavaḥ pravṛttisvabhāvā vā nivṛttisvabhāvā vā ubhayasvabhāvā vā anubhayasvabhāvā vā'bhyupagamyeran gatyantarābhāvāt caturdhāpi nopapadyate . pravṛttisvabhāvatve nityameva pravṛtterbhāvāt pralayābhāvāprasaṅgaḥ . nivṛttisvabhāvatve'pi nityameva nivṛtterbhāvāt sargābhāvaprasaṅgaḥ . ubhayasvabhāvatvañca virodhādasamañjasam . anubhayasvabhāvatve tu nimittavaśāt pravṛttinivṛttyorabhyupagamyamānayoradṛṣṭādernimittasya nityasannidhānānnityapravṛttiprasaṅgaḥ . atantratve'pyadṛṣṭādernityapravṛttiparasaṅgaḥ tasmādapyanupapannaḥ paramāṇukāraṇavādaḥ . rūpādimattvāccaviparyayo darśanāt sū° . nāvayavānāṃ dravyāṇāmavayavaśovibhajyamānānāṃ yataḥ parovibhāgo na sambhavati te caturbidhā rūpādimantaḥ paramāṇavaścarurvidhasya rūpādimato bhūtabhautikasyārambhakā nityāśceti yadvaiśeṣikā abhyupagacchanti sa teṣāmabhupagamo nirālambana eva yatorūpādimattvāt paramāṇūnāmaṇutvanityatvaviparyayaḥ prasajyeta paramakāraṇāpekṣayāsthūlatvamanityatvañca teṣāmabhipreta viparītamāpadyetetyarthaḥ . kutaḥ? evaṃ loke dṛṣṭatvāt . yaddhi loke rūpādimadvastu tat svakāraṇāpekṣayā sthūlamanityañca dṛṣṭaṃ tadyathā paṭastantūnapekṣya sthaūlo'nityaśca bhavati tantavaścāṃśūnapekṣya sthūlā anityāśca bhavanti . tathā cāmī paramāṇavorūpādimantastairabhyupagasyante tasmātte'pi kāraṇavantastadapekṣayā sthūlā anityāśca prāpnuvanti . yacca nityatve kāraṇaṃ tairuktaṃ sadakāraṇavannityamiti . tadapyevaṃ satyaṇuṣu na sambhavati uktena prakāreṇa kāraṇavattvopapatteḥ yadapi nityatve dvitīyaṃ kāraṇamuktam anityamiti ca viśeṣataḥ pratiṣedhābhāva iti . tadapi nāvaśyaṃ paramāṇūnāṃ nityatvaṃ sādhayati asati hi yasmin kasmiṃścinnitye vastuni nityaśabdena nañaḥ samāso nopapadyate na punaḥ paramāṇunityatvamevāpekṣate taccāstyeva nityaṃ paramakāranaṃ brahma . na ca śabdārthavyavahāramātreṇa kasyacidarthasya prasiddhirbhavati pramāṇāntarasiddhayoḥ śabdārthayorvyavahārāvatārāt . yadapi nityatve tṛtīyaṃ kāraṇamuktam . avidyā ceti . tadyadyevaṃ vibriyeta satāṃ paridṛśyamanakāryāṇāṃ kāraṇānāṃ pratyakṣeṇāgrahaṇamavidyeti tatodvyaṇukanityatāpyāpadyeta . athādravyavattve satīti viśeṣyate tathāpyakāraṇavattvameva nityatānimittamāpadyeta tasya ca prāgevoktatvādavidyā ceti punaruktaṃ syāt . athāpi kāraṇavibhāgāt kāraṇavināśāccānyasya tṛtīyasya vināśahetorasambhavo'vidyā sā paramāṇūnāṃ nityatvaṃ khyapayatīti vyākhyāyeta . nāvaśyaṃ vinaśyadvastu dvābhyāmeva hetubhyāṃ vinaṃṣṭumarhatīti niyamo'sti saṃyogasacive hyanekasmiśca dravye dravyāntarasyārambhake'bhyupagamyamāne etadevaṃ syāt yadā tvapāstaviśeṣaṃ sāmānyātmakaṃ kāraṇaṃ viśeṣavadavasthāntaramāpadyamānamārambhakamabhyupagamyate tadā ghṛtakāṭhityavilayanavat mṛrtyavasthāvilayanenāpi vināśa upapadyate . tasmādrūpādimattvāt syādabhipretaviparyayaḥ paramāṇūnāṃ, tasmādapyanupapannaḥ paramāṇukāraṇavādaḥ . ubhayathā ca doṣāt sū° . gandharasarūpasparśaguṇā sthūlā pṛthvī, rasarūpasparśaguṇāḥ sūkṣmā āpaḥ, rūpasparśaguṇaṃ rūkṣmatara tejaḥ,sparśapuṇaḥ sūkṣmatamovāyurityevametāni catvāri bhūtānyapacitāpacitaguṇāni stha lasūkṣmatāratamyopetāni ca loke lakṣyante tadvat paramāṇavo'pyupacitāpacitaguṇāḥ kalpyeran na vā . ubhayathāpi taddoṣānuṣaṅgo'parihārya eva syāt . kalpyamāne tāvadupacitāpacitaguṇatve upacitaguṇānāṃ mūrtyupacayādaparamāṇutva prasaṅgaḥ . nacāntareṇāpi mūrtyupacayaṃ guṇopacayo bhavatītyucyeta kāryeṣu bhūteṣu guṇopacaye mūrtyupacayadarśanāt . akalpyamāne tūpacitāpacitaguṇatve paramāṇutvasāmyaperasiddhaye yadi tāvat sarvaeva ekaikaguṇāeva kalpyeran tatastejasi sparśasyopalabdhirna syāt apsurūpasparśayoḥ, pṛthivyāṃ rūparasasparśānāṃ, kāraṇaguṇaṣūrbakatvāt kāryaguṇānām . atha sarve caturguṇāeva kalpyeran tato'psvapi gandhasyopalabdhiḥ syāt tejasi ca gandharasyoḥ, vāyau ca gnadharasarūpāṇāṃ, na caivaṃ dṛśyate . tasmādapyanupapannaḥ paramāṇukāraṇavādaḥ . etenādṛṣṭasya sātatye'pi kālavaśāt nityamasamarthanam pareṣāmakiñcitkaram . mahākālasyaikatvena niyāmakatvābhāvāt khaṇḍakālasya ca tadānīṃ kriyādyabhāvena viśeṣākatvāsambhavāt kriyāyāḥ mūrtadravyādhīnatvānmūrtasya cāvayavasaṃyogādhīnatvena sargottaramevotpattestadā'sattvāt . yacca niravayavasya paramāṇordigavacchedena saṃyogasambhavasamarthanaṃ tadapyakiñcitkaraṃ nityāyādiśastadavacchedakatvāsambhavāt digvibhāgasyaivāvacchedakatvasya loke dṛṣṭatvāt digvibhājakasya cāvayavabhedasya paramāṇorasambhavena tattvāyo gāt . kiñca ṣaṭkena yugapadyogāt paramāṇoḥ ṣaḍaṃśatetyāpattiśca tathāhi digavacchedena saṃyoge hi pūrbādicaturdigbhedena ūrdhādhodigbhedena ca ṣaṭsu dikṣu vinigamanābhāvena yugapadyīgāpattyā paramāṇoḥ paḍaṃśatāpattistena niravayavatvaṃ tasya na sidhyet . vastutaḥ prācyādivyavahārasya udayagiryādisambandhādhīnatvena tasya ca sargottarakālīnatayā tadānīṃ tadvyavahāraḥ sarvathā na sambhavatyeveti digavacchedena pareṣāṃ saṃyogakalpanaṃ sarbathā 'yuktameva . adhikam avayaviśabde 433 pṛṣṭhādau dṛśyam

āra(rā)va pu° ā + ru--ap pakṣe ghañ . samyakśabde . vānarāścakrurāravam rāmā° . ucchrāyavān ghanārāvo vānaraṃ jaladāravam bhaṭṭiḥ .

ārasya na° arasasya bhāvaḥ caturādi° ṣyañ . rasabhinnatve nāsti rasoyasya bahu° tu tvatalau na ṣyañ . arasatvasarasatā vetyeva uccairasyati mandatāmarasatāmiti candrā° .

ārā strī ā + ṛ--ac . 1 carmabhedakāstrabhede . (ṭeko) iti khyāte 2 lauhāstre . ārāgramātro hyavaro'pi dṛṣṭaḥ śrutiḥ 3 pratode ca yā pūṣan brahmacodanīmārāṃ vibharṣyāmṛṇe ṛ° 6, 5, 8, . udyamyārāmagrakāyotthitasya māghaḥ . ārāṃ pratodam mallināthaḥ .

ārāgra na° ārāyāḥ agram . 1 ārāyāḥ agre ārāgramātrohyavaro'pi dṛṣṭaḥ śrutiḥ . ardha candrakṣuraprādidhārāgraṃ mukhamucyate . ārāgrantu mukhaṃ teṣāṃ puṣpapatrādibhedataḥ iti halāyudhokte 2 ardhacandrākārakṣuraprādyastramukhe ca .

ārājñī strī samyak rājate ā + rāja--kanin ṅīp . deśabhede dhūmā° deśavācitvāt vuñ . ārājñakaḥ . taddeśabhave tri° .

ārāt avya° ā + rā ṣā° āti . 1 dūre, 2 samīpe ca . ādātuṃ dayitasivāvagāḍhamārāt māghaḥ . tamarcyamārādabhivartamānam raghuḥ vicitramuccaiḥ plavamānamārāt bhaṭṭiḥ

ārāti pu° ā + rā--ktic . śatrau . dvirūpakoṣaḥ .

ārātīya tri° ārādbhavaḥ jātaḥ āgato vā vṛddhatvāt cha ārācchabdavarjanāt nāvyayasya ṭilopaḥ . 1 nikaṭadūrayorbhave 2 tatra jāte 3 tābhyāmāgate ca .

ārātrika na° arātryāpi nirvṛttaṃ ṭhañ . (ārati) nīrājanakarmaṇi . dīpo hi rātrāveva pradarśyate idaṃ dine'pi darśyate iti tasya tathātvam tataśca mūlamantreṇa dattvā puṣpāñjalitrayam . mahānīrājanaṃ kuryāt mahāvādyajayasvanaiḥ . prajvālayettadarthañca karpūreṇa ghṛtena vā . ārātrikaṃ śubhe pātre viṣamānekavartikam hari° vilāse tallakṣaṇādi . tasya dehāṃśabhede bhrāmaṇapramāṇamapi tatroktaṃ yathā ādau catuḥ pādatale ca viṣṇordvau nābhideśe mukhamaṇḍalaikam . sarveṣu cāṅgeṣu ca sapta vārān ārātrikaṃ bhaktajanastu kuryāt . śirasi nihitabhāraṃ pātramārātrikasya mramayati mayi bhūyaste kṛpārdraḥ kaṭākṣaḥ catuḥṣaṣṭyupacāre śaṅkarā0

ārādhana na° ā + rādha--lyuṭ . 1 pāke, 2 saṃsiddhau ṇiclyuṭ . 3 sādhane 4 avāptau 5 toṣaṇe 6 sevane toṣaṇasevanayoḥ saṃsiddhihetutvāt tathātvam sādhvasārādhanamapi ramaṇīyamasyāḥ śaku° . ārādhanāyāsya sakhī sametām kumā° . ārādhyate'nena ṇic--karaṇe lyuṭ . 7 sevāsādhane idaṃ tu te bhaktinamraṃ satāmārādhanaṃ vapuḥ kumā° . sarvatra daityāḥ . samatāmupeta samatvamārādhanamacyutasya bhāga° prahlādoktiḥ .

ārādhanā strī ā + rādha--ṇic--yuc strītvāt ṭāp . sevāyām .

[Page 801b]
ārādhanīya tri° ārādhayitum śakyaḥ ā + rādha--ṇicśakyārthe anīyar . ārādhanayogye so'haṃ kathaṃ nāma tavācareyamārādhanīyasya ṛṣervighātam raghuḥ .

ārādhaya pu° ā + rādha--ṇic--bā° śa . ārādhanakārake brāhma° bhāvādau ṣyañ . ārādhayyam ārādhanakartṛtve na° .

ārādhayitṛ tri° ā + rādha--ṇic--tṛc . 1 paricārake . 2 sevake nanvayamevārādhayitā janastava samīpe vartate śaku° .

ārādhita tri° ā + rādha--ṇic--kta . sevite . nārādhitoyaiḥ puruṣaḥ pradhānaḥ teṣāṃ vṛthā janma narādhamānām bhāga° .

ārāma pu° āramyate'tra ā + rama--ādhāre ghañ . kṛtrima vane 1 udyāne ātmārāmāvihitaratayonirvikalpe samādhau veṇī° ātmāārāmaiva . ghañantasya puṃstvānu śāsanāt klīvatvoktiḥ prāmādikī . vāpyārāmataḍāgakūpabhavanārambhapratiṣṭhāvratetyādi muhū° ci° . kṣetrakūpataḍāgānāmārāmasya gṛhasya ca gṛhaṃ taḍāgamārāmaṃ kṣetraṃ vā bhīṣayā haran taḍāgārāmadārāṇāmapatyasya ca vikrayaḥ iti ca manuḥ jalāśayārāmasurapratiṣṭhā saumyāyane jīvaśaśāṅkaśukre . ṛkṣe mṛdukṣipracaradhruve syāt pakṣe site svarkṣatithikṣaṇe vā riktāravarjye divase'tiśastā vṛttara° ṭī° ukte ṣoḍaśabhiśca ragaṇairārāma ityukte 2 daṇḍakabhede ca . ā + rama--bhāve ghañ . 3 āratau yo'ntaḥsukho'ntarārāmaḥ gītā . antarātmani ārāmoyasyeti vigrahaḥ aghāyurindriyāmomoghaṃ pārtha! sa jīvati gītā . ārāmakaraṇaprakāraḥ vṛhat saṃ° uktaḥ yathā prāntacchāyāvinirmuktā na manojñā jalāśayāḥ . yasmādato jalaprānteṣvārāmān viniveśayet . mṛdvī bhūḥ sarvavṛkṣāṇāṃ hitā tasyāṃ tilān vapet . puṣpitāṃstāṃśca gṛhṇīyāt karmaitatprathamaṃ bhuvi . ariṣṭāśokapunnāgaśirīṣāḥ sapriyaṅgavaḥ . maṅgalyāḥ pūrvamārāme ropaṇīyā gṛheṣu vā . panasāśokakadalījambūlakucadāḍimāḥ . drākṣāpālīvatāścaiva vījapūrāti muktakāḥ . ete drumāḥ kāṇḍaropyā gomayena pralepitāḥ . mūlacchede 'thavā skandhe ropaṇīyāḥ prayatnataḥ . ajātaśākhāñchiśire jātaśākhān himāgame . varṣāgame ca suskandhān yathādik pratiropayet . ghṛtośīratilakṣaudaviḍaṅgakṣīragomayaiḥ . āmūlaskandhaliptānāṃ kuṅkumena viropaṇam . śucirbhūtvā taroḥ pūjāṃ kṛtvā snānānulepanaiḥ . ropayedropitaścaiva patraistaireva jāyate . sāyaṃ prātaśca gharmānte, śītakāle dināntare . varṣāsu ca bhuvaḥ śoṣe sektavyā ropitā drumāḥ . jambūvetasavānīrakadambodumbarārjunāḥ . bījapūrakamṛdvīkālakucāśca sadāḍimāḥ . vañculo naktamālaśca tilakaḥ panasastathā . timiro 'mrātakaścaiva ṣoḍaśānūpajāḥ smṛtāḥ . uttamaṃ viṃśatirhastā madhyamaṃ ṣoḍaśāntaram . sthānāt, sthānāntaraṃ kāryaṃ vṛkṣāṇāṃ dvādaśāntaram . abhyāsajātāstaravaḥ saṃspṛśantaḥ parasparam . patrairmūlaiśca na phalaṃ samyagyacchanti pīḍitāḥ . śītavātātapairogo jāyate pāṇḍupatratā . avṛddhiśca pravālānāṃ śākhāśoṣo rasasrutiḥ . cikitsitamathaiteṣāṃ śastreṇādau viśodhanam . viḍaṅgaghṛtapaṅkāktān secayet kṣīravāriṇā . phalanāśe kulatthaiśca māṣairmudgaistilairyavaiḥ . śṛtaśītapayaḥsekaḥ phalapuṣpābhivṛddhaye . avikājaśakṛccūrṇasyāḍhake dve tilāḍhakam . saktuprastho jaladroṇo gomāṃsaṃ tulayā saha . saptarātroṣitairetaiḥ sekaḥ kāryo vanaspateḥ . vallīgulmalatānāṃ ca phalapuṣpāya sarvadā . vāsarāṇi daśa dugdhabhāvitaṃ bījamājyayutavastayojitam . gomayena bahuśo virūkṣitaṃ krauḍamārgapiśitaiśca dhūpitam . matsyaśūkaravasāsamanvitaṃ ropitaṃ ca parikarmitāvanau . kṣīrasaṃyutajalāvaṃsecitaṃ jāyate kusumayuktameva tat . tintiḍītyapi karoti vallarīṃ vrīhimāṣatilacūrṇasaktubhiḥ . pūtimāṃsasahitaiśca secitā dhūpitā ca satataṃ haridrayā . kapitthatallīkaraṇāya mūlānyāsphotadhātrīdhavabāsakānām . palāśinīvetasasūryavallīśyāmātimuktaiḥ sahitāṣṭamūlī . kṣīre śṛte cāpyanayā suśīte nālāśatākhyaṃ tu kapitthabījam . dine dine śoṣitamarkapākairmāsaṃ vidhistvaiṣa tato 'dhiropyam . hastāyataṃ taddviguṇaṃ gabhīraṃ khātvā' vaṭaṃ proktajalāvapūrṇam . śuṣkaṃ pradagdhaṃ madhusarpiṣā tat pralepayedbhasmasamanvitena . cūrṇīkṛtairmāṣatilairyavaiśca prapūrayenmṛttikayāntarasthaiḥ . matsyāmiṣāmbhaḥsahitaṃ ca hanyād yāvadghanatvaṃ samupāgataṃ tat . uptaṃ ca bījaṃ caturaṅgulādho matsyāmbhasā māṃsajalaiśca siktam . vallī bhavatyāśu śubhaprabālā vismāpanī maṇḍapamāvṛṇoti . śataśo'ṅkollasambhūtaphalakalkena bhāvitam . etattailena vā vījaṃ śleṣmātakaphalena vā . vāpitaṃ karikonmiśraṃ mṛdi tatkṣaṇajanmakam . phalabhārānvitā śākhā bhavatīti kimadbhutam . śleṣmātakasya bojāni niṣkulīkṛtya bhāvayetprājñaḥ . aṅkollahijjalādbhiśchāyāyāṃ sapta kṛtvaivam . māhiṣagomayaghṛṣṭānyasya karīṣe ca tāni nikṣipya . karakājalamṛdyoge nyuptānyahnā phalakarāṇi . dhruvamṛdumūlaviśākhā gurubhaṃ śravaṇastathāśvinī hastam . uktāni divyadṛgbhiḥ pādapasaṃropaṇe bhāni .

ārāmaśītalā strī ārāme tanmadhye śītalā . sugandhipatrayukte vṛkṣabhederājani° ārāmaśītalā tiktā śītalā pittahāriṇī vaidya° .

ārāmika tri° ārāme tadrakṣaṇe niyuktaḥ ṭhak . udyānapāle

ārāla tri° īṣadarālam prā° sa° . īṣatkuṭile tārakā° itac . ārālitaḥ īṣatkuṭilite tri° .

ārālika tri° arālaṃ kuṭilaṃ carati ṭhak . 1 pācake 2 kuṭilacāriṇi ca . dhanalobhena parapreritohi pācakoviṣādisaṃsṛṣṭaṃ pacatīti tasya kuṭilacāritvam . atorājñā yathābhūtā pācakāniyojyāstaddarśitam suśrute yathā ripavo vikramākrāntā ye ca sve'kṛtyatāṃ gatāḥ . sisṛkṣavaḥ krodhaviṣaṃ vivaraṃ prāpya tādṛśam . viṣairnihanyurnipuṇaṃ nṛpatiṃ duṣṭacetasaḥ . striyo vā vividhān yogān kadācitsubhagecchayā . viṣakanyopayogādvā kṣaṇājjahyādasūnnaraḥ . tasmādvaidyena satataṃ viṣādrakṣyo narādhipaḥ . yasmācca ceto'nityatvamaśvavat prathitaṃ nṛṇām . na viśvasyāttato rājā kadācidapi kasyacit . kulīnaṃ dhārmikaṃ snigdhaṃ subhṛtaṃ satatotthitam . alubdhamaśaṭhaṃ bhaktaṃ kṛtajñaṃ priyadarśanam . krodhapāruṣyamātsarya madālasyavivarjitam . jitendriyaṃ kṣamāvantaṃ śuciṃ śīladayānvitam . medhāvinamasaṃśrāntamanuraktaṃ hitaiṣiṇam . paṭuṃ pragalbhaṃ nipuṇaṃ dakṣaṃ māyāvivarjitam . pūrboktaiśca guṇairyuktaṃ nityaṃ sannihitāgadam . mahānase prayuñjīta vaidyaṃ tadvidyapūjitam . prasannadigdeśakṛtaṃ śucibhāṇḍaṃ mahacchuci . sajālakaṃ gavākṣādyamātmavarganiṣevitam . vikakṣasṛṣṭasaṃsṛṣṭaṃ savitānaṃ kṛtārcanam . parīkṣitastrīpuruṣaṃ bhaveccāpi mahātasam . tatrādhyakṣaṃ niyuñcīta prāyovaidyaguṇānvitam . śucayo dakṣiṇā dakṣā vinītāḥ priyadarśanāḥ . saṃvibhaktāḥ sumanaso nīcakeśanakhāḥ syirāḥ . snātā dṛḍhaṃ saṃyaminaḥ kṛtoṣṇīṣāḥ susaṃyatāḥ . tasya cājñāvidheyāḥ syurvividhāḥ parikarmiṇaḥ . āhārasthitayaścāpi bhavanti prāṇino yataḥ . tasmānmahānase vaidyaḥ pramādarahito bhavet . māhānasikavoḍhāraḥ saupaudanikapaupikāḥ . bhaveyurvaidyavaśagā ye cāpyanye tu kecana . iṅgitajño manuṣyāṇāṃ vākceṣṭāmukhavaikṛtaiḥ . vidyādviṣasya dātāramebhirliṅgaiśca buddhimān . na dadātyuttaraṃ pṛṣṭo vivakṣan mohameti ca . apārthaṃ bahu saṅkīrṇaṃ bhāṣate cāpi mūḍhavat . sphoṭayatyaṅkulīrbhūmimakasmādvilikhedvaset . vepathurjāyate tasya trastaścānyo'nyamīkṣate . kṣāmo vivarṇavaktraśca nakhaiḥ kiñcicchinattyapi . ālabhetāsakṛddīnaḥ kareṇa ca śiroruhān . niryiyāsurapadvārairvīkṣate ca punaḥ punaḥ . vartate viparītastu viṣadātā vicetanaḥ . kecidbhayāt pārthivasya tvaritā vā tadājñayā . asatīmapi santī'pi ceṣṭāṃ kurvanti mānavāḥ . tasmāt parīkṣaṇaṃ kāryaṃ bhṛtyānāmādito nṛpaiḥ . anne pāne dantakāṣṭhe tathābhyaṅge'valekhane . utsādane kaṣāye ca pariṣeke'nulepane . srakṣu vastreṣu śayyāsu kavacābharaṇeṣu ca . pādukāpādapīṭheṣu pṛṣṭheṣu gajavājinām . viṣajuṣṭeṣu cānyeṣu nasyadhūmāñjanādiṣu . lakṣaṇāni pravakṣyāmi cikitsāmapyanantaram . nṛpabhaktādghaliṃ nyastaṃ saviṣaṃ bhakṣayanti ye . tatraiva te vinaśyanti makṣikāvāyasādayaḥ . hutabhuktena cānnena bhṛśaṃ caṭacaṭāyate . mayūrakaṇṭhapratimo jāyate cāpi duḥsahaḥ . bhinnārcistīkṣṇadhūmaśca na cirāccopaśāmyati . cakorasyākṣivairāgyaṃ jāyate kṣiprameva tu . dṛṣṭvānnaṃ viṣasaṃsṛṣṭaṃ mriyante jīvajīvakāḥ . kokilaḥ svaravaikṛtyaṃ krauñcastu madamṛcchati . hṛṣyenmayūraudvignaḥ krośataḥ śukasārike . haṃsaḥ kṣeḍati cātyarthaṃ bhṛṅgarājastu kūjati . pṛṣato visṛjatyaśru viṣṭhāṃ muñcati markvaṭaḥ . sannikṛṣṭāṃstataḥ kuryādrājñastān mṛgapakṣiṇaḥ .

ārāvin tri° ārauti ā + ru--ṇini . samyakśabdakārake uccaiḥśabdakārake striyāṃ ṅīp .

āritrika tri° aritre bhavādi kāśyā° ṣṭhañ ñiṭh vā . aritrabhavādau striyāṃ ṣṭhañi ṅīṣ ñiṭhi ṭāp .

ārindamika tri° arindame bhavādi ṣṭhañ ñiṭh vā . arindamabhavādau striyāṃ ṣṭhañi ṅīṣ ñiṭhi ṭāp .

āriṣmīya tri° riṣa--hiṃse man na° ta° ariṣmaḥ ahiṃsakaḥ tasya sannikṛṣṭadeśādau kṛśā° chaṇ . ahiṃsakasannikṛṣṭadeśādau .

ārīhaṇaka tri° arīhaṇena nirvṛttaṃ arīhaṇādi° vuñ . śatrughātakanirvṛtte arīhaṇeti gaṇapāṭhe nirdeśāt dīrghaḥ .

āru pu° ṛ--uṇ . 1 vṛkṣabhede, 2 karkaṭe, 3 śūkare, ca .

āruja tri° ārujati ā + ruja--ka . 1 samyakpīḍake, 2 ābhimukhyena hantari ca vidmā hitvā dhanañjayamindra! dṛḍhā cidārujam ṛ° 8 45, 13 . ārujaṃ śatrūṇāmābhimukhyena maṅktāram bhā° . rāvaṇapakṣīye 2 rākṣasabhede pu° . parvaṇaḥ patanojambhaḥ kharaḥ krodhavaśo hariḥ . prarujaścārujaścaiva praghasaścaivamādayaḥ bhā° va° 284 a° .

āruṇaka tri° aruṇadeśe bhavādi dhūmā° vuñ . aruṇadeśabhavādau .

āruṇi pu° aruṇasyāpatyam iñ . 1 uddālake gautame munau uddālakohāruṇiḥ śvetaketuṃ putramuvāca chā° u° . 2 vaiśampāyanāntevāsibhede . tasyāntevāsinaśca ālamba laṅga kamala rucābhāruṇi tāṇḍyaśyāmāyana kaṭha kalāpinonaveti bodhyam . tenādhītaṃ ṇini . brāhmaṇe tasya luk . āruṇiḥ . 3 sāmavedabrāhmaṇabhede āyodadhomyaśiṣye 4 munibhede āyodaśabde udā° 5 aruṇamunerapatye puṃstrī striyāṃ ṅīp . yadāruṇīṣu tāvaṣīrayugdhvam ṛ° 1, 64, 7 . aruṇasyedam iñ . 6 aruṇasambandhini aruṇasya sūryasyāpatyam iñ . 7 aruṇatanaye aruṇasutaśabdokte yamādau . aruṇasyāyamanujātatvāt iñ . aruṇānuje vinatāyāḥ 8 sutabhede . tārkṣya ścāriṣṭanemiśca garuḍaśca mahābalaḥ . aruṇaścāruṇiścaiva vinatāyāḥ sutāḥ smṛtāḥ harivaṃ 0 226 a° aruṇaścāruṇiścaiva tasya prāñjalayaḥ sthitāḥ harivaṃ° 261 a° . a ruṇasya garuḍāgrajasyāpatyam iñ . 9 garuḍāgrajasyāpatye puṃstrī . striyāṃ ṅīp .

āruṇin pu° ba° va° āruṇinā vaiśampāyanāntevāsinā proktamadhīyate ṇini . vaiśampāyanāntevāsiviśeṣeṇa āruṇinā proktādhyāyiṣu .

āruṇeya pu° āruṇeruddālasyāpatyam ḍhak . uddālakaputre śvetaketau . uddālakohāruṇiḥ śvetaketuṃ putramuvāceti chā° u° śvetaketoruddālakaputratvoktestathātvam śvetaketurāruṇeyaḥ kaṃ svidevāparīṣu śvetaketurāruṇeyobrahmacārī śvetaketunāruṇeyena iti ca śata° brā° .

āruta na° ā + ru--bhāve kta . ārāve śakunaṃ vāyasārutam śakunaśā° . kartari kta . 2 ārāvayukte tri° .

āruddha tri° ā + rudha--kta . pratiruddhe niruddhe vādinā kṛtagati pratirodhe prativādini .

ārurukṣu tri° āroḍhumicchati ā + ruha--san--u . āroḍhumicchau ārurukṣormuneryogaḥ karma kāraṇamucyate gītā kailāsagauraṃ vṛṣamārurukṣoḥ . samārurukṣurdivamāyuṣaḥ kṣaye iti ca raghuḥ .

[Page 804a]
āruṣī strī manoḥ kanyābhede cyavanapatnyām . tatkathā tasminniyukte vidhinā yogakṣemāya bhārgave . anyamutpādayāmāsa putraṃ bhṛguraninditam . cyavanaṃ dīptatapasaṃ dharmātmānaṃ yaśasvinam . yaḥ saroṣāccyutogarbhānmāturmokṣāya bhārata! . āruṣī tu manoḥ kanyā tasya patnī manīṣiṇaḥ . aurvastasyāṃ samabhavadūruṃ bhittvā mahāyaśāḥ bhā° ā° 66 a° .

āruṣīya tri° aruṣaḥ vraṇasya sannikṛṣṭadeśādiḥ kṛśā° chaṇ . vraṇasannikṛṣṭadeśādau .

āruha tri° ā + ruha--ka . ārohaṇakartari .

ārū pu° ṛ--ū--ṇicca . 1 piṅgalavarṇe 2 tadyukte tri° . āruśabdārthe 3 karkaṭaśūkarādau ca . tataḥ saṃjñāyāṃ kan . (āḍu) himācalaprasiddhauṣadhībhede ca .

ārūḍha tri° ā + ruha--kartari kta . 1 ārohaṇakartari ārūḍho naiṣṭhikaṃ dharmaṃyastu pracyavate punaḥ . prāyaścittaṃ na paśyāmi yena śudhyet sa ātmahā smṛtiḥ yogārūḍhasya tasyaiva śamaḥ kāraṇamucyate gītā . atyārūḍho hi nārīṇāmakālajñomanobhavaḥ raghuḥ . 2 utpanne tadāgamārūḍhagurupraharṣaḥ raghuḥ ārūḍha utpannaḥ malli° . kamaṇi kta . yatrārohaṇaṃ kṛtaṃ tasmin 3 kṛtārohaṇe prāsādādau ārūḍhakavitāśākhaṃ vande vālmīkikokilam rāmā° bhāve kta . 4 ārohaṇe na° atyārūḍhaṃ ripoḥ soḍhaṃ candaneneva bhoginaḥ raghuḥ .

ārūḍhi strī ā + ruha--ktin . ārohaṇe . atyārūḍhirbhavati mahatāmapyapabhraṃ śaniṣṭhā śaku° .

āreka pu° ā + rica--ghañ . 1 ākuñcane 2 atireke ca .

ārecita tri° ā + rica--ṇic--kta . īṣadākuñjite ārecitabhrūcaturaiḥ kaṭākṣaiḥ kumā° .

ārevata pu° ārevayati recayati malaṃ ā + reva--ṇic--atac . atyantasārakaphalake (sondāla) 1 āragbadhavṛkṣe tasya phalam aṇ tasya ṇuk . 2 tatphale na° . tayorguṇādi āragbadhaśabde 794 pṛṣṭhe uktam .

ārogya na° arogasya bhāvaḥ ṣyañ . rogaśūnyatve ārogyaṃ vittasampattirgaṅgāsmaraṇajaṃ phalam prā° ta° pu° vaiśyaṃ kṣemaṃ samāgamya śūdramārogyameva ca manuḥ . dharmārthakāmamokṣāṇāmāragyaṃ sādhanaṃ yataḥ vaidya° .

ārogyavrata na° ārogyārthaṃ vratam . varāhapurāṇokte māghaśuklasaptamīmārabhya vatsaraparyantaṃ pratiśuklasaptamītithi kartavye sūryavratabhede . yathā ataḥparaṃ mahārāja! vratamārogyasaṃjñitam . sitāyāṃ māghamāsasya saptamyāṃ samupoṣitaḥ ityupakramya ṣaṣṭhyāñcaiva kṛtāhāraḥ saptamyāmupavāsakṛt . aṣṭamyāñcaiva bhuñjīta eṣa eva vidhirmataḥ . anena vatsaraṃ pūrṇaṃ vidhinā yo'rcayedravim . tasyārogyaṃ dhanaṃ dhānyamiha janmani jāyate hemā° bra° varā° pu° idamārogyasaptamīvratatvena tatroktam .

ārogyaśālā strī ārogyārthā śālā śā° ta° . cikitsārthe rājādikārite gṛhabhede tatkaraṇaprakāro vaidyake ukto yathā dharmārthakāmamokṣāṇāmārogyaṃ sādhanaṃ yataḥ . atastvārogyadātā ca naro bhavati sarvadaḥ . ārogyaśālāṃ kurvīta mahauṣadhaparicchadām . vidagdhavaidyasaṃyuktāṃ bahvannarasasaṃyutām . vaidyastu śāstravit prājño dṛṣṭauṣadhaparākramaḥ . oṣadhīmūlatattvajñaḥ samuddharaṇakālavit . balavīryavipākajñaḥ śālimāṃsauṣadhīgaṇe . tyāgivaddehināṃ tadvadanukūlaḥpriyaṃvadaḥ

ārogyasnāna na° ārogye rogaśūnyatve tannimittakaṃ snānam . roganirmuktau kartavye snāne tatra nakṣatrādikamuktaṃ jyo° ta° . vyādityeṣu careṣu śakradinakṛtpuṣyogracandreṣu ca krūrāhavyatipātaviṣṭidivaseṣvindāvaśaste tathā . kendrastheṣvaśubheṣu kāmatithiṣu snānaṃ gadonbhuktitaḥ śastraṃ tatra na śobhanāravibhujaṅgarkṣendusadvāsārāḥ bhuja° bhīma° pa° .

ārodhana na° ā + rudha--bhāve lyuṭ . 1 avarodhane 2 nirodhe madhya ārodhanaṃ divaḥ ṛ° 1, 105, 11 . lyu . 3 ārodhake tri° ārudhyate karmaṇi lyuṭ . 4 ārodhanīye . karaṇelyuṭ . 5 ārodhanasādhane viduṣṭarodiva ārodhanāni ṛ° 4, 7, 8 . ārodhanāni ārodhanasādhanāni bhā° .

āropa pu° ā + ruha--ṇic karaṇe lyuṭ . anyapadārthe anyadharmasyāvabhāsarūpe mithyājñāne . yasmin yo dharmonāsti tādṛśadharmasya tatra buddhyā arpaṇādbuddhestathātvam . yathā śuktau rajatatvaṃ tattādātmyaṃ vā nāsti buddhyā ca tatra tayoravagāhanena taddharmasyāropaṇaṃ kriyate iti tasyā āropatvam . tathā ca atadvati tatprakārakajñānamāropaḥ iti naiyāyikāḥ sacādhyāsa iti vedāntinaḥ adhyāse kāraṇameva tatra kāraṇam tacca adhyāsaśabde 140 pṛṣṭhe vivṛtam sa ca dvividhaḥ āhāryaḥ anāhāryaśca yatra bādhaniścayasattve'pi icchayā tathājñānam sa āhāryaḥ . sa ca icchāprayojya eva itarabuddherbādhaniścayapratibadhyatvāt . sa ca pratyakṣaiva śābdo'pi yathā mukhaṃ candraṃ iti rūpakayuktavākyajabodhaḥ tatra hi mukhe candratvābhāvaniścaye'pi candrābhedena mukhasya bodhanādāhāryatvam . parokṣajñānamanāhāryaṃ niścayaśceti siddhānta iti pravādastu śābdabodhātiriktaparaḥ . etadabhiprāyeṇaiva rūpakaṃ rūpitāropādityādikaṃ rūpakalakṣaṇam sāropātmakalakṣaṇābhedakathanañca sā° darpaṇoktaṃ veditavyam yathā . viṣayasyānigīrṇasyānyatādātmyapratītikṛt sāropā syāt iti sā° da° . viṣayasyāropyasya anigīrṇasya sphuṭatayā pratibhāsamānasyānyatādātmyasyābhedasya pratītijanakatvena lakṣaṇāyāḥ sāropātvam . ārope sati nimittānusaraṇaṃ na tu nimittamastītyāropaḥ iti cintā° . evaṃ vastunyavastvāropaḥ iti vedāntasāraḥ .

āropaka pu° ā + ruha--ṇic--ṇvul . vṛkṣādīnāṃ vāpake gṛhasaṃveśakodūto vṛkṣāropaka eva ca manuḥ .

āropaṇa pu° ā + ruha--ṇic--lyuṭ . 1 āropaśabdārthe 2 ārohaṇasampādane ca . ārdrākṣatāropaṇamanvabhūtām kumā° raghuśca .

āropita tri° ā + ruha--ṇic--kta . yasyārohaṇa kāritaṃ 1 tādṛśe padārthe . āropitaṃ yad giriśena paścāt taṃ deśamāropitapuṣpacāpaḥ iti ca kumā° 2 āsañjite ca . āropitaparyāṇañca tvaritaturagaparicārakopanītamindrāyudham kāda° .

āropaṇīya tri° ā + ruha--ṇic--anīyar . āropārhe āropye vastuni

āropya tri° ā + ruha--ṇic--karmaṇi yat . 1 āropaṇīye yathā mukhaṃ candra ityādau mukhe candratvamāropyam . 2 adhyāsaviṣaye ca iyāṃstu bhedaḥ āropyasannikṛṣṭasthāne anyathākhyātiḥ yathā javāsannikṛṣṭe sphaṭikādau lohityasya bhrāntiḥ tadasannikṛṣṭasthale tu adhyāsaḥ asatkhyātireva yathā idaṃ rajatamityādau vedāntinaḥ . ve° pa° vivaraṇaṃ dṛśyam . naiyākāstu ubhayatrānyathākhyātiḥ .

āroha pu° ā + ruha--ghañ . 1 ākrabhaṇe 2 nīcasthānādūrdhadeśagamane 3 aṅkurādiprādurbhāve śabdaca° 4 gajavājinā muparigamane 5 dīrghatve 6 uccatve ca 7 nitambe . varārohā mattakāśinyuttamā varavarṇinī ityamaraḥ sāramānavarārohā udbhaṭaḥ . ārohairniviḍavṛhannitambavimbaiḥ māghaḥ .

ārohaka tri° ā + ruha--ṇvul . ārohaṇa kartari .

ārohaṇa na° ā + ruha--lyuṭ . 1 nīcasthānādūrdhasthānagamane ārohaṇārthaṃ navayauvanena kāmasya sopānamiva prayuktam kumā° 3 aṅkurādiprādurbhāve ca āruhyate'nena karaṇe lyuṭ . sopāne ca ārohaṇaṃ syāt sopānam amaraḥ .

ārohaṇīya tri° . ārohaṇaṃ prayojanamasya anupra° cha . 1 ārohaṇasādhane padārthe . ā + ruha--karmaṇi anīyar . āroḍhuṃ yogye 2 hayādau .

ārohavat tri° ārohoviśiṣṭanitambasthānamastyasya matup pakṣe ini . praśastanitambayukte striyāṃ ṅīp .

ārohin tri° ā + ruha--ṇini . 1 ārohaṇakartari nīcādūrdhasthānagāmini striyāṃ ṅīp . sā ca grahāṇāṃ 1 nakṣatra daśābhede . sā ca avarohiśabde 443 pṛṣṭhe lakṣitalakṣaṇā . grahaviśeṣāṇāmārohiṇyāḥ daśāyāḥ phalamuktaṃ sarvā° ci° yathā .
     sūryasya ārohiṇī vāsaranāyakasya daśā mahattvaṃ kurute ca saukhyam . paropakāraṃ sutadārabhūmiṃ govājimātaṅgakṛṣikriyādīn .
     candrasya ārohiṇī candradaśā prapannā strīputravittāmbarasaukhyakāntim . karoti rājyaṃ sukhabhojanañca devārcamaṃ bhūsura tarpaṇañca .
     kujasya ārohiṇī bhūmimutasya saukhyaṃ daśā tanotyatra nareśapūjām pradhānatāṃ dhairyamanobhilāṣaṃ bhāgyottaraṃ gogajavājisaṃgham
     budhasya ārohiṇī saumyadaśā prapannā yajñotsavaṃ govṛṣavāji saṃgham . mṛdvannabhūṣāmbarapānalābhaṃ bāṇijyabhūmyarthaparopakāram
     guroḥ ārohiṇī devagurormahattvaṃ daśā prapannā kurute'rthabhūmim gānakriṃyāstrīsutarājapūjāṃ svavīryataḥ prāptayaśaḥpratāpam .
     śukrasya ārohiṇī śukradaśā prapannā dhāmāmbarālaṅkṛtikāntipūjām . pravṛttisiddhiṃ svajanairvirodhaṃ māturdināśaṃ paradārasaṅgam . kurute ityanuṣaṅgaḥ sarvatra .
     śaneḥ ārohiṇī vāsaranāthasūnīrdaśā vipāke nṛpalabdhabhāgyam . bāṇijyalābhaṃ kṛṣibhūmilābhaṃ govājilābhaṃ sutadāralābham .

ārkalūṣa pu° arkalūṣasya ṛṣibhedasyāpatyam vidā° añ . arkalūṣāpatye striyāṃ ṅīp . tatoyūni apatye haritā° phañ . ārkalūṣāyaṇaḥ . tadṛṣeryūnyapatye .

ārkalūṣi puṃstrī arkalūṣasyāpatyaṃ bāhvā° iñ . arkalūṣarṣerapatye .

ārkāyaṇa tri° arkasya gotram haritā° phañ . arkasya 1 gotre . tataḥ caturarthyāṃ aśvā° phiñ . ārkāyaṇiḥ tatsannikṛṣṭadeśādau° tri° arkasyāyanāya sūryalokasya prāptaye hitam aṇ pūrbapadāditi ṇatvam . sūryalokagatisādhane 2 yajñādau . ārkāyaṇaiḥ ṣoḍaśabhiśca brahmaṃsteṣāṃ phaleneha ca nāgato'smi bhā° ānu° 104 a° .

[Page 806a]
ārki pu° arkasyāpatyam iñ . arkaputre 1 yame 2 śanau, 3 vaivasvatamanau 4 sugrīve 5 karṇe ca arkasutaśabde tatsutatvakathā .

ārkṣoda pu° ṛkṣodaḥ parvato'bhijano'sya aṇ . ṛkṣodaparvatasthāne pitrādikrameṇa vāsini dvijabhede si° kau° .

ārkṣa tri° ṛkṣasyedam aṇ . nākṣatradinādau striyāṃ ṅīp .

ārkṣya tri° ṛkṣe bhavaḥ gargā° yañ . nakṣatrabhave striyāntu lohitā° ṣphaḥ ṣitvāt gaurā° ṅīṣ . ārkṣyāyaṇī

ārgaya(ṇa)na tri° ṛgayanasya vyākhyānogranthaḥ tatra bhavo vā aṇ girinadyā° vā ṇatvam . 1 ṛgayanavyākhyāne granthe 2 tatrabhave ca .

ārgala strī° na° argalameva svārthe aṇ strītve ṅīp . argala śabdārthe dvārarodhakakāṣṭhabhede dvirūpakoṣaḥ .

ārgabadha pu° āragbadha + pṛṣo° . āragbadhavṛkṣe (sondāla) śabdaca° .

ārghā strī ā + argha--ac . pītavarṇāyāṃ dīrghatuṇḍāyāṃ ṣaṭpadābhāyāṃ madhumakṣikāyām rājani° ārghyaśabde vivṛtiḥ .

ārghya na° ārghayā nirvṛttaṃ yat . 1 ārghākhyamakṣikāniṣpādite 2 jaratkāryāśramamadhūkavṛkṣaniryāsarūpe ca madhuni . tadvivṛtiḥ bhāva° pra° madhūkavṛkṣāniryāsaṃ jaratkāryāśramodbhavāḥ . sravantyārghyaṃ tadākhyātaṃ śvetakaṃ mālave punaḥ . tīkṣṇatuṇḍāstuyāḥ pītā makṣikāḥ ṣaṭpadopamāḥ . ārghāstāstatkṛtaṃ yat syādāṃrghyamityapare jaguḥ . ārghyaṃ madhvaticākṣuṣyaṃ kaphapittaharaṃ param . kaṣāyakaṭukaṃ pāke tiktañca balapuṣṭidam .

ārca tri° arcā'styasya śraddhārcābhyoṇaḥ pā° ṇa . arcāyukte

ārcabhin pu° ba° va° ṛcābhena vaiśampāyanāntevāsibhedena proktamadhīyate ṇini . ṛcābhena proktādhyāyiṣu . kārtakaujapādi° ārcābhinomaudgalā ityatra pūrvapadaprakṛtisvaratvam .

ārcāyaṇa tri° ṛcibhavaḥ naḍā° phak . ṛcibhave sāmādau .

ārcika tri° ṛci bhavaḥ ṛco vyākhyāno grantho vā ṭhañ . ṛcibhave 1 sāmabhede 2 tadgranthabhede ca tatra hi ṛci yonau tattat sāma gītamiti tasya tathātvam yathā ārcikaḥ uttarārcikaḥ eṣa ca sāmavedagranthabhedaḥ . 3 tadvyākhyāne granthe ca .

ārcīka tri° ṛcīke parvate bhavaḥ aṇ . 1 ṛcīkaparvatabhave svārthe aṇ . 2 tatparvate ca . sa ca parvataḥ puṣkaratīrtha sannikṛṣṭaḥ yathoktaṃ bhā° va° 125 a° . puṣkareṣu mahārāja! sarveṣu ca jalaṃ sphṛśa . sthāṇo rmantrāṇicajapana siddhi prāpsyasi bhārata! . sandhirdvayornaraśreṣṭha tretāyā dvāparasya ca . ayaṃ hi dṛśyate pārtha! sarvapāpa praṇāśanaḥ . atropaspa śa caiva tvaṃ sarvapāpapraṇāśane . ārcīkaḥ parvataścaiṣa nivāso'tra manīṣiṇaḥ . sadāphalaḥ sadāsroto marutāṃ sthānamuttamama . caityāścaite bahuvidhāstridaśānāṃ yudhiṣṭhira! . etaccandramasastīrthamṛṣayaḥ . paryupāsate . vaikhānasā bālakhilyāḥ pāvakā vāyubhojanāḥ . śṛṅgāṇi trīṇi puṇyāni trīṇi prasravaṇāni ca . sarvāṇyanu parikramya yathākāmamupaspṛśa . śāntanuścātra rājendraḥ śunakaśca narādhipaḥ . naranārāyaṇau cobhau sthānaṃ prāptāḥ sanātanam . iha nityaśayā devāḥ pitaraśca maharṣibhiḥ ārcīkaparvate tepustān yajasva yudhiṣṭhira! . iha te vai carūn prāśnannṛṣayaśca viśāmpate! . yamunā cākṣayasrotāḥ kṛṣṇaścehaṃ taporataḥ . yamau ca bhīmasenaśca kṛṣṇā cāmitra karṣaṇa! . sarve cātra gamiṣyāmastvayaiva saha pāṇḍava! . etat prasravaṇaṃ puṇyamindrasya manujeśvara! . yatra dhātā vidhātā ca varuṇaścordhvamāgatāḥ . ihate'pyavasan rājan! kṣāntāḥ paramadharmiṇaḥ . maitrāṇāmṛjubuddhīnāmayaṃ girivaraḥ śubhaḥ . eṣā sā yamunā rājan! maharṣigaṇasevitā . nānāyajñacitā rājan! puṇyā pāpabhayāpahā

ārjava na° ṛjorbhāvaḥ aṇ . 1 saralatāyāṃ dūraṃ yātyudarañca romalatikā netrārjavaṃ dhāvati sā° da° 2 parapratāraṇārāhitye sāralyaṃ ca daihikaṃ mānasañca . tatra daihikaṃ kuṭilasaṃyogarāhityam . mānasañca bāhyābhyantare vihitaniṣiddhayo rekarūpapravṛttinivṛttimattvam bāhye yathā pravṛttinivṛttī antare'pi tathaiva na punaḥ antarasthaṃ bhāvamaprakāśya bāhye anyathāpādanam . tathā svādhigatārthāgopanena yathājñātārthaprakāśanañca mānasaṃ sāralyaṃ vācikamārjavamapi manodhīnatvāt mānasameva ārjavaṃ ca samacittatvena lakṣitam . ā° ta° bhāratavākyena . kṣamā dvandvasahiṣṇutvamārjavaṃ samacittatā . ārjavañca mahattvasampādakoguṇaviśeṣaḥ yathoktaṃ bhā° 1 pra° 16 a° satyaṃ śaucaṃ dayā kṣāntistyāgaḥ santoṣaārjavam . śamodamastapaḥ sāmyaṃ titikṣoparatiḥ sutam . jñānaṃ viraktiraiśvaryaṃ śauryaṃ tejobalaṃ smṛtiḥ . svātantryaṃ kauśalaṃ kāntirdhairyaṃ mārdavameva ca . prāgalbhyaṃ praśrayaḥ śīlaṃ sahaojobalaṃ bhagaḥ . gāmbhīryaṃ sthairyamāstikyaṃkīrtirmāno'nahaṅkṛtiḥ . ete cānye ca bhagavannityā yatra mahāguṇāḥ . prārthyāmahattvamicchadbhiḥ etacca jñānasādhanaṃ yathoktaṃ gītāyām amānitvamadambhitvamahiṃsā kṣāntirārjavam . ācāryopāsanaṃ śaucaṃ sthairyamātmavinigrahaḥ . indriyārtheṣu vairāgyatanahaṅkāra eva ca . janmamṛtyujarāvyādhiduḥkhadoṣānudarśanam . asaktiranabhiṣvaṅgaḥ putradāragṛhādiṣu . nityaṃ ca samacittatvamiṣṭāniṣṭopapattiṣu . mayi cānanyayogena bhaktiravyabhicāriṇī . viviktadeśasevitvamaratirjanasaṃsadi . adhyātmajñānaniṣṭhatvaṃ tattvajñānārthadarśanam . etajjñānamiti proktam jñānaṃ jñāyate'neneti vyutpatterjñānasādhanamityarthaḥ svārthe aṇ . 3 sarale'pi . sarvaṃ jihmaṃ mṛtyupadamārjavaṃ brahmaṇaḥ padam kiṃ vyājenārjave jane rāmā° .

ārjīka tri° ṛjīkasyedam aṇ . ṛjīkadeśasambandhini suṣome śaryaṇāvatyārjīke ṛ° 8, 7, 29 . ṛjīkodeśabhedastatsambandhini bhā° .

ārjunāyāna puṃstrī° arjunasya gotrāpatyam aśvā° phañ . arjunagotrāpatye striyāṃ ṭāp . tasya viṣayodeśaḥ . rājanyā° vuñ . ārjunāyanakaḥ . tadviṣaye deśe .

ārjunāvaka tri° arjunave deśe bhavaḥ dhūmā° vuñ . arjunāvanāmadeśabhave .

ārjuni pu° arjunasyāpatyaṃ bāhvā° iñ . arjunāpatye abhimanyau . tadutpattikathā tataḥ subhadrā saubhadraṃ keśavasya priyā svasā . jayantamiva paulomī khyātimantamajījanat . dīrghabāhuṃ mahoraskaṃ vṛṣabhākṣamarindamam . subhadrā suṣuve bīramabhimanyuṃ nararṣabham . abhīśca manyumāṃścaiva tatastamarimardanam . abhimanyumiti prāhurārjuniṃ puruṣarṣabham bhā° ā° pa° 221 a° . sa ca varconāmasomaputrasyāvatāraḥ yathoktaṃ bhā° ā° 67 a° . yastu varcā iti khyātaḥ somaputraḥ pratāpavān . so'bhimanyurvṛhatkīrtirarjunasya suto'bhavat . yasyāvataraṇerājan! surān somo'bravīdidam . nāhaṃ dadyāmpriyaṃ putraṃ mama prāṇairgarīyasam . samayaḥ kriyatā meṣa na śakyamativartitum . surakāryaṃ hi naḥ kāryamasurāṇāṃ kṣitau badhaḥ . tatra yāsyatyayaṃ varcā na ca sthāsyati vai ciram . aindrirnarastu bhavitā yasya nārāyaṇaḥ sakhā . so'rjunetyabhivikhyāto pāṇḍoḥ puttraḥ pratāpavān . tasyāyaṃ bhavitā putro bālobhuvi mahārathaḥ . tataḥ ṣoḍaśavarṣāṇi sthāsyatyamarasattamāḥ! . asya ṣoḍaśavarṣasya sa saṃgrāmo bhaviṣyati . yatrāṃśā vaḥ kariṣyanti karma vīranisūdanam . naranārāyaṇābhyāṃ tu sa saṃgrāmo vinā kṛtaḥ . cakravyūhaṃ samāsthāya yodhayiṣyanti vaḥ surāḥ! . vimukhāñchātravān sarvān kārayiṣyati me sutaḥ . bālaḥ praviśya ca vyūhamabhedyaṃ vicariṣyati . mahārathānāṃ vīrāṇāṃ kadanañca kariṣyati . sarveṣāmeva śatrūṇāṃ caturthāṃśaṃ nayiṣyati . dinārdhena mahābāhuḥ pretarājapuraṃ prati . tato mahārathairvīraiḥ sametya bahuśoraṇe . dinakṣaye mahābāhurmayā bhūyaḥ sameṣyati . ekaṃ vaṃśakaraṃ puttraṃ vīraṃ vai janayiṣyati . pranaṣṭaṃ bhārataṃ vaṃśaṃ sa bhūyodhārayiṣyati . etat somavacaḥ śrutvā tathā'stviti divaukasaḥ . pratyūcuḥ sahitāḥ sarve tārādhipamapūjayan . evaṃ te kathitaṃ rājaṃstava janma pituḥ pituḥ abhimanyuśabde'sya yuddhacaryā 295 pṛṣṭhe uktā .

ārjuneya pu° arjunyā apatyaṃ ḍhak . arjunīputre kautse ṛṣau ahaṃ kutsamārjuneyaṃ nyṛñje'ham ṛ° 4, 26, 1 ārjuneyamarjunyāḥ putraṃ kutsam bhā° . ārjunī ca gābhīḥ kutsasya gābhyā pratipālitatvena tatputratvāt tathātvam .

ārta tri° ā + ṛ--kta . 1 pīḍite, 2 duḥkhite, 3 asusthe ca . aprāptaliṅgasaṃjñakasyaiva dhātorvṛddhiṃ vadan durgādāsaḥ artapadasiddhiṃ kartumaśaknuvan pratyākhyeyaḥ . ārtaravaḥ ārtanādaḥ ityādi . dveṣyo'pi sammataḥ śiṣṭastasyārtasya yathauṣadham tumulenārtaraveṇa vejitāḥ . balamārtabhayopaśāntaye tadīyamākranditamārtasādhoḥ . rājāpi yadviyogārtaḥ abhipede nidāghārtā iti ca raghuḥ . na durvahaśroṇipayodharārtā kumā° viditavāttāvārtau daśa° atra vidita vārtau ārtau ityeva cchedaḥ sādhuḥ tadvyākhyāne'smābhiryadanyathācchedamabhipretya vyākhyātaṃ na tat sādhu . nārto'pyapavadedviprān manuḥ . susthenārtena vā dattaṃ śrāvitaṃ dharmakāraṇāt śu° ta° smṛtiḥ ārtārtemuditā hṛṣṭe pravāse malinā kṛśāḥ śu° ta° ska° pu° ārtirnāśo'styasya ac . 4 vināśini atonyadārtam vṛha° u° . ataetasmād brahmaṇo'śanāyādyatītātmasvarūpānnityatṛptādyadanyadavidyāviṣayameṣaṇālakṣaṇaṃ vastvantaram tad ārtaṃ vināśi, ārtiparigṛhītam śāṅka° bhā° .

ārtagala pu° ārta iva galati gala--ac . nīlajhiṇṭyām

ārtaparṇi pu° ṛtaparṇasyāpatyam iñ . ṛtaparṇanṛpasyāpatye sudāse sūryavaṃśye nṛpabhede . bhagīrathasuto rājāśruta ityabhiviśrutaḥ . nābhāgastu śrutasyāsīt putraḥ paramadhārmikaḥ . ambarīṣastu nābhāgiḥ sindhudvīpapitā'bhavat . ayutājittu dāyādaḥ sindhudvīpasya vīryavān . ayutājitsutādāsīdṛtaparṇo mahāyaśāḥ . divyākṣahṛdayajñovai rājā nalasakho balī . ṛtaparṇasya tasyāsīdārtapaṇirmahīpatiḥ . sudāsastasya tanayo rājā indrasakho'bhavat hativaṃśe 15 a0

ārtabhāga puṃstrī ṛtabhāgasya ṛṣergotrāpatyam vidā° añ . ṛtabhāgarṣergotrāpatye . striyāṃ ṅīp .

ārtava tri° ṛturasya prāptaḥ aṇ . ṛtubhave 1 puṣpādau ārtavānyupabhuñjanā puṣpāṇi ca phalāni ca rāmā° svayamaṅgeṣu mamedamārtavam kumā° striyāṃ ṅīp . abhibhūya vibhūtimārtavīm raghuḥ . ṛturmāsadvayātmakaḥ hemantādiḥ kālaḥ ṛtuḥ svābhāvikaḥ strīṇāṃ rātrayaḥ ṣoḍaśa smṛtāḥ iti manūktaḥ strīṇāṃ madhyasthaśoṇitadarśanayogyaḥ ṣoḍaśa rātrikaḥ kālaśca . sa kāloyasya prāptaḥ tādṛśe strīṇāṃ 2 rajasi ca . nopagacchet pramatto'pi striyamārtavadarśane . tasmāt yugmāsu putrārthī saṃviśedārtave striyam manuḥ . strīṇāmārtavaṃ (śoṇitaviśeṣaḥ) puṃsaḥ śukramiva māsena rasa pākena jāyate yathoktaṃ suśrute . evaṃ māsena rasaḥ śukrībhavati strīṇāmārtavam . yathā ca rasasya pākastayā'sṛkśabde 462 pṛṣṭhe uktam . bālyetasya sattve'pi bālasya śukraprādurbhāvābhāvavat na tasyāmavasthāyāmabhivyaktiryathoktaṃ suśrute yathā hi puṣpamukulasthogandhona śakyamihāstīti vaktuṃ naiva nāstītyathavāsti satāṃ bhāvānāmabhivyaktiriti kṛtvā kevalaṃ saukṣmyānnābhivyajyate sa eva gandho vivṛtapatrakeśaraiḥ kālāntareṇābhivyaktiṃ gacchatyevaṃ bālānāmapi vayaḥpariṇāmāt śukraprādurbhāvo bhavati romarājyādayo'thārtavādayaśca viśeṣā nārīṇāṃ rajasi copacīyamāne śanaiḥ śanaiḥ stanagarbhāśayayonyabhivṛddhiḥ
     tadabhivyaktikālādikaṃ taddarśane dampatyoritikartavyatāsahitam bhāva° pra° darśitaṃ yathā .
     dvādaśādvatsarādūrdhvamāpañcāśatsamaṃ striyaḥ . māsi māsi bhagadvārā prakṛtyaivārtavaṃ sravet . ārtavasrāvadivasādṛtuṃ ṣoḍaśa rātrayaḥ . garbhagrahaṇayogyastu saeva samayaḥ smṛtaḥ . sarveṣāmeva varṇānāṃ strīṇāṃ sarvādisaṃmataḥ . sa eva pūrboktaḥ samayaḥ . granthāntare varṇabhedāt viśeṣaḥ . tadyathā snādivasādūrdhvaṃ dvādaśarātrāvadhirbrāhmaṇyāḥ daśarātrāvadhiḥ kṣatriyāyāḥ . aṣṭarātrāvadhirvaiśyāyāḥ ṣaḍrātrāvadhiḥ śudrāyāḥ garbhadhāraṇaśakti . atha strīṇāṃ niyamamāha ārtavasrāva divasāt tryaha sā brahmacāriṇī . śayīta darbhaśayyāyāṃ paśyedapi patiṃ na ca . kare śarāve parṇe vā haviṣyaṃ tryahamācaret . asrupātaṃ nakhacchedamabhyaṅgamanulepanam . netrayorañjanaṃ snānaṃ divāsvāpaṃ pradhāvanam . atyuccaśabdaśravaṇaṃ hasanaṃ bahubhāṣaṇam . āyāsaṃ bhūmisvananaṃ pravātaṃ ca vivarjayet . etasyāniyamākaraṇe doṣamāha . ajñānādvā pramādādvā laulyādvā daivataśca vā . sā cet kuryānniṣidvāni garbhodoṣāṃstadāpnuyāt . etasyārodanādgarbho bhavedvikṛtalocanaḥ . nakhacchedena kunakhī kuṣṭhī tvabhyaṅgato bhavet . anulepāttathāsnānādduḥkhaśīlo'ñjanādadṛk . svāpaśīlo divāsvāpāt cañcalaḥsyātpradhāvanāt . atyuccaśabdaśravaṇādvadhiraḥ khalu jāyate . tāludantauṣṭhajihvāsu śyāvo hasanato bhavet . pralāpī bhūrikathanādunmattastu pariśramāt . khalatirbhūmikhananādunmatto vātasevanāt . atha rajasvalākṛtyam tataścaturthe divase snātā sadvasanādibhiḥ . bhūṣitā sumanāḥpaśyedbhartāraṃ samalaṅkṛtam . pūrvaṃ paśyedṛtusnātā yādṛśaṃ naramaṅganā . tādṛśaṃ janayetaputraṃ tataḥ paśyetpatiṃ priyam . priyamiti bhartaryanāsanne putrādikamapi paśyet . caturthadivase'pi rajonivṛttau strī patyā saṅgaccheta na tu rajo'nuvṛttau yata āha . pravahatsalile kṣiptaṃ dravyaṃ gacchatyadho yathā . tathā vahati rakte tu kṣiptaṃ vīryamadhovrajet . atha bhartṛkṛtyam . atha garbhādhāne niṣiddhaṃ vihitañca kālaṃ tayoḥ phalañcāha . āyuḥkṣayabhayādbhartā prathame divase tathā . dvitīye'pi dine bhartā tyajedṛtumatīṃ striyam . tatra yaścāhito garbho jāyamāno na jīvati . āhito yastṛtīye'hni svalpāyurvikalāṅgakaḥ . ataścaturthī ṣaṣṭhī syādaṣṭamī daśamī tathā . dvādaśī cāpi yā rātristasyāṃ tāṃ vidhinā bhajet . vidhinā garbhādhānavidhinā . atrottarottaraṃ vidyādāyudārogyameva ca . prajāḥ saubhāgyamaiśvaryaṃ balaṃ cābhigamāt phalam . yugmāyugmarātrīṇāṃ phalamāha . yugmāsu putrā jāyante striyo'yugmāsu rātriṣu . tatra dampatyoḥ saṃbhoge yādṛk pumān yuktastādṛgucyate snātaścandanaliptāṅgaḥ sugandhasumano'ñcitaḥ . bhuktavṛṣyaḥsuvasanaḥ suveṣaḥ samalaṅkṛtaḥ . tāmbūlavadanastasyāmanurakto'dhikasmaraḥ, . putrārthī puruṣo nārīmupeyācchayane śubhe . tatrāyogyaṃ puruṣamāha atyāśito'dhṛtiḥ kṣudvān savyathāṅgaḥ pipāsitaḥ . bālo vṛddho'nyavegārtastyajedrogī ca maithunam . tatra strī yādṛśī yogyā tādṛśyucyate . puruṣasya guṇairyuktā vihitanyūnabhojanā . nārī ṛtumatī puṃsā saṅgaccheta sutārthinī . tatrāyogyāṃ striyamāha . rajasvalā vyāthimatī viśeṣādyonirogiṇī . vayo'dhikā ca niṣkāmā malinā garbhiṇī tathā . etāsāṃ saṅgamāt puṃsāṃvaiguṇyāni bhavanti hi tatra rajasvalā dinatrayaṃ yāvadṛtau niṣiddhā yata uktam . prathame'hani cāṇḍālī dvitīye brahmaghātinī . tṛtīye rajakī puṃsā yathā varjyā tathāṅganā . vyādhimatī vajyā tatra strīṇāṃ vyādhayaḥ . pradarādayaḥ tadyuktā niṣiddhā tatrāpi viśeṣādyonirogiṇī bhāvaprakāśaḥ . ārtavadoṣāśca sacitsāḥ suśrute darśitā yathā . ārtavamapi tribhirdoṣaiḥ śoṇṇitacaturthaiḥ pṛthagdvandvaiḥ samastairvopasṛṣṭamavījaṃ bhavati tadapi doṣavarṇavedanādibhirvijñeyam . teṣu kuṇapagranthipūtipūyakṣīṇamūtrapurīṣaprakāśamasādhyaṃ sādhyamanyadbhavati . bhavanti cātra . teṣvādyān śukradoṣāṃstrīn snehasvedādibhirjayet . kriyāviśeṣairmatimāṃstathā cottaravastibhiḥ . pāyayeta naraṃ sarpirbhiṣak kuṇaparetasi . dhātakīpuṣpakhaṭiradāḍimārjunasādhitam . pāyayedatha vā sarpiḥ śālasārādisādhitam . granthibhūte śaṭhīsiddhaṃ pālāśe vāpi bhasmani . parūṣakavaṭādibhyāṃ pūyaprakhye ca sādhitam . prāguktaṃ vakṣyate yacca tat kāryaṃ kṣīṇaretasi . viṭprabhe pāyayet siddhaṃ citrakośīrahiṅgubhiḥ . snigdhaṃ vāntaṃ viriktañca nirūḍhamanuvāsitam . yojayecchukradoṣārtaṃ samyaguttaravastinā . vidhimuttaravastyantaṃ kuryādārtavaśuddhaye . strīṇāṃ snehādiyuktānāṃ catasṛṣvārtavārtiṣu . kuryāt kalkān picūścāpi pathyānyācamanāni ca . granthibhūte pibet pāṭhāṃ tryūṣaṇaṃ vṛkṣakāṇi ca . durgandhe pūyasaṅkāśe majjatulye tathārtave . pibedbhadraśriyaḥ kvāthañcandanakvāthameva ca . śukradoṣaharāṇāñca yathāsvamavacāraṇam . doṣāṇāṃ śuddhikaraṇaṃ śeṣāsvapyārtavārtiṣu . annaṃ śāliyavaṃ madyaṃ hitaṃ māṃsañcapittalam . sphaṭikābhaṃ dravaṃ snigdhaṃ madhuraṃ madhugandhi ca . śukramicchanti kecittu tailakṣaudranibhantathā . śaśāsṛkpratimaṃ yattu yadvā lākṣārasopamam . tadārtavaṃ praśaṃsanti yadvāso na virañjayet . tadevātiprasaṅgena pravṛttamanṛtāvapi . asṛgdaraṃ vijānīyādato'nyadraktalakṣaṇāt . asṛgdaro bhavet sarvaḥ sāṅgamardaḥ savedanaḥ . tasyātivṛttau daurbalyaṃ bhramo mūrchā tamastṛṣā . dāhaḥ pralāpaḥ pāṇḍutvaṃ tandrā rogāśca vātajāḥ . taruṇyā hitasevinyāstadalpopadravaṃ bhiṣak . raktapittavidhānena yathāvatsamupācaret . dauṣairāvṛtamārgatvādārtavaṃ naśyati striyāḥ . tatra matsyakulatthāmlatilamāṣasurā hitāḥ . pāne mūtramudaśvicca dadhi śuktañca bhojane . kṣīṇaṃ prāgīritaṃ raktaṃ salakṣaṇacikitsitam . tathāpyatra vidhātavyaṃ vidhānaṃ naṣṭaraktavat . ityaṃ doṣāpasāraṇena śuddhe ārtave bhojanādiniyamavatyāṃ divasaviśeṣe striyā saha saṃveśādi kartavyaṃ yathoktaṃ suśrute . evamaduṣṭaśukraḥ śuddhārtavā ṛtau prathamaditasātprabhṛti brahmacāriṇī divāsvapnāñjanāśrupātasnānānulepanābhyaṅganakhacchedanapradhāvanahasanakathanātiśabdaśravaṇābalekhanānilāyāsān pariharet . kiṅkāraṇam--divā svapantyāḥ svāpaśīlo'ñjanādandho rodanādvikṛtadṛṣṭiḥ . snānānulepanādduḥkhaśīlastailābhyaṅgāt kuṣṭhī nakhāpakartanāt kunakhī pradhāvanāccañcalo hasanācchyāvadantauṣṭhatālujihvaḥ pralāpī cātikathanādatiśabdaśravaṇādbadhiro'valekhanāt khalati rmārutāyāsasevanādunmatto garbho bhavatītyevametān pariharet . darbhasaṃstaraśāyinīṃ karatalaśarāvaparṇānyatamabhojinīṃ haṃviṣyaṃ tryahañca bhartuḥ saṃrakṣet . tataḥ śuddhasnātāṃ caturthe 'hanyahatavāsasamalaṅkṛtāṃ kṛtamaṅgalasvastivācanāṃ bhartāraṃ darśayet . tat kasya hetoḥ? . pūrbaṃ paśyedṛtusnātā yādṛśaṃ naramaṅganā . tādṛśaṃ janayet puttraṃ bhartāraṃ darśayedataḥ . tato vidhānaṃ puttrīyamupādhyāyaḥ samācaret . karmānte ca kramaṃ hyenamārabheta vicakṣaṇaḥ . tato'parāhṇe pumān māsaṃ brahmacārī sarpiḥ snigdhaḥ sarpiḥ kṣorāmyāṃ śālyodanaṃ bhuktvā māsaṃ brahmācāriṇīṃ tailasnigdhāṃ tailamāṣottarāhārāṃ nārīmupeyādrātrau sāmādibhirabhiviśvāsya vikalpyaivaṃñcaturthyāṃ ṣaṣṭhyāmaṣṭamyāṃ daśamyāṃ copeyāditi putrakāmaḥ . eṣūttarottaraṃ vidyādāyurārogyameva ca . prajāsaubhāgyamaiśvaryaṃ balañca divaseṣu vai . ataḥ paraṃ pañcamyāṃ saptamyāṃ navamyāmekādaśyāñca strīkāmaḥ . trayodaśīprabhṛtayo nindyāḥ . tatra prathame divase ṛtumatyāṃ maithunagamanamanāyuṣyaṃ puṃsāṃ bhavati . yaśca tatrādhīyate garbhaḥ sa prasavamāno vimucyate . dvitīye'pyevaṃsūtikāgṛhe vā tṛtīye'pye vamasa mpūrṇāṅgo'lpādurvā bhavati caturthe tu sampūrṇāṅgo dīrghāyuśca bhavati . na ca pravartamāne rakte vījaṃ praviṣṭaṃ guṇakaraṃ bhavati yathā nadyāṃ pratisrotaḥplāvi dravyaṃ pratikṣiptaṃ pratinivartate nordhaṅgacchati tadvadeva draṣṭavyam . tasmānniyamavatīṃ trirātraṃ pariharet ataḥparamupeyāt .
     dinaviśeṣa ārtavakālagamane putrādiviśeṣajananamuktam ni° si° vyāsena rātrau caturthyāṃ putraḥsyādalpāyuryala varjitaḥ . pañcamyāṃ putriṇī nārī ṣaṣṭhyāṃ putrastu madhyamaḥ . saptamyāṃ saprajā yoṣidaṣṭamyāmīśvaraḥ pumān . navamyāṃ subhagā nārī daśamyāṃ pravaraḥ sutaḥ . ekādaśyāmadharmā strī dvādaśyāṃ puruṣottamaḥ . trayodaśyāṃ sutā pāpā varṇasaṅkarakāriṇī . dharmajñaśca kṛtajñaśca ātmavedī dṛḍhavrataḥ . prajāyate caturdaśyāṃ, pañcadaśyāṃ pativratā . āśrayaḥ sarvabhūtānāṃ ṣoḍaśyāṃ jāyate pumān . manuvacane svābhāvika ityukteḥ rogādanyatra kāle'pyārtavaṃ bhavati tena tatrāśuddhau viśeṣaḥ ni° si° vyavasthāpitā yathā prathamarajodarśanāt saptadaśadinaparyantaṃ punārajodarśane snānamātram, aṣṭādaśe ekarātram, ekonaviṃśe dvyahaṃ, viṃśatiprabhṛtidineṣu trirāmaśucirbhavati . ūrdhaṃ caturdaśadinādaśucitvaṃ na vidyate iti vākyantu snānadināvadhicaturdaśadinamadhye punārajodarśane'śucitvābhāvaparam rogeṇa yat rajaḥ strīṇāmanyatra hi pravartate . nāśucistu bhavettena yasmādvaikārikaṃ matamiti vacanāt . rogaje rajasi śuddhāvapi dharmādhikāritā rajonivṛttāveva . sādhvācārā na tāvat syāt snātāpi strī rajasvalā . yāvat pratartamānaṃ hi rajonaiva nivartate iti hemā° śrā° kha° śaṅkhokteḥ .

ārti strī ā + ṛ--ktin . 1 pīḍāyām 2 manovyathāyāñca . ārtiṃ na paśyasi purūravasastadarthām vikramo° . pārśvikadyūtacauryārti pratirūpakasāhasaiḥ nāradaḥ . yadi dīkṣitamārtirvindet śata° brā° . na vidyamāneṣvartheṣu nārtyāmapi yatastataḥ nacārtimṛcchati kṣipram iti ca manuḥ dāhātisārapittāsṛṅmūrchāmadyaviṣārtiṣu suśru° 3 vināśe ca .

ārtni(rtnī) strī ā + ṛ--bā° ni ārtabhāvaśca vā ṅīp . gatikartryām . saṃvidāne ārtnī ime ṛ° 6, 75, 4 . atraiva vo'pinahyāmyubhe ārtnī iva jyayā ṛ° 10, 166, 3 .

ārtvija tri° ṛtvija idam aṇ . ṛtviksambandhini .

ārtvijīna pu° ṛtvijaṃ tatkarmārhati khañ . svayaṃ yajamāne si° kau° . dakṣiṇyadiṣṭaṃ kṛtamārtvijīnaiḥ bhaṭṭiḥ vayaṃ vā ārtvijīnāḥsmovayaṃ dakṣiṇīyām śata° brā° .

ārtvijya na° ṛtvijobhāvaḥ karma vā ṣyañ . ṛtvikkarmaṇi yājane sa mā sarvairārtvijyairvṛṇīte sahovāca bhagavantaṃ vā sarvairārtvijyaiḥ iti ca chā° u° .

ārtha tri° arthādāgataḥ aṇ . arthataḥ prāpte vākyārthamaryādayā prāpte striyāṃ ṅīp . sā ca alaṅkāroktāyāmarthasambhavāyāṃ 2 vyañjanāyām . tallakṣaṇādi sā° da° . yathā evaṃ śābdīṃ vyañjanāmuktvā ārthīṃ vyañjanāmāha vaktṛboddhavyavākyānāmanyasannidhivācyayoḥ . prastāvadeśakālānāṃ kākośceṣṭādikasya ca . vaiśiṣṭyādanyamarthaṃ yā bodhayetsārthasambhavā . vyañjaneti sambadhyate tatra vaktṛvākyaprastāvadeśakālavaiśiṣṭye yathā . kālomadhuḥ kupitaeṣa ca puṣpadhanvā dhīrāvahanti ratikhedaharāḥ samīrāḥ . kelīvanīyamapi vañjulakuñjamañjurdūre patiḥ kathaya kiṃ karaṇīyamadya . atraitaṃ deśaṃ prati śīghraṃ pracchannakāmukastvayā preṣyatāmiti sakhīṃ prati kayācit dyotyate . boddhavyavaiśiṣṭye yathā . niḥśeṣacyutacandanaṃ stanataṭaṃ nirmṛṣṭarāgo'dharonetre dūramanañjane pulakitā tanvī taveyaṃ tanuḥ . mithyāvādini! dūti! bāndhavajanasyājñātapīḍāgame! vāpīṃ snātumitogatāsi, na punastasyādhamasyāntikam . atra tadantikameva gatāsīti viparītalakṣaṇayā lakṣyaṃ tasya ca rantumiti vyaṅgyaṃ pratipādyadūtīvaiśiṣṭyādbodhyate . anyasannidhivaiśiṣṭye yathā ua ṇiccala ṇippandabhisiṇīpattammi reai balāā . ṇimmalamaragaabhāaṇa--pariṭhiṭaā saṃkhasutti bba . utra valākāyā nispandatvena viśvastatvaṃ tenāsya deśasya vijanatvamataḥ saṅketasthānametaditi kayāpi sannihitapracchannakāmukaṃ pratyucyate . atraiva sthānanirjanatvarūpavyaṅgyārthavaiśiṣṭyaṃ prayojanam . bhinnakaṇṭhadhvanirdhīraiḥ kākurityabhidhīyate . ityuktaprakārāyāḥ kākorbhedāḥ ākarādibhyojñātavyāḥ . etadvaiśiṣṭye yathā . guruparatantratayā vata dūrataraṃ deśamudyatogantum . alikulakokilalalite neṣyati sakhi! surabhisamaye'sau . atra neṣyati api tarhi eṣyatyeveti kākkā vyajyate . ceṣṭābaiśiṣṭye yathā . saṅketakālamanasaṃ viṭaṃ jñātvā vidagdhayā . hasannetrārpitā kūtaṃ līlāpadmaṃ nimīlitam . atra sandhyāsaṅketakāla iti padmanimīlanādiceṣṭayā kayācit dyotyate . evaṃ vaktrādīnāṃ vyastasamastānāṃ vaiṣiṣṭye boddhavyam . traividhyādiyabharthānāṃ pratyekaṃ trividhā matā . arthānāṃ vācyalakṣyavyaṅgyatvena trirūpatayā sarvā apyanantaroktāvyañjanāstrividhāḥ tatra vācyārthasya vyañjanā yathā . kālomadhurityādi . lakṣyārthasya yathā . niḥśeṣacyutacandanamityādi . vyaṅgyārthasya yathā ua ṇiccaletyādi . bhāṭṭamate 3 bhāvanābhede . bhāvanā hi bhāvayiturvyāpāraḥ sā ca dvividhā śrauto ārthī ca . tatra prayojanasādhanatayā tadicchāviṣayaniṣpādako vyāpāraḥārthī bhāvanā sā cākhyātenocyate ākhyātasāmānyasya vyāpāravācitvāt . sā cāṃśatrayavatī kiṃ bhāvayet, kena bhāvayet kathaṃ bhāvayedityākāṅkṣātrayodayāt . tatrapokṣaṇīyamaṃśatrayañca sādhyaṃ sādhanamitikartavyatā ceti . tathā ca kiṃbhāvayediti sādhyākāṅkṣāyāṃ svargādiphalaṃ sādhyaṃtvenānveti, sādhanākāṅkṣāyāṃ yāgādiḥsādhanatvena, itikartavyatākāṅkṣāyāṃ prayājādyaṅgajātamitikartavyatātvena . tena prāyājādyaṅgajātetikartavyatākena yāgena svargādiphalaṃ sādhayediti viśiṣṭavākyārtha bodhaḥ iti bhāṭṭā manyante .

ārthika tri° arthaṃ gṛhṇāti ṭhak . 1 arthagrāhake . arthaśceha abhidheyaṃ prayojanaṃ dhanañca . arthādāgataḥ ṭhak . 2 arthādāgate vākyārthamaryādayā prāpte ca .

ārda tri° ā + arda--ac . samyakpīḍake striyāṃ gaurā° ṅīṣ .

ā(a)rdhakaṃsika tri° ardhakaṃsena krītam ṭhak ardhāt parimāṇasyeti pā° uttarapadasya vṛddheḥ pūrvapadasya veti ca prāptau nātaḥ pārasyeti pā° niṣedhāt nottarapadavṛdbhiḥ kaṃsāṭṭiṭhan pā° iti tu na pravartate samāse tadantavidhipratiṣedhāt . ardhakaṃsakrīte . evaṃ ā(a)rdhaprasthikaḥ . ardhaprasthakrīte ā(a)rdhakauḍavikaḥ ā(a)rdhadrauṇikaḥ ityādau adantatvābhāvāt uttaravṛddhiḥ . ardhakuḍavādikrīte tri° .

ārdhadhātuka na° ārdhadhātukaṃ śeṣaḥ pā° paribhāṣite tiṅśidadbhyobhinne dhātvadhikāravihite pratyayabhede ārdhadhātukasyeḍvalādeḥ sārvadhātukārdhadhātukayoḥ iti ca pā° .

ārdhapura na° ardhaṃ purasya ekadeśita° svārthe aṇ . purasya samāne'rdhe pratipūrbasya tatpuruṣe aśvādi° nāntodāttatā .

ārdharātrika tri° ardharātre bhavaḥ ṭhañ . ardharātrabhave .

ārdhavāhanika tri° ardhavāhanena jīvati vetanā° ṭhak . ardhavāhanena jīvini .

ārdhika puṃstrī vaiśyakanyāsamutpanno brāhmaṇena tu saṃskṛtaḥ . ārdhikaḥ sa tu vijñeyobhojyoviprairna saṃśayaḥ iti parāśarokte . ambaṣṭhavarṇe striyāṃ jātitvāt ṅīp . ardhaṃ kṣetra śasyārdhamarhati ṭhak . kṣetraśasyārdhasya vetanarūpatayā svāmisakāśāt grāhake 2 kṛṣakabhede pu° . ārdhikaḥ kulamitraṃ ca gopālodāsanāpitau . ete śūdreṣu bhojyānnāyaścātmānaṃ nivedayediti manunā''rdhikasya śūdratvena kīrtanāt ambaṣṭhasya ca śūdrabhinnatve nāsya parāśaroktārdhikādbhinnatvaṃ pratīyate . etadabhiprāyeṇaiva mitā° kṛtā ardhasīriśabde darśita yājñavalkyasmṛtivyākhyāne kṛṣiphalaśasyārdhahāriṇa eva śūdreṣu bhojyānnatoktā .

[Page 811b]
ārdra tri° arda--rak dīrghaśca . 1 klinne 2 sarase 3 sajale vastuni tadbhedāśca vaidya° darśitāḥ . ārdraṃ dravyaṃ dvidhā proktaṃ sarasaṃ nīrasaṃ tathā . sadugdhaṃ guptarasakaṃ dvidhā nīrasamucyate . vāstūkaṃ sārṣapaṃ śākaṃ nirguṇḍyeraṇḍamārṣakam . dhastūrādyamidaṃ sarvamārdraṃ sarasamucyate . vaṭāśvatthakarīrādyamārdraṃ dravyaṃ tu nīrasam . sadugdhaṃ tu dvidhā proktaṃ mṛdu tīkṣṇamiti kramāt . śātalāvajrasīhuṇḍasauriṇyādyāstu tīkṣṇakāḥ . dugdhikākṣīriṇyādyāśca mṛdudugdhāḥ prakīrtitāḥ . ārdrākṣatāropaṇamanvabhūtām kumā° raghuśca . teṣāṃ gurvīsvādu śītā pippalyārdrā kaphāvahā ārdrā kustumbarī kuryāt svādusaugandhyahṛdyatām suśru° dhūpoṣmaṇā tyājitamārdra bhāvam kumā° 4 kāṭhinyaśūnye ānuguṇyayukte ca dhanurbhūto'pyasya dayārdrabhāvam raghuḥ . aśvinyavadhike rāśicakrasthe mithunarāśighaṭake 5 ṣaṣṭhe nakṣatre strī na° . kanyāyāṃ kṛṣṇapakṣe tu pūjayitvārdrabhe divā . navamyāṃ bodhayeddevīṃ yathāvibhava vistaraiḥ du° ta° liṅga pu° . iṣe māsyasite pakṣe navamyāmārdrayogataḥ bodhanamantraḥ . ārdrādyādi viśākhāntaṃ ravicāreṇa varṣati jyo° mṛgaśiraso'rdhaṃ cārdrā punarvasutripādaṃ mithunam jyo° ārdrāsvarūpayogatārādikam aśleṣāśabde 497 pṛṣṭhe uktam asyādhiṣṭhātā śivaḥ .

ārdraka na° ardayati rogān arda--antarbhūtaṇyarthe rak vīrghaśca saṃjñāyāṃ kan ārdrāyāṃ bhūmau jātaṃ vā vun ārdrayati jihvāṃ ārdra + ṇic--kvun vā . (ādā) mūlapradhāne vṛkṣabhede ārdrikāpyatra strī . ārdrikā bhedinī gurvī tīkṣṇoṣṇā dīpanī ca sā . kaṭukā madhurā pāke rūkṣā vātakaphāpahā, ye guṇāḥ kathitāḥ śuṇṭhyāste'pi santyārdrake'khilāḥ . bhojanāgre sadā pathyaṃ lavaṇārdrakabhakṣaṇam . agnisandīpanaṃ rucyaṃ jihvākaṇṭhaviśodhanam . kuṣṭhe pāṇḍvāmaye kṛcchre raktapitte kaphajvare . dāhe nidāghe śaradi naiva pūjitamārdakam bhā° pra° . cakṣuṣyaṃ rocanaṃ svaryaṃ vikāśi viśadaṃ saram . stambhāṭopānilaghnañca lavaṇārdrakabhakṣaṇam . guḍārdrakaṃ vātaharaṃ cakṣuṣyaṃ pittanāśanam . jvaraghnaṃ cātitṛṣyañca varcobhedikaphāpaham . mṛttvacārahitamaṅkurataḥ sat kṣālitaṃ vimalakairbahutoyaiḥ . miśritaṃ lavaṇanimbapayobhirbālamārdra kamupaiti yogyatām . tailāsurīrajanisindhujapaṅkasaṅgiprasyandamānanavanimburasaprasaktam . svādūttaraṃ śiśiravāsarabhojaneṣu kasyaiti vaṇṇa napathaṃ khalu śṛṅgaveram . vṛṣoṣṇaṃ dīpanaṃ hṛdyaṃ sasnehaṃ laghu pācanam . rocanaṃ tarpaṇaṃ balyaṃ cārdrakaṃ parikīrtitam . vātapittakaphebhānāṃ śarīravanacāriṇām . eka evanihantāsti lavaṇārdrakakeśarī vaidya° .

ārdrapadī strī ārdrau pādau yasyāḥ kumbhapadyā° ni° pādbhāvaḥ ṅīp ca padādeśaḥ . ārdracaraṇāyāṃ striyām .

ārdramāṣā strī° nityakarma° . (māṣāṇī) māṣaparṇyāṃ rājani° .

ārdram avya° ā + ardra--bā° ramu sākṣādādigaṇapāṭhāt ni° māntatvaṃ vā . sarasatve . ārdraṅkṛtya ārdraṃkṛtvā .

ārdraśāka na° ārdraṃ śākamasya . ārdrake .

ārdravṛkṣa pu° karmadhā° . sarasavṛkṣe tataḥ utkarā° caturarthyāṃcha . ārdravṛkṣīyaḥ tadvṛkṣasannikṛṣṭadeśādau tri° .

ārdrālubdhaka pu° ārdrānakṣatre tatsannikṛṣṭasthāne lubdhakaiva . ketugrahe halāyudhaḥ .

ārbhava pu° ṛbhuṇā dṛṣṭaṃ sāma ṛbhurdevatāsya vā aṇ . tṛtīyasavane geye pañcasūktātmake saptasāmātmake pavamānabhede . āndhīgavaśabde 733 pṛṣṭhe vivṛtametat . atha tṛtīyasavane ārbhave pavamāna udgātāramanvārabhamāṇāḥ ṛbhurasi jagacchandāḥ śata° brā° . pañcacchandā āvāpa ārbhavaḥ pavamānaḥ sapta sāmā sā° saṃ° bhā° dhṛtā śrutiḥ .

ārya pu° ṛ--ṇyat . 1 svāmini, 2 gurau, 3 suhṛdi ca . 4 śreṣṭhakulotpanne 5 pūjye 6 śreṣṭhe, 7 saṅgate, nāṭyoktau 8 mānye, 9 udāracarite, 10 śāntacitte kartavyamācaran kāryamakartavyamanācaran . tiṣṭhati prakṛtācāre sa vā ārya iti smṛtaḥ ityuktalajñaṇe 11 jane ca tri° . grahītumāryān paricaryayā muhuḥ māghaḥ . tyajedakasmāt, patirāryavṛttaḥ varṇāpetamavijñātaṃ naraṃ kaluṣayonijam . āryarūpamivānāryaṃ karmabhiḥ svairvibhāvayet jāto nāryāmanāryāyāmāryādāryo bhavedguṇaiḥ . jāto'pyanāryādāryāyāmanāryaiti niścayaḥ . anārya māryakarmāṇamāryaṃ cānāyyakarmiṇam, . saṃpradhāryā vravīdetau na samau nāsamāviti iti ca manuḥ . āryatvena sambhāṣaṇe nāṭake niyamaviśeṣāḥ sā° da° uktā yathā rājannityṛpibhirvācyaḥ so'patyapatyayena ca . svecchayā nāmabhirnivrairvipra āryeti cetaraiḥ vipretarai rvipraḥ āryeti vācyaḥ vācyau naṭīsūtradhārāvāryanāmnā parasparam . naṭyā sūtradhāraḥ āryeti vācyaḥ sūtradhāreṇa ca naṭī āryā iti vācyā . vayasyetyuttamairvācyomadhyai rāryeti cāgrajaḥ . āryabālacaritaprastāvanāḍiṇḍima iti vīraca° rāmacaritavarṇane lakṣaṇoktiḥ . vatsa! putraka tāteti saṃjñāgotreṇa vā yutaḥ . śiṣyo'nujaśca vaktavyo'mātya āryeti cetaraiḥ itarairamātya āryeti vaktavyaḥ
     vṛttena hi bhavatyāryo na dhanena na vidyayā bhā° u° 89 a° ukteḥ sadācāreṇaiva narāṇāmāryatvam . āryā'pyarundhatī tatra vyāpāraṃ kartumarhati kumā° 12 prākṛtabhāṣāyāṃ strī mukhabāhūrupajjānāṃ yā loke jātayo bahiḥ . mlecchavācaścāryavācaḥ sarvete dasyavaḥ smṛtāḥ manuḥ . 13 śvaśure pu° . āryaputraḥ patiḥ āryo brāhmaṇakumārayoḥ pā° ukteḥ karmadhāraye brāhmaṇakumārayoḥ parataḥ prakṛtisvaraḥ .

āryaka tri° ārya + svārthe kan . ārya śabdārthe striyāṃ ṭāpi vā ataṃ ittvam āryakā--āryikā . saṃjñāyāṃ kan . 2 pitāmahe pu° . bālāṃ māmāryakastubhyaṃ krīḍantīṃ kanduhastikām . adāttu kuntibhojāya sakhā sakhye mahātmane bhā° u° pa° 89 a° tubhyamāryakaḥ tavāryakaḥ pitāmaha ityarthaḥ . kṛṣṇaṃ prati tatpitṛsvasuḥ kṛntyā vākyamidam .

āryagṛhya tri° āryasya gṛhyaḥ pakṣyaḥ . āryapakṣīye . tamāryagṛhyaṃ nigṛhītadhenuḥ raghuḥ .

āryadeśa pu° āryāṇāṃ vāsārhodeśaḥ . āryāvartādau deśe

āryadharma pu° āryasya dharmaḥ . sadācāre .

āryapatha pu° āryāṇāṃ panthāḥ ac samā° . sadācāre āryamārgādayo'pyatra .

āryaputra pu° āryasya śvaśurasya putraḥ . 1 bhartari 2 mānyasya putre ca .

āryaprāya pu° āryaḥ prāyo bahulo'tra . āryāvartādau deśe jāṅgalaṃ śasyasampannamāryaprāyamanāvilam . vaśyamānatasāmantaṃ svājīvyaṃ deśamāvaset manuḥ .

āryabhaṭṭa pu° jyotiṣagranthaviśeṣakārake vidvadbhede sahi praṇityaikamanekaṃ satyāṃ devatāṃ paraṃ brahma . āryabhaṭṭastrīṇi vadati gaṇitaṃ kālakriyāṃ golam ityupakramya gaṇitakālakriyābhūgolaṃ nirṇītavān . bhūgolakhagolaśabdayoḥ tanmatamudāhariṣyate . tasya ca janmakālaḥ svagranthe eva tenoktaḥ ṣaṣṭyabdānāṃ ṣaṣṭiryadā vyatītāstayaśca yugapādāḥ . adhikā viṃśatiravdāstadiha mama janmano'tītāḥ . tena kaleḥ 3620 varṣeṣu gateṣu tasya janma . tanmatamutthāpya ca si° śi° kvacit kvacit dūṣitamiti tasya bhāskarācāryāt prācīnatvam .

āryamiśra pu° karma° . gauravānvite evamāryamiśrān praṇipatya vijñāpayāmi prabo° .

āryavṛtta na° āryasya vṛttam . 1 sadācāre satyadharmāryavṛtte ca śauce caivāramet sadā manuḥ . āryaṃ śreṣṭhaṃ vṛttamasya . 2 sadācārayute tri° rakṣaṇādāryavṛttānāṃ kaṇṭakānāñca śodhanāt manuḥ .

āryaveśa pu° āryasya veśaḥ . 1 sādhūnāṃ veśe . āryasyeva veśo'sya . 2 āryaliṅgadhāriṇitri0

āryavrata na° āryasya vrataṃ niyamaḥ . āryasya kartavye 1 niyamabhede . āryasyeva vratamasya . 2 śreṣṭhavratadhāriṇi āryavrataśca pāñcālyo na sa rājā dhanapriyaḥ bhā° ā° 201 a° .

āryaśveta pu° āryaṃ śreṣṭhaṃ śvetaṃ caritaṃ yasya . śreṣṭhacarite tataḥ śivādi° apatye aṇ . āryaśvetastadapatye puṃstrī striyāṃ ṅīp .

āryahalam avya° āryaṃ hanti hana--ḍa tasmin līyate lī--bā° ḍamu . balātkāre balātkārasya āryahantari samāśrayaniyamāt tathātvam svarā° avyayatvam .

āryā strī ṛ--ṇyat . pārvatyām āryāśatakam . 2 śvaśrvāṃ śreṣṭhāyāṃ 3 striyāñca 4 mātrāvṛttabhede lakṣmaitat saptagaṇā gopetā neha bhavati viṣame jaḥ . ṣaṣṭhojaśca nalaghū vā prathame'rdhe niyatamāryāyāḥ . ṣaṣṭhe dvitīyalāt parake nale mukhalācca sayati padaniyamaḥ . carame'rdhe pañcamake tasmādiha bhavati ṣaṣṭholaḥ vṛtta° ra° ukte 5 chandobhede strī . sācāryā navavidhā yathā pathyā vipulā capalā mukhacapalā jaghanacapalā ca . gītyupagītyudgītaṣa āryāgītiśca navadhā cāryā iti . tāsāṃ lakṣaṇam vṛttara° . triṣvaṃśakeṣu pādo dalayorādyeṣu dṛśyate yasyāḥ . pathyeti 1 nāma tasyāḥ prakīrtitaṃ nāgarājena . ullaṅghya gaṇatrayamādimaṃ śakalayordvayorbhavati pādaḥ . yasyāstāṃ piṅgalanāgo vipulāmiti 2 samākhyāti . ubhayārdhayorjakārau dvitīyaturyau gamadhyagau yasyāḥ . capaleti 3 nāma tasyāḥ prakīrtitaṃ nāgarāṃjena . ādyaṃ dalaṃ samastaṃ bhajeta lakṣma capalāgataṃ yasyāḥ . śeṣe pūrbajalakṣmā mukhacapalā 4 soditā muninā . prākpratipāditamardhe prathame prathametare tu capalāyāḥ . lakṣmāśrayeta soktā viśuddhadhībhirjaghanacapalā 5 sā . āryā prathamadaloktaṃ yadi kathamapi lakṣaṇaṃ bhavedubhayoḥ . dalayoḥ kṛtayatiśobhāṃ tāṃ gītiṃ 6 gītavān bhujaṅgeśaḥ . āryādvitīyake'rdheyadgadritaṃ lakṣaṇaṃ tat syāt . ubhayorapi dalayorupagītiṃ 7 tāṃ munirbrūte . āryāśakaladvitayaṃ vyatyayaracitaṃ bhaved yasyāḥ . sodgītiḥ 8 kila gaditā tadvadaṃśabhedasaṃyuktā . āryāpūrbārdhvaṃ yadi guruṇaikenādhikena nidhane yuktam . itarattadvannikhilaṃ yadīyamuditeyamāryāgītiḥ 9 . pāde dvādaśa viṣame mātrāṣṭādaśa dvitīye hi . pañcadaśa cet turīye kathitā gāthā tathaivāryā granthāntare yathākathañciddvādaśāṣṭādaśākṣarādimātrātmakapādatvoktāvapi vṛttaratnākaroktergaṇaniyamo'styeva sāmānyaśāstra'to'pavādaśāstrasya prabalatvāt . tena yathākathañcittathāmātrāniveśo'nucitaeva . śiṣyaparamparayāgatamīśvarakṛṣṇena caitadāryobhiḥ . saṃkṣiptamāryamatinā samyagvijñāya siddhāntam sāṃ° kā° kvacidatra bhavedāryākvacidvaktrāpavaktrake sā° da° kathālakṣaṇam . āryā vaktrāpavaktrāṇāṃchandasā yena kenacit sā° da° . atispaṣṭavarṇasvarasaṃskāravatyā girā rājānamuddiśyāryāmimāṃ papāṭha kāda° .

āryāgīti strī āryā gītiriva . ghṛttara° ukte mātrāvṛttabhede āryāśabde tallakṣaṇamuktam .

āryāvarta pu° āryā āvartante atra ā + vṛta--ādhāre ghañ . deśabhede sa ca deśomanunā darśitaḥ . ā samudrāttu vai pūrvādā samudrācca paścimāt . tayorevāntaraṃ giryorāryāvartaṃ vidurbudhāḥ iti tayoḥ vindhyahimācalayoḥ kaivarta miti yaṃ prāhurāryāvartanivāsinaḥ manuḥ .

āryāvilāsa pu° āryāṇāṃ prākṛtabhāṣāyutamātrāvṛttānāṃ vilāso bāhulyam yatra . prākṛtabhāṣayā racite bhāṣā vibhāṣāniyamāt kāvyaṃ sargasamujjhitam . ekārthapravaṇaiḥ padyaiḥ sandhisāmagryavarjitamiti sā° darpaṇoktalakṣaṇayukte prākṛtakāvyabhede . 6 ta° . āryāyādurgāyāvilāse ca .

ārṣa tri° ṛṣeridas aṇ . 1 ṛṣisambandhini tatkṛtapurāṇa kāvyādau . dharmo yasyābhi śaṅkyaḥ syādārṣaṃ vā durbalātmanaḥ . vedāt śūdra ivāpeyāt sa lokādajarāmarāt bhā° va° pa° 31 a° . ārṣaṃ manvādimataṃ yasyābhiśaṅkyamityarthaḥ asminnārṣe punaḥsaṃjñā bhavedākhyānasaṃjñakā ḥ sā° da° . ityārṣerāmāyaṇe ityevaṃ rāmāyaṇasargasamāptau bhūriprayogaḥ . ṛṣiṇā juṣṭam . 2 ṛṣisevite vede pu° . ārṣaṃ dharmopadeśañca vedaśāstrāvirodhinā . yastarkeṇāmusaṃdhatte sa dharmaṃ veda netaraḥ manuḥ . ṛṣirvedastasyedam aṇ . 3 vaidike . sambuddhau śākalyakhetā vānārṣe pā° anārṣe avaidike si° kau° . ārṣaṃ pramāṇamutkramya dharmaṃ na pratipālayan bhā° va° pa° 31 a° . ṛṣerayaṃ vācakaḥ aṇ . 5 ṛṣyabhidhāyini ṇyakṣatriyañitoyūni aṇiñoḥ pā° (ārṣāt) ṛṣyabhidhāyinaḥ si° kau° saṃskārahīnatvepi ṛṣiṇā prayuktaḥ aṇ . vyākaraṇoktānuśāsanasullaṅghya ṛṣiṇā prayukte asādhunyapi sādhutvenābhimate 5 śabdabhede . ārṣaḥ prayogaḥ . ṛṣīṇāṃ samūhaḥ pravaragaṇabhedaḥ aṇ . gotrapravartakamunīnāṃ 7 vyāvartakapravararṣisamūhe na° arogiṇīṃ bhrātṛmatīmasāmānārṣagotrajām yā° . mitā° tu ṛṣeridamārṣaṃ nāma pravara iti vyākhyātam ṛṣirvedastatra vihitaḥ aṇ . 7 vivāhabhede yajñasthāyartvije daiva ārṣa ādāya goyugam . caturdaśa prathamajaḥ punātyuttarajaśca ṣaṭ yā° aṣṭāvimān samāsena strīvivāhān nibodhata . brāhmodaivastathaivārṣaḥ prājāpatyastathā''suraḥ . gāndharbo rākṣasaścaiva paiśācaścāṣṭamaḥ smṛtaḥ ityupakramya ekaṃ gomithunaṃ dve vā varādādāya dharmataḥ . kanyāpradānaṃ vidhivadārṣo dharmaḥ sa ucyate manusmṛtau dharma ityupādānāt kanyānṛśaṃsyārthaṃ goyugagrahaṇe'pi na doṣaḥ . ataeva manunā tādṛśasya gomithunagrahaṇasya svabhogasādhana tvābhāvena śulkatvameva nirākṛtam ārṣe gomithunaṃśulkaṃ kecidāhurmṛṣaiva taditi ārṣoḍhājaḥ sutastrīn trīn manuḥ . gotrabhede pravarabhedāśca viśvādarśe darśitā yathā . atra gotrapravarāṇāṃ svarūpaṃ mahāpravarapāṭhādavagatantavyam . tatra mahāntaḥ pravarā ekadvitripañcārṣeyā ūnapañcāśadeva te ca saptānāṃ gotrāṇāṃ gaṇaśa ucyante . tāvataivāpekṣitasiddheḥ . yathā vatsānāṃ bhārgavacyavanāpluvānaurvajāmadagnyeti 1 vidānāṃ bhārgavacyavanāpluvānavaurvavideti 3 . ārṣṭiṣeṇānāṃ bhārgavacyavanāpluvānaurvārṣṭi ṣeṇeti 2 . jāmadagnyānāṃ bhārgavacyavanāpluvānaurvajāmadagnyeti 4 . ete samānapravarāḥ . arghādhikarṣitulyatvāt . yāskānāṃ bhārgavavītahavyasāvedaseti 5 . mitradhruvāṇāṃ bhārgavavādhryaśvadaivodāseti 6 . vaiṇyānāṃ bhārgavavaiṇyapārtheti 7 . ete bhārgavānuvṛttāvapi na mithaḥ samānapravarāḥ bhṛguṃ muktveti vacanāt . śunakānāṃ śaunaketi vā gārtsamadeti vā . atra gotra pravarabhedopayogitvena pakṣe pravaraikyādavivāhaḥ . ete sapta bhṛgavaḥ . athāṅgirasā gautamā bhāradvājāḥ śuddhāśveti trividhāḥ . teṣu gautamāstāvat . āyāsyānāmāṅgirasāyāsya gautameti 1 . śāradvatānāmāṅgirasaśāratadvatagautameti 2 . kaumaṇḍakānāmāṅgirasaudakyakākṣīvata gautamakaumaṇḍeti 3 . dīrghatamānāmāṅgirasaudakyakākṣīvatagautamadairvyatameti 4 . kāreṇupālānāmāṅgirasa gautamakāreṇupāleti 5 . vāmadevānāmāṅgirasagautamavāmadeveti 6 . auśasānānāmāṅgirasauśasanagautameti 7 . ete sapta gautamāṅkirasāḥ samānapravarāḥ ardhādhikarṣitulyatvāt . bhāradvājānāmāṅgirasabārhaspatyabhāradvājeti 1 . raukṣāyaṇānāmāṅgirasabārhaspatyabhāradvāja cāndanamātṛvacaseti . gargāṇāmāṅgirasavārhaspatyabhāradvājagārgyaśainyeti . āṅgirasagārgya śainyeti vā 3 . traya ete bharadvājāṅgirasāḥ samānapravarāḥ arghādhikarṣitulyatvāt . gārgyāṇāṃ tryārṣeyapakṣe'rdhādhikarṣitulyatvābhāve'pi pakṣe samānapravaratvādbhāradvājairavivāhaḥ . viṣṇuvṛddhānāmāṅgirasapaurukutsajāmadagnyeti 1 . kāṇvānāmāṅgirasājamīḍhakāṇveti 2 . haritānāmāṅgirasāmbarīṣa yauvanāśveti 3 . sāṃkṛtīnāmāṅgirasasāṃkṛtyagauravīteti 4 . rathītarāṇāmāṅgirasavairūpyarathītareti 5 . mudgalānāmāṅgirasa bhārmyāśvamaudgaleti 6 . kapīnāmāṅgirasāmakṣayyavārkṣayyeti 7 . ete sapta śuddhāṅgirasāḥ bhinnapravarāḥ āṅgirasānuvṛttāvapi āṅgirasammuktveti vacanāt . atrīṇāmātreyārcanānasaśyāvāśveti 1 . gabiṣṭhirāṇāmpatreyārcanānasa gaviṣṭhireti 2 . babhrūdakānām ātreyārcanānasababhrūdaketi 3 . mudgalānāmātreyārcanānasapaurvatitheti 4 . ete catvāraḥ samānapravarāḥtulyarṣitvāt . kāśyapānāṃ kāśya pāvatsāranaidhruveti 1 . rebhāṇāṃ kāśyapāvatsāraraibheti 2 . śāṇḍilyānāṃ kāśyapāvatsāraśāṇḍilyeti 3 . kāśya pāvatsāravaideti vā kāśyāvatsārāsiteti vā śāṇḍilyāsitadevaleti vā iti caturdhā pravarāḥ . laugākṣīṇāṃ kāśyapāvatsāravāsiṣṭheti 5 . ete samānapravarāḥ . kāśyapānuvṛtteḥ caturthapravare kāśyapānuvṛttyabhāve'pi tribhiḥ pravaraiḥ samānapravaratvāt kāśyapairavivāhaḥ . laugākṣīṇāṃ vāsiṣṭhapadānuvṛttyā dvyāmuṣyāyaṇatvādvasiṣṭhairavivāhaḥ . vasiṣṭhānāṃ vāsiṣṭheti 1 . kuṇḍinānāṃ vāsiṣṭhamaitrāvaruṇa kauṇḍinyeti 2 . upamanyūnāṃ vāsiṣṭhendrapramadabhāradvasviti 3 . parāśarāṇāṃ vasiṣṭhaśaktiparāśareti 4 . ete vāsiṣṭhāścatvāraḥ samānapravarāḥ vasiṣṭhānuvṛtteḥ . kuśikānāṃ vaiśvāmitradaivarātaudaleti 1 . rauhitānāṃ vaiśvāmitrāṣṭakarohiteti 2 . rautthakānāṃ viśvāmitrarautthaka raivateti 3 . viśvāmitrāṇāṃ vaiśvāmitrārasadevataraseti 4 . mauñjāyanānāṃ viśvāmitramadhucchandamauñjeti 5 . dhanañjayānāṃ vaiśvāmitramādhucchandasadhanañjayeti 6 . katakānāṃ vaiśvāmitrakātyākṣīleti 7 . indrakauśikānāṃ viśvāmitrendrakauśiketi 8 . aghamarṣaṇānāṃ vaiśvāmitrāghamarṣaṇakauśiketi 9 . paurāṇāṃ vaiścāmitrapaurāṇeti 10 . eteṣāṃ daśānāṃ kuśikānāṃ viśvāmitrapadānuvṛttermithaḥ samānapravaratvam . agastīnāmagastidārḍhyacyutedhmavāheti . dārbhavāhānāmagastyāgastyadārḍhyacyutadārbhavāheti 1 . sāmbhavāhānāmāgastyadārḍhyacyutasāmbhavāheti 2 . somavāhanānāmāgastyadārḍhyacyuta somavāheti 3 . yajñavāhānāmāgastyadārḍhyacyutayajñavāheti 4 . caturṇāmagastīnāmāgastyapadānuvṛttyā mithaḥ samānapravaratvamiti pravaranirṇayaḥ . atra saṃgrahaślokāḥ . eko'pi caṃ muniryeṣāṃ pravareṣvanuvartate . sagotrāstemithojñeyā bhṛgumaṅgirasaṃ vinā . śunakāḥ syurgṛtsamadaiḥ kāśyapaiḥ śāṇḍilā api . bhāradvājāstathā gargāḥ pakṣe tulyarṣidarśanāt . yadvā . cyavano gotamo'gastyobharadvājo'trikaśyapau . viśvāmitrovaśiṣṭhaśca yadgaṇapravareṣvamī . vartante te sagotrāḥ syuḥ kaśyapaiḥ śāṇḍilāstathā . śunakāḥsyurgṛtsamadairbhāradvājaiśca gargakā iti . atra pramādena samānagaṇagotrapravarakanyodvāhe jñānottarakālaṃ mātṛvadenāmbibhṛyāt . garbhaścedutpannaḥ sa na duṣyati . kāśyapo bhavati gotreṇa . jñātvā gacchan gurutalpagaḥ . tadutpannaścaṇḍālavadbhavati . śrāddhamapi sagotrapravarāya na deyamityāhuḥ . pravaravijñānāt vihīno bhavati etatsamastaṃ saṃpradhārya niścitaṃ dāsyāmīti teṣāmukta te gṛhaṅgacchanti .
     tatraiva atha matāntaram . sarve samānagotrāḥsyuriti gāṇagāriḥ . kathaṃ hyāprīsūktāni bhaveyuḥ . kathaṃ prayājā ityapi . nānāgotrāḥ syuriti śaunakaḥ . tantrāṇāṃ vyāpitvāt gṛhapatigotrānvayāviśeṣāt . tasya rāddhiranurāddhiḥ . sarveṣāṃ pravarāstvāvarteran āvāpadharmitvāt . jāmadagnyā vatsādayaḥ pañcārṣeyāḥ . yathā bhārgavāpnavānaurvajāmadagnyeti . vatsaśrīvatsayośca tathaiva . ārṣṭiṣeṇānāṃ bhārgavacyavanāpnuvānaurvārṣṭiṣeṇeti . vidānāṃ bhārgavacyavanāpnuvānaurvavideti . yāskavādhūlamaulamaukaśārkarākṣisārṣṭisāvarṇiśālaṅkāyanadaivantyāyanānāṃ bhārgavavaitahavyasāvedeti . śainyānāṃ bhārgavaśainyapārtheti . mitrayūnāṃ bhārgavadaivodāsavāddhryaśveti . śunakānāṃ bhārgavaśaunakagātrsamadeti . gautamānāmāṅgirasāyāsyagautameti utathyānāmāṅgirasautathyagautameti . rāhugaṇānāmāṅgirasarāhugaṇagautameti . somarājikīnāmāṅgirasasaumarājigautameti . vāmadevānāmāṅgirasavāmadevagautameti . vṛhadukthānāmāṅgirasabārhadukthagotameti . pārṣadaśvānāmāṅgirasapārṣadaśvavairūpeti . aṣṭādaṃṣṭrā ityeke bruvate atītyāṅgirasam . aṣṭādaṃṣṭrāpaurukutsatrāsadasyaveti . ṛkṣāṇāmāṅgirasavārhaspatyabharadvājavāndanamātṛvacaseti . kakṣīvatāmāṅgirasagautamauśijakākṣīvateti . dīrghatamasāmāṅgirasautathyadairghatamaseti . bhāradvājāgniveśyānāmāṅgirasavārhaspatyabhāradvājeti . mudgalānāmāṅgirasabhārmyaśvamaudgalyeti . tārkṣyaṃ haike bruvate atītyāṅgirasaṃ tārkṣyabhārmyaśvamaudgaleti . viṣṇuvṛddhānāmāṅgirasapaurukutsatrāsadasyaveti . gargāṇāmāṅgirasa vārhaspatyabhāradvājagargaśainyeti . āṅgirasaśainyagārgeti vā . haritakutsapiṅgaśāṅkhadarbhabhaimagavānām āṅgirasāmbarīṣayauvanāśveti saṅkṛtipūtimāṣataṇḍiśaṅkhabhaumagavānām āṅgirasagauruvītasāṃkṛtyeti . śāktigauruvīta sāṃkṛtyeti vā . kāṇvānāmāṅgirasājamīḍhakāṇveti . ghoramihaike bruvate atītyājamīḍham . āṅgirasaghorakāṇveti . kapīnāmāṅgirasāmakṣayyavārkṣayyeti . atha śauṅgaśaiśirayaḥ . bharadvājāḥ syuḥ śuṅgāḥ katāḥ śaiśirayaḥ . teṣāmubhayataḥ pravṛṇīte ekamitarodvāvitaraḥ trīnitaraḥ . na hi caturṇāṃ pravaro'sti na pañcānām . āṅgirasavārhaspatyabhāradvājetyādi . kapī prasiddhāvuditāviha dvau svatantra ekastvaparo'svatantraḥ . tatra svatantrasya kapervivāhaṃ mitho bharabhājakulena cāhuḥ . athātrīṇāmātreyārcanānasaśyāvāśveti . gaviṣṭhirāṇāmātreyagāviṣṭhirapaurvatitheti . vikitagālavakālavamanutantukuśikānāṃ vaiśvāmitradevarātaudaleti . śraumatakāmakāyanānāṃ vaiśvāmitradevaśravasadaivodāseti . dhanañjayānānāṃ vaiśvāmitramādhucchandasa dhānañjayeti . ajānāṃ vaiśvāmitramādhucchandasarauhiṇeti . pūraṇavāridhāpayantānāṃ vaiśvāmitradevarātapaurāṇeti . katānāṃ vaiśvāmitrakātyākṣīleti . aghamarṣaṇārnā vaiśvāmitrāghamarṣaṇakauśiketi . reṇūnāṃ vaiśvāmitragāthinaraiṇaveti . veṇūnāṃ vaiśvāmitragāthinavaiṇaveti . śālaṅkāyanaśālākṣalohitākṣalohitajahnūnāṃ vaiśvāmitramādhucchandasadhānañjayeti śālaṅkāyanakauśiketi vā . kāśyapānāṃ kāśyapāvatsārāsiteti . nidhruvāṇāṃ kāśyapāvatsāranaidhruveti . rebhāṇāṃ kāśyapāvatsāraraibhyeti . śāṇḍilānāṃ kāśyapāvatsāradaivaleti śāṇḍilāsitadaivaleti vā . vāsiṣṭhavasiṣṭhānāṃ yo'nyaupamanyuparāśarakuṇḍinebhyaḥ . upamanyūnāṃ vāsiṣṭhābharadvasvindrapramadeti . parāśarāṇāṃ vāsiṣṭhaśaktiparāśareti . kuṇḍinānāṃ vāsiṣṭhamaitrāvaruṇakauṇḍinyeti . agastīnāmāgastyadārḍhācyutedhmavāheti . somavāhānāmāgastyadārḍhyacyutasaumavāheti . purohitapravaro rājñām . atha yadi sārṣṭyaṃ pravṛṇīran . mānaveḍapaurūravaḥkutseti śastrāṇi . tānyadakṣiṇāni . teṣāmante jyotiṣṭomaḥ pṛṣṭyaśamanīyasahasradakṣiṇaḥ . anyo vā prajātadakṣiṇaḥ . dakṣiṇācetā pṛṣṭvā śamanoyeranniti vijñāyate . sa eva hetuḥ prakṛtibhāve . bhṛgūṇāṃ na vivāho'sti caturṇāmāditomithaḥ . śainādayastrayasteṣāṃ vivāho mitha iṣyate . yasmāt vai gautamādīnāṃ vivāhoneṣyate mithaḥ . dīrghatamastathautathyaḥ kakṣīvāṃścaiva gotrajaḥ . bharadvājāgnivaiśyarkṣāḥ śauṅgāḥ kātyāśca śaiśirāḥ . ete samānagotrāḥ syurgargāneke vadanti vai . pṛṣadaśvāmudgalā viṣṇuvṛddhāḥ kāṇvo'gastyo hāritaḥ saṅkṛtiśca . yaskaścaiṣāṃ mitha iṣṭovivāhaḥ sarvairanyairjāsadagnyādibhiśca . dvyārṣeyāṇāṃ tryārṣeyasannipāte na vivāhaḥ . tryārṣeyāṇāṃ pañcārṣeyasannipāte na vivāhaḥ . ete samānagotrāḥ syurviśvāmitro'nuvartate . atrayaśca vasiṣṭhāśca kaśyapāśca pṛthak pṛthak . jamadagnirgautamaśca bharadvājo'trayastathā . viśvāmitraḥ kaśyapaśca vasiṣṭho'gastayo'ṣṭamāḥ . saptānāmṛṣīṇāmagastyaṣṭamānāṃ yadapatyaṃ tadgotramityācakṣate ekaeva ṛṣiryāvat pravareṣvanuvartate . tāvat samānagotrāḥ syurbhṛgumaṅgirasaṃ vinā . vasiṣṭhau dvau ca vijñeyau brahmaputro'tha śāpataḥ . maitrāvaruṇirityeva vāsiṣṭhovigrahāntarāt . brahmātmajācchaktiparāśaravyāsaśukādayaḥ . jñeyo vivekastvanayordvitīyāt kuṇḍinādayaḥ . ataeva bhinnaśarīratvāt bhinnagotrapravaratvācca vasiṣṭhavāsiṣṭhagaṇayorvivāhaḥ . jāmadagnyaviśvāmitrāṇāṃ devarātavarjaṃ sarvatra vivāhaḥ . atriviśvāmitrāṇāṃ dhanañjayavarjaṃ sarvatra vivāhaḥ iti pravaranirṇayaḥ .
     atha sautrapravarāḥ tatraiva jāmadagnyāvītahavyāgārtsa madā vādhyraśvāvainyā gautamāḥ bharadvājāḥ kapayohārītāḥ kāṇvā virūpā maudgalā viṣṇuvṛddhā ātra yā viśvāmitrāḥ kaśyapā vāsiṣṭhā āgastyā ityaṣṭādaśa gaṇāḥ syuḥ . āditaḥ pañcagaṇā bhṛgavo bhavanti . bhṛgujāmadagnyā vatsaśrīvatsacyavanāpnavānāḥ . aurvasāvarṇijīvantijāvālyatiśāṭyāyanavairohitthāvaṭamaṇḍuprācīnayogyārṣṭiṣeṇānāṃ bhṛgavo na mitho vivāhyāḥ . vītahavyayāskavādhūlamaunamaukasāvedasā bhṛgavo na mitho vibāhyāḥ . gārtsamadaśaunakau bhārgavau na mitho vivāhyau . vādhryuśvamitrayavau bhārgavau na mitho vivāhyau . vaiṇyapārthau bhārgavau na mitho vivāhyau . āṅgirasāyāsyautathyauśijakākṣīvatavāmadevavṛhadukthyāntā gautamā na mitho vivāhyāḥ . āṅgirasavārhaspatyabhāradvājakukkuṭāgniveśyaujjāpanasarvastambastambaśuṅgakataśaiśiripakṣiṛkṣavāndanamātṛvacasasvatantrakapigārgyakapiśainyāntā bharadvājā na mitho vivāhyāḥ . āṅgirasakathyamahāyokṣājaḥ kathavaṃśyā na mitho vivāhyāḥ . āṅgirasamauhapitāmbarīṣayauvanāśvamāndhātṛśaṅkhapiṅgadarbhakutsahāritāḥ na mitho vivāhyāḥ . āṅgirasājamīḍhakaṇvā na mitho vivāhyāḥ . āṅgirasavirūpapṛṣadaśvarathītarāṣṭādaṃṣṭrā virūpāḥ na mitho vivāhyāḥ . āṅgirasamaudgalyaṛkṣavomudgalā na mitho vivāhyāḥ . āṅgirasaviṣṇuvardhanatrāsadasyavāghamarṣaṇabhadraṇamadraṇavādarāyaṇaupamityaupagavisātyakisātyakāmyāruṇinitundayāviṣṇuvardhā na mitho vivāhyāḥ ātreyārcanānasaśyāvāśvagaviṣṭhiradhanañjayātithisumaṅgalavāmarathyavījavāpyamudgalāntā ātreyā na mitho vivāhyāḥ . viśvāmitradevarātacikitamanudantvaulakibālakiyajñavalkolūkalavṛhadagnibabhruśālaliśyālāyanaśyālaṅkāyanakālava vaudaraśraumatakāmakāyanadaivaśravasājyamādhucchandasadhanañjayāṣṭakalohitapūraṇapāridhāyāghamarṣaṇakauśikakatasūnupanasadhūmrajaṭharavāvalaukahavyāgnidaivyantā viśvāmitrā na mitho vivāhyāḥ . kāśyapāvatsāranaidhravarebharaibhaśāṇḍilyaśāṇḍilyadaivarātāsitāntāḥ kāśyapā na mitho vivāhyāḥ . vasiṣṭhaśaktiprarāśaravāsiṣṭhā na mitho vivāhyāḥ . āgastyadārḍhyacyutedhmavāhadārbhavāhasāmbhavāhasomavāhayajñavāhāntā agastayo na mitho vivāhyāḥ . evaṃ pravarajñānasya vivāhopayogitoktā . asya homaviśeṣopayogitā'pi ārṣeyaśabde vakṣyate . nirṇayasindhau atra kaścidviśeṣa ukto yathā . atha gotrāṇi pravarāścocyante . tatra baudhāyanaḥ gotrāṇāṃ tu sahasrāṇi prayutānyarbudāni ca ūnapañcāśadevaiṣāṃ pravarā ṛṣidarśanāt .
     tatra sapta bhṛgavaḥ vatsā vidā ārṣṭiṣeṇā yaskā mitrayavāvainyāḥ śunakā iti 7 . vatsānāṃ bhārgavacyabanāpnavānaurvajāmadagnyeti 1 . bhārgavaurvajāmadagnyeti vā bhārgavacyavanāpnavāneti vā . vidānāṃ pañca bhārgavacyavanāpnavānorvavaideti 2 . bhārgakaurvajāmadagnyeti vā etau dvau jāmadagnyasaṃjñau . ārṣṭiṣeṇānām mārgavacyavanāpnavānārṣṭiṣeṇānūpeti . bhārgavārṣṭiṣeṇānūpeti vā . eṣāntrayāṇāṃ parasparamavivāhaḥ . vātsyānām bhārgavacyavanāpnavāneti vatsapurodhasayoḥ pañca bhārgavacyavanāpnavānavātsyapaurodhaseti . vaijavananimatithayoḥ pañca bhārgavacyavanāpnavānavaijavananaimatitheti . ete trayaḥ kvacit eṣāmapi pūrvairavivāhaḥ . atra tattadgaṇasthāṛṣayo'nyaśca viśeṣa statkṛte pravaradarpaṇe jñeyaḥ . yaskānām bhārgavavaitahavyasāvedaseti . mitrayūnām bhārgavavādhyraśvadivodāsati . bhārgavacyavanadivodāseti vā vādhyraśvetyeko vā . vainyānāṃ bhārgavavainyapārtheti . etaeva śyaitāḥ . śunakānāṃ śunaketi vā gārtsamadeti vā bhārgavagārtsamadeti dvau vā bhārgavaśaunahotragārtsamadeti trayo vā . vedaviśvajyotiṣāṃ bhārgavavedavaiśvajyotiṣeti . śāṭharamāṭharāṇāṃ bhārgavaśāṭharamāṭhareti etau dvau kvacit yaskādīnāṃ svagaṇantyaktvā sarvairvivāhaḥ . taduktaṃ smṛtyarthasāre yaskāmitrayavāvainyāḥ śunakāḥ pravaraikyataḥ . svaṃ svaṃhitvā gaṇaṃ sarve vivaheyuḥ parāvarairiti .
     athāṅgirasaḥ te gautamāḥ bharadvājāḥ kevalāṅgirasaśceti tridhā . atra gotamā daśa āyāsyāḥ śaradvantaḥ kaumaṇḍādīrghatamasaḥ auśanasaḥ kāreṇupālāḥ rāhugaṇāḥ somarājakāḥ vāmadevāḥ vṛhadukthāśceti tatrāyāsyānām āṅgirasāyāsyagautameti śaradvatām āṅgirasagautamaśāradvateti . kaumaṇḍānāṃ āṅgirasautathyakākṣī vaditi gautamakaumāṇḍeti vā . āṅkirasānāmāyāsyauśijagautamakākṣīvaditi vā āṅgirasautathyagotamauśijakākṣīvaditi vā . āṅgirasauśijakākṣīvaditi trayo vā . dīrghatamasām āṅgirasautathyakākṣīvatagautamadairghatamaseti āṅgirasautathyadairghatamaseti trayo vā . auśanasānām āṅgirasagautamauśanaseti trayaḥ . kāreṇupālānām āṅgirasagautamakāreṇupāleti trayaḥ rāhugaṇānāṃ āṅgirasarāhūgaṇagautameti . somarājakānām āṅgirasasomarājakagautameti . vāmadevānām āṅgirasavāmadevyagautameti vṛhadukthānām āṅgirasavārhadukthagautameti . āṅgirasavāmadevavārhaduktheti vā . utathyānāmāṅgirasautathyagautameti . auśijānāmāṅgirasauśijakākṣīvadityāpastamvaḥ . āṅgirasāyāsyauśijagautamakākṣīvaditi kātyāyanaḥ . etau dvau kvacit raghuvāṇām . āṅgirasarāghuvana gautameti kecit . tatra mūlaṃ cintyam . eṣāṃ sarveṣāṃ gautamānāmavivāhaḥ .
     atha bharadvājāḥ te catvāraḥ . bharadvājā gargāṛkṣāḥkapaya iti bharadvājānāmāṅgirasavārhaspatyabhāradvājeti trayaḥ . gargāṇāmāṅgirasavārhaspatyabhāradvājaśainyagārgyeti pañca . āṅgirasaśainyagārgyeti vā antyayorvyatyayo vā . bhāradvājagārgyaśainyeti vā . gargabhedānām āṅgirasataittirakāpibhuveti ṛkṣāṇāṃ kapilānāṃ cāṅgirasavārhaspatyabharadvājavāndanamātṛvacaseti pañca . āṅgirasavāndanamātṛvacaseti trayo vā . kapilānāmāṅgirasāmahīyavaṛkṣayaseti . ātmabhuvām āṅgirasabhāradvājavārhaspatyamantravarātmabhuveti pañca . ayaṃ kvacit bharadvājānāṃ sarveṣāmavivāhaḥ .
     atha kevalāṅgirasaḥ haritānām āṅgirasāmbarī ṣayauvanāśveti . ādyomāndhātā vā . kutsānām āṅgirasamāndhātṛkautseti . kaṇvānāmāṅgirasājamīḍhakāṇveti āṅgirasaghorakāṇveti vā . rathītarāṇāmāṅgirasavairūparāthītareti āṅgirasavairūpapārṣadaśveti vā . aṣṭādaṃṣṭrapārṣadaśvavairūpeti vā . antyayorvyatyayo vā . mudgalānāmāṅgirasabhārmyāśvamaudgalyeti ādyastārkṣyo vā āṅgirasatāvimaudgalyeti vā . viṣṇuvṛddhānāmāṅgirasapaurukutsatrāsadasyaveti . eṣāṃ svagaṇaṃ vihāya sarvairvivāho bhavati . haritakutsayostu na bhavati .
     athātrayaḥ te catvāraḥ ātreyāḥ vādbhutakāḥ gaviṣṭhirāḥ mudgalā iti . ādyānāmātreyārcanānasaśyāvāśveti . vādbhutakānām ātreyārcanānasavādbhutaketi . dhanañjayānām ātreyārcanānasadhānañjayeti kvacit . gaviṣṭhirāṇāmātreyārcanānasagaviṣṭhireti . ātreyagāviṣṭhirapaurvātitheti vā . mudgalānāmātreyārcanānasapaurvātitheti . vāmarathyasumaṅgalavaijavāpānāmātreyārcanānasatitheti ātreyārcanānasagāviṣṭhirevi vā . sumaṅgalānām atrisumaṅgalaśyāvāśveti kecit . atreḥ putrikāputrāṇām ātreyavāmarathyapautriketi . atrīṇāṃ sarveṣāmavivāhaḥ .
     atha viśvāmitrāḥ te daśa kuśikāḥ lauhitāḥ raukṣakāḥ kāmakāyanāḥ katāḥ dhanañjayāḥ adhamarṣaṇāḥ pūraṇāḥ indrakauśikā iti kuśikānāṃ viśvāmitradevarātaudaleti . lauhitārnā viśvāmitrāṣṭakalauhiteti . antyayorvyartyayo vā vaiśvāmitramādhucchandasāṣṭaketi vā . viśvāmitrāṣṭaketi dvau vā . raukṣakāṇāṃ vaiśvāmitragāthinaraivaṇeti vaiśvāmitraraukṣakaraivaṇeti vā . kāmakāyanānāṃ vaiśvāmitradevaśravasadaivataraseti vā . ajānāṃ vaiśvāmitramādhucchandasājeti vaiśvāmitrāśmarathavādhūleti vā aghamarṣaṇānāṃ vaiśvāmitrāghamarṣaṇakauśiketi . pūraṇānāṃ vaiśvāmitrapauraṇeti dvau vā . vaiśvāmitradevarātapūraṇeti vā indrakauśikānāṃ viśvāmitrendrakauśiketi dvau . dhanañjayānāṃ viśvāmitramādhucchandasadhānañjayeti . vaiśvāmitramādhucchandasāghamarṣaṇeti vā katānāṃ vaiśvāmitrakātyākṣīleti ete vaudhāyanoktāḥ . rauhiṇānāṃ vaiśvāmitramādhucchandasarauhiṇeti . reṇūnāṃ vaiśvāmitragāthinaraiṇaveti . janhūnāṃ vaiśvāmitraśālaṅkāyanakauśiketi . āśmarathyānāṃ vaiśvāmitrāśmarathyavādhūleti . veṇūnāṃ vaiśvāmitragāthinavaiṇaveti ete āśvalāyanāmātsyoktāḥ anyaistvanye'pi ṣaḍhgaṇā ūktāḥ te'nyatra tatkṛtau jñeyāḥ eṣāṃ viśvāmitrāṇāmavivāhaḥ .
     atha kaśyapāḥ te pañca nidhruvāḥ kaśyapāḥ śaṇḍilāḥ rebhāḥ laugākṣayaśca . nidhruvāṇāṃ kāśyapāvatsāranaidhruveti . kaśyapānāṃ kāśyapāvatsārāsiteti . rebhāṇāṃ kāśyapāvatsāraibheti . śaṇḍilānāṃ kāśyapāvatsaraśāṇḍilyeti . antyasthāne devalovāsito vā . śāṇḍilāsitadebaleti vā . kaśyapāsitadetaleti vā . antyayorvyatyayo vā devalāsiteti dvau vā . laugākṣīn vakṣyāmaḥ . eṣāṃ kaśyapānāmavivāhaḥ .
     atha vasiṣṭhāḥ te pañca vasiṣṭhāḥ kuṇḍināḥ upamanyavaḥ parāśarāḥ jātūkarṇyāśceti . vāsiṣṭhendrapramadābharadvasviti vāsiṣṭhetyekaṃ vā . kuṇḍinānāṃ vāsiṣṭhamaitrāvaruṇakauṇḍinyeti . upamanyūnāṃ vāsiṣṭhendrapramadābharadvasviti . vāsiṣṭhābharadvasvindrapramadeti vā . ādyayorvyatyayo vā parāśarāṇāṃ vāsiṣṭhaśāktyapārāśaryeti . jātūkarṇyānāṃ vāsiṣṭhānāṃ sarveṣāmavivāhaḥ . antyasyā'tribhiśca .
     athāgastyāḥ te catvāraḥ idhmavāhāḥ sāmbhavāhāḥ somavāhāḥ yajñavāhāśceti ādyānām āgastyadārḍhyacyutaidhmavāheti āgastyeko vā . somavāhānām āgastyadārḍhyacyutasomavāheti . sāṃbhavāhānāṃ sābhavāho'ntyaḥ ādyau pūrvakāveva somavāhānāṃ tadantāstrayaḥ darbhavāhānāṃ tadantāstrayaḥ .
     agastīnāmāgastyamāhendramāyobhuveti pūrṇamāsānām āgastyapaurṇamāsapāraṇeti . himodakānām āgastyahaimacarcihaimodaketi . pāṇikānāmāgastyapaināyaka pāṇiketi . ete ṣaṭ kvacit . agastīnāṃ sarveṣāmavivāhaḥ .
     atha dvigotrāḥ śauṅgaśaiśirīṇām āṅgirasavārhaspatyabhāradvājakātyākṣīleti pañca kātyākṣīlayoḥ sthāne śauṅgaśaiśirī vā āṅgirasakātyākṣīleti trayo vā eṣāṃ bharadvājairviśvāmitraiścāvivāhaḥ . evaṃ kapilānāṃ katānāñca saṃkṛtipūtimāṣādīnām āṅgirasagauruvītasāṃkṛtyeti śātyagauruvītasāṃkṛtyeti vā eṣāṃ svagaṇasthairvasiṣṭhaiḥ śauṅkaśaiśirairlaugākṣibhiścāvivāhaḥ . kaśyapairapīti prayogapārijāte . laugākṣīṇāṃ kāśyapāvatsāravāsiṣṭheti kāśyapāvatsārāsiteti vā ete'harvasiṣṭhā naktaṃ kaśyapāḥ eṣāṃ vasiṣṭhaiḥ kaśyapaiḥ saṃkṛtādyaiścāvivāhaḥ . devarātasya jāmadagnyairviśvāmitraiścāvivāha iti prayogapārijāte yaduktaṃ bahvṛcaśrutau yathaivāṅgirasaḥ sannupeyāttava putratām . āṅgirasojanmanāsyājīgartiḥ śrutaḥkaviritthaṅgirasagaṇasthatvena bhārgavajāmadagnatvasmṛterbādhāt . tena pratyakṣaśrutyā harivaṃśādismṛteśca bācāt tena dvau devarātau eka āṅgirasaḥ śrutyuktaḥ anyo bhārgavaḥ tayoḥ kalpabhede'pyāṅgirasena devarātena jāmadagnairbhavatyeva vivāhaḥ bhārgaveṇa tu neti tattvam . dhanañjayānāṃ viśvāmitrairatribhiścāvivāhaḥ jātūkarṇyānāṃ vasiṣṭhairatribhiścāvivāhaḥ evaṃ dattakrītakṛtrimasvayaṃdattaputrikāputrādīnām utpādakapālakayoḥ pitrorgotrapravarā varjyā iti pravaramañjarī nārāyaṇavṛttiprayogapārijātādayaḥ . atra sarvatropapattayaḥ mūlaṃ ca tatkṛte pravaradarpaṇe jñeyamiti dik . kṣatriyavaiśyayostu purohitagotrapravarāveveti sarvasiddhāntaḥ yadyapi bahvṛcapariśiṣṭe kapibharadvājayorvivāha uttastathāpi bharadvājāścaṃkapayogargāraukṣāyaṇā ime . catvārī'pi bharadvājagotraikyānnānviyurmithaḥ . kapigargabharadvājāmithoraukṣāyaṇā dvijāḥ . nodvaheyuḥ sayotratvāt pravaraikyācca kutraciditi smṛtyarthasārādyakteravivāha eva tayoriti pravaramañjaryāṃ yadyapīdamuktam tathāpi bhṛgvaṅgirogaṇeṣu tu bhabatyeva yathā bahvṛ pariśiṣṭe baudhāyanaḥ eka evaṛṣiryāvatpravareṣvanuvartate . tāvatsamānagotratvamṛte bhṛgvaṅgirogaṇāt mādhavīye smṛtyantaraṃ pañcānāṃ triṣu sāmānyādavivāhastriṣu dvayoḥ . bhṛgvaṅgirogaṇeṣvevaṃ śeṣeṣveko'pi vārayediti evaṃ viśvādarśaprayogapārijātācāramādhavīyanirṇayasindhuprabhṛtiṣu bhṛgvaṅgirogaṇeṣu pañca praravāṇāṃ madhye triṣu sāmye . triṣu pravareṣu dvayoḥ sāmye'pi śeṣagotrāṇāmekarṣisāmye'pi samānapravaratvādavivāhyatvaṃ siddhametena anyūnānatiriktasaṃjñāsaṃkhyākatvena samānārṣatvaṃ yat raghunandanenoktaṃ tannirmūlatvādagrāhyaṃ baudhāyanādismṛti viruddhatvāttadarśanavijṛmbhitatvācca evaṃ vatsasāvarṇigotrapravareṣu āpnuvatpravaratvakathanamapi pravaradhyāvājñānavilasitam . adhikamārṣeyaśabde vakṣyate . ṛṣerayaṃ aṇ . ṛṣikṛtasmaraṇe . vede yanmantraṃ yena ṛṣiṇā kalpādau smṛtaṃ tanmantrasya tadārṣatvam . ārṣaṃ chandaśca daivatyaṃ viniyogastathaiva ca . veditavyaṃ prayatnena brāhyaṇena viśeṣataḥ yogiyā° .

ārṣadharma pu° na° karma° . 1 manvādiprokte dharme . ārṣaśabde 2 uktaārṣavivāhe ca .

ārṣabha tri° ṛṣabhasya vṛṣasyedam aṇ . vṛṣasamvandhini . yadanyagoṣu vṛṣabho vatsānāṃ janayecchatam . gomināmeva tat sarvaṃ moghaṃ skanditamārṣabham manuḥ ṛṣabhadeva carite na° .

ārṣabhi pu° ṛṣabhasyāpatyam iñ . ṛṣabhadevaputre cakravartini nṛpabhede .

ārṣabhī pu° ṛṣabhasyeyaṃ priyā aṇ ṅīp . 1 kapikacchvām rājani° . ṛṣasyeyam tulyākāratvāt aṇ ṅīp . vāyupurāṇokte madhyamārgasthavīthītrayamadhyevīthībhede airāvatīśabde vivṛtiḥ

ārṣabhya pu° ṛṣabhasya prakṛtiḥ ñya . vṛṣabhatāyogye vatse vatso hi vayaḥkrameṇa vṛṣabhatāṃ prāptotīti tasya vṛṣabha prakṛtitvāt tathātvam

ārṣikya na° ṛṣireva ṛṣikaḥ ṛṣikasya bhāvaḥ puro° yak . ṛṣidharme

ārṣiṣeṇa pu° strī ṛṣiṣeṇasya gotrāpatyam vidā° añ . ṛṣiṣeṇa ṛṣergotrāpatye striyāṃṅīp . ṛṣṭiṣeṇa iti vā gaṇe pāṭhe ārṣṭiṣeṇastadapatye ārṣaśabde pravaranirṇaye udā° .

ārṣeya na° ṛṣīṇāṃ samūhaḥ ḍhak . ṛṣigaṇarūpe pravara bhede tajjñānasya vivāhopayogitā ārṣaśabde uktā . homabhedopayogitā'pi pravarādhyāye darśitā yathā . pravarān vyākhyāsyāma ārṣeyaṃ vṛṇīte bandhoreva naityatho santatyā iti vijñāyate taduvai na manuṣyairārṣeyaṃ vṛṇīta ṝṣibhirevārṣeyaṃ vṛṇīta iti vijñāyata ārṣeyamanvācaṣṭa ṛṣiṇā hi devāḥ puruṣamanubudhyanta ityukramya . yovā anyaḥsannathānyasyārṣeyaṃ pravṛṇīte sa vā asyata ṛṣiriṣṭaṃ vītaṃ vṛṅkta iti vijñāyate . trīn vṛṇīte mantrakṛto--vṛṇīte yatharṣimantrakṛto vṛṇīta iti vijñāyate' thaikeṣāmekaṃ vṛṇīte dvau vṛṇīte trīn vṛṇīte na caturovṛṇīte na pañcātipravṛṇīta iti vijñāyate . tata ūrdhvā nadhvaryurvṛṇīte sutarervācohoteti vijñāyate . purohitasya pravareṇa rājā pravṛṇīta iti vijñāyate . bhṛgūṇāmevāgrevyākhyāsyāmo jāmadagnyāvatsāsteṣāṃ pañcārṣeyaḥ pravarobhārgavacyavanāpnavānaurvajāmadagnyeti jamadagnivadūrvavadāpnavānavaccyavanavadbhṛguvaditi tryarṣeyamuhaike bhārgavaurvajāmadagnyeti jamadagnivadūrvavadbhṛguvadityeṣa vā vikṛtaḥ . sāvarṇijīvantijābālaitiśāsanavairohitthāvaṭamaṇḍuprācīnayogyānāmathārṣṭiṣeṇānāṃ pañcārṣeyo bhārgavacyavanāpnavānārṣṭiṣeṇānūpeti . anūpavadṛṣṭiṣeṇavadāpnuvānavaccyavanavadbhṛguvaditi tryārṣeyamuhaike bhārgavārṣṭiṣeṇānūpeti anūpavadṛṣṭiṣeṇavadbhṛguvaditi . atha vītahavyā yāskavādhūlamaunamaukāsteṣāṃ tryārṣeyo bhārgavavītahavyasāvedaseti savedovadvītahavyavadbhṛguvaditi . gātrsamadāḥ śunakāsteṣāmekārṣeyo gārtsamadeti hotā vadati gṛtsamadavat ityadhvaryuḥ atha vādhryaśvāmitrayavasteṣāmekārṣeyo vādhyraśveti hotā vadati vadhryaśvavadityadhvaryuḥ . atha vainyāḥ pārthāsteṣāṃ tryārṣeyo bhārgavavainyapārthivyeti . pṛthivīvadvenavadbhṛguvaditi . ime bhṛgavovyākhyātāḥ . athāto'ṅgirasāmāyāsyāgotamāsteṣāṃ tryārṣeyaāṅgirasāyāsyagotameti . gotamavadayāsya vadaṅgirovaditi . athau tathyāgautamāsteṣāṃ tryārṣeya āṅgirasautathyagautameti gotamavadutathyavadaṅgirovaditi . athauśijāgotamāsteṣāṃ tryārṣeyaḥ āṅgirasauśijakākṣīvaditi kakṣīvaduśijavadaṅgirovaditi . atha vāmadevā gautamāsteṣāṃ tryārṣeyaḥ āṅgirasavāmadevavārhaduktheti vṛhadukthavadvrāmadevavadaṅgirovaditi . athabharadvājānāṃ tryārṣeya āṅgirasabārhaspatyabhāradvājeti bharadvājavadvṛhaspativadaṅgirovadityeṣa vā vikṛtaḥ . kukkuṭāgniveśyojjāyanānāṃ sarveṣāṃ ca stambastambhaśabdānāmatha dvyāmuṣyāyaṇānāṃ kulānām . yathā śuṅgaśaiśirayoḥ bhāradvājāḥ śuṅgāḥ katā śaiśirayasteṣāṃ pañcārṣeyaāṅgirasavārhaspa tyabhāradvājakātyākṣīvaditi akṣīvatkatavadbharadvājavadvṛhaspativadaṅgirovaditi tryārṣeyamuhaike āṅgirasakātyākṣīvaditi akṣīvatkatavadaṅgirovaditi . atha rukṣāṇāṃ pañcārṣeya āṅgirasavārhaspatyabhāradvājavāndanamātṛvacaseti . mātṛvacovadvandanavadbharadvājavadvṛhaspativadaṅgirovaditi tryārṣeyamuhaike āṅgirasavāndanamātṛvacaseti mātṛvacovadvandanavadaṅgirovaditi . atha kaponāṃtryārṣeya āṅgirasāmahīyavaurukṣayyeti urakṣayyavadamahīyuvadaṅgirovaditi . atha gargāṇāṃ tryārṣeya āṅgirasagārgyaśainyeti śinivadgargavadaṅgirovaditi . bharadvājamuhaike'ṅgirasaḥsthāne bharadvājagārgyaśainyeti śinivadgargavadbharadvājavaditi . atha haritānāṃ tryārṣeya āṅgirasāmbarīṣayauvanāśveti yuvanāśvavadambarīṣavadaṅgirovaditi . māndhātāramuhaike'ṅgirasaḥsthāne māndhātrāmbarīṣayauvanāśveti . yuvanāśvavadambarīṣavanmāndhātṛvaditi . atha kutsānāṃ tryārṣeya āṅgirasamāndhātrakautseti . kutsavanmāndhātṛvadaṅgirovaditi . athā gamīḍhāḥ kāṇvāsteṣāṃ tryārṣeya āṅgirasājamīḍhakāṇveti kaṇvavadajamīḍhavadaṅgirovaditi . atha virūpā rathītarāsteṣāṃ tryārṣeya āṅgirasavairūpapārṣadaśveti pṛṣadaśvavadvirūpavadaṅgirovaditi aṣṭādaṃṣṭramuhaike'ṅgirasaḥsthāna āṣṭādaṃṣṭra vairūpapārṣadaśveti pṛṣadaśvavadvirūpavadaṣṭādaṃṣṭravaditi . atha mudgalānāṃ tryārṣeya āṅgirasabhārmyaśvamaudgaleti mudgalavadbharmyaśvavadaṅgirovaditi . tṛkṣamuhaike'ṅgirasaḥsthāne tārkṣyabhārmya śvamaudgalyeti mudgalavadbharmyaśvavattṛkṣavaditi . atha viṣṇu vṛddhānāṃ tryārṣeya āṅgirasapaurukutsatrāsadasyaveti . trasadasyuvatpurukutsavadaṅgirovadityeṣa eva vikṛtaḥ . aghamarṣaṇamadraṇamadraṇavādarāyaṇaupamityaupagavisātyakisātyakāmyāruṇinitundonāmathātrīṇāṃ tryārṣeyaātreyārcanānasaśyāvāśveti śyāvāśvavadarcanānasavadatrivaditi . atha gaviṣṭhirāṇāṃ tryārṣeyaātreyārcanānasagāviṣṭhireti gaviṣṭhiravadarcanānasavadatrivaditi . athātithīnāṃ tryārṣeya ātreyārcanānasātitheti atithivadarcanānasavadatrivadityeṣa eva vā vikṛto vāmarathyasumaṅgalavījavāpī nām . atha viśvāmitrāṇāṃ devarātā'śvikitamanutantvaulakibālakhilyayajñavalkolūkavṛhadagnibabhruśālaliśālāvataśālaṅkāyanakālavāsveṣāṃ tryārṣeyo vaiśvāmitradevarātaudaleti . udalavaddevarātavadviśvāmitravaditi . atha śraumantakāmakāyanānāṃ tryārṣeyā vaiśvāmitradaivaśravasadaivataraseti devatarasavaddevaśravovadviśvāmitravaditi . athājānāṃ tryārṣeyo vaiśvāmitramādhucchandasājyeti . ajavanmadhuchandovadviśvāmitravaditi . atha dhāna ñjayānāṃ tryārṣeyo vaiśvāmitramādhucchandasadhānañjayeti dhanañjayanmavadhucchandovadviśvāmitravaditi . athāṣṭakālohitāsteṣāṃ dvyārṣeyo vaiśvāmitrāṣṭaketi . aṣṭakavadviśvāmitravaditi . atha pūraṇapāridhāpayantāsteṣāṃ dvyārṣayo vaiśvāmitrapauraṇeti pūraṇaravadviśvāmitravaditi . atha katānāṃ tryārṣeyo vaiśvāmitra kātyākṣīletiakṣīlavatkatavadviśvāmitravaditi . athāghamarṣaṇāḥ kuśikāsteṣāṃ tryārṣeyo vaiśvāmitrāghamarṣaṇakauśiketi kuśikavadaghamarṣaṇavadviśvāmitravaditi . atha kaśyapānāṃ tryārṣeyaḥ kāśya pāvatsāranaidhruveti nidhruvavadavatsāravatkaśyapavaditi . atha raibhāsteṣāṃ tryārṣeyaḥ kāśyapāvatsāraraibheti . rebhavadavatsāravatkaśyapavaditi . atha śāṇḍilānāṃ dvyārṣeyo devalāsiteti . asitavaddevalavaditi . tryārṣeyamuhaike kāśyapadevalāsiveti asitavaddevalavatkaśyapavaditi dvyārṣeyāstvevaṃ nyāyenaikārṣeyā vasiṣṭhā anyatra parāśarebhyo vāsiṣṭheti hotā vasiṣṭhavadityadhvaryustryārṣeyamuhaike vāsiṣṭhendrapramadābharadvasaveti abharadvasuvadindrapramadavadvasiṣṭhavaditi . atha parāśarāṇāṃ tryārṣeyo vāsiṣṭhaśāktyapārāśaryeti parāśaravacchaktivadvasiṣṭhavaditi atha kuṇḍinānāṃ tryārṣeyo vāsiṣṭhamaitrāvaruṇakauṇḍinyeti . kuṇḍinavanmitrāvaruṇavadvasiṣṭhavaditi . atha saṃṅkṛtipūtimāṣāṇāṃ tryārṣeyaḥśāktyasāṃkṛtyagauruvīteti . guruvītavatsaṃṅkṛtivacchaktivaditi . athā gastīnām ekārṣeya āgastyeti hotā'gastyavadityadhvaryustryārṣeyamuhaike āgastyadārḍhyacyutedhmāvāheti idhmavāhavat dṛḍhacyutavadagastivaditi . atha kṣatriyāṇāṃ yadvyahasārṣaṃ pravṛṇīranneṣa evaiṣāṃ pravaro mānaveḍapaurūravaseti purūravovadiḍavanmanuvaditi atha yeṣāmuha mantrakṛto na syuḥ purohita pravarāste pravṛṇīran atha yeṣāṃ syuḥ purohitapravarāste purohitapravarārṣe yāsteṣāṃ nyāyenaikārṣeyā eva viśāṃ vātsa preti hotā . vatsaprīvadadhvaryuḥ . athāprajñātabandhurācāryāmuṣya yaṇamanu prabravītācāryapravaraṃ pravṛṇītāhyuha tāṇḍina ekārṣeyaṃ sārvavarṇikaṃ samāmānanti mānaveti hotā manuvadityadhvaryurmānavyo hi prajā iti hi brāhmaṇam . evaṃ pravarabhedaṃ nirṇīya homaviśeṣopayogitā taduttaragranthe noktā . ārṣeyāṇi gṛhapateḥ pravaritvātmādīnāṃ mukhyānām āśva° śrau° ārṣeyavaraṇe gṛhapateḥ prathamaṃ varitvā ātmā dīnāṃ mukhyānāṃ pravṛṇīte iti vṛttiḥ . ṛṣiṃ kuṭasthamṛṣi mārabhya ayaṃ pravaraityartheḍhaki mūlapuruṣāvadhipravararṣibhedarṣeyā evāyaḥ yathoktaṃ athārṣeyaṃ pravṛṇīte ṛṣibhyayaivainametaddevebhyaśca nivedayatyayaṃ mahāvīryoyo yajñaṃ prāpaditi . tasmādārṣeyaṃ pravṛṇīte parastādarvāk pravṛṇīte . parastāddhya rvācyaḥ prajāḥ prajāyante jyāyasaspataya u caidhaitaṃ nihnutaidaṃ hi pitaivāgre'thāputro'tha pautrastasmātparastādarvāk pravṛṇīte . sa ārṣeyamuktvāha śata° brā° . hotṛkarta pravaro vidhīyate . tatra dharmaviśeṣamāha parastāditi tasminnārṣeyapravaraṇe kūṭasthamṛṣimārabhya tatputrapautrādi krameṇārvācīnaṃ varaṇaṃ kartavyam . yathā āṅgirasavārhaspatyabhāradvājetyādi . tathā ca jyeṣṭhasya pataye evaitaṃ nihnute anena pravaraṇena nivedayati bhā0 . asamānārṣeyāṃ kanyāṃ varayet viṣṇuḥ . pravarastu gotrapravartaka munervyāvartako munigaṇa iti mādhavācāryaḥ . ṛṣireva svārtheḍhak . 3 mantradraṣṭari ṛṣau prajāpatiḥ prathamāṃ citi mapaśyat prajāpatireva tasyā ārṣeyaṃ, devā dvitīyāṃ citi mapaśyandevāṃ eva tasyā ārṣeyam, indrāgnī ca viśvakarmā ca tṛtīyāṃ citimapaśyaṃsta eva tasyā ścārṣeyam ṛṣayaścaturthīṃ citimapaśyannṛṣaya evaṃ tasyā ārṣeyaṃ parameṣṭhīpañcamīṃ citimapaśyat parameṣṭhyeva tasyā ārṣeyaṃ sa yo haitadevaṃ citīnāmārṣeyaṃ vedārṣeyavatyo hāsya vandhu matyaścitayī bhavanti iti śata° vrā0

ārṣṭiṣeṇa pu° 1 candravaṃsye śalanṛpātmaje nṛpabhede kṣatra vṛddhātmajastatra sunahotromahāyaśāḥ . sunahotrasya dāyādā strayaḥ paramadhārmikāḥ . kāśaḥ śalaśca dvāvatau tathā gṛtsamadaḥ prabhuḥ . putrogṛhatsamadasyātha śunakoyasya śaunakaḥ . brāhmaṇāḥ kṣatriyāścaiva vaiśyāḥśūdrāstathaiva ca . śalātmajaścārṣṭiṣeṇastanayastasya kāśyapaḥ . hari° vaṃ° 201 a° . ārṣṭiṣeṇodilīpaśca mahātmā cāpyuśīnaraḥ sa° bhā° pa° . 2 gotrapravarabhede ārṣaśabde udā° .

ārṣṭiṣeṇāśrama na° 6 ta° . tīrthabhede tacca va° pa° 155 adhyāye darśitaṃ yathā . anainaiva pathā rājan . pratigaccha yathāgatam . naranārayaṇasthānaṃ vadarītyabhiviśrutam . tasyādyāsyasi kaunteya! siddhacāraṇasevitam . bahupuṣpaphalaṃ ramyamāśramaṃ vṛṣaparvaṇaḥ . atikramya ca taṃ pārtha! cārṣṭiṣeṇāśrame vaseḥ .

ārhata tri° arhata idam aṇ . 1 jainasambandhini . 2 tanmate na° tanmatañcārhacchabde 382 pṛṣṭhe darśitam .

ārhantī strī na° arhato bhāvaḥ brahma° ṣyañ num ca ṣittvāt ṅīṣ yalopaḥ . yogyatāyām . śrautrārhantīcaṇarguṇyai rmaharṣibhiraharniśam si° kau° . strītvābhāvapakṣe . ārhantyamityapi tatrārthe na° .

ārhāyaṇa strī arhasyāpatyam aśvā° phañ . arhannāmakarṣergotrāpatye . striyāṃ ṅīp .

ārhīya pu° arhamabhivyāpya ārham tatra vihitaḥ tasyedam vā vṛddhatvāt cha . ārhāt ityārabhya tadarhati ityanta sūtrajātena tattadartheṣu pāṇinivihite 1 pratyayabhede . 2 tadbodhye tattadarthe ca . ārhīyeṣvartheṣu si° kau0

āla na° ālati bhūṣayati ā + ala--bhūṣādau ac . 1 haritāle taddhi varṇotkarṣeṇa svayuktapadārthaṃ bhūṣayatīti tasya tathātvam . tato haridrāgṛhadhṛmarodhrapatrāṅgacūrṇaiḥ samanaḥśilālaiḥ . manaḥśilālamadhukakuṣṭhacandanapadmakaiḥ rasāñjanaṃ candanasaindhavañca manaḥśilāle laśunañca tuttham suśru° . haritālabhedaguṇādyuktam bhā° pra° . haritālaṃ tu tālaṃ syādālaṃ tālakamitthapi . haritālaṃ dvidhā proktaṃ patrākhyaṃ piṇḍasaṃjñitam . tayorādyaṃ guṇaśreṣṭhaṃ tatohīnaguṇaṃ param . svarṇavarṇaṃ guru snigdhaṃ sapatraṃ cābhrapatravat . patrākhyaṃ tālakaṃ vidyād guṇāḍhyaṃ tadrasāyanam . niṣpatraṃ piṇḍasadṛśaṃ svalpasatvaṃ tathā guru . strīpuṣpahārakaṃ svalpa guṇaṃ tat piṇḍatālakam . haritālaṃ kaṭu snigdhaṃ kaṣāyoṣṇaṃ haredviṣam . kaṇḍūkuṣṭhāsyarogābhrakaphapittaka phavraṇān . harati ca haritālaṃ cārutāṃ dehajātāṃ sṛjati ca bahutāpānaṅgasaṅkocapīḍāḥ . vitarati kaphavātau kuṣṭharogaṃ vidadhyādidamaśitamaśuddhaṃ māritaṃ vāpyasamyak . ā + ala--paryāptau ac . 2 analpe 3 śreṣṭhe ca tri° .

ālakṣi tri° ā + lakṣa--in . jñātari striyāṃ gaurā° ṅīṣ .

ālakṣita tri° ā + lakṣa--kta . 1 samyagjñāte, 2 liṅgena jñāte ca

ālakṣya tri° ā + lakṣa--yat . 1 samyagjñeye 2 lakṣaṇena vedye ca ālakṣyapāriplavasārasāni raghuḥ . ālakṣyāścaiva puruṣāḥ kule jātā mahāguṇāḥ bhā° va° 207 . lyap . 3 samyak jñātvetyarthe avya° .

ālagardha pu° alagardha eva svārthe aṇ . jalasarpe .

ālaji tri° ā + laja--in . ābhāṣake striyāṃ gaurā° ṅīṣ

ālabdha tri° ā + labha--kta . 1 saṃsṛṣṭe 2 saṃyukte candanena samālabdhe kuṅkumena vilipite durgārcāmantraḥ! 3 spṛṣṭe 4 hiṃsite ca .

ālabdhi strī ā + labha--ktin . sparśe 2 hiṃsāyāṃ caktinnantatye'pi gaurā° vā ṅīṣ .

ālabhana na° ā + labha--lyuṭ . 1 hiṃsāyāṃ 2 sparśe . pakṣe num 3 mardane ca . tilā bhakṣayitavyāśca sadā tvālambhanañca taiḥ bhā° ā° pa° 68 a° . tatrārthe ālambhanam kātyā° 9, 2, 18 .

ālabhanīya tri° ā + labha--anīyar . 1 spṛśye 2 hiṃsanīye ca num . 3 mardanīye maṅgalālambhanīyāni prāśanīyānyupaskarān . yāgādau ālambhanīyaḥ paśuḥ .

ālabhya tri° ā + labha--yat . 1 spṛśye 2 hiṃsye a + labha--lyap . 3 spṛṣṭvetyarthe 4 hiṃsitvetyarthe ca avya° .

ālamba pu° ā + labi--karmaṇi ghañ . āśrayaṇīye, nirālaṃmbolambodarajanani! kaṃyāmi śaraṇam jagannāthaḥ iha hi patatāṃ nāstyālambo na cāpi nivartanam śānti° śa rāme salakṣmaṇe yāte sotāṃ śūnye yathāsukham . nirālambāṃ hariṣyāmi rāmā° . 3 vaiśampāyanāntevāsibhede āruṇiśabde 803 pṛṣṭhe vivṛtiḥ . bhāve ghañ . 4 āśrayaṇe

ālambana na° ā + labi--karmaṇṇi--lyuṭ . 1 āśrayaṇīye yasmādeṣa vibhāvādisamūhālambanātmakaḥ sā° da° ukte 2 rasālambane nāyakādau . ālambanaṃ nāyakādistamālambya rasodgamāt iti tasyālambamaśabdārthatvekāraṇamuktaṃ tatraiva . rasabhede ālambanabhedāśca sā° da° uktāyathā śṛṅgāre paroḍhāṃ varjayitvā tu veśyāñcānanurāgiṇīm . ālambanaṃ nāyikāḥ syurdakṣiṇādyāśca nāyakāḥ . raudre ālambanamaristatra tacceṣṭoddīpanaṃ matam . hāse vikṛtākāravākceṣṭaṃ yadālokya hasejjanaḥ . tadatrālambanaṃ prāhustacceṣṭoddopanaṃ matam . karuṇe . śocyamālambanaṃ matam . vīre ālambanavibhāvāstu vijetavyādayomatāḥ bhayānake . yasmādutpadyate bhītistadevālambanaṃ matam . jugupsāyām . durgandhamāṃsapiśitantadevālambanaṃ matam . vismaye . vismaye ca vastu lokātigamālambanaṃ matam śānte anityatvādinā'śeṣavastuno'sāratā tu yā . paramātmasvarūpaṃ vā tasyālambanamiṣyate . 4 bauddhamatasiddhe pratyayabhede ca catvāraḥ pratyayāḥ prasiddhā ālambanasamanantarasahakāryadhipatirūpā iti vibhajya tatra jñānapadavedanīyasya nīlādyavabhāsasya cittasya nīlollekhipratyayāt nīlākāratā bhavatīti sarvadarśa° . adhikamālayavijñānaśabde vakṣyate .

ālambi strī ālambasya ṛṣibhedasyāpatyam iñu . vaiśampāyanāntevāsina ālambarṣerapatye striyāṃ gau° ṅīṣ . sā ca śuklayajurvaṃśāntargatarṣermātā ālambīputrāt ālambīputraḥ śata° brā° . iñantāt yūni phañ . ālambāyānaḥ tasya yūnyapatyestriyāṃ ṅīp . sā ca śuklayajurvedavaṃśāntargatarṣibhedamātā . ālambāyanīputrādālambāyanīputraḥ śata° brā0

ālambita tri° ā + labi--kta . 1 dhṛte 2 gṛhīte ca .

ālambin tri° ā + labi--ṇini . āśrayiṇi . gajājinālambi dukūladhāri vā kumā° devasūtabhujālambījaitramadhyāsta rāghavaḥ raghuḥ . ālambibhiścandrakiṇāṃ kalāpaiḥ mādhaḥ striyāṃ ṅīp . ālambena vaiśampāyanāntevāsibhedena proktamadhīyate ṇini . ālambaproktādhyāyiṣu ba° va° .

ālambha pu° ā + labha--ghañ mum . saṃsparśe . varjayedityanuṣaṅge strīṇāñca prekṣaṇālambhamupaghātaṃ parasya ca manuḥ 2 hiṃsane ca . aśvālambhaṃ gavālambhaṃ saṃnyāsaṃ pala paitṛkam ādipu° . kṛṣṭajānāmoṣadhīnāṃ jātānāñca svayaṃ vane . vṛthālambhe'nugacchedgāṃ dinamekaṃ payovratam manuḥ . sāsmai prītānyamālambhāyānumanyate tayānumatamālabhate śata° brā° . ālambhasamaye tasmin gṛhīteṣu paśuṣvatha . maharṣayo mahābhāga! vabhūvuḥ kṛpayānvitāḥ bhā° ā° 91 adhyāye .

ālambhya tri° ā + labha--num ṇyat . hiṃsye . ālambhyo gauḥ si° kau

ālaya pu° ālīyate'smin ā + lī--ādhāre ac . gṛhe 2 ādhāre ca himālayonāma nagādhirājaḥ kumā° tatrāmarālayamarālamarālakeśī naiṣa° . na hi duṣṭātmanāmāryā nivasatyālaye ciram rāmā° ālayaṃ devaśatrūṇāṃ sughoraṃ khāṇḍavaṃ vanam bhā° ā° 223 a° . bhāve ghañ . 3 saṃśleṣe maryādāyāmavyayī° . 4 layaparyante avya° . pibata bhāgavataṃ rasamālayam bhāga° .

ālayavijñāna na° ālayaṃ layaparyantasthāyi vijñānam . bauddhamatasiddhe ahamāspade vijñānabhede . tat syādālayavijñānaṃ yadbhavedahamāspadam . tat syāt pravṛttivijñānaṃ yannīlādika mullikhet teṣāṃ mate hi vijñānātirikto bāhyapadārtho nāsti, jñānasyaivākāraviśeṣaḥ arghollekhī . ālayavijñānasya sadātanatve'pi kadācit nīlādyullekhitā tathā hi vivādādhyāsitāḥ pravṛttipratyayāḥ satyapyālayavijñāne kadācideva nīlādyullakhanāḥ kācitkatvāt iti vijñānasya kādācitkatva siddhiḥ tasmādālayavijñānasantānātiriktaḥ kādācitkaḥ pravṛttivijñānaheturbāhyo'rtho grāhya eva na, vāsanāparipākapratyayasya kādācitkatvāt kadācidutpāda iti veditavyam . vijñānavādinaye hi vāsanānāmekasantānavartināmālayavijñānānāṃ tattatpravṛttijananaśaktiḥ tasyāśca svakāryotpādaṃ pratyābhimukhyaṃ paripākaḥ tasya ca pratyayaḥ kāraṇaṃ svasantānavartipūrbakṣaṇaḥ kakṣīkriyate santānāntaranibandha tvānaṅgīkārāt . tataśca pravṛttijñānajananālayavijñānavartivāsanāparipākaṃ prati sarve'pyālayavijñānavartinaḥ kṣaṇāḥ samarthā eveti vaktavyam . na cedevaṃ ko'pi na samarthaḥ syādālayavijñānasantānavartitvāviśeṣāt . sarve samarthā iti pakṣe kāryakṣepānupapattiḥ tataśca kādācitkatvanirvāhāya śabdasparśarūparasagandhaviṣayāḥ sukhādiviṣayāḥ ṣaḍapi pratyayāścaturaḥ pratyayān pratītyotpadyante iti catureṇānicchatāpyacchamatinā svānubhavamanācchādya paricchettavyam . te catvāraḥ pratyayāḥ prasiddhāḥ ālambanasamanantarasahakāryadhipatirūpāḥ . tatra jñānapadavedanīyasya nīlādyavabhāsasya cittasya nīlālambanapratyayāt nīlākāratā bhavati, samanantarapratyayāt prācīnajñānādbodharūpatā, sahakāripratyayādālokāt, cakṣuṣo'dhipatipratyayādviṣayagrahaṇapratiniyamaḥ . viditasya jñānasya rasādisādhāraṇyaprāpterniyāmakaṃ cakṣuradhipatirbhavitumarhati loke niyāmakasyādhipatvopalambhāt . evaṃ cittacaittātmakānāṃ sukhādīnāṃ catvāri kāraṇāni draṣṭavyāni . evaṃ cittacaittātmakaskandhaḥ pañcavidhaḥ rūpavijñānavedanāsaṃjñāsaṃskārasaṃjñakaḥ . tatra rūpyanta ebhirviṣayā iti rūpyanta iti ca vyutpattyā saviṣayāṇīndriyāṇi rūpaskandhaḥ . ālayavijñānapravṛttivijñānapravāho vijñānaskandhaḥ . prāguktaskandhadvayasambandhajanyaḥ sukhaduḥkhādipratyayapravāho vedanāskandhaḥ . gaurityādiśabdollekhivijñānapravāhaḥ saṃjñāskandhaḥ vedanāskandhanivandhanā rāgadveṣādayaḥ kleśā upakleśāśca madamānādayo dharmādharmau ca saṃskāraskandhaḥ sarvada° vijñānānāṃ kṣaṇikatve'pi pūrbapūrbakṣaṇikavijñānasaṃskārāṇāmuttarottaravijñāne saṃkramaḥ tatsaṃkramācca smaraṇaṃ, suṣuptau ca ālayavijñānasya sattvāt tatraiva sarvasaṃskārāṇāmavasthiteḥ suptotthitasya smaraṇasambhava ityato bauddhaiḥ ālayaparyantaṃ kṣaṇikavijñānavyaktidhārāṇāṃ sthāyitvamaṅgīkriyate .

ālarka na° alarkasyedam aṇ . kṣiptakukkuraviṣe . nihantiviṣamālarkaṃ meghavṛndamivānilaḥ suśru° .

ālavaṇya na° na lavaṇaṃ ta° na° alavaṇasya bhāvaḥ ṣyañ . lavaṇarasabhinnatve . nāsti lavaṇaṃ yatra bahu° tal tva vā na ṣyañ . alavaṇatā strī alavaṇatvaṃ tu na° lavaṇaśūnyatve

ālavāla na° samantāt lavaṃ jalalavamālāti ā + lā--ka . vṛkṣamūle sekārthaṃ mṛdādinirmite jalādhāre setau . viśvāsāya vihaṅgānāmālavālāmbupāyinām raghuḥ . vipulālabālabhṛtavāridarpaṇaḥ māghaḥ . pṛ° vasyabaḥ vargyamadhyo'pi jaradgṛhamunibhiriva jaṭālabālakamaṇḍaladharaiḥ (pādapaiḥ)kāda0

[Page 823b]
ālasa tri° ālasati īṣat vyāpriyate ac . 1 kriyāmande alasasyāpatyam vidā° añ . 2 alasāpatye pu° strī° yūnyapatye haritā° phañ . ālasāyanaḥ tasya yūnyapatye puṃstrī° .

ālasya na° alasasya bhāvaḥ ṣyañ . vihitakriyākaraṇāyānutsāhe ālasyañca kimālasyaṃ ca kaḥ śoka' iti yakṣapraśne dharmaniṣikrayatālasyaṃ śokastvajñānamucyate bhā° va° 312 a° yudhiṣṭhireṇa lakṣitam . śaktasya cāpyanutsāhaḥ karmasvālasyamucyate suśrutena lakṣitañca bodhyam sā° da° ukte vyabhicāribhāvabhede ca ālasyaṃ śramagarbhādyairjāḍyaṃ jṛmbhāsitādikṛt yathā na tathā bhūṣayatyaṅgaṃ na tathā bhāṣate sakhīm . jṛmbhate muhurāsīnā bālā garbhabharālasā sā° da° ālasyādannadoṣācca mṛtyurviprān jighāṃsati manuḥ . bhāratoktadharmakriyāśūnyatvarūpam atrālasyam .

ālāta na° alātameva svārthe'ṇ . alāte vahnidīptāṅgāre .

ālāna na° ālīyate'tra ā--lī--lyuṭ . 1 gajabandhanastambhe karaṇe lyuṭ . 2 tadbandhanarajjvām bhāve lyuṭ . 3 bandhanamātre ca . tatra stambhe . aruntudamivālānamanirvāṇasya dantinaḥ raghuḥ . ibhamadamalinamālānastambhayugalamupahasantamivorudaṇḍadvayena kāda° tadgajālānatāṃ prāptaiḥ saha kālāgurudrumaiḥ bandhane gajālānaparikliṣṭairākṣauṭaiḥ sārdhamānatāḥ raghuḥ .

ālānika tri° ālānamiva svārthe vinayādi° ṭhak . 1 ālāne . ālānaṃ bandhanaṃ prayojanamasya ṭhak . gajabandhanasādhane kāṣṭhādau ālānikaṃ sthāṇumiva dvipendraḥ raghuḥ

ālāpa pu° ā + lapa--karaṇe--ghañ . svarasādhanākṣare sārigamādau (ālāpacārī) ālāpairiva gāndharbamadīpyata padātibhiḥ māghaḥ ālāpaiḥ svarasādhanairakṣaraviśeṣaiḥ malli° . bhāve ghañ . 2 kathanamātre ca kāvyālāpāśca ye kecit gotakānyakhilāni ca viṣṇupu° ā + lapaṇic--ac . 3 parasparakathane . aye dakṣiṇena puṣpavā ṭikāmālāpaiva śrūyate śaku° . ekasya kañcit prati kathane tena tatkathanapreraṇāt taṃ prati kathyate iti parasparakathanasya itaretarakathanaprayojyatvāttathātvam .

ālāpana na° ā + lapa--ṇic--karaṇe lyuṭ . 1 paraspara kathopakathane ābhāṣaṇe ālāpaśabde'sya pravṛttihetutvamuktam syādālāpanamābhāṣaḥ ityamaraḥ 2 svastivācane ca maṅgalālāpanairhomaiḥ rāmā° .

ālāpya tri° ā + lapa--karmaṇi ṇyat . 1 kathanīye ṇic--yat . 2 ābhāṣye

[Page 824a]
ālābu(bū) strī alābu pu° pūrvapadīdarghaḥ vā uṅ . (lāu) tumbyām śabdaratnāvalī .

ālāvarta na° ālaṃ paryāptamāvartyate ā + vṛta--ṇic karmaṇi--ac . vastranirmite vyajane hema° .

ālāsya pu° ālaṃ paryāptamāsyaṃ yasya . kumbhīre . prā° sa° . samyagnṛtye na0

āli pu° ālati daṃśe samartho bhavati ā + ala--paryāptau in . 1 vṛścike 2 bhramare 3 tajjātistriyāṃ strī ṅīp . ālayati bhūṣayati alabhūṣaṇe--ṇic + in . 4 sakhyāṃ vayasyāyām asambhavadghanarasā śatālipariṣevitā . karaṃ na sahate rājan! bhūmirnavavadhūriva udbhaṭaḥ vā ṅīp . ālītyapyatra . ālīva paśya pratiṣedhatīya kapotahuṅkāragirā vanālī naiṣa° . tatkālamālībhirahasyatālam naiṣa° mamāli! prācīnaiḥ pracurasukṛtairadya phalitam udbhaṭaḥ . nivāryatāmāli! kimapyayaṃ vaṭuḥ kumā° smitamupagatāmālīṃ dṛṣṭvā salajjamavāñcitam sā° da° . ālati vārayati jalam ā + ala--in vā ṅīp . āgantukasya kṣetrasthasya ca jalasya nivārake 5 setau . śatālipariṣebiteti ā + ala--paryāptau in bā ṅīp . 6 santatau śreṇau ca banālī naiṣa° toyāntarbhāskarālīva reje muniparamparā kumā° līnāmālīmiva taravobibhrāṇāḥ māghaḥ . 7 rekhāyāñca strī vā ṅīp viṣamaharicandranālinā māghaḥ . 8 śuddhāntaḥkaraṇe 9 anarthe ca tri° medi° .

āligavya puṃstrī aligorapatyaṃ gargā° vañ . aligumunerapatye striyāṃ yañantatvāt ṣphaḥ ṣittvāt gaurā° ṅīṣ . āligavyāyanī .

āliṅgana na° ā + ligi--lyuṭ . āśleṣaṇe aṅgenāṅgasaṃyojanabhede . āliṅganānyadhikṛtāḥ sphuṭamāpureva māghaḥ priyāliṅgananirvṛtim raghuḥ . tacca saptadhā . āmodāliṅganaṃ muditāliṅganaṃ premāliṅganaṃ mānasāliṅganaṃ rucyāliṅganam madanāliṅganam vinodāliṅganamiti bhedāt .

āliṅgita tri° ā + ligi--karmaṇi kta . 1 āśliṣṭe taruṇyāliṅgitaḥ kaṇṭhe nitambasthānamāśritaḥ sā° da° ṭīkādhṛtaprahelikā yogonābhyasitovrataṃ na caritamnāliṅgitā kāminī itthaṃ janma nirarthakaṃ kṣititale'raṇye yathā mālatī sā° da° . viṃśatyarṇāttriṃśadarṇoyaḥ syādāliṅgito hyasau tantrasārokte viṃśatyakṣarāvadhi triṃ śadakṣarake 2 mantre bhede pu0

[Page 824b]
āliṅgin tri° a--ligi--ṇini . āliṅganakartari striyāṃ ṅīp .

āliṅgya pu° ā + liga--ṇyat . āliṅganīye priyādau 2 āliṅgya vādanīye mṛdaṅgabhede pu° sa ca caturaṅgulahīno'ṅkyānmukhe caikāṅgulena yaḥ . yavākṛtiḥsa āliṅgya āliṅgya sa hi vādyate iti śabdārṇavoktalakṣaṇaḥ . ā + ligi--lyap . 3 āśliṣyetyarthe avya0

āliṅgyāyana pu° āliṅgyasya mṛdaṅgabhedasyāyanaṃ yatra . 1 grāmabhede tasyādūrabhavaṃ nagaram aṇ varaṇā° tasya lup . tadgrāmasyādūrabhave nagare . lupi vyaktivacane pāṇityukteḥ nagare'pi puṃstvam .

āliñjara pu° aliñjara eva svārthe aṇ . (jālā) mṛṇmaye vṛhatpātre trikā° .

ālinda pu° alinda eva svārthe aṇ . 1 bahirdvāraprakoṣṭhe 2 gṛhābhyantaraśayyārthavedyāñca śabdara° 3 gṛhaikadeśe amaramā° . svārthe kan . ālindakaḥ teṣvartheṣu pu° .

ālipa tri° ā + lipa--ka . ālepanakārake .

ālipta tri° ā + lipa--kta . 1 kṛtālepane 2 dattādīpane ca

ālimpana na° ā + lipa--lyuṭ pṛ° mum . taṇḍulacūrṇamiśritodakena maṅgalārthaṃ dīyamāne ālepane ādīpane . (ālipanā,) trikā° .

ālīḍha tri° ā + liha--kta . 1 āsvādite 2 kṣate senyānya mālīḍhamivāsurāstraiḥ raghuḥ . sthānāni dhanvināṃ pañca tatra vaiśākhamastriyām . trivitastyantarau pādau maṇḍalaṃ toraṇākṛti . anvarthaṃ syāt samapadamālīḍhaṃ tu tato'grataḥ . dakṣiṇe vāmamākuñcya pratyālīḍhaṃ viparyayaḥ ityuktalakṣaṇe agrato dakṣiṇaṃ pādaṃ vyavasthāpya vāmapādākuñcanena sthitirūpe 3 yuddhārthe dhanvināṃ sthānabhede na° . atiṣṭhadālīḍhaviśeṣaśobhinā raghuḥ . pāyānnīlotpalābhā raviśaśivilasatkuṇḍalālīḍhapādā tantrasā° rakṣākālīdhyāṃ° agnipurāṇe tu samapadādīnyanyathā niruktāni yathā aṅguṣṭhagulphapārṣṇyaṅghi śliṣṭāḥsyuḥ sahitā yadi . dṛṣṭaṃ samapadaṃsphītametallakṣaṇatastathā . bāhyāṅgulisthitau pādau stabdhajānukamāyatau . trivitastyantare sthānametadvaiśākhamucyate . haṃsapaṅktyākṛtisame dṛśyete yatra jānunī . caturvitastyā vicchinne tadidaṃ maṇḍalaṃ smṛtam . bhugnavāmapadaṃ paścāt, stabdhajānūrudakṣiṇam . vitastyaḥ pañca vistāre tadālīḍhaṃ prakīrtitam . etadeva viparyastaṃ pratyālīḍhaṃprakīrtitam vikaṭādisthānaṃ dhanvisthānaśabde vakṣyate . natāṃsamākuñcitasavyapādam kumā° ṭī° mallināthena ākuñcitasavyapādatvena ālīḍhasthānake sthitamiti vyākhyātam . svārthe kan tatraiva . śubhrā° pāṭhāt ḍhak . ālīḍheyaḥ tadbhave tri° . saṃjñāyāṃ kan . ālīḍhakam . vatsānāṃ sthaleṣu krīḍanabhede na0

ālīna tri° ā + lo--kartari kta . 1 āśliṣṭe bhāve kta . 2 saṃśleṣe na° . tatra sādhu aṇ . 3 vaṅge dhātubhede tasya dhātvantarasaṃśleṣakārakatvāt tathātvam saṃjñāyāṃ kan . tatraiva . tadguṇādi raṅgaśabde vakṣyate .

ālu pu° ālāti ā + lī--mita° ḍu . ṛ--u ṇicca rasya laḥ vā . 1 pecake 2 bhelake śabdaratnā° svalpavāridhānikāyāṃ sanāle 3 jalapātrabhede (jhārī)strī° . 4 kandabhede na° rājani° . tasya bhedā nānāvidhāḥ kando bahuvidho loke āluśabdena bhaṇyate . kaccālu caiva ghaṇṭālu piṇḍālu śarkarādikam kāṣṭhālu caivamādyaṃ syāt tasya bhedā anekaśaḥ . ityukte . ālukaśabde vivṛtiḥ .

āluka pu° ā + lāti pṛthvīṃ kāsarogaṃ vā ā + lā--mita° ḍu saṃjñāyāṃ kan . 1 śeṣanāge 2 kāsālau ca . ālu + svārthe kan kandabhede na° tadbhedaguṇādi bhā° pra° uktaṃ yathā . ālukamapyālūkaṃ tat kathitaṃ vīrasenaśca . kāṣṭhālukaśaṅkhālukahastyālukānikathyante . piṇḍālukamadhvālukaraktālukāni kathitāni tatra kāṣṭhālukaṃ kāṭhinyayuktaṃ (kaṭhāru) śaṅkhālukaṃ śvetatāyuktaṃ śaṅkhākāram (śāṃkhaālu) hastyālukaṃ dīrghatāyuktaṃ mahāśarīram (cuvaḍīālu) piṇḍālukaṃ vartulākāraṃ (suthnī) madhvālukaṃ mādhuryayutaṃ dīrghamukhaṃ śarka rālu (śakaranda) raktālukaṃ raktatāyuktaṃ (ratālu) teṣāṃ guṇāstatroktāḥ ālukaṃ śītalaṃ sarvaṃ viṣṭambhi madhuraṃ guru . mṛṣṭamūtramalaṃ rūkṣaṃ durjaram raktapittanut . kaphānilakaraṃ balyaṃ vṛṣyaṃ stanyavivardhanam . gaurā° ṅīṣ . dīrghākāraśuṅgayuktaraktāluke strī . raktālubhedo vā dīrghā tanvo ca prathitālukī . ālukīvalakṛt snigdhā gurvī hṛtkaphanāśinī . viṣvambhakāriṇotaile talitā'tirucipradā bhāvapra0

āluñcana na° ā + luci lyuṭ . utpāṭane . keśādeḥ bandharāhitye ca .

āluñcita tri° ā + luci--kta . utpāṭite asaṃyate keśādau āluñjitamūrdhajā .

āluṇṭana ā + luṭi--lyuṭ . balādapaharaṇe (luṭ) .

ālula tri° ā + lula--ka . unmukte calībhūte . bhṛśā° ccyarthe kyaṅkta--ālulāyitaḥ asaṃyate tri° .

[Page 825b]
ālū pu° ālūnāti ā + lū--kvip . āluśabdārthe svārthe kan tatraiva . ālukamapyālūkamiti bhāva° pra° . ālūkaṃ śītalaṃ sarvamiti bhāva° pra° pāṭhāntaram .

ālūna tri° ā + lū--kta . 1 īṣacchinne 2 samyakchinne ca tenāmarabadhūhastaiḥ sadayālūnapallavāḥ kumā° .

ālekha pu° ā + likha--ghañ . 1 samyaklekhane . ādhāre ghañ . lekhapatre .

ālekhana na° ā + likha--bhāve lyuṭ . 1 samyaglekhe . ālikhati lyu . 2 ālekhanakartari tri° . 3 ācārye pu° tasyopadeśakartṛtvāttathātvam . saṃsthite 'pāyatīṣvavabhṛthaṃ gamayeyurityālekhanaḥ . āśva° śrau° . ālekhana ācāryaḥ vṛttiḥ . karaṇe lyuṭ lekhanasādhane striyāṃṅīp

ālekhya tri° ā + likha--ṇyat . citrādau lekhyadevādiprativimbe vidhātumālekhyamaśaknuvantaḥ māghaḥ iti saṃrammiṇo vāṇībalasyālekhyadevatāḥ māghaḥ . ahorūpamālekhyasya śaku° 2 lekhanīye tri° . ādhāre ṇyat . 3 citre .

ālekhyaśeṣa tri° ālekhyaṃ citrameva śeṣo yasya bahu° . mṛte, hema° . mṛtasya hi citre eva prakṛtirūpeṇa avasthānāt tathātvam . ālekhyaśeṣasya piturviveśa . raghuḥ .

ālepa pu° ā + lipa--ghañ . 1 upalepe 2 ālimpane ca . (ālipanā) lyuṭ tatraivārthe na° . jātātāṅkāracayati ciraṃ candanālepanāni sā° da° . ālipyate karmaṇi lyuṭ . 3 ālipyamāne ca .

āloka pu° ālokyate'nena ā + luka--loka--vā karaṇe ghañ . (ālo) 1 sūryādiprakāśe, gṛhṇāti cakṣuḥ sambandhādālokodbhūtarūpayoḥ bhāṣā° ukteḥ alokasaṃyogasya dravyacākṣuṣapratyakṣe kāraṇatvam iti naiyāyikāḥ andhakārasya dravyatvavādināṃ mate tadbhinnadravyapratyakṣe kāraṇatvamiti bhedaḥ . tathāhi pecakādicākṣuṣasya ālokasaṃyogamantareṇaiva utpattidarśanāt ālokasaṃyogasya na sarvatra kāraṇatvamityato'ndhakāre'pi tathā kalpanamiti . etadabhiprāyeṇaiva divāndhāḥ prāṇinaḥ kecindrātrāvandhāstathā pare . keciddivā tathā rātrau prāṇinastulyadṛṣṭaya iti devīmā° keṣāṃciddivāndhatvoktiḥ . ālokamārgaṃ sahasā vrajantyā kumā° raghuśca . bhāve ghañ . 2 darśane . ālokamātreṇa surānaśeṣān kumā° . vatsālokapravartinā raghuḥ . vaivarṇyakampavairasyapārśvālokāsyaśoṣakṛt sā° da° . strīṇāṃ priyālokaphalo hi veśaḥ kumā° . malino hi yathādarśorūpālokasya sa kṣamaḥ yā° smṛ° yadāloke sūkṣmaṃ vrajati sahasā tadvipulatām śaku° . janāstadālokapathāt pratīyuḥ raghuḥ .

ālokana na° ā + luka--loka--vā bhāve lyuṭ . darśane tatastadālokanatatparāṇām . bhuvanālokanaprītiḥ svargibhirnānubhūyate kumā° vrajati hi saphalatvaṃ vallabhālokanena māghaḥ .

ālokanīya tri° ā + luka--loka--vā anīyar . darśanīye draṣṭuṃ yogye citranyastāiva gatāḥ prakāmālokanīyatām kumā° .

ālokita tri° ā + loka--kta . dṛṣṭe .

ālokin tri° ā + luk--loka--vā--ṇini . darśake striyāṃ ṅīp .

ālokya tri° ā + loka--ṇyat . darśanīye . lyap . dṛṣṭvatyarthe avya0

ālocaka tri° ā + luca--ṇic ṇvul . ālocanākārake .

ālocana na° ā + luca--ṇic--bhāve lyuṭ . 1 viśeṣadharmādinā 1 vivecane naiyā° sāmānyaviśeṣaśūnyatayā indriyajanye nirvilyakasthānīye sāṃkhyamatasiddhe 2 antaḥkaraṇavṛttibhede . yathoktaṃ sāṃ° kau° ālocitamindriyeṇa bhavati idamiti sammugdham . idaṃnaivamiti evaṃ kalpanayā viśeṣyaviśeṣaṇabhāvena vivecayatīti yathāhuḥ . sammugdhaṃ vastumātrantu prākgṛhṇantyavikalpitam . tatsāmānyaviśeṣābhyāṃ kalpayanti manīṣiṇaḥ . tathā hi asti hyālocanaṃ jñānaṃ prathamaṃ nirvikalpakam . bālamūkādivijñānasadṛśaṃ mugdhavastukamiti . tataḥparaṃ punarvastu dharmairjātyādibhiryayā . buddhyāvasīyate sā hi pratyakṣatvena sammatā . tacca viśeṣyaviśeṣaṇasaṃsargānavagāhi jñānam śabdādiṣu pañcānāmālocanamātramiṣyate vṛttiḥ sāṃ° kā° ṇic--yuc . ālocanāpyatra strī 3 darśane ca . paśyārthaiścānālocane dṛśeranālocane kañ ca pā° . 4 locanaparyante avya° ālocanāntaṃ śravaṇaṃ vitatya raghuḥ .

ālocita tri° ā + luc--ṇic--kta . ālocanāviṣayībhūte viśeṣadarśanādinā kṛtālocane ālocitamindriyeṇeti sāṃ° kau° . itikartavyatayā 2 avadhārite ca

ālocya tri° ā + luc--ṇyat . ālocanārhe ālocanāviṣayīkārye . ā + luc--ṇic--lyap . ālocanaṃ kṛtvetyarthe avya° .

āloḍana na° ā + luḍa--manthe--lyuṭ . 1 viloḍane 2 mardane manthane bhāvanāloḍane cāsya kartavye bheṣajairhitaiḥ suśru° .

āloḍita tri° ā + loḍa--kta . 1 mathite 2 mardite 3 cūrṇīkṛte ca aloḍitaḥ kāñcanabhūparāgaḥ iti māghaḥ .

ālola tri° īṣat lolaḥ prā° sa° . īṣaccañcale ālolapuṣkaramukhollasitairabhīkṣṇam māghaḥ . krīḍālolāḥ śravaṇaparuṣairgarjitairbhīṣayantyaḥ meghadūtam .

ālolita tri° ā + lula--ṇic--kta . īṣaccañcalīkṛte

āloṣṭī avya° īṣat loṣṭamiva karotyanena āloṣṭa + ṇic--bā° ī uryādi . hiṃsāyāṃ gaṇara° .

ālohāyana tri° alohe bhavaḥ naḍā° phak . alohabhave

āvaka tri° avati ava--ṇvul . rakṣake .

āvaṭya puṃstrī avaṭasya ṛṣergotrāpatyam gargā° yañ . avaṭarṣergotrāpatye striyām āvaṭyāccāp pā° cāp . āvaṭyā . avaṭaśca pravarabhedaḥ ārṣaśabde dṛśyaḥ .

āvanatīya tri° avanatasya sannikṛṣṭadeśādiḥ kṛśā° chaṇ . avanatasannikṛṣṭadeśādau .

āvaneya pu° avanyā apatya ḍhak . maṅgalagrahe tasya mahīta utpattikathā kāśī° 17 a° . utpattiṃcāsya vakṣyāmo bhūsūto'yaṃ yathā'bhavat . purā tapasyataḥ śambhordākṣāyaṇyā viyīgataḥ . bhālasthalāt papātaikaḥ svedavindurmahītale . tataḥ kumāraḥ saṃjajñe lohitāṅgomahītalāt . snehasaṃvardhitaḥ so'tha dhātryā dhātrīsvarūpayā . māheya ityataḥ khyātiṃ parāmayaṃ gatastataḥ ataeva tasya kujabhaumetyādisaṃjñā

āvanta pu° avanterayaṃ rājāaṇ . avantideśādhipe candravaṃśye nṛpabhede . kunterdhṛṣṭaḥsutojajñe raṇadhṛṣṭaḥ parān prati . dhṛṣṭasya jajñire śūrāstrayaḥ paramadhārmikāḥ . āvantaścadaśārhaśca balī viṣaharaśca yaḥ hari° 3 7 a° . vṛddhetkosalājādāñañyaḥ pā° ñyavidhānāt āvantyaeveti pāṭhaḥ ucitaḥ āvanta iti tu lipikarapramādāt .

āvantya tri° avantiṣu bhavaḥ tasya rājā vā idattatvāt ñya . 1 avantideśabhave 2 tannṛpe ca bahuṣuluk avantayaḥ . vindyānuvindyāvāvantyau sainthena mahatāvṛtau bhā° va° pa° 30 a° . vindyānuvindyāvāvantyau dantavakraśca vīryavān hari° va° 9 2 a° . brātyādbrāhmaṇāt savarṇāyāmutpanne 3 varṇabhedevrātyāt tu jāyate viprāt pāpātmā bhurjakaṇṭakaḥ āvantyavāṭapudhānau ca puṣpadhaḥśaikha eva ca manuḥ .

āvapana na° opyate sthāpyate'tra ā + vapa--ādhāre lyuṭ . 1 dhānyasthāpanapātre (thalyā) iti khyāte . goṇī āvapanañcet si° kau° ā + vapa--bhāve lyuṭ . 3 bhūmau vījādernidhāne (vonā) athāta āsūtīnāmevāvapanasya kātyā° . prabhuragniḥ prapacane bhūmirāvapane prabhuḥ bhā° ā° 88 a° . karaṇe lyuṭ . 4 vapanasādhane tri° bhūtānāmāvapanaṃ sarveṣām śata° brā° striyāṃ ṅīp . tvamasyāvapanī janānām atha° 12, 1, 61 . antarbhūtaṇyarthe lyuṭ . 5 keśādeḥ sarvamuṇḍane .

āvapaniṣkirā strī āvapa niṣkira ityucyate yasyāṃ kriyāyāṃ mayūra° sa° . āvapananiṣkiraṇārthanideśakriyāyām .

āvaya pu° ā + aja--ac vībhāvaḥ . 1 āgatau . kartari ac . 2 āgantari 3 deśabhede pu° . dhūmā° vuñ āvayakaḥ . āvayadeśabhave tri° .

āvaraka na° ā + vṛ--karaṇe ap saṃjñāyāṃbun . apavarake, ācchādake vastrādau .

āvaraṇa na° āvriyate dehaḥ caitanyaṃ vā'nena ā + vṛ--karaṇe lyuṭ . (ḍhāla) 1 carmaphalake . vedāntimatasiddhe caitanyāvaraṇe 2 ajñāne āvaraṇaśaktiśabde vivṛtiḥ . 3 ācchādanasādhanamātre tamaśru netrāvaraṇaṃ pramṛjya raghuḥ sphuṭamivāvaraṇaṃ himamārutaiḥ māghaḥ labdhāntarā sāvaraṇe'pi gehe raghuḥ purādiṣu ācchādanasādhane 4 prācīrādau ca yathā kāśyāṃ saptāvaraṇāni . veḍā) 5 veṣṭane bhāve lyuṭ . 6 āvṛtau hṛdayāvaraṇaṃ nityaṃ kuryācca mitra madhyagaḥ suśru° . srotasāṃ bhedakoyaśca teṣāṃ cāvaraṇe rataḥ manuḥ . sūrye tapatyāvaraṇāya dṛṣṭeḥ tasya sāvaraṇa dṛṣṭisambhavaḥ raghuḥ nalinīdalakalpitaṃ stanāvaraṇam śaku0

āvaraṇaśakti strī āvaraṇe śaktiḥ āvṛṇoti saṃjñāyāṃ kartari lyuṭ karma dhā° vā . vedāntimatasiddhe ajñānasya caitanyāpidhānaśaktibhede yathoktaṃ vedā° sā° āvaraṇaśaktistāvadalpo'pi megho'nekayojanāyatamādityamaṇḍalamavalokayitṛnayanapathapidhāyakatayā yathācchādayatīva tathā'jñānaṃ paricchinnamapyātmānamaparicchinnamasaṃsāriṇamavalokayitṛbuddhipidhāyakatayācchādayatīva tādṛśaṃ sāmarthyam . taduktaṃ ghanacchannadṛṣṭirghanācchannamarkaṃ yathā niṣprabhaṃ manyate cātimūḍhaḥ . tathā baddhavadbhāti yo mūḍhadṛṣṭeḥ sa nityopalabdhisvarūpo'hamātmā anayāvṛtasyātmanaḥ kartṛtvabhoktṛtvasukhitvaduḥkhitvādisaṃsārasaṃbhāvanā'pi bhavati yathā svājñānāvṛtāyāṃ rajjvāṃ sarpatvasambhāvanā .

āvarasamaka na° avaraṃ samānām eka° ta° grīṣmāvarasamāt vuñ pā° ni° hrasvaḥ avarasame varṣasyādyakāle deyamṛṇam vuñ . varṣaśyādyasamaye deye ṛṇe .

āvarjita tri° ā + vṛja--ṇic--kta . 1 datte 2 tyakte na hi tena pathā tanutyajastanayāvarjitapiṇḍakāṅkṣiṇaḥ nūnamāvarjitaṃ mayā havirāvarjitaṃ hotastvayā vidhivadagniṣu iti ca raghuḥ . 3 nimnīkṛte ca adhaḥprasthāpitāśvena samāvarjitaketunā āvarjitajaṭāmaulivilambiśaśikoṭayaḥ kumā° .

āvarta pu° ā + vṛta--bhāvādo ghañ . cakrākāreṇa jalasya svayaṃ 1 bhramaṇe, (ghuraṇo) ghravākhye ghoṭakacihne 2 romasaṃsthānabhede rājāvattanāmake 3 maṇau 4 āvartane, . 5 meghādhipabhede ca 6 mākṣikadhātau na° . nṛpaṃ tamāvartamanojñanābhiḥ raghuḥ tathāpi samatāvarte mohagarte nipātitāḥ devīmā° triyute, śākavarṣe tu caturbhiḥ śeṣite kramāt . āvartaṃ viddhi saṃvartaṃ puṣkaraṃ droṇamambudam . āvarto nirjalomeghaḥ saṃvartaśca bahūdakaḥ . puṣkaroduṣkarajalo droṇaḥ samyakprapūrakaḥ jyo° ta° . āvartinaḥ śubhaphalapradaśuktiyuktā āpannadevamaṇayobhṛtarandhrabhāgāḥ . aśvāpyaghurvasumatīmatirocamānāstūrṇaṃ payodhaya ivormibhirāpatantaḥ māghaḥ . āvartinaḥ daśāvartayuktāḥ praśasāyo ṇini . te ca dvāvurasyau śirasyau dvau dvo dvau randhroparandhrayoḥ . ekobhāle hyapāne ca daśāvartā dhravāḥ smṛtāḥ payodhipakṣe jalabhramaḥ malli° āśvāvartaśca aśvaśabde 503 pṛṣṭhe uktaḥ . 7 āvartākāre dehināṃ romasaṃsthānabhede pu° aśvānāmapi uktadhruvarūpāvartoromasaṃsthānaviśeṣa eveti bodhyam . ṇic--bhāve ac . 8 punaḥ punaścālane 9 parighaṭṭame (āoṭāna) 10 dhātūnāṃ drāvaṇe (galāna) 11 cintāyāñca cintayā hi cittaṃ svaviṣayeṣu punaḥpunaścālyate iti tasyāḥ tathātvam . āvartyate samantāt anekakoṭiṣu ā + vṛta--ṇic--karmaṇi ac . aneka koṭisparśini 12 saṃśaye bhramaṃ saṃmohamāvarta mabhyāsādvidhitojayet bhā° śā° 273 a° āvartamanekakoṭisparśena saṃśayam abhyāsāt tattvābhyāsāt nīlaka° . āvartate kartari ac . 13 āvartamāne tri° dakṣiṇāvartaśaṅkho'yaṃ hanta cūrṇīkṛtomayā sā° da° 14 saṃsāre pu° tasyāniśamāvartamānatvāttathātvam . imamāvartaṃ nāvartante iti śrutiḥ śaṅkhanābhyākṛtiryonistrāvartā mā prakīrtitā . tasyāstṛtīye tvāvatta garmaśayyā pratiṣṭhitā śaṅkhāvartanibhāścāpi uparyupari saṃsthitāḥ . gajatālunibhāścāpi varṇataḥ suprakīrtitāḥ iti suśrutokte dehāntarvartini āvartākāre 13 nāḍīsanniveśabhede ca .

[Page 828a]
āvartaka pu° āvartaeva svārthe kan . 1 meghādhipabhede rajanikaravimbacumbitāvarta kāmbudaviḍambakena kāda° . tadīyāstoyadeṣvadya puṣkarāvartakādiṣu kumā° jātaṃ vaṃśe bhuvanavidite puṣkarākartakānām meghadū° . āvarta iva kāyati kai--ka . 2 āvartākāre āvartaśabdokte aśvaromacihnabhede āvartayati ā--vṛta--ṇic ṇvul . 3 punaḥ punarāghaṭṭaketri0

āvartakī strī āvarta iva kāyati prakāśate kai--ka--gau° ṅīṣ . koṅkaṇe (bhagatavallī) prasiddhe latābhede sā tu viṣāṇākārā raktapuṣpī raṅgākārā pītakīlakayuktā carmarañjanakāriṇī kaṣāyāmlā śītavīryakāriṇī pittanāśinī vaidya° 2 bhadradantikāyāṃ ca rājani° .

āvartana na° ā + vṛta--ādhāre lyuṭ . sūryasya paścimadigavasthitacchāyāyāḥ 1 pūrbadigga manasamaye madhyāhnakāle āvartanāttu pūrbāhṇo'parāhṇastu tataḥparam smṛtiḥ . āvartanasamīpe vā vṛddhiśrāddhamupakramet smṛtiḥ ā + vṛta--ṇic--bhāve lyuṭ (āoṭāna) 2 āloḍane 3 guṇane ca dhātūnāṃ 4 drāvaṇe (galāna) . āvartayati saṃsāracakram ā + vṛta--ṇic kartari lyu . 5 viṣṇau āvartanonivṛttātmā viṣṇu saha° 6 jambudvīpopadvīpabhede ca . āvartyate'nayā lyuṭ ṅīp . 7 darvyām strī ādhāre lyuṭ ṅīp . (muci) dhātudravyadrāvaṇādhāre 8 mūṣāyām strī karaṇe lyuṭ . 9 veṣṭane prācīrādau na° .

āvartanīya tri° ā + vṛta--ṇic--anīyar . 1 drāvaṇīye dhātvādau 2 āloḍye dugdhādau guṇye 3 aṅkādau ca . punaḥ punaḥ 4 pāṭhye padādau ca . liṅgipadamāvartanīyam sā° kau0

āvartamaṇi pu° āvartākāromaṇiḥ . rājāvartamaṇau .

āvartika tri° āvartaḥ prayojanamasya ṭhak . āvartākāradhūmasādhane dhūpādau āvartikairgu ggulubhirdhūpairāmodimandire kāśī° .

āvartita tri° ā + vṛta--ṇi --kta . 1 kṛtāvartane dugdhādau drāvite 2 dhātvādau, 3 guṇite 4 abhyaste ca . āvarto jāto'sya tāra° itac . 5 jātāvarte jalādau .

āvartin tri° ā + vṛta--ṇini . 1 punaḥpunarvartanaśīle ābrahmabhuvanāllokāḥ punarāvartanojanāḥ gītā kālāntarāvartiśubhāśubhāni hito° . ṇic--ṇini . āvartake 2 drāvake 3 dugdhāderāvartanakārake striyāmubhayato ṅīp .

āvartinī strī āvartaḥ ṣaśṛṅgākāraveṣṭanamastyasyāḥ ini ṅīp . ajaśṛṅgīvṛkṣe rājani° .

[Page 828b]
āva(ba)rhita tri° ā + vṛha--udyame ṇic--kta ā + varha--hiṃsāyāṃ kta vā . utpāṭite unmūlite .

āva(li)lī strī ā + bala--in vā ṅīp . 1 śreṇau sajātīyasamudāyena kṛtapaṅktau vṛkṣāvaliḥ dhanāvaliriti . ke vā na santi bhuvi tāmarasāvataṃsā haṃsāvalībalayino jalasanniveśāḥ udbhaṭaḥ . dvijāvalībālaniśākarāṃśubhiḥ māghaḥ . vyalokayaccampakakorakāvalīḥ naiṣa° 2 paramparāyāñja .

āvalita ā + vala--calane kta . īṣaccalite samyakcalite ca .

āvaśīra pu° avaśīradeśe bhavaḥ tasya rājā vā añ . 1 avaśīradeśabhave jane 2 tannṛpe ca . āvaśīrāṃśca yodhāṃśca ahicchatraṃ ca yodhayan bhā° va° 253 . sa ca deśaḥ vatsabhūmeḥ pūrbadigvartī pūrvāṃ diśaṃ vinirjitya vatsabhūmiṃ tathāgamat ityanantaraśloke pūrvāṃ diśamityabhidhānāt .

āvaśyaka na° avaśyaṃ bhāvaḥ manojñā° vuñ . 1 avaśyaṃbhāve naiyatye ṇya āvaśyake pā° avaśyaṃ bhavaḥ bā° 2 vuñ 2 niyate tri° eteṣvāvaśyakastvasau bhāṣā° 3 avaśyakartavye niyamāt kartavye utthāyāvaśyakaṃ kṛtvā kṛtaśaucaḥ samāhitaḥ manuḥ . kālapratīkṣārāhityena 4 niravakāśe ca nehetātra viśeṣejyāmanyatrāvaśyakādvidheḥ pu° āvaśyakāt niravakāśāt mala° ta° raghu° .

āvaśyaputraka na° na vaśyaḥ avaśyaḥ putraḥ tasya bhāvaḥ manojñā° vuñ . putrasya vaśyatvābhāve .

āvasati strī vasatyatra gṛhe vasatiḥ rātriḥ samyakvasatiḥ prā° sa° . niśīthe vasateḥ samyaktvañcāvaśyagṛhavāsayogyatvaṃ taccārdharātre'vaśyaṃ bhavatīti tasya tathātvam .

āvasatha pu° āvasatyatra ā + vasa--athac . 1 vasatisthāne, 2 viśrāmasthāne 3 grāme 4 vratabhede ca . tatra vāsasthāne dūrādāvasathānmūtraṃ dūrāt pādāvasecanam manuḥ viśrāmasthāne . āsanāva sathau śayyāmanuvrajyāmupāsanām manuḥ viśrāmasthāne sa kilāśramamantyamāśrito nivasannāvasathe purādbahiḥ raghuḥ . grāme sahasarva ta āvasathān māpayāñcakre chā° u° . 5 āryācchandoracite koṣabhede .

āvasathika tri° āvasathe gṛhe vasati ṭhaṇ striyāṃ ṅīp . gṛhasthe .

āvasathya pu° avasathasyāyaṃ ñya . 1 gṛhasambandhini laukike'gnau āvasathyaṃ dvijāḥ prāhurdīptamagniṃ mahāpramam bhā° va° 21 a° . āvasathyastathādhāne ityukte agnyādhānakarmāṅge 2 vahnau ca . āvasathyāhavanīyau dakṣiṇāgnistathaiva ca . anvāhāryogārhapatya ityete pañca vahnayaḥ ityukte yajñāṅgavahnipañcakāntargate 3 vahnibhede ca . sa ca gṛhyāgniḥ avasathaśabdārthagṛhasambandhācca tasya gṛhyatvam .

āvasāna tri° avasānamabhijano'sya takṣa° añ . grāmasīmāntavāsini striyāṃ ṅīp .

āvasānika tri° avasāne tatkāle bhavaḥ ṭhañ . avasānakāle (śeṣakāle) bhave striyāṃ ṅīp .

āvasita na° ā + ava + so--kta . 1 pakvadhānye mardanānantaramapanītatṛṇe rāśīkṛte 2 dhānye ca . 3 nirṇīte 4 avadhārite 5 samāpte ca tri° .

āvasthika tri° avasthāyāṃ bhavaḥ ṭhañ . kālakṛtāvasthābhave āvasthikaṃ kramañcāpi matvā kāryaṃ nirūhaṇam suśru° .

āvaha pu° āvahati ābhimukhye na gacchati ā + vaha--ac . saptaskandhāpannavāyoḥ prathame skandhe 1 bhūvāyau . bhūvāyurāvaha iha pravahastadūrdham si° śi° . anilaśabde 164 pṛṣṭhe vivṛtiḥ āvahaḥ pravahaścaiva vivahaśca samīraṇaḥ . parāvahaḥ saṃvahaśca udvahaśca mahābalaḥ . tathā parivahaḥ śrīmān harivaṃ° 236 a° . āvahati prāpayati ā + vaha--ac . 2 prāpake tri° kleśāvahā bharturalakṣaṇāham raghuḥ . phalaidhaḥkusumasteyamadhairyañca malāvaham manuḥ . samutsṛjet sāhasikān sarvabhūtabhayāvahān manuḥ .

āvahamāna tri° ā + vaha--śānac . kramāgate .

āvāpa pu° ā + vapa--ādhāre vā ghañ . 1 ālavāle tatra hi jalasekena vṛkṣān āvapantīti tasya tathātvam 2 dhānyādeḥ pātrabhede, (thalyā) māve ghañ . 3 samantāt vapane . śasyāvāpe kṛṣīvalāḥ bhāra° 4 dhānyādisthāpane 5 śatrucintane 6 pararāṣṭracintane, tantrāvāpavidā yogairmaṇḍalānyadhiṣṭhitā māghaḥ . 7 pradhānahome ca . 8 ākṣepe, āvāpo dvāpābhyām sā° da° . ākṣepotkṣepābhyāmityarthaḥ ā + vapa--karmaṇi ghañ . 9 āvapanīye prakṣepaṇīye pañcacchandā āvāpa cārvavaḥpavamāna iti tāṇḍya° brā° avāpaḥ āvanīyaḥ āvāpaśca stomavṛddhaye sāmna ākṣepa iti bhā° 10 valaye ca . īṣaddṛśyate'tra ādhāre ghañ . 11 nimnonnatabhūmau tatra hi śasyādika na samyak vaptuṃ śakyate iti tasyāstathātvam .

āvāpaka pu° ā + vapa--karmaṇi ghañ saṃjñāyāṃ kan . 1 prakoṣṭhābharaṇe valayādau . kartari ṇvul . 2 āvapanakartari tri° .

[Page 829b]
āvāpana na° ā + vapa--ṇic--karaṇe lyuṭ . (tāṃta) 1 sūtrayantre . bhāve lyuṭ . 2 keśādeḥ samyag muṇḍane ca .

āvāpika na° āvāpāya sādhu ṭhak . āvāpe sādhau .

āvāri na° samantāt vriyate ācchādyate ā + vṛ--bā° iṇ . 1 samantādācchādye haṭṭasthāne śabdaci° . 2 samyagjalayukte° tri° .

āvāla na° āvālyate jalamanena ā + vala sañcaraṇe ṇic karaṇe ac . 1 ālavāle vṛkṣāderadhobhāge mṛdādinirmite jalādhāre setubhede . ā + vana--bhāve--ghañ . 2 sañcāre .

āvāsa pu° ā + vasa--ādhāre ghañ . 1 vāsasthāne gṛhādau āvāsonmukhavarhiṇān raghuḥ . āvāsamevopaśamāya śīghram bhā° ā° 116 a° . bhāve ghañ . 2 samyagvāse

āvāhana na° ā + vaha--ṇic lyuṭ . sānnidhyāya devānāmāhvāne . cakārāvāhanaṃ tatra bhāgārthaṃ sarvadaivatam purā° pratimāsthāneṣvapsvagnau nāvāhanavisarjane ti° ta° purā° .

āvāhanī strī āvāhyate'nayā ā + vaha--ṇic--karaṇe lyuṭ ṅīp . devāhvānārthe hastābhyāmañjaliṃ baddhvā'nāmikā mūlaparvaṇoḥ . aṅguṣṭhau nikṣipedyatra mudrā sāvahanī smṛtā tantroktalakṣaṇe mudrābhede .

āvika sa° avinā tallomnā nirmitaṃ ṭhak . 1 kambale . sarvañca tāntavaṃ raktaṃ śāṇakṣaumāvikāni ca manuḥ avermeṣasyaṃ 2 sambandhini tri° āvikaṃ sandhinīkṣīraṃ vivatsāyāścagoḥ payaḥ . vasīvannānupūrvyeṇa śāṇakṣaumāvikāni ca manuḥ . kauśeyāvikayorūṣaiḥ kutapānāmariṣṭakaiḥ manuḥ .

āvikasautrika na° sūtrameva sautraṃ karma° āvikasūtreṇa nirmitam ṭak . meṣalomanirmite . vaiśyastvāvikasautrikam manuḥ .

āvikya na° āvikānāṃ bhāvaḥ puro° yak . āvikasambandhitve

āvigna pu° ā + vija--kartari kta . udvigne (pāṇiāmalā) vṛkṣe pu° .

āvijñānya na° avijñānameva cātu° svārthe ṣyañ . vijñānahīne tadāvijñānyamiva havīṃṣi śata° brā° āvijñānyaṃ vijñānavihīnamiva bhā° .

āvidūrya na° avidūrasya bhāvaḥ ṣyañ . sannikarṣe . abheścāvidūrye pā° .

āviddha tri° ā + vyadha--kta . 1 tāḍite 2 viddhe 3 chidrite 4 kṣipte ca naśyatīṣuryathā''viddhaḥ manuḥ .

āviddhakarṇo strī āviddhau karṇāviva patramasyāḥ gau° ṅīṣ . pāṭhāyām .

[Page 830a]
āvidha pu° āvidhyate'nena ā + vyadha--ghañarthe ka . kāṣṭhādivedhanasādhane (bhamara) (turapina) sūcyākārāgre astre .

āvirbhāva pu° āvis + mū--ṣañ . 1 prakāśe sāṃkhyamatasiddhe utpattisthānīye'bhivyaktisvarūpe 2 bhāvadharmabhede tathā hi naiyāyikādayaḥ kriyānirodhabuddhivyapadeśārthakriyāvyavasthābhedāt kāryasya kāraṇāt bhinnatayā kāraṇādutpattirityaṅgīcakruḥ tadenmatamanūdya sāṃ° ta° kau° dūṣayitvā satāmeva kāryāṇāmāvirbhāvaḥ iti sthirokaraṇena kāryakāraṇayorabhinnatvaṃ samarthitam yathā svātmani kriyānirodhabuddhivyapadeśārthakriyāvyavasthābhedāśca naikāntikaṃ bhedaṃ sādhayitu marhanti ekasminnapi tattadviśeṣāvirbhāvatirobhāvābhyāmeteṣā mavirodhāt yathā hi kūrmasyāṅgāni kūrmaśarīre niviśamānānitirobhavanti niḥsaranti cāvirbhavanti na tu kūrmatastadaṅgā nyutpadyante pradhvaṃsante vā evamekasyā mṛdaḥ suvarṇasya vāṣaṭamukuṭādayoviśeṣā niḥsaranta āvirbhavanta utpadyanta ityucyante na punarasatāmutpādaḥ satāṃ vā nirodhaḥ . yathāha bhagavān kṛṣṭadvaipāyanaḥ nāsatovidyate bhāvo nābhāvo vidyate sata iti . yathā kūrmaḥ svāvayavebhyaḥ saṅkocivikāśibhyona bhinnaḥ evaṃ ghaṭamukuṭādayo'pi mṛtsuvarṇādibhyona bhinnāḥ . evañcet tantuṣu paṭaiti vyapadeśo yatheha vane tilakā ityu papannaḥ . na cārthakriyābhedo'pi bhedamāpādayati ekasyāpi nānārthakriyādarśanāt yathaika eva vahnirdāhakaḥ prakāśakaḥ pācakaśceti . nāpyarthakriyāvyavasthā vastubhede hetuḥ teṣāmeva samastavyastānāmarthakriyāvyavasthādarśanāt yathā pratyekaṃ viṣṭayo vartmadarśanalakṣaṇāmarthakriyāṃ kurvanti na tu śivikāvahanaṃ, militāstu śivikāṃ vahanti evaṃ tantavaḥ pratyekaṃ prāvaraṇamakurvāṇā api militāḥ āvirbhūtapaṭabhāvāḥ prāvariṣyanti . syādetat . āvirbhāvaḥ paṭasya kāraṇavyāpārāt prāk sannasan vā asaṃścet prāptaṃ tarhyasata utpādanam . atha san, kṛtaṃ tarhikāraṇavyāpāreṇa, na hi sati kāryekāraṇavyāpāraprayojanaṃ paśyāmaḥ . āvirbhāve cāvirbhāvāntarakalpane'navasthāprasaṅgaḥ . tasmādāvirbhūtapaṭabhāvāstantavaḥ kriyanta iti riktaṃ vacaḥ . athāsadutpadyata ityatrāpi mate keyamasadutpattiḥ satī asatī vā, satī cet kṛtaṃ tarhi kāraṇaiḥ, asatī cettasyā apyutpattyantaramityanavasthā . athotpattiḥ paṭānnārthāntaram api tu paṭaevāsau tathāpi yāvaduktaṃ bhavati paṭaiti tāvaduktaṃ bhavatyutpadyataiti . tataśca paṭaitya kte utpadyataiti na vācyaṃ paunaruktyāt vinaśyatītyapi na vācyaṃ utpattivināśayoryugapadekatra virodhāt tasmādiyaṃ paṭotprattiḥ svakāraṇasamavāyo vā svasattāsamavāyovā ubhayathāpi notpadyate atha ca tadarthāni kāraṇāni vyāpāryante evaṃ paṭāderābirbhāve'pi kāraṇāpekṣetyupapannam . na ca paṭarūpeṇa kāraṇānāṃ sambandhaḥ, tadrūpasyākriyatvāt kriyāsambandhitvācca kārakāṇām anyathā kāraṇatvābhāvāt . tasmāt satkāryamiti puṣkalam sā° kau° . prapañcastu abhivyaktiśabde 300 pṛṣṭhādau dṛśyaḥ . bāhyameyavimukhatāpādakaḥ kaścanāntaro dharmaḥ sattvaṃ tasyodrekaḥ rajastamasī abhibhūyādhirbhāvaḥ sā° da° . devādīnāṃ manuṣyādyākāragrahaṇarūpe 3 avatāre ca . tadā me manasādhyāto dayāsindhurjanārdanaḥ . bhaktānāmanukampārthaṃ yaścāvirbhāvamicchati jaimi° bhā° .

āvirbhūta tri° āvis + bhū--kartari kta . 1 prakaṭite 2 abhivyakte āvirbhūtā mahāghorā yoginīkoṭibhiḥ saha yogi° ta° ābhirbhūtaprathamamukulāḥ kandalīścānukaccham meghadū° āvirbhūtapaṭabhāvāḥ sā° kau° .

āvila tri° āvilati dṛṣṭiṃstṛṇāti vil--stṛtau ka . 1 kaluṣe aya bila bhedane bilaprakṛtikatvāt vargya bamadhyaitirāyamu° samalakṣyata bibhradābi(vi)lām tasyābi(vi)lāmbhaḥpariśuddhihetoḥ . nanandurānandajalāvi(bi) lākṣāḥ, raghuḥ yathā tvadīyaiścaritairanāvi(bi)laiḥ kumā .

āviṣkaraṇa na° āvis + kṛ--bhāve lyuṭ ṣatvam . 1 prakāśane asūyā guṇeṣu doṣāviṣkaraṇam si° kau° karaṇe lyuṭ . 2 prakāśasādhane striyāṃ ṅīp . ghañ . āviṣkāro'pyubhayatra pu° āviṣkārātiśayaścābhidheyavatpratīyate sā° da° .

āviṣkartṛ tri° āvis + kṛ--tṛc . prakāśake striyāṃ ṅīp .

āviṣkṛta tri° āvis + kṛ--karmaṇi kta . prakāśite . kṛtāpacāro'pi parairanāviṣkṛtavikrayaḥ māghaḥ bālyādanāviṣkṛtalāñchanena kumā° āviṣkṛtamudanvatā raghuḥ

āviṣṭa tri° ā + viṣa--kta . 1 bhūtādigraste, 2 āveśayukte, 3 niviṣṭe 4 vyāpte ca .

āvis avya° ā + ava--isun . prakāśe . kṛbhvastiyoge'sya gatitvam . etena saha bhūdhātuḥ prakāśārthe yathā āvirbhāvaḥ, kṛñdhātuḥ prakāśakaraṇe'rthe yathā āviṣkāraḥ . svarādipāṭhāt avyayatvam teṣāmāvirabhūt brahmā parimlānamukhaśriyām kumā° devānāṃ kāryasiddhyarthamāvirbhavati sā yadā devīmā° . ācāryakaṃ vijayi mānmathamāvirāsīt sarasakṣatamaṇḍitamāviṣkurute bhujāmūlam sā° da° .

āvistarām avya° āvis + tarap āmu . atiśaya prakāśe āvistarāṃ vā agniḥ karmaṇā śa° brā° . tamap āmu āvistamām . atyantaprakāśe .

āvī strī avīreva svārthe aṇ ṅīp . rajasvalāyāṃ 1 nāryāṃ 2 garbhavatyāñca . garbhaspandanamāvīnāṃ praṇāśaḥśyāvapāṇḍutā suśru° .

āvīta tri° ā + vye--kta . 1 samantātsyūte utkṣipya 2 dhṛte ca . bhāve kta . 3 samyak syūtau 4 utkṣipya dhāraṇe ca na° .

āvītin pu° āvītamanena iṣṭā° ini . uddhṛte dakṣiṇe pāṇāvupavītyucyate badhaiḥ . savye prācīna āvītī nivītī kaṇṭhalambite manūkte savyapāṇiṃ bahiṣkṛtya dakṣiṇaskandhoparidhṛtayajñasūtre prācīnāvītini .

āvuka pu° avati rakṣati ava--vā° uṇ saṃjñāyāṃ kan . nāṭyoktau janake .

āvīracūrṇa pu° ā samantāt viśeṣeṇa īryate kṣipyate ā + vi + īra--ghañ karmadhā° . (āvīra) iti khyāte phalguni āvīracūrṇaṃ ruciraṃ gṛhyatāṃ parameśvara! purā0

āvṛt strī ā + vṛta--sampa° kvip . 1 āvartane 2 bhrāmaṇe 3 punaḥpunaścālane sūryasyāvṛtamanvāvarte dakṣiṇāmanvāvṛtam atha° 10, 5, 37, 4 punaḥpunarekajātīyakriyākaraṇe . ādhāre kvip . 5 paripāṭyām anukrame 6 itikartavyatāprakāre . anayai vāvṛtā kāryaṃ piṇḍanirvāpaṇaṃ budhaiḥ manuḥ . āvṛte somapītaye ṛ° 3, 42, 3, 7 saṃskāre ca . a mantrikā tu kāryā vai strīṇāmāvṛdaśeṣataḥ . saṃskārārthaṃ śarīrasya yathākālaṃ yathākramam manuḥ . 8 tūṣṇīmbhāve ca . āvṛtaiva paryagni kṛtvodakaṃ nayanti āśva° gṛ° . āvṛtaiva tūṣṇīmevetyarthaḥ vṛttiḥ . kartari kvip . 9 āvartamāne tri° .

āvṛta tri° ā + vṛ--kta . 1 kṛtāvaraṇe aprakāśīkṛte ācchādite ajñānenāvṛtaṃ jñānaṃ tena muhyanti jantavaḥ gītā etaccānāvṛtakṣetraviṣayam āvṛte tu punarmārgakṣetre'pi doṣa eveti mitā° brāhmaṇādugrakanyāyāmāvṛto nāma jāyate manūkte 2 saṃkīrṇavarṇabhede puṃstrī striyāṃ jātitvāt ṅīp .

āvṛti strī ā + vṛ--ktin . āvaraṇaśabdārthe .

āvṛtta tri° ā + vṛta--kta . 1 punaḥpunarabhyaste 2 āvartyamāne ca 3 parāvṛtte 4 pratinivṛtte ca āvṛttānāṃ gurukulāt viprāṇāṃ pūjakobhavet manuḥ . kaściddhīraḥ pratyagātmānamekṣada vṛttacakṣuramṛtatvamicchan kaṭopa° āvṛttaṃ vyāvṛttaṃ cakṣuḥ śrotrādikamindriyajātaṃ viṣayādyaṃsya bhā° .

āvṛtti strī ā + vṛta--ktin . 1 punaḥ punarabhyāse 2 bhūyaekajātīyakriyākaraṇe āvṛttiḥ sarvaśāstrāṇāṃ bodhādapi garoyasī udbhaṭaḥ . udayāvṛttipathena nāradaḥ raghuḥ . ekadravye karmāvṛttau sakṛnmantravacanam kātyā° 1, 7, 9 . āvṛttirasakṛdupadeśāt śā° sū° . 3 pratyāvṛttau 4 punarāgatau anāvṛttiḥ śabdāt śā° sū° tatra prāptavivekasyānāvṛttiḥ sāṃ° sū° . yatra kāle tvanāvṛttimāvṛttiṃ caiva yoginaḥ gītā . gurvī kāmāpadaṃ hantuṃ kṛtamāvṛttisāhasam kirā° . tapovanāvṛttipathaṃ gatābhyām raghuḥ .

āvṛttidīpaka na° āvṛttyā dīpakam . dīpakāvṛttirūpe arthālaṅkārabhede tallakṣaṇaṃ 300 uktam .

āvṛṣṭi strī ā + vṛṣa--ktin . samyagvarṣaṇe bhūyaśca śata vārṣikyāmanāvṛṣṭāvanambhasi devīmā° .

āvega pu° ā + vija--ghañ . utkaṇṭhājanake tvarānvite ca mānase vege . vegaśca kriyājanyaḥ guṇaviśeṣaḥ mānasavegasyot kaṇṭhādisādhanatve āvegatvam . sāvegamagrāṅgulirasya tūṇau kirā° . 2 vyabhicāribhāvabhede . vyabhicāriṇastu sā° da° darśitā yathā nirvedāvegadainyaśramamadajaḍatā augryamauhau vibodhaḥ ityādayaḥ . tatra āvegaḥ sambhramastatra varṣaje pīḍitāṅgatā . utpātaje stabdhatāṅge dhūmādyākulatāgnije . rājavidravajādestu śastranāgādiyo janam . gajādeḥ stambhakampādiḥ pāṃśvādyākulatā nilāt . iṣṭāddharṣāḥ śuco'niṣṭājjñeyāścānye yathāyatham .

āvegī strī āvego'styasyāḥ arśa ādyac gaurā° ṅīṣ . vṛddhadārakavṛkṣe .

āvedaka tri° ā + vida--ṇic--ṇvul . 1 vijñāpake smṛtyācāravyapetena mārgeṇādharṣita paraiḥ . āvedayati cedrājñe vyavahārapadaṃ hi taditi smṛtyukte vyavahārotthāpake 2 vādini ca

āvedana na° ā + vida--ṇic--lyuṭ . 1 vijñāpane vyavahā2 rotthāpane (nāliśakarā) rājñe kuryāt pūrbamāvedanaṃ yaḥ iti nāradaḥ . āvedyate anena karaṇe lyuṭ . vyāvahārotthāpake 3 bhāṣāpatre (ārajī) tallakṣaṇādi smṛtau darśitaṃ yathā pratyarthino'gratolekhyaṃ yathā''veditamarthinā . samāmāsatadardhāharnāmajātyādicihnitam yā° smṛ° . niveśya kālaṃ varṣañca māsaṃ pakṣaṃ tithiṃ tathā . velāṃ pradeśaṃ viṣayaṃ sthānaṃ jātyākṛtī vayaḥ . sādhyaṃ pramāṇaṃ dravyañca saṃkhyāṃ nāma tathātmanaḥ . rājñāṃ ca kramaśonāma nivāsaṃ sādhyanāma ca . kramāt pitṝṇāṃ nāmāni pīḍāmāhartṛdāyakau . kṣamāliṅgāni cānyāni pakṣaṃ saṃkalpya kīrtayet kātyā° . arthavatkramasaṃyuktaṃ paripūrṇamanākulam . sādhyavadvācakapadaṃ prakṛtārthānubandhi ca . prasiddhamaviruddhañca niścitaṃ sādhanakṣamam . saṃkṣiptaṃ nikhilārthañca deśakālāvirodhi ca . varṣartumāsapakṣāharvelādeśapradeśavat . sthānāvasathasādhyākhyājātyākāravayoyutam . sādhyapramāṇasaṃkhyāvadātmapratyarthināma ca . parātmapūrbajānekarājanāmabhiraṅkitam . kṣamāliṅgātmapīḍāvat kathitāhartṛdāyakam . yadāvedayate rājñe tadbhāṣetyabhidhīyate nāra° atra viśeṣaḥ vīrami° . deśaścaiva tathā sthānaṃ sanniveśastathaiva ca . jātiḥ saṃjñā nivāsaśca pramāṇaṃ kṣetranāma ca . pitṛpaitāmahañcaiva pūrbarājānukīrtanam . sthāvareṣu vivādeṣu daśaitāni niveśayet kātyā° saṃkhyāviśeṣanirdeśe āsanaṃ śayanaṃ yānaṃ tāmraṃ kāṃsyamayomayam . dhānyamaśmamayaṃ yacca dvipadañca catuṣpadam . maṇimuktāprabālāni hīrakaṃ rūpyakāñcanam . yadi dravyasamūhaḥ syāt saṃkhyā kāryā tadaiva tu . yasmin deśe ca yaddravyaṃ yena mānena mīyate . tena tasmiṃstadā saṃkhyā kartavyā vyavahāribhiḥ hārī° deśakālavihīnaśca dravyasaṃkhyā vivarjitaḥ . kriyāmānavihīnaśca pakṣonādeya iṣyate kātyā° . kriyā pramāṇaṃ, mānaṃ sādhyaparimāṇam . bhāṣādoṣāśca nāradoktā yathā . anyārthamarthahīnañca pramāṇāgamavarjitam . lekhyahīnādhikaṃ bhraṣṭaṃ bhāṣādoṣā udāhṛtāḥ iti vibhajya teṣāṃ lakṣaṇānyāha sa eva . arthe sādhāraṇe'pyeko'sambandho'thāniyuktakaḥ . lekhayet yantu bhāṣārthamanyārthaṃ taṃ vidurbudhāḥ . brahmahāyamiti dveṣāt krodhādvāpi vadettu yaḥ . sādhyañca mocayet paścādarthahīnantu taṃ viduḥ . gaṇite likhite meye tathā kṣetragṛhādiṣu . yatra saṃkhyā na nirdiṣṭā sā pramāṇavivarjitā . vidyayā prāptamarthārthaṃ labdhaṃ krītaṃ kramāgatam . na tvevaṃ likhyate yatra sā bhāṣā syādanāgamā . samā māsastathā pakṣastithirvārastathaiva ca . yatraitāni na likhyante lekhyahīnāṃ tu tāṃ viduḥ lekhayitvā tu tāṃ bhāṣāmanirdiṣṭe tathottare . nirdiśet sākṣiṇaḥ pūrbamadhikāṃ tāṃ vinirdiśet . yatra syāttu yathāpūrbdhaṃ nirdiṣṭaṃ pūrvavādinā . sandhigdhameva lekhyena bhraṣṭāṃ bhāṣāṃ tu tāṃ viduḥ . bhāṣādoṣāntaramāha kātyā° . aprasiddhaṃ nirābādhaṃ nirarthaṃ niḥprayojanam . asādhyaṃ vā viruddhaṃ vā pakṣābhāsaṃ vivarjayet . tatra aprasiddhamāha vṛha° na kenacit kṛtoyastu so'prasiddha udāhṛtaḥ . yathā halasahasra kṛṣṭaṃ kṣetramapahṛtam vīrami° madīyaṃ śaśaviṣāṇaṃ gṛhītvā na prayacchati mitā° svalpāparādhaḥ svalpārtho nirarthaka iti smṛtaḥ vṛha° yathāhamanena sasmitamīkṣita iti smṛticandrikā . kāryabādhāvihīnastu vijñeyoniṃṣprayojanaḥ vṛha° . yathā'yaṃ devadattomadīyagṛhasannidhau susvaramadhīte ityādi mitā° nirarthakaniṣprayojanau anyathā'pi vṛha° lakṣitau yathā kusīdādyaiḥ padai rhīnovyavahāronirarthakaḥ . vākpāruṣyādibhiścaiva vijñeyoniṣprayojanaḥ . kusīdamṛṇadānaṃ tatprabhṛtibhiścaturdaśabhirarthaviṣayavyavahāraiḥ hīno nirarthakaḥ, pāruṣyādibhihiṃsātmakaiścaturbhirhīnoniṣprayojanaḥ vīrami° . asādhyaviruddhāvāha vṛha° . mamānena pradātavyaṃ śaśaśṛṅgakṛtaṃ dhanuḥ . asambhāvyamasādhyaṃ taṃ pakṣamārhumanīṣiṇaḥ . yasminnāvedite pakṣe prāḍviveke'tha rājani . pure rāṣṭre virodhaḥ syādviruddhaḥ so'bhidhīyate anye'pi pakṣābhāsāḥ smṛticandrikāyāmuktā yathā bhinnakramovyutkramārthaḥ prakīrṇārtho nirarthakaḥ . atītakālovā dviṣṭhaḥpakṣonādeya iṣyate . yathāsthānāniveśena naiva pakṣārthakalpanā . gamyate tena pakṣaḥ sa bhinnakrama udāhṛtaḥ . vyatyastākṣarasanniveśobhinnakrama ityarthaḥ . vyutkramārtho vyavahitānvayenārthabodhakvaḥ . prakīrṇārtho'saṅkalitārthaḥ . mūlamarthaṃ parityajya tadguṇoyatra likhyate . nirarthakaḥ sa vai pakṣo bhūtasādhanavarjitaḥ . bhūtakālamatikrāntaṃ dravyaṃ yatra hi likhyate . atītakālaḥ pakṣo'sau pramāṇe satyavismṛtaḥ . yasmin pakṣe dvidhā sādhyaṃ bhinnakālavimarṣaṇam . vimṛṣyate kriyābhedāt dviṣṭhaḥ sa iha cocyate . anye ca bhāṣāyā doṣāstatraivoktāḥ . anyākṣaraniveśena anyathāgamanena ca . ākulaṃ tu bhavellekhyaṃ kriyā caivākulā bhavet . sādhanaṃ saha sādhyena nirdiṣṭaṃ yatra lekhayet . uktikramavihīnatvāt so'pi pakṣo na siddhyati . viruddhaścāviruddhaśca dvāvapyarthau niveśitau . ekasmin yatra dṛśyete taṃ pakṣaṃ dūratastyajet . parāparaviruddhāni yaḥ padāni niveśayet . viruddhapadasaṃkīrṇā bhāṣā tasya na sidhyati anekapadasaṃkīrṇasya duṣyatvaṃ ca yugapattatsādhanāyogyasthale eva . krameṇa tu tatsādhanayogyatve tadapi grāhyameva bahu pratijñaṃ yat kāryaṃ vyavahāreṣu niścitam . kāmaṃ tadapi gṛhṇīyādrājā tattvabubhutsayeti kātyā° ukteḥ bhāṣāpatrañca saṃskṛtadeśabhāṣānyatareṇa yathābodhaṃ lekhyam mūrkhāṇāmapi vādiprativādi tādarśanāt ataeva adhyāpane'pi tathātvaṃ viṣṇu dha° uktam . saṃskṛtaiḥ prākṛtairvākyairyaḥ śiṣyamanurūpataḥ . deśabhāṣādyupāyaiśca bodhayet sa guruḥ smṛtaḥ iti . yena sarveṣāmavabodhastathā lekhyam vya° ta° raghu° . tacca yāvaduttaraṃ pāṇḍulekhaṃ kṛtvā śodhanīyam yathoktaṃ pūrbapakṣaṃ svabhāvoktaṃ prāḍviveko'bhilekhayet . pāṇḍulekhena phalake tataḥ patre niveśayet vṛha° . pāṇḍulekhena phalake bhūmau vā prathamaṃ likhet . ūnādhikaṃ tu saṃśodhya paścāt patre niveśayet . śodhayet pūrbavādantu yāvannottaradarśanam . avaṣṭabdhasyottareṇa nivṛttaṃ śodhanaṃ bhavet nāra° .

āvedanīya tri° ā + vida--ṇic--anīyar . 1 vijñāpanīye yaṃ prati jñānāya āvedanaṃ kriyate tasmin, yasya padārthasyāvedanaṃ kriyate tasmiṃśca . vyavahāre 2 āvedye ṛṇādānādau ca .

āvedita tri° ā + vida + ṇic--karmaṇi kta . 1 vijñāpite yaṃ prati vijñāpanaṃ kṛtaṃ tasmin, yasya padārthasya vedanaṃ kṛtaṃ tasmiṃśca . vyavahāre āvedanakāle 3 nivedite padārthe ca . likhitaṃ sākṣiṇo vāpi pūrbamāveditaṃ na cet nāradaḥ yathāveditamarthinā yā° smṛtiḥ .

āvedin tri° ā + vida--ṇic--ṇini . 1 vijñāpake . vyavahāre 2 vādini ca . aniṣṭāvedinaṃ svapnaṃ dṛṣṭvā rāmā° striyāṃ ṅīp . ā + vida--ṇini . 2 ājñātari tri° striyāṃ ṅīp

āvedya tri° ā + vida--ṇic--yat . 1 vijñāpye 2 āvedanīyārthe ā + vida--ṇic--lyap . 3 vijñāpyetyarthe avya° .

āvedhya tri° ā + vidha--ṇyat . āvedhārhe muktādimaṇau .

āveśa pu° ā + viśa--ghañ . 1 ahaṅkārabhede, 2 saṃrambhe, 3 abhiniveśe, 4 āsaṅge, 5 anupraveśe, yathā bhūtāveśaḥ . 6 grahabhaye, 7 bhūtādyāveśaroge ca . tasmai smayāveśavivarjitāya raghuḥ tapanaṃ priyavicchede smarāveśo'nyaceṣṭitam sā° da° . āveśamohau krodhaśca gāndhārīdhṛtarāṣṭrayoḥ bhā° ā° pa° 1 a° pañcānāmindriyārthānāṃ śokāveśaivātulaḥ bhā° va° 11 a0

[Page 833b]
āveśana na° ā + viśa--ādhāre lyuṭ . 1 śilpaśālāyām tatra hi mano'bhiniveśenaiva kāryakaraṇāttasyāstathātvam 2 bhūtāveśādiroge 3 sūryenduparidhau ca . manaḥkṣepastvapasmāro grahādyāveśanādijaḥ sā° da° . jīrṇodyānānyaraṇyāni kārukāveśanāni ca manuḥ āveśaśabdārthe 4 kopādau ca ādhāre lyuṭ . 5 gṛhe ca . ā + viśa--ṇic + lyuṭ . 6 praveśasampādane vyāpāre

āveśika tri° āveśe gṛhe bhavaḥ āgato vā ṭañ tata . 1 atithau 2 asādhāraṇe 3 bāndhavādau ca . 2 veṣṭake (veḍā)

āveśita tri° ā + viśa--ṇic--kta . niveśite, na mayyāveśitadhiyāṃ kāmaḥ kāmāya kalpate bhāga° . madhyāveśita cetasaḥ gītā .

āveṣṭaka pu° āveṣṭayati ṇvul . āvaraṇakārakre prācīrādau

āveṣṭana na° ā + veṣṭa--bhāve lyuṭ . 1 āvaraṇe karaṇe lyuṭ . āvaraṃṇasādhane 2 prācīrādau . (veḍā)iti 3 padārthe ca

āvdika tri° avde bhavaḥ ṭhak . varṣabhave śrāddhādau ābdike pitṛkṛtye ca cāndraṃ māsaṃ vinirdiśet smṛtiḥ tathā lpālpograhītavyorāṣṭrādrājñāvdikaḥ karaḥ manuḥ ṣaṭtriṃśadābdikaṃ caryam manuḥ asaṃkrānte'pi kartavyamāvdikaṃ prathamaṃ dvijaiḥ laghuhā° . ekāhaḥ punarāvdike smṛtiḥ .

āvya tri° avermeṣasya vikāraḥ ṣyañ . meṣasambandhini dugdhalomādau

āvyādha pu° ā + vyagha--ghañ upasṛṣṭatvātna ap . samyakpīḍane

āvyādhin tri° ā + vyadha--ṇini . samyakpīḍake . striyāṃ ṅīp . sā ca 2 corasenāyām narkṣīkāḥ puruṣavyāghrāḥ parimoṣiṇa āvyādhinyastaskarāṃ araṇyeṣvājāyeran śata° brā° āvyādhinyaḥ corasenāḥ bhā° .

āvraścana na° īṣat vraścanaṃ chedanam prā° sa° . 1 īṣacchedane, āvraścanādvanaspatayo'nuprajāyante śata° brā° . ādhāre lyuṭ . 2 chedyavṛkṣapradeśe tri° āhutyā hi yo yūpaḥ saṃskartavyaḥsasthāṇuḥ āvraścanaśabdenaucyate atastvamityāvraścane juhoti kātyā° 6, 1, 20 . āvṛśchyate yūpo'smādāvraścanaḥ sthāṇau chedanapradeśaḥ vṛttiḥ āvraścanamabhijuhoti śata° brā° .

āvraska pu° ā + vraśca--ghañ kutvam . īṣacchedane . ātmano'nāvraskāya taitti° śrutiḥ .

āvrīḍaka pu° avrīḍasya nirlajjasya viṣayo deśaḥ rājanyā° vuñ . nirlajjadeśe .

āśa pu° aśa--bhojane ghañ . bhojane . prātarāśaḥ, bhāyamāśaḥ, karmaṇi upapade kartari aṇe upapadasa° . tattadvastubhakṣake yathā hutāśaḥ āśrayāśaḥ māṃsāṃśaḥ palāśaḥ haviṣyāśaḥ .

āśaṃsā strī ā + śasa--a . aprāptasya 1 prāptīcchāyām, 2 iṣṭārthāśaṃsane ca . nidadhe vijayāśaṃsāṃ cāpe sītāñca lakṣmaṇe raghuḥ āśaṃsāyāṃ bhūtavacca āśaṃsāvacane tiṅ pā° . lyuṭ āśasanamapyatra na° iṣṭārthāśaṃsana māśīḥ raghu° .

āśaṃsita tri° ā + śansa--kta . 1 kathite 2 icchāviṣayībhūte . bhāve kta 3 āśaṃsāyām na° .

āśaṃsitṛ tri° ā + śaṃsa--tṛc . bhāviśubhecchāvati . striyāṃ ṅīp .

āśaṃsin tri° ā + śansa--ṇini . āśaṃsau āśaṃsā kartari striyāṃ ṅīp .

āśaṃsu tri° ā + śansa--u . icchākārake bhāviśubhāśaṃsāvati lakṣmīḥ puṃyogamāśaṃsuḥ kulaṭeva kutūhalāt bhaṭṭiḥ

āśaka tri° aśnāti aśa--ṇvul . 1 bhakṣake 2 bhogayukte . ṇic--ṇvul . 3 bhogasampādake . tametaṃ brāhmaṇāvividiṣanti--tapasā'nāśakena śrutiḥ .

āśakta pri° samyak śaktaḥ prā° sa° . samyakśaktiyukte

āśaṅkanīya tri° ā + śaki--anīyar . 1 śaṅkayā viṣayīkārye 2 aniṣṭatayā cintanīye ca .

āśaṅkā strī ā + śaki--a . 1 bhaye trāse aniṣṭatayā 2 cintane samuddhṛtāśaṅkamanīcakāśe māghaḥ . ratyā ca sāśaṅkamanuprayātaḥ kumā° . gudaparikarta namāśaṅkā pāṇḍurogagrahaṇīdoṣa śoṣāṇām suśru° samyakśaṅkāyāṃ 3 sandehe ityāśaṅkāyāmāha iti bhūriśaḥ jagadīśaḥ gadādharaśca prāyuṅkta .

āśaṅkita tri° ā + śaki--kartari kta . 1 bhīte karmaṇi kta aniṣṭatayā 2 cintite 3 sandigdhe ca . bhāve kta . 3 bhaye 4 sandehe 5 aniṣṭatayā cintane ca na° .

āśaṅkin tri° ā + śaki--ṇini . āśaṅkāyukte raghorabhibhavāśaṅki cukṣubhe dviṣatāṃ manaḥ raghuḥ . aśubhāśaṅki hṛdayam rāmā° kubjā nocatayaiva yānti śanakairātmekṣaṇāśaṅkinaḥ ratnā° . striyāṃ ṅīp .

āśaṅkya tri° ā + śaki--karmaṇi ṇyat . 1 sandehaviṣayīkārye 2 aniṣṭatayā cintye lyap . 3 saṃdihyetyarthe 4 aniṣṭatayā jñātvetyarthe ca avya° avyāpyavṛttisādhyakasaddhetāvavyāptimāśaṅgyāha dīdhitiḥ .

āśana pu° aśanaeva svārthe aṇ . 1 aśanavṛkṣe dvirūpakoṣaḥ aśa--ṇic lyu . 2 bhojayitari tri° . aśaniḥ aśanijīvī svārthe parśvā° aṇ . 3 vajrajīvini tri° āśanaḥ āśanau bahuṣu tasya luk aśanaya ityeva . aśanireva prajñā° aṇ . 4 vajre svārthikapratyayasya prakṛtiliṅgatvāt puṃstrī° .

āśaya pu° ā--śī--ac . 1 abhiprāye, 2 ādhāre, 3 vibhave, 4 panasavṛkṣe vaidyakokte 5 sthānabhede ca . ā phalavipākāt cittabhūmau śete iti kartari ac karmajanye 6 vāsanārūpe saṃskāre, kleśajanmakarmavipākāśayairaprarāmṛṣṭaḥ puruṣaviṃśeṣa īśvaraḥ pāta° sū° dharmādharmarūpe 8 adṛṣṭe ca . adhāre ac . āśayavati 9 citte . ahamātmāguḍākeśa . sarvabhūtāśayasthitaḥ gītā° . bhāve ac . 1 0 śayane 11 sthāne ca yo vaktā nedṛgāśayaḥ kirā° grahītukāmādariṇāśayena naiṣa° viṣamo'pi vigāhyate nayaḥ kṛtatīrthaḥ payasāmivāśayaḥ kirā° gṛhītvaitāni saṃyāti vāyurgandhānivāśayāt vaidyakoktāḥ dehāntarvartina āśayāstu sapta yathā ha suśrute tvaṃcaḥ sapta, kalāḥ sapta, āśayāḥ sapta iti vibhajya āśayāstu vātāśayaḥ pittāśayaḥ śleṣmāśayaḥ raktāśayaḥ āmāśayaḥ pakvāśayaḥ mūtrāśayaḥ, strīṇāṃ garbhāśayo'ṣṭama iti . eṣāṃ sthānāni bhāvapra° . uroraktāśayastasmādadhaḥśleṣmāśayaḥ smṛtaḥ . āmāśayastu tadadhaḥ talliṅgaṃ carako'vadat nābhistanāntaraṃ jantorāhurāmāśayaṃ budhāḥ . āmāśayādadhaḥ pakvāśayādūrdhvaṃ tu yā kalā . grahaṇīnāmikā saiva kathitaḥ pāvakāśayaḥ . ūrdhvamagnyāśayo nābhermadhyabhāge vyavasthitaḥ . tasyopari vilaṃ jñeyaṃ tadadhaḥ pavanāśayaḥ . pakvāśayastu tadadhaḥ saeva ca malāśayaḥ . tadadhaḥ kathitā vastiḥ sā hi mūtrāśayo mataḥ . puruṣebhyo'dhikāścānye nārīṇāmāśayāstrayaḥ . ekogarbhāśayaḥ proktaḥ pittapakvāśayāntare . stanau prasiddhau tāveva budhaiḥstanyāśayau smṛtau . 1 2 koṣṭhāgāre 13 bauddhamatasiddhe ālayavijñāna rūpe vijñānasantāne 14 āśraye 15 kiṃpacāne paśudhāraṇārthagartarūpe 16 khātabhede ca . ayañca pārtho vībhatsurvariṣṭhojyāvikarṣaṇe . āste paramasantapto nūnaṃ siṃha ivāśaye bhā° va° 35 a° .

āśayāśa pu° āśayamāśrayamaśnāti aśa--aṇ upa° sa° . vahnau kṣīrasvāmī tasya svāśrayakāṣṭhādebhekṣakatvena tathātvam

āśara pu° āśṛṇāti a + śṝ--ac . 1 agnau, 2 rākṣase ca .

āśava na° āśorbhāvaḥ pṛthvā° vā aṇ . śīghratve pakṣe imanic āśimā pu° . tva āśutvam na° tal āśutā strī tatrārthe .

āśas tri° ā + śansa--kvip . 1 āśaṃsanakartari . bhāve kvip āśaṃsane namasā pṛcchyamānastavāśasā jātavedoyadīdam ṛ° 4, 5, 11, tavāśasā tvatstutyā bhā° .

āśasana na° ā śansa--bā kyun . 1 kathane 2 āśaṃśāyāñca . tasyā āhananaṃ kṛtyā menirāśasanam atha° 12, 5, 39, kṣipre'syāśasanaṃ janiṣyate śata° brā° .

āśasta tri° ā + śansa--kta . stute . yacciddhi satya somapā anāśastā iva smasi ṛ° 1, 2, 91 .

āśā strī samantāt aśnute ā + aśa--ac . diśi, agastyācaritāmāśāmanāśāsyajayoyayau raghuḥ karabhakaṇṭhakaḍāramāśāḥ māghaḥ . gacchatastasya citrarathatanayā na kevalamantarbahirapi saiva sarvāśānibandhanamāsīt kāda° . dik ca naiyāyikādimate saṃkhyāparamitipṛthaktvasaṃyogavibhāgāśrayodravyabhedaḥ daiśikaparatvāparatvayorasamavāyikāraṇasaṃyogāśrayatayā tatsiddhiḥ tasyā ekatve'pi upādhibhedāt prācyādivyavahāraḥ tathā ca yatpuruṣasya udaya girisannihitā yā dik sā tasya prācī, udayagirivyavahitā pratīcī tatpuruṣīyamerusannihitā digudīcī sarveṣāñcaiva varṣāṇāṃ meruruttarataḥ sthitaḥ ityuktestasyāstathātvam . tadvyavahitā dik avācī . iyañca dik īśvara eveti raghunāthaḥ dikkālāvīśvarānnātiricyate iti padārthakhaṇḍane tasyokteḥ sāṃ° kau° mate yadupādhinā pūrbāparatyavyavahārastadupādhereva dikśabdavācyatvaṃ na tadāśrayatvenātiriktadikkalpanam tathā ca gaganātmakatvameva diśaḥ dikkālāvākāśādibhyaḥ sāṃ° sū° ākāśopādhibhyāmeva dikkālayornārthāntaratvamiti vyavasthāpitam .
     2 aśakyopāyārthaviṣayāyām tīvrākāṅktāyām 3 aprāptaprāptīcchāyāṃ tṛṣṇāyāṃ ca . āśā balavatī rājan! śalyojeṣyati pāṇḍavān tāmāśāṃ hṛdaye kṛtvā bhā° śalyapa° . āśā hi paramaṃ duḥkhaṃ nairāśyaṃ paramaṃ sukham . yathā saṃchidya kāntāśāṃ sukhaṃ suṣvāpa piṅgalā purā° mano babhūvendumatīnirāśam . rāghavorathamaprāptāṃ tāmāśāñca suradviṣām raghuḥ āśāyāśca vrahmarūpeṇopāsanaṃ śrutau vihitaṃ yathā smarādvāva bhūyo'stīti tanme bhagavān bravītviti praśne āśāvāva smarādbhūyasyāśeddhovai smaromantrānadhīte karmāṇi kurute putrāṃśca paśūṃścecchata imaṃ ca lokamamuñcecchata āśāmupāsveti . sa ya āśāṃ brahmetyupāste āśayāsya sarve kāmāḥ samṛdhyantyamoghāḥ hāsyāśiṣo bhavanti yāvadāśāyā gataṃ tatrāsya yathā kāmacāro bhavati ya āśāṃ brahmetyupāste chā° u° vyākhyātaṃ ca bhā° . yathā āśā vāva smarādbhūyasī . aprāptavastvākāṅkṣā āśā tṛṣṇā kāma iti yāmāhuḥ paryāyaiḥ . sā ca smarāt bhūyasī . katham? āśayā hyantaḥkaraṇasthayā smarati smartavyam . āśā viṣayarūpaṃ smarannasau smaro bhavati āśeddha āśayābhivardhitaḥ smarabhūtaḥ smarannṛgādīnmantrānadhīte'dhītya ca tadarthaṃ brāhmaṇebhyo vidhīṃśca śrutvā karmāṇi kurute tatphalāśayaiva . putrāṃśca paśūṃśca karmaphalabhūtānicchate'bhivāñchati āśayaiva tatsādhanānyanutiṣṭhan imañca lokamāśeddhaeva smaran lokasaṃgrahasetubhiricchannamuñca lokamāśeddhaḥ smaran smarākāśādināmaparyantaṃ jagaccakrībhūtaṃ pratiprāṇi, ata āśāyāḥ smarādapi bhūyastvamityata āśāmupāsva . yastvāśāṃ brahmetyupāste śṛṇu tasya phalam āśayā sadopāsitayāsyopāsakasya sarve kāmāḥ samṛddhyanti samṛddhiṃ gacchantyamoghāhāsyāśiṣaḥ prārthanāḥ sarvā bhavanti yat pārthitaṃ sarvaṃ tadavaśyaṃ bhavatītyarthaḥ . īṣadbhedamādāyaiva āśākāmatṛṣṇāderbhedaḥ tadabhiprāyeṇaiva āśā nāma nadī manorathajalā tṛṣṇātaraṅgākulā ityādau āśādīnāṃ bhedena varṇanam .

āśā(ḍa)ḍha pu° āṣāḍha + pṛ° . āṣāḍhaśabdārthe dvirūpakoṣaḥ

āśāḍhā(ḍā) strīpṛ° āṣāḍhānakṣatre mārge ca phālgune caiva āśā(ḍe)ḍhe kārtike tathā . pakṣayormāghamāsasya dvitīyāṃ parivarjayet mala° ta° pu° . āśāḍhā prayojanamasya aṇ . 2 brahmacāridhārye pālāśe daṇḍe . āśāḍhānakṣatrayuktā paurṇamāmī aṇ ṅīp . āśāḍhī cāndrāśāḍhapaurṇamāsyām strī sā yatra māse aṇ . cāndrāśāḍhe pu° .

āśādāman na° āśā dāmeva upami° sa° . āśārūpa bandhanasādhane dāmani āśārūpaśṛṅkhale .

āśāpāla pu° āśāṃ diśaṃ pālayati pā--ṇic--aṇ upa° sa° . 1 dikpāle indrādau te ca indrovahniḥ pitṛpatirnairṛtovaruṇomarut . kuveraīśaḥ patayaḥ pūrvādīnāṃ diśāṃ kramāt ityamaroktā aṣṭau urdhādhodiśośca brahmānantau ceti daśa . 2 aśvamedhīyapaśurakṣake rājakumārabhede ca . teṣāṃ svarūpādikamuktaṃ śata° brā° . ādityānevainaṃ gamayati devā āśāpālā etaṃ devebhyo'śvaṃ medhāya prokṣitaṃ rakṣateti śataṃ vai talpyā rājaputrā āśāpālāstebhya evainaṃ paridadātīha rantiriha ramatāmiha dhṛtiriha svadhṛtiḥ svāheti saṃvatsaramāhutīrjuhoti ṣoḍaśa navatīretā vā aśvasya bandhanaṃ tābhirevainaṃ badhnāti tasmādaśvaḥ pramuktobandhanamāgacchati ṣoḍaśa navatīretā vāaśvasya bandhanaṃ tābhirevainaṃ badhnāti tasmādaśvaḥ pramuktobandhanaṃ jahāti . rāṣṭraṃ vā aśvamedhaḥ rāṣṭraete vyāyacchante ye'śvaṃ rakṣanti teṣāṃ ya udṛcaṃ gacchanti rāṣṭreṇaiva te rāṣṭraṃ yanti atha ye nodṛcaṃ gacchanti rāṣṭrātte vyavacchidyante tasmādrāṣṭriyo'śvamedhena yajeta parā vā eṣa sicyate yo'balo'śvamedhena yajate yadyamitro aśvaṃ vindeta yajño'sya vicchidyeta pāpīyān tasmācchataṃ kavacino rakṣanti yajñasya saṃtatyā avyavacchedāya na pāpīyān bhavatyathānyamānīya prokṣeyuḥ, saiva tatra prāyaścittiḥ śata° brā° . adhikamaśvamedhaśabde dṛśyam-

āśāpura na° purabhede yatra praśastaguggulusambhavastādṛśe nagare .

āśāpurasambhava na° āśāpura sambhavati sam + bhū ac . guggulubhede .

āśābandha pu° āśāṃ diśaṃ badhnāti ac . 1 markaṭajāle,bandha--ghañ 3 ta° . 2 tṛṣṇābandhe 6 ta° . 3 diśāṃ bandhe ca . 4 samāśvāse . āśā bandhaiva . 5 āśārūpe bandhe . āśābandhaḥ kumumasadṛśaṃ prāyaśohyaṅganānām meghadū° .

āśāvaha tri° vaha--ac 6 ta° . 1 āśādhāyake āśāsaṃpādake . 2 nṛpatibhede āśāvaho niruddhaścasamīkaḥ sārimejaya bhā° ā° 186 a° 3 divaḥ putrabhede ca pu° divaḥ putro vṛhadbhānuścakṣurātmā vibhāvasuḥ . savitā sa ṛcīko'rkaḥ bhānurāśāvaho raviḥ bhā° ā° 1 a° .

āśāsya tri° ā + śāsa--ṇyat . āśīḥsādhye, āśaṃsanīye āśāsyamanyat punaruktameva raghuḥ . anāśāsyajayoyayau raghuḥ .

āśita tri° āśnāti ā + aśa--kta . 1 samyagbhukte, annādau bhāve kta . 2 samyagbhakṣaṇe na° . āśitamastyasya arśa° ac . 3 aśanena tṛpte tri° nātiprage nātisāyaṃ na sāyaṃ prātarāśitaḥ manuḥ .

āśitaṅgavīna tri° āśitā aśanena tṛptāgāvo yatra khañ ni° mum . yatra sthale ghāsādibhakṣaṇena gāvastṛptimāptāstādṛśe pracuraghāse sthale hitvāśitaṅgavīnāni bhaṭṭiḥ .

āśitambhava tri° āśito'śanena tṛpto bhavatyanena āśita + bhūkaraṇe khac mum u° sa° . 1 yasya bhojanena prāṇinastṛptābhavanti 2 tādṛśe'nnādau . bhāve khac . 3 aśanena tṛptabhavane na° . phalairyeṣvāśitambhavam bhaṭṭiḥ .

āśitṛ tri° ā + aśa--tṛc . tṛptyā bhakṣake hema° . striyāṃ ṅīp .

[Page 836b]
āśin tri° aśa--bhojane ṇini . bhakṣake śmaśānavāsī māṃsāśī kharparāśī makhāntakṛt vaṭukastotram . nāyantritastrivedo'pi sarvāśī sarvavikrayī bhojanārthantu te śaṃsan vāntāśītyucyate budhaiḥ āgāradāhī garadaḥ kuṇḍāśī somavikrayī vighasāśī bhavennityaṃ nityaṃ vā'mṛtabhojanaḥ iti ca manuḥ . divopavāsī tu niśāmiṣāśī hāsyā° evaṃ kṛtvā haviṣyāśī japellakṣamananyadhīḥ tantram .

āśina tri° āśin + svārthe aṇ vede ni° na ṭilopaḥ . bhakṣake namoyuvabhyonama āśinebhyaḥ ṛ° 1, 27, 13 .

āśiman pu° āśorbhāvaḥ pṛthvā° imanic ḍidvat . śīghratve .

āśir tri° āśrīyate pacyate ā + śrī--kvip ni° . pacyamāne kṣīrādau śukrā āśiraṃ yācante ṛ° 8, 2, 10 . āśiraṃ kṣīrādikaṃ śrapaṇadravyam bhā° . tāṃ āśiraṃ puroḍāśamindriyam ṛ° 8, 2, 10 . indrā ya gāva āśiraṃ duduhre vajriṇe madhu ṛ° 8, 58, 6 .

āśira tri° āśīreva svārthe aṇ . śrapaṇīye kṣīrādau . atha yaddhenurbhavati sāśiramevaitat krīṇāti śata° brā° 3, 3, 1 . ā + aśa--vyāptau bhojane vā irac . 2 agnau 3 sūrye 4 rākṣase ca pu° si° kau° . agnirākṣasayoḥ sarvabhakṣakatvāt, sūryasya ca dīptyā sarvavyāpitvāttathātvam .

āśiṣika tri° āśiṣā carati ṭhak isusuktāntāt pā° sūtre pratipādoktasyaiva iso grahaṇāt na kaḥ kintu ika eva . āśīrvādena cāriṇi āśīrabhirate .

āśiṣṭa tri° ā + śāsa--kta . kṛtāśīrvāde .

āśiṣṭha tri° atiśayena āśu iṣṭhan ḍidvat . atyantaśīghre .

āśis strī ā + śās kvip āṅpūrvakatvāt ataittvam . 1 iṣṭārthāviṣkaraṇe . yāṃ vai kāñca yajña ṛtvija āśiṣamāśāsate yajamānasyaiva sā śata° brā° 1, 3, 1, 26 . āśīrnamastriyā vastunirdeśovā'pi tanmukhe sā° da° . jagaccharaṇyasya nirāśiṣaḥ sataḥ kumā° amoghāḥ pratigṛhṇantāvarghānupadamāśiṣaḥ raghuḥ . 2 prārthanāyāñca tasya kāmāḥ samṛdhyantyamoghāhāsyāśiṣo bhavanti chā° u° . āśiṣaḥ prārthanāḥ bhā° vedīktamāyurmartyānāmāśiṣaścaiva karmaṇām manuḥ . āśīśca vātsalyādyatra mānyena kaniṣṭhasyābhidhīyate . iṣṭāvadhārakaṃ vākyamāśīḥ sā parikīrtitā ityevaṃ lakṣaṇā prārthanā vāk atra kaniṣṭhasyetyupalakṣaṇam . tasmai jayāśīḥ sasṛje purastāt saptarṣibhistān smitapūrvamāha kumā° saptarṣikṛtaśivāśīrvādavarṇanāt

[Page 837a]
āśī strī āśīryate'nayā ā + śṝ kvip pṛ° . 1 sarpadaṃṣṭrāyām . āśīviṣaḥ . viṣamāśobhiranārataṃ vamantaḥ māghaḥ . āśīmiva kalāmindoḥ rājeśvaraḥ āśī uragadaṃṣṭrāyām vaidya° . āśī tālugatā daṃṣṭrā tayā viddho na jīvati āśis pṛ° . 2 āśīrvāde dvirūpakoṣaḥ 3 vṛddhināmoṣadhau ca .

āśīyas tri° atiśayenāśuḥ iyasu ḍidvat . atyantaśīghre striyāṃ ṅīp .

āśīrta tri° ā + śrī--kta vede ni° . āśrāṇe pakve dugdhādau madhyata āśīrtaḥ si° ko° dhṛtā śrutiḥ .

āśīrvat tri° āśīrastyastha matup vede masya vaḥ . āśīrvādayukte savanānyāśīrvanti kātyā° 2, 9, 8 loke tu āśīrmānityeva striyāṃ ṅīp .

āśīrvāda pu° āśiṣo vādaḥ vacanam . iṣṭārthāviṣkaraṇavākye maṅgalyaṃ dīrghavarṇāntamāśīrvādābhidhānavat manuḥ saṃjānantyatulaṃ vīryamāśīrvādaparāyaṇāḥ bhā° ā° pa° 8 a° . āśīrvacanādayo'pyatra . āśīrvacanasaṃyuktāṃ nityaṃ yasmāt prakurvate sā° da° .

āśīviṣa pu° āśyāṃ viṣamasya . 1 sarpe tadbhedāścāhiśabde 581 pṛṣṭhe uktāḥ . garutmadāśīviṣabhomadarśanaiḥ raghuḥ 2 darvīkarasarpabhede ca ahiśabde suśrute udā° āśīviṣaiḥ kṛṣṇasarpairbhīmasenamadaṃśayat . sarveṣvevāṅgadeśeṣu na mamāra ca śatruhā bhā° va° 12 a° . tairthikaṃ bhuñjate yastu maṇināgamya bhārata! . daṣṭasyāśīviṣeṇāpi na tasya kramate viṣam bhā° va° 84 a° . mṛdran sataḥ satyaśīlān satyadharmānupālinaḥ . āśīviṣāniva kruddhān patīn paricarāmyaham bhā° va° 232 a° .

āśu tri° aśa--vyāptau uṇ . 1 śīghre yadāśubhiḥ patati yojanā puraḥ ṛ° 2, 16, 3, guṇavacanatvāt striyāṃ vā ṅīp . varṣābhave 2 dhānyabhede pu° (āusa) . tasya ṣaṣṭidivasamaghye pacyamānatayā''śupākāt āśutvam tadguṇalakṣaṇāni bhāvapra° . vārṣikāḥ kāṇḍitāḥ śuklāvrīhayaścirapākiṇaḥ . kṛṣṇavrohiḥ pāṭalaśca kukkuṃṭāṇḍaka ityapi . śālīmukhojatu mukha ityādyāvrīhayaḥ smṛtāḥ . kṛṣṇavrīhiḥ sa vijñeyo yaḥ kṛṣṇatuṣataṇḍulaḥ (kodrava) . pāṭalaḥ pāṭalāpuṣpa varṇako vrīhirucyate (rāṅgidhānya) kukkuṭāṇḍākṛtirvrīhiḥ kukkuṭāṇḍa ihocyate . śālīmukhaḥ kṛṣṇaśukaḥ kṛṣṇataṇḍula ucyate . lākṣāvarṇaṃ mukha yasya jñeyojatumukhastu saḥ . vrīhayaḥ kathitāḥ pāke madhurā vīryato himāḥ . alpābhiṣyandinobaddhavarcaskāḥ ṣaṣṭikaiḥ samāḥ kṛṣṇavrīhirvarasteṣāṃ tasmādalpaguṇāḥ pare 3 pāṭale vrīhau na° . 4 kriyāviśeṣaṇatve na° . pratyudyātaḥ kathamapi bhavān gantumāśu vyavasyet śāntiṃ neyaṃ praṇayibhiratovartma bhānostyajāśu meghadūtam sa jīvasanneva śūdratvamāśu gacchati sānvayaḥ kulānyeva nayantyāśu samastāni ca śūdratām manuḥ

āśukārin tri° āśu śīghraṃ karoti kṛ--ṇini striyāṃ ṅīp . 1 śīghrakare āśukārī tathāśutvāddhāvatyambhasi tailavat suśrutokte 2 dravabhede ca . kvip . āśukṛdapyatra tri° .

āśukriyā strī āśu yathā tathā kriyā . śīghrakaraṇe aṣṭāsvapyāyurvedatantreṣu etadevādhikamabhimatamāśukriyeti suśru° .

āśuga pu° āśu + gama--ḍa . 1 vāyau, 2 sūrye ca . etayoḥ śīghragāmitvāt tathātvam . vāyurvai kṣipiṣṭhā devateti śrutau kṣipragāmitvokteḥ śīghra gatitvaprasiddhvatvācca vāyostathātvam sūryasyāśugatvamanupadaṃ vakṣyate 3 vāṇe papāvanāsvāditapūrvamāśugaḥ rāvaṇasyāpi rāmāstobhittvā hṛdayamāśugaḥ raghuḥ 4 śoghragāmini tri° vinītaistu vrajennityamāśugairlakṣaṇānvitaiḥ manuḥ . diśāṃ gajantu śvetākhyaṃ (airāvatam) śvetā'janayatāśugam bhā° ā° pa° 66 a° . javanānāśugāṃścaiva karārthaṃ samupānayat bhā° sa° pra° 263 a° śobhamānā ratheyuktāstariṣyantaivāśugāḥ bhā° va° pa° 161 a° . āśugatvaṃ ca alpakālamadhye gantavyadeśagamanāt bhavati kālālpatvañca āpekṣikaṃ tataśca śīghro'lpabhāge bahubhāgamande ityādau nīla° tā° grahāṇāṃ śīghramandatvamāpekṣikamiti bodhyam tathā ca svasvakakṣāyāṃ grahāṇāṃ tulyagatitve'pi kakṣāṇāmalpatvavṛhattvābhyāṃ gantavyadeśālpatvādhikatvabhedāt gatibhedaḥ grahāṇāṃ kakṣāmānaṃ ca grahakakṣāśabde vakṣyate . tathā ca svalpakakṣāsthagrahasya vṛhatkakṣāsthagrahāpekṣayā śīghragatvam tacca svābhāvikam . atra prasaṅgāt grahāṇāṃ śīghramandagatitve kāraṇamucyate tathā hi sarveṣāṃ grahāṇāṃ rāśicakrasthasvasvakakṣāsu tulyaprāggatitve'pi svasvakakṣāṇāmalpatvavṛhattvābhyām alpādhikakālābhyāmeva svasvakakṣāstharāśicakrasthasthānabhogaḥ ityato yasya kakṣā laghvī sa śīghragaḥ yasya ca vṛhatī sa mandaga ityucyate etadabhiprāyeṇaiva grahāṇāṃ rāśibhoge kālabhedo darvitaḥ yathā ravirmāsaṃ niśānāthaḥ sapādadivasadvayam . pakṣatrayaṃ bhūmiputro budho'ṣṭādaśa vāsarān . vaṣamekaṃ surācāryastvaṣṭāviṃśaṃ dinaṃ bhṛguḥ . śaniḥ sārdhadvayaṃ varṣaṃ rāhuḥ sārdhasamāṃ tathā jyo° sūryasya yadyapi candrabudhaśukrāpekṣayā mandagatitvam tathāpi kujagururāhuśanyapekṣayā śīghragatitvāt āśugatvam . svasvakakṣāyāṃ sūryayogena ca grahāṇāṃ punaḥśīghragatvaṃ sūryayuktā grahāḥ śīghrā ityukteḥ . grahāṇāṃ śīghrakendraśīghraphalādikam si° śi° darśitaṃ vistarabhayānnoktaṃ tata evāvaseyam . kiñca sarbagrahāpekṣayā rāśicakrasya śīghragatitvāt pratidinaṃ svagatyanusāreṇa grahāṇāṃ prāggatitve'pi rāśicakrasya pravahavāyunā paścāt nīyamānatayā tadārūḍharavyādeḥ paścādgatitvabhramāt tadanurūpaśīghragatvamāropyate . grahāṇāṃ rāśicakrabhogārthaṃ svasvakakṣāsu yā prāggatistasyā alpakālasādhyatve śīghratvamiti bodhyam . evaṃ grahāṇāṃ svābhāvikyāṃ svasvakakṣāsu gatau sthitāyāmapi pravahānilena paścādbhrāmyamāṇasya rāśicakrasya pratidinaṃ pṛthivībhramaṇāt tadgateśca sarvagrahāpekṣayā'tiśīghratvāt tatra ca vaṃbhramyamāṇa rāśicakrasya gatau tatsthagrahagatitvāropeṇa naukāgatau tatsthavastugatitvāropavat grahāṇāṃ rāśicakratulyaśīghragatitvaṃ purāṇādāvuktam yathā yojanānāṃ sahasre dve dve śate dve ca yojane . ekena nimiṣārdhena kramamāṇa! namo'stu te . navatiryojanānāñca sahasrāṇi ca saptatiḥ . yāvadghaṭikamātreṇa tāvaccalati bhāskaraḥ ādityahṛ° . yadā cendryāḥ puryāḥ pracalati pañcadaśabhirghaṭikābhiryāmyāṃ sapādakoṭidvayaṃ yojanānāṃ sārdhadvādaśalakṣāṇi sādhikāni copayāti bhāga° 5 ska° 30 a° sādhikāni pañcaviṃśatisahasrādhikāni śrīdharaḥ . tena pañcadaśabhirghaṭikābhiryadi 2 3775000 yojanāni tadā 60 daṇḍātmake dine kānīti caturbhirguṇitāni tāni pratyahaṃ rāśicakragatimānaṃ tadāropācca sūryādīnāṃ tathāgatitvamiti bodhyam . etadapi purāṇāśritaṃ vastutorāśicakrasya pratyahaṃ pṛthvībhramaṇāt rāśicakraparidhimānameva ahorātre gantavyayojanamānametacca khagolaśabde vakṣyate . tathā ca alpakālena gantavyasthānagāmitvamāśugatvamiti siddham .

āśugāmin strī āśu gacchati gama--ṇini . 1 śīghragāmini striyāṃ ṅīp . 2 sūrye pu° āśugāmī tamoghnaśca haritāśvaśca kīrtyate bhā° va° pa° 3 a° sūryastavaḥ .

āśuṅga tri° āśu gacchati vede ni° khac mum . śīghragāmini nirvalāsetaḥ prapatāśuṅgaḥ śiśuko yathā atha° 6, 14, 3

[Page 838b]
āśutoṣa pu° āśu śīghraṃ toṣo yasya . 1 śive svalpakālā rcanenaiva tasya tuṣṭatvāt tathātvam . 2 śīghratoṣiṇiṃ tri° .

āśupatrī strī āśu patraṃ yasyāḥ gau° ṅīṣ . śallakīlatāyām

āśupatvan pu° āśu patati pata--vanip . 1 śīghragāmini śyenaḥśyenebhya āśupatvā ṛ° 4, 6, 4 . striyāṃ ṅīp raśca . āśupatvarī .

āśumat tri° āśu śaighryaṃ vidyate'sya matup . śīghratāyukte yathā sūryasyaraśmayaḥ parāpatantyāśumat atha° 6, 105, 3

āśuvrīhi pu° karma° . vārṣike dhānyabhede (āusa) āśuśabde vivṛtiḥ .

āśuśukṣaṇi pu° ā + śuṣa--san + ani . 1 agnau, 2 vāyau ca . asya ca vedaeva prayogaḥ loke'pi kvacittena mantrapūtāni havīṃṣi pratigṛhṇātyetatprītyāśuśukṣaṇiḥ kāda° antarātmā hyayaṃ sākṣānniścitohyāśuśukṣaṇiḥ kāśī° .

āśuṣāṇa tri° ā + śuṣa--bā° kānac . samyak śuṣyamāṇe

āśuheṣas tri° āśu + heṣa--śabde--asun . śīghraṃ śabdāyamāne . indrāviṣṇū aśvinī vāśuheṣasā ṛ° 8, 10, 2, āśuheṣasā śīghraṃ śabdāyamānau bhā° .

āśū tri° āśu + vede pṛ° dīrghaḥ . śīghre . indraḥ prāśūbhavā sacā yaju° 34, 56, āśuśabdo dīrghaśchāndasaḥ vedadīpaḥ .

āśekuṭin pu° āśete'smin ā + śī + vic sa iva kuṭati--ṇini . parvatabhede śabdamālā .

āśokeya tri° aśoka + caturarthyāṃ sakhyā° ḍhañ . aśoka vṛkṣasannikṛṣṭadeśādau . aśokā + śubhrā° ḍhak . aśokāyā apatye . striyāṃ tu śārṅgaravā° ṅīn . āśokeyī .

āśauca na° aśucerbhāvaḥ aṇ nañaḥ śucītyā0 pā° pūrba padasya vā vṛddhiruttarapadasya nityam . aśaucaśabdārthe 486 pṛṣṭhe vivṛtiḥ . daśāhaṃ śāvamāśaucaṃ brāhmaṇasya vidhīyate sarveṣāṃ śāvamāśaucaṃ mātāpitrostu sūtakam trirātramāhurāśaucamācārye saṃsthite sati manuḥ ṣpañ . āśaucyamapyatra na° āśaucyāt vipramucyeta brāhmaṇān svastivācya ca śu° ta° smṛtiḥ .

āścarya na° ā + cara--yat āścarya manitye pā° suṭ . 1 adbhute 2 vismayarase 3 tadvati tri° . śeṣāḥ sthiratva micchanti kimāścaryamataḥ param bhā° va° . āścaryavat paśyatiṃ kaścidenamāścaryavat vadati tathaiva cānyaḥ--āścaryavaccainamanyaḥ śṛṇoti gītā . puṣpamāścaryameghāḥ raghuḥ . kimāśvaryaṃ kṣāradeśe prāṇadā yamadūtikāḥ udbhaṭaḥ .

[Page 839a]
āśco(ścyo)tana tri° ā + ścu(ścyu)ta--lyu . 1 samyakkṣaraṇaśīle bhāve lyuṭ . 2 samyakkṣaraṇe na° . tarpaṇaiḥ puṭapākaiśca dhūmairāścyotanaistathā . hitamardhodakaṃ seke tathāścyotanameva ca . kṣaumāvaddhaṃ pathyamāścyotane vā sarpirghṛṣṭaṃ yaṣṭikāhvaṃ sarodhram iti ca suśru° .

āśma pu° aśmanovikāraḥ aṇ vā ṭilopaḥ . prastaravikāre

āśmaka pu° aśmanā kāyati kai--ka . sālvadeśāvayava grāmabhede sālvāvayavapratyagrathakalakūṭāśmakādiñ pā° . tatra bhavaḥ iñ . āśmakiḥ tadgrāmabhave tri° .

āśmana pu° aśmanovikāra aṇ vā ṭilopābhāvaḥ . pāṣāṇa vikāre yaścāpamāśmanaprakhyaṃ seṣuṃ dhatte'nyadurvaham bhaṭṭiḥ . aśmanaḥ sūryasāratherapatyam aṇ tadapatye puṃstrī

āśmanya tri° aśman + caturarthyām saṃkāśyā° ṇyaḥ . prasta rasannikṛṣṭadeśādau .

āśmabhāraka tri° aśmabhāraṃ harati vahati āvahati vā vaṃśā° ṭhaṇ . prastarasya 1 hārake 2 vāhake 3 tadāvāhake ca .

āśmarathya pu° aśmarathasya munerapatyam gargā° yañ . aśmararatharṣerapatye abhivyakterityāśmarathyaḥ śā° sū° . gotrāpatye tu kaṇvā° aṇ . āśmaratha ityeva striyāṃ ṅīp .

āśmarika pu° aśmararyeva svārthe bā° ṭhañ . aśmarīroge bhinnavastirāśmariko na sidhyati suśrutaḥ .

āśmāyana puṃstrī aśmanogotrāpatyam aśvā° phañ . aśmanāmarṣergotrāpatye striyāṃ ṅīp .

āśmika tri° bhārabhūtamaśmānaṃ harati vahati āvahati vā vaṃśā° ṭhaṇ . bhārabhūtaprastarasya 1 hārake 2 vāhake 3 āvāhake ca .

āśmeya puṃstrī aśman + śubhrā° ḍhak . aśmanāmakarṣerapatye .

āśyāna tri° ā + śyai--kta . ghanībhūte śuṣkaprāye pathaścāśyānakardamān raghuḥ . antarālagnāśyānahariṇarudhiravindunā kāda° .

āśra tri° aśrameva svārthe'ṇ . cakṣurjale .

āśrapaṇa na° ā + śrā--ṇic puk hrasve lyuṭ . pāke .

āśrama puṃna° ā + śrama--ādhāre ghañ avṛddhiḥ . brahmacaryādike śāstrokte 1 dharmabhede, vināśramaṃ na tiṣṭhettu dinamekamapi dvijaḥ . āśrameṇa vinā tiṣṭhan prāyaścittīyate dvijaḥ dakṣaḥ . atra dvijapadasyopalakṣaṇaparatā yat raghunandanena sthāpitaṃ tadāplutaśabde nirākṛtam 752 pṛṣṭhe dṛśyam . munīnāṃ 2 vāsasthāne, 3 maṭhe 4 tapovane pratyudyayāvāśramamaśrameṇa tau dampatī vasiṣṭhasya gurorjagmaturāśramam . sa kilāśramamantyamāśritaḥ sa duṣprāpayaśāḥ prāpadāśramaṃ śrāntavāhanaḥ abhyutthitāgnipiśunaiḥ--atithīnāśramonmukhān iti ca raghuḥ . kamalāsanamivāśramagurum iti kāda° . brūyā devaṃ tava sahacaro rāmagiryāśramasthaḥ meghadū° . sarvakleśahānena viśrāmasthāne 5 parameśvare ca . āśramaḥ śramaṇaḥ kṣāmaḥ suparṇo vāyuvāhanaḥ viṣṇusaha° āśramavat sarveṣāṃ saṃsārāraṇya bhramatāṃ viśrāmasthānatvādāśramaḥ iti bhā° tatra āśrameṣu kutra kasyādhikāra iti tāvannirṇīyate . catvāra āśramāścaiva brāhmaṇasya prakīrtitāḥ . gārhasthyaṃ brahmacaryañca vānaprasthaṃ tu bhikṣukam . kṣatriye cāpi kathitā āśramāstrayaeva hi . brahmacaryañca gārhasthyamāśramadvitayaṃ viśaḥ . gārhasthyamucitaṃ tvekaṃ śūdraṃsya kṣaṇamāvahet mādha° dhṛtavāmanapu° . catvāro brāhmaṇasyoktā āśramāḥ śrutinoditāḥ . kṣatriyasya trayaḥ proktā dvāvekovaiśyaśūdrayoḥ ni° si° kūrmapu° varṇakrameṇa cāturāśramyādayaḥ iti . tatra kalau dīrghakālabrahmacaryavānaprasthāśramau na staḥgṛhasthabhikṣukāśramāveva . gṛhastho bhikṣukaścaiva āśramau dvau kalau yuge iti smaraṇāt . tatra saṃnyāse viprasyaivādhikāraḥ brāhmaṇāḥ pravrajantīti jāvālaśruteḥ ātmanyagnīn samāropya brāhmaṇaḥ pravrajet gṛhāditi yā° smṛteriti vahavaḥ . brāhmaṇaḥkṣatriyovātha vaiśyo vā pravrajedgṛhāditi kaurmavākyāt kṣatriyādīnāmapi tatrādhikāraḥ pūrbavacanantu kaṣāyādivastra tridaṇḍadhāraṇaviṣayam mukhajānāmayaṃ dharmo yadviṣṇorliṅgadhāraṇam rājanyavaiśyayornaiva dattātreyamunermatam baudhā° smṛteḥ . ayameva pakṣo mallināthena samarthitaḥ yathā aṃtra yadyapi brāhmaṇāḥ pravrajanti iti śruteḥ ātmanyagnīn samāropya brāhmaṇāḥ pravrajedgṛhāt iti manusmaraṇāt mukhajānāmayaṃ dharmo yadviṣṇorliṅgadhāraṇam . bāhujātorujātānāmayaṃ dharmo na vidyate iti niṣedhācca brāhmaṇasyaiva pravrajyā na kṣatriyāderiti tathāpi yadahareva virajet tadahareva pravrajet ityādiśrutestraivarṇikasādhāraṇyāt trayāṇāṃ varṇānāṃ vedamadhītya catvāra āśramāḥ iti sūtrakāravacanāt brāhmaṇaḥ kṣatriyo vāpi vaiśyo vā pravrajed gṛhāt iti smaraṇāt mukhajānāmayaṃ dharmo vaiṣṇavaṃ liṅgadhāraṇam . bāhujātorujātānāṃ tridaṇḍaṃ na vidhīyate iti niṣedhasya tridaṇḍaviṣayatvadarśanācca kutracid brāhmaṇapadasyopalakṣaṇamācakṣāṇāḥ kecit traivarṇikādhikāraṃ prapedire . tathā sati sa kilāśramamantyamāśritaḥ iti atrāpi kavināpyayameva pakṣo vivakṣita iti pratīmaḥ . anyathā vānaprasthāśramatayā vyākhyāne vidadhe vidhimasya naiṣṭhikaṃ yatibhiḥ sārdhamanagnimagnicit iti vakṣyamāṇenānagnisaṃskāreṇa virodhaḥ syāt agnisaṃskārarahitasya vānaprasthasyaivābhāvāt . ataeva manunā anena kramayogeṇa parivrajati yo dvijaḥ iti dvijamātrasya parivrajyadhikāra uktaḥ . evañca mahatā prayatnena śaṅkarācāryeṇa brāhmaṇasyaiva saṃnyāse'dhikārasya samarthanaṃ tridaṇḍaviṣayamiti . eteṣu āśrameṣu brahmacaryasya nityatvam itarāśramāṇāṃ yamicchettu tamāvaset iti mitā° dhṛtavacanāt icchādhīnatayā kāmyatvam . tatrāśramāṇāṃ samuccayapakṣaḥ kāmanāvataeva, vikalpastu akāmanāvato viraktasya, . adhikāribhedācca āśrama samuccayavikalpapakṣau mitā° samarthitau yathā vanāt gṛhādvā kṛtveṣṭiṃ sārvavedasadakṣiṇām . prājāpatyāntadante tānagnīnāropya cātmani . adhītavedo japakṛt putravānannado'gnimān . śaktyā ca yajñakṛnmokṣe manaḥ kuryāttunānyathā yā° . yāvatā kālena tīvratapaḥśoṣitavapuṣoviṣaya kaṣāyaparipāko bhavati . punaśca madodbhavāśaṅkānodbhāvyate . tāvatkālaṃ vanavāsaṃ kṛtvā tatsamanantaraṃ mokṣe manaḥ kuryāt . vanagṛhaśabdābhyāntatsambandhyāśramolakṣyate . mokṣaśabdena ca mokṣaikaphalakaścaturthāśramaḥ . atha vā gṛhāt gārhasthyādanantaraṃ mokṣe manaḥ kuryādanena ca pūrboktaścaturāśra masamuccayapakṣaḥpākṣika iti dyotayati . tathā ca vikalpo jāvālaśrutau śrūyate . brahmacaryamparisamāpya gṛhī bhavet gṛhī bhūtvā vanī bhavet vanī bhūtvā prabrajet yadi vetarathābrahmacaryādeva prabrajedgṛhādvā vanādbeti . tathā gārhasthyetarāśramabādhaśca gautamena darśitaḥ . ekāśramantvācāryāḥ pratyakṣavidhānāt gārhasthyasyeti . eṣāñca samuccayavikalpabādhapakṣāṇāṃ sarbeṣāṃ śrutimūlatvādicchayā vikalpaḥ . ato yatkaiścit paṇḍitaṃmanyairuktam . smārtatvānnaiṣṭhikatvādīnāṅgārhasthyena śrautena bādhaḥ . gārhasthyānadhikṛtāndhaklīvādiviṣayatā veti . tatsvādhyāyādhyayanavaidhuryanibandhanamityupekṣaṇīyam . kiñca . yathā viṣṇukramaṇājyāvekṣaṇādyakṣamatayā paṅgvādīnāṃ śrauteṣvanadhikārastathā smārteṣvapyudakumbhāharaṇabhikṣācaryākṣamatvāt kathaṃ paṅghvādivipayatayā naiṣṭhikatvādyāśramanirvāhaḥ . asmiṃścāśrame brāhmaṇasyaivādhikāraḥ . ātmanyagnīn samāropya brāhmaṇaḥ pravrajedgṛhāt . tathā eṣa vo'bhihito dharmo brāhmaṇasya caturvidhaḥ ityupakramopasaṃhārābhyāṃ manunā brāhmaṇasyādhikārapratipādanāt . brāhmaṇāḥ pravrajantīti śruteścāgrajanmana evādhikāro na dvijātimātrasya . anye tu traivarṇikānām prakṛtatvāt trayāṇām varṇānām vedamadhītya catvāra āśramā iti sūtrakāravacanācca dvijātimātrasyādhikāramāhuḥ . yadā vanāt gṛhādvā pravrajati tadā sārva vedasadakṣiṇām sārvavedasī sarvadhanasambandhinī dakṣiṇā yasyāḥ sā tathoktā tām prajāpatidevatākāmiṣṭiṃ kṛtvā tadante tānvaitānānagnīn ātmani śrutyuktavidhānena samāropya caśabdāt udagayane paurṇamāsyām puraścaraṇamādau kṛtvā śuddhena kāyena aṣṭau śrāddhāni nirvapet dvādaśa vā iti baudhāyanādyuktaṃ puraścaraṇādikañca kṛtvā . tathā'dhītavedo japaparāyaṇojātaputrodīnāndhakṛpaṇārthisārthāya yathāśaktyannadaśca bhūtvā anāhitāgnirjyeṣṭhatvādinā pratibandhābhāve kṛtādhāno nityanaimittikān yajñān kṛtvā mokṣe manaḥ kuryāt caturthāśramaṃ praviśeta nānyathā . anenāna pākṛtarṇatrayasya gṛhasthasya pravrajyāyāmanadhikārandarśayati . tathāha manuḥ . ṛṇāni trīṇyapākṛtya manomokṣeniveśayet . anapākṛtya mokṣantu sevamāno brajatyadha iti . yadā tu brahmacaryāt pravrajati tadā na prajotpādanādiniyamaḥ . akṛtadāraparigrahasya tatrānadhikārādrāgaprayuktatvācca vivāhasya . na ca ṛṇatrayāpākaraṇavidhireva dārānākṣipatīti śaṅkanīyam . vidyādhanārjananiyamavadanyaprayuktadārasambhavetasyānākṣepakatvāt . nanu jāyamānovai brāhmaṇastribhirṛṇavān jāyate brahmacaryeṇa ṛṣibhyo, yajñena devebhyaḥ, prajayā pitṛmyaḥ iti jātamātrasyaiva prajotpādanādīnyāvaśya kānīti darśayati, maivam na hi jātamātro'kṛtadārāgniparigraho yajñādiṣvadhikriyate . tasmādadhikārī jāyamāno brāhmaṇādiryajñādīnanutiṣṭhediti tasyārthaḥ . tataścopanītasya vedādhyayanamevāvaśyakam . kṛta dāraparigrahasya prajotpādanamapīti tataśca brahmacaryāśramasyaiva nityatvamitareṣāṃ tu yamicchettu tamāvaśet iti mitākṣarādhṛtavacanāt kāmyatvameva . ṛṇatrayāpākaraṇāvaśyakatā tu kṛtavivāhasyaiveti siddham . āśramāśca caturvidhāḥ . brahmacaryagārhasthyavānaprasthabhikṣukabhedāt . brahmacārī gṛhasthaśca vānaprasthoyatistathā . ete gṛhasthaprabhavaścatvāraḥ pṛthagāśramāḥ manūkteḥ tatra brahmacārī dvividhaḥ . naiṣṭhika upakurvāṇaśca maraṇāntaṃ gurukulavāsitayā kṛtabrahmacaryaḥ naiṣṭhikaḥ . ṣaṭatriṃśadabdādikaṃ gurau vasitvā gārhasthyārthaṃ kṛtasamāvartana upakurvāṇaḥ . gṛhastho'pi dvividhaḥ . akṛtadāraḥ snātakaḥ kṛtadāraśca . tatra kṛtasamāvartano'pi kanyālābhāt pūrbaṃ dhṛtasmārtadharmabhedaḥ snātakaḥ . taddharmāśca āplutaśabde 752 pṛṣṭhe'bhihitāḥ . kṛtadāro'pi dvividhaḥ sāgnirniragniśca sāgnirapi dvividhaḥ śrautāgniyuktaḥ smārtāgniyuktaśca . vānaprastho'pi dvividhaḥ sadāro'dāraśca putreṣu dārān nikṣipya vanaṃ gacchet saheva vā manūkteḥ sadārādāratvapakṣayoḥ samadhigamāt . tatra adārasya apacamānāśmakuṭṭakadantolūkhalādisaṃjñā . sadārasya pacamānasaṃjñā . bhikṣurapi caturvidhaḥ kuṭīcaka bahūdaka hasaparahaṃsetibhedāt . bhikṣuko'pi prakārāntareṇa dvividhaḥ vividiṣāsanyāsī vidvatsaṃnyāsī ca tadetat jīvanmuktau vidyāraṇyena nirūpitaṃ yathā vakṣye vividiṣānyāsaṃ vidvannyāsañca bhedataḥ . hetū videhamukteśca jīvanmukteśca tau kramāt .. saṃnyāsaheturvairāgyaṃ yadaharvirajettadā . pravrajediti vedoktestadbhedastu purāṇataḥ . viraktirdvividhā proktā tīvratīvratareti ca . satyāmeva tu tīvrāyāṃ nyasedyogī kuṭīcake .. śaktovahūdake tīvratarāyāṃ haṃsasaṃjñite . musukṣuḥ parame haṃse sākṣādvijñānasādhane . putradāradhanādīnāṃ nāśe tātkālikī matiḥ . dhik saṃsāramitīdṛk syādviraktermandatā hi sā .. asmin janmani mā bhūvan putradārādayo mama . iti yā susthirā buddhiḥ sā vairāgyasya tīvratā .. punarāvṛttisahito loko me māstu kaścana . iti tīvrataratvaṃ syānmande nyāsona ko'pi hi .. yātrādyaśaktiśaktibhyāṃ tīvre nyāsadvayaṃ bhavet . kuṭīcakobahūdaścetyubhāvetau tridaṇḍinau . dvayaṃ tīvratare brahmalokamokṣavibhedataḥ . talloke tattvaviddhaṃsoloke'smin parahaṃsakaḥ .. eteṣāntu samācārāḥ proktāḥ pārāśarasmṛteḥ . vyākhyāne'smābhiratrāyaṃ parahaṃso vivicyate . jijñāsurjñānavāṃśceti parahaṃso dvidhā mataḥ . prāhurjñānāya jijñāsornyāmaṃ vājasaneyinaḥ . pravrājinolokametamicchantaḥ pravrajanti hi . etasyārthantu gadyena vakṣyemandavibuddhaye .. loko hi dvividhaḥ ātmaloko'nātmalokaśceti . tatrānātmalokasya traividhya vṛhadāraṇyake tṛtīyādhyāye śrūyate . atha trayovāva lokāḥ manuṣyaloka pitṛloko devaloka iti . so'yaṃ manuṣyalokaḥ putreṇaiva jayyonānyena karmaṇā . karmaṇā pitṛloko vidyayā devaloka iti . ātmalokaśca tatraiva śrūyate . yohavā asmāllokāt svaṃlokamadṛṣṭvā praiti saenamavidito na bhunaktīti . ātmānameva lokamupāsīta saya ātmānameva lokamupāste nahāsya karma kṣīyata iti ca . ṣaṣṭhādhyāye'pi kiṃ prajayākariṣyāmo yeṣāṃ no'yamātmā'yañca loka iti . evañca sati etameva pravrājino lokamicchantaḥ pravrajanti ityatrātmalokovivakṣita iti gamyate savā eṣa mahānaja ātmeti prakrāntasyātmana eva etacchabdena parāmṛṣṭatvāt . lokyate anubhūyata iti lokaḥ . tathā cātmānubhavamicchantaḥ pravrajantīti śrutestātparyārthaḥ sampadyate . smṛtiśca brahmavijñānalābhāya parahaṃsasamāhvayaḥ . śāntidāntyādibhiḥ sarvaiḥ sādhanaiḥ mahitobhavediti . iha janmani janmāntare vā samyaganuṣṭhitairvedānuvacanādibhirutpannayā vividiṣayā sampāditatvādayaṃ vividiṣā sanyāso dvividhaḥ janmāpādakakarmādityāgamātrātmakaḥ praiṣoccāraṇapūrbakadaṇḍadhāraṇādyāśramarūpa śceti . tyāgaśca taittirīyādau śrūyate na karmaṇā na prajayā na dhanena, tyāgenaike amṛtatvamānaśuriti . asmiṃ śca tyāge striyo'pyadhikriyante . ataeva maitreyīvākyamāmnāyate yenāhaṃ nāmṛtā syāṃ kimahaṃ tena kuryām yadeva bhagavan! veda tadeva me brūhoti . brahmacārigṛhasthavānaprasthānāṃ kenacinnimittena sannyāsāśramasvīkāre pratibaddhe sati svāśramadharmeṣvanuṣṭhīyamāneṣvapi vedanārtho mānasakarmādityāgo na virudhyate śruti smṛtītihāsapurāṇeṣu loke ca tādṛśāntattvavidāṃ bahūnāmupalambhāt . yastu daṇḍadhāraṇādirūpī vedanahetuḥ paramahaṃsāśramaḥ sa pūrbairācāryairbahudhā prapañcita ityasmābhiruparamyate . iti vividiṣāsaṃnyāsaḥ .
     atha vidvatsaṃnyāsaṃ nirūpayāmaḥ .. samyaganuṣṭhitaiḥ śravaṇamanananididhyāsanaiḥ paratattva viditavadbhiḥ sabhyādyamānovidvatsaṃnyāsaḥ . tañca yājñavalkyaḥ sampādayāmāsa . tathāhi vidvacchiromaṇirbhagavān yājñavalkyovijigīṣukathāyāṃ bahuvidhena tattvanirūpaṇenāśvalāyanaprabhṛtīnmunīn vijitya vītarāga kathāyāṃ saṃkṣepavistārābhyāmanekadhā janakaṃ bodhayitvā maitreyīṃ bubodhayiṣustasyāstvarayā tattvābhimukhyāya svakartavyaṃ sanyāsaṃ pratijajñe tatastāṃ bodhayitvā saṃnyāsañcakāra . tadubhayaṃ maitrīyīvrāhmaṇasyādyantayorāmnāyate atha ha yājñavalkyo'nyadvṛttamupākariṣyan maitreyīti hovāca yājña valkyaḥ, pravrajiṣyan vā are ahamamasmāt sthānādasmīti, etāvadare khalvamṛtatvamiti hoktvā yājñavalkyaḥ pravavrājeti .. kahole vrāhmaṇe'pi vidvatsaṃnyāsa āmnāyate etaṃvaitamātmānaṃ viditvā brāhmaṇāḥ putraiṣaṇāyāśca vittaiṣaṇāyāśca lokaiṣaṇāyāśca vyutthāyātha bhikṣācaryañcarantīti . nacaitadvākyaṃ vividiṣāsaṃnyāsaparamiti śaṅkanīyaṃ pūrbakālavācinoviditveti ktvāpratyayasya brāhmaṇaśabdasya ca bādhaprasaṅgāt . nacātra vrāhmaṇaśabdojātivācakaḥ vākyaśeṣe pāṇḍityabālyamaunaśabdābhidheyaiḥ śravaṇamanananididhyāsanaiḥ sādhyaṃ vrahmasākṣātkāramabhipretyātha vrāhmaṇa ityabhihitatvāt . nanu tatra vividiṣāsaṃnyāsopetaḥ pāṇḍityādau pravartamāno'pi brāhmaṇaśabdena parāmṛṣṭaḥ tasmāt vrāhmaṇaḥ pāṇḍityaṃ nirvidya bālyena tiṣṭhāsediti maivaṃ bhāvinīṃ vṛttimāśritya tatra vrāhmāṇaśabdasya prayuktatvāt . anyathā kathamatha brāhmaṇa iti sādhanānuṣṭhāṃnottarakālavācina mathaśabdaṃ prayuñjīta . śārīrabrāhmaṇe'pi vidvatsaṃnyāsavividiṣāsaṃnyāsau spaṣṭaṃ nirdiṣṭau etameva viditvālpamunirbhavatyevameva pravrajinolokamicchantaḥ pravrajantīti . munitvaṃ mananaśīlatvam . taccāsati kartavyāntare sambhavatītyarthāt saṃnyāsa evābhidhīyate . etacca vākyaśeṣe spaṣṭīkṛtam etaddha sma vaitat pūrbe viddhāṃsaḥ prajāṃ na kāmayante kiṃ prajayā kariṣyāmoyeṣāṃ no'yamātmāyaṃ loka iti te sma putraiṣaṇāyāśca vittaiṣaṇāyāśca laukaiṣaṇāyāśca vyutthāyātha bhikṣācaryaṃ carantīti . ayaṃloka ityāparokṣyeṇānubhūyata ityarthaḥ . nanvatra munitvena phalena pralobhya vividiṣāsaṃnyāsaṃ vidhāya vākyaśeṣe sa eva prapañcitaḥ atona saṃnyāsāntaraṃ kalpanīyaṃ maivaṃ vedanasyaiva vividiṣāsaṃnyāsaphalatvāt . na ca vedana munitvayorekatvaṃ śaṅkanīyaṃ viditvā munirbhavatīti pūrbottarakālīnayostayoḥ sādhyasādhanatvapratīteḥ . nanu vedanasyaiva paripākātiśayarūpamavasthāntaram munitvam atovedanadvārā pūrvasaṃnyāsasyaivaitat phalamiticet vāḍham ataeva sādhanarūpāt saṃnyāsādanyaṃ phalarūpamenaṃ saṃnyāsaṃbrūmaḥ . yathā vividiṣāsaṃnyāsinā tattvajñānāya śravaṇādīni sampādanīyāni tathā vidvatsaṃnyāsināpi jīvanmuktyai manonāśavāsanākṣayau sampādanīyau . etaccopariṣṭāt prapañcayiṣyāmaḥ . satyapyanayoḥ saṃnyāsayo ravāntarabhede paramahaṃsatvākāreṇaikīkṛtya caturvidhā bhikṣava iti smṛtiṣu catuḥsaṃkhyoktā . pūrboktayoḥ saṃnyāsayoḥ paramahaṃsatvaṃ jāvālaśrutāvavagamyate . tatra hi janakena saṃnyāse pṛṣṭe sati yājñavalkyo'dhikāriviśeṣavidhānenottarakālānuṣṭheyena ca sahitaṃ vividiṣāsaṃnyāsamabhidhāya paścādatriṇā yajñopavītarahitasyākṣipte' brāhmaṇye paścādātmajñānameva yajñopavītamiti samādadhau atobāhyayajñopavītābhāvāt paramahaṃsatvaṃ niścīyate . tathānyasyāṃ kaṇḍikāyāṃ tatra paramahaṃsonāmetyu pakramya saṃvartākādīn bahuvidhān brahmavidojīvanmuktānudāhṛtya avyaktaliṅgā avyaktācārā anunmattā unmattavadācarantaḥ itividvatsaṃnyāsinodarśitāḥ . tathā tridaṇḍaṃ kamaṇḍaluṃ śikyaṃ pātraṃ jalapavitraṃ śikhāṃ yajñopavītañcetyetatsarvaṃ bhūḥsvāhetyapsu parityajyātmānamanvicchediti tridaṇḍinaḥ sata ekadaṇḍalakṣaṇaṃ vividiṣāsaṃnyāsaṃ vidhāya tat phalarūpaṃ vidvat saṃnyāsamevamudājahāra . yathā jātarūpadharonirdvandvo niṣparigrahastattvabrahmamārge samyak sampannaḥ śuddhamānasaḥ prāṇasandhāraṇārthaṃ yathoktakāle vimukto bhaikṣamācarannudapātreṇa lābhālābhau samau kṛtvā śūnyāgāre devagṛhatṛṇakūṭavalmīkavṛkṣamūlakulālaśālāgnihotranadīpulinagirikuharakandarakoṭaranirjharasthaṇḍileṣvaniketanavāsyaprayatnonirmamaḥ śukladhyānaparāyaṇo'dhyātmaniṣṭhaḥ śubhāśubhakarma nirmūlanaparaḥ saṃnyāsena dehatyāgaṃ karoti sa paramahaṃsonāmeti . tasmādanayorubhayoḥ paramahaṃsatvaṃ siddham . samāne'pi paramahaṃsatve siddhe viruddhadharmākrāntatvādavāntarabhedo'pyabhyupagantavyaḥ . viruddhadharmatvañcāraṇyupaniṣatparamahaṃsopaniṣadoḥ paryālocanāyāmava gamyate . kena bhagavan! karmāṇyaśeṣatovisṛjāmīti śikhāyajñopavītasvādhyāyagāyatrījapādyaśeṣakarma tyāgarūpe vividiṣāsaṃnyāse śiṣyeṇāruṇinā pṛṣṭesati guruḥ prajāpatiḥ śikhāṃ yajñopavītam ityādinā sarvatyāgamabhidhāya daṇḍamācchādanaṃ kaupīnañca parigrahediti daṇḍādi svīkāraṃ vidhāya trisandhyādau snānamācaret . sandhiṃ samādhāvātmanyācarediti sarveṣu vedeṣvāraṇyamāvartayedupaniṣadamāṣartayedupaniṣadamāvartayediti vedanahetūnāśramadharmānanuṣṭheyatayā vidhatte . atha yogināṃ paramahaṃsānāṃ ko'yaṃ mārgaḥ iti vidvat saṃnyāse nāradena pṛṣṭe sati gururbhagavān svaputramitretyādinā pūrvavat saṃnyāsamabhidhāya kaupīnaṃ daṇḍamācchādanañca svaśarīropabhogārthāya lokasyopakārārthāya ca parigrahediti daṇḍādisvīkārasya laukikatvamabhidhāya tacca mukhye nāstīti śāstrīyatvaṃ pratiṣidhya ko'yaṃ mukhya iti cedayaṃ mukhyona daṇḍaṃ na śikhāṃ na yajñopavīta nācchādanañcarati paramahaṃsaḥ iti daṇḍādiliṅgarāhityasya śāstrīyatāmuktvā na śītaṃ na coṣṇa mityādinā vākyena āśāmbaro nirnamaskāra ityādivākyena ca lokavyavahārātītatvamabhidhāyānte yatpūrṇānandaikabodhastadvrahmāhamasmīti kṛtakṛtyo bhavati ityantena granthena brahmātmānubhavamātraparyavasānamācaṣṭe . atoviruddhadharmopetatvādastvevānayormahān bhedaḥ . smṛtiṣvapyayaṃ bheda uktadiśādraṣṭavyaḥ . saṃsāramevaṃ niḥsāraṃ dṛṣṭvā sāradidṛkṣayā . pravrajantyakṛtodvāhāḥ paraṃ vairāgyamāśritāḥ . pravṛttilakṣaṇo yogo jñānaṃ saṃnyāsalakṣaṇam . tasmājjñānaṃ puraskṛtya saṃnyasyediha buddhimān ityādivividiṣāsaṃnyāsaḥ . yadā tu viditaṃ tatsyāt paraṃ brahma sanātanam . tadaikadaṇḍaṃ saṃgṛhya sopavītāṃ śikhāṃ tyajet . jñātvā samyakparaṃ brahma sarbaṃtyaktvā parivrajediti vidvatsaṃnyāsaḥ . nanu kalāvidyādāviva kadācidautsukyamātreṇāpi beditu micchā sambhavatyeva vidvattāpyāpātadarśinaḥ paṇḍitaṃ manyamānasyāpyabalokyate . na ca tau pravrajantau dṛṣṭau atovividiṣāvidvatte kīdṛśyau vivakṣite iti ceducyate . yathā tībrāyāṃ bubhukṣāyāmutpannāyāṃ bhojanādanyo vyāpāro na rocate . bhojane ca vilambona soḍhu śakyate . tathā yadā janmahetuṣu karmasvatyantamaruciḥ vedanasādhanaśravaṇādiṣu ca tvarā mahatī sampadyate tādṛśī vividiṣā saṃnyāsahetuḥ . vidvattāyā avadhirupadeśa sāhasryāmabhihitaḥ . dehātmajñānavajjñānaṃ dehātmajñānavādhakam . ātmanyeva bhavedyasya sa necchannapi mucyate iti . śrutāvapi bhidyate hṛdayagranthiśchidyante sarvasaṃśayāḥ . kṣīyante cāsya karmāṇi tasmin dṛṣṭe parāvare iti . paramapi hairaṇyagarbhādipadamavaraṃ yasmādasau parāvaraḥ . hṛdaye buddhau sākṣiṇastadātmyādhyāso'nādyavidyānimittatvena granthivaddṛḍhasaṃśleṣarūpatvādgranthirityucyate . ātmā sākṣīkartā vā, sākṣitve'pyasya brahmatvamasti na vā, brahmatve'pi tadbuddhyā vedituṃ śakyate na vā, śakyatve'pi tadvedanamātreṇa muktirasti navetyādayaḥ saṃśayāḥ . karmāṇyanārabdhāni āgāmijanmakāraṇāni . tadetat granthyāditrayamavidyānimittatvādātmadarśanena nivartate . smṛtāvapyayamartha upalabhyate yasya nāhaṃkṛtobhāvobuddhiryasya na lipyate . hatvāpi sa imāṃllokānna hanti na nibadhyata iti . yasya brahmavido, bhāvaḥ sattā svabhāva ātmā, nāhaṃ kṛtonāhaṅkāreṇa tadātmyādhyāsādāvirbhāvitaḥ, buddhilepaḥ saṃśayaḥ . tadabhāve trailokyabadhenāpi na nibadhyate kimutānyena karmaṇetyarthaḥ . nanvevaṃ sati vividiṣāphalena tattvajñānenaivāgāmijanmanāṃ nivāritatvādvartamānajanmaśeṣasya bhogamantareṇa nivārayitumaśakyatvādalamanena vidvatsanyāsaprayāseneti cenmaivaṃ vidvatsanyāsasya jīvanmuktihetutvāt . tasmādvedanāya yathā vividiṣāsaṃnyāsaḥ eva jīvanmuktaye vidvatsaṃnyāsaḥ sampadanīyaḥ iti vidvatsaṃnyāsaḥ . dīrghakālaṃ brahmacaryam ityādityapurāṇe yad kalivarjye dīrghakālabrahmacaryasaṃnyāsāśramayorutkīrtanam tat naiṣṭhikabrahmacaryaṣaṭtriṃśadabdādibrahmacaryayorniṣedhaparam na punargrahaṇāntikabrahmacaryamātrasya niṣedhaḥ dīrghakāletiviśeṣaṇasāmārthyāt tena ṣaṭtriṃśadābdikaṃ caryaṃ gurau traivedikaṃ vratam . tadardhikaṃ pādikaṃ vā grahaṇāntikameva vā iti manunoktapakṣacatuṣṭayamadhye alpakālikasyaiva kalau kartavyatā . tathā'gnihotraṃ gavālambhaṃ saṃnyāsaṃ palapaitṛkamiti nigamavākyamapi tridaṇḍaviṣayam yāvadvarṇavibhāgo'sti yāvadvedaḥ pravartate . saṃnyāsañcāgnihotrañca tāvat kuryāt kalau yuge devalasmaraṇāt . catvāryavdasahasrāṇi catvāryavdaśatāni ca . kaleryadā gamiṣyanti tadā tretāparigrahaḥ . saṃnyāsaśca na kartavyo brāhmaṇena viśeṣata iti vyāsavacanantu tridaṇḍaviṣayam . mahānirvāṇatantre tu . puraiva kathitaṃ tāvat kalidharmaviceṣṭitam . tapaḥsyādhyāyahīnānāṃ nṛṇāmalpāyuṣāmapi . kleśapravāhāśaktānāṃ kutodehapariśramaḥ . brahmacaryāśramonāsti vānaprastho'pi na priye . gārhasthyabhaikṣukau caiva āśramau dvau kalau yuge! gṛhasthasya kriyāḥ sarvā āgamoktā kalau śive . nānyamārgaiḥ kriyāsiddhiḥ kadāpi gṛhamedhinām . bhaikṣuke'pyāśrame vāpi vedoktaṃ daṇḍadhāraṇam . kalau nāstyeva tattvajñe! yatastacchrautasaṃskṛtiḥ . śaivasaṃskāravidhinā'padhūtāśramadhāraṇam . tadeva kathitaṃ bhadre! saṃnyāsagrahahaṇaṃ kalau . viprāṇāmitareṣāñca varṇānāṃ prabale kalau . ubhaye āśrame devi! sarveṣāmadhikāritā . sarveṣāmeva saṃskārakarmaṇī śaivavartmanā . viprāṇāmitareṣāñca karmaliṅgaṃ pṛthak pṛthak . ubhāvevāśramau vihitau etaccāgamādhikāriṇaḥ patitabrāhmaṇāderakṛtaprāyaścittasyaiva bodhyam . āgamavidhāvadhikāriṇaśca āgamaśabde 614 pṛṣṭhe uktāḥ itareṣāntu na śrautadaṇḍādidhāraṇaniṣedhaḥ teṣāṃ śrauta evādhikārāt . vastutaḥ āgamavākye'pi prabale kalāviti viśeṣokteḥ prabale kalau sarveṣāmeva patita prāyatvasyāvaśyambhāvādāgamadharmasyaivāvalambanīyatayā teṣāmeva tadānīmāgamoktāśrayadvaye'dhikāra iti bheda iti dik .

āśramaguru pu° āśramāṇāṃ brahmacaryādīnāṃ gururniyantā . āśramaniyantari nṛpe . kartumāśramaguruḥ sa nāśramat māghaḥ .

āśramadharma pu° āśramavihitodharmaḥ . brahmacaryādivihite dharme dharmo hi ṣaḍvidhaḥ varṇadharma āśramadharmo varṇāśramadharmo guṇadharmo nimittadharmosādhāraṇadharmaśceti . tatra varṇadharmo brāhmaṇo nityaṃ madyaṃ varjayedityādiḥ . āśramadharmo'gnīndhanabhaikṣyabrahmacaryādiḥ varṇāśramadharmo brāhmaṇyādi krameṇa pālāśādidaṇḍadhāraṇādi naimittikadharmovihitākaraṇaniṣiddhasevananimittaṃ prāyaścittam, sādhāraṇadharmo'hiṃsādi māṃhiṃsyāt sarvābhūtānītyācāṇḍālaṃ sādhāraṇadharmaḥ śratyuktaḥ iti mitā° . anyatra cānye āśramadharmāḥ darśitāḥ . brahmacāriṇaḥ svādhyāyaḥ, gṛhasthasya dānaṃ damo yajñaśca, vānaprasthasya tapaḥ, bhikṣukasya abhayaṃ satvasaṃśuddhirjñānayogavyavasthitiḥ ityādikaḥ tathā ca yastvāśramaṃ samāśritya adhikāraḥ pravartate . sa khalvāśramadharmastu bhikṣādaṇḍādikaṃ yathā . yatīnāṃ tu śamodharmoniyamovanavāsinām . dānameva gṛhasthānāṃ śuśrūṣā brahmacāriṇāmiti śrutyā smṛtyā ca yeye dharmā yatra yatrāśrame vihitāstete āśramadharmaśabdenocyante te ca dharmāstattacchabde prapañcena vakṣyante .

āśramapada na° āśramasya padam . munyāderviśrāmasthāne tapovanādau āśramasthānādayo'pyatra .

āśramavāsa pu° āśrame vāsaḥ . munyādīnāṃ 1 tapovanādau vāse āśramavāsamadhikṛtya kṛtogranthaḥ aṇ . dhṛtarāṣṭrādonāmāśramavāsādhikāreṇa vyāsanirmite bhāratāntargate 2 parvabhede . etadāśramavāsākhyam bhā° ā° 1 a° .

āśramavāsika na° āśramavāsaḥ pratipādyatayāstyasya ṭhan . bhāratāntargate dhṛtarāṣṭrāderāśramavāsapratipādake parvabhede .

āśramasad tri° āśrame sīdati sada--kvip . āśramavāsini tapovanavāsanirate vānaprasthādau .

[Page 844b]
āśramika tri° āśramo'styasya ṭhan . āśramayukte .

āśramin tri° āśramo'styasya ini . āśramayukte striyāṃ ṅīp . tathaivāśramiṇaḥ sarve gṛhasthe yānti saṃsthitim caturbhirapi caivaitairnityamāśramibhirdvijaiḥ manuḥ .

āśraya na° āśrīyate'sau ā + śri--karmaṇi ac . 1 āśrayaṇīye vardhiṣṇumāśrayamanāgatamabhyupaiti dravyāśrayeṣvapi guṇeṣu rarāja nīlaḥ māghaḥ . citraṃ yathāśraya mṛte sthāṇvādibhyo vinā yathācchāyā . tadvadvinā viśeṣai rna tiṣṭhati nirāśrayaṃ liṅgam sāṃ° kā° 2 ādhāre āsattirāśrayaṇāntu sāmānyajñānamiṣyate hetorekāśraye yeṣāṃ svasādhyavyabhicāritā janyānāṃ janakaḥkālo jagatāmāśrayo mataḥ bhāṣā° tamāśrayaṃ duṣprasahasya tejasaḥ raghuḥ 3 gṛhe . pitṛmātrāśraye gaccha 4 avalambye vināśrayaṃ na tiṣṭhanti paṇḍitā vanitā latā udbhaṭaḥ nirāśrayaṃ māṃ jagadīśa! rakṣa purā° 5 viṣaye babhūva yat premaparasparāśrayam raghuḥ aribhiḥpīḍyamānena balavadāśrayaṇarūpe ṣaḍguṇāntargate rājñāṃ 6 guṇabhede yathāśrayaḥ kartavyastathoktamagnipurāṇe balinordviṣatormadhye vācātmānaṃ samarpayan . dvaidhībhāvena tiṣṭheta kākākṣivadalakṣitaḥ . ubhayorapi saṃghāte seveta balavattaram . yadā dvāvapi necchetāṃ saṃśleṣaṃ jātasaṃvidau . tadopasarpettacchaktamadhikaṃ vā svayaṃ vrajet . ucchidyamāno balinā nirupāyapratikriyaḥ . kulotpanna satyamāryamāseveta balotkaṭam . taddarśanopāstikatā nityaṃ tadbhāvabhāvitā . tatkāritapraśrayitā vṛttaṃ saṃśrayiṇaḥ smṛtam . bhāve ac . 7 avalambane . yo'vamanyeta te mūle hetuśāstrāśrayeṇa ca manuḥ . 8 āśrayaṇe guṇavadāśrayalabdhaguṇodaye māghaḥ . tva . āśrayatvam ādhāratve na° . āśrayatvaviṣayatvabhāginī saṃ° śā° tal . āśrayatā . tatrārthe strī ādhāraśabde vivṛtiḥ .

āśrayaṇa na° ā + śri--lyuṭ . 1 āsevāyām 2 avalambane ca . kartari lyuṭ . 3 āśrayakartari tri° striyāṃ ṅīp . ahametya pataṅgavartmanā punaraṅkāśrayaṇī bhavāmi te kumā° .

āśrayaṇīya tri° ā + śri--karmaṇi anīyar . yasyāśrayaḥ kriyate 1 tasmin 2 avalambye ca .

āśrayavat tri° āśrayo'styasya matup masya vaḥ striyāṃṅīp . āśrayayukte sāvalambe sādhāre padārthe .

āśrayāśa pu° āśrayamaśrāti aśa--aṇ upa° sa° . 1 vahnau tasya āśrayasya kāṣṭhāderdāhakatvāttathātvam . durvṛttaḥ kriyate dhūrtaiḥ śrīmānātmavivṛddhaye . kiṃ nāma khalasaṃsargaḥ kurute nāśrayāśavat udbhaṭaḥ 2 citrakavṛkṣe 3 kṛttikānakṣatre ca . 4 āśrayanāśake tri° .

āśrayāsiddha pu° āśrayo'siddho'sya . nyāyokte hetvābhāsa bhede yathā gaganapadmaṃ surabhi padmatvāt sarojapadmavadityādau gaganapadmarūpasya hetorāśrayasyāprasiddhatvāt hetorduṣṭatvam .

āśrayāsiddhi strī āśrayasyā siddhiḥ aprasiddhiḥ nyāyokte hetordoṣabhede asiddhiśabde 554 pṛṣṭhe vivṛtiḥ .

āśrayin tri° āśrayati ā + śri--ini . āśraya kārake āśrite . mayūrapṛṣṭhāśrayiṇā guhena raghuḥ paryantāśrayibhi rnijasya sadṛśaṃ nāmnaḥ kirātaiḥ kṛtam ratnā° .

āśrava tri° āśṛṇoti vākyam ā + śru--ac . vākyasthite vāci pravaṇe vākyaṃ śrutvā tadarthānuṣṭhāyini . saṃgavastu bhiṣajāmanāśravaḥ raghuḥ . bhāve + ap . 3 aṅgīkāre 3 kleśe ca .

āśrāva tri° ā + śru--ṇic--ac . 1 śrāvaṇe 2 aṅgīkāraṇe ca

āśri strī samyak aśriḥ prā° sa° . samyakkoṇe śabdaca0

āśrita tri° ā + śri--kta . āśrayaprāpte, śaraṇāgate, ādheye prāyaścalaṃ gauravamāśriteṣu kumā° atha dravyāśritā guṇāḥ . anyatra nityadravyebhya āśritatvamiheṣyate iti ca bhāṣā° .

āśritya avya° ā + śri--lyap . avalambyetyarthe .

āśrin tri° āśraṃ cakṣurjalamastyasya sukhā° ini . cakṣurjalayukte striyāṃ ṅīp .

āśrut strī ā + śru--bhāve kvip . 1 aṅgīkāre . kartari kvip . 2 aṅgīkartari tri° .

āśruta tri° ā + śru--kta . 1 aṅgīkṛte, 2 ākarṇite ca . evaṃ sarvatrāśruteṣu kātyā° 3, 2, 6 .

āśruti strī ā + śru--ktin . 1 aṅgīkāre 2 śravaṇe ca .

āśreya tri° ā + śri--yat . 1 āśrayaṇīye 2 avalambye ca .

āśliṣṭa tri° ā + śliṣa--kta . 1 āliṅgite 2 saṃbaddhe śikhābhirāśliṣṭaivāmbhasāṃnidhiḥ āśliṣṭabhūmiṃ rasitāramuccaiḥ iti ca māghaḥ .

āśleṣa pu° īṣadekadeśena śleṣaḥ saṃbandhaḥ ā + śliṣa--ghañ . 1 ekadeśasaṃbandhe . sāmīpyāśle ṣaviṣayairvyāptyādhāraścaturvidhaḥ mugdhabo° . 2 āliṅgane ca . āśleṣalolupavadhūstanakārkaśya sākṣiṇīm māghaḥ vede ni° kvacit lasya raḥ . āśreṣo'pyuktārthe pu° aśleṣaiva svārthe aṇ . aśleṣānakṣatre strī . āśleṣā nakṣatraṃ sarpā devatāḥ taitti0

[Page 845b]
āśva na° aśvānāṃ samūhaḥ aṇ . 1 aśvasamūhe aśvairuhyate rśaṣikaḥ aṇ aśvasyedaṃ vāhyam añ vā . 2 aśvavāhye tri° si° kau° . aśvasya bhāvaḥ karma vā prāṇabhṛjjātitvāt añ . 3 aśvabhāve 4 tatkarmaṇi ca na° . aśvasyedam aṇ . 5 aśvasaṃbandhini tri° . āśvaṃ kaphaharaṃ mūtraṃ kṛmidadruṣu śasyate suśrutaḥ .

āśvatarāśvi pu° aśvatarāśvasyāpatyam iñ . vuḍilamunau .

āśvattha na° aśvatthasya phalamaṇ plakṣā° tasya na luk . 1 aśvattha phale . aśvatthasyedam aṇ . 2 aśvatthasambandhini tri° striyāṃ gau° ṅīṣ . āśvatthī śākhā samidvā . sarpirāsicyāśvatthīstrisraḥ samidhaḥ śata° brā° . tasmādāśvatthe ṛtupātre syātām śata° brā° aśvatthena yuktā aṇa . aśvatyanakṣatrayuktāyāṃ 3 rātrau strī . gahā° cha . āśvatthīyaḥ āśvatthasambandhini tri° .

āśvatthika ca° aśvatthaśabde 507 pṛṣṭhe vigrahādi . cāndrāśvine māsi .

āśvapata tri° aśvapateridam aśvapatyā° aṇ . aśvapati sambandhini .

āśvapas tri° āśu āpnoti asun hrasvaḥ . śīghraprāptari .

āśvapālika puṃstrī aśvapālyāḥ apatyaṃ revatyā° ṭhak . aśvapālyā apatye .

āśvapejin tri° ba° va° . aśvapejena proktamadhīyate śaunakā° ṇini . aśvapejarṣiproktādhyāyiṣu .

āśvabāla tri° aśvabālāyā oṣadherayam aṇ . aśvabāloṣadheḥ saṃbandhini . āśvabālaḥ prastaraḥ, yajñoha devebhyo'pacakrāma so'śvobhūtvā parāṅāvarta tasya devā anu hāya bālānabhipedustānālulupustānālupya sārdhaṃ saṃnyāsusta taetā oṣadhayaḥ samabhavan yadaśrabālāḥ śiro vai yajñasyātithyaṃ jaghanārgho bālā ubhayataevaitadyajñaṃ parigṛhṇāti yadāśvabālaḥ prastarobhavati śata° vrā° .

āśvabhārika tri° aśvabāhya bhāramaśvabhūtaṃ bhāraṃ vā harati vahati āvahati vā vaṃśā° ṭhañ . aśvabāhyasya aśvabhūtasya vā bhārasya 1 hārake 2 vāhake 3 āvāhake ca .

āśvamedhika tri° aśvamedhāya hitaṃ ṭhan . aśvamedhasādhane dravyādau aśvamedhadravyāṇi ca aśvamedhaśabde 511 pṛṣṭhe uktāni aśvamedhamadhikṛtya kṛtaḥ granthaḥ ṭhaṇ . śatapathabrāhmaṇāntargate 13 prapāṭhake pañcādhyāyīrūpe granthabhede tatra pañcasvadhyāyeṣu aśvamedhasyotpattiḥ phalañca . tasya dharmavidhayaḥ ādhvaryavaudgātrabrahmatvayājamānaviṣayāḥ tatra prathamādhyāyatrayeṇa mantravyākhyānena saha viśeṣadharmā anukrāntāḥ . śeṣādhyāyadvayena ca taeva dharmāntarasahitā anukrāntā iti bhedaḥ . aśvamedhamadhikṛtya kṛtogranthaḥ ṭhaṇ . yudhiṣṭhirāśvamedhādhikāreṇa vyāsakṛte bhāratāntargate 3 parvabhede na° . ityāśvamedhikaṃ parva proktametanmahādbhutam bhā° ā° pa° 1 a° . aśvamedhaḥ pratipādyatayā'styasya ṭhan . aśvamedhikamapyatra na° . tato'śvamedhikaṃ nāma parva proktaṃ caturdaśam bhā° ā° pa° 1 a° .

āśvayuja pu° āśvayujī aśvinīnakṣatrayuktā paurṇamāsī yasmin māse'ṇ . śuklapratipadādike darśānte cāndre āśvine māse . tyajedāśvayuje māsi munyannaṃ pūrbasañcitam manuḥ bhādrapadāśvayujau varṣā gāṅgamāśvayuje māsi prāyaśovarṣati iti ca suśru° .

āśvayujaka tri° āśvayujyāmupto māṣaḥ vuñ . cāndrāśvinapaurṇamāsyāmupte māṣe sa hi tasyāmeva tithau uptaḥ san prarohati bardhate ca iti lokaprasiddhiḥ .

āśvayujī strī aśvayujā aśvinīnakṣatreṇa yuktā paurṇamāsī nakṣatreṇa yuktaḥ kālaḥ pā° aṇ . āśvinamāsīyapaurṇamāsyām āśvayujyāṃ paurṇamāsyāṃ nikumbho vālukārṇavāt brahmapu° . tena yakṣyamāṇaḥ pañcavarṣāṇyāśvayujīśukleṣu catustriṃśataṃ paśūnālabhate mārutān kātyā° 23, 2, 4 . āśvayujyā vuñ pā° .

āśvaratha tri° aśvayukto rathaḥ aśvarathastastyedam patrapūrvakatvāt añ . aśvabāhyarathasambandhini .

āśvalakṣaṇika tri° aśvalakṣaṇaṃ vetti tajjñāpakaśāstramadhīte vā ṭhak . 1 aśvalakṣaṇābhijñe 2 tadbodhakaśāstrādhyetari ca

āśvalāyana pu° aśvala + aśvagrāhakaḥ munibhedastasyāpatyaṃ naḍā° phak . ṛgvedīyaśrautragṛhyasūtrakārake ṛṣibhede sahasrakāṇḍaṃ svakṛtaṃ sūtraṃ brāhmaṇasannibham śiṣyāśvalāyana prītyai śaunakena vipāṭhitam ityukteḥ śaunakopadiṣṭena tena ca athaitasya sanāmnā yasya vitāne yogāpattiṃ vakṣyāmaḥ ityupakramya namaḥ śaunakāya ityantam adhyāyacatuṣṭayātmakaṃ vaitānikakarmopayogi śrautrasūtram uktāni vaitānikāni gṛhyāṇi vakṣyāmaḥ ityupakramya namaḥ śaunakāya ityantam adhyāyacatuṣṭayātmakaṃ gṛhyakarmopayogi gṛhyasūtraṃ, tat pariśiṣṭañcādhyāyacatuṣṭayātmakaṃ sūtraṃ śaunakācāryaprasādāt racitam . tadīyasūtropari devasvāminā bhāṣyaṃ kṛtaṃ tanmūlakatayā gargagotreṇa narasiṃhaputreṇa nārāyaṇopādhyāyena vṛttiḥ rucitā tatra śrautrasūtre pratipādyaviṣayāstāvadabhidhīyante .
     tatra prathamādhyāye pradhānasyāṅgasaṃhatijñānāya sarvādau darśapūrṇamāsayorvyākhyānam . 1 agnihotrādiṣu ṛksamāmnā yasya prayogasvarūpakathanapratijñā . 2 ṛksamāmnātakarmasu āhitāgneradhikārakathanam . 3 aṅgasaṅgharūpavidhyantarajñānāyādau darśapūrṇamāsayorvyākhyāna pratijñā . 4 darśapūrṇamāsayorvyākhyārambhaḥ . 5 anoṣadhihaviṣkarūpe'praṇīte karmaṇi apareṇedhmaprapadanam . 6 avaṭarūpacātvālavatsu paśusomādiṣu apareṇa cātvālaprapadanam . 7 cātvālarūpasyādhvano vaidikī tīrthasaṃjñā . 8 hotuḥ prāṅmukhatvasya manovākkāyayantraṇādīnāñca ceṣṭāyā nityatā . iti paripāṣā saṃgrahaḥ . 9 urūpasthīkaraṇarūpāyā aṅkadhāraṇāyā nityatvam . 10 yajñopavītagrahaṇaniyamasyāntarvihāre śaucaniyamasya ca nitya tvam . 11 vihāre karma kurvatastatpṛṣṭhataḥ karaṇaniṣedhaḥ . 12 ekāṅgollekhe dakṣiṇapratītiḥ . 13 sarvadakṣiṇānullekhe'pi dakṣiṇapratītiḥ . 14 kartṛrahite kriyāvidhau hotaryeva kartṛjñānam . 15 dānavidhau yajamāne kartṛjñānam . 16 kuhoti japatīti prāyaścitte brahmaṇi kartṛjñānam . 17 ṛco mūlagrahaṇe ṛtvigvedanam . 18 sūktādau gāyatryādibhāgarūpe pāde hīne gṛhyamāṇe sūktajñānam . 19 sūktādāvasūktādau cādhikapādagrahaṇe tṛcajñānam . 20 asmin śāstre japādīnāmupāṃśuprayoktavyatvam . 21 mantrāṇāṃ karmakaraṇānāñcopāṃśutvakathanam . 22 sāmānyaviśeṣayorviśeṣavidherbalīyastvam . 23--24 hoturavasthānakathanam . 25 karturāsanakathanam . 26 vacanādatiriktasya kartavyatvam . 27 sāmidhenyarthaṃ preṣitasya hoturjapavidhānam . 27 sūtrāṇi prathama kaṇḍikāyām . 1 sākidhenyarthajapaḥ . 2 tajjapānantaraṃ sāmidhenīnām ṛcāmanuvacanam . 3 hiṅkakaraṇapūrvakapraṇavāntavyāhṛtitrayajapabidhānam . 4 sajapahiṅkārasyābhihiṅkārasaṃjñākathanam . 5 kautsamate niroṅkāravyāhṛtitrayajapānantarahiṅkaraṇadarśanam . 6 kautsamate sāmidhenyarthoktajapasyākaraṇam . 7 ṛcāmeva sāmidhenītvapradarśanam . 8 sāmīdhenīnām ṛcāmaikaśrutyena sāntatyena cānuvacanam . 9 aikaśrutyalakṣaṇam 10 santatalakṣaṇam 11 santatasyāvasānatvakathanam . 12 pūrvocchvāsāvibhreṣe uttarocchvāsārambhaḥ . 1 3 praṇavenāvasānakathanam . 14 vihite evāvasāne praṇavasya caturmātratvenoccāraṇam . 15 praṇavāntamakārasya varṇāntarāpattikathanapratijñā . 16 praṇavāntamakāreṇa svasmāt parasya yasya kasyacit sparśavarṇasya tadvargīyāntavarṇāpādanam . 17 praṇavāntamakāreṇa yavalāntasthāṃsu parāntasthānāmanunāsikatvāpādanam . 18 rephoṣmasu varṇeṣu praṇavāntamakārasyānusvāratvāpattiḥ . 19 prathamottame ṛcau triradhyardhīkṛtya tayoranuvacanam . 20 adhyardhayo rṛcorvacanāvasāne'dhyardhacatuṣkātmikayordvayorṛcorvacanam . 21 uttamāyāmṛci ādau dve paścāt adhyardhā . 22 ekādaśānāmṛcāṃ dvayostrirabhyāsayogena pañcadaśasaṃkhyāpūraṇanidarśanam . 23 śastrayājyādiṣu sāmidhenīnāṃ katipayadharmātideśaḥ . 24 sāmīdhenībhyo'nyatrādhyardhakaraṇapratiṣedhādayaḥ 25 vihite'vasāne'bhihiṅkārābhyāsaniṣedhaḥ . 26 śastreṣveva hotrakāṇāmabhihiṅkāravidhānāt grāvastutastanniṣedhasādhanam . 27 praṇavena nigadasandhānānantaraṃ tenaiva tadavasānavidhānam . 27 sū° 1 a° 2 ka° . 1 yajamānasyārṣeyapravaraṇam . 2 anyakṣetrajātadvyāmuṣyāyaṇārthamārṣeyapravaraṇaprakāraḥ . 3 rājanyaviśāṃ traivarṇikānulomastrījātānāñca purohitārṣeyabhāgitvam . 4 rājñāṃ rājarṣipravaraṇaṃ paurohitya pravaraṇaṃ vā 5 pravarājñāne tatsaṃśaye ca varṇatrayasya mānavapravaraḥ . 6 caturdaśanivitpadakathanam āvāhananigadakathanaṃ, sāmidhenyādīnāṃ cāvāhanīyābhidhāyitvam . 7 agnirūpaprathamadevatāvāhanam . 8 agnīṣoma daivatājyabhāgayāgayorākhyā . 9 agneragnīṣomayośca paurṇapāsyāṃ pradhānadevatātvam . 10 amāvāsyāyāṃ dadhipayobhyāṃ yāgamakurvato'gnīṣomayoḥ sthāne indrāgnyoḥ pradhānadevatātvam . 11 taddine uktayāgarūpasannayanakāriṇo'gnīṣomasthāne indramahendrayoranyatarāvāhanam . 12 ubhayorapi parvaṇoraitareyiṇām viṣṇudevatākopāṃśuyāgakaraṇam . 13 śākhāntarīyāṇām ubhayorapi pakṣayorupāṃśuyāgabhinnayāgābhāvaḥ . 14 pitryādyaṅgopāṃśuyāgānām āvāhanādinigadacatuṣṭaye āvāhanādīnāṃ ṣaṇṇāṃ padānām uccairitisaṃjñāvidhānam . 15 upāṃśuyājavacanānāmanyeṣām parokṣāṇām upāṃśutvānuvādaḥ, vikalpenoccaiḥ saṃjñāvidhānaṃ ca . 16 vihitadevatānāmarūpasya pratyakṣasyopāṃśutvam . 17 pratinoditadevatamāvāhanabhedaḥ . 18 ekapradānānāṃ sarvāsāṃ devatānāmāvāhane sakṛdevāvahaśabdaprayogaḥ . 19 uttaranigameṣu ekadevatātvena saṃstavaḥ . 20 ekaprayojanārthāyā devatāyāḥ kāraṇavaśāt ekavavanenaiva samānatā . 21 aparāvyavahitāyā devatāyā nigameṣu sakṛdekavacanabhāktvam . 22 āvāpoddhārayogyāsu pradhānadevatāsu kṛtāvāhanāsu devājyapāsviṣṭakṛtāmāvāhanaprakiyā . 23 āśrāvayiṣyate'dhvaryave'numantraṇaṃ tadanantarakaraṇīyañca . 24 utthānapūrvakaṃ ṣaṣṭiścetimantrapāṭhaḥ . 25 aṃse pārśasthena pāṇinādhvaryvanvārambhaṇam . 26 savyena pāṇināṅkenoruṇā vā''gnīdhrakartṛkamanvārambhaṇam . 27 uktobhayānvārambhaṇe sādhāraṇamantraḥ . 28 idhmasannahanarūpaistṛṇairātmamukhasaṃmārjanam . 29 saṃskārakarmāvṛttimātre sakṛnmantreṇa dvistūṣṇīṃ saṃskaraṇam . 30 udakasparśānantaraṃ hotṛṣadanābhimantraṇam . 31 dakṣiṇottariṇopasthenopaveśanaṃ hotṛṣadanāt tṛṇanirasanañca . 32 uktayoretayornirasanopaveśanayoḥ sarvāsaneṣu prathamaprayoga eva samānatvam . 33 gautamācāryamate dvitīye'pi prayoge tādṛśanirasanopaveśanayoḥ sadbhāvaḥ . 33 sū° 1 a° 3 ka° . 1 agnyādheye brahmaudanaprāśanakāle brahmaṇo dvirnirasanopaveśanakaraṇam . 2 sarveṣu someṣu bahiṣpavamānāt pratyetya brahmaṇaḥ pūrbāsane punaḥ karaṇam . 3 āsane paśvarthamupaviṣṭasya hotuḥ sadaḥprasarpaṇānantaraṃ tatraiva punaḥ karaṇam . 4 paśau svāhākṛtyarthayoḥ srugavadāpanayoḥ punaḥ karaṇam . 5 patnīsaṃyājārthopaveśanākaraṇam . 6 kautsamate hotṛbhinnānāmetayorniraśanopaveśanayorakaraṇam . 7 upaviśyānantaraṃ devetyādimantrapāṭhaḥ . 8 jānvagreṇa barhirupaspṛśya abhihiṣetyādimantrajapaḥ . 9 idhmapradīpte uktajapānantaraṃ bhūpataye nama iti nigadenādhvaryave srugāvadāpanam . 10 agnirhoteti nigadamavasāya hotāramavṛthā iti mantrajapaḥ 11 agnirhotetyādinā saha ghṛtavatītyādikamekanigadaṃ vidhāya tatsamāpanam . 12 uktanigade samāpte'dhvaryukartṛkamāśrāvaṇam . 13 utkaradeśe tiṃṣṭhata āgnīdhraṃ pratyāśrāvaṇaprakāraḥ . 13 sū° 1 a° 4 ka° . 1 śābdalakṣaṇaprayājairyajanam . 2 tanūnapānnarāśaṃsayoranyatareṇa prayājānāṃ pañcasaṅkhyākatvam . 3 sakṛtpreṣitasya na sarvayajanam . 4 ananuyājānāṃ sarvāsāṃ yājyānāmādirāgūrbhavatīti . 5 ye yajāmaha iti āgūḥ svarūpaṃ, vaṣaṭkārasvarūpañca . 6 yājyāyā eva uccaistaratvabalīyastvobhayadharmavattvam . 7 āgūrvaṣaṭkārayorādyoḥ plutikaraṇam . 8 yājyāntasya plāvanam . 9 viviktayoḥ sandhijāta yorekāraikārayorokāraukārayo ā i, iti āu ityevaṃ, vyañjanāntānāṃ sandhyakṣarāṇāṃ sarvadā svarūpeṇaiva ca plāvanam . 10 anavarṇopadhasya visarjanīyasya rephibhāvaḥ . 11 rephisaṃjñino'varṇopadhasya visasarjanīyasya rephibhāvaḥ . 12 vaṣaṭkārasandhau arephasaṃjñasyāvarṇopadhasya visarjanīyasya lopaḥ . 13 vargāṇāṃ prathamasya svavargīyatṛtīyavarṇāpādanam . 14 makāre sānunāsikabhāvasya nityatvam . 15 vauṣaṭśabdasya vaṣaṭakārasvarūpatvam . 16 ityevaṃrūpaḥ prathamaprayājaḥ . 17 vaṣaṭkāroccāraṇapūrbako'numantraṇaprakāraḥ . 1 8 vaṣaṭkārasya divākīrtanīyatvam . 19 anumantraṇasyāpi divākīrtanīyatvam . 20 ityevaṃ yājyāsvarūpam . 21 vaśiṣṭhādibhinnānā tanūnapādityādiḥ dvitīyaprayājaḥ . 22 vaśiṣṭhādīnāṃ narāṃśa sa ityādiḥ dvitīyaprayājaḥ . 23 iḍo agna ityādiḥ sarveṣāṃ tṛtīyaprayājaḥ 24 barhiragne ityādiḥ caturthaḥ svāhāmumityādi pañcamaprayājaḥ . 25 agnimanthanādau mandrasvaraprayojaḥ . 26 śaṃyuvākādūrdhvaṃ mandrasvareṇa prayogaḥ . 27 prayājebhya ūrdhvamāsviṣṭakṛto madhyamena prayogaḥ . 28 iḍādiśaṃyuvākāntarūpasya śeṣasyottamena prayogaḥ . 29 pūrbottarayorājyabhāganāmakayāgayorāgoraṇadevatādeśayājyāsandhānapūrbako yāgaḥ . 30 anuvākyāvatīnāmapraiṣāṇāṃ cānyāyātyābhyo'nyāsāṃ devatānām ādeśapūrbakayāgaḥ . 31 aṅgapradhānarūpe somakarmaṇi vaiśvānarīyapratnīsaṃyājaśabdabodhitayoḥ padārthayormadhye tatrotpannābhyo devatābhyo'nyāsām ādeśapūrvako yāgaḥ . 32 paurṇamāsyāmājyabhāgayoḥ sanimittā vārtraghnasaṃjñā . 33 anuvākyātaevavicārāvagamādi . 34 yājyayorānuvākyādevatānanyatvam . 35 ādita ārabhyājyabhāgaparyantaṃ vāgyamanam . 36 yājyādibhyo'nyadapyārabhyāsamāptervāgyamanam . 37 yajñasādhanavacaso'nyatra vāgyamananiyamaḥ . 38 vāgyamananiyamātikrame ato devā avantu na iti vaiṣṇavyā ṛco japaḥ . 39 uktātikrame'nyasyā api vaiṣṇavyā ṛco japavidhānam . 39 sū° 1 a° 5 ka° . 1 vidhikramaprāptānāṃ devatānāṃ vakṣyamāṇaliṅgakramābhyāṃ yājyānuvākyāyojanā . 2 pradhānānantaraṃ sviṣṭakṛto yāgaḥ sarvatra ca pūrbamanuvākyāyāḥ paścādyājyāyā prayogaḥ . 3 ye yājamahe ityuktvā ṣaṣṭhyā vibhaktyā devatāmādiśya priyā dhāmānyayāḍiti mantrapāṭhaḥ . 4 prathamadevatāyāḥ purastādayāḍagniśabdantyaktvā uttarāsāmayāṭśabdasyaiva sarvāsāmupariṣṭāt priyā dhāmāniśabdasya ca sana taprayogaḥ . 5 yājyāviśeṣe'nucchvāsasya kartavyatvam . 6 yājyāpāṭhe ardharce voñchvāsakartavyatā . 6 sū° 1 a° 6 ka° 1 adhvaryuṇā pradeśinīparvāñjanapūvakauṣṭhāpavargaśodhane . 2 oṣṭhādharaśodhanasya mantraviśeṣaḥ . 3 adhvaryuṇā iḍāgrahaṇapūrvakāvāntareḍāvadāpanaprakāraḥ . 4 svayaṃ yaja mānena iḍāyā avāntareḍāgrahaṇaprakāraḥ . 5 adhvaryukartṛkaṃ vā tadgahaṇam . 6 iḍopahvānaprakāraḥ . 7 saha divetyādinā tasminnupahvata ityantena mantreṇa iḍopahvānam . 8 hoturyajamānapañcamānāṃ vā sarveṣāmavāntareḍābhakṣaṇapūrbakeḍābhakṣaṇam . 8 sū° a° 7 ka° . 1 iḍābhokturmārjanapūrvakamanuyājacaraṇam . 2 mārjanaprakāraḥ . 3 anuyājalakṣaṇam . 4 prayājānuyājayorguṇakathanam . 5 anuyājānāṃ tritvavyavasthāpanam . 6 ekaikaṃ preṣitasya yajanavidhānam . 7 anuyājamantrāṇāṃ sthalaviśeṣe kvacidavasānapūrbakaṃ kvacicvānavasānapūrtakaṃ yajanavidhānam . 7 sū° a° 8 ka° . 1 sūktavākāya sampreṣitasya devatādeśānantaram idaṃ havirityupasantananam . 2 uttarā api devatā ādiśyedaṃ havirityevamupasantananam . 3 dvidaivatabahudaivatayorarthavaśenākṛtetyasya sthāne akrātāmakratetyūhasya kartavyatā . 4 āvaha svāhetinigadasya paśuyāge'pi prayogaḥ . 5 āvāpikadevatākramaprāptyartham āvāpikāntamityetadādikathanam . 5 sū° 1 a° 9 ka° . 1 śaṃyuvākāya preṣitasya tacchaṃyoriti mantrapāṭhe praṇavaniṣedhaḥ . 2 tādṛśapreṣitāyādhvaryuṇā vedadānam . 3 vedagrahaṇe vedo'sīti mantrapāṭhaḥ . 4 prakṛtivikārabhāve'pi kṛtsnamantraprāptiḥ, ājyena somayāga eva yājyānuvākyāvyavasthāpanaṃ yāgaeva kevalaṃ devatāviśeṣāṇāmanuvṛttikathanaṃ ca . 5 mantrabhedānāṃ patnīsaṃyājasaṃjñāvidhānam . 6 prajākāmasya yajamānasya yāgabhedaḥ . 7 yajamāne sannihite'pi hotureva kartṛtvaṃ yājyānuvākyayorhotṛkartṛtvasyānyataḥ prasiddhiḥ, kuhūmahamiti mantrapāṭhe yajamānasya svayaṃkartṛtvaṃ ca . 8 pāṇitalasthājyarūpeḍopahnānānantaraṃ tadbhakṣaṇavidhiḥ . 9 ājyeḍāyā ūrdhvaṃ śaṃyuvāko mavati na veti saṃśaye itikartavyatāvidhānam . 9 sū° 1 a° 10 ka° . 1 hotrā'dhvaryuṇā vā patnyai vedaṃ pradāya vedo'sītyādi--kāmāyetyevamantamantravācanam . 2 prajākāmāyāḥ patnyā vedaśirasā svanābhyālambhanam . 3 kāmanābhāve vācanānantaraṃ yoktravimokaḥ . 4 dviguṇitaṃ yoktraṃ nidhāya tasyopariṣṭāt vedatṛṇānāṃ nidhānam . 5 tṛṇebhyaḥ purastāt vedatṛṇasaṃśliṣṭasya pūrṇapātrasya nidhānam . 6 ātmānamabhibhṛśatīṃ patnīmabhiśamṛtaḥ pūrṇamasīti mantravācanam . 7 pūrṇapātrādudakaṃ gṛhītvā tadudukṣan tāṃ caivaṃ kurvatīṃ vācayatītyuktiḥ . 8 yoktrasyādhastāt patnyañjalimuttānamātmanaśca savyaṃ pāṇimuttānaṃ nidhāya pūrṇapātraṃ ninayan māhaṃ prajāmiti tāṃ vācayatītyuktiḥ . 9 vedatṛṇāni gṛhītvā gārhapatyādārabhya tantu tanvannityādinā santataṃ stṛṇan āhavanīyaṃ gacchatītyuktiḥ . 10 sarvāṇi vedatṛṇāni na staritavyāni niyamena śeṣitavyānyuttarakriyārthamityuktiḥ . 11 śrautātirikteṣu gārhyeṣvapi mantrasādhyeṣu karmasu svāhākārasyaiva kartavyatvaṃ na vaṣaṭkārasyetyuktiḥ . 12 avihitaviśeṣāṇāṃ homābhyādhānopasthānānāṃ, tattaditikartavyatāprakārasya ca vidhānam . 13 ekamantrāṇi karmāṇīti nyāyena vyāhṛtimiriti bahuvacananirdeśāt caturṇāṃ karmaṇāṃ krameṇaiva karaṇam . 14 prayogamadhye mārgāntareṇa niṣkrāntasyāpi niyamā bhavantyevetyasya vyatirekamukheṇa vyavasthāpanam . 15 saṃsthājapaḥ tasya ca someṣṭiṣuniṣedhaḥ . 16 hotureva kevalametāvattvam agnīdhrasyānyadapītyuktiḥ . 16 sū° 1 a° 11 ka° . 1 brahmādhikāre vidhayaḥ . 2 vyākhyātānāṃ hotrācamanayajñopavītaśaucānāṃ brahmādhikāre'tideśanam . 3 tatra karmasu kaścidgacchati kaścittiṣṭhati tatra bhūyasāmeva dharmasyācaraṇaṃ brahmaṇaḥ iti vyavasthāpanam . 4 bahirvedi ṛtvijāmabhimukhāyādiśaḥ prācītvoktiḥ . 5 ekasminnapi prayoge kvacidāsanasya kvacit sthānasya ca lābhoktiḥ . 6 tiṣṭhatāṃ homeṣu avaṣaṭkāreṣu ca sthānāsanayorvikalpaḥ . 7 anantarasūtradvayaviṣayādanyatrāsanakathanam . 8 samastapāṇyaṅguṣṭhasyāgreṇāhavanīyaṃ parītya tasya dakṣiṇataḥ kuśeṣūpaveśanam . 9 uktopaveśanānantaraṃ mantrabhedajapaḥ . uktajapasya brahmajapatvam . 11 adhvaryukartṛkam upaviṣṭātisarjanam . 12 oṃ praṇayetyetādṛśātisarjanarūpānujñāprakāraḥ . 13 karmānurūpāṇām ādeśānāṃ kartavyatoktiḥ . 14 uttaravivakṣārtham uccaiḥ praṇavādikathanam . 15 praṇavādūrdhvaṃ vā uccairbhāvoktiḥ . 16 praṇītāpraṇayanakālādūrdhvaṃ haviṣkṛnmantroccāraṇaparyantaṃ vāgyamanapūrba kamāsanam . 17 paśuyāge cātvālamārjanaparyantaṃ vākyasaṃyamaḥ . 18 sarvasomeṣu dharmābhipraiṣārambhapūrbakaṃ subrahmaṇyāparyanta vāṅniyamaḥ . 19 prātaranuvākakālāt param antaryāmagrahayāgaparyantaṃ vāgyamanoktiḥ . 20 savanatraye'pi puroḍāśapracārādi, tadiḍāparyantaṃ vāgyamanoktiśca . 21 stotrādau studhvamityādiśastrayājyāvaṣaṭkāraparyantaṃ vāgyamanoktiḥ . 22 pavamānastotreṣu upākaraṇādi samāptiparyantaṃ vāgyamanoktiḥ 23 sarvatra mantravati karmaṇi vāgyamanoktiḥ . 24 uktādanyatrāpi viṣaye hotṛtulyavāgyamanabhāvaḥ . 25 vāgyamanabhreṣe prāyaścittavidhānam . 26 agnīṣomīyapraṇayanāvadhivāgyamanam . 27 dakṣiṇato brajata evāśuḥśiśāna iti sūktajapaḥ . 28 gamanāparisamāptāvapi upaveśanādikaraṇaṃ, brahmajapavidhānañca . 29 somayāge agnipraṇayanānte brahmajapaniṣedhaḥ . 30 visṛṣṭavākyasyāpi yajñamanastvoktiḥ . 31 viparyāsāntaritayoḥ prāyaścittaviśeṣoktiḥ . 32 vedabhedena bhreṣe'gnibhede prāyaścittabhedaḥ . 33 sarvebhyī vedebhyo yūgapadbhreṣāpāte samastābhirṛgmirekāhutirūpaprāyaścittam . 34 srugādāpanāt prāgaṅgārasya bahiḥparidhi pāte karmabhedaḥ . 35 tatra digbhedena nirgatau homabhedaḥ karmaṇi svāhākārāntatvabhāvaḥ . 36 adhvarṣvanupraharaṇoktiḥ 37 . sahasraśṛṅga ityādinā prakṛtāṅgārahomoktiḥ . 37 sū° 1 a° 12 ka° . 1 prāśitraharaṇanidhānapūrbakaṃ tatprāśanam . 2 iḍābhakṣaṇamārjanapūrbakaṃ caturdhākaraṇe kṛte prāśitraharaṇe brahmaṇa ānītabrahmabhāgasya nidhānam . 3 prāśitra haraṇadeśasya paścāt kuśeṣu yajamānabhāganidhānam . 4 prajāpaterityādi mantreṇānvāhāryāvekṣaṇam . 5 anyenāṅgenānvāhāryāvaghrāṇavidhānaṃ brahmabhāge śiṣṭabhāgavidhānañca . 3 prasthāsyāma iti adhvarrumantrapāṭhānantaraṃ pratiṣṭhetyevānujñoktiḥ . 7 samidanujñānaṃ, jaghanyībhavataḥ sarvaprāyaścittahomaḥ, āgnīdhrasya brahmānvārambhaṇaṃ ca . 8 itareṣāṃ hotrārambhaṇavidhiḥ . 9 uktayoretayorhoma eva kārye anvārambhasya parasparabhāvaḥ . 10 sarveṣāṃ homakartṝṇāmanvārambhakartṝṇāṃ ca saṃsthājapena upāsanavidhānam . 10 sū° 1 adhyāye 13 ka° .
     1 paurṇamāseneṣṭipaśusomānāmupadiṣṭatvam . 2 upadiṣṭairiṣṭipaśusomairamāvāsyāyāṃ paurṇavāsyāṃ vā yāgasya kartavyatvoktiḥ . 3 kṣatriyavaiśyayoḥ parvaṇorevāgnihotrahomakartavyatāvidhānam . 4 rājanyavaiśyayoḥ parvetareṣu kāleṣu tapasvibrāhmaṇāyaudanadānam . 5 ṛtasatyasvabhāvasya somayājinaśca kṣatriyasya vaiśyasya vā sadā homavidhānaṃ na kevalaṃ parvaṇorityuktiḥ . 6 bahūnāṃ samānānāṃ paścādvidhāne sati krameṇa sambandhoktiḥ . 7 ekasyā ekasyā devatāyā dve dve ṛcau yājyānuvākye . 8 devatāviśeṣasya talliṅgayājyānuvākyānādeśe nityayostayorgrahītavyatvoktiḥ . 9 karmānuṣṭhānabhūtānāmagnyādheyaprabhṛtīnāṃ madhye gārhapatyādyagnyutpattyarthamaṅgāranidhānarūpāgnyādhānam . 10 kṛttikādīnāṃ saptānāṃ nakṣatrāṇāmanyatame'gnyādhānavidhānam . 11 uktānāṃ saptānāṃ kasmiṃścit nakṣatre parvaṇi vā'gnyādhānasya kartavyatvam . 12 vasante brāhmaṇaguṇakādhānavidhiḥ . 13 grīṣme kṣatriyaguṇakaṃ varṣāsu vaiśyaguṇakaṃ śaradi upakruṣṭaguṇakaṃ ceti ādhānatrayavidhānam . 14 āpadi ādhānapakṣe kālaniyamābhāvaḥ . 15 kṛtasomayāgasaṅkalpasya ādhānamicchata ādhānakālānavekṣaṇam . 16 ādhānārthamadhvaryuyajamānayoḥśamīgarbhādaśvatthādaraṇyāharaṇavidhiḥ . 17 agnyādheyasya pūrṇāhutyantasya kartavyatvam . 18 iṣṭīnāmagnisādhanatvoktiḥ . 19 prathamāyāmiṣṭau kevalāgnipavamānāgnināmake dve devate . 20 pavamānaguṇakasya dvitīyasyāgneryājyānuvākyoktiḥ . 21 sviṣṭakṛtsambandhinyoryājyānuvākyayorṛcoḥ saṃyājyātvasaṃjñā . 22 sarvatra devatāgame prākṛtīnāṃ sarvāsāṃ devatānāmuddhāroktiḥ . 23 ājyabhāgau sviṣṭakṛtaṃ cāntarā yaṣṭavyānāṃ devatānāmuddhartavyatvaṃ vikṛtau punarvihitānāṃ taddharmikatvañceti . 24 devatābhyo'nyatrāpi atidiṣṭasya vidherekakāryatvoktiḥ . 25 dvitīyāyāmiṣṭau pāvakāgniśucyagnināmike dve devate . 26 sāhvānityāderṛgdvayasya saṃyājyātvakathanaṃ, tṛtīyāyāmiṣṭau adhikasāmidhenīdvayoktiḥ . 27 agnīṣomāvindrāgnī viṣṇurityasya vaikalpikatvam . 28 aditināmikā iṣṭiḥ . 29 aditīṣṭeryājyoktiḥ . 30 preddho agna imo agna ityanayoḥ saṃyājyātvoktiḥ virājau dhāyye ityuktiśca . 31 ādyottame iṣṭī . 32 ādyā vā iṣṭiḥ . 33 ādyāyāṃ dhāyyāvirājau . 34 vairājatantrāyā iṣṭerjñāpanam . 35 ādhāneneṣṭibhiśca siddhā agnayo dvādaśāhorātraṃ sarve svarūpeṇaiva dhāryante ityetadajasradhāraṇoktiḥ . 36 gataśriyāmagnayo yāvajjīvamajasrā bhavanti na dvādaśāhamevetyuktiḥ . 36 sū° 2 a° 1 ka° . 1 gārhapatyāt jyaladāhavanīyoddharaṇam . 2 devaṃ tveti mantreṇāgnihotrārthamuddharaṇam . 3 āhavanīyaṃ prati mantrapūrbakāgnipraṇayanamantraḥ . 4 āhavanīyāyatane'gninidhānamantraḥ . 5 sāyaṃ prātarūṣaḥkāleṣu nidhānāntakarmakaraṇam . 6 rātryāṃ yadena iti mantreṇāgnipraṇayanam . 7 āhitāgnervratacāritvoktiḥ . 8 anuditahomina odayādvratacāritvoktiḥ . 9 astamanasamaye homavidhānam . 10 ācamanasya nityatvam . 11 agniparyukṣaṇamantrodakādānavidhiḥ paryukṣaṇe agnīnāmutpattikramasya homakramasya vā vidhānam . 13 dakṣiṇāgnigārhapatyāhavanīyaparyukṣaṇe kramoktiḥ . 14 gārhapatyādavicchinnodakadhārāharaṇam . 15 adhiśrayaṇārthaṃ gārhapatyāt katipayāṅgārapṛthakkaraṇavidhiḥ . 16 homasādhanabhūtāgnihotrādhiśrayaṇam . 17 adhiśrayaṇe mantravikalpaḥ . 18 dadhyadhiśrayaṇānadhiśrayaṇavikalpaḥ 18 sū° 2 a° 2 ka° . 1 akāmakartṛkasya nityāgnihotrahomasya payasā kāryatā . 2 grāmānnādyendriyatejaskāmānāṃ yavāgvodanadadhisarpīṃṣi yathāsaṅkhyamagnihotradravyāṇi bhavantītyuktiḥ . 3 kālavikṣepaṃ vinā adhiśritamātra evāvajvalanavidhānam . 4 apakvadravyadadhyādīnāmadhiśritānāmapyavajvalanavidhiḥ . 5 payasā home samantraka dohanapātraprakṣālanapūrvaṃ sruveṇa pratiṣekavikalpaḥ . 6 ekasmin puruṣe pratiṣekāpratiṣekayorasaṅkaratvoktiḥ . 7 avajvalanārthaṃ mantrapūrvakaṃ gārhapatyāt gṛhītenolsukena punaḥ pariharaṇavidhānam . 8 pacyamānapayo'vatāraṇamantraḥ . 9 gārhapatye'ṅgārāṇāṃ prakṣepamantraḥ . 10 āhitāgneratisarjanamantraḥ . 11 āhitāgneḥ patnyāśca itikartavyatākalāpaḥ . 12 atisṛṣṭasyonnayanavidhiḥ . 13 putrāṇāṃ tāratamyamicchataḥ saputrasya yajamānasya kāmyakalpaḥ . 14 ekaputrasyāpi kāmyakalpaḥ . 15 samiddharaṇānantaraṃ samantrakaṃ tadādhānavidhānam . 16 samidādhānānantaram ācamanapūrvakaṃ tadavadhihomavidhānam . 17 pūrvāhutyanantaraṃ kuśeṣu sruksādanatūrvakaṃ gārhapatyāvekṣaṇam . 18 pūrvāhuteḥ prāgudak uttarato vā uttarāhutyarthaṃ dravyotpādanavidhānam . 19 homeṣu sarvatra prajāpatidhyānavidhānam . 20 bhūyiṣṭhadravyapūrṇasrukkampanānantaraṃ tadgatalepavamarjanaṃ pāṇitalagatalepamārjanañca . 21 lepanimārjanakuśamūlānāṃ dakṣiṇata uttānāṅgulinidhānam . 22 kuśamūlānāṃ dakṣiṇato jalāvaninayanavidhānam . 23 sruṅnidhānānantaraṃ jalopasparśanam . 24 āhitāgnikartṛkānumantraṇavidhānam . 25 samantrakamādhīyamānasamidanumantraṇam . 26 tā asyetyṛcā pūrvāhutyanumantraṇam . 27 samīpasthena sakaṭākṣamīkṣityāhutyanumantraṇam . 28 yābhiḥ kābhiśca tryavarābhirāgneyībhirṛgbhiruttarāhutyanumantraṇam . 29 pūrvasūtroktasya ṛcāṃ trayasya nirūpaṇam 29 sū° 2 a° 3 ka° . 1 pūrṇepūrṇe saṃvatsare'dhikābhirṛgbhiḥ sakṛdanumantraṇam . 2 parvavihitayavāgvādinā sāyamprātarhomeṣu yajamānasya svayaṃ kartṛtvam . 3 pūrṇasaṃvasatsaretarakāle yena kenāpi ṛtvijāgnihotrahomaḥ . 4 putraśiṣyayoranyatareṇāntevāsinā homastadgataviśeṣaśca . 5 homakartuḥ sruggataśeṣabhakṣaṇaprakāraḥ . 6 aparartvijohomapūrvakaṃ sruggataśeṣabhakṣaṇam . 7 prathamottarabhakṣaṇadvaye mantrabhedau . 8 samidādhānapūrvako gārhapatye homavidhiḥ . 9 uttarāhuternityatvoktiḥ . 10 samidādhānapūrvakaṃ dakṣiṇāgnihomaprakāraḥ . 11 uttarāhuteḥ pūrvavat nityatyoktiḥ . 12 uktaśeṣabhakṣaṇānantaraṃ srucā'pāṃ ninayanam . 13 srukprakṣālanānantaraṃ prāgudīcyoḥ caturṇāṃ pūrṇānāṃ srucāṃ ninayanīyatvam . 14 kuśadeśe pañcamī sruk gārhapatyasya paścāt ṣaṣṭhītyuktiḥ . 15 āhavanīye pratāpitāyāḥ sruco'ntarvedideśe nidhānam . 16 paricārakarūpāya parikarmiṇe vā tādṛśyāḥ srucodānam . 17 udaṅmukhena samittrayasyādhānaṃ paryukṣaṇādikaraṇañca . 18 tisṛṇāṃ samidhāṃ prathamāyāḥ samantrakādhānam . 19 āvahanīyagārhapatyadakṣiṇāgniṣu dīdihi dīdāya dīdidāyeti mantrāṇāṃ krameṇa svāhāntānāṃ pāṭhyatvam . 20 uktakārye pūrvavat paryukṣaṇavidhānam . 21 paryukṣaṇadvayadharmasya parisamūhanadvaye'tideśaḥ . 22 paryukṣaṇābhyāṃ parisamūhanayoḥ pūrbabhāvoktiḥ . 23 sāyaṃprātarubhayatrāgnihotrahomayorekākāratvam . 24 sūryodayasamīpakālaśeṣakālādityodayakālānāṃ prātarhomasya pradhānakālatvam . 25 prātarhome viśeṣoktiḥ 2 a° 4 ka° . 1 pravatsyata āhitāgneragniprajvālanācamanābhikramānantaraṃ tadupasthānam . 2 dakṣiṇāgnyu pāsanānantaraṃ samantrakaṃ gārhapatyāhavanīyekṣaṇavidhānam . 3 āhavanīyadakṣiṇāgnyupāsanapūrvakaṃ gārhapatyāhavanīyekṣaṇaṃ kṛtvāhavanīyasamīpaṃ gatvā tadupasthānam . 4 pṛṣṭhato'gnīnanavekṣamāṇasyāhitāgneryatheṣṭagamanam . 5 agnisamīpaṃ gatvā vāgvisargavidhānam, itaḥ prāk vāgyamavidhānañca . 6 abhilaṣitadeśagāminaṃ panthānaṃ prāpya sadā sugaḥ pituriti mantrapāṭhaḥ . 7 yadi daivāt mānuṣādvā nimittāt anupasthitāgneḥ proṣitasya ihaiveti mantrapūrvakaṃ pratidiśamagnyupasthālam . 8 proṣya svagrāmasamīpaṃ prāpya api panthāmiti mantrapāṭhaḥ . 9 samitprāṇervāgyatasyāhitāgnijvalanajñānābhikramapūrvakam āhavanīyekṣaṇam . 10 nānāgniṣu samidha upanidhāyāhavanīyopasthānam . 11 upanihitānāṃ samidhāmabhyādhānam . 12 dakṣiṇāgnisamīpe sthitasyāhitāgneḥ gārhapatyāhavanīyekṣaṇavidhānam . 13 vāgvisargasya prakārabhedaḥ . 14 daśarātrādūrdhvaṃ proṣya caturgṛhītenājyena prāyaścittahomaḥ . 15 ekānekāgnihotravicchede pūrvoktayāhutyā homavidhānam . 16 uktāhutihomānantaraṃ pratihomavidhānam . 17 anāhitāgnerapi īkṣaṇaprapadanayoḥ kartavyatvavidhānaṃ na kevalamāhitāgnestadityuktiḥ . 18 pravāsādāgatasya tadahani viditasyāpyalīkasya na nivedanīyatvam . 19 pravāsādāgatasyāharaharagnihotrahomopasthānaṃ tatsthānaṃ tatprayogakramaśca 2 a° 5 ka° . 1 amāvāsyāyāmaparāhṇe piṇḍapitṛyajñavidhānam . 2 dakṣiṇāgnerekolmukaṃ gṛhītvā tasmādeva prāgdakṣiṇāyāṃ diśi mantrapūrvakaṃ tatpraṇayanam . 3 aviśiṣṭadikkānāṃ sarveṣāṃ karmaṇāṃ prāgdakṣiṇāṃ diśamabhikartavyatvam . 4 ubhayorapi agnyorupasamādhānaparistaraṇapūrvakaṃ dakṣiṇāgneḥ prāgudak pratyagudag vā ekaikaśaḥ carusthālīprabhṛtīnāṃ yajñapātrāṇāṃ sādanam . 5 agnisamīpasthitaṃ śakaṭaṃ dakṣiṇata āruhya śūrpopari vrīhipūrṇasthālīnimārjanarūpatadāsyadeśādvrīhipātanam . 6 sthālyāsyadeśāt śūrpopari pātitānāṃ vrīhīṇāṃ śakaṭe nidhānam . 7 kṛṣṇājinanihite ulūkhale sthālyantargatāvaśiṣṭān vrīhīn kṛtvā yajamānapatnīkartṛkastadavaghātaḥ . 8 avahatānāṃ vrīhīṇāṃ dakṣiṇāgno śrapaṇam . 9 dakṣiṇāgnyatipraṇītayorantarāle rekhollekhanam . 10 sakṛdācchinnāvastīrṇābhyukṣitarekhāyāṃ dhruvāsthitamājyaṃ dakṣiṇato dakṣiṇāgnernidhāya tenājyena abhighāritasya sthālīpākasya dakṣiṇāgneḥ paścādāsādanam . 11 āñjanādīnāṃ dakṣiṇāgnerdakṣiṇato nidhānam . 12 prācīnāvītino yajamānasya upasamāhitairighmairmekṣaṇena gṛhītairavadānasampadā homaḥ . 13 svadhānamaḥśabdasya sthāne svāhākāraṃ kṛtvā homaḥ . 14 agnau mekṣaṇānupraharaṇapūrvakaṃ piṇḍasthāneṣu lekhāyāṃ tribhirmantraistrirninayanam . 15 rekhāyāṃ piṇḍaniparaṇam (dānam) . 16 gāṇagārimate pitrādīnāṃ trayāṇāṃ ye mṛtāḥ syusteṣāṃ piṇḍadānaṃ jīvatāṃ pratyakṣārcanam . 17 taulvalimate pitrādibhyastribhyaḥ pretebhyo jīvadbhyaśca sarvebhyo niparaṇam . 18 gautamamate trayāṇāmekasmin dvayoḥ sarveṣu vā jīvatsu yāvadarthaṃ parān pitṝn gṛhītvā tribhyaḥ pretebhyaḥ piṇḍaniparaṇam . 19 pitrādonāṃ jīvitānāṃ mṛtānāñca piṇḍadāne upāyaviśeṣakathanapratijñā . 20 krameṇa gautamagāṇagāritaulvalīnāṃ matadūṣaṇāti . 21 jīvavyavahitebhyaḥ pitṛbhyo na niparaṇam . 22 jīvebhyo homaḥ mṛtebhyo niparaṇam . 23 sarvajīvinaḥ sarvahutavidhāne tatra piṇḍahomasya niparaṇamantreṇa svāhākāreṇa kartavyatvam, anyeṣāmapi prayojanānāṃ cintyanīyatvañca . 24 pitrādīnāṃ nāmājñāne tatpitāmahaprapitāmahaśabdānāṃ nāmasthāne prayogaḥ . 2 a° 6 ka° . 1 nipūrtānāṃ piṇḍānāmanumantraṇam . 2 uktānumantraṇaprayoge niyamoktiḥ . 3 tūṣṇīmeva caroḥ prāṇabhakṣaṇasya kāryatvam . 4 udakopanayananinayanasya nitya kartavyatvam . 5 piṇḍeṣu abhyañjanāñjanadānam . 6 piṇḍeṣu vāsodānaṃ tatra viśeṣoktiḥ . 7 yajamānasya pitrupāsanaṃ tatra mantraśca . 8 tisṛbhirṛgbhiḥ pitrupasthānam . 9 piṇḍasthānāṃ pitṝṇāṃ pravāhaṇam . 10 yajamānasya dakṣiṇāgniṃ prati gatiḥ . 11 dakṣiṇāgnipratigatyanantaraṃ yajamānasya gārhapatyāgniṃ prati gatiḥ . 12 yajamānakartṛkaṃ piṇḍānāṃ madhyamādānam . 13 patnīkarghṛkaṃ tādṛśagṛhītamadhyamapiṇḍaprāśanam . 14 avaśiṣṭapiṇḍadvayasyāpsu prakṣepaḥ . 15 atipraṇīte vā'gno prakṣipya tādṛśapiṇḍadvayadāhaḥ . 16 yasyānnecchābhāvonirnimittaḥ tādvaśena piṇḍasya prāśanam . 17 kṣayakuṣṭhādimahārogavataḥ tādṛśapiṇḍāśane sadya evārogitvamaraṇayoranyataragatilābhoktiḥ . 18 anāhitāgnerapyevaṃ piṇḍapitṛyajñakaraṇam . 19 caruśrapaṇānantaraṃ tadatipraṇayanaṃ tatastadupasamādhānatatparistaraṇe kṛtvā homakaraṇam . 20 dviśaḥ carupūrṇapātrāṇāmutsargaḥ . 21 ekasyātiriktasya tṛṇena dvitvaṃ sampādya tadutsargakaraṇavidhānam . 2 a° 7 maka° . 1 darśapūrṇamāsāvārapsyamānasyānvārambhaṇīyeṣṭikaraṇam . 2 agnerbhagītiguṇoktiḥ . 3 iṣṭeryājyānuvākyoktiḥ . 4 ādhānānantaraṃ tatsaṃvatsare rogārthahānirūpanimittasadbhāve punarādheyasya, punarādheye ca vakṣyamāṇāyā iṣṭeḥ kartavyatvam . 5 uktāyāmiṣṭau vibhaktibhiḥ sahitābhyāṃ prayājānuyājābhyāṃ yajanam . 6 narāśaṃsināṃ narāśaṃsaḥ . 7 āgneyayorājyabhāgayoruktiḥ . 8 ājyabhāgayorguṇadvayoktiḥ . 9 nigameṣu saguṇayorevānuvṛttyuktiḥ . 10 yājyāyāṃ devatādeśarūpāyā ijyāyāḥ kathanam . 11 anubrāhmaṇināmācāryāṇāṃ mate pūrvasya kevalasyāgneḥ, agnirvṛtrāṇītyanuvākyāyāśca nityatvam . 12 uktamate uttarasyāpi kevalasyāgneruktānuvākyāyā nityatvavidhānam . 13 uttare yājyāmantre haviḥśabdasya nityatvoktiḥ . 14 saṃyājyāmantrabhedaḥ . 2 a° 8 ka° . 1 vrīhiśyāmākayavaiḥ saṃvatsare prathamaniṣpannaiḥ āgrayaṇakarmakaraṇam . 2 āgrayaṇenāniṣṭvā navaniṣpannasya bhojananiṣedhaḥ . 3 varṣatṛptasya lokasya āgrayaṇena yāgavidhānaṃ vrīhyāgrayaṇe śaratkālasya prādhānyam . 4 āgrayaṇākhyā iṣṭiḥ prathamaḥ kalpaḥ, tadasambhave'gnihotrīyāṃ dhenuṃ vrīhiśyāmākayavānāmanyatamamāśayitvā tatpayasā sāyaṃprātaragnihotrahoma iti dvitīya iti kalpadvayam . 5 yavairāgrayaṇasya kriyā'kriyā vā iti vikalpaḥ . 6 aviśeṣeṇa varṇatrayāṇāṃ kalpadvaye prāpre rājña iṣṭireva nānya iti viśeṣoktiḥ . 7 ekeṣāṃ mate sarveṣāṃ iṣṭireveti vyavasthāpanam . 8 varṣāyāṃ śyāmākāgrayaṇeṣṭau somadaivatyacaruvyavasthāpanam . 9 avāntareḍājapānantaram savye pāṇau kṛtvā tadabhimarśanam . 10 iḍāprāśanānantaram ācamanapūrvako nābhyālambhaḥ . 11 uktena vidhinā sarbabhakṣeṣu sarveṣāṃ bhakṣiṇāṃ sarvabhakṣaṇam . 12 vrīhīṇāṃ yavānāṃ cāgrayaṇeṣṭaukālādi tatra yavāgrayaṇasya vasantakālavidhānam dhyāyyāvirājagrahaṇañca . 13 śyāmākāgrayaṇasya samānatantreṇa karaṇesomasya tṛtīyatvavyavasthāpanam . 14 tatra indrāgnyoḥ somasya ca yājyānuvākyāḥ . 2 a° 9 ka° . 1 cāturmāsyebhyaḥ pūrvaṃ kāmyā iṣṭayaḥ . 2 āyuṣkāmeṣṭyāṃ jīvātumatyau dve devate agnirindraśca . 3 uktayordevatayoragnerāyuṣmantvaṃ guṇaḥ, indrasya ca trātṛtvaṃ guṇaḥ . 4 āyuṣkāmeṣṭyām agnīndrayordevatayoḥ saṃyājye . 5 svastyayanīyeṣṭyāṃ rakṣitavantau devau agniḥ sīmaśca . 6 uktayoragnīṣomayoḥ saṃyājye . 8 putrakāmeṣṭau agniḥ putrī devatā . 9 uktāyāmiṣṭau dve saṃyājyo . 10 vakṣyamāścayoriṣṭyoragnidevatātvam . 11 mūrdhvanvato'gnernitye saṃyājye . 12 kāmaguṇakasyāgneryājyānuvākye . 13 uttarayoriṣṭyorvemṛdhyatvaṃ, tayoryājyānuvākyāyugalayorvakṣyamāṇayorindradevatātvaṃ, tasya cendrasya vimṛsyadguṇakatvaṃ vaimṛdhyarthaguṇakatvaṃ vā, atastayorvaimṛdhyasaṃjñābhāktvañca . 14 puṣṭikāmasya yājyānuvākye . 15 indro dātā sa punardātā vā devatā bhavati . 16 ubhayathāpi indrasya yājyātuvākye . 17 āśānāmāśāpālānāṃ vā devatātvam . 18 āśāśāpālānāṃ yājyānuvākyāsāmyam . 19 iṣṭiviśeṣasya lokeṣṭisaṃjñoktiḥ . 20 pṛthivyādīnāṃ pṛthagdevatātvakathanam . 21 trayāṇāṃ haviṣāṃ yājyānuvākyārūpāstisraṛcaḥ . 22 trayāṇāṃ haviṣāṃ tisṛṇām ṛcāṃ viniveśanam 2 a° 10 maka° . 1 mitralabdhihetubhūtā mahāvairājī nāmeṣṭiḥ . 2 mahāvairājyāmagnyādīnāṃ daśānāṃ devatātvam ekapradānatvañca . 3 uktānāṃ daśānāṃ devatānāmanuvākyoktiḥ . 4 pratilomamādiṣṭānāmuktānāṃ daśānāṃ yajanam . 5 aṣṭau vairājatantrā iṣṭayaḥ . 6 tāsāṃ prathamāḥ ṣaḍiṣṭaya ekahaviṣaḥ . 7 snuṣāśvaśurīyā nāma ābhicārikī iṣṭiḥ . 8 snuṣāśvaśuroyeṣṭau yājyāvākyāliṅgāt devatāyāḥ kalpanīyatvaṃ, sā cendraḥ indraḥ sūraguṇo veti . 9 pūrvoktāyā devatāyāḥ saṃyājye . 10 svāmibhṛtyayoḥ sammatikāmānāṃ saṃjñānī nāma iṣṭiḥ . 1 saṃjñānyāṃ catasṛṇāṃ guṇānāṃ devatānām ekapradānatvam . 12 agnisomendrādityānāṃ saguṇānāṃ devatānāṃ pratipādanam . 13 bhedakāmānām aindrāmārutī iṣṭiḥ . 14 indrasya nitye yājyānuvākye . 15 indramarutorvikalpavidhānam . 16 mārutādyāgādūrdham aindro yāgaḥ . 17 rājaviśīrasampattikāmānām āhitāgnīnāṃ ca prakṛtyaiva saṃjñānī nāmeṣṭiḥ . 18 śatrubhiḥ pradhṛṣyamāṇānām endrāvārhaspatyā nāma iṣṭiḥ . 19 adhvaryavaścet aindrāvārhaspatyaṃ nirupya indrāya nodayeyuḥ yadvā vārhaspatyaṃ nirupya indrāya nodayeyuḥ tadā ubhayorapi pakṣayoḥ yājyānuvākyāsāmyam 19 sū° . 2 a° 11 ka° . 1 saṃvatsaramatipravasataḥ śuddhikāmasya pavitreṣṭividhānam . 2 pavitreṣṭau pāvakavatyau dhāyye . 3 pavitreṣṭau na yājye . 4 pavitreṣṭausaṃyājye . 2 a° 12 ka° varṣakāmāṇāṃ kārīrī nāmeṣṭiḥ . 2 kārīryāṃ dhāyyādvayam . 3 varṣakāmeṣṭimātre'psumantau gāyatrau devau . 4 varṣakāmeṣṭimātre'gneḥ somasya ca mantrabhedaḥ . 5 ukteṣṭisātre dhāmacchadguṇako'gniḥ . 6 uttarāstisro maruddevatyāiṣṭayaḥ piṇḍīsaṃjñakāḥ . 7 ghāmacchadguṇakasyāgneryājyānuvākyādvayasya vyavasthayā yojanīyatvam . 8 piṇḍīyāgasya karaṇam 9 saṃsthitāyāmiṣṭau sarvāsāṃ diśām upāsanam 2 a° 13 ka° . 1 iṣṭyayanasaṃjñakāni karmāṇi . 2 ekānekasaṃvatsarasādhyāni sāṃvatsarikāṇi karmāṇi . 3 sāṃvatsarikāṇāṃ karmaṇāṃ phālgunyāṃ paurṇamāsyāṃ caitryāṃ vā prayoga . 4 turāyaṇaṃ nāma iṣṭyayanam . 5 ahanyahani agnidevatyā indradevatyā viśvadevadevatyā caitāstisra iṣṭayaḥ triṣu savaneṣu yathāsaṅkhyam ekaikeṣṭeḥ kāryatvañca . 6 trihaviṣkāyā ekasyā eveṣṭeruktābhirdevatābhiryuktāyāḥ pratidinam prātaḥsavana eva kartavyatvam . 7 dākṣāyaṇayajñe paurṇamāsyāmāvāsyayāgadvayam . 8 āvṛttayoḥ pūrve ye te nitye na vikṛte . 9 uttarayostu eṣa vikāro yat paurṇamāsyāṃ dvitīyaṃ havistasya aindratvam . 10 amāvasyāyāṃ dvitīyasya haviṣo metrāvaruṇatvam . 11 pratiparvakartavyaṃ prājāpatyam iḍādadho nāmeṣṭyayanam . 12 dyāvāpṛthivyorayanaṃ nāmeṣṭyayanam . 13 uktasya iṣṭyayanasya kālavidhām . 14 etacchāstrānāmnātāsviṣṭiṣupaurṇamāsāt tantrānyatvavidhānam . 15 yajurvedaeva prakṛtaṃ tantraṃ nānyadaparamiti . 16 agnimanthanasaṃyuktāyāmiṣṭau vairājameva tantram . 17 agnimanthane satyapi dhāyye eva kevale tantraṃ na tadanyat . 18 yājyānuvākyāsvarūpoktiḥ . 19 anuvākyālakṣaṇoktiḥ . 20 asambhave vihitacchandaso'nyasya vā yājyānuvākyānāṃ kartavyatvam . 21 sarvathā'nuvākyāpekṣayā yājyāyā na hrasīyastvam . 22 uṣṇigvṛhatyorna yājyātvam . 23 kṣāmanaṣṭahatadagdhavatīnāṃ varjanam . 24 devatāsadasattve na lakṣaṇāntarānveṣaṇam . 25 devatāpade'vyakte lakṣaṇasya gāyatryāderāśrayaṇīyatvam . 26 devatānāmānadhigame śākhāntarādāhartavyatvoktiḥ . 27 sarvathā'nadhigame yābhyāṃ kābhyāñcidṛgbhyāṃ yāgo'nuvacanañca . 28 vyāhatibhirvā yāgānuvacane . 29 dvitīyayā vibhaktyā devatāmādiśya praṇavanaṃ yajanañca . 30 namrasaṃjñābhyām ṛgbhyāṃ vā praṇavanayajane . 31 namrasaṃjñake ṛcau . 32 devatāpadarahite ṛcau bhavata iti . 2 a° 14 ka° . 1 agnidaivatye cāturbhāsyākhyeṣṭyayanasyārambhārthaṃ pūrvedyurvaiśvānarapārjanyāyā iṣṭeḥ kartavyatvam . 2 agnyādheyādīnāṃ upāṃśupradhānatvoktiḥ . 3 somotpannā iṣṭayaḥ . 4 prāyaścittaprakaraṇotpannā iṣṭayaḥ . 5 anvāyātyānām ekakapālānāñca yāgānāṃ upāṃśuprayoktavyatvam . 6 sarvatra vā vāruṇavarjam upāṃśutvam . 7 cāturmāsyeṣu sāvitrayāgasya upāṃśutvam . 8 vaiśvadevavaruṇapraghāsamāhendraśunāsīrīyeṣṭyām upāṃśutvam . 9 tantrayuktānāṃ pitropasannāmakānāmiṣṭīnāmupāṃśutvam . 10 uttamādanuyājāt prāk punarādheyeṣṭeḥ svatantropāṃśutvam . 11 svatantropāṃśutvaviśiṣṭānāṃ sarvasāmadhenīṣṭīnāṃ sumandratantratvam . 12 āgūḥpraṇavavaṣaṭkārāṇāṃ sarvatra uccairbhāvoktiḥ . 13 āgrayaṇeṣṭau āgnendrasya aindrāgnasya vā prathamasya haviṣa uccairbhāvakathanam . 14 uccavihitasya puro'nuvākyāpraṇavasya prāṇasantatatvam . 15 yājyāyā āgūrvaṣaṭkārayoḥ prāṇasantatatvam . 16 upāṃśostantrasvarāṇām uccatvam . 17 upāṃśutantrāṇāṃ tāni uccāni mandrasvarāṇi bhavantītyuktiḥ . 2 a° 15 ka° . 1 prātarvaiśvadevyāṃ preṣitasyāgnimanthanīyānuvacanābhihiṅkṛtikaraṇe . 2 saṃpraiṣaśravaṇaparyantaṃ pūrvaṛgavasāne ārāmo nottarādānam . 3 madhye ṛgavasāne yatrārāmavidhiḥ tatrāpyāsampraiṣānnottarārambhaḥ . 4 mathyamāno'gniścenna jāyate tadā'gnerājanmanaḥ punaḥ punaḥ anne haṃsīti sūktāvāpanam . 5 agnijanmaśravaṇānantaram uktasūktīyapraṇavena śiṣṭārdharcopasantananam . 6 anāvāpapakṣe jātaśravaṇānantaraṃ śiṣṭenārdharcena uttarāyā ṛca upasantananam . 7 yajñenetyanayā ṛcā samāpanam . 8 sarvatra śastrādiṣu uttamāyā ṛcaḥ samāpanīyatvam . 9 bahiragna iti prayājānantaraṃ prayājāntarādīnāmāvapanam 10 devatāṣṭakollekhaḥ marutāṃ svatavaruveti guṇakathanañca . 11 prakaraṇapaṭhitānāṃ nirguṇānāṃ marutāṃ dhāyyādvayakathanam . 12 anuyājānāṃ deśakathanam . 13 anuyājādyanyatame kāle vājibhyo yāgaḥ . 014 ūrdhvajānunā'navānayājyāprayogaḥ . 15 yatra kkaca viṣaye ekasminnevādhvaryusaṃpraiṣe tulyarūpayoratulyarūpayordvayorvaṣaṭkārayoḥ samastayordviranumantraṇam . 16 yājyādharmasu itareṣu anuvaṣaṭkārādiṣu āguraḥ pratiṣedhaḥ . 17 iṣṭaśiṣṭaṃ vājinam iḍāmiva bhakṣārthaṃ añjalau nidhāya upahavayācanam . 18 adhvaryubrahmāgnīdhrāṇāṃ samīpe upahavayācanam . 19 uktavājinasya kiñcidādāya sūtroktamantreṇāvadhrāṇam . 20 hoturbhakṣaṇānantaram adhvaryubrahmāgnīdhrāṇāṃ krameṇa vājinabhakṣaṇam . 21 yajamānāditareṣāṃ sarveṣāṃ dīkṣitānāṃ gṛhapateranyeṣāñca pratyakṣameva tadbhakṣaṇam . 22 vaiśvadevīṣṭidivasādaparisman dine paurṇamāseneṣṭvā tadānīmeva vakṣyamāṇānāṃ cāturmāsyavratānāṃ keśanivartanamadhvādivarjanarūpāṇām ācaraṇārambhaḥ . 2 3 keśanivartanam . 24 śmaśruvāpanādhaḥśayye kārye madhumāṃsalavaṇastryavalekhanāni varjyāni . 25 kālaviśeṣe pratiṣiddhasya pratiprasavārtham ṛtau bhāryopagamanavidhānam . 26 uttaravivakṣārthānuvādarūpaṃ sarvaparvasu vāpanam . 27 ādyottamayorvā parvaṇorvāpanaṃ na madhyamayoriti . 2 a° 16 ka° . 1 prakṛtavaiśvadeveṣṭikāyāṃ paurṇamāsīmārabhya pañcamyāṃ paurṇa māsyāṃ varuṇapradhāsairyāgavidhānam . 2 praṇīyamānasyāgneḥ paścādupaviśya proṣitasyāgnipraṇayanīyā pratipattiḥ . 3 āsīnasya sapraṇavāyāḥ prathamāyā upāṃśvanuvacanam . 4 upāṃśusvarasthānāṃ svarāntarasthānasaṅkramaṇe praṇavenāvasāya anucchvasya uttarasyā ṛca ārambhaḥ . 5 uktāvasānānucchvāsapūrbakam uttarārambhasya prāṇasantatabhāvitvam . 6 praṇīyamānayordvayoruttaramagnimanuvrajata uttarāsāmṛcāmanuvacanam . 7 rājanyavaiśvayorādye ṛcau . 8 uttarasyā vedeḥ paścādavasthāya śeṣasamāpanam . 9 someṣu uttaravedeḥ paścādavasthāya samāpanam . 10 yasminnevāsane pūrbokta manuvacanamārabdhaṃ tasminnupavisya vyāhṛtitrayarūpavāgvisarjanam . 11 anyatrāpi anuvacanānuvrajanayorvāgvisargaḥ . 12 tiṣṭhataḥ saṃpraiṣeṣu tiṣṭhata eva vāgvisargaḥ . 14 vaiśvadevyā samānā'gnimanthanā nāma iṣṭiḥ . 14 ṣaṣṭhyādīnāṃ tisṛṇāṃ haviṣām aindrāgnyādīnāṃ kartavyatvam . 15 tatsūtragatamantrasya upahavayācane tṛtīyatvam . bhakṣaṇe caturthatvam . upahava yājanabhakṣaṇayośca viśeṣakathanam . vaiśvadevyāmapi evambhāvaśca . 16 iṣṭau saṃsthitāyāmavabhṛtakarmanimittaṃ adhvaryūṇām udakadeśagamanam . 17 avabhṛśasyānityatvatva iṣṭyabhāve'nyeṣāmapi ava--dhānādīnāṃ sambhavaśca . 18 cāturmāsyāṅgatvena dvayormāsayoraindrāgnanāmakapaśvantaravidhānam . 2 a° 18 ka° .
     1 varuṇapraghāsebhyaḥ param aindrāgnavatparaṃ anīkavadādyādityāntakarmarūpāṇāṃ sākamedhānāṃ yajanam . 2 sākamedhīyapaurṇamāsyāḥ pūrbedyuḥ savane savane ekaikā iṣṭiḥ . 3 uktānusavanīyānāmiṣṭīnāṃ prathamāyāmanīkavān agniḥ etadutarasyāṃ vṛdhanvantau, marutaḥ sāntapanāḥ taduttarā ājyabhāgaprabhṛtīḍāntā iṣṭiḥ . 4 gṛhamedhebhyo marudbhyo devatābhya āmnātayorṛcorullekhaḥ . 5 puṣṭimatorvirājayornigadarahitasaṃyājyātvam . 6 gṛhamedhīyādanyatrāpi āvahanarahite sthale anigadayoḥ saṃyājyayoḥ sambhavaḥ . 7 pitryāyāṃ paśau cetīṣṭidvaye āvāhane satyapi anigadaṃ saṃyājyādvayam . . 8 samāpitaiṣṭikāyāṃ rātrau bahūnāṃ yājñikānām annadānam . 9 rātreḥ paścādbhāge paurṇadarvanāmakasya homakarmaṇaḥ kartavyatvam . 10 vṛṣabharave śrūyamāṇe uktahomakālaḥ . 11 meghadhvanau śrūyamāṇe taddhomakālaḥ . 12 tasyoktadvayasyāpyābhāve brahmaputraśabdenāgnīdhraṃ sambodhya kaiścit ravaprāvartanam . 13 pūrṇādarvītyādimantrayoradhvaryuṇā hotṛpreraṇe yājyānuvākyātvam . 14 krīḍibhyo marudbhya uttarā iṣṭiḥ . 15 krīḍināṃ marutāṃ parokṣavārtaghnāvājyabhāgau . 16 akrīḍināṃ marutāṃ yājyānuvākye . 17 māhendrī iṣṭiḥ . 18 māhendryāmiṣṭau aṣṭadevatoktiḥ . 19 māhendryāṃ yājyākathanam . 19 sū° 2 a° 18 ka° . 1 dakṣiṇāgneragnimānīya tamanyatra sthāpayitvā tatra pitryākhyakarmakaraṇam . 2 pitryāyā iṣṭerluptajapānumantraṇāditvam . 3 tasyāṃ pitryāyāmiṣṭau karmaṇāṃ prāṅmukhatvam . 4 anyasyāmiṣṭau dakṣiṇāmusvatvam . 5 itaradiṅmukhāni prakṛtau yathānvayaṃ karaṇīyāni . 6 anucchvasatā uśantastvetasyā ṛcastriranuvacanaṃ tatra ca tāsāmeva sāmidhenīnāṃ na punarabhyāsaḥ . 7 tāsāṃ sāmidhenīnāmuttamena praṇavena pratipattiḥ . 8 ājyapāntadevatāvāhanānantaraṃ prākṛtāt sviṣṭakṛtāvāhanāt paraṃ kavyavāhanākhyāgnisamāvāhanam . 9 uttame ca prayāje ājyapebhyaḥ pūrvaṃ kavyavāhanākhyāgninigamanam . 10 sūktavāke viśeṣollekhaḥ . 11 kāryārthamantralope'pi kāryalopaprāptau kāryasya lopapratiṣedhaḥ . 12 pitryāyāmiṣṭau avāntareḍābhakṣaṇeḍābhakṣaṇayorabhāvaḥ . 13 iḍābhakṣaṇe mārjanābhāvaḥ . 14 sūktavāke yajamānanāmādeśābhāvaḥ . 15 īkṣitaḥ sīda hotariti voktasyopaveśanam . 16 savyoparyupasthānāṃ prācīnāvītināṃ havirbhijīṃvātumaduccāraṇam . 17 pitryāyāmāgnīdhrasya dakṣiṇatvam adhvaryoruttaratvam, anuvākyādvayam, adhyardhāyāmanavānam . 18 āśrāvaṇapratyāśrāvaṇasampraiṣeṣu oṃ svadhetyādīnāṃ dīrghāntānāṃ prayoktavyatvam . 20 plutīnāṃ nityatvavyavasthāpanam . 21 pitṝṇāṃ somavattā somasya pitṛmattā barhiṣadaḥ agniṣvāttācetiguṇoktiḥ . 22 pañcānāṃ pitṝṇāṃ tisrastisra ṛca ityuktiḥ . 23 vaivasvatasya ceddevatātvaṃ tadā uttame trike madhyamāyāṃ yājyātvaṃ prathamottarayoranuvākyātvam . 24 sviṣṭakṛto yājyoktiḥ . 25 sviṣṭakṛto'gneḥ kavyavāhanasaṃjñā . 26 sviṣṭakṛta ūrdhaṃ prakṛtibhāvaḥ . 27 mantralopādibhinnānāṃ savyāparyupasthatādīnāmabhāvāya prakṛtibhāvavidhānam . 28 prakṛtibhāvādevānuvākyāyā ekaikatvam . 29 vaṣaṭkārakriyāyāmeva saṃyājyādvayam . 30 viśeṣaniyamārthaṃ dakṣiṇāvṛto dakṣiṇāgnerupasthānam . 31 pitryayāmiṣṭau āvartanaviraheṇopasthānam . 32 dakṣiṇāgnerupahvānamantraḥ . 23 gārhapatyāhavanīyayorupasthānam . 34 āhavanīyopasthānamantraḥ . 35 tanmanya ityekayarcā gārhapatyopasthānam . 36 prādakṣiṇyena gārhapatyamabhitaḥ samāgamane mantraḥ . 37 gārhapatyānantaraṃ savyāvṛdbhistryambakarūpakarmabhedārthagamanam . 38 adhvaryūktasya yajamānairapi kartavyatvam . 39 pratyetya aditidevatākayā ṛcā caraṇam . 40 puṣṭimatyau dhāyye nirājau . 40 sū° 2 a° 19 ka° . 1 sākamedhakālamārabhya pañcamyāṃ paurṇamāsyāṃ śunāsīroyā nāmeṣṭiḥ . 2 pañcamyāḥ paurṇamāsyā arvāgapi vā śunāsorīyārambhaḥ . 3 niyuttvāniti vāyorguṇaḥ śunāsīrīyaḥ śunaśceti indrasya guṇa ityuktiḥ . 4 etatprakaraṇagatānāṃ śāstrāntarīyāṇāñca devatānāṃ etatprakaraṇāmnātā eva yājyānuvākyā ityuktiḥ . 5 jyotiṣṭomaprakṛtikau cāturmāsyāṅgabhūtau paśusomau tābhyāṃ śaktibhedena vyastasamastābhyāṃ yāgaḥ . 6 cāturmāsyānāṃ samāptau punarabhyāsaḥ 6 sū° 2 a° 20 ka° .
     3 adhyāye paśukarmādhikāraḥ . 1 prāyaścittāt pūrvaṃ paśuguṇakaṃ karma . 2 paśorubhayato'nyatarato vā iṣṭikaraṇam . 3 paśuyāgasamvandhinyā iṣṭeragnidaivatyadhikalpaḥ . 4 paśuyāgasambandhinyā iṣṭeḥ karaṇapakṣe devatāvikalpaḥ . 5 ekasmin paśuprayoge āgneyī cāgnāvaiṣṇavī ceti iṣṭidvayam . 6 ubhayeṣṭikaraṇapakṣe ekasyāḥ purastāt aparasyā upariṣṭāt kartavyatvam . 7 savidhikasya vāruṇaprāghāsikasyoktasyāgnipraṇayanasya punarullekhaḥ . 8 paśubandhayāgasambandhinyā vedeḥ paścādupaviṣṭasyānuvacanārthaṃ preṣitasya yūpamajyamānamabhidhātum ṛgviśeṣānuvacanam . 9 ajyamānayūpānuvacanaparidhānayormantrabhedau . 10 sapaśukayūpabahule ekapaśutantrake karmaṇi antyayūpānuvacanaṃ paridhāyāntyayūpasaṃstavanañca . 11 prathamottamayoranabhyāsavidhānam . 12 paśudevatābhyo'nantaraṃ vanaspatyāvāhanam . 13 saṃmārgaiḥ saṃbhārjanānantaraṃ pravṛtāhutibhirhomaḥ . sakṛdgrahaṇapūrvakaikāhutihavanānantaraṃ punaḥ sakṛdgrahaṇapūrvakapañcāhutihomaḥ, mantravigrahaṇañca . 15 sautye evāhani pūrvoktahomaḥ . 16 tīrthenaiva labdhavihāraprapadanāya praśāstre samantrakadaṇḍadānam . 17 praśāsturdakṣiṇottarābhyāṃ pāṇibhyāṃ samantrakadaṇḍapratigrahaṇam . 18 yāvat praiṣavacanaṃ nāsti tāvat uktena daṇḍena svaparayoḥ saṃsparśananiṣedhaniyamaḥ . 19 upayuktānāmanyeṣāmapi yajñāṅgānāṃ vihāreṇa vyavāyaṃniṣedhaḥ . 20 preṣitasya maitrāvaruṇasya praiṣānuvacanaprakāraḥ . 21 maitrāvaruṇasyānuvākyānuvacanam . 22 maitrāvaruṇasya paryagni stokamanīyatonnīmānasūktapāṭhaḥ . 23 āsīnenaiva maitrāvaruṇasya somādhikaraṇakakarmāntarasya karaṇam . 23 sū° 3 a° 1 ka° . 1 paśuyāge ekādaśaprayājaniyamaḥ . 2 tatra teṣāṃ prayājānāṃ praiṣā api ekādaśasaṃkhyāḥ . 3 prakṛtāvuktamaprākṛteṣvapi praiṣeṣu syādityevamarthaṃ pūrvoktasya praiṣasūktasya punarupadeśaḥ . 4 adhvaryupraiṣasya hoturanākāṅkṣaṇīyatvam . 5 praiṣaliṅgābhirāprībhirhotṛyajanam . 6 śunakānāṃ, vasiṣṭhānāṃ, sarveṣāñcāprīsūktabhedakathanam . 7 ṛṣināmadheyasyānuguṇānāmāprīṇāṃ grāhyatvam . 8 prājāpatye tu vasiṣṭhaguṇakasahitānāṃ sarvāsāmāprīṇāṃ jāmadagnyatvam . 9 daśasu sūkteṣu preṣitasya maitrāvaraṇasya praiṣavacanam . 10 uktapraiṣavacanasya hoturantarvedi daṇḍanidhānam . 11 adhriguśabdavācye daivyāḥ śamitāra ityādike mantre'ṅgādi śabdānāmūhaḥ . 12 strīpuṃsayoḥ samāhāre puṃliṅgenaivohaḥ . 13 strīdevatāyāmabhidheyāyāṃ medhapatiśabdasya puṃvadvacanam . 14 strīpaśau medhaśabdasya puṃvadvā strīvadvā vacanavikalpaḥ . 15 adhrigorūrdham aṅgādiśabdānāmitareṣāñcohanaṃ, strīpuṃsamāhāreṣu sarbatra puṃvadevābhidhānañca . 16 na kevalamasyohavidheḥ paśukarmārthatvaṃ kintarhi sarveṣu yajuḥṣu nigadeṣu cārthavaśena kāryatvam . 17 prakṛtau samarthanigameṣūhanam . 18 mantragatānāṃ śabdānāṃ prākṛtatvena ūhanam . 19 pratinidhiṣvapi prākṛtātāṃ śabdānāmūhanam . 20 upamārthānāṃ śyenādīnāṃ śabdānāmūhanam . 20 sū° 3 a° 2 ka° . 1 adhrigunāmakamantraviśeṣakathanaṃ tatrasthānāṃ padānāmūhaśca . 2 asnetyādīnāṃ trayāṇāṃ śabdānāṃ sve sve sthāne upāṃśuprayoktavyatvam . 3 ṣaṭviṃśatiśabdasyābhyāsaniyamaḥ . 4 mantraviśeṣajapānantaraṃ vihārādāvṛtya dakṣiṇāvṛta āvartanam pṛṣṭhataḥ kṛtvā āsanañca . 5 maitrāvaruṇasyāvṛtya pṛṣṭhataḥ karaṇam . 6 punarāvartanakāle parācāmevāsanam 6 sū° 3 a° 3 ka° . 1 vapāyāṃ śrapyamāṇāyāṃ tatsaskārārthaṃ preṣitasya stokebhyo'nuvacanam . 2 svāhākṛtyarthaṃ srugādāpanasya kartavyatvam . 3 uttamā āprīyājyā . 4 vapā puroḍāśohaviriti paśoryāgāḥ . 5 nānādaivateṣu paśuṣu yājyānuvākyābhedādeva vapāyāgavat pṛthagbhāvaḥ . 6 pratipaśu manotāmantrasyāvartanam . 7 ekeṣāṃ mate manotāyā anāvartanam . 8 uktapradānagatapraiṣāṇāṃ samānaliṅgatvoktiḥ . 9 pradānapraiṣeṣu vikṛtiṣu ca yā devatāstāsāmekaikasyā devatāyā agnīṣomasthāne nirdiśya yaṣṭavyatvam . 10 gomeṣahayānāmekaikasyā jāterdvayordvayoḥ śabdayorniyamanasya vaikalpikatvam . 11 vanaspatisviṣṭakṛtsūktavākapraiṣeṣu pradānapraiṣīyaprayogavat prayogaḥ . 12 sūktavākapraiṣeṣu puroḍāśena paśudevatāvardhanam . 13 haviṣāṃ nānārūpatvāt svenaṃ svenaiva śabdena nigamane prāpte puroḍāśaśabdenaiva carvādīnāṃ nigamanavidhānam . 14 medhorabhīyānityetayoḥ padayoḥ paśvabhidhāyakatvam . 15 āmnāyasiddhānāṃ dvivacanāntānām ekavacanavahuvacanayoriṣṭalakāraparigrahārtha pāṭhaviśeṣaḥ 15 sū° 3 a° 4 ka° . 1 vapāhomānantaraṃ sabrahmakānāṃ baddhṛcānāṃ sarveṣāṃ saha mārjanam . 2 idamāpa ityanayarcā yajuṣā ca ubhābhyāṃ mārjanam . 3 pratyaṅgabhūtāyāmiṣṭau ātideśikamārjanasya pravṛttyarthampaśau mārjanasya etāvattvoktiḥ . 4 puroḍāśaśrapaṇaparyantaṃ tīrthena niṣkramyāsṛmavidhiḥ . 5 pradhānasviṣṭakṛtorbhedapratipattyarthaṃ pradhānena caritvā sviṣṭakṛtā caraṇavidhiḥ . 6 sviṣṭakṛccaraṇāvasare āgantukairyāgairagre paśupuroḍāśasviṣṭakṛtāṃ caraṇam . 7 anvāyattadevatānāṃ haviṣāṃ cāvāhanādiṣu nigameṣu anuvṛttyabhāvaḥ . 9 puroḍāśānāmiti havirbhede praiṣasyohyatvam . 10 iḍāyā ūrdham uktapraiṣasyohyatā 10 sū° 3 a° 4 ka° . 1 iḍopadhānānantaraṃ manotānucaraṇam . 2 haviṣā caraṇabh praiṣāṇāṃ tatsaliṅgatvañca . 3 haviḥpraiṣe katara evāgnīṣomāvevetyatra aitareyāṇāṃ sammatiḥ . 4 dvidaivatādanyatra ekadaivate bahudevate paśau maitrāvaruṇayordevatātvam . 5 ekadaivateṣu vahadaivateṣu ca praiṣeṣu tathādṛṣṭatvam . 6 prakṛtibhāve gāṇagārimatollekhaḥ . 7 arthabhedarahite āmnāye vikārasya nirārthakatvam . 8 vapāhome kṛte ardharcayormadhye yājyāyāḥ samāpanam . 9 praiṣasamāmnāyapaṭhitaṃ vanaspatipraiṣamabhito ye ṛcau tayorvanaspatiyājyānuvākyātvam . 10 ājyabhāgayoḥ karaṇe praiṣe pradhānadevatāṅgadevatayornigamanam . 11 sviṣṭakṛti iḍopahvānānantaram anuyājaiścaraṇam . 12 uktasthale'nuyājānāmekādaśasaṅkhyāvidhānam . 13 prakṛtibhyo'nyāsāṃ vaiśvadevyānāmāhartavyatvam . 14 praiṣādhikāranivṛttyaryam anavānaśabdasya punarāvṛttiḥ . 15 punaranavānasya vyākhyānārthollekhaḥ . 16 sūktavākapraiṣe ājyabhāgayorgrahaṇam . 17 paśutantre padatrayasyābhyāsatvāṃbhāvāya paṭhitasyāpi punarabhyāsaḥ . 18 devatānāmekajātīyapaśukatvakathanam . 19 paśuśabdānāmevāvartanaṃ nānyayordevayoḥ . 20 uttare pūrveṇoktasyollekhaḥ . 21 anavabhṛthe karmaṇi sūktavākapraiṣasamāpanānantaram āhavanīye daṇḍānupraharaṇam . 22 sāvabhṛthe karmaṇi avabhṛthānupraharaṇam . 23 vedastaraṇottarakalpaḥ saṃsthājapāt prāk niṣkramya udasyamānasya hṛdayaśūlasyānumantraṇe mantraśca . 24 udasyamānasya hṛdayaśūlasya upariṣṭāt apāmupasparśanamantraḥ . 25 aspṛṣṭādṛṣṭahṛdayaśūlānām anyonyasaṃsparśāvekṣaṇamantareṇaiva sarveṣāmekaikena samittrayasya grahaṇam . 26 mantraviśeṣapūrvakaṃ prathamāyāḥ dbitīyāyāḥ tṛtīyāyāśca samidho'bhyādhānam . 27 pūrvagrahītureva pūrvamābhyādhānaṃ na sarveṣāṃ yugapat . 28 saṃsthājapāntaṃ paśutantram . 28 sū° 3 a° 6 ka° . 1 pradānākhyakarmoktapraiṣā eva sarvatra bhavanti nānye ityuktiḥ . 2 yeṣāṃ paśūnāṃ yāni pradānāni teṣāṃ paśūnāṃ yājyānuvākyākathanapratijñā . 3 sarvatra pūrvamuktā anuvākyāḥ uttarā yājyā iti jñāpanam . 4 yājyānuvākyāliṅgitadaivatena vakṣyamāṇānāṃ paśūnāṃ nānātvoktiḥ . 5 agneryājyānuvākyāḥ . 6 sarasvatyā yājyānuvākyāḥ . 7 somadevatāyāḥ yājyānuvākyāḥ . 8 pūṣṇo yājyānuvākyāḥ . 9 vṛhaspateryājyānuvākyāḥ . 10 viśveṣāṃ devānāṃ yājyānuvākyāḥ . 11 indrasya yājyānuvākyāḥ . 12 marutāṃ yājyānuvākyāḥ . 13 indrāgnyoryājyānuvākyāḥ . 14 savituryājyānuvākyāḥ . 15 varuṇasya yājyānuvākyāḥ . 15 sū° 3 a° 7 ka° . 1 aṣṭādaśabhirṛgbhiḥ paśukarmavidhānam, tāsāñcarcāṃ prajāpatidevatākatvam . 2 yājyānuvākyāliṅgakalpitadaivatyānā miṣṭirūpāṇāṃ paśūnāṃ vidhānaṃ, sākalyenaitadadhyāyagaṇitānāṃ tāsāṃ triṃśatsaṅkhyakatvoktiḥ . 3 khaṇḍadvaye samāmnātānāṃ paśūnāṃ madhye keṣāñcit somāṅgatvaṃ keṣāñcit svatantratvañca . 4 paśūnāṃ prakṛtibhūtasya aindrāgnyasya nirūḍhanāmakasya paśoḥ kartavyatvam . 5 nirūḍhasya paṃśoḥ ṣaṭṣu ṣaṭsu māseṣu vatsare vatsare vā kāryatā . 6 prājāpatyopāṃśusāvitrasauryavaiṣṇavavaiśvakarmaṇarūpapāśukatantreṣu upāṃśujapavikāroktiḥ . 7 praiṣāderapi āguraḥ sthānabhājitvam . 8 ādadādonāṃ saptānāṃ yathāsthānamupāṃśutvam . 8 sū° 3 a° 8 ka° . 1 sautrāmaṇyākhya karmādhikāraḥ . 2 tatrāśvinasārasvataindrāḥpaśavaḥvārhaspatyaścaturthaḥ aindrasāvitravāruṇāḥ paśupuroḍāśāḥ yathāsaṅkhyena bhabantītyuktiḥ . 3 cātvālamārjanānantaram āśvinasārasvatairgrahai pracaraṇaṃ teṣāñcānuvākyā praiṣa yājyānāṃ kathanam . 4 kumbhīsthasurāvekṣaṇamantraḥ grahapātrasthasurāvekṣaṇaprakāraśca . 5 surāgrahapayograhayorbhakṣajapavidhānam . 6 surāgraheṣveva prāṇabhakṣavidhānam . 6 sū° 3 a° 9 ka° . 1 vidhānānyathābhāve prāyaścittādhikāraḥ . 2 vihitasyābhāve pratinidhyupādānam . 3 iṣṭimadhyarūpasyānvāhitāgneḥ prayāṇopapattau agnīnāṃ pṛthagunnayanam . 4 samantrakaṃ sājyāhutihomakaṃ samāropaṇaṃ kṛtvā gamanavidhānam . 5 samāropasvarūpam . 6 yajamānakartṛkaṃ gārhapatye pāṇidvayasya sakṛtpratapanam . 7 uktaprakāreṇāhitāgneḥ samāropaṇānantaramahutvāgamanavidhānam . 8 yajamānakartṛkaṃ samantrakamaraṇīmanthanavidhānam . 9 avadīpyamānasyāhavanīyasya śamyāparāsādarvāk saṃvapanam . 10 yadi tvatīyādyadyamāvāsyā paurṇamāsīṃ vātīyādyadi vā'nyasyāgniṣu yajeta yadi vāsyānyo'gniṣu yajeta yadi vāsyānyo'gniragnīn vyaveyādyadi vā sāgnihotra upasanne haviṣi vā nirupte cakrīvacchvā puruṣovā'virvihāramantariyādyadi vādhye pramīyeta ityevaṃ nimitte iṣṭividhānam . 11 uktāyā iṣṭeḥ pathikṛdguṇakāgnidevatākatvam . 12 uktāyāmiṣṭau anaḍuddakṣiṇā . 13 pūrvoktāyā iṣṭeḥ agnibhinnavyavadhānanimittakatve vidhānabhedaḥ . 14 śunā vyavāye śvapadānāṃ bhasmanā paripūraṇam . 15 bhasmarājyodakarājyā ca santanane pratirāji mantrāvṛttiḥ . 16 uktarājibhyāṃ samānaṃ kṛtvā ''havanīyānugamanānantaraṃ tataḥ praṇīya tadupasthānam . 17 pathi mṛtasya anyavatsena dohanīyāyā goḥ payasāgnihotrāntaraṃ prātarādau prāk dehāgnisaṃskārāt kṛtvā dāha ityuktiḥ . 18 aparapakṣe āhitāgnermaraṇaśaṅkāyāṃ tatpakṣāvaśiṣṭāhutibhiḥ etatpūrvapakṣanayanam . 19 āvāhanānantaraṃ pradhānayāgādarvāk havirvyāpattau tasya pradhānayāgādeḥ sarvasyājyeneṣṭiṃ samāpya punarijyā na bhavatītyuktiḥ . 20 cyutakeśanakhādibhiranyairvā bībhatsairhaviḥṣu duṣṭeṣu nānyaḥ smṛtyuktaḥśuddhyupāyaḥ . 21 kaṭhinānāṃ bhedane dravāṇāṃ kṣaraṇe haviṣāṃ duṣṭatvam . 22 duṣṭānāṃ haviṣāṃ apsuprakṣepaḥ . 23 sānnāyyasya duṣṭasya madhyamena palāśaparṇena valmīkadvāre pratiṣecanam apsu vā tūṣṇīmiti vikalpaḥ . 24 antaḥparidhideśe viṣyandamānasya haviṣo nirvapaṇam . 25 prātardohe aduṣṭe dvayoḥ pātrayoḥ kṛtvā'nyatarat dadhibhāvāya ātacya tābhyāṃ dadhipayobhyāṃ pracaraṇam . 26 payasi duṣṭe tatsthāne puroḍāśavyavasthā . 27 dadhipayorūpe sānnāyyadvaye duṣṭe indrāgnidaivatyodanasiddhyarthaṃ pañcaśarāvaparimitavrīhinirvapaṇam . 28 indrāgnyoḥ pṛthak caraṇam . 29 ekeṣāṃ mate kevalamitradevatākapañcaśarāvotpādanānantaram indrāgnyoḥ pṛthakcaraṇam . 30 sānnāyyārthamapākṛtānāṃ vatsānāṃ pāne vāyudevatyayā yavāgvā yajanam . 31 garbhamiti mantreṇa sravato'dhiśritasyāgnihotrasyābhimantraṇam . 31 sū° 3 a° 10 ka° . 1 upāvasṛṣṭāyā duhyamānāyāśca agnihotryā gorabhimantraṇam . 2 uktāyā gorutthāpanam . 3 uktāyā gorūdhasi mukhe codapātramupodgṛhya dugdhvā brāhmaṇāya pānārthantatpradānam . 4 śabdāyamānāyai uktāyai gave yavasadānam . 5 dugdhasya śoṇitākāratve niravaśeṣasya gārhapatyedāhavidhānamanyena dravyeṇa ca homakaraṇam . 6 dohanottaraṃ pātrasya bhedane pātrāt patane vā vikṣiptapatitatyāgenānyasyāduṣṭasyābhimantraṇam . 7 dohanāvasthāyāṃ payasaḥ skandane skannāṃśābhimantraṇam . 8 pariśiṣṭena sthālīsthena homaḥ . 9 homasyāparyāptau abhyānīyānyena homaḥ . 10 payasiskanne prāyaścittam . 11 skanne skannābhimarśanam . 12 payaḥśeṣeṇa homavidhiḥ . 13 sruggatasyā'śeṣe punarunnīya homakaraṇam . 14 sthālīpātreśepābhāve saṃskṛtenājyenonnīya homaḥ . 15 pradhānahomadvayaparyantam uktarūpā prāyaścittiḥ . 16 pūrvoktahome prākṛtasya mantrasyāpavādarūpayā vāruṇyā ṛcā homaḥ vāruṇījapaśca . 17 vāruṇījapo vāruṇīhomaḥ anaśanamiti trayasya śeṣeṇa home mātrāpacārahome punarunnīya home ca kartavyatā . 18 gāṇagārimate uktapakṣatraye punarhomaḥ . 19 sarasareti śabdāyamānasyāgnihotradravyasya abhimantraṇam . 20 udvāsite viṣyandite ca prāyaścittāntaram . 21 bībhatse madhyamena palāśaparṇena homaḥ . 22 abhivṛṣṭe'dhikasamidādhānam . 23 uttarasyā āhuteḥ skandane samidādhānam . 23 sū° 3 a° 11 ka° . 1 sāyaṃ homasya pradoṣāntakālavidhānam . 2 saṅgavāntasya prātarhomakālatvam . 3 sāyaṃ prātarhome'tīte caturgṛhītenājyena homaḥ . 4 kasmin kāle kena mantreṇa homastaduktiḥ . 5 agnihotre samāpte vāruṇīṣṭiḥ kāryā . 6 homottarakāle prātaḥ vṛṣṭyante varadānam . 7 agnihotrasamāptau āhavanīyasyānugamanaṃ kṛtvā punastaduddharaṇam . 8 tannimittā mitrasūryobhayadevatākā iṣṭiḥ . 9 iṣṭisamāptau yatavācoḥ patnīyajamānayoragnīn jvalayatoranaśnatorahaḥśeṣamupoṣaṇam . 10 dvayorgavordugdhena rātreḥ pūrvacaturthabhāge sāyamagnihotrahomaḥ . 11 ekasmin payasyaviśrite dvitīyamavanīya tena homakaraṇam . 12 prātaḥkālātipātanimittā prātariṣṭiḥ . 13 uktāyāmiṣṭau vratabhṛdguṇakasyāgnerdevatātvam . 14 svakāle eva praṇīteṣvagniṣu homakālātipattau prāyaścittoktiḥ . 15 duḥkhenāśrupāte prāyaścittiḥ . 16 agnihotrārthaṃ vidhinānuddhṛteāhavanīye yadyastamiyādarkastadā bahuvidbrāhmaṇena tasya nidhānāntaṃ kārayedityuktiḥ . 17 pūrbavat anuddhute'bhyudito yadyarko bahuvidbrāhmaṇena tatpraṇayanam . 18 ājyasya hemarajatāgranayanarūpakāryāntaroktiḥ . 19 kālātyayena prāyaścittaviśeṣoktiḥ . 20 uktaviṣaye prātaḥkāle viśeṣoktiḥ . 21 vidyamāne āhavanīye gārhapatyānugamane itikartavyatāvidhānam . 22 mathanasamaryakṣāmābhāve bhasmanā'raṇī lepayitvā tanmanthanam . 23 santhanaviṣaye itikartavyatākalāpaḥ . 24 uktamanthanaviṣaye dvitīyaḥ kalpaḥḥ . 25 punarmanthanaviṣaye kalpāntaram . 26 triguṇayukto'gnirevātra manthanaviṣaye ekā devatā . 27 agnihotrārthaṃ praṇīte āhavanī ye'nugataprāyaścittatvena iṣṭiviśeṣoktiḥ . 28 jyotiṣmadgu ṇakāgnivaruṇayoḥ prakṛte devatātvoktiḥ . 29 sarveṣvagniṣvanugateṣu āditye'stamite udite vā'syāgneḥ punarādhānarūpaprāyaścittoktiḥ . 30 araṇyoḥ samārūḍheṣu agniṣu aruṇyornāśe agnyādheyasya punarādheyasya vā kartavyatvam . 30 sū° 3 a° 12 ka° . 1 ataḥparaṃ bhāvinīnāmiṣṭīnām āgneyatvoktiḥ . 2 bratātipāte āgneyīṣṭiḥ . 3 kṛte'gnikarmaṇidoṣeneṣṭiḥ kintu vyāhṛtihomaḥ . 4 āgāradāhe kṣāmāyāgnaye, śāvāgnisaṃsarjane ca śucaye'gnaye, iṣṭiḥ . 5 sarveṣāṃ dvayorvā agnyoḥ parasparaṃ saṃsarge vivicaye'gnaye ukteṣṭiḥ . 6 gārhapatyāhapanīyayoḥ saṃsarge vītaye'gnaye iṣṭiḥ 7 pacanāgninā saṃsarge saṃvargāyāgnaye iṣṭiḥ . 8 vaidyu te'gnau apsumadguṇakāya, śatrūṇāmannabhījane vaiśvānaranāmakāyāgnaye ceṣṭikaraṇam . 9 puroḍāśakapāle naṣṭe'nudvāsite pūrboktaiveṣṭiḥ . 10 abhyāśrāvite uktāyā iṣṭeḥ kartavyatvam . 11 jīvatyevāhitāgnau mṛtaśabdollekhe subhataye'gnaye iṣṭiḥ . 12 tatreṣṭau marutodevatā . 13 āmāvāsyākhye karmaṇyārabdhe candramasaḥ purastādabhyuṃdaye jāte maruddevatākā ukteṣṭiḥ . 14 prāyaścittaprakaraṇoktānāṃ brāhmaṇoktānāñceṣṭīnāṃ vaikalpikatvakathanam . 15 haviṣāṃ skannānāmabhimarśanam . 16 bahiṣparidhi skannayā āhutyā āgnīdhrakartṛko homaḥ . 17 hutavate āgnīdhrāya pūrṇapātradānam . 18 devatāviparyāsarūpavyutkrame mahāvyāhṛtihomaḥ prāyaścittaṃ hiraṇyadānañca . 19 kasmiṃścit karmaṇi yaṣṭavyadevatāvāhanamakṛtvā uttarakarmapravṛttau yadā smaraṇam bhavati tadaivītthāya tadāvāhanaṃ kartavyam . 20 manasā vā tadāvāhanamityanyamatam . asthāninyāḥ devatāyā smaraṇakrameṇa yāgaḥ . 20 sū° 3 a° 13 ka° . 1 apakvahaviṣā home kṛte catuḥśarāvaudanena caturbrāhmaṇabhojanarūpā prāyaścittiḥ . 2 adagdhaṃ kiñciddhaviravadānebhyo na paryāptañcettadā pūrboktaprāyaścittam . 3 haviṣyaśeṣe dagdhe punarāvṛttiḥ kāryā . 4 āvāhanāt prāk havirdoṣe punarāvṛttireva . 5 guṇabhūtānāṃ punarāvṛttikathanam . 6 sviṣṭakṛtaḥ prāk pradhānabhūtānāṃ punarāvṛttikathanam . 7 avadānadoṣe punarāyatanādavadānoktiḥ . 8 kṣāme śeṣeṇeṣṭvā dveṣṭre dakṣiṇādānaṃ na ṛtvigbhya ityuktiḥ . 9 sarveṣu karmasu vihitadakṣiṇādāne śasyasamprannabhūmidānam . 10 puroḍāśaśrapaṇādūrdhvaṃ prāyaścittābhāvaḥ . 11 śvādibhiravalīḍhānāṃ taddarśanādibhirabhikṣiptānām anyayā vā'śucisambandhānāṃ kapālānāmabhinnānām apāmabhyavaharaṇam . 12 kapālebhyo'nyeṣāṃ mṛṇmayānāṃ bhinnānāmabhinnānāñca apāmabhyavaharaṇam . 13 sphuṭitotpatitapuroḍāśānāṃ nidhānābhimantraṇe . 14 agnihotrahomāyāgnipraṇayanakāle mathyamāne'gnau na jāte sautikamagniṃ praṇīya tatra homakaraṇam . 15 agnyādīnuktvā teṣāṃ pūrvapūrbālābhe uttarottaragrahaṇam . 16 brāhmaṇapāṇyādiṣu pañcaṣu āhutidhāraṇārthā samidbhavati indhanārthāḥ samidho na bhavantyeveti . 17 homānantaraṃ manthanamapi bhavatītyuktiḥ . 18 yadi pāṇau juhuyāt tadā vāsārthino brāhmaṇasya nāvarodhaḥ karaṇīya ityuktiḥ . 19 yadyajakarṇe juhuyāt tadā chāgamāṃsavarjanam . 20 stambe cet darbhāṇāmanadhiśayanam . 21 apsu cet bhojanīyābhojanīyarūpavivekābhāvaḥ . 22 sāṃvatsarikayāvajjovikayorvratayorvivekoktiḥ . 23 āhutyorantarā'gnyanugamane sati nihite hiraṇye dvitīyāhutihomaḥ . 3 a° 14 ka0
     caturthādhyāye somayāgetikartavyatākalāpaḥ . 1 ādhānāmantaramārabdhayordarśapūrṇamāsayoranantaram iṣṭipaśucāturmāvairiṣṭvā somena yajanam . 2 ekeṣāṃ mate darśapūrṇamāsānantaram, anyeṣāṃ mate tābhyāṃ pūrbamapi sobhena yajanam . 3 somayāgakartṝṇāmṛtvijāṃ saṃkhyānirūpaṇāya pratijñā . 4 te ca tripuruṣavantaścatvārastena tatra ṣoḍaśartvijaḥ . 5 vakṣyamāṇasūtre ṣoḍaśartvijāṃ madhyesvasvāpekṣayā uttare trayaḥ svasvagṇabhūtā iti caturṇāmeva sukhyatvamityuktiḥ . 6 hotā maitrāvaruṇo'cchāvākogrāvastut ityekogaṇaḥ . adhyaryuḥ pratiprasthātā neṣṭennetā ityekogaṇaḥ . brahmā brāhmaṇācchaṃsī āgnīdhraḥ potā ityeko gaṇaḥ udgātā prastotā pratihartā subrahmaṇya ityeko gaṇa ityevaṃ caturṣu ṛtviggaṇeṣyādyā ścatvāromukhyāḥ . 7 eteṣāmeva ṛtvijām ahīnaikāhairyājanaṃ na sadasyaśamitṛcamasādhvaryūṇāṃ kartṛtvamiti jñāpanam . 8gṛhapatisaptadaśānāmuktānāṃ ṣoḍaśānām ṛtvijāṃ satrairyajanam . 9 aiṣṭike tantre satriṇāṃ puruṣāṇāṃ samāvāpādikarmaṇi yathārthamūhasya kartavyatvam . 10 anagnīnāṃ dīkṣaṇāt prabhṛtyeva yathārthamabhidhānamaiṣṭike tantre ityuktiḥ . 11 yājyānuvākyayoḥ agnirmukhamityūhaḥ . 12 daṇḍapradāne ūhavidhānam . 13 praiṣeṣu nivitsu aprāptasya ūhasya vidhānam . 14 anaiṣṭikatvāt ṛktvācca ghṛtayājyāyāmaprāptohavidhānam . 15 ṛktvāda prāptau kuhvāñcohavidhiḥ . 16 acchāvākasya nigade upahave pratyupahave cohaḥ . 17 ārṣeyapravaraṇe gṛhapatipravaraṇānantaram ātmādīnāṃ mukhyānāṃ pravaraṇam . 18 sarvātmavargāditvaṃ sūtroktakramaśca . 19 samānārṣeyāṇāṃ samānagotrāṇāṃ tantratā . 20 dravyānvayānāṃ saṃskārāṇām āvartanam . 21 ekeṣāṃ mate agnicityāvatsu kratuṣu ukhāsambharaṇīyam aiṣṭikaṃ karma . 22 brahmaṇvatkṣatravatkṣatrabhṛdguṇakvānāṃ trayāṇāmagnīnāṃ devatātvoktiḥ . 23 idamprabhṛtikarmaṇām uttarottaraṃ śanaistarāṃ bhavitavyatvam . 23 uktasyokhāsammaraṇīyasya paurṇamāsāt śanaistaratvāktiḥ . 25 somapravahaṇamya prāyaṇīyātulyatoktiḥ . 26 aupavasathye'gnipraṇayanasya prathamāyā ūrdhvaṃ svareṣu niyamābhāvaḥ . 27 varme bhadhyamottamayorniyamābhāvoktiḥ . 27 sū° 4 a° 1 ka° .
     1 dīkṣaṇīyāyāmiṣṭau virājau dhāyye . 2 dīkṣaṇīyāyāmagnāviṣṇū devate . 2 sāgnicitye trīṇyanyāni havīṃṣi . 4 antyayorubhayorāgnāvaiṣṇavādadhikāni havīṃṣi . 5 bhuvadvadbhya ādityebhyaḥ bhuvanapitebhyo vā ādityebhyo yājyānuvākye . 6 idamādiṣu udayanīyāyāḥ prāk mārjanābhāvoktiḥ . 7 iḍāyāṃ sūktavāke ca sthitānāmāśiṣāṃ sthāne āgūrnāmakamantrasya prayogaḥ . 8 iḍānigadakathanam . 9 sūktavākanigadoktiḥ . 10 nāmādeśābhāvoktiḥ . 11 savanīyapaśviḍāyāḥ kathanam . 12 agnipraṇayanottarakālaṃ gārhapatyāhavanīyayormadhye dīkṣitānāmāsanaśayanarūpasañcāradeśaḥ . 13 satriṇāṃ dīkṣāvidhānam . 14 mahāvratasahite satre viśeṣoktiḥ 15 dvādaśāhatāpaściteṣu yatsaṃkhyāḥ sutyāstatsaṃkhyāevopasado dīkṣāśca bhavantīti . 16 vikṛtye kāhānāṃ karmācāraḥ . 17 dīkṣākālaeva vidhātavye dīkṣopasatsahitānāmekāhaḥprayogakālavidhānam . 18 dīkṣāhaḥsu parisamāpteṣu anantaraṃ yadahastasminnahani somakrayavidhānam . 18 sū° 4 a° 2 ka° . 1 somakrayadivase prāyaṇīyeṣṭikaraṇam . 2 prāyaṇīyeṣṭeḥ śaṃyyantatvam, nodayanīyāntatvamiti . 3 uktāyā iṣṭeranājyabhāgatvaṃ nodayanīyatvamiti . 4 ahargaṇeṣu somakrayasya sakṛdeva kartavyatvam . 4 sū° 4 a° 3 ka° . 1 somakrayarūpaṃ karma . 2 krītaṃ somaṃ prāgvaṃśasamīpaṃ neṣyatsu adhvaryuṣu anasaḥ paścāt tripadamātre'tīte cakravartmanormadhyabhāgasya saraladeśe preṣitasya sataḥ pārṣṇīacāsnayataḥ prapadena dakṣiṇasyāṃ diśi triḥpāṃśūdvapanam . 3 antareṇaiva vartmanī anuvrajataeva uttarāanuvacanam na vrajanavikṣepe ityuktiḥ . 4 avasthitasyānaso dakṣiṇapārśvena somasamīpaṃ gatvā tamīkṣamāṇasya tatraivāvasthānam . 5 avasthite'nasi dakṣiṇāt pakṣādabhikrāntasya somābhimukhaṃ avasthānam . āhavanīyasyāgratonuvrajanañca . 6 some nihite tiṣṭhataeva paridhānoktiḥ . 7 upasparśanaviṣayasya vikalpoktiḥ . 7 sū° 4 a° 4 ka° . 1 iḍāntā ātithyā nāma iṣṭiḥ . 2 ātithyairagnimanthanarūpāṅgakathanam . 3 ātithyeṣṭau dhāyyādvayaṃ, saṃyājyadvayam, ārtvijyaṃ kariṣyatāṃ svayamabhimarśanam . 4 udakasparśānantaraṃ somāpyāyanam . 5 upasatsu udakasparśe uṣṇodakagrahaṇam . 6 āpyāyanamantraḥ . 7 udakasparśānantaraṃ namaskārāñjalirūpeṇa prāṇinidhānasya kartavyatvam . 7 sū° 4 a° 5 ka° . 1 udakasparśanānām āpyāyananihnavapravargyāṅgatvoktiḥ . 2 pratyṛcamanavānamuktvā praṇayena tadavasānam . 3 pūrbasyābhiṣṭavanasya etāvattvakathanam 3 sū° 4 a° 6 ka° . 1 yājyāvyavadhāne satyapyekamevābhiṣṭavanam . 2 hotrādiṣu upaviṣṭeṣu aṃdhvaryukartṛkagharmadughāhvānasya uttarārambhe hetutvoktiḥ . 3 abhihiṅkāravarjam uttarābhiṣṭavanavidhānam . 4 uttarapaṭalasya samaṣṭiprayojanāni . 5 uttamayoḥ pravargyayoḥ svarūpakathanam . 5 sū° 4 a° 7 ka° . 1 pravargyopasadoḥ sambandhāya pravargyārthaṃ prapannasya upasatkaraṇa vidhānam . 2 upasadi pitryāyā japalopaḥ . 3 pitryayaiva praveśopevaśanayorvyākhyānam . 4 pitryāyā upaveśanātideśāt dakṣiṇoparyupasthatāvidhānam . 5 upasadyāyamīḍhuṣe ityādyāḥ tisraḥ sāmidhenyaḥ . 6 tāsāmuttamena praṇavenāgniṃ somaṃ viṣṇumāvāhyopaveśanam . 7 ekeṣāṃ mate devatānām nāvāhanam anāvāhane'pi uktā eva devatāḥ ityuktiḥ . 8 sviṣṭakṛdādiprayājājyabhāgalopakathanam . 9 āpyāyananihnavayornityatvakathanam . 10 aparāhṇe'pi kartavyāyāmupasadi viśeṣādikathanam . 11 tatra pūrvāparāhṇikakarmāṇi . 12 paurvāhṇikīnāmupasadāṃ supūrvāhṇe, āparāhṇikīnāñca svaparāhṇe kāryatoktiḥ . 13 pūrvāhṇikyāparāhṇikyāvupasadau ekīkṛtya ekopasadvyavahāraḥ, tādṛśyā upasadaśca triṣvahaḥsu kartavyatvam . 14 ṣaṭsu veti vyavasthāvikalpaḥ . 15 ahīnādīnām adhvaryupratyayādupasanniścayaḥ . 16 ekeṣā śākhināṃ jyotiṣṭomasya prathamaprayoge dharmecchābhāvoktiḥ . 17 aupavasathye'hani vartamānayorupasadoḥ pūrvāhaṇaeva kartavyatvam . 18 hotā dīkṣitaścet tadā aupavasathye'hani prathamopasadi samāptāyāṃ preṣitaḥ purīṣyacityarthamanuvacanam . 19 hotari adīkṣite yajamānasyānuvacanam . 20 paścāt padamātre sthitvā'bhihiṅkṛtya purīṣyāso'gnayaḥ iti sapraṇavāyā ṛcastriranuvacanam . 21 sumandreṇaivānuvacanaṃ nopāṃśviti . 22 vrajatsu adhvaryuṣu anubruvato'nuvrajanam . 23 tiṣṭatsu adhvaryuṣu anuvacanārambhasthāne sthitvā bhūrbhuvaḥ svariti vācaṃ visṛjya praṇayateti sampraiṣānuvacanam . 24 hotā dīkṣitaścet prastotṛkartṛ sañcitasya agneḥ anugītasyāśaṃsanarūpasaṃskṛtiḥ . 25 trirmadhyamayā vācā pūrvoktamagnyanuśaṃsanam . 26 agnipucchasya paścāt vaiśvānarīyayajanam .. sāgnicityeṣu kratuṣu purīṣyacitiḥ, anuśaṃsanaṃ, vaiśvānarīyamityetat trayaṃ bhavatītyuktiḥ . 28 brahmaṇo niyamabhedaḥ . 29 uktasyāgnipraṇayanasya kartavyatvam . 30 dīkṣitaścedbrahmā tadā tasya vasordhārāhomakāle tatpratigamanavidhānam 30 sū° 4 a° 8 ka° . 1 havirdhānayoḥ śakaṭayoḥ adhvaryukartṛkaṃ pravartanam . 2 uktaprarvattane somapravahaṇena kāryatoktiḥ . 3 pūrvoktānuvacane viśeṣakathanam . 4 rarāṭyāmabaddhāyām adhidvayorityasyā ṛca ardharce'vasānam . 5 baddhāṃ rarāṭīmīkṣamāṇasya ṛgviśeṣānuvacanam . 6 upanihatayormethyoḥ ṛgviśeṣeṇa paridhānam 6 sū° 4 a° 9 ka° . 1 preṣitānuvacane itikartarvyatākalāpaḥ . 2 anuvrajata uttarānuvacanam . 3 ṛgviśeṣasamāptau praṇavenoparamaḥ . 4 āgnidhroyamabhivrajatsu adhvaryuṣu uttareṇa tamatibrajya ṛgviśeṣasyānu vacanam ṛgviśeṣasya cārdhace ārāmaḥ . 5 prapadyamānasya somasyā'nuprapadanaprakāraḥ . 6 śālāsukhe bhatopaveśanaprakāraḥ . 7 vrahmakartṛkasya somapraṇayanasya pākṣikatvakathanam . 8 somamapraṇayato brahmaṇaḥ kartavyabhedaḥ . 9 āhavanīyasya dakṣiṇataḥ vrahmopaveśane niyamaḥ . 10 agnicityāsahitāyāṃ somayāgakriyāyām agnipucchasya dakṣiṇata upaveśanam . 11 agniṣomīye praśau ukta brahmāsanātideśaḥ . 11 sautye cāhani vapāhomacaryantamāhavanīyasya dakṣiṇata āsanam . 13 gṛhapataye somaṃ prakṣyaya havirdhāne cāgreṇa yadi gataḥ syāttadā prapadyamāne some āsādanārthaṃ punaḥ pratyeyādityuktiḥ . 13 sū° 4 a° 10 ka° . 1 agniṣomīyeṇa paśunā caraṇama . 2 praṇayanaparyantamuttaravedisamīpe ādaṇḍapradānañca kāryabhedāḥ . 3 hotuḥ svasya dhiṣṇyasya paścādupaveśane kāryabhedaḥ . 4 maitrāvaruṇasya svadhiṣṇyasya paścādavasthānam . 5 devasūnāṃ havīṃṣīti saṃjñākathanam tatra sarvāsāmaṣṭānāṃ devanānāṃ saguṇatvam, rudrasya guṇavikalpaśca . 6 uktadevatānāṃ yājyānuvākyākathanam . 6 sū° 4 a° 11 ka° . 1 sarvapṛṣṭhānītivakṣyamāṇānāṃ haviṣāṃ saṃjñā, tāsāñcānvāyātyatva taddevatopadeśasya dhyānārthatvaṃ tāsāmaṣṭau saṃṅkhyāḥ tatrāditaḥ ṣaṇṇāmekaikasyāścatvāraścatvāro guṇaśabdāḥ tatoviṣṇupatnī aditirityekā, tataścānumatiriti dve . uktānāmaṣṭānāṃ devatānāṃ yājyānuvākyākathanam, . vaiśvānarīyasya navamatvaṃ, kāyasya daśamatvañca . 3 aupayājairaṅgārairvyavāyaparihāre yatnasya kāryatā . 4 āgnīdhrasthottareṇa hoturnayanaṃ dakṣiṇe hotrīye nidhānam . 5 śāmitrodāharaṇe dakṣiṇena maitrāvaruṇaṃ, hotrīya eva nidhānam . 6 upotyānaniṣkramaṇe kṛtvā vedagrahaṇam . 7 hṛdayaśūlodvāsanaprakāraḥ . 8 vasatīvarīṇāṃ parihāre kriyamāṇe dīkṣitānāmantarbhāvaḥ adīkṣitānāṃ bahirbhāvaśca . 4 a° 12 ka° . 1 yasyāṃ rātrau paśoḥ samāptistasyānturyabhāge pakṣipravādanāt prāk prātaranuvākāyāmantritasya vidhipūrvakaḥ āhutihomaḥ . 2 uktaviṣaye dvitīyāhutihomaḥ . 3 brahmaṇaśca hotuścāyaṃ vidhiḥ samāna iti . 4 havirdhāne prāpya rarāṭyabhimarśanam . 5 dakṣiṇena pāṇinā paryāyeṇa rarāṭyabhimarśanam . 6 mandrasvareṇa prātaranuvākānuvacanam . 7 prātaranuvākārthamāmnānaviśeṣaḥ . 8 agnidevatākakratuḥ 4 a° 13 ka° . 1 auṣasyakratuḥ .. 2 tatretikartavyatākalāpaḥ 4 a° 14 ka° . 1 āśvinaḥ kratuḥ . 2 tatra prātaranuvākaḥ . 3 pūrvoktādanyaḥ prātaranuvākaḥ . 4 anyaiśchandobhirāgneyasya gāyatrasya cchandasonātyāvapanam . 5 rājanyasya na traiṣṭubha, vaiśyasya na jāgatamiti . 6 adhyāsavat ekapadadvipadānā saṃhitānāmante praṇavakaraṇam . 7 māṅgalādīnāṃ yathākramaṃ vaktavyatā . 8 preṣyataḥ svargakāmasya māṅgalakathanam . 9 tamasopaghātaparyantaṃ iḍedyāvīyasūktāvartanam . 10 tramasopaghātakāle īḍedyāvīyasya uttamayarcā pratipriyatamamiti sūktasyopasantananam . 11 utsarpaṇasvarūpakathanam . 11 sū° 4 a° 15 ka° .
     5 adhyāye . 1 paridhānottarānuvacanaprakāraḥ . 2 tatra nigadādi . 3 aponaptīyāṇāṃ prayogamantrau . 4 prātaḥsavanasya mandrasvareṇa prayogaḥ . 5 adhyardhakārasyānucchāsena vacanam . 6 vṛṣṭikāmasya sāmadhenīvat prakṛtyāvacanam . 7 prakṛtibhāve yatharcamardharce liṅgākāṅkṣā . 8 daśamīgrahaṇe brahmaṇānuvādaḥ . 9 ekadhanāsu apsu āvartanīyarcakathanam . 10 dṛṣṭipathamāgatāsu tāsu japyamantraḥ . 11 samīpāgatāsu tāsu japyamantraḥ . 12 vasatīyarīṣu samāyātāsu brāhmaṇoktakāryacaraṇam . 10 tīrthadeśe hotṛcamase apāṃ pūrya māṇe āponadevīḥ iti mantraṃ samāpya praṇavenoṣaramaḥ . 14 nigadakathanena niṣkramaṇavidhiḥ . 15 āsāmekadhanānāmāgacchanvīnāṃ sukhato gatvā tā! apareṇātītya uttarataḥ sthitividhiḥ . 16 tāsvadūreṇātītāsvanvāvartanam . 17 anvāvṛtya mantrakrameṇa vrajanam ṛgavānapakṣe praṇavenasantānakriyā . 18 tisṛṇām uttamayānuprapadanam . 19 tṛṇānirasanena homābhimukhe upaveśanaprakāraḥ . 19 sū° 5 a° 1 ka° . 1 upāṃśunāmagrahe hūyamāne tadabhimukhībhūya prāṇavāyornāsikādvāreṇa bahiṣkaraṇam . 2 vahiḥsthasya bāyornāsikayā dehe praveśanaprakāramantrau . 3 upāṃśugrahārthasomasavanasādhanapāṣāṇaṃ vyānāya tvetyabhimṛśya vāgvisargaḥ . 4 maitrāvaruṇabrahmaṇoḥ kāryabhedaḥ . 5 tābhyāmitareṣāṃ dīkṣitānāṃ kāryabhedaḥ . 6 vipruḍḍhomau kṛtvā adhvaryumukhā anyonyaṃ spṛśanta ātīrthadeśāt sarpantītyuktiḥ . 7 bahiṣpavamānastutyarthamudgātāramabhimūkhīkṛtya ṛtvijāmupaveśanam . 8 tatraivāsonena hotrā teṣāmupaviṣṭānāmanu mantraṇemantraḥ . 9 hoturdīkṣitatve'numantra yājamānārthaṃ gamanam . 10 dīkṣitasya hoturuttarasavanayoḥ sarpaṇamapi . 11 brahmamaitrāvaruṇayorvidhānabhedaḥ . 12 prātaḥsavane brahmaṇaḥ kāryabhedaḥ . 13 tasyaiva dvitīyatṛtīyasabanayoḥ kāryabhedaḥ . 14 mantrabhedaṃ jatvā maitrāvaruṇaṃ prati studhvamityuccaistena niyojanam . 14 sū° 5 a° 2 ka° . 1 savanīyena paśunā caraṇam . 2 śākhāntare yā devatā pāśoruktā taddaivataḥ paśuḥ kāryaḥ . 3 . 4 kratubhede devatābhedaḥ . 5 agnīṣomīyapaśudharmaviśeṣātideśaḥ . 6 parivyayaṇaprakāraḥ . 7 aiṣṭikeṣu nigameṣu āvāhanaprakāraḥ . 8 hāriyojane viśeṣaḥ . 9 viṣayabhede prāvitrādiniṣedhaḥ . 10 anirdiṣṭadevatākasomānāṃ devatāḥ savanadevatā eveti tāsāmāvāhanam . 11 sūktavāke'pi tāsāmanuvarta nam . 12 acchāvākaṃ vinā'nyeṣāṃ vaṣaṭkartṝṇām pravṛtāhuti homaḥ . 13 cātvālamārjanaprabhṛti pāśuka karmakṛtvā saumikakarmakaraṇam ādityādyupasthānañca . 14 ādityādyupasthānaprakāraḥ . 15 nirmanthadeśe yūpādibhiḥ saha āditvādīnāmupasthānam. 16 śāmitrovadhyagohacātvālotkarāstāvānāṃ savyāvṛtāmupasyānam (āstāvobahiṣpavamānastutideśaḥ) . 17 āgnīdhrācchāvākavadanasthānadakṣiṇamārjālīyagrahacamasasādanadeśarūpakharāṇāṃ dakṣiṇāvṛtāmuktaprakāreṇa upasthānam . 18 āgnīdhramuttareṇa parivrajya sadodvāraṃ prāpya sado'bhimarśanamantraḥ 19 dvāribhave sthūṇe abhimṛśya śālāmukhoyādīnāmupasthānam . 20 upasthitānupasthitayordarśanapūrbakaṃ sarvatodṛṣṭyā sadasaḥ pūrvadvārasthenopasthānaṃ kāryam . 21 urunna ityṛcaṃ saha japantaḥ hotā maitrāvaruṇaḥ brāhmaṇācchaṃsī potā neṣṭetyete pañca pūrbadvāreṇa sadaḥpraviśyopatiṣṭherannityuktiḥ . 22 teṣāmuktakrameṇa sadaḥ praveśaḥ, vyutkrameṇa upaveśanaṃ tato mantraviśeṣajapaḥ . 23 prasarpakāṇā mṛtvijāmupasthānādijapāntadharmasya brahmaṇyatideśaḥ . 24 svasvabhakṣyacamasasamīpe teṣāmupaveśanam . 25 uktarūpeṇāgnīdhrasya suprakāśam āgnīdhrīyasthānapraveśaḥ . 26 prasarpiṇāṃteṣāṃ dakṣiṇādaya udak saṃsthānānītyukti . 27 ādyayorhotṛmaitrāvaruṇayorvaiparītyaṃ tataśca maitrāvaruṇadakṣiṇataḥ srasthānataścottaratohotuḥ sthānam . 28 teṣāṃ yathāsthāna mupaviṣṭānāṃ svasvasthānasyottaradeśasya visaṃsthitasaṃcārasaṃjñā . 29 anuktasthānānāmṛtyijāṃ dakṣiṇadhiṣṇyamuttareṇa visaṃsthitasañcāraityuktiḥ . 29 sū° 5 a° 3 ka° . 1 pratisavanamindradaivataiḥ puroḍāśaiścaraṇam . 2 prātaḥsavane dhānāvanta karasbhiṇamityanuvākyā . 3 mādhyandinatṛtīya savanayoḥ praiṣabhedaḥ . 4 ādeśapadamuddhṛtya tenaiva padena yāgaḥ . 5 yatra kvacit karmaṇi praiṣeṇa yāge kartavye yaja yo'stu ityuddhṛtya tayoḥ sthāne āgūrvaṣaṭkārau kṛtvā yāgaityuktiḥ . 6 anusavanamanuvākyābhedaḥ . 7 anuvākyāsthapuroḍāśasya bahuvacanāntatoktiḥ . 8 ṛgbhede ūhaniṣedhaḥ . 8 sū° 5 a° 4 ka° . 1 dvidaivatyayājyāpraiṣānuvākyābhiścaraṇam . 2 dvidaivatyayoranukākyayoruktiḥ, teapyapṛthaksapraṇave prayojye te ca sahānavānam . 3 praiṣāṇāmanavānanirṇayaḥ . 4 ṛgbhede dve yājye te ca sahānavānam ekāgure pṛthak vaṣaṭ kāre ca vaktavye ityuktiḥ . 5 prātaḥsavane idamādi anavānaṃ yājyānuvākyayoriti nirṇayaḥ . 6 praiṣau yājyānuvākye ca uttarayorgrahayoranavānaṃ bhavatītyuktiḥ . 7 somagrahaṇapātramahutvā aghvaryuṇā tadgrāhyam . 8 tatra ca mantraḥ . 9 tadgṛhītvā dakṣiṇorucchvādanena tatra sthāpayitvā ākāśavatībhiraṅkulībhirapidhānam . 10 evamuttarapātrayorgrahaṇāsādanapidhānāni . 11 pratigrahabhakṣaṇakāle savyena pidhānam . 12 maitrāvaruṇasyāsādane viśeṣaḥ . 13 anuvacanayājyāsaṃpraiṣāḥ nityamadhvaryuṇā kāryāḥ . 14 anusavanaṃ camaseṣūnnīyamānebhyaḥ somebhya ekaikasūktajapaḥ . 15 anusavanaṃ preṣitasya hotuḥsvābhiḥ prasthitayājyābhiryajanam . 16 praśāstrādīnāṃ nāmādeśaṃ preṣitānāmeva yajanam . 17 praśāstrādigrāhyakathanam . 18 prātaḥsavanīyaprasthitayājyoktiḥ . 19 tṛtīyasavanīyānuvaṣaṭkāraḥ . 20 mārutvatīye hāriyojane prasthitayājyādibhedaḥ āśvine yājyāśūnyatvañca . 21 yajñagāthā . 22 prativaṣaṭkāraṃ bhakṣaṇam . 23 tūṣṇīmevottarabhakṣaṇam . 24 adhvaryorāhavanīyadeśāt sadasogatiḥ . 25 agacchantamadhvaryuṃ prati ayabhignīditi hotuḥ praśnaḥ . 26 pṛṣṭasya tasya hotāraṃ prati ayāḍityuttaroktiḥ . 27 tato hotṛjapyamantraḥ . 27 sū° 5 a° 5 ka° . 1 itarapātradvayaṃ savyenāpidhāya aindrāvāyava pātraṃ dakṣiṇahastenottarabhāge gṛhītvā adhvaryuṇāpi tasya grahaṇāya eṣa vasuriti mantreṇa hotrā praṇayanam . 2 nāsikābhyāmavaghrāya hotrā somasya bhakṣaṇe mantraḥ . 3 hotrā bhakṣitamadhvaryuṇā ca pratibhakṣitaṃ hotṛcamase kiñcidavanīya anācamyai vopahvānāṭi kratvā punaḥ saha bhuktvā śeṣaṃ hotṛcamase ānīya tatpātrotsargaḥ . 4 uttaragrahapātre uktadharmātideśaḥ . 5 uttaragrahapātrayorna punarbhakṣaṇam . 6 dvidaivatyānāṃ madhye kasyacit grahasya hotṛcamase anavanītasya nodsargaḥ . 7 hotrā maitrāvaruṇasya grahapātrasyādhvaryave pūrvavat praṇayanam . 8 tasya dakṣasavyābhyāṃ netrābhyāṃ krameṇekṣaṇam . 9 maitrāvaruṇasyotsargāntaṃ karma kṛtvā dakṣahastenāśvinamapidhāya savyena hotṛcamasādānemantroktiḥ . 10 savyasyāratninā savyoruvasanamācchādya tatra nidhāyāvṛtāṅgulībhirapidhānam . 11 hotṛcamasaṃ savyenāpidhāya dakṣiṇenāśvinaṃ gṛhītvā pūrvavat praṇāmanam . 12 āśvinamutasṛjya dakṣahastena hotṛcamasaṃ nidhāya jalaṃ spṛṣṭvā iḍopahvānam . 13 iḍopahvānakāle camasinaḥ svasvacamasasyeḍāsamīpe udyamanam . 14 avāntareḍāṃ prāśyācamya hotṛcamasabhakṣaṇam . 15 dīkṣitasya hotuḥ dīkṣitā upahvayadhvamityuktvā camasabhakṣaṇam . 16 yajamānā upahvayadhvamityuktvā vā hotuścamasa bhakṣaṇam . 17 mukhyān prati pṛthak tattannāsotkīrtanena itarānamukhyān prati hotrakā upahvayadhvamiti kīrtanena ca camasabhakṣaṇam . 18 uktarūpeṇa dīkṣitādīkṣitānāṃ maitrāvaruṇādīnāṃ svasvacamasabhakṣaṇam . adīkṣitānāṃ samāna bhakṣaṃ prati pūrvavat upahvānaṃ kṛtvā camasabhakṣaṇamiti bhedaḥ 20 acamasānāṃ mukhyacamasādbhakṣaṇam . 21 droṇakalaśāduddhṛtyācamasānāṃ somabhakṣaṇam . 22 sarvatra somabhakṣaṇe vāgdevītyādimantrajapaḥ . 23 hoturvaṣaṭkartṛtvāt prathamabhakṣaṇaṃ paścādudgātrādīnāṃ bhakṣaṇamiti gautamamatam . 24 taulvalimate itareṣāmabhakṣaṇam . 25 gāṇagārimate sarveṣāṃ bhakṣaṇam . 26 somabhakṣottaraṃ mukhahṛdayasparśe mantraḥ 27 prathamadviyīyayoḥ savanayorādyānāṃ dvitīyānāñca camasānāṃ jalenābhimarśane mantradvayam . 28 tṛtīyasavane ādyānāme va tathābhimarśanam . 29 ūrdhvapātrāṇi vinā sarvapātrāṇāṃ mukhahṛdayābhimarśanam . 30 itthamāpyāyanena bhāditānāṃ camasānāṃ nārāśaṃsasaṃjñā 30 sū° 5 a° 6 ka° . 1 asminkāle acchāvācasyāgnīdhrasyottaraṃ sadogatvā svasthāne upaveśanam . 2 adhvaryuṇā dattaṃ puroḍāśakhaṇḍamiḍāmivodyamya preṣitasyācchāvākasya japyaṃ nṛcam . 3 yajamānetyādinā antyena praṇavenopasantananarūpanigadaḥ . 4 uktanigadasamāptau adhvaryuṇā hoturupahavākāṅkṣā . 5 upahvāne prakāraḥ . 6 unnīyamānāya pratyasmā iti sūktasyācchābākenānuvacanapūrbakaṃyajanam . 7 puroḍāśakhaṇḍaṃ nidhāya jalaṃ spṛṣṭvā camasabhakṣaṇam . 8 aspṛṣṭodakānāṃ someletarahaviṣāṃ sparśaniṣedhaḥ . 9 puroḍāśakhaṇḍaprāśanaprakāraḥ . 10 yadācchāvāka upaviṣṭastadā brahmā tīrthena niṣkramya bahirvedyāmāgnīdhrīyaṃ prāpnoti acchāvākaśca dṛgalarūpaṃ puroḍāśakhaṇḍaṃ prāśya tīrthena niṣkramyācamya taṃ deśaṃ prāpnuyāt itare hotrādayo'pyanupaviṣṭaevācchāvāke taṃ deśaṃ prāpnuyurityuktiḥ . 11 asmin kāle kṣunnivṛttyarthabhanyadapi prāśya pratisṛpya uttarakaṇḍikīktaṃ karma kāryam 11 sū° 5 a° 7 ka° . 1 sarveṣu pratisṛpteṣu ṛtuyājaiścaraṇam . 2 tatra praiṣāḥ . 3 praiṣasamāmbāye pañcamasūktasya ṝtuyājānāṃ praiṣatvam . 4 svasvapraiṣeṇa preṣi tasya yajanam . 5 adhvaryugṛhapatibhyāṃ preṣitasya hoturyajanam . 6 pārṣṇike ṣaṣṭhe'hani adhvaryugṛhapatibhyāṃ svayaṃyajanam . 7 tayoryajanaprakāraḥ . 8 vaṣaṭkartṝṇāmānāntaryeṇa ṛtupātrabhakṣaṇam . 9 tatra adhvaryoḥ pṛthakbhakṣaṇam . 10 tatraiva kāle pratibhakṣakasyopahānam 5 a° 8 ka° . 1 ṛtupātrabhakṣottaramadhvaryoḥ kāryaprakāraḥ . 2 prātaḥsavane śastrādiṣu pūrvoktaprakārātideśaḥ, paryāyaprabhṛtīnāṃ sarvatrāntaḥśastratvam . 3 uktenopāhvānenottarayorupasantananam . 4 othāmodaivetyasya pratigarasaṃjñā saca śastrasvaratulyasvaraḥ ityuktiḥ . 5 āhāve śoṃsāmodaivetyādeḥ pratigarasaṃjñā 6 praṇave plutādi avasāne aplutādiriti paribhāṣitam . 7 āhāvottare praṇave praṇavatvaṃ na plutāditvam . 8 avasāne praṇavasya pratigaramaṃjñā . 9 prāṇavāntasya uktaviṣayadvaya vikalpaḥ . 10 antaḥśasyapraṇavāvasāno pratigarasaṃjñā śastrānte tu praṇavatvaṃ na plutāditvam 11 tripadaṣaṭpadādau śaṃsanāvasānaviśeṣaḥ . 12 nivido yathāpaṭhitamavasānaṃ kartavyaṃ tatraikaśrutyañca . 13 nividāṃ āhvānābhāvaḥ . 14 tasyā upasantananābhāvaśca . nividāmuttamena padenājyasūktasyopasantananam . 16 uktaprakāreṇa sarvā nividaḥ śaṃstavyā ityuktiḥ . 17 padasamāmnāyānāmapi nividāṃ tulyaśastavyatvam . 18 asyā nivido'nyāsu nivitsu padasamāmnāyeṣu ca upasantananam . 19 anyāsu nivitsu āhvānañca bhavatītyuktiḥ . 20 yatra dve sūkte trīṇi vā ājyakārye vihitāni tatrādyasyaivādyayāḥ triḥśaṃsanaṃ nottarasyeti niyamanam ardharcaśovigṛhya ca tathātvam . 21 vigrahe prāṇasantānasya kāryatā . 22 pratipadāmādyāyā ṛcaḥ pūrvoktaprakāreṇa gantavyatā . ṛgāvānasya tathātvañca . 23 brāhmaṇavihitasya ānupūrvyevikalpaḥ . 24 yājyāntānāṃ śastratvamuttamāyā āhvānapūrbakaparidhānīyatvañca . 25 sarvāsu śastraparidhānīyāsu uktadharmātideśaḥ . 26 ukthaṃ vācītyādi śastvā japaḥ tatra yājyā, ukthapātrasyāgre bhakṣaṇañca 27 sarvaśastrayājyānteṣu camasinaścamasabhakṣaṇam . 28 ādityasāvitragrahayorvaṣaṭkarturbhakṣaṇābhāvaḥ . 5 a° 9 ka° . 1 śastrāt paraṃ strotraṃ bhavatītyuktiḥ . 2 eṣeti prokte prastotrā udgāturhiṅkāra kāle prātaḥ savane śastrāyāhvayīran ityuktiḥ . 3 uttarayoḥ savanayoḥ pratihārakāle tathāhvānam . 4 vāyuragregā yajñaprīrityādīnāṃ saptānāmṛcāṃ puroruksaṃjñā tasyāstasyāupariṣṭāt tṛca tṛca tatra śaṃsedityuktiḥ . vāyavāyāhi darśateti saptānāṃ tṛcasaṃjñā 6 śastrasya praugasaṃjñā . tatra dvitīyāyāstriḥpāṭhyatvam . 7 puroruksaṃjñakānāṃ saptānamṛcāṃ madhye viśvān devānityetasyā ṣaṣṭhyāḥ ardharce ardharce triravasānenāhvānam . 8 purorucā uttamayā na śaṃset tasyā aṃśasane 'pi tṛce āhvānaṃ ktartavyam . 9 praugasya bhādhucchandaārṣatvam . 10 ukthaṃ vāci ślokāyatveti śastvā japaḥ . tatra viśvebhiḥ somyaṃ madhviti yājyā . paśastāṃ brāhmaṇācchaṃsī acchāvāka ityete trayaḥ śastriṇohotrākāśca ityuktiḥ . 11 uktānāṃ trayāṇāṃ prātaḥ savane caturāhavāni śastrāṇi . tṛtīyasavane paryāyeṣu atirikteṣu bhavantītyuktiḥ . 12 mādhyandine pañcāhāvāni . 13 stotriyānurūpebhyaḥ pratipadanucarebhyaḥ pragāthebhyaḥdhāyyābhyaśca pṛthagāhvānaṃ kāryam . 14 hoturapyetāni upahāvasya nimittāni . 15 tebhyo'nyadapyanantaram . hotrā kartavyam . 15 ādau nividdhānīyānāṃ sūktānāmanekañcet prathameṣvāhāvaḥ . 17 āpohi ṣṭhā ityādi tṛce āhāvaḥ kāryaḥ . 18 teṣāṃ śastrādiṣu ye tṛcāste stotriyānu rūpāsteṣu āhāvaḥ kāryaḥ . 19 mādhyandine teṣāmeva śastreṣu tṛtīyā ādeśāste pragāthāḥ jñeyāḥ . 20 pragātha ityukte stotriyobhavati nānyathetyuktiḥ . 21 yājyāntāni śastrāṇi . ukthaṃ vācītyādi śastvā prātaḥ savane japaḥ . 23 ṣoḍaśina ūrdhvaṃ yāni śastrāṇi teṣvapi ayameba śastvā japaḥ kāryaḥ . 24 saṣoḍaśini ukthe uktha vācītyāde rmādhyandine viśeṣaḥ . 25 anantarasya pūrbeṇa tulyavidhatvoktiḥ . 26 chandraḥpramāṇaliṅgadaivataiḥ stotriyāṇāṃ tulyatā . 29 ārṣeṇāpi tulyatetyekeāhuḥ . 28 ānomitrāvaruṇa ityādayoyājyābhedāḥ tāsāṃ madhye kāsāñcit stotrīyānurūpatvam . tāsāṃ madhye yāsukāsucidyadi chandogāḥ stuvīran tadā tisṛbhireva stostriyāṃ kṛtvā śiṣṭābhiranurūpaḥ kartavya ityuktiḥ 5 a° 10 ka° . 1, 2, 3, 4, 5 atirātraṣoḍaśini hotrādīnāṃ niṣkramaṇapraveśādiprakāraḥ . 6 yajamānasya pūrvadvāreṇa pratisarpaṇam 5 a° 11 ka° . 1 uktakāle grāvastutaḥ prapadanam . 2 tasya upasarpaṇamapi tadaiva . 3 tasya havirdhānaśakaṭasya uttaraśirorūpākṣaśirodeśe tṛṇanirasanaṃ kṛtvā somābhimukhaṃ sthitiḥ . 4 tatropaveśane mantrābhāvaḥ . 5 upaviṣṭasya yo adya saumyeti mantrajapaḥ . 6 adhvaryuṇā tasmai uṣṇīṣadānam . 7 tasyāñjalinā grahaṇena tena saṃmukhe śirasoveṣṭanottaraṃ somābhiṣavāva grāvābhiṣṭavanam . 8 idamādi madhyamasavanaṃ tatra madhyamasvareṇa prayogaśca . 9 arvudanāmadheyasūktoktiḥ . 10 tasya prāguttamāyāḥ ā va ṛñjase iti sūktapāṭhaḥ . 11 ukta sūktayorupariṣṭāt śiṣṭayā'rvudasyottamayā paridhāya vedyaṃ yajamānasyoṣṇīṣaṃ tasmai deyam . 12 antyeṣu dineṣu ādāya punaryajamānāya dānam . 13 anyadineṣu yena taddattaṃ tasmai eva taddānam . 14 gāṇagārimate aparābhirūpakaraṇam . 15 āpyāyasva sametu te ityādayaḥ dvādaśa ṛcastāśca catvāra stṛcā bhavanti arvudasya caturthī uddhartavyā tatra uttamā paridhānīyā śiṣṭā dvādaśa tā api catvārastṛcā etāḥ pāvamānyaḥ . 16, 17, 18, 19, eṣāṃ caturṇāṃ tṛcānāṃ krameṇa karmabhede viniyogajñāpanam yathā udakasekarūpe āpyāyane prathamam mārjane dvitīyam dohane tṛtīyaṃ abhiṣaveṇa dravīkṛtasyādhavanīye sambharaṇarūpe āsecate caturtham . 10 prativṛhacchabdaṃ caturthyā viniyogaḥ . 11 śabdane mā cidanyaddhīti ṛco viniyogaḥ . 13 arvudapāvamāvībhyo'nyat sarvaṃ samānam . 14 keṣāñcinmate arbusyaiva samatā 15 anyamate pra vo grāvāṇa ityasya samatā 16, 17 stute mādhnyandine pāvamāne vihṛtyāṅgārān upasarpaṇam . 5 a° 12 ka° . 1 pravargyavati kratau dadhidharmeṇa caraṇam . (dadhidharmaḥ karmabhedaḥ) . 2 ṛgāvānasya taddharmatvam . 3 bhakṣiṇa ijyā . 4 hotarvadasvetyuktasya uttiṣṭhato'vapaśyatetyuktiḥ . 5 śrātaṃ havirityuktau śrātaṃ havirityanuvacanam iyamanuvākyāḥ . 6 pari tvāgne ityādi mantrajape nimittabhadoktiḥ . 7 dīkṣitasyaiva aniṣṭvā japaḥ . 8 savanīyānāṃ purastādupariṣṭādvā paśupuroḍāśena caraṇam . 9 ekamate tena nācaraṇam . 10 āśmarathyamate tenācaraṇam . 11 ahīnaikāheṣu nārāṃśaṃsāsādanāt paraṃ dakṣiṇānayanam 12 ahīnaikāheṣu dīkṣitasya japyamantroktiḥ . 13 āgnīdhreṇa ullekhyamānānāṃ dakṣiṇāhutīnāṃ havanam . 14 āhutimantraprakārau 15 vihāradeśābhikrameṇa nīteṣu dakṣiṇādravyeṣu madhye prāṇirūpadakṣiṇādravyapratigrahe mantrabhedaḥ . 16 aprāṇidravyasyābhimarśanamātram . 17 kanyāyā daivavivāhavidhinā dattāyā ādāne'bhimarśanamātram na pāṇigrahaṇam . 18 evaṃ pratigrahaniyamaḥ sarvatra . 19 pratigṛhyāgnīdhrīyaṃ prāpya ucchiṣṭahaviṣaḥ sarvaiḥ ghrāṇam . 5 a° 13 ka° . 1 maruddaivatena grahena caraṇam . 2 tatpātrabhakṣaṇe mantraḥ . maruddaivataśastraśaṃsanam . 3 mādhyandinasavane śastrādiṣu adhvaryorāhāvaprakāraḥ . 4 maruddaivatau pratipadanucarasaṃjñau tṛcī . indranihavaḥ pragāthaḥ . 6 brāhmaṇaspatyapragāthaḥ . 7 tṛcāḥ pratipadanucarāḥ, dvyṛcāḥ pragāthāḥ . ājyamārabhya brāhmaṇaspatyaparyantaṃ sarvamardharcam . 8 stotriyānucarāḥ pratipadanucarāḥ sarvatra pragāthāḥ . 9 gāyatrādīni paṅktyantāni ardharcaśaḥ śasyāni bhavantītyuktiḥ . 10 paṅktyā uttareṣu triṣu yā acatuṣpadāstāsāmardharcaśaḥ śaṃsanam . 11 pañcapadāsu paṅktiṣu dvayordvayoḥ pādayordviravasānam . 12 āśvinaśastre yāḥ paṅktayastāsāmardharcaśaḥ śaṃsanam . paṅktiśaṃsanaṃ veti vikalpaḥ . 13 sūktagatāyāḥ ṣaṅkteḥ pacchvaḥ śaṃsanakathanam . 14 paṅktaiḥ pacchaḥ śaṃsane ye uttame pade atiricyete tayoḥ samaṃ kṛtvā śaṃsanam . 15 uktādanyatra pacchaḥ śaṃsanam . 16 ardharcānte praṇavaṃ kṛtvā santananam . 17 tatra dhayyābhedāḥ . 18 maruddaivataḥ pragāthaḥ . 19 janiṣṭhā ugra iti sūktoktiḥ . 10 ukta sūktasyārdhā ekādhikāḥ śastvā tadantarāle indromarutvān ityetasyā nividodhānam . 11 mādhyandine ayugmāsu tathā dhānam . 12 tṛce ekāṃ śastvā yugmāsu ca ardhāṃ śastvā nividdhānam . 13 tṛtīyasabane ekāṃ śastvā nividdhānam . 14 triṣvapi savaneṣu netre mṛjatātmanaḥ pāpaṃ dhyāyatā ca nividdheyā . 15 sarvatra tayaiva paridhānātideśaḥ . 16 śastvā japyamantraḥ yājyāmantraśca . 5 a° 14 ka° . 1 niṣkevalyeti śastranāma . 2 yadi pṛṣṭhakārye rathantaraṃ sāmasāmagāḥ kurvīran abhi tvā śūra! nonu maḥ abhi tvā pūrvapītaya ityetau pragāthau stotriyānucarau syātām pṛṣṭhaśabdenātra jyotiṣṭomāṅgabhūtaṃ sāmābhivyaktamṛgakṣaraṃ sampādya stutijanthaṃ śāstraikasamadhigamyaṃ kāryamucyate . 3 anyayorapi pragāthayoḥ strotriyānurūpatvoktiḥ . 4 uktānāṃ sarveṣāṃ pragāthatvam sāmagairdvipadottaraṃ tṛcākāratayā gāne'pi baddhṛcairardharcatvena śaṃsanam kāryam . anabhyāsena tṛcākārastavane'pi tā dvṛcā eva na tṛcāḥ kāryāḥ tābhiśca śaṃsanaṃ kāryam . 6 vṛhatīcchandaske dvyūca pragāthe caturthaṣaṣṭhau pādau punarabhyasya pañcamasaptamayoḥ pādayīravasānakaraṇavidhiḥ . 7 yadi tisrovṛhatya eva cikīrṣitāstadā caturthaṣaṣṭhau pādau dvirabhyasyāvasānaṃ kāryam . kākubheṣu pragātheṣu tṛtīyapañcamau abhyasyāvasānaṃ kāryam 9 pratyādānena uttarā ṛgrūpā bhavati . 10 yeṣvahaḥsuvṛhadrathantaraṃ vā tayoḥ saṃhatirvā pṛṣṭhakārye bhavati tatra vṛhadrathantarastotriyānurupayoḥ śasanaṃ yathā bhavati tathā indranihavabrahmaṇaspatyānāṃ śaṃsanam . 11 itarapṛṣṭheṣu teṣāṃ vṛhatīṃ kṛtvā śaṃsanam . 12 yadā vṛhadrathantare gāyatryādiṣu abhyastāpu tisṛṣu ṛkṣu stuvate svayoniṣu vā dvipadottarākāraṃ tadāpīndranihavabrāhmaṇāspatyānāṃ vṛhatīṃ kṛtvā śaṃsanam . 13 yeṣāṃ hītrakāṇāṃ pragāthāḥ stotriyānu rūpāḥte'pīndranihavabrāhmaṇaspatyavacchasyāḥ . 14 uktabhinnasya sarvasya yathāśrutaṃ śaṃsanam . 15 ekasmin dine sarvadharmabhāgitayā upadiśyamānojyotiṣṭoma ekāhaśabdavācyāṃ parimitaśasyaḥ paripūrṇaśasanayuktaḥ . 16 sa ekāhaḥ yadyubhayasāmā vṛhadrayantarasāmasādhyaḥ tasya pavamāne yoniranurūpā bhavatīti . 17 jyotiṣṭomabhinnaḥ yaḥkaścidubhayasāmā ekāhaḥ syāt tatra pavamāne yat kṛtaṃ tasya yoniranurūpā śasyā . 18 niṣkevalye dhāyyāyā ūrdhvaṃ sthānaṃ yonisthānaṃ tadeva śaṃsanasthānam . 19 anekāsāṃ sāmayonīnāṃ saha śaṃsane prāpte ādāveva sarvāsāmāhvānaṃ sakṛt pṛthak vā kāryam . 20 brāhmaṇaspatyamarutvatīyasāmapragāthānāmanekeṣāṃ sahapāteṣu indranihavādūrdhvamāhāvaḥ kāryaḥ . 21 tatra dhāvyāsāmapragāthayoḥ pradarśanam . 22 ṛgviśeṣe aindrī nivid dheyetyuktiḥ . 23 anubrāhmaṇaṃ svaraḥ ukthaṃ vācītyasya śastvā japaḥ . pibā somamityādi yājyā . 5 a° 15 ka° . 1 hotrakāṇāṃ stotriyānurūpau pragāthau yājyā cetinirṇayaḥ . 1 tatraiva yājyāntaraṃ tatkāle savanasaṃsthā nimittakarmakāryatā 5 a° 16 ka° . 1 uttamasvareṇa tṛtīyasavanam 2 ādityagraheṇa caraṇam . 3 hūyamāna grahāṇāmīkṣaṇe japyamantraḥ . 4 stute ārbhave pavamāne vihṛtyāṅgārān manotādipaśviḍāntaṃ paśukarma kṛtvā nārāśaṃsasādanaparyantaṃ puroḍāśādikarma kāryam . 5 nārāśaṃseṣu sāditeṣu puroḍāśasya mṛdutamāt pradeśāt gṛhītvā sarve camasinaḥ puroḍāśaṃ tisraḥtisraḥ piṇḍīkṛtya svāt svāccamasāt dakṣiṇataḥ svān svān pitṝnuddiśya camasāntike atra pitara iti mantre sva sva pityupasyatetyuktiḥ 6 savyāvṛtaḥ āgnyīdhrīyaṃ prāpya havirucchiṣṭaṃ sarveprāśnīyuḥ . 5 a° 17 ka° . 1 sāvitreṇa graheṇa caraṇam . 2 tatra mantrabhedaḥ . 3 vaṣaṭkṛte hotuḥ śasyavaiśvadevaśastroktiḥ . saṃśatā tena dveṣyadiśaṃ vihāya sarvadigdhyānañca . 4 mādhyandinasavane śastrādiṣu āhāvamantraḥ . 5 tat saviturityādi navarcāṃ vaiśvadevatoktiḥ tatra uttamāyāḥ parighānīya tvaṃ . 6 vaiśvadevāgnimārutayoḥ sūkteṣu sāvitrādini vidodhānam . 7 tatra catasrovaiśvadevaśastre prayojyāḥ 8 āgnimārute śaste uttarāstisraṛcaḥ pāṭhyāḥ . 9 sūktānāṃ daivatasyaiva nividdevatātvam . 10 daivatena sūktāntanānātvam tathāca yāvatāṃ sūktānāmekaṃ daivataṃ tāvadeka eva sūktānta ityuktiḥ . 11 vaiśvadevāgnimārutayorekapātinya eva dhāyyāḥ . 12 sarvatra prakṛtau vikṛtau ca vaiśvadeveśastredviḥ pacchaḥ arṅkharcaśaḥ sakṛd bhūmyu pasparśane paridhāne ca mantraḥ 13 ukthaṃ vācītyādi śastvā japaḥ . viśve devāḥ śṛṇutetyādiyājyāḥ . 5 a° 18 ka° . 1 saumyasya caruhaviṣkakarmabhedasya yājyā . 2 tasyobhaya pārśve ghṛtayājābhyāmupāṃśuyāgaḥ . 3 tatraiva viśeṣoktiḥ . 4 adhvaryuṇā''hṛtasya udgātṛbhyaḥ pūrbaṃ gṛhītve kṣaṇasya mantraḥ . 5 tasmiṃścarau ghṛtayute svasvacchāyā'darśane naimittikaḥ mantradvayajapaḥ tau ca mantrau . 6 aṅguṣṭhopakaniṣṭhābhyāmājyena netre abhyajya chandogebhyaḥ pradānārthamadhvaryave dānam . 7 darbheṣīkābhavāgniṣu vihṛteṣu pātnīvatasya āgnīdhrasya upāṃśujapyamantraḥ . 8 neṣṭurvisaṃsthitasañcāreṇa tamanu prapadya tasyāntika upaviśya pātnīvatasya bhakṣaṇam . 5 a° 19 ka° . 1 sadasoniṣkramya āgnīdhraṃ prati gatiḥ . 2 āgnimāruta śastraṃ drutayāvṛttyā prayoktavyam . 3 tasyādyāmṛcaṃ pacchaḥṛgāvānaṃ śaṃset yadi sā pacchaḥ śasyā bhavet tadā pādepāde'nucchūsanneva śaṃset . 4 yadi sā ardhacaśaḥśasyā tadārdhace'vasāyānavānam . 5 uttamena vacanena dvitīyāyāḥ santananaṃ katta vyam . 6 stotrārambhe prāvṛtaśiraskatvādibhūmisparśāntaguṇoktiḥ . 7 paridhānīyāyā uttamena vacanena dhruvagrahasyāvasecanaṃ hotṛca mase kāryam . 8 āgnimārute yājyākathanam . etadantasomayāgasyāgniṣṭomasaṃjñā 5 a° 20 ka° .
     6 adhyāye . 1 tṛtīyasavane hotrakāṇāmapi śastrāṇi bhavanti . 2 tatra yājyāṅgarśastrāṇāṃ pradarśanam . 3 tadantasya ukthyakratutvam . 3 sū° 6 a° 1 ka° . 1 yadi ṣoḍaśī kratuḥsyāt tadā tṛtīyasavane hotrakaśastrānantaraṃ tasya kāryatā . atha śastranāma ṣoḍaśī tasya vidhānādhikāraḥ . 2 tatra stotriyānurūpau tatra ca ṣaḍṛcaḥ . 3 tatra tisrogāyatryaḥ . 4 ekā dvyṛcā paṅktī . 5 tṛcau uṣṇihavārhatau . ādhūrṣvasmā iti dvipadā sāca pacchaḥ śasyā . 6 anyeṣāṃ tṛcānāṃ triṣṭubādīnāmuktiḥ . 7 tatra pūrvaṃ tṛcaṃ dvedhā kṛtvā śaṃset ekaikāmṛcaṃ dve dve kṛtvā śaṃset . asya tṛcasya saptapadātmakatvāt ekaikā mṛcamekaikāmanuṣṭu bhamekaikāṃ gāyatrīñca sampādayet tathā ca ādyaiścaturbhiścaturbhiḥ pādairanuṣṭubhaḥ śiṣṭaistribhistribhiḥ gāyatryaḥ . anena prakāreṇa tṛcā api ṣaḍbhavantīti . 9 nividatipattau asminnapyānuṣṭubhe tṛce nividdheyeti paridhānīyānuṣṭubhatṛcadarśanam . 10 uttaramasyottamāṃśiṣṭvā uttamāṃ nividaṃ dadhyāt . 11 nividviśeṣasya liṅgapradarśanam . 12 paridhānīyā ṛk . tāṃ uptvā yāgaḥ 6 a° 2 ka° . 1 vihṛtasya ṣoḍaśinaḥ indrā juṣasvetyādyāḥ sūtre paṭhitāḥ ṣaḍṛcaḥ stotriyānurūpau bhavataḥ . 2 stotriyānurūpābhyāmūrdhaṃ vihṛte yacchasyaṃ tadeva gantavyam . 3 dvābhyāṃ pādābhyāmanardharcānte'vasānam anṛgante praṇava ityamardharcaśaḥ śaṃsanam . 4 pūrvāsāṃ pūrvapadānāṃ śaṃsanam . 5 gāyatrīṇāṃ paṅktibhirviharaṇam . 6 paṅktīnāṃ dve dve śiṣyete tābhyāṃ praṇavanam . 7 uṣṇihovṛhatobhirviharaṇam uṣṇihāmuttamān pādān dvau kuryāt . 8 caturobhāgān kṛtvā vṛhatīpādairviharaṇam tena aṣṭākṣaramantyamādyaṃ caturakṣaraṃ yathā bhavati tathā viharaṇam . 9 dvipadāśca tatra tāḥ sarvāścaturdhā kartavyāḥ . prathamāyāṃ sarve bhāgā vyūhenāvyūhena ca pañcākṣarāḥ uttarāstu caturakṣarāḥ . tatra ca prathamāṃ triṣṭubhā viharet . uttarāstisrojagatībhiḥ . 10 uttamāyādvipadāyā yaccaturthamakṣaraṃ tat prathamasya bhāgasyāntyaṃ tadeva dvitīyasyādyam . 11 tatra viharaṇaprakāraḥ . 12 uttarāsu itarān pādān ṣaṣṭhān kṛtvā'nuṣṭubhaṃ ca kṛtvā śaṃsanam . 13 stotniyānurūpābhyāmūrdhvaṃ proṣvasmā itye badantasya śastrāvayavasya vihṛtasaṃjñā . 14 yatra yatra vihṛto bhavati tatra tatra yau pratigarau tayorudāhṛtiḥ . 15 yājyāyājapena miśraṇam . 16 miśraṇaprakāraḥ . 17 vihṛtasya viśeṣastato'nyatra sarvamavihṛtena samānam . 18 vihṛtasyaiva viśeṣaḥ . 19 āhutaṃ ṣoḍaśipātra samupahāvaṃ bhakṣayet . 20 dharmoye bhakṣiṇaste'pi bhakṣayantītyatideśaḥ . 21 subrahmaṇyavarjitamaitrāvaruṇādayastrayaśchandogāḥ . 22 ṣoḍaśibhakṣamantraḥ . 6 a° 3 ka° . 1 atirātrādhikāraḥ . 2 prathame paryāye ye stotriyānurūpāsteṣāmādyasyādyāmṛcaṃ vinā anyāsu sarvāsu ṛkṣu prathamāni padāni dviruktvā tatrāvasānam . 3 śiṣṭayoḥ pādayoḥ samasya praṇavanam . 4 hoturādyāṃ vinā madhyamāni sarvāsāṃ padāni sakṛduktvā'vasāya tānyeva pratyādāya tairṛgantāni sandhāya praṇavanam . 5 uttame paryāye stotriyānurūpeṣu sarvāmāmṛcāmuttamāni padāni madhye sarvesācchāvākāḥ dviruktvā taiḥ praṇuyuḥ . 6 uttame paryāye acchāvākaḥ antaścaturakṣarāṇi dviruktvā praṇuyāt . 7 śastrāṇāṃ catuḥparyāyatvam . 8 tatrādyaṃ śastraṃ hotuḥ . 9 yājyābhyaḥ pūrbapratīkāni paryāsasaṃjñā . 10 paryāsodāharaṇam . teṣāṃ paryāyasaṃjñāpi . 11 paryāsabhinnānāṃ gāyatrāṇāmāvāpatvam 6 a° 1 atirātre paryāyeṣu samāpteṣu chandogā āśvinaśastreṇa stuvate . 2 śaṃsiṣyan visaṃsthitasañcareṇa niṣkramyāgnīdhrīye jānubhaṅgena ṣaḍāhutīrjuhuyāt tatra mantrāḥ tataājyaśeṣaprāśanaṃ tuṣṇomeva kuryāt . 3 homārthaṃ pṛthak, kṛtasyājyasya śiṣṭamājyaṃ prāśya apa upaspṛśennācāmet anācamane'pi nāśuddhirityatra devaratha ityādiśrutinidarśanam . 4 prāśya pratiprasṛpya paścāt svasvasthānasya, samastajaṅkhoruraratnibhyām upasthaṃ kṛtvā (pādāṅgulībhirbhūmimāśritya) utpatiṣyan pakṣīva upaviśet . 5 kṛtopasthopaveśanasyaiva āśvinaśaṃsanam . 6 ekapātinyāḥ pratipadaḥ pacchaḥ śaṃṣanam . 7 pratipadā gāyatrasyāgneyasyopasantananam . 8 stotraśaṃsane prātaranuvākadharmātideśaḥ . 9 trayo vārhatā stṛcā stotriyāḥ pragāthā vā tān yathādaivataṃ yathāśrutaṃ śaṃset . 10 anyeṣu cchandaḥsu yathādaivataṃ śaṃset . 11 dvipadāḥ pacchaḥ śaṃset . 12 ekapadāḥ praṇavenopasantanuyāt . 13 ekapadābhyo yāuttarāḥ tāḥ ekapadāntagaiḥ praṇavairupasantanuyāt . 14 ardharcaśasyeṣu pacchaḥ śasyāḥ pacchaḥ śasyeṣu cārdharcaśasyā yāstā uddharet . 15 sūktanyāyena vā śaṃsanam noddhāra iti vikalpaḥ . triṣṭubjagatībhyo'nyatra viśeṣaḥ . 17 udite sūrye pratipriyatamami yasyottamena praṇavena sūryonodiva ityetat sandhāya tadādīni sauryāṇi sūktāni śaṃset . 18 sauryasūktāni sūryonodiva ityādoni darśitāni . 19 vṛhaspate ati yadarya ityādi paridhānīyā . 20 pratipade paridhānīyāyā āhāvatvavidhānam . 21 yadi vṛhatsāma kuryāt tasya yonim tvāmiddhihavāmaha iti tṛcam . eteṣu pragātheṣu dvitīyām indraketumityasyopariṣṭāt, tṛtīyām abhi tvetyasyopariṣṭāt śaṃset . 22 tatra vikalpaḥ . 23 āśvinagraheṇa puroḍāśena caraṇam . tatra anuvākyā praiṣaḥ yājyādvayam adhyardhā ānavānañcakrameṇoktāni . 25 āśvinapuroḍāśasya sviṣṭakṛtācaraṇesaṃyājyādvayam ityanto'tirātraḥ kratuḥ . 6 a° 5 ka° . 1 naimittikakāryabhedakathanāyīttaragranthaḥ yadi sarve paryāyāḥ prayuktā na bhavanti ityavamāśaṅkā syāt atikrāntaḥ prāyā rātriḥ sā paryāyāṇāmāśvinasya cāparyāpteti tadā sarvebhyaḥparyāyebhyaḥ ekaṃ paryāyaṃ samuddhutya kuryuḥ . 2 tatra karaṇaprakāraḥ . prathamāt paryāt hotā svaṃśastramādadīta . maitrāvaruṇabrāhmaṇācchaṃsinau dvitīyāt paryāyāt sve śastre, uttamādacchavākaḥ svameva śastramityevaṃ prakāraḥ . 3 yadā tu prathamaḥ paryāyaḥ prayuktaḥ madhyamottamāvaprayuktau tayorāśvinasya cāparyāptā rātrirityāśaṅkā syāt tadaivaṃ kuryuḥ . dvau hotṛmaitrāvaruṇau prathamāt, brāhmaṇācchaṃsyacchāvākau tu uttamāt śastramādadīta . 4 sarveṣāṃ vā stomanirhrāsaḥ . 5 stomanirhrāse śasyanirhrāmaprakāraḥ . 6 stomanirhrāsa sambharaṇayornihrāsavidhānam . 7 eke śākhinaḥ hotṛcarjaṃ stomanirhrāsaṃ kurvanti . 8 agne! vivasvadūṣasa ityetat āśvinīya ekastotriyaḥ . 9 āgneye kratau tasya ekastotriyasya vṛhatīcchandaḥ . 10 trīṇi ṣaṣṭiśatāni āśvine purastāt sakṛccha śanam yathāśrutamanudaivataṃ 11 . 12 dviṣāmadviṣāṃ vā nadyādibhiravyavadhāne sutyāsannipāte sambhavodoṣaḥ . 13 tathā doṣasambhāvanāyām āsavanadevatāvāhanāt samyaktvarāṃ kṛtvā karma kāryam . 14 sambhave doṣe sati marutvatīye śastraṃ yasmin sūkte nividdhīyate tasya sūktasya purastādidaṃ sūktaṃ śaṃset . 15 niṣkevalye yojāta iveti sūktaśasanam . 16 vaiśvadevaśastra vaiśvadevasūktasya purastāt śaṃsanam . 17 eteṣu āgantuṣu nividādadhyāt yasya purastāt śasyāni sūktāni vihitāni tānyuddhāret . 18 nividaḥ sthānaṃ yadyatiharet tadā yasmin sūkte nividatipannā tatpūrvāparabhūtaṃ samāpya āgantukāt daivatāt purastāt mā pragāmeti mūktamakhaṇḍitaṃ śastvā'nyasminnāgantuke taddaivatānāṃ nividaṃ dadhyāt . 6 a° 6 ka° . 1 savanāryasya somasya savane samāpte atireke somātirekasaṃjñā . sa ca stutaśastropajanano bhavati tatra chandogaiḥ stotavyaṃ, bahvṛcaiḥ śastavyam . 2 tatra prātaḥsavane stotriyānurūpayājyākathanam . 3 gāyatryā vaiṣṇavyā yajanaṃ veti vikalpaḥ . 4 gāṇagārimate indrāvaiṣṇavyā yajanam . 5 aindrāvaiṣṇavī ca saṃ vāṃ karmaṇetyādi triṣṭupchandaskātra yajane grāhyā . 6 mādhyandinamavane stotriyānurūpayoḥ yājyāyāśca uktiḥ . 7 tṛtīyasavane yadyagniṣṭome somātirekaḥ tadā ukthyaṃ kuryāt . yadyukthye somātirekastadā ṣoḍaśinaṃ kuryāt yadi ṣoḍaśini tathā syāt tadā'tirātraṃ kuryāt ityuktiḥ . 8 ātirātrāccet somātirekastadā pratatteityādi stotriyānurūpau kṛtvā mādhyandinasavanavat śeṣakaraṇam . 9 māthyadinīyayājyātrayam 6 a° 7 ka° . 1 krīte some naṣṭe dagdhe vā prāyaścittavidhiḥ . 2 sado'pidhānāni havirdhānāni amantrakaṃ kuryuriti pūrvapakṣaḥ . 3 samantrakaṃ vā tadācaraṇamiti siddhāntaḥ . 4 somena yāgasiddhirityato'nyasomavidhānena somābhiṣavaḥ . 5 somāntarālābhe pūtikā phālgunāni vā saṃsṛṣṭānthabhiṣuṇuyuḥ . (pūtikā somasadṛśī latārūpā phālgunāni ca stambarūpā oṣadhibhedā abhiyuktopadeśena svarūpatojñeyāḥ) . 6 phācchanālābhe dūrvādisaṃsṛṣṭapūtikāgrahaṇam . 7 dīkṣāsvakṛtāsu krītasomanāśe ā somanāśāt dīkṣākālavardhanam upasatsu jātāsu somanāśe upasatkālavardhanam . tatra sarvatra pradhānakāddhānurodhena kālavardhanan . kālavardhane'pi somālābhe pratinidhinā pradhānakālamadhye yāgasamāpanam ityekaḥ pakṣaḥ . bhūḥ svāheti prāyaścittaṃ kṛtvārabdhaṃ prayogaṃ visṛjya somaṃ sampādya punaryāgakaraṇamiti siddhānta pakṣaḥ . 8 sutyāsu naṣṭe some tadalābhe pratinidhiprayogakaraṇameva na tatrāharvṛddhiḥ prayogatyāgoveti siddhāntaḥ . prātaḥsavane some naṣṭe pratinidhidravyamamiṣutya tadrasena pratiduhomiśraṇam (sadyodugdhaṃ payaḥ pratidhuk) . 10 mādhyandine tatra pakvapayomiśraṇam . 11 tṛtīyasavane pūrbavat dadhimiśraṇam . 12 phālgunānāṃ pratinidhitvena grahaṇe śrāyantīyaṃ sāma brahmasāma bhavati vāravantīyañca yajñāyajñīyasthāne . 13 brahmasāma tu tatraviṣaye śrāyantīyaṃ sāma yajñāyajñīyaṃtu yathoktameveti ekamatam . 14 pratinidhinā udavasānīyānta yajñaṃ samāpya tasmāddeśādudavasāya somaṃ sampādya punaryāgaḥ kāryaḥ . 15 punaḥ prayoge punardakṣiṇā . 16 yadyupātte'pi pratinidhau yāgāt prāk somalābhaḥ tadāpratinidhidravyatyāgena yathoktameva somena yajanam pratinidhinimittāni somaśrapaṇādīni na bhavanti . yadā punarahargaṇeṣu mukhyāsambhavāt pratinidhinaivaikamahaḥ kriyate tadā satraprayogaṃ samāpya udavasāya tadevāhaḥ punaḥ prayuñjīran tathā ca ārabdhaṃ phalasādhanaṃ yajña prayujyasamāpyaitat kartabyaṃ nāvāntaramekasyāhnaḥ prayogaḥ ekāheṣu pratinidhāvupātte pratinidhinaiveṣṭvā punaryāgaḥ . 16 sū° 6 a° 8 ka° . 1 dīkṣitānāṃ madhye kasyacit vyādhyādyupatāpe prāyaścittavidhānam . 2 jīvānāmasthatā ityādi mantracatuṣṭayena yā oṣadhīriti sṛktena ca pīḍitaṃ snapayitvānumārjanaṃ kāryam etatsarvaṃ brahmaṇā kāryam . 3 anumārjane mantrabhedāḥ . 4 evamupataptasya karmaṇi kṛte sarveṣāṃ yathāsthānaṃ gatiḥ . 5 tasminnimitte trātāramindramityādyā ṛk tārkṣyakāryaṃsyādyā bhavati . 6 tasmin vaiśvadevasūktādijapaḥ kāryāntarañca . 7 roganivṛttau yathopadiṣṭatayā prakṛtyaiva sarvaṃ kāryam . 7 sṛ° 6 a° 9 ka° . 1 mṛte tasmin atīrthena nirgamayya avabhṛtārthaṃ saṅkalpite deśe mṛtasya pretālaṅkārādikaraṇam . 2 mṛtasya kaśaśmaśrulomanakhavāpanam . 3 uśīreṇānulepanam . 4 nalakṛtamālāparidhāpanam . 5 pretasya dehasthāntrāṇi niḥpurīṣāṇi kṛtvā pṛṣadājyena pūrayitvā punardehe bandhanīyānī tyekamatam . 6 mṛtasya vāsasā veṣṭanaprakāraḥ . 7 tasyaiva vastrasyaikadeśasya pretakriyādhikāriṇā grahaṇam . 8 pratesyāgnīn dvayoraraṇyoḥ samāropya devayajanasya bahirvedipretamānīyāgniṃ mathitvā vihṛtya tatraiva daheyuḥ . 9 anāhitāgneraupāsanarūpeṇā''hāryeṇa dāhaḥ . 10 dīkṣitasya patnīmaraṇe'pi laukikāgninā dāhaḥ . āhitāgnerapi sarvādhāne laukikāgninaiva patnyā dāhaḥ . aupasanāgnisattve tu tena dāha iti bhedaḥ . 11 pretadāhadeśādāgatya pūrvāparībhūtāhaḥsamāpanaṃ yathāvihitaṃ kuryuḥ . 12 dīkṣitadahanottaraṃ śāstrānuvacanābhiṣṭavanasaṃstavaneṣu viśeṣoktiḥ . 13 śmaśānāyatane paritaḥ kartavyabhedaḥ . 14 hotuḥsvasthānāt paścādupaveśanam . 15 tatra adhvaryorupaveśanaprakāraḥ . 16 tatra āyaṃ gaurityādiṣu ṛkṣu upāṃśustutipradarśanam . 17 stavanottaraṃhotuḥ kartavyam . 18 . 19 . tatra yamadṛṣṭāntatayā prehiprehītyādi sūktajapaḥ . 20 anudravaṇāsthisañcane kṛtvā yathāsanamṛtvijāmāsādanam . 21 teṣāṃ bhakṣaṇaprakārādi . 22 dīkṣitasya mṛtyudine uktaprakāraṃ karma samāpya saptadaśastomaṃ trivṛtpavamānakaṃ rathantarapṛṣṭhamagniṣṭomasaṃsthaṃ vṛhadrathantaraṃ dīkṣitamaraṇanimittaṃ satramadhye satriṇaḥ kuryuḥ . 23 ukte ahni samāpte etānyasthīni avabhṛtakāle avabhṛtārthaṃ saṃṅkalpitāsvapmu kumbhena saha kṣipeyuḥ etasya mṛtasya tadahariti vadantaḥ sarve satriṇaḥ kuryuḥ . 24 mṛtasya dāhādārabhya kāryāntaropadeśaḥ . 25 śeṣasamāpane mṛtasya saṃkhyāpūraṇāya tatsannikṛṣṭaṃ dīkṣayitvā satrasamāpanaṃ kuryuḥ 26 gṛhapatau mṛte tadahaḥpravṛttaṃ samāpyāvabhṛthaṃ kṛtvā sadodagdhvā ca satrādutthānaṃ bhavati na punaḥ śeṣasamāpanam . 27 gṛhapaterapi asthisaṃñcaṣādayaḥ pūrveṇatulyāḥ kāryāḥ . 28 ekāheṣu yajamānasya pūrbdhāsane tasya tasya śayanam . 29 mṛtasya gṛhapateḥ vahantīṣu apsu avabhṛtha karma kṛtvā pretasya tatra nikṣepaḥ evamālekhanasya ācā ryasyoktiḥ . 30 āśmarathyamate tasya yajñapātraiḥ sahadāhaḥ . 31 etatpakṣe ayameva avabhṛthonānyaḥ . 6 a° 10 ka° . 1 somayāgasya agniṣṭomo'tyagniṣṭoma ukthyaḥ ṣoḍaśī vājapeyo'tirātro'ptoryāma iti sapta saṃsthāḥ . 2 tāsāṃ madhye yāmupayanti tasyānte yajñapucchaṃ nāma karma kartavyam . 3 yajñapucchasya prakāraḥ . tatra sūktavākapraiṣasya uttamatvam . 5 tatra puroḍāśakaraṇaṃ taddevatā ca . 6 savanīyasya paśoḥpaśupuroḍāśapakṣe avīvṛdhetāṃ puroḍāśairiti vacanamityuktiḥ . 7 savanīyaiḥ kārmabhiḥ indravṛddhiḥ paśupuroḍāśena paśudevatāvṛddhiḥ . 8 śaṃyuvākādūrdhvaṃ hāriyojanaṃ kāryam . 9 hāriyojanasya anuvākyāpraiṣayājyāḥ . 10 ahargaṇeṣu antyeṣvahaḥsu ukte eva yājyānuvākye . 11 ahargaṇeṣvantyebhyo'nyāni, teṣāṃ ca pratīkoktiḥ . 12 sārasvatasatrādiṣu yāni sutyāni sautyāhobhiruttaravanti teṣvantyeṣvanuvākyā . 13 hāriyojane maitrāvaruṇasya anuvaṣaṭkārāt prākatipraiṣanāmakapraiṣakathanam . 14 atirātre te'śvaḥ ityatra te'dyeti prayogaḥ . 15 vakṣyamāṇe śvaḥsutyāmityatra adya sutyāmiti prayogaḥ . 16 āgnīdhraḥ atipraiṣasyāntaṃ śrutvā yajñaḥ śvaḥ mutyāmityādi mantraṃ vadet 6 a° 11 ka° . 1 unnetrāhṛtaṃ drauṇakalaśamiḍāmiva pratigṛhyopahavamiṣṭvā droṇakalaśasthasomamavapaśyet . 2 śastuḥ prāṇabhakṣa mantraḥ harivata ityādi . droṇakalaśasthamomaṃ gṛhītvā mantrābhyāṃ mukhahṛdathamabhimṛśya yena pathā sadohavirdhānaṃ vā gataḥ tena pathā tatra pratinivṛttiḥ . vinisṛptāhutināmakau homau kuryāt tatra homamantrau ca . 3 ṣaḍbhirmantraiḥ āhavanīye ṣaṭṣaṭśakalābhyādhānam . te ca devakṛtasyainasaityādayaḥ sūtroktāḥ ṣaṭ . 4 droṇakalaśāddhānāgṛhītvā paśyeyuḥ tatra mantraḥ āpūryā ityuktiḥ 4 tuṣṇīmavaghrāya tā dhānāḥ antaḥparidhideśe nivapeyuḥ . āhavanīyadeśāt sarve dakṣiṇāvṛtaḥ pratyetyāgnīghrīyaṃ gaccheyuḥ vinisṛptāhutiparyantametat sarvaṃ sarve kuryuḥ . 7 tāṃścamasān gatvā ārdradūrvājātīyāni niṣpīḍya svesve camaseṃ'ntarā prakṣipya sarve camasinaḥ svān svān camasān dūrvādirasayuktān gṛhītvā prokṣitābhiradbhiḥ svaṃ khamātmānaṃ dakṣiṇaiḥ pāṇibhirapradakṣiṇaṃ paryukṣeran . 8 savyai rvā pāṇibhiḥ pradakṣiṇaṃ paryukṣeran . 9 tatra paryukṣaṇe gāthāmantraḥ . 10 pitrāditrayajīvane naitā gāthā pāṭhyāḥ nāpi paryukṣaṇaṃ kuryuḥ tadvarjaṃ sarvaṃ sarve kuryuḥ . 11 avadhrāṇābhimarśanamantrāḥ . 12 sayajamānartvijāṃ parasparasya hasta grahaṇe mantrāḥ 6 a° 12 ka° . 1 patnīsaṃyājaiścaritvāpatnyai vedapradānādi pūrṇapātraniyananāntaṃ karma kṛtvā vedastaraṇaṃ kṛtvā'kṛtvā vā prāyaścittāni juhūyāt . 2 pañcabhaktikasya sāmnonidhanarūpāmantyāṃ bhaktiṃ kṛtvā sarve'vabhṛthaṃ kuryuḥ . 3 jale kriyamāṇā iṣṭiravabhṛtheṣṭiḥ . tayā caraṇam . 45 atra viśeṣāḥ . asyāmiṣṭau prayājādyanuyājāntā nāsyāmiḍā na barhiṣmantau prayājānuyājāvapsu mantau tau ca gāyatrau . 6 tatra vāruṇaṃ haniḥ havirdoṣe sati yāgāvasare havirevotpādya yaṣṭavyam . 7 sviṣṭikṛdyāge agnīvaruṇau devate ava te hoḍovaruṇa namobhiriti dve ṛcau tatra sādhanam . atra ca nigadābhāvāt agnīvaruṇāvādiśya sa tvaṃna ityṛcā yaṣṭavyam . 8 asyāmiṣṭau namovaruṇāya iti mantreṇa dakṣiṇānpādānudake nidadhyuḥ . 9 tatra ācamane mantratrayam . 10 ācamanaprakāraḥ . 11 śaucāṅgamācamanaṃ kṛtvā snānāṅgamācamanaṃ kṛtvā āsnāyuḥ tatra mantrāḥ . 12 adīkṣitānāmuktamantrairāplāvanaṃ vā'bhyukṣaṇaṃ vā . 13 unnetā svaśāsvoktavidhinā sarvānudakadāduttārayet . 14 unne trā unnīyamānāḥ unnetarityādi mantraṃ japeyuḥ . 15 udakāduttīrya udvayaṃ tamasa ityādi mantraṃ japeyuḥ . 16 ita ūrdhaṃ saṃsthājapaparyantaṃ hṛdayaśūlena samānaṃ tathā ca anavekṣamāṇāḥ ityādayaḥ samidādhānāntāḥ sarvaiḥ kāryāḥ . 17 apavṛttakarmāṇaḥ saṃsthājapaṃ kuryuḥ 17 sū° 6 a° 13 ka° . 1 gārhapatye udayanīyayā caraṇam . 2 sā ca prāyaṇīyayā tulyā . 3 sarvasāmye'pi ayaṃ viśeṣaḥ . tatra catasra ājyahaviṣodevatā aditiḥ pañcamī caruhatiḥ pathyā svastistatra prathamā iha caturthī bhavatīti . 4 yājyānuvākye ca viparīte tatra yā yājyā sā iha anuvākyā . tatrānuvākyā iha yājyā . 5 prāyaṇīyāyāḥ kartāra evātra kartāraḥ . 6 saṃyājyāyā aikarūpyaṃ na yājyātvena vaiparītyam . 7 udayanīyāyāṃ samāptāyāṃ maitrāvaruṇadaivato'nūbandhyaḥ paśuḥ . 8 sadasi āsīnairhotrādibhiḥ paśuḥ kāryaḥ sa ca vāruṇīya ityeke 9 uttaravedisamīpe āsīnaistaiḥ kārya ityeke . 10 tatra naimittikaḥ karmabhedaḥ . anūvandhyyapaśorvapāyāṃ hutāyāṃ yadyekādaśinyagrataḥ kṛtā tadā'gniṣomāyīyeṇa sañcareṇa gatvā gārhapatye tvāṣṭreṇa paśunā caraṇam . 11 tvāṣṭrapaśukaraṇaprakāraḥ . tvāṣṭraṃ paśuṃ yūpāñjanādikṛtvā utsṛjet ityekaḥ pakṣaḥ . 12 yadi adhvaryava ājyena taṃ paśuyāgaṃ samāpayeyuḥ tadā hotāpi tathā kuryāt 13 ājyena samāpane aneke pakṣāḥ . brāhmaṇoktadiśāvedyāḥ . 14 ājyena karaṇapakṣe paśuvat śabdaprayogaḥ . 15 yadyatra deṣikā havīṃṣi anunirvapeyuḥ dhātā'numatiḥ rākā sinīvālī kuhūriti pañca devatāḥ . 16 tatra dhāturupasthāne mantrabhedaḥ . 17 eṣāñca pañcānāṃ devya iti saṃjñā . devītvapakṣe sūryaḥ dyauḥ ūṣā gauḥ pṛthivīti pañca devatāḥ . 18 tatra sūryasya cāturmāsyebhyo yājyānuvākyegrāhye . 19 anubandhyapaśudravyasyālābhe maitrāvaruṇīyā payasyā kartavyāḥ . 20 sā ca ājyabhāgādiḥ vājināntā kāryā . 21 karmiṇo vājinaṃ bhakṣayeyuḥ . satraviṣaye sarve bhakṣayeyuḥ . 23 udavasanīyayā caraṇaṃ tatkaraṇaprakāraḥ . 24 prakṛtena jyotiṣṭomākhyena somena yajamānadakṣiṇīyayā dīkṣāṃ praviṣṭaḥ sa someneṣṭvā avabhṛtheṣṭau dīkṣonmocanaṃ kṛtvā tasmādutthita evānūbandhyāntaṃ prayogaṃ samāpya tadante'gnīnaraṇyoḥ samāropya udagdevayajanāt yo deśastasminnagnīnmathitvodavasānīyayā yajate ityeko'rthaḥ . aparastu yadi sarve dīkṣitāḥ syuḥ satrañceti dīkṣitā utyitā iti pāṭhaḥ kartavyaḥ samāsapāṭhe'rthasya durgamatvāt yadi sarve dīkṣitāḥ syustadā pūrvavadevānūbandhyāntaṃ karmakṛtvā sarve svān svānāgnīn sve sve cāraṇīṣu pṛthak pṛthak samāropya pūrbavanmathitvā pṛthagevodavasānīyayā yajeranniti viśeṣato'rthaḥ . seyamudavasānīyā evaṃrūpā bhavati . punarādhāne yāmnātā iṣṭistadrūpā . sā ca avikṛtā avibhaktājya bhāgavikārā upāṃśutvarahitā kevalamagnidevatā . 6 a° 24 ka0
     ithaṃ pūrvārdhasya ṣaṣṭādhyāyīrūpasya pratisūtramabhidheyārthā darśitāḥ uttarārdhamapi ṣaḍadhyāyīrūpam bāhulyabhayāt tatratyapratisūtrapratipādyārthā na darśitā mūlagranthe dṛśyāḥ . saṃkṣepeṇāyamarthastatratyaḥ . saptamāṣṭamādhyāyayoḥ satrādhikāreṇa itikartavyatādidarśanam . navame ahīnekāhādhikāreṇa iti kartavyatākalāpaḥ . daśame rātrisatravivaraṇam . ekādaśe kāmanā viśeṣeṇa tadācaraṇam gavāmayanacaraṇañca . dvādaśegavāyamanasyaiva dinasaṅkalanādi . prāgasya caturadhyāyātmakatvoktiḥ prāmādikī .
     tadīyagṛhyasūtre pratipādyaviṣayā stāvadabhidhoyante . tatra prathamādhyāye . sthālīpākādyu pākarmāntāni karmāṇi . 1 gṛhyavyākhyānapratijñā . 2 pākayajñaprakāraḥ . 3 pākayajñaprakārasya traividhyopadeśaḥ . 4 etānyapi karmāṇi nityāni śrautaistulyāni āhitāgnerapītyuktiḥ . 5 pākayajñānāmarthavādarūpaṃ brāhmaṇam . 1 a° 1 ka° . 1 sāyamprātaḥpakvahaviṣyahomaḥ . 2 devayajñaḥ . 3 svāhākāreṇa baliharaṇam . 4 balipradānārhadevatānirṇayaḥ . 5 dikṣu devatābhyo devatāpuruṣebhyo baliharaṇam . 6 madhye brahmaṇe brahmapuruṣebhyaśca baliharaṇam . 7 madhye viśvebhyo devebhyo baliharaṇam . 8 madhye, divase, divācāribhyo bhūtebhyo baliharaṇam . 9 rātrau, naktañcāribhyo bhūtebhyo baliharaṇam . 10 sarvaśeṣe rakṣobhyo baliharaṇam . 11 pitṛyajñe prācīnāvītī anyatra ninayādiṣu dakṣiṇāvītītyuktiḥ . 1 a° 2 ka° . 1 vakṣāmāṇakarmaṇāṃ homavidhiḥ . 2 pavitrābhyāmājyasyotpavanam . 3 pavitralakṣaṇotpavanayornirṇayaḥ . ājyahomeṣu paristaraṇaṃ kāryaṃ vā na reti nirṇayaḥ . 5 pākayajñeṣu ājyabhāgau kāryau vā na veti nirṇayaḥ . 6 dhanvantariyajñaṃ śūlagavañca varjayitvā sarveṣu pākayajñeṣu brahmā kāryo vā naveti nirṇayaḥ . 7 anādeśe nāmadheyena homaḥ . 8 anādeśe devatānirṇayaḥ . 9 ekabarhirādiyajñāḥ samānakālikāḥ . 10 pūrvoktasya pramāṇārthaṃ yajñagāthodāharaṇam . 1 a° 3 ka° . 1 caulakarmādīnāṃ kālavidhiḥ . 2 eke ācāryāḥ sarvasmin kāle vivāhamicchanti . 3 ājyahomaḥ . 4 ṛgāhutayovyāhṛtyāhutayaśca . 5 ubhayāhutisamuccayapakṣaḥ . eke anādeśāhutimicchantītyuktiḥ . 7 teṣāmāhutayaḥ . 1 a° 4 ka° . 1 vaṃśaparīkṣā . 2 varaguṇakathanam . 3 kanyāguṇakathanam . 4 parīkṣāntaram . 5 kṣetrādyaṣṭamṛtpiṇḍaiḥ parīkṣā . 6 piṇḍānāṃ mṛdviśeṣakathanam . 1 a° 5 ka° . 1 brāhmādyavidhavivāhoktiḥ . 1 a° 6 ka° . 1 vivāhe deśadharmagrāmadharmakuladharmāṇāṃ kartavyatā . 2 janapadādidharmasya sarvatra samānatvamityuktiḥ . 3 pāṇigrahaṇavidhiḥ . putrakāminā aṅguṣṭhasya grahaṇam . 4 duhitṛkāminā aṅgulergrahaṇam . 5 ubhayakāmināṃ aṅguṣṭhāṅgulisahitahastasya grahaṇam . 6 agnyudakakumbhapradakṣiṇe vadhūjapyamantraḥ . 7 aśmārohaṇe ācāryajapyamantraḥ . 8 lājahomaprakāraḥ . bhrātrādirdvirlājānāvapatītyuktiḥ . 9 varojāmadagnyaścet trirlājānāvapati . 10 lājeṣu haviravadhāraṇam . 11 varakartṛkamavadānam . 12 avadānasya sarvatrātideśaḥ . 13 varakartṝkahomamantrāḥ . 14 amantrakaṃ śūrpapuṭena vadhūkartṛkaṃ lājadānam . 15 eke lājānopya paścātpariṇayamāhurityuktiḥ . 16 śikhāvimocanam . 17 dakṣiṇaśikhā vimocanam . 18 uttaraśikhāvimocanam . 19 sapta padīnamanam . 20 ubhayoḥ śirasi udakumbhasecanam . 21 grāmāntaragamane antarā vasatiḥ . 12 dhruvārundhatyādiṃ dṛṣṭvā vāgvisarjanam . 1 a° 7 ka° . 1 yānārohaṇamantraḥ . 2 nāvārohaṇamantraḥ . 3 udakāduttāraṇamantraḥ . 4 vadhūryadi roditi tadā ṛgviśeṣaṃ japet . 5 vivāhāgniṃ gṛhītvā gantavyam . 6 deśavṛkṣacatuṣpathādau japyamantraḥ . 7 pathikā īkṣakāḥ santi cet tadīkṣaṇamantraḥ . 8 gṛhapraveśamantraḥ . 9 upaveśanadadhiprāśanahṛdayāñjanādayaḥ . 10 vivāhāvadhi brahmacaryadhāraṇādiḥ . 11 trirātraṃ dvādaśarātraṃ vā brahmacaryadhāraṇam . 12 saṃvatsaraṃ vā brahmacaryadhāraṇam . 13 vratānantaraṃ vadhūvastradānam . 14 brāhmaṇebhyo'nnadānam . 15 svastivācanam . 1 a° 8 ka° . 1 pāṇigrahaṇaprabhṛtigṛhyāgniparicaraṇam . 2 agnau naṣṭe prāyaścittaṃ kṛtvā punaragniparigrahaṇam . 3 eke agnyupaśāntau patnyā upavāsaṃ vadantītyuktiḥ . 4 tadagniparigrahaṇaṃ agnihotravidhānenetyuktiḥ . 5 homādikālavyavasthā . 6 homadravyāṇi . 7 uktadravyābhāve dravyāntarapratinidhiḥ . 8 sāyamprātarhomaḥ . 1 a° 9 ka° . pārvaṇasthālīpākaḥ . 2 bhojananiyamaḥ . 3 idhmabarhiṣorvandhanam . 4 taddevatā . 5 kāmyadevatā . 6 śūrpamuṣṭinirvapaṇam . 7 śūrpamuṣṭiprokṣaṇam . 8 avaghātaprakṣālanenānekatra śrapaṇāni . 9 ekatra śrapaṇaṃ vā . 10 nānāśrapaṇaprakāraḥ . 11 ekatra śrapaṇaprakāraḥ . 12 ājyotpavanādiḥ . 13 āghārājyabhāgau sviṣṭikṛddhomaśca . 14 āgneyādihomaḥ . 15 ājyabhāgayoryajñacakṣurūpatvam . 16 yajñapuruṣasya upaveśananiyamaḥ . 17 agneruttarapūrbadeśe homaḥ . 1 8 haviḥsthāpanadeśaḥ . 19 paścādvartihomanirṇayaḥ . 20 sviṣṭikṛddhomaniyamaḥ . 21 sviṣṭakṛddhome haviḥśeṣābhāvaḥ . 22 sviṣṭikṛddhomamantraḥ . 23 pūrṇapātraninayanam . 24 pūrṇapātraninayanakālaḥ . 25 pākayajñatantram . 26 dakṣiṇādānam . 1 a° 10 ka° . 1 paśukalpaḥ . 2 praśūpasmarśanam . 3 paśuprokṣaṇam . 4 paśuninayanam . 5 mantravarjam paśuninayanam . 6 ulmūkāharaṇam . 7 śāmitroktiḥ . 8 paśvanvārambhaṇam . anvārambhe kartṛkathanam . 10 vapāhomaḥ . 11 sthālīpākaśrapaṇam . 12 paśvavadānaṃ sthālīpākahomaśca . 13 avadānasahitahomo vā . 14 pratyekāvadāne dvirdviravadānam . 15 tūṣṇīṃ hṛdayaśūlācaraṇam . 1 a° 11 ka° . 1 caityayajñe sviṣṭikṛtaḥ prāk baliharaṇam . 2 videśasthacaityapakṣe palāśadūtena baliharaṇam . 3 bhayasambhāvanāyāṃ dūtāya śastradānam . 4 nadyantarā cet plavadānam . 5 dhanvantaricaityaścetpurohitāya baliharaṇam . 1 a° 12 ka° . 1 puṃsavanam, anavalobhanañca . 2 tṛtīyamāse puṣyanakṣatre upoṣya tulyavarṇāvatsāyāgordadhimātrayā prāśanam . 3 praśnavacanam . 4 triḥprāśanam . 5 dūrvārasasya nāsikāyāṃ secanam . 6 nastastaddharaṇam . 7 hṛdayasparśamantraḥ . 1 a° 1 3 ka° . 1 sīmantonnayanaṃ karma . 2 tasya kālanirṇayaḥ . 3 homamantraḥ . 4 sīmantavyūhanam . 5 caturdhā vyūhanam . 6 vīṇāgādhakapreṣaṇam . 7 geyagāthākathanam . 8 brāhmaṇyo yadbrūyustadācaraṇam . 9 dakṣiṇādānam . 1 a° 14 ka° . 1 jātakarma . 2 medhājananajapaḥ . 3 aṃsasparśanam . 4 nāmakaraṇam . 5 nāmalakṣaṇam . 6 caturakṣaraṃ vā nāma . 7 nāmni kāmanābhedenākṣaranirṇayaḥ . 8 puṃnāmadheyāni yugmākṣarāṇi . 9 strīnāmadheyāni ayugmākṣarāṇi . 10 yena nāmnā upanītaḥ tenābhivādanaṃ kuryāt . 11 mūrdhāvaghrāṇe mantrajapaḥ . 12 kumāryā amantrakaṃ karma . 1 a° 15 ka° . 1 annaprāśanam . 2 ajamāṃsānnāśanam . 3 tittirimāṃsānnāśanam . 4 ghṛtaudanānnāśanam . 5 annāśanamantraḥ . 6 kumāryā amantrakam . 1 a° 16 ka° 1 caulaṃ karma . 2 pūrṇāpātrādhānam . 3 kumārāvasthānaṃ dravyāsādanañca . 4 kuśapiñjūlahastakumārapitravasthānam . 5 brahmā vā kuśapiñjūlāni dhārayet . 6 apāṃ ninayanamantraḥ . 7 śiraundanamantraḥ . 8 kuśapiñjūlanidhānamantraḥ . 9 teṣu tāmrakṣurasthāpanamantraḥ . 10 keśacchedanamantraḥ . 11 keśasthāpanam . 12 dvitīyasya tṛtīyasya mantrau . 13 caturthasya mantraḥ . 14 evamuttaratastrirvāram . 15 kṣuradhāraśodhanamantraḥ . 16 nāpitānuśāsanam . 17 keśasanniveśakaraṇam . 18 kumāryā amantrakam . 1 a° 17 1 godānaṃ karma . 2 tatra kālanirṇayaḥ . 3 mantre keśaśabdeṣu śmaśruśabdakaraṇam . 4 śmaśruvapanam . 5 kṣuradhāraśodhane viśeṣamantraḥ . 6 nāpitānuśāsanam . 7 ācāryāya dānaprārthanā . 8 gomithunadakṣiṇādānam . 9 saṃvatsaravratācaraṇādeśaḥ . 1 a° 18 ka° . 1 upanayanam . aṣṭame varṣe brāhmaṇasya . 2 garbhāṣṭame varṣe vā . 3 ekādaśe varṣe kṣatriyasya . 4 dvādaśe vaiśyasya . 5 ā ṣoḍaśāt brāhmaṇasya nātītaḥ kālaḥ . 6 ā dvāviṃśāt kṣatriyasya, ā caturviṃśāt vaiśyasya . 7 ata ūrdhvam acīrṇaprāyaścittān nādhyāpayet . 8 saṃvītacarmanirṇayaḥ . 9 paridheyavāsonirṇayaḥ . 10 mekhalāvikāraḥ . 11 jātibhede mekhalānirṇayaḥ . 12 daṇḍādhikāraḥ . 13 jātibhede daṇḍanirṇayo daṇḍaparimāṇañca . 1 aṃ° 19 ka° . 1 sarve daṇḍāḥ sarveṣāṃ vā bhavanti . 2 ācāryāntike upaveśananirṇayaḥ . 3 brahmacāriṇa upaveśananirṇayaḥ . 5 sāṅguṣṭhāpāṇigrahaṇam . 5 pāṇignahaṇamantraḥ . 6 ādityāvekṣaṇam . 7 tatra japyamantraḥ . 8 pradakṣiṇāvartanam . hṛdayasparśanam . 10 amantrakaṃ samidādhānam . 1 a° 20 ka° . 1 ekamate mantreṇa samidādhānam . 2 mukhamārjanam . 3 tejasā mārjanam . 4 sāvitryupadeśaprārthanā . 5 sāvitryupadeśaḥ . 6 sāvitrīvācanam . 7 brahmacāriṇo hṛdayadeśe ūrdhvāṅgulisthāpanaṃ mantraśca . 1 a° 21 ka° . 1 brahmacaryādeśaḥ . 2 brahmacaryādeśamantraḥ . 3 vedabrahmacaryakālanirṇayaḥ . 5 vedagrahāṇāntaṃ vā brahmacaryaṃ bhavati . 5 bhikṣākālanirṇayaḥ . 6 sabhidādhānakālanirṇayaḥ . 7 prathamabhikṣānirṇayaḥ . 8 bhikṣāmantraḥ . 9 bhaikṣyamāhṛtyācāryāya nivedanam . 10 pākayajñaḥ . 11 āghārājyabhāgāntahomamantraḥ . 12 sāvitryā dvitīyam . 13 mahānāmnyādihomaḥ . 14 ṛṣibhyastṛtīyam . 15 sauviṣṭikṛtaṃ caturtham . 16 vedasamāptivācanam . 17 brahmacaryavratadhāraṇam . 18 medhājananam . 19 udakambhābhiṣekavācanam . 20 vratādeśaśeṣaḥ . 21 anupetasya vidhiviśeṣaḥ . 22 upetasya vidhiḥ . 2 3 kṛtamakṛtañca . 24 godānamanūktam . 25 kālo'niruktaḥ . 26 prāyaścittārthe sāvitryantaram . 1 a° 22 ka° . 1 ṛtviglakṣaṇam . 2 eke yuvānaṃ vadanti . 3 varaṇanirṇayaḥ . 4 varaṇaviśeṣanirṇayaḥ . 5 sadasyavaraṇam . 6 varaṇaviśeṣaḥ . 7 hotṛvaraṇamantraḥ . 8 brahmavaraṇamantraḥ . 9 adhvaryvādivaraṇamantraḥ . 10 hotṛpratijñā . 11 brahmapratijñā . 12 aparapratijñā japyamantraśca . 13 yājyalakṣaṇam . 14 . 15 . 16 . 17 . 18 āyājya nirṇayaḥ . 19 somapravākapraśnaḥ . 20 kalyāṇaiḥ saha saṃprayogaḥ . 21 tatra niṣiddhāni . 22 ājyāhutihomaḥ . 23 anāhitāgnigṛhyaśeṣaḥ . 1 a° 23 ka° 1 ṛtvije madhuparkāharaṇam . 2 evaṃ gṛhāgatāya snātakāya, vivāhārthine . 3 rājñe upasthitāya . 4 ācāryaśvaśura pitṛvya mātulebhyaḥ . 5 madhuparkasvarūpanirṇayaḥ . 6 sadhvalābhe ghṛtadravyapratinidhiḥ . 7 āsanapādyārghācasanīyāni gāñca tristrirvedayet . 8 āsanagrahaṇe mantraprakārau . 9 pādaprakṣālananirṇayaḥ . 10 vāmapādādiprakṣālanam . 11 arghyagrahaṇam . 12 arghya grahaṇamantraḥ . 13 madhuparkekṣaṇamantraḥ . 14 madhuparkagrahaṇādimantrāḥ . 15 triruddharaṇam . 16 madhuparkabhojanam . 17 sarvabhakṣaṇaniṣedhaḥ . 18 tṛptiniṣedhaḥ . 19 avaśiṣṭamadhuparkaprakṣepaḥ . 20 sarvabhakṣaṇaṃ vā . 21 ācamanam . 22 dvitīyācamanam . 23 ācāntodakāya godānam . 24 ālambhanapakṣe japo'nujñā ca . 25 utsargapakṣe utsargamantraḥ . 26 madhuparkāṅgaṃ bhojanamamāṃsaṃ na bhavati . 1 a° 24 ka° .
     2 adhyāye . 1 śravaṇākarmakālaḥ . 2 saktukalaśadarvīsthāpanam . 3 divākṣatadānādi . 4 astamite sthālīpākahomaḥ . 5 avasthānanirṇayaḥ . 6 puroḍāśoparihomaḥ . 7 dhānāñjalihomaḥ . 8 hutaśeṣasya pratipattiḥ 9 sarpabaliharaṇam . 10 pradakṣiṇopaveśane paridānamantraśca . 11 amātyāya paridānam . 12 paridānāntaram . 13 balimātmānaṃ cāntarā na vyaveyuranye . 14 sāyamprātarbaliharaṇam . 15 prakārāntarabaliharaṇam . 2 a° 1 ka° āśvayujyām āśvayujīkarma . 2 sthālīpākahomaḥ . 3 pṛṣātakahomaḥ . 4 āhitāgreḥ āgrahayaṇantretāyāṃ sthālīpākaśca . 5 anāhitāgnerlaukike'gnau2 a° 2 ka° . mārga śīrṣyāṃ caturdaśyām pratyavarohaṇakarma . 2 paurṇamāsyāṃ vā . 3 pāyasahomamantrau . 4 sviṣṭikṛnniṣedhaḥ . 5 dhyānaṃ tanmantraśca . 6 punarjapyamantraḥ . 7 amātyapraveśaḥ . vṛddhavṛddhatara praveśaḥ . 9 mantravido mantrajapaḥ . 10 utthāya trirjapyamantraḥ . 11 tridiṅmukhānāṃ japabrāhmaṇabhojanasvastyayanāni, caturthajapyamantraśca 12 svastyayanavācanam . 2 a° 3 ka° . 1 aṣṭakākarmakālaḥ . 2 ekasyām aṣṭamyāṃ vā . 3 pūrbadivase saptamyāṃ pitṛbhyo dānam . 4 tatra odanakṛṣarapāyasānāṃ śrapaṇam . 5 catuḥśarāvaparimitadhānyaṃ piṣṭvā pūpaśrapaṇam . 6 mantrā ṣṭakairhomaḥ, yāvadbhiḥ kāmayeta tāvadbhirvā . 7 paradine aṣṭamyām aṣṭakā, paśunā sthālīpākena vā . 8 anuḍuho yavasamāharedvā . 9 trayāṇāmapyasambhave agninā kakṣaṃ dahet . 10 yavasadāne kakṣadāhe manasā dhyānam . 11 caturṇāmekasyāpyanuṣṭhāne nānaṣṭakaḥ syāt . 12 devatāvikalpapradarśanam . 13 vapāhomamantraḥ . 14 sapta homamantrāḥ . 15 sviṣṭikṛti aṣṭamahomaḥ . 16 brāhmaṇabhojanottaraṃ svastyayanavācanam . 2 a° 4 ka° . 1 ānvaṣṭakyaṃ taduttaranavasyāṃ kāryam . 2 māṃsakalpādi . 3 piṇḍapitṛyajñakalpatvapradarśanam . 4 pitṛbhyaḥ madhumanthavarjaṃ piṇḍaniparaṇam . 5 mātṛpitāmahīprapitāmahībhyaḥ surācamena piṇḍaniparaṇam . 6 avaṭasaṃkhyānirṇayaḥ . 7 pitrādipiṇḍasthānam . 8 mātrādipiṇḍasthānam . 9 bhrādrāparapakṣīyasaptamyādidinatraye kartavye sādhyāvarṣe uktadharmāti deśaḥ . 10 kṛṣṇapakṣe ayugmāsu tithiṣu ānvaṣṭakyavat . māsi māsi pitṛbhya eva śrāddhaṃ kartavyaṃ na mātrādibhyaḥ . 11 ānvaṣṭakye navāvarān bhojayet . 12 aśaktau sapta pañca trīn ekaṃ vā . 13 vṛddhikarmaṇi pūrtakarmaṇi ca yugmān bhojayet . 14 itaratra yugmabrāhmaṇabhojanam tilasthāne yavadānañca . 2 a° 5 ka° . 1 rathārohaṇāt pūrvaṃ tatsparśanamantraḥ . 2 akṣasparśanamantraḥ . 3 ārohaṇakramastanmantraśca . 4 raśmisparśanamantraḥ . 5 gamanapravartamāneṣu ratheṣu japyamantraḥ . 6 śakaṭādyārohaṇe'pi tasya japaḥ . 7 śakaṭādyaṅgasparśanamantraḥ . 8 nāvārohaṇamantraḥ . 9 navarathe viśeṣaḥ . 10 kuṭumbopayogidravyāharaṇam . 11 gṛhasamīpāgamanam . 12 rathāvarohaṇamantraḥ . 13 navarathāvarohaṇamantraḥ . 14 tatra japyamantraḥ . 15 tatra punarjapyamantraḥ . 2 a° 6 ka° . 1 vāstuparīkṣā . 2 bhūmilakṣaṇam . 3 mūmeraparalakṣaṇam . 4 bhūmeranyalakṣaṇañca . 5 virūḍhaduṣṭavṛkṣotpāṭanam . 6 mūmeruccanimnatānirṇayaḥ . 7 bhojanagṛhasyānanirṇayaḥ . 8 tatphalam . 9 sabhāgṛhasthānanirṇayaḥ . 10 tatphalam . 11 tadaparasthānanirṇayaḥ 2 a° 7 ka° . 1 vāstuparīkṣaṇa kramaḥ . 2 tatra khātakhananaṃ tatpūraṇañca . 3 praśastamadhyamagarhitavāstunirṇayaḥ . 4 astamite'rke jalaistatpūraṇam . praśastamadhyamagarhitanirṇayaḥ . 6 brāhmaṇavāstunirṇathaḥ . 7 kṣatriyavāstunirṇayaḥ . 8 vaiśyavāstunirṇayaḥ . 9 bahuhalaiḥ vāstukarṣaṇam . 10 samacatuṣkoṇaṃ dīrghaṃ vā . 11 vāstuprokṣaṇam . 12 avicchinnadhārayā prokṣaṇe mantraḥ . 13 avāntaragṛhaprabhedanirṇayaḥ . 14 sthūṇānāṃ garteṣu viśeṣavidhiḥ . 15 madhyamasthūṇāgarteviśeṣaḥ . 16 madhyamasthūṇāgarte mantraḥ . 2 a° 8 ka° . 1 vaṃśādhānānumantraṇam . 2 varśādhānamantraḥ . 3 maṇikapratiṣṭhāpanam . 4 tanmantrāntaravidhānam . 5 maṇikasecanamantraḥ . 6 vāstudoṣaśamanam . 7 tatprokṣaṇam . 8 avicchinnajaladhārādānam . 9 sthālīpākaśrapaṇādi śivavācanañca . 2 a° 9 ka° . 1 gṛhaprapadanam . 2 vījavadgṛhaprapadanam . 3 tatkālanirṇayaḥ . 4 tatra homakarma . 5 anumantraṇam . 6 āyatīnāṃ gavāmanumantraṇe mantraḥ . 7 eke anyasūktamicchanti . 8 ayātīnāṃ gavābhanumantraṇe . 2 a° 10 ka0
     tṛtīyādhyāye pañcayajñādisannāhāntāni karmāṇi . 1 pañcayajñapratijñā . 2 pañcānāṃ nāmakathanam . 3 pañcānāṃ svarūpakathanam . 4 teṣāmaharahaḥkartavyatā . 3 a° 1 ka° . 1 svādhyāyavidhiḥ . 2 svādhyāyādhyayananiyamaḥ . 3 oṃpūrvā vyāhṛtoḥ samastā brūyāt . 4 sāvitryadhyayananiyamaḥ . 3 a° 2 ka° . 1 svādhyāyakramaḥ . 2 adhyayane daivāhutinirṇayaḥ . 3 adhyayane paitrāhutinirṇayaḥ . 4 adhyayane kālāvadhinirṇayaḥ . 2 a° 3 ka° . 1 devatarpaṇam . 2 ṛṣitarpaṇam . 3 prāconāvītī . 4 ācāryatarpaṇam . 5 pitṛtarpaṇam . dakṣiṇāvītī . 6 tithiviśeṣādau niṣedhavacanaṃ nityasvādhyāyasyaiva, na brahmayajñasya . 7 brahmayajñānadhyāyaḥ 3 a° 4 ka° . 1 adhyayanaprārambhaḥ . 3 adhyayanakālanirṇayaḥ . 3 tatra kālā'ntaram . 4 ājyabhāgāhutiḥ . 5 dadhisaktuhomaḥ . 7 homamantraḥ . 7 tatrānye dvyṛcā mantrāḥ . 8 ekomantraḥ . 9 tatrāparomantraḥ . 10 devatāhomādimārjanam . 11 japaniyamaḥ . 12 vyāhṛtisāvitrījapovedārambhaśca . 13 utsargavidhiḥ . 14 adhyayanakālanirdeśaḥ . 15 brahmacāridharmayukto'dhīyīta . 16 brahmacāriṇāmapi adhyayanam . 17 samāvṛttojāyāṃ gacchedityeke . 18 prajotpattyarthaṃ jāyāgamanamapare . 19 upākaraṇakarma . 20 mādhyāṃ paurṇamāsyāṃ tatkaraṇam . 21 tatra sāvitryāditarpaṇam . 12 ācāryāditarpaṇam . 23 tataḥ ṣaṇmāsottaramutsarjanakarma . 3 a° 5 ka° . 1 kāmyakarmasthāne pākayajñaḥ . puroḍāśasthāne caruḥ . 3 kāmaprāptiphalam . 4 naimittikahomaḥ . 5 homamantraḥ . 6 aśubhasvapnadarśane upasthānamantraḥ . 7 tatra mantrāntaram . 8 jṛmbhaṇādau japyamantraḥ . 9 agamanīyagamanādau ājyahomaḥ . 10 tatra samidādhānaṃ vā . 11 tatra mantrajapo vā . 3 a° 6 ka° . 1 abhyudite'rke svapataḥprāyaṣṭittam 2 tatra bhantracatuṣṭayam . abhinirmuktasya prāyaścittahomaḥ . 3 sandhyopāsanam . 4 tatra sāyaṅkāle kartavyabhedaḥ . 5 tatra prātarniyamabhedaḥ . 6 tatra kālanirṇayaḥ . 7 kapotapāte homajapau . 8 arthārthaṃ gacchato homajapau . 9 naṣṭaṃ vastu labdhumicchato homajapau . 10 mahāntamadhvānaṃ gamiṣyato homajapau . 3 a° 7 ka° . 1 samāvartanam . tatra ācāryāya ātmane vā ekādaśadravyāharaṇam . 2 ubhayoddeśyadravyālābhe ācāyyāyaiva dānam . 3 samidāharaṇaniyamaḥ . 4 kāmanāviśeṣe saminnirṇayaḥ . 5 ubhayakāmasyārdraśuṣkā samit . 6 samidādhānādi godānam . 7 mantrān ātmavācakān kuryāt . 8 karañconmamardanam . 9 snānāñjanavidhiḥ . 10 kuṇḍalabandhanam . 11 anulepanavidhiḥ . 12 sragbandhanam . 13 trānyavidhiḥ . 14 chatrādānam . 15 vaiṇavadaṇḍādānam . 16 maṇyuṣṇīṣasamidhādānam . 3 a° 8 ka° .
     tṛtīye 1 upadeśamantraḥ . 2 pratyṛcaṃ samidāghānam . 3 madhuparkeṇa pūjanam . 4 anujñāte samāvartanasnānam . 5 vrataviśeṣaḥ . 6 niṣedhaviśeṣaḥ . 7 niṣedhāntaram . 8 snātakasya māhātmyam . 3 a° 9 ka° . 1 gurave nāmakathanam . 2 upaveśanānujñā . 3 uccairnāmakathanam . 4 upāṃśukathane mantraḥ . 5 śiṣyasya upāṃśukathane mantraḥ . 6 ācāryajapyamantraḥ . 7 japāntaram anumantraṇañca . 8 tatpraśaṃsā . 9 pakṣiṇām amanojñā vācaḥ śrutvā japyamantraḥ . 10 mṛgasyāmanojñā vācaḥ śrutvā japyamantraḥ . 11 bhayaprāptau japyamantraḥ . 3 a° 10 ka° . 1 sarvābhyodigbhyo bhayaprāptau japyamantrohomaśca . 2 tatra japyamantraḥ sūktaviśeṣaśca . 3 a° 11 ka° . 1 rājasannāhanam . 2 tatra japyamantraḥ . 3 rājñe kavacadānemantraḥ . 3 dhanurdāne mantraḥ . 5 rājñojapyamantraḥ . 6 svīyajapyamantraḥ . 7 iṣudhidāne mantraḥ . 8 radhagamane japyamantraḥ . 9 aśvānumantraṇam . 10 iṣūnavekṣamāṇasya japyamantraḥ . 11 saṃnahyamānarājajapyamantraḥ . 12 mārathināropyamāṇe nṛpe japyamantraḥ . 13 rājekṣaṇamantraḥ . 14 sauparṇamantraḥ . 15 anukrameṇa rathagamanam . 16 yuddhapradeśanirṇayaḥ . 17 dundubhivādane mantraḥ . 18 vāṇatyāgamantraḥ . 19 yudhyamāne rājani purohitajapyamantraḥ . 20 tatrapunarmantraḥ . 3 a° 12 ka0
     caturthādhyāye . āhitāgneḥ pīḍāpraśamanādiśantātīyajapāntāni karmāṇi . 1 vyādhipīḍitasyāhitāgreḥ kartavyam . 2 grāmakāmatve pramāṇam . 3 grāme vāstavyatve pramāṇam . 4 agadaḥ somādibhiriṣṭvā grāmaṃ praviśet . 5 aniṣṭvā vā grāmaṃ praviśet . 6 mṛtasyāhitāgneścitābhūmikhananam . 7 khātasya nimnoccatānirṇayaḥ . 8 khātasya āyāmanirṇayaḥ . 9 khātasya vistṛtiniyamaḥ . 10 khātasya adhonirṇayaḥ . 11 śmaśānadeśanirūpaṇam . 12 tatsthānasya bahulauṣadhikatvam . 13 kaṇṭakivṛkṣādyudvāsanam . 14 dahanalakṣaṇaśmaśānasya viśeṣavidhiḥ . 15 pretasya keśādivapanam . 16 barhirājyādisaṃsthāpanam . 17 pṛṣadājyanayanam . 4 a° 1 ka° . 1 agniyajñapātrādinayanam . 2 pretanayanakartṛnirṇayaḥ . 3 śakaṭādinā pretanayanamityeke . 4 anustaraṇīpaśustrīnayanam . 5 anustaraṇīṃ gāmāhureke kṛṣṇām ekavarṇāmajāmityapare 8 paśoḥ savyabāhuvandhanaṃ kṛtvā ānayanam . 9 tadanuamātyādonāmāgamanam . 10 dāhakartuḥ kartavyabhedaḥ . 11 dakṣiṇapūbadeśai āhavanīyanidhānam . 12 uttarapaścime gārhapatyanidhānam . 13 dakṣiṇa paścime dakṣiṇāgninidhānam . 14 citāgnicayanam . 15 citāyāṃ pretasaṃveśanam . 16 pretapatnīsaṃveśanam . 17 kṣatriyapretasya dhanuḥsaveśanam . 18 devarādinā patnyāutthāpanam . 19 tatra vṛṣale utthāpake kartrā, devare tenaiva mantrasya japaḥ . 20 dhanurapanayane mantraḥ . 21 punaḥ kartrutthāpakayormantrajapaḥ . 22 dhanurbhaktvā kṣepaḥ . 4 a° 2 ka° . 1 pātrayojanam . 2 dakṣahaste juhūyojanam . 3 savye upabhṛtānayanam . dakṣe pārśve sphyasya savye'gnihotrahavanyā yojanam . 5 uraḥ prabhṛtiṣu dhravādinidhānam . 6 nāsikayoḥ sruvādhānam . 7 ekāṃ sruvaṃ bhittvā nāsikādvaye yojanam . 8 karṇayoḥ prāśitrādhānam . 9 ekañcet bhittvobhayatra tannidhānam . 10 udare haviḥ pātrīnidhānam . 11 tatra samavattadhānacamasasaṃyojanam . 12 upasthe śabhyānidhānam . 13 araṇīsūrvoḥ, udūkhalamuṣale jaṅghayo rnidadhyāt . 14 prādadvaye śūrpanidhānam . 15 ekañcet chitvā nidhānam pūrbavat . 16 āsecanapātre pṛṣadājyapūraṇam . 17 dṛṣadupalādyu payogadravyanidhānam . 18 lohamṛṇmayādinidhānam . 19 anustaraṇyā vapāmutkhidya tatra pretasya śiromukhācchādanaṃ tanmantraśca . 20 pretapāṇyorvukkayornidhānam . 21 hṛdaye hṛdayādhānam . 22 pretapāṇyoḥ piṇḍyādhānamityeke . 23 vukkābhāve piṇḍyādhānabhityanye . 24 praṇītāpraṇayanānumantraṇe . 25 dakṣiṇa jānupātena dakṣiṇāgnau caturājyāhutihomaḥ . 26 pretasyorasi pañcamāhutihomamantraḥ . 4 a° 3 ka° . 1 yugapadagniprajvālane preṣaṇam . āhavanīyasya prāk pretadehaprāptau pretasya svargalāṃkagatiḥ putraviśiṣṭardhiśca phalam . gārhapatyasya tathātve pretasyāntarikṣalokaprāptiḥ putrasya vṛddhiśca phalam . dakṣiṇāgnestathātve pretasya manuṣyalokaprāptiḥ putrasya vṛddhiśca phalam . 5 yugapatprāptau sarvasamṛddhiḥ phalam . 6 dahanamantraḥ . 7 dahanapraśaṃsā . 8 jānumātre garce'vasthāya dāhottaramātivāhikaśarīramāsthāya dhūmena saha svargalokagamanam . 9 dāhakartṛjapyamantraḥ pṛṣṭhato'nīkṣitvā sarveṣāṃ gamanañca . 10 sakṛtsnātvā pretāya jalāñjaliṃ dattvānyāni vāsāṃsi paridhāya divā ānakṣatradarśanāt tatrāvasthānam . 11 rātrau ādityamaṇḍalaṃ dṛṣṭvā gṛhaṃ praviśet . 12 gṛhapraveśe vṛddhādipūrvāparanirṇayaḥ 13 gṛhamāgatya aśmādīnāmupasparśaḥ . 14 tasmin dine annaṃ na paceran . 15 krītādyannena varteran . 16 sapiṇḍānāṃ trirātramakṣāralavaṇānnāśanam . 17 mahāgurumṛtau dvādaśārātraṃ tathāśanaṃ dānādhyayanavarjanañca 18 sapiṇḍeṣu daśāhaṃ dānādhyayanavarjanam . 19 upanetṛgurau asapiṇḍe'pi daśāhaṃ dvādaśāhaṃ vā'śaucam . 20 adattāsu strīṣu mṛtāsu daśāham . 21 ekadeśādhyāpakeṣu trirātram . 22 asapiṇḍajñātau trirātram . 23 dattāsu strīṣu trirātram . 24 ada ntajāte trirātram . 25 asampūrṇagarbhe trirātram . 26 sahādhyāyiṣu mṛteṣu ekāham . 27 samānagrāmīye śrotriye ekāham . 1 asthisañcayanam . 2 strīpuruṣabhedena kumbhaniyamaḥ . 3 prokṣaṇamantraḥ . 4 sañcayane pūrbāparanirṇayaḥ . 5 sañcayanānantaramavadhānanirṇaya . 6 pāṃśuprakṣepaḥ . 7 pāṃśuprakṣepānantaram uttarāmṛcaṃ japet . 8 mṛtkapālena kumbhaṃ pidhāya pṛṣṭhato'navekṣaṃ pratyā gatyāpa upaspṛśya pretāya śrāddhadānam . 4 a° 5 ka° . 1 mṛtagurukasyānyatovā'pakṣīghamāṇapaśvādikasyāmāvasyāyāṃ śāntikarma . 2 kravyādāgniharaṇam . 3 catuṣpathe tadagniparityāgaḥ . 4 pṛṣṭhato'nabavekṣaṇādi kṛtvā pratyāgatyāpa upauspṛśya keśādīn vāpayitvā navaghaṭādikuśapiñjūlāntakalpanam . 5 pacananāmāgnijananam . 6 agnidīpanam . 7 agnisecanam . 8 anaḍuccarmaṇyamātyārohaṇam (kartṛbhinnāḥ sarve pumāṃsaḥ striyaścāmātyāḥ) . 9 paridhiparidhānam . 10 āhuti catuṣṭayamantraḥ . 11 amātyāḥ striyaḥ taruṇatṛṇairnavanītaṃ gṛhītvā tenāṅguṣṭhopakaniṣṭhābhyāṃ cakṣuṣī āñjīran . 12 ajyamānānāṃ strīṇāṃ kartrāvīkṣaṇam . 13 kartuḥ aśmābhimarśanam . 14 parikramaṇajapaḥ . 15 sviṣṭikṛdādisamāpanam . 16 ahatavāsasācchādyopaveśanam . 17 ā udayādasvapanta āsīran . 18 homasamāpanam . 4 a° 6 ka° . 1 śrādbhādhikāraḥ . 2 pārvaṇakāmyavṛddhiśrāddhaikodiṣṭarūpaśrāddhe pātravipralakṣaṇasaṃkhye . 3 sapiṇḍīkaraṇabhinne yatheṣṭaṃ viprasaṃkhyā tatra tu trayāṇāṃ traya eva kāryā iti bhedaḥ . 4 piṇḍapitṛyajñe uktānāṃ piṇḍaniparaṇādīnāṃ śrāddhe'tideśaḥ . 5 brāhmaṇāya jaladānam . 6 darbhāsanadānam . 7 punarjaladānam . 8 arghapātre tilāvapanaṃ tanmantraśca . 9 pitryaṃ karma apradakṣiṇaṃ kāryam . 10 arghadānam . 11 arghadānāt pūrbaṃ jaladānam . 12 arghasthajalanivedanam . 13 arghānumantraṇaṃtanmantraśca . 14 arghyā āpo yasmin pātre ekīkṛtāḥ tat prathamapātraṃ noddharet . 4 a° 7 ka° . 1 gandhādidānam . 2 agnau karaṇānujñā . 3 pratyanujñā . 4 agnau karaṇahomaḥ . 5 pāṇiṣveva bā homaḥ . 6 devapitṝṇāṃ krameṇāgnimukhapāṇimukhatve . 7 bhojanapātre'nnadānavidhānam . 8 hutaśeṣānnadānam . 9 bhojanapātre adhikānnadānam . 10 bhojanāt tṛpteṣu pāṭhyamantraḥ . 11 piṇḍārthamannamuddhṛtya śeṣanivedanam . 12 anācānteṣu piṇḍaniparaṇam . 13 ācānteṣu tadityeke . 14 brāhmaṇānujñānavikiradānam . 15 astu khadheti pratyanujñānam visarjanañca . 4 a° 8 ka° . 1 atha śūlagavaḥ . 2 tasya kālādinirṇayaḥ . 3 paśunirūpaṇam . 4 paśulakṣaṇam . 5 kṛṣṇavinduyuktaḥpaśurityeke . 6 jambusadṛśaṃ kṛṣṇaṃ kāmaṃ gṛhṇīyāt . 7 paśvabhiṣekaḥ . 8 śira ārabhya pucchadeśaparyantamabhiṣekaḥ . 9 paśūtsargaḥ . 10 paśorvṛddhiparyantaṃ pālanam . 11 tatra dignirṇayaḥ . 12 grāmadarśanāyogyadeśe pālanam . 13 ardharātrādūrdhvamudite'rke vā kāle śūlagavaḥ kāryaḥ . 14 yūpanisvananaṃ tatra paśubandhanañca . 15 prokṣaṇādi paśukalpena samānam . 16 viśeṣastrayaṃ pātryā palāśena vā vapāhomaḥ . 17 harādi dvādaśanāmakaḥ homamantraḥ . 18 ugrādiṣaḍnāmako vā mantraḥ . 19 rudranāmako vā mantraḥ . 20 baliharaṇam . 21 caturbhiḥ sūktaiścaturdiśamupasthānam . 22 sarvarudrayajñetasyātideyaḥ . 33 sthālīpākavrīhīṇāṃ tuṣaphalīkaraṇānāṃ pucchacarmaśiraḥpādānāmagnāvanuharaṇam . (sūkṣmakaṇāḥ phalīkaraṇāḥ) 24 śāṃvātyamate viśeṣaḥ . 25 aṅgāvadanasamaye śoṇitaninayanam . 26 saṃjñapanadeśebhūmau nipatitaṃ rudhiraṃ sarpebhya uddiśet . 27 sarvaśabdānāṃ rudranāmadheya tvotyā tasya sarvātmatvam . 28 asyaiva sarbā senāḥ . 29 sarvāṇyutkṛṣṭānyasyaivāṃśabhūtāni . 30 ityevaṃ vidaṃ yajamānaṃ rudraḥ prīṇāti . 31 asya karmaṇo vaktārañca rudro na hinasti . 32 asya hutaśeṣaṃ na prāśnoyādekamatam . 33 asya dravyāṇi grāmaṃ nāhareyuḥ . 34 nātrāgantavyamiti puttrādīn pratiṣedhayet . 35 niyamena hutaśeṣaṃ prāśnīyāti siddhāntaḥ . 36 śūlagavasya phalāni 37 śūlagaveteṣṭā anyaṃ paśumutsṛjet . 38 sarvathānutsṛṣṭapaśurnaiva syāt 39 śūlagavanāmakena paśukarmaṇā rahito na bhavet tena śūlagavasya nityatā . 40 śantātīyaṃ japitvā gṛhapraveśaḥ . 41 paśūpatāpe goṣṭhe asyaiva rudrasya yajanam . 42 sthālīpākaṃ nidhāya sarvahutaṃ kuryāt . 43 pratidhūmaṃ gavānayanam . 44 śantātīyaṃ japan paśūnāṃ madhyamiyāt . 45 samāptijñāpanārtha ācāryanamaskāraḥ . 4 a° 45 ka0
     āśvalāyanagṛhyapariśiṣṭapratipādyārthāḥ . 1 ācamanādi sāmānyāṅgam . 2 sandhyopāsanāṅgācamanādi . 3 mārjanam . 4 pāpaśodhanam . 5 gāyatrīsvarūpādi . 6 tasyā dhyānādi . 7 ācamanamantrādi . 8 mantrāṇāmṛṣidaivatacchandāṃsi . 9 snānavidhiḥ . 10 mādhyandina snānavidhānam . 11 mantrasnānam . 12 vaiśvadevaḥ . 13 svastivācanādi . 14 home sthaṇḍilādi . 15 sruksruvādisammārgaḥ . 16 brahmaṇaḥ pañcakarmāṇi . 17 pārvaṇasthālīpākaḥ . 18 nityamaupāsanam . 19 punarāghānam . 20 anekabhāryasya parataūḍhāyā dharmabhāgitvam . 21 kanyāvaraṇam . 22 upayamanādi . 23 anyonyāvalokanam . 24 ārdrākṣatāropaṇādi . 25 ṛtumatīkṛtyādi . 26 jātakarmādi . ityete 1 a° gatāḥ
     2 adhyāye 1 grahayajñādi . 2 grahayajñasambhārādi . 3 arcanāṅgāni . 4 arcanavidhiḥ . 5 āvāhanamantrāḥ . 6 grahāṇāmadhidevatādi . 7 gaṇapatyādidevatāvāhanam . 8 agnyupadhānādi . 9 yajamānābhiṣekaḥ . 10 homavidhānādi . 11 bhojanavidhiḥ . 12 śayanādividhiḥ . 13 śrāddhāni . 14 brāhmaṇaniyamaḥ . 15 gandhādidānādipiṇḍapitṛyajñāntaṃ karma . 16 agnau karaṇādikarma . 17 piṇḍadānādiśrāddhaśeṣasamāpanāntaṃ karma . 18 agnidagdhapiṇḍadānādi . 19 ābhyudayike viśeṣaḥ . ityete 2 a° gatāḥ padārthāḥ .
     tṛtīyādhyāye 1 pitṛmedhaḥ . 2 agnidānaniyamaḥ . 3 agnikāryasamāpanam . 4 karturudakāvādhaḥ . 5 piṇḍakriyā . 6 navaśrāddhāni . 7 sañcayanam . 8 daśāhakṛtyam 9 ekoddiṣṭam . 10 ekoddiṣṭavidhiḥ . 11 sapiṇḍīkaraṇam . 12 āmaśrāddham . 13 atītasaṃskāraḥ . 14 pālāśavidhiḥ . 15 nārāyaṇavaliḥ . 16 nāgavaliḥ . 17 purāṇamekoddiṣṭam . 18 vṛṣotsargaḥ . 3 a° padārthāḥ . 4 adhyāye 1 pūrtakarmādīni agnikāryāntāni karmāṇi . 1 pūrtāni . 2 maṇḍalādividhiḥ . 3 pratimādraṣyāṇi . 4 prāsādapratiṣṭhādi . 5 tadanuṣṭhānādi . 6 agnisthāpanādi . 7 devābhiṣekādi . 8 śāntipratiṣṭhādi . 9 vāpyādividhiḥ 10 ārāmādividhiḥ . 11 homaviśeṣaḥ . 12 prācīṃ diśamanvāvartate . 13 dakṣiṇāṃ diśamanvāvartate . 14 pratīcīṃ diśamanvābartate . 15 udīcīṃ diśamanvāvartate 16 pṛthivīmanvāvartate . 17 antarikṣamanvāvartate 18 divasamanvāvartate . 19 rātrimanvāvartate . 20 paramanvāvartate . 21 sarvā diśo'nvāghartate . 22 agnikāryaphalam . 4 a° gatāḥ ete padārthāḥ .

āśvāyana puṃstrī aśva + gotre aśvā° phañ . aśvarṣergotrāpatye striyāṃ ṅīp .

āśvāvatāna puṃstrī° aśvāvatānanāmarṣerapatyam vidā° añ . aśvāvatānarṣerapatye striyāṃ ṅīp .

āśvāsa pu° ā + śvasa--ghañ . 1 nirvṛttau 2 āśrayadāne 3 bhītasya bhayanivāraṇārthe vyāpāre 4 sāntvane ca dhāraṇamāśvāsajananaṃ śramaghnañca suśru° .

āśvāsaka tri° ā + śvasa--ṇic--ṇvul . 1 āśvāsakārake 2 sāntvanāsampapādake .

āśvāsana na° ā--śvasa--ṇic--lyuṭ . 1 sāntvane . āśvāsanañca kṛṣṇena duḥkhārtāyāḥ prakīrtitam bhā° ā° 1 a° kartari lyu . 2 āśvāsakārake tadidaṃ dvitīyaṃ hṛdayāśvāsanam śaku° .

āśvāsin tri° ā + śvasa--ṇini . pratthāśāyukte . manastu tadbhāvadarśanāśvāsi śaku° .

āśvāsya tri° ā + śvasa--ṇic--yat . 1 sāntvanīye . lyap . 2 sāntvayitvetyarthe avya° .

āśvika tri° aśvān bhārabhūtān harati vahati āvahati vā ṭhañ . bhārabhūtasyāśvasya 1 hārake 2 vāhake 3 āvāhake ca . aśvasya nimittaṃ saṃyoga utpāto vā ṭhak . aśvalābhasūcake 4 saṃyoge 5 utpāte 6 nimitte ca .

āśvina pu° āśvinī pūrṇimā yasmin māse aṇ . svanāma khyāte cāndremāsabhede ahamapyāścine tadvat sāyāhne bodhayāmyaham durgābodhanamantraḥ . 1 aśvimānupadhāna āsāmiṣṭakānām aṇ matorluk . 2 iṣṭakābhede strī ṅīp . ye haitā āśvenīrupadadhāti śata° brā° 8, 2, 1, 11 . āśvinau devate asya aṇ . 3 citibhede ca pra ta āśvinīḥ pavamānaḥ ṛ° 9, 86, 4, pañcāśvityoha ṛtavyepañca vaiśvadaivyaḥ pañcaprāṇabhṛtaḥ pañcāyasyā ekayā na viṃśatirvayasyāstā ekacatvāśiśaddvitīyā citiḥ śata° brā° . 4 yajñiyakapālabhede pu° saumyena sahāśvino dvikapālaḥ sarvatra kātyā° 12, 6, 3, maitrāvaruṇaśca ma āśvinaśca me iti yaju° 18, 19, aśvinyāṃ bhavaḥ aṇ . 5 aśvinīkumārayoḥ dvi° va° . aśvinau devate asya aṇ . aśvinīkumāradevatāke 6 yajñe 7 śastre ca . āśvalāyanaśabde udā° .

āśvinī strī aśvinā aśvākāravatā nakṣatreṇa yuktā pūrṇimā nakṣatrāṇ . 1 āśvanapaurṇamāsyām 2 āśvinaśabdoktārthe ca .

āśvineya pu° dviva° aśvinyāḥ ghoṭakākāravatyāḥ saṃjñāyāḥ apatyaṃ ḍhak . 1 aśvinīkumārayoḥ tayoḥ tasyā utpattikathā aruṇātmajaśabde 329 pṛṣṭhe dṛśyā . tasyāpatyaṃ vidā° añ . 2 nakule 3 sahadeve ca pu° tayormādryāmaśvinīkumārābhyāmutpāditatvāt tathātvam . jigāya samare vīrānāśvineyaḥ pratāpavān bhā° sa° pa° 3 a° . aśvasyaikāhagamaḥ panthāḥ ḍhak . 3 aśvasyaikāhagamye adhvani .

āśvīna pu° aśvasyaikāhagamaḥ panthāḥ vā khañ . aśvasyaikāhagamye deśe sahasrāśvīno vā itaḥ svargo lokaḥ aita° brā° . catuścatvāriṃśāśvīnāni śrutiḥ .

āśveya tri° aśvā devatā asya ḍhak . 1 taddevatāke havirādau aśvāyā apatyam śubhrā° ḍhak . 2 aśvābhave .

āṣāḍha pu° āṣāḍhī pūrṇimā'smin māse'ṇ . svanāma khyāte cāndre 1 māsabhede āṣāḍhasya prathamadivase meghadū° śete viṣṇuḥ sadāṣāḍhe kārtike pratibudhyate iti purā° . āṣāḍhī pūrṇimā prayojanamasya aṇ . vratināṃ dhārye pālāśe 2 daṇḍe upahitāṣāḍham kāda° tatputreṇa ca gṛhītavratenāṣāḍhinā kāda° . athājināṣāḍhagharaḥ pragalbhavāk kumā° . 3 malayaparvate pu° medi° pṛ° ḍhasya ḍaḥ . āṣāḍo'pyuktārtheṣu . svārthe kan āṣāḍhako'pyuktārtheṣu .

āṣāḍhā strī ā + saha--kta śravaṇāṣāḍheti pā° nirdeśāt ni° ṣatvamottvābhāvaśca . rāśicakrasthe 1 viṃśatitame 2 ekaviṃśe ca nakṣatre mūlaṃ pūrvāṣāḍhā prathamaścāpyuttarāṃśakodhanvī . makarastatpariśeṣaṃ śravaṇā cārdhaṃ dhaniṣṭhāyā ityukteḥ sā ca pūrvā uttarā ca . tatra pūrbasyāḥ prathamapādasya dhanūrāśighaṭakatvamuttarāyāśca śeṣapādatrikasya makararāśighaṭakatvam tatrārthe na° ca āṣāḍhabhūḥ bhaṅgalagrahaḥ tasya tatra jātatvāttathātvam .

āṣāḍhābhava pu° āṣāḍhāyāṃ nakṣatre bhavati bhū--ac . maṅgalagrahe āṣāḍhājāto'pyatra kvip . āṣāḍhābhūrapyatra .

āṣāḍhi strī ā + saha--ktin ni° na ot ṣatvañca . 1 samyak sahane tathāṣāḍheḥ sauśramateyasyopadadhuḥ śata° brā° 6, 2, 1, 37 . 2 ratidevyāḥ sthāne ca śabdārthara° .

āṣāḍhī strī āṣāḍhayā nakṣatreṇa yuktā pūrṇimā nakṣatreṇa yuktaḥ kālaḥ pā° ityaṇ . 1 āṣāḍhamāsīyapaurṇamāsyām . 2 yajñiyeṣṭakābhede ca .

āṣāḍhīya tri° āṣāḍhāyāṃ bhavaḥ śraviṣṭhāṣāḍhāyāmiti pā° tasyedam vṛddhatvāt vā cha . 1 āṣāḍhānakṣatre bhave 2 āṣāḍhasamvandhini ca .

āṣṭama pu° aṣṭamobhāgaḥ aṇ . aṣṭame bhāge .

āṣṭra aśa--vyāptau ṣṭan vṛddhiśca . ākāśe ujjva° .

āsa upaveśaneadādi° ā° aka° seṭ . āste āstām āsate āsīta āstām āssva āddhvam āsta āsata āsiṣṭa āsāṃbabhūva āsāmāsa āsāñcakre āsitā āsiṣyate . āsīnaḥ āsitam āsitavān āsitum āsitā āstiḥ āsaḥ āsanam āsanā ya āste manasā smaran gītā divi devāsa āsate ṛ° 1, 20, 2 . āsītāmaraṇāt kṣāntā nāsīta guruṇā sārdhaṃ śilāphalakanauṣu ca iti ca manuḥ . sukhitamāssva tataḥ śaradāṃ śatam sā° da° . nibaddhvamādhvaṃ pibatātta śedhvam bhaṭṭiḥ . jaganti yasyāṃ savikāśamāsata māghaḥ . āsiṣṭa naikatra śucā vyaraṃsīt bhaṭṭiḥ bhāve āsyate āsyatāmiti coktaḥ sannāsītābhimukhaṃ guroḥ manuḥ . icchāmi nityamevāhaṃ tvayā putra . sahāsitum bhā° va° . a° janakoha vaideha āsāñcakre śata° vrā° 14, 6, 1, 1 . tūṣṇīṃbhūya bhayādāsāñcakrire mṛgapakṣiṇaḥ bhaṭṭiḥ kailāsaśikharāsīnam tantram āsīnānāṃ surabhitaśilaṃ nābhigandhairmṛgāṇām meghadū° . āsitaṃ bhāṣitaṃ caiva mataṃ yaccāpyanuṣṭhitam rāmā° . jṛmbhāsitādikṛta sā° da° .
     adhi--adhyārohaṇe saka° . gaganamadhyamadhyāste divākaraḥ kāda° chāyāmadhyāsya sainikāḥ yayau mṛgādhyāsitaśādvalāni iti ca raghuḥ . jambūviṭapamadhyāste parabhṛtā vikramo° . ācakhyau divamadhyāssva śāsanāt parameṣṭhinaḥ raghuḥ . atrādhārasya karmatā .
     anu--paścādupaveśanena sevane saka° . anvāsitamarundhatyā svāhayeva havirbhujam raghuḥ . vṛtaḥ sakhāyamanvāste sadaiva dhanadaṃ nṛpaḥ bhā° sa° 10 a° .
     abhi--ābhimukhyena sthitau naikaṭye ca aka° abhyāsaḥ abhyāsoyatte kapūyayonimāpadyeran chā° u° .
     uda--audāsye prakṛtakarmaṇa uparame aka° vidhāya vairaṃ sāmarṣe naro'rau ya udāsate māghaḥ . udāsīnavadāsīnaḥ gītā
     upa--sevane saka° . nopāste yaśca paścimām manuḥ . upāsyete hariharau lakārodṛśyate yataḥ vākyapa° . vāyuvaccānugacchanti tathā dīnānupāsate manuḥ . ṛtavastamupāsate kumā° .
     pari--upa--upāsanasya prakarṣārthe yathaiva kṣudhitā bālā mātaraṃ paryupāsate pitāmahaṃ ca ke tasyāṃ sabhāyāṃ paryupāsate bhā° sa° 1 a° . (enam) bhujaṅgāḥparyupāsate kumā° .
     sam--upa--samyagupāsane saka° . samupāsyata putrabhogyayā raghuḥ
     pari--paritaḥ sthitau aka° samyak sevane saka° . tāmetaddevāśca paryāsate ye ceme brāhmaṇāḥ śata° brā° .
     sam--samyak sthitau upaveśane ca . bhogibhogasamāsīnam paścimāṃ tu samāsīnaḥ manuḥ .

ās avya° ā + as--kvip--āsa + kvip vā . 1 smaraṇe, 2 ākṣepe āḥ ka eṣa mayi jīvatīti mudrārā° . ādurātman vṛthāmaṅgalapāṭhaka veṇī° . 3 koṣe, 4 santāpe, 5 pīḍāyāṃ sagarvagarjane ca . āḥkimetaditi krodhādābhāṣya mahiṣāsuraḥ devīmā° . 6 khede vidyāmātaramāḥ pradarśyanṛpaśūn bhikṣāmahe niṣtrapāḥ udbhaṭaḥ .

āsa pu° āsa--ghañ . 1 āsane 2 sthitau 3 upaveśane āsyate'nena karaṇe ghañ . 4 upaveśanasthāne guhyapārśvabhāge yathā kapyāsaṃ puṇḍarīkamevamasyākṣiṇī chā° u° chāndasaṃ na° . asyate kṣipyate'nena asa--karaṇe ghañ . 5 dhanuṣi sa sāsiḥ sāsusūḥ sāsaḥ kirā° sāsaḥ sacāpaḥ malli° . iṣvāsaḥ asa kṣepe bhāve ghañ . 6 vikṣepe nirāsaḥ .

āsakta kri° ā + sanja--kta . 1 āsaṅgayukte viṣayāntaraparihāreṇa tadekatānatayābhiniṣṭe 2 anavarate na° jaṭā° 3 tadvati 4 samyaksaṃvaddhe ca tri° āsaktacittaḥ āsaktacetāḥ .

āsakti tri° ā + sanja--ktin . viṣayāntaraparihāreṇaikaviṣayāvalambane te devā āsaktimantaṃ vadantaḥ āsaktyanṛtaṃ vadantaḥ iti ca śata° vrā° 9, 2, 1, 11, 12 . nīlalohitaṃ mavati kṛtyāsaktirvyajyate ṛ° 10, 85, 28 .

āsaṅga pu° ā + sanja--ghañ . 1 abhiniveśe, prāptasyopasthitasya vā naśyato vastunaḥ 2 rakṣaṇābhilāṣe, 3 bhogābhilāṣe, 4 kartṛtvābhimāne 5 viṣayāntaraparihāreṇa cetasa ekatrābhiniveśe ca . nayanaprītiḥ prathamaṃ cittāsaṅgastato'tha saṅkalpaḥ sā° da° . te'surarakṣasebhya āsaṅgādbibhayañcacakruḥ śata° brā° 1, 1, 2, 3 tathohaina sūyamāna māsaṅgo na vindati śata° brā° 52, 3, 5, tyaktvā karmaphalā saṅgam gītā . 6 samyak sambandhe saśaivalāsaṅgamapi prakāśate kumā° . āsajyate karmaṇi ghañ . 7 āsañjanīye uttarāsaṅgaḥ tvaguttarāsaṅgavatīṃ nivītinīm kumā° . 8 saurāṣṭramṛttikāyāṃ rājani° 9 anavarate na° 10 tadvati tri° jaṭā° . sauraṣṭramrattikāyā gātre āsañjanīyatvāttathātvam . anavaratasya ca satatasambandhāt āsaṅkatvam .

āsaṅgatya na° na saṅgataḥ tasya bhāvaḥ ṣyañ caturādiṣu paryudāsāt nottarapadavṛddhiḥ . sāṅgatyābhāve asambandhe .

āsaṅginī strī āsaṅgaḥ sātatyamastyasya ini ṅīp . 1 vātyāyāṃ trikāṇḍa° . 2 āsaṅgayukte tri° striyāṃ ṅīp .

āsaṅgima pu° āsaṅge bhavaḥ ḍimac . suśrutokte karṇavedhāṅgakarṇabandhanākṛtibhede . tatra samāsena pañcadaśa karṇabandhanā kṛtayobhavanti vakraśca vandhūraka āsaṅgima ityādinā vibhajya abhyantaradīrghaikapālirāsaṅgimaḥ iti suśrute lakṣitaḥ .

āsañjana na° ā + sanja--lyuṭ . 1 āsaṅge 2 samyaksambandhe vratativalayāsañjanāt śaku° . ṇic--lyuṭ . 3 yojane

āsañjita tri° ā + sanja--ṇic--kta . saṃyojite

āsatti strī ā + sada--ktin . 1 naikaṭyasaṃbandhe 2 prāptau nyāyamate 3 pratyakṣajanakasannikarṣe āsattirāśrayāṇāṃ tu sāmānyajñānamiṣyate bhāṣā° . 4 śābdabodhopayoginyāmavyavadhānena ṣadajanyapadārthopasthitau . āsattiyogyatākāṅkṣātātparyajñānamiṣyate . kāraṇasannidhānantu padasyāsattirucyate, bhāṣā° yatpadārthasya yatpadārthenānvayo'pekṣitastayoravyavadhānenopasthitiḥ kāraṇam . tena girirbhuktamagnibhān devadattenetyādau na śābdabodhaḥ . nīlo ghaṭo dravyaṃ paṭa ityādāvāsattibhramācchābdabodhaḥ . āsattibhramācchābdabhramābhāve'pi na kṣatiḥ . nanu yatra chatrī kuṇḍalī vāsasvī devadatta ityuktaṃ tatrottarapadasmaraṇakāle pūrvapadasmaraṇasya nāśāt avyavadhānena uttarapadasmaraṇāsambhava iti cenna pratyekapadasaṃskāraiścaramatāvadviṣayakasmaraṇasyāvyavadhānenotpatteḥ nānāsannikarṣairekapratyakṣasyeva nānāsaṃskārairekasmaraṇotpatterapi sambhavāt . tāvatpadasaṃskārasahitacaramavarṇa jñānasyīdbodhakatvāt . kathamanyathā nānāvarṇakapadasmaraṇam . parantu tāvatpadārthānāṃ smaraṇādekadaiva khalekapotanyāyāt tāvatpadārthānāṃ kriyākarmabhāvenānvayabodharūpaḥ śabdabodho bhavatīti kecit muktā° .
     śābdabodhatuheḥ āsattiśca śabdacintāmaṇau nirūpitā yathā . āsattiścāvyavadhānenānvayapratiyogyupasthitiḥ sā ca smṛtirnānubhavo'tonānyonyāśrayaḥ atha nānāviśeṣaṇakakarmakartṛkaraṇādhikaraṇakriyādipadajñānajanyakramikapadārthasmṛtīnāṃ na yaugapadyaṃ sambhavati āśutaravināśināṃ kramikāṇāṃ melakānupapatteriti kathantāvatpadārthānvayabodhaḥ viśeṣaṇajñānasādhyatvādviśiṣṭajñānasyeti cet śrautrapratyekavarṇānubhavajanyasaṃskāramelakādeva tāvatpadasmṛtiḥ tata ekadaiva tāvatpadārthasmṛtau satyāṃ vākyārthānubhavaḥ na cānyaviṣayasaṃskāreṇānyasya na smaraṇamiti vācyaṃ vākyārthānubhavānupapattyā phalabalena saṃskārāṇāṃ parasparasahakāreṇa tatraikasmaraṇakalpanāt pratyekavarṇasaṃskārāṇāmivānanyagatikatayā padasmaraṇe . atha yadyadākāṅkṣitaṃ yogyaṃ sannidhānaṃ prapadyate . tena tenānvitaḥ svārthaḥ padairevāvagamyate nacaivamanvayāntarābhidhānaṃ na syāt viramya vyāpārābhāvāditi vācyaṃ evamapi prathamamanvaye hetvanupanyāsāt uttarasya hīdaṃ sāmagrīvaikalyaṃ na pūrbasyeti cet astutāvadevaṃ tathāpi caramantāvatpadārthaghaṭitavākyārthānubhave uktaiva gatirananyagatikatvāt . atra vadanti . sannidhānaṃpadajanmaivānvayabodhahetuḥ dvāramityādāvadhyāhṛtenāpi pidhānādinānvayabodhadarśanāt na ca dvāraṃ pidhehītiśabda evādhyā hriyate anupayogāt arthasyaivānvayapratiyogitvādāvaśyakatvācca arthāpatterupapādakaviṣayakatvāt . na ca śabdamātramupapādakamapi tu tadarthaḥ . avaśyaṃ kalpyārthasāhacaryeṇa daivavaśasampannaśabdasmṛteranyathāsiddheḥ anyathā padabodhitasyaivārthasyānvayabodhakatvamiti niyamaśaktikalpanāpattiḥ svārthānvayaparatvācchabdānāṃ dvāramiti na pidhānānvayabodhakamiti tadanvayabodhārthamavaśyaṃ śabdakalpanamiti cet lakṣaṇāyāṃ vyabhicārāt tatrākṣepākṣiptena kartrā'nvayabodhācca atha dvārapadasahabhāvamātraṃ pidhehi śabdasya kalpyate lāghavāt na ca pidhānābhidhāyakāneka śabdopasthitau vinigamakavirahaḥ saṃskāratāratamyātpadaviśeṣasmṛteriti cet na ākāṅkṣādimatpratiyogyanvitasvārthaparatvasya kḷptatvāllāghavenārthādhyāhārāt na ca śrutapadāni labdhaprayojanānīti kathamadhyāhṛte teṣāṃ tātparyamiti vācyaṃ śrutārthānvayānupapattyādhyāhṛte tātparyāt kathantarhodanaṃ pacatītyatra samabhivyāhṛtamātrādanvayabodhaḥ kalāyāderapi smṛtatvāditi cet na tātparyaniyamādityavehi yatparaḥ śabdaḥ saśabdārthaḥ iti nyāyāt anyathā tavāpi daivaśāt smṛtakalāyapadopasthānenānvayabodhaḥ syāt atha devadatta odanamityādivākye kriyāpadādhyāhārābhāvena karturanabhidhānāt tṛtīyā syāditi cet na adhyāhṛtenāpi pacatipadena karturanabhidhānāt . kartṛsaṃkhyābhihiteti cet na, devadattasya pākaityatra tṛtīyāpatteḥ tātparyatastatra vyavastheti cet tulyaṃ manu dvāraṃ pidhehītyādau pidhānaśābdānubhave pidhānopasthāpakapadatve nānvayabadho janakatvamiti cet na anvayapratiyogyupasthāpakapadatvenajanakatvāt na tu tadupasthāpakayāvatpadatvena gauravāt evaṃpidhānānvayabodhe'pi anyathā gauṇalākṣaṇikayoranvayabodhona syāt tayorananubhāvakatvāditi ucyate kriyāpadopasthāpitā kriyā kārakapadopasthāpitaṃ ca kārakaṃ parasparamākāṅkṣati na tūpasthitimātram anyathā dvāraṃ karbhatā pidhehi dvāraṃ pidhānaṅkṛtirityatrāpi kriyākarmādhyāhāra ivānvayabodhaprasaṅgaḥ kriyākarmaṇorupasthitestulyatvāt evaṃvidhapadopasthāpite parasparamākāṅkṣā nāstīti cet tarhyākāṅkṣāyāṃ pada viśeṣo pasthāpitatvaṃ tantraṃ natūpasthitimātram . arthaviśeṣe'sādhutvāt na tatrānvayabodha iti cet na pidhehīti padaṃ vinā dvāra mityasyāpyasādhutvāt tadarthaprayoge sādhutvasya tulyatvāt sādhutvajñānasyānvayabodhe'prayojakatvācca goṇītyādyapabhraṃśādāva pyanvayabodhācca na cātrāsaṃsargāgrahobādhakābhāvāt . tasmāt kriyāpadasya kārakapadena, kārakapadasya ca kriyāpadena sahānvayabodhakatvaṃ natvekaṃ vināparasya . api ca sakarmakakriyāpadaprayogaṃ vinā dvitīyānupapattiḥ kriyāpadārthayoge dvitīyā cet ṣaṭaḥ ānayanaṃ kṛtirityatrāpi dvitoyāpatteḥ tathā puṣpebhya ityatra spṛhayatipadādhyāhāraṃ vinā caturthyanupapattiḥ yadi ca smṛhayatipadārthayoge caturthī tadā puṣpamicchatītyatrāpi syāt spahayatīcchati padayorekārthatvāt . atha sādhutvārthaṃ dvāraṃ puṣpebhya ityatra pidhehi spṛha yati padādhyāhāro'numanyate natvambayabodhārthaṃ tasyānvaya pratiyogijñānādevotpatteriti cet tarhi kriyāpadaprayogaṃ vinā na kārakavibhaktiḥ kārakapadaprayogaṃ vinā na tadanvaya yogyaṃ kriyāpadamiti kebalakārake kriyāpadādhyāhāraḥ kevalakriyāyāñca kārakapadādhyāhāraḥ sādhutvārthamāvaśyaka iti tajjanyaivopasthitiranvayabodhaupayikī . tasmāt kriyā kārakapadopasthāpitayoreva kriyākārakayoḥ parasparānvaya iti śabdādhyāhāraeva kartrākṣepe vakṣyāmaḥ .
     vyākhyātaṃ caitat mathurānāthena diṅmātramatrodāhriyate āsattiṃ nirūpayati āsattiśceti anvayapratiyoginoḥpadārthayoravyavadhānenopasthitirāsattirityarthaḥ svāvyavahitatvasambandhena tatpadārthopasthitimatī tatpadārthopasthitistatpadārthe tatpadārthasyāsattiriti phalitārthaḥ nacaivamāsannānāsannavibhāgavyāghātaḥ samūhālambanarūpapadārthopasthitereva sarvatra śābdābodhopayogitayā girirbhuktamagnimān devadattenetyādāvapi śābdānubhavāvyavahitapūrbavartisamūhālambanopasthitimādāyaivāvyavadhānenopasthiti sattvāt upasthiteraikyena vyavadhānāsambhavāditi vācyaṃ bhedagarbhāvyavadhānasya pūrvottarakṣaṇasādharaṇasyātra praveśāt tacca khadhvaṃ sādhikaraṇabhinnatve sati yaḥ svaprāgabhāvādhikaraṇasamaya prāgabhāvānadhikaraṇakṣaṇastadavacchedena khasamavāyideśotpattika tvesati svabhinnatvam . itthañca prathamaṃ yā pratyekapadebhyaḥ pratyeka padārthānāṃ kramikā smṛtiḥsaivāsattiranvavayabodhāvyavahitapūrvavartisamūhālambanarūpīpasthitiḥ . ataevāsattijñānaṃ hetuḥ pratyekapadajanyapadārthopasthitīnāmāśuvināśinīnāṃ yugapacchābdabodhāt pūrvamasambhavena svarūpasaddhetutvāsambhavāt nacaivaṃ daṇḍī kuṇḍalī khaḍgī devadattaityādāvekaviśeṣyakanānāviśeṣaṇakānvayabodhasthale āsattyabhāvaprasaṅkaḥ tatra viśeṣaṇo pasthiterviśeṣaṇāntaropasthityā vyavadhānāditi vācyaṃ prakṛtānvayabodhānanuguṇāyaḥ svadhvaṃsādhikaraṇakṣaṇastadbhinnatyasyāvyavadhānaghaṭakībhūtasatyantadalārthatvāt viśeṣaṇāntaropasthirikṣaṇaśca na prakṛtānvayabuddhyananuguṇaḥ ananuguṇatvañca phalabalakalpya yādṛśayādṛśakṣaṇena vyavadhāne'pyanvayabodho'nubhavasiddhastatkṣaṇabhinnatvasyaivānanuguṇatvarūpatvāt . ataeva girirbhuktamityādau bhuktādipadārthopasthitikṣaṇoyatraikapadoccāraṇānantaraṃ cirataraṃ vilambyānyapadamuccāritaṃ tatrā vyavadhāyakakṣaṇo'pricānanuguṇastatrānvayabodhānutpatterititadubhayatra nāsattiḥ . nacaivaṃ yatra padopasthitirvyavadhānena, padārthopasthitiścāvyavadhānena, tatrāṣyāsattyāpattiriti vācyaṃ tatpadopasthityavyavahitatatpadopasthitikanyā tatpadārtho pasthiteravyavadhānena tatpadārthopasthitistatpadadvayajanyatatpadārthayoranvayabodhe āsattiriti vivakṣitatvāt . evañca yatra padopasthitiravyavadhānena, padārthopasthitiśca vyavadhānena, yatra vā padārthopasthitiravyadhānena, padopasthitiśca vyavadhānena, tatrobhayatrāpi nāsattiḥ kintvekapadopasthitijanyapadārthopasthitiraparapadopastitiśca samūhālambanarūpā tato'parapadārthopasthitiḥ padāntaropasthitiśca samūhālambanarūpetyādikrameṇa padārthopasthitistatraivāsattiḥ padopasthite ravyavadhānamapi pūrvottarakṣaṇasādhāraṇaṃ prakṛtānvayabodhānanuguṇalakṣaṇaghaṭitaṃ bodhyam nanu āsattibhramādanvabodha iti sarvairgīyate sa kutreti vācyaṃ yatra vyavahitapadopasthitāvavyavahitatvadhīrvyavahitāyāṃ padārthopasthitau avyavahitatvadhīrvā tatra tatsambhavāt . athaivamāsattijñānasya śābdakodhahetutverūpasatyāḥ padajanyapadārthopasthiteḥ pṛthakkāraṇatve kiṃ mānaṃ, na ca viśeṣaṇajñānasādhyaṃ viśiṣṭajñānamiti viśeṣaṇajñānatvena kāraṇamiti vācyam āsattijñānasyaiva padārthaviṣayakatvena viśeṣaṇajñānatvāditi cenna tadvilambenāpi śābdadhīvilambāt tasyāpi pṛthakkāraṇatvāt na ca tadvyatirekasthāne āsattivilambādeva śābdadhīvilamba iti vācyaṃ nahyāsattiḥ svarūpasatī hetuḥ kintu tajjñānameva tadvyatirekasthāne'pi sambhavāditi nirṇayakṛtastadasat ekalaḍupasthāpyakṛtivartamānatvayoranvayabodhasthāne'vyāpteryatrānumityādinā ekadaiva padajāta manumitaṃ smṛtaṃ vā tataśca samūhālambanapadārthasmaraṇaṃ jātaṃ tatrāvyāpteśca tatra pratyekapadārthopasthiterabhāvāt naca tatrāpi kramikapratyekapadārthopasthitiḥ kalpanīyeti vācyam anubhavavirodhāt pratyekapadārthopasthitimantareṇāpi tatra śābdabodhasyānubhavikatvāt kiñcaitasyāḥ svarūpasaddhetutvaṃ svayameva nirākṛtaṃ kramikapratyekapadārthopasthiteḥ śābdabodhāt pūrbaṃ cinaṣṭatvāt nāpyetajjñānaṃ kāraṇaṃ mānābhāvāt nahyapasthitijñānavilambāt śābdabodhavilambaānubhavikaḥ na ca daivādadṛṣṭādinā padārthopasthitau padajanyatvabhrameṇa śābdabodhānudayāt tajjñānasyāpi hetutvamiti vācyaṃ vṛttyā padajanyapadārthopasthiteḥ svarūpasatohetutvāttadbhrame śābdabodhābhāvāt avyavadhānāṃśavaiyarthyācca na caitadbhramānantaraṃ śābdānubhavadarśanādetajjñānaṃ heturiti vācyaṃ nahi yatsattve yadutpadyate tadeva tatkāraṇaṃ, ghaṭāvyavahitapūrvavartiyāvatpadārthānāmeva ghaṭahetutvāpatteḥ na ca padajanyapadārthopasthitau avyavahitatvāvyavahitapadajanyatvayoḥ saṃśaye vyavahitatvavyavahitapadajanyatvaniścaye ca śābdabodhānutpattestanniścayohetuḥ tayoḥ pratibandhakatvakalpane gauravāditi vācyaṃ tātparyajñānasattve vyavahitatvavyavahitapadajanyatvagrahe'pi śābdabodhadarśanādanutpatterevāsiddheḥ nacaivaṃ vyavahitapadakadambātmakaślīkādau yojanāyāṃ kāritāyāmevānvayavodhonatvanthathā ityatra kiṃ vījamiti vācyaṃ yojanāyāstātparyagrāhakatvāt . ataeva yasya yojanāṃ vinaiva tātparyagrahastasya na yojanāpekṣā . etena anvayapratiyogipadaṃ tadupasthāpakaparaṃ tathā ca tadupasthāpakapadopasthityavyavadhānena tadupasthāpakapadopasthitistayo rāsattiḥ na tu padārthopasthitīnāmavyavadhānamapekṣitamiti keṣāñcinmatamapyapāstaṃ vakṣyamāṇānyonyaśrayāśaṅkānutthiteḥ samūhālambanopasthitimādāya sarvatrāsyāḥ sattvena āsannānāsannārthavibhāgavyāṣāsāpatteḥ . na ca bhedagarbhamavyavadhānaṃ vivakṣaṇīyaṃ pūrvoktadoṣāṇāmapi vṛtteḥ . etajjñānasya kāraṇatveuktarūpeṇa mānābhāvācca . kecittu avyavadhāneneti viśeṣaṇe tṛtīyā anvayapratiyogipadañca anvapratiyogina upasthiti ryasmāt iti vyutpatyā anvayapratiyogyupasthāpakaparaṃ tathā ca tatpadārthānvitatatpadārthaśābdavuddhau tatpade tatpadāvyavadhānamāsattiḥ natūpasthitīnāmavyavadhānaṃ vivakṣitaṃ mautiślokādau lipyādirūpadīṣaviśeṣāt avyavadhānabhrameṇānvayabodhaḥ . na caivaṃ ślokādau yojanāyāmapyanvayabodho na syāt vaktredaṃvyavadhānenoccāritamiti viśeṣadarśanena bhramāsambhavāt iti vācyaṃ yojanayopasthitavākyāntarādeva tatrānvayabodhāt na tu ślokāditaḥ . avyavadhānañcānanuguṇakṣaṇabhedābheda sādhāraṇaṃ svaparasādhāraṇañca vācyaṃ tenaikapadādyupasthitayoḥ kṛtivartamānatvayoranvayabodhe'pi na kāpyanupapattirityāhuḥ tadapyasat vakṣyamāṇānyonyāśrayaśaṅkānutthitestāt paryādijñānasattve avyavadhānajñānābhāve'pi śābdabuddherānubhavikatvācca navyāstu vṛttyā padadhojanyapadārthopasthitirāsattiriyañca svarūpasatyeva hetuḥ ata eva trisūtryām āsattistu yadyapi svarūpasatyeva prayojikā ityādiprabhākaropādhyāyenoktaṃ na ca etapyā api kāraṇatvemānābhāva iti vācyaṃ tathāsati ānayeti vākyamākarṇayataḥ pratyakṣeṇa ghaṭaṃ paśyatoghaṭasya śābdabodhāpatteḥ ghaṭamānayeti vākyamākarṇayataḥ kāraṇatayā ghaṭapadakāraṇā kāśasmaraṇavata ākāśasya śābdabodhāpatteḥ nacaivaṃ girirbhuktamagnimān devadattenetyāditogiriragnimān bhuktaṃ devadattenetyanvayabodhāpattiriti vācyaṃ tathā tātparyagrahasattve iṣṭāpatteḥ kadācittu tatra tathānvayabodhasya sarvaireva iṣṭatvāt nacaivaṃ kvacidyojanāyāḥ kathamupayogaitivācya tātparyagrahārthaṃ tadupayogitetyuktatvāditi prāhuḥ avyavadhānenānvayapratiyogyupasthitirāsattiruktā sā ca śābdabodhādeva tathā ca tasyāpi āsattiḥ kāraṇaṃ sā ca śābdabuddhirūpā tasyāñca yadyaparāsattiḥ kāraṇaṃ tadā atavasthā phalībhūtā cet anyonyāśraya ityataāha sā ceti prasaṅgādanvayabodhanirvāhakapadajanyapadārthopasthitiparipāṭīṃ pradarśayitumāśaṅkate atheti navyāstu nanu vṛttyā pada janyapadārthopasthitiścedāsattistadā nānāviśeṣaṇakasthāne kathamanvayabodhaḥ? sarvāsāṃ padārthopasthitīnām ekadā'sambhavādityāśaṅkate atheti ityāhuḥ . melakaṃ melanam . viśeṣaṇajñānasādhyatvāditi viśeṣaṇaṃ padārthastadupasthitisādhyatvāt ityarthaḥ vṛttyā padadhījanyeyādiḥ . viśiṣṭajñānasya śābdabodhānubhavasya . melakāt samūhāt ekadaiva tāvatpadasmṛtiḥ na ca sakalapadagocarasmaraṇābhāve'pi pratyekapadānubhavajanitapratyekapadārthasmaraṇāhitasaṃskārebhya eva sakalapadārthagocaramanekaṃ smaraṇaṃ sambhavati tathā ca sakalapadagocaraikarmaraṇaparyantānudhāvanaṃ viphalamiti vācyaṃ prakārāntareṇa padārthopasthiteḥ śābdabodhāhetutvāt padajñānajanyatvopapattaye tadanudhāvanāt nanu śrotreṇa pratyekapadānubhavo'pi na sambhavati tathāhi ādau ghotpattistato dvitīyakāle ghaghatvanirvikalpakotpattiḥ akārotpattiśca atha tṛtīyakāle akāratattva nirvikalpakaghatvaviśiṣṭadhīṭotpattighanāśāḥ tataścaturthakāle atvaviśiṣṭadhī ṭaṭatvanirvikalpakākāranāśacaramākārotpattayaḥ idānīñca ghakārabhānaṃ na sambhavati pratyakṣaṃ prati viṣayasya hetutvāt tataḥ pañcamakāle ṭatvaviśiṣṭabodhākāratattvanirvikalpakaṭakāranāśāḥ idānīṃ prāthamikākārabhānaṃ na sambhavati tadabhāvāt tataḥ ṣaṣṭhakṣaṇe atvaviśiṣṭabodhākāranāśau idānīṃ ṭakārabhānaṃ na sambhavati tadabhāvāt tathā ca kathaṃ varṇasamūhātmakapadagocaraśrautrānubhavaḥ na ca pūrbapūrbavarṇopanayasahitāntyavarṇasannikarṣāt śrautrānbhavasambhava iti vācyaṃ bahirindriyajapratyakṣe upanītaṃ viśeṣaṇatayaiva bhāsate iti niyamāt pratyekavarṇasamūhamukhyaviśeṣyakapadapratyakṣasyopanayamaryādayā śravaṇasambhavāt padapratyakṣe pratyekaṃ sarvasya varṇasya mukhyaviśeṣyatvāt na ca pūrvavarṇo'ntyavarṇaviśeṣaṇatayā bhāsata iti vācyaṃ pūrbavarṇe'nyavarṇaviśeṣaṇatvaniyāmakasya tatsambandhasyābhābāt iti cet maivaṃ ghādisamudāyamātraṃ na ghaṭādipadaṃ ṭaghāderapi ghaṭapadatvāpatterapi tu avyavahitottaratvasambandhena pūrvapūrvavarṇavaduttarottaravarṇa eva padaṃ tacca śravasā na durgrahaṃ pūrbapūrbavarṇopanayasahakāreṇāvyavahitottaratvasambandhena uttarottaravarṇaviśeṣaṇatayā pūrbapūrbavarṇagrahasambhavāt vaiyākaraṇāstu pūrbavarṇajñānarūpāyā upanayasāmagryāḥ sattve'pi pūrvavarṇasyaivottaravarṇe viśeṣaṇatvena bhāne niyāmakābhāt vinigamanābhāvena avyavahitapūrbatvasambandhenaiva uttarottaravarṇasyāpi viśeṇatayā bhānasya rdurvāratayā attaśabdayostulyapadatvāpatteḥ tathā ca atpadoccāraṇe tapadasya śravasā grāhyatvāpattirityatovarṇasamudayādanyaḥ sphoṭaeva padamityāhuḥ tadviśeṣaśca sphoṭaśabde vakṣyate . atrāyaṃ viśeṣaḥ . cintāmaṇimate śabdādhyāhāraeva mathurānādhena tu āsattigranthaśeṣe ārthādhyāhāro'pīti vyavasthāpitam . yathā astu vā śabdādhyahāra evāvaśyaka stathāpi tajjanyapadārthopasthititvena kutohetutvaṃ lāghavāt padārthopasthititvena hetutvasyocitatvāt tathā ca odanaṃ pacanītyādau sati tātparyagrahe yathākathañcidupasthitakalāyāderapyanvayabodha ityarthādhvāhārapakṣa eva samyak vākyaṃ syādyogyatākāṅkṣāsattiyuktaḥ padoccayaḥ sā° da° . āsattikrameṇānvayaḥ raghu° .

āsadana na° ā + sada--lyuṭ . 1 prāptau 2 naikaṭyasambandhe ca .

āsana na° āsa--lyuṭ . 1 sthitau ekatrāsanabhojanaiḥ smṛtiḥ . 2 svasthānasthitirūpe rājñāṃ ṣaḍguṇāntavartiguṇabhede ca . tadvivṛtirāgneye . parasparasya sāmarthyavighātādāsanaṃ smṛtam . areśca vijigīṣośca yānavat pañcadhā smṛtam . yānasya paścavidhatvañca . vigṛhya sandhāya tathā saṃbhūyātha prasaṅgataḥ . upekṣayā ca nipuṇairyānaṃ pañcavidhaṃ smṛtamiti tatraivoktam . parasya svasya sainyānāṃ sāmyaṃ jñātvā vivakṣaṇaḥ . āsanaṃ svāmine brūyāt mantrī svāmihite rataḥ ityukte 3 vijigoṣoryātrānivartakavyāpāre ca . āsyate'tra ādhāre lyuṭ . 4 upaveśanādhāre kambalādyāsane . āsanaṃ vasanaṃ śayyā dārāmatraṃ amaṇḍaluḥ . ātmanastu śuci proktaṃ na pareṣāṃ kadācana ā° ta° pu° . prayatnamuktāsanayā gṛhāgataḥ raghuḥ . svahastadatte manimāsane muniḥ māghaḥ kḷptāsanaṃ kautukavedimadhyam kumā° śucau de śe pratiṣṭhāpya sthiramāsanamātmanaḥ gītā sthāpayedāsane tasmin khinnaḥ kāryekṣaṇe nṛṇām manuḥ . sa vāsavenāsanasannikṛṣṭam prāñjalirjalajāsanam kumā° . 5 devatāpūjāṅge upacārabhede tadbhedādi kāli° pu° . āsanaṃ prathamaṃ dadyāt pauṣpaṃ dārujameva vā . vāstraṃ vā cārmaṇaṃ kauśaṃ maṇḍalasyottare sṛjet . pauṣpāsanaṃ yadvihitaṃ yasya tadyadi garbhakam . nivedayettadā padmevipulaṃ dvāri cotsṛjet . pauṣpaṃ puṣpaugharacitaṃ kuśasūtrādisaṃyutam . atiprītikaraṃ devyā mamāpyanyasya bhairava! . yajñadārusamudbhūtamāsanaṃ masṛṇaṃ śubham . nocchṛāyaṃ nātivistīrṇamāsanaṃ viniyojayet . anyadārūdbhavañcāpi dadyādāsanamuttamam . sakaṇṭakaṃ kṣīrayuktaṃ dāru sāravivarjitam . caityaśmaśāna saṃbhūtaṃ varjaṣitvā vibhītakam . vālkalaṃ koṣajaṃ phālaṃ vastra metattrayaṃ matam . romajaṃ kambalañcaiva tadanena catuṣṭayam . anena racitaṃ dadyādāsanaṃ ceṣṭabhūtaye . siṃhavyāghratarakṣūṇāṃ chāgasya mahiṣasya ca . gajānāṃ turagāṇāñca kṛṣṇasārastha carmaṇā . sṛmarasyātha rāmasya mṛgāṇāṃ navabhedinām . carma bhiḥ sarbadevānāmāsanaṃ prītidaṃ smṛtam . vāstreṣu kambala śastamāsanaṃ devatuṣṭaye . rāṅkavaṃ cārmaṇaṃ śreṣṭhaṃ dāravaṃ candanodbhavam . yaccāsanaṃ kuśamayaṃ tadāsanamanuttamam . sarveṣā mapi devānāmṛṣīṇāñca yatātmanām . yogapīṭhasya sadṛśa māsanaṃ sthānamucyate . āsanasya pradānena saubhāgyaṃ bhukti māpnuyāt . sṛmaro rohito nyaṅkuḥ śaṃvaro babhruṇo ruruḥ . śaśeṇahariṇāśceti mṛgā navavidhā matāḥ . hariṇaścāpi vijñeyaḥ pañcabhedo'tra bhairava! . ṛṣyaḥ svaḍgo ruruścaiva pṛṣataśca mṛgastathā . ete valipradāneṣu carmadāne ca kīrtitāḥ . sarbeṣāṃ taijasānāñca āsanaṃ jyeṣṭha mucyate . āyasaṃ varjiyitvā tu kāṃsyaṃ sīsakameva va . śilāmayaṃ maṇimayaṃ tathā ratnamayaṃ matam . āsanaṃ devatābhyastu bhuktyai muktyai samutsṛjet . atraiva sādhakānāñca āsanaṃ śṛṇu bhairava! . yatrāsītaḥ pūjakastu sarbasiddhi mavāpnayāt . aiṇañca cārmaṇaṃ vāstraṃ taijasañca catuṣṭayam . āsanaṃ sādhakānāñca satataṃ parikīrtitam . pūrvoktaṃ yacca devebhya āsanaṃ parikīrtitam . tat sarvamāsanaṃ śastaṃ pūjākarmaṇi sādhake . na yatheṣṭāsano bhṛyāt pūjākarmaṇi sādhakaḥ . kāṣṭhādikāsanaṃ kuryāt mitamevaṃ sadā budhaḥ . caturviṃśatyaṅgulena dīrghaṃ kāṣṭhāsanaṃ matam . ṣoḍaśāṅgulavistīrṇamutsedhecaturaṅgulam . pañcāṅgulaṃ vā kuryāttu nocchritaṃ cātra kārayet . pūrvoktaṃ varjayedvarjyamāsanaṃ pūjaneṣvapi . vāstraṃ dvihastānno dīrghaṃ sārdhahastānna vistṛtam . tryaṅgṛlāttu tathocchāyaṃ pūjākarmaṇi saṃśrayet . yatheṣṭaṃ cārmaṇaṃ kuryāt pūrvoktaṃ siddhidāyakam . ṣaḍaṅgulādhikaṃ kuryānnocchraye tu kadācana . kāmbalaṃ cārmaṇaṃ cailaṃ mahāmāyāprapūjane . praśastamāsanaṃproktaṃ kāmākhyāyāstathaiva ca . tripurāyāśca satataṃ viṣṇoścāpi kuśāsanam . bahūcchrāyaṃ na caiva syāt tathaiva vahuvistṛtam . dāru bhūmisanaṃ proktamaśmāpi sarvakarmaṇi . pṛthak pṛthak kalpayecca śobhanaṃ tādṛśāsanam . na patramāsanaṃ kuryāt kadācidapi pūjane . na prāṇyaṅgaṃna mudbhūtamasthijaṃ dviradādṛte . mātaṅgadantasañjātamāsanaṃ kāmike caret . carma pūrvoditaṃ grāhyaṃ tathā gandhamṛgasya ca . salile yadi kurvīta devatānāṃ prapūjanam . tatrāpyāsana māsīno notthitastu samācareta . toye śilāmayaṃ kuryādāsanaṃ kauśameva vā . dāravaṃ taijasaṃ vāpi nānyadāsana mācaret . āsanāropasaṃsthānasthānābhāve tu pūjakaḥ . āsanaṃ kalpayitvā tu manasā pūjayejjale . yadyāsanasya saṃsthānaṃ toyamadhye na bidyate . anyatra vā tadā sthitvā devapūjāṃ samācaret . ityetat kathitaṃ putra! pūjyapūjaka saṅgatam . āsyate'nena karaṇe lyuṭ . 5 dehasthairyasādhane karacaraṇādibandhabhedarūpe yogāṅgabhede yamaniyamāsanaprāṇāyāmapratyāhāradhyānadhāraṇāsamādhayo'ṣṭāvaṅgāni vibhajya sthirasukhamāsanam pāta° sū° lakṣitaṃ tasya vṛttiḥ yathā niścalaṃ sukhāvahaṃ ca yadāsanaṃ tadyogāṅgam . āsyate'nenetyāsanaṃ tacca dvividham bāhyaṃ śārīraṃ ca tatra cailājinakuśottaraṃ bāhyaṃ, śārīraṃ padmasvastikādi . tatra padmāsanaṃ prasiddham . savyamākuñcitacaraṇam dakṣiṇajaṅghorvantare, dakṣiṇaṃ ca savyajaṅghorvantare, nikṣipediti svastikāsanam . dve pādatale vṛṣaṇasamīpe saṃpuṭīkṛtya saṃpuṭoparipāṇikacchapikāṃ nyasediti bhadrāsanam . yogapaṭṭena sopāśrayāsanam . jānuprasāritavāhvoḥśayanaṃ paryaṅkāsanaṃ krauñcoṣṭragajādivadupaveśanaṃ krauñcādyāsanaṃ draṣṭavyam . āsanasthairyopāyamāha . prayatnaśauthilyānantasamāpattibhyām pāta° sū° . svābhāvikaḥ prayatnaścalatvādāsanavighātakaḥ tasyoparameṇāsanaṃ sidhyati anante nāganāyake sthirataraphaṇāsahasravidhṛtaviśvamaṇḍale cittasya samāpattyā dehābhimānābhāvenāsanaduḥkhāsphūrterāsanaṃ sidhyati . tatsiddhiliṅgamāha . tatodvandvānabhighātaḥ pāta° sṛ° . āsanajayācchītoṣṇādimiranabhighāto bādhābhāvo bhavati vṛttiḥ idañca rājayogāṅgaṃ haṭayogāṅgāni punaranye'pi vandhāḥkāśī° uktāḥ yathā mahāmudrāṃ nabhomudrāmuḍḍīyānaṃ jalandharam . mūlabandhantu yovetti sa yogī yogasiddhibhāk . śodhanaṃ nāḍijālasya ghaṭanañcandrasūryayoḥ . rasānāṃ śoṣaṇaṃ samyak mahāmudrābhidhīyate . yoniṃ vāmāṅghiṇāpīḍya kṛtvā vakṣaḥsthale hanum . hastābhyāṃ prasṛtaṃ pādaṃ dhārayeddakṣiṇañciram . prāṇān kukṣau samāpūrya ciraṃ sañcārayecchvanaiḥ . eṣā proktā mahāmudrā mahārogavināśinī . candrāṅge tu samabhyasya sūryāṅge punarabhyaset . yā vahulyā bhavet saṃkhyā tatomudrāṃ visarjayet . na hi pathyamapathyaṃ vā rasāḥ sarve'pi nīrasāḥ . api ghoraṃ viṣaṃ pītaṃ pīyūṣamiva jīryati . kṣayakuṣṭhagudāvartagulmājīrṇaṣurogamāḥ . tasya doṣāḥ kṣayaṃ yānti mahāmudrāñca yo'bhyaset . kapālakuhare jihvā pratiṣṭhā viparītagā . bhruvorantargatā dṛṣṭirmudrā bhavati khecarī . na pīddhyate sa rogeṇa na ca lipyeta karmaṇā . bādhyate na sa kālena yīmudrāṃ vetti khecarīm . cittañcarati khe yasmājjihvā carati khegatā . tenaiṣā khecarī nāma mudrā siddhairniṣevitā . yāvadvinduḥ sthitodehe tāvanmṛtyubhayaṃ kutaḥ . yāvadbaddhā nabhomudrā tāvadvindurna gacchati . uḍḍīnaṅkurute yasmādahorātraṃ mahākhagaḥ . uḍḍīyānaṃ tataḥ proktaṃ tatra bandho'bhidhīyate . jaṭhare paśvimaṃ jānunābherūrdhañca dhārayet . uḍḍīyānaṃ hyayaṃ bandhomṛtyorapi bhayaṃ jayet . badhnāti hi śirājālamadhogāmi na bhojanam . eṣa jalandharo bandhaḥ kaṇṭhe duḥkhaughanāśanaḥ . jalandhare kṛte bandhe kaṇṭhasaṅkocalakṣaṇe . na pīyūṣaṃ patatyagnauna ca vāyuḥ pradhāvati . parṣṇibhāgena saṃpīḍya yonimākuñcayedgudam . apānamūrdhamākṛṣya mūlabandho'bhidhīyate . apānaprāṇayoraikyaṃ kṣaye mūtrapurīṣayoḥ . yuvā bhavati vṛddho'pi satataṃ mūlabandhanāt .
     rudrayāmale'nekavidhānyāsanāni darśitāni yathā . athāsanaprabhedañca śṛṇuṣva siddhikāṅkṣiṇām . yatra tatra pūjakānāṃ siddhiratra mahītale . adhomukhāsanaṃ nātha! sarveṣāṃ prāṇināṃ sukham . ūrdha mārgeṇa deveśa! dhārayet mārutaṃ sudhīḥ . sarvāsanānāṃ śreṣṭhaṃ hi ūrdhapādo hi yatcaret . tadaiva mahitāṃ siddhiṃ dadāti vāyavī kalā . padmāsanaṃ tathā kuryātprāṇavāyuṣu siddhaye . śubhāsanaṃ sadā dhyāyet pūrayitvā punaḥpunaḥ . urumūle vāmapādaṃ punastaddikṣaṇaṃ padam . vāmorau sthāpayitvā ca padmāsanamiti smṛtam . savyāpasavyayogena āsanaṃ parikalpayet . tadaikāsanakāle tu dvitīyāsanamārabhet . pṛṣṭhe pādadbayaṃ sīmrivṛddhāṅguṣṭhadvayaṃ sudhīḥ . kāyasaṅkocamākṛtya dhṛtvā baddhāsanaṃ bhavet . iti baddhāsanaṃ baddhvā vāyubaddhaḥ punaḥpunaḥ civuke sthāpavedyatrāddhṛdi tejaśca bhāskare . ityāsanaṃ hi sarveṣāṃ prāṇināṃ siddhikāraṇam . vāyuṃ vaśe tu kuryādyaḥ sa yogī nātra saṃśayaḥ . bhāvasiddhikaraṃ nātha! sarveṣāṃ dṛṣṭikāraṇam . vāmapādatale kuryāt pādaṃ dakṣiṇameva tat . savyāpasavyayogena āsanadvayameva ca . sarvatraivaṃprakārañca kṛtvā nātīva sādhayet . śṛṇuṣvānyānyāsanāni dvātriṃśatsaṃkhyakāni ca . savyāpasavyayogena dviguṇaṃ prabhavediha . catuḥṣaṣṭyāsanānīha vadāmi vāyuśīdhanāt . dvā triṃśadgranthibhedena kalpayet vāyuvṛddhaye . kārmukāsanamākṛtya udare pūrayet mukham . tadā vāyurvaśaṃ yāti kālena sūkṣmavāyunā . baddhapadmāsanaṃ mantrī veṣṭayitvā pradhārayet . kareṇaṃ dakṣiṇenaiva vāmapādāṅgulītaṭam . savyā pasavyadviguṇaṃ kārmukāsanameva ca . kārmukadvayayogena śaravavadvāyunā nayet . kukkuṭāsanamāvakṣye nāḍīnirmalahetutaḥ . satkulāgamamārgeṇa kuryāt vāyuniveśanam . nijahastadvayaṃ bhūmau pātayitvā jitendriyaḥ . padbhyāṃ baddhvā karau deva! karparadvayamadhyataḥ . savyāpasavyayugalaṃ kukkuṭaṃ brahmaṇākṛtam . baddhaṃ kṛtvā adhaḥśīrṣaṃ yaḥ karoti khagāsanam . khagāsanaprasādena śramalopobhavedrutam . punaḥpunaḥ śramādeva viṣayaśramalopakṛt . lolāsanaṃ sadā kuryāt vāyulaulyāpaghātanāt . sthiravāyuprasādena sthiracetā bhaved drutam . padmāsanaṃ samākṛtya pādayoḥ sandhigahvare . hastadvayamadhodeśe niyojya kukkuṭākṛti . nijahastadvayaṃ lagnaṃ nipātya hastanirbharam . tasmāt śarīramutyāpya sthirapadmāsane'nilam . sthitvaitadāsane mantrī adhaḥśīrṣaṃ karoti cet . uttamaṃ tvāsanaṃ jñeyaṃ yogināmatidurlabham . etadāganamātreṇa śarīraṃ śītalaṃ bhavet . punaḥpunaḥ śodhanena cetanā kuṇḍalī bhavet . savyāpasavyayogena yaḥ karoti punaḥpunaḥ . pūrayitvā mūlapadme sūkṣmavāyuṃ vikumbhayet . kṛtvā kumbhakamevaṃ hi sūkṣmavāyau lasadvidhau . mūlādibrahmarandhrānte sthāpayet gagane pade . etat śubhāsanaṃ kṛtvā sūkṣmarandhreṣvaśeṣataḥ . sūcīrandhre yathā sūtraṃ pūrayet sūkṣmavāyunā . evaṃ krameṇa ṣanmāsāt pūrakasyāpi lakṣaṇam . mahāsukhaṃ samāpnoti yogāṣṭāṅganiṣevaṇāt . atha vakṣyemahādeva! parvatāsanamuttamam . yat kutvā sthirarūpaḥsyāt ṣaṭcakrādiviloḍanaḥ . yonyāsanaṃ sarvayoge yogināmabalambanam . tatkālaṃ sakalaṃ tāvat khecaroyāvadeva hi . pādagoṣṭhena cākramya liṅgāgraṃ yoniyo jayet . anyaṃ pādamurau dattvā tatra yonyāsanaṃ bhuvi . etanmadhye mahādeva! baddhayonyāsanaṃ śṛṇu . yat kṛtvā vicaret yogī pṛthivyāmīśvaro yathā . kṛtvā yonyāsanaṃ nātha! liṅgaguhyādibandhanam . mukhanāsānetrakarṇaṃ kaniṣṭhāṅgulibhistathā . oṣṭhādharaṃ kaniṣṭhābhyāmanāmābhyāñca nāsike . madhyamābhyāṃ netrayugmaṃ tarjanībhyāmatha śrutī . etat siddhāsanaṃ nāma yogināmatidurlabham . kṛtvā vāyustambhanaṃ ca mūlamārabhya stambhayet . savyāpasavyayogena siddho bhavati sādhakaḥ . śanaiḥśanaiḥ samārudhya kumbhayecca prapūrayet . aruṇodayakālācca vasudaṇḍena bhairava! savyāpasavyayoyenagṛhītvā bāhyagānilam . dvitīyaprahare kuryāt bāhyapūjāṃ manoramām . etadāsanamākṛtya siddho bhavati sādhakaḥ . athānyadāsanaṃ vakṣye yat kṛtvā cāmarobhavet . matsādhakaḥ śuciḥ śrīmān kuryādbhāvābhi bhāvitaḥ . bhekanāmāsanaṃ yogyaṃ nātha! vakṣyāmi tadguṇam . nidhāya pādayugalaṃ skandhe vāhau padopari . dhyāye diṣṭapadaṃ śrīmān āsanasthaḥ sukhāya ca . yadi sarvāṅgamuttīlya gagane khecarāsanam . mahābhekāsanaṃ proktaṃ sarvasiddhvipradāyakam . mahāvidyā--mahāmantraṃ prāpnoti japatīha yaḥ . etat prabhedaṃ vakṣyāmi yaḥ karoti sacābharaḥ . ekaṃ pādamurau baddhvā skandhe'nyapādarakṣaṇam . etat prāṇāsanaṃ nāma sarvasiddhipradāyakam . vāyuṃ mūle samāropya pratyākuñcya prasārayet . kevalaṃ pādamekañca skandhe cāropya yatnataḥ . ekapādena gagane tiṣṭhet sa daṇḍavat prabho! . apānāsanametaddhi sarveṣāṃ pūrakāśrayam . kṛtvā sūkṣmaśīrṣapadme samāropya ca vāyubhiḥ . tadā middho bhavenmartyo nātra kāryā vicāraṇā . prāṇāpānāsane kṛtvā mantrī yogeśvaro bhuvi . samānāsanamāvakṣye siddhimantrādisādhanam . ekaṃ pādamurau dattvā guhye'nyaṃ liṅgavaktrake . etadvīrāsanaṃ nātha! samānāsanasaṃjñakam . ityākṛtya japenmantraṃ dhṛtvā vāyuṃ caturdale . kuṇḍalīṃ bhāyayenmantrī koṭi vidyullatākṛtim . ātmacandrāmṛtarasairāplutāṃ yoginīṃ sadā . vīrāsanaṃ tu vīrāṇāṃ yogavāyuprasādhanam . yojānāti mahāvīraḥ sa yogī bhavati dhruvam . atha vakṣye mahākāla . samānāsanasādhanam . bhedakrameṇa yajjñātvā vīrāṇāmadhipobhavet . samānāsanamākṛtya baddhvāṅguṣṭhaṃ kareṇa ca . etena sādhukārī syāt sarvayogādisādhane . āsanaṃ yohi jānāti vāyunā haraṇaṃ tathā . kālādīnāṃ nirṇayantu sa kadācit na naśyati . kālena labhyate siddhiḥ kālarūpomahojjvalaḥ . sādhakairyogibhirdhyeyaḥ siddhavīrāsanātmanā . atha vakṣye nīlakaṇṭha . granthibhadrāsanaṃ śubham . jñātvā rudro bhavet kṣipraṃ sūkṣmavāyuniṣevaṇāt . kṛtvāpadmāsanaṃ mantrī jaṅghāyāḥ kuhare karau . karparasthalaparyantaṃ vibhidya skandhadhāraṇam . bhittvā padmāsanaṃ mantrī hastārdhena vipāṭayan . yena śīrṣaṃ bhavennamraṃ sarvāṅgulibhirāśritam . granthibhedāsanaṃ kuryāt khecarādipradarśanam . kṛtvā sūkṣmavāyulayaṃ paramātmani kārayet . athānyāsanamāvakṣyeyogapūrvakarakṣaṇāt . kṛtvā padmāsanaṃ pādāṅguṣṭhaṃ jaṅghāṃ hi saṃsthitam . hastamekantu jaṅghāyāṃ kārmukaṃ karparo rdhakam . padmāsane samādhāya aṅguṣṭhaṃ paridhārayet . kārmukāsanametaddhi savyāpasavyayogataḥ . padmāsanaṃ veṣṭayitvā aṅguṣṭhaṃ ca pradhārayet . yaḥ karoti sadā nātha! kārmukāsanamuttamam . rogādināśaṃ śatrūṇāṃ kṣayaṃ nītvā sukhī bhavet . atha vakṣye'tra saṃkṣepāt sarvāṅgāsanamuttamam . yat kṛtvā nipuṇo yogī vidyābhiḥ paṇḍito bhavet . adho nidhāya śīrṣañca ūrdhapādadghayañcaret . padmāsanaṃ tu tatraiva bhūmau karparayugmakam . daṇḍe daṇḍe tu yaḥ kuryāt śvāsaśāntiparaḥ sudhīḥ! nityaṃ sarvāsanaṃ hitvā na kuryādvāyudhāraṇam . māsena tasya siddhiḥ syāt sarvarogavināśanam . anyānyapyāmanāni tatroktāni vistarānna darśitāni . nirvāṇatantre jantusaṃkhyayā caturaśītilakṣasaṃkhyakānyāsanānyuktāni kintu teṣāṃ lakṣaṇaviśeṣāstatra noktāḥ teṣāṃ madhye dvayoreva prādhānthamityapi tatraivoktam . yathā āsanāni kuleśāni! yāvantojīvajantavaḥ . caturaśītilakṣāṇi caikaikaṃsamudāhṛtam . āsanebhyaḥ samastebhyaḥ sāmprataṃ dvayamucyate . ekaṃ siddhāsanaṃ nāma dvitīyaṃ kamalāsanam . eṣāṃ bahuvidhānāmāsanāṃnāṃ madhye sukhenaiva bhavedyasminnāsane brahmacintanam . āsanaṃ tadvijānīyāditarat sukhanāśanam ityabhiyuktokteḥ pātañjaloktasya sthiramukhasyaivāsanasya brahmacintane grāhyatetyevaseyam . tantrasāre yogāṅgāsanāni pañca salakṣaṇānyuktāni yathā padmāsanaṃ khastikākhyaṃ bhadraṃ vajrāsanantathā . vīrāsanamiti proktaṃ kramādāsanapañcakam . urvosapari binyasya samyak pādatale ubhe . aṅguṣṭhau ca nibadhnīyāddhastābhyāṃ vyutkramāttataḥ . padmāsanamidaṃ proktaṃ yogināṃ hṛdayaṅgamam . jānūrvorantare samyak kṛtvā pādatale ubhe . ṛjukāyo viśedyogī svastikantat pracakṣate . sīmani pārśvayornyasya gulphayugmaṃ suniścalam . vṛṣaṇādhaḥ pārśvapādau pāṇibhyāṃ parirakṣayet . bhadrāsanaṃ samuddhiṣṭaṃ yogibhiḥ parikalpitam . urvoḥ pādau kramānnyasyettālvoḥ pratyaṅmukhāṅgulī . karau nidadhyādākhyātaṃ vajrāsanamanuttamam . ekampādamadhaḥ kṛtvā vinyasyorau tathetaram . ṛjukāyoviśenmantrī vīrāsanamitīritam yatra mahāmātrovasati tasmin 6 gajaskandhadeśe āsyate'nena ā + asa--karmaṇi lyuṭ . 7 samyag vikṣepaṇasādhane . asanaeva aṇ . 8 asanavṛkṣe pu° 9 jīvakavṛkṣe pu° . āsanaśabdasthāne śasādau taddhitayājādau ca pare āsannādeśaḥ iti kāśikādayaḥ masoramāyāntu tat dūṣayitvā āsyaśabdasthāne eva tadādeśa ityuktaṃ yathā yattu āsanaśabdasya āsannādeśa iti kāśikāyāmuktantat prāmādikam āsrovṛkasya vartikāmabhīke iti mantre mukhādityarthasyaucityāt vṛkasya cit vartikāmantarāṇāditi mantrāntarasaṃvādācca vākhyātañca tathaiva vedabhāṣye iti .

āsanabandha pu° āsanārtho bandhaḥ . karacaraṇādīnāmanyonyabandhe niṣeduṣīmāsanavandhadhīraḥ raghuḥ .

āsanamantra pu° āsanasya śuddhyartho dānārtho vā mantraḥ . tantrokte ādhāraśaktikamalāsanā ya namaḥ ityādike tattatprakaraṇokte 1 mantrabhede 2 devebhya āsanadānārthe mantrabhede ca . sa ca mantraḥ puruṣa evedaṃ sarvaṃ yadbhūtaṃ yacca bhāvyam . utāmṛtasyeśāno yadannenābhirohati śrautaḥ . śeṣamañcaṃ mahādivya phaṇāmaṇisahasrakam . koṭisūryapratīkāśaṃ gṛhāṇāsanamīśvara! iti paurāṇikaśca . evagranyo'pi tattatkalpokto jñeyaḥ . āsanaparigrahārthe 3 mantraṃ ca āsanamantrasya merupṛṣṭha ṛṣiḥ sutalaṃ chandaḥ kūrmodevatā āsanaparigrahe viniyogaḥ tantrasā° .

āsanā strī āsa--yuc . 1 sthitau 2 upaveśane .

āsanādi pu° āsanamādiryasya . mantrokte pūjāṅge āsanaprabhṛtau upacāragaṇe āsanaṃ svāgata pādyamarghamācamanīyakam upacāraśabde nivṛtiḥ .

āsanī strī āsa--ādhāre lyuṭ ṅīp . 1 vipaṇau 2 maryādāyāñca medi° .

āsanda pu° āsīdatyasmin pralayakāle ā + sad--abdādi° ni° . vāsudeve medi° .

āsandī strī āsadyate'syām ā + sada--abdādi° ni° gaurā° ṅīṣ . 1 upaveśanayogye āsanayantre (kedārā) 2 kṣudrakhaṭṭāyām (koṃca) . 3 sabhāmadhyayedikāyām audambarīmāsandīṃ nābhidaghnāmaratnimātrāmutāharanti kātyā° 7, 27 . 4 uktalakṣaṇāyāṃ pīṭhikāyāñca . āsandīśabdasya niruktirapi śata° brā° darśitā . iyaṃ vā āsandī asyāṃ hīdaṃ sarvamāsannam tasmādasmā āsandīmāharanti iti . svalpārthe kan . kṣudrāsanayantrabhede strī . jāmbūnadamayīmāsandikām kāda° . āsandī + astyarthe matup madhvā° masya vaḥ . āsandīyukte tri° striyāṃ ṅīp . āsandīvān grāmabhedaḥ si° kau° .

āsanna tri° ā + sada--kta . 1 nikaṭasthe, 2 upasthite ca . āsannapatane kūle kūlaṃ pipatiṣatīti śā° bhā° . 3 sannidhānayukte 4 samyaksthite ca sarvamatrāsannamiti śata° brā° . 6 śābdabodhasādhanāsattiyuktevākye āsannānāsannavibhāgavyāghātaḥ śabdacintā° . 5 mumūrṣau ca .

āsannakāla pu° āsīdatyasmin kāle ā + sada--ādhāre kta karma° . mṛtyukāle .

āsanya pu° āsye bhavaḥ yat āsannādeśaḥ . mukhabhave mukhāntarvilasthe mukhye prāṇe atha hainamāsanyaṃ prāṇamūcuḥ śata° brā° .

āsanvat tri° āsyasamānārthakaḥ āsanśabdo'sti tataḥ astyarthe matup . āsyayukte samukhe . yadbhūtaṃ yacca bhāvyabhāsanvattena te cāraye viṣam atha° 6, 12, 2 .

āsamañja pu° asamañja eva svārthe aṇ . sūryavaṃśye sagaraputre kṣatriyabhede .

āsambādha tri° samantāt saṃbādhā yatra . saṅkīrṇasthāne parasparasaṃgharṣaṇena kliṣṭe . āsambādhā bhaviṣyanti panthānaḥ śaravṛṣṭibhiḥ rāmā° .

āsava pu° āsūyate ā + sū--karmaṇi aṇ . 1 abhiṣavaṇīye madye (coyānamada) tallakṣaṇādi bhāvapra° . yacca pakvauṣadhāmbubhyāṃ siddhaṃ madyaṃ sa āsavaḥ . āsavasya vījadravyaguṇairjñeyāguṇāḥḥsamāḥ navapurāṇamadyayorguṇāstatraiva . madyaṃ navamabhiṣyandi tridoṣajanakaḥ param . akṛcchraṃ vṛṃhaṇaṃ grāhi durgandhaṃ viśadaṃ guru . jīrṇaṃ tadeva rociṣṇa kṛmiśleṣmānilāpaham . hṛdyaṃ sugandhi guṇavallaghu śramaviśodhanam . sātvikādipānakartṛbhedena ceṣṭāviśeṣāśca tatroktāḥ sātvikogītihāsyādi rājaso sāhasādikam . tāmaso nindyakarmāṇi nidrāṃ ca madirāṃ caran . caran piban kuryāditi śeṣaḥ . vidhinā mātrayā kāle hitai ranyairyathābalam . prahṛṣṭoyaḥ pibenmadyaṃ tasya syādamṛtaṃ yathā . kintu madyaṃ svabhāvena yathaivānnaṃ tathā smṛtam suśrute tu madyabhedena guṇaviśeṣādikamuktaṃ yathā
     sarvaṃ pittakaraṃ madyamamlaṃ dīpanarocanam . bhedanaṃ kaphavātaghnaṃ hṛdyaṃ vastiviśodhanam . pāke laghu vidāhyuṣṇaṃ tīkṣṇamindriyabodhanam . vikāśi sṛṣṭaviṇmūtraṃ śṛṇu tasya viśeṣakam . mārdvīkamavidāhitvānmadhurānvayatastathā . raktapitte'pi satataṃ budhairna pratiṣidhyate . madhuraṃ taddhi rūkṣañca kaṣāyānurasaṃ laghu . laghupāki saraṃ śothaviṣamajvaranāśanam . mārdvīkālpāntaraṃ kiñcit khārjūraṃ vātakopanam . tadeva viśadaṃ rucyaṃ kaphaghnaṃ karśanaṃ laghu . kaṣāyamadhuraṃ hṛdyaṃ sugandhīndriyabādhanam . kāsārśograhaṇīdoṣamūtrāghātānilāpahā . stanyaraktakṣayahitā surā vṛṃhaṇadīpanī . kāsārśograhaṇīśvāsapratiśyāyavināśinī . śvetā mūtrakaphastanyaraktamāṃsakarī surā . chardyarocakahṛtkukṣitodaśūlapramārdanī . prasannā kaphavātārśovibandhānāhanāśinī . pittalālpakaphā rūkṣā yavairyātaprakopaṇī . viṣṭambhinī surā gurvī śleṣmalā tu madhūlikā . rūkṣā nātikaphā vṛṣyā pācanī cākṣikī smṛtā . tridoṣo bhedyavṛṣyaśca kohalo vadanapriyaḥ . grāhyuṣṇo'jagalaḥ paktā rūkṣastṛṭkaphaśophahṛt . hṛdyaḥ pravāhikāṭopadurnābhānilaśoṣahṛt . vakvaso hṛtasāratvādviṣṭambhī vātakopanaḥ . dīpanaḥ sṛṣṭaviṇmūtro viśaṭo'lpamado guruḥ . kaṣāyo madhuraḥ śīdhurgauḍaḥ pācana dīpanaḥ . śārkaro madhuro rucyo dīpano vastiśodhanaḥ . vātaghno madhuraḥ pāke hṛdya indriyabodhanaḥ . tadvat pakvarasaḥ śīdhurvalavarṇakaraḥ saraḥ . śophaghno dīpano hṛdyo rucyaḥ śleṣmārśasāṃ hitaḥ . karśanaḥ śītarasikaḥ śvayathūdaranāśanaḥ . varṇakṛjjaraṇaḥ svaryo vibandhaghno'rśasāṃ hitaḥ . ākṣikaḥ pāṇḍurogaghnovraṇyaḥ saṃgrāhako laghuḥ . kaṣāyamadhuraḥ śīdhuḥ pittaghno'sṛkprasādanaḥ . jāmbavo baddhanisyandastuvaro vātakopanaḥ . tīkṣṇaḥ surāsavo hṛdyo mūtralaḥ kaphavātanut . mukhapriyaḥ sthiramado vijñeyo'nilanāśanaḥ . laghurmadhvāsavaśchedī mehakuṣṭhaviṣāpahaḥ . tiktaḥ kaṣāyaśophaghnastīkṣṇaḥ svāduravātakṛt . tīkṣṇaḥ kaṣāyo madakṛddurnāmakaphagulmahṛt . kṛmimedo'nilaharo maireyo madhuro guruḥ . balyaḥ pittaharo varṇyo mṛdvīkekṣurasāsavaḥ . śīdhurmadhūkapuṣpottho vidāhyagnibalapradaḥ . rūkṣaḥ kaṣāyakaphahṛdvātapittaprakopaṇaḥ . nirdiśedrasataścānyān kandamūlaphalāsavān . navaṃ madyamabhisyandi guru vātādikopanam . aniṣṭagandhaṃ virasamahṛdyañca vidāhi ca . sugandhi dīpanaṃ hṛdyaṃ rociṣṇu kṛmināśanam . sphuṭasrotaskaraṃ jīrṇaṃ laghu vātakaphāpaham . ariṣṭo dravyasaṃyogasaṃskārādadhiko guṇaiḥ . bahudoṣaharaścaiva doṣāṇāṃ śamanaśca saḥ . dīpanaḥ kaphavātaghnaḥ saraḥ pittaviśodhanaḥ . śūlāghmānodaraplīhajvarājīrṇārśasāṃ hitaḥ . pippalyādikṛto gulmakapharogaharaḥ smṛtaḥ . cikitsiteṣu vakṣyante'riṣṭā rogaharāḥ pṛthak . ariṣṭāsavaśīdhūnāṃ guṇān karmāṇi cādiśet . buddhyā yathāsvaṃ saṃskāramavekṣya kuśalo bhiṣak . sāndraṃ vidāhi durgandhaṃ virasaṃ kṛmilaṃ guru . ahṛdyaṃ taruṇaṃ tīkṣṇamuṣṇaṃ durbhājanasthitam . alpauṣadhaṃ paryuṣitamatyacchaṃ picchilañca yat . tadvarjyaṃ sarvadā madyaṃ kiñciccheṣantu yadbhavet . tatra yat stokasambhāraṃ taruṇaṃ picchilaṃ guru . kaphaprakopi tanmadyaṃ durjarañca viśeṣataḥ . pittaprakopi bahulaṃ tīkṣṇamuṣṇaṃ vidāhi ca . ahṛdyaṃ phenilaṃ pūti kṛmilaṃ virasaṃ guru . tathā paryuṣitañcāpi vidyādanilakopanam . sarvadoṣairupetantu sarvadoṣaprakopaṇam . cirasthitaṃ yātarasaṃ dīpanaṃ kaphavātajit . rucyaṃ prasannaṃ surabhi madyaṃ sevyaṃ madāvaham . tasyānekaprakārasya sadyasya rasavīryataḥ . saukṣmyādauṣṇyācca taikṣṇyācca vikāśitvācca vahninā . sametya hudayaṃ prāpya dhamanīrūrdhvamāgatam . vikṣobhyendriyacetāṃsi vīryaṃ madayate'cirāt . cireṇa śleṣmike puṃsi pānato jāyate madaḥ . acirādvātike dṛṣṭaḥ paittike śīghrameva tu . sātvike śaucadākṣiṇyaharṣamaṇḍanalālasaḥ . gītādhyayana saubhāgyasuratotsāhakṛnmadaḥ . rājase duḥkhaśīlatvamātmatyāgaṃ sasāhasam . kalahaṃ sānubandhantu karoti puruṣe madaḥ . aśaucanidrāmātsaryāgamyāgamanalolatāḥ . asatyabhāṣaṇañcāpi kuryāddhi tāmase madaḥ . raktapittakaraṃ śuktaṃ chedi bhuktavipācanam . vaisvaryaṃ jaraṇaṃ śleṣmapāṇḍukrimiharaṃ laghu . tīkṣṇoṣṇaṃ mūtralaṃ hṛdyaṃ kaphaghnaṃ kaṭupāki ca . tadvattadāsutaṃ sarvaṃ rocanañca viśeṣataḥ . gauḍāni rasaśuktāni madhuśuktāni yāni ca . yathāpūrvaṃ gurutarāṇyabhisyandakarāṇi ca . tṛṣāṃ tu dīpanaṃ hṛdyaṃ hṛtyāṇḍukṛmiroganut . grahaṇyarśovikāraghnaṃ bhedi sauvīrakaṃ tathā . dhānyāmlaṃ dhānyayonitvāddīpanaṃ dāhanāśanam . sparśātpānāttu pavanakaphatṛṣṇāharaṃ laghu . taikṣṇyācca nirharedāśu kaphaṃ gaṇḍūṣadhāraṇāt . mukhavairasyadaurgandhyamalaśoṣaklamāpaham . dīpanaṃ jaraṇaṃ bhedi hitamāsthāpaneṣu ca . samudramāśritānāñca janānāṃ sātmyamucyate .
     smṛtau tu jātibhedena madyaviśeṣapānaniṣedhārthaṃ madyavibhāgādi darśitaṃ yathā prā° vi° manuhārītayamaiḥ . surā vai malamannānāṃ pāpmā ca malamucyate . tasmādbrāhmaṇa rājanyau vaiśyaśca na surāmpibet . tathā ca śrutiḥ surā vai malamannānāmanṛtaṃ pāpmatamaṃsureti . yadyapyannaśabdaḥśūkadhānyataṇḍulavikāraviśeṣa odane prasiddhastathāpi bahutara vacanāt piṣṭayavānnādivikāramapi lakṣayati . tenānnavikāraviśeṣomadahetuḥ surā ityucyate . atriḥ . gauḍīpaiṣṭī ca mādhvī ca vijñeyā trividhā surā . yathaivaikā tathā sarvā na pātavyā dvijottamairiti trividhaiva sureti panasādivikāravyāvṛttasya tritayasyānugatasyaikasya pravṛttinimittasyābhāvāt na pānakriyāvyāpyatvam itaravyāvartakadharmaśca mahāpātakahetupānakarmatvamupādhiḥ surājñānādhīnaṃ mahāpātakaṃ tajjñānādhīnañca surājñānam itaretarāśrayāpatteḥpulastyavacanavirodhācca yathā pulastyaḥ . pānasaṃ drākṣaṃ mādhūkaṃ khārjūraṃ tālamaikṣavam . mākṣikaṃ ṭāṅkaṃ mādhvīkamaireyaṃ nārikelajam . samānāni vijānīyānmadyānyekādaśaiva tu . dvādaśantu surā madyaṃ sarveṣāmadhamaṃ smṛtam . anenaikādaśānāṃ surātvaṃ niṣedhati . madyaśabdastu madahetudravadravyamātravacanaḥ asmādeva vacanāt na tu madyamātraṃ surāśabdasyārthaḥ tathā ca vṛhaspatiḥ . gauḍīṃ mādhvīṃ sūrāṃ pairṣṭī pītvāvipraḥ samācaret . taptakṛcchraṃ parākañca cāndrāyaṇamanukramāt . trayāṇāṃ surātve krameṇa prāyaścittatrayaṃ na syāt . tathā bhaviṣye surā paiṣṭī tu mukhyoktā na tasyaścetare same . paiṣṭīti taṇḍulavikāramātropalakṣaṇam . itare gauḍīmādhvyau . ato annavikāra eva surāśabdasya mukhyatvāt trividhā sureti gauḍīmādhvyorgauṇasurātvajñāpanārtham tenaitatpāne'pi mahāpātakatvamatidiśati yathaivaikā tathā sarveti paiṣṭyāṃ pūrbaprasiddhiṃ darśayati yathā paiṣṭī surā tathā sarvā gauḍī mādhvī ca . pūrvavacanoktāpi paiṣṭī dṛṣṭāntatvenātradarśitā . na pātavyā dvijottamairbrāhmaṇairityarthaḥ . traivarṇikaparatve uttamapadānarthakyāt . na tu bahuvacanānarthakyaparīhārārthamuttamaprātipādikānarthakyaṃ yuktaṃ bahuvacanasya sajātīyopasthāpakatvena caritārthatvāt . ato brāhmaṇasya trividhasurāpānaṃ mahāpātakam . kṣatriyavaiśyayostu surā vai malamannānāmiti vacanena paiṣṭyeveti sthitam govindarājaviśvarūpavīreśvarāṇāmayamanumato'rthaḥ . ata eva evaṃ mādhvī ca gauḍī ca paiṣṭī ca trividhā surā . dvijātibhirnapātavyā kadācidapi karhicit itimanuvacane'pi dvijātipadaṃ brāhmaṇaparameva . ataeva dvividhasurāpāne kṣatriyādīnāṃ mahāpātakaṃ tāvadastu doṣābhāvamevāha vṛddhayājñalkyaḥ . kāmādapi hi rājanyovaiśyo vāpi kathañcana . madyamevāsurāṃ pītvā na doṣaṃ pratipadyate tadevaṃ paiṣṭī niṣedhastraivarṇikānām gauḍīmādhvīniṣedhastu brāhmaṇasyaiva nanu brāhmaṇarājanyāviti kartṛviśeṣaṇaṃ puṃliṅgaṃ tatra vivakṣitam ataḥ kathaṃ vrāhmaṇyāḥ surāpānaṃ mahāpātakam ucyate niṣidhyamānakriyāyāvidheyatvena tatkarturanupādeyatvātta dviśeṣaṇaṃ liṅgamavivakṣitam havirubhayatvavat . atastajjātistrīṇāmapi pānaniṣedhaḥ . tathā ca bhaviṣye tasmānna peyaṃ vipreṇa surāmadyaṃ kathañcana . brāhmaṇyāpi na peyā vai surā pāpabhayāvahā . yadvrāhmaṇī surāpī syānna tāṃ devāḥ patilokaṃ nayantīti śrutiḥ . patatyardhaśarīreṇa bhāryā yasya surāṃ pibet . patitārdhaśarīrasya niṣkṛtirnopapadyate . na caivaṃ kṣatriyavaiśyastrīṇāmaniṣedhaḥ brāhmaṇīpadasya niṣiddhasurāpānakartabhāryopalakṣakatvāt bhāryā yasya surāṃ pibediti sāmānyaśravaṇācca .
     vedavihitaḥ madyasavanaprakārastu sautrāmaṇīśabde vakṣyate . yakṣarakṣaḥpiśācānnaṃ madyaṃ māṃsaṃ surāsavam . tatbrāhmaṇena nāttavyaṃ devānāmaśnatā haviḥ manuḥ . anāsavākhyaṃ karaṇaṃ madasya kumā° . nānāsavapātrasaṅghulam kāda° . mukhaṃ lālāklinnaṃ pibati caṣakaṃ sāsavamiva śāntiśa° . saṃvidāsavayormadhye saṃvidaiva garīyasī tantra° . bhāve ghañ . 2 madyāderabhiṣave (madacoyāna) āsūyate'tra ādhāre ghañ . 3 abhiṣavapātre . ā + sūprasave ac . 6 prasavakartari tri° . devasya saviturmatimāsavaṃ viśvadevyam śrutiḥ .

āsavadru pu° āsavasya (tāḍī) madyabhedasya kāraṇaṃ druḥ śāka° ta° . tālavṛkṣe .

āsavanīya tri° ā + su--karmaṇi anīyar . abhiṣavaṇīye-

[Page 889a]
āsā strī ā + so--aṅ . antike niru° piturna yasyāsayā ṛ° 1, 127, 8, āsayā antikena bhā° . tasya klīvatvamapi . ā na indro dūrādāsāt ṛ° 4, 20, 1, āsādantikāditi bhā° .

āsādana na° ā + sada--ṇic--lyuṭ . 1 sannidhāpane, 2 sthāpane kṛtvottaraparigrahādi karotyājyāsādanāt kātyā° 6, 2, 5, āśvalā° śabde udā° 3 āsannatāsampādane 4 mardane ca vayamāsādane tasya darpamadya haremahi bhā° sa° 20 a° .

āsādita tri° ā + sada--ṇic--kta . 1 nikaṭīkṛte 2 prāpte ca āsāditaprakaṭanirmalacandrahāsaḥ sā° da° 3 āyojite 4 sannidhāpite 5 sampādite 6 kāmakelipare ca .

āsādya tri° ā + sada--ṇic--yat . prāpye abhūdanāsādyamadhijyadhanvanaḥ raghuḥ . 2 nikaṭīkārye 3 avasādaṃ prāpaṇīye ā + sada--ṇic--lyap . 4 prāpyetyarthe avya° .

āsāra pu° ā + sṛ--ghañ . 1 dhārāsampāte 2 vegavṛṣṭau, tvāmāsārapraśamitabanopaplavaṃ sādhu mūrdhnā . puṣpāsāraiḥ snapayatu bhavān vyomagaṅgājalārdraiḥ meghadū° āsārasiktakṣitivāṣpayogāt raghuḥ . 3 prasaraṇe, 4 sainyānāṃ sarvato vyāptau ca . 5 karaṇe ghañ . suhṛdbale . 6 dvādaśarājamaṇḍalamadhye nṛpabhede . dvādaśarājamaṇḍalañcāgneye darśitam yathā ātmamaṇḍalamevātra prathamaṃ maṇḍalaṃ bhavet . samantāttasya vijñeyā ripavo maṇḍalasya tu . upetastu suhṛt jñeyaḥ śatrumitramataḥ param . mitramitramato jñeyaṃ mitramitra ripustataḥ . etat purastāt kathitaṃ paścādapi nibodha me . pārṣṇigrāhastataḥ paścāt tata ākranda ucyate . āsārastu tato'nyaḥ syādākrandāsāra ucyate . jigīṣoḥ śatruyuktasya vimuktasya tathā dvija! . tatrāpi niścayaḥ śakyovaktuṃ manujapuṅgava! nigrahānugrahe śaktomadhyasthaḥ parikīrtitaḥ . nigrahānugrahe śaktaḥ sarveṣāmapi yo bhavet . udāsīnaḥ sa kathito balavān pṛthivīpatiḥ . maṇḍalaṃ tava saṃprokta metat dvādaśarājakam . 6 ṣaḍviṃśaragaṇaiḥ racite daṇḍadacchandobhede ca .

āsāvya tri° ā + su--ṇyat . abhiṣavaṇīye madyādo .

āsika pu° asiḥ praharaṇamasya ṭhak . khaḍgena yuddhakārake

āsikā strī paryāyeṇāsanam āsa--paryāye ṇvul . paryāyeṇa upaveśane . uṣṭrāsikāḥ supyante pāta° bhā° .

āsikta tri° īṣat samyak vā siktaḥ ā + sica--kta . 1 īṣat sikte 2 samyaksikte ca .

[Page 889b]
āsita na° āsa + bhāve--kta . 1 upaveśane . āsadhātau udā° . ādhāre kta . upaveśanādhāre sthāne . āsitasya munerapatyaṃ śivā° aṇ . asitamunerapatye sa ca śāṇḍilyagotre pravaraḥ .

āsidhāra na° asidhārā ivāstyatra'ṇ . yuvā yuvatyā sārdhaṃ yat mugdhabhartṛvadācaret . antarnivṛttanaddhaḥ syāt āsidhāravrataṃ hi tat iti yādavokte vratabhede abhyasyatīva vratamāsidhāram raghuḥ .

āsiddha tri° ā + sidha--kta . rājājñayā vādinā kṛtāvarodhe prativādini nāsiddhastaṃ vilaṅghayet nāra° .

āsināsi puṃstrī āsiriva tīkṣṇāgrā nāsā yasya asināsaḥ munibhedastasyāpatyam iñ . tadapatye tataḥ yuvāpatye phak taulva° na luk . āsināsāyanaḥ tatpautre .

āsibandhaki pu° asibandhakasyāpatyam iñ . asibandhakāpatye tataḥ yupāpatye phak tasya taulva° na luk . āsibandhakāyanaḥ tatpautre .

āsīna tri° āsa + śānac . upaviṣṭe āsadhātau udā0

āsīnapracalāyita na° āsīnena upaviṣṭenaiva pracalavat ācaritam pracala--kyac bhāve kta . upaviśya nidrāvaśena pracalanarūpe (vaseḍholā) dolane .

āsut tri° ā + su--kvip . kṛtābhiṣave . tasyedam gahā° cha . āsutīyaḥ . tatsaṃbandhini tri° .

āsuti strī ā + su--ktin . somādiniṣpīḍane 1 abhiṣave, 2 madyaniṣpādane(coyāna) iti khyāte madyapāke ca . pariṣkṛtasya rasina iyamāsutiścārurmadāya ṛ° 8, 1, 26 . ā + su-- prasave kvip . 3 prasave . yonāvindra! kṣudhyadbhyovaya āsutiṃ dāḥ ṛ° 1, 104, 7 . āsuteḥ sannikṛṣṭadeśādi caturarthyāṃ madhvā° matup . āsutimat tadvati tri° striyāṃ ṅīp .

āsutīvala pu° āsutirastyasya balac dīrghaḥ . 1 śauṇḍike . 2 somābhiṣavaśālini yājñike ca .

āsura tri° asurasyedam aṇ . asurasaṃbandhini . āsuraṃ tadbhayettoyaṃ pītvā cāndrāyaṇañcaret smṛtiḥ kulālacakraniṣpannamāsuraṃ mṛṇmayaṃ smṛtam . tadeva hastaghaṭitaṃ sthālyādi daivikaṃ bhavet kātyā° smṛ° . tena (mālasā) prabhṛtimṛṇmayasya hastaghaṭitatvena grāhyatā'nyeṣāṃ tvagrājyatā . striyāṃ ṅīp . āsurī rātriratyatra tasmātāṃ parivarjayet smṛtiḥ . 2 asuravadācārayukte tadācāraśca gītāyāmuktoyathā . dvau bhūtasargau loke'smin daivaāsuraeva ca . daivovistaraśaḥ proktaāsuraṃ pārtha me śṛṇu . pravṛttiñca nivṛttiñca janā na vidurāsurāḥ . na śaucaṃ nāpi cācāraṃna satyaṃ teṣu vidyate . asatyamapratiṣṭhante jagadāhuranīśvaram . aparasparasambhūtaṃ kimanyat kāmahetukam . etāṃ dṛṣṭimavaṣṭabhya naṣṭātmāno'lpabuddhayaḥ . prabhavantyugrakarmāṇaḥ kṣayāya jagato'hitāḥ . kāmamāśritya duṣpṛraṃ dambhamānamadānvitāḥ . mohādgṛhītvā'sadgrāhān pravartante'śucivratāḥ . cintāmaparimeyāñca pralayāntāmapāśritāḥ . kāmopabhogaparamāetāvaditi niścitāḥ . āśāpāśaśatairbaddhāḥ kāmakrodhaparāyaṇāḥ . īhante kāmabhogārthamanyāyenārthasañcayān . idamadya mayā labdhamidaṃ prāpsye manoramam . idamastīdamapi me bhaviṣyati punardhanam . asau mayā hataḥ śatrurhaniṣye cāparānapi . īśvaro'hamahaṃ bhogī siddhvo'haṃ balavān sukhī . āḍhyo'bhijanavānasmi ko'nyo'sti sadṛśo mayā . yakṣye dāsyāmi modiṣya ityajñānavimohitāḥ . anekacittavibhrāntāmohajālasamāvṛtāḥ . prasaktāḥ kāmabhogeṣu patanti narake'śucau . ātmasambhāvitāḥ stabdhā dhanamānamadānvitāḥ . yajante nāma yajñaiste dambhenāvidhipūrbakam . ahaṅkāraṃ balaṃ darpaṃ kāmaṃ krodhañca saṃśritāḥ . māmātmaparadeheṣu pradviṣanto'bhyasūyakāḥ . tānahaṃ dviṣataḥ krūrān saṃsāreṣu narādhamān . kṣipāmyajasramaśubhāsvāsurīṣveva yoniṣu . āsurīṃ yonimāpannā mūḍhā janmani janmani . māmaprāpyaiva kaunteya! tatoyāntyadhamāṃ gatim . trividhaṃ narakasyedaṃ dvāraṃ nāśanamātmanaḥ . kāmaḥ krodhastathā lobhastasmādetattrayaṃ tyajet . etairvimuktaḥ kaunteya! tamodvāraistribhirnaraḥ . ācaratyātmanaḥ śreyastatoyāti parāṃ gatim . yaḥ śāstravidhimutsṛjya vartate kāmacārataḥ . na sa siddhimavāpnoti na sukhaṃ na parāṃ gatim . tasmācchāstraṃ pramāṇante kāryākāryavyavasthitau . jñātvā śāstravidhānīktaṃ karma kartumihārhasi . 3 asuravat kartavye vivāhabhede pu° . sa ca brāhmodaivastathaivārṣaḥ prajāpatyastathāsura iti vibhajya paiśācaścāsuraścaiva na kartavyo kadācana iti niṣidhya jñātibhyodraviṇaṃ dattvā kanyāyaṃ caiva śaktitaḥ . kanyāpradānaṃ svācchandyādāsurodharma ucyate iti manunā lakṣitaḥ . brāhmādivivāheṣu praśasta putralābharūpaphalamuktvā itareṣu ca śiṣṭeṣu nṛśaṃsānṛtavādinaḥ . jāyante durvivāheṣu brahmadharmadviṣaḥ sutāḥ . ananditaiḥ strīvivāhairanindyā bhavati prajā . ninditarninditā nṛṇāṃ tasmānnindyān vivarjayet . kuvivāhaiḥ kriyālopai vadānadhyayanena ca kulānyakulatāṃ yānti brāhmaṇātikrameṇa ca iti manunā tasya nindā kṛtā āsurodraviṇadānāt yā° smṛ° . āsurādivivāhastu kartavyīhyagnisākṣikaḥ ityukteḥ tatrāpyagnyādhānaṃ kāryameva āsurādivivāheṣu pitṛgāmi bhaveddhanam smṛtiḥ aprajastvīdhanaṃ bharturbrākṣyādiṣu caturṣvapi . duhitṝṇāṃ prasūtā ceccheṣeṣu pitṛgāmi tat yā° smṛ° . śeṣeṣvāsuragāndharvarākṣasapaiśāceṣu bhāryātvaṃ prāptāyāḥ iti mitā° . dāyabhāgakṛtā tu tattadvivāhakāleṣu dattaṃdhanamiti vyākhyātam . 4 rājasarṣape (rāisariṣā) strī rājani° . 5 viḍlavaṇe na° . svārthe aṇ . 6 asure . tasmādapyasyehādadānamaśraddadhānamayajamānamāhurāsurovateti chā° u° ukte 7 ayajanaśīle ayajanādikartṛtvādasyāsuratvam . ataeva manunā ayajvanāṃ hi yadvittamāsurakhaṃ taducyate iti taddravyasyāsuradhanatvamuktam . tataśca śāstrānabhyanujñātaviṣayabhogaheturāgapradhānā, vaidikaniṣedhātikrameṇa svabhāvasiddharāgadveṣānusārisarvānarthahetupravṛttihetubhūtā ca rājasī pravṛttiḥ āsurī prakṛtiḥ . āsurī sampattu asuramaṇahetubhūtā rajastamomayī sampad sā ca aśubhavāsanāsantatijanyā talliṅgaṃ tu dambhodarpo'bhimānaśca krodhaḥ pāruṣyameva ca . ajñānaṃ cābhijātasya pārtha! . sampadamāsurīm gītoktam . daivī sampad vimokṣāya nibandhāyāsurī matā gītā 8 chedātmakacikitsābhede strī śabdaca° .

āsurasva na° 6 ta° . ayajvanāntu yaddravyamāsurasvaṃ taducyate iti manūkte ayājñikadhane .

āsurāyaṇa pu° āsurerapatyaṃ yuvā phak . āsūreryuvagotrāpatye sa ca śuklayajuḥsampradāya pravartaka āsurāyaṇācca yāskādāsurāyaṇaḥ śata° brā° āsurerupasaṃkhyānam vārti° ukteḥ striyāṃ ṣphe ṣittvāt ṅīṣ . āsurāyaṇī .

āsuri pu° tattvajñānopadeśena asyati saṃsāram asaurac asuraḥ kapilastasya chātraḥ ij . sāṅkhyayogācārye kapilaśiṣye ṛṣibhede . etatpavitramagyraṃ munirāsuraye'nukamprayā pradadau . āsurirapi pañcaśikhāya tena bahudhā kṛtaṃ tantram sā° kā° . saeva pratyahaṃ tarpaṇīyarṣigaṇe paṭhitaḥ . sanakaśca sanandaśca tṛtīyaśca sanātanaḥ . kapilaścāsūriścaiva voḍhuḥ pañcaśikhastatheti tarpaṇe smṛtiḥ . yuvāpatye tu phak tasya taulva° na luk . āsuriḥ tatputraḥ āsurāyaṇaḥ tatpautraḥ sa ca yajurvedasaṃpradāyapravartakaḥ āsurāyaṇaśabde udā° .

āsurivāsin pu° āsurau tatsamīpe vasati ṇini . āsurimunerantevāsini prāśnīputre śuklayajuḥsaṃpradāya pravartake ṛṣibhede . prāśnīputrāt āsurivāsinaḥ prāśnīputraḥ śata° vrā° .

āseka pu° ā + sica--ghañ . jalādinā 1 vṛkṣāderīṣatsecane 2 samyakseke ca .

āsekya pu° āsekamarhati yat ā + sica--ṇyat vā . pitrostu tulyavīryatvādāsekyaḥ puruṣo bhavet . sa śukraṃ prāśya labhate dhvajonnatimasaṃśayam iti vaidyakokte napuṃsakabhede . dhvajonnataye tasya janmottaraṃ śukrasekayogyatvāt tathātvam .

āsecana tri° na sicyate tṛṣyati mano'tra ādhāre lyuṭ asecanaḥ svārthe'ṇ . 1 yaddarśane mano na tṛṣyati tasmin mana ānandaviśeṣahetau padārthe . svārthekan . tatraiva . nayanayugāsecanakam sā° da° . rāyamukuṭastu asecanaityevāha . ā + sica--bhāve lyuṭ . 2 samyakseke na° . tasya sarpirāsecanaṃ kṛtvā śata° brā° . karaṇe lyuṭ . 3 āsecanasādhane pātre . yā pātrāṇi pūṣṇa āsecanāni ṛ° 1, 16 2, 13 . 4 tādṛśe kṣudrapātre strī ṅīp .

āsedivas tri° ā + sada--kṛsu . 1 nikaṭāgate 2 prāpte ca . striyāṃ ṅīp vasyottvam iṭonivṛttiśca . āseduṣī .

āseddhṛ tri° ā + sidha--tṛc . vyavahāre rājājñayā prativādino gatyādirodhakartari vādini striyāṃ ṅīp . āsedhaśabde udā° .

āsedha pu° ā + sidha--bhāve ghañ . vyavahāre rājājñayā vādinā prativādinaḥ sthānāntaragatyādyavarodhe tatkālaprakārabhedādiḥ mitā° nāradenoktaḥ . vaktavye'rthe hyatiṣṭhantamutkrāmantañca tadvacaḥ . āsedhayedvivādārthī yāvadāhvā nadarśanam . sthānāsedhaḥ kālakṛtaḥ pravāsāt karmaṇastathā . caturbidhaḥsyādāsedho nāsiddhastaṃ vilaṅghayet . āseghakāla āsiddhaḥ āsedhaṃ yo'tivartate . sa vineyo'nyathā kurvannāseddhā daṇḍabhāg bhavet . nadīsantāra kāntāradurdeśopaplavādiṣu . āsiddhastaṃ parāsedhamutkrāmannāparādhnuyāt . nirveṣṭukāmorogārtho yiyakṣurvyasane sthitaḥ . abhiyuktastathānyena rājakāryodyatastathā . gavāṃ pracāre gopālāḥ śasyāvāpe kṛṣīvalāḥ . śilpinaścāpi tatkālamāyudhīyāśca vigrahe . nāseddhavyāiti śeṣaḥ

[Page 891b]
āsevana na° samyak sevanam . 1 satatasevane 2 paunaḥpunye ca . nisastapatāvanāsevane pā° . āsevanaṃ paunaḥpunyam si° kau° .

āsevā strī ā + seva--a . 1 paunaḥputye paunaḥpunyamāsevā si° kau° . 2 samyaksevāyāñca .

āsevita tri° ā + seva--kta . 1 samyaksevite 2 paunaḥpunyena sevite ca bhāve kta . 3 āsevāyāṃ na° . tataḥ iṣṭā° ini . āsevitin . āsevanakartari tri° striyāṃ ṅīp .

āskanda pu° ā + skanda--ghañ . 1 utplavane 2 ākramaṇe 3 saṃśoṣaṇe 4 tiraskāre ghoṭakānāmāskanditākhye 5 gatibhede

āskandana na° āskadyate'tra ādhāre lyuṭ . 1 yuddhe bhāve lyuṭ . 2 tiraskāre 3 ākramaṇe caraṇāskandananāmitācalendraḥ kirā° . 4 aśvagatibhede ca .

āskandita ā + skanda--svārthe ṇic--kta āskandojāto'sya tārakā° itac vā . 1 aśvānāṃ gatibhide sa ca pañcavidhaḥ tallakṣaṇamuktaṃ hemacandreṇa . gatayaḥ pañca dhārāsthāsturaṅgāṇāṃ kramādimāḥ . tatra dhauritakaṃ dhauryaṃ dhoraṇaṃ dhoritañca tat . babhrukaṅkaśikhikroḍagativad valgitaṃ punaḥ . agrakāyasamullāsāt kuñcitāgraṃ natatrikam . plutaṃ tu laṅghanaṃ pakṣimṛgayoranuhārakam . uttejitaṃ teritaṃ syāt madhyavegena yā gatiḥ . utteritamupakaṇṭhamāskanditamityapi . caturbhiśca padaiḥ kopādiva utplu tya yā gatiḥ . saṃjñāyāṃ svārthe vā kan . tatraiva . tāra° itac . 2 āskandanayuktamātre tri° .

āskra tri° ā + krama--ḍa vede ni° suṭ . ākrāmake ānoviśvā āskrā gamantu devāḥ ṛ° 1, 183, 2 . āskrāḥ śatrūṇāmākramitāraḥ bhāṣyam .

āsta tri° ā + asa + vikṣepe kta . samyakkṣipte .

āstara pu° ā + stṝ--karmaṇi ap . 1 hastipṛṣṭhasthakambale (jhula) iti khyāte . 2 vistaraṇīye kaṭādau vāso valkalamāstaraḥ kisalayaḥ śā° śa° . bhāve ap . 3 suvistāre

āstaraṇa na° āstīryate karmaṇi lyuṭ . 1 āstīryamāṇe kaṭādau divāstaraṇasaṃkīrṇe vistīrṇe gamarnottame . darbhāstaraṇamāstīrya bhā° pa° 250 a° . 2 āstaraṇa paṭyām strī ṅīp . māve lyuṭ . 3 vistāre . niveśanaṃ punarnavīkṛtya lepanāstaraṇopastaraṇaiḥ āśva° gṛ° . āstaraṇe dīyate kāryaṃ vā vyuṣṭā° aṇ . 4 āstaraṇe dīyamāne 5 tatra kārye ca tri° .

[Page 892a]
āstaraṇika tri° āstaraṇaṃ prayojanamasya ṭhak . āstaraṇasādhane vastrādau . athāstaraṇikaṃ sarvaṃ ghṛtāktaṃ samaveśayan rāmā° . tasyedam vṛddhatvāt cha . āstaraṇīya āstaraṇa sambandhini tri° .

āstāyana tri° astītyavyayam asti + vidyamānasya sannikṛṣṭadeśādi pakṣā° phak . vidyamānasannikṛṣṭadeśādau .

āstāra pu° āstīryate ā + stṝ--ghañ . 1 vistārye 2 vistāre ca

āstārapaṅkti strī karma° . vaidike chandobhede sā ca sarvānu° kātyā° darśitā yathā pañcamaṃ paṅktiḥ pañcapadā . atha catuṣpadādyā virāṭ daśakā . ayujau jāgatau tatovṛhatyauyujau tadviparītādyau cet prastārapaṅktirantyau cedāstārapaṅktirādyantyau cet saṃstārapaṅktirmadhyamau cedviṣṭārapaṅktiḥ .

āstāva pu° āstuvantyatra ā + stu + ādhāre ghañ . yajñe stotṝṇāṃ 1 stavanādhāre deśe . tatrodgātṝnāstāve stoṣyamāṇānupopaviveśa chā° u° . udgātṝn udgātṛpuruṣān āgatya āstuvantyasminniti āstāvastasminnāstāve bhā° . udañcogatvā''stāvacātvālaśāmitrān udaṅmukhonabho'saṃmṛṣṭaḥ drāhyāyaṇaḥ . udaṅmukhāstiṣṭhantaḥ tataḥ āstāvadeśaṃ cātvālaṃ śāmitraṃ ca stutyādibhirmantrairyathākramamupatiṣṭheran tāṇḍyabrā° bhā° . vahirvedyāstāve vā sthāpayeyuḥ āśva° śrau° . bhāve ghañ . 2 samyakstave .

āstika tri° asti paraloka iti matiryasya ṭhak . 1 paralokāstitvavādini āstītyuktvā gato yasmādāstikastena kathyate iti niruktasaṃjñake jaratkāramunisute 2 munibhede āstikotpattikathā āstīkaśabde vakṣyate . āstikasya munermātā bhaginī vāsukestathā jaratkāramuneḥ patnī manasādevi te namaḥ manasāpraṇāmamantraḥ .

āstikārthada pu° āstikāyārthaṃ dadāti dā--ka . janamejaye rājani śabdaca° .

āstikya na° āstikasya bhāvaḥ ṣyañ . āstikatve paralokābhyupagantṛtve māhātmyamapi cāstikyaṃ satyaṃ śaucaṃ dayārjavam . vidvadbhiḥ kathyate loke purāṇaiḥkavisattamaiḥ . bhā° ā° 1 a° . bhāvitaiḥ karaṇaiḥ pūrvamāstikyācchruti darśanāt bhā° va° 85 a° . āstikyaśuddhabhavataḥ priyadhammardharmam kirā° .

āstīka pu° vāsukibhaginyāṃ jaratkārunāmnyāṃ jaratkārumuneḥputre munibhede tadutpattikathā yathā . tatra tāṃ bhaikṣakatkanyāṃ prādāttasmai mahātmane . nāgendro vāsukirbrahmanna sa tāṃ pratyagṛhlata . asvanāmeti vai matvā bharaṇe cāvicārite . mokṣabhāve sthitaścāpi dvandabhūtaḥ parigrahe . tato nāma sa kanyāyāḥ papracchamṛgunandana! . vāsukiṃ bharaṇaṃ cāsyā na kuryāmityuvāca ha . bhā° ā° 46 a° . sautiruvāca . vāsukistvabravīdvākyaṃ jaratkārumṛṣiṃ tadā . sanāmnī tava kanyeyaṃ svasā me tapasā'nvitā . bhariṣyāmi ca te bhāryāṃ pratīcchemāṃ dvijottama . rakṣaṇañca kariṣye'syāḥ sarvaśaktyā tapodhana! . tvadarthaṃ rakṣyate caiṣā mayā munivarottama! . ṛṣiruvāca . na bhariṣye'hametāṃ vai eṣa vai samayaḥ kṛtaḥ . apriyañca na kartavyaṃ kṛte caināṃ tyajāmyaham . sautiruvāca . pratiśrute tu nāgena bhariṣyebhaginīmiti . jaratkārustadā veśma bhujagasya jagāma ha ityupakramya . utsaṅge'syāḥ śiraḥ kṛtvā suṣvāpa parikhinnavat . tasmiṃśca supte viprendre savitā'stamiyādgirim . ahnaḥ parikṣaye brahmaṃstataḥ sā'cintayattadā . vāsukerbhaginī bhītā dharmalopānmanasvinī . kinnu me sukṛtaṃ bhūyādbharturutthāpanaṃ na vā . duḥkhaśīlo hi dharmātmā kathaṃ nāsyāparādhnuyām . kopo vā dharmaśīlasya dharmalopo'thavā punaḥ . dharma lopo garīyānvai syādityatrākaronmatim . utthāpayiṣye yadyenaṃ dhruvaṃ kopaṃ kariṣyati . dharmalopo bhavedasya sandhyā'tikramaṇe dhruvam . iti niścitya manasā jaratkārurbhujaṅgamā . tamṛṣiṃ dīptatapasaṃ śayānamanalopamam . uvācedaṃ vacaḥ ślakṣṇaṃ tato madhurabhāṣiṇī . uttiṣṭha tvaṃ mahābhāga! sūryo'stamupagacchati . sandhyāmupāssva bhagavannapaḥ spṛṣṭvā yatavrata! . prāduṣkṛtāgnihotro'yaṃ muhūrto ramyadāruṇaḥ . sandhyā pravartate ceyaṃ paścimāyāṃ diśi prabho! . evamuktaḥ sa bhagavān jaratkārurmahātapāḥ . bhāryāṃ prasphuramāṇauṣṭha idaṃ vacanamabravīt . avamānaḥ prayukto'yaṃ tvayā bhama bhujaṅgame! . samīpe te na vatsyābhi gamiṣyāmi yathāgatam . śaktirasti na vāmoru! mayi supte vibhāvasoḥ . astaṃ gantuṃ yathākāla miti me hṛdi vartate . na vā'pyavamatasyeha vāso roceta kasyacit . kiṃ punardharmaśīlasya mama vā madvidhasya vā . evamuktā jaratkārurbhartrā hṛdayakampanam . abravīdbhaginī tatra vāsukeḥ sanniveśane . nāvamānātkṛtavatī tavāhaṃ viprabodhanam . dharmalopo na te vipra! syāditye tanmayā kṛtam . uvāca bhāryāmityukto jaratkārurmahātaḥpā . ṛṣiḥ kopasamāviṣṭastyaktukāmo bhujaṅgamām . na me vāganṛtaṃ prāha gamiṣye'haṃ bhujaṅgame! samayo hyeṣa me pūrbaṃ tvayā saha mithaḥ kṛtaḥ . sukhamasmyuṣito bhadre! brūyāstvaṃ bhrātaraṃ śubhe! . ito mayi gate bhīru! gataḥ sa bhagavāniti . tvaṃ cāpi mayi niṣkrānte na śokaṃ kartumarhasi . ityuktā sā'navadyāṅgī pratyuvāca muniṃ tadā . jaratkāruṃ jaratkāruścintāśokaparāyaṇā . vāṣpagadgadayā vācā mukhena pariśuṣyatā . kṛtāñjalirvarārohā paryaśrunayanā tataḥ . dhairyamālambya vāmorūrhṛdayena pravepatā . na māmarhasi dharmajñāṃ parityaktumanāgasam . dharme sthitāṃ sthito dharme sadā priyahite ratām . pradāne kāraṇaṃ yacca mama tubhyaṃ dvijottama! . tadalabdhavatīṃ mandāṃ kiṃ māṃ vakṣyati vāsukiḥ . mātṛśāpābhibhūtānāṃ jñātīnāṃ mama sattama! . apatyamīpsitaṃ tvattastacca tāvanna dṛśyate . tvattohyapatyalābhena jñātīnāṃ me śivaṃ bhavet . saṃprayogo bhavennāyaṃ mama moghastvayā dvija! . jñātīnāṃ hitamicchantī bhagavaṃstvāṃ prasādaye . imamavyaktarūpaṃ me garbhamādhāya sattama! . kathaṃ tyaktvā mahātmā san gantumicchasyanāgasam . evamuktastu sa munirbhāryāṃ vacanamabravīt . yaduktamanurūpañca jaratkāruṃ tapodhanaḥ . astyayaṃ subhage! garbhastava vaiśvānaropamaḥ . ṛṣiḥ paramadharmātmā vedavedāṅgapāragaḥ . evamuktvā sa dharmātmā jaratkārurmahānṛpiḥ . ugrāya tapase bhūyo jagāma kṛtaniścayaḥ . tataḥ pravavṛdhe garbho mahātejā mahāprabhaḥ . yathā somo dvijaśreṣṭha! śuklapakṣodito divi . atha kāle tu sā brahman! prajajñe bhujagasvasā . kumāraṃ devagarbhābhaṃ pitṛmātṛbhayāpaham . vavṛdhe sa tu tatraiva nāgarājaniveśane . vedāṃścādhijage sāṅgān bhārgavāccyabanānmuneḥ . cīrṇavrato bāla eva buddhisattvaguṇānvitaḥ . nāma cāsyābhavat khyātaṃ lokeṣvāstīka ityuta . astītyuktvā gato yasmātpitā garbhasthameva tam . vanaṃ tasmādidaṃ tasya nāmāstīketi viśrutam . bhā° ā° 47 a° yo jaratkāruṇā jāto jaratkārau mahāyaśāḥ . āstīkaḥ sarpasatrevaḥ pannagān yo'bhyarakṣata . taṃ smarantaṃ mahābhāgā! na māṃ hiṃsitumarhatha . sarpāpasarpabhadraṃ te gaccha sarpa! mahāviṣa! . janamejayasya yajñānte āstīkavacanaṃ smara . āstīkasya vacaḥ śrutvā yaḥ sarpo na nivartate . śatadhā bhidyate mūrdhni śiṃśavṛkṣaphalaṃ yathā tatraiva . āstīkasya kaveḥ sādhoḥ suśrūṣāparamāstinaḥ bhā° ā° 15 a° āstīkamadhikṛtya kṛtogranthaḥ aṇ . 2 āstīkacaritākhyāpake bhāratāntargate avāntaraparvabhede . pauṣyaṃ paulomamāstīkamādivaṃśāvatāraṇam bhā° ā° 1 a° . āyuṣmānidamākhyānamāstīkaṃ kathayāmi te bhā° ā° 15 a° . āstīke bhojayedrājan! dadyāccaiva guḍaudanam bhā° svargā° pa° 6 a° .

āstīkajananī strī 6 ta° . manasādevyāṃ vāsukibhaginyāṃ jaratkārumunipatnyām .

āstīrṇa tri° ā + stṛ--kta . vistīrṇe kṛtaprasāraṇe āstīrṇatalparacitāvasathaḥ kṣaṇena māghaḥ . āstīrṇājinaratnāsu raghuḥ .

āstṛta tri° ā + stṛ--kta . vistīrṇe

āsteya strī astītyavyayaṃtatravidyamāne bhavaḥ dṛtikukṣītyādi0 pā° ḍhak . vidyamānapadārthabhave .

āstra tri° astrasyedam aṇ . astrasambandhini . tvaṃ tyamindratyamāstrabudhnāya venyam ṛ° 10, 171, 3 . āstrabudhnāya astrasvasvandhimukhatulyamūlāya bhā° .

āsthā strī ā + sthā--aṅ . 1 ālambane, 2 apekṣāyāṃ, 3 śraddhāyāṃ, 4 sthitau, 5 yatne 6 ādare ca anāsthayā sūnakaraprasāriṇīm naiṣa° . strī pumānityanāsthaiṣā anāsthā bāhyavastuṣu iti ca kumā° . martyeṣvāsthāparāṅmukhaḥ piṇḍeṣvanāsthā khalu bhotikeṣu raghuḥ . kāsthābheke'smin tava rāma! rāme bhaṭṭiḥ . ādhāre aṅ . 7 sabhāyām āsthāne .

āsthāna na° āsthīyate'tra ā + sthā ādhāre lyuṭ . 1 sabhāyām tadīyamāsthānaniketanājiram kirā° rājānamāsthānamaṇḍapagatam kāda° . 2 viśrāmasthāne . āsthānītyapi sabhāyām . ṭittvāt ṅīp . āsthā nīdhūrtaḥ sabhādhūrtaḥ . bhāve lyuṭ . 3 āsthāyāṃ 4 śraddhāyāñja na° .

āsthāpana na° ā + sthā--ṇic--puk lyuṭ . 1 samyaksthāpane . karaṇe lyuṭ . 2 suśrutokte vraṇopakramaṇīyavastibhede ca . dvividhovastiḥ nairūhikaḥ snaihikaśca . āsthāpanaṃ nirūha ityanarthāntaram . sadoṣanirharaṇāt śarīraroga haraṇādvā nirūhaḥ vayaḥsthāpanādāyuḥsthāpanādvāsthāpanam

āsthāpita tri° ā + sthā + ṇic--puk kta . samyak sthāpite ācitādipāṭhāt asyāntodāttatāna .

āsthāyikā strī ā + sthā--dhātvarthaniddeśe ṇvul strītvāt ṭāpi ata ittvam . 1 āsthāne āsthitau . janakoha vaideha āsāñcake chā° u° bhāṣye āsāñcakre āsthāyikāṃ dattavānitityuktam kartari ṇvul . āsthāvakaḥ 2 āsthānakartari tri° . striyāṃ ṭāp ata ittvam .

āsthita tri° ā + sthā--kta . 1 avasthāne 2 prāpte 3 ārūḍhe ekaṃ syandanasāsthitau raghuḥ . 3 āśrite ca .

āsthiti ā + sthā--ktin . 1 kṛtāsthāyāṃ 2 tātparyeṇa vartane ca .

āstheya tri° ā + sthā--karmaṇi yat . avalambye . nahyeṣā buddhi rāstheyā rāmā° . yatnāntaramāstheyam kāśikā .

āsnāta tri° ā + snā--kartari kta . kṛtasnāne kṛtāvagāhane

āsnāna tri° ā + snā--bhāve lyuṭ . prakṣālanena śuddhau . āsnāne tāṃ ni dadhmasi atha° 14, 2, 65 .

āsneya tri° āsye bhavaḥ ḍhak āsannādeśaḥ atolopaḥ . āsyabhave .

āspada na° ā + pada--gha suṭ ca . 1 pratiṣṭhāyām, 2 pade, 3 sthāne, dhyānāspadaṃ bhūtapaterviveśa stanadvaye'smin haricandanāspade sarāgamasyā raśanāguṇāspadam iti ca kumā° . tadāspadaṃ śrīryuvarājasaṃjñitam . raghuḥ vyomnīva bhrukuṭīcchalena vadane ketuścakārāspadam māghaḥ 4 kṛtye, 5 prabhutve ca 6 avalambane 7 viṣaye ca . nidhanatā sarvāpadāmāspadam kirā° . tasmāt kevalaprakṛtāspadā tulya yogiteti māghasya 5, 21 vyā° malli° . 8 avasthāne upagṛhyāspadañcaiva manuḥ . 9 lagnāvadhidaśamasthāne . karmasthānañca daśamaṃ mesūraṇamāspadaṃ khañca jyotiṣam .

āspandana na° ā + spanda--lyuṭ . 1 īṣatkampane īṣaccalane

āspātra na° āsyarūpaṃ pātraṃ pṛ° . āsyarūpe pātre āspātraṃ juhūrdevānāmiti śata° brā° 1, 4, 2, 13 . āsyarūpaṃ pātraāspātram bhā° .

āsphāla pu° ā + sphala--cāle ṇic--ac sphula + ghañ sphālādeśaḥ vā . 1 cālane 2 hastikarṇacālane hārā0

āsphālana na° ā + sphala--cāle--ṇic--lyuṭ . 1 tāḍane 2 cālaneca . airāvatāsphālanakarkaśena kumā° suradvipāsphālanakarkaśāṅgulau airāvatāsphālanaviślathaṃ yaḥ āsāṃ jalāsphālanatatparāṇām raghuḥ . anavaratadhanurjyāsphālaneti śaku° . elālatāsphālanalabdhagandhaḥ māghaḥ . 3 āṭope 4 prāgalbhye ca .

āsphālita tri° ā + sphala + ṇic--kta . 1 cālite 2 āghaṭṭite 3 tāḍite ca . ajasramāsphālitavallakīguṇaḥ māghe pāṭhāntaram

āsphujit pu° asphulati ā + sphula--bā° ḍu taṃ jayati jikvip . śukrācārye . śukrobhṛgurbhṛgusutaḥ sita āsphujicca jyo° ta0

[Page 894b]
āsphoṭa pu° ā + sphuṭa--ṇic--kartari ac . 1 arkavṛkṣe śabdaratnā° 2 navamallikāyāṃ strī . 3 śūrādervāhuśabde (tāl ṭhokā) 3 saṃgharṣaṇajātaśabdamātre lāṅkhūlāsphoṭaśabdācca cālitaḥ sa mahāgiriḥ bhā° va° 13 a° .

āsphoṭaka ca° ā + sphuṭa--ṇic--ṇvul . (ākharoṭa) 1 prasiddhe parvatapīlubhede 2 bāhuśabdakārake tri° .

āsphoṭana na° ā + sphuṭa--ṇic--bhāve lyuṭ . 1 prakāśane 2 vāhvādeḥ śabdakaraṇe āsphoṭananinādāṃśca bālānāṃ khelatāṃ tathā rāmā° . 3 śūrpādinā dhānyādestuṣādi niramane (ācḍāna) vyāpāre ca . kuñcanāsphoṭanādhmānavepathuvyathanaiḥ suśru° .

āsphoṭanī strī āsphoṭyate vidāryate'nayā a + sphuṭa--ṇickaraṇe lyuṭ strītvāt ṅīp . (turapina) vedhanāstre .

āsphoṭita na° ā + sphuṭa--ṇic--bhāve kta . vāhvādeḥ śabde 2 prakāśane ca . karmaṇi kta . vidalite tri° .

āsphota pu° ā + sphuṭa--ac pṛṣo° ṭasya tatvam . 1 arkavṛkṣe 2 kovidāravṛkṣe, 3 palāśavṛkṣe ca āsphotajātikaravīrapatraiḥ suśru° . svārthe kan . āsphotako'rkavṛkṣe .

āsphotā strī ā + sphuṭa--ac pṛṣo° . 1 aparājitāyāṃ, sā ca dvividhā śvetapuṣpī nīlapuṣpī ca tayorguṇaparyāyau bhāvapra° āsphītā girikarṇī ca viṣṇukrāntā'parājitā . aparājite kaṭuke śote kaṇṭhasuhṛṣṭike . kuṣṭhagūlmatridoṣāmaśothajvaraviṣāpahe . kaṣāye kaṭupāke ca sutikte smṛtibuddhide . 2 sārivāyām (hāparamālī) latābhede ca .

āsmāka tri° asmākamidam asmad + idamarthe'ṇ asmākādeśaḥ . asmatsambandhini . striyāṃ ṅīp . rāmāditādātmyāṅgīkāre cāsmākīṃ siddhāntaśayyāmadhiśayya sā° da° .

āsmākīna tri° asmākamidam khañ asmākādeśaḥ . asmatsambandhini .

āsya na° asyate grāso'tra + asa--ādhāre ṇyat . 1 mukhe tadāsyadāsye'pi gato'dhikāritām naiṣa° . taṃ hi svayaṃbhūḥ svādāsyāt yasyāsyena sadāśnanti pāṇyāsyohi dvijaḥ smṛtaḥ nityamāsyaṃ śuci strīṇām iti ca manuḥ . 2 tanmadhye ca . śasādau taddhitayājādau asya sthāne vā āsannādeśaḥ . tadādeśapakṣe āsye bhavaḥ āsanyaḥ yathā ca asyaiva āsannādeśasthānitā tathāsanaśabde 886 pṛṣṭhe uktā . āsye bhavaḥ yati vā nāsannādeśaḥ yalopaḥ . 3 mukhabhave tri° . tulyāsyaprayatnam pā° āsye bhavamāsyaṃ tālvādisthānam si° kau° .

āsyandana ā + syanda--bhāve lyuṭ . īṣatkṣaraṇe .

āsyandhaya tri° āsyaṃ dhayati--dhe--kha--mum--upa° sa° . mugdha° . mukhāmṛtāsvādake mukhacumbake .

āsyapatra na° āsyameva patramasya . 1 padme śabdacandrikā .

āsyalāṅgala pu° āsyaṃ lāṅgalamiva bhūmividārakaṃ yasya . śūkare .

āsyaloman na° āsyabhavaṃ loma . puruṣamukhajāte lomni (dāḍi) .

āsyahātya tri° asinā'hatyā'hananam tataḥ astyarthe vimuktādi° aṇ . anuśatikā° dvipadavṛddhiḥ . khaḍgena hananaśūnye .

āsyā strī āsa--māve kyap . 1 sthitau, gatirāhitye . āsyā varṇakarī sthaulyasaukumāryakarī śubhā suśru° .

āsyāsava pu° āsyasyāsava iva . (lāla) iti khyātāyām lālāyām .

āsra na° asrameva svārthe'ṇ . rudhire . tataḥ sukhādi° astyarthe ini . āstrī rudhirayukte tri° striyāṃ ṅīp .

āsrapa pu° āsraṃ rudhiraṃ pibati pā--ka upa° sa° . 1 rākṣase taddevatāke 2 mūlanakṣatre ca .

āsrava pu° āsravati mano'nena karaṇe ap . 1 kleśe . kartari ac . 2 arhanmatasiddhe padārthabhede . arhacchabde 381 pṛṣṭhe vivṛtiḥ .

āsrāva pu° āsravati rudhiramasmāt a + sru--apādāne dhañ . 1 kṣate jātaeṣa tavāsrāvastvantu mohānna budhyase bhā° u° 57 a° . bhāve ghañ . 2 samyakkṣaraṇe kartariṇa . samyakkṣaraṇayukte tri° . āsvavati ā + sru--ṇa . mukhalālāyām cyuterāsrāvavat vidyāt nigiranneva tat śuciḥ ā° ta° gauta° āsrāvolālā raghu° .

āsrāvin tri° ā + sru--ṇini . bhadādikṣaraṇaśīle . mahāgajaivāsrābī prabhañjan vividhān drumān bhā° va° pa° 146 āsrāvayukte ca duṣṭaśoṇitāsrāvo dīrghakālānubandhī ceti duṣṭavraṇaliṅgāni suśru° .

āsvanita ā + svata--kta pakṣe iṭ . śabdite .

āsvāda pu° ā + svada--karmaṇi ghañ . 1 madhurādirase 2 śṛṅgārādirase ca . bhāve ghañ . 3 rasānubhave . madhvāpātoviṣāsvādaḥ, manuḥ na jāyate tadāsvādo vinā ratyādivāsanām . tadāsvāde vibhāvādeḥ paricchedo na vidyate sā° da° cūtāṅkurāsvādakaṣāyakaṇṭhaḥ kumā° . āsvādaśca mādhuryādirasānubhavahetuvyapārabhedaḥ sa ca loke carvaṇādi śṛṅgārādirasāsvāde anyavidhaeva vyāpāraḥ yathāha sā° da° . na jāyate tadāsvādovinā ratyādivāsanām . vāsanā cedānīntanī prāktanī ca rasāsvādahetuḥ tatra yadi ādyā na syāt śrotriyajaranmīmāṃsakādīnāmapi sā syāt yadi dvitīyā na syāt rāgiṇāmapi keṣāñcidrasodbodhona dṛśyate tanna syāt uktañca dharmadattena savāsanānāṃ sabhyānāṃ rasasyāsvādanaṃ bhavet . nirvāsanāstu raṅgāntaḥkāṣṭhakuḍyāśmasannibhāḥ iti . nanu kathaṃ rāmādiratyādyudbodhakāraṇaiḥ sītādibhiḥ sāmājikaratyādyudbodhaityucyate . vyāpāro'sti vibhāvādernāmnā sādhāraṇīkṛtiḥ . tatprabhāvena yasyāsan pāthodhiplavanādayaḥ . sabhyānāṃ tadabhadana svātmānaṃ pratipadyate . nanu kathaṃ manuṣyamātrasya samudralaṅghanādāvutsāhodbodhaityucyate . utsāhādisamudbodhaḥ sādhāraṇyābhimānataḥ . nṛṇāmapi samudrādilaṅghanādau na duṣyati . ratyādayo'pi sādhāraṇyena pratīyante ityāha . sādhāraṇyena ratyādirapi tadvat pratīyate . ratyāderapi hyātmagatatvena pratītau sabhyānāṃ pīḍātaṅkādirbhavet paragatatvena tvarasyatvāpātaḥ . vibhāvādayo'pi prathamataḥ sādhāraṇyena pratīyante ityāha . parasya na parasyeti mameti na mameti ca . tadāsvāde vibhāvādeḥ paricchedona vidyate . nanu tathāpi kathamevamalaukikatvameteṣāṃ vibhāvādīnāmityucyate . vibhāvanādivyāpāramalaukikamupeyuṣām . alaukikatvameteṣāṃ bhūṣaṇaṃ na tu dūṣaṇam . ādiśabdādanubhāvanasañcāraṇe . tatra vibhāvanaṃ ratyāderviśeṣeṇa āsvādāṅkuraṇayogyatānayanam . anubhāvanamevaṃbhūtasya ratyādeḥ samanantarameva rasā dirūpatayā bhāvanam . sañcāraṇaṃ tathābhūtasyaitasya samyakcāraṇam . vibhāvādīnāṃ yathāsaṃkhyaṃ kāraṇakāryasahakāritve kathaṃ trayāṇāmapi rasodbodhe kāraṇatvamityucyate kāraṇakāryaṃ sañcārirūpā api hi lokataḥ . rasodbodhe vibhāvādyāḥ kāraṇānyeva te matāḥ . nanu tarhi kathaṃ rasāsvāde teṣāmekaḥ pratibhāsaityucyate . pratīyamānaḥ prathamaṃ pratyekaṃ heturucyate . tataḥ saṃvalitaḥ sarvovibhāvādiḥ sacetasām . prapānakarasanyāyāccarvyamāṇorasobhavet . yathā khaṇḍamaricādīnāṃ saṃmelanādapūrvaiva kaścidāsvādaḥ prapānakarase saṃjāyate vibhāvādisaṃmelanādihāpi tathetyarthaḥ jñātāsvādo vivṛtajaghanāṃ ko vihātuṃ samarthaḥ yemadū° lyuṭ . āsvādanamapyatra na° ukta sā° da° vākye udā° .

[Page 896a]
āsvādaka na° ā + svada--ṇvul . āsvādanakartari darśayan nartakonaiva rasasyāsvādako bhavet sā° da° .

āsvādita tri° ā + svada--ṇic--kta . kṛtāsvāde bhakṣite padārthe āsvāditārdrakrasukāḥ samudrāt māghaḥ .

āsvādya tri° ā + svada--ṇic--yat . 1 āsvādayogye padārthe ghrāṇena na tadādhreyaṃ nāsvādyañcaiva jihvayā bhā° ā° pa° 30 a° . āsvādyatoyāḥ prabhavanti nadyaḥ samudramāsādya bhavantyapeyāḥ hito° . ā + svada + ṇic--lyap . 2 bhakṣayitvetyarthe avya° .

āsvānta tri° ā + svana--iḍabhāve dīrghaḥ . śabdite .

āha avya° vrū ac ṇi° āhādeśaḥ uvācetyarthe tipoṇali bruvādeśastu vartamānakathanavācī etasmādbhinnaḥ tacca kriyāpadam ayantu kriyāpratirūpakamavyayam . athāha varṇī vidito maheśvaraḥ kumā° .

āhaka pu° āhanti ā + hana--ḍa saṃjñāyāṃ kan . vaidyakokte jvarabhede (nāsājvara) tanunā raktaśothena yuktā nāsāpuṭāntare . gātraśūlajvarakaraḥ śleṣmaṇā hyāhakojvaraḥ vai° .

āhata tri° ā + hana--kta . 1 tāḍite, āhlādikahlārasamīraṇāhate nayanayuganimolattāvadevāhato'sau māghaḥ . 2 bandhyāsutohamityādau mṛṣārthake vākyena° . 3 ḍhakkāyām pu° . īṣaddhautaṃ navaṃ śubhraṃ sadaśaṃ yanna dhāri tam . āhataṃ tadvijānīyāt sarvakarmasu pāvanam vasiṣṭhoktalakṣaṇe 4 vastre na° . āhatena vasanena tāṃ paridadhyāt gobhi° . ācchādanaṃ tu yodadyādāhataṃ śrāddhakarmaṇi vāyu° pu° . paridhāpyāhate śukle vāsasī hemakuṇḍale chando° 5 purāṇavastre na° tasya upabhogena marditaprāyatvāttathātvam . 6 āghātaprāpte 7 mardite tri° pādāhataṃ yadutthāya mūrdhvānamadhirohati māghaḥ . 8 āghūrṇite . 9 abhyaste 10 guṇite ca tri° sūrthyābdhisaṃkhyayā dvitrisāgarairayutāhataiḥ sū° si° .

āhatalakṣaṇa pu° āhatamabhyastaṃ lakṣaṇaṃ yasya . guṇaiḥ prasiddhe amaraḥ prasiddhaguṇānāṃ hi sarvairjñātatvena paricitatayābhyastaguṇatvāt tathātvam .

āhati strī ā + hana--ktin . śabdahetusaṃyogabhede 1 āghāte 2 tāḍane prabhātavātāhatikampitākṛtiḥ bhaṭṭiḥ 3 āgamane atra śloke pakṣe āhatirāgatirityarthaḥ 4 guṇane aṃśāhatiśchedavadhena bhaktā līlā° . 5 mardane ca .

āhanana ā + hana--karaṇe lyuṭ . 1 tāḍanasādhane daṇḍādau . tatra bhavaḥ yat . āhananyaḥ . āhananadaṇḍādibhave namo dundubhyāya cāhananyāya ca yaju° 16, 35 . āhanyate vādyate'nenāhananaṃ vādyasādhanaṃ daṇḍādi tatra bhavastasmai vedadī° . bhāve lyuṭ . 2 āhatiśabdārthe .

āhanas tri° ā + hana--asun . 1 āhananīye 2 niṣpīḍye saumādau . tadāhanā abhavat pipyuṣī ṛ° 2, 23, 1 . āhanāḥ āhananīyaḥ somādiḥ bhā° āhanase sādhu yat . āhanasyaṃ tatsādhane tri° . āhanasyādvai retaḥ sicyate aita° vrā° .

āhara tri° āharati ā + hṛ--ac . sañcayakārake vanāntarādupāvṛttaiḥ samitkuśaphalāharaiḥ raghuḥ . ṭaci tu karmopadaeva sādhuteti bhedaḥ .

āharakaraṭā strī āhara karaṭa! ityucyate yasyāṃ kriyāyāṃ mayūra° . karaṭaṃ prati āharaṇārthāyāṃ nideśakriyāyām

āharaceṭā strī ahara ceṭa! ityucyate yasyāṃ kriyāyām mayū° . ceṭaṃ prati āharaṇārthanideśakriyāyām .

āharaṇa na° ā + hṛ--bhāve lyuṭ . sthānāt sthānāntaraprāpaṇe 1 ānayane . mṛdāharaṇasaṃghaṭṭau pratiṣṭhāhvānamevaca . devīpu° karaṇaṃ trayodaśavidhaṃ tadāharaṇadhāraṇaprakāśakaram sāṃ° kā° samidāharaṇāya prasthitā vayam śaku° 2 āyojane anuṣṭhāne ca aśvamedhasya kauravya! cakārāharaṇe matim bhā° āśva° 71 a° . karmaṇi lyuṭ . 3 āhriyamāṇe padārthe 4 vivāhādau upaḍhaukanadravye sattvānurūpāharaṇokṛtaśrīḥ raghuḥ .

āharaṇīya tri° ā + hṛ--anīyar . 1 āyojanīye 2 ānayanīye 3 upaḍhaukanīye ca .

āharanivapā strī āhara nivapa ityucyate yasyāṃ kriyāyām mayū° . āharaṇanivāpārthanideśakriyāyām .

āharaniṣkirā strī āhara niṣkira ityucyate yasyāṃ kriyāyām mayū° . āharaṇaniṣkiraṇaniyogakriyāyām . evamāharavitānā āharavasanā āharasenā ityādayo'pi mayū° paṭhitāḥ tattatkarmārthaniyogakriyāyāsu .

āharta tri° ā + hṛ--tṛc striyāṃ ṅīp 1 arjake . āhartā śodhayet bhuktimāgamañcāpi saṃsadi vṛha° 2 āyojake āhartā tasya satrasya tvannānyo'sti narādhipa! bhā° ā° 5 a° 3 ānetari āhartā sarvaratnānāṃ sarveṣāṃ na sukhāvahaḥ bhā° va° 14 a° . 4 anuṣṭhātari āhartā kratūnām kāda° śīlārthe tṛṇi tu karmaṇi na ṣaṣṭhī . ātmanobadhamāhartā kvāsau vihagataskara vikramo° .

[Page 897a]
āhava na° āhūyante'rayo'tra ā + hve--ap saṃprasāraṇe guṇaḥ . 1 yuddhe . evaṃ vidhenāhavaceṣṭitena raghuḥ prāviśannāhavaprajñā āhāvamupalipsavaḥ bhaṭṭiḥ na ca śreyo'nupaśyāmi hatvā svajanamāhave gītā . udyatairāhave śastraiḥ kṣatradharmahatasya ca ḍimbāhavahatānāñca vidyutā pārthivena ca iti ca manuḥ . āhūyate'tra ā + hu--ādhāre ap . 2 yajñe tatra nābhavadasau mahāhave māghaḥ āhavoyāgaḥ malli0

āhavana na° āhūyate'smin ādhāre lyuṭ . 1 yajñe draṣṭumāhavanamagrajanmanām māghaḥ . māve lyuṭ . 2 samantāddhavane ca tve agne āhavanāni bhūri ṛ° 7, 1, 17 .

āhavanīya pu° āhūyate 1 praṇīyate prakṣipyate vā haviratra ā + hu--karmaṇi ādhāre bā° anīyar āhavanamarhati cha vā . 1 agnibhede . taduddharaṇaprakāraḥ āśva° srau° uktaḥ . utsarge'parāhṇe gārhapatyaṃ prajvālya dakṣiṇāgnimānīya viṭkulā dvittavato vā vaikayonaya ityeke dhriyamāṇaṃ vā prajvālyā'raṇīmantaṃ vā mathitvā gārhapatyādāhavanīyamuddharet sū° divāśeṣacaturthayāme gārhapatyaṃ prāduṣkṛtya dakṣiṇāgniṃ prajvālya ca vaiśyagṛhāt dravyatovānyasya gṛhāt gārhapatyādvā ānayet . tathā ca agnimanthanādinā'nyatamaprakāreṇa dakṣiṇāgniṃ sādhayitvā gārhapatyāt jvalantamagnimāhavanoyārthamuddharet pātrāntareṇa pṛthak kuryāditi tadarthaḥ . tatra mantrādikaviniyoga uttarasūtrādāvuktaḥ . āhavanīye vaiśyānaraṃ dvādaśakapālamadhiśrayati taitti° . yasya gārhapatyāhavanīyau mithaḥ saṃsṛjyātām aita° brā° . pitā vai gārhapatyo'gnirmātāgnirdakṣiṇaḥ smṛtaḥ . gururāhavanīyastu sāgnitretā garīyasī manuḥ . karmaṇi anīyar . 2 samyag hotavye havirādau tri° .

āhāra pu° ā + hṛ--ghañ . 1 āharaṇe . upasargayogāt 2 bhojane nirāhārau yatāhārau tanmanaskau samāhitau devīmā° āhāravidhiśca suśrute uktaḥ yathā athāhāravidhiṃ vatsa! vistareṇākhilaṃ śṛṇu . āptānvitamasaṃkīrṇaṃ śuci kāryaṃ mahānasam . tatrāptairguṇasampannamannaṃ bhakṣyaṃ susaṃskṛtam . śucau deśe susaṃguptaṃ samupasthāpayedbhiṣak .. viṣadhnairagadaiḥ spṛṣṭaṃ prīkṣitaṃ vyajanodakaiḥ . siddhairmantrairhataviṣaṃ siddhamannaṃ nivedayet . vakṣyāmyataḥparaṃ kṛtsnamāhārasyopakalpanam . ghṛtaṃ kārṣṇyāyase deyaṃ peyā deyā tu rājate . phalāni sarvabhakṣyāṃśca pradadyādvaidaleṣu ca . pariśuṣkapradigdhāni sauvarṇeṣu prakalpayet . pradravāṇi rasāṃścaiva rājateṣūpahārayet . kaṭvarāṇi khaḍāṃścaiva sarvān śaileṣu dāpayet . dadyāttāmramaye pātre suśītaṃ suśṛtaṃ payaḥ . pānīyaṃ pānakaṃ madyaṃ mṛṇmayeṣu pradāpayet . kācasphaṭikapātreṣu śītaleṣu śubheṣu ca . dadyādvaidūrya pātreṣu rāvakhāṇḍakaśarkarāḥ . purastādvimale pātre suvistīrṇe manorame . sūdaḥ sūpaudanaṃ dadyāt pralehāṃśca susaṃskṛtān . phalāni sarvabhakṣyāṃśca pariśuṣkāṇi yāni ca . tāni dakṣiṇapārśve tu bhuñjānasyopakalpayet . pradravāṇi rasāṃścaiva pānīyaṃ pānakaṃ payaḥ . khaḍān yūṣāṃñca peyāṃśca savye pārśve pradāpayet . sarvān guḍavikārāṃśca rāvakhāṇḍakaśarkarāḥ . purastāt sthāpayetprājño dvayorapi ca madhyataḥ . evaṃ vijñāya matimān bhojanasyopakalpanām . bhoktāraṃ vijane ramye niḥsambādhe śubhe śucau . sugandhipuṣparacite same deśe'tha bhojayet . viśiṣṭamiṣṭasaṃskāraiḥ pathyairiṣṭairasādibhiḥ . manojñaṃ śuci nātyuṣṇaṃ pratyagramaśanaṃ hitam . pūrbaṃ madhuramaśnīyānmadhye'mlalavaṇau rasau . paścāccheṣān rasān vaidyo bhojaneṣvavacārayet . ādau phalāni bhuñjīta dāḍimādīni buddhimān . tataḥ peyāṃstato bhojyān bhakṣyāṃ ścitrāṃstataḥ param . dhanampūrbaṃ samaśnīyāt kecidāhurviparyayam . ādāvanteca madhye ca bhojanasya tu śasyate . niratyayaṃ doṣaharaṃ phaleṣvāmalakaṃ nṛṇām . mṛṇālavisaśālūkakandekṣuprabhṛtīni ca . pūrbaṃ yojyāni bhiṣajā natu bhukte kathañcana . sukhamuccaiḥ samāsīnaḥ samadeho'nnatatparaḥ . kāle sātmyaṃ laghu snigdhaṃ kṣipramuṣṇaṃ dravottaram . bubhukṣito'nnamaśnīyānmātrāvadviditāgamaḥ . kāle bhuktaṃ prīṇayati sātmyamannaṃ na bādhate . laghu śīghraṃ vrajetpākaṃ snigdhoḍhyaṃ balavahnidam . kṣipraṃ bhuktaṃ samaṃ pākaṃ yātyadoṣaṃ dravottaram . sukhaṃ jīryati mātrāvaddhātusāmyaṃ karoti ca . atīvā yatayāmāstu kṣapā yeṣvṛtuṣu smṛtāḥ . teṣu tatpratyanīkādyaṃ bhuñjīta prātareva tu . yeṣu cāpi maveyuśca divasā bhṛśamāyatāḥ . teṣu tatkālavihitamaparāhṇe praśasyate . rajanyo divasāścaiva yeṣu cāpi samāḥ smṛtāḥ . kṛtvā samamahorātraṃ teṣu bhuñjīta bhojanam . nāprāptātītakālaṃ vā hīnādhikamathāpi vā . aprāptakāle bhuñjānaḥ śarīre hyalaghau naraḥ . tāṃstān vyādhīnavāpnoti maraṇaṃ vā niyacchati . atītakāle bhuñjāno vāyunopahate'nale . kṛcchrādvipacyate bhuktaṃ dvitīyañca na kāṅkṣati . hīnamātramasantīṣaṃ karoti ca balakṣayam . ālasyagauravāṭopasādāṃśca kurute'dhikam . tasmātsusaṃskṛtaṃ yuktyā doṣairetairvivarjitam . yathoktaguṇasampannamupaseveta bhojanam . vibhajya kāladoṣādīn kālayorubhayorapi . acokṣaṃ (aparitram) duṣṭamucchiṣṭaṃ pāṣāṇatṛṇaloṣṭavat . dviṣṭaṃ vyuṣitamasvādu pūti cānnaṃ vivarjayet . cirasiddhaṃ sthiraṃ śītamannamuṣṇīkṛtaṃ punaḥ . aśāntamupadagdhañca tathā svādu na lakṣyate . yadyat svādutaraṃ tatra vidadhyāduttarottaram . prakṣālayedadbhirāsyaṃ bhuñjānasya muhurmahuḥ . viśuddhe rasane tasmai rocate'nnamapūrbavat . svādunā tasya rasanaṃ prathamenāpi tarpitam . na tathā svādayedanyattasmātprakṣālyamantarā . saumanasyaṃ balaṃ puṣṭimutsāhaṃ harṣaṇaṃ sukham . svādu sañjanayatyannama svādu ca viparyayam . bhuktvā ca yatprārthayate bhūyastat svādu bhojanam . aśitaścodakaṃ yuktyā bhuñjānaścāntarā pivet . dantāntaragataṃ cānnaṃ śodhanenāharecchanaiḥ . kuryādanāhṛtaṃ taddhi mukhasyāniṣṭagandhatām . jīrṇe'nne vardhate vāyurvidagdhe pittameva tu . bhuktamātre kaphaścāpi tasmādbhukte haretkapham . dhūmenāpohya hṛdyairvā kaṣāyakaṭutiktakaiḥ . pūgakakkolakarpūralavaṅgasumanaḥphalaiḥ . kaṭutiktakaṣāyairvā mukhavaiśadyakārakaiḥ . tāmbūlapatrasahitaiḥ sugandhairvā vicakṣaṇaḥ . bhuktvā rājavadāsīta yāvadannaklamo gataḥ . tataḥ padaśataṃ gatvā vāmapārśve tu saṃviśet . śabdarūparasaspaśāṃn gandhāṃśca manasaḥ priyān . bhuktavānupaseveta tenānnaṃ sādhu tiṣṭhati . śabdarūparasasparśagandhāścāpi jugupsitāḥ . aśucyannaṃ tathābhuktamatihāsyañca vāmayet . śayanaṃ cāsanaṃ vāpi necchedvāpi dravottaram . nāgnyātapau na plavanaṃ na yānaṃ nāpi vāhanam . nacaikarasasevāyāṃ prasajyeta kadācana . śākāvarānnabhūyiṣṭhamamlañca na samācaret . ekaikaśaḥ samastān vā nāpyaśnoyādrasān sadā . prāgbhukte tvavivikte'gnau dvirannaṃ na samācaret . pūrvabhukte vidagdhe'nne bhuñjāno hanti pāvakam . mātrāguruṃ pariharedāhāraṃ dravyataśca yaḥ . piṣṭānnaṃ naiva bhuñjīta mātrayā vā bubhakṣitaḥ . dviguṇañca pibettoyaṃ sukhaṃ samyak prajīryati . peyalehyādyabhakṣyāṇāṃ guru vidyādyathottaram . gurūṇāmardhasauhityaṃ laghūnāṃ tṛptiriṣyate . dravottaro dravaścāpi na mātrāgururiṣyate . dravāḍhyamapi śuṣkantu samyagevopapacyate . viśuṣkamannamabhyastaṃ na pākaṃ sādhu gacchati . piṇḍīkṛtamasaṃklinnaṃ vidāhamupagacchati . srotasyannavahe pittaṃ pakto vā yasya tiṣṭhati . vidāhi bhuktamanyadvā tasyāpyannaṃ vidahyate . śuṣkaṃ viruddhaṃ viṣṭambhi vahnivyāpadamāvahet . āmaṃ vidagdhaṃ viṣṭabdhaṃ kaphapittānilaistribhiḥ . ajīrṇaṃ kecidicchanti caturthaṃ rasaśeṣataḥ . atyambupānādviṣamāśanādvā sandhāraṇatsvapnaviparyayācca . kāle'pi sātmyaṃ laghu cāpi bhuktamannaṃ na pākaṃ bhajate narasya . īrṣyābhayakrodhaparikṣatena lubdhena rugdainyanipīḍitena . pradveṣayuktena ca sevyamānamannaṃ na samyak pariṇāmameti . mādhuryamannaṃ gatamāmasaṃjñaṃ vidagdhasaṃjñaṃ gatamabhlabhāvam . kiñcidvipakvaṃ bhṛśatodaśūlaṃ biṣṭabdhamābaddhaviruddhavātam . udgāraśuddhāvapi bhaktakāṅkṣā na jāyate hṛdgurutā ca yasya . rasāvaśeṣeṇa tu saprasekaṃ caturthametat pravadantyajīrṇam . mūrchāpralāpo vamathuḥ prasekaḥ sadanaṃ bhramaḥ . upadravā bhavantyete maraṇaṃ cāpyajīrṇataḥ . tatrāme laṅghanaṃ kāryaṃ vidgadhe vamanaṃ hitam . viṣṭabdhe svedanaṃ pathyaṃ rasaśeṣe śayīta ca . vāmayedāśu taṃ tasmāduṣṇena lavaṇāmbunā . kāryaṃ cānaśanaṃ tāvadyāvanna prakṛtiṃ bhajet . laghukāyamataścainaṃ laṅghanaiḥ samupācaret . yāvanna prakṛtisthaḥ syāddoṣataḥ prāṇatastathā . hitāhitopasaṃyuktamannaṃ samaśanaṃ smṛtam . bahu stokamakāle vā vijñeyaṃ viṣamāśanam . ajīrṇe bhujyate yattu tadadhyaśana mucyate . trayametannihantyāśu bahūn vyādhīn karoti ca . annaṃ vidagdhaṃ hi narasya śīghraṃ śītāmbunā vai paripākameti . taddhyasya śaityena nihanti pittamākledibhāvācca nayatyadhastāt . vidahyate yasya tu bhuktamātre dahyeta hṛtkaṇṭhagalañca yasya . drākṣābhayāṃ mākṣikasamprayuktāṃ līḍhvābhayāṃ vā sa sukhaṃlabheta . bhavedajīrṇaṃ prati yasya śaṅkā snigdhasya jantorbalino'nnakāle . prātaḥsa śuṇṭhīmabhayāmaśaṅko bhuñjīta samprāśya hitāṃ hitārthī . svalpaṃ yadā doṣavibaddhamāmaṃ līnaṃ na tejaḥpathamāvṛṇoti . bhavatyajīrṇe'pi tadā bubhukṣā sā mandabuddhiṃ viṣavannihanti . pañcabhūtātmake dehe āhāraḥ pāñcabhautikaḥ . vipakvaḥ pañcadhā samyagguṇān svānabhivardhayet . avidagdhaḥ kaphaṃ, pittaṃ vidagdhaḥ pabanaṃ punaḥ . samyagvipakvo niḥsāra āhāraḥ parivṛṃhayet . viṇmūtramāhāramalaḥ sāraḥ prāgīrito rasaḥ . sa tu vyānena vikṣiptaḥ sarvāndhātūn pratarpayet . kaphaḥ pittaṃ malaḥ śeṣaḥ svedaḥ syānnakharoma ca . netraviṭtvakṣu ca sneho dhātūnāṃ kramaśomalāḥ . divāvibuddhe hṛdaye jāgrataḥ puṇḍarīkavat annamaklinnadhātutvādajīrṇe pihitaṃ niśi . hṛdi sanmīlite rātrau prasuptasya viśeṣataḥ . klinnavisradhātutvādajīrṇe na hita divā bhāva° pra° bhojanakāladeśapātrādibhedaṃdarśanapūrvametadvyākhyā prasaṅgāt kṛtā yathā . āhāraṃ pacati śikhī doṣānāhāraḥ pavati . doṣakṣaye dhātūnpacati pacati ca dhātukṣaye prāṇān . āhāraḥ prāṇināṃ sadyobalakṛddehadhāraṇaḥ . smṛtyāyuḥśaktivarṇaujaḥsatvaśobhāvibardhanaḥ . yathoktaguṇasampannamupaseveta bhojanam . vicārya deśakālādīnkālayorubhayorapi . ubhayoḥkālayoḥ prātaḥ sāyaṃ ca . tathā ca sāyaṃprātarmanuṣyāṇāmaśanaṃ śrutibodhitam nāntarā bhojanaṃ kuryādagnihotrasamovidhiḥ . prātaḥ prathamayāmādupari dvitīyayāmādarvāk tathā ca yāmamadhye na bhoktavyaṃ yāmayugmaṃ na laṅghayet . yāmamadhye rasotpattiryāmayugmādvalakṣayaḥ anyacca kṣutsaṃbhavati pakveṣu rasadoṣamaleṣu ca . kāle vā yadi vā'kāle so'nnakālaudāhṛtaḥ . rasādau pākajñānamāha udgāraśuddhirutsāho vegotsargo yathocitaḥ . laghutākṣutpipāsā ca yadā kālaḥ sa bhojane . sthānamāha āhārantu naraḥ kuryānnirhārasapi sarvadā . nirjane lakṣmyupetaḥ syātprakāśe hīyate śriyā . nirhāro malamūtrotsargaḥ . anyacca āhāranirhāravihārayogāḥ sadaiva sadbhirvijane vidheyāḥ iti . bhājanamāha doṣahṛddhṛṣṭidaṃ pathyaṃ haimaṃ bhojanabhājanam . raupyaṃ bhavati cākṣuṣyaṃ pittahṛtkaphavātakṛt . kāṃsthaṃ buddhipradaṃ rucyaṃ raktapittaprasādanam . paittalaṃ vātakṛdrūkṣamuṣṇaṃ kramikaphapraṇut . āyase kāntapātre ca bhojanaṃ siddhikārakam . śothapāṇḍuharaṃ balyaṃ kāmalāpahamuttame . śailaje mṛṇmaye pātre bhojana śrīni vāraṇam . dārūdbhave viśeṣeṇa rucidaṃ śleṣmakāri ca . pātraṃ patramayaṃ rucyaṃ dīpanaṃ viṣapāpanut . jalapātraṃ tu prāguktaṃ tadabhāve mṛdohitam . pavitraṃ śītalaṃ pātraṃ ghaṭitaṃ sphaṭikena yat . kācena racitaṃ tadvattathā vaidūryasaṃbhavam . (prāguktaṃ suśrute sauvarṇādyuktaṃ taccāmbuśabde 330 pṛṣṭhe darśitam) . bhojanāgre sadā pathyaṃ lavaṇārdrakabhakṣaṇam . agnisandīpanaṃ rucyaṃ jihvākaṇṭhaviśodhanam lavaṇasya pittajanakaṃtvādārdrakasya kaṭutvena pittalatvāt bubhukṣitasya vṛddhapittasya kaghaṃ prathamaṃ lavaṇārdrakabhakṣaṇamucitam ucyate lavaṇaṃ saindhavaṃ jñeyaṃ candanaṃ raktacandanamiti vacanāllavaṇamatra saindhavaṃ tattridoṣaghnam yata āha guṇagnanthe saindhavaṃ lavaṇaṃ svādu dīpanaṃ pācanaṃ laghu . snigadhaṃ rucyaṃ himaṃ vṛṣyaṃ sūkṣmaṃ netryaṃ tridoṣahṛt ārdrakaṃ tu pittavirodhi madhurapākitvāt yata āha tatraiva ārdrikā bhedinī gurvī tīkṣṇoṣṇā dīpanī ca sā . kaṭukā madhurā pāke rūkṣā vātakaphāpahā . anyadapi lavaṇārdrakaṃ ca nātrapittavirodhi saṃyogasvabhāvāt saṃyogasvarūpañcaitādṛśaṃ bhojanasya pūrbaṃ lavaṇārdrakabhakṣaṇabodhakavacanameva pramāṇayati . bhojanādau dṛṣṭidoṣavināśāya brahmādīn smaret . tadyathā annaṃ brahmā rasoviṣṇurbhoktā devo maheśvaraḥ . iti saṃcintya bhuñjānaṃ dṛṣṭidoṣo na bādhate . añjanāgarbhasaṃbhūtaṃ kumāraṃ brahmacāriṇam . dṛṣṭidoṣavināśāya hanūmantaṃ smarāmyaham aśrīyāttanmanā bhūtvā pūrbaṃ tu madhuraṃ rasam . madhye'mlalavaṇau paścātkaṭutiktakaṣāyakān . phalānyādau samaśnīyaddāḍimādīni buddhimān . vinā mocāphalaṃ tadvadvarjanīyā ca karkaṭī . mṛṇālavisaśālūkakandekṣuprabhṛtonyapi pūrbameva hi bhojyāni na tu bhuktvā kadā cana . mṛṇālaṃ padmanālaṃ, visaṃ visaṣaṇḍaka, śālūkakandaṃ prasiddham . guru piṣṭamayaṃ dravyaṃ taṇḍulān pṛthukānapi . na jātu bhuktavān khādenmātrāṃ khādedbubhukṣitaḥ . ghṛtapūrvaṃ sama śnīyātkaṭhinaṃ prakṛtaumṛdu . ante punardravāśī tu balārogye na muñcati ayamarthaḥ prāk ghṛtapūrbaṃ kaṭhinaṃ samaśnīyāt yathākāśyādivāsinaḥ prathamaṃ savyañjanāṃ ghṛtapūrvāṃ roṭikāṃ bhuñjate tato mṛdulasūpādikamodanaṃ bhuñjate ante punardravāśinaḥ bhojanānte dadhidugdhatakrādi bhuñjate . yadyat svādūttaraṃ taddhi vidadhyāduttarottaram . bhuktvā yatprārthyate bhūyastaduktaṃ svādu bhoja nam . svādvanyasya guṇamāha . saumanasyaṃ balaṃ puṣṭimutsāhaṃ rasanāsukham . svādu sañjanayatyannamasvādu ca viparyayam . atyuṣṇānnaṃ balaṃ hanti śītaṃ śuṣkaṃ ca durjaram . atiklinnaṃ glānikaraṃ yuktiyukta hi bhojanam . atidrutatayāhārī guṇān doṣānna vindati . bhojyaṃ śītamahṛdyaṃ ca syādvilambitamaśnataḥ . trividhaṃ guru tannivārayannāha mandānalo naro dravyaṃ mātrāguru vivarjayet svabhāvataśca guru yattathā saṃskāratoguru . mātrāgurustu mudgādirmāṣādiḥ prakṛterguruḥ . saṃskāraguru piṣṭānnaṃ proktamityupalakṣaṇam . āhāraḥ ṣadvidhaḥ ścūṣyaṃ peyaṃ lehyaṃ tathaiva ca . bhojyaṃ bhakṣyaṃ tathā carvyaṃ guru vidyādyathottaram . cūṣyaṃ ikṣudāḍimādi, peyaṃ pānakaśarkarodakādi . lehyaṃ rasālākvathitādi (kaḍī) iti loke pasiddham . bhojyaṃ bhaktasūpādi . bhakṣyaṃ laḍḍukamaṇḍakādi (kharaṃ viśadamavyavahāryaṃbhakṣyamitipāta° bhā0) . carvyaṃ cipiṭacaṇakādi . svabhāvagurusaṃskāraguruṇoḥ svabhāvalaghunaśca bhakṣyasya bhojanaparimāṇamāha gurūṇāmardhasauhityaṃ laghūnāṃ tṛptiriṣyate ayamarthaḥ māṃsapiṣṭānnādibhirardhaṃ sauhityaṃ kartavya mudgādibhiḥ svābhāvikyā mātrayā tṛptiḥ kartavyeti . dravodravottara ścāpi na mātrāgururiṣyate . dravaḥ peyādirdravottaraḥ takrādyadhika odanādiḥ mātrātodhiko'pi mātrāgururna mantavyaḥ peyasya sarvatolaghutvāt uktañca suśrute peyalehyādyabhakṣyaṇāṃ guru vidyādyathottaramiti peyaṃ kṣīrādi lehyaṃ rasālādi ādyam odranasūpādi bhakṣyaṃ modakādi dravāḍhyamapi śuṣkaṃ tu samyagevopapacyate . viśuṣkamannamabhyastaṃ na pākaṃ sādhu gacchati . ayamarthaḥ śuṣkamapi srotorodhakaramapi dravāḍhyaṃ samyak pākaṃ yāti . kevalasya śuṣsyānnasya doṣamāha viśuṣkamannamityādi . apakvaṃ tat kiṃ bhavatītyapekṣāyāmāha piṇḍīkṛtamasaṃklinnaṃ vidāhamupagacchati piṇḍīkṛtam aṣṭhīlāvadbhūtam asaṃklinnamasampagārdraṃ vidāhamupagacchati vidagdhaṃ bhavatīttharthaḥ . śuṣkādīnāṃ vaiguṇyamāha śuṣkaṃ viruddhaṃ viṣṭambhi vahnivyāpadamāvahet śuṣkañcipiṭādi viruddhaṃ kṣīramatsyādi, viṣṭambhi caṇakamasūrādi, vahnimāndyaṅkuryāt . na bhaktvā na radaiśchitvā, na niśāyāṃ na vā bahūn . na jalāntaritānadbhiḥsaktūnadyānna kevalān . punardānaṃ pṛthakpānaṃ sāmiṣampayasā niśi . dantacchedanamuṣṇaṃ ca sapta saktuṣu varjayet viṣamāśanasya lakṣaṇamāha . bahu stokamakāle vā jñeyaṃ tadviṣamāśanam bahulālpasya bhakṣitasya doṣamāha ālasyagauravāṭopaśabdāṃśca kurute'dhikam . hīnamātramasantoṣaṃ karoti ca balakṣayam adhikamannam . akāle bhukterdoṣamāha aprāptakāle bhuñjāno hyasamarthatanurnaraḥ tāṃstān vyādhīnavāpnoti maraṇañcādhigacchati aprāptakāle kālādatiprāk bhuñjānaḥ asamarthaśarīro bhavati tathā sati tāṃstān vyādhīn śirovyathāvisūcikā'lasakavilambikādīn āpnoti teṣāmādhikye maraṇamapi prāpnotītyarthaḥ kāle'tīte'śnatojantorvāyunopahate'nale . kṛcchrādvipacyate bhokturna syādbhoktuṃ punaḥ spṛhā . kukṣerbhāgadvayaṃ bhojyaistṛtīye vāri pūrayet . vāyoḥ sañcāraṇārthāya caturthamavaśeṣayet . rasenānnasya rasanā prathamenopatarpitā . na tathā svādumāpnoti yathā sevyāmbunāntarā atyambupānānna vipacyate'nnamanambupānācca sa eva doṣaḥ . tasmānnaro vahnivivardhanāya muhurmuhurvāri pibedabhūri . bhaktasyādau jalaṃ pītaṃ kārśyamandāgnidoṣakṛt . madhye'gni doṣanaṃ śreṣṭhamante sthaulyakaphapradam . anyacca samasthūlakaśā bhuktamadhyāntaprathamāmbupāḥ iti vāgbhaṭaḥ bhuktaṃ bhojanam tṛṣitastu na cāśnīyāt kṣudhito na pibejjalam . tṛṣitastu bhavedgulmī kṣudhitastu jalodarī . nanu śiṣṭā bhojanānte dugdha pibanti tatkathamucitaṃ yatastridhā vibhaktasya bhojanakālasya prathamo bhāgovātasya, dvitīyaḥ pittasya, tṛtīyaḥ kaphasya, yata āha aśrīyāttanmanā bhūtvā pūrvaṃ tu madhuraṃ rasam . madhye'mlalavaṇau paścātkaṭutiktakaṣāyakān asyāyamabhiprāyaḥ bhojane pūrbaṃ bhukto madhuro raso bubhuṇitasya vātapittayoḥ śamako bhavati . bhojanamadhye bhukte amlalavaṇe pittopaśamanena vahnivṛddhiṃ kurutaḥ . bhojanāntyasamaye bhuktāḥ kaṭutiktakaṣāyā rasāḥ kaphaṃ śamayantīti . atobhojanāvasānasamayasya kaphakālatvāt tatra kathaṃ śleṣmajanakaṃ dugdhaṃ pātunucitaṃ bhavati . yatauktam . dugdhaṃ svādurasaṃ snigdhamojasyaṃ dhātuvardhanam . vātapittaharaṃ vṛṣyaṃ śleṣmalaṃ guru śītalamiti ucyate vidāhīnyannapānāni yāni bhuṅkte hi mānavaḥ . tadvidāhopraśāntyarthaṃ bhojanānte payaḥ pivet ataeva brahmapurāṇe kuryāt kṣīrāntamāhāraṃ na dadhyantaṃ kadācaneti lavaṇāmlakaduṣṭāni vidāhīnyapi yāni tu . taddoṣaṃ hartumāhāraṃ madhureṇa samāpayediti bhojanāvasānasamaye dugdhādimadhurabhojane vātakaphopaśamanena lavaṇāmlakaṭubhojanajanitāṃ pittasya vṛddhiṃ nāśayati pittavṛddhināśanena ca pittavṛddhirupakṣīṇā bhavatīti kaphavṛddhiragnimāndyādīnutpādayituṃ na śaknoti .
     āhnikatattvesmārtāhāravidhirukto yathā viṣṇupu° . sa kevalamaghaṃ bhuṅkteyobhuṅktetvatithiṃvinā . aghaṃ sa kevalaṃ bhuṅkteyaḥ pacatyātmakāraṇāt . indriyaprītijananaṃ vṛthāpāka vivarjayet tathā suvāsinīrduḥkhinaśca garbhiṇīvṛddhabālakān bhojayet . saskṛtānnena prathamaṃ, caramaṃ gṛhī . abhuktavatsu caiteṣu bhuñjan bhuṅkte'tiduṣkṛtim . mṛtaśca narakaṃ gatvā śleṣmabhugjāyate naraḥ . asnātvāśī malaṃ muṅkṣe ajaptvā pūyaśoṇitam . ahutvā ca kṛmiṃ bhuṅkte adattvā viṣabhojanam asaṃskṛtānnabhuṅmūtraṃ bālādiprathamaṃ śakṛt . bhuñjataśca yathā puṃsaḥ pāpabandhona jāyate . iha cārogyamatulaṃ balavṛddhistathā nṛpa! . tathā praśastaratnapāṇistu bhuñjīta prayatogṛhī . annaṃ praśastaṃ pathyañca prokṣitaṃ prokṣaṇodakaiḥ . na kutsitāhṛtaṃ naiva jugupsāvadasaṃskṛtam . viṣṇupu° mantrābhimantrita śastaṃ na ca paryuṣitaṃ nṛpa! . anyatra phalamāṃsebhyaḥ śuṣkaśākādikāttathā . tadvadvādarikebhyaśca guḍapakvebhyaeva ca . bhuñjītoddhṛtasārāṇi na kadācinnareśvara! . nāśeṣaṃ puruṣo'śīyādanyatra jagatīpate! . madhvannadadhisarpirbhyaḥ saktubhyaśca vivekavān . aśnīyāttanmanā bhūtvā pūrbantu madhuraṃ rasam . lavaṇāmlau tathā madhye kaṭutiktādikāṃstataḥ . prāgdravaṃ puruṣo'śnan vai madhye ca kaṭhināśanaḥ . punarante dravāśī tu valārogye na muñcati . anindyaṃ bhakṣayedityaṃ vāgyato'nnamakutsayan . pañca grāsān mahāmaunaṃ . prāṇādyāpyayanāya tat . mantrābhimantritamiti mantrānādeśe gāyatrīti vacanāt gāyatryabhimantritam . gāruḍe śākaṃ sūpañca bhūyiṣṭhaṃ atyamlañca vivarjayet . nacaikarasasevāyāṃ prasajyeta kadācana . chandoga° pa° . munibhirdviraśanamuktaṃ viprāṇāṃ martyavāsināṃ nityam . ahani ca tathā tamasvinyāṃ sārdhapraharayāmāntaḥ . ahani aciro ditāstamitasūryetaradinamātre . tatrāpyāyurvedīyeviśeṣaḥ . yāmamadhye na bhoktavyaṃ triyāmantu na laṅghayet . yāmamadhye rasastiṣṭhettriyāme tu rasakṣayaḥ . tatrāpi pañcamayāmārdhomukhyakālo dakṣavacanāt (taccāhnikaśabde 906 pṛṣṭhe vakṣyate triyāmantvitradviyāmamityevāyurvedoye pāṭhaḥ . dakṣavacanānurodhāt triyāmamiti pāṭakalpanaṃ bodhyam) . mahāmaunaṃ huṅkārādirahitam . tathācātriḥ maunavrata mahākaṣṭaṃhuṅkāreṇaiva naśyati . tathāsati mahān doṣastasmāttu niyataścaret . eṣa kramaḥ paurāṇikatvāt sarvasādhāraṇaḥ . viṣṇuḥ . na tṛtīyamathāśnīyādāpadyapi kadācana . gotāsu . āyuḥsattvabalārogyasukhaprītivivardhanāḥ . rasyāḥ snigdhāḥ sthirā hṛdyā āhārāḥ sāttvikapriyāḥ . kaṭvamlalavaṇātyuṣṇatīkṣṇarūkṣavidāhinaḥ . āhārā rājasasyeṣṭā duḥkhaśokāmayapradāḥ . yātayāmaṃ gatarasaṃ pūtiparyuṣitañca yat . ucchiṣṭamapi cāmedhyaṃ bhojanaṃ tāmasapriyam manuḥ . āyuṣyaṃ prāṅmukhobhuṅkte yaśasyaṃ dakṣiṇāmukhaḥ . śriyaḥ pratyaṅmukhobhuṅkte ṛtaṃ bhuṅkte hyudaṅmukhaḥ . niyame tvevam aniyame tu nodaṅmukhaḥ . hārītaḥ nodaṅmukho'śnīyāt . niṣkāmasya tu prāṅmukhenaiva yathāha devalaḥ . prāṅmukho'nnāni bhuñjīta śuciḥpīṭhamadhiṣṭhitaḥ . viśuddhavadanaḥprītobhuñjīta na vidiṅmukhaḥ . jīvanmātṛkasya dakṣiṇāmukhatvaniṣedhamāha āpa° dakṣiṇāmukhona bhuñjota evaṃvidhabhojanamanāyuṣyaṃ māturupadiśati . cittu kuhūsnānaṃ nayāśrāddhaṃ tilaistarpaṇameva ca . na jīvatpitṛkaḥ kuryāddakṣiṇāmukhabhojanam ityācāra ratnākaradhṛtājjīvatpitṛkasyāpi niṣedha ityāhuḥ . vyāsaḥ pañcārdrobhojanaṃ kuryāt prāṅmukhomaunamāsthitaḥ . hastau pādau tathaivāsyameṣu pañcārdratā matā . vyāsaḥ apyekapaṅktyāṃ nāśnīyāt saṃvṛtaḥ svajanairapi . kohi jānāti kiṃ kasya pracchannaṃ pātakaṃ mahat . bhasmastambajaladvāra mārgaiḥ paṅktiñca bhedayet . jalādinā paṅktibhedākaraṇe tu śaṅkhaḥ . ekapaṅktyupaviṣṭānāṃ viprāṇāṃ sahabhojane . yadyoko'pi tyajet pātraṃ śeṣamannaṃ vivarjayet . mohāt bhuñjīta yaḥ paṅktyāmucchiṣṭasahabhojanam . prājāpatyaṃ caredvipraḥ kṣatraḥ sāntapanantathā! . etatsamānārthamabhidhāyāha gobhilaḥ . bhuñjāneṣu tu vipreṣu yastu pātraṃ parityajet . bhojane vighnakartāsau brahmahāpi tathocyate . āpa° divā punarna bhuñjītānyatra phalamūlebhyaḥ . manuḥ nātiprage nātisāyaṃ na sāyaṃ prātarāśitaḥ atiprage'ciroditasūrye atisāyaṃ sūryāstamitasamaye evaṃ prātarāśitaḥ dinabhojanenātitṛptaḥ na sāyaṃ na rātrau bhuñjītetyarthaḥ . āpa° yastu bhojanaśālāyāṃ bhīktukāmaupaspṛśet . āsanasthonacānyatra sa vipraḥ paṅktidūṣakaḥ baudhā° upalipte same sthāne śucau laghvāsanānvite . caturasraṃ trikoṇañca vartulañcārdhacandrakam . kartavyamānupūrvyeṇa brāhmāṇādiṣu maṇḍalam . akṛtvā maṇḍalaṃ ye tu bhuñjate'dhamayonayaḥ . teṣāntu yakṣarakṣāṃsi harantyannāni tadbalāt . āpa° . bhinnakāṃsye tu yoviproyadi bhuṅkte tu kāmataḥ . upavāsena caikena pañcagavyena śuddhyati tathā śūdrādibhojanenāpariṣkṛtapātre'pi vṛddhamanuḥ tāmra pātre na bhuñjīta bhinnakāṃsye malāvile . palāśapadmapatreṣu gṛhī bhuktvaindraṃvaṃ caret . navyavardhamānadhṛtāgnipu° arkapatre tathā pṛṣṭhe āyase tāmrabhājane . kare karpaṭake caiva bhuktvā cāndrāyaṇañcaret . pṛṣṭhe kadalīpatrādipṛṣṭhe . paiṭhī° tāmrarajatasuvarṇāśmaśaṅkhaśuktisphaṭikānāṃ bhinnamabhinnamiti na doṣaḥ . atra pāṣāṇapātraṃ bhojane vihitam . taijasānāṃ maṇīnāñca sarvasyāśmamayasya ca . bhasmanādbhirmṛdā caiva śuddhiruktā manīṣibhiḥ iti manunā pāṣāṇapātrasya śuddhividhānācca . pracetāḥ tāmbūlābhyañjane caiva kāṃsyapātre ca bhojanam . yatiśca brahmacārī ca vidhavā ca vivarjayet . atriḥ āsane pādamāropya yobhuṅkte brāhmaṇaḥ kvacit . mukhena cānnamaśnāti tulyaṃ gomāṃsabhakṣaṇaiḥ . mukhena hastottolanaṃ vinā gavādivadityarthaḥ . āśvamedhike ārdrapādastu bhuñjīta prāṅmukhaścāsane śucau . pādābhyāṃ dharaṇīṃ spṛṣṭvā pādenaikena vā punaḥ . baudhā° bhojanaṃ havanaṃ dānamupahāraḥ parigrahaḥ . bahirjānu na kāryāṇi tadvadācamanaṃ smṛtam hārītaḥ mārjanārcābalikarmabhojanāni daivatīrthena kuryāt . parāśarabhā° vṛddhamanuḥ na pibennaca bhuñjīta dvijaḥ savyena pāṇinā . naikahastena ca jalaṃ śūdreṇāvarjitaṃ pibet . mārka° pu° pādaprasāraṇaṃ kṛtvā na ca veṣṭitamastakaḥ . manuḥ pūjayedaśanaṃ nityaṃ cādyāccaivamakutsayan . dṛṣṭvā hṛṣyet prasīdecca praṇameccaiva sarvadā . annaṃ dṛṣṭvā praṇamyādau prāñjaliḥ prārthayettataḥ . asmākaṃ nityamastvetaditi bhaktyātha vandayet . viṣṇupu° nāgaḥ kūrmaśca krakaro devadattodhanañjayaḥ . bahiḥsthā vāyavaḥ pañca teṣāṃ bhūmau pradīyate . adattvā bāhya vāyubhyaḥ prāṇādibhyo na homayet . iti śiṣṭapaṭhitavacanānnāgādibhyobalidānamiti prācīnācāraḥ . tatrānnaṃ devebhyodattvaiva bhoktavyaṃ tathā ca gītā iṣṭān bhogān hi vodevā dāsyante yajñabhāvitāḥ . tairdattānapradāyaibhyoyobhuṅkte stena eva saḥ . yajñaiḥ bhāvitā saṃvardhitāḥ voyuṣmabhyaṃ bhogānannādīn vṛṣṭyādidvārā dāsyanti ato devairdattān annādīn temyo'dattvā yobhuṅkte sa caura eva . smṛtiḥ nivedya prāśanāt pūrvaṃ devapādodakāhutiḥ . hotavyā jaṭhare vahnau svena pāṇitalena tu . tena pādodakenāpośānaṃ kṛtvā prāṇāhutirnaivedyena kāryā . svadatanaivedyabhakṣaṇantu paścādupapādayiṣyate . brahmapu° āpośānañca gṛhṇīyāt sarvatorthamayañca yat . amṛtopastaraṇamasi viṣṇorannamayasya ca . atra cāstaraṇārthantu prāśyate hyamṛtaṃ sakṛt . amṛtopastaraṇamasi svāheti ca samuddharet . sandhyāpaddhatau likhitavacanaṃ pramāṇayanto'sītyetadanantaraṃ svāhākāraṃ kurvanti . brahmapu° hastena laṅghayennānnaṃ nodakena kadācana . dambhādyolaṅgha yembhuñjastenānnaṃ nihataṃ bhavet . hatañcānnamabhakṣyatvaṃ tasya yāti durātmanaḥ . prāṇebhyastvatha pañcabhyaḥ svāhāpraṇavasaṃyutāḥ . pañcāhutīstu juhuyāt pralayāgninibheṣu ca . prāṇāhutimudrāmāha śaunakaḥ . tarjanīmadhyamāṅguṣṭhairlagnā prāṇāhutirbhavet . madhyamānāmikāṅguṣṭhairapāne juhuyā ttataḥ . kaniṣṭhānāmikāṅguṣṭhairvyāne ca juhuyāddhaviḥ . tarja nīntu ahiṣkṛtvā udāne juhuyāttataḥ . samāne sarvahastena samudāyāhutirbhaṃvet . smṛtyarthasāre . prāṇāhutau ghṛtābhāve paścādbhuñjīta no ghṛtam . devalaḥ na bhuñjīta ghṛtaṃ nityaṃ gṛhastho bhojanadvaye . pavitramatha juṣṭañca sarpirāhuraghāpaham . kāśī° darbhapāṇistu yobhuṅkṣetasya doṣona bādhate . keśakīṭhādisambhūtastato'śnīyāt sadarbhakaḥ . yāvadevānnamaśnīyānna brūyāttadguṇāguṇān . atomaunenayobhuṅkṣe sa bhuṅkte kevalāmṛtam . manuḥ svādhyāye bhojane caiva dakṣiṇaṃ pāṇipuḍvaret . uḍvaredvastrādbahiḥ kuryādityarthaḥ . baudhā° ācampa saṃvṛte deśe upaviśyānnaṃ saṃgṛṃhya sarvāṅgulībhiraśabdamaśnīyāt . saṃgṛhya annapātraṃ samyakspṛṣṭvetyarthaḥ . kāśī° pradadyāmbhuvaḥ pataye bhuvanapataye tathā . bhūtānāṃ pataye svāhetyuktvā bhūmau balitrayam . āpośānaṃ vidhānena kṛtvāśnīyāt sudhīrdvijaḥ . brahmapu° tejosīti japastvannaṃ praṇamedamṛtañca yat . āpośānañca gṛhṇīyāt sarvatīrthamayañca yat . amṛtopastaraṇamasi viṣṇorannamayasya ca . annamayasya viṣṇoryadāstaraṇamasītyarthaḥ tataśca tejosīti namaskṛtya bhuñjītetyarthaḥ . bhaviṣyo° snātastu varuṇastejī juhvato'gniḥ śriyaṃ haret . bhuñjānasya yamastvāyustasmānnavyāharettriṣu . maune viśeṣamāha āpa° . tatra traividyavṛddhairmunibhiranyairāśramibhirbahuśrutairdantairdantānasandhāyāntarmukha eva yāvadyāvadarthaṃ bhāṣeta na mantralopobhavatītivijñāyate iti mantralopomaunabratalopaḥ . brahmapu° yastu pāṇitale bhuṅkte yastu huṅkārasaṃyutam . prasṛtāṅgulibhiryastu tasya gomāṃsavadbhavet . kareṇa ca pibettoyaṃ yāvanmāṃsaṃ na bhakṣayet . māṃsaliptakare toyaṃ tulyaṃ gomāṃsabhakṣaṇaiḥ . atra māṃsaliptakareṇa jalapānaniṣedhāt māṃsaliptakaraṃ pralālyaivāpośanaṃ kartavyam . pratyāpośāne tu hastaprakṣālananiṣedhāt māṃsaliptakaraṃ prakṣālya punarannalipta kareṇa pratyāpośānaṃ kartavyam . ṣaṭ tri° pibato yat patettoyaṃ bhājane musvaniḥsṛtam . abhakṣyaṃ tadbhavedannaṃ bhuktvā cāndrāyaṇañcaret . vāmapārśvesthite toye yobhuṅkte jñānadurbalaḥ . grāse grāse malaṃ bhuktvā pānīyaṃ rudhiraṃ pibet . vidyamāne tu haste tu vrāhmaṇojñānadurbalaḥ . toyaṃ pibati vaktreṇa śvādirjāyeta nātyathā . uddhṛtya vāmahastena yattoyaṃ pivati dvijaḥ . surāpānena tulyaṃ syāt manurāha prajāpatiḥ . vāmahastena kevalavāmahastena . ataeva pītaśeṣantu yattoyaṃ tatpibenna dvijottamaḥ . pītaśeṣaṃ pibennaiva iti brahmapu° aviśeṣāt sarvaṃ niṣiddham . vrahma° tilakalkaṃ jalaṃ kṣīraṃ dadhi kṣaudra ghṛtāni ca . na tyajedardhajagdhāni saktuṃ śākaṃ kadācana . bhārate pānīyaṃ pāyasaṃ sarpirdadhikṣaudraghṛtānyapi . niraśyaṃ śeṣameteṣāṃ na pradeyantu kasyacit . etanna tyājyaṃ aśaktau kasyacinna deyamityarthaḥ . niraśyaṃ niḥśeṣamaśanīyamityarthaḥ . tathā annaṃ praśastaṃ pathyañca prokṣitaṃ prokṣaṇodakaiḥ . iti prāguktaviṣṇupurāṇādyuktetarabhakṣaṇe doṣamāha manuḥ ālasyādannadoṣācca mṛtyurvi prān jighāṃsati . annadoṣastrividhaḥ dṛṣṭadvārakaḥ adṛṣṭa dvārakaḥ dṛṣṭādṛṣṭadvārakaḥ . dṛṣṭadvārakaāyurvedoktaḥ . adṛṣṭadvārakaḥ smṛtyuktaḥ . ubhayatroktāstu bālavatsāvivatsādugdhādidoṣā dṛṣṭā dṛṣṭadvārakāḥ . ataeva manunaivoktam svādhyāye caiva yuktaḥ syāt nityamātmahiteṣu ca yukta udghuktaḥ . hārītaḥ pṛthak pānaṃ punardānamāmiṣaṃ pāyasāni ca . dantacchedanamuṣṇañca sapta saktuṣu varjayet .
     sacāhārastrividhaḥ sātvikarājasatāmasabhedāt yathoktaṃ gītāyām āhārastvapi sarvasya trividhobhavati priyaḥ . yajñastapastathā dānaṃ teṣāṃ bhedamimaṃ śṛṇu ityupakramya āyuḥsattvetyādi tacca vākyam ā° ta° 901 pṛṣṭhe darśitam . atra sarvatra kṛdabhihitobhāvodravyavat prakāśate iti bhāṣyokteḥ āhriyate bhujyate karmaṇi ghañi vā āhāraśabdasya bhakṣyaparatvam ataeva bhāvapra° āhāraḥ ṣaḍivadhaścūṣyamityādi 899 pṛṣṭheuktam . sa ca ṣoḍhā āhāryaṃṣaḍvidhaṃ bhojya bhakṣyaṃ carvyaṃ tathaiva ca . lehyaṃ cūṣyaṃ tathā peyaṃ tadudāhāraṇāni tu . bhojyamodanapūpādi bhakṣyamodanamaṇḍake . carvyaṃ cipiṭadhānādi rasālādi tu lihyate . cūṣyamāmraphalekṣvādi ṣīyate pānakaṃ payaḥ bhāprapra° ukteḥ . āhriyate ityāhāraḥ . 3 śabdādiviṣayajñāne ca āhāraśuddhi śabdeśā° bhā° vākyam udā° .

āhārapāka pu° āhārasya bhakṣyasya pākaḥ rasādibhāvena pariṇāmaḥ . vaidyakokte bhuktasyānnāderāhārasya rasādirūpeṇa pariṇāmarūpe pākabhede tatpākaprakāraḥ padārthādarśadhṛtayagārṇavavākye uktaḥ tacca āgniśabde 49 pṛṣṭhe darśitam . bhāvaprakāśoktastatprakārastu asṛkkaraśabde 458 pṛṣṭhe uktaḥ .

āhāraśuddhi strī āhārasya bhakṣyādeḥ śuddhiḥ . 1 bhakṣyādidravyasya 1 śuddhau sā ca śuddhiḥ smṛtyuktadiśā'vaseyā . sā ca abhakṣyamarjanena bhakṣyabhojanaepa bhavati . abhakṣyāṇi ca abhakṣyaśabde 274 pṛṣṭhe uktāni . āhāradoṣanivāraṇārthā śuddhiḥ . 2 duṣṭāhārajanyadoṣanivāraṇārthāyāṃ śuddhau prāyaścitte . āhāraśuddhi vakṣyāmi tanme nigadataḥ śṛṇu . akṣāralavaṇaṃ bhaikṣyaṃ pibedbrāhmīṃ survasam ityādinā atrisa° darśitā . 3 śabdādiviṣayajñānaśuddhau ca āhāraśuddhau sattvaśuddhiḥ sattvaśuddhau dhruvā smṛtiḥ chā° u° . āhriyate ityāhāraḥ śabdādiviṣayajñānam taddhi bhokturbhogāyāhriyate tasya viṣayopalabdhilakṣaṇasya vijñānasya śuddhi rāhāraśuddhiḥ rāgadveṣamohadoṣairasaṃsṛṣṭaviṣayavijñānamityanarthāntaraṃ tasyāhārasya śuddhau satyāṃ tadvato'ntaḥkaraṇa sattvasya śuddhirnairmalyaṃ bhavati bhāṣyam . āhāraśabdasya bhakṣyārthatāmapahāya tathā vyākhyānaṃ tu rāgadveṣavimuktaistu viṣayānindriyaiścaran iti gītoktimanusṛtyaiveti ānandagiriḥ .

āhārasambhava pu° āhārāt bhojyadravyāt sambhavati sam + bhū--ac . āhārapākaje dehasthe rasadhātau . rasasya yathā''hārajatvaṃ tathā'sṛkkaraśabde 458 pṛṣṭhe uktam .

āhārya tri° ā + hṛ--ṇyat . 1 āharaṇīye atha mūlamanāhāryaṃ prakāśakrayaśodhanam manuḥ . 2 vyāpye kāryañca tasya daśadhāhāryaṃ dhāryaṃ prakāśyañca sā° kā° āhāryaṃ vyāpyaṃ karmendriyāṇāṃ vacanādānaviharaṇotsargānandā yathā yathaṃ vyāpyāste ca yathāyathaṃ divyādivyatayā daśetyāhāryaṃ daśadheti sāṃ° kau° . kṛtrime āhāryaśābhārahitairamāyaiḥ bhaṭṭiḥ . svārthe kan tatraiva āhāryakamapi tasyāḥ sahajamivāśomata 7, 21, kumā° malli° . 4 laukike 5 aupāsanike'gnau ca āhāryeṇānāhitāgnim patnīñca āśra° śrau° . yenāhitāgninā sarvādhānaṃ kṛtaṃ tasya patnoṃ lokikena, yasyaupāsanaścāsti tasya patnīmaupasanikena daheyuḥ nārā° . 6 icchāprayojyāropeṇa viṣayīkāryobādhaniścayakālike taddharmābhāvavati taddharmavattvena jñeye . bhāve kta . 7 tādṛśajñāne na° . yathā nirvahniḥ parvato vahnimāniti jñānaṃ tacca vahnyabhāvavati parvate vahniprakārakatvāt icchāprayojyatvācca āhāryam . tacca pratyakṣameva tadabhāvavattvena niścite'pi dharmiṇi tadbodhasya icchāprayojyatvāt parokṣajñānam anāhāryam niścayaśceti siddhāntaḥ cintā° . śābdabodho'pyāhāryobhavatyālaṅkārikā yathā ayaṃ mukhamityādau candrabhinne mukhe candrābhedajñānam taccāhāryameva 804 pṛ° āropaśabde'dhikamuktam . bhavedabhinayo'vasthānukāraḥ sa caturvidhaḥ . āṅgikovācikaścaivamāhāyyaḥ sātvikastathā sā° da° ukte naṭādibhirātmani kartavye rāmādyāropahetuke 8 abhinayabhede ca . ā + hṛ--karmaṇi ṇyat upasargayogāt 9 bhakṣye āhāryaṃ ṣaḍvidhaṃ bhakṣyamityādi bhāva° pra° .

āhāva pu° ā + hve + ghañ saṃprasāraṇe vṛddhiḥ . kūpasamīpe gavādīnāṃ jalapānāya prastarādinā ravite (khāla) 1 kṣudrajalāśaye nipāne prāviśannāhavaprajñā āhāvamupalipsavaḥ bhaṭṭiḥ . āhāvamudakādhāram jayana° nipānamāhāvaḥ pā° . 2 yuddhe . bhāve ghañ . 3 āhvāne ā + hu--ādhāre ghañ . 4 agnau . nābhiṃ yajñānāṃ sadanaṃ rayīṇāṃ mahāmāhāvabhi saṃnavanta ṛ° 6, 7, 2 . āhūyate'sminnāhā vamagnim vṛṣṭyudakadhāraṇamāhāvaṃ nipānāsthānīyaṃ vā bhā° . ā + hve--bhāve karaṇe vā ghañ . 5 mantraviśeṣeṇāhvāne 6 āhvānasādhane mantrabhede ca ādau nividdhānīyānāṃ sūktānāmanekañcet prathameṣvāhāvaḥ āśva° śrau° . tasyānekatve prathama evāhāvaḥ vṛttiḥ tṛtīyasavane śastrādiṣvāhāvaḥ āśva° śrau° . eṣu āhāvaḥ prātaḥ savanena śāstrādiṣu ā° śrau° . eṣu sthāneṣu ṛgakṣareṇāhvāne vihite śīṃsāvomityanenaivāhvānaṃ kuryāt nānye neti niyamyate vṛttiḥ śoṃ sāmoṃ daivetyāhāve āśva° śrau° pratigarasaṃjñārthamime sūtre .

āhiṃsi puṃstrī ahiṃsasyāpatyam iñ . ahiṃsakāpatye tataḥ yuvāpatye phak taulva° tasya na luk . āhiṃsāyanaḥ tatpautre .

āhika pu° ahiriva kan svārthe aṇ . 1 ketugrahe hemaca° tasya sarpatulyākṛtitvāttathātvam . 2 pāṇinimunau ca trikā° .

āhicchatra tri° ahicchatradeśe bhavaḥ aṇ . ahicchatradeśe bhave

āhiṇḍika pu° niṣādena vaidehyāṃ janite antyajavarṇasaṅkarabhede āhiṇḍiko niṣādena vaidehyāmeva jāyate manuḥ . bāhyasaṃrakṣaṇādāvāhiṇḍikānām auśanasasūtroktā tadvṛttirjñoyā .

āhita tri° ā + dhā--kta hyādeśaḥ . 1 nyaste, 2 sthāpite, 3 arpite . vyāvartanairahipaterayamāhitāṅkaḥ kirā° 4 kṛte, 5 kṛtādhānasaṃskāre ca praṇītāścāpraṇītaśca yathā'gnidaivataṃ nṛṇām manuvyā° āhito'nāhitovāgniriti kullū° .

āhitalakṣaṇa tri° āhitaṃ ukṣaṇaṃ yasya . 1 guṇādidvārā vikhyāte 2 nyastacihne ca .

āhitāgni tri° āhito'gniryena . vedamantrādinā kṛta saṃskārāgniyukte tadādhānaprakāraḥ ādhānaśabde 708 pṛṣṭhe uktaprāyaḥ . āśva° śrau° 2 pra° 2 ka° vistareṇoktaḥ . na darśena vinā śrāddhvamāhitāgnerdvijanmanaḥ manuḥ . gurorapīdaṃ dhanamāhitāgneḥ raghuḥ . āhitāgniḥ sannavratyamidaṃ caret taitti° na vā''hitāgninānṛtaṃ vaditavyam śata° brā° 2, 2, 2, 20 . devān vā eṣa upāvartate ya āhitāgnirbhavati aita° brā° . āhāryeṇaivānāhitāgnim āśva° śrau° . vā paranipāte agnyāhito'pyatra .

āhitāgnigaṇa pu° pāṇinyukte vā paranipātārthe śabdasamūhabhede . sa ca gaṇaḥ āhitāgni jātaputra jātadanta jātaśmaśru tailapīta mṛtapīta madyapīta ūḍhabhārya gatārtha ākṛtigaṇaḥ tenānye'pi si° kau° .

āhiti strī ā + dhā ktin hyādeśaḥ . 1 sthāpane 2 ādhāne mantreṇāgnyādeḥ saṃskāre 3 āhutau ca . tasmin yatkiñcātyādadhyādāhitaya eva tāḥ āhitayoha vai tā āhutaya ityācakṣate śata° brā° 10, 6, 2, 22, .

āhituṇḍika tri° ahituṇḍena dīvyati ṭhak . vyālagrāhiṇi (sāpuḍe) .

āhimata tri° ahimato'dūrabhavaḥ aṇ . sarpaviśiṣṭadeśādūrabhave .

āhuka pu° yaduvaṃśye kṣatriyamede sa ca vasudevaeva . keśavo'ṣi mudā yuktaḥ praviveśa purottamam . pūjyamāno yaduśreṣṭhairugrasenamukhaistathā . āhukaṃ pitaraṃ vṛddhaṃ mātaraṃca yaśasvinīm . abhivādya balañcaiva sthitaḥ kamalalocanaḥ iti bhā° sabhā° 2 a° . atra keśabapitṛtvena kīrtanāt vasudevasya nāmāntaratvaṃ tasya pratīyate evaṃ āhukaścāhukī caiva khyātau khyātimatāṃvarau hari° 38 a° . evamāhukin tadvaṃśyekṣatriye pu° .

āhuta na° uddeśyasyābhimukhyena sākṣādeva hutaṃ dattam ā + hu--kta . gṛhasthakartavyeṣu pañcasu yajñeṣu 1 manuṣyayajñe, 2 mūtayajñe cetyanye . karmaṇikta . 3 ābhimukhyena hute devādau tri0

āhuti strī ā + hu--ktin . devoddeśena mantreṇāgnau haviḥkṣepe . agnau prāstāhutiḥ samyagādityamupatiṣṭhate manuḥ . vetya saumya! yathā pañcamyāmāhutāvāpaḥ puruṣavacaso bhavanti chā° u° . prātarāhutyāṃ hutāyāṃ pūrṇāhutyante varadānam kātyā° 20, 1, 20 . juhuyātsarpirāhutīḥ manuḥ prāṇādyāhutipañcakam smṛtiḥ . āhūyate karmaṇi kta . 2 āhūyamāne havanīyadravye havirādau . punānaṃ pavanoddhūtairdhūmairāhutigandhibhiḥ raghuḥ . brahmāhutihutaṃ yacca manuḥ .

[Page 905a]
āhulya na° ā + hvala--bā° kyap saṃprasāraṇañca . kāśmīrādau (taravaṭa) iti prasiddhe kāñcanavarṇapuṣpe śilvīphale kṣupabhede .

āhuva tri° ā + hvā--ghañarthe karmaṇi ka saṃpra° uvaṅ . āhvātavye anukṛṣṭīnāmanvāhuvaḥ ṛ° 8, 32, 19, āhuvaḥ āhvātavyaḥ bhā° .

āhū tri° āhvayati ā + hve--kvip saṃpra° . 1 āhvāyake . 2 āhūyamāne ca .

āhūta tri° ā + hve--kta . kṛtāhvāne 1 ākārite āhūta iva me śīghram bhāga° 10 skandhe . nacāhūtovadet kiñciddhīnodaṇḍyaśca sa smṛtaḥ yā° smṛtiḥ . yiyakṣamāṇenāhūtaḥ pārthenātha dviṣanmuram māghaḥ . āhūto na nivartotadyūtādapi raṇādapi . ābhūta + pṛ° bhasya haḥ . 2 ābhūtapralayaparyante paṭolāni kadambāni vṛntākasahitāni ca . na tyajet kārtike yastu yāvadāhūtanārakī ti° ta° pu° āhūtam ābhūtapralayaparyantam raghu° 3 nāmakṛtavyapadeśe viśve ca . sṛṣṭikāle hi bhūtānāṃ tattannāmavyapadeśa iti viśvavyapadeśa paryantamityeva tasyārthonyāyyaḥ . bhāve kta . 4 āhvāne .

āhūtaprapalāyin tri° āhūtaḥ vivādanirṇayāya rājñāhūto'pi prapalāyate pra + parā--aya--ṇini rasya laḥ . vyavahāre hīnavādibhede sa ca pañcavidhaḥ . anyavādī kriyādveṣī, nopāsthātā niruttaraḥ . āhūtaprapalāyī ca hīnaḥ pañcavidhaḥ smṛtaḥ mitā° smṛtyukteḥ .

āhūtasaṃplava pu° āhūtasya nāmnā kṛtavyapadeśasya viśvasya saṃplavoyatra . pralayakāle tatra hi kṛtavyapadeśasya viśvasya vyapadeśābhāvena vyavahāryatvābhāvaḥ . āhūtasaṃplavasthānamamṛtatvaṃ bhāṣate iti purāṇe ābhūtetyatrāhūteti pāṭhāntaram .

āhūti strī ā + hve--ktin . āhvāne (ḍākā) .

āhūya avya° ā + hve--lyap . āhvānaṃ kṛttvetyarthe āhūya dānaṃ kanyāyā brāhmodharmaḥ prakīrtitaḥ manuḥ .

āhṛta tri° ā + hṛ--kta . ānīte kṛtāharaṇe .

āhṛti strī āhṛ--ktin . āharaṇe ānayane .

āhṛtya avya° ā + hṛ--lyap . āharaṇaṃ kṛtvā ānīyetyarthe samāhṛtyānyatantrāṇi amaraḥ .

āheya tri° aheridam ḍhak . sarpasambandhini viṣacarmāsthyādau

āho avya° ā + hana--ḍo . 1 praśne, 2 vikalpe, 3 vicāre ca . yatrāyaṃ puruṣobhriyata udasmāt prāṇāḥ krāmantyāho neti śata° brā° 14, 6, 2, 12, āho vidvānamuṃ lokaṃ pretyakañcit samaśnute kaṭho° . āho nivatsyati samaṃ hariṇāṅganābhiḥ śākuntale sakhīṃprati duṣmantapraśnaḥ .

āhopuruṣikā strī ahameva puruṣaḥ śūraḥ mayū° aho puruṣaḥ tasya bhāvaḥ vuñ stvītvāt ṭāp . darpajanye ātmani utkarṣasambhāvane (vāhādurī) āhopuruṣikāṃ paśya mama sadratnakāntibhiḥ bhaṭṭiḥ .

āhosvit avya° āho ca svicca dva° . 1 vikalpe, 2 praśne ca āhosvit śāśvataṃ sthānaṃ teṣāṃ tatra dvijottama! bhā° sa° 5 a° . dvipadamityeke .

āhna na° ahnāṃ samūhaḥ khaṇḍikā° añ . dinasamūhe ahorātre vā abhirbattamāne saṃvatsaramāpnutaḥ saṃvatsara idaṃ sarvamāhnāyaivaitāmariṣṭiṃ svastimāśāste śata° brā° 6, 6, 4, 3, ahnā nirvṛttādi caturarthyām saṃkalādi° añ . dinanirvṛttādau tri° .

āhnika tri° ahni bhavaḥ ahnā nirvṛttaṃ sādhyaṃ ṭhañstriyāṃ ṅīp . 1 dinabhave 2 dinasādhye ca . bharadvājastu kaunteya kṛtvā svādhyāyamāhnikam bhā° ta° 137 a° . atrāhnikaṃ suraśreṣṭhojapate samarudgaṇaḥ bhā° va° 142 a° . dinakartavyāni āhnikatattve āhnikakṛtyapradīpādau uktāni . divasakartavyānyācāraśabde 631 pṛṣṭhe uktaprāyāṇi dinavibhāgeṣu kartavyabhedodakṣeṇa saṃkṣepāt darśito yathā . prātarutthāya kartavyaṃ yaddvijena dine dine . tatsarvaṃ saṃ pravakṣyāmi dvijānāmupakārakam . udayāstamayaṃ yāvanna vipraḥ kṣaṇikobhavet . nityanaimittikairmuktaḥ kāmaiścānyairagarhitaiḥ . yaḥ svakarma parityajya yadanyat kurute dvijaḥ . ajñānādyadi vā mohāt sa tena patitobhavet . divasakhyādyabhāge tu kṛtyaṃ tasyopadiśyate . dvitīye ca tṛtīye ca caturthe pañcame tathā . ṣaṣṭhe ca saptame caiva aṣṭame ca pṛthak pṛthak . vibhāgeṣveṣu yatkarma tatpravakṣyāmyaśeṣataḥ . uṣaḥkāle tu saṃprāpte śaucaṃ kṛtvā yathārthavat . tataḥ'snānaṃ prakurvīta dantadhāvanapūrvakam . atyantamalinaḥ kāyonavacchidrasamanvitaḥ . sravatyeṣa divā rātrau prātaḥsnānaṃ viśodhanam klidyanti hi prasuptasya indriyāṇi sravanti ca . aṅgāni samatāṃ yānti uttamānyadhamaiḥ saha . nānāsvedasamākīrṇaḥ śayanādutthitaḥ pumān . asnātvā nācaret karma japahomādi kiñcana . prātarutthāya yovipraḥ prātaḥsnāyī bhavet sadā . samastajanmajaṃ pāpaṃ tribhirvarṣairvyapohati . uṣasyuṣasi yatsnānaṃ sandhyāyāmudite ravau . prājāpatyena tattulyaṃ mahāpātakanāśanam . prātaḥsnānaṃ praśaṃsanti dṛṣṭādṛṣṭakaraṃ hi tat . sarvamarhati pūtātmā prātaḥsnāyī japādikam . snānādanantaraṃ tāvadupasparśanamucyate . anena tu vidhānena ācāntaḥ śucitāmiyāt . prakṣālya pādau hastau ca triḥ pivedambu vīkṣitam . saṃ vṛtyāṅguṣṭhamūlena dviḥpramṛjyāttatomukham . saṃhatya tisṛbhiḥ pūrbamāsyamevamupaspṛśet . tataḥ pādau samabhyukṣya aṅgāni samupaspṛśet . aṅguṣṭhena pradeśinyā ghrāṇaṃ paścādanantaram . aṅguṣṭhanāmikābhyāñca cakṣuḥśrotre punaḥpunaḥ . kaniṣṭhāṅguṣṭhena nābhiṃ hṛdayañca talena vai . sarvābhistu śiraḥ paścādbāhū cāgreṇa saspṛśet . sandhyāyāñca prabhāte ca madhyāhne ca tataḥ punaḥ . sandhyāṃ nopāsīta yastu brāhmaṇohi viśeṣataḥ . sa jīvanneva śūdraḥ syānmṛtaḥ śvā caiva jāyate . sandhyāhīno'śucirnityamanarhaḥ sarvakarmasu . yadanyat kurute karma na tasya phalamaśnute . sandhyākarmāvasāne tu svayaṃhomovidhīyate . svayaṃ home phalaṃ yattu tadanyena na jāyate . ṛtvik putrogururbhrātā bhāgineyo'tha viṭpatiḥ . ebhireva hutaṃ yattu taddhutaṃ svayameva hi . devakāryaṃ tataḥ kṛtvā gurumaṅgalavīkṣaṇam . devakāryāṇi pūrvāhṇe manuṣyāṇāñca madhyame . pitṝṇāmaparāhṇe ca kāryāṇyetāni yatnataḥ . paurvāhiṇakantu yat karma yadi tat sāyamācaret . na tasya phalamāpnoti bandhyastrīmaithunaṃ yathā . divasasyādyabhāge tu sarvametadvidhīyate . dvitīye ca tathā māge vedābhyāsovidhīyate . vedābhyāsohi viprāṇāṃ paramaṃ tapaucyate . brahmayajñaḥ sa vijñeyaḥ ṣaḍaṅgasahitastu saḥ . vedasvīkaraṇaṃ pūrbaṃ vicāro'bhyasanaṃ japaḥ . tatodānañca śiṣyebhyovedābhyāsohi pañcadhā . samitpuṣpakuśādīnāṃ sa kālaḥ samudāhṛtaḥ . tṛtīye caiva bhāge tu poṣyavargārthasādhanam . pitā mātā gururbhāryā prajā dīnāḥ samāśritāḥ . abhyāgato'tithiścānyaḥ poṣyavargaudāhṛtaḥ . jñātirbarndhujanaḥ kṣīṇastathā'nāthaḥ samāśritaḥ . anye'pyadhanayuktāśca poṣyavargaudāhṛtaḥ . bharaṇaṃ poṣyavargasya praśastaṃ khargasādhanam . narakaṃ pīḍane cāsya tasmādyatnena taṃ bharet . sārvabhautikamannādyaṃ kartavyantu viśeṣataḥ . jñānavidbhyaḥ pradātavyamanyathā narakaṃ vrajet . sa jīvati yaevaikobahubhiścopajīvyate . jīvantomṛtakāścānye ya ātmambharayo narāḥ . vahvarthe jīvyate kaiścit kuṭumbārthe tathā paraiḥ . ātmārthe'nyona śaknoti svodareṇāpi duḥkhitaḥ . dīnānāthaviśiṣṭebhyodātavyaṃ bhūtimicchatā . adattadānā jāyante parabhāgyopajīvinaḥ . yaddadāti viśiṣṭebhyoyajjuhoti dine dine . tattu vittamaha manye śeṣaṃ kasyāpi rakṣati . caturthe ca tathā bhāge snānārthaṃ mṛdamāharet . tilapuṣpakuśādīni snānañcākṛtrime jale . nityaṃ naimittikaṃ kāmya trividhaṃ snānamucyate . teṣāṃ madhye tu yannityaṃ tatpunarbhidyate tridhā . malāpaharaṇaṃ paścānmantravattu jale smṛtam . sandhyāsnānamubhābhyāñca snānabhedāḥ prakīrtitāḥ . mārjanaṃ jalamadhye tu prāṇāyāmoyatastataḥ . upasthānaṃ tataḥ paścāt sāvitryājapaucyate . savitā debatā yasyā mukhamagnistridhā sthitaḥ . viśvāmitraṛṣiśchandogāyatrī sā viśiṣyate . pañcame ca tathā bhāge saṃvibhāgoyathārhataḥ . pitṛdevamanuṣyāṇāṃkīṭānāñcopadiśyate . devaiścaiva manuṣyaiśca tiryagbhiścopajīvyate . gṛhasthaḥ pratyahaṃ yasmāttasmājjyeṣṭhāśramī gṛhī . trayāṇāmāśramāṇāntu gṛhastho yonirucyate . tenaiva sīdamānena sīdantīhetare trayaḥ . mūlaprāṇobhavet skandhaḥ skandhācchākhāḥ sapallavāḥ . mūlenaiva vinaṣṭena sarvametadvinaśyati . tasmāt sarvaprayatnena rakṣitavyogṛhāśramī . rājñā, cānyaistribhiḥ pūjyomānanīyaśca sarvadā . gṛhastho'pi kriyāyukto na gṛheṇa gṛhāśramī . na caiva putradāreṇa svakarmaparivarjitaḥ . asnātvā cāpyahutvā cājaptvā'dattvā ca mānavaḥ . devādīnāmṛṇī bhūtvā narakaṃ pratipadyate . ekaeva hi bhuṅkte'nnamaparo'nnena bhujyate . na bhujyate saevaikoyobhuṅkte'nnaṃ sasākṣiṇā . vibhāgaśīlo yonityaṃ kṣamāyuktodayāparaḥ . devatātithibhaktaśca gṛhasthaḥ sa tu dhārmikaḥ . dayā lajjā kṣamā śraddhā prajñā yogaḥ kṛtajñatā . ete yasya guṇāḥ santi sa gṛhī mukhyaucyate . sa vibhāgaṃ tataḥ kṛtvā gṛhasthaḥ śeṣabhugbhavet . bhuktvā tu sukhamāsthāya tadannaṃ pariṇāmayet . itihāsapurāṇādyaiḥ ṣaṣṭhañca saptamaṃ nayet . aṣṭame lokayātrā tu bahiḥsandhyā tataḥ punaḥ . homobhojanakañcaiva yaccānyadgṛhakṛtyakam . kṛtvā caivaṃ tataḥ paścāt svādhyāyaṃ kiñcidāharet . pradoṣa paścimau yāmau vedābhyāsena tau nayet . yāmadvayaṃ śayānohi brahmabhūyāya kalpate . naimittikāni kāmyāni nipatanti yathā yathā . tathā tathaiva kāryāṇi na kālastu vidhīyate . asminneva prayuñjānohyasminneva tu līyate . tasmāt sarbdhaprayatnena kartavyaṃ sukhamicchatā . sarvatra madhyamau yāmau hutaśeṣaṃ haviścayat . bhuñjānaśca śayānaśca brāhmaṇonāvasīdati ahnā pāṭhyam ṭhañ . 3 sūtrātmakaśāstrabhāṣyasya pādāṃśavyākhyābhede na° . yathā kaṇādagautamapāṇinisūtrabhāṣyasya pādāṃśavyākhyārūpāṇi ahnā pāṭhyatvāt āhnikāni tamadhīṣṭobhṛto bhūtoveti pā° ṭhañ . divase--satkṛtyaniyojite 3 adhyāpake 4 bhṛte vetanena krīte dāsādau 5 bhūte svasattayā vyāpte jvarādau ca .

āhlāda pu° ā + hlada--ghañ .. ānande . nandastvātmaja utpanne jātāhlādo mahāmanāḥ bhāga° .

āhlādana da° ā + hlada--ṇic--lyuṭ . 1 ānandasampādane kartari lyu . 2 ānandasampādake tri° . karaṇe lyuṭ . 3 ānandasādhane tri° striyāṃ ṅīp .

āhlādita tri° ā + hlada--ṇic--kta . 1 kṛtānandane . yasyānando janitastasmin . āhlādojāto'sya tāra° itac . 2 jātāhlāde ca .

āhlādin tri° ā--hlada--ṇini 1 ānandayukte ṇicṇini . 2 ānandakārake . striyāmubhayato ṅīp .

āhva tri° āhvayati ā + hve--ḍa . āhvānakārake .

āhvaya pu° āhvairyāyate prāpyate yā--ghañarthe ka 3 ta° . 1 nāmani āhvāyakairhi nāmoccāraṇenaiva āhūyate iti āhvāyakatvaprāptau nāmna karaṇatvāttathātvam . ā + hve bā° karaṇe śa ityanye kāvyaṃ rāmāyaṇāhvayam, rāmā° . gajāhvayaṃ śatāhvayaṃ nāgāhvayam ityādi . 2 prāṇibhirmeṣādibhiḥ sapaṇadyūtabhede ca sacāṣṭādaśavivādāntargataḥ . teṣāmādyamṛṇādānam ityupakramya dyūtamāhvayaeva ca . padānyaṣṭādaśaitāni vyavahārasthitāviheti manūkteḥ . asyasampūrbakatāpi aprāṇibhiryat kriyate talloke dyūtamucyate prāṇibhiḥ kriyamāṇastu sa vijñeyaḥ samāhvayaḥ manunā tathā prayogāt tatsvarūpamuktaṃ mitā° nāra° akṣabadhnaśalākādyairdevanaṃ jihyakāritam . paṇakrīḍā vayobhiśca padaṃ dyūtasamāhvayam vyākhyātañca mitā° yathā akṣāḥ pāśakāḥ badhnaścarmapaṭṭikā śalākā dantādimayyo dīrghacaturasrāḥ ādyagrahaṇāt caturaṅgādikrīḍāsādhanakarituragādikaṃ gṛhyate . tairaprāṇibhiryaddevanaṃ krīḍā paṇapūrvikākriyate tathā vayobhiḥ pakṣibhiḥ kukkuṭapārāvatādibhiḥ caśabdānmallameṣādibhiśca prāṇibhiryā paṇapūrvikā krīḍā kriyate tadubhayaṃ dyūtasamāhvayākhyaṃ vivādapadam . dyūtañca samāhvayaścadyūtasamāhvayam . tatprakāraḥ tatraiva darśito yathā . tatra dyūtasabhādhikāriṇo vṛttimāha . glahe śatikavṛddhestu sabhikaḥ pañcakaṃ śatam . gṛhṇīyāddhūrtakitavāditarāddaśakaṃ śatam yā° . parasparaṃ sampratipattyā kitavaiḥ parikalpitaḥ 11 vā° bhāga 2 paṇoglaha ityucyate . tatra glahe tadāśrayā śatikā śataparimitādadhikaparimāṇā vā vṛddhiryasyāsau śatikavṛddhiḥ ddhūrtakitavātpañcakaṃtasmā śatamātmavṛtyarthaṃ sabhiko gṛhṇī yāt . pañca paṇāāyo yasmin śate tacchataṃ pañcakaṃ tada sminvṛddhyāyalābhetyādinā (pā0)kan . jitasya glahasya viṃśatitamambhāgaṃ gṛhṇīyādityarthaḥ . sabhā kitavanivāsārthā yasyāstyasau (ṭhan) sabhikaḥ kalpitākṣādinikhilakrīḍopakaraṇastadupacitadravyopajīvī sabhāpatirucyate . itara smātpunaraparipūrṇaśatikavṛdveḥkitavāddaśakaṃ śatañjitadravyasya daśamambhāgaṃ gṛhṇīyāditi yāvat . evaṃkḷptavṛttinā sabhikena kiṅkartavyamityata āha . sa samyakpālitīda dyādrājñe bhāgaṃ yathā kṛtam . jitamudgrāhayejjetre dadyātsatyaṃ vacaḥkṣamī yā° . yaevaṃ kḷptavṛttirdyūtādhikārī sarājñā dhūrtakitavebhyo rakṣitastasmai rājñe yathā kṛtaṃ sampratipannamaṃśandadyāt . tathā jitaṃ yat dravyantadudgrāhayedbandhakagrahaṇenāsedhādinā ca parājitasakāśāduddhareduddhṛtya ca taddhanaṃ jetre jayine sabhikodadyāt . tathā kṣamī bhūtvā satyañca vacoviśvāsārthaṃ dyūtakāriṇāṃ vadet . taduktannāradena . sabhikaḥ kārayedyūtandeyandadyācca yatkṛta miti . yadā punaḥ sabhikodāpayitunna śaknoti tadā rājā dāpayedityāha . prāpte nṛpatinā bhāge prasiddhe dhūrtamaṇḍale . jitaṃ sasabhike sthāne dāpayedanyathā na tu yā° . prasiddhe 'pracchanne rājādhyakṣasamanvite sasabhike sabhikasahite kitavasamāje sabhikena ca rājabhāge datte rājā dhūrtakitavamavipratipannaṃ jitampaṇandāpayet . anyathā pracchanne sabhikarahite adattarājabhāge dyūte jitampaṇañjetre na dāpayet . jayaparājayavipratipattau nirṇayopāyamāha . draṣṭāro vyavahārāṇāṃ sākṣiṇaśca taeva hi yā° . dyūtavyavahārāṇāṃ draṣṭāraḥ sabhyāstaeva kitavāeva rājñā niyoktavyāḥ na punaḥśrutādhyayanasampannā ityādiniyamo'sti . sākṣiṇaśca dyūte dyūtakārāeva kāryāḥ na vā tatra strībālavṛddhakitavetyādiniṣedho'sti . kvacit dyūtanniṣeddhundaṇḍamāha . rājñā sacihnannirvāsyāḥ kūṭākṣopadhidevinaḥ yā° . kūṭairakṣādibhirupadhinā ca mativañcanahetunā maṇimantrauṣadhādinā ye dīvyanti tān śvapadādināṅkayitvā rājā svarāṣṭrānnirvāsayet . nāradena nirvāsane viśeṣa uktaḥ . kūṭākṣadevinaḥ pāpān rājā rāṣṭrādvivāsayet . kaṇṭhe'kṣamālāmāsañjya sahyeṣāṃ vinayaḥ smṛta iti . yāni ca manuvacanāni dyūtaniṣedhaparāṇi dyūtaṃ samāhvayañcaiva yaḥ kuryātkārayeta vā . tān sarvān ghātayedrājā śūdrāṃśca dvijaliṅginaḥ ityādīni tānyapi kūṭākṣadevanaviṣayatayā rājādhyakṣasabhikarahitadyūtaviṣayatayā ca yojyāni . kiñca dyūtamekamukhaṃ kāryantaskarajñānakāraṇāt yā° . yatpūrvoktaṃ dyūtantadekaṃ mukhaṃ pradhānaṃ yasya dyūtasya tattathoktaṃ kāryam . rājādhyakṣādhiṣṭhitaṃ rājñā kārayitavyamityarthaḥ taskarajñānakāraṇāt taskarajñānarūpamprayojanamparyālocya . prāyaśaḥ cauryārjitadhanā eva kitavā bhavantyataścaura vijñānārthamekamukhaṃ kāryam . dyūtadharmaṃ samāhvaye'tidiśannāha . eṣa eva vidhirjñeyaḥ prāṇidyūte samāhvaye yā° . glahe śatikavṛddherityādinā yodyūte dharma uktaḥ saeva prāṇidyūte mallameṣamahiṣādinirvartye samāhvayasajñake jñātavyaḥ .

āhvayana na° āhvayaṃ karotyanena āhvaya + ṇic karaṇe lyuṭ . nāmādeśasādhane śabdabhede . kartarilyu . āhvānakārake tri° rāmasyāhvayanā dvijāḥ rāmā° .

āhvayitavya tri° āhvayaṃ karoti āhvaya + ṇic--karmaṇi tavya . āhvānīye ākāraṇīye . neyamāhvayitavyā te śayane vārṣaparvaṇī bhā° ā082 a° .

āhvara tri° ā + hvṛ--ac . 1 kuṭile 2 uśīnaradeśotpanne ca . tena kanthāśabdasya ṣaṣṭhīsamāse klīvatvam . āhvarakanvam . atrottarapadasyādyudāttatvam .

āhvā strī ā + hve--aṅ . 1 āhvāne . karaṇeaṅ . 2 saṃjñāyām nāmani lepaśca śasyate sikthaśatāhvagaurasarṣapaiḥ suśru° .

āhvāna na° ā + hve--lyuṭ . ākāraṇe (ḍākā) dūrāhvāne ca gāne ca rodane ca plutomataḥ vyā° kā° . karaṇelyuṭ . 2 saṃjñāryā nāmani nāmnai vā''kāraṇaṃ hi kriyate iti tasyatathātvam . karaṇe lyuṭ . 3 āhvānasādhane rājakīyapatre . (talavanāmā) yāvadāhvānadarśanam bhāve lyuṭ . vyavahāre vivādanirṇayārthaṃ 4 rājñā''kāraṇe (talapakarā) tatra varjyāvarjyaprakārādi mitā° smṛtivākyāt darśitam . yathā vimṛśya kāryaṃ nyāyyaṃ cedāhvānārthamataḥ param . mudrāṃ vā nikṣipettasmin puruṣaṃ vā samādiśet . akalyabālasthaviraviṣamasthakriyākulān . mattonmattapramattārtabhṛtyājñāhvānayennṛpaḥ . na hīnapakṣāṃ yuvatiṃ kulajātāṃ prasūtikām . sarvavarṇottamāṃ kanyāṃ tāṃ jñātiprabhukāḥ smṛtāḥ . tadadhīnakuṭumbinyaḥ svairiṇyogaṇikāśca yāḥ . niṣkulā yāśca patitāstāsāmāhvānamiṣyate . kāla deśañca vijñāya kāryāṇāñca balābalam . akalyādīnapi śanairyānairāhvānayennṛpaḥ . jñātvābhiyoga ye'pi syurvane pravrajitādayaḥ . tānapyāhvānayedrājā gurukāryeṣvakopayanniti atra sarvatra āhvānaṃ--karoti ṇici āhvānayediti siddham . kṛtoluk prakṛtivacca kāraka miti vārtikaṃ tu neha pravartate bahulagrahaṇāt .

āhvāyaka tri° ā + hve--ṇvul yuc . āhvānakārake ākā-

āhvāraka tri° ā + hvṛ--ṇvul . kuṭile . rake . āhvāyakebhyaḥ śrutasūnuvṛttiḥ bhaṭṭiḥ ṇini āhvāyītyapyatra striyāṃ ṅīp .

āhvṛti strī ā + hvṛ--ktin . 1 kauṭilye kartari ktic . 2 rājabhede rukmī caivāhvṛtiścaiva nīlonārmadaeva ca hari° 141 a° rukmī caivāhvṛtiścaiva tasthaturniścitau raṇe hari va° 142 a° jarāsandhaṃ samāśratya tathaivāhvṛtibhīṣmakau, hari° 160 a° . iti śrītārānāthatarkavācaspatisaṃkalite vācaspatye ākārādiśabdārthanirṇayaḥ .


i

i pu° asya viṣṇorapatyam a + iñ . 1 kāmadeve sa hirukmiṇyāṃ viṣṇoraṃśāt kṛṣṇāt jātaḥ tatkathā yathā rūkmiṇyāṃ vāsudevācca lakṣmyāṃ kāmodhṛtavrataḥ . śambarānta karo jajñe pradyumnaḥ kāmadarśanaḥ hari° 163 a° . evaṃ vyutpattimattvena kāmadevasyaiva iśabdārthatā nābhi ṇāṣasyeti bahavaḥ . kāmadevadaivatyācca abhilāṣe aupacārika ityanye . nañarthakasya a isyedam a + iñ . 2 bhede, 3 roṣoktau, 4 nirākaraṇe, 5 anukampāyām, 6 gade, 7 vismaye, 8 nindāyām, 9 sambodhane ca avya° cādi . nipātaikāckatvāt asya pragṛhyasaṃjñā tena i indra ityādau na sandhiḥ

i gatau bhbādi° para° saka° aniṭ . ayati aiṣīt iyāya iyatuḥ iyuḥ iyayitha iyetha . ayan itaḥ itiḥ ayanam . āyaḥ itvā . udayati sma tadadbhutamālibhiḥ naiṣa° ayamudayati mudrābhañjanaḥ padminīnām udbhaṭaḥ . udayati vitatordharaśmirajvau māghaḥ . ayañca dhātaḥ kaṭī gatau ityatra i ī iti praśleṣāt labdhaḥ si° kau0

ik smaraṇe'dhipūrvaka eva kit kitkaraṇamadhīgarthetyādau viśeṣārtham adādi° para° saka° aniṭ . adhyeti adhyaiṣīt adhyagāt ityanye iṇa ivāsya tiṅi rūpaṃ na kṛti . aghīyan . sasītayorāghavayoradhīyan bhaṭṭiḥ . etadyoge karmaṇi saṃvandhavivakṣāyāṃ ṣaṣṭhī . māturadhyeti . pratipadavihitatayā'nayā ṣaṣṭyā na samāsaḥ māturadhyayanam . kiyatsvidindro adhyeti kiyanmātuḥ kiyat pituḥ ṛ° 4, 17, 12 . rāmasya dayamāno'sāvadhyeti tava lakṣmaṇaḥ bhaṭṭiḥ sambandhāvivakṣāyāṃ tu dvitīyā . agni svargyamadhyeṣi mṛtyo! kaṭho° . ayamāruṇiḥ saṃpratīmamātmānaṃ vaiśvānaramadhyeti chā° u° . adhīhi bhagavan . brahmeti chā° u° .

ikaṭa pu° eti bhūmimudbhidya gacchati i--kaṭac vā guṇābhāvaḥ . vaṃśāṅkure

ikkaṭa pu° īyate i--kvip it labhyaḥ kaṭo yasmāt pṛ° tasya kaḥ . kaṭasādhane tṛṇaviśaṣe trikā° itkaṭa iti hārā° . tasya sannikṛṣṭadeśādiḥ kumudā° caturarthyāṃ ṣṭhac . ikvaṭika tatsannikṛṣṭadeśādau tri° striyāṃ ṅīṣ . prekṣā° caturarthyām ini . tadarthe striyāṃ ṅīp .

ikkavāla pu° cet kaṇṭake (14710) panaphare (2, 5, 8, 11) tu grahāḥ samastāḥ syādikkavālaiti rājyasukhāpti hetuḥ nola° tā° ukte varṣalagnataḥ uktasthānānāmanyatamasthāneravyādisamastagrahāṇāṃ sthitihetuke rājayogabhede .

ikṣu pu° iṣyate'sau mādhuryāt iṣa + kmu . madhurarasayute asipatre svanāmakhyāte vṛkṣe . tadbhedaguṇādikamuktaṃbhāvapra° . ikṣurdīrghacchadaḥ proktastathā bhūmiraso'pi ca . guḍamūlo'sipatraśca tathāmadhutṛṇaḥ smṛtaḥ . ikṣavoraktapittaghrābalyāvṛṣyāḥ kaphapradāḥ . svādupākarasāḥ snigdhāguravomūtralā himāḥ . athekṣubhedāḥ pauṇḍrakobhīrukaścāpi baṃśakaḥ śataporakaḥ . kāntārastāpasekṣvaśca kāṇḍekṣuḥ sūcipatrakaḥ . naipālodīrghapatraśca nīlaporo'tha kośakṛt . ityetājātayasteṣāṃ kathayāmi guṇānapi . tatra pauṇḍrakrabhīrukayorguṇāḥ vātapittapraśamanomadhu rorasapākayoḥ . suśītovṛṃhaṇobalyaḥ pauṇḍrakobhīrukastathā atha (kuśiyā) kośakatoguṇāḥ kośakāro guruḥśītorakta pittakṣayāpahaḥ . atha (kājalā) kāntārekṣu guṇāḥ kāntārekṣurgururvṛṣpaḥ śleṣmalovṛṃhaṇaḥ saraḥ . (vaḍaukhā) vaṃśakaguṇāḥ dīrghaporaḥ sukaṭhinaḥ sakṣāro vaṃśakaḥsmṛtaḥ . śataporakaguṇāḥ śataparvābhabetkiñcitkośakāraguṇānvitaḥ . viśeṣāktiṃcidrūkṣaśca sakṣāraḥpavanāpahaḥ suśrute tu kāṇḍekṣu rityatra kāṣṭhekṣuriti pāṭhaḥ ito'vaśiṣṭānāṃ guṇāstatroktā yathā kāntāratāpasāvikṣūvaṃśakānukarau guṇe . evaṃguṇastu kāṣṭhekṣuḥsa tu vātaprakopaṇaḥ . sūcīpatro nīlaporo naipālo dīrghapatrakaḥ . vātalāḥkaphapittaghnāḥ sakaṣāyā vidāhinaḥ bhāva° pra° bālayuvavṛddhekṣuguṇāḥ bālaikṣuḥ kaphaṃ kuryānmedomehakaraśca saḥ . yuvā tu vātahṛtsvādurīṣattīkṣṇaśca vātanut . raktapittaharovṛddhaḥ kṣatahṛdbalavīryakṛt . athāṅgabhedena guṇabhedaḥ mūle tu madhuro'ttharthaṃ madhye'pi madhuraḥ smṛtaḥ . agreṣvakṣiṣu vijñeya ikṣūṇāṃ lavaṇorasaḥ . atha dantapīḍitekṣurasasya guṇāḥ dantaniṣpīḍitasyekṣorasaḥ pittāsranāśanaḥ . śarkarāsamavīryaḥsyādatidāhī kaphapradaḥ . atha yantrapīḍitekṣurasa guṇāḥ mūlāgrajantugranthyādipīḍanānmalasaṅgarāt . tasmādvidāhī viṣṭambhī guruḥ syādyāntrikorasaḥ . atha paryuṣitekṣurasaguṇāḥ rasaḥ paryuṣitoneṣṭohyamlovātāpahogururvikaphapittakaraḥ śoṣī bhedanaścātibhūtralaḥ . athapakvasyekṣurasasya guṇāḥ ikṣorvikārāstṛḍdāhamūrchāpittāsranāśanāḥ . guravomadhurā balyāḥ snigdhā vātaharāḥsmṛtāḥ . vṛṣyāmohaharāḥkhyātā vṛṃhaṇāviṣahāriṇaḥ . atha (jholā) phāṇitasya lakṣaṇaṃguṇāśca ikṣorasastu yaḥ pakvaḥ kiñcidgāḍho bahudravaḥ . saevekṣuvikāreṣu khyātaḥphāṇitasaṃjñayā . phāṇitaṃ gurvabhiṣyandi vṛṃhaṇaṃ kaphaśukrakṛt . vātapittaśramān hanti mūtravastiviśodhanam . atha matsyaṇḍyāḥ (sāraguḍa) (rāva) iti khyātāyā lakṣaṇaṃ guṇāśca ikṣorasoyaḥ saṃpakvoghanaḥ kiṃciddravānvitaḥ . manthavatsyandate yasmāt matsyaṇḍīti tataḥ smṛtā . matsyaṇḍī bhedinī balyā laghvī pittānilāpahā . madhurā vṛṃhaṇī vṛṣyā raktadoṣāpahā smṛtā . atha (ḍhime guḍa) guḍasya lakṣaṇaṃ guṇāśca ikṣorasoyaḥ sampakvojāyateloṣṭavaddṛḍhaḥ . sa guḍogauḍadeśe tu matsyaṇḍyeva guḍomataḥ . guḍovṛṣyoguruḥ snigdhovātaghno mūtraśoghanaḥ . nātipittaharo medaḥkaphakramibalapradaḥ . atha navapurāṇaguḍaguṇāḥ guḍonavaḥ kaphaśvāsakāsakramiharo'gnikṛt . pittaghno madhuraḥ snigdho vātaghno'sṛkprasādanaḥ sa purāṇo'dhikaguṇo budhaiḥ payyatama smṛtaḥ dravyabhedena yuktasya guḍasya guṇāḥ śleṣmāṇamāśu vinihanti sadārdrakeṇa pittaṃ nihanti ca tadeva harītakībhiḥ . śuṇṭhyā samaṃ harati vātamaśeṣamittha doṣatrayakṣayakarāya namo guḍāya (khāṃḍa) khaṇḍasya guṇāḥ khaṇḍantu madhuraṃ vṛṣyaṃ cakṣuṣyaṃ vṛṃhaṇaṃhimam . vātapittaharaṃ snigdhaṃ balyaṃ vātaharaṃ param . (cini) sitāyāḥ lakṣaṇaṃ guṇāśca khaṇḍantu sikatārūpaṃ suśvetaṃ śarkarā sitā . sitā sumadhurā rucyā vātapittāsradāhahṛt . sūrchācchardijvarān hanti suśītā śukrakāriṇī . atha (micari) sitopalaguṇāḥ bhavet puṣpasitā śītā raktapittaharī matā . sitopalanibhā laghvī vātapittaharā himā . śarkarā chardyatīsāratṛḍdāharaktapittanut . yathā yathaiva nairmalyaṃ madhuratvaṃ tathā tathā . snehagauravaśaityāni saratvaṃ ca tathā tathā iti bhāvapra° ikṣuvargaḥ . etatprasaṅgāt suśrute khaṇḍādijātadravyāṇāmanyadravyajātaśarkarāṇāñca guṇā uktā yathā . yo yo matsyaṇḍikākhaṇḍaśarkarāṇāṃ svako guṇaḥ . tena ternava nirdeśyāsteṣāṃ visrāvaṇe guṇāḥ . sārasthitā suvimalā niḥkṣārā ca yathāyathā . tathā tathā guṇavatī vijñeyā śarkarā budhaiḥ . madhuśarkarā punaśchardyatīsāraharī rūkṣā chedanī prahlādanī kaṣā yamadhurā madhuravipākā ca . yavāsaśarkarā madhurakaṣāyā tiktānurasā śleṣmaharī sarā ceti . yāvatyaḥ śarkarāḥ proktāḥ sarvā dāhapraṇāśanāḥ . raktapittapraśamanāśchardisūrchātṛṣāpahāḥ . rūkṣaṃ madhūkapuṣpotthaṃ phāṇitaṃ vātapittakṛt . kaphaghnaṃ madhuraṃ pāke kaṣāyaṃ vastidūṣaṇam mandākrāntā vitarati rasaṃ nekṣuyaṣṭiḥ kadā'pi chando° . śrīphalañcekṣudaṇḍaśca viprāṇāṃ tu balirmataḥ kālikāpu° kuṣmāṇḍamikṣudaṇḍāṃśca devī pu° ikṣīrvikāraḥ aṇ . aikṣava guḍādau tri° . aikṣava guḍavarjitam smṛtiḥ . ikṣūṇāṃ bhavanaṃ kṣetraṃ śākaṭac śākanac ca vā tadbhavane kṣetre . ikṣūṇāṃ chāyā . ikṣucchāyam na° ikṣucchāyāniṣādinya raghuḥ atra āniṣādinya iticchedaḥ si° kau° ikṣūṇāṃ vanam . avanaspatitvāt nityaṃ ṇatvam ikṣuvaṇam . 2 kophilāvṛkṣe ca rājani° . 3 icchāyām

ikṣuka pu° ikṣuprakāraḥ sthūlā° kan . 1 ikṣutulyasvāde (naḍā) vṛkṣabhede svārthekan . 2 ikṣuvṛkṣe

ikṣukāṇḍa pu° ikṣoḥ kāṇḍaiva kāṇḍo'sya . 1 kāśavṛkṣe 2 muñcatṛṇe (muja) ikṣuḥ kāṇḍaiva 3 ikṣudaṇḍe ca . kṣiptaṃ puro na jagṛhe muhurikṣukāṇḍam māghaḥ .

ikṣukīya tri° ikṣavaḥ santyasmin cha naḍā° kuk ca . ikṣuyukte deśe tatra bhavaḥ aṇ vilva° chaṃsya luk . aikṣukastatra bhave tri° striyāṃ ṅīp .

[Page 910b]
ikṣukuṭṭaka pu° ikṣūn kuṭṭayati kuṭṭa--śilpini kvun 6 ta° . ikṣu cchedake guḍakārake kṛṣīvalabhede .

ikṣugandha pu° ikṣoriva gandha ekedaśāvayavo yasya . 1 kṣudragokṣure 2 kāśatṛṇe stvī bhāvapra0

ikṣugandhā strī ikṣorgandha iva gandho'syāḥ . śuklavidāryām,

ikṣuja tri° ikṣostadrasājjāyate jana--ḍa 5 ta° . ikṣuvikāre guḍādau phāṇitañcaiva matsyaṇḍī guḍaḥ khaṇḍakameva ca . sitā sitopalāścaite ṣaḍbhedā ikṣujāmatāḥ . ikṣuśabde pṛṣṭe tadguṇādikamuktam .

ikṣutulyā strī ikṣuṇā tulyā patrādinā . (janāra) 1 dhānyaviśeṣe 2 kāśatṛṇe ca .

ikṣudaṇḍa pu° ikṣurdaṇḍa iva daṇḍakāre dīrghekṣau ikṣuyaṣṭirapyatra strī

ikṣudarbhā strī ikṣoriva darbhovandho'syāḥ . tṛṇapatrikāyām rājani° .

ikṣudā strī ikṣumikṣurasāsvādaṃ dadāti jalena dā--ka . ikṣurasatulyajalavāhini nadībhede .

ikṣunetra na° ikṣurnīyate punarutpādanāyāropyate'nena nī--ṣṭran ikṣornetramiva vā . ikṣunetrākāre tadgranthau .

ikṣupatra pu° ikṣoḥ patramiva patramasya . (janāra) dhānyabhede .

ikṣupāka pu° ikṣoḥ pākaḥ pacyamāvorasādiḥ . guḍādau

ikṣupra pu° ikṣuriva pūrpyate pṛ--karmaṇi ghañartheka hrasvapakṣe not . śaravṛkṣe ratnasā° .

ikṣubālikā strī ikṣorbālaḥ keśaiva bālaḥ śīrṣasthapatrādirasyāḥ . ikṣutulyaśīrṣe kāśatṛṇe rājani° .

ikṣubhakṣitī strī ikṣurbhakṣito yayā jātivācakapūrvapadaniṣṭhāntatvāt ṅīp parani° . ikṣubhakṣaṇakartryāṃ striyām

ikṣumatī strī ikṣuḥ ikṣuraso'styasyām nadyāṃ matup ṅīp . nadībhede sītā cekṣumatī vennā devikā ca mahānadī bhā° ā08 a0

ikṣumūla pu° ikṣormūlaṃ granthiriva mūlaṃ granthiryasya . 1 vaṃśavṛkṣe . 6 ta° . ikṣumūle 2 tadgranthau na° .

ikṣumūla pu° ikṣurasatulyomehaḥ . suśrutokte pramehabhede tadbhedā viṃśatirnidānasahitāstatroktā yathā divāsvapnavyāyāmālasyaprasaktaṃ śītasnigdhamadhuramadyadravānnapānasevinaṃ puruṣaṃ jānīyātpramehī bhaviṣyatīti . tasya caivaṃ pravṛttasyāparipakvā eva vātapittaśleṣmāṇo yadā medasā sahaikatvamupetya mūtravāhisrotāṃsyanusṛtyādho gatvā vastermukhamāśritya nirbhidyante tadā pramehān janayanti . teṣāntu pūrbarūpāṇi hastapādataladāhaḥ snigdhapicchilagurutā gātrāṇāṃ madhuraśuklamūtratā tandrā sādaḥ pipāsā durgandhaśca śvāsastālu galajihvādanteṣu malotpattirjaṭilībhāvaḥ keśānāṃ vṛddhiśca nakhānām . tatrāvilaprabhūtamūtralakṣaṇāḥ sarva eva sarvaṃ doṣasamutthāḥ saha piḍakābhiḥ . tatra kaphādudakekṣusurāsikatāśanairlavaṇapiṣṭasāndraśukraphenamehāḥ daśa sādhyā doṣadūṣyāṇāṃ samakriyatvāt . pittānnīlaharidrāmlakṣāramañjiṣṭhāśoṇitamehāḥ ṣaṭ yāpyā doṣadūṣyāṇāṃ viṣamakriyatvāt . vātātsarpirvasākṣaudrahastimehāścatvāro'sādhyatamā mahātyayikatvāt . tatra vātapittamedobhiranvitaḥ śleṣmā śleṣmapramehān janayati vātakaphaśoṇitamedobhiranvitaṃ pittaṃ pittapramehān . kaphapittavasāmajjamedobhiranvito vāyurvātapramehān . tatra śvetamavedanamudakamehī mehati ikṣurasatulyamikṣumehī, surāmehī surātulyaṃ, sarujam sikatānuviddhaṃ sikatāmehī śanaiḥ sakapha mṛtsnaṃ śanairmehī, viśadaṃ lavaṇatulyaṃ lavaṇamehī, hṛṣṭaromā piṣṭarasatulyaṃ piṣṭamehī, āvilaṃ sāndraṃ sāndramehī, śukratulyaṃ śukramehī stokaṃ stokaṃ saphenaṃ phenamehī mehati . ata ūrdhaṃ pittanimittānvakṣyāmaḥ . saphenamacchaṃ nīlaṃ nīlamehī mehati sadāhaṃ haridrābhaṃ haridrāmehī, amlarasagandhamamlamehī, sruta kṣārapratibhaṃ kṣāramehī, mañjiṣṭhodakaprakāśaṃ mañjiṣṭhāmehī . śoṇitaprakāśaṃ śoṇitamehī mehati . ata jardhaṃ vātanimittānvakṣyāmaḥ . sarpiḥ prakāśaṃ sarpirmehī mehati vasāprakāśaṃ vasāmehī, kṣaudrarasavarṇaṃ kṣaudramehī, mattamātaṅga vadanupravṛddhaṃ hastimehī mehati . makṣikopasarpaṇamālasyaṃ māṃsopacayaḥ pratiśyāyaḥ śaithilyārocakāvipākāḥ kaphaprasekacchardinidrākāsaśvāsāśceti śleṣmajānāmupadravāḥ . vṛṣaṇayoravadaraṇaṃ vastibhedo meḍhratodo hṛdiśūlamamlīkājvarātīsārārocakā vamathuḥ paridhūmāyanaṃ dāho mūrchā pipāsā nidrānāśaḥ pāṇḍurogaḥ pītaviṇmutranetratvañceti paittikānām . hṛdgraho laulyamanidrā stambhaḥ kampaḥ śūlaṃ baddhapuroṣatvañceti vātajānām . evamete viṃśatiḥ pramehāḥ sopadravā vyākhyātāḥ . tatra vasāmedobhyāmabhipannaśarīrasya tribhirdoṣaiścānugatadhātoḥ pramehiṇo daśa piḍakā jāyante . tadyathā . śarāvikā sarṣapikā kacchapikā jālinī vinatā puttriṇī masūrikā alajī vidārikā vidradhikā ceti . śarāvamātrā tadrūpā nimnamadhyā śarāvikā . gaurasarṣapasaṃsthānā tatpramāṇā ca sarṣapī . sadāhā kūrmasaṃsthānā jñeyā kacchapikā budhaiḥ . jālinī tīvradāhā tu māṃsajālasamāvṛtā . mahatī piḍakā nīlā piḍakā vinatā smṛtā . mahatyalpācitā jñeyā piḍakā sā tu puttriṇī . masūrasamasaṃsthānā jñeyā sā tu masūrikā . raktāsitā sphoṭavatī dāruṇā tvalajī bhavet . vidārī kandavadvṛttā kaṭhinā ca vidārikā . vidradherlakṣaṇairyuktā jñeyā vidradhikā budhaiḥ . ye yanmayāḥ smṛtā mehāsteṣāmetāstu tatkṛtāḥ . gude hṛdi śirasyaṃse pṛṣṭhe marmaṇi cotthitāḥ . sopadravā durbalasya piḍakāḥ parivarjayet . kṛtsnaṃ śarīraṃ niṣpīḍya medomajjavasāyutaḥ . adhaḥ prakramate vāyustenāsādhyāstu vātajāḥ . pramehapūrbarūpāṇāmākṛtiryatra dṛśyate . kiñciccāpyadhikaṃ bhūtraṃ taṃ pramehiṇamādiśet . kṛtsnānyarḍāni vā yasmin pūrbarūpāṇi mānave . pravṛttabhūtramatyarthaṃ taṃ pramehiṇamādiśet . piḍakāpīḍitaṃ gāḍhamupasṛṣṭamupadravaiḥ . madhumehinamācaṣṭe sa cāsādhyaḥ prakīrtitaḥ . sa cāpi gamanāt sthānaṃ, sthānādāsanamicchati . āsanādvṛṇute śayyāṃ, śayanāt svapnamicchati . yathāhi varṇānāṃ pañcānāmutkarṣāpakarṣakṛtena saṃyogaviśeṣeṇa śavalababhrukapilakapotamecakādīnām varṇānāmanekeṣāmutpattirbhavati . evameva doṣadhātumalāhāraviśeṣeṇotkarṣāpakarṣakṛtena saṃyogaviśeṣeṇa . bhavati cātra . sarvaeva pramehāstu kālenāpratikāriṇaḥ . madhumehatvamāyānti tadā'sādhyā bhavanti hi tatraiva cikitsāsthāne sarvapramehasya prakārāntareṇa dvaividhyamuktam . yathā dvau pramehau sahajo'pathyanimittaśca bhavataḥ tatra sahajomātṛpitṛvījadoṣakṛtaḥ . ahitāhārajo'pathyani mittaḥ . tayoḥ pūrveṇopadrutaḥ kṛśorūkṣo'lpāśī pipāsurbhṛśaṃ parisaraṇaśīlaśca bhavati uttareṇa sthūlobahvāśī snigdhaḥśayyāsanasvapnaprāyeṇeti tatrodakamehinaṃ pārijātakaṣāyaṃ pāyayet ikṣumehinaṃ vaijayantī kaṣāyam ca suśru0

ikṣuyantra na° ikṣorniṣpīḍanaṃ yantram śā° ta° . ikṣuniṣpīḍake yantre (mahāśāla) gokule kanduśālāyāṃ tailayantrekṣuyantrayoḥ . amīmāṃsyāni śaucāni smṛtiḥ .

ikṣuyoni pu° ikṣoriva yoniryasya . puṇḍrake ikṣau rājani0

ikṣura pu° iṣa--bā0--ksurac . 1 kaulikāvṛkṣe (kulekhārā) ratnā° 2 gokṣure (gokhurī) 3 ikṣau ca śabdāratnā° 4 kāśe rājani° . saṃjñāyāṃ kan . 1 kokikāvṛkṣe . 2 kāśatṛṇe 3 sthūlaśare ca rājani° .

ikṣurasa pu° ikṣoḥ rasa iva raso yasya . (naḍā) iti khyāte kāśe 1 tṛṇamede . kāśaḥkāśekṣuruddiṣṭaḥ sa syādikṣurasastathā . ikṣvālikekṣugandhā ca tathā poṭagalaḥ smṛtaḥ . kāśaḥsyānmadhurastiktaḥ svādupāko himaḥ saraḥ . bhūtrakṛcchrāśmarīdāhakṣayapittāmarogahṛt bhāva° pra° . 6 ta° . ikṣīḥ rase pu° . tasya guṇādikamukṣuśabde uktam .

ikṣurasakvātha pu° ikṣurasasya kvāthaḥ pākabhedaḥ . phāṇitādau .

ikṣuvallī(llarī) strī ikṣuriva susvādā vallī vallarī vā latā . kṣīravidāryām . (kṣīrakanda) . rājani0

ikṣuvālikā strī ikṣuriva balati vala--ṇvul . (tālamākhanā) itikhyāte 1 vṛkṣe 2 kāśe ca .

ikṣuvāṭī strī ikṣorvāṭīva . puṇḍrake ikṣau rājani° . 6 ta° . 2 ikṣūtpādakakṣetre . svārthe kan . ubhayatra .

ikṣuvikāra pu° 6 ta° . ikṣujaśabdadarśite ṣaḍvidhe guḍādau

ikṣuveṣṭana pu° ikṣoriva veṣṭanamasya . bhadramuñje . bhadramuñjaḥśarovātatejana stvikṣuveṣṭanaḥ . muñjadvayaṃtu madhuraṃ tuvaraṃ śiśiraṃ tathā . kampāsradāhatṛṣṇārtimūtravastyakṣirogahṛt . doṣatrayaharamuṣṇaṃ mekhalāsūpayujyate bhāvapra° .

ikṣuśara pu° ikṣuriva śṛṇāti śṛ--ac . 4 kāśabhede tadvane hi ganturgātrakṣaterdṛṣṭatvāt tasyekṣuvat hiṃsakatvam .

ikṣuśākaṭa na° ikṣūṇāṃ bhavanaṃ kṣetram ikṣu + śākaṭac . (dokalpa) iti khyāte ikṣubhavanayogye kṣetre . tadarthe śākinac . ikṣuśākinaśabdo'pyatrārthe na° .

ikṣusamudra pu° ikṣurasasvādūdakaḥsamudraḥ . samudrabhede . lavaṇekṣusurāsarpirdadhidugdhajalāntakāḥ purā° tatsthalam si° śi° uktam . bhūmerardhaṃ kṣārarasindhorudaksthaṃ jamvudvīpaṃ prāhurācāryavaryāḥ . ardhe'nyasmin dvīpaṣaṭkasya yāmye, kṣārakṣīrādyambudhīnāṃ niveśaḥ dadhnoghṛtasyekṣurasasya tasmānmadyasya ca svādujalasya cānte .

ikṣusāra pu° 6 ta° . phāṇitādau .

ikṣvāku pu° ikṣumicchāmākaroti ikṣu + ā + kṛ--ḍu . 1 kaṭutumbyām 2 sūryavaṃśye ādirāje ca . yasyekṣvākurupavrate ṛ° 10, 6, 4 . sa ca vaivasvatamanoḥ putraḥ . manorvaivasratasyāsan putrā vai nava sattamāḥ . ikṣvākuścaiva nāmāgodhṛṣṇuḥ śaryātireva ca . nariṣyaḥprāṃśuṣaṣṭhāste nābhāgāriṣṭasaptamāḥ karūṣaśca pṛṣadhraśca navaite bharatarṣabha! . ikṣvākurjyeṣṭhadāyādomadhyadeśamavāptavān harivaṃ° 10 a° tasyotpattiprakārastatraivīktaḥ kṣuvatastu manoḥ putraikṣvākurabhavattataḥ . tasya putraśataṃ cāsīdikṣvākorbhūridakṣiṇam . teṣāṃ jyeṣṭho vikukṣistu vikukṣitvādayodhinām ikṣvākustu vikukṣiṃvai aṣṭakāyāmathādiśat hari° . ikṣvākorapatyam . aṇ daṇḍi° ni° . aikṣvākastadapatye bahuṣu tasya luk ikṣvākavaḥikṣvākūṇāṃ durāpe'rthe galitavayasāmikṣvākūṇāmidaṃ hi kulavratam ikṣvākubhiḥ puṇyatarīkṛtāni iti ca raghuḥ .

ikṣvāri pu° ikṣuriva samantādṛcchati ā + ṛ--in . kāśatṛṇe .

ikṣvālikā strī ikṣūṇāmāliriva kāyati prakāśate kai kaikṣurivālati ala--ṇvuṇ vā . kāśatṛṇe bhāvapra0

ikha gatau bhvādi° para° saka° seṭ . ikhati aikhīt . iyekha īkhatuḥ . ekhitā ekheṣyati aikhiṣyat .

ikha gatau idit bhvādi° para° saka° seṭ . iṅkhati aiṅkhīt . iṅkhām--babhūva--āsa--cakāra . iṅkhiṣyati . iṅkṣitā aiṅkhiṣyat . preṅkhan preṅkhitam preṅkhaṇam .

iga gatau idit bhvādi° para° saka° seṭ . iṅgati aiṅgīt . ikhivat . iṅgitam . tvayā sṛṣṭamidaṃ viśvaṃ yacceṅgaṃ yacca neṅgati bhā° va° 42 a° . tasyātmanepaditvamapi yo'vatiṣṭhati neṅgate yathā dīponipātastho neṅgate sopamā smṛtā gītā . atra spandanamātraparatāyāma'karmakatvam . ṇic--iṅgayati cālayatīti prerayatīti vārthaḥ . ud--preraṇe śunamaṣṭrāmudiṅgaya ṛ° 4, 5757, . sam + samyak cālane . puṣkariṇīṃ samiṅgayati sarvataḥ ṝ° 4, 7, 7,

iṅ adhyayane adhipūrva eva ṅit adā° ātma° saka° aniṭ . adhīte adhīyīta adhyaiṣṭa--adhyagīṣṭa . adhijage, adhyaiṣyata--adhyagīṣyata yo'dhīte śaktito'nvaham smṛtiḥ . nādhīyīta kadācana manuḥ . adhyaiṣṭa vedāṃstridaśānayaṣṭa bhaṭṭiḥ śānac adhīyānaḥ . akṛcchriṇi kartari śatṛ adhīyan adhīyannātmavidvidyāṃ dhārayan maskarivratam bhaṭṭiḥ adhyetavyam śrotavyamiha śrūdreṇa nādhyetavyaṃ kadācana . svādhyāyo'dhyetavyaḥ śrutiḥ . adhyayanīyam . adhyeyaḥ vedaeva sadā'dhyeyaḥ smṛtiḥ . adhyetā . adhītaḥ adhītavedavedāṅgatvena vedanta sā° . jñānārthatvāt kartarikta adhītaḥ adhīte śatasāhasram smṛtiḥ adhītiḥ adhītibodhācaraṇapracāraṇaiḥ naiṣa° . adhyeṣyamāṇaḥ . pītvāpo'dhyeṣyamāṇastu ācamet prayato'pi san manuḥ māve adhītam . adhītamanena ini adhītī . tvaguttarāsaṅgavatīmadhītinīm kumā° adhītya anadhītya dvijovedān yo'nyatra kurute śramam smṛtiḥ . adhītya caturovedān purā° . adhyayanam . adhyayanenāviprakṛṣṭaḥ pā° . sattāṇḍavairadhyayanaṃ vināpi mathurā° adhyāyaḥ svādhyāyo'dhyetavyaḥ śrutiḥṇic adhyāpayati aṣṭavarṣaṃ brāhmaṇamupanayīta tamadhyāpayīta śrutiḥ adhyāpipat adhyajigapat adhyāpayāmāsa pitṝn manuḥ ṇic--san . adhyāpipayiṣati--te adhijigāpayiṣati--te kevalāt san . adhijigāṃsate . adhyāpakaḥ adhyāpakaśabde udā° adhyāpitaḥ adhyāpitasyīśanasāpi nītim kumā° . bhṛtakādhyāpako yaśca bhṛtakādhyāpitastathā manuḥ .

iṅga pu° igi bhāve ghañ . 1 calane kampane 2 iṅgite ca . kartari ac . 3 jaṅgame tvayā sṛṣṭabhidaṃ sarvaṃ yacceṅgaṃ yacca neṅgati bhā° va° 42 a° . 4 adbhute ca tri° medi° .

iṅgana na° igi bhāve lyuṭ . 1 iṅgite 2 calane 3 jñāne ca . ṇic--lyuṭ . 4 cālane . upāṃśusavanasyāniṅganaśruteḥ kātyā° 10'1, 6, yataupāṃśusavanasyāniṅganamacālanam śrūyate aniṅgyamānāni sure ātṛtīyasavanāt śrutiḥ . karka° . yuc iṅganā pyatra strī .

iṅgi(ḍa)la pu° igi--ilac vā lasya ḍaḥ . iṅgudavṛkṣe . vīraṇatūlamiśramiṅgiḍaprapuṭena juhoti śrutiḥ .

iṅgita na° igi--bhāve kta . 1 calane 2 hṛdgatabhāvāvedake ceṣṭā viśeṣe iṅgitaṃ hṛdgato bhāvaḥ iti sajjanokte 3 hṛdayasthe bhāve . agūḍhasadbhāvamitīṅgitajñayā kumā° bāhyai rvibhāvayelliṅgairbhāvamantargataṃ nṛṇām . svarararṇoṅgitā kāraiścakṣuṣā ceṣṭitena ca manunā tasya antargatabhāvā vedakatvamuktam . tatra svaro gadgadādiḥ, varṇo'svābhāvikaḥ iṅgitaṃ svedavepathuromañcādi vyava° ta° raghu° . sa vidyādasya kṛtyāni nigūḍheṅkitaceṣṭitaiḥ ākāramiṅgitaṃ ceṣṭāṃ bhṛtyeṣu ca cikīrṣitam iṅgitākāraceṣṭājñaṃ śuciṃ dakṣaṃ kulodbhavam manuḥ . tasya saṃvṛtamantrasya gūḍhākāreṅgitasya ca raghuḥ . kartari kta 4 calite tri° .

iṅgu pu° iṅgati calatyanenaigi--uṇ . roge .

iṅguda pu° iṅguḥ rogastam dyati do--ka . 1 tāpasatarau iṅgudaḥ kuṣṭhabhūtādigrahabraṇaviṣakramīn . hantyuṣṇaḥ śvitraśūlaghnastiktakaḥ kaṭupākavān bhāva° pra° . gaurā° ṅīṣ iṅgudītyapyatra strī . tāiṅgudīsnehakṛtapradīpam raghuḥ tasyāḥphalam aṇ plakṣādi° na luk . aiṅgudaṃ tatphale na° . asyāḥ paryāyadvārā lakṣaṇaṃ darśyate . hiṅgupatratā viṣahāritā vātanāśakatā tailaphalatvam tīkṣṇakaṇṭakatā pūtigandhitā kroṣṭuphalatvam . 2 jyotiṣmatīvṛkṣe pu° ratnamā° .

iṅgreja pu° iṅgyate bhogārtham igi--ran iṅgraḥ laṇḍradeśastatra jāyate jana--ḍa aluk samā° . laṇḍrasthajane . pūrbāmnāye vavaśataṃ ṣaḍaśītiḥ prakīrtitāḥ . phiraṅgabhāṣayā mantrāsteṣāṃ saṃsādhanāt kalau . adhipāmaṇḍalānāñca saṃgrāmeṣvaparājitāḥ . iṅgrejāḥ navaṣaṭpañca laṇḍrajāścāpi bhāvinaḥ meruta° 23 prakāśe .

icchaka pu° icchā + astyatretyarthe ac icchaṃkamiva raso'sya kap . (ṭāvālevu) iti khyāte 1 vṛkṣe . astyarthe ac svārthe kan . 2 icchāyukte tri° .

icchā strī iṣa--bhāve śa . idaṃ me bhūyāditi vedāntādimate manodharmabhede sukhatatsādhanaviṣayacittavṛttau nyāyamate, sukhādijñānena tatsādhanatvajñānena ca jāyamāne idaṃme bhūyādityevaṃrūpe ātmadharme 2 abhilāṣe ca . ātmajanyā bhavedicchā icchājanyā bhavet kṛtiḥ . kṛtijanyā bhavecceṣṭā ceṣṭājanyā bhavet kriyā nyāyasiddhāntaḥ . kāmaḥ saṃkalpovicitsā śraddhā'śraddhā dhṛtiradhṛti rdrīrdhībhīrityetat sarvaṃ mana eveti śruteḥ manodharmatvamiti sāṃkhyavedāntinaḥ . vigatecchābhayakrodhāḥ gītā janmani kleśabahulaṃ kiṃ na duḥkhamataḥ param icchāsaṃpadyato nāsti yatnecchā na nivartate hitā° . nīto rātriḥ kṣaṇaiva mayā sārdhamicchāratairyā megha° . mahīṃ mahecchaḥ parikīrya sūnau viṣamapyasṛtaṃ kvacidbhavedamṛtaṃ vā viṣamīśvarecchayā raghuḥ . yo'hiṃsakāni bhūtāni hinastyātmasukhecchayā devadattāṃ patirbhāryāṃ vindate necchayātmanaḥ lakṣaṃ śastrabhṛtāṃ vāsādviduṣāmicchayātmanaḥ iti ca manuḥ . svecchayā vibhajet sutān dāyabhā° smṛtiḥ . sā ca dvividhāphalopāyarūpaviṣayabhedāt yathāha bhāṣā° sukhantu jagatāmeva kāmyaṃ dharmeṇa janyate . adharmajanyaṃ duḥkhaṃ syāt pratikūlaṃ sacetasām . nirdukhatve sukhe cecchā tajjñānādeva jāyate . icchā tu tadupāyesyādiṣṭopāyatvadhīryadi . cikīrṣā kṛtisādhyatvaprakārecchā ca yā bhavet . taddhetuḥ kṛtisādhyeṣṭasādhanatvamatirbhavet . balavaddviṣṭahetutvamatiḥ syāt pratibandhikā . tadahetutvabuddhestu hetutvaṃ kasyacinmate . vyākhyātaṃ ca muktā° . icchā hi phalaviṣayiṇī upāyaviṣayiṇī ca . phalantu sukhaṃ duḥkhābhāvaśca . tatra phalecchāṃ prati phalajñānaṃ kāraṇam . ataeva svataḥ puruṣārthaḥ sambhavati . yajjñātaṃ sat svavṛttitayeṣyate sa svataḥ puruṣārtha iti tallakṣaṇāt . itarecchānadhīnecchāviṣayatvaṃ phalito'rthaḥ . upāyecchāṃ pratīṣṭasādhanatājñānaṃ kāraṇam . kṛtisādhyatvaprakārikā kṛtisādhyakriyāviṣayiṇīcchā cikīrṣā pākaṃ kṛtyā sādhayāmīti tadanubhavāt . cikīrṣāṃ prati kṛtisādhyatājñānamiṣṭasādhanatājñānañca kāraṇam . ataeva vṛṣṭyāṃ kṛtisādhyatājñānābhāvānna cikīrṣā . balavaditi balavaddviṣṭasādhanatājñānaṃ tatra pratibandhakam . atī madhuviṣasaṃpṛktānnabhojane na cikīrṣā . balavaddveṣaḥ pratibandhaka ityanye . kasyacinmata iti . balavadaniṣṭājanakatvajñānaṃ kāraṇamityarthaḥ . kṛtisādhyatājñānādimato balavadaniṣṭasādhanatājñānaśūnyasya balavadaniṣṭajanakatvajñānaṃ vināpi cikīrṣāyāṃ vilambābhāvāt kasyacinmata ityasvaraso darśitaḥ .
     vivṛtametat dinaka° yathā tatra tayormadhye . ataeva phalajñānasya phalecchāṃ prati hetutvādeva puruṣārthaḥ saṃbhavatīti sukhaṃ duḥkhābhāvaśca puruṣārthaḥ saṃbhavatītyarthaḥ . nanu yajjñātaṃ sadityādeḥ svaviṣayajñānajanyecchāviṣayatvamarthastathācopāye'tivyāptiḥ tasyāpi svaviṣayakeṣṭasādhanatājñānajanyecchāviṣayatvāt ata āha . itareccheti .
     atra īśvarecchāmādāyātivyāptivāraṇārthaṃ dvitīyecchāyāṃ janyatvaṃ viśeṣaṇīyam . asambhavavāraṇāya ādyecchāyāmapi janyatvaṃ viśeṣaṇīyam . bhavati ca sukhecchāyāḥ itaraviṣayakecchānadhīnatvam upāyecchāyāśca phalecchādhīnatvañca . iṣṭasādhanasya phalecchādhonecchāviṣayitvāt na tatra lakṣaṇaprasaraḥ . puruṣāntarīyecchāmādāyātivyāptivāraṇāya samavāyadvayaghaṭita sāmānādhikaraṇyaṃ niveśanīyam vastutaḥ svasamavāyisamavetatvaprayojyatvobhayasambandhena svavatyāsvabhinnāyā janyecchayāviṣayatva tattvam svapadamicchāparam ityanyatra vistaraḥ . tatredaṃ bodhya phalecchāyāṃ kāraṇaṃ yat sukhajñānamuktaṃ tat smaraṇānumityādisādhāraṇam . pratyakṣatve pratyakṣaṃ prativiṣayasya hetutayā viṣayajñānajanyasukhādervartamānatve eva tatsambhavena vartamānasya sukhasya siddhatvāt siddhe ca icchā virahāt na tadviṣayakecchāsambhava iti sūcitaṃ caitat kaṇādasūtropaskarayoḥ yathā . sukhādrāgaḥ kā° sū° . srakcandanavanitāsevanajanmanaḥ sukhāduttarottaraṃ tajjātīye sukhe tatsādhane vā rāga icchā jāyate upa° tanmayatvācca sū° viṣayāsaṅgajanito dṛḍhataraḥ saskāraviśeṣastanmayatvam tadvaśāt kāmāturasya kāminīmalabhamānasya sarvatra kāminīdarśanam upa° . tanmayatve tatprakāśo bāhyābhyantaratastathā ityanyatrāpyuktam . atra saṃskārādeva icchā jāyate ityukteḥ saṃskārasādhyasmṛtidvāraiva saskārasya hetutvamavasīyate . kvacidadṛṣṭavaśāt kvacit jātibhedavaśācca icchāsambhavaḥ tadapyuktam tatraiva adṛṣṭācca jātighiśeṣācca sū° . yadyapyadṛṣṭaṃ sādhāraṇaṃ kāraṇaṃ tathāpi kvacidasādhāraṇakāraṇatāmanubhavati śaiśave tajjanmānanubhūtakāminīsevanasukhasyāpi yauvanodbhede kāminīrāgaḥ upa° . na ca tatrāpi adyaprasūtabālakasya stanyapānarāgaiva janmāntarīyatatsaṃskārajajñānasyaiva hetutvamastu kimadṛṣṭasya sādhāraṇakāraṇasyāsādhāraṇakāraṇatākalpane neti cet tatkalpane'pi tatra jīvanādṛṣṭasyeva atrāpi adṛṣṭaviśeṣasyaivodbodhakasthānīyatayā avaśyakalpanīyatve tasyaiva hetutvaucityāt . padārthabhede jātibhedakṛta eva rāgaḥ . yathā manuṣyajātītānāmannadau rāgaḥ mṛgajātīyānāṃ tṛṇādau, karabhajātīyānāṃ kaṇṭakādau, śūkarāderviṣṭhādau rāgotpattiḥ . tathā ca viṣayaviśeṣarāgaṃ prati jātiviśeṣa eva kāraṇatayā kalpanīyaḥ . tatrāpi jātiviśeṣotpādakatayādṛṣṭasyakāraṇatve'pi jātiviśeṣasya kāraṇatvamastyeva tamanutpādyādṛṣṭasyākāraṇatvāditi vodhyam sukhaṃ me mūyāditi duḥkhaṃ me mā bhūyādityevaṃ rūpaḥ sukhaduḥkhābhilāpaḥ .
     upāyecchāṃ prati tu iṣṭasādhanatājñānaṃ hetuḥ . bhavati ca pāke bhojanasādhanatayā, bhojane ca kṣunnivṛttisādhanatayā jñānāt icchā . tadullekhivākyantu pāko jāyatām ityevaṃ rūpam . seyamicchā jñānakṛtyādivat saviṣayā tadviṣayaśca dvividhaḥ bādhitābādhitabhedāt . yatra iṣṭasādhane vastuni iṣṭasādhanatvajñānādicchāsā sadviṣayiṇī yatra tu aniṣṭasādhane vastuni iṣṭasādhanatva bhramajā asadviṣayiṇī . sā ca prāṇimātrasādhāraṇī īśvacerecchā tu sadā sadviṣayiṇītasyā bādhitapadārthaviṣayakatvābhāvādeva tathātvam tena tasyā nityatvena iṣṭasādhanatvajñānādhīnatvābhāve'pi na kṣatiḥ . yogināṃ tu prākāmyakāmāvasāyitārūpaiśvaryayogāt kāmānusāriṇaeva viṣayābhavantīti nāsadviṣayiṇīti bhedaḥ yathoktaṃ sāṃ° kau° . prākāmya micchānabhidhātaḥ yato bhūmāvunmajjati nimajjati yathodake . kāmāvasāyitvaṃ sā satthasaṅkalpatā . yathā'sya saṅkalpo bhavati bhūteṣu, tathaiva bhūtāni bhavanti . anyeṣāṃ niścayā niścetavyamanuvidhīyante yogināntu niścetavyāḥ padārthāḥ niścayam . niścetavyaniścayaśabdau kāvyakāmāvupalakṣayataḥ tathā ca yathākāmaṃ teṣāṃ viṣayā bhavantīti na asadviṣayakatvaṃ teṣāṃ kāmānāmiti vivecyam . iyamicchā pravṛttau hetuḥ icchāyā bādhitavipayakatve pravṛttirvisaṃvādinī taduttaraṃ phalalābhābhāvena tasyāḥ visaṃvāditvāt . sadviṣayakatve saṃvādinyeveti bhedaḥ tathā ca prāṇimātrāṇāṃ pravṛttau icchā heturneśvarasya pravṛttau tasyā nityatvāt . gavādīnāmapi haritatṛṇa darśanādinā jāyamānāyāḥ pravṛttesapalambhāt tatkāraṇamicchāstītyanumīyate iyāṃstu bhedaḥ teṣāṃ vastunaḥ sadasadvivekaśūnyatayā'sadviṣaye'pīcchā jāyate . seyamicchā subantottaravihita kāmyackyajādinā, ghātūttaravihitasanādinā ca vācyā . tatra putrakāmyā, aśanāyā, udanyā ityādau kāmyajādivācyā, pipāsā bubhukṣā lipsā ityādau sanvācyā . sarvatra ca iṣṭasādhanajñānādeva tattatadviṣayeṣu icchā jāyate sanpratyayavācyāyāṃ cikīrṣāyāṃ tu naiva kintu tatra matabhede kāraṇāntaramapyasti tathā hi kṛtisādhyatvaprakārakecchā cikīrṣā pākaḥ kṛtthā sādhyatānityārikā . tatra ca kṛtisādhyatvajñānaṃ kāraṇamiti guravaḥ tena vṛṣṭijalādau kṛtisādhyatvābhāvena na tatra cikīrṣā . kṛtisādhyeṣṭasādhanatvajñānaṃ balavadaniṣṭānubandhitvajñānañca heturiti naiyāyikāḥ . tena vṛthājalatāḍanādo kṛtisādhyatvagrahe'pi na cikīrṣā tatra iṣṭasādhanatvagrahābhāvāt . viṣaniśritānnāderiṣṭasādhanatvagrahe'pi balavadaniṣṭasādhanatvagrahānna cikīrṣā . tadetat muktā° uktaṃ tacca prāk darśitaṃ tatratyadinakarīśeṣo yathā . nanu kṛtisādhyatājñānasya svātantryeṇa cikirṣāṃ prati hetutve mānābhāvaḥ . taddharmāvacchinnaviśeṣyakeṣṭasādhanatājñānasya taddharmaprakārakecchāṃ prati hetutāyāḥ kḷptatvāt kṛtisādhyapākatvāvacchinnaviśeṣyakeṣṭasādhanatājñānādeva cikīrṣāyāḥ sambhavāditi cenna yatra kṛtisādhyapākatveneṣṭasādhanatvaṃ na gṛhītamapi tu śuddhapākatvena kṛtisādhyatvaṃ śuddhapākatveneṣṭasādhanatvaṃ ca gṛhītaṃ tatrāpi pākagocarapravṛtterānubhāvikatayā tadanurodhena cikīrṣāyā apyāvaśyakatvena tannirvāhāya kṛtisādhyatājñānasya svātantyeṇa hetutāyā āvaśyakatvāt . atha kṛtyasādhyatājñānasya pratibandhakatvādeva vṛṣṭyādau cikīrṣāmutpādāt kṛtisādhyatājñānasya cikīrṣāṃ pratihetutve mānābhāvaiti cenna kṛtisādhyatvābhāva tadvyāpyatadavacchedakadharmajñānānāṃ pratibandhakatvakalpanāpekṣayā kṛtisādhyatājñānasya hetutve lāghavāt . iṣṭasādhanatājñānamiti . anyathā niṣphalatvajñāne'pi caityavandanādau cikīrṣāpattiriti bhāvaḥ . atredambodhyam . pākaviśeṣyakeṣṭasādhanatājñānasya kāryatāvacchedakaṃ na kṛtisādhyapākagocara cikīrṣātvam kṛtisādhyatvaprakārakatvaniveśe prayojanavirahāt pākojāyatāmitīcchāyā asaṃgrahāpatteśca kintu pākatvāvacchinnamukhyaviśeṣyakecchātvam pākasādhyaṃ sukhaṃ jāyatāmitīcchāyāṃ vyabhicāravāraṇāya mukhyeti . iṣṭasādhanatetyatrecchā svarupasatī viśeṣaṇam . tenecchājñānaśūnyakāle'pi cikīrṣānirvāha iti . ataeva kṛtisādhyatājñānasya hetutvādeva . balavaddviṣṭeti . dviṣṭaṃ dveṣaviṣayabhūtaṃ dveṣaśca duḥkhe tādrūpyeṇa jñānāt, sarpādau tatsādhanatā jñānāt . dveṣe balavattvaṃ ca jātiviśeṣaḥ . pratibandhakamiti . nanu valavaddveṣaviṣayasādhanatvajñānasya pratibandhakatve caitrasyāgamyāgamanajanyanarake yadā balavān dveṣastadā maitrasya tādṛśadveṣaśūnthasyāgamyāgamane tādṛśanarakasādhanatvajñānavataicchāpravṛttyoranupapattiḥ evaṃ caitrasyaiva kālāntare tādṛśadveṣasattvepi . na ca tatkālīnatatpa ruṣīyecchāṃ prati pravṛttiṃ prati ca tatkālīnatatpuruṣīyavalavaddviṣṭajanakatvajñānasya pratibandhakatvaṃ kalpyate . yatpuruṣasya yadā na kvāpi dveṣastatkālapuruṣāntarbhāvena tādṛśapratibanvakatvasyākalpanānna tatra tādṛśapratibandhakāprasiddhiratastatadabhāvarūpakāraṇasyābhāvāt pravṛttyanupapattiriti vācyam yatpuruṣasya yadā'gamyāgamanajanyanarake balavaddveṣasādā tatpuruṣasya tatrecchānutpādādagamyāgamanagocaratatpura ṣīyatatkālīnecchāyā aprasiddhyā tatpuruṣatatkālānārbhāvena tādṛśakāryakāraṇabhāvasyābhāvena tatra tatpurupīyānamyāgamanagocarecchānutpādaprayojakasya durbhikṣāpatteriti cenna taddharmaprakārakadveṣaviśiṣṭasya taddharmāvacchinnajanaka tvajñānasya tatra pratibandhakatvakalpenenoktāpatyabhāvān . taddharmaprakārakadveṣānuttaratādṛśecchāyāṃ tādṛśadveṣa bhāvaḥ, tādṛśadveṣottaratadgocarecchāyāṃ taddharmāvacchinnajanakatvajñānābhāvaḥ kāraṇam . valavaddveṣa iti . pākādigecarecchāyāṃ valavaddveṣaviṣayasādhanatvajñānajanyaḥ pākagocarodveṣaḥ pratibandhakaḥ pūrboktapratibandhakatvadvayakalpanāpekṣayā lāghavāditi bhāvaḥ yatra cotkaṭhasukhotkaṭaduḥkhajanakamekasmin karmaṇi gṛhītaṃ tatra satpratipakṣasthala ivecchādveṣayoranutpattestvanmate tatra kāryakāle dveṣābhāvasya sattvenecchotpādāpattiḥ . na ca yatra balavaddviṣṭasādhanatvajñānena tṛtīyakṣaṇe dveṣojanitastaduttarakṣaṇe icchotpādāpattistavāpīti vācyam . tatrecchotprādasyeṣṭatvāt kṣaṇavilambasya śapathanirṇeyatvāditi atyaityanenāsvarasaḥ sūcitaḥ . valavadaniṣṭājamakatvajñānamiti . atrāpi taddharmaprakāraka dveṣottarecchāyāṃ taddharmāvacchinnājanakatvajñānaṃ kāraṇaṃ tādṛśa dveṣānuttarecchāyāṃ tu taddharmaprakārakadveṣābhāvaḥ kāraṇamiti niṣkarṣobodhyaḥ . bhūle kasya cinmata ityanenāsvarasaḥ sūcitaḥ . sa ca balavadaniṣṭānanuvandhitvajñānatvasya hetutāvacchedakatve balavadaniṣṭajanakatvaprakāratānirūpitābhāvaviśeṣyatāśālitvādestādṛśanirūpyanirūpakabhāvaghaṭitatvena gauravāttadaghaṭitabalavadaniṣṭasādhanatvajñānābhāvatvenaiva hetutvaṃ yuktam . nacāprāmāṇyajñānānāskanditabalavadaniṣṭānanubanghitvajñānatvāpekṣayā prāmāṇyaniścayānāskanditatadanu bandhitvajñānatvasya pratibandhakatāvacchedakatve gauravamiti vācyam . yuddhādau balavadaniṣṭasādha natvasandehe'pīcchāpravṛttyoru dayādbalavadaniṣṭānuvandhitvaniścayasyaivecchāprativandhakatāyāstadananubandhitvasaṃśayasyāpi pratibandhakatāyāśca vācyatayā caviparītagauravāditi . na ca balavadaniṣṭānanubandhitvajñānasyāpravartakatve tadviṣayasya vidhyarthatvābhāvāt na kalañja bhakṣayedityādi--vākyānāmaprāmāṇyāpattiriti vācyam . tajjñānasya pravṛttijanakatvābhāve'pi pravṛttipratibandhakabalavadaniṣṭasādhanatvajñānavighaṭakatvena pravṛttiprayojakatvāt pravṛttiprayojakajñānaviṣayasya vidhyarthatvānapāyāt . atra yadyapi yatra prathamakṣaṇe dveṣaḥ dvitīyakṣaṇe phalecchā tṛtīyakṣaṇe phalasādhanatājñānaṃ tatra tṛtīyakṣaṇe dveṣanāśādbhavatyeva caturthekṣaṇe upāyecchā . yatra phalecchādikrameṇaiṣāmutpattistatra phalecchārūpakāraṇābhāvādeva nopāyecchā . evamanyatrāpi . ātmaviśeṣaguṇānāṃ yaugapadyānaṅgīkārāditi balavadaniṣṭhānuvandhijñānasya dveṣasya vā pratibandhakatvaṃ na yuktaṃ na yuktañca balavadaniṣṭānanubandhitvajñānasya hetutvaṃ tathāpi dvitnikṣaṇāntarite'pi dveṣe icchāpravṛttyoranudayasyānubhavikatayā jñānayoreva vā yaugapadyamityabhyupagamādvā pūrvoktapratibandhakatvasya hetutvasya vāvaśyakatvamiti dhyeyam .
     śabdacintāmaṇau tu prapañcaḥ . tatra kṛtisādhyatvaniścayasya cikīrṣādihetutram pūrbapakṣīkṛtya atrocyate ityādinā khamatasiddhaṃ kāraṇaṃ darśayitvā siddhāntitaṃ yathā . viṣabhakṣaṇādivyāvartakaṃ kṛtisādhyatvajñāne iṣṭasādhanatvaṃ viṣaya tayāvacchedakaṃ lāghavāt° na tu svaviśeṣaṇavattāpratisanvānajanyatvaṃ gauravāt na ca siddhyasiddhyavasyayoḥsādhyatvasādhanatvayorvirodhaḥ nirviśeṣitayoravirodhāt pāko'siddhaḥ sādhyaḥ siddhaḥ sādhanañcetyanubhavāt tadā sādhyatvaṃ hi tadā sādhanatvavirodhi niyamatastenaiva tasya pratikṣepāt sahānavasthānaniyamāt na tu sādhanatvasya anyadā sādhanatvasya vā tayorapratikṣepāt anyadāsādhanatve'pi sādhanatvamastyeva sāmānyabhāve viśeṣabhāvaprasaṅgāt evantadāsiddhatvasya tada'siddhatvena virodhaḥ niyamayastasyaiva pratikṣepāt na tu siddhvatvamātreṇa anyadāṣi tatra siddhatvābhāvaprasaṅgāt . nirviśeṣitayorvirodhe ca siddhatvāsiddhatvayoścānyataradeva pākādau syānnatu samayabhede'pyubhayam na ca tadā kṛtisādhyatve sati tadeṣṭasādhanatvajñānaṃ pravartakam . ataeva vājapeyena yajetetyatra yāgasya karaṇāvasthāyāṃ siddhatvena vājapeyasya na sādhyatā ekadādvayavirodhāditi karmanāmadheyatvaṃ na tu karaṇasya siddhatvena sādhyatvavirodhaḥ yāgasvarūpe tayoḥ sattvāt atha viruddhayoravacchedabhedamādāyaikatra pratītiḥsyāt naca kṛtisādhyatveṣṭasādhanatvayoḥ samayabhedamādāya pratītirasti tathā liṅgābhāvāditicet na sādhyatvasādhanatvayoravirodhasyoktatvāt evaṃ siddhāsiddhatvayorbhāvābhāvarūpatve'pi na virodhaḥ ekadharmigatatvena mānasiddhatvāt . evaṃ saṃyoga tadabhāvayoriva yena prakāreṇa yayorvirodhastena tayorekadharmigatatvaṃ na pratīyate na tu rūpāntareṇāpīti . api ca yadi sādhyatvasādhana tvayīrvirodhastadāpīṣṭasādhanatvena kāryasādhanatvena vā kāryatvaṃ nānumīyeta hetusādhyayorvirodhena sāmānādhikaraṇyābhāvena vyāptyasiddheḥ pakṣe sādhyasādhanayoranyatarāsattve bādhāsiddhyoranyataraprasaṅgācca . na ca vācyamidānīṃ matkṛtisāghyatvaṃ sādhyam agremadiṣṭasādhanatvaṃ hetuḥ, daivādyanadhīnatve sati yadagre madiṣṭasādhanaṃ tadidārnī matkṛtisādhyamiti vyāpteḥ tathā ca samayabhedamādāya sādhyatvasādhanatvayoravirodha iti . idānomagrimapadārthayornānātvādanugatarūpābhāvena vyāpteragrahāt evanyāyenānyatrāpi tattatsamayāntarbhāvena sādhyatvasādhanatvayorapratīteḥ . pratītau vā mamāpīdānīṃ kṛtisādhyatve satyagre iṣṭasādhanatvajñānaṃ pravartakāmastu . na ca pākasādhyeṣṭatveta kṛtisādhyatvamanumeyaṃ asiddhāvasthāvataḥ pākādiṣṭānutpatteḥ pākasya siddhatvamavagamya tatsādhyatvamiṣṭasyāvagantavyam asiddhatvañcāvagamya kṛtisādhyatvamiti siddhatvāsiddhatvayorvirodho'trāpi durvāraḥ . api ca svaviśeṣaṇadhījanyakāryatājñānābhāvāt sukhe kathaṃ cikīrvā na hi kṛtisādhyatājñānamātrāt sā sañjātabādhasya viṣabhakṣaṇādau cikorṣāprasaṅgāt . athopāyacikīrṣāyāṃ tatkāraṇa icchākāraṇasukhatvajñāte kṛtisādhyatvaṃ yadā viṣayastadā sukhe cikorṣā no cedicchāmātra miti dvayameva cikīrṣāheturiti cet tarhīcchāhetujñāne yadā kṛtisādhyatva bhāsate tadā cikīrṣā no cedicchāmātramityeva sukhatadupāyacikīrṣākāraṇamastu lāghavāt sukhatvajñānavadiṣṭasādhanatājñānasyāpīcchākāraṇatvāt . ataeva pāke iṣṭasādhanatājñāne kṛtisādhyatvaṃ viṣaya iti cikīrṣā na tu vṛṣṭyādijñāne tadviṣayatvamitīcchāmātra sukha cikīrṣāyāmicchākāraṇajñāne kṛtisādhyatāviṣayake cikīrṣājanakatvāvadhāraṇāt anyathā tatra cikīrṣānutpatteḥ . vastutastu upāyacikīrṣā iṣṭasādhanatājñānasādhyā upāyecchātvāt vṛṣṭīcchāvat na ca bhogacikīrṣāvat tena vināvi syādityaprayokatvāt upāyecchāyāstadambaya vyatirekānuvidhānāt vṛṣṭeśca svato'sukaratvena icchānutpatteḥ . anugatopāyecchāyāmanugatasya prayojakatve sambhavati bādhaka vinā tyāgāyogācca . na ca cikīrṣānyatvesati upāyecchātvamicchātvaṃvā tajjanyatve prayojakaṃ gauravāt sukhecchayāṃ tadabhāvācca . evañcopāyacikīrṣāyāmiṣṭasādhanatājñāne dhruve'tiprasaṅgavāraṇārthaṃ kṛtisādhyatvaprakārakatvanirvāhārthañcakṛtisādhyatvamapi viṣayatayāvacchedakamastu na tu tadvihāya tanmātra, kḷptakāraṇaṃ vinā kāryānutpatteḥ . ata eva stanapānapravṛttāvapyupāyecchākāraṇatvena gṛhītasyeṣṭamādhanatājñānasyāpi kalyanaṃ dṛṣṭānurodhitvāt kāraṇatāyāḥ . nanu sādhanatvamicchāvirodhi tasya siddhadharmatvāt vṛṣṭyādau tatsādhyeṣṭajñānādiccheti cet na nirviśeṣitayoḥ siddhatvāsiddhatvayoravirodhenecchāsādhanatvayoravirodhāt tadā asiddhatvaṃ tatsiddhatvañca necchāsādhanatvayoḥ prayojakamiti tathā na jñāyata eva . yattu tatsādhyeṣṭajñānāt dṛṣṭyādāviccheti tattucchaṃ asiddhāvasthādvṛṣṭyāderiṣṭānutpatteravaśya siddhatvamavagantavyamicchāvirodhitvāccāsiddhatvamiti tatrāpi virodhaeva vṛṣṭau saṃtyāmiṣṭaṃ tayā vinā netyanvayavyatireka grahasya vṛṣṭisiddhatvamādāya vṛṣṭinirūpiteṣu sādhyatvagrāhakatvāt . kiñca cikīrṣājanyakṛtisādhyaṃ maṇḍalīkaraṇamityarthapratipādakaṃ maṇḍalīṃ kuryāditivākyaṃ pramāṇaṃ syāt viṣayābādhāt . etena navīnamatamapāstaṃ parasya hi kṛtisādhyatvaudanakāmanāvattveṣṭasādhanatājñānānāṃ jñānaṃ tathānyasya odanakāmanāvatteṣṭasādhanatājñānastha jñāna na pravṛttikāraṇa gauraṣāt kintu matkṛtisādhya tve sati madiṣṭasādhanatājñānameva lāghavāt tathā ca sādhyasādhanatvayorna virodho'nāgatasya pākādeḥ kṛtisādhyatājñānañca yathā, tathopapāditaṃ purastāt . kiñca khakṛtisādhyatvamantareṇāpi svakṛtisādhyeṣṭasādhanatājñānāt svakalpitelipyādau, yauvane kāmodbhedāt saṃbhogādau pravṛtteśca adṛṣṭaṃ pravavartakam . vastutastu siddhaviṣayakakṛtisādhyatājñānāt kathaṃ pākaṃ kṛtyā sādhayāmītīcchā? siddhe icchāvirahāt asiddhasyājñānāt atha siddhaviṣayādeva kṛtisādhyatājñānādasiddhaviṣayā kṛtisādhyatvenecchā jāyate icchāyā asiddhaviṣayatvasvabhāvatvāt . ekaprakārakatvena jñānacikīrṣayoḥ kāryakāraṇabhāvonatvekaviṣayatve sati gauravāt icchāyā anāgataviṣayatvāttasya cājñānāttathā kalpanāt sukhādīcchāyāmapyevamiti cet na asiddhaviṣayecchānurodhenānāgatopāyajñānasya darśitatvāt . astucaivaṃ tathāpi kṛtisādhyatājñāne iṣṭasādhanatvameva vyāvartakamastu svaparakīyeṣṭasādhanatājñānasya phalakāmanājñānāpekṣayā laghutvāt jñānajñānasya phalakāmanājñānasya hetutve mānābhāvācca .
     seyamicchā antaḥkaraṇadharmonātmadharmaḥ iti vedāntinaḥ pratipedire . ātmano nirguṇatvāt prāguktayā kāmaḥ saṅkhalpaḥ ityādi śrutthā manodharmatvāvagamācca tathātvam . yathā ca kāmādīnāṃ nātmadharmatvaṃ tathā śaṅkāpūrvakaṃ vṛ° u° bhāṣye samarthitam . yathā
     sukhitvaduḥkhitvādidarśanānneti cet na na lipyate lokaduḥkhena bāhya iti śruteḥ . pratyakṣādivirodhādayuktamiti cet na upādhyāśrayajanitaviśeṣaviśeṣayatvātpratyakṣādeḥ na dṛṣṭerdraṣṭāra paśyervijñātāramare kena vijānīyādavijñātaṃ vijñātṛ ityādiśrutibhyo nātmaviṣayaṃ vijñānam, kintarhi buddhyādyupādhyātmapraticchāyāviṣayameva sukhito duḥkhito'hamityevamādipratyakṣavijñānamayamahamiti viṣayeṇa viṣayiṇaḥsāmānādhikaraṇyopacārāt nānyadato'sti druṣṭṛ ityanyātmapratiṣedhācca . dehāvayavaviśeṣyatvācca sukhaduḥkhayorviṣayadharmatvam ātmanastu kāmāya ityātmārthatvaśruterayuktamiti cenna . yatra vā anyadiva syāt ityavidyāviṣayātmārthatvābhyupagamāt tatkena kaṃ paśyet neha nānāsti kiñcana tatra ko mohaḥ kaḥ śoka ityādi vidyāviṣaye tatpratiṣedhācca nātmadharmatvam . tārkikasamayavirodhādayuktamiti cenna yuktyāpyātmano duḥkhitvānupapatteḥ . na hi duḥkhena pratyakṣaviṣayeṇātmano viśeṣyatvaṃ, pratyakṣāviṣayatvāt . ākāśasya śabdaguṇavattvavadātmano duḥkhitvamiti cenna ekapratyayaviṣayatvānupapatteḥ . na hi sukhagrāhakeṇa pratyakṣaviṣayeṇa pratyayena nityānumeyasyātmano viṣayīkaraṇamupapadyate . tasya ca viṣayīkaraṇe ātmana ekatvādviṣayyabhāvaprasaṅgaḥ . ekasyaiva viṣayaviṣayitvaṃ dīpavaditi cenna yugapadasambhavādātmanyaṃśānupapatteśca . etena vijñānasya grāhyagrāhakatvaṃ pratyuktam . pratyakṣānumānaviṣayayośca duḥkhātmanorguṇaguṇitvenānumānam duḥkhasya nityameva pratyakṣaviṣayatvādrūpādisāmānādhikaraṇyācca manaḥsaṃyogajatve'pyātmani duḥkhasya, sāvayavatvavikriyāvattvānityatvaprasaṅgāt . na hyavikṛtya saṃyogi dravyaṃ guṇaḥ kaścidupayannapayanvā dṛṣṭaḥ kvacit . na ca niravayavaṃ vikriyamāṇaṃ dṛṣṭaṃ kvacit anityaguṇāśrayaṃ vā nityam . na cākāśa āgamavādibhirnityatayāvagamyate . na cānyo dṛṣṭānto'sti vikriyamāṇamapi tatpratyayānivṛtternityameveti cenna dravyasyāvayavānyathātvavyatirekeṇa vikriyānupapatteḥ . sāvayavatve'pi nityatvamiti cenna sāvayavasyāvayavasaṃyogapūrvakatve sati vibhāgopapatteḥ . vajrādiṣvadarśanānneti cennānumeyatvātsaṃyogapūrvatvasya . tasmānnātmano duḥkhādyanityaguṇāśrayatvopapattiḥ . parasyāduḥkhitve'nyasya ca dukhino'bhāve duḥkhopaśamanāya śāstrārambhānarthakyamiti cennāvidyā'dhyāropitaduḥkhitvamramāpauhārthatvāt .
     yathā ca kāmasya hṛdayāśritatvatathā''ptakāmaśabde 718 pṛṣṭhe darśite vṛ° bhā° vākye prapañcitam . evameva sāṃkhyāḥpātañjalāśca jñānādivat sukhaduḥkhecchādveṣaprayatna dharmā dharmā apibuddhereva dharmā ityāhuḥ . īśvarecchā tu samūhālambanātmikā sarvaṃ jagat bhūyādityākārikā . so'kāmayata bahu syāṃ prajāyeyetyādi śrutiḥ . so'bhidhyāya śarīrāt svāt sisṛkṣurvividhāḥ prajāḥ iti smṛtiśca tasya tatsattve pramāṇam . sā ca nityeti naiyāyikādayaḥ nityatvāccarna tatra kāraṇāpekṣā . vyomādivadanityeti vedāntinaḥ . mityatvavādimate'pi sṛjyamānajīvādṛṣṭarūpasahakāreṇaivatattatkāryotpattiriti īśvara śabde vakṣyate . manodharmatvavādimate manasastriguṇātmakatve'pi rajasaeva tatkāraṇatvam kāma eṣa krodha eṣa rajoguṇasamudbhavaḥ gotāyāṃ kāmasya rajoguṇakāryatvokteḥ . tataśca buddhestriguṇātmakatvena  rajaḥkāryakāmasya tadguṇatvamevocitam . ataeva icchāśaktikriyāśaktijñānaśaktisvarūpiṇītyādau prakṛtericchāśaktyādirūpatvakathanamapi saṅgacchate śaktiśaktimatorabhedāt prakṛtiśaktitvācca tasyā buddhiguṇatvamavagamyate . ataeva yā devī sarva bhūteṣu icchārūpeṇasaṃsthitā devomā° sarvabhūteṣu icchārūpeṇa prakṛtisthitiraktā
     īśvaropādhimāyāyā icchādimattvenaiveśvarasya tadvattvaṃ ratnatrayaparīkṣāyāmuktaṃ yathā nityaṃ nirdoṣagandhaṃ niratiśaya sukhaṃ brahma caitanyamekaṃ dharmodharmīti bhedadvitayamapi pṛthagbhūya māyāvaśaina . dharmastatrānubhūtiḥ sakalaviṣayiṇī sarvakāryānukūlā śaktiścecchādirūpā bhavati guṇaguṇastvāśrayastveka eva . kartṛtvaṃ tatra dharmī kalayati jagatāṃ pañcasṛṣṭyādikṛtye dharmaḥ puṃrūpamāptvā sakalajagadupadānabhāvaṃ bibharti . strīrūpaṃ prāpya divyā bhavati ca mahiṣī svāśnayasyādikartuḥ, proktau dharmaprabhedāvapi nigamavidā dharmivat brahmakoṭī iti tathā ca ekameva brahmānādisiddhayā māyayā karmī dharmaśceti dvividhamabhūdityarthaḥ . tantrokte kālikāyāḥ 2 pīṭhaśaktibhede . icchājñānakriyāścaiva kāminī kāmadāyinī . ratīratipriyā nandā maghye caiva manonmanī tantrasā° kālikāpīṭhaśakti kathane .

icchākṛta tri° icchayā kṛtaḥ . kāmakṛte . 1 aśītibhāgo vṛddhiḥ syāt ityuktātikrameṇa adhamarṇena yatheṣṭaṃ kṛtāyāṃ 2 vṛddhau strī vṛddhervṛddhiścakravṛddhiḥ pratimāsantu kālikī . icchākṛtā kāmakṛtā kāyikā kāyakarmaṇā āhni° ta° yājñyavacanatvena dhṛtam . mitākṣarāyāṃ tu naitadvacanaṃ dṛśyate . tatra kāritā vṛddhirnāradavacanena darśitā vṛddhiḥ sā kāritā nāma yarṇikena svayaṃkṛteti

icchānivṛtti strī 6 ta° . pitrādīnāṃ dhanādibhogatṛṣṇo parame . pitaryuparataspṛhe ityādi smṛteḥ tādṛśaspṛhā nivṛttau pitrādeḥ svatvahāniḥ, putrādeḥ svatvotpattiśca . tena putrādonāṃ tatra paitrādidhanavibhāgaḥ .

icchāvat tri° icchā'styasya matp masya vaḥ . ghanādispṛhā yukte striyāṃ ṅīp . sā ca ghanāditṛṣṇāyuktāyāṃ kāmukāyām striyāṃ ramaṇecchāyuktāyāṃ tu kāmukīti bhedaḥ .

icchāvasu pu° icchayaiva vamu yasya . kuvere jaṭā0

icchita pu° icchā jātāsya tārakā° itac . spṛhāyukte

iccha tri° icchati iṣa--u ni° icchādeśaḥ . icchāśīle vastacarmaṇi puṣṭīcchaḥ umayeccharabhayoḥ kātyā° 18, 5, 12, 13

[Page 919a]
ijjala pu° īyate karmaṇi--kvip it sannipṛṣṭatayā gataṃ jalamanena . (hijola) vṛkṣe tasya jalasannikṛṣṭadeśajātatvāt tathātvam .

ijya pu° ijyā'styasya arśa° ac . 1 vṛhaspatau jīvārkibhānujejyānāṃ kṣetrāṇi syurajādayaḥ jyo° ta° vitsitejyadivase mu° ci° . jīvadevatāke 2 puṣyanakṣatre ca tyaktvā harījyendukarāntyamaitretyādi dīpi° 3 gurau 4 parameśvare 5 viṣṇau ca . yajñaijyo mahejyaśca viṣṇu° sa° . yaṣṭavyo'pyayamevetījyaḥ ye yajanti ca sārvāṇi daivatāni pitṝnapi . ātmānamātmanā nitthaṃ viṣṇumeva yajanti te 4 harivaṃśokteḥ bhā° 6 pūjyamātre tri° . surejyaḥ

ijyā strī yaja--bhāve kyap strītvāt ṭāp . 1 yajñe so'hamijyāviśuddhātmā . jagatprakāśaṃ tadaśeṣamijyayā raghuḥ yajerdānādyarthatvāt 2 dāne, 3 saṅgame ca . karmaṇi kyap . 4 pratimāyām 5 kuṭṭinanyāñca .

ijyāśīla pu° ijyā śīlamasya . satatayajanaśīle yāyajūke amaraḥ .

iñcāka pu° cañcā dīrdhā'styasya ākan pṛ° . (ciṅgiḍi) matsyabhede trikā° 2 jalavṛścike iti kecit .

iṭa gatau bhvādi° para° saka° seṭ . eṭati aiṭīt . iyeṭha īṭatuḥ tvaṃ tyamiṭato rathamindraprāvaḥ sutāvataḥ ṛ° 10, 171, 1 .

iṭasūna na° iṭa--ka iṭaṃ sūnaṃ śūnaṃ śvi--kta pṛ° śasya saḥ . śākhāmaye kaṭe . vaitase iṭhasūna uttarato'śvasyāvadyanti śata° vrā° 13, 2, 2, 19, iṭasūne śākhāmaye kaṭe bhā0

iṭcara pu° iṣa--saṃpadā° bhāve kvip iṣā kāmena carati caraac . gopatau (ṣāṃḍa) vṛṣabhe

iḍ(la) strī ila--kvip bā lasya ḍa . 1 haviṣi anne hotā ramilaḥ prathamaṃ yatadhyai ṛ° 3, 4, 3, iḍo havīrūpāṇyannāni bhā° iḍaspatirmaghavā dasmavarcāḥ ṛ° 6, 58, 4, iḍaḥ annasya patiḥ bhā° 2 bhūmau indrapānamūrmima kṛṇvateḍaḥ ṛ° 7, 47, 1, iḍaiḍāyā bhūmeḥ bhā° īḍyate īḍa--kvip pṛ° . 3 anne 4 varṣartau 5 prajāsu darśapaurṇamāsāṅgeṣu pañcasu prayājeṣu tṛtīye 6 prayāje ca . prayājāśca samidho yajati tanūnapātaṃ yajati iḍo yajati barhiryajati svāhākāraṃ yajatīti śrutyuktāḥ pañca . teṣāṃ prayājatvanirvacanapūrbakaṃ pañcānāmṛturūpatvamuktam yathā ṛta voha vai prayājāḥ tasmāt pañca bhavanti pañca ṛtava ityupakramya tato devā arcantaḥ śrāmyantaścerustaetān prayājān dadṛśustairayajanta te ṛtūn saṃvatsaraṃ prāyajannṛtubhyaḥ saṃvatsarāt sapatnānantarāyaṃstasmāt prajayā prajayā ha vai nāmaitat yat prayājāḥ iti tatho evaiṣa etairṛtūn saṃvatsaraṃ prajayatyutubhyaḥ saṃvatsarāt sapatnānantareti tasmāt prayājairyajate iti prayājanirbacanena ṛturūpatvameṣā mabhidhāya samidādīnāṃ vasantatādirūpatvamuktaṃ tatraiva yathā samidho yajati tadvasantaṃ, samindhe sa vasantaḥ samidvo'nyānṛtūn samindhe ṛtavaḥ samiddhāḥ prajāśca prajanayantyoṣadhīśca pacanti tadveva khalu sarvānṛtūnnirāhā'tha yajayajetyevottarā nāhā'jāmitāyaijāmiha kuryādyattanūnapātaṃ yajeḍo yajeti vrūyāttasmādyaja yajetyevottarānāha, sa vai samidho yajati . vasanto vai samidvasantameva taddevā avṛñjata vasantāt sapatrānantarāyan vasantaṃ veṣa etadvṛṅkte vasantāt sapatnānantareti tasmāt samidho yajati . atha tatūnapātaṃ yajati . grīṣmo vai tanūnapādgrīṣmo hyāsāṃ prajānāṃ tanūstapati grīṣmameva taddevā avṛñjata grīṣmāt sapatnānantarāyan grīṣmeveṣa etadvṛṅkte grīṣmāt sapatnānantareti tasmāttanūnapātaṃ yajati . atheḍo yajati . varṣa vāiḍa iti hi varṣā iḍo yadidaṃ kṣudraṃ sarīsṛpaṃ grīṣmahemantābhyāṃ nityakta bhavati tadvarṣā īḍitamivānnamicchamānaṃ carati tasmādvarṣā iḍo, varṣā eva taddevā avṛñjata varṣābhyaḥ sapatnānantarāyan varṣā uevaiṣa etadvṛṅkte varṣābhyaḥ sapatnānantareti tasmādiḍī yajati . atha barhiryajati . śaradvai barhiriti hi śaradbarhiryā imā oṣadhayo grīṣmahemantābhyāṃ nityaktā bhavanti tā varṣā vardhante tāḥ śaradi barhiṣo rūpaṃ prastīrṇāḥ śere tasmāccharadbarhiḥ śarada meva taddevā avṛñjata śaradaḥ sapatnānantarāyañcharadaṃ veṣa etadvṛṅkte śaradaḥ sapatnānantareti tasmādbarhiryajati . atha svāhāsvāheti yajati . anto vaiṣa yajñasya svāhākāro'nta ṛtūnāṃ hemanto vasantāddhi parārdho'ntenaiva tadantaṃ devā avṛñjatāntenāntāt sapatnānantarāyannanteno eveṣa etadantaṃ vṛṅkte'ntenāntāt sapatnānantareti tasmāt svāhāsvāheti yajati śata° brā° 1, 5, 3, 11 . samidādīnāṃ niruktyantaraṃ pradarśya prajārūpatvamiḍastatroktaṃ yathā sa vai samidho yajati . prāṇā vai samidhaḥ prāṇānevaitat samindhe prāṇairhyayaṃ puruṣaḥ samiddhastasmādabhimṛśeti brūyādyadyupatāpī syātsa yadyuṣṇaḥ syādeva tāvacchaṃseta samiddho hi sa tāvadbhavati yadyu śītaḥ syānnāśaṃseta . tatprāṇāneyāsminnetaddadhāti tasmāt samidho yajati . atha tanūnapātaṃ yajati . retovai tanūnapādreta evaitatsiñcati tasmāttanūnapātaṃ yajati . atheḍo yajati prajāvā iḍo yadā vai retaḥ siktaṃ prajāyate'tha tadīḍitamivānnamicchamānaṃ carati tat prevaitajjanayati tasmādiḍo yajati . atha barhiryajati . bhūmā vai barhirmūmānamevaitat prajanayati tasmādbarhiryajati . atha svāhāsvāheti yajati . hemanto vā ṛtūnāṃ svāhākāro hemanto hīmāḥ prajāḥ svaṃ vaśamupanayate tasmāddhemantānmlāyatnyoṣadhayaḥ pra vanaspatīnāṃ palāśāni mucyante pratitarāmiva vayāṃsi bhavantyadhastarāmiva vayāṃsi patanti vipatitalomeva pāpaḥ puruṣo bhavati hemantohīmāḥ prajāḥ svaṃ vaśamupanayate . śata° brā° 1, 5, 4, 3 . ṛtūnāṃ pañcaprayājabhāgitvamagnitaḥ prārthanayaiva jātam ityapyuktaṃ tatraiva ṛtavoha vai deveṣu yajñe bhāgamīṣire āno yajñe bhajata mā no yajñādantargatāstveva no'pi yajñe bhāga iti . tadvai devā na jajñuḥ . ta ṛtavodeveṣvajānasvasurānupāvatantāpriyāndevātāṃ dviṣato bhrātṛvyān . te haitāmedhitumedhāñcakrire . yāneṣāmetāmanu śṛṇvanti kṛṣanto ha smaiva pūrve vapantoyanti lununto'pare mṛṇantaḥ śaśvaddhaibhyo'kṛṣṭapacyā evauṣadhayaḥ pecire . tadvai devānāmāgaāsa . kanīyainnvatodviṣandviṣate'rātīyati kimvetāvanmātramupajānīta yathedamito'nyathā saditi . te hocuḥ ṛtūnevānumantrayāmahā iti ke neti prathamānevainān yajñe yajāmeti . sahāgniruvāca . āyayanmāṃ purā prathamaṃ yajatha kvāhaṃ bhavānīti na tvāmāyatanāccyāvayāma iti te yadṛtūnabhihvayamānāathāgnimāyatanānnācyāvayaṃstasmādagniracyutono ha vā āyatanā ccyavate yasminnāyatane bhavati ya evametamagnimacyyutaṃ veda . te devā agnimabruvan . pare hyenāṃstvamevānumantrayasveti sa hetyāgniruvāca, ṛtavo'vidaṃ vai vo deveṣu yajñe bhāgamiti kathaṃ no'vida iti prathamāneva vo yajñe yakṣyantīti . ta ṛtavo'gnimabruvan ā vayaṃ tvāmasmāsu bhajāmo yo no deveṣu yajñe bhāgamavida iti sa eṣo'gnirṛtuṣvābhaktaḥ samidho agne tanūnapādagna iḍo agne barhiragne svāhāgnimiti śata° brā° 1, 6, 1, 7, 8 . prayājaiścarantītyupakramya iḍa agna ājyasya vyantviti tṛtīyaḥ āśru° śrau° . iḍaspade samidhyase yaju° 15, 30 iḍḥpṛyivyāḥ vedadī° .

iḍā(lā) strī ila--ac vā lasya ḍatvam . 1 gavi, 2 vāci, 3 bhūmau prabudhyate nūnamiḍātalasthaḥ bhā° va° 235 a° . ilā pinvate viśvadānīm ṛ° 4, 5008, ilā bhūmiḥ bhā° . ila + gatau karaṇe ghañarthe ka . dehasthe 4 nāḍībhede . iḍā ca piṅgalā caiva suthusṇā ca sarasvatī alambūṣā kuhūścaivaṃ śaṅkhinī citriṇī tathā . viśvodarī viśvamukhī vyāptyāhyetāścaturdaśa iti tantroktāsu pradhānāsu caturdaśasu nāḍīṣutisraḥ pradhānāḥ tathā hi . śirāḥ śatāni saptaiva yā° śirāḥ nābhisaṃbaddhāścatvāriṃśat vātapittaśleṣmavāhinyaḥ sakalakalevaravyāpinyonānāśākhāḥ satyaḥ sapta śatāni bhavantīti mitā° . sapta śirāśatāni, suśru° . tena dehamadhye sapta śatāni nāḍyaḥ tanmadhye etāścaturdaśa pradhānatayoktāḥ . tāsu madhye'pi tisraḥ pradhānāḥ dehasthanāḍīrupakramya . śāradā° nāḍyastatra samudbhūtāmukhyāstisraḥ samīritāḥ . iḍā vāme sthitā nāḍī piṅgalā dakṣiṇe matā . tayormadhyagatā nāḍī suṣusṇā ca samāhitā . pādāṅguṣṭhadvayaṃ yātā śikhābhyāṃ śirasā punaḥ . brahmasthānaṃ samāpannā somasūryāgnirūpiṇī . tasyā madhyagatā nāḍī citrākhyā yogivallabhā . brahmarandhaṃ vidustatra padmasūtranibhaṃ param . iḍāyāṃ sañcareccandraḥ piṅgalāyāṃ divākaraḥ . jñātau yoganidānajñaiḥ suṣusṇāyāṃ tu tāvubhau tatsthānamuktvā kāryamāha iḍayākarṣayedvāyu bāhyaṃ ṣoḍaśamātrayā . dhārayetpūrita yogī catuḥṣaṣṭyā tu mātrayā . suṣusaṇāmadhyagaṃ samyak dvātriṃśanmātrayā śanaiḥ . nāḍyā piṅgalayā cainaṃ recayedyogavittamaḥ . praṇāyāmamimaṃ prāhuryogaśāstraviśāradāḥ 25 paṭale . piṅgalāyāṃ sthitā hrasvā iḍāyāṃ saṅgatāḥ pare (dīrghāḥ) . suṣuṣṇāmadhyagā jñeyāścatvāro ye napuṃsakā śāra° 5 pa° . dīrghādirayamityeke . 5 haviranne ca yajamānapañcamā iḍāṃ bhakṣayanti śrutiḥ . ḍasya latve pyatraiva iḍāṃ nomitrāvaruṇota vṛṣṭim ṛ° 7, 64, 2 iḍāmannam bhā° ghṛtairgavyūtimukṣatamilābhiḥ ṛ° 7, 64, 4 . iḍābhirannaiḥ bhā° . 6 devībhede śrutiḥ prītiriḍā kāntiḥ, śāntiḥ puṣṭiḥkriyā tathā . śiṣṭāśca devyaḥ ityupakramya . upatasthurmahāsattvaṃ balimindra mahāratham harivaṃ° 256 a° iḍā devī bhāratī viśvatūrtiḥ ṛ° 5, 2, 8 . abhi na iḍāyūthasya mātā ṛ° 5, 41, 19 . ilāgorūpadharā manoḥ putrī mādhyamikī vāk veti bhā° . budhasya jāyāyāṃ purūravaso mātāra paścātmanuputratve sudyumnatayā khyātāyāṃ mitrāvaruṇayoraṃśajātāyāṃ kanyāyāñca tatkathā harivaṃ° akarot puttrakāmastu manuriṣṭiṃ prajāpatiḥ . mitrāvaruṇayostāta pūrvameva viśāmpate! . anutpanneṣu navasu putreṣveṣu tu bhārata! . tasyāntu vartamānāyāmiṣṭyāṃ bharatasattama! . mitrāvaruṇayoraśe manurāhutimājuhot . āhutyāṃ hūyamānāyāṃ devagandharvamānavāḥ . tuṣṭiñca paramāṃ jagmurmunayaśca tapodhanāḥ . aho'sya tapaso vīryamaho śrutamaho'dbhutam . tatra divyāmbaradharādivyābharaṇabhūṣitā . divyasaṃhananā caiva iḍā jajñe iti śrutiḥ . tāmiletyeva hovāca manurdaṇḍadharastadā . anugacchasvamāṃ bhadre tamilā pratyuvāca ha . dharmayuktamidaṃ vākyaṃ puttrakāmaṃ prajāpatim . iḍovāca . mitrāvaruṇayoraṃśe jātā'smi vadatāṃvara! . tayoḥ sakāśaṃ yāsyāmi na māṃ dharmo hato'badhīt . saivamuktvā manuṃ deva mitrāvaruṇayorilā . gatvā'ntikaṃ varārohā prāñjalirvākyamavravīt . aṃśe'smin yuvayorjātā devau! kiṃ karavāṇi vām . manunā cāhamuktā vai anugacchasva māmiti . tāṃ tathā vādinīṃ sādhvīmilāṃ dharmaparā yaṇām . mitraśca varuṇaścobhāvūcaturyannibodha tat . anena tava dharmeṇa praśrayeṇa damena ca . satyena caivaṃ suśroṇi . prītau svo varavarṇini! . āvayostvaṃ mahābhāge khyātiṃ kanyeti yāsyasi . manorvaṃśakaraḥ puttrastvameva ca bhaviṣyasi . sudyumna iti vikhyātastriṣu lokeṣu śobhane . jagatpriyo dharmaśolo manīrvaṃśavivardhanaḥ . nivṛttā sā tu tacchrutvā gacchantī piturantikam . budhenāntaramāsādya maithunāyopamantritā . somaputtrādbudhādrājastasyāṃ jajñe purūravāḥ . janayitvā suta sā tamilā sudyumnatāṃ gatā . 8 durgāyāñca ācāryāṃ madirāṃ caṇḍīṃmilāṃ malayavāsinīm harivaṃ° 178 a° durgāstavaḥ . iḍaiva svārthekan tatrārthe

iḍācikā strī iḍāvat sūkṣmaṃ madhyabhāgam acati aca--ṇvul 6 ta° ṭāpi ata ittvam . varaṭāyām (vīlatā) śabdaca0

iḍikka pu° vanabhave chāge hema0

iḍvara pu° icchatīti iṭ vṛṣasyantī tayā vriyate vṛ--karmaṇi ap . vṛṣe kṣīrasvā0

iḍīya tri° iḍāyā annasyādūradeśaḥ utkarā° cha . annasyādūradeṣādau

iṇ ṇit iṅobhedārtham adā° para° saka° aniṭ . eti itaḥyanti . iyāt ihi ait āyan agāt iyāya īyatuḥ īyuḥ iyayiya iyetha īyiva . etā eṣyati aiṣyat etavyama ayanīyam ityam . etā, āyakaḥ itaḥ itiḥ ayanam ayaḥ āyaḥ'yan īyivān īyuṣī . ityā itvā upetya . stanayanneti nānadat ṛ° 1, 140, 5, itaḥ sma maitrāvaruṇau kimetau? bhaṭṭiḥ ahañca bhāṣyakāraśca kuśāgrīyadhiyāvubhau, naiva śabdāmbudheḥ pāram kalāpapa° emīdeṣāṃ niṣkṛtaṃ jāriṇīva ṛ° 10, 34, 5, āyannāpo'yanamicchamānāḥ ṛ° 3, 33, 7, agāt sarājaṃ jalamabhyayodhyam īyurbharadvājamunerniketam tatpṛṣṭhataḥ praṣṭhamiyāya namraḥ bhaṭṭiḥ suvṛdrathovartate yan ṛ° 1, 183, 2 yanti vā āpa etyāditya eti candramā yanti nakṣatrāṇi śata° brā° 11, 5, 7, 10 māmevaiṣyatya saṃśayam māmevaiṣyati kaunteya! iti ca gītā apī° dānīṃ sa gharmātmā iyānmedarśanam rahaḥ bhā° ā° 82 a° karmaṇi īyate indromāyābhiḥ pururūpaīyate śrutiḥ vanitayā'nitayā rajanīvadhūḥ raghuḥ
     ati + atikrame saka° nātyeti sakṛdāhṛtā smṛtiḥ ṣaḍaśītimukhe'tīte atīte cottarāyaṇe smṛtiḥ atha cet pañcamīṃ rātrimatītya paratobhavet śuddhita° smṛtiḥ abhi + ati + ābhimukhyenātikrame saka° yo'sya svargoṃloko'rjitobhavet tamabhyatyeti śata° brā° 12, 5, 2, 8, . vi + ati + viśeṣeṇātikrame vyatītakālastvahamabhyupetaḥ
     adhi + cintane gatyarthasya prāptyarthatvāt jñānārthanācca lābhe jñāne ca . ikavat
     anu + anugamane saka° . ādityaṃ vā astaṃyāntamanye devā anuyanti śata° brā° 11, 6, 2, 4 . śrutānvito daśaratha ityudāhṛtaḥ bhaṭṭiḥ santatasambandhe agvayaḥ tadanvaye śuddhibhati raghuḥ śābdabodhopayogisambandhabhede ca . sākāṅkṣaśabdairyo bodhastadarthānvayagocaraḥ śabdaśakti° sama + anu samyaga'nvaye . tattusamanvayāt pā° sū° .
     antar + antargatau antarāyaḥ antareti iḍ śabde 919 pṛ° udā0
     apa + apagamane apasaraṇe aka° anupetamapetakṛtyam bhāga° dhruvamapāye'pādānam apāye yadudāsīnam bhartṛha° satve niviśate'paiti bhāṣyakā° vi + viśeṣeṇa vigame vyapaiti dadataḥ svadhā smṛtiḥ smṛtyācāravyapetena mārgeṇādharṣitaḥ paraiḥ yā° smṛtiḥ .
     api + prāptau saka° svamapīto bhavatīti svapitītyāca te śrutiḥ pañca nadyaḥ sarasvatīmapiyanti sasrotasaḥ vāj° laye aka° apyayaḥ apītiḥ apītau darśanāt svāpyayāt śā° sū0
     abhi--āmimukhyena gatau saka° dehān yatheṣṭamabhyeti hitvemāṃ mānuṣīṃ tanum abhi + upa + ābhimukhyena prāptau saka° . vyatītakālastahamabhyupetaḥ raghuḥ yaccetasā na gaṇitaṃ tadihābhyupaiti udbhaṭaḥ svīkāre abhyupetya casuśrūṣām smṛtiḥ
     ava--avagame, jñāne, saka° avaimi te sāramataḥ khalu tvām kumā° . adhogatau aka° . anu + ava + santatasambandhe . anvavāyaḥ . vi + ava + vyavadhāne gārhapatyāhavanīyau na vyaveyāt kātyā° 1, 8, 2 3 . nāntarā yajñāṅgāni vyaveyāt śrutiḥ anumatyā vyaveyāt smṛtiḥ strīpuṃsayoḥ saṃbhogārthavyāpāre vyavāyaḥ . sam + ava + samyaksambandhe ayutasiddhvarūpasaṃbandhe . sa cāvayavāvayavinoḥ, guṇaguṇinoḥ, kriyākriyāvatoḥ jātivyaktyośca sambandhaḥ . samavetaḥ samavāyaḥ . saṃyuktasamavāyataḥ tatrāpi samavetānām bhāṣā° . sambandhamātre ca ete ha vai rātrī sarvārātrayaḥ samavayanti śata° brā° 11, 1, 7, 4, sāṃhatye, senāyāṃ samavetāye sainyāste amaraḥ dharmakṣetre kurukṣetre samavetāyuyutsavaḥ gītā .
     ā--āgamane saka° . pañcālanāṃ samitimeyāya stabdhaeyāya tasmāllokāt punaraityasmai lokāya chā° u° yūnaḥ sthaviraāyati manuḥ anu + ā + samyaggamane saka° . abhi + ā + abhyāgamane ābhimukhyenāgatau gaṅgāmabhyehi satataṃ prāpsyase siddhimuttamām bhā° anu° 26 a° . ud + ā + udgamane . upa + ā . samopāgamane . prati + ā + pratyāgamane pratyāyatyāṃ rātrau śata° brā° 2, 3, 403 . nainamete raśmayaḥ pratyāyanti śata° brā° 14, 8, 6, 3 .
     ud--udgatau aka° . udeti savitā tāmrastāmra evāstameti ca sā° da° . udayaḥ . utkramaṇe aka° . udeti havai sarvebhyaḥ pāpmabhyoya evaṃ veda chā° u° . abhi + ud + ābhimukhyenodgatau kiñcidabhyudite ravau ma° ta° pu° . prati + ud pratyudyānena gatau pratyadiyāya pārvatī kumā° sam + ud samyagudaye yaṣādityaḥsamudyan vai tamaḥ pūrbaṃ vyapohati bhā° va° 206 a° . ekakāryasamudyantau kṛṣṇau yuddhe'parājitau bhā° sabhā° 1 a° . sāṃhatye ca samudayaḥ
     upa + samīpagamane prāptau ca upeyuṣāṃ mokṣapathaṃ manīṣiṇām māghaḥ yogo paraṃ sthānamupaiti divyam gītā upāyaḥ
     dura + durgame .
     nir--nirgamane . rniyadantravibhūṣitam durgādhyānam . niragācchatruhastaṃ tvam bhaṭṭiḥ
     parā--pretabhāvaprāptau paretaḥ . palāyane ca yaḥ paraiti sa jīvati pratipattau naiva śreyo dhārtarāṣṭraḥ paraiti bhā° vana° 5 a° .
     pari--vyāptau saka° parītaḥ pavitraṃ paryoṣi viśvataḥ ṛ° 7, 106, 14, parikramaṇe pradakṣiṇamagniṃ parītya gṛhya° . paripāṭhyām paryāyaḥ jihvā paryeti me sukham bhā° ādi° 152 a° .
     anu + pari + paripāṭyā anugamane saṃvatsara etadṛtavo'nupariyanti atha° 15, 17, 8 .
     ā + pari abhimukhyenavyāptau vi + pari + vyutkramaprāptau viparyayaḥ viparyayantau vā etāvagniṃ bhavataḥ śata° 7, 2, 1, 15 . viparītamatonyathā jyoti° . nimittāni ca paśyāmi viparītāni keśava! gītā
     pra + paralokagatau aka° pretaḥ pretya saṃjñāsti kaṭho° apagatau ca tasmāttadātṛṇṇāt praiti rasaḥ vṛha° u° . prakarṣeṇa gatau saka° prayanti sarvavījāni ropyamāṇāni caiva ha bhā° va° 191 a° .
     abhi + pra + abhilāṣe karmaṇā yamabhipraiti sa sampradānam pā° abhiprāyaḥ abhipretārthasiddhirmaṅgalam raghu° .
     prati + pratigamane sarastatodvaitavanaṃ pratīyuḥ rājñaḥ pratīyāya guroḥ sakāśam raghuḥ pratīyuṣā pūrdadṛśe janena bhaṭṭiḥ . jñāne pratyayaḥ pratītiḥ . uccāvacā jānapadadharmā grāmadharmāśca tān vivāhe pratīyāt āśva° pa° sarvohyātmāstīti pratyeti na nāhamasmīti sarvoloko nāhamasmīti pratīyāt śā° bhā° kalahaṃsamālāḥ pratīyire śrotrasukhairninādaiḥ bhaṭṭiḥ . vikhyātau so'yaṃ vaṭaḥśyāmaiti pratītaḥ raghuḥ taṃ pratītaṃ svadharmeṇa manuḥ catubargaphalaprāptirhi kāvyataḥ--pratītaiva sā° da° viśvāse patiḥ pratītaḥ prasavīnmukhīṃ priyām raghuḥ balavadapi śikṣitānāmātmanyapratyayaṃ cetaḥ valavadapi dūyamānaṃ pratyāpayatīva māṃ hṛdayam śaku° tāḥ khacāritramuddiśya pratyāyayatu maithilī raghuḥ .
     sam + prati + samyagjñāne niścaye samyagviśvāse ca . kiṃ tatkathaṃ vetyupalabdhasaṃjñāvikalpayanto'pi na saṃpratīyuḥ bhaṭṭiḥ .
     vi + vigame kariṣye pitaraḥ kāmaṃ vyetu vomānasojvaraḥ bhā° ā° 96 a° anumānaṃ dvividhaṃ vītamavītañca sā° kau° vītaśokabhayo vipro brahmaloke mahīyate niyato vītavatsaraḥ manuḥ . vītaśokabhayakrodhaḥ gītā .
     sam + saṅgame melane aka° āpyāyasva sametu te viśvataḥ soma! vṛṣṇyam ṛ° 1, 91, 16, pārthivāḥsarvesamīyustatra bhārata! bhā° ā° 180 a° rākṣasau hariyugmābhyāṃ samarāyaṃ sumīyatuḥ kriṃnaryo rākṣasaiścaiva samīyurmānurṣaiḥ saha rāmā0
     abhi + sam ābhimukhyena samyaggatau saka° taṃ jātamabhisayanti devāḥ atha 11, 5, 2, ṇici abodhane gamādeśaḥ . gamayati te ajīgamat ta bodhanetu pratyā(pa)yayati te pratyāpipat ta--pratyāyiyat ta . sani abodhane gamādeśaḥjigamiṣati bodhe tu pratīyiyiṣati . upasargasthāvarṇāt parasya guṇabhāvena etvaṃ prāptau vṛddhirekādeśaḥ . avaiti avaimi upaiti .

iṇḍra pu° na° idi--raṇ pṛ° . ukhākarṣake saṃdaśākāre padārthe athainamiṇḍrakābhyāṃ parigṛhṇāti asau vā āditya eṣo'gnirahorātre iṇḍre amuṃ tadādityamahorātrābhyāṃ parigṛhṇāti tasmādeṣo'horātrābhyāṃ parigṛhītaḥ yadvevainamiṇḍrābhyāṃ parigṛhṇāti asau vā āditya eṣo agnirimā ubhavalokāviṇḍve amuṃ tadādityamābhyāṃ lokābhyāṃ parigṛhṇāti tasmādeṣa ābhyāṃ lokābhyāṃ parigṛhītaḥ parimaṇḍale bhavataḥ parimaṇḍalau hīmau lokau mauñje trivṛtī tasyo evokto'tho anatidāhāya śata° brā° 6, 7, 1, 25, 26, parimaṇḍalābhyāmiṇḍrābhyāmukhāṃ parigṛhṇāti kātyā° 16, 5, 2, 3, usvā yābhyāṃ gṛhyate tau iṇḍrau karka° .

it tri° eti gacchati i--kvip . 1 gatvare vyākaraṇokte prakriyākāloccārite prayogakāle'sthāyini varṇavede yathā tip mip ityādau pakārādi te ca upadeśe'janunāsika it halatyam na vibhaktau tusmāḥ ādiñiṭuḍavaḥ ṣaḥ pratyayasya cuṭū laśakvataddhite pā° sūtreṣu sāpavādaṃ darśitāḥ tasya lopa ityanena tasya prayoge'darśanañca vihitam ādirantyena sahetā pā° 3 anantarārthe 4 avadhāraṇārthe ca avya° yadedantā adadṛhanta pūrva ādid yaju° 17, 25,, āt it iti cchedaḥ it evārthe bedadī° upopennu maghavan! bhūya innu yaju° 3, 34, it evārthe vedadī° 5 itthamityartheca samrāḍviśvettāni varuṇasya vratāni yaju° 4, 30, idityavyayamitthamityarthe vedadī0

ita tri° i--kta 1 gate vanitānitayā rajanībadhūḥ raghuḥ bhāve kta . 2 gatau taditādiyādatho payaḥ śata° brā° 6, 2, 1, 13 . 3 jñāne ca na° . vītamavītañceti sāṃ° kau° .

itara tri° inā kāmena tīryate tṝ--ap tarati pacādyac vā . 1 nīce pāmare itaraiva parimūya jñānam, avigaṇayya tapaḥprabhāvam, unmūlya gāmbhīryaṃ, manmathena jaḍīkṛtaḥ kāda° . īyate'nena itaḥ viśeṣasta rāti rā ka . 2 bhedāśraye . itaratāpaśatāni yathecchayā vitara tāni sahe caturānana! udbhaṭaḥ . yatra hi dvaitamiva bhavati tatretara itaram paśyati śrutiḥ . te yatadhvaṃ paraṃ śaktyā vijayāyetarāya vā bhā° ā° 10 a° . varṇāśrametarāṇāṃ no brūhi dharmānaśeṣataḥ yā° smṛ° itarāṇi ca rakṣāṃsi peturvānarakīṭiṣu itarodahane svakarmaṇām raghuḥ tamisaṃ kuru dakṣiṇetaram kumā° . asya savvanāma kāryam . itare itarasmai itarasmāt ityādi . vijayāyeyarāya vai ityādi chāndasam na tatkāryam . varṇaśrametarāṇāmityatra bahuvrīhiḥ tena na sarvanāmakāryam . evaṃ śaraṃ mavyetare bhuje raghuśloke'pi bahuvrīhiḥ . tasil itarataḥ . janmādyasya yato'nvayā ditarataścārtheṣvabhijñaḥ svararāṭ bhāga° . thāl itarathā evaṃ devatretarathā mānuṣe śata° brā 6'81, 8, itareṇa nirvṛttam saṃkalādi° añ . aitaraḥ . itaranirvṛtte tri° itarasyā patyam śubhrā° ḍhak . aitareyaḥtadapatye puṃstrī .

itaretara tri° itara + dvitvaṃ samāsavadbhāvaśca . anyonyaśabdārthe . strīnapuṃsukayoruttarapadasthāyāvibhakterāmbhāvo vā vaktavyaḥ vārti° itaretarām itaretaraṃ vā ime brāhmaṇyau kule bā bhojayataḥ si° kau° . samāsavadbhāvāt vṛttimātre puṃbhāvaḥ itaretareṇa daladvaye ṭābabhāvaḥ klīve cāḍvirahaḥsvamoḥ . samāse soraluk ceti siddhaṃ bāhulakāttrayamityuktaṃ kāryaṃ tena klīve itaretaramityeva . itareṣāṃ tu varṇānāmita retarakāmyayā manuḥ . yathā nābhicaretāṃ tau viyuktā vitaretaram manuḥ . paramatadādivat sarvanāmakāryam . kintu nādḍa iti bhedaḥ vyūhāvubhau tāvitaretarasmāt raghuḥ

itaretarayogaḥ pu° itaretarasya yoga 1 anvayaḥ . pratyekaprādhānyena sarveṣāmanvaye . tadarthe hi dvandvasamāsa iṣyate sacānekavat pratyekaprādhānyāt . dhavaśca khadiraśca iti vākye hi dharakhadirau ityatra bhinattītyādi kriyāyāṃ pratyekasya prādhānānyenaivānvayaḥ tathā ca ekajātīyakriyānvayitāvacchedaka viśiṣṭepratyekānvayabodhakatve itaretara yogākhyaḥ dvandvaḥ saṃhatiprādhānye tu samāhāradvandvaḥ iti bhedaḥ . 2 parasparasampandhe ca .

itaretarāśraya pu° itaretaramāśrayati ā + śri--ac . anyonyāśraye tarkadoṣaṃbhede anyonyāśraya śabde 217 pṛṣṭhe vivṛtiḥ .

itaredyus avya° itarasminnahni itara + edyus . itaradivase ityarthe

itaścetaśca avya° . itaśca dvitvam . aniyatadigbhāgādau . itaścetaśca vicaran tasmin munivarāśrame devīmā° .

itastatas avya° dvandvaḥ . aniyatasthāne ityarthe lāṅgūlavikṣepavisarpiśobhairitastataścandramarīcigauraiḥ kumā° .

itas avya° idam + tasin iśādeśaḥ . 1 asmādityarthe itaḥ sa daityaḥ prāptaśrīrnaita evārhati kṣayam kumā° . 2 asminnityarthe ca . itoniṣīdeti visṛṣṭabhūmiḥ kumā° . prayuktamapyastramito vṛthā syāt raghuḥ .

iti avya° iṇa--ktic . 1 hetau, 2 prakāśane, 3 nidarśane, 4 prakāre, 5 anukarṣe, 6 samāptau, 7 prakaraṇe, 8 svarūpe, 9 sānnidhye, 10 vivakṣāniyame, 11 mate, 12 pratyakṣe, 23 avadhāraṇe, 14 vyavasthāyām, 15 parāmarśe, 16 māne, 17 itthamarthe, 18 prakarṣe, 19 upakrame ca . tatra svarūpadyotakatā tridhā śabdasvarūpadyotakatā prātipādikārthadyotakatā vākyārtha dyotakatā ceti bhedāt . tatra śabdasvarūpadyotakatve tadyoge na prathamā . kṛṣṇeti maṅgala nāma yasya vāci pravartate purā° ataeva gavityāha bhūsattāyāmitīdṛśam bhartṛhariḥ rāmarāmeti rāmeti kūjantaṃ madhuraṃ vacaḥ rāmā° rāmeti rāmabhadreti rāmacandreti vā japan rāmakavacam . prātipadikārthadyotakatve prathamā . cayastviṣāmityavadhāritaṃ purastataḥ śarīrīti vibhāvitākṛtim . vibhurvibhaktāvayavaṃ pumāniti kramādamuṃ nārada ityabodhi saḥ māghaḥ . daśaratha ityudāhṛtaḥ bhaṭṭiḥ . vadantyaparṇeti ca tāṃ purāvidaḥ kumā° . vākyārthadyotakatve na prathamā nipātenābhihite pratipādikārthe eva prathamāvidhānāt vākyasya ca śaktyā lakṣaṇayā vā ekārthabodhakattvābhāvena prātipadikatvābhāvāt bhūsattāyāmitīdṛśam bhartṛ° śrutārthasya parityāgādaśrutāśrutārthasya kalvanāt . prāptasya bādhādityevaṃ pārasaṃkhyā tridoṣikā mīmāṃsākā° . tatra hetau itīva dhārāmavadhīrya naiṣa° iti sma sā kārutareṇa lekhitam naiṣa° . prakāre iti madamadanābhyāṃ rāgiṇaḥ spaṣṭarāgāḥ māghaḥ prakāśārthe itihari ityādau avyayī° idamarthe virodhisiddhamitikartumudyatam prakaraṇe itikṛtyamitikartavyam . itivṛttam . bhāve ktin . 20 gatau 21 jñāne ca strī prāsāvīddvipatpra catuṣpadityai ṛ° 1, 124, 1 . 22 ṛṣibhede pu° .

itika tri° ita gamanamastyasya ṭhan . gatimati tataḥ naḍā° ṣotrāpatye phak . aitikāyanaḥ tadgotnāpatye puṃstrī

[Page 924b]
itikatha tri° iti itthaṃ kathā yasya . arthaśūnyavākyaprayoktari aśraddheyavacane .

itikathā strī iti ityaṃ kathā . arthaśūnyavākye medi° .

itikartavya tri° iti itthaṃ kartavyam . itthaṃkartavye paripāṭīyukte kartavye . evaṃ sarvavidhāyedamitikartavyamātmanaḥ manuḥ saṃdideśetikartavyam vajravegapramāthinau bhā° va° 285 a° sa ca vyavahāraḥ kodṛśaḥ katividhaḥ kathañcetikartavyatākalāponābhihitaḥ iti mitā° kathayantviti kartavyaṃ śvaḥkāle karavāmahe bhā° ā° 195 a° . dharme pramīyamāṇe hi vedena karuṇātmanā . itikartavyatā bhāgaṃ mīmāṃsā pūrayiṣyati purā° itikṛtyādayoṣyatra . teṣu teṣvitikṛtyaṃ hi puruṣasya samāpyate manuḥ . tato'rjunaśca kṛṣṇaśca viniścityetikṛtyatām bhā° ā° 220 a° .

itivṛtta na° itthaṃ vṛttam . idaṃprakārānvite carite . itivṛttaṃ narendrāṇāmṛṣīṇāñca mahātmanām bhā° ā° 2 a° upacārāt tajjñāpake 2 purāṇādau ca . mametivṛttaṃ kila geyamadbhutam rāmā° . dūrānuvartini syāt tasya prāsaṅgiketivṛtte tu sā° da° .

itiśa pu° ṛṣibhede . tasya gotrāpatyam naḍā° phak . aitiśāyanastadgotrāpatye puṃstrī .

itiha avya° iti evaṃ ha kila dvandvaḥ . upadeśaparamparāyām yathā'tra vaṭe yakṣa ityupadeśaparamparaiva na tu kenāpi dṛṣṭvā tathā kuthitam . iti takha prasiddhimātratā iti hocurvṛddhā sā° kau° .

itihāsa pu° itiha pārapāryopadeśa āste'smin āsaādhāreghañ 6 ta° . dharmārthakāmamokṣāṇāmupadeśasamanvitam . pūrbavṛttakathāthuktamitihāsaṃ pracakṣate ityaktalakṣaṇe purāvṛttaprakāśake bhāratādigranthe . itihāsapurāṇādyaiḥ ṣaṣṭhaṃ saptamaṃ nayet dakṣaḥ khādhyāyaṃ śrāvayet pitrye dharmaśāstrāṇi caiva hi . ākhyānānītihāsāṃśca purāṇāni khilāni ca manuḥ . vākovākyetihāsapurāṇaḥ pañcamovedānāṃ vedaḥ chā° u° itihāsottamādasmāj jāyante kavi baddhayaḥ . pañcabhya iva bhūtebhyolokasaṃvidhayastrayaḥ . bhāratasyetihāsasya puṇyāṃ granthārthasaṃyutām . saṃskāropagatāṃ brāhmoṃ nānāśāstropavṛṃhitām bhā° ā° 1 a° ityukte, bhāratasyeti hāsarūpatvam . itihāsapurāṇādyairvedaṃ samupavṛṃhayet smṛtiḥ . 2 anyasmin purāvṛtte sa ca bhārate śātiparvādau atrāpyudāharantīmamitihāsaṃ purātanam ityanena bahukatvo darśitaḥ . navame'hani tārkṣyovai vaipaścitastasya vayāṃsi viśastānīmānyāsata iti vayāṃsi brahmacāriṇa ityupasamānītāḥ syustānupadiśatītihāsovedaḥ soyamitītihāsamācakṣīta āśva° śrau° vedabhāgaviśeṣasyaivetihāsarūpatvamuktam . tacca purāvṛttapratipādakatvāt tatheti bodhyam tadabhiprāyeṇaiva vākovyākyetihāsapurāṇa iti chāndogyavākyamiti draṣṭavyam . paurāṇikamatasiddhe 3 aitihye pramāṇe ca .

itihāsapurāṇa na° itihāsāvedakaṃ purāṇam . ātharvaṇavedabhāgabhede samā° dva° 2 itihāsapurāṇasamāhāre ca .

itkaṭa pu° itaṃ gantāraṃ janaṃ kaṭati āvṛṇoti svaśikhāsthaphalena kaṭa--āvaraṇe ac 6 ta° (okaḍā) vṛkṣe tatsamīpaganturvastrādau hi tatphalasaṃyogāt gatinirodha iti lokaprasiddham .

itkilā strī kila--śauklye ka kilaḥ it gataḥ kilaḥ śauklya yasmāt . rocanāyām gandhadravyabhede śabda ca° .

ittham avya° idam + thamu . 1 idaṃprakāre itthambhāvaḥ itthambhūtaḥ . 2 anena prakāreṇetyarthe ca itthasamasuṃvilapantamamuñcat naiṣa° . itthaṃ rateḥ kimapi bhūtamadṛśyarūpam kumā° itthaṃ vrataṃ dhārayataḥ prajārtham raghuḥ . ityamārādhyamāno'pi kumā° ittha kṣitīśena vasiṣṭhadhenuḥ raghuḥ . siddhāprayoge etasmin upapade ṇamul . itthaṅkāram itthambhāvamityādi .

itthambhāva pu° itthaṃ bhāvaḥ prāptiḥ bhū--prāptau vañ . kasyacit prakārasya prāptau .

itthambhūta tri° itthaṃ kañcit prakāraṃ bhūtaḥ prāptaḥ bhū--kartari kta . kañcit prakāraṃ prāpte itthambhūtalakṣaṇe lakṣaṇetyambhūtākhyānabhāgavīpsāsviti ca pā° .

itthaśāla pu° itthaṃ śala--ac pṛ° . nīla° tā° ukte yogabhede tadvivṛtiḥ yathā śīghre'lpabhāgairbahubhāgamande'grasthe nijaṃ teja upādadota syāditthaśālo'yamatho viliptāliptārdhahīnoyadi pūrṇametat . śīghroyadā bhāntyalavasthitaḥ san mande'grabhasthe nidadhāti tejaḥ . syādityaśāloyamathaiṣa dīptāṃśakādhikāśairiha mandapṛṣṭhe . tadā bhaviṣyadgaṇanīyamitthaśālaṃ tridhaivaṃ muthaśīlamāhuḥ . lagneśakārvyādhipayoryadaiṣa yogastadā kāryamuśanti santaḥ . lagneśakāryādhipatatsahāthāyatra syurasmin patisaumyadṛṣṭe . tadā balāḍhyaṃ kathayanti yoga viśeṣataḥ snehadṛśā'tiśastaḥ . svarkṣādisatsthānagataḥ śubhaiścet yutekṣitobhūdbhavitāpyathāste . tadā śubhaṃ prāgabhavat supūrṇamagre bhaviṣyatyapavartate ca . vyatyastamasmādviparītabhāve'theṣṭekṣitī'niṣṭagrahaṃ prapannaḥ . abhūcchubhaṃ prāgaśubhaṃ tvidānīṃ saṃyātukāme na ca bhāvi vācyam nīla° tā° . prāgikkavālo'para induvārastathetthaśālo'para īsarāphaḥ cedaṣṭameśena kṛtetthaśālaḥ nīla° tā° kambūlādau viśeṣaḥ tatacchabde vakṣyate astyarthe ini . itthaśālī tādṛśayogavati grahe .

itthā avya° idam + thāl--idādeśaḥ . 1 itthamityarthe . ka itthā veda yatra saḥ kaṭho° indramitthāgiromamācchāḥ ṛ° 302, 4, 3 . 2 satye niru° idam + tham ḍādeśaḥ . 3 idaṃprakāretyarye . itthādhiyā yajñavantaḥ ṛ° 3, 27, 6,

itya tri° iṇa--karmaṇi kyap . gamye . ityaḥ śiṣyeṇa guruvat bhaṭṭiḥ . itye'nabhyāsastha vārti° mum anyabhyāsamityaḥ dūrataḥ parihartavyaḥ si° kau° . bhāve kyap . 2 gatau strī . stenasthetyāmanvihi taskarasya yaju° 12, 23 ityāṃ gatim vedadī° .

ityaka pu° ityārthaṃ kāyati śabdāyate kai--ka ityāyāṃ gatau rājabhavanapraveśe adhikṛtovā kan hrasvaḥ . pratīhārāghikāriṇi dvārapāle .

itvan tri° iṇ--kvanip . gantari striyāṃ ṅīp vanoraśca . ītvarī .

itvara tri° iṇ--kvarap . 1 pathike, 2 nīce, 3 krūrakarmaṇi ca . 4 ṣaṇḍeṃpu° . striyāṃ kvarabanatatvāt ṅīp . sā cābhisārimāyāṃ 5 striyāñca sapatatrītvaraṃ sthā jagat ṛ° 10, 88, 4 .

id avya° idi kvip vā° nalopaḥ . it ityasyārthe evakārārthe icchabde u° .

ida aiśvarye idit bhvā° para° aka° seṭ . indati aindīt indām--babhūva āsa cakāra . indraḥ .

idaṃyuga na° karma° . etadyuge . idaṃyuge sādhuḥ pratriyugā° khañ . aidaṃyugīnaḥ etadyugasādhau tri° .

idaṅkāryā strī idaṃ kāryaṃ yasyāḥ . 1 durālabhāyāṃ śabdaca° 2 etadrūpakāryānvite tri° .

idantana tri° asmin kāle bhavaḥ ni° ṭyul tuṭ ca . idānontane śaktvihīnaridantanaiḥ vṛha° smṛtiḥ .

idantā strī idamo bhāvaḥ . idaṃśabdārthabhāve aṅgulyādinā darśanayogyatāyām anirdeśyamiti śrutipadavyākhyāne idantayānirdeṣṭumaśakyam bhāṣyam .

idandra pu° idaṃ paśyati dṛśa--bā° ḍram 6 ta° . paramātmani tasya niruktiraitareye darśitā yathā sa etameva puruṣa brahma tatamamapaśyadidamadarśamiti tasmādidandronāma idandrohavai nāmainamevamidamindraṃ santamityācakṣate parokṣeṇa, parokṣa priyā hi devāḥ aita° u° vivṛtañcaitadbhāṣye . yasmādidamityeva yatsākṣādaparokṣādbrahṛ sarvāntaramapraśyannaparokṣeṇa . tasmādidaṃ paśyatīti idandro nāma paramātmā . idandrohavai nāma prasiddho loka īśvaraḥ . tamevaṃ idandram . idamitiparokṣābhidhānenācakṣate brahmavidaḥ saṃvyavahārārthaṃ pūjyatamatvāt pratyakṣanāmagrahaṇabhayāt . tathā hi parokṣapriyāḥ parokṣanāmagrahaṇapriyā eva hyeva hi yasmāddevāḥ kimu sarvadevānāmapi devo maheśvaraḥ vivṛtametadānandagiriṇā tasyedandranāmaprasiddhyāpi tasya jñānasyā'parokṣatvamiti vaktu tasmādindraiti vākyam tadvyācaṣṭe . yasmāditi .. yasmāt sarvāntaraṃ brahma idamityaparokṣaṃ pratyagātmetyevā'paśyadityanvayaḥ . kathamidandranāmatvamata āha . idandro ha vā iti . nanvindro māyābhirityādādindraprasiddherna tvidandra ityata āha . tamebamiti . idandrasyaiva svataḥ parokṣatvārtham akṣaralopenendra ityāhurityarthaḥ . parokṣokteḥ prayojanamāha . pūjyeti . pūjyānāṃ parokṣatayaiva nāma vaktavyamityatra pramāṇamāha . tathā hīti . devā iti pūjyā ityarthaḥ . ata evācāryā upādhyāyā ityuktāveva prītiṃ kurvanti loke, na tu viṣṇumitrādināmagrahaṇa iti bhāvaḥ . nāmnaḥ parokṣatvaṃ nāma yathārthanāmno rūpāntarakaraṇena svarūpācchādanamiti jñeyam .

idam tri° idi--kami nalomaśca 1 purovartini 2 dṛśye 3 buddhyopasthāpite idamastu sannikṛṣṭaṃ samīpavarti caitadorūpam . adasasta viprakṛṣṭam taditi parokṣe vijānīyāt ityukteḥ sannikṛṣṭavācitvabhasya ataeva asyeti pratyakṣādisannidhāpitasya jagata idamā nidaśaḥ śā° bhā° uktam . sannikṛṣṭatvañca buddhimātreṇa, tacca jñānalakṣaṇayā smaraṇādinā ca bhavati tena kaumudīyaṃ viracyate ityatra bhāvinyāmapi kaumudyāṃ buddhyā sannidhāpitatvena idaṃśabdaprayāgaḥ . ataeva tadādeḥ buddhisthatvopalakṣitadharmāvacchinne śaktisiti naiyāyikādayaḥ . tādṛśārthaparatve evāsya sarvanāmatā śabdasvarūpaparatve tu na . idamo'nvādeśe pā° idamā nirdeścaḥ śā° bhā° idamastu sannikṛṣṭam ayamudayati vitatordharaśmijālaḥ bāghaḥ . ayamañcati pañcaśarānucaraḥ sā° da° ṭī° idaṃ kilāvyājamanoharaṃ vapuḥ śaku° ayamasau bhagavānuta pāṇḍavaḥ kirā° . inaṃ vivyasvate yogam gītā imaṃ lokaṃ mātṛbhaktyā pitṝ bhaktyā tu madhyamam manuḥ . anvādeśe enādeśaḥ dvitīyāṭossu enaṃ yuvānaṃ patiṃ vaḥ iti vṛṣotsargamantraḥ . yadyenamujjhasi tadā katarovaraste naiṣa° . anena yūnā saha pārthivena raghuḥ . anūktau enena . evam anayoḥ enayoḥ . sarvanāmakāryam . ime asmai asmāt eṣām asmin striyām iyam . iyaṃ mahendrābhṛtīnadhiśriyaḥ kumā° itīyaṃ vaidikī śrutiḥ manuḥ . asyaiḥ asyāḥ āsām . atrākac . imakau imakenetyādi pratyakṣaviṣayatayāsmacchabdārthe'sya kvacit vṛttiḥ ayaṃ janaḥ praṣṭumanāstapodhane! jano'yamuccaiḥ padalaṅghranotsukaḥ itaḥ sa daityaḥ prāptaśrīrnetaevārhati kṣayam kumā° . iha . thamu ittham thāl itthā . dānīm idānīm . tral atra tasil itaḥ . ayam avyayamapi . tena ṭyula tuṭca . idantanaḥ . mayaṭ idasmayaḥ . striyāṃ ṅīp . vati iyān striyām ṅīp iyatī .

idā avya° idam dāc vede ni° . idānāmityarthe idāhite ve viṣataḥ ṛ° 6, 21 idā idānīmiti bhā° . it ā dvandva° . samyagavaghāraṇādau tadyukte ityevaṃrūpe . idāvatsaraḥ . tasya niruktistacchabde vakṣyate .

idānīm avya° idam--dānīm iś ca . sampratyarthe . idānīmāvayormadhye saritsāgarabhūdharāḥ udbhaṭaḥ . sā cedānīṃ pracetasaḥ raghuḥ idānīñcenmātaḥ kṣipasi śamanāgreva da tadā jagannāthaḥ . bhavārthe ṭyul tuṭc . idānīntanaḥ vattamānakālabhave tri° striyāṃ ṅīp . vāsanā cedānīntanī prāktanī veti sā° da° .

idāvatsara pu° idācihnitaḥ vatsaraḥ . vatsarapañcakāntargate vatsarabhede tadānayanaprakāro yathā śakāṅkāt pañcabhiḥśeṣāt samādyādyāstu vatsarāḥ . saparīdānupūrvyāste tathodāpūrbakā matāḥ jyo° tathā ca ekāṅke śiṣṭe savatsaraḥ, dvyaṅke parivatsaraḥ, tryaṅke idāvatsaraḥ, caturaṅke anuvatsaraḥ, pañcāṅke śiṣṭe udāvatsaraḥ . teṣāṃ phalantu mala° ta° viṣṇudha° . saṃvatsare tathā dānaṃ tilasya tu mahāphalam . paripūrvetathā dānaṃ yavānāñca dvijottama! . idāpūrve'nnavastrāṇāṃ dhānyānāñcānupūrbake . udāsaṃvatsare dānaṃ rajatasya mahāphalam udāvatsarasthāne idvatsaro'pi parivatsaro'sīdāvatsaro'sīdvatsaro'si rāja° śru° nabhomaṇḍalaṃ saha dyāvāpṛthivyormaṇḍalābhyāṃ kātrsnyena saha bhuñjīta taṃ kālaṃ lavatsararaṃ parivatsaramidāvatsaramanuvatsaramudvatsaramiti bhānormāndyaśaighyrasamāgatibhiḥ samāmanananti bhāga° 5 ska° . maṇḍalābhyāṃ candrārkamaṇḍalābhyāṃ sahabhuñjīteti tena yadā sūryasya śuklapratipadi saṃkrāntirbhavati tadā sauracāndrayormāsayoryugapadupakramo bhavati sa saṃvatsaraḥ . tataḥ sauramānena varṣe ṣaṭ dināni vardhante cāndramānena ca ṣaṭ hrasantīti dvādaśadinavyavadhānādubhayoragrapaścādbhāvo bhavati evaṃ pañca varṣāṇi gacchanti tatra dvau malamāsau bhavataḥ . tataḥ punaḥ ṣaṣṭhaḥ saṃbatsaraḥ śrīdharaḥ . tathā ca samakālārabdhasauracāndramāsayuktobatsaraḥsaṃvatsaraḥ cāndrasauramāsayorārambhe samatvaparivarjitamāsārabdhovat saraḥ parivatsaraḥ . id itthaṃ parivat, ārambhe samatvaparivarjanavattve'pi ante tayoḥ samatvasyāgatimān vatsaraḥ idāvatsaraḥ . anugataḥ saurasaṃkrāntiṃ cāndromāso yatra tādṛśovatsaraḥ anuvatsaraḥ . asya varṣasyāsakrāntamāsaśūnyatayā saṃkrāntyanugatacāndramāsa ghaṭitatvena tathātvam . utkrānto ravisaṃkrāntiṃ candramāso'tra punaḥ samakālārambhāgatimāṃśca yovatsaraḥ sa udāvatsaraḥ . asyeva idvarṣatvaṃ cāndrasaurayormāsayorārambhesamakālaprāptyaiva . evameṣāmanvarthakatā draṣṭavyā . pañcamavarṣe malamāsadvayapātakathanabhapi pañcame ṣañcame varṣe dvau māsāvadhimāsakau . teṣāṃ kālātirekeṇa grahāṇāmaticārataḥ etacca prāyikaṃ dvātriṃśadbhirgatairmāsaiḥ dinaiḥ ṣīḍaśabhistathā . ghaṭikānāṃ catuṣkeṇa patati hyadhimāsakaḥ kāla° dhṛtasiddhāntavākyāt tena prāguktabhāratavākyaṃ malamāsaḥ sa vijñeyomāse triṃśattame bhavediti kāṭhakagṛhyavākyañca jyotiḥśāstroktamadhyamānamāśrityaiva . siddhāntavākyaṃ tu sphuṭamānamāśrityetyanayoravirodhaḥ . evameva mādhavādayaḥ

iduvatsara pu° id--u vatsaraḥ . idāvatsare . iduvatsarāya parivatsarāya saṃvatsarāya atha° 6, 55, 3 .

iddha na° indha--bhāve kta . 1 ātape, 2 dīptau, 3 āścarye . ca . kartari--kta . 4 dīpte 5 dagdhe ca tri° . samiddhaśaraṇādīptā bhaṭṭiḥ . tamiddhamārādhayituṃ sakarṇakaiḥ māghaḥ . iddhābodhairiti bhaṭṭau bodhe iddhatvaṃ sarvaśāstrasūkṣmārthagrāhitvam śāsane iddhatvamapratihatatvam .

iddhā avya° indha--dhāc ni° . prākāśye svarādiḥ samiddhamiddheśa! maho dadāsi bhāga° .

idhma na° idhyate'gniranena indha--mak . 1 kāṣṭhe yasta idhma jatarat siṣvidānaḥ ṛ° 4, 2, 6, idhmaṃ kāṣṭhabhāram bhā° . 2 yajñiyasamidbhede pu° . tatpramāṇakaraṇaprakārādi kātyā° śrau° darthitam . ayugdhātū ni yūnāni sū° . idhmabandhanabarhirbandhanārthāni yūnāni saṃnahanāni rajjavo'yugdhātūni bhavanti . dhātavastṛṇamuṣṭiprakṣepāḥ ayujo viṣamā ekatripañcasaptanavādiviṣasasaṃkhyā dhātavoyeṣāṃ tānyayugdhātūni . tathā cāpastambaḥ tridhātu pañcadhātu vā śulvaṃ karotīti śulvaṃ rajjumityarthaḥ . pañcaviṃśatikuśamayāni yūnāni iti yajñapārśve . tathā samūlānāmasūlānāṃ vā darbhāṇāṃ pūrvavat śulvaṃ kṛtvodagagraṃ nidhāyeti idhmaprastāve . mānave ca śulvaṃ pratidadhātyayugdhātu pradakṣiṇamiti . tittirisūtre . athatriranvāhitaṃ śulvaṃ kṛtveti karka° barhiṣo bandhana prakāramāha . prāgagre yūnaudagagraṃ barhirācinoti sū° . prāgagre yūne prāgagre saṃnahane bandhanārthāyāṃ rajjau udagagraṃ barhirācinoti bandhanārtha sthāpayati karka° . athedhmabandhanasya prakāramāha . udagagre prāgagramidhmam sū° . ācinotītyanuvartate udagagre yūne sanahane prāgagramidhmamācinoti bandhanārthaṃ nidadhāti karka° . pratyaggranthīnavagūhati sū° . idhmavarhirbandhanārthānāṃ yūnānāṃ granthīn pratyagavagūhati yūne gāḍhaṃ baddhvā yūnasyāgramūle saṃkalpya pradakṣiṇamāveṣṭya idhmabarhiṣoragrabhāge protayitvā paścāditi tayormūlabhāge avagūhati prerayati pratyakśabdena idhmabarhiṣoḥpaścādbhāgo mūlabhāga ityucyate digvācinovarhitthudagagre nihite asambhavāt . kmaṭhake granthi kṛtvā purastāt pratyañcamapakarṣatīti . mānave śulvasyāntau samāyagya pūṣā te granthimiti pradakṣiṇamāveṣṭayati paścāt pratyañcamapakarṣatīti taittirīye'pi paścātprāñcamupagūhatīti . āpastambaḥ purastāt pratyañcaṃ granthimupagūhati paścādvā prāñcamiti . aṣṭādaśedhmaṃ paridhivṛkṣāṇām sū° . paridhīnāṃ vṛkṣāḥ palāśakhadiravikaṅkatādayaḥ paridhivṛkṣāḥ teṣāṃ paridhivṛkṣāṇāṃ sambandhinaḥ aṣṭādaśasaṃkhyakāṣṭhakamidhmaṃ kuryāt . mānaye samūlairdarbhaiḥ pālāśaṃ khādiraṃ rauhitakaṃ vāṣṭādaśadārvidhmaṃ saṃnahyati triṃśca paridhīn yoyajñiyavṛkṣastasyeti . kāṭhake aṣṭādaśadāru śulvaṃ samānavṛkṣasya saṃnahyati viṃśati miṣṭau paśubandhe ceti . ataeva sāmidhenīvivṛddhau kāṣṭha vṛddhirbhavati hrāse ca hrāso na bhavati pitryādau, tathāhāpastambaḥ sāmidhenīvivṛddhau kāṣṭhāni vivardhante prakṛtito hrasamānāsu prakṛtivaditi . upasatsu tu mātrāvadidhmā barhiriti vacanāt hrāsaḥ . idhmapramāṇaṃ cāratniriti sadbhiḥ prakīrtitamiti kātyāyanaḥ (karmapradīpe) tathā samitpavitraṃ vedaṃ ca kuryāt prādeśasaṃmitam . idhmastu dviguṇaḥ kāryaḥ paridhistriguṇaḥ smṛtaḥ smārte prādeśa idhmo vā dviguṇaḥ paridhistata iti . ekaviṃśati vā sū° . atha vā ekaviṃśatimekaviśatisakhyākakāṣṭhakamidhmaṃ kuryāt tathā cāpastambaḥ khādiraṃ pālāśaṃ vaikaviṃśatidārukamidhmaṃ karoti . tataḥ paridhīneke sū° . eke ācāryāstata ekaviṃśatisaṃkhyakāṣṭhakādidhmāttrīṇi kāṣṭhānyaratni mātrāṇyevopādāya paridhīn paridadhati taddhekaidhmasyaivaitān paridhīn paridadhatīti śruteḥ . atha vaikamevedaṃ sūtram ekaviṃśati vā tataḥ paridhīneke iti eke ācāryā vikalpena ekaviṃśatisaṃkhyakāṣṭhamidhmaṃ kurvanti tata iti tasmādevaikaviṃśatikāṣṭhakedhmāt paridhīn paridadhati ca . etadeva yuktataram āpastambasūtre ekaviṃśatikāṣṭhānāṃ vibhāgadarśanāt . tathācāhāpastambaḥ khādiraṃ pālāśaṃ vaikaviṃśatidārukamidhmaṃ karoti trayaḥ paridhayaḥ pālāśakāṣṭhakāḥ khādirodumbaravilvarohitakavikaṅkatānāṃ ye vā yajñiyā vṛkṣā ārdrāḥ śuṣkā vā satvackāḥ, sthaviṣṭho madhyamo'ṇīyāndrādhīyāndakṣiṇārdhyo hrasiṣṭha uttarārdhyo dve, ādhāra samidhāvanuyāja samidekaviṃṇatiḥ samūlānāmamūlānāṃ vā darbhāṇāṃ pūrbavacchulvaṃ kṛtvodagagraṃ nidhāyeti . atha evaṃvidhamekīyamatam yadekaviṃśatikāṣṭhakaḥ idhmaḥ . tasmin pakṣe cedhmādeva trīṇi kāṣṭhānyādāya parighiparidhānamiti . bandhanānantaramidhmavarhiṣorbhūmau nidhānaṃ na kāyam āpastambasūtre anadhonidadhātītyuktatvāt . taddhaika idhmasyaivaitām paridhīn paridadhatītyatna harisvābhinaḥ tadu tathā na kuryādanavakla'ptā hi tasyaite bhavantīti bāhumātraiḥ paridhimirārdraiśca bhavitavyam . idhustu śuṣkaḥ indhanatvādeva dviprādeśaśca tena te idhmaikadeśabhūtāḥ paridhitvāyāsamathoḥ syuḥ tadidamāha abhyādhānāya hīti śuṣko hyādāvādheyaḥ yāvatkhara mātraāhavanīṃye khare sambhavantītyabhiprāyaḥ yastu paridhivuddhyā āharati so'vadhyaveṣṭanīyādagnikharādatiriktamevāharati agniveṣṭanaṃ ca dāhabhayānna śulvamiti ta'eṣāvakḷptā iti kātyā° 1, 3, 14, 21 . aparamitaṃ praṇayanīyaṃ triyūnama sū° . praṇayanasyāyaṃ praṇayanīyaḥ taṃ praṇayanīyamagnipraṇayanārthamidhmamaparimitamaparimitakāṣṭhakvaṃ triyūnaṃ tisṛbhiḥ saṃnahanarajjubhirveṣṭitaṃ kuryāt trīṇi yūnāni bandhanāni yasya sa triyūnaḥ taṃ triyūnamiti . aparimitatvaṃ ca prāguktedhmakāṣṭhasaṃkhyāpekṣayātiśayenādhikasaṃkhyakāṣṭhakatvam . tena caturviṃśatisāmidhenīko ṣaiṣṭakāpaśustatra saptaviṃśatiḥ kāṣṭhāni bhavanti . tataśca praṇayanīye tato 'pyadhikāni aṣṭāviṃśatiprabhṛtīni iṣṭakāsaṃkhyāni kāṣṭhāni bhavanti karka° .
     chandogapa° prādeśadvayamidhmasya pramāṇaṃ parikīrtitam . evaṃmitāḥ syureveha saṣidhaḥ sarvakarmasu . samidho'ṣṭādaśedmasyapravadanti manīṣiṇaḥ . darśe ca paurṇamāse ca kriyāsvanyāsu viṃśatiḥ . samidādiṣu homeṣumantradaivatavarjitā . purastāccopariṣṭācca indhanārthaṃ samidbhavet . idhmo'pyedhārthamācāryerhavirāhutiṣu smṛtaḥ . yatra cāsya nivṛttiḥsyāttat spaṣṭīkaravāṇyaham . aṅgahomasamittantrasoṣyantyākhyeṣu karmasu . yeṣāṃ caitaduparyuktaṃ teṣu tatsadṛśeṣu ca . akṣabhaṅgādivipadi jalahomādikarmaṇi . somāhutiṣu sarvāsu naiteṣvidhmo vidhīyate . idhmajātīyakāṣṭhārdhapramāṇaṃ mekṣaṇaṃ bhavet . sunvandabhītiridhmabhṛtiḥ pakthyakaiḥ ṛ° 6, 20, 13 . idhmānāṃ kāṣṭhānāṃ bhṛtiḥ bhā° . tuṣitadevagaṇamede sa ca bhāga° 4 ska° 1 a° darśito yathā toṣaḥ pratoṣaḥ santoṣo bhadraḥ śāntirilaspatiḥ . idhmaḥ kavirvibhuḥ svāhnaḥ sudevo rocanodviṣaṭ . tuṣitā nāma te devā āsan svāyambhuve'ntare bhāga° .

idhmajihva pu° idhmaṃ kāṣṭhaṃ jihvevāsya . vahnau .

idhmavāha pu° lopāmudrāgarbhajāte agastyaputre ṛṣibhede sahasrasammitaḥ putra eko'pyastu tapodhana! iti lopāmudrayāprārthito'gastyastasyā putramutpādayāsa tasya nāma dṛdasyuridhmavahanācca idhmavāha iti nāmāntaraṃ tadeduktaṃ bhā° va° . 99 . tata ādhāya garbhantamagamat vanameva saḥ tasminvanagate garbhovavṛdhe sapta śāradān . saptame'vde gate cātha prācyavat sa mahojjvalaḥ . jvaladagniprabhāvena dṛḍhasyurnāma bhārata! . sāṅgopaniṣadān vedān japanniva mahātapāḥ . tasya putro'bhavadṛṣeḥ sa tapasvī mahādvijaḥ . sa vālaeva tejasvī pitustasya nideśane . idhmānāṃ bhāravahanāccedhmavāhastato'bhavat .

ina gatau tanā° para° saka° seṭ . nirukte invatīti bahuvacanānta iti kecit inoti inutaḥ invanti inomi invaḥ inuvaḥ inuyāt inotu inu inavāni ainot . ainīt iyena . nirukte invati iti ekavacanāntastena invadhāturevāyamiti bahavaḥ sa ca bhvādi° pa° seṭ . invati ainvīt invāmāsa tadrūṃpam . ṛghāyamāṇa invasi ṛ° 1, 176, 1 .

ina pu° iṇa--nak . 1 sūrye, nandatriṣaḍlagnabhavarkṣaputravyayā ināddharṣapada svabhoccam nīla° tā° . 2 prabhau na na mahīnamahīnaparākramam raghuḥ . 3 nṛpaviśeṣe ca .

inakṣa ṇakṣa gatau chāndasa ikāropasarjanaḥ bhvā° para° sa° nakṣavadrūpam inakṣati dūrecattāyachanta sadgahanaṃ yadinakṣat ṛ° 1, 132, 6, inakṣat vyāpnoti ṇakṣa gatau chāndasaikāropasarjana iti bhā° śukreṇa śociṣādyāminakṣat, ṛ° 10, 45, 7,

inānī strī inamānayati ana--ṇic--aṇ gaurā° . vaṭapatrī vṛkṣe rājani° .

inthihā strī tājakoktāyāṃ muthahāyām . tadānayanaprakārādi nīla° tā° uktam yathā svajanmalagnāt prativarṣamekaikarāśibhogā muthahā krameṇa . svajanmalagnaṃ ravitaṣṭayātaṃśaradyutaṃ sā bhamukhenthihā syāt . pratyahaṃ śaraliptābhirvardhate sānupātataḥ . sārdhamaṃśadvayaṃ māsaityāhuḥ ke'pi sūrayaḥ . svāmisaumyekṣaṇāt saumyaṃ kṣutadṛṣṭyā bhayaṃ rujaḥ . bhāvālokanasaṃyogāt phalamasyā nirūpyate . varṣalagnāt sukhāstāntyaripurandhreṣvaśobhanā . puṇyakarmāyagā svāmyaṃ datte'nyatrodyamāddhanam . śatrukṣayaṃ mānasatuṣṭilābhaṃ pratāpavṛddhiṃ nṛpateḥ prasādam . śarīrapuṣṭiṃ vividhodyamāṃśca dadāti saukhyaṃ muthahā tanusthā . utsāhato'rthāgamanaṃ yaśaśca svabandhusammānamupāśrayācca . miṣṭānnabhogobalapuṣṭiṣṭaukhyaṃ syādarthabhāve muthahā yadāvde . parākramādvittayaśaḥsukhāptiḥ saundaryasaukhyaṃ dvijadevapūjā . sarvopakārastanupuṣṭikāntirnṛpāśrayaścenmuthahā tṛtīye . śarīrapīḍā ripubhīḥ svavargairvairaṃ manastāpanirudyamatve . syānmunthahāyāṃ sukhabhāvagāyāṃ janāpavādāmayavṛddhiduḥkham . yadīnthihā pañcamagāvdaveśe sadbuddhisaukhyātmajavittalābhaḥ . pratāpavṛddhirvividhāvilāsā devadvijārcā nṛpatiprasādaḥ . klamatvamaṅgeṣu ripūdayaśca bhayaṃ rujastaskarato nṛpādvā . kāryārthanāśo muthahā'rigā cet durbuddhivṛddhiḥ svakṛte'nutāpaḥ . kalatrabandhuvyasanāribhītirutsāhabhaṅgo dhanadharmanāśaḥ . smaropagā cenmuthahā tanoḥ syādrujā manomohaviruddhaceṣṭā . bhayaṃ ripostaskaratovināśo dharmārthayoḥsuvyasanāmayaśca . mṛtyusthitā cenmuthahā narāṇāṃ balakṣayaḥ syādgamanaṃ vidūre . svāmitvamarthopagamo nṛpe bhyodharmotsavaḥputrakalatrasaukhyam . devadbijārcā paramaṃ yaśaśca bhāgyodayo bhāgyagatenthihā syāt . nṛpaprasādaṃ ca janopakāraṃ satkarmasiddhiṃ dvijadevabhaktim . yaśo'bhivṛddhi vividhārthalābhaṃ datte'mbarasthā muthahā dhanāptim . yardā nthihā lābhagatā vilāsasaubhāgyanairujyamanaḥprasādāḥ . bhavanti rājāśrayatodhanāptiḥ sanmitraputrābhimatāptayaśca . vyayo'dhiko duṣṭajanaiśca saṅgorujastathā vikramato'pyasiddhiḥ . dharmārthahānirmuthahāvyayasthā yadā tadā sajjanato'pi vairam . krūrairdṛṣṭaḥkṣutadṛśā yo bhāvo muthahātra cet . śubhaṃ tadbhāvajaṃ naśyedaśubhañcāpi vardhate . śubhasvāmiyuktekṣitā vīryayuksenthihā svāmisaumyetthaśālaṃ prapannā . śubhaṃ bhāvaja poṣayennāśubhaṃ sā'nyathātve'nyathā bhāva ūhyovimṛśya . janurlagnato'stāntyaṣaṇmṛtyubandhusthitāvde hatā krūrakheṭaistu cet . vinaśyet sa yatrenthihā bhāva evaṃ śubhasvāmidṛṣṭyā na nāśaḥ śubhaṃ ca . yadobhayatrāpi hato bhāvonaśyet sa sarvathā . ubhayatra śubhatve'pi bhāvo'sau vardhatetarām . varṣetvaniṣṭagehasthā yadbhāve januṣi sthitā . krūropaghātāttaṃbhāvaṃ nāśayet śubhayuk śubhā . janurlagnatasturyagā saumyayuktāvdaveśe piturdravyalābhaṃ vidhatte . nṛpādbhītidā pāpayuktātikaṣṭāṣṭamādāvapītthaṃ vimṛśyābhidheyam . yasmin bhāve svāmisaumyekṣitā sā bhāvojanmanyeṣa yastasya vṛddhiḥ . evaṃ pāpairnāśa uktastu tasyetyūhyaṃ vīryādvarṣataḥ saukhyameva . yadīnthihā sūryagṛhe yutekṣitā sūryeṇa rājyaṃ nṛpasaṅgamañca . datte guṇānāṃ parabhāgamāptiṃ sthānāntarasthā phaladā dṛśeti . kujena yuktā kujabhe kujena dṛṣṭā ca pittoṣṇarujantanoti . śastrābhighātaṃ rudhiraprakopaṃ saurekṣitā sauragṛhe viśeṣāt . candreṇa yuktendugṛhe'tha dṛṣṭendunāpi vā dharmayaśo'bhivṛddhiḥ . nairujyasantoṣamatipravṛddhiṃ dadāti pāpekṣaṇato'tiduḥkham . vudhena śukreṇa yutekṣitāpi tadbhe'pi vā strīmatilābhasaukhyam . dharmaṃ yaśaścāpyatulaṃ vidhatte kaṣṭaṃ ca pāpekṣaṇayogataḥ syāt . yutekṣitā vā guruṇā gurorbhe yadīnthihā putrakalatrasaukhyam . dadāti hemāmbararatnakoṣaṃ śubhetthaśālādiha rājyalābhaḥ . śanergṛhe tena yutekṣitāpiyadīnthihā vātarujaṃvidhatte . mānakṣayaṃ vahnibhayaṃ dhanasya hāniṃ ca jīvekṣaṇataḥ śubhāptim . tamomukhe cenmuthahā dhanāptiryaśaḥsukhaṃ dharbhasamunnatiśca . sitejyayogekṣaṇataḥ padāptiḥ suvarṇaratnāmbaralabdhayaśca . bhogyā rāhorlavāstasya mukhaṃ pṛṣṭhaṃ gatā lavāḥ . tataḥ saptamabhaṃ pucchaṃ vimṛśyeti phalaṃ vadet . tatpṛṣṭhabhāgena śubhā yadā syāttatpucchagāpadripubhītiduḥkham . pāpekṣaṇādarthasukhasya hāniścejjanmanītthaṃ gṛhavittanāśaḥ . ye janmakāle balino'vdakāle ceddurbalāstairaśubhaṃ samānte . viparyayepūrbamaniṣṭamuktaṃ tulyaṃ phalaṃ syādubhayatra sāmye . ṣaṣṭhe'ṣṭame''ntye bhuvi centhiheśo'stago'tha vakro'śubhadṛṣṭayuktaḥ . krūrāccaturthāstagataśca bhavyona syādrujaṃ yacchati vittanāśam . yadyaṣṭameśenaṃ yuto'thadṛṣṭaḥkṣutākhyadṛṣṭyā na śubhastadāpi . yogadbaye syānnidhanaṃ yadaikoyogastadā mṛtyusamatvamāhuḥ . muthahātatpatirvāpi janmanīkṣitayuk śubhaiḥ . varṣārambhe śubhaṃ datte'vdecedante'nyathā śubham .

indambara idi--kvip ind aiśvaryānvitamambaramiva nīlavarṇatvāt . nīlotpale śabdamā° .

indi(ndī) strī idi--in . lakṣmyām vā ṅīp tatraiva .

indindira pu° indi--kirac ni° . bhramare trikā° .

indirā strī idi--kirac . lakṣmyām indirā lokamātā ca lakṣmīstavaḥ .

indirāmandira na° indirāyāmandiramiva . 1 viṣṇau rājavallabhaḥ 2 padme 6 ta° . 3 lakṣmīgṛhe .

indirālaya pu° 6 ta° . 1 padme 2 nīlopale ca . klīvatvamapi .

indivara na° indirlakṣmīstasyāvaraṃ varaṇīyam . nīlotpale vā ṅīṣ indīvaramapyatra . indīvaradalaśyāmamindirānandavardhanam viṣṇustavaḥ indīvarairutkhacitāntareva raghuḥ 2 utpalamātre ca nīlendīvaralocanatrayayutām tantra0

indīvariṇī strī indīvara + samūhe ini . 1 utpalasamudāye, 2 tadyuktalatāyāñca .

indīvarī strī indīṃ lakṣmīṃ vṛṇāti vṛ--ac gaurā° ṅīṣ . śatamūlyām . medi° indracirbhaṭyāṃ ṭābantaḥ rājani° .

indīvāra pu° indyālakṣmyāvāro varaṇamatra . nīlotpale .

indu pu° unatti candrikayā bhuvaṃ klinnāṃ karoti unda--u ādericca . 1 candre, dilīpa iti rājendurinduḥ kṣīranidhāviva raghuḥ tasyāḥ prasannendumukhaprasādam mahodadheḥ pūraivendudarśanāt raghuḥ rāmasyendoriva śriyaḥ raghuḥ na narmasācivyamakāri nenda nā kṣiptāivendoḥ saruco'dhivelam māghaḥ karairindorantaśchurita ivasaṃbhinnamukulaḥ veṇī° amṛtakaraiḥ sakalatāpanivāraṇenāsya indutvam . 2 taddevatāke mṛgaśironakṣatre tyaktvā harījyendukarāntyamaitre dīpiti 3 ekasaṃkhyāyukte, navenduvedeṣuhutāśalabdhvyā si° śi° . 4 karpūre ca .
     athaṃ gaganamaṇḍale rāśicakre grahāṇāṃ madhye sarveṣāma vastāt sthitaḥ yathāha sū° si° . mandāmarejyabhūputra sūryaśuktendajendavaḥ . paribhramantyadho'dhasthāḥ . tastha kakṣāmānamuktam . si° śi° yathā sārdhādrigomanu surābdhimitārkakakṣā (4331497 . 30) cāndrī sahasra guṇitā jinarāmasaṃkhyā (324000) . etanmitayojanāni indukakṣāmānam . anukṣaṇa gacchatāṃ grahāṇāṃ rāśicakre iṣṭasamaye kīdṛśāṃśe'vasthitiriti jñānāya aharśaṇena tasya sthuṭī karaṇaprakārādi tatraiva darśitaṃ yathā . abhreṣvibhāṅka gajakuñjarago'ṅkapakṣāḥ (259889850) kakṣāṃ gṛṇanti gaṇakā bhagaṇasya cemām . atra ravikakṣāto bhakakṣā ṣaṣṭi guṇā, evaṃ bhakakṣāyāḥ ṣaṣṭyaṃsoravikakṣā prami° kalpodbhavaiḥ kṣitidinairgaganasya kakṣā maktā bhaveddinagati rgaganecarasya . pādonago'kṣaghṛtibhūmitayojanāni (1185840) kheṭā vrajantyanudinaṃ nijavartmanīme si° śi° yadi kudinau kakṣāmitayojanāni gacchanti tadaikena kimiti phalaṃ dinagatiyojanāni . tāni ca sthulatvena tāvat pādonago'kṣadhṛtibhūmitāni syuḥ prami° . grahānayanamāha . ahargaṇāt kvakṣinavāṅkanighnāt (9921) navenduvedeṣuhutāśa (35419) labdhyā . ahargahaṇo go'kṣadhṛtīndu (11 859) nighno vivarjitaḥ syurgatayojanāni khayāsvayā tāni pṛthak ca kakṣayā hṛtāni vā syurbhagaṇādikāgrahāḥ si° śi° . ahargaṇe bhūnetranavananda 9921 guṇe navaśaśiśrutivāṇāgnibhiḥ 35411 bhakte yallabdhaṃ tena bivarjitaḥ kāryaḥ . kaḥ? . nandendriyadhṛtīndu 118 guṇo'hargaṇaḥ . evaṃ gatayojanāni syuḥ tebhyaḥ pṛthakpṛthakv khayā svayā kakṣayā bhājitebhyo bhagaṇādikā grahālabhyante atropapattiḥ . dinagatiyojanairahargaṇe gatayojanāni bhavantīti sunamam . atra sukhārthaṃ go'kṣadhṛtīndubhiḥ 11859 saṃpūrṇairahargaṇo guṇitaḥ . so'dhiko jātaḥ . yadadhikaṃ tacchodhyam . tasyādhikasya jñānārthamupāyaḥ . paramo'hargaṇaḥ kudinatulyaḥ . tena guṇakena guṇyaḥ . evaṃ go'kṣadhṛtīndunighraḥ san khakakṣāto'dhiko bhavati . tasmāt khakakṣāṃ viśodhya śeṣeṇānupātaḥ . yadi kudinatulyenāhargaṇenaitāvadadhikaṃ bhavati tadiṣṭenāhargaṇena kimiti . atra kudinānāṃ tasya śeṣasya ca pañcapañcayugavedairayutaguṇitai 445 50000 rapavarte kṛte sati śeṣasthāne kvakṣinavāṅkā utpannāḥ kudinasthāne nandenduvedeṣahutāśāḥ . eva trairāśikena yallabhyate tena sthūlagatiguṇite'hargaṇe varjite gatayojanāni bhavanti . sarveṣāṃ grahāṇāṃ tānyeva gatestulyatvāt . atha grahārthamanupātaḥ . yadi kakṣātulyairgatayojanaireko bhagaṇastadaibhiḥ kimiti phalaṃ gatabhagaṇādyāḥ sarve grahā bhavantītyupapannam pramitā° . grahasya kakṣaiva hi tuṅgapātayoḥpṛthak ca kalpyātra tadīyasiddhaye . arkasya kakṣaiva sitajñayoḥ sā jñeyā tayorānayanārthameva . ukte tayorye calatuṅgakakṣe tatraiva tau ca bhramato'rkagatyā si° śi° atroccasya pātasya ca yā kakṣā gacchati sā tayorānayanārthameva kalpyā . anyathā yā grahasya kakṣā saiva tayorapi . yato grahakakṣāyā uccapradeśasyoccavyapadeśaḥ . yatra ca vimaṇḍalena saha saṃpātastasya pradeśasya pātasaṃjñeti gole samyak pratipāditamasti . tathā budhaśukrayoratra ye arkakakṣātulye kakṣe āgacchataste tayorāna yanārthameva . kintu tayorye calakakṣe tatraiva  ca bhramataḥ paramarkagatyā . etaduktaṃ bhavati bhūmadhyādarkaṃ prati nītaṃ sūtraṃ yatra jñacalakakṣāyāṃ lagati tatra budho yatra śukraca calakakṣāyāṃ lagati tatra śukro bhramatītyarthaḥ prami° .
     atra gaganakakṣā ca kalpārhagaṇaḥ . yathāhāryabhaṭṭaḥ . yoyatra bhramati khagastadvṛttaṃ bhavati tasya kakṣākhyam . ambarakakṣā kalpāhargaṇanāmā bhaveddyugatiḥ . svasvaphakṣāyāṃ sthitānāmapi grahāṇāṃ nīcoccasthānasthitivaśataḥ parighibhedādikaṃ bhavatīti grahaśabde vakṣyate . atra budhaśukrakakṣayoḥ ravikakṣātulyatvaṃ yaduktaṃ tanmadhyakakṣayā phalānayanārtham . śrīpatinā tu grahāntarāṇāṃ kakṣāmitiruktā yathā . aṣṭyaṅkaṣaṇmanugajāḥ (8146916) kṣitinandanasya, jñasyeśadanta kṛtakhendumitātha (1043211) jaivī . rūpāśvināga yugaśailaguṇenduvāṇāḥ (51374821) khāgnyaṅgasāgara rasotkṛtayaḥ (2664630) sitasya . bhūdharāhinaganāgarasartukṣmādharāśviśaśinaḥ (127668787) śanikakṣā . etacca khagolaśabde vistareṇa vakṣyate .
     induśca jalamayaḥ sūryasamparkāt ujjvalito bhavati tena ca dine dine yathā yathā śukle pakṣe raviviyogabhedāttejaḥ samparkaviśeṣastathā tathā vardhate kṛṣṇe tu ravimaṇḍalasannikṛṣṭatayā kramaśo dine dine tattejaḥsamparkaviśeṣābhāvastena krameṇa dine dine kṣaya ityādikamapyukta si° śi° . taraṇikiraṇasaṅgādeṣa pīyūṣagriṇḍo dinakaradiśi candraścandrikābhiścakāsti . taditaradiśi bālākuntalaśyāmalaśrī rghaṭa iva nijamūrticchāyayaivātapasthaḥ . sūryādadhaḥsthasya vighoradhaḥsthamardhaṃ nṛdṛśyaṃ svakalā'sitaṃ syāt . darśe'tha bhārdhāntaritasya śuktaṃ tat paurṇamāsyāṃ parivartanena . kakṣācaturthe taraṇerhi candraḥkarṇāntare tiryagino yato'bjāt . pādonaṣaṭkāṣṭa (85 . 45) lavāntare'to dalaṃ nṛdṛśyasya dalasva śuklam . upacitimupayāti śauklyamindostyajata inaṃ vrajataśca mecakatvam . jalamayajalajasya golakatvāt prabhavati tīkṣṇaviṣāṇarūpatāsya . yadyāmyodak tapanaśaśinorantara so'ca bāhuḥ koṭistūrdhvādharamapi tayoryacca tiryaksa karṇaḥ . dormūle'rkaḥ śaśidiśi bhujo'grācca koṭistadagre candraḥ karṇo ravidiganayā dīyate tena śauklyam .
     prāgvadbhitteruttarapārśve candrakakṣāṃ ravikakṣāṃ ca vilikhya tatrordhvarekhāṃ tiryagrekhāṃ ca kṛtvā candrakakṣordhvarekhāsaṃpāte candravimbaṃ vilikhyedaṃ darśayet . tiryagrekhāyā upari candrakakṣāvyāsārdhamite'ntare'nyāṃ tiryagrekhāṃ kuryāt . sā rekhā pratyagravikakṣāyāṃ yatra lagnā tatra sthita evārke ūrdhva rekhāvacchinnacandravimbārdhaṃ paścimataḥ śuklaṃ bhavati . tasyārdhamadhastanaṃ manuṣyadṛśyam . tatrasthe'rke vyarkendusapādacaturbhāgonaṃ (85 . 45) rāśitrayaṃ bhavati . etāvatyeva vyarkendubhuje vimbārdhaṃ paścimaṃ pūvaṃ vā śuklaṃ bhavitumarhati prami° dhāmnā dhāmanidherayaṃ jalamayo dhatte sudhādīdhitiḥ sadyaḥkṛttamṛṇālakandaviśadacchāyāṃ vivasvaddiśi . harmyedharmaghṛṇeḥ karairghaṭa ivānyasminvibhāge punarbālākuntalakālatāṃ kalayati svacchāṃ tanośchāyayā śrīpatiḥ . bhānuścet prativimbito jalamaye śītāṃśugole divā nistejā niśi suprabhaḥ kathamatho kiṃ sūryabimbāsamaḥ . golārghaṃ raviṇojjvalaṃ ca sakalaṃ na syāt taḍāge yathā māsārdhe'khiladṛśyateti gaṇakān jñānāhvayaḥ pṛcchati jñānarājaḥ .
     vṛha° saṃ° śauklyādi prakārādi pradarśya taccārādiphalamuktaṃ yathā nityamadhaḥsthasyendorbhābhirbhānoḥ sitaṃ bhavatyardham . svacchāyayānyadasitaṃ kumbhasyevātapasthasya . salilamaye śaśini raverdīdhitayo mūrchitāstamo naiśam . kṣapayanti darpaṇodaranihitā iva mandirasyāntaḥ . tyajato'rkatalaṃ śaśinaḥ paścādavalambate yathā śauklyam . dinakaravaśāttathendoḥ prakāśate'dhaḥprabhṛtyudayaḥ . pratidivasamevamarkāt sthānaviśeṣeṇa śauklyaparivṛddhiḥ . bhavati śaśino'parārdhe paścādbhāge ghaṭasyena . aindrasya śītakiraṇo mūlāṣāḍhādvayasya vā yātaḥ . yāmyena, bījajalacarakānanahā vahnibhayadaśca . dakṣiṇapārśvena gataḥ śaśī viśākhānurādhayoḥ pāpaḥ . madhyena tu praśastaḥ pitryasya viśākhayoścāpi . ṣaḍanāgatāni pauṣṇād dvādaśa raudrācca madhyayogīni . jyaṭhādyāni navarkṣāṇyuḍupatinātītya yujyante . unnatamīṣacchṛṅgaṃ nausaṃsthānā viśālatā coktā . nāvikapīḍā tasmin bhavati śivaṃ sarvalokasya . ardhonnate ca lāṅgalamiti pīḍā tadupajīvināṃ tasmin . prītiśca nirnimittaṃ manujapatīnāṃ subhikṣaṃ ca . dakṣiṇaviṣāṇamardhonnataṃ yadā duṣṭalāṅgalākhyaṃ tat . pāṇḍyanareśvaranidhanakṛdudyogakaraṃ balānāṃ ca . samaśaśini subhikṣakṣemavṛṣṭayaḥ prathamadivasasadṛśāḥ syuḥ . daṇḍavadudite pīḍā gavāṃ nṛpaścogradaṇḍo'tra . kārmukarūpe yuddhāni yatra tu jyā tato jayasteṣām . sthānaṃ yugamiti yāmyottarāyataṃ bhūmikampāya . yugameva yāmyakoṭyāṃ kiñcittuṅgaṃ sa parvaśāyīti . vinihanti sārthavāhān vṛṣṭeśca vinigrahaṃ kuryāt . abhyucchrāyādekaṃ yadi śaśino'vāṅmusvaṃ bhavecchṛṅgam . āvarjitamityasubhikṣakāri tadgodhanasyāpi . avyucchinnā rekhā samantato maṇḍalā ca kuṇḍākhyam . asminmāṇḍalikānāṃ sthānatyāgo narapatīnām . proktasthānābhāvādudaguccaḥ sasyavṛddhivṛṣṭikaraḥ . dakṣiṇatuṅgaścandro durbhikṣabhayāya nirdiṣṭaḥ . śṛṅgeṇaikenenduṃ vilīnamathavāpyavāṅmukhama śṛṅgam . sampūrṇaṃ cābhinavaṃ dṛṣṭvaiko jīvitādbhayaṃ paśyet . saṃsthānavidhiḥ kathito rūpāṇyasmādbhavanti candramasaḥ . svalpodurbhikṣakaro mahān subhikṣāvahaḥ proktaḥ . madhyatanurvajrākhyaḥ kṣudbhayadaḥ sambhramāya rājñāṃ ca . candro mṛdaṅgarūpaḥ kṣemasubhikṣāvaho bhavati . jñeyo viśālamūrtirnarapatilakṣmīvivṛddhaye candraḥ . sthūlaḥ subhikṣakārī priyadhānyakarastu tanumūrtiḥ . pratyantān kunṛpāṃśca hantyuḍupatiḥ śṛṅge kujenāhate, śastrakṣudbhayakṛdyamena, śaśijenāvṛṣṭidurmikṣakṛt! śreṣṭhān hanti nṛpānmahendraguruṇā, śukreṇa cālpānnṛpān, śukle yāpyamidaṃ phalaṃ grahakṛtaṃ kṛṣṇe yathoktāgamam . bhinnaḥ sitena magadhān yavanān pulindān nepālabhṛṅgimarukacchasurāṣṭramadrān . pāñcālakaikayakulūtakapūruṣādān hanyāduśīnarajanānapi sapta māsān . gāndhārasauvīrakasindhukīrān dhānyāni śailāndraviḍādhipāṃśca . dvijāṃśca māsāndaśa śītaraśmiḥ santāpayedvākpatinā vibhinnaḥ . udyuktān saha vāhanairnarapatīṃstraigartakānmālavān kaulindān gaṇapuṅgavānatha śivīnāyodhyakān pārthivān . hanyāt kauravamatsyaśuktyadhipatīn rājanyamukhyānapi prāleyāṃśurasṛggrahe tanugate ṣaṇmāsamaryādayā . yaudheyān sacivān sakauravān prāgīśānatha cārjunāyanān . hanvādarkajaminnamṇḍalaḥ śītāṃśurdaśamāsapīḍayā . magadhānmathurāṃ ca pīḍayed varaṇāyāśca taṭaṃ śaśāṅkajaḥ . aparatra kṛtaṃ, yugaṃ vaded yadi bhittvā śaśinaṃ vinirgataḥ . kṣemārogyasubhikṣavināśī śītāṃśuḥ śikhinā yadi bhinnaḥ . kuryādāyudhajovivināśaṃ caurāṇāmadhikena ca pīḍām . ulkayā yadā śaśī grasta eva hanyate . hanyate tadā nṛpo yasya janmani sthitaḥ . bhasmanibhaḥ puruṣo 'ruṇamūrtiḥ śītakaraḥ kiraṇaiḥ parihīṇaḥ . śyāvatanuḥ sphuṭitaḥ sphuraṇo vā kṣutsamarāmayacaurabhayāya . prāleyakundakumudasphaṭikāvadāto yatnādivādrisutayā pari mṛjya candraḥ . uccaḥkṛto niśi bhaviṣyati me śivāya yodṛśyate sa bhavitā jagataḥ śivāya . yadi kumudamṛṇālahāragaurastithiniyamāt kṣayameti vardhate vā . avikṛtagatimaṇḍa lāṃśuyogī bhavati nṛṇāṃ vijayāya śītaraśmiḥ . śukle pakṣe sampravṛddhe pravṛddhiṃ brahmakṣatraṃ yātivṛddhaṃ prajāśca . hīne hānistulyatā tulyatāyāṃ kṛṣṇe sarvaṃ tatphalaṃ tyatyayena . bhūmadhyāt candrāderucchritiyojanamapi si° śi° uktaṃ
     yathā naganagāgninavāṣṭarasā (689377) raveḥ rasaraseṣu mahīṣumitā 51566 vidhoḥ . nigaditāvanimadhyata ucchritiḥ śrutiriyaṃ kila yojanasaṃkhyayā atropapattiḥ kakṣādhyāye candrārkayoḥ kakṣe kathite kintu vyāsau noktau tau trairāśikenāneyau . yadi bhanandāgnimita 3927 paridheḥ khavāṇasūryamito 1250 vyāsaḥ (līlākatyuktadiśā ānītaḥ tadā) 4331497 . 30 mitāyāḥ sūryakakṣayāḥ, 324000 mitacandrakṣāyā vā kīdṛśa ityanupātena vyāsa āneyaḥ tadardhameva śrutiḥ . iyameva bhūmadhyāt candrārkayoḥ ucchritiḥ prami0 iyaṃ madhyaśrutiḥ, uccanīcayoranyaiva yathā mandaśrutirdrāk śrutivat prasādhyā si° śi° uccanīcavṛttaparidhinā ucchritiḥ sādhyā trairāśikenāneyā prami° yuktañcedam grahāṇāṃ svasvakakṣāyā muccādisthānaviśeṣā'sti tatroccasthānasthitau paridherādhikyaṃ nīcasthāne tu nyūnatā madhye madhyatā iti tadanusāreṇa paridhivailakṣaṇyāt ucchritivailakṣaṇyamiti . evamanyeṣāṃ grahāṇāmapi svasvakakṣābhiranupātena vyāsamānīya tadardhaṃ madhya śrutirityādyavagamyam . athedaṃ sūkṣmamīkṣaṇīyam atra bhūmadhyāditi bhūmivyāsārdhamadhyādityevārthakaṃ na tu bhūpṛṣṭhamadhyata ityarthakam . tathā ca bhūvyāsārdhasya tattaducchritervarjane bhūpṛṣṭhāducchritirbhavati bhūpṛṣṭhāttu uktaḥ ucchrāyoḥ naiva yujyate grahāṇāṃ kakṣārūpaparidhervyāsārdhasya bhūgolārdhakāntatvena tadardhaparyantameva tadvṛttavyāsārdhatvaucityāditi
     evaṃ saurāgamādibhiḥ indumaṇḍalasya sūryamaṇḍalādadhaḥ sthāyitve siddhe bhāga° 5 sku° . evaṃ candamā arkagabhastibhya upariṣṭāt lakṣayojanata upalabhyamāno'rkasya saṃvatsarabhuktiṃ, pakṣābhyāṃ māsabhuktiṃ sapādarkṣābhyāṃ dinenaiva pakṣabhuktimugracārī drutataragamanobhuṅkte athāpūryamāṇābhirapakṣīyamāṇābhiśca kalābhiḥ pitṝṇāmahorātrāṇi pūrbāparapakṣābhyāṃ vitanvan sarvajībanivahaprāṇo jīvaśca ekamekaṃ nakṣatraṃ triṃśatā muhūrtairbhuṅkte ya eṣa ṣoḍaśakalaḥ puruṣo bhagavānmanomayo'mmayo'mṛtamayodevapitṛmanuṣyapaśupakṣisarīsṛpavīrudhāṃ prāṇāpyāyanaśīlatvāt sarvamaya iti varṇayanti . atra arktagabhastibhya ityatra hetau pañcamī anvayaścāsya upalabhyamāna ityatra . yathā ca sūryakiraṇaireya candrasyopalabdhistacca prāguktavacanaiḥ samarthitam . na tu apādāne ṣañcamī upariṣṭāt ityatrānvayinī . tathātve saurāgamavirodhaḥ syāt . upariṣṭāt ityatra bhūmerityadhyāhāryaṃ lakṣayojanamiti bahuyojanaparamiti na kācidanupapattiḥ . evamanyānyapi paurāṇikavacanāni vyākhyā tavyāni . indupakṣadvayena yathā pitryadinasya sampādanaṃ tadapyuktam si° śi° . vidhūrdhabhāge pitaro vasantaḥ svādhaḥsudhādīdhitimāmananti . paśyanti te'rkaṃ nijamastakordhe darśe yato'smāt dyudalaṃ tadeṣām . bhārdhāntatvānna vidhoradhaḥsthaṃ tasmānniśīthaḥ khalu paurṇamāsyām . kṛṣṇe raviḥ pakṣadale'bhyudeti śukle'stametyarthata eva siddhvam atrādhaḥsthatvamarkasya pitryapekṣayā bodhyam tadviṣayameva vā paurāṇikaṃ sūryasyādhaḥsthatvavacanamiti na kiñcidanupapannam . candrasyādhaḥsthityaiva yathā tithyādisambhavaḥ tathoktam kālamādhavīye arkādviniḥsṛtaḥ prācīṃ yadyātyaharahaḥ śaśīti vacananavyākhyāne . ayamarthaḥ adhaḥ pradeśavartī śīghragāmī candraḥ ūrdhvapradeśavartī aśīghragāmī sūryaḥ . tathā sati tayorgativiśeṣa vaśāddarśe candramaṇḍalamanyunamanatiriktaṃ sat sūryamaṇḍalasyādho bhāge vyavasthitaṃ bhavati tadā sūryaraśmibhiḥ sākalyenāmibhūtatvāccandramaṇḍalamīṣadapi na dṛśyate . uparitane dine śīghragatyā prācīṃ yāti rāśerdvādabhiraśaiḥ sūryamullaṅghya gacchati . tadā candrasya pañcadaśasu bhāgeṣu prathama bhāgodarśanayogyobhavati . so'yaṃ bhāgaḥ prathamakaletyabhidhīyate tatkalāniṣpattiparimitakālaḥ pratipattithirbhavati yavaṃ dvitīyāditithiṣvavagantavyamiti . tadetadviṣṇu dharmottare vispaṣṭamabhihitam candrārkagatyā kālasya paricchede yadā bhavet . tadā tayoḥ pravakṣyāmi gatimāśritya nirṇayam . bhagaṇena samagreṇa jñeyā dvādaśa rāśayaḥ . triṃśāṃśaśca tathā rāśerbhāga ityabhidhīyate . ādityādviprakṛṣṭastu bhāga--dvādaśakaṃ yadā . candramāḥsyāttadārāma! tithirityabhidhīyate seyaṃ dvādṛśabhirbhāgaiḥ sūryamullaṅghitavatī prathamā candrakalā śṛṅgadvayopetasūkṣmarekhākārā śauklyamīṣadupayāti uttarottaradineṣu sūryamaṇḍalaviprakarṣāt tāratamyānu sāreṇa śauklyamupacīyate . anayaiva rītyā sannikarṣatāra tamyena mecakatvamupacīyate tadetaduktama si° śi° . upacayamupayāti śauklyamindorityādi . 931 pṛṣṭhe uktam . sūryācandramasoryau sannikarṣaviprakarṣāu tayoravasānandarśapūrṇimayoḥ saṃpadyate tadāha gobhilaḥ . yaḥ paroviprakarṣaḥ sūryācandramasoḥ sā pūrṇamāsī yaḥ paraḥ sannikarghaḥ sāmāvāsyeti nanvatra candrakalānāṃ sūrye praveśanirgamau pratīyete somotpattau 934 pṛ° tu vahnyādidevatāsu . nāyandoṣaḥ . asmadādidarśanāpekṣayā jyotiḥśāstrasya pravṛttatvāt somotsatau tu vahnyādidevatānāntatkālaprayuktā tṛptirvivakṣitā tatra yadi sūrye praveśanirgamau yadi vā bahnyādidevatādiṣu sarvathāpi kalāprayuktā eva pratipadāditithayaḥ kālamā° grahāṇāṃ kakṣānusāreṇaiva svasvakakṣāstharāśyaṃśādimānam tathā ca svalpakakṣāyāṃ sthitasya rāśyaṃśakalādikaṃ svalpaṃ mahatyāṃ sthitasya mahat yathoktamāryabhaṭṭena . ṣaṣṭyā sūryābdānāṃ prapūrayanti grahā bhapariṇāham . divyena bhaparidhiṃ samaṃ bhramantaḥ svakakṣāsu . maṇḍalamalpamadhastāt kālenālpena pūrayati candraḥ . upariṣṭāt sarveṣāṃ mahacca mahatā śanaiścāpi . alpehi maṇḍale'lpomahati mahāntaśca rāśayojñeyāḥ . aṃśāḥ lāstathaivaṃ vibhāgatulyāḥ khalveṣu . bhānāmadhaḥśanaiścaraḥ suragurubhaumārkabhṛgubudhacandrāḥ . eṣāmadhaśca bhūmirmedhībhūtā ca madhyasthā . tena grahāṇāṃ prāguktasvasvakakṣā dvādaśabhirbhaktāḥ rāśipramāṇayojanāni . te ca punastriṃśadbhaktā aśamānayojanāni . te ṣaṣṭhyā bhaktā kalāmitayojanāni eva ṣaṣṭhyābhāge vikalādiyojanāni . adhikaṃ grahaśabde vakṣyate . etanmaṇḍalādhiṣṭhātṛcandrotpattiratrijātaśabde 111 pṛṣṭhe uktā .

induka pu° induriva śubhratvāt kan . aśmantakavṛkṣe . rājani0

indukakṣā strī 6 ta° . candrasya rāśicakrasthe paridhau tanmānaminduśabde 931 pṛ° uktam .

[Page 934a]
indukamala na° induriva śubhraṃ kamalam . sitotpale rājani0

indukalā strī 6 ta° . candrasya ṣoḍaśabhāgaikabhāge . kalāśca ṣoḍaśa . amāśabde 320 pṛṣṭhe darśitāstāśca kṛṣṇaprakṣe krameṇa vahnyādibhiḥ pīyante yathoktaṃ kālamā° somotpattivākyam prathamāṃ pibate vahnirdvitīyāṃ pibate raviḥ . viśve devāstṛtīyāṃ tu caturthīṃ salilādhipaḥ . pañcamīṃ tu vaṣaṭkāraḥ ṣaṣṭhīṃ piṣati vāsavaḥ . saptamīmṛṣayodivyā aṣṭamīmajaekapāt . navamīṃ kṛṣṇapakṣasya yamaḥ prāśnāti vai kalām . daśamīṃ pibate vāyuḥ pibatyekādaśī mumā . dvādaśīṃ pitaraḥsarve samaṃ prāśnanti bhāgaśaḥ . trayodaśīṃ dhanādhyakṣaḥ kuveraḥ pibate kalām . caturdaśīṃ paśupatiḥ pañcadaśīṃ prajāpatiḥ . niṣpītaḥ kalayā śeṣaścandramā na prakāśate . kalā ṣoḍaśikā yā sā tvapaḥ praviśate sadā . amāyāṃ tu sadā somastvoṣadhīḥ pratipadyate . tamoṣadhigataṃ gāvaḥ pibantyanugataṃ ca yat . tatkṣīramamṛta bhūtvā mantrapūtaṃ dvijātibhiḥ . hutamagniṣu yajñeṣu punarāpyāyyate śaśī . dine dine kalāvṛddhiḥ paurṇamāsyāntu pūryate iti . punaśca tāḥ pītāḥ kalāstenaiva krameṇa vahnyādidevatābhyo nirgatya candramaṇḍalaṃ pūrayantīti mādhavaḥ . yathā ca kalāpānasambhavastathā induśabde darśitena 933 pṛ° kālamā° vākyena samarthitam . tāsāṃkalānāṃ yadyapi tithiviśeṣarūpatā tathāpi nāmāntarāṇi śāradā° upāsanārthamuktāni yathā . amṛtā mānadā pūṣā tuṣṭiḥ puṣṭīratirdhṛtiḥ . śaśinaścandrikā kāntiḥ jyotsnā śrīḥ prītiraṅgadā . pūrṇā pūrṇāmṛtāhvā ca kāmadā svarajāḥ kalāḥ . tathā ca ṣoḍaśabhyaḥ svarebhya āsāmutpattirapi dhyeyāḥ śatamindukalākṣaye smṛtiḥ .

indukalikā strī induriba śubhrā kalikā yasyāḥ . 1 ketakyām . 6 ta° svārthe kan . 2 candrakalāyām .

indukānta pu° induḥkāntaiba niṣyandakāritvāt priyo'rā . 1 candrakānte maṇau induḥkāntaḥ patiḥ svodayena kārakatvādīśo yasyāḥ . 2 rātrau . induḥkāntaiva prakāśakatvāt yasyāḥ . 3 ketakyām . 6 ta° . 4 candrapriyāyāñca strī .

indukṣaya pu° . induḥkṣīyate'tra kṣi--ādhāre ac 6 ta° . 1 darśe tatra hi indroḥ kalānāṃ sūryakiraṇāsparśāt kṣayaiva bhavatīti indukalāśabde darśitam śatamindukṣaye puṇyaṃ sahasra tu dinakṣaye mala° ta° pu° . bhāve'c . 2 candrasyakṣaye .

induja pu° indorjāyate jana--ḍa . vṛhaspapatibhāryātārāgarbhe candreṇotpādite budhe tadutpattikathā harivaṃ° 26 a° somasya rājasūyayajñakaraṇānantaramaiśvaryeṇa mattasya matibhrāntimupavarṇya vṛhaspateḥ sa vai bhāryāṃ tārāṃ nāma yaśasvinīm . jahāra tarasā sarvānavamatyāṅgiraḥsutān ityupakramya ṛṣīṇāṃ tatra yuddhaṃ varṇayitvā tatra yuddhopadraveṇa upadrutadevaiḥ prārthitena brahmaṇā yat kṛta taduktaṃ tatraiva tatonivāryośanasaṃ taṃ vai rudraṃ bhayaṅkaram . dadāvaṅgirase tārāṃ svayameva pitāmahaḥ . tāmantaḥprasavāṃ dṛṣṭvā tārāmāha vṛhaspatiḥ . madīyāyāṃ na te yonau garbho dhāryaḥ kathañcana . yonerudasṛttaṃ vai kumāraṃ dasyuhantamam . iṣīkāstambamāsādya jvalantamiva pāvakam . jātamātraḥ sa bhagavān devānāmakṣipadvasu . tataḥ saṃśayamāpannāstārāmūcuḥ surottamāḥ . satyaṃ brūhi sutaḥ kasya somasyātha vṛhaspateḥ . pṛcchyamānā yadā devairnāha sā sādhvasādhu vā . tadā tāṃ śaptumārabdhaḥ kumārodasyuhantamaḥ . taṃ nivārya tato brahmā tārāṃ prapaccha saṃśayam . yadatra tathyaṃ tadbrūhi tāre! kasya sutohyayam . sā prāñjaliruvācedaṃ brahmāṇaṃ varadaṃ śanaiḥ . somasyeti mahātmānaṃ kumāraṃ dasyuhantamam . taṃ bhūrdhnyāghrāya tanayaṃ somodhātā prajāpatiḥ . budha ityakaronnāma tasya putrasya dhīmataḥ . asyaiva grahatvaprāptiḥ kāśī° varṇitā yathā harirvaśavat budhasyotpattiṃ varṇayitvā . tataḥ sarvebhyodevebhyastejorūpabalādhikaḥ . budhaḥ somaṃ samāpṛcchya tapase dhṛta niścayaḥ . jagāma kāśīṃ nirvāṇarārśiṃ viśveśapālitām . tato liṅgaṃ pratiṣṭhāpya svanāmnā sa budheśvaram . tapaścacāra cātyugramugraṃ saṃśīlayan hṛdi . iti tattapovaṇitam tattapasā toṣitaśca mahādevastasmai graharūpeṇa gaganesthiti rūpaṃ varaṃ dadau yathā tataḥ prāha maheśānastatstutyā paritoṣitaḥ . rauhiṇeya! mahābhāgya! saumya . saumyavaconidheḥ . nakṣatralokādupari tava loko bhaviṣyati . madhye sarvagrahāṇāñca saparyāṃ lapsyase parām rāśicakre tatsthānañca sū° si° mandāmarejyamūputrasūryaśukrendujendavaḥ . paribhramantyadho'dhaḥsthāḥ siddhavidyādharāghanāḥ ityanena candrasthānādupari śukrāccādhaḥ pradeśe uktam . tatkakṣāmānañca . induśabde pṛ° 931 śrīpativākye uktam tasya cāraprakāraḥ vṛhatsaṃhitāyāṃ darśitā yathā .
     notpātaparityaktaḥ kadācidapi candrajo vrajatyudatham . jaladahanapavanabhayakṛddhvānyārghakṣayavivṛddhyai vā . vicarañchravaṇadhaniṣṭhāprājāpatyenduviśvadevāni . mṛdnan himakaratanayaḥ karotyavṛṣṭiṃ sarogabhayām . raudrādīni maghāntānyupāśrite candrajeprajāpīḍā . śastranipātakṣudbhayarogānāvṛṣṭisantāpaiḥ . hastādīni vicaran ṣaḍṛkṣāṇyupapīḍayan gavāmaśubhaḥ . sneharasārghavivṛddhiṃ karoti corvīṃ prabhūtānnām . āryamṇaṃ hautabhujaṃ bhādrapadāmuttarāṃ yameśaṃ ca . candrasya suto nighnan prāṇabhṛtāṃ dhātusaṅkṣayakṛt . āśvinavāruṇamūlānyupamṛdgan revatīṃ ca candrasūnuḥ . paṇyabhiṣagnaujīvikasalilajaturagopaghātakaraḥ . pūrvādyṛkṣatritayādekamapīndoḥ suto'bhimṛdnīyāt . kṣucchastrataskarāmayabhayapradāyī caran jagataḥ . prākṛtavimiśrasaṅkṣiptatīkṣṇayogāntaghorapāpākhyāḥ . sapta parāśaratantre nakṣatraiḥ kīrtitā gatayaḥ . prākṛtasaṃjñā vāyavyayāmyapaitāmahāni bahulāśca . miśrā gatiḥ pradiṣṭā śaśiśivapitṛbhujagadaivāni . saṅkṣiptāyāṃ puṣyaḥ punarvasuḥ phalgunīdvayaṃ ceti . tīkṣṇāyāṃ bhādrapadādvayaṃ saśākrāśvayuk pauṣṇam . yogāntiketi mūlaṃ dve cāṣāḍhe gatiḥ sutasyendoḥ . ghorā śravaṇastvāṣṭraṃ vasudevaṃ vāruṇaṃcaiva . pāpākhyā sāvitraṃ maitraṃ śakrāgnidaivataṃ ceti . udayapravāsadivasaiḥ sa eva gatilakṣaṇaṃ prāha . catvāriṃśattriṃśad dvisametā viṃśatirdvinavakaṃ ca . nava māsārdhaṃ daśa caikasaṃyutāḥ prākṛtādyānām . prākṛtagatyāmārogyavṛṣṭisasyapravṛddhayaḥ kṣemam . saṅkṣiptamiśrayormiśrametadanyāsu viparītam . ṛjvyativakrā vakrā vikalā ca matena devalasyaitāḥ . pañcacaturdvyekāhā ṛjvāpādīnāṃ ṣaḍabhyastāḥ . ṛjvī hitā prajānāmativakrārthaṃ gatirvināśayati . śastrabhayadā ca vakrā vikalā bhayarogasañjananī . pauṣāṣāḍhaśrāvaṇavaiśāsveṣvindujaḥ samāgheṣu . dṛṣṭo bhayāya jagataḥ śubhaphalakṛt proṣitasteṣu . kārtike 'śvayuji vā yadi māse dṛśyate tanubhavaḥ śiśirāṃśoḥ . śastracaurahutabhuggadatoyakṣudbhayāni ca tadā vidadhāti . ruddhāni saumye'stamite purāṇi yānyudgate tānyupayānti mokṣam . anyetu paścādudite vadanti lābhaḥ purāṇāṃ bhavatīti tajjñāḥ . hemakāntiratha vā śukavarṇaḥ sasyakena maṇinā sadṛśo bā . snigdhamūrtiralaghuśca hitāya vyatyaye na śubhakṛcchaśiputraḥ . gagane budhasthānamuktaṃ bhā° 5 ska° . tato budhaḥ somasuta ulabhyamāna tata upariṣṭāt prāyeṇa śukravat . yadārkāt vyatiricyeta tatrātibhayaprāyānāvṛṭyādibhayamāśaṃsate . indujātandunandanenduputrādayo'pyatra . 2 narmādāyāṃ nadyāṃ strī sā ca mekalakanyakā somasutā muniśāpāt nadītvamāptā . iyaṃ ca pratīcyāmabantiṣu sthitā pratyaksrotovahā ca yathā . avantiṣu pratīcyāṃ vai kīrtamiṣyāmi te diśi . yāni tatra pavitrāṇi puṇyānyāyatanāni ca . priyaṅgvāmrabaṇopetā vānīraphalaśālinī . pratyaksrotā nadī puṇyā narmadā tatra bhārata! . trailokye yāni tīrthāni puṇyānyāyatanāni ca . saridvanāni śailendrā devāśca sapitāmahāḥ . narmadāyāṃ kuruśreṣṭha! saha siddharṣicāraṇaiḥ . snātumāyānti puṇyaudhaiḥ sadā vāriṣu bhārata bhā° ā° 89 a° .

indujanaka pu° 6 ta° . 1 atrimunautasya tatautpattikathā atrijātaśabde 111 pṛṣṭhe dṛśyā . 2 samudre tatastasyotapattikathā tataḥ śatasahasrāṃśurmathyamānāttu sāgarāt . prasannātmā samutpannaḥ somaḥ śītāṃśurujjvalaḥ bhā° ā° 18 a° . dṛśyā .

indupuṣpikā strī induriva śubhraṃ puṣpamasyāḥ . (viṣalāṅgālā) jāṅgalīvṛkṣe .

indubha na° indoścandrasya bhaṃ nakṣatraṃ rāśirvā . candradevatāke 1 mṛgaśironakṣatre aśleṣāśabde 498 pṛṣṭhe nakṣatrāṇāmīśā darśitāḥ . 2 karkaṭarāśau ca kujaśukrabudhendvarkasaumyaśukrāvano bhuvām--kṣetrāṇi syurajādayaḥ jyo° .

indubhā strī indunā bhāti bhā--ka 3 ta° . 1 kumudvatyām . 6 ta° . 2 candraprabhāyām .

indubhṛt pu° induṃ bibharti bhṛ--kvip . śive . tasya candralādhāraṇamindumauliśabde 936 pṛṣṭhe sapramāṇaṃ darśayiṣyate .

indumaṇi pu° induḥ kānto'sya tatkareṇa syandanāt tādṛśo maṇiḥ śāka° ta° . 1 candrakāntamaṇau tasya candrodaye niṣyandāt tanmaṇitvam . tatpriyomaṇiḥ sa iva śubhromaṇirvā . 2 muktāyām .

indumaṇḍala tri° 6 ta° . candrasya vimbe maṇḍalākāre padārthe hutvā stutvā namaskṛtya visṛjedindamaṇḍale tantrasā° . tanmaṇḍalamānañca si° śi° darśitaṃ yathā . vimbaṃ raverdvidviśarartu (6522) saṃkhyānīndoḥ khanāgā mbudhi (480) yojanāni . bhūvyāsahīnaṃ ravibimbamindukarṇāhataṃ bhāskarakarṇabhaktam . bhūvistṛtirlabdhaphalena hīnā bhavet kubhāvistṛtirindumārge raveryojanātmakavimbaṃ madhyamaṃ dviyamabāṇaṣaṭkatulyāni (6522) yojanāni indostu śūnyavasuveda (480) mitāni . atha rāhorucyate . ravibimbaṃ bhūvyāsena (1581) hīnaṃ (151) kṛtvendukarṇena sphuṭena yojanātmakena saṃguṇya ravikarṇena sphuṭena bhajet phalena bhūvyāsato varjitaścandrakakṣāyaṃ bhūbhāvyāso bhavati . phalāni yojanavimbāni . atropapattiḥ yasmin dine arkasya madhyatulyaiva sphuṭā gatiḥ syāt tasmin dine udayakāle cakrakalāvyāsārdhamitena yaṣṭidvitayena bhūlamilitena tatrasthadṛṣṭyā tadagrābhyāṃ bimbaprāntau vidhyet . yā yaṣṭhyagrayorantakalāstā ravibimbakalā bhavanti madhyamāḥ . tāśca dvātriṃśat kiñcidadhikaikatriṃśadvikalādhikāḥ 32 31 . 33 . evaṃ vidhorapi paurṇamāsyāṃ yadā madhyaiva gatiḥ spaṣṭā tadā vidhyet tasyaivaṃ dvātriṃśat kalāḥ 32 . 0 . 9 . utpadyante . bimbakalānāṃ yojanīkaraṇāyānupātaḥ . yadi trijyāvyāsārdha etāvatpramāṇaṃ vimbaṃ tadā paṭhitaśrutiyojanaiḥ kimityevamutpadyante dvidviśarartu (6522) saṃkhyāni yojanāni . vidhostu khanāgā mbudhi (480) mitānīti . prami° . bimbameva golasya vyāsaśabdenābhidhīyate vyāsāravīndakṣitigolakānāṃ krameṇa tejojalamṛṇmayānām . syuryojananyākṛtivāṇaṣaḍbhi (65 22) rvyomāṣṭavedaiḥ (480) kugajeṣucandraiḥ . (1581) iti śrīpatinā vimbasthāne vyāsaśbdaprayogāt . tasyaiva viṣkambha iti saṃjñā . viṣkambhamānaṃ kila yatra sapta iti līlā° vyāsasthāne viṣkambhaśabda prayogāt ataevāryabhaṭṭena grāsanirūpaṇe . śaśibiṣkambhavivarjitamityuktam . vyāse bhanandāgni (1927) hate vibhakte khabāṇasūryaiḥ (1250 paridhiḥ sa sūkṣmaḥ iti līlā° uktadiśā ravicandrayoruktavyāsamānena paridhirāneyaḥ . sa ca raveḥ kiñcidūna (20499) yojanamitaḥ, candrasya kiñcinnyūna (1508) yojanamitaḥ . tathā ca maṇḍalaśabdasya vyāsaparatve (480) yojanāni paridhiparatve kiñcinnyūna (1508) yojanāni indormaṇḍalasya mānamityavadheyam .

indumatī strī induḥpraśasto'styasyām prāśastye matup . 1 paurṇamāsyām 2 ajanṛpapatnyāṃ vidarbharājabhaginyāñca . atheśvareṇa krathakaiśikānāṃ svayaṃvarārthaṃ svasurindumatyāḥ raghuḥ . manobabhūvendumatīnirāsam raghuḥ . sā ca hariṇī nāma surāṅganā tṛṇavindaśāpāt mānuṣajanmaprāptā tadetat varṇitaṃ raghau . carataḥ kila duścaraṃ tapastṛṇavindoḥ pariśaṅkitaḥ purā . prajighāya samādhibhedinīṃ harirasmai hariṇīṃ surāṅganām . sa tapaḥpratibandhamanyunā pramukhā viṣkṛtacāruvikriyā . aśapadbhava mānuṣīti tāṃ śamavelāpralayormiṇā bhuvi . bhagavan! paravānayaṃjanaḥ pratikūlācarita kṣamasva me . iti copanatāṃ kṣitispṛśaṃ kṛtavānāsurapuṣpadarśanāt . krathakaiśikavaṃśasambhavā tava bhūtvā mahiṣī cirāya sā . upalabdhavatī divaścyutaṃ vivaśā śāpanivṛttikāraṇam iti ajaṃ prati vasiṣṭhasandeśaḥ .

indumauli pu° indurmaulāvasya . mahādeve sa hi indutapasā tuṣṭastatkalāṃ śirasyekāṃ dadhāreti kāśī° kathā yathā tuṣṭena devadevena svamaulau yā dhṛtā sadā . ādāya tāṃ kalāmekāṃ jagatsaṃjīvanīm parām . paścāt dakṣeṇa śapto'pi māsānte kṣayamāpya ca . āpyāyyate'sau kalayā punareva tayā śaśī .

induratna na° 6 ta° indruriva śubhraṃ ratnam vā . muktāyāṃ tasyā ścandradevatākatvāt candradoṣopaśāntyarthatvena tatprītaye dīyamānatvāt tadvacchubhratvācca tadratnatvam . grahaśabde graharatnāni vakṣyante .

indulekhā strī indorlekheva . 1 candrakalāyām 2 tadaṃśajamyāyāṃ 1 somalatāyām, tasyāḥ somādudbhavakathā induvallīśabde 939 pṛṣṭhe dṛśyā . tadvadāpyāyanakāriṇyām 3 amṛtāyāṃ, tadvadbahulaguṇatvāt 4 yamānikāyāñca . lasyaraḥ . indrarekhāpyatra .

induloka pu° 6 ta° . candraloke . sa hi karmiṇāmupabhogasthānatayā śrutyādiṣu kathitaḥ . candraloke karmiṇām āpyaśarīraṃ jāyatetacca karmasamavāyijalasūkṣmā'ṃśebhya eveti nirūpaṇāya chā° u° pañcāgnividyā prastāvitā yathā
     asau vāva loko gautamāgnistasyāditya eva samid, raśmayo dhūmo, 'hararci, ścandramā aṅgārā, nakṣatrāṇi visphuliṅgāḥ . tasminnetasminnagnau devāḥ śraddhāṃ juhvati tasyā āhuteḥ somo rājā sambhavati 1 . parjanyo vāva gautamāgnistasya vāyureva samidabhraṃ dhūmo, vidyudarciraśaniraṅgārā, hrādunayo visphuliṅgāḥ . tasminnetasminnagnau devāḥ somaṃ rājānaṃ juhvati tasyā āhutervarṣaṃ sambhavati 2 . pṛthivī vāva gautamāgnistasyāḥ saṃvatsara eva samidākāśo ṣūmo, rātrirarcirdiśo'ṅgārā, avāntaradiśo visphuliṅgāḥ . tasminnetasminnagnau devā varṣaṃ juhvati tasyā āhuterannaṃ sambhavati 3 . puruṣo vāva gautamāgnistasya vāgeva samit, prāṇo dhūmo, jihvā'rciścakṣuraṅgārāḥ, śrītraṃ visphuniṅgāḥ . tasminnetasminnagnau devā annaṃ juhvati tasyā āhuteretaḥ sambhavati 4 . yoṣā vāva gautamāgnistasyā upastha eva samidyadupamantrayate sa dhūmo, yonirarciryadantaḥ karoti te'ṅgārā, abhinandā bisphuliṅgāḥ . tasminnetasminnagnau devā reto juhvati tasyā āhutergarbhaḥ sambhavati 5 . iti tu pañcamyāmāhutāvāpaḥ puruṣavacaso bhavantīti sa ulabāvṛto garbho daśa vānava vā māsānantaḥ śayitvā yāvadvātha jāyate sa jāto yāvadāyuṣaṃ jīvati taṃ pretaṃ diṣṭamito'gnaya eva haranti yata eveto yataḥ sambhūto bhavati chā° u° . asau vāva loko'gnirhegautama! yathā'gnihotrādhikaraṇam āhavanīyam iha tasyāgnerdyulokākhyasyādityaeva samit tena hīddho'sau loko dīpyate ataḥ samindhanāt samidādityaḥ . raśmayo dhūmastadutthānāt samidho hi dhūma uttiṣṭhati . ahararciḥ prakāśasāmānyāt ādityakā ryatvācca . candramā aṅgārāḥ ahnaḥ praśame'bhivyakteḥ arciṣo hi praśame'ṅgārā abhivyajyante . nakṣatrāṇi visphaliṅgāścandramaso'vayavā iva viprakīrṇatvasāmānyāt . tasminnetasmin yathoktalakṣaṇe'gnau devāḥ yajamānaprāṇā agnyādirūpāḥ adhidaivataṃ śraddhām agnihotrāhutipariṇāmāvastharūpāḥ sūkṣmā āpaḥ śraddhābhāvitāḥ śraddhā ucyante pañcamyāmāhutāvāpaḥ puruṣavacaso bhavantī tyapāṃ haumyatatā praśre śrutatvāt . śraddhā vā āpaḥ śraddhāmevārabhya praṇīya pracarantīti ca vijñāyate . tāṃ śraddhāmabrūpāṃ juhvati . tasyā āhuteḥ somo rājā . apāṃ śraddhāśabdavācyānāṃ dyulokāgnau hutānāṃ pariṇāmaḥ somo rājā sambhavati . yathā ṛgvedādipuṣparasā ṛgādimadhukaropanītāsta āditye yaśa ādikāryaṃ rohitādirūpalakṣaṇamārambhanta ityuktam . tathemā agnihotrāhutisamabāyinyaḥ sūkṣmāḥ śraddhāśabdavācyā āpodyulokamanupraviśya cāndraṃ kāryamārabhante phalarūpamagnihotrāhutyoḥ . yajamānāśca tatkartāra āhutimayā āhutibhāvanābhāvitā āhutirūpeṇa karmaṇā''kṛṣṭāḥ śraddhāpsamavāyino dyulokamanupraviśya somabhūtābhavanti . tadarthaṃ hi tairagnihotraṃ hutam . āhutipariṇāma eva pañcāgnisambandhakrameṇa prādhānyena bivakṣita upāsanārtham . na yajamānānāṃ gatim . tāṃ tvaviduṣāṃ dhūmādikrameṇottaratra vakṣyati viduṣāñcottarāṃ vidyākṛtām 1 . dvitīyahomaparyāyārthamāha . parjanyo vāva parjanya eva gautamāgniḥ parjanyonāma vṛṣṭyupakaraṇābhimānī devatāviśeṣaḥ . tasya vāyureva samit, bāyunā hi parjanyo'gniḥ samidhyate purovātādiprābalye vṛṣṭidarśanāt . abhraṃ dhūmo, dhūmakāryatvāddhūmavacca lakṣyamāṇatvāt . vidyudarciḥ prakāśasāmānyāt . aśaniraṅgārāḥ kāṭhinyāt vidyutsambandhādvā . hrādunayo visphuliṅgāḥ . hrādunayo garjitaśabdāḥ meghānāṃ viprakīrṇatvasāmānyāt . tasminnetasminnagnau devāḥ pūrvavat somaṃ rājānaṃ juhvati . asyā āhutervarṣaṃ sambhavati . śraddhākhyā āpaḥ somākārapariṇatā dvitīye paryāye parjanyāgniṃ prāpya vṛṣṭitvena pariṇamante 2 . pṛthivī vāva gautamāgnirityādi pūrvavat . tasyāḥ pṛthivyākhyāsyāgneḥ saṃvatsara eva samit saṃvatsareṇa hi kālena samiddhā pṛthivī vrīhyādiniṣpattaye bhavati . ākāśo dhūmaḥ pṛthivyā ivotyita ākāśo dṛśyate yathā'gnerdhūmo, rātrirarciḥ, pṛthivyāhyaprakāśātmikāyā anurūpā rātriḥ tamīrūpatvāt agnerivānurūpamarciḥ . diśo'ṅgārā upaśāntatvasāmānyāt . avāntaradiśo visphuliṅgāḥ kṣudatvasāmānyāt . tasminnityādi samānam . tasyā āhuterannaṃ vrīhiyavādi sambhavati 3 . puruṣo vāva gautamāgniḥ tasya vāgeva samit vācā hi mukhena samidhyate puruṣo na mūkaḥ . prāṇo dhūmo dhūma iva mukhānnirgamanāt . jihvārcirlohitatvāt . cakṣuraṅgārā bhāsa āśrayatvāt . śrotraṃ visphuliṅgāḥ viprakīrṇatvasāmyāt . samānamanyat . annaṃ jahvati vrīhyādi saṃskṛtam . tasyā āhute retaḥ sambhavati 4 . yoṣā vāva gautamāgniḥ . tasyā upastha eva samit tena hi sā puttrādyutpādanāya samidhyate . yadupamantrayate sa dhūmaḥ strīsambhavādupamantraṇasya . yonirarcirlohitatvāt . yadantaḥ karoti te'ṅgārā agnisambandhāt . abhinandāḥ sukhalavā visphuliṅgāḥ kṣudratvāt . tasminnetasminnagnau devā reto juhvati tasyā āhutergarbhaḥ sambhavatīti 5 . evaṃ śraddhāsomavarṣānnaretohavanaparyāyakrameṇāpa eva garbhīrbhūtāstāḥ . tatrāpāmāhutisamavāyitvāt prādhānyavivakṣā āpaḥ pañcamyāmāhutau puruṣavacaso bhavantīti . natvāpa eva kevalāḥ somādikāryamārabhante . na cāpo'trivṛtkṛtāḥ santīti . trivṛtkṛtatve'pi viśeṣasañjñālābho dṛṣṭaḥ pṛthivīyamimā āpo'yamagnirityanyatamabāhulyanimittaḥ . tasmātsamuditāvabhṛtāni bāhulyātkarmasamavāyīni somādikāryārambhakāṇyāpa ityucyante . dṛśyate ca dravabāhulyaṃ somavṛṣṭyannaretodeheṣu bahudravañca, śarīraṃ yadyapi pārthivaṃ tatra pañcamyāmāhutau hutāyāṃ retorūpā āpo garbhībhūtāḥ . iti tu evantu pañcamyāmāhutāvāpaḥ puruṣacacaso bhavantīti vyākhyāta ekaḥ praśnaḥ . yattudyulokādīnāṃ pratyāvṛtayorāhutyoḥ pṛthivīṃ puruṣaṃ'striyaṃ krameṇāviśya lokaṃ pratyutthāyī bhavatīti vājasaneyake uktaṃ tatprāsaṅgikamihocyate . iha ca prathame praśna uktaṃ vettha yadito'dhi prajāḥ prayantīti . tasya cāyamupakramaḥ . sa garbho'pāṃ pañcamaḥ pariṇāmaviśeṣaḥ āhutikarmasamavāyinīnāṃ śraddhāśabdāvācyānām, ulabāvṛta ulbena jarāyuṇā''vṛto veṣṭito daśa vā nava vā māsānantarmātuḥ kukṣau śayitvā yāvatā kālena nyūnenātiriktenānantaraṃ jāyate . ulbāvṛta ityādivairāgyahetoridamucyate . kaṣṭaṃ hi mātuḥ kukṣau mūtrapurīṣavātapittaśleṣmādipūrṇe tadanuliptasya garbhasyolbā'śucipūyāvṛtasya lohitareto'śucivījasya māturaśitapītarasānupraveśena ca vivardhamānasya niruddhaśaktibalavīryatejaḥprajñāceṣṭasya śayanam . tato yīnidvāreṇa pīḍyamānasya kaṣṭatarā niḥsṛtirjanmeti vairāgyaṃ grāhayati . muhūrtamapyasahya daśa vā māsānatidīrghakālamantaḥ śayitveti . sa evaṃ jāto yāvadāyuṣaṃ punarghaṭīyantravadgamanāgamanāya karmakurvan kulālacakravadvā tiryagbhramaṇāya yāvatkarmaṇoprāttamāyustāvajjīvati . tamevaṃ kṣīṇāyuṣaṃ pretaṃ mṛtaṃ diṣṭa' karmaṇā nirdiṣṭaṃ paralokaṃ prati . yadi cejjīvan vaidike karmaṇi jñāne vādhikṛtastamenaṃ mṛtamito' smādgrāmādagnaye'gnyarthamṛtvijo haranti putrā vāntyakarmaṇe, yata eva ita āgato'gneḥ sakāśācchraddhādyāhutikrameṇa, yataśca pañcabhyo'gnibhyaḥ sambhūta utpanno bhavati tasmā evāgnaye haranti svāmeva yonimagnimāpādayantītyarthaḥ bhā° . evaṃ candrabhāvaprāptiprakāraguktvā tatprāptyanuguṇaṃ karmabhedaṃ pradarśya tatra gatiprakāramāha atha ya ime gṛhasthāḥ grāma iṣṭāpūrtedattamityupāsate te dhūmamabhi sambhavanti, dhūmādrātriṃ, rātreraparapakṣam, aparapakṣādyān ṣaḍdakṣiṇaiti māsāṃstānnaite saṃvatsaramabhiprāpnuvanti, māsebhyaḥ pitṛlokaṃ, pitṛlokādākāśa, mākāśāccandramasameṣa somo rājā taddevānāmannaṃ taṃ devā bhakṣayanti . tasmin yāvatsampātamuṣitvā'thaitamadhyānaṃ punarnivartante chā° u° . athetyarthāntara prastāvanārtho ya ime gṛhasthāḥ . grāma iti gṛhasthānāmasādhāraṇaṃ viśeṣaṇamaraṇyavāsibhyo vyāvṛttyartham . yathā vānapasthaparivrājakānāmaraṇyaṃ viśeṣaṇaṃ gṛhasthebhyo vyāvṛttyarthaṃ tadvat . iṣṭāpūrteiṣṭabhagnihotrādi vaidikaṃ karma pūttaṃ vāpīkūpataḍāgārāmādikaraṇam . dattaṃ ca bahirvedi yathāśaktyarhebhyo dravyasambhāgo dattam ityevaṃvidhaṃ paricaraṇaparitrāṇādyupāsate itiśabdasya prakāradarśanārthatvāt . te darśanavarjitatvāddhūmaṃ dhūmābhimāninīṃ devatāmābhimukhyena sambhavanti pratipadyante . tayā'tivāhitā dhūmādrātriṃ rātridevatāṃ, rātreraparapakṣadevatām, evameva kṛṣaṇapakṣābhimāninīm, aparapakṣādyān ṣaṇmāsān dakṣiṇā dakṣiṇāṃ diśameti savitā tān, māsān dakṣiṇāyanān ṣaṇmāsābhimāninīrdevatāḥ pratipadyanta ityarthaḥ . saṅghacāriṇī hi ṣaṇmāsadevatā iti māsāniti bahuvacanaprayogastāsu . nete karmiṇaḥ prakṛtāḥ saṃvatsaraṃ saṃvatsarābhimāninīṃ devatāmabhiprāpnuvanti . kutaḥ punaḥ saṃvatsaraprāptiprasaṅgo yataḥ pratiṣidhyate . asti hi saṃvatsarasya prasaṅgohyekasyāvayavabhūte dakṣiṇottarāyaṇe tatrārcirādimārgapravṛttānāmudagayanamāsebhyo'vayavinaḥ saṃvatrasya prāptiruktā . ata ihāpi tadavayavabhūtānāṃ dakṣiṇāyanamāsānāṃ prāpti śrutyā tadavayavinaḥ savatsarasyāpi pūrvavatprāptirāpannetyatastatprāptiḥ pratiṣidhyate naite saṃvatsaramabhiprāpnuvantīti . māsebhyaḥ pitṛlokaṃ, pitṛlokādākāśamākāśāccandramasam . ko'sau yastaiḥ prāpyate candramā ya eṣa dṛśyate'ntarikṣe somo rājā brāhmaṇānāṃ tadannaṃ devānāṃ taṃ candramasamannaṃ devatā indrādayo bhakṣayanti . ataste dhūmādinā gatvā candrabhūtāḥ karmiṇo devairbhakṣyante . nanvanarthāyeṣṭādikaraṇaṃ yadyannabhūtā devairbhakṣyeran, naiṣa doṣaḥ annamityupakaraṇamātrasya vivakṣitatvāt . na hi te kavalotkṣepeṇa devairbhakṣyante, kiṃ tarhyupakaraṇamātraṃ devānāṃ bhavanti te, strīpaśubhṛtyādivat . dṛṣṭaścānnaśabda upakaraṇeṣu striyo'nnaṃ paśavo'nna rākṣāmityādi . na ca teṣāṃ stryādīnāṃ puruṣopabhogyatve 'pyupabhogo nāsti . tasmātkarmiṇo devatānāmupabhogyā api santaḥ sukhino devaiḥ krīḍante . śarīrañca teṣāṃ sukhīpabhogayogyaṃ candramaṇḍale āpyamārabhyate . taduktaṃ purastācchraddhāśabdā āpodyulākāgnau hutāḥ somo rājā sambhavatīti . tā āpaḥ karmasamavāyinya itaraiśca bhūtairanugatāḥ dyulokaṃ prāpya candratvamāpannāḥ śarīrādyārambhikā iṣṭādyupāsakānāṃ bhavanti . antyāyāñca śarīrāhutāvagnau hutāyāmagninā dahyamāne śarīre tadutthā āpo dhūmena sahordhvaṃ yajamānamāveṣṭya candramaṇḍala prāpya kuśamṛttikāsthānīyā bāhyaśarīrārambhikā bhavanti . tadārabdhena ca śarīreṇeṣṭādiphalamupabhuñjānā āsate yāvattadupabhoganimittasya kṣayaḥ karmaṇaḥ . sampatanti yeneti sampātaḥ karmaṇaḥ kṣayo yācatsampātaṃ yāvatkarmaṇaḥ kṣaya ityarthaḥ . tāvattasmiṃścandramaṇḍale uṣitvā athā'nantarametameva vakṣyaprāṇamadhvānaṃ mārgam punarnivartanta iti prayogātpūrvamapyasakṛccandramaṇḍalaṃ gatā nivṛttāścāsanniti gamyate . tasmādiha loke iṣṭādikarmopacitya candraṃ gacchanti tatkṣaye cāvartante . kṣaṇamātramapi tatra sthātuṃ na labhyate sthitinimittakarmakṣayāt snehakṣayādiva pradīpasya . kiṃ tatra yena karmaṇā candramaṇḍalamārūḍhastasya sarvasya kṣaye tasmādavarohaṇaṃ kiṃ vā sāvaśeṣa iti . kintataḥ . yadi sarvasyaiva kṣayaḥ karmaṇaśvandramaṇḍalasthasyaiva mokṣaḥ spāt na veti tata āgatasyeha śarīropabhogādi na sambhavati . tataḥ śeṣeṇetyādismṛtivirodhaśca syāt . nanviṣṭāpūrtadattavyatirekeṇāpi manuṣyaloke śarīropabhoganimittāni karmāṇyanekāni sambhavanti na ca teṣāṃ candramaṇḍala upabhogaḥ . ataḥ kṣīṇāni yannimittaṃ candramārūḍhāstānyeva kṣīṇānītyavirodhaḥ śeṣaśabdaśca sarveṣāṃ karmatvasāmānyādaviruddhaḥ bhā° . evaṃ cāndrāyaṇādikaṃ tatprāptihetuḥ .

indulauha na° 6 ta° . indudevatāke, lauhe dhātau raupye dhātumadhye tasyenduvarṇatvāt indudoṣopaśāntyarthaṃ deyatvācca tathātvam . svārthe kan . tatraiva .

induvadanā strī induvadanā jajasanaiḥ saguruyugmaiḥ vṛtta° ra° ukte caturdaśākṣarapādake varṇavṛttabhede

induvallī strī 6 ta° . candranāmikāyāṃ somalatāyām . tatprāptisthānamuktaṃ suśrute yathā naivāsādayituṃ śakyā somāḥ somasamāstathā . pītāvaśeṣamamṛtaṃ devairbrahmapurogamaiḥ . nihitaṃ somavīryāsu some cāpyoṣadhīgatau . devasunde hradavare tathā sindhau mahānade . dṛśyate ca jalānteṣu madhye brahmasurcalāḥ tatsamāśca ośadhiśabde vakṣyante

induvāra pu° āpoṃklime (3, 6, 9, 12,) yadi khagāḥ sa kilenduvāro na syācchubhaḥ kvacana tājakaśāstragītaḥ nī° tā° ukte varṣalagnataḥ (3, 6, 9, 12,) sthānānāmanyatamasthāne sarvagrahasthitirūpayogabhede .

induvrata na° indulokaprāptyarthaṃ vratam śāka° ta° . cāndrāyaṇe vrate tasya candralokaprāptisādhanatvāt candrahrāsvavṛddhivaśānusāreṇa bhojane hrāsavṛddhimattvācca cāndrāyaṇatvam tadetat pañcavidhaṃ tatsvarūpavibhāgādi prā° vi° darśitaṃ yathā . ekaikaṃ hrāsayet piṇḍa kṛṣṇe, śukle ca bardhayet . upaspṛśaṃstriṣavaṇametaccāndrāyaṇañcaret . etadeva vidhiṃ kṛtvā ācaret yavamadhyame . śuktapakṣādi niyataścareccāndāyaṇavratam . aṣṭāvaṣṭau samaśnīyāt piṇḍānmadhyadine gate . niyatātmā haviṣyasya yaticāndrāyaṇañcaran . caturaḥ prātaraśnīyāt piṇḍān vipraḥ samāhitaḥ . caturo'stamite sūrye śiśucāndrāyaṇaṃ vratam . aṣṭāvaṣṭau samaśnīyāt piṇḍānmadhyadine gate . māsenāśnan haviṣyasya candrasyaiti salokatām manuḥ . etat pañcavidhaṃ cāndrāyaṇam pipīlikātanumadhyam, yavamadhyaṃ, yaticāndrāyaṇam, sarvatomukhaṃ śiśusaṃjñañca . yathāha jāvālaḥ ṣipīlikāyavamadhyaṃ yaticāndrāyaṇantathā . cāndrāyaṇantathā jñeyaṃ caturthaṃ sarvatomukham . pañcamaṃ śiśusaṃjñañca tulyaṃ puṇyaphalodayam . kṛṣṇapratipadamārabhya māsamekaṃ yadā kriyate tadā pipīlikāmadhyaṃ bhavati, śuklapratipadārambhe yavamadhyamubhayatrāmāvāsyāyāmabhojanaṃ kṛṣṇapratipadi caturdaśagrāsabhojanārambhe hrāsakrameṇa caturdaśyāmekagrāsaḥ amāvāsyāyaḥmabhojanam evaṃ prāpnoti tathā ca vasiṣṭhaḥ . māsasya kṛṣṇapakṣādau grāsānadyāccaturdaśa . nanvevaṃ krameṇa pañcaviṃśatyuttaraṃ grāsaśatadvayaṃ syāt na catvāriṃśadgrāsādhikaṃ śatadvayam tacca yājñavalkyenoktam yathā kathañcit piṇḍānāñcatvāriṃśacchatadvayamiti . yathā kathañcit piṇḍānāṃ tisro'śītīḥ samāhitaḥ iti manunāpyuktam . ucyate saṃyamadivase paurṇamāsyām amāvāsyāyāṃ vā pañcadaśagrāsabhojanena saṃkhyāpūraṇasambhavāt atha vā pañcadaśyādikamevedaṃ vratam na pratipadādikaṃ caturdaśyāmeva vratasaṅkalpaḥ . yathāha gotamaḥ paurṇamāsyāṃ pañcadaśa grāsān bhuktvai kaikāpacayenāparapakṣamaśnīyāt amāvāsyāyāmupoṣya ekaikopacayena pūrbapakṣam, viparītamekeṣām śaṅkhalikhitau amāvasyāyāṃ vratopāyanaṃ yavamadhyam amāvasyāyāṃ pañcadaśa piṇḍānaśnīyāt upāyanamārambhaḥ . yuktañcedam avāsyāyāmapi pañcadaśakalātmakasya candramasaḥ sūryapraviṣṭatvāt tata ekaikakalānirgamasya pratipadādiṣu vṛddhiśabda vācyatvāt . jāvālaḥ ekaikaṃ vardhayegrāsaṃ śukle kṛṣṇe ca hrāsayet . amāvasyāṃ na bhuñjīta yavamadhyañcaran dvijaḥ . ekaikaṃ hrāsayedgrāsaṃ kṛṣṇe śukle ca vardhayet . paurṇamāsyāṃ na bhuñjīta pipīlitanumadhyamam . atra kalpataruvyākhyānam . ekaikaṃ hrāsayediti kṛṣṇapratipadi pañcadaśagrāsamārabhya ekaikāpacayenāmāvāsyāyāmekogrāsaḥ tadanantaraṃ śuklapratimadi dvau grāsāvevaṃ vṛddhikrameṇa caturdasyāṃ pañcadaśa grāsāḥ sampadyante paurṇamāsyāñcopavāsa iti pipolikā tanumadhyaṃ cāndrāyaṇam . ṛṣicāndrāyaṇamāha yamaḥ trīṃstrīn piṇḍān samaśnīyāt niyatātmā dṛḍhavrataḥ . haviṣyānnasya vai māsamṛṣicāndrāyaṇaṃ smṛtam . atra catvāriṃśacchatadvayasaṃkhyā nāsti . grāsaparimāṇamāha parāśaraḥ kukkuṭāṇḍapramāṇantu yāvadvā praviśenmukham . evaṃ grāsaṃ vijānīyācchuddhyarthaṃ kāyaśodhanam . sakala candrāyaṇa eva caturdaśyāmupavāsaṃ kṛtvā'paradine pañcadaśyāṃ saṃyamaḥ kāryaḥ . yathā baudhāyanaḥ śuklāṃ caturdaśīmupavaset kṛṣṇacaturdaśīṃ vā keśaśmaśrunakhalomāni vāpayitvā ityādyabhidhāya tithinakṣatrādihomaṃ pratyahamuktavān vistarabhayānna likhitam . atra sāmānyavratadharmaḥ kartavyaḥ . viśeṣamāha yamaḥ ārdravāsāścaret kṛcchraṃ snātvā vastraṃ na pīḍayet . aṅgulyagrasthitaṃ grāsaṃ gāyatryā cābhimantrayet . bhakṣayitvā upaspṛśya punarevābhimantrayet . āyasaṃ taijasaṃ pātraṃ cakrotpannaṃ vivarjayet . asurāṇāṃ hi tat pātraṃ pānapātramacakrajam acakrajaṃ kulālacakrāniṣpannam . apare dharmā baudhāyanādiṣu draṣṭavyāḥ . tena ekatriṃśaddinasādhyaṃ cāndrāyaṇavratam . yā° smṛ° . tithivṛddhyā caret piṇḍān śukle śikhyaṇḍasammitān . ekaikaṃ hrāsayet kṛṣṇe piṇḍaṃ cāndrāyaṇaṃ caran . yathākathañcit piṇḍānāṃ catvāriṃśacchatadvayam . māsenaivopabhuñjīta cāndrāyaṇamathāparam . kuryāttriṣavaṇa snāyī kṛcchraṃ cāndrāyaṇaṃ tathā . anādiṣṭeyu pāpeṣu śuddhiścāndrāyaṇena tu . dharmārthaṃ yaścaredetaccandrasyaiti salokatām atra (240) grāsasaṃkhyoktermadhye nopavāsa iti pratīyate tathā hi pratipādādipañcadaśasu grāsavardhanena bhakṣaṇe saikapadaghnapadārdhamathaikādyaṅkayutiḥ kila saṅkalitākhyeti līlā° uktadiśā (120) grāsasaṃkhyā, punaḥ kṛṣṇe hrāsena tathaiva saṃkhyeti (240) bhojyagrāsasaṃkhyā . tathāca samarthāsamarthabhedena anayorvyavasthoti siddhāntaḥ .

induśekhara pu° induḥ śekhare yasya . mahādeve indramauṇi śabde 936 pṛ° vivṛtiḥ . candraśekharādayo'pyatra .

indūra pu° undūra + pṛ° uttvam . mūṣike jaṭādha° .

indra pu° idi--ran . 1 parameśvare . indromāyābhiḥ pururūpa īyate śrutiḥ . dvādāśādityamadhye 2 ādityabhede . te ca adityāṃ kaśyapenotpāditāḥ dhātā'ryamā ca mitraśca varuṇo'ṃśurbhagastathā . indrovivasvān pūṣā ca parjanyo daśamaḥ smṛtaḥ . tatastvaṣṭā tatoviṣṇurajaghanyo jaghanyajaḥ viṣṇudha° . bhā° ā° 65 a° tu indrasthāne śakranāmnā paṭhitaḥ yathā adityāṃ dvādaśādityāḥ sambhūtā bhuvaneśvarāḥ . ye rājannāmatastāṃste kīrtayiṣyāmi bhārata! . dhātāmitro'ryabhā śakro varuṇastvaṃśureva ca . bhago vivasvān pūṣā ca savitā daśamaḥ smṛtaḥ . ekādaśastathā tvaṣṭā dvādaśoviṣṇu rucyate . jaghanyajastu sarveṣāmādityānāṃ guṇādhikaḥ . kalpabhedānnāmabheda iti na virodhaḥ . 3 kuṭajavṛkṣe 4 rātrau ca dharaṇiḥ 5 bhāratavarṣopadvīpabhede śabdamā° indradevatāke 6 jyeṣṭānakṣatre viṣkambhādiṣu yogeṣu 7 ṣaḍviṃśe yoge chandogranthaprasiddhe ṣaṇmātrā prastāve ādyantagurudvayena laghudvayamadhyena yute 8 caturthebhede . 9 devarāje sa ca manvantarabhedāt caturdaśavidhaḥ yathā manvantaraṃ manurdevā manuputrāḥ sureśvaraḥ . ṛṣayo'ṃśāvatāraśca hareḥ ṣaḍvidhamucyate bhāga° 8 ska° 1 a° . itthaṃ manvantare ṣaḍbidhakīrtanīyamupakramya manvantarabhedena tattannāmāni kathitāni atonāmabhedāttasya caturdaśasaṃkhyā tatroktā yathā tuṣitā nāma te devāḥ āsan svāyambhuve'ntare . marīcimiśrāṛṣa yoyajñaḥ suragaṇeśvaraḥ bhāga° 8 ska° 1 a° . 1 manvantare yajñaḥ . svārociṣo dvitīyastu manuragneḥ suto'bhavat ityupakramya tatrendrorocanastvāsīt devāśca tuṣitādayaḥ tatraiva . 2 ma° rocanaḥ . tṛtīya uttamonāma priyavratasuto manuḥ ityupakramya satyāvedaśrutā bhadrāḥ debā indrastu satyajit tatraiva . 3 ma° satyajit caturthauttamabhrātā manurnāmnā ca tāmasaḥ ityu° satyakā harayo vīrā devāstriśikha īśvaraḥ tatraiva . īśvaraindraḥ śrīdharaḥ . 4 ma° triśikhaḥ . pañcamo raivatonāma manustāmasasodaraḥ ityu° vibhurindraḥ śuragaṇā rājan! bhūtarayādayaḥ tatraiva 5 a° . 5 ma° vibhurnāma . ṣaṣṭhaśca cakṣuṣaḥ putraścākṣuṣo nāma vai manuḥ ityu° indro mantradrumastatra devā āsyādayo matāḥ tatraiva 5 a° . 6 ma° mantradrumaḥ . manurvivasvataḥ putraḥ śrāddhadeva iti śrutaḥ . saptamo varta māno'yam ityupa° ādityāvasavorudrā viśve devā marudgaṇāḥ . aśvināvṛbhavo rājannindrasteṣāṃ purandaraḥ . tatraiva a° 13 . 7 ma° purandaraḥ . aṣṭame'ntara āyāte sāvarṇirbhavitā manuḥ ityu° tatra devāḥ sutapaso virajā amṛtaprajāḥ . teṣāṃ virocanasuto balirindro bhaviṣyati 13 a° . 8 ma° valiḥ . navamo dakṣasāvarṇirmanurvaruṇasambhavaḥ ityupa° paromarīcigarbhādyā devā indraḥ śrutaḥ smṛtaḥ tatraiva 13 a° . 9 ma° śrutaḥ . daśamobrahmasāvarṇirupaślokasutomahān ityu° suvāsanaviruddhādyā devāḥ śagbhuḥ sureśvaraḥ 13 a° . 10 ma° śambhuḥ . manurvai dharmasāvarṇirekādaśama ātmavān ityu° vihaṅgamāḥkāmagamānirvāṇarucayaḥ surāḥ . indrastu vaidhṛtasteṣā mṛṣayaścāruṇādayaḥ 13 a° . 11 ma° vaidhṛtaḥ . bhavitā rudrasāvarṇirnāma dvādaśamī manuḥ ityu° ṛtadhāmā ca deveśo devāśca haritādayaḥ 13 a° . 11 ma° ṛtadhāmā . manustrayodaśobhavyo vedasāvarṇirātmavān ityupa° devāḥ sukarmasūtrāmasaṃjñā indrodivaspatiḥ 13 a° . 13 ma° divaspatiḥ . manurvā indrasāvarṇiścaturdaśama eṣyati ityu° pavitrāścākṣuṣādevāḥ śucirindro bhaviṣyati 13 a° . 14 ma° śuciḥ . purāṇantarādau nāmāntarāṇi caturdaśa kalpabhedādaviruddhāni . vistarabhayāttani nīktāni . evaṃśakranāmasaṃkhyāsāmyāt 10 caturdaśasaṃkhyāyām . sa ca śacīpatiḥ vṛtrādihantā, pūrvadigpālaḥ, vṛṣṭidāyakaḥ, amareśaḥ meṣavṛṣaṇaḥ tasya putro jayantaḥ, vanaṃ nandanaṃ hayauccaiḥśravāḥ gajaairāvataḥ, purī amarāvatī netrāṇi sahasraṃ vajramastram harīvāhaḥ . vivṛtistattacchabde dṛśyā . tasyānekavidhāni kāryāṇi purāṇādau varṇitāni vistarabhayānnoktāni manukālaparyantaṃ tasyādhikārakālastatsamāptau tasya prajāpateḥ sakāśāt brahmavidyāprāpteragre vakṣyamāṇatvāt kaivalyaprāptiḥ yoyo devānāṃ pratyabudhyata ityādiśruteḥ . ityetat nānāśāstraśrutītihāseṣu prasiddham svakālamadhye'pi tvaṣṭṛputraviśvarūpabadhajanitabrahmahatyāskandanabhiyā tasya svapadacyutiḥ . tatpāpasya vibhajyānyatra saṃkrāmase punaḥ svapadaprāptiḥ . asurādibhirapi balādhikyavaśāt taṃ yudhi nirjitya kiyatkālaparyantaṃ tatpade'dhikāritā prāptā ityapi purāṇādau prasiddham jitvā ca sakalān devān indro'bhūnmahiṣāsuraḥ devīmā° śatāśvamedhakaraṇe anyasyāpi indratvaprāptiyogyatetyatra indralokaśabde pramāṇaṃ vakṣyate .
     indaśca prajāpatisakāśāt ekaśatavarṣaṃ brahmacaryācaraṇena brahmavidyāṃ prāpeti chā° u° varṇitaṃ yathā yadāhurekaśataṃ haikaṃ varṣāṇi maghavān prajāpatau brahmacaryamuvāsa tasmai hīvāca . maghavan! martyaṃ vā idaṃ śarīramāttaṃ mṛtthunā tadasyāmṛtasyāśarīrasyātmano'dhiṣṭhānamātmā vai saśarīraḥ priyāpriyābhyāmātto na vai saśarīrasya sataḥ priyāpriyayorapahatirastyaśarīraṃ vāva santaṃ na priyāpriye spṛśataḥ ityādi . maghavan! marthaṃ vai maraṇadharmi śarīram . yanmanyase'kṣyādhārādilakṣaṇaḥ samprasādalakṣaṇa ātmā mayokto vināśamevāpīto bhavatīti . śṛṇu tatra kāraṇam . yadidaṃ śarīraṃ vai paśyasi tadetanmartyaṃ vināśi . taccāttaṃ mṛtyunā grastaṃ santatameva . kadācideva mriyata iti martyamityukte na tathā santrāso bhavati yathā grastameva sadā vyāptameva mṛtyunetthukte iti vairagyārthaṃ viśeṣa ityucyate āttaṃ mṛtyuneti . kathaṃ nāma dehābhimānato viraktaḥ sannivartata iti . śarīramityatra sahendriyamanobhirucyate . taccharīramasya samprasādasya tristhānatayā gamyamānasyāmṛtasya maraṇādidehendriyamanodharmavarjitasyetyetat . amṛtasyetyavenaivāśarīratve siddhe punaraśarīrasyeti vacanaṃ vāyvādivatsāvayavatvamūrtimattve mā bhūtāmiti . ātmano bhogādhiṣṭhānam ātmano vā sata īkṣitustejo'bannādikrameṇotpannamadhiṣṭhānam jīvarūpeṇa praviṣya sadevādhitiṣṭhatyasminniti vāghiṣṭhānam . yasyedamīdṛśaṃ nityameva mṛtyugrastaṃ dharmādharmajanitatvātpriyāpriyavadadhiṣṭhānaṃ tadadhiṣṭhitastadbān saśarīro bhavati . aśarīrasvabhāvasyātmanastadebā'haṃ śarīraṃ śarīrameva cāhamityavivekādātmabhāvaḥ saśarīratvam . ata eva saśarīraḥ sannātto grastaḥ priyāpriyābhyām . prasiddhametat tasya ca na vai saśarīrasya sataḥ priyāpriyayorbāhyaviṣayasaṃyīgaviyogayornimittayorbāhyasaṃyogaviyogau mameti manyamānasyāpahatirvināśa ucchedaḥ santatirūpayornāstīti . taṃ punardehābhimānādaśarīrasvarūpavijñānena nirvartitavivekajñānamaśarīraṃ santaṃ priyā'priye na spṛśataḥ . spṛśiḥ pratyekaṃ sambadhyate priyaṃ na spṛśatyapriyaṃ na spṛśatīti vākyadvayaṃ bhavati . na mlecchāśucyadhārmikaiḥ saha sambhāṣeteti yadvat . dharmādharmakārye hitāhite, yato'śarīratā etatsvarūpamiti . tatra dharmādharmayorasambhavāttatkāryabhāvo dūrata evetyato na priyāpriye spṛśataḥ . nanu yadi priyamapyaśarīraṃ na spṛśatīti yanmaghavatoktaṃ suṣuptasya vināśamevāpīto bhavatīti tadevehāpyāpannam . naiṣa doṣo dharmādharmakāryayoḥ śarīrasambandhinoḥ priyāpriyayoḥ pratiṣedhasya vivakṣitatvāt aśarīraṃ na priyāpriye spṛśataḥ ityādiśrutyā . āgamāpāyinorhi sparśaśabdo dṛṣṭo yathā śītasparśa uṣṇasparśa iti . na tvagneruṣṇaprakāśayoḥ svabhāvabhūtayoragninā sparśa eva bhavati . tathāgneḥ saviturvoṣṇaprakāśavatsvarūpabhūtasya nityasya priyasyāpi neha pratiṣedho vijñānamānandam ānando brahmeti śrutibhyaḥ ihāpi bhūmaiva sukham ityuktatvāt bhā° . ityupakramya bahūpadeśaḥ kṛtaḥ . prapañcastatra dṛśyaḥ .
     indraśca devānāṃ madhye'tiśayena brahmavittamaḥ tathāhi . kenopaniṣadi asuravijaye devānāṃ mahimābhimāne jāte tadabhimānāpanodanārthaṃ yakṣabhūtenāvirbhūtena parabrahmaṇā agnivāṣvorabhimānanirasane tayīrnivṛttau dṛḍhabhaktimindraṃ pratyeva haimavatyupadeśena tasyātiśayamahimā sūcitaḥ tato digmātraṃ tadbhāṣyañcadarśyate . brahma ha devebhyo vijigye tasya ha brahmaṇo vijaye devā amahīyamta ta aikṣantāsmākamevāyaṃ vijayo'smākamevāyaṃ mahimeti taddhaiṣāṃ vijajñau tebhyo ha prādurbabhūva tanna vyajānanta kimidaṃ yakṣamiti . te'gnimabruvan jātavedaḥ! etadvijānīhi kimetadyakṣamiti tatheti tadabhyadravattamabhyavadat ko'sīti agnirvā'hamasmītyabravījjātavedā vā ahamasmīti . tasmiṃstvayi kiṃ vīryamityapīdaṃ sarvaṃ daheyaṃ yadidaṃ pṛthivyāmiti . tasmai tṛṇaṃ nidadhāvetaddaheti tadupa preyāya sarvajavena tanna śaśāka dagdhuṃ sa tata eva nivavṛte naitadaśakaṃ vijñātuṃ yadetadyakṣamiti ke° u° . evaṃ vāyorapyabhimānanirasanamupavarṇya athendramabruvanmaghavannetadvijānīhi kimetadyakṣamiti tatheti tadabhyadravattattasmāttirodadhe . sa tasminnevākāśe striyamājagāma bahuśobhamānāmumāṃ haivavatīṃ tāṃ hovāca kimetadyakṣamiti . sā brahmeti hovāca brahmaṇo vā etadvijaye mahīyadhvamiti tato haiva vidāñcakāra brahmeti . yasmādvā ete devā atitarāmivānyāndevān yadagnirvāyurindraste hyena nnediṣṭhaṃ pasparśuste hyenat prathamo vidāñcakāra brahmeti tasmādvā indro'titarāmivānyān sa hyenannediṣṭhaṃ pasparśa sa hyenat prathamo vidāñcakāra brahmeti ke° u° . tathendramabruvanmaghavannetadvijānīhi ityādipūrva vadindraḥ parameśvaromaghavān balavattvāttatheni tadabhyadravattasmādindrādātmasamīpagatāttadbrahma tirodaghe tirobhūtamindratvābhimāno'titarāṃ nirākartavya ityataḥ saṃvādamātramapi nādāt brahmendrāya .
     tadyatra yasminnākāśe ākāśapradeśeātmānaṃ darśayitvā tiromūtamindraśca brahmaṇastirodhānakāle yasminnākāśe āsīt sa indrastasminnevākāśe tasthau . kiṃ tadyakṣabhiti dhyāyanna nivavṛte'gnyādivattasyeti yakṣe bhaktiṃ buddhā vidyā umārūpiṇī prādurbhūtā strīrūpā . sa indrastāmumāṃ sarveṣāṃ hi śobhamānānāṃ śomanatamāṃ vidyāṃ tadā bahuśobhamāneti viśeṣaṇamupapannambhavati . haivavatī hemakṛtābharaṇavatīmiva bahuśobhāmānāmityarthaḥ . athavā umaiva himavato duhitā haimavatī nityameva sarvajñena īśvareṇa sā vartata iti jñātuṃ samarthā iti kṛtvā tāmupajagāma indrastāṃ ha umāṃ kilovāca papraccha brūhi kimetaddarśayitvā tirobhūtaṃ yakṣamiti . sā brahmeti hovāca ha kila brahmaṇa īśvarasyaiva vijaye īśvareṇaiva jitā asurā yūyaṃ tatra nimittamātraṃ tasyaiva vijaye yūyaṃ mahīyadhvaṃ mahimānaṃ prāpnutha . etaditi kriyāviśeṣaṇārtham . mithyāmimānaśca yuṣmākameva mahimeti . tatastasmādumāvākyāddha eva vidāñcakāra vrakte tīndro'vadhāraṇāttato haiveti na svātantryeṇa . yasmādagnivāyvindrā ete devā brahmaṇaḥ saṃvādadarśanādinā samīpamupagatāstasmādaiśvaryaguṇairatitarāmiva śaktiguṇādibhirmahābhyāgyairanyāndevānatitarāmatiśayena śerate ivaite devāḥ . ivaśabdo'narthako'vadhāraṇārtho vā . yadagnirvāyurindraste hi devā yasmādetadbrahma nediṣṭhamantikaṃ samīpaṃ priyatamaṃ pasparśuḥ spṛṣṭavanto yathoktairbrahmaṇaḥ saṃvādādiprakāraiste hi yasmācca hetorenadbrahma prathamaḥ prathamāḥ pradhānāḥ santa ityetadvidāñcakāra vidāñcakrurityetadbrahmeti . yasmādagnivāyū apīndravākyādeva vidāñcakratuḥ indreṇa hyumāvākyātprathamaṃ śrutaṃ brahmetyatastasmādvai indro'titarāmatiśayena śete ivānyāndevān, sa hyetannediṣṭhaṃ pasparśa yasmātsa hyenatprathamo vidāñcakāra brahmeti bhā° 11 antarātmani indiyamindraliṅgamityādi pā° 12 aiśvaryānvite tri° . bhāve ran . 13 aiśvarye . 14 indra vāruṇyāṃ strī ṭāp . rājani° . indrāyendo! pavasvate ṛ° 9, 64, 22 . tadindrasandiṣṭamupendra! yadvacaḥ māghaḥ! . harī indrasya niru° . 15 nṛpamātre mahīmahendrastamavekṣya sakṣaṇam naiṣa° . rāṣṭrasyaitat kṛtyatamaṃ rājñāṃ caivābhiṣecanam . anindramabalaṃ rāṣṭraṃdasyavo'bhibhavantyuta bhā° śā° 67 a° devatādvandveuttarapadasthasya nendrasya parasya na vṛddhiḥ āgnendram karma si° kau° liṅgādyarthe gha . indriyam . indriyaśabde vivṛtiḥ . indrojīvikāsya depapathā° kan tasya lup . indrastanmūrtijīvikāvati lupi vyaktivacanatvāt pu° . indrodevatā'sya aṇ . indradevatāke havirādau aindraṃ dadhyamāvasyāyām śrutiḥ . striyāṃ ṅīp . aindryā gārhapatyamupatiṣṭhate śrutiḥ . aindrītamasureśvaram devīmā° aindrī dik upamitasamāse uttarapadadasthaḥ śreṣṭhaṃtvadyotakaḥ manujendraḥ vāraṇendra ityādi .

indraka na° indrasya rājñaḥ kaṃ sukhaṃyatra . 1 samāgṛhe hema° . 6 ta° . 2 indramukhe .

indrakarman pu° indrasyeva aiśvaryānvitaṃ karmāsya . viṣṇau indrakarmā mahākarmā kṛtakarmā kṛtāgamaḥ viṣṇusa° .

indrakīla pu° indramya kīla iva atyuccatvāt . 1 mandaraparvate indrasya kīla iva . 2 indradhvaje na° viṣamendrakīlacatuṣpathaśvabhrāṇāmupariṣṭāt suśru° .

indrakuñjara pu° 6 ta° . airāvate tasyāmṛtamanthanakāle indreṇa gṛhītatvāt tathātvam yathāha śvetairdantaiścaturbhistu mahākāyastataḥ param . airāvaṇo mahānāgo'bhavadvajrabhṛtā dhṛtaḥ bhā° ā° 18 a° . indragajaśakragajādayo'pyatra .

indrakūṭa pu° indra aiśvaryānvitaḥ kūṭo'sya . parvatabhede tatastu parvatāḥ sapta keśavaṃ samupasthitāḥ . jayanto vajayanto'tha nīlo rajataparvataḥ . mahāmeruḥ sakaistāsa indrakūṭaśca nāmataḥ hari° 171 a° .

indrakṛṣṭa na° kṛṣṭaṃ karṣaṇaṃ bhāve kta tataḥ astyarthe ac indreṇa indrahetukavarṣaṇena karṣaṇajātam . vṛṣṭijalasampanne dhānyabhede indrakṛṣṭairvatteyanti dhānyaiścaiva nadīmukhaiḥ bhā° sa° 5 a° .

indrakoṣa pu° indrasya koṣaiva sukhadāyakatvāt . 1 mañce, 2 khaṭvāyāñca .

indragiri pu° indranāmā giriḥ . mahendraparbate . indraparvatādayo'pyatra .

indraguru pu° 6 ta° . vṛhaspatau indrācāryādayo'pyatra .

indragopa pu° indro gopo rakṣako'sya varṣābhavatvāttasya . varṣākālike kīṭabhede śakragopādayopya'tra . aviralavapurasurendragopāḥ kirā° . indragopakavarṇābhāṃ śuklavarṇāṃ manojavām bhā° sa° 40 a° . śubhratayā varṇanāt rūḍhayauvanayā śakragopakālohitarāgeṇāṃśukena kāda° raktatayā varṇanācca tasya kīṭasya daividhyaṃ raktaśvetabhedāt .

indraghoṣa pu° indra itiśabdena vispaṣṭaṃ ghuṣyate ghuṣa--karmaṇi ghañ . indre indraghoṣastvā vamabhiḥ purastāt pātu yaju° 5, 11 .

indracandana na° indrapriyaṃ candanam śā° ta° . haricandane śvetacandane rājani° .

indracāpa pu° indre indrasvāmike meghe cāpaiva . 1 śakradhatuṣi . vidyutvantaṃ lalitavanitāḥ sendracāpa sacitrāḥ meghadū° . vidyutā sahitaḥ sūryaḥ sendracāpe ghane yathā bhā° va° 230 a° . tadutpattiprakārādi vṛha° sa° uktam indrāyudhaśabde vivṛtiḥ 6 ta° . 2 śakrasya śarāsane ca

indracirbhiṭī indrasyātmanaḥpriyā cirbhaṭī sā° ta° . latābhada . sā ca indratulyavarṇakusumā puṣpānvitamañjarīkā dīrghavṛntāyummaphalānvitā kaṣṭvī śītavīryā pittaśleṣmakāsavraṇadoṣakṛmināśinī cakṣuṣyā ca rājani° .

indracchandas na° indra iva saha treṇa sahasragucchena chādyate chada--asun ni° nuṭ . sahasragucche hārabhede hema° .

indrajanana na° indrasyātmanaḥ janana dehasambandhabhedaḥ . ātmanodehasambanghabhede . tadadhikṛtya kṛtaḥ grantheḥ cha . indrajananīyaṃ tadadhikāreṇa kṛte granthabhede na° .

indrajāla na° indreṇa kauśalādyaiśvaryeṇa jālaṃ draṣṭurnetrāvaraṇaṃ yathāsthitavastudarśanākṣamatvasādhanāt, indrasya parameśvarasya jālaṃ bhāyeva vā . mantrauṣadhādinā anyathāsthitasya vastuno'nyathātvena darśanasādhane (kuhaka) (vājī) 1 padārthe 2 māyārūpe jāle ca . ataeva mahānto'syāḥ pravadantīdrajālatām . etasmāt kimivendrajālamaparaṃ yadgarbhavāsasthitaṃ retaśceta tihasta mastakapadaprodbhūtanānāṅkuram . paryāyeṇa śiśutvayauvanajarāveśairanekairvṛtaṃ paśyatyatti śṛṇoti jighrati tathā gacchatyathāgaccha . dehavadvaṭadhānāmau suvicāryāvalokya tām . kva dhānāḥ kva ca vā vṛkṣatmāmānmāyeti niścin pa° da° sthūṇākaṇandrajālañca saurañcāpi tathārjunaḥ . āgneyañcāpi saumyañca sasarja kurudanandanaḥ bhā° va° 274 a° . indreṇa indrakṛtena yogaviśeṣeṇa jālam . 3 kṣadropāyabhede ca . indrajālañca dravyaviśeṣasaṃyogena addhutavastudarśakavyāpāraḥ (kimaṣṭari) iti saṃlaṇḍabhāṣā prasiddhaḥ mantradravyaviśeṣeṇa vastuno'nyathā karaṇavva . taccadattātreyatantre mantraviśeṣasādhyam vistaraṇābhihitam . indrajālatanye tu oṣadhiviśe ṇa tathācaraṇaṃ yaduktaṃ tatodiṅmātraṃ pradarśyate . athātaḥ saṃpravakṣyāmi cendrajālamanuttamam ityupakramya athātaḥ saṃpravakṣyāmi oṣadhīnāṃ vidhiṃ vare! yena vijñānamātreṇa sarvasiddhirbhaviṣyati . mahākālasya vījāni prasthamekaṃsamāharet . dhātrīrasena deveśi! sapta vārān vibhāvayeta . kartavyā guṭikā tāṃ ta svenikṣipya pārbati! acireṇaiva kālena svayaṃ pārāvato bhavet . athātaḥ saṃpravakṣyāmi śṛṇa tvaṃ mama vallabhe! . chāgasya śīrṣaṃ saṅgṛhya tatra kṛṣṇamṛttiva rayitka pubardhastaravīgani vāpayet yatkāle tāni puṣpitāni bhavanti tadā yasyopāra nikṣipet sa chāgo bhavati . mayūraśīrṣamādāyakṛṣṇacaturdaśyāṃ mṛttikāṃ pūrayet śaṇavījāni vāpayet yadā phalitaḥ puṣpito bhavati tadā śaṇavījāni grīṃvāyāṃ bandhayet mayūro bhavati . kṛṣṇacaturdaśyāṃ mayūraśīrṣamādāya kṛṣṇamṛttikāṃ pūrayet kārpāsavījāni vāpayet tadā phalitāḥ puṣpitā bhavanti puṣpaphale saṃgṛhya samastaṃ peṣayitvā aṅgaṃ vilipya pānīyamadhye praviśya yadā jale tiṣṭhati tadā mayūro bhavati . kṛṣṇakākaśīrṣamādāya kākamācīvījāni vāpayet yadā phalitā puṣpitā bhavati tatphalaṃ saṃgṛhya mukhe prakṣipya kāko bhavati . kāka iva gacchati mahyāmudgīrṇe mokṣaḥ . pāravataśīrṣamādāya kṛṣṇamṛttikāṃ pūrayitvā tilavījāni vāpayet kṣīrodakena secanīyaṃ yadā puṣpito bhavati tadā mukhe saṃsthāpya antarhito bhavati . teṣāṃ phalānāṃ cūrṇaṃ kṛtvā tena cūrṇena yaṃ spṛśati sa kiṅkaro bhavati . sarvasvaṃ dadāti . tāni tilāni saṃgṛhya netrāñjanena saha piṣṭvā kapilādugdhena guṭikāṃ kārayet saptarātraṃ pācayet tāṃ guṭikāṃ mukhe nikṣipya antarhito bhavati devairapi na dṛśyate manuṣyāṇāṃ kā kathā . udgīrṇe puruṣo bhavati . jīvedvarṣaśataṃ striyaḥ sarve janāśca vaśyā bhavanti . gṛdhraśiraḥ samādāya kṛṣṇacaturdaśyāṃ kṛṣṇamṛttikāyāṃ nikṣipet laśunavījāni vāpayet yadā phalaṃ puṣpaṃ bhavati tadā puṣyanakṣatre puṣpaṃ gṛhītvā añjanena saha kapilāghṛtena kajjalaṃ pātayet cakṣurañjanīyaṃ yāvat tāvat yojanaśataṃ paśyati medinyāṃ, divā nakṣatrāṇyapi paśyati . evaṃ uṣṭragardabhamahiṣādīnāṃ vṛhajjīvānāṃ śirasi yat yatvījaṃ yasya śirami vāpayet yadā puṣpitaḥ phalito bhavati tadā yasya vījāni mukhe nikṣipyante sa jīvo bhavati nātra sandehaḥ . mātulaṅgasya mūlantu dhustūravījakena ca . palāṇḍu puṣpamādāya sūkṣmacūrṇantu kārayet . yo'sya gandhaṃ samāghrāti sa ca snehena paśyati . dundubhiṃ paṭahāṃścaiva śaṅkhāṃścaiva tu lepayet . eṣa bhūtopasṛṣṭānāṃ kumārīṇāṃ gṛheṣu ca . bhūpatiṃ sevamānānāṃ tathā tatkarmajīvinām . na cāgnirdahyate veśma yatraiṣa so'gado bhavet . pārāvatasya hṛdayaṃ cakṣurjihvā ca śoṇitam . añjanaṃ rocanāyugmaṃ vanitāvaśakṛt param . kapālaṃ mānuṣaṃ gṛhya kanakasya phalāni ca . karpūraṃ madhusaṃyuktaṃ nighṛyya tilakena ca . nārī vā puruṣo'nena vaśyo bhavati nityaśaḥ . eṣa kāpāliko yogo vaśiṣṭhasya śubhaṃ matam . narajihvāṃ samuddhṛtya sūkṣmacūrṇantu kārayet . jalena ca suśītena dāpayettadvicakṣaṇaḥ . pāne phale ca puṣpe ca bhakṣye bhojye ca dāpayet . prajāpatikulodbhūtā yadi sākṣādarundhatī sāpi raktā priyaṃ yāti nānyaṃ puruṣamicchati . haritālaṃ śmaśāne kṛṣṇacaturdaśyāṃ kṣiptvā kuṣṭhavimiśraṃ grāhyam avaśyaṃ vaśībhavet sa naraḥ . naratailaṃ pretāmbaravartikaṃ kṛtvā pātrerātrau prajvālyārkavṛkṣaskandhe kajjvalaṃ kṛtvā cakṣuṣī abhyañjet yaṃ paśyati sa vaśyo bhavati . karṇadantamalaṃ lālā svadehākṣimalatrayam . nāsikodbhavaraktañca cūrṇametadvalāyutam . etat sarvaṃ samuddhṛtya guṭikāṃ kārayedbudhaḥ . pānabhojanake deyaṃ vaśīkaraṇamuttamam . kākajihvā vacā kuṣṭhamātmano rudhiraṃ striyaḥ . tadbhāttadannaṃ kañjiṣṭhā tagaraṃ gaurasarṣapāḥ . śivanirmālyasaṃyuktaṃ samabhāgāni kārayet . bhojye pāne'thavā deyaṃ strīṇāntu vaśakārakam . nityaṃ puruṣamicchantīmṛtamapyanugacchati . kṛṣṇasarpasyāṅgulapramāṇaṃ śiraśchittvāsyāsyaṃ sarṣapādibhiḥ . pūrayitvā chāyāśuṣakaṃ śoṣayet . parataḥ sarṣapān grāhayitvā tāni yasmai dīyate sa baśyo bhavati . pūgīphalaṃ gilitvā'pānamārgeṇa nirgataṃ saṃgṛhya dhustūrarasāntaritaṃ kṛtvā sapta dināni pūjayet . punaḥ kuṅkumacandanairadhivāsya yasmai dīyate sa vaśyo bhavati . dardurayugmaṃ gṛhītvā taddhūmena dāhayet . tadbhasma saha pānena vaśyakṛt paramo mataḥ . ajagandhasya pattrāṇi vacāṃ kuṣṭhena bhāvayet . śmaśānabhasmasaṃyuktaṃ cūrṇañcettriṣu durlabham . anenaiva ta cūrṇena yojayet trīṃśca pādapān . puṣpitaṃ phalitaṃ dṛṣṭvā cūrṇaṃ vṛkṣādvilagnayet . tat kṣaṇāt phalate vṛkṣo naranāroṣu kā kathā . jihvāmūle saptarātraṃ saindhavenāpi miśritam . dadāti yasya pāneṣu so'pi vaśyo bhavet kṣaṇāt . gopitaṃ saindhavañcaiva vṛhatīphalameva ca . lepyametat prayoktavyaṃ naranārīvaśaṅkaram . udgātuḥ pakṣamalina ātmano rudhirānvitam . strīpuṃsayoḥ pradātavyaṃ vaśīkaraṇamuttamam . śvetārkaṃ rocanāyuktamātmamūtreṇa peṣayet . lalāṭe tilakaṃ kṛtvā trailokyaṃ kṣobhayet kṣaṇāt . dṛṣṭamātreṇa tenaiva sarvo bhavati kiṅkaraḥ . śvetārkaṃ candanenaiva rañjayet saha lepayet . dīyate kasya cidvāpi paścāt dāso bhaviṣyati . madhūkaṃ saha tailena sārṣapeṇa tu peṣayet . etena pāṇimabhyajya bhartrā sā sahitā svapet . saṃvṛtte saithunībhāve patirdāso bhaviṣyati . yāni kāni ca vījānyaṅkolatailena melayet . saphalo jāyate vṛkṣaḥ siddhiyoga udāhṛtaḥ . śavamukhe vindumātraṃ tattailaṃ niḥkṣiped yadi . ekayāmaṃ bhavet jīvo nānyathā śaṅkaroditam . śigruvījasthitaṃ tailaṃ pārāvata purīṣakam . varāhasya vasāyuktaṃ gṛhītvā ca samaṃ samam . gardabhasya vasāyuktaṃ haritālaṃ manaḥśilām . ebhistu tilakaṃ kṛtvā yathā laṅkeśvaronṛpaḥ . ulluviṣṭāṃ gṛhītvā tveraṇḍatailena peṣayet . yasyāṅge nikṣipet vindu sakṣipto jāyate dhruvam . sarpadantaṃ gṛhītvā tu kṛṣṇavṛścikakaṇṭakam . kṛkalāraktasaṃyuktaṃ sūkṣmacūrṇantu kārayet . yasyāṅge nikṣipeccūrṇaṃ sadyo yāti yamālayam . sindūraṃ gandhakaṃ tālaṃ samaṃ piṣṭvā manaḥśilām . talliptavastraṃ śirasi agnivat dṛśyate ghruvam . arkakṣīraṃ vaṭakṣīraṃ kṣīraṃ ḍumbarasambhavam . gṛhītvā pātrake lipte jalapūrṇaṃ karoti ca . dugdhaṃ tatra bhavet sadyo mahākautukakautukam . aṅkolatailaliptāṅgo dṛśyate rākṣasākṛtiḥ . palāyante narāḥ sarve paśupakṣigajā hayāḥ . aṅkolasya tu tailena dīpaṃ prajvālayennaraḥ . rātrau paśyati bhūtāni khecarāṇi mahītale . budhe vā śanivāre vā kṛkalāṃ grāhya yatnataḥ . śatrurmūtrayate yatra kṛkalāṃ tatra niḥkṣipet . nikhanedbhūmimadhyeṣu uddhṛte ca punaḥ sukhī . napuṃsakaṃbhavet satyaṃ nānyathā śaṅkaroditam . gandhakaṃ haritālañca gomūtrañca viṣaṃ tathā . sūkṣmacūrṇamayaṃ kṛtvā kiñcidvahniṃ viniḥkṣipet . vighnāḥ sarve palāyante yathā yuddheṣu kātarāḥ dattātreya tantre 11 pa0

indrajālika tri° indrajāla śilpatayā'styasya ṭhan . indrajālakārake . ini indrajālītyapyatra striyāṃ ṅīp .

indrajit pu° indraṃ jitavān ji--bhūte kvip . ditivaṃśīye asurabhede cākṣuṣamanvantare dityāḥ putradvayaṃ jajñe kaśyapāditi viśrutam . hiraṇyakaśipuścaiva hiraṇyākṣaśca vīryavān . ityupakramya tatputrapautrādivarṇane indrajit sarvajiccaiva vajranābhastathaiva ca harivaṃ° 3 a° . 2 rāvaṇaputre meghanāde ca putramindrajitaṃ vīraṃ rāvaṇaḥ pratyadhāvata . jahi rāmamamitraghna sugrīvañca salakṣmaṇam . tvayā hi mama satputra! yaśodīptamupārjitam . jitvā vajradharaṃ saṃkhye sahasrākṣam śacīpatim bhā° va° 287 . tau vīrau śarabandhena baddhāvindrajitā raṇe bhā° va° 288 a° .

[Page 945b]
indrajiddhantṛ pu° indrajitaṃ hanti hana--tṛc 6 ta° . daśarathātmaja lakṣmaṇe . taddhananakathā . avidhyadindrajittīkṣṇaiḥ saumitri marmabhedibhiḥ . saumitriścānalasparśairavidhyadrāvaṇiṃ śaraiḥ . ityupakramya aikenāsya dhanuṣmantaṃ vāhuṃ dehādapātayat . dvitīyena śareṇāsya bhujaṃ bhūmau nyapātayat . tṛtīyena tu vāṇena pṛthudhāreṇa bhāsvatā . jahāra sunasañcāpi śiro bhrājiṣṇukuṇḍalam . vinikṛttabhujaskangha kabandhaṃ bhīmadarśanam . taṃ hatvā sūtamapyastrairjaghāna balināṃ varaḥ bhā° va° 228 a° .

indratāpana pu° indraṃ tāpayati tapa + ṇic + lyu . 1 asurabhede indratāpanavātāpī ketumān valadarpitaḥ asuranāmotkīrtane harivaṃ° 26 a° . 2 meghanāde ca . daśagrīvaśca bālī ca megharājo daśāvaraḥ . ṭiṭṭibhoviṭabhūtaśca saṃhrādaścecandratāpanaḥ bhā° sa° pa° 0 a° varuṇasabhāvarṇane .

indratūla na° indrasyeva tūlamākāśe uḍḍīyamānatvāt . ākāśe marutā cālyamāne kārpāse sūtre trikā° .

indratoyā strī indramaiśvaryānvitaṃ toyamasyāḥ, indreṇa pūritaṃ toyamasyā vā . gandhamādanasamīpasthe nadībhede . indratoyāṃ samāsādya gandhamādanasannidhau bhā° anu° pa° 24 .

indradamana pu° bāṇasya cendradamano lauhityāmudapadyata harivaṃ° 3 a° ukte bāṇāsuraputrabhede .

indradāru pu° indrasya taddhvajasya sādhanaṃ dāru . devadāruvṛkṣe . indradhvajaśabde 946 pṛṣṭhe tasya taddhvajasādhanatvam dṛśyam . indradrumādayo'pyatra .

indradyumna indrasyeva dyumnaṃ dhanamasya . bhālaveye 1 ṛṣibhede 2 asurābatārarājabhede 3 rājabhede ca . tatra asurarūponṛpaḥ kṛṣṇena hataḥ yathā . indradyumnohataḥ kopādyuvanaśca kaserumān . hataḥ saubhapatiḥ śālvastvayā saubhaṃ ca pātitam bhā° va° 12 adhyāye kṛṣṇaṃ prati vyāsavākyam . ṛṣibhedastu . tataste brāhmaṇāḥ sarve vakaṃ dāmbhyamapūjayannityupakramya dvaipāyano nāradaśca jāmadagnaḥ pṛthuśravāḥ . indradyumnobhālaviśca kṛtacetāḥ sahasrapāt iti katicit brāhmaṇānabhidhāyāha . ete cānye ca bahavobrāhmaṇā saśitavratāḥ . ajātaśatrumānarcuḥ purandaramivarṣayaḥ bhā° va° 26 a° . rājabhedastu mārkaṇḍeyādapi prācīnaḥ tatkathā bhā° va° 198 a° . yudhiṣṭhira prati mārkaṇḍeyavākyam . sa tānuvācāsti khalu rājarṣirindradyumne nāma kṣoṇapuṇyastridivāt pracyutaḥ kīrtirme vyucchinneti sa māmupātiṣṭhadatha pratyabhijānāti māṃ bhavāniti . tamahamabravaṃ na vayaṃ vāsāyanikāḥ kāryaceṣṭākulatvānna pratyabhijānāmyātmano'rthānāmanuṣṭhānaṃ na śaroropatāpenātmanaḥ samārabhāmo'rthānāmanuṣṭhānaṃ sa māmuvāca astyanyastvattaścirajāta iti tamahamabravam asti khalu himavati prāvārakaṇṇo nāmolūkaḥ prativasati sa mattaścirajāto bhavantaṃ yadi jānīyāditaḥ prakṛṣṭe cādhvani himavāṃstatrāsau prativasatīti . tataḥ sa mamāśvo bhūtvā tatrāvahadyatra babhūvolūkaḥ athainaṃ sa rājā papraccha pratijānāti māṃ bhavāniti . sa mahūrtamiva dhyātvā'bravīdenaṃ nābhijānāmi bhavantamiti . sa evamukta indradyumnaḥ punastamulūkamabravīdrājarṣiḥ . athāsti kaścidbhavataḥ sakāśāccirajāta iti sa evamukto'vravīdasti khalvindradyumnaṃ nāma sarastasminnāḍījaṅgho nāma vakaḥ prativasati so'smattaścirajātatarastaṃ pṛccheti . tata indradyumno māñcolūkamādāya tatsaro'gacchadyatrāsau nāḍījaṅgho nāma vako babhūva . so'smābhiḥ pṛṣṭo bhavānimamindradyumnaṃ rājānamabhijānāti sa enaṃ muhūrtaṃ dhyātvā'bravīnnābhijānāmyahamindradyumnaṃ rājānamiti tataḥ so'smābhiḥ pṛṣṭaḥ kaścidbhavato'nyaścirajātataro'stīti sa no'bravīdasti khalvasminneva sarasyakūparo nāma kacchapaḥ prativasati sa mattaścirajātataraḥ sa yadi kathañcidabhijānīyādimaṃ rājānaṃ tamakūpāraṃ pṛcchadhvamiti . tataḥ sa vakastamakūpāraṃ kacchapaṃ vijñāpayāmāsaṃ . astyasmākamabhipretaṃ bhavantaṃ kañcidarthamabhipraṣṭuṃ sādhvāgamyatāṃ tāvaditi tacchrutvā kacchapastasmāt sarasaḥ utyāyābhyagacchadyatra tiṣṭhāmo vayaṃ tasya sarasastīre āgatañcainaṃ vayamapṛcchāma bhavānimamindradyumnaṃ rājānamabhijānātīti . sa muhūrtaṃ dhyātvā vāṣpasampūrṇanayana udvignahṛdayo vepamāno visaṃjñakalpaḥ prāñjalirabravīt . kathamahamenaṃ na pratyabhijñāsyāmīha hyanena sahasrakṛtvaścitiṣu yūpā āhitāḥ . saraścedamasya dakṣiṇābhirdattābhirgobhiratikramamāṇābhiḥ kṛtam . atra cāhaṃ prativasāmīti . athaitan sakalaṃ kacchapenodāhṛtaṃ śrutvā tadanantaraṃ devalokāddevarathaḥ prādurāsīrādvācaścāśrūyanta indradyumnaṃ prati prastutaste svargo yathocitaṃ sthānaṃ pratipadyasva kīrtimānasyavyagro yāhīti . etatsaraścoktavākye varṇitaṃ taccādhikṛtya . indradyumnasaraḥ prāpya haṃsakūṭamatātya ca . śataśṛṅgaṃ mahārāja tāpasaḥ mamatapyata ityukteḥ śataśṛṅgaparvatasamīpe haṃsakūṭānantaraṃ tatsaraḥ iti gamyate . haṃsakūṭasya yacchṛṅgamindradyumnasaraḥ prati iti harivaṃ° 157 ukteśca haṃsakūṭasannikṛṣṭatvamasyāvagamyate . puruṣottamamūrtiprakāśakaścāparaḥ puruṣottamaśabde tadvivṛtirvakṣyate .

indradru pu° indrasya indradhvajārthodruḥ . 1 arjunavṛkṣe . tasya taddhvajanirmāṇṇe prathamopāttatvāt tathātvam . indradhvajaśabde vivṛtiḥ . indranāmā druḥ . 2 kuṭajavṛkṣe rājani° .

indradruma na° indradruvat vigrahaḥ . arjunavṛkṣe śabdara° .

indradhanus na° indre indrasvāmike meghe dhanuriva . indrāyudha śabdevakṣyamāṇe padārthe vidyuto'śanimeghāṃśca rohitendra dhanūṃṣi ca manuḥ . tasya ṛjutve rohitatvam . vakratve indradhanuṣṭvamiti bhedaḥ .

indradhvaja pu° indrasya tatsantoṣārthodhvajaḥ . bhādraśukla dvādaśyāṃ svarājye vṛṣṭyādiśasyavṛddhyarthaṃ tatprītaye rājñā kriyamāṇe dhvaje tadutpattitatkaraṇaprakārādi darśitaṃ vṛhatsaṃhitāyāṃ yathā brahmāṇabhūcuramarā bhagavañchaktāḥ sma nāsurān samare . pratiyodhayitumatastvāṃ śaraṇyaṃ śaraṇaṃ samupayātāḥ . devānuvāca bhagavān kṣīrode keśavaḥ sa vaḥ ketum . yaṃ dāsyati taṃ dṛṣṭvā nājau sthāsyanti vo daityāḥ . labdhavarāḥ kṣīrodaṃ gatvā te tuṣṭuvuḥ surāḥ sendrāḥ . śrīvatsāṅkaṃ kaustubhamaṇikiraṇodbhāsitoraskam . śrīpatimacintyamasamaṃ samantataḥ yarvadehināṃ sūkṣmam . paramātmānamanādiṃ viṣṇumavijñātaparyantam . taiḥ saṃstutaḥ sa devastutoṣa nārāyaṇo dadau caiṣām . dhvajamasurasurabadhūmukhakamalavanatuṣāratīkṣṇāṃśum . taṃ viṣṇutejobhavamaṣṭacakre rathe sthitaṃ bhāsvati ratnacitre . dedīpyamānaṃ śaradīva sūryaṃ dhvajaṃ samāsādya mumoda śakraḥ . sakiṅkaṇījālapariskṛtena srakchatraghaṇṭāpiṭakānvitena . samucchritenāmararāḍ dhvajena ninye vināśaṃ samare 'risainyam . uparicarasyāmarapo vasordadau cedipasya veṇumayīm . yaṣṭiṃ tāṃ sa narendro vidhivatsampūjayāmāsa . prīto mahena maghavān prāhaivaṃ ye nṛpāḥ kariṣyanti . vasubalahemavantaste bhuvi siddhājñā bhaviṣyanti . muditāḥ prajāśca teṣāṃ bhayarogavivarjitāḥ prabhūtānnāḥ . dhvaja eva cābhidhāsyati jagati nimittaiḥ phalaṃ sadasat . pūjā tasya narendrairbahuvṛddhijayārthibhiryathā pūrvam . śakrājñayā prayuktā tāmāgamataḥ pravakṣyāmi . tasya bivānaṃ śubhakaraṇadivasanakṣatramaṅgalamūhūrtaiḥ . prāsthānikairvanamiyāddaivajñaḥ sūtradhāraśca . udyānadevatālayapitṛvanavalmīkamārgacitijātāḥ . kubjordhvaśuṣkakaṇṭakivallīvandākayuktāśca . bahuvihagālayakaṭhorapavanānalapīḍitāśca ye taravaḥ . ye ca syuḥ strīsañjñā na te śubhāḥ śakraketvarthe . śreṣṭho'rjuno'śvakarṇaḥ priyakaghavodumyarāśca pañcaite . eteṣāmanyatamaṃ praśastamathavā'maraṃ vṛkṣam . naurāsitakṣitibhavaṃ sampūjya yathāvidhi dvijaḥ pūrbam . vijane sametya rātrau spṛṣṭvā brūyādimaṃ mantram . yānīha vṛkṣe bhūtāni tebhyaḥ svasti namo'stu vaḥ . upahāraṃ gṛhītvemaṃ kriyatāṃ vāsaparyayaḥ . pārthivastvāṃ varayate svasti te'stu nagottama! . dhvajārthaṃ devarājasya pūjeyaṃ pratigṛhyatām . chindyāt prabhātasamaye dṛkṣamudakprāṅmukho 'pivā bhūtvā . paraśorjarjaraśabdo neṣṭaḥ snigdho ghanaśca hitaḥ . nṛpajayadamavidhvastaṃ patanamanākuñcita ca pūrvodak . avilagnaṃ cānyatarau viparītamatastyajetpatitam . chittvāgre caturaṅgulamaṣṭau mūle jale kṣipedyaṣṭim . uddhṛtya puradvāraṃ śakaṭena nayenmanuṣyairvā . arabhaṅge balabhedo nemyā nāśo balasya vijñeyaḥ . arthakṣayo'kṣabhaṅge tathāṇimaṅge ca vardhakinaḥ . bhādrapadaśuklapakṣasyāṣṭamyāṃ nāgarairvṛto rājā . daivajñasacivakañcukiviprapramukhaiḥ suveṣadharaiḥ . ahatāmbarasaṃvītāṃ yaṣṭiṃ paurandarīṃ puraṃ pauraiḥ . sraggandhadhūpayuktāṃ praveśayecchraṅkhatūryaravaiḥ . rucirapatākātoraṇavanamālālaṅkṛtaṃ prahṛṣṭajanam . sammārjitārcitapathaṃ suveṣagaṇikājanākīrṇam . abhyarcitāpaṇagṛhaṃ prabhūtapuṇyāhavedanirghoṣam . naṭanatakageyajñairākīrṇacatuṣpathaṃ nagaram . tatra patākāḥ śvetā vijayāya bhavanti rogadāḥ pītāḥ . jayadāśca citrarūpā raktāḥ śastraprakopāya . yaṣṭhiṃ praveśantīṃ nipātayanto bhayāya nāgādyāḥ . bālānāṃ talaśabde saṅgrāmaḥ sattvayuddhe bā . santakṣya punastakṣā vidhivadyaṣṭiṃ praropayedyantre . jāgaramekādaśyāṃ nareśvaraḥ kārayeccāsyāḥ . sitavastroṣṇīṣadharaḥ purohitaḥ śākravaiṣṇavairmantraiḥ . juhuyādagniṃ sāṃvatsaro nimittāni mṛhṇīyāt . iṣṭodravyākāraḥ surabhiḥ snigdho ghanī'nalo'cirṣmān . śubhakṛdato'nyo neṣṭo yātrāyāṃ vistaro'bhihitaḥ . svāhāvasānasamaye svayamujjvalārciḥ snigdhaḥ pradakṣiṇaśikho hutabhug nṛpasya . gaṅgādivākarasutājalacāruhārāṃ dhātrīṃ samudrarasanāṃ vaśagāṃ karoti . cāmīkarāśokakuraṇṭakāṇḍavaidūryanīlotpalasannibhe'gnau na . vidhvāntamantarbhavane'vakāśaṃ karoti ratnāṃśuhataṃ nṛpasya . yeṣāṃ rathaughārṇavamedhadantināṃ saṃmasvanāṃ'gniryadivāpi dundurbhaḥ . teṣāṃ madāndhebhaghaṭāvighaṭṭitā bhavanti yāne timiropamā diśaḥḥ . dhvajakumbhahayebhabhūbhṛtāmanurūpe vaśameti mūbhṛtām . udayāstadharādharādharā himavadvindhyapayodharā dharā . dviradamadamahīsarojalājairghṛtamadhunā ca hutāśane sagandhe . praṇatanṛpaśiromaṇiprabhābhirbhavati puraśchuriteva bhūrnṛpasya . uktaṃ yaduttiṣṭhati śakraketau śubhāśumaṃ saptamarīcirūpaiḥ . tajjanmayajñagrahaśāntiyātrāvivāhakāleṣvapi cintanīyam . guḍapūpapāyasādyairviprānabhyarcyadakṣiṇābhiśca . śravaṇena dvādasyām upoṣyā'nyatra vā śravaṇāt . śakrakumāryaḥ kāryāḥ prāha manuḥ sapta pañca vā tañjñaiḥ . nandopanandasañjñaiḥ pādenārdhena cocchrāyān . ṣoḍaśabhāgābhyadhike jayavijaye dve vasundhare cānye . adhikā śakrajanitrī madhye 'ṣṭāṃśena caitāsām . prītaiḥ kṛtāni vibudhairyāni purā bhūṣaṇāni suraketoḥ . tāni krameṇa dadyāt piṭakāni vicitrarūpāṇi . raktāśokanikāśaṃ caturasraṃ viśvakarmaṇā prathamam . rasanā svayambhuvā śaṅkareṇa cānekavarṇadharī! aṣṭāśri nīlaraktaṃ tṛtīyamindreṇa bhūṣaṇaṃ dattam . asitaṃ yamaścaturthaṃ masūrakaṃ kāntimadayacchat . mañjiṣṭhābhaṃ varuṇaḥ ṣaḍaśri tatpañcamaṃ jalorminibham . māyūraṃ keyūraṃ ṣaṣṭhaṃ vāyurjaladanīlam . skandaḥ svaṃ keyūraṃ saptamamadadaddhvajāya bahucitram . aṣṭamamanalajvālāsaṅkāśaṃ havyabhugdattam . vaidūryasadṛśamindurnavam graiveyakaṃ dadāvanyat . rathacakrābhaṃ daśamaṃ sūryastvaṣṭā prabhācayairyuktam . ekādaśamudvaṃśaṃ viśve devāḥ sarojasaṅkāśam . dvādaśamapi ca nivaśaṃ munayo nīlotpalābhāsam . kiñcidghvajordhvanirgatamupari viśālaṃ trayodaśaṃ ketoḥ . śirasi vṛhaspatiśukrau lākṣārasasannibhaṃ dadatuḥ . yadyadyena vinirmitamamareṇa vibhūṣaṇaṃ dhvajasyārthe . tattattardaivatyaṃ vijñātavyaṃ vipaścidbhiḥ . dhvajaparimāṇatryaṃśaḥ paridhiḥ prathamasya bhavati piṭakasya . parataḥ prathamātprathamādaṣṭāṃśāṣṭāṃśahīnāni . kuryādahani caturthe pūraṇamindradhvajasya śāstrajñaḥ . manunā cāgamagotān mantrānetān paṭhenniyataḥ . harārkavaivasvataśakrasomairdhaneśavaiśvānarapāśabhṛdbhiḥ . maharṣisiddhaiḥ sadigapsarobhiḥ śukrāṅgiraḥskandamarudgaṇaiśca . yathā tvamūrjaskara . naikarūpaiḥ samarcitastvābharaṇairudāraiḥ . tatheha tānyābharaṇāni deva! śubhāni samprītamanā gṛhāṇa . ajo 'vyayaḥ śāśvata ekarūpo viṣṇurvarāhaḥ puruṣaḥ purāṇaḥ . tvamantakaḥ sarvaharaḥ kṛśānuḥ sahasraśīrṣā śatamanyurīddhyaḥ . kaviṃ saptajihvaṃ trātāraṃ tvām indramavitāraṃ sureśam . śakraṃ vṛtrahaṇaṃ suṣeṇam asmākaṃ vīrā uttare bhavantu . prapūraṇe cocchrayaṇe praveśe snāne tathā mālyavidhau visarge . paṭhedimānnṛpatiḥ sopavāso mantrāñchubhān puruhūtasya ketoḥ . chatradhvajādarśaphalārdhacandrairvicitramālākadalīkṣudaṇḍaiḥ . savyālasiṃhaiḥ piṭakairgavākṣairalaṅkṛtaṃ dikṣu ca lokapālaiḥ . acchinnarajjvā dṛḍhakāṣṭhamātṛkaṃ viśliṣṭayantrārgalapādatoraṇam . utthāpayellakṣma sahasracakṣuṣaḥ sāradrumābhagnakumārikānvitam . aviratajanarāvaṃ bhaṅgalāśīḥpraṇāmaiḥ paṭupaṭahamṛdaṅgaiḥ śaṅkhabheryādibhiśca . śrutivihitavacobhiḥ pāpaṭhadbhiśca viprairaśubharahitaśabdaṃ ketumutthāpayīta . phaladadhighṛtalājākṣodrapuṣpāgrahastaiḥ praṇipatitaśirobhistuṣṭuvadbhiśca pauraiḥ . dhṛtamanimiṣabhartuḥ ketumīśaḥ prajānām arinagaranatāgraṃ kārayeddviḍbadhāya . nātidrutaṃ na ca vilagvitamaprakampyam anvastamālyapiṭakādivibhūṣaṇaṃ ca . utthānamiṣṭamaśubhaṃ yadato 'nyayā syāt tacchāntibhirnarapateḥ śamayetpurodhāḥ . kravyādakauśikakapotakakākakaṅkaiḥ ketusthitairmahaduśanti bharya nṛpasya . cāṣeṇa cāpi yuvarājabhayaṃ vadanti śyeno vilocanabhayaṃ nipatan karoti . chatrabhaṅgapatane nṛpamṛtyustaskarādvasu karoti nilīnam . hanti cāpyatha purohitamulkā pārthivasya mahiṣīmaśaniśca . rājñovināśaṃ patitā patākā karotyavṛṣṭiṃ piṭakasya pātaḥ madhyāgrabhūleṣu ca ketubhaṅgo nihanti mantrikṣitipālaporān . dhūmāvṛte śikhibhayaṃ tamasā ca moho vyālaiśca bhagnapatitairna bhavantyamātyāḥ . glāyantyudakprabhṛti ca kramaśo dvijādyā bhaṅge ca vardhakibadhaḥ kathitaḥ kumāryāḥ . rajjūtsaṅgacchedane bālapīḍā rājño mātuḥ pīḍanaṃ mātṛkāyāḥ . yadyatkuryurbālakāścāraṇā vā tattattādṛgbhāvi pāpaṃ śubhaṃ vā . dinacatuṣṭayamutthitamarcitaṃ samabhipūjya nṛpo'hani pañcame . prakṛtibhiḥ saha lakṣma visarjayed balabhidaḥ khabalābhivivṛddhaye . uparicaravasupravartitaṃ nṛpatibhirapyanu santataṃ kṛtam . vidhimimamanumanya pārthivī na ripukṛtaṃ bhayamāpnuyāditi dhvaja pramāṇādi ti° ta° kāli° pu° ukta yathā . arjuno'pyaśvakarṇaśca priyakodhavaeva ca . auḍumbaraśca pañcaite ketvarthe sattamāḥ smṛtāḥ . anye ca devadārvādyāḥ śālādyāstaravastathā . tañca vṛkṣaṃ tudedātrau spṛṣṭvā mantramimaṃ paṭhet . tudet cchedayet . yāni vṛkṣe tu bhūtāni tebhyaḥ svasti namo'stu vaḥ . upahāraṃ gṛhītvema kriyatāṃ vāsaparyayaḥ . pārthivastvāṃ varayate svasti te'stu nagottama! . dhvajārthaṃ devarājasya pūjeyaṃ pratigṛhyatām . tato'pare hni taṃ chitvā mūlamaṣṭāṅgulaṃ punaḥ . jale kṣipettadagrasya cchittvaivaṃ caturaṅgulam . tato nītvā puradvāraṃ ketuṃ nirmāya tatraiva . śuklāṣṭamyāṃ bhādrapade ketuṃ vediṃ praveśayet . dvāviṃśaddhastamānastu adhamaḥ keturucyate . dvātriṃśattu tatojyāyān dvācatvāriṃśaduttamaḥ . kumāryaḥ pañca kartavyāḥ śakrasya nṛpasattama! . śālamayyastu tāḥ sarvāstvaparāḥ śakramātṛkāḥ . ketoḥ pādapramāṇena kāryāḥ śakrakumārikāḥ . mātṛkārdhapramāṇāttu yantraṃ hastadvayaṃ tathā . evaṃ kṛtvā kumārīśca mātṛkā ketumeva ca . ekādaśyāṃ site pakṣe yaṣṭīnāmadhivāsanam . adhivāsya tatoyaṣṭī rgandhadvārādimantrakaiḥ . dvādaśyāṃ maṇḍalaṃ kṛtvā vāsavaṃ vistṛtātmakam . acyutaṃ pūjayitvādau śakraṃ paścāt prapūjayet . śakrasya pratimāṃ kuryāt kānakīṃ dāravīṃ tathā kānakīṃ kanakamayīm anyataijasabhūtāṃ vā sarvābhāve tu mṛṇmayīm . tāṃ maṇḍalasya madhye tu pūjayitvā viśeṣataḥ . tataḥ śubhe muhūrte tu ketumutthāparennṛpaḥ . vajrahasta! surārighna! bahunetra! purandara! . kṣekārthaṃ sarvalokānāṃ pūjeyaṃ pratigṛhyatām . ehyehisarvāmarasiddhasaṅghairabhiṣṭutobajradharāmareśa! . samutthitastvaṃ śravaṇādyapāde gṛhāṇa pūjāṃ bhagavannamaste . iti mantreṇa tantreṇa nānānaivedyavandanaiḥ . ghaṭeṣu daśa dikpālān grahāṃśca paripūjayet . sādhyādīn sakalān devān mātṝḥ sarvāstvanukramāt . tataḥ śubhe muhūrte tu jñānivardhakisaṃyutaḥ . ketūpatthānabhūmintu yajñavedyāstu paścime . vipraiḥ ṣurohitaiḥ sārdhaṃ gacchedrājā sumaṅgalaiḥ . rajjubhiḥ pañcabhirbaddhaṃ yantraśliṣṭaṃ samātṛkam . kumārībhiśca sayuktaṃ dikpālānāñca paṭṭakaiḥ . yathāvarṇairyathādeśairyojitairvastraveṣṭitaiḥ . yutaṃ taṃ kiṅkiṇījālairvṛhadghaṇṭāḍhyacāmaraiḥ . citramālyāmvareścāpi caturbhiḥparitoraṇaiḥ . utthāpayenmahāketuṃ rājā mātyaiḥ śanaiḥ śanaiḥ . pratimāṃ tāṃ nayenmūla ketoḥ śakraṃ vicintayan . yajettu pūrbavattatra śacīṃ mātalimeva ca . jayantaṃ tanayaṃ tasya vajramairāvataṃ tathā . grahāṃścārbhyacya dikpālān sarvāśca gaṇadevatāḥ . pūjitānāñca devānāṃ śaśvaddhomaṃ samācaret . homāntetu baliṃ dadyāt vāsavāya mahātmane . tilaṃ ghṛtaṃ cākṣatañca puṣpaṃ dūrvāṃ tathaiva ca . etaistu juhuyādetān svaiḥ svairmantrairnarottamaḥ . tatohomāvasāne tu brāhmaṇānapi bhojayet . evaṃ prapūjayennitya saptarātraṃ dine dine . trātāramiti mantro'ya vāsavasya paraḥ priyaḥ . evaṃ kṛtvā divābhāge śakrotthāpanamāditaḥ . śravaṇarkṣayutāyāñca dvādaśyāṃ pārthivaḥ svayam . antapāde bharaṇyāsta niśi śakraṃ visarjayet . supteṣu sarvalokeṣu yathā rājā na paśyati . sārdhaṃ surāsuragaṇaiḥ purandara! śatakrato! . upahāraṃ gṛhītvemaṃ mahendradhvaja gamyatām utpāte saptarātrāṇi tathopaplavadarśane . vyatītya śanibhaumau ca anyarkṣe'pi visarjayet . yasminkasmin dine caiva sūtakānte visarjayet . tathā rakṣennṛpaḥ ketuṃ na pate cchakuniryathā . śanaiḥ śanaiḥ pātayettaṃ yathotthāpanamāditaḥ . visṛṣṭaṃ śakraketuṃ taṃ sālaṅkāra tathā niśi . kṣipedanena mantreṇa agādhe salile nṛpaḥ . tiṣṭha keto! mahābhāga! yāvatsaṃvatsaraṃ jale . bhavāya sarvalokānāmantarāyavināśaka! . utthāpayettūryaravaiḥ sarvalokasya vai puraḥ . evaṃ yaḥ kurute pūjāṃ vāsavasya mahātmanaḥ . na tasya rājye durbhikṣaṃ natayo nāpyadharmakṛt . indradhvajasamutthāna pramādānna kṛtaṃ yadi . tadā dvādaśame varṣe kartavyaṃ nāntarā punaḥ ti° ta° bhaviṣya° . pañcamāṣṭamadinayorvisarjane śaktyapekṣayā vyavasthā . indraketuśakradhyajādayo'pyatra .

indranakṣatra na° . indrasvāmikaṃ nakṣatram . 1 jyeṣṭhānakṣatre tasya tatsvāmikatvāt tathātvam . aśleṣāśabde 499 pṛṣṭhe nakṣatreśvarā uktāḥ . indranāmakaṃ nakṣatram . 2 phalgunīnakṣatre ca . phalgunīnakṣatrasya indranāmakatvamāha śata° brā° 2, 1, 2, 11 . yathā phalgunīṣvagnī ādadhīta . etā vā indranakṣatraṃ yatphalgunyo'pyasya pratināmnyo'rjunohavai nāmendroyadasya guhyaṃ nāmārjunyovaināmaitāstvā etat parokṣamācakṣate phalgunya iti ko'hyetasyā guhyaṃ nāma grahītum indrovai yajamānastattasya evaitannakṣatre agnī ādhatte

indranetra na° 6 ta° . 1 śakranetre 2 sahasrasaṃkhyāyāñca .

indranīla pu° indraiva nīlaḥ śyāmaḥ . (pānnā) iti khyāte jarakatamatamaṇau tallakṣaṇamuktaṃ ratnaparīkṣāyām kṣīramadhye kṣipennīlaṃ kṣīrañcennīlatāṃ vrajet . indranīla iti khyātaḥ sarvaratnottamottamaḥ . asya nīlavarṇatvaṃ ca raghau gaṅgāyamunāsaṃgame yamunāsādṛśyāya varṇitam yathā kacit prabhālepimirindranīlairmuktāmayī yaṣṭirivānuviddhā anyatra mālā sitapaṅkajānāmindīvarairutkhacitāntareva prāpyendranīlaṃ kimutonmayūkham raghuḥ . ekaṃ muktāguṇamiva bhuvaḥ sthūlamadhyendranīlam peśalairindranīlaiḥ meghadū° . asya hiṃhaladvīpasambhavatve mahānīlasaṃjñā yathā hi mahāmahānīlaśilāruvaḥ puraḥ māghavyākhyāyāṃ mallināthena siṃhahāsyākarodbhūtā mahānīlāstu te smṛtāḥ iti agastyavākyaṃ pramāṇatayopanyastam . vāpīṣvantarmahānīladalāsu māghaḥ vākhyāne tena tathevoktam .

indrapatnī strī 6 ta° . 1 pulomajāyāṃ śacyām . utāhamasmivīriṇīndrapatnī marut sakhā viśvasmādindra uttaraḥ ṛ° 1086, 9 . indrasya patiḥ pālayitrī sapūrvācceti pā° ṅīp nuk ca . 2 indrapālayitrīṣu iḍādiṣu trisṛsu devīṣu ca hotā yakṣattisrodevīrna bheṣajaṃ trayastridhātavo'pasa iḍāsarasvatī māratī mahīḥ . indrapatnīrhaviṣmatīḥ yaju° 28, 8 . indrapatnīḥ indrasya pālayitryaḥ, vedadī° śacī tu śukragrahasya pratyadhidevatā śavī pratyadhidaivatamiti śukradhyānam . vivāhādau pūjanīyaṣoḍaśamātṛkāntargatā ca .

indraparṇī strī indra iva līlaṃ parṇamasyāḥ jātitvāt ṅīy . oṣadhibhede . kālānusāryagurukocamuñjārāsnāśīta śivendraparṇyaḥ suśru° .

indraparvata pu° indranāmakaḥ parvataḥ . 1 mahendraparvate indravarṇaḥ parvataḥ . 2 nīlavarṇe giribhede vaidehasthastu kaunteya indraparvatavāsinaḥ . kirātānāmadhipatīnajayat sapta pāṇḍavaḥ bhā° sa° 28 a° .

indraputrā strī indraḥ putro yasyāḥ . adityām . tasyā indrajananītvāt tathātvam .

indrapuṣpī strī indra iva nīlaṃ puṣpamasyāḥ jātitvāt ṅīp . (viṣalāṅgalā) jāṅgalīvṛkṣe . arkālarkakarañjadvayanāgadantīmayūrakabhārgīrāsnendrapuṣpīkṣudraśvetetyādi suśrutaḥ . vā kapi ataittve indrapuṣpikāpyatra

indrapurohita pu° 7 ta° . surācārye vṛhaspatau

indrapramati pu° ṛgvedādhyayanārthaṃ vyāsena śiṣyatvena gṛhītasya pailasya ṛṣeḥ śiṣyabhede . prathamaṃ vyāsaśiṣyastu paila ṛgvedapādapam . indrapramataye prādāt vibhajya pañca saṃhitāḥ agni pu° . ekaikāṃ saṃhitāṃ brahman ekaikasmai dadau vibhuḥ . pailāya saṃhitāmādyāṃ vahvṛcākhyāmuvāca ha . ityupakramya pailaḥ svasaṃhitāmūce indrapramataye muniḥ bhāga° 12 ska° 6 a0

indraprastha na° indrasya indrasthānabheroḥ prasthaiva (dillīti) khyāte pure . indraprasthagamastāvat kāri mā santu cedayaḥ māghaḥ . indraprasthaṃ kṛkaprasthaṃ mākandaṃ vāraṇāvatam . iti me caturogrāmānkañcidekañca pañcamam veṇī° khāṇḍavaprasthe yudhiṣṭhireṇa yadabhinavapuraṃ nirmpitaṃ tadindraprasthatayā vikhyātam . tadetat bhārate ā° 206 a° varṇitam . pratigṛhyatutadghākyaṃ nṛpa sarvepraṇamya ca . pratasthire tato ghoraṃ vanaṃ tanmanujarṣabhāḥ . ardhaṃ rājyasya samprāpya khāṇḍavaprasthamāviśan . tataste pāṇḍavāstatra gatvā kṛṣṇapurogamāḥ . maṇḍayāñcakrire tadvai puraṃ svargavadacyutāḥ . tataḥ puṇye śive deśe śāntiṃ kṛtvā mahārathāḥ . nagaraṃ māpamāsurdvaipāyanapurogamāḥ . sāgarapatirūpābhiḥ parikhābhiralaṅkṛtam . prākāreṇa ca sampannaṃ divamāvṛtya tiṣṭhatā . pāṇḍurābhraprakāśena somaraśminibhena ca . śuśubhe tatpuraśreṣṭhaṃ nāgairbhogavatī yathā . dvipakṣagaruḍaprakhyairdvāraiḥ saudhaiśca śobhitam . guptamabhracayaprakhyai rgopurairmandaropamaiḥ . vividhairapi nirvidyai śastropetaiḥ susavṛtaiḥ . śaktibhiścāvṛtaṃ taddhi dvijihvairiva pannagaiḥ . talpaiścābhyāsikairyuktaṃ śuśubhe yogharakṣitam . tīkṣṇāṅkuśaśataghnībhiryantrajālaiśca śobhitam . virocamānaṃ vividhaiḥ pāṇḍarairbhavanottamaiḥ . tattripiṣṭapasaṅkāśamindraprasthaṃ vyarocata . meghavṛndamivākāśe viddhaṃ vidyutsabhāgṛham . tatra ramye śive deśe kauravasya niveśanam . śuśubhe dhanasamyūrṇaṃ dhanādhyakṣakṣayopamam evaṃ samprāpya rājyantadindraprasthaṃ tapodhana! tatra 207 a° .

indrapraharaṇa na° 6 ta° . vajrāstre tacca dadhīcomunerasthinirmitaṃ tatkatha aśani śabde 464 pṛ° uktā .

indrabhūti pu° hemacandrokte gautamagotraje jinabhede .

indrabheṣaja na° indreṇa prakāśitaṃ bheṣajam . śuṇṭhyāṃ śabdaratnā° .

indramakha pu° indrasya tatpūjārthomakhaḥ . varṣādau śakratoṣārthe yajñabhede . sa ca makhaḥnandādibhiḥ pravartitaḥ kṛṣṇena nivartitaśca tatra tatkaraṇe nandebha heturuktaḥ bhā° 10 ska° 23 a° parjanyo bhagavānindro meghāstasyātmamūrtayaḥ te'bhivarṣanti bhūtānāṃ proṇanaṃ jīvanaṃ payaḥ . taṃ tāta! vayamanye ca vārmucāṃ patimīśvaram . dravyaistadretasāsiddhairyajante kratubhirnarāḥ taccheṣeṇopajīvanti trivargaphala hetave . puṃsāṃ puruṣakārāṇāṃ parjanyaḥ phalabhāvanaḥ iti nandenokte kṛṣṇena tanmakhanivāraṇena govardhanamakhasya pravartanaṃ kṛtam tadapitatraivoktaṃ yathā satvaṃ rajastamaiti sthityutpattyantahetavaḥ . rajasotpadyate viśvamanyonyaṃ vividhaṃ jagat . rajasā noditāmeghā varṣantyambūni sarvataḥ prajāstereva siddhyanti kiṃ mahendraḥ karivyati na naḥ purojanapadā na grāmā na gṛhā vayam . vanaukasastāta! nityaṃ vanaśailanivāsinaḥ . tasmādgavāṃ brāhmaṇānāmadreścārabhyatāṃ makhaḥ . yaindramakhasambharāstairayaṃ sādhyatāṃ makhaḥ . bhāga° 10 ska° 24 a° . adhikaṃ govardhanadharaśabde vakṣyate . mayā te'kāri maghavan! makhabhaṅgo'nugṛhṇatā . madanusmṛtayonityaṃ mattasyendraśriyā bhṛśamiti 27 a° .

indramaha pu° indrasya santoṣārthomahaḥ . indrasantoṣārthe varṣādau kartavye utsavabhede . indrasya mahoyatra . varṣāśaratkālayoḥ . indrotsava śakrotsavādayo'pyubhayatra .

indramahakāmuka pu° indramahe varṣādikāle kāmukaḥ kāma yitā . kukvure varṣādābeva teṣāṃ vyavāyadharmolokaprasiddhaḥ .

indramārga pu° indralokaprāptyarthomārgaḥ . vadarīpācanasannikṛṣṭasthe tīrthabhede . vadarīpācanaṃ gacchedvasiṣṭhasyāśramaṃ gataḥ ityupakramya indramārgaṃ samāsādya tīrthasevī narādhipaḥ! . ahorātropavāsena śakraloke mahīyate bhā° va° 83 a° . tacca jalamayaṃ tīryam devikāmindramārgañca svargavindu vigāhya ca . saptagaṅge trigaṅge ca indramārge ca tarpayan bhā° va° 25 a° tatra avagāhanatarpaṇokteḥ .

indrayava na° pu° indrasya kuṭajavṛkṣasya yavākṛtivījatvāt yava iva vījam . kuṭajavṛkṣasya yavākāre tiktarase vīje svanāma khyāte . aindroyavastridoṣaghnaḥ saṃgrāhī kaṭuśītalaḥ . jvarātisāraraktārśaḥkṛbhivīsarpakuṣṭhanut . dīpano gudakīlāsravātāsraśleṣmaśūlajit bhāvapra° .

indralājī strī indrasya kuṭajasya lājāiva lājāyasyājātatvāt ṅīp . oṣadhibhede tataḥ kurvā° ṇya . aindralājyastadbhave tri0

indralupta na° indra indravarṇonīlaḥ keśo luptoyasmāt . keśanāśake (ṭāka) khyāte rogabhede . tannidānādi romakūpānugaṃ raktaṃ pittena saha mūrchitam . pracyāvayati romāṇi tataḥ śleṣmā saśoṇitaḥ . ruṇaddhi romakūpāstu tato'nyeṣā sasambhavaḥ . tadindraluptaṃ khālatyaṃ rujyeti ca vibhāvyate nidā° uktam . nidānaṭīkākṛtā tu indraluptaṃ śmaśruṇi bhavati . khālatyaṃ śiroruheṣva va rujyā savedaneti teṣāṃ bheda uktaḥ . vā kap . indraluptakaṃ tatraivārthe .

indraloka pu° indrasya lokaḥ bhogabhūmiḥ . amarāvatīnāmapurīyuktesvargasthānabhede tatsthānamamarāvatīśabde 320 pṛṣṭhe uktaṃ tatsvarūpaprāptikāraṇādikamuktaṃ kāśī° . loke'tra ramate vipra! sahasrākṣaḥ, purī tviyam . tapobalena mahatā vihitā viśvakarmaṇā . divāpi kaumudī yasyāṃ saudhaśreṇīśriyam śrayet . yadā kalānidhiḥ kvāpi darśe' dṛśyatvamāvahet . tadā svaśreyasīṃ jyotsnāṃ saudheṣveṣunigūhayet . yadacchabhittau vīkṣya svamanyayoṣidviśaṅkitā . mugdhā nāśu viśeccitramapi svāṃ citraśālikām . harmyeṣu nīlamaṇibhini rmiteṣvatra nirbhayam . svanīlimānamādhāya tamo'haḥsvapi tiṣṭhati . candrakāntaśilājālasrutamātrāmalaṃ jalam . tatra cādāya kalasairnecchantyanyajjalaṃ janāḥ . kuvindā na ca santyatra na cātra paśyatoharāḥ . celānyalaṅkṛtānyatra yataḥ kalpadrumārpaṇāt . gaṇakā nātra vidyante cintāvidyāviśāradāḥ . yataśchinatti sarveṣāṃ cintāṃ cintāmaṇirdrutam . sūpakārā na santyatra rasapākavicakṣaṇāḥ . dugdhe sarvarasānekā kāmadhenurato'niśam . kīrtiruccaiḥśravāyasya sarvato vājirājiṣu . ratnamuccaiḥśravāḥ so'tra hayānāṃ pauruṣādhikaḥ . airāvato dantivaraścatudento'tra rājate . dvitīya iva kailāsojaṅgamaḥ sphaṭikojjvalaḥ . taruratnaṃ pārijātaḥ strīratnaṃ corvaśī tviha . nandanaṃ vanaratnaṃ ca ratnaṃ mandākinī hyapām . trayastriṃśat surāṇāṃ yā koṭiḥ śrutisamīritā . pratīkṣate sāvasaraṃ sevāyai pratyahaṃ tviha . svargeṣvindrapadādanyanna viśiṣyeta kiñcana . yadyattri lokyāmeśvaryaṃ na ca tulyamanena hi . aśvamedhasahasrasya labhyaṃ vinimayena yat . kintena tulyamanyat syāt pavitramathavā mahat . arcismatī saṃyamanī puṇyavatyanilāvatī . gandhavatyalakaiśī ca naitattulyā maharddhibhiḥ . ayameva sahasrākṣastvayameva divaspatiḥ . śatamanyurayaṃ devonāmānyetāni nāmataḥ . saptāpi lokapālā ye taenaṃ samupāsate . nāradādyairmunivarairayamāśīrbhirijyate . etatsthairyeṇa sarveṣāṃ lokānāṃ sthairyamiṣyate . parājayānmahendrasya rtralokyaṃ syāt parājitam . danujā manujādaityāstapasyantyu grasaṃyamāḥ . gandharvayakṣarakṣāṃsi māhendrapadalipsavaḥ . sagarādyāmahīpālāvājimedhavidhāyakāḥ . kṛtavanto mahāyatnaṃ śakraiśvaryajighṛkṣavaḥ . niṣpratyūhaṃ kratuśataṃ yaḥ kaścit kurute'vanau . jitendriyo'marāvatyāṃ sa prāpnoti pulomajām . asamāptakratuśatā vasantyatra mahībhujaḥ . jyotiṣṭomādibhiryāgairye yajantyapi te dvijāḥ . tulāpuruṣadānādi mahādānāni ṣoḍaśa . ye yacchantyamalātmānastelabhante'marāvatīm . aklīvavādinovīrāḥ saṃgrāmeṣvapalāyinaḥ . viśrāntāvīraśayane te'tra tiṣṭhanti bhūbhujaḥ ityaddeśāt samākhyātā mahendranagarīsthitiḥ . yāyajūkāvasantyatra yajñavidyāviśāradāḥ 10 a° . atithistvindralokeśaḥ iti manunā atithiparicaryābhirapi tatprāptiruktā . evaṃ rājasūyayajñenāpi tatprāptiḥ bhā° sa° uktā . śakralokādayo'pyatra

indravaṃśā strī syādindrabaṃśā tatajairasaṃyutaiḥ vṛtta° ra° ukte dvādaśākṣarapādake varṇavṛttabhede .

indravajrā strī syādindravajrā yadi tau jagau gaḥ vṛtta° ra° ukte ekādaśākṣarapādake varṇavṛttabhede .

indravallī strī indrapriyā vallī śāka° ta° . 1 pārijātalatāyām somavallīmindravallīṃ śamīṃ viśvasya kaṇṭakān maśru° . (rākhālasasā) 2 indravāruṇyāṃ latāyāñca indravallarītyamyatra .

indravasti pu° indrasyātmano vastiriva . jaṅghāmadhyabhāge . indravastipariṇāhāṃsapīṭhakūrparāntarāyāma ṣoḍaśāṅgulaḥ sakkhimarmāṇi . kṣipratalahṛdayakūrcakūrcaśirogulphandravastijātvurvīlohitākṣāṇi viṭapañceti vibhajya pārṣṇiṃ prati jaṅghāmadhya indravastirnāma tatra śoṇitakṣaye maraṇam iti ca suśru° . ato'sya jīvavasatitulyatvāttathātvam .

indravāruṇī strī indrasyātmanovāruṇīva priyā (rākhālasasā) tiktarasāyāṃ śvetamūlāyāṃ pītapuṣpāyāṃ latāyām . svārtha kan . indravāruṇikāpi atraivārthe .

indravīja na° indrasya kuṭajasya vījam . indrayave . cavyendravījaṃ triphalāsarpirmāsarasāmbubhiḥ suśru° .

indravṛkṣa pu° 6 ta° devadāruvṛkṣe jaṭādharaḥ . tasya indra vajahetutvāttathātvam . tasyendradhvaja sādhanatvañcandradhvajaśabdaṃ uktam .

indravṛddhā strī athātaḥ kṣudrarogān vyākhyāsyāma ityupakramya . balmīkamindravṛddhetyādi vibhajya . padmapuṣkaravanmadhye piḍkābhiḥ samācitām . indravṛddhāntu tāṃ vidyādvātapittotthitāṃ bhiṣak suśrutoktalakṣaṇe kṣudrarogabhede . vivṛtāmindravṛddhāñca gardabhīṃ jālagarhabham . irivillāṃ ganghanāmnīṃ kakṣāṃ visphoṭakāṃstathā . pittajasya visarpasya kriyayā sādhayet bhiṣak iti suśru0

indravrata na° indrasyeva, varṣaṇe vratam . vārṣikāṃścaturo māsān yathendro'pyabhivarṣati . tathābhivarṣet svaṃ rāṣṭraṃ kāmairindra vrataṃ caran iti smṛtyukte prajāpālane rājñovratabhede .

indraśatru pu° indraḥ śatruḥ śātayitā yasya . vṛtrāsure . vṛttāsurasya tathātvamuktam yathā sa tvaṣṭā cukrodha . kuvinme'nupahūtaḥ sosamabhakṣaditi sa svayameva yajñavaiśasaṃ cakre sayodroṇakalase śukraḥ pariśiṣṭa ā śataṃ pravattatā cakārendraśatrurvardhasveti so'gnimeva prāpya samvabhūvāntaraiva sambabhūvetyuhaike prāhuḥ agnīṣomāvevābhi sambabhūva sarvāvidyāḥ sarvaṃ yaśaḥ sarvamannādyaṃ sarvāṃ śrīm . sa yadvartamānaḥ samabhavat . tasmādvṛtro'tha yadapāt samabhavattasmādahistaṃ danuśca danāyuśca . māteva ca piteva ca parijagṛhatustasmāddānava ityāhuḥ adha yadavravīdindraśatrurvardhasveti tasmāduhainamindra eva jaghānātha yaddha śaśvadavakṣyadindrasya śatrurvardharati śaśvadu ha sa evendramahaniṣyat śata° brā° 1, 6, 3, 8, 9, 10, indraśatruriti pūrvapadodāttatayendraḥ śatruryasyeti vahuvrīhisamāsaṃ kṛtvā mantraṃ prayuktava natastamindro jaghāna . yadyasau antyodāttatayā tatpuruṣasamamāsenaṃ, indrasya śatruriti vyastanirdeśenavā brūyāttadāniścitameva sa indraṃ hanyāt iti mā° bhā° tathā ca ṣaṣṭhītatpuruṣe'ntodāttasvaraḥ tathātve indrasya śatrurityarthake bhavet bahuvrīhau tu pūrvapadasvarateti tathā tena prayogāt tameva indrojaghāna ataeva vede svarahīnatayoccāraṇe yajamānasyāniṣṭaṃ phalaṃ bhavati yathoktaṃ śikṣayāyām . mantrohīnaḥ svarato varṇato vā mithyāprayukto na tamarthamāhaḥ sa vāgvajro yajamānaṃ hiṃnasti yathendraśatruḥ svarato'parādhāt . uktaśrutyanusāriṇī kathā bhāga° yathā tvaṣṭaḥ putrasya viśvarūpa guṇādikamupavarṇya tasyāsan viśvarūpasya śirāṃsi trīṇi bhārata . somapīthaṃ surā pīthamannādamiti śuśruma . sarve barhiṣi devebhyo bhāgaṃ pratyakṣamuccakaiḥ . avadadyasya pitaro devāḥ sapraśraya nṛpa! . sa eva hi dadau bhāgaṃ parokṣamasurān prati . yajamāno 'vahadbhārga mātṛsnehavaśānugaḥ . taddevahelanaṃ tasya dharmānīka sureśvaraḥ . ālakṣya tarasā bhītastacchīrṣāṇyacchina druṣā . somapīthaṃ tu yattasyaśira āsīt kapiñjalaḥ . kalaviṅkaḥ surāpīthamannādaṃyat sa tittiriḥ . brahmahatyāmañjalinā jagrāhayadapīśvaraḥ . saṃvatsarānte tadaghaṃ bhūtānāṃ ma viśuddhaye . bhūmyambudrumayoṣidbhyaścaturdhā vyabhajaddhariḥ . bhūmisturīyaṃ jagrāha khātapūravareṇa vai . īriṇaṃ brahmahatyāyā rūpaṃ bhūmau pradṛśyate . turyaṃ chedaviroheṇa vareṇa jagṛhurdrumāḥ . teṣāṃ niryāsarūpeṇa brahmahatyā pradṛśyate . śaśvat kāmavareṇāṃhasturīyaṃ jagṛhuḥ striyaḥ . rajorūpeṇa tāsvahomāsimāsi pradṛśyate . dravamūyovareṇāpasturāyaṃ jagṛhurmalam . tāsu budbudaphenābhyāṃ dṛṣṭaṃ taddharati kṣipan . hataputrastatastraṣṭā juhāvendrāya śatrave . indraśatrurvivardhasva mā ciraṃ jahi vidvipam . athānvāhāryapacanādutthitī ghoradarśanaḥ . kṛtānta iva lokānāṃ yugāntasamayo yathā, viṣvagvivardhamānaṃ tamiṣumātraṃ dine dine . dagdhaśailapratīkāśaṃ sandhyābhrānīkavarcasam . taptatāmraśikhāśmaśruṃ madhyāhnārkogralocanam . dedīpyamāne triśikhe śūla āropya rodasī . nṛtyantamulvadantañca cālayantaṃ padā mahīm . darīgambhīravaktreṇa pibatā ca nabhastalam . lihatā jihvayarkṣāṇi grasatā bhuvanatrayam . mahatā raudradaṃṣṭreṇa jṛmbhamāṇaṃ muhurmuhuḥ . vitrastādudruvurlokā vīkṣya sarve diśo daśa . yenāvṛtā iye lokāstapasā tvāṣṭramūrtinā . sa vai vṛtra iti proktaḥ pāpaḥ paramadāruṇaḥ bhā° 6 ska° 8 a° . tataḥ saindraśatraḥ kupitobhṛśaṃ tayā mahendravāhuṃ gadayogravikrama iti tayoryuddhamabhidhāya bhittvā vajreṇa tatkakṣiṃ niṣkramya balabhidruṣā . uccakarta śiraḥ śatrorgiriśṛṅgamivonnatam bhāga° 6 ska° 10 a° indreṇa tasya inanaṃ varṇitam .

indraśalabha pu° indrajātaḥ varṣākālajātaḥ śalabhaḥ . indragope .

indrasārathi pu° 6 ta° . indrasya sārathau mātalau .

indrasāvarṇi pu° caturdaśe manau . manurvā indrasāvarṇiścaturdaśamaeṣyati . urugambaravradhnādyā indrasāvarṇivīryajāḥ . pavitrāścākṣuṣā devāḥ śucirindro bhaviṣyati . agni bāhuḥ śuciḥ śukro māndhātādyāstapasvinaḥ . satrāyaṇasya tanayo vṛhadbhānustadā hariḥ . vinatāyāṃ mahārāja! kriyātantūn vitāyitā bhā° 8 ska° 13 a° . harivaṃśe tu bhūtyāñcotpādito devyāṃ bhautyonāma ruceḥsutaḥ iti bhautyotpatti muktvā caturdaśe'tha paryāye bhautyasyaivāntare manoḥ . agnīdhnaḥ kaśyapaścaiva paulastyogārgavastathā . bhārgavahyaścignibahu śucirāṅgirasastathā . yuktaścaiva tathātreyaḥ śukrovāsiṣṭha eva ca . ajitaḥ paulahaścaiva mānyāḥ saptarṣayaśca te iti coktvā devatānāṃ gaṇāḥ proktāḥ pañca vai bharatarṣabha . taraṅgamīru rvapraśca taraānugraeva ca . abhimānī pravīṇaśca śrutaḥ saṃkrandanastathā . tejasvī saraṇaścaiva bhītyasyete manoḥ sutā . bhautyasyaivādhikāre tu pūrṇekalpastu pūryate . agnipu° ca manuścaturdaśo bhautyaḥ śucirindro bhaviṣyati . cākṣuṣādyāḥ suragaṇā agnibāhvādayo dvijāḥ . catudarśasya bhautyasya putrā urumukhā manoḥ ityuktaṃ tena nāmabhedavirodhaḥ kalpabhedāt samādheyaḥ .

indrasuta pu° 6 ta° . 1 jayante, 2 madhyamapāṇḍave pārthe, 3 arjuna vṛkṣe, 4 vālināmake vānare ca . indraṣutrādayo'pyatra

indrasurasa pu° indraḥ kuṭajavṛkṣa iva surasaḥ pathyarasaḥ . (nisindā) sindhavāre . amare indrasuriseti pāṭhāntare pṛ° . tatraiva

indrasurā strī indrasyātmanaḥ sureva priyā . (rākhālasasā) indravāruṇyām rājani° vārtākuśimbīndrasurāpaṭoletyādi suśru° . guḍucīndrasurā kṛṣṇā kuṣṭhasarṣapanāgaraiḥ . tailamebhiḥ śanaiḥ pakvaṃ surāsnādirasāplutam suśru° .

indrasūkta na° indradevatākaṃ sūktam . ṛgvedāntargate sūktabhede tacca indraṃ viśvā avīvṛdhan ityādi ekādaśarcam . ṛ° 1 ma° 11 sūktam etacca tattatkarmaṇi indrastutyarthaṃ paṭhanīyaṃ tathā dvārapālena tulādānādau maṇḍapasya pūrvadiśi pāṭhyañca śrīsūktaṃ pāvamānañca somasūktaṃ sumaṅgalam . śāntyadhyāyañcendrasūktaṃ rakṣoghnaṃ ceti bahvṛcau . pūrvaṃ dvāraṃ samāśritya paṭhetāmiti niścayaḥ vidhānapāri° pu° . tacca sūktaṃ tulādānādipaddhatau 92 pṛṣṭhe'smābhiḥ pradarśitam .

indrasena pu° indrasya senā iva senā yasya . 1 nṛpabhede sa ca parikṣitaḥ putrabhedaḥ parikṣito'bhavat putrāḥ sarve dharmārthakovidāḥ kakṣasenograsenau ca citrasenaśca vīryavān . indrasenaḥ suṣeṇaśca bhīmasenaśca nāmataḥ bhā° ā° 94 a° ayañca prasiddhāt parikṣitaḥ prācīnaḥ kuruvaśyaeva indrābhaśabde vivṛtiḥ . yudhiṣṭhirasya 2 bhṛtyabhede . indrasenādayaścaiva bhṛtyāḥ pari caturdaśa . rathairanuyayuḥ śīghraiḥ striya ādāya sarvaśaḥ bhā° va° 1 a° indraseno viśokaśca puruścārjunasārathiḥ . annādyāharaṇe yuktāḥ santu matpriyakāriṇaḥ bhā° sa° 32 a0

indrasenā strī 6 ta° . indrasya 1 senāyām . 2 badhnasyamātari maudgalyasya jyeṣṭha putrapatnyām . maudgalyasya suto jyeṣṭho brahmarṣiḥ sumahāyaśāḥ . indrasenā yatogarbhaṃ vadhrākhyaṃ pratyapadyata hari° 32 a° nārāyaṇīvendrasenā babhūva vaśyā nityaṃ mudgalasyājamīṃḍha bhā° va° 113 a° .

indrasenānī pu° indrasenāṃ nayati nī--kvip 6 ta° . śakrasya senāpatau kārtikeye tatkathā . kārtiyena parājitenendreṇa kārtikāya indratvapadaṃ dātumīhamānena saha tasya uktipratyukti varṇanena tena tatsenāpatyamamaṅgīkṛtametat bhā° va° 28 a° varṇita yathā śakrauvāca bhavasvendro mahāvāho! sarveṣāṃ naḥ sukhāvahaḥ . abhiṣicyasvacaivādya prāptarūpo'si sattama! . śādhi tvameva trailokyamavyagrovijaye rataḥ . ahante kiṅkaraḥ śakrona mamendratvamīpsitam . balaṃ tavādbhutaṃ vīra! tvaṃ devānāmarīn jahi . avajñāsyanti māṃ lokā vīryeṇa tava vismitāḥ . indratvaṃ tu sthitaṃ vīre! balahīnaṃ parājitam . āvayośca mithobhedaṃ prayayiṣyantyatandritāḥ . bhedite ca tvayi vibho! lokodvaidhamupaiṣyati . dvidhābhūteṣu lokeṣu niściteṣvā vayostadā . vigrahaḥ maṃpravarteta bhūtabhedānmahāvala! . tatra tvaṃ māṃ raṇe tāta! yathāśraddhaṃvijeṣyasi . tasmādindro bhavāneva bhavitā mā vicāraya . skanda uvāca . tvameva rājā bhadrante trailokyasya mamaiva ca . karomi kiñcate śakra . śāsanaṃ tadbravīhi me . indra uvāca . ahamindro bhaviṣyāmi tava vākyānmahābala! . yadi satyamidaṃ vākyaṃ niścayādbhāṣitaṃ tvayā . yadi vā śāsanaṃ skanda! kartumicchasi me śṛṇu . abhiṣicyasva devānāṃ senāpatye mahābala . skanda uvāca . dānavānāṃ vināśāya senāpatye'bhiṣiñca mām . bhā° va° 228 a° śakrasenāpatiśakrasenādhipādayo'pyatra . śakrasenāpatiḥ skandaḥ pu0

indrastut pu° indraḥstūyate'tra . indrastutyadhikaraṇe ukthya yajñe dvitīyāhe indrastudukthyo dvitīyamaharbhavati . indrovai sarvedevāḥ sarveṣāṃ devānāmāptyau tasyaindrāgrahā bhabantyaundryaḥ purorucaḥ sarvamaindramasaditi śata0, 13, 7, 1, 4, ayamukthyasādhyaḥ tadupakramaeva kātyā° 21, 1, 4, . traya ukthyā agniṣṭutindrastut sūryastut ityabhidhānāt .

indrastoma pu° atirātrāṅge yāgabhede sa ca kātyā° 24 4, 6, . atirātropakrameṇa indrastomo viśvajitā viśvajitaḥ sthāne indrastomaḥ kāryaḥ karka° . pūrvoktamupakramya tatprakārādi tatra darśitam . ayañcarājñā kāryaḥ indrastomo rājayajñaḥ sahasraṃ dakṣiṇā kātyā° 22, 11, 15, 16, sa ca ukthasādhyaḥ ukthyaḥ kātyā° 12, 11, 17 ukteḥ .

indrahū strī indraḥ hūyate'nayā hve--kvip 6 ta° . śakrāhvāna sādhane ṛgbhede . kartari kvip . 2 tadāhvānakartṛmunibhede ca . tato gargā° apatye yañ . aindrahavyastadapatye puṃstrī .

indrā strī idi--ran . 1 phaṇijjhakavṛkṣe (kāṭājamīra) sediniḥ (rākhālasasā) 2 indravāruṇyām . rājani° 3 śacyām śabdara° .

indrāgni pu° dvi° va° . indraścāgniśca devatādva° . śakrāgnyormilitayordevayoḥ . indrāgnī yatra hūyete ma° ta° smṛtiḥ purohitakāmasyendrāgnyoḥ stomaḥ kātyā° 22, 11, 20, 21 uktaḥ . tatra stome purohitasya rājño vā saha vā'dhikāraḥ tatra brāhmaṇasya dakṣiṇā caturviśātargāvaḥ rājñaḥ aṣṭacatvāriśadgāvaḥ karka° tau devate asya aṇ . aindrāgnaṃ taddevatāke haviṣi śastre ca . indrasya parjanyasyāgniḥ . metabhave vidyudagnyādau pu° . 2 indrāgnidhūmaḥ .

indrāgnidhūma pu° indrāgneḥ parjanyāgnerdhūma iva . hime dhūmasya yathā'gniprabhavatvam tathā jalamayahimasya parjanyāgnisamparkādeba jāyamānatvāt tathātvam .

indrāṇī strī indrasya patnī--ṅīp ānuk ca . 1 indrapatnyāṃ śacyām aditye rāsnāsīndrāṇyā uṣṇīṣaḥ yaju° 38, 2 naivendrāṇī na rudrāṇī na manāyī na rohiṇī bhaṭṭiḥ yathendrāṇī harihaye svāhā caiva vibhāvasau bhā° ā° 189 a° . ājagāma sahendrāṇyā śakraḥ suragaṇaurvṛtaḥ bhā° va° 41 a° . indraṃ paramaiśvaryamānayati ā + nī--bā° ḍa gau° ṅīṣ . aiśveryaṃ paramaṃ yasyā vaśe caiva surāsurāḥ . idi ca paramaiśvarye indrāṇī tena sā smṛtā iti devīpu° uktaniruktirvā . 2 durgāśaktibhede . brahmāṇīndrāṇi . rudrāṇi! bhūtabhavye! yaśasvini! trāhi māṃ sarvaduḥkhebhyo nārāyaṇi! namo'stu te harivaṃ° 178 a° sā ca aṣṭamārtṛkāntargatā aindrītyaparaparyāyā tasyāśca indrarūpānukāviritvādapi tathātvam . indraiva ānayati jīvayati rogopaśamanena ana + ṇic--ac pūrvapadā° ṇatvam . 3 sthūlailāyāṃ rājani° . 4 strīṇāṃ karaṇe 5 nīlasinduvāravṛkṣe (sondhāla) medi° . (nisindā) 6 vṛkṣe amaraḥ, svārthe kan . indrāṇikāpyuktārtheṣu .

indrādṛśa pu° . indrasyevādarśanamasya ā + dṛśa--ṭak 6 ta° . indragope kīṭe tataḥ tālā° vikāre añ . aindrādṛśa° . stadvikāre tri° .

indrānuja pu° 6 ta° . 1 vāmane sa hi adityāmindrajananīttaraṃ kaśyapenotpāditaḥ tadavatārayukte 2 nārāyaṇe ca indrānujānucarabhūpatayo'dhyavātsuḥ māghaḥ . indrāvarajādayo'pyatra .

indrābha pu° kuruvaṃśyadhṛtaraṣṭrasya putrabhede ayañca dhṛtarāṣṭraḥ āgvikeyādanyaḥ tathā hi tataḥ saṃvaraṇṇāt saurī suṣuve tanaya kurum ityupakramya tasya avikṣitamabhiṣyantamityādinā aṣṭau avikṣidādīn sutānuktrā avikṣitaḥ parikṣittu ityādinā tasyāpi parikṣidādīnaṣṭau sutānuktvā janamejayasya tanayā bhuvi tatra mahābalāḥ . dhṛtarāṣṭraḥ prathamajaḥ pāṇḍurvāhlīka eva° ca . niṣadhaśca mahātejāstathā jāmbūnado balī ityādinā janamejayasyāṣṭau putrānuktvā dhṛtarāṣṭro'tha rājāsīt tasyaputro'tha kuṇḍikaḥ hastī vitarkaḥ krāthaśca kuṇḍinaścāpi pañcamaḥ . hariśravāstathendrāmaḥ bhūmanyuścāparājitaḥ iti bhā° ā° 94 a° uktaḥ .

indrāyudha na° 6 ta° . 1 śakrasyāstrevajre sanādaṃ meghanādasya dhanuścendrāyudhaprabham raghuḥ . indre tadadhiṣṭhitameghe āyudhamiva . sūryakiraṇasaṃparkāt meghe jāyamāne 2 dhanurākārepadārthabhede tallakṣaṇādyuktaṃ vṛ° sa° sūryasya vividhavarṇāḥ pavanena vighaṭṭitāḥ karāḥ sābhre . viyati dhanuḥsaṃsthānā ye dṛśyante tadindradhanuḥ . kecidanantakuloraganiḥśvāsodbhūtamāhurācāryāḥ . tadyāyināṃ nṛpāṇāmabhimukhamajayāvahaṃ bhavati . acchinnamavanigādaṃ dyutimat snigdhaṃ ghanaṃ vividhavarṇam . dviruditamanulomaṃ ca praśastamambhaḥ prayacchati ca . vidigudbhūtaṃ diksvāmināśanaṃ vyabhrajaṃ marakakāri . pāṭalapītakanīlaiḥ śastrāgnikṣutkṛtā doṣāḥ . jalabhadhye'nāvṛṣṭirbhuvi śasyabadhastarau sthite vyādhiḥ . valmīke śastrabhayaṃ niśi sacivabadhāya dhanuraindram . vṛṣṭiṃ karotyavṛṣṭyāṃ vṛṣṭiṃ vṛṣṭyāṃ nivārayatyaindryām . paścāt sadaiva vṛṣṭi kuliśabhṛtaścāpamācaṣṭe . cāpaṃ maghonaḥ kurute niśāyām ākhaṇḍalāyāṃ diśi bhūpapīḍām . yā myāparodakprabhavaṃ nihanyāt senāpatiṃ nāyakamantriṇau ca . niśi suracāpaṃ sitavarṇābhaṃ janayati pīḍāṃ dvijapūrbāṇām . bhavati ca yasyāṃ diśi taddeśyaṃ narapatimukhyaṃ na cirāddhanyāt . na divīndrāyudhaṃ dṛṣṭvā kasyaciddarśayedbudhaḥ manuḥ indrāyudhadyotitatoraṇāṅkam raghuḥ . tataḥ tālādi° vikāre añ . aindrāyudhastadvikāre tri° .

indrāri pu° 6 ta° . asure .

indrāliśa pu° indramindradhanurāliśyati liśa--taucchye--ka . indragope kīṭabhede tasya vikāraḥ tālā° añ . aindrāliśastadvikāre tri° .

indrāvasāna pu° indrasya parjanyasyāvasānamatra . marudeśe . tataḥ utsādi° bhavārthe añ . aindrāvasānaḥ marubhave tri0

indrāśana pu° indrāya aiśvaryāya aśyate bhujyate aśa--karmaṇi lyuṭ . (siddhi) 1 bhaṅgāyām śabdara° . tatsevane hi rājyamapi tuccha bhavatīti tasyāstathātvam . indraḥ indradhanuriva aśnute ardharaktavarṇaphalatvāt . (kuṃca) 2 guñjāvṛkṣe hārā° .

indrāsana pu° indra ātmā asyate vikṣipyate'nena asa--kṣepe karaṇe lyuṭ . (siddhi) 1 saṃvidāvṛkṣe tatsevane hi ātmanovikṣiptatvāttasya tathātvam . pañcamātrikasya prastāve ādi laghuke śeṣagurudvayātmake 2 prathame bhede na° .

indriya na° indrasya ātmano liṅgaṃ indra + gha . jñānakriyāsādhane 1 cakṣurādau 2 hastādau ca . indriyamindraliṅgamindradṛṣṭamindrasṛṣṭamindrajuṣṭamindradattamiti vā pā° tasyā nekāvidhārthakatā darśitā itiśabdaḥ prakārārthe indreṇa durjayamindriyamityapi si° kau° . atra sūtre indreṇa paramātmanā dṛṣṭamityuktirapi indriyasya asmadādīnāṃ pratyakṣāgīcaratāṃ nirasyati . yadvā indreṇātmanā dṛṣṭasātmatvenābhimataṃ kāṇo'haṃ badhiro'hamityādyabhimatam . etasmājjāyate prāṇomanaḥ sarvendriyāṇi ceti śruteḥ indriyasya īśvarasṛṣṭatvam . indradattamiti indra aiśvaryaṃ datto'smai svasvakārye hi teṣāmaiśvaryamīśvareṇa dattam ataeva tāni balādiva gṛhītvā viṣayeṣu prāṇinaṃ svasvaviṣayagrahaṇāya pravartayanti . asati hyaiśvarye na tad sambhavati . cakṣurādīnāmātmānumāpakatvañcettham . karaṇavyāpāraḥ sakartṛkaḥ karaṇavyāpāretvāt chidikriyāyāṃ vāsyādivyāpāravaditi karaṇavyāpāreṇa karturamānagamyatve tatsājātyāt jñānakriyākaraṇamapi sakartukaṃ karaṇatvāditi cakṣurādinā jñānasādhanenātmano'numānam . tathā indriyasyāpratyakṣatve'pi jñānakriyā sakaraṇikā kriyātvāt chidikriyāvat ityanumānam tatsattve pramāṇam . tattanmatabhedena indriyasya bhautika tvāmautikatvasarvagatatvāsarvagatatvaprāpyakāritvāprāpyakāritvādikam ātmaśabde 665 pṛṣṭhe prapañcena parīkṣitam . indriyañca dvividhaṃ jñānakārmondriyabhedāt tatra śrotrādīni jñānendrāyāṇi hastādīni karmendriyāṇi . śrotraṃ tvakcakṣuṣī jihvā nāsikā caiva pañcamī . pāyūpasthaṃ hastapādaṃ vāk caiva daśamī smṛtā manuḥ . nāsikālocane jihvā tvak śrotraṃ cendriyāṇi ca . hastau pāyurupasthaśca vākpādau ca daśaiva tu śāradā° . buddhīndriyāṇi śrotraghrāṇarasanatvagākhyāni . vākpāṇipādapāyūpasthāni karmendriyāṇyāhuḥ sāṃ° kā° . etāni ca ṣāhyendriyāṇi . ubhayātmakamatra manaḥ saṃkalpakamindriyañca sādharmyāt sā° kā° manastūbhayavidhakaraṇopakāritvāt karaṇam . tacca jñānakarmavyāpārasāmānye kāraṇamapi na tatra karaṇam asādhāraṇakāraṇasyaiva karaṇatvāt rūpādijñāne cakṣurādīnāmiva tasya asādhāraṇabāhyagrāhyaviśeṣābhāvāt kintu susvādyupalabdhau asādhāraṇyāt tatraivāsya karaṇatvamiti naiyāyikādayaḥ . vedāntinastu manasonendriyatvamaṅgīkurvantitacca ātmaśabde darśitam . ataeva pañcaprāṇamanobuddhidaśendriyasamanvitam . apañcīkṛtamūtottha sūkṣmāṅgaṃ bhogasādhanamiti manobuddhyorindriyāt pṛthagnirdeśaḥ . sāṃkhyamate sātvika ekādaśakaḥ pravartate vaikṛtādahaṅkārāt . bhūtādestanmātraḥ sa tāmasastaijasādubhayam sāṃ° kā° rajoguṇopaṣṭabdhasātvikādevāhaṅkārāt ekādaśendriyotpattiruktā tenāhaṅkārikāṇīndriyāṇi . ghrāṇarasanacakṣustvakśrotrāṇīndriyāṇi bhūtebhyaḥ go° sū° bhautikānīti naiyāyikāḥ . etasmājjāyate prāṇaḥ manaḥ sarvendriyāṇi ceti śruteḥ ātmopādānānīti vedāntinaḥ . atra indriyebhyaḥ manasaḥ pṛthagnirdeśādapi manasonendriyatvam ataeva kaṭhopaniṣadi gītāyāñca indriyebhyaḥ parāhyarthā arthemyaśca paraṃ manaḥ indriyāṇi hayānāhurmanaḥ pragraha meva ceti ca indriyamanasorbhedanirdeśaḥ . yathā ca tadutpattiḥ tathā pañcadaśyāṃ darśitam yathā . tamaḥpradhānaprakṛte stadbhogāyeśvarecchayā . viyatpavanatejo'mbubhuvo bhūtāni jajñire . satvāṃśaiḥ pañcabhisteṣāṃ kramāddhīndriyapañcakam . śrotratvagakṣirasanaghrāṇākhyamupajāyate . tairantaḥkaraṇaṃ sarvairvṛttibhedena tat dvidhā . manovimarśarūpaṃ syādbuddhiḥ syānniścayātmikā . rajoṃśaiḥ pañcabhisteṣāṃ kramāt karmendriyāṇi tu . vākpāṇipādapāyūpasthābhidhānāni jajñire 1 dīpe . teṣāṃ sthānakāryādikamuktaṃ tatraiva 2 dīpe śrotraṃ tvakcakṣuṣī jihvā ghrāṇaṃ cendriyapañcakam . karṇādigolakasthaṃ tatprāptyai dhāvet bahirmukham . kadācit pihite karṇeśrūyate śabda āntaraḥ . prāṇavāyau jāṭharāgnau jalapāne'nnabhakṣaṇe . vyajyantehyāntarāḥ sparśāmīlane cāntaraṃ tamaḥ . udgāre rasagandhau cetyakṣāṇāmāntaragrahaḥ . pañcoktyādānagamanavisargānandakāḥ kriyāḥ . kṛṣivāṇijyasevādyāḥ pañcasvantarbhavanti hi . vākpāṇipāda pāyūpasthaṃ karmendriyapañcakam . mano daśendriyādhyakṣaṃ hṛtpadmagolakasthitam . taccāntaḥkaraṇaṃ nāhyeṣvasvatantraṃ vinendriyaiḥ . akṣeṣvarthārpiteṣveva guṇadoṣavicārakam . satvaṃ rajastamaścāsya guṇā, vikriyate hi taiḥ . vairāgyaṃ kṣāntiraudāryamityādyāḥ satvasambhavāḥ . kāmakrodhau lobhamohāvityādyā rajautthitāḥ . ālasyabhrāntitantrādyā vikārāstamautthitāḥ . sātvikaiḥ puṇyaniṣpattiḥ pāpotpattiśca rājasaiḥ . tāmase nobhayaṃ kintu vṛthāyuḥkṣapaṇa bhavet . tatrendriyāṇāṃ kāryabhedā api sāṃ° kā° darśitāḥ yathā śabdādiṣu pañcānāmālocanamātramiṣyate vṛttiḥ . vacanādānaviharaṇot sargānandāśca pañcānām . ādipadāt sparśarūparasagandhānāṃ grahaṇam tathā ca śrotrasya śabdagrahaṇam, tvacaḥ sparśagrahaṇam, cakṣuṣo rūpagrahaṇam . jihvāyā rasagrahaṇam . ghrāṇasya gandhagrahaṇamasādhāraṇaṃ kāryaṃ bhavati . evaṃ vāgādīnāṃ vacanādikarmāṇyuktāni . antaḥkaraṇaṃ trividhaṃ daśadhā bāhyaṃ trayasya viṣayākhyam . sāmpratakālaṃ bāhyaṃ, trikālamābhyantaraṃ karaṇam sāṃ° kā° . antaḥkaraṇaṃ trividhaṃ buddhirahaṅkāro mana iti . śarīrābhyantaravṛttitvādantaḥkaraṇam . daśadhā bāhyamindriyaṃ trayasyāntaḥkaraṇasya viṣayākhyaṃ viṣayamākhyāti viṣayasaṃkalpābhimānādhyavasāyeṣu kartavyeṣu dvārībhavati . tatra buddhīndrayāṇyālocanena, karmendriyāṇi tu yathāsvaṃ vyāpāreṇa sā° kau° . viṣayāṇāṃ grahītṝṇi śanaiḥ pañcendriyāṇi ca manuḥ . śaucamindriyanigrahaḥ manuḥ . indriyasyendriyasyārthe rāgadveṣau vyavasthitau indriyāṇi pramāthīni gītā° . pañca bāhyāni jñānendriyāṇīti manuṣyādyabhiprāyam kṛcit jīve adṛṣṭavaśāt tato nyūnatā'pi . yathā vṛkṣāṇām sparśasādhanatvagindriyamātram śaṅkhaśuktyānīnām tvagjihve dve indriye mahīlatādīnāṃ trīṇīndriyāṇi . sarpādīnāṃ catvārīndriyāṇi teṣāṃ śrotrābhāvāt kumbhīrasya ca catvāri tasya jihvābhāvāt ityabadheyam . eteṣāñca jīvānāṃ liṅgaśarīrasattve'pi tattadgolakasthānaśūnyatvānna tattatkāryārthaṃ vṛttiḥ . bauddhamate golakānyevendriyāyāṇi . tanmataṃ vivaraṇīpanyāse dūṣitaṃ tacca 666 pṛ° darśitam . 2 retasi 3 vīrye ca . indriyakāmasya śrutiḥ samāvadindriyā bhavanti tāṇḍya° samānasāmarthyāḥ bhā0

indriyagocara pu° indriyasya gocaraḥ viṣayaḥ . śabdādiṣu viṣayeṣu te hi pratiniyatamekaikasyendriyasya grāhyā yathā śrotrasya grāhyaḥ śabdaḥ, tvagindriyasya sparśastadviśiṣṭadravyañca, cakṣuṣorūpaṃ tadāśrayadravyañca, rasanāyāḥ rasaḥ, ghrāṇasya gandha ityādi . evamanyānyapi nyāyādimate tattadindriyagrāhyā ṇyuktāni yathā ghrāṇasya ṇocarogandho gandhatvādirapi smṛtaḥ . tathā rasorasajñāyāstathā śabdo'pi ca śruteḥ . ādipadāt surabhidu gandhatvayorgrahaṇam . tathā rasatvamādhuryādisahitaḥ . evaṃ śabdatvatāratvamandatvādisahitaḥ udbhūtarūpaṃ nayanasya gocarodravyāṇi tadvanti pṛthaktva saṃkhye . vibhāgasaṃyīgaparāparatvasnehadravyatvaṃ parimāṇayuktam . kriyāṃ jātiṃ yogyavṛttiṃ samavāyaṃ ca tādṛśam . gṛhṇāti cakṣuḥ sambandhādālokodbhūtarūpayoḥ . udbhūtasparśavaddravyaṃ gocaraḥ so'pi ca tvacaḥ . rūpānyaccakṣuṣo yogyaṃ rūpamatrāpi kāraṇam bhāṣā° so'pi udbhūtasparśo'pi cakārāt tadvṛttisparśatvamṛdutvakaṭhinatvādi grāhyam . ete ca bāhyendriyāṇāṃ viṣayāḥ . teṣāṃ mate manasa indriyatvāt tadgrāhyāstatraivoktā yathā manogrāhyaṃ sukhaṃ duḥkhamicchā dveṣomatiḥ kṛtiḥ evaṃ sukhatvaduḥkhatvādikamapi

indriyagrāma pu° 6 ta° . indriyasamudāye balavānindriyagrāmo vidvāṃsamapi karṣati manuḥ . indriyavargādayo'pyatra . nirvavāra madhunīndriyavargaḥ māghaḥ .

indriyaja tri° indriyājjāyate jana--ḍa5 ta° . indriyasannikarṣajāte pratyakṣe . tadindriyajataddharmabodhasāmagryapekṣate bhāṣā° . indriyajātādayo'pyatra indriyāṇi ca viṣaya sannikarṣadvārā jñāne karaṇāni viṣayasannikarṣaśca tatra vyāpāraḥ vyāpāreṇaiva teṣāṃ janakatvāt jñānānāṃ tajjanyatvam .

indriyajñāna na° indriyeṇa janitaṃ jñānam . pratyakṣe jñāne .

indriyanigraha pu° indriyāṇāṃ nigrahaḥ yatheṣṭaṃ pravṛttānāṃ svasvaviṣayebhyaḥ nivartanena nirodhaḥ . indiyāṇāṃ yatheṣṭaṃ pravṛttānāṃ svasvaviṣayeṣu 1 prasaṅganivāraṇe . sa ca sarvavarṇasādhāraṇa dharmaḥ dhṛtiḥ kṣamā dayā'steyaṃ śaucamindriyanigrahaḥ . dhīrvidyā satyamakrodho daśakaṃ dharmalakṣaṇam manuḥ . indriyanigrahaḥ apratiṣiddhe'pi viṣaye'natiprasaṅgaḥ ekā° ta° raghu° . 2 yogasādhanāṅge śrotrādīnāṃ jñānendriyāṇāṃ vāgādīnāṃ ca karṇendriyāṇāṃ svasva vyāpāreṣu aniyojanarūpe rodhane ca . sarveṣāmanirodhe yogasiddhyabhāvobhaṅgyā gītāyāmuktaḥ . indriyāṇāntu sarveṣāṃ yadyekaṃ caratīndriyam . tadasya harati prajñāṃ dṛteḥ pātrādivodakam manasonigrahādevānyeṣāṃ nigraho bhavati nānyathā indriyāṇāṃ hi caratāṃ yanmano'nuvidhīyate . tadasya harati prajñāṃ vāyurnāvamivāmbhasi gītāyāṃ tathokteḥ . manonigrahopāyaśca asaṃśayaṃ mahābāho! manodurnigrahaṃ calam . abhyāsena tu kaunteya! vairāgyeṇa ca gṛhyate gītokteḥ abhyāsavairāgyairūpaḥ . yathecchamindriyaprasaṅge pāpamapyuktam vihitasyānanuṣṭhānāt ninditasya ca sevanāt . anigrahāccendriyāṇāṃ naraḥ patanamṛcchati yā° smṛ° . indriyajayopyatra indriyajaye ca śaucameva hetuḥ . yathā ha pāta° sūtrabhāṣyayoḥ śaucāt svāṅgajugupsā parairasasargaḥ satvaśuddhisaumanasyaikāgryendriyajayātmadaśanāni ca sū° śuceḥ satvaśuddhistataḥ saumanasyaṃ tata aikāgryaṃ tata indriyayastataścātmadaśanayogyatvam buddhisattvasya bhavatīti bhā° eṣa ca bāhya upāyaḥ . ābhyantara upāyasta traivoktaḥ . grahaṇasvarūpāsmitānvayārthavattvasaṃyamādindriyajayaḥ pā° sū° sāmānyaviśeṣātmā śabdādirgrāhyaḥ teṣvindriyāṇāṃ vṛttirgrahaṇaṃ (1 rūpam) na ca tatsāmānyamātragrahaṇākāram kathamanālocitaḥ saviṣayaviśeṣa indriyeṇa manasānuvyasīyeteti! svarūpaṃ punaḥ prakāśātmanobuddhisattvasya sāmānyaviśeṣayorayutasiddhāvayavabhedānugataḥ samūho dravyamindriyam . (2 rūpam) teṣāṃ tṛtīyaṃ rūpam . asmitālakṣaṇo'haṅkāraḥ tasya sāmānyasyendriyāṇi viśeṣāḥ . caturthaṃ rūpaṃ vyavasāyātmakāḥ prakāśakriyāsthitiśīlā guṇāḥ, yeṣāmindriyāṇi sāhaṅkārāṇi pariṇāmaḥ . pañcamaṃ rūpaṃ guṇeṣuyadanugataṃ puruṣārthavattvamiti pañcasveteṣuindriyarūpeṣu yathākramaṃ saṃyamaḥ tatra tatra jayaṃ katvā pañcarūpajayādindriyajayaḥ prādurbhavati yoginaḥ bhāṣyam tatphalamapi tatroktam . tato manojavitvaṃ vikaraṇabhāvaḥ pradhānajayaśca pā° sū° kāyasya manobadanuttamagatilābho manojavitvam . videhānām (dehānapekṣāṇām) indriyāṇāmabhipretadeśakālaviṣayāpekṣī vṛttilābhaḥ atītānāgatadūrasthabāhyārthaviṣayaśca vṛttilābho vikaraṇabhāvaḥ . sarvaprakṛtivikāravaśitvaṃ pradhānabhāvaḥ ityetāstisraḥ siddhayo madhupratīkā ucyante etāśca karaṇa pañcakarūpajayādadhigamyante bhā° etāsāñca bāhyasiddhīnāṃ pāramparyeṇa satvapuruṣānyatamākhyātireva tu mukhyaṃ phalamiti tatraiva prasiddham .

indriyabadha pu° indriyāṇāṃ badhaḥ svasvakāryeṣu śaktividhātaḥ . indriyāṇāṃ svasvakāryānukūlaśaktipratighāte te ca ekādaśadhā yathāha sāṃ° kā° kaumudyoḥ ekādaśendriyabadhāḥ saha buddhibadhairaktiruddiṣṭā kā° ekādaśendriyabadhāḥ svasvakārye vaikalyarūpāḥ tacca bādhiryamityādi kau° vākyam aśaktiśabde 473 pṛṣṭhe udāhṛtam

indriyabodhana tri° indriyaṃ bodhayati svapānasādhyavaikalya budha + ṇic + lyu . svapānasādhyavaikalyabodhake madye madyapāne hi indriyamātrasya svasvakāryavyāpārāpāṭavakaraṇāt ātmavīryaṃ tāni bodhayatīti tasya tathātvam . sarvaṃ pittakara madyam ityupakramya pāke laghu vidāhyuṣṇa tīkṣṇamindriyabodhanam . kaṣāyamadhuraṃ madyaṃ sugandhīndriyabodhanam . vātaghno madhuraprāyohṛdya indriyabodhanaḥ suśru° .

[Page 957b]
indriyavat tri° indriyaṃ vaśyatayā prāśastyena vāstyasya matup masya vaḥ . 1 vaśyendriye 2 praśastendriye ca striyāṃ ṅīp . indriyeṇa tulyam indriyasyeva indriye iva vā vati . indriyatulye avya° indriyaṃ vīryamastyasya matup masyavaḥ vede pūrbapada ni° dīrghaḥ . vīryānvite . tejaḥ paśūnāṃ havirindriyāvat vāja° . haviṣya indriyavān madintatama vāja° . kvacit vede dīrghona . sarva hutamindriyavata yaju° 14, 2,

indriyavṛtti strī 6 ta° . śabdādiṣu pañcānāmālocanamātramiṣyate vṛttiḥ . vacanādānaviharaṇotsargānandāśca pañcānām sāṃkhyokte śroṃtrādīnāṃ śabdādiṣu prakāśanārthe 1 vyāpāre karmondrayāṇāṃ 2 vacanādānādivyāpāre ca . tatra buddhīndriya vṛttiśca indriyajanyā buddhestattadākāreṇa pariṇāmaḥ sāca nirvikalpakasthānīyā iti sā° kau° samarthitaṃ tacca 826 pṛ° ālocanaśabde darśitam karmondriyavṛttiśca vacanādānādirūpovyāpāraḥ . manorūpendriyavṛttistu saṃkalpavikalpādhyavasāyarūpā manobuddhyoḥ pariṇāmabhedaḥ .

indriyasaṃprayoga pu° indriyāṇāṃ saṃprayogaḥ svasvaviṣayeṣu prayogaḥvyāpāraṇam . viṣayerindriyasambandhe asatakhyātiśabde 523 pṛṣṭhe udā° .

indriyasannikarṣa pu° indriyasya svasvaviṣayaiḥ saha sannikarṣaḥ mambandhabhedaḥ . pratyakṣasādhane indriyastha svasvaviṣayaiḥ sambandhabhedarūpe pratyakṣajanakavyāpāre . sa ca nyāyamate ṣoḍhā yathā viṣayendriyasaṃbandhovyāpāraḥ so'pi ṣaddhidhaḥ . dravyagrahastu saṃyogāt saṃyuktasamavāyataḥ dravyeṣu samavetānāṃ, tathā tatsamavāyataḥ tatrāpi samavetānāṃ, śabdasya samavāyataḥ . tadvṛttīnāṃ samavetasamavāyena tu grahaḥ . viśeṣaṇatayā tadvadabhāvānāṃ graho bhavet bhāṣā° . tathā ca dravyasya pratyakṣe indriyasaṃyogaḥ kāraṇam dravyasamavetaguṇakarmajātītāṃ pratyakṣe indriyasaṃyuktasamavāyaḥ . dravyasamavetasamavetānāṃ guṇatvakarmatvādīnāṃ pratyakṣe indriyasaṃyuktasamavetasamavāyaḥ . śavdasya pratyakṣe śrotrasamavāyaḥ śabdavṛttiśabdatvādeḥ, śrotrasamavetasamavāyaḥ kāraṇam . abhāvapratyakṣe samabāyapratyakṣe ca indriyasaṃyuktasvarūpasambandhaviśeṣaṇatā hetuḥ . vaiśaṣikamate tu samavāyasya na pratyakṣam . atra yadyapi viśeṣaṇatā nānāvidhā tathā hi bhūtalādau ghaṭābhāvaḥ saṃyuktaviśeṣaṇatayā gṛhyate saṃkhyādau rūpādyabhāvaḥ saṃyuktasamavetaviśeṣaṇatayā, saṃkhyātvādau rūpādyabhāvaḥ sayuktasamavevatamavetaviśeṣaṇatayā . śabdābhāvaḥ kevalaśrotrāvacchinnaviśeṣaṇatayā . kādau khatvādyabhāvaḥ śrotrāvacchinnasamavetaviśeṣaṇatayā . evaṃ katvāvacchinnābhāve khatvābhāvādikaṃ viśeṣaṇaviśeṣaṇatayā . evaṃ ghaṭābhāvādau paṭādyabhāvaḥ saṃyuktaviśepaṇaviśeṣaṇatayā . evamanyadapyūhyam tathāpi viśeṣaṇatātvarūpeṇaikaiva sā gaṇyate anyathā ṣīḍhā sannikarṣa iti prācāṃ pravādo vyāhanyateti muktā° . indriya saṃyogādayo'pyatra

indriyasvāpa pu° indriyāṇāṃ khasvaviṣayeṣu syāpa iva apra vṛttiratra . 1 suṣuptyavasthāyām tatra hi manaḥsahitasarvendriyāṇāmuparamaḥ śrutyādāvuktaḥ suṣuptikāle sakale pralīne iti smṛtyā yatra suptona kañcana paśyatīti śrutthā indriyamātralayaśravaṇāt . indriyaiḥsvasya svakāraṇabhāvasyāpaḥ prāptiryatra . indriyāṇāṃ svarūpataḥ svakāraṇalayakāle pralaye . maraṇe tu na svarūpatasteṣāṃ layaḥ . tamutkrāmanta prāṇo'nutkrāmati prāṇamutkrāmantaṃ mano'nukrāmatītyādi śruteḥ pañcaprāṇamanobuddhidaśendriyasamanvitam . apañcīkṛtabhūtotthaṃ sūkṣmāṅgaṃ bhogasādhana miti smṛteśca prāṇānāmāpralayasthāyitvāvagateḥ . tatra golakābhāvena vṛttimātra na bhavati punardehāntare golakodaye vṛttilābha iti bhadaḥ tadantarapratipattau raṃhati saṃpariṣvakta iti śāṃ° sū° bhāṣyayorvivṛtiḥ evaṃ sāṃkhyamate'pi kintu tanmate liṅgadehe prāṇapañcakaṃ vihāya pañcabhūtānāṃ praveśa ityetāvanmātrabhedaḥ .

indriyātman pu° indriyamevātmā . 1 indriyasvarūpe karmadhā° . 2 indriyeṣu .

indriyādi pu° 6 ta° . sāṃkhyamatasiddhe indriyakāraṇe ahaṅkāre sātvika ekādakaḥ pravartate vaikṛtādahaṅkārāt sā° kā0

indriyādhiṣṭhātṛ 6 ta° . indriyāṇāmacetanānāṃ svasvakāryeṣu vyāpārasampādanāya īśvaraniyojite devabhede . teca devāḥ digmātārkapraceto'gnivahnīndropendramitrakāḥ . śāradā° darśitāḥ padārthādarśeetadvyā° ete indriyādhiṣyātṛdevāḥ . yadāhuḥ vaikārikādigādyāśca candreṇaikādaśa smṛtāḥ . indriyāṇāmadhiṣṭhātṛdevāste sātvikāḥ matā iti tathā ca śrotrasyādhiṣṭhātṛdevatā dik . tvacaḥ vāyuḥ, cakṣuṣaḥ arkaḥ . rasanāyāḥ pracatāḥ, ghrāṇasyāśvinau, vaḥcaḥ agniḥ pāṇeḥ śakraḥ, pādasya upendaḥ (viṣṇuḥ), pāyoḥ mitraḥ upasthasya kaḥ brahmā . manasaḥ candramāḥ .

indriyāyatana 6 ta° . śrotrādyādhāre dehe tasya indriyādhāratvattāthātvam . sa ca sūkṣmaeva dehaḥ . yathāha sā° kā° pūrvotpannama (śa) saktaṃ niyataṃ mahadādisūkṣmaparyantam . saṃsarati nirupabhogaṃ bhāvairadhivāsitaṃ liṅgam . pradhānenādisarge pratipuruṣamekaikamutpāditam ā cādisargāt ā ca mahāpralayādavatiṣṭhate mahadādisūkṣmaparyantaṃ mahadahaṅkāraikādaśendriyapañcatanmātraparyantam eṣāṃ samudāyaḥ sūkṣmaśarīraṃ śāntaghoramūḍhairindriyairanvitatvādviśeṣaḥ . nanvastvetadeva śarīraṃ bhogāyatanaṃ puruṣasya, kṛtaṃ dṛśyamānena ṣāṭkauśikena śarīreṇetyataāha saṃsaratīti upāttamupāttaṃca śarīra jahāti hāyaṃhāyaṃ copādatte, kasmāt? nirupabhogaṃ yataḥ, ṣāṭkauśikaṃ śarīraṃ vinā sūkṣmaṃ nirupabhogaṃ, tasmātsaṃsarati . nanu dharmādharmanimittaḥ sasāraḥ na ca sūkṣmaśarīrasyāsti tadyogaḥ, tatkathaṃ saṃsaratītyata āha bhāvairadhivāsitaṃ dharmādharmajñānājñānavairāgyāvairāgyaiśvaryānaiśvaryāṇi bhāvāstadanvitā buddhiḥ tadanvitañca sūkṣmaśarīramiti tadapi bhāvairadhivāsitaṃ yathā suramicampakasampakārdvastraṃ tadāmo davāsitambhavati tasmādbhāvairevāghivāsitatvātsaṃsarati . kasmātpunaḥ pradhānamiva mahāpralaye'pi taccharīraṃ na tiṣṭhatītyata āha liṅgam layaṃ gacchatīti liṅgaṃ hetumattvena cāsya liṅgatvamiti bhāvaḥ . sā° kau° . pañcaprāṇamanobuddhidaśe ndriyasamanvitam . apañcīkṛtabhūtotyaṃ sūkṣmāṅgaṃ bhogasādhananam smṛtiḥ . pañcada° idameva vākyamupanyastam . nyāyādimate sthūladehaeva indriyāyatanaṃ taiḥ sūkṣmadehānaṅgīkārāt iti bhedaḥ jīvādṛṣṭavaśādevāpūrbadeha eva tattadindriyāṇyapi tattaddehe utpadyante manāsi tu anantāni tāni ca nityāni teṣāñca adṛṣṭavaśāt erkakasmin dehe ekaikasya praveśa iti hi teṣāṃ sammatam . 2 ātmani ca ātmendriyādyadhiṣṭhato liṅgaśarīraśabde eteṣāṃ yuktāyuktatvaparīkṣaṇam kariṣyate .

indriyārāma tri° indriyeṣu āramati ā + rama--ghañ . i ndriyārthabhogaprasakte aghāyurindriyārāmo modhaṃ pārtha . sa jīvati gītā° .

indriyārtha pu° 6 ta° . indriyagocaraśabdārthe śabdārdo indriyārtheṣu sarveṣu na prasajyeta kāmataḥ manuḥ . dvandvaḥ 1 indriye tadviṣaye ca dvi° va° . indriyārthasannikarṣotpannam gau° sū° . indriyeṇārthasyasannikarṣa ityeva tatra vigrahastu nyāyyaḥ .

indriyāvin tri° indriya vaśyatayā prāśastyena vāstyasya bā° vini vede pūrvapadadīrgha . 1 vaśyendriye 2 praśastendriye ca . saevāsminnindriyaṃ dadhā tandriyāvyeva bhavati śrutiḥ .

indriyeśa pu° 6 ta° . 1 jīve tadadhiṣṭhānenaiba teṣāṃ vṛttyutpattestathātvam 2 indriyādhiṣṭhātṛdigādidevādiṣu ca .

indrejya pu° 6 ta° . vṛhaspatau śakrejyendrapūjyādayo'pyatra

indreśvara pu° indreṇa sthāpita īśvara īśvaraliṅgam . mahendraparvatasthe vṛtrāsurabadhajanitabrahmahatyāvighātārthaṃ śakreṇaṃ sthāpite śivaliṅgabhede tatkathā prā° vi° kāli° purāṇam . vṛttaṃ hatvā tataḥ śakromāhendre sthāpya śaṅkaram . liṅgaṃ vimuktaḥ pāpaughaistataḥ sa tridivaṃ gataḥ . adyāpīndreśvaraṃ dṛṣṭvā tathā rāmeśvaraṃ prabhum . mucyate brahmahatyāyā naro vai nātra saṃśayaḥ .

indha doptau rudhā° ā° aka° seṭ niṣṭhāyāmaniḍh . vartamānecā'toniṣṭhā . indhe, indhāte, indhate, yaṃ tvāṃ janāsa indhate ṛ° 8, 4, 3 indhīta, indhām . int sya indhvam . aindha aindhiṣṭa indhām--babhūva . āsa cakre indhiṣyate aindhiṣyata . indhitavyam . indhitā indhanam . iddhovartate . kvip samit indhānaḥ agnimindhāno manasā viyam saceta martyaḥ ṛ° . bhāve idhyate aindhi . paro yadidhyate divi chā° u° tu padagaṇavyatyāsaḥ .

indha pu° ingha + karaṇe--ghañ . 1 kāṣṭhe indha--ac . 2 dīptiyukte . 3 tannāmake ṛṣibhede pu° tataḥ gotre naḍā° phak . aindhāyanastadgotrāpatye puṃstrī . dīptiyukte dakṣiṇanetre viśeṣeṇa sthite 4 paramātmani pu° . tasya tadarthatvañca samarthitam vṛ° u° bhā° . indhoha vai nāmaiṣa yo'yaṃ dakṣiṇe'kṣan puruṣasta vā etamindhaṃ santamindra ityācakṣate parokṣaiṇeva, parokṣapriyā iva hi devāḥ pratyakṣadviṣaḥ indhoha vai nāma indha ityevaṃ nāmāyaṃ cakṣurvai brahmeti ādityāntargataḥ puruṣa eṣaḥ, yo'yaṃ dakṣiṇe'kṣan akṣiṇi viśeṣeṇa vyavasthitaḥ . sa ca satyanāmā taṃ vā etaṃ puruṣaṃ dīptiguṇatvāt pratyakṣaṃ nāmāsya indha iti tamindhaṃ santamindra ityācakṣate parokṣeṇa, yasmāt parokṣapriyā iva hi devāḥ pratyakṣadviṣaḥ pratyakṣanāmagrahaṇaṃ dviṣanti bhā° indhayati dīpayati indha--ṇic--ac . 5 dīpake tri° . etasmāt pūrvasthayo! mrāṣṭrāgneyoḥ samāse mum . bhrāṣṭramindhaḥ agnimindhaḥ . hotrādhvaryurāvayā agnimindho grāvagrābhaḥ yaju° 25, 28, agnimindhaśca agnīt nāma ṛtvik .

[Page 959b]
indhana na° idhyate'nena indha + karaṇe--lyuṭ . 1 kāṣṭhe indhanaugha ghagapyagnistviṣā nātyeti pūṣaṇam māghaḥ . kāminīṣu vivāheṣu gavāṃ bhakṣye tathendhane manuḥ . indhane indhanāpahāre ityarthaḥ indhanārthamaśuṣkāṇām prā° vi° smṛtiḥ . indhayati indha--ṇic--lyu . 2 dīpanakartari tri° . bhāve lyuṭ . 3 prajvālane na° .

indhanvan tri° indhana + matvarthīyaḥ . vede vanip ni° varṇalopaḥ . indhanayukte . indhanvabhirdhenubhīrapsadūdhabhiḥ ṛ° 2, 34, 5, indhanvabhiḥ samindhanavadbhiḥ bhā° .

inva gatau bhvā° niru° . inadhātau 928 pṛṣṭhe vivṛtiḥ .

invakā strī invati inva--ak sa iva kāyati kai--ka . mṛgaśironakṣatroparisthe ilvalākhyatārāsu amaraṭīkā .

ibha pu° iṇ--bha kicca . 1 hastini, vanyebhadānāvilagandhadurdharāḥ māghaḥ 2 tatsaṃkhyātulyasaṃkhyāke aṣṭalaṃkhyānvite ca . gajāhi aṣṭasu dikṣu khyitā airāvatādayo'ṣṭau vartante iti teṣāmaṣṭatvam . te ca airāvataḥ puṇḍarīkaḥ vāmanaḥ kumudo'ñjanaḥ . puṣpavantaḥ sārvabhaumaḥ supratīkaśca diggajāḥ amaroktakrameṇa pūrvādīśānāntadikṣu sthitāḥ . asya ca uttarapadasthatve śreṣṭhārthadyotakatā vyāghrāderākṛti gaṇatvāt upamitasamāsaḥ . striyāṃ ṅīp . jātitvāt poṭāśabdena samāse'sya pūrbanipātaḥ puṃvadbhāvaśca ibhaporā
     ibhalakṣaṇavibhāgādi vṛha° saṃ° madhvābhadantāḥ suvibhaktadehā na copadigdhāśca kṛśāḥ kṣamāśca . gātraiḥ sameścāpasamānavaṃśā varāhatulyairjaghanaiśca bhadrāḥ .. vakṣo'tha kakṣāvalayaḥ ślathāśca lambodaraṃ tvagvṛhatī galaśca . sthūlā ca kukṣiḥ saha pecakena saiṃhī ca dṛṅmandamataṅgajasya .. mṛgāstu hrasvādharavālameḍhrāstanvaṅighrakaṇṭhadvijahastakarṇāḥ . sthūlekṣaṇāśceti yathoktacihnaiḥ saṅkīrṇanāgā vyatimiśra cihnāḥ .. pañconnatiḥ sapta mṛgasya dairghyamaṣṭau ca hastāḥ pariṇāhamānam . ekadvivṛddhāvatha mandabhadrau saṅkīrṇanāgo 'niyatapramāṇaḥ .. bhadrasya varṇo harito madasya mandasya hāridrakasannikāśaḥ . kṛṣṇo madaścābhihito mṛgasya saṅkīrṇanāgasya mado vimiśraḥ .. tāmrauṣṭhatāluvadanāḥ kalaviṅkanetrāḥ snigdhonnatāgradaśanāḥ pṛthulāyatāsyāḥ . cāponnatāyatanigūḍhanimagnavaṃśāstanvekaromacitakūrmasamānakumbhāḥ . vistīrṇakarṇahanunābhilalāṭaguhyāḥ kūrmonnatairdvinavaviṃśatibhirnakhaiśca . rekhātrayopacitavṛttakarāḥ subālāḥ dhanyāḥ sugandhimadapuṣkaramārutāśca . doghoṅguliraktapuṣkarāḥ sajalāmbhodaninādavṛṃhiṇaḥ . vṛhadāyatavṛttakandharā dhanyā bhūmipatermataṅgajāḥ . nirmadābhyadhikahīnanakhāṅgān kubjavāmanakameṣaviṣāṇān . dṛśyakośaphalapuṣkarahīnān śyāvanīla śavalāsitatālūn . svalpavaktraruhamatkuṇaṣaṇḍhān hastinīṃ ca gajalakṣaṇayuktām . garbhiṇīṃ ca nṛpatiḥ paradeśaṃ prāpayedativirūpaphalāste .
     hemā° ṣari° kha° lakṣaṇasamuccaye viṣṇudha° . nāgāḥ praśastā dharmajña! pramāṇādadhikāśca ye . dīrghahastā mahocchrāyā'vāmanāśca viśeṣataḥ . nigūḍhavaṃśāmadhvakṣā vyūḍhā vyūḍhocca mastākāḥ (vyūḍhā vipulāḥ) viṃśatyaṣṭādaśanakhāḥ . śītakālamadāśca ye . te praśastāmahānāgāḥ ye tathā saptasūcchritāḥ . dantacchadeṣu dṛśyeta yeṣāṃ svastikalakṣaṇam . bhṛṅgārabālavyajanā vardhamānāṅkuśāstathā . dhāryā naite tathā dhāryā vāmanā ye ca matkuṇāḥ . hastinyoyāśca garbhiṇyoye ca bhūḍhā mata ṅgajāḥ . apākalāśca kubjāśca saddantāeva bhārgava! . kudantāśca tathā varjyā vāmakūṭāśca yatnataḥ . aśrusmṛśaśca kūṭāśca ye ṣaṇḍhā vikaṭāśca ye . rāma uvākṣa vāmanādyāśca ye nāgāḥ proktāninditanakṣaṇāḥ . teṣāṃ tu śrotumicchāmi lakṣaṇaṃ varuṇātmaja! . puṣkara uvāca . ānāhāyāmasaṃpūrṇoyo'dhihrasvo bhavedgajaḥ . vāmanaḥ sa samākhyātomatkuṇodantavarjitaḥ . (ānāhaḥsthūlatā) (āyāmo derghyam) daśāṃ caturthī saṃprāpya vardhete yasya na dvijau . sthūṇāghanāyatau syātāṃ sa mūḍho hi gajo'dhamaḥ . apākalo viśālena dantenaikena vāraṇaḥ . saṃkṣiptavakṣoja ghanaḥ pṛṣṭhamadhyasamunnataḥ . pramāṇahīnanābhiśca sa kubjovāraṇādhamaḥ . anunnatābhyāṃ saddantaḥ kudantaḥsyāttato bahiḥ . (bahirdantasīmani) . vāmadantonnato nāgo vāmakūṭaśca kathyate . dantāvaśruspṛśau yasya so'śruspṛgiti kortitaḥ . ekadantastathā nāgaḥ kūṭa ityabhidhīyate . pādayoḥ sannikarṣaḥ syāt yasya nāgasya gacchataḥ . sa ṣaṇḍo'dhvani yudve ca lakṣaṇa jñairna pūjitaḥ . aratnyabhyadhikaṃ yasya vistareṇastanāntaram . vikaṭaḥ savinirdiṣṭo durgatirninditogajaḥ . rāma uvāca . śrotumicchāmyaham deva! kuñjaraṃsaptasūcchritam . yaṃ prāpya kila rājānojayanti varsurdhā nṛpāḥ . puṣkara uvāca . varcaḥ satvambalaṃ rūpaṅkāntiḥsahananañjavaḥ . saptaitāni sadā yasya sa gajaḥ saptasūcchritaḥ . ye vāmavaddakṣiṇapārśvabhāgenāplātukāmāḥpiṭakotthayāpi . te nāgasukhyā vijayāya yuddhe bhavanti rājñāṃ na hi saṃśayo'tra tatraiva parāśarasaṃhitā . hastināṃ jātideśavarṇākṛtipramāṇaceṣṭādilakṣaṇamanuvyākhyāsyāmaḥ . tatra jātayaścatasro mavanti . bhadrā mandā mṛgā miśrāśceti tatparijñānamākṛticeṣṭādibhirupadiśyate . tatra bhadra jātiścārudṛṣṭyāyatamukhovyūḍhoccamastakaḥ udagrasatvo'nuvṛttakaraḥ śrotā dorghapuṣkarāṅgulibāladhiḥ mahāmanyoromaśagrīvaḥ . sthūlameḍhrodaratāmratālujihvauṣṭhaḥ supārśvaḥ snigdhaḥ savarṇamṛduromā kūrmapādaḥ stadhvasthitiścitāṃsaḥ pṛthvāsanaḥ sūkṣmavinducitrobahvanuromopacitaśrotraḥsunakho dhanuḥpṛṣṭhavaṃśo madhuvarṇatāluryūthābhirakṣitā sahiṣṇuranvarthavedī balavān kāmāturovṛkṣāvamardī mṛdunopāyena sādhya āśūpade śagrāhī ca bhavati . (udagro uccaḥ anuvṛttakaraḥ anukrameṇa vṛttakaraḥ puṣkaraḥ karāgraṃ manyā dhamanī anvarthavedī agre vakṣyate) . mandajātiḥ saṃketābhijñaḥ suhrasvo mahodarakaraśrotāḥ sthūladantastatapṛṣṭavaṃśaḥ sthūlahastajihvāṃsagrīvaḥ, pṛthuhastamastakaḥ suvibhaktoraḥśirāḥsumṛduvṛttaśrotraḥ sthūlāsthikarakavāpīvilapādaḥ sūkṣmanābhistanutāmratvakkarṇakaṭaḥ dīrghoccameḍhrāṅgulirbālabāladhirmuṣkarandhrakakṣavaraṇopadigdhoharyakṣaḥ subaddhajaghanaḥ savṛttoraktogambhīravedī mandajātiḥ jātaśaṅkodṛḍhamanmathastīkṣṇasādhyoyūthānugābhī grahaṇagatopi nāribhayamāviśati . (gambhīravedī vakṣyate upadigdho liptaḥ) mṛgajātīyaḥ punarhrasvapuṣkaroccahanuhastabāhyamehanasudantanakhapṛthuvaṃśagnīvāsyodarameḍhratanurviśālanetrastathāvṛttatanuśrotraḥ kuṇṭhoṣṭho ghanāyatāgrakāyaḥ saṃkṣiptakarālo nyastamastakodīrghajihvoviṣāṇopanītaḥ śīghrobahvaśanobhārasāho manasvī durdamaḥ svayūthaparyantānucārī bhinnapurīṣo'tikramaṇavedī kleśāsahaḥ krandanaśceti . miśrāstu teṣāṃ parasparasaṃyogajāḥ sarvasaṃkulalakṣaṇā iti . bhadrā śreṣṭhābhavantyāsāṃ mandā madhyā kanīyasī . mṛgā miśrā'dhikai rjñeyā guṇadoṣaiḥ samāsataḥ . atha vanabhedena gajanedāḥ . athaiṣāṃ prācyakārūṣadaśārṇamārgaṇeyakakāliṅkakāparāntikasaurāṣṭra pañcanadākhyānyaṣṭau vanāni vāsasthānāni teṣāṃ pṛthak pṛtyak karmalakṣaṇamupadekṣyāmaḥ tatra himavadgaṅgāprayāgalauhatyāntare prācyavanamatrotpannāḥ kapilāḥ avyagrāḥ kunakhapārṣṇayovāraṇāścalapṛthupecakavaṃśapiṇḍakāḥ pṛthuhastāmandavegārūkṣāścapalākṛtayo bhavanti . (pecakaḥ pucchabhūlam) mekalo matsyo gaṅgāvatāraśceti kārūkākhyavanamatrotpannāḥ śyāmāścaṇḍāḥ sucaraṇāhrasvānātyāyatāḥ śīghrodagrāvṛhadbhiruddāmairdantairdantino bhavanti . mahāgiridaśārṇavindhyāṭavīrāvatīnāṃ madhye daśārṇaṃ vanamabhikhyātamatra dīrghāṅgulipuṣkarāḥ pādmabhāḥ śyāmā vā durgrahāḥ suvṛttajaghanāgrāḥ sitasūkṣmavinducitrāścūtaphalatulyamada gandhinoviśālotsaṅgadantāḥ sthūlahastāsyaśirāgrīvā madhvakṣāḥ svāsanāḥsatvavantaśca . pāripātravaidiśabrahmāvartavanānāmantarmārgaṇeyakaṃ vanamatrodagnāḥ śīghradīrghakrameṇopadigdhāṅgāḥ balavanto'bhijātāḥ supramāṇāḥ madhvakṣāmṛdutvacaḥ kacāvilaprāyā alpapecakāhariśyāvākhaṇḍacchannāḥ suhastāḥ snigdharomāṇaḥ sthirāḥ suśarīrāḥ kureṇūnāmadhipatayaḥ svalpatāpāśca . vipulasahyadakṣiṇāraṇyotkalānāṃ madhye kāliṅgakaṃ vanamatra kalaviṅkākṣāḥ sarvaśvetāḥ sthirapadāḥ śīghrāḥ mṛdvaruṇarīmāṇastanutvagudarādīrghakeśabāladhayo dīrghakramāḥ balavanto'lpapecakāḥ padmaprabhā yāturudagnā dhanuḥpṛṣṭhavaṃśāraktatālujihvauṣṭhāḥ suprayogagrahasukhāḥvarāhajadhanāḥ nīcavṛttanakhāḥsthiracaraṇāḥ āśusuvedinomadhudaśanāḥ pītahrasvaśirodharāḥ mahoragavṛhatkarāḥ mṛdudīrghahastāhastino bhavanti . narmadodadhisevadeśāntopahāraṇāmantarato'parāntikaṃ vanamatra mānino dhīrāḥ śyāmāḥsaptapratiṣṭhitāḥ dṛśyajaghanaśirodharā pīnāyataviṣāṇāḥ svāsyakā mṛdutvaca udagrādīrgharaktatālvoṣṭhajihvāmahotsaṅgāḥ padmamadagandhino dhanuḥpṛṣṭhavaṃśāvivṛttāsyānānyavanavicāriṇaḥ . dvārakārbudāvartanarmadāntarataḥ saurāṣṭrakaṃ vanamatrālpāyuṣaścaṇḍāḥ piṅgāyatākṣāḥ madhyāyatāṅghrayo'lpapecakā mṛduvibhaktamātrāpratilomalomaśacara raṇāstanutvakkarṇanakhāḥ sūkṣmadantāḥ śikṣātyaja iti . himavatsindhukurujāṅgalakānāmabhyantare vanaṃ pañcanadākhyaṃ tatra sphuṭitarūkṣaśvetāṃśudantāstanuvindūpacitakarāḥ sugandhayogṛdavomahāpecakadeśāṅgapramāṇāḥsūkṣmavṛhattvacodurvineyādhyānaśīlāḥ kavalatṛṣo bhavantyapi . vaneṣveteṣu jāyante pradhānāmadhyamottamāḥ . praśastā ninditāścāpi teṣāṃ vakṣyāmi lakṣaṇam . namrajatukāṣṭhasaṅkāśaṃ hrasvamalpāṅgughapuṣraṃ durgandhaṃ karkaśatvagromāṇamātatastavyasthūlaviralaparvāṇaṃ hastino hastamadhyanyavighātadhanyaṃ pītaṃ mṛduromāṇamanupūrvapatitaṃ cārudīrghāṅguliponaṃ pṛthupuṣkaraṃmṛduvalinam . sugandhivṛttaṃ pañcahastāyataṃ dviraktaṃ vṛhatcchrotogrovukāśa ca . kakṣasphuṭitāhrasvamalinaviṣamacakrakhaṇḍasūkṣmadantāvapūjitau pūjitau ca snigdhaślakṣṇapradakṣiṇonnatāmalinasamamāhitau madhusavarṇau mukulitāgrāvāvādhamanyāyātāvaṣṭādaśāṅgulapariṇāhau . atha virūpaviṣame varāhanakuladhvāṅkṣavānarābhe rūkṣmavicchinnekṣaṇe sannimīlite locane na pūjite pūjite ca kalaviṅkābhasūryamaṇi vahnitulye svanupahite ca . praśastaṃ samāhitamāyatapṛthu bāhityamavasthitaraktatālujihvauṣṭhacārusūkṣmaślakṣṇavindūpacitaṃ sarvasaṃpūrṇam . mṛdumṛduniryāṇapīḍitapuṣkaraṃ viṣamamāsanāt ṣaḍaṅgulāvāgbandhanābhāvena natakumbhalambambenātirikta pramāṇaṃ ghaṇṭāghanapiṅga rūkṣāsthūladvandva romopacitamapūjitaṃ śirovāraṇānāṃ pūjitaṃ mahodayasthānamupavitasaptakamanimnakharaniryāṇaṃ pṛthupuṣkaraṃ snigdhamṛdusūkṣṇayugnaromasuvibhaktoṣṇīṣavitānāvagrāhaṃ vā hrasvītkruṣṭopakraṣṭau vṛttau stabdhau tanuviṣamasirātatau pīḍitāntāvatiruddhapramāṇau saṃvṛtacchidrau sāndramṛdusupramāṇasirālāvapāṭhitapuṭasaṃvipulamūlikau, pṛṣṭhacchidrau dundubhisvanau vā . kleśāvahācchidrātidīrghānupacitapīḍikā sumuhatī pṛṣṭhālambanātyudgatāyatāsthānāvapīḍitā grīvā vāraṇasyāpraśastā śastā tu prahvopari piṇḍikā dṛḍhārakṣī tri baliḥ sāsnāratniparīṇāhā dvādaśāṅgulāyatā sarvasampūrṇā vā . viṣamamavāgraṃ saṃkṣiptalamvaṃ saṃpuṭamānasaṃ vigarhitaṃ sthiraṃ ca vinatamatyudgataṃ vaktaṃ pṛṣṭhavaṃśayaśobhanam . śobhanamupacitasūkṣmaṃ dhanuḥpramāṇamevaṃ saṃsthānaṃ vidyāt . atha pūrvagātrañchidronnatāṃsaṃ vikalitahastayorvṛttaṃ sirālambhanaṃ stabdhavyādhidvandvohanirlagnaṃ viṣamakacābilam pramāṇahīnamaniṣṭam iṣṭamanupūrṇopacitaṃ sthiravimaktājilasatkīṭamanupavimbamukhamacchidrarandhropacitamathoraktaṃ vā . atha jaghanaṃ ghanamucchritāsthi nirmāṃsapecakaṃ kalāhīnātiriktapramāṇaṃ bāladhyanuyāyi samanarthakaram . arthakaramatpapecakaṃ palopacitamadṛśyaśuṣkaspaṣṭacaturasramāyatāgnaṃ cārubāladhiparipūrṇāṇḍakoṣāyatatayā nāsirālapallavākāramehanamajayanañjayanaṃ ca śyāvālparūkṣasphuṭitanakhaśliṣṭasandhi, paruṣāsāratalasahā na pūjitāḥ pādāḥ anye bhavantyapi ca . viṃśatyaṣṭādaśanakhāḥ sthirāḥ kūrmasamāhitāḥ . gajānāṃ pūjitāḥ pādā ye ca syurvikacāvilāḥ . pādāḥ kacāvilā rukṣavibarṇāḥ paruṣāḥ kṛśāḥ . vāraṇānānna śastāḥ syurye vā snigdhatanūruhāḥ . sūkṣmabindu citāṃ snigdhāṃ tvacaṃ śaṃsanti dantinām . āsyaspṛśau viśālasya viṣāṇau pārśvaunnatau . upāhato viśālena dantaikena vāraṇaḥ . anunnatābhyāṃ saṃpannaḥkudantaḥ syānnatāvadhiḥ . ūrdhvaṃ vaktrāntarālasya pratimānasamau dvijau . hraṣvasthūlātidīrgheṇa dantenaikena vā guṇāḥ . varjyāste śubha kāmena sarva evātigarhitāḥ . avdadvaye nadījānāṃ pañcame'vde vanaukasām . dantamūlaparīṇāhān dviguṇānkalpayetpare . śaraśaktidhanuścakraśūlapaṭṭisalakṣaṇāḥ . dantāgrarājayo yasya sa nṛpaṃ voḍhumarhati . romṇāṃ tu saṃśrayo yaśca piṭaka sa udāhṛtaḥ . saṃ jyeṣṭhaḥ saptabhāgonomadhyabho'sau mataṅgajaḥ . antyaḥ ṣaḍḍāgahīnaḥ syādato'nyohi na pūjitaḥ . sukhāya pecake daighyaṃ pṛṣṭhapārśvodarāntaram . ānāhaucchraya pādādvijñeyo yāvadāsanam . vanaviśeṣeṇa gajalakṣaṇaṃ tatraiva vārhasyatyasaṃhitā . vanānāṃ madhye prācyaṃ kāli ṅgakamāparāntikaṃ ca trīṇi vanānyatiśobhanāni . trayāṇamapi prācyaṃ vanaṃ madhyavanamapareṣāmiva śobhanam . tatrairāvatakulaprasūtisambhavāḥ prāyeṇa mṛgamiśrabhadraṇa kṣaṇāḥ mahākāyāḥ kariṇo bhavanti . vinayasatvaśaktisampannāḥpūgaphalaprabhāstāmratviṣaḥ praviralamadā gajā yuddhecāpasarpaṇopasarvaṇanīravā bhavanti nātikrodhanāḥ samudvejitāḥ satvaṃ darśayanti . te ca vṛkṣaiḥ kavalaiḥ kāyopavaghātātiśayena madābhimukhāḥ kartṛvyāḥ . kāliṅgake vā''parāntike ca tretāyugotpannāḥ mandā mahāgajānvayajā mandābhidhānāḥ prāyaśo mṛgāvayavāḥ saṅkīrṇāgajāḥ samutpadyante . nātyudagrā jaladaghrabhā nātisthirā mandā yuddhapriyāśca gajā bhavanti . tathā kārūṣadāśārṇamārgaṇeyakābhidhāneṣu madhyamā gajāḥ samutpadyante mṛgamandajātayaḥ te ca cārbavayavāḥ madhyamabalāmadhyama pramāṇāḥ sthūlaromābilaśarīrāstanuradā mandagatayaḥ . tathā saurāṣṭre pāñcanadābhidhāne dvāparayugotpannā mṛgamataṅgajānvayā mṛgaprāyā gajābhavanti bhīravaḥ kutsitāṅgāḥ nāticaṇḍādurmadāḥ durvṛttāśca evaṃvidhāgajāḥ samutpadyante vanācca vanāntare gateṣudurvṛtteṣu gajeṣu dhenukāsamparkeṇa guptavane'pi kāliṅgake'pi . trāsaśīlaśca bhīruśva hrasva vāmanamastakaḥ . hīnāgrabhogo duḥśīlastvasaṃhataśarīrabhṛt . samucchritastvanāyāmī parīṇāhavivarjitaḥ . mṛgasvarūpodīnaśca mṛgajātirgajādhamaḥ . ataḥ paraṃ pravakṣyāmi saṃrkīṇṇasya ca lakṣaṇam . paśutvādvāraṇānāñca gacchatāṃ ca viyoniṣu . dhenukāsu bhavantyete gajā saṃkīrṇalakṣaṇāḥ . madromandomṛgovātha śuddhajātiḥ prajāyate . tasmānmiśrāṇi rūpāṇi gadatome nibodhata . ānantyānmiśrajātānāṃ niścayonopapadyate . tathāpi kiñcidudveśāmniśralakṣaṇamucyate . bhadramando bhadramṛgo bhadramanda mṛgastathā . iha bhedatrayaṃ mandamṛgayorapi jāyate . bhadrādīnāṃ ca sarveṣāṃ rūpaṃ saṃkīrṇasaṃjñitam . ūrdhvāghaḥ kāryabhedena tajjanirmidyate dvidhā . tridhā ca bhidyatemūya ekaikantu yathākramam . evamaṣṭādaśavidhaṃ kīrtitaṃ miśralakṣaṇam . śubhāśubhaṃ vimāgena sāmpratam nigadāmyaham . bhadra mandobhavediṣṭomṛgamandastathādhamaḥ . bhadramanda mṛgaścaiva madhyamaḥ parikīrtitaḥ . bhadrajāti rmahākāyogajomadhye tu dantinām . mando'vayavaleśena sa mukto bhavati dvipaḥ . mṛgasyāpi hi rūpeṇa kiñciccānugatena vai . aśubhatvaṃ na bhadrasya jāyate śobhanohi saḥ . locanānāṃ pradhānatvaṃ yasmācchāstreṣu kīrtitam . tasmānmṛgākṣisaṃsaktobhadro'pi hi na śasyate . bhādreṇo parikāyena māndenādhogatena vā . unnatohi gajānāntu bhadramandobhavedgajaḥ . anenaiva hi rūpeṇa viparyāsena yo gajaḥ . so'pi śobhana eva syānmandabhadraiti smṛtaḥ . evaṃ vidhāt mṛge cāpi lakṣaṇānmiśralakṣaṇam . mahāvayavabāhulyāt mṛgarūpasyaleśataḥ . bhadrāvayavanirmuktomadhyamo'sau gajo bhavet kāyena yo bhavedbhadro sandovāpi mataṅgajaḥ . mṛgagātro'paraścaiva sa bhavedvegavān gajaḥ . mṛgarūpādhikatvaṃ ca dṛśyate yasya dantinaḥ . adhamastu sa vijñeyaḥ satvaśaktivivarjitaḥ . karadantākṣikumbhaiśca yo mṛgojāyate gajaḥ . śeṣāvayavabhadro'pi hīna eva bhavedasau . evamuddeśamātreṇa miśrabhedā mayoditāḥ . noditā ye'pi te'trāpi miśrā jñeyā manīṣibhiḥ . miśralakṣaṇasaṃyoga uktaṣṭaṃ yasya dṛśyate . rūpantannāmadheyo'sau jāyate hi mataṅgajaḥ . ataḥ parampravakṣmāmilakṣaṇaṃ giricāriṇām . tathā nadī carāṇāṃ ca tathaivobhamayacāriṇām . mahābalā mahākāyāścitāṃsā giricāriṇaḥ . supāśvāścārudigdhāṅgādṛḍhapādāgataklamāḥ . udagrānirbhayāścaiva sallakīkavalapriyāḥ . taṭāghātavidhau bhugnadantadārita bhūtalāḥ . śārdūlādimahāsatvasaṃsphoṭātaṅkavarjitāḥ . madasrāvakṣatotsāhādurdamāvāribhīravaḥ . pāṃśukrīḍāratā nityaṃ drumonmūlanatatparāḥ . viṣāṇaveṣṭanāśīlāḥ kheṣṭasantāpanīrakāḥ . karāgrasphoṭaniratā sītkārakaraṇapriyāḥ . anudagrāghanaśyāmāḥ sīkarodgiraṇapriyāḥ . toyakarmaṇi niḥśaṅkāmataṅgāśca nadīcarāḥ . ubhayeṣucarantye te nadīparvatasānuṣu . ye gajāhṛṣṭa manasaste bhavantyatiśobhanāḥ . sarveṣāmeva nāgānāṃ chāyālakṣaṇamuttamam . yadyathā jāyate yasya tattayaivābhidhīyate . satvāṃśakatvādbhadrasya pāṭalā bhavati pramā . navapallavasacchāyā snigdhā tanutanūruhā . tayātamo'ṃśakacācca kṛṣṇā mandasya jāyate . taruṇāmbuda saṃkāśā sthūlakṛṣṇakavābilā . rajo'ṃśakatvācca tathā mṛgasyāpi hi dhūsarā . malināmbudasaṃkāśā rūkṣā tanutanūruhāḥ . evaṃchāyāviśeṣāḥ syurbhadrādīnānmayoditāḥ . chāyā saṃmiśrabhāvācca miśrā bhavati dantinām . vanajātiguṇairbhadraḥ gajaśraiṣṭho narottama! . tamo'śakatvaṃ mandasya yadyaduktaṃ nibodha me . durmanastvaṃ tathā''lasyaṃ nidrālutvaṃ ca mūḍhatā . gambhīraveditā ceti mandasya tama utthiteḥ . evaṃ rajīguṇo rājan mṛgastena rajo'ṃśakaḥ . dhairthyaṃ sthairyaṃ paṭutvaṃ ca vinītatvaṃ sukarmatā . anvarthaveditā caiva bhayasthāneṣu mūḍhatā . subhagatvaṃ ca dhīmattvaṃ satvasyaite guṇāḥ smṛtāḥ . ataḥ satvāṃśakorājan bhadrajātirudāhṛtaḥ . citratvaṃ bāhuśirasorantarmaṇigataṃ tathā . dantayormadhu varṇatvaṃ netrayormadhupiṅgatā . āsanasya pṛthutvañca pūrṇatā kukṣipārśvapoḥ . pṛthutvaṃ pṛṣṭhabhāgasya ghanatvaṃ samasandhitā . snigdhacchāyā tvathāyāmaḥpariṇāhocchrayau tathā . saśrīkatvaṃ gurutvaṃ ca kāyasyaite guṇāḥ smṛtāḥ . sarvalakṣaṇasaṃpūrṇo dṛśyate na mataṅgajaḥ . pradhānāvayave loke yatnaḥ kāryo manīṣibhiḥ . hīnaṃ kṛṣṇaṃ ca kalmāṣaṃ puṣkaraṃ na praśasyate . saṃpūrṇaṃ māṃsalaṃ raktaṃ sukumāraṃ śubhaṃ smṛtam . tryaṅgulantubhaveddhīnaṃ hīnampativināśanam . kṛṣṇaṃ bharturvighātāyakalmāṣaṃ bhartṛrīgadam . saṃpūrṇaṃ siddhidaṃ bhartuḥ puṣkara caturaṅgulam .. saubhāgyadaṃ māṃsalantu sukumāraṃ tathārthadam . raktapadmadalacchāyaṃ tathā miṣṭānnapānadam . ataḥ paraṃ śubhejñeye śrītasī pāṭalodare . pañcāṅgulapramāṇena vartulatvena cārthade . avāṅmukhaṃca tāmraṃ ca karṇatālaṃ sukhapradam . hrasvā sthūlā ca vipulā citriṇī śyāmalonitā . kuñcitā ca tathā dṛṣṭiḥ saptadhādantināṃ matā . tāsāṃ tu tryaṅgulāyāmā sā hrasvetyabhisaṃjñitā . hrasvā karoti nṛpatervināśaṃ śīghrameva hi . sthūla durbhikṣakaraṇī śyāmalā nṛpaduḥkhadā . karoti citriṇīnityaṃ tasyaiva tu vasukṣayam . bhugnā dṛṣṭirvināśāya rājñodhanavināśinī . kuñcitāhīnayoścaiva yudvakāle riporjayam . ataḥ paraṃ pravakṣyāmi krameṇa karalakṣaṇam . na karaṃ dīrghamicchanti bāladheḥ śāstrapaṇḍitāḥ . na bāladhisamaṃ hastaṃ nātidīrghaṃ kramāyatam . na tanuṃ nātikāyaṃ ca na rūkṣaṃ na kṛtavraṇam . nākrameṇa kṛtotsedhaṃ na hīnaṃ daśanāntaram . na hrasvāṅgulisaṃyuktaṃ nātisaṃkaṭapuṣkaram . etallakṣaṇasaṃyuktaṃ karaṃ śaṃsanti kovidāḥ . bāladheḥ susamohīnaḥ samovā dantiduḥkhadaḥ . atidārghobhavedbharturāyuṣaḥ kṣayakārakaḥ . tanurvyādhikaro yāturatikāyo'rthanāśanaḥ . rūkṣovyādhivraṇaṅkuryādyāturvraṇakṛtāṃ vyathām . pratilomena ca sthūlogajasya susvanāśanaḥ . asamañjasahīnaśva asamañjasa vartulaḥ . duḥkhaśokabhayāyāsakartā bhavati nityaśaḥ . daśanāntarahīnaśca jāyate dantirīgakṛt . kathitaṃ pūrvameveṣu puṣkarāṅgulilakṣaṇam . ato mayā na kathitaṃ sāmprataṅkaralakṣaṇe . nirvalīkodīrgharomā kramavṛttatvasaṃyutaḥ . aṇubinduvicitraśca dairvyeṇa ca śatāṅgulaḥ . bāladheḥ puṣkaraṃ yāvadāyāmojātyape kṣayā . aratnitrayā''nāhaśca hīnahīnatarakramāt . yuktastvanena mānena karaḥ pūjyatamo bhavet .. nirbalīke ca saubhāgyandīrgharomārthadaḥ smṛtaḥ . kramavṛttojayaṃ kuryādaṇubinduyutodhanam . supramāṇaṃ bhavedrājñaḥ karasya parivardhanaḥ . ānāhabāṃśca satataṃ rājyasphītikarobhavet . karasya kīrtitaṃ hyetallakṣaṇaṃ śubhasaṃjñitam . ataḥparaṃ pravakṣyāmi lakṣaṇaṃ dantabeṣṭayoḥ . kacahīnāvatisthūlau viṣamau śithilau tathā . dantaveṣṭau sadā bhartuḥ pramāṇābhyāsasaukhyadau . dantamūle susambadvau sakacau kiñcidunnatau . dṛṣṭau sadā tathā bharturvṛdvidau parikīrtitī . ataḥparaṃ pravakṣyāmi lakṣṇantu viṣāṇayoḥ . vyastatā saṅkaṭatvaṃ ca prāṃśutā bhasmaśubhratā . vakratvaṃ hrasvatā caiva dhūsaratvaṃ ca rūkṣatā . mṛdutā'dhogatitvañca hīnatā mūlamadhyayoḥ . prāntayoḥ sthūlatā caiva dīrghatā cātimātratā . sarpacchatrakakāntitvaṃ doṣāhyete caturdaśa . dantayostu samākhyātāḥ phalaṃ teṣānnibodha me . vyastau ca saṅkaṭau dantau madahānikarau tu tau . dantinastanutāyuktau vyādhidau parikīrtitau . bhasmaśubhrau tathā bharturmahā kleśakarau matau . vakrau cārthavināśāya hrasvau ca parikīrtitau . dhūsarau rūkṣatāyuktau gajasyāyurvināśanau . mṛdutvayuktau nāgasya śalyavraṇakarau matau . sthūlāgrādho gatitve ca bharturyātuśca duḥkhade . aśubhaṃ lakṣaṇaṃ hyetaddantayoḥ kathitaṃ mayā . śubhaṃ ca sāmpratambakṣye yathāvadanupūrvaśaḥ . snigdhau samau suniṣkrāntau saṃpūrṇauvraṇavarjitau . mukulāgrau dṛḍhau vāpi tāmnacūḍau halopamau . dakṣiṇābhyunnatau kiñcit mṛṇālakumudaprabhau . mudhakundadalacchāyau hemacamprakapiñjarau . madhupiṅgau ghṛtacchāyau pīpūṣasadṛśaprabhau . ketakīkusumābhau ca mṛgāṅkakiraṇaprabhau . adhyardhvāratnimānau ca tadardhānāhasaṃyutau . amīmirlakṣaṇairyuktau dantau nāgasya sammatau . snigdhau dhanapradau bharturāyuṣaśca karau matau . arighnau tu suniṣkrāntau saṃpūrṇau rājyadau matau . nirvraṇau rājyalābhāya mukuṭāgrau jayapradau . dṛḍhau rogavināśāya tāmravūḍau halopamau . arisaṃghavināśāya kīrtitauśāstrapaṇḍitaiḥ . dakṣiṇābhyunnatau bhartuḥ kīrtitau bhāgyakārakau . mṛṇālakumudacchāyau subhikṣārogyakārakau . hemacampakasaṅkāśau vajrāmaraṇadau smṛtau . kuruto madhupiṅgau ca niḥsapatnaṃ mahītale . paśulābhakarau jñeyau ghṛtapīpūṣasannibhau . ketakīkusumābhau ca bharturvaṃśavivardhanau . adhyardvāratnikaudantau sutabhṛtyajayapradau . ānāhamānasaṃyuktau sadāsphītikarau matau . idaṃ śubhakaraṃ rājan! dantayorlakṣaṇaṃ matam . ataḥparaṃ pravakṣyāmi netrayorapi lakṣaṇam . mārjāranakulakrauñcaśākhāmṛganimekṣaṇān . sarvadoṣakarān rājan! gajān dūreṇa varjayet . snigdhe madhunibhedīpte kalaviṅkākṣisannibhe . raktapadmadalacchāye padmarāgamaṇiprabhe . nirdhūmāgniśikhākāre indranīlasamaprabhe . saumyadṛṣṭisamāyukte tryaṅgule locane śubhe . snigdhe vṛddhikare bharturmadhupiṅge jayaprade . dīpte dīptikare caiva pratāpāyatane tathā . kalaviṅgākṣirūpe ca dhanadhānyavivardhane . cāmīkarakare nityaṃ raktapadmadalaprabhe . padmarāganibhecaiva ratnālaṅkārakārake . nirdhūmāgniśikhākāre pratipakṣabhayaṅkare . mānayukte ca saumye ca locane balavardhane . akṣikūṭakaṭoddeśanimnau rājyavināśanau . saṃpūrṇau ca balotsāhamadavṛdvikarau matau . dantāśrayaṃ bhavennityaṃ tālukaṃ ṣoḍaśāṅgulam . ṣaḍaṅgulaṃ pṛthutvena vaṃśa gadhyagataṃ bhavet . tathā śubhāśubhaṃ caiva lakṣaṇajñaiḥ prakīrtitam . kṛsaramparidagdhañca kṛṣṇaṃkalmāṣamevavā . caturvidhamaniṣṭaṃ syādyathāvadabhidhīyate . kṛṣṇaṃ masīsamaṃ jñeyaṃkalmāṣaṃ kṛṣṇalohitam . māṃsalaṃ dhūmravarṇaṃ ca paridagdhaṃ prakī rtitam . kṛsarañca tilacchāyaṃ kathitaṃ śāstravedibhiḥ . garbhasthasya yadā pittaṃ vīyate tālukaṃ bhṛśam . kṛṣṇatālustadā nāgojāyate pāpalakṣaṇaḥ . vyāghibhiḥ pīddhyate nityaṃ vātapittakaphodbhavaiḥ . tṛtīyāṃ vā catuthīṃ vā daśāṃ prāpya vinaśyati . saṃgrāme vā palāyeta bahuśastrakṛtavraṇṇaḥ . śastra saṅghātapūrṇāṅgaḥ kṛtāntabhavanaṃ vrajet . vātapittakaphā yasya kurvanti tāluke gadam . garbhasthasyaiva kalmāṣatālukaṃ tasya jāyate kṛṣṇatāluni ye doṣā rakte caiva guṇāḥ smṛtāḥ . kalmāṣa tālunastetu bhavanti ca dvayorapi . raktacchāyaṃ yadā vaṃśe pārśvayostvasitaṃ bhavet . tadā madhyaphalaṃ jñeyaṃ guṇadoṣa samāśrayāt . yadā vaṃśe ca kṛṣṇaṃ syātpārśvayostāmratā bhavet . bharturudvegajanakaṃ kalmāṣaṃ tālukaṃ tadā . kiñciddhīnaṃ tu yattālu paridagdhaṃ tadā bhavet . nāgasyādhoraṇasyāpi balakṣayakaraṃ hi tat . kṛsaraṃ ca bhavet tālu pittakopasamudbhavam . mahāmātravināśāya vāraṇasyopajāyate . (mahāmātrohastipakaḥ) kṛṣṇatālorapi yadā dakṣiṇāvartanaṃ bhavet . dṛśyate nityamevaṃ hi tadāsau doṣavarjitaḥ . yathā gṛhṇāti no doṣān sulokaḥ musamāhitaḥ . guṇān karoti hṛdaye na tathā kathitānapi . doṣaghnaṃ lakṣaṇaṃ śastaṃ yadācāryairudāhṛtam . tattathaivāvagantavyaṃ nānyathātrāpi bhāṣitam . evaṃ jihvāpi mantavyā tālunaḥ samalakṣaṇā . aratnimātrā dairghyeṇa vistāre'ṣṭāṅgulā matā . aśubhaṃ lakṣaṇaṃ hyetattālukasya mayoditam . śubhaṃ ca sāmprataṃ vakṣye lakṣaṇaṃ śṛṇucānagha! . raktaṃ śvetaṃkaṣāyaṃ ca tālukaṃsyāt śubhapradam . raktaṃ vṛddhikaraṃ bhartustathā cāyurvivardhanam . dantino'śokapuṣpābhaṃ ripukṣayakarammatam . śvetaṃ puṣṭikaraṃ cāpi vā raṇasyopajāyate . campakābhaṃ tathā bharturāraugyasya vivardhanam . kaṣāyaṃ sarvadā khyāta prayātuḥ saukhyavardhanam . evaṃ jihvāpi raktābhā sarvasaukhyapradā matā . ataḥpara pravakṣyāmi sṛkkaṇyāśritya lakṣaṇam . dantino mānahīne ca sṛkkaṇī mānavarjite . (sṛkkaṇī oṣṭhasandhī) mukharīgakare nityaṃ paṇḍitaiḥ parikīrtite . sarvasaukhyaprade tasya saṃpūrṇe dvādaśāṅgule . ataḥparaṃ va pravakṣyāmi lakṣaṇaṃcivukoṣṭhayoḥ . aromaśambalīyuktamātāmraṃ ca tathā laghu . gajasyauṣṭhaṃ na śaṃsanti munayo dantarogadam . dīrgharomā susaṃpūrṇa oṣṭhaḥ padmadalaprabhaḥ . ṣoḍaśāṅgulānāhaśca hastārdhaṃ vāyataḥ śubhaḥ . bharturāyuḥkarodīrgho dīrgharomā ca kīrtitaḥ . pūrṇaḥ pūrayate kośaṃ raktaḥ saubhāgyadobhavet . aromaśaṃ tathāhīnaṃ cibukaṃ na praśasyate . taddhi vāraṇanāthasya mukharogakarammatam . caturaṅgulamānantu sthūlaṃ romāvilaṃ yat tatpraśastaṃ gajendrāṇāṃ sukhālaṅkhārakārakam . nimne ca viṣame caiva hīne caivāśubhe mate . madahānikare nitya sagade karṇarogade . śaśvanninādayukte ca same caiva sukhaprade . mānaṃ ca karṇapālyāstu mūlādārabhya gṛhyate . bāhitthāvaghi kumbhaṃ ca hīnaṃ nimnaṃ ca garhitam . mukharogakaraṃ nitya satyahānikaraṃ ca tat . pūrṇaṃ caivonnataṃ sārdhahastamātrāyataṃ bhavet . taddhi vāraṇanāthasya mukharogakaraṃ matam . caturaṅgugamāna tu sthūlam romābilañca yat . tat praśastaṃ gajendrāṇāṃ sukhālaṅkārakārakam . aratnipariṇāhañca kariṇāṃ satvaśaktidam . vāmanaṃ hastahīnañca pariṇāhavivarjitam . avyaktañca na śaṃsanti vātakumbhaṃ vipatkaram . dvādaśāṅgulavistārandairghyeṇāṣṭādaśāṅgulam . vyaktaṃśuktipuṭākāraṃ tadbharturlābhakārakam . gartākāre ca niryāṇe kaṭhine cātikutsite . śirasorogajanane gajasyārohakasya ca . saṃpūrṇe sukumāre ca supraśaste prakīrtite . rājyavṛddhikare nityaṃ bharturvijayakārake . idameva hi vijñeyaṃ lakṣaṇaṃ kaṭapārśvayoḥ . ataḥparaṃ pravakṣyāmi lakṣaṇaṃ kumbhayorapi . viṣamatvamaromatvaṃ dehacchāyāvivarṇatā . samatā kaṇṭhapṛṣṭhābhyāṃ samādhikyamapūrṇatā . vyaktatā vāmanatvaṃ ca pariṇāhavihīnatā . tanubhāvaḥ śikharayoḥ kumbhadoṣā daśa smṛtāḥ . bhartuścāpatkarau jñeyau viṣamau romavarjitau . dehacchāyāvivarṇau tu śatrulokavivardhanau . kaṇṭhapṛṣṭhasamau caiva prayātuḥ pravināśanau . mānādhikau ca hīnau ca bharturucchedakārakau . vyāptau ca vāmanau caivabhartuḥ kīrtivināśanau . pariṇāha vihīnau ca kośakṣayakarau matau . śikharasya tanutvena yuktau kumbhau tu rogadau . aśubhaṃ lakṣaṇaṃ hyetatsāmpratañca śubhaṃ śṛṇu . samau dīrghakacākrāntau vistīrṇaśikharau tathā . karṇa mūlātsamārabhya hastārdvajamitocchrayau . susaṃhatau ca pīnau ca kāminīkucasannibhau . samākāntalalāṭau ca dehacchāyā samaprabhau . ārohakaśarīrārdhadarśanāvaraṇakṣamau . saśrīkau ca suvṛttau ca śubhau kumbhau prakīrtitau . samau ca dīrgharomāṇau bhartuḥ śrīsaukhyakārakau . samānau ripunāśāya tathaiva ca samunnatau . susaṃhatau ca pīnau ca varastrīlābhakārakau . śatrunāśakarau jñeyau kāminīkucasannibhau . samākrāntalalāṭau ca susvadau roganāśanau . ārohisthagitārdhau ca saśrīkau ca jayapradau . vṛttau ca hastināṃ kumbhau puṣpālaṅkārakārakau . ataḥparaṃ pravakṣyāmi karṇayorapi lakṣaṇam . nirlomaśau snasākīrṇau tanucchidrau tanutvacau . (snasā sirā) saṅkaṭau viṣamau rūkṣau tru ṭitāgrau ca niṣṭhurau . stabdhau ca vartulau caiva karṇau nāgasya ninditau . phalañca sāmprataṃ vakṣye yathāvadanupūrvaśaḥ . nirlomaśau snasākīrṇau gajasya karṇarogadau . niṣṭhurau truṭitāgrau ca yātuḥkośaharau matau . stabdhau ca vartulau caiva gajasyāyurvināśanau . ataḥparaṃ pravakṣyāmi śubhakarṇaviniścayam . dviratnimānasaṃyuktau sirājālavivarjitau . saptatvacau mahācchidrau snigdhau dundubhi nisvanau . kapolamaṇḍalāsphālāttataśabdau muhurmuhuḥ . karṇau cāmarasaṃkāśau mṛduromakṛtārcanau . ajarjaramṛduprāntāvīṣadguptāvacūlikau . mayūratālavṛntābhau suvistīrṇasamau śubhau . dviratnimānasaṃyuktau bharturāyuḥkarau matau . snasājālavinirmuktau śirorogavināśakau . samatvacau mahācchidrau gajalābhakarau matau . snigdhaukāntikarau nityaṃ jayadau dundumisvanau . śatrunāśakarau proktau mṛduromīkṛtatārcanau . ajarjaramṛduprāntau prayātuḥ saukhyakārakau . gajasyopacayāyaiva īṣadguptāvacūlikau . mayūratālavṛntābhau turaṅgabalavardhanau . suvistīrṇau samau bhartu rbhūmilāmakarau matau . karṇayostu samākhyātaṃ mayaitatśubhalakṣaṇam . kaṇṭhasya sāmprataṃ vakṣye yathāvadanupūrvaśaḥ . avakrohīno dīrghaśca kaṇṭhaśca śubhadobhavet . ārohakaprabhūṇāñca kramaśaḥ kuñjarasya ca . avakraḥ pariṇāhena saptaṣaṣṭyadhikaṃ śatam . aṅgulānāṃ tathāyāme dvādaśaivāṅgulāni tu . sampūrṇapiṇḍitodagraścāntarmaṇivibhūṣitaḥ . kaṇṭhovāraṇanāthasya evaṃ bhūtaḥ supūjitaḥ . ṛjuḥ pramodajananaḥ sampūrṇaḥkāryasiddhidaḥ . ahrasvojayakṛdbhartuḥ kīrtitaḥ pūrṇapiṇḍakaḥ . udagrovaṃśavṛddhiṃ ca pratāpaṃ kurute tathā . antarmaṃṇisamāyuktomaṇiratnaprado bhavet . karālañcātinimnaṃ ca āsanaṃ na praśasyate . karālaṃ yāturaśubhaṃ nimnaṃ ca vraṇakārakam . dairghyeṇa hastamātraṃ tu vistīrṇañca śubhaṃ smṛtam . vistīrṇaṃ vistṛtaṃ rājyaṃ sampūrṇaṃ kurute jayam . vaṃśasyātha pravakṣyāmi lakṣaṇaṃ tu śubhāśubham . atyucchritonimnapāraḥ hrasvo vaṃśonaśasyate . rājñāṃ ca pādarogāṇāṃ kartā ca sa mavetsadā . ṣaṇṇavatyaṅgulāyāsamāsanātpaścimāsanam . yāvat prapūryate pārśvavaṃśo'śvaphalakākṛtiḥ . śubho jñeyo gajendrāṇāmāyāmaḥ kurute sukham . pūrṇapārśvastu lābhāya dhanuḥpṛṣṭhaḥ śriyaṃ nayet . aratnidvayamānaṃ tu pecakātpaścimāsanam . ghanāsthi viṣamaṃ nimnaṅgahitaṃ puccharogadam . māṃsopacayapūrṇaṃ ca vistīrṇañca śubhaṃ matam . jaghanopari rogāṇāṃtaddhi nāśakaraṃ matam . (pecakātpucchamūlāt) . pucchogajasya no śasto bahudīrgho'tilambitaḥ . karoti mahatīṃ pīḍāṃrājñaścādhoraṇasya ca . dvyaṅgulastu pṛthutvena dairghyeṇāṣṭādaśāṅgulaḥ . saṃpūjyaḥ pecakojñeyo gajabhartuḥ sukhapradaḥ . vakraṃ sthūlañca hrasvaṃ ca pucchaṃ kacavivarjitam . samānāhaṃ ca nāgasya sarvadoṣakaraṃ bhavet . avakra ṛjudīrghaśca granthihīnaḥ supecakaḥ . gopucchabālapratimakacabrātavibhūṣitaḥ . bhūmiṃ tu na spṛśet yastu caturbhiścāṅgulaiḥ sadā . sa śubho bāladhirjñeyo gajabhartṛsukhapradaḥ . atipramāṇaṃ hrasvaṃ ca karvūraṃ vigataprabham . sirālaṃ cāśubhaṃ meḍhraṃ rājahastipaduḥkhadam . śastaṃ ṣaḍaṅgulāyāmaṃ nāhataḥ ṣoḍaśāṅgulam . sirājālavinirmuktamāmrapallavasaprabham . dvyaṅgulaṃ srotasā yuktaṃ vindumātravivarjitam . meḍhraṃ praśastaṃ vijñeyaṃ bharturjīvitavardhvanam . ataḥparaṃ pravakṣyāmi lakṣaṇaṃ gātrayīrapi . hīne tanūca dīrghe ca samamāṃsocchraye tathā . viṣame ca kacākrānte gātre nāgasya nindite . hīne tanū ca kurutaḥ prayāturvinipātanam . samamāṃsocchraye yāturviṣame ca vipatkare . kavāvile gajasyaiva gātrarogakaretathā . ataḥparaṃ pravakṣyāmi mātrayoḥ śubhalakṣaṇam . sārdhadviratnistriratniḥ śatāṅgulasamānatā . evaṃmite smṛte gātre bharturārogyasaukhyade . same ca kacahīne ca gajalābhakare tathā . gajasya puṣṭide nityaṃ māṃsale ca ghane smṛte . mātre vāraṇanāthasya evaṃbhūte śubhe mate . cipiṭe vā saphalake gātrarogakare sadā . saṃpūrṇe rājyade bharturgajasya vasusuprade . tathaiva romanihite gajasya galoragade . ataḥparaṃ pravakṣyāmi nakhānāñca śubhāśubham . hīnāḥkṛṣṇāśca khaṇḍāśca rūkṣāśca na nakhāḥ śubhāḥ . sadā ca rogadā hīnāḥkṛṣṇā bhartṛvināśanāḥ . khaṇḍārūkṣāgajasyaiva pādavyādhivivardhanāḥ . snigdhāścandrārdhasaṅkāśā mānenaiva puronakhāḥ . saptādipañca saṃkhyāni aṅgulāni krameṇa hi . evaṃ vidhānakhāḥ śastā bharturārogyakārakāḥ . ataḥparaṃ pravakṣyāmi pādayorapi lakṣaṇam . hīnau suṣṭhutalau rūkṣau caraṇau dantiduḥkhadau . hastapramāṇau dairghyeṇa kūrmākārau sukhapradau . ataḥparaṃ pravakṣyāmi lakṣaṇañcāparāśritam . atyucchrite ca hīne ca nindite cāpare tanū . sampūrṇeca śubhe jñeyetryaratnyāyāmasaṃ yute . nindite rogade jñeye pūjite prabhusaukhyade . dvādaśāṅgula hīnaṃ tu āsanātpaścimāsanam . aparapādayoścāpi āyāmo'ratnimātrakaḥ . nakhānāṃ ca tathā mānaṃ ṣaḍādicaturaṅgulam . pradhānāvayavānāntu lakṣaṇaṃ kathitaṃ yathā . utsedhāyāmanāhānāṃ sāmprataṃ kathayāmyaham . samatantusamāyuktatantunā vartitena ca . supraśaste dine nityaṃ mānaṃ kurvīta mānavit . saptāratni gajendrāṇāṃ pramāṇaṃ vanajanmanām . āsanaṃ yāvadutsedhastalasandhisu kīrtitaḥ . pecakātpratimānantu āyāmoratnayo nava . madhyadeśe tadānāhoṃ daśaratniḥ prakīrtitaḥ mānametaddhi bhadrasya munibhiḥpariprakīrtitam . saptamena tu bhāgena hīnaṃ mandasya jāyate . mandāddhīnaṃ mṛgākhyasya ṣaḍbhāgena prakīrtitam . evaṃ krameṇa vaktavyaṃ mānaṃ mānaviśāradaiḥ . kiñcinmānādhike vāpi na doṣaḥ saṃprapadyate . doṣāṇāṃ ca guṇānāñca vṛddhireva phalapradā . satvaṃ hi vāraṇendrāṇāṃ nityaṃ tantreṣu saṃsthitam . snigdhe madhunibhe dīpte kalaviṅkākṣisannibhe . raktapadmadalacchāye padmarāgamaṇiprabhe . nīlacchāye atīkṣṇe ca gaje satvaṃ pratiṣṭhitam . mājāravānarādīnāṃ sadṛśe nobalaṃ gaje . hīnasatvāśca jāyante girikūṭopamā api . adhikaṃpuṣakaraṃ yasya māṃsalatvena jāyate . prabhayāca kaṣāyaṃ syānmānenāṅgulapañcakam . kiñcidūne ca vijñeye śrotasī caturaṅgule . sthūlapañjāṅgulāyāmā tryaṅgulā nāha mānatā . hasto'pi pūrvamānasya sthūlatvenādhikobhavet . romaśonātivṛddhaśca pṛthulaḥ ṣaḍbhiraṅgulaiḥ . āyāmena ca hīnaḥsyāt pūrvamānāt ṣaḍaṅgulaiḥ . nātigopucchasaṃsthānaḥkṛṣṇavinduvibhūṣitaḥ . ānāhe ratni mānau tu sārdhahastadvayāyatau . pīyūṣakumudacchāyau kiñciccampakapiṅgalau . snigdhau mugdhatabhāveva dantau nāgasya kīrtitau . dantāveṣṭāvatisthūlau kacākrāntau suniṣṭhurau . pañcāṅgulau kaṭau jñeyau māṃsīpacayapūritau . jñeye kaṭopari tathā śrotasī dvyaṅgulāntare . ekāśītyaṅgulānāhe dvāviṃśatyaṅgulāyate . kiñcinnataṃ kacākrāntaṃ vāhitthaṃ parikīrtitam . patimānaṃ tu vijñeyaṃ hastaḥ sacaturaṅgulaḥ . adhyardharatnimānaṃ ca pramāṇāntarabhedataḥ . āyāmamanu vijñeyastvadharastu daśāṅgulaḥ . viṃśatyaṅgumānastu pariṇāho'bhidhīyate . pañcāṅgulaṃ tu cibukaṃ sṛkviṇī tu navāṅgule . ṣaḍviṃśadaṅgulāyāme saṅgate parikīrtite . adhyardharatnikau karṇau vistāreṇa kacācitau . kaṣāyapallavau sthūlau kṛṣṇavinduvicitritau . saṣadbhāmakarāyāmāvavacūlau kacāvilau . pañcāṅgulāntarau pīnāvubhāvoṣṭhau daśāṅgulau . karṇāt karṇāntaraṃ yāvat ṣaṇṇavatyaṅgulaṃ śiraḥ . vātakumbhaṃ tathā jñeyaṃ sthūlaṃ saptadaśāṅgulam . aṅgulānāṃ śataṃ sārdhamānāhi dvyaṅgulāghikam . āyatatvaṃ ca kaṇṭhasya daśāṅgulamiti smṛtam . bhadrasyaivāsanaṃ jñeyaṃ tathoktaṃ saptaratnikam . ṣaḍaṅgulocchritaṃ sthūlaṃ tulyaṃ lāṅgūlamānataḥ . pucchamūlād dvihastantu jāyate paścimāsanam . ucchrayeṇa tu hīnaṃ syādāsanaṃ ṣaḍabhiraṅgulaiḥ . pecakastryaṅgulāyāmolambatvenāṅgulatrayam . viṃśatyaṅgulamānāhe bhavet pucchoyathāgamam . prāntapādakrameṇaiva tathāyāme'ṅgulatrayam . dairvyeṇa tu sa vijñeyo bhūmeraṣṭāṅgulocchritaḥ . idaṃ bāladhimānaṃ tu mandasya parikīrtitam . sārdhadvyaratnike mūle aparesaṃprakīrtite . udare cātimātraṃ syānmeḍhraṃ hastadvayāyatam . viṃśatyaṅgulamānāhe kṛṣṇacchāyaṃ sadā bhavet . pañca catvāri ca trīṇi aṅga lāni nakhāḥ kramāt . āpāṇḍuvivarāḥ kundābhāsāścāparapādayoḥ . anenaiva tu mānena gātrapādasamāśrayāḥ . nakhā mandasya vijñeyāścaraṇāśca kacābilāḥ . atisthūlaḥ pṛthutvena sārdhahastādhikaḥ karaḥ . aratnikaṃ vā, dairghyeṇa pramāṇaṃ gātrayorapi . uromaṇi stathā jñeyoratnimātro'timāṃsalaḥ . viṃśatyaṅgulamānastu antargalamaṇirbhavet . anenaiva hi mānena vātakumbhaḥ prakīttitaḥ . ete praśastā mandasya mūnātha! kathitāstava . noktā ye te'pi bhadrasya vijñeyāḥ samalakṣaṇāḥ . mṛgasya sāmprataṃ vakṣye pradeśān lakṣaṇānvitān . tryaṅgulaṃ puṣkaraṃ tasya tryaṅgule śrotasī tathā . aṅgulāni ca catvāri kīrtitāstasya cāṅgulāḥ . tanuḥ karaḥ tryaratniḥsyādānāhe sārdharatnikaḥ . bāhitthāt puṣkaraṃ yāva nmānaṃ sadbhirudāhṛtam . tathā tanutarau dantau dīrghye sārdhadvyaratnikau . hrasvau ca mastakau syātāntayoḥ saptadaśāṅgulau . pratimānaṃ tathā jñeyaṃ nimnaṃ pañcadaśāṅgulam . dvyaṅgulaṃ cibukaṃ tasmādadharastu ṣaḍaṅgulaḥ . aṣṭādaśāṅgulānāhe sṛkvaṇī tu ṣaḍaṅgule . syātāmaṅgulaviṃśatyau kapolau nimnamadhyagau . kaṭau dvyaṅgumānau tu niryāṇe caturaṅgule . netre cāpi tathā syātānniṣprabhesthūlatārake . nātivyaktaṃ samāṃsaṃ spādvātakumbhaṃ daśāṅgulam . gartākārañca nimnaṃ ca kaṭakumbhaṃtathaiva tu . aṣṭāṅgulāntaraṃ kumbha āyāme ṣoḍaśāṅgulaḥ . viṃśatyaṅgulakau karṇau stabdhau rūkṣau ca vartulau . ṣaṇṇavatyaṅgulānāhā āyāme ṣoḍaśāṅgulā . grīvā mṛgasya vijñeyā karālamāsanaṃ bhavet . sārdhadvyaratnikāyāmaḥ kubjatuṅgo'timātrayā . vaṃśomṛgasya vijñeyo nimnatalpanibhaprabhaḥ . sthūlāsthi viṣamaṃ nimnaṃ pucchamadhyardharatnikam . āsanena samaṃ caiva mṛgasya paścimāsanam . pañcāṅgulastu vijñeyaḥ pecakogudasaṃsṛtaḥ . kacāgranthisamākīrṇaḥ sthūlohrasvaśca bāladhiḥ . aparāpādapārṣṇibhyāṃ hastamātrasamucchrayaḥ . dīrghatanuruhacchannodvisaptatyaṅgulāyataḥ . tatpramāṇe tathā gātre cipiṭe cāpi niṣprabhe . caraṇāśca gatacchāyaiścatustridvyaṅgulairnakhaiḥ . saṃyuktāḥsphuṭitā nimnā mānenāṣṭādaśāṅgulāḥ . etaduddeśamātreṇa kathitaṃ mṛgalakṣaṇam . ataḥparaṃ pravakṣyāmi teṣāṃ balaparīkṣaṇam . gajā na balarhānena surūpeṇāpi śobhanāḥ guṇeṣvapi balaṃ śreṣṭhaṃ tat parīkṣīta paṇḍitaḥ . śarīrāntargataḥ prāṇo balaśabdena kīrtyate . kriyate vāraṇasyātha tasyopāyaiḥ parīkṣaṇam . jāmbūnadasya tāmrasya palānāṃ rajatasya vā . aṣṭādaśasahasrāṇi yuktyā saṃgṛhya vegavān . daśayojanamadhvānaṃ gacchati śramavarjitaḥ . yo gajo gajamadhye tu sa uttamabalaḥ smṛtaḥ . yaścaturdaśasāhasrabhāramādāya gacchati . saptayojanamadhvānaṃ sa madhyamabalomataḥ . daśasāhasrikaṃ bhāraṃ gṛhītvā pañcayojanam . adhvānaṃ yohi saṃyāti sa hīnabala ucyate . satribhāgadvihastena pariṇāhena saṃyutam . caturhastanisvātaṃ tu yobhinattyuttamohi saḥ . atha votpāṭayedvāpi balena mahatā yutaḥ . sārdhatrihastakhātantu saptahastocchritaṃ tathā . pañcāśadaṅgulīkena pariṇāhena saṃyutam . bhinatti yogajaḥ śīghraṃ kṣipatyuddhṛtya vā punaḥ . sa gajānāntu sarveṣāṃ madhye madhyabalo mataḥ . hastatrayanikhātantu ṣaḍhastocchrayameva vā . yuktaṃ sthūlatayā caiva pūrvasaṃkhyārdhamātrayā . bhinatti helayā yastu utkhātaṃ vā karoti vā . stambhaṃ kuñjaramadhyetu sa hīnabala ucyate . gurutvaṃ ca yataḥ śreṣṭhaṃ gurutvādadhikaṃ balam . balādabhyadhikaṃ satvaṃ tasmātsatvaṃ nirūpayet . śuddhasphaṭitasaṅkāśaṃ satvaṃ hṛdi śarīriṇām . durlakṣyaṃ vidyate samyagupāyaistaddhi lakṣayet . supraśaste dine lagne gajogairikamaṇḍitaḥ . karṇe cāmaraśaṅkhādisukhābharaṇabhūṣitaḥ . pādāndolanasaṃjātaghaṇṭāravanibhasvanaḥ . ārohakakarāsphālakṛtotsāhonnatā nanaḥ . atyantaṃ ḍhokayecchrīghraṃ pārśvakolāhalākulaḥ . vegotthānakṛtāsphoṭadantasaṃghaṭṭamardanaiḥ . kṛtāṃ kāmapi na hastasya vedanāṃ yo na manyate . yo hi madaiḥkṛtāsphālaiḥ svakaṭaṃ bhartumicchati . nāpasarpati bhītyānopratiyātaṃ raṇāt kvacit . kaṇṭhagarjitanādena paripūritadigmukhaḥ . nivartyate ca duḥkhena sa bhavet satvavān gajaḥ . pa tyaśvasamūhaṃ vā gajamālātimīṣaṇam . rāgotthānasamudbhūtagambhorakalahākulam . utthāya samare gacchedroṣarañjitalocanaḥ . dantadāraṇarāgeṇa pratināgakṛtekṣaṇaḥ . prasāritairatistarvairniḥśaṅkaṃ karṇapallavaiḥ . yo gacchatyativegena sa bhavet satvavāngajaḥ . śārdūlākṛtisatvānāṃ trāsavarjitamānasaḥ . kṛtakaṃ ca tathā nāgaṃ yobhinattyuttamo hi saḥ . dāvānalaśikhiśreṇīśabdasaṃtrāsavarjitaḥ . vaneṣu vicaratyeṣa sa satvasahito gajaḥ . kṛtaśaṅkāvaśādyastu na vārohiṇamīyate . saṅkacan mastakaṃ dīnomandānmandataro bhavet . ālokayati pārśvāni cītkārakaraṇapriyaḥ . ālokayati soṣmabhyāṃ locanābhyāmpratidvipam . padātyaśvasamūhaṃ vā jvalantamiva manyate . adhamastu suvijñeyo gaja saḥ śramavarjitaḥ . yastusaṃdhaṭate mandaṃ ghaṭitaścāpasarpati . tathāpasarpya vegena dantāghātaṃ prayojayet . kiñcittiryanmukhobhūtvā kṛtacītkāranisvanaḥ . kurute dantasaṃghātam sa vijñeyo'ghamogajaḥ .
     prathamādipañcasudaśāsu madavikārabhedamuktvāha tatraiva . taṭatarubhavanonmūlanaratastu ṣaṣṭyāṅgajo bhavati . karavadanākṣikaṭasthala galanmadasalilasiktabhūmitalaḥ . saṃgrāme ripubharakaravimuktaśaranikaraśalyasahaḥ . karavīrapuṣpalohitalīghanaḥ sa cārudāruṇākāraḥ . pratināgasaṃghadāraṇaprakṛtiraṃśalastu saptamyām . na śṛṇeti naiva paśyati ca na bhayañjānāti sarvasatvakṛtam . yaśca ghanāsphālitaṃ mukharitaṃ cānanaṃ patati kārayan . na sahante tasya gandhaṃ saṅkocitagātrakubjakarakaṭāḥ kariṇaḥ . marditanijabalā vimuktanādāḥ praṇaśyanti . na tathā śaṅkhābharaṇairna cāmarairnākṣamālābhiḥ . bhavati yathā madasārairmukhasya śobhā gajendrāṇām . klamavirahitā bhavati hi ṣaṣṭhī vā pañcamī caturthī vā . donāvasthā kariṇāṃ satvavatāṃ madaviśeṣeṇa . ativṛddhamadavikāre mṛhyanti śiśumade'pi mātaṅgāḥ . satvātirekayuktābalasya śobhāṃ parāṃ prāptāḥ . sthalabhede na madodgamaphalaṃ tatraivāha . kurute narapatituṣṭiṃ dakṣiṇagaṇḍasthalodgatandānam . romodgataṃ ca yāturviśeṣasukhadaṃ sadā bhavati . ubhayakaṭasthalasamanirgataṃ ca viṣayasya vṛddhikaram . śiśirasugandhiparimalaṃ sukhapradaṃ jāyate bhartuḥ . māṅgalyaṃ śrījananaṃ sobhāgyakaraṃ satvajananaṃ ca . mādyanti yatra deśe daśāvipākena balakṛtānandāḥ . kariṇastasmin rājā vardhitavaṃśaḥ sukhaṃ vasati . katakabahulailāparimalaśca sukhadomado bhavati . mūtrapurīṣasvedāsṛkvapharasonāditībragandhadharaḥ . aśubhakaro'sau narapatiyātṝṇāñjāyate madaḥ . jāyante ye bhāvā rājan! madakhaṇḍamaṇḍita mukhasya . nāgasya mada viśeṣāstāṃstān pravakṣyāmi . cālayati durgandhamivāghrāya puṣkaraṃ kṣipati prerayati . leḍhijihvāgreṇa sṛkvaṇī vighaṭitoṣṭhapuṭaḥ . saṃpīḍya puṣukarāgreṇa cāṅguliṃ niḥśvasaccādhovadanaḥ . tiryakprekṣī bhavati mīlitākṣaḥ kṣaṇaṃ sthitvā . tiryak cālitavadanamaṅgulyā puṣkaraprakampena . kiñcitsamunnatāsyaḥ karṇakaṇḍūyanaṃ kurute . kiñcicca darśayitvā meḍhraṃnāśayati kīśakṛnmūtram . hṛṣṭaḥ krīḍati parivartitānano bandhanastambha kṛtamatsaraḥ . pradhāvati saṃveṣṭya karaṃ viṣāṇamudyamya garjati salilapūritajaladharagambhīranādena . unnāmitāgrahastaḥ svacchandaṅgacchatikvāpi . gurumakṣikaśva bhavati vanatarugahanonmūlanānurataḥ . vāgaṅkuśamukhajātaṃ bādhanaṃ na sahate hyabhinnasatvoyaḥ . tiryagvikalatvāśca tathā sagajo gurumakṣikojñeyaḥ . ramate ca pāṃśuvikaraṇakardamāvagāhādyaiḥ . evaṃvidhasvabhāvo madabhedavaśādgajo bhavati . yo yasminneva ṛtau gṛhṇāti madambhataṅgajaḥ sukhadam . sa ca tasminneva punaḥ prabhidyate dānayuktaśca . iti madavṛddhiviśeṣāḥ kathitāstava bhūtaleśa! tattvena . parivartate madoyairhetubhiraśubhaistu tānvakṣye . prativāraṇābhiyānāddūrādhvagamanātkubhojanāccāpi . bandhanadoṣācca tathā tṛṣṇākṣutpīḍanāccāpi . śārdūlāditrāsāddāvānalolkāśaniprapatanācca . (aśaniratra vidyut) . naśyati madogajānāṃ śīghraṃ vartmavighnataśca tathā . mātāpitṛjairdoṣairmandamadānandabarjitāśca tathā . jāyante dviradā yairyathā tathā sāmprataṃ vakṣyāmi . mandamadena hi kariṇā jātaḥ kiñcimmadogajo bhavati . madavirahitena tathā janitomadavivarjito'styeva . samadena tu yo jātogajo gajendreṇa bhavati tasya madaḥ . evaṃ madaprakārā mātaṅgānāṃ samuddiṣṭāḥ . śṛṇu sāmprataṃ nareśvara! madāpasaraṇodgavāni cihnāni . yāni bhavanti gajānāṃ mandamṛdumadavigalitasamudayānām . rūkṣacchāyāyuktonimlocitagaṇḍasthalagataśrīḥ . kupyati yebhyaḥ śaṅkāṅkaroti tebhyo'pi satvasthaḥ . gaṇḍasthalena jighrati kareṇukāṃ spṛśati naiva hastena . mūtrapurīṣāṇi ca no jighrati vāraṇakṛtāni yāturvā śanairgacchati . satataṃparimṛṣṭadānarājiparīkīrṇakaṭohasnenātīva saṅgharṣaṇaṃ kurute . muhurabhinandati nidrāmalaso manasā na tuṣṭimupayāti . liṅgānyetāni kariṇo madena mucyamānasya jāyante . pratikuñjarayuddhakṛto balaharṣadaśāvayobhyastvaśubhaḥ . bhavati madonāgānāṃ tāpādisamudbhavaśca śubhaḥ . rūpavānmadasampannovindhyaśailasamaprabhaḥ . jāyate satvahīnastu kuñjaraḥ kena hetunā . kena vā rūpahīno'pi madocchrayavivarjitaḥ . satvavān jāyate nāgo etadākhyātumarhasi iti nahuṣapuṣṭo vṛhaspati ruvāca . yathā jātakayogena jantūnāṃ ca śubhāśubham . tathā bandhanakālotthaṅgajānāmapi jāyate . susagnāvasthitaiḥ saumyagrahaiḥ pīḍāvivarjitaiḥ . bandhanaṃ yasya jāyeta sa bhavet satvavān gajaḥ . strīnakṣatreṣu gṛhyante ye gajāḥ krūradṛṣṭibhiḥ . ye cālokitanakṣatrāste bhavanti bhayākulāḥ . uktañca śambhunā mṛgajātayī'pi hi śūrā bhavanti madhupiṅgalalocanāḥ snigdhāḥ . vṛṣasiṃhamīmavṛścikalagneṣu svīkṛtāḥ kariṇaḥ . punarnahuṣapraśne guroḥ pratyuktistatraiva . rājan pañcavidhaṃ caiva gajānāṃ viditaṃ matam . atyarthaṃ prathamaṃ jñeyaṃ pratyarthaṃ ca tathāparam . anvarthaṃ caiva gambhīramuttānaṃ pañcamaṃ bhavet . pratodāṅkuśadaṇḍādyai rvidyādudvejitāni yaḥ . tīvrasaṅkucitaspṛṣṭaḥ sa syādatyarthaveditā . stokaṃ bahu bahu stokaṃ kṣataṃ manyeta yogajaḥ . vāgaṅku śādibhirnityaṃ sahi pratyarthaveditā . jānātyaṅkuśatotrādyairyadyathā tattathaiva hi . kṣataṅkāyabhayairmukto'nvarthajñaḥsa gajobhavet . aṅkuśādibraṇān rājan! yaścireṇāvagacchati . tīvrānapi sa gambhīravedī bhavati vāraṇaḥ . romṇāmagraṃ tṛṇenāpi spṛṣṭaṃvetti tu yo gajaḥ . uttānavedinaṃ tantu gajaṃ viddhi mahābhuja! sarvāṇi veditavyāni bhadrādīnāṃ bhavanti vai . prakṛtisthasya satataṃ bhadrasyānvarthaveditā . gambhīraveditā cāpi mandasyaiva prakīrtitā . uttānaveditā nityaṃ mṛgasyaiva bhavennṛpa! . veditvaṃgajajātīnāṃ tisṛṇāmapi jāyate . sāmpratañca yathāśāstraṃ kathyate vegalakṣaṇam . tisṛṇāmapi jātīnā muttamādhamamadhyamam . na cālpaṃ na ca vṛddhaṃ dvipañcapadasaṃ sthitam . gajotthānasahotthānaṃ naraṃ prāpnoti yena tu . rayāviṣṭena manasā sa vegauttamomataḥ . (dvipañcapadasaṃsthitaṃ daśapadasthitaṃ gajotthānasahotthānaṃ gajadhāvanasamasayadhāvinam) yena vegena gṛhṇāti naraṃ saptapadāntaram . padānāṃ śatamātrantu sa madhyamajavo bhavet . yena pañcapadasthaṃ hi naraṃ gṛhṇāti noditaḥ . padānāntu śataṃ sārdhaṃ sa hīnojava ucyate . śatadvayaṃ vā dhanuṣāṃ gacchedunnamitānanaḥ . dvātriṃśatā ca mātrābhiḥ sa uktamajavo bhavet . pañcāśatā ca mātnābhiḥ yāyādyastu śatadvayam . sa madhyamo'dhamojñeyo mātrāṇāñca śatadvayāt . evaṃ parīkṣyate rājan! vego vīthiṣu dantinām . ataḥparaṃ pravakṣyāmi gajasya guṇalakṣaṇam .
     tatra kalyāṇaśīlaḥ bhārārditovā tṛṣitaḥ kṣīṇaḥ śrāntobubhukṣitaḥ . rātrau vā divase vāpi nirvikārastu yo bhavet . kalyāṇaśīlaḥ sa jñeyo samastagajalakṣaṇaiḥ vikāraṃ kurute yastu pīḍyamānaḥkṣudhādibhiḥ . tamakalyāṇinaṃ rājan gajanduṣṭaṃ prakalpayet . kopo'pi dvividhojñeyaḥ śiśuścaivāśiśustathā . dvividhasyāpi rājendra! yathāvacchṛṇulakṣaṇam . udvejito'pi kālena kopaṃ badhnāti nirbharam . kṣipraṃ gṛhṇāti ca krodhaṃ durnivāraṃ suduḥ saham . śiśukrodhaḥ sa vijñeyo gajalakṣaṇakovidaiḥ . vāryamāṇo'pi yatnena na śamaṃ yāti muhyati . sa jñeyastvaśiśukrodho rājan! sa hi raṇapriyaḥ . sāmprataṃ caivavakṣye'hamāyurlakṣaṇa muttamam . ābhyantaraṃ ca bāhyañca lakṣaṇaṃ dvividhaṃ smṛtam . ābhyantaraṃ yogasādhyaṃ bāhyaṃ kiñcicca lakṣyate . tenāntaraṃ parityajya bāhyaṃ lakṣaṇamuttamam . kṣetrasatvasamāyogā . bhavanti dvādaśaiva hi . ekaṃ hastagataṃ kṣetraṃ dvitīyaṃ vadanāśritam . tṛtīyañca viṣāṇasthañcaturthaṃ śirasisthitam . pañcamaṃ nayanasthaṃ ca ṣaṣṭhaṃ karṇāśritaṃ bhavet . kaṇṭhasthaṃ saptamañcaiva aṣṭamaṅgātrasaṃsthitam . navamaṃ caraṇe jñeyaṃ śeṣāṅgasthaṃdvipañcamam . ekādaśañca kāntisthaṃ dvādaśaṃ satvasaṃsthitam . evaṃ dvādaśa kṣetrāṇi mātaṅgānāṃ bhavanti hi . dvādaśaiva daśājñeyāḥ śeṣāṅgeṣvabhilakṣitāḥ . viṃśottaraṃ varṣaśatambhadrasyāyuḥ prakīrtitam . avdānyaśītirmandasya catvāriṃśat mṛgasya ca . miśrasya cāyuṣaḥ saṃkhyā jātibhāvena jāyate . pradeśajñānatattvajñojātiṃ samupalakṣayet . sarvakṣetraiḥ susaṃpūrṇaḥ saṃpūrṇāyurgajo bhavet . hīnaiśca hīyate cāyuryathāvadabhidhīyate . daśāvdānāṃ kṣayaṃ kuryāddhastalakṣaṇavarjitaḥ . viśaṃtyavdavināśaśca hīne kṣetradvaye bhavet . kṣetratrayāvahīne ca triṃśadavdaparikṣayaḥ . catvāriṃśatsamāhānirhīne kṣetracatuṣṭaye . (samā saṃvatraḥ) . pañcāśadavdāhīyante hīne tu kṣetrapañcake . ṣaṭkṣetrahīnatāyāntu ṣaṣṭivarṣavināśanam . saptatyabdavināśāya saptakṣetravihīnatā .. aśītiraṣṭabhirhīne varṣāṇāñca vinaśyati . navatirnavabhirhīnai kṣetrairnāśaṃhi prayāti . daśabhiśca tathā hīnairnaśyatyavdaśataṃ dhruvam . daśottaraṃ cāvdaśataṃ hīnā cchāyā vināśayet . viṃśottaraṃ cāvdaśataṃ hīne satve vinaśyati . evaṃ daśāvdanāśaṃca kṣetraṃ kuryādalakṣaṇam . evamāyuḥkṣayaṃ vidyāt gajasya gajakovidaḥ . sāmānyalakṣaṇaṃ hyetat jīvitasya parīkṣaṇe . viśeṣalakṣaṇaṃ yāvad grahalakṣaṇajātitaḥ . evamuddeśamātreṇa gajāyurlakṣaṇaṃ tava . kathitaṃ sāmprataṃ rājan! doṣaghnaṃ vacmi lakṣaṇam . pādānāṃ lakṣaṇaṃ samyakdantadoṣaṃ praṇāśayet --yet . dantayorlakṣaṇaṃ hanti doṣān vāhitthasaṃśritān . vāhitthalakṣaṇaiḥ samyak netradoṣakṣayo bhavet . netrayorlakṣaṇaṃ hanti doṣāṃstālusamāśritān . sṛkvadoṣavināśaśca kriyate tālulakṣaṇaiḥ . sṛkvāṇāṃ lakṣaṇaṃ kuryātsagadadoṣanāśanam . kapolakaṭadoṣaghnāḥ sagadasthāguṇā nṛpa! . niryāṇavātakumbhānāndoṣaghnaḥ karayorguṇaḥ . kumbhadoṣavināśāya tayoreva guṇo bhavet . karṇadoṣavināśastu kriyate kumbhalakṣaṇaiḥ . kaṇṭhadoṣavināśāya karṇalakṣaṇameva hi . āsanasya hi ye doṣāstān haretkarṇajoguṇaḥ . vaṃśadoṣakṣayakara āsanasya guṇo bhavet . guṇāghnanti hi vaṃśasya doṣān tatsthalasaṃśritān . paścimāsanadoṣaghnaṃ lakṣaṇaṃ tatsthalaśritam . kukṣipecakadoṣaghnaṃ paścimāsanalakṣaṇam . guṇāḥ pecakakukṣisthāḥ pucchadoṣavināśanāḥ . meḍhradoṣakṣayaṃ kuryāt pucchalakṣaṇameva hi . mehanasya guṇā hanti doṣāṃścaivāparāśritān . aṇḍakoṣagataṃ doṣamaparālakṣaṇaṃ haret . nābhidoṣakṣayaṃ kuryādaṇḍakośasya lakṣaṇam . nābherguṇaiśca hanyante doṣāstanasamāśritāḥ . uromaṇigatān doṣān nāśayet stanalakṣaṇam . cibukasya hareddoṣān uromaṇigatoguṇaḥ . yathā doṣakṣayo rājan! lakṣaṇaiḥ kriyate śubhaiḥ . doṣātireko'pi tathā pradeśaguṇanāśakaḥ . pradeśo'nantarasyaiva pradeśasyaguṇānvitaḥ . kurute doṣanāśaṃ hi sa doṣoguṇanāśanaḥ . karakumbhaviṣāṇākṣikarṇalakṣaṇasaṃyutaḥ . sarvairevāśubhairanyairlakṣaṇaiścāśubhogajaḥ . śūlaṃ candrāṃśuśubhraṃ syādvakraṃ ca jvalana prabham . vajraṃ kāñcanasaṅkāśaṅkāladaṇḍaḥsupiṅgalaḥ . eteṣāṃ ca samāyogāddantānāṃ madhupiṅgatā . yato gajaviṣāṇānāmato madhunibhāḥ śubhāḥ . bhadrajātergajasyaitanmandasya ca mṛgasya ca . ghṛtapīpūṣakundenduketakīcchavipañcakam . evaṃ jātitrayasyāpi sāmānyaṃ śobhanaṃ matam . kapotadhūmabhasmāsthisarpacchatrakasannibhāḥ dantayostvaśubhārajan! chāyā pañcavidhā api . adhyardvāratnikaṃ rājan pramāṇa dantayoḥ śubham .
     ata ūrdhaṃ pravakṣyāmi gajānāṃ varṇalakṣaṇam . āhārasya viśeṣeṇa vātapittakaphaistathā . deśalakṣmaguṇaiścaiva vījayoni vaśena . grahālokananakṣatralagnarāśivaśena ca . pūrvakarmavaśāccāpi dhātūnāñca viparyayāt . bhavantikāraṇairebhirvarṇānānāvidhā nṛpa! . divyasatvāḥ śubhairbhedairvividhāste bhavanti hi . mindūraśaṅkhaṣaidūryavidyujjāmbūnadaprabhāḥ . indranīlasamānābhā bhavanti śubhakāntayaḥ . atiśvetāśca raktāśca śukavarhiṇasaprabhāḥ . ete devagajāḥ sarvemūtale na bhavanti hi . atiśvetāśca raktāśca śukavarhiṇasaprabhāḥ . daivayogādvane prācye kvacideva bhavanti hi . vandanīyaśca pūjyo'sau nāsau grāhyonarādhipaiḥ . śṛṅgārāṅgārabhasmāsthipaṅkamāñjiṣṭhasannibhāḥ . mlāpuṣpasavarṇāśca gajāstvete'tininditāḥ . evaṃ varṇaviśeṣāstu kathitāstava suvrata! . gajamekādaśaguṇaṃ vakṣyamāṇaṃ nibodha me . madhusannibhadantaśca śyāmomadhunibhekṣaṇaḥ . udarepāṇḍu varṇaśca vaktre ca kamalaprabhaḥ . dvirephasamabālaśca kundendu sadṛśairnakhaiḥ . sthūlatāromayuktaśca śeṣeṣvaṅgeṣu pītakaḥ . vicitrañca musvaṃ yasya raktaiḥśvetaiśca vindubhiḥ . sa nāgogajayūthānāṃ madhye rājā'tra jāyate . taṃ prāpya nṛpatirbhuṅkte sāgarāntaṃ mahītalam . nīlasavarṇasaṃsthānaḥ sa gajoyūthanāyakaḥ . mukhe made ca haste ca karṇodaraśirasmuyaḥ . keśaiḥ śubhaiścaḥ valibhirvindubhiḥ parimaṇḍalaiḥ . savarṇoyo bhaveddantī kailāsaḥ so'bhidhīyate . ataḥparapravakṣyāmi niḥśvāsasya tu lakṣaṇam . niḥśvāsodvividhojñeyaḥ śubhaścaivāśubhastathā . śubhaḥ surabhigandhaḥ syāt pūtigandho'śubhomataḥ . viśeṣeṇa tayoścaiva lakṣaṇaṃ bhūpa! kīrtyate . sūkṣmatā dīrghatā caiva samatā ca suṃgandhitā . saukumāryaṃ mṛdutvaṃ ca niśvāsasya tu ṣaḍguṇāḥ . sthūlatā hrasvatā caiva durgandhatvaṃ tathoṣṇatā . pāruṣyaṃ viṣamatvañca doṣāścāpi bhavanti ṣaṭ . daśā ratnipramāṇaṃ ca reṇukaṃ pittalakṣaṇam . yo niśvasiti dīrghaṃ ca sa dīrghāyurgajo mataḥ . araḥparaṃ pravakṣyāmi gajālokita lakṣaṇam . snigdhaṃ sthiraṃ ca saumyaṃ ca vārijotpullatārakam . salakṣaṃ pratināgaṃ tu prekṣitaṃ śubhakāraṇam . udvignañcañcalaṃ dīnamavikāśitatārakam . ūrdhādhaḥ pārśva dṛṣṭañca nirlakṣaṃ ninditaṃ bhavet . kacānāṃ sāmprataṃ bhedān vakṣyamāṇānnibodha me netrayoḥ puṭapālisthāḥ kacāḥ śubhaphalāḥ smṛtāḥ . saṃkhyā tasyaiva mānantu romṇāṃ caiva prakīrtitam . dehacchāyāsavarṇatvaṃ mṛdutvaṃ ca tathā param . anābilatvaṃ ghanatā namrā ca sphuṭitāgratā . aṃśumattā ca sūkṣmatvaṃ romṇāṃ sapta guṇā smṛtāḥ . doṣāśca saptasaṃkhyāḥ syurguṇānāṃ ca viparyayāt . śubhāni śubhakartṛṇi duḥkhadānyaśubhāni ca . ataḥparaṃ pravakṣyāmi lakṣaṇaṃ pakṣmasaṃśrayam . bāhyottānāni rūkṣāṇi dīrghāṇyā yatanāni ca . mṛdūni piṅgavarṇāni pakṣmāṇi kariṇaḥ sadā . snigdha cchāyāni kṛṣṇāni samāni ca dṛḍhāni ca . ayanāni macchi drāṇi pakṣmāṇyatiśubhāni ca . gajānāṃ svāminaḥ saukhyaṃ kurvanti ramaṇīyatām . dṛḍhāḥ snigdhāgralambāśca suvṛntāśca cchadaprabhāḥ . tālavṛntasamākārā bālā bharturjaya pradāḥ . śunaḥpucchasamā rūkṣāḥ kapilāḥ sphuṭitāstathā . ghanatvātiśayopetāḥ suvṛttāstvatininditāḥ . bhartrārohigajānāntu nityodvegakarāstu te . ataḥparaṃ pravakṣyāmi keśānāmapi lakṣaṇam . abhinnā ṛjavaḥ snigdhā ghanā madhukaraprabhāḥ . keśā vāraṇanāthasya kṣemavṛddhikarā matāḥ . rūkṣāstu niṣṭhurāḥ piṅgāḥ sphuṭitāśca jugupsitāḥ . kurvanti dantināṃ nityaṃ svasya nāthasya cāśubham . pakṣmavālakeśaromṇāṃ lakṣaṇaṃ kathitaṃ mayā . phaṇimārjāramaṇḍūkaśṛgālaiśca samaprabham . vānarasya samaṃ caiva mukhaṃ nāgasya ninditam . snigdhānyāpūrṇagaṇḍāni girikūṭanibhāni ca . āpūrṇamegharūpāṇi pūjitāni mukhāni cai . madahīnaṃ kṛśaṃ hrasvaṃ bāhitthaniḥprabhaṃ tathā . varāhalocanākrāntamadṛṣṭacibukaṃ tathā . lalāṭataṭaparyantagartākṛtibhiranvitam . sagadaṃ hīnatāyuktaṃ mukhaṃ nāgasya ninditam . mukhasya lakṣaṇaṃ samyak kathitaṃ tava suvrata! . ataḥparaṃ pravakṣyāmi mātaṅgagatilakṣaṇam . samā ca laghupādā ca vege'pyatiśubhā matā . dīrghakramā sukhotkṣiptā gātrasaṃvarahāriṇī . śubhalakṣaṇasaṃyuktā puruṣasya vakasya ca . mātaṅgavṛṣasiṃhānāṃ gatirmukhyā śubhā matā . kleśacālitagātrā yā viṣamā sulaghukramā . vege'pi mandasañcārāviśeṣāndolitāsanā . mṛgasya kṛkalāsasya jambūkasya kharasya ca . gamanena samā yā, sā śubhā no dantināṅgatiḥ . kathitaṃ tava rājendra! gajānāṃ gatilakṣaṇam . sthitānāñca yathāyīgaṃ sāmprataṃ lakṣaṇaṃ śṛṇu . pañcasthitasaptasthita navasthita dvādaśasthitāścaiva . puṇyavatāṃ jāyante rājñāṃ girisannibhāḥ kari ṇaḥ . lakṣaṇasahitaiḥ snigdhaiḥ karakumbhaviṣāṇakarṇanayanaiśca . saṃyukto bhavati gajo vasudaḥ pañcasthito nāgaḥ . (vasudaḥdhanadaḥ) pariṇāhāyāmocchrayabalavikramadhairyakāntisampannaḥ . bhartuḥ pratāpajanano jñeyaḥ saptasthito hastī . utsāhavegasāhasamadasatvagurutvadakṣatāyuktaḥ . karadantakarmasu kuśalonavasthitaḥ karī bhavati . buddhirmedhā satvaṃ yatnaḥkumbhau tathā'kṣiṇī hṛdayam . romāṇi cchavipādāḥ tathāsanaṃ pṛṣṭhavaṃśaśca . dvādaśa caitāni sadā sthitāni dṛśyante yasya nāgasya . sa dvādaśasthitovai bhavati gajaḥ sarvasaukhyakaraḥ . sañcāra sthitabhedāḥ kathitā guṇasaṃśrayā gajendrāṇām . divyādhamasatvānāṃ lakṣaṇamiha sāmprataṃ vakṣye . nihatadvipadacatuṣpadakuṇapānna spṛśati ca na yo mṛhṇāti . na ca jighrati bhūtrādīn sa vāraṇodivyasatvastu . dattañca yo'tti māṃsa satvānāṃ sarvaṃ tu lobhena . jighrati mūtrapurīṣāṇi piśācasatvaḥ sa vijñeyaḥ . evaṃ satvaparīkṣā kriyate naranātha! vāraṇendrāṇām . svaralakṣaṇamidānīmaśubhaṃ śubhañca vakṣyāmi . sthānānyaṣṭau nṛpate! bhavanti śabdasya vāraṇendrāṇām . tālvoṣṭhaśirauraḥkarajihvāmūlaṃ galakapolau ca . gambhīrasaumyahṛṣṭāstabdhāśramīritāstathā snigdhāḥ . nādāḥ śubhāḥnarādhipa! ṣaḍevakathitā gajendrāṇām . catvārastvaśubhā raudrābhayaśokasaṅgamotpannāḥ . evaṃ śubhāśubhāśca daśaprakārāḥsvarāḥsvarā jñeyāḥ . anye'pi galavaktragānilāsphālanodbhavā bahavaḥ . śabdābhavanti kariṇāṃ śubhāśubhaṃ na tairbhavati . nimnocitacivukāyitavirukṣitakūjitakharoṣṭranādanibhāḥ . vāyasajambūkakapikāṣṭhabhaṅgasadṛśāravāstvaśubhāḥ . jñeyāni śubhāni sadā mṛdaṅgajīmūtadundubhinibhāni . pātāyitagarjitahasitāni vṛṃhitāni nāgānām . pātāyitañca tālvoṣṭhasambhavaṃgarjitakaṃ caiva . jihvāsamudbhavaṃ ca phenāyitamityabhikhyātam . hasitaṃ kapolajanitaṃ puṣkaravivarodbhavañca nāgānām . bhavati dhanaghānyavāhanabhūlābhakaraṃ narendrasya . hastena mṛdaṅgaravaṃ tu karṇābhyāṃ dundubhisvanañcaiva . darduraravaṃ tu pecakena karoti yo'sau jayakaraḥ . sarvasthānasamutthā śabdā naranātha! vāraṇendrāṇām . ācāryaiḥ sarvairvṛṃhitasaṃjñāśca ravāḥ śubhā jñeyāḥ . ete ca jayaparājayakathanasamarthā bhavanti bhūpānām . garhitaśubhapradeśasthānāṅgaparivardhitā nādāḥ . śuṣkatṛṇakāṣṭhakaṇṭakavalmīkāsthiśmaśānaduṣṭāsu . pāṣāṇāṅgārādiṣu bhūmiṣu yadi saṃsthitāḥ kariṇaḥ . vṛṃhanti hīnalakṣaṇametadbhartustadā'sukhaṃ bhavati . prabhūtamṛdaṅgaravaṃ tu yadi vṛṃhantyānandapūritāḥ kariṇaḥ . prasthānaṃ bhavati tadā narādhipasya vijayastadā rājan .! sabhāmadhye ca yadā vṛṃ° hanti śārdūlavat gajāhraṣṭāḥ . bhavati sasainyasya tadāvijayaḥ saṃkhye narendrasya . (saṃkhyaṃ saṃgrāmaḥ) kalahaṃsanāda madhuraṃ kiñcidivotkṣiptapuṣkarastu yadā . vṛṃhati sadā ca hastī tadāpi jayobhavedbhartuḥ . mukhavivarakapīlagataṃvṛṃhatyasakṛt gajo yadā hṛṣṭaḥ . madhuraṅgajahasitañca jayapradaṃ bhavati bhūpānām . trīn vārān krauñcaravaṃ haṃsaravaṃ vṛhitaṃ yadā kurute . etadapi nāgahasitañjayapradambhavati bhūpānām . garjati ghanavat satataṃ yadi vāraṇaḥ prahṛmanāḥ mukharandhuniviṣṭakarastadā'rivijayo'bhavedbhartuḥ . ghanaiva gṛhītasalilaṃ sasītkaraṃ vṛṃhitaṃ yadā kurute . bhavati tadā vāraṇanāthasya bhavati śatrunāśaḥ khalveva . kathitānye tāni mayā śubhāni gajavṛṃhitāni naranātha! . aśubhāni ca nāgānāmataḥparaṃ pravakṣmāmi . śaṅkācālitanayanovarāha ghuritaniḥsvanaṃ kurute . tatpratibalasya nūnam tadā kṣayo bhavati . bhūpāla! veṣṭitabhūtalahasto nadati yadā dharaṇiprakampanādasamam . narapatirāṣṭravināśo mabati tadā śatrusainyakṛtaḥ . madamuditakharatarasadṛśaṃ niḥsvanaṃ yadi karī kurute . janayati vijayavināśāt purarāṣṭrapīḍanaṃ ca tadā . balibhvagnisvana sadṛśaṃ yadi vā samutphālya ca hastam . vāmāndolitacaraṇoyadā karī vṛṃhati saniḥśvāsam . ālānagataḥ kurute tadā baddhoyātāvairibhiḥpāśaiḥ . evaṃ prakṛtisthāyadi mataṅgajā vṛṃhitāni kurvanti . ātyantikāni rājñāṃ caiva bhavanti nānyāni . yadi ripugajābhimukho nivāyyamāṇo'pi yāti rabhasena . viṃśatipadāni nāgastatrāpi jayobhavatyeva . amadogṛhṇāti madaṃ durgandhamadaśca surabhimadam . duṣṭagajānāṃ prathamandulakṣaṇamevaṃ sakalam . hrasvatanurmaṇivadano hi mahāśirāstabdhakarṇayugalaśca . nātisthūlo'sisavarṇastabdhāni ca gātra vadanaromāṇi . vyāsaḥ sa bhavati hastī duṣṭātmā duṣṭaśīlaśca . sthūlākṣipāṇḍurūkṣo dīrghaviṣāṇonāmitamukhaśrīḥ . pṛthupādaḥśyāvanasvo vakrohanupuṭadaṇḍena . visṛtakukṣila mvodaraśca kṛṣṇovarāhanayanaśca . jñeyovakīlanāmā khyāto'yaṃ sarvadoṣakaraḥ . atihrasvāparagātro vṛhanmukhaḥ kākakṛṣṇanayanaśca . sthūlatarādhomukhadantadīnamuśalasphuṭita vahirnakhapādaḥ . sthūlanakhaḥsthūlapuṣkarakaraśca vāmana saṃjño gajādhamo duṣṭaśīlaśca . viṣāṇe cātidṛḍhe hrasve parimaṇḍalau tathā karṇau . vadanañca māṃsalaṃ syādadhogatasthūlanayanañca . samamāṃsalatvayukto hrasvo hrasvāṅguliḥ karo yasya . nāmnā ca viśvarūpamukha iti khyāto duṣṭamātaṅgaḥ . karakarṇa śirābāladhiviṣāṇagātrāṇi yasya hīnāni . ādagdhabho'tivāmanāṅgaḥ pāpātmā sa svāmināśakaraḥ . śayanādutthāya balāddvāvapi pādau karvati kṛcchreṇa . pratyuṣasi gacchati punaḥ kāpi samupasthāpitamukhaśca . anibhṛtagātrastiṣṭhedvicalati tasyānanaṃ ca karṇābhyām . sa jñeyo vātakaraḥ pāpātmā sarvapāpakaraḥ . yasya ca kilālpaṃ meḍhraṃ hrasvaṃ hrasvāṅgulistanurhrasvā . atinimnañca bāhitthaṃ karṇau ca tanutvacau hrasvau . gātrāparañca dīrghaṃ nakhāśca janitāntarāstathā . sarvāṇi ca kākābhapakṣmaromāṇi ca vidagdhāni . udarañcākṛṣṇa syāt grīvā tanvāyatā ca vakrā ca . vaṃśikanāmā mato'sau duṣṭagajovarjanīyaśca . yasya karālau daśanau sthūlau mātrāntarantathā hrakham . mastiṣkaśuklavarṇaḥkaṣijambukalocano'tivikṛtatanuḥ . pāpātmāyaṃ hastī rājñā heyaḥ prayatnena . divasamapi yatra tiṣṭhati taṃ deśaṃ dahati yāvakaprakhyaḥ . rājñā vindhyāvane vā pararāṣṭre vā sa moktavyaḥ . atikharaparighatanurnakulacchāyastanūruhaistabdhaiḥ . yo hastī pātāraṃ sa pātayitvā vināśayati . dhanvāsadṛśa mukhoyaḥ karṇakacāyasya karkaśārūkṣāḥ . kṛṣṇārūkṣātvayo'sau bharturvipadeva mātaṅgaḥ . romabhiradhomukhagataiḥ kākākṣo dīrghavaktra śca . sthirahrasvakarṇayugalaḥ sa rākṣasohastī rūpeṇa . tiryak prekṣaṇaniratodurgandhaḥ kākakumbhavadanaśca . bhūtrapuroṣaghrāṇe samutsuko bhavati caṇḍālaḥ . kumbhau yasya viśālau vikṣipta sthūlatārake ca netre . tanvāyataṃ trikaṃ syāt bālaghibālāstu bahurūprāḥ . raktau pecakakośau meḍhroparisaṃsthitodarañca mahat . calapakṣmalastu hastī sa bhavati nāmnā mahāduṣṭaḥ . aṅgaṃ prasārya vadanaṃ vidhūya cādhoraṇaṃ nipātayati . sa jale sthale ca nāgo vibajaṃnīyaḥ prayatnena . hrasvakarāṅgulibālatanu daśanaścālpāyāmagātraśca . matkuṇajātiḥ sa gajaḥ suduṣṭaśīlaśca ruṣṭaśca . kālanakho harivarṇoharyakṣo hrakhabāla dhiścaiva . bahupakṣmā durgandhirmaṇisannibhatālukairūkṣaiḥ . atipiṅgalakarṇacūloromaśahasto varāhanayanaśca . tanunakhasirālakṛṣṇairnakhāntarairduṣṭacaraṇaiśca . vikhuronāma gajo'sau svāṅgaiḥ sarvatra karkaśojānvoḥ . bahupāpakarmayukto vyālānāmagraṇīścāyam . rūkṣobāhitthabhāgo viṣamau dantau ca yasya nāgasya . dhūmaśikheva cchāyā sa nindito varjanīyaśca . dantau cātihrasvau sthūlau rūkṣau ca māṃsalo hastaḥ . cibukaṃ māṃsaviśuṣka sthūlatare tārake yasya . sthūlamukho duṣṭātmā nāsau sāṃgrāmiko bhaveddviradaḥ . ati duṣṭakarnanirato bhayāluko varjanīyaśca . kṛṣṇā rūkṣā cchāyā vāyasajaṅghā ca dṛśyate yasya . mūtodanañca kurute niḥśaṅkaṃ yaḥ karāgreṇa . niḥśeṣaṃ śabdāṃśca karoti yaḥ sahastaniṣyeṣam . pariharaṇīyo rājñāyāne raṇe sa mahatā prayatnena . atīvaviralapasmā dhyānaparaḥ śabdakaraṇanirataśca . dviguṇīkṛtya karāgrantudati ca bhūtalantu nityam . vāmena ca likhaṃti mahīmpādena kuñcitāgreṇa . jarjaravirūpakarṇaḥ pāpātmā nindito hastī . ānāhāyāmocchrayasatvamukto mahāsirālaviḍaḥ . hrasvāṅgulibālakaro hrasvāparagātrakarṇaśca . eṣo'pi vāmanaḥsyādyadyapi bhavedyuddhapriyo'sau dviradaḥ . rājñā tathāpi lakṣaṇavivarjito varjanīyaśca . sthūlamukhahastakarṇovihīnajaghamāparastanūrūkṣaḥ . mahatā meḍhreṇa yutonaṣṭamadaḥ kośamahāṃśca . mandālokananiratomahāśirāḥ pṛthuviṣāṇanayanaśca . hastī napuṃsako'sau vivarjanīyaśca saṃgrāme . alpāyuṣo bhavanti hi saṅkālajihvoṣṭhatālukānāgāḥ . narapatibhiste satataṃ vivarjanīyāḥ prayatnena! āyāmaparihīnaṃ samanāhocchrāyamukhena namitam . ucchritavaktraṃ kubjaṃviṣamakumbhaṃ kukkurasamānahīnahastaṃ ca . evaṃbhūtaṃ tu gajaṃ rājā dūreṇa varjayenmatimān . gṛhṇāti mandabudviryastasya kulakṣayo bhavati . lakṣaṇayukto'pi gajo dvāviṃśatyekaviṃśatinakhaśca . ekonaviṃśatinasvaḥ saptadaśanakhaśca yo bhavati . ṣoḍaśa pañcadaśa vā nakhān dhatteyukto vā caturdaśabhiḥ . ekādaśatrayodaśanavadaśabhirdvidaśanakhaiścaiva . saṃyuktastvaśubhakaraḥ saptāṣṭābhiśca pāpanakhaiḥ . dviradāścāṣṭādaśanakhāḥ viṃśatinakhayuktāśca śubhāḥ . kurute svāmivināśaṃ dvāviṃśatinakhoyaśca . ekonaviṃśatinakho yuvarājavināśaṃ kurute . saptadaśanakhastu gajo narapatipātra vināśane samarthaḥ . ṣoḍaśanakhamātaṅgonāyakanāśaṃ dhruvaṃ kurute . pañcadaśanakhaśca yo'sau senāpatinidhanakṛdgajo bhavati . kurute caturdaśanakhovyādhiṃ puravāsināṃ hastī . trayodaśanakho rāṣṭravittavināśaṅkaroti bhūpasya . dvādaśanakhastu kurute padātituragakṣayaṃ saṃkhye . ekādaśanakhayuktī najahānikaro bhavet sa gajaḥ . puradāhaṃ ca daśanakhaḥ karoti hastī durālokam . caturaṅgasya balasya nāśavantu navanakho gajaḥ kurute . aṣṭanakhaśca purohita baṃśasamunmūlanasamarthaḥ . saptanakhaḥ pratihāraṃ nāśayati ca ṣaḍnakho'mātyam . pañcanakho bhaktikaraṃ caturnakho dvārapālañca . trinakhoviṣayākṣepaṃ dvinakhaścāntaḥ purānubandhañca . ekanakhonakharahitorāṣṭravināśaṃ dhruvaṃ kurute . evambhūtanakhāye narapatinā na te gajāgrāhyāḥ . lākṣamañjiṣṭhābho'tilomaśohīnakarṇakarabālaḥ . hastī vivarjanīyo hīnanakhaḥ pūtilomā ca . jvalanakṛtaṃ śastrakṛtaṃ durbhikṣakṛtaṃ mahadbhayaṃ kurute . yasmin deśe vasati nāśayati vana sa duṣṭātmā . yasya na bhavatodantau jvalanakṛtaṃ durbhikṣakṛtaṃ mahadbhaya kurute . yasmindeśe sa vasati nāśayati vanaṃ sa duṣṭātmā . yasya na bhavatī dantau kularūpavato'piṃ garbhadoṣeṇa . sa gajomatkuṇanāmā na taṃ raṇe yojayedrājā . kuñjaraghaṭāgato'sau harati gajānāṃ balaṃ ca satyañca . ataeva samarakāle narādhipairvarjanīyaśca . tanuhrasvadīrghadantohyatisaṅkaṭavakravighaṭitaviṣāṇaḥ . ekadaśanastvadhomukharadanaśca gajaḥ prabhaṃtyajati . radanavihīno hastī niḥśeṣalakṣaṇayuto'pi . bhavati na nṛpatiyogyomadajalasaṃsiṃktaṃ gaṇḍo'pi . dūṣitavirahitadīne satvarahite vivarṇe ca . niṣprabhakuñjakuhare rājā nārohati sannāhara hite ca . evambhūtāstyājyāḥ mitranāśakā raṇe kariṇaḥ . akṣibhyāmaśrujalaṃ nipatati nāgasya yasya nitya hi . nayanavyādhiviyuktasya tasya bhartā raṇemriyate . vaddhanaśīlāśca nakhā bhartuścaiva saṃbādhanakarāḥ . jihvānakhamukhamehananayanāni bhavanti yasya kṛṣṇāni . bāhitthacitra kṛṣṇaḥ sa gajobhartuḥ kṣayaṃ kurute . bāhyāṃsaphalakapīṭhī rājan! kṛśena pṛṣṭhavaṃśena . vadanena ca kapivadanānukāriṇānindito hastī . karṇau dantau ca samau na natau bhavatī yasya naranātha! . sa narādhipabalavināśakaraḥ karījāyate samare . citrau romacitau vā sthūlau vātipralambitāgrau vā . koṣau koṣavināśaṃ sa karoti nāgaśca bhūpānām . sitabindubhirvicitraṃśvetaṃ vā yasya jāyate meḍhram . sa gajaḥśakti vināśaṅkaroti bhūpasya saṃgrāme . chāgasyeva vicitrāṇi yasya dehe bhavanti romāṇi . sa gajaḥpratigajabalena vihvalo nijabalaṃ dahati . suptotthitasya vadanāt yasya gajendrasya galati rudhirajālam . jvalanakaṇaṃ muñcati śaśvadasau bhartṛnāśakaraḥ . iti kathitaṃ tava nṛpate! duṣṭamātaṅgalakṣaṇaṃ samyak . pāpakariṇyālakṣaṇamataḥ paraṃ saṃpravakṣyāmi . yallakṣaṇaṃ mayoktambhadrādīnāṃ śubhaṃ ca duṣṭaṃ ca . tatkariṇīṣvapi yojyaṃ jātivibhāgena ca yuktāsu . sulakṣaṇena lalitāni kareṇukānāmaṅgāni bhavanti . yuvatisadṛśāna puruśocitāni ca tathā pīnānyaṅgāni kareṇūnām . gajasaṃsthānā kariṇī nirmatadantā supīnakāyā ca . sthūlāyatā ca satataṃ prabhūtadayā matāca kariṇīnām . prācyavanasamudbhūtāḥ prāyeṇa lakṣaṇayutā bhavanti kariṇyaḥ . sulakṣaṇeṣu ca cchāyā lakṣaṇaṃ pradhānaṃ tacca pañcavidhaṃ bhavati . pṛthivyaptejovāyvākāśātmakam . tatra pṛthivyapteja ātmakaṃ praśasta vāyvākāśātmakamapraśastam . krameṇa cchāyābhidhīyate balopacayapaśena samutapadyate . tasyaiva dehoddyotajananī sthirā prabhā'bhidhīyate . chāyāphalasya dviguṇapalasampādanasamarthā prabhā bhavati . chāyā dehasamāśritāḥ sthiraprabhāvā'sthirā cchāyā yalopacayavaśena sumutpadyate . narendrasyaivodyogakāle śubhakarmaphalasūcanārthaṃ gajasya prabhā prakaṭībhavatyeva . evaṃ chāyāgato bhedo'vagantavyaḥ . sāmprataṃ chāyārūpamabhidhīyate . snigdhā gambhīrarūpā pārthivī cchāyā bhavati . snigdhājībhūtasannibhā ca salilasambhūtā, snigdhā raktā ca tāmrā ca tejasī cchāyā . trayaṃ caitallakṣaṇaṃśubhamaśubhalakṣaṇāni gajasya stambhayitvā sukhapradaṃ bhavati . athāśubhā kathyate niḥpramā paruṣā rūkṣā bhasmanākulavarṇā ca vāṣavī . rūkṣā tanvīkṛṣṇādivividhavarṇā ākāśātmikā . itthaṃ chyādvayamati garhitam gajalakṣaṇāni tiraskatyāśubhapradambhavatyanena prakāreṇa cchāyālakṣaṇamuttamaṃ bhavati . vikaṭahrasvabālavṛddhakṛśāṅgahīnāṅgeṣu vyādhipīḍitavikalāṅgeṣu gajeṣu nārohati rājā bhṛtyāścaiteṣvārohantīti . yādṛśaṃ ca samarakāle mātaṅgaṃ rājā samārohati tādṛśasya lakṣaṇamabhidhīyate . balaṃ kaṇṭhai sthitaṃ nityaṃ kuñjarāṇāṃ nareśvara! . ataḥsaṃpūrṇakaṇṭhastu śikhipiṅgalalocanaḥ . ghanamāṃsacitāṃsastu diśo'vaghrāṇatatparaḥ . varāhajaghanaścaiva suviṣāṇovarānanaḥ . supratiṣṭhitapādastu yaḥ syādagurumakṣikaḥ . prājāpatyogajohyeṣa saṃgrāmārhaḥ prakīrtitaḥ . madhupiṅgaladantoyaḥ kikivāpītakacchabiḥ . romāṇi caiva rūpāṇi mukha ca kamalaprabham . raktotpaladalacchāye sūkṣme tīkṣṇe ca locane . aindrogajastu vijñeyoripuvṛndavināśanaḥ . tāmratālukajihvoṣṭhasujātaniviḍāparaḥ . pīnonnataśarīrastu raktakokanadacchaviḥ . āyatena tu dantena kareṇa mukhaśobhinā . pīyūṣapiṅgadanto hi gajaḥkauvera ucyate . taruṇāmbudasaṃkārśīghṛtaprabhaviṣāṇabhṛt . saṃpūrṇakaṇṭhapādastu saṃpūrṇasamamastakaḥ . mṛdaṅgadhvanigambhāranādapūritadiṅmukhaḥ . āyatena ca hastena sīkarotkiraṇapriyaḥ . vāruṇo'yaṃ gajorājan saṃgrāmeṣvatipūjitaḥ . kaṇṭhastrivalisaṃyuktaḥ saṃpūrṇoyasya dṛśyate . locane tāmbapiṅge ca dantau ketakasaprabhau . pādau ca valinau yasya pīnagātrasamāṃsalau . pṛthulau vinducitrau ca karṇau cātāsrapallavau . aiśāno'yaṅgajo rājan! raṇakarmaṇi yujyate . tālunyurasi vaktre ca pakṣayorubhayorapi . ātāmrā yasya dṛśyeta cchāyā mṛdutanūruhā . asau saumyastu vijñeyaḥ kuñjaraḥ samarocitaḥ . arciḥpiṅgala romā yaḥ keśaiśca śvetapiṅgalaḥ . piṅgalākṣiviṣāṇaśca rakta puṣkaratālukaḥ . āgneyaḥ sa gajojñeyastejasāgnisamaprabhaḥ . rājñā budvimatā nityaṃ dhāryaḥ samarakarmaṇi . kṛṣṇavarṇa yutāgrāṇi mukhaśrotāṃsi locane . nirghūṃmāgnisamacchāye bhūlagnaśca karastathā . kāyaśca pīnanāsaḥsyādvege vāyusamaḥ śubhaḥ . rājanu . vāyavyamicchanti taṅgajaṃ śāstrakovidāḥ . saṃkhye niyuktaśca gajonāśayedripuvāhinīm . niraṅkuśatvaṃ caṇḍatvaṃ tasya doṣadvayaṃ bhavet . niraṅkuśatvaṃ śamayet prayogāśvāsanādibhiḥ . caṇḍatvaṃ ca tathā nityaṃ sukumārakriyādibhiḥ . romāṇyañjanarūpāṇi nakhāḥ śaṅkhasamaprabhāḥ . nistriṃśavimalacchāyaḥ sa bhavedvaiṣṇavogajaḥ . sa vairiṇaṃ jayed rājan! ripusainyavimardanaḥ . kumbhavaktraḥ kaṭau yasya nistriśaghanasaṃnibhau . bindubhiścitri taṃ yasya sa vicitraśravo gajaḥ . tena saṃgrāmakarmāṇi kurute yo narādhipaḥ! . nityaṃ cārijayaṃ tena sa rājā phalamaśnute . sudanto dīrghahastaśca vṛhadaṅgulipuṣkaraḥ . ghanamāṃsaśarīraśca kūrmākārohi sattama! . sāṃgrāmikonajohyeṣa jīvatyapi samāśatam . saṃgrāmavijayī nityaṃ pratāpajananakṣamaḥ . mahāśirā mahākāyo mahāmeḍhro mahākaraḥ . mahādantodaraścaiva mahānāgovarāsanaḥ . mahānetro mahauṣṭhaśca mahākarṇomahāmukhaḥ . mahāmado mahākaṇṭho bhavetsāṃgrāmikogajaḥ . yadbhadralakṣaṇaṃ pūrvamuktaṃ nṛpa! tacchubhameva hi . mandasyāpi hi śastaṃ syadāddvāvetau ca mahāgajau . saṃpūrṇalakṣaṇopeto na bhavecca mahītale . anayoreva bhedāstu nāgānāṃ samudāhṛtāḥ . sāṃgrāmikā dvipā rajān! śubhalakṣaṇalakṣitāḥ . kathitāstava tattvena rājasaukhyakarāgajāḥ . ābhiṣecanikagajalakṣaṇaṃ tatraiva . pīnamāṃsacitāṃsaśca kūrmākāranakhastathā . samavacitasāṃsastu suvṛttaḥ kalpanāparaḥ . chānakukṣiḥ supārśvaśca romānāhasamanvitaḥ . jvalanojjvalanetrastu suviṣāṇo mahākaraḥ . saṃpūrṇacibukaścaiva kramāyāmorayānvitaḥ . balasatvasamāyuktaḥ snigdhacchavimanoramaḥ . sāṃgrāmiko bhaveṣṭrājña ābhiṣecaniko gajaḥ .
     tatraiva pālakāvye gajahṛdaye . āyuḥ saviṃśati śataṃ mānaṃ syāt sāmajanmanām . rājaputra! diśāmyevamāyuṣyādi daśādaśa . lakṣaṇāni vade teṣāṃ kṣetrāṇyevaṃ viṣāṇinām . lakṣaṇālakṣaṇaṃ jñeyamāyuṣyādidaśāphalam . kṣetrāṇi hastauṣṭhamukhaṃ dantau śīrṣaṃ ca cakṣuṣī . karṇau grīvā ca gātrañca vakṣaḥ kāryasya bhedataḥ . lakṣaṇaṃ sannikṛṣṭaṃ yadbiprakṛṣṭañca yadbhavet . matañcitrabalopetaṃ prabhūtañja manīṣibhiḥ . tulye kule vane jātau pracāre yattu lakṣaṇam . daśāyāñca tadākhyātaṃ ghrabhūtamiti sūribhiḥ . dakṣiṇandakṣiṇāṅgaṃ ca hastinaḥ puṇyadaṃ matam . tathā vāmaṃ ca vāmāṅgaṃ hastinīphaladaṃ matam . lakṣaṇaṃ dakṣiṇāṅgotthaṃ phalaṃ bhūmibhujāṃ matam . mahadvyaktaṃ bhaveyadyacca lakṣaṇaṃ tanmahāphalam . yadalpamaprakāśañca tadalpaphaladaṃ matam . madhyamānaphalaṃ mavyaṃ lakṣaṇaṃtu samādiśet . śubhāśubhena miśreṇa bahutvenādiśet phalam . kadācit śubhada cāsya gajānāmapyalakṣaṇam . śubhakarmāṇamāsādyarājānamatha vā dvijam . yathā hi sarvasaritaḥ samudraṃ samupetya hi . svarasena viyujyante mavanti lavaṇāmbhasaḥ . evamāsādya bhartāraṃ bahulakṣaṇalakṣitam . bhavanti bādhitānīha durlakṣaṇaphalāni ca . ityupakramya gajadehasthānavibhāganāmabhedastatraiva darśitaḥ . yathā viṣāṇayīryastiryaksyādāyatāgro graho'pi saḥ . kivivā ca grahasyādhaḥkumbhopari ca bimbakaḥ . atha grahoparistho'pi puraṣkaro'pi bhavettathā . tathā grahoparisthe ca kivivoparibhāgake . vāhitthopari keśāśca mastakaṃ ca tathā matam . syātāṃ mastakapiṇḍau ca mastakasthaśca vindukaḥ . tathā vindūparisyātāṃ vitānau vindupārśvataḥ . tato'ntaravitānaṃ ca pṛṣṭhaṃ tatra vinirdiśet . vinduvitānayoścāntaḥ purastāt pākilau kila . nīce mastakapiṇḍāddhi vitānavindupākalaḥ . niryāṇaṃ ca vitānordhvaṃ karṇau vāpi tataḥ kaṭau . kaṭayoḥ śrotasī vāpi kaṭasvāvastayoradhaḥ . pṛṣṭhataḥ kaṭisaṃdhī ca gaṇḍau ca kaṭayoradhaḥ . kaṭagaṇḍāntasadbhāge ghāṭasandhī ca ghāṭake . ghāṭāsandhyupariṣṭācca karṇasandhisamīpage . śravaṇe gātragaṇḍādhaḥkapolau ca tadantare . romakūrcau ca pādau ca kapolādhastathā matau . tataḥ sagadasandhī ca sagadāntaramatra ca . āsagadāt hanvavaghiḥ pradeśaḥ śirasomataḥ . akṣikūṭābuparyakṣāvubhābupari vai tayoḥ . guhevākṣā'dharaḥ syāttu netrasrāvau tayoradhaḥ . apāṅgāvakṣibāhye ca tatsandhī cākṣipṛṣṭhataḥ . pakṣmaṇormaṇḍale cātha tatsandhī vartmamaṇḍalau . vartmamaṇḍala sandhī ca tataśca śvetamaṇḍale . śvetamaṇḍalasandhī ca tataḥ kṛṣṇe ca maṇḍale . tatsandhī ca tataḥ kṛṣṇe satsandhī vartmamaṇḍale . tayorapi tathā sandhī prāgbhāge cakṣuṣorapi . kanīnike samāmnāte sandhī tatra tathānayoḥ . ityakṣigatadeśānāṃ samuddeśo bhavediha . kila vittau ca karṇau ca karṇayoścūlikā tataḥ . tadadhaḥ karṇapippalyau balike dve pradeśage . karṇamastakasandhī ca paścāt karṇāpavartayaḥ . tadantaśca samasthānāvudghātau parikīrtitau . karṇacūlikayoragre piṅgalākhyau ca bhāṣitau . purastāt karṇapi palyāḥ karṇasaṃveśacarmaṇī . karṇāntaḥ karṇanāḍyau ca lambetāṃ tasya bhāgataḥ . tayārvīthiḥkavandhaśca saśaṅkhamadhyakarṇayoḥ . karṇasandhyoradhastācca tathādhaḥsandhisaṃjñitau . tadadhaḥkarṇapālyau ca prāk karṇoparitastayoḥ . nāḍīpārśvagatau cātra madhyakarṇau tayoradhaḥ . adhaḥkarṇau samākhyātau bahiḥkarṇāpavartayoḥ . pārśvakarṇau bahiḥkarṇau karṇayośca kramād bahiḥ . antarāntarakarṇau ca paryantakarṇapāśayoḥ . adhastācceti bhāgāḥ syuḥ karṇayoḥ kariṇo'pi ca . grīvāyāḥ prāgbhavobhāgo grīvā sandhistatastathā . grīvāpṛṣṭhaṃ tatasyācca madhye tacca kṛkāṭikā . grīvāpṛṣṭhe tathādhastādgalamāhurdvipasya ca . adhaḥkaṇṭhastayoścordhaṃ manye te galakaṇṭhayoḥ . dhamanyau kaṇṭhapārśve ca tayoścābalipiṇḍikā . galasya pārśvayīrūrdhvaṃ dardurau cātra nirdiśet . guhe manyoparisyātāmupariṣṭāttayostathā . kivikau ca tathā coktau paścādupari caitayoḥ . pārṣṇighātau ca saṃkhyātau pārṣṇighātāntare tathā . utsaṅgāvupari syātāṃ skandhādūrdhaṃ tathānayoḥ . tanmadhye paṇavaścordhvamiti grīvāṃśasaṃgrahaḥ . (hastipakena pārṣṇibhyāṃ yau deśau hanyete tau pārṣṇighātau) gātramātramāyataṃ ca bhavedāsanamāditaḥ . tatpārśvayoḥ pratīkāśau tāvaṃsau ca tayoradhaḥ . tadadhaḥpratyagaṃsau ca tathaivāṃsaphale tathā . tadadhastāttatobāhū tatobāhūttaraṃ tathā . arvāgatra guhe tatra bāhupṛṣṭhodbhave api . apāre ca tadūrdhvaṃ ca tayīstadbhāvikau tathā . pālyāvathāṅgādūrdhañca tayorāyāmapṛṣṭhataḥ . pālyantāṅgapurastāccabhujayoruditau yavau . yavabhāgopari tathā purastāt phalakocchritau . piṇḍikādhaśca vemākhyau viśoṣau yavayoradhaḥ . utsaṅgau ca viśoṣādhaḥ prahau cāpi tayoradhaḥ . tatsandhī ca tataḥ parvasandhānau tadadhomatau . tadadhaḥ pālipādau vai kūrcau cānu tayoradhaḥ . tadadhonakhakūrcāśca tato nakhaśikhā daśa . puraḥpuronakhau nāmnā sanakhau caiva vistṛtau . tatpaścāttu nakhagrīvā viśoṣāḥ pārśvatonatāḥ . antaḥpārśvabahiḥpārśve syātāṃ pārśvanakheṣu ca . kavāsa rājayaścātra pādanāhāvikāstathā . talasandhī tataḥ syātāṃ tale ca tadanantaram . talapradeśapuratastatparā nakhabudhnataḥ . talakarṣau tataḥ paścāt talaprahau tataḥparau . talayorantaraṃ caiva hṛdaye ca karīrake . kiṃvinorājayaśceti talasadbhāvikā api . palahastau tataḥ syātāmantarbāhū tato'ntare . bahirbāhū bahiścordhvaṃ gātra sarvaṃ tato'pi ca . kakṣau gātra prahordhañca kakṣayorantaraṃ tataḥ . iti pradeśā gaditā gajānāṃ gātragocarāḥ . kaṇṭhasyāntarmaṇiḥ pūrvaṃ grīvāparva samāśrayaḥ . uromaṇiḥ samāmnātastataḥ syādurasaḥ sthitiḥ . yā'dhobhā pārśvagā tatra gātrasandhisamāśritā . āvartamaṇi rapyatra vikṣo bhāsvarasaṅgataḥ . tataḥ sandhikarastu syāttasyādhaḥ stanayoḥ puraḥ . mātrayorantaraṃ cāpi caturakṣāntaraṃ bhavet . adhaḥstanau ca stanayorantare cātha cūcuke . stanāntau stanakūrcau ca kṣīrikau cāpi kūrcake . caturakṣāntarālaṃ ca bhave ccūcukayoradhaḥ . stanayorapyadhastācca purastāt stanayorbhavet . hṛdayaṃ cāsya pārśvasthāvāyāmau ca bahistayoḥ . syātāmāyāmakāṇḍau ca tadaghovivaśau tataḥ . tataḥ kroḍaṃ padādhastāt paścāccāyāmakāṇḍayoḥ . randhre cāparavastiśca stanayorapyanantaram . jaṭhare nābhirityete pradeśāḥ kila vakṣasaḥ . āparāṅghriparaḥśephoretaḥsrāvāvaghiḥ smṛtaḥ . tato'ṇḍakoṣasandhiḥ syāt koṣasandhiśca śephataḥ . kramānmehanamatra syāt meḍhrasaṃjño bhavedapi . ānirgamāttathā tasya bāhupārśvagatau matau . agratastatra kakudaṃ tasyāśrī pārśvayorapi . mehanasya puraḥsroto vaṅkṣaṇau koṣapārśvagau . aparāśrayiṇī śukre tathā vaṅkṣaṇamadhyage . ityaṇḍakoṣabhāgāḥ syuḥ kramādāsanamucyate . tadantaścāsanañcordhaṃ vakravaṃśasya pṛṣṭhataḥ . bhavedaparavaṃśaśca tatonyaccādha āsanam . paścimāsanamapyasya pṛṣṭhataḥ paragasya ca . ata āstipradeśaśca tato vaṃśaśca bāladhiḥ . (āstirāsanam) . āśrayetyabhidhānāśca bhāgāḥ paścānniṣādinaḥ . syātāṃ ca tatpalādhastāt pakṣasandhī tathā tataḥ . syātāñca pakṣapārśve ca garmūkāścakramādapi . pakṣādhonantarau cānukukṣī pakṣasamāstutī . niṣkābhau madhyagau tatra śaṅkūcaivordhamadhyataḥ . kakṣābhogau kākapakṣau śaṅkucchāyākarautataḥ . utkṛṣṭaukukṣipaścācca tryasthipārśvagatāvapi . kālakotkṛṣṭadeśānāṃ pālavaṃśaśca pārśvayoḥ . kālake piṇḍike cādho vidyāccāparayoḥ sthite . utkṛṣṭapiṇḍikā tryasthisthānamevālambanam . jaghanaṃ parato'smācca evaṃ kālavakā daśa . bhavet pāyuśca pāyostu gudamabhyantaraṃ tathā . vahirgudasya vartmasyāt gudāntaḥ kandaraṃ viduḥ . vilapāyvantare kakṣau tathā piṇḍikayorapi . adhastādantare kiṃvinyantare tasya saṃsthitiḥ . piṇḍikāghatha maṇḍūkyāvaṣṭhīlau piṇḍikāntare . avayavapramāṇabhedāstartrava . piṇḍikāratnikāmānā puṣkaro'pi bhavettathā . karṇasandhirbhaveccāpi taccāratnipramāṇataḥ . karṇāpavartau pālyau ca syātāṃ hastasamucchritī . karṇāśrī ca tathā vidyādvistāre dvādaśāṅgule . karṇāśrāvapi hastau dvāvāyāma pariṇāhataḥ . karṇavartiṃ viddhi karṇapramāṇena ca ratnikām . śira āsanamuddiṣṭaṃ mānena trikahastakam . śirasastu pramāṇena syāt ṣaḍaṅgulamāsanāt . āsanena samaṃśīrṣaṃ kalyāṇakaramityapi . yasyāsanaṃ ca nīcena śirasaḥ syāt ṣaḍaṅgulam . avāgro nāma sa prokto gajoninditalakṣaṇaḥ . śiro yasya bhaveduccamāsanād dvādaśāṅgulam . so'bhyudagrābhidhānena lakṣaṇādāsanaṃ bhavet . āsanaṃ vaṅkṣaṇoddeśād grāhaśca pakṣabhāgataḥ . mañcasamānaphalaka utkṛṣṭo'ṣṭhīsthito'pi ca . aṣṭītyevaṃ samākhyātaṃ lakṣaṇādāsanaṃ bhavet . hastadvayapramāṇena pecakāt paścimāsanam . dvādaśāṅgulanimnaṃ syādāsanāt paścimāsanam . sārdhahastatrayaṃ cādhaḥ pramāṇamapi bāladheḥ . saptāṅgulapramāṇena pāyuśca parimaṇḍalaḥ . aratniparimāṇena vidustadvadguṇāntaram . aratnito'ghikaṃ yasya vistareṇa stanāntaram . tiryagromacayaṃ gātramaribhyaḥ śīkadogajaḥ . aratnitrayamānena nābhideśastanāntaram . nābhiśca bhūtrakoṣaśca gudāratnyardhamānataḥ . aṇḍakoṣaśca hastārdhapramāṇena samanvitaḥ . dve cāratnī tathārdhaṃ ca koṣamānaṃ bhavedapi . so'rdhahastadvayāyāmohastānāhayutomataḥ . prauhe tu pariṇāhaḥ syādaratnidvitaya tathā . hastayoścārdha mānaṃ syāt caturbhāgeṇa saṃyutam . talasya pārśvataḥ prauhāvaratnipramitau matau . caturbhāgayutāratnirbhavennamratalopari . aṣṭāṅgulapramāṇena syātāṃ tataḥ puronakhau . saptāṅgulaścāpanakhaḥ pārśve pañcāṅgulānakhāḥ . caturviṃśatyaṅgulañca bhavedgātrāpare tathā . aparābhyāṃ bhavedgranthiraratnyardhena mānataḥ . aratniśca talāyāmobhavecca karayorapi . saptāṅgulāstu vaiśoṣāḥ pālyoḥ pārśvanakhāstathā . pañcāṅgulāstryaṅgulāśca navacāpi nakhā matāḥ . ityaṅgamānaṃ nāgasya diṅmātramihadarśitam . samāṅgā api mātāṅgā dṛśyante duḥkhadāḥ kvacit . dṛśyante viṣamāṅgāśca kvacit kalyāṇadāyinaḥ . tasmāt pramāṇaṃ keṣāñcidapramāṇatayā matam . pramāṇaṃ kṛtasācāryaiḥ sarvairlakṣaṇa vedibhiḥ . athāṅgasaṅgamāttāvat mātaṅgānāṃ guṇāguṇāḥ . bhūyo'nyaguṇadoṣābhyāṃ prasaṅgāt kathitāḥ punaḥ . uparikramato vṛddho nātistabdhomṛdusthitiḥ . vṛttamnigdhāccharomā ca lohitāṅguliṣuṣkaraḥ . sarvavyaktapramāṇaśca gajaḥ kalyāṇakārakaḥ . bhāgyapradī bālahastastathāyatatanūruhaḥ . arthado hīnavinduśca gajo duḥkhaprado maṃtaḥ . dvipāmṛtyukarā hrasvā hīnapārśvāśca vṛddhidāḥ . puṣkaraṃ hīnamavyaktaṃ vidyādbhartṛvināśanam . yuktamāne nigāle ca nirmalaśrotasī śubhe . susamāhite ca syātāmut palāgrasamadyutī . unnaddhau kramavṛddhau ca sigdhāvabhyuditau samam . dakṣiṇau ca samānau ca prahārapraguṇacchavī . tataḥ pradakṣiṇāvartāvudāttau dantināṃ radau . karaspṛgākṛtī cāpi śvetāsthisadṛśadyutī . viṣāṇe ca tathā myātāṃ cāpāgre vāraṇasya ca . yo dakṣiṇaikadantasya śriyā tu rahito gajaḥ . vāmaikadanto dantī ca duḥkhadaḥ sādinomataḥ . daśāṃ prāpya catuthīṃ ca dvitīyāṃ yasya na dvijau . sthūlāvanāyatau syātāṃ sa mūḍho nāma durgajaḥ . ūrdhasaṃsthānavakrau ca pratimānagatau na vā . yuyutsāmiva kurvāṇā yasya bālāḥ sadurdvipaḥ . dantau halopamau yasya dīrghau pārśvena connatau . dakṣiṇena viṣāṇena vāmadantadarantathā . kārayedyastu mātaṅgo vāmadārī sa vai bhavet . tathā dakṣiṇadārī ca dakṣiṇadaraṇaṃ tathā . vāmena kārayennoṣṭo yātuḥ svāminaeva saḥ . tathā halaviśālena dantenaikena dantinaḥ sthūlenākharvadīrgheṇa duḥsthitākhyo'pi varjitaḥ . antarnatābhyāṃ saddantaḥ kudanto'pi natāvaghaḥ . kūpe vāmonnatiścāpi radābhyāṃ dviradaḥ kvacit . dantadurvāsasākhyo hi dviradomadhyalakṣaṇaḥ . bahirnatauhastalambau radau yasya sa durgajaḥ . kṛṣṇāyatau radau mūle vinahinti madāgatim . śyāmalākāra radanāgranthimaddaśanāstathā . durjātā viṣamā vakraphalakāśca kṛśāstathā . ātadīrghātihrasvāśca vadanenāghaśaṃsinaḥ . triratnimitameḍhrasya pañcaratnimitoradaḥ . yaṣṭidantonukathito rājaputra! manīṣibhiḥ . prapūrṇaṃ pratimānañca tārābhaṃ balivajitam . sūkṣmavindu samānaddhaṃ mṛdutvakkāyaromaśam . svāyataṃ pṛthubāhityaṃ sarvagātrasamāhitam . raktauṣṭhatāludaśanavilagnamustvaṇasthitim . taṃ rājā varjayet yuddhe śubhalakṣaṇa varjitam . bālārkasadṛśe yasya harivarṇavilocane . manaḥśilāprabhe vāpi haryakṣo'sau subhikṣadaḥ . padmāpāṅge ca vipule suprasanne sitāsite . yasyākṣiṇī sacākṣibhyāṃ vibhaktākhyo hitapradaḥ . yasyatuṅge ca nayane mahatī dṛṣṭimaṇḍale . snigdhanirmalavarṇaśca tārakākṣaḥ sa sammataḥ . yasyāsṛjaḥ samā bhāse vṛttākāre vilocane . pārāvatākṣaṃ nāgaṃ taṃ praśaṃsanti śivapradam . hrasve nātyāyate netre prasanne sūkṣmadarśane . yasya syātāṃ sacādhyakṣo vāraṇaḥ śubhalakṣaṇaḥ . īṣadgairikasaṅkāśe dṛśyete yasya cākṣiṇī . dhvāṅkṣākṣaḥ sa vinirdiṣṭo durbhikṣāribhayāvahaḥ . kṛṣṇāpāṅge śubhe netre kāṃsyasadṛśasaprabhe . yasya syātāṃ bhaveccāyaṃ śūkarākṣā sa garhitaḥ . samantato nopacite saṃsṛṣṭe ca manāgdṛśau prauḍhākūṭau yasyāpi viṣvagakṣaḥ sa durbhagaḥ . vaiṣamyādviṣamaprekṣī neṣṭo haritayā dṛśā . tathā niṣprabhayā dṛṣṭyā varjitaḥ kālapiṅgalaḥ . tandrīryasyānudṛśyeta virūpaṃ viṣamaṃ tathā . tathaiva tiryag dṛk hastī tiryakprekṣī ma dūṣaṇaḥ . adhaḥprekṣī ca yo yaḥ syādūrdhagāmivilocanaḥ . sadṛśo babhrumārjāraprabhṛtyamatacakṣuṣām . sa syādaniṣṭa dṛk hastī tiryakprekṣī ca dūṣaṇaḥ . adhaḥprekṣī ca sajñeyo mṛdūrdhvagāmidarśanaḥ . dṛṣṭiḥ snigdhā praphullā ca susthitāmalatārakā . ūrdhvapakṣma prasannasya vāraṇasya vilokyate . udagratārako nāmnā sāmnā pārśvavisarpiṇī . vistabdhācalapakṣmā tu kupitā'nekapasya dṛk . sarvāṅgalakṣaṇebhyo'pi cakṣurlakṣaṇamuttamam . ityevaṃ lakṣaṇajñānāṃ pūrveṣāmanuśāsanam . praśastanetre dvirade nṛpobhadrāṇi paśyati mastakādilakṣaṇantu prāyeṇa bārhaspatyoktalakṣaṇasamamityatastannoktaṃ yatra viśeṣastaducyate . ekakūpaprajātāni snigdhāni ca mṛdūni ca . romāṇīṣṭāni romṇāñca pecako dakṣiṇāṅgajaḥ . lāṅgūlasyaiva romāṇi dṛśyante yasya hastinaḥ . saṃhatāni vicitrāṇi sa pūjyo vāraṇoraṇe .
     kariṇo vāmanatvādau kāraṇāntaraṃ tatphalañcoktaṃ tatraiva vāyvākāśaguṇādhiṣṭhapṛthivīguṇasarjanāt . jāyatekila mātaṅgaḥ kubjo vā vāmano'pi ca . yato bhūtaguṇo'nyonyamadhitiṣṭhati mānataḥ . tairguṇai rjāyate kharvā dantīti munayoviduḥ . hīnāṅgohānikārī syādadhikāṅko'dhikaṃ haret . rāṣṭrāhitau bhavetāñca khañjakubjāviti sthitiḥ . āyāmānāha saṃyukto hṛsvākāro hi vāmanaḥ . naṣṭhīvyantaraniryāṇo mahāsthisagado'pi ca . asthiśvetau ca rūkṣmau ca dantau yasyāśritau karam . sa cālayitvā rājānaṃ hatvā vātha palāyate . hrasvameḍhrāṅgulikaraḥ śrotrāśriśvetaromayuk . kapikauśikakākāhinakulaprakhyalocanaḥ . kālāpaṅgalanetraśca tanvānanahanustathā . balyā samānaniryāṇaḥ pratyagrapṛthupecakaḥ . maṇḍūkābharucitvak ca sāsnānalasamo'pi ca . parimaṇḍala karṇaśca spaṣṭadhvāṅkṣa śivadhvajaḥ . prauḍhonnatākṣi kūṭākṣaḥ sakilāsāṅghrimehanaḥ . vyālaityavagantavyo nirmado dantidūṣaṇaḥ . sabalī yasya sadānau prauhau cāpi kacācitau . civuke cāyatasthūle vraṇaiśca tanurābilā . adhovaktrāṇi romāṇi hanū ca kṛśaromage . suḍhakkākṛtayaḥ pādā ḍimbaityapi viśrutaḥ . āsyauṣṭhatālurasanāḥ kāla kalmāṣakāntayaḥ . karṇaukacācitau nyūnau tāmbavarṇaśca bāladhiḥ . karābhipreṣaṇāsaktau mānonāṅgulipuṣkale . sthūle ca pakṣmaṇī netraprabhe duṣprekṣaṇe tathā . durbaddhāni tathāṅgāni balīmukhanibhaṃ mukham . reṇudvirephānurūpā makṣikābhiścitākṛtiḥ . aratnimānau dantau ca śuṣkāvapyanigūhitau . karṇe ca kaṭhine yasya nīlagopaka vidyuti . vivarṇaṃ kaṭhinaṃ rūkṣaṃ bhinnamiśratanuruham . napusakaśca mātaṅgo sa dūre tyāgamarhati . mañjiṣṭhārāgabhāvena yattanurvānaropamā . sa pūtano'gnibhayado yūthahā parivarjitaḥ . tiryakprekṣī cādhaḥprekṣī durgandhamadasaṃyutaḥ . kālapiṅgodaroneṣṭo mātaṅgaḥ syāt mataṅgajaḥ . puṣkare stanamadhye ca vāmahaste mataṅgajaḥ . kilāsairāvṛtaḥ syācca tadrāṣṭre durnayaṃ diśet . paścātsamutthitāvāponityamīlitalocanaḥ . bāhitthasaṃkṣiptamukhonibaddhākṣo mataṅgajaḥ . nyūnaṃ viṃśativarṣasya dantau yasya pramāṇataḥ . atimātrau na vai syātāṃ nāgonāgasamastu saḥ . hīnātiriktadaśano yasya vai tasya mṛtyudaḥ ityavayavadoṣāḥ .
     atha varṇastathāvartāḥ puṣpāṇyābhā svarogatiḥ . balaṃ satvamanūkañca gandhobodhitamiṅgitam . syādbhūtaguṇavaiśeṣyād varṇavaiśeṣyameva hi . vātādibhyo'pi doṣemyovarṇavaiśeṣyamiṣyate . raukṣyaṃ parātirekeṇa sarvaṃ vātasya vaibhavet . soṣmatā śoṇitāt, pittāt raudratā, saumyatendujā ityupakramya kapho garbhaśayānasya snigdhatāṃ pratipadyate . pittaṃ garbhaśayānasya stabdhatvaṃ pratipadyate . tatkarī kathitaḥ kālastathaiva snigdhadarśanaḥ . pittaṃ kaphaśca yugapad veviṣṭi tu tatastataḥ . śyāmavarṇo'pi mātaṅgo jāyate snigdhaeva vai . garbhe ca māṃsasahite kapharakte yadā sthite . ciraṃ garbhaśayānasya harisnigdhastato'pyasau . raktapittakaphānāñca saṅkaratvagatau tathā . haritāruṇapītādyā nānāvarṇā bhavanti hi . sarvatrānugavātena mīlanādrūkṣatā bhavet . pāruṣyaṃ dhūsaratvaṃ ca susnigdhatvaṃ bhavettathā . kvacidvarṇavibhedāśca pūrvasambhavakāraṇāt . grahanakṣatracārācca pitṛvījavaśāttathā . tatrāpi śvetavarṇāśca śukavarhimaṇitviṣaḥ . śuddhahemarucaścebhāḥ sureṣu prāci ca kvacit . nṛṇāntu harayaḥ kṛṣṇāḥ śyāmāśca kariṇaḥ smṛtāḥ . harirmadhusavarṇaśca kṛṣṇaścāñjanasannibhaḥ . na kālo na harirnāgomadhvābhaḥ śyāma iṣyate . eteṣu tripu varṇeṣu harivarṇovaromataḥ . iti varṇabhedakāraṇādinirūpaṇam .
     āvartaḥ ṣaḍidhaścaiva tvagjodaśanabhaṅgajaḥ . koṣajaḥ pakṣmajātaśca bālajo romajo'pi ca . koṣaromabhavau śastau dantakalpanajaḥ śubhaḥ . śīkānarthapradāḥ proktāstvagjapakṣmajabālajāḥ . bhūmidoromajāvartaḥ koṣāvartojayapradaḥ . daśanasambhavāvartaḥ sutadārapradastathā . kathitaḥ pakṣmajāvartojñātijātabhayapradaḥ . vraṇakṛdbālajāvartaḥ sāmahā romasambhavaḥ . praśastodakṣiṇāvartovāmāvarto vigarhitaḥ . mato vyakto mṛdusnigdhaḥ savarṇaḥ pītaromajaḥ . vāmāṅge dakṣiṇāvartovāmāvartaśca dakṣiṇe . āvartaḥ sammato'bhīṣṭo dvijarājasamaprabhaḥ . śubho'pyakṣetrajāto'sau śubhaṃ naiva prayacchati . aśubhakṣetrajātaśca nāniṣṭaphaladaḥ śubhaḥ . avagrahe grahatale stanayorantare tathā . grīvāyā makṣikūṭordhaṃ kumbhayorantare tathā . utpale dantaveṣṭe ca karṇamadhye ca vakṣasi . āvartā vāraṇānāṃ hi suniśceyāḥ śubhapradāḥ . stanāntare śiromadhye kumbhāntaścūlikāntare . vakṣasyāvartasampannaḥ kuñjaraḥ pañcamaṅgalaḥ . śīrṣāvarto'bhiṣekāya stanāvartojayāya ca . sukhāya cūlikāvartaḥ kunbhororomajaḥ śriye . vaṃśe prauhe'tha bāhitthe manyāsya sagade kaṭe . karṇe'kṣikūṭe nābhau ca kakṣapakṣmāṃsakūkṣiṣu . bāladhau pecake meḍhre randhrasandhikalāsu ca . āvartā na praśasyante karṇabhāgagatāśca ye . koṇapramāṇalaghavomarmaparvapradeśagāḥ . aśubhakṣetrajātāśca sakilāsāntarotthitāḥ . manonetrābhirāmo hi susūkṣmogadito mahān . ūrdhvapravṛttodīrghaśca romajo'rthajayāvahaḥ . marmabhāgeṣu nāgasya niṣṭhāste romajādayaḥ . samabhāgagatāvartāḥ sarvataḥ sukhadāmatāḥ . ityāvartaḥ .
     svastikādisusaṃsthānaṃ puṣpaṃ darśanadehajam . snigdhaṃ bhavet śubhacchāyamacchinnaṃ vāñchitapradam . kabandhādikasaṃsthānaṃ viṣatantusamaṃ sphuṭam . rūkṣaṃ kṛṣṇañca kusumaṃ tātānarthakasaṃjñakam . dadyāt sutaṃ sitaṃ puṣpaṃ snigdhapītañca hemadam . nīlotpalābhaṃ śīlāptyai snigdhakālañca vṛttidam . yadi syāt pūjite bhāge kusumaṃ snigdhapāṇḍuram . suracāpasamākāraṃ tadbhanedmūbhujaḥ śubham . śakraṃcāpanibhaṃ puṣpaṃ dantopari ca dantinaḥ . diśediṣṭaṃ sumikṣaṃ ca kṣemaṃ ca kṣitirakṣiṇaḥ . stanāntaḥ snigdharukṣe ca puṣpe nāga same tathā . puṣpe śrotrāntaḥkāle ca mlānivṛddhiṃ vinirdiśet . śrīvṛkṣādinibhākāre vaijayantīdhvajopame . śailaprāsādasadṛśe chatracāmaravīthibhiḥ . somasūryasamābhāse śivikāyānamūrtibhiḥ . diṣṭe śubhāya nṛpaternindyamahisamākṛti . śvakravyādanibhākāraṃ raṇāpasarakāraṇam . dhūmābhaṃ puṣpamicchanti mṛtyave'gnibhayāya ca . kṛṣṇaṃ puṣpaṃ tathā neṣṭaṃ dviṣadbhogavivardhanam . iti puṣpam
     bhūkhāgnyambumarujjātā bhavecchāyā viṣāṇinām . śastā bhūjalavahnyutthā na śastā khānilodbhavā . chāyāyāḥ sambhavaḥ pūrvaṃ, parataḥ paritaḥ prabhā . chāyāyāḥ sambhavaḥ pūrvaṃ prabhā tatparamaśnute . varṇamātraśritā cchāyā prabhā varṇasya nāśrayaḥ . lakṣaṇāni tu nāgānāṃ pāpāni ca śubhāni ca . chāyāvaśāt phalantyeva chāyā tenātilakṣaṇam . yasya syāllakṣaṇaṃ bhadraṃ chāyā bhadrā bhavenna tu . na cāsau śubhadohastī chāyopahatalakṣaṇaḥ . pāpalakṣaṇayukto'pi śubhacchāyāyutogajaḥ . phalaṃ lakṣaṇajaṃ hitvā chāyāphalamavāpnuyāt . nīrājane'bhiṣeke ca dhvajocchrāye raṇodaye . teṣu teṣu ca kāleṣu bhavecchāyā ca śomanā . vakṣasi pratimāne'ṃse kumbhe karṇe kaṭeṣu ca . niryāṇe mastakasthāne veṣṭayośca kapolayoḥ . piṇḍikājaghanābhoge teṣu teṣu padeṣu ca . pradeśeṣu pradhāneṣu chāyāyā vīkṣaṇaṃ bhaved . praśastā pārthivī chāyā bahnijā jalajāpi ca . neṣyate vyomajā chāyā mātariśvabhavāpi ca . pārthivī snigdhagambhīrā sarvavarṇe vibhāvyate . chāyā hyāsāṃ ca raktā ca snigdhā jāmbūnadāgnijā . chāyā nīlāmbudābhāsā snigdhā salilasambhavā . avyaktaparuṣā tasyachāyā gaganajā matā . dhūmrā rūkṣā ca vāyavyā bhasmābhā niṣprabhā tathā . etāśchāyāḥ parīkṣyāḥ syurmātaṅge rājapūjite . nīlāmbujendranīlābhā nīlāñjananibhā'pi ca . kvāpyuktā pārthivī cchāyā subhikṣakṣemakāriṇī . bālārkapadmakiñjalkaśakragopakasannibhā . jvālābhā taptahemābhā vahnijā vijayapradā . chāyāmmayī payaḥśaṅkhakundarūpyanibhadyutiḥ . saugyākhyayā pratītā ca bharturarthapradā sadā . jalabudvudasaṅkāśā dhūmradyutiratisthirā . nindyā ca vyomajā chāyānityodvegakarī matā . sarvavarṇairupetā'pi niṣprabhā bhasmasannibhā . vicchinnā vikṛtā cchāyā vāyavī sā bhayāvahā . vairiñcī vaiṣṇavī śaivī chāyā māghavanī tathā . kaumārī rākṣasī sārpī gāndharvī ca tathā''surī . paiśācī ceti yāśchāyā śchāyādivyāḥ kvacit śubhāḥ . bhūtotthalakṣaṇe tāsāṃ bhedoneha tu kīrtitaḥ . tejo'tisaktā bhadrasya pāṭalā bhavati prabhā . chāyā raktakalā rukmapadmapūganibhā'pi vā . kṛṣṇā ca mandakariṇaśchāyā tu mṛgahastinaḥ . malināmbaradhūmreva gīrvāṇāyudhadarśanā iti chāyā .
     hastināṃ vividhā dhvānāśchidrebhyaḥ karato'pi ca . bhavanti vāyuvaśato gātrāṇāṃ veṣṭanena ca . prayāṇeṣvabhiṣikteṣu dhvaje jātikuleṣu ca . nāgeṣu vṛṃhitaṃ grāhyaṃ mattastabdhe na jātiṣu . hṛṣito'tyastanidrāntastṛṣito vṛṃhati kvacit . yadi dantī śubhe deśe samaye ca vasupradaḥ . darśayedvṛṃhitaṃ bhadraṃ tatphalaṃ sphītamādiśet . sarovare tathā''rāme goṣṭhe vibudhaveśmani . nikuñje hṛdyadeśe hi vijñeyaḥ śubhadodhvaniḥ . yātrāyāmabhiṣeke ca yajñādisamaye tathā . samaye caiva puṇye ca vṛṃhitaṃ syācchivapradam . aśmādikāṣṭha balmīkaduṣṭasthāne bhayapradaḥ . sunīce ca pradhūme ca pratiśyāyadineṣu ca . atiśīte'tigharme ca prabhāte cāśubhoravaḥ . mūtale nyastahasto hi paryaśrunayanogajaḥ . kūjan nirvyathanaṃ kuryāt yadi vā naśyatīśvaraḥ . kareṇa vṛṃhitonāgo duścittāśrupariplutaḥ . ādiśenmantriṇonāśamatha vā pṛthanāpateḥ . vyāyataśramahastasya sāsrādhogatacakṣuṣaḥ . jaghane vāmato bālaṃ tathā nikṣipato'sakṛt . (bālaṃ bāladhim) . niṣīdato laṅghayato hṛṣṭaromṇovimūrchataḥ . vāme nikṣipya gaṇḍūṣaṃ vṛṃhitaṃ syādanarthakṛt . kheyaḥ sravati nāgānāṃ dhamatāṃ yadi śoṇitam . (khebhyaḥ chidrebhyaḥ) tathā manyāntadeśe ca prāṇināṃ kṣayamādiśet . yadyāgneyīmukhobhūtvā prācyāṃ bā'rkodayaṃ prati . dantī tīkṣṇaravaṃ kuryāttadā syāt pāvakādbhayam . kareṇa yadi mātaṅgo vṛṃhamāṇaḥ stanaṃ spṛśet . ālāne lambamānastu saṃyuti kṣayamādiśet . (saṃyuti yuddhe) . ālāne lambamānastu śītkurvan kurute dhvanim . gātraṃ praṃṅkholayannāgastataḥ prasthānamādiśet . kṣiptvā karaṃ viṣāṇasthaṃ viṣamaṃ kūjate yadi . nirīkṣamāṇo gaganaṃ hatāṃ vṛṣṭimudāharet . yadābhyunnatavaktreṇa stanasthānañca jighrataḥ . tathā kuñcitahastena mukhaṃ gātraṃ ca jighrataḥ . kurvato dakṣiṇaṃ hastaṃ śanairnikṣipato'pi yat . vṛṃhitaṃ syāttadiṣṭañca tathānyonyakaraspṛśaḥ . gṛhītvā śubhavastūni kusumādīni ced dvipaḥ . kuryācchabdaṃ śumaṃ tena phalaṃ śubhataraṃ bhavet . uccairabhimukhaḥ śānto yadā nadati vāraṇaḥ . arūkṣamadhyamānena tadā tatra jayī dhruvaḥ . mukhena maṇḍūkaravān karṇābhyāṃ dundubhidhvanim . kareṇa murajārāvān kurvan kalyāṇakārakaḥ . kalaṇādisamārāvā vikaṭāna samāḥ smṛtāḥ . iti dhvaniḥ . gatibale tu prāgukte evātra prāyeṇa darśite nātaste atrodāhṛte .
     satvaṃ trividhamicchanti śreṣṭhamadhyādhamairguṇaiḥ . sātvikaṃ rājasaṃ cāpi tāmasañca viṣāṇinām . eṣāmapi guṇājñeyā bahavaste na kīrtitāḥ . satvasyoktāguṇāḥ śauryaṃ buddhirdhairyaṃ suharṣatā . rajasoye guṇāste ca krodhotsāhā vapi kvacit . guṇāśca tamasastantrātamomohapramāditāḥ . hrīmantaḥ kāntiyuktāśca prājñāśca cirajīvinaḥ . kriyākleśasahāḥ śrāntāḥ sātvikāḥ sāmasambhavāḥ . śiṣyāśca madhyasādhyāśca kīrtitānirbhayāḥ kvacit . kriyāyogasahāḥ kiñcidrājasā madhyamāyuṣaḥ . tāmasā duḥkhitā mūḍhā virūpā laghujīvitāḥ . yukto'pyanyaguṇaiḥ sarvairyutaścet sātvikai rguṇaiḥ . śreyoguṇaḥ sa samare tathā'dhvani mataṅgajaḥ . eṣāṃ vāgīśanirdiṣṭā viṣayāpekṣayā sthitiḥ . bhadre sannihitaṃ satvaṃ, rajomande, tamo mṛge . devagandharvayakṣāṇāṃ pannagāsurarakṣasām . piśācānāṃ nṛṇāṃ tulyaṃ vedyaṃ nāgasya ceṣṭitam . iti satvam .
     yat pūrvasambhavaṃ spaṣṭaṃ satvaṃ rūpaṃ gatiḥ svaraḥ . tasyānukaraṇāt yuktamanūkamiti kovidāḥ . satvarūpajavārāvaiḥ śubhānukāritā śubhā . devarṣigaṇagandharvanāgānūkāḥ śubhāmatāḥ . evameva ca duṣṭānukṛtoduṣṭāḥ prakīrtitāḥ . daityarakṣaḥpiśācānāmanūkaṃ parivarjitam . vṛṣasiṃhaturaṅgādi samānūkāmatā dvipāḥ . neṣṭāḥ saradagṛdhrādisamānākṛtiyoginaḥ . anūkam .
     āsyākṣikumbhakarṇeṣu madaniśvāsavāyuṣu . śakṛdvamathumūtreṣu gandhaṃ samupalakṣayet . iṣṭagandhānniṣeveta vāraṇān dharaṇīpatiḥ . duṣṭagandhān sadā bhūpoyatnataḥ parivarjayet . sarpirmadhusurālājadadhikṣīrānukārakaḥ . śālyannośīramadirāpadmakāṣṭhādisannibhaḥ . mālatīketakījātocandanādhikasaurabhaḥ . surasālaphalāmogogandhonāgasya sammataḥ . asṛṅmūtraśakṛtpūtivasākuṇapakutsitaḥ . pakṣinīḍapalāṇḍvādisaptatigmavinirmitaḥ . kharoṣṭraśūkarasamaḥ śyaśānadhūmasannibhaḥ . mīnamatkuṇatulyaśca gandhonāgasya duḥkhadaḥ . iti gandhaḥ .
     pañcadhā viditaṃ syācca vijñeyaṃ sāmajanmanām . atyarthottānagambhīrapratyarthānvarthabhedataḥ . yastūdghātādudvijate dūrādaṃsādi saṃkucet . atyarthaṃ saṅkucet spṛṣṭaḥ sa gajo'tyarthave ditā . yo'pi tvaksparśamātreṇa romasparśavaśena vā . vidyāddaṇḍāṅkuśādīṃśca sa syāduttānaveditā . tvagbhedāt śoṇitasrāvāt tīvrapravyathanādapi . aṅkuśādīn vijānāti sa hi gambhīraveditā . śanairhatobhṛśaṃ vetti śanairvetti bhṛśāhataḥ . viparītamatirnāgo jñeyaḥ pratyarthaveditā . pratyeti vārya māṇo yo nigṛhītaśca gacchati . pratilomāyate saṃjñāṃ so'pi pratyarthaveditā . śanairhataḥ śanairvettibhṛśaṃ vetti bhṛśāhataḥ . pratyeti pratiṣiddhaśca nodyamānaśca gacchati . yathāsaṃjñaṃ vidadhyācca sarvakarmāṇi yo'dbhutam . anvarthavedinaṃ prājñojānīyāttaṃ śubhaṃ gajam iti viditam .
     mataṅgajeṅgitaṃ vakṣye śṛṇu tadavadhānataḥ . śubhajñānañca yena syāt yātrādisamaye nṛpa! . anuyātraṃ gatohanyāt kiñcidrūpaṃ yadi dvipaḥ . tajjayaḥ, pratiyātraṃ tu rūpāhatyā parājayaḥ . dṛṣṭvā ripūnabhimukhān vāryamāṇo'pi cedgajaḥ . vrajettadvijayonūnaṃ yadi vā prāptavān vaśe . dakṣiṇenāgrapādena kṣitimutpāṭayedyadi . uttolayedvāmapādaṃ tadā jayamudīrayet . kareṇa cāgrahastena yadā pṛthvīṃ pramārjayet . siñcatyanena karṇau ca tadā saukhyaṃ samādiśet . pecakaṃ kuṭilaṃ kṛtvā karaṃ jighrati cet dvipaḥ . prahṛṣṭahṛdayāṅghriśca tadābhyudayamādiśet . dakṣiṇaṃ tu yadā dantaṃ dantī pramuditendriyaḥ . pariṣvajati hastena tadā syāt priyasaṅgamaḥ . tathaiva galasandhiñca paṣkareṇa parāmṛśan . śrīyogamupayātaṃ tu vāraṇovinivedayet . saṅkocya dakṣiṇaṃ pādaṃ vāmapādena vā bhuvam . vilikhedvāraṇaḥ khinnastadbhartuḥ syāt parājayaḥ . yadā tu durmanādantaṃ vāmaṃ hastena śodhayet . tadātmanovadennāśaṃ yāturvātha niṣādinaḥ . kareṇa vāmagātraṃ ca khinnagātraḥ pramārṣṭi cet . tadāniṣṭaṃ bhavedbharturanyathā ca śubhaṃ bhavet . vyathamānaḥ patet trastaḥ kakṣabandhe yadā dvipaḥ . nābhinandecca mālyādi tadā paribhavo bhavet . akasmādeva kupyanti bhramanti ca patanti ca . kariṇo yadi tadvidyāt vigrahaṃ samupasthitam . yadā paśyati mātaṅgovidravañca parājayam . pravāsaṃ pararāṣṭraṃ vā tadā bhavati durmanāḥ . adaṃśavraṇapīḍāyāṃ kareṇa parivījanāt . gaṇḍūṣadeśaniṣpeṣāt savyājamupasarpaṇāt . akasmācca skhaladgatyā dharaṇyāṃ praṇipātanāt . jalapratāravaimukhyādahitabhakṣyasevanāt . stabdhakarṇatayā gatyā pādāgraveśanādapi . drutadadrvādipīlutvādakalyāṇakaraḥ karī . āttagrahojalottīrṇoripūṇāṃ grahaṇaṃ vadet iṅgitam .
     jāyate dvividhaḥ kopaḥ saṃścāsaṃśca viṣāṇinām . śiṣyakrodhohyabhīṣṭaḥ syādaniṣṭo'śiṣyaroṣaṇaḥ . yaḥ krudhyati cireṇaiva mṛdukrodho bhavedapi . vāgdaṇḍamātrabandhaiśca pratiṣiddho na muhyati . anuśāmyati roṣācca sa śiṣyakrodhasaṃjñitaḥ . iṣyate sarvakāryeṣu śubhajātirmataṅgajaḥ . yaḥ krudhyatyaciriṇaiva bhṛśakrodho bhavedapi . pratiṣiddhaśca vāgdaṇḍatīkṣṇaprajanakāṅguśaiḥ . muhyatyeva cireṇāpi roṣādviratimeti ca . aśiṣyakrodhasaṃjño'sau vijñeyo vāraṇādhamaḥ iti kopaḥ . vistarastu pālakāvyādau dṛśyaḥ .

ibhakaṇā strī° ibhopapadā kaṇā śāka° ta° . gajapippalyām .

ibhakeśara pu° ibhamada iva keśaro'sya . nāgakeśare śṛṅgāṭakātmaguptebhakeśarāgurucandanaiḥ suśru° .

ibhagandhā strī ibhasya gandha ekadeśodanta iva puṣpamasyāḥ . nāgadantyām sā ca sthāvaraviṣabhedaḥ yathā suśrute mūlaṃ patraṃ phalaṃ puṣpaṃ tvakkṣīraṃ sāraeva ca . niryāsodhātavarścavakandaśca daśamaḥ smṛtaḥ ityupakramya kumudvatīreṇukākarambhamahākarambhakarkoṭakareṇukakhadyotakacarmarībhagandhā sarpaghātinandana sārapākādīni dvādaśa phalaviṣāṇi iti vibhajya śuṣkaśephaḥ phalaviṣairdāho'nnadveṣa eva ceti tadvikāro darśitaḥ .

ibhadantā strī ibhasya dantaiva śubhraṃ puṣpamasyāḥ . gajadanta śubhrapuṣpavatyāṃ 1 nāgadantyām, sā ca sthāvaraphalaviṣā .

ibhanimīlikā strī ibhaṃ hastinamapi nimīlayati sevanāt nidrāpayati . 1 bhaṅgāyām . ibhasyeva nimīlikā . 2 vaidagdhyām

ibhapālaka pu° ibhaṃ pālayati . (māhuta) hastipake .

ibhapoṭā strī poṭā puṃlakṣaṇā ibhī paranipātaḥ puṃvadbhāvaśca . puṃgajalakṣaṇayuktāyāṃ hastinyām .

ibhabhara pu° 6 ta° . gajasamūhe

ibhamācala pu° ibhamācalayati ā + cala--ṇic--bā° kha . siṃhe .

ibhayā strī ibhairyāyate bhakṣyatayā prāpyate yā--karmaṇi ghañarthe ka 3 ta° . svarṇakṣīrīvṛkṣe ratnamālā ibhaṣeti vā pāṭhaḥ .

ibhayuvati strī yuvatiribhī pūrvani° puṃvadbhāvaśca . yuvatyāṃ hastinyām vā ṅīp .

ibhākhya pu° ibhasyākhyākhyā yasya . nāgakeśare trikā° .

ibhānuna pu° ibhasyānanamevānanaṃ yasya . gajānane gaṇeśe tasya yathā tadānanatvaṃ tathoktaṃ svayaṃ golakanāthaśca puṇyakasya prabhāvataḥ . pārvatīgarbhajātaśca tava putro bhaviṣyati . svayaṃ devagaṇānāñca yasmādīśaḥ kṛpānidhiḥ . gaṇeśa iti vikhyāto bhaviṣyati jagattraye . śanidṛṣṭyā śiracchedāt gajavaktreṇa yojitaḥ . gajānanaḥ śiśustena niyatiḥ kena bādhyate brahmavai pu° 6 a° . śanidṛṣṭyā tacchiraśchedakathā tatraiva 12 a° . pārvatīvacanaṃ śrutvā so'numene hṛdā svayam . paśyāmi kiṃ na paśyāmi pārvatīsutamityaho . yadi balo mayā dṛṣṭastasya vighno maved dhruvam . anyathā me pralāpastatparataḥ khātmaraṇam . ityālocya ca dharmiṣṭho dharmaṃ kṛtvā svasākṣiṇam . bālaṃ draṣṭaṃ manaścakre na bālamātaraṃ śaniḥ . viṣaṇṇamānasaḥ pūrvaṃ śuṣkakaṇṭhīṣṭhatālakaḥ . savyalocanakoṇena dadarśa ca śiśormukham . śaniśca vṛṣṭimātreṇa ciccheda mastakaṃ mune! . cakṣurnivārayāmāsa tasthau namrānanaḥ śaniḥ evaṃ śiraśchedamuktvā . tān sarvān mūrchitān dṛṣṭvā cāruhya garuḍaṃ hariḥ . jagāma puṣpabhadrāṃ sa uttarasyāṃ diśi sthitām . puṣpabhadrānadītīre dadarśa kānanasthitam . gajendraṃ nidritaṃ tatra śayānaṃ hastinīyutam . diśyuttarasyāṃ śirasaṃ mūrchitaṃ surataśramāt . paritaḥ śāvakān kṛtvā paramānandamānasam . śīghraṃ sudarśanenaiva ciccheda tacchiro mudā . sthāpayāmāsa garuḍe rughirāktaṃ manoharam . gajaśiraśchedamuktvā tatpatnyā stutena hariṇā tasya kalpānta jīvanaṃ varodatta ityupavarṇya . āgatya bālakasyānaṃ bālaṃ kṛtvā'tha vakṣasi . ruciraṃ tacchiraḥ kṛtvā yojayāmāsa bālake . brahmasvarūpī bhagavān brahmajñānena līlayā . jīvanaṃ yojayābhāsa huṅkāroccāraṇena ca . pārvatīṃ bodhayitvā tu dattvā kroḍe ca taṃ śiśum . bodhayāmāsa tāṃ nātha ādhyātmikavibodhanaiḥ senācarībhavadibhānanadānavārivāsena yasya janitāsurabhīraṇaśrīḥ naiṣa° . ibhavaktrebhamukhagamānanādayo'pyatra . taṃ namāmi gajānanam mādhavaḥ .

ibhāri pu° 6 ta° . siṃhe ibhāmitrādayo'pyatra .

ibhoṣaṇā strī ibhopapadā uṣaṇā śāka° ta° . gajapippalyāṃ śabdaca° .

ibhya tri° ibhaṃ gajamarhati daṇḍā° yat . 1 pracuragajādidhanāḍhye 2 nṛpe 3 hastipaka ca pu° . uṣastirha cākrāyaṇa ibhyagrāme pradrāṇaka uvāsa chā° u° tasya bhāṣye ibho hastī tamarhatotībhya īśvarohastyārohoveti . jāmiḥ sindhūnāṃ bhrāteva svasrāmibhyānna rājā valānyatti ṛ° 1, 65, 4, svārthe kan . ibhyakastatraiva striyāntu ṭāpi vā ata ittvam ibhyakā--ibhyikā . ināḍhyāyāṃ striyām .

ibhyatilvila tri° ibhyastilvilaḥ puṣṭaiva . gajādibhiḥ pracure āḍhye . yadi pratīcīyādibhyatilvila iva dhānyatilvilo bhaviṣyatīti vidyāt śata° vrā° 4, 5, 8, 11,

ibhyā strī ibhamarhati sevyatvena daṇḍā° yat . 1 hastinyāṃ 2 śallakīvṛkṣe ca medi° .

imathā avya° idam--ivārthe--thāl pratnapūrvaviśvemāt thāl chandasi pā° sū° nirdeśāt ni° imādeśaḥ . idānīntanatulye . taṃ pratnathā pūrvathā viśvathemathā iva jyeṣṭhatātiṃ varhiṣadaṃ svarvidam ṛ° 5, 44, kṛ . pratnathā purātanayajamānā iva pūrvathāsmadīyā pūrve yathā . viśvathā viśve sarve prāṇino yathā . imathā idānīṃ vartamānā yajamānā iva bhā° iyamṛk yaju° 7 a° 11 ca paṭhitā .

iyakṣu tri° yaja + sana u vede ni saṃprasāraṇam . yaṣṭumicchau dhanvanniva prāpā asi tvamagna iyakṣave ṛ° 10, 4, 1, vede prāyeṇa sarvatra ni° saṃprasā° . sumnaṃ vāṃ sūrirvṛṣaṇāviyakṣan 1, 152, 2, devānāṃ iyanmano yajamāna iyakṣati ṛ° 8, 31, 115,

iyat tri° idaṃ parimāṇamasya idam--vatup . etāvadarthe nītaṃ yadi navanītaṃ kiyaditi yaśodayā pṛṣṭaḥ . iyaditi gurujanasavidhe vidhṛtadhaniṣṭhāpayodharaḥ pāyāt udbhaṭaḥ . iyān vāva kila paśuryāvatī vapā aita° iyanti varṣāṇi tathā mahogram raghuḥ dṛṣṭiṃ nikṣipatīti viśvamiyatā manyāmahe duḥsthitam sā° da° . atra sādhanaprakāraḥ idam + parimāṇārthe vatup vasya ghaḥ idama iś yasyeti pā° prakṛtīkāralope pratyayamātrasthitiḥ . ataevātra vaiyākaraṇā aupaniṣadāśca paṭhanti . uditavati parasmin pratyaye śāstrayonau gatavati vilayañca prākṛte'pi prapañce . sapadi padamudītaṃ kevalaṃ pratyayotthaṃ tadiyaditi mirmīte kohṛdā paṇḍito'pi . striyāṃ ṅīp .

iyattakā strī kutsitā iyattā kutsitārthe kan hrasvaḥ . kūtsiteyattāyām . tataḥ arśa ā° astyarthe ac . kutsiteyattāyute alpapramāṇe iyattakaṃ kuṣumbhakaskakaṃ bhinadmyaśmanā ṛ° 1, 191, 15,

iyattā strī iyato bhāvaḥ tal . 1 sīmāyāṃ, 2 parimāṇe, 3 saṃkhyāyāñca . na guṇānāmiyattayā yaśaḥ paricchettumiyattayālam ī ktayā rūpamiyattayā vā iti ca raghuḥ .

iyas tri° i--kartari asun kicca . 1 gantari bhāve asun . 2 gatau teṣāṃ haiyasevāsa kimiha kartavyam śata° brā° 2, 2, 3, 3,

ira--īrṣāyāṃ kaṇḍvā° yak ubha° . iryati iryate .

[Page 982b]
iraj--īrṣāyāṃ kaṇḍvādi° yak pa° . irajyati . irajyannagre prathayasva jantubhirasme rāyaḥ ṛ° 10, 140, 4 . irajyanta yacchurudhovivāci ṛ07, 23, 2, yadeṣāmagraṃ jagatāmirajyasi ṛ° 10, 75, 2 . yuvaṃ viprasya manmanāmirajyathaḥ ṛ° 1, 151, 6 .

iraṇa tri° īriṇa + pṛ° . ūṣarabhūmau amaraṭīkā ramā° .

irammada pu° irayā jalena annena vā mādyati vardhate irā--madakhac ni° hrasvaḥ mum ca . 1 vajrāgnau 2 bāḍavānale ca . irammadaṃ vṛhadukthaṃ yadatta yaju° 11, 74 . irayā annena mādyati ugraṃ paśyetyādi pā° ni° vedadī° . vṛhate havāmahe ityetadirammadamitīrayā hyeṣa mattaḥ śata° brā° 6, 6, 3, 4 .

iras irajvat kaṇḍvā° irasyati mātrapūṣannāghṛṇa irasyaḥ ṛ° 7, 40, 6 . yasmā irasyasīdam ṛ° 10, 86, 3 .

irā strī iṇ--rak iṃ kāmaṃ rāti rā--ka vā . 1 mūmau, 2 vāci, 3 surāyām, 4 jale, 5 anne ca . irā viśvasmai bhuvanāya jāyate yatparjanyaḥ pṛthivī retasāvatiḥ ṛ° 5, 8 ta, 1 . irāmasmā odanaṃ pinvamānāḥ śata° vrā° 6, 6, 33 . 6 kaśyapasya patnībhede . gharmapatnyaḥ samākhyātāḥ kaśyapasya vadāmyaham . aditirditirdanuḥkālā amāyuḥ siṃhikā muniḥ . kadruḥ prādhā irā krodhā vinatā surabhiḥkhaśā ityupakramya irā vṛkṣalatāvallītṛṇajātīśca sarvaśaḥ . asūteti śeṣaḥ . garuḍapu° .

irākṣīra pu° irā jalaṃ kṣīramivāsya . kṣīrasamudre .

irācara na° irāyāṃ jale bhūmau vā carati cara--ṭa 6 ta° . 1 varṣopale trikā° 2 bhūcare 3 jalacare ca tri° khyiyāṃ ṅīp .

irāja pu° irā sureva ajati vikṣipati aja--ac na vī bhāvaḥ . kandarpe halā° .

irāmbara na° irā jalamamvaramiva yasya . varṣopale karakāyām . trikā° .

irāvat irā + bhūmri matup masya vaḥ . samudre tatra bhavaḥ aṇ airāvataḥ . arjunena nāgakanyāyāmutpādite 3 vīrabhede tadutpattikathā bhā° bhī° 91 a° .
     arjunasyātmajaḥ śrīmānirāvānnāma vīryavān . snuṣāyāṃ nāgarājasya jātaḥ pārthena dhīmatā . airāvatena sā dattā hyanapatyā mahātmanā . patthau hate suparṇena kṛpaṇā dīnacetanā . bhāryārthaṃ tāñca jagrāha pārthaḥ kāmavaśānugām . evameṣa samutpannaḥ parakṣetre'rjunātmajaḥ . sa nāgaloke saṃvṛddho nātrā ca parirakṣitaḥ . pitṛvyeṇa parityaktaḥ pārthadveṣāddarātmanā . rūpavān balasampanno guṇavān satyavikramaḥ . indralokaṃ jagāmāśu śrutvā tatrārjunaṃ gatam . so'bhigamya mahābāhuḥ pitaraṃ satyavikramaḥ . abhyavādayadavyagrī vinayena kṛtāñjaliḥ . nyavedayata cātmānamarjunasya mahātmanaḥ . irāvānasmi bhadraṃ te puttraścāhaṃ tava prabho! . mātuḥ samāgamo yaśca tatsarvaṃ pratyavedayat . tacca sarvaṃ yathāvṛttamanusasmāra pāṇḍavaḥ . pariṣvajya sutañcāpi sotmanaḥ sadṛśaṃ guṇaiḥ . prītimānabhavat pārtho devarājaniveśane . so'rjunena samādiṣṭo devaloke tadā nṛpa! . prītipūrvaṃ mahābāhuḥ svakāryaṃ prati bhārata . yuddhakāle tvayāsmākaṃ sahya deyamiti prabho . vāḍhamityevamuktvā ca yuddhakāla ihāgataḥ .
     irāvantaṃ tu nihataṃ dṛṣṭvā pārthā mahārathāḥ bhā° bhī° 92 a° . putraṃ vinihataṃ śrutvā irāvantaṃ dhanañjayaḥ . 95 a° . 3 nadībhede strī ṅīp . bhā° sa° pa° 9 a° varuṇasabhāvarṇane . irāvatī vitastā ca sindhurdevanadī tathā irāvatyāṃ hato bhojaḥ kārtavīryasamo yudhi bhā° va° 12 a° śatadrukāmahaṃ tīrtvā tathā ramyāmirāvatīm . bhā° ka° 44 a° . irāvatyāṃ mahābhojāvagnisūryasamau yudhi harivaṃ° 161 . irāvatī dhenumatī hi bhūtaṃ ṛ° 7, 99, 3 . 4 annādiyukte tri° yāsiṣṭaṃ vartiraśvināvirāvat ṛ° 7, 40 5 . irāvat havirannādiyuktam bhā° . sunṛtāvantaḥ subhagā irāvantohatapramāḥ atha° 7, 60, 6 .

irāvatī strī irāṃ bhūmim avati ava--bā° atṛ ṅīp . vaṭapatrīvṛkṣe, sā hi pāṣāṇabhedanenāpi bhūmimācchādanāt pālayatīti tasyāstathātvam .

irikāvana na° iraiva kan ata ittvam irikāpradhānaṃ vanam . jubhnā° irikādīni vanottarapadāni saṃjñāyām pā° ga° sū° pāṭhāt na ṇatvam . jalapradhāne vanabhede . irikādīni ca irikā timira samīra kuvera hari karmāra .

iriṇa na° ṛ--ina kicca . 1 ūṣarabhūmau, 2 nirālambe, 3 śūnye ca . yathā gauro apākṛtaṃ tṛṣyannetyaveriṇam ṛ° 8, 4, 3 . yatheriṇe vījamuptvā na vaptā labhate phalam manuḥ .

irin tri° ira--kaṇḍvā° ṇini yalopaḥ . 1 prerake . na yeṣāmirī saghastha īṣṭa ā ṛ° 5, 87, 3 . 2 īrṣyake ca .

irimeda pu° irī rogādīrṣpakaḥ medoniryāso yasya . viṭkhadrire . irimedaḥ kaṣāyoṣṇo mukhadantagadāsrajit . hanti kaṇḍūviṣaśleṣmakṛmikuṣṭhaviṣagrahān bhāvapra° .

[Page 983b]
irivillikā strī irivillaiva kan . piḍakāmuttamāṅgaṃsthā vṛttāmugrarujājvarām . sarvātmikāṃ sarvaliṅgāṃ jānīyādirivillikāmiti nidānokte mastakasthe vraṇabhede . kanabhāve irivillāpyatra . irivillāṃ gandhanāmnīṃ kakṣāṃ visphoṭakāstathā . pittajasya visarpasya kriyayā sādhayedbhiṣak suśru° .

ireśa pu° 6 ta° . 1 varuṇe, 2 vāgīśe, 3 bhūmipatau, 4 viṣṇau ca

irgala na° strī argala + pṛ° . dvārarodhake kāṣṭhabhede tasmai hitam apūpādi° yat . irgalyaḥ cha irgalīyaḥ . tatsādhane vṛkṣe .

irya tri° ira--kaṇḍvā° ac vede ni° na yalopadīrghau . prerake . yūyaṃ rājānamiryaṃ janāya vibhvatiṣṭham ṛ° 5, 58, 4 .

irvāru strī urva--āru pṛṣo° . (kākuḍa) 1 karkaṭyām . 2 hiṃsake tri° . siṃhavyāghravṛkatarakṣvṛkṣadvīpimārjāraśṛgālamṛgervārukaprabhṛtayo guhāśayāḥ suśrutaḥ . mṛgevārukaḥ mṛgahisakaḥ . ālu . irvālurapyuktārthe .

ivāru(lu)śuktikā strī irvāruḥ (luḥ) śuktikeva svayaṃsphoṭanāt . (phuṭī) (svayaṃbhinnavipakvakarkaṭyām) .

ila śayane aka° gatau kṣepe ca saka° tudā° para° seṭ . ilaati . ailītiyelaṃ īlatuḥ ilitaḥ ilaḥ .

ila kṣepaṇe curā° ubha° saka° seṭ . elayati te aililat ta . ailayīt ailiṣṭa kathaṃ bātamelayati kathaṃ na ramate manaḥ atha° 10, 7, 31 . āsāṃ devatānāṃ yāṃyāṃ kāmayate sā bhūtvelayati śata° brā° 10, 3, 8, 8 .

ilavilā strī pralastyamumipatnyām kuverajananyām . etatsambandhenaiva kuverasya ailavila iti nāma .

ilā strī ila--ka . 1 bhūmau, 2 gavi, 3 vāci, 4 jambudvīpasyanavavarṣamadhye varṣabhede tatsīmā celāvṛtaśabdārthe vakṣyate . 5 vaivasvatamanukanyāyāṃ budhapatnyām . sā hi viṣṇuvarāt puṃstvamāsādya punaḥ śaṅkaraśāpāt strītvaṃ gatā budhastu tāmupagarmya purūravasamutpādayāmāseti purāṇe prasiddham . tacca iḍāśabde uktaprāyam 6 svapnaśīle tri° .

i(e)lā kaṇḍvā° yak pa° aka° seṭ . i(e)lāyati .

ilāvṛta na° ilā pṛthivīvāvṛtaṃ niṣadhādibhiḥ . navavarṣātmakajambudvīpasya varṣabhede tacca varṣam paścānmālyavataḥ, prācyāṃ ganghamādanaśailataḥ . ilāvṛtaṃ nīlagireryāmyato, niṣadhādudak ityukta catuḥsīmāvacchinne deśe'sti . mālyavāṃśca yamakoṭipattanādromakācca kila gandhamādanaḥ . nīlaśailaniṣadhāvadhī ca tāvantarālamanayorilāvṛtam . niṣadhanīlasugandhasumālyakairalamilāvṛtamāvṛtamābabhau . amarakelikulāyasamākulaṃ rucirakāñcanacitramahītalam si° śi° . etena bhāratabhilāvṛtavad vibhāti māghaḥ . ilāvṛtasthaparvatādivarṇanam . bhāga° 5 ska° 6 a° . eṣāṃ madhye ilāvṛtaṃ nāmābhyantaravarṣaṃ yasya nābhyāmavasthitaḥ sarvataḥ sauvarṇaḥ kulagirirājomerurdvīpāyāmasamunnāhaḥ karṇikābhūtaḥ kuvalayakamalasya murdhani dvātriṃśatsahasrayojanavitato mūle ṣoḍaśasāhasraṃ tāvatāntarbhūmyāṃ praviṣṭaḥ . uttarottareṇelāvṛtaṃ nīlaḥ śvetaḥ śṛṅgavāniti trayoramyakahiraṇmayakurūṇāṃ varṣāṇāṃ maryādāgirayaḥ prāgāyatā ubhayataḥ kṣārodāvadhayodvisāhasrapṛthava ekaikaśaḥ pūrvasmāt pūrvasmāduttarottareṇa daśāṃśādhikāṃśena dairghyaeva hrasanti . evaṃ dakṣiṇenelāvṛtaṃ niṣadhohemakūṭo himālaya iti prāgāyatā yathā nīlādayaḥ . ayutayojanotsedhā harivarṣakiṃpuruṣabhāratānāṃ yathāsaṃkhyam . tathaivelāvṛtamapareṇa pūrveṇa ca mālyavadgandhamādanāvānīlaniṣadhāyatau dvisahasraṃ paprathatuḥ . ketumālabhadrāśvayoḥ sīmānaṃ vidadhāte . mandaromerumandaraḥ supārśvaḥ kumuda ityayutayojanavistāronnāhā meroścaturdiśamavaṣṭambhagiraya upakḷptāḥ . caturṣveteṣu cūta jambūkadambanyagroghāścatvāraḥ pādapapravarāḥ parvataketava ivadvisahasrayojanonnāhāstāvadviṭapavitatayaḥ śatayojanapariṇāhāḥ . hradāścatvāraḥ payomadhvikṣurasamṛṣṭajalāḥ . yadupasparśina upadevagaṇā yogaiścaryāṇi svābhāvikāni bharatararṣabha! dhārayanti . devodyānāni ca bhavanti catvāri nandanaṃ caitrarathaṃ vaimrājakaṃ sarvatobhadramiti . yeṣvamaraparivṛḍhāḥ sahasuralalanālalāmayūthapataya upadevagaṇairupagīyamānamahimānaḥ kila viharanti . mandarotsaṅga ekādaśaśatayojanottuṅgadevacūtaśiraso giriśikharasthūlāni phalānyamṛtakalpāni patanti . teṣāṃ viśīryamāṇānāmatimadhura suramigandhabahalāruṇarasodenāruṇodā nāma nadīṃ mandaragiriśikharānnipatantī pūrveṇelāvṛtamupaplāvayati . yadupajoṣaṇādbhavānyā anucarīṇāṃ puṇyajanavadhūnāmavayavasparśa sugandhavāto daśayojanaṃ samantādanuvāsayati . evaṃ jambūphalānāmatyuccanipātaviśīrṇānāmanasthiprāyāṇāmibhakāyanibhānāṃ rasena jambūnadī nāma merumandaraśikharādayutayojanādavanitale nipantī dakṣiṇenātmānaṃ yāvadilāvṛta mupasyandati . tāvadubhayorapi rodhasormṛttikā tadrasenānuvidhyamānā ca vāyvarvasaṃyogavipākena sadāmaralokā bharaṇaṃ jāmbūnadaṃ nāma suvarṇaṃ mavati . yaduha vāva vivudhādayaḥ sahayuvatibhirmukuṭakakaṭisūtrakuṇḍalādyābharaṇarūpeṇa khalu dhārayanti . yastu mahākadambaḥ supārśvapārśvanirūḍhastasya koṭarebhyo viniḥsṛtāḥ pañcāyāmapariṇāhāḥ sumadhurāḥ supārśvaśikharāt patantyo'pareṇātmānamilāvṛtamanumodayanti . yāhyupayuñjānānāṃ mukhanirvāsito vāyuḥ samantācchatayojanamanu vāsayati . evaṃ kumudanirūḍho yaḥ śatavallonāma vaṭastastha skandhebhyonīcīnāḥ payodadhimadhughṛtaguḍānnādāmbaraśayyāsanābharaṇādayaḥ sarva eva kāmadughānadāḥ kumudāgrāt patantamuttareṇelāvṛtamupayojayanti . yānupajuṣāṇānāṃ na kadācidapi prajānāṃ valīpalitaklamasvedadaurgandhyajarāmayāpamṛtyuśītoṣṇavaivarṇyopasargādayastāpaviśeṣā bhavanti . yāvajjīvaṃ sukhaṃ niratiśayameva kuraṅgakurarakusumbhavaikaṅkatrikūṭaśikharapataṅgarucakaniṣadhasitikāsakapilaśaṅkhavaidūryajārudhihaṃsarṣabhanāgakāñjaranīradādayogirayo meroḥ karṇikāyā iva keśarabhūtāmūladeśe parita upakḷptāḥ . jaṭharadevakūṭau meruṃ pūrveṇāṣṭādaśayojanasahasramudagāyatau dvisahasraḥpṛthutuṅgau bhavataḥ . evamapareṇa pavanapāripātrau dakṣiṇena kailāsakaravīrau prāgāyatau . evamuttarataḥ triśṛṅgamakarau . aṣṭābhirebhiḥ pariṣkṛto'gniriva paritaścakāsti kāñcanagiriḥ . merormūrdhvani bhagavata ātmayonermadhyata upakḷptāṃ purīmayutayojanasāhasrīṃ samacaturasrāṃ śātakaumbhīṃ vadanti . tāmanu parito lokapālānāmaṣṭānāṃ yathādiśaṃ yathārūpaṃ turīyamānena puro'ṣṭāvupakḷptāḥ . bhā° bhī° 6 a° jambūkhaṇḍavibhāge tu . dhanuḥsaṃsthe mahārāja! dve varṣe dakṣiṇottare . ilāvṛtaṃ madhyamantu pañca varṣāṇi caiva ha . uttarottarametebhyo varṣamudricyate guṇaiḥ . āyuḥpramāṇaṃ cārogyaṃ dharmataḥ kāmato'rthataḥ . samanvitāni bhūtāni teṣu varṣeṣu bhārata! . evameṣā mahārāja! parvataiḥ pṛthivī citā . hemakūṭastu sumahān kailāso nāma parvataḥ . yatra vaiśravaṇo rājan! guhyakaiḥ saha modate . astyuttareṇa kailāsāt mainākaṃ parvatamprati . hiraṇyaśṛṅgaḥ sumahān divyo maṇimayo giriḥ . tasya pārśve mahaddivyaṃ śubhaṃ kāñcanavālukam . ramyaṃ vindusaro nāma yatra rājā bhagīrathaḥ . dṛṣṭvā bhāgīrathīṃ gaṅgāmuvāsa bahulāḥ samāḥ . yūpā maṇimayāstatra caityāścāpi hiraṇmayāḥ . tatheṣṭvā tu gataḥ siddhiṃ sahasrākṣo mahāyaśāḥ . sraṣṭā bhūtapatiryatra sarvalokaiḥ sanātanaḥ . upāsyate tigmatejā yatra bhūtaiḥ samantataḥ . naranārāyaṇau brahmā manuḥ sthāṇuśca pañcamaḥ . tatra divyā tripathagā prathamantu pratiṣṭhitā . brahmalokādapakrāntā saptadhā pratipadyate . vasvokasārā nalinī pāvanī ca sarasvatī . jambūnadī ca sītā ca gaṅgā sindhūśca saptamī . acintyā divyasaṅkāśāḥ prabhorevaiṣa saṃvidhiḥ . upāsate yatra satraṃ sahasrayugaparyaye . dṛśyādṛśyā ca bhavati tatra tatra sarasvatī . etā divyāḥ sapta gaṅgā striṣu lokeṣu viśrutāḥ .

ilinī strī candravaṃśyamedhātithinṛpakanyāyām . medhātithiḥ sutastasya yasmāt kaṇvo'bhavad dvijaḥ . ilinī nāma yasyāsīt kanyā vai janamejaya! harivaṃ° 22 a° .

ilī strī ila--gatau ka gaurā° ṅīṣ . karabāle (kāṭāra) .

ilīviśa pu° asurabhede nyavidhyadilīviśasya dṛḍhāviśṛṅgiṇa mabhinacchuṣṇamindraḥ ṛ° 1, 33, 12,

ilīśa pu° ilīva karabālikeva śobhate śubha--ḍa . karabālikā sadṛśāvayave svamānakhyāte matsyabhede .

illiśa pu° ilīśa + pṛ° . ilīśamatsye (iliśa) .

ilvala pu° ila + svapne valac--ni° guṇābhāvaḥ . 1 matsyabhede 2 asurabhede ca medi° sa ca siṃhikāputrabhedaḥ siṃhikāyā yathotpannā vipracitteḥ sutāstathā . daityadānavasaṃyogājjātāstīvraparākramāḥ . saihikeyā iti khyātāstrayodaśa mahāvalāḥ . vyaṃśaḥ śalyaśca balinau nabhaścaiva mahābalaḥ . vātāpirnamuciścaiva ilvalaḥ susṛmastathā . āñjikonarakaścaiva (kālanemi) kālanābhastathaiva ca . rāhurjyeṣṭhastu teṣāṃ vai sūryacandrapramardanaḥ hari° 3 a° . taccaritaṃ yathā
     ilvalo nāma daiteya āsīt kauravanandana! . maṇimatyāṃ puri purā vātāpistasya cānujaḥ . sa brāhmaṇaṃ tapoyuktamuvāca ditinandanaḥ . putraṃ me bhagavānekamindratulyaṃ prayacchatu . tasnai sa brāhmaṇo nādāt putraṃ vāmavasannibham . cukrodha so'surastasya brāhmaṇasya tato bhṛśam . tadāprabhṛti rājendra! ilvalo brahmahā'suraḥ . manyumān bhrātaraṃ chāgaṃ māyāvī hyakarottataḥ . meṣarūpī ca vātāpiḥ kāmarūpo'bhavat kṣaṇāt . saṃskṛtya ca bhojayati tato vipraṃ jighāṃsati . sa cāhvayati yaṃ vācā gataṃ vaivasvatakṣayam . sa punardehamāsthāya jīvan sma pratyadṛśyata . tato vātāpimasuraṃ chāgaṃ kṛtvā susaṃskṛtam . taṃ brāhmaṇaṃ bhojayitvā punareva samāhvayat . tāmilvalena mahatā khareṇa vācamīritām . śrutvā'timāyo balavān kṣipraṃ brāhmaṇakaṇṭakaḥ . tasya pārśvaṃ vinirbhidya brāhmaṇasya mahāsuraḥ . vātāpiḥ prahasanrājanniścakrāma vināśayan . evaṃ sa brāhmaṇānrājan! bhojayitvā punaḥ punaḥ . hisayāmāsa daiteya ilvalo duṣṭacetanaḥ bhā° va° 96 a° . 3 mṛgaśironakṣatraśiraḥsthāsu pañcasu tārāsu strība° va° . tatra invakā iti pāṭhāntarama . invanti prīṇayanti iviprīṇane kvun idittvāt num kṣipakādi° na ata ittvam iti bhānudīkṣitaḥ . tena ilvakā iti lakāramadhyapāṭhakalpanaṃ prāmādikameva .

iva vyāptau prīṇane ca idit bhvā° para° saka° seṭ . invati ainvīt . invakāḥ .

iva avya° inva--niru° ka . 1 sādṛśye, 2 utprekṣa yām, 3 īṣadarthe, vākyālaṅkāradyotakatā cāsya tatra upamāyām ivena nityasamāsovibhaktyalopaśceti vārti° ukternityasamāsaḥ vibhakterlopābhāvaśca sa ca samāsasvarārtha eva . vāgarthāviva saṃpṛktau vāgarthapratipattaye raghuḥ . haṃsīva kṛṣṇa! te kārtiḥ svargaṅgāmavagāhate candrālokaḥ . etatprayoge śrautī upamā śrautī yathevavāśabdā ivārye vā vatiryadi sā° da° ukteḥ . utprekṣāyām . guṇā guṇānubandhitvāt tasya saprasavā iva raghuḥ . gaṅgāmbhasi suratrāṇa! kṛpāṇastava niḥsvanaḥ . snātīvārivadhūvargagarbhapātanapātakī mukhameṇīdṛśobhāti pūrṇacandraivāparaḥ sā° da° ivādiśabdaprayoge utprekṣāyā vācyatvam . vācyevādiprayoge syādaprayoge parā punaḥ sā° da° ukteḥ . vākyālaṅkāre sarvadā ka iva vā sahiṣyate kirā° kimiva hi madhurāṇāṃ maṇḍanaṃ nākṛtīnām śaku° sṛjati sā kiyatīmiva na vyathām naiṣa° īṣadarthe tadastiparyuṣitamiva śata° brā° āvarjitā kiñcidiva stanābhyām kumā° 4 avadhāraṇārthe ca . śriye pūṣunniṣukṛte vadevāḥ ṛ° 1, 184, 3 . iṣkṛteva ivaśabda evārthe bhā° . ślakṣṇeva tu vā īśvarā śata° brā° . ivaśabdo'vadhāraṇārthe bhā° .

iśīkā strī iṣīkā pṛ° . iṣīkāśabdārthe amaraṭīkā .

iṣa gatau sarpaṇe ca divā° para° saka° seṭ . 1 iṣyati, aiṣyat . aiṣīt iṣitaḥ eṣitvā . iṣyan vācamupavakteva hotaḥ ṛ° 9, 64, 9 . yo'bhivāta iṣitaḥ pravāti atha° 10, 8, 35 . sa tatkṛṣīṣitastūyamagne atha° 6, 35, 5 . hinvāno vācamiṣyasi ṛ° 9, 64, 9 . icchāyāmapi apa iṣya hotaritthapa iccha hotarityaivetadāha śata° brā° 3, 9, 3, 15 . gatau tudādirapi iṣati niru° .
     anu + anveṣaṇe gaveṣaṇe anviṣyantastataḥsītām rāmā° yāvadenāmanveṣyāmi śaku° . na ratnamanviṣyati mṛgyate hi tat kumā° . tasyānviṣyan vetasagūḍhaṃ prabhavaṃ saḥ raghuḥ . svārthe ṇic . tatraiva rāmamanveṣayāmi sā° da° .
     pra + preraṇe . apraiṣīdrājaputrī māṃ surāhārīṃ tavāntikam bhā° va° 16 a° . gatvā praiṣīccarāvaṇam bhaṭṭiḥ adhvaryupreṣitomaitrāvaruṇaḥ preṣyati āśva° gṛ° . śaunaḥ śephaṃ ca preṣyati kātyā° 13, 6, 1 agnīṣomābhyāṃ chāgasya vapāyai medase preṣya śata° brā° 3, 8, 2, 27 . ghañ praiṣyaḥ . ṇyat praiṣaḥ . svārtheṇic . preṣayati preṣayāmāsa . sa ca māṃ preṣayāmāsa rāmā° .
     pari + satkārapūrvakaniyojane paryeṣyati svārthe ṇic paryeṣitaḥ paryeṣaṇā .

iṣa vāñchāyām tudā° para° saka° seṭ veṭ ktvaḥ . 1 icchati, icchāmi saṃbardhitamājñayāte kumā° . icchet yadīcchedvipulān bhogān mala° ta° pu° . rājāntevāsiyājyebhyaḥ sīdannoccheddhanaṃ kṣudhā yā° smṛ° . aicchat aiṣīt aiṣīḥ punarjanmajayāya yattvam bhaṭṭiḥ iyeṣa iyeṣa sā kartumabandhyamātmanaḥ kumā° īṣatuḥ . icchan kimacchan kasya kāmāya kimarthamanusaṃjvaret śrutiḥ .
     eṣitā--aiṣṭā eṣitvā--iṣṭvā . bhāve śa icchā ātmajanyā bhavedicchā nyāyakā° . iṣṭaḥ iṣṭo'si me sakhā ceti gītā . karmaṇi iṣyate trirātrācchuddhiṣyate smṛtiḥ . eṣṭavyaḥ eṣitavyaḥ . eṣṭavyā bahavaḥ putrāyadyeko'pi gayāṃ vrajet pu° .
     anu + anveṣaṇe . taṃ khalanta ivānvīṣuḥ śata° brā° . hanta tamātmānamanvicchāmo yamanveṣṭā chā° u° . anupadasanveṣṭā pā° vayaṃ tattvānveṣāt madhukara! hatastvaṃ khalu kṛtī śaku0
     prati + pratigrahe pratīcchati (pratigṛhṇāti) . tataḥ pratīccha prahareti vādinī naiṣa° snuṣāṃ pratīccha me kanyām prāptau ca buddhau śaraṇamanviccha gītā . svārthe ṇic vede° ni° guṇābhāvaḥ . iṣayati icchaṃstadāstarāyeṣa madanta ipayema jyotiḥ ṛ° 1, 185, 9 . iṣayema icchāma bhā° .
     pari + anveṣaṇe ca parīcchati (anviṣyati) bhagavantaṃ vā ahamebhirārtvijyaiḥ paryaiṣiṣam chā° u° .
     abhi + masmagicchāyām abhoṣṭam .

[Page 986b]
iṣa obhokṣṇye kryādi° paunaḥpunye para° aka° seṭ iṣṇāti iṣṇātu iṣāṇa . iṣṇanniṣāṇāmuṃ maheṣāṇa sarvalokaṃ maiṣāṇa yaju° 31, 22, a° . aiṣṇāt aiṣīt . eṣitaḥ eṣitvā . preraṇe ca . bhinadgiriṃ śabasā vajramiṣṇan ṛ° 4, 17, 3 . iṣṇan prerayan bhā° . icchārthe'pi pūrvīriṣaścarati madhva iṣṇan ṛ° 1, 181, 6 . madhvaḥ madhunaḥ iṣṇan icchana bhā° . ābhīkṣṇyañca kriyāpaunaḥpunyam . kriyā ca dhātvarthaviśeṣaḥ sa ca vāñchāgatyādireva tasyaivābhīkṣṇyadyotane'sya sādhutvam

iṣa gatau bhvā° ubha° saka° seṭ . eṣati te . aiṣīt aiṣiṣaṭa anu--anusaraṇe . anveṣati . anveṣantovanaṃ rājan deśamanyaṃ durācāramanvaiṣan vānarāstathā rāmā° .

iṣ tri° iṣa--icchāyāṃ kvip . icchāyukte . iṭcaraḥ . vidādūrjaṃ śatakratuṃ vidādiṣam ṛ2, 12, 4 . karmaṇi kvip . 2 iṣyamāṇe tri° 3 anne strī madhumatīrna iṣaskṛdhi yaju° 7, 2, āśvināyajvarīriṣaḥ 1, 3, 1 . iṣe tvorjo tvā yaju° 1, 1, . iṣyateiṣa--antarbhūtaṇyarthe karmaṇi kvip . 4 eṣaṇīye . iṣastuto mahāmahe ṛ° 5, 50, 5, iṣaḥ eṣaṇīyasya bhā° . iṣa--gatau bhāve kvip . 5 yātrāyām strī

iṣa pu° iṣa--gatau kvip--iṭ yātrā sāsmin māse jigīṣūṇāmasti arśa ā° ac . saure cāndre ca āśvine 1 māsi . śrāvaṇye bhādramāse yuvatigṛhagate cārthalābhaḥ pradiṣṭaḥ rājamā° ukteḥ saurāśvinasya yātrāyā arthalābhadatvāttathātvam . ata eva raghau saritaḥ kurvatī gādhāḥ pathaścāśyānakardamān . yātrāyai nodayāmāsa taṃ śakteḥ prathamaṃ śarat . śaratkālasya rājñāṃ yātrārthatvamuktam . śaradutuśca iṣaścorjaśca śaraditi śrutyukta āśvinakārtikamāsarūpaḥkālaḥ tasya ca sauratvamṛtuśabde vakṣyate āmekhalaṃ sañcaratāṃ ghanānāṃ chāyāmiṣe sānugatāṃ niṣevya kumā° pāṭhāntaram . dhvanimiṣe'niṣekṣaṇamagrataḥ māghaḥ . tatra cāndre iṣe māsyasite gakṣe navamyāmārdayogataḥ tithi° devīpu° atra cāndrogauṇaḥ yaccharadyūrjaśca auṣadhaḥ pacyante tenohaitāviṣaścorjaśca śata° brā° ṛ° 4, 3, 1, 17, antarbhūtaṇyarthe bhāve ghañarthe ka . 2 preṣaṇe iṣavān mama rejati ṛ° 1, 29, 6, iṣavān preṣaṇavān bhā° . iṣa--icchāyāṃ karmaṇi dhañarthe ka 3 anne na° niru° .

iṣaṇi strī iṣa--bhāve ani vede° ni° guṇābhāvaḥ . preṣaṇe duhānā dhenurvṛjaneṣu kāravetmanā śatinaṃ pururūpamiṣaṇi ṛ° 2, 2, 9, iṣaṇi eṣaṇāyām bhā° . saptamyā luk . loke tu eṣaṇiḥ vā ṅīp . iṣaṇimicchati kyac . vede° ni° ilopaḥ iṣaṇyati ṛtasya budhna uṣasāmiṣaṇyan . ṛ° 3, 61, 7, tataḥ bhāve a . iṣaṇyā preṣaṇāyām iṣaṇyayā naḥ pururūpamābhera ṛ° 8, 49, 18 .

iṣavya tri° iṣuṇā vidhyati iṣau kuśalo vā yat . śaralakṣye, 1 śaravye 2 śaratyāgakuśale ca ārāṣṭre rājanyaḥ śūra iṣavyo'tivyādhī yaju° ṛ° 22, 22 iṣubhirvidhyati iṣavyaḥ yadvā iṣau kuśalaḥ vedadī0

iṣi tri° iṣa--ki . icchāvati vicidaśnānā iṣayovyadhātayaḥ ṛ° 9, 79, 1,

iṣikā strī iṣa--gatyādau kvun ata ittvam . iṣīkāśabdārthe tūlaśabdapare hrasvaḥ iṣikatūlam tadīyatūle .

iṣīkā strī īṣa--gatyādiṣu īkan kit hrasvaśca . 1 gajanetragolake . 2 kāśe, 3 muñjāmadhyavartitṛṇe ca tadālambyaiva aśvatthāmnā pāṇḍavabadhāya mahāstraṃ prarityaktam yathā bhā° pa° 14 a° vyathitātmā'bhavat droṇiḥ prāptakṣemamanyata . tatra divyamadīnātmā paramāstramacintayat . jagrāha ca sa ceṣīkāṃ drauṇiḥ savyena pāṇinā . sa tāmāpadamāsādya divyamastramudairayat ityupakramya tatastasyāmiṣīkāyāṃ pāvakaḥ samajāyata . pradhakṣyanniva lokāṃstrīn kālāntakayamopamaḥ imāmiṣīkāmadhikṛtya kṛtogranthaḥ aṇ aiṣīkaṃ bhāratāntagetaparvabhede muñjā veṣīkā tūlamiti śata° brā° yadi naḍānāṃ yadi veṇūnāṃ yadi veṣīkāṇām śata° brā° 1, 1, 4, 19, 4 śaraśalākāyāṃ 5 vīraṇakāṣṭhikāyāñca ujjva° tasminnāsthadiṣīkāstraṃ rāmorāmāvabodhitaḥ raghuḥ .

iṣira tri° iṣa--gatau kirac . 1 gatiśīle . śa na iṣiro abhiyā rātaḥ ṛ° 7, 35, 4, iṣiraḥ gatiśīlaḥ bhā° 2 calanaśīle ca nisāmanāmiṣirāmindra! bhūmim ṛ° 3, 30, 9 . iṣirāṃ calantīm bhā° 4 agnau pu° ujjva0

iṣu puṃstrī īṣyate hiṃsyate'nena īṣa--u hrasvaśca . 1 vāṇe patisaṃharanniṣum raghuḥ . iṣumatiraghusiṃhe daṃdaśūkān jiṣāṃmau bhaṭṭiḥ . iṣubhiḥ pratiyotsyāmi gītā strītva tasya sādhvīriṣavo yābhirasyati ṛ° 2, 21, 4, 8 . yāmiṣuṃ giriśanta! bibharṣyastave yaju° 16, 3 . tatta lyasaṃkhye 2 pañcasaṃkhyānvite ca . pañcaśaraśabde vakṣyamāṇasya kāmaśarasya pañcasaṃkhyākatvasyānusāreṇa śaraśabdena hi pañcasaṃkhyā bodhyate . pañcapañcāṣṭasapteṣu jñeyamojaḥ su rāśiṣu jyoti° . 3 vṛttakṣetrāntargate jīvāvadhiparidhiparyantakṛtasaralarekhāyāñca tadānayanaprakāraḥ sodāharaṇaḥ līlā° darśito yathā jyāvyāsayogāntaraghātamūlaṃ vyāsastadūnodalitaḥ śaraḥ syāt . vyāsāccharonāccharasaṅguṇācca mūlaṃ dvinighnaṃ bhavatīha jīvā . jīvārdhamakte śarabhaktayukte vyāsapramāṇaṃ pravadanti vṛtte udā° daśavistṛtivṛttāntaryatra jyā ṣaṇmitā bhavet . tatreṣuṃ vada vāṇājjyāṃ jyāvāṇābhyāñca vistṛtim nyāsaḥ . vyāsaḥ 10, jyā 6, anayoryogaḥ 16, antaraṃ 4 tayorghāto 64, tasya mūlaṃ 8, tenonovyāsaḥ 2, dalitaḥ śaraḥ 1 . tena 10 hastavyāsake vṛttakṣetre yadi jīvamitiḥ 6 tadā śara mānam 1 ekahasta iti jñeyam . jñātaśaravyāsake vṛttakṣetre jīvānayanaṃ yathā vyāsaḥ 10 hastaḥ, śaraḥ 1 hastaḥ tenonitaḥ vyāsaḥ 9, tasya mūlam 3 . dvābhyāṃ guṇitam 6, jīvāmānam . jñātābhyāṃ jyāvāṇābhyāṃ vyāsānayanam . yathā jīvā 6 tasyārdhaṃ 3, tasya vargaḥ 9 . śarasaṃkhyayā 1 bhakte 9 . śarasaṃkhyayā 1 yoge vyāsamānam 10 . evamanyasaṃkhyakajīvādau anayā diśā śarādyānayanam . grahāṇāṃ krāntivṛtta kṣetrasya śarānayanaṃ saṃkṣepeṇa darśitam si° śi° satrirāśigrahadyujyānighnastrijyoddhṛtaḥ śaraḥ . sphuṭo'sau krāntisaṃskāre dṛkkarmaṇyakṣaje tathā mū° . ayaṃ saṃkṣipto gauṇaprakāraḥ . mukhyastu pūrvaṃ vyākhyāta eva . tathāpīha yuktimātramucyate . viṣuvadvṛttāt krāntirdhruvābhimukhī . krāntyagrāccharaḥ kadambābhimukhaḥ . kathaṃ tena tiryaksthena sā saṃskāryā . ataḥ krāntyagre yaddyujyāvṛtta tasya śarāgrasya ca yadantaramṛju tena saṃskṛtā satī sphuṭā bhavati . tajjyāntaraṃ koṭirūpam . śaraḥ karṇarūpaḥ . tadvargāntarapadaṃ dyujyā vṛtte bhujaḥ . etat tryasraṃ digvalanajatryasrasaṃbhavam . tatra satrirāśigrahakrāntiḥ kadambadhruvasūtrayorantaram . tajjyā bhujaḥ . taddyujyā koṭistrijyā karṇaḥ . yadi trijyayeyaṃ koṭistadā śareṇa ketyupapannam . koṭirūpasyaiva śarasya dhruvonprukhasyākṣajyayā'kṣajaṃ dṛkkarma kartuṃ yujyate prami° vistarastatraiva vikṣepaliptāḥ kṣitijādikānāṃ kheśā 110 dvivāṇendumitā 152 rasāśvāḥ 76 . ṣaṭtrīndavaḥ 136, khāgnibhuvaḥ 130 sitajñapātau sphuṭau staścalakendrayuktau mū° kṣitijasya kharudramitā 110 madhyamā vikṣepaliptāḥ . budhasya dvivāṇendumitāḥ 152 . guroḥ ṣaṭsaptatiḥ 76 . śukrasya ṣaḍviśva 136 tulyāḥ . śaneḥ khatrīndu 130 mitā veditavyāḥ . tathā budhaśukrayoryau gaṇitāgatau pātau tau svasvaśīghrakendreṇa yuktau kāryau . evaṃ sphuṭau staḥ . atropapattiḥ . madhyamagativāsanāyāṃ vedhaprakāreṇa vedhavalaye grahavikṣepopapattirdarśitaiva . kiṃtvantyaphalajyārdhadhanuṣā satrigṛheṇa tulyaṃ yadā śīghrakendraṃ bhavati tadā trijyātulyaḥ śīghrakarṇo bhavati tasmin dine vedhavalaye yāvān paramo vikṣepa upalabhyate tāvān grahasya paramo madhyamavikṣepaḥ . evamete bhaumādīnāmupalabdhāḥ paṭhitāḥ . atha jñaśukrayoḥ pātasya sphuṭatvamucyate . bhagaṇādhyāye ye budhaśukrayoḥ pātabhagaṇāḥ paṭhitāste svaśīghrakendrabhagaṇairadhikāḥ santo vāstavā bhavanti . ye paṭhitāste svalpāḥ karmalāghavena sukhārtham . ataḥ paṭhitacakrabhavau svaśīghrakendrayutau vāstavabhagaṇaniṣpannau sphuṭau bhavataḥ . tathā coktaṃ gole . ye cātra pātabhagaṇāḥ paṭhitā jñabhṛgvoste śīghrakendramagaṇairityādi . idānīṃ grahavikṣepānayanamāha prami° . mandasphuṭāt khecarataḥ svapāta yuktādbhujajyā paṭhiteṣunighnī . svaśīghrakarṇena hṛtā śaraḥ syāt sapātamandasphuṭagoladikkaḥ sū° . mandasphuṭādgrahāt svapātayuktādbhujajyā sādhyā . sā grahasya paṭhitena śareṇa guṇyā svaśīghrakarṇena bhājyā phalaṃ sphuṭavikṣepaḥ syāt . sapāto mandasphuṭo graho yadi rāśiṣaṭkādūnastadottaro vikṣepo'nyathā dakṣiṇaḥ . atropapattiḥ . mandasphuṭo grahaḥ svaśīghrapratimaṇḍale bhramati . tatra ca tasya pāto'pi . pāto nāma pratimaṇḍalavimaṇḍalayoḥ saṃpātaḥ . tasmādārabhya vikṣepapravṛttiḥ . iha susaralabaṃśaśalākayā kakṣāmaṇḍalaṃ tatpratimaṇḍalaṃ ca chedyakoktavidhinā viracayya tatra śīghrapratimaṇḍale meṣādeḥ pratilomaṃ pātasthānaṃ ca cihnayitvā tatra vimaṇḍalaṃ niveśyam . pātacihnādrāśiṣaṭkāntare vimaṇḍalapratimaṇḍalayoranyaṃ sampātaṃ kṛtvā pātāt pūrvatastribhe'ntare patitavikṣepapramāṇena pratimaṇḍalāduttarato vimaṇḍalaṃ kenacidādhāre sthiraṃ kṛtvā meṣāderanulomaṃ mandasphuṭaṃ grahaṃ pratimaṇḍale vimaṇḍale ca dattvā vikṣepopapattiṃ darśayet . tatra tayorgrahayoryāvān viprakarṣastāvāṃstatra pradeśe vikṣepaḥ . atha tasyānayanam . pātasthāne hi vikṣepābhāvaḥ . tatastribhe'ntare paramo vikṣepaḥ . antare'nupātena . ataḥ pātagrahacihnayorantaraṃ tāvajjñeyam . tacca tayoryoge kṛte bhavati . yato bheṣāderanulomaṃ graho dattaḥ . pātastu pratilomam . atastayoryogaḥ śarārthaṃ kila kendram . tasya dorjyā sādhyā . yadi trijyātulyayā dorjyayā paṭhitavikṣepatulyaṃ pratimaṇḍalavimaṇḍalayorantaraṃ labhyate tadā'bhīṣṭayā grahasthānabhavayā dorjyayā kimiti phalaṃ śīghrakarṇāgre vikṣepaḥ . atha dvitīyo'nupātaḥ . yadi śīghrakarṇāgre etāvān vikṣestadā trijyāgre ka iti . atra guṇabhājakayostrijyātulyayostulyatvānnāśe kṛte sati dorjyāyāḥ paṭhitavikṣepo guṇaḥ śīghrakarṇo haraḥ . phalaṃ kakṣāpradeśe vikṣepo jyārūpastasya cāpaṃ sphuṭavikṣepa ityarthaḥ . bhūcihne sūtrasyaikamagraṃ baddhvā dvitīyamagraṃ vimaṇḍale grahasthāne nibadvaṃ sūtraṃ karṇaḥ . sūtrakakṣamaṇḍalayorantaraṃ sphuṭaḥ śara ityādi sarvaṃ chātrāya darśanīyam . idānīṃ vikṣepasya krāntisaṃskārayogyatālakṣaṇamanyat sphuṭīkaraṇamāha . prami° cijyāvargādayanavalanajyākṛtiṃ prohya mūlaṃ yaṣṭiryaṣṭyā dyucaraviśikhastāḍitastrijyayāptaḥ . yadvā rāśitrayayutakhagadyujyakāghnastrimaurvyā bhaktaḥ spaṣṭībhavati niyataṃ krāntisaṃskārayogyaḥ mū° . grahasya yutāyanāṃśoḍupakoṭiśiñjinītyādināyanaṃ valanaṃ sādhyam . atra valanaśabdena valanajyā grāhyā na dhanuḥ . tathā itaḥ prabhṛti vṛhajjyābhiḥ karma kartavyam . yato vṛhajjyābhiḥ śarajyā śarakalātulyaiva bhavati . tasyānayanam . valanasya vargaṃ trijyāvargādapāsya yanmūlaṃ labhyate tadyaṣṭisaṃjñaṃ jñeyam . tayā yaṣṭyā grahavikṣepo guṇitastrijyayā bhaktaḥ sphuṭaḥ krāntisaṃskṛrayogyo bhavati . athānukalpa ucyate . yadvā rāśitrayayutakhagadyujyakāghna iti rāśitrayayutasya grahasya yāvatī dyujyā tayā vā guṇyastrijyayā bhaktaḥ sphuṭo bhavati . atra bhājakasyaikaptvādguṇakasyānyatvāt phalaṃ svalpāntaramityato'nukalpenoktam . atropapattiḥ . krāntyagrāt kila śaro bhavati . śarāgre grahaḥ krāntiḥ śareṇa saṃskṛtā sphuṭā bhavati . atra gaṇitāgatenaiva śareṇa krāntiḥ sphuṭā kriyate tadayuktam . yataḥ krānti rviṣuvanmaṇḍalāt tiryagdhruvābhimukhī . vikṣepastu krāntimaṇḍalāt tiryagrūpaḥ kadambābhimukhaḥ yathoktaṃ gole . sarvataḥ krāntisūtrāṇāṃ dhruve yogo bhavedyataḥ . viṣuvanmaṇḍalaprācyā dhruve yāmyā tathottarā . sarvataḥ kṣepasūtrāṇāṃ dhruvājjinalavāntare . yogaḥ kadambasaṃjño'yaṃ jñeyo valanabodhakṛt . tatrāpamaṇḍalaprācyā yāmyā saumyā ca dik sadā . kadambabhrabhavṛttaṃ ceti . ato vikṣepaḥ kadambābhimukho bhavati . dhruvābhimukhyā krāntyā saha kathaṃ tasya minnadikkasya yogaviyogāvucitau . tayoryadbhinnadiktvaṃ tadāyanavalanavaśāt . atha tadgolopari pradarśyate . yathoditaṃ golaṃ viracayya krāntivṛtte yadgrahacihnaṃ tasmāt parito navatibhāgāntare'nyat trijyāvṛttaṃ niveśyam . atha grahacihnāddhruvoparigāmi sūtraṃ tasmin vṛtte yatra lagati tatkadambayorantarasya jyā trijyā sa karṇaḥ . tayorvargāntarapadaṃ koṭiḥ . sā ca yaṣṭisaṃjñā . krāntyagrādvikṣepaḥ kadambābhimukhaḥ karṇarūpaḥ . tasya koṭirūpakaraṇāyānupātaḥ . yadi trijyākarṇe yaṣṭiḥ koṭistadā śarakarṇekā . phalaṃ krāntisaṃskārayogyo vikṣepo mavati . tena saṃskṛtā krāntiḥ sphuṭā . vikṣepāgrasthasya grahasya viṣuvanmaṇḍalasya ca yadyāmyottaramantaraṃ sā sphuṭā krāntirucyate athānukalpe'pīyameva vāsanā . atra satrirāśigrahakrāntijyā bhujasthāne kalpitā sa bhujaḥ . taddyujyā yaṣṭisthāne kalpitā sā koṭiḥ . tatrāpi trijyā karṇa iti sarvamupapannam prami° . tatraiva sthānāre'pyuktam . nāḍikāmaṇḍalāt tiryagatrāpamaḥ krāntivṛttāvadhiḥ krāntivṛttāccharaḥ . kṣepavṛttāvadhistiryagevaṃ sphuṭo nāḍikāvṛttakheṭāntarāle'pamaḥ mū° . krāntivṛtte yat sphuṭagrahasthānaṃ tasya nāḍikāvṛttāt tiryagantaraṃ sā krāntiḥ atha vimaṇḍale ca yat grahasthānaṃ tasya krāntivṛttādyat tiryagantaraṃ sa vikṣepaḥ . atha vimaṇḍalasthagrahastha nāḍīvṛttādyat tiryagantaraṃ sā sphuṭā krāntiḥ prami° . 3 sāmavedavihite yajñabhede . iṣuvajrau sāmavede vihitau si° kau° . iṣuprakāraḥ sthūlā° kan . iṣukaḥśaraprakāre

iṣukāmaśamī strī purībhede pūrveṣukāmaśamī si° kau° .

iṣukāra pu° iṣuṃ karoti kṛ--aṇ upa° . bāṇakārake śilpibhede piṅgalā kuraraḥ sarpaḥ sāraṅgo'nveṣaṇaṃ vinā . iṣukāraḥ kumārī ca ṣaḍete guravomasa bauddhenoktaṃ samarthayituṃ piṅgalādīnāṃ yathopadeśakāritvāt gurutvaṃ tathā varṇitam yathā . āśā balavatī rājan! nairāśyaṃ paramaṃ paramaṃ sukham . āśāṃ nirāśāṃ kṛtvā tu sukhaṃ svapiti piṅgalā . sāmiṣaṃ kuraraṃ dṛṣṭvā badhyamānaṃ nirāmiṣaiḥ . āmiṣasya parityāgāt kuraraḥ sukhamedhate . gṛhārambho hi duḥkhāya na sukhāya kadācana . sapaḥ parakṛtaṃ veśma praviśya sukhamedhate . sukhaṃ jīvanti munayobhaikṣyavṛttisamāśritāḥ . ayatnenaiva jīvanti sāraṅgāiva pakṣiṇaḥ . iṣukāro naraḥ kaścidiṣāvāsaktamānasaḥ . samīpenāpi gacchantaṃ rājānaṃ nāvabuddhavān bahūnāṃ kalahonityaṃ dvayoḥsaṅkathanaṃ dhruvam . ekākī vicariṣyāmi kumārīśaṅkako yathā bhā° śā° pa° a° 178 iṣukṛdādayo'pyatra .

iṣukṛta tri° iṣuriva śīghragāmī ṛjugāmī vā kṛtaḥ . bāṇatulyaṃ śīghragāmitayā ṛjugāmitayā ca kṛte . śriye pūṣanniṣukṛteva devā nāsatyā ṛ° 184, 3 . iṣukṛteva ivaśabda evārthe . ājidhāvanāya iṣuvacchrīghramṛjugāminau kṛtāviva santau bhā° iṣukṛtā iva nāsatyā ityādau sarvatra chāndasa ā . etena iṣukṛcchabdasyodāharaṇatayā etasyā ṛca upanyāsaḥ pramādika eva .

iṣudha śaradhāraṇe kaṇḍvā pa° aka° seṭ . iṣudhyati aiṣudhyīt iṣudhyitā--iṣudhitā . yācñāyāmapi viśvo rāya iṣudhyati dyumnaṃ vṛṇīta puṣyasi ṛ° 6, 50, 1 . patiṃ vo aghnyānāṃ dhenūnāmiṣudhya ṛ° 8, 58, 2 . bhāve a . iṣudhyā prārthanāyāṃ strī . divovāstoṣvasurasya vīrairiṣudhyeva maruto rodasyoḥ ṛ° 1, 122, 1 . uṇ iṣadhyu prārthake iṣadhyava ṛtamāpaḥ purandhīḥ ṛ° 5, 41, 6 .

iṣudhara pu° iṣuṃ dharati dhṛ--ac 6 ta° . bāṇadhare iṣubhṛdādayo'pyatra . yaśāṃsi sarveṣubhṛtāṃ nirāsthat bhaṭṭiḥ .

iṣudhi puṃstrī° iṣavo dhīyante'tra dhā--ki iṣudha--in yalopo vā . vāṇāghāre vāṇadhārake vā tūṇe . strītve dhanurgāṇḍīpamādāya tathā'kṣayye maheṣudhī bhā° va° . 38 a° . nisarvamena iṣudhīrasaktaḥ ṛ° 1, 33, 3 . puṃstve baddhvā''kṣayyau maheṣudhī rāmā° . bahvīnāṃ pitā bahurasya putraściścovṛṇoti samanāvagavya . iṣudhiḥ saṅkā pṛtanāśca ṛ° 6, 75, 5 . bahava iṣavo dhīyante iṣūṇāṃ nidhānatvāt iṣudhiriṣūṇāṃ nidhānam yāskaḥ bhā° .

iṣupa pu° iṣuṃ pivati pā° pāne ka upa° pa° . asurabhede sahi aṃśāvatāre nagnajinnāmā rājāsīt yathāha bhā° ā° 67 a° iṣuponāma yasteṣāmasurāṇāṃ balādhikaḥ . nagnajinnāma rājāsīt bhuvi vikhyātavikramaḥ .

iṣupuṅkhā strī iṣoḥ puṅkhamiva puṣpamasyāḥ . śarapuṅkhāvṛkṣe .

iṣupuṣpā strī iṣuriva puṣpamasyāḥ . śarapuṣpāyām .

iṣumat pu° iṣavaḥsantyasya prāśastyena matup . praśastanāṇadhare . iṣumati raghusiṃhe dandaśūkāna jighāṃsau bhaṭṭiḥ .

[Page 990a]
iṣumātra na° iṣuprabhāṇamasya iṣu + mātrac . 1 śarapramāṇe ṛgvedināṃ 2 kuṇḍekuṇḍaśabde vivṛtiḥ . 3 iṣupramāṇamātre tri° striyāṃ ṅīp . yadyekaḥ paśuḥ syāt ekaprādeśāṃ kuryāt atha yadi pañca paśavaḥ syuḥ pañcaprādeśāṃ kuryādiṣumātrīṃ vā vīryaṃ vā iṣurvīryasammitaiva tadbhavati . pañcaprādeśā hasma tveva pureṣurbhavati śata° brā° 6, 5, 2, 10 . idamukhāmadhikṛtya pravṛttam . ukhāṃ karotītyupakramya pañcaprādeśā giṣumātrī vā tiryak pañcapaśau kātyā° 16, 3, 35, ukteḥ . iṣumānaṃ ca aṅgulyavadhibāhumūlaparyantamānaṃ tacca prādeśatrayam yājñikasampradāyaprasiddham . 4 śaragatiparyantamāne ca . atha yadabravīt vardhasveti . tasmādu ha smeṣumātrameva tiryak vardhate iṣumātraṃ prāṅkso'vaivāvaraṃ samudram daghāvava śata° brā° 1, 6, 3, 11 vṛttāsuravardhana prakāraḥ . iṣumātraṃ dhanuṣaḥ sakāśāt balāt prayukteṣuryāvaddūraṃ gacchati tāvanmātraṃ pratikṣaṇaṃ tiryak ubhaya pārśvataḥ avardhvata bhā° . śaravikṣepapramāṇañca . iṣuvikṣepaśabde dṛśyam .

iṣuvikṣepa pu° iṣorvikṣepayogyadeśaḥ . sārdhaśatahastamite śaravikṣepayogye deśe tanmānamāha śrā° ta° pitāmahaḥ madhyamena ca cāpena prakṣipettuśaratrayam . hastānāñca śate sārdhe lakṣyaṃ kṛtvā vicakṣaṇaḥ . tatpramāṇadeśātikrameṇaiva purīṣotsargaḥ kāryaḥ . tataḥ kalyaṃ samutthāya kuryāt maitraṃ nareśvara! nairṛtyāmiṣuvikṣepamatītyābhyadhikaṃ bhuvaḥ . maitraṃ mitradevatākapāyusambandhāt purīṣotsargaṃ iṣuvikṣepa matītya iṣuvikṣepayogyadeśādvahiḥ śrā° ta° raghu° .

iṣetvaka pu° iṣe tvā itibhāgo'styatrānuvāke adhyāye vā gopaṣā° vun . iṣetvā itiśabdayukte anuvāke adhyāye ca . sa ca yajurvedīyaḥ prathamādhyāyaḥ tatrādau iṣe tvorjetveti śabdavattvāt tasya tathātvam evaṃ tadantargato'nuvāko'pi tathā .

iṣkartṛ tri° nis + kṛ--tṛc niśabdobahulamiti prātiśākhyasūtreṇopasargaikadeśanakāralopaḥ . niṣkartari . iṣakartāramadhvarasya pracetasam ṛ° 10, 140, 5 . iṣkṛdādaśo'pyatra .

iṣkṛti strī niṣ + kṛ--ktic iṣkartṛvat nalopaḥ . garbhān niṣkramakāriṇyāṃ mātari jananyām . iṣkṛtirnāma vo mātā voyūyaṃ sthniṣkṛtīḥ yaju° 12, 83, . iṣkṛtirnāma niṣkṛtināmnī mātā jananī vedadī° .

[Page 990b]
iṣṭa tri° iṣa--karmaṇi kta . 1 abhilaṣite, 2 priye iṣṭo'si sakhā ceti gītā° ca . yaja bhāve kta . 3 yajñādau na° karmaṇi, kta . 4 pūjite 5 eraṇḍavṛkṣe pu° . 6 saṃskāre na° . ekāgnikarma havanaṃ tretāyāṃ yacca hūyate . antarvedyāñca yaddānamiṣṭaṃ tadabhidhītate . agnihotraṃ tapaḥ satyaṃ vedānāñcānupālanam . ātithyaṃ vaiśvadevañca prāhuriṣṭamiti smṛtam jātūkarṇokte 7 dharmakārye na° . iṣṭañca icchāviṣayaḥ tacca dvividhaṃ gauṇaṃ mukhyañca . tatra itarecchānadhīnecchāviṣayomukhyaṃ tatvāghanaṃ gauṇam . tatra mukhyamiṣṭaṃ sukhaṃ duḥkhābhāvaśca . tadicchāyā itarecchānadhīnatvāt . tatsādhanaṃ pākabhojanādi gauṇaṃ sukhaduḥkhābhāvecchayaiva tadicchāyāḥ samunmeṣāt adhikamicchāśabde 913 pṛṣṭhe uktam . tatrecchāviṣaye saha yajñāḥ prajāḥ sṛṣṭvā purovāca prajāpatiḥ . anena prasaviṣyadhvameṣa vo'stviṣṭakāmadhuk . aniṣṭamiṣṭaṃ miśrañca trividhaṃ karma cocyate . iṣṭaṃ hi vo devā dāsyante yajña bhāvitāḥ iti ca gītā . yajñe puroḍāśabhujāmiṣṭamiṣṭa kartumalantarām māghaḥ iṣṭaṃ yāgaḥ iṣṭamamīṣṭaṃ kartumalantarāmityarthaḥ . iṣṭaṃ dattamadhītaṃ vā vinaśyatyanukīrtanāt devalaḥ . iṣṭaṃ yajanam śu° ta° raghu° 8 kṛte ca yajñeriṣṭaṃ kratuśatam vikramo° smṛtiparibhāṣite iṣṭakarmaṇi dvijātīnāmevādhikāraḥ na strīśūdrayoḥ yathāha iṣṭamukta dvijātīnāṃ dharmaḥ sāmānya ucyate . adhikārī bhavecchūdraḥ pūrtedharme na vaidike jātūkarṇaḥ vaidike vedasādhye agnihotrādāviti ratnākaraḥ . pitṛvyagurudauhitrān bhartuḥ svasrīyamātulān . pūjayet kavyapūrtābhyām vṛddhānāthā'tithīn striyaḥ vṛhaspativacane striyā pūrtamātre'dhikāravidhānāt tatra jalāśayotsargarūpapūrte goravatāraṇānumantraṇayāyajamānakartṛkamantrapāṭha vidhānāt tatra amantrakatayā strīśūdrayoranadhikāreṇa tadvati yāge'pi tayornādhikāraḥ viśeṣopadeśābhāvāt iti dvaitanirṇayānusāriṇaḥ . vṛṣotsarne tadaṅgahoma iva brāhmaṇa dvārā tanmantrapāṭhasambhavāttayorapi tatrādhikāraḥ iti raghunandanādayaḥ . amantrasya tu śūdrasya vipromantreṇa gṛhyate varāhapu° taddhutamahutañcāgnau na strī juhuyādanupetaḥ āpa° vacanaṃ tu svayaṃhomaviṣayam . śrautasmārtakriyāhetorvṛṇuyādṛtvijaḥ svayam yājña° śrauta iva smārto'pi karmaṇiḥ ṛtvigvaraṇokteḥ . ataeva ṛtvigvāde niyuktaśca samau saṃparikīrtitau . yajñe svāmyāpnuyāt puṇyaṃ hāniṃ vāde'tha vā jayamiti vṛha° ukteḥ 9 śraute karmaṇi na° udbudhyasvāgne pratijāgṛhi tvamiṣṭāpūrte saṃsṛjethāmayañca yaju° 15, 54 iṣṭāpūrte śrautasmārte karmaṇī vedadī° . 10 icchayā kalpite tri° iṣṭakṛtiraṣṭaguṇitā vyekā dalitā vibhājiteṣṭena līlā° 11 yajñena toṣite parātmani 12 viṣṇau ca pu° iṣṭoviśiṣṭaḥ śiṣṭeṣṭaḥ viṣṇusa° iṣṭaḥ paramānandātmakatvena priyaḥ yajñena pūjito veti bhā° . yaja--karaṇe vā° kta, bhāve kta astyarthe ac vā . 13 iṣṭakāyāṃ na° . marutārkeṇa śudhyanti pakveṣṭaracitāni ca viṣṇu° .

iṣṭakacita tri° iṣṭakayā citaḥ hrasvaḥ . iṣṭakābhirvyāpte

iṣṭakarman na° iṣṭaprasiddhyarthaṃ karma śāka° ta° . līlāvatyukte gaṇitabhede tatprakāro yathā atheṣṭakarmasu karaṇasūtraṃ vṛttam uddeśakālāpavadiṣṭarāśiḥ kṣuṇṇo hṛto'śairahito yuto vā . iṣṭāhataṃ dṛṣṭamanena bhaktaṃ rāśirbhavet proktamitīṣṭa karma . atroddeśakaḥ . pañcaghnaḥ svatribhāgonodaśabhaktaḥ samanvitaḥ . rāśitryaṃśārdhapādaiḥ, syāt korāśirdyūnasaptatiḥ . nyāsaḥ guṇaḥ 5 . svatribhāgaḥ (1/3) . haraḥ 10 . rāśyaṃśāḥ (1/3) (1/2) (1/4) . dṛśyam . 68 . atra kila kalpitarāśiḥ 3 . pañcaghnaḥ . 15 . svatribhāgonaḥ . 10 . daśabhaktaḥ . 1 . kalpita 3 rāśestryaṃśārdhapādaiḥ (3/3) (3/2) 3/4 samanvitoharojātaḥ 17/4 . atha dṛṣṭam 68 iṣṭena 3 guṇitam 204 . hareṇa 17/4 bhaktaṃ jātorāśiḥ . 48 . evaṃ sarvatrodāharaṇe rāśiḥ kenacidguṇitobhaktovā rāśyaṃśena rahitoyutobā dṛṣṭastatreṣṭaṃ rāśiṃ prakalpya tasminnuddeśakālāpavatkarmaṇi kṛte yanniṣpadyate tena bhajeddaṣṭamiṣṭaguṇaṃ phalaṃ rāśiḥ syāt . tatra dṛṣṭajātyudāharaṇam . yūthārdhaṃ satribhāgaṃ vanavivaragataṃ kuñjarāṇāñca dṛṣṭaṃ ṣaḍbhāgaścaiva nadyāṃ pibati ca salilaṃ saptamāṃśena miśraḥ . padminyā cāṣṭamāṃśaḥ svanavamasahitaḥ krīḍate sānurāgonāgendrohastinībhistisṛbhiranugataḥ kā bhavedyūthasaṃkhyā . nyāsaḥ (1/2) (1/6) (1/8) dṛśyam 4 . eṣāṃ savarṇane (1/3) (1/7) (1/9) dvābhyāmapavartitaṃ (2/3) . (4/21) . (5/36) . punareṣāṃ savarṇitānāmaikyaṃ navabhirapavartitaṃ (251/252) iṣṭonaṃ (1/252) anena 4 dṛṣṭe iṣṭaguṇite bhakte jātā hastisaṃkhyā 1008 . aparodāharaṇam . amalakamalarāśestryaṃśapañcāṃśaṣaṣṭhaistrinayanaharisūryāyena turyeṇa cāryā . gurupadamatha ṣaḍbhiḥ pūjitaṃ śeṣapadyai sakalakamalasaṃkhyāṃ kṣipramākhyāhi tasya . nyāsaḥ 1 3 (1/5) (1/6) (1/4) dṛśyam . 6 . atreṣṭa rāśim 1 prakalpya prāgvajjātorāśiḥ . 120 . anyadudāharaṇam . hārastārastaruṇyānidhuvanakalahe mauktikānāṃ viśīrṇobhūmau yātastribhāgaḥ śayanatalagataḥ pañcamāṃśo'sya dṛṣṭaḥ . prāptaḥ ṣaṣṭhaḥ sukeśyā gaṇaka! daśamakaḥ saṃgṛhītaḥ priyeṇa dṛṣṭaṃ ṣaṭkañca sūtre kathaya katipayairmauktikaireṣa hāraḥ . nyāsaḥ (1/3) (1/5) (1/6) (1/10) dṛśyam . 6 . atreṣṭaṃ rāśim 1 prakalpya prāgvajjātīrāśiḥ 30 . atha śeṣajātyudāharaṇam . svārdhaṃ prādātprayāge navalavayugalaṃ yo'vaśeṣācca kāśyāṃ śeṣāṅghriṃ śulkahetoḥ pathi daśamalavān ṣaṭ ca śeṣādgayāyām . śiṣṭā niṣkatriṣaṣṭirnijagṛhamanayā tīrthapānthaḥ prayātastasya dravyapramāṇaṃ vada yadi bhavatā śeṣajātiḥ śrutāsti . nyāsaḥ . (1/1) dṛśyam 63 . atra rūpam 1 rāśiṃ prakalpya (1ṃ/2) bhāgān śeṣām śeṣādapāsya athavā bhāgā(2ṃ/9) pavāhavidhinā savarṇite jātam . (7/60) (1ṃ/4) anena 1 iṣṭaguṇite 63 dṛṣṭe . bhakte jātaṃ (6ṃ/10) dravyapramāṇam . 540 . idaṃ vilomasūtreṇāpi sidhyati . atha viśleṣajātyudāharaṇam . pañcāṃśo'likulātkadambamagamattryaṃśaḥ śilīndhraṃ tayorviśleṣastriguṇomṛgākṣi! kuṭajaṃ dolāyamāno'paraḥ . kānte! ketakamālatīparimalaprāptaikakālapriyādūtāhūtaitastatobhrama ti khe bhṛṅgo'lisaṃkhyāṃ vada . nyāsaḥ (1/5) (1/3) (2/5) dṛśyam . 1 . jātamalikulamānam . 15 . evam anyatrāpi .

iṣṭakā strī iṣa--takn ṭāp iṣṭakeṣīkāmālānām pā° niddaiśānnāta ittvam . (iṭ) mṛdadinirmite 1 mṛtkhaṇḍabhede yajñiye agnicayanārthe 2 mṛdādinirmite dravyabhede ca śata° brā° tu nirvacanāntaramuktaṃ yathā . yāvadyāvadvaijuhuyāttāvattāvat bhavatīti tadyasmā iṣṭekamabhavattasmāddheveṣṭakā 6, ., 2, 23 . taṃ devā agnyorāhutibhirabhiṣajyan te yāṃyāmāhutimajuhavuḥ sāsainaṃ pakveṣṭakā bhūtvā samapadyata tadyadiṣṭāt kamabhavattasmādiṣṭakāstasmādagninā iṣṭakāḥ pacantyāhutīrevaināstat kurvanti iti ca tatraiva . iṣṭakākaraṇakālaprakārādi kātyā° śrau° 16, 2 ka° darśitaṃ yathā . ukhāsambharaṇamaṣṭamyām 1 sū° . usvāyāḥ sambharaṇamukhā sambharaṇama tadaṣṭamyāṃ bhavati aṣṭakāyāmukhāṃ sambharatīti (6, 2, 2, 23) śata° brā° vacanāt . ukhā copalakṣaṇam aṣāḍhādyapyatra sambhriyataeva tataścāntarāle tasyā api prayokṛtvam . sampradāyastu phālgunakṛṣṇāṣṭamyām karkaḥ āhavanīyasya purastānmatyā caturaśre śvabhre mṛtpiṇḍamavadadhāti bhūmisamam 2 sū° . bhūmisamamanyūnānatiriktam ka° . piṇḍamapareṇa vyadhve valmīkavapāṃ chidrāṃ nidadhāti 3 sū° . piṇḍāhavanīyayorvyadhve ardhapathe ka° . vyadhve piṇḍāhavanīyayormadhye, vanmīkavapām upadīkākṛtasya mṛccayasya vapāmiva vapām antaḥpuṭāṃ chidrāṃ chidrasaṃyuktām saṃgra° . āhavanīyaṃ dakṣiṇena trivṛnmuñjapañcāṅgībaddhāstiṣṭhanti prāñco'śvagardabhājāḥ pūrvāparā rāsabhomadhye'śvapūrvāḥ 4 sū° . āhavanīyasya dakṣiṇataḥ trivṛdbhirmuñjamayībhiḥ pañcāṅgībhiḥ pañcāṅgyo mukharikāḥ tābhirbaddhāstiṣṭhanti prāṅmukhāḥ aśvagardhabhājāḥ pūrvāpararītyā rāsabhomadhye'śvapūrvāḥ ka° . uttarata āhavanīyasyāratnimātra ubhayatastīkṣṇā vaiṇavī suṣirābhriḥ kalmāṣyabhāve'kalmāṣī prādeśamātryaratnimātrī vā 5 sū° . ātantaryātpaśūnāmuttarato mā bhūdityāhavanīyagrahaṇam ka° . paripākavaśātkarburā saṃgra° . hiraṇmayīmeke 6 sū° . eke ācāryā icchanti, ataśca vikalpaḥ ka° . aṣṭagṛhītaṃ juhoti saṃtatamudgṛhṇan yuñjāna iti (11, 1) 7 sū° . aṣṭagṛhītamājyadravyaṃ saṃtataṃ juhoti ka° . devasya tveti (11, 3) abhrimādāya hasta ādhāyetyenāmabhimantrayate . (11, 11) 8 sū° . aśvaprabhṛtīṃśca pratyṛcaṃ pratūrta yuñjāthāṃ yoge yoga'iti (11, 12, 14) 9 sū° . abhimantrayate ka° . anupaspṛśannutkramayatyenān prācaḥ pratimantraṃ pratūrvannurvantarikṣaṃ pṛthivyāḥ sadhasthāditi (11, 15, 16) 10 sū° . agniṣu jvalatsu piṇḍaṃ gacchantyagniṃ purīṣyamiti (11, 16) . (6, 3, 3, 1) śata° brā° 11 sū° . dakṣiṇataśca paśavo yugapat 12 sū° . gacchatāṃ ca dakṣiṇataḥ paśavaḥ, uttarataśca puruṣāḥ yugapadgamanaṃ kurvanti ka° . anaddhā puruṣamīkṣate devapitṛmanuṣyānarthakamagniṃ purīṣyamiti . (11, 16) 13 sū° . yo devādīnnāvati sa devapitṛmanuṣyārthatakaḥ ka° . valmīkavapāmādāya chidreṇa piṇḍamīkṣate'nvagniriti (11, 17) 14 sū° . dṛṣṭvā nidadhātyenām . 15 sū° . valmīkavapām ka° . āgatyetyabhimantrayate'dyam (11 28) 16 sū° . ākramyetyenena (11, 19) piṇḍamadhiṣṭhāpayati 17 sū° . enenetyaśvo'bhidhīyate ka° dyausta iti (11, 20) pṛṣṭhasyopari pāṇiṃ dhārayannanupaspṛśannutkrāmetyutkrāmayati (11, 21) 18 sū° . aśvam ka° . udakramīdityabhimantrayate (11, 22) 19 ka° . aśvameva ka° . āhavanīyavat sthāpayati piṇḍasya 20 sū° . paśūn ka° upaviśya mṛdamabhijuhotyā tvā jigharmīti (11, 23) vyatiṣaktābhyāmṛgbhyāmāhutī (11, 22, 23) sruveṇāśvapade 21 sū° . mṛtsaṃskāratvādupaviśyetyucyate, vyatiṣaṅgaśca ekasyāḥ pūrvārdha itarārdhaḥ itarayorapyevameva ka° . abhryā piṇḍaṃ triḥ parilikhati pari vājapatiriti (11, 25 27) bahirbahiruttarayottarayābhryā piṇḍaṃ khanati devasya tveti (11, 28) 22 sū° . abhrigrahaṇamabhryantaranivṛttyartham tathā cāha atra sā vaiṇavyabhrirutsīdatīti (6, 5,4, 3 śata° brā° uttarayā parayā ṛcā pūrvalikhitādbahibahirbāhyapradeśe parilikhati . ka° kṛṣṇājinamāstīryottaratastasmin puṣkaraparṇamapāṃ pṛṣṭhamiti (11, 29) 23 sū° . tasminkṛṣṇājine ka° . vimārṣṭyenaddiva iti (11, 29) 24 sū° . puṣkaraparṇam ka° ālabhata ubhe śarma ca sthaiti (11, 3031) 25 sū° . ubhe kṛṣṇājinapuṣkaraparṇe, śakyatvācca yugapadālambhanam ka° . piṇḍaṃ purīṣyo'sīti (11, 32) . 26 sū° ālabhate ka° . pāṇibhyāṃ parigṛhṇotyenaṃ dakṣiṇīttarābhyāṃ dakṣiṇaḥ sābhristvāmagnaiti (11, 32 38) . ṣaḍbhiḥ sarvaṃ sakṛddhṛtvā 27 sū° grahaṇe mantraḥ athainaṃ parigṛhṇātīti śata° brā° (6, 4, 2, 2) vacanāt ka° iti dvitīyā kaṇḍikā .
     puṣkataparṇe nidadhāti 1 sū° . apaḥ śvabhre'panayatyapo dervāriti (11, 38) 2 sū° . śvabhraḥ piṇḍāvaṭaḥ ka° . saṃ taiti (11, 29) vā tamapakṣipati 3 sū° . śvabhraeva ka° . anāmikayā saṃvapati purastātpaścāddakṣiṇata uttarataśca 4 sū° . saṃvāpaścāvaṭe purīṣasya ka° . āstīrṇayorantānudgṛhṇāti sujāta iti (11, 40) 5 sū° . astīrṇayoḥ kṛṣṇājinapalāśaparṇayoḥ ka° . bandhanāyobhayoḥ prāntān sarvata ūrdhvān karoti sagra° . trivṛtā muñjayoktreṇopanahyati vāsoagnaiti . (11, 40) 6 sū° . udgṛhītānantān ka° . uttiṣṭhati piṇḍamādāyodu tiṣṭheti (11, 41) 7 sū° . ūrdhvabāhuḥ prāñcaṃ pragṛhṇātyūrdhva ū ṣuṇa iti (11, 42) 8 sū° . prasāritabāhuḥ piṇḍam ka° . avahṛtyīparinābhi dhārayannaśvaprabhṛtīnabhimantrayate sa jātaḥ sthiro mava śivo bhaveti . (11, 42, 45) 9 sū° . avahṛtya piṇḍaṃ nābherupari dhārayan ka° . dhārayatyeṣāmupari piṇḍamanuspṛśan praitu vājī vṛṣāgnimityaśvakharayoḥ (11, 46) 10 sū° . eṣāṃ paśūnāmupari piṇḍamanupaspṛśan dhārayati praitu vājītyaśvasya, vṛṣāgnimiti kharasya ka° . agna āyāhītyāhṛtya (11, 46) kharācchāgasyartaṃ satyamityānidhānāt (11, 47) 11 sū° . dhārayatyanupaspṛśanneva ka° . āyantyāvartya paśūnajaḥ purastādrāsabho madhye 12 sū° . svasthānasthitānāmevāvṛttiḥ ka° . anaddhā puruṣamīkṣate pūrvavadagniṃ purīṣyamiti . (11, 47) 13 sū° . ananyārthatvāt pūrvavacchabdenāgniṣu prajvalatsvityucyate (2, 11) ka° . uttarata āhavanīyasyoddhatāvokṣite sikatopakīrṇe parivṛte prāgdvāre nidadhātyoṣadhaya iti (11, 47, 48) 14 sū° . vi pājaseti (11, 49) pramucyainamajalomānyādāya prāgudīcaḥ paśūnutsṛjati 15 sū° . pramucya piṇḍamajalomāni gṛhītvā prāgudīcīṃ diśaṃ prati paśūnutsṛjati ka° . āpo hi ṣṭheti (11, 50) parṇakaṣāyaprakvamudakamāsiñcati piṇḍe 16 sū° . parṇakaṣāyaṃ palāśakaṣāyam ka° . palāśatvagbhiḥkvathitamudakaṃ palāśakaṣāyapakvam saṃgra° . phenaṃ ca tūṇoṃ tataḥ kṛtvā 17 sū° . tata evodakāt pūrvataraṃ phenaṃ kṛtvodakamāsiñcati caśabdātphenam ka° . ajalomabhiḥ saṃsṛjati mitraḥ saṃsṛjyeti (11, 53) 18 sū° . piṇḍam . śarkarāyorasāśmacūrṇaiśca rudrāḥ saṃsṛjyeti (11, 54) 19 sū° . śarkarā prasiddhā ayoraso lohasiṅghāṇaḥ kīṭa iti yaḥ prasiddhaḥ aśmacūrṇaḥ pāṣāṇacūrṇaḥ caśabdādetaiḥ piṇḍaṃ saṃsṛjati ka° . śarkarāḥ sūkṣmakandukāḥ athoraso loharaso yastāpyamānāllohātpṛthagbhavatīti kīṭa iti loke prasiddhaḥ aśmā dṛḍhapāṣāṇaḥ teṣāṃ cūrṇaiḥ saṃsṛjati saṃgra° . saṃsṛṣṭāmiti (11, 55, 57) saṃvauti 20 sū° . piṇḍaṃ miśrayati āḍvālayatītyarthaḥ ka° . aṣāḍhāṃ karīti mahiṣī prathamavinnā tadākhyā 21 sū° . aṣāḍhākhyāmiṣṭakāṃ mahiṣī karoti . mahiṣīśabdasyānyatrāprasiddhatvādāha prathamavinnā tadākhyā taddhaiva mahiṣīti brā° (6, 5, 2, 1) ka° . bhāryāṇāṃ madhye prathamaṃ labdhā prathamapariṇītā yā strī sā tadākhyā saṃgra° . yajamānapādamātrīṃ tryālikhitām 22 sū° . mahiṣīpādamātrī mā bhūditi yajamānagrahaṇam ka° . triṣu sthāneṣu likhitām saṃgra° . yajamāna ukhāṃ karoti mṛdamādāya makhasya śira iti (11, 57) 23 sū° . mṛdādāne mantraḥ ka° . prādeśamātrīṃ tiryagūrdhvāṃ ca 24 sū° . tiryagāyāmapramāṇe vistārapramāṇe ca ka° . pañcaprādeśāmiṣumātrīṃ vā tiryakpañcapaśau 25 sū° . ūrdhvaṃ tu prādeśamātryeva pañcapaśāvapi ka° . basavastveti (11, 58) prathayati 26 sū° . āttaṃ piṇḍam ka° . antānunnīya sarvataḥ prathamaṃ dhātumādadhāti rudrāstveti (11, 58) 27 sū° dhātuśabdānmṛtprakṣepa eva ka° . prathitasya talaprāntānunnīya ūrdhvān gamayati, dhātuṃ prathamapiṇḍikām saṃgra° . saṃlipya ślakṣṇāṃ kṛtvottaramādityāstveti (11, 58) 28 sū° . saṃlipya śithilayā mṛdā saṃlipya vāriṇā saṃślakṣṇāṃ sukumārāṃ kṛtvā saṃgra° . viśve tveti (11, 58) samīkaroti 29 sū° . (6, 5, 2, 3) śata° brā° . vitṛtīyauttare vartiṃ sarvataḥ karotyadityai rāsneti (11, 59) 30 sū° . ukhāyā ūrdhvapramāṇasyottare vitṛtīye upari vartamāne tṛtīye bhāge sarvataḥ sarvāsu dikṣu mṛṇmayīṃ vartiṃ vṛttyākārāṃ rāsnāṃ (kāñcī guṇasthānīyām) karoti ka° . ūrdhvāstūṣṇīṃ pratidaśaṃ 31 sū° . vartīḥ karoti catasro'parāvartiṃ prāptāḥ 32 sū° . ukhāśabdasyākṛtivacanatvādvṛttaivokhā bhavati ka° . sarvāsu dikṣu pārśvamadhye bāhyapradeśa aparāścasasro vṛttīrūrdhvāstūrṣṇo karoti kimpramāṇāḥ mūlata ārabhya vṛttiṃ prāptāḥ tiraścī rāsnāṃ yāvaduccāḥ saṃgra° iti 3 kaṇḍikā
     stanānivāgreṣūnnayati 1 sū° . ūrdhvavartīnāmekaikasyāḥ ka° . āsāṃ catasṛṇāṃ vṛttīnāmagreṣu tiraścyā vṛtterupari stanāniva stanasadṛśānmṛdavayavānunnayati saṃgra° . dvistanāmaṣṭastanāmeke 2 sū° . tāṃ haike dvistanāmaṣṭastanāmiti (6, 5, 2, 12) śruteḥ dvistanapakṣaekasminneva vartyagre kriyate aṣṭastanapakṣe ddhau dvāviti ka° . bilaṃ gṛhṇātyaditiṣṭaiti (11, 52) 3 sū° . mukhe gṛhṇātītyarthaḥ ka° . kṛtvāyeti (11, 52) nidadhāti ukhām 4 sū° . tisraeke 5 sū° . ukhāḥ kurvanti (6, 5, 2, 12) śa° brā° . tathā ca mṛtpriṇḍagrahaṇādyekaikā nidhānāntā kriyate ka° . iṣṭakāstu tisro viśvajyotiṣaḥ pṛthaglakṣaṇāstryālikhitāḥ 6 sū° . tuśabdaścārthe caśabdādyajamāna eva tisra iṣṭakāḥ viśvajyītiḥsajñakāḥ pṛthaglakṣaṇāḥ karoti lakṣaṇakaraṇaṃ ca prathamādvitīyāprajñaptyatyarthamevopaghānaṃ yathā syāditi ka° . mṛdamupaśayāṃ nidadhāti 7 sū° . ukhāṃ kriyamāṇāmupaśetaityupaśayā tāṃ mṛdamatiricyamānāṃ nidadhāti kāryārtham ka° . avaśiṣṭāṃ mṛdamupaśayasajñāṃ nidadhāti saṃgra° . saptabhiraśvaśakṛdbhirukhāṃ dhūpayati dakṣiṇāgnyādīptairekaikena vasavastveti (11, 60) pratimantram 8 sū° . śakṛdbhiraśvaleṇḍaiḥ saṃgra° . abhryā śvabhraṃ caturaśraṃ khanatyaditiṣṭveti (11, 61) 9 sū° . abhriśca pūrvoktaiva prakṛtatvāt atra sā vaiṇavyabhrirutsīdatīti (6, 5, 4, 3) śa° brā° vacanāt ka° . śrapaṇamāstīrya yathākṛtamavadadhāti 10 sū° . śvabhre, yenaiva krameṇa kṛtā aṣāḍhādyāḥ ukhāyāṃ tu viśeṣaḥ, debānāṃ tvetyukhāṃ (11, 61) nyubjām 11 sū° . avadadhāti ka° . śrapaṇenāvacchādya dakṣiṇāgninādīpayati dhiṣaṇāstveti (11, 61) 12 sū° . nirmanthyena vā dhūpanaśrapaṇe 13 sū° . kartavye ka° . varutrīṣṭvetīkṣamāṇo (11, 61) japati 14 sū° . ukhābhīkṣamāṇaḥ ka° . ācarati mitrasyeti (11, 62) 15 sū° . ācaraṇaṃ ca śrapaṇaprakṣepaḥ ka° . aṣāḍhādīnāmadhastādupariṣṭācca punaḥ śrapaṇaṃ prakṣipati saṃgra° yāvaddhācaret 16 sū° . yāvadbhiḥ prakāraiḥ śrapaṇaṃ prakṣipettāvaddhānenaiva mantreṇācaret saṃgra° . divaiva pradahanoddharaṇe 17 sū° . kartavye (6, 5, 4, 10) śa° brā° . pradahanaṃ pacanam uddharaṇaṃ bahirsiṣkāśanam saṃgra° . udvapati śrapaṇam 18 sū° . padārthatayā ka° . bhasmasādbhūtaṃ parākaroti saṃgra° . devastvetyukhām 19 sū° (11, 23) . udvapati ka° . uttānāṃ karotyavyathamāneti (11, 63) 20 sū° . udyacchatyukhām (11, 64) 21 sa° . ūrdhvaṃ yacchati ka° . parigṛhya pātre karoti mitraitāṃ taiti (11, 64, 22 mū° . ajāpayasāvasiñcati vasavastveti (11, 65) pratimantram 23 sū° . ukhām . tritvapakṣe ca uttānakaraṇādyekaikā ajāpasāvasekāntā kartavyā ka° . iṣṭakākiyātastryālikhitānām 24 sū° . ata ūrdhvamiṣṭakāstryālikhitāḥ kriyante ka° . aparimitālikhitā vottarayoḥ 25 sū° . dvitīyācaturthyoḥ kuta etat te hi prakṛtyāmnāyate raso haite citī aparimita u vai rasa iti (8, 7, 2, 17), śa° vrā° . ataśca vikalpo'yam ka° . pūrvavadagniḥ pāke 26 sū° . iṣṭakānāṃ pāke bhavati nirmanthyo dakṣiṇāgnirvā ka° phālgunāmāvāsyāyāṃ dīkṣāmuktvā kṛtyaśeṣaṃ tatrāha . daṇḍocchrayaṇāntaṃ kṛtvādhvaryuyajamānayoranyatara ukhāmāhavanīye'dhiśrayati muñjakulāyaśaṇakulāyāvastīrṇām antareśaṇāṃ mā su bhitthā iti (11, 68) tiṣṭhannudaṅprāṅ 31 sū° . daṇḍīcchrayaṇāntamādhvarikaṃ karma kṛtvā ukhāmāhavanīye'dhiśrayati, sā ca muñjakulāyāvastīrṇā bhavati antareśaṇā . prāgudīcīṃ diśamabhimukhaḥ . adhikārasupajīvannāha ka° rukmapratimocanaviṣṇu kramavātsapreṣuca 32 sū° prāgudīcīṃ diśamabhimukho bhavati ka° agnāvārūḍhetrayodaśāsyāṃ prādeśamātrīḥ samidhaādadhāti 33 sū° . ukhāyāmagnāvārūḍhe trayodaśa samidhaādadhāti, prādeśamātrīgrahaṇaṃ ca śiṣṭānusmaraṇaprajñaptyartham ka° . anārohatyaṅgārānopyaike 34 sū° . anārohatyagnāvukhāyām aṅgārānopyaike samidādhānaṃ kurvanti ka° . tā idānīmāha, ghṛtonnāṃ kārmukīṃ drvanna iti (11, 70) 35 sū° . ādadhāti, kṛmuko dhamanaḥ tadīyā kārbhukī ka° . vaikaṅkatīṃ parasyā iti (11, 71) 36 sū° . audumbarīṃ paramasyā iti (11, 72) 37 sū° . aparaśuvṛkṇāṃ yadagnaiti (11, 73) 38 sū° . yā paraśunā na chinnā ka° . akuṭhāracchinnām saṃgra° . adhaḥśayāṃ yadattīti (11, 74) 39 sū° . bhūmisaṃlagnā yā sadā rūḍhā bhavati saṃgra° . pālāśīḥ pratyṛcamaharahariti (11, 75) . 40 sū° . ādadhāti athaitāḥ pālāśyo bhavantoti (6, 6, 3, 7) śa° brā vacanāt, evaṃ cāparaśuvṛkṇā adhaḥśayā caudumbaryāveva bhavataḥ jātyantarādidhānāt a° . upottamāṃ kṣatriyasyecchan 41 sū° . uttamāyāḥ samīpe upottamā ddhādaśī, tāṃ kṣatriyasya yajamānasyecchayādadhāti anyasya kṣatriyapurohitavyatiriktasya ubhe upottamottame icchayādhīyete, evaṃ hi śrūyate śa° brā° (6, 6, 3, 12) ka° . evaṃ ca mati, uttamāṃ purohitasya 42 sū° . icchayādadhāti ka° . uttamām bāhūiti (11, 82) saṃgra° . anyasyobhe 43 sū° . anyakṣatriyasvāpurohitasya ca ekādaśa bhavanti trayodaśa vā ka° . kṣatriyapurohitavyatiriktasya dvādaśītrayodaśyāvicchayā bhavataḥ saṃgra° svāhākāraḥ sarvāsūkhāyām 44 sū° . ukhāyāmādhīyamānāsu samitsu, ato'nyatrāpi svāhākāro bhavati sarvāsvityabhidhānāt ka° . ukhāyāṃ sarvāsu samitsu svāhākāro bhavati saṃgra° . audgrabhaṇādi daṇḍāntamatraike 45 sū° . evaṃ sati prāgaudgrabhaṇahomādukhādhiśrayaṇādi tānyu haikaukhāyāmevaitānyaudgrabhaṇāni juhvatīti vacanāt (6, 6, 1, 22) ka° . atrāvasare saṃgra° iti 4 kaṇḍikā .
     yajamānaḥ kaṇṭhe rukmaṃ pratimuñcate parimaṇḍalamekaviṃśatipiṇḍaṃ kṛṣṇājinaniṣyūtaṃ lomasu śuklakṛṣṇeṣu śaṇasūtre trivṛtyotamuparinābhi bahiṣpiṇḍaṃ dṛśāno rukma iti (12, 1) . rukmaṃ hi prakṛtya sarvamevaitacchūyate (6, 6, 1, 2), yajamānagrahaṇācca svayameva yajasānaḥ pratimuñcate, dvādaśāhe ca sarve yajamānāḥ pratimuñcaiyuḥ ata ūrdhvamiṇḍvādyanvārambhaḥ evaṃ hi sarvaiḥ kṛtaṃ bhavati ka° . parimaṇḍalaṃ vartulam, ekaviṃśatipiṇḍam piṇḍaṃ nirbādham nirbādhyante unnatāḥ niḥkāśyante unnatāḥ syarūpādbahirniḥsṛtā bhavanti, kṛṣṇājina śuklakṛṣṇeṣu lomasu niṣyūtaṃ nitarāṃ syūtam, punaḥ kīdṛśam triguṇe trivṛti śaṇamaye sūtre otaṃ protam tathā upa rinābhi, punaḥ bahiṣpiṇḍaṃ bahirnirbādham saṃgra° . iṇḍvaśikyāsandīṣuṃmuñjarajjvavastrivṛto mṛddigdhāḥ 2 sū° ukhā yābhyāṃ gṛhyate tau iṇḍvau, śikyaṃ pratiddham, āsandī ca . anuraktā rajjvavo mṛddigdhā bhavanti ka° . mṛddigdhāḥ kardamaliptāḥ saṃgra° . parimaṇḍalābhyāmiṇḍvābhyāmukhāṃ parigṛhṇāti naktoṣāseti (12, 2) 3 sū° . harati āvākṣāmeti (12, 2) 4 sū° . tāmevokhām ka° . āhavanīyasya purastādudgātrāsandīvadāsandyāṃ caduraśrāṅgyāṃ śikyavatyāṃ nidadhāti devā agnimiti (12, 2) 5 sū° . udgātrāsandīvaditi prādeśapādī gamyate (13, 4, 2) ka° . sā ca caturaṅgī saha pādaiḥ, tasyāṃ śikyavatyāmāsandyā ca, nidadhāti ukhām ka° . śikyapāśaṃ pratimuñcate ṣaḍudyāmaṃ viśvā rūpāṇīti (12, 3) 6 su° grīvāyām ka° . saśikyaṃ prāñcaṃ pragṛhṇāti suparṇo'sīti (12, 4) piṇḍavat 7 sū° . saha śikyena prāñcamagniṃ pragṛhṇāti, piṇḍavadityūrdhvabāhuḥ (3, 9) . dhāraṇaṃ ca 8 sū° . piṇḍavadeva uparinābhi ka° . atra dvābhyāmaṅkābhyāṃ śuklayajurvedasyādhyāyādi, tribhiraṅkaiḥ kātyāyanaśrautasūtrasyādhyayakaṇḍhikādi . caturbhiraṅkaiḥ śatapathabrāhmaṇasyādhyāyādi jñeyaṃ tena tattatpratīkamātragṛhītamantrasūtrādi tattatsthāne dṛśyam vistarastu śata° brā° 6 a° dṛśyā . laukikeṣṭaracitaprācīrādau iṣṭakāghanaphalena iṣṭakāsaṃkhyājñānopāyo darśitolīlā° yathā citau karaṇarūtraṃ sārdhavṛttam . ucchrayeṇa guṇitaṃ citeḥ kila kṣetrasambhavaphalaṃ ghanaṃ bhavet . iṣṭakāghanahṛte ghane citeriṣṭakāparimitiśca labhyate .. iṣṭalocchrayahṛducchritiściteḥ syuḥstarāśca dṛṣadāṃ citerapi .. udāharaṇam . aṣṭādaśāṅgulaṃ dairghyaṃ vistāro dvādaśāṅgulaḥ . ucchritistryaṅgulā yāsāmiṣṭakāstāścitau kila .. yadvistṛtiḥ pañcakarāṣṭahastaṃ dairghyaṃ ca yasyāṃ trikarocchritiśca . tasyāṃ citau kiṃ phalamiṣṭakānāṃ saṅkhyā ca kā brūhi kati starāśca .. iṣṭakāyāḥ ghanahastamānam (3/36) citeḥ kṣetraphalam 40 . ucchrayeṇa 3 guṇitaṃ citerghanaphalam 120 . yathoktakaraṇe labdhā iṣṭakā saṅkhyā 2560 . starasaṅkhyā 24 . evaṃ pāṣāṇacaye'pi 'vyāsāt ṣoḍaśabhāgaḥ sarveṣāṃ sadmanāṃ bhavati bhittiḥ . pakveṣṭakākṛtānāṃ dārukṛtānāṃ ca sa vikalpaḥ . vṛha° sa° . neṣṭakāracite pitṝn saṃtarpayet śaṅkhali° . mṛṇmayāt koṭiguṇita phalaṃ syāddārubhiḥ kṛtāt . koṭikoṭiguṇaṃ puṇyaṃ phalaṃ syādiṣṭakāmaye maṭha° ta° pu° . vāstuyāge ākāśapade iṣṭakāropācāraḥ vāstu yāgaśabde dṛśyaḥ .

iṣṭakācayana na° iṣṭakayā'gneścayanam . iṣṭakayā agneścayane tatprakāraḥ kātyā° śrau° sū° . etayā vikṛtyābhimantrye ke'nyacitaṃ cinvanti droṇacidrathacakracitkaṅkacitpraugacidubhayataḥpraugaḥ samuhya purīṣaḥ 16, 5, 9 . ete hyagniviśeṣāḥ tadākārāṃścinvantyeke eke suparṇacitam viliṅgatvādasyā vikṛteragnyantareṣvaprāptirmā bhūdityucyate evaṃ hi śrūyate taṃ haikaetaya vikṛtyābhimantryānyāṃ citiṃ cinvantīti (6, 7, 2, 8 śata° brā0) ka° . vikṛtyā etayā ṛcā anyacitaṃ ṣaddhvivadhamanyamagniṃ cinvanti tamevāha droṇacidityādi saṃgra° . samuhya purīṣe pratidiśa purīṣāharaṇam 10 sū° . pratidiśaṃ purīṣamāhṛtyāhṛtya tenaiva cayanam ka° . viṣṇukramān kramate viṣṇoriti (12, 5 yaju0) pratimantramagnyudgrabhaṇaṃ ca tasmiṃstasmin 11 sū° . tasmin kramaṇe ka° . akramaścaturthe 12 sū° . udgrahaṇaṃ tu bhavatyeva ka° . diśo vīkṣate diśo'nuvikramasveti (12, 5) 13 sū° pratidiśaṃ mantraḥ ka° . piṇḍavatprāgudañcaṃ pragṛhṇātyakrandadagniriti (12, 6) 14 sū° . piṇḍavadityūrdhvabāhuḥ (3, 8) ka° . avarohatyagne'bhyāvartinniti (12, 7) 15 sū° pratyavarohatyagnim yāvatkṛtya ūrdhvo'varohatīti (6, 7, 3, 6) śrutestadvatpratyavarohaṇam karkaḥ . uparinābhi dhārayannā tvāhārṣamityabhimantrayate (12, 11) 16 sū° . agnis ka° . pāśā unmucyoduttamamiti (12, 12) piṇḍavatprāgdakṣiṇā pragṛhṇātyagre vṛhanniti (12, 13) 17 sū° . avaharati haṃsaḥ śuciṣaditi (12, 14) . 18 sū° . āsandyāṃ karoti vṛhaditi (12, 14) 19 sū° . upatiṣṭhate sīda tvamiti (12, 15) 20 sū° . vātsapreṇa ca divasparītyekādaśabhiḥ (12, 18, 28) 21 sū° . upatiṣṭhate ka° . anuvākenaike (12, 18, 29) 22 sū° . upatiṣṭhante ka° . atra dīkṣito'yamiti 23 sū° . asminnavasare dīkṣito'yamityāha (7, 4, 11) daṇḍātte hyukhādhiśrapaṇādyuktam ataḥ prākṛtānuvṛttyarthamidamucyate ka° . āvṛttirataḥ saṃvatsaram 24 sū° . ata ūrdhvaṃ yaducyate tat saṃvatsaraṃ yāvadāvartate ka° . ata ūrdhvaṃ yatkarmocyate bhasmodvapanādi tasya saṃvatsaraṃ yāvadāvṛttirbhavati saṃgra° . 5 kaṇḍikā
     ukhāyā bhasmodvapanamastamite pātre 1 sū° . tacca prāgvāgvisargāt bhasmodupya vācaṃ visṛjata iti śruteḥ (6, 7, 4, 14) ka° . bhasmodvapanaṃ bhasmoddharaṇam saṃgra° . vācaṃ visṛjya samidādhānaṃ rātrīṃ rātrīmaprayāvamiti (11, 75) 2 sū° . evamudite bhasmodvapanādi 3 sū° . kartavyam ayaṃ tu viśeṣaḥ ka° . aharaharityādhānam (11, 35) 4 sū° . viṣṇukramavātsapre cāharvyatyāsamudite sabhidhamādhāya 5 sū° . aharvyatyāsena kartavye ka° asmindine viṣṇukramāḥ uttarasminvātsapram evaṃ yāvaddīkṣaṃ kartavyam saṃgra° . rukmapratimocanādi prāgvātsaprādviṣṇukramāḥ 6 sū° . tayorvibhāgamāha . sāgnike kratau saṃvatsaraṃ dīkṣā āmnātāḥ saṃvatsaramityupakramya cinvīteti (10, 2, 6, 9) pavitre ttatasro dīkṣā āmnātāḥ pavitraścaturdīkṣa iti (15, 1, 4) tatrāgnau sati cintyate kimagninimittā dīkṣā bhavantu uta saumikya iti ubhayaṃ caitaccaritārtham pavitrādbahirāgnikyaścaritārthāḥ anagnike ca pavitre saumikya iti tena sāgnimati pavitraṃ kathaṃ bhavatviti niyamakāraṇābhāvādaniyame prāpta āha ka° somāvirodhena vā tatpradhānyāt 7 sū° . somasya pradhānabhūtatvāt tadīyā eva dīkṣā bhavanti ka° somayāgenāvirodhaḥ somāviroghaḥ tenāvirodhenaiva dīkṣā bhavati vāvaghāraṇe kutaḥ tatpradhānyāt somasya prādhānyāt agneśca tadaṅgatvāt tena dvādaśāhe vājapeye dvādaśa saptadaśa vā bhavanti nāgniprayuktasaṃvatsaradīkṣāḥ saṃgra° . nyajya samidhaṃ vrate pratte--pratte'nnapataityādhānam . (11, 83) 8 sū° ukhye'gnau yajamānaḥ karoti saṃgra° . saṃvatsarabhṛtino'saṃvatsarabhṛte'pi 9 sū° . pūrvaṃ kasmiṃścidyajñe sāgnike yenaikavāraṃ saṃvatsaramukhyo'gnirbhṛto bhavati sa saṃvatsarabhṛtī tasyāsaṃbhṛte'pyukhye'gnau cayanaṃ bhavati (9, 5, 1, 65) saṃgra° saṃvatsaraṃ soṣyataḥ 10 sū° . saṃvatsaramabhiṣavaṃ kariṣyataḥ asaṃvatsarabhṛte'pi carthanaṃ bhavati (9, 5, 1 66) ka° . saṃvatsarāhitāgneḥ 11 sū° . asaṃvatsarabhṛte'pi cayanamiṣyate (9, 6, 1, 67) ka° . jātasya ca 12 sū° . saṃvatsare jātasya ca asaṃvatsarabhṛte'pi cayanaṃ bhavati (9, 5, 1, 68) ka° . garbhādhānadinādārabhya saṃvatsare pūrṇe'tote vā yo jātastasya bhavati saṃgra° . ṣāṇmāsyamantyam 13 sū° . antyaṃ jaghanyamidaṃ pakṣāntaram ṣaṇmāsānukhyabharaṇaṃ kṛtvāgniścīyata iti (9, 5, 1, 63) ka° . ṣāṇmāsyaṃ ṣaṇmāsānukhyamagniṃ bhṛtvā cayanaṃ bhavati saṃgra° . acayanaṃ vā parasmai 14 sū° . cayanaṃ veti vikalpaḥ evaṃ hi śrūyate (9, 5, 2, 12) trayo ha vai ityupakramya parasmai karotīti nindārthavādaḥ pratiṣedhārthaḥ tasmādapyevaṃvit kāmaṃ parasmā agniṃ cinuyāditi 9, 5, 2, 3, pratiprasavaḥ ataḥ pratiṣedhapratiprasavābhyāṃvikalpaḥ saṃgra° . prāganaḥ kṛtvokhyasyottarataḥ samidādhānaṃ samidhāgnimiti (12, 60) 15 sū° . ukhyapurataḥ prāṅmukhamanaḥ kṛtvokhyaeva samidādhānam ka° . sāsandīkamudyamyodutveti (12, 61) dakṣiṇato'nasi karoti 16 sū° . sāsandīkamukhyamudu tvetyutkṣipyānaso dakṣiṇato'vasthito'nasi karoti karkaḥ . sthālyāṃ gārhapatyaṃ paścāt 17 sū° . anasi karoti dakṣiṇāgniṃ ca vitṛtīye karoti ka° . anaḍvāhau yuktvā predagna iti (19, 39) prāṅ yātvā yathārtham 18 sū° . gacchet ka° . ārohet pārśvato gacchet 19 sū° . yajamānaḥ saṃskārāt ka° . akṣekharjatyakrandadagniriti (11, 33) japati 20 sū° . kharjanaṃ ca śabdakaraṇam ka° . vāse'vaharatyuddhatāvokṣitauttarataḥ samidādhānaṃ pra--prāyamiti (12, 34) 21 sū° . yatra vāsastatraivāvaharaṇam na prāgvasateḥ evaṃ hyāha (6, 8, 1, 12) sa yadi purāvasatyai vimuñcetānasyevāgniḥ syāditi vasatyāṃ tu uttarato'gnīnavatārya samidādhānaṃ pra--prāyamiti . uddhatāvokṣitagrahaṇaṃ ca parisamūhanādyupasaṃgrahārthamapi smārtaṃ hyetadanūdyate (6, 4, 4, 18) udvate vā'avokṣite'gnimādadhātīti evaṃ ca sati tadapacāre smārtaṃ prāyaścittam ka° . vāsārthe rathe uttarasyāṃ diśi agnimavatārayati saṃgra° . vanīvāhanametaddīkṣāsu yadecchet 22 sū° . vanīvāhanamiti saṃjñāsya karmaṇaḥ sā ca saṃvyavahārārthā ūrdhvaṃ vanīvāhanāditi (25 sū0) tacca dīkṣāsu kartavyam . yadecchopajāyate mahāvīrakaraṇayūpacchedanavanīvāhanāni dīkṣāsu kriyante kramastu naiṣām pāṭhābhāvāt ka° apsūkhyabhasmāvapanaṃ krayaṇīyādau 23 sū° . ukhyabhasmāvapanamapsu kartavyam ādau krayaṇīyasyāhnaḥ ka° . anyatra cecchan 24 sū° . karoti ka° . ūrdhvaṃ vanīvāhanāt kramayogāt 25 sū° . anyatrecchayākurvan vanīvāhanādūrdhvaṃ karoti mantrāṇāṃ pāṭhakramayogāt ka° . vanīvāhanādūrdhvaṃ somakrayadine ādau anyatra dīkṣā bhasmāvapanam . kutaḥ kramayogāt pūrvaṃ vanīvāhanamantrāḥ paścādbhasmāpo'bhyaharaṇasya saṃgra° palāśapuṭenāpo devīrityekayā (12, 35) 26 sū° . palāśapuṭena bhasma gṛhītvāpsvāvapati ka° . tatodvābhyām (12, 36--37) 27 sū° . punaścāvapati dvābhyāmṛgbhyām ka° . ādyābhyāṃ (12, 65--36) vā pūrvam 28 sū° . pūrvamāvapanaṃ dvābhyāmṛgbhyām tata ekayarcā vāśabdo vikalpārthaḥ tuṃlyaśrutitvāt ka° . anāmikayā prāstādādatte prasadyeti (12, 38--41) 29 sū° . prāstādbhaṃsmanaḥ kiyadapyanābhikayādatte (6, 8, 2, 7) . prāsyokhāmupatiṣṭhate bodhā maiti (12, 42) 30 sū° . yattadāttaṃ bhasma tatprāsya ka° . prāyaścittiṃ samidhopahatya 31 sū° . 6 kaṇḍikā . ājyaṃ viśvakarbhakhaiti (12, 43) juhoti 1 sū° . prāyaścittirityasya homasya saṃjñā upapūrvaśca hantirgrahaṇārtho dṛṣṭo'nyatrāpi athastrucopahatyājyamiti (3, 4, 1, 25) ka° . samidhā karaṇabhūtayā sruksthānīyaṇā upahatya gṛhītvā saṃgra° . utthāya dadhāti samidhaṃ punastveti (12, 44) 2 sū° . utthānagrahaṇaṃ ca pratipattitvāt guṇārthaṃ ceti . naimittikānyatraiva prakaraṇe paṭhyante tadarthamāha ka° gārhapratye'nugate nirmathya 3 sū° . ādadhāti manthanaṃ prāptatvādavācyam ucyate prāyaścittārtham . prājahite upaśānte mathitvā prāyaścittī karoti saṃgra° . sutyāvāhanīye sāṃkāśinena hṛtvāḥ 4 sū° . sutyāsu vartamānāsu āhavanīye'nugate sāṃkāśinena hṛtvā tamādadhāti sāṃkāśinaśabdaḥ praguṇameva hṛtvetyarthakaḥ etaccocyate pūrvavatpraṇayanaṃ mā bhūditi ka° . āhavanīye 'tipraṇīte'nugate sāṃkāśinena hṛtvā ṛjunā sadohavirdhānamadhyamārgeṇaiva hṛtvā saṃgra° . āgnīdhrīyamuttareṇa sadaḥ 5 sū° . hṛtvā nidadhāti uttareṇa sado hṛtvetīdhmavyudāsārthaḥ ka° . āgnidhrīyamagnimanugataṃ sadasa uttareṇaiva hṛtvā saṃgra° . pravṛñjyādāvṛtokhye 6 sū° . ukhye cānugate pūrvavatpravṛñjyāt ayaṃ tu viśeṣaḥ āvṛtā āvṛdgrahaṇaṃ ca mantranivṛttyartham . etayaivāvṛtānupaharan yajuriti (6, 6, 4, 9) śruteḥ ka° . ukhye'gnāvanugate gārhapatyādāhavanīyamanvagnirityāhṛtya (11, 17) samitamityupasthāya (12, 57) āvṛtā mantrarahitakiyāmātreṇa pūrvavadukhāṃ pravṛñjyāt ukhāmāhavanīye'dhiśrityokhyamagnimutpādayet saṃgra° . adhvaraprāyaścittaṃ ca sarveṣu yathākālaṃ pūrvāṃ--pūrvām 7 sū° . adhvaraprāyaścittiṃ ca karoti sarveṣu nimitteṣu tāṃ ca pūrvām pūrvāṃ caśabdādāgnikīṃ ca . sarvagrahaṇaṃ ca bhasmāpo'bhyavaharaṇārtham . (2 3) tatrāpi hi vidhīyete (6, 8, 2, 11) ubhe prāyaścittī karotiye evāgnāvanugate iti yathākālamiti cādhvaraprāyaścittyarthamucyate āgnikī tu viśvakamaṇaityeva ka° sarveṣu pūrvokteṣvagnyanugameṣu yathākālaṃ parameṣṭhyādikālāhutiṃ (26, 6, 1) pūvāṃ pūrvāṃ juhuyāt ścādagniprāyaścittim cakārāt saṃgra° ukhābhedane navasthālyāṃ mahāmukhyāmukhākapālamavadhāyāvapati 8 sū° . yadyeṣokhābhidyeteti (6, 6, 4, 8) prakṛtya sarvamidamāmnātam etaccekokhāpakṣe bhavati . tritvapakṣe tu dvayorevaikasyāmāvapanam (6, 5, 2, 22) ka° . ukhopaśaye piṣṭvā mṛdā sahokhāṃ karotyāvṛtā 9 sū° . ukhākhaṇḍamekamukhāyāṃ prakṣiptam dvitīyamupaśayayā saha--piṣṭvā, āvṛtā mantramarjam, āvṛcchabdena kriyāmātramucyate tathā coktam (6, 6, 4, 2) etayaivāvṛtānupaharan yajuriti ka° . āvṛtā mantrarahitetikartavyatayā saṃgra° . pakvāyāmāvapati kapālaṃ ca 10 sū° . pakvāyāmukhāyām agniṃ kapālaṃ ca ka° . ukhopaśaye piṣṭvā saṃsṛjya nidadhāti 11 sū° . ukhākapālamupaśayāṃ ca piṣṭvā saṃsṛjya sthāpayati ka° .
     idānīṃ cayanaprakāramāha . abhyātmaṃ cayanamupaviśya 12 sū° . ātmanaābhimukhyena cayanaṃ kartavyam na parāgiti, tathā ca nairṛtīṣu vacanātparākcayanamuktam (7, 2, 1, 13) . aparo viśeṣaḥ savyabāhumantaraṃ kṛtvottaralakṣaṇābhiriṣṭakābhiḥ 13 sū° . cetavyaḥ ka° . nitye sādanasūdadohasāupadhānāduttare tayā devatayā tā asyeti (12, 53, 55,) 14 sū° . sarvāsviṣṭakāsu ete nitye bhavataḥ tayā devatayeti sādanam tā asyeti sūdadohasādhivadanam ka° . aviśeṣopadeśāt 15 sū° . aviśeṣeṇa hyanārabhya kañcidiṣṭakāviśeṣamete śrūyete ka° . viśeṣamanupādāya sāmānyena tayorupadeśāt vidhānāt saṃgra° . anāmnātapratiṣedhācca 16 sū° . yatra nairṛtyādiṣu nāmnāyete nitye saṃhitāyāṃ na paṭhyete tatrāpi pratiṣedhaḥ śrūyate (7, 1, 1, 14) sādanasūdadohasādhivadatīti ataḥ pratiṣedhāt sarvatrāpyete bhavataḥ saṃgra° . ekanodanāsvekadeśāsu tantreṇa 17 sū° . ekanodanā apasyā vapasyā ityevamādi, ekanodanā api yadyekadeśā bhavanti, yathā tāsāmeva deśabhedaḥ apasyāḥ pañcapañcānūkānteṣviti (17, 6, 2) ataśca pratyanūkaṃ nitye, deśabhede tvasati tantreṇeti ka° . ekanodanā ekaṃ vidhivākyaṃ yāsāṃ tāḥ . eko deśa ekamupadhānasthānaṃ yāsāṃ tāḥ tatra tantreṇa nitye bhavataḥ saṃgra° . ātmani yajuṣmatīḥ 18 sū° . iṣṭakā upadadhāti na pakṣapucchayoḥ ka° (8, 7, 2, 3) . lokampṛṇāsu daśasu daśasu mantro lokaṃ pṛṇeti (12, 54) . (9, 1, 212) 19 sū° . āsādanaṃ ca 20 sū° . lokaṃ pṛṇānām, sūdadohasāghivadanaṃ tu bhavati apratiṣiddhatvāt ka° . praticiti dve--dve upadhāya 21 sū° . lokaṃ pṛṇāmantravacanam, punardaśasu--daśasu . prathamaṃ dve--dve upadhāya tatī daśa--daśopadadhyāt saṃgra° . ayugmagaṇamadhyamānūke 22 sū° . ayugmo ya iṣṭakāgaṇo yathā vālakhilyāḥ sapta tāsāṃ madhyamānūke upadheye ka° . tripañcasaprādigaṇaḥ saṃgra° . ekā ca 23 sū° . yā caikeṣṭakā sāpyanūka eva, yathā viśvajyotirdviyajuścetyevamādi ka° . abhitoyugmāḥ 24 sū° . anūkamabhito'rdhārdhikayā yugmā upadhīyante ka° . udañco vargāḥ pūrvāpare 25 sū° . yatra pūrvāparaiti deśavyapadeśaḥ tatrodaglakṣaṇā iṣṭakāvargā upadhīyante ka° . tiryagamūkamabhito'kṣṇayāvadhike pūrvāpare deśe iṣṭakānāṃ vargāḥ samūhāḥ udaglakṣaṇā upadheyāḥ saṃgra° . prāñco dakṣiṇottare 26 sū° . yatra tu dakṣiṇottaravyapadeśaḥ tatra prāglakṣaṇā iti ka° . prāganūkabhito'kṣṇāyāvadhike dakṣiṇottare prāñcaḥ prāglakṣaṇāḥ upadheyāḥ saṃgra° . bhinnakṛṣṇayoracayanam (8, 7, 2, 16) 27 sū° . dīkṣāṇāmuttame'hani vedyagnimānam 28 sū° . kartavyam ka° . ukhyasthāne'rdhavyāmena gārhapatyasya parilikhati 29 sū° . maṇḍalamiti śeṣaḥ ka° . maṇḍalādvā prakramaṇamantaḥpātyasya 30 sū° . pūrvārdhādvyāmasya trīn prācaḥ prakramān prakrāmatīti vacanāt (10, 2, 3, 1) . pūrvārdhādeva vyāmasya prakramaṇam na stambhāddhi prakramaṇamanagnau caritārthama ka° . vāvadhāraṇa, maṇḍalādevāntaḥpātyasya kramaṇam na pūrvārdhāt stambhāt saṃgra° . paścādyūpāvaṭyātpādamātre cityasya 31 sū° . yūpāvaṭe bhavaḥ śaṅkuryūpānaṭyaḥ tasmātpaścāt padyālokamātre cityasyāgnikṣetrasya sthānaṃ bhavati saṃgra° . yajamānenordhvabāhuprapadocchritena samasthitena vā 32 sū° . (10, 2, 2, 6) . prapadocchritaḥ pādāgre vyavasthitaḥ samasthitaḥ prasiddha eva, tatkriyāyānoditatvātprakramaṇavadadhvaryurmā bhūditi yajamānagrahaṇam ka° . 7 kaṇḍikā . dvipuruṣāṃ rajjvuṃmittvā 1 sū° . dvipuruṣāṃrajjvuṃbhittveti nigade vyākhyātam . ubhayataḥpāśām 2 sū° . madhye lakṣaṇam 3 sū° . abhito'rdhapuruṣayośca 4 sū° . madhyamātlakṣaṇāt puruṣapañcame saṃgra° ardhe ca 6 sū° . puruṣapañcamasyārdhe ka° . anupṛṣṭyāmāyamya pāśayoḥ śaṅkū madhye 'rdhapuruṣayośca 7 sū° . pāśāunmucyārdhapuruṣīyayoḥ pratimucya dakṣiṇāyāmya madhyame nitodaṃ karoti 8 sū° . gartam saṃgra° unmucya pāśāvekaṃ madhyame pratimucya dakṣiṇādhinitodamāyamya madhyame śaṅkuḥ 9 sū° . tasmin pāśaṃ pratimucya pūrvārdhe ca dakṣiṇāyamya madhyame śaṅkuḥ 10 sū° . paścādardhapuruṣe ca 11 sū° . unmucya pūrvārdhāt paścārdhe pratimucya dakṣiṇāyamya madhyame śaṅkuḥ 12 sū° . abhito'rdhapuruṣayośca 13 sū° . evamuttaro'ntaḥ 14 sū° . dakṣiṇe pārśve pūrvavadāthamya pañcamabhāgīye śaṅkuḥ 15 sū° . tasmin pāśaṃ pratimucya pūrve cārdhapuruṣīye pañcamabhāgīyārdhapuruṣīyayoḥ sannipātya tasmiñchaṅkuḥ 16 sū° . evaṃ paścāt 17 sū° . evamuttaraḥ pakṣaḥ 18 sū° . tathā pucchaṃ vitastyā 19 sū° . icchan pakṣapucchāpyayeṣu caturaṅgulaṃcaturaṅgulaṃ saṃkarṣati vikarṣanyante 20 sū° . yatra pakṣa ātmānamapyeti sa pakṣāpyayaḥ evaṃ pucchāpyayaḥ . apyayeṣupakṣayoḥ pucchasya ca ātmasambandhisamīpe caturaṅgulaṃ catvāri--catvāryaṅgulānyubhayoḥ pārśvayoḥ saṅkarṣati saṅkocayati, tathā ante pakṣapucchaprānte ubhayoḥ pārśvayoḥ caturaṅgulaṃ vikarṣati vistārayati saṃgra° . pañcāratniḥpuruṣo daśapado dvādaśāṅgulaṃ padaṃ prakramastripadaḥ samavibhaktasya 21 sū° . pañcāratnayoḥ yasya saḥ pañcabhiraratnibhiḥ puruṣaḥ daśabhiḥ padaiḥ puruṣo dvādaśabhiraṅgulaiḥ padam ityevamartho na bhabati itaḥ prāgaratnyādīnāṃ lakṣaṇasyānuktatvenāsiddhatvāt, ataścaivam puruṣasya samavibhaktasya yaḥ pañcamo bhāgaḥ so'ratniḥ tasya daśamo bhāgaḥ padam, padasya dvādaśo bhāgo'ṅgulam tribhiḥ padairekaḥ prakramaḥ iti tu bhavati padasya siddhatvāt ka° . paritatya rajjvā sahitaṃ bahīrajjvekaṣaṣṭe śate pariśrito minoti 22 sū° . rajjvā paritatya sarvatoveṣṭayitvā rajvābahirbhāge sahitaṃ rajjusaṃlagnaṃ yathā bhavati tathā ekaṣaṣṭyadhike dve śate pariminoti ka° caturṇavatāni vā trīṇi 23 sū° . caturṇavatyadhikāni trīṇi śatāni ka° . ūrdhvāḥ śarkarāḥ khāte 24 sū° . uttareṣu puruṣīyeṇaikaśatavidhāt 25 sū° . uttareṣu aṣṭavidhādiṣu cayaneṣu ā ekaśatavidhāt ekaśatavidhacayanaṃ yāvat ekādhikaśatapuruṣātmakapañcanavatitamacayanaparyantam puruṣoyeṇa ekaikapuruṣavṛddhyā agnimāna bhavati tasmādu saptavidhameva prathamaṃ vidadhīteti (10, 2, 3, 18) ka° yathāgnivedīṣṭakāpramāṇam 26 sū° . vediśca iṣṭakāśca vedīṣṭakāḥ tāsāṃ pramāṇaṃ vedīṣṭakāpramāṇam tadyathāgni bhavati, agnimānamanatikrampa yathāgni, yathāgnikṣetrasya pramāṇaṃ vardhate tathā vedipramāṇaṃ vardhate iṣṭakāpramāṇaṃ ca vardhate, na hi vedivṛddhiṃ vinā tanmadhye vardhitasyāgnermānaṃ sambhavati, nāpi iṣṭakā na bardhitā vardhitamagnikṣetraṃ pūrayituṃ śakruvanti, atī yuktamubhayorvṛddhiḥ ka° . antaḥpātyagārhapatyayoricchan 27 sū° . pūrvārdhādyāmasya trīn prācaḥ sa vedyantaḥ prakramaḥ prakramati (10, 2, 3, 1) yaḥ prakramatrayaparimito deśaḥ so'ntaḥpātya ucyate, tasyāntaḥpātyasya gārhapatyasya gārhapatyaciteśca icchan icchayā vṛddhiṃkuryāt icchayā na kuryāt taddhaikauttarā śruteḥ (102, 3, 6) ka° . uttarapakṣasyāparasyāṃ sraktyāṃ pariśrito minoti jaṅghāmātrīṃ nābhimātrīṃ mukhamātrīmiti 28 sū° . agneruttarapakṣasyāparasraktyāṃ paścimakoṇe evampramāṇāstisraḥ pariśrito minoti ka° . atrasarvatra caturaṅkaiḥ śatapathabrāhmaṇādhyāyādi bodhyam . tribhiḥ kātīyaśrautasūtrādhyāyādi dvābhyāṃ śuklayajurvedādhyāyādi tena tattatsthāne atroktapratīkayuktamantramūlavākyādikaṃ dṛśyamiti saṅketajñāpanam . vistarastu śatapathabrāhmaṇe likhitāṅka sūcitādhyāyādau dṛśyaḥ .

iṣṭakāpatha na° iṣṭakāyāmapi panthā yasya ac samā° iṣṭaṃ kāpathaṃ yasyādhomukhavāyukaraṇāt . 1 vīraṇamūle . iṣṭakayā nirmitaḥ panthā ac samā° . iṣṭakānirmite 2 pathi pu° .

iṣṭakāva tri° iṣṭakā astyarthe va . iṣṭakāyukte .

iṣṭakāvat tri° iṣṭakā + caturrthyāṃ madhvādi° matup masya vaḥ . iṣṭakāsannikṛṣṭadeśādau striyāṃ ṅīp .

iṣṭagandha pu° karmadhā° . 1 sugandhau . iṣṭogandho'sya . 2 sugandhidravye tri° 3 vālukāyāṃ na° medi° .

iṣṭatama tri° atiśayena iṣṭa + tamap . 1 priyatame 2 atiśayābhīṣṭe yadyadiṣṭatamaṃ loke gītā . dvayormadhye atiśayena iṣṭaḥ tarap . iṣṭataraḥ dvayormadhye atiśayena iṣṭe tri° .

iṣṭadeva pu° ijyate yaja--karmaṇi kta karmadhā° . 1 pūjye deve tantrādyuktavidhānena yasya mantra upāsyatayā gṛhītastasmin 2 deve ca . iṣṭadevatāṣṭayopyatra strī .

iṣṭani tri° yaja--tanik saṃpra° ipa--tanik vā . 1 yaṣṭavye 2 eṣṭavye ca . tuviṣvaṇirapnasvatīṣūrvarāsviṣṭanirārtanā sviṣṭaniḥ ṛ° 1, 127, 6 . iṣṭanireṣṭavyoyaṣṭayo vā bhā° .

iṣṭaprayoga pu° iṣṭasya śiṣṭaprayuktatayā niścitasya prayogaḥ . vyākaraṇoktasaṃskārānusāreṇa prayoge .

iṣṭavat na° yaja--iṣa vā ktavatu striyāṃ ṅīp . 1 yajanakartari 2 icchāyukte ca . iṣṭaṃ vedādhyayanādiḥ sādhyatayā'styasya matup masya vaḥ . 3 iṣṭakarma kartari . vede tu pūrbapadadīrghaḥ iṣṭāvān iṣṭāvantorātiṣācodadhānāḥ atha° 18, 3, 20 . iṣṭibhiḥ paśubandhaiśca cāturmāsyaistathaiva ca . agniṣṭomādibhiryajñairyena ceṣṭaṃ sa iṣṭavān vyāsokte 4 iṣṭyādi kāriṇi tri° . striyāṃ ṅīp .

iṣṭavrata tri° iṣṭaṃ vrataṃ yasya . 1 vrataśīle iṣṭāni kalyāṇāni vratāni karmāṇi sidhyanti yena . 2 iṣṭakarmasādhane annādau iṣa iṣṭavratā akaḥ ṛ° 3, 59, 9 . iṣṭāni kalyāṇāni vratāni karmāṇi yābhiḥ sidhyanti tā ivaḥ annāni bhā° .

iṣṭasādhana na° 6 ta° . abhīṣṭasādhane icchāśabde udāhṛtiḥ . tato bhāve tva . iṣṭasādhanatva tadbhāve na° . tal . iṣṭasādhanatā tadbhāve strī .

iṣṭā strī ijyate'naya yaja--karaṇe bā° kta . śamīvṛkṣe rāja ni° tatsamidhā hījyate iti tasyāḥ tathātvam karmaṇi kta . abhimatāyāṃ striyām .

iṣṭākṛta tri° aniṣṭamiṣṭaṃ kṛtam iṣṭa + cvyarthe ḍāc karmaṇi kta . iṣṭīkṛte satāmiṣṭākṛtaṃ nāma pūrvāvarasahasrikam rāmā° .

iṣṭādi pu° iṣṭādibhyaśca pā° sūtreṇa tatkṛgamanenetyarthe vihitenipratyayanimittabhūtaśabdasamūhe sa ca gaṇaḥ . iṣṭa pūrta upasādita nigadita parigadita parivādita nikathita niṣādita nipaṭhita saṃkalita parikalita saṃrakṣita parirakṣita arcita gaṇita avakīrṇa ayukta gṛhīta āmnāta śruta adhīta avadhāna āsevita avadhārita avakalpita nirākṛta upakṛta upākṛta anuyukta anugaṇita anupaṭhita vyākulita ākṛtigaṇastena haṭhena paṭhitī māsmin khalaḥ khelatu naiṣa° .

iṣṭāpatti strī 6 ta° karmadhā° vā . 1 iṣṭasyāpattau iṣṭāyāmāpattau ca vādinā darśitāpatteḥ prativādina iṣṭatve hi sā bhavati . iṣṭāpattau doṣāntaramāha jaga° .

iṣṭāpūrta na° iṣṭaṃ ca pūrtañca dvayoḥ samāhāraḥ pūrvapadadīrghaḥ . iṣṭaśabdokte agnihotrādau vāpīkūpataḍāgādi devatāyatanāni ca . annapradānamārāmaḥ pūrtamityabhidhīyate iti manūkte pūrte ca . vitathantu vadeyurye dharmaṃ prahlāda pṛcchate . iṣṭāpūrtañca te ghnanti sapta saptaparāvarān mā° sa° 66 a° . iṣṭāpūrtena ca tathā vaktavyamanṛtaṃ na tu ā° pa° 195 a° . iṣṭāpūrtaphalaṃ na syānna śiṣyona gururbhavet bhā° va° 32 a° . kvacit itaretaradvandvo'pi dvi° ba° . īṣṭāpūrte saṃsṛjethāmayañca yaju° 10, 54 .

[Page 1000b]
iṣṭārthodyukta tri° iṣṭe arthe udyuktaḥ . utsuke iṣṭārtha lābhāya tvaramāṇe kālāsahiṣṇau .

iṣṭāśva tri° iṣṭo'śvoyasya . 1 priyahaye 2 rājabhede pu° . kimiṣṭāśva iṣṭaraśmiretaḥ ṛ° 1, 122, 13 . iṣṭāśva etannāmako rājā bhā° .

iṣṭi strī yaja--ktin . 1 yāgabhede . sa ca kātyā° śrau° sū° darśitaḥ karmaśabdo dravyadevatāyukto yajatiḥ . 4, 3, 1, sū° kriyāśabdaḥ ākhyātapratyayānto nirvapatyādiśabdo yajatiḥ pratyetavyaḥ yāgo jñeya ityarthaḥ na nirvāpālambhādirūpasaṃskāramātravidhāyakaḥ yajatiśabdo'tra tadarthayāgaparaḥ . evaṃyāgatve siddhe'pi idaṃ saṃdihyate sauryaṃ caruṃ nirvapedagniṣomīyamajamālabhetetyādau kiṃ yāgamātraṃ bhavati uta dharmā api bhavantīti yadā ca dharmā bhavantīti pakṣastadāpi saṃdehaḥ kiṃ pūrṇāhutisambandhinī dharmā bhavanti utāgnihotrasambandhinaḥ, āhosviddarśapūrṇāmāsayoḥ, athavā jyotiṣṭomasyeti, athavā darśapūrṇamāsayoreveti, . dharmāṇāmanāmnānādyathāśrutaṃ yāgamātraṃ kartavyamiti prāpte āha ka° darśapūrṇamāsadharmā iṣṭipaśuṣu sāmarthyāt 2 sū° . sauryādau dharmā bhavanti na yāgamātram evametāni vidhivākyāni samarthānyarthavanti saprayojanāni bhavanti anyathā sākāṅkṣatvādarthapratipādanābhāvena nirarthakānyeva syuḥ . tathā hi sauryeṇa yāgena brahmavarcasaṃ bhāvayedityatrāṃśatrayavatī bhāvanā vidhīyate kim, kena, kathamiti, kimaṃśo brahmavarcasam, tatra kenāṃśaḥ sauryeṇeti, kathamaṃ śastu vākyamadhye nāsti tena kathaṃ bhāvayediti vākyaṃ kathamaṃśasāpekṣam . yacca sāpekṣaṃ bhavati tadadhyāhāreṇānuṣaṅgeṇa vā pūrayitvā nirākāṅkṣaṃ kartavyam . anyathā tasyānarthakyāpatteḥ na ca vede mātrāmātrasya tadiṣyate tasmādatra nirākāṅkṣīkaraṇāya vidhyantetikartavyatāparaparyāyaḥ kathamaṃśo'tra kaścidanuṣañjanīya iti siddhe āha darśapūrṇamāsadharmā iṣṭipaśuṣu sāmarthyāditi sarvāsu iṣṭiṣu agnīṣomīye paśau ca darśapūrṇamāsayoreva dharmā bhavanti sāmarthyāt pūrvokta eva heturatrāpi yojyaḥ . durśapūrṇamāsadharmā eva sauryādividhīnāṃ śeṣībhavituṃ samarthāḥ carupuroḍāśādayo hyavaghātādibhireva sidhyanti nābhiṣavādibhiriti . iṣṭipaśuṣviti iṣṭiṣu sarvāsu agnīṣomīye paśau ca paśvantareṣu hyagnīṣomīyadharmā bhavanti ka° . ityārabhya pañcaviṃśatyā sūtraistadviśeṣa uktastatra vistareṇāvaseyaḥ . tadhā ca darśapaurṇamāsetikartavyatāko yāgabheda iṣṭiragantavyā . tatkaraṇaprakāraḥ āśvalā° śrau° sūtre darśito yathā paurṇa māseneṣṭisomā upadiṣṭāḥ . 2, 1, 1, prathame'dhyāye darśapūrṇa māsau vyākhyātau vidhyantarasahitau . uttaratneṣṭayaḥ paśavaśca vakṣyante vidhyantaravihitāḥ . teṣāṃ vidhyantarāpekṣāsti ato'yamarthaḥ sūtrasya, yasmiñchāstre upadiṣṭā iṣṭayaḥ paśavaścāpi aviśeṣitājyabhāgāste sarve vārtraṣnājyabhāgā iti . paurṇamāsenetyasyāyamarthaḥ, paurṇamāsena vyākhyātā iti vārtraghnājyabhāgā ityathaḥ . tena samāmnātānāmiṣṭīnāṃ paśūnāñca anyadevatāgamamātraḥ siddho bhavati . tathā coktamiṣṭyayanaprakaraṇe asamāmnātāsvarthāt tantravikāraḥ nārā° vṛttiḥ tasya kālastatreva darśitaḥ yathā tairamāvāsyāyāṃ paurṇamāsyāṃ vā yajeta sū° 2, 1, 2, tairi ṣṭipaśusomairamāvāsyāyāṃ paurṇamāsyāṃ vā yāgaḥ kartavya iti iṣṭipaśūnāṃ prakṛtiprāpta evāyaṃ kālaḥ punarvidhīyate dvyahakālatāṃ nivartya sadyaskālatāprāptyartham . kiñca darśaprakṛteramāvāsyā paurṇamāsaprakṛteḥ paurṇamāsītyevaṃ niyamaṃ nivartya aniyamena ubhayakālatāprāptyartham . prakṛtyavirodhāt parvaṇastadvatyahorātre vikṛtiḥ kartavyā . yahāhnaḥ pūrvabhāge parva syāt tadā prakṛtiṃ kṛtvā vikṛtiḥ kāryā . yadā parabhāge rātrau vā tadā vikṛtiṃ kṛtvā prakṛtiḥ kāryeti somasyāyamaprāptaḥ kālo vidhīyate . iṣṭyādiśabdasambandhādeva yajetetyapi siddhe yajetetivacanaṃ somasya yāga evānayoḥ kālayoḥ sampādanīyo nānyat dīkṣādīti vṛttiḥ . rājanyaścāgnihotraṃ juhuyāt 3 sū° . kṣatriyasyāgnihotrahomaḥ parvaṇoreva kartavyo nānyasmin kāla iti caśabdādvaiśyo'pyanayoreva kālayoragnihotraṃ juhuyāt nānyasminnityavagamyate . tatra viśeṣamāha vṛttiḥ . tapasvine brāhmaṇāyetaraṃ kālaṃ bhaktamupaharet 4 sū° . tapasvī karmaniratastasmai brāhmaṇāya atapasvine'pi brāhmaṇāyaiva dadyāt na jātyantarāya tapasvine'pīti . itaraṃ kālamiti, itareṣu sarveṣvagnihotrakāleṣvityarthaḥ . bhaktamupaharet, bhaktaṃ pakvodanaṃ pakvānnamupaharet, dadyāt . etaduktaṃ bhavati . rājanyavaiśyayoḥ parvaṇyagnihotrakāladvayaṃ varjayitvā itareṣu kāleṣu brāhmaṇāyodano dātavyona homaḥ kartavya iti . agnidhāraṇantu kriyata eva vṛttiḥ . tato'gnyādhānaṃ prasaṅgāduktaṃ taccādhānaśabde pūrvaṃ darśitam agnyādhānottaraṃ kartavyamāha yadi tviṣṭayastanuyuḥ 2, 1, 18, sū° agnīneveti vākyaśeṣaḥ . yadyanadhikāratvādādhānavidherviniyojakasya prakaraṇasya vyāpārāsambhavādādhānāṅgamiṣṭayo na syuḥ, iṣṭīnāñcānadhikāratvādiṣṭyaṅgamādhānaṃ na syāt, tathāpi na kaściddoṣaḥ, agnyarthatvenaivobhayorapyanuṣṭhānasiddheḥ . asminnarthe sūtrayojanā . yadyāsāmiṣṭonāmādhānāṅgatā syāt tathāpi āhavanīyādyagnisambandhāt tānevāgnīniṣṭayastanuyuḥ vistārayeyuḥ kuryuḥ sādhayeyurityarthaḥ . tuśabdastu sādhanādiṣu viśeṣaṃ darśayati . ādhāne'gnīnāṃ sādhyatvena sambaddhānāmeva sādhyatvam . iṣṭiṣu sādhanatvena sambaddhānāmapi kalpanāgauravabhayāt sādhyatvamiti viśeṣaṃ gṛhṇīmaḥ evaṃ yadyādhāneneṣṭibhiścāgnaya evāṃśataḥ sādhyā ityanadhikārāṇāṃ kathamanuṣṭhānasiddhiriti nyāyāvidāmeṣa upālambho nāsmākam . asmākaṃ tu sādhyasādhanasambandhe'vagate tadarthināṃ kartṛtvenāvagatānāṃ brāhmaṇādīnāṃ kathañcidadhikārakalpanayānuṣṭhānasiddhiḥ . athavā'nadhikārāṇāmananyaśeṣāṇāmapi tatsādhanasādhyarūpeṇopakārakatvena kāmaṃ śrutiprayuktyaivaṃvidhānāmanuṣṭhānasiddhirityalamativistareṇa nārā° vṛttiḥ . prathamāyāmagniragniḥ pavamānaḥ 19 sū° . prathamāyāmiṣṭau dve devate . agniḥ prathamaḥ kevalaḥ . dvitīyaḥ pavamānaguṇako'gniḥ . kevalasyāgnernitye eva . agna āyūṃṣi pavase'gne pavasva svapāḥ 20 sū° . ete dvitīyasya pavamānaguṇakasya vṛ° . sa havyavāḍamatyā'gnirhotā purohita iti sviṣṭakṛtaḥ saṃyājye ityukte sauviṣṭakṛtī pratīyāt 21 sū° . sauviṣṭakṛtyoryājyānuvākyayorṛcoranena saṃyājye iti saṃjñā vidhīyate vṛ° . sarvatra devatāgame nityānābhapāyaḥ 22 sū° . sarvatreti prakaraṇāntare'pīti darśayati . devatāgama ityatra samāsanirdeśasya tulyatvāddevatāyāḥ devatayordevatānāṃ vā āgama ityevaṃ bhavati . nityānāṃ prākṛtīnāmityarthaḥ . apāya uddhāra ityarthaḥ . etaduktaṃ bhavati . vikṛtau devatāyāḥ ekasyā āgame dvayorbahvīnāṃ vā anāgame'pi prākṛtīnāṃ sarvāsāmuddhāra iti syāṃ punarvikṛtau iṣṭinodanāṃ kṛtvā devatāṃ na vidadhāti, tatra noddhāraḥ prākṛtonām . tatra tā eva devatā bhavantītyarthaḥ . yathā gaditaḥ somena paśunā iṣṭyā vā ityādau vṛ° . yāḥ sviṣṭakṛtamantarājyabhāgau ca tāstatsyāne 23 sū° . nityānāmapāya uktaḥ . tatra kiṃ sarvā nityā uddhatevyāḥ uta kāciddevatetyetaṃ saṃśayaṃ nivartayati yā ājyabhāgau sviṣṭakṛtaṃ cāntarā devatā yaṣṭavyāstā udvartavyāḥ . yāḥ punarvikṛtau vihitāstāstatsthāne uddhṛtānāṃ prāṃkṛtīnāṃ sthāne bhavanti iti vacanāt, taddharmikāśca bhatantīti gamyate vṛ° . eṣa samānajātidharmaḥ 24 sū° . yo'yamatidiṣṭo vidhirdervatābhyo'nyatrāpi sa samānajātīyeṣu bhavati . samānajātīya ekakārya ityarthaḥ vṛ° . dvītoyasyāṃ vṛdhanvantau agniḥ pāvako'gniḥ śuciḥ sa naḥ pāvakadīdivo'gne pāvakarociṣāgniḥ śucivratatana udagne śucayastava 25 sū° . ekaḥ pāvakaguṇako'gniḥ, aparaḥśuciguṇakaḥ . sāhvān viśvā abhiyujo'gnimīle purohitamiti saṃyājye tṛtīyasyāṃ sāmidhenyāvāvapate prāgupottamāyāḥ pṛthupājā amartya iti dve 26 sū° . āvapate
     iti vacanāt adhike ete sāmighenyau bhavataḥ . prathamāyāṃ dvitīyasyāṃ tṛtīyasyāmiti vacanāt yasyāmiṣṭau yat tantraṃ vihitaṃ tasyāmekadevatāyāmapi tat tantraṃ bhavati na yathoktanānādevatāyāmeveti vṛ° . dhyāyye ityukta ete pratīyāt puṣṭimantāvagninā rayimaśnavadgayasphāno amīvaheti . agnīṣomāvindrāgnī viṣṇuriti vaikalpikāni 27 sū° . trayāṇāmeko gṛhyate vṛ° . aditiḥ 28 sū° . aditiścānyā, asyāṃ dve devate vṛ° . uta tvāmadite suvratānāmṛtasya patnīmavase huvema tuvikṣatrāmajarantīmurūcīṃ mahi mahīmūṣu mātaraṃ suśarmāṇamaditiṃ supraṇītim 29 sū° . eṣā kalpajā vṛ° . preddho agna imo agna iti saṃyājye virājāvityukta ete pratīyāditi tisraḥ 30 sū° . ityetāstisra iṣṭayo'nukrāntā ityarthaḥ . uktānukīrtanamuttarārtham . yadādyottame vaiva syātāmādyā veti pakṣastadāpi tisṝṇāmiṣṭīnāṃ yāvatyo devatāstāḥ sarvā yaṣṭavyā ityevamathem . ādyottamapakṣe madhyamāyāṃ ye devate te ādyāyāmeva prakṣeptavye . yadā punarādyaiva tadā sarvā devatā ādyāyāmeva prakṣeptavyā ityevamartham vṛ° . ādyottame vaiva syātām 31 sū° . iṣṭī iti śeṣaḥ . ādyā vā 32 sū° . ādyaivaveṣṭirbhavatotyarthaḥ vṛ° . tathā sati tasyāmeva dhāyye virājau 33 sū° . yadyādyaiva bhavati tadā dvitīyatṛtīyayīrapi devatāstatra bhavantītyuktam . atastasyāmeva dhāyye virājau bhavataḥ . dhāyyāvirājāmanupraveśasya nimittaṃ tṛtīyasyā iṣṭerdevatānupraveśa ityevamarthaṃ tathā satītyuktam vṛ° . itimātre vikāre vairājatantreti pratīyāt 34 sū° . paurṇamāsatantrāyāmiṣṭau dhāyyāvirāṇmātre vikāre sati seṣṭirvairājatantreti veditavyā vṛ° . ādhānād dvādaśarātramajasrāḥ 35 sū° . atrādhānamiṣṭīścoktvā ādhānādūrdhvaṃ dvādaśarātramajasrā ityuktam . tasyāyamabhiprāyaḥ, yāvatā karmasamudāyenāgnīnāṃ siddhirbhavati tāvataḥ karmasamudāyasyādhānaśabdo vācaka iti jñāpayitum . tenāgnyādheyaṃ punarādheyaṃ vetyatra seṣṭikasyādhānasya grahaṇaṃ bhatatīti sidvam . ādhāneneṣṭibhiśca siṅgāgnayo dvādaśāhorātrāṇi sarve svarūpeṇaiva dhāryante . etadajasradhāraṇamagnihotrapūrva evādhāne bhavati, agnihotrasyaivānantaramucyamānatvāt . anuṣṭhānakrameṇaiva karmaṇāṃ vyākhyānamityuktatvācca vṛttiḥ . evamiṣṭisāmānyaṃ pradarśya viśeṣeṣṭayastatra darśitāḥ tatrādau navaśaśyeṣṭiḥ sācāgrāyaṇaśabde darśitā tatra rājña evādhikāraḥ trayāṇāṃ varṇānāmaviśeṣeṇetikalpadvaye prāpte rājño viśeṣa ucyate iṣṭistu rājñaḥ sarveṣāṃ caike eke sarveṣāmiṣṭireveti manyante 2, 9, 6, 7, . śyāmākeṣṭhyāsaumyacaruḥ sa ca varṣattau tatra yājyādikaṃ 2, 9, 8, 9, 10, sū° uktam . anyanavānnabhojane japyamantrādikamuktam 12, 13 . etānityā iṣṭayaḥ athakāmyāḥ iṣṭayaḥ 2, 10, 12, sūtrādau . tatra āyuṣkāmeṣṭistatra agniguṇabhedajīvātumaddevatā 2, 10, 2, 3, 4, sū° . svastyayaneṣṭiḥ rakṣitavaddevatākā tatra yājyādikam 5, 6, 7, putrakāmeṣṭiḥ putrayadguṇakāgnidevatākā tatra yājyādi 8, 1, 10, vaimṛdheṣṭiḥ vimṛdguṇakendradevatākā tatra yājyādikaṃ 13, 14, 15, sū° . āśeṣṭirāśāpāladevatākā tatra yājyādikam 17, 18, sū° . lokeṣṭiḥ pṛthivyantarihadevatākā tatra yājyādikam 20, 21, 22, sū° mitraprāptikāmeṣṭiḥ agnisomavaruṇamitrendravṛhaspatisavitṛpūṣan svarasvatādevatākā tatra yājyādi 11, 2, 3, 4, 3 . iyamiṣṭiḥ mahāvairājīnāmā . abhicārakāmeṣṭiḥ snuṣāśvaśurīyanāmnī sūraguṇakendradevatākā tatra yājyādi 11, 7, 8, 9 . vimatasammatikāmeṣṭiḥ saṃjñānī nāma vasurudrādiguṇakāgnisomādi catuṣṭayadevatākā tatra yājyādi 10, 11 . bhedakāmeṣṭiḥ . indrāmaruddevatākā tatra yājyādi 13, 14, 15, 16, sū° . sampattikāmeṣṭiḥ aindrāmārutī saṃjñānovat yājyādikam . 17, sū° . śatrabhibhavanivṛttikāmeṣṭiḥ aindrāvāhespatyā tatra yājyādi 1819 sū° . pavitreṣṭiḥ . agnyādidevatākā tatra yājyādi 2, 12, 1 . vaiśyānarīṃ vrātapatīṃ pavitreṣṭiṃ tathaiva ca . ṛtāvṛtau prayuñjānaḥ punāti daśapauruṣam . vṛṣṭikāmeṣṭiḥ kārīrī nāma sā ca agnyādinānādevatākā agnidevatākā vā tatra yājyādi 2, 12, 1, 3, 4, 5, 6, 7, 8, 9, sū° . sarvāśca etā darśapaurṇamāsetikartavyatākāḥ . paśruguṇake karmaṇi paśorubhayato'nyatarato vā paśukāmeṣṭiḥ sā ca āgneyī āgnāvaiṣṇavī vā āśva° śrau° sū° 3, 1, 2, 3, 4 sū° . tasyāmitikartavyatāyājyādi taduttarasūtrajātairuktam . vidhyaparādhaprāyaścittīṣṭiḥ 3, 10, 1, sū° vidhyaparādhasvarūpakāraṇapradarśanapūrbakaṃ tatkaraṇaprakārādi taduttarasūtrajaurdarśitam . vāruṇīṣṭiḥ tatprakārādi 3, 12, 5, prātaḥkālātipattau prātariṣṭiḥ tatra devatādi 3, 12, 12, ārtyāśrupātre ca saiveṣṭiḥ 3, 12, 15 nimittabhederya prāyaścittīṣṭau devatābhedādi 3, 12, 16, āramya ādhyāyāt sūtrairuktam . ukhāsambharaṇīyeṣṭiḥ taddevatādi 4, 1, 21 26 sū° . dīkṣāprayojaneṣṭiḥ dīkṣaṇīyā nāma tatradevatādi 4, 2, 1, 18, sū° paryantenoktam . prāyaṇīyeṣṭiḥ tatra devatādi 4, 3, 1 sūtrādau . ātithyeṣṭiḥ tatra devatādi 4, 5, 1 sūtrādau . udayanīyeṣṭiḥ taddevatādi 6, 14, 1, sūtrādau udavasanīyeṣṭiḥ taddevatādi 6, 14, 1, 23, sūtrādau . anyāḥ punarādheyeṣṭiprabhṛtayo'pi iṣṭayaḥ vistarabhayānnoktāḥ ākareṣu dṛśyāḥ .
     śata° brā° 1, 6, 2, 12, iṣṭikaraṇaprakāraviśeṣo darśitaḥyathā . sa yadīṣṭiṃkuvvīṃta saptadaśa sāmidhenīranubrūyādupāṃśu devatā yajati taddhīṣṭirūpaṃ, mūrdhanyatau yājyānuvākye syātāṃ vārtaghnāvājyabhāgau, virājau saṃyājye agneriṣṭimabhidhāya atha pṛthak prayoktavyāyā āgneyeṣṭervaiśeṣikamaṅgajātamāha . yadīṣṭiṃ darśapūrṇamāsābhyāṃ pṛthageva kurvīta pradhānadevatā upāṃśu yajeta tadupāṃśutvaṃ kāmyeṣṭi rūpaṃ khalu . mūrdhvanvatyau agnirmūrdhā bhuvoyajñasya ityete . (yaju° 13, 14, 15,) mūrdhan śabdavatyau pradhānasya yājye sviṣṭakṛdyājyāpuro'nuvākye, virājau virāṭchandaske preddho agne imo agna ityete (yaju° 17, 76, 77) bhavataḥ bhā0
     darśapaurṇamāsayāga kṛtvā prāyaścitteṣṭiḥ kāryā tatprakāraḥ śata° brā° 11, 1, 3, 1, darśito yathā . paurṇasāseneṣṭvā indrāya vimṛdhe'nunirvapati tena yatheṣṭyaivaṃ yajataāmāvāsyeneṣṭvāadityai carumanunirvapati tena yatheṣṭyaivaṃ yajate 1 . sa yatporṇamāseneṣṭvā indrāya vimṛdhe'nunirvapatīndro vai yajñasya devatāthaitadagnīṣomīyaṃ paurṇamāsaṃ havirbhavati tatra nendrāya tveti kiṃ cana kriyate etenī hāsyaitat sendraṃ havirbhavatyetena sendro yajño'tha yadvimṛdhe tveti sarvā u hi mṛdho nāṣṭrāḥ paurṇamāsena hanti 2 . atha yadāmāvāsyeneṣṭvā adityai carumanunirvapatyeṣa vai somo rājā devānāmannaṃ yaccandramāḥ sa yatraiṣa etāṃ rātriṃ na parastānna paścāddadṛśe tenaitadanaddheva havirbhavati tenāpratiṣṭhitamiyaṃ vai pṛthivyaditiḥ seyamaddhā seyaṃ pratiṣṭhitaitena hāsyaitadaddheva havirbhavatyetena nāpratiṣṭhitametannu tadyasmādanunirvapatyatha tasmādanunirva pet 4 . sa yatpaurṇamāseneṣṭvā indrāya vimṛdhe'nunirvapati sendro me yajño'saditi sarvo vai yajña indrasyaiva sa yatsarvo yajña indrasyaivaiteno hāsyaitat sendraṃ havirbhavatṛtena sendro yajñaḥ 4 . atha yadāmāvāsyeneṣṭvā adityai carumanunirvapatyāmāvāsya vā anunirvāpyaṃ paurṇamāsena vā indro vṛtramahaṃstasmā etadvṛtraṃ jaghnuṣe devā etaddhaviranuniravapan yadāmāvāsyaṃ kimanunirvāpye'nunirvapediti tasmānnānunirvapet 5 . sa yat paurṇamāseneṣṭvā athānyaddhaviranunirapatyāmāvāsyeneṣṭvāthānyaddhaviranunirvapati dviṣantaṃ ha sa bhrātṛvyaṃ pratyucchrayate'tha yaḥ paurṇamāsenaiva paurṇamāsīṃ yajataāmāvāsyenāmāvāsyāmasapatnā haivāsyānupabādhā śrīrbhavati 6 . paurṇamāsena vai devāḥ paurṇamāsīṃ yajamānā āmāvāsyenāmāvāsyāṃ kṣipraeva pāpmānamapāghnata kṣipre prāyājanta sa yo haivaṃ vidvān paurṇamāsenaiva paurṇamāsīṃ yajataāmāvāsyenāmāvāsyāṃ kṣipraeva pāpmānamapahate kṣipre prajāyate sa yadyanunirvapeddadyāddakṣiṇāṃ nādakṣiṇaṃ haviḥ syāditi hyāhurdarśapūrṇamāsayorhyevaiṣā dakṣiṇā yadanvāhārya iti nvanunirvāpyasyāthābhyuditasya 7 3 kaṇḍikā . adyāmāvāsyeti manyamāna upavasati . athaiṣa paścāddadṛśe sa haiṣa divyaḥ śvā, sa yajamānasya paśūnabhyavekṣate tadapaśavyaṃ syādaprāyaścittikṛta etasmādu haitadbhīṣāvacandramasāditi 1 . chāyāmupasarpanti . eteno haitadupatapadācakṣate śvalacitamityetamu haivaitadācakṣate 2 . śaśaścāndramasa iti . candramā vai somo devānāmannaṃ taṃ paurṇamāsyāmabhiṣuṇvanti so'parapakṣe'pa oṣaghīḥ praviśati paśavo vā apa aupadhīradanti tadenametāṃ rātriṃ paśubhyaḥ saṃnayati 3 . so'dyābhāvāsyeti manyamāna upavasati . athaiṣa paścāddadṛśe tadyajamāno yajñapathādeti tadāhuḥ kathaṃ kuryāditvā yajñapathādyajetā 3 na yajetā 3 iti yajeta haiva na hyanyadapakramaṇaṃ bhavati śvaḥ--śvaḥ evaiṣa jyāyānudeti sa āmāvāsyavidhenaiveṣṭvātheṣṭimanunirvapati tadaharvaiva śvo vā 4 . tasya trīṇi harvīṃṣi mavanti . agnaye pathikṛte'ṣṭākapālaṃ puroḍāśam, indrāya vṛtraghnaekādaśakapālam, agnaye baiśvānarāya dvādaśakapālaṃ puroḍāśam 5 . sa yadagnaye pathikṛte nirvapati . agnirvai pathaḥ kartā sa yasmādevādo yajamāno yajñapathādeti tamenamagniḥ panthānamāpādayati 6 . atha yadindrāya vṛtraghne . pāpmā vai vṛtro yo bhūtervārayitvā tiṣṭhati kalyāṇakarmaṇaḥ sādhostametadindreṇaiva vṛtraghnā pāpmānaṃ vṛtraṃ hanti tasmādindrāya vṛtraghne 7 . atha yadagnaye vaiśvānarāya dvādaśakapālaṃ puroḍāśaṃ nirvapati yatra vā indro vṛtramahaṃstamagninā vaiśvānareṇa samadahattadasya sarvaṃ pāpmānaṃ samadahattathoevaiṣa etadindreṇaiva vṛtraghnā pāpmānaṃ vṛtraṃ hatvā tamagninā vaiśvānareṇa saṃdahati tadasya sarva pāpmānaṃ saṃdahati sa yo haivaṃ vidvānetayeṣṭyā yajate na hāsyālpaścana pāpmā pariśiṣyate 8 . tasyai saptadaśa sāmidhenyo bhavanti . upāṃśu devatā yajati yāḥ kāmayate tā yājyānuvākyāḥ karotyevamājyabhāgāvevaṃ saṃyājye 9 . tisṛdhanvaṃ dakṣiṇāṃ dadāti . dhanvanā vai śvānaṃ bādhante tadetamevaitadbādhate yattisṛdhanvaṃ dakṣiṇāṃ dadāti 10 . daṇḍaṃ dakṣiṇāṃ dadāti . daṇḍenavaiśvānaṃ bādhante tadetamevaitadbādhate yaddaṇḍaṃ dakṣiṇāṃ dadātyeṣā 'nvādiṣṭā dakṣiṇā dadyāttvevāsyāmapyanyadyāitarā dakṣiṇāstāsāṃ yat samyadyeta sā sā haiṣā paśavyeṣṭistayāpyanabhyuddṛṣṭo yajetaiva 4 ka° . darśayāge purastāccandradarśanaprāyaścitteṣṭiruktā atha paścāttaddarśane naimittikīmiṣṭiṃ vidhitsurāha . athānantaraṃ sāyaṃkāle eṣa candramāḥ paścāt pratīcyāṃ diśi dadṛśe dṛśyate . abhyavekṣate abhyavahartuṃ paśyati yathā śālāvṛko vane saṃcarato meṣādīn paśūnabhyavajihīrṣati . etasmādeva svalu candrasambandhisvarūpeṇa pūrvoktavat akāraḥ samāsāntaḥ tasmāccandrāditi bhīṣā uktarūpayā bhītyā, chāyāmupagacchanti gavādyāḥ paśavaḥ tirohitā yajamānasya bhavantītyarthaḥ paśūnāmupatāpakāri yadetaccandradarśanaṃ tat śvalucitaṃ śunā rikrīkṛtamityācakṣate 2 . etameva candragataṃ doṣamevamācakṣate, candramasaḥ sambandhī tanmaṇḍalamadhyavartī śaśa iti ata eya tasya śaśāṅka iti prasiddhiḥ . upavasathakāṣṭhāṃ gataṃ devānnarūpaṃ candramasaṃ paurṇamāsīkāle dravīkurvanti . paśava oṣaghīrjagdhvā apaśca pītvātmani taṃ cāndramasaṃ kṛtsnaṃ rasamamāvāsyāyāṃ dhārayanti tata enaṃ rasamamāvāsyāsambandhinyāṃ rātrau paśubhyaḥ sakāśāt saṃnayati samyakpāpayati . tatsanayana pratipaccandradarśane sati nopapadyate . 6 darśayāgasyātikrāntakālatve doṣamupanyasya tantrānuṣṭhānaprakāramāha . prakṛto darśayāgaḥ śīghraṃ samāpanīyaḥ anantaramevaivetaddoṣaparihārāya prāyaścitteṣṭiḥ kartavyā . sa āmāvāsyavidhenaiveti yaścoditakāle'nuṣṭhito'māvāsyāyāgastatprakāreṇaiva pratipadi prakrāntāṃ darśeṣṭiṃ samāpya 4 . athāsyāmiṣṭau prakṛtivadvikṛtiḥ kartavyeti nodakaprāpteṣvaṅgeṣu viśeṣaṃ vidhatte . prakṛtī pañcadaśa atra nodakaprāptāstāḥ pṛthuvājavatyau dhāyye dveiti saptadaśa (sāmidhānyaḥ) bhavanti . prakṛtau pradhānayāge uccaiṣṭvagharmaḥ . prakṛtadevatāliṅgayuktāścatuḥṣaṣṭyāṃ dāśatayyāṃ samāmnātā yā ṛcatāḥ kāmayate . ājyabhāgayoḥ sviṣṭakṛdyāge ca yāthākāmyam 9 . tisṛbhiriṣubhiryuktaṃ dhanuḥ tisṛdhanvam pūrvavadakāraḥ samāsāntaḥ . etaṃ candrātmakaṃ divyaṃ śvānam 10 . adṛśyamānacandre','pi 11 bhā° iṣṭīḥ pārvāyaṇāntīyāḥ kevalānirvapet sadā manuḥ prājāpatyāṃ nirūpyeṣṭim . hemante navaśasyeṣṭyā manuḥ ārebhire jitātmānaḥ putrīyāmiṣṭimṛtvijaḥ raghuḥ . 2 yāgamātre ca kartumiṣṭimabhivāñchatā mayā māghaḥ rājasūyayāgābhiprāyamidam . iṣa--ktin . 3 icchāyām . iṣṭaprayoganirvāhāya pātañjalabhāṣyakṛtaḥ icchābodhake 4 ślokādyātmaka vākyabhede ca . yathā . dviparyantānāmeveṣṭiḥ sarvanāmnovṛttimātre puṃvadbhāva ityādi . etayeṣṭyā ṭhakchaśośca vārti° ekataddhite ceti sūtrañca gatārtham' si° kau° . anutsūtrapadanyāseti māghavyākhyām anutsṛṣṭasūtrākṣarā iṣṭyupasaṃkhyānanairapekṣyeṇa sūtrākṣaraireva iti malli° .

iṣṭikā strī iṣa--tikan . iṣṭakāśabdārthe udvarṣaṇaṃ tviṣṭikayā kaṇḍukoṭhavināśanam suśru° . iṣṭikā kāñcanīcātra cayanārthaṃ kṛtā'bhavat mā° āśva° 88 a° .

iṣṭikāpathika na° iṣṭikāyāḥ pathikaṃ tadudbhedenāpi prabhavatvāt . nāmajjakatṛṇe rājani° .

iṣṭikṛt tri° iṣṭiṃ yāgaṃ kṛtavān kṛ--bhūte kvip 6 ta° . kṛtayāge .

iṣṭin tri° iṣṭamanena iṣṭā° ini . kṛtayāge adhvareṣviṣṭināṃ pātā bhaṭṭiḥ .

iṣṭipaca pu° iṣṭaye icchāyai abhilāṣārthaṃ pacati na yajñāyoṃ paca--ac--4 ta° . 1 kṛpaṇe 2 daitye ca śabdara° . sa ha svecchāpūraṇārthameva pacati na yajñārthamiti tasya tathātvam .

iṣṭipaśu pu° 6 ta° . yajñiye paśau .

iṣṭimuṣ tri° iṣṭiṃ yāgaṃ muṣṇāti muṣa--kvip 6 ta° . daitye trikā° .

iṣṭiyāyajūka pu° iṣṭyā yāyajūkaḥ . kāmyeṣṭiyajanaśīle . tasmānneṣṭiyājūkaḥ syāt paśubhyaḥ ekaṃ prāyacchat vṛ° u° . iṣṭiyāyajūkaḥ iṣṭiyajanaśīlaḥ iṣṭiśabdena kāmyā iṣṭhayaḥ śātapathaprasiddhāḥ tācchīlyayogātkāmyeṣṭi yajanapradhānona syāt bhā° .

iṣṭīkṛta tri° aniṣṭamiṣṭa kṛtam iṣṭa + cvi--kṛ--karmaṇi kta . aniṣṭe iṣṭe kṛte . aniṣṭiriṣṭiḥ kṛtā . iṣṭibhede satre na° . satramiṣṭīkṛtaṃ nāma samupāste mahātapāḥ bhā° va° 259 a0

iṣṭa strī iṣa--bhāve tun . icchāyām uṇādikoṣaḥ .

iṣṭyayana na° iṣṭyāyanaṃ gamanaṃ yatra . yāgaviśeṣācaraṇabhede iṣṭyayanañca āśva° śrau° 2, 14, sūtrādau darśitaṃ yathā ata ūrdhvamiṣṭyayanāni 1 . ata ūrdhvaṃ yāni vakṣyante'smin adhyāye tāni iṣṭyayanasaṃ jñānīti vidyāt . iṣṭibhirayanaṃ gamanaṃ yeṣu karmasu tānīṣṭyayanāni nārā° vṛ° . sāṃvatsarikāṇi 2 sū° . saṃvatsareṇa kriyante saṃvatsaraiśca kriyanta ityubhayathā vigrahaḥ kartavyaḥ, dākṣāyaṇayajñacāturmāsyānāmanekasāṃvatsarikatvasiddhyartham vṛ° . teṣāṃ phālgunyāṃ paurṇamāsyāṃ caitryāṃ vā prayogaḥ 3 sū° . phalmunīrbhiryuktā paurṇamāsī phālgunī, citrayā yuktā caitrī . teṣāṃ sāṃvatsarikāṇāṃ āgantukānāmasmin kāle prārambhaḥ kāryaḥ . darśapūrṇamāsaguṇavikārarūpāṇāṃ dākṣāyaṇayajñādīnāmārambhe kālaniyamo nāstīti teṣāmityucyate nārā° vṛ° . turāyaṇam 4 sū° . turāyaṇaṃ nāmeṣṭyayanamucyate vṛ° . agnirindro viśvedevā iti pṛthagiṣṭayo'nusavanamaharahaḥ 5 sū° . agnidevatyā indradevatyā viśvadevadevatyā caitāstisra iṣṭayaḥ triṣu savaneṣu yathāsaṅkhyena ekaikeṣṭiḥ kāryā'hanyahani . aharahariti vacanaṃ paurṇamāsyamāvāsyayorbādhanārtham vṛ° . ekā vā trihaviḥ 6 sū° etābhireva devatāmiryuktā ekaiveṣṭistrihaviṣkā'hanyahani prātaḥ savana eva kartavyā vetyarthaḥ vṛ° . iḍādadhonāmeṣṭyayanaṃ tatra devatādi 2 14 1--10 dyāvāpṛthivyorayanaṃ nāmeṣṭyayanaṃ tatra devatāi 2, 14, 12, 15 cāturmasyāni iṣṭyayanāni taddevatādi 2, 15, 1 sūtrādau . evamanyānyapi iṣṭyayanakarmāṇi ākare dṛśyāni

iṣṭvā avya° yaja--ktvāḥ . 1 yāgaṃ kṛtvetyarthe . aśvamedhena ceṣṭvā mṛcchakaṭikam . iṣa--ktvā . 2 abhilaṣyetyarthe ca .

iṣma pu° iṣyati icchatyanena vā iṣa--gatau iṣa--icchāyāṃ mak vā . 1 vasantakāle 2 kāme ca bhāve mak . 3 gatau . tataḥ astyarthe ini . iṣmin gatiyukte tri° striyāṃ ṅīp . te vāśīmantaḥ iṣmiṇo abhīravaḥ ṛ° 1, 27, 6 . iṣmiṇaḥ gatimantaḥ mā° . iṣa--icchāyāṃ karmaṇi mak . 4 iṣyamāṇe annādau astyarthe ini annādimati hiraṇyayāḥ svāyudhāsa iṣmiṇaḥ ṛ° 5, 8,  75 . iṣmiṇo'nnavantaḥ bhā° .

iṣya pu° iṣyate iṣa--kyap . vasante ṛtau hema° . tasya ṛtūnāṃ madhye iṣṭatamatvāttathātvam ṛtūnāṃ kusumākaraḥ gītāyāṃ tasya bhagavadrūpatvokteḥ iṣṭatvam .

iṣva pu° iṣa--sarpaṇe van--guṇābhāvaḥ . ācārye udeśārthamupasṛpyamāṇatvāttathātvam . ujjvaladattastu īṣa dāne ityasyaiva rūpaṃ dīrghādi ityāha . upadeśadānācca tasya tathātvam .

iṣvagra na° 6 ta° . vāṇāgre . gahādipāṭhāt bhavādau cha . iṣvagrīya tadbhavādau tri° .

iṣvanīka na° 6 ta° . vāṇāvavayave . gahā° bhavādau cha . iṣvanīkīya tadbhavādau tri° .

iṣvasana pu° iṣavo'syante kṣipyante'nena asa--kṣepe karaṇe lyuṭ 6 ta° . dhanuṣi . rāmamiṣvasanadarśanotsukam raghuḥ .

iṣvāsa pu° iṣavo'syante'nena asa--kṣepe karaṇe ghañ 6 ta° . 1 dhanuṣi atra śūrā māheṣvāsābhīmārjanasamā yudhi kāśyaśca parameṣvāsaḥ śikhaṇḍī ca mahārathaḥ gotā . ardharcādipāṭhāt klīvatvamapi . iṣūn asyati asa--aṇ upa° sa° . 2 śarakṣepake tri° (tīrandāja) medi° .

is avya° iṃkāmam syati so--kvip ni° ālopaḥ . 1 santāpe 2 kope 3 duḥkhānubhave ca śabdara° .

iha avya° idam + ha iśādeśaḥ . asmin kāle deśe diśi vā 1 ityarthe ekamevādvitīyaṃ brahma neha nānāsti kiñcana śrutiḥ iha janmani janmāntare vā ve° sā° . neha nāmutra kiñcana nehābhikramanāśo'sti gītā . tadakhilamiha bhūtaṃ bhūtagatyā jagatyāḥ naiṣa° . prathamārtheha . 2 anubhūyamāne loke ihāmutrārthaphalabhoga virāgaḥ vedā° sā° ca ihakālaḥ . iha bhavaḥ viditovā karṣā° ṭhañ . aihika ihabhave ihavidite ca tri° . aihikabrahmaghrapaterdāhādiniṣedhāt śu° ta° raghu° .

ihakāla pu° idam + prathamārthe ha iha karma° . etatkāle vartamānakāle .

ihatana tri° ihabhava ṭyul tuṭ ca . ihabhave striyāṃ ṅīṣ .

ihatya tri° iha bhavaḥ iha + tyap . ihakālādijāte . svārthekan . ihatyaka tatrārthe striyāṃ nityamittvam . ihatyikā

ihadvitīyā strī mayū° sa° . atratya dvitīyāyām .

ihapañcamī strī . mayū° sa° . atratyapañcamyām .

ihala pu° iha bhavaṃ lāti lā--ka . cedideśe trikā° tadvāsini ba° va° .

ihaloka pu° idam--prathamārthe ha karma° . etalloke anubhūyamāne loke ihaloke bhavaḥ ṭhak anuśa° dvipadavṛddhiḥ aihalaukika tadbhave tri° .

ihāmutra avya° iha ca amutra ca dva° . etalloke paraloke ca ihāmutrārthaphalabhogavirāgaḥ vedā° sā° . iti vācaspatye ikārādivarṇaśabdārthanirūpaṇam .


ī

ī avya° ī kvip . 1 viṣāde 2 duḥkhabhāvanāyām 3 krodhe 4 anukampāyām 5 pratyakṣe 6 sannidhau 7 saṃbodhane ca . medi nyāmayaṃ sāntatayā paṭhitaḥ . pṛṣo° sādhuḥ .

ī strī asya viṣṇoḥ patno ṅīṣ . lakṣmyām .

ī kāntau (icchāyām) gatau vyāptau kṣepe bhojane saka° garbhagrahaṇe aka° adādi aniṭ para° . eti ītaḥ iyanti . ait . aiṣīt . iyāya iyatuḥ . etā eṣyati aiṣyat . ītaḥ . asyātmanepaditvamapi na hi taraṇirudīte dikparādhīnavṛttiḥ kavika° ṭī° durgā° .

ī yācane dvikra° ātmane° adādi aniṭ niru° . īte iyīta ītām . aita . aiṣṭa . iye . ā vodevāsa īmahe vāmaṃ pratyadhvare yaju° 4, 5 . ajasraṃ gharmamīmahe yaju° 26, 6 .

ī gatau divā° saka° aniṭ ātma° . īyate aiṣṭa . ītaḥ padmairanvītabadhūmukhadyutaḥ māghaḥ . īṅ--gatau malli° .

īkṣa darśane paryālocane ca bhvā° ātma° saka° seṭ . īkṣate īkṣīta īkṣatām aikṣata aikṣiṣṭa īkṣām--babhūva āsa--cakre--īkṣitā īkṣiṣīṣṭa īkṣiṣyate aikṣiṣyata . īkṣitavyaḥ īkṣaṇīyaḥ īkṣyaḥ īkṣitā īkṣitaḥ īkṣitvā vīkṣya . īkṣaṇam īkṣā . īkṣamāṇaḥ . karmaṇi īkṣyate īkṣyamāṇaḥ . dhātunirdeśe ikṣatiḥ īkṣiḥ . na dharmavṛddheṣu vayaḥ samīkṣyate na kāmavṛttirvacanīyamīkṣate kumā° . tadaikṣata bahu syāṃ prajāyeya śrutiḥ . sa prajāpatirīkṣāṃ cakre śrutiḥ sarvabhūtasthamātmānaṃ sarvabhūtāni cātmani . īkṣate yogayuktātmā gītā . kathamīkṣāmahe sarve, duryodhana! tavepsitam bhā° va° 298 ślo° . aikṣiṣṭa puṃbhiḥ pracinān sa goṣṭhān bhaṭṭiḥ vede padavyātyāso'pi kaściddhīraḥ pratyagātmānamaikṣadāvṛttacakṣuramṛtatvamicchan kaṭho° . pṛṣṭenaśuphāśubhālocane ca tadyoge śubhāśubhasaṃbandhini caturthī . rādhīkṣyoryasya vipraśnaḥ pā° . yadīyaḥ vividhaḥ praśnaḥ kriyate tasmin caturthītyarthaḥ . kṛṣṇāya īkṣate gargaḥpṛṣṭo gargaḥ śubhāśubhaṃ partyālocayatītyarthaḥ si° kau° . īkṣaternāśabdam śā° sū° . kāraṇe īkṣitṛtvaśravaṇāt bhā° .
     adhi + vivecane adhīkṣate kuhakacakitolokaḥ satye'pyapāya madhīkṣate hito° .
     anu + anucintane . tāmanvīkṣata iyaṃ vai valmīkavapeyam śata° brā° 6, 3, 3, 5 . anvīkṣamāṇīrāmastu viṣaṇṇaṃ bhrāntacetanam rāmā° .
     apa--ākāṅkṣāyāmanurodhe avadhiniyame ca . apekṣate pratyayamuttamaṃ tvām kumā° apekṣante na ca snehaṃ na pātraṃ na daśāntaram . paropakāraniratāmaṇidīpā ivottamāḥ udbhaṭaḥ . kimapekṣya phalam payodharān dhvanataḥ prārthayate mṛgādhipaḥ kirā° . dvitvādayaḥ parārdhāntā apekṣābuddhijāmatāḥ apekṣābuddhināśācca teṣāṃ nāśaḥ prakīrtitaḥ bhāṣā° śabdovyañjakatve'rthāntaramapekṣate sā° da° . sāpekṣatve'pri gamakatvāt samāsaḥ pā° bhā° sā prakriyā yā kathamityapekṣā mīmā° . nadīśaḥ paripūrṇo'pi mitrodayamapekṣate candrā° .
     vi + apa + viśeṣeṇāpekṣayām . na vyapaikṣata samunsukāḥ prajāḥ raghu° . vyapekṣamāṇau sahasītayāgatau rāmā° sabharthaḥ padavidhiḥ pā° bhā° vyapekṣā'vyapekṣāpakṣadvayamupanyastam . tatra vyapekṣāpakṣomatāntareṇa upanyastaḥ sa ca yuktiviruddhatvāt kaiyaṭaviraraṇādau dūṣitaḥ vākyavat sā vyapekṣā'pi vṛttāvapi na hīyate bhartṛ° . sā ca śabdabodhipayoginyākāṅkṣārūpā ākāṅktāśabde vivṛtiḥ .
     ava + cākṣuṣadarśane . yotsyamānānavekṣe'haṃ ya ete'tra samāgatāḥ gītā . avekṣamāṇomahatīṃ muhurmuhuḥ māghaḥ samyakparyālocane ca . yadavocadavekṣya sundarī kirā° .
     anu + ava + paryālocane anusandhāne ca sūkṣmatāṃ cānvavekṣeta yogena paramātmanaḥ manuḥ .
     abhi + ava + bhojanārthekṣaṇe . yajamānasya paśūnabhyavekṣate śata° brā° 11, 1, 5, 11, abhyavekṣate abhyavahartuṃ paśyati bhā° .
     pari + ava + samantāddarśane . tato vācaspatirjajñe taṃ manaḥ paryavekṣate bhā° āśva° 21 a° .
     prati + ava + pratītya paryālocanayā darśane . athemāṃ pratyavekṣamāṇo japati śata° brā° 5, 3, 4, 20 .
     sam + ava + samyagdarśane . nṛpopamo'yaṃ samavekṣate sabhām bhā° vi° 218 ślo° . yadi dṛṣṭaṃ balaṃ sarvaṃ vayañca samavekṣitāḥ bhā° ā° 25 a° . samyakparyālocane ca sarvaṃ tu samavekṣyedaṃ nikhilaṃ jñānacakṣuṣā manuḥ .
     ā + samyagdarśane . smayannivaikṣya pāñcālom bhā° sa° 23801
     ud + ūrdhvadarśane . sahasraraśminā sākṣāt sapraṇāmasudīkṣitāḥ kumā° . apekṣāyāñca trīṇi varṣāṇyudīkṣeta kumāryṛtumatī satī manuḥ .
     upa + heyatvajñānena parityāge upekṣayā svatvahāniḥ dāyabhā° ṭī° ye māṃ viprakṛtāṃ kṣudrairupekṣadhvaṃ viśokavat bhā° va° 11 a° praticikīrṣābhāve upekṣate yaḥ ślathavandhinīrjaṭāḥ kumā° nīpapekṣeta kṣaṇamapi rājā sāhasikaṃ naram manuḥ aparyālocane anusandhānābhāve ca gūḍhena caratā tattvamupekṣitamidaṃ mayā rāmā° .
     sama + upa + samyagupekṣāyām . śatrupakṣaṃ samādhātu yomohāt samupekṣate bhā° sa° 1060 ślo° .
     nis + nir + niḥśeṣeṇa darśane niścayārthaṃ darśane ca . yāvadetānnirīkṣe'haṃ yoddhukāmānavasthitān gītā .
     pari + tattvānusandhāne pramāṇādyupanyāsena vastutattvāvadhāraṇe ca parīkṣya lokān karmacitān śrutiḥ . nyāyasūtravṛttyādau pramāṇapremeyādi parīkṣā bahuśo darśitā . samyakvivecane ca . naitā rūpapaṃ rīkṣante nāsāṃ bayasi saṃsthitiḥ . surūpaṃ vā virūpaṃ vā pumānitye va bhuñjate manuḥ . lakṣaṇādimattvena jñāne ca aśvavidyāvidaścaiva sūtā viprāśca tadvidaḥ . medhyamaśvaṃ parīkṣantāṃ tava yajñārthasiddhaye bhā° āśva° 30 27 ślo° . yatnāt parīkṣitaḥ puṃ stve yā° smṛ° . sarvasya hi parīkṣyante svabhāvā netare guṇāḥ hito° bhaktimattvādinā jñāne ca . māyāṃ mayodbhāvya parīkṣito'si raghuḥ . vivāde satyatvāsatyatvādisaṃśayanirāsāya svapakṣaprāmāṇyavyavasthāpanāya śapathakaraṇe tulāparīkṣādi . parīkṣāśabde vivṛtiḥ .
     pa + prakarṣeṇa darśane prekṣante sarvabhūtāni vahuśaḥ parvasandhiṣu bhā° va° 11 657 . yat kiñciddarśavarṣāṇi sannidhau prekṣate dhanī bhā° va° manuḥ . udāyudhānāpatatastān dṛptān prekṣya rāghavaḥ raghuḥ . punaḥ prekṣya ca śūlinam kumā° .
     abhi + pra + ābhimukhyena darśane . prācīṃ diśamabhiprekṣya maharṣi ridamabravīt bhā° va° 163 a° . dahyamānamabhiprekṣya striyastāḥ saṃpradadruvuḥ bhā° va° 88 a° .
     ut + pra + utprekṣāyāṃ kiñcirdharmasādharmyeṇānyasyānyarūpatā kalpane udbhāvane ca . utpekṣāmovayaṃ tāvanmatimantaṃ vibhīṣaṇam rāmā° . tadutprekṣyotprekṣya priyasakhi gatāṃstāṃśca dina sān amaruśa° . bhavet sambhāvanotprekṣā prakṛtasya parātmanā sā° da° . alaṅkāraśabde 395 pṛṣṭhe vivṛtiḥ .
     sam + pra + samyagdarśane . saṃprekṣya nāsikāgraṃ svā gītā yogakṣemaṃ ca saṃprekṣya baṇijodāpayet karam manuḥ .
     abhi + sam + pra + ābhimukhyena samyagdarśane . abhisaṃprekṣya bhartāraṃ kruddhā vacanamabravīt bhā° ādi° pa° 30 11 .
     prati + anurodhe apekṣāyāṃ pūjane ca . pratīkṣyaṃ tat pratīkṣyāyai pitṛsvasre pratiśrutam māghaḥ prathamaṃ saṃsthitā bhāryā patiṃ pretya pratīkṣate bhā° ā° 30 33 . nābhinandeta maraṇaṃ nābhinandeta jīvitam . kālameva pratīkṣeta manuḥ . saṃvatsaraṃ pratīkṣeta dviṣantīṃ yoṣitaṃ patiḥ manuḥ .
     sam + prati + samyakpratīkṣāyām muhūrtaṃ saṃpratīkṣasva bhā° ā° 290 3 . ekaveṇīdharā hi tvāṃ nagarī saṃpratīkṣate rāmā° .
     vi + viśeṣeṇa darśane . vīkṣante tvāṃ vismitāścaiva sarve gotā . sīmājñāne nṛṇāṃ vīkṣya nitya loke viparyayam manuḥ . jaḍīkṛtastryambakavīkṣaṇena raghuḥ .
     anu + vi + santatavīkṣaṇe paścādvīkṣaṇe ca . tasmāddiśo'nuvīkṣamāṇojapati śata° brā° 5, 2, 1, 25 .
     abhi + vi + ābhimukhyena vīkṣaṇe . nacainaṃ bhuvi śaknoti kaścidapyabhivīkṣitum manuḥ .
     ud + vi + ūrdhavīkṣaṇe . udvīkṣaṃmāṇā bhartāraṃ mukhena pariśuṣyatā rāmā° pativratāmimāṃ sādhvīṃ tavodvīkṣitumapyuta bhā° anu° 2 a° udvīkṣitaṃ prakṛbibhirbharatānugābhiḥ raghuḥ .
     sam + uda + vi + samantādudvīkṣaṇe niṣedurbhūmipāḥ sarte samuddvīkṣya parasparam rāmā° .
     prati + vi + pratidarśane yatkartṛkaṃ svadarśanaṃ tasya svena darśane . tataḥ sarājā prativīkṣya tāḥ striyaḥ rāmā° .
     sam + vi + samyagvīkṣaṇe .
     sam + samyagdarśane paryāmrocya darśane . purastādeva pratīce samīkṣamāṇāyānubruyāt śata° brā° 11, 5, 4, 14 . samīkṣya vasudhāṃ caret manuḥ . agrahastasumuktena śīkareṇa sa nāgarāṭ . samaikṣata guḍākeśam mā° āśva° 2231 ślo° . tān samīkṣya sa kauntesaḥ sarvān vandhūnavasthitān gītā ucitamevaisamīkṣyakamatānmāriṇaḥ hito° samīkṣya kuladharmāṃśca svadharmaṃ pratipādayet manuḥ .
     pra + sam + prakarṣeṇa samyagīkṣaṇe . saha sarvāḥ samutpannāḥ prasamīkṣyāpadobhṛśam manuḥ kulaṃ khyātiñca vṛttaṃ ca buddhyā tu prasamīkṣya ca bhā° ā° 4374 ślo° .

īkṣaṇa na° īkṣa--bhāve lyuṭ . 1 darśane . karaṇe lyuṭ . 2 netre . tatra darśane khinnaḥ kāryekṣaṇe nṝṇām manuḥ netre . abhimukhe mayi saṃvṛtamīkṣaṇam śaku° sadā saṃrabdhanayanau sadā cānimekṣaṇau bhā° ā° 33 a° . ityadriśobhā prahitekṣaṇena raghuḥ .

īkṣaṇika tri° īkṣaṇaṃ hastarekhādīkṣaṇena śubhāśubhadarśanaṃ śilpamasya ṭhan . śubhāśubhaphalakathanopajīvini sāmudrike . striyāṃ ṭāp . maṅgalādeśavṛttāśca bhadrāścekṣaṇikaiḥ saha manuḥ

īkṣati pu° īkṣa--dhātvarthanirdeśe śtip . īkṣaṇe . īkṣaternāśabdam śā° sū° .

īkṣā strī īkṣa--bhāve a ṭāp . īkṣaṇe 1 darśane 2 paryālocane ca sa īkṣāṃ cakre śrutiḥ śravaṇādanu īkṣā anvīkṣā . nyāyasū° vṛttiḥ . ānvīkṣikīśabde vivṛtiḥ .

īkṣeṇya tri° īkṣa--bā° enya . īkṣaṇīye dṛśye īkṣeṇyāso'hyo'naḥ ṛ° 9, 77, 3 . īkṣeṇyāsaḥ īkṣaṇīyāḥ bhā° .

īkha gatau idit bhvā° para° saka° seṭ . īṅkhati aiṅkhīt . īṅkhām babhūva āsa cakāra . īṅkhitā īṅkhiṣyati aiṅkhiṣyat . īṅkhitaḥ santrāsamavitaḥ śakraḥ praiṅkhacca kṣubhitā kṣitiḥ bhaṭṭiḥ bhujyuṃ samudra ā rajasaḥ pāra īṅkhitam 10, 143, 5 . ṇici īṅkhayati . yaīṅkhayanti parvatāttiraḥ samudramarṇavam ṛ° 1, 19, 7 . iṅkhayantorapasyuva indraṃ jātamupāsate ṛ° 10, 15, 3, 1 . iṅkhayan parijanā pabiddhayā raghuḥ .

īga gatau idit igivat . īṅgati aiṅgīt īṅgate ityeke .

īja gatau nindāyāñca mvā° ātma° saka° seṭ . ījate aijata aijiṣṭa ījām--babhūva āsa cakre . ījitā ījiṣyate aijiṣyata .

īja gatau nindane ca idit bhvā° ātma° saka° seṭ . īñjate aiñjiṣṭha . īñjām--bamūva āsa cakre! īñjitam . ayam apāṇinīyaḥ kavikalpadrume tu paṭhitaḥ .

ījāna tri° yaja--tācchīlye kānac dvitvam . yajamāne yāgaśīle . tatomahadbhiḥ kratubhirījāno bharatastadā bhā° ā° 94 a° . yaḥ seturījānānāmakṣaraṃ brahma yat param kaṭhī° .

[Page 1008b]
īḍa stutau adā° ātma° saka° seṭ . īḍve īḍiṣe īḍidhvaṃ aiḍiṣṭa īḍām--babhūva āsa cakre . īḍitā īḍiṣyate aiḍiṣyata . īddhyaḥ īḍitaḥ īḍanam īḍā . agnimīḍe purauhitam ṛ° 1, 1, 1 . ḍakāraṃ lakāratayā bahvṛcāḥ paṭhanti . ajmadhyasthaḍakārañca lakāraṃ bahvṛcā jaguḥ . ajmadhyasthaḍhakārañca lhakāraṃ tu yathākramamiti ṛ° bhā° vākyokteḥ . vaṅgadeśasampradāyastu tayoḥ ajmadhyasthayoḥ ḍaḍhakāratayā pāṭhaḥ iti bhedaḥ . yāskastu īḍiradhyeṣaṇakarmā pūjākarmā cetyāha gandharvāḥ surasaṅghāśca bahavaśca maharṣayaḥ . antarīkṣaṃ gataṃ devaṃ gīrbhiragryāmirīḍire rāmā° neḍiṣe yadi kākutstham bhaṭṭiḥ īḍāno devā iṣṭānām ṛ° 10, 66, 14 . bhavantamīḍyaṃ bhavataḥ piteva . śālīnatāmavrajadīddhyamānaḥ iti ca raghuḥ . agniḥ pūrvebhirṛṣibhirīḍyonūtanairuta ṛ° 1, 1, 2 . ṇici īḍayati te aiḍiḍat ta .

īḍā strī īḍa--bhāve a strītvāt ṭāp . stutau .

īḍita tri° īḍa--kta . stute yasya stavaḥ kṛtastasmin .

īḍenya tri° īḍa--bā° enya . 1 stavanīye 2 pūjanīye ca . īḍenyo namasyastirastamāṃsi darśataḥ ṛ° 1, 146, 7 .

īṇmat tri° īṭ astyasya matup striyāṃ ṅīp . sanāthe īśvaravati . īṇmantamācaṣṭe ṇic matorluk . īśayati .

īti pu° īyate ī--ktic . 1 ḍigve, 2 utpādite tri° 3 pravāse, ativṛṣṭiranāvṛṣṭiḥ śalabhāḥ mūṣikāḥ khagāḥ . pratyāsannāśca rājānaḥ ṣaḍetāītayaḥ smṛtā ityukte 4 kṛṣerupadrava bhede ca strī . nirītibhāvaṃ gamite'tivṛṣṭayaḥ naiṣa° nirātaṅkānirītayaḥ raghuḥ ītayovyādhayastrantrīrdoṣāḥ krodhādayastathā . upadravāśca vartante ādhayaḥ kṣudbhayaṃ tathā bhā° va° 149 a° .

īdṛkṣa tri° ayamivapaśyati idam + dṛśa--karmakartari ksa iśādeśaḥ dīrghaḥ . īdṛśe etadrūpadarśane evaṃvidhe . īdṛkṣāsa etādṛkṣāsa u ṣu ṇaḥ sadṛkṣāsaḥ vājasane° 17, 8 .

īdṛś tri° ayamiva paśyati idam + dṛśa--karmakartari--kin iśādeśaḥ dīrghaḥ . 1 etādṛśadarśanavati evaṃvidhe īdṛṅ nānyādṛṅ ca saṭṭaṅ ca prati sadṛṅ yaju° 17, 81 . imaṃ puroḍāśaṃ gṛhītvā paśyatīti īdvaṅ vedadī° vyākhyānāt 2 tadarthe'pi . tasya bhāvaḥ tva īdṛktvaṃ tadbhāve na° tal . īdṛktā tasya bhāve strī . viṣṇorivāsyānavadhāraṇīyamīdṛktayā rūpamiyattayā vā raghuḥ .

[Page 1009a]
īdṛśa tri° ayamiva paśyati idam + dṛśa--karmakartari kaṅ iśādeśa . dīrghaḥ . evaṃvidhadarśanavati . īdṛśaiścaratairjāne satyaṃ doṣākaro bhavān candrā° . yaccānyat kiñcidīdṛśam . na hīdṛśamanāyuṣyaṃ loke kiñcana vidyate pretyeha cedṛśā viprāgarhyante brahmavādibhiḥ manuḥ . tānomṛḍāna īdṛśe ṛ° 1, 17, 1 . īdṛśe evaṃ vidhe bhā° . striyāṃ ṅīp sarveṣāmīdṛśī rasābhivyaktiḥ sā° da° . mugdhavodhakārastu ayabhiva dṛśyate iti vigrahaṃ ksādau cakāra tacca kartari kṛditi pā° anuśāsanavirodhādupekṣyam .

īpsā stro āptumicchā āpa--san--a . 1 āptumicchāyām 2 icchāyāñca . īrṣyepsā piśunaṃ śuddhaṃ mamatvaṃ paripālanam . bhā° āśva° 37 a° .

īpsita tri° āpa--san kta . 1 āptumiṣṭe kriyāphalena vyāptamiṣṭe karturīpsitatamaṃ karma pā° . nirvartyañca vikāryaṃ ca prāpyañceti tridhā matam . taccepsitatamaṃ karma caturdhānyattu kalpitam bhartṛ° tamabgrahaṇaṃ kibhīpsitamātre mā bhūt si° kau° . 2 icchāviṣaye ca .

īpsu tri° āptumicchuḥ . āpa + san--u . āptumicchau . mandaḥkaviyaśaḥprepsuriti raghuḥ pāṭhāntaraṃ śaucepsuḥ sarvadācāmet manuḥ . dharmepsavastu dharmajñāḥ manuḥ . saurabhyamīpsuriva temukhamārutasya raghuḥ .

īm avya° ī--vā muc . 1 athaśabdārthe . emenamavṛdhannamṛtā yaju° 33, 60 . ā īm etau nipātau athārthau vedadī° 2 idamarthe ca . cayata īmaryamo apraśastān ṛ° 1, 16, 7, 8 . iha bravītu ya īsamaṅga vedasya ṛ° 1, 164, 7 . somebhirī pṛṇatā bhojamindram ṛ° 2, 14, 10 . īmimam iti bhā° .

īya tri° ī--bā° kyap . vyāpye . āyadvā īyacakṣasā ṛ° 5, 67, 6 īyacakṣasā vyāptadarśanau bhā° .

īyivas tri° iṇ--kvasu . gatavati . ka īyivān mudam mugdhabo° pratīyuṣā pūrdadṛśe janena bhaṭṭiḥ . upeyuṣo mokṣapayaṃ manasvimaḥ māghaḥ . upeyivānityādi pā° sū° upetyulakṣaṇāt anyatrāpi kvasuḥ .

īra gatau preraṇe ca curā° ubha° pakṣe bhvā° para° saka° seṭ . īrayati te--īrati airirat--ta--airīt . īrayām--īrām vā babhūva āsa cakāra . īrayitā . īritā īrayiṣyatiīriṣpati . īraṇam . īritaḥ irayan--iran . īraḥ īryamāṇaḥ . āpaḥ samudramairayan ṛ° 8, 6, 13 . aṃśorūrmimīraya ṛ° 9, 79, 14 . yadasya śuṣmamairayan ṛ° 2, 17, 3 airiracca mahākramam bhaṭṭiḥ kathane ca . atha vācamīrayati śata° brā° brahmā rathantaraṃ sāma īrayati bhavāntike bhā° ānu° 14 a° . virodhavākyañca yatheryamāṇam bhā° va° 133 a° . damayantyā yatheritam bhā° va° 2743 . hitaṃ na gṛhṇanti suhṛdbhirīritam rāmā° itīritā patrarathena tena itīrayitvā viracayya vāṅmayam naiṣa° .
     ud utkṣepaṇe . udīrayāmāsuḥsalīlamakṣān raghuḥ . uccāraṇe kathane ca yadaśoko''yamudīriṣyati raghuḥ . udīrayāmāsurivonmadānām raghuḥ .
     abhi + ud + ābhimukhyenoccārite . āstīkastiṣṭhastiṣṭheti vācastisro'bhyudairayan mā° a° 2171 .
     sam + ud + samyaguccāre samuttīlite ca . pāṃśavo'pi kumakṣetre vāyunā samudīritāḥ bhā° va° 5070 .
     pra + preraṇe . prerayati . samīraṇaḥ prerayitā bhaveti kumā° . apaḥ preraya sāgarasya budhnāt a° 10, 89, 4 . kimuddiśya kāśyapena matsakāśamṛṣayaḥ preritāḥ syuḥ śaku° yātrāyai prerayāmāsa taṃ śakteḥ prathamaṃ śarat raghuḥ .
     sam + samyakpreraṇe samuguccāraṇe samyaggatau ca samīraṇaḥ . samīrayāñcakārātha rākṣasasya kapiḥ śilām bhaṭṭiḥ . tābhirābharaṇaiḥ śabdastrāsitābhiḥ samīritaḥ bhā° va° 1218 a° .

īra adā° ātma° saka° seṭ . īrteīrāte īrate aivata airiṣṭa īrām babhūva āsa--cakre īriṣyati drapsā madhumanta īrate ṛ° 5, 63, 14 ruśadīrte payo goḥ ṛ° 9, 91, 3 . asme rājāsa īratām ṛ° 4, 8, 7 . vāyupracyutādivovṛṣṭirīrte taitti° . asmāt niṣṭhāyā neṭ . na hi rājñānudīrṇānām bhā° ā° 5138 ślo° . udīrṇarāgapratirodhakam muhuḥḥ māghaḥ . asyaiva pakṣe curāditvaṃ tena na tasya bhvāditvamityeke .

īraṇa na° īra--bhāve lyuṭ . 1 preraṇe 2 satau ca . yuc . īraṇā tatraiva strī . nandyā° lyu . 3 prerake tri° samīraṇaḥ prerayitā bhaveti kumā° .

īrāmā strī īrlakṣmostayā ramyate'tra rama--ādhāre ghañ 6 ta° . nadībhede . īrāmāñca mahabhadīm bhā° va° 188 a° .

īriṇa tri° īra--inan . uparabhūmau . medi° tatastadīriṇaṃ jātaṃ samudrasyāvasarpikam bhā° anu° 7257 ślo° . vaśiṣṭhasyāśramapadaṃ śūnyamāsīnmahātmanaḥ . muhūrtenaiva niḥśabdamāsīriṇasannibham rāmā° .

īrin tri° īra--ṇini . 1 prerake 2 gantari ca striyāṃ ṅīp . svaśabdādasya vṛddhirekā° sverī sveriṇī . re re svairiṇi! rnivācārakavite māsmat prakāśībhava candrā° 3 rājamede pu° . dhṛtarāṣṭrāścaikaśatamaśītirjanamejayāḥ . śatañca brahmadattānāmīriṇāñca śataṃ tathā bhā° sa° 8 30 ślo° yamasabhāsadvarṇane

īrkṣya īrṣyāyāṃ paravṛddhyahiṣṇutāyām bhvā° para° saka° seṭ . īrkṣyate airkṣyīt . īrkṣyām babhūva āsa cakāra . īrkṣyitā īrkṣyāt īrkṣiṣyati airkṣiṣyat . īrkṣyā .

īrtsā strī ṛdha--san--a . vṛddhīcchāyām .

īrtsu tri° ṛdha--san--u . vardhitumicchau .

īrma na° īra--mak . vraṇe . hrasvādirayamiti bahavaḥ pṛṣo° hrasvaḥ . asya puṃstvamapi . tadāhurīrma iva vā evāṃ hotrā yadacchāvākyā tā° brā° 4, 2, 10 . īrma iva vā eṣā hotrāṇāṃ yadacchāvākaḥ īrma iva tuṣṭuvānāḥ iti śāṭyā° tasya prācī dikśiro'sau cāsau cermāvathāsya pratīcī dik puccham śata° brā° 10, 6, 50, 3 . tena vraṇo'striyāmīrmamaruḥ ityamare 'striyāmiti saṃdaṃśapāṭhādubhayatrānve toti bodhyam . dakṣiṇaśabdāt lubdhayogena kṛtavraṇārthe asmān anic dakṣiṇermā vyādhena kṛtavraṇe mṛge . mṛgayumiva mṛgo'tha dakṣiṇermā bhaṭṭiḥ . 2 prerite tri° īrmāntāsaḥ silikamadhyamānaḥ ṛ° 1, 203, 10 . īrmāntāsaḥ īrmāīritāḥ preritā antāyeṣāṃ te bhā° .

īryā strī ira--īṣyāṃyāṃ kaṇḍvā° yak ropadhatvāt dīrghaḥbhāve a strītvāt ṭāp . 1 īrṣyāyām . īryate jñāyate parātmā'nayā īra--gatau ṇyat . 2 bhikṣucaryāyām sā ca dhyānamaunādikarūpā . caryā ceryāpathe sthitiḥ amaraḥ . kalyāṇā punariyaṃ pravrajitasyairyā .

īryāpatha pu° īryārūpaḥ panthā karmadhā° ac samā° . dhyānamaunādirūpe prarivrājakasya jñānasādhānopāyabhede .

īrvāru puṃ strī° īra--bhāve sampa° kvip īramīraṇaṃ vṛṇoti vārayati vā uṇ . karkaṭyām śabdara° .

īrṣya paraguṇāsahane bhvā° para° aka° seṭ . īrṣyati airṣyīt . īrṣyām--vabhūva āsa cakāra . īrṣyitā īrṣyiṣyati airṣyiṣyat . ṇici īrṣyayati te ta airṣyat airṣiṣyat ta . sani īrṣyipiṣati . īrṣyā īrṣyitaḥ . patyurvārdhakamīrṣyitaṃ prasavanaṃ nāśasya hetuḥ striyāḥ hito . īrṣyitavyam . tasmādbhikṣuṣu dārāṇāṃ kramaṇeṣu nerṣyitavyamiti prabo° .

īrṣyaka tri° īrṣya--ṇvul . 1 īrṣyākāriṇi . dṛṣṭvā vyavāyamanyeṣāṃ vyavavāye yaḥ pravartate . īrṣyakaḥ sa tu vijñeyaḥ iti suśrutokte 2 klīvabhede pu° . āsekyaśca sugandhī ca kumbhīkaścerṣyakastathā . saretasastvamī jñeyā aśukraḥ ṣaṇḍasaṃjñitaḥ suśru° . klīvaśabde vivṛtiḥ .

īrṣyā strī īrṣya--bhāve a strītvāt ṭāp . akṣamāyām paravṛddhyasahiṣṇutāyām . paiśunyaṃ sāhasaṃ droha īrṣyāsūyārthadūṣaṇam . vāgdaṇḍajañca pāruṣyaṃ krodhajo'pi gaṇo'ṣṭakaḥ manuḥ eteṣāñca krodhaprabhavatvāt krodhajatvam ataeva krudhadruherṣyāsūyārthānāṃ yaṃ prati kopaḥ pā° drohādayo'pi kopaprabhavā eva gṛhyante'to viśeṣaṇaṃ sāmānyena yaṃ pratikopaḥ si° kau° . īrṣyāśokaklamāpetā mohamātsaryavarjitāḥ bhā° va° 260 tyakterṣyastyaktamanyuśca smagamāno'bravīdidam bhā° anu° 2 a° . ayaṃ śabdoniryakāra iti kecit īrṣyatestṛtīyasyeti vārti° ukteḥ kavikalpadrume, pā° gaṇapāṭhe ca yāntatayā pāṭhāt niryakārapāṭhe mūlaṃ mṛgyam . tena sayakāraeva sādhīyān .

īrṣyālu tri° īrṣyāṃ lāti lā--bā° ḍu . īrṣyāyukte .

īrṣyu tri° īrṣya--uṇ . akṣamāśīle īrṣyurgandharvarājo va jalakrīḍāmupāgataḥ bhā° ā° 170 a° . paryaśaṅkata tāmīrṣyuḥ sugrīvagatamānasām bhā° 279 a° .

īlā strī īḍa--ka ḍasya laḥ . 1 pṛthivyāṃ, 2 vāci, 3 gavi, ca . asya hrasvāditvameveti bahavomanyante śabdārthacintāmaṇau tu dīrghapāṭhaḥ . tanmūlaṃ mṛgyam .

īli(lī) strī īryate īra--in rasya laḥ vā ṅīp . 1 karapālikāyām (kāṭārī) 2 hrasvagadākāre hastadaṇḍe ca . bharataḥ .

īlita tri° īḍa--kta ḍasya laḥ . stute amaraḥ .

īlina pu° īḍa--inan ḍasya laḥ . candravaṃśye nṛpabhede . īlinaṃ tu sutaṃ taṃsurjanayāmāsa vīryavān īlinojanayāmāsa duṣmantaprabhṛtīn nṛpān bhā° ā° 93 a° . taṃsuṃ svarasvatī butraṃ matinārādajījanat . īlinaṃ janayāmāsa kāliṅgyāṃ taṃsurātmajam . īlinastu rathantaryāṃ duṣmantādyān pañcaputrānajojanat bhā° ā° 95 a° .

īvat tri° ī--gatau bhāve kvip astyarthe matup vede ni° masya vaḥ gatimati ya īvate brahmaṇe gātumegata ṛ° 4, 4, 6 . asya ghāvīra īvato'gne rīlīta martyaḥ ṛ° 4, 15, 5 makṣū dviṣmā gacchatha īvato dyūn ṛ° 4, 43, 3 prāya vasubhya īvadānamovaḥ ṛ° 5, 49, 5 janāya cidya īvata u lokaṃ cakāra ṛ° 6, 63, 2 . upaśrotāsa īvatovacāṃsi ṛ° 7, 23, 1 . loke tu īmānityeva striyāṃ ṅīp .

īś aiśvarye adā° ātma° saka° seṭ . 1 īṣṭe, īśiṣe īśidhve aiśiṣṭa . īśām--babhūva āsa cakre . īśitā īśiṣoṣṭa īśiṣyate aiśiṣyata . īśanam īśitā . īśitaḥ . īśā . īśitvā . dhanānāmīśate yajñāḥ . yadīśiṣe tvaṃ na mayisthite ca bhaṭṭiḥ . puruṣovai paśūnāmaindrastasmāt paśūnāmīṣṭe śata° brā° 4, 5, 5, 7 . etadyoge karmaṇaḥ sambandhatvavivakṣāyāṃ ṣaṣṭhī . vede tu kvacit ṇici na āmu . sahasra eṣāṃ pitaraśca neśire ṛ° 10, 56, 7 . tācchīlye cānaś īśānaḥ .

īś tri° īśa--kvip . īśvare īśāvāsyamidaṃ sarvam yaju° 40, 1, namo devebhyo nama īśa eṣāṃ kṛtaṃ cidenomanamā vivāse ṛ° 6, 41, 8 . sa devānāmīśāṃ paryetu sa īśāno'bhavat atha° 15, 1, 5 . saha eveśāmāraṇyānāṃ paśūnāmavarundhe śata° brā° 12, 7, 2, 8 .

īśa pu° īśa--ka . 1 īśvare vāgīśaṃ vāgbhirarthyābhiḥ praṇipatyopatasthire kumā° vāgīśādyāḥ sunamanasaḥ sarvārthānāmupakrame mādhavaḥ itthaṃ kṣitīśena vasiṣṭhadhenuḥ raghuḥ 1 parameśvare pu° . lokeśa! caitanyamayādideva! prātaḥ kṛtye purā° . īśasyaiṣa niveśitaḥ padayuge bhṛṅgāyamāṇaṃ bhramat nyāyacarceyamīśasya manavyapadeśabhāk kusumā° . 3 mahādeve . brahmācyuteśārkavanaspa tīnām svamantratohomacatuṣṭacaṃ syāt hemā° matsyapu° . mala° ta° brahmācyu śānavanaspa tīnāmiti pāṭhaḥ . rudrasaṃkhyātulyasaṃkhyākatvāt 4 ekādaśasaṃkhyām . tāromāyā varmavījamṛddhirīśasvarānvitā tantrasāre tvaritāmantrodvāre īśasvara ekādaśasvara ekāra iti kṛṣṇā° 5 taddaivātye ārdrānakṣatre ca . neśejyāgniviśākhavāyva himaghāyāmyaiḥ rājamā° .

īśakoṇa pu° īśasrāmikaḥ koṇaḥ . pūrvottarāyāṃ vidiśi īśadigādayo'pyatra . tatkoṇasya īśādhidevatvāt tathātvam . indrovahniḥ pitṛpatirnairṛtovaruṇomarut . kuvera īśaḥ patayaḥ pūrbādīnāṃ diśāṃ kramāt ityamaroktestathātvam . vṛhaspa testadośatvaṃ yātrādyarthatayā jyoti° uktam . sūryaḥ śukraḥ kṣamāputraḥsaiṃ hikeyaḥ śaniḥ śaśī . saumyastridaśamantrī ca pūrvādikadigīśvarā iti nirūpya digīśāhe śubhā yātrā pṛṣṭhāhe maraṇaṃ dhruvamiti tadviparītadiśi yātrā niṣiddhā .

īśana na° īśa--bhāve lyuṭ . aiśvarye ya īśe'sya jagatonityameva nānyoheturvidyata īśanāya śvetāśva° u° . īśe īṣṭe ityarthaḥ . sarpiṣa īśanamatra na samāsaḥ si° kau° .

īśapurī strī 6 ta° . kāśyām īśanagaryādayo'pyatra .

īśabala na° īśakṛtaṃ balam . pāśupatamatasiddhe pāśupatānāṃ dvitīye pāśe tāsāṃ māheśvarī śaktiḥ sarvānugrāhikā śivā . dharmānuvartanādeva pāśa ityupacaryate ityuktavale pāśupataśabde vivṛtiḥ .

īśasakha pu° 6 ta° ṭacsamā° . kuvere . bahu° ma ṭac . īśasakhā ityeva . īśamitrādayo'pyatra . īśena yathā 'syasakhyaṃ tathā bhārate varṇitaṃ yathā . pitāmahī rāvaṇasya sākṣāddevaḥ prajāpatiḥ . svayambhuḥ sarvalokānāṃ prabhuḥ sraṣṭā mahātapāḥ . pulastyo nāma tasyāsīnmānasodayitaḥ sutaḥ . tasya vaiśravaṇī nāma gavi putro'bhavat prabhuḥ . pitaraṃ sa samutsṛjya pitāmahamupasthitaḥ . tasya kopāt pitā rājan! sasarjātmānamātmanā . sa jajñe viśravā nāma tasyātmārdhena vai dvijaḥ . pratīkārāya sakrodhastato vaiśravaṇasya vai . pitāmahastu prītātmā dadau vaiśravaṇasya ha . amaratvaṃ dhaneśatvaṃ lokapālatvameva ca . īśānena tathā sakhyaṃ putrañca nalakūvaram . rājadhānīṃ niveśañca laṅkāṃ rakṣogaṇānvitām . vimānaṃ puṣpakaṃ nāma kāmagañca dado prabhuḥ . yakṣāṇāmādhipatyañca rājarājatvameva ca bhā° va° 273 a° .

īśā strī īśa--a . 1 aiśvarye . īśāyai manyuṃ rājānaṃ barhiṣidadhurindriyam yaju° 21, 57 . īśāyai īśanamīśā vedadī° īṣṭe īśa--ka . 2 aiśvaryānvitāyāṃ striyāṃ 3 durgāyāṃ ca . īśasya patnītyarthe tu ṅīp . īśī īśapatnyāṃ durgāyām .

īśāna tri° īśa--tācchīlye cānaś . 1 aiśvaryaśīle 2 rudrabhūrtibhede pu° . tamīśānaṃ jagatastasthuṣaspatim ṛ° 1, 89, 5 . īśānasaṃdarśanalālasānām kumā° 3 taddevatāke ārdrānakṣatre tattulyasaṃkhyāyām 4 ekādaśasaṃkhyāyām . śivasya aṣṭasu martiṣu sūryamūrtirūpatayā pūjye 5 śiyamūrtimede aṣṭau mūrtīrabhidhāya mūrtayo'ṣṭau śivasyaitāḥ pūrvādikrarmayogataḥ . āgneyyantāḥ prapūjyāstu vedyāṃ liṅge śitaṃ yajet ti° ta° bhaviṣya pu° .

[Page 1012a]
īśānādipañcamūrti strī ba° va° īśānādayaḥ pañca mūrtayaḥ . mahādevasya īśānatatpuruṣāghoravāmadevasadyojātarūpeṣu pañcasu rūpeṣu tannyāsaprayogastantrasāre śivaprakaraṇe dṛśyaḥ .

īśāvāsya pu° īśā vāsyam iti padamastyasya ac . īśāvāsyamidaṃ sarvamityādike yajuvedasya 40 adhyāyasthe brahmavidyāpratipādake upaniṣadrūpe granthe . yajurvedopaniṣa dgaṇanāyām īśāvāsya, vṛhadāraṇyaka, jāvāla, hasa, paramahaṃsetyādi mukti° u° . tatrottaralope īśāpi . īśā kena kaṭhapraśnaḥ muṇḍamāṇḍūkyatittiriḥ . aitareyaṃ ca chāndogyaṃ vṛhadāṇyakaṃ tathā mukti° u° . iyameveśāvāsyopaniṣadityucyate .

īśitṛ tri° īṣṭe īśa--tṛc striyāṃ ṅīp . īśvare . na tasya kaścit patirasti neśitā śvetā° u° .

īśitavya tri° īśa--tavya . 1 adhīne yaṃ prati aiśvaryaṃ kriyate tasmin . bhāve tavya . 2 aiśvaryena° .

īśitā strī īśino bhāvaḥ tal . aṇimādyaṣṭaiśvaryamadhye sarveṣāṃ svāmitvarūpe 1 aiśvarye . tva īśitvamapyatra na° . īśitvañca vaśitvañca tathā kāmāvasāyitā sāṃ° kau° . īśitvañca vaśitvañca tvaghutvaṃ manasaśca te bhā° ā° 38 a° yena sthāvarādisarvabhūtāni vaśībhūtāni bhavanti tādṛśe yogajanye 2 dharmabhede ca . aiśvaryaśabde vivṛtiḥ .

īśin tri° īṣṭe īśa--ṇini . 1 īśvare 2 prabhau 3 patyau . śaṃsedgrāmadaśeśāya daśeśoviṃśatīśinam manuḥ striyāṃ ṅīp . sarvālloṃkānīśinībhiḥ śvetā° u° .

īśvara pu° īśa--varac . 1 mahādeye 2 kandarpe pātañjalokte, kleśajanmakarmavipākāśayairaparāmṛṣṭe puruṣaviśeṣe 3 caitanyātmani, īśa evāhamatyarthaṃ na ca māmīśate pare . dadāmi ca sadaiśvarya mīśvarastena kīrtyate ityuktalakṣaṇe 4 parameśvare, īśvaraḥ sarvabhūtānāṃ hṛddeśe'rjuna! tiṣṭhati gītā prabhavādimadhye 5 ekādaśe vatsare ca tatphalam . sumikṣaṃ kṣemamārogyaṃ kārpāsasya mahārghyatā . lavaṇaṃ madhu gavyañca īśvare rdulabhaṃ priye! jyoti° 6 āḍhye, 7 svāmini ca tri° strītve gaurā° ṅīṣ . īśvarīṃ sarvabhūtānāmiti śrīsūktam .
     ārhatā nityeśvaraṃ na manyante tacca arhacchabde 382 pṛṣṭhe darśitam evaṃ sāṃkhyairapi īśvarāsiddheḥ sā° sū° . nityeśvaro niṣiddhaḥ īdṛśeśvarasiddhiḥ siddhā upāsā siddhasya praśaṃsāmātram sāṃ° sūtrābhyāṃ prakṛtyupāsakasya janyaiśvaryaṃ svīkṛtam sāṃ° kau° ca nityeśvarasya kartṛtvaṃ nirāsitaṃ yathā . na ca kṣīrapravṛtterapīśvarādhiṣṭhānanivandhanatvena sādhyatvānna sādhyena vyabhicāraiti sāmprataṃ prekṣāvatpravṛtteḥ svārthakāruṇyābhyāṃ vyāptatvāt te ca jagatsargādvyāvartamāne prekṣāvatpravṛttipūrvakatvamapi vyāvartayataḥ nahyavāptasakalepsitasya bhagavatojagatsṛjataḥ kimapyabhilaṣitaṃ bhavati nāpi kāruṇyādasya sarge pravṛttiḥ prāk sargājjīvānāmindriyaśarīraviṣayānutpattau duḥkhābhāvena kasya prahāṇecchā kāruṇyaṃ? sargottarakālaṃ duḥkhinī'valokya kāruṇyābhyupagame duruttaramitaretarāśrayatvaṃ kāruṇyena sṛṣṭiḥ sṛṣṭyā ca kāruṇyamiti . api ca karuṇayā preritaḥ īśvaraḥ sukhina eva jantūn sṛjenna vicitrān . karmavaicitryāditi cet kṛtamasya prekṣāvataḥ karmādhiṣṭhānena tadanadhiṣṭhānamātrādevācetanasyāpi karmaṇaḥ pravṛttyupapattestatkāryaśarīrendriyaviṣayānutpattau duḥkhānutpatterapi sukaratvāt . prakṛtestvacetanayāḥ pravṛtterna khārthānugraho na vā kāruṇyaṃ prayojakamiti noktadīṣaprasaṅgāvatāraḥ . nityeśvarasya yathānumānaṃ tathā ānvīkṣikīśabde 739 pṛṣṭhe sarvadarśanasaṃgrahavākyena pradarśitam īśvarasādhanaṃ tu gau° sūtravṛttyādyuktaṃ yathā īśvaraḥ kāraṇaṃ puruṣakarmasāphalyadarśanāt sū° . guṇaviśiṣṭamātmāntaramīśvaraḥ bhā° . gurṇarnityecchāprayatnairviśeṣaguṇaiḥ, sāmānyaiḥ saṃyogādibhiśca viśiṣṭamātmāntaraṃ jīvebhyo bhinna ātmā jagadārādhyaḥ sṛṣṭyādikartā vedadvārā hitāhitopadeśako jagataḥ piteti . anumānantu kṣityādikaṃ sakartṛkaṃ kāryatyādṣaṭādivadityādyūhyam vṛttiḥ . bāṇādasūtre ca saṃjñākarma tvasmadviśiṣṭānāṃ liṅgam pratyakṣapravṛttatayā saṃjñākarmaṇaḥ sūtrābhyāmīśvarasādhanaṃ darśitaṃ vivṛtametadupaskare yathā .
     tuśabdaḥ sparśādiliṅgavyavacchedārthaḥ saṃjñā nāma, karma kāryam kṣityādi tadubhayamasmadviśiṣṭānām īśvaramaharṣīṇāṃ sattve'pi liṅgam kathametadityata āha . atrāpi saṃjñā ca karma ceti samāhāradvandvādekavadbhāvaḥ saṃjñākarturjagatkartuścābhedasūcanārthaḥ . tathāhi yasya svargāpūrvādayaḥ pratyakṣāḥ sa eva tatra svargāpūrvādisaṃjñāḥ kartumīṣṭe netaraḥ evañca ghaṭapaṭādisaṃjñāniveśanamapi īśvarasaṃṅketādhīnameva yaḥ śabdo yatneśvareṇa saṅketitaḥ sa tatra sādhruḥ yathā yā kācidoṣadhirnakuladaṃṣṭrāgraspṛṣṭā sā sarvā'pi sarpaviṣaṃ hantītyetādṛśī saṃjñā asmadādiviśiṣṭānāṃ liṅgamanumāpakaṃ yā'pi maitrādisaṃjñā pitrā putre kriyate sā'pi dvādaśe'hani pitā nāma kuryāt ityādi vidhinā nūnamīśvaraprayuktaiva tathāca siddhaṃ saṃjñāyā īśvaraliṅgatvam . evaṃ kammāṃ 'pi kāryamapīśvare liṅgaḥ tathāhi kṣityādikaṃ sakartṛkaṃ kāryatvāt ghaṭavaditi atra yadyapi śarīrājanyaṃ janyaṃ vā janyaprayatnājanyaṃ janyaṃ vā sakartṛkatvāsakartṛkatvena vivādādhyāsitaṃ vā sandihyamānakartṛkatvaṃ vā kṣityāditvena na vivakṣitam adṛṣṭadvārā kṣityāderapi janyaprayatnajanyatvāt vivādasandehayoścātiprasaktatvena pakṣatānavacchedakatvāt kiñca sakartṛkatvamapri yadi kṛtimajjanyatvaṃ tadā'smadādinā siddhasādhanam asmadādikṛterapyadṛṣṭadvārā kṣityādijanakatvāt upādānagocarakṛtimajjanyatve'pi tathā,asmadādikṛterapi kiñcidupādānagocaratvāt, kāryatvamapi yadi prāgabhāvapratiyogitvaṃ tadā dhvaṃse vyabhicāra iti tathāpi kṣitiḥ sakartṛkā kāryatvāt atra ca sakartṛkatvamadṛṣṭādvārakakṛtimajjanyatvaṃ kāryatvañca prāgabhāvāvacchinnasattāpratiyogitvaṃ nacāṅkurādau sandigdhanaikāntikatvaṃ sādhyābhāvaniścaye hetusattvasandehe sandigdhānaikāntikatvasyā doṣatvāt anyathā sakalānumānocchedaprasaṅgaḥ na ca pakṣātirikte doṣo'yamiti vācyaṃ rājājñāpatteḥ nahi doṣasyāyaṃ mahimā yat pakṣaṃ nākrāmati tasmādaṅkuraspharaṇadaśāyāṃ niścitavyaptikena hetunā tatra sādhyasiddherapratyūhatvāt na sandigdhānaikāntikatā tadasphuraṇadaśāyāntu sutarāmiti saṃkṣepaḥ . evaṃ nyāyakaṇādasūtrabhāṣyādiṣu pradarśiteśvarānumānaprakāramadhikṛtya kusumāñjaliharidāsaṭīkayoḥ digmātreṇa kiñcit vispaṣṭamuktaṃ yathā
     tatsādhakapramāṇābhāvāt iti pañcamavipratipattiḥ nanvīśvare sādhakapramāṇameva nātyatyatrāha hari° . kāryāyojana dhṛtyādeḥ padāt pratyayataḥ śruteḥ . vākyāt maṅkhyāviśeṣācca sādhyoviśvavidavyayaḥ kā° kṣityādi sakartṛ kaṃ kāryatvāt ghaṭavat sakartṛkatvañca upādānagocarāparīkṣajñānacikīrṣākṛtimajjanyatvam . āyojana karma evañca sargādākālīnadvyaṇukārambhakaparamāṇudvayasaṃyogajanakaṃ karma cetanaprayatnapūrvakaṃ karmatvāt aspadādiśarīrakriyāvat . dhṛtīti brahmāṇḍādi patanapratibandhakībhūtaprayatnavadadhiṣṭhita dhṛtimattvāta viyati vihaṅgamadhṛtakāṣṭhavat dhṛtiśca gurutvavatāṃ patanābhāvaḥ . dhṛtyāderityādipadāt nāśaparigrahaḥ brahmāṇḍādi prayatnavadvināśyaṃ vināśitvāt pāṭyamānapaṭavat . padāt padyate'nenetivyutpaktyā padaṃ vyavahāraḥ paṭādisampradāyavyavahāraḥ svatantrapuruṣaprayojyaḥ vyavahāratvāt ādhunikalipyādivyavahāravat . pratyayataḥ prāmāṇyāt vedajanyajñānaṃ kāraṇaguṇajanyaṃ pramātvāt pratyakṣādipramāvat . śrutervedāt vedaḥ pauruṣeyovedatvāt āyurvedavat . kiñca vedaḥ pauruṣeyauvākyatvāt bhāratavat vedavākyāni pauruṣeyāṇi vākyatvāt asmadādivākyavat . saṃkhyāviśeṣāt . dvyaṇukaparimāṇaṃ saṅkhyājanyaṃ parimāṇapracayājanyatve sati janyaparimāṇatvāt tulyaparimāṇakapāladvayārabdhaghaṭaparimāṇātu prakṛṣṭatādṛśakapālasadṛśakapāladvayārabdhaghaṭaparimāṇavat aṇuparimāṇañca na parimāṇajanakaṃ nityaparimāṇatvāt aṇuparimāṇatvādvā evañca sargādau dvyaṇukaparimāṇahetuparamāṇuniṣṭha dvitvasaṃkhyā ca nāsmadādyapekṣābuddhijā atastadānīntanāpekṣābuddhirīśvarasyaiveti . viśvavidavyayaiti viśiṣṭasyāvyayatvaṃ tena nityasarva biṣayakajñānasiddhiḥ nanu śarīra viśiṣṭasya kartṛtayā viśeṣaṇabādhātmakoviśiṣṭabādha iti kartṛjanyatvavyāpakaśarīrajanyatvābhāvāt kartṛjanyatvābhāva iti satpratipakṣatā ca . yadvā kartā śarīryeva iti vyāptirvirodhinī yadvā vyāptyā yathādarśanapravṛttayā śarīrī kartā ca upaneyaḥ, pakṣadharmatayā ca kṣityādāvaśarīrīti sādhyāprasiddhiḥ viśeṣaṇaviśeṣyavirīdhaśca yadvā śarīrajanyatvādyupādhinā vyāpyatvāsiddhiriti kārya tvahetau pañca doṣāstatrāha hari° . na bādho'syopajīvyatvāt pratibandhona durbalaiḥ . siddhyasiddhyorvirodhona nāsiddhiranibandhanā kā° īśvare dharmiṇi śarīrabādhāt kartṛtvābādhona, adhikaraṇajñānaṃ vinā abhāvajñānāsambhavāt asya kāryatvasya dharmisādhakasyādhi karaṇajñānajanakatayāṃavaśyamapekṣaṇīyatvena balavattvāt . evañca na viśeṣaṇabādhātmakoviśiṣṭabādhaḥ pratyakṣātmakaḥ . īśvarona kartā aśarīratvāt ityanumānabādhī'pi netyarthaḥ . kṣityādau na sakartṛkatvaṃ śarīrājanyatvāt iti na pratibandharka satpratipakṣahetoḥ śarīrāṃśavaiyarthyāt vyāpyatvāsiddhyā durnalatvāt . tṛtīye'pi kāryatvavyāpteḥ pakṣadharmatvasahakārāt vipakṣabādhakatarkāvatārācca balavattvam . upanyastāyāḥ kartā śarīryeveti vyāpterdurbalatayā na pratibandhaḥ . caturthe ca yadi pakṣadharmatayā aśarīrī upasthitastadā na virodhaḥ kartṛtvasyāśarīratvasamānādhikaraṇasyopalambhāt tadanupasthāne tu na virodhaḥ virodhāśrayasyāsiddheḥ pañcame ca vipakṣabādhakatarkasattvāt tadabhāvanibandhanājñānarūpāsiddhi rvyāpyatvāsiddhirvā na śarīrajanyatvopādherapri vigrakṣabādhakābhāvenāpāstatvāt . nanu yadīśvaraḥ kartā syāt śarīrī syāditi pratikūlatarkāvatārastatrāha hari° . tarkābhāsatayā tveṣā tarkāśuddhiradūṣaṇam . anukūlastu tarko'tra kāryalopo vibhūṣaṇam kā° pratikūlatarkāstāvadīśvarāsiddhyā āśrayāsiddhā ityābhāsāḥ . kartrāraṃ vinā kāryaṃ na syāditi tarkastu vibhūṣaṇaṃ sahakārakaḥ . ahaṃ sarvasya prabhavī mattaḥ sarvaṃ pravartate ityāgamaścātra . ārṣaṃ dharmopadeśañca vedaśāstrāvirodhinā . yastarkeṇānusandhatte sa dharmaṃ veda netara iti tarkānugṛhītasyāgamasya balapattvam nanu kāryatvaṃ prayatnajanyatve'prayojakam atrāha hari° . svātantrye jaḍatāhānirnādṛṣṭaṃ dṛṣṭaghātakam . hetvabhāve phalābhāvoviśeṣastu viśeṣavān kā° na hi kartāraṃ hetuṃ vinā kāryaṃ paramāṇoreva yatnavattve'caitanyānupapattiḥ acetanasya cetanapreritasyaiva janakatvāt adṛṣṭasya dṛṣṭakāraṇasahakāreṇaiva phalajanakatvāt . na ca ceṣṭāyāmeva bhoktṛprayatnohetuḥ na tu kriyāsāmānye iti, ceṣṭāyāṃ viśeṣaprayatnasya hetutve'pi kriyā sāmānye prayatnasāmānyasya kāraṇatvānapāyāt anyathā vojaviśeṣasyāṅkuraviśeṣe janakatvenāṅkurasāmānyaṃ prati vījatvena hetutāyā api vilopāpatteḥ nanu dhṛtyādīnāṃ prayatnajanyatve kiṃ mānamityatrāha hari° . kāryatvānnirupādhitvamevaṃ dhṛtivināśayoḥ . vicchedena padasyāpi pratyayādiśca pūrvavat . dhṛtivināśayoḥ prayatnajanyatvānnirupādhitvaṃ vicchedenāntarā pralayena ādarśādyabhāvāt arvāgdarśo nādyavyavahāramūlaṃ vyavahārānamijñatvāditi sargādyakālīna ghaṭādivyavahārapravartakaḥ puruṣaḥ sidhyāti . evaṃ pratyayādervedajanyadhīprāmāṇyāderapi nirupādhitvam hari° .
     vistareṇeśvarānumānagranthasya prāyeṇa luptaprāyatayā kusumāñjaligranthe diṅmātreṇa tatprakārasya sattve'pi nyāyakadalyām anumānacintāmaṇistheśvaravāde ca vistareṇa varṇitaṃ tayośca prāyeṇa luptaprāyatayā tayoḥ pracārārthamihopanyāsaḥ kriyate tatrādau
     nyāyakandalī . kiṃ punarī śvarasadbhāve pramāṇam āgamastāvat anumānañca mahābhūtacatuṣṭayamupalabdhimatpūrvakaṃ kāryatvāt yatkāryaṃ tadupalabdhimatpūrvakaṃ yathā ghaṭakāryaṃ, kāryañca mahābhūtcatuṣṭayaṃ tasmādetadapyupalabdhimatpūrvakamiti . nanu pramāṇena pūrvakoṭyanupalabdherasiddhaṃ pṛthivyādiṣu kāryatvamiti cet tadayuktaṃ sāvayavatvāt tatsiddheḥ yat sāvayavaṃ tatkāryaṃ yathā ghaṭaḥ sāvayavañca pṛthivyādi tasmādetadapi kāryayeva .. nanu vyāptigrahaṇādanumānapravṛttiḥ kāryatvabuddhimanpūrvakatvayośca vyāptigrahaṇamaśakyaṃ, ghaṭādiṣu kartṛpratītikāle evāṅku rādiṣūtpadyamāneṣu tadabhāvapratoteḥ na cāṅkurādīnāmapi pakṣatvamiti nyāyyaṃ saṃgṛhītāyāṃ vyāptāvanusānapravṛttikāle prativādyapekṣayā pakṣādipravibhāgaḥ iha tu sarvadaiva pratipakṣa pratītyākrāntatvādvyāptigrahaṇameva na sidhyati . atra pratisamādhīyate . yadi caiva dvaitānupalambhādvyāptigrahaṇābhāvaḥ tadānīṃ mīmāṃsābhāṣyakṛto'bhimataṃ sāmānyatodṛṣṭamādityagatyanumānamapi na siddhyati tatrāpi devadattagatipūrvakadeśāntaraprāptigrahaṇakāla eva nakṣatrādipradeśāntaraprāptimātropalambhāt atha teṣu deśaviprakarṣeṇāpi gateranupalabdhau sambhavantyāṃ na tayā vyāptigrahaṇahetornirupādhipravṛttasya bhūyodarśanasya pratirodhaḥ tulyakakṣatvā bhāvāt evañcedaśarīratvenābhyupetasya kartuḥ svarūpa viprakarṣeṇāpyaṅkurādiṣvanupalambhasambhavāt na tena nirupādhi pravṛttasya bhūyodarśanasya sāmaryamupahanyate iti samānam . api ca bhoḥ kimanena kartṛmātraṃ sādhyate pṛthivyādinirmāṇasamartho vā . kartṛmātrasādhane tāvadabhipretāsiddhiḥ nahyammadādisadṛśaḥ kartā'bhipreto bhavatāṃ naca tenedaṃ pṛthivyādikārya marvāgdṛśā śakyanirmāṇam, pṛthivyādi nirmāṇa samarthastu na siddhyati ananvayāt anghayabalena hi dṛṣṭānta dṛṣṭakartṛ sadṛśaḥ sidhyatīti nāyaṃ prasaṅgaḥ . kartṛviśeṣasyāprasādhanāt . vyāptisāmarthyādbuddhimatpūrvakatvasābhānye sādhyamāne pṛthivyādinirmāṇasāmarthyalakṣaṇo'pi viśeṣaḥ sidhyatyeva nirviśeṣasya sāmānyasma siddhyabhāvāt . nanu mā sidhyatu sāmānyamiti cet kāryatvena saha taddyāpteḥ pratikṣepāt . yadi hi vyāptamapi na sidhyati dhumādagnisāmānyaṃ na sidhyet agmiviśeṣasyānanvitasyāsiddheḥ rniviśevasyāna vasthānāt . athedamucyate dvayamanumānasya svarūpaṃ vyāptiḥ pakṣa dharmatā ca tatra vyāptisāmarthyāt sāmānyaṃ sidhyati pakṣa dharmatābalena cābhipreto viśeṣaḥ parvatādyavacchinnavahnilakṣaṇāt sā siddhāti anyathā pakṣadharmatāyāḥ kvopayogaḥ kva vānumānasya gṛhītagrāhiṇaḥ prāmāṇyam . evañcet īśvarānumāne'pi tulyamanyatrābhiniveśāt atha mataṃ sidhyatyanumāne'pi viśeṣo'pi yatra pramāṇavirodhonāsti . tathāhi dhūmāt parvatanitambavartivahniviśeṣasiddhau kā nāmānupapattiḥ dṛṣṭo hi deśāt kālābhedaḥ svalakṣaṇānām . īśvarānumāne tu viśeṣona siddhyati pramāṇavirodhāt . tathāhi nātra śarīrapūrvakatvaṃ sādhanīyaṃ śarīre satyavaśyamindriyaprāptāvatīndriyopādānopakaraṇādikārakaśaktiparijñānā'sambhave sati kartṛtvāsambhavāt . aśarīrapūrvakatvañca aśakyasādhanam sarvo'pi kartā pūrvaṃ kārakasvarūpamavadhārayati tataḥ kāraṇānyadhitiṣṭhati tata icchatīdamanena nirvartayā mīti tataḥ prarvattate tadanu kāyaṃ vyāpārayati tataḥ karaṇānya dhitiṣṭhati tataḥ karotīti . anavadhārayannanicchannaprayatamānaḥ kāyamavyāpārayanna karotītyanvayavyatirekābhyāṃ vuddhivaccharīramapi kāryotpattāvupāyabhūtaṃ nikhilopādhigrahaṇe vyāptigrāhakapramāṇādevāvadhāritaṃ na śakyateprahātuṃ vahnerivendhanavikāradāhasāmarthyaṃ dhūmānumāne . tatparityāge ca buddhirapi tyajyatāṃ prabhāvātiśayādaśarīravadavuddhimānevāyamīśvaraḥ kariṣyati . upādānopakaraṇādisvarūpānabhijñīnāśaknotīti cet . kuta etat? tathā'nupalambhāditicet phalitaṃ tarhi mamāpi manorathadrumeṇa, na tathā yābadicchāprayatnāvyavahitakāryotpattāvupayujyate yathedamavyavahitavyāpāraṃ śarīram . evaṃ tarhi kā gatiratra, buddhimatkartṛpūrvakatvasāmānyasya, agatireva ubhayorapi śarīritvāśarīritvaviśeṣayoranupapatternirviśeṣasāmānyasya siddhyabhāvāt . kimanumānasya dūṣaṇaṃ na kiñcit . puruṣa evāyaṃ biśeṣābhāvācchaśaviṣāṇāyamāne sādhanānarhasāmānye sādhanaṃ prayuñjānonigṛhyate yathā kaścinniśitaṃ kṛpāṇa macchedyamākāśaṃ prati vyāpārayan . athānumānadūṣaṇaṃ vinā na tuṣyati bhavān tadidamaśarīripūrvakatvānumānaṃ vyāptigrāhakapramāṇabādhitatvāt kālātyayāpadiṣṭaṃ vyāpti balena cābhipretamaśarīritvaviśeṣam virundhat viśeṣaviruddhaṃ tataśca viruddhāvāntāraviśeṣa evetti pūrvapakṣasaṃkṣepaḥ . atra pratisamādhiḥ . kiṃ śarīritvameva kartṛtvamuta paridṛṣṭasāmarthyakārakaprayojakatvam na tāvaccharīritvameva kartṛtvaṃ suptasyodāsīnasya ca kartṛtvaprasaṅgāt kintu paridṛṣṭasāmaryakārakaprayojakatvaṃ tasmin sati kāryotpatteḥ . taccāśarīrasyāpi nirvahati yathā svaśarīrapreraṇāyāmātmanaḥ . asti tatrāpyasya svakarmopārjitaṃ tadeva śarīramiti cet satyamasti paraṃ preraṇopayogo na bhavati svātmani kriyāvirodhāt . preryatayāstīti cet īśvarasyāpi preryaḥ paramāṇurasti . nanu sva śarīre preraṇāyāmicchāprayatnābhyāmutapattericchāprayatnayośca sati śarīre bhāvādasatyabhāvāt asti tatra svapreraṇāyāmicchāprayatnajananadvāreṇopāyatvamiti cet na tasyecchāprayatnayorupajanaṃ pratyakārakatvāt alabdhātmakayoricchāprayatnayoḥ preraṇākaraṇakāle tu tadanupāyabhūtameva śarīramakarmatvāditi vyabhicāraḥ . anapekṣitaśarīravyāpārecchāprayatnamātrasacivasyaiva cetanasya kadācidacetanavyāpārasāmarthyadarśanāt buddhimadavyabhicaritakāryatvamitīśvarasiddhiḥ . icchāprayatnotpattāvapi śarīramapekṣaṇīyamiti cet apekṣātāṃ yatra tayorāgantukatvaṃ yatra punarimau svābhābikau vāsāte tatrāsyāpekṣaṇaṃ vyartham . na ca buddhīcchāprayatnānāṃ nityatve kaścidvirodhaḥ dṛṣṭā hi guṇānāṃ rūpādīnāmāśrayabhedena dvayī gatiḥ nityatā'nityatā ca . tathā buddhyādīnāmapi bhaviṣyatīti seyamīśvaravāde vādiprativādinoḥ parā kāṣṭhā, ataḥ paraṃ prapañcaḥ . ātmādhiṣṭhitāḥ paramāṇavaḥ pravartiṣyante iti cet na teṣāṃ svakarmopārjitendriyagaṇādhīnasaṃvidāṃ śarīrotpatteḥ pūrvaṃ viṣayāvabodhavirahāt . astyātmanāmapi sarvaviṣayavyāpi sahajacaitanyamiti cet na sahajaṃ śarīrasaṃvandhabhājāṃ tat kena viluptaṃ yenedaṃ sarvatrāpūrvavadnābhāsayati . śarīrāvaraṇatirodhānāttadātmanyeva samādhīyate na varhirmukhaṃ bhavatīti cet vyāpakatvena tasya viṣayasaṃbandhānucchedena nityatvena ca viṣayaprakāśasvabhāvasyānivṛttau kātirodhānavācoyuktiḥ? vṛttipratibandhaścaitanyatirodhānamiti cet kathaṃ tahai śarīriṇā viṣayagrahaṇam . kvacidasya vṛttayo na virudhyante iti cet kuto'yaṃ viśeṣaḥ? indriyapratyāsattiviśeṣāt yadyevamindriyādhīnaścaitanyasya viṣayayeṣu vṛttilābho na sannidhimātranibandhanaḥ satyapi vyāpakatve sarvārtheṣu vṛttyabhāvāt indriyavaiyarthyaprasaṅgācca sādhūktaṃ saśarīriṇāmātmunāṃ na viṣayāvabodha iti . tathā caike vadanti parāñcikhāni vyatṛṇot svayambhustasmāt parāṅ paśyati nāntarātmeti . anavabodhe caitanyaṃ nādhiṣṭhānamiti tebhyaḥ paraḥ sarvārthadarśī sahajajñānamayaḥ kartṛsvabhāvaḥ ko'pyadhiṣṭhātā kalpanīyaḥ cetanamadhiṣṭhātāramantareṇācetanānāṃ pravṛttyabhāvāt . sa kimeko'neko vā? eka iti vadāmaḥ bahūnāmasarvajñatve'smadādivadasāmarthyāt sarvajñatve ekasyaiva sāmarthyādapareṣāmanupāyatvāt na ca saṃpravīṇānāṃ bhūyasāmaikamatye heturastīti kadācidanutpattirapi kāryasya syāt ekābhiprāyānurodhena sarveṣāṃ pravṛttābekasyaiveśvaratvaṃ nāpareṣāṃ sadaḥpariṣadāmiva, kāryotpattyanurodhe pratyekamanīśvaratvam . tadevaṃ kāryaviśeṣeṇa siddhasya kartṛviśeṣasya sarvajñatvānna tatra cidvastuni viśeṣānupambhaḥ . ato na tannibandhanaṃ mithyājñānaṃ mithyājñānābhāvācca na tanmūlau rāgadveṣau tayorabhāvānna tatpūrvikāpravṛttiḥ pravṛttyabhāve ca na tatsādhyau dharmādharmau tayorabhāvāttajjayorapi sukhaduḥkhayorabhāvaḥ sarvadaiva cānubhavasadbhāvāt smṛtisaṃskārāvapi nāsāte ityaṣṭaguṇādhikaraṇaṃ bhagavānīśvara iti kecit . anye tu buddhireva tasyābhyāhatā kriyāśaktirityevaṃ vadanta icchāprayatnāvanaṅgīkurvāṇāḥ ṣaḍguṇādhikaraṇamayamityāhuḥ . sa kiṃ baddhomukto vā na tāvat baddhobandhanasamākṣiptasya bandhanahetoḥ kleśāderasambhavāt mukto'pi na bhavati ruddhavicchedaparyāyatvānmukteḥ . nityamuktaḥ syāt yadāha tatrabhavān pātañjaliḥ kleśajanmakarmavipākāśayairaparāmṛṣṭaḥ puruṣaviśeṣaīśvara iti . anumānacintāmaṇau īśvaravādo yathā
     evamanumāne nirūpite tasmājjagannirmātṛpuruṣadhaureyasiddhiḥ kṣityādau kāryatvena ṣaṭavat sakatṛrkatvānumānāt . nanu kṣityādi pratyekaṃ na pakṣaḥ tasya svaśabdenābhidhātumaśakyatvāt nāpi militam ekarūpābhāvāt ata eva sakartṛtvavicārārambhakasaṃśayaviṣayaḥ, tathāvivādaviṣayovā na pakṣaḥ ekarūpāmāvena tayostāvat grahītumaśakyatvāt vādinorniścitatvena saṃśayābhāvāt . na ca vādyanumānayostalyatvena madhyasthasya saṃśayaḥ . anumānābhyāṃ tasya saṃśayaḥ madhyasthapraśrānantarañcānumānamiti parasparāśrayāt ghaṭe'pi kadācit tayoḥ sambhavāt, pratyekasaṃśaye vivādābhāsatvenānumāne'rthāntaratāpatteśca . na ca śarīrāpekṣeṇa kartrā yanna kṛtaṃ śarīrājanyaṃ janyaṃ vā pakṣaḥ janyātmaviśeṣaguṇaśabdaphutkārasargādyakālīnavedaghaṭādilipyādi saṃpradāyāṇāmīśvaramātrakartṛkāṇāmasaṃgrahāt asiddheśca adṛṣṭadvārā śarīriṇo'pi kṣityādikartṛtvāt . nāpi janyakṛtyajanyaṃ janyam ubhayasiddhakṛtijanyānyajanyaṃ vā pakṣaḥ kṣityādīnāmadṛṣṭadvārā janyakṛtijanyatvāt . nāpyadṛṣṭajanakakṛtyajanyaṃ janyaṃ kṛtisākṣādjanyaṃ vā pakṣaḥ īśvarakṛteradṛṣṭajanakatvena kṣitau tadabhāvāt ghaṭādāvapyevaṃ pakṣatvenāṃśataḥ siddhasādhanāt . na ca kṣitireva pakṣaḥ, aṅkureṇa sandigdhānaikāntāt . na ca niścitavipakṣe hetusandehāt sa iti vācyaṃ hetau sādhyābhāvavaddharmitvasaṃśayasya dūṣakatvāt sa ca sādhyābhāvavati hetusandehāt hetumati sādhyābhāvasandehādvā ubhayathāpi doṣaḥ . na caivaṃ pakṣe'pi tat, anumānamātrocchedakatvena taditaratra tasya dūṣakatvāt . aṅkure hetoraniścayena sandigdhānaikāntikaṃ tanniścayena sādhyasandehavati sādhyānumitireva pakṣavat sāmagrīsattvāt . ata evāṅkuraḥ pakṣasama iti cenna tasyāpakṣatvena hetoḥ pakṣadharmatāviraheṇa sthāpanānumānāviṣayatvāt . tadā tasyāpi pakṣatve pratijñānupapattiḥ . atra mānāntarādhīnatatsādhyānumityanantarañca pakṣe'numitāvitaretarāśrayānnaikamapyanumānam . tatrāpi kṣityā sandigdhānaikāntāt, kṣitervivādaviṣayatve''ṅkure sādhyamāne arthāntarācca . kiñcaivamekaikopādānābhijñasiddhāvapi neśvarasiddhiḥ nāpi sargādyakālīnaṃ dvyaṇṛkaṃ pakṣaḥ paramprati sargādyasiddheḥ iti pakṣākṣepaḥ . kiñca sakartṛkatvaṃ? na tāvat kṛtimatsahabhāvaḥ kṛtimajjanyatvaṃ vā asmadādinā siddhasādhanāt . upādānagocarāparokṣajñānacikorṣākṛtimajjanyatvaṃ taditi cet upādānagocaratvaṃ yadi yatkiñcidupādānagocaratvaṃ tadā asmadādinā'rthāntaratvaṃ jñānādīnāmapi janakatvaṃ vivakṣitaṃ na ca ghaṭopādānagocarajñānādīnāṃ kṣitijanakatvaṃ sambhavati vyābhicārāditi cenna kṣitijanakādṛṣṭajanakajñānādīnām upādānaviṣayaniyamenādṛṣṭadvārā taireva siddha sādhanāt . na ca sākṣāttajjanyatvaṃ vivakṣitaṃ taddhi na kṛti janyājanyatve sati kṛtijanyatvaṃ svajanakakṛtya vyavahitottarakṣaṇabartitvaṃ vā ghaṭadṛṣṭāntasya sādhyavikalatvāpatteḥ ghaṭādau kulālādikartṛkatvābhāvaprasaṅgācca . na ca śarīrakriyādṛṣṭānta iti vācyaṃ ghaṭenānaikāntāt ceṣṭātvasyopādhitvācca . nāpi kṣityādyupādānagocaratvaṃ vivakṣitaṃ aprasiddheḥ na copādānaśabdasya sambandhiśabdatvena ghaṭakṣityādisamabhivyāhāre tattadupādānagocaratvaṃ caitromātṛbhaktomaitravaditi vācyaṃ śābde hi bodhe tathā na cātra śabdaḥ pramāṇaṃ vādino'nāptatvāt . anumāne tvanugatena vyāpākatvagrahetena rūpeṇa vyāpakasiddhiḥ taccopādānatvameveti kathaṃ nārthāntaram . kiñcaivaṃ ghaṭādāvapi tadupādānatvenaivopasthityāsāmānyena rūpeṇa kutrāpyanupasthitervyāptireva na gṛhyeta . api ca sāmānyalakṣaṇayā jñānalakṣaṇayā yogajadharmarūpayā vā pratyāsattyopādānagocarāparokṣajñānatajjanyacikīrṣākṛtimatā 'smadādinā siddhasādhanam teṣāṃ kṣityavyavahitapūrvasamayāsattve'pi tadvataḥ sattvāt adṛṣṭadvārā teṣāmapi janakatvasambhavācca . jñānādisākṣājjanyatvasya nirastatvāt . atha yogajadharmājanyajanyasavikalpakājanya sāmānyalakṣaṇāpratyāsattyajanyopādānagocarāparokṣajñāna cikīrṣākṛtimajjanyamiti sādhyam yadvā anāgatagocarasākṣātkārajanakapratyāsattyajanyajanyajñānādimadajanyaṃ janyam anāgatagocarasākṣātkārajanakapratyāsattyajanyopādānagocarāṃparokṣajñānacikīrṣākṛtimajjanyamiti sādhyam jñānāvyavahitottara samayavartīcchāvyavahitottarakṣaṇavartikṛtīnāṃ janakatvaṃ vivakṣitaṃ na tu jñānādīnāṃ yaugapadyaṃ pauvāparyaṃ vā'to na sādhyāprasiddhirnavā kṣityādau bādha iti maivaṃ yogajadharmasāmānyajñānarūpapratyāsattīnāmanāgatagocarasākṣātkārasya ca tajjanakapratyāsattīnāñca parasyāprasiddhatayā tadajanyasya sākṣātkārasyāpyasiddhatvena pakṣasādhyayorviśeṣaṇāsiddhyā paraṃ pratyāśrayāsiddheḥ sādhyāprasiddheḥ . tatsiddhau vā pakṣe tadajanyatvāsiddhiḥ kṣitijanakādṛṣṭajanakakṛticikīrṣāsākṣātkārāṇāṃ yogajadharmādyajanyānāmadṛṣṭadvārā kṣitijanakatvena siddhasādhanāt na ca tādṛśasākṣājjanyatvaṃ vivakṣitaṃ ghaṭādidṛṣṭānte tadasambhavāt . dṛṣṭānte ghaṭādau janakeṣṭasādhanatājñānasyānumititvena janyasavikalpakavyāptigrahajanyatvena sādhyāprasiddheśca . nanu vyāptibalena sādhyaṃ sidhyati vyāptiśca yatra yatra kāryatvaṃ tatra tatra tadupādānābhijñakartṛtvamitirūpā na tu yadyat kāryaṃ tattat kiñcidupādānābhijñajanyamiti evañca yatra kāryatvaṃ tatra tadupādānābhijñajanyatvamiti viśiṣṭavyāptyā kṣityādau kāryatvaṃ kṣityādyupādānābhijñajanyatvamevasādhayāmyato na siddhasādhanamiticenna ghaṭe paṭe ca vyāptigrahaḥ kāryatvasya kiṃ pratyekaṃ ghaṭopādānādyabhijñajanyatvena, tattadupādānābhijñajanyatvena, upādānābhijñajanyatvena vā ādyepaṭopādānābhijñajanyatvādau kāryatvasya vyabhicāra eva . dvitīye'nanugamaḥ . tattacchabdābhidheyaghaṭādyupādānagatānugatarūpābhāvāt kathaṃ vyāpakatāgrahaḥ . tattacchabdasya svabhāvāt samabhivyāhvataparatayā nāyaṃ doṣa iti cet na anumāneśabdasvabhāvopanyāsasyāprayojakatvāt . ataevedānīṃ devadattobahirasti vidyamānatve sati gṛhāsattvāt vidyamānatve sati yoyadā yatra nāsti sa tadā tadatiriktadeśe'sti yathā'hameva bahirasan gṛhe pratiṣṭhāmītyatra pakṣe dṛṣṭāntasādhāraṇayattattvayoranugatayorabhāvānnānvayī kintu vyatirekītyuktam . tṛtīye siddhasādhanameva . atha sargādyakālīna dvyaṇukaṃ jñānecchākṛtisamānakālītasāmagrījanyaṃ kāryatvāt ghaṭavat . adṛṣṭasāmagrījanyatve'dṛṣṭatvāpattiriti cenna paraṃ prati sargādyasiddheḥ jñānādīnāṃ siddhāvapi dvyaṇukājanakatvāt tadānīmasiddhāvaprayojakatvācca . etena sargādyakālīnaṃ dvyaṇukaṃ dvyaṇukāsamavāyikāraṇasamakālīnakṛtijanyamiti nirastaṃ dvyaṇukāsamavāyikāraṇasamānakālīnakṛtitvena gauravāprayojakābhyāmajanakatvāt sādhyākṣepaḥ . kiñca kāryatvaṃ? na tāvat yogopasthitakṛtyarhatvam asiddheḥ nāpi pūrvakālāsattve satyuttarakālasambandhaḥ, tattatpūrvakālasyā nanugatatvāt sakalapūrvakālasyāprasiddheḥ nāpi kādācitkatvaṃ prāgabhāvapratiyogitvaṃ dhvaṃsenānaikāntāt . nāpi sattve sati tattvaṃ sattājāteḥ paraṃ pratyasiddheḥ svarūpasattvasya ca dhvaṃse'pi sattvāt yattuayaṃ ghaṭaḥetaddhaṭajanakānityajñānacikīrṣākṛtyatiriktajñānādijanyaḥ kāryatvāt paṭavadityādi tanna vipakṣe bādhakābhāvenāprayojakatvāt anyathā'yaṃ ghaṭaḥ etadvaṭajanakānityādṛṣṭātiriktanityādṛṣṭajanyaḥ kāryatvāt aparaghaṭavat . etatsukhaduḥkhasākṣātkārau etajjanakānityasukhaduḥkhasādhyau sukhaduḥkhasākṣātkāratvādityādinā nityadharmasukhaduḥstāśrayasyāpi siddhiprasaṅgāt . ayaṃ ghaṭaḥ svajanakānityajñānādyatiriktanitya jñānādyajanyaḥ aparaghaṭavadityādinā satpratipakṣācca . kecittudṛśyate tābadabhimataviṣayagrāhiṇīndriye manoniveśavataḥ puṃsomanaḥkriyānukūlo yatnaḥ tathā ca sargādyakālīnaśarīrajanya jñānadhvaṃsānādhārakālādhārajñānajanakātmamanaḥsaṃyogajanikā manaḥkriyā tanmanogocarapayatnānādhāratanmanogocaraprayatnatadvyāpyetara sakalakāraṇādhārakālānantarakālānādhārādya sattākā tanmanaḥkriyātvāt mamatanmanaḥkriyāvat arthāt prayatnādhārakālānantarakālādhārā sā kriyā siddhyatītyāhuḥ . tatra sargādyakāle jñāne janakamanaḥsaṃyogajanakakriyāyāṃ mānābhāvaḥ pūrvakriyayaiva saṃyogasaṃbhavāt . īśvaravādināṃ tanmanogocaraprayatnādhārakālo'prasiddhaeva kriyātvasyaiva hetutve vyarthaviśeṣaṇatvañca . kiñcaivaṃ prayatnānādhārakālānantarakālādhāratvam arthāt tatsiddhau mānāntarādīśvarāsiddhāvarthāntaratvamiti hetvākṣepaḥ .
     atrocyate adṛṣṭādvārakopādānagocarajanyakṛtyajanyāni samavetāni janyāni, adṛṣṭaprāgamāvavyāpyaprāgabhāvāpratiyogyupādānagocarāparokṣajñānacikīrṣākṛtimajjanyāni, svajanakādṛṣṭottaropādānagocarāparokṣajñānacikīrṣākṛtimajjanyāni vā aparokṣajñānacikīrṣāprayatnaviṣayībhūtopādānāni bā samavetatve sati prāgabhāvapratiyogitvāt yadevaṃ tadevaṃ yathā ghaṭaḥ . tathā caitāni tasmāttathā . uktapakṣe kasyacidanantarbhāve'pi tadādāya niruktasya pakṣatvanirdeśe samūhālambanarūpaivānumitirutpatsyate . na ca janyakṛtyajanyatvaṃ tāvat ananugateṣvekarūpābhāvena grahītumaśakyamiti vācyaṃ janyakṛtyajanyatvaṃ hi janyakṛtijanyānyatvamityanyatvena rūpeṇa sāmānyalakṣaṇayā tāvatāmupasthiteḥ na ca janyatvaviśeṣaṇavyāvṛttyāprasiddhiḥ prameyo ghaṭa iti vadavyāvartakatve nāpi taduparaktabuddheruddeśyatvena tasyoparañjakatvāt . uktānyatamatvameva sakartṛkatvam ataeva ghaṭabhoktā na tatkartā vya-
     vahriyate evañca śabdaphutkārādīnāṃ pakṣataiva jñānecchādīnāmapi pakṣatvānna sandigdhānaikāntaḥ upādānasya siddhatve'pyupādeyasyāsiddhatvāttadvattvena tatrāpi cikīrṣā . yadvā pakṣe hetau ca samavetatvaṃ na viśeṣaṇaṃ tena dhvaṃso'pi pakṣaḥ sādhye copādānapadaṃ kāraṇamātraparamupādeyameva vā janyecchākṛtyajanyatvañca pakṣe vivakṣitaṃ tena kṛtidhvaṃsasya kṛtijanyatve'pīcchājanyatvābhāvāt pakṣatvam . kṣitireva vā pakṣaḥ na cāṅkure sandigdhānaikāntikaṃ pakṣapakṣasamanirapekṣeṇa ghaṭādau niścitavyāpterliṅgasya tayordarśanenobhayatrānumityavirodhāt . nanvanumityoranyonyāpekṣatvaṃ yenānyonyāśrayaḥ syāt pratijñāyā aviṣayatvāttatra pakṣasamavyapadeśaḥ . na cāṅkurasya pakṣatvenānirdeśāttatra na pakṣadharmatājñānamiti vācyaṃ siṣādhayiṣāvirahasahakṛtasādhakapramāṇavirahavati liṅgajñānasyānumitimātrakāraṇatvāt . tacca kṣitau pañcāvayavenāṅkure svata eveti na kaścidviśeṣaḥ . yadi ca kṣitau hetuniścayadaśāyāṃ hetumattayā'ṅkurasya niścayastadā kva sandigdhānaikāntikam? . atha pakṣasame sādhyābhāvasāmānādhikaraṇyasaṃśayāddhetau vyāptigraha eva notpadyate utpanno'pi vā vādhyata iti cettarhi mahānase dhūmavyāptigraho na syāt bhūto'pi vā bādhyeta sandigdhavahniparvatāparbatadhūmavatāmekadharmābhāvenāpekṣatvāt tasmātsādhyasandehavati hetuniścayo na doṣaḥ kintu guṇaeva . anyathānumānamātramupacchidyeta . pakṣādanyatra dūṣaṇamiti yaduktaṃ tatra pakṣānyatvaṃ yadi, tadā'napekṣitānumitirna syāt . atha sandigdhasādhyānyatvaṃ sādhakabādhakapramāṇābhāvaviṣayānyatvaṃ vā vivakṣitaṃ tadāṅkure'pi tannāsti atha pratijñāviṣayānyatvaṃ tadā svārthānumityucchedaḥ niyataviṣayajñānājanyatvena pakṣaviśeṣaṇāt sarvaviṣayajñānasiddhiḥ sādhye ca jñānecchāprayatnānāṃ viśeṣaṇatvena viśiṣṭasya mādhanatvaṃ vivakṣitaṃ tena na tadopalakṣitakṣetrajñenārthāntaraṃ sāmānyato'pi sādhyanirdeśepakṣadharmatābalenābhimataviśeṣasiddheḥ . nanvādyasādhyadvaye ghaṭādyupādānagocarāparokṣajñānacikīrṣākṛtīnāmeva janakatvamāyātvityarthāntaram . na ca teṣāṃ vyabhicārāt kṣitvādāvakāraṇatvamiti vācyam . anādau pravāhe kasyacit kadācit kṣitidvyaṇukādi pūrvaṃ ghaṭādyupādānagocarajñānādisattvāt . na ca sargāsyakālīnasyāpi pakṣatvāttatreśvarasiddhiḥ paraṃ prati tadasiddheriti cet na jñānādīnāṃ trayāṇāṃ svaviṣayasamavetakāryaṃ pratyeva janakatvāvadhāraṇenaitadanumānasya tadaviṣayatvāt ataevānyopādānagocarāparokṣajñānādyajanyatvena pakṣaviśeṣaṇamapi na yuktam . tṛtīyasādhye tu nārthāntaraṃ kṣityāderghaṭādyupādānāsamavetatvāt . nanu sāmānyalakṣaṇādipratyāsattyā kṣityādyupādānagocaraṃ yat pratyakṣaṃ tajjanyamevāstu tathāceśvare na pratyakṣaṃ na vecchāprayatno tayoḥ samānādhikatarajñānāviṣaye'sattvāt . na ca tādṛśapratyāsattyakṣanyatvaṃ pratyakṣe viśeṣaṇaṃ, paraṃ pratyasiddheriti cenna dravyatvena jñānalakṣaṇayā vā kapālagocarapratyakṣe'pi ghaṭādāvakartṛtvāt kṣityādau kartṛtvanirvāhakaṃ jñānaṃ sidhyattadvilakṣaṇameva sidhyati na cāvayavavibhāgadvārā kṣityādipuñjalakṣaṇāt samudādiṣu hastakṣepāt paramāṇudvayasaṃyogena dvyaṇukeṣva'smadādi kartṛkatvādisataḥ siddhasādhanamiti vācyaṃ tatra hi kṣitināśe kartṛtvaṃ na khaṇḍakṣitau avasthitasaṃyogebhya eva tadutpatteḥ sakalatadupādānagocarajñānecchākṛtīnāmabhāvācca ata eva dvyaṇuke'pi na kartṛtvaṃ jalakṣepādadhikaparimāṇasamudrādeḥ sapakṣatvameva ghaṭasyeva . nanu ghaṭe sādhyavikalatvam anvayavyatirekābhyāṃ jñānādereva janakatvāt na tu tadāśrayasya dharmigrāhakasthānvayavyatirekasya vā grāhakasyābhāvāt . na ca ghaṭa ātmajanya utpattimattvāt jñānavaditi vācyam ātmasamavetatvasyopādhitvāt ghaṭa ākāśajanya utpattimattvāt śabdavaditi vat aprayojakatvācceti cenmaivaṃ prayatnavadātmasaṃyogaśceṣṭādvārā ghaṭaheturataḥ prayatnavānātmāpi hetuḥ na cātmasaṃyoge satyapi prayatnaṃ vinā na ceṣṭeti prayatna eva tatkāraṇam asamavāyikāraṇaṃ vinā kāryānutpatteḥ na cātmasaṃyogasya kāraṇatve'pi saṃyogaparicāyakamātramātmeti vācyaṃ saṃyogamātrasyākāraṇatvena saṃyogiviśeṣitasya hetutvāt . ātmasaṃyogavyatirekaprayuktakriyāvya tirekāsiddhernātmasaṃyogaḥ kāraṇamiti cenna yā kriyā vyāṃdhakaraṇayadīyaguṇajanyā sā tatsaṃyogāsamavāyikāraṇikā yathā sparśavaddravyasaṃyogajakriyeti tatsiddheḥ na ca kriyāyāmūrtamātrasamavetāsamavāyikāraṇatvaniyamaḥ kāryamātrābhiprāyaṇa jñānādau vyabhicārāt viśeṣyāprayojakatvāt asamavāyikāraṇasaṃyogāśrayasya tatkāryajanakatvaniyamācca . anye tu anukūlakṛtisamavāyitvaṃ kartṛtvaṃ na tu janakatve sati, gauravāt kartari kārakavya vahāraścābhiyuktānāṃ saviśeṣaṇa iti nyāyena kṛtiparyavasanna eva . evaṃ jñānecchākṛtijanyatvameva sādhyaṃ tadāśratvameveśvarasya kartṛtvam . atha ghaṭe kṛtisādhyeṣṭasādhanatājñānaṃ cikīrṣādvārā hetuḥ tacca na pratyakṣaṃ cikīrṣāviṣaye'nāgate indriyāsāmarthyāt kintvanumitirūpaṃ tathā ca sādhyavikalodṛṣṭāntaḥ sādhyāprasiddhirveti cenna siddhavṛttyasiddhaviṣayā hi kṛtiḥ siddhaviṣayapratyakṣe sati bhavati na hi sūpaudanayavānāṃ saṃsthāmaviśeṣe kṛtisādhyeṣṭasādhanāraṇyakayavasya pratyakṣeṇopasthitiṃ vinā pravṛttiḥ ataeva yāge śabdāttadupajīviliṅgādvā kṛtisādhyeṣṭasādhanatve'vagate'pi havirādīnāṃ pratyakṣeṇānupasthitau na pravṛttiḥ na copādānapratyakṣaṃ pravartakajñānopakṣīṇam apratyakṣaparamāṇau tatkriyāyāmiṣṭasādhanatājñāne'pyapravṛtteḥ pravṛttiviṣayamṛdaṅkurādeḥ pratyakṣatvānna śabdaphutakārādinā vyabhicāraḥ na cābhimatagrāhakendriyasaṃyogānmanasi prayatnajanyakiyāpradarśanādvyabhicāraḥ avṛṣṭasahakṛtatvagindriyeṇa hi manovahanāḍīnāmupalambhena tadgocaraprayatnānnāḍīkriyā tataḥ sparśavadvegavannāḍyā nodanānmanasi kriyā na tu prayatnāt . ataeva jalādyabhyavahāramalotsargahetunāḍīnāmanādyabhyāsavāsanāvaśādadṛṣṭasahakṛtatvagindriyeṇopalambhāt tadgocaraḥ prayatnaḥ . nanvevaṃ ghaṭādāvanumite rjanyatvadarśanādīśvare'numitireva na siddhyet yathā ca pratyakṣasyendriyajanyatve'pi nityaṃ tadīśvare tathānumiternityaṃ janyatve'pi sā tatra nityaiva anityenānādidvyaṇukādyajananāditi cenna sukhaduḥkhābhāvādisādhanānumite tarhi ghaṭādau hetutvaṃ gṛhītaṃ na ca tāvatā śarīrādṛṣṭābhāvena sukhamastyato na kṣityādau tasyānumitiryathārthāsambhavati na ca tādṛśānumiteranumityantarasya vā'numititvena ghaṭādau vṛttiviṣayapratyakṣatvahetutva gṛhītamato geśvare'numitiḥ . nanvadveṣajanyakṛtisādhye cikīrṣāvirahādvyabhicāraḥ taddūṣṭānte na kṣityādau dveṣasādhyatvādīśvare dveṣo'pi syāt dveṣavataḥ saṃsāritvena bhagavato'pi tathā syāditi cenna na hi sarpādidveṣādeva tannāśānukūlavyāpāre kṛtirutpattumarhati prayojanaṃ vinā duḥkhaikaphaṇe prekṣāvatāṃ kṛteranupapatteḥ kintu duḥkhasādhanadhvaṃsaṃ tatsādhyaduḥkhānutpādaṃ vā phalamuddiśya tatsādhanatājñānāt, tathā ceṣṭasādhanatā jñānāttatrecchāstyeveti saiva kṛtikāraṇaṃ kḷptatvāt dveṣastu paramparayā tadupakṣīṇaḥ, kutastrarhi dveṣaḥ, śatruṃ dveṣmīti abādhitapratyayāt . na cādṛśyakarturanupalabdhibādhaḥ, anupalabdhimātrasya bādhakatve'tīndriyocchedāt yogyānupalabdheścāsiddheḥ parātmano'yogyatvaniyamāt śaśaśṛṅgaprativandyā ca nādṛśyamātranirāsaḥ paramāṇvādisvīkārāt nāpyayogyakartṛkanirāsaḥ ceṣṭayā jñānādimataḥ parātmano'numānāt paraṃ prati tasya yogyatvāt . nāpi śṛṅge paśutvavada prayojakaṃ, kartuḥ kāryamātre kāraṇatvāvadhāraṇāt prativandimātrasyādūṣaṇatvāt . śaśe paśutvenāyogyaśṛṅgasiddhiṃkutoneti cet arthāntaratvāt vipakṣe bādhakābhāvāt vyāptyasiddheḥ śṛṅgatvasya yogyasaṃsthānaviśeṣavyaṅgyatve yogyasya virodhena śaṅkitumaśakyatvāt śaśe śṛṅgasyātyantābhāva iti sarveṣāmabādhitapratyakṣabādhitatvācca . atha kṛtikāryaṃtvayornānvaya vyatirekābhyāṃ vyāptigrahaḥ tvanmate vyāpakakṛteḥ sattvena deśe samaye vā kṛtimātravyatirekānirūpaṇāt nityakṛteranvayo'pi gṛhīto na vahnimātravyatireko'sti gṛyahate ca . na caivamākāśātmanorapyasiddhiḥ samavāyimātrasya vyatirekānirūpaṇena kāyya samavāyikāraṇajanyamiti vyāpterasiddheriti vācyaṃ samavāyikāraṇatvagrahe hi tatsaṃsargābhāvo'prayojako nimittamātnasādhāraṇatvāt kintu yatsamavāyi tatra kāryaṃ yanna samavāyi tatra netyanthonyābhāvamādāya kāryaṃ samavāyijatyamiti vyāptigrahasambhavāt . samavāyitvena tayoranyonyābhāvo'sti gṛhyate ca . yadvā bhāvakāryaṃ samavetamiti vyāptyā tayoḥ siddhiriti yathā hi yadyadvahneranvaye dhūmogṛhītastattadvyatireke dhūmavyatirekagrahāt vahnidhūmamātrayorvyāptergrahaḥ na tu parvatīyavahneḥ anvayavyatirekagrahāt . na cānyānvayavyatirekābhyāmanyavyāptigrahe'tipramaṅgaḥ yadviśeṣayoranvayavyatirekagrahaḥ tatsāmānyayorbādhaka vinā vyāptigrahāt sa ca vahnidhūmavyāptigrahe utpadyamānaḥ sakaladhūmagocarodhūmatvapuraskāreṇa prasiddhadhūmagocara eva na bhavati . tathehāpi kṛtiviśeṣakārya viśeṣayoranvayavyatirekagraho bādhakaṃ vinā kṛtikāryatvamātrayorvyāptigraha upāyaḥ na tu pakṣadharmatābalena aviśeṣānvayavyatirekagrahaḥ anumānamātrocchedaprasaṅgāt . etena kāryatvasya vipakṣavṛttihataye sambhāvyate'tīndriyaḥ kartā cedvyatirekasiddhividhurā vyāptiḥ kathaṃ sidhyati . dṛśyo'tha vyatirekasiddhimanasā kartā samādhīyate tasyādyāpi tadā dṛśādikamiti vyaktaṃ vipakṣekṣaṇamiti nirastam . nanu yadi kartṛmātravyatirekagrahādadṛśyakartṛsiddhistadā vahnimātravyāptadhūmādadṛśyajaṭharyasi ddhirapi syāt, na syāt adṛśyavahnerdhūmānupapatteḥ dṛśyasyaiva tatra hetutvāt . nanu jñānecchāprayatnatrayavyatirekānna kāyevyatirekaḥ kintu ekaikavyatirekāt tathā ca vyarthaviśeṣaṇatve viśiṣṭavyatireko na hetuvyatirekavyāpya iti na hetorviśiṣṭa siddhiḥ sādhyābhāvavyāpakābhāvapratiyogina eva sādhyagakatvāditi cenna yata ekaikavyatirekāt kāryavyatireko'taeva kāryatvāderekaikaṃ sidhyattrayamapi sidhyati . ārthastu samājaḥ .
     syādetat aśarīrasarvajñanityajñānādimān kartā pakṣe vivakṣitaḥ ghaṭādau ca kāryatvasya tadvi parītakartṛsahacārādidarśanādviśeṣaviruddhatvamiti na hetorvivakṣitasādhyaviparītasahacāramātrasyādūṣaṇatvāt anyathānumānocchedaprasaṅgāt . na cānityajñānāsarvajñaśarīrakartṛtvena samaṃ kāryatvasya vyāptirasti yena tadviparītasādhane viruddhaṃ syāt tādṛśavyāptiśca tvayā mayā vā nāṅgīkriyate aṅkurādau yogyānupalambhena śarīrikartṛtvābhāvāt . atha yathādarśanabalapravṛttavyāptyā'nityajñānādimān kartopaneyaḥ pakṣadharmatayā ca nityajñānādimān tathā copaneyaviśeṣayorvirodhena vyāptipakṣadharmatayorvirodhāt parasparasahakāritāvirahānnānumāna viśeṣavirodhāditi cenna anityajñānādikartṛjanyatvena vyāptyabhāvāt jñānādimatkartṛjanyatvavyāpteḥ pakṣadharmatābalebhyaḥ viśeṣāvirodhāt kevalāyā vyāpteśca pakṣadharmatāyāśca pṛthagupanāyakatvābhāvācca ekavaiyarthya prasaṅgācca tathā ca nirapekṣatāyāṃ viśeṣānupasthāpanādeva na virodhajñānaṃ sāpekṣatādaśāyāñca sahopalambhādeva virodhapratiyoginoḥ siddhyasiddhibhyāṃ virodhabhāvajñānābhāvācca . liṅgaviśeṣeṇa sādhyaviśeṣeṇa ca eva virodhe ca viśeṣavirodhaḥ yathā candanaprabhavavahnimānayaṃ surabhidhūmavattvāt . nanu jñānatvanityatvayoḥ kartṛtāśarīritvayośca parasparavirudvatvena ekadhargya samāveśāt kathaṃ nityajñānādikartṛsiddhiḥ, na upasaṃhārasthānābhāvāt . tathāhīśvare tadbuddhau cāśarīritvakartṛbuddhinityatve ca upasaṃhriyamāṇe viruddhe, na tu svāśrayasthite ubhayocchedaprasajñāt, na ceśvarastadbuddhirvopasthitā upasthitau vā dharmigrāhakamānena tayorvirīdhāpahārāt anupasthite ca tayorvirodhajñānamakiñcikarameva asmādādi buddhau vyomādau kuvinde muktātmani ca upasthite virodhopa sahārāt, buddhinityatvayoḥ kartṛtvāśarīritvayoranadhigame'pi īśvare'śarīrikartṛtvanityajñānādisiddhirapratyūhaiva . ataeva nityatvāvayavatvayorvirodhajñānamakiñcitkarameveti paramāṇusiddhiḥ . īśvaratadbuddhyādikaṃ tarkitamiti cenna tarkasya prasañjanasya saṃśayasya vā'jñāne'sammavāt . syādetat ghaṭādau kṛtisādhyatā hastādivyāpārādidvāraiva na tu sākṣāta, na ca pitāputrayorekaghaṭasādhakatvamiva prayatnahastādi vyāpārayoḥ sādhakatvaṃ vācyaṃ ghaṭārthaṃ hastavyāpārādinā vyāpriyamāṇa kulālasamīpadeśasthasya hastādivyāpāraśūnyasya tadghaṭakartṛtvāpatteḥ na ca hastādivyāpāravattā'śarīrasya sambhavati anyādṛśī ca kṛtisādhyatā na dṛṣṭā, śarīratadvyāpārau cāṅkure bādhitāviti karturapi bādhaḥ . anyathā tadanumānātkṣetrajña eva kartā kṣitau ca anumīyate buddhyādimatparātmanoyogyānupalabdhibādhābhāvāt śarīravyāpāradvāraiva kṣetrajñasya hetutvāt śarīravyāpārasya cāṅkure bādhāt bādhitaiti cettarhi kartṛmātrasyāpi taddvāraiva ceṣṭetarakāryakartṛtvadarśanāt tatrāpi kartṛmātre bādho'pi . evañca kṛtisādhyatve śarīravyāpārajanyatvaṃ prayojakamiti saevopādhiḥ . evaṃ jñānecchayorapīcchākṛtidvārā janakatvamiti kathaṃ dvāraṃ vinā kṣityādau janakatvamiti . ucyate . janyamātre hastādijanakakṛtitvena na janakatvaṃ ceṣṭāyāṃ kṣityādau ca vyabhicārāt ghaṭādau ca tathā janakatvamiti janyamātre kṛtimātrasya janakatvavirodhiviśeṣayorjanyajanakabhāve bādhakaṃ vinā sāmānyayorapi tathābhāvaniyamāt . na hi viśeṣe viśeṣaprayojakatvena sāmānyaprayojakatvavirodhaḥ . ceṣṭetara kārye śarīradvāraiva kṛterhetutvāt tena vinā kṣityādau na kṛtisādhyatvamiti cet ceṣṭetarakāryamātre śarīravyāpārakṛtitvena janakatve kṣityādau vyabhicārāt . kintu tadviśeṣaghaṭādau ityuktatvāt . na caivamāmavātajaḍīkṛtakalevarasya prayatnādeva ghaṭotpattiḥ syāt hastādivyāpāraṃ vinaiva kṛterhetutvāditi vācyaṃ ghaṭe kṛtau hastādivyāpārasyāpi hetutvāt . yaduktaṃ kṣetrajña eva kutonānumīyata iti tatra hastādivyāpārakakṛtimān yadi kṣetrajño'bhimataḥ tadā hastādivyāpārasyāṅkure yogyānupalabdhibādhāt atha hastādivyāpārarahitakṛtimānabhimatastadomityucyate sa ṇva bhagavānīśvaraḥ . ataeva sahabhāvanirūpakatve niyatapūrvavartitvaṃ kāraṇatvaṃ samavāyyasamavāyinostathātvena nimitte'pi tathābhāvāt anyathā pratibandhakābhāvānantaraṃ pratibandhakasattve kāryaṃ syāt pratibandhakābhāvasya pūrvaṃ sattvāt na ca kṛteḥ sahabhāvanirūpakatvaṃ svataḥ kāryasamaye'bhāvāt tathā caitatparicāyitavyāpāradvārā tasyāḥ sahabhāvanirūpakatvamataḥ śarīravyāpāradvāraiva kṛterjanakatvaṃ na kevalāyā ityapāstam samavāyyasamavāyipratibandhakābhāvānāmavinaśyadavasthatvena kāraṇatvāt tathaivānvayavyatirekāt tena teṣāmabhāve vināśakṣaṇe ca kāryam, anyathā prativyakti kāryasahabhāvanirūpaṇe kāryotpatteḥ prāksahabhāvasya nirūpayitumaśakyatvāt kāraṇatvāniścaye kvāpi pravṛttirna syāditi, tajjātīyatvasyāvaśyavācyatve vinaśyadavasthaṃ kathaṃ sahabhāvenāpi vyavacchedyam ataḥ svarūpayogyatārūpā kāraṇatā tatrāpi, kāryābhāvastu sahakārivirahāt anyathā nimittā nāṃ pratyekaṃ kāryasahabhāvanirūpakatvena janakatve gauravaṃ prāgabhāvasya pratiyogyajanakatvaprasaṅgāt anyathā utpanno pi punarutpadyeta sāmagrīsattvāt . na ca sa eva tatra pratibandhakaḥ abhāvāntarasyākāraṇatvena tatra kāraṇībhūtābhāva pratiyogitvarūpasya pratibandhakatvasya prāgabhāvakāraṇatva eva viśrāmāt . na caikasāmagrī ekadā ekameva kāryaṃ janayati svabhāvāditi vācyaṃ sāmagrītadvirahasya kāryatadabhāva prayojakatvena sāmagryāṃ satyāṃ kāryasya, tadabhāve sāmagrīvirahasya kāryābhāvasya vajralepāyitatvāt . syādetat kartāśarīryeva jñānamanityameva buddhiricchādvāraiva kṛtidvāraivecchā heturityādi prāthamikaprāptapratyakṣavirodhāt nāśarīranityajñānādikartṛsiddhiḥ . ataeva śarīramanityameveti niyamānna kartṛtvena nityātīndriyaśarīrasiddhirīśvare . na cāprayojakaṃ nirupādhitvena śaṅkākalaṅkānavatārāt kāryatvasakartṛkatvayoryadi nirupādhikatvamasti tadāpi tulyabalatvena satpratipakṣāt tatprativandho'stu . na ca kāryatvaṃpakṣadharmatāsattvādbalīyaḥ kartā śarīryevetyādau tannāstīti vācyaṃ jñānamanityameveti vyāptereva jñānajanyatvavirodhitvāt evaṃ kāryaṃ jñānajanyaṃ jñānamanityamevetyanayorvirodha eva avirodhe tu dvayamapi syāt tathā ca kṣityādau śarīryanityajñāna paryavasāne virodha eva syāt . kiñca jñānamanityamevetyādau nityajñānāderaprasiddheḥ tadavyāvartakatayā noyādhiniścayastatsaṃśayovā kāryatvasakartṛkatvavyāptidaśāyāṃ śarīravyāpāravyabhicārāt upādherniścayaḥ saṃśayovāstītitanna jñānamanityamevetyādivyāpterasiddheḥ vipakṣe bādhakābhāvenāprayojakatvāt nirupādhisahacāradarśanavyabhicārādarśanādeva vyāptigrahaḥ . nirupādhitvameva vipakṣe bādhakamiti cenna avayavomahāneva teja udbhūtarūpamevetyādi vyāptigrahāt paramāṇunetrāderasiddhiprasaṅgaḥ . ataeva cākṣuṣatve'nekadravyavattvasya, sākṣātkāre viṣayendriyasannikarṣasya hetutvāta tanmūlakavipakṣabādhakena paramāṇvādisādhakasya balavattvāt paramāṇvādisiddhau virodhivyāpterbādhaḥ na tu vaiparītyaṃ vipakṣe bādhakābhāvena tasyābalavattvāditi manyase tarhi jñānādikāryakāraṇabhāvāvadhāraṇāt tanmūlakavipakṣabādhakena niṣkalaṅka vyāptigrahāt pakṣadharmatāgrahasahitānnityajñānādisiddhau vyabhicārānna vyāptiḥ . anyathā sādhyaṃ pakṣātirikta evetyādi nirupādhisahacārādvyāptigrahabalāt sakalānumānocchedaḥ . vayantu brūmaḥ . pakṣadharmatābalānnityaṃ jñānaṃ sidhyat buddhiranityaiveti vyāptipratyakṣeṇa na pratibadhyate'smadādibuddhiviṣayakatvena bhinnaviṣayakatvāt ekaviṣayavirodhijñānasyaiva pratibandhakatvāt nityatvānityatvayorekajātīye dravye'virodhāt . buddhimātre'nityatvāvagamāt kathaṃ tadviśeṣanityatvabuddhiriti cenna buddhimātrasyeśvarānīśvarabuddhiparatve virodhāt vyabhicārācca asmadādibuddhiparatve ca bhinnaviṣayatvenāpratibandhakatvāt . buddhitvaṃ nityāvṛttyevetyavagatamatastatra kathaṃ nityavṛttitvāvagama iti cenna ubhayasiddhanityāvṛttitvāvagatau virodhābhāvāt . buddhitvamanityatvavyāpyamavagataṃ nānityatvābhāvavati jñātavyamiti cet anityatvavyāpyamanityamātravṛttitvaṃ tatra coktameva . etena kartā śarīryevetyādyapi jñānaṃ pratibandhakamiti nirastam . nanu kartṛjanyatvejanyatvaṃ nāvacchedakaṃ kintu ghaṭatvādikameva tenaiva rūpeṇānvayavyatirekāt āvaśyakatvācca ananugatamapi janyatāvacchedakaṃ vahnijanyatāyāṃ dhūmatvādivat . atha ghaṭatvādivajjanyatvamavacchedakaṃ na hi viśeṣo'stīti sāmānyamaprayojakaṃ tathā ca vahnijanyatve dhūmaviśeṣaḥ prayojyo'stīti na dhūmasāmānyamagniṃ gamayet tasmādyadviśeṣayoḥ kāryakāraṇabhāvaḥ tatsāmānyayorapi bādhakaṃ vinā tathātvaniyamaḥ . na tatra bādhakābhāvāt atra jñānamanityamevetyādi prāthamikabahuvyāptau bādhāt tulyatvena vyāptisaṃśayādhāyakatvāt . na ca kāryakāraṇabhāva mūlakatvena kāryatvavyāptirbalīyasīti vācyaṃ virodhiprāvakṣeṇa kāraṇabhāvasyaivāsiddheḥ . etena dhūmādau vahnitvaṃ janakatāvacchedakamanugataṃ sambhavatīti hanta janyatvamanugatamastyato bādhakaṃ vinā na mucyate iti, nirastam . jñānamanityamevetyādisahacārāvasāyasya bādhakaṃ vinā pakṣadharmavyāptiparya vasāyitatvena bādhakatvāditi maivam nirupādhitvena sahacārāvasāyasya sādhakaṃ bādhakaṃ ca vinā sādhāraṇatve vyāptisaṃśayādhāyakatvāt . anyathā sādhyaṃ pakṣātirikta eva sukhaṃ duḥkhasaṃbhinnamevetyādi vyāptigrahasya kāryakāraṇabhāvagrāhakabādhakatve tatsaṃśāyakatve vā kāraṇānumānocchedanirīhaṃ jagajjāyeta . tasmādyadviśeṣayoḥ kāryakāraṇabhāvastatsāmānyayoḥ kāryakāraṇabhāvo balavatā bādhakenāpanīyāte, na cātra tadasti virodhivyāptisādhakasya vipakṣabādhakasyābhāvāt . navyāstu kāryaṃ kartṛjanyamiti vyāptito'śarīranityajñānakartrupasthitau jñānamanityamevetyanena virodhapratisandhāne na tu tāṃ vinā pratiyogyanupasthitau virodho'nirūpaṇāt tathā copajīvyabādhāt jñānamanityameveti vyāptijñānamakiñcitkarameva . ataeva pakṣadharmatāvinākṛtaṃ virodhivyāptijñānaṃ na hetvābhāsatayoktaṃ virodhipratiyogisiddhyasiddhiparāhatatvaditi
     syādetat astu śarīrajanyatvamupādhiḥ na ca pakṣetaratvarūpavipakṣamātravyāvartakaviśeṣaṇatvāt sādhanaviśeṣitatvāt sādhanatulyayogakṣematvena sādhyavyāpakatvāniścayācca nopādhitvaṃ, ceṣṭetarakāryeṣu śarīravyāpāradvāraiva kartuḥ kāraṇatvāt na hi śarīravinākṛtaḥ kartā śarīrakriyāṃ ghaṭādikaṃ vā janayati . na ca yatsahakṛtaṃ yajjanakam tena vinā tajjanakam ato'smāccharīrājranyameva kartṛjanyamiti sādhyavyāpakatvaniścayāt . pakṣetaratvādau ca vipakṣabādhakābhāvānna sādhyavyāpakatāniścaya iti teṣāmanupādhitve vījam . ata eva bādhonnītaṃ vahnītaratvaṃ vahnimattve na dhūmavattve sādhye ārdrendhanaprabhavavahnimattvaṃ rasavattvena gandhavattve sādho pṛthivīyamupādhiḥ vipakṣabādhakaisteṣāṃ sādhyavyāpakatvaniścayāt . na ca sādhanaviśeṣitatvamapi, janyatvaṃ prāgabhāvapratiyogitvaṃ śarīrajanyatvañca śarīrakāraṇavattvamanyānirukteḥ itarapadasamabhivyāhāreṇa janyapadāditarakāraṇakasyaiva pratītistadarthatvakalpanāditi vidhau vakṣyate . ataeva śarīrikartakatvamupādhiḥ śarīrasahakṛtasyaiva kartuḥ kāraṇatvāt vyāpyavyāpakakoṭyoraniveśayata eva pramāṇasya vyāptigrāhakatvāt . śarīrikartṛkatyasakartṛkatvayorna vyāptigraha iti cenna viśiṣṭāviśiṣṭabhedena vyāpyavyāpakabhāvāvirodhāt . ata eva janyatve kāraṇajanyatvamanumīyata iti, maivaṃ karturhi śarṇarasahakāritā kiṃ ghaṭādau kartavye kāryamātre vā svakārye vā ādye kartā śarīraṃ vinā ghaṭādikaṃ na karotīti kimāyātaṃ kartuḥ kāryamātrakaraṇe . dvitīye ca kāryamātraṃ kartṛjanyamiti na tvayā svīkriyate svīkāre vā śarīrājanyamapi kāryaṃ kartṛjanyamiti sādhyāvyāpakatvam . tṛtīye tu na svajanyatvaṃ svajanyatāvacchedakamātmāśrayāt . tathāpi yatra kartṛtvamasti tatra śarīrajanyatvamāvaśyakamiti tasya sādhyavyāpakatvaṃ tulyayogakṣematvena hetuvyāpyatāsaṃśayādhāyakatvena sandigdhopādhitvaṃ veti cenna lāghavena bādhakaṃ vinā kartṛjanyatve sati janyatvamavacchedakaṃ na tu śarīrajanyatvaṃ gauravāt tathā ca śarīṃrajanyatvaṃ na sakartṛkatvavyāpakaṃ ghaṭādau tvārthaḥ samājaḥ, ghaṭatvena śarīrajanyatvanityamāt na tu vyāpakatvaprayukte mānābhāvāt, śarīrajanyatvaṃ na sakartṛkatvavyāpakaṃ tadyāpyajanyatvāvyāpakatvāt nityatvavaditi bādhakāt hastādināpi kartṛtvanirvāheṇa śarīrasyāprayojakatvāt sākṣātprayatnamiśceyajanyatvasya sādhanavyāpakatvācca . śarīrikartṛkatvamapi nopādhiḥ janyamātre kartuḥ parīrasahakāritāvirahāt . atha yadviśeṣayoḥ kāryakāraṇabhāvastatsāmānyayorapi bādhakaṃ vidhakaṃ vinā tathā niyama iti tvayā niraṭaṅki tathā ca kartṛviśeṣaśarīrajanyaviśeṣayoḥ kāryakāraṇabhāvaniyamāt kartṛmātraśarīrajanyamātrayo rapi tathābhāvaḥ tathā ca śarīrajanyatvaṃ kartṛtāvacchedakamiti bhavatyupādhiḥ . nacaivaṃ ṣaṭavaccharerajanyatvaṃ sakartṛkatvavyāpyaṃ na vyāpakamapīti vācyaṃ ubhayasiddhasakalasakartṛtvavṛttitvena sādhyavyāpakatānirṇayāt janyatve'pi sakartṛkatvavyāpakatvagrāhakamastīti cettarhi ubhayatra grāhakasāmye vinigamakābhāvāt vyāptisa śayādhāyakatvena sandigdha upādhirvyā pyatvāsiddhirvā . hetuvyāpyatāsaṃśayāthāyaka eva sandigdhopādhiḥ na ca sādhyavyāpakatve sādhanāvyāpakatve vā, ubhayathaivāsandehāt . na ca vācyaṃ śarīrajanyatvayoranvayavyatirekajñāme janyatvasakartṛkatvayostadgraha ābaśyaka iti lāghavāt tayoreva vyāptigraho na tūpādhisādhyayoḥ hetuvādhyayoranvayavyatirekajñānāt śarīrajanyatvānavagame'pi bhavatīti vinigamakamiti, yato na kartṛmātrajanyamātrayoranvayavyatirekābhyāṃ vyāptigrahaḥ kartṛmātrasya vyatirekābhāvāt . kintu viśeṣayoranvayavyatirekeṇa kāryakāraṇabhāvena vā sāmānyayostathātvagrahasrau ca tulyāveveti ceducyate . astu tāvat ghaṭatvavat janyatvaśarīrajanyatvaṃyorapi kartṛjanyatāvacchedakatvena sakartṛkatvavyāpyatvaṃ grāhakasamānatvāt vinigamanābhāvādvirīghābhāvācca sakartṛkatvavyāpakatvantu śarīrajanyatvasya kutaḥ, ghaṭatvavadvyāpakasyāpi janyatāvacchedakatvāt . ubhayasiddhasakartṛke'nvayavyatirekābhyāṃ śarīrajanyatvasya vyāpatvakagraha iti cenna śarīrajanyatvavinivedyatvena tulyanyāyena prathamaṃ kartṛjanyatve janyatvamavacchedakaṃ kḷptamiti tadvirodhena śarīrajanyatvasya sakartṛkatvavyāpakatvānavagamāt . ataeva na saṃdigdhopādhitvam . nanu ghaṭādau śarīrajanyatve kartṛjanyatvamanugatamavacchedakaṃ bādhakābhāvāt na ca lāghavādghaṭatvādikameva tathā, kartṛjanyatve'pi janyatvasyātathātvāpatteḥ . evaṃ śarīrajanyatvasya vyāpyaṃ sakarvṛkatvaṃ vahnerdhūma iveti bhavatyupādhiḥ . kiñca kartṛjanyatve janyatvaṃ śarīrajanyatve vā sakartṛkatvamavacchedakamiti saṃśaye'pi na hetoḥ sādhyavyāpyatāniścaya iti cettarhi ghaṭādau kartṛjanyatve gṛhīte tasya śarīrāvacchedakatvaṃ grahītavyaṃ ghaṭe ca ghaṭatvabajjanyatvamapi bādhakaṃ vinā kartṛjanyatāvacchedakaṃ gṛhītamatojanyabhātre kartṛjanyatvānna śarīrajanyatve tadavacchedakaṃ prathamagṛhītopajīvyavirodhāt . ataeva na tasya hetau vyāptisaṃśayādhāyakatvamapi . etenānaṇutvakṣityavayavavṛttyanyatvādaya upādhitvena nirastāḥ janyatvasya sādhyavyāpyatvena teṣāṃ sādhyāvyāpakatvāt . tathāpi kṣityādikaṃ na kartṛjanyaṃ śarīrājanyatvāt śyāmavaditi satpratipakṣo'stviti ceta na asya prasiddhakartṛjanyatvābhāvaviṣayakatvāt apratīta pratiyogikasyābhāvasya nirūpayitumaśakyatvāt sthāpanānumānañca pakṣadharmatābalāt prasiddhakartṛbhinnakartṛkatvasādhakamatobhinnaviṣayakatvānna pratibadhyapratibandhakabhāvaḥ . ataeva tadvyāpakarahitatvādikamabhāvasādhakaṃ bādhakamapāstaṃ tasya prasiddhābhāvaviṣayakatvenāprasiddhābhāvāviṣayakatvāt . vyaktisādhakasya viśeṣato'prasiddhavyaktisādhakatvaniyamāt anyathānumānavaiyarthyāt . kartṛjanyatvamanugataṃ ghaṭādau prasiddhaṃ yat sādhyaṃ tadabhāvo mayā sādhyata iti cet kartṛjanyatvamanugatamapi pakṣadharmatābalena prasiddhaṃ kartāramādāya paryavasyati tadabhāvastu prasidasya karturabhāvamādāya siddhyati nāprasiddhasya anugatasyāpi kartṛjanyatvasya tadabhāvasya ca, kartṛvyaktighaṭitatvāt anyathā vyaktitadabhāvāsiddhiprasaṅgāt . nacaivaṃ satpratipakṣocchedaḥ tasya gotvādyekabhāvābhāvaviṣayakatvāt . etena jñānatvaṃ na nityāvṛtti jñānamātnavṛttidharmatvāt smṛtitvavat, jñānaṃ na nityaguṇavṛttiguṇatvavyāpyajātiyogi cetanaviśeṣaguṇatvāt sukhavat ātmā na nityaviśeṣaguṇādhāravṛttidravyatvāparajātimān vibhutvāt gaganavadityādyapāstaṃ, prasiddhanitye vyomādau prasiddhāyāśca rūpatvajalatvādijātervyatirekaviṣayatvāt aprayojakatvācca . kiñca kṣityādau śarīrājanthatvamasiddham adṛṣṭadvārā tajjanyatvāta nacādṛṣṭādvārakajanyajñānājanyatvaṃ hetuḥjñāne janyatvaviśeṣaṇasyāvyāvartakatayā vyarthatvāt . na ca sthāpanāyāṃ pakṣaviśeṣaṇe'pyeṣa doṣaḥ prameyoghaṭa itivattaduparaktabuddheruddeśyatvāt api ca śarīrājanyatve vyarthaviśeṣaṇatvaṃ lāghavenājanyatvasyaiva vyāpyatvāt . na ca niṣprayojanaviśeṣaṇamasiddhaṃ vyāptigrahopayuktaviśeṣaṇavat, pakṣadharmataupayikaviśeṣaṇasyāpi saprayojanatvāt vyabhicāravārakasyāpi sārthakatve 'numitiprayojakatvasyaiva vījatvāt . vyabhicāravārakaviśeṣaṇavatyeva vyāptigraha iti cet na nirviśeṣaṇe'pi gotvādau vyāptigrahāt . tatrāpi vyaktiviśiṣṭavyāptigraha iti cenna svatovyāvṛttagotvasyāvyabhicārāt anyathānyonyāśrayāt . api ca vyabhicāravārakaviśeṣaṇavatyeva vyāptigrahaityaprayojakaṃ sahacāradarśanādisattve tadabhāvena vyāpti grahāvilambāt . vyabhicārāvārakaviśeṣaṇa śūnyaeva vyāptigraha iti cenna prameyatvena jñāyamānedhūme vyāptigrahāt . atha tatropāttavyabhicārāvārakabiśeṣaṇatvaṃ vivakṣitaṃ na ca tatra prameyatvaṃ viśeṣaṇamupāttamiti cemra virodhāt na hi tatropāttaṃ tena śūnya ñceti saṃbhavati . yadviṣayakatvena parāmarśaḥ kāraṇamanumitau talliṅgaṃ prakṛte ca vyabhicārādanyathāsiddheśca na viśeṣaṇaviṣayakatvena tattvamiti cenna dhūmasyāpyatattvāpatteḥ vyabhicārāttadviṣayatvenānumityakāraṇatvāt . athaikamavacchedakamaparatra vyāptiḥ yadvā lāghavena vyāsajyavṛttirekaiva vyāptiriti viśiṣṭavyāptyarthā tatra viśeṣyatāvacchedakasya vyāptyanavacchedakatvaṃ viśeṣaṇasya tadavacchedakatvamiti niyamāt . ekavṛttitvabādhe satyeva vyāsajyavṛttitvamiti vyāpteśca na śarīrajanyatvābhāve nīladhūmādau ca vyāptiriti viśeṣamātre sā, tathā ca svarūpāsiddhiḥ . tadvāraṇārthaṃ viśeṣaṇābhidhāne vyāpyatvāsiddhiriti cenna avyabhicārasyānaupādhikatvasya vā viśiṣṭe nīladhūsādau sattvena tadvyatirekasādhane bādhāt . na ca viśeṣyatvamupādhiḥ sādhanavyāpakatvāt . kiñca saurabhaviśeṣavaddhūmarahitabhidaṃ candanaprabhavavahnirahitatvāt nirdhūmo'yamārdrendhanaprabhavavahnirahitatvādityādāvapi viśeṣābhāvena kārthyaviśeṣānumānaṃ na syāt vahnirahitatvādikañcopāghirbhavet vyatirekiṇyaṣṭadravyātiriktadravyānāśritatvaṃ hetvabhāvavyāpyaṃ na syāt dravyānāśritatvasyaiva vyāpyatvāt svamadhye gandhasyaiva vyañjakatvādityādau tvayāpyasiddhivārakaviśeṣaṇasvīkārāt . api ca gauraveṇa viśiṣṭasya vyāpakatāpi na syāt tathā ca sthāpanānumāne upādānagocarāparokṣajñānacikīrṣākṛtimajjanyatā dhūmenārdrendhanaprabhavavahnirghaṭatvena śarorajanyatvamapi nānumīyeta . yattu janyānyonyābhāvāpekṣayā śarīrajanyānyonyābhāvasyālpatvātteṣāmeva vyāpyatvamiti viparītameva lāghavamiti tanna virodhābhāvena bahūnāmalpasya ca vyāpya tvāt snehe śītasparśavattvajalatvayorgandhābhāve'pṛthivītvapṛthivītvābhāvayoriva . anyathā nīladhūmasyaiva vyāpyatve dhūmamātrasyāvyāpyatvaprasaṅgaḥ kiñca tvannaye bahvanyonyābhāvāpekṣayā janyatvātyantābhāvasyaiva vyāpyatā syāt ekatvāt prameyatvādyanantadharmaviśiṣṭe vyāptāvapi prayojanābhāvānnānumāne tadupanyāsaḥ . atha lāghavena janyatvasya śīdhrīpasthitikatayā janyatvābhāvatvena śīghraṃ vyāptigrahaḥ na tu śarīrajanyatvābhāvatvena vilambitapratītikatvāt . yatra viśeṣaṇaviśeṣyānyatarābhāvavati sādhyaṃ tatra viśiṣṭābhāvasyāpi vyāptiriti cenna evaṃ sati utpattimattve sati sattvādikamanityatvaṃ sakatṛaikatvavyāpyatayā na nirgṛhyeta śīdhropasthitikatayā ghaṭatvādereva tathātvāt . yadi ca māmānyaviśeṣabhāvādvirodhābhāvena nobhayasyāpi vyāpyatvaṃ tadā śarīrājanyatvajanyatvābhāvayorapi tulyam .. kiñca śarīraṃ janyatvaṃ viśiṃṣadabhāvamapi viśinaṣṭi na tu sākṣāt, tathā ca śarīrajanyatvābhāvo'khaṇḍa eva heturato na vyartha viśeṣaṇatā . na cātra viśiṣṭābhāvo viśeṣyābhāva eva kṣityādāvajanyatāpatteḥ . ataeva sthāpanāyāṃ śarīrajanyatvamupādhiḥ sādhyābhāvavyāpyābhāvapratiyogitvena sādhyavyāpakatvaniyamāt . vyarthaviśeṣaṇe'dhikaṃ nigrahasthānamiti cenna hetudvayopanyāse hyadhikam . atra tu viśiṣṭameva heturiti viruddhasthala uktamiti .
     ucyate . nīlladhūmādau vyāptirastyeva anyathā viśeṣāṇāmavyāpyatve nirāśrayā vyāptiḥ syāt nīlatvamapi na vyāpyatāvacchedakaṃ gauravāt kintu dhūmatvameva daṇḍatvena kāraṇatve rūpamiva dhūmatvañca na nīlinni kintu tadāśraye dhūme iti na nīladhūmasya hetutvam nīladhūme nīlasya viśeṣaṇaṃtve tadviśiṣṭe na dhūmatvam, upalakṣaṇatve ca dhūmatvamiti . kiñca . vyāpyatāvacchedakasyaiva hetutāvacchedakatvamiti na nīladhūmatvaṃ tathā . nacaivaṃ dhūmatvasyāvacchedakatve'pi sāmagrīsattvāt nīladhūmādanumityutpattau hetvābhāsatvaṃ na syāt anumitipratibandhakasya tattvāditi vācyaṃ tadabhāve'pi nīladhūmaprayuktasādhyavatpratyayasya bhramatvena tatkāraṇatvasyābhāsatvasambhavāditidik .. evañca śarīrājanyatve'pi na śarīramavacchedakaṃ gauravāt yena viśeṣeṇa vinā vyāptirna gṛhyate tasyaiva vyapyatāvacchedakatvaniyamāt . ataeva gandhasyaiva vyañjakacādityatrāprasiddhena gandhādiṣu madhye iti viśeṣaṇaṃ vinā vyaptirgrahītuṃ na śakyate ityasiddhivārakaṃ viśeṣaṇaṃ sārthakameya . surabhidhūmaviśeṣādau ca candanaprabhavāgnyādeḥ kāraṇatvāt kāraṇābhāvasya kāryābhāvaprayokatayā vyāpyacaniśvayaḥ vyāpake ca na vyarthaviśeṣaṇatā viśiṣṭasya kāraṇatvena vyāpakatvāt viśeṣavyatirekisthale vipakṣabādhakenānanyagatikatayā viśiṣṭasya vyāpakatvāt viśiṣṭābhāvasya hetvābhāvavyāpyatvaṃ yatra ca vipakṣabādhakaṃ nāsti tatra viśiṣṭasya vyāpakatāpi na yathā sakartṛkatve . nāpi śarīrajanyatvābhāvo 'khaṇḍohetuḥ yadi hi śarīrajanyacaṃ sakartṛkatvaprayojaka syāt tadā tadabhāvaprayuktaḥ sakartṛkatvābhāva iti tasya sādhyavyapyatā syāt na caivam, janyatvaṃ lāghavāttathā . tathā cājanyatvamevopādhiḥ sādhyavyāpyābhāvaḥ sādhyābhāvavyāpaka iti niyamena tasya sādhyavyāpakatāniścayāt sakartṛkatva śarīrajanyatvayorvyāptyabhāvena tadabhāvayorapi vyāptyabhāva iti vyāptyatvāsiddhatvācca . ataeva śarīrajanyatvābhāvasyā kartṛkatvavyāpyatvāt tadabhāvayorapi vyāpyavyāpakabhāva iti nirastam śarīrajanyatvasya sakartṛkatā'prayojakatvat na cājanyatvaṃ pūrvasādhanavyatirekatvena nopādhiḥ satpratipakṣocchedaprasaṅgāditi vācyaṃ sthāpanāyāṃ yatrābhāsatyaṃ tatra viśeṣādarśanadaśāyāṃ satpratipakṣe pūrvasādhanavyatirekasya sādhyāvyāpakatvenānupādhikatvāt yathā śabdo'nityoguṇatvādityatra śabdonityo vyomaikaguṇatvādityādinā satpratipakṣe guṇatvābhāvo nopādhiḥ jalaparamāṇurūpe sādhyāvyāpakatvāt . nacaivamanaikāntikatvameva tadodbhāvyaṃ satpratipakṣamupekṣya tasyodbhāvānarhatvāt . kiñca prāgabhāvapratiyogitve sati samavetatvasya tatpratiyogitve sati sattvasya, sattve sati utpattimattvasya vā hetutve, eṣāmanyataṃ mavyatireka upādhiriti na pūrvasādhanavyatirekaḥ . ataeva janyatvasya nopādhitvaṃ dhvaṃse sādhyāvyāpakatvāditi na doṣaḥ . anye tu yanniścaye yannirūpitā vyāptiryena viśeṣaṇena vinā na gṛhyate tatra viśiṣṭaṃ vyāpyatāvacchedakam akartṛkatābhāvaniṣṭhavyāptau ca śarīraṃ vinaiva pratiyogitayājanyatvamavacchedakaṃ kalpyamiti na śarīrajatyatvamavacchedakaṃ dhūme nīla iva atogauraveṇa śarīrajatvatvaṃ sapratiyogitayā nāvacchedakamiti vyāpyatāvacchedakābhāvānna śarīrajanyatvābhāvo'kartṛkatvavyāpyaḥ . vyābhicārābhāvāttatheti cenna kṣityādāvavyabhicārāt anyathā kṣityādikaṃ nādṛṣṭahetukaṃ śarīrajanyatvābhāvādityapi syāt . nanvasta tāvadaśarīranityajñānādikartranumitistathāpi sānumitirayathārthaivāśarīre kartṛtva jñānatvāt jñānecchāyatneṣu nityajñānatvāt śarīrājanye sakartṛkatvajñānatvāt ghaṭaḥ kartā ghaṭajñānādikaṃ nityaṃ vyoma sakartṛkamitijñānavaditi sādhyaṃ, nacopajīvyabādhaḥ anumitirhyupajīvyā na tu tadyāthārthya mapīti cenna kartṛkāryayornirupādhikāryakāraṇabhāvena tasyāprayojakatvāt anyathā parvate vahnyanumitira yathārthā ubhayasiddhavahnimadbhinne vahnijñānatvādityādinā sakalānvayavyatirekyucchedaḥ . kiñcānumiterayāthārthyamanena jñāpyaṃ, na tu kāryaṃ tathā ca doṣādutpannasyānena jñāpane tatrāyameva doṣodoṣāntaraṃ vā nādyaḥ anyonyāśrayāt utpanne tasmin jñāpanaṃ jñāpakādeva tasmāddoṣāttadutpattiriti . nāntyo'siddheḥ . tarkāpariśuddhistu na dūṣaṇam, yadīśvaraḥ kartā syāt śarīrī syāt, prayojanavān anityajñānavān syāt, kṣityādi sakartṛkaṃ syāditi tarkāṇāṃ viparyaye āśrayāsiddhivyarthaviśeṣaṇatādinā viparyayāparyavasānenābhāsatvāt .
     nanu kṣityādāvekartṛsiddhiḥ kutaḥ? ekakartṛkatvena vyāptyabhāvāt na ca lāghavāt, tasyāpramāṇatvāt . sakartṛkatvamānādeva tatsiddhiriti cet na tāvadanumitimātre lāghavaṃ sahakāri, vyabhicārāt mānābhāvācca na hi liṅgaparāmarśe sati tadvilambenānumitervilambo yena tat sahakāri syāt . nāpi ladhvanumitau, anyānyāśrayāt nāpi vyaktyanumitau dhūmena vahnyanumitāvekadvitvādisaṃśayābhāvāpatteḥ . sādhakābhāvena nānātvāsiddhau kartṛsiddherevaikakartṛsiddhiriti cet na ekatvasādhakābhāvenaikatvāsiddhau kartṛsiddhireva nānāsiddhirityasyāpi suvacatvāt . atha yamanālambamānā'numitiḥ pakṣe na sādhyasaṃsargaṃ viṣayīkaroti sa pakṣadharmatābalāt siddhyati na tvadhikamapi tathā ca dvitīyaṃ kartāraṃ na viṣayīkurvatyapi kartāraṃ viṣayīkarotyeveti na dvitīyamavagāhate . ekastu kartā siddhyati tadaviṣayatvena kartṛviṣayaiva na syāt ekaviṣayatvābhāvena nānāviṣayatvābhāvasyāpyabhāvāt tadghaṭitatvāttasyeti cedevaṃ tarhi kartrekatvamapi na viṣayaḥ syāt ekatvaviṣayatvaṃ vināpi kartṛviṣayatvasambhavāt . vastugatyaikaḥ siddhyati natvekatveneti cenna ekatyāsiddhyā vastugatyaika iti jñātumaśakyāt tathā ceśvare ekatvānekatvayornityasaṃśaya iti .
     ucyate . yatra pramāṇe laghuguruviṣayatā sambhavati tatra lāghavasahakareṇa kārṣyatāvyāpyatāgrahaṇe pratyakṣe vṛttinimittagrāhake upamāne śabdaśaktigrāhake'numāne ca tathāvidhapramāṇamātre ca sakalatāntrikaiḥ sahakāritvakalpanāt evaṃ lāghavamevaṃ gauravamiti jñānānantaraṃ bādhakaṃ vinā laghūnāmeva kāraṇatvakāryatvavyāpyatvapravṛttinimittatvaśabdaśakyatvānāṃ jñānadarśanāt . tatrāpi lādhavānādare śabdaśakyatvādisaṃśaye tanmūlakavyavahārīcchedo vinigamakābhāvāt, so'yaṃ vicāramārabhate lāghavañca tadaṅgaṃ nādbhīkurute iti mahāsāhasam . nanvevaṃ vastugatyā nānākartṛkeṣu ghaṭatvena kulālakartṛkatvānumāne'pi bādhakānavatāradaśāyāṃ lādhavādekakartṛsiddhiḥ syāt na ceṣṭāpattiḥ anumityanantaraṃ nānātvaikatve saṃśayāditi cenna tatrāpi lāghavena kṛrtrekyameva siddhyati tatsandehastu jñānaprāmāṇyasaṃśayāditi paścānnānākartṛkatvasādhakapramāṇādevaikakartṛkatājñānaṃ tatra bādhyate na caivaṃ kṣityādikartaryapi prābhāṇyasaṃśayādekatvānekatvasaṃśayodurucchedaḥ ekatva bādhakasyābhāvena prāmāṇyaniścayāt . nacaikatvasādhakābhāva eva bādhaḥ, anubhitereva lāghavasahakāreṇaikatvasādhanāt . anye tu kṣitikartā aṅkurakartrabhinnaḥ aśarīrakartṛtvāt aṅkarakartṛvadityabhedānumānādeva kartṛsiddhviḥ na ca kṣitikartā aṅkurakartṛbhinnaḥ aṅkurākartṛtvāt kulālavaditi matpratipakṣaḥ anityajñānānāmāśrayatvasyopādhitvādityāhuḥ tatrāpyaprayojakatve bhedāmedayorgauravalāghave eva śaraṇam . tathāpi kathaṃ nityasarvaviṣayajñānasiddhiḥ . pakṣadharmatābalā diti cet vyāpakatvāgrahāt na ca vinānupapattiṃ so'pi viṣayaḥ vyatirekavilayāpatteḥ . atra prāñcaḥ yamarthamanālambamānānumitiḥ pakṣe sādhyasambandha viṣayīkaroti sa pakṣadharmatābalāt siddhyatīti pratītyanupapattimūlako'nvayī pratītyanupapattyā ca vyatitekī tadihānādidvyaṇukādi pravāhasya pakṣatve tadupādānasyānādijñānagocaratvaṃ vinānopādānagocarajñānajanyatvamanādikāryapravāhasyānumiti rālambate anāditaiva ca nityatā sarvamuktāvapi tatsattvamanādibhāvatvāt pakṣatadupādānaviṣayataiva sarvaviṣayatā lāghavāttu tāvadviṣayakamanādyekameva jñānaṃ siddhyati na tu nityāni nānājñānānīti . navyāstu anityajñānājanyatvena pakṣabiśeṣaṇāt jñānaṃ sidhyat nityameva siddhyati anitye bādhāt . vācaspatimiśrāstu lāghavādekajñānasiddhāvutpattimato'nādikāryapravāhaṃ pratyajanakatvāt pariśeṣeṇa nityajñānādisiddhiḥ niyataviṣayatā ca jñānasya kāraṇādhīnā kāraṇañca nityajñānānnivartamānaṃ niyataviṣa yatāmādāya nivartata iti sarvaviṣayatvasiddhiriti . ṣaṭpadārthīpratipādakavedakartṛtvena īśvarasya ṣaṭpadārthīgocarasākṣātkāravattvena vā sārvajñyaṃ ghaṭākāśasaṃyogaṃ pratīśvarasya kartṛtvāt ghaṭādigocaramapi jñānaṃ siddhamiti kecit . nanu ghaṭādīnāṃ kathamīśvarasya kartṛtvaṃ ghaṭaīśvarakartṛkaḥ kāryatvāt kṣitivaditi cenna ghaṭasya dvikartṛkatayā taddṛṣṭāntena kṣityāderapi dvikartṛkatāpatteḥ tathā ca ghaṭavat kṣitiḥ kṣitivadghaṭa itīśvarānanyakāryakartṛtvena kāraṇatā na tu dvikartṛkatveneti cet tarhi neśvarakartṛkatvena kāraṇatā kintu kartṛtveneti maivaṃ jñānādīnāṃ nityatvena sarvaviṣayatayā ghaṭādyupādānaviṣayatvamapīti kathaṃ na teṣāṃ ghaṭādikāraṇatvaṃ kulalādijñānatulyatvāt . tadāhurācāryāḥ paramāṇudṛṣṭādhiṣṭhātṛsiddhai jñānādīnāṃ nityatvena sarvaviṣayatve vemādyadhiṣṭhānasyāpi nyāyaprāptatvāt na tu tadadhiṣṭhānārthameveśvarasiddhiriti ahaṃ sarvasya prabhavīmattaḥ narvaṃ pravartate ityāgamāccāyamarthovyavaseyaḥ . atheśvarasya sarvajñatve sarvaviṣayabhrānterjñāne īśvaro'pi bhrāntaḥsyāt bhramasyeva tasyāpi bhramaviṣayaviṣayaka tvāditi cet rajatatvaprakārakajñānavānayamiti jñānaṃ na bhramaḥ abhrāntasya tathātvāt . idaṃ rajatamitijñāne rajatatvaṃ prakāraḥ tena sa bhramaḥ īśvarajñāne ca rajatatvaprakārakatvaṃ prakāra ini na bhramaḥ ataevāsmadādirapi bhrāntijño na bhrānta iti . syādetat prayojanaṃ vinā kathamīśvaraḥ pravartate? sukhasyābhāvāt adharmābhāvena nirdukhatvāt . karuṇayā pravartate iti cettarhi parasukhaduḥkhaprahāṇe prayojane tathā ca sukhinameva sṛjenna nārakiṇam . dharmādharmaparatantratvāt tadamurūpaṃ phalaṃ prāpaṣatīti cettarhyāvaśyakatvāt karmanirmitameva jagadvaicitryamastu kimīśvareṇa anapekṣitakīṭādijñānavatā karmanirapekṣatva caikadaiva sadā ca sargapralayau syātāṃ jñānādīnāṃ nityatvāt kiñca tatpayatnasya karuṇājanyatvena śarīrādijanyatāpattau saṃsāritāpattiḥ na . īśvarānabhyupagamena vicārasyāśrayāsiddhatrāt tamabhyupagamya pṛcchasi cet ākaṇṇeya jagataeva tadicchāviṣayatvena sveṣṭasādhanatājñānasattvāt . vastutastu kṣityāditattadasādhāraṇakramikādṛṣṭādisāmagrī īśvarajñānādayo yadā yadā bhavanti kṣityādikaṃ karotīti vyavahāraḥ sargapralayāsādhāraṇakramikādṛṣṭādisāmagrīsamayavartitvameva tadicchāyāścikīrṣāsaṃjihīrṣātve nacaivaṃ kiñcijjanya jñānādineti vācyaṃ kṣityādīnāṃ kāryatvena jñānajanyatayā nityajñānādīnāmapi janakatvaṃ sukhādiśabdayorātmākāśādivat . nanvaśarīrāt kathaṃ vedaghaṭādiśabdavyavahārasaṃ pradāyaḥ . ucyate sargādāvadṛṣṭopagṛhītabhūtabhedānmīnaśarīrotpattāvadṛṣṭavadātmasaṃyogādadṛṣṭasahakṛtaprayatnavadīśvarasaṃyogādvā sakalavedārthagocarajñānādvivakṣāsahitānmīnakalevarakaṇṭhatālvādikriyājanyasaṃyogādve dotpattiḥ . evaṃ kulālādiśarīrāvacchedenādṛṣṭasahakṛtaprayatnavadośvarasaṃyogātta dbuddhīcchāsahitaceṣṭotpattau sakalaṣaṭānukūlavyāpāro ghaṭotpattiḥ . evaṃ prayojyaprayojakajñānāya vyāpārābhi mataśarīrāvacchedenāpi adṛṣṭasahakṛteśvarajñānecchāprayatnādeva vāgvyavahāraḥ, tatastatsuśīlo bālovyut padyate so'yaṃ bhūtāveśanyāyaḥ . yattu yathā lipyādinā mauniśloko'numāya paṭyate tathā sargāntarotpannatattvajñānavatā bhogārtha sargādāvut pannena manvādinā sarvajñena īśvarābhiprāyasthavedaḥ sākṣātkṛtyānūdyate tato'grimasaṃgradāyaḥ sa eva kāyavyūhaṃ kṛtvā vāgvyavahāraṃ karotīti mataṃ tanna pratisargādyanantasarvajñakalpanāyāṃ gauravāt teṣāmeva kṣityādikartṛtvasambhavena īśvarā nanugamācca . etena sargādau sargāntarasiddhayoginaeva kṣitikartāraḥ santviti nirastaṃ sargādāvanantasarvajñasiddhiśca kiṃ pramāṇāntarāt kṣityādikartṛgrāhakādvā nādyastadabhāvāta nāntyaḥ anādidvyaṇukādikāryapravāhasya sakartṛkatvānumānādlāghavasahakṛtādekasyeva sarvajñasya siddheḥ .. athe śvarajñānamūlakaśabdaśaktigrahe prayojyavyāpārānumitaghaṭajñāne ghaṭaśabdasya kāraṇatāgrahobhramaḥ syāt tadīyajñānasya nityatvāt tathā ca tajjanyaghaṭaśabdaśaktigrahasya bhramatve sakalaśabdajñānaṃ bhramaḥsyāt bhramaparamparāmūlakatvāt anityasarvajñamūlakaśabdatvagrahe ca nāyaṃ doṣa iti cenna vyāpārānumitamidaṃ ghaṭajñānaṃ ghaṭapadajasyamiti jñānasya śabdaśaktigrahakāraṇasya bhramatve'pi ghaṭapadaṃ ghaṭaśaktamiti jñānasya yathārthatvāt viṣayābādhāt na ca bhramamūlakatvena tasya bhramatvamanumeyaṃ tadaṃśe vyāghikaraṇaprakārābhāvenābādhāt bādhitaviṣaṣayatvasyopādhitvācca . atra ghaṭamānayeti śabdānantaraṃ sūtrasañcārādhiṣṭhitadāruputrasya ghaṭānayanavyavahāradarśanādbālo ghaṭapade vyutpadyate tanmūlakaśābdajñānamapi na bhramaḥ tasyāpi bhramatve prayojya vyavahārādidānīṃ vyutapattirna syāt kimayaṃ prayojyaścetana vyavahārādvyut panno'cetanavyavahārādveti saṃśayasya vajralepāyamānatvāt .. viśvataścakṣuruta viśvato mukhoviśvato bāhuruta viśvataḥ pāt . saṃ bāhubhyāṃ dhamati saṃpatatrairdyāvābhūmī janayatyeka evetyādi śrutayaḥ . uttamaḥ puruṣastvanyaḥ paramātmetyudāhṛtaḥ . yolokatrayamāviśya vibhartyavyaya īśvaraḥ ityādayaḥ smṛtayaśca vahvyomānatvenānusandheyā iti . khaṇḍanakṛtā tu īśvagviṣaye praśnādyanupapattyu panyāsena vyatirekamukhena īśvarasya prāmāṇikatvamurarīkṛtaṃ yathā tathāhīśvarasadbhāve kiṃ pramāṇamiti bruvāṇaḥ prativaktavyaḥ kiṃśabdo'yamākṣepārthye vā 1 kutsitārtho vā 2 vitarkārtho vā 3 praśnārtho vā 4 syāt . tatra yadi prathamaḥ pakṣaḥ tadeśvarasadbhāve nāsti pramāṇamityuktaṃ syāt tathā ca sati na pratijñāmātrātsādhyasiddhiriti hetvādikaṃ vācyaṃ bhavati . tacca bhavatā nābhyadhāyi tasmānnyūnatvaṃ doṣaḥ . ataeva na dvitīyaḥ, īśvarasadbhāve kutsitaṃ pramāṇamityasyāpi pratijñāmātratvāt . api ca sādhyāsādhakatvādvā 1 tat kutsyate bhavatā anyathā 2 vā . anyathā cedalaṃ tadudbhāvanayā sādhyasiddherapratyūhatvāt . nāpi prathamaḥ pramāṇañca sādhyāsādhakañceti vyāghātāt . gauṇo'yaṃ pramāṇaśabda iti cenna pramāṇatvayogini yadyayaṃ pramāṇaśabdaprayogaḥ . tadā gauṇatāvyāghātaḥ mukhyatvāt . atha pramāṇābhāse tadā, alantadudbhāvanayā īśvarasadbhāve yaḥ pramāṇābhāsaḥ sa kutsitaityatra parasyāpi sampratipannatvāt, īśvarasadbhāva iti ca viśeṣopādāvaṃ vyarthaṃ syāt anyatrāpi hi viṣaye pramāṇābhāsaḥ kutsitaeva sādhyāsādhakatvāt . nāpi tṛtīyaḥ tathā sati hi vitarkasya pakṣāntarasāpekṣatvaṃna pakṣāntaramapi vacanīyaṃ bhavati īśvarasadbhāve kimetat pramāṇamutānyaditi tacca? bhavatā nābhyadhāyi ato nyūnatvaṃ doṣaḥ . nāpi caturthaḥ praśnārthāt khalu kiṃśabdātkasyacit padārthasya jijñāsyamānatā pratīyate sā ceha pramāṇapadasamabhivyāhārāt pramāṇavi ṣayiṇī pratīyate yadviṣayaśca praśnastaduttaravādinābhidheyaṃ tat . ayaṃ praśna īśvarasadbhāve pramāṇasāmānyaviṣayastadviśeṣaviṣayo vābhipreta ādyaścedīśvaradbhāve pramāṇamityevottaramāpadyeta yadviṣayo hipraśnastadabhidheyaṃ, pramāṇasāmānyaviṣayaśca praśnaḥ tacca pramāṇaśabdenābhidhīyataeva . atha dvitoyaḥ tathāpī śvarasadbhāve pramāṇamityevottaramāpadyeta yathā praśnavākyaṃ pramāṇaśabdaviśeṣaparastathottaravākye'pi . ko'sau viśeṣaiti cenna pūrvavaduktottaratvāt . kiñca asyāpi praśnasya viśeṣoviṣayaḥ kiṃśabdasya viśeṣaśabdena sāmānādhikaraṇyāt tathāca sati viśeṣaevottara syāt . syādetat viśeṣaśabdena na viśeṣamātramanirdhāritamatra vivakṣitaṃ kintvamādhāraṇī vyaktistatra viśeṣaśabdasya tātparyaṃ tasmātkāsāvasādhāraṇī pramāṇavyaktiriti praśnārthaḥ tatra ca tādṛśyāḥ pramāṇavyakterabhidhānamuttaraṃ yuktaṃ naivaṃvidhāḥ pralāpāiti naitadevaṃ yato'trāpi viśeṣaityevottaram yathā praśnavākyagatasya viśeṣaśabdasya sarvatovyāvṛttasvarūpāyāṃ pramāṇavyaktau tātparyaṃ tathottaravākyasthitasyāpi . evañca sati yatra viṣāye bhavadīyasya praśna vākyasya tātparyaṃ tadevāsmākamuttaravākyena pratipāditamiti yuktamuktam . atha manyase kimiha pramāṇamiti pṛcchato'yamabhiprāyaḥ atrārthe'numānaṃ pramāṇamitaradveti . atrāpyanumānamityuttaramasmākam . kiṃ tadanumānamiti cet . ayamapi praśno'numānamātraviṣayaḥ uta tadviśeṣaviṣaya iti bikalpya pramāṇapraśnavaduttaraṃ vācyamiti . atra ca saṃgrahaślaukau . yathāvidhaṃ yaṃ viṣayaṃ niyamya praśnasya nirvakti paro yayoktyā . vācyastathaivottaravādināpi tayaiva vācā sa tathāvidho'rthaḥ . praśnasya yaḥ syādviṣayaḥ sa vācyo vācā tayā caiṣa bhavenniruktaḥ . idaṃ tvayāpyāsthitametayaiva girā svapṛcchāviṣayasya vaktrā . praśnārthācca kiśabdājjijñāsāviṣayatārthasva pratīyate jijñāsā ca jñātumicchā icchā ca nājñāte bhavatyatiprasaṅgāt tasmādīśvaraviṣayaṃ pramāṇaṃ jñātumicchatā tatra svajñānamicchākāraṇībhūtaṃ vaktavyaṃ tadayathārthaṃ yathārthaṃ vā syāt yathārthañcet tarhi tenaiva jñānena svakīyo viṣayaḥ pramāṇamupasthāpyate viṣaye pramāṇapravṛttimantareṇa tadīyayathārthatvasya vaktumaśakyatvāt . tenāpi pramāṇena svagocaraīśvarasadbhāva upasthāpyataityanāyāsenaiva siddho'smākamīśvarasiddhimanorathaḥ . athāyathārthaṃ tatrāsminnayathārthajñānaviṣaye yadyasmābhirayathārthameva jñānamutpādanīyamiti bhavataḥ pṛcchatovāñchitaṃ tadā keyaṃ svādhīne'rthe parāṣekṣā bhavānevāyathārthajñānotpādanakuśaloyathaikaṃ tatra mithyājñānamajījanattathā paramapyutpādayatu vayaṃ punaryathārthajñānasyotpādayitāromithyājñāne sarvathaivākṛtinaḥ kimiha niyujyemahīti . atha madīyasyāyathārthajñānasya yoviṣayaḥ sa madīyayathārthajñānaviṣayobhavatā kriyatāmiti tvadīyaṃ vāñchitaṃ tadā vyāghātādīdṛśyarthe bhavataḥ pravṛttirevānupapannā śuktikā rajatatvena mama yathārthajñānaviṣayobhavatvityetadarthaṃ prekṣāvān kathaṅkāraṃ prayateta yena rūpeṇāyathārthajñānaviṣayatvaṃ tenaiva rūpeṇa yathārthajñānaviṣayatve vyāthātāt . atha manyase svasiddhāntamanurundhānena tvayā yathārthajñānaṃ tatrotpādanīyamatastadarthaṃ bhavānanuyujyataiti . saivam yaīśvarasadbhāvaviṣayobhavatā pramāṇābhāsaḥ pramāṇatayā bhvāntyā pratītaḥ tasya pramāṇatvaṃ asmābhirvyutpādanīyamiti nāsmākamīdṛśaḥ siddhāntaḥ pratyuta īśvarasadbhāvaviṣayaṃ yatpramāṇaṃ bhavatā pramāṇābhāsatvena bhrāntyā pratītamasti tatpramāpaṇīyamiti . syānmatam īśvarasadbhāvaviṣayasya pramāṇasya bhavatā jñāpanamātraṃ kriyatāmityabhimataṃ pṛcchatāmasmākaṃ, natu pramāṇenā pramāṇena veti viśeṣo'pyabhimataiti, na jñāpanamātrasyāpramāṇajñānamādāyāpyupapatteḥ tatra svādhīne keyaṃ parāpekṣetyādyuktamanuṣañjanīyam . syādetat yeyamīśvarasadbhāvavivayā pramāṇapratītirasmākamutpannā sā vyabhivāriṇī satyā veti saṃśayo'trāsmākaṃ tenaikapakṣanirdhāraṇādhīnaṃ yadidaṃ dūṣaṇamavādi bhavatā tanniravakāśamiti naitadasti evaṃ hi tasyāṃ pratītau yathārthatvāyathārthatvasaṃśayena tasyāḥ pratītergocaro yatprakāṇaṃ tasyāpi yo'sau viṣayaīśvarasadbhāvastatra sarvatraiva saṃśayānasya bhavataḥ praśno'yaṃ natu vipratipannasyeti syāt tathāca svīkuru śiṣyabhāvaṃ prasādaya ciraṃ caraṇaśuśrūṣābhirasmāna chetsyāmaste saṃśayamiti . vipratipannāeva vayamāhāryaḥ saṃśayo'smākamiti cet tarhyavadhṛtaikakoṭayaeva vayaṃ kāryaturodhāttu saṃśayamālakhāmaha ityuktaṃ syāt evaṃ tarhi tadeva koṭyavadhāraṇaṃ yathārthamayathārthaṃ veti vikalpoktayuktyā dūṣaṇīyam . etenānadhyavasāyena tadasmābhiḥ prati pannamityapi nirastaṃ veditavyaṃ, vyabhicāriviṣayamavyabhicāraviṣayaṃ vā taditi vikalpābhyāṃ tasyāpi grastatvāt parasparavirodhe hi na prakārāntasthitiriti nyāyāt . evamīśvarābhisandhyādāvapi tattatsthāne tiṣṭhatsarvanāmāntarakhaṇḍanamanudraṣṭavyam . tṛtīyaḥ paricchedaḥ .
     nanu tathāpi bhāvātmake tasminnīśvare vidhāyakaṃ kiñcitpramāṇaṃ vaktavyamiti cet kiṃ punarbhāvatvaṃ vidhitvamiti cenna paryāyāpraśnāt . svarūpasattvamiti cet abhāvasyāpi tathābhāvāt pratisvaṃ vyāvṛttatvenānanugatatvāpatteśca . astītipratītiviṣayatvamiti cenna abhāvoghaṭasyāstīti pratyayasambhavenābhāvasyāpi tathātvaprasaṅgāt . nāstītipratīti viṣayatve'pi ca ghaṭāderbhāvatvānivṛtteḥ . astīti cāstyartho vā śabdovā vivakṣitaḥ nādyaḥ tasyānirukteḥ . sattā tadarthaiti cenna sāmānyādīnāṃ tadabhāvādabhāvātvāpatteḥ svarūpasattvañca nirastam . nāpi dvitīyaḥ abhāvo'stītipratīteruktatvāt vartataityādyākāreṇa ca pratīyamānasyābhāvatvaprasaṅgāt . so'pyasti paryāyaiti cenna ubhayasādhāraṇaikārthanirvacanamantareṇa paryāyatvasya pratipādayitumaśakyatvāt . yatraikasyāstipadaprayogaḥ tatraivāparasya vartataiti prayogāt . sāmānyena tāvat paryāyatvaṃ śakyādhigamamiti cenna prameyābhidheyādiśabdānāṃ tathātve 'pyaparyāyatvāt yatretthasya pravṛttinimittārthatve ca tannirvacanaprasaṅgastadavasthaḥ saevārthobhāvatvamucyatāṃ kiṃ śabdollekhagaveṣaṇayā . aparapratiṣedhātmakatvaṃ bhāvatvamiti cenna vyavacchedyāsambhavenāparapadavaiyarthyāt bhāvābhāvayoḥ parasparapratiṣedhātmakatāsvīkārācca . tathāpi bhāvo nāstītyabhāvapratipattivadabhāvonāstīti bhāvasya pratītiriti cenna tāvatāpi lakṣaṇānirukteḥ . aparapratiṣedhamukhena pratīyamānatvameva bhāvatvamiti cenna cakṣurādibhirbhāvatvagrahaṇaprasaṅgāt . na hi pratīyaṃmānatvaṃ cakṣurādigrāhyam abhāvonāstītipratīternirviṣayatvaprasaṅgācca nahīyaṃ bhāvaviṣayā bhavatpakṣe parapratiṣedhamukhena pratīyamānatvāt . nāpyamāvaviṣayaiva tanniṣedhārthatvāt . naivaṃ pratītireva syāditi cenna śābdyāḥ pratīteḥ sambhavāt ākāṅkṣādimadbhiḥ padaiḥ pratisvaṃ saṃsargaboghanāt atyantāsatyapi jñānamarthe śabdaḥ karoti hi . pratyakṣapratītistathā vivakṣitatvādayamadoṣaiti cenna sarvasya bhāvasya patyakṣatvānaṅgīkārāt seśvarapakṣe sarvaṃ pratyakṣamiti cenna tena teṣāmaparapratipedhātmatayā grahaṇe pramāṇābhāvāta . teṣāṃ vidhirūpatayā tathaiva grahaṇamiti cenna vidhirūpatvasyānavadhāraṇāt . yadaparapratiṣedhātmakatayā śabdenāpi bodhyate tattāvat bhāvarūpamiti cenna parapadavaiyarthyāt tattyāge'pyacākṣuṣāditvāpatteḥ . surabhi candanamityādāvivānyopanītabhāgavat . tatra cākṣuṣatvaṃ bhaviṣyatīsi cenna tathāvidhenaiva viṣayeṇa ṣiśiṣṭāyā buddherviśeṣaṇatāgrahe svāśrayo'pyaṃśataḥ syāt . tenopalakṣitāyāstathātve cābhāvaviśiṣṭabhāvagrahārthasyāpyabhāvasya tathātvāpatteḥ . yadevaṃvidhaṃ tadbhāvarūpamiti vadatevaṃvidhatvādbhāvatvamanyadvācyam abhede yadevavidhaṃ tadbhāvarūpamiti niyamānupapatteḥ . asyopalakṣaṇatve copalakṣyasyānyasya vācyatvāt asyaiva bhāvārthatve cābhāvonāstīti kṛtvā pratīyanānasya bhāvasya bhāvatvāprasaṅgāt . bhinnañca bhāvatvaṃ na sambhavati yatpadārthavyatirekaprasaṅgāt . yacca kiñcidbhāvatvaṃ tatsvātmanyasti nīvā asti cedātmani vṛttivirodhaḥ nāsti cetsvasyānyapratiṣedhamukhena cāpratīyamānasyābhāvatvaprasaṅgaiti . nanvevamīśvare pramāṇānupadarśanāttadabhāva evāpadyata iti cet abhāvatvaṃ kimabhidhīyate niṣedhātmakatvamiti cet tadyadi pratikṣepātmakatvaṃ tadā bhāve'pyasti bhāvābhāvayordvayorapi paraspa rapratikṣepātmakatvasvīkārāt . athābhāvatvameva tadā na nivṛttaḥ paryanuyogaḥ . etena niṣedhamukhena pratīyamānatvamiti nirastam . bhāvavirodhitvamiti cenna sarvabhāvavirodhitvaṃ tadviśaṣavirodhitvaṃ vā . nādyaḥ asiddheḥ nahi ghaṭā bhāvobhūtalādi viruṇaddhi . na dvitīyaḥ bhāvānāmapi keṣāñcittathābhāvāt . athāsahānavasthānaṃ virodho vivakṣitaḥ sa bhāvānāṃ nāstīti cenna gotvādau tasyāpi bhāvāt . ekavidhāvanyaniṣedhaḥ sa iti cenna bhede virodhibhāvabhaidayoreva prasaṅgāt . ekavidhirevāparaniṣedhaḥ sa iti cenna niṣedhasyābhāvārthatve bhāvārthatve cāsiddheḥ . nāstīti pratīyamānatvamiti cenna ghaṭābhāvonāstīti ghaṭasya tathāpratīyamānatayā abhāvatvāpatteḥ astīti bhāvatvaniruktau yaduktaṃ dūṣaṇaṃ tadāpatteśca . pratiyoginirūpaṇādhīnanirūpaṇatvamiti cenna pratiyoginaḥ parārthatve'tiprasaṅgāt virodhyarthatve caitadanirukteḥ asadarthatve nañarthasyāsiddheḥ atītānāgatajñānādau viṣayādinātiprasaṅgāt . yacca kiñcidabhāvasya lakṣaṇamucyate sa bhāvo'bhāvo vā syāt . nādyaḥ bhāvasvābhāvānāśritatvāt viṣayidharmeṇa ca kathamapri tathātve tannirvācyaṃ syāt . anyadeva taditi cenna tadbhāvasyābhāvatve svavṛttiḥ bhāvatve ca vyādhātāt . na dvitīyaḥ tasyātmani vṛttau virodhāpatteḥ avṛttāvavyāpakatvaprasaṅgāditi . pratikṣepyaviśiṣṭameva yat pratibhāti so'bhāvaiti cenna pratikṣepāniruktau pratikṣepyānirukteḥ viśiṣṭapadārthaśca nirvacanīyaḥ syāt . tatra viśiṣṭaṃ viśeṣaṇaviśeṣyatatsambandhebhyo bhinnamabhinnaṃ vā . nādyaḥ daṇḍapuruṣasambandhamantareṇa daṇḍino'nyasyāpratīteḥ daṇḍinamānayetyukte tadānayaprasaṅgācca . tatsambandhenopalakṣitatvāttatheti cenna atadvata upalakṣyatve'tiprasaṅgāt . tadvataścānyatvāt saṃmbandhohetuḥ saca tadadhikaraṇa eveti cenna sambandhāttadadhikaraṇasambandhānyatvāpatterityeṣaḥ na panthāḥ . tatsambandhini tatra vyavahāraiti cenna tasyāpi viśiṣṭatvenānyatvāpattau vyavahāraviṣayagataviśeṣasya vaktumaśakyatvāt . evaṃ paramparākalpanāyāmapyanavasthāmātraṃ natu vyavahāryagatoviśeṣaḥ kaścit . dvitīye tu pratyekaṃ daṇḍivyavavahāraprasaṅgoviśeṣābhāvāt na te pratyekaṃ daṇḍipadārthāḥ kintu militāiti cet militā iti kiṃ te ca melakaṃ cābhidhīyate uta tebhyo'nyaeva kaścit ādye pratyekaṃ saeva prasaṅgaḥ melake'pyadhikaḥ . dvitīyastu pratītivyavahāravirodhātpūrvaṃ nirastaḥ . ityādinā 4 pari° viśiṣṭapadārthaṃ nirasya īśvarapramāṇābhāvasya nirvacanamapi nirāsitam adhikaṃ tatra draṣṭavyam .
     tatra nirīśvarasāṃkhyamate upāsāsiddhasya prakṛtilīnasya puruṣasyaiva sannidhimātreṇa pradhānapravartanena kartṛtā . seśvara yogarūpasāṃkhyapravacanamate nityeśvarasyaiva sannidhimātreṇa pradhānapravartanenaṃ tathātvam iti bhedaḥ . pradarśiteṣveṣu mateṣu īśvaronimittakāraṇam, vedāntimate tu upādāna kāraṇaṃ nimittakāraṇañceti bhedaḥ tadetat śā° sū° bhāṣyayo rdarśitam yathā janmādyasya yataḥ śā° sū° pratijñātasya brahmaṇojanmādikāraṇatvasya viśeṣanirdhāraṇāya pravṛttam prakṛtiśca pratijñādṛṣṭāntānuparodhāt sū° . yathābhyudayahetutvāddharmojijñāsya evaṃ niḥśreyasahetutvādbrahmāpi jijñāsyamityuktaṃ brahma ca janmādyasya yataḥ iti lakṣitaṃ tacca lakṣaṇaṃ ghaṭakaṭakādīnāṃ mṛtsuvarṇādivat prakṛtitve kulālasuvarṇakārādivannibhittatve ca samānamityato bhavati vimarśaḥ kimātmakaṃ punarbrahmaṇaḥ kāraṇatvaṃ syādi ti . tatra nimittakāraṇameva tāvat kevalaṃ syāditi pratibhāti kasmāt? īkṣāpūrbakakartṛtvaśravaṇāt . īkṣāpūrbakaṃ hi brahmaṇaḥ kartṛtvamavagamyate sa īkṣāñcakre sa prāṇamasṛjata ityādiśrutibhyaḥ . īkṣāpūrbakañca kartṛtvaṃ nimittakāraṇeṣveva kulālādiṣu dṛṣṭam anekakārakapūrbikā ca kriyā phalasiddhyai loke dṛṣṭā sa ca nyāya ādikartaryapi yuktaḥ saṃkrāmayitum, īśvaratvaprasiddheśca īśvarāṇāṃ hi rājavaivasvatādīnāṃ nimitvakāraṇatvameva kevalaṃ pratīyate tadvat parameśvarasyāpi nimittakāraṇatvameva yuktaṃ pratipattum . kāryañcedaṃ jagat sāvayavamacetanamaśuddhañca dṛśyate kāraṇenāpi tasya tādṛśenaiva bhavitavyaṃ kāryakāraṇayoḥ sārūpyadarśanāt brahma ca rnavaṃ lakṣaṇamavagamyate niṣkalaṃ niṣkriyaṃ śāntaṃ niravadyaṃ nirañjanam ityādi śrutibhyaḥ . pāriśeṣyādbrahmaṇonyadupādanakāraṇamaśuddhyādiguṇakaṃsmṛtiprasiddhamabhyupagantavyaṃ brahmakāraṇatvaśruternimittamātre paryavasānādityevaṃ prāpte brūmaḥ . prakṛtiścopādānakāraṇañca brahmābhyupagantavyaṃ nimittakāraṇañcaṃna kevavaṃ nimittakāraṇameva kasmāt pratijñādṛṣṭāntānurodhāt evaṃ hi pratijñādṛṣṭāntau śrutau noparudhyete . pratijñā tāvat uta tamāde śamaprākṣyoyenāśrutaṃ śrutambhavatyamataṃ matamavijñātaṃ vijñātamiti tatra caikavijñānena sarvamanyadavijñātamapi vijñātaṃ sambhavatīti pratīyate taccopādānakāraṇavijñāne sarvavijñānaṃ sambhavati upādānakāraṇā vyatirekāt kāryasya, nimittakāraṇādavyatirekastu kāryasya nāsti, loke takṣavāsyādyatirekadarśanāt . dṛṣṭānto'pi yathā somyaikena mṛtpiṇḍena vijñātena sarvaṃ mṛṇmayaṃ vijñātaṃ syādvācārambhaṇaṃ vikāronāmadheyaṃ mṛttiketyeva satyam, ityupādāna gocara evāmnāyate yathaikena lohamaṇinā sarvaṃ lohamayaṃ vijñāta syāt ekena nakhanikṛntanena sarvaṃ kārṣṇāyasaṃ vijñātaṃ syāditi tathānyatrāpi kasminnu bhagavovijñāte sarvamidaṃ vijñātaṃ bhavatīti pratijñā yathā pṛthivyāmīṣadhayaḥ sambhavantīti dṛṣṭāntaḥ ātmani khalvare dṛṣṭe śrute mate vijñāte idaṃ sarvaṃ vicitramiti pratijñāya sa yathā dundubherhanyamānasya na bāhyāñchabdān śaknuyādgrahaṇāya dundubhestu grahaṇena dundubhyāghātasya vā śabdo gṛhīta iti dṛṣṭāntaḥ evaṃ yathāsambhavaṃ prativedāntaṃ pratijñādṛṣṭāntau prakṛtitvasādhakau pratyetavyau . yata itīyamapi pañcamī yato vā imāti bhūtāni jāyanta ityatra janikartuḥ prakṛtiriti pā° viśeṣasmaraṇāt prakṛtilakṣaṇa evopādāne draṣṭavyā . nimittatvantu adhiṣṭhātrantarābhāvādavagantavyaṃ yathā hi loke mṛtsuvarṇādikamupādāna kāraṇaṃ kulālasuvarṇakārādīnadhiṣṭhātṝvapekṣya pravartate nava brahmaṇa upādānakāraṇasya svato'nyodhiṣṭhātāpekṣyo'sti prāgutpatteḥ ekamevādvitīya mityavadhāraṇāt adhiṣṭhātrantarābhāvo'pi pratijñādṛṣṭāntānuparodhādeva nodito veditavya adhiṣṭhātari hyupādānādanyasminnabhyupagamyamāne punarapyekavijñānena sarvavijñānasyāsambhavāt pratijñādṛṣṭāntoparodha eva syāt tasmādadhiṣṭhātrantarābhāvādātmanaḥ kartṛtva upādānāntarābhāvācca prakṛtitvam . kutaścātmanaḥ kartṛtva prakṛtitve bhā° . abhidhyopadeśācca sū° . abhidhyodeśaścātmanaḥ kartṛtva prakṛtitve gamayati so'kāmayata vahu syāṃ prajāyeti tadaikṣateti ca tatrābhidhyānapūrvikāyāḥ svātantryapravṛtteḥ kartṛtvaṃ gamyate bahu syāmiti pratyagātmaviṣayatvāt bahubhavanābhidhyānācca prakṛtirityapi gamyate bhā° . sākṣāccobhayāmnānāt sū° . prakṛtitvasyāyamabhyuccayaḥ itaśca prakṛtirbahma yat kāraṇaṃ sākṣādbrahmaiva kāraṇamupādāyobhau prabhavapralayāvāmnāyete sarvāṇi ha vā imāni mūtānyākāśādeva samutpadyanta ākāśaṃ pratyastaṃ yantīti yaddhi yasmāt prabhavati yasmiṃśca pralīyate tat tasyopādānaṃ prasiddhaṃ yathā vrīhiyavādīnāṃ pṛthivī sākṣāditi copādānāntarānupādānaṃ sūcayati ākāśādeveti . pratyastamayaśca nopādānādanyatra kāryasya dṛṣṭaḥ bhā° . ātmakṛteḥ pariṇāmāt sū° . itaśca prakṛtirbrahma yat kāraṇaṃ brahmaprakriyāyām tadātmānaṃ svayamakuruteti ātmanaḥ karmatvaṃ kartṛtvañca darśayati ātmānamiti karmatvaṃ svayamakurutetikartṛtvam . kathaṃ punaḥ pūrvasiddhasya svataḥ kartṛtvena vyavasthitasya kriyamāṇatvaṃ śakyaṃ sampādayitum? pariṇāmāditi brūmaḥ pūrvasiddho hi sannātmā viśeṣeṇa vikārātmanā pariṇamayāmāsātmānamiti vikārātmanā ca pariṇāmo mṛdādyāsu prakṛtiṣūpalabdhaḥ . svayamiti ca viśeṣaṇānnimittāntarānapekṣatvamapi pratīyate . pariṇāmāditi vā pṛthaksūtraṃ tasyaiṣo'rthaḥ . itaśca prakṛtirbrahma yat kāraṇaṃ brahmaṇa eva vikārātmanāyaṃ pariṇāmaḥ sāmānādhikaraṇyenāmnāyate sacca tyaccābhavanniruktañcāniruktañcetyādineti bhā° . yoniśca hi gīyate sū° . itaśca prakṛtirbrahma yat kāraṇaṃ brahma yonirityapi savva tra vedānteṣu kartāramīśaṃ puruṣaṃ brahma yonimiti yadbhūtayoni paripaśyanti dhīrāḥ iti ca . yoniśabdaśca prakṛtivacanaḥ samadhigatoloke pṛthivī yoniroṣadhivanaspatīnāmiti, . strīyonerapyastyevāvayavadvārā sutaṃ pratyupādānatvam kvacit sthānavacano'pi yoniśabdodṛṣṭaḥ yoniṣṭa indraniṣade akārīti vākyaśeṣāt . tatra prakṛtivacanatā parigṛhyate yathorṇanābhiḥ sṛjate gṛhṇate ca ityevaṃ jātīyakāt . tadevaṃ prakṛtitvaṃ brahmaṇaḥ siddham . yat punaridamuktaṃ īkṣāpūrvakaṃ kartṛtvaṃ nimittakāraṇeṣveva kulālādiṣu loke dṛṣṭaṃ nopādāneṣvityādi tat pratyucyate, na lokavadiha bhavitavyaṃ natvayamanumānagamyo'rthaḥ śabdagasyatvāttasyārthasya, yathāśabdamiha bhavitavyaṃ śabdaścekṣiturīśvarasya prakṛtitvaṃ pratipādayatītyavocāma punaścaitat sarvaṃ vistareṇa prativakṣyāmaḥ bhā° .
     tatra cetanakāraṇatāvāde sāṃkhyākṣepapradarśanapūrvakaṃ brahmaṇoyathā kāraṇatvasambhavastathā vyavasthāpitaṃ tatraiva itaravyapadeśāddhitākāraṇādidobaprasaktiḥ śā° sū° . anyathā punaścetanakāraṇavāda ākṣipyate cetanāddhi jagat prakriyāyāmāśrīyamāṇāyāṃ hitākāraṇādayodoṣāḥ prasajyante kutaḥ? itaravyapadeśāt itarasya śārīrasya brahmānmatvaṃ vyapadiśati śrutiḥ sa ātmā tattvamasi śvetaketo! iti pratibodhanāt . yadvā itarasya brahmaṇaḥ śārīrātmatvaṃ vyapadiśati tatsṛṣṭvā tadevānuprāviśaditi sraṣṭurevāvikṛtasya brahmaṇaḥ kāryānupraveśena śārīrātmatvapradarśanāt . anena jīvenātmanānupraviśya nāmarūpe vyākaravāṇīti para devatājīvamātmaśabdena vyapadiśantī na brahmaṇobhinnaḥ śārīraiti darśayati . tasmādyadbrahmaṇaḥ sraṣṭṛtvaṃ tacchārīrasyaivetyataḥ svatantrakartā sa ca hitamevātmanaḥ saumanasyakaraṃ kuryāt nāhitaṃ janmamaraṇajarārogādyanekānarthajālam . na hi kaścidaparatantrobandhanāgāramātmānaṃ kṛtvānupraviśati na ca svayamatyantanirmalaḥ sannatyantaṃ malinaṃ dehamātmatvenopeyāt kṛtamapi kathañcidyat duḥsvakaraṃ tadicchayā jahyāt sukhakaraṃ copādadīta smarecca mayedaṃ jagadvividhaṃ vicitraṃ viracitamiti sarvo hi lokaḥ spaṣṭaṃ kāryaṃ kṛtvā svarati mayedaṃ kṛtamiti . yathā ca māyāvī svayaṃ prasāritāṃ māyāmicchayā anāyāsenopasaṃharati evaṃ śārīro'pī māṃ sṛṣṭimupasaṃharet . svakīyamapi tāvaccharīraṃ śārīro na śakroti anāyāsenopasaṃhartum . evaṃ hitakriyādyarśanādanyāyyā cetanājjagat prakriyeti manyate bhā° . adhikantu bhedanirdeśāt sū° . tuśabdaḥ pūrvapakṣaṃ vyāvartayati . yat sarvajñaṃ śarvaśakti brahma nityaśuddhabuddhamuktasvabhāvaṃ śārorādadhikamanyat tadvayaṃ jagataḥ sraṣṭṛ brūmaḥ na tasmin hitākaraṇādayodoṣāḥ prasajyante . na hi tasya hitaṃ kiñcit kartavyamasti ahitaṃ vā parihartavyaṃ mityamuktatvāt . na ca tasya jñānapratibandhaḥ śaktipratibandho vā kvacidapyasti sarvajñatvāt sarvaśaktitvācca . śārīrastvanevaṃbidhastasmin prasajyante hitākāraṇādayodoṣāḥ na tu taṃ vayaṃ jagataḥ sraṣṭāraṃ brūmaḥ . kuta etat bhedanirdeśāt ātmā vā are draṣṭavyaḥ śrotavyo mantavyonididhyāsitavyaḥ so'nveṣṭavyaḥ sa vijijñāsitavyaḥ satā saumya! tadā saṃpannobhavati śārīra ātmā prājñenātmanā anvārūḍha ityevaṃ jātīyakaḥ kartṛkarmādibhedanirdeśo jīvādadhikaṃ brahma darśayati . manvabhedanirdeśo'pi darśitaḥ tattvamasītyevañjātīyakaḥ kathaṃ bhedābhedau viruddhau sambhavetām? . naiṣa dīṣaḥ . ākāśaghaṭākāśanyāyenobhayasambhavasya tatra tatra pratiṣṭhāpitatvāt . api ca yadā tattvamasītyevañcātīyakenābhedanirdeśenābhedaḥ pratibodhito bhavati, apagatambhavati tadā jīvasya saṃsāritvaṃ, brahmaṇaśca sraṣṭṛtvaṃ, samastasya mithyājñānavijṛmbhitasya bhedavyavahārasya samyagjñānena bādhitatvāt tatra kuta eva sṛṣṭiḥ, kuto vā hitākāraṇādayodoṣāḥ . avidyāpratyusthāpitanāmarūpakṛtakāryakāraṇasaṃghātopādhyavivekakṛtā hi bhrāntirhitāhitakaraṇādilakṣaṇaḥ saṃsāro na tu paramārthato'stītyasakṛdevāvocāma janmamaraṇacchedanabhedanādyabhimānavat . abādhite tu bhedavyavahāre so'nveṣṭavya ityevañjātīyakena bhedanirdeśenāvagamyamānaṃ brahmaṇo'dhikatvaṃ hitākaraṇadoṣaprasaktiṃ niruṇaddhi bhā° . aśmādivacca tadanupapatteḥ sū° yathā ca loke pṛthivītvasāmānyānvitānāmapyaśmanāṃ kecinmahāmaṇayovajravaidūryādayo'nye madhyamavīryāḥ sūryakāntādayo'nye prahīṇāḥśvavāyasakṣepaṇārhāḥpāṣāṇā ityanekavidhaṃ vaicitryaṃ dṛśyate yathā caikapṛthivīvyapāśrayāṇā mapi vījānāṃ bahuvidhaṃ patrapuppaphalagandharasādivaivitryaṃ candanacamprakādiṣūpalabhyate yathā caikasyāpyannarasasya lohitādīni keśalomādīni ca kāryāṇi vicitrāṇi bhavanti evamekasyāpi brahmaṇījīvaprājñapṛthaktvaṃ kāryavaicitryaṃ copapadyata ityatastadanupapattiḥ paraparikalpitadoṣānupapattirityarthaḥ . śruteśca prāmāṇyādvikārasya vācārambhaṇamātratvāt svapnadṛśyabhāvavaicitryavaccetyabhyuccayaḥ bhā° . upasaṃhāradarśanānneti cenna kṣīrabaddhi sū° . cetanaṃ brahvaikamadvitīyaṃ jagataḥ kāraṇamiti yaduktaṃ tannopapadyate kasmāt? upasaṃhāradarśanāt . iha hi loke kulālādayo ghaṭapaṭādīnāṃ kartārobhṛddaṇḍacakrasūtrādyanekakārakopasaṃhā reṇa saṃgṛhītasādhanāḥ santastattat kāryaṃ kurvāṇādṛśyante brahma cāsahāyaṃ tavābhipretaṃ tasya sādhanāntarānupasaṃgrahe sati kathaṃ sraṣṭṛtvamupapadyeta tasmānna brahma jagatkāraṇamiti cennaiṣa doṣaḥ yataḥ kṣīravat dravyasvabhāvaviśeṣādupapadyate yathā hi loke kṣīraṃ jalaṃ vā svayameva dadhihimabhāvena pariṇamate'napekṣya bāhyaṃ sādhanaṃ, tathehāpi bhaviṣyati . nanu kṣīrādyapi dadhyādibhāvena pariṇamamānamapekṣataeva bāhyaṃ sādhanam auṣṇyādikaṃ, kathamucyate kṣīrabaddhīti naiṣa doṣaḥ . svayamapi hi kṣīraṃ yāñca yāvatīñca pariṇāmamātrāmanubhavatyevaṃ pāryate tāñca tāvatīñcauṣṇyādinā dadhibhāvāya . yadi svayaṃ dadhibhāvaśīlatā na syānnaivauṣṇyādināpi balāddadhibhāvamāpadyeta . na hi vāyurākāśo vauṣṇyādinā balādadhibhāvamāpadyeta . sādhanasampattyā ca tasya saṃpūrṇatā sampādyate . paripūrṇaśaktikañca brahma na tasyānyena kenacit pūrṇatā sampādayitavyā . śrutiśca tatra bhavati na tasya kāryaṃ karaṇañca vidyate ma tatsasaścābhyadhikaśca dṛśyate . parāsya śaktirvividhaiva śrūyate svābhāvikī jñānabalakriyā ceti tasmādekasyāpi brahmaṇo vivitraśaktiyogāt kṣīrādivadvi citraḥ pariṇāmaścopapadyate bhā° . devādivadapi līke sū° . syādetat upapadyate kṣīrādīnāmacetanānāmanapekṣyāpi vāhyaṃ sādhanaṃ dadhyādibhāvaḥ dṛṣṭatvāt jñetatāḥ punaḥ kulālādayaśca sādhanasāmagrīmapekṣyaiva tasmaitasmai kāryāya pravartamānā dṛśyante kathaṃ brahma cetanaṃ sadamahāyaṃ pravarteteti? devādivaditi brūmaḥ . yathā loke devāḥ pitara ṛṣaya ityevamādaya mahāprabhāvāśvetanā api santo'napekṣya kiñcidbāhyaṃ sādhanamaiśvaryaviśeṣayogādabhidhyānamātreṇa svataeva bahūni nānāsaṃsthānāni śarīrāṇi prāsādādīni rathādīni ca nirmimāṇā upalabhyante mantrārthavādetihāsapurāṇaprāmāṇyāt . tantunābhaśca svataeva tantūn sṛjati balākā cāntareṇaiva śukraṃ, garbhaṃ, dhatte, padminī cānapekṣya kiñcit prasthānasādhanaṃ sarontarāt sarontaraṃ pratiṣṭhate . evaṃ cetamamapi brahmānāpekṣya bāhyaṃ sādhanaṃ svataeva jagat snakṣyati sa yadi brūyāt yaete devādayo brahmaṇo dṛṣṭāntā upāttāste dārṣṭāntikena brahmaṇā samāna svabhāvā na bhavanti śarīrameva hyacetanaṃ devādīnāṃ śarorāntarādivibhūtyutpādaneupādānaṃ na tu cetana ātmā, tantunābhasya ca kṣudratarajantubhakṣaṇājjātāṃ kaṭhinatāmāpadyamāno tanturbhavati, balākā castanayitnurava śravaṇādgarbhaṃ dhatte, padminī ca catanaprayuktā satyacetanenaiva śarīreṇa sarontarāt sarontaramupasarpati vallīva vṛkṣaṃ na tu svayameva acetanā sarontaropasarpaṇe vyāpriyate tasmānnaite brahmaṇo dṛṣṭāntā iti, taṃ prati brūyāt nāyaṃ doṣaḥ . kulālādidṛṣṭāntavailakṣaṇyamātrasya vivakṣita tvāditi . yathā hi kulālādīnāṃ devādīnāñca samāne cetanatve kulālādayaḥ kāryārambhe bāhyaṃ sādhanamapekṣante na devādayastathā, brahma cetanamapi na bāhyaṃ sādhanamapekṣiṣyate ityetāvadvayaṃ devādyudāharaṇena vivakṣyāmaḥ . tasmādyathaikasyasāmarthyaṃ dṛṣṭaṃ tathā sarveṣāmeva bhavitumarhatīti nāstyekānta ityabhiprāya bhā° . kṛtsnaprasaktirniravayavatvaśabdavyākāpo vā sū° . cetanamekamadvitīyaṃ brahmakṣīrādivaddevatādivaccā napekṣitabāhyasādhanaṃ svayampariṇamamānaṃ jagataḥ kāraṇamiti sthitam . śāstrārthapariśuddhaye tu punarākṣipati kṛtsnaprasaktiḥ kṛtsnasya brahmaṇaḥ kāryarūpeṇa pariṇāmaḥ prāpnoti niravayavatvāt yadi brahma pṛthivyādivat sāvayavamabhaviṣyattato'syaikadeśaḥ paryaṇaṃsyata ekadeśaścāvāsthāsyata, niravayavantu brahva śrutibhyo'vagamyate jiṣkalaṃ niṣkriyaṃ śāntaṃ niravadyaṃ nirañjanam divyohyamūrtaḥ puruṣaḥ sa bāhyabhyantarohyajaḥ idaṃ mahadbhūtamanantamapāram vijñānavana eva sa eva neti netyātmā'sthūlamanaṇvityādyābhyaḥ sarvaviśeṣaṃ pratiṣedhayitrībhyaḥ . tataścaikadeśapariṇāmāsambhavāt kṛtsnapariṇāmaprasaktau satyāṃ mūlocchedaḥ prasajyeta dṛṣṭavyatvopadeśānarthakyañcāpannam ayatnadṛṣṭvāt kāryasya . tahyatiriktasya ca brahmaṇo'bhāvādajatvādiśabdavyākopaśca . athaitaddoṣaparijihīrṣayā sāvayavameva brāhmābhyupagamyeta tathāpi ye niravayavatvasya pratipādakāḥ śabdāudāhṛtāste prakupyeyuḥ . sāvayavatve cānityatva prasaṅga iti sarvathā'yaṃ pakṣo na ṣaṭayituṃ śakyata ityākṣipati bhā° . śrutestu śabdamūlatvāt sū° tuśabdenākṣepaṃ pariharati na svalvasmatpakṣe kaścidapi doṣo'sti na tāvat kṛtsnaprasaktirasti kutaḥ? śruteḥ tathaiva hi brahmaṇo'vasthānaṃ śrūyate prakṛtivikārayorbhedena vyapadeśāt seyandevataikṣata hantāhamimāstisrodevatā anena jīvenātmanānupraviśya nāmarūpe vyākaravāṇīti tāvānasya mahimā tatojyāyāṃśca puruṣaḥ pādo'syaviśvābhūtāni tripādasyāmṛta divīti caivaṃ jātīyakāt tathā hṛdayāyatanatvavacanāt satsampattivacanācca . yadi ca kṛtsnaṃ brahma kāryabhāvenopa yuktaṃsyāt satā saumya! tadā sampanno bhavatīti muṣuptigataṃ viśeṣaṇamanupapannaṃ syāt vikṛtena brahmaṇā nityaṃ sampannatvāt avikṛtasya ca brahmaṇo'bhāvāt tathendriyagocaratvapratiṣedhādbrahmaṇaḥ, vikārasya cendriyagocaratvopapatteḥ . tasmādasti avikṛtaṃ brahma na ca niravayavatvaśabdavyākopo'sti śrūyamāṇatvādeva niravayavatvasyāpyabhyupagamyamānatvāt . śabdamūlañca brahma śabdapramāṇakaṃ nendriyādipumāṇakaṃ tadyathāśabdamabhyupagantavyam . śabdaścomayamapi brahmaṇaḥ pratipādayati akṛtsnaprasaktiṃ niravayavatāñca . laukikānāmapi maṇimantrauṣadhiprabhṛtīnāṃ deśakālanimittavaicitryavaśāt śaktayoviruddhānekakāryaviṣayā dṛśyante tā api tāvannopadeśamantareṇa kevalena tarkeṇāvagantuṃ śakyante asya vastuna etāvatyaetatsahāyā etadviṣayā etatprayojanāśca śaktaya iti kimutāvintyaprabhāvasya brahmaṇorūpaṃ vinā śabdena na nirūpyeta . tathācāhuḥ paurāṇikāḥ acintyāḥ khalu ye bhāvā na tāṃstarkeṇa yojayet . prakṛtibhyaḥ paraṃ yacca tadacintyasya lakṣaṇamiti . tasmācchabdamūlaevātīndriyārtha yāthātmyādhigamaḥ . nanu śabdenāpi na śakyate viruddhārthaḥ pratyāyayituṃ niravayavañca brahma pariṇamate na ca kṛtsnamiti yadi niravayavaṃ brahma syānnaiva pariṇameta kṛtsnameva vā pariṇameta atha kenacidrūpeṇa pariṇameta kenacidrūpeṇāvatiṣṭheteti rūpabhedakalpanāt sāvayavameva prasajyeta . kriyāviṣaye atirātre ṣoḍaśinaṃ gṛhṇāti nātirātre ṣoḍaśinaṃ gṛhṇātītyevaṃjātīyikāyāṃ viruddhapratītāvapi vikalpāśrayaṇa virodhaparihārakāraṇaṃ bhavati puruṣatantratvādanuṣṭhānasya iha tu vikalpāśrayaṇenāpi na virodhaparihāraḥ sambhavati apuruṣatantratvādvastunaḥ tasmāddughaṭametaditi naiṣa doṣaḥ . avidyākalpitarūpabhedābhyupagamāt . nahyavidyākalpitena rūpabhedena sāvayavaṃ vastu sampadyate . na hi timiropahatanayanenāneka iva candramā dṛśyamāno'neka eva bhavati . avidyākalpitena ca nāmarūpalakṣaṇena rūpabhedena vyākṛtāvyākṛtātmakena taṃttvānyatvābhyāmanirvācyena brahma pariṇāmādisarvavyavahārāspadatāṃ pratipadyate pāramārthikena ca rūpeṇa sarvavyavahārātītamapariṇatamavatiṣṭhate vācārambhaṇamātratvāccāvidyākalpitasya nāmarūpabhedasya, na nirapayavatvaṃ brahmaṇaḥ kupyati . naceyaṃ pariṇāmaśrutiḥ pariṇāmapratipādanārthā tatpratipattau phalānavagamāt . sarva vyavahārahīnabrahmātmabhāvapratipādanārthā tveṣā tatpratipattau phalāvagamāt . saeṣa neti netyātmā ityupakramyāha abhayaṃ vai janaka! prāpto'soti . tasmādasmatpapakṣena kaścidapi doṣa prasaṅgo'sti bhā° . ātmani caivaṃ vicitrāśca hi sū° . api ca naivātra vivaditavyaṃ kayamekasmin brahmaṇi svarūpānupamardenaivānekākārā sṛṣṭiḥ syāditi yata ātmanyapyekasmin svapnadṛśi svarūpānupamadanenaivānekārā sṛṣṭiḥ paṭhyate na tatra rathā na rathayogāḥ panthānobhavantyatha rathān rathayogān pathaḥ sṛjate ityādinā . loke'pi devādiṣu māyāvyādiṣu ca svarūpānupamardanenaiva vicitrāhastyaśvādisṛṣṭayo dṛśyante tathaikasminnapi brahmaṇi kharūpānupamardenaivānekākārā sṛṣṭirbhaviṣyatīti bhā° . svapakṣadoṣācca sū° . pareṣāmapyeṣa samānaḥ svapakṣadoṣaḥ pradhānavādino'pi hi niravayavamaparicchinnaṃ śabdādihīnaṃ pradhānaṃ sāvayavasya paricchinnasya śabdādimataḥ kāyasya kāraṇamiti svapakṣaḥ tatrāpi kṛtsnaprasaktirniravayavatvāt pradhānasya prāpnoti niravayavatvābhyupagamavyakopovā . nanu naiva tairnirayavayavaṃ pradhānamabhyupamyate satvarajastamāṃsi hi trayoguṇāḥ teṣāṃ sāmyāvasthā pradhānaṃ tairevāvayavaiḥ tat sāvayavamiti, naivaṃ jātīyakena sāvayavatvena prakṛtodoṣaḥ parihartuṃ pāryate yataḥ satvarajastamasāmapyekaikasya samānaṃ niravayatvam ekaikamevetaradvayānugṛhītaṃ svajātīyasya prapañcasyopādānamiti samānatvāt svapakṣadoṣaprasaṅgasya . tarkāpratiṣṭhānāt sāvayavatvameveti cet evamapyanityatvādidoṣaprasaṅgaḥ . atha śaktaya eva kāryavaicitryasūcitā avayavā ityabhiprāyaḥ, tāstu brahmavādino'pyaviśiṣṭāḥ . tathā aṇuvādino'pyaṇuraṇvantareṇa saṃyujyamāno niravayavatvādyadi kātsnyena saṃyujyeta tataḥ prathimānupapatteraṇumātratāprasaṅgaḥ . 'yathaikadeśena saṃbujyeta tathāpi niravayavatvābhyupagamavyākopa iti svapakṣe'pi samānaeṣa doṣaḥ . samānatvācca nānyatarasminneva pakṣe upakṣeptavyobhavati . parihṛtastu brahmavādinā svapakṣe doṣaḥ bhā° . sarvopetā ca taddarśanāt sū° . ekasyāpi brahmaṇo vicitraśaktiyogādupapadyate vicitro vikāraprapañca ityuktaṃ tat punaḥkathamapagamyate vicitraśaktiyuktaṃ paraṃ brahmeti? taducyate sarvopetā ca taddarśanāt sarvaśaktiyuktā parā devatetyavagantavyaṃ kutaḥ? taddarśanāt tathā hi darśayati śrutiḥ sarvaśaktiyogaṃ parasyādevatāyāḥ sarvakarmā sarvakāmaḥ sarvagandhaḥ sarvarasaḥ sarvamidamabhyātto'vākyanādaraḥ satyakāmaḥ satyasaṅkalpaḥ yaḥ sarvajñaḥ sarvavit etasya vā akṣarasya praśāsane gārgi! sūryācandramasau dhṛtau tiṣṭhata ityevañjātīyakā bhā° . vikaraṇatvānneti cettaduktam sū° . syādetat vikaraṇāṃ parāṃ devatāṃ śāsti śāstram acakṣuṣkamaśrotramavāgamanaḥ ityevañjātīyakam . kathaṃ sā sarvaśaktiyuktāpi satī kāryāya prabhavet? devādayohi cetanāḥ sarvaśaktiyuktā api santa ādhyātmikakāryakaraṇasampannā eva tasmaitasmaikāryāya prabhavanto vijñāyante . kathañca neti netīti pratiṣiddhasarvaviśeṣāyā devatāyāḥ sarvaśaktiyogaḥ sambhavediti? cet yadatra vaktavyaṃ tat purastādevoktaṃ, śrutyavagāhyamevedamatigambhīraṃ paraṃ brahma na tarkāvagāhyam na ca yathaikasya sāmarthyaṃ dṛṣṭaṃ tathānyasyāpi sāmarthyena bhavitavyamiti niyamo'stīti . pratiṣiddhasarvaviśeṣasyāpi brahmaṇaḥ sarvaśaktiyogaḥ sambhavatītyetadapyavidyākalpitarūpabhedopanyāsenoktameva . tathā ca śāstram apāṇipādojavanograhītā paśyatyacakṣuḥ sa śṛṇotyakarṇaḥ ityakaraṇasyāpi brahmaṇaḥ sarvasāmarthyayogaṃ darśayati bhā° . na prayojanavattvāt sū° . anyayā punaścetanakartṛkatvaṃ jagata ākṣipati, na khalu cetanaḥ paramātmedaṃ jagadvimbaṃ viracayitumarhati kutaḥ? prayojanavattvāt pravṛttīnām . cetano hi loke buddhipūrbakārīpuruṣaḥ pravartamāno na mandopakramāmapi tāvat pravṛttimātmaprayojanānupayīginīmārabhamāṇodṛṣṭaḥ kimuta gurutarasaṃrambhām, bhavati ca lokaprasiddhyanuvādinī śrutiḥ na vā are sarvasya kāmāya sarvaṃ priyambhavatyātmanastu kāmāmāya sarvaṃ priyambhavatīti . gurutarasaṃrambhā ceyaṃ pravṛttiryaduccāvaca prapañcaṃ jagadvimbaṃ viracayitavyam . yadīyamapi pravṛttiścetanasya paramātmana ātmaprayojanopayoginī parikalpyeta paritṛptaptatvaṃ paramātmanaḥ śrūyamāṇaṃ bādhyeta prayojanābhāve vā pravṛttyabhāvo'pi syāt . atha cetano'pi sannunmattobaddhyarādhādantareṇaivātmaprayojanaṃ pravartaṃnīdṛṣṭastathā paramātmāpi pravartiṣyata ityucyeta, tathā sati sarvajñatvaṃ paramātmanaḥ śrūyamāṇaṃ bādhyeta tasmādaśliṣṭā cetanāt sṛṣṭiriti bhā° . lokaṣantu līlākaivalyam sū° tuśabdenākṣepaṃ pariharati . yathā loke kasyacidāptaiṣaṇasya rājño rājāmātyasya vā vyatiriktaṃ kiñcitprayojanamanabhi sandhāya kevalaṃ līlārūpā pravṛttayaḥ krīḍāvihāreṣu bhavanti yathā cocchasapaśvāsādayo'nabhisandhāya bāhyaṃ kiñcitprayojanāntaraṃ svabhāvādeva bhavanti evabhīśvarasyāpyanapekṣya kiñcitprayojanāntaraṃ svabhāvādeva kevala līlārūpā pravṛttirbhaviṣyati . nahīśvarasya prayojanāntaraṃ nirūpyamāṇaṃ nyāyataḥ śrutito vā sambhavati . na ca svabhāvaḥ parye nuyoktu śakyate . yadyapyasmākamiyaṃ jagadvimbaviracanā gurutarasaṃrambhevāvabhāti tathāpi parameśvarasya lolaiva kevaleyam aparimitaśaktitvāt . yadi nāma loke līlāsvapi kiñcit sūkṣmaṃ prayojanamutprekṣata tathāpi naivātra kiñcitprayojanamutprekṣituṃśakyate āptakāmatāśruteḥ . nāpyapravṛttirunmattapravṛttirvā sṛṣṭiśruteḥ sarvajñatvaśruteśca . naceyaṃ paramārthaviṣayā sṛṣṭisthitiśrutiḥ avidyākalpita nāmarūpavyavahāragocaratvāt brahmātmabhāvapratipādanaparatvāccetyetadapi na vismartavyam bhā° . vaiṣamyanairghṛṇye na sāpekṣatvāttathāhi darśayati sū° . punaśca jagajjanmādihetutvamīśvarasyākṣipyate sthūṇānikhanananyāyena pratijñātasyārthasya dṛḍhīkaraṇāya . neśvaro jagataḥ kāraṇamupapadyate kutaḥ? vaiṣamyanai eṇyaprasaṅgāt . kāṃścidatyantasukhabhājaḥ karoti devādīn, kāṃścidatyantaduḥkhabhājaḥ karoti paśvādīn, kāṃścin madhyamabhājomanuṣyādīnityevaṃ viṣamāṃ sṛṣṭiṃ nirmimāṇasyeśvarasya pṛthagjanasyeva rāgadveṣāpatteḥ śrutismṛtyavadhāritasvacchatvādīśvarasvabhāvaviparilopaḥ prasajyeta . tathā khalajanairapi jugupsitaṃ nirghṛṇatvamatikrūratvaṃ duḥsvayogavidhānāt sarvaprajopasaṃharaṇācca prasajyeta . tasmādvaiṣamyanairghṛṇyaprasaṅgānneśvaraḥ kāraṇamityevaṃ prāpte brūmaḥ vaiṣamyanairghṛṇye neśvarasya prasajyete kasmāt? sāpekṣatvāt . yadi hi nirapekṣaḥ kevala īśvaroviṣamāṃ sṛṣṭiṃ nirmimīta syātāmetau doṣau vaiṣamyaṃ nairghṛṇyañca . na tu nirapekṣasya nirmātṛtvamasti sāpekṣo hośvaroviṣamāṃ sṛṣṭiṃ nirmimīte . kimapekṣata iti ceddharmādharmāvapekṣata iti vadāmaḥ . ataḥ sṛjyamānaprāṇidharmādharmāpekṣā viṣamā sṛṣṭiriti nāyamīśvarasyāparādhaḥ . īśvarastu parjanyavaddraṣṭavyaḥ yathā hi parjanyo vrohiyavādisṛṣṭau sādhāraṇaṃ kāraṇambhavati vrīhiyavādivaiṣamye tu tattadvījagatānyevā sādhāraṇāni samarthāni kāraṇāni bhavanti, evamīśvarodeya manuṣyādisṛṣṭau sādhāraṇaṃ kāraṇambhavati devamanuṣyādivaiṣayye tu tattajjīvagatānyevāsādhāraṇāni karmāṇi kāraṇāni bhavanti . evamīśvaraḥ sāpekṣatvānna vaiṣamyanairghṛṇyābhyāṃ duṣyati . kathaṃ punaravagamyate sāpekṣa īśvaro nīcamadhyamottamasaṃsāraṃ nirmimīte iti . tathā hi darśayati śrutiḥ eṣa hyeva sādhu karma kārayati taṃ, yamebhyolokebhya unninīṣate, eṣa u evāsādhu karma kārayati taṃ, yamadholokaṃ ninīṣata iti puṇyovai puṇyena karmaṇā bhavati, pāpaḥ pāpeneti ca . smṛtirapi prāṇikarmaviśeṣāpekṣamebeśvarasyānugrahītṛtvaṃ nigrahītṛtvañca darśayati ye yathā māṃ prapadyante tāṃstathaiva bhajānyaham ityevañjātīyakā bhā° . na karmāvibhāgāditi cennānāditvāt sū° . sadeva somyedamagrasīdekamevādvitīyamiti prāksṛṣṭeravibhāgāvadhāraṇānnāsti karma, yadapekṣā viṣamā sṛṣṭiḥ syāt, sṛṣṭyuttarakālaṃ hi śarīrādivibhāgāpekṣaṃ karma . karmāpekṣa īśvaraḥ pravartatāṃ nāma, prāk vibhāgādvaicitryanimittasya karmaṇo'bhāvāttulyai vādyā sṛṣṭiḥ prāpnotīti cennaiṣa doṣaḥ, anāditvāt saṃsārasya . bhavedeṣa doṣoyadyādimānayaṃ saṃsāraḥ syāt anādau tu saṃsāre vījāṅkuravaddhetuhetumadbhāvena karmaṇaḥ, sargavaiṣamyasya ca pravṛttirna virudhyate . kathaṃ punaretadavagamyate anādireṣa saṃsāra iti? ata uttaraṃ paṭhati bhā° . upapadyate cāyyupalabhyate ca sū° . upadyate ca saṃsārasyānāditvaṃ ādimattve hi saṃsārasyākasmādudbhūtermuktānāmapi punaḥsaṃsārodbhūtiprasaṅgaḥ akṛtābhyāgamaprasaṅgaśca sukhaduḥkhādivaiṣamyasya nirnimattatvāt . na ceśvaro vaiṣanyaheturityuktam . na cāvidyā kevalā vaiṣamya kāraṇam ekarūpatvāt . rāgādikleśavāsanākṣiptakarmāpekṣā tvavidyā vaiṣamyakarī syāt . na ca karma antareṇa śarīraṃ sambhāti, na vā śarīramantareṇa karma sambhavatītītaretarā śrayadoṣaprasaṅgaḥ anāditve tu vījāṅkuranyāyenopapatternakaściddeṣo bhavati . upalabhyate ca saṃsārasyānāditvaṃ śrutismṛtyoḥ . śrutau tāvat anena jovenātmaneti, sargapramukhe śārīramātmānaṃ jīvaśabdena prāṇadhāraṇanisittenābhilapannanādiḥ saṃsāra iti darśayati . ādimattve tu tataḥ prāganavadhāritaḥ prāṇaḥ sa kayaṃ prāṇadhāraṇanimittena jīvaśabdena sargapramukhe'bhilapyeta . na ca dhārayiṣyatītyato' bhilapyeta anāgatāddhi sambandhādatītaḥ sambandhobalīyān bhavati abhiniṣpannatvāt . sūryācandramasau dhātā yayāpūrvamakalpayaditi ca mantravarṇaḥ pūrvakalpasadbhāvaṃ darśayati . smṛtābapyanāditvaṃ saṃsārasyopalabhyate . na rūpamasyeha tathopalabhyate nānto na cādirna ca sampratiṣṭhā iti bhagavadgītā . purāṇe cātītānāmanāgatānāñca kalpānāṃ na parimāṇamastīti sthāpitam śaṅkarabhāṣyam .
     īśvarasya kevalanimittakāraṇatāpakṣo'pi nyāyavaiśeṣikādyabhitaḥ tatraiva pratyākhyātaḥ yathā patyurasāmañjasyāt śā° sū° . idānīṃ kevalāghiṣṭhātrīśvarakāraṇavādaḥ pratiṣidhyate . tatkathavagamyate? . prakṛtitiśca pratijñādṛṣṭāntānuparodhāt abhidhyodeśācca ityatra prakṛtibhāvenādhiṣṭhātṛbhā vena cobhayasvabhāvasyeśvarasya svayamevācāryeṇa pratiṣṭhāpitatvāt . yadi punaraviśeṣeṇeśvarakāraṇavādamātramiha pratiṣidhyeta pūrvottaravirodhādvyāhatābhivyāhāraḥ sūtrakāra itye tadāpadyeta . tasmādaprakṛtiradhiṣṭhātā kevalaṃ nimittakāraṇamīśvara ityeṣa pakṣo vedāntavihitabrahmaikatvapratipakṣatvādyatnenātra pratiṣidhyate . sā ceyaṃ vedabāhyeśvarakalpanānekaprakārā . kecittāvatsāṅkhyayogavyapāśrayāḥ kalpayanti pradhānapuruṣayoradhiṣṭhātā kevalaṃ nimittakāraṇamīśvaraḥ itaretaravilakṣaṇāḥ pradhānapuruṣeśvarā iti . māheśvarāstu manyante kāryakāraṇayogavidhiduḥkhāntāḥ pañca padārthāḥ paśupatineśvareṇa paśupāśavimokṣāyopadiṣṭāḥ . paśupatirīśvaronimittakāraṇamiti, . tathā vaiśeṣikādayo'pi kecit kathañcit svaprakriyānusāreṇa nimittakāraṇamīśvaraṃ varṇayanti . ata uttaramucyate . patyurasāmañjasyāditi . patyurīśvarasya pradhānapuruṣayoradhiṣṭhātṛtvena jagatkāraṇatvaṃ nopapadyate kasmāta? asāmañjasyāt . kiṃ punarasāmañjasyam hīnamadhyamottamabhāvena hi prāṇibhedān vidadhata īśvarasya rāgadveṣādidoṣaprasakterasmadādivadanīśvaratvaṃ prasajyeta . prāṇikarmāpekṣatvādadoṣa iti cenna karmeśvarayoḥ pravartyapravartayitṛtve itaretarāśrayadoṣaprasaṅgāt . anāditvāditi cenna vartamānakālavadatīteṣvapi kāleṣvitaretarāśrayadoṣāviśeṣādandhaparamparānyāyāpatteḥ . api ca pravartanālakṣaṇadoṣā iti nyāyavit samayaḥ . na hi kaścidadoṣaprayuktaḥ parārthe svārthe vā pravartamāno dṛśyate svārthaprayukta eva ca sarvojanaḥ parārthe'pi pravartata ityevamapyasāmañjasyam . svārthakatvādīśvarasyānīśvatvaprasaṅgāt . puruṣaviśeṣatvābhyupagamācceśvarasya puruṣasya caudāsīnyābhyupagamādasāmañjasyam bhā° . sambandhānupapatteśca sū° . punarapyasāmañjasyameva na hi pradhānapuruṣavyatirikta īśvaro'ntareṇa sambandhaṃ pradhānapuruṣayorīśitā . na tāvat saṃyogalakṣaṇaḥ sambandhaḥ sambhavati pradhānapuruṣeśvarāṇāṃ sarvagatatvāt niravayavatvācca . nāpi samavāyalakṣaṇaḥ, āśrayāśrayibhāvānirūpaṇāt . nāpyanyaḥ kaścit kāryagamyaḥ sambandhaḥ śakyate kalpayituṃ, kāryakāraṇabhāvasyaivādyāmyasiddhatvāt . brahmavādinaḥ kathamiti cet na tasya tādātmyalakṣaṇasambandhopapattaṃḥ . api cāgamabalena brahmavādī kāraṇādikharūpaṃ nirūpayati nāvaśyantasya yathādṛṣṭaṃ sarvamabhyupagantavyam . parasya tu dṛṣṭāntabalena kāraṇādisvarūpaṃ nirūpayatoyathādṛṣṭameva sarvamabhyupagantavyamityayamastyatiśayaḥ . parasyāpi sarvajñapraṇītāgamasadbhāvāt samānamāgamabalamiti cenna itaretanāśrayaprasaṅgāt āgamapratyayāt sarvajñasiddhiḥ sarvajñapratyayāccāgamasiddhiriti . tasmādanupapannā sāṅkhyayogavādināmīśvarakalpanā . evamanyāsvapi vedabāhyāsvīśvarakalpanāsu yathāsambhavamasāmañjasyaṃ yojayitavyam bhā° . adhiṣṭhānānupapatteśca sū° . itaścānupapattistārkikaparikalpitasyeśvarasya . sa hi parikalpyamānaḥ kumbhakāra iva mṛdādīni pradhānādoni adhiṣṭhāya pravartayet na caivamupapadyate . nahyapratyakṣaṃ rūpādihīnañca pradhānamīśvaṃrasyādhiṣṭheyaṃ sambhavati mṛdādivailakṣaṇyāt bhā° . karaṇavaccenna bhogādibhyaḥ sū° . syādetat yathā karaṇagrāmaṃ cakṣurādikamapratyakṣaṃ rūprādihīnañca puruṣo'dhitiṣṭhatvevaṃ pradhānamapīśvaro'viṣṭhāsyatīti, tathāpi nopapadyate bhogādidarśanāddhi karaṇagrāmasyādhiṣṭhitatvaṃ gamyate na cātra bhogādayo dṛśyante . karaṇagrāmasāmye cābhyupagamyamāne saṃsāriṇāmiveśvarasyāpi bhogādayaḥ prasajyeran . anyathā vā sūtradvapa vyākhyāyate . adhiṣṭhānānupapatteśca . itaścānupapattistārkikaparikalpitasyeśvarasya sādhiṣṭhāno hi loke saśarororājā rāṣṭrasyeśvarodṛśyate na niradhiṣṭhānaḥ, ataśca taddṛṣṭāntavaśenādaṣṭamīśvaraṃ kalpayitumicchata īśvarasyāpi kiñcitśarīraṃ karaṇāyatanaṃ varṇayitavyaṃ syāt na ca tadbarṇayituṃ śakyate sṛṣṭyuttarakālabhāvitvāt śarīrasya prāksṛṣṭestadanupapatteḥ . niradhiṣṭhānatve ceśvarasya pravartakatvānupapattiḥ evaṃ loke dṛṣṭatvāt . karaṇavaccenna bhogādibhyaḥ sū° . athalokadarśanānusāreṇeśvarasyāpi kiñcitkaraṇānāmāyatanaṃ śarīraṃ kāmena kalpyate evamapi nopapadyate saśarīratve hi sati saṃsārivadbhogādiprasaṅgādīśvarasyāpyanīśvaratva prasajyeta bhā° . antavattvamasarvajñatā vā sū° . itaścānupapattistārkikaparikalpitasyeśvarasya . sa hi sarvajñastairabhyupagamyate anantaśca anantañca padhānaṃ anantāśca puraṣāmithobhinnā abhyupagamyante . tatra sarvajñeneśvareṇa pradhānasya puruṣāṇāmātmanaśceyattā paricchidyeta vā na vā paricchidyeta, ubhayathāpi doṣo'nuṣaktaeva . kathaṃ? pūrvasmiṃstāvadvikalpe iyattāparicchinnaṃ vastu ghaṭādivadantavat dṛṣṭaṃ tathā pradhānapuruṣeśvaratrayamapīyattāparicchinnatvādantavat syāt . saṃkhyāparimāṇaṃ tāvat pradhānapuruṣeśvaratrayarūpeṇa paricchinnaṃ, svarūpaparimāṇamapi tadgatamīśvareṇa paricchidyeteti . puruṣagatā ca mahāsaṃkhyā . tataśceyattāparicchinnānāṃ ye saṃsārānmucyante teṣāṃ saṃsāro'ntavān saṃsāritvañca teṣāmantavat . evamitareṣvapi krameṇa mucyamāneṣu saṃsāritvasya cāntavattvaṃ syāt . pradhānañca savikāraṃ puruṣārthamīśvarasyādhiṣṭheyaṃ saṃsāratvenābhimataṃ tacchūnyatāyāmīśvaraḥ kimadhitiṣṭheta? kiṃ viṣaye vā sarvajñateśvarate syātām? . pradhānapuruṣeśvarāṇāṃ caivamantavattve sati, ādimattvaprasaṅgaḥ ādyantavattve ca śūnyavādaprasaṅgaḥ . atha mā bhūdeṣa doṣa ityuttaravikalpo'bhyupagamyate na pradhānasya ṣuruṣāṇāmātmanoveyatteśvareṇa paricchidyata iti . tata īśvarasya sarvajñatvābhyupagamahā niraparo doṣaḥ prasajyeta . tasmādapyasaṅgatastārkikaparigṛhītaiśvarakāraṇavādaḥ .
     īśvarakāraṇatādārḍhyāya acetanapradhānakāraṇavāda khaṇḍanamapi śā° sū° bhāṣyayoḥ . yathā racanānupapatternānumānam sū° . tatra sāṅkhyāmanyante yathā ghaṭaśarāvādayo bhedāmṛdātmakatayānvīyamānā mṛdātmakasāmānya pūrbakāḥ loke dṛṣṭāḥ tathā sarve eva vāhyādhyātmikā bhedāḥ sukhaduḥkhamohātmakatayā'nvīyamānā sukhaduḥkhamohātmakasāmānyapūrvakā bhavitumarhanti . yattat sukha duḥkhamohātmakaṃ sāmānyaṃ tat triguṇaṃ pradhānaṃ mṛdvadacetanaṃ cetanasya puruṣasyārthaṃ sādhayituṃ pravṛttaṃ svabhāvabhedenaiva vicitreṇa vikārātmanā bivartate iti . tathā parimāṇādibhirapi liṅgaistadeva pradhānamanumimate . tatra vadāmaḥ yadi dvaṣṭāntabalenaivaitannirūpyate nācetanaṃ loke cetanānadhiṣṭhitaṃ svatantraṅkiñcidviśiṣṭapuruṣārthanirvartanasamarthān vikārān viracayat dṛṣṭam . mehaprāsādaśayanāsanavihāramūmyādayo hi loke prajñāvadbhiḥ śilpibhiryathākālaṃ sukhaduḥkhaprāptiparihārayogyā racitā dṛśyante tathedaṃ jagadakhilaṃ pṛthivyādi nānākarmaphalamogayogyaṃ bāhyamādhmātmikañca śarīrādi nānājātyanvitaṃ pratiniyatāvayavavinyāsamanekakarmaphalānubhavādhiṣṭhānaṃ dṛśyamānaṃ prajñāvadbhiḥ sambhāvitatamaiḥ śilpibhirmanasāpyālocayitumaśakyaṃ sat kathamacetanaṃ pradhānaṃ racayet? loṣṭapāṣāṇādiṣvadṛṣṭatvāt . mṛdādiṣvapi kumbhakārādyadhiṣṭhiteṣu viśiṣṭākāraracanā dṛśyate tadvat pradhānasyāpi cetanāntarādhiṣṭhitatvaprasaṅgaḥ . na ca mṛdādyupādānasvarūpavyapāśrayeṇaiva dharmeṇa sūlakāraṇamavadhāraṇīyaṃ ta bāhyakumbhakārādivyaprāśrayeṇeti kiñcinniyāmakamasti na caivaṃ sati kiñcidvirudhyate pratyuta śrutiranugṛhyate ce tanakāraṇatāsamarpaṇāt . atoracanānupapatteśca hetornācetanaṃ jagatkāraṇamanumātavyambhavati . anvayādyanupapatteśceti caśabdena hetorasiddhiṃ samuccinoti . nahi bāhyādhyātmikānāṃ bhedānāṃ sukhaduḥkhamohātmakatayā'nvaya upapadyate sukhādīnāñcāntaratvapratīteḥ śabdādīnāñcātadrūpatvapratīteḥ tannimittatvapratīteśca śabdādyaviśeṣe'pi ca bhāvanāviśeṣāt sukhādiviśeṣopalabdheḥ . tathā parimitānāṃ bhedānāṃ mūlāṅkurādīnāṃ saṃsargapūrvakatvaṃ dṛṣṭvā bāhyādhyātmikānāṃ bhedānāṃ parimitatvāt saṃsargapūrvakatvamanumimānasya satvarajastamasāmapi saṃsargapūrbakatvaprasaṅgaḥ parimitatvāviśeṣāt . kāryakāraṇa bhāvastu prekṣāpūrbdhanirmitānāṃ śayanāsanādīnāṃ dṛṣṭa iti na kāryakāraṇabhāvādbāhyādhyātmikānāṃ bhedānāmacetana pūrbdhakatvaṃ śakyaṃ kalpayitum bhā° . pravṛtteśca sū° . āstāntāvadiyaṃ racanā tatsiddhyarthā yā pravṛttiḥ sāmyāvasthānāt pracyutiḥ satvarajastamasāmaṅgāṅgirūpāpattirviśiṣṭakāryābhimukhapravṛttirvā sāpi nācetanasya pradhānasya svatantrasyopapadyate mṛdādiṣvadarśanādrathādiṣu ca . na hi mṛdādayorathādayo vā svayamacetanāḥ santaścetanaiḥ kulāmādibhiraśvādibhirvā'nadhiṣṭhitā viśiṣṭakāryābhimukha pravṛttayo dṛśyante . dṛṣṭāccādṛṣṭasiddhiḥ . ataḥ pravṛttyanupapatterapi hetornācetanaṃ jagatkāraṇamanumātavyambhavati . nanu cetanasyāpi pravṛttiḥ kevalasya na dṛṣṭā satyametattathāpi cetanasaṃyuktasya rathāderacetanasya pravṛtti rdṛṣṭā natvacetanasaṃyuktasya cetanasya pravṛttirdṛṣṭā . kiṃ punaratra yuktaṃ yasmin pravṛttirdṛṣṭā tasya setyuta yatsaṃyuktasya dṛṣṭā tasyaiva seti . nanu yasmin dṛśyate pravṛttistasyaiva seti yuktam ubhayoḥ pratyakṣatvāt natupravṛttyāśrayatvena kevalaścetanorathādivatpratyakṣaḥ pravṛttyāśrayadehādisaṃyukta syaivaitu cetanasya sadbhāvasiddheḥ kevalācetanarathādivailakṣaṇyaṃ jīvaddehasya dṛṣṭamiti . ataeva pratyakṣe dehe sati caitanyadarśanādasati tadadarśanāt dehasyaiva caitanyamapīti laukāyatikāḥ pratipannāḥ . tasmādacetanasyaiva pravṛttiriti . tatrābhidhīyate na brūmo yasminnacetane pravṛttirdṛśyate na tasya seti bhavati tu tasyaiva sā sāpi cetanādbhavatīti brūmaḥ . tadbhāve bhāvāttadabhāve cābhāvāt yathā kāṣṭhādivyapāśrayāpi dāhaprakāśādilakṣaṇā vikriyānupalamya mānāpi kebale jvalane jvalanādeva bhavati tatsaṃyoge darśanāttadviyoge cādarśanāttadvat . laukāyatikānāmapi cetanaeva deho'cetanānāṃ rathādīnāṃ pravartakodṛṣṭaityavipratiṣiddhaṃ cetanasya pravartakatvam . nanu tava dehādisaṃyuktasyā pyātmanovijñānasvarūpamātravyatirekeṇa pravṛttyanupapatteranu papannaṃ pravattekatvamiti cenna ayaskāntavadrūpādivacca pravṛttirahitasyāpi pravartakatvopapatteḥ yathā'yaskāntomaṇiḥ svayaṃ pravṛttirahito'pi ayasaḥ pravartako bhavati yathā ca rūpādayo viṣayāḥ svayaṃ pravṛttirahitā api cakṣurādīnāṃ pravartakā bhavantyevaṃ pravṛttirahito'pīśvaraḥ sarvagataḥ sarvātmā sarvajñaḥ sarvaśaktiśca san sarvaṃ pravartayedityu papannam . ekatvāt pravartyābhāve pravartakatvānupapattiriti cenna avidyāpratyupasthāpitanāmarūpamāyāveśavaśenāsakṛt pratyuktatvāt . tasmāt sambhavati pravṛttiḥ sarvajñakāraṇatve na tvacetanakāraṇatve bhā° . payombuvaccettatrāpi sū° . syādetat yathā kṣīramacetanaṃ svabhāvenaiva vatsavivṛddhaye pravartate yayā ca jalamacetanaṃ svabhāvenaiva lokopakārāya syandate evaṃ pradhānamapyacetanaṃ svabhāvenaiva puruṣārtha siddhaye pavartiṣyata iti . naitat sādhūcyate, yatastatrāpi payombunoścetanādhiṣṭhitayoreva pravṛttirityanumimīmahe ubhayavādiprasiddhe rathādāvacetane kevale pravṛttyadarśanāt . śastrañca yo'psu tiṣṭhannadbhyontaroyo'pontaroyamayati etasya vā akṣarasya praśāsane gārgi! prācyo'nyā nadyaḥ syandante ityevañjātīyakaṃ samastasya līkaparispanditasyeśvarādhiṣṭhitatāṃ śrāvayati . tasmāt sādhyapakṣanikṣiptatvāt payo'mbuvadityanupanyāsaḥ . cetanāyāśca dhenoḥsnehenecchayā payasaḥ pravartakatbopapatteḥ vatsacūṣaṇena ca payasa ākṛṣyamāṇatvāt . nacāmbuno'pyatyantamanapekṣā nimnabhūmyādyapekṣatvāt syandanasya . cetanāpekṣetvantu sarvatropadarśitam . upasaṃhāradarśanānneti cenna kṣīravaddhītyatra tu bāhyanimittanirapelamapi svāśravaṃ kāryambhavatītyetallokadvaṣṭyā i darśitaṃ śāstradṛṣṭyā punaḥ sarvatraiveśvarāpekṣatvamāpadyamānaṃ na parāṇudyate bhā° . vyatirekānavasthiteścānapekṣatvāt sū° . sāṅkhyānāṃ trayoguṇāḥ sāmyenāvatiṣṭhamānāḥ pradhānaṃ na tadvyatirekeṇa ṣradhānasya pravartakaṃ nivartakaṃ vā kiñcidbāhyamapekṣyamavasthitamasti puruṣastūdāsīno na pravartakona nivartaka ityato'napekṣaṃ pradhānam anapekṣatvācca kadācit pradhānaṃ mahadādyākāreṇa pariṇamate kadācinna pariṇamata ityetadayuktam . īśvarasya tu sarvajñatvāt sarvaśaktitvānmahāmāyitvācca pravṛttyapravṛttī na virudhyete bhā° anyatrābhāvācca na tṛṇādivat sū° . syādetat yathā tṛṇapallavodakādi nimittāntaranirapekṣaṃ svabhāvādeva kṣīrādyākāreṇa pariṇamate evaṃ pradhānamapi mahadādyākāreṇa pariṇaṃ syataiti . kathañca nimittāntaranirapekṣaṃ tṛṇādīti gamyate nimittāntarānupalambhāt . yadi hi kiñcinnimittāntaramupalabhemahi tato yathākāmaṃ tena tena nimittena tṛṇādyupādāya kṣīraṃ sampādayemahi na tu sampādayāmahe . tasmāt svābhāvikastṛṇādeḥ pariṇāmaḥ tathā pradhānasyāpi syaditi . atrocyate . bhavettṛṇādivat pradhānasya svābhāvikaḥ pariṇāmo yadi tṛṇāderapi svabhāvikaḥ pariṇāmo'bhyupamyeta na tvabhyupagamyate nimittāntaropalabdheḥ kathaṃ nimittāstaropalabdhiḥ atyatrābhāvāt dhenvaiva hyupayuktaṃ tṛṇādi kṣīrībhavati ga prahīṇamanaḍudādyupayuktaṃ vā yadi hi nirnimittametat syāt dhenuśarīrasambandhādanyatrāpi tṛṇādi kṣīrībhavet . na ca yathākāmaṃ narairna śakyaṃ sampādayitumityetāvatā nirnimittatā sambhayati, bhavati kiñcit kāryaṃ mānuṣasampādyaṃ kiñciddaivasampādyam . manuṣyā api ca śaknuvantyevocitenopāyena tṛṇādyupādāya kṣīraṃ sampādayituṃ prabhūtaṃ hi kṣīraṃ kāmayamānāḥ prabhūtaṃ ghāsaṃ dhenuñcārayanti tataśca prabhūtaṃ kṣīraṃ labhante . tasmānna tṛṇādivat svābhāvikaḥ pradhānasya pariṇāmaḥ bhā° . abhyupagame'pyaryābhāvāt sū° . svābhāvikī pradhānasya pravṛttirnabhavatīti sthāṣitam . ayāpi nāma bhavataḥ śraddhāmanurudhyamānāḥ svābhāvikīmeva pradhānasya pravṛttimabhyupagacchema tathāpi doṣo'nuṣajyetaiva kutaḥ? arthābhāvāt yadi tāvat svābhāvikī pradhānasya pravṛttirna kiñcidanyadapekṣate ityucyeta tato yathaiva sahakāri kiñcinnāpekṣate evaṃ prayojanamapi kiñcinnāpekṣiṣyata ityataḥ pradhānaṃ puruṣasyārthaṃ sādhayituṃ pravartate itīyaṃ pratijñā hīyeta . sa yadibrūyāt sahakāryeva kevalaṃ nāpekṣate na prayojanamapīti tathāpi pradhānapravṛtteḥ prayojanaṃ vivektavyaṃ bhogovā syādapavargo vā ubhayaṃ veti . bhogaścet kīdṛśo'nādheyātiśayasya bhogo bhavet anirmokṣaprasaṅgaśca . apavargaścet prāgapi pravṛtterapavargasya siddhatvāt pravṛttiranarthikā syāt śabdādyanupalabdhiprasaṅgaśca . ubhayārthatābhyupame'pi bhoktavyānāṃ pradhānamātrāṇāmānantyādanirmekṣaprasaṅga eva . na cautsukyanivṛttyathī pravṛttiḥ na hi pradhānasyācetanasyautsukyaṃ sambhavati na ca puruṣasya nirmalasya, dṛkśaktisargaśaktivaiyaryabhayāccet pravṛttistarhi dṛkśaktyanucchedavat sargaśaktyanucchedāt saṃsārānucchedādanirmokṣaprasaṅga eva tasmāt pradhānasya puruṣārthā pravṛttirityetadayuktam bhā° . ṣuruṣāśmavaditi cettathāpi sū° . syādetat yathā kaścit puruṣo dṛkśaktisampannaṃ dṛkśaktivihīnamandhamadhiṣṭhāya pavartayati yathā vā'yaskāntomaṇiḥ svayamapravarta māno'pyayaḥ pravartatyevaṃ puruṣaḥ praghānaṃ pravartayiṣyatīti dṛṣṭāntapratyayena punaḥ pratyavasthānam . atrocyate tathāpi naiva doṣānnirmokṣo'sti . abhyupetahānaṃ tāvaddoṣa āpatati, pradhānasya svatantrasya puvṛttyabhyupagamāt puruṣasya ca pravartakatvānabhyupagamāt . kathañcodāsīnaḥ puruṣaḥ pradhānaṃ pravartayet . paṅgurapi hyandhaṃ puruṣaṃ vāgādibhiḥ pravartayati naivaṃ puruṣasya kaścit pravartanavyāpāro'sti niṣkriyatvānnirguṇatvācca . nāpyayaskāntavat sannidhimātreṇa pravartayet sannidhinityatvena pravṛttinityatvaprasaṅgāt . ayaskāntasya cānityaḥ sannidhirasti svavyāpārasannithiparimārjanādyapekṣā cāsyāstātyanupanyāsaḥ puruṣāśmavaditi . tathā pradhānasyācaitanyāt puruṣe caudāsīnyāt tṛtoyasya ca tayoḥ sambandhurabhāvāt sambandhānupapattiḥ . yogyatānimitte sambandhe yomyatānucchedādanirmokṣaprasaṅgaḥ . pūrvavaccehāpyaryābhāvo vikalpayitavyaḥ . paramātmanastu svarūpavyapāśrayamaudāsīnyaṃ māyāvyapāśrayañca pravartakatvamityastyatiśayaḥ bhā° . aṅgitvānupapatteśca sū° . itaśca na pradhānasya pravṛttiravakalpate yaddhi satvajastamasāmanyonyaguṇapradhānabhāvamut sṛjya sāmyena svarūpamātreṇāvasthānaṃ sā pradhānāvasthā tasyāmavasthāyāmanapekṣasvarūpāṇāṃ svarūpapraṇāśabhayāt parastaraṃ pratyaṅgāṅgibhavānupapatteḥ . bāhyasya ca kasyacit kṣobhayiturabhāvādguṇavaiṣamyanimittoṃ mahadādyutpādona syāt bhā° . anyathānumitau ca jñaśaktiviyogāt sū° . athāpi syāt anyathā vayamanumimīmahe yathā nāyamanantaro doṣaḥ prasajyeta . nahyanapekṣasvabhāvāḥ kūṭasthāścāsmābhirguṇā abhyupagamyante pramāṇābhāvāt . kāryavaśena tu guṇānāṃ svabhāvo'bhyupagamyate yathā yathā kāryotpāda upapadyate tathā tathaiteṣāṃ svabhāvo'bhyupagantavyaḥ . calaṃ guṇavṛttamiti cāstyabhyupagamaḥ . tasmāt sāmyāvasthāyāmapi vaiṣamyopagamayogyā eva guṇā avatiṣṭhanta iti . evamapi pradhānasya jñaśaktiviyogāt racanānupapattyādayaḥ pūrvoktā doṣā stadavasthā eva . jñaśaktimapi tvanumimānaḥ prativāditvānnivarteta cetanamekamanekaprapañcasya jagata upādānamiti brahmavādaprasaṅgāt . vaiṣamyopagamayogyā api guṇāḥ sāmyāvasthāyāṃ nimittabhāvānnaiva vaiṣamyaṃ bhajeran bhajamānā vā nimittābhāvāviśeṣāt sarvadaiva vaiṣamyaṃ bhajeranniti prasajyeta evāyamanantaro'pi doṣaḥ bhāṣyam .
     vedāntipakṣapariśuddhaye sāṅkhyādyudbhāvitadoṣanirākaraṇamapi tatraiva yathā nanvaupaniṣadānāmapyasamañjasameva darśanaṃ tapyatāpakayorjātyantarabhāvānabhyupagamāt ekaṃ hi brahma sarvātmakaṃ sarvasya prapañcasya kāraṇamabhyupagacchatāmekasyaivātmanoviśeṣau tapyatāpakau na jātyantarabhūtāvityabhyupagantavyaṃ syāt . yadi caitau tapyatāpakāvekasyātmano viśeṣau syātāṃ sa tābhyāntapyatāpakābhyāṃ na nirmucyeta iti tāpopaśāntaye samyagdarśanamupadiśacchāstramanarthakaṃ syāt . nahyauṣṇyaprakāśadharmakasya pradīpasya tadavasthasyaiva tābhyāṃ nirmokṣa upapadyate . yo'pi jalavīdhitaraṅgaphenādyupanyāsastatrāpi jalātmana ekasya vīcyādayo viśeṣā āvirbhāvatirobhāvarūpeṇa nityā ebeti sabhānau jalātmano vīcyādibhiranirmokṣaḥ . prasiddhaścāyaṃ tapya tāpakayorjātyantarabhāvo loke . tathā hi arthī cārthaścānyonyabhinnau lakṣyete yadyarthinaḥ svato'nyo'rthona syāt yasyārthino yadviṣayakamarthitvaṃ sa tasyārthonityasiddhaeveti tasya tadviṣayamarthitvaṃ na syāt . yathā prakāśātmanaḥ pradīpasya prakāśākhyo'rtho nityasiddha eveti na tasya tadviṣayamarthitvambhavati aprāpte hya'rthe'rthino'rthitvaṃ syāditi . tathārthasyāpyarthatvaṃ na syāt yadi syāt svārthatvameva syāt na caitadasti . sambandhiśabdau hyetāvarthī cārthaśceti dvayośca sambandhinoḥ sambandhaḥ syānnaikasyaiva . tasmādbhinnāvetāvarthārthinau . tathā'narthārthināvapi . arthino'nukūlalo'rthaḥ pratikūlo'narthaḥ tābhyāmekaḥ paryayeṇobhābhyāṃ sambadhyate tatrārthasyālpīyastvādbhūyastvāccānarthasyobhāvapyarthāvanartha eveti tāpakaḥ sa ucyate . tapyastu puruṣoya ekaḥ paryāyeṇobhābhyāṃ sambadhyata iti tayostapyatāpakabhāvānupapatteḥ . bhavedeṣa doṣo yadyekātmatāyāntapyatāpakāvanyonyasya viṣayaviṣayibhāvaṃ pratipadyeyātāṃ natvetadasti ekatvādeva . na hyagnirekaḥ sannatmānandahati prakāśayati vā satyapyauṣṇyaprakāśādidharmabhede pariṇāmitve ca kimu kūṭasthe brahmaṇyekasmiṃstapyatāpakabhāvaḥ sambhavet kva punarayantapyatāpakabhāvaḥ syāditi ucyate kiṃ na paśyasi? karmabhūto jīvaddehastapyaḥ tāpakaḥ saviteti . nanu taptirnāma duḥkhaṃ sā cetayiturnācetanasya dehasya yadi hi dehasyaiva taptiḥ syādehanāṃśe svayameva naśyatīti tannāśāyasādhanaṃ naiṣitavyaṃ syāditi . ucyate dehābhāve hi kevalasya cetanasya taptirna dṛṣṭā na ca tvayāpi taptirnāma vikriyā cetayituḥ kevalasyeṣyate . nāpi dehacetanayoḥ saṃhatatvam aśuddhyādidoṣaprasaṅgāt . na ca taptereva taptimamyupagacchasīti kathaṃ tavāpi tapyatāpakabhāvaḥ . satvaṃ tapyaṃ tāpakaṃ raja eveti cenna tābhyāñcetanasya saṃhatatvānupapatteḥ . satvānurodhitvāccetano'pi tapyata iveti cet paramārthatastarhi naiva tapyata ityāpatati ivaśabdaprayogāt na cettapyate nevaśabdadoṣāya . nahi ḍuṇḍubhaḥ sarpa ivetyetāvatā saviṣo bhavati, sarpo vā ḍuṇḍubha ivetyetāvatā nirviṣo bhavati . ataścāvidyākṛto'yantapyatāpakabhāvo na pāramārthika ityabhyupagantavyamiti . naivaṃ sati mamāpi kiñcidda ṣyati . atha pāramārthikameva cetanasya tapyatvamabhyupagacchasi tavaiva sutarāmanirmokṣaḥ prasajyeta nityatvābhyupagamācca tāpakasya tapyatāpakaśaktyornityatve'pi sanimittasaṃyogāpekṣatvāpatteḥ saṃyoganimittādarśananivṛttāvātyantikaḥ saṃyogoparamaḥtataścātyantiko mokṣa upapanna iti cenna adarśanasya tamaso nityatvābhyupagamāt . guṇānāñcodbhavābhibhavayoraniyatatvādaniyataḥ saṃyoga nimittoparama iti, viyogasyāpyaniyatatvāt sāṅkhyasyaivānimokṣo'parihāryaḥ syāt . aupaniṣadasya tvātmaikatvābhyupagamādekasya ca viṣayaviṣayibhāvānupapattervikārabhedasya ca vācārambhaṇamātratvaśravaṇādanirmekṣāśaṅkā svapte'pi nopajāyate . vyavahāre tu yatra yathā dṛṣṭastapyatāpakabhāvastatra tathaiva sa iti na nodayitavyaḥ parihartavyo vā bhavati .
     pradhānakāraṇavādo nirākṛtaḥ paramāṇukāraṇa vāda idānīṃ nirākartavyaḥ . tatrādau tāvadyo'ṇukāraṇavādinā brahmavādini doṣautprekṣyate sa pratisamādhīyate . tatrāyaṃ vaiśeṣikāṇāmabhyugamaḥ kāraṇadravyasamavāyino guṇāḥ kāryadravye samānajātīyaṃ guṇāntaramārabhante śuklebhyastantubhyaḥ śuklasya paṭasya prasavadarśanāttadviparyayā'darśanācca . tasmāccetanasya brahmaṇo jagatkāraṇatve'bhyupagamyamāne kārye'pi jagati caitanyaṃ samaveyāt tadadarśanāttu na cetanaṃ brahma jagatkāraṇambhavitumarhatīti . imamabhyupagamantadīyayaiva prakriyayā vyabhicārayati bhā° . mahaddīrghavaddhrasvaparimaṇḍalābhyām sū° . eṣā teṣāṃ prakriyā paramāṇavaḥ kila kañcitkālamanārabdhakāryā yathāyogaṃ rūpādimantaḥ pārimāṇḍalyaparimāṇāstiṣṭhanti . te ca paścādadṛṣṭādipuraḥsarāḥ saṃyogasacivāśca santo dvyaṇukādikrameṇa kṛtsnaṃ kāryajātamārabhante kāraṇaguṇāśca kārye guṇāntaram . yadā dvau paramāṇūdvyaṇakamārabhete tadā paramāṇugatā rūpādiguṇaviśeṣāḥ śuklādayo dvyaṇuke śuklādīnārabhante . paramāṇuguṇaviśeṣastu pārimāṇḍalyaṃ na dvyaṇuke pārimāṇḍalyamaparamārabhate dvyaṇukasya parimāṇāntarayogābhyupagamāt . aṇutvahrasvatve hi dvyaṇukakavartinī parimāṇe varṇayanti . yadāpi dve dvyaṇuke caturaṇukamārabhete tadāpi samānaṃ dvyaṇukasamavāyināṃ śuklādīnāmārambhakatvam . aṇutvahrasvate tu dvyaṇukasamavāyinī api naivārabhete caturaṇukasya mahattvadīrghatvaparimāṇayogābhyupagamāt . yadāpi bahavaḥ paramāṇavo bahūni vā dvyaṇukāni dvyaṇukasahito vā paramāṇuḥ kāryamārabhante tadāpi samānaiṣā yojanā . tadevaṃ yathā paramāṇoḥ parimaṇḍalāt sato'ṇu hrasvañca dvyaṇukañjāyate mahaddorghañca tryaṇukādi na parimaṇḍalam . yathā vā hyaṇukādaṇorhrasvācca satomahaddīrghañca tryaṇukādi jāyate nāṇu nota hrasvam evaṃ cetanādbrahmaṇo 'cetanaṃ jagajjaniṣyata ityabhyupagame tava kiṃ chinnam . atha manyase virodhinā parimāṇāntareṇākrāntaṃ kāryadravyaṃ dvyaṇukādi tato nārambhakāṇi kāraṇagatāni pārisāṇḍalyādīni ityabhyupagacchāmi na tu cetanāvirodhinā guṇāntareṇa jagata ākrāntatvamasti yena kāraṇagatā cetanā kārye cetanāntaraṃ nārabheta . na hyacetanā nāma cetanāvirodhī kaścidaguṇo'sti cetanāpratiṣedhamātratvāt tāmāt pārimāṇḍalyādivaiṣamyāt prāpnoti cetanāyā ārambhakatvamiti . maivaṃ maṃsthāḥ yathā kāraṇe vidyamānānāmapi pārimāṇḍalyādīnāmanārambhakatvamevaṃ caitanyasyāpītyasyāṃśasya samānatvāt . na ca parimāṇāntarākrāntatvaṃ pārimāṇḍalyādīnāmanārambhakatve kāraṇaṃ prāk parimāṇāntarārambhāt pārimāṇḍalyādīnāmārambhakatvāpatteḥ . ārabdhamapi kāryadravyaṃ prāk guṇārambhāt kṣaṇamātramaguṇaṃ tiṣṭhatītyabhyupagamāt . na ca parimāṇāntarārambhe vyagrāṇi pārimāṇḍalyādīnītyataḥ svasamānajātīyaṃ parimāṇāntaraṃ nārabhante parimāṇāntarasyānyahetukatvobhyupagamāt . kāraṇabahutvāt pracayaviśeṣācca mahat tadviparītamaṇu . etena dīrghatvahasvatve vyākhyāte . iti hi kāṇabhujāni sṛtrāṇi . na ca sannidhānaviśeṣāt kutaścit kāraṇāt bahutvādīni evārabhante na pārimāṇḍalyādīnītyucyeta dravyāntare guṇāntare vārabhyamāṇe sarveṣāmeva kāraṇaguṇānāṃ svāśrayasamavāyāviśeṣāt . tasmāt svabhāvādeva pārimāṇḍalyādonāmanārambhakatvaṃ tathā cetanāyā api draṣṭavyam . saṃyogācca dravyādīnāṃ vilakṣaṇānāmutpattidarśanāt samānajātīyotpattivyabhicāraḥ . dravye plakṛte guṇodāharaṇamayuktamiti cenna dṛṣṭāntena vilakṣaṇārambhamātrasva vivakṣitatvāt . na ca dravyasya dravyamevodāhartavyaṃ guṇasya vā guṇaeveti kaścinniyame heturasti . sūtrakāro'pi bhavatāṃ dravyasya guṇamudājahāra pratyakṣāpratyakṣāṇāmapratyakṣatvāt saṃyogasya pañcātmakatvaṃna vidyate iti . yathā pratyakṣāpratyakṣayorbhūmyākāśayoḥ samavayan saṃyogo'pratyakṣaḥ evaṃ pratyakṣāpratyakṣeṣu pañcaṣu bhūteṣu samavayat śarīramapratyakṣaṃ syāt pratyakṣantu śarīraṃ dṛśyate tasmānna pāñcabhautikamiti . etaduktaṃ bhavati guṇaśca saṃyogḥ dravyaṃ śarīram iti bhā° .
     īśvarasya sarvakartṛtve'pi na svābhinnajīvasraṣṭṛtvamiti nirṇayāya īśvarasya jīvasraṣṭṛtvavādinotaṣṇavasya matamutthāpya tatraiva nirākṛtaṃ yathā! utpattyasambhavāt śā° sū° . yeṣāmaprakṛtiradhiṣṭhātā kevalaṃ nimittaṃ kāraṇamīśvaro'bhimata steṣāṃ pakṣaḥ pratyākhyātaḥ . yeṣāṃ punaḥ prakṛtiścādhiṣṭhātācetyubhayātmakaṃ kāraṇamīśvaro'bhimatasteṣāṃ pakṣaḥpratyākhyāyate . nanuśrutisamāśrayaṇenāpyevaṃrūpa eveśvaraḥ prāṅnirdhāritaḥ prakṛtiścādhiṣṭhātā ceti . śrutyanusāriṇī ca smṛtiḥ pramāṇamiti sthitiḥ . tat kasya hetoreṣa pakṣaḥ pratyācikhyāsitaḥ? iti . ucyate yadyapyevaṃ jātīyako'śaḥsamānatvānna visaṃvādagocarobhavati asti tu aṃśāntaraṃ visaṃvādasthānamiti atastatpratyākhyānāyārambhaḥ . tatra bhāgavatā manyante . bhagavānevaiko vāsudevo nirañjanaḥ jñānasvarūpaḥ paramārthatattvaṃ sa caturdhātmānaṃ pravibhajya pratiṣṭhito vāsudeva vyūharūpeṇa, saṃkarṣaṇavyūharūpeṇa, pradyumnavyūharūpeṇaaniruddhavyūharūpeṇa ca . vāsudevonāma paramātmocyate . saṅkarṣaṇo nāma jīvaḥ . pradyumnonāma manaḥ . aniruddho nāmāhaṅkāraḥ . teṣāṃ vāsudevaḥ parā prakṛtiḥ apare saṃkarṣaṇādayaḥ kāryam . tamithaṃbhūtaṃ bhagavantamabhigamanopāsanejyāsvādhyāyayogairvarṣaśatamiṣṭvā kṣīṇakleśobhagavantameva pratipadyata iti . tatra yattāvaducyate yo'sau nārāyaṇaḥ parovyaktāt prasiddhaḥ paramātmā sarvātmā sa ātmānamanekadhā vyūhya vyavasthita iti tanna nirākriyate sa ekadhā bhavati tridhā bhavatītyādi śrutibhyaḥ paramātmano'nekadhābhavanasyādhigatatvāt . yadapi tasya bhagavato'bhibhamanādilakṣaṇamārādhanamajasramananyacittatayābhipreyate tadapi na pratiṣidhyate śrutismṛtyorośvarapraṇidhānasya prasiddhatvāt . yatpunarida mucyate vāsudevāt saṃkarṣaṇa utpadyate saṃkarṣaṇācca pradyumnaḥpra dyumnāccāniruddha iti atra brūmaḥ na vāsudevasaṃjñakāt paramātmanaḥ saṅkarṣaṇasaṃjñakasya jīvasyotpattiḥ sambhavati anityatvādidoṣaprasaṅgāt . utpattimattve hi jīvasyānityatvādayo doṣāḥ prasajyeran tataśca naivāsya bhagavat prāpti rmokṣasyāt kāraṇaprāptau kāryasya vilayaprasaṅgāt . pratiṣedhiṣyati cācāryojīvasyotpattim nātmā'śruternitya tvācca iti . tasmādasaṅgataiṣā kalpanā bhā° . na ca kartuḥ karaṇam sū° . itaśvāsaṅgataiṣā kalpanā yasmānnahi loke karturdevadattādeḥ karaṇaṃ paraśvādyut padyamānaṃ dṛśyate . varṇayanti ca bhāgavatāḥ kartujīṃvāt saṃkarṣaṇasaṃjñakāt karaṇa manaḥ pradyumnasaṃjñakamutpadyate kartṛjācca tasmādaniruddhasaṃjñako'haṅkāra utpadyata iti . na caitaddṛṣṭāntamantareṇādhyavasātuṃ śaknumaḥ na cevambhūtāṃ śrutimupalabhāmahe bhā° . vijñānādibhāve vā tadapratiṣedhaḥ sū° . athāpi syāt na caite saṃkarṣaṇādayo jīvādibhāvenābhipreyanta kintarhīśvarā evaite sarve jñānaiścaryaśaktibalavoryatejobhiraiśvaryadharmairanvitā abhyupaganyante . vāsudevā evaite sarvenirdoṣā niradhiṣṭhānā nirābādhāśceti . tasmānnāyaṃ yathāvarṇitamatpattya sambhavodoṣaḥ prāpnotīti . atrocyate . evamapi tadapratiṣedha utpattyasambhavamyāpratiṣedhaḥ prāpnotyevāyamutpattyasambhavodoṣaḥ prakārāntare kathaṃ na bhavedityabhiprāyaḥ . parasmarabhinnā evaite vāsudevādayaḥ catvāra īśvarāstulyadharmāṇo naiṣāmekātmatvamastīti tatohyanekeśvarakalpanānarthakyam ekeneśvareṇeśvarakārya siddheḥ . siddhāntahāniśca bhagavānevaiko vāsudevaḥ paramārthatattvamityabhyupagamāt . athāyamabhiprāyaḥ ekasyaiva bhagavataḥ ete catvārovyūhāstulyadharmāṇaiti tathāpi tadavastha evotpattyasambhavaḥ . na hi vāsudevāta saṅkarṣaṇasyotpattiḥ sambhavati, saṅkarṣaṇācca pradyumnasya, pradyumnāccāniruddhasya, atiśayābhāvāt . bhavitavyaṃ hi kāryakāraṇayoratiśayena yathā mṛdghaṭayoḥ . nahyasatyatiśaye kāryaṃ kāraṇamityavakalpāte . na ca pañcarātra siddhāntibhirvāsudevādiṣu ekaikasmin sarveṣ vā jñānaiśvaryāditāratamyakṛtaḥ kaścidbhedo'bhyupagamyate . vāsudevā eva hi sarvevyūhā nirviśeṣā iṣyante . nacaite bhagavadyūhāścatusaṃkhyāyāmeva vyavatiṣṭheran brahmādistambaparyantasya samastasyaiva jagatobhagavadvyūhatvāvagamāt bhā° . vipratiṣedhācca sū° . vipratiṣedhaścāsmin śāstre bahuvidha upalabhyate guṇaguṇitvakalpanādilakṣaṇaḥ jñānaiśvaryaśaktibalavīryatejāṃsi guṇāḥ ātmana evaite bhagavanto vāsudevā ityādidarśanāt . vedapratiṣedhaśca bhavati . caturṣu vedeṣu paraṃ śreyo'labdhrā śāṇḍilya idaṃ śāstramadhigatavānityādi vedanindā darśanāt . tasmādasaṅgataiṣā kalpaneti siddham mā° .
     upāsanayā prāptaiśvaryasyānityeśvarasya tu na jagatkartṛtvamityapi tatraiva vyavasthāpitaṃ yathā jagadvyāpāravarjaṃ prakaraṇādasannihitatvācca śā° sū° . ye saguṇabrahmopāsanāt sahaiva manaseśvarasāyujyaṃ vrajanti kinteṣāṃ niravagrahamaiśvaryaṃ bhavatyāhosvit sāvagrahamiti saṃśayaḥ . kintāvat prāptaṃ niraṅkuśamevaiṣāmaiśvaryaṃ bhavitumarhati āpnoti svārājyaṃ sarve'smai devābalimāvahanti teṣāṃ sarveṣu kāmacāro bhavatītyādi śrutibhyaḥ . ityevaṃ prāpte paṭhati jagadvyāpāravarjamiti . jagadut pattyādivyāpāraṃ varjayitvā anyadaṇimādyātmakamaiśvaryaṃ muktānāṃ bhavitumarhati jagadvyāpārastu nityasiddhasyai veśvarasya . kutaḥ? tasya tatra prakṛtatvāt asannihitatvācce tareṣām . paraeva hīśvaro jagadvyāpāre'dhikṛtaḥ tameva prakṛtyotpattyādyupadeśānnityaśabdanibandhanatvācca . tadanveṣaṇavijijñāsanapūrvakamitareṣāmādimadaiśvaryaṃ śrūyate tenāsannihitāste jagadvyāpāre . samanaskatvādeva caiṣāmanai . kamatye kasyacit sthityabhiprāyaḥ kasyacicca saṃhārābhiprāya ityevavirodho'pi kadācit syāt . atha kasyacit saṅkalpamanvanyasya saṅkalpa ityavirodhaḥ samarthyeta tata! parameśvarāhṛtatantratvamevetareṣāmiti vyavatiṣṭate bhā° . pratyakṣopadeśāditi cennādhikārikamaṇḍalasthokteḥ sū° . atha yaduktaṃ āpnoti svārājyamityādi pratyakṣopadeśānniravagrahamaiśvaryaṃ viduṣāṃ nyāyyamiti tatparihartavyam atrocyate . nāyaṃ doṣaḥ ādhikārikamaṇḍalasthokteḥ ādhikārikoyaḥ savitṛmaṇḍalādiṣu vyavasthitaḥ parameśvarastadāttaiveyaṃ svārājyaprāptirucyata . yatkāraṇamanantaram āpnoti manasampati mityāha . yohi sarvamanasāmpatiḥ pūrvasiddhaīśvarastaṃ prāptoti etaduktaṃ bhavati . tadanusāreṇa cānantaram vākpatiścakṣuṣpatiḥ śrotrapatirvijñānapatiśca bhavatītyāha . evamanyatrāpi yathāsambhavaṃ nityasiddheśvarāyattamevetareṣāmaiśvaryaṃ yojayitavyam bhā° . upāsāsiddhasya yathā jagatkartṛtvaṃ na bhavati tathānumānacintāmaṇāvanupadaṃ darśitam . sāṃkhyoktadoṣanirasanapūrvakaṃ tasya sarvaviṣayanityajñānatvaṃ tatraiva samarthitaṃ yathā yatpunaruktaṃ brahmaṇo'pi na mukhyaṃ sarvajñatvamupapadyate nityajñānaktiyatvejñānakriyāṃ prati svātantryāsaṃbhavāditi . atrocyate idaṃ tāvadbhavān praṣṭavyaḥ kathaṃ nityajñānatve sarvajñatvahāniriti? . yasya hi sarvaviṣayāvabhāsalakṣaṇaṃ jñānaṃ nityamasti so'sarvajña iti vipratiṣiddham . anityatve hi jñānasya kadācijjānāti kadācinna jānātītyasarvajñatvamapri syāt, natvasau jñānanityatve doṣo'sti . jñānanityatve jñānakriyāṃ prati svātantryavyapadeśonopapadyate iti cenna pratatauṣṇyaprakāśe'pi savitari dahati prakāśayatīti svātantryavyapadeśadarśanāt . nanu saviturdāhyaprakāśyasaṃyoge sati dahati prakāśayatīti vyapadeśaḥ syāt na tu brahmaṇaḥ prāgutpatterjñānakarmasaṃyogo'stīti viṣamodṛṣṭāntaḥ, na asatyapi karmaṇi savitā prakāśata iti kartṛtvavyapadeśadarśanāt, evamasatyapi jñānakarmaṇi brahmaṇaḥ tadaikṣateti katṛtvavyapadeśopapatterna vaiṣamyam . karmāpekṣāyāṃ tu brahmaṇa īkṣitṛtvaśrutayaḥ sutarāmupapannāḥ . kiṃ punastat kvarma? yat prāgutpatterīśvarajñānasya viṣayo bhavatīti tattvānyatvābhyāmanirvacanīye nāmarūpe avyākṛte vyācikīrṣite iti brūmaḥ . yatprasādāddhi yogināmapyatotānāgataviṣayaṃ pratyakṣaṃ jñānamicchanti yogaśāstravidaḥ kimu vaktavyaṃ tasya nityasiddhasyeśvarasya sṛṣṭisthitisaṃhṛtiviṣayaṃ nityaṃ jñānaṃ bhavatīti . yadapyuktaṃ prāgutpatterbrahmaṇaḥ śarīrādisaṃbandhamantareṇekṣitṛtvamanupapannamiti na taccodyamavatarati savitṛprakāśavat brahmaṇojñānasvarūpanityatvena jñānasādhanāpekṣānupapatteḥ . api ca avidyādimataḥ saṃsāriṇaḥ śarīrādyapekṣā jñānotpapattiḥ syāt na jñānapratibandhakaḥraṇarahitasyeśvarasya . mantrau cemāvīśvarasya śarīrādyanapekṣatāmanāvaraṇajñānatāṃ ca darśayataḥ . na tasya kāryaṃ karaṇañca vidyate na tatsamaścābhyadhikaśca dṛśyate . parāsya śaktirvividhaiva śrūyate svābhāvikījñānabalakriyā ceti apāṇipādojavanograhītā paśyatyacakṣuḥ sa śṛṇotyakarṇaḥ . sa vetti vedyaṃ na ca tasyāsti vettā tamāhuragryaṃ puruṣaṃ mahāntamiti ca .
     asmādeva ca jīvānāṃ tattatkarmaphalasiddhiryathā tathā śā° sūtrabhāṣyayorvarṇitam yathā phalamata upapatteḥ sū° . tasyaiva hi brahmaṇo vyāvahārikyāmīśitrīśitavyavibhāgāvasthāyāmayamanyaḥ svabhāvovarṇyate . yadetadiṣṭāniṣṭavyāmiśralakṣaṇaṃ karmaphalaṃ saṃsāragocaraṃ trividhaṃ prasiddhaṃ jantūnāṃ kimetat karmaṇo bhavatyāhosvidīśvaraprasādāditi? bhavati vicāraṇā . tatra tāvat pratipadyate phalamataīśvarādbhavitumarhati kutaḥ? upapatteḥ sahi sarvādhyakṣaḥ sṛṣṭisthitisaṃhārān vicitrān vidadhaddeśakālaviśeṣābhijñatvāt karmiṇāṃ karmānurūpaṃ phalaṃ saṃpādayatītyupapadyate karmaṇastvanukṣaṇaṃ vināśinaḥ kālāntarabhāvi phalaṃ bhavatītyanupapannam abhāvādbhāvānutpatteḥ .
     syādetat karma vinaśyat svakālaeva svānurūpaṃ phalamarjayitvā vinaṅkhyati tatphalaṃ kālāntaritaṃ kartā bhokṣyata iti tadapi ta pariśuddhyati prāgbhoktṛsambandhāt phalatvānupapatteḥ yatkālaṃ hi yat sukhaṃ duḥkhaṃvātmanā bhujyate tasyaiva loke phalatvaṃ prasiddham . nahyasambaddhasyātmanā sukhasya duḥkhasya vā phalatvaṃ pratiyanti laukikāḥ . athocyet karmakāryāda pūrbāt phalamutpatsyata iti tadapi nopapadyate apūrbasyā cetanamya kāṣṭhaloṣṭasamasya cetanāpravartitasya pravṛttyanupapattīḥ tadastitveca prāmāṇābhāvāt . arthāpattiḥ pramāṇamiti cenna īśvarasiddherarthāpattiparikṣayātḥ bhā° . śrutatvācca sū° . na kevalamupapattereveśvaraṃ phalahetuṃ kalpayāmaḥ kiṃtarhi śrutatvādapīśvarameva phalahetuṃ manyāmahe tathāhi śrutirbhavati sa vā eṣa mahānaja ātmā'nnādovasudāna ityevaṃ jātīyakā bhā° . dharmaṃjaiminirata eva sū° . jaiministvācārthyo dharmaṃ phalasya dātāraṃ manyate ataeva hetoḥ śruterupapatteśca, śrūyate tāvadayamarthaḥ svargakāmoyajetetyevamādiṣu vākyeṣu . tatra ca vidhiśruterviṣayabhāvopagamādyāgaḥ svargasyotpādaka iti gamyate anyathā hyananuṣṭhātṛkoyāga āpadyeta tatrāsyopadeśasya vaiyarthyaṃ syāt . nanvanukṣaṇavināśinaḥ karmaṇaḥ phalaṃ nopapadyata iti parityakto'yaṃ pakṣaḥ . naiṣa doṣaḥ śrutiprāmāṇyāt . śrutiścet pramāṇaṃ yathāyaṃ karmaṃphala sambandhaḥ śrutaupapadyate vathā kalpayitavyaḥ nacānutpādya kimapyapūrbaṃ karma vinaśyatkāṃlāntaritaṃ phalaṃ dātuṃ śaknotītyataḥ karmaṇo vā sūkṣmā kāciduttarāvasthā, phalasya vā pūrvāvasthā'pūrbaṃ nāmāstīti tarkyate . upapadyate cāyamarthaḥ uktena prakāreṇa īśvarastu phalaṃ dadātītyanupapannam avicitrasya kāraṇasya vicitrakāryānupapatteḥ vaiṣamya nairghṛṇyaprasaṅgādanuṣṭhānavaiyarthyāpatteśca tasmāddharmādeva phalamiti bhā° . pūrbantu vādarāyaṇohetuvyapadeśāt sū° . vādarāyaṇastvacāryaḥ pūrvoktameveśvaraṃ phalahetuṃ manyate . kevalāt karmaṇo'pūrvādvā kevalāt phalamityayaṃ pakṣastuśabdena vyāvartyate . karmāpekṣādvā'pūrbdhāpekṣādvā yathā tathāstvīśvarāt phalamiti siddhāntaḥ . hetuvyapadeśāt . dharmādharmayorapi kārayitṛtveneśvaroheturvyapadiśyate phalasya ca dātṛtvena eva hyeva sādhu karma kārayati taṃ, yamebhyo lokebhya unninīṣate eṣau evāsādhu karma kārayati taṃ, yamadholokaṃ ninoṣata iti . smaryate cāyamartho bhagavadgītāsu . yoyo yāṃyāṃ tanuṃ bhaktaḥ śraddhayārcitumicchati . tasya tasyācalāṃ śraddhāṃ tāmeva vidadhāmyaham . sa tayāśraddhayā yuktastasyārādhanamīhate . labhate ca tataḥ kāmān mayaiva vihitān hi tāniti . sarvavedānteṣu ceśvarahetukā eva sṛṣṭayo vyapadiśyante tadeveśvarasya phalahetutvaṃ yat svakarmānurūpāḥ prajāḥ sṛjati . vicitrakāryānupapapattyādayo'pi doṣāḥ kṛtaprayatnāpekṣatvādīśvarasya na prasajyante bhā° .
     mīmāṃsakaistu īśvarasyācetanatāṅgīkāreṇa na phalahetutvaṃ kintu karmabhya eva phalasiddhiritya rarīkṛtaṃ tacca jaiminīyamatatvena śā° sūtra bhāṣyayordarśitam avigrahaśabde ceśvarasyācetanatvaṃ yathā tathā 451 pṛṣṭhe darśitam .
     kartā śāstrārthavattvāt śāstreṇa jīvānāṃ kartṛtve'pi asyaiva ca kārayitṛtvaṃ yathāha śā° sūtrabhāṣyayoḥ .
     parāttu tacchruteḥ sū° . yadidamavidyāvasthāyāmupādhinibandhanaṃ kartṛtvaṃ jīvasyābhihitaṃ tat kimanapekṣyaiveśvaraṃ, bhavatyāhosvidīśvarāpekṣamiti? bhavati vicāraṇā . tatra prāptaṃ tāvanneśvaramapekṣate jīvaḥ kartṛtva iti . kasmāt? apekṣāprayojanābhāvāt . ayaṃ hi jīyaḥ svayameva rāgadveṣādidoṣaprayuktaḥ kāraṇāntarasāmagrīsampannaḥ kartṛtvamanubhavituṃ śaknoti tasya kimīśvaraḥ kariṣyati? . na ca loke prasiddhirasti kṛṣyādikāsu kriyāsvanaḍudādibadīśvaro'paro'pekṣitavya iti . kleśātmakena ca kartṛtvena jantūn saṃsṛjata īśvarasya nairghṛṇyaṃ prasajyeta, viṣamaphalañcaiṣāṃ kartṛtvaṃ vidavato vaiṣamyam . nanu vaiṣamyanairghṛṇyena sāpekṣatvādityuktam . satyamuktaṃ sati tvīśvarasya sāpekṣatvasambhave, sāpekṣatvañceśvarasya sambhavati satorjantūnāṃ dharmādharmayoḥ, tayośca sadbhāvaḥ sati jīvasya kartṛtve, tadeva cet kartṛtvamīśvarāpekṣaṃ syāt kiṃviṣayamīśvarasya sāpekṣatvamucyate . akṛtābhyāgamaścaivaṃ jīvasya prasajyeta . tasmāt svataeva jīvasya kartṛtvamiti . etāṃ prāptiṃ tuśabdena vyāvartya pratijānīte parāditi . avidyāvasthāyāṃ kāryakaraṇasaṃṅghātāvivekadarśinojīvasyāvidyātimirāndhasya sataḥ parasmādātmanaḥ karmādhyakṣāt sarvabhūtādhivāsāt sākṣiṇaścetayiturīśvarāttadanujñayā kartṛtvabhoktṛtvalakṣaṇasya saṃsārasya siddhiḥ tadanugrahahetukena ca vijñānena mokṣasya siddhiḥ bhavitumarhati . kutaḥ? tacchruteḥ . yadyapi doṣaprayuktaḥ sāmagrīsampannaśca jīvaḥ, yadyapi ca loke kṛṣyādiṣu karmasu neśvarakāraṇatvaṃ prasiddhaṃ tathāpi sarvāsveva pravṛttiṣu īśvarohetukarteti śruteravasīyate . tathā hi śrutirbhavati eṣa hyeva sādhukarma kārayati taṃ, yamebhyo lokebhya unnīṣate, eṣa u evāsādhu karma kārayari taṃ, yamadholokaṃ ninīṣate iti ya ātmani tiṣṭhannātmānamantaroyamayatīti caivaṃ jātīyakā . nanvevamīśvarasya kārayitṛtve sati vaiṣamyanairghṛṇye syātām akṛtābhyāgamaśca jīvasyeti netyucyate bhā° kṛtaprayatnāpekṣastu vihitapratiṣiddhāvaiyarthyādibhyaḥ sū° . tuśabdonoditadoṣavyāvartanārthaḥ . kṛtoyaḥ prayatnojīvasya dhamīdharmalahaṇaḥ tadapekṣa eva cainamīśvaraḥ kārayati tataścaite noditā doṣā na prasajyante . jīvakṛtadharmaudharmavaiṣamyāpekṣa eva tatphalāni viṣamaṃ vibhajate parjanyavadośvaronimittamātreṇa . yathā loke nānāvidhānāṃ yavamudgādīnāṃ gucchagulmādīnāṃ vā'sāghāraṇebhyaḥ svavījebhyo jāyamānārnā sāghāraṇanimittaṃ bhavati parjanyaḥ, nahyasati parjanyerasapuṣpaphalapalāśādivaiṣamyaṃ teṣāṃ jāyate nāpyasatsu svavījeṣu, evaṃ jīvakṛtaprayatnāpekṣaīśvarasteṣāṃ śubhāśubhaṃ vidadhyāditi śliṣyate . nanu kṛtaprayatnatvameva jīvasya parāyatte kartṛtve nopapadyate . naiṣa doṣaḥ . parāyatte'pi hi kartṛtve karotyeva jovaḥ kurvantaṃ hi tamīśvaraḥ kārayati . api ca pūrvaprayatnamapekṣyedānīṃ kārayati, pūrvatarañca prayatnamapekṣya pūrvamakārayadityanāditvāt saṃsārasyānavadyam . kathaṃ punaravamyate kṛtaprayatnāpekṣa īśvara iti? vihitapratiṣiddhāvaiyarthyādibhya ityāha . evaṃ hi svargakāmoyajeta brāhmaṇo na hantavyaḥ ityevaṃjātīyakasya vihitasya pratibiddhasma cāvaiyarthyaṃ bhavati anyathā tadanarthakaṃ syāt īśvara eva vidhipratiṣedhayorniyujyeta atyantaparatantratvājjīvasya . tathā vihitakāriṇamapyanarthena saṃsṛjet, pratisiddhakāriṇamapyarthena, tataśca prāmāṇyaṃ vedasyāstamiyāt . īśvarasya cātyantāpekṣyatve laukikasyāpi puruṣakārasya vaiyathyaṃ tathā deśakālanimittānāṃ pūrvoktadoṣapasaṅgaścetyevaṃjātīyakadoṣajātamādigrahaṇena daśayati bhā° .
     seśvarasāṃkhyamate tu īśvarādhiṣṭhitapradhānasya jagatkartṛtvaṃ tatreśvaraprasādādyogasiddhitatsvarūpādikaṃ pātañjalasūtrabhāṣyavivaraṇeṣu darśitaṃ yathā . kimetasmādevāsannataraḥ samādhirbhavati athāsya lābhe kiṃ bhavatyanyo'pi kaściduṣāyo? na veti bhā° īśvarapraṇidhānādvā sū° 23 . praṇidhānādbhaktiviśeṣādāvarjitaīśvarastamanugṛhṇātyabhidhyānamātreṇa tadabhidhyānamātrādapi yoginaḥ āsannataraḥ samādhilābhaḥ phalañca bhavatīti bhā° 23 . atha pradhānapuruṣavyatiriktaḥ ko'yamīśvaronāmeti? bhā° . kleśakarmavipākāśayairaparāmṛṣṭaḥ puruṣaviśeṣa īśvaraḥ sū° 24 . avidyādayaḥ kleśāḥ . kuśālā'kuśalāni karmāṇi . tatphalaṃ vipākaḥ . tadanuguṇā vāsanā āśayāḥ . te ca manasi vartamānāḥ puruṣe vyapadiśyante sa hi tatphalasya bhokteti . yathā jayaḥ parājayovā yoddhṛṣu vartamānaḥ svāmini vyapadiśyate . yohyanena bhogenā'parāmṛṣṭaḥ sa puruṣaviśeṣa īśvaraḥ . kaivalyaṃ prāptāstarhi santi ca bahaṣaḥ kevalinaḥ? te hi trīṇi bandhanāni chitvā kaivalyaṃ pāptāḥ īśvarasya ca tatsambandho na bhūto na bhāvī yathā muktasya pūrvā bandhakoṭiḥ prajñāyate naivamīśvarasya, yathā vā prakṛtilīnasyottarā bandhakoṭiḥ sambhāvyate naivamīśvarasya, sa tu sadeva muktaḥ, sadaiveśvara iti . yo'sau prakṛṣṭasatvopādānādīśvarasya śāśvatikaḥ utkarṣaḥ sa kiṃ sanimittaḥ? āhosvinnirnimittaḥ? iti tasya śāstraṃ nimittaṃ, śāstraṃ punaḥ kiṃnimittam? etayoḥ śāstrotkarṣayorīśvarasatve vartamānayoranādiḥ sambandhaḥ . etasmādetadbhavati sadaiveśvaraḥ sadaiva mukta iti . tacca tasyaiśvaryaṃ sāmyātiśayavinirmuktaṃ na tāvadaiśvaryāntareṇa tadatiśayyate yadevātiśayi syāt tadeva tatsyāt tasya . yatra kāṣṭhāprāptiraiśvaryasya sa īśvaraḥ, na ca tatsamānamaiśvaryamasti . kasmāt? dvayorekasmin yugapatkāmite'rthe navamidamastu purāṇamidamastviti ekasya siddhāvitarasya prākāmyavighātādūnatvaṃ prasaktaṃ, dvayośca tulyayoryugapatkāmitārthaprāptirnāsti, arthasya viruddhatvāt tasmād yasya sāmyātiśayavinirmuktamaiśvaryaṃ sa īśvaraḥ, sa ca puruṣaviśeṣaḥ iti bhā° 24 . kiñca tatra niratiśayaṃ sarvajñavījam sū° 25 . yadidamatītānāgatapratyutpannapratyekasamuccayātīndriyagrahaṇamalpaṃ bahviti sarvajñabījametadvivardhamānaṃ yatra niratiśayaṃ sa sarvajñaḥ . asti kāṣṭhāprāptiḥ sarvajñavījasya, sātiśayatvāt parimāṇavaditi yatra kāṣṭhāprāptirjñānasya sa sarvajñaḥ sa ca puruṣa viśeṣa iti . sāmānyamātropasaṃhāre kṛtopakṣayamanumānaṃ na viśeṣapratipattau samarthamiti . tasya saṃjñādiviśeṣapratipattirāgamataḥ paryanveṣyā . tasyātmānugrahābhāve'pi bhūtānugrahaḥ prayojanam . jñānadharmāpadeśena kalpapralayamahāpralayeṣu saṃsāriṇaḥ puruṣānuddhariṣyāmīti . tathācoktam ādividvānnirmāṇacittamadhiṣṭhāya kāruṇyādbhagavān ara marṣirāsuraye jijñāsamānāya tantraṃ provāceti bhā° 25 . saeṣaḥ pūrveṣāmapi guruḥ kālenānavacchedāt sū° 26 . pūrve hi guravaḥ kālenāvacchidyante yatrāvacchedārthena kālonopāvartate sa eṣa pūrveṣāmapi guruḥ yathāsya sargasyādau prakarṣagatyā siddhaḥ tathātikrāntasargādiṣvapi pratyetavyaḥ vyāsabhāṣyam 26 .
     vivṛtamidaṃ vācaspatinā yathā sūtrāntarampātayituṃ vimṛśati kimetasmādeveti . navāśabdaḥ saṃśayanivartakaḥ . īśvarapraṇidhānādvā . vyācaṣṭe--praṇidhānādbhaktiviśeṣānmānasādbācikātkāyikādvā āvarjito'bhimukhīkṛtastamanugṛhṇāti, abhidhyānamanāgate'rtheicchā idamasyābhipretamastviti, tanmātreṇa na vyāpāṃrāntareṇa, śeṣaṃ sugamam 23 . nanu cetanā'cetanābhyāmevavyūḍhaṃ viśvam, nānyena, īśvaraścedacetanastarhi pradhānaṃ, pradhānavikārāṇāmapi pradhānamadhyapātāttathāca na tasyāvarjanamacetanatvāt atha cetatanastathāpi citiśakteraudāsīnyādasaṃsāritayā cāsmitādivirahāt kutaāvarjanam? kutaścābhidhyānam? ityāśayavānāha, atha pradhāneti . atra sūtreṇottaramāha kleśakarmavipākāśayairaparāmṛṣṭaḥ puruṣaviśeṣaīśvaraḥ . (nyāyakandalyāṃ kleśakarmetyatra janmetipadamadhikam dṛśyate tacca lipikarapramādakṛtam) avidyādayaḥ kleśāḥ, kliśnanti khalbamo puruṣāṃ sāṃsārikaṃ vividhaduḥkhaprahāreṇeti . kuśalākuśalānīti dharmādharmāsteṣāñca karmajatvādupacārāt karmatvam . vipākojātyāyurbhogāḥ vipākānuguṇā vāsanāstāścittabhūmau āśerata iti āśayāḥ nahi karabhajātinirvartakaṃ karma prāgbhavīyakarabhabhogabhāvetāṃ bhāvanāṃ na yāvadabhivyanakti tāvatkarabhocitāya bhogāya kalpate, tasmādbhavati karabhajātyanubhavajanmā bhāvanā karabhavipākānuguṇeti . nanvamī kleśādayobuddhidharmā na kathañcidapi puruṣaṃ parāmṛśanti tasmāt puruṣagrahaṇādeva tadaparāmarśasiddheḥ kṛtaṃ kleśakarmetyādimetyata āha, te ca manasi vartamānāḥ sāṃsārike puruṣe vyapadiśyante kasmāt? sa hi tatphalasya bhoktā cetayiteti . tasmāt puruṣatvādīśvarasyāpi tatsambandhaḥ prāpta iti tatpratiṣedhaupapadyata ityāha, yohyanena buddhisthenāpi puruṣamātrasādhāraṇena bhogenāparāmṛṣṭaḥ . sa puruṣaviśeṣa īśvaraḥ, viśiṣyate iti viśeṣaḥ puruṣāntarādvyavacchidyate . viśeṣapadavyāvartyaṃ darśayitukāmaḥ parinodanāpūrvaṃ pariharati kaivalyaṃ prāptāstarhi iti . prakṛtilayānāṃ prākṛtobandhaḥ, vaikārikovidehānām dakṣiṇakādibandhodivyādivyaviṣayabhogabhājām . tānyamūni trīṇibandhanāni . prakṛtibhāvanāsaṃskṛtamanasohi dehapātānantarameva prakṛtilayatāmāpannāititeṣāṃ pūrvā bandhakoṭiḥ prajñāyate tenottarakoṭividhānamātramiha tu pūrvāparakoṭiniṣedha iti saṃkṣipya viśeṣaṃ darśayati sa tu sadaiva muktaḥ sadaiveśvaraḥ iti . jñānakriyāśaktisampardaśvaryaḥ . atra pṛcchati yo'sāviti jñānakriye hi na cicchakterapariṇāminyāḥ sambhavata iti . rajastamorahitaviśuddhacittasatvāśraye vaktavye . naceśvarasyāvidyāprabhavacittasatvasamutkarṣeṇa saha svasvāmibhāvasambandhaḥ sambhavatītyatauktaṃ, prakṛṣṭasatvopādānāditi . neśvarasya pṛthagjanasyevāvidyānibandhanaścittasatvena svasvāmibhāvaḥ, kintutāpatrayaparītān pretyabhāvamahārṇavāt jantūnuddhariṣyāmijñānadharmopadeśena . naca jñānakiyāsāmarthyātiśayasampattimantareṇa tadupadeśaḥ, naceyamapahatarajastamomalaviśuddhasatvopādānaṃ vinetyālocya satvaprakarṣamupādatte bhagavānaparāmṛṣṭo'pyavidyayā'vidyābhimānīvāvidyāyāstattvamavidvān bhavati na punaravidyāmavidyātvena sevamānaḥ, na svalu śailūṣorāmatvamāropya tāstāśceṣṭādarśayan bhrāntobhavati tadidamāhāryamasya rūpanna tāttvikamiti . syādetaduddidhīrṣayā bhagavatā satvamupādeyaṃ taduṣādānena ca taduddidhīrṣā asyā api prākṛtatvāttathācānyonyasaṃśraya ityatauktaṃ, śāśvatika iti . bhavedetadevaṃ yadīdaṃprathamatā sargasya bhavet, anādau tu sargasaṃhāraprabandhe sargāntarasamutpannasañjihīrṣāvadhisamaye, pūrṇe mayā satvaprakarṣa upādeya iti praṇidhānaṃ kṛtvā bhagavān jagatsaṃjahāra, tadā ceśvaracittasatvaṃ praṇidhānavāsanāvāsitapradhānasāmyamupagatamapi paripūrṇe mahāpralayāvadhau praṇidhā navāsanāvaśāttathaiveśvaracittasatvabhāvena pariṇamate yathā caitraḥ śvaḥprātarevotthātavyaṃ mayeti praṇidhāya suptastadaivottiṣṭhati praṇidhānasaṃskārāt, tasmādanāditvādīśvarapraṇidhānasatvopādānayoḥ śāśvatikatvena nānyonyasaṃśrayaḥ . naceśvarasya cittasatvaṃ mahāpralaye'pi na prakṛtisāmyamupaitīti vācyaṃ? yasya hi na kadācidapi pradhānasāmyaṃ na tatprā dhānikaṃ nāpi citiśaktiḥ ajñā tattve'rthāntaramaprāmāṇikamāpadyeta . taccāyuktaṃ, prakṛtipuruṣavyatirekeṇārthāntarābhāvāt . so'yamīdṛśa īśvarasya śāśvatika utkarṣaḥ kiṃ sanimittaḥ sapramāṇakaḥ? āhīsvinnirnimittaḥ niṣpramāṇakaḥ? iti . uttaram--tasya śāstraṃ nimittaṃ śrutismṛtītihāsapurāṇāni śāstram . nodayati śāstraṃ punaḥ kiṃ nimittam? pratyakṣānumānapūrvaṃ hi śāstram? naceśvarasya satvaprakarṣe kasyacit pratyakṣamanumānaṃ vāsti . naceśvarapratyakṣaprabhavaṃ śāstramiti yuktaṃ, kalpayitvāpi hyayaṃ svayaṃ brūyādātmaiśvaryaprakāśanāyeti bhāvaḥ . pariharati prakṛṣṭasatvanimittam . ayamabhisandhiḥ mantrāyurvedeṣu tāvadīśvarapraṇīteṣu pravṛttisāmarthyādarthāvyabhicāraviniścayāt prāmāṇyaṃ siddham . nacauṣadhibhedānāṃ tatsaṃ yogaviśeṣāṇāñca mantrāṇāñca tattadvarṇāvāpoddhāreṇa sahasreṇāpi puruṣāyuṣairlaukikapramāṇavyavahārī śaktaḥ kartumanvayavyatirekau . nacāgamādanvayavyatirekau tābhyāṃ cāgamastatsantānayoranāditvāditi pratipādayituṃ yuktaṃ, mahāpralaye tatsantānayorvicchedāt na ca tadbhāve pramāṇābhāvaḥ . abhinnaṃ pradhānavikāri jagaditi hi pratipādayiṣyate . sadṛśapariṇāmasya pūrvasadṛśapariṇāmamatā dṛṣṭā . yathā kṣīrekṣurasāderdadhiguḍādirūpam . visaḍaśapariṇāmasya pūrvasadṛśapariṇāmatā ca dṛṣṭā . tadiha pradhānenāpi bhahadahaṅkārādirūpavisadṛśapariṇāmena satā bhāvyam . kadācit sadṛśapariṇāmena sadṛśapariṇāmaścāsya sāmyāvasthā sa ca mahāpralayaḥ . tasmānmantrāyurvedapraṇayanāta tāvadbhagavatā rajastaṃmomalāvaraṇatayā paritaḥ pradyotamānaṃ buddhisatvamāstheyaṃ tathā cābhyudayaniḥśreṣasopadeśaparo'pi vedarāśirīśvarapraṇītastadbuddhisatvaprakarṣādeva bhavitumarhati . na ca satvotkarṣe rajastamaḥprabhavau vibhramavipralambhau sambhavatastatprakṛṣṭasatvanimittaṃ śāstramiti . syādetat prakarṣakāryatayā prakarṣaṃ bodhayacchāstram śeṣavadanumānaṃ bhavenna tvāgama ityata āha, etairiti . na kāryatvena bodhayati api tvanādivācyavācakabhāvasambandhena bodhayatītyarthaḥ . īśvarasya hi buddhisatve prakarṣovartate, śāstramapi tadvācakatvena tatra vartate iti . upasaṃharati, etasmāt īśvarabuddhisatvaprakarṣavācakācchāstrādetadbhavati jñāyate viṣayeṇa viṣayiṇolakṣaṇāt . sadaiveśvaraḥ sadaiva muktaḥ iti . tadeva puruṣāntarādvyavacchidyeśvarāntarādapi vyapacchinatti tacca tasyeti . atiśayavinirmuktimāha na tāvaditi . kutaḥ? yadeveti . kasmāt sarvātiśayavinirmuktaṃ tadaiśvaryam? ityata āha, tasmādyatreti . atiśayaniṣṭhāmaprāptānāmaupacārikamaiśvaryamityarthaḥ . sāmyavinirmuktimāha na ca tatsamānamiti . prākāmyamavihatecchatā tadvighātādūnatvam, anūnatve vā dvayorapi prākāmyavighātaḥ kāryānutpattirvā viruddhadharmasamāliṅgitamekadā kāryamupalabhyetetyāśayaṣānāha dvayośceti . aviruddhābhiprāyatve vā pratyekamīśvaratve kṛtamanyairekenaiveśanāyāḥ kṛtatvāt, sambhūyakāritve vā na kaścidīśvaraḥ pariṣadvat, nityeśanāyogināñca paryāyāyogāt, kalpanāgaurabaprasaṅgācceti draṣṭavyaṃ tasmāt sarvamavadātam 24 vi° . evamasya kriyājñānaśaktau śastraṃ pramāṇamabhidhāya jñānaśaktāvanumānaṃ pramāṇayati, kiñca tatra nirariśayaṃ sarvajñavījam . vyācaṣṭe yadidamiti . buddhisatvāvarakatamī'pagamatāratapyena yadidamatītānāgatapratyutpannānāṃ pratyekañca samuccayena ca vartamānānāmatīndriyāṇāṃ grahaṇaṃ tasya viśeṣaṇamalpaṃ bahviti sarvajñavījaṃ kāraṇam, kaścit kiñcidevātītādi gṛhṇāti, kaścihvahutaraṃ, kaścihvahutamamiti grāhyāpekṣayā grahaṇasyālpatvaṃ bahutvaṃ kṛtam etadvivardhamānaṃ yatra niṣkrāntamatiśayāt sa sarvajña iti tadanena prameyamātraṃ kathitam . atra pramāṇayati astikāṣṭhāprāptiḥ sarvajñavījasyeti sādhyanirdeśaḥ niratiśayatvaṃ kāṣṭhā yataḥ paramatiśayavattā nāstīti . tena nāvadhimātreṇa siddhasādhanam, sātiśayatvāditi hetuḥ . yadyat sātiśayaṃ tattat sarvaṃ niratiśayaṃ yathā kuvalayāmalakavilveṣu sātiśayaṃ mahattvam ātmani niratiśayamiti vyāptiṃ darśayati parimāṇavat . na ca garimādiguṇairvyabhivāra iti sāmprataṃ na khalva'vayavagarimāvayavinaḥ, kintvāparamāṇubhya antyāvayavibhyo yāvantaḥ kecana, teṣāmpratyekavartino garimṇaḥ samāhṛtya garimavardhamānābhimānaḥ jñānantu pratijñeyaṃ samāpyata ityekadvibahuviṣayatayā yuktaṃ sātiśayamiti na vyabhicāraḥ . upasaṃharati, yatra kāṣṭhā iti . nanu santi bahavastīrthakarā buddhārhatkapilarṣiprabhṛtayastat kasmāt te eva sarbdhajñā na bhavaasmādanumānāt? ityata āha, sāmānyeti . kutastarhi tadviśeṣapatipattiḥ? ityata āha, tasyeti . buddhādipraṇīta āgamābhāsī natvāgamaḥ, sarvapramāṇabādhitakṣaṇikanairātmyādimārgopadeśakatvena vipralambhakatvāditi bhāvaḥ . tena śrutismṛtītihāsapurāṇalakṣaṇādāgamataḥ āgacchanti buddhimārohanti asmādabhyudayaniḥśreyasopāyā ityāgamaḥ . tasmāt saṃjñādiviśeṣapratipattiḥ . saṃjñāviśeṣaḥ śiveśvarādiśrutyādiṣu prasiddhaḥ . ādipadena ṣaḍaṅgatādaśāvyayate saṃgṛhīte . yathoktaṃ vāyupurāṇe sarvajñatā tṛptiranādibodhaḥ khatantratā nityamulaptaśaktiḥ . anantaśaktiśca vibhorvidhijñāḥ ṣaḍāhuraṅgāni maheśvarasya . tathā jñānaṃ vairāgyamaiśvaryaṃ tapaḥ satyaṃ kṣamā dhṛtiḥ . sraṣṭṛtvamātmasaṃbodhohyadhiṣṭhātṛtvameva ca . avyayāni daśaitāni nityaṃ, tiṣṭhanti śaṅkare iti . syādetannityatṛptasya bhagavataaiśvaryātiśayasampannasya svārthe tṛṣṇāsambhavāt, kāruṇikasya ca sukhaikatānajanasarjanaparasya duḥkhabahulajīvalokajananānupapatteraprayojanasya ca prekṣāvataḥ pravṛttyanupapatteḥ kriyāśaktiśālino'pi na jagatkriyetyata āha, tasyātmānugrahābhāve'pīti . bhūtānāṃ prāṇināmanugrahaḥ prayojanaṃ śabdādyupabhogavivekakhyātirūpakāryakaraṇāt kila, caritārthaṃ cittaṃ nivartate tataḥ puruṣaḥ kevalī bhavati atastatprayojanāya kāruṇikovivekakhyātyupāyaṃ kathayati tenācaritārthatvāt cittasya jantūn, īśvaraḥ puṇyāpuṇyasahāyaḥ sukhaduḥkhe bhāvayannapi nākāruṇikaḥ . vivekakhyātyupāyakatyanāya bhūtānugrahadvāramāha jñānadharmopadeśeneti . jñānañca dharmaśca jñānadharmau tayorupadeśena jñānadharmasamuñcayāllabdhavivekakhyātiparipākāt . kalpapralaye--brahmaṇodināvasāne yatra satyalokavarjaṃjagadastameti, mahāpralaye sasatyalokasya brahmaṇo'pi nidhane, saṃsāriṇaḥ svakāraṇagāminastadā maraṇaduḥkhabhājaḥ . kalpetyupalakṣaṇam . anyadāpi svārjitakarmapākavaśena janmamaraṇādibhājaḥ puruṣānuddhariṣyāmīti kaivalyaṃ prāpya puruvā uddhṛtā bhavantvityarthaḥ . etacca karuṇāprayuktasya jñānadharmopadeśanaṃ kapilānāmapi siddhamityāha, tathā coktaṃ ādividvān kapila iti . ādividvāniti pañcaśikhācāryavacanam ādimuktasvasantānādiguruviṣayaṃ, natvanādimuktaparamaguruviṣayam, ādimukteṣu kadācinmukteṣu vidvatsu kapileṣu asmākamādirvidvān muktaḥ sa eva ca gururiti . kapilasyāpi jāyamānasya maheśvarānugrahādeva jñānaprāptiḥ . śrūyate hi kapilonāma viṣṇoravatāraviśeṣaḥ prasiddhaḥ svayaṃbhūstu hiraṇyagarbhaḥ, tasyāpi sāṅkhyayogaprāptirvede śrūyate iti sa eveśvaraḥ ādividvān kapiloviṣṇuḥ svayambhūriti svāyanmuvādīnāmapīśvara iti bhāvaḥ 25 . samprati bhagavato brahmādibhyoviśeṣamāha, sa eṣa iti pātanikā na tu sūtram pūrveṣāmapi guruḥ kālenānavacchedāt . vyācaṣṭe, pūrve hīti . kālastu śatavarṣādiḥ, avacchedārthena avacchedanaprayojanenopāvartate, na vartate prakarṣasya gatiḥ prāptiḥ pratyetavyā āgamāt . tadanena prabandhena bhagavānīśvarodarśitaḥ 26 vācaspativivaraṇam .
     tasveśvarasya lakṣaṇam janmādyasyayataḥ śā° sūtrabhāṣyayo rdarśitam taccopādānanimittakāraṇobhayakāraṇaparatayā samarthitaṃ taccānupadamudāhṛtam . tasya lakṣaṇāni navamitāni yathāha brahmaṇastaṭasthalakṣaṇodāharaṇevedā° pari° prakṛte ca jagajjanmādikāraṇatvam . atra jagatpadena kāryajātaṃ vivakṣitam . kāraṇatvañca kartṛtvam ato 'vidyādau nātivyāptiḥ . kartṛtvañca tattadupādānagocarāparokṣajñānacikorṣākṛtimattvam . īśvarasya tāvadupādānagocarāparokṣajñānasadbhāve ca yaḥ sarvajñaḥ sarvavit yasya jñānamayaṃ tapaḥ . tasmādetadbrahma nāma rūpamannañca jāyate ityādi śrutirmānam . tādṛśacikīrṣāsadbhāve ca so'kāmayata bahu syāṃ prajāyeyetiśrutirmānam . tādṛśakṛtau ca tanmano'kurutetyādi bākyam . jñānecchākṛtīnāmanyatamagarbhaṃ lakṣaṇatritayaṃ vivakṣitam anyathā vyarthaviśeṣaṇāpatteḥ . ataeva janmasthitidhvaṃsānāmanyatamasyaiva lakṣaṇe praveśaḥ . evañca lakṣaṇāni nava sampadyante . brahmaṇojagajjanmādikāraṇatve ca yatovā imāni bhūtāni jāyante yena jātāni jīvanti yat prayantyabhisaṃviśantītyādi śrutirmānam . yadvā nikhilajagadupādānatvaṃ jagadākāreṇa pariṇamyamānamāyādhiṣṭhānatvaṃ vā . etādṛśamevopādānatvamabhipretya idaṃ sarvaṃ yadayamātmā saccāsaccābhavat bahu syāṃ prajāyeya ityādiśrutiṣu brahmaprapañcayostādātmyavyapadeśaḥ . ghaṭaḥ san ghaṭobhāti ghaṭaiṣṭa ityādilaukikavyapadeśo'pi saṃccidānandarūpabrahmaikyādhyāsāt . ataeva asti bhāti priyaṃ rūpaṃ nāma ketyaṃśapañcakam . ādyaṃ trayaṃ brahmarūpaṃ māyārūpaṃ tatodvaya mityuktam . śrīdharasvāminā'pi bhāga° 1 ślo° ṭīkāyām viśvasargavisargādinavalakṣaṇalakṣitam ityanena brahmaṇaḥ sargāditrayasya jñānacikīrṣākṛtimattvena nava lakṣaṇānyuktāni . māyopādhirayaṃ jīvohyavidyopādhirīśvara ityukteḥ tasyāvidyopādhitvam avidyā ca kāryakāraṇabhedena dvividhā tatra kāryarūpā māyāśabdena vācyā kāraṇarūpā tu avidyāśabdavācyā . tatra kāryarūpābhiprāyeṇaiva indromāyābhiḥpururūpa īyate śrutirdraṣṭavyā . avidyābhiprāyerṇava tu māyāntu prakṛtiṃ vidyāt māyinaṃ tu maheśvaram . ājāmekāṃ lohitaśuklakṛṣṇavarṇāmityādi śrutiśca draṣṭavyā . tasyā ekatve'pi satvarajastamorūpaguṇabhedāt traividhyena tadupahitacaitanyasyāpi traividhyam . tadabhiprāyeṇaiva sa ca parameśvaraḥ eko'pi svopādhībhūtamāyāniṣṭhasatvarajastabhoguṇabhedena brahmaviṣṇumaheśvarādiśabdavācyatāṃ bhajate iti vedā° pari° . sattvaṃ rajastama iti prakṛterguṇāstairyuktaḥ paraḥ puruṣa eka ihāsya dhatte . sthityādaye hariviriñciharetisaṃjñāḥ bhāgavatam . matsyāvatāraprabhṛtayo'pi brahmakoṭayaeva . ata eva siddhāntavindau pumākāraviṣṇuprabhṛtīnāṃ styākārāṇāñca bhāratīprabhṛtīmāmośvararūpatvamuktam . tasya nityatayā niravayavatvai'pi tattajjīvādṛṣṭavaśāt teṣāmupāsāsiddhyarthaṃ śrutivedapurāṇaprasiddhākāragrahaṇam cinmayasyādvitīyasya niṣkalasyāśarīriṇaḥ . upāsakānāṃ siddhyarthaṃ brahmaṇorūpakalpanetyukteḥ yoyo yāṃ yāṃ tanuṃ bhaktaḥ śraddhayārcitumicchati . tasya tasyācalāṃ śraddhāṃ tāmeva vidhāmyahamiti gītokteśca . īśvaravibhūtiśabde ca darśayiṣyamāṇa tattatsthāneṣu īśvarasyārādhyatā . yadā yadā hi dharmasya gnānirbhavati bhārata! . abhyutthānamadharmasya tadātmānaṃ sṛjāmyaham gītokteḥ jīvānāṃ kāryavaśāt tasya vigrahavattvenārvibhāvaḥ . kintu svādṛṣṭāyattaśarīraparigrahasyaiva saṃsāritvena īśvarasya śarīraparigrahe jīvādṛṣṭasyaiva hetutveneśvarasya na saṃsāritvamiti bheda iti draṣṭavyam . tatra parameśvare yasminnīśvara ityananyaviṣayaḥ śabdoyathārthākṣaraḥ vikra° uparyupari buddhīnāṃ carantīśvarabuddhayaḥ purā° . jagadāhuranīśvaram gītā na hīśvaravyāhṛtayaḥ kadācit puṣṇanti loke viparītamartham kumā° . kleśakarmaphalabhogavarjitaṃ puṃviśeṣamamumīśvaraṃ viduḥ māghaḥ . āḍhye īśvaro'hamahaṃ bhāgīko'nyo'sti sadṛśo mama gītā svāmini . ātmeśvarārāṇāṃ na hi jātu vighnāḥ samādhibhedaprabhavobhavanti kumā° . śive svāmini ca prāleyaśītamacaleśvaramīśvaro'pi kumā° aiśvaryānvitastriyāṃ ṭāp . savidhe śayane'pyanīśvarā saphalīkartumaho manorathān rasaga° . durgāyāṃ tu īśvarapatnītvāvivagṛyāṃ ṭabheva . vinyastamaṅgalamahauṣadhirīśvarāyāḥ kirā° .

īśvaravibhūti strī 6 ta° . īśvarasya vibhūtau saṃsāramadhye sthānaviśeṣu tadīyāṃśabhede . yeṣu yeṣu ca bhāveṣu tasya cintanīyatā tat darśitaṃ gītāyām . hanta te kathayiṣyāmi divyā hyātmavibhūtayaḥ . prādhānyataḥ kuruśreṣṭha! nāstyantovistarasya me . ahamātmā guḍākeśa! sarvabhūtāśayasthitaḥ . ahamādiśca madhyañca bhūtānāmanta eva ca . ādityānāmahaṃ viṣṇurjyotiṣāṃ raviraṃśumān . marīcirmarutāmasmi lakṣatrāṇāmahaṃ śaśī . vedānāṃ sāmavedo'smi devānāmasmi vāsavaḥ . indriyāṇāṃ manaścātmi bhūtānāmasmi cetanā . rudrāṇāṃ śaṅkaraścāsmi vitteśoyakṣarakṣasām . vasūnāṃ pāvakaścāsmi meruḥ śikhariṇāmaham . purodhasāñca mukhyaṃ māṃ viddhi pārtha! vṛhaspatim . senānīnāmahaṃ skandaḥ sarasāmasmi sāgaraḥ . maharṣīṇāṃ bhṛgurahaṃ girāmasmyekamakṣaram . yajñānāṃ japayajño'smi sthāvaraṇāṃ himālayaḥ . aśvatthaḥ sarvavṛkṣāṇāṃ devarṣīṇāñca nāradaḥ . gandharvāṇāṃ citrarathaḥ siddhānāṃ kapilomutiḥ . uccaiḥśravasamaśvānāṃ viddhi māmamṛtodbhavam . airāvataṃ gajendrāṇāṃ narāṇāñca narādhipam . āyudhānāmahaṃ vajraṃ dhenūnāmasmi kāmadhuk . prajanaścāsmi kandarpaḥ sarpāṇāmasmi vāsukiḥ . anantaścāsmi nāgānāṃ varuṇoyādasāmaham . pitṝṇāṇāmarya mā cāsmi yamaḥ saṃyamatāmaham . prahrādaścāsmi daityānāṃ kālaḥ kalayatāmaham . mṛgāṇāñca mṛgendro'haṃ vainateyaśca pakṣiṇām . pavanaḥ pavatāmasmi rāmaḥ śastrabhṛtāmaham . jhaṣāṇāṃ makaraścāsmi srotasāmasmi jāhnavī . sargāṇāmādirantaśca madhyañcaivāhamarjuna! . adhyātmavidyā vidyānāṃ vādaḥ pravadatāmaham . akṣarāṇāmakaro'smi dvandvaḥ sāmāsikasya ca . ahamamevākṣayaḥ kālodhātāhaṃ viśvatomukhaḥ . mṛtyuḥ sarvaharaścāhamudbhavaśca bhaviṣyatām . kīrtiḥ śrīrvāk ca nārīṇāṃ smṛtirmedhā dhṛtiḥ kṣamā . vṛhatsāma tathā sāmnāṃ gāyatrī cchandasāmaham . māsā° nāṃ mārgaśīrṣo'hamṛtūnāṃ kusumākāraḥ . dyūtaṃ chalayatā masmi tejastejasvināmaham . jayo'smi vyavasāyo'smi sattvaṃ sattvayatāmaham . vṛṣṇīnāṃ vāsudevo'smi pāṇḍavāmāṃ dhanañjayaḥ . munīnāmapyahaṃ vyāsaḥ kavīnāmuśanā kaviḥ . daṇḍodamayatāmasmi nītirasmi jigīṣatām . maunaṃ cevāsmi guhyānāṃ jñānaṃ jñānavatā maham . yaccāpi sarvabhūtānāṃ vījaṃ tadahamarjuna! . na tadasti vinā yat syānmayā bhūtaṃ carācaram . nāntī'sti mama divyānāṃ vibhūtīnāṃ parantapa! . eṣa tūddeśataḥ proktovibhūtervistaromayā . yadyadvibhūtimat sattvaṃ śrīmadūrjitameva vā . tattadevavāvagaccha tvaṃ mama tejo'śasambhavam . atha vā bahunoktena kiṃ jñātena dhanañjaya! . viṣṭabhyāhamidaṃ kṛtsnamekāṃśena sthitojagat . 8 nṛpe ca .

īśvarasākṣin pu° īścara eva sākṣī . vedāntimatasiddhe māyo pahite caitanye sa ca vedāntaparibhāṣāyāṃ darśito yathā īśvarasākṣī tu māyīpahitaṃ caitanyaṃ taccaikaṃ tadupādhibhūtamāyāyā ekatvāt indromāyābhiḥ pururūpaīyata ityādi śrutau māyābhiriti bahuvacanasya māyāgataśaktiviśeṣābhiprāyatayā māyāgatasatvarajastamorūpaguṇābhiprāyatayā copapattiḥ . māyāntu prakṛtiṃ vidyānmāyinantu maheśvaram . taratyavidyāṃ vitatāṃ hṛdi yasminniveśite . yogo māyāmameyāya tasmai vidyātmane namaḥ . ajāmekāṃ lohitaśuklakṛṣṇāṃ bahvīḥ prajāḥ sṛjamānāṃ sarūpāḥ . ajo hyeko juṣamāṇo'nuśete jahātyenāṃ bhuktabhogāmajo'nyaḥ ityādiśrutiṣu ekavacanena lāghavānugṛhītena māyāyā ekatvaṃ niścīyate . tataśca tadupahitaṃ caityanyamīśvarasākṣī taccānādi tadupādhermāyāyā anāditvāt . māyāvacchinnaṃ caitanyañca parameśvaraḥ māyāyāviśeṣaṇatve īśvaratvaṃ upādhitve sākṣitvam itīśvaratvasākṣitvayorbhedaḥ na tu dharmiṇorī śvaratatsākṣiṇoḥ . sa ca parameśvara eko'pi svopādhībhūtamāyāniṣṭhasatvarajastamoguṇabhedena brahmaviṣṇumaheśvarādiśabdavācyatāṃ majate . nanvośvarānāditve tadekṣata bahu syāṃ prajāyeya ityādau sṛṣṭipūrvasamaye parameśvarasyāgantukamīkṣaṇamucyamānaṃ kathamupapadyate? . ucyate . yathā viṣayendriyasannikarṣādikāraṇavaśena jīvopādhyantaḥkaraṇasya vṛttibhedā jāyante tathā sṛjyamānaprāṇikarmavaśena parameśvaropādhīmūtamāyayā vṛttiviśeṣāḥ idamidānīṃ sraṣṭavyamidamidānīṃ pālayitavyamidamidānīṃ saṃhartavyamityākārāvṛttibhedājāyante tāsāñca vṛttīnāṃ tatprativimbitanyasya ca sāditvamiti

īśvarī strī īśvarasya śivasya patnī ṅīp . 1 durgāyām . īśvarīmīśvarapiyām durgāstavaḥ . īśa- vanip ṅīp rāntādeśaśca . 2 liṅginolatāyāṃ 3 bandhyākarkaṭyām, 4 kṣudrajaṭālatāyām, 5 nākulīvṛkṣe ca . aiśvaryānvitāyāṃ striyām ca . īśvarī sarvabhūtānāṃ tvāmihopahvayeśriyam śrīsūktam .

īṣa uñche (uddhṛtaśasyakṣetrāt, kaṇaśa ādāne) tu° pa° saka° seṭ . īṣati aiṣīt . īṣām babhūva āsa cakāra . īṣitā īṣyāt īṣiṣyati aiṣipyat viśvasmādīṣato yajamānasya paridhiḥ taitti° .

īṣa dāne īkṣaṇe, sarpaṇe hiṃsane ca bhvādi° ātma° saka° seṭ . īṣate . aiṣiṣṭa īṣāsva babhūva āsa cakre . īṣitā īṣiṣīṣṭa īṣyate aiṣiṣyata . īṣat īṣā śūrasyeva tveṣathādīṣatevayaḥ ṛ° 1, 141, 8 . asmādahaṃ tanviṣādīṣamāṇaḥ ṛ° 1, 171 47 .

īṣa pu° īṣa--ka . uttamamanoḥ putrabhede . auttameyān mahārāja! daśa putrān manorimān . īṣa ūrjastanūrjaśca madhurmādhava eva ca . śuciḥ śukraṃ sahaścaiva nabhasyo nabhaeva ca harivaṃ° 7 a° .

īṣat avya° īṣa--ati . 1 alpe, 2 kiñcidarthe ca . īṣatsahāsamamalaṃ paripūrṇacandravimbānukāri devīmā° īṣadīṣadanavotavidya yā tātamātṛmudamāvivardhayan kusumā° . īṣadakṛtā prā° samā° . īṣaduṣṇaḥ īṣatpāṇḍu . 3 sūkṣmārthe ca īṣaddhautaṃ navaṃ śuklaṃ sadaśaṃ yanna dhāritam vaśiṣṭhaḥ . īṣat sūkṣmatantukamiti raghunandanaḥ etadupapade dhātoḥ khal īṣatkaraḥ īṣaddamaḥ . dṛśādestu yuc vā . īṣaddarśaḥ īṣaddarśanaḥ . etatpūrbe āḍhye upapade khal īṣadāḍhyaṅkaraḥ īṣadāḍhyaṅkaro'pyeṣaḥ bhaṭṭiḥ īṣadāḍhyambhavam .

īṣatkara na° īṣat kṛ--khal . 1 leśe, 3 alpe ca . 3 alpaprayāsasādhye tri° .

īṣatpāṇḍu pu° īṣadakṛteti pā° sa° . 1 alpapāṇḍau dhūsaravarṇe 2 tadvati tri0

īṣaduṣṇa pu° īṣadakṛteti pā° sa° . alpatapte 1 mandoṣṇe 2 tadvati tri0

īṣadrakta pu° īṣadakṛteti sā° sa° . alparaktavarṇe 1 avyaktarāge 2 tadvati tri0

īṣā strī īṣa--ka . 1 śakaṭasya dīrghakāṣṭhe devānāmityupastambhanasya paścādīṣām kātyā° 2, 3, 14, śakaṭasya dorghaṃ kāṣṭhamīṣā vedadī° . 2 rathāvayavabhede ca īṣāmanye hayānanye sūtamanye nyapātayan bhā° va° 240 a° pāñcālasya rathasyeṣāmāplutya sahasā'patat bhā° ā° 138 a° . 3 halayugayormadhyamakāṣṭhe 4 lāṅgaladaṇḍe ca .

īṣādanta pu° īṣeva danto'sya . 1 dīrghadantagaje 2 udagradante tri0

īṣikā strī īṣeva īve pratikṛtāviti pā° kan . 1 gajākṣi golake, 2 tūlikāyāma, 3 astraviśeṣe ca . so'bhimantrya śareṣīkāmīṣikāstreṇa vīryavān kākaṃ tamabhisandhāya sasarja puruṣarṣabhaḥ rāmā° . pharpharīkādi° ni° īṣīkāpi . tūlikāyām tṛṇabhede so'bhimantrya śareṣīkā mīṣikāstreṇa vīryavān īśiketi tālavyamadhyo'pyatrārthe .

īṣira pu° īṣa hiṃsane kirac . agnau ujjvaladattaḥ .

īṣma pu° īṣa--sarpaṇe karaṇe mak . 1 kāmadeve īṣa īkṣaṇe karmaṇi mak . 2 vasantartau ca ujjvala° .

īha ceṣṭane bhvādi° ātma° aka° seṭ . īhate aihiṣṭa aihiḍhvam aihidhvam . īhām--babhūva āsa cakre īhitā īhiṣīṣṭa īhiṣyate aihiṣyata . īhanam īhā īhamānaḥ īhitaḥ śaktasyānīhamānasya kiñciddattvā pṛthak kriyā smṛtiḥ . aihiṣṭa taṃ kārayituṃ kṛtātmā bhaṭṭiḥ . priyāṇi vāñcantyasubhiḥ samīhitum . hantuṃ krodhavaśādīhāñcakrāte tau parasparam iti ca kirā° . asya icchāpūrbakaceṣṭāparatve saka° nehetārthān prasaṅgena manuḥ . tasyā rādhanamīhate gotā .

īhā strī īha--a . 1 ceṣṭāyām, 2 udyame, 3 vāñchāyāñca . īhādehārthana . śaḥsyājjanmarkṣa upatāpite . jyoti° .

īhāmṛga pu° ihāṃ mṛgayate aṇ īhāpradhāno vā mṛgaḥ paśubhedaḥ . (nekaḍāvāgha) . 1 vṛke īhayā īhāsādhvo mṛgaḥ . 2 kṛtrimamṛge alaṅkāraśāstralakṣite 3 nāṭakabhede ca sāhi° 6 pari° . yathā īhāmṛgo miśravṛttaścaturaṅkaḥ prakīrtilaḥ . mukhapratimukhe sandhī tatra nirvahaṇaṃ tathā . naradivyāvaniyamau nāyakapratināyakau . khyātau dhīroddhatāvanyo gūḍhabhāvādayuktakṛt . divyastriyamanicchantīmapahārādinecchataḥ . śṛṅgārābhāsamapyasya kiñcit kiñcit pradarśayet . patākā nāyakā divyā martyāvāpi daśoddhatāḥ . yuddhamānīya saṃrambhaṃparaṃ vyājānnivartate . mahātmāno badhaṃprāptā api badhyāḥ syuratra no . ekāṅkodeva evātra netetyāhuḥ parepunaḥ . divyastrīhetukaṃ yuddhaṃ nāyakāḥ ṣaḍitītare . miśrāṇi khyātākhyātāni . anyaḥ pratināyakaḥ patākānāyakāstu nāyakapratināyakayormilitā daśa . nāyako mṛgavadalabhyāṃ nāyikāmatra īhate vāñchatītīhāmṛgaḥ yathā kusumaśekharavijayādi

īhāvṛka pu° īhāpradhāno vṛka . (nekaḍiyāvāgha) īhāmṛge .

īhita tri° īha kta . 1 ceṣṭite 2 apelite bhāve kta . 3 udyoge 4 carite na . samīhitārthasiddhiḥsyāt tantram . iti vācaspatye īkārādiśabda--nirūpaṇam .


u

u- śabde bhvādi° aka° ā° aniṭ . avate auṣṭa . uve otā oṣīṣṭa oṣyate auṣyata . avanam utaḥ . uve amba sulābhike yathevāṅga bhaviṣyati ṛ° 10, 86, 7 .

u avya° u--kvip na tuk . 1 sambodhane 2 kopavacane, 3 anukampāyāṃ, 4 niyoge (avadhāraṇe) umeti mātrā tapase niṣiddhā paścādumākhyāṃ sumukhī jagāma kumā° . udu ṣya devaḥ savitā sa, vāya ṛ° 2, 38, 1 . upo ruruce yuvatirna yoṣā ṛ° 7, 77, 1 . vettho yathemaṃ lokaṃ punarāpadyanta iti vṛha° u° . eṣa u evāsādhu karma kārayati tam śrutiḥ 5 aṅgīkāre 6 praśne ca hemaca° 7 pādapūraṇe . atati sātatyena tiṣṭhati ata--ḍu . 8 śive pu° . svarūpārthe kāraḥ ukāro'pi śive akāro viṣṇuruddiṣṭa ukārastu maheśvaṃraḥ . makārastu smṛto brahmā praṇavastu trayārthakaḥ iti omityasya avayavārthanirūpaṇe purā° . uśabdāt svarūpārthe kāraḥ . ukāraḥ . pañcamasvare . sa ca uttānudāttasvaritabhedena prayamaṃ tridhā punaḥ anunāsikā nanunāsikabhedena pratyekaṃ dvidheti ṣaṭvidhaḥ kāratakārānuttarastu hrasvadīrghaptutabhedena trividho'pi pratyekaṃ prāguktabhedaṣaṭkāt aṣṭādaśavidhaḥ . tasya varṇasya kūṇḍalinīrūtvādinādhyeyatvamuktam kāmadhenutantre yathā ukāraṃ parameśāni . viduḥ kuṇḍalinīṃ svayam . pītacampakasaṅkāśaṃ pañcadevaṃ sadā'malam . pañcaprāṇamayaṃ devi! caturvargapradāyakam tantrāntare akārokāramakārātmakapraṇavasya madhye dvādaśakalātmakārkamaṇḍalarūpeṇa akārasya, ṣoḍaśakalātmakacandramaṇḍalarūpeṇa ukārasya, daśakalātmakavahnimaṇḍalarūpeṇa ca makārasya dhyeyatvoktyā abhedopacārāt ṣoḍaśakalā tmake, 9 candramaṇḍale ca tatra makārāntasyaiva tannāmateti bahavaḥ . u, ityasya ekāj nipātatvāt pragṛhyasaṃjñā tena aci pare na sandhiḥ . u--umeśaḥ si° kau° . eṣa u vāsādhukarma kārayati tam śrutiḥ . sa cacādigaṇīyaḥ .

ukānaha pu° pītaraktavarṇe kṛṣṇaraktavarṇe ca ghoṭake . hārā0

ukāra pu° u--svarūpārthe kāraḥ . 1 usvarūpe varṇe . akārañcāpyukārañca makārañca prajāpatiḥ . vedatrayāt niraduhat bhūrbhuvaḥsvaritīti ca manuḥ . 2 maheśvare ca uśabde u° .

ukta tri° vaca--duhā° gīṇa karmaṇi kta . yasya jñānāya kathyate 1 tādṛśe jane . anuktenāpi vaktavyaṃ suhṛdā hitamicchatā nītiḥ tathetyuktā ca sā devī purā° gauṇakarmāsamabhivyāhāre tu mukhye karmaṇi kta . 2 kathite vākyādau 3 śaktyābodhite uktāni pratiṣiddhānipunaḥ sambhāvitāni ca . smṛtiḥ uktārthānāmaprayogaḥ vyā° pa° . bhāve kta kathane na° . sampratyasāmprataṃ vaktumukte musalapāṇinā māghaḥ . 4 ekākṣarapādake chandobhede strī medi° uktātyuktā tathā madhyeti vṛtta° ra° kecidatra ukthātyuktheti paṭhitvā ukthāśabdastadarthe ityāhuḥ . ukaśca prāyeṇa abhidhāśaktyā bodhitārtha eva . pradhānaviṣayā śaktiḥ pratyayenābhidhīyate . yathā guṇe tathā tadvadanuktā'pi pratīyate bhartṛ° . śaktiḥ kārakaśaktirityarthaḥ .

ukti strī vaca--bhāve ktin . kathane . atisaṃkṣiptacirantanoktibhiḥ muktā° . uktipratyuktirūpaṃ vākovākyam chā° bhā° 2 śabdaśaktau ca ekayoktyā puppavantau divākaraniśākarau amaraḥ .

uktha na° vaca--thak . apragītamantrasādhye strotre indrāya nana marmayokthāni ca bravīta naḥ ṝ° 1, 84, 5 . ukthāniṃ apragītamantrasādhyāni strītrāṇi bhā° atha yo'sāvantarakṣiṇiṃ puruṣo dṛśyate saivark tat sāma tadyajuḥtadukthaṃ tadbrahma chā° u° . tathā hi stotraṃ dvividhaṃ pragītamantrasādhyabhapragītamantrasādhyañca tatra pragītamantrasādhyaṃ śastram apragītamantrasādhyantu stotramiti tayorbhedaḥ . gavāmayane prāyaṇīyasaṃjñakāhe pāṭhyapañcadaśastotrātmake 2 caturviṃśastomabhede upacārāt 3 tatsādhye ukthyayāge ca tadvidhānañca tā° brā° 4 a° 3 kha° uktaṃ yathā 1 prāyaṇīyamaharbhavati 1 ityupakramya caturviṃśaṃ bhavati 4 ka° idamaharukthasaṃsthantatra sarveṣu stotreṣu caturviṃśaeva stomaḥ kāryaḥ 4 . tadetat praśaṃsati bhā° . caturviṃśatyakṣarā gāyatrī tejobrahmavarcasaṅgāyatrī teja eva brahmavarcasamārabhya svaryanti 5 . ayañca stomaścaturviṃśatisaṃkhyākaḥ gāyatrī ca caturviṃśatyakṣarā sā ca gāyatrī tejaḥ, prajāpatimukhādagninā sahotpannatvāt asyāstejīrūpaṃ brahmavarcasaṃ ca tejo'vāntarabheda iti tejobrahmavarcasarūpā gāyatrī . evaṃ sati caturviṃśatistomaṃ prathamataḥ prayuñjānāḥ sākṣādeva pratyakṣameva saṃvatsaraṃ prārabhante asminnahani prayuñjānāḥ saṃkhyādvāreṇa tejobrahmavarcasañcārabhya avaṣṭabhya svaryanti svargaṃ gacchanti 5 . punarapi vihitaṃ stomam anūdya praśaṃsati bhā° . caturviṃśatirbhavati catuviṃśo vai saṃvatsaraḥ sākṣādeva saṃvatsaramārabhante 6 . caturviṃśatyardhamāsātmakatvāt saṃvatsarasya caturviṃ śatvaṃ tathā sati caturviṃśastomaṃ prathamataḥ prayuñjānāḥ sākṣādeva pratyakṣameva saṃvatsaramārabhante 6 . athemaṃ stomaṃ stotrīyāgatasaṃkhyādvāreṇa praśaṃsati bhā° . yāvatyaścaturviśasyokthasya stītrīyāstāvatyaḥ saṃvatsarasya rātrayaḥ stotrīyābhireva saṃvatsaramāpruvanti 7 . pañcadaśastotre asminnahani pañcadaśasu stotreṣu pratyekaṃ caturviṃśastotrīyāyukteṣu parigaṇanāyāṃ militvā ṣaṣṭyuttaratriśatastotrīyā bhavanti . tathā sati caturviṃśastomasya yāvatyaḥ stotrīyāḥ saṃvatrasyāpi tāvatyorātrayaḥ eva prayuñjānāḥ satriṇastena caturviṃśena stotrīyābhireva saṃvatsaraṃ prāpnuvanti 7 . stotrasaṃkhyayāpīdamahaḥ paśaṃsati bhā° . pañcadaśa stotrāṇi bhavanti pañcadaśārdhamāsasya rātrayo'rdhamāsaśa eva tatsaṃvatsaramāpnuvanti 8 . spaṣṭorthaḥ 8 . atha stotraśastrāṇi samuccitya tatsaṃkhyayāpīdamahaḥ praśaṃsati bhā° pañcadaśa stotrāṇi pañcadaśa śastrāṇi samāso māsaśa eva nat saṃvatsaramāpnuvanti 9 spaṣṭo'rthaḥ 9 bhā° . tatrāgniṣṭomakartavyatārūpaṃ pūrvapakṣamupanyasyottarapakṣamāha atho khalvāhurukthameva kāryamahnaḥ samṛddhyai 13 . atho iti pūrvapakṣavyāvṛttyarthaḥ . ukthasaṃsthamevaidahaḥ kāryaḥ kimarthamahnaḥ samṛddhyai sampūrṇatāyā iti brahmavādina āhuḥ . agniṣṭome hi pūrvayoḥ savanayoḥ pañca pañca stotrāṇi tṛtīye tu dve evetyahraḥ samṛddhirna bhavati, ukthe tu tṛtīyasavane pañca stotrāṇītyahaḥ samṛddhaṃ bhavati 13 . ukthasaṃsthāṅgīkāre yuktyantaramāha bhā° . sarvāṇi rūpāṇi kriyante sarvaṃ hyetenāpyate 14 uttareṣāmahnāṃ sambandhīni yāni rūpāṇi stomapṛṣṭhavibhaktyādīni tānyasminnukthe kriyante ataḥ sarvaṃ hi yajñasambandhirūpaṃ tenāhnā ukthasaṃsthena āpyate prāpyate tata ukthasaṃsthaiva kāryetyarthaḥ . sarvarūpakaraṇañca sarvāvāptiśca sampādānadvāreṇeti nidānakāreṇaivamucyate, atho khalvāhuḥ sarvāṇi rūpāṇi kriyanta iti ācāryāḥ eteṣveva sarvān stomān sarvāṇi pṛṣṭhāni sarvā vibhaktīrdaśarātrarūpā iti vibhaktimātreṇa kalpayanta iti saṃgṛhyoktvā punastrivṛtpañcadaśau caturviṃśaḥ sampādyata ityādinā 14 bhā° . etānyeva stomapṛṣṭhādīni pratyekaṃ krameṇa vivicya tatra pradarśitāni tatsarvaṃ tata evāgantavyam . tatra ca tasminnahani yathā stomādikaṃ vidheyam tadapi tatraiva darśitaṃ tataeva tadavaseyam . atra ukthasādhyayāge abhedopacāra iti bodhyam . 4 hotrāyāṃ strī ukthāśastraśabde udā° ucyate'nena karaṇe thak . 5 ukthasādhane prāṇe ca yasya kṣaṇaviyogena loko'hyapriyadarśanaḥ . ukthena rahitohyeṣa mṛtakaḥ procyate yathā bhāga° 1 ska° 15 a° .

ukthapatra pu° ukthāni apragītamantrasādhyāni stotrāṇi patraṃ vāhanamiva yasya . 1 yajñe, stotraireva hi yajñovāhyate iti tasya tathātvam . samiddhe agnāvadhimāmahāna ukthapatra īḍyogṛbhītaḥ yaju° 17, 55 . yajamānovai māma hāna ukthapatra ityukthāni hyetasya patrāṇi śata° brā° 9, 2, 3, 9 ityukte 2 yajamāne'pi .

ukthapātra na° 6 ta° . yajamāne tasya ukthastāvakatvāttathātvam .

ukthabhṛt pu° ukthaṃ bibharti, samyakvibhajate bhṛ--kvip 6 ta° . ukthavibhājake ṛṣibhede ukthabhṛtaṃ sāmabhṛtaṃ bibharti grīvāṇam ṛ° 7, 33, 14 . ukthabhṛtaṃ ukthānāṃ stotrāṇāṃ saṃbhaktāram .

ukthavardhana pu° ukthaiḥ stotrairvardhyate'sau vṛdha--ṇic karbhaṇi lyuṭ . stotrairvardhanīye indradeve . tvaṃ hi stomavardhana indrāsyukthavardhanaḥ ṛ° 8, 14, 11 . ukthaiḥśastrairvardhanīyaḥ bhā° . indrasya yathā ukthavardhanīyatvaṃ tathoktaṃ ukthamindrāya śaṃsyaṃ vardhanaṃ puruniṣṣidhe ṛ° 1, 10, 5, indrāyendrārthaṃ vardhanaṃ vṛddhisādhanam ukthaṃ śastram bhā0

ukthavāhas pu° ukthāni śastrāṇi vahati vaha--asun ṇicca . śastrapāṭhake vipre yaṃ viprā ukthavāhaso'bhipramaṃ durāyavaḥ ṛ° 8, 12, 13, . ukthavāhasaḥ ukthānāṃ śastrāṇāṃ voḍhāraḥ bhā° .

ukthaśaṃsin pu° ukthāni śastrāṇi śaṃsati śansa--ṇini . śastrastāvake ṛtvigbhede nayasīti dviṣaḥ kṛṇoṣyukthaśaṃsinaḥ ṛ° 6, 45, 6 . sa vīraṃ dhatte agna ukthaśaṃsinaṃ tmanā sahasrapoṣiṇam ṛ° 8, 103, 4 .

ukthaśas pu° ukthaṃ śastraṃśaṃsati kvip . śastrastāvake . ukthaśāsśabde udā° . padakāle sarvatra tasya hrasvamadhyapāṭhaḥ . sa ca chāndaso hrasvaiti mādhavaḥ . kvip pratyayenaivopapattau na chāndasatvamityanye . tasmādukthaśasaṃ bhūyiṣṭhaṃ ṣaricakṣate śata° brā° . 10, 5, 2, 5 .

ukthaśās pu° ukthāni śaṃsati śansa--ṇvi ni° nalopaḥ upa° sa° . śastraśaṃsake . śucīdayandīdhitimukthaśāsaḥ ṛ° 4, 2, 16 . asya padakāle hrasvaśchāndasaḥ mādhavaḥ . nīhāreṇa prāvṛtā jalpyācāsutṛpa ukthaśāsaścaranti ṛ° 10, 82, 7 . naraḥ śaṃsantyukthaśāsa ukthā ṛ° 7, 19, 9 .

ukthaśuṣma tri° ukthaṃ śastraṃ śuṣmaṃ balaṃ yasya . uktharūpabalayukte stavādivākye samudraṃ na sindhava ukthaśuṣmā uruvyacasam ṛ° 6, 36, 3 . ukthaśuṣmān vṛṣabharāntsvapnasastāṃ ṛ° 10, 63, 3 .

ukthādi pu° 6 ta° . tadadhīte vetti vetya'rthe vihita--ṭhakpratyayanimittatayā pāṇinyukte śabdasamūhe sa ca gaṇaḥ ukthalokāyata nyāya nyāsa punarukta nirukta nimitta dvipada jyotiṣa anupada anukalpa yajña dharma carcā krametara ślakṣṇa saṃhitā pada krama saṃghaṭṭa vṛtti pariṣad saṃgraha gaṇa guṇa āyurveda tantrāyurveda . ukthaṃ sāmaviśeṣastallakṣaṇaparogranthaviśeṣolakṣaṇayā tadadhīte veda vā aukthakaḥ mukhyādukthaśabdāṭṭhagaṇau neṣyete si° kau° .

ukthāmada na° ukyā hotrayā mādyati mada--ac . ukthāsādhane stomabhede agniryajurbhiḥ savitā stomairindra ukathāmadairvṛhaspatiśchandobhiḥ kaṭhasaṃ° vṛhaspatirukthāmadāni śaṃsiṣam aita° .

ukthāvo tri° ukthāni avati ava--ī . śastrastāvake vṛhadvate vayasvata ukthāvyaṃ gṛhṇāmi yaju° 7, 22 .

ukthāśastra na° ukthā hotrā ca śastrāṇi ca dvandvaḥ . hotrāyāmṛci śastre ca . chandobhirukthāśastrāṇi sāmnāvabhṛtha āpyate yaju° 19, 28 .

ukthin pu° ukthaṃ stutyatayā'styasya uktha + ini . 1 śastrastāvake hotrādau . pra vāmarcantyukthino nīthāvidojaritāraḥ ṛ° 3, 12, 5, ukthaṃ śastraṃ tadvantaḥ śastriṇo hotrādayaḥ bhā° . tadadyācitta ukthino'nuṣṭuvanti pūrvathā ṛ° 8, 15, 6 . ukthaṃ stotrasādhanatayā'styasya ini . 2 śastrastutye indrādau . hiraṇyaparṇamukthinaṃ raśanāṃ bibhrataṃ vaśiṃ bhagamindraṃ vayodhasam yaju° 28, 33 ukthaṃ śastraṃ saṃskārāṅgasādhanatayā'styasva ini . 3 śastrasādhye saṃskārayukte somādau . tubhyedindra! marutvate sutāḥ somāso adrivaḥ hṛdā hūyanta ukthinaḥ ṛ° 8, 76, 8 . ukthino'nyā hotrā ukthinaḥśastravantaḥ somāḥ anukthā anyāḥ aita° .

ukthya tri° ukthamarhati yat . śastrastutye devādau . indraḥ sahastradāvnāṃ varuṇaḥ śaṃsyānāṃ kraturbhavatyukthyaḥ ṛ° 1, 17, 5 . ukuthyaḥ stutyaḥ bhā° hotā gṛṇīta ukthyaḥ ṛ° 1, 79, 12 . 2 ukthasādhane śastre ca . gāya gāyatramukthyam ṛ° 1, 38, 14 . ukthyaṃ śastrayogyaṃ gāyatramukthyam bhā° . ukthasambandhitvāt 3 śastre 'pi . ukthyaṃ vāci ghoṣāya tveti śastvā japet āśva° śrau° 5, 9, 26 . ukthyaṃ śastraṃ śastrasambandhitayā nārā° vṛttiḥ . somayāgāt paraṃ kartavyeṣu ṣaṭsu yāgeṣu madhye 4 yajñabhede sa ca . prathamaṃ sopā ityupakramya ṣaḍuttare atyagniṣṭoma ukthyaḥ ṣoḍaśī vājapeyo'tirātro'ptoryāmaḥ kātyā° 10, 9, 27, 28 vihitaḥ . tatprakārastu tatraiva darśitaḥ prāk . tasya ukthasādhyatvāt ukthyamiti nāma . ukthe tu hotrakāṇām 1 . tṛtīyasavanaivyanuvartate . ukthe tvayaṃ viśeṣaḥ . tṛtīyasavane hotrakāṇāmapi śastrāṇi bhaveyuḥ . tānīmānītyāha vṛttiḥ . ehyuṣu bruvāṇi taāgniragāmi bhārataścarṣaṇīdhṛtamastabhrādyāmasura iti tṛcāvindrāvaruṇā yuvamāvāṃ rājānāvindrāvaruṇā madhumattamasyeti yājyā . vayamu tvāmapūrvayo na idamidaṃ pureti pragāthau . sarvāḥ kakubhaḥ pramaṃhiṣṭhāyodapruto'cchāma indraṃ vṛhaspate yuvamindraśca vasva iti yājyā . aghāhīndra girvaṇa iyanta indra girvaṇa kraturjanitrīnū marto bhavāmitraḥ sa vāṃ karmaṇendrāviṣṇū madapatī madānāmiti yājyā 2 . atra sarvāḥ kakubha ityuktaṃ kimanenoktam . kākubheṣu tāvat pragātheṣu tṛtīyapañcamayorabhyāse sati kakubha eva sarvā bhavanti . tathaiva ca stuvanti chandogāḥ . ato'nyat prayojanamanveṣaṇīyam . tadidamucyate . hotrakāśca yeṣāṃ pragāthāḥ stotrīyānurūpā itīndranihavabrāhmaṇaspatyavacchaṃsanaṃ vihitam . tatra vārhatānāmevāyaṃ vidhirityuktatvāt kākubheṣvanuprāpnoti tannivṛttyarthaṃ kakubha iti vacanam . savagrahaṇaṃ sarvakākubhapragāthasaṃgrahārtham . tena vārhateṣvevāsau vidhiriti mantavyam . ityanta ukthyaḥ 3 . evamanta ukthyaḥ kraturityarthaḥ . ityanto'gniṣṭoma ityasyānantaram etāni śastrāṇyukthyaḥ ityante ukthya ityetāvatyucyamāne etāni śastrāṇyukthya eveti gamyate . tat kimarthamukthe tu hotrakāṇāmityatrokthagrahaṇam . ayamabhiprāyaḥ . atha someneti triṣvadhyāyeṣu jyotiṣṭomākhyaḥ somayāgo'dhikṛtaḥ, sa ca saṃsyābhedānnāmabhedāccaturdhā bhinno vyutpādito bhavati . tatra sarvatra somena yajetetyetadvidhivihita evaiko yāgaḥ kenacidupādhivaśenābhyasto bhinno nāma pratīyate . ataḥ sarveṣāṃ prakaraṇitve prāpte agniṣṭoma eva prakaraṇī, anye tasyaiva guṇā vikārā iti jñāpayitumukthya ityucyate . ukthya etāvadevaupadeśikaṃ, anyat sarvamātideśikamityarthaityevaṃ āśva° śrau° 6, 1, ka° tasya prakāro'mihitaḥ ukthena saṃskārye graharūpe 5 pātrabhede . ukthyamupayāma gṛhīta, iti kātyā° 9, 6, 21 . ukthyādi kātyā° 14, 2, 10 ukthyagrahaṇādi prākṛtaṃ karma bhavati ukthyasthālyā ukthyasaṃjñakaṃ grahaṃ gṛhṇāti karkaḥ . prāgukthyānmarutvatīyamṛtupātreṇa indramarutva iti kātyā° 10, 1, 14 . āgravaṇagrahaṇānantaramukthyagrahaṇāt prāgiti karkaḥ .

ukṣa--secane bhvā° saka° pa° seṭ . ukṣati aukṣīt ukṣām--babhūva āsa cakāra . ukṣitā ukṣyāt ukṣiṣyati aukṣiṣyat . ukṣitavyaḥ ukṣaṇīyaḥ ukṣyaḥ . ukṣitā ukṣan ukṣitaḥ . ukṣā ukṣaṇam . ukṣitvā samukṣya . karmaṇi ukṣyate aukṣi ukṣyamāṇaḥ ukṣantyasmai maruto hitāiva ṛ° 1, 166, 3, aukṣan śoṇitamambhodāḥ bhaṭṭiḥ . ukṣāṃ pracakrunegarasya mārgān bhaṭṭiḥ . avyavadhāne evāmuprayogavidhānāt praśabdavyavaghānānnāmuprasaktirato'tra jayamaṅgalena ukṣānpracakruriti paṭhitam ukṣān siktāniti tadarthaḥ ghṛtamukṣatā madhuvarṇamarcate ṛ° 1, 87, 2, gaṅgāpravāhokṣitadevadāru kumā° . gandhavadrudhiracandanokṣitā kiñcidukṣitaśikhaṇḍakāvubhau raghuḥ . kvacindasva padavyatyayaḥ . ahamapo apinvamukṣamāṇāḥ ṛ° 4, 42, 4 tamukṣamāṇamavyaye vāre punanti ṛ° 9, 99, 5 prasavyamātmānamudakaiḥ paryukṣante āśva° śrau° . ukṣaṇañca dravyadravyeṇa saṃyogaviśeṣajanakavyāpāraḥ . (secā) .
     abhi + avatānapāṇinā secane . uttānenaiva hastenaprokṣaṇaṃ parikīrtitam . nyañcatā'bhyukṣaṇaṃ proktaṃ tiraścā'vokṣaṇaṃ smṛtamiti chandopa° ukteḥ tathārthatvam . abhyukṣaṇaśabde vivṛtiḥ parasparābhyukṣaṇatatparāṇām raghuḥ . śirasi śakuntalāmabhyukṣyaṃ śaku° . athādbhirabhyukṣati, eṣa vā apāṃ sambhāro yadadbhirabhyukṣati śata° brā° 2, 1, 1, 3, .
     ava + tiryakpāṇinā secane dadhnā madhumiśreṇāvokṣati taitti° . uddhatamavokṣitaṃ bhavati yatrainamupāvaharatyuddhate vā avokṣite'gnimādadhati śata° brā° 6, 4, 4, 18, uddhatyāvokṣati yatrainamupāvaharati śata° brā° 6, 8, 1, 12, . tiraścā'vokṣaṇaṃ smṛtam chandoga° .
     ā + samantāt īṣad vā secane ā nogavyūtimukṣataṃ ghṛtena ṛ° 7, 62, 5 vyavahitāśceti upasargasya vyavadhānam .
     ud + ūrdhvadeśāt secane . kiṃ tṛtīyabhetāṃ diśamudaukṣīḥ? śata° brā° 11, 5, 3, 4 .
     upa + sāmīpyena secane . adhastādupokṣatyāpodevīḥ śata° brā° 3, 7, 4, 6 .
     nis + niśeṣeṇa secane . yatsrucyapa ānīya niraukṣiṣam śata° brā° 11, 5, 3, 7 .
     pari + veṣṭanākāreṇa samantāt secane prasavyamudakairātmānaṃ paryukṣante āśva° 6, 12, prasavyaṃ vāmāvartanena veṣṭayityetyarthaḥ nā° vṛ° . āhavanīyaṃ paryukṣyodadhārāṃ ninayatyā gārhapatyāt kātyā° 4, 13, 16, paryukṣya hastagṛhītenodakena samantāt siktvā karkaḥ . paryukṣitaṃ samidasi kātyā° 4, 14, 30 .
     pra + uttānahastena secane uttānainaiva hastena prokṣaṇa parikīrtitama chando° uktestathārthatā apidhānaṃ prokṣitābhyām kātyā° 9, 10, 4, . taṃ yajñaṃ varhiṣi praukṣan puruṣaṃ jātamagrataḥ ṛ° 10, 90, 7, prokṣitāḥ stha agnaye tvā juṣṭaṃ prokṣāmi . agnīṣomābhyāṃ tvā juṣṭaṃ prokṣāmi yaju° 1, 13, kṛṣṇo'syākhareṣṭho agnaye tvā juṣṭaṃ prokṣāmi . vedirasi barhiṣe tvājuṣṭāṃ prokṣāmi . barhirasi srugbhyastvā juṣṭaṃ prokṣāmi yaju° 2, 1, rakṣohaṇo vo balagahanaḥ prokṣāmi vaiṣṇavān yaju° 5, 25, saṃskāraḥ puṃsa eveṣṭaḥ prokṣaṇābhyukṣaṇādibhiḥ kusumā° ityakteḥ puruṣasaṃskāra iti naiyāyikāḥ . mīmāṃsakamate dravyasaṃskāraḥ iti bhedaḥ abhyukṣaṇaśabde vivṛtiḥ . prokṣitaṃ bhakṣayenmāsam manuḥ .
     sam + pra + samyak prokṣaṇe . prāṇānāyamya saṃprokṣettṛcenābdaivatena tu yā° smṛtiḥ .
     vi + viśeṣeṇa secane jrayo vi roruvajjaṭhare viśvamukṣate ṛ° 10, 92, 5 . vyavahitāśceti pā° upasargavyavadhānam . keśamiśreva hāsa tāṃ vyaukṣadoṣaṃ dhayeti śata° brā° 2, 2, 4, 5 .
     abhi + vi + ābhimukhyena viśeṣeṇa secane . tattasmādu tathaiva saṃsṛjyām yathāgniṃ nāṃbhivyukṣet śata° brā° 1, 3, 1, 10
     sam + samyak secane . samukṣitaṃ sutaṃ somam ṛ° 3, 60, 5 . idaṃ te annaṃ yujyaṃ samukṣitam ṛ° 8, 4, 12

ukṣa tri° ukṣa--ac . 1 sektari supratiṣṭhā manovṛhadukṣāya naḥ yaju° 7, 84, karmaṇi ghañ . 2 sikte ukṣān pracakruḥ bhaṭṭiḥ

ukṣaṇa na° ukṣa--lyuṭ . dravadravyeṇa saṃyojanavyāpāre vasiṣṭhamantrokṣaṇajāt prabhāvāt raghuḥ .

ukṣatara pu° alpa ukṣā hrasvatve tarap . aprāptavāhanāvasthe vṛṣe .

ukṣan pu° ukṣa--kanin . 1 vṛṣe, 2 ṛṣabhauṣadhau ca . vidalitamahākūlāmukṣṇāṃ viṣāṇavighaṭṭanaiḥ māghaḥ . ukṣeva yūthāpariyannarāvīt ṛ° 9, 71, 9 . ukṣā mimāti prati yanti dhenavaḥ ṛ° 9, 69, 4 . śaradghanāddīdhitimānivokṣṇaḥ kumā° na varāhaṃ na cokṣāṇaṃ na mṛgān vividhāṃstathā bhā° va° 131 . ukṣāṇaṃ paktvā saha odanena tasmāt kapotāt prati te nayedvā bhā° va° 196 . nīlaṃ cokṣāṇaṃ medhyamapyālabheta bhā° āśva° 11 a° . 3 secanakartari . secake tri° . ukṣā samudro aruṣaḥ suparṇaḥ ṛ° 5, 47, 3, ukṣā bibharti bhuvanāni vājayuḥ ṛ° 9, 83, 3 . ātmana ukṣāṇaṃ vṛṣamicchati ukṣīyati vede tu na nalopaḥ . ukṣaṇyati . vayaṃ hi vāṃ havāmahe ukṣaṇyanto vyaśvavat ṛ0, 6, 9 . tataḥ kartari u ukṣaṇyu ātmanovṛṣecchau vyaśvastāvasuvidamukṣaṇyuraprāṇādṛṣiḥ ṛ° 8, 23, 18 . jātavṛddhamahadbhyaḥ parasya ac samā° . jātokṣaḥ vṛddhokṣaḥ mahokṣaḥ mahokṣaṃ vā mahajāṃ vā śrotriyāya prakalpayet smṛtiḥ vilokya vṛddhokṣamadhiṣṭhitaṃ tvayā kumā° . ukṣṇo'patyam aṇ ṭilopaḥ . aukṣṇa tadapatye tasyedamityaṇi anapatye tu nalopaḥ na ṭilopaḥ . aukṣa si° kau° ukṣṇāṃ samūhaḥ vuñ . aukṣaka vṛṣasaṃghe na° . kurupūrvavaṃśye 4 rājabhede ca . tasya gotrāpatye ṇya na vṛddhiḥ . ukṣaṇyatadgotrāpatye puṃstrī° . tadantatvāt phak ukṣaṇyāyanaḥ ṛjrapukṣaṇyāyane rajataṃ harayāṇe ṛ° 8, 5, 2, 22 . ukṣanāmā kaścit kuroḥ pūrvajaḥ tasya gotrapatye ukṣan śabdāt ṇyaḥ tadantatvāt phak . saṃjñāpūrvakavidhiranitya iti na vṛddhiḥ ayañca chāndasaḥ loke'sya na prayogaḥ bhā° .

ukṣavaśa tri° ukṣā vaśā vaśāsthānīyo yasya . bandhyā'lābhe vaśātvena kalpitavṛṣake 1 yajamānabhede . tatra vaśārūpādikamabhidhāya vṛṣasya tatpratinidhitvam śata° brā° 4, 5, 1, 9, uktaṃ yathā maitrāvaruṇī vaśā bhavati yatra vai devāḥ retaḥ siktaṃ prājanayaṃstadagnimāruta mityupakramya paśvādīnāmutpattimabhidhāya atha yadā na kaścana rasaḥ paryaśiṣyata ta eṣā maitrāvaruṇī vaśā samabhavat tasmādeṣā na prajāyate rasāddhi retasaḥ paśavastad yadantataḥ samabhavat tasmādantaṃ yajñasyānuvartate tasmādvā eṣātra na prajāyate maitrāvaruṇī vaśā'bakḷptatamā bhavati yadi vaśāṃ na vindedapyukṣavaśa eva syāt . 2 vṛṣāyatte tri° . ukṣavehadapi vehatsthānīyakalpitavṛṣe yajamāne śata° brā° udvidhiruktaḥ .

ukṣita tri° ukṣa--kta . sikte ukṣadhātau udā° .

ukha gatau bhvādi° para° saka° seṭ . okhati aukhīt uvokha ūkhatuḥ okhitā ukhyāt okhiṣyati aukhiṣyat ukhā .

ukha gatau idit bhvādi° para° saka° seṭ . uṅkhati auṅkhīt . uṅkhām--babhūva āsa cakāra . uṅkhitā uṅkhyāt uṅkhiṣyati auṅkhiṣyat .

ukharvala pu° ukha--valac ruḍāgamaḥ kicca . bhūripatre tṛṇabhede rārani° balado rucikārī ca paśūnāṃ sarvadāhitaḥ . asya guṇaḥ rājani° uktaḥ .

ukhala pu° ukha--kalac . mūripatre tṛṇabhede ukharvalerājani° .

ukhā strī ukha--ka . 1 pākapātre piṭharādau . (hāṃḍi) . yannīkṣaṇaṃ māṃspavanyā ukhāyā uta pātrāṇi yūṣṇa āsecanāni ṛ° 1, 162, 13 . ṛcametāmāśrityaiva māṃspavanyā ukhāyāḥ iti pā° bhāṣyakṛtodāhṛtam . yajñiyeṣṭakāsādhane 2 cūllīrūpe padārthetatkaraṇaprakāraḥ kātyā° śrau° 16, 1, 1, sūtrādau uktaḥ tacca iṣṭakāśabde 991 pṛṣṭhe darśitam . ukhāsrat si° kau° śata° brā° tu sthālīparokhāśabdasya niruktiranyathaivoktā yathā . athenamukhayānnaṃ bibharti ime vai lokā ukhā ime vā etaṃ lokā yantamarhanti ebhiretaṃ lokaṃ devā abibharurebhirevainametallokairbibhartyoṣā yadukhā nāma etadvai devatā vaitena karmaṇaitayāvṛtemāṃ lokānudakhanan yadukhanaṃstasmādutkhā utkhā vaitāmukhetyācakṣate parokṣaṃ, parokṣakāmā hi devāḥ 6, 7, 1, 22, 23 . asya na kroḍādibahvaca pā° kroḍādigaṇapāṭhat svāṅgavācitā'pi tena vṛhadukhetyatra na ṅīṣ ukhāyāṃ saṃskṛtaṃ yat . ukhya tatra saṃskṛte tri° . bhavārthe digā° yat . ukhya ukhābhave tri° . tasya vargyādi° karmadhārayasamāse ādyodāttatā .

ukhya tri° ukhāyāṃ saṃskṛtaṃ yat . ukhāsaṃskṛte māṃsādau śūlyamukhyañca homavān bhaṭṭiḥ ukhāyāṃ bhavaḥ digā° yat . ukhābhave tri° . ukhyān hasteṣu bibhrataḥ atha° 4, 1 4, 2 . ukhyānagnīn . atha yadyeṣa ukhyo'gniranugacchet śata° brā° 6, 6, 4, 10 . prāganaḥkṛtvokhyasyottarataḥ samidādhānam apsūkhyabhasmāvapanaṃ krayaṇīyādau kātyā° 16, 6, 10, 15, 23 . saṃbilāṃ kṛtvokhyaṃ niravapati samitamiti 17, 1, 19 . striyāṃ ṭāp tataḥ katryādi° jātādau ḍhakañ . aukhyeyaḥ ukhyājāte tri° .

ugaṇa tri° udgūrṇa udāyudhaḥ gaṇo yasya pṛṣo° . udāyudhagaṇopete yāḥ senā abhītvarīrāvyādhinīrugaṇā uta yaju° 11, 77, ugaṇābhyastṛṃhatībhyaśca vonamonamaḥ yaju° 16, 14 .

ugra pu° uca--rak gaścāntādeśaḥ . 1 mahādeve, vāyumūrtidhāriṇi śive kṣatriyāt ūḍhāyāṃ śūdrāyāmutpanne 2 saṃkīrṇavarṇe (āgurī) ugrapuṇatvāt 3 śobhāñjanavṛkṣe, 4 keraladeśe, krūrasaṃjñake ugraḥ pūrvamaghāntakā iti jyotiṣokte 5 nakṣatrapañcake ca 6 vatsanābhākhye viṣe na° . 7 utkaṭe tri° . 8 vacāyāṃ, 9 yavānyāṃ, 10 dhanyāke, 11 ugrajāteḥ striyāṃ ca strī ṭāp . tatra śivavācakogranāmanirukti ryathā tamavravīdugro'sīti tadyadasya tannāmākarot vāyustadrūpamabhavadvāyurvā ugrastasmādyadā valavadvātyugrīvātītyāhuḥ so'bravīt jyāyān vā ato'smi śata° brā° 6, 1, 3, 13 . uktaśrutyukteḥ 12 vāyau pu° . ugrarūpatvādeva aṣṭamūrtipūjane ugrāya vāyumūrtaye nama iti tithitattve uktam . śūdasya viprakanyāyāṃ jāta ugra iti smṛtaḥ uśanasokte 13 cāṇḍālarūpavarṇasaṃkare ca kṣatriyācchūdrakanyāyāṃ krūrācāra vihāravān . kṣatraśūdravapurjanturugranāmā tato'bhavaditi manūktādayaṃ bhinnaḥ kṣattra, grapukkasānāntu bilaukobadhabandhanamiti manuḥ karaṇena samā cāsya vṛttirbhārgavanirmitā smṛtiḥ asyograsya . 14 utkṛṣṭe tri° . ugraṃ śarma mahi śravaḥ yaju° 26, 16 . 15 asurabhede pu° vipracittiḥ śiviḥ śaṅkuḥ ityupakramyāsuragaṇanāyāṃ vegavān ketumānugraḥ sogravyagromahāsuraḥ harivaṃ° 363 a° . tatra vacāyām vatsāhvayapriyaṅgūgrāyaṣṭyāhvayarasāñjanaiḥ ugrā kuṣṭham tīkṣṇagandhā viḍaṅgaṃ śreṣṭhaṃ nityaṃ cāvapīḍe karañjam . viḍaṅgabhallātakacitrakogrākaṭutrikāmbhodasurāṣṭrajāśca iti ca suśru° 16 tīkṣṇavīrye tri° . 17 kālikāvaraṇabhede strī . vipracittā tathogrograprabhā dīptā ghanatviṣaḥ kālīkavacam . 18 ugratārāyoginībhede ca . mahākālyatha rudrāṇī ugrā bhīmā tathaiva ca kālikāpu° . 19 dīrghe ca ugranāsikaḥ . 20 sarvakāryeṣu udyate ugrāsovṛṣaṇa ugravāhavaḥ iti ṛ° 8, 20, 12 . ugrāsaḥ udgūrṇā sarvakāryeṣu udyatāḥ bhā° uva--samavāye iti dhātorniṣpannatayā krodhatīkṣṇarasādinā viśeṣasambandhāt eṣāṃ ca sarveṣām ugratvam . ugraprabhogradaṃṣṭrādiyoginībhede'pi utkaṭādyarthatā jñeyam bhā° .

ugraka tri° ugra + saṃjñāyām kan . nāgabhede . nāganāmākhyāne āryakaścograkaścaiva nāgaḥ kanakapotakaḥ bhā° ā° 35 a° . 2 śūre ca ugraputraśabde udā° .

ugrakarman tri° ugraṃ karmāsya . 1 hiṃsre paśvādau 2 prāṇihiṃsake 2 krūrādau ca .

ugrakāṇḍa pu° ugraḥ kāṇḍī'sya . (karelā) kāraville vṛkṣabhede rājani° .

ugragandha pu° ugraḥ gandhaḥ puṣpādāvasya . 1 campake, 2 kaṭphale 3 arjakavṛkṣe 4 laśune ca . 5 hiṅguni na° . 6 utkaṭagandhāḍhye tri° . 7 yavānyām 8 vacāyām 9 ajamodāyāñca strī ṭāp . rājanighaṇṭumedinī .

ugracaṇḍā strī° ugrā caṇḍā kopanāṃ karma° . 1 devībhede . tadāvirbhāvaḥ kālikā° pu° 59, 60 a° uktaḥ ugracaṇḍā tu yā mūrtiraṣṭādaśabhūjā'bhavat . sā navamyāṃ purā kṛṣṇapakṣe kanyāṃ gate ravau . prādurmūtā mahābhāgā yoginīkoṭibhiḥ saha . anayaiva mūrtyā dakṣayajño vināatiḥ . yathā āṣāḍhasya tu pūrṇāyāṃ satraṃ dvādaśa vārṣikam . dakṣaḥ kartuṃ samārebhe vṛtāḥ sarve divaukasaḥ . tato'smin na vṛtastena dakṣeṇa sumahātmanā . kapālīti satī cāpi tajjāyeti ca no vṛtā . tato roṣasamāyuktā prāṇāṃstatyāja sā satī . tyaktadehā satī cāpi caṇḍamūrtistadā'bhavat . tataḥ pravṛtte satre tu tasmin dvādaśavāṣike . navamyāṃ kṛṣṇapakṣe tu kanyāyāṃ caṇḍamūrtidhṛk . yoganidrā mahāmāyā yoginīkoṭibhiḥ saha . satīrūpaṃ parityajya yajñabhaṅgamathākarot . śaṅkarasya gaṇaiḥ sarvaiḥ sahitā śaṅkareṇa ca . svayaṃ babhañja sā devī mahāsatraṃ mahātmanaḥ . ugracaṇḍā pracaṇḍā ca cāṇḍogrā caṇḍanāyikā ityukte 2 durgāvaraṇabhede ca .

ugratā strī agrasya bhāvaḥ karma vā tal . ugrasya 1 bhāve 2 karmaṇi ca 3 alaṅkārokte vyabhicāriguṇabhede . tallakṣaṇaṃ sā° da° . śauryāparādhādibhavaṃ bhaveccaṇḍatvamugratā . tatra svedaśiraḥkampatarjanātaḍanādayaḥ . tva . ugratva tadbhāvakarmaṇoḥ na° . ṣyañ . augrya tatraiva na° .

ugratārā strī ugrādapi bhayāt tārayati bhaktān tṝ--ṇicac 5 ta° . tārārūpāyāṃ devyām . tārakatvāt sadā tārā mahāmokṣapradāvinī . ugrāpattāriṇī yasmādugratārā prakīrtitaiti tantroktā'sya vā niruktiḥ . tadāvirbhāvaḥ kālikāpu° 81 a° viniḥsṛtāyāṃ devyāstu mātaṅgyāḥ kāyatastadā . bhinnāñjananibhā kṛṣṇā sā'bhūdgaurī kṣaṇādapi . kālikākhyā'bhavat sāpi himācalakṛtāśrayā . tāmugratārāmṛyaṣo vadantīha manīṣiṇaḥ . ugrādapi bhayādrakṣet yasmāt bhaktān sadāmbikā . eṣevaikajaṭākhyātiṃ yasmāttasyā jaṭaikikā . śṛṇṛtaṃ cintanaṃ cāsyāḥ samyak vetālabhairavau! . yathā dhyātvā mahādevīṃ bhaktaḥ prāptotyabhīpsitam . caturbhujāṃ kṛṣṇavarṇāṃ muṇḍamālāvibhūṣitām . khaḍagaṃ dakṣiṇapāṇibhyāṃ bibhratīndravaraṃ tvadhaḥ . kartrīñca kharparañcaiva kramādvāmena bibhratīm . khaṃ likhantīṃ jaṭāmekāṃ vibhratīṃ śirasā svayam . muṇḍamālādharāṃ śīrṣe grīvāyāmapi sarvadā . vakṣasā nāgahārantu pibhratīṃ raktalocanām . kṛṣṇavastradharāṃ kaṭyāṃ vyāghrājinasamanvitām . vāmapādaṃ śavahṛdi saṃsthāpya dakṣiṇaṃ padam . vinyasya siṃhapṛṣṭhe tu lelihānāṃ śavaṃ svayam . sāṭṭahāsa mahāghorārāvayuktātibhīṣaṇā . cintyogratārāḥ katataṃ bhaktimadbhiḥ sukhepsubhiḥ anyatra ca rūpaṃ śṛṇu naraśreṣṭha! yena dhyeyā sadā śivā . kṛṣṇā lambodarī dīrghā viralā raktadantikā . caturbhujā kṛśāṅgī tu dakṣe kartṛkakharparau . khaḍga cendīvaraṃ vāme śīrṣe tvekajaṭāṃ punaḥ . vāmapādaṃ śavasyorvornidhāyotthāpya dakṣiṇam . śavasya hṛdaye nyasya sāṭṭahāsaṃ prakurvatī . nāgahāraśiromālābhūṣitā kāmadā parā . asyārūpaviṣaye bahuvipratipattirastītyatastannirūpaṇaṃ tāvat kriyate rāghavakṛte pañcakalpatarau mandāravṛkṣaprakaraṇe śrīśaṅkarācārya kṛtaitadīyamūrtiprakāśakastotraṃ yathā . jvalatpābakajvālayojjvālabhāsvaccitāmadhyasaṃsthāṃ supuṣṭāṃ sukharvām . śavaṃ vāmapādena kaṇṭhe nipīḍya sthitāṃ dakṣiṇenāṅghriṇorū nipīḍya . vṛhadbhīmalambodarīṃ meghavarṇāṃ samuttuṅgapīnastanā bhogaramyām . javārāgarāgapravṛttatrinetrāṃ lalajjihvayā daṃṣṭrayā bhīṣaṇāsyām . lasaddvīpicarmāvṛtāṅgīṃ nitambe jaṭājūṭamadhyasthitendīvarālīm . śirodeśabhāsvatpiśaṅgābhasarpāṃ jaṭājūṭamadhyasthitākṣobhyamūrtim . mithaḥ keśabandhāt śiraśchinnasadyogalacchoṇitāṃ mānavīṃ muṇḍamālām . dadhānāṃ ca pañcāśadākhyānasaṃkhyām ataśchinnamuṇḍālisaṃnāmitāṅgīm . samācchinnamāṃsotkarāmūrdhadakṣe sphuratpāṇinā dhārayantīṃ mahāsīm . kare vāma īṣatsphuradraktanālaṃ lasannīlapaṅkeruhaṃ dhārayantīm . kare savya uccairadhastāddadhānāṃ śitāṃ kartṛkāṃ vāmapāṇau kapālam . jagadvartisaṃsārasaṃjātajāḍyaṃ svataḥ kartṛkādhārayā khaṇḍayantīm . vicitrāsthimālaṃ karālaṃ kapālaṃ lalāṭe ca pañcānvitaṃ dhārayantīm . iti tatraiva mantrapradīpe mahāṣṭāsiddhiprakaṭāhibhūṣaṇām ityanena aṣṭanāgānāmaṣṭasiddhirūpatvoktyā teṣāṃ bhūṣaṇaviśeṣarūtayā yathā sthitistathā tatraiva darśitaṃ yathā . jaṭāsvanantaḥ śravasośca takṣako mahādipadmo hṛdi hārabhūṣaṇam . tathaiva karkoṭakṛtopavītakam sa mekhalāyāmatha devi! vāsukiḥ . sa śaṅkhapālaḥ kila kaṅkaṇodgataḥ kareṣu, padmaḥ padayuksamāśrayaḥ . bhujeṣu nāgaḥ kuliko'ṅgade mataḥ iti teṣāṃ varṇā api kramaśodarśitāḥ sito'tha raktīdhavalaśca mecakaḥ tathaiva poto'pyasiptaśca pāṭalaḥ . bhujaṅgamānāmiha varṇajātayo bhavanti sarveṣu nareṣusanti tāḥ . tataścāyaṃ nirgalitārthaḥ . abhraṃ lihapiśaṅkaikajaṭā javākusumasaṅkāśatakṣakanāgakṛtakuṇḍalā śubhraśeṣanāgakṛtahārā dūrvādalaśyāmanāgakṛtayajñopavītā nīlavarṇā lamvodarī kharvā caturbhujā tatra upari dakṣiṇe saraktamāṃsakhaṇḍamaṇḍitamuṣṭiniviṣṭajaṭājūṭasaṃlagnograkhaḍgavibhūṣitakarā upari vāme raktanālakiñcidvikasvaranīlotpalakarā adhastāt dakṣiṇe vījabhūṣitakartṛkālaṅkratakarā adhastāt vāme trijagajjāḍyakhaṇḍakakapālamaṇḍitakarā bhujacatuṣṭaye dhūmrābhanāgakṛtakeyūrā kanakābhanāgakṛtakaṅkaṇā śavārūḍhā pratyālīḍhasthānādhiṣṭhitā nirbharayantraṇāprāyeṇa śavahṛdayasthitadakṣiṇacaraṇā śavorudvayasthitaprāsāritavāmapādā kundābhanāgakṛtakaṭīsūtrā pāṭalanāgakṛtanupūrālaṅkṛtā sadyaśchinnagaladradhirānyonyakeśagrathitapādapadma pralambita--pañcāśattamanṛmuṇḍamālā jvaladanalacitāmadhyasthitā dvīpicarmālaṅkṛtakṛṣṇavastrā yoṣidakhilālaṅkārabhūṣitā maulāvakṣobhyarūpanāgabhūṣitā pañcasaṃkhyānvitakapālamālābhūṣitalalāṭā lalajjihvā vṛhaddaṃṣṭrā ityevaṃ rūpā . atra pramāṇavākyayoḥ śavahṛdayasthatve vāmadakṣiṇapādayorvikalpaityatomūrtidvayamityanye . pratyīlāḍhapadāṅghiśavahṛdityukteḥ āloḍhaṃ dakṣiṇaṃ pādaṃ pratyālīḍhaṃ tu vāmakamityukteḥ ālīḍhaśabde darśitavākyācca pratyālīḍhaśabdasya ālīḍhaviparyayarūpatvāt vāmacaraṇasyaiva śavahṛdayasthitiriti tu nyāyyam .

ugradhanvan pu° ugraṃ dhanuryasya ba° sa° anaṅ samā° . 1 śive 2 śatrubhirasahyadhanuṣke tri° . sa iṣuhastaiḥ sa niṣaṅgibhirvaśī saṃsraṣṭā sayudha indrogaṇena . saṃsṛṣṭajit somapā bāhuśardhyu gradhanvā pratihitābhirastā ṛ° 10, 103, 3 .

ugranāsika tri° ugrā dīrghā nāsikā yasya . dīrghanāsike .

ugraputra pu° ugrasya śūrasya putraḥ . 1 śūravaṃśajāte . kāśyo vā vaidehovograputraḥ ujjyaṃ dhanuradhijyaṃ kṛtvā śata° brā° 14, 6, 8 . ugraputraḥ śūrānvayaḥ bhā° ugrasya śivasya putraḥ . 2 kārtikeye . ugra udgūrṇaḥ putro yasmin . 3 tādṛśe gabhīrajalāśaye āṃ ugraputre jighāṃsataḥ ṛ° 8, 67, 11 . ugraputre ugrāḥ udgūrṇāḥ putrāyasmin tattasminnudake bhā° .

ugrampaśya tri° ugraṃ paśyati ugra + dṛśa--khaś mum . pāpāśayatayā krūradṛṣṭiyukte ugrajantau vyāghrādau ugrampaśyākule'raṇye bhaṭṭiḥ .

ugravyagra pu° asuramede ugraśabde udā° .

ugraśekharā strī ugrasya śekharaṃ vāsasthānatvenāstyasyāḥ arśa° ac . gaṅgāyām śabdaratna° sā hi tasya śirasi sthitā

[Page 1057b]
ugraśravas pu° ugram utkṛṣṭaṃ śrutidharaṃ śravaḥ karṇo yasya . 1 romaharṣaṇe sautau . lomaharṣaṇa ugraśravāḥ sautiḥ paurāṇiko naimiṣāraṇye ā° 1 a° . 2 dhṛtarāṣṭraputrabhede ca . tatputranāmākhyāne ugraśravā ugrasenaḥ kṣemamūrtistathaiva ca bhā° ā° 67 a° ugraśravā ugrasenaḥ senānīrduṣparājayaḥ bhā° ā° 117 a° .

ugrasena pu° ugrā senā yasya . 1 dhṛtarāṣṭra putrabhede, ugraśravaśśabde udā° . 2 kuruvaṃśye nṛpabhede . kurostu putrāścatvāraḥ sudhanvā sudhanustathā . parikṣicca mahābāhuḥ ityupakramya parikṣitastu dāyādo dhārmiko janamejayaḥ . janamejayasya dāyādāstraya eva mahārathāḥ . śrutasenograsenau ca bhomasenaśca nāmataḥ hari° 32 a° . ayañca janamejayaḥ abhimanyupautrāt bhinnaeva . ataeva dvāvṛkṣau tava vaṃśe'smin dvāveva ca parikṣitau . bhīmasenāstrayorājan! dvau cāpi janamejayau iti janamejayaṃ prati tatroktam . yaduvaṃśye 3 nṛpabhede ca . andhakañca mahābāhuṃ vṛṣṇiñca yadunandanam ityupakramya andhakāt kāśyaduhitā caturo'labhatātmajān . kukuraṃ bhajamānañca śamaṃ kambalabarhiṣam . kukurasya sutodhṛṣṇurdhṛṣṇosu tanayastathā . kapotaromā tasyātha taittiristanayo'bhavat . jajñe punarvasustasmādabhijicca punarvasoḥ . tathā vai putramithunaṃ babhūvābhijitaḥ kila . āhukaścāhukī caiva khyātau khyātimatāṃ varau ityāhukotpattimabhidhāya āhukasya tu kāśyāyāṃ dvau putrau saṃbamūvatuḥ . devakaścograsenaśca devagarbhasamāvubhau . navograsenasya sutāḥ teṣāṃ kaṃsastu pūrvajaḥ hari° 38 a° .

ugrasenaja pu° jāyate iti jana--ḍa 6 ta° . kaṃse tasyograsena kṣetre'surajātatvena tatputratvam . kaṃsaśabde vivṛtiḥ

ugrādeva pu° ugreṇādīvyati ā + diva--ac 3 ta° . rājarṣibhede agninā turvaśaṃ yaduṃ parāvata ugrādevaṃ havāmahe ṛ° 1, 36, 38, ugrādevanāmakañca rājarṣim bhā° .

ugrāyudha pu° ugrāṇi āyudhānyasya . 1 paurave rājabhede tasyotpattibhīṣmahananakathādi harivaṃ° 20 a° . ajamīḍhasya dāyādaḥ ityupakramya tadvaṃśaparamparā uktvā tasya vai sannateḥ putraḥ kṛto nāma mahābalaḥ iti kṛto tpattimuktvā . kārtirugrāyudhaḥ so'tha vīraḥ paurava nandanaḥ . babhūva yena vikramya pṛṣatasya pitāmahaḥ . nīponāma mahātejāḥ pañcālādhipatirhataḥ . ugrāyudhasya dāyādaḥ kṣemyo nāma mahāyaśāḥ . kṣemyāt suvīro nṛpatiḥ suvīrāttunṛpañjayaḥ . nṛpañjayādbahuratha ityete pauravāḥ smṛtāḥ . sacāpyugrāyudhastāta . durbuddhirabhavattadā . pravṛddha cakro balavānnīpāntakaraṇo mahān . sa darpapūrṇohatvājau nīpānanyāṃśca pārthivān . pitaryuparate mahyaṃ śrāvayā māsa kilviṣam . mahāmātyaiḥ parivṛtaṃ śayānaṃ dharaṇītale . ugrāyudhasya rājendra! dūto'bhyetya vaco'bravīt . adya tvaṃ jananīṃ bhīṣma! gandhakālīṃ yaśasvinīm . strīratnaṃ mama bhāryārthe payaccha kurunandana! . evaṃ rājyañca te sphītaṃ dhanāni ca na saṃśayaḥ . pradāsyābhi yathākāma mahaṃ vai ratnabhāg bhuvi . mama prajralitaṃ cakraṃ niśamyedaṃ sudurjayam . śatravo vidravantyājau darśanādeva bhārata! rāṣṭrasyecchasi cet svasti prāṇānāṃ vā kulasya vā . śāsage mama tiṣṭhasva na hi te śāntiranyathā . adhaḥprastāraśayane śayānastena noditaḥ . dūto'ntarhitametadvai vākyamagni śikhopamam . tato'haṃ tasya durbuddhervijñāya matamacyuta! . ājñāpayaṃ vai saṃgrāme senādhyakṣāṃśca sarvaśaḥ . vicitravīryaṃ bālañca madupāśrayameva ca . dṛṣṭvā krodhaparītātmā yuddhāyaiva manodadhe . nigṛhītastadā'haṃ taiḥ sacivairmantrakovidaiḥ . ṛtvigbhirdevakalpaiśca suhṛdbhiścārthadarśibhiḥ . snigdhaiśca śāstravidbhiśca saṃyugasya nivartane kāraṇaṃ śrāvitaścāsmi yuktarūpaṃ tadā'nagha! . pravṛttantasya taccakramadharma niratasya vai . paradārābhilāṣeṇa sadyastāta nivartitaḥ . natvahaṃ tasya jāne tannivṛttaṃ cakramuttamam . hataṃ svakarmaṇā tantu pūrvaṃ sadbhiśca ninditam . kṛtaśaucaḥ śarī cāpī rathī niṣkramya vai purāt . kṛtasvastyayano vipraiḥ prāyodha yamahaṃ ripum . tataḥ saṃsargamāgamya balenāstrabalena ca . tryahamunmattavadyuddhaṃ devāsuramivā'bhavat . sa mayā'strapratāpena nirdagdhoraṇamūrdhani . papātābhimukhaḥ śūrastyaktvā prāṇānarindama! . etasminnantare tāta! kāmpilyāt pṛṣato'bhyagāt . hate nīpeśvare caiva hate cogrāyudhe nṛpe . ahicchatraṃ svakaṃ rājyaṃ pitryaṃ prāpa mahādyutiḥ . drupadasya pitā rājanmamaivānumate tadā bhā° hariva° 20 a° 2 dhṛtarāṣṭraputrabhede . tannāmakīrtane bhā° ā° 67 a° . ugrāyudhobhīmaśaraḥ kanakāyurdṛḍhāyudhaḥ .

ugreśa pu° ugrāṇāmutkaṭarūpāṇāṃ pramathānāmīśaḥ . pramathādhipe śive . śaṅkaraṃ bhavamīśānaṃ pinākaśūlapāṇinam . tryambakaṃ śivamugreṇaṃ bahurūpamumāpatim bhā° va° pa° 106 a° .

[Page 1058b]
uṅkuṇa pu° umiti kṛtvā kuṇyate hiṃsyate kuṇa karmaṇi ghañrtheka . (ukuṇ) utkuṇe . śabdamālā .

uca samavāye di° para° saka° seṭ . ucyati irit aucat,aucīt uvoca ocitā ucyāt ociṣyati auciṣyat ucitaḥ ugraḥ . uvocitha hi maghavan deṣṇam ṛ° 7, 37, 3 . ucatiḥ sebākarmeti mādhavaḥ abhi vā eṣa etānucyati taitti° . niyo gṛbhaṃ pauruṣeyīmuvoca ṛ° 7, 4, 3 . tatra sedinyucyatu sarvāśca yātudhānyaḥ atha° 2, 14, 3 .

ucatha na° ucyate stūyate'nena vaca--kathan . stotre yadvāṃ mānāsa ucathamavocan ṛ° 1, 182, 8 . ucatham stotram bhā° . evāta indrocathamahema ṛ° 2, 19, 7 . kuvinno agnirucathasya ṛ° 1, 143, 6 .

ucathya tri° ucathaṃ stotramarhati yat . 1 stutye 2 rājabhede pu° ucathye vapuṣi yaḥ svarāṭra ṛ° 8, 46, 28 . ucathye stutye . yadvā ucathyo vapuśca rājānau bhā° .

ucita tri° uca--kta vaca--kitac vā . 1 śaste 2 parivite, 3 yukte . amātyairiva nīvārabhāgadheyocitairmṛgaiḥ dināni dīnoddharaṇocitasya praviśya bhīmāsuraśoṇitocitaḥ mahīdhrapakṣavyaparopaṇocitam raghuḥ sārdhaṃ kathañciducitaiḥ picumardapatraiḥ . sparśamuṣṇamucitaṃ dadhacchikhī māvaḥ . vaṃśocitatvādabhimānavatyāḥ kirā° .

ucca tri° utkṣiyya vāhū cīyate, uparyupariniviṣṭairavayavaiścīyate'sau vā ud + ci--ḍa . 1 unnate . purastāduccam kātyā° 7, 1, 21 . sa taduccakucau bhavan prabhājhara--cakrabhramimātanoti yat naiṣadham . asmāt utkarṣe tarap tamap . kiṃsvit gurutaraṃ bhūmeḥ kiṃ sviduccatarañca khāt bhā° va° 31 a° . uccatamam kātyā° 7, 1, 15 . devayajanavarṇane paritaḥ samīpadeśavartipradeśebhyo yadatiśayenoccam karkaḥ . rāśicakramadhye grahaviśeṣāṇāṃ 2 rāśibhede, yathā meṣo vṛṣo mṛgaḥ kanyā karkamīnatulādharāḥ . bhāskarāderbhavantyuccāḥ rāśayaḥ kramaśastvime jyoti° ta° . spaṣṭamuktaṃ tatraiva ravirmeṣe vṛṣe candro guruḥ karke budhaḥ striyās . śaniryuke (tulāyām) mṛge (makare) bhaumaḥ śukro mīne ca tuṅginaḥ . teṣāṃ rāśibhāgabhede paramoccatāmāha tatraiva triṃśadbhāge diśo (10) rāmāḥ (3) aṣṭaviṃśatibhistithiḥ 15 . tatheṣuḥ (5) saptaviṃśaśca viṃśatiścoccasaṃjñakāḥ . tathā ca raverbheṣasya daśame bhāge, praramoccatā candrasya vṛṣe 3 aṃśe, kujasya makara 28 bhāge budhasya kanyāyāḥ 15 bhāge, guroḥ karka 5 bhāge, bhṛgoḥ mīna 27 bhāge śanestulā 20 bhāge tathātvam . svoccācca saptamaṃ nīcaṃ prāgvadbhāgairvinirdeśet . uccāntaḥ sūccasaṃjñaḥ syāt nīcānte tu sunīcakaḥ paripūrṇabalaḥ sūcce sunīce durbalograhaḥ . sūccasunīcayorantarbhāgahārāt phalaṃ diśet jyoti° ta° rāhukatvostu uccaṃ nṛyugmaṃ ghaṭabhaṃ triko ṇaṃ kanyāgṛhaṃ śukra śanī ca mitre . sūryaḥ śaśāṅkodharaṇīsutaśca rāho ripurviṃśatikaḥ parāṃśaḥ . siṃhastrikoṇaṃ dhanuruccasaṃjñaṃ mīnogṛhaṃ śukraśanī vipakṣau . sūryāracandrāḥ suhṛdaḥ samānau jīvendujau ṣaṣṭśikhinaḥ parāṃśāḥ jyo° ta° . rāśiparatve'sya puṃstvaṃ bhaparatve klīvateti bhedaḥ . bhāgahārāt grahabalamuktaṃ tadānayanaprakāraḥ nī° tā° sūryādermeṣādīnyuccānyabhidhāya tat saptamaṃ nīcamanena hīno gra ho'dhikaścet rasabhādviṃśodhyaḥ . cakrāt, tadaṃśāṅkalavo balaṃ syāt 2 tathā ca tājake svocce 20 kalā balaṃ tena ṣaḍbhiḥ rāśibharyadi pūrṇavalaṃ tadā iṣṭāṃśaiḥ kimiti 180, 20, 1, trairāśikena pratyekāśaṃ 1/9 balamāyāti . jātake tu svocce 60 kalā balaṃ tena pratyaṃśaṃ 1/3 balam . nī° tājake triṃśatsvabhe viṃśatiruccabhe sve iti uktam . jātake tu śrīpatiḥ 60 kalā balamāha yathā nīconodyucaro'dhiko yadi bhavet ṣaḍbhāt tadāptacyutaścakrāt kḷptakalaḥ khakhāṣṭakhakubhi (10800) rbhaktobalaṃ tuṅgajam . pādonaṃ tu balaṃ 3/4, trikoṇagṛhage svarkṣe 1/2 dalaṃ ca trayo 3/8 vakhaṃ śā hyadhimitrage'tha caraṇo 1/4 mitre samarkṣe'ṣṭamaḥ . 1/8 . śatrubhe bhavati ṣoḍaṃśāṃśaka 116 ścādhiśatrubhavane radāṃśakaḥ 1/32 . atra trikoṇādau pādonādivalakathanāt svocace pūrṇabalamiti pratīyate tena 60 kalāstatra thalamu . uccābhimānini grahāṇāṃ gatibhedakārake bhagaṇasthe 3 jīvabhede tenaivākarṣaṇāt grahāṇāmuccādigatisambhavaḥ .
     sa caṃ dvividhaḥ śīghroccaḥ mandoccaśca tādṛśoccatāyāṃ kāraṇañca sū° si° raṅganāthābhyāṃ darśitaṃyathā adṛśyarūpāḥ kālasya mūrtayo bhagaṇāśritāḥ . śīdhramandoccapātākhyā grahāṇāṃ gatihetavaḥ sū° si° 1 . śīghrocca mandoccapātasañjñakāḥ pūrvoktapadārthā jīvaviśeṣāḥ sūryādigrahāṇāṃ gatikāraṇabhūtāḥ santi . nanu kālenaiva grahacalanaṃ bhavatīti kālo gatiheturnaita ityata āha kālasyeti . pūrvapratipāditakālasya svarūpāṇi tathā caiṣāṃ kālamūrtitvena grahagatihetutvaṃ nāsambhavīti bhāvaḥ . nanu kālasya ghaṭhyādimūrtitvādeṣāṃ tadātmakatvābhāvāt kathaṃ kālamūrtitvamityata āha bhagaṇāśritā iti . bhagolasthakrāntivṛttānusṛtagrahagolasthakāntivṛttapradeśāśritā ityarthaḥ . tathā ca graharāśyādibhogānāṃ kālavaśenaivotpannatvāt tadātmakānāṃ kālamūrtitvamiti bhāvaḥ . nanu te dṛśyante kuto netyata āha adṛśyasūpā iti . vāyavīthaśarīrā avyaktarūpatvādapratyakṣā iti bhāvaḥ . evaṃ ca grahāṇāmuccādisambhavāt spaṣṭakriyotpanneti tātparyam 1 . athānayoruccapātayormadhya uccayorgatihetutvaṃ pratipādayati ra° nā° 1 tadvātaraśmibhirbaddhāstaiḥ savyetarapāṇibhiḥ . prāk paścādaprakṛṣyante yathāsannaṃ svadiṅmukham 2 sū° si° . teṣāmuccasaṃjñakajīvānāṃ vāyurūpā ye raśmayo rajjavastābhirbaddhā bimbātmakagrahāstairuccasaṃjñakajīvaiḥ savyavāmahastairuccabahutvena hastabāhulyādbahuvacanaṃ hastābhyāmityarthaḥ . svadiṅmukhaṃ svābhimukhaṃ yathāsannaṃ grahavimbaṃ bhavati tathā grāk paścāt pūrbapaścimamārmābhyāmityarthaḥ . apakṛṣyante ākaṣyante . ayamabhiprāyaḥ bhavakragolasyakrāntivṛttānusṛtagrahākāśagolāntargatakrāntivṛtte kakṣārūpe svasvapradeśe grahoccapātāstiṣṭhānti . tatra bimbavyāsonakakṣākārasūtraṃ pravahayāyvatiriktavāyurūpaṃ svatogatisthāne kampamānaṃ grahabimbaṣyāse pūrvāpare protamuccajīvahastadvayāntargatamasti . atha grahabimbamuccasthānāt svaśaktyā gacchadapi vāmahastasthitasūtreṇoccasthānāt, pūrvarūperā grahasthānāt paścimarūpeṇa vṛhatsūtrāvayavātmakena svasthānād paścāt svābhimukhamapakṛṣyate nirantaramuccadaivataiḥ svaśaktyā yāvat ṣaḍbhāntaraṃ tayorantaraṃ tanmārgeṇākarṣaṇasambhavāt pūrvasmin gacchadgrahabimbaṃ, savyahastasthitasūtreṇoccasthānāt pūrvasmin svāmimukhamākṛṣyate svaśaktyā nirantaraṃ yāvadantarābhāvastayoriti ra° nā° . athāta evaikarūpāṃ pūrvādhikārāvagatāṃ gatiṃ tyaktvā kutaḥ pratyakṣavilakṣaṇāṃ gatiṃ prāptā grahā ityata āha . pravahākhyo marut tāṃstu svoccābhimukhamīrayet . pūrvāparāpakṛṣṭāste gatiṃ yānti pṛthagvidhām sū° si° 3 . pravahākhyaḥ pravahasaṃjñako marudvāyuḥ paścimābhimukhaṃ bhrasaṃstāt tukārāduccāni svoccābhimukha svasya pravahabhramaṇenoccaṃ bhāvapradhānanirdeśāduccatā yasyāṃ diśi tat svoccaṃ pūrvadik pūrvaṃbhāga eva grahāṇāṃ pravahabhrameṇoccagamanadarśanāt tatsammukhaṃ pūrvadiśīti tātparyārthaḥ . īrayet paścimābhimukhamramaṇasiddhaprāguktagrahāvalambanarūpeṇa cālayatītyarthaḥ . ataḥ kāraṇāt te grahāḥ pūrvaṃ paścimadiśorākṛṣṭāḥ pṛthagvidhāṃ prathamāvagataikarūpabhinnaprakārāvagatāṃ pratikṣaṇavilakṣaṇāṃ gatiṃ gamanakriyāṃ yānti prāpnuvanti . avalambanākarṣaṇābhyāṃ pratidinaṃ grahāṇāṃ gateranyādṛśatvaṃ tadanusāreṇa grahacārajñānaṃ yuktamiti grahāṇāṃ spaṣṭakriyotpanneti bhāvaḥ . yadvā nanu vāyurajjubhiḥ kathaṃ grahāṇāmākarṣaṇaṃ sambhavati tadrajjūnāṃ viralatayā dhanībhūtatvābhāvenākarṣaṇāyogyatvādityata āha . pravāhākhya iti . uccadevatāhastadvayasthitakakṣākārasūtraṃ vāyuḥ pravahavāyusambandhāt pravahasañjño na paścimābhimukhabhramatpravahātmakastān grahān svoccābhimukhaṃ svīccadevatā sthānasammukhamīrayet prerayati cālayati . tukārāducca sthānāt pūrvasmin grahe vāyuḥ paścimagatyā grahaṃ cālayati paścimasthe vāyuḥ pūrvagatyā grahaṃ cālayatītyarthaḥ . tathā ca kakṣākārasūtraṃ tadā tadā tathā tathā bhramatīti daivatairākṛṣyata ityupacārāducyata iti bhāvaḥ . ata eva grahāṇāṃ svaṣṭakriyotpannetyāha . pūrvāparāpakṛṣṭā iti uccadaivataiḥ pūrvāparadiśayorākṛṣṭā grahāḥ pṛthagvidhāṃ madhyamātiriktaprakārāṃ gatiṃ gamanakriyāṃ yānti . ato na kevalaṃ madhyakriyayā nirvāhaḥ 3 ra° nā° . atha prāk paścādapakṛṣyanta ityuktaṃ viśadayati . grahāt prāgbhagaṇārdhasthaḥ prāṅmukhaṃ karṣati graham . uccasañjño'parārdhasthastadvat paścānmukhaṃ graham 4 sū° si° . grahasthānāt pūrvabhāgastharāśiṣaṭkasthita uccasañjño jīvo grahavimbaṃ pūrvadigabhimukhaṃ svābhimukhaṃ karṣatyākarṣati . aparārdhastho grahasthānāt paścimabhāgastharāśiṣaṭkasyitauccasañjño jīva ityarthaḥ . grahavimbaṃ paścānmukhaṃ paścimadigabhimukhaṃ svābhimukhaṃ tadvadākarṣatītyarthaḥ 4 ra° nā° . atha pūrvoktasiddhaṃ phalitamāha . svoccāpakṛṣṭā bhaṇaṇaiḥ prāṅmukhaṃ yānti yadgrahāḥ . tat teṣu dhanamityuktamṛṇaṃ paścānmukheṣu tu sū° si° 5 . svoccajīvākarṣitā grahāḥ pūrvābhimukhaṃ magaṇaiḥ rāśibhirbhagolasthakrāntivṛttānusṛtasvākāśagolāntargatakrāntivṛtte dvādaśarāśyantike yadrāśivibhāgairityarthaḥ . yad yatsaṃkhyāmitaṃ gacchanti tat tatsaṅkhyāmitaṃ bhāgādikaṃ phalarūpaṃ teṣu pūrvāvagatagraharāśyādibhogeṣu dhanaṃ yojyam . paścānmukheṣu paścimākarṣitagrahapūrvāvagatarāśyādibhogeṣu tukārādyatsaṅkhyāmitaṃ phalarūpaṃ paścimato gacchanti tadityarthaḥ . ṛṇaṃ hīnamiti etat pūrvaiḥ kathitam ra° nā° 5 . si° śi° sūṣṭvā bhacakraṃ kamalodbhavena grahaiḥ sahaitadbhagaṇādisaṃsthaiḥ . śaśvadbhrame viśvasṛjā niyuktaṃ tadantatāre ca tathā dhruvatve . tato'parāśābhimukhaṃ bhapañjare sakhecare śīdhratare bhramatyapi . tadalpagatyendradiśaṃ nabhaścarāścaranti nīcoccatarātmavartmasu . yadetadbhacakraṃ grahaiḥ saha bhramaddṛśyate tadviśvasṛjā jagadutpādakena kamalodbhavena brahmaṇā sṛṣṭyādau sṛṣṭvā tataḥ śaśvadmrame'navaratabhramaṇe niyuktam . etaduktaṃ bhavati . bhānyaśvinyādīnyanyāni viśiṣṭāni jyotīṃṣi teṣāṃ samūhaścakraṃ grahāśca sūryādayastaiḥ saha sṛṣṭam . tāni bhāni prāksaṃsthāyā samantānniveśitāni . grahāstu bhagaṇādāvaścinīmukhe niveśitāsta uparyuparisaṃsthayā . tatrādau tāvadadhaścandraḥ tadupari budhaḥ, tataḥ śukraḥ, tato raviḥ tasmādbhaumaḥ, tato guruḥ tataḥ śaniḥ . sarveṣāmupari dūre bhacakram . eṣāṃ kakṣāpramāṇāni cakṣādhyāye pratipādayiṣyante . aho yadyūrdhvordhvasthā grahāstadopari dūrato bhagaṇastat kathaṃ bhagaṇādisaṃsthairgrahairityucyate? satyam . atra bhūmadhye sūtrasyaikamagraṃ baddhvā dvitīyamagraṃ bhacakre'śvinīmukhe kila nibaddham . tasmin sūtre protā maṇaya iva candrādayo grahā sṛṣṭyādau brahmaṇā niveśitāḥ . bhamaṇḍalaṃ dvādadaśadhā vibhajyaivaṃ bhūmadhyāt sūtrāṇi pratibhāgaṃ nītvā kila baddhāni taiḥ sūtraiḥ saha grahakakṣāyāṃ ye saṃpātāste tāsu kakṣāsu rāśyantāḥ . tadvatprakārā rāśaya iti saṃkṣiptamihoktam . kakṣādhyāye gole ca kiñcidvistārya bakṣyāmaḥ . evaṃvidhaṃ bhacakraṃ sṛṣṭvā brahmaṇā gaṇne niveśitam . yatra niveśitaṃ tatra pravaho nāma vāyuḥ . sa ca nityaṃ pratyaggatiḥ . tena samāhataṃ bhacakraṃ sakhecaraṃ paścimābhimukhabhrame pravṛtam . yat tasya pratyagbhramaṇaṃ tacchīghrataram . yata ekenāhnā bhamaṇḍalasya parivartaḥ . evaṃ tasmin bhapañjare sakhecare śīghratare bhramatyapi khecarā indradiśaṃ caranti pūrvābhimukhaṃ vrajanti nīcoccatarātmavartmasu . anantarakathiteṣu khasvamārgeṣu teṣāṃ prāgbhramaṇam . tat tadalpagatyā, pratyaggaterbahutvāt prāgalpagatyā vrajanto nopalakṣyanta iti bhāvaḥ . tathā tasma bhapañjarasya yo dakṣiṇottarāvartau tatra ye tāre te dhrūvatve niyukte prami° . tathā śrīpatiḥ . svavyāpārāt prāggatiḥ khecarāṇāmūrdhvādhastādyāmyasaumyāparāṇi . golābhijñaiḥ pañca yātāni yāni teṣāmuktānyanyahetūni tāni . pratyaggatiḥ pravahavāyuvaśena teṣāṃ nīcoccavṛttajanitīrdhvamadhaśca sā syāt . yāmyottarā tvapamavṛttavimaṇḍalābhyāṃ ṣoḍhā gatirnigaditaivamiha grahāṇām uccatā ca mahattvavyāpyaguṇabhedaḥ . sā ca uparyuparisanniveśitāvayavanāṃ mahattve bhavati tasya guṇacanatvāt tataḥ bhāve'rthe ṣyaj . auccyam uccatāyāṃ na° . tva . uccatva tatrārthe na° tal . uccatā strī . uccasthe grahapañcake suragurau sendau navamyāṃ tithau lagne karkaṭake punarvasudine meṣaṃ gate pūṣaṇi . nirdagdhuṃ nikhilāḥ palāśasamidhaḥ madhyādayodhyāraṇerāvirbhūtamabhūdapūrvavibhavaṃ yatkiñcidekaṃ mahaḥ tithita° pu° . grahaistataḥ pañcabhiruccasaṃsthitairasūryagaiḥ sūcitabhāgyasampadam raghuḥ . svoccasthaḥ svagṛhe'pi vā svasuhṛdāṃ varge'pi vā jyoti° ta° .

uccakais avya° uccais + ṭerakac . 1 uccatāyāṃ 2 tadviśiṣṭe ca . janitamudasthāduccakairucchritoraḥ sthitodayādrerabhisāyamuccakaiḥ mādhaḥ . utkarṣārtho tarabādi uccaiśśabdavat .

uccakṣus tri° utkṣiptamutpāṭitaṃ vā cakṣuryasya prā° ba° . 1 ūrdhotkṣiptanetre 2 utpāṭitanetre ca . tataḥ cvi iccakṣūkaroti uccakṣūbhavati uccakṣūsyāt .

uccaṭā strī ud--caṭa--ac . 1 laśunabhede, 2 guñjāyāṃ 3 cūḍālāyām, 4 bhūmyāyalakyām 5 nāgaramustāyāñca .

uccaṇḍa tri° ud--caḍi--ac . 1 atyantogre 2 atikopane, 3 tvarāyukte avilambite . 4 prakharasparśe pu° 5 tadvati tri° .

uccataru ca° karma° . 1 nārikele vṛkṣe . 2 uccadrumamātre ca .

uccatāla na° uccaḥ tālaḥ hastatālaḥ yatra . 1 pānagoṣṭhyāṃ mattatayā tatra uccairhastatāladānāttathātvam . 3 unnatatālavṛkṣe ca

uccadeva pu° uccaḥ śneṣṭho devaḥ . vāsudeve trikā° . tasya sarvade vamayo hariḥ ityukteḥ sarvadevamayatvāt satvapraghānatvācca utkṛṣṭatvam ataeva bhāgavate śreyāṃsi tatra khalu satvatanornṛṇāṃ syuriti satvapradhānatvāt tasya śreyaḥsādhanatvamuktam .

uccandra pu° ucchiṣṭaḥ svalpā'vaśiṣṭaścandro yatra prādi° ba° śiṣṭaśabdalopaḥ . rātriśeṣe śabdaratnā° .

uccaya pu° utpāṭya cayaḥ ci--ac . 1 puṣpāderuttolane . puṣpoccayaṃ nāṭayati śaku° . kariṣyāmi śaraistīkṣṇaistacchiraḥkamaloccayam raghuḥ . pratyupasadamekoccayena kapālānyekakapālaprabhṛtīnām kātthā° 23, 2, 20 . uttareṣu puruṣoccayenaivaikaśatavidhāt 16, 8, 25 . 2 nārīkaṭyaṃśukagranthau nīviḥ syāduccayo'pyayam mārtaṇḍaḥ utkṛṣṭaścayaḥ . 3 vṛhatsamudāye ca abhyuccayaḥ . vākyaṃ syādyogyatākāṅkṣāsattiyuktaḥ padoccayaḥ sā° da° . sa nirghṛṣyā ṅguliṃ rāmo'dhī manaḥśiloccaye rāmā° . ekataḥ saritaḥ sarvāḥ gaṅgādyāḥ salilīccayāḥ bhā° va° 88 a° . naikadravyoccayavatīṃ samṛddhavipaṇāpaṇām bhā° anu° 30 a° . śiloccayo'pi kṣitipālamuccaiḥ raghuḥ . karmaṇi ac . 4 hastābhyāmuddhṛtyāvacite nīvāre hārā° .

uccala na° . ud + cala--ac . 1 manasi hemaca° tasya asaṃśayaṃ mahābāho! manodurnirgrahaṃ calam gītokteścañcalasvabhāvatvāttathātvam . 2 calasvabhāvasātre tri° .

uccalita tri° ud + cala--kta . gamanodyate prastute gatyudyukte

uccalalāṭā strī uccaṃ lalāṭaṃ yasyāḥ . unnatalalāṭarūpadurlakṣaṇāyāṃ striyām . strīṇāṃ ca durlakṣaṇam kanyāśabde vakṣyate

uccanīca tri° uccaiśca nīcaiśca mayū° samā° . unnatāvanata pradeśādau draṣṭāramuccanīcānāṃ karmabhirdehināṃ gatim . bhā° āśva° 16 a° .

uccā avya° ud + cī--ḍā . 1 uccaiḥ śabdārthe . amīya ṛkṣānihitā sa uccā ṛ° 1, 24, 10 . uccā uccaiḥpradeśe bhā° . uccā divi dakṣiṇāvantoasthurye ṛ° 10, 107, 2 . asmākaṃ dyumnamadhipañca kṛṣṭiṣūccā 2, 2, 10 . uccā uccaiḥ bhā° . avatamuccācakraṃ parijmānam 8, 72, 10 . uccācakramuparisthitacakram bhā° uccābudhnaṃ nīcāduccācakrathuḥ pātave vāḥ ṛ° 1, 116, 22 . 2 unnatāyāṃ striyāṃ syī uccāraṇatpakṣigaṇāstaṭostam māghaḥ .

uccāṭana na° ud--caṭ--ṇic--lyuṭ . 1 utpāṭane svasthānāt 2 viśleṣaṇe uccāṭanaṃ svadeśāderbhraṃśanaṃ parikīrtitam iti śā° ti° ukte 3 ṣaṭkarmāntargate'bhicārabhede ca . uccāṭya te'nena karaṇe lyuṭ . tantrokte 4 tatsādhanakarmaṇi . tantrasāre vagalāyā abhicāraprayoge kuṇḍalakṣaṇamupakramya vaśye tu caturasraṃ cākarṣaṇe tu trikoṇakam . tathaivoccāṭane proktaṃ ṣaṭkoṇe māraṇaṃ smṛtam . vaśye meṣāsanaṃ śreṣṭhaṃ karṣaṇaṃ vyāghracarmaṇi . śāntau mṛgāsanaṃ proktaṃ stambho gocarmaṇi smṛtaḥ . uṣṭrāsanaṃ tathoccāṭe vidvepe turagāsanam māraṇe mahiṣīcarma moha ca gajāsanam . madhulājatilādīni vaśyaśāntikarāṇi ca . ākarṣaṇe tathā lodhraṃ satilaṃ madhurānvitam . nimbapatrañca tailāktaṃ vidveṣakaraṇaṃ param . haritālaṃ haridrā ca lavaṇena ca saṃyutā . stambhayettatra deviśi! prajñāñcaiva gatiṃ matim . vājināthasya sāreṇa rudhireṇa ca homayet . māraṇe tu ripordevi! śmaśānāgnau hunenniśi . kṣudrāṇāṃ kākapakṣāṇāṃ gṛhadhūmena saṃyutam . lājān trimadhuropetān sarvarogapraśāntaye tantrasā° uccāṭanaprakārā bahavodarśitāstatra sāmānyaprakārastatrābhidhīyate nibandhe śāntivaśyastambhanāni vidveṣoccāṭane tataḥ . māraṇaṃ tāni śaṃsanti ṣaṭ karmāṇi manīṣiṇaḥ . ratirvāṇī ramā jyeṣṭhā durgā kālī yathākramāt . ṣaṭkarmadevatāḥ proktāḥ tasmādetāḥ prapūjayet . īśacandrendunirṛtivāyvagnīnāṃ diśomatāḥ . sūryodayaṃ samārabhya ghaṭikādaśakaṃ kramāt . ṛtavaḥ syurvasantādyā ahorātre dinedine . vasantagrīṣmavarṣākhyaśaraddhemantaśaiśirāḥ . jalaṃ śāntividhau śastaṃ vaśye vahnirudāhṛtaḥ . stambhane pṛthivī śastā vidveṣe vyoma kīrti tam . uccāṭane smṛto vāyurbhaumāgnirmāraṇe mataḥ . tattadbhūtodaye samyak tattanmaṇḍalasaṃyutam . tattat karma prakartavyaṃ mantriṇā niścitātmanā . śītāṃśusalilakṣauṇīvyomavāyuhavirbhujām . varṇāḥ syurmantravījāni ṣaṭkarmasu yathākramam . grathanañca vidarbhaśca saṃpuṭo roghanaṃ tathā . yogaḥ pallava ityete vinyāsāḥ ṣaṭsu karmasu . mantrānte vihatān kṛtvā sādhyavarṇān yathāvidhi . grathanaṃ tat vijānīyāt praśastaṃ śāntikarmaṇi . mantrārṇadvayamadhyasthaṃ sādhyanāmākṣaraṃ likhet . vidarbha eṣa vijñeyo mantribhirvaśyakarmaṇi . ādāvante ca mantraḥ syānnāmno'sau sampuṭaḥ smṛtaḥ . eṣa syāt stambhane śasta ityukto mantravedibhiḥ . nāmna ādyantamadhyeṣu mantraḥ syādrodhanaṃ smṛtam . vidveṣaṇavidhāne tu praśastamidamuttamam . mantrasyānte bhavennāma yogaḥ proccāṭane mataḥ . ante nāmno bhavenmantraḥ pallavomāraṇe mataḥ . bhūtānāmudayaḥ śā° ci° . daṇḍākārā gatirbhūmeḥ, puṭayorubhayoradhaḥ . toyasya, pāvakasyordhagatistiryaṅnabhasvataḥ . gatirvyomnobhavenmadhye bhūtānāmudayaḥ smṛtaḥ . dharaṇerudaye kuryāt stambhanaṃ vaśyamātmavit . śāntikaṃ pauṣṭikaṃ karma toyasya, tejasastathā . māraṇādīni marutovipakṣoccāṭanādikam . śatra vidveṣaṇaṃ śastamudaye ca vihāyasaḥ . bhūtamaṇḍalādikaṃ tatraivāvaseyam . ṣaṭkarmakaraṇanimittamāha rudrayāmale upasthite mahāśatrau rāṣṭrapīḍāsu rugbhaye . bhūmivittamahotpāte bhūtabhītivipatsu ca . mātaḥparataraṃ karma kalau śāntikaraṃ priye! . māraṇaṃ bohavaṃ stambhaṃ vidveṣaṇamathāpi vā . vaśīkarakarmāṇi tathoccāṭanakarma ca . sarvatra sādhayennāmnā tatonānyat śubhāvaham . viśeṣataḥ śatrusaṃgharogopradravanāśanam . śatrūṇāṃ karmanāśe ca tathā śatruparājaye . ātmano vijaye caiva nātaḥparatarā kriyā . ghañ . uccāṭo'pyatra pu° . uṣṭrāsanaṃ tathoccāṭe tantrasāraḥ .

uccāra pu° ud + cara--ṇic--ghañ . 1 uccāraṇe . tasyakārye'nuccāraḥ mu° bo° mantroccāraparāyaṇaḥ pu° . uccāryate apānavāyunā utkṣipyate karmaṇi ghañ . 2 purīṣe . viṇmūtrotsargavidhānaprakāraḥ ā° ta° nānāvacanairdarśito yathā viṣṇudharmīttare nidrāṃ jahyādgṛhī rāma! nityamevāruṇodaye . vegotsargaṃ tataḥ kṛtvā dantadhāvanapūrvakam . aruṇodayakālamāha skandapurāṇam udayāt prāk catasrastu nāḍikā aruṇodayaḥ . tatra snānaṃ praśastaṃ syāttaddhi puṇyatamaṃ smṛtam . nāḍikā daṇḍaḥ . nāḍīṣaṣṭyā divāniśam ityukteḥ . viṣṇudharmottare vegarodhaṃ na kartavyamanyatra krodhavegataḥ . vegarodhaṃ na kattevyamiti tu kāṃ diśaṃ gantavyamitivat bhāvākhyātetaratvāt sādhutvam . āyurvedīye'pi na vegino'nyasiddhiḥ syāt nājitvā sādhyamāmayam . aṅgirāḥ utthāya paścime rātrestata ācamya codakam . antardhāya tṛṇairbhūmiṃ śiraḥ prāvṛtya vāsasā . vācaṃ niyamya yatnena ṣṭhīvanocchvāsavarjitaḥ . kuryānma trapurīṣe tu śucau deśe samāhitaḥ viṣṇupurāṇam tataḥ kalyaṃ samutthāya kuryānmaitraṃ nareśvara! . nairṛtyāmiṣuvikṣepamatītyābhyadhikaṃ bhuvaḥ tiṣṭhennāticiraṃ tasminnaiva kiñcidudīrayet . kalyamuṣaḥ kālam, maitraṃ mitradevatākapāyusambandhāt purīṣotsargam, nairṛtyāmutthānadeśabhārabhya utthāyetyanenopasthiteḥ . iṣuvikṣepamatītya iṣuvikṣepayogyadeśādvahiḥ . taddeśaparimāṇa māha pitāmahaḥ madhyanena tu cāpena prakṣipettu śaratrayam . hastānāntu śate sarve lakṣyaṃ kṛtvā vicakṣaṇaḥ . āpastambaḥ mūtrapurīṣe kuryāt dakṣiṇāṃ diśaṃ dakṣiṇāparāgveti . dakṣiṇāparā nairṛtī . manaḥ mūtroccārasamutsargaṃ diṣā kuryādudaṅmukhaḥ . dakṣiṇābhimukho rātrau sandhyayośca yathā divā . uccāraḥ purīṣam . yattu yamavacanaṃ pratyaṅmukhaśca purbāhaṇe aparāhṇe ca prāṅmukhaḥ . udaṅmukhastu madhyāhne niśāyāṃ dakṣiṇāmukhaḥ iti tat udaṅmukhena sahecchāvikalpārthaṃ sūryābhimukhanirāsārthañca na tu niyamārthaṃ devalavacanavirodhāt . tathā ca sadaivodaṅmukhaḥ prātaḥ sāyāhne dakṣiṇāmukhaḥ . viṇmūtre ācarennityaṃ sadhyāyāṃ parivarjayet iti . prātaḥsāyāhnaśabdau divārātriparau pūrvoktamanuvacanaikavākyatvāt . sandhyāyāṃ parivarjayediti tu pīḍitetaraparam . yamaḥ kṛtvā yajñopavītantu pṛṣṭhataḥ kaṇṭhalambitam . viṇmūtre ca gṛhī kuryāt yadvā karṇe samāhitam . pṛṣṭhataḥ pṛṣṭhe kaṇṭhalambitaṃ nivītam . atra lambitaṃ nivītam . saṃvītaṃ mānuṣe kṛtye iti taittiroyaśruteḥ . mānuṣe sanakādikṛtye . pṛṣṭhalambitaṃ nivītam iti baudhāyanavacanācca . tathā ca hāravat kṛtvā pṛṣṭhalambitam skṛndhe ityarthaḥ . atra vyavasthāmāha sāṃkhyāyanaḥ . yadyekavastro yajñopavītaṃ karṇe kṛtvā avaguṇṭhitaḥ iti karṇe dakṣiṇakarṇe . pavitraṃ dakṣiṇakarṇe kṛtvā viṇmūtramācaret iti smṛtau tathā darśanāt . avaguṇṭhitaḥ kṛtaśiro'vaguṇṭhanaḥ . manuḥ chāyā yāmandhakāre vā rātrāvahani vā dvijaḥ . yathāsukhamukhaḥ kuryāt prāṇabādhābhayeṣu ca mahābhārate . pratyādityaṃ pratijalaṃ prati gāñca pratidvijam . mehanti ye ca pathiṣu te bhavanti gatāyuṣaḥ . pratiḥ sāṃmukhye . manuḥ na mūtraṃ pathi kurvīta na bhasmani na govraje . na phālakṛṣṭe na jale na cityāṃ naca parvate . na jīrṇadevāyatane na valsīke kadācana . na sasatveṣu garteṣu na gacchannāpi saṃsthitaḥ . na nadītīramāsādya na ca parvatamastake . vāyvagniviprānādityamapaḥpaśyaṃstathaiva ca . na kadācana kurvīta viṇmūtrasya visarjanam . sasatveṣu prāṇimatsu saṃsthitaḥ utthitaḥ parvatamastakaniṣedho'dhikadoṣāya . vaśiṣṭhaḥ . āhārarnihāravihārayogāḥ susambhṛtā dharmavidā tu kāryāḥ . vāgbuddhikāryāṇi tapastathaiva dhanāyuṣī guptatame tu kārye . nirhāro mūtrapurīsotsargaḥ vihāraḥ strīsambhogaḥ . yogaḥ samādhiḥ . vāgguptiraśubhālāpatyāgaḥ . buddhiguptiraniṣṭacintātyāgaḥ . hārītaḥ āhārantu rahaḥ kuryāt nirhārañcaiva sarvadā . guptābhyāṃ lakṣmyuvetaḥ syāt prakāśe hīyate tayā . viṣṇupurāṇam somāgnyarkāmbuvāyūnāṃ pūjyānāñca na sammukhe . kuryāt ṣṭhīvanaviṇmūtrasamutsargañcapaṇḍitaḥ . āpastambaḥ na ca sopānatko mūtrapurīṣe kuryāditi . vṛhanmanuḥ karagṛhītapātreṇa kṛtvā mūtrapurīṣake . mūtratulyantu pānīya pītvāṃ cāndrāyaṇañcaret . bharadvājaḥ atha vikṛṣya viṇmūtraṃ loṣṭrakāṣṭhatṛṇādinā . udastavāsā uttiṣṭheddṛḍhaṃ vidhṛtamehanaḥ udastavāsā kaṭideśādutkṣiptavastraḥ ā° ta° mūtroccārau ca kārayet . yasyoccāraṃ vinā mūtraṃ samyag vāyuśca gacchati suśru° . dāne tapasi śaurye ca yasya na prathitaṃ manaḥ . vidyāyāmarthalābhe ca māturuccāra eva saḥ hito° . ullaṅghya cārogatiḥ . 3 grahādīnāṃ rāśinakṣatrāntarasañcāre . ṛkṣādṛkṣaṃ śatenābdairyātsu citraśikhaṇḍiṣu . uccāre saṃhikākāraiḥ si° rā° ta° .

uccāraṇa na° udghātena kaṇṭhādyabhighātena cāryate niṣpādyate ud + cara--ṇic--lyuṭ . kaṇṭhatālvādyabhighātena śabdajanake vyāpāre tatprakārastu ātmā buddhyā sametyārthān manoyuṅkte vivakṣayā . manaḥ kāyāgnimāhanti sa prerayati mārutam . sodīrṇomūrdhnyamihato vaktramāpadya mārutaḥ . varṇān janayate teṣāṃ vibhāgaḥ pañcadhā mataḥ iti śikṣoktadiśāvaseyaḥ . varṇotpattisthānāni cāṣṭau . aṣṭau sthānāni varṇānāmuraḥ kaṇṭhaḥ śirastathā . jihvāmūlaṃ ca dantāśca nāsikoṣṭhau ca tālu ca śikṣākaduktāni . vivṛtirvarṇaśabde dṛśyā . yathā ca kaṇṭhatālvādyabhighātenavoccāraṇasambhavastathā īśvaraśabde anumā° cintā° 1026 mṛṣṭhe darśitam . uccāraṇajño'tha girāṃ dadhānam māghaḥ . vedoccāraṇakāryārthamayuktaṃ tattvayā dhṛtam bhā° va° 214 a° sajātīyoccāraṇānapekṣoccāraṇaviṣayatvaṃ vedasyāpauruṣeyatvam mīmāṃsakāḥ vedāntinaśca pratipedire .

uccārita tri° uccāra--tārakā° itac . 1 kṛtaviṣṭhotsarge . uda + cara--ṇic--karmaṇi kta . yasyoccāraṇaṃ kṛtaṃ tādṛśa varṇādau taeva śaktivaikalya pramādālasatādibhiḥ . anyathoccāritāḥ śabdā apaśabdā itīritāḥ bhartṛha° . ud + antarbhūtaṇyarthe cara--kta . uccarito'pyuktārthe sakṛduccaritaḥ śabdaḥ sakṛdarthaṃ gamayatīti tatpāryagranthe nyāyaḥ .

uccārya avya° uda + cara--ṇic + lyap . 1 kaṇṭhādyabhighātena utpādyetyarthe . karmaṇi yat . 2 uccāraṇīye varṇādau tri° .

uccāryamāṇa tri° ud + cara--ṇic--karmaṇi śānac . yasyoccāraṇaṃ kriyate tasmin varṇādau kasmaicit kāryāyoccāryamāṇo varṇaitsaṃjñaḥ, bhugdhabo° .

[Page 1064a]
uccāvaca tri° udak utkṛṣṭañca avāk apakṛṣṭañca mayū° ni° . utkṛṣṭāpakṛṣṭātmake nānābhede uccāvacairapi gateṣu sahasrasaṃkhyām māghaḥ bhavatyuteva mahābrāhmaṇa utevoccāvacaṃ nigacchati śata° brā° 14, 5, 1, 19 . atha khalūccāvacā janapadadharmā grāmadharmāśca tān vivāhe pratoyāt āśva° gṛ° 1, 7, 1, . uccāvaceṣu bhūteṣu sthitaṃ taṃ vyāpya tiṣṭhataḥ . uccavacāni bhūtāni satataṃ ceṣṭayanti yāḥ manuḥ

ucciṅgaṭa pu° 1 tṛṇagaḍamatsye, 2 kopanapuruṣe ca medi° .

ucciṭaṅga pu° viṣakīṭabhede (ucciṅgaḍe) suśrute jaṅgamasya viṣasyoktānyadhiṣṭhānāni ṣoḍaśa ityupakramya vṛścikabiśvambhararājīvamatsyocciṭaṅgasamudravṛścikālaviṣāḥ ityuktvā tasya śūkatuṇḍaviṣatvamapyuktam sūkṣmatuṇḍocciṭaṅgavaraṭīśatapadīśūkabalabhikāśṛṅgībhramarāḥ śūkatuṇḍaviṣāḥ teṣāmutpattisthānamapi tatroktam sarpāṇāṃ śukraviṇmūtraśavapūtyaṇḍasambhavāḥ . vāyvagnyambuprakṛtayaḥ kīṭāstu vividhāḥ smṛtāḥ ityupakramya ucchiṭaṅgo'gbhināmā tu cicciṭiṅgomayūrikā ityādīn aṣṭādaśa kīṭānabhidhāya aṣṭādaśeti vāyavyāḥ kīṭāḥ pavanakopanāḥ suśru° .

uccūḍa(la) pu° unnatā cūḍā yasya ḍasya vā latvam . dhvajordhasthe vastrakhaṇḍe .

uccaiḥśiras tri° uccairunnataṃ śiro'sya . unnatamastake mahattare mamatvamuccaiḥśirasā satova kumā° . vā roḥ śatvam .

uccaiḥśravas tri° uccairunnataṃ śravo'sya . 1 unnatakarṇe samudrajāte śvetavarṇe indrasya vāhanabhūte saptamukhe 2 aśvabhede pu° . asya cotpattikathā yathā tata uccyaiḥśravānāma hayo'bhūccandrapāṇḍaraḥ bhāga° 7 ska° 7 a° . gṛhīto'śvaḥ saptamukhastvayā nṛpa balāt kileti bhāgavatokterasya saptamukhatvam . dhanvantaristathā madyaṃ śrordevī kaustabhomaṇiḥ . śaśāṅko vimalaścāpi samuttasthuḥ samantataḥ . uccaiḥśravā hayoramyaḥ pīyūṣaṃ tadanantaramiti harivaṃ° 220 a° . uccairuccaiḥśravāstena hayaratnamahāri ca kumā° . uccaiḥśravājalanidheriva jātamātraḥ na citramuccaiḥśravasaḥ padakramam māghaḥ . uccaiḥśravamaśvānām gītokteḥ bhagavadvibhūtitvamasya . uccaiḥśravaḥsutānaśvān balādapyānayaddivaḥ hari° 145 a° diśāṃgajasutānnāgān hayāṃścoccaiḥśravo'nvayān hari° 156 a° asya vā visargasya śatve uccaiśśravā apyatra . asya pṛṣo° adantatvamapi . uccaiḥśravasasaṃjñaṃ tat praṇipatya samarpitam devīmā° . uccairunnataṃ śabdaṃ śṛṇoti śru--asun . 3 badhire tri° .

[Page 1064b]
uccairghuṣṭa na° ghuṣa--bhāve kta uccairghuṣṭam . (ḍheḍarā) sarvajanaśrāvyaghoṣaṇāyām .

uccairghoṣa pu° ghuṣa--ghañ uccairṣoṣaḥ . 1 sarvajanagraśrāvyaśabde yaduccairghoṣastanayitnurivadahati śata° brā° . 7 ba° . 2 uccaiśabdānvite krandanādau 6 ba° . 3 rudramūrtibhede . uccairgho ṣāya krandayate yaju° 16, 19 .

uccais avya° ud + ci--ḍaisi . 1 tuṅgatve, 2 unnate 3 mahati 4 ūrdhvadeśajāte uccairudāttaḥ pā° . uccairuccaiśravāstena kumā° śiloccayo'pi kṣitipālamuccai raghuḥ vicakarṣa ca saṃhiteṣuruccaiḥ kirā° . akṛtvā helayā pādamuccairmūrdhasu vidviṣām māghaḥ . uccairadhaḥpātipayomṛco'pi jano'yamuccaiḥpadalaṅghanotsukaḥ uccairhiraṇmayaṃ śūṅgam kumā° . yā vaḥ kāle bahati salilodgāramu ccarvimānā meṣa° . uccairasyati mandatāmarasatām candrālo° asya śabdasya guṇavācitayā prakarṣe tarap tamap ca tataḥ adravyaprakarṣe āmu . uccaistarām uccaistamām . aunnatyātiśaye uccaistarāṃ vakṣyati śailarājaḥ kubhā° . dravyaprakarṣe tu nāmu . uccaistara uccaistama atyunnatavṛkṣādau tri° . apriyasyīccaiḥ kathane uccais + kṛ--ktvāṇamulau lyap ca . uccaiḥkāram uccaiḥkṛtvā uccaiḥkṛtya apri yamācaṣṭe si° kau° .

ucchanna tri° ud--chada kta . luptaprāye ācchanne . ucchannapracchannagranthe vedasyācāramūlatvetyādi vidhivāde mathurā° yathā ca vedasya chinnamūlagranthatayā ucchinnatve'pi avigītaśiṣṭācārādeva tadanumānaṃtathā samarthanāya śabdaci° śabdāprāmāṇye vādipūrvapakṣaṃ nirasya vyavasthāpitaṃ yathā . syādetat smṛtyācārayorvedamūlatve tatrocchedādivivādastadeva tvasiddhaṃ tathā hi vedasamānārthā mahājanaparigṛhītā ca smṛtiḥ, svārthopasthityanantaraṃ smṛtyarthānubhāvakavedānubhāne'pi pratītiprāthamyāt sādhyaprasiddhyarthamupajīvyatvācca smṛterevāpūrvādipākyārthajñānamastu kiṃ vedena, tadarthasya smṛtita eva siddheḥ apūrvasya śabdaikavedyatvena smṛtitojñātasya jñāpakatvenānuvādakatāpatteśca sā ca smṛtyantarādityanā direva smṛtidhārāvaśyakī, anyathā manusmṛteḥ pūrvaṃ tavāpi vedānumānaṃ na syāt . sarvā ca smṛtiḥ smṛtijanyavākyārthapramājanyatvena mahājanaparigṛhītatvena ca pramāṇamiti nāndhaparamparā . pratyakṣā ca smṛtiḥ smṛtimūlaṃ nānumitā anumitavedavat tasyā anubhāvakatvāt . vedārthasmṛtitāprasiddhistu prasiddhavedamūlasmṛtisāhacarya bhramāt pratyakṣavedābodhitalobhanyāyamūlasmṛtāviva tāntrikāṇāṃ liṅgābhāsajanyavedamūlakatvabhramāt sambhavanmūlālāntarāṇāṃ vedamūlatvaṃ kalpayati . atha smṛriniṣṭhatadvevedamūlakatvaprasiddhirapi mahājanaparigrahītā evañca sā vedamūlatvanibandhanā avigītamahājanaparigṛhītavedamūlatvaprasiddhitvāt pratyakṣavedamūlasmṛtau tatprasiddhivat . evaṃ vedārthasmṛtitāprasiddhirapi anyathā mahājanaparigrahānādare vedasmṛtyorapi prāmāṇyaṃ na syāditi cet na yūpahastyādismṛtestatprasiddhau vyabhicārāt kḷptalobhādita eva tatsambhavāt vicārakāṇāṃ vipratipatteśca . tatra tatprasiddhau vigāna mahājanānāmiti cet na tatrāpi mūlāntarasambhavādvipratipatteśca vigānameva teṣām, ataeva smṛtīnāṃ nyāyamūlatve sambhavati vedamūlatvaprasiddhāvapi na vedamūlatvaṃ, na ca vedamūleyamiti kṛtvā smṛtermahājana prarigrahāttanmūlatvaṃ vedamūleyamiti prathamaṃ grahītumaśakyatvāt śakyatve vā kimanumānena, na ca vedamūlatvena prakāreṇa mahājanaparigrahaḥ, asiddheḥ, manvādismṛtitvena pūrvaṃ mahājanaparigraheṇottareṣāṃ parigrahādanuṣṭhānādyupapatteḥ . evaṃ holakācāre'pi vedaliṅgenaiva kartavyatājñānopapatteḥ kiṃ vedena, tadarthasya liṅgādevopapatteḥ, avigītā'laukikaviṣayakaśiṣṭācārasyavedamūlatvadarśanāt vedānumāne cāvigītaśiṣṭācāratvena bhojanādyāvāro'pi vedamūlaḥ syāt vedaṃ vināpi tatkartavyatādhīsambhavānna tadarthavedaiti ihāpi tulyam . ācārakartavyatānumānayoranāditvenācārāṇāṃ kartavyatānumānamūlakatvānnāndhaparamparā . na ca pūrvānumānasāpekṣamuttarāmānamiti svatantrapramāṇamūlakatvābhāvāt sādhyavyāptipakṣa dharmatāsattvena pūrveṣāṃ svatantrapramāṇatvāt . nāpītaraprāmāṇyādhīnaṃ sarvasya prāmāṇyamiti na nirapekṣatvaṃ, pratyakṣāderapi tathātvāpatteḥ . etena vivādapadamācāronirapekṣapramāṇamūlakaḥ avigītamahājanācāratvāt pratyakṣavedamūlācāravaditi nirastam anumānasya nirapekṣapramāṇatvāt pramāṇamūlatvenaivabuddhe rupapatteḥ nirapekṣatvasya gauraveṇāprayojakatvācca . na ca sāpekṣatvena na pramāṇatā vyāptyādisattvāt anyathā pramāṇanairapekṣyasya vaiyarthyāt . nacācāre vedamūlakatvaprasiddhestadanumānam, asiddheḥ vyabhicārādanyathopapatteśca . na ca vedamūlatvena mahājanaparigrahāttathā . na hi vedamūlo'yamiti kṛtvāmahājanānāṃ tatparigrahaḥ vedamūlatvasya prathamaṃ jñātumaśakyatvāt śakyatve vā kimanumānena . na ca vedamūlatvena mahājanaparigṛhīto'yamācāraḥ iti jñātvā tatra mahājanaparigrahaḥ, gauravāt asiddheśca pūrbamahājanaparigrahādevottareṣāṃ parigrahānuṣṭhānopapatteḥ . tādṛśasmṛtyācārayorvedamūlatvena vyāptervedamūlatvasiddhiriti cet na asambhavanmūlāntarasyopādhitvāt anyathā lobhanyāyamūlasmṛte statprasaṅgaḥ . astu smṛtyācārayoranāditvaṃ na cācārāt smṛtiḥ smṛtyā cācāraḥ ityandhaparamparā mūlībhūtapramāṇābhāvāditi vācyaṃ smṛtyācārayorubhayorapi pramāṇatvāt . anyathā na tato vedānumānamiti .
     ucyate pralaye pūrbasmṛtyācārayorucchedāt sargādau nityasarvajñeśvarapraṇītavedamūlatvaṃ smṛtyācārayoḥ, anyathā mūlābhāvenāndhaparamparāprasaṅgaḥ . na ca manvādīnāmatīndriyārthadarśitvaṃ tadupāyaśravaṇādestadānīmasattvāt pūrvapūrvasargasiddhasarvdhajñā eva ta iti cet na pramāṇābhāvāta . smṛtyācārayoḥ pramāṇamūlakatvameva tatkalpakamiti cet na pratisargaṃ teṣāmanyānyakalpane goravamityekasyaiva nityasarvajñasya kalpanāt . na ca smṛtaya eva tatpraṇītāḥ tāsāṃ manvādikartṛkatvena smṛtau bodhāt, smṛtāveva smṛtīnāṃ vedamūlatvasmaraṇācca . evañca smṛtyācārayormahājanaparigrahādvedamūlatvasādhakamapi bhagavati pramāṇam . ataeva pratimanvantaraṃ caiṣā śrutiranyā'bhidhīyata ityāgamo'pi . evañca pūrvapratyakṣavedamūlāveva smṛtācārau agre ca kālakrameṇāyurārogyabalaśraddhvāgrahaṇadhāraṇādiśakteraharaharapacīyamānatvāt tadadhyayanavicchedāt śākhocchedāt smṛtyācārābhyāmeva kartavyatāmadhigatya pravṛttiḥ . nanvevaṃ smṛtirastu vedamūlā maṅgalādyācārastu īśvarādeva bhaviṣyati ghaṭalipyāisampradāyavaditi cet na bahuvyāpāraghaṭi tasya tattadācārasya gurutvena maṅgalamācaredityādivākyasyaiva lāghavena kalpanāt . nivṛttācāraśauceṣu parapākopajīviṣu ucchannabalibhikṣeṣu bhinnakāṃsyopabhojiṣu suśrutaḥ .

ucchala tri° ud--śala ac . ādhārātikrameṇa sarvataḥ plute . śatṛ . ucchalat tatraiva chaṭocchalacchaṅkhavulākulena māghaḥ svacchandocchaladacchakacchakuharacchātetarāmbucchaṭā kāvyapra° . lyuṭ . ucchalana paritaḥ plavane na° .

ucchādana na° ud--chada--ṇic--lyuṭ . 1 ācchādāne 2 gandhadravyadvārā dehamārjane ca amaraṭī° snāpanocchā° danena rāmā° .

ucchāstra tri° udgataṃ śāstrāt prā° sa° . 1 atikrāntaśāstre 2 śāstraviruddhe'dharmakṛtye ca . utkrāntaṃ śāstraṃ yatra . śāstātikramayukte ucchāstraṃ yayā tathā vartate ucchāstravartin śāstrātikrameṇa yatheṣṭacāriṇi striyāṃ ṅīp . na rājñaḥ pratigṛhṇīyāt krūrasyocchāstravartinaḥ . yā° smṛ° . dṛptasyocchāstravartinaḥ bhāga° 7 skanda° a0

ucchāsana tri° utkrāntaḥ śāsanam . śāsanātikrāntari .

ucchikha tri° udgatā śikhā yasya prā° ba° . 1 unnatāgre 2 udarciṣi vahnau pu° māṅgalyorṇāvalayini puraḥ pāvakasyocchikhasya raghuḥ . 3 takṣakanāgakulajāte nāgabhede pu° takṣakasya kulejātān pravakṣyāmi nibodha tān ityupakramya ucchikhaḥ śarabhobhaṅgovilvatejā virohaṇaḥ bhā° ā° 57 a° .

ucchiṅghana na° ud + śighi āghrāṇe bhāve lyuṭ . nāsikāvāyunā'ntaḥsthitakaphādiniḥsāraṇe . ucchiṅghanena hartavyodṛṣṭimaṇḍalajaḥ kaphaḥ . netre vilambini vidhirvihitaḥ purastāducchiṅghanaṃ śirasi vāryavasecanañca suśru° .

ucchitti strī ud + chida--bhāve ktin . samūlotpāṭane atyantasaṃmardane . yadvā tadvā taducchittiḥ puruṣārthaḥ sā° sūtram . saṅkaraḥ sarvavarṇānāṃ prajāgodharmakarmaṇām . prajānāmapi cocchittirmṛpavyasanahetujā suśru° avināśī vā are ayamātmā'nucchittidharmā vṛ° u° 21 .

ucchinna tri° ud + kta . 1 samūlaṃ nāśite 2 vidalite .

ucchiras tri° unnataṃ śiro'sya . 1 unnate 2 māhātmyādinā unnatamastake mahimānvite śailātmajāpi piturucchiraso'bhilāṣam kumā° śauryodāryādinā hi loka unnataśirā bhavati apakṛṣṭakarmaṇā tu anavarataśirāḥ prasiddhaḥ

ucchilīndhra tri° utthitaṃ śilīndhram . 1 chatrāke . 2 vikasitaśilīndravukte tri° . ucchiṃlīndhrāmabandhyāmiti meghadū° .

ucchiṣṭa tri° ut + śiṣa--kta . 1 bhuktāvaśiṣṭe, 2 tyakte ca . arśā° ac . 3 akṛtaśauce bhuktānne . tatrocchiṣṭasyābhakṣyatā sāpavādapabhakṣyaśabde 379 pṛṣṭe uktā tatrāyaṃ bhedaḥ varṇaviśeṣasyocchiṣṭabhojane pāpatāratamyāt prāyaścittatāratamyaṃ prāyaścittavivekādābuktaṃ yathā svabhucchiṣṭantu yo bhuṅkte yobhuṅkte tyaktabhājane . evaṃvaivasvataḥ prāha bhuktvā cāndrāyaṇañcaret caturṛṣivacanam . tacca jñānābhyāsaviṣayamiti prā° vi° . brāhmaṇocchiṣṭabhojane mahāvyāhṛtibhirabhimantryāpaḥ pibet, kṣatriyocchiṣṭabhojane brāhmīrasavipakvena tryahaṃ kṣīreṇa vartayet, vaiśyocchiṣṭabhojane trirātropoṣito brahmavarcalāṃ pibet, śūdrocchiṣṭabhojane surābhāṇḍodakapāne ca ṣaḍrātramabhojanaṃ cāndrāyaṇaṃ vā abhimantritaṃ jalaṃ pītvopavaset śaṅkhali° vratarūpatvāt etadbrāhmaṇasya brāhmaṇādyucchiṣṭāśane'jñānataḥ sakṛt evaṃ kṣatriyādeḥ samādhamavarṇocchiṣṭāśane samādhamavarṇoktametadeva yathāyathamunneyam śūdrocchiṣṭāśane tu brāhmaṇasya jñānataḥ sakṛdviṣayam ṣaḍrātrābhojanam prā° vi° . yathā pastambaḥ . ajñānādyastu bhuñjīta śūdrocchiṣṭaṃ dvijottamaḥ . trirātropoṣitobhūtvā pañcagavyena śuddhyati . etaddvijottamagrahaṇādvrāhmaṇaviṣayam . kṣatriyādiparatve vakṣyamāṇaviṣṇuvacanavirodhāt . etadapi sakṛdviṣayaṃ atra ca tri rātre'ghamarṣaṇamapi japanīyam prā° vi° . yathā sumantuḥ . śūdrocchiṣṭabhojane trirātramaghamarṣaṇañca japet cāndrāyaṇantūbhayatraiva jñānābhyāse kṣatriyādīnāñca tripādapādahānirūhyā . kṣatriyasya ca brāhmaṇocchiṣṭāśane brāhmaṇoktaprāyaścittārdhaṃ, vaiśyasya tato'pyardham . evaṃ vaiśya śūdrayorapi svāpekṣayā pūrva varṇatvenonneyam uśano vacane varṇakrameṇa hrasitaprāyaścittadarśanāt prā° vi° . yathā annānāṃ bhuktaśeṣastu bhakṣitoyairdvi jātibhiḥ . cāndraṃ kṛcchraṃ tadardhañca kramātteṣāṃ viśodhanam . tathā viṣṇurapi nyāyaprāptamevārthamanvāha . āmaśrāddhāśane trirātraṃ, varteta brāhmaṇaḥ śūdrocchiṣṭāśane vamanaṃ kṛtvā saptarātraṃ vaiśyocchiṣṭāśane pañcarātram, rājanyocchiṣṭāśane trirātram, rājanyaḥ śūdrocchiṣṭāśane pañcarātram baiśyocchiṣṭāśane . trirātraṃ vaiśyaḥ śūdrocchiṣṭāśane ca atra vamanaṃ kṛtvā payasā varteteti sarvatrānveti prā° vi° . caṇḍālapatitādīnāmucchiṣṭānnasya bhakṣaṇe . dvijaḥ śudhyet parākeṇa śūdraḥ kṛcchreṇa śuddhyati aṅgirāḥ etadajñānaviṣayaṃ jñānato dvaiguṇyādikam prā° vi° . manunāpi sāmānyābhyojyaprakaraṇe . śuṣkaṃ paryuṣitaṃ caiva śūdrasyocchiṣṭameva ca krūrasyocchiṣṭabhojina iti coktam . śūdrasya tu dvijocchiṣṭabhojane na doṣaḥ . dvijocchiṣṭantu bhojanamiti tasya manunā tadvṛttitayokteḥ . ekapaṅktisthamadhye kenacidagre bhojanapātratyāge tatpaṅktesthānāṃ tadannamucchiṣṭavat yathā apyekapaṅktyāṃ nāśnīyāt saṃvṛtaḥ svajanairapi . kohi jānāti kiṃ kasya pracchannaṃ pātakaṃ mahat . bhasastambhajaladvāramārgaiḥ paṅktiñca bhedayet vyāsaḥ . jalādinā paṅktibhedākaraṇe tu śaṅkhaḥ ekapaṅktyupaviṣṭānāṃ viprāṇāṃ bhojane kvacit . yadyeko'pi tyajetpātraṃ śeṣamannaṃ vivarjayet . mohāt bhañjīta yaḥ paṅktyāmucchiṣṭasahabhojanam . prājāpatyaṃ caredvipraḥ kṣatraḥ sāntapanantathā . viḍālādibhirucchiṣṭaṃ duṣṭamannaṃ vivarjayet, anyatra hiraṇyodakasparśāt devalaḥ ajñānāducchiṣṭādibhojane taduttāryamityāha abhojyamannaṃ nāttavyamātmanaḥ śuddhimicchatā . ajñānā dbhuktamuttāryaṃ śodhyaṃ vāpyāśu śodhanaiḥ vamanapakṣe'pi alpaprāyaścittaṃ bhavatyeva āmaśrāddhāśane trirātraṃ payasā varteta brāhmaṇaḥ, śūdrocchiṣṭāśane vamanaṃ kṛtvā saptarātramupavaset viṣṇunā vamanottaramapi prāyaścitta vidhānāt antyānāṃ bhuktaśeṣantu bhakṣayitvā dvijātayaḥ . cāndraṃ kṛrchaṃ tadardhaṃ tu brahmakṣatraviśāṃ vidhiḥ mitā° āpa° vacanantu brāhmaṇasya sakṛdajñānaviṣayam balātkārānuttāre'pyannetaratāmbūlādyucchiṣṭaparamiti prā° ta° raghu° . antyajaiḥ balātkārite ucchiṣṭādermārjame'pi doṣaeva . dāsīkṛtobalānmlecchaścāṇḍādyaiśca dasyubhiḥ . aśubhaṃ kāritaḥ karma gavādeḥ prāṇahiṃsanam . ucchiṣṭamārjanañcaiva tathā tasyaiva bhakṣaṇam ityādyabhidhāya māsoṣite dvijātau tu prajāpatyaṃ viśodhanam . candrāyaṇantvāhitāgneḥ parākamatha vā bhavet devalokteḥ . ucchiṣṭacāṇḍādisparśe'pi doṣaḥ prā° ta° uktaḥ yathā . āpastambaḥ bhuktocchiṣṭastvanācāntaścāṇḍālaiḥ śvapacena vā . pramādāt sparśanaṃ gacchet tatra kuryādviśodhanam . gāyatryaṣṭasahasrantu drupadāṃ vā śataṃ japet . trirātropoṣito bhūtyā pañcagavyena śuddhyati . bhuktocchiṣṭo'ntyajaiḥ spṛṣṭaḥ prājāpatyaṃ samācaret . ardhocchiṣṭe smṛtaḥ pāṃdaḥ pāda āmāśane tathā . prājāpatyaṃ jñāne ardhocchiṣṭoyenādyagrāsaḥ āsye nikṣiptaḥ na tu nigīrṇaḥ prā° ta° raghu° . kāśyapaḥ śvaśūkarāntyacāṇḍālamadyabhāṇḍarajasvalāḥ . yadyucchiṣṭaḥ spṛśettatra kṛcchraṃ sāntapanaṃ caret . etajjñānābhyāse sāntapane dhenudvayam . prā° ta° brahmapurāṇe ucchiṣṭena tu śūdreṇa vipraḥ spṛṣṭastu tādṛśaḥ . upavāsena śuddhiḥ syāt śunā saṃspṛṣṭaeva vā . ucchiṣṭena tu vipreṇa vipraḥspṛṣṭastu tādṛśaḥ . ubhau snābhaṃ prakurutaṃ sadya eva samāhitau . anucchiṣṭabrāhmaṇasya naktamiti prāyaścittavivekaḥ .
     sarvamannamekatroddhṛtya ucchiṣṭasamīpe darbheṣu śrā° ta° gobhilaḥ . 3 dattāvaśiṣṭe ca . ucchiṣṭe satilān darbhān dakṣiṇāgrānnidhāpayet śrā° ta° brahmapu° . asaṃskṛtapramītānāṃ, yogināṃ, kulayoṣitām . ucchiṣṭaṃ māgadheyaṃ syāt darbheṣu vikiraśca yaḥ śrā° ta° brahmapu° . pretaśrāddhe yaducchiṣṭaṃ grahe paryuṣitaṃ ca yat . dampatyorbhuktaśeṣañca na bhuñjīta kadācana śrā° ta° smṛtiḥ . ucchiṣṭaṃpākapātre'vaśiṣṭam, grahe uparāge paryuṣitaṃ, dampatyorāśramasvāminorbhojanānantaraṃ pākasthālyāmavaśiṣṭamiti śrāddhacintāmaṇiḥ . 4 maghuni . makṣikocchiṣṭatvāttasya tathātvam . ucchiṣṭaṃ śivanirmālyam--śrāddhe praśasyate pu° . uṣṭimodanaḥ .

ucchiṣṭagaṇeśa pu° tantrokte gaṇapatibhede . tasya mantradhyānādikaṃ tatraiva dṛśyam bhuktvocchiṣṭojapennityaṃ gaṇeśasya sadā priyaḥ ucchiṣṭaścāśucirbhūtvā japapūjanamācaret . anucchiṣṭo na sidhyettu tasmādevaṃ samācaret . sadocchiṣṭogaṇeśāno yakṣarājena dhīmatā iti ca tatraiva

ucchiṣṭacāṇḍālinī strī tantrokte mātaṅgīdevīmūrtibhede . tasyā mantradhyānādikaṃ tantrasāre dṛśyam . bhojanānantaraṃ devi! vinaivācamane kṛte ityupakramya ucchiṣṭena baliṃ dattvā japettadgatamānasaḥ . ucchiṣṭena ca kartavyo japo'syāḥ siddhimicchatā . ucchiṣṭaja pamānasya jāyante sarvasiddhayaḥ iti ca tatraiva .

ucchiṣṭabhojana pu° ucchiṣṭaṃ pañcayajñāvaśiṣṭaṃ bhottanamasya . 1 pañcayajñāvaśiṣṭasya bhakṣake yajñaśiṣṭāśinaḥ santomucyante sarvakilviṣaiḥ manunā tathā bhojane kilviṣatārakatvakīrtanāt tathā bhojanasya kartavyatvam . ucchiṣṭaṃ devanaivedyāvaśiṣṭaṃ bhojanamasya . 2 devanaivedyabhojake ca . tairdattamapradāyaibhyoyo bhuṅkte stena eva saḥ gītāyāṃ devāni vedne doṣaśravaṇāt devāya dattvaiva bhojyatā .

ucchiṣṭabhojin tri° ucchiṣṭaṃ itarasya bhuktāvaśiṣṭaṃ bhuṅkte bhuja--ṇini . niṣiddhocchiṣṭabhoktari krūrasyocchiṣṭamājinaḥ manuḥ .

ucchiṣṭamodana na° ucchiṣṭaṃ bhramarocchiṣṭaṃ bhadhu tena modate vardhate muda--lyu . (moma) sikthake .

ucchiṣya tri° ud + śiṣa--vede ni° kyap . avaśeṣaṇoye loke tu ṇyadeva . uccheṣyam avaśeṣaṇīye'nnādau tri° .

ucchīrṣaka na° utyāpitaṃ śayyātauttolya sthāpitaṃ śīrṣaṃ yasmin prā° va° kap . śīrṣopadhāne (vāliśa) . prā° 6 ba° . 2 unnataśīrṣake dhānyādau tri° halā° . ūrdhvaṃ śīrṣe kāyati kai--ka . 3 śiraḥpradeśe ucchīrṣake śriyai kuryād bhadrakālyai ca pādataḥ manuḥ ucchīrṣake vāstupuruṣasya śiraḥ pradeśe kullūkabhaṭṭaḥ .

ucchuṣka tri° urdhataḥ śuṣkam prā° sa° . urdhvapradeśāt śuṣke .

ucchūna tri° ud--śvi--kta . 1 unnate 2 sphīte ca vṛthocchūnaiḥ kimebhirbhujaiḥ sā° da° . anarataruditocchūnatāmraḍaṣṭimadrākṣam daśaku° . bhāve kta . 3 sphītatāyām . (pholā)

ucchṛṅkhala tri° udgataṃ śṛṅkhalātaḥ nirā° sa° . 1 bandhanarahite, 2 niyantṛrahite, 3 apratibandhe ca . anyaducchṛṅkhalaṃ satvamanyacchāstraniyantritam sammūrchaducchṛṅkhalaśaṅkhanisvanaḥ māghaḥ .

ucchettṛ tri° ud + chida--tṛc striyāṃ ṅīp . 1 samūlamutpāṭake 2 nāśake ca .

uccheda pu° ud + chida--bhāve ghañ . 1 samūlotpāṭane 2 vināśane ca kimiti sarvapaśūcchedaḥ kriyate hito° tataḥ satyavatyacintayat mā dauṣmantovaṃśa ucchedaṃ vrajediti bhā° ā° 95 a° . satāṃ bhavocchedakaraḥ pitā te raghuḥ . bhāve lyuṭ . ucchedanamapyatra na° yastu nocchedanaṃ cakre kuśikānāmudāradhīḥ ā° pa° 163 a° .

ucchedya tri° ucchedamarhati uccheda + arhārthe yat! 1 ucchedārhe ud + chida--karmaṇi ṇyat . 2 samūlamutpāṭamīye ca .

uccheṣaṇa na° ucchiṣyate ud + śiṣa--karmaṇi lyuṭ . 1 ucchiṣṭe uccheṣaṇaṃ bhūmigatamajihmasyāśaṭasya ca ucchepaṇantu tattiṣṭet yāvadviprā visarjitāḥ manuḥ sarasvatīmukhagrahaṇoccheṣaṇīkṛtodaśanacchada eṣa cumbayitum daśaku° . bhāve lyuṭ . 2 bhuktāvaśeṣaṇe .

ucchoṣaṇa tri° ud + śuṣa--ṇic--lyu . 1 mantāpake, 2 ūrdhaśoṣake ca yacchokamucchoṣaṇamindriyāṇām gītā . bhāve lyuṭ . 3 samyakśoṣaṇe . tarasā setubandhanena sāgarocchoṣaṇena ca rāmā° . ucchoṣaṇaṃ samudrasya patanaṃ candrasūryayoḥ rāmā° .

ucchoṣuka tri° ud + śuṣa--bā° uka . ūrdhaśoṣaprāpte, sa yardhatāvantareṇānyo dīkṣetauṣadhīstadanena lokena nānākuryāducchoṣukā ha syuḥ śata° brā° 12, 1, 1, 1

ucchra (cchrā)ya pu° ud + śri--karaṇe ac ghañ vā . 1 unnatatāyām unnatatayā hi ūrdhvamāśroyate iti tasyāstaṃthātvam . dambho dharmadhvajocchrayaḥ bhā° va° 312 a° . patanāntāḥ samucchrayāḥ nīti° aparedyustatastasyāḥ kriyate'tyucchrayonṛpaiḥ bhā° ā° 63 a° . prāsādaiḥ sukṛtocchrāyaiḥ bhā° ā° 185 a° . grahādhīnā narendrāṇāmucchrāyāḥ ṣatanāni ca yā° smṛtiḥ . ucchrāyapātanaṃ dhanināṃ darśayanniva kaṭasa° . śṛṅgocchrāyaiḥ kumudaviśade yovitatya sthitaḥ kham meghadū° . guṇārjanocchrāyaviruddhabuddhayaḥ kirā° . 2 uccadravyāṅke ucchrayeṇa guṇitaṃ citeḥ phalam līlā° .

ucchrayaṇa ba° ud + śri karaṇe--lyuṭ . 1 aunnatye ud + śrikartari lyu . 2 utkṛṣṭe tri° . sarvāṇyucchrayaṇāni āśva° gṛ° 4, 9, 21 . ucchrayaṇāni utkṛṣṭāni nārā° vṛttiḥ .

ucchrāvaṇa na° ud + śru--ṇic + lyuṭ . uccaiḥśrāvaṇe udghoṣe uddiśya kupito yastu toṣitaḥ śrāvayet punaḥ . tasmin mṛte na doṣo'sti dvayorucchrāvaṇe kṛte viṣṇu° . ucchrāvaṇamudghoṣaḥ prā° ta° raghunandanaḥ .

ucchrita tri° ud + śri--kartari kta . unnate 1 ūrdhvadeśaṃ prāpte . uccarkarucchritoraḥsthalanalinaniṣaṇṇām māghaḥ . 2 saṃjāte 3 samunnaddhe 4 pravṛddhe ca medi° . 5 tyakte hemaca0

ucchriti strī udu + śri--bā° karaṇe ktin . 1 ucchraye uccatāyām 2 utkarṣe ca yajñārthaṃ nidhanaṃ prāptāḥ prāpnuvantyucchritoḥpunaḥ manuḥ . catasṛṣvapi cādyāsu sarvaliṅgocchritīrvadet suśru° . 3 uccasaṃkhyāyām iṣṭakocchrayahṛducchritiściteḥ lolā° .

ucchvasita na° ud + śvasa--kta . 1 vikāśite, 2 jīyite, 3 sphurite viśadocchvasiteva mediniḥ raghuḥ . 4 prāṇeṣu ca sā khalu bhagavataḥ kaṇvasya kulapaterucchvasitam śaku° . kartari kta . 5 ucchvāsayukte 6 āśvāsa yukte ca tri° . tvāmumutkaṇṭhocchasitahṛdayā vīkṣya saṃbhāvya caivam meṣadū° .

ucchāsa pu° ud + śvasa--ghañ . 1 antarmukhaśvāse, ākhyāyikā yāḥ 2 paricchede, yathā daśakumārasya prathamocchvāsādi prāṇavāyordīrghagatyā 3 bahirgatau 4 āśvāse ca . dīrvāṅgulīparvocchvāsaprekṣaṇabāhum kātyā° vāyormārganirodhācca na garbhasthaḥ praroditi niśvāsocchvāsasaṃkṣobhasvapnān garbho'dhigacchati tuśru° . ucchvāsavahanāḍībhedāstu tatra darśitāḥ . ūrdhagāḥ śabdasparśaṇaparasagandhapraśvāsocchvāsajṛmbhitakṣuddhasitakathitaruditādīni viśeṣānabhivahantyaḥ śarīraṃ dhārayanti pīḍayannarujogāḍhaḥ socchvāsaḥ śithilaḥ smṛtaḥ . śītapādakarocchvāsaśchannaśvāsaśca yo bhavet . kākocchvāsaśca yo martyastaṃ dhīraḥ parivarjayet suśru° . santatocchvāsinaṃ kṣīṇaṃ naraṃ kṣapayati jvaraḥ suśru° . ucchvāsaścadīrghaniśvāsaḥ sa ca yāvatkālena śvāsarūpaprāṇakriyā bhavati tato'lpakālena, dīrghadeśaparyantaprāṇavāyorbahirgamane bhavati . uṣṇocchvāsaṃ samadhikatarocchvāsinā dūrayartī meghadū° ityucchvāso'mṛtaṃ prāṇa ādadha kātyā° 4, 8, 29 .

ucchāsin tri° ud + śvasa--ṇini striyāṃ ṅīp . 1 ūrdhaśvāsayukte 2 dīrṣaniśvāsayukte . samadhikatarocchvāsinā megha° . 4 udgate ca ucchvāsikālāñjanarāgamakṣṇoḥ kumā° samadhikatarocchvāsinā megha° 5 ūrdhaśvāsayukte mumūrṣau yatraitadūrdhocchvāsī bhavati vṛ° u° utkramanaśabde dṛśyam .

ucha uñche (kaṇaśaādāne) tudā° idit para° saka° seṭ . uñchati auñchīt . uñchām--babhūva āsa cakāra . uñchitā uñchyat uñchiṣyati auñchiṣyat . uñchaḥ uñchanam uñchitaḥ . pra + mārjane proñchanaṃ (pochā) proñchitaḥ .

ucha bandhe samāpane ca virāse pā° tudā° para° saka° seṭ . ucchati aucchīt ucchām babhūva āsa--cakāra . ucchitā ucchyāt ucchiṣyati aucchiṣyat . ṇic ucchayati te auticchat aucicchat ta . sani uticchiṣati ucicchiṣati . īdit tena niṣṭhāyā neṭ . uṣṭaḥ .

ujjaya(yi)nī strī vikramādityarājadhānyām avantīpuryām avantīśabde vivṛtiḥ . saudhotsasaṅgapraṇayavimukho māsmabhūrujjayinyāḥ meghadū° . iyañca laṅkāvadhimeruparyantasamarekhāsthapurīmadhye'nanyatamā yathāha śropatiḥ laṅkā kumārī nagarī ca kāñcī pānāṭamadriśca sitaḥ ṣaḍāsyaḥ . śrīvatsanulmaṃ ca purī tataśca māhiṣmatī cojjayinī prasiddhā . syādāśramo'smānnagaraṃ suramyaṃ tataḥ puraṃ paṭṭaśivābhidhānam . śrīṃgargarāṭaṃ ca sarohitākhyaṃ sthāneśvaraṃ śītagiriḥ sumeruḥ . itīva yāmyottaragāṃ dharāyā rekhāmimāṃ golavido vadanti . anyāni rekhāsthitibhāñji loke jñeyāni tajjñaiḥ puṭabhedanāni . sū° si° tu sāmānyenoktam yathā rākṣasālayadevaukaḥśailayormadhyasūtragāḥ . rohītakamavantī ca tathā sannihitaṃ saraḥ . rākṣasālayo laṅkā devānāṃ gṛharūpaḥ parvato meruranayomadhye ṛjusūtraṃ tatra sthitā deśā rakhyākhyā! . laṅkādakṣiṇasūtrasthāstvanupayuktāstatra manuṣyāgocaratvāditi noktāḥ . jñānārthamudāharati . rohītakamiti . yathā rohītakaṃ nagaramavantyujjayinī sannihitaṃ saraḥ kurukṣetram . cakārastathetyavyayaparaḥ . tathānyāni parasparaṃ sannihitatayā jñeyāni ra° mā° . yathojjayinyā kucaturthamāge prācyāṃ diśi svādyamakoṭireva sū° si° .

ujjayanta na° ud + ji--jha . raivataparvate hema° .

ujjānaka pu° utaṅkamunerāśramāntike samudrasavidhe marubhūmiṣu vālukāmayadeśabhede . yatra hi madhuputro dhundhurutaṅkaprārthitena kuvalāśvena viṣṇutejasā vṛṃhitavīryeṇa nipātitaḥ tatkathā yathā bhā° harivaṃ° 11 a° . mamāśramasamīpe vai sameṣu marudhanvasu . samudro vālukāpūrṇa ujjānaka iti śrutaḥ . devānāmapyabadhyaśca mahākāyo mahābalaḥ . antarbhūmigatastatra vālukāntarhito mahān . rākṣasasya madhoḥ putro dhundhurnāma mahāsuraḥ . śete lokavināśāya tapa āsthāya dāruṇam . ityupakramya tadbadhovarṇitastat kathādhundhumāraśabde darśayiṣyate 2 uttaradeśasthe'pi deśabhede etaddvāraṃ mahārāja! mānasasya prakāśate ityupakramya eṣa ujjānakīnāma pāvakiryatra śāntavān bhā° va° 130 a° deśabheda uktaḥ .

ujjāsana na° ud + jasa--ṇic--lyuṭ . 1 māraṇe badhe etadyoge karmaṇaḥ saṃbandhatvavivakṣayā ṣaṣṭhī pratipadavihitatayā ca tayā ṣaṣṭhyā na samāsaḥ caurasyojjāsanam si° kau° . pratipadavihitā ṣaṣṭhī na samasyate vārti° . proktā pratipadā ṣaṣṭhī samāsasya nivṛttaye bhartṛ° tathaivoktam

ujjighra tri° ud + ghrā--śa . āghrāṇakartari .

ujjiti strī ud + ji--ktin . utkṛṣṭajaye agnīṣomayorujritimanujjeṣam yaju° 2, 25 . ujjitimanu pahatavighnena haviḥsvīkaraṇarūpamutkṛṣṭajayam vedadī° . somasyojjitimityagnirvanasyatiḥ kātyā° 10, 7, 14 . ujjitibhyo vottaro māhendraḥ kātyā° 14, 5, 31 . agnīṣomayorujjitimanūjjeṣam . agnīṣomayorujjitimanūjjayati indrāgnyorujjitimanūjjayati śata° brā° 1, 8, 3, 1, 2, 3, 4 . 2 ujjayaliṅgayuktamantrakaraṇakāhutau ca . athojjitīḥ ityupakramya agnirekākṣareṇa prāṇamujjayattamujjeṣam ityādi śata° brā° 2, 2, 16, 17 uktam .

ujjihāna tri° ud + hā--śānac . udgacchati .

[Page 1070a]
ujjīvin tri° ud + jīva--ṇini . nāśaprāyatāprāptyuttaraṃ punarujjīvanavati .

ujjṛmbha pu° ud + jṛbhi--ghañ . 1 vikāśe 2 sphuṭane . udgatā jṛmbhā (hāitīlā) yasmāt prā° ba° gatalopaḥ . 3 mukhavikāśanabhede 3 kartari ac . 4 prakāśānvite 5 ujjṛmbhāvati tri° ujjṛmbhavadanāmbhojā bhinattyaṅgāni sāṅganā māghaḥ

ujjṛmbhaṇa na° ud + jubhi--bhāve lyuṭ . vikāśe mukhavikāśanabhede vyāpāre (hāitolā) . udgārakāśakṣavathuṣṭhīvanojjṛmbhaṇāni ca suśrutaḥ . ud + jṛbhi--a . ujjṛmbhā'pyatra strī .

ujjṛmbhita tri° ud + jṛbhi--kta . vikāsite . bhāve kta . 2 ceṣṭāyām (hāitolā) 3 mukhavyāpārabhede na° .

ujjeṣa pu° udā + jiṣa--gatyām bhāve ghañ . 1 utkarṣaprāptau ujjiti śabde udā° . ac . 2 utkṛṣṭe tri° .

ujjeṣin tri° ud + jiṣa--gatyāṃ ṇini striyāṃ ṅīp . utkarṣa prāpte krīḍī ca śākī cojjeṣī yaju° 17, 85 ujjeṣī utkṛṣṭajayanaśīlaḥ vedadī° .

ujjya na° udgatā jyā yasya prā° vā gatalopaḥ . āropitamaurvīke dhanuṣi . ujjyadhanvāḥ kātyā° 22, 3, 17 . ujjyadhanvā āropijyadhanuṣkāḥ karka° . utkrāntā avatāritā jyā yataḥ prā° 5 ba° vā krāntalopaḥ . avatāritamaurkīke dhanuṣi kāśyovā vaidahovograputra ujjyaṃ dhanuradhijyaṃ kṛtvā chā° u° .

ujjvala tri° ud + jvala--ac . 1 dīpte, 2 viśade, 3 vikāśini ca . 4 śṛṅgārarase pu° . sa rāśirāsīnmahasāṃ mahojjvalaḥ śṛṅgārabhaṅgyā mahākāvyecāruṇi naiṣadhīyacarite sargonisargījjvalaḥ naiṣa° . svātantryamujjvalamavāva kareṇu rājaḥ aviratamuddhatimujjvalāṃ dadhānaiḥ māghaḥ . asmākaṃ sakhi! vāsasī na rucire graiveyakaṃ nojjvalam sā° da° vicitrojjvalaveśā tu valannupūranisvanāḥ sā° da° sumukhāḥ palvalojjvalāḥ suśru° . asya ca rasāntaratvaṃ gosvāmigranthe sthitam . 5 svarṇena° rājani° dhātumadhye tasyāddīptotvāttathātvam . tasya bhāvaḥ ṣyañ aujjvalya tva . ujjvalatva tadbhāve na° . tal . ujjvalatā strī tatraiva .

ujjvaladatta pu° uṇādivṛttikārake vidvadbhede . tasyedam . cha . ujjvadattīya tatkṛtagranthe pu° tatkṛtavṛttau tu strī .

ujjvalana na° ud + jvala--bhāve lyuṭ . 1 uddīptau 2 vaiśadye ca .

ujjha tyāge tudā° para° saka° seṭ . ujjhati aujjhīt uñjhām--babhūva āsa cakāra . ujjhitā jajjhyāt ujjhiṣyati aujjhiṣyat . ujjhitaḥ . tvamaṅga yasyāḥ patirujjhitakramaḥ naiṣa° . adyāpi nojjhati haraḥ kila kālakūṭam caurapañcāśikā . prāṇānaujjhīcca khaḍgena chinnastenaiva mūrdhani bhaṭṭiḥ . sapadivigatanidrastalpamujjhāñcakāra . aviratojjhitavārivipāṇḍubhiḥ parasparākṣisādṛśyamadūrojjhitavartmamu mṛgadvandveṣu sekānte munikanyābhistatkṣaṇojjhitavṛkṣakam udaye madavācyamujjhatā iti ca raghuḥ . ataḥ bhidyoddhyau nade pā° ni° kyap nade kartari jhasya dhatvag . udakamujjhati uddhyonadaḥ si° kau° .
     pra + prakarṣeṇa tyāge . svagṛhiṇī preyasyapi projjhitā pra° bo° . likhitamapi lalāṭe projjhituṃ kaḥ samarthaḥ hito° . sam + samyaktyāge .

ujjha tri° ujjhati ujjha--ac . tyāgini . brahmojjhatā vedanindā kauṭasākṣyaṃ suhṛdbadhaḥ . garhitānnādyayorjagdhiḥ surāpāṇasamāni ṣaṭ manuḥ .

uñcha pu° uchi--ghañ . abādhitasthāneṣu pathi kṣetreṣu ca ca apratihatāvakāśeṣu yatra kutrauṣadhayo vidyante tatrāṅgulībhyāmekaikaṃ kaṇaṃ samuccinotīti baudhā° smṛtyuktekaṇaśa ādāne . śiloñchamapyādadīta vipro'jīvan yatastataḥ manuḥ . evaṃ vṛttasya nṛpateruñchenāpi ca jīvataḥ manuḥ . tānyuñchaṣaṣṭhāṅkitasaikatāni raghuḥ . nirāhārastu sa muniruñchaṃ mārgayate punaḥ tathāmumuñchadharmāṇaṃ durvāsā munisattamaḥ śiloñchavṛttidharmātmā mudgala saṃyatendriyaḥ bhā° va° 159 a° . pratigrahācchilaḥ śreyāṃstato'pyuñchaḥ praśasyate manuḥ . vyālagrahānuñchavṛttīnanyāṃśca vanacāṃriṇaḥ manuḥ . asya klīvatā'pi uñchaṃ bhaikṣyaṃ yadanyacca tatparigrahaṇam ṛtam nigamokteḥ pratigrahāt śilaṃ śreyastato'pyuñchaṃ praśasyate smṛtyantare coktam . uñcha śilamiti samastamapi śabdāntaraṃ kecidicchanti . uñchena pakṣicañcūvadgrahaṇena śilyate saṃcīyate iti tadvyutpatteḥ ṛtamuñchaśilaṃ jñeyamamṛtaṃ syādayācitam . mṛtantu yācitaṃ bhaikṣyaṃ prabhṛtaṃ karṣaṇaṃ smṛtam manuḥ .

uñcha ra° uchi--bhāve lyuṭ . āpaṇakṣetrādipatisya kṣetrasvāmigṛhītavikrītāvaśiṣṭasya dhānyādeḥ kaṇaśa ādāne

uñchaśila na° śila--apahāre ka 3 ta° . kṣetrasvābhinā gṛhītaśasyāt kṣetrātkaṇaśaḥ samuccayarūpe āharaṇe . asya dantyamakāramadhyatāmapi kecit pṛṣodarādi° kalpayanti .

uṭa na° u + ṭak nettvam . 1 tṛṇe, 2 parṇe ca .

uṭaja puṃna° uṭebhyo jāyate jana + ḍa . patrādinirmitaśālāyāṃ munyādigṛhe . uṭajadvārarodhibhiḥ mṛgairvartitaromantha muṭajāṅganabhūmiṣu raghuḥ navoṭajābhyantarasaṃbhṛtānalam kumā0

uṭha gatau bhvā° para° saka° seṭ . oṭhati oṭhīt . uvoṭha ūṭhatuḥ oṭhitā uṭhyāt oṭhiṣyati auṭhiṣyat .

uḍa saṃhatau sautra° para° aka° seṭ . oḍati auḍīt . uvoḍa ūḍatuḥ . oḍitā uḍyāt oḍiṣyati auḍiṣyat . uḍu

uḍu strī na° uḍa--bā° ku . 1 nakṣatre, 2 jale ca strītve vā ūṅ . induprakāśastimitoḍutulyāḥ . uttambhitoḍubhiratīvatarāṃ śirobhiḥ māghaḥ .

uḍucakra na° uḍūnāṃ cakramiva maṇḍalam . 1 nakṣatramaṇḍale bhacakre tasya saṃsthitiśca si° śi° uktā uccaśabde tacca darśitam . uḍucakrasvarūpādi sū° si° uktam yathā brahmāṇḍamadhye paridhirvyomakakṣābhidhī yate . tanmadhye bhramaṇaṃ bhānāmadho'dhaḥ kramaśastathā . mandāmarejyabhūputrasūryaśukrendujendavaḥ . paribhramantyadho'dhasthāḥ siddhavidyādharā dhanāḥ . brahmāṇḍāntaḥparidhistattulya mānaṃ vṛttaṃ vyomakakṣā vakṣyamāṇākāśakakṣocyate . tanmadhye brahmāṇḍamadhya ākāśe bhānāṃ nakṣatrāṇāṃ sarveṣāṃ sarvatastulyordhvāntaritānāṃ bhramaṇaṃ bhavati . tathā tulyordhvāntareṇādhodhonakṣatrebhyaḥ śanivṛhaspa tibhaumārkaśukrabudhacandrāadhastāt paribhramanti . siddhā vidyādhārāghanāścādhasthāścandrādadhaḥsthitā adho'dhaḥ krameṇākāśe sthitāḥ . pravahavāyāvavasthānābhāvāścandravanna teṣāṃ paribhramaḥ ra° nā° . tasyotpattivibhāgastatraiva . punardvādaśadhātmānaṃ vyabhajadrāśisañjñakam . nakṣatrarūpiṇaṃ bhūyaḥ saptaviṃśātmakaṃ vaśī sū° si° . punarananta ramātmāna dvādaśadhā dvādaśasthāneṣu rāśisaṃjñakaṃ vyabhajat manaḥkalpitaṃ vṛttaṃ dvādaśavibhāgaṃ rāśivṛttamakarodityarthaḥ . bhūyo dvitīyavāramātmānaṃ nakṣatrarūpiṇaṃ saptaviṃśātmakaṃ vyabhajat . manaḥkalpitaṃ tadeva vṛttaṃ saptaviṃśativibhāgaṃ cākarodityarthaḥ . nanu nyūnādhikavibhāgāḥ kathaṃ na kṛtāḥ? uktasaṅkhyāyāṃ niyāmakābhāvādityata āha vaśīti . icchāviṣapaṃ vaśaṃ vidyate yasyeti vaśī svatantre cchasya niyogānarhatvāt . svecchayā tatsaṅkhyākā vibhāgāḥ kṛtā iti bhāvaḥ . saptaviṃśativibhāgavyañjakāni nakṣatrāṇi tārātmakāni nirmitānītyarthasiddham ra° nā° . tatra rāśinakṣatranāmāni jyoti° ta° uktāni yathā meṣavṛṣamithunakarkaṭasiṃhākanthātulādharavṛścikabham . dhanuratha makaraḥ kumbhomīna iti ca rāśayaḥ kathitāḥ . aśvinyā saha bharaṇī kṛttikāpādaḥ kīrtitomeṣaḥ . vṛṣabhaḥ kṛttikāśeṣaṃ rauhiṇyardhañca mṛgaśirasaḥ . mṛgaśiraso'rdhaṃ cārdrā punarvasostripādaṃ mithunam . pādaḥ punarvasorantyaḥ puṣyo'śleṣā ca karkaṭaḥ kathitaḥ . siṃho'tha maghā pūrvaphalgunīpāda uttarāyāḥ . taccheṣaṃ hastā ca citrārdhaṃ kanyakākhyaḥ syāt . taulini citrārdhaṃ svātiviśākhāyāśca pādatrayam . alini viśākhāpādastathānurādhānvitā jyeṣṭhā . mūlaṃ pūrvāṣāḍhā prathamaścāpyuttarāṃśako dhanvī . makarastatpariśeṣaṃ śrayaṇācārdhaṃ kaniṣṭhāyāḥ . kumbho'tha dhaniṣṭhārdhaṃ śatabhiṣāpaurvabhādrapadatrayam . bhādrapadāyāḥ śeṣastathottarā revatī mīnaḥ aśvinyādinakṣatrāṇāṃ tārāsaṃkhyātatsanniveśasvarūpaṃ ca śrīpatinoktam . vahnitriṛtviṣuguṇendukṛtāni bhūtavāṇāśvinetraśarabhūkuyugāgnirāmāḥ . rudrābdhirāmaguṇavedaśatadviyugmadantā budhairnigaditāḥ kramaśo bhatārāḥ . turagamukhasadṛkṣaṃ yonirūpaṃ kṣurābhaṃ śakaṭanibhamathaiṇasyottamāṅgena tulyam . maṇigṛhaśaracakrābhāni śālopamaṃ ca śayanasadṛśamanyaccātra paryaṅkarūpam . hastākāramajasramauktikasamaṃ cānyat pravālopamaṃ dhiṣṇyaṃ toraṇavat sthitaṃ balinibhaṃ syāt kuṇḍalābhaṃ param . krudhyatkesarivikrameṇa sadṛśaṃ śayyāsamānaṃ paraṃ cānyaddantivilāsavat sthitamataḥ śṛṅgāṭakavyakti ca . trivikramābhaṃ ca mṛdaṅgarūpaṃ vṛttaṃ tato'nyadyamaladvayābham . paryaṅgatulyaṃ murajānukāramityevamaśvyādibhacakrarūpam . bhacakraparidhimānam si° śi° uktam abhreṣvibhāṅkagajavuñjarago'kṣapakṣāḥ (2598898850 yojanāni) kakṣāṃ gṛṇanti gaṇakā bhagaṇasya cemām . tasya bhūmadhyātucchritiyojanāni tu tatroktāni yathā nāgākṣaṣaḍdvayarasāgnikuvedasaṃkhyo (41263658) nakṣatramaṇḍalabhavaḥ śravaṇo niruktaḥ . asya ca dvādaśadhā vibhaktasya pravahavāyunā bhrāmyamāṇasya dine ṣaṇāmudayaḥ rātrau ca ṣaṇāmiti bhedaḥ . syādudgamo nijanijodayabhānutulye sūrye'stabhāskarasamo'stamayaśca bhānām si° śi° ukteḥ . 2 tārāṇāṃ samūhe ca vapreṇa paryantacaroḍucakraḥ māghaḥ .

uḍu(ḍū)pa pu° uḍuni jale pāti pā--ka . 1 plave bhelāyām . uḍupaplavasantāroyatra nityaṃ bhaviṣyati bhā° ā° 81 a° . vahantovāribahulaṃ phenoḍupapariplutam . bhā° va° 146 . titorṣurdustaraṃ māhādudupenāsmi sāgaram raghuḥ . uḍurūpajalasantārahetutvādasya uḍupatvam . carmāvanaddhayānapātre na° tacchlokavyākhyāne mallināthena uḍupena carmāvanaddhayānapātreṇetyabhidhāya carmābanaddhamuḍupaṃ plavakāṣṭhaṃ kasṇḍavaditi sajjanoktirudāhṛtā . pṛṣo° . uḍapo'pi plave amaraṭī° . uḍūni uḍūrpā nakṣatrāṇi pāti pā--ka . 2 candre sa hi tārāṇāṃ patiratastadrakṣakaḥ . uḍūnāṃ divā hi sūryakiraṇairabhibhavādaprakāśatvena rātrau ca prakāśavattyena niśādhīśacandrasya tatapatitvam . evam nakṣatrāṇāmavīśatvamoṣidhīnāṃ tathaiva ceti kā° kha° prajāpatinā tadadhīśatvadānamuktam . gotāyāmapi nakṣatrāṇāmahaṃ śaśī ityukteḥ tanmadhye tasya śreṣṭhatvādapi tatpatitā salilamaye śaśini vṛha° saṃ° tasya jalamayatvokteḥ uḍumayatvāt jalamayatvāt tasya uḍupatitvaṃ vā bodhyam dakṣakanyāśvinyāditārāpatitvādvā tathātvam .

uḍu(ḍū)pati pu° uḍūnāṃ patiḥ . 1 candre 2 jaleśe varuṇe ca . parimugdhatāṃ baṇigivoḍupateḥ māghaḥ . rasātmakasyoḍupateśca raśmayaḥ kumā° .

uḍupatha pu° uḍūnāṃ panthā' . ākāśe . tatra hi uḍūnāṃ pratyahaṃ pravahavāyunā bhramaṇāt tathātvam .

u(du)ḍumbara pu° uṃ śambhuṃ vṛṇoti kha umbaraḥ utkṛṣṭaḥ umbaraḥ prā° sa° pṛṣī° dasya vā ḍatvam . (yajña ḍumura) 1 yajñāṅge vṛkṣe 2 tāmre ca, grahāvagrahaṇyām 3 dehalyām 4 kuṣṭhabhede ca na° . u(du)ḍumburo yajñaphalo yajñāṅgo hemadugdhakaḥ . uduḍumbarohitorūkṣo gurupittakaphāsrajit . madhurastuvarovarṇyovraṇaśodhanaropaṇaḥ iti bhā° va° uktaguṇakaḥ . tasya vikāraḥ aṇ . au(du)ḍumbara tadvikāre pātrādau tri° . striyāṃ ṅīp . gṛhītvauḍumbaraṃ pātraṃ jānubhyāṃ dharaṇiṃ gataḥ smṛtiḥ . auḍumbarīṃ spṛṣṭvā gāyeta śrutiḥ .

uḍumbaraparṇī strī uḍrabdharasya parṇamiva parṇamasyāḥ gaurā° ṅīṣ . dantīvṛkṣe śabdaca° .

uḍurāj pu° uḍuṣu rājate rāja--kvip . candre . ac, uḍūnāṃ rājā ṭac samaḥ° vā . uḍurājo'pyatra tadoḍurājaḥ kakubhaḥ karairmukhaṃ prācyāvilimpan bhāga° 10, 29 a° .

uḍuloman pu° uḍuriva lomāsya . ṛṣibhede . tasyāpatyam bāhvā° iñ . auḍulomi tadapatye puṃstrī° . bahuṣu akāraḥ . uḍulomāḥ .

uḍḍayana na° ud + ḍī--lyuṭ . pakṣiṇāmūrdhagatau gato virutyeḍḍayane nirāśatām naiṣa° .

uḍḍāmara tri° utkṛṣṭo ḍāmaraḥ prā° sa° . 1 udbhaṭe 2 śreṣṭhe ca 3 tantrabhede pu° .

uḍḍīna na° uda + ḍī--bhāve kta . ūrdhvetpatanarūpe svagagatibhede .

uḍḍīyana na° ud + ḍī--ḍa uḍḍaḥsa ivācarati kyaṅ uḍḍīya--bhāve lyuṭ . utpatane . kathamuḍḍīyane'śaktān patane ca mamātmajān mā° ā° 233 a° . uḍḍīya--kartari tācchīlye vā cānaś . uḍḍīyamāna uḍḍayana kartari tacchīle ca tri° .

uḍḍīśa pu° ud + ḍī--kvip tasya īśaḥ . utpatana kartṛṇāmīśvare 1 mahādeve 2 tantrabhede ca medi° . yogināṃ hi utpatanaṃ yogaśāstraprasiddham mahādevasya ca tadīśatvāt tathātvam . uḍḍīśatrantrasya tu utpatanasādhanopāyavidhāyakatvāt tathātvam .

u(o)ḍra pu° uḍa--sau° bā° rak ra vā u--ra--rak vā ḍugāgamovā . kūrmavibhāgasthaprācyadeśabhede savaṅgāṅgān sapauṇḍroḍrān sacolān draviḍrāndhakān bhā° ṣa° 56 a° . o(u)ḍradeśaśca kūrmavibhāge vṛ° saṃ° prācyatayoktaḥ yathā prācyāmityupakramya mithilasamataṭoḍrāśvavadanadanturakāḥ iti . sa ca utkalāt bhinnaeva tatraivānantaram pauṇḍrotkalakāśimekalāmbaṣṭhāḥ ityukteḥ . bhārate ca sahadevadakṣiṇadigvijaye pāṇḍyāṃśca draviḍāṃścaiva sahitāṃścoḍrakeralaiḥ sa° 30 a° uktestasya hastinānagarītaḥ dakṣiṇatvāt tathātvam kūrmavibhāge prācyatvamiti na virodhaḥ . sarvatra uḍraśabdaśravaṇāt ukārāditvam raghunandanena tu oḍrādideśavyavasthitamityuktatvāt okārāditvamapi . asya deśavācitvāt tasya rājā tadasyābhijana ityarthe ca aṇ . auḍra tadrāje tadvāsini ca bahuṣu tasya luk . uḍraḥ tadrājeṣu tannivāsiṣu ca .

uṇaka tri° oṇa--apasāraṇe ṇvulgaurā° uṇaka iti pāṭhāt ni° hrasvaḥ . apasārake . striyāṃ gaurā° ṅīṣ . uṇakī .

uṇādi pu° uṇpratyaya ādiryeṣām . śākaṭāyanokte uṇprabhṛtau pratyayasamudāye . uṇādayo bahulam tābhyāmanyatroṇādayaḥ pā° . uṇādayo'vyutpannāḥ prātipādikānīti pā° bhā° . vyutpannā iti pāṭhāntaram . vyutpattipakṣābhiprāyeṇaiva rāghavasya tataḥ kāryaṃ kārurvānarapuṅgavaḥ iti bhaṭṭau kāryamityatra dvitīyā avyutpannatve sā ma syāditi bodhyam uṇādivṛttiśca ujjvaladattakṛtā prasiddhā .

uṇḍuka pu° garbhasya yakṛtplīhānau śoṇitajau . śoṇitaphenajaḥ phuṣphusaḥ śoṇitakiṭṭaprabhava uṇḍukaḥ iti suśrutokte rudhirakiṭṭajāte dehasthamalāśaye koṣṭhabhede tanmalavibhājakatvaṃ kalābhedasya tatrīktaṃ yathā yakṛt samantāt koṣṭhañca tathāntrāṇi samāśritā . uṇḍukasthaṃ vibhajate malaṃ maladharā kalā suśru° dehapratyaṅgavibhāgamuktvā suśru° tasya punaḥ saṃkhyānam tvacaḥ kalā dhātavo malā doṣā yakṛtplīhānau phupphusa uṇḍuko hṛdayamāśaya ityuktam . sthānānyāmāgnipakvānāṃ mūtrasya rudhirasya ca . hṛduṇḍukaḥ phuṣphusaśca koṣṭha ityabhidhīyate iti tasya āmānnapakvamūtrādyādhāramuktam . śalyoddhāre ca tatraiva . asthiśalyamanyadvā tiryak kaṇṭhāsaktamavekṣya keśoṇḍukaṃ dṛḍhaikasūtrabaddham dravabhaktopahitaṃ pāyayet .

ut avya° u--kvip . 1 praśne 2 vitarke 3 saṃśaye 4 atyarthe 5 ūrdhe ca . 6 udite tri° . tasya uditināma chā° u° . ud iti vā chedaḥ .

uta avya° u--kta . 1 vikalpe, 2 samuccaye, 3 vitarke, 4 praśne, 5 atyartheca . yadakrandaḥ prathamaṃ jāyamāna udyant samudrāduta vā purīṣāt yaju° 29, 12 . mānāgnihotramuta māna maunam bhā° ā° 362 a° . etāvanti ca dāsānāṃ sahasrāṇyuta santi me bhā° sa° 221 a° . tat kimaya mātapadoṣaḥ syāduta yathā me manasi vartate śaku° . vīrorasaḥ kimayamityuta darpaeṣaḥ vīraca° prabhuḥ prahartuṃ kimutānyahiṃsrāḥ raghuḥ . sāratona virodhī na svābhāso bharavānuta kirā° . dharme naṣṭe kulaṃ kṛtsnamadharmo'bhibhavatyuta jñānamāvṛtya tu tamaḥ pramāde sañjayatyuta gītā .

uta tri° veña--kta . syūte grathite amaraḥ yasminnotañca . protañca śrutiḥ

utaṅka pu° āyodadhaimyaśiṣyavedanāmakasya muneḥ śiṣyamede tadupākhyānañca bhā° ā° 3 a° . vedamuniṃ prakramya sa kadācit yājyakāryeṇābhiprasthita utaṅkanāmānaṃ śiṣyam niyojayāmāsa ityupakramya tatsaumya! gamyatāmanujāne bhavantaṃ śreyo'vāpsasīti sa upādhyāyenānujñāto bhagavānutaṅkaḥ kruddhastakṣakaṃ praticikīrṣurhāstinapuraṃ pratasthe ityantena vistareṇa taccaritamupavarṇitam . tasyāyaṃ saṃkṣepaḥ . gurudakṣiṇādānārthaṃ gurave utaṅkena nivedite guruṇā svapatnīyacanāt pauṣyanṛpabadhūdhṛtakuṇḍaladvayameva gurudakṣiṇātvena kalpitam tacca pauṣyanṛpapatnīdhṛtaṃ kuṇḍaladvayaṃ prārthya ānayatastasya pramādatastakṣakeṇāpahṛtam atha vahnito labdhavaraprasādāt nāgalokaṃ gatvā dhūmaprācuryeṇa nāgalokāvaraṇe tadbhayāttatkuṇḍaladvayaṃ nāgairdattamānīya purupatnyai dattamiti
     2 bhārgave gautamasya śiṣyabhede ca tatkathā bhārate utaṅko mahatā yuktastapasā janamejaya! . gurubhaktaḥ sa tejasrī nānyat kiñcidapūjayat . sarveṣāmṛṣiputrāṇāmeṣa āsīnmanorathaḥ . autaṅkīṃ guruvṛttiṃ vai prāpnuyāmeti bhārata! . gautamasya tu śiṣyāṇāṃ bahūnāṃ janamejaya . utaṅke'bhyadhikā prītiḥ snehaścaivābhavattadā . sa tasya damaśaucābhyāṃ vikrāntena ca karmaṇā . samyak sevopacāreṇa gautamaḥ prītimānabhūt . atha śiṣyasahasrāṇi samanujñātavānṛṣiḥ . utaṅkaṃ parayā prītyā nābhyanujñātumaicchata . taṃ krameṇa jarā tāta! pratipede mahāmunim . na cānvabudhyata tadā sa munirguruvatsalaḥ . tataḥ kadācidrājendra! kāṣṭhānyānayituṃ yayau . utaṅkaḥ kāṣṭhābhārañca mahāntaṃ samupānayat . sa tadbhārābhibhūtātmā kāṣṭhabhāramarindama! . niṣpapeṣa kṣitau rājan! pariśrānto bubhukṣitaḥ . tasya kāṣṭhe vilagnā'bhūjjaṭā rūpyasamaprabhā . tataḥ kāṣṭhaiḥ saha tadā papāta dharagṇītale . tataḥ sa bhāraniṣpiṣṭaḥ kṣudhāviṣṭaśca mārata! . dṛṣṭvā tāṃ vayaso'vasthāṃ rudodārtasvara stadā . tato gurusutā tasya padmapatramibhānanā . jagrāhāśrūṇi suśroṇī kareṇa pṛthulocanā . piturniyogāddharmajñā śirasā'vanatā tadā . tasyā nipetatudagdhau karau tairaśruvindabhiḥ . na hi tānaśrupātāṃstuṃ śaktā dhārayituṃ mahī . gautamastvabravīdvipramutaṅkaṃ prītamānasaḥ . kasmāttāta! tavādyeha śokottaramidaṃ manaḥ . sasvairaṃ brūhi viprarṣe! śrotumicchāmi tattvataḥ . utaṅka uvāca . evaṅgatena manasā bhavatpriyacikīrṣayā . bhavadbhaktigateneha bhavadbhāvānugena ca . jareyaṃ nāvabuddhā me nābhijñātaṃ sukhañca me . śatavarṣoṣitaṃ māṃ hi na tvamabhyanujānīyāḥ . bhavatā tvabhyanujñātāḥ śiṣyāḥ pratyavarā mama . upapannā dvijaśreṣṭhāḥ śataśī'tha sahasraśaḥ . gautama uvāca . tvatprītiyuktena mayā guruśuśrūṣayā tava . atyaṃkrāmanmahān kālo nābabuddho dvijarṣabha! . kintvadya yadi te śraddhā gamanaṃ prati bhārgava! . anujñāṃ pratigṛhya tvaṃ svagṛhān gaccha mā ciram . utaṅka uvāca . gurvarthaṃ kaṃ prayacchāmi brūhi tvaṃ dvijasattama . tamupāhṛtya gaccheyamanujñātastvayā vibho! . gītama uvāca . dakṣiṇā paritoṣo vai gurūṇāṃ sadbhirucyate . tava hyācatarato brahmaṃstuṣṭohaṃ vai na saṃśayaḥ . itthañca parituṣṭaṃ māṃ vijānīhi bhṛgūdvaha! . yuvā ṣoḍaśavarṣo hi yadyadya bhavitā bhavān . dadāni patnīṃ kanyāñca svāṃ te duhitaraṃ dvija! . etāmṛte'ṅganā nānyā tvattejo'rhati sevitum . tatastāṃ pratijagrāha yuvā bhūtvā yaśasvinīm . guruṇā cābhyanujñāto gurupatnīmathābravīt . kaṃ bhavatyai prayacchāmi gurvarthaṃ viniyuṅkṣva mām . priyaṃ hitañca kāṅkṣāmi prāṇairapi dhanairapi . yaddurlabhaṃ hi loke'smin ratnamatyadbhutaṃ mahat . tadānayeyaṃ tapasā na hi me'trāsti saṃśayaḥ . ahalyovāca . parituṣṭā'smi te vipra! nityaṃ bhaktyā'nayā'nagha! . paryāptametadbhadrante gacchatāta! yayepsitam . vaiśampāyana uvāca . utaṅkastu mahārāja punarevāvravīdvacaḥ . ājñāpayasva māṃ mātaḥ! kartavyañca tava priyam . ahalyovāca . saudāsapatnīvidhṛte divye ye maṇikuṇḍale . te samānaya bhadrante gurvarthaḥ sukṛto bhavet . sa tatheti pratiśrutya jagāma janamejaya! . gurupatnīpriyārthaṃ vai te samānayituṃ tadā . sa jagāma tataḥ śīghramutaṅko brāhmaṇarṣabhaḥ . saudāsaṃ puruṣādaṃ vai bhikṣituṃ maṇikuṇḍale . gautamastvabravīt patnīmutaṅko nādya dṛśyate . iti pṛṣṭā tamācaṣṭa kuṇḍalārthaṃ gatañca sā . tataḥ provāca patnīṃ sa na te samyagidaṃ kṛtam . śaptaḥ sa pārthivo nūnaṃ brāhmaṇaṃ taṃ badhiṣyati . ahalyovāca . ajānatyā niyuktaḥ sa bhagavan! brāhmaṇomayā . bhavatprasādānna bhayaṃ kiñcittasya bhaviṣyati . ityuktaḥ prāha tāṃ patnīmevamastviti gautamaḥ . utaṅko'pi vane śūnye rājānaṃ taṃ dadarśa ha . āśva° 56 a° . itaḥparaṃ tatkuṇḍalānayanādikaṃ nāgatakṣakavighnamupavarṇya vahnipramādāttat nāgalokādānīya gurupatnyai taddānamuktamityayaṃ saṃkṣepo vistarastatra dṛśyaḥ . asyaiva toyābhilāṣapūraṇārthamīśvareṇa utaṅkameghaḥ pravartitaḥ tatkathā utaṅkameśaṣabde dṛśyā .

utaṅkameva pu° utaṅkārthamīśvareṇa pravartitomeghaḥ . marudeśasthotaṅkatoyākāṅkṣāpūraṇārthamīśvareṇa kṛṣṇena niyojite meghe . tatkathā bhā° āśva° 55 a° . utaṅka uvāca . avaśyakaraṇīyañca yadyetanmanyase vibho! . toyamicchāmi yatreṣṭaṃ maruṣvetaddhi durlabham . tataḥ saṃhṛtya tatteja provācotaṅkamīśvaraḥ . eṣṭavye sati cintyo'hamityuktvā dvārakāṃ yayau . tataḥ kadācidbhagavānutaṅkastoyakāṅkṣayā . tṛṣitaḥ paricakrāma marau sasmāra cācyutam . tato digvāsasaṃ dhīmānmātaṅgaṃmalapaṅkinam . apaśyata marau tasmin śvayūthaparivāritam . bhīṣaṇaṃ baddhanistriṃśaṃ vāṇakārmukadhāriṇam . tasyādhaḥ srotaso 'paśyat dvāri bhūri dvijottamaḥ . smaranneva ca taṃ prāha mātaṅgaḥ prahasanniva . ehyutaṅka! pratīcchasva matto vāri bhṛgūdvaha! . kṛpā hi me sumahatī tvāṃ dṛṣṭvā tṛṭsamāśritam . ityuktastena sa munistattoyaṃ nābhyanandata . cikṣepa ca sa taṃ dhīmān vāgbhirugrābhiracyutam . punaḥ punaśca mātaṅgaḥ pibasveti tamabravīt . na cāpibat sa sakrodhaḥ kṣudhitenāntarātmanā . sa tayo niścayāttena pratyākhyāto mahātmanā . śvabhiḥ saha mahārāja! tatraivāntaradhīyata . utaṅkastaṃ tathā dṛṣṭvā tato vrīḍitamānasaḥ . mene pralabdhamātmānaṃ kṛṣṇenāmitraghātinā . atha tenaiva mārgeṇa śaṅkhacakragadādharaḥ . ājagāma mahābuddhirutaṅkaścainamabravīt . na dattaṃ tādṛśaṃ dātuṃ tvayā puruṣasattama . salilaṃ vipramukhyebhyī mātaṅgasrotasā vibho . ityuktavacanaṃ tantu mahābuddhirjanārdanaḥ! . utaṅkaṃ ślakṣṇayā vācā sāntvayannidamabravīt . yādṛśeneha rūpeṇa yogyaṃ dātuṃ dhṛtena vai . tādṛśaṃ khalu te dattaṃ tacca tvaṃ nāvabudhyathāḥ . mayā tvadarthamukto vai vajvapāṇiḥ purandaraḥ . utaṅkāyāmṛtaṃ dehi tīyarūpamiti prabhuḥ . sa māmuvāca devendrī na martyo'martyatāṃ vrajet . anyamasmai varaṃ dehītyasakṛdbhṛgunandana . amṛtaṃ deyamityeva mayaivoktaḥ śacīpatiḥ . sa māṃ prasādya devendraḥ punarevedamabravīt . yadi deyamavaśyaṃ vai mātaṅgo hi mahāmate! . bhūtvā'mṛtaṃ pradāsyāmi bhārravāya mahātmane . yadyevaṃ pratigṛhṇāti bhārgavo'mṛtamadya vai . pradātumeṣa gacchāmi bhārgavasyāmṛtaṃ vibho! . pratyākhyātastvahaṃ tena dāsyāmi na kathañcana . sa tathā samayaṃ kṛtvā tena rūpeṇa vāsavaḥ . upasthitastvayā cāpi pratyākhyāto'mṛtaṃ dadat . cāṇḍālarūpī bhagavan! sumahāṃste vyatikramaḥ . tanna śakyaṃ mayā kartuṃ bhūya eva taṣepsitam . toyepsāṃ tava durdharṣāṃ kariṣye saphalāmaham . yeṣvahaḥsu ca te brahman . salilepsā bhaviṣyati . tadā marau bhaviṣyanti jalapūrṇāḥ payodharāḥ . rasavacca pradāsyanti toyaṃ te bhṛpunandana! . utaṅkameṣā ityuktāḥ khyātiṃ yāsyanti cāpi te . ityuktaḥ prītimān vipraḥ kṛṣṇena sa babhūva ha . adyāpyutaṅkameghāśca marau varṣanti bhārata .

utathya pu° aṅgirasaḥ śradvāyāṃ patnyāmutpanne gurorjyeṣṭhabhrātari . trayohyaṅgirasaḥ putrā ete sarvatra viśrutāḥ . vṛhaspatirutathyaśca saṃvartaśca dhṛ tavrataḥ bhā° ā° 66 a° . tasyāpatyam aṇ autathyaḥ sa ca utathyena mamatāyāmutpannaḥ vṛhaspatiśāpāt jātyandhatāṃ prāptastatkathā yathā athotathya iti khyāta āsīddhīmānṛṣiḥ purā . mamatā nāma tasyāsīdbhāryā paramasammatā . utathyasya yavīyāṃstu purodhāstridivaukasām . dbahaspatirvṛhattejā mamatāmanvapadyata . uvāca mamatā tantu devaraṃ vadatāṃvaram . antarvatnī tvahaṃ bhrātrā jyeṣṭhenāramyatābhiti . ayañca bhe sahābhāga! kukṣāveva vṛhaspate! . autathyo vedamatrāpi ṣaḍaṅgaṃ pratyadhīyata . amogharetāstvañcāpi dvayonnāstyatra sambhavaḥ . tasmādevañca natvadya upāramitumarhasi . evamuktastadā samyagvṛhaspatiradhīradhīḥ . kāmātmānaṃ tadātmānaṃ na śaśāka niyacchitum . sa babhūva tataḥ kāmī tayā sārdhamakāmayā . utsṛjantantu taṃ retaḥ sa garbhastho'bhyabhāṣata . bhostāta! mā gamaḥ kāmaṃ dvayornāstīha sambhavaḥ . alpāvakāśo bhagavan! pūrvaṃ cāhamihāgataḥ . amogharetāśca bhavānna pīḍāṃ kartumarhasi . aśrutvaiva tu tadrākyaṃ garbhasthasya vṛhaspatiḥ . jagāma maithunāyaiva mamatāṃ cārulocanām . śukrotsargaṃ tato buddhvā tasyā garbhagato muniḥ . padbhyāmārodhayanmārgaṃ śukrasya ca vṛhaspateḥ . sthānamaprāptamapatadretaḥ pratihataṃ tadā . papāta sahasā mūmau tataḥ kruddho vṛhaspatiḥ . tadṛṣṭvā patitaṃ śukra śaśāpa sa ruṣā'nvitaḥ . utathyaputtraṃ garbhasthaṃ nirbhartsya bhagavānṛṣiḥ . yanmāṃ tvamīdṛśe kāle sarvabhūtepsite sati . evamāttha vacastasmāttamo dīrghaṃ pravekṣyasi . sa vai dīrghatamā nāma śāpādṛṣirajāyata . vṛhaspatervṛhatkīrtervṛhaspatirivaujasā . jātyandho vedavitprājñaḥ patnīṃ lebhe sa viṃdyayā . taruṇīṃ rūpasampannāṃ pradveṣīṃ nāma brāhmaṇīm . sa putrāñjanayāmāsa gautasādīn mahāyaśāḥ . ṛṣerutathyasya tadā santānakulavṛddhaye . dharmātmā ca mahātmā ca vedavedāṅgapāragaḥ . godharmaṃ saurabheyācca so'dhītya nikhilaṃ muniḥ . prāvartata tadā kartuṃ śraddhāvāṃstamaśaṅkayā . bhā° ā° 104 a° . śūdrāvedī patayatrerutathyatanayasya ca manuḥ . utathyatanayasya gautamasyeti kullū° . tasya utathyapautratve'pi tatkulavardhanāttathātvaṃ tasya jātyandhatayā smṛtikartṛtvābhāvena tatpautrasyaiva gautamasya smṛti kartṛtvāt tasyaiva sammatikathanaṃ yuktamiti tathyāmutathyā nuvajjagādāgre gadāgrajaḥ māghaḥ . ayañca āṅgirasagotrapravaramadhyastha ṛṣibhedaḥ 817 pṛ° vivṛtaḥ .

utathyānuja pu° 6 ta° . vṛhaspatau utathyāvarajādayo'pyatra . tathyāmutathyānujavajjagādāgre gadāgrajaḥ .

utāho avya° uta ca āho ca dva° . 1 vikalpe, 2 praśne 3 vicāre ca

utka tri° udgataṃ mano'sya ud + ni0--ka . 1 unmamaske 2 anyamanaske . agamayadadrisutāsamāgamotkaḥ kumā° . tac śratvā ca śravaṇadubhagaṃ garjitaṃ mānasotkāḥ megha° . utkaṃ dharaṃ draṣṭumavekṣya śaurimutkabdharaṃ dāruka ityuvāca māghaḥ .

utkaca tri° udgataḥ unnato--kaco'sya . 1 vikace keśaśūnye 2 unnata keśe ca praṇamya vikacaḥ pādāvagṛhṇāt sa pitustadā . mātuśca parameśvāsastau ca nāmāsya cakratuḥ . ghaṭohāsyotkaca iti mātā taṃ pratyamāṣata . abravīttena nāmāsya ṣaṭo tkaca iti sma sā bhā° ā° 156 .

utkaṭa pu° atīva kaṭati ud + kaṭa--ac . 1 raktekṣau, 2 śare ca 3 tvakpatre . (tejapāta) 4 guḍatvaci (dāracini) ca na° . 4 avisaṃvādiviṣaye tri° . utkakoṭisambhavanā tatrautkaṭyaṃ viṣayatāviśeṣaḥ sa ca avisavādipravṛttiprayojakatāprayojya iti navyanaiyāyikāḥ . udgataḥ kaṭaḥ āvaraṇaṃ yasya prādi° ba° . 5 tīvre tri° . 6 bhinnakaṭe gaje pu° . candrāṃśunikarābhāsāhārāḥ kāsāñcidutkaṭāḥ rāmā° . madotkaṭaḥ . śukraśoṇisaṃyoge yo bhaveddoṣa utkaṭaḥ suśru° kitavā yāni dīvyantaḥ pralapantyutkaṭā iva bhā° sa° 6 3 a° . 6 viṣame tri° utkaṭhāśanam kāṃścitta kuṭajānāntu viṭapeṣūkaṭāniva bhā° va° 156 a° . 7 saiṃhīlatāyām strī .

utkaṇṭha pu° udgataḥ kaṇṭhaṃ pādoyatra . nārīpādau ca hastena dhārayedgalake punaḥ . stanārpitakaraḥ kāmī bandhaścotkaṇṭhasaṃjñita iti ratyaṅgebandhabhede unnataḥkaṇṭho yasya . 2 udgrīve tri° . rathasvanotkaṇṭhamṛgaḥ raghuḥ .

utkaṇṭhā strī° ud + kaṭhi--a . iṣṭalābhāya kālāsahanarūme 1 autsukye 2 cintayāñca . yāsyatyadya śakuntaleti hṛdayaṃ saṃspṛṣṭamutkaṇṭhayā śaku° . utkaṇṭhāyāṃ hṛdi na kurute kāraṇānāṃ sahasram padāṅkadū° tvāsutkaṇaṭhā viracitapadam kekotkaṇṭhā bhavanaśikhinaḥ meghadū° .

utkaṇṭhita tri° utkaṇṭhā jātā'sya tārakādi° itac . 1 utkaṇṭhāyukte 2 nāyikābhede strī . sāsreṇāśrudrutamaviratotkaṇṭhamutkaṇṭhitena meghadū° . nāṣikābhedastu āgantuṃ  kṛtacitto'pi daivānnāyāti yat priyaḥ . tadanāgamaduḥkhena virahotkaṇiṭatā tu sā sā° da° uktaḥ . utkaṇṭhitā'si tarale! na hi nahi sakhi! picchilaḥ panthāḥ sā° da° .

utkatā strī utkaṃ tanoti tana--ḍa . gajapippalyām śabdaca° utkasya bhāvaḥ tal . 2 utsukatāyām .

utkandhara tri° unnataḥ kandharo'sya prā° ba° vā natalopaḥ . unnatagrīve utkandharaṃ dārukaityuvāca māghaḥ .

utkampa pu° utkṛṣṭaḥ kampaḥ prā° ta° . 1 kāmādijanite kampane . sotkampāni priyasahacarīsambhramāliṅgitāni māvaḥ . bhāve lyuṭ . utkampanamapyatra na° . vyādhirjarādirvātādyairbhūmīcchotkampanādikṛt śaityabhavasyotkampanādayaḥ iti ca sā° da° . utkampate ac . 2 utkampānvite tri° . bismayotkampahṛdayā nāma cakrurmaharṣayaḥ ā° pa° 30 a° . ṇini . utkampin striyāṃ ṅīp . utkampānvite, utkampayati ṇijantāt ṇini utkampakārake ca kimidaṃ hṛdayotkampi manīmama viṣīdati rāmā° .

utkara pu° ud + kṝ--ap . 1 dhānyādīnāṃ rāśīkaraṇe 2 prasāraṇe, 3 tṛṇāpasāraṇe 4 hastapadādivikṣepe 5 samūhe ca . tṛṇaparṇotkarayutaṃ kaluṣaṃ viṣasaṃyutam suśru° . keśarotkarasaṃmiśramaśokānāmivotkaram bhā° va° 11150 . karmaṇi ap . 6 utkīryamāṇe dhūlyādau atha khanati prāñcamutkaramitkarati śata° brā° 3, 6, 1, 6, . utkīryate'tra ādhāre ap . pāṃśvāderutkṣepādhāre gartādau, catvālotkarāvantareṇa sañcaraḥ kātyā° 1, 3, 42, sañcaromārgaḥ catvālogartaḥ utkarastatkṣepaṇagartastayorantarālena vihitakāryārthaṃ sañcāramārgaḥ . praṇītotkarāvaśiṣṭeṣu kātyā° 1, 3, 43, .

utkarādi pu° caturarthyām utkarādibhyaścha pā° vihitachapratyayanimitte śabdagaṇe sa ca gaṇaḥ utkara saṃphala śaphara pippala pippalīmūla aśman suvarṇa khalājina tika kitava aṇaka traivaṇa picuka aśvattha kāśa kṣudra yastrā śāla janyā ajira carman utkrośa kṣānta svadira śūrpaṇāya śyāvanāya naivākava tṛṇa vṛkṣa śāka palāśa vijigīṣā aneka ātapa phala sampara arka garta agni vairāṇaka iḍā araṇya niśānta parṇa nīcāyaka śaṃkara avarohita kṣāra viśāla vetra arīhaṇa khaṇḍa vātāgara mantraṇārha indravṛkṣa nitāntāvṛkṣa ārdravṛkṣa . cha utkakarīya tatsannihitadeśādau tri° .

utkarṇa tri° unnataḥkarṇo yasya yasmin vā prā° ba° vā natalopaḥ . kṛtakarṇottolane utkarṇamudvāhitakandhareṇa māghaḥ .

utkartana na° ut + kṛta--lyuṭ . 1 chedane 2 utpāṭane daṃśasyotkartanaṃ kuryādalpaśvayathukasya ca suśru° utkartanañca mūḍhagarbhacikitsopāyaḥ . suśrute darśitaḥ yathā . utka rṣaṇāpakarṣaṇasthānāpavarta notkartanabhedanacchedanapīḍanarjūkaraṇadāraṇāni . utkartanakarmayogyatā ca puṣpaphalālābukālindakatrapusairvārukakarkārukaprabhṛtiṣu cchedyaviśeṣān darśayedutkartanaparikartanāni copadiśet suśru° uktavastuṣu upariśastra cālane tadīmoparistha śūkamātrakhaṇḍanaṃ na tvakkhaṇḍanaṃ yathābhabati evaṃ garmarakṣaṇena uparitanavastumātracchedanaṃ yattadutkarta namiti śikṣārthamuktamiti tātparyam . 2 utpāṭyacchedane ca .

utkarṣa pu° ud + kṛṣa--ghañ . 1 prāśastye 2 atiśake 3 svakālāt parakālakartavyatāyām . yathā patitamāsikānāṃ svakāle daivādakaraṇe mṛtasajātīyaparamāsīyatithau karaṇam ekoddiṣṭe tu saṃprāpte yadi vighnaṃ ptajāyate . māse'nyasmin tithau tasmin tadā dadyāt vicakṣaṇaḥ iti smṛtautathā vidhānāttasya tathātvam . pañcānāmapi bhūtānāmutkarṣaṃ pupuṣurguṇāḥ raghuḥ . strīṇāñca utkarṣaḥ bhartṛguṇenaiva yādṛgguṇena bhartrā strī saṃyujyeta yathāvidhi . tādṛgguṇā sā bhavati samudreṇeva nimnagā . akṣamālā vaśiṣṭhena saṃyuktā'dhamayonijā . śāraṅgī mandapālena jagāmābhyarhaṇīyatām . etāścānyāśca loke'sminnapakṛṣṭaprasūtayaḥ . utkaṣaṃ yoṣitaḥ prāptāḥ svaiḥ svairbhartṛguṇaiḥ śubhaiḥ manuḥ . uttamairuttamairnityaṃ saṃbandhānācaret saha . ninīṣuḥ kulamutkarṣamadhamānadhamāṃstyajet manuḥ . utkarṣaḥ nimittatayā'styasya ac . 4 utkarṣanimitte tri° niṣiddhabhakṣaṇaṃ jaihmyamutkarṣa ca vaco'nṛtam . rajasvajāmukhāsvādaḥ surāpāṇasamāni tu yā° smṛ° . utkarmamutkarṣanimittaṃ rājakulādāvacaturveda eva caturvedoham ityanṛtabhāṣaṇam mitā° . utkṛṣyate apakṛṣṭe bhyoguṇaviśeṣeṇa vibhajyata iti vyutpattyā guṇaviśeṣadvāraiva apakṛṣṭāt vibhajanam . sa ca svasvajātiṣu uttamaguṇenaiva . tatra viprāṇāṃ vinayavidyādinā, rājñāṃ śauryavīryadinā, vaiśyānāṃ dhanādinā, śūdrāṇāṃ namratādinā . evamanyavastunyapi yathāyathamūhyam . dvayormadhye ekasyotkarṣe'rthe tarap vidvattaraḥ śūrataraḥ bahūnāṃ madhye tu tamap . vidvattamaḥ śūratamaḥ ityādi . utkarṣe hetavaḥ proktā guṇālaṅkārarītayaḥ sā° da° . uttarottaramutkarṣo vastunaḥ sāra ucyate sā° da° . yathā varṇānāmutkarṣāpakarṣakṛtena saṃyogaviśeṣeṇa suśru° bhāve lyuṭ . utkarṣaṇapyatra na° . utkṛṣyate karṇaṇi ghañ . 5 utkarṣānvite . uddhṛtya karṣaḥ . 6 utpāṭyakarṣaṇe uddharaṇe pu° sandhānamutkarṣamiva vyudasya māghaḥ . lyuṭ . utkarṣaṇamapyatra na° . sphāṭikaṃ sthalamāsādya jalamityabhiśaṅkayā . vastrasyot karṣaṇaṃ rājā kṛtavān buddhimohitaḥ bhā° sa° 46 a° .

utkarṣaka tri° utkarṣayati ut + kṛṣa--ṇic ṇvul . 1 utkarṣāghāyake kāvyasyotkarṣakā ucyante sā° da° ud + kṛṣaṇvul . utpāṭya 2 karṣaṇakāriṇi .

utkarṣita tri° utkarṣojāto'sya tārakā° itac . jātotkarṣe .

utkarṣin tri° utkarṣati uttolya karṣati . 2 uttolyakarṣake uddhārake ayaṃ sa raśanotkarṣī pīnastanavimardanaḥ sā° da° dhṛtam . 2 utkarṣānvite ca . striyāmubhayato ṅīp .

utkala pu° jagannāthaprāntadeśa utkalaḥ parikīrtita ityukte 1 uḍradeśasthe (uḍisyā) iti khyāte deśabhede . sa ca deśaḥ kūrmavibhāge prācyatayā vṛ° sa° uktaḥ tacca uḍraśabde uktam . asmaddeśāpekṣayā ca tasya dākṣiṇātyatvamiti bhedaḥ utkalādeśitapathaḥ kaliṅgābhimukhaṃ yayauḥ raghuḥ . 4 sudyumnaputre rājabhede . manorvaṃśakaraḥ putrastvameva ca bhaviṣyasi . sudyumna iti vikhyātastriṣu lokeṣuṃ viśrutaḥ ityupakramya sudyumnasya ca dāyādāstrayaḥ paramadhārmikāḥ . utkalaśca gayaścaiva vinatāśvaśca bhārata! . utkalasyotkalā rājan! vinatāśvasya paścimā . dik pūrvā bharataśreṣṭha gayasya tu gayā puro harivaṃ° 10 a--ityukteśca tasya utkalā khyā purī āsot tatsaṃbandhitvācca taddeśasyotkalatvama . utkalo'bhijano'sya aṇ . autkala tadvāsijane taddeśānāṃ rājā aṇ . autkala taddeśānāṃ rājani . ubhayatra bahuṣu aṇo luk . utkalā mekalāḥ pauṇḍrāḥ kaliṅgāndhrāśca saṃyuge bhā° au° 4 a° . utkaḥ san lāti lā + ka . 2 vyādhe, 3 bhāraṭāhake ca śabdamā° . 4 dhravaputrabhede pu° . prajāpaterduhitaraṃ śiśumārasya vai dhravaḥ . upayeme bhramiṃ nāma tatsutau kalpavatsarau . iḍāyāmapi bhāryāyāṃ vāyoḥ putryāṃ mahābalaḥ! . putramutphalanāmānaṃ yoṣidratnabhajījanat bhāga° 4 ska° 10 a° . pañcagauḍamadhye 5 viprabhede ca . sārasvatāḥ kānyakubjāḥ gauḍamaithilakītkakāḥ .

utkalikā strī ud--kala--vun . 1 utkaṇṭhāyām kāmādijātāyā 2 smṛtau ca . 3 taraṅge halā° vanāvalīrutkalikāsahasrapratikṣaṇotkūlitaśaivalābhāḥ māghaḥ . 4 kalikāyāṃ korake 5 helāyāñca hemaca° .

utkalikāprāya na° bhavedutkalikāprāyaṃ samāsāḍhya dṛḍhākṣaram . cha° ma° ukte gadyabhede

utkalita tri° kta ud + kala--kta . udgrathite

utkaṣaṇa na° ud + kaṣa--lyuṭ . karṣaṇe . sadyaḥsīrotkaṣaṇasurabhikṣetramāruhya mālam meghadū° .

utkākā strī utkevākati aka--ac . prativarṣaṃprasūtāyāṃ gavi śabdaci° tu utkāreti śabdamāha .

utkākud tri° unnataṃ kākudamasya udvibhyāṃ kākudasya pā° antyalopaḥ samā° . unnatatāluke .

utkāra pu° ud + kṝ--kṝ dhānye pā° ghañ . dhānyādeḥ vikṣepe utkāreṣu ca dhānyānamanabhīṣṭaparigrahāḥ bhaṭṭiḥ .

utkārikā strī ud + kṝ--ṇvul . suśrutokte śophādinivārake pācanabhede yathā braṇasya ṣaṣṭirupakramā bhavanti . apatarpaṇamālepa ityupakramya nirvāpaṇamutkārikā kaṣāya ityādīni vibhajya utkārikāviṣayapācanaprakārodarśitaḥ . nivarta te na yaḥ śopho virekāntairupakramaiḥ . tasya saṃpācanaṃ kuryāt samāhṛtyauṣadhāni tu . dadhitakrāsurāśukta dhānyāmlairyojitāni tu . snigdhāni lavaṇīkṛtya pacedutkārikāṃ śumām . snaihikeṣu ca vījeṣu pacedutkorikāṃ śubhām . snaihikaphalasārītkārikā vā . snuhībhāvitāmutkārikāṃ dāpayet iti ca suśru° .

utkāsa pṛ° utkamasyati asa--aṇ upa° sa° . ṛṣibhede vasya gotrāpatyam iñ . autkāsi tadgotrāpatye bahuṣu tu astriyā tasya luk . utkāsāḥ . asyate kṣipyate'nena asa karaṇe ghañ āsaḥ ūrdhasya kasya śleṣmajalasya āsaḥ . 2 ūrdhvagataśleṣmotkṣepakarogabhede ca . sa ca antaḥsthitakaphāderūrdhāvāyunā utkṣepasādhanaṃ rogaḥsvanāmakhyātaḥ .

[Page 1078a]
utkāsikā utkamūrdhajalamasyati asa--ṇvul . ūrdhaśleṣmakṣepake rogabhede .

utkāsana na° ut urdhasthasya kasya āsanaṃ kṣepaṇam asa + ṇic--lyuṭ . antaḥsthakapharūpasya kasya urdhadeśena nismāraṇarūpe vyāpāre . āhāraśeṣaśleṣmahīnāṇuśalyāni śvasanotkāsanapradhamanairnirdhamet . sandhigataḥ pīḍyamānī na pravartata ākuñcanaprasāraṇonnamanavinamanapradhāvanotkāsanapravāhaṇaiśca svavati suśru° . (kāsīkarāna)

utkira tri° ud--kṝ kartari śa . utkṣepake . puṣpareṇūkirairvātaiḥ raghuḥ nināya sātyantahimotkirānilāḥ . āplutāstīramandāra kusumotkiravīciṣu kumā° śākhimiḥ kusumotkiraiḥ bhaṭṭiḥ

utkīrṇa tri° ud + kṝ--kta . 1 ullikhite, 2 kṛtavedhe ca maṇau vajrasamutkīrṇe raghuḥ . 3 ūrdhvaṃ kṣipte ca rajomisturagotkīrṇaiḥ raghuḥ . 4 likhite utkīrṇāpi vipralabhate kāda° .

utkīrtana na° uccaiḥ kīrtanam . devanāmādeḥ uccaiḥ kathane .

utkīrtita tri° ud + kīrta--kta . uccaiḥ kathite .

utkuṭa na° kuṭa--saṅkoce ka unnataṃkuṭo yatra . uttānaśayane hārā° .

utkuṇa tri° uttolya kuṇyate hiṃsyate kuṇa--hiṃsane ada° curā° karmaṇi ac . uttolya hiṃsye (ukuṇa) khyarate keśakīṣṭe heyaca° .

utkūṭa pu° jvannataṃ kūṭamasya . chatre hārā° .

utkūla tri° utkrāgnaḥ kūlāt nirā° sa° . 1 utkrāntakūle nadādau . kūlamudgataḥ atyā° sa° . 2 kūlaprāpte . tatkarotītyarthenici karmaṇi kta . utkūlita . kūla prāpite tri° . pratikṣaṇotkūlitaśaivalābhagaḥ māghaḥ .

utkṛti strī ṣaḍviṃśatyakṣarapādake chandobhede . uktātyukte tyupakramya vikṛtiḥ saṅkatiścaiva tathātikṛtirutkṛtiḥ vṛ° ra0

utkṛtya avya° ud + kṛta--lyap . 1 utkartanaṃ kṛtnetyarthe . utkṛtyotkṛtya kṛttiṃ prathamamatha pṛthūtsedhetyādi mālatī° . ṛdupadhatvāt karmaṇi kyap . 2 utkartanīye chedanīye tri0

utkṛṣṭa tri° ud + kṛṣa--kta . 1 praśaste 2 uttame 3 utkarṣānvite sahāsanamabhiprepsurutkṛṣṭasyāpakṛṣṭajaḥ vasanasya daśā grāhyā śūdyotkṛṣṭavedane kanyāṃ bhajantīmutkṛṣṭaṃ na kiñcadapi dāpayet vījasya caiva yonyāśca vījamutkṛṣṭa mvyate iti ca manuḥ . 4 karṣaṇayukte kṣetrādau ca . ataḥ atiśaye taraṣ tamap ca utkaṣṭataraḥ utkṛṣṭatamaḥ .

[Page 1078b]
utkṛṣṭabhūma pu° utkṛṣṭā bhūmiryatra bā° ac samā° . praśastabhūmau deśe jaṭā° abhidhānāt puṃstvam .

utkoca pu° strī udgataḥ kocaḥ saṅkocaḥ kārya pratibandhoyena . anyāyyakarmakaraṇārthaṃ svārthapratibandhanirāsāya vādiprativādibhyāṃ dāne (ghus) iti khyāte . tathotkocaparīhāsavyātyāsacchalayogataḥ adatagaṇanāyāṃ nāradaḥ . utkocajīvino dravyahīnān kṛtvā pravāsayet yā° smṛ° . utkocadattasyādattataiva yathā dattaṃ saptavidhaṃ proktamadattaṃ ṣoḍaśātmakamiti sāmānyato'bhidhāya adattaṃ tu bhayakrodhetyādinā śoḍaśavidhādattapadarthā nāradena darśitāḥ adattāśabde taccodāhṛtam 113 pṛṣṭhe dṛśyam utkocena kāryapratibandhanirāsārthamadhikṛtebhyodattam mitā0

utkocaka pu° utkoce utkīcadravyagrahaṇe prasṛtaḥ bā° kan . 1 upkocagrāhiṇi utkocakāścopadhikā vañcakāḥ kitavāstathā ityupakramya evamādīn vijānīyāt prakāśālāṃkavañcakān manuḥ . 2 dhaumyāśramāntike tīrthabhede yavīyān devalasyaiṣa vane bhrātā tapasyati . dhaumya utkocake tīrthe taṃ vṛṇudhvaṃ yadīcchata . tatra utkocakaṃ tīrtha gatvā dhaumāśramaṃ tataḥ bhā° ā° 183 a° .

utkrama pu° ud + krama--ghañ avṛddhiḥ . vyutkrame, viparītakrame kramotkramānmeṣatulādimānam jyo° ta° . athotkra māyānupakramāya śatamānaṃ bhavati śata° brā° 13, 4, 2, 10 . ud + krama--ghañ . 2 utkrāntau ūrdhagatau .

utkramaṇa na° ud + krama--lyuṭ . 1 apasaraṇe somavadutkramaṇa mapagamanañca kātyā° 19, 5, 17 . 2 dehāt jīvāderapasaraṇe śataṃ caikā ca hṛṣṭayasya nāḍyastāsāṃ mūrdhānamabhi nismṛtaikā . tayordhvamāyannamṛta vameti viṣvaṅṅanyā utkramaṇe bhavanti kaṭhopa° asya bhāṣyaṃ yathā tatra śatañca śatasaṅkhyākā ekā ca suṣumaṇā nāma puruṣasya hṛdayādviniḥ smṛtā nāḍyaḥ śirāstāsāṃ madhye mūrdhānaṃ bhittvā'bhiniḥsṛtā nirgatā ekā sukumṇā nāma tayā'ntakāle hṛdaye ātmānaṃ vaśīkṛtya yojayet . tayā nāddhyordhvamupari āyan gacchannādityadvāreṇāmṛtatvabhamaraṇadharmatvamāpekṣikam . ābhūsaṃplavaṃ sthānamamṛtatvaṃ hi bhāṣyata iti smṛteḥ . brahmaṇā vā saha kālāntareṇa mukhyamamṛtatvameti bhuktvā bhogānanupamān brahmalokagatān, viṣvaṅ nārnāvidhagatayo'nyā nāḍya utkumaṇe nimittaṃ bhavanti saṃsārapatipattyarthā eva bhavantībhyarthaḥ . tatrotkramaṇaprakāraḥ vṛ° u° 6, 3, 4, brā° darśito yathā tadyathā'naḥ susamāhitamutsarjadyāyādevamevāyaṃ śārīra ātmā prājñenātmanādhvārūḍhamutrjadyāti yatraitadūrdhocchvāsī bhavati 35 ka° . sa yatrāyamaṇimānaṃ nyeti jarayā vopatapatā vāṇimānaṃ nigacchati tadyathāmraṃ vodumbaraṃ vā pippalaṃ vā vandhanātpramucyata evamevāyaṃ puruṣa ebhyo'ṅgebhyaḥ pramucyapunaḥ pratinyāyaṃ pratiyonyādravati prāṇāyaiva 36 ka° . tadyathā rājānaṃ prayiyāsantamugrāḥ pratyenasaḥsūtagrāmaṇyo'bhisamā yantye vamevemamātmānamantakāle sarve prāṇā abhisamāyanti yatraitadūddhvācchvāsī bhavati 38 ka° . sa yatrāyamātmā'balyaṃ nyetya sambhohamivanyetyarthainamete prāṇā abhisamāyanti sa etāstejomātrāḥ samabhyādadāno hṛdayamevānvavakrāmati sa yatraiṣa cākṣuṣaḥ puruṣaḥ parāṅ paryāvartate tathā rūpajño bhavati 1 . ekībhavati na paśyatītyāhurekī bhavati na jighratītyāhurekībhavati na rasayata ityāhurekībhavati na vadatītyāhurekībhavati na śṛṇotīvyāhurekībhavati na manuta ityāhurekībhavati na spṛśatītyāhurekībhavati na bijānātītyāhustasya haitasya hṛdamasyāgraṃ pradyotate tena pradyotenaiṣa ātmā niṣkrāmati, cakṣaṣovā mūrdhno vā'nyebhyo vā śarīradeśebhyastamutkrāmantaṃ prāṇo'nūtkrāmati prāṇamanūtkrāmantaṃ sarve prāṇā anūtkrāmanti savijñāno bhavati savijñānamevānvavakrāmati . taṃ vidyākarmaṇī samanvārabhete pūrvaprajñā ca 4 brā° 1 ka° .
     atra śāṅka° bhāṣyaṃ yathā . ita ārabhyāsya saṃsārovarṇyate . yathāyamātmā svapnāntādvuddhāntamāgata evamayamasmāddehāddehāntaraṃ pratipratsyata ityāhātra dṛṣṭāntaḥ . tattatra yathā loke anaḥ śakaṭaṃ susamāhitaṃ suṣṭu bhṛśaṃ vā samāhitaṃ bhāṇḍopaskaraṇenolūkhalamusalaśūrpapiṭharādinānnādyena ca sampannaṃ sambhāreṇākrāntamityarthaḥ . tathā bhārākrāntaṃ sadutsarjacchabdaṃ kurvadyathā yāyādgacchet śākaṭikenādhiṣṭhitaṃ sat . evameva yathoktadṛṣṭānto'yaṃ śārīraḥ śarīre bhavaḥ . ko'sau ātmā liṅgopādhiryaḥ svapnabuddhāntāviva janmamaraṇābhyāṃ pāpmasansargaviyogalakṣaṇābhyāmihalokaparalokāvanusañcarati yasyotkramaṇamanu prāṇādyutkramaṇam . tha pājñena pareṇātmanā svayaṃjyotiḥsvabhāvenānvārūḍho'dhiṣṭhito'vabhāsyamānastathā coktam ātmanaivāyaṃ pyotiṣā''ṇe pāyayate ṣmati . utsarjan yāti tatra caitanyātmajjotisā bhāste liṅge prāṇapradhāne gacchati sati tadupādhirapyātmā gaccha tīva . tathā ca śrutyantaram kasminnvahamityādiṃ dhyāyatīveti ca . ata evoktaṃ prājñenātmanānvārūḍha ityanyathā prājñenaikībhūtaḥ śakaṭavatkathamutsarjana yāti tena liṅgīpādhirātmā utsarjanmarmamu niḥkṛtyamāneṣu duḥkhavedanayārtaḥ śabdaṃ kurvan yāti gacchati . tatkasminkāle? ityucyate . yatraitadbhavatyetaditi kriyāviśeṣaṇamūrdhvocchvāsī yatrordhocchvāsitvamasya bhavatītyarthaḥ . dṛśyamānasyāpyanuvadanaṃ vairāgyahetoḥ . īdṛśaḥ kaṣṭaḥ svalvayaṃ saṃsāro yenotkrāntikāle marmasūtkṛtyamāneṣu smṛtilopo duḥkhavedanārtasya puruṣārthasādhanapratipattau cāsāmarthyaṃ paravaśīkṛtacittasya . tasmādyāvadiyamavasthā nāgamiṣyati tāvadeva puruṣārthasādhanakartavyatāyāmapramattā bhavatetyāha kāruṇyācchutiḥ 35 ka° . tattasyordhvocchvāsitvaṃ kasminkāle? kiṃ nimittaṃ? kathaṃ? nimithaṃ? vā syādityetaducyate . so'ya prākṛtaḥ śiraḥpāṇyādimān piṇḍo yatra yasmin kāle'yamaṇimānamaṇorbhāvamaṇutvaṃ kārśyamityarthaḥ ni eti nigacchati . kiṃ nimittaṃ jarayā vā svayameva kālapakvaphalavajjīrṇaḥ kārśyaṃ gacchati upatapatītyupatapat jvarādirogagrastenopatapatā vā upatapyamānī hi rogeṇa viṣamāgnitayānnaṃ bhuktaṃ na jarayati tato'nnarasenānupacīyamānaḥ piṇḍaḥ kārśyamāpadyate taducyate upatapatā veti āṇimānaṃ nigacchati . yadātyantakārśyaṃ pratipanno jvarādinimittaistadordhvocchvāsī bhavati . yadīrdhvocchvāsī tadā mṛśāhitasambhāraśakaṭavadutsarjan yāti jarābhibhavo rogādipīḍanaṃ kārśyāpattiśca śarīravato'vaśyaṃ bhāvina ete'narthā iti vairāgyāyedamucyate . yadā'sābutsarjan yāti tadā kathaṃ śarīraṃ vimuñcatīti dṛṣṭānta ucyate . tattatra yathāmraṃ vā phalamuḍumbaraṃ vā phalaṃ pippalaṃ vā phalaṃ viṣamānekadṛṣṭāntopādānaṃ maraṇasyāniyatanimittatākhyāpanārtham . aniyatāni hi maraṇastha nimittānyasaṅkhyātāni ca . etadapi vairāgyārthameva . yasmādayamanekamaraṇanimittavāṃstasmātsarvadā mṛtyorāsye vartata iti . bandhanādbadhyate yena vṛntena sa bandhanakāraṇo raso yasmin vā badhyata iti vṛntamevīcyate banghanam . tasmādrasāt vṛntādvā vandhanātpramucyate vātādyanekanimittam, evamevāyaṃ puruṣo liṅgātmā liṅgīpādhiḥebhyo'ṅgebhyaścakṣurādidehāvayavebhyaḥ sampramucyate samyaṅirlepena pramucyate na suṣuptagamanakāla iva prāṇena rakṣan . kintarhi saha vāyunopasaṃhṛya, punaḥ pratinyāyaṃ punaḥśabdātpūrvamapyayaṃ dehāddehāntaramasakṛdgatavān yathā svaptabuddhāntau punaḥ punagecchati tathā punaḥ pratinyāyaṃ pratigamanaṃ yathāgatamityarthaḥ . pratiyoni yoniṃyoniṃ prati karmaśrutādivaśādādravati . kimartham? prāṇāyaiva prāṇavyūhāyaivetyarthaḥ . saprāṇa eva hi gacchati tataḥ prāṇāyaveti viśeṣaṇamanarthakaṃ prīṇivyūhāya hi gamanaṃ dehāddehāntaraṃ prati . tena hyasya karmaphalabhogārthasiddhiḥ . na prāṇasattāmātreṇa tasmāttādarthyārthaṃ yuktaṃ viśeṣaṇaṃ prāṇavyūhāyeti 36 . tamevaṃ jigamiṣuṃ ke saha gacchanti? ye vā gacchanti te kiṃ tatkriyāpraṇunnā? āhosvittatkarmavaśātkhayameva gacchanti paralaukikaśarīrakartṝṇīva bhūtānītyatrocyate dṛṣṭāntaḥ . tadyathā rājānaṃ prayiyāsantaṃ prakarṣeṇa yātumicchantamugrāḥ pratyenasaḥ sūtagrāmaṇyasta evābhisamāyantyābhimukhyena samāyāntyekībhāvena tamabhimukhā āyāntyanājñaptā eva rājñā kevalatajjigamiṣābhijñāḥ . evamevemamātmānaṃ bhīktāramantakāle maraṇakāle sarve prāṇā vāgādayī'bhisamāyanti yatraitadūrdhocchvāsī bhavatoti vyākhyātam 38 .
     sa yatrāyamātmateti saṃsāropavarṇanaṃ prastutam . tatrāyaṃ puruṣa ebhyo'ṅgebhyaḥ sampramucyetyuktam . tat sampramokṣaṇaṃ kasmin kāle kathaṃ veti? savistaraṃ saṃsaraṇaṃ varṇayitavyamityārabhyate . so'yamātmā prastutoyatra yasmin kāle abalyamabalabhāvaṃ ni etya gatvā yaddehasya daurbalyaṃ tadātmana eva daurbalyamityupacaryate abalyaṃ netyeti . na hyasau svato'mūrtatvādabalabhāvaṃ gacchati tayā sammohamiva saṃmūḍhatā saṃmohīvivekābhāvaḥ saṃmohamiva ni eti nigacchati na cāsya svataḥ saṃmoho'saṃmoho vāsti nityacaitanyajyotiḥsvabhāvattvāt tenevaśabdaḥ saṃmohasiva nyetīti . utkrāntikāle hi karaṇopasaṃhāranimitto vyākulīmāva ātmana iva lakṣyate laukikaiḥ tathā ca vaktārā bhavanti saṃmūḍhaḥ saṃmūḍhīyamiti . atha vobhayatrevaśabdaprayogo yījyo'balyamiva nyetotyasambhohamiva nyetīti . ubhayasya paropādhinimittatvāviśeṣāt samānakartṛkanirdeśācca . athāsmin kāla ete prāṇā vāgādaya enamātmānamabhisamāyanti tadāsya śārīrasyātmanī 'ṅgebhyaḥ sampramokṣaṇam . kathaṃ punaḥ sampramokṣaṇaṃ, kena vā prakāreṇātmānamabhisamāyanti? ityucyate . sa ātmā etāstejomātrāstejaso mātrāstejobhātrāstejo'vayavā rūpādiprakāśakatvāccakṣurādīni karaṇaḥnītyarthaḥ . tā etāḥ samabhyādadānaḥ samyaṅnirlepenābhyādadānaḥ ābhimukhyanādadānaḥ saṃharamāṇastatsvapnāpekṣayā viśeṣaṇaṃ samiti na tu svapne nirlepena samabhyādānamasti tvādānamātram . gṛhītā vāk gṛhītañcakṣurasya lokasya sarvāvato mātrāmupādāya śukramādāyetyādi vākyebhyaḥ hṛdayameva puṇḍarīkākāśamanvavakrāmatyanvava gacchati hṛdaye'bhivyaktavijñāno bhavatītyartho buddhyādivikṣepopasiṃsā mati . na hi tasya svataścalanaṃ vikṣeśopasaṃhārādivikriyā vā dhyāyatīva lelāyatīva ityuktatvāt . buddhyādyupādhidvāraiva hi sarvavikriyādhyāropyate tasmin . kadā punastasya tejomātrābhyādānamityucyate . sa yatraiṣa cakṣuṣi bhabaścākṣuṣaḥ ādityāṃśo bhoktuḥ karmaṇā prayukto yāvaddehadhāraṇaṃ tāvaccakṣuṣo'nugrahaṃ kurvan vartate . maraṇakāle tvasya cakṣuṣo'nugrahaṃ parityajati svamādityātmānaṃ pratipadyate . tadetaduktam yatrāsya puruṣasya mṛtasyāgniṃ vāgapyeti, vātaṃ prāṇaścakṣurādityamityādi . punardehagrahaṇakāle saṃśrayiṣyati tathā khapsyataḥ prabudhyataśca . tadetadāha . cākṣuṣaḥ puruṣo yatra yasmin kāle parāṅ paryāvartate pari samantāt parāṅ vyāvartata iti yathā'trāsmin kāle'rūpajño bhavati mumūrṣurhi rūpaṃ na jānāti . tadāyamātmā cakṣurāditejomātrāḥ samabhyādadāno bhavati svapnak iva . saekībhavati karaṇajātaṃ svena liṅgātmanā . pārśvasthā āhurna paśyatīti . tathā ghrāṇadevatānivṛttau ghrāṇamekībhavati liṅgātmanā . tadā na jighratītyāhuḥ . samānamanyat . jihvāyāṃ somo varuṇo vā devatā tannivṛttyapekṣayā na rasayata ityāhuḥ . tathā na vadati na śṛṇoti na manute na spṛśati na vijānātītyāhustadopalakṣyate devatānivṛttiḥ karaṇānāñca hṛdaya ekībhāvaḥ tatra hṛdayaupasaṃhṛtya teṣu yo'ntarvyāpāraḥ sa kathyate . tasya ha etasya prakṛtasya hṛdayasya hṛdayacchidrasyetyetat . agraṃ nāḍīmukhaṃ nirgamanadvāraṃ pradyotate svapnakāla iva svena bhāsā tejomātrādānakṛtena svenaiva jyotiṣā''tmanaiva ca tenātmajyoti pradyotena hṛdayāgreṇa eṣa ātmā vijñānamayo liṅgopādhirnirgacchati niṣkrāmati . tathā''tharvaṇe kasmin nvahamukrānta utkrānto bhaviṣyāmi? kasminvā pratiṣṭhite pratiṣṭhāsyāmīti? sa prāṇasasṛjateti tatra cātmacaitanyajyotiḥ sarvadābhivyaktataraṃ tadupādhidvārā hyātmani janmamaraṇagamanāgamanādisarvavikriyālakṣaṇaḥ saṃvyavahārastadātmakaṃ hi dvādaśavidhaṃ karaṇam . buddhyādi tatsūtrūṃ tajjīvanaṃ sī'ntarātmā jagatastasthuṣaśca . tena pradyotena hṛdayāgraprakāśena niḥkramamāṇaḥ . kena mārgeṇa niṣkrāmatītyucyate . cakṣuṣo vā''dityalokaprāptinimittaṃ jñānaṃ karma vā yadi syāt . mūrdhno vā brahmalokaprāptinimittaṃ cet . anyebhyo vā śarīradeśebhyaḥ śarīrāvayavebhyo yathākarma yathāśrutamiti taṃ vijñānātmānamutkrāmantaṃ paralokāya prasthitaṃ paralokāyodbhūtākūtamityarthaḥ . sarvādhikārasthānīyorājña ivānūtkrāmati tañca prāṇa manūtkrāmantaṃ vāgādayaḥ sarve prāṇā anūtkrāmanti . yathāpradhānānvācikhyāseyam na tu krameṇa sārthavadgamanamiha vivakṣitam . eṣa ātmā savijñāno bhavati svapnaiva viśeṣavijñānavān bhavati karmavaśādasvatantraḥ sātantryeṇa hi savijñānatve sarvaḥ kṛtakṛtyaḥ syāt naiva tu talla bhyate ataevāha vyāsaḥ sadā tadbhāvabhāvitaḥ iti karmaṇānudbhāvyamānenāntaḥkaraṇavṛttiviśeṣāśritavāsanātmakaviśeṣavijñānena sarvoloka etasmin kāle savijñānobhavati savijñānameva ca gantavyamanvavakrāmatyanugacchati viśeṣavijñānodbhāsitamevetyarthaḥ . tasmāttatkāle svātantryāthaṃ yogadharmānusevanaṃ parisaṃkhyānābhyāsaśca viśiṣṭa puṇyopacayaśca śraddadhānaiḥ paralokārthibhirapramattaiḥ kartavya iti sarvaśāstrāṇāṃ yatnatovidheyo'rtho duścaritāccoparamaṇam na hi tatkāle śakyate kiñcitsaṃpādayitum karmaṇānīya mānasya svātantryābhāvāt puṇyovai puṇyena karmaṇā bhavati pāpaḥ pāpena ityukteḥ etasya hyanarthasyopaśamopāyavidhānāya sarvaśākhopaniṣadaḥ pravṛttāḥ nahi tadvihitopāyānusevanaṃ muktātyantikasyānarthasyopaśamopāyo'sti tasmādatraivopaniṣadvihitopāye yatnaparairbhavitavyamityeṣa prakaraṇārthaḥ śakaṭavatsambhṛtasambhāra upasarjadyātītyuktaṃ kiṃpunastasya paralākāya prasthitasya pathyadanaṃ śākaṭikasambhārasthānīyaṃ gatvā vā paralokaṃ yadbhuṅkte śarīrādyārambhakañca yattat kim? ityucyate . taṃ paralokāya gacchantabhātmānaṃ vidyā karmaṇī vidyā ca karma ca vidyākarmaṇī vidyā sarvaprakārā vihitā pratiṣiddhā avihitā 'pratiṣiddhā ca tathā karma vihitaṃ pratiṣiddhaṃ cāvihitamapratiṣiddhañca samanvārabhete samyaganvārabhete anvālabhete anugacchataḥ pūrvaprajñā ca pūrbānubhūtaviṣayā prajñā pūrvaprajñātītakarmaphalānubhavavāsanetyarthaḥ . sā ca vāsanā' pūrvakarmārambhe karmavipāke cāṅgaṃ bhavati . tenāsāvapyanvārabhate nahi tayā vāsanayā vinā kenacit karma kartuṃ phalaṃ copabhoktuṃ śakyate nahyanabhyaste viṣaye kauśalamindriyāṇāṃ bhavati, pūrvānubhavavāsanā pravṛttānāṃ tvindriyāṇāmihābhyāsamantareṇa kauśalamupapadyate, dṛśyate ca keṣāñcit kāsucit kriyāṇu citra karmādilakṣaṇāsu binaivehābhyāsena janmata eva kauśalam kāsucidatyantasaukaryayuktāsvapyakauśalam keṣāñcit, tathā viṣayopabhogeṣu svabhāvata eva keṣāñcitkauśalākauśale dṛśyete taccaitat sarvaṃ pūrvaprajñodbhavānudbhavanimitta, tena pūrbaprajñayā vinā karmaṇi vā phalopabhoge vā na kasyacit pravṛttiruprapadyate, tasmādettattrayaṃ śākaṭikabhārasthānīya paralokapathyadanaṃ vidyākarmapūrbaprajñākhyam . yasmādvidyākarmaṇī pūrvaprajñā ca dehāntarapratipatturbhogasādhanaṃ tasmādvidyākarmādi śubhameva samācaret . yathā iṣṭadehasaṃyogabhogopabhogau 4 brā° syātāmiti prakaraṇārthaḥ 1 ka° .
     śā° sū° bhāṣyayośca utkramaṇaprakāraḥ prapañcito yathā vāṅmanasi darśanācchabdācca sū° . athāparāsu vidyāsu phalaprāptaye devayānaṃ panthānamatārayiṣpan prathamaṃ tāvadyathāśāstramutkrāntikramamācaṣṭe samānā hi vidvadaviduṣorutkrāntiriti vakṣyati . asti prāyaṇaviṣayā śrutiḥ asya somya! puruṣasya prayatovāṅ manasi sampadyate, manaḥ prāṇe, prāṇastejasi, tejaḥ parasyāndevatāyāmiti kimiha vāca eva vṛttimatyāḥ manasi sampattirucyate utavāgvṛtteriti? viśayaḥ . tatra vāgeva tāvanmanasi sampadyata iti prāptaṃ tathā hi śrutiranugṛhītā bhavati . itarathālakṣaṇā syāt śrutilakṣaṇāviṣaye ca śrutirnyāyyā na lakṣaṇā tasmādvāca evāyaṃ manasi pravilaya ityevaṃ prāpte brūmaḥ . vāgvṛttirmanasi sampadyata iti . kathaṃ vāgvṛttiriti vyākhyāyate yāvatā vāṅmanasītyevācāryaḥ paṭhati . satya metat paṭhiṣyati tu parastāt avibhāgovacanāditi . tasmādatra vṛttyupaśamamātraṃ vivakṣitamiti gamyate . tattvapralayavivakṣayāntu sarvatraivāvibhāgasāmyāt kiṃ paratraiva viśiṃṣyādavibhāga iti . tasmādatna vṛttyupasaṃhāraviṣakṣāyāṃ vāgvṛttiḥ pūrbamupasaṃhriyate manovṛttāvavasthiyāmityarthaḥ . kasmāt? darśanāt dṛśyate hi vāgvṛtteḥ pūrvopasaṃhāromanovṛttau vidyamānāyām . na tu vāca eva vṛttimatyāmanasyupasaṃhāraḥ kenacidapi draṣṭuṃ śakyate . nanu śrutisāmarthyādvāca evāyaṃ manasyapyaya ityuktaṃ nenyāha atatprakṛtitvāt yasya hi yata utpattistasya tatra layonāyyomṛdīva śarāvasya . na ca manaso vāgutpadyata iti kiñcana pramāṇamasti . vṛttyudbhavābhibhavau tva prakṛtisamāśrayāvapi dṛśyete . pārthivebhyohīndhanebhyastaijasasyāgnervṛttirudbhavati apsu copaśāmyati . kathaṃ tarhyasmin pakṣe vāṅmanasi sampadyata iti śabdaḥ ityata āha śabdācceti . śabdo'pyasmin pakṣe'vakalpate vṛttivṛttimatorabhedīpacārādityarthaḥ bhā° . ataeva ca sarvāṇyanu sū° . tasmādupaśāntatejāḥ punarbhavamindriyairmanasi sampadyamānaiḥ ityatrāviśeṣeṇa sarveṣāmevendriyāṇāṃ manasi sampattiḥ śrūyate tatāpyata eva vāca iva cakṣurādīnāmapi savṛttike manasya vasthite vṛttilopadarśanāttattvapralayāsambhavācchabdopapatteśca vṛttidvāreṇaiva sarvāṇīndriyāṇi mano'nuvartante . sarvevāṅkaraṇānāṃ manasyupasaṃharāviśeṣe sati vācaḥ pṛthaggrahaṇaṃ vāṅamanasi sampadyata ityudāharaṇānurodhena bhā° . tanmanaḥ prāṇa uttarāt sū° . samadhigatametat vāṅmanasi sampadyata ityatra vṛttisamapattirvivakṣiteti . atha yaduttaraṃ vākyam manaḥ prāṇaiti kimatrāpi vṛttisampattireva vivakṣitā una vattimatsampattiriti? vicikitsāyāṃ vṛttimatsampattirebeti śrutyanugrahāttatprakṛtitopapatteśca tathā hi annamayaṃ hi saumya mana āpomayaḥ prāṇa ityatra annayoni mana āmana nti abyoniñca prāṇam . āpaścānnamasṛjanteti śruteḥ ataśca yanmanaḥ prāṇe pralīyate annameva tadapsu pralīyateanna hi manaḥ, āpaśca prāṇaḥ, prakṛtivikārābhedādityevaṃ prāpte brūmaḥ tadapyātmagṛhītabāhyendriyavṛttimanovṛttidvāreṇaiva prāṇe pralīyata ityuttarādvākyādavagantavyam . tathā hi suṣupsormumūrṣośca prāṇavṛttau parispandātmikāyāmavasthitāyāṃ manovṛttīnāmupaśamo dṛśyate . na ca manasaḥ svarūpāpyayaḥ prāṇe sambhavati atatprakṛtitvāt . nanu darśitaṃ manasaḥ prakṛtitvam . naitatsāraṃ na hīdṛśena prāṇālikena tatprakṛtitvena manaḥ prāṇe sampattumarhati . evamapi hyanna manaḥ sampadyeta apsucānnaṃ apsveva ca prāṇaḥ . nahyetasmiñcapi pakṣe prāṇabhāvapariṇatābhyo'dbhyomanojāyata iti kiñcana pramāṇamasti . tasmānna manasaḥ prāṇe svarūpāpyayaḥ . vṛttyapyaye tu śabdo'vakalpate vṛttivṛttimatorabhedopacārādigi darśitam bhā° . so'dhyakṣe tadupagamādibhyaḥ sū° . sthitametadyasya yatonotpattistasya tasmin vṛttilayo na svarūpalaya iti . idamidānī prāṇastejasītyatra cintyate kiṃ yathāśruti prāṇasya tejasyeva vṛttyupasaṃhāraḥ kiṃ vā dehendriyapañjarādhyakṣe jīve? iti . tatra śruteranati śaṅkyatvāt prāṇasya tejasyeva sampattiḥ syāt aśrutakalpanāyā anyāyyatvādityevaṃ prāpte pratipadyate so'dhyakṣa iti . sa prakṛtaḥ prāṇo'dhyakṣe'vidyākarmapṛrvaprajñopādhike vijñānātmanyabatiṣṭhate tatpradhānā prāṇavṛttirbhavatītyarthaḥ . kutaḥ? tadupagamādibhyaḥ . evamevemamātmānamantakāle sarve prāṇā abhisamāyanti yatraitadūrdhvocchvāsī mavatīti hi śrutyantaram adhyakṣopagāminaḥ sarvān prāṇānaviśeṣeṇa darśayati . viśeṣeṇaiva tamutkrāmantaṃ prāṇonūtkrāmatīti pañcavṛtteḥ prāṇasyādhyakṣānugāmitāṃ darśayati tadanuvṛttitāñcetareṣām, prāṇamanūtkrāmantaṃ sarve prāṇā anūtkrāmantīti . savijñānobhavartīti cādhyakṣasyāntarvijñānavattvapradarśanena tasminnapītakaraṇagrāmasya prāṇasyāvasthānaṃ gamayati! nanu prāṇastejasīti śrūyate kathaṃ prāṇo'dhyakṣa ityadhikāvāpaḥ kriyate . naiṣa doṣaḥ adhyakṣapradhānatvādutkramaṇādivyavahārasya śrutyantaragatasyāpi ca viśaiṣasyāpekṣaṇīyatvāt . kathaṃ tarhi prāṇastejasīti śrutirityata āha bhā° . bhūteṣu tacchuteḥ sū° . sa prāṇasaṃyukto'dhyakṣaḥ tejaḥsahacariteṣu bhūteṣu dehavījabhūteṣu sūkṣmeṣvavatiṣṭhata ityavagantavyam prāṇastejasi ityataḥ śruteḥ . nanu ceyaṃ śrutiḥ prāṇasya tejasi sthitiṃ darśayati na prāṇasaṃ yuktasyādhyakṣasya . naiṣaḥdoṣaḥ so'dhyakṣaḥ ityadhyakṣasyāpyantarāla upasaṃkhyātatvāt . yo'pi hi srughnānmathurāṃ gatvā mathurāyāḥ pāṭali putraṃ vrajati so'pi srudhnāt pāṭaliputraṃ yātīti śakyate vaditum . tasmāt prāṇastejasīti prāṇasaṃyuktasyādhyakṣasyaivaitattejaḥsahacariteṣu bhūteṣvavasthānam . kathaṃ tejaḥsahacari teṣu bhūteṣvityucyate yāvatā tejaḥ śrūyate prāṇastejasi ityata āha bhā° . naikasmin darśayatohi sū° . naikasminneva tejasi śaraṃrāntaraprepsāvelāyāṃ jīvo'vatiṣṭate kāryasya śarīrasyānekātmakatādarśanāt . darśayataścaitamarthaṃ praśnaprativacane āpaḥ taruṣavacasa iti . tadvyākhyātaṃ tryātmakatvālu bhūyamtvāt ityatra . śrutismṛtī caitamarthaṃ darśayataḥ . śrutiḥ pṛthitīmaya āpamayastejamayo vāyumaya ākāśamaya ityādyā . atirapi aṇvyomātrā 'vināśinyo daśārdhānāntu yāḥ smṛtāḥ . tābhiḥ sārdhagidaṃ ertvaṃ salbhavatyanupūrvaśaḥ ityādyā . nanu copasaṃhṛteṣu karaṇeṣu śarīrāntaraprepsāvelāyāṃ kkāyantadā puruṣo bhavatītyupakramya śrutyantaraṃ karmāśrayatāṃ nirūpayati tau ha yadūcatuḥ karma haiva tadūcatuḥ atha ha yat praśaśaṃsatuḥ karma haiva tat praśaśaṃsaturiti . tatrocyate . tatra karmaprayuktasya grahātigrahasaṃjñakasyendriyaviṣayātmakasya bandhanasya pravṛttiriti karmāśrayatoktā iha punarbhūtopādānāddehāntarotpattiriti bhūtāśrayatvamuktam . praśaṃsāśabdādapi tatra prādhānyamātraṃ karmaṇaḥ pradarśitaṃ na tvāśrayāntaraṃ nivāritam tasmādavirodhaḥ bhā° . samānā cā sṛtyupakramādamṛtatvañcānupoṣma sū° seyamutkrāntiḥ kiṃ vidvadaviduṣoḥ samānā? kiṃ vā viśeṣavatīti? viśayānānāṃ viśeṣavatīti tāvat prāptam . bhūtāśrayaviśiṣṭā hyeṣā punarbhavāya bhūtānyāśrīyante na ca viduṣaḥ punarbhavaḥ sambhavati amṛtatva hi vidvānabhyaśnute iti śruteḥ . ta mādaviduṣa evaiṣotkrāntiḥ . nanu vidyāprakaraṇe samāmnānādviduṣa evaiṣā bhavet, na svāpādivadyathāprāptānukīrtanāt . tathā hi yatraitatpuruṣaḥ svapiti nāma aśiśiṣati nāma pipāsati nāmeti ca sarvaprāṇisādhāraṇā eva svāpādayonukīrtyante vidyāprakaraṇe'pi pratipipādayiṣitavastupratipādanānuguṇyena, na tu viduṣībiśeṣavantovidhitsyante evamiyamapyutkrāntirmahājanagataivānukīrtyate yasyāṃ parasyāṃ devatāyāṃ puruṣasya prayatastejaḥ sampadyate, sa ātmā tattvamasīti pratipādayitum . pratiṣiddhā caiṣā viduṣaḥ . tasmādaviduṣa evaiṣetyevaṃ prāpte brūmaḥ . samānaiṣotkrāntiḥ vāṅmanasītyādyā vidvadaviduṣorā sṛtyupakramādbhavitumarhati aviśeṣaśravaṇāt . avidvān dehavījatūtāni bhūtasūkṣmāṇyāśritya karmaprayuktodehagrahaṇamanubhavituṃ saṃsarati vidvāṃstu jñānaprakāśitaṃ mokṣaṃ nāḍīdvāramāśrayate tadetadā sṛtyupakramādityuktam . nanvātmatattvaṃ viduṣā prāptavya na ca taddeśāntarāyataṃ tatra kuto bhūtāśrayatvaṃ sṛtyupakramo veti . atrocyate . anupīṣya cedam adagdhvā'tyantamavidyādīn kleśānaparavidyāṃsāmarthyādāpekṣikamamṛtatvaṃ prāpsyate . sambhavati tatra sṛtyupakramobhūtāśrayatvañca . na hi nirāśrayāṇāṃ prāṇānāṃ gatirupapadyate . tasmādadoṣaḥ bhā° . tadā'pīteḥ saṃsāravyapadeśāt sū° . tejaḥ parasyāṃ devatāyāmityatra prakaraṇasāmarthyāttadyathā prakṛtaṃ tejaḥ sādhyakṣaṃ sapāṇaṃ sakaraṇagrāmaṃ mūtāntarasahitaṃ prayataḥ puṃsaḥ parasyāṃ devatāyāṃ sampadyata ityetaduktaṃ bhavati . kīdṛśīpunariyaṃ sampattiḥ syāditi cintyate . tatrātyantikaevatāvat svarūpapravilaya iti prāptaṃ tatprakṛtitvopapatteḥ . sarvasya hi janimatovastujātasya prakṛtiḥ parā deva teti pratiṣṭhāpitam . tasmādātyantikī'yamabibhāgāpattiḥ ityevaṃ prāpte brūmaḥ . tattejaādibhūtasūkṣmaṃ śrotrādikaraṇāśrayabhūtamā'pīterā saṃsāramokṣāt samyagajñānanimittādavatiṣṭhate . yonimanye prapadyante śarīratvāya dehinaḥ . sthāṇumanthe'nusayānti yathākarma yathāśrutam ityādisaṃsāravyapadeśāt . anyathā hi sarvaḥ prāyaṇasamaya evopādhipratyastamayādatyantaṃ brahma sampadyeta tatra vidhiśāstraṃ cānarthakaṃ syādvidyāśāstrañca . mithyājñānanimittaśca bandho na samyagjñānādṛte visra situmarhati . tasmāttatprakṛtitve'pi suṣuptipralayavadvījabhāvāvaśeṣaivaiṣā satsampattiḥ bhā° . sūkṣmaṃ pramāṇataśca tathopalabdheḥ sū° . taccetarabhūtasahitaṃ tejījīvasyāsmāccharīrāt pravasata āśrayabhūtaṃ svarūpataḥ parimāṇataśca sūkṣmaṃ bhavitubharhati . tathā hi nāḍīniṣkramaṇaśravaṇādibhyoṃ'sya saukṣmyamupalabhyate . tatra tanutvāt sañcāropapattiḥ svacchatvāccāpratīghātīpapattiḥ ataeva ca dehānnirgacchatpārśvasthairnopalabhyate bhā° . nopamardenātaḥ sū° . ataeva ca sūkṣmatvānnāsya sthūlaśarīṃrasyopamardena dāhādinimittenetarat sūkṣmaśarīramupamṛdyate bhā° . asyaiva copapattereṣa uṣmā sū° . asyaiva ca sūkṣmaśarīrasyaiṣa uṣmāyametasmin jīvaccharīre saṃsparśenoṣṇimānaṃ vijānāti . tathā hi mṛtāvasthāyāmavasthite'pi dehe vidyāmāneṣvapi ca rūpādiṣu deha guṇeṣu noṣmopalabhyate jīvadavasthāyāmeva tūpalabhyate ityata upapadyate prasiddhaśarīravyatiriktarūpāśraya evaiṣa uṣmeti . tathā ca śrutiḥ uṣṇa eva jīviṣyaṃcchīto mariṣyanniti bhā° . pratiṣedhāditi cenna śārīrāt sū° . amṛtatvañcānupoṣyetthatoviśeṣaṇādātyantike'mṛtatve gatyutkrāntyorabhāvo'bhyupagataḥ tatrāpi kenacit kāraṇenotkrānti māśaṅkya pratiṣedhati . athākāmayamānoyo'kāmoniṣkāma āptakāma ātmakāmona tasya prāṇāutkrāmanti brahmaiva san brahmāpyetīti . ataḥ paravidyāviṣayāt pratiṣedhāt na parabrahmavidodehāt prāṇānāmutkrāntira stīti cennetyucyate . yataḥ śārīrādātmana eṣa utkrānti pratiṣedhaḥ prāṇānāṃ, na śarīrāt . kathamavayasyate . na tasmāt prāṇāutkrāmantīti śākhāntare pañcamīprayogāt . sambandhasāmānyaviṣayā hi ṣaṣṭhī śākhāntaragatayā pañcamyā sambandhaviśeṣe vyavasthāpyate . tasmāditi ca prādhānyādabhyudayaniḥśreyasādhikṛto dehī sambadhyate na dehaḥ . na tarsmā duccikramiṣorjīvāt . prāṇāutkrāmanti sahaiva tena bhavantī tyarthaḥ . saprāṇasya pravasato bhavatyutkrāntirdehādityevaṃ prāpte pratyucyate bhā° . spaṣṭohyekeṣām sū° . naitadasti yaduktaṃ para brahmavido'pi dehādastyutkrāntiḥ pratiṣeghasya dehyapādānatvā diti . yatodehāpādāna evītkrāntipratiṣedha ekeṣāṃ samāmnātṝṇāṃ spaṣṭa upalabhyate . tathāhyārtabhāgapraśne yatrāyaṃ puruṣomriyate tadasmāt prāṇāḥ utkrāmantyāho svinna? ityatra netihovāca yājñavalkya ityanutkrānti pakṣaṃ parigṛhya na tarhyayamanutkrānteṣu prāṇeṣu mṛta ityasyā māśaṅkāyām atraiva samabalīyanta iti pravilayaṃ prāṇānāṃ pratijñāya tatsiddhaye saucchvayatyādhmāyatyādhmātomṛtaḥ śeta iti saśabdaparāmṛṣṭasya prakṛtasyotkrāntyavadheruchvayanādoni samāmanati dehasya caitāni syurna dehinaḥ . tatsāmānyāt na tasmāt prāṇā utkrāmantyatraiva samabalīyanta ityatrāpya bhedīpacāreṇa dehāpādānasyaivotkramaṇasya pratiṣedhaḥ yadyapi prādhānyaṃ dehina iti vyākhyeyam . yeṣāṃ pañcamīpāṭhaḥ yeṣāntu ṣaṣṭhīpāṭhasteṣāṃ vidvatsambandhinyutkrāntiḥ prati ṣidhyata iti prāptotkrāntipratiṣedhārthatvādasya vākyasya dehāpādanaiva sā pratisiddhā bhavati dehādutkrāntiḥ prāptā na dehinaḥ . api ca cakṣuṣṭo vā mūrdhnovānyebhyo vā śarīra deśebhyastamutkrāmantaṃ prāṇo'nūtkrāmati prāṇamanūtkrāmantaṃ sarve prāṇā anūtkrāmanti ityevamavidvadviṣaye saprapañcamut kramaṇaṃ saṃ sāragamanañca darśayitvā iti nu kāmayamāna ityupasaṃhṛtyāvidvatkathām athākāmayamāna itivyapadiśya vidvāṃ saṃ, yadi tadviṣaye'pyutkrāntimeva prāpayedasamañjasa eva vyapadeśaḥsyāt . tasmādavidvadviṣaye prāptayorgatyutkrāntyo rvidvadviṣaye pratiṣedha ityevameva vyākhyeyaṃ vyapadeśārthavattvāya . na ca brahmavidaḥ sarvagatavrahmātmabhūtasya prakṣīṇakāma karmaṇa utkrāntirgatirvopapadyate nimittābhāvāt . atra brahma samaśnuta iti caivaṃ jātīyakāḥ śrutayogatyutkrāntyo rabhāva sūcayanti bhā° . smaryate ca sū° . smaryate'pi ca mahābhārate gatyutkrāntyorabhāvaḥ . sarvabhūtātmabhūtasya samyagbhūtāni paśyataḥ . devā api ca mārgeṣu muhyante'sya padaiṣiṇa iti . nanu gatirapi brahmavidaḥ smaryate śukaḥ kila vaiyāsakirmamukṣarādimamṇḍalamabhipratasye pitrā tvanugamyāhūtobho iti pratiśuśrāveti . na saśarīrasyaivāyaṃ yogabalena viśiṣṭhadeśaprāptipūrbakaḥ śarīrotsarga iti draṣṭavyaṃ sa rvabhūtadṛśyatvādyupanyāsāt . nahyaśarīraṃ gacchantaṃ sarvabhūtāni draṣṭuṃ śaknuyuḥ . tathā ca tatraivopa saṃhṛtam . śukastu mārutācchīghrāṃ gatiṃ kṛtvāntarikṣakaḥ . darśayitvā prabhāvaṃ svaṃ savvaibhūtagato'bhavaditi . tasmādabhāvaḥ parabrahma vidogatyutkrāntyoḥ . gatiśrutīnāntu viṣayamupariṣṭādvyākhyāsyāmaḥ bhā° tāni pare tathāhyāha sū° . tāni punaḥ prāṇaśabdoditānīndriyāṇi bhūtāni ca parabrahmavidastasminneva parasminnātmani pralīyante . kasmāt? tathāhyāha śrutiḥ evamevāsya paridraṣṭurimāḥ ṣoḍaśakalāḥ puruṣāyaṇāḥ puruṣaṃ prāpyāstaṃ gacchantīti . nanu gatāḥ kalāḥ pañcadaśa pratiṣṭhā iti vidvadviṣayaivāparā śrutiḥ parasmādātmano'nyatrāpi kalānāṃ pralayamāhasma . na sā khalu vyavahārāpekṣā pārthivādyāḥ kalāḥ pṛthīvyādīreva svaprakṛtīrapiyantīti . itarā tu vidvatpratipattyapekṣā kṛtsnaṃ kalājātaṃ parabrahmavido brahmaiva sampadyata iti tasmādadoṣaḥ bhā° avibhāgo vacanāt sū° . sa punarviduṣaḥ kalāpralayaḥ kimitareṣāmiva sāvaśeṣo bhavatyāhosvinniravaśeṣa? iti . tatra pralayasāmānyācchaktyavaśeṣatāprasaktau bravīti avibhāgāpattiriti . kutaḥ? vacanāt . tathāhi kalāpralayamuktvā vakti bhidyete cāsāṃ nāmarūpe puruṣa ityevaṃ procyate saeṣo'kalo'mṛto bhavatīti . avidyānimittānāñca kalānāṃ na vidyānimitte pralaye sāvaśeṣatopapattiḥ . tasmādavibhāga eveti bhā° . tadoko'grajvalanaṃ tatprakāśitadvāro vidyāsāmarthyāttaccheṣagatyanusmṛtiyogācca hārdānugṛhītaḥ śatādhi kayā sū° . samāptā prāsaṅgikī paravidyāgatā cintā . saṃprati tvaparāvidyāviṣayāmeva cintāmanuvartayati . samānā ''sṛtyupakramā cādvidvadaviduṣorutkrāntirityuktaṃ tamidānīṃ sṛtyupakramaṃ darśayati . tasyopasaṃhṛtavāgādikalāpasyocci kramiṣato bijñānātmana oka āyatanaṃ hṛdayam . saetāstejomātrāḥ samabhyādadāno hṛdayamevānvavakrāmatīti śruteḥ . tadagrajvalamam . tatpūrbdhikā cakṣurādi sthānāpādānā cotkrāntiḥ śrūyate tasya haitasya hṛdayasyāgraṃ pradyotate tena pradyotenaiṣa ātmā niṣkrāmati cakṣuṣṭo vā mūrdhnovānyebhyo vā śarīradeśebhya iti . sā kimaviśeṣeṇaiva vidvadaviduṣorbhavati? athāsti kaścidviduṣo viśeṣaniyamaḥ? iti vicikitsāyāṃ śrutyaviśeṣāda niyamaprāptāvācaṣṭhe . samāne pi hi vidvadaviduṣorhṛdayā grapradyotana tatprakāśitadvāratve ca mūrdhasthānādeva vidvānniṣkrāmati sthānāntarebhyastvitare . kutaḥ? vidyāsāmarthyāt . yadi vidvānapītaravat yataḥ kutaściddehadeśādut krāmennaivotkṛṣṭaṃ lokaṃ labheta tatrānarthikaiva vidyāsyāt . taccheṣagatyanusmṛtiyogācca vidyāśeṣabhūtā ca mūrdhanyanāḍīsambandhā gatiranuśīlayitavyā vidyā viśeṣeṣu vihitā tāmabhyasya sa tathaiva pratiṣṭhata iti yuktam . tasmāddhṛdayālayena brahmaṇā sūpāsitenānugṛhītastadbhāvamāpannovidvān mūrdhanyayaiva śatādhikayā śatādatiriktayā ekaśatatamayā nāḍyā niṣkrāmati itarābhiritare . tathā hi hārdavidyāṃ prakṛya samāmananti śatañcaikā ca hṛdayasya nāḍyastāsāṃ mūrdhānamabhiniḥsṛtaikā . tayordhvamāyannamṛtatvameti viṣvaṅaṅanyā utkramaṇe bhavantīti bhā° . raśmyanusārī sū° . asti daharo'sminnantarākāśa iti hārdavidyā atha yadidamasmin brahmapure daharaṃ puṇḍarīkaṃ veśma ityupakramya vihitā . tatprakriyāyām atha etāhṛdayasya nāḍya ityupakramya saprapañca nāḍīraśmisambandhamuktvoktam . atha yatraitadasmāccharīrādutkrāmatyathaitaireva raśmibhirūrdhvamākramata iti . punaścoktam tayordhvamāyannamṛtatvametīti . tasmācchatādhikayā nāḍyā niṣkraman raśmyanusārī niṣkrāmatīti gamyate . tatkimaviśeṣeṇaivāhani rātrau vā mriyamāṇastha raśmyanusāritvamāhosvidahanye veti saṃśaye sati aviśeṣaśravaṇādaviśeṣeṇaiva tāvadraśmanusārīti pratijñāyate bhā° . niśi neti cenna sambandhasya yāvaddehabhāvitvāddarśayati ca sū° . astyahani nāḍīraśmisambandha ityahani mṛtasya syādraśmyanusāritvaṃ rātrau tu pretasya na syāt nāḍīraśmisambandhavicchedāditi cenna . nāḍīraśmisambandhasya yāvaddehabhāvitvāt yāvaddehabhāvī hi śirākiraṇasamparkaḥ . darśayati cetamarthaṃ śrutiḥ amuṣmādādityāt pratāyantetā āsu nāḍīṣu sṛptā ābhyo nāḍībhyaḥ pratāyante tā amuṣminnāditye smṛptāḥ iti . nidāghasamaye ca niśāṣupi kiraṇānuvṛttirupalabhyate pratāpādikāryadarśanāt . stokānuvṛttestu durlakṣyatvamṛtvantararajanīṣa śaiśireṣviva rdineṣu . aharevaitadrātrau vidaghātīti caitadeva darśayati . yadi ca rātrau pretīvinaiva raśmānusāreṇordhvamākrameta raśmanusārānarthakyaṃ bhavet . na hyetadviśiṣyābhidhīyate yodivā praiti sa raśmīnapekṣyordhvamākramate yastu rātrau so'napekṣyaiveti . atha tu vidvānapi rātri prāyaṇā'parādhamātreṇa nordhvaākrameta pākṣikaphalā vidyeti apravṛttireva tasyāṃ syāt mṛtyu kālāniyamāt . athāpi rātrāvuparato'harāgamamudīkṣeta . aharāgame'pyasya kadācidraśmisambandhārhaṃ śarīraṃ syāt pāvakādisamparkāt . sa yāvat kṣipyenmanastāvadādityaṃ gacchatīti ca śrutiranudīkṣāṃ darśayati . tasmādaviśeṣeṇaivedaṃ rātrindivaṃ raśmyanusāritvam bhā° . ataścāyane'pi dakṣiṇe sū° . ataevodīkṣānupapatteḥ apākṣikaphalatvācca vidyāyā aniyatakālatvācca mṛtyodakṣiṇāyane'pi mriyamāṇo vidvān prāpnotyeva vidyāphalam . uttarāyaṇamaraṇaprāśastyaprasiddhebhīṃṣmasya ca pratīkṣādarśanāt āpryamāṇapakṣādyān ṣaḍudaṅṅeti māsān tāniti ca śruterapekṣitatavyamuttarāyaṇamitīmāmāśaṅkāmanena sūtreṇāpanudati . prāśastyaprasiddhiravidvadviṣayā . bhīṣmasya pratipālanamācāraparipālanārthaṃ pitṛprasādalabdhasvacchandamṛtyutākhyāpanārthañca . śrutestvarthaṃ vakṣyati ātivāhikastalliṅgāt iti . nanu ca yatra kāle tvanāvṛttimāvṛttiñcaiva yoginaḥ . prayātā yānti taṃ kālaṃ vakṣyāmi bharatarṣabheti kālaprādhānyenīpakramasyā'harādikālaviśeṣaḥ smṛtāvalāvṛttaye niyataḥ kathaṃ rātrau dakṣiṇāyane vā prayāto'nāvṛttiṃ yāyāditi . atrocyate bhā° . yoginaḥ prati ca smaryate smārte caite sū° . yoginaḥ prati cāyamaharādikāla viniyogo'nāvṛttayesmaryate smārte caite yogasāṅkhye na śraute . atoviṣayabhedāt pramāṇaviśeṣācca nāsya smārtasya kālaviniyogasya śrotesu vijñāneṣvavatāraḥ . nanu agnirjyotirahaḥ śuklaḥ ṣaṇmāsā uttarāyaṇam . dhūmorātristathā kṛṣṇaḥ ṣaṇmāsādakṣiṇāyana miti śrautāveva devapitṛyāṇau pratyabhijñāyete smṛtāvapīti . ucyate . taṅkālaṃ vakṣyāmīti smṛtau kālapratijñānādvi rodhamāśaṅkya parihāra uktaḥ . yadā punaḥ smṛtāvapi agnyādyādevā evātivāhikā gṛhyante tadā na kaścidvirogha iti bhā0

utkramaṇīya tri° ud + kṛma--karmaṇi anīyar . atikramaṇīye na vedavecanāttāta na lokavacanādapi . gatirutkramaṇīyā te prayāgamaraṇaṃ prati bhā° va° 85 a° . udkramaṇasyedam cha . utkramaṇasambandhini tri° .

[Page 1086a]
utkrānta tri° ud + krama--kartari kta . 1 atikrānte dehāddehāntaraprāptyai 2 apasṛte mṛteca . utkrāntānāmāmiṣāyopariṣṭāt māghaḥ utkrāntānāṃ mṛtānām malli° .

utkrānti strī ut + krama--ktin . dehādutkramaṇe apasaraṇe ca utkramaṇaśabde vivṛtiḥ .

utkrīśa pu° ud + kruśa--ac . 1 kurarīpakṣiṇi . ayañca pakṣī suśru° jalacaramadhya plavatvena saṃghacāritvenoktaḥ . haṃsasārasakrau ñcetyādyupakrame madgūtkrośakācākṣetyānīnuktvā plavāḥ saṃghacāriṇa ityantena . utkrośarasasaṃsiddhā manalpasnehāṃ yavāgūṃ pāyayet suśru° . 2 uccaiḥkrandini tri° . tataḥ caturarthyām utkarā° cha . utkrośīya tatsannihite deśādau .

utkledin tri° ud + klida--ṇic--ṇini . ūrdhvataḥ kledakārake ārdrīkārake laghu tīkṣṇoṣṇamutkledi sūkṣmaṃ vātānulomanam suśru° . striyāṃ ṅīp .

utkleśa pū° ud + kliśa--ghañ . ūrdhvagavāyukṛte kleśe sa ca utkliśyānnaṃ na nirgacchet prasekaṃ ṣṭīvaneritam . hṛdayaṃ pīḍyate cāsya tamutkleśaṃ vinirdiśet ityuktalakṣaṇaḥ rogabhedaḥ . gurupākasṛṣṭaviṇmutratayā kaphotkleśena ca klinnamutkleśajananam tṛṣṇāśūlakaphotkleśacchardiśvāsanivāraṇam suśru° lyuṭ . utkleśanamapyatra na° dadyādutkleśanaṃ pūrvam suśru° .

utkleśaka tri° ud + kliśa--ṇic--ṇvul . 1 utkleśakārake kauṇḍilyakaḥ karabhaka ityupakrame klītaḥ kṛmiḥśarārī ca yaścāpyutkleśakaḥ smṛtaḥ . ete hyagniprakṛtayaścaturviṃśatireva ca suśrutokte 2 agniprakṛtike kīṭabhede . utkliśnāti ud + kliśa--ṇini . 3 ūrdhvagavāyuhetukleśakārake tri° striyāṃ ṅīpṃ . amlībhūtaṃ kaphotkleśi na hitaṃ tat pipāsave suśru° .

utkṣipta tri° ud + kvip--kta . 1 ūrdhvaṃ kṣipte kṣaṇaṃ kṣaṇotkṣiptagajendrakṛttinā utkṣimucchritaśatāṃśukarāvalambaiḥ māghaḥ 2 uccāṭite ca . (rakṣibhiḥ) utkṣiptagulmaiśca tathā hayaiśca sapatākibhiḥ bhā° va° 15 a° gulmo yatra sthitena yodhasaṃghena caturdigavasthitāripavodraṣṭu bāṇādinā prahartuṃ . śakyante tāddaśamuccasthānamutkṣiptagulmaiḥ parakīyagulmoccāṭanakaraiḥ līlaka° . dhustūre pu° śabdaca° . tasya phalasevane janmattatādhāyakatvāttathātvam .

utkṣiptikā strī ghatkṣiptaḥ dhustūraiva kan strītvāt ṭāpi ata ittyam . dhustūrākāre karṇamūṣaṇabhede hemacandraḥ .

utkṣepa pu° ud + kṣipa--ghaña . 1 urdhvakṣepaṇe pakṣmotkṣepāduparivilasatkṛṣṇasāraprabhāṇām megha° . pakṣotkṣepāt samodiṣṭaḥ suśru° . kartari ac . 2 utkṣepakārake tri0

utkṣepaka tri° ud + kṣipa--ṇvul . 1 ūrdhvaṃ prakṣepake 2 utkṣipyāpahārake caure ca . utkṣepakagranthibhedau karasaṃdaśahīnakau . kāryau dvitīyāparādhe karapādaikahīnakau yā° smṛ° vastrādyutkṣipatyapaharatītyutkṣepakaḥ . śastrādibaddhaṃ svarṇādi visrasyotkṛtya vā yopaharatyasau granthibhedaḥ tau yathākramaṅkareṇa sandaṃśasadṛśena tarjanyaṅguṣṭhena hīna kau kāryau dvitīyāparādhe punaḥ karaśca pādaśca karapāda tacca tadekañca karapādaikantaddhīnaṃ yayostatkarapādaikahīnakaukāryau . utkṣepakagranthibhedakayorekamekaṃ karampādañca chindyādityarthaḥ . etadapyuttamasāhasaprāptiyogyadravya viṣayam . tadaṅgaccheda ityuktodaṇḍa uttamasāhasa iti nāradavacanāt . tṛtīyāparādhe tu badha eva . tathā ca manuḥ aṅgulīṃ granthibhedasya chedayet prathame grahe . dvitīye hastacaraṇau tṛtīye badhamarhatīti mitā° .

utkṣepaṇa na° ud + kṣipa--lyuṭ . 1 ūrdhvakṣepaṇe . utkṣepaṇaṃ tathāvakṣepaṇamākuñcanaṃ tathā . prasāraṇañca gamanaṃ kurmāṇyetāni pañca ca bhāṣā° utakṣepaṇamavakṣepaṇamākuñcanaṃ prasāraṇaṃ gamanamiti karmāṇi kaṇā° sū° itiravadhāraṇārthaḥ bhramaṇāderapi gamanāntargatatvāt . atra ca utkṣepaṇatvāvakṣepraṇatvākuñcanatvaprasāraṇatvagamanatvāni karmatvasākṣāṃdvyāpyāḥ pañca jātayaḥ . nanvetadanuprapannaṃgamanasya karmaparyāyatvāt sarvatra gacchatītibuddherdṛṣṭatvādutkṣepaṇatvādīnāṃ catasṛṇāṃ jātīnāṃ parasparātyantābhāvasamānādhikaraṇānāṃ sāmānādhikaraṇyānanumavāt catasra eva karmatvavyāpyā jātaya iti cet satyaṃ karmaparyāya eva gamanaṃ pṛthagabhidhānantu bhramaṇarecanasyandanordhvajvalananamanonnamanāṃdīnāṃ bhinnabhinnabuddhivyapadeśabhājāmekena śabdena saṅgrahārthaṃ yadvā gamanatvamapi karmatvavyāpyā pañcamī jātireva tena bhramaṇarecanādiṣveva gamanaprayogo mukhyaḥ utkṣepaṇāvakṣepaṇādiṣu yadi gamanaprayogastadā bhāktaḥ svāśrayasaṃyīgavibhāgāsamavāyikāraṇatvameva gauṇamukhyasādhāraṇo dharmaḥ gamanatvajātestvaniyatadigdeśasaṃyogavibhāgāsamavāyikāraṇatvameva vyañjakaṃ tacca bhramaṇādiṣu sarvatreti gamanagrahaṇenaiva teṣāṃ grahaṇamiti . niṣkramaṇatvapraveśanatvādikā tu na jātiḥ ekasminneva karmaṇi gṛhād gṛhāntaraṃ gacchati puruṣe kasyacit draṣṭuḥ praviśatīti pratyayaḥ kasyacittu niṣkrāmatīti tatra jātisaṅkaraḥ syāt tathā bhramaṇāderekasyā jalapraṇālyā niṣkramyāparāṃ praviśati niṣkrāmati praviśatīti pratyayadvayadarśanādupādhisāmānyamevaitadadhyavaseyam . utkṣepaṇādau tu musalamutkṣipāṇītīcchājanitena prayatnena prayatnavadātmasaṃyogādasamavāyikāraṇāddhaste tāvadutkṣepaṇaṃ tata utkṣepaṇaviśiṣṭa hastanodanādasamavāyikāraṇāt musale'pyutkṣepaṇākhyaṃ karmaṃ yugapadvā tat ūrdhvamutkṣiptayorhastamusalayoravakṣepaṇecchājanitaprayatnavadātmasaṃyogāddhastanodanācca yugapadeva haste musale cāvakṣepaṇam ulūkhalapātānukūlaṃ saṃjāyate tato duḍhataradravyasaṃyogād yadakasmānmusalasyordhvagamanaṃ bhavati tatra necchā na vā prayatnaḥ kāraṇaṃ kintu saṃskāramātrādeva musalasyotpatanaṃ tacca gamanamātraṃ natūtkṣepaṇaṃ, bhāktastatrotkṣepaṇavyavahāraḥ evamanulomapratilomavāyudvayasaṅghaṭṭavaśādvāyyostatpreritatṛṇatūlakādau cotkṣepaṇavyavahāro bhāktaḥ . evaṃ srotodvayasaṅghaṭṭavaśājjalordhvagamane'pi . evamutkṣepaṇāvakṣepaṇavyavahāraḥ śarīratadavayavatatsaṃyuktamusalatomarādiṣveva mukhyaḥ . bhavati hi hastamutkṣipati tomaramutkṣipatīti evamavakṣipatītyapi upaskaraḥ . utkṣeṇañca śraute karmaṇi goghrāṇāyogyadeśakṣepaṇe bhavati tathā hi . mūtayoḥ kṛtvā veṇuyaṣṭyāṃ vā kupe vā''sajyobhayataḥ sthāṇuvṛkṣavaṃśavalmīkānāmanyatamasminnutkṣepaṇavadāsajatyetatte kātyā° 5, 10, 21 . utkṣeṣaṇavaditi goradhrāṇadeśam karkaḥ yaju° 3, 61 mantravyā° gobhirāghrātumaśakyatvāditi bedadī° tatpadaṃ vyākhyāt . atimātralohitatalau bāhū ghaṭotkṣepaṇāt śaku° . karaṇe lyuṭ . 2 dhānyamardanakāṣṭhādau medi° 3 udañcane 4 ṣoḍaśapaṇe ca hemaca° . karmaṇi lyuṭ . 5 vyajane na° .

utkhacita tri° ud + khaca--bandhe kta . 1 udgraṣite 2 racite ca . kusumonkhacitān balībhṛtaḥ raghuḥ .

utkhalā strī ud + khala--janyarthe--ac . murānāmagandhadravye śabdaca° .

utkhāta tri° ud + khana--kta . 1 unmūlite 2 utpāṭite phalaiḥ saṃbardhayāmāsurutkhātapratiropitāḥ raghuḥ . rathenānutkhātastimitagatinā śaku° bhāve kta . 3 utkhanane na° . utkhātakeliḥ .

utkhātakeli pu° utkhātamutkhabameva keli . utkhātakeliḥ śṛṅgādyairvaprakrīḍā nigadyate ityuktalakṣaṇe vṛṣagajādeḥ śṛṅgādinā mṛttikākhananarūpakrīḍāyām .

utkhāya avya° ud + khana--lyap . utpāṭyetyarthe . vaṅgānutkhāya tarasā raghuḥ pakṣe utkhanyetyapyatra .

utkheda pu° ud + khida--bhāve ghañ . chedane ud + khadadhātau amaraḥ . udā° .

utta tri° unda--kledane kta vā tasya naḥ . klinne ārdravastuni

uttaṃsa pu° ud + tasi--ac . 1 karṇābharaṇe, 2 śirobhūṣaṇe ca . nottaṃsaṃ kṣipati kṣitau śravaṇataḥ sā me sphuṭe'pyāgasi sā° da° . asya karṇamūṣaṇavācakatve'pi karṇapadasamabhivyāhāre bhūṣaṇamātraparatā tatkāle karṇasthitatvadyotanārthaṃ vā karṇādiśabdaprayogaḥ .

uttaṭa tri° utkrāntaṃ taṭam atyā° ta° . taṭaparyantāplāvake uttaṭā iva nadīrayāḥ sthalīm raghuḥ .

uttapta tri° ud + tapa--kta . 1 saṃtapte 2 śuṣkamāṃse na° bhāve kta . 3 uttāpe na° . udgataṃ taptaṃ tāpo yasya . 4 snāte tri° medi0

uttabdha tri° ud + stanbha--kta . 1 ūrdhvastabdhe 2 ūrdhāvasthite .

uttama tri° ud + tamap . 1 utkṛṣṭe . jyotiṣāmuttamodeva . dīpo'yaṃ pratigṛhyatām dīpamantraḥ adastvayā munnamanuttamaṃ tamaḥ māghaḥ uttamaḥ puruṣastvanyaḥ paramātmetyudāhṛtaḥ yasmāt kṣaramatīto'hamakṣarādapi cottamaḥ . ato'smi loke vede ca prathitaḥ puruṣottamaḥ gītā . dvijottamaḥ narottamaḥ nṛpottama! gharmo'dharmaviduttamaḥ viṣṇusaha° . ut--udgataḥ atiśaye tamap . 2 viṣṇau pu° . anādinidhano dhātā vidhātā dhāturuttamaḥ viṣṇusaha° . dhāturuttama iti nāmaika saviśeṣaṇaṃ sāmānādhikaraṇyena . sarvadhātubhyaḥ pṛthivyādibhya utkṛṣṭaścidāturityarthaḥ dhāturviriñcerutkṛṣṭa iti vā . nāmadvayaṃ vā kāryakāraṇaprapañcadhāraṇāt dhātuściddhātuḥ uttamaḥ sarveṣāmudgatānāmudgatatvāduttamaḥ bhā° . 3 antye . uttamaikābhyāñca pā° . uttamaśabdī'ntyārthaḥ si° kau° . uttānapādasya putrabhede 4 dhruvasapatnabhrātari pu° sa ca uttānapādasya surucau bhāryāyāmutpannaḥ . jāye uttānapadasya sunītiḥ surucistathā . suruciḥ preyasī patyurnetarā yat sutodhruvaḥ . ekadā suruceḥ putramaṅkamārīpyalālayan . uttamaṃ mārurukṣustaṃ dhruvaṃ rājābhyanandata bhā° 4 ska° 8 a° . uttamastvakṛtodvāho mṛgayāyāṃ balīyasā . hataḥ puṇyajanenājau tanmātāsya gatiṃ gatā bhā° 4, ska° 10 a° . priyavratasya 5 puvabhede sa eva tṛtīyamanuḥ yathoktaṃ bhāga° 8 skaṃ° 1 a° . tṛtīya uttamo nāma priyavratasutomanuḥ . pavanaḥ sṛñjayo yajñahotrādyāstatsutā nṛpa! . vaśiṣṭātanayāḥ sapta ṛṣayaḥ pramadādayaḥ . satyāvedaśrutā bhadrādevā indrastu satyajit . dharmasya sunṛtāyāntu bhagavān puruṣottamaḥ . satyasena iti khyātaḥ jātaḥ satyavrataiḥ saha . harivaṃ° 7 a° tu auttamitvenāyaṃ paṭhitaḥ yathā . svāyambhuvomanustāta! manuḥ svārociṣastathā . auttamistāmasaścaiva raivataścākṣuṣastathā . vaivasvataśca kauravya! sāmpratomanurucyate iti saptamanūnuddiśya . idaṃ tṛtīyaṃ vakṣyāmi tannibodha narādhipa! . vasiṣṭhaputrāḥ saptāsan vāsiṣṭhā iti viśrutāḥ . hiraṇyagarbhasya sutā ūrjā nāma sutejasaḥ . ṛṣayo'tra mayā proktāḥ kīrtyamānān nibodha tān . auttameyān mahārāja! daśaputrān manoramān . īṣa ūrjastanūrjaśca madhurmādhava eva ca . śuciḥ śuvruḥ sahaścaiva nabhasyo nabhaeva ca . bhānavastatra devāśca manvantaramudāhṛtam . tatra svārthe iñ auttamiḥ . ṝṣiputrādināmabhedastu kalpabhedādaviruddhaḥ .

uttamaphalinī karma° nityasa° . (kṣīrāi) . dugdhikāvṛkṣe ratnamā° .

uttamarṇa pu° uttamamṛṇamasya . ṛṇaprayojake (mahājana) . uttamarṇavṛddhyādigrahaṇadharmoviṣṇunā darśito yathā athottamarṇo'dhamarṇādyathādattamarthaṃ gṛhṇīyāt dvikaṃ trikaṃ catuṣkaṃ pañcakañca śataṃ varṇānukrameṇa pratimāsam . sarvevarṇā vā svapratipannāṃ vṛddhiṃ dadyuḥ . akṛtāmapi vatsarātikrameṇa yathāvihitām . ādhyupabhoge vṛddhyabhāvaḥ . daivarājopaghātādṛte vinaṣṭamādhimuttamarṇodadyāt . antavṛddhau praviṣṭāyāmapi . na sthāvaramādhimṛte vacanāt . gṛhītadhanapraveśārthameva yat sthāvaraṃ dattaṃ tadgṛhītadhanapraveśe dadyāt . dīyamānaṃ prayuktamarthamuttamarṇasyāgṛhṇatastataḥ paraṃ na vardhate . hiraṇyasya parā vṛddhirdviguṇā, dhānyasya triguṇā, vastrasya caturguṇā, santatiḥ strīpaśūnām . kiṇvakārpāsasūtracarmāyudheṣṭakāṅgārāṇāmakṣayā, anuktānāṃ dviguṇā . prayuktamarthaṃ yathā kathañcit sādhayanna rājñovācyaḥ syāt . sādhyamānaścedrājānamabhigacchettatsamaṃ daṇḍyaḥ . uttamarṇaścedrājānamiyāttadvibhāvito'dhamarṇorājñe dhanadaśabhāgasammitaṃ daṇḍaṃ dadyāt . prāptārthaścottamarṇoviṃśatititamamaṃśam . sarvāpalāpyekadeśavibhāvito'pi sarvaṃ dadyāt . tasya ca bhāvanāstisrobhavanti likhitaṃ sākṣiṇaḥ samayakriyā ca . sasākṣikamāptaṃ sasākṣikameva dadyāt . likhitārthapraviṣṭe likhitaṃ pāṭayet . asamagradāne lekhyāsannidhāne cottamarṇolikhitaṃ dadyāt . adhikamṛṇaśabde vakṣyate . uttamaṃ deyatvenāstyasya ṭhan . uttamarṇiko'pyatra . pañca pañcaśatam dāpyaḥ prāptārthohyuttamarṇikaḥ yā° smṛ° . yairyairupāpairarthaṃ svaṃ prāpnuyāduttamarṇikaḥ . staistairupāyaiḥ saṃgṛhya dāpayedadhamarṇikam manuḥ te ca upāyā vṛhaspatinā darśitāḥ yathā . chadmanā yācitañcārthamānīya ṛṇikādbalaiḥ . anyāhṛtādi vā''hṛtya dāpyate tatra sopadhiḥ . dāraputrapaśūn hṛtvā kṛtvā dvāropaveśanam . yatrārthī dāpyate'rthaṃ svaṃ tadācaritamucyate . baddhvāsvagṛhamānīya tāḍanādyairupakramaiḥ . ṛṇiko dāpyate yatra balātkāraḥ sa kīrtitaḥ .

uttamaśākha pu° uttamā utkṛṣṭā śākhā'sya . utṣṭakṛśāsve drume gahā° caturarthyāṃ cha . ūttamaśākhīya tatsannihitādau tri° .

uttamaśloka tri° uttamaḥ ślokaḥ caritaṃ yasya . 1 puṇyakīrtau kamma° . 2 uttame kāvye pu° . sa ca dhvanirūpaḥ idamuttamamatiśayini vyaṅgye vācyāt dhvanirbudhaiḥ kathitaḥ kāvyapra° uktalakṣaṇaḥ .

uttamas tri° ullaṅghitaṃ tamo yena prā° ba° vā laṅghitalopaḥ . 1 ullaṅghitatamaske 2 tamo'tīte ca . ka uttamaḥślokaguṇānuvādāt pumān virajyeta vinā paśughnāt bhāga° 10 ska° 1 a0

uttamasāhasa pu° sāhasamadhikṛtatayā'styasya arśa° ac + karma° . smṛtyukte sāhasādhikāreṇa vihite 1 utkṛṣṭe daṇḍe . paṇānāṃ dve śate sārdhe prathamaḥ sāhasaḥ smṛtaḥ . madhyamaḥ pañca vijñeyaḥ sahasraṃ tveṣa cottamaḥ manuḥ anākhyāya dadaddoṣaṃ daṇḍya uttamasāhasam yā° smṛ° nānāsthāne uttamadaṇḍaviṣayamāha viṣṇaḥ yathā daṇḍya ityupakume parasya patanīyākṣepe kṛte tūttamasāhasam . vyaṅgyatāyuktākṣepe kārṣāpaṇaśatam mātṛyuktetūttamam pārajāyī savarṇāgamane tūttamasāhasaṃ daṇḍyaḥ . aduṣṭāṃ (kanyām) duṣṭāmiti bruvannuttamasāhasam phalopagamadrumocchedī kīṭopaghātī tūttamasāhasaṃ daṇḍyaḥ (avagorayitā) śastreṇottamasāhasaṃ daṇḍyaḥ netrakandharābāhusakthyaṃ sabhaṅgecottamam (sāhasaṃ daṇḍyaḥ) ratnānyapahāryuttasasāhasam . yastayoḥ (pitāputrayorvivāde) pāntaraḥ syāttasyottamasāhasaḥ tulāmānakūṭakartuśca tadakūṭe kūṭavādinaśca dravyāṇāṃ pratirūpavikrayikasya ca . sambhūya baṇijāṃ paṇyamanargheṇāvarundhatām pratyekaṃ vikrīṇatāñca . yastūttamavarṇān dāsye niyojatisyottamasāhasadaṇḍaḥ . sīmābhettāramuttamasāhasena daṇḍayitvā punaḥ sīmāṃ kārayet abhakṣyasyāvikreyasya ca vikrayī devapratimābhedakaścottamasāhasam daṇḍanīyaḥ . bhiṣaṅmithyācarannuttameṣu puruṣeṣu . 2 prāṇihiṃsādirūpe balakṛte karmabhede na° . tatrottamasāhasādisvarūpalakṣaṇavibhāgādi mitā° darśitaṃ yathā . sāmānyadravyaprasabhaharaṇāt sāhasaṃ smṛtam yā° smṛ° . sāmānyasya sādhāraṇasya yatheṣṭaṃ viniyogānarhatvāviśeṣeṇa parakīyasya vā dravyasyāpaharaṇaṃ sāhasam . kutaḥ prasabhaharaṇāt prasahyāharaṇābbalāvaṣṭambhena haraṇāditi yāvat . etaduktaṃ bhavati . rājadaṇḍañjanākrośaṃ collaṅghya rājapuruṣetarajanasamakṣaṃ yatkiñciddharaṇamāraṇaparadārapradharṣaṇādikaṃ kriyate tat sarvaṃ sāhasamiti sāhasalakṣaṇam . ataḥ sādhāraṇadhanaparadhanayorharaṇasyāpi balāvaṣṭambhena kriyamāṇatvātsāhasatvamiti . nāradenāpi sāhasasya svarūpaṃ vivṛtam . sahasā kriyate karma yat kiñcidbaladarpitaiḥ . tatsāhasamiti proktaṃ saho balamihocyate . tadidaṃ sāhasañcauryavāgdaṇḍapāruṣyastrīsaṃgraheṣu vyāsaktamapi baladarpāvaṣṭambhopādhitobhidyata iti daṇḍātirekārthaṃ pṛthagabhidhānasya daṇḍavaicitryapratipādanārthaṃ prathamādibhedena traividhyamabhidhāya tallakṣaṇantenaiva vivṛtam . tat punastvividhaṃ jñeyaṃ prathamaṃ madhyamantathā . uttamañceti śāstreṣu tasyoktaṃ lakṣaṇaṃ pṛthak . phalamūlodakādīnāṃ kṣetropakaraṇasya ca . bhaṅgākṣepopamardādyaiḥ prathamaṃ sāhasaṃ smṛtam . vāsaḥpaśvannapānānāṃ gṛhopakaraṇasya ca . etenaiva prakāreṇa madhyamaṃ sāhasaṃ smṛtam . vyāpādoviṣaśastrādyaiḥ paradārābhimarśanam . prāṇoparadhi yaccānyaduktamuttamasāhasam . tasya daṇḍaḥ kriyākṣepaḥ prathamasya śatābaraḥ . madhyamasya tu śāstrajñairdṛṣṭaḥ pañcaśatāvaraḥ . uttame sāhase daṇḍaḥ sahasrāvara iṣyate . badhaḥ sarvasvaharaṇaṃ purānnirvāsanāṅkane . tadaṅgaccheda ityukto daṇḍa uttamasāhame iti . badhādayaścāparādhatāratamyāduttamasāhase samastāvyastā vā yojyāḥ . tatra paradravyāpaharaṇarūpe sāhase daṇḍamāha mitā° . tanmūlyāddviguṇodaṇḍonihnave tu caturguṇaḥ yā° smṛ° . tasyāpahṛtadravyasya mūlyāddviguṇodaṇḍaḥ yaḥ punaḥ sāhasaṃ kṛtvā nāhamakakārṣamiti nihnute tasya mūlyāccaturguṇo daṇḍo bhavati . etasmādeva viśeṣadaṇḍavidhānāt prathamasāhasādisāmānyadaṇḍavidhānamapahāravyatiriktaviṣayam mitā0

uttamastrīsaṃgrahaṇa na° parastriyāḥ saṃgrahaṇaṃ karma° . smṛtyukte parastriyāmuttame mithunābhāvāya pravṛttirūpavyāpārabhede tatsvarūpavibhāgādi mitā° darśitaṃ yathā prathama sāhasādidaṇḍaprāptyarthaṃ tredhā tatsvarūpaṃ vyāsena vivṛtam . trividhantatsamākhyātamadhamaṃ madhyamottamam . adeśakālabhāṣābhirnirjane ca parastriyāḥ . kaṭākṣāvekṣaṇaṃ hāsyamprathamaṃ sāhasaṃ smṛtam . preṣaṇaṅgandhamālyānāndhūpabhūṣaṇavāsasām . pralobhanañcānnapānairmadhyamaṃ samudāhṛtam . sahā sanaṃ vivikteṣu parasparamapāśrayaḥ . keśākeśi grahaścaiva samyak saṃgrahaṇaṃ skṛtam . strīpuṃsayormithunībhāvaḥ saṃgrahaṇaṃ saṃgrahaṇajñānapūrbakatvāttatkarturdaṇḍavidhānasya tajjñānopāyantāvadāha . pumān saṃgrahaṇe grāhyaḥ keśākeśi parastriyāḥ . sadyovā kāmajaiścihnaiḥ pratipattau dvayostathā yā° smṛ° . saṃgrahaṇe pravṛttaḥ pumān keśākeśyādibhirliṅgairjñātvā grahītavyaḥ . parasparakeśagrahaṇapūrbakākrīḍā keśākeśi tatra tenedamiti sarūpa iti pā° bahubrīhau sati ic karmavyatihāre pā° iti samāsānta ic pratyayaḥ avyayatvācca luptatṛtīyāvibhaktiḥ . tataścāyamarghaḥ . parabhāryayā saha keśākeśikrīḍanenābhinavaiḥ kararuhadaśanādikṛtavraṇaiḥ rāgakṛtairliṅgairdvayīḥ sampatipattyā vā jñātvā saṃgrahaṇe pravṛtto grahītavyaḥ . parastrīgrahaṇaṃ niyuktāvarudbādivyudāsārtham . kiñca . nīvīstanaprāvaraṇa sakthikeśāvamarśanam . adeśakālasambhāṣaṃ sahaikasthānameva ca yā° smṛ° . yaḥpunaḥ paradāraparidhānagranthipradeśakucaprāvaraṇajaghanamūrdharuhādisparśanaṃ sābhilāṣaivācarati . tathā adeśe nirjane janatākīrṇe vāndhakārākule'kāle saṃlāpanaṅka roti . parabhāryayā vā sahaikamañcakādau riraṃsayevāvatiṣṭhate . so'pi saṃgrahaṇe pravṛtto grāhyaḥ . etaccāśaṅkyamāna doṣapuruṣaviṣayamitarasya na doṣaḥ . yathāha manuḥ . yastvanākṣāritaḥ pūrvamabhibhāṣeta kāraṇāt . na doṣamprāpnuyātkiñcinna hi tasya vyatikramaḥ iti yaḥ parastriyā spṛṣṭaḥ kṣamate'sāvapi grāhya iti tenaivoktam . striyaṃ spṛśedadeśe yaḥ spṛṣṭobā marṣayettathā . parasparasyānubhate sarvaṃ saṃgrahaṇaṃ smṛtamiti yaśca mayeyaṃ vidagdhā'sakṛdramiteti ślāghayā bhujaṅgajanasamakṣaṅkhyāpayatyasāvapi grāhya iti tenaivoktam . darpādvā yadi vā mohāt ślāghayā vā svayaṃ vadet . pūrbaṃ mayeyambhukteti tacca saṃgrahaṇaṃ smṛtam

uttamā strī utkṛṣṭasondaryānvitāyām striyām amaraḥ .

uttamāṅga na° karma° . mastake . babhau patadgaṅga ivottamāṅge kumā° . kaścid dviṣatkhaḍgahṛtottamāṅgaḥ raghuḥ . pṛṣṭhatastu śarīrasya nottamāṅge kathañcana manuḥ . mastakasya aṅgeṣūttamatvaṃ cakṣurādīndriyādhāratvāt prāṇavāyusañcārasthānatvāt sarveṣāmaṅgānāmuparivartamānatvācca . ataeva garbhasya hi sambhavataḥ prathamaṃ śiraḥ sambhavatītyāha śaunakaḥ śiromūlatvāddehendriyāṇām suśru° śaunakīyamate indriyamūlatvamasyoktam tacca śarīram ṣaḍaṅgaṃ śākhāścatasro madhyaṃ pañcamaṃ ṣaṣṭhaṃ śira iti suśru° ṣaḍaṅgavibhāge hastapādānāṃ caturṇāṃ śākhātvena madhyamasya madhyatvena upravarṇyasarvaśeṣe śirasaḥ kathanaṃ pūrvoktahetoḥ prādhānyāttasyeti bodhyam . pratyaṅgavibhāge'pi mastakodaretyādinā suśru° mastakasya prathamanirdeśaḥ prādhānyādeva loke'pi mastakacchedane'vaśiṣṭāṅgaiḥ na pratyabhijñā chinnamastakamātreṇa tu pratyabhijñā ityato mastakasya pratyabhijñāsādhanatvādapi uttamatvam kathamanyathā devadattādidehasya hastādiṣu ca aṅgeṣu madhye hastādinā na pratyabhijñā ityataḥ mastakasya utkṛṣṭatvam . hastādicchedane'pi jīvanasambhavāt mastakasya chedane tadabhāvādapi mastakasya prādhānyamityapi mantavyam .

uttamāmbhas na° sāṃkhyaśāstraprasiddhe navavidhatuṣṭimadhye tuṣṭibhede nāpahatya bhūtāni viṣayopabhogaḥ sambhavatīti hiṃsādīṣadarśanāt viṣayoparame yā tuṣṭiḥ sā pañcamī uttamāmbha ucyate sā° kau° . asyāstuṣṭaiḥ ambhaso'ṅkaraṃ pratīva vivekakhyātiṃ prati hetutvāttathātvam .

uttamāyya tri° uttamaṃ kriyate uttama--ṇic--karmaṇi bā° āyya ni° ṇilopaḥ . uttamīkṛte . utedamuttamāyyam ṛ° 9, 22, 6, uttamāyyamuttamīkṛtam bhā° .

uttamāraṇī strī uttamamṛcchati ṛ--ani ṅīp . indīvaryām

uttamaujas tri° uttamamojo yasya . 1 utkṛṣṭatejaske daśamanvantarādhipamanoḥ 2 putrabhede pu° harivaṃ° daśame tvatha paryāya ityupakramya manoḥ sutottamaujāśca duṇiḥ khañjaśca vīryavān . śatānīko nirāmitro vṛṣaseno jayadrathaḥ . mūridyumnaḥ suvarcāśca daśa tvete manoḥ sutāḥ 7 a° . sutauttamaujā ityatra sandhirārṣaḥ . dvāparayugīye 3 yudhāmanyubhrātari nṛpe pu° . neha paśyāmi vibudhā! rādheyamamitaujasam . bhrātarau ca mahātmānau yudhāmanyūttamaujasau bhā° svargā° 2 a° . yudhāmanyuśca vikrānta uttamaujāśca vīryavānḥ gītā uttamaujāśca śalyaśca kauravāḥ kaikayāstathā harivaṃ 92 a° . uttamaujāstathā śālvaḥ kairaleyaśca kauśikaḥ harivaṃ° 99 a° .

uttambha pu° ud + stanbha--ghañ . 1 pravṛttirodhikāyāmaniṣṭasādhanatonivṛttau . (thāmā) 2 avalambe ca .

uttambhana na° u + stambha--lyuṭ . 1 avalambane . karaṇe lyuṭ 2 tatsādhane . varuṇasyottambhanamasi yaju° 14, 33 . samīpe'na upasthāpyottambhanena stambhnāti kātyā° 7, 9, 23 .

uttara na° uttīryate prakṛtābhiyogo'nena ud + tṝ--ap, udtarap vā . rājasamīpe vādikṛtābhiyogāpanodake uttarākhye 1 vyavahārāṅge dvitīyapāde praśnaścodyadhiyā pṛcchā tasya khaṇḍanamuttaramityukte 2 doṣabhañjanavākye . 3 jijñāsitaviṣayāvedake vākye . 4 udīcyāṃ diśi strī . anantare 5 deśe, 6 kāle ca pu° . 7 anantarottaradigdeśakālavṛttau tri° aṃśvinyādiṣu 12, 21, 26; saṃkhyakeṣu 8 nakṣatreṣu na° strī . uttarātrayayāmyarohiṇīraudrasārpapitṛbheṣu cāgnibhe revatyuttararohiṇī mṛgaśiro mūlānurādhā bhaghā trīṇyuttarāṇi svabhūḥ jyo° ta° . tatra vāde uttaratadābhāsādilakṣaṇādi mitā° darśitaṃ yathā . śrutārthasyottaraṃ lekhyaṃ pūrvāvedakasannidhau yā° . śrutobhāṣārthoyena pratyarthanā'sau śrutārthastasyottaraṃ pūrvapakṣāduttaratra bhavatīti uttaraṃ lekhyaṃ lekhanīyam . pūrvāvedakasyārthinaḥ samīpe uttarañca yatpūrvoktasya nirākaraṇantaducyate . yathāha . pakṣasya vyāpakaṃ sāramasandigdhamanākulam . avyākhyāgamyamityetaduttarantadvidoviduriti . pakṣasya vyāpakannirākaraṇasamartham sāraṃ nyāyyaṃ nyāyādanapetam, asandigdhaṃ sandeharahitam, anākulaṃ pūrvāparāviruddham, avyākhyāgamyaṃ aprasiddhapadayogena duḥśliṣṭavibhaktisamāsādhyāhārābhidhānena vā anyadeśabhāṣābhidhānena vā yadvyākhyeyārthanna bhavati tatsaduttaram . taccaturvidham . sampratipattirmithyā pratyavaskandanaṃ pūrvanyāyaśceti . yathāha kātyāyanaḥ . satyaṃ mithyottarañcaiva pratyavaskandanaṃ tathā . pūrvanyāyavidhiścaivamuttara syāccaturvidhamiti . tatra satyottaraṃ yathā rūpakaśatammahyandhārayatītyukte satyandhārayāmīti . yathāha . sādhyasya satyavacanaṃ pratipattirudāhṛtā . mithyottarantu nāhandhārayāmīti . tathā ca kātyāyanaḥ . abhiyukto'bhiyogasya yadi kuryādapahnavam . mithyā tattu vijānīyāduttaraṃ vyavahārataḥ iti . tacca mithyottarañca turvidham . mithyaitannābhijānāmi tadā tatra na sannidhiḥ . ajātaścāsmi tatkāla iti mithyā caturvidhamiti . pratyavaskandanannāma satyaṃ gṛhītaṃ pradidattaṃ pratigrahalabdhamiti vā . yathāha nāradaḥ arthinā lekhitoyo'rthaḥ pratyarthī yadi tantathā . prapadya kāraṇaṃ brūyāt pratyavaskandanaṃ smṛtamiti . prāṅnyāyottarantu yatrābhiyukta evaṃ brūyādasminnarthe anenāhamabhiyuktastatra cāyaṃ vvavahāramārgeṇa parājita iti . uktañca kātyāyanena ācāreṇāvasanno'pi punarlekhayate yadi . so'bhidheyojitaḥ pūrvaṃ prāṅnyāyaśca sa ucyate iti . evamuttaralakṣaṇe sthite uttaralakṣaṇarahitānām uttaravadabhāsamānānāmuttarābhāsatvamarthasiddhaṃ spaṣṭīkṛtañca smṛtyantare . sandigdhamanyat prakṛtādatyalpamatimūri ca . pakṣaikadeśavyāpyanyattathā naivottarambhavet . yadvyastapadamavyāpi nigūḍhārthantathākulam . vyākhyāgamyamasārañca nośtaraṃ svārthasiddhaye iti . tatra sandigdham suvarṇaśatamanena gṛhītamiti ukte satyaṃ gṛhītam, suvarṇaśatammāṣaśataṃ veti . prakṛtādanyat yathā suvarṇaśatādyabhiyoge paṇaśatandhārayāmīti . atyalpaṃ suvarṇaśatābhiyoge pañca dhārayāmīti . atimūri suvarṇaśatābhiyoge dviśatandhārayāmīti . pakṣaikadeśavyāpi hiraṇyavastrādyabhiyoge hiraṇyaṃ gṛhītannānyaditi . vyastapadam . ṛṇādānā bhiyoge padāntareṇottaram . yathā suvarṇaśatābhiyoge anenāhantāḍita iti . avyāpi deśasthānādiviśeṣaṇāvyāpi . yathā madhyadeśe vārāṇasyāṃ pūrba syāṃ diśi kṣetramanenāpahṛtamiti pūrvapakṣe likhite kṣetramapahṛtamiti . nigūḍhārthaṃ yathā suvarṇaśatābhiyoge kimahamevāsmai dhārayāmītyatra dhvaninā prāḍvivākaḥ sabhyovāthīṃ vānyasmai dhārayatīti nigūḍhārtham ākulaṃ pūrvāparaviruddham . yathā suvarṇaśatābhiyoge kṛte satyaṃ gṛhītanna dhārayāmīti . vyākhyāgamyam duḥśliṣṭavibhaktisamāsādhyāhārābhidhānena anyadeśabhāṣābhidhānena vā . yathā suvarṇaśataviṣaye pitṝṇāmabhiyoge gṛhītaṃ śataṃ vacanāt suvarṇānāṃ piturna jānāmī ti . atra piturvacanāt suvarṇānāṃ śataṃ gṛhītamiti na jānāmīti . anyāyyaṃ nyāyaviruddham . yathā suvarṇaśatamanena vṛddhyā gṛhītaṃ vṛddhireva dattā na mūlamiti abhiyoge satyaṃ vṛddhirdattā na mūlaṃ gṛhītamiti . uttaramityekavacananirdeśāduttarāṇāṃ saṅkaronirastaḥ . yathāha kātyāyanaḥ . pakṣaikadeśe yatsatyamekadeśe ca kāraṇam . mithyā caivaikadeśe ca saṅkarāttadanuttaramiti . anuttaratve kāraṇantenaivoktam . nacaikasmin vivāde tu kriyā syādvādinordvayoḥ . nacārthasiddhirubhayorna caikatra kriyādvayamiti . mithyākāraṇottarayoḥ saṅkare'rthipratyarthinordvayoḥ kriyā--prāpnoti . mithyā kriyā pūrvavāde kāraṇe prativādinīti smaraṇāt . tadubhayamekasmin vyavahāre viruddham . yathā suvarṇaśataṃ rūpakaśataṃ cānena gṛhītamityabhiyīpa suvarṇaṃ na gṛhītaṃ rūpakaśataṃ gṛhītaṃ pratidattañceti . kāraṇa prāṅnyāyasaṅkare tu pratyarthina eva kriyādvayam . prāṅnyāyakāraṇoktau tu pratyarthī nirdiśet kriyāmiti . yathā suvarṇaṃ gṛhītaṃ pratidattaṃ rūpake vyavahāramārgeṇa parājita iti . atra ca prāṅnyāye jayapatreṇa vā prāṅ nyāyadarśibhirvā bhāvayitavyam . kāraṇottare tu sākṣilekhyādibhirbhāvayitavyamiti virodhaḥ . evamuttaratraya saṅkare'pi draṣṭavyam . yathā'nena suvarṇaṃ rūpakaśataṃ vastrāṇi ca gṛhītānītyabhiyoge satyaṃ suvarṇaṃ gṛhītaṃ pratidattañca rūpaśataṃ tu na gṛhītaṃ vastvaviṣaye pūrvanyāyena parājita iti . evañcatuḥsaṅkare'pi . eteṣāñcānuttaratvaṃ yonapadyena . tasya tasyāṃśasya tena tena vinā' siddheḥ krameṇottaratvameva . kramaścārthinaḥ pratyarthinaḥ sabhyānāñcecchayā bhavati yatra punarubhayoḥ saṅkare yasya prabhūtārṣabiṣayatvantatkriyopādānena pūrbaṃ vyavahāraḥ pravartavitavyaḥ paścādalpaviṣakīttaropādānena vyavahāro draṣṭavyaḥ . yatra ca sampratipatteruttarāntarasya saṅkarastatrottarāntarīpādānena vyavahāro draṣṭavyaḥ . sampratipattau kriyābhāvāt . yathāhārītena mithyīttaraṅkāraṇañca syātāmekatra cedubhe . satyaṃ vāpi sahānyena tatra grāhyaṃ kimuttaram ityuktvoktam . yat prabhūtārthaviṣayaṃ yatra vā syāt kriyāphalam . uttarantatra tajjñeyamasaṅkīrṇamato'nyathā . saṅkīrṇambhavatīti śeṣaḥ śeṣāyekṣayā aicchikaḥ kramo bhavatītyarthaḥ . tatra pramūtārthaṃ yathā'nena suvarṇaṃ rūpakaśataṃ vastrāṇi ca gṛhītāni ityabhiyoge satyaṃ suvarṇaṃ gṛhītaṃ rūpakaśatañca na gṛhītaṃ vastrāṇi tu gṛhītāni pratidattāni ceti atra mithyottarasya pramūtaviṣayatvādarthinaḥ kriyāmādāya prathamaṃ vyavahāraḥ pravartayitavyaḥ . paścādvastraviṣayo vyavahāraḥ . eva mithyāprāṅnyāyasaṅgare kāraṇaprāṅnyāyasaṅkare ca yojanīyam . tathā tasminnevābhiyoge satyaṃ suvarṇaṃ rūpakaśatañca gṛhīta ndāsyāmi vastrāṇi tu na gṛhītāni gṛhītāni pratidattānīti vā . vastraviṣaye pūrbaṃ parājita iti vottare sampratipatterbhūriviṣayatve'pi tatra kriyāmāvānmithyā dyuttarakriyāmādāyaṃ vyavahāraḥ pravartayitavyaḥ . yatra tu mithyākāraṇottarayoḥ kṛtsnapakṣavyāpitvam . yathā śṛṅgagrāhitayā kaścidvadati iyaṅgaurmadīyā amukasmin kāle naṣṭā athāsya gṛhe dṛṣṭeti . anyastu mithyaitadetatpradarśitakālāt pūrbamevāsmadgṛhe sthitā mama gṛhe jātā ceti vadati . idantāvat pakṣanirākaraṇasamarthatvānnānuttaram . nāpi mithyaiva kāraṇopanyāsāt . nāpi kāraṇam . ekadeśasyābhyupagamābhāvāt . tasmāt sakāraṇaṃ mithyottaramidam . atra kaścidviśeṣo vyava° ta° darśitaḥ yayā kātyāyanaḥ . sadyaḥ kṛteṣu kāryeṣu sadyaeva vivādayet . kālātīteṣu vā kālaṃ dadyāt pratyarthine prabhuḥ . vādinoktasya sādhyasya pratī pamarthayate iti pratyarthī . nāradaḥ . gahanatvāddhi vādānāmasāmarthyāt smṛterapi . ṛṇādiṣu haret kālaṃ kāmantattvabubhutsayā dā° . vṛhaspatiḥ . yadā tvevaṃvidhaḥ pakṣaḥ kalpitaḥ pūrvavādinā . dadyāt tatpakṣasambandhaṃ prativādī tadottaram . sambandhamuyuktam anyathā anyavāditvena bhaṅgaprasaṅgāt . anyavādī kriyādveṣī topasthāyī niruttaraḥ . āhūtaḥ prapalāyī ca hīnaḥ pañcavidhaḥ smṛtaḥ . prapalāyī tripakṣeṇa mīnakṛt saptabhirdinaiḥ . kriyādveṣī tu māsena sākṣibhinnastu tatkṣaṇāt iti nāradokteḥ kriyā lekhyādikā, sākṣibhinnaḥ parājitaḥ . vādinoktasya sādhyasya pratīpaṃ vadatīti prativādī uttīryate nistīryate prakṛtābhiyogo'neneti uttaram . uttarasvarūpaṃ tadbhedāṃścāha nāradaḥ . pakṣasya vyāpakaṃ sāramasandigdhamanākulam . avyākhyāgamyamityevamuttaraṃ tadvidoviduḥ . mithyāsaṃpratipattitvaṃ pratyavaskandanantathā . prāṅtyāyaścottarāḥ proktāścatvāraḥ śāstravedibhi . abhiyukto'bhiyogasya yadi kuryādapahnavam . mithyā tattu vijānīyāduttaraṃ vyavahārataḥ . pakṣasya māṣārthasya vyāpakam ācchādam abhitogapratikulamiti yāvat . ataeva pūrbapakṣārthasambandhaṃ pratipakṣaṃ nivedayedi tyuktam . na ca vipratipattyā nyāyo'rthamāgatasya dhārayasītyabhiyuktasya dhārayāmīti saṃprasipatteḥ kathamuttaratvam abhiyogā pratikulatvāditi vācyam bhāṣāvādinomūrkhatvenāpaṭukaraṇatayā vā kadācidbhāṣātivādādevāyaṃ hīyate iti bhāṣāvimarṣaparyantaṃ vipratipannasyāpyuttaravādinobhāṣārthaṃ samyagavagamya tanniṣedhārthaṃ samyaguttarāsambhavāt vidvatsabhā yāṃ cāsatyavacanamatyantādharmakārakam . paroktiparājaye ca daṇḍyatvaṃ vādinā ca vairamityādi pratisandadhataḥ sampratipatteruttaratvaṃ sambhavatyeva . evam etebhya evānistārāt sādhyatve nopadiṣṭasya pakṣasya siddhatvenopanyāsena sādhyatvanivāraṇāt siddhasādhanenāpi vādinaḥ pratyavasthānāccottaratvaṃ sampratipatteḥ siddhvamiti sāraṃ prakṛtopayogi anākulaṃ pūrvāparavirodhaśūnyaṃ avyākhyāgamyamadhyāhārādikaṃ vinaiva pratītam abhiyogasya abhiyujyate ityabhiyogaḥ sahetukaṃ sādhyaṃ tasyāpahnavamityarthaḥ . uttarābhāsamāha kātyāyanaḥ . prakṛtena tvasambandhamatyalpamatibhūri ca . pakṣaikadeśavyāpyevaṃ tacca naivottaraṃ bhavet . astavyastapadavyāpi nigūḍhārthaṃ tathākulam . vyākhyāgamyamasārañca nottaraṃ śasyate budhaiḥ . astavyastapadavyāpi ananvitārthapadavyāptamiti vyavahāratilake bhavadevabhaṭṭāḥ . sithyottarabhedamāha punarvyāsanāradau . mithyaitannābhijānāmi mama tatra na sannidhiḥ . ajātaścāsmi tatkāle iti mithyā caturvidhan . mithyaitaditiśabdatonābhijānāmīvyādikamarthato'pahnavaḥ . tathā ca kātyāyanaḥ . śrutvā bhāṣārthamanyastu yadi taṃ pratiṣedhati . arthataḥ śabdatovāpi mithyā tajjñeyamuttaram . tvaṃ mahyaṃ dhārayasīti pratijñāyāṃ na gṛhītamiti śabdataḥ . kālaviśeṣagarbhāyāṃ tasyāṃ satyāṃ tadānāhaṃ jāta iti arthataḥ . deśakālaviśeṣagarbhāyāṃ tadā tatra nāhamāsam ityapyarthataḥ . deśādimatyāṃ tacchūnyāyāṃ vā na jānāmītyarthataeva yomyāsmaraṇenārthatastadagrahaṇapratipādanāt . atra caramatrayaṃ grahaṇāvaskandanamukhena grahaṇābhāvapratipādakaṃ sāpadeśamithyottaramātram ādyaṃ mithyottaramātram . tacca kāraṇottaraṃ trividhaṃ valavattulyavalaṃ durvalañca tatra balavaduttaraṃ yathā tvattaḥ taṃ gṛhītamiti satyaṃ kintu pariśodhitamiti atrottaravādina eva kriyānirdeśaḥ . tathā ca nāradaḥ . ādharyaṃ pūrvapakṣasya yasminnarthavaśādbhavet . vivāde sākṣiṇastatra praṣṭavyāḥ prativādinaḥ . ādharyaṃ durbalatvaṃ pūrvapakṣasya . tataśca sthāpakasādhyasya dhāryamāṇatvasya dhvaṃsakāraṇaṃ niryātanādi tadrūpamuttaraṃ kāraṇottaram . ataeva mithyottarādasya bhedaḥ taddhvi dhāryamāṇatvasyātyantābhāvaprayojakamagrahaṇarūpaṃ na tu dhvaṃsarūpam . tulyavalakāraṇottaraṃ yathā madīyeyaṃ bhūmiḥ kramāgatatvāditi vādyukte madīyeyaṃ bhūmiḥ kramāgatatbāditi prativādinā tathīttaramiti tatra pūrvavādinaḥ sākṣyupanyāsaḥ . tadasāmarthye prativādinaḥ . tathā ca yājñavalkyaḥ . sākṣiṣūbhayataḥ satsu sākṣiṇaḥ pūrvavādinaḥ . pūrvapakṣe'dharīmūte bhavantyuttaravādinaḥ . durbalakāraṇottaraṃ yathā mameyaṃ bhūḥ kramāgatatvāditi vādyukte mameyaṃ bhūrdaśavarṣabhujyamānatvāditi pratyuttaram vya° ta° raghu° . śodhayet pūrbavādaṃ tu yāvannottaradarśanam . avaṣṭabdhasyīttareṇa nivṛttaṃ śodhanaṃ bhavet nāra° . 9 nyāyāvayavabhede na° . viṣayo viśayaścaiva pūrvapakṣastathottaram . nirṇayaśceti siddhāntāḥ śāstre'dhikaraṇaṃ smṛtam mīmāṃsā . tacca siddhāntānukūlatarkopanyāsarūpam . 10 prativacane na° pracakrame ca prativaktumuttaram raghu° . 11 uparisthe, same deśe pratiṣṭhāpya celājinakuśottaram gītā . mṛdupravālottarapuṣpaśayyām raghuḥ 12 ūrdhvamāge tadvāhanādavanatottarakāyamīṣat raghuḥ dūrvāṅkurayavaplatvakṣatvagabhinnapuṭottaraḥ iti raghuḥ . 13 vāmamāge . pitṛpātre nidhāyārghaṃ nyabjamuttaratonyaset matsya pu° . nyasedityatrākhyātopasthāpitakarturvāmapārśve nyāsaḥ kartavyaḥ śrā° ta° raghu° . tasya tadarthatve udā° tatraiva yathā tasmādyasya dakṣiṇato lakṣma bhavati taṃ puṇyalakṣmīkamityācakṣate uttarataḥ striyāḥ uttarāyaṇā hi strīti śatapathaśrutiḥ . uttare cāsya sauvarṇaṃ lakṣma pārśve bhaviṣyati bhāratam diśi astyuttarasyāṃ diśi devatātmātmā kumā° . sarveṣāñcaiva varṣāṇāṃ meruttarataḥ sthitaḥ pṛ° atra vṛttau puṃvadbhāvaḥ . digdiśakālavartiparatve'pi asya svābhidheyā vadhiniyamarūpavyavasthāvācitvāt sarvanāmatayā tatkāryam uttare grāmāḥ uttarasyai nagaryaiḥ uttarasmin dine, saṃjñāyāṃ tu na sarvanāmakāryam uttarāḥ kuravaḥ . tatrotta rakālavṛttau ṛddhimantamadhikardhiruttaraḥ pūrvamutsavamapodutsavaḥ raghuḥ sakhobhirasrottaramīkṣitmamimām kumā° . avadhiśca dvividhaḥdaśikaḥ kālikaśca tatra daiśikaḥ samudrasyottare tīre jambhalā nāma rākṣasī garbhaprasavamantraḥ . atra digdeśāvadhivācitve ud + ūrdhvārthe tarap . tathā hi laṅkāvadhimeruparyantadeśānām bhūvalaye kramaśa unnatatvāt tatsannihitadeśasya unnatvāduttaratvam svāpekṣayā merusannihitatvameva uttaratvamiti muktā° . ataeva taddeśasyoccatvādeva ca kramaśastatra uttaradhruvasyaunnatyam si° śi° uktam nirakṣadeśe kṣitimaṇḍalopagau dhravau naraḥ paśyati dakṣiṇottarau . tadāśritaṃ sve jajayantravattathā bhramadbhacakraṃ nijamastakopari . udagdiśaṃ yāti naro yathā yathā tathā tathā tannatamṛkṣamaṇḍalam . udakaṃdhruva paśyati connataṃ kṣitestadantare yojanajāḥ panāṃśakāḥ taddiśaḥ kramaśaḥ uccatvācca dakṣiṇasyā adhastvam . ataeva taddiśo'vācītvam . taddikkṛtadeśasyāpi uttaradiksthatvenottaratvam . kālikasya uttaratvaṃ tu svāpekṣayā paratvam tacca svāpekṣayā 'lpasūryakriyāsāmānādhikaraṇyam . sūryakriyayaiva svaṇḍakālavyavahārāt tatra prāgvartikālavṛtteḥ vahalasūryakriyāsāmānādhikaraṇyāt tathātvam . tathā ca etādṛśārthaparatve udaḥ utkrānti prakarṣe tarap . uttarakālavācitve'pi avyavahite evāsya vṛttirautsagikī lakṣaṇayā adhikakālottaratvamapi pratāyyate . tena syāvyavahitottarakṣaṇavṛttikatvamityādiprayogodraṣṭavyaḥ . adhikārthe tu udaḥ utkarṣārthatvamiti vivekaḥ . 14 pradhāne dharmottaraṃ madhyamamāśrayante raghuḥ kasmāttāta tavādyeha śokottaramidaṃ manaḥ bhā° anu° 163 a° 15 adhike devīṃ tu manasā dhyātvā śatamaṣṭottaraṃ japet tantram . saptottaraṃ marmaśataṃ dve ca sandhigate tathā yā° smṛ° . uttīryate'smāt saṃsāraḥ apādāne ap . 16 viṣṇau pu° . uttarogopatirgoptā viṣṇusa° janmasaṃsārabandhanāduttarantyata uttaraḥ viśvasmāt vā utkṛṣṭaḥ--bhā° . 17 śive pu° tasyāpi tathātvāt . bhāve ap . 18 uttaraṇe ullaṅghane . 19 virāṭanṛpasya putre pu° sa ca bhūmiñjayāparanāmā . 20 tatkanyāyāṃ strī tatkathā yathā bhā° virā° pa° 35 136 a° . dṛṣṭvā bhūmiñjayaṃ nāma putraṃ matsyasya māninam ityupakramya uvāca rahasi prītaḥ kṛṣṇāṃ sarvārthakovidaḥ . uttaraṃ brūhi kalyāṇi . kṣipraṃ madvacanādapi . uttarāyāḥ pramukhataḥ sarvaṃ jānannarindamaḥ athottarā ca kanyāśca sa khyastamabruvaṃ stadā yadyuttaro'yaṃ saṃgrāme vijeṣyati mahārathān iti ca . uttarā ca abhimanyoḥ patnī tatkathāpi tatraiva 71, a° . uttarāṃ pratigṛhṇātu savyapācī dhanañjayaḥ iti virāṭenokte pratigṛhṇāmyahaṃ rājan! snuṣāṃ duhitaraṃ tava snuṣārthe uttarāṃ rājan! pratigṛhṇāmi te sutām tāṃ pratyagṛhṇāt kaunteyaḥ sutasyārthe dhanañjayaḥ . saubhadrasyānavadyāṅgī virāṭatanayāṃ tadā . tatrātiṣṭhan mahārājo rūpamindrasya ghārayan . snuṣāṃ tāṃ pratijagrāha kuntīputro yudhiṭhiraḥ . pratigṛhya ca tāṃ pārthaḥ puraskṛtya janārdanam . vivāhaṃ kārayāmāsa saubhadrasya mahātmanaḥ 72 a° . 21 apṛṣṭakathane kṛtātra devī vacanādhikāriṇī tvamuttaraṃ dāsi! dadāsi kā satī naiṣa° . uttarakālabhāvitvāduttaratvāccāsya tathātvamajijñāsitādhānatayā cāsya nigraha sthānatvaṃ tadabhiprāyeṇa uktaślokena nigrahārthakākṣepaḥ kṛtaḥ .

uttarakāṇḍa na° vālmīki rāmāyaṇāntargate saptame kāṇḍe .

uttarakāla pu° karma° . bhaviṣyatkāle kramikarmaṇā tasya gauṇakālatvamāha evamāgāmiyāgīyamukhyakālādaghastanaḥ . svakālāduttarogauṇaḥ kālaḥ pūrvasya karmaṇaḥ hariharaḥ .

uttarakuru pu° navavarṣātmakasya jambudvīpasya varṣabhede . varṣāṇāṃ saṃsthitiḥ si° śi° uktā laṅkādeśāddhimagirirudaghemakūṭo'tha tasmāt tasmāccānyo niṣadha iti te sindhuparyantadairghyāḥ . evaṃ siddhādudagapi purācchṛṅgavacchuklanīlā varṣāṇyeṣāṃ jaguriha budhā antare droṇideśān . bhāratavarṣabhidaṃ hyudagasmāt kinnaravarṣamato harivarṣam . siddhapurācca tathā kuru, tasmādviddhi hiraṇmayaramyakavarṣe . mālyavāṃśca yamakoṭipattanādromakācca kila gandhamādanaḥ . nīlaśailaniṣadhāvadhī ca tāvantarālamanayorilāvṛtam . mālyavajjaladhimadhyavarti yat tat tu bhadraturagaṃ jagurbudhāḥ . gandhaśailajalarāśimadhyagaṃ ketumālakamilākalāvidaḥ . niṣadhanīlasugandhasumālyakairalamilāvṛtamāvṛtamābabhau . amarakelikulāyasamākulaṃ rucirakāñcanacitramahītalam atra bhūgolasyārdhamuttaraṃ jambūdvīpam . tasya jñārābdheśca sandhirnirakṣadeśaḥ . tatra laṅkā romakaṃ siddhapuraṃ yamakoṭiriti puracatuṣṭayaṃ bhūparidhicaturthāṃśāntaraṃ kila kathitam . tebhyaḥ purebhyo yasyāṃ diśi meruḥ sottarā . ato laṅkāyā uttarato himavān nāma giriḥ pūrvāparasindhuparyantadairghyo'sti . tasyottare hemakūṭaḥ . so'pi samudraparyantadairghyaḥ . tathā taduttare niṣadhaḥ . teṣāmantare yathottaram bhāratakinnaraharivarṣāṇi . evaṃ siddhapurāduttarataḥ śṛṅgavān nāma giriḥ . tataḥ śvetagiriḥ . tato nīlagiririti . te'pi sindhuparyantadairghyāḥ . tevāmantare ca varṣāṇi . tatrādau kuruvarṣam . taduttare hiraṇmayam . tato ramyakamiti . atha yamakoṭeruttarato mālyavān nāma giriḥ . sa tu niṣadhanīlaparyantadairghyaḥ . tasya jaladheśca madhye bhadrāśvaṃ varṣam . evaṃ romakāduttarato gandhamādanaḥ tasya jaladheśca madhye ketumālam . evaṃ niṣadhanīlamālyavadgandhamādanairāvṛtamilāvṛtaṃ nāma navamakhaṇḍam . sā khargabhūmiḥ . atastatra devakrīḍāgṛhāṇi prami° . tatra pradhānā nadī bhadrākhyā cakṣuśca ketu mālañca bhadrākhyā cottarān kurun . si° śi° . bhā° u° pa° 7 a° tadvarṣaṃ varṇitaṃ yathā dakṣiṇena tu nīlasya meroḥ pārśve tathottare . uttarāḥ kuravo rājan puṇyāḥ siddhaniṣevitāḥ . tatra vṛkṣā madhuphalā nityapuṣpaphalopamāḥ . puṣpāṇi ca sugandhīni rasavanti phalāni ca . sarvakāmaphalāstatra kecid vṛkṣā janādhipa! . apare kṣīriṇo nāma vṛkṣāstatra narādhipa . ye kṣaranti sadā kṣīraṃ ṣaḍrasañcāmṛtopamam . vastrāṇi ca prasūyante phaleṣvābharaṇāni ca . sarvā maṇimayī bhūmiḥ sūkṣmakāñcanabālukā . maṇiratnanibhaṃ ramyaṃ vajravaidūryasannibham . bhūbhāgaṃ dṛśyate tatra padmarāgasamaprabham . sarvartusukhasaṃsparśā niṣpaṅkā ca janādhipa . puṣkariṇyaḥ śubhāstatra sukhasparśā manoharāḥ . devalokacyutāḥ sarve jāyante tatra mānavāḥ . śuklābhijanasampannāḥ sarve supriyadarśanāḥ . mithunāni ca jāyante striyaścāpsarasopamāḥ . teṣānte kṣīriṇāṃ kṣīraṃ pibantyamṛtasannibham . mithunaṃ jāyate kāle samantatra pravardhate . tulyarūpaguṇopetaṃ samaveśaṃ tathaiva ca . evamevānurūpañca cakravākasamaṃ prabhī! . nirāmayāśca te lokā nityaṃ muditamānasāḥ . daśavarṣasahasrāṇi daśavarṣaśatāni ca . jīvanti te mahārāja! na cānyo'nyaṃ jahatyuta . bhāruṇḍā nāma śakunāstīkṣṇatuṇḍā bhayānakāḥ . tānnirharantīha mṛtān darīṣu prakṣipanti ca . uttarāḥ kuravo rājan! vyākhyātāste samāsataḥ . tenāsya puṃ stvaṃ klīvātvañca uktavākyebhyaḥ . bhā° sa° 273 a° arjanottaradigvijaye idaṃ puraṃ yaḥ praviśeddhravaṃ na sa bhavennaraḥ . prīyāmahe tvayā vīra! paryāpto vijayastava . na cātra kiñcijjetavyamarjunātra pradṛśyate . uttarāḥ kuravohyete nātra yuddhaṃ pravartate . praviṣṭo'pi hi kaunteya! neha drakṣyasi kiñcana . nahi mānuṣadehena śakyamatrābhivīkṣitum . atheha puruṣavyāghra . kiñcidanyaccikīrṣasi . tadbrūhi ca kariṣyāmo vacanāttava bhārata! . tatastānabravīdrājannarjunaḥ prahasanniva . pārthivatva cirkarṣāmi dharmarājasya dhīmataḥ . na pravekṣyāmi vo deśaṃ viruddhaṃ yadi mānuṣaiḥ . yudhiṣṭhirāya yat kiñcit karapaṇyaṃ pradīyatām . tatodivyāni vastrāṇi divyānyābharaṇāni ca . kṣaumājināni divyāni tasya te pradaduḥ karam . te'vatīrya bahūn deśānuttarāṃśca kurunapi . bhā° va° 145 a° . vijitya yaḥ prājyamaya cchaduttarān kurūnakupyaṃ vasu vāsavopamaḥ kirā° .

uttarakośalā strī karma° . ayodhyānāmnyāṃ nagaryām . yadupateḥ kva gatā mathurā purī raghupateḥ kva gatottarakośalā . iti vicintya kuruṣva manaḥ sthiraṃ na sadidaṃ jagadityavadhāraya udbhaṭaḥ .

uttarakriyā strī karma° . uttarakālakartavye karmaṇi sarveṣvarthavivādeṣu balavatyuttarā kriyā . ādhau pratigrahe krīte pūrvā tu balavattarā yā° smṛ° . ekameva kṣetramekasyādhiṃ kṛtvā kimapi gṛhītvā punaranyasyāpyādhāya kimapi gṛhṇāti tatra pūrvasyaiva tadbhavati nottarasya evaṃ pratigrahe kraye ca mitā° . 2 vārṣike pitṛkṛtye ca . prete pitṛtvamāpanne sapiṇḍīkaraṇādanu . kriyante yāḥ kriyā pitryāḥ procyante tā nṛpottarāḥ . viṣṇupu° . 3 antimakriyāyāñca .

uttaraṅga na° uttaramaṅgam karma° śakandhvā° . 1 dvārordhasthadāruṇi . 2 prā° ba° . udgatataraṅge tri° . bhāgīrarthī śoṇaivottaraṅgaḥ raghuḥ apāmivādhāramanuttaraṅgam kumā° .

uttaracchada pu° karma° . śayyāyā uparyāstaraṇavastre . śayyottaracchadavimardakṛśāṅgarāgam . sottaracchadamadhyāsta nepathyagrahaṇāya saḥ raghuḥ .

uttarajyotiṣa pu° pratīcīsthadeśabhede bhārate sa° 31 a° nakulapratīcī vijaye . kṛtsnaṃ pañcanadañcaiva tathaivāmara parvatam . uttarajyotiṣañcaiva tathā divyakaṭaṃ puram . dvārapālañca tarasā vaśe cakre mahādyutiḥ . rāmaṭhān hārahuṇāśca pratīcyāścaiva ye nṛpāḥ .

uttaratantra na° suśrutāntargate granthabhede . idānīntat pravakṣyāmi tantramuttaramuttamamiti suśru° .

[Page 1095b]
uttaratas avya° uttara + prathamāpañcamīsaptamyartheṣu tasil . uttarasmin uttarasmāt uttara ityarthe . tral uttaratrāpyatra avya° tābhyāṃ bhavārthe tyap . uttaratastya ḍattaratratya tadbhave tri° .

uttaradāyaka tri° uttaraṃ dadāti dā + ṇvul . 1 pratyuttadāyini . uttareṇa vākyena dāyati śodhayati nijadoṣam daip--śodhe--ṇvul . svāminā svakāryapramādakathanetaddoṣasyādoṣatvakhyāpanena nijadoṣaśoṣake bhṛtyādau . parapuṃsi ratā nārī bhṛtyaścottaradāyakaḥ . sasarpe ca gṛhe vāsaḥ mṛtyureva na saṃśayaḥ cāṇa° .

uttaradikkāla pu° 7 ta° . ravāvṛttarataḥ kālaḥ some vāyavyabhāgake . bhaume tu paścime bhāge budhe nairṛtakoṇake . jīve ca yāmyadigbhāge śukre āgneyakoṇake . śanau tu pūrvadigbhāge kālacakraṃ prakīrtitam ratnasārokte ravivāre uttaradigvartikālacakre . rātrau tu vaiparītyam uttaradikpāśaśabde dṛśyam anyadikkālo'pyuktadiśājñeyaḥ

uttaradikpāśa pu° 7 ta° . ravau tu dakṣiṇe pāśaḥ some āgneyakoṇake . bhaume tu pūrvadigmāge budhe īśānakoṇake . jīve cottaradigbhāge śukre vāyavyakoṇake . śanau tu paścime bhāge pāśacakraṃ prakīrtitam . rātrāvetau vaiparītyāt pāśakālau yathoditau ratnasā° ukte vṛhaspativāre uttaradiśi yātrāyuddhādiniṣedhopayogini pāśacakre . evamanyadikṣvapyuktadiśā pāśobodhyaḥ .

uttaradikśūla tri° uttaradiśi śulamivāstyasya ac jyeṣṭhā pūrbā bhādrapadā rohiṇyuttaraphālgunī . pūrbādiṣu kramācchūlāḥ yātrādau maraṇapradāḥ . śūlākhyāni ca dhiṣṇyā śūlasaṃjñāśca vāsarāḥ . yāyināṃ mṛtyudāḥ śīghramatha vā cārthanāśakāḥ bharadvājokte uttaradiśi yātrādau varjai 1 uttaraphalgunīnakṣatre 2 budhavāre ca dikśūlavārastu pṛṣṭhadigīśavāraḥ digīśāśca uttaradigīśaśabde vakṣyante . śūlā ityatra strītvaṃ tārāviśeṣaṇatvāt .

uttaradigīśa pu° 6 ta° . indrovahnipitṛpatirnairṛtovaruṇomarut . kuvera īśaḥ patayaḥ pūrvādīnāṃ diśāṃ kramāt ityukte 1 kuvere uttaradikpālādayo'pyatra . kuveraguptāṃ diśamuṣṇaraśmau kumāre kauveradigbhāgamapāsya mārgam māghe ca uttaradiśaḥ kuverasambandhitvamuktam sūryaḥ śukraḥ kṣamāputraḥ saihikeyaḥ śaniḥśaśī . saumyastridaśamantrī ca prācyādikadigīśvarāḥ ityukte 2 budhe etacca digīśāhe śubhā yātrā pṛṣṭhāhe maraṇaṃ ghruvam ityukteḥ uttaradiśaḥ pṛṣṭhībhatadakṣiṇasyāṃ budhavāre yātrāniṣeghāya prācyādikakubhāṃ nāthāḥ yathāsaṃkhyaṃ pradakṣiṇam . meṣādyāḥ rāśayo jñeyā strirāvṛttaparibhramāt ityukteṣu 3 karkaṭavṛścikamīneṣu rāśiṣu ca teṣu lambeṣu tatsthe candre ca uttaradiggamanaṃ śastamityapi bodhyam .

uttaradigdvāra na° uttaradiśi dvāraṃ mukhamasya . prācyādiṣu caturdikṣu saptasaptānalarkṣataḥ jyo° uktasābhijitkāṣṭāviṃśatinakṣatramadhye 23, 24, 25, 26, 27, 1, 2 . nakṣatreṣu tāni ca yātrādiṣu tatra diśi śastāni .

uttaradigbalin pu° uttarasyāṃ diśi balī . prācyāṃ saumya surācāryau yāmyāṃ bhāskaramūbhijau . pratyak saurirudīcyāntu sitendū digbalānvitau jyo° ta° ukte 1 śukre 2 candre ca .

uttarapakṣa pu° karma° . vāde pūrbapakṣasya mardanakṣame siddhāntapakṣe . prāpayan pavanavyādhergiramuttarapakṣatām māghaḥ . 2 uttaravikalpe 3 kṛṣṇapakṣe ca śuklapakṣasyaiva māsārambhakatvāt kṛṣṇapakṣasyottaratvāt tathātvam .

uttarapaṭa pu° karma° . 1 uttarīye . tataḥ srastottarapaṭaḥ saprasvedaḥ savepathaḥ bhā° 136 a° . 2 śayyottaracchade ca

uttarapatha pu° uttaraḥ panthāḥ ac samā° . 1 uttarasthite 2 avyavahite ca pathi . uttaraḥ uttarāyaṇacihnitaḥ panthāḥ . 3 devayāne pathi yena hi arcirādimārgeṇa vidyāvanto brahmalokaṃ gacchanti tādṛśe mārge . tatra mārge ca ye tadabhimānino devāste arcirādiśabde 364 pṛṣṭhe uktāḥ teṣāñca yathā ātivāhikatvam tathā ātivāhika śabde 651 pṛṣṭhe uktam . uttarapathenāhṛtañca pā° . ṭhañ . auttarapathika tatpathenāhṛte tri° .

uttarapathika tri° panthānaṃ gacchati pathaḥ ṣkan pā0pathikaḥ uttaraḥ taddeśabhavaḥ pathikaḥ . uttaradeśabhave 1 pathike striyāṃ ṅīṣ .

uttarapada na° uttaramuttaravarti padam . 1 samāsacaramāvayavapade 2 svīttaravartipade ca . ekājuttarapade ṇaḥ pā° . 3 samāsayogye pade ca . prādhānyaṃ hi vidheyatra pratiṣedhe'pradhānatā . partyudāsaḥ sa vijñeyo yatrottarapadena nañ mīmāṃsā . bhavati ca yajatiṣu yeyajāmahaṃ kuryāt nānuyājeṣu ityatra nañaḥ samāsayogyānuyājena sāhityāt paryadāsa paratā tathā rātrau śrāddhaṃ na kurvītetyādau naño rātryā samāsayogyatvāttathātvam aṣṭamyāṃ māṃsaṃ nāśnīyādityatra tu kriyāpadayogena tasyaṃsamāsayogyatvābhāvena na tatrottarapadayoga iti na paryudāsaparatā kintu prasahyapratiṣedhārthakatā aprādhānyaṃ vidheryatra pratiṣedhe pradhānatā . prasahyapratiṣedho'tra kriyayā saha yatra nañ iti mīmāsakokteḥ . padottarapadāt vārti° uttarapadamadhīte vetti vetyarthe ikan . uttarapadika tadadhyetari tadvettari ca tri° .

uttarapaścimā strī uttarāsyāḥ pāścamāyā antarālā dig diksa° . 1 uttarapaścimayorantarāladiśi nairṛtakoṇe . sā bidyate'sya ac . 2 nairṛtavidiksambandhini deśe pu° uttarapaścime gārhapatyam āśca° gṛ° 4, 2, 12 . 3 tadvartini tri° .

uttarapāda pu° karma° . catuṣpādātmakasya vyavahārasya dvitīye prāde pūrvapakṣaḥ smṛtaḥ pādo dvitīyaścottaraḥ smṛtaḥ . kriyāpādastṛtīyaḥ syāccaturthonirṇayaḥ smṛtaḥ . mithyoktau tu catuṣpāt syāt pratyavaskane tathā . prāṅmmyāye ca sa vijñeyodvipāt saṃpratipattiṣu vṛhasyatiḥ .

uttarapurastāt avya° uttarasyāḥ pūrvasyā antārālā dik uttarapūrvā tataḥ prathamāpañcamīsaptamyarthe astāti puṃvadbhāvaḥ pūrbdhasya purādeśaḥ . īśānakoṇe uttarapurastādāhavanīyasya jānumātra gartaṃ khātvā āśva° gṛ° 4, 4, 8 .

uttarapūrvā strī uttarasyāḥ pūrbasyā diśo'ntarālā dik puṃvadbhāvaḥ diksa° . īśānakoṇe āgneyamuttarapūrvārdhe kātyā° 3, 3, 20 . diṅnāmasamāse vā evāsya sarvanāmakāryam yottarā sā pūrvā yasya mugdhasya evaṃ bahuvrīhau tu na sarvanāmakāryamiti bhedaḥ . tena tādṛśārthe'pi asya vṛttitve tri° . yottarā sā pūrbā yasyā unnmugdhāyāstasyai uttarapūrbāyai si° kau° .

uttaraphalgunī strī phalati phala--niṣpattau phalerguk ca uṇā° unan guk ca gaurā° ṅīṣ karma° . aśvinyādiṣu dvādaśe nakṣatre tasyāḥ svarūpam uḍucakraśabde 1071 pṛ° aśleṣāśabde 497 pṛṣṭhe ca tadadhidevādi uktam . phalgunaśabdāt svārthe aṇ ṅīp . phālgunī karma° . tatraivārthe . iyaṃ dhruvagaṇāntargatā dhruvagaṇastrīṇyuttarāṇi svabhūḥ ityukteḥ yathā cāsya phālgunatvaṃ tathā samarthitam śata° brā° . phalgunīṣvagnī ādadhīta etā vā indranakṣatram yat phalgunyo'pyasya pratināmnyo'rjunohavai nāmendro yadasya guhyaṃ nāmārjunyovaināmaitāstā etatparokṣamācakṣate phālgunya iti kohyetasyārhati guhyaṃ nāma grahītum 2, 1, 2, 11 asyāḥ prathamapādaḥ siṃharāśiḥ uttarapādatrayaṃ kanyārāśiḥ pramāṇaṃ uḍucakraśabde dṛśyam .

uttarabhādrapad strī bhadrāya hitaḥ bhādraḥ pat pādaścaturthāṃśo yasyāḥ ba° tataḥ karma° . aśvinyādinakṣatreṣu ṣaḍviṃśe nakṣatre . padaśabdena samāse ṭāp . uttarabhādrapadāpyatra . svarūpādikamuḍucakraśabde 1071 pṛṣṭhe uktam . adhipatyādikamaśleṣāśabde coktam . iyaṃ dhruvagaṇaḥ dhruvagaṇastrīṇyuttarāṇi svabhūḥ ityukteḥ mīnarāśighaṭikā .

uttaramānasa na° uttaramutttarasthaṃ mānasam . 1 tīrthabhede kālodakaṃ nandikuṇḍaṃ tathācottaramānasam . abhyetya yojanaśatādbhrūṇahā vipramucyate bhā° anu° 25 a° . 2 gayāmadhye uttaradiksthe tīrthabhede uttare mānase, snānaṃ karomyātmaviśuddhaye iti gayāśrāddhapaddhatiḥ . dakṣiṇamānasamapi takratyatīrthabhedaḥ divākara! karomīha snānaṃ dakṣiṇamānase iti tatraiva .

uttaramīmāṃsā strī uttarasya vedaśeṣabhāgasya upaniṣadrūpasya mīmāṃsā pañcāṅganyāyopetavākyasamudāyātmakovivāraḥ . athāto brahmajijñāsā ityādau anāvṛttiḥ śabdāt ityante caturadhyāyīrūpe ṣoḍaśapādātmake śārīrasya brahmātmatvapratipādake vedavyāsaracite śārīrakasūtrākhye granye . tatra pratipādyaviṣayādi saṃkṣepataḥ vaiyāsikamālāyāṃ bhāratītīrthamuninā darśitaṃ yathā śāstraṃ brahmavicārākhyamadhyāyāḥ syuścaturvidhāḥ . samanvayāvirodhau dvau sādhanaṃ ca phalaṃ tathā 4 . samanvaye spaṣṭaliṅgamaspaṭatvamupāsyagam . jñeyagaṃ padamātraṃ ca cintyaṃ pādeṣvadaḥ kramāt 5 . dvitīye smṛtitarkābhyāmavirodho'nyaduṣṭatā . bhūtabhoktṛśruterliṅgaśruteraṣyaviruddhatā 6 . tṛtīye viratistattvaṃpadārthapariśodhanam . guṇopasaṃhṛti rjñānabahiraṅgādisādhanam 7 . caturthe jīvatomukti rutkrāntirgatiruttarā . brahmaprāptibrahmalokāvāptīḥ pādārthasaṃgrahaḥ 8 . adhyāyacatuṣṭayātmakasya śāstrasya brahmavicāro'rthaḥ sarveṣāṃ vedāntavākyānāṃ brahmaṇi tātparyeṇa paryavasānaṃ prathamādhyāyena pratipādyate . dvitīyena sambhāvitavirodhaḥ parihriyate . tṛtīyena vidyāsādhananirṇayaḥ . caturthena vidyāphalanirṇayaḥ ityete adhyāyārthāḥ 4 . tatra prathamādhyāyagatapādārthān vibhajate . samanvayeti . spaṣṭabrahmaliṅgayuktaṃ vākyajātaṃ prathame pāde cintyam . antastaddharmopadeśād ityatra sārvajñyasārvātmyasarvapāpavirahādikaṃ ca brahmaṇo'sādhāraṇatayā spaṣṭabrahmaliṅgam . aspaṣṭabrahmaliṅgatve satyupāsyaviṣayaṃ vākyajātaṃ dvitīyapāde cintyam . tadyathā prathamādhikaraṇaviṣaye śāṇḍilyopāstivākye manomayatvaprāṇaśarīratvādikaṃ so pāvikabrahmaṇo jīvasya ca sādhāraṇatvādaspaṣṭabrahmaliṅgam . tṛtīyapāde tvaspaṣṭavrahmaliṅgatve sati jñeyabrahmaviṣayaṃ vākyajātaṃ cintyaṃ tadyathā prathamādhikaraṇe muṇḍakagatabrahmatattvavākye dyubhvantarikṣādyotatvaṃ sūtrātmanaḥ parabrahmaṇaśca sādhāraṇatvādaspaṣṭaṃ brahmaliṅgam . yadyapi dvitīyapāde kaṭhavalyādigatabrahmatattvavākyāni vicāritāni . tṛtīyapāde daharopāsanāvākyaṃ vicāritaṃ tathāpyavāntara saṃgatilobhena tadvicārasya prāsaṅgikatvānna pādārthayoḥ sāṅkaryāpattiḥ ityevaṃ pādatrayeṇa vākyavicāraḥ samāpitaḥ . caturthapāde tvavyaktapadamajāpadaṃ cetyevamādisandigdhapadaṃ cintyam 5 . dvitoyādhyāyagatapādārthānvibhajate dvitīye iti! prathamapāde sāṃkhyayogakāṇādādismṛtibhiḥ sāṃkhyādiprayuktatarkaiśca virodhro vedāntasamanvayasya parihṛtaḥ . dvitīyapāde sāṃkhyādimatānāṃ duṣṭatvaṃ pradarśitam . tṛtīyapāde pūrvabhāgeṇa pañcamahābhūtaśrutīnāṃ parasparavirodhaḥ parihṛtaḥ uttarabhāgeṇa jīvaśrutīnām caturthapāde liṅgaśarīraśrutīnāṃ virodhaḥ parihṛtaḥ 6 . tṛtīyādhyāyagatapādārthānvibhajate tṛtīye iti . prathamapāde jīvasya paralokagamanāgamane vicārya vairāgyaṃ nirūpitam . dvitīyapāde pūrvabhāgeṇa tvaṃpadārthaiḥ śodhitaḥ . uttarabhāgeṇa tatpadārthaḥ . tṛtīyapādena saguṇavidyāyā guṇopasaṃhārī nirūpitaḥ nirguṇe brahmaṇi ca punaruktapadopasaṃhāraśca . caturthapāde nirguṇajñānasya bahiraṅgabhūtānyāśramayajñādīnyantaraṅgabhūtaśamadamanididhyāsanādīni ca nirūpitāni 7 . caturthādhyāyagatapādārthānvibhajate caturthe iti . prathamapāde śravaṇādyāvṛttyā nirguṇamupāsanayāsaguṇaṃ vā brahma sākṣātkṛtya jīvataḥ pāpapuṇyalepavināśalakṣaṇā mukti rabhihitā . dvitīye pāde mriyamāṇasyotkrāntiprakāronirūpitaḥ . tṛtīyapāde saguṇavido mṛtasyottaramārgo'bhihitaḥ . caturthapāde pūrvabhāgeṇa nirguṇabrahmavido videhakaivalyaprāptirabhihitā, uttarabhāgeṇa saguṇabrahmavido brahmalokaprāptirnirūpitā tadvyā° . mīmāṃsā hi veda tātparyanirṇayārthaḥ nyāyapañcakātmakavicāraḥ . sā ca dvividhā pūrvabhīmāṃsā uttaramīmāsā ca tatra pūrvamīmāṃsā jaiminipraṇītā athātodharmajijñāsā ityādikā, uttaramīmāṃsā darśitā . iyameva ca brahmamīmāṃsātvena prasiddhā

uttararāmacarita na° uttaraṃ rāmasya caritaṃ yatra . bhavabhūtipraṇīte nāṭakabhede .

uttaravayasa tri° uttaraṃ vayaḥ ni° vede ac samā° . vṛddhāvasthāyām tasmāduttaravayase putrān pitopajīvati śata° brā° 12, 2, 3, 4 . loke tu uttaravayas ityeva .

uttaravasti pu° suśrutokte cikitsāṅge yantrabhede . tatsvaṃ rūpaprayogaprakārādi yathā tatraiva vasteruttarasaṃjñasya vidhiṃ vakṣyāmyataḥpagm . caturdaśāṅgulanetramāturāṅgulisambhitam . mālatīpuṣpavṛntāgraṃ chidraṃ sarṣapanirgamam . meḍhrāyāmasamaṃ kecidicchanti khalu tadvidaḥ . snehapramāṇaṃ paramaṃ kuñcaścātra prakīrtitaḥ . pañcaviṃśādadhomātrāṃ vidadhyādbuddhikalpitām . niviṣṭakarṇikaṃ madhye nārīṇāṃ caturaṅgulam . mūtrastotaḥparīṇāhamudgavāhidaśāṅgulam . tāsāmapatyabhārge tu nidadhyāccaturaṅgulam . dvyaṅgulaṃ mūtramārge tu kanyānāntvekamaṅgulam . vidheyaṃ cāṅgulaṃ tāsāṃ vidhivadvakṣyate yathā . snehasya prasṛtañcātra svāṅgulīmūlasaṃmitam . deyaṃ pramāṇaṃ paramamarvāgbuddhivikalpitam . aurabhraḥ śaukaro vāpi vastirājaśca pūjitaḥ . tadalābhe prayuñjīta galacarma tu pakṣiṇām . asyālābhe dṛteḥ pādo mṛducarma tato'pi vā . athāturamupasnigdhaṃ susvinnaṃ prathitāśayam . yavāgūṃ saghṛtakṣīrāṃ pītavantaṃ yathābalam . niṣaṇṇamājānusame pīṭhe sthānāśraye same . svabhyaktavastimūrdhānaṃ tailenoṣṇena mānavam . tataḥ samaṃ sthāpayitvā nālamasya praharṣitam . pūrvaṃ śalākayā'nviṣya tato netnamanantaram . śanaiḥśanairghṛtābhyaktaṃ vidadhyādaṅgulāni ṣaṭ . tato'vapīḍayedvastiṃśa nairnetraṃca nirharet . tataḥ prathāgate snehamaparāhṇe vicakṣaṇaḥ . bhojayet payaso mātrāṃ yūṣeṇātha rasena vā . anena vidhinā dadyādvastīṃstrīṃścaturo'pivā . ūrdhvajānvai striyai dadyāduttānāyai vicakṣaṇaḥ . kalyetarasyai kanyāyai dadyātsumṛdu pīḍitam . trikarṇikena netreṇa dadyādyonimukhaṃ prati . garbhāśayaviśuddhyarthaṃ snehena dviguṇena tu . apratyāgacchati bhiṣak vastāvuttarasaṃjñite . bhūyovastiṃ nidadhyāttu saṃyuktaṃ śodhanairgaṇaiḥ . gude vartiṃ nidadhyādvā śodhanadravyasaṃbhṛtām . praveśayedvā matimāntastidvāramathaiṣaṇīm . pīḍayedvāpyadhonābherbalenottaramuṣṭinā . āragbadhasya patreṣu nirguṇḍyāḥ suraseṣu ca . kuryādgomūtrapiṣṭeṣa vartīrvāpi sasaindhavāḥ . mudgailāsarṣapasamāḥ pravibhajya vayāṃsi tu . vasterāgamanārthāya tā nidadhyācchalākayā . āgāradhūmavṛhatīpippalīphalasaindhabaiḥ . kṛtā vā śuktagobhatrasurāpiṣṭaiḥ sanāgaraiḥ . anuvāsanasiddhiñca vīkṣya karma prayojayet . śarkarāmadhumiśreṇa śītena madhukāmbunā . dahyamāne tadā vastau dadyādvastiṃ vicakṣaṇaḥ . kṣīravṛkṣakaṣāyeṇa payasā śītalena ca . śukraṃ duṣṭaṃ śoṇitaṃ cāṅganānāṃ puṣpodrekaṃ tasya nāśañca kaṣṭam . mūtrāghātānmūtradīṣān pravṛddhān yonivyādhiṃ saṃsthitiṃ cāparāyāḥ . śrukrotsekaṃ śarkarāmaśmarīñca śūlaṃ vastau vaṅkṣaṇe mehane ca . ghorānanyān vastijāṃścāpi rogān hitvā mehānutta ro hanti vastiḥ . samyagdattastha liṅgāni vyāpadaḥ krama eva ca . vasteruttarasaṃjñasya samānaṃ snehavastinā .

uttaravādin tri° uttaramuttarapakṣaṃ vadati vada--ṇini . vāde prativādini (āśāmī) sākṣiṣūbhayataḥ satsu bhavanti pūrbavādinaḥ . pūrvapakṣe'dharībhūte bhavantyuttaravādinaḥ yā° smṛ° .

uttaravedi strī karma° vā ṅīp . tarantukārantukayoryadantaraṃ rāmahradānāñca macakrukasya ca . etat kurukṣetrasamantapañcakaṃ pitāmahasyottaravedirucyate bhā° va° 83 a° ukte kurukṣetrāntargate 1 samantapañcakarūpe tīrthe . kurukṣetrañca uttareṇa dṛṣadvatyā dakṣiṇena sarasvatīm . ye vasanti kurukṣetre te vasanti tripiṣṭape ityuktasthale tīrthabhedaḥ . iyameva brahvavedītyucyate brahmavedī kurukṣetraṃ puṇyaṃ brahmarṣisevitam tatraivokteḥ . yajñe'gnisthānapārthaṃ 2 vedibhede tatsvarūpādi dānapā° darśitaṃ yathā . tatra mahāvedipaścimarekhāmadhyāt pūrvataḥ samittrayamitāṃ, prācīrekhā madhyāt paścimataḥ saminmātrāṃ, dakṣiṇarekhāmadhyāt uttarasyāmuttararekhāmadhyāt dakṣiṇasyāṃ tathaiva saminmātrāṃ bhūmiṃ tyaktvā kuṇḍādimadhye samiddvayamitadīrghavistārāṃ samacaturasrāmuttaravedimagnisthāpanāya vedimadhye kalpayet . uttaravedyagnipraṇayanamanthanapṛṣadājyaṃ varuṇapradhāsādadhaḥ kātyā° 5, 7, 15 . dakṣiṇena nirhṛtya dakṣiṇasyāmuttaravediśreṇau nidadhāti 8, 9, 18 . 7 athāta āvṛdeva nopakirantyuttaravedim śata° brā° 2, 4, 1, 18 . tadvai dve vedī dvāvagnī bhavataḥ . tadyad dve vedī dvāvagnī bhavatastadubhayatastadubhayata evaitat varuṇapāśān prajāḥ pramuñcantītaścordhvā itaścāvācīstasmād dve vedī dvā vagnī bhavataḥ . sa uttarasyāmeva vedau uttaravedim upakirati na dakṣiṇasyām śata° brā° 2, 5, 3, 5, 6 .

uttaraśalaṅkaṭa puṃstrī ba° va° uttarayaśca śālaṅkaṭayaśca dvandva° tataḥ gotrapratyayasya luk . uttaraśālaṅkagotrotpanne .

uttarasaktha na° uttaraḥ sathvaḥ ekade° ta° ṭacsamā° . sakthna uttarabhāge

uttarasākṣin tri° sākṣiṇāmapi yaḥ sākṣyaṃ syapakṣaṃ paribhāṣatām . śravaṇācchāvaṇādvāpi sa sākṣyuttarasaṃjñaka iti nāradokte sākṣibhede .

uttarasādhaka tri° uttaraḥ san sādhayati siṣa--ṇic sādhādeśaḥ ṇvul . sahāye sahakāriṇi . sa hi itarasāmagrīsattve taduttaravartī san kāryaṃ sāvayati .

uttarā avya° uttara + prathamāpañcamīsaptamvarthe āc . uttarasyāṃ diśi kāle deśe vetyādyarthe . 1 prayayāvuttarāmukhaḥ bhā° sa° 29 a° . 2 uttarasyāṃ diśi 3 virāṭakanyāyāṃ strī . prete pitṛtvamāpanne sapiṇḍīkaraṇādanu . kriyante yāḥ kriyāḥ pitryāḥ procyante uttarā hi tā ityuktāsu sapiṇḍīkaraṇottarāsu vārṣikaśrāddhakriyāyāsu ca strī .

uttarāt avya° attara + digdeśakālavidhaye āti . uttaramuttarasmāduttarasminnityarce . paścādottarādadharādāpurastāt ṛ° 6, 19, 9 . tvaṃ naḥ paścādadharāduttarāt puraḥ ṛ° 8, 61, 16 .

uttarāttāt avya° uttarāt + bā° vede° tri° tāti . uttarādityarthe . sapta vīrāso'dharādudāyannaṣṭottarāttāt samajanmirante ṛ° 10, 27, 15 . puraṇāt savitottarāttāt savitā'dharāttarāt 10, 36, 14 .

uttarādhara tri° karma° uttaraśca agharaśca . uccāvace uttaradharā iva bhavantyoyanti śata° vrā° 5, 3, 4, 21 . uparita moṣṭhe pu° punarbivakṣuḥ sphuritottarādhara kumā° .

uttarādhikārin tri° uttaraṃ pūrbasmāmisyatvoparamānantaramadhikaroti taddhane svāpyamāptoti adhi + kṛ--ṇini . pūrbasyāmisyatvoparame taddhane svāmityaprāpte pūrvasvāmisamyandhipuṃtrādau striyāṃ ṅīṣ . tatra kasva dhane kasyādhikāraḥ . tatra tāvat vaṅgadeśapracalitadāyabhāgamatānusārikramo'bhidhīyate tatra tadvyā° śrīkṛṣṇenoktam yathā . atrāyaṃ mṛtapundhanādhikārikramaḥ . tatra prathamaṃ putraḥ tadabhāye pautraḥ tadabhāve prapautraḥ, mṛtapitṛkapautra--mṛtapitṛpitāmahakaprapautrayostu putreṇa maha yugapadadhikāraḥ . prapautraparyantābhāve patnī sā ca prāptabhartṛdāyā bhartṛkulaṃ tadabhāve pitṛkulaṃ vā samāśritā satī śarīrarakṣārtha bhartṛdāyaṃ bhañjīta tathā bharturupakārārthaṃ yathākathañciddānādikamapi kurvīta na tu strīdhanavat svacchandaṃ viniyuñjīta . tadabhāve duhitā tatra prathamaṃ kumārī tadabhāve nāgdattā, tadabhāve ūḍhā sā ca putravatī sambhāvitaputrā ca te dve yugapadevādhikāriṇyau, bandhyā putrahīnā vidhavā ca nādhikāriṇī . ūḍhāyāabhāve dauhitraḥ . tadabhāve pitā . tadabhāve mātā, tadabhāve bhrātā, tatrāpi prathamaṃ sodaraḥ tadabhāve vaimātreyaḥ, mṛtasya bhrātṛsaṃsṛṣṭatve tu sodaramātraviṣaye prathamaṃ saṃsṛṣṭasodara evādhikārī tadabhāve cāsaṃsṛṣṭasodaraḥ, evaṃ vaimātreyamātraviṣaye prathamaṃ saṃsṛṣṭavaimātreyaḥ tadabhāve cāsaṃsṛṣṭavaimātreyaḥ, yadā tu saṃsṛṣṭovaimātreyaḥ sodaraścāsaṃsṛṣṭaḥ tadā tāvubhau tulyavadakikāriṇau . bhrātṝṇāmabhāve bhrātṛputraḥ, tatrāpi prathamaṃ sodarabhrātṛputraḥ tadabhāve vaimātreyabhrā tṛputraḥ, saṃsarge tu sodarabhrātṛputramātraviṣaye prathamaṃ saṃsṛṣṭasodarabhrātṛputraḥ tadabhāve cāsaṃsṛṣṭasodarabhrātṛputraḥ, vaimātreyabhrātṛputramātraviṣaye prathamaṃ saṃsṛṣṭavaimātreyabhvātṛputraḥ tadabhāve cāsaṃsṛṣṭavaimātreyabhrātṛputraḥ, yadā tu sodarabhrātṛputro'saṃsṛṣṭo vaimātreyabhrātṛputrastu saṃsṛṣṭaḥ tadā dvau bhrātṛvattu lyādhikāriṇau . bhrātṛputrābhāve bhrātṛpautraḥ tatrāpi bhrātuḥ modarāsodarakramaḥ saṃsargāsaṃsargakramaśca bodhyaḥ . tadabhāve pitṛdauhitraḥ sa ca sodarabharinīputraḥ vaimātreyabhaginīputraśca, tadabhāve pitāmahaḥ, tadabhāve pitāmahī, tadabhāve pituḥ sahodaraḥ tadabhāve piturvaimātreyaḥ . tadabhāve pitṛṃsodaraputrapitṛvaimātreyaputrapitṛsodarapautrapitṛvaimātreyapautrāṇāṃ krameṇādhikāraḥ . tadabhāve pitāmahadauhitraḥ tatrāpi pitṛsodarabhaginīputraḥ pitṛsaimātreyabhaginīputraśca, vakṣyamāṇaprapitāmahadauhitrādhikāye'pyevam, tadabhāve prapitāmahaḥ tadabhāve prapitāmahī tadabhāve pitāmahasahīdarabhrātṛtadvaimātreyabhrātṛtatputrapautraprapitāmahadauhitrāḥ krameṇādhikāriṇaḥ . etāvatparyantānāṃ dhanibhogyapiṇḍadātṝṇāmabhāve dhanideyapiṇḍadātṝṇāṃ mātāmahamātulādīnāmadhikāraḥ tatrāpi prathamaṃ mātāmahastadabhāve mātulatatputrapautrāṇāṃ krameṇādhikāraḥ tadabhāve cādhastanasakulyānāṃ dhanibhogyalepadātṝṇāṃ pratipraṇaptṛprabhṛtipuruṣatrayāṇāṃ krameṇādhikāraḥ, tadabhāge punarūrdhvatanasakulyānāṃ dhanideyalepabhugvṛddhaprapitāmahāditatsantatīnāmāsattikrameṇādhikāraḥ, tadabhāve samānodakānāmadhikāraḥ! teṣāmabhāve cācāryasya tadabhāve śiṣyatya tadabhāve sabrahmavāriṇī'ghikāraḥ, tadabhāve caikagrāmasthasagotrasamānaprayarayoḥ krameṇādhikāraḥ . uktaparyantānāṃ sarveṣāṃ sambandhināmabhāve brāhmaṇadhanavarjaṃ rājā gṛhṇīyāt, brāhmaṇadhanantu traividyādiguṇayuktā brāhmaṇā gṛhṇīyuḥ . evaṃ vānaprasthadhanaṃ bhrātṛtvenānumato'paravānaprastha ekatīrthī gṛhṇīyāt . tathā yatidhanaṃ macchiṣyaḥ . naiṣṭhikabrahmacāriṇodhanamācāryaḥ upakurvāṇasya tu brahma vāriṇodhanaṃ pitrādirgṛhṇīyāditi saṅkṣepaḥ .
     dāyakramasaṃgrahe bhrātṛdauhitrapitṛṣyadohitrapitāmahasodaradauhitrāṇāmapyadhikāro'bhihitaḥ . vivādabhaṅgārṇavamate putrapautradauhitrayoraṣyadhikāraḥ . idantu vodhyaṃ pitṛdhanavibhāge jananyāḥ putratulyāṃśe'dhikāraḥ . pitāmahadhana vibhāge ca piturjananyāḥ pautratulyāṃ śe'dhikāraḥ . jīvadbhāge tu pitrā pitāmahena vā bhāgadvayaṃ grāhyam aprāptastrīdhanānāṃ sarvāsāṃ svasvapatnīnāṃ putrasya mṛtapitṛpautrasya caikaiko'ṃśodeyaḥ, anekapitṛkāṇāṃ tu pitṛtobhāgakalpanā evaṃ mātṛdhane pitāmahīdhane'pi pitṛtobhāgakalpanā iti . sthāvare tu viśeṣaḥ avibhaktaṃ sthāvaraṃ yat sarveṣāmeva tadbhavet vṛhaspativacanāt tulyarūpāṇāṃ sodarāsodarāṇāṃ samādhikāraḥ . strīdhane viśeṣastatraiva . atrāyaṃ strīdhanādhikārikramamirṇayaḥ . tatra kanyādhane prathamaṃ sodarabhrātustadabhāve mātustadabhāve pituradhikāraḥ . varadattātiriktavāgdattādhaneṣvevaṃ, varadattadhane tu varasyādhikāra iti . ūḍhāyā yautakadhane prathamaṃ kumārī, tadabhāve vāgdattā'dhikāriṇī, etayorabhāve ūḍhayoḥ putravatīsambhāvitaputrayoryugapadadhikāraḥ . ekasyā abhāve'parāyāḥ, etayorabhāve bandhyāvidhavayostulyādhikāraḥ, ekābhāve cāparāyāḥ, . tataḥ putradauhitrapautraprapautrasapatnīputrapautraprapautrāṇāṃ krameṇādhikāraḥ . granyakṛnmate tu sapatnīputpānantara dauhitrasyādhikāra iti viśevaḥ . tatobrāhmādivivāhapañcakasamayalabdhayautakadhane bhartā, bhrātā mātā pitā ceti kramaḥ āsurādivivāhatrayasamayalabdhayautakadhane mātā pitā bhrātā bhartā ceti kramaḥ . tato devaraḥ tatodevaraputrabhrātṛśvaśuraputrau, tatobhaginoputraḥ, tatobhartṛbhāgigeyaḥ, tatobhrātṛputraḥ tatojāmātā, tataḥ śvaśuraḥ, bhrātṛśvaśuraḥ, . tataānantaryakrameṇa sapiṇḍāḥ tataḥ sakulyāḥ, tataḥ samānodakā iti . yotakātirikte'pi pitṛdatte prathamaṃ kusārī, tataḥ putraḥ, tataḥ putravatīsambhāvitaputre, tataḥ pautradauhitraprapautrasapatnīputrapautraprapauputrāḥ . tato bandhyā vidhavā ca yugapadadhikāriṇyau, tatobrāhmādikrameṇaiva pūrbavat kramaḥ . pitṛdattātirikte ayautakadhane tu putrakumāryoryugapadadhikāraḥ, tayorabhāve putravatīsambhāvitaputrayoḥ, tataḥ pautradauhitraprapautrasapatnīputrapautraprapautrāḥ krameṇādhikāriṇaḥ, . tato badhyā vidhavā ca yugapadadhikāriṇyau tataḥ pūrbavat vrāhmādikramaḥ . atra sarṣatrapramāṇaṃ dāyabhāge'nusandheyam .
     cintāmaṇimate putramṛtakapautṛmṛtapitāpitāmahakaprapautrādhikāraṃ dāyabhāgamatavat saprapañcaṃ nirūpya aputrapuṃdhane viśeṣo'bhihito yathā . anantaraḥ sapiṇḍādyastasya tasya dhanaṃ bhavet manuḥ . āpastambaḥ aputradhanādhikārī āsannasapiṇḍastadabhāve vyavahitastadabhāve ācārya stadabhāve'ntevāsī . yājñavalkyaḥ patnī duhitaraścaiva pitarau bhrātarastathā . tatsutīgotrajobandhuḥ . śiṣyasmabrahmacāriṇaḥ . eṣāmabhāve pūrvasya dhanabhāguttarottaraḥ . svaryātasya hyaputrasya sarvavarṇeṣvayaṃ vidhiḥ . pitarāvityatra kramākāṅkṣāyāmādau mātā tadabhāve pitā viṣṇusmṛtyekamūlatvāt . tatsuto bhrātṛputraḥ aputrasya putrapotraprapautraśūnyasya . kātyāyanaḥ vibhakte saṃsthite dravyaṃ putrābhāve pitā haret . bhrātā vā jananī bāpi mātā vā tatpituḥ kramāt . pitrarjitaṃ pitā, bhrātrādyarjitaṃ bhrātrādiriti vyavasthitovikalpaḥ . paiṣṭhīnasiḥ apuasya svaryātasya bhrātṛgāmi dhanaṃ tadabhāve pitarau labhetām . devalaḥ tatīdāyamaṣutrasya vibhajeran mahodarāḥ . tulyāduhitarovāpi dhriyamāṇaḥ pitāpi vā . savarṇābhrātaromātā bhāryā ceti yathākramam . eṣāmabhāve gṛhṇīyuḥ sakulyāḥ sahavāsinaḥ . tulbāḥ sahodarāeva savarṇābhrātaro'tra vaimātreyāḥ . atra ca devaloktakrameṇa saha viṣṇuyājñavalkyoklakramayorvirodhamāśaṅkya yathākramiti padaṃ devalīyaṃ yājñavalkyoktakramānatikrameṇeti halāyudhena vyākhyātam . devalavacanalikhanānantaraṃ viṣṇuyājñavalkyoktavacane likhitavataḥ kalpatarukṛto'pyevamevāśayaḥ . etaccu na manoramaṃ na hi svoktakramamullaṅghya paroktakramoyathākramamiti svoktasyārthobhavitumarhatīti upasthitaṃ vihāyānupasthitaparigrahagauravāt evamapi paiṭhīnasivacanavirodhāparīhārācca . tasmātpūrbapuruṣārjitadhane viṣṇuyājñavalkyoktakramastadanyadhane tu paiṭhonasyādyuktakrama iti ratnākaraḥ . baudhāyanaḥ sapiṇḍābhāve sāpulyaḥ tadabhāve ācāryaḥ antevāsī ṛtvigvā haret tadabhāve rājā . sagautrajābhāve bandhuḥ yājñavalkyavacanāt sa ca svabandhuḥ pitṛbandhuḥ mātṛbandhuśca . ātmapituḥṣvasuḥ putrā ātmamātuḥṣvasuḥ sutāḥ . ātmamātulaputrāśca vijñeyāhyātmabāndhavāḥ . pituḥ pituḥṣvasuḥ putrāḥ piturmātuḥṣvasuḥ sutāḥ . piturmātulaputrāśca vijñeyāḥ pitṛbāndhavāḥ . mātuḥ pituḥṣvasuḥ putrāmāturmātuḥṣvasuḥ sutāḥ . māturmātulaputrāśca vijñeyāmātṛbāndhavāḥ . eteṣāṃ krameṇādhikāraḥ . tadayaṃ saṃkṣepaḥ . ādau putrastadabhāvepautrastadabhāve prapautrastadabhāve sādhvī bhāryā tadabhāve duhitā tadabhāve mātā tadabhāve pitā tadabhāve dauhi trastadabhāve bhrātā tadabhāve tatputrastadabhāve āsannasapiṇḍastadabhāve yathākramaṃ vyavahitasapiṇḍastadabhāve āsannasakulyastadabhāve vyavahitasakulyastadabhāve mātulaputrādiḥ sarvābhāve brāhmaṇadhanavarjaṃ rājagāmi brāhmaṇadhane tu brāhmaṇāntarameva dhanagrahaṇādhikārīti . yājñavalkyaḥ vānaprasthayati bahmacāriṇāmṛkthamāginaḥ . krameṇācāryasacchiṣyadharmabhrātrekatīrthinaḥ . krameṇa pratilomakrameṇa tena brahmacāriṇogurukulasthasyācāryaḥ, yateḥ sacchiṣyaḥ, vānaprasthasya bhrātṛtvenānumato'parovānaprasthaeva .
     adhikārikrame pitṛdauhitrāderakīrtanāt tasya nādhikāra iti viśeṣaḥ .
     strīdhane viśeṣaḥ tatra manuḥ jananyāṃ saṃsthitāyāntu samaṃ sarve sahodarāḥ . bhajeranmātṛkaṃ rikthaṃ bhaginyaśca sanābhayaḥ . yāstāsāṃ syurduhitarastāsāmapi yathāṃśataḥ . mātāmahyādhanāt kiñcit pradeyaṃ prītipūrvakam . samamaviṣamāṃśam, sanābhayaḥ sahodarāḥ, bhaginyaḥ kumārya eva samāṃśāstadāha vṛhaspatiḥ strīdhanaṃ syādapatyānāṃ duhitā ca tadaṃśinī . aprattā cetsamūḍhā tu labhate mānamātrakam . apatyānāṃ putrāṇāṃ tadaṃśinīti viśeṣāśrutyā samatva lābhaḥ samūḍhā vivāhitā mānamātrakaṃ dravyānusāreṇa kiñcit . gautamaḥ strīdhanaṃ duhitṝṇāmaprattānāmapratiṣṭhitāmāñca . apratiṣṭhitā anapatyā nirdhanabhartṛkā durbhagā ceti ratnākarādayaḥ . etā aputrā api putravanmātṛdhanabhājaḥ . manuḥ mātuśca yautukaṃ yatsyātkumārībhāgaeva saḥ . yautukaṃ vivāhakāle pitrādito lavdham . vaśiṣṭhaḥ mātuḥ pāriṇāyyaṃ striyovibhajeran . pāriṇāyyaṃ paricchadādarśakaṅkatikādi . yājñavalkyaḥ māturduhitaraḥ śeṣamṛṇāttābhya ṛte'nvayaḥ . māturdhanaṃ tadṛṇāccheṣaṃ dṛṇaśodhanāvaśeṣaṃ duhitarobhajeran, tābhya ṛte duhitṝṇāmabhāve'nvayaḥ dauhitrīdauhitrau manuvacanānurodhāt . brāhmyādivaivāhikaṃ paricchadādikañca yatmāturdhanaṃ tadviṣayametat . kātyāyanaḥ duhitṝṇāmabhāve tu ṛkthamputreṣu tadbhavet . bandhūnāmapyabhāve tu bhartṛgāmi tat smṛtam . bhaginyobāndhavaiḥ sārdhvaṃ vibhajeyuḥ sabhartṛkāḥ . strīdhanastheti dharmo'yaṃ vimāgastu prakalpitaḥ . duhitṝṇāmiti pāriṇāyyaṃ vivāhakāle yautukalabdhaṃ pitṛdattañca yanmāturdhanaṃ tattasyāḥ putryabhāve putragāmi bhavatītyarthaḥ tadatiriktantu strīdhanaṃ tasyā abhāve putrīputrobhayagāmi ityuktameva prāk . bandhudattamiti pitratiriktena dattaṃ yattadbhrātṝbhaginyau kintu kanyā tatsamāṃśā vivāhitā tu kiñcidbhāgabhāginīti bhaginya ityāderarthaḥ . abhāve putrīputrādyabhāve striyādhanaṃ patigāmītyarthaḥ manuḥ brāhmyadaivārṣagāndharbaprājāpatyeṣu yaddhanam . atītāyāmaprajāyāṃ bhartureva tadiṣyate . yattvasyāḥ syāddhanaṃ kiñcidvivāheṣvāsurādiṣu . atītāyāmaprajāyāṃ mātāpitrostadiṣyate . aprajāyāmanapatyāyām . gautamaḥ bhaginīśulkaṃ sodaryāṇāmūrdhvaṃ mātuḥ pūrvaṃcetyeke . āsurādivivāhatrayalabdhaviṣayametat . baudhāyanaḥ ṛkthaṃ mṛtāyāḥ kanyāyāgṛhṇīyuḥ sodarāḥ khayam . tadabhāve bhavenmātustadabhāve bhavetpituḥ vi° ci° . atrayasya bhartṛgāmitvamuktaṃ tadabhāve tatsapiṇḍānāmāsattikrameṇādhikāraḥ . yasya tu pitṛgāmitoktā tatna tadabhāve tatpratyāsannasāpiṇḍā adhikāriṇaḥ iti bodhyam . mitākṣarāmate tu janmādhīnasvatvāṅgīkāreṇa paitāmahe pitre ca dhane pitāputrayoḥ pitāmahapautrayośca tulyādhikāraḥ . pituḥ pitāmahasya coparame putrasya, pautrāṇāñca svapitṛyogye'śe'dhikāraḥ . jīvadvibhāge tu svārjite piturdvyaṃśahāritā paitāmahe tulyāṃśitā . dhanikṛtavibhāge taduparame putrādikṛtavibhāge ca dhanipatnināmekaikāṃśe'dhikāraḥ . duhitṛṇāntu pratyekaṃ svajātīya kalpitabhāgacaturthāṃśabhāgitā . sāmudayikasvatvāṅgīkāreṇa ca bhrātrādīnāmaputrādīnāmavi bhaktatve saṃsṛṣṭatve ca ekasya maraṇe itarasya svatvasthiteḥ tatra patnyādīnāṃ na svatvamutpadyate tathā ca vibhaktāsaṃsṛṣṭadhanaeva patnyādīnāmadhikāraḥ . patnīduhitaraścaivetyādi yā° vacanāt tavva vacanaṃ cintāmaṇimate 1100 pṛṣṭhe darśitam tasya vacanasya vyākhyāyām mitā° tatkramodarśito yathā tasmādaputrasya svaryātasya vibhaktasyāsaṃsṛṣṭinaḥ pariṇītā strī saṃyatā sakalameva dhanaṃ gṛhṇātīti sthitam . tadabhāve duhitaraḥ . duhitara iti bahuvacanaṃ samāna jātīyānāmasamānajātīyānāñca samayiṣamāṃśaprāptyartham . tathā kāvyāyanaḥ . patnī bharturdhanaharo yā syāda vyabhicāriṇī . tadabhāve tu duhitā yadyanūḍhā bhavettadeti vṛhaspatirapi bharturdhanaharī patnī tāṃ vinā duhitā smṛtā aṅgādaṅgātsambhavati putravadduhitā nṛṇām . tasmātpitṛdhanaṃ tvanyaḥ kathaṃ gṛhṇāti mānavaḥ iti . tatra coḍhānūḍhāsamavāye'nūḍhaiva gṛhṇāti . tadabhāve tu duhitā yadyanūḍhā bhavettadeti viśeṣasmaraṇāt . tathā pratiṣṭhitā'pratiṣṭhitāsamavāye'pratiṣṭhitā tadamāve pratiṣṭhitā strīdhanaṃ duhitṝṇām aprattānāmapratiṣṭhitānāñceti gautamavacanasya pitṛdhane'pi samānatvāt nacaitatputrikāviṣayamiti mantavyam . tatsamaḥ putrikāsutaḥ iti putriyāstatsutasya caurasasamatvena putraprakaraṇe'bhidhānāt . caśabdādduhitrabhāve dauhitro dhanabhāk yathāha viṣṇuḥ . aputrapautrasantāne dauhitrā dhanamāpnuyuḥ . pūrbeṣāṃ tu svadhākāre pautrā dauhitrakāḥ samā iti manurapi . akṛtā vā kṛtā vāpi yaṃ vindetsadṛśātsutam . pautrī mātā mahastena dadyātpiṇḍaṃ hareddhanamiti . tadabhāve pitarau mātāpitarau dhanabhājau . yadyapi yugapadadhikaraṇa vacanatāyāṃ dvandvasmaraṇāt tadapavādatvādekaśeṣasya dhana grahaṇe pitroḥ kramo na pratīyate . tathāpi vigrahavākye mātṛśabdasya pūrbanipātādekaśeṣābhāvapakṣe ca mātāpitarā viti mātṛśabdasya pūrbaśravaṇātpāṭhakramāvagamāddhanasambandhe 'pi kramāpekṣayāṃ pratītakramānurodhenaiva prathamaṃ mātā dhana bhāk, tadabhāve piteti gamyate . kiñca pitā putrāntareṣvapi sādhāraṇo mātā tu na sādhāraṇīti pratyāsattyatiśayāt anantaraḥ sapiṇḍāṃdyastasya tasya dhanambhavediti vacanānmātureva prathamandhanagrahaṇaṃ yuktaṃ na ca sapiṇḍeṣveva pratyāsattirniyāmikā api tu samānodakādiṣvapya viśeṣeṇa dhanagrahaṇe prāpte pratyāsattireva niyāmiketya smādeva vacanādavagamyata iti . mātāpitrormātureva pratyāsattyatiśayāt dhanagrahaṇaṃ yuktataram . tadabhāve pitā dhanabhāk . pitrabhāve bhrātarī dhanabhājaḥ . tathā ca manuḥ . pitā haredaputrasya rikthaṃ bhrātara eva veti anapatyasya putrasya mātā dāyamavāpnuyāt . mātaryapi ca vṛttāyāṃ piturmātā hareddhanamiti manuvacanājjīvatyapi pitari mātari vṛttayāṃ piturmātā pitāmahī dhanaṃ harenna pitā . yataḥ pitṛgṛhītandhanaṃ vijātīyeṣvapi putreṣu gacchati . pitāmahī gṛhītaṃ tu sajātīyeṣveva gacchatīti pitāmahyeva gṛhṇātīti . etadapyācāryonānumanyate . vijātīṃya putrāṇāmapi dhanagrahaṇasyoktatvāt catustridvyekabhāginaḥ ityādineti . yatpunaḥ ahāryaṃ brāhmaṇadravyaṃ rājñā nityamiti sthitiḥ itimanusmaraṇam tannṛpābhiprāyaṃ na putrābhiprāyam . bhrātṛṣvapi sodarāḥ prathamaṃ gṛhṇīyurbhinnodarāṇāṃ mātṛviprakarṣāt . anantaraḥ sapriṇḍādyastasya tasya dhanaṃ bhavediti smaraṇāt . sodarāṇāmamāve bhinnodarā dhanabhājaḥ . bhrātṝṇāmapyabhāve tatputrāḥ pitṛktameṇṇa dhanabhājaḥ . bhrātṛbhrātṛputrasamavāye mrātṛputrāṇāmanadhikāraḥ bhrātrabhāve bhrātṛputrāṇāmadhikāravacanāt . yadā tvaputre bhrātari svaryāte tadbhrātṝṇāmaviśeṣeṇa dhanasambandhe jāte bhrātṛdhanavibhāgātprāgeva yadi kaścidbhrātā mṛtastadā tatputrāṇāmpitṛto'dhikāre prāpteteṣāṃ bhrātṛṇāñca vibhajya grahaṇe pitṛtobhāgakalpaneti yuktam . bhrātṛputrāṇānapyabhāve gotrajā dhanabhājaḥ goajāḥ pitāmahādayaḥ sapiṇḍāḥ samānodakāśca tatra pitāmahī prathamandhanabhāk . mātāryapi ca vṛttāyāmpiturmātā dhanaṃ harediti mātranantaraṃ pitāmahyā dhanagrahaṇe prāpte dhitrādīnāṃ bhrātṛsutaparyantānāṃ baddhakramatvena madhye'nupraveśābhāvātpiturmātā dhanaṃ haredityasya dhanagrahaṇādhikāraprāpti mātraparatvādutkarṣe tatsutānantaram pitāmahī gṛhṇātītya virodhaḥ . pitāmahyāścābhāve samānagotrajāḥ sapiṇḍāḥ pitāmahādayodhanabhājaḥ bhinnagotrāṇāṃ sapiṇḍānāṃ bandhu śabdena grahaṇāt . tatra ca pitṛsantānābhāve pitāmahī pitāmahaḥ pitṛvyāstatputrāśca krameṇa dhanabhājaḥ pitāmaha santānābhāve prapitāmahī prapitāmahastatputrāstatsūna vaścetyevamāsaptamātsamānagotrāṇāṃ sapiṇḍānāndhanagrahaṇaṃ veditavyaṃ teṣāmabhāve samānodakānāndhanasambandhaḥ . te ca sapiṇḍānāmupari sapta veditavyā janmanāmajñānā vadhikā vā . yathāha vṛhanmanuḥ . sapiṇḍatā tu puruṣe saptame vinivartate . samānodakabhāvastu nivartetā caturdaśāt . janmanāmnoḥ smṛtereke tatparaṅgotramucyata iti . gotrajābhāve bandhavodhanabhājaḥ . bandhavaśca trividhā ātmabandhavaḥ pitṛbandhavo mātṛbandhavaśceti . yathoktam . ātmapituṣvasu putrā ityādi cintāmaṇimate 1101 pṛ° darśitam tatra cāntaraṅgatvāt prathamamātmabandhavodhanabhājastadabhāve pitṛbandhavastadabhāve mātṛbandhava iti kramoveditavyaḥ . bandhūnāmabhāve ācāryastadabhāve śiṣyaḥ putrābhāve yaḥ pratyāsannaḥ sapiṇḍastadabhāve ācāryaḥ ācāryābhāve'ntevāsī ityāpastambasmaraṇāt . śiṣyābhāve sabrahmacārī dhanabhāk yena sahaikasmādācāryādupanayanādhyanatadarthajñānaprāptiḥ sa sabrahmacārī tadabhāve brāhmaṇadravyaṃ yaḥ kaścicchrotriyo gṛhṇīyāt śrotriyā brāhmaṇasyānapatyasya ṛkthambhajairanniti gautamasmaraṇāt . tadabhāve brāhmaṇamātram yathāha manuḥ sarveṣāmapyabhāve tu brāhmaṇārikthamāginaḥ . traividyāḥ śucayodāntāstathā dharmona hīyata iti . na kadācidapi brāhmaṇadravyaṃ rājā gṛhṇīyāt ahāryaṃ brāhmaṇadravyaṃ rājñā nityamiti sthitiriti manuvacanāt . nāradenāpyuktam brāhmaṇārthasya tannāśe dāyādaścenna kaścana . brāhmaṇāyaiva dātavyamenasvī syānnṛpo'nyatheti . kṣatriyādidhanaṃ sabrahmacāriparyāntānāmabhāve rājā harenna brāhmaṇaḥ . yathāha manuḥ . itareṣāntu varṇānāṃ sarvābhāve harennṛpaḥ iti . putrāḥ pautrāśca dāyaṃ gṛhṇanti . tadabhāve patnyādaya ityuktamidānīntadubhayāpavādamāha . vānaprasyayatibrahmacāriṇāṃ rikbhāginaḥ . krameṇācāryasacchiṣyadharmabhrātrekatīrthinaḥ yājña° . vānaprasthasya yaterbrahmacāriṇaśca krameṇa pratiloma krameṇācāryaḥ sacchiṣyo dharmabhrātrekatīthīṃ ca rikthasya dhanasya bhāgimaḥ . brahmacārī naiṣṭhikaḥ upakurvāṇaṃsya dhanaṃ mātrādayaeva gṛhṇanti . naiṣṭhikasya dhanantadapavādatvenācāryo gṛhṇāti ityucyate . yatestu dhanaṃ sacchiṣpo gṛhṇāti . sacchiṣyaḥ punaradhyātmaśāstraśravaṇadhāraṇatadarthānuṣṭhānakṣamaḥ durvṛttasyācāryāderapi bhāgānarhatvāt . vānaprasthadhanandharmbhabhrātrekatīrthī gṛhṇāti dharmabhrātāekatīrthyekāśramī dharmabhrātāsauekatīrthī ca dharmabhrātrekatīrthī . eteṣāmācāryādīnāmabhāve putrādiṣu satkhapyekatīrthyeva gṛhṇāti mitā° . sodarasyāsaṃṣṭatve vaimātreyasya ca saṃsṛṣṭatve tulyādhikāraḥ . atredaṃ bodhyaṃ apupautrasantāne iti vadatā viṣṇunā prapautrasyāpyadhikāraḥ sūcitaḥ tasyāpi tatsantānatvāt sapiṇḍatvācca anyathā adhikāriśṛñjalāyām uparitanāmāmeva kīrtanāt tasyānadhikāratvāpatteḥ . ataeva aṇādānaprakaraṇe tatsutaḥ pautrasutaḥ prapautra agṛhītavittaḥprapitāmahakṛtamṛṇaṃ na dadyāditi vadatā mitākṣarākṛtā prapautrasyādhikāraḥ sūcitaḥ . tadadhastanasantānasya ca prapitāmahapautraparyantābhāve'dhikāraḥ teṣāmasapiṇḍatve'pi gotrajasamānodakatvāviśeṣāt sapiṇḍādhikāre adhantanānāmeva prathamagrahaṇavat gotrajādhikāre'piadhastanānāmeva ūrdhvatanāpekṣayā prathamaṃ grahaṇaucityāditi etanmate ca asagotrasapiṇḍamadhye, dauhitrasyaiva grahaṇāt pitāmahadauhitrādernādhikāraḥ . bandhuśabdasya asagotra sapiṇḍaparatve'pi bandhuśabdasya pāribhāṣikaparatvena tena kīrtanāditi bahavaḥ . vīramitrodaye tu viṣamaśiṣṭabhiyā mātulādīnāmadhikārovyavasthāpitaḥ tanmate teṣāṃ bandhupadena grahaṇāt iti bhedaḥ . tathā dāyalabdhadhane patnyāyatheṣṭaṃ dānabhogādāvadhikāraḥ iti mitā° vīra° mate tu svāmina upakārābhāve naṭādau dāne'nadhikāra iti bhedaḥ . ādhivedanikādyañceti yājñavalkyavacanena striyā ṛkthavibhāgakrayādilabdhadhanamātrasya strīdhanatvaṃ vyavasthāpya tadvibhāgaḥ mitā° darśito yathā atītāyāmaprajasi bāndhavāstadabapnuyuḥ yā° . tatpūrvoktaṃ strīdhanamaprajasyanapatyāyāṃ duhitṛdauhitraputrapautrarahitāyāṃ striyāmatītāyāṃ yāndhavā bhartrādayovakṣyamāṇā gṛhṇīyuḥ . sāmānyena bāṃndhavādhanagrahaṇe'dhikāriṇo darśitāḥ . idānā vivāhabhadenādhikāribhedamāha . aprajaḥstrīdhanaṃ bharturbrāhmādiṣu caturṣvapi . duhitṝṇāṃ prasutā ceccheṣeṣu pitṛgāmi tat yā° . aprajaḥstriyāḥ pūrvoktāyābrāhmadaivārṣaprājāpatyeṣa caturṣu vivāheṣu bhāryātvaṃ prāptāyā atītāyāḥ pūrvoktandhanaṃ prathamaṃ bharturbhavati . tadabhāve tatpratyāsannānāṃ sapiṇḍānāṃ bhavati . śerṣaṣvāsuragāndharvarākṣasapaiśāceṣu vivāheṣu tadaprajaḥstrīdhanaṃ pitṛgāmi . mātā ca pitā ca pitarau tau gacchatīti pitṛgāmi ekaśeṣanirdiṣṭāyā api mātuḥ prathamaṃ dhanagrahaṇaṃ pūrvamevoktam . tadabhāve tatpratyāsannānāṃ dhanagrahaṇam . sarveṣveva vivāheṣu prasūtā'patyavatī cet duhitṝṇāṃ taddhanaṃ bhavati . atra duhitṛśabdena duhitṛduhitara ucyante . sākṣādduhitṝṇām māturduhitaraḥśeṣam ityatroktatvāt . ataśca mātṛdhanaṃ mātari vṛtāyāṃ prathamaṃ duhitarogṛhṇanti . tatra coḍhānūḍhāsamavāve'nūḍhā gṛhṇāti . tadabhāve pariṇītā tatrāpi pratiṣṭhitā'pratiṣṭhitāsamavāye'pratiṣṭhitā gṛhṇāti tadabhāve pratiṣṭhitā . yathāha gautamaḥ strīdhanaṃ duhitṝṇāmaprattānāmapratiṣṭhitānāṃ ceti . tatra caśabdātpratiṣṭitānāñca . apratiṣṭhitā anapatyā nirdhanā vā . etacca śulkavyatirekeṇa . śulkantu sodaryāṇāmeva bhaginīśulkaṃ sodaryāṇāsūrdhvaṃ māturiti gautamavacanāt . sarvāsāṃ duhitṝṇāṃ prasūtā cet ityasmādvacanāt tāsāṃ bhinnamātṛkāṇāṃ samavāye dauhitrīṇāṃ kiñcideva dātavyam . yathāha manuḥ yāstāsāṃ syurduhitarastāsāmapi yathārhataḥ . mātāmahyāṃdhanāt kiñcit pradeyaṃ prītipūrvakamiti . duhitṝṇāmapyabhāve dauhitrādhanahāriṇaḥ . yathāha nāradaḥ . māturdahitaro'bhāve duhitṝṇāṃ tadanvayaḥ iti tacchabdena sannihitaduhitṛparāmarśāt . dauhitrāṇāmabhāve putrā gṛhṇanti . tābhya ṛte anvayaḥ ityuktatvāt manurapi duhitṝṇāṃ putrāṇāñca mātṛdhanasambandhaṃ darśayati . jananyāṃ saṃsthitāyāṃ tu samaṃ sarvesahodarāḥ . bhajeranmātṛkaṃ rikthaṃ bhaginyaśca sanābhayaḥ iti mātṛkaṃ rikathaṃ sarve sahodarāḥ samambhajeran sanābhayobhaginyaśca samaṃ bhajeran iti sambandhaḥ na punaḥ sahodarā bhaginyaśca saṃbhūya bhajeran iti itaretarayogasya dvandvaikaśeṣābhāvādapratītervibhāgakartṛtvānvayenāpi caśabdopapatteryathā devadattaḥ kṛṣiṃ kuryāduyajñadattaśceti . samagrahaṇamuddhāravibhāganivṛttyartham . sodaragrahaṇaṃ bhinnodaranivṛttyartham . anapatyahīnajātistrīdhanantu bhinnodarāpyuttamajātīyasapatnīduhitā gṛhṇāti tadabhāve tadapatyaṃ tathā ca manuḥ striyāstu yadbhavedvittaṃ pitrā dattaṃ kathañcana . brāhmaṇītaddharet kanyā tadapatyasya vā bhavediti . brāhmaṇīgrahaṇamuttamajātyupalakṣaṇam . ataścānapatyavaiśyādhanaṃ kṣatriyākatyā gṛhṇāti . putrāṇāmabhāve pautrāḥ pitāmahīdhanahāriṇaḥ . ṛkthabhāja ṛṇaṃ pratikuryuriti gautamasmaraṇāt putrapautrairṛṇaṃ deyamiti pautrāṇāmapi pitāmahyṛṇāpākaraṇe'dhikārāt . pautrāṇāmapyabhāve pūrvoktābhartrādayo bāndhavā dhanahāriṇaḥ . atrāpi puṃdhanavat strīdhane'pi prapautrādhikāro veditavyaḥ agṛhītavittasya prapautrasya ṛṇāpakaraṇaniṣedhena puṃdhana iva strīdhane'pi tadadhikārasya sūcitatvāt iti smartavyam .

uttarāpatha pu° uttarā uttarasyāṃ panthāḥ ac samā° . 1 uttarasyāṃ diśi sthite pathi 2 deśamede ca . uttara pathajanmānaḥ kīrtayiṣyāmi tānapi . kaulakāmbojagāndhārāḥ kirātavarvaraiḥ saha . śabdārthaci° purā° .

[Page 1104b]
uttarāparā strī uttarasyāḥ aparasyādiśo'ntarālā dik dignām ba° . vāyukoṇe uttarāparāmimukho'nvaṣṭamadiśamānakṣatradarśanāt ā° ta° sāṃkhyā° gṛ° . uttarāparābhimukhaḥ vāyukoṇābhimukhaḥ raghu° .

uttarābhāsa pu° uttaramivābhāsate ā + bhāsa--ac . duṣṭottare uttaraśabde 1090 pṛṣṭhe tallakṣaṇādi .

uttarām avya° ud + utkarṣe tarap āmu . atiśayenot karṣe udenamuttarāṃ nayāgne ghṛtenāhutaḥ yaju° 17ṃ 50 . atiśayena ut uttarām vedadī° . evam tamap āmu . uttamāmapyatra avya° .

uttarāyaṇa na° uttarā uttarasyāmayanaṃ sūryādeḥ pūrbapadāt saṃjñāyām pā° ṇatvam . sūryādeḥ 1 uttaradiggamane abhedocārāt 7 ba° vā . varṣasyārdhe sūryasya dakṣiṇata uttaradiggamanasampādake 2 ṣaṇmāsātmake kāle sūryadeḥ dakṣiṇottarayorayanañca ayanasaṃkrāntiśabde 339 pṛ° uktam tathā ca sūryasyottarāyaṇasaṃkramāvadhi ṣaṇmāsāḥ uttarāyaṇakālaḥ . karkaṭādisthite bhānau dakṣiṇāyanamucyate . uttarāyaṇamapyuktaṃ makarasthe divākare ma° ta° viṣṇupu° . etanmakarakarkaṭādisaṃkrameṇāyananirūpaṇam śrautasmārtakarmārthaṃ dhanurādau sūryasiddhāntābhihitodagayanādinirūpaṇantu ravigatyanusāreṇa dinamānādijñānārtham, ityatyanayorna virodhaḥ ma° ta° raghu° . tataśca makarasthirasaṃkrāntyavadhiṣaḍmāsāḥ sthūlamuttarāyaṇaṃ calamakarasaṃkrāntyavadhi tu sūkṣmamiti bhedaḥ . asya praśaṃsā'pi sa yatrodagāvartate deveṣu tarhi bhavati devāstṛṃhati gopāyanti śata° brā° 2, 1, 3, 3 . yaduttarāyaṇaṃ tadahardevānām dakṣiṇāyanaṃ rātriḥ saṃvatsaro'horātraḥ viṣṇuḥ agnirjyotirahaḥśrukla ṣaṇmāsā uttarāyaṇam gītā . yathā cāsya sauratvaṃ tathā'yanaśabde 335 pṛ° kālamādhavīyadhṛtapramāṇādinā vyavasthāpitam . upacārāt 3 tathāgamanārambhasaṃkrāntau mṛgakarkaṭasaṃkrāntī dvetūdagdakṣiṇāyane sūrya° si° . tatra puṇyakālatāviṣaye yāvadviṃśakalā bhuktā tatpuṇyaṃ cīttarāyaṇe niraṃśe bhāskare dṛṣṭe dināntaṃ dakṣiṇārāyane ma° ta° bhavi° pu° bhaviṣyatyayane puṇyamatīte cottarāyaṇe iti ti° ta° devīpu° . rāśisaṃkrāntyabhiprāyamidaṃ vacanam iti raghunandanādavaḥ . mādhavādayastu cala saṃkrāntiparatvaṃ tatra viśeṣapuṇyakālatvaṃ cāṅgīcakruḥ . tacca ayanasaṃkrāntiśabde 339 darśitam . uttarāyaṇakālābhimānini mṛtavidvatprāṇināṃ brahmādilokaprāpaṇāya ativāhanāyeśvaraniyukte cetane 4 puruṣamede ātivāhikāstalliṅgāt śā° sū° bhāṣyayostathā vyavasthāpitaṃ tacca ātivāhikaśabde 651 pṛ° darśitam . tanmūlameva agnirjyotirityādigītāvyākhyāne agnyādayastadabhimāninodevā iti śrīdharoktam .

uttarārka pu° kāśīsthe uttarasyāṃ diśi arkakuṇḍa sannidhau sūryamūrtibhede . tadvivṛtiryathā iti kāśī prabhāvajño jagaccakṣustamopahā . kṛtvā dvādaśadhātmānaṃ kāśīpuryāṃ vyavasthitaḥ . lolārka uttarārkaśca śāmbādityastathaiva ca . caturtho drupadādityomayūkhādityaeva ca . khakholkaścāruṇādityo vṛddhakeśavasaṃjñakau . daśamovimalādityo gaṅgādityastathaiva ca . dvādaśaścāryamādityaḥ kāśīpuryāṃ ghaṭodbhava! . 46 a° iti dvādaśasūryabhedābhidhāya tatsthānāni tatra kramaśo'bhihitāni . athīttarasyāmāśāyāṃ kuṇḍamarkākhyamuttarā . tatra nāmnottarārkeṇa raśmimālī vyavasthitaḥ 47 a° .

uttarārdha na° utkṛṣṭamardham uttaramardhasya eka de° ta° vā . dehapūrvārdhe . tasyotkṛṣṭatvāttathātvam vyūhya sthitaḥ kiñcidivottarārdham raghuḥ . karma° . 2 śeṣārdhe ca atha madhyenaivottarārdhenājyamavekṣate śata° brā° 1, 3, 1, 13

uttarāśā strī karma° . uttarasyāṃ diśi . uttarāśādhīśādayaḥ uttaradigīśaśabde pṛ° 1093 dṛśyāḥ .

uttarāśman pu° karma° . uttaraprasiddhaprastarabhede tataḥ ṛśyā° caturarthyām ka . uttarāśmaka tatsannihitadeśādau tri° .

uttarāṣāḍhā strī karma° . aśvinyādinakṣatreṣu ekaviṃśatitame nakṣatre ugraḥ pūrbamaghāntakādhruvagaṇastrīṇyuttarāṇi svamūḥ jyo° ukteriyaṃḥ dhruvagaṇaḥ . tasyāḥ svarūpādi uḍucakra śabde 1071 pṛṣṭe uktam iyaṃ viśvadevatākā aśleṣāśabde 497 pṛ° uktā .

uttarāsaṅga pu° uttare ūrdhvabhāge āsajyate ā + sanjakarmaṇi ghañ . uttarīyavastre śuklottarāsaṅgabhṛto viśastrān bhaṭṭiḥ tvaguttarāsaṅgavatīmadhītinīm kumā° . kṛṣṇottarāsaṅgarucam vidadhaccautapallavīm māghaḥ . uttarasyāṃ diśi 2 āsaṅge ca . śiśirasamayasūryamiva kṛtottarāsaṅgam kāda° . raveśca yathā śiśirasamaye māghādau uttararsyā diśi gatistayotturāyaṇaśabde 1104 pṛṣṭhe uktam .

[Page 1105b]
uttarāsad pu° uttarā uttarasyāṃ diśi sīdati sada--kvip . uttaradiśi bhāgārheṣu 1 mitrāvaruṇapradhāneṣu 2 marutpradhāneṣu ca deveṣu devā mitrāvaruṇanetrā marunnetrā vottarāsadastebhyaḥ svāhā mitrāvaruṇanetrebhyo marunnetrebhyo vā devebhya uttarāsadbhyaḥ svāhā yaju° 9, 36, 37 .

uttarāha pu° uttaramanantaramahaḥ ṭac samā° . anantaradine

uttarāhi avya° uttara + prathamādyarthe digdeśakālaviṣaye āhi . uttarasmin uttarasmāt uttara ityarthe . āhi ca dūre pā° ukteḥ dūraevāsya pravṛttiḥ . udīcīmeva diśan prājanaṃstasmāduttarāhi vāgvadati śata° brā° 3, 2, 3, 15 . avyayāttyap pā° kvatasitrebhya eva iti vārtike niyamāt ato bhavārthe aṇeva . auttarā hika tadbhave tri° .

uttarika tri° uttara ullaṅghanamastyasyāḥ ṭhan . 1 uttāryanadādau 1 nadībhede strī . anujñātaśca bharato vāhinīḥ caturaṅgiṇīḥ . tataḥ śīghrataraṃ prāyāduttīryottarikāṃ nadīm rāmā° .

uttarīya na° uttarasmin dehabhāge bhavaḥ gahā° cha . ūrdhvadehadhārye vastre dhautottarīyapratimacchavīni māghaḥ stanottarīyāṇi bhavanti sākṣāt athāsya ratnagraghitottarīyam raghuḥ . pratinidhiparyāntottarīyadhāraṇāvaśyakatoktā ā° ta° yathā . vikakṣo'nuttarīyaśca nagnaścāvastra eva ca . śrautaṃ smārtaṃ tathā karma na nagnaścintayedapi bhṛgu° taddhāraṇaprakāraśca yathā yajñopavītañca dhāryate ca dvijottamaiḥ . tathā saṃdhāryate yatnāduttarācchādanaṃ śubham smṛtiḥ . snāyādvai vāsasī dhaute aklinne paridhāya ca . abhāve dhautavastrāṇāṃ śāṇakṣaumāvikāni ca . kutapo yogapaṭṭaṃ vā dvivāsā yena vā bhavet yā° smṛ° . yena veti upavītena tatpranidhībhūtena kuśarajjvādinā ā° ta° raghu° . yajñopavīte dve dhārye śrautasmārteṣu karmasu . tṛtīyañcīttarīyārthaṃ vastrāṇāmatidiśyate smṛtiḥ . varjyānyāha na syūtena na dagdhena pārakyeṇa viśeṣataḥ . mūṣikotkīrṇajīrṇena karma kuryādvicakṣaṇaḥ ā° ta° bhāratam . na raktamulvaṇaṃ vāso na nīlañca praśasyate . malāktaṃ ca daśāhīnaṃ varjayedarcane budhaḥ narasiṃ° pu° . daśāhīnena vastreṇa kuryāt karmāṇyabhāvataḥ uśa° . vastraṃ nānyadhṛtaṃ dhāryaṃ na raktaṃ malinaṃ tathā . jīrṇaṃ vā'padaśañcaiva śvetaṃ dhāryaṃprayatnataḥ viṣṇudha° pu° .

[Page 1106a]
uttareṇa avya° uttara + enap . āsannadigdeśakālānāṃ prathamāpañcamīsaptamyantānāmartheṣu tatrāgāraṃ dhanapatigṛhānuttareṇāsmadīyam megha° . etadyoge dvitīyā . kiñcit paścāt vraja laghugatirbhūyaevottareṇa megha° . hṛdayadeśamālabhetottareṇa āśva° gṛ° 1, 209, etasmin kāle prapadyācchāvākauttareṇāgnīdhrīyam āśva° śrau° 5, 7, 3 .

uttaredyus avya° uttarasmin dine uttara + edyus . anantaradivase ityarthe .

uttarottara uttarasmāduttaraḥ . anantaroditānantare . patnī duhitaraścaiva pitarau bhrātarastathā . tatsuto gotrajo bandhuḥ śiṣyaḥ sabrahmacāriṇaḥ . eṣāmabhāve pūrbasya dhanabhāguttarottaraḥ yā° smṛ° . 2 krameṇa uttare . uttarottaramutkarṣo vastunaḥ sāra ucyate sā° da° .

utta(ro)rauṣṭha pu° uttaraḥ uparitanaḥ oṣṭhaḥ vā vṛddhiḥ . uparitane oṣṭhe . adharo(rau)ṣṭhaṃ daśati uttaro(rau)ṣṭhaṃ vā leḍhi uttarauṣṭhañca yolihyādudgārāṃśca karoti ca suśru0

uttarjana na° uccaistarjanam prā° sa° . uccairbhartsane . tacca krodhakāryaṃ yathāha sā° da° . nindākṣepāpamānāderamarṣo'bhiniviṣṭatā . netrarāgaśiraḥkampabhrūbhaṅgottarjanādikṛt

uttalita tri° ud + tala--kta . 1 utkṣipte .

uttāna tri° udgatastāno vistāro yasya . (cita) mūmilanmapṛṣṭhatayā ūrdhabhāvena 1 sthite 2 ūrdhamukhe ca . uttānapāṇidvayasanniveśāt praphultarājīvāmivāṅkamadhye kumā° . uraḥsthottānacaraṇaḥ savye nyasyetaraṃ karam uttānaṃ kiñcidunnāmya mukhaṃ viṣṭabhya corasā yā° smṛ° . pitṛpātraṃ taduttānaṃ kṛtvā viprān visarjayet yā° smṛtiḥ pratyetyaprastare nihnuvata uttānahastā dakṣiṇottānā vā kātyā° 8, 2, 9 . uttānāyai vicakṣaṇaḥ suśru0

uttānaka pu° ud--tana--ṇvul . uccaṭāvṛkṣe ratnamā0

uttānapaśraka pu° uttānamūrdhamukhaṃ patramasya kap . rakte eraṇḍe rājani0

uttānapāda pu° svāyambhuva manoḥ putre dhruvapitari 1 nṛpabhede . vairājāt puruṣāt vīraṃ śatarūpā vyajāyata . priyavratottānapādau vīrāt kāmyā vyajāyata hari° 2 a° . svāyambhuvasyāpi manorhareraṃśāṃśajanmanaḥ . priyavratottānapādau śatarūpāpateḥ sutau . vāsudevasya kalanā rakṣāyāṃ jagataḥ sthitau . jāye uttānapādasya sunītiḥ murucistathā . suruciḥ preyasī patyurgetarā yatsutodhruvaḥ bhāga° 4 ska° 8 a° itauttaraṃ taccaritaṃ tatra varṇitam . uttāna uccasthitaḥ pādo'sya . 1 parameśvare pu° pādo'sya sarvābhūtāni tripādasyāmṛtaṃ divīti śrutestasya sārvoparisthapādatvāt tathātvam . asya samāse vā antalope uttānapādapi tatraiva bhūrjajña uttānapadobhuva āśā ajāyanta . taduttāna padaspari ṛ° 10, 72, 3, 4, atra bhatve pādaḥ padādeśaḥ . 3 uttānapādayukte śiśuprabhṛtau tri° .

uttānapādaja pu° uttānapādāt jāte jana--ḍa . dhruve taccaritaṃ bhāgavate 4 ska° 8 adhyāyādau varṇitam .

uttānaśaya tri° uttānaḥ ūrdhamukhaḥ sanneva śete śī--ac . atiśiśau tadānīmavatāne sāmarthyābhāvādasya tathātvam .

uttānaśīvan tri° uttānaḥ san śete śī--ṅvanip . ati śiśau 2 uttānasthite ca . striyāṃ ṅīp vanoraśca . uttānaśīvarī ye parvatāḥ somapṛṣṭhā āpa uttānaśībarīḥ atha° 3, 21, 10 .

uttāpa pu° ud + tapa--ghañ . 1 uṣṇatāyām, 2 santāpe ca .

uttāra pu° ud + tṝ--ṇic ac . 1 udvamane 2 ullaṅghane 3 pāranayane ca . saṃsārasāgarottārataraṇiḥ prabodha° sa vorāmāpadaṃ prāpyunottāramadhigacchati bhā° u° 126 a° . uccaistāraḥ prā° sa° . 4 atyantoccaśabdādo tri° .

uttāraka tri° ud + tṝ--ṇic ṇvul . pāraprāpake .

uttāraṇa na° uda + tṝ--ṇic--lyuṭ . pāraprāpaṇe . kartari sthu . 2 pāraprāpake tri° 3 viṣṇau pu° uttāraṇīduṣkṛ tihā ṣiṣṇusaṃ° saṃsāramānarāduttārayatītyuttāraṇaḥ bhā0

uttārya tri° ud + tṝ--ṇic--karmaṇi yat . 1 udvamanīye . ajñānabhuktaṃ tūttāryaṃ śodhyaṃ vāpyāśu śodharnaḥ mamuḥ . syap . 2 udvamanaṃ kṛtvetyarthe avya° . ud + tṝ--karmaṇi ṇyat . 4 ullaṅghanīye tri° .

uttāla tri° ud + curā° tala--pratiṣṭhāyām ac . pratiṣṭhite mahati . uttālatālīvanasaṃpravṛttaḥ māghaḥ .

uttiṣṭhaddhoma pu° ūttiṣṭhato'nupaviṣṭasya homo yatra . anupaviṣṭakartavyahome yajatirūpe yāgabhede . tatra kutropapiṣṭe na kutravā uttiṣṭhatā homaḥ karaṇīya iti vicikitsāyāṃ yajatijuhutyordbhedapradarśanena tannirṇītaṃ kātyā° 1, 2, 5, 6, 7, sūtreṣu yajatijuhutīnāṃ koviśeṣaḥ sū° yajatīnāṃ yāgānāṃ juhotīnāṃ homānāñca ko viśeṣaḥ kobhedaḥ iti praśnaḥ karmaḥ . tiṣṭhaddhomāḥ vaṣaṭkārapradānāḥ yājyāpurīyuvākyāvantañca yajatayaḥ sū° . ūcyante iti śeṣaḥ . homa yeṣu te tiṣṭhaddhomāḥ vaṣaṭkāreṇa pradānaṃ yeṣu te vaṣaṭkāra pradānāḥ tathā yājyāvantaḥ puronuvākyāvantaśca ye te yajataya ucyante karkaḥ . upaviṣṭahomāḥ svāhākārapadānā juhotayaḥ sū° . upaviṣṭena kartrā homoyeṣu te upaviṣṭahomāḥ svāhākāreṇa pradānaṃ yeṣu te juhotaya ucyante karkaḥ tiṣṭhatpadañca uttiṣṭhatparam

uttiṣṭhamāna pu° ud + sthā--śānac . vardhvamāne uttiṣṭhamānastu parairnopekṣyaḥ pathyamicchatā māghaḥ . ūrdhaceṣṭāyāṃ tu śatṛ . uttiṣṭhat anupaviṣṭe daṇḍāyamāne tri° striyām ṅīp num . uttiṣṭhantī

uttīrṇa tri° ud + tṝ--kartari kta . 1 mukte, 2 pāraṅgate karmaṇi kta . 3 kṛtottaraṇe nadādau tri° .

uttuṅga tri° utkṛṣṭaṃ tuṅgaṃ prā° sa° . atyunnate . uttuṅgaśaila śikharasthitapādapānāṃ kākaḥ kṛśo'pi phalamālabhate sapakṣaḥ . siṃho balo dviradakambhavidāraṇo'pi sīdatyahotarutale khalu pakṣahīnaḥ udbhaṭaḥ svargāduttuṅgamamalaṃ viṣāṇaṃ yatra śūlinaḥ bhā° va° 88 a° . karapraceyā muttuṅgāṃ prabhuśaktiṃ prathīyasīm yacchālamuttaṅgatayā vijetum uttuṅgamātaṅgamitālaghūpalam māghaḥ .

uttuṣa pu° udgataḥ kaṇḍanābhāve'pi tuṣo'smāt . prā° ba° vā gataśabdalopaḥ . lājākhye (khai) bhraṣṭadhānye

uttejanā strī ud + tija--ṇic yuc . 1 preraṇāyām, 2 vyagratākaraṇe, 3 uddīpane, 4 tīkṣṇīkaraṇe ca . vyāghaṭṭanottejanayā maṇīnām māghaḥ lyuṭ . tatraiva na° .

uttejita tri° ud + tija--ṇic--kta . 1 prerite, 2 uddīpite ca . bhāve kta . 3 preraṇāyām 4 uddīpane ca na° uttejitaṃ madhyavegaṃ yojanaṃ ślathavalgayā ityukte 5 aśvagatibhede na° .

utterita na° ud--tṝ bhāve itac guṇe ni° etvam . 1 aśvagatibhede . arśa ādyaci . utterito'tivegāḍhyo na śṛṇoti na paśyati ityaktagatiyukte 2 aśve pu° .

uttoraṇa tri° unnataṃ toraṇamatra prā° ba° vā natalopaḥ . 1 ucca puradvārayukte nagarādau . uttoraṇāmanvayarājadhānīm raghuḥ . uttoraṇaṃ rājapathaṃ prapede kumā° unnataṃ toraṇam prā° sa° . 2 ucce toraṇe puṃna° .

uttolana na° ud + tula--unmāge bhāve lyuṭ . ūrdhvaṃ nītvā tolane .

uttolita tri° ud + cu° tula--kta . 1 utkṣipte, 2 utkṣipya kṛtatolane ca

uttyakta tri° ud + tyaja--kta . 1 ūrdhvakṣipte, 2 parityakte ca .

uttrāsa pu° ud + trasa--ghañ . atibhaye .

[Page 1107b]
uttha tri° ud--sthā--ka . 1 udgate 2 samudbhūte ca . rajāṃsi samarotthāni tacchoṇitanadīṣviva raghuḥ . bhavatsambhāvanotyāya paritoṣāya mūrchate kumā° . nidālasya pramādotthaṃ tat tāmasamudāhṛtam gītā tapanaṃ priyavicchede smarāveśotthaceṣṭitam sā° da° .

utthāna na° ud + sthā--lyuṭ . 1 ūrdhvapatane, 2 udyame, 3 ūrdhvabhavanaceṣṭāyām, 4 udbhave ca . karaṇe lyuṭ . 5 utsāhe, 6 pauruṣe, 7 harṣe ca . adhikaraṇe, lyuṭ . 8 raṇe, 9 rājyavintanarūpe 10 tantre, 11 prāṅgaṇe, 12 caitye ca . induṃ navotthānamivendumatyai raghuḥ bhrātṝṇāmavibhaktānāṃ yadyutyānaṃ bhavet saha manuḥ . mama dharmārthamutthānaṃ na kāmakrodhasaṃjñitam rāmā° utthānamabhijānanti sarvabhūtāni bhārata! . pratyakṣaṃ phalabhaśnanti karmaṇāṃ lokasākṣikam bhā° va° 32 a° . medaccheda kṛśodaraṃ laghu bhavatyutthānayogyaṃ vapuḥ śaku° pañca vā sapta cāṣṭau ca yairuthānaṃ na gacchati suśru° . 13 prabodhe ca macchayane madutthāne matpārśvaparivartane ti° ta° pu° .

utthānaikādaśī strī utthānasya hareḥ nidrātaḥprabodhanasya kālaḥ ekādaśī . cāndrakārtikaśuklaikādaśyām . tatra kāla vyavasthā--ti° ta° raghunandanena darśitā yathā mātsye śete viṣṇuḥ sadāṣāḍhe mādre ca parivartate . kārtike paribudhyeta śuklapakṣe harerdine bhaviṣyanāradīyayoḥ maitrādyapāde svapitīha viṣṇurvaiṣṇavyamadhye parivartate ca . pauṣṇāvasāne ca surārihantā prabudhyate māsacatuṣṭayena bhaviṣye niśi svāpodivotthānaṃ sandhyāyāṃ parivartanam . anyatra pādayoge'pi dvādaśyāmeva kārayet . anyatra svāpādivihitarātryādītarakāle daśamīpratipadośca . kintanmaitrādyapādena? daśamyaṃśena yo divā . pauṣṇa śeṣeṇa kintena? pratipadyathayoniśi . daśamyaṃśena daśamyā aṃśoyatra pāde tena . yaḥ patipadi vā prāptastena vā kim? . atra daśamīpratipadorvajanāt taditaraikādaśyādipañcatithiṣu maitrādinakṣatrapādaviśeṣalābhe dvādaśīṃ vināpi śayanādiriti pratīyate . vacanāntaram revatyanto yadā rātrau dvādaśyā ca samāyutaḥ . tadā vibudhyate viṣṇurdinānte prāpya revatīm dinānte tridhāvibhaktadina tṛtīyabhāge divotyānamityanurodhāt . viṣṇudharmottare viṣṇurdivā na svapiti ta ca rātrau prabudhyate . dvādaśyāmṛkṣasaṃyoge pādayogo na kāraṇam . aprāpte dvādaśīmṛkṣe utyānaśayane hareḥ . pādayogena kartavye nāhorāvaṃ vicintayet varāhapurāṇam . dvādaśyāṃ sandhisamaye nakṣatrāṇāmasambhave . ābhākāsitapakṣeṣu śayanāvartanādikam ābhākānām āṣāḍhabhādrakārtikānām . tataśca dvādaśyāṃ niśādau nakṣatramātrayogāt dvādaśyāmṛkṣābhāve tithyantare niśādyanādareṇa pādaviśeṣayogāt, tadabhāve dbādaśyāṃ sandhyāyāmeva śayanādikaṃ bodhanantu dvādaśyāṃ rātrau revatyantapādayoge dinatṛtīyabhāga iti viśeṣaḥ .

utthāpana na° ud + sthā--ṇic--lyuṭ . 1 uttolane unnatī karaṇe 2 cālane 3 prabodhane 4 udvamane ca . evaṃ yantrīpāyāna nyāṃśca śirotthāpanahetṛn buddhyāvekṣya suśru° .

utthāpya tri° ud + sthā--ṇic karmaṇi yat . 1 uttolanīye 2 cālanīye . lyap . 3 uttolyetyarthe 4 miśrīkṛtye tyarthe āhṛtya praṇavenaiva utthāpya praṇavena ca utthāpya miśrīkṛtya prā° ta° raghu° . 5 uttāryetyarthe ca avya° .

utthita tri° ud + sthā--kta . 1 vṛddhiyukte, 2 utyānayute, anupaviṣṭe . ardhācitā satvaramutthitāyāḥ kumā° raghuśca na yāvadetāvudapaśyadutthitau bhittvotthitaṃ bhūmimivoragāṇām māghaḥ . 3 utpanne 4 udyukte ca .

utthitāṅguli pu° utyitā udyuktā aṅgulayo yatra . (cāpaḍa) vistṛtāṅgulike karatale capeṭe śabdaca° .

utpacanipacā strī utpaca nipacetyucyate yasyāṃ kriyāyām mayū° . uddhṛtya pākādinideśārthakriyāyām .

utpaciṣṇu tri° ud + paca--iṣṇuc . 1 uddhṛtya pacana śīle . pracaḥ viklittirūpapākaparatve . ūrdhvataḥ pākaśīle 2 tṛṇādau .

utpaṭa pu° utpaṭati ud + paṭa--gatau ac . vṛkṣādīnāṃ tvacamudbhidya udgate niryāse . tvaca evāsya rudhiraṃ prasyandi tvaca utpaṭaḥ śata° 14, 6, 9, 31, utpaṭaḥ vṛkṣaniryāsaḥ bhā° .

utpata pu° utpatati ūrdhvaṃ gacchati ud + pata--ac . 1 pakṣiṇi trikā° 2 utpatanakartṛmātre tri° .

utpatana na° ud + pata--lyuṭ . 1 ūrdhvagamane, 2 utkṣepaṇe ca . utkṣepaṇaśabde udā° .

utpatanipatā strī utpata nipata ityucyate yasyāṃ kriyāyām mayū° . utpatanādinideśārthakriyāthām .

utpatāka tri° uttolitā patākā yatra prā° ba° vā tolitaśabdalopaḥ . uttolitapatā ke purādau . purandaraśrīḥ puramutpapatākam raghuḥ

utpatita tri° ud + pata--kta . ūrdhvagate .

[Page 1108b]
utpatiṣṇu ud + pata--iṣṇuc . utpatanaśīle . sasañjuraśvakṣuṇṇānāmelānāmutpatiṣṇavaḥ raghuḥ utpatiṣṇū sahiṣṇu ca ceratuḥ kharadūṣaṇau bhaṭṭiḥ .

utpatti strī ud + pata + ktin . 1 ūrdhvapatane ūrdhvagatau . utpadyate prathamato jñāyate'nena ud + pada--karaṇe ktin . prāthamikapratītiviṣayapravṛttisādhaneṣṭasādhanatābodhake karmasvarūpajñāpake 2 vidhivokye yathā svargakāmo'śvamedhena yajetetyādi vākyam prathamaṃ yāgādau iṣṭasādhanatvaṃ bodhayat tatraṃ pravartayatīti tasya tathātvam vidhiśabde vivṛtiḥ . yogasiddhirvā arthasyotpattyayogitvāt jaimi° sū° . ud + pada° ktin . ādyakṣaṇasambandharūpe 3 udbhave . utpattau vādivipattayaḥ santi tathāhi asataḥ sadutpadyate iti bauddhāḥ . prāgutpatterasatkāraṇavyāpārādutpadyate iti naiyāyikādayaḥ . prāgutpatteḥ sadapi kāraṇavyāpārādabhivyajyate iti sāṃkhyā vedāntinaśca pratipedire tayoravāntarabhedaḥ sato vivarta iti vedāntinaḥ pariṇāmaḥ iti sāṃkhyāḥ . tadetat sāṃkhya° kau° . pradarśitaṃ yathā kecidāhurasataḥ sajjāyata iti, ekasya sato vivartaḥ kāryajātaṃ na vastu sadityapare . anye tu sato'sajjāyataiti . sataḥ sajjāyate iti vṛddhāḥ . tatra pūrvasmin kakṣatraye vradhānaṃ na sidhyati . sukhaduḥkhamohabhedavatsvarūpapariṇāmaśabdādyātmakatvaṃ hi ūgatkāraṇasya pradhānatvaṃ sattvarajastamaḥsvabhāvatvam . yadi punarasataḥ sajjāyeta asannirūpākhyaṃ kāraṇaṃ kathaṃ sukhādirūpaśabdādyātmakaṃ syāt sadasatostādātmyātuṣapatteḥ . arthakasya sato vivartaḥ śabdādiprapañcastathāpi sataḥ sajjāyata iti na syāt . nacādvayasya prapañcātmakatvamapi tvaprapañcasya prapañcātmakatayā pratītirbhrama eva . yeṣāmapi kaṇabhakṣākṣacaraṇādīnāṃ sataeva kāraṇādasato janma teṣāmapi sadasatorekatvānupapatterna kāryātmakaṃ kāraṇamiti na pradhānasiddhiḥ . ataḥ pradhānasiddhyarthaṃ prathamaṃ tāvatsatkāryaṃ pratijānīte kau° . asadakaraṇādupādānagrahaṇātsarvasambhavābhāvāt . śaktasya śakyakaraṇātkāraṇabhāvācca satkāryam kā° satkāryaṃ kāraṇavyāpārāt prāgapīti śeṣaḥ . tathā ca na siddhasādhanaṃ naiyāyikanayairudbhāvanīyam . yadyapi vījamṛtpiṇḍādipradhvaṃsānantaramaṅkuraghaṭādyutpattisapalabhyate tathāpi na pradhvaṃsasya kāraṇatvamapi tu bhāvasyaiva vījādyavayavasya . abhāvāttu bhāvotpattau tasya sarvatra sulabhatvātsarvatra sarvakāryotpāda prasaṅga ityādi nyāyavārtikatātparyaṭīkāyāmabhihitamasmābhiḥ . ghrapañcapratyayaścāsati bādhake na śakyomithyeti vaktumiti kaṇabhakṣākṣacaraṇamatamavaśiṣyate . tatredaṃ pratijñātaṃ satkāryamiti . atra hetumāha asadakaraṇāt . asaccetkāraṇavyāpārāt pūrvaṃ kāryaṃ nāsya sattvaṃ kenāpi kartuṃ śakyaṃ na hi nīkhaṃ śilpisahasreṇāpi śakyaṃ pītaṃ kartum . sadasattve ghaṭasya dharmāviti cet tathāpyasati dharmiṇi na tasya dharma iti sattvaṃ tadavasthameva tathā ca nāsattvam asambaddhenātadātmanā vā'sattvena kathamasan ghaṭaḥ . tasmātkāraṇavyāpārādūrdhvamiva tataḥ prāgapi sadeva kāryamiti . kāraṇāccāsya sato'bhivyaktirevāvaśiṣyate . sataścābhivyaktirupapannā . yathā pīḍanena tileṣu tailasya, avaghātena dhānyeṣu taṇḍulānāṃ, dohanena saurabheyīṣu payasaḥ . asataḥ karaṇe tu na nidarśanaṃ kiñcidasti . na khalvabhivyajyamānaṃ cotpadyamānaṃ vā kkacidasaddṛṣṭam . itaśca kāraṇavyāpārāt prāk sadeva kāryamityāha upādānagrahaṇāt upādānāni kāraṇāni teṣāṃ grahaṇaṃ kāryeṇa sambandhaḥ upādānaiḥ kāryasya sambandhāditi yāvat . etaduktaṃ bhavati kāryeṇa sambaddhaṃ kāraṇaṃ kāryasya janakaṃ sambandhaśca kāryasyāsato na sambhavati tasmāt saditi . syādetat asambaddhameva kāraṇaiḥ kasmāt kāryaṃ na janyate? tathā cāsadevotpatsyate'ta āha sarvasambhavābhāvāt . asambaddhasya janyatve asambaddhatvāviśeṣeṇa sarvaṃ kāryajātaṃ sarpasmādbhavet nacaitadasti tasmānnāsambaddhamasambaddhena janyate api tu sambaddhaṃ sambaddhena janyate iti . yathāhuḥsāṅkhyavṛddhāḥ asattve nāsti sambandhaḥ kāraṇaiḥ sattvasaṅgibhiḥ . asambaddhasya cotpattimicchato na vyavasthitiriti . syādetat asambaddhamapi tadeva tat karoti yatra yatkāraṇaṃ śaktaṃ śaktiśca kāryadarśanādavagamyate ato nāvyavastheti ata āha śaktasya śakyakaraṇāt . sā śaktiḥ śaktakāraṇāśrayā sarvatra vā syācchakye vā . sarvatra cettadavasthaivāvyavasthā śakye cetkathamasati śakye taditi vaktavyam . śaktibheda eva sa tādṛśo yataḥ kiñcideva kāryaṃ janayenna sarvamiti cet hanta bhoḥ śaktiviśeṣaḥ kāryasambaddho vā syādasambaddho vā, sambaddhatve nāsatā umbandha iti sat kāryam . asambaddhatve saivāvyavastheti suṣṭhūktaṃ śaktasya śakyakara ṇāditi . itaśca satkāryamityāha kāraṇabhāvācca kāryasya kāraṇātmakatvāt na hi kāraṇādbhinnaṃ kāryaṃ kāraṇañca saditi kathaṃ tadabhinnaṃ kāryamasadbhavet sā° kau° . utpatteśca yathā virbhāvarūpatā tathāvirbhāva śabde 830 uktam .
     vyākhyāta ñcaidasmābhistaṭṭīkāyāṃ yathā asataḥ--sattvena vaktumaśakyāt nirupākhyāt abhāvāt sat--bhāvarūpaṃ vastu, jāyate jātatayā vyavahriyate tathā hi aṅkurādikaṃ vījanāśānantarameva, dadhyādi dugdhanāśānantarameva, utpadyamānaṃ dṛśyate ato'numīyate kāryabhāvā abhāvakāraṇakāḥ kāryatvāt vījanāśottarajātāṅkurādivat . yatrāpi ca tantvādiṣu paṭakāraṇeṣusvarūpeṇa nāśo na dṛśyate tatrāpyanumānenaiva tajjñānaṃ jananīyam . yuktaṃ caitat utpanne paṭe yadi tantavo na naṣṭāstadā tantavaime iti vyavahāraviṣayatāma padyeran na ca tathā, atastatra tantuvyavahārābhāvāt paṭarūpeṇa vyavahārācca tantavonaṣṭā ityanumātavyam . na ca kāraṇanāśe dagdhatantuṣu paṭadāhavat paṭanāśāpattirityāśaṅkyam, tantūnāṃ paṭakāraṇatvasyādyāpi asiddhatvāt, ye hi bhāvakāraṇakā iti vadeyustān pratyevaitaddūṣaṇamavataret nābhāvakāraṇatāvādinaṃ pratīti susthitamabhāvakāraṇavādibauddhādimatam . sataḥ traikālikabādharahitāt kūṭasthavadapariṇāminaḥ vivartaḥ svājñānakalpitaḥ svajñānanivartyaḥ pariṇāmavilakṣaṇaḥ atyathābhāvāpattiḥ upacārāt tathā utpadyamānaṃ kāryajātamapi vivartaḥ na vastu saditi vastutaḥ pāramārthikena sattvenaṃ nānvitaṃ kintu vyavahārayogyasattayānvitam . tathā hi śuktikādau rajatādijñānaṃ sarvānubhavasiddhaṃ tacca pratyakṣameva rajataṃ sākṣātkaromītyādyanubhavāt pratyakṣe ca viṣayendriyasannikarṣasya kāraṇatvāt deśāntarasthitarajatasya ca cakṣurasannikṛṣṭatayā na pratyakṣaviṣayatā . na ca pūrvajñātasya rajatasya jñānena upanītasya śuktikāyāṃ bhrama iti vācyam jñānopanītasya jñānasvīkāre sākṣātkārānubhavāpalāpāpatteḥ . ataeva na pūrvānubhūtarajatasmaraṇamātramanubhavavirodhāt . ato'gatyā tatra śuktikāyāmasadrajatamutpadyate ityeva kalpanīyam . tadutpattau ca śuktikādiviṣayakamajñānaṃ kāraṇaṃ rajataviṣayasaṃskāraśca tatsahakāritayā kalpanīyaḥ . tadeva adhyastatvam yadutpannasva tasyāsato rajatasya śuktikātādātmyena tatpratyakṣaviṣayatā . tatrotpanne'pi rajate śuktikāyā ganāgapi vyāvahārikasattvasya vyāghāto na bhavatīti yathā, evaṃ kūṭasthe apariṇāmini ātmani svājñāyenāvṛte viyadādikamadhyastamutpadyate tatra ca tadajñānaṃ hetuḥ tatsaṃskāraśca sahakārīti tathā ca vivādādhyāsitā ghaṭādayaḥ sati adhyastāstajjñānanāśyatve sati sattādātmyena pratīyamānatvāt śuktitādātmyena pratīyamānaśuktijñānanāśyarajatabadityanumānāt adhyastatvaṃ ghaṭādānāṃ siddham . adhyastatvaṃ ca sākṣātkāripratyakṣaviṣayatvaṃ prāguktaṃ tacca tasyāsato'pyanutpattau pratyakṣaviṣayatā na syāditi adhyastatvarakṣāyai tasminnutpattirapyaṅgīkāryā . jñānanāśyatvaṃ ca teṣāṃ mithyātvāt śuktijñānanāśyāsadrajatavadityanumātavyamityāstāṃ vistareṇa iti vedāntimatam . sato bhāvāt vidyamānādevetyarthaḥ . asat utpatteḥ, kāraṇavyāpārādvā pūrvamavidyamānaṃ, kāraṇavyāpārāduttarantu jāyate sadbhavatīti kāṇādanaiyāyikādayaḥ . sataḥ sattvāśrayāt bhāvādeva sat, kāraṇavyāpārāt prāgapi, kāraṇāvasthārūpasūkṣmarūpeṇa vidyamānaṃ jāyate kāraṇavyāpārāttuabhivyajyatevyavahārayogyatāmāpādyate iti yāvaditi vṛddhāḥ sāṅkhyādayaḥ . evamutpattiviṣaye caturṣu pakṣeṣu sthiteṣu ādyapakṣatraye anumitsitakāryātmakakāraṇarūpapradhānāsiddhiṃ kramaśaḥ pradarśayituṃ kramaprāptaṃ bauddhapakṣamāha yadi punarityādi . nirupākhyāmanirvacanīyamidantayā vaktumaśakyamiti yāvat sati hi lakṣaṇe vastu tallakṣaṇavattvena vaktuṃ śakyam abhāvasya ca lakṣaṇābhāvāt kathaṅkāraṃ vaktavyatā . yadyapi bhāvabhinnatvaṃ, sattvena pratītyanarhatvam, asattvena pratītyarhatvaṃ vā tallakṣaṇaṃ kaiściducyate tāni ca sarvāṇyapi abhāvajñānasāpekṣatayā durjñeyatvādanyonyāśrayadoṣagrastatvāccālakṣaṇānyeva . sukhaduḥkhamohātmakakāryadarśanāt kāraṇasyāpi tathābhūtātmakatvamanumitsitaṃ tacca bhāvasyaiva kāraṇatāpakṣe setsyati nābhāvasya bhāvābhāvayostādātmyānupapatteriti bhāvaḥ . vivartavāde ca kāryajātasyādhyāsena tādātmyabhāne'pi vastuto'sattvena sadasatostādātmyā nupapattyā pūrvavannānumitsitapradhānasiddhirityāha athaikasyetyādi . sato'sajjāyate iti pakṣe'pi sadasatostadātmyānupapattyaiva na pradhānasiddhirityāha sadasatorekatveityādi . evamādyapakṣatrike pradhānāsiddhimudbhāvya satkāryapakṣe tat sādhayituṃ satkāryapakṣasabharthanāya kārikāmavatārayati satkāryaṃ pratijānīte ityādi . kārthaṃ sat kāraṇavyāpārāt prāgapi vidyamānamityarthaḥ tena kāraṇavyāpārottaraṃ sattvasya naiyāyikādivādiṣu siddhatvena na siddhalādhanamiti darśayituṃ viśinaṣṭi kāraṇavyāpārādityādi . catasṛṣu vādivipratipattiṣu darśitāsu asatkāryapakṣanirākaraṇe'pi itarayoḥ pakṣayoranirākaraṇāt tatprakṣayoḥ pradhānāsiddhirityāśaṅkya mūle tannirākaraṇābhāve'pi ayuktatvādeva tayoḥ pakṣayorna grāhyateti kathayitumādau bauddhapakṣaṃ dūṣayitumutthāpayati yadyapītyādi . dūṣayati tathāpītyādi . ayamāśayaḥ sambaddhaṃ sambandhinameva janayatīti niyamena kāryakāraṇayoḥ sambandho'pekṣitaḥ vījanāśāṅkurayośca kenāpi sambandhena na sambandhitā ghaṭate yena tayoḥ kāryakāraṇabhāvaḥ syāt . asambaddhasya kāryajanakatve sarvasmāt sarvakāryotpattirityavyavasthā syāt . na ca vījeṣvevāṅkuraprāgabhāvaḥ na tantuṣvityatra svabhāva eva śaraṇaṃ tathā ca aṅguraprāgabhāva eva niyāmakobhaviṣyatīti vāvyam prāgabhāvasya sūkṣmāvasthātiriktatve aṅkuratatprāgabhāvayośca vibhinnakālikatayā kenāpi sambandhena sambandhitvābhāvena niyāmakatvābhāvāt asambaddhasya niyāmakatve pūrvadoṣatādavasthyāt . na ca pratiyogitāsambandhena tayoḥ sambandhiteti vācyam abhāvasambandhitāyā eva pratiyogitāpadārthatayā tasyā apyasmatpakṣe'siddhatvāt na ca vījasya nāśāt kathaṃ tasya aṅkurakāraṇatvamiti, tasya nāśe'pi tadavayavasyānāśāt tasyaiva kāraṇatvaṃ vācyamiti sarvaṃ sustham . vibartavāde ca yadyapi tadananyatvamārambhaṇaśabdādibhya iti śā° 2, 1, 14 sūtreṇa kāryakāraṇayorabhinnatvameva svīkṛtaṃ tathāpi ghaṭapaṭādijñānānāmadhyastaviṣayakatayā viṣayāṇāṃ mithyātvaṃ tairaṅgīkriyate tathā hi vivādādhyāsitāni ghaṭādijñānāni adhyastaviṣayakāṇi satyāviṣayakajñānatvāt śuktikāyāṃ rajatajñānavadityanumānena ghaṭādijñānānāmadhyastabiṣayakatvaṃ siddhe adhyastasya ca jñānanāśyatayā mithyātvamityasattvameva tathā ca sadasadostādātmyānupapattidoṣeṇa naitatpakṣāśrayaṇam . kiñca mithyātvaṃ jñānanivartyatvaṃ tacca nedaṃ rajatamiti bādhabuddhyā yathā rajatasya mithyātvaṃ prasiddhamevaṃ ghaṭādermithyātvasādhakasya bādhasyādarśanānna tasya mithyātvamevañca hetvasiddheḥ kathaṃ ghaṭādijñānādāvadhyastaviṣayakatvasinniḥ . etadarthameva asati bādhaka ityuktam . tathā ca śuktirajatabādhakavadatra bādhakābhāvānna tasya mithyātvam . na cādvaitaślatireva bādhikā, tasyāḥ anyārthaparatayā dvaitābhāvaniṣedhaparatvābhāvāt ataeva nādvaitaśrurivirīdho jātiparatvāt ityanena sāṅkhyasūtreṇa śruteḥ samānajātīvabahujīvaparatvaṃ samarthitam . evaṃ pakṣadvayamayuktikatayā nirasya dṛḍhayuktikasya kāṇādādipakṣasya nirasanīyatayā'vaśeṣatāṃ darśayati kaṇabhakṣetyādi kaṇamannakaṇaṃ bhakṣayatīti kaṇabhakṣaḥ kaṇādaḥ . akṣaṃ cakṣuścaraṇe yasyeti akṣacaraṇo gautamastadanusārimatamityarthaḥ nanu bhāvasya sattvamasattvaṃ ca kādācitko dharmo na tu svābhāvikaḥ tathā ca utpatteḥ prāk asattvaṃ paratastu sattvam yathā ghaṭe pākāt pūrvaṃ śyāmatā, pākottaraṃ raktatā, tadvat kālaviśeṣe dharmaviśeṣo bhaviṣyatīti asatkāryapakṣe'pi na kācit kṣatiriti śaṅkate sadasattve iti . pariharati tathāpyasatīti . ayamāśayaḥ asattvasya bhāvadharmatve utpatteḥ prāgapi tasya dharmiṇaḥ sattvaṃ svīkartavyaṃ tathā hi dharmasattvaṃ dharmisattvaṃ vinānupapadyamānaṃ dharmisattvamapi tadākṣipati tathā cāpādakena asattvarūpadharmasattvena āpādyasya dharmisattvasya siddhiḥ iti . sattvaṃ kāryasattvaṃ tadavasthaṃ utpatteḥ prāgapi sthitamiti na tadānīṃ dharmyasattvāsiddhirityāha tathā ca nāsattvamiti asattvadharmiṇastadānīmapi siddhatvānna gharmyasattvamityarthaḥ . tadevopapādayati asambaddhenetyādi . asambaddhena dharmiṇā saheti śeṣaḥ asattvenetyatrāsyānvayaḥ . atadātmanā atatsvarūpeṇa vā asattvena kathamasan syāt asattvāśrayaḥ syādityarthaḥ dharmiṇā saha sambaddhenaiva dharmeṇa tadāśrayatvaniyamāt asambaddhasya ca tādātmyenaiva tathātvaniyamācca prakṛte asattvasya ghaṭena saha sambandhābhāvāt tattādātmyābhāvācca na tadāśrayatvamiti bhāvaḥ . satkāryapakṣamupasaṃharati tasmāditi . tailasya, taṇḍulānāṃ, payasaścābhivyaktirityatrānukṛṣyā'nvayaḥ . asattve kāryasya utpatteḥ prāgasattve sattvasaṅgibhiḥ sattvāśrayaiḥ kāraṇaiḥ saha sambandhonāsti . asambaddhasya cotpattau prāguktā avyavasthitiḥ sarvasmāt sarvotpattirityevaṃ rūpā avyavasthā . prathamaṃ tatpadaṃ dvitīyāntaṃ kāryaparam, dvitīyaṃ tu kāraṇaparaṃ prathamāntam . kāryānukūlā kāraṇaniṣṭhaiva śaktiḥ kāryajanananiyāmiketyavaseyam tathā ca kāryasyāsattve kathaṃ tadanukūlatvaṃ tasyāḥ syāditi samarthayituṃ śakteritaraniṣṭhatvaṃ vikalpya dūṣayati sā śaktiriti .
     yathā ca asatona sadutpattiḥ sataścābhivyakti stathā chā° u° bhāṣyayoḥ samarthitaṃ yathā sadeva saumyedamagra āsīdekamevā'dvitīyam . taddhaika āhurasadevedamagra āsīdekamevādvitīyaṃ tasmādasataḥsajjāyate . kutastu khalu saumyevaṃ syāditi? hovāca kathamasataḥ sajjāyeteti? . sattveva saumyedamagra āsīt ekamevādvitīyam . tadaikṣata bahu syāṃ prajāyeyeti chā° u° sadeva sadityastitāmātraṃ vastu sūkṣmaṃ nirviśeṣaṃ sarvagatam . ekaṃ nirañjanaṃ niravayavaṃ vijñānaṃ yadavagamyate sarvavedāntebhyaḥ . evaśabdo'vadhāraṇārthaḥ . kintadavadhriyate? ityāha . idaṃ janannāmarūpakriyāvadvikṛtamupalabhyate yattatsadevāsīdityāsīcchabdena sambadhyate . kadā sadevedamāsīdityucyate agne jagataḥ prāgutpatteḥ . kiṃ nedānīmidaṃ sad yenāgraāsī diti viśeṣyate, na, kathaṃ tarhi viśeṣaṇam? idānīmapīdaṃ sadeva, kintu nāmarūpaviśeṣaṇavadidaṃśabdabuddhiviṣayaṃ cetīdañca bhavati . prāgutpattestvagre kevalasacchabdabuddhimātragamyameveti sadevedamagra āsīdityavadhāryate . na hi prāgutpatternāmavadrūpavadvedamiti grahītuṃ śakyaṃ vastu suṣuptakāla iva . yathā suṣuptādutthitaḥ sattvamātramavagacchati suṣupte sanmātremeva kevalaṃ vastviti tathā prāgutpatterityabhiprāyaḥ . yathedamucyate loke pūrvāhṇe dhaṭādisisṛkṣuṇā kulālena mṛtpiṇḍaṃ prasāritamupalabhya grāmāntaraṃ gatvā pratyāgato'parāhṇe tatraiva ghaṭaśarāvādyanekabhedabhinnaṃ kāryamupalabhya mṛdevedaṃ ghaṭaśarāvādi kevalaṃ pūrvāhṇe āsīditi, tathehocyate sadevedamagra āsīditi . ekameveti . svakāryapatitamanyannāstītyekamevetyucyate . advitīyamiti . mṛdvyatirekeṇa mṛdo yathā'nyadghaṭādyākāreṇa pariṇamayitṛkulālādinimittakāraṇaṃ dṛṣṭaṃ tathā sadvyatirekeṇa sataḥ sahakārikāraṇaṃ dvitīyaṃ vastvantaraṃ prāptaṃ pratiṣidhyate . advitīyamiti nāsya dvitīyaṃ vastvantaraṃ vidyata ityadvitīyam . nanu vaiśeṣikapakṣe'pi satsāmānādhikaraṇyaṃ sarvasyopapadyate . dravyaguṇādiṣu sacchabdabuddhyanuvṛtteḥ . saddravyaṃ san guṇaḥ sat karme tyādidarśanāt, satyamerva syādidānīm, prāgutpattestu naivedaṃ kāryaṃ sadevāsīdityabhyu pagamyate vaiśeṣikaiḥ prāgutpatteḥ kāryasyāsattvābhyupagamāt . na caikameva sadadvitīyaṃ prāgutpattericchanti . tasmādvaiśeṣikaparikalpitāt sato'nyatkāraṇamidaṃ saducyate mṛdādidṛṣṭāntebhyaḥ . tat tatra haitasmin prāgutpattervastunirūpaṇe eke vaināśikā āhurvastu nirūpayanto'sadabhāvātātraṃ prāgutpatteridaṃ jagadekamevāgre'dvitīyamāsīditi . sadabhāvamātraṃ hi prāgutpattestattvaṃ kalpayanti bauddhāḥ . na tu satpratidvandvivastvantaramicchanti . yathā saccāsaditi gṛhyamāṇaṃ yathābhūtaṃ tadvirītaṃ tattvaṃ bhavatīti naiyāyikāḥ . nanu sadabhāvamātraṃ prāgutpatteścedabhipretaṃ vaināśikaiḥ kathaṃ prāgutpatteridamāsīdasadekamevādvitīthañceti kālasambandhaḥ saṅkhyāsambandho'dvitīyatvaṃ cocyate taiḥ . vāḍham . na yuktaṃ teṣāṃ bhāvābhāvamātramabhyupagacchatām . asattvamātrābhyupagamo'pyayukta evābhyupaganturanabhyupagamānupapatteḥ . idānīmabhyupagantābhyupagamyate na prāgutpatteriti na prāgutpatteḥ sadabhāvasya prāmāṇābhāvāt . prāgutpatterasadeveti kalpanānupapattiḥ . nanu kathaṃ vastvākṛte śabdārthatve'sadevamevādvitīyamiti padārthavākyārthopapattistadanupapattau cedaṃ vākyamapramāṇaṃ prasajyeteti cet naiṣa doṣaḥ sadgrahaṇanivṛttiparatvādvākyasya . sadityayaṃ tāvacchabdaḥ sadākṛtivācakaḥ . ekamevādvitīyamityetau ca samānādhikaraṇau . tathedamāsīditi ca . tatra nañ sadvākye prayuktaḥ sadvākyamevāvalambya sadvākyārthaviṣayāṃ buddhiṃ sadekamevādvitoyamidamāsīdityevaṃlakṣaṇāṃ tataḥ sadvākyārthānnivartayati . aśvārūḍha ivāśvālambano'śvaṃ tadabhimukhaviṣayānnivartayati tadvat . na tu punaḥ sadabhāvamevābhidhatte'taḥ puruṣasya viparītagrahaṇanivṛttyarthaparamidamasadevetyādi vākyaṃ prayujyate . darśayitvā hi viparītagrahaṇaṃ tato nivartayituṃ śakyata ityarthavattā'sadādivākyasya śrautatvaṃ prāmāṇyañca siddhamityadoṣaḥ . tasmādasataḥ sarvābhāvarūpātsadvidyamānamajāyata samutpannam . aḍabhāvaśchāndasaḥ . tadetadviparītagrahaṇaṃ mahāvaināśikapakṣaṃ darśayitvā pratiṣedhati . kutastu? pramāṇāt khalu he saumya! evaṃ syādasataḥ sajjāyate ityevaṃ kuto bhavet na kutaścitpramāṇādevaṃ sambhavatītyarthaḥ . yadapi vījopamarde'ṅkuro jāyamābo dṛṣṭo'bhāvādeveti tadapyabhyupagamaviruddhaṃ teṣām . kathaṃ? ye tāvadvījāvayavā vījasaṃsthānaviśiṣṭāste'ṅkure'pyanuvartanta eva na teṣāmupamardo'ṅkurajanmani . yatpunarvījākārasaṃsthānaṃ tadvījāvayavavyatirekeṇa vastubhūtaṃ na vaināśikairabhyupagamyate yadaṅkurajanmanyupamṛdyetātha tadastyavayavavyatiriktaṃ vastubhūtaṃ tathāca satyabhyu pagamavirodhaḥ . atha saṃvṛttyābhyupagataṃ vījasaṃsthānarūpamupamṛdyata iti cet . keyaṃ saṃvṛttirnāma kimasāvabhāva uta bhāva iti . yadyabhāvo dṛṣṭāntābhāvaḥ . atha bhāvastathāpi nābhāvādaṅkurotpattiḥ vījāvayavebhyo hyaṅkurotpakṣeḥ . avayavā apyupamṛdyanta iti cet . na tadavayaveṣu tulyatvāt . yathā vaināśikānāṃ vījasaṃsthānarūpo'vayavī nāsti . tathāvayavā apīti teṣāmapyupamardānupapattiḥ . vījāvayavānāmami sūkṣmāvayavāstadavayavānāmapyanye sūkṣmāstadavayavā ityevaṃ prasaṅgasyā'nuvṛtteḥ sarvatropamardānupapattiḥ . sadbuddhyanuvṛtteḥ sattvānivṛtti śceti sadvādināṃ sata eva sadutpattiḥ setsyati . na tvasadvādināṃ duṣṭānto'styasataḥ sadutpattauḥ . mṛtpiṇḍādghaṭotpattirdṛśyate sadvādināṃ, tadbhāve ca bhāvāttadabhāve cābhāvāt . yadyabhāvādeva ghaṭa ut padyeta ghaṭārthinā mṛtpiṇḍo nopādīyeta . abhāvaśabdabuddhyanuvṛttiśca ghaṭādau prasajyeta na tvetadastyato nāsataḥ sadut pattiḥ . yadapyāhurmṛdbuddhirghaṭabuddhernimittamiti mṛdvuddhirghaṭabuddheḥ kāraṇamucyate na tu paramārthata eva mṛdghaṭo vāstīti tadapi mṛdbuddhirvidyamānā vidyamānāyā eva ghaṭabuddheḥ kāraṇamiti nāsataḥ sadutpattiḥ . mṛdbuddhighaṭabuddhyornimittanaimittakatayānantaryamātraṃ na tu kāryakāraṇatvamiti cetu na buddhīnāṃ nairantarye gamyamāne vaināśikānāṃ bahirdvaṣṭāntasyābhāvāt . ataḥ kutastu khalu saumyaivaṃ syāditi hovāca kathaṃ kena prakāreṇāsataḥ sajjāyeteti? asataḥ sadutpattau na kaścidapi dṛṣṭāntaprakāro'stītyabhiprāyaḥ . evamasadvādipakṣamunmathyopasaṃharati sattvaiva saumyedamagra āsīditi svapakṣasiddhiḥ . nanu sadvādino'pi sataḥ sadutpadyata iti naiva dṛṣṭānto'sti . ghaṭādghaṭāntarotpattyadarśanāt . satyamevaṃ na sataḥ sadantaramutpadyate kiṃ tarhi sadeva saṃsthānāntareṇāvatiṣṭhate . yathā sarpaḥ kuṇḍalī bhavati . yathā ca mṛccūrṇaṃ piṇḍaghaṭakapālādiprabhedaiḥ . yadyevaṃ sadeva sarvaprakārāvasthaṃ kathaṃ prāgutpatteridamāsīdityucyate . nanu na śrutaṃ tvayā sadevetyavadhāraṇamidaṃśabdavācyasya kāryasya . prāptaṃ tarhi prāgutpatterasadevāsīnnedaṃ śabdavācyamidānīmidaṃ jātamiti, na sata evedaṃśabdabuddhiviṣayatayāvasthānāt yathā mṛdeva piṇḍaghaṭādiśabdabuddhiviṣayetvenāvatiṣṭhate tadvat . nanu yathā mṛdvastvevaṃ piṇḍaghaṭādyapi tadvatsadvuddheranyabuddhiviṣayatvātkāryasya sato'nyavastvantaraṃ syātkāryajātaṃ yathā'śvād gauḥ, na piṇḍaghaṭādīnāmitaretaravyabhicāre'pi mṛttvādhyabhicārāt . yadyapi ghaṭaḥ piṇḍaṃ vyabhicarati piṇḍaśca ghaṭaṃ tathāpi piṇḍaghaṭau mṛttvaṃ na vyabhicaratastasmānmṛnmātraṃ piṇḍaghaṭau, vyabhicaratyaśvaṃ gauraśvo vā gām, tasmānmṛdādi saṃsthānamātraṃ ghaṭādayaḥ . evaṃ satsaṃsthānamātramiḍhaṃ sarbda miti yuktaṃ prāgutpatteḥ sadeyeti vācārambhaṇamātratvādvikārasaṃsthānamātrasya . nanu niravayavaṃ sat niṣkalaṃ niṣkriyaṃ śāntaṃ niravadyaṃ nirañjanam divyo hyamūrtaḥ puruṣaḥ sa bāhyābhyantaro hyaja ityādiśrutibhyo, niravayavasya sataḥ kathaṃ vikārasaṃsthānamupapadyate . naiṣa doṣo rajvādyavayavebhyaḥ sarpādisaṃsthānavadbuddhiparikalpitebhyaḥ sadavayavetyo vikārasaṃsthānopapattaḥ . vācārambhaṇaṃ vikāro nāmadheyaṃ mṛttiketyeva satyam evaṃ sadeva satyamiti śruteḥ . ekamevādvitīyaṃ paramārthata idaṃbuddhikāle'pi tatsat aikṣatekṣāṃ darśanaṃ kṛtavān . ataśca na pradhānaṃ sāṅkhyaparikalpitaṃ jagatkāraṇam pradhānasyācetanatvābhyupagamāt . idantu saccetanamīkṣitṛtvāttatkathamaikṣatetyāha bahu prabhūtaṃ syāṃ bhaveyaṃ prajāyeya prakarṣeṇotpradyeya . yathā mṛd ghaṭādyākāreṇa yathā vā rajjvādi sarpādyākāreṇa buddhikalpitena . asadeva tarhi sarvaṃ yadgṛhyate rajjuriva sarpādyākāreṇa, na, sata eva dvaitabhedenānyathāgṛhyamāṇatvānnāsattvaṃ kasyacit kaciditi brūmaḥ . yathā sato'nyadvastvantaraṃ parikalpya punastasyaiva prāgutpatteḥ pradhvaṃsāccordhamasattvaṃ bruvate tārkikā na tathā'smābhiḥ kadācitkvacidapi sato'nyadabhidhāmanabhidheyaṃ vā vastu parikalpyate sadeva tu sarvamabhidhānamabhidhīyate ca yadanyabuddhyā yathā rajjureva sarpabuddhyā sarpa ityabhidhīyate yathā, vā piṇḍaghaṭādirmṛdo'nyabuddhyā piṇḍaghaṭādiśabdenābhidhīyate loke . rajjuvibekadarśināṃ tu sarpābhidhānabuddhī nivarteta yathā ca mṛdvivekadarśināṃ ghaṭādiśabdabuddhī tadvatsadvivekadarśināmanyavikāraśabdabuddhī nivartete . yato vāco nivartante'prāpya manasā saheti anirukte'nilayana ityādiśrutibhyaḥ bhā° vṛ° u° bhāṣye abhāvādikāraścavādanirākaraṇena utpatteḥ prāgapi satkāryaṃ kāraṇavyāpārādabhivyajyate iti sthirīkṛtam yathā . naiveha kiñcanāgra āsīt mṛtyunaivedamāvṛtamāsīt vṛ° u° . naiveha kiñcanāgra āsīt . iha saṃsāramaṇḍale kiñcana kiñcidapi nāmarūpapravibhakta viśeṣaṃ naivāsīt na babhūva . prāgutpattermana ādeḥ kiṃ śūnyameva syāt, naiveha kiñcaneti śruteḥ na, kāryaṃ kāraṇaṃ vāsīdutpatteśca . utpadyate hi ghaṭaḥ . ataḥ prāgutpatterghaṭasya nāstitvam natu kāraṇasya nāstitva mṛtpiṇḍādidarśanāt . yannopalabhyate tasyaiva nāstitā . astukāryasya, natu kāraṇasya, upalabhyamānatvāt na prāgutpatteḥ sarvānupalambhāt, anupalabdhiścedabhāvo hetuḥ sarvasya jagataḥ prāgutpatterna kāraṇaṃ kāryañcopalabhyate . tasmātsarvasyaivābhāvo'stu, na mṛtyunaivedamāvṛtamāsīditi śruteḥ . yadi hi kiñcidapi nāsāt yenāvriyate yaccāvriyate tadā nāvakṣyanmṛtyunaivedamāvṛtamiti . na hi bhavati gaganakusumacchannī bandhyāputra iti . bravīti ca mṛtyunaivedamāvṛtamāsīditi . tasmādyenāvṛtaṃ kāraṇena yaccāvṛtaṃ kāryaṃ prāgutpattestadubhayamāsīcchruteḥ prāmāṇyāt anumeyatvācca . anumīyate ca prāgutpatteḥ kāryakāraṇayorastitvam kāryasya hi sato jāyamānasya kāraṇe satyutpattidarśanāt asati cādarśanāt . jagato'pi prāgutpatteḥ kāraṇāstitvamanumīyate ghaṭādikāraṇāstitvavat . ghaṭādikāraṇasyāpyasattvamevānupamṛdya mṛtpiṇḍādikaṃ ghaṭādyanutpatteriti cenna mṛdādeḥ, kāraṇatvāt . mṛtsuvarṇādi hi tatra kāraṇaṃ ghaṭarucakādeḥ na piṇḍādyākāraviśeṣaḥ tadabhāve tadabhāvāt . asatyapi piṇḍākāraviśeṣe mṛtsuvarṇādikāraṇadravyamātrādeva ghaṭarucakādikāryotpattirdṛśyate . tasvānna piṇḍākāraviśeṣo ghaṭarucakādikāraṇam . asati tu mṛtsuvarṇādidravye ghaṭarucakādirna jāyata iti mṛtsuvarṇādidravyameva kāraṇaṃ natu piṇḍākāraviśeṣaḥ . sarvaṃ hi kāraṇaṃ kāryamutpādayat pūrvotpannasyātmakāryasya tirodhānaṃ kurvat kāryāntaramutpādayati . ekasmin kāraṇe yugapadanekakāryavirodhāt . na ca pūrvakāryopamarde kāraṇasya svātmopamardo bhavati . tasmāt piṇḍādyupamarde kāryotpattidarśanamahetuḥ . prāgutpatteḥ kāraṇasattve piṇḍādivyatirekeṇa mṛdāderasattvādayuktariti cet piṇḍādipūrbakāryopamarde mṛdādikāraṇaṃ nopamṛdyate . ghaṭādikāryāntare'pyanuvartata ityetadayuktam . piṇḍadhaṭādivyatirekeṇa mṛdādikāraṇasyānupalasbhāditi cet na mṛdādikāraṇānāṃ ghaṭādyutpattau piṇḍādinivṛttāvanuvṛttidarśanāt . sādṛśyādanvayadarśanaṃ kāraṇānuvṛtteriti cenna piṇḍādigatānāṃ mṛdādyavayavānāmeva ghaṭhādau pratyakṣatve'numānābhāsātmādṛśyādikalpanānupapatteḥ . na ca pratyakṣānumānayorviruddhā vyabhicāritā pratyakṣapūrvakatvādamumānasya sarvatraivānāśvāsaprasaṅgāt . yadi ca kṣaṇikaṃ sarvaṃ, tadevedamiti gamyamānaṃ tadbuddherapi anyatadbaddhyapekṣatve tasyā apyanyabuddhyapekṣatvamityanāsthāyāṃ tatsadṛśamidamityasyā api buddhermṛṣātvāt sarvatrānāśvāsataiva . tadidambuddhyorapi kartrabhāve sambandhānupapattiḥ . mādṛśyātsambandha iti cenna . tadidambuddhyoritaretaraviṣayatvānupapatteḥ . asati cetaretaraviṣaye sādṛśyagrahaṇānupapattiḥ . asatyeva sādṛśye tadbuddhiriti cenna . tadidambuddhyorapi sādṛśyabuddhivadasadviṣayatvaprasaṅgāt . asadviṣayatvameva sarvabuddhīnāmastveti cenna buddhibuddherapyasadviṣayatvaprasaṅgāt . tadapyastviti cenna . sarvabuddhīnāṃ mṛṣātve'satyabuddhyanupapatteḥ . tasmādasadetat sādṛśyāttu tadbuddhirityataḥ siddhaḥ prākkāryotpatteḥ kāraṇasadbhāvaḥ . kāryasya cāmivyaktiliṅgatvāt . kāryasya ca sadbhāvaḥ prāgutpatteḥ siddhaḥ katham? abhivyaktiliṅgatvāt . abhivyaktirliṅgamasyetyabhivyaktiḥ sākṣādvijñānālambanatvaprāptiḥ . yaddhi loke prāvṛtaṃ tama ādinā ghaṭādi vastu tat ālokādinā prāvaraṇatiraskāreṇa vijñānaviṣayatvaṃ prāpnuvat prāksadbhāvaṃ na vyabhiracati . tathedamapi jagat prāgutpatterityavagacchāmaḥ . na hi avidyamāno ghaṭa udite 'pyāditya upalabhyate . nanu te'vidyamānatvābhāvādupalabhyataiveti cet . na hi tava ghaṭādikāryaṃ kadācidapyavidyamānamityudite'pyāditya upalabhyetaiva . mṛtpiṇḍe'sannihite tama ādyāvaraṇe cāsati vidyamānatvāditi cet na dvividhatvādāvaraṇasya . ghaṭādikāryasya dvividhaṃ hyāvaraṇaṃ mṛdāderabhivyaktasya tamaḥkuḍyādi prāṅmṛdo'bhivyaktermṛdādyavayavānāṃ piṇḍādikāryāntararūpeṇa saṃsthānam . tasmāt prāgutpattervidyamānasyaiva ghaṭādikāryasyāvṛtatvādanupalabdhiḥ . naṣṭotpannabhāvābhāvaśabdapratyayabhedastvabhivyaktitirobhāvayordvividhatvāpekṣaḥ . piṇḍakapālāderāvaraṇavailakṣaṇyādayuktamiti cet tamaḥkuḍyādi hi ghaṭādyāvaraṇaṃ ghaṭādibhinnadeśaṃ dṛṣṭaṃ na tathā ghaṭādibhinnadeśe dṛṣṭe piṇḍakapāle tasmātpiṇḍakapālasaṃsthānayorvidyamānasyaiva ghaṭasyāvṛtatvādanupalabdhirityayuktamāvaraṇadharmavailakṣaṇyāditi cet na kṣīrodakādeḥ kṣīrādyāvaraṇenaikadeśatvadarśanāt . ghaṭādikārye kapālacūrṇādyavayavānāmantarbhāvādanāvaraṇatvamiti cet na vibhaktānāṃ kāryāntaratvādāvaraṇatvopapatteḥ . āvaraṇābhāva eva yatnaḥ kartavya iti cet piṇḍakapālāvasthayorvidyamānameva ghaṭādikāryamāvṛtatvānnopalabhyata iti ghaṭādikāryārthinā tadāvaraṇavināśa eva yatnaḥ kartavyo na ghaṭādyutpattau . na rcatadasti tasmādayuktaṃ vidyamānasyaivāvṛtatvādanupalarbdhiriti cet na aniyamāt . na hi vināśamātraprayatnādeva ghaṭādyabhivyaktirniyatā tama ādyāvṛte ghaṭādau pradīpādyutpattau prarya tnadarśanāt . so'pi tamonāśāyaiveti cet dīpādyutpattāvapi yaḥ prayatnaḥ so'pi tamastiraskaraṇāya . tasminnaṣṭe ghaṭaḥ svayamevopalabhyate na hi ghaṭe kiñcidādhīyata iti cait na prakāśavato ghaṭasyopalabhyamānatvāt . yathā prakāśaviśiṣṭo ghaṭa upalabhyate pradīpakaraṇe, na tathā prāk pradīprakaraṇāt . tasmāt na tamastiraskārāyaiva pradīpakaraṇam kintarhi prakāśavattvāya . prakāśaśattvenaivopalabhyamānatvāt . kvacidāvaraṇavināśe'pi yatnaḥ syāt yathā kuḍyādivināśe . tasmānna niyamo'sti abhivyaktyarthināvaraṇavināśa eva yatnaḥ kārya iti . niyamārthavattvācca . kāraṇe vartamānaṃ kāryaṃ kāryāntarāṇāmāvaraṇamityavocāma . tatra yadi pūrvābhivyaktasya kāryasya piṇḍasya vyavahitasya vā kapālasyavināśa eva yatnaḥ kriyeta tadā vidalacūrṇādyapi kāryam jāyeta . tenāpyāvṛto ghaṭo nopalabhyata iti punaḥ prayatnāntarāpekṣaiva . tasmādghaṭādyamivyaktyarthino niyata eva kārakavyāpāro'rthavān . tasmāt prāgutpatterapi sadeva kāryam . atītānāgatapratyayabhedācca . atīto ghaṭo'nāgato ghaṭa ityetayośca pratyayayorvartamānaghaṭapratyayavanna nirviṣayatvaṃ yuktam . anāgatārthipravṛtteśca . nahyasatyarthitayā pravṛttirloke dṛṣṭā . yogināṃ cātotānānatajñānasya satyatvāt asaṃścedbhaviṣyadghaṭa aiśvarambhaviṣyadghaṭaviṣayaṃ pratyakṣajñānaṃ mithyā syāt . na ca pratyakṣamupacaryate . ghaṭasadbhāve hyanumānamavocābha vipratiṣedhācca . yadi ghaṭo bhaviṣyatīti kulālādiṣu vyāpriyamāṇeṣu ghaṭārthaṃ, pramāṇena niścitam . yena ca kālena ghaṭasya sambandho bhaviṣyatītyucyate tasminneva kāle ghaṭo'sanniti . pratiṣiddhamabhidhīyate bhaviṣyadghaṭo'sanniti na bhaviṣyatītyarthaḥ ayaṃ ghaṭo na vartata iti yadvat . atha prāgutpatterghaṭo'sannityucyate ghaṭārthaṃ pravṛtteṣu kulālādiṣu tatra yathā vyāpārarūpeṇa vartamānāstāvat kulālādayastathā ghaṭo na vartata ityasacchabdakhārthaścenna virudhyate kasmāt svena hi bhaviṣyadrūpeṇa ghaṭo vartate . na hi piṇḍasya vartamānatā kapālasya vā ghaṭasya bhavati . na ca tayorbhaviṣyattā ghaṭasya . tasmāt kulālādivyāpāravartamānatāyāṃ prāgutpatterghaṭo'sanniti na virudhyate . yadi ghaṭasya yatsvambhaviṣyattākāryarūpaṃ tat pratiṣidhyeta . tatpratiṣedhe virodhaḥ syāt . natu tadbhavān pratiṣedhati . na ca sarveṣāṃ kriyāvatāmekaiva vartamānatā bhaviṣyattvaṃ vā . api ca caturvidhānāmabhāvānāṃ ghaṭasyetaretarābhāvo ghaṭādanyo dṛṣṭo yathā ghaṭābhāvaḥ paṭādireva na ghaṭasvarūpameva . na ca ghaṭābhāvaḥ san paṭo'bhāvātmakaḥ kintarhi bhāvarūpa eva ghaṭasya prākpradhvaṃsātyantābhāvānāmapi ghaṭena vyapadiśyamānatvāt ghaṭsyetaretarābhāvavat tathaiva bhāvātmakatā abhāvānām . evañca sati ghaṭasya prāgabhāva iti na ghaṭasvarūpameva prāgutpatternāsti . atha ghaṭasya prāgabhāva iti ghaṭasya yat svarūpaṃ tadevocyate, ghaṭasyeti vyapadeśanupapattiḥ . atha kalpayitvā vyapadiśyeta śilāputtrakasya śarīramiti yadvat . tathāpi ghaṭasya prāgabhāva iti kalpitasyaivābhāvasya ghaṭena vyapadeśo na ghaṭasvarūpasyaiva . athārthāntaraṃ ghaṭādghaṭasyābhāva iti uktottarametat . kiñcānyatprāgutpatteḥ śaśaviṣāṇavadamāvabhūtasya ghaṭasya svakāraṇasattāsambandhānupapattiḥ dviniṣṭhatvāt sambandhasya . ayutasiddhānāmadoṣa iti cet na bhāvābhāvayorayutasiddhatvānupapatteḥ . bhāvabhūtayorhi yutasiddhatā'yutasiddhatā vā syānna tu bhāvābhāvayorabhāvayorvā . tasyāt sadeva kāryaṃ prāgutpatteriti siddham etadabhipretya gītāyāmuktam nāsato vidyate bhāvonābhāvo vidyate sataḥ iti
     atha bhūtotpattiprakāraḥ kāṇādabhāṣyanyāyakandalyordarśito yathā tataḥ prātaḥ prāṇināṃbhogabhūtaye maheśvarasya sisṛkṣānantaraṃ sarvyātmagatavṛttilabdhadṛṣṭāpekṣebhyastatsaṃyogebhyaḥ pavanaparamāṇuṣu karmotpattau teṣāṃ parasparasaṃyogebhyo dvyaṇukādiprakrameṇa mahān vāyuḥ samutpannododhūyamānastiṣṭhati bhā° yadyapi tadā''tmanāṃ prāṇasaṃbandhonāsti tathāpi prāṇina ityuktaṃ yogyatvāt . teṣāṃ bhogabhūtaye sukhaduḥkhānubhavotpattaye maheśvarasya sisṛkṣā sarjanecchā jāyate tadanantaraṃ sarveṣvātmasu gatānyadṛṣṭāni vṛttiṃ labhante . yadyapi yugapadutpadyamānāsaṃkhyeyakāryotpattau vyāpriyamāṇā digādivannityatvādekaiveśvarecchā kriyāśaktirūpā tathāpyeṣā tattat kālaviśeṣasahakāriprāptau kadācit saṃhārārthā bhavati kadācit sṛṣṭyarthā bhavati yadā saṃhārārthā tadā tadanurodhādaṃdṛṣṭādīnāṃ vṛttinirodha audāsīnyalakṣaṇo jāyate yadā tvasau sṛṣṭyarthā bhavettadā vṛttilābhaḥ svakāryajananaṃ prati vyāpārī bhavati . vṛttirlabdhā yaistāni vṛttilabdhāni āhitāgnyāditvāt niṭhāyāḥ pūrbanipātodantajāta iti yathā . sarvātmagatāni vṛttilabdhāni adṛṣṭāni tānyapekṣante ye tat saṃyogā ātmāṇusaṃyogāstebhyaḥ pavanaparamāṇuṣu karmāṇyutpadyante pavanaparamāṇavaḥ samavāyikāraṇaṃ labdhavṛttyadṛṣṭavadātmāṇusaṃyogo'samavāyikāraṇamadṛṣṭaṃ nimittakāraṇamevaṃ karmotpattau teṣāṃ pavanaparamāṇūnāṃ parasparasaṃyogā jāyante tatsaṃsaṃyogebhyaśca dvyaṇukānyutpadyante tadanu tryaṇukānīti anena krameṇa mahān vāyuḥ samutpadyamāno nabhasyākāśe dodhūyamānaḥ kvacidapratihatatvāyadvegātiśayayuktastiṣṭhati ka° . tadanantaraṃ tasminnāpyebhyaḥ paramāṇubhyastenaiva krameṇa mahān salilanidhirut pannaḥ poplūyamānaḥ bhā° pratirodhakābhāvāt sarvatra plavamānastiṣṭhati ka° . tatastasminneva pārthiyebhyaḥ paramāṇubhyo dvyaṇukādikrameṇa samutpannā mahāpṛthivīsthirasvabhāvā tiṣṭhati . tatastaijasebhyaḥ paramāṇubhyaḥ samutpanno mahāṃstejorāśirdedīpyamānastiṣṭhati bhā° . tadanantaraṃ salilanidherutpattyanantaraṃ tasminneva jalanidhau pārthivebhyaḥ paramāṇubhyo mahāpṛtivī saṃhatā sthirasvabhāvā'vatiṣṭhate tadanantaraṃ tasminneva mahodaghau taijasebhyo'ṇumyo dvyaṇukādikrameṇotpanno mahāṃstejorāśiḥ kenacidanabhibhūtatvāddedīpyamānastiṣṭhati yadyapi payaḥpāvakayoḥ svābhāvikovirodho'sti tathāpyadṛṣṭavaśādādhārādheya bhāvonānupapannaḥ ka° . evaṃ samut panneṣu caturṣu mahābhūteṣu maheśvarasyābhidhyānamātrāttaijasebhyo'ṇubhyaḥ pārthivaparanāṇusahitebhyo mahadaṇḍamārabhyate . tasmiṃścaturvadanakamalaṃ sarvalokapitāmahaṃ brahmāṇaṃ sakalabhuvanasahitamutpādya prajāsarge niyuṅkte bhā° . evamanantaroktena krameṇotpanneṣu mahābhūteṣu maheśvarasvābhidhyānamātrātsaṃkalpamātrāt taijasebhyaḥ paramāṇubhyaḥ pārthivaparamāṇusahitebhyovṛhadaṇḍaṃ mahaḍḍimbamārabhyate ḍimbārambhe pārthivā avayavā upaṣṭambhakāstenedaṃ vahnipuñjaprāyaṃ mā bhūt . tasminnaṇḍe catvāri vadanakamalāni yasya taṃ brahmāṇaṃ sarvalokapitāmahaṃ sarveṣāmeva lokānāmādyaṃ puruṣa samastairbhuvanaiḥ sahotpādya prajānāṃ sarge janane viniyuṅkte tva midaṃ kurviti ka° . sa ca maheśvareṇa viniyukto brahmātiśayajñānavairāgyaiśvaryasampannaḥ praṇigāṃ karmavipākaṃ viditvā karmānurūpajñānabhogāyuṣaḥ sutān prajāpatīn mānasān manudevarṣipitṛgaṇān mukhabāhūrupādataścaturovarṇān yāni coccāvacāni bhūtāni tāni sṛṣṭvā''śayānurūpairdharmajñānavairāgyaiśvaryaiḥ saṃyojatīti bhā° . jñānañca vairāgyañcaiścaryañca jñānavairāgyaiścaryāṇi atiśayena jñānādīni taiḥ sampanna upacitaḥ jñānātiśathāt prāṇināṃ dharmādharmau yathāvat pratyeti . vairāgyādapakṣapātena pravartate . aiśvaryāt karmaphalaṃ bhojayati . prāṇināṃ karmavipākaṃ viditveti vividhena prakāreṇa pākovipākaḥ karmaṇāṃ vipākaḥ karmavipākastaṃ viditvā etāvadasya karmaphalaṃ bhaviṣyatīti jñātvā karmānurūpāṇi jñānabhogoyūṣi yeṣāṃ tān prajāpatīn dakṣādyān mānasān manaḥsaṃkalpaprabhavān manudevarṣipitṛgaṇān manūn devānṛṣīn pitṛgaṇān mukhabāhūrupādataścaturovarṇān mukhāt brāhmaṇān, bāhubhyāṃ kṣatriyān, urubhyāṃ vaiśyān, padbhyāṃ śūdrān, anyāni coccāvacāni kṣudrakṣudratarāṇi bhūtāni sṛṣṭvā āśayānurūpairāśete phalopabhogakālaṃ yāvat ātmanyavatiṣṭhata ityāśayaḥ karma tadanurūpairjñānadharmavairāgyaiśvaryaiḥ saṃyojayatīti bhātrayāpyanyathā na yojayatītyarthaḥ . yat svalu kecidevamācakṣire prekṣāvatpravṛttiriṣṭārthā vā syādaniṣṭaparihārārthā vā naceṣṭāniṣṭaprāptiparihārārthā, na ceṣṭāniṣṭaprāptiparihārāvīśvare samastāvāptakāme sambhavataḥ tenāsya janannirmāṇe pravṛttiranupapannā tatrottaraṃ prāṇināṃ bhogabhūtaya iti parārthā sisṛkṣāyāṃ pravṛttirna svārthanibandhanetyabhiprāyaḥ . nanvevaṃ tarhi sukhamayīmeva sṛṣṭiṃ kuryāt na duḥkhaśavalāṃ karuṇaṃyā pravṛttatvādityatraiṣaparihāraḥ prāṇināṃ karmavipākaṃ viditveti . parārthaṃ pravṛttatve'pi na mukhamayīmeva karoti vicitrakarmāśayasahā yasya kartṛtvādityarthaḥ nacaivaṃ sati karuṇāvirodhoduḥkhot pādasya vairāgyajananadvāreṇa paramapuruṣārthahetutvāt yadi dharmādharmāvapekṣya karoti nāsya khādhīnaṃ kartṛtvamiti anīśvaratādoṣa ityasyāyaṃ pratisamādhiḥ . āśayānurūpaiḥ dharmajñānavairāgyaiśvaryaiḥ saṃyojayati sa hi sarvaprāṇināṃ karmānurūpaṃ phalaṃ prayacchan kathamanīśvaraḥ syāditi bhāvaḥ na hi yogyatānurūpeṇa bhṛtyānāṃ phalaviśeṣapradaḥ prabhuraprabhurbhavati . kalpādāvutpannānāṃ prāṇināṃ sarvaśabdārthe ṣvavyutpannānāṃ saṅketasyāśakyakaraṇācchabdavyavahārānupapatti riti codanāyāṃ pratyavasthānavījamidaṃ mānasāniti . yonijaśarīraṃ hi mahatā garbhavāsādiduḥkhaprabandhena viluptasaṃskāraṃ janmāntarānubhūtasya sarvasya na smarati . ṛṣayaḥ prajāpatayo manavastu mānasā ayonijaśarīraviśiṣṭā dṛṣṭasaṃvandhino dṛḍhasaṃskārāḥ kalpāntarānubhūtaṃ sarvameva śabdanārthavyavahāraṃ saptapratibuddhavat pratisandadhate pratisandadhāmāha parasparaṃ bahupo vyavaharanti . teṣāṃ vyavahārācca tatkālavartināṃ prāṇināmutpattiḥ tadvyavahārāccāpareṣāmityutpadyate vyavahāraparamparayā śabdārtha vyutpatti rityarthaḥ ka° .
     vedāntimate bhtotpattiprakāro vedā° pa° darśito yathā . tatra sargādyakāle parameśvaraḥ sṛjyamānaprapañcavaicitryahetuprāṇikarmasahakṛtāparimitānirūpitaśaktiviśeṣaviśiṣṭa māyāsahitaḥ sannāmarūpātmakaṃ nikhilaprapañcaṃ prathamaṃ buddhā vākalayya idaṃ kariṣyāmīti saṅkalpayati tadaikṣata bahu syāṃ prajāyeyeti śruteḥ . tata ātmana ākāśādīni pañcabhūtāni apañcīkṛtāni tanmātrapadapratipādyāni utpadyante tatrākāśasya śabdoguṇo, vāyostu śabdasparśau tejasastu śabda sparśarūpāṇi, apāntu śabdasparśarūparasāḥ, pṛthivyāstu śabdasparśarūparasagandhāḥ . na tu śabdasyākāśamātraguṇatvaṃ vāyvādāvapi tadupalambhāt . nāsau bhramaḥ bādhakābhāvāt . imāni bhūtāni triguṇamāyākāryāṇi atastriguṇātmakāni . etaiśca satvaguṇopetaiḥ pañcabhūtaiḥ śrotratvakcakṣūrasanaghrāṇāni pañcendriyāṇi manobuddhyahaṅgāracittāni ca jāyante . śrotrādīnāṃ pañcānāṃkrameṇaiva digvātārkavaruṇāśvinā adhiṣṭhātṛdevatāḥ manaādīnāṃ caturṇāṃ krameṇa candracaturmukhaśaṅkarācyutāḥ adhiṣṭhātṛdevatāḥ . etaireva rajoguṇopetaiḥ pañcabhūtairyathākrameṇa vākpāṇipādapāyūpasthākhyāni karmendriyāṇi jāyante . teṣāñca krameṇa vahnīndropendramṛtyuprajāpatayo'dhiṣṭhātṛdevatāḥ . rajoguṇopetaiḥ pañcabhūtaireva pañca vāyavaḥ prāṇāpānavyānodānasamānākhyājāyante . tatra prāgananavān vāyuḥ prāṇonāsāgrasthānavartī . avāgananavānapānaḥ pāyvādisthānavartī . viṣvagananavān vyānaḥ akhilaśarīravartī . ūrdhvamananavānudānaḥ kaṇṭhasthānavartī . aśitapītānnādisamokaraṇaḥ sabhānaḥ nābhisthānavartī . taireva tamoguṇopetairapañcīkṛtabhūtaiḥ pañcīkṛtabhūtāni jāyante tāsāṃ trivṛtaṃ trivṛtamekaikāṃ karavāṇīti trivṛtkaraṇaśruteḥ pañcīkaraṇopalakṣaṇārthatvāt . pañcīkaraṇaprakāraścettham . ākāśamādau dvidhā vibhajya tayorekaṃ bhāgaṃ punacaturdhā vibhajya teṣāṃ caturṇāmaśānāṃ vāyvādiṣu caturbhūteṣu saṃyojanam . evaṃ vāyuṃ dvedhā vibhajya tayorekaṃ bhāgaṃ punaścaturdhā vibhajya teṣāṃ caturṇāṃ ākāśādiṣu saṃyojanam . evaṃ tejo'ppṛthivyaṃśānāmapi . tadevamekaikamūtasyārdhaṃ svāṃśātmakam ardhāntarañca caturvidhabhūtamayamiti pṛthivyā dau svāṃśādhikyāt pṛthivyādivyavahāraḥ . taduktam vaiśevyāttadvādastadvādaḥ (śā° sū0) iti . pūrvoktairapañcīkṛtabhūtairliṅgaśarīraṃ paralokayātrānirvāhakaṃ mokṣaparyantasthāyi manobuddhibhyāmupetaṃ jñānendriyapañcakakarmondrayapañcakaprāṇādipañcakasaṃyuktaṃ jāyate . taduktam . pañcaprāṇamanobuddhi daśendriyasamanvitam . apañcīkṛtabhūtotthaṃ sūkṣmāṅgaṃ bhogasādhanamiti . tacca dbividhaṃ paramaparañca . paraṃ hiraṇyagarbhaliṅgaśarīraṃ mahattattvarūpam, aparamasmadādiliṅgaśarīrañcāhaṅkāratattvamityākhyāyate . evaṃ tamoguṇayuktebhyaḥ pañcīkṛtabhūtebhyobhūmyantarikṣasvargamaharjanastapaḥsatyātmakasyordhvalokasaptakasya atalapātālavitalasutalatalātalarasātalamahātalākhyasyādholokasaptakasya brahmāṇḍasya jarāyujāṇḍajasvedajodbhijjākhyacaturvidhasthūlaśarīrāṇāñcotpattiḥ . tatra jarāyujāni jarāyubhyojātāni manuṣyapaśvādiśarīrāṇi . aṇḍajāni aṇḍebhyo jātāni pakṣipannagādiśarorāṇi . svedajāni svedājjātāni yūkamaśakādiśarīrāṇi . udbhijjāni bhūmimudbhidya jātāni vṛkṣādiśarīrāṇi . vṛkṣādīnāmapi pāpaphalabhogāyatanatvena śarīritvam . tatra parameśvarasya pañcatatmātrādyutpattau saptadaśāvayavopetaliṅgaśarīrotpatto hiraṇyagarbhasthūlaśarīrotpattau ca sākṣātkartṛtvam . itaranikhilaprapañcotpattau ca hiraṇyagarbhadvārā hantāhamimāstisro devatā anena jīvenātmanānupraviśya nāmarūpe vyākaravāṇīti śruteḥ hiraṇyagarbhonāma mūrtitrayādanyaḥ prathamojīvaḥ sa vai śarīrī prathamaḥ sa vai puruṣaucyate . ādikartā sa bhūtānāṃ brahmāgre samavartata . hiraṇyagarbhaḥ samavartatāgre ityādi śruteḥ .
     sāṃkhyamate prakṛtirekā nityā acetanā sāmyāvasthāpannasatvarajastamaātmikā, puruṣāstu bahavaścinmātrā apariṇāminaḥ kūṭasthā nityāḥ . pūrbakalpe prakṛtiparyantasākṣātkāriṇā prakṛtilonopādhikena ādividuṣā īśvarapadābhidheyena syasvāmibhāvarūpasaṃyogavatī svalīnānanantabuddhitattvaniṣṭhapūrbakalpārjitādṛṣṭasacivā prakṛtiḥ sargādyakāle satvādiguṇakṣobhamāpagrā mahādādyākāreṇa pariṇamate . yathā ca pariṇamate tathā darśitam sāṃ° sū° pra° bhāṣyayoḥ yathā . satvarajastamasāṃ sāmyāvasthā prakṛtiḥ prakṛtermahān mahato'haṅgāro'haṅkārāt pañca tanmātrāṇyubhayabhindriyaṃ tanmātrebhyaḥ sthūlabhūtāni puruṣa iti pañcaviṃśatirgaṇaḥ sū° . satvādoni dravyāṇi na vaiśeṣikadivadguṇāḥ saṃyogavibhāgavattvāt laghutvacalatvagurutvādidharmakatvācca . teṣvatra śāstre śrutyādau ca guṇaśabdaḥ puruṣopakaraṇatvāt puruṣapaśubandhakatriguṇātmakamahadādirajjunirmātṛtvācca prayujyate . teṣāṃ satvādidravyāṇāṃ yā sāmyāvasthānyūnānatiriktāvasthā nyūnādhikābhāvenāsaṃhatāvastheti yāvat akāryāvastheti niṣkarṣaḥ . akāryāvasthopalakṣitaṃ guṇasāmānyaṃ prakṛtirityarthaḥ . yathāśrute vaiṣamyāvasthāyāṃ prakṛtināśaprasaṅgāt . satvaṃ rajastama iti eṣaiva prakṛtiḥ sadā . eṣaiva saṃsṛtirjantorasyāḥ pāre paraṃ padam ityādismṛti bhirguṇamātrasyaiva prakṛtitvavacanācca . satvādīnāmanugamāya sāmānyeti . puruṣavyāvartanāya guṇeti . mahadādivyāvartanāya copalakṣitāntamiti . mahadādayo'pi hi kāryasatvādirūpāḥ puruṣīpakaraṇatayā guṇāśca bhavantīti . tadatra prakṛteḥ svarūpamevoktam . asyā viśeṣastu paścādvakṣyate . prakṛteḥ kāryo mahān mahattattvam . mahadādīnāṃ svarūpaṃ viśeṣaśca vakṣyate . mahataśca kāryo'haṅkāraḥ . ahaṅkārasya kāryadvayaṃ tanmātrāṇyubhayamindriyaṃ ca . tatrobhayamindriyaṃ bāhyābhyantarabhedenaikādaśavidham . tanmātrāṇāṃ kāryāṇi pañca sthūlabhūtāni . sthūlaśabdāt tanmātrāṇāṃ sūkṣmabhūtatvamabhyupeyam . puruṣastu kāryakāraṇavilakṣaṇaḥ iti ityevaṃ pañcaviṃśatirgaṇaḥ padārthavyūha etadatirikta padārtho nāstotyarthaḥ . atha vā satvādīnāṃ pratyekavyaktyānantyaṃ gaṇaśabdo vakti . ayaṃ ca pañcaviṃśatiko gaṇodravyarūpa eva . dharmadharmyabhedāt tu guṇakarmasāmānyādīnāmatraivāntarbhāvaḥ . etadatiriktapadārthasattve hi tato'pi puruṣasya vivektavyatayā tadasaṃgrahe nyūnatāpadyeta . prakṛteracetanatve'pi puruṣabhogāpavargārthaṃ vatsavivṛddhyartha macetanakṣīravat pravṛttiḥ . yathoktaṃ sāṃ° kā° kau° . puruṣasya darśanārthaṃ kaivalyārthaṃ tathā pradhānasya . paṅgvandhavadubhayorapi saṃyogastatkṛtaḥ sargaḥ kā° pradhānasyeti karmaṇi yaṣṭhī pradhānasya sarvakārakṣasya yaddarśanaṃ puruṣeṇa tadarthaṃ, tadanena bhogyatā pradhānasya darśitā tataśca bhogyaṃ pradhānaṃ bhoktāramantareṇa na sammavatīti yuktāsya bhoktrapekṣā . puruṣasyāpekṣāṃ darśayati puruvasya kaivalyārtham . tathā hi pradhānenāsaribhannaḥ purupastadgataṃ duḥkhatrayaṃ syātmanyabhimanyamānaḥ kaivalyaṃ prārthayate tacca satvapuruṣānyatākhyātinibandhanam . na ca satvapuruṣānvatākhyātiḥ pradhānamantareleti kaivalyārthaṃ puruṣaḥ pradhānamapekṣate . anāditvācca saṃyogagaparamparāyāḥ bhogāya saṃyukto'pi kaivalyāya punaḥ saṃyujyate iti yuktam . nanu bhavatvanayoḥ saṃyogomahadādisargastu kutastya ityata āha tatkṛtaḥ sargaḥsaṃyogo hi na mahadādisargamantareṇa bhogāya paryāpta iti saṃyogaeva bhogāpavargārthaṃsargaṃ karotītyarthaḥ kau° tathā'cetanāyāḥ pravṛttau dṛṣṭāntastatraivoktaḥ vatsavivṛddhinimittaṃ kṣīrasya yathā pravṛttirajñasya . puruṣavimokṣanimittaṃ tathā pravṛttiḥ pradhānasya sāṃ° kā° .
     pātañjale tu pratikalpamanekeṣāṃ prakṛtilīnānāṃ sargahetutva kalpane gauravāt ekasyaiva īśvarasya tadadhiṣṭhānatvāṅgīkāreṇa prakṛtestathā pariṇāma ityaṅgīkṛtaṃ yathā ca ekasyaiva sarvotkarṣa sārvajñyaṃ tathā īśvaraśabde 1052 pṛṣṭhe sūtrabhāṣyavivaraṇeṣu darśitam . 4 abhivyaktau ca abhivyakteryathā utpattirūpatā tathā abhivyaktiśabde 300 pṛṣṭhe darśitam . evaṃ mūtabhautikotpattiprakāraḥ matabhedena nirūpitaḥ . atha viśeṣabhautikotpattau kāraṇaviśeṣastāvadabhidhīyate tatra janyamātrotpattau īśvaraḥ adṛṣṭaṃ kālaśca nimittakāraṇamiti naiyāyikādayaḥ . vedāntimate brahmaṇo'vidyādvārā nimittopādānarūpobhayakāraṇatā . sāṃkhyamate prakṛterupādānatā . janyabhāvotpattau dravyamupādānakāraṇaṃ yathā ghaṭe kapālam paṭe tantavaḥ, kuṇḍale, suvarṇam samavāyikāraṇam . tattadavayavasaṃyogaścāsabhavāyikāraṇam . guṇotpattau dravyaṃ samavāyikāraṇam avayavaguṇovahnyādisaṃyogo vā asamavāyikāraṇaṃ yathā ghaṭarūpe kapālarūpaṃ, paṭarūpe tanturūpam, śyāmaghaṭe raktotpattau agnisaṃyogaḥ . evamātmani jñānādyutpattau manaḥsaṃyogādi asamavāyikāraṇam . saṃyogavibhāgotpattaukriyā asamavāyikāraṇam, ityādyūhyam . dhvaṃsarūpābhāvotpattau pratiyogo nimittakāraṇam . vāyvādau rūpādyabhāvasyaivātyantābhāvatayā nityatvam ghaṭābhāvasya nāśe tu bhūtale ghaṭāpasaraṇaṃ tadanayanaṃ ca tadutpattau nimittakāraṇaṃ tenāyamutpattivināśaśālī caturthaḥ saṃsargābhāvaḥ iti tyāyaikadeśinaḥ .
     dehotpattiprakāraḥ kāyaśabde, garmotpattiprakāraśca garbhaśabde vakṣyate . utpattimātre kartṛtvaṃ sarvatraiśāsti kārake . vyāpārabhedāpekṣāyāṃ karaṇatvādisambhavaḥ martṛha° . utpattivadvā vāhadoṣaḥ sāṃ° sū° . na nirodho nacotpattirna baddho na ca sādhakaḥ . na mumukṣarna vā mukta ityeṣā parārthatā abhiyuktoktiḥ . jīvotpattistu dehāddehāntara sambandha eva tannimittaprakārādi . vṛ° u° bhā° darśitaṃ yathā tadyathā rājānamāyāntamugrāḥ pratyenasaḥ sūtagrāmaṇyo'nnaiḥ pānairāvasathaiḥ pratikalpante'yamāyātyayamāgacchatotyevaṃ haivaṃvidaṃ brahmāyātīdamāgacchatīti tatrāsyerda śarīraṃ parityajya gacchato nāsya dehāntarasyopādāne sāmarthyamasti dehendriyaviyogāt . na cānye'sya bhṛtyasthānīyā gṛhamiva rājñe śarīrāntaraṃ kṛtvā pratīkṣamāṇā vidyante . athaivaṃ sati kathamasya śarīrāntaropādānamityucyate . sarbaṃhyasya jagatsvakarmaphalopabhogāyatanaṃ karmaphalopabhogāya cāyaṃ pravṛtto dehāddehāntaraṃ pratipitṣuḥ . tasmātsarvameva jagatsvakarmaprayuktaṃ tatkarmaphalopabhogayogyaṃ sādhanaṃkṛtvā pratīkṣata eva . kṛtaṃ lokaṃ puruṣo'bhijāyata iti śruteḥ . yathā svapnajāgaritaṃ pratipitsoḥ . tat kathamiti? lokaprasiddho dṛṣṭānta ucyate . tatra yathā rājānaṃ rājyābhiṣiktamāyāntaṃ svarāṣṭre ugrā jātiviśeṣāḥ krūrakarmāṇo vā pratyenasaḥ prati pratyenasi pāpakarmaṇi niyuktāḥ pratyenastaskarādidaṇḍanādau niyuktāḥ sūtāśca grāmaṇyaśca sūtagrāmaṇyaḥ sūtā varṇasaṅkarajā jātiviśeṣā grāmaṇyo grāmanetāraste pūrvameva rājña āgamana buddhvā'nnairbhojyabhakṣyādiprakāraiḥ pānairmadirādibhirāvasathaiśca prāsādādibhiḥ pratikalpante niṣpannaireva pratīkṣante'yaṃ rājā āyātyayamāgacchatītyevaṃ vadantaḥ . evaṃ ha evaṃvida karmaphalasya veditāraṃ saṃsāriṇamityarthaḥ . karmaphalaṃ hi prastutaṃ tadevaṃśabdena parāmṛśyate . sarvāṇi bhūtāni śarīrakartṝṇi karaṇānugrahītṝṇi cādītyādini tatkarmaprayuktāni kṛtaireva karmaphalopabhogasādhanaiḥ pratīkṣante . idaṃ brahma bhoktṛ kartṛ cāsmākamāyāti . tathedamāgacchatyevamevaṃ kṛtvā pratīkṣanta ityarthaḥ bhāṣyam . tatra vistarastatraivokto yathā . tadyathā tṛṇajalāyukā tṛṇasyāntaṃ gatvā'nyamākramamākramyātmānamupasaṃharatyevamevāyamātmedaṃ śarīraṃ nihatyā'vidyāṃ gamayitvā'nyamākramamākramyātmānamupasaṃharati . tadyathā peśaskārī peśaso mātrāmupādāyānyannavataraṃ kalyāṇataraṃ rūpaṃ tanutaevamevāyamātmedaṃ śarīraṃ nihatyā'vidyāṃ gamayitvā'nyannavataraṃ kalpāṇataraṃ rūpaṃ kurute pitryaṃ vā gāndharvaṃ vā daivaṃ vā prājāpatyaṃ vā brāhmaṃ vā'nyeṣāṃ vā mūtānām . sa vā ayamātmā brahma vijñānamayo manomayaḥ prāṇamayaścakṣurmayaḥ śrotramayaḥ pṛthivīmaya āpomayo vāyumaya ākāśamayastejomayo'tejamayeḥ kāmayī'kāmamayaḥ kroṣamayo'krodhogavo dharmamayo'dharmamayaḥ sarvamayastadyadetadidammayo'domaya iti yathākārī yathācārī tathā bhavati sādhukārī sādhurmavati pāpakārī pāpī bhavati puṇyaḥ puṇyena karmaṇā bhavati pāpaḥ pāpena . atho khalvāhuḥ kāmamaya evāyaṃ puruṣa iti sa yathākāmo bhavati tatkraturbhavati yatkraturbhavati tatkarma kurute yatkarma kurute tadabhisampadyate vṛ° u° .
     evaṃ vidyādisambhārasambhṛto dehāntaraṃ pratipadyamāno muktvā pūrvaṃ dehaṃ pakṣīva vṛkṣāntaraṃ pratipadyate, atha vā''tivāhikena śarīrāntareṇa karmaphalajanmadeśaṃ nīyate kiṃ vātrasthasyaiva sarvagatānāṃ karaṇānāṃ vṛttilābho bhavatyāhosviccharīrasthasya saṅkucitāni karaṇāni mṛtasya bhinnaghaṭapradīpaprakāśavatsarvato vyāpya punardehāntarārambhe saṅkocamṛcchanti kiṃ vā manomātraṃ vaiśeṣikasamaya iva dehāntarārambhadeśaṃ pratigacchati kiṃ vā kalpanāntarame . vedāntasamaya ityucyate . ta ete sarvaeva samāḥ sarve'nantā iti śruteḥ . sarbātmakāni tāvat karaṇāni sarvātmakaprāṇasaṃśrayācca teṣāmādhyātmikādhibhautikaparicchedaḥ prāṇikarmajñānabhāvanānimittaḥ . atastadvaśāt svabhāvataḥ sarvagatānāmanantānāmapi prāṇānāṃ karmajñānavāsanānurūpyeṇaiva dehāntarārambhavaśāt prāṇānāṃ vṛttiḥ saṅkucati vikasati ca . tathācoktam . samaḥ pluṣiṇā samo maśakena samo nāgena sama ebhistribhirlokaiḥ samī'nena sarveṇeti . tathācedaṃ vacanamanukūlam sa yo haitānanantānupāsta ivyādi taṃ yathā yathopāsata iti ca . tatra vāsanāpūrvaprajñākhyā vidyā karmatantrā jalūkāvatsantataiva svapnakāla iva karmakṛtaṃ dehāddehāntaramārabhate hṛdayasthaiva punardohāntaraṃ pūrvāśrayaṃ vimuñcatītyetasminnarthe dṛṣṭānta upādīyate tattatra dehāntarasañcāra idaṃ nidarśanam . yathā yena prakāreṇa tṛṇajalāyukā tṛṇajalaukā tṛṇasyāntamavasānaṃ gatvā prāpyānyattṛṇaṃ tṛṇāntaramākramamākramyata ityākramastamākramamākramyāśrityātmānamātmanaḥ pūrvāvayavamupasaṃharatyantyāvayavasthāne . evamevāyamātmā yaḥ prakṛto yaḥ saṃsārī idaṃ śarīraṃ pūrvopāttaṃ nihatya svapnaṃ pratipitsuriva pātayitvā vidyāṃ gamayitvā cetanaṃ kṛtvā svātmopasaṃhāreṇānyamākramaṃ tṛṇāntaramiva tṛṇajalaukā iva śarīrāntaraṃ gṛhītvā prasāritayā vāsanayā''tmānamupasaṃharati . tatrātmabhāvamāramate . yathā svapne dehāntaramārabhate . svapnadehāntarasya iva śarīrārambhaveśe ārabhyamāṇe dehe jaṅgame sthāvare vā . tatra ca karmavaśātkaraṇāni labdhavṛttīni saṃhanyante bāhyañca kuśamṛttikāsthānīyaṃ śarīramārabhyate . tatra ca karaṇavyūhamapekṣya vāgādyanugrahaḥ . yā agnyādidevatāḥ saṃśrayante eṣa dehāntarārambhavighiḥ .
     tatra dehāntarārambhe nityopāttamevopādānamupamṛdyopamṛdya dehāntaramārabhate āhosvidapūrvameva punaḥ punarādatta ityatrocyate dṛṣṭāntaḥ . tattatraitasminnarthe yathā peśaskārī peśaḥ suvarṇaṃ tatkarotīti peśaskārī suvarṇakāraḥ peśasaḥ suvarṇasya mātrāmupādāyāpacchidya gṛhītvā'nyat pūrvasmādracanāviśeṣādranyannavataramabhinavataraṃ kalyāṇāt kalyāṇataraṃ rūpaṃ tanute nirmiṇoti evamevāyamātmeyādi pūrvavat . nityopāttānyeva pṛthivyādīnyākāśāntāni pañcabhūtāni yāni dve vāva brahmaṇo rūpe iti caturthe vyākhyātāni peśaḥsthānīyāni . tānyevovamṛdyopamṛdyānyadanyacca dehāntaraṃ navataraṃ kalyāṇataraṃ rūpaṃ saṃsthānaviśeṣaṃ dehāntaramityarthaḥ . kurute pitryaṃ vā pitṛbhyo hitaṃ pitṛlokopabhogayogyamityarthaḥ . gāndharvaṃ gandharvāṇāmupabhogayogyam . tathā devānāṃ daivam, prajāpateḥ prājāpatyam, brahmaṇaḥ idaṃ brāhmaṃ vā, yathākarma yathāśrutamanyeṣāṃ vā bhūtānāṃ sambandhi śarīrāntaraṃ kuruta ityabhisambadhyate . yasya bandhanasaṅjñakā upādhibhūtā yaiḥ saṃyuktastanmayo'yamiti vibhāvyate te padārthāḥ puñjīkṛtyehaikatra pratinirdiśyante . sa vā ayaṃ ya evaṃ saṃsāratyātmā brahmaiva para eva yo'śanāyādyatīto vijñānamayo vijñānaṃ buddhistenopalakṣyamāṇastanmayaḥ . katama ātmeti . yo'yaṃ vijñānamayaḥ . prāṇeṣviti hyuktaṃ vijñānamayo vijñānaprāyo yasmāttaddharmatvamasya vibhāvyate dhyāyatīva lelāyatīveti . tathā manomayo manaḥsannikarṣānmanomayaḥ . tathā prāṇamayaḥ prāṇaḥ pañcavṛttistanmayo yena cetanaścalatīva lakṣyate . tathā cakṣurmayorūpadarśanakāle . evaṃ śrotramayaḥ śabdaśravaṇakāle . evaṃ tasya tasyendriyasya vyāpārodbhave tattanmayo bhavati . evaṃ buddhiprāṇadvāreṇa cakṣurādikaraṇamayaḥ san śarīrārambhakapṛthivyādibhūtabhayo bhavati . tatra pārthivādiśarīrārambhe pṛthivīmayo bhavati tathā varuṇādilokeṣvāpyaśarīrārambhe āpomayo bhavati . tathā vāyavyaśarīrārambhe vāyumayo bhavati . tathākāśaśarīrārambhe ākāśamayo bhavati . evametāni taijasāni devaśarīrāṇi . teṣvārabhyamāṇeṣu tattanmayastejomayo bhavati . ato vyatiriktāni paśvādiśarīrāṇi narakapretādiśarīrāṇi cātejomayāni . tānyapekṣyāhātejomaya iti evaṃ kāryakaraṇasaṅghātamayaḥ sannātmā prāptaṃ vastvantaraṃ paśyannidammayaḥ, adomaya ityaprāptavyamiti . evaṃ viparītapratyayastadabhilāṣaḥ kāmamayo bhavati . tasmin kāme doṣaṃ paśyatastadviṣayābhilāṣopaśame cittaṃ prasannamakaluṣaṃ śāntaṃ bhavati tanmayo'kāmamayaḥ . evaṃ tasminvihate kāme kenacitsa kāmaḥ krodhatvena pariṇamate tena tanmayo bhavan krodhamayaḥ . sa krodhaḥ kenacidupāyena nivartito yadā bhavati tadā prasannamanākulaṃ cittaṃ sadakrodha ucyate . evaṃ tena tanmayaḥ evaṃ kāmakrodhābhyāmakāmakrodhābhyāñca tanmayo bhūtvā dharmamayo'dharmamayaśca bhavati . na hi kāmakrodhādibhirvinā dharmādipravṛttirupapadyate . yadyaddhi kurute karma tattatkāmasya ceṣṭitamiti smaraṇāt . dharmamayo'dharmamayaśca bhūtvā sarvamayo bhavati . samastaṃ dharmādharmayośca kāryaṃ yāvatkiñcidvyākṛtaṃ tatsarvaṃ dharmādharmayoḥ phalam . tatpratipadyamānastanmayo bhavati kiṃ bahunā tadetat siddhamasya yadayamidammayo gṛhyamāṇaviṣayādimayastasmādayamadomayaḥ ada iti parokṣaṃ kāryeṇa gṛhyamāṇena nirdiśyate . anantā hyantaḥkaraṇe bhāvanāviśeṣāḥ . naiva te viśeṣato nirdeṣṭuṃ śakyante . tasmiṃstasmin kṣaṇe kāryato 'vagamyante . idamasya hṛdi vartate'do'syeti . tena gṛhyamāṇakāryeṇedammayatayā nirdiśyate . parokṣo'ntaḥstho vyavahāro'yamidānīmadomaya iti . saṅkṣepatastu yathā kartuṃ yathā vā''carituṃ śīlamasya so'yaṃ yathākārī yathācārī sa tathā bhavati . karaṇaṃ nāma niyatā kriyā bidhipratiṣedhādigamyā, ācaraṇaṃ nāma aniyatamiti viśeṣaḥ . sādhukārī sādhurbhavati . yathākārītyasya viśeṣaṇam . pāpakārī pāpo bhavati ca . yathācārītyasya tācchīlyapratyayopādānāt atyantatātparyataiva tanmayatvaṃ na tu tatkarmamātreṇetyāśaṅkyaha . puṇyaḥ puṇyena karmaṇā bhavati pāpaḥ pāpeneti . puṇyapāpakarmamātreṇaiva tanmayatā syānna tu tācchīlyamapekṣate . tācchīlye tu tanmayatvātiśayaityayaṃ viśeṣaḥ . tatra kāmakrodhādipūrvakapuṇyāpuṇyakāritā sarvamayatve hetuḥ saṃsārasya kāraṇaṃ dehāddehāntarasañcārasya ca . etatprayukto hyanyadanyaddehāntaramupādatte . tasmātpuṇyāpuṇye saṃsārasya kāraṇametat . viṣayau hi bidhipratiṣedhāvatra śāstrasya sāphalyamiti . athoapyanye bandhanamokṣakuśalāḥ khalvāhuḥ satyaṃ kāmādipūrvake puṇyāpuṇye śarīragrahaṇakāraṇam . tathāpi kāmaprayukto hi puruṣaḥ puṇyāpuṇyakarmaṇopacinoti . kāmaprahāṇe tu karma vidyamānamapi puṇyāpuṇyopacayakaraṃ na bhavati . upacite api puṇyāpuṇye karmaṇī kāmaśūnye phalārambhake na bhavataḥ . tasmātkābha eva saṃsārasya mūlam . tathācoktamātharvaṇe kāmān yaḥ kāmayate manyamānaḥ svakarmabhirjāyate tatra tatreti . tasmātkāmamaya evāyaṃ puruṣo yadanyamayatvaṃ tadakāraṇaṃ vidyamānamapotyato'vadhārayati kāmamaya eveti . sa ca kāmamayaḥ san yādṛśena kāmena yathākāmo bhavati tatkraturbhavati sakāma īṣadabhilāṣamātreṇābhivyakto yasminviṣaye bhavati sa vihanyamānaḥ sphuṭībhavan kratutvamāpadyate . kraturnābhādhyavasāyo niścayo yadanantarā kriyā pravartate yatkraturbhavati yādṛkkāmakāryeṇa kratunā yathāsvarūpaḥ kraturasya so'yaṃ yatkraturbhavatiṃ tatkarma kurute . yadviṣayaḥ kratustatphalanirvṛttaye yadyogyaṃ karma tatkurute nirvartayati . yatkarma kurute tadabhisampadyate tadīyaṃ phalamabhisampadyate bhā° .

utpattikrama pu° utpattau kramaḥ . jagatāmutpattiparipāṭyām . sa ca kramaḥ brahmeti prakṛtya taitti° u° bhāṣyayordarśito yathā .
     tasmādvā etasmādātmana ākāśaḥ sambhūtaḥ ākāśādvāyuḥ vāyoragniḥ agnerāpaḥ adbhyaḥ pṛthivī prathivyā oṣadhayaḥ oṣadhibhyo'nnam annādretaḥ retasaḥ puruṣaḥ . sa vā eṣa puruṣo'nnarasamayaḥ uṣa° . tasmāditi mūlavākyasūtritaṃ brahma parāmṛśyate . etasmāditi . mantravākyena, anantaraṃ yathā lakṣitaṃ yadbrahmaiva brāhmaṇavākyena sūtritam yacca satyaṃ jñānamanantaṃ brahmetyanantarameva lakṣitam tasmādetasmādbrahmaṇa ātmana ātmaśabdavācyatvāt . ātmā hi tatsarvasya tat satyaṃ sa ātmeti śrutyantarādato brahmātmā . tasmādetasmādbrahmaṇa ātmasvarūpādākāśaḥ sambhūtaḥ samutpannaḥ . ākāśo nāma śabdaguṇo'vakāśakaro mūrtadravyāṇāṃ, tammādākāśāt svena sparśaguṇena pūrvaṇa ca kāraṇaguṇena śabdena dviguṇo vāyuḥ, sambhūta ityanuvartate . vāyośca svena rūpaguṇena pūrvābhyāñca triguṇo'gniḥ sambhūtaḥ . agneḥ svena rasaguṇena pūrvaiśca tribhiścaturguṇā āpaḥ sambhūtāḥ . adbhyaḥ svena gandhaguṇena pūrvaiścaturbhiḥ pañcaguṇā pṛthivī sambhūtā . pṛthivyā oṣadhayaḥ . oṣadhobhyo'nnam . annādretorūpeṇa pariṇatātpuruṣaḥ śiraḥpāṇyādyākṛtimān . sa vā eṣa puruṣo'nnarasamayo'nnarasavikāraḥ . puruṣākṛtibhāvitaṃ hi sarvebhyo'ṅgebhyastejaḥ sambhūtaṃ reto vījaṃ tasmādyo jāyate so'pi tathā puruṣākṛtireva syāt sarvajātiṣu jāyamānānāṃ janakākṛtiniyamadarśanāt sarveṣāmapyannarasavikāratve brahmavaṃśyatve cāviśiṣṭe . kasmāt? puruṣa eva gṛhyate prādhānyāt . kiṃ punaḥ prādhānyaṃ karmajñānādhikāraḥ puruṣa eva hi śaktatvādarthitvācca arthī vidvān samarthaḥ karmajñānayoradhikriyate . puruṣatve vā vistarātmā sa hi vijñānena sampannatamo vijñātaṃ vadati vijñātaṃ paśyati veda śvastanaṃ veda lokālokau mattyenāmṛtamīkṣatītyevaṃ sampanno'thetareṣāṃ paśūnāmaśanāpipāse evābhijñānamityādiśrutyantaradarśanāt bhā° . eteṣāñca brahmādhiṣṭhitānāmeva tattatkāryarūpeṇāvirbhāvaḥ śā° sū° bhāṣyayornirūpito yathā . tadabhidhyānādeva tu talliṅgāt saḥ sū° . kimimāni viyadādīni bhūtāni svayameva svavikārān sṛjantyāhosvit parameśvara eva tena tenātmanāvatiṣṭhamāno'bhidhyāyan taṃ taṃ vikāraṃ sṛjatīti sandehe sati prāptaṃ tāvat svayameva sṛjantīti kutaḥ ākāśādvāyurvāyoragnirityādi svātantryaśravaṇāt . nanvacetanānāṃ svatantrāṇāṃ pravṛttiḥ pratiṣiddhā, naiṣadoṣaḥ . tattejaaikṣata tā āpaaikṣanteti ca bhūtānāmapi cetanatvaśravaṇādityevaṃ prāpte'bhidhīyate . sa eva parameśvarastena tenātmanāvatiṣṭamānobhidhyāyaṃstaṃtaṃ vikāraṃ sṛjatīti kutaḥ? talliṅgāt . tathā hi śāstram yaḥ pṛthivyāṃ tiṣṭhan pṛthivyā antaro yaṃ pṛthivī na veda yasya pṛthivī śarīraṃ yaḥ pṛthivīmantaroyamayatītyevaṃjātīyakaṃ, sādhyakṣāmeva bhūtānāṃ pravṛttiṃ darśayati . tathā so'kāmayata bahu syāṃ prajāyeyeti prastutya sacca tyaccābhavat tadātmānaṃ svayamakuruteti ca tasyaiva sarvātmabhāvaṃ darśayati . yattu īkṣaṇaśravaṇamaptejasoḥ, tat parameśvarāveśavaśādeva draṣṭavyaṃ nānyo''tosti draṣṭā itīkṣitrantarapratiṣedhāt prakṛtatvācca sata īkṣituḥ tadaikṣata bahu syāṃ prajāyeyetyatra . bhūtānāmutpattikramaścintitaḥ śā° bhā° .

utpattimat tri° utpattirvidyate'sya matup striyāṃ ṅīp . utpattiviśiṣṭe vipadutpattimatāmupasthitā raghuḥ .

utpattividhi pu° utpattiḥ karmasvarūpajñāpako vidhiḥ . svargakāmo'śvamedhena yajetetyādau karmasvarūpajñāpake vidhau . vidhiśabde vivṛtiḥ . utpattivākyamapyatra na° .

utpattivyutkrama pu° utpattitovyutkramaḥ . utpattikramāt viparīte krame . sa ca śā° sū° bhāṣyayordarśitaḥ yathā bhūtānāmutpattikramaścintito'thedānīmapyayakramaścintyate viparyayeṇa tu kramo'taupapadyate ca śā° sū° . kimaniyatena krameṇāpyayaḥ, utotpattikrameṇātha vā tadviparīteneti? . trayo'pi cotpattisthitipralayā bhūtānāṃ brahmāyattāḥ śrūyante yato vā imāni mūtāni jāyante yena jātāni jīvanti yat prayantyabhisaṃviśantīti . tatrāniyamo'viśeṣāditi prāptam . atha votpatte kramasya śrutatvāt pralayasyāpi kramākāṅkṣiṇaḥ sa eva kramaḥsyādityevaṃ prāpte tatobrūmaḥ viparyayeṇa tu pralayakramo'ta utpattikramādbhavitumarhati . tathā hi loke dṛśyate yena krameṇasopānamārūḍhastato viparītena krameṇāvarohatīti . api ca dṛśyate mṛdojātaṃ ghaṭādyapyayakāle mṛdbhāvamapyeti adbhyaśca jātaṃ himakarakādi abbhāvamapyetītyataścopapadyate etat, yat pṛthivyadbhyojātā satī sthitikālavyatikrāntāvapo'pīyāt, āpaśca tejasojātāḥ satyastejo'pīyuḥ, evaṃ krameṇa sūkṣma sūkṣmatarañcānantaramanantaraṃ kāraṇamapītya sarvaṃ kāryajātaṃ paramakāraṇaṃ paramasūkṣmaṃ brahmāpyetīti veditavyam . na hi svakāraṇavyatikrameṇa kāraṇakāraṇe kāryāpyayonyāyyaḥ . smṛtāvapyutttikramaviparyayeṇaivāpyayakramastatra tatra pradarśitaḥ . jagatpratiṣṭhā devarṣe! pṛthivyapsu pralīyate . jyotiḥṣvāpaḥ pralīyante jyotirvāyau pralīyate ityevamādau . utpattikramastūtpattāveva śrutatvānnāpyaye bhavitumarhati na cāsāvayogyatvādapyayenākāṅkṣyate . na hi kārye dhriyamāṇe kāraṇasyāpyayoyuktaḥ kāraṇāpyaye kāryasyāvasthānānupapatteḥ . kāryāpyaye tu kāraṇasyāvasthānaṃ yuktaṃ mṛdādiṣvevaṃ dṛṣṭatvāt bhā° . tadetat vedā° pa° spaṣṭamuktam yathā . bhūtānāṃ bhautikānāñca na kāgṇalayakrameṇa layaḥ kāraṇalayasamaye kāryāṇāmāśrayamantareṇāvasthānānupapatteḥ kintu sṛṣṭikramaviparīta krameṇa tattatkāryanāśe tattajjanakādṛṣṭanāśasyaiva prayojakatayā upādānanāśasyāprayojakatvāt anyathā nyāyamate'pi mahāpralaye pṛthivīparamāṇugatarūparasāderavināśāpatteḥ . tathā ca pṛthivyā apsu, apāṃ tejasi, tejasovāyau, vāyorākāśe, ākāśasya jīvāhaṅkāre, tasya hiraṇyagarbhāhaṅgāre, tasya cāvidyāyābhityevaṃrūpaeva pralayaḥ . taduktam viṣṇupurāṇe jagatpratiṣṭhā devarṣe! pṛthivyapsu pralīyate . tejasyāpaḥ pralīyante tejovāyau pralīyate . vāyuśca līyate vyomni taccāvyakte pralīyate . avyaktaṃ puruṣe brahmanniṣkale sampralīyaye . puruṣānna paraṃ kiñcitsā kāṣṭhā sā parā gatiḥ .

[Page 1122a]
utpatya avya° ut + pata--lyap . ūrdhvaṃ patitvetyarthe utpatyapākalā mayū° . janmaprabhṛtyunmatte

utpatha pu° utkrāntaḥ panthānam atyā° samā° ac . gamyapathātikrānte 2 nyāyyarītyatikrānte ca . bhinnaparyādatayā apakṛṣṭaḥ panthāḥ udabhāve prā° sa° ac samā° kadarye pathi gurorapyaliptasya kāryākāryamajānataḥ . utpathapratipannasya nyāyyaṃ bhavati śāsanam bhā° ā° 140 u° . pramadāhyutpathaṃ netuṃ kāmakrodhava śānugam manuḥ . kṣiptāvarodhāṅganamutpathena gām māghaḥ

utpanna tri° ud + pada--kta . udbhūte . aurase punarutpanne tṛtīyāṃśaharāḥ sutāḥ smṛ° utpannasya punaranutpādaḥ nyāyapra° utpannena harati utsaṅgā° ṭhañ . aut pannika tena hārake tri° .

utpala na° ud + pala--ac . 1 nīlapadme, 2 kumudādau, 3 kuṣṭhoṣaghau ca . utkrāntaṃ palaṃ māsam atyā° samā° . 4 māṃsaśūnye tri° . gaṇḍasvedāpanayanarujāklāntakarṇotpalānān megha° . yatrotpaladalaklaivyamastrāṇyāpuḥ suradviṣām muhūrtakarṇotpalatāṃ prapede navāvatāraṃ kamalādivotpalam raghuḥ anyonyamutpīḍayadutpalā kṣyāḥ kumā° . tacca trividhaṃ nīlaṃ raktaṃśvetañca dhruvaṃsa nīlotpalapatradhārayā śaku° .

utpalagandhika na° utpalasya gandhaiva gandho'sya it samā° saṃjñāyāṃ kan . gośīrṣākhye candane ..

utpalapatra na° utpalasya patramiva . 1 tilakabhede strīṇāṃ stanādau 2 nakhakṣate ca . 6 ta° . indīvarasya dale .

utpalapatraka na° utpalapatramiva kan . utpalapatrākāre suśrutokte śastrabhede . ardhadhāraśabde 375 pṛṣṭhe tallakṣmādi darśitam . vṛddhipatranakhaśastramudrikotpalapatrakārdhadhārāṇi chedane bhedane ca suśru° .

utpalabhedyaka pu° suśrutokte karṇabandhākṛtibhede . sa ca pañcadaśavidhaḥ . tadvimāgalakṣaṇādi suśru° darśitaṃ yathā . tatra samāsena pañcadaśakarṇabandhanākṛtayaḥ . tadyathā nemisanghānaka utpalabhedyako vallūraka āsaṅgimogaṇḍakarṇa āhāryo nirvedhimo vyāyojimaḥ kapāṭasandhiko'rdhvakapāṭasandhikaḥ saṃkṣipto hīnakarṇo vallīkarṇo yaṣṭikarṇaḥ kākoṣṭhaka iti . teṣu pṛthulāyatasamobhayapālirnemisandhānakaḥ . vṛttāyatasamobhayapālirutpalabhedyakaḥ . hrasva vṛttasamobhayapāsirvallūrakaḥ . abhyantaradīrghaikapālirāsaṅgimaḥ . bāhyadīrghaikapālirgaṇḍakarṇaḥ . apālirubhayato'pyāhāryaḥ . pīṭhopamapālirubhayataḥ, kṣīṇaputrikāśrito nirvedhimaḥ . sthūlāṇusamaviṣamapālirvyāyojimaḥ . abhyantaradīrghaikapāliritarālpapāliḥ kapāṭasandhikaḥ . bāhyadīrghaikapāliritarālpapālirardhakapāṭasandhikaḥ . tatra deśaite karṇabandhavikalpāḥ sādhyāsteṣāṃ svanāmabhirevākṛtayaḥ prāyeṇa vyākhyātāḥ . saṃkṣiptādayaḥ pañcāsādhyāstatra śuṣkaśaṣkulirutsannapāliritarālpapāliḥ saṃkṣiptaḥ . anadhiṣṭhānapāliḥ paryantayoḥ kṣīṇamāṃso hīnakarṇaḥ . tanu viṣamālpapālirvallīkarṇaḥ . grathitamāṃsastabdhaśirāyata sūkṣmapāliryaṣṭikarṇaḥ . nirmāṃsasaṃkṣiptāgrālpaśoṇitapāliḥ kākoṣṭhakapāliriti . bandheṣvapi tu śophadāharāgapākapiḍakāsrāvayuktā na siddhimupayānti .

utpalaśā(sā)rivā tri° utpalaṃ tadākārapuṣpamastyasyāḥ arśa° ac karma° . anantamūlāyāṃ śyāmālatāyām . vṛkṣādanī payasyā ca latā cotpalasā(śā)rivā suśru° .

utpalaṣaṭka na° jvarātīsāracikitsāṅge cakra° ukte auṣadhabhede . yathā jvarātīsāre peyādikramaḥ syāllaṅghite hitaḥ . jvarātisārī peyāṃ vā pibet sāmlāṃ śṛtāṃ naraḥ . pṛśnipaṇīṃvalāvilvanāgarot paladhānyakaiḥ .

utpalāvatī strī utpalamut palākāraṃ netramastyasyāḥ matup masyavaḥ saṃjñāyāṃ dīrghaḥ . apsarobhede kāśīkha° 9 a° apsarololavarṇane . nirmathyamānāt kṣorodāt pūrbamapsarasastvamūḥ . niḥsṛtā trijagajjeturmohanāstraṃ manobhuvaḥ . urvaśī menakā rambhā candrarekhā tilottamā . vapuṣmatī kāntimatī līlāvatyutpalāvatī . alambuṣā guṇavatī sthūlakeśī kalāvatī . kalānivirguṇanidhiḥ karpūratilakorvarā . anaṅgalatikā cāpi tathā madanamohino . cakorākṣī candrakalā tathā munimanoharā . grāvadrāvā tapodveṣṭrī cārunāsā sukarṇikā . dārusaṃjīvanī suśrīḥ kṛṣṇaśulkā śubhānanā . tapaḥśulakā tīrthaśulkā dānaśulkā himāvatī . pañcāśvamedhikā caiva rājasūyārthinī tathā . aṣṭāgnihotrikā tadvadvājapeyaśatodbhatā . kārthyavismārayitrī ca dṛṣṭidrāyā sukalpino . ityādyasarasāṃ śreṣṭhaṃ sahasraṃ ṣaṣṭisaṃyutam . etasminnapsaro love vasantyatyā api striyaḥ .

utpalinī strī utpalāni santyasmin deśe teṣāṃ samuho vā iti . 1 utpalayuktalatāyāṃ, 2 kuvalayasamudāye ca . vavṛṣe sā mahārāja bibhratī rūpamuttamam . apsvivotpalinī śīghramagneriva śisvā śubhā bhā° va° 96 a° . 2 utpalayukte tri° .

utpavana na° ud + pu--lyuṭ . yajñiyapātrādisaṃskārabhede sa ca āśva° gṛ° 1, 3, 2, 3 sūtrayordarśito yathā . pavitrābhyāmājyasyotpavanam 2 sū° . apracchinnāgrāvanantargarbhau prādeśamātrau kuśau nānāntayorgṛhītvāṅguṣṭhopakaniṣṭhikābhyāmuttānābhyāṃ pāṇibhyāṃ savituṣṭvā prasava utpunāmyacchidreṇa pavitreṇa vasoḥ sūryasya raśmibhiriti prāgutpunāti sakṛnmantreṇa, dvistūṣṇīm 3 sū° . kāryamiti śeṣaḥ . atha kiṃlakṣaṇe? pavitre kathaṃ vā utpavanaṃ? kāryamityetaddvayaṃ nirṇetumāha . praśabdaḥ sūkṣmacchinnāgrayoranivṛttyarthaḥ . na vidyate antarmadhye garbho yayostau tathoktau prādeśamātrau kuśau . evaṃlakṣaṇayuktau kuśau pavitrasaṃjñau . nānetyasaṃsargārtham . pavitre antayorasaṃspṛṣṭe aṅguṣṭhopakaniṣṭhikābhyāmuttānābhyāṃ pāṇibhyāṃ gṛhītvā prāgutpunātisakṛtnmantreṇa, dvistūṣṇīm nā° vṛ° . tatra samantrakāmantrakavyavasthā nārā° vṛttau darśitā pūrveṇāmantrakamut pavanaṃ vidhīyate . anena tu samantrakam . tatra vaitānike amantrakaṃ gṛhye karmaṇi samantrakamityevaṃ viniveśaḥ iti . utpavanaprakāraḥ śata° brā° .
     prokṣaṇīṣu pavitre bhavataḥ . te tata ādatte, tābhyāmājyamutpunātyeko vā'utpavanasya bandhurmedhyamevaitatkaroti . sa utpunāti savituṣṭvā prasava' utpunāmyacchidreṇa sūryasya raśmibhiriti so'sāvevabandhuḥ . athājyaliptābhyāṃ pavitrābhyām prokṣaṇīrutpunāti saviturvaḥ prasava' utpunāti eko vā utpavanasya vandhuḥ 22, 23, 24, 1, 3, 1, dravyāṇāñcaiva sarveṣāṃ śuddhirutpavanaṃ smṛtam manuḥ prādeśapramāṇa kuśadvayābhyāmutpavanena śuddhiḥ kullū° .

utpaśye tri° ud + dṛśa--kartari śa . 1 ūrdhvaṃ prekṣake . 2 unmukhe 3 ūrdhvadṛṣṭau hema° .

utpāṭana na° ud + --paṭa--ṇic + lyuṭ . 1 unmūlane suśrutokte 2 vraṇavedanābhede ca . yathā ata ūrdhvaṃ sarvabraṇavedanā vakṣyāmaḥ todanabhedanatāḍanacchedanāyamanamanthanavikṣepaṇa cumcumāyananirdanāvabhañjanasphoṭanavidāraṇotpāṭanakampana vividhaśūlaviśoṣaṇavikaraṇapūraṇastambhanasvapnābakuñcanāṅkuśikāḥ sambhavanti .

utpāṭaka pu° ud + paṭa--bhedane ṇic--ṇvul . 1 unmūlake suśrutokte 2 pālyāmupadravabhede utpuṭaśabde vivṛtiḥ .

utpāṭikā strī īd + paṭa--ṇic ṇvul ṭāp ata it . vṛkṣasyanīrasāyāṃ tvaci tasya lomāni parṇāni tvagasyotpāṭikā bahiḥ . tvaca evāsya rudhiraṃ prasyandi tvaca utpaṭaḥ vṛ° u° . utpāṭanakattryāṃ striyāṃ ca .

utpāta pu° ud + pata--ghañ . 1 ūrdhvapatane . ud + pata--ṇa . akasmādāgate prāṇināṃ śubhāśubhasūcake daivanimitte 2 bhūkampādau 3 suśrutokte visrāvyapālyāmayabhede ca . pālyāmayāstu visrāvyā ityuktāḥ prāgnibodha tān . paripoṭastathotpāta unmantho duḥkhavardhanaḥ . pañcamaḥ parilehī ca karṇapālyā gadāḥ smṛtāḥ . saukumāryāccirotsṛṣṭaḥ sahasābhipravardhite . karṇaśopho bhavetpālyāṃ sarujaḥ paripoṭavān . kṛṣṇāruṇanibhaḥ stabdhaḥ sa vātāt paripoṭakaḥ . gurvābharaṇasaṃyogāttāḍanodvarṣaṇādapi . śophaḥ pālyāṃ bhavecchyāvo dāhapākaruganvitaḥ . rakto vā raktapittāmyāmutpātaḥ sagado mataḥ . balādvardhayataḥ karṇaṃ pālyāṃ vāyuḥ prakucyati . gṛhītvā sakaphaṃ kuryācchophaṃ tadvarṇavedanam . unmanthakaḥ sakaṇḍūko vikāraḥ kaphavātajaḥ . vardhamāne yadā karṇe kaṇḍūdāharuganvitaḥ . śopho mavati pākaśca tvakstho'sau duḥkhavardhanaḥ . kaphāsṛkkṛmayaḥ kuryuḥ sarṣapābhā vikāriṇīḥ . srāviṇīḥ pīḍakāḥ pālyāṃ kaṇḍūdāharuganvitāḥ . kaphāsṛkkṛmisambhūtaḥ savisarpānvitastataḥ . lihyātsaśaṣkulīṃ pālīṃ parilehīti sa smṛtaḥ .
     śubhāśubhasūcakotpātaśca divyāntarīkṣabhaumabhedāt trividhaḥ . sa ca vṛ° saṃ° darśito yathā yānatrerutpātān gargaḥ provāca tānahaṃ vakṣye . teṣāṃ saṅkṣepo'yaṃ prakṛteranyatvamutpātaḥ . apacāreṇa narāṇāmupasargaḥ pāpasañcayādbhavati . saṃsūcayanti divyāntarikṣabhaumāstadutpātāḥ . bhanujānāmapacārādaparaktā devatāḥ . sṛjantyetān . tatpratighātāya nṛpaḥ śāntiṃ rāṣṭre prayuñjīta . divyaṃ graharkṣavaikṛtam ulkānirghātapavanapariveṣāḥ . gandharvapurapurandaracāpādi yadāntarikṣaṃ tat . bhaumaṃ carasthirabhavaṃ tacchāntibhirāhataṃ śamamupaiti . nābhasamupaiti mṛdutāṃ śāmyati no divyamityeke . divyamapi śamamupaiti pramūtakanakānnagomahīdānaiḥ . rudrāyatane bhūmau godohāt koṭihomācca . ātmasutakośavāhanapuradārapurohiteṣu lokeṣu . pākamupayāti daivaṃ parikalpitamaṣṭadhā nṛpateḥ . animittabhaṅgacalanasvedāśrunipātajalpanādyāni . liṅgārcāyatanānāṃ nāśāya nareśadeśānām . daivatayātrāśakaṭākṣacakrayugaketubhaṅkapatanāni . samparyāsanasādanasaṅgāśca na deśanṛpaśubhadāḥ . ṛṣidharmapitṛbrahmaprodbhūtaṃ dvijātīnām . yadradralokapālodbhavaṃ paśūnāmaniṣṭaṃ tat . puru sitaśanaiścarotthaṃ purodhasāṃ, viṣṇujaṃ ca lokānām . skandaviśākhasamutthaṃ māṇḍalikānāṃ narendrāṇām . vedavyāse mantriṇi vināyake vaikṛtaṃ camūnāthe . dhātari saviśvakarmaṇi lokābhāvāya nirdiṣṭam . devakumārakumārīvanitāpreṣyeṣu vaikṛtaṃ yat syāt . tannarapateḥ kumārakakumāri kāstrīparijanānām . rakṣaḥpiśācaguhyakanāgānāmetadeva nirdeśyam . māsaiścāpyaṣṭābhiḥ sarveṣāmeva phalapākaḥ . buddhvā devavikāraṃ śuciḥ purodhāstryahovitaḥ snātaḥ . snānakusunānulepanavastrairabhyarcayet pratimām . madhuparkeṇa purodhā bhakṣyairbalibhiśca vidhivadupatiṣṭhet . sthālīpākaṃ juhuyādvidhivanmantraiśca talliṅgaiḥ . iti vibudhavikāre śāntayaḥ saptarātraṃ dvijavibudhagaṇārcā gītanṛtyotsavāśca . vidhivadavanipālairyaiḥ prayuktā na teṣāṃ bhavati duritapāko dakṣiṇābhiśca ruddhaḥ devapratimāvaikṛtam . rāṣṭre yasyānagniḥ pradīpyate dīpyate ca nendhanavān . manujeśvarasya pīḍā tasya sarāṣṭrasya vijñeyā . jalamāṃsārdrajvalane nṛpatibadhaḥ praharaṇe raṇo raudraḥ . sainyagrāmapuruṣe ca nāśo vahnerbhayaṃ kurute . prāsādabhavanatoraṇaketvādiṣvanalena dādheṣu . naḍitā vā ṣaṇmāsāt paracakrasyāgamo niyamāt . dhūmo'nagnisamuttho rajastamaścāhnijaṃ mahābhayadam . vyabhre niśyuḍunāśo darśanamapi cāhni doṣakaram . nagaracatuṣpādāṇḍajamanujānāṃ bhayakaraṃ jvalanamāhuḥ . ghūmāgnivisphuliṅgaiḥ śayyāmbarakeśagairmṛtyuḥ . āyudhajvalanasarpaṇasvanāḥ kośanirgamaṇavepanāni vā . vaikṛ tāni yadi vāyudhe'parāṇyāśu raudraraṇasaṅkulaṃ vadet . mantrairvāhnaiḥ kṣīravṛkṣātsamidbhirhotavyo'gniḥ sarṣapaiḥ sarpiṣā ca . agnyādīnāṃ vaikṛte śāntirevaṃ deyaṃ cāsmin kāñcanaṃ brāhmaṇebhyaḥ . ityagnivaikṛtam . śākhābhaṅge 'kasmād vṛkṣāṇāṃ nirdiśedraṇodyogam . hasane deśabhraṃśaṃ rudite ca vyādhibāhulyam . rāṣṭravibhedastvanṛtau bālabadho'tīva kusumite bāle . vṛkṣāt kṣīrasrāve sarvadravyakṣayo bhavati . madye vāhananāśaḥ saṃgrāmaḥ śauṇite madhuni rogaḥ . snehe durbhikṣabhayaṃ mahadbhayaṃ niḥsṛte sasike . śuṣkavirohe vīryānnasaṅkṣayaḥ śoṣaṇe ca viruūnām . patitānāmutthāne svayaṃ bhayaṃ daivajanitaṃ ca . pūjitavṛkṣe hyanṛtau kusumaphalaṃ nṛpabadhāya nirdiṣṭam . dhūmastasmin jvālāthavā bhavennṛpabadhāyaiva . sarpatsu taruṣu vāpi janasaṅkṣayo vinirdiṣṭaḥ . vṛkṣāṇāṃ vaikṛtye daśabhirmāsaiphalavipākaḥ . sraggandhadhūpāmbarapūjitasya chatraṃ nidhāyopari pādapasya . kṛtvā śivaṃ rudrajapo'tra kāryo rudrebhya ityatra ṣaḍaṅgahomaḥ . pāyasena madhunā ca bhojayed brāhmaṇān ghṛtayutena bhūpatiḥ . medinī nigaditātra dakṣiṇā vaikṛte tarukṛte maharṣibhiḥ . iti vṛkṣavaikṛtam . nale 'bjayavādīnāmekasmin dvitrisambhavo maraṇam . kathayati tadadhipatīnāṃ yamalaṃ jātaṃ ca kusumaphalam . ativṛddhiḥ śasyānāṃ nānāphalakusumabhavo vṛkṣe . bhavati hi yadyekasmin paracakrasyāgamo niyamāt . ardhena yadā tailaṃ bhavati tilānāmatailatā vā syāt . annasya ca vairasyaṃ tadā ca vindyādbhayaṃ sumahat . vikṛtakusumaṃ phalaṃ vā grāmādathavā purādbahiḥ kāryam . saumyo'tra caruḥ kāryo nirvāpyo vā paśuḥ śāntyai . sasye ca dṛṣṭvā vikṛtiṃ pradeyaṃ tat kṣetrameva prathamaṃ dvijebhyaḥ . tasyaiva madhye carumatra bhaumaṃ kṛtvā na doṣān samupaiti tajjān . iti sasyavaikṛtam . durbhikṣamanāvṛṣṭyāmativṛṣṭyāṃ kṣudbhayaṃ saparacakram . rogo hyanṛtubhavāyāṃ nṛpavadho'nabhrajātāyām . śītoṣṇaviparyāse no samyagṛtuṣu ca sampravṛtteṣu . ṣaṇmāsādrāṣṭrabhayaṃ rogabhayaṃ daivajanitaṃ ca . anyartau saptāhaṃ prabandhavarṣe pradhānanṛpamaraṇam . rakte śastrodyogo māṃsāsthivasādibhirmaraka . dhānyahiraṇyatvakphalakusumādyairvarṣitairbhayaṃ vindyāt . aṅgārapāṃśuvarṣe vināśamāyāti tannagaram . upalā vinā jaladharairvikṛtā vā prāṇino yadā vṛṣṭāḥ . chidraṃ vāpyativṛṣṭau śasyānāmītisañjananam . kṣīraghṛtakṣaudrāṇāṃ dadhno rudhiroṣṇavāriṇāṃ varṣe . deśavināśo jñeyo'sṛgvarṣe cāpi nṛpayuddham . yadyamale'rke chāyā na dṛśyate dṛśyate pratīpā vā . deśasya tadā sahadbhayamāyātaṃ vinirdeśyam . vyabhre namasīndradhanurdivā yadā dṛśyate 'thavā rātrau . prācyāmaparasyāṃ vā tadā bhavet kṣudbhayaṃ sumahat . sūryenduparjanyasamīraṇānāṃ yogaḥ smṛto vṛṣṭivikārakāle . dhānyānnagokāñcanadakṣiṇāśca deyāstataḥ śāntimupaiti pāpam . iti vṛṣṭivaikṛtam . apasarpaṇaṃ nadīnāṃ nagarādacireṇa śūnyatāṃ kurute . śoṣaścāśoṣyāṇāmanyeṣāṃ vā hradādīnām . snehāsṛṅmāṃsavahāḥ saṅkulakaluṣāḥ pratīpagāścāpi . paracakrasyāgamanaṃ nadyaḥ kathayanti ṣaṇmāsāt . jvālādhūmakkāthā ruditotkuṣṭāni caiva kūpānām . gītaprajalpitāni ca janamarakāya pradiṣṭāni . toyotpattirakhāte gandharasaviparyaye ca toyānām . salilāśayavikṛtau vā mahadbhayaṃ tatra śāntiriyam . salilavikāre kuryāt pūjāṃ varuṇasya vāruṇairmantraiḥ . taireva ca japahomaṃ śubhamevaṃ pāpamupayāti . iti jalavaikṛtam . prasavavikāre strīṇāṃ dvitricatuḥprabhṛtisamprasūtau vā . hīnātiriktakāle ca deśakulasaṅkṣayo bhavati . baḍavoṣṭramahiṣagohastinīṣu yamalodbhave maraṇameṣām . ṣaṇmāsātsūtiphalaṃ śāntau ślokau ca gargoktau . nāryaḥ parasya viṣaye tyaktavyāstā hitārthinā . tarpayecca dvijān kāmaiḥ śāntiṃ caivātra kārayet . catuṣpadāḥ svayūthebhyastyaktavyāḥ parabhūmiṣu . nagaraṃ svāminaṃ yūthamanyathā hi vināśayet . iti prasavavaikṛtam . parayonāvabhigamanaṃ bhavati tiraścāmasādhu dhenunām . ukṣāṇā vānyo'nyaṃ pibati śvā vā surabhiputram . māsatrayeṇa vindyāt tasminniḥsaṃśayaṃ parāgamanam . tatpratighātāyaitau śrokau gargeṇa nirdiṣṭau . tyāgo vivāsanaṃ dānaṃ tattasyāśu śubhaṃ bhavet . tarpayedbrāhmaṇāṃścātra japahomāṃśca kārayet syālīpākena dhātāraṃ paśunā ca purohitaḥ . prājāpatyena mantreṇa yajedbahvannadakṣiṇam . iti catuṣpādavaikṛtam . yānaṃ vāhaviyuktaṃ yadi gacchenna vrajecca vāhayutam . rāṣṭrabhayaṃ bhavati tadā cakrāṇāṃ sādabhaṅge ca . anabhihatatūryanādaḥ śabdo vā teṣāṃ tāḍiteṣu yadi nāyāt . vyutpattau vā parāgamo nṛpatimaraṇaṃ vā . gītaravatūryanādā nabhasi yadā vā carasthirānyatvam . mṛtyustadā gadā vā visvaratūrye parābhibhavaḥ . golāṅgalayoḥ saṅge darvīśūrpādyupaskaravikāre . kroṣṭukanāde ca tathā śastrabhayaṃ munivacaścedam . vāyavyeṣveṣu nṛpatirvāyuṃ saktubhirarcayet . ā vāyoriti pañcarco japyāśca prayatai rdvijaiḥ . vrāhmaṇān paramānnena dakṣiṇābhiśca tarpayet . bahvannadakṣiṇā homāḥ kartavyāśca prayatnataḥ . iti vāyavyavaikṛtam . purapakṣiṇo vanacarā vanyā vā nirbhayā viśanti puram . naktaṃ vā divasacarāḥ kṣapācarā vā carantyahani . sandhyādvaye'pi maṇḍalamābadhnanto mṛgā vihaṅgā vā . dīptāyāṃ diśyathavā krośantaḥ saṃhatā bhayadāḥ . śvānaḥ prarudanta iva dvāre vāśanti jambukā dīptāḥ . praviśennarendrabhavane kapotakaḥ kośiko yadi vā . kukkuṭarutaṃ pradoṣe hemantādau ca kokilālāpāḥ . pratilomamaṇḍalacarāḥ śyenādyāścāmbare bhayadāḥ . gṛhacaityatoraṇeṣu dvāreṣu ca pakṣisaṅghasampātāḥ . madhuvalmīkāmbhoruhasamudbhavāścāpi nāśāya . śvabhirasthiśavāvayavapraveśanaṃ mandireṣu marakāya . paśuśastravyāhāre nṛpamṛtyurmunivacaścedam . mṛgapakṣivikāreṣu kuryāddhomān sadakṣiṇān . devāḥ kapota iti ca japtavyāḥ pañcabhirdvijaiḥ . sudevā iti caikena deyā gāvaśca dakṣiṇā . japecchākunasūktaṃ vā manovedaśirāṃsi ca . iti mṛgapakṣyādivaikṛtam . śakradhvajendrakīlastambhadvāraprapātabhaṅgeṣu . tadvatkapāṭatoraṇaketūnāṃ narapatermaraṇam . sandhyādvayasya dīptidhūmotpattiśca kānane'nagnau . chidrābhāve bhūmerdaraṇaṃ kampaśca bhayakārī . pāṣarṇḍānāṃ nāstikānāṃ ca bhaktaḥ sādhvācāraprojijhataḥ krodhaśīlaḥ . īrṣyuḥ krūro vigrahāsaktacetā yasmin rājā tasya deśasya nāśaḥ . prahara hara chindhi bhindhītyāyudhakāṣṭhāśmapāṇayo bālāḥ . nigadantaḥ praharante tatrāpi bhayaṃ bhavatyāśu . aṅgāragairikādyairvikṛtapretābhilekhanaṃ yasmin . nāyakacitritamatha vā kṣaye kṣayaṃ yāti na cireṇa . lūtāpaṭāṅgaśabalaṃ na sandhyayoḥ ṣūjitaṃ kalahayuktam . nityocchiṣṭastrīkaṃ ca yadgṛhaṃ tatkṣayaṃ yāti . dṛṣṭeṣu yātudhāneṣu nirdiśenmarakamāśu samprāptam . pratighātāyaiteṣāṃ gargaḥ śāntiṃ cakāre mām . mahāśāntyo'tha balayo bhojyāni sumahānti ca . kārayeta mahendraṃ ca māhendrībhiḥ samarcayet . iti śakradhvajendrakīlādivaikṛtam . narapatideśavināśe ketorudaye'tha vā grahe'rkendvoḥ . utpātānāṃ prabhavaḥ svartubhavaścāmyadoṣāya . ye ca na doṣān janayantyutpātāstānṛtusvabhāvakṛtān . ṛṣiputrakṛtaiḥ ślaukairvidyādetaiḥ samāsokteḥ . vajrāśanimahīkampasandhyānirghātaniḥsvanāḥ . pariveṣarajodhūmaraktārkāstamanodayāḥ . drumebhyo'nnarasasnehabahupuṣpaphalodgamāḥ . gopakṣimadavṛddhiśca śivāya madhumādhave . tārolkāpātakaluṣaṃ kapilārkendumaṇḍalam . anagnijjvalanasphoṭadhūmaraṇvanilāhatam . raktapadmāruṇaṃ sāndhyaṃ nabhaḥ kṣubdhārṇavopamam . saritāṃ cāmbusaṃśoṣaṃ dṛṣṭvā grīṣme śubhaṃ vadet . śakrāyudha parīveṣavidyucchuṣkavirohaṇam . kampīdvartanavaikṛtyaṃ rasanaṃ daraṇaṃ kṣiteḥ . saronadyudapānānāṃ vṛddhyurdhvataraṇaplavāḥ . saraṇaṃ cādrigehāṇāṃ varṣāṣu na bhayāvaham . divyastrībhūtagandharvavimānādbhutadarśanam . trakṣaratāṇāṃ grahana darśanaṃ ca divāmbare . gītavāditranirghoṣā vanaparvatasānuṣu . sasyavṛddhirapāṃ hānirapāpāḥ śaradi smṛtāḥ . śītānīlatu ṣāratvaṃ nardanaṃ mṛgapakṣiṇām . rakṣoyakṣādisattvānāṃ darśanaṃ vāgamānuṣī . diśo dhūmāndhakārāśca sanabhovanaparvatāḥ . uccaiḥ sūryodayāstau ca hemante śobhanāḥ smṛtāḥ . himapātānīlotpātā virūpādbhutadarśanam . kṛṣṇāñjanābhamākāśaṃ tārolkāpātapiñjaram . citragarbhodbhavāḥ strīṣu go'jāśvamṛgapakṣiṣu . patrāṅkurannatānāṃ ca vikārāḥ śiśire śubhāḥ . ṛtusvabhāvajā hyete dṛṣṭāḥ svartau prabhapradāḥ . ṛtoranyatra cotpātā dṛṣṭāste bhṛśadāruṇāḥ . unmattānāṃ ca yā gāthāḥ śiśūnāṃ bhāṣitaṃ ca yat . striyo yacca prabhāṣante tasya nāsti vyatikramaḥ . pūrbaṃ carati deveṣu paścādgacchati mānuṣān . nācoditā vāgvadati satyā hyeṣā sarasvatī . utpātān gaṇitavivarjito'pi buddhvā vikhyāto bhavati narendravallabhaśca . etattanmunivacanaṃ rahasyamuktaṃ yajjñātvā bhavati narastrikāladarśī 46 a° . divyāntarikṣāśrayamuktamādau mayā phalaṃ śastamaśobhanaṃ ca . prāyeṇa cāreṣu samāmameṣu yuddheṣu mārgādiṣu vistareṇa . bhūyo varāhamihi rasya na yuktametat kartuṃ samāsakṛdasāviti tasya doṣaḥ . vajjñairna vācyamidameva phalānugītiryadbarhicitrakamiti prathitaṃ varāṅgam . svarūpameva tasya tat prakīrtitānukīrtanam . bravīmyahaṃ na cedidaṃ tathāpi me'tra vācyatā . uttaravīthigatā dyutimantaḥ kṣemasubhikṣaśivāya samastāḥ . dakṣiṇamārgagatā dyutihīnāḥ kṣudbhayataskaramṛtyukarāste . koṣṭhāgāragate bhṛguputre puṣyasthe ca girāmprabhaviṣṇau . nirvairāḥ kṣitipāḥ sukhabhājaḥ saṃhṛṣṭāśca janā gatarogāḥ . pīḍayanti yadi kṛttikāṃ maghāṃ rohiṇīṃ śravaṇamaindrameva vā . projjhya sūryamapare grahāstadā paścimā diganayena pīddhyate . prācyāṃ ceddhvajavadavasthitā dinānte prācyānāṃ bhavati hi vigrahonṛpāṇām . madhye cedbhavati hi madhyadeśapīḍā rūkṣaistairna tu ruciraimayūkhavadbhiḥ . dakṣiṇāṃ kakubhamāśritaistu tairdakṣiṇāpathapayomucāṃ kṣayaḥ . hīnarūkṣatanubhiśca vigrahaḥ sthūladevakiraṇānvitaiḥ śubham . uttaramārge spaṣṭamayūkhāḥ śāntikarāste tannṛpatīnām . hrasvaśarīrā bhasmasavarṇā doṣakarāḥ syurdeśanṛpāṇām . nakṣatrāṇāṃ tārakāḥ sagrahāṇāṃ dhūmajvālāvisphuliṅgānvitāścet . ālokaṃ vā nirnimitta na yānti yāti dhvaṃsaṃ sarvalokaḥ sabhūpaḥ . divi bhāti yadā tuhināṃśuyugaṃ dvijavṛddhiratīva tadāśu śubhā . tadanantaravarṇaraṇo 'rkayuge jagataḥ pralayastricatuḥprabhṛti . munīnabhijitaṃ dhruvaṃ maghavataśca bhaṃ saṃspṛśan śikhī ghanavināśakṛt kuśalakarmahā śokadaḥ . bhujaṅgamamatha spṛśedbhavati vṛṣṭināśo ghruvaṃ kṣayaṃ vrajati vidruto janapadaśca bālākulaḥ . prāgdvāreṣu caran raviputrī nakṣatreṣu karoti ca vakram . durbhikṣaṃ kurute bhayamugraṃ mitrāṇāṃ ca virodhamavṛṣṭim . rohiṇīśakaṭamarkanandano yadi bhinatti rudhiro'thavā śikhī . kiṃ vadāmi yadaniṣṭasāgare jagadaśeṣamupayāti saṅkṣayam . udayati satataṃ yadā śikhī carati bhacakramaśevameva vā . anubhavati purākṛtaṃ tadā phalamaśubhaṃ sacarācaraṃ jagat . dhanuḥsthāyī rūkṣo rudhirasadṛśaḥ kṣadbhayakaro balodyogaṃ cenduḥ kathayati jayaṃ jyāsya ca yataḥ . avākśṛṅgo goghno nidhanamapi sasyasya kurute jvalandhūmāyan vā nṛpatimaraṇāyaiva bhavati . snigdhaḥ sthūlaḥ samaśṛṅgo viśālastuṅgaścodagvicarannāgavīthyām . dṛṣṭaḥ saurmyaraśubhairviprayukto lokānandaṃ kurute'tīva candraḥ . pitryamaitrapuruhūtaviśākhātvāṣṭrametya ca yunakti śaśāṅkaḥ . dakṣiṇena na śubho hitakṛtsyād yadyudak carati madhyagatī vā . parigha iti megharekhā yā tiryagbhāskarodaye'ste vā . paridhistu pratisūryo daṇḍastvṛjurindracāpanibhaḥ . udaye 'ste vā bhānorye dīrghā raśmayastvamoghāste . suracāpakhaṇḍamṛju yad rohitamairāvataṃ dīrgham . ardhāstamayātsandhyā vyaktībhūtā na tārakā yāvat . tejaḥ parihānimukhād bhānorardhodayaṃ yāvat . tasmin sandhyākāle cihnairetaiḥ śubhāśurbha vācyam . sarvairetaiḥ snigdhaiḥ sadyovarṣaṃ bhayaṃ rūkṣaiḥ . acchinnaḥ parigho viyañca vimalaṃ śyāmā mayūkhā raveḥ snigdhādīghitayaḥ sitaṃ suradhanurvidyucca pūrbottarā . snigdho meghatarurdivākarakarairāliṅgito vā yadā vṛṣṭiḥ syādyadi vārkamastasamaye megho mahāṃśchādayet . khaṇḍo vakraḥ kṛtsno hrasvaḥ kākādyairvā cihnairviddhaḥ . yasmindeśe rūkṣaścārkastatrabhāvaḥ prāyo rājñaḥ . vāhinīṃ samupayāti pṛṣṭhato māṃsabhuk khagagaṇo yuyutsataḥ . yasya tasya valavidravomahān agragaistu vijayo vihaṅgamaiḥ . bhānoruṭaye yadi vāstamaye gandharvapurapratimā dhvajinī . bimbaṃ niruṇaddhi tadā nṛpateḥ prāptaṃ samaraṃ sabhayaṃ pravadet . śastā śānta dvijamṛgaghuṣṭā sandhyā snigdhā mṛdupavanā ca . pāṃśudhvasyā janapadanāśaṃ ghatterūkṣā rudhiranibhā vā . yadvistareṇakathitaṃ munibhistadasmin sarvaṃ mayā nigaditaṃ punaruktavarjam . śrutvāpi kokilarutaṃ balibhugvirauti yattatsvabhāvakṛtamasya pikaṃ na jetum 47 a° . evamanye'pyutpātāḥ santi vistarabhayānnoktā ākare dṛśyāḥ utpāta viśeṣe saṅgaṇakarmavarjanakālavyavasthā raghunandena darśitā yathā gargaḥ . dāhe diśāñcaiva dharāprakampe vajraprapāte'tha vidāraṇe vā . dhūme tathā pāṃśukaraprapāte na kārayenmāṅgalikādi kāryam . ulkāpāte ca nirghātetathaivākālavarṣaṇe . chidre sūryevinirdiṣṭe na kuryānmaṅgalakriyām . dhūmaketau samutpanne grahaṇe candrasūryayoḥ . grahāṇāṃ saṅgare caiva na kuryānmaṅgalakriyām . dvisūryaṃ vā trisūryaṃ vā dṛṣṭvā gaganamaṇḍale . rātrau śakradhanuścaiva maṅgalāni vivarjayet . digdāhe dinamekañca grahe sapta dināni ca . bhūmikampe ca sambhūte tryahāṇi parivarjayet . ulkāpāte ca tritayaṃ dhūme pañca dināni ca . vajrapāte dinamekaṃ varjayet sarvakarmasu! bhojarājaḥ grahe ravīndvoravaniprakampe ketūdgamolakāpatanādidoṣe . brate daśāhāni vadanti tajjñāstrayodaśāhāni vadanti kecit . grahaṇakāle bhūkampojkāpātavajrapātādidoṣasamāhāre trayodaśāhaṃ aśudvam . kiñcidūnatatsamāhāre'pi daśāham . grahaṇādyekaikadoṣe tryahamiti vācaspatimiśrāḥ . atra smṛtisāgara dhṛtasārasaṃgrahe . rājyādimamahāsiddhau yajñadānatapaḥsu ca . homasvādhyāyayoścaiva varjayeddaśarātrakam . lakṣahome mahādāne varjayet somake makhe . tapaḥsvādhyāyayoścaiva cirārambhe trayodaśa iti vyavasthā anyatra . ulkāpāte bhuvaḥ kampe akālavarṣagarjite . vajraketūdgamotpāte grahaṇe candrasūryayoḥ . prayāṇantu tyajet kṣatraḥ saptarātramataḥ param . brāhmaṇaḥ kṣatriyo vaiśyastyajet karma trirātrakam . śudrastyaktvā caikarātraṃ sarva karma samācaret . parāśaraḥ . prayāṇe saptarātraṃ syāt trirātraṃ bratabandhane . ekarātraṃ parityajya kuryāt pāṇigrahaṃ grahe . bhṛguḥ . rājanyānāṃ tu saptāhaṃ brāhmaṇānāṃ tryahantathā . śūdrasyārdhadinaṃ proktaṃ sarvakāryeṣu vai bhṛguḥ . śūdrasyāpadviṣayam . kampa ityupalakṣaṇam . grahaṇādāvapyevamevānyatrai katra paṭhitatvāt mala° ta° . pīyūṣadhārāyāṃ tu viśeṣa uktaḥ . nāradaḥ aniṣṭe trividhotpāte siṃhikā sutadarśane saptarātraṃ na kurvīta yātrodvāhādi maṅgalam vaviṣṭhaḥ sarvagrāse dinānyaṣṭau sarvakāryeṣuvarjayet . ṣaṭdināni tribhāgone ardhagrāse caturdinam . caturthāṃśe trirātraṃ syātra grahaṇe candrasūryayoḥ nāradaḥ utpātagrahaṇādūrdhvaṃ saptāhaṃ nikhile tyajet . aṅgirāḥ sarvagrāse tu saptāhamardhagrāse dinatrayam . tridvye kāṅgulatogrāse dinamekaṃ tu varjayet anayorviṣayavyavasthā deśabhedenācārabhedena cāvagantavyā pī° dhā° . atyāvaśyakakārye parihārastatroktaḥ jyotirnivandhe dināni pañca vasiṣṭhastridinaṃ gargastu kauśikastvekam . yavanā caryasya mate pañca muhūrtāṃśca dūṣayati . prāguktavarāha pradarśita śubhotpātaiduṃṣṭameva dinaṃ varjyam . śubhadotpātaiśca duṣṭaṃ dinam muhū° ci° ukteḥ . evañca smārtādivyavasthāpitaṃ vivāhe grahaṇe ekadinavarjanam alpagrāsa biṣayamāpadviṣayaṃ vā uktavacanajātasāmañjasyāt . grastādiviṣaye viśeṣaḥ grahaṇaśabde vakṣyate ekatālaivotpātapavana previtogiriḥ raghuḥ . oṣāmāse matsarotpātavātaḥ māghaḥ . utpātena jñāpite ca pā° . utpātagrahaduṣṭañca jyo° .

utpātaka tri° utpātayati utpātaṃ janayati ud + pataṇic ṇvul 1 utpātajanake ud + pata--ṇvul . 2 ūrdhapatanaśīle ca . daṃśotpātakabhallūkamakṣikāmaśakāvṛtam . bhā° svargā° 2 a° .

utpāda pu° utu + pada--bhāve ghañ . 1 utpattau duḥkhe ca śoṇitot pāde śākhāṅgacchedane tathā yā° utpattiśabde vivṛtiḥ utkṣiptaḥpādo'nena . utkṣiptapāde tri° .

utpādaka yu° ūrdhvasthitāḥ pādā asya kap . aṣṭapade śarabhākhye gajārātau 1 paśubhede tasya pṛṣṭhasthacatuścaraṇatvādūrdha pādatvam . ut--pada--ṇic--ṇvul . 2 pitari pu° . 3 utpādanakartari tri° . utpādakabrahmadātrorgarīyān brahmadaḥ pitā āhurutpādakaṃ kecidapare kṣetriṇaṃ viduḥ notpādakaḥ prajābhāgī tathaivānyāṅganāsvapi manuḥ . striyāṃ ṭāpi ata ittvam . utpādikā 4 utpādakastriyāṃ 5 hilabhocikāyāṃ śabdaci° 6 pūtikāyāṃ bharataḥ 7 dehikānāmakīṭe ca strī trikā° .

utpādana na° ud + pada--ṇic--lyuṭ . janane utpattikaraṇe utpādanamapatyasya jātasya pālanam tathā manuḥ

utpādaśaya pu° utpādaḥ ūrdhvakṣiptapādaḥ san śete śī-lyu . (ṭiṭira) 1 ṭiṭṭibhapakṣiṇi hemaca° . 2 śiśau ca . tayoḥ uttānapādatayā śayanāttathātvam . utpādaṃ śayanamasya utpādaśayano'pyatra .

utpādita tri° ud + pada--ṇic--karmaṇi kta . janite . apyanārabhamāṇasya vibhorutpāditāḥ paraiḥ māghaḥ .

utpādin tri° ud + pada--ṇini . 1 utpattimati . sarvamutpādi bhaṅguram hito° . utpādayati ṇic ṇini . 2 utpādake . duḥkhotpādi gṛhe dravyaṃ kṣipan prāṇaharastathā yā° smṛ° ubhayataḥ striyāṃ ṅīp .

utpādya avya° ud + pada--ṇic--lyap . 1 janayitvetyarthe krītvā svayaṃ vāpyutpādya manuḥ . putrānutpādya saṃskṛtyavṛttiṃ caiṣāṃ prakalpayet smṛtiḥ . karmaṇi yat . jananīye tri° . lāvaṇya utpādya ivāsa yatnaḥ kumā0

utpālī strī unnatiṃ pālayati pāla--aṇ gaurā° ṅīṣ . ārogye śabdaca° .

utpāva pu° ud + pu udi śrayatiyautipūdruvaḥ pā° apaṃ bādhitvā ghañ . utpavane yajñiyapātrādeḥ saṃskārabhede

utpiñjara(la) tri° ud + piji--kalan vā lasya raḥ . atyarthākule . kurvāṇamutpiñjarajātapatraiḥ māghaḥ . utpiñjarībhūtadalairityarthaḥ ralayorabhedaḥ malli° . tadut piñjalakaṃ yuddhamāsīddevāsuropamam bhā° dro° 25 a° .

utpiba tri° ud + pā--śa . uddhṛtya pāyini .

utpiṣṭa tri° urdhvataḥ piṣṭaṃ ud + piṣa--kta . urdhataḥ kṛta peṣaṇe 1 unmathite . sandhimuktamutpiṣṭa viśliṣṭaṃ vivartitamavakṣiptamatikṣiptaṃ tirvyakkṣiptamiti ṣaḍvidham suśratīkte ṣaḍvidhasandhimuktarūpe'sthibhaṅge tat kāryaṃ tatroktaṃ viśeṣeṇotṣiṣṭe sandhāvubhayataḥ śophāvedanāprādurbhāvoviśeṣatastatra nānāprakārā vedanā rātrau prādurbhabanti .

utpīḍa tri° ud--pīḍa--ac . saṃgharṣaṇena 1 pīḍake 2 saṃbādhake ca . bhāve ghañ . 3 unmathane . sa tu vāṇavarotpīḍādvisravatyasṛgulvaṇam bhā° va° 21 a° ākāṅkṣantīṃ nayanasalilotīḍaruddhāvakāśām megha° . lyuṭ . utpīḍana tatra na° . a . tatraiva strī . śatṛ utpīḍayat utpīḍākārake . anyonyamutpīḍayadutpalākṣyāḥ kumā° . striyāṃ ṅīp

utpuccha nāmadhātuḥ pucchamudasyati uda + puccha + ṇiṅ utpucchayate .

utpuccha pu° utkṣiptaḥ pucchoyena prā° va° vā kṣiptalopaḥ . ūrdhakṣipta pucche paśau .

utpuṭa tri° udghāṭitaṃ puṭamasya prā° ba° vā ghāṭitalopaḥ . puṭaśūnye praphulle . tena nirvṛttam saṅkalādi° aṇ . autpuṭa tena niṣpādye tri° . tena harati utsaṅgādi° ṭhañ autpuṭika tena hārake tri° striyāṃ ṅīp .

utpuṭaka pu° ud + puṭa--kvuna . saśrutokte pālyāmupadravabhede . ataūrdhvaṃ nāmaliṅge vakṣye pālyāmupadravān . utpāṭakaścotpuṭakaḥ śyāvaḥ kaṇḍūyutobhṛśam . avamanthaḥ sakaṇḍūko granthiko jambulastathā . srāvī ca dāhavāṃścaiva śṛṇveṣāṃ kramaśaḥ kriyām . lepamutpuṭake dadyāt taila mebhiśca sādhitam suśru° .

utputa tri° ud + pu--kta . pavitrādinā kṛtotpavanasaṃskāre pātrādau . iṭpakṣe utpavito'pyatra tri° . tena harati utsaṅgā° aṇ . autputa tena hārake tri° .

utpeya tri° uddhṛtya peyam . uddhṛtyapeye jalādau .

utprabha tri° udgatā prabhā'sya prā° ba° gatalopaḥ . 1 udgata prabhānvite 2 udarciṣi bahnau pu° hema° .

utprāśana na° uddhṛtya prāśabam . uttolya bhojane

utprāsa pu° ud + pra + asa--dīptyādiṣu ghañ . upahāse . priyaṃ sotprāsavakroktyā madhyādhīrā dahedruṣā sā° da° .

utprekṣaṇa na° ud + pra--īkṣa--bhāve lyuṭ . 1 udbhāvane 2 liṅgādinā kasyacit padārthasya sambhāvane . 3 ūrdhvadṛṣṭau ta . ṇini . ut prekṣin tatkārake tri° striyāṃ ṅīp

utprekṣā strī ud + pra + īkṣa--a . udbhāvane arthālaṅkārabhede alaṅkāraśabde pṛṣṭhe 395 vivṛtiḥ .

utplavana na° ud + pnu--lyuṭ . upari plavane (bhāsā) animajjane

utplavā strī utplavati ud + plu--ac . saukyayāṃ śabdaca0

utphāla pu° ud + phala--ghañ . 1 ullamphe 2 ūrdhvatovisaraṇe ca

utphulla tri° ud + phala--kta ni° . 1 vikaśite dalānāmanyonyaviśleṣeṇa prakāśite utphullanīlanalinodara tulyabhāsaḥ māghaḥ . 2 ucāne tri° 3 strīṇāṃ guptendriye na° medi° .

utsa pu° unatti jalena unda--sa kicca nalopaḥ . parvatādeḥ 1 sravajjalasya pātasthāne . 2 jalapravāhe ca āsiñcinnutvam gautamāya tṛṣṇaje ṛ° 1, 54, 5, viṣṇoḥ pade varagre madhva utsaḥ ṛ° 1, 54, 5 bahu sākaṃ siṣicurutsamudriṇam 2, 24, 4, utso vā tatra jāyatāṃ hrado vā puṇḍarīkavān utha° 6, 106, 1, utse bhavaḥ utsā° añ . autsa tadbhave tri° 3 ṛṣibhede tataḥ gotre aśvādi° phañ autsāyana tadgotre puṃstrī° striyāṃ ṅīp

[Page 1129a]
utsaktha tri° ūrdhvaṃ gate sakthinī asya ṣa samā° striyāṃ ṅīṣ . ūrdhoruke utsakthyā avagudaṃdhehi samañji cārayā vṛṣan yaju° 23, 31 .

utsaṅga pu° utpatya sajate'tra ud + sanja ādhāre ghañ . 1 madhyabhāge darīgṛhotsaṅkaniṣaktabhāsaḥ kumā° dṛṣadovāsitotsaṅgāḥ raghuḥ . tatsaikatotrasaṅgabalikriyābhiḥ raghuḥ śayyotsaṅge nihitamasakṛdduḥ khaduḥkhena gātram megha° . 2 kroḍe tasyotsaṅgapraṇayina iva srastagaṅgādukūlām utsaṅge vā malinavasane saumya! nikṣipya vīṇām megha° ūrdhatayā sajate'trādhāre ghañ . 3 uparibhāge saudhotsaṅgapraṇayavimukho māsma bhūrujjayinyāḥ megha° utkrāntaḥ saṅgam atyā° sa° . 4 sanyāsini saṅkarahite tattvajñe prā° sa° . 5 ūrdhṛtaḥ saṃsarge ca .

utsaṅgādi haratītyarthe ṭhañnimitte haratyutsaṅgādibhyaḥ pā° ukte śabdasamūhe sa ca gaṇa utsaṅga uḍupa utpluta utsanna utpuṭa piṭaka piṭāka autsaṅgikaḥ si° kau° .

utsaṅgin tri° utsaṅga ūrdhvasaṃsargaḥ astyasya ini striyāṃ ṅīp . ūrdhvasaṃsargayukte .

utsaṅgita tri° utsaṅginaḥ utsaṃsṛṣṭāḥ kṛtāḥ utsaṅgin + tatkarotītyarthe ṇi--karmaṇi kta . saṃsargayuktīkṛte . utsaṅgitottuṅgataraṅgabāhuḥ māghaḥ .

utsañjana na° ud + sanja--ṇic lyuṭ . 1 ūrdhvataḥ saṃyojane utkṣepaṇe . sambhananotsañjanācāryakaraṇetyādi pā° tatra utsañjane daṇḍamunnayati utkṣipatītyarthaḥ gi--kau° .

utsatti strī uda + sada--ktin . ucchede .

utsadhi pu° utsaḥ jalapravāhodhīyate'smin dhā--ki upa° sa° . jalapravāhavati kūpādau arkairūrdhvaṃ nunudra utsadhiṃ pibadhyai ṛ° 1, tta8, 4,

utsanna tri° ud--sada--kta . 1 ucchinne samūlamucchinne 2 naṣṭe ca makaradhvajaivotsannavigrahaḥ kāda° 3 alpāyāsasādhye ca utsannayajña iva vā eṣa yaccāturmāsyāni śata° brā° 2, 5, 2, 48, darśapaurṇamāsavaccāturmāsyānāmanuṣṭhānabāhulyābhāvādusannayajñatvam bhā° tena harati utsaṅgā° ṭhañ . autsannika tena hārake tri° .

utsarga pu° ud + sṛja--karmaṇi ghañ . 1 sāmānyavidhāne, tasyāsati bādhake sarvataḥ prasṛtatvāttathātvam . kvacidapavādaviṣarye'pyusargo'bhiniviśate pāta° bhā° . apavādairivotsargāḥ--kṛtavyāvṛttayaḥ paraiḥ kumā° 2 nyāyye . bhāve ghañ . 3 apānavāyorvyāpāre viṣṭhotsargaḥ 4 tyāge 5 dāne tasyotsargeṇa śudhyanti japyena tapasaiva ca manuḥ śrīlakṣaṇotsargavinītaveśāḥ kumā° 6 samāptau vratotsargaḥ . utsargameke sutyopaguṇatvāt āśva° śrau° 1, 4, 21, 0 stomotsargo vaikasyāhnaḥ kātyā° 24, 7, 25, 7 vārṣikavedapāṭhasamāptau . vedādhyayanotsargakālaśca mitā° darśito yathā pauṣamāsasya rohiṇyāmaṣṭakāyāmathāpi vā . jalānte chandasāṃ kuryādutsargaṃ vidhivadbahiḥ yā° pauṣabhāsasya rohiṇyāmaṣṭakāyāṃ grāmādbahirjalasamīpe chandasāṃ vedānāṃ svagṛhyoktabidhinā utsargaṃ kuryāt . yadā punarbhādramāse upākarbha tadā māghaśuklasya prathamadivase utsargaṃ kuryāt . yathoktaṃ manunā pauṣe tu chandasāṃ kuryādbahirutsarjanambudhaḥ . māghaśuklasya vā prāpte pūrvāhṇe prathame'hanīti . tadanantarampakṣiṇīmahorātraṃ vā biramya śuklapakṣeṣu vedān kṛṣṇeṣvaṅgānyadhīyīta . yathāha manuḥ yathāśāstrantu kṛtvaivamutsargaṃ chandasāṃ bahiḥ . birametpakṣiṇīṃ rātriṃ yadvāpyekamaharniśam . ata urdhaṃ tu chandāṃsi śukleṣu niyataḥ paṭhet . vedāṅgāni tu sarbāṇi kṛṣṇapakṣeṣu sampaṭhediti . atrānadhyāyamāha yā° tryahaṃ preteṣvanadhyāyaḥ śiṣyartviggurubandhuṣu . upākarmaṇi cotsarge svaśākhaśrotriye tathā utsarge manūktapakṣiṇyahorātrābhyāṃ sahāsya vikalpa iti mitā° oṃpūrvā vyāhṛtīḥ sāvitrīñca trirabhyasya vedādimārabhet tathotsarge āśva° gṛ° 3, 5, 12, 13, utsarjanaśabde vivṛtiḥ .

utsargin tri° utsargo'styasya ini . utsargayukte . ayanamutsargiṇām 24, 4, 23, triṣvabhiplavikeṣu ekasyāhenāgniṣṭomasyotsargeṇāsyotsargitvam karkaḥ . ayanaṃ gavāmayanam .

utsarjana na° ud + sṛja--lyuṭ . 1 dāne, 2 tyāge, ca . vedotsargarūpe ṣaṇmāsakartavye vaidikānāṃ 3 kriyābhede sa ca āśva° gṛ° ukto yathā madhyamāṣṭakāyāmetābhyo devatābhyo'nnena hutvā'po'bhyavayanti 20 sū° . madhyamāṣṭakāgrahaṇaṃ ṣaṇmāsāntopalakṣaṇārtham . tena tasyāḥ samīpe māghyāṃ paurṇamāsyāmityarthaḥ śākhāntare caivaṃ dṛśyate . etābhyo devatābhyo hutvā sāvitryādibhya ājyam, ityuktam . agnimīḍa ityādibhyo'nnena hutvā sthālīpākagrahaṇamakṛtvā'nneneti yatnena bruvat gṛhasiddha mannaṃ gāhyamiti darśayati, tataḥ sviṣṭakṛt, tato vedārambhaṇam . tato homaśeṣaṃ samāpyāpo'bagāhanta ityarthaḥ nārā° etā eva taddevatāstarpayanti 21 sū° . snātvā sāvitrādyā nava agnimīḍa ityādyāśca viṃśatiṃ tarpayantītyarthaḥ . ṛgdevatā ādiśya tarpayeyuḥ . dvitīyāntaṃ kṛtvā tarpayāmītyekānnatriṃśadvākyāni kṛtvā tāvatkṛtvastarpayeyuḥ nā° vṛ° . ācāryān ṛṣīn pitṝṃśca 22 sū° . yacca brahmayajñāṅgaṃ tarpaṇamuktaṃ tadetadaṅgatvenedānīmapi kāryamityarthaḥ . caśabdo devatātarpaṇa sanuccayārthaḥ . tena prajāpatyādyā api tarpyāḥ . devatāstarpayantītyatra devatāgrahaṇamatrāpi samuccayārtham kramaśca tantrākta eva nā° vṛ° . etadutsarjanam 23 sū° . asyeyaṃ saṃjñā . tataḥ ṣaṇmāsān ṣaḍaṅgānyadhīyīta . ṣaṇmāsānadhīyītetyārabhya evamantā dharmā grahaṇādhyayana etetyāhureke . anye tvaviśeṣeṇetyāhuḥ nā° vṛ° . utsargaśabde darśitena kālenāsya vikalpa° śākhibhedena vyavasthāpyaḥ pauṣe tu chandasāṃ kuryādbahirutsarjanaṃ budhaḥ bhanuḥ .

utsarpaṇa na° ud + sṛp--lyuṭ . 1 utsṛjya puratogatau, 2 ullaṅghane ca

utsarpin tri° utsarpati ṇini . utpatiṣṇau payodharotsarpiṣu śīryamāṇaḥ raghuḥ . utsarpibhiḥ prāṃśumivāṃśujālaiḥ kirā° 2 atiśayite striyāṃ ṅīp . utsarpiṇī khalu mahatāṃ prārthanā śaku° sā ca hemacandrokte kālacakrārntagate 3 kālagatimede sāgara koṭikoṭīnāṃ viṃśatyā sa samāpyate . avasarpiṇyāṃ ṣaḍarā utsarpiṇyāṃ taeva viparītāḥ . evaṃ dvādaśabhirarairvivartate kālacakramidam hema° .

utsaryā strī ut + sṛ--yat . 1 ṛtusatyāṃ garbhayogyāvasthāpannāyāṃ gavi jaṭā0

utsava pu° ud + sū--ap . ānandajanakavyāpāre vivāhādau . ṛddhimantamadhikardhirutsavaḥ pūrvamutsavamapohatuttaraḥ sa kṛtvā viratotsavān raghuḥ . dharmasetusamākīrṇāṃ yajñotsavavatīṃ śubhām hṛṣṭapuṣṭajanākīrṇāṃ nityotsavasamākulām bhā° va° 206 a0

utsavasaṅketa pu° utsava ānandajanakaḥ saṅketaḥ strīpuṃsayoḥ ratyarthamanurāgādāhvānam yasya . asyeyaṃ strītyevaṃ dāmpatyaniyamaśūnye strīpuṃsayoranurāgamātrahetukasvairavihāraśālini pārvatīye jātibhede . bhā° sa° arjunasyottaradigvijaye pauravaṃ yudhi nirjitya dasyūn parvatabāsinaḥ . gaṇānutsavasaṅketā najayat sapta pāṇḍavaḥ, 26 a° atra nīlaka° darśitarītyaiva vyākhyā . taddharmake pratīcīsthe'pi jātibhede gaṇānutsavasaṅketān vyajayat puruṣarṣabhaḥ nakulasya pratīcīvijaye 31 a° śarairutsavasaṅketān sa kṛtvā virutotsavān raghuḥ .

utsādana ud + sada--ṇic--lyuṭ . 1 utsāraṇe, 2 udvartane kaṣāya dravyeṇa snehādyapasāraṇe 3 ucchedakaraṇe utsādānārthaṃ lokānāṃ rātrau ghnanti ṛṣīniha bhā° va° 103 a° . utsādanārthaṃ lokānāṃ dhundhurnāma mahāsuraḥ bhā° va0100 a° . na hi dvaitavane kiñcit vidyate'nyat prayojanam . utsādanamṛte teṣāṃ vanasthānāṃ mahādyute! bhā° va° 237 a° . sthānāntaranayane krayaṇavedyārambhaṇa pravargyotsādanetyā0 kātyā014, 1, 13, upasadante pravargyotsādanam kātyā° 18, 3, 10 . utsādyate'tra ud + sada--ṇic ādhāre lyuṭ . mahāvīrādiparityāgadeśe . utsādanadeśaṃ gacchanti sāmagānānantaram kātyā° 26, 7, 10, utsādanadeśaṃ prati āgacchanti utsādanaṃ mahāvīrāṇāṃ parityāgaḥ sa yatra deśe vihitaḥ śrutau karka0

utsādanīya tri° ud + sada--ṇic--karmaṇi anīyara 1 ucchedye 2 unmūlanīye usvartanīye kaṣādidravye . kuryādunsādanīyāni sarpīṃṣyā lepanāni ca suśru° .

utsādi pu° bhavādyarthe utsādibhyo'ñ pā° añ pratyayaprakṛtiśabdagaṇe . sa ca utsa udapāna vikara vinada mahānada mahānasa mahāprāṇa taruṇa taluna (vaṣkayā'se) pṛthivī dhenu paṅkti jagatī triṣṭup anuṣṭup janapada bharata uśīnara grīṣma pīlukuṇa(udaḥ sthānadeśe) pṛśadaṃśa bhallakīya rathantara madhyandina vṛhat mahat satvat kuru pañcāla indrāvasāna uṣṇih kakubh suvarṇa deva (grīṣmādacchandasi) autsa tadbhave tri° .

utsādita tri° ud + sada--ṇic--kta . unmūlite udvartite ca bhadrāsaneṣūpaviṣṭaḥ paridhāyāmbaraṃ laghuḥ . sasnau candanasaṃyuktaiḥ pānīyairabhimantritaiḥ . utsāditaḥ kaṣāyeṇa balavadbhiḥ suśikṣitaiḥ bhā° dro° 82 a° .

utsāraka pu° ud + sṛ--ṇic--ṇvul . dvārapāle hemaca° tena hi prabhudvārato janā dūrīkriyante iti tasya tathā apasārake tri° .

utsāraṇa na° ud + sṛ--ṇic--lyuṭ . 1 dūrīkaraṇe, 2 cālane, 3 sthānāntarakaraṇe ca .

utsārita tri° ud + sṛ--ṇic--kta . dūrīkṛte cālite guṇyāntyamaṅkaṃguṇakena hanyādutsāritenaivamupāntamādīn līlā0

utsāha pu° ud + saha--ghañ . 1 udyame, 2 adhyavasāye, kartavya kṛtyeṣu 3 sthiratare prayatne utsāho mantramūlaṃ syāditi notividāṃ matam . prabhuśaktirmantramūlā tasmādut sāhavān bhavet ityukte rājñāṃ 4 guṇaviśeṣe, cāreṇot sāhayogena kriyayaiva ca karmaṇām manuḥ . nītāvivot sāhaguṇena sampad kumā° . 5 kalyāṇe, śabdaratnāvalī 6 sūtre, medinī kāryārambheṣu saṃrambhaḥ stheyānutsāha ucyate sā° da° uktalakṣaṇke vīrarasasya 7 sthāyibhāve . sa ca vīrarasasya sthāyī bhāvaḥ ratirhāsaśca śokaścakrodhītsāhau bhayaṃ tathā . jugupsā vismayaścetthamaṣṭau proktāḥ śamastathā sthāyino vimajyasya uttamaprakṛtirvīraḥ utsāhasthāyibhāvakaḥ tatrokteḥ . tatra udyamamātre mandotsāhaḥ kṛto'smi mṛgayāpavādinā mādhavyena śaku° muktasaṅgo'nahaṃvādī dhṛtyutsāhasamanvitaḥ gītā mahotsāhaḥ sthūlalakṣyaḥ kṛtajñovṛddhasevakaḥ yā° smṛ° astyarye balā° matup ini vā utsāhin utsāhavat tadviśiṣṭe tri° striyāṃ ṅīp .

utsāhaka tri° ud + saha--ṇvul . ut sāhānvite tṛjakābhyāmiti pā° ṣaṣṭhīniṣedhe'pi yājakā° ṣaṣṭhyo samāsaḥ . kāryotsāhakaḥ .

utsāhana na° ud + saha--ṇic--lyuṭ . utsāhajanane

utsāhavardhana pu° utsāhaṃ vardhayati vṛdha--ṇic--lyu . vīrarase . vṛdha--lyuṭ 6 ta° . utsāhasya vṛddhau na° .

utsāhaśakti strī utsāhaevaśaktirbalam! rājñāṃ vikramahetau bale . ṣaḍguṇāḥ śaktayastistraḥ prabhāvotsāha matrajāḥ amaraḥ . kartavyeṣu karyeṣu stheyān prayatna utsāhaḥ malli° .

utsikta tri° ud + sica--kta . 1 udrikte atiśayite 2 vṛddhiyukte 3 uddhate garvite ca . jānīyādasthirāṃ vācamutsikta manasāṃ tathā manuḥ .

utsuka tri° utsuvati ṣu preraṇe mitadrvādi° ḍu kan . 1 iṣṭāvāptaye kālakṣepāsahiṣṇau 2 iṣṭārthodyukte ca dināvasānotsukabālavatsā śrutvā rāmaḥ piyodantaṃ mene tatsaṅgamotsukaḥ vatsotsukāpi stimitā saparyām āśaṅkyotsukasāraṅgāṃ citrakūṭasthaloṃ jahau raghuḥ . utsukasya bhāvaḥ ṣyañ . autsukya tadbhāve na° . iṣṭāma vāpterautsyukyaṃ kālakṣepāsahiṣṇutā . cittatāpatva rāsvedadīrghaniśvasitādikṛt sā° da° . autsukyena kṛtatvarā sahabhuvā vyāvartyamānā hriyā ratnā° . bhṛśā° abhūtatadbhāvārthe kyaṅ . utsukāyate utsukāyamānā yasyotsukāyamānā tvaṃ na pratīpāyase'ntike bhaṭṭiḥ

utsūtra tri° utkrāntaḥ sūtram atyā° sa° . vidhānasūtrātīte anutsūtrapadanyāsā sadvṛttiḥ sannibandhanā māghaḥ .

utsūra pu° utkrāntaḥ atikrāntaḥ sūraṃ sūryam atyā° sa° . dinātyaye hemaca° ut sūryādayo'pyatra . ot sūryamanyāntsvāpayābyuṣam . atha° 4, 5, 7, utsūryaśāyinaścāsan sarvecāsan prage niśā bhā° śā° 228 a0

utsṛjya a° ud + sṛja--lyap . 1 tyaktvetyarthe ṛdupatvāt karmaṇi kyap . 2 tyaktavye tri0

utsṛṣṭa tri° ud + sṛja--kta . 1 tyakte 2 datte ca . brāhmaṇānāha yatkiñcit mayotusṛṣṭaṃ tu nirjane . tat kaścidanyo na nayet vibhājyatvaṃ yathākramam . na vāhyaṃ na ca tatkṣīraṃ pātavyaṃ kenacit kvacit . brahma pu° . mahokṣotsṛṣṭapaśavaḥ sūtikāgantukādayaḥ yā° smṛ° .

utseka pu° ud + sica--ghañ . 1 garve, upadā viviśuḥ samyaknotsekāḥ kośaleśvaram raghuḥ . notsekamagamaccedaṃ kadācidiha naḥ kulam bhā° ā° 110 a° . 2 udreke pātavyaṃ śvāsakāsaghnaṃ śleṣmotseke galagrahe suśru° . 3 uddhṛtya bahiḥ secane ca .

utsekin tri° ut seka + astyarthe ini . 1 atiśayite 2 garvayukte ca striyāṃ ṅīp . bhāgyeṣvanuta sekinī śaku0

utsecana na° utkramya ādhāramatikramya secanam . ādhārātikrameṇa plavane (upcāna)

utsedha pu° utsedhati kāraṇamatikramya vardhate ud + sidhagatyām aca . 1 dehe tasya śukraśoṇitarūpasūkṣmakāraṇātikrameṇa vardhanāttathātvam . bhāve ghañ . 2 unnatau tasya kṛdabhihitabhāvatvāt putravittārjanāt pitetyādau, putrārjitavitta iva unnatyāśraye'pi vṛttiḥ tathātve'pi viśeṣaṇasamāse brāhmaṇaśramaṇādivat paranipātaḥ himaniṣyandapāṇḍara ityādivaditi bhedaḥ . yathā payodharotsedhanipātacūrṇitāḥ iti kumā° tasya pramāṇamārdramāhiṣacarmot sedhamupadiśanti suśru° . ut sedhanirdhūtamahīruhāṃ dhvajaiḥ māghaḥ tacchākhācamasā dīrghāḥ prādeśāścaturaṅgulāḥ . tathaivotsedhatojñeyāścaturasrāstu ityapi chandogapa° payodharot sedhaviśīrṇasaṃhati kumā° . kartari ac . 3 ucce tri° . vāyavyaṃ śvetaṃpucche utsedhameva taṃ kurute tasmādut sedhaṃ prajābhaye'bhi saṃśrayanti śata° brā° 13, 2, 2, 9, utsedhamuccaṃ parvatādikaṃ prāsādaṃ vā bhā° .

utsvana pu° uccaiḥsvanaḥ . 1 uccaśabde . ba° . 2 tadvati tri° .

utsvapna tri° utkrāntaḥ atikrāntaḥ svapna tanmaryādām atyā° sa° . nidrāyāṃ bāhyendriyāṇāṃ vilīnatvemana manasaiva sarvavyavahāraniyamena tadatikrameṇa jāgradayasthāvat spaṣṭavacanādivyavahāre . utsvapnamiva carati kyaṅ utsvaptāyate yathā mṛcchakaṭike vidūṣaka utsvapnāyate svapnadṛṣṭapadārthasya spaṣṭavācā vyavaharatītyarthaḥ . evamuttararāma carite'pi atthi ettha ajjautta ityādinā sītāyā utsvapto varṇitaḥ .

ud avya° u--kvip tuk udo'nūrdhaceṣṭāyām pā° ni° pṛṣo° datvam . 1 prakāśe, 2 vimāge, 3 lābhe, 4 ūrdhe, 5 utkarṣe, 6 prābalye, 7 āścarye, 8 śaktau, 9 prādhānye, 10 bandhane, 11 abhāve, 12 mokṣe, tasya uditi nāmeti śruteḥ 13 brahmaṇi ca . gaṇaratne udaḥ arthānaṃbhidhāya udāhṛtaṃ yathā ut prābalyaviyogordhvakarmalābhaprakāśāścaryamokṣaṇābhāvadalaprādhānyaśaktiṣu tatra prābalye udbalaḥ viyoge udgacchati . ūrdhvaceṣṭāyām uttiṣṭhati . lābhe grāmāt śatamutpannam . prakāśane uccarati cāścarye utmukaḥ . mokṣaṇe udgataḥ . abhāve utpathaḥ . dalane utphullaḥ . prādhānye uddiṣṭaḥ śaktau utsāhaḥ

udaka na° unda--ṇvul ni° nalopaśca . jale anītvā paṅkatāṃ dhūlimudakaṃ nāvatiṣṭhati māghaḥ . sakṛt prasiñcatyudakaṃ nāmagotreṇa vāgyataḥ . proṣite kālaśeṣaḥ syāt pūrṇedattodakaḥ śuciḥ . yā° smṛ° yāvānartha udapānesarvataḥ saṃplutodake gītā . udakasyodaḥ saṃjñāyām pā° samāse saṃjñāyāmudakasyodādeśa udapānaḥ udadhiḥ udameghaḥ . kṣīrodaḥ . peṣaṃvāsavāhanadhiṣu pā° . pūrvapadasthasya udādeśaḥ . udapeṣaṃ pinaṣṭi udavāsaḥ sahasyarātrīrudavāsatatparā kumā° udavāhanaḥ udadhirghaṭaḥ pūrayitavye ukahalādau pare vā . udakumbha udakakumbhaḥ . śāntyudakumbhahastāḥ bhaṭṭiḥ pūrvayitavya ityādyukteḥ udakaparvata udakasthālī ityādau na . manthaudanasaktuvinduvajvabhārahāravībadhagāheṣu ca pā° . udamanthaḥ udakamanthaḥ (jalaviloḍanam) . udaudanaḥ udakaudanaḥ (udakena siddhaḥ odanaḥ) . udaudanaṃ pācayitvā sarpiṣmantamaśnīyāt śata° brā° 14, 9, 4, 15 . udasaktavaḥ (udakamiśritasaktavaḥ) . udābanduḥ udavajraḥ udabhāraḥ udahāraḥ (jalahārakaḥ) udavībadhaḥ udagāhaḥ (jalāvagāhaḥ)pakṣe na . 2 udakasāghye tarpaṇe ca . ūnadvivarṣaṃ nikhanet na kuryādudakaṃ tataḥ . kṛtodakān samuttīrṇān kāmodakaṃ sakhiprattāsvasrīyaśvaśurartvijām na brahmacāriṇaḥ kuryurudakaṃ patitāśca ye . nāśaucodakabhājanam iti ca yā° smṛ° .

udakakṛcchra pu° udakasaktubhyāṃ māsābhyavahāreṇaudakakṛcchraḥ iti viṣṇūkte vratabhede .

udakakriyā strī udakena kriyā tarpaṇam . śāstra vihite jalāditarpaṇe evaṃ mātāmahācāryapretānāmudakakriyā yā° smṛ° . aputreṇaiva kartavyaḥ putrapratinidhiḥ sadā . piṇḍodakakriyāhetoḥ smṛti udakakarmodakakāryādayo'pyatra na° . udakadānamapyatra na° . toyakarmaṇicārabdhe rājñāmudakadānike bhā° ā° 1 a° .

udakaparīkṣā strī vivādādau laukikapramāṇālābhe kārye divyaśapathabhede tatprakāraśca mitā° vya° . satyena mābhirakṣa tvaṃ varuṇetyabhiśāpya kam . nābhidaghnodakasthasya gṛhītvorū jalaṃ viśet yā° uktaḥ . prapañcastu mitā° vya° . di° tatve ca anusandheyaḥ .

udakam avya° unda--akamu kicca . klede gaṇara° . sākṣā° kṛñivā gatitvam . udakaṃkṛtyaudakaṃkṛtvā kledaṃ kṛtvetyarthaḥ .

udakameha pu° udakamiva mehaḥ . suśrutokte mehabhede . tallakṣaṇaṃ tatraiva tatra śvetamavedanamudakasadṛśamudakamehī mehati . ikṣumeha śabde 910 pṛṣṭhe vivṛtiḥ tataḥ astyarthe ini . udakamehin tadyukte tri° striyāṃ ṅīp .

udakala tri° udakamastyasya sidhmā° vā lac . udakayukte lajabhāve matup masya vaḥ . udakavat tatrārthestriyāṃ ṅīp . picchā° ilac . udakila tatrārthe tri° .

udakaśuddha tri° udakena śuddhaḥ . 1 svāte 2 udakasparśena śaddhe ca . tataḥ bhavādau aṇ anuśati° dvi padavṛddhiḥ . audakaśauddha tadbhave tri° .

udakaṣaṭpala na° sakṣāraiḥ pañcakolaistu palikaistri guṇodakaiḥ . samakṣīraṃ ghṛtaprasthaṃ jvarārśaḥplīhakāsanut cakradattokte ghṛtabhede .

udakānta pu° udakamevāntaḥ sīmā . udakaparyante . sarasvatyāḥ paścime udakānte dīkṣeran āśva° śrau° 12, 6, 2, odakāntātsuhṛjjano'nugantavyaḥ śaku° .

[Page 1133a]
udakīya pu° nāmadhātu ātmana udakamicchati udaka + kyac . udakīyati atitarṣāyāntu udanyati .

udakīrṇa(rya) pu° udakena kīrṇaḥ(ryaḥ)saṃjñāyām udādeśaḥ . mahākarañje rājanirgha° ryāntaḥ ratnamā° .

udakecara pu° udake jale carati ac vā saptamyā aluk . jalacare matsyādau . adhvaryurmatsya sāmadorājetyāha tasyodakecarā viśasta iva āsata iti matsyāśca śata° brā° 13, 4, 3, 12 jalacare 1 pakṣikūrmādau ca te ca suśrute vibhājitāḥ te ca ānūpaśabde 731 pṛṣṭhe darśitāḥ . sāptamyāluki udakacaro'pyatra, ṇini, udakacārin apyatra striyāṃ ṅīp .

udakodara na° suśrutokte udaravṛddhikārakaroge . udaraśabde vivṛtiḥ udakodariṇastu vātaharatailābhyāmityādi suśru0

udakta tri° ud + anca--kta . kūpādita uttolite . udaktamudakaṃ kūpāt si° kauḥ .

udakpravaṇa tri° udak uttarā pravaṇaṃ nimnam . kramaśodakṣiṇata uttaranimne . ūṣara udakpravaṇe same vā kātyā° 2, 3, 4 . 2 uttaramārgagatihetau ca eṣa vā udrakpravaṇoyajño yatraivaṃvid brahmā bhavati chā° u° . udakpravaṇaḥ uttaramārgaṃ prati heturityarthaḥ bhā° . prācī hi devānāṃ digatho udakpravaṇodocī hi manuṣyāṇāṃ, digdakṣiṇataḥ puroṣaṃ pratyudūhatyeṣā vai dik pitṝṇāṃ sā yad dakṣiṇā pravaṇā syāt śata° brā° . 1, 2, 5, 17 .

udakya tri° udakamarhati daṇḍā° yat . 1 jalārhe vrīhyādau . 2 tatsnānārhe'śucau 3 ṛtumatyāṃ strī . tasyāśca snānadiva saparyantamaśuddheḥ tataḥ śuddhyarthamudakārhatvāt tathātvam . udakyā sūtikā vāpi antyajaṃ saṃspṛśedyadi . trikhatreṇaiva śudhyeta iti śātātapo'bravīt śu° ta° vṛddhaparā° . udakyayā ca saṃbhāṣāṃ na kurvīta kadācana bhā° a° pa° 104 a° . udakyayāsate ye ca dvijāḥ kecidanasnayaḥ bhā° śānti° 165 a° . atha prasaṅgāt prathamarajodarśanatithyādiphalatadīyadharmabhedā ucyante te ca vidhāmapārijāte darśitā yathā . prathamartau dvitīye vā śubhāśubha nirīkṣaṇam . kartavyaṃ jñātipriḥ samyag dharmaśāstrabidhānataḥ . tatra vastraphalam . varāhasaṃhitāyām subhagā śvetavastrāḍhyā rogiṇīraktavāsasā . nīlāmbaradharā nārī vidhavā jāyate dhruvam . bhoginī pītavastrā syānnavavastrā patibratā . durbhagā śīrṇavastrā ca sumagā kṣaumavastriṇī . rajovarṇaphalam . ālohite bhavedbandhyā śvetavarṇe ca putriṇī . kṛṣṇe ca vidhavā nārī rajasyetattulakṣaṇam vivāhottarakālabhedaphalam ūḍhānāṃ vatsarārdhena māse pakṣe tathā khalu . raja sodarśanaṃ strīṇāṃ sarvadaivāśubhāvaham . atha tithiphalam ādyartau vidhavā nārī pratipadyāvṛtā'sṛjā . vaidhavyadā pratipadā dvitīyā putravardhinī . saubhāgyadā tṛtīyā ca caturthī sukhanāśinī . pañcamī subhagā caiva paṣṭhī sampattināśinī . saptamī dhananāśāya, putradā sokhya dāṣṭamī . navamī kleśadā strīṇāṃ daśamī ca sukhapradā . ekādaśyarthanāśāya dvādaśī rativardhinī . trayodaśī śubhājñeyā durbhagā ca caturdaśī . paurṇamāsī tvamāvāsyā duḥkharogavivardhinī . atha māsaphalam tatraiva caitremāsi viśeṣeṇa vaidhavyaṃ labhate dhruvam . vaiśākhe bahuputrāḍhyā jyaiṣṭhe rogāvṛtā bhavet . āṣāḍho mṛtyudaḥ proktaḥ śrāvaṇodhanahā bhavet . bhādre tu durbhagā klīvā hyāśvine ca tapasvinī . kārtike nirdhanā bālā mārgaśīrṣebahuprajā . pauṣe syāt puṃścalī nārī māghe putrasukhānvitā . phālgune sarva sapannā prathamartau phalaṃ smṛtam . athavāraphalam . āditye vidhavā nārī some dainyamavāpnuyāt . maṅgale hyāptaghātāya budhe ca dhaninī bhavet . gurau ca bhartṛsukhadā kanyāputrapasūrbhṛgau . pauścalyakāriṇī mande mriyate bharturagrataḥ . anyatrānyathāpi rugṇā patibratā duḥkha putriṇī bhogabhāginī . pativratā kleśabhogā sūryavārādiṣu kramāt atha velāphalam . prātaḥkāle rajaḥ strīṇāṃ prathasaṃ śokavardhanam . saṅgave sukhasantatyai madhyāhne dhanasantatiḥ . aparāhṇe dhanāvāptiḥ sāyāhne madhyamaṃ phalam . pūrbarātre sukhāyālaṃ madhyarātre dhanakṣayaḥ . pararātre'rtha nāśāya prathamartuphalaṃ smṛtam . atha sthānaphalam . gṛhamadhye susvāvāptirgṛhadvāre viyoginī . śayyāyāṃ sukhadā bhūmāvanekāpatyasantatiḥ . draṣṭṛphalam . purandhyrā dṛśyate yattu rajaḥ strīṇāṃ susvāya tat . viśvastayā tu yaddṛṣṭaṃ rajo vaidhavyadaṃ smṛtam . rajaḥ paśyati cetkanyā pumānvā tatsukhaṃ bhavet . svayaṃ dṛṣṭaṃ tathā strīṇā mātmaghātāya kalpate . athāvāsaphalam . piturgṛhe rajo dainyaṃ vidadhāti pituḥ kule . devasthāne pitṛsthāne dhanasthāne'nyaveśmani . mārge bhartṛviyoge ca caṇḍālāḍhye mṛtaprajā . atha nakṣatra phalam . aśvinī sukhadā strīṇāṃ bharaṇī kāmabardhinī . kṛttikā dainyadā jñeyā rohiṇī sukhadā bhavet . mṛgastu kāmabhogāya sukhadaṃ rudradaivatam . adityṛkṣaṃ sukhaṃ dadyādgurubhaṃ sukhavardhanam . aśleṣā śubhanāśāya śokāyātha maghā matā . vaidhavyaṃ phalgunīdvandve hastaḥ putvivardhanaḥ citrā citratanuṃ nārīṃ kurute nātra saṃśayaḥ . svātī śubhāya nārīṇāṃ viśākhā sukhanāśinī . anurādhārthabhogāya jyeṣṭhā bhartṛviyogadā . śubhahāpyaśubhaṃ mūlaṃ pūrbaṣāḍhārthanāśinī . sukhadā cotarāṣāḍhā śravaṇaḥ sukhavardhanaḥ . dhaniṣṭhāpañcakaṃ strīṇāṃ prathamartau sukhapradam . tithirekaguṇā proktā nakṣatraṃ ca caturguṇam . bāraḥ ṣaṣṭhaguṇo jñeyo māsaścāṣṭaguṇaḥ smṛtaḥ . vastraṃ daśaguṇaṃvidyāddarśanaṃ ca tato'dhikam . aśubhaṃ cedrajaḥ strīṇāṃ prathamartau hi dṛśyate . vidhāna tatra kartavyamariṣṭaghnaṃ viśeṣata iti . atha yogādiphalam . paridhasya tu pūrbārdhe vyatīpāte ca vaidhṛtau . vyāghātaśūlayorviṣṭyāmaśubhaṃ prathamārtavam . viṣṭirviṣṭi bhadretyarthaḥ . anyatrāpi . amā saṃkrāntiviṣṭyādau vyatīpāte ca vaidhṛtau . parighasya tu pūrvārdhe ṣaṭca gaṇḍātigaṇḍayoḥ . vyāghāte nava, śūle tu nāḍyaḥ pañcadaśaiva tu . vaidhavyamarthahāniñca sutanāśaṃ mahat bhayam . vaidhavyaṃ śatruvṛddhiñca dāridryaṃ kṣīṇajīvanam . tejohāniṃ samāyāti eṣu puṣpavatī kramāt . atha rāśiphalam . meṣe savyabhicārā syādvṛṣabhe parabhogiṇī . mithune dhanabhogāḍhyā karkaṭe vyabhicāriṇī . puṣpāḍhyā siṃharāśau tu kanyāyāṃ śrīmatī tathā . vilakṣaṇā tulāyāṃ tu vṛścike tu patibratā . duścāriṇī dhanuḥpūrve tvapare ca patibratā . makare mānahīnā ca kumme nirdhana bandhyatā . mīne vilakṣaṇā lagne grahasaṃsthā vivāhavat . atha lagnaphalam nārasiṃhīye° . lagnasya saptamasthāne sūryo vaidhavyakārakaḥ . putrahānikarastvāro budhaḥ satputrado bhavet . vṛhaspatirdhanāyuṣyaṃ śukraḥ sāpatnyakārakaḥ . śanaiścare ca bandhyā syādrāhau tu maraṇaṃ dhruvam . atha guruśukrodayaphalam . āyuḥ śrīḥ prītirārogyamudite gurubhārgave . mandodaye virodhaḥ syāt kleśaḥ syāttāmasodaye . tāmaso rāhuḥ . anyacca . saṃmārjanīkāṣṭhatṛṇāgniśūrpān haste dadhānā kulaṭā tadā syāt . talpopayoge tamasisthitā ceddṛṣṭaṃ rajo bhāgyavatī tadā syāt ityādi sarvaṃ jyotiḥśāsrato'vagantavyam . atha ṛtusvarūpam . nābhimūle sthitaṃ puṣpañcaturdalasamanvitam . tāsvan sarvāśca dadhate garbhasambhavakāraṇam . adhomukhaṃ sthitaṃ strīṇāṃ taddala mukulākṛti . bālyātparavaya prāptau mukulaṃ vikasadbhavet . utphullaṃ kusumaṃ strīṇāṃ svabhāvāt prasravedrajaḥ . tadā prabhṛti sarvāsāṃ māsi māsiṛturbhavediti . atha prathamartau maṅgalācāraḥ prayogapārijāte smṛticandrikāyām . prathamartau tu puṣpiṃṇyāḥ patiputravatī striyāḥ . akṣatairāsanaṃ kuryāttasmiṃstāmupaveśayet . haridrāgandhapuṣpādīn dadyāttāmbūlakasrajaḥ . āśiṣovācayeyustāḥ patiputravatī bhava . dāpairnīrājanaṃ kuryātsadīpe vāsayedgṛhe . tāḥ sarvāḥ pūjayetpaścādgandhapuvyākṣatādibhiḥ . lavaṇāpūpamudgādi dadyāttābhyaḥ svaśaktitaḥ . anyaccāha dakṣaḥ . ārtavābhiplutā nārī naikā veśmani saṃviśet . na saṃsargaṃ brajedadbhiḥsnātvā pāpātpramucyate . añjanābhyañjane svānaṃ pravāsaṃ dantadhāvanam . na kuryātsārtavā nārī grahāṇāmīkṣaṇaṃ tathā . nakhānāṃ kṛntanaṃ rajjutālapatrādibandhanam . netyanuvṛttau saeva dagdhe śarāve bhuñjīta peyaṃ cāñjalinā pibet . atha rajasvalā sparśaśuddhividhānam smṛtiratnāvalyāṃ dakṣaḥ udakye dve sagotre vā savarṇe vā'thavā punaḥ . tayoḥ snānaṃ mithaḥ sparśe pañcagavyaṃ tataḥ pibet . savarṇe yonisambandhe sagītre ca rajasvale . mithaḥ saṃspṛśato'matyā snānamātreṇa śuddhyataḥ . matyaikarātraṃ nāśnītaḥ pañcagavyaṃ pibettataḥ . udakyayoryadānyonyamasambandhaḥ savarṇayoḥ . spṛśedamatyā snātvā ca tasminnādyāt śucirbhavet . tasmin sparśadine . matyā tu nā''dyādāśuddherbhuktā cet prativāsaram . upoṣaṇaṃ tadā kecidāhustadidanasaṃkhyayā . upavāsetpaśaktā cettatsamaṃ dānamācaret . sambhāṣetāṃ spṛśetāṃ vā brāhmaṇyau ca rajasvale . āsnānakālānnāśnītohyubhe matyā mithaḥ kvacit . svātvopavāsaṃ kuryātāṃ pañcagavyena śudhyataḥ . evamabhyasataścābdaprāyaścitaṃ samācaret . matyā rajasvalānyonyaṃ vṛṣalīṃ brāhmaṇī spṛśet . āsnānakālānnāśnīyādatikṛcchraṃ samācaret . cāṇḍālaṃ sārtavā nārī saṃspṛśet bhojanāntare . vāgyatā bahirāsīnā''snānakālādupoṣaṇam . prājāpatyañcaret paścāt pañcagavyaṃ tataḥ pibet . viprān dvādaśasaṃkhyākān bhojayitvā viśudhyati . puṣpiṇī saṃspṛśenmohādaśuddhaṃ vā naraṃstriyam . snānādarvāṅ na muñjīta bhūktvā kṛcchraṃ samācaret . spṛṣṭvodakyā pañcanakhān dviśaphaikaśaphān paśūn . aṇḍajāni ca sarvāṇi nādyādā snānavāsarāt . parāśaraḥ . rajasvalā yadā daṣṭā śunā jambūkarāsanaiḥ . pañcarātraṃ nirāhārā pañcagavyena śuddhyati . urdhaṃ tu dviguṇaṃ yāme rvaktre tu triguṇaṃ tathā . caturguṇaṃ smṛtaṃ mūrdhni daṃśe'nyatrāvratā mavediti .
     tasyā vaimittikasnānaśuddhisnānaprakārastatraiva darśitaḥ yathā . tatra vaimicikasnātaprakārastu smṛvyarthasāre . snāne naipittike prāptai rajodarśane pātrāntaritatoyena snātvādbhiḥ siktagātrā sāṅgopāṅgaṃ vastraṃ saṃniṣpīḍyānyavastradhāraṇaṃ kṛtvā vratañcarediti . atha śuddhisnānaṃ smṛtyarthasāraeva . rajasvalā ṣaṣṭimṛttikāmiḥ śausaṃ kṛtvā malaṃ prakṣālyadantadhāvanapūrvakaṃ saṃgave snāyāt iti . atha snānānantaramapi rajaḥkhyave viśeṣo'bhidhīyate . kātyāyanena rajasvalā sadā nārī trirātramaśucirbhavet . prathame'hani cāṇḍālī dvitīye brāhmaghātinī . tṛtīye rajakī proktā caturthe'hani śuddhyati . martuḥ śuddhā caturthe'hni snātā nāro rabasvalā . daive karmaṇi pitrye ca pañcame'hani śuddhyatī tyuktvābhihitam . rāgajaṃ rogajañcaiva dravya jaṃ kālajaṃ tathā . yadrāgarogadravyotthaṃ tadraktaṃ prāha mārgavaḥ . kālajaṃ tu rajaḥsaṃjñaṃ tasmāt tatraiva sā'śuciḥ . eṣāṃ lakṣaṇāni . arvāk prasūterutpannaṃ medobadhyāṅgavāsu ṇat . tadrāgajamiti proktaṃ prajodbhedasamudbhavam . rogeṇa yadraśaḥ strīṇāmanvahaṃ saṃpravartate . nā'śusiḥ strī tatastena yato vaikārikaṃ malam . antryadidoṣavaiṣamyādasakṛtsaṃpravartate . rogajaṃ tatsamuddiṣṭamatha dravyajamucyate . dravyajaṃ dhātuvaiṣamyahetudravyopabhogajamiti . ārabhya cārtavadinādekaviṃśativāsare . māsādūrdhvaṃ rajoyat syāttatkālajamudāhṛtam . rajasvalā yadā nārī punareva rajasvalā . sā° viṃśatidinādūrdhva trirātramaśucirbhavet . tataḥ pūrvaṃ tu rajasvalā yadi snātā puvareva rajasvalā . aṣṭādaśadinādarvāgaśucitvaṃ na vidyate . ekobaviṃśaterarvāgekāhaṃ syāt tatodvyaham . viṃśatpramṛtyuttareṣu trirātramaśucirbhavediti . kaśyapastu . rajasvalā satī nārī punareva rajasvalā . aṣṭādaśāhāt prāmbāpi aśuciḥ syāttrirātrakam . trayodaśadivādūrdhvaṃ rajasā yujyate yadā . aṣṭādaśāhāt vāgvā'pi trirātramiti niścayaḥ . ekādaśetvaho'rātraṃ trirātraṃ dvādaśe'hani . urdhvaṃ trirātraṃ vijñeyamiti kuṇḍalicoditamityādi parasparavirudvavacanam jātiguṇavayo'sthādeśarbhadena vyavasthāpanīyam . snānakālottarānuttaratvena vyavastheti raghu° . rajaḥkālājñāne prajāpatirāha avijñāte male sā ca malavadvasanā yadi . kṛtaṃ geheṣu juṣṭhaṃ syācchuddhistasyāḥ trirātrataḥ . rajaḥ prāptakālasaṃdehe'pi saevāha . niḥsaṃdehe parijñāne ārtave śuddhikāraṇam . saṃdehamātre snānaṃ syādityuvāca prajāpatiriti . atha rātrau rajodarśane viśeṣaḥ . ardharātraparyantaṃ pūrvadinamivyapare paradinagaṇanā vā trimāgāyā rātrermāgadvayaṃ pūrbadiyāntargatamityavye . sūryedayābadhipūrvadinamityapare . tadāha kāśyapaḥ . udite tu yadā sūrye nārīṇāṃ dṛśyate rajaḥ . janavaṃ vā vipattirvā yasyāhastasya śarvaro . ardharātrāvadhiḥ kālaḥ sūtakādau vidhīyate . rātriṃ kuryāttribhāgāṃ tu dvau bhāgau pūrpagāmiṇau . uttamo'ṃśaḥ pragātena yujyate mṛtasūtake . rātrāveva samutpanne mṛte rajasi sūtake . pūrvameva dinaṃ grāhyaṃ yāvannāmyuditoraviriti . atrāpi deśācārādinā vyavasthā draṣṭavyā . atha rajasvalāyā jvarādirogasaṃbhave śuddhividhānaṃ smṛtyarthasāre . rajasvalāṃ jvaritāṃ caturthe'hani sacelanavagāhyācamya daśakṛtvodvādaśa kṛtvo vānyā tāṃ spṛṣṭācamediti . uśanāpi jvarābhimūtā thā mārī rajasāpi pariplutā . kathaṃ tasyā bhavecchaucaṃ śuddhiḥ syāt keva karmaṇā? . caturthe'hani saṃprāpte smṛśedanyā tu tāṃ striyam . sā sacelāvagāhyāpaḥ snātvā snātvā punaḥ spṛśet . daśadvādaśakṛtvo vā ācāmecca punaḥ punaḥ . anve ca vāsasāṃ tyāmastataḥ śuddhā bhavettu sā . dadyācchaṃktyā tatodānaṃ pruṇyāhena viśudhyati . āturāṇāṃ tu sarveṣāmevaṃ śuddhirvidhīyata iti . athodakyāspaṣṭānāṃ cetanānāṃ sacelaṃ snānam acetanapīṭhādīnāṃ prakṣāla naṃ, tatrodakyādispṛṣṭācetanasparśe ācamanam udakyā'śuttibhiḥ snāyātsaṃspṛṣṭastairupaspaśediti yājñavalkyaspararaṇāt udakyādispṛṣṭacetanasparśe tu dvitīyasvāpi snānameva yathāha manuḥ divākīrtimudakyāṃ ca patitaṃ sūtikāṃ tathā . śavantatsparśinaṃ caiva spṛṣṭvā snānena śuddhyati tṛtoyasya tvācamanaṃ yathāha saṃvartaḥ tatsmarśinaṃ spṛśedyastu snānaṃ tasya vidhīyate . ūrdhvamācamanaṃ proktaṃ dravyāṇāṃ prokṣaṇaṃ tathā etadamativiṣayaṃ buddhipūrvasparśe tu tṛtīyasyāpi snānameva patitacaṇḍālasūtikodakyāśavasparśitat sparśyupasparśane sacelamupasparśanācchuddhiriti gautamasyaraṇāt . caturthāsyācamanaṃ yathāha devasaḥ upaspṛśyāśucispṛṣṭaṃ tṛtīyaṃ cāpi mānavaḥ . hastau pādau ca toyena prakṣālyācamya śuddhyati aśuddhasyodakyādisparśetu devalaḥ aśuddhān svayamapyetānaśudvastu yadi spṛśet . sa śudhyatyupavāsena tathā kṛcchreṇa vā punaḥ . śvādisparśe tūpavāsaḥkṛcchrastu śvapacādike iti . adhikamārtavaśabde 808 pṛṣṭhe uktam .

udagadri udaguttarasyāmadriḥ . himācale . udakparvatīdayo'pyatra .

udagayana na° udak udīcyāmayanam . 1 uttarāyaṇe . 7 ba° . māghādike māsaṣaṭke udagayane āpūryamāṇe pakṣe kalyāṇe nakṣatre caulakarmopanayanagodānavivāhā āśva° gṛ° 1, 4, 1, ahastatrodagayanaṃ rātriḥ syāddakṣiṇāyanam manuḥ . uttarāyaṇaśabde 1104 pṛ° vivṛtiḥ .

udagdaśa na° udak uttarā daśā yasya . uttarāgre vastre uttīryānyāni vāsāṃsi paridhāya sakṛdenānyāpīḍyodagdaśāni visṛjyāsata ānakṣatradṛrśanāt ā° gṛ° 4, 4, 10, udagdaśāni udagagrāṇi nārā° vṛ° . atha vāsī dviguṇaṃ vā caturguṇaṃ vā prāgdaśaṃ vodagdaśaṃ vopastṛṇāti śata° brā° 3, 3, 2, 9,

udagbhūma tri° udak unnatā bhūmiryatra ac samā° . utkṛṣṭabhūmike deśe jaṭā0

udagra tri° udgatamakhaṃ yasya . 1 ucce unnate 2 vṛddhe harinmaṇiśyāmamudagravigrahaḥ kirā° nayan madhulihaḥ śvaityamudagradaśanāṃśubhiḥ ākramya saṃsthitamudagraviśālaśṛṅgam māghaḥ avantinātho'yamudagrabāhuḥ saṃdadhe dṛśamudagratārakām kṣatāt kila trāyata ityudagra raghuḥ . vīryodagre rājaśabde mṛge ca sanmaṅgalodagrataṃraprabhāvaḥ āviṣkṛtodagrataraprabhāvam raghuḥ . 3 uddhate ca . madodagrā kakudvantaḥ raghuḥ .

udagradat tri° udagrā dantā yasya datrādeśaḥ striyāṃ ṅīp . unnatadante

udagrābha pu° udakaṃ gṛhṇāti graha--aṇ upa° sa° saṃjñāyā mudādeśaḥ cede hasya bhaḥ . 1 meghe evā pavasva madiro madāyodagrābhasya namayan badhaśnaiḥ ṛ° 9, 97, 15, udagrābhamudakagrāhiṇaṃ megham bhā° loke tu udagrāha ityeva . udagrā unnatā ābhāyasya . 2 mahāprabhe tri° .

udaṅka pu° udacyate uddhriyate'tra ud + anca--ghañ . udaṅko'nudake pā° ni° kuḥ 1 carmamaye ghṛtādipātre (kupo) tailodaṅkaḥ ghṛtodaṅkaḥ . udacyate ākṛṣyete'nena karaṇe ghañ . ākarṣaṇasādhane 2 saṃdaṃśe hṛdayodaṅkasaṃsthānaṃ kṛtāntānāyasannibham bhaṭṭiḥ . 3 ṛṣibhede pu° abravīnma udaṅkaḥ śaulvāyanaḥ śata° brā° 14, 6, 10, 4, asya dvandve advandve ca upakā° bahutve gotrapratyayasya vā luk . audaṅkāyanāḥ udaṅkāḥ .

udaṅmukha tri° udak uttarā mukhamasya . uttaramukhe maṇḍapaṃ kārayettatra prāṅmukhaṃ vāpyudaṅmukham annācalamaṇḍape purā° ṛtaṃ bhuṅktehyudaṅmukhaḥ . yathāśāstramudaṅmukhaḥ . mūtro ccārasamutsargaṃ divā kuryādudaṅmukhaḥ manuḥ . udaṅ mukhān prāṅmukhān vā pūrvāhṇe vai śuciḥ śucīn manuḥ . udaṅmukhaḥso'stravidastramantram raghuḥ . sthānādasmāt sarasaniculādutpatodaṅmukhaḥkham megha° .

udacamasa pu° udakasya udakadhāraṇārthaścasamaḥ saṃjñāyā mudādeśaḥ . udakasthāpanārhe casamarūpe pātrabhede athāntareṇodacamasaṃ ninayati śata° brā° 7, 2, 1, 17 . catasṝṣu catasṛṣu trīṃstrīnudacamasānninayati kātyā° 17, 3, 4,

udac tri° ud + anca--kvip . 1 ūrdhva gate uttare 2 deśe 3 anantare 4 kāle uttaradigdeśakālavṛttau ca . 5 uttaradiśi strī ṅīp aco'llope udyādeśe dīrghaḥ udīcī tenodīcīṃ diśamanu raveḥ megha° . tataḥ astāti tasya luk . prathamāpañcamīsaptamyantārthe vartamāne digdeśaśakāle avya° ayane dve gatirudag dakṣiṇārkasya vatsaraḥ amaraḥ upavīṇayituṃ yayo raverudagāvṛttipathena nāradaḥ raghuḥ saṃpūyotpunātyudagagrābhyām pavitrābhyām udagagnerutsṛpya kuśarla kārayanti saṃ° ta° gobhi° . prāgamudagraṃ vā dhautaṃ vastraṃ prasārayet vi° pā° smṛ° . ācamyodakparāvṛtya manuḥ . kṣārasindhorudakstham si° śi° .

udaja pu° ud + aja--ac vyabhāvaḥ . paśupreraṇe .

udajina pu° utkrāntamajinam atyā° sa° . carmātīte nirudakādi° asyāntodāstatā .

udajña pu° udakaṃ jānāti jñā--ka saṃjñāyām udādeśaḥ ṛṣibhede tasyāpatyam tikā° phiñ . audajñāyani tadapatye puṃstrī0

udañc tri° uda + anca--vic . udakśabdārthe . bhatve udañcaḥ udañcā iti bhedaḥ . tataḥ prathamāntādyarthe astāti tasyaluk . udaṅprathamāntādyertha digdeśādau avya° yān ṣaḍudaṅṅeti tān māsān chā° u° . udaṅ uttarasyām .

udañcana na° ud + anca--ṇic karaṇe lyuṭ . 1 pidhānārthe pātre (ḍhākanā) . pratiprasthātā saṃsravāvānayatyunnetā camasena vodañcanena vā śata° brā° 4, 3, 5, 21, pratiprasthātā ca saṃsravāvādhavanīyādunnetodañcanena camasena vā kātyā° 10, 5, 1 . bhāve lyuṭ . 2 ūrdhvakṣepaṇe . kartari lyu . 3 utkṣepake tri° . satpatirviśvāsāmūdhaḥ sa dhiyāmudañcanaḥ ṛ° 5, 44, 13 . udañcana ūrdhvamudgamayitā bhā° .

udañcita tri° ud--anca--pūjāyāṃ kta 1 pūjite . ṇic--kta . 2 ūrdhvaṃgamite 3 utkṣipte . hema° udañcitākṣo'ñci tadakṣiṇoruḥ bhaṭṭiḥ .

udañcu tri° ud + anca--un . udgatirśale . bāhvā° apatye iñ . audañcavi tadapatye puṃstrī° .

udaṇḍapāla pu° udbhinnamaṇḍaṃ palati gacchati kāraṇatayā pala--gatau aṇ upa° sa° . 1 matsye 2 sarpe ca medi° tayora ṇḍodbhedena jātatvāttathātvam .

udadyā strī ud + ada--bā° yat . tailapipīlikāyāṃ śabdārthaci° .

udadhāna pu° udakaṃ dhīyate'tra ādhāre lyuṭ . udādeśaḥ . 1 kumbhe 2 meghe ca .

udadhi pu° udakāni dhīyante'smin ghā--ādhāre ki udādeśaḥ . 1 samudre, 2 ghaṭe ca . udadheriva nimnagāśataiḥ candrodaya ivodadheḥ raghuḥ . yaiḥ kṛtaḥ sarvabhakṣognirapeyaśca mahaudadhiḥ manuḥ . samudrasāmānyasyeyaṃ saṃjñā tattatpadasamabhivyāhāre tu viśeṣasya bodhaḥ . yathā kṣārodadhiḥ kṣīrodadhiḥ surodadhiḥ . 3 meghe ca . hṛdaya mapsvāyurapo dattodadhiṃ bhinta yaju° 18, 54 . 4 udakadhānakartṛ sūrye ca saṃsūryeṇa didyutadudadhirnidhiḥ yaju° 38, 22 sūrvyasya ca jalapūrṇāmṛtābhirnāḍībhirjalākarṣaṇena taddhāraṇāttathātvaṃ yathā ca tasyāmṛtādhāyakatvam tathā'mṛtaśabde 323 pṛṣṭhe uktam .

udadhikrā tri° udadhiṃ krāmati krama--vi ṅīp . samudrakrāmake .

udadhimala pu° udadhermala iva . samudraphene rājava° .

udadhimekhalā strī udadhirmekhaleva yasyāḥ . madhyasthāne samudraveṣṭitāyāṃ pṛthivyām . bhūgole bhūmerardhaṃ kṣārasindhorudaksthaṃ jambūdvīpaṃ prāhurācāryavaryāḥ . ardhve'nyasmin dvīpaṣaṭkasya yāmyekṣārakṣīrādyambudhīnāṃ niveśaḥ si° śi° ukteḥ yāmyārdhe evāmbudhīnāṃ niveśāt teṣāṃ pṛthivī madhyaveṣṭakatayā mekhalātulyatvam .

udadhisutā strī 6 ta° . 1 lakṣyām tasyā udadhijātatvāt tathātvam . udadhitanayādrayo'pyatra 2 candre pu° .

[Page 1137b]
udan na° unda + kanin . udake . udakaśabdādeśo'yamityanye anyaevāyaṃ śabda ityapare . dhārāścarmevodabhi rvundanti bhūma ṛ0, 1, 85, 5 ava tmanā bharate phenamudan ṛ° 1, 104, 3, . udan udanītyarthaḥ parame vyoman iti vat saptamyā luk nalopābhāvaśca

udanta pu° udgato'ntonirṇayo yasmāt . 1 vārtāyām vṛttānve kuśalādikayane, . śrutvā rāmaḥ priyodantam raghuḥ kāntodantaḥ suhṛdupanataḥ saṅgamāt kiñcidūnaḥ megha° evaṃprāyeṇa cāsyodantena kāda° . 2 sādhau, me svārthekan . tatraiva udgato'nto'sya pākavaśāt prā° ba° gatalopaḥ . 3 pākavaśāt prāptānte tri° śṛtamasaditi tadāhuryarhyudantaṃ tarhi juhuyāditi taddhainodantaṃ kuryādupa ha dahedyadudantaṃ kuryādaprajajñi vai reta upadagdhaṃ tasmānnodantaṃ kuryāt śata° brā° 2, 3, 1, 14, adhiśritaṃ vāruṇamudantaṃ pauṣṇam kātyā° 25, 2, 3,

udantikā strī udantamudgatāntaṃ karoti udanta + ṇic + ṇvul ṭāp ata it . tṛptau hārā° .

udanya nāmadhātu atigārdhyenodakamicchati kyac nipā° udanyati audanyīt udanyām--babhūva āsa cakāra . udanitāudanyitā udanyā .

udanyā strī atigārdhyena udakamicchati kyajantāt a . 1 pipāsāyām . vyasyannudanyāṃ śiśiraiḥ payobhiḥ bhaṭṭiḥ bede° bā° nayanārthe'pi kyac . 2 udakanayane ca athayatraitatpuruṣaḥ pipāsatināma teja eva tatpītaṃ nayate tadyathā gonāyo'śvanāyaḥ puruṣanāya ityeva tatteja ācaṣṭa udanyeti chā° u° yathā ca puruṣasya pipāsāṃ bhavati tadbhāṣye samarthitaṃ yathā yatra yasmin kāla etannāma pipāsati pātumicchatīti puruṣo bhavati . aśiśiṣatītivadidamapi gauṇameva nāma bhavati . dravīkṛtasyāśitasyānnasya netrya āpo'nnaśuṅga dehaṃ kledayantyaḥśithilīkuryurabbāhulyādyadi tejasā na goṣyante . nitarāñca tejasā śoṣyamāṇāsvapsu dehabhāvena pariṇamamānāsu pātumicchā puruṣaṣya jāyate tadā puruṣaḥ pipāsati nāma tadetadāha . tejaeva tattadā pītamabādi śopayeddehagatalohitaprāṇabhāvena nayate pariṇamayati . tadyathā gonāya ityādi samānameva . tatteja ācaṣṭe lokaḥ . udanyeti udakaṃ nayatītyudanyā uda nyetīti chāndasam . pipāsā ca prāṇasya dharmaḥ yathāha śā° ti° bubhukṣā ca pipāsā ca prāṇasya, manasaḥ smṛtau . śokamohau, śarīrasya janmamṛtyū, ṣaḍūrmayaḥ . udnaḥ ayam udanya udakasambandhini tri° viśvā udanvayā varṣādhārā udanyā iva ṛ° 2, 7, 3, udanyā udakasambandhinī bhā0

udanyu tri° udanya--nāmadhātoḥ un . pipāsau tṛṣṇaje na diva utsā udanyave 5, 57, 1, hariṃ narva te'va tā udanyuvaḥ ṛ° 9, 86, 27, udanyuvaḥ udakecchāvantaḥ bhā° uvaṅ chāndasaḥ .

udanvat pu° udakāni santyasmin matup udanbhāvaḥ masya vaḥ . 1 samudre udanvadambhaḥparivītamūrtiḥ māghaḥ . navairudanyāniva candrapādaiḥ kumā° avakāśaṃ kilodanvān te ca prāpudanvantaṃ bubudhe cādipūruṣaḥ raghuḥ . vede ni° . 2 udakayuktamātre tri° striyāṃ ṅīp . udvadanvatā paridīyā rathena ṛ° 5, 83, 7, udanvatā udakayuktena rathena bhā° udanvatīranudakāśca yāḥ ṛ° 7, 54, 4,

udapa āghāte sautraḥ para° saka° seṭ . udapati . audapīt audāpīt .

udapātra na° udakapūrṇaṃ pātram udādeśaḥ . jalapūrṇe pātre bhikṣāmapyudapātraṃ vā satkṛtya vidhipūrvakam manuḥ .

udapāna pu° na° udakaṃ pīyate'smin pā lyuṭ udādeśaḥ . kūpasamīpasthe svāte kṣudrajalādhāre . taḍāgā udapānāni vāpyaḥ prasravaṇāṇi ca nirjaleṣu ca deśeṣu khānayāmāsuruttamān . udapānān rāmā° . alpavarṣaprasravaṇodapānodakaprāyaḥ suśru° . 7 ta° . udapānamaṇḍūkaḥ pautresamitādi° 7 sa° yuktyārohyā° . ādyudāstatā .

udamāna pu° kulyā syādaṣṭabhirdroṇairdroṇapādena cāḍhakaḥ . asyārdhaśatikobhāga udamāna udāhṛta ityukte mānabhede .

udaya pu° ud + i--ac . jyotiṣokte rāśerudayarūpe 1 lagne . ādhāre ac . yairyatra dṛśyate bhāsvān sa teṣāmudayaḥ smṛtaḥ ityuktalakṣaṇe raverdvaṣṭiyogyasthāne 2 udayācale pūrva parvate . udayācalavyarvāhatendavapuḥ māghaḥ udayagirivanālībālamandārapuṣpam udbhaṭaḥ . bhāve ac . 3 prathamadarśanayogyabhavane, 4 vṛddhau, 6 udbhave 7 utgame ātmodayaḥ paraglāniḥ māghaḥ prabhātasamayamiva pūrvadigmāga rāgānumeyamitrodayam kāda° . gavodayaṃ nāthamivauṣadhīnām nivātastimitāṃ velāṃ candrodaya ibodadheḥ udayamastamayañca raghūdvahati raghuḥ . apameṣodayaṃ varṣamadṛṣṭakumumaṃ phalam . yau tu svapnāvabodhau tau bhūtānāṃ pralayodayau . kumā° udaye madavācyamujjhatā . āgamaiḥ sadṛśāramma ārambhasadṛśodayaḥ . prasṛtāvudayāpavargayoḥ raghuḥ . vīlāṅkuraḥ prāgudayādivāmbhaḥ kumā° 8 utkarṣe . vijitajagattrayodayam māghaḥ . grahāṇāmudayaśca svādhiṣṭhitarāśīnāmudayāt nijanijodayalagnasamudgame samudayo'pi mubedbhanabhaḥsadām si° śi° . rāśīnāṃ deśabhedenodayakālaviśeṣaḥ si° śi° . tatrādau nirakṣadeśalaṅkādau sanmānasādhanaṃ yathā ekasya rāśervṛhatī jyakā yā dvayostribhasyāpi kṛtīkṛtānām . svasvāpamajyākṛtivarjitānāṃ mūlāni tāsāṃ triguṇā 3438 hṛtāni . svasvadyumaurvyā vimajet phalānāṃ cāpānyagho'dhaḥ pariśodhitāni . kramotkramasthāni nirakṣadeśe meṣādikānāmudayāsavaḥ syuḥ śi° . ekasya rāśerbṛhatī jyetyaṣṭamī jyā . dvayoriti ṣoḍaśī jyā . trimasyeti trijyā . āsāṃ rvargitānāṃ svakīyasvakīyakrāntijyāvargairvarjitānāṃ mūlāni trijyāguṇitāni svasvadyujyayā vibhajet . phalānāṃ cāpānyadho'dhaḥ pariśodhitānīti, tṛtīyāt dvitīyaṃ dvitīyāt prathamaṃ śodhyam . prathamaṃ tathāvidhameva . evaṃ laṅkodayāsavaḥ syuḥ . atropapattiḥ . atrodvacchataḥ krāntidṛttasya tiryaksthitatvāt ttryasrāṇi kṣetrāṇyutpadyante . tadyathā . meṣāntasya jyā krāntivṛtte karṇaḥ . tatkrāntijyālaṅkākṣitije mujaḥ . tadvargāntarapadaṃ meṣānte'horātravṛttekroṭiḥ . evaṃ rāśidvayasya jyā karṇaḥ . tatkrāntijyā bhujaḥ . tadvargāntarapadaṃ vṛṣabhānte'horātravṛtte koṭiḥ . evaṃ tirāśijyā karṇaḥ paramākrāntijyā bhujaḥ . paramālpadyujyā koṭiḥ . etāḥ koṭayaścāpakaraṇārthaṃ trijyavṛtte pariṇāmitā trijyāguṇāḥ svasvadyujyayā maktāstāsāṃ cāpāni . prathama meṣodayasya kālaḥ . dvitīyaṃ rāśidvayasya . tṛtīyaṃ rāśitrayasya . ato viśleṣitānītyupapannam . idānī prakāntareṇāha prami° . kīṭādirāśyanvajakoṭijīvāstrijyā 3438 guṇāḥ svasvadinajyayāptāḥ . cāpīkṛtāḥ prāgvadadho viśuddhāḥ kīṭādikānāmudayāsavo vā śi° . koṭādirāśyantajakoṭijīvāstā ekadvitrirāśijyā mavanti 1719 . 2977 . 3438 . etāstrijyayā guṇyāḥ svasvadinajyayā bhaktā iti . vaiva vṛṣabhānte vyujyā saiva kīṭānte'pi 3218 . yaiva bheṣāntedyujyā saiva siṃhānte'pi 3366 . kanyānte dyujyā trijyaiva 3438 . ābhistā bhājyāḥ . phalānāṃ cāpānyadho'dhaḥ śuddhāni kīṭādīnāmudayāsavaḥ syurnirakṣe vā . ta eva mithunavṛṣabhameṣāṇāmityarthaḥ . atropapattiḥ . krāntivṛtte baṣabhānte sūtrasyaikamagraṃ baddhvā dvitīyamagraṃ kīṭānte nibadhyate tasya sūtrasyārdhamekārāśerjyā bhavati . evaṃ sūtrasyaikaptagraṃ meṣānte baddhvā dvitīyaṃ yiṃhānte tasya sūtrasyārdhaṃ rāśidvayasya jyā bhavati . evaṃ meṣatulādau vadvasūtrasyārdhaṃ trijyā . etā eva vṛṣabhāntameṣāntamīnāntāhorātravṛttānāṃ jyā bhavanti yatastatsaṃpāteṣu krāntivṛtte sūtrāṇi badvāni . atastāsāṃ trijyāvṛttapariṇatānāṃ cāpāntarāṇi kīṭādikānāmudayā mavantīti gole pradarśayet . idānīṃ punaḥ prakārāntareṇāha prami° . meṣādijīvāstrigṛhadyumaurvyā 3141 kṣuṇṇā hṛtāḥ svasvadinajyayā vā . cāpīkṛtāḥ prāgvadadho viśuddhā meṣādikānāmudayāsavo vā śi° . spaṣṭārthamidam, asyopapattirgole kayitaiva sugamā ca atha niṣpannāṃstānasūnāha prami° . te'bhrādribhūpā 1670 guṇago'dricandrāḥ 1793 saptāgninandendumitā 1937 athaite . kramotkramasthāścarakhaṇḍakaiḥ svaiḥ kramotkramasthaiśca vihīnayuktāḥ . meṣādiṣasmāmudayāḥ svadeśe tulādito'mī ca vilomasaṃsthāḥ . udeti rāśiḥ samayena yena tatsaptamo'staṃ samupaiti tena śi° . atra ghanu karaṇe jīvānāṃ sthūlatvāddvitīyatṛtoyāvudayau nānyaiḥ samyakpaṭhitau . atra prathamaprakāreṇa prathama udayo gṛhyate . dvitīyādiprakāreṇa dvitīyatṛtīyau . śeṣaṃ spaṣṭārtham . atropapattiḥ . nirakṣasvadeśārkodayayorantaraṃ caram . nirakṣe svadeśe ca meṣādiḥ samamudeti . meṣānta ādau svakṣitije, tata unmaṇḍale lagati . ataścarakhaṇḍono meṣodayaḥ svadeśodayo bhavati . evaṃ vṛṣamithunayorapi . karkyādau tu carasvaṇḍānāmupacītayamānatvāddhanaṃ tāni pariṇamanti . tulādau tūnmaṇḍalasyādhaḥsthitatvāccarasvaṇḍāni ghanaṃ bhavanti . makarādau tu carakhaṇḍanāmapacīyamānatvādṛṇa pariṇamanti . ityādi gole samyagvilokyate prami° . carakhaṇḍāśca tatraivoktā yathā svadeśajaistaccarakhaṇḍakairvā laghujyakāvadravidostribhāgāt . meṣādirāśitritayasya yāni carāṇyadho'dhaḥ pariśodhitāni . tāni svadeśe carakhaṇḍakāni diṅnāgasatryaṃśaguṇai 10 . 8 . 3 . 20 rvinighnī . palaprabhā toyapalātmakāni sthūlāni vā syuścarakhaṇḍakāni . sthūlaṃ caraṃ cāmbupalātmakaṃ taistatprāṇacāpaṃ yadi vāpi sūkṣmam śi° . atha vā taccaraṃ vakṣyamāṇaistribhiḥ khaṇḍakaiḥ svadeśajairlaghujyāprakāreṇāṃśasitadaśāptamityādinā sādhyam . kasmādityāha . ravidostripāgāt . arkasya sāyanāṃśasya yo bhujastasya yastryaṃśastasmādaṃśamitadaśāptamityādinā . atha khaṇḍakāni . meṣādirāśitrayasyetyādi sugamam . atha sthūlakhaṇḍakairyaccaraṃ tat sthūlaṃ pānīyapalātmakaṃ bhavati . tat ṣaḍguṇaṃ prāṇātmakam . tasmādyadi ghanuḥ kriyate tadā sūkṣmaṃ carārdhaṃ syāt . atropapattiḥ . ekamaṅgulaṃ palabhāṃ prakalpya ekadvitrirāśīnāṃ pṛthak carāṇyānīya tāni ṣaḍbhirvimajya pānīyapalātmakāni kṛtvā yāvadadho'dho viśodhyante tāvaddiṅvāgasatryaṃśaguṇā utpadyante . ato'nupātaḥ . tadyekāṅgulayā palamayaitāni carakhaṇḍāni tadeṣṭayā kimiti . evaṃ carakhaṇḍāni syuḥ . paraṃ tāni jyātmakāni yataḥ pūrvaṃ svalpatvāt dhanurnotpannam . ata eva tatprāṇacāpaṃ yadi vāpi svakṣmamityuktam . khaṇḍakaiścarakaraṇe laghujyāsādhanavadvāsanā . tatra laghujyākhaṇḍakāni nava carakhaṇḍakāni trīṇi parame rāśitraye bhuje yathā trīṇi labhyante . tadarthaṃ ravidostrimāgādityuktam prami° . golādhyāye ca udayāntarakarmopattiyuktaṃ deśāntara sahitaṃ spaṣṭatayā tatsādhanamuktaṃ yathā ahargaṇo sadhyamasāvanena kṛtaścalatvāt sphuṭasāvanasya . tadutyakheṭā udayāntarākhyakarmodbhavetonayutāḥ phalena . laṅkodaye syurna kṛtāstathādyairyato'ntarantaccalamalpakañca śi° yoyamahargaṇa ānītaḥ sa madhyamasāvanenaiva kuvaḥ? sphuṭasāvanasya calatvāt tathāvidhenānupātena sphuṭo māyātītyarthaḥ yugāderārabhya vartamānaravivarṣādeḥ prāk yāvān madhyamasāvanastāvāneva sphuṭasāvanaḥ syāt kintu ravivarṣāderūrdhaṃ yāvān madhyamasā vanastāvānna sphuṭā atastadutyakheṭā udayāntarākhyakarmo dbhavena phalenānayutāḥ santo laṅkodaye svurnānyathā laṅkāyāṃ bhāskarodaye madhyā iti yadanyairuktaṃ tadasat . athodayāntarakarmāha prami° madhyārkabhuktāasavīni rakṣe ye ye ca madhyārkakalāsamānāḥ . tadantaraṃ yat sphuṭamadhyayostat dyupiṇḍayoḥ syādvivaraṃ gatigham . hṛtaṃ dyurātrāsubhirāptaliptā hīnāgrahāścedasavo'lpakāḥ syuḥ . tadatyathāḍhyāstu nijodayaiścedbhaktāsu pūrvaṃ vihitaṃ tadānīm . kṛtaṃ tathā syāccarakarmamiśraṃ karma grahāṇāmudayāstarākhyam śi° . sāyanāṃśena raviṇā meṣāderārabhya ye bhuktārāśayastatsabandhino ye nirakṣodayāsavo gaganaṃbhūdharaṣaṭkacandrāḥ 1670 . ityādayasteṣāmaikyaṃ kṛtvā bhujyamāna rāśerye bhuktabhāgāstāṃstadudayāsubhiḥ saṅguṇya triṃśatā 30 vibhajya labdhāsavo'pi tatra kṣepyāḥ evaṃ madhyārkabhuktāsavaḥ syuḥ . bhadināntādūrdhvaṃ tāvatyasvātmake kāle laṅkāyāṃ madhyamasyārkasyodayaḥ . tatkāle hi grahāḥ sādhyāḥ atha cāhargaṇena ye siddhāste madhyamārkakalāmite'svātmake kāle bhadināntādūrdhvaṃ jātāḥ, ato'sūnāṃ kalānāṃ ca yadantaraṃ tenārkodayo'ntaritaḥ . atastadudayāntarākhyaṃ karmocyate tairantarāsubhirgrahagātiṃ saṅguṇyārkasāvanāhorātrāsubhi 21659 rvibhajya labdhakalā grahe ṛṇaṃ kāryāḥ yadi kalābhyo'savo'lpakāḥ syuḥ, anyathā dhanaṃ, yadi tu svadeśodayai rmadhyamārkabhuktānasūnānīyaidaṃkarma kṛtaṃ tadaudayikānāṃ grahāṇāṃ carakarmāpi kṛtaṃ syāt yadi tu sphuṭārkabhuktānasūn svodayāsubhirānīyedaṃ karma kṛtaṃ tadodayāntarabhujāntara carakarmāṇi trīṇyapi kṛtāni syuḥ tarhi kathamidamudayāntarākhyaṃ karmādyairna kṛtaṃ tadāha yato'ntaraṃ taccalamalpakañca parṣacaraṇānteṣu caturṣvapi antarābhāvaḥ tanmadhyeṣvantarasya vṛddhikṣayau . idānīṃ deśāntarasvarūpamāha prami° ye'nena laṅkodayakālikāste deśāntareṇa svapurodaye syuḥ . deśāntaraṃ prāgaparaṃ tathānyadyāmyottaraṃ taccarasaṃjñamuktam śi° . ye udayāntarakarmaṇā laṅkāyāmaudayikā grahā jātāste deśāntarakarmaṇā svapuraudayikāḥ syuḥ . tacca deśāntaraṃ ddhividham ekaṃ pūrvāpara, manyadyāmyottaraṃ taccarasaṃjñamuktaṃ tatra tāvatpūrvāparamāha prami° . yallaṅkojjayinīpuroparikurukṣetrādideśān spṛśat sūtraṃ merugataṃ budhairnigaditā sā madhyarekhā bhuvaḥ . ādau prāgudayo'paratra viṣaye paścāddhi rekhodayāt syāttasmāt kriyate tadantarabhavaṃ kheṭeṣvṛṇaṃ svaṃ phalam śi° . laṅkāyā meruparyantaṃ mīyabhānā yā rekhā ujjayinīkurukṣetrādideśān spṛśantī yāti sā madhyarekhetyucyate . rekhāyāṃ yadārkodaya statkālāt pūrvameva pūrvadeśe bhavati rekhodayakālādanantaraṃ paścimadeśe'rkodayaḥ . tadantarakālastadantarayojanaiḥ spaṣṭabhūveṣṭanādyanuprātena jñāyate yadi sphuṭaparidhiyojanaiḥ ṣaṣṭi 60 ghaṭikā labhyante tadā rekhāsvapurayorantarayojanaiḥ kimitīti trairāśikena deśāntaraghaṭikālabhyantemadhyagatyā'tha cānītā tāḍyasta bhiranupātaḥ yadi ghaṭīṣaṣṭyā grahasya gatikalā lamyante tadā deśāntaraghaṭībhiḥ kimiti atha yojanairevā'nupātaḥ . yadi sphuṭaparidhiyojanairgatiḥ prāpyate tadā deśāntarayojanaiḥ kimiti phalaṃ kalāḥ prāgṛṇaṃ, yatastatrā dāvudayaḥ paścāddhanaṃ yatastatra rekhodayādanantaramarkodaya ityupapannam . idānīṃbhūgolesphuṭaparidhipradeśaṃ sphuṭatānupātaṃ cāha prami° svadeśamervantarayojanairyallambāṃśajairmerugireḥ samantāt . vṛttaṃ sphuṭo bhūparidhiryataḥ syāttrijyāhato lambaguṇaḥ kṛto'smāt śi° svapurasya merugarbhasya cāntare yāvanti yojanāni tāvanti lambāṃśajāni yato nirakṣadeśasvapurāntarayojanānyakṣāṃśajāni, bhāgebhyo yojanāni ca vyastamityupapadyata ityarthaḥ tairlambāṃśajairyojanairmerugireḥ samantādyadvṛttamutpadyate sa sphuṭaṃ mūparidhiḥ yo madhyaparidhiḥ paṭhitaḥ sa nirakṣadeśopari . ayantu svapuropari, ataḥ kiñcinnyūno bhavati atha tadānayanaṃ madhyaparidherabhīṣṭantrijyātulyaṃ vyāsārdhaṃ prakalpya tasmin vyāsārdhe svapure yāvatī lambajyā tāvat sphuṭaparidhervyāsārdhaṃ bhavitumarhati atastena trairāśikaṃ yadi trijyāvyāsārdhe madhyamaḥ praridhirlabhyate tadā lambajyāmite kaḥ iti phalaṃ sphuṭaparidhirityupapannam pramitākṣarā .
     iṣṭakāle lagnādyānayanam aṣṭamaśabde 519 pṛṣṭha laṅkodayapramāṇadarśanapūrvakamuktaprāyam viśeṣastu si° śi° . tātkālikārkeṇa yutasya rāśerabhuktabhāgairguṇitodayāt svāt . mogyāsavaḥ khāgnihṛtādavāptā bhuktāsavo bhuktalavaiḥ syurevam . iṣṭāsusaṅghādapanīya bhogyāṃstadagrato rāśyudayāṃśca śeṣam . aśuddhahṛt khāgniguṇaṃ lavādyamaśuddhvapūrvairbhavanairajādyaiḥ . yuktaṃ tanuḥ syādanayanāṃśahīnamiṣṭāsavo'lpā yadi bhogyakebhyaḥ . triṃśadguṇāḥ svodayabhājitāste labdhāṃśayukto ravireva lagnam śi° . yasmin kāle lagnaṃ jñeyaṃ tasmin kāle tātkāliko'rkaḥ sāyanāṃśaḥ kāryaḥ . tenārkeṇa yutasya rāśerye bhogyāṃśāstaistadudayāsavo guṇyāstriṃśatā bhājyāḥ . ye labdhāste bhogyāsavaḥ syuḥ . atheṣṭāsubhyo bho gyāsūn viśodhya tadagrato yāvanta udayāḥ śudhyanti tāvantaḥ śodhyāḥ . tataḥ śeṣāt kharāmaguṇādaśuddhodayena bhaktādyallabdhamaṃśādyaṃ tadaśuddhodayāt pūrvaṃ yāvanto meṣādyaudayāstāvadbhī rāśibhiryutamayanāṃśaiśca rahitaṃ tallagnaṃ syāt . atha yadīṣṭāsavo bhogyebhyo'lpaḥ tadeṣṭāsavastriṃśadguṇāstadudayāsubhirbhājyāḥ . phalenāṃśādyena yuto ravirlagnaṃ syāt prami° lagnāṃśādinā kālānayanaṃ tatraiva darśitaṃ yathā arkasya bhogyastanubhuktayukto madhyodayāḍhyaḥ samayo vilagnāt . yadaikabhe lagnaravī tadā tadbhāgāntaraṃsvodayakhāgnibhāgaḥ . lagne'lpake tu dyuniśāt sa śodhyastātkrālikārkādasakṛcca kālaḥ . cet sāvanāḥ praṣṭurabhīṣṭanāḍyastadaiva tātkālikatigmaraśmeḥ .. ārkṣyo yadeṣṭāghaṭikā vilagnaṃ kālaśca tatraidayikāt sakṛcca śi° . arkasya prāgvadbhogthakālaḥ sādhyaḥ . lagnasya sāyanāṃśasya bhuktakālaḥ sādhyaḥ tayoraikyamarkādagrato lagnaparyantaṃ ye madhye rāśayasteṣāmudayāśca kṣepyāstatraiva . evaṃ lagnāt kālo bhavati . atra yadaikarāśau lagnārkau bhavatastadā tayorantarāṃśaiḥ svodayaṃ saṅguṇya triṃśatā bhajet phalamiṣṭakālaḥ syāt . paraṃ thadyarkāllagnamadhikam . yadyalpaṃ tadā sa kālo'horātrācchodhyaḥ . śeṣamiṣṭakālaḥ syāt . atreṣṭakālasāghane'rkasya bhogyamaudayikādeva kriyate . yataḥ kālajñānāt tātkālikatvamarkasya kāryam . ataḥ sthūlaḥ kāla āyāti . anena kālena tātkālikamarkaṃ kṛtvā muhuḥ kālaḥ sādhayituṃ yujyate . paraṃ yadi praṣṭuḥ sāvanaghaṭikā iṣṭāḥ . etaduktaṃ bhavati . udayānantarametāvatīṣvarkasāvanaghaṭikāsu kīdṛg lagnaṃ bhavatītyetadabhīṣṭaṃ tadaiva tātkālikārkāllagnaṃ sādhyate tadaiva ca lagnādasakṛt kālaḥ . yadā punariṣṭaghaṭikā ārkṣyastadaudayikādevārkāllagnaṃ lagnāt kālaḥ sakṛcca . attopapattiḥ sugamā . tātkālikīkaraṇakāraṇatā gole kathitā vyākhyātā ca . idānīṃ vilomena lagnasādhanamāha grami° . bhuktāsu śuddherviparītalagnaṃ bhuktāṃśagehāptalavonito'rkaḥ śi° yadodayāt pūrvaghaṭīṣu lagnamiṣṭaṃ tadā śeṣāsubhyo viśodhya tatkālikarmarkaṃ kṛtvā tasya bhuktāsavaḥ sādhyāstāniṣṭāsubhyo yāvanta udayā viśudhyanti tāvato vilomena viśodhayet . śeṣāt kharāmaguṇitādaviśuddho dayabhaktād ye labdhā aṃśāstaistathārkabhuktāṃśaiśca tathā viśuddhodayatulyairāśibhiśconīkṛto ravirlagnaṃ bhavati prami° . horādrekkāṇodayasādhanamapi tatraiva yathā kṣetrāṇāṃ sthūlatvāt sthūlāudayā bhavanti rāśīnām . sūkṣmārthī horāṇāṃ kuryāddrekkāṇakānāṃ vā śi° yathā rāśyudayāḥ sādhitāstathā horodayā api sādhyāḥ . ta dyathā pañcadaśādipañcadaśabhāgottarabhāgāṇāṃ jyā horājyāḥ ṣaḍ bhavanti . tābhirmithunāntadyujyā 3141 pṛthak pṛthagguṇyā svasvadyujyayā bhājyā . phalānāṃ dhanūṃṣyadho'dhaḥ śuddhāni . ṣaṣṭhāt pañcamaṃ pañcamāccaturtha--mityādi . śeṣāṇi horodayāsavo bhavanti . evaṃ daśādidaśottarabhāgairdrekkāṇodayā bhavanti . te ca nava . tathā horāṃśānāha ṣaṭ carāṇi . yānyadho'dhaḥ śuddhāni tāni teṣāṃ carakhaṇḍāni taiḥ kramotkramasthaiḥ kmotkramasthā ūnayutāḥ santaḥ svadeśe horodayā bhavanti . meṣādīnāṃ dvādaśa, te ca vyastāstulādīnām . evaṃ caturviṃśatiḥ 24 . evameva drekkāṇodayāḥ ṣaṭtriṃśat . tathā cārkasya sāyanāṃśasya māgāḥ pañcadaśa 15 hṛtā gatā horāḥ syuḥ . śeṣāṃśāste bhuktāste pañcadaśabhyaḥ śuddhā bhogyāṃśāḥ syuḥ . bhogyāṃśaghnaḥ svadeśahorodayaḥ vañcadaśahṛtāḥ phalaṃ bhogyāsavaḥ syustāniṣṭāsubhyo viśodhya tadagrato horodayāṃśca śodhayet .. śeṣaṃ pañcadaśaguṇamaśuddhahorodayena bhajet phalaṃ lavāḥ . aśuddhapūrvāṇāṃ horodayānāṃ saṃkhyayā guṇitaiḥ pañcadaśabhiryutāḥ santo lagnasyāṃśā mavanti . evaṃ lagnāt kālasādhane'pi . evameva dṛkkaṇodayairapi lagnasādhanam . tatra pañcadaśasthāne daśa 10 guṇane bhajane ca kalpyāḥ . evaṃ horodayairdṛkkāṇodayairvā sādhitaṃ lagnādikamudayāntarākhyaṃ karma ca sūkṣmaṃ bhavati anyathā sthūlam prami° .
     grahāṇāmudayāntarakarma tatroktam bhānoḥ phalaṃ guṇitamarkayutasya rāśervyarkṣodayena khakhanāgamahī 1800 vibhaktam . gatyā grahasya guṇitaṃ dyuniśāsu bhaktaṃ svarṇaṃ grahe'rkavadidaṃ tu bhujāntarākhyam śi° . arkasya yadbhujaphalaṃ thasmin rāśau ravirvartate tasya rāśeḥ sambandhī yo nirakṣodayastena tadguṇitarāśikalābhi 1800 rbhaktaṃ punargrahagatyā guṇitamahorātrāsubhi 21659 rbhaktaṃ yat phalaṃ tadgrahe'rkavat dhanarṇaṃ kāryam . yadyarkasya bhujaphalam dhanaṃ, tadā sūryasyānyeṣāṃ ca dhanam . yadi ṛṇaṃ tadā ṛṇamityarthaḥ . atropapattiḥ . ye madhyamārkaudayikāste sphuṭārkaudayikāḥ kriyante . tatrārkaphalasyāsukaraṇāyānupātaḥ . yadi rāśikalā 1800 nirakṣodayāsubhirudgacchanti tadā phalakalāḥ katibhiriti . labdhaṃ bhāsvatphalotthā asavo bhavanti . athānyo'nupātaḥ . yadi dyuniśāsubhirgatikalā labhyante tadaibhiḥ kimiti . tāḥ kalā ṛṇaṃ dhanaṃ ca yato madhyamārkodayāt prāk sphuṭārkodayaḥ syādṛṇe tatphale svaṃ yato''nantaramityupapannam . idānīmudayāntaramāha prami° . yuktāyanāṃ śasya tu madhyamasya bhuktāsavo'rkasya nirakṣadeśe . meṣādibhuktodayasaṃyutā ye yaścāyanāṃśānvitamadhyabhānoḥ . liptāgaṇastadvivareṇa nidhnī gatirgrahasya dyuniśāsubhaktā . svarṇagrahe cedasavo'dhikonā idaṃ grahāṇāmudayāntarākhyam śi° madhyamārkasya sāyanāṃśasya ye rāśerbhuktabhāgāstaistadudayaṃ nirakṣadeśīyaṃ saṃguṇya triṃśatā vibhajet phalaṃ tasya rāśerbhuktāsavaḥ . atha meṣādyā ye'rkeṇa bhuktā rāśayasteṣāṃ ca nirakṣodayāsavastatra yojyāste meṣādibhuktodayāsavaḥ syuḥ . atha madhyamārkasya sāyanāṃśasya kalāḥ kāyāṃḥ . tāsāṃ kalānāṃ teṣāmasūnāṃ ca yadantaraṃ tena grahagatirguṇyā dyuniśāsubhirbhājyā labdhāḥ kalā grahe dhanaṃ kāryāḥ yadi kalābhyo'savo'dhikāḥ syuḥ, yadi nyūnāstadā ṛṇam . atropapattiḥ . iha yaḥ pūrvamahargaṇaḥ kṛtaḥ samadhyamasāvanamānena sphuṭasāvamasya calatvāt . ravimadhyagatikalātulyāsubhiḥ sahitā nākṣatrāḥ ṣaṣṭighaṭikāḥ 60, 59, 8 . idaṃ madhyamamarkasāvanam . tā gatikalā yairasubhirudgacchanti tadyutāḥ vaṣṭighaṭikāḥ sphuṭasāvabham . taccalam . pratyahaṃ gatyanyatvāt pratimāsaṃ rāśyudayānyatvācca . tādṛśo'hargaṇaḥ kartuṃ nāyātīti madhyamaḥ kṛtaḥ . tena samyanarkodaye grahā na bhavanti kadācidarkodayāt prāk kadācidanantaram . ata eva prāguktam . daśaśiraḥ puri madhyamabhāskare kṣitijasarnidhige sati madhyamaḥ śi° iti . atha sphuṭamadhyāhargaṇayorantarānayanam . meṣāderārabhya ye'rkabhuktā rāśayaste vairasubhirudgacchanti ta ekīkṛtā . tāvatyasvātmake kāle bhadināntādūrdhvamahargaṇena bhavitavyam . atha ca meṣādibhuktakalātulye'ntare kṛtaḥ . ato'sūnāṃ kalānāṃ ca yadantaraṃ tāvadbhirasubhirahargaṇo'ntaritaḥ . yadyahorātrāsubhirgatirlabhyata tadaibhirantarāsubhiḥ kimiti . phalaṃ graheṣu svaṃ yadyasavo'dhikāḥ . anyathā ṛṇamityetaduktaṃ yuktameva . idānīṃ ye'syodayāntarasya vāsanāṃ na budhyanti teṣāṃ pratītyarthamanyadapyāha prami° . cet svodayaiḥ sphuṭaraverasavaḥ kṛtāste viśleṣitāśca yadi madhyaraveḥ kalābhiḥ . bāhvantarākhyamudayāntarakaṃ carākhyaṃ karmatrayaṃ vihitamaudayike tadā syāt śi° . yadi sphuṭaraveḥ svodayena bhuktāsavaḥ kṛtā meṣādisvodayaiśca yutāsteṣāmasūnāṃ madhyamārkakalānāṃ ca yadantaraṃ tena bhuktirguṇitā dyuniśāsubhirbhaktā yadyasavo'dhikāstadā phalaṃ grahe svam . anyathā ṛṇam . evaṃ kṛte sati bhujāntaramudayāntaraṃ carākhyaṃ ca karmatrayamapi kṛtaṃ syādaudayike grahe . idānīṃ prakārāntareṇaudayikakarmāha prami° . madhyādraverayanabhāgayutāddvinighnāddojyā khaghurgatiguṇā khanagāści 270 bhaktā . svarṇaṃ grahe yugayujoḥ padayorviliptāsvevaṃ sphuṭaṃ khalu bhavedudayāntaraṃ vā śi° . madhyamārkastha sāyanāṃśasya dviguṇitasya yā laghusvaṇḍakairdorjyā tayā guṇitā grahagatiḥ khanagayamai 270 rhṛtā phalaṃ vikalādi grahe dhanam . evaṃ yugmapadasthite'rke . ayugmapadasthite tvṛṇam . atropapattiḥ . krāntivṛttasya catvāryapi padāni pṛthak pṛthak pañcadaśabhiḥ pañcadaśabhirghaṭikābhirudgacchanti . paraṃ naikaiko rāśiḥ pañcabhirata udayāntarakarma padamadhyaṃ yāvadupacīyate tato'pacoyate . ata eva padāntareṣu tasyābhāvaḥ . padamadhyeṣu paramatā . yadatra nirakṣodayaiḥ karma darśitaṃ tadbālāvabodhārtham . tat sthūlam udayānāṃ sthūlatvāt . ata evārya saṭṭādibhiḥ sūkṣmatvārthaṃ dṛkkāṇodayāḥ paṭhitāḥ . idamudayāntaraṃ karma yathā sagbhavati tathocyate . madhyamārkasya sāyānāṃśasya dorjyāṃ dyujyāṃ ca kṛtvā tayā dyujyayā sā dorjyā bhājyā mithunāntadyujyayā guṇanīyā . tasyā dhanuṣo ye'savastairmadhyamārkasya sāyanāṃśasya bhujakalā ūnāḥ satyaḥ sphuṭā antarāsavo bhavanti . tairudayo'ntarita ityarthaḥ evaṃ padamadhye ṣaḍivaṃśatiḥ palāni kiñcidadhikāni bhavanvi . tāni jyāprakāreṇa sādhayitumarko dviguṇitaḥ . dviguṇitasyārkasya yāvadbhujaḥ kriyate tāvat padamadhye rāśitrayaṃ bhavati . taddorjyayā laghvyā ṣaḍivaṃśatyā cānupātaḥ . yadi khārkamitayā dorjyayā ṣaḍivaṃśatirlabhyate tadābhīṣṭayā kimiti . atra ṣaḍkiśatyā khārkā apavartitā guṇakasthāne rūpam 1 . harasthāne sārdhāścatvāraḥ . phalaṃ pānīyapalāni . punaranyo'nupātaḥ . yadi pānīyapalaṣaṣṭyā gatikalātulyā vikalā labhyante tadaibhiḥ kimiti . pūrvaṃ laghvī dorjyā guṇaḥ sārdhāścatvaro haraḥ . idānīṃ ṣaṣṭirharaḥ ato grahagaterdorjyā guṇaḥ . harayorghāto haraḥ khanagāśvinaḥ 270 ityupapannam . ojapade'savaḥ kalābhya ūnā eva bhavatyatastatra ṛṇam . yummapade tvadhikā atastatra dhanam prami0
     grahāṇāṃ dṛśyādṛśyayoḥ candre viśeṣasya ca nirūpaṇaṃ tatraiva niśīṣṭalagnādudayāstalagne nyūnādhike yasya khagaḥ sadṛśyaḥ . dine'pi candro ravisannidhānānnāstaṃ gataścet sati darśane bhā śi° . dinakare'staṃgate yadiṣṭakāle lagnaṃ tadiṣṭalagnam . tasmādgrahaścodayākhyalagnaṃ nyūnamastākhyaṃ cādhikaṃ yadi bhavati tadā graho dṛśyaḥ ito'nyathā cedadṛśyaḥ . evaṃ lakṣaṇe sati candro divase'pi dṛśyaḥ . yadi graho dṛśyastadā grahasya chāyā sādhyā prami° .
     tārāgrahāṇāmudayāstamamayorjñāpanaṃ yathā sū° si° raṅganā° . athodayāstamayayoḥ parijñānaṃ prakīrtyate . divākarakarākrāntamūrtīnāmalpatejasām sū° . atha nakṣatragrahayutyadhikārānantaram . sūryakiraṇābhibhūtā mūrtirvimbaṃ yeṣāṃ teṣāṃ candrādiṣaḍgrahāṇāṃ nakṣatrāṇāṃ ca . ataevālpatejasāṃ nyūnaprabhāvatāmudayāstamayayoḥ agrimakāle sūryādadhikāsannihitasannihitatvasambhāvanayā krameṇodayāstayoḥ sūryānniḥsṛtasya yasmin kāle yadantareṇa prathamadarśanaṃ sambhāvitaṃ sa udayaḥ . sūryāddūrasthitasya yasmit kāle yadantareṇa prathamādarśanaṃ sambhāvitaṃ so'staḥ . anena nityodayāstavyavacchedastayorityarthaḥ . parijñānaṃ sūkṣmajñānaprakāraḥ prakīrtyate ati sūkṣmatvena mayocyata ityarthaḥ . tathā ca graha ityuddeśe'stamanamuddiṣṭamapi tasya pūrvameva sūryāsamatva eva sambhavāt tadvilakṣaṇatayā grahayutiprasaṅge noktam . nakṣatragrahayutistu grahayutivaditi tadanantaramuktā . ataḥ pratibandhakajijñāsāpagame'vaśyavaktavyatvādasyāvasarasaṅgatitvāt tatsaṅgatyā nakṣatragrahayutyadhikārānantaraṃ prāguddiṣṭamastamanaṃ tatprasaṅkādudayaśca pratipādyata iti bhāvaḥ . tatra prathamaṃ pañcatārāṇāṃ paścimāstapūrvodayāvāha ra° nā° . sūryādabhyadhikāḥ paścādastaṃ jīvakujārkajāḥ . ūnāḥ prāgudayaṃ yānti śukrajñau vakriṇau tathā sū° vakragatī śukrabudhau tathā sūryādadhikau paścimāstaṃ gacchataḥ . sūryādalpau pūrvodayaṃ prāpnutaḥ . śeṣaṃ spaṣṭam . atha candrabughaśukāṇāṃ pūrvāstapaścimodayā vāha ra° nā° . ūnā vivasvataḥ prācyāmastaṃ candrajñabhārgaṃvāḥ . vrajantyabhyadhikāḥ paścādudayaṃ śīghrayāyinaḥ sū° . śīghrayāyinaḥ sūryagatyadhikagataya ityarthaḥ . etena budhaśukrāvarkagatyalpagatī sūryādalpau pūrvāstamadhikau ca paścimodayaṃ na prāptuta ityuktam . śeṣaṃ spaṣṭam . atropapattiḥ . ravigatito'lpagatirgraho'rkādūnaścet prācyāṃ darśanayogyo bhavitumarhati . yataḥ sūryasyādhikatvena bahugatitvāccottarottaramadhikaviprakarṣāt pravahavaśena nyūnasya pūrvamudayādadhikasyānantaramudayaniyamāt . grahasya krāntijasaṃlagnatākālānantaraṃ yāvat sūryasya tādṛśaḥ kālastāvatparyantaṃ viprakarṣe darśanasambhavāt . evaṃ yadālpagatiḥ sūryādadhikastadā pravahavaśenārkasya pūrvamudayādanantaramuditagrahasya darśanāsambhavāt pravahavaśenādau nyūnārkasyāstasambhavādanantaramadhikagrahasyāstasambhavāt sūryāstānantaraṃ paścimabhāge grahadarśanasambhave'pyadhikagatisūryasya pṛṣṭhasthitatvenottarottaramadhikasannikarṣāt paścimāyāmadarśanaṃ sambhavatyeva . te tu bhaumaguruśanayaḥ . vakratve nyūnagatitvādbuthaśukrau ceti . athārkagatito'dhikagatigrahaḥ . sūryādūnastadoktarītyottarottarabhadhikasannikarṣāt pūrvasminnadarśanaṃ yāti . yadā sūryādadhikastadoktarītyottarottaramadhikaviprakarṣāt paścimāyāmudayaḥ . te tu śīghrāścandrabudhaśukrā ityupapannamuktam . athābhīṣṭadina āsanne sūryodayāstakālikau sūryadṛggrahau tatkālajñānārthaṃ kāryāvityāha ra° nā° . sūrthāstakālikāḥ paścāt prācyāmudayakālikau . divākaragrahau kuryāddṛkkarmātha grahasyatu sū° . paścāt paścimāstodayasādhane'bhīṣṭadina āsanne sūryagrahau sūryāstakālikau kuryādgaṇakaḥ . pūrvāstodayasādhane sūryodayakālikau kuryāt dine'bhīṣṭakāle kuryāt . cakāro vikalpārthakaḥ . anantaraṃ grahasya dṛkkarma āyanākṣadṛkkarmadvayaṃ kuryāt . tukāra ākṣadṛkkarmaślovapūrvārdhoktamiti viśeṣārthakaḥ . atropapattiḥ . paścādastodayasāghane paścimāyāṃ taddarśanamiti sūryāstakālikau sūryagrahāvaśiṣṭakālāṃśasādhanārthaṃ sūkṣmau . pūrvodayāstamādhane pūrvadiśi taddarśanamiti sūryodayakālikau sūryagrahāvaśiṣṭakālāṃśasādhanārthaṃ sūkṣmāvanyakāle tu kiñcitsthūlāvapi kṛtau dṛkkarmasaṃskṛtagrahasya sūryavat kṣitijasaṃlagnatāyogyatvādṛkkarmasaṃskṛto grahaḥ kārya iti . atheṣṭakālāṃśānayanamāha ra° nā° . tatolagnāntaraprāṇāḥ kālāṃśāḥ ṣaṣṭibhājitāḥ . pratīcyāṃ ṣaḍbhayutayostadvallagnāntarāsavaḥ sū° . tatastābhyāṃ sūryadṛggrahābhyāṃ lagnāntaraprāṇāḥ bhogyāsūnūnakasyātha ityuktaprakāreṇāntarakālāsavaḥ ṣaṣṭibhaktā iṣṭāḥ kālāṃśā bhavanti . prāgudayāstasādhane pratīcyāṃ, paścimodayāstasādhane ṣaḍbhayutayoḥ ṣaḍrāśiyuktayoḥ sūryadṛggrahayorlagnāntarāsavaḥ . anantarāsavastadvat ṣaṣṭibhaktā iṣṭakālāṃśā bhavantītyarthaḥ . atropapattiḥ . dṛggrahasūryābhyāmantarakālo grahasya sūryodayakāle dinagataṃ pūrvodayāstanimittamupayuktam . evaṃ paścimodayāstanimittaṃ sūryadiggrahābhyāmastakālāsubhirantarakālaḥ sūryāstakāle grahasya dinaśeṣakāla upayuktaḥ tatrāstakālānāmanukterudayāsubhiḥ sādhanārthaṃ saṣaḍbhau sūryadṛggrahau kṛtau sa kālo'svātmakaḥ . yadi ahorātrāsubhiścakrakalātulyaiścakrāṃśā labhyante tadeṣṭāsubhiḥ ka ityanupāte pramāṇaphalayoḥ phalāpavartanena harasthāne ṣaṣṭiḥ . ato'svātmakāntarakālaḥ ṣaṣṭibhakta iṣṭakālāṃśā ityupapannamuktam . atredamavadheyam . sūryodayakālikābhyāmarkadṛggrahābhyāmānītena dinagatena pūrvaṃ cālyodṛggrahaḥ . sūryāstakālikābhyāṃ saṣaḍbhābhyāmarkadṛggrahābhyābhānītena dinaśeṣeṇāgre cālyaḥ saṣaḍbho dṛggrahaḥ . krameṇa grahodayāstakāle prākpaścimadṛggrahau bhavataḥ . tābhyāṃ sūryasaṣaḍbhasūryābhyāṃ ca krameṇa pūrvarītyantarakālo grahasya sūryodayāstakāle krameṇa dinagataśeṣau nākṣatrau ṣaṣṭibhaktau kālāṃśāviṣṭau sūkṣmau . atheṣṭakālikābhyāmānītakālena pūrvavaccālitābhyāṃ prākpaścimadṛggrahābhyāṃ sūryasaṣaḍabhasūryābhyāṃ cānītakālo nākṣatro'pi sūkṣmāsannaḥ . sūryodayāstasambandhābhāvāt tadutpannāḥ kālāṃśā api tathā . atha sūryodayāstakālikābhyāmānītaikavāraṃ kālāt kālāṃśāḥ sthūlā iṣṭakālikābhyāmānītaikavārakālāt kālāṃśā atisthūlāḥ ubhayatra kālasya sāvanatvāt . na hi sāvanaṣaṣṭighaṭībhiścakraparipūrtiryena sūkṣmāḥ siddhyantīti . atha yaiḥ kālāṃśairudayo'stī vā bhavati tān vivakṣuḥ prathamaṃ guruśanibhaumānāṃ kālāṃśānāha ra° nā° . ekādaśāmarejyasya tithisaṅkhyārkajasya ca . astāṃśā bhūmiputrasya daśasaptādhikāstataḥ sū° . tata iṣṭakālāṃśāvagamānantaramastāṃśāḥ . asto yairaṃśairbhavati te'ṃśā astīpalakṣaṇādudayāṃśā jñeyāḥ . amarejyasya gurorekādaśa kālāṃśāḥ . śaneḥ pañcadaśa saṅkhyā kālāṃśānām . caḥ samuccaye . bhaumasya saptādhikā daśa saptadaśa kālāṃśā ityarthaḥ . athaśukrasyāha ra° nā° . paścādastamayo'ṣṭābhirudayaḥ prāṅmahattayā . prāgastamudayaḥ paścādalpatvāddaśabhirbhṛgoḥ sū° śukrasya mahattayā vakratvena nīcāsannatvāt sthūlabimbatayā paścimāyāmasto'ṣṭāmiḥ kālāṃśaiḥ prācyāmudayaśca taiḥ nādhikaiḥ . prācyāṃ śukrasyālpatvādaṇubimbatvāddaśabhiḥ kālāṃśairastaṃ gaṇakaḥ kuryāt nālpaiḥ . paścimāyāmudayastasyāṇubimbasya daśabhiḥ kālāṃśaireva jñeyaḥ . atha budhasyāha ra° nā° evaṃ budho dvādaśabhiścaturdaśabhiraṃśakaiḥ . vakrīśīghragatiścārkātkarotyastamayodayau sū° . vakrī śīṃghragatiḥ . caḥ samuccaye . budhaḥ sūryāddvādaśabhiścaturdaśabhiśca kālāṃśairastodayau evaṃ śukrarītyā karoti . paścādastaṃ prāgudayaṃ ca dvādaśabhiḥ kālāṃśairmahābimbatayā budhaḥ karoti . prāgastaṃ paścādudayaṃ ca caturdaśabhiḥ kālāṃmairaṇubimbatvādbudhaḥ karotītyarthaḥ . atha prokteṣṭakālāṃśābhyāmastasyodayasya vā gataiṣyatvajñānamāha ra nā° . ebhyo'dhikaiḥ kālabhāgairdṛśyā nyūnairadarśanāḥ . bhavanti loke khacarā bhānubhāgrastamūrtayaḥ sū° . emya ekādaśāmarejyasyeti ślokatrayoktebhyo'dhikairiṣṭakālāṃśairdṛśyā darśanayogyā abhīṣṭakāle grahā bhavanti . tathā cāstasādhane dṛśyatve asta eṣyaḥ . udayasādhane dṛśyatva udayo gata iti bhāvaḥ . alpairiṣṭakālāṃśairgrahā loke bhūloke adarśanā na vidyate darśanaṃ dṛṣṭigocaratā yeṣāṃ te adṛśyā abhīṣṭakāle bhavanti . nanvadṛśyāḥ kuto bhavantītyata āha . bhānubhāgrastamūrtaya iti sūryāsannatvena sūryakiraṇadīptyā grastā abhibhūtā sūryakiraṇapratihatalokanayanāviṣayo mūrtirbimbasvarūpaṃ yeṣāṃ ta ityarthaḥ . tathā cāstasādhane adṛśyatve'sto gataḥ . udayasādhane'dṛśyatva udaya eṣya iti bhāvaḥ . ata eva . uktebhya ūnābhyadhikā yadīṣṭāḥ kheṭodayo gamyagatastadā syāt . ato'nyathā cāstamayo'vagamyaḥ iti bhāskarācāryoktaṃ saṅgacchate . atropapattiḥ uktakālāṃśatulyeṣṭakālāṃśe yatkāle grahau sādhitau tatkāle eva grahasyodayo'sto vārkakṛtaḥ . uktakālāṃśānāṃ sūryasānnidhyajanitādyantagrahādarśane hetutvapratipādanāt . tathā ceṣṭakālāṃśā uktebhyo'lpāstadā grahasyāstaṅgatatvamevetyudayasādhana iṣṭakālāṃśā uktebhyo'lpāstadeṣṭakālādagre grahasyodayaḥ . yadīṣṭakālāṃśā uktebhyo'dhikāstadeṣṭakālādgrahasyodayaḥ pūrvaṃ jātaḥ . evamastasādhana iṣṭakālāṃśā adhikāstadeṣṭakālādagre grahāstaḥ . yadīṣṭakālāśā nyūnāstadeṣṭakālāt pūrvaṃ grahāsto jāta ityupapannamuktam . athodayāstayorgataiṣyadinādyānayanamāha ra° nā° . tatkālāṃśāntarakalā bhuktyantaravibhājitāḥ . dinādi tatphalaṃ labdhaṃ bhuktiyogena vakriṇaḥ sū° . ukteṣṭakālāṃśayorantarasya kalāḥ sūryagrahayorgatyoḥ kalātmakāntareṇa bhaktāḥ . dinādikamudayāstayoḥ phalamudayāstayorgataiṣyadinādyaṃ bhavatītyarthaḥ . vakragatigrahasya viśeṣamāha . labdhamiti . vakriṇo vakragrahasya bhuktiyogena sūryagrahayoḥ kalātmakagatiyogena bhaktāḥ phalaṃ gataiṣyadinādyaṃ jñeyam . atropapattiḥ . yadā sūryagrahayorgavyantarakalābhirekaṃ dinaṃ tadeṣṭaproktakālāṃśayorantakalābhiḥ kimityanupātenodayāstayorabhīṣṭakālādgataiṣyadinādyavagamaḥ . vakagrahe gu sūryagrahayorgatiyogena pratyahamantaravṛddhergatiyogādanupāta upapanna ityupapannamuktam . atha grahagatikalayoḥ krāntivṛttasthatvāt kālāṃśāntarasyāhorātravṛttasthatvāccānupātaḥ pramāṇecchayorvaijātyenāyukta iti manasi dhṛtvā tayorekajātitvasampādanārthaṃ grahagatyoricchājātīyatvaṃ vadaṃstadantareṇānupātastu yukta evetyāha ra° nā° . tallagnāsuhate bhuktī aṣṭādaśaśatoddhṛte . syātāṃ kālagatī tābhyāṃ dinādi gatagamyayoḥ sū° . bhuktī ravigrahayorgatī kalātmike tallagnāsuhate kālasādhanārthaṃ grahasya yo rāśyudayo gṛhītastenākhātmakodayena guṇite aṣṭādaśaśatena bhakte phale sūryagrahayoḥ kālāṃśavat kālagatī syātām . tābhyāṃ gatibhyāṃ gatagamyayorudayāstayordinādi pūrvoktaprakāreṇa sādhyam . na tu pūrvoktaprakāreṇa, yathāsthitagatibhyāṃ sthūlatvāpatteḥ . atropapattiḥ . yadi ekarāśikalābhīrāśyudayāsavastadā gatikalābhiḥ ka ityanupātenāhorātravṛtte gatyasavaḥ kalāsamā ityupapannamuktam . atha nakṣatrāṇāṃ sūryasānnidhyavaśādastodayajñānārthaṃ kālāṃśān vivakṣuḥ prathamameṣāmāha ra° nā° . svātyagastryamṛgavyādhacitrājyeṣṭhāḥ punarvasuḥ . abhijidbrahmahṛdayaṃ trayodaśabhiraṃśakaiḥ sū° . mṛgavyādho lubdhakaḥ . trayodaśabhiḥ kālāṃśairdṛśyādṛśyāni nakṣatrāṇi bhavanti . śeṣaṃ spaṣṭam . athānyeṣāmāha ra° nā° . hastaśravaṇaphālgunyaḥ śraviṣṭhārohiṇīmaghāḥ . caturdaśāṃśakairdṛśyā viśākhāśvinadaivatam sū° . phālgunyaḥ pūrvottarāphālgunīdvayam . āśvinadaivatamaśvinīkumāro daivataṃ svāmī yasyetyaśvinīnakṣatram . dṛśyā upalakṣaṇādadṛśyā api liṅgapariṇāmaśca yathāyomyaṃ bodhyaḥ . śeṣaṃ spaṣṭam . athānyeṣāmāha ra° nā° . kṛttikāmaitramūlāni sārpaṃ raudrarkṣameva ca . dṛśyante pañcadaśabhirāṣāḍhādvitayaṃ tathā sū° . kṛttikānurādhāsūlanakṣatrāṇi pañcadaśabhiḥ kālāṃśairdṛśyante . upalakṣaṇānna dṛśyante'pi . evakārīnyūnādhikavyavacchedārthaḥ . aśleṣārdrā . caḥsamuccaye . āṣāḍhādvitayaṃ pūrvottarāṣāḍhādvayaṃ tathā pañcadaśakālāṃśairdṛśyanta ityarthaḥ . athānyeṣāmavaśiṣṭānāmāha ra° nā° . bharaṇītiṣyasaumyāni saukṣyāt triḥsaptakāṃśakaiḥ . śeṣāṇi saptadaśabhirdṛśyādṛśyāni bhāni tu sū° . tiṣyaḥ puṣyaḥ somadaivataṃ mṛgaśiro nakṣatrametāni nakṣaitrāṇi saukṣmyādaṇubimbatvāt triḥsaptakāṃśakairekaviṃśatikālāṃśairdṛśyādṛśyāni . uditānyastaṅgatāni ca bhavantotyarthaḥ . śeṣāṇi pūrvādhikāroktanakṣatreṣūktātiriktāni śatatārāpūrvottarābhādrapadārevatīsaṃjñāni brahmāpāṃvatsāpasañjñāni ca saptadaśabhiḥ kālāṃśairdṛśyādṛśyāni bhavanti . tukāro dṛśyādṛśyānītyatra samuccayārthakaḥ . atha drinādyānayanārthamicchāyā eva pramāṇajātoyatvakaraṇamāha ra° nā° . aṣṭādaśaśatābhyastā dṛśyāṃśāḥ svodayāsubhiḥ . vibhajya labdhāḥ kṣetrāṃśāstairdṛśyādṛśyatātha vā sū° . dṛśyāṃśāḥ kālāṃśā aṣṭādaśaśataguṇitāstān svodayāsubhirgraharāśyudayāsubhirbhaktā labdhāḥ kṣetrāṃśāḥ krāntivṛttasyāṃśāstairaṃśairdṛśyādṛśyatā udayāstau prakārantareṇoktarītyā jñeyau . kālāṃśābhyāṃ kṣetrāṃśāvānīya tadantarakalā yathāsthitagatyorantareṇa yogena vā bhaktāḥ phalamudāyāstayorgataiṣyadinādyaṃ pūrvāgatameva syādityarthaḥ . atropapattiḥ . yadi rāśyudayāsubhirekarāśikalāstadā kālāṃśakalātulyāsubhiḥ kā iti krāntivṛtte kalāstāḥ ṣaṣṭibhaktā aṃśā iti pūrvamevecchāsthāne kālāśā eva dhṛtā lāghavāt . ityuktamupapannam . grahāṇāmamukadiśyasto'mukadiśyudaya ityuktam . tathā nakṣatrāṇāṃ noktam gatyabhāvādviyogayogāsambhavena gataiṣyadinādyānayanāsambhavaścetyata āha ra° nā° . prāgeṣāmudayaḥ paścādastodṛkkarma pūrvavat . gataiṣyadivasaprāptirbhānubhuktyā sadaiva hi sū° . eṣāṃ nakṣatrāṇāṃ prācyāmudayaḥ pratīcyāmasto gatyabhāvādalpagatigrahavat . eṣāṃ nakṣatrāṇāṃ dṛkkarmākṣadṛkkarma pūrvavat pūrvaprakāreṇa kāryam . parantu ślokapūrvārdhoktamiti dhyeyam . sadā nityam . evakārāt kadācidapyanyathā netyarthaḥ . hi niścayena . ravigatyā gataiṣyadivasānāṃ labdhiḥ syāt . nakṣatragatyasambhāvāt yoge grahagativat . atha katipayānāṃ nakṣatrāṇāṃ sūryasānnidhyavaśādasto nāstītyāha . abhijidbrahmahṛdayaṃ svātīvaiṣṇavavāsavāḥ . ahirbudhnamudaksthatvānna lupyante'rkaraśmibhiḥ sū° . abhijit . brahmahṛdayam . anenaikadeśasya brahmaṇo'pi grahaṇam . svātīśravaṇadhaniṣṭhāḥ . ahirbudhnamuttarābhādrapadā etāni nakṣatrāṇyuttaradiksthatvāduttaravikṣepādhikyādityarthaḥ . sūryakiraṇairna lupyante astaṃ na yāntītyarthaḥ . atrīpapattiḥ yasyodayārkādadhiko'stabhānuḥ prajāyate saumyaśarātidairṣyāt . tigmāṃśusānnidhyavaśena nāsti dhiṣṇyasya tasyāstamayaḥ kathañcit . iti bhāskarācāryoktā . paramidamuktamaṣṭākṣabhāyām . anyathā pūrvābhādrapadāyā api tathātvāpatteriti dik ra° nā° . yathā bhaumādīnāṃ sūryasānnidhyodayāstāsanne dīptyā sakalabimbadarśanaṃ tathā candrasya svodayāstakāle sakalabimbadarśanaṃ śuklatvena na bhavati . kintu bimbaikadeśa eva śuklatvena dṛśyata iti bhaumādivisadṛśatvaṃ candrasya kuta ityāśaṅkāyāḥ pūrvādhikāre samupasthitestaduttarabhūtaśṛṅgonnamanādhikāro'vaśyamupasthita ārabdho vyākhyāyate . tatra śṛṅgonnate rudayakālāt pūrvakāle'stakālānantarakāle cāsannakatipayadivaseṣu darśanāt pūrvādhikāre candrasya kālāṃśānuktyā tadudayāstānukteśca prathamamupasthitacandrodayāstayoḥ sādhanamatidiśati ra° nā° . udayāstavidhiḥ prāgvat kartavyaḥ śītagorapi . bhāgairdvādaśabhiḥ paścāddṛśyaḥ prāgyātyadṛśyatām sū° . candrasya apiśabdaḥ pūrvādhikāroktairgrahanakṣatraiḥ samuccayārthakaḥ . udayāstavidhirudayāstayoḥ sādhanaprakāraḥ prāgvat pūrvādhikāroktarītyā gaṇakeṇa kāryaḥ . nanu kālāṃśānāṃ pūrvamanukteḥ kathaṃ tatsiddhirata āha . bhāgairiti . dvādaśabhiraṃśaiścandraḥ paścimāyāṃ dṛśya udito bhavati . prācyāmadṛśyatāmastaṃ prāpnoti . atra paścāt prāgiti punaruktamapi pūrvaṃ budhaśukrayoḥ sāhacaryeṇa candrodayāstadiguktā tatsāhacaryeṇa candrasya paścimāstapūrvodayau vartete iti kasyacinmandabuddherbhramasya vāraṇāyeti dhyeyam .
     sūryodaye viśeṣaḥ śu° ta° gṛ° saṃ° . rekhāmātraṃ ca dṛśyeta raśmibhiśca samanvitam . udayaṃ taṃ vijānīyāddhomaṃ kuryāt vicakṣaṇaḥ udayādodayādbhānorbhaumasāvana vāsaraḥ sū° si° . sāvanaḥ syādahorātramudayādodayādraveḥ kāla° mā° brahma° si° . guruśukrodaye ca sarvamaṅgalakāryāṇi kartavyāni . agastyodayaḥ agastyaśabde uktaḥ . prasasādodayādambhaḥ kumbhayone rmahaujasaḥ raghuḥ .

udayagāminī strī udayaṃ sūryodayaṃ gacchati muhūrtādinā vyāpnoti gama--ṇini ṅīp . sūryodayāvadhimuhūrtādikālavyāpinyāṃ tithau . karmānuṣṭhāne udayakāle kiyanmānasya grāhyatā tannirṇītam kā° mā° . vratopavāsaniyameṣaṭikaikā yadā bhavet . udaye sā tithi grāhyā viparītā tu paitṛke bra° pu° . vratopavāsasnānādau ghaṭikaikā yadā bhavet . udaye sā tithirgrāhyā śrāddhādāvastagāminī viṣṇu° dha° pu° . ādityodayavelāyāṃ yā'lpāpi ca tithirbhavet . pūrṇā ityeva sā jñeyā prabhūtā nodayaṃ vinā devalaḥ . yāṃ tithiṃ sa manuprāpya udayaṃ yāti bhāskaraḥ . sā tithiḥ sakalā jñeyā snānadānajapādiṣu devalaḥ . udayanneva savitā yāṃ tithiṃ pratipadyate . sā tithiḥ sakalā jñeyā dānādhyayanakarmasu vyāsaḥ . pakṣadvaye'pi tithayastithiṃ pūrbdhāṃ tathottarām . tribhirmuhūrtaurvadhyanti sāmānyo'yaṃ vidhiḥ smṛtaḥ paiṭhī° . udite daivataṃ bhānau paitryaṃ cāstamite ravau . dvimuhūrtaṃ trirahnaśca sā tithirhavyakavyayoḥ baudhā° . bhānābudite satyuttarakāle'hnomuhūrtadvayaṃ daivatyam . tasmiṃścāstamite tataḥ pūrvakālīnamahnomuhūrtatrayaṃ pitṛdaivatyamatastāvatkālavyāpinī yā tithirbhavati saiva krameṇa havyakavyayorgrāhyā atrāśaṅkāpūrvakaṃ mādhavena samāhitam . nanvastvevaṃ kṛtsnadibasābhyanujñātathāpyuttarabiddhayāstithergrahaṇe kiyatparimāṇamudaye'pekṣaṇīyamiti vivecanīyam . tatra baudhāyanena alpāpītyabhidhānāt nimeṣamātraṃ pratibhāti, vyāsena udayannevetyabhidhānāt tathaiva pratibhāti . bhatiṣyatpurāṇe tu ṣaṭikāmātraṃ baudhāyanavacanāntare dvibhuhūrtamityevaṃ virodhamāśaṅkya atrocyate paurvāhṇikyastu tithayastrimuhūrtāḥ phalapradāḥ vṛ° yā° vacanena daive pūrvāhṇavyāptāyāstrimuhūrtamitāyāstithergrahaṇam . trimuhūrtanyūnāyāstitheḥ pūrvāhṇavyāptyabhāvāt pūrvāhṇasya ca pañcadhā vibhaktasya mukhyatvāt udite bhānau trimuhūrtātithirgrāhyā . yattu trimuhūrtā na kartavyā yā tithyudayagāminīti na tat trimuhūrtavyāpterbādhakaṃ pratyutodvolakameva . tathā hi pratiṣedhaḥ sarvatra prasaktipūrvakaḥ prasaktiścātra yathoktarītyā paurvāhṇikavākyāt trimuhūrtavedhavidhāyipaiṭhīnasivākyādvā bhavati tasya prasaktaṃ trimuhūrtatvaṃ samatithau bādhakābhāvāttathaiva tithikṣaye tvadhika vyāptividhitsayā pratiṣidhyate ataśca tatra caturthamuhūrtasparśinī tithirgrāhyā tithisāmyāt . tithivṛddhāvapi muhūrtatrayameva mukhyaṃ muhūrtadvayaṃ tvanukalpaḥ . etadeva sūcayituṃ dvimuhūrtāpītyatra apiśabdaḥ paṭhyate . tataḥ prāsaṅgikamanyat samādhāya upasaṃhṛtam yathā prakṛte tu sūryodaye muhūrtatrayavyāpinī pratipaddānavratayorgrahītavyā evaṃ satyudayamātravyāptiśāstraṃ ghaṭikāmātravyāptiśāstraṃ ca vaiśvānarādhikaraṇanyāyenāvayutyānuvādarūpatayā trimuhūrtavyāptiṃ praśaṃsati . athavā yadā pūrbedyurudayakālaṃ parityajyopari sarvatra vyāpnoti paredyurudayakālamātraṃ vyāpnoti tadānīmudayānantarabhāvinyāmukhyāyāstrimuhūrtavyāpterdinadvaye'pyabhāvena dvayorapi dinayorgauṇakālatve sati kiṃ grāhyamiti vīkṣāyāṃ pūrvadine gauṇakarmakālavyāpnerbhūyastvāttasyaiva grahaṇaṃnyāyataḥ prāptaṃ kenāpi nimittena tatpratyūhe sati paredyuḥ karmakālavyāptisamprādanāya pūrṇatvamabhidhāyodayavihīmasya ṣvāptibāhulyasya heyatvoktivyājena tadeva praśasyate . ādityodayavelāyāṃ yālpāpi ca tithirbhavet . pūrṇā ityeva mantavyā pramūtā nodayaṃ vineti . yadā pūrvedyuḥ saṅgavamārabhya paredyurudayātprāgeva tithikṣayavaśātpratipatsamāptā tadā yadyapi dinadvaye sodayamuhūrtatrayasparśo nāsti tathāpi pūrvedyurevānuṣṭheyam . sā tithiḥ sakalā jñeyā yasyāmastamitoraviḥ itivacanena sampādyāyāḥ sodayatrimuhūrtāyā vyāptervidyamānatvāt . yadā na paredyurudayamuhūrtavyāptirasti tadā pūrvedyurevānuṣṭhānam . astamayavyāpteradhikatvāt . ataeva padmapurāṇe'bhihitam . vrate snāne tathā nakte pitṛkārye viśeṣataḥ . yasyāmastaṅgatobhānuḥ sā tithiḥ puṇyabhāgbhavediti . tatraiva dvitīyāprakaraṇe ca daivaṃ ṣaḍvidham upavāsaikabhaktanaktāyā citadānavratabhedena, tīrthasnānajapahomādayastu vrataśabdenaiva saṃgṛhītāḥ . pitryaṃ dvividham ekoddiṣṭaṃ pārvaṇaṃ ceti . tatra sarvatra karmakālavyāptirmukhyā . avaśiṣṭā gauṇaḥ . tithivyāptiśca dvividhā svābhāvika tithivyāptiḥ sākalyāpāditatithivyāptiśceti . tadyathā yadā saṅgavaparyantāmāvāsyā tadānīmuparitamadhyāhno mukhyayaiva pratipadā vyāpto bhavati . yadā madhyāhnādimārabhya tithikṣayavaśāt paredyuḥ saṅgavāntā pratipadbhavati tadā pūrvedyurgauṇakālavyāptimupajovyaikamaktānuṣṭhānāya tatsvīkāre sati madhyāhne'vaśyānuṣṭheyatvāt tatra ca svābhāvikapratipadvyāptyabhāve'pi sākalyavacanāpāditapratipadvyāptiḥ svīkṛtā evañca sati karmakālavyāptau sarvasmṛtīnāmatyanta nirbandhadarśanāt karmakālavyāptiśāstramitarebhyaḥ prabala miti niścīyate . tadanusāreṇa dvitīyādyāapi tithayaupa vāsādau daiveḥ ekoddiṣṭādau pitrye ca karmakālavyāpti yuktāḥ svīkartavyāḥ . upavāsastu sarvatithiṣu nāradīye darśitaḥ . śuklā vā yadi vā kṛṣṇā pratipatprabhṛtīn tithīn . upoṣyaiva balindattvā vidhinā tvapare dine . brāhmaṇān bhojayitvā tu sarvapāpaiḥ pramucyata iti . upavāsasyā horātraḥ karmakālaḥ . tasmāttadvyāpijī tithirgrāhyā tadasambhave khaṇḍatithirapi . tatra kā grāhyeti nirūpyate . tatra sūryodaye trimuhūrtā tato'dhikā vā pratipadbhavati uttaradinecāstamayādarvāk trimuhūrtā tato'dhikā vā tṛtīyā bhavati meyamubhayaviddhā dvitīyā . tatra vedhakatitherudaye'stamaye vā trimhūrtatvaṃ vaṃdhaprayojakaṃ na tu tatonyūnatve . tadeva paiṭhinasivākyena pūrvamudāhṛtam . vedhyatitheśca trimūhūrta sadbhāvo'pekṣita iti dvimuhūrtaṃ trirahṇaśca ityanena sumantu vacanena darśitam . udayāstamayayoreva vedha ityasyāyamarthaḥ udaye sā vithirgrāhyā viparītā tu paitṛke ityādibhiḥ kātyāyanacanairavagantavyaḥ . evaṃ sati udāhṛtaviṣaye dvitīyā ubhayavedhe'pi uttaraviddhaivopāsyā yugmādivākyenānvayavyatirekābhyāmuttaravedhasya prāśastyābhidhānāt iti . pādmantūvāsarūpadaivaviṣayaṃ tadapyuktaṃ tenaiva . yadyapyupoṣyatvaṃ sākṣānnāṃbhihitaṃ tathāpi karmāntaraviśeṣānupādānādupavāsaviṣayatvaṃ pariśeṣyate tathā hi na tāvat pitryaviṣayatvaṃ sambhavati dvitīyādikayugmānāṃ pūjyatā niyamādiṣu . ekodiṣṭādivṛddhyādau hrāsavṛddhyādideśaneti vyāsena yugmādiśāstrasya sarvādiśāstrasya ca daivapaitryaviṣayakatvena vyavasthāpanāt iti . evañcopavasetaradaivakarmaṇi udayagāyinyā grāhyatā tadapavādakaṃ yugmaśāstram . tatra ca paiṭhīnasivacanena trimuhūrta tithereva vedhaprayojakatā'bhidhānena tato nyūnakālikatithyā vedhābhāvāt gauḍadeśīyā yat svarśamātreṇa vedhaṃ kalpayanti tatsāhasamātram raghunandanena kutrāpi tathā vedhānukteḥ kālamā° hemādriprabhṛtiṣu dvimuhūrtādivyāptāveva vedhakatvavyavasthāpanāt, yugmaśāstrasya sāmānyaśāstratayā vedhasāmānyapratipādane'pi paiṭhīnasinā tasya viśeṣābhidhānāttathaiva grahaṇasya yuktatvamityutpaśyāmaḥ . yugmādiśāstrasya bādhadhakantu yugādyā varṣavṛddhiśca saptamī pārvatī priyā . raverudayamīkṣante na tatra tithiyugmatā ti° ta° devī° pu° bhagavatyāḥ praveśādivisargāntāśca yāḥ kriyāḥ . tithāvudayagāminyāṃ sarvāstāḥ kārayedvudhaḥ durgo° ta° nandi° pu° śaratkāle mahāpūjā kriyate yā ca vārṣikī . sā kāryodayagāminyāṃ na tatra tithiyugmatā tatraiva purā° pūrbāhṇe tu sadā kāryāḥ śuklā manuyugādayaḥ . daive karmaṇi pitre ca kṛṣṇā caivāpavāhṇike . hemā° nāradīyam yugādimanvādiśrāddhādiṣu śuklapakṣe udayavyāpinī tithirgrāhyā kṛṣṇapakṣe 'parāhṇavyāpinī grāhyā smṛtyarthasāraśca dinadvaye tu tathā lābhe paraiveti hemādriḥ . vidhānapārijātādayo'pyevam . nirṇa° si° savaidhṛtirvyatīpāto yugamanvādayastathā . sammukhā upavāmeṣu dānādāvantimā smṛtā anantabhartṛdhṛtavacane ādipādāt śrāddhasaṃgraha ityāha . idantvavadheyam . karmaṇoyasya yaḥ kālastatkālavyāpinī tithiḥ . tayā karmāṇi kurvīta hrāsavṛddhī na kāraṇam karmaṇovihitakālavyāpinyā eva grāhyatvābhidhānena yatratithikṣayavaśāt ubha yadine śrutyuktatridhāvibhaktadinatṛtīyāṃśarūpapūrvāhṇāvyāptistatra pratiyogivaiyadhikaraṇyaghaṭitavyāpteḥ praveśanena muhūrtakālavyāptāvapi pūrvāhṇavyāpakatayā grahaṇamityeva raghunandanasyāśayaḥ . tathā ca śrārabhya tasyāṃ daśamī ca yāvat ityādau yathā pūjāyāntattathīnāṃ pratiyogivaiyakaraṇyaghaṭitavyāpakatāpraveśa evamatrāpi muhūrtavyāpakatānātonyūnadaṇḍādivyāpane grāhyatā . bhavati ca dvitramuhūrtavyāpinyāapimuhūrtavyāpiteti sarvaṃ sustham . tena muhūrtanyūnatāyāṃ na grāhyatā dvimuhūrtādivyāptistu mukhyeti . evañca yugmādiśāstrāviṣaye kṛṣṇapratipadādau ubhayadine pūrvāhṇamuhūrtavyāpitve'pi trimuhūrtāyā eva grāhyateti vivekaḥ . evamastagāminyāmapi astādarvāk trimuhūrtāyāstitheḥ . pitre grāhyatetyapi bodhyam .

udayagiri pu° udaya udayasthānaṃ giririva . sūryāderudayasthāne parvatavadācchādake bhūvṛttapāde udayagirivanālībāla mandārapuṣpam udbhaṭṭaḥ udayagiriśikharasaṃsthite prataptakanakanikarapītalīhite savitari suśru° udayācalādayo'pyatra . śritodayādrerabhisāyamuccakaiḥ māghaḥ . bhūgolapādasyaiva yathā sūryādyācchādakatvam tathā siddhāntagranthe sthitam . yadyapi sūryodayasya deśaviśeṣe viśeṣasthāne eva sambhavaḥ tathāpi nirakṣadeśāvadhikaeva deśe mukhyatvam laṅkāpure'rkasya yadodayaḥ syāt tadā dinārdhaṃ yamakoṭipuryām . adhastadā siddhapure'stakālaḥ syādromake rātridalaṃ tadaiva . yatrodito'rkaḥ kila tatra pūrvā tatrāparā yatra gataḥ pratiṣṭhām tadyāmyato'nye ca tato'khilānāmudaksthitomeruriti prasiddham siddhāntaśiromaṇau tathaiva vyavasthāpitam . tathā ca laṅkādipurīcatuṣṭhayasya bhūvṛttapādāntarasthitatvena dvitīyapuryuparisthesūryādau prathamaṃ dṛśyatā tatpūrvādisthadeśe tu tataḥ pūrvam . paścāt sthitadeśeṣu ca tataḥ paścāt dṛśyatā evañca bhūvṛttapādenācchādane tadatikrame darśanayogyatvādudayaḥ . tataśca yatra deśe yadā darśanaṃ tatra tadā taddeśāpekṣayā sūryāderbhūvimbapādoparisthitatvena tatsthānasya udayagiritvam yatra cādarśanaṃ taddeśavāsināmastagiritvaṃ śāstreṣu kalpitam . evañca nirakṣadeśāvadhi bhūvṛttapādāntareṣu sthita laṅkāpuravāsināṃ yamakoṭirevodayasthānamevamanyatra kalpyam . liṅgapurāṇe tu anyāḥ purīruktvā tatrodayādivyavasthāmāha mānasopari māhendrī prācyāṃ meroḥ sthitā purī . dakṣiṇe bhānuputrasya varuṇasya tu vāruṇe . saumye somasya vipulā tāsu digdevatāḥ sthitāḥ . amarāvatī saṃyaminī sukhā caiva vibhā kramāt . lokapālopariṣṭāttu sarvato dakṣiṇāyane . kāṣṭhāṅgatasya sūryasya gatiryā tāṃ nibodhata . dakṣiṇāṃ prakramedbhānuḥ kṣipteṣuriva dhāvati . purāntago yadā bhānuḥ śakrasya bhavati prabhuḥ . sarvaiḥ sāṃyāmanaiḥsauro hyudayo dṛśyate dvijāḥ! . sa evaṃ sukhavatyāntu niśāntasthaḥ pradṛśyate . astameti tadā sūryo vibhāyāṃ viśvadṛgvibhuḥ . mayā prokto'marāvatyāṃ yathā'sau yāti bhāskaraḥ . tathā saṃyaminīṃ prāpya sukhāñcaiva vibhāṃ khagaḥ . yadā parāhṇastvagneyyāṃ pūrvāhṇonairṛte dvijāḥ! . tadā tvapararātraśca vāyubhāge sudāruṇaḥ . aiśānyāṃ pūrvarātrastu gatireṣāsya sarvata iti . vyākhyātañca chā° u° ānandagiriṇā tathā copariṣṭādamarāvatyāstiṣṭhanmadhyāhnaṃ tatre śakoṇasthānāṃ tṛtīyayāmamāgneyakoṇasthānāmādyayāmaṃ saṃyasinyāudayaṃ ca kareti savitā . evaṃ yadā yāmye madhyāhne tiṣṭhati tadaindre astamayaḥ, āgneye tṛtīyayāmaḥ, nairṛtikoṇe prathamo yāmaḥ, vāruṇe udayaḥ . yadā ca vāruṇe madhyāhnastadāyāmye'stamayaḥ, nirṛtikoṇe tṛtīyo yāmaḥ, vāyavye prathamayāmaḥ, saumye udayaḥ . yadā ca saumye madhyāhnastadā vāruṇe'stamayaḥ, vāyavye tṛtīyayāmaḥ, īśānakoṇe prathamo yāmaḥ, aindre udayaḥ . tathāgneyakoṇe vartamānastatrasthānāṃ madhyaṃ dinam, yamendrapuryorādyatṛtīyayāmau, nairṛteśānakoṇayorudayāstamayau ca karoti etacca mānasāpekṣayaivodayāstamayakīrtanānna pūrvoktena viruddham atha yadādityaḥ purastādudetā paścādastametā dvistā dūrdhaudetā'rvāgastametā ityādi chā° u° bhāṣye paścāduttarata ūrdhvamudetā viparyayeṇāstametā . pūrvasmātpūrvasmāddvaguṇottarottareṇa kālenetyapaurāṇaṃ darśanam . savituścaturdiśamindrayamavaruṇasomapurīṣūdayāstamayakālasya tulyatvaṃ hi paurāṇikairuktam . mānasottarasya mūrdhani meroḥ pradakṣiṇāvṛtestulyatvāditi ityāśaṅkya atroktaḥ parihāra ācāryairamarāvatyādīnāṃ purīṇāṃ dviguṇottarottareṇa kālenodbāsaḥ syāt . udayaśca nāma savitustannivāsināṃ prāṇināṃ cakṣurgocaratāpattistadatyayaścāstamayaṃ na paramārthata udayāstāmaye staḥ . tannivāsināñca prāṇināmabhāve tān prati tenaiva mārgeṇa gacchannapi naivodetā nāstameteti cakṣurgocaratāpattestadatyayasya cābhāvāt . tathā'marāvatyāḥ sakāśāddviguṇakālaṃ sāṃyaminīṃ puroṃ vasatyatastannivāsinaḥ prāṇinaḥ prati dakṣiṇataḥ ivodetyuttarato'stametītyucyate'smadbuddhiñcāpekṣya tathottarāsvapi purīṣu yojanā . sarveṣāñca meruruttaro bhavati . yadā'marāvatyāṃ madhyāhnagataḥ savitā tadā sāṃyaminyāmudyan dṛśyate tatra madhyāhnagocaro vāruṇyāmudyandaśyate . tathottarasyāṃ pradakṣi ṇāvṛttestulyatvāt . ilāvṛtavāsināṃ sarvataḥ parvataprākāranivāritādityaraśmīnāṃ savitordhva ivodetā'rvāgastametā dṛśyate parvatordhacchidrapraveśātsavitṛprakāśasya . tathargādyamṛtopajīvināmamṛtānāñca dviguṇottarottaravīryavattvamanumīyate bhogakāladvaiguṇyaliṅgena chā° u° bhāṣyam .

udayana pu° ud + i--lyu . 1 agastye munau, kusumāñjaliprabhṛtigranthakārake 2 udayanācārye ca . vyātene kiraṇāvalīmudayanaḥ dravyakiraṇāvalī . ayañca ātmatattvavivekādinānāgranthakartā . 3 vṛṣabharāje udayanamivānanditavatsakulam kāda° 4 vatsarāje ca . vatsarājacaritañca vṛhatkathāyāṃ vistareṇa varṇitam . prāpyāvantīnudayanakathākovidagrāmavṛddhān megha° uda + i--bhāve lyuṭ . 5 udaye na° pūrvataḥ sāgarasyeva candrasyodayanaṃ prati bhā° bhī° 58 a° eṣā yukte parāvataḥ sūryasyodayanādadhi ṛ° 1, 48, 5, saptarṣīṇāñcodayanamādityasya śata° brā° 13, 8, 19 . 6 samāptau ca saiṣā trivṛtprāyaṇā trivṛdudayanā tā° bra° 2, 15, 3 trivṛt ṛgnavakam udayane samāptau yasyāḥ bhā° .

udayanīyā strī udayane sabhāptau vihitā tannimittatvena tatsamvandhinī vā cha . samāptinimitte 1 iṣṭibhede gārhapatya udanīyāmācarati āśva° śrī° 6, 4, 1, 1, nedamādiṣu mārjanamarvāgudayanīyāyāḥ 4, 2, 6, . carumekṣaṇabarhirnidūdhātyudayanīyāyai kātyā° 7, 5, 16, . avabhṛthādutthāna nimitte 2 atirātre pu° hastāvevodayanīyo'tirātraḥ śata° brā° 12, 1, 3, 3, avabhṛthādudetyodayanīyena caritvānubandhyasya paśupuroḍāśamanu daivikānāṃ havīṃṣi nirvapati 9, 5, 1, 34 . prāyaṇīya evātirātre yuñjantyudayanīye vimuñcanti . atho yathā prāyaṇīye'tirātre samidhenīrunūcya brūyādudanīyaevāto'nuvaktā'smīti 9, 4, 4, 15, 16

udayavelā strī sūryasya tatkiraṇasyaṃvā udayasya velā samayaḥ . 1 sūryodayakāle 2 aruṇodayakāle ca māghemāsyasite pakṣe raṭantyākhyacaturdaśī . tasyāmudayavelāyāṃ srātvā nāvekṣate yamam ma° ta° yamaḥ . udayavelāyām aruṇodayavelāyāmiti ma° ta° raghu° . śā° ti° ukte 3 bhūtānāmudayasamaye ca bhūtodayaśabde vivṛtiḥ .

udayāntara na° udayasyodayajñānārtham antaraṃ yatra . si° śi° ukte grahāṇāmudayajñānarthaṃ saṃskārabhede udayaśabde vivṛtiḥ .

udayāstasūtra na° kṣmāje dyurātrasamamaṇḍalamadhyabhāgajīvāgrakā bhavati pūrvaparāśayoḥ sā . agrāgrayoḥ praguṇamatra nibaddhasūtraṃ yattadvadanti gaṇakā udayāstasūtram si° śi° ukte kṣitisvāhorātravṛttasampātayorbaddhe sūtre

udara na° ud + ṛ--ap . 1 jaṭhare nābhistanayormadhyabhāge . daśa sthānāni daṇḍasyetyupakramya upasthamudaraṃ jihvā hastau pādau ca pañcamau . cakṣurnāsā ca karṇau ca dhanaṃ deha stathaivaca manuḥ . mastakodarapṛṣṭhanābhilalāṭanāsācivukavastigrīvāityetā ekaikāḥ śarīravibhāge suśrutaḥ . udarañca gudau koṣṭhyau vistāro'yamudāhṛtaḥ yā° smṛ° . udare'nnapaktiḥ śata° brā° 8, 6, 21, 3 . udaraṃ pārimāti muṣṭinā sadasatsaṃśayagocarodarī naiṣa° ādhāre ap . 2 yuddhe . 3 madhyabhāgamātre ca tāmrodareṣu tarupallaveṣu raghuḥ latādivihitodare ama° kusumamiva pinaddhaṃpāṇḍupatrodareṇa śaku° ud + dṛ--ap pṛṣo° dalopaśca, udarasthatvādvāsyodaraśabdavācyatā tātsthyāttaddharmatābhyāñca tatsamīpatayā'pi ca . tatsāhacaryāt śabdānāṃ vṛttiruktācaturvidhā bhā° pra° ukteḥ . 4 udararoge . udararoganidānādi suśrute uktaṃ yathā athāta udarāṇāṃ nidānaṃ vyāṇvāsyāmaḥ . dhanvantarirdharmabhṛtāṃ variṣṭho rājarṣirindrapratimo babhūva . brahmarṣiputraṃ vinayopapannaṃśiṣyaṃ śubhaṃ suśrutamanvaśātsaḥ . pṛthak samastairapi ceha doṣaiḥ plīhodaraṃ baddhagudaṃ tathaiva . āgantukaṃ saptamamaṣṭamañca dakodaraṃ ceti vadanti tāni . sudurbalāgnerahitāśanasya saṃśuṣkapūtyannaniṣevaṇādvā . snehādimithyācaraṇācca jantorvṛddhiṃ gatāḥ koṣṭhamabhiprapannāḥ . gulmākṛtivyañjitalakṣaṇāni kurvanti ghorāṇyudarāṇi doṣāḥ . koṣṭhādupasnehavadannasāro niḥsṛtya duṣṭo'nilaveganunnaḥ . tvacaḥ samunnamya śanaiḥ samantādvibardhamāṇo jaṭharaṃ karoti . tatpūrvarūpaṃ balavarṇakāṅkṣābalīvināśī jaṭhare hi rājyaḥ . jīrṇāparijñānavidāhavatyo vastau rujaḥ pādargataśca śophaḥ . saṅgṛhya pārśvodarapṛṣṭhanābhīryadvardhate kṛṣṇasirāvanaddham . saśūlamānāhavadugraśabdaṃ satodabhedaṃ pavanātmakaṃ tat 1 . yacchoṣatṛṣṇājvaradāhayuktaṃ paittaṃ sirā yatra bhavanti pītāḥ . pītākṣiviṇmūtranakhānanasya pittodaram 2 tattvacirābhivṛddhi . yacchītalaṃ śuklasirāvanaddhaṃ gurusthiraṃ śuklanakhānanasya . snigdhaṃ mahacchophayutaṃ sasādaṃ kaphodaram 3 tacca cirābhivṛddhi . striyo'nnapānaṃ nakharomamūtraviḍārtavairyuktamasādhuvṛttāḥ . yasmai prayacchantyarayo garāṃśca duṣṭāmbudūṣīviṣasavanādvā . tenāśu raktaṃ kupitāśca doṣāḥ kurvanti ghoraṃ jaṭharaṃ triliṅgam 5 . tacchītavātābhrasamudbhaveṣu viśeṣataḥ kupyati dahyate ca . sa cāturo mūrchati samprasaktaṃ pāṇḍuḥ kṛśaḥ śuṣyati tṛṣṇayā ca . prakīrtitaṃ dūṣyudarantu ghoraṃ plīhodaram kīrtayato nibodha . vidāhyabhiṣyandiratasya jantoḥ praduṣṭamatyarthamasṛk kaphaśca . plīhābhivṛddhiṃ satataṃ karoti plīhodaram 5 tatpravadanti tañjñāḥ . vāme ca pārśve parivṛddhimeti viśeṣataḥ sīdati cāturo'tra . mandajvarāgniḥ kaphapittaliṅgairupadutaḥ kṣīṇabalo'tipāṇḍuḥ . savyetarasmin yakṛti praduṣṭe jñeyaṃ yakṛddālyudaraṃ tadeva . tasyāntramannairupalepibhirvā bālāśmabhirvā sahitaiḥ pṛthagvā . sañcīyate tatra malaḥ sadoṣaḥ krameṇa nāḍyāmiva saṅkarohi . nirudhyate cāsya gude purīṣaṃ nireti kṛcchrādapi cālpamalpam . hṛnnābhimadhye parivṛddhimeti yaccodaraṃ viṭsamagandhikañca . pracchardayat badvagudaṃ 6 vibhāvyaṃ tataḥ parisrāvyudaraṃ nibodha . śalyaṃ yadannopapahitaṃ tadantraṃ bhinatti yasyāgatamanyathā vā . tasmāt snutāntrātsalilaprakāśaḥ srāvaḥ sravedvai gudatastu mūyaḥ . nābheradhaścodarameti vṛddhiṃ nistuddhyate'tīva vidahyate ca . etatparisrābyudaraṃ 7 pradiṣṭaṃ dakodaraṃ kīrtayato nibodha . yaḥ snehapīto'pyanuvāsito vā vānto virikto'pyatha bā nirūḍhaḥ . pibejjalaṃ śītalamāśu tasya srotāṃsi duṣyanti hi tadvahāni . snehopalipteṣvatha vāpi teṣu dakodarampūrvavadabhyupaiti . sigdhaṃ mahatsamparivṛttanāmi bhṛśonnataṃ pūrṇamivāmbunā ca . yathā dṛtiḥ kṣubhyati kampate ca śabdāyate cāpi dakodaraṃ 8 tat . ādhmānaṃ gamane'śaktirdaurbalyaṃ durbalāgninā . śophaḥ sadanamaṅgānāṃ saṅgo vātapurīṣayoḥ . dāhastṛṣṇā ca sarveṣu jaṭhareṣu bhavanti hi . ante salilabhāvantu bhajante jaṭharāṇi tu . sarvāṇyeva parīpākāttadātāni vivarjayet . vistarastu bhā° pra° dṛśyaḥ . garbhapātanajārogā yakṛtplīhajalodarāḥ ityukteḥ puṃstvamapi . 5 alpe tri° udaramantaraṃ kurute śrutiḥ

[Page 1150b]
udaragranthi pu° udare granthiriva . gulmaroge hema° . gulmaśabde vivṛtiḥ udaragulmo'pyatra pu° ikṣorvikārahārī ca bhavedudaragulmavān śātā° smṛtiḥ .

udaratrāṇa na° udaraṃ trāyate'nena trai--lyuṭ . (kamarabandha) udarabandhavastre hema0

udarathi pu° ud + ṛ--ghathin . samudre ujjvaladattaḥ .

udarapiśāca tri° udare tatpūrtau piśāca iva . sarvānnabhakṣake hemaca° .

udarapūram avya° udara + pūra--sākalye ṇamul . udaraṃ sākalyena pūrayitvetyarthe .

udarambhari tri° udaraṃ bibhartiṃ bhṛ--khi mum ca . pañcayajñāvyakaraṇenātmodaramātrapoṣake .

udararoga pu° 6 ta° . (udarī) iti khyāte roge . udara śabde vivṛtiḥ . udaravyādhirapyatra kadaloyavakṣārantu pānīyena prasādhitam . tadāsvādena naśyanti udaravyādhayo'khilāḥ garu° pu° .

udaravat tri° vṛddhamudaramastyasya tundādi° vṛddhatāyām matup masyavaḥ . vṛdadududarayukte . pakṣe--ṭhan . udarika ini . udarin picchā° ilac . udarila uktārthe tri° inau matau ca striyāṃ ṅīp .

udaraśaya pu° udare śete śī--pārśvā° ac . garmaśaye

udaraśāṇḍilya pu° ṛṣibhede hṛdyaścodaraśāṇḍilyaḥ pārāśaryaḥ kṛṣībalaḥ bhā° sa° 7 a° . taṃ haitamatidhanvā śaunakaḥ udaraśāṇḍilyāyoktvovāca chā° u° .

udarādhmāna na° 6 ta° . (peṭaphāṃpā) rogabhede . tatkāraṇamuktaṃ suśru° kaṣāyaḥ saṃgrāhako ropaṇaḥ stambhanaḥ śodhano lekhanaḥ śoṣaṇaḥ poḍanaḥ kledopaśoṣaṇaśceti sa evaṃ guṇo'pyekaevātyarthamupasevyamānohṛtapīḍāsyaśoṣodarādhmānavākyagrahamanyāstambhagātrasphuraṇacumucumāyanākuñcanākṣepaṇaprabhṛtīn janayati . taccājīrṇasya liṅgaṃ tadapyuktaṃ suśrute tacca udgiraṇaśabde vakṣyate .

udarāmaya pu° udarasyāmaṃ rogaṃ yāti nayati yā--ka . svanāmakhyāte roge atisāraśabde pṛ° vivṛtiḥ . śītaṃ madhuyutaṃ kṛtvā pāyayetodarāyamaye śarkaropahitaṃ śītaṃ pāyayeccodarāmaye suśru° .

udarāvarta pu° udare āvarta iva gabhīratvāt . nābhau .

udariṇī strī° udaraṃ tatsthagarbho'styasyāḥ ini ṅīp . gabhilyām .

udarka pu° ud + arkaṃ--arca--vā ghañ . 1 uttarakāle 2 bhāviphalake śubhāśubhakarmaṇi ca . tadbhavatyasukhodarkaṃ jīvataśca mṛtasya ca so'nubhūyāsukhodarkān pretyeha ca sukhodarkān prajādharmān nibodhata manuḥ . nanvayamudarkaḥ prāktanasya duṣkṛtasya daśaku° . nānāprabhṛtayaḥ samānodarkā ṛtavo vā asṛjyanta śata° bra° 8, 7, 1, 3 .

udarcis pu° ud ūrdhvamarciḥ śikhā'sya . 1 ucchikhe vahnau . utkṛṣṭakāntitvāt 2 kadarpe ūrdhvaretastvāt 3 śive ca . 4 unnataśikhānvite tri° pradakṣiṇaprakramaṇāt kṛśānorudarciṣastanmithunaṃ cakāśe ṛcevodarciṣaṃ sūryam raghuḥ . sphurannudarciḥ sahasā tṛtīyādakṣṇaḥ kṛśānuḥkila niṣpapāta kumā° . prā° sa° . 5 udgatāyāṃ śikhāyāṃ na° strī° .

udarda pu° ud + arda--ac . varaṭādaṣṭasaṃsthānaḥ śothaḥ saṃjāyate bahiḥ . sakaṇḍūstodabahulaśchardijvaravidāhavān . udardamiti taṃ vidyācchītapittamathāpare . vātādhikaṃ śītapittamudardañca kaphādhikam iti nidānokte rogabhede .

udarya tri° udare bhavaḥ udara + yat . jaṭharabhave yadudaryasya medasaḥpariśiṣyeta śata° brā° 3, 8, 4, 5, purītatā nabha, udaryeṇa cakravākau yaja° 25, 8 .

udalāvaṇika tri° udakībhūtaṃ lavaṇamudalavaṇam udādeśaḥ . tena pakvam ṭhañ uttarapadavṛddhiḥ udakībhūtalavaṇapakve vyañjanādau halāyu° .

udavasita na° ud + ava + si--so--vā kta . gṛhe amaraḥ .

udavāpa pu° udakaṃ vapati piṇḍasthānīyatayā vapa--aṇ udādeśaḥ upa° sa° . jalamātreṇa 1 śrāddhakartari 2 tarpaṇakāriṇi ca . tasyāpatyam iñ . audavāpi tadapatye puṃstrī tataḥ tasyedamityarthe raivati° cha . audavāpīya tatsambandhini tri° .

udavāsa pu° udake bratārthaṃ vāsa udādeśaḥ . bratārthe jalavāse . avākśirāstu yolambet udavāsaṃ ca yovaset . satataṃ caikaśāyī yaḥ sa labhetepsitāṃ gatim bhā° ānu° 17 a° sahasyarātrīrudavāsatatparā kumā° .

udavāha pu° uda udakaṃ vahati vaha--aṇ upa° sa° . jalavāhake 1 meghe . divā cittama kṛṇvanti parjanyenodavāhena ṛ° 1, 38, 9, 2 udakavāhakamātre tri° ā voyastūdavāhāso adya vṛṣṭiṃ ye viśve maruto junanti ṛ° 5, 58, uttvā vahantu maruta udavāhā udaprutaḥ atha° 18, 2, 22,

udaśarāva pu° udakapūrṇaḥ śarāvaḥ śā° ta° pūrayitavye ekahalādau udādeśaḥ . jalapūrṇe śarāve udaśarāve ātmānamavekṣya yadātmano na vijānīthastanme prabrūtamiti tau hodaśarāve'pekṣāñcakrāte chā° u° 6 pra° .

udaśuddhi tri° udnā udakena śuddhiḥ . snāte tasyāpatyam iñ . audaśuddhi tadapatye puṃ strī tataḥ yūni iñantatvāt phiñ tasya pailā° luka .

udaśru tri° udgatamaśru yasya prā° ba° gatalopaḥ . udgata netrajale tasya paśyan sa saumitrirudaśrurvasatidrumān raghuḥ .

udaśvit na° udakena jalena śvayati vardhate śvi--kkip saṃjñāyām udādeśaḥ . ardhajalena mathite takre amaraḥ . pāne mūtramudaśvicca dadhi śuktañca bhojane . mardanaṃ dadhyudaśvidbhyāmatha vā taṇḍulāmbunā suśru° .

udasana na° ud + asa--lyuṭ . 1 nirasane 2 utkṣepaṇe ca .

udasthāna na° udgā plāvitaṃ sthānaṃ śāka° ta° . 1 udaka plāvite sthāne . tataḥ bhavārthe utsā° añ . audasthāna tadbhave tri° . udani sthānaṃ vāsaḥ . 2 jalavāse . tat śīlamasya chatrā° ṇa . audasthāna jalavāsaśīle tri° .

udaharaṇa pu° udakaṃ hriyate'nena hṛ--karaṇe lyuṭ udādeśaḥ . kumbhe . pratyagekadhanānayugmānudaharaṇāṃstriprabhṛtyā pañcadaśabhyaḥ kātyā° 9, 2, 23 . udaharaṇāḥ kalasāḥ iti karkaḥ . nidhāyodaharaṇe trirvipalyayate athaitamaśmānamudaharaṇe'vadhāya śata° brā09, 1, 2, 5, 6, 9 .

udahāra tri° udakaṃ harati hṛ--aṇ upa° sa° udādeśaḥ . 1 jalahārake praviviktāṃ nadīṃ rātrāvudahāro'hamāgataḥ dattaka° striyāṃ ṅīp . utena gopā adṛśrannadṛśranudaḥhāryaḥ sadṛṣṭo mṛḍyāti yaju° 16, 7 . tena si° kau° ṭiḍaḍhāṇañityādi sūtre taddhitāṇantasyaiva grahaṇoktiścintyā ataeva mugdhabo° karmaṇyaṇ pā° sūtraparivartanena ḍhāt ṣaṇ iti sūtre ṅīṣarthaṃ ṣittvaṃ kṛtam . tathā ca kumbhakārītyeva sādhu na tu kumbhakārā . prayujyate ca nāṭakādau pratihārītyeva tatra ca pratiśabdasya pratyekārthatvāt karmopapadatvaṃ sulabham . bhāve ghañ 6 ta° . 2 jalaharaṇe ca .

udāja pu° ud + aja--ghañ na kutvaṃ vyabhāvaḥ . paśupreraśce

udātta pu° ud + ā + dā--kta . varṇotpattisthāneṣu uccai ruccārite 1 svare 2 tadyukte tri° . uccairudāttaḥ pā° . tālvādiṣu sabhāgeṣu sthāneṣurdhabhāge niṣpannoju'dāttaḥ si° kau° . udāttaścānudāttaśca svaritaśca svarā acīti śikṣākṛdukteḥ acāmeva traisvaryam . anekāckapade anudāttaṃ padamekavarjam pā° ekasyaivodāttatā anyasya cānudāttatoktā . tatrādau sāmānyata udāttavidhāyakaṃ sūtraṃ darśyate .
     añceśchandasyasarvanāmasthānam pā° . añceḥ parā vibhaktirudāttā . pratīcobāhūn . ūḍidampadādyappum raidubhyaḥ pā° ūṭ idam padādi ap pum rai div ityebhyo'sarvanāmasthānavibhaktirudāttā . praṣṭhauhaḥ . ebhirnṛbhiḥ . paddannomās hṛnniśa iti ṣaṭ padādayaḥ . padbhyām . dadbhiḥ . nasā māsi . hṛdā niśā . puṃsaḥ . rāyā . divaḥ . aṣṭano dīrghāt pā° . dīrghāntādaṣṭanaḥ paraḥ śasādirudāttaḥ . aṣṭabhiḥ . śaturanumonadyajādī pā° anum yaḥ śatṛpratyayastadantādanodāttāt parā nadī ajādiśca śasādirvibhaktirudāttā . jānatī jānataḥ . dadhatī dadhata ityādau tu abhyastānāmādirityādyudāttatvavidhānena antodāttatvābhāvāt na tathā . sanumastu tudantotyādau na . udāttayaṇohalpūrbāt pā° udāttasthāne yoyaṇ halpūrbastasmāt parā nadī śasādirvibhaktiśca udāttā . netrī, netrā, kṛṇvatā savitrā . noṅdhātvoḥ pā° anayoryaṇaḥ pare śasādaya udāttā na syuḥ . brahmabandhvāsubhvā . hrasvanuḍabhyāṃ matup pā° hrasvāntādantodāttānnuṭaśca paro matup udāttaḥ . abdhimān udadhimān . nuṭ akṣaṇvantaḥ . raiśabdācca bā° raivān . nāmanyatarasyās pā° . matupi yohrasvastadantādantodāttāt paronām udāttovā . sumatīnām ṅyācchandasi pā° ṅyāḥ paronām udātto vā . abhibhañjatīnām . ṣaṭtricaturbhyo halādiḥ pā° ebhyohalādirvibhaktirudāttā . ṣaḍbhiḥ tribhiḥ . na gośvansāvarṇarāḍaṅ kruṅbhyaḥ pā° ebhyaḥ paraṃ prāguktaṃ sāvekācastṛtīyā vibhaktiriti na kāryam . divojhal pā° divaḥ parā jhalādirvodāttā . nṛ cānyatarasyām pā° . nuḥ parā jhalādirvodāttā . nṛbhiḥ . upottamaṃ riti pā° ritpratyayāntamupottamamudāttam . āhavanīyaḥ . matoḥ pūrvamāt saṃjñāyāṃ striyām matoḥ pūrvamākāraḥ udāttaḥ saṃjñāyāṃ striyām . udumbarāvatī śarāvatī amarāvatī ekādeśaudāttenīdāttaḥ pā° . udāttena sahaikādeśa udāttaḥsyāt . kva vo'śvāḥ . svaritovānudātte padādau pā° anudātte padādau pare udāttena sahaikādeśaḥ sparito vā pakṣe udāttaḥ . vīdaṃjyotirhṛdaye . uccaijarāṃ vā vaṣaṭkāraḥ pā° yajñakarmaṇi vaṣaṭśabda uccaistarām atyantodāttaḥ ekaśrutirvā subrahmaṇāyāṃ svaritasyodāttaḥ pā° . subrahmaṇyākhye nigade ekaśrutirna syāt svaritasya udāttaḥ syāt . jhalyupottamam pā° ṣaṭtri caturbhyo vā jhalādirvibhaktistadantepade upottamamudāttam . pañcabhiḥ daśabhiḥ . vibhāṣā bhāṣāyām pā° . uktaviṣaye loke vodāttaḥ . antaśca tavai yugapat pā° tavai pratyayāntasyādyantau yugapadudāttau . dātavai . asthidadhisakthyakṣṇāmanaṅaṅudāttaḥ pā° . dadhyādeśo'naṅudāttaḥ caturanaḍuhorāmudāttaḥ pā° ityādīni udāttavidhāyakāmi . tatra bahvacke pade kasyodāttateti nirṇayāya ādyantodāttādibhedena pā° traividhyayuktaṃ tathā ca kecidādyudāttāḥ kecidantodāttāḥ kecit madhyodāttāḥ . tatrādyudāttatābidhāyakasūtrāṇi ādyudāttaśabde 706 pṛ° uktāni antodāttavidhāyakāni antodāttaśabde 206 pṛ° diṅmātramudāhṛtānītyataḥ prasaṅgāttānyatra pradarśyante uñchādīnāñca pā° anta udāttaḥ syāt uñcādayaśca . uñchamleccha jañja jalpa japa budha yuga (garodūṣye) (vedaveṣṭanabandhāḥ karaṇe) (stuyudruvaśchandasi) (vartaniḥstrotre) (daraḥśvabhre) (sāntvatāpau bhāvagarhāyām) (uttamasattamau sarvatra) bhakṣa gandhabhoga mantha . atraiva nipātanāt yugabudhayorghañantatve'pi na guṇaḥ . caturaḥ śasi pā° . caturo'ntaudāttaḥ śasi pare . caturaḥ . cateruranniti nittvādādyudāttatve'pi śasi antodāttataiva . anto'vatyāḥ pā° avatīśabdasyānta udāttaḥ . vetravatī . īvatyāḥ pā° īvatyanta syāpi anta udāttaḥ . ahīvatī munīvatī . citaḥ pā° citpratyayāntasyānta udāttaḥ syāt . citaḥ saprakṛtervahvakajartham vārti° . citi pratyaye sati prakṛtipratyayasamudāyasyānta udāttaḥ . namantāmanyake sabhe yake sarasvati takat kurute taddhitasya pā° citastaddhitasyānta udāttaḥ pūrveṇa siddhe ñitsvarabādhanāya . caphañ kauñjāyanāḥ . kitaḥ pā° kitastaddhitasyānta udāttaḥ . ḍhak āgneyaḥ . tisṛbhyojasaḥ pā° anta udāttaḥ . tisyaḥ . antodāttāduttarapadādanyatarasyām pā° nityādhikārasamāsādanyatra yaduttarapadamantodāttamekāc tataḥ parā tṛtīyā vibhaktirantodāttā vā . paramavācā . thalica seṭīḍante vā pā° seṭi thali pare iḍudāttaḥ iḍantovāādirvā . luluvitha catvāro'pi paryāyeṇodāttāḥ .
     phiṭsūrtraṣu 1 māpade kecit śabdā antodāttāḥ darśitā yathā . phiṣo'ntaudāntaḥ 1 . prātipadikaṃ phiṭ tasyāntaudāttaḥ syāt . uccaiḥ . pāṭalāpālaṅkāmbāsāgarārthā nām 2 . edarthānāmantaudāttaḥ . pāṭalā phaleruhā surūpā pākaleti paryāyāḥ . laghāvanta iti prāptaḥ . pālaṅkovyādhidhātaārevataāragbadha iti paryāyāḥ . ambārthaḥ mātā . unarvanantānāmādyudātte prāpte . sāgaraḥ . samudraḥ . gehārthānāmastriyām 3 . geham . nabviṣayasyeti prāpte . astriyāṃ kim śālā ādyudātto'yam ihaiva paryudāsājjñāpakāt . gudasya ca 4 . antaudāttaḥsyānnatu striyām . gudam . astriyāṃ kim āntrebhyaste gudābhyaḥ . khāṅgaśiṭāmadantānāmityantaraṅgamādyudāttatvam tataṣṭāp . dhyapūrvasya strīviṣayasya 5 . dhakārayakārapūrvoyo'ntyo'c sa udāttaḥ . antardhā . strīviṣayavarṇeti prāpte . chāyā . māyā . jāyā . yāntasyāntyāt pūrvamityādyudāttatve prāpte . strīti kim bāhyam yañantatvādādyudāttam . viṣayagrahaṇaṃ kim ibhyā . kṣatriyā . yato'nāva ityādyudāttaibhyaśabdaḥ . kṣatriyaśabdastu yāntasyāntyātpūrvamiti madhyodāttaḥ . khāntasyāśmādeḥ 6 . nakham . ukhā . sukham . duḥkham . nakhasya khāṅkaśiṭāmityādyudātte prāpte . ukhā nāma bhāṇḍaviśeṣastasya kṛtrimatvāt khayyuvarṇaṃ kṛtrimākhyā cedityuvarṇasyodāttatve prāpte . aśmādeḥ kim śikhā . mukham . mukhasya svāṅgaśiṭāmiti nabviṣayasyeti vā ādyudāttatvam . śikhāyāstu śīṅaḥ kho niddhvrasvaśceti uṇādiṣu nittvokteḥ antaraṅgatvāṭṭāpaḥ prāgeva khāṅgaśiṭāmiti vā bodhyam . bahiṣṭhasaṃvatsaratiśatthāntānām 7 . eṣāmantaṃ udāttaḥ syāt . atiśayena bahulo baṃhiṣṭhaḥ . nittvādādyudātte prāpte . baṃhiṣṭhairaśvaiḥ suvṛtā rathena . yadbaṃhiṣṭhannāti vidhe ityādau vyatyayādādyudāttaḥ . saṃvatsaraḥ . avyayapūrvapadaprakṛtisvaro'tra vādhyate ityāhuḥ . saptatiḥ . aśītiḥ . laghāvanta iti prāpte . catvāriṃśat . ihāpi prāgvat . abhyutthā . nāvabhṛthasya 8 . avyayapūrvapadaprakṛtisvaro'tra bādhyate ityāhuḥ . thāthādisūtreṇa gatārthametat . dakṣiṇasya sādhau 9 . anta udāttaḥ syāt . sādhuvācitvābhāve tu vyavasthāyāṃ sarvanāmatayā khāṅgaśiṭāmityādyudāttaḥ . arthāntare tu laghāvanta iti gururudāttaḥ . dakṣiṇaḥ saralodāraparacchandānubartiṣviti kośaḥ . svāṅgākhyāyāmādirvā 10 . iha dakṣiṇasyādyantāvudāttau . dakṣiṇo bāhuḥ ākhyāgrahaṇaṃ kim . pratyaṅmukhamāsīnasya vāmapāṇirdakṣiṇo bhavati . chandasi ca 11 . asvāṅgārthamidam . dakṣiṇaḥ . iha paryāyeṇādyantāvudāttau . kṛṣṇasyāmṛgākhyā cet 12 . antaudāttaḥ . varṇānāntaṇetyādyudātte prāpte antodātto vidhīyate . kṛṣṇānāṃ vrīhīṇām . kṛṣṇo no nāva vṛṣabhaḥ . mṛgākhyāyāntu kṛṣṇo rātryau . vā nāmadheyasya 13 . kṛṣṇasyetyeva . ayaṃ vā kṛṣṇo'śvinā . kṛṣṇaṛṣiḥ . śuklagaurayorādiḥ 14 . nityamudāttaḥ syādityeke . vetyanuvartataiti tu yuktam . saro gaurā yathāpi vetyatrāntādāttadarśanāt . aṅguṣṭhodakavakavaśānāṃ chandasyantaḥ 15 . aṅguṣṭhasya svāṅgānāmakurvādīnāmiti dvitīyasyodāttatve prāpte'ntodāttārtha ārambhaḥ . vaśāgrahaṇaṃ niyamāthaṃ chandasyeveti . tena loke ādyudāttatetyāhuḥ . pṛṣṭhasya ca 16 . chandasyantaudāttaḥ syāt bhāṣāyām vā . pṛṣṭham . arjunasya tṛṇākhyā cet 17 . unarvannantānāmityādyudāttasyāpavādaḥ . aryasya svāmyākhyā cet 18 . yāntasyāntyāt pūrvamiti yato'nāva iti vādyudātte prāpte vacanam . āśāyā adigākhyā cet 19 . digākhyāvyāvṛttyarthamidam . ataeva jñāpakāddikparyāyasyādyudā ttatā . indra āśābhyaspari . nakṣatrāṇāmābviṣayāṇām 20 . antaudāttaḥ syāt . aśleṣā'nurādhādīnāṃ laghāvanta iti prāpte . jyeṣṭhāśraviṣṭhādhaniṣṭhānāmiṣṭhannantatvenādyudātte prāpte vacanam na kupūrvaḥ kṛttikākhyā cet 21 . antaudāttā na . kṛttikā nakṣatram . kecittu kupūrvo ya āp tadviṣayāṇāmiti vyākhyāya āryikā bahulikā ityatrāpyantodātto netyāhuḥ . ghṛtādīnāñca 22 . ghṛtaṃ mimikṣe ākṛtigaṇaḥ . jyeṣṭhakaniṣṭhayorvayasi udāttaḥ syāt . jyeṣṭha āha camasā . kaniṣṭha āha caturaḥ . vayasi kim jyeṣṭhaḥ śreṣṭhaḥ, kaniṣṭho'lpiṣṭhaḥ . iha nittvādādyudātta eva . vilvatiṣyayoḥ svarito vā 24 . anayorantaḥ svarito vā syāt . pakṣe udāttaḥ . si° kau° . phiṭsūtre 3 pāde yeṣāṃ dvitīyādyacāmudāttatā'bhihitā tat pradarśyate atha dvitīyaṃ prāgīṣāt 1 . īṣāntasya halāderityataḥ prāk dvitīyādhikāraḥ . tryaṣāṃ prāṅmakarāta . makaravaruḍetyataḥ prāk tryacāmityadhikāraḥ . svāṅgānāmakurvādīnām 3 . kavargarephavakārādīni varjayitvā tryacāṃ svāṅgānāṃ dvitīyamudāttam . lalāṭam . kurvādīnāntu kapolaḥ . rasanā . vadanam . mādīnāñca 4 . malayaḥ . makaraḥ . śādīnāṃ śākānām 5 . śītanyā śatapuṣpā . pāntānāṃ gurvādīnām 6 . pādapaḥ ātapaḥ . laghvādīnāntu anūpam . yutānyaṇyantānām 7 . yuta ayutam . ani dhamaniḥ . aṇi vipaṇiḥ . makaravaruḍapārevatavitastekṣvārjidrākṣākalomākāṣṭhāyutaṣṭhākāśīnāmādirvā 8 . eṣāmādirdvitīyo vodāttaḥ . makaraḥ . varūḍa ityādi . chandasi ca 9 . amakarādyartha ārambhaḥ . lakṣyānusārādādirdvitīyaṃ vodāttaṃ jñeyam . kardamādonāñca 10 . ādirdvitīyaṃ vodāttam . sugandhitejanasya te vā 11 . ādirdvitīyanteśabdaśceti trayaḥ paryāyeṇodāttāḥ . sugandhitejanāḥ . napaḥ phalāntānām 12 . ādirdvitīyañcodāttam . rājādanaphalam . yāntasyāntyāt pūrvam 13 . kulāyaḥ . thāntasya ca nālaghunī 14 . nāśabdo laghu ca udātte staḥ . sanāthā sabhā . sarathā senā śiśumārīdumbarabalīvardoṣṭrārapurūravasāñca 15 . antyāt pūrbamudāttaṃ dvitīyaṃ vā . sāṅkāśyakāmpilyanāsikyadārvāghāṭānām 16 . dvitīyamudāttaṃ vā . īṣāntasya halāderādirvā 17 . halīṣā . lāṅgalīṣā . 4 pāde śakaṭiśakaṭyorakṣaramakṣaraṃ paryāyeṇa 1 . udāttam . śakaṭiḥ . śakaṭī . goṣṭhajasya brāhmaṇanāmadheyasya 2 . akṣaramakṣaraṃ paryāyeṇodāttam . goṣṭhajaḥ brāhmaṇaḥ anyatra goṣṭhajaḥ paśuḥ . kṛduttarapadaprakṛtisvareṇāntodāttaḥ . pārāvatasyopottamavarjam 2 . śeṣaṃ krameṇodāttam . pārāvataḥ . dhūmrajānumuñjakeśakālabālasthālīpākānāmadhūjalasthānām 4 . eṣāñcaturṇāndhūprabhṛtīścaturo varjayitvā śiṣṭāni krameṇodāttāni . dhūmrajānuḥ muñjakeśaḥ kālabālaḥ sthālīpākaḥ . kapikeśaharikeśayośchandasi 15 . kapikeśaḥ harikeśaḥ .
     samāsasya bahupadaghaṭitatayā kasyodāttateti nirṇayāya kecit pūrvapadaprakṛtisvarāḥ kecit uttarapadaprakṛtisvarāḥ kecit pūrvapade ādyudāttāḥ kecicca tatrāntodāttāḥ kecit uttarapade ādyudāttāḥ kecicca tatrāntodāttāḥ iti vibhāgaṃ manasi nidhāya pāṇininā 6 adhyāye samāsasvaraprakaraṇamārabdhaṃ yathā samāsasya pā° anta udāttaḥ . yajñaśriyam . iti sāmānyatovidhāya viśeṣamāha .
     tatrādaupūrvapadaprakṛtisvaraḥ . bahuvrīhau prakṛtyā pūrvapadam pā° . udāttasvaritayogipūrvapadaṃ prakṛtyā syāt ba° vrī° . antodāttatāpavādaḥ . satyaścitrasravastamaḥ . sarvānudātte pūrvapade tu antodāttaeva . samapādaḥ . tatpuruṣe tulyārthatṛtīyāsaptamyupamānā'vyayadvitīyākṛtyāḥ . pā° . saptaite pūrvapadabhūtāstatpuruṣe prakṛtisvarāḥ . tulyaśvetaḥ samaśvetaḥ . kiriṇā kāṇaḥ kirikāṇaḥ . madayatsakhaḥ . madayati mādake indre sakhā . śastrīśyāmaḥ ghana śyāmaḥ . avyaye nañkunipātānāmiti vācyam vārti° . ayajñaḥ . nañityādyukteḥ proṣyapāpīyānityādau na . dvitīyā kṣaṇasukham . kṛtyā bhojyoṣṇam . varṇovarṇeṣvenete pā° varṇavācinyuttarapade etavarjite varṇavāci pūrvapadaṃ prakṛtyā tatpuruṣe . kṛṣṇasāraṅgaḥ . varṇaḥ kiṃ paramakṛṣṇaḥ ityādau, varṇeṣu kiṃ kṛṣṇatilā ityādau ca na, evaṃ kṛṣṇaita ityatrāpi . gādhalavaṇayoḥ pramāṇe pā° etayoruttarapadayoḥ pramāṇavācini tatpuruṣe pūrvapadaṃ prakṛtyā . aritragādham tatpramāṇamityarthaḥ . golavaṇam yāvadgave dīyate tāvadityarthaḥ . dāyāṃdyaṃ dāyāde pā° dhanadāyādaḥ . pratibandhi cirakṛcchrayoḥ pā° . pratibandhivāci pūrvapadaṃ prakṛtyā etayoḥ parayoḥ . gamanaciram . kathanakṛcchram . gamanādikāraṇavikalatayā cirakālabhāvi kṛcchrayogitathā cātra pratibandhaḥ . anyatra mūtrakṛcchramityādau na . pade'padeśe pā° vyājavācini uttarapade prāguktam . mūtrapadena prasthitaḥ . anapadeśe tu viṣṇupadam atra na nivāte vātatrāṇe pā° pārśvavācinivāte pare vātatrāṇavācini tatpuruṣe prāguktam . kuṭīnivātam . vātatrālābhāve tu rājanivāte vasatītyatraṃ na śārade'nārtave pā° ārtavabhinnavācini śārade pare prāguktam . rajjuśāradamudakam . rajvāḥ sadya uddhṛtamityarthaḥ . ārtavārthatve tu uttamaśāradamityādau na . adhvaryukaṣāyayorjātau pā° etayoḥ parayorjātivācakasya prāśuktam . kaṭhādhvaryuḥ dauvārikakaṣāyam . ajātestu paramādhvaryurityādau na sadṛśapratirūpayoḥ sādṛśye pā° pitṛsadṛśaḥ pitṛpratirūpaḥ . asādṛśye tu paramasadṛśa ityādau na . sādṛśyamatra pūjyatā na tu sādṛśyamātram si° kau° . dvigau pramāṇe pā° dvigau pramāṇavācini pare pūrvapadaṃ prakṛtisvaram . prācyasaptasamaḥ . sapta samāḥ pramāṇamasya saptasamaḥ tataḥ karma° gantavyapaṇyaṃ bāṇije pā° bāṇijaśabde pare etadarthakau prāgvat tatpuruṣe . madrabāṇijaḥ gobāṇijaḥ . agantavyādau tu paramabāṇija ityādau na . mātropajñopakramacchāye napuṃsake pā° mātrādiṣu parataḥ napuṃsakavācini tatpuruṣe prakṛtyā . bhikṣāmātram . pāṇinyupajñam . nandopakramam . ikṣucchāyam . napuṃsake kibh vṛkṣacchāyā ityādau na . sukhapriyayorhite pā° . gamanasukhaṃ gamanapriyam . prītau ca pā° prītau gamyāyāṃ prāguktam . brāhmaṇamukhaṃ payaḥpānam . chātrapriyo'nadhyāyaḥ . svaṃsvāmini pā° . gosvāmī . anyatra paramasvāmītyādau na . patyāvaiśvarye pā° . gṛhapatiḥ . na bhūvākciddidhiṣu pā° prāguktaṃ na . bhūpatiḥ vākpatiḥ citpatiḥ didhiṣupatiḥ . vā bhuvanam pā° . prāguktaṃ vā . bhuvanapatiḥ . āśaṅkābādhanedīyassu sambhāvane pā° . gamanāśaṅkamasti gamanābādham gamananedīyaḥ . gamanamāśaṅkyate āvādhyate nikaṭataramiti sambhāvyate ityarthaḥ . asambhāvane tu paramanedīya ityādau na . pūrve bhūtapūrve pā° bhūtapūrvārthe pūrvaśabde pare pūrvapadaṃ prakṛtyā . āḍhya pūrvaḥ . savidhasanīḍasamaryādasaveśasadeśeṣu sāmīpye pā° . madrasavidham . evaṃ sanīḍādiṣu . asāmīpye tu saha maryādayā samaryādaṃ kṣetram caitrasamaryādamityādau na . vispaṣṭādīni guṇavacaneṣu pā° . vispaṣṭakaṭukam . vispaṣṭa vicitra vyakta sampanna paṇḍita kuśala capala nipuṇa ete vispaṣṭādayaḥ . aguṇavacane tu vispaṣṭabrāhmaṇa ityādau na . śrajyāvamakanpāpavatsu bhāvaḥ karmadhāraye pā° . śrujya, adhama, kan ityādeśavati pāpivācini ca pare bhāvavāci pūrvapadaṃ prakṛtyā . gamanaśreṣṭhaṃ gamanajyāyaḥ gamanāvamam gamanakaniṣṭham . gamanapāpiṣṭham . kumāraśca pā° . karmadhāraye pūrvapadaṃ prakṛtyā . kumāraśramaṇaḥ . ādiḥ pratyenasi pā° kumārasyādirudāttaḥ pratyenasi pare karma° . kumārapratyenāḥ . pūgeṣvanyatarasyām pā° kumāracātakāḥ kumārajīmūtāḥ . igantakālakapālabhagālaśarīreṣu dvigau pā° . igante pañcāratniḥ . kāle pañcamāsyaḥ daśamāsyaḥ . pañcakapālaḥ pañcabhagālaḥ . (bhagālaḥ pātrabhedaḥ) . pañcaśarīraḥ . vahvanyatarasyām pā° . prakṛtyā vā . bahvaratniḥ bahumāsyaḥ . diṣṭivitastvośca pā° . prakṛtyā vā . pañcadiṣṭiḥ pañcavitastiḥ . saptamī siddhaśuṣkapakvabandheṣvakālāt pā° . akālavāci saptamyantam eṣu pareṣu prakṛtyā . sāṅkāśyasiddhaḥ ātapaśuṣkaḥ bhrāṣṭrapakvaḥ cakrabandhaḥ . kāle tu pūrvāhṇasiddha ityādau na . paripratyupāpā varjyamānāhorātrāvayaveṣu pā° . ete prakṛtyā varjyamānāhorātrāvayavavācini pare . paritrigartaṃ vṛṣṭodevaḥ . pratipūrvāhṇam . pratyapararātram . upapūrvarātram . apatrigartam . upasargā ādyudāttāḥ abhivarjam iti bahubrīhitatpuruṣayoḥ siddhatvādavyayībhāvārthamidam si° kau° . rājanyabahuvacanadvandve'ndhakavṛṣṇiṣu pā° . bahuvacanāntānāṃ rājanyānāmandhakavṛṣṇiṣu vartamāne dvandve pūrvapadaṃ prakṛtyā . śinivāsudevāḥ . saṃkhyā pā° . dvandve saṃkhyāvāci pūrvapadaṃ prakṛtyā dvādaśa trayodaśa . ācāryopasarjanaścāntevāsī pā° . dvandve prāguktam . pāṇinīyavauḍīyāḥ kārtakaujapādayaśca pā° . dvandve eṣāṃ pūrvapadaṃ prakṛtyā . te ca kārtakaujapau sāvarṇikamāṇḍūkeyau avantyaśmakāḥ pailaśyāparṇeyāḥ kapiśyāparṇeyāḥ śautikākṣapāñcāleyāḥ kaṭūkavādhūleyāḥ śākalaśunakāḥ śākalaśaṇakāḥ śaṇakabābhravāḥ ārcābhimaudgalāḥ kuntisurāṣṭrāḥ cintisurāṣṭrāḥ taṇḍavataṇḍāḥ avimattakāmaviddhāḥ bābhravaśālaṅkāyanāḥ bābhravadānacyutāḥ kaṭhakālāpāḥ kaṭhakauthumāḥ kauthumalaugākṣāḥ strīkumāram maudapaipyalādāḥ . vatsajarantaḥ sauśrutapārthavāḥ jarāmṛtyū yājyānuvākye . mahān vrīhyaparāhṇagṛṣṭīṣvāsa jāvālabhārabhāratahailihilarauravapravṛddheṣu pā° . eṣu pareṣu mahacchabdaḥ prakṛtyā . mahāvrīhiḥ sanmahaditi pratipadoktasamāsa evāyaṃ svaraḥ na ṣaṣṭhīsamāse si° kau° . kṣullakaśca vaiśvadeve pā° . kṣullakavaiśvadevam mahāvaiśvadevam . kṣudhaṃ lāti kṣullaḥ tataḥ kan . uṣṭraḥ sādivāmyoḥ pā° uṣṭrasādiḥ uṣṭravāmiḥ . gauḥsādasādisārathiṣu pā° . gosādaḥ gosādiḥ gosārathiḥ . kurugārhapatariktagurvasūta jaratyaślīladṛḍharūpāparebaḍabātaitilakadrvaḥ paṇyakandalodāsībhārāṇāñca pā° . eṣāṃ saptānāṃ samāsānāṃ dāsībhārādeśca pūrvapadaṃ prakṛtyā . 6 ta° . kurugārhapatam . vṛjeriti vācyam vārti° vṛjigārhapatam . karma° riktaguruḥ . karma° asūtajaratī . ka° aślīladṛḍharūpā . pārevaḍaveva ivārthe ka° vibhaktyalopaśca ni° . ka° vaitilakadruḥ . ka° paṇyakambalāḥ . 6 ta° . dāsībhāraḥ devahūtiḥ devabhītiḥ devalātiḥ vasunītiḥ oṣadhicandramāḥ ākṛtigaṇaḥ . yasya tatapuruṣasya pūrvapadaprakṛtisvara iṣyate na viśiṣya vidhānaṃ sa sarvo'pi dāsībhārādiṣu dṛśyaḥ si° kau° caturthī tadarthe pā° . caturthyantārthāya yat tadvācini pare pūrvapadaṃ prakṛtyā . 4 ta° . yūpadāru . arthe pā° . arthe pare caturthyantaṃ prakṛtyā . devārtham . kte ca pā° . ktānte pare caturthyantaṃ prakṛtyā . 4 ta° gohitam . karmadhāraye'niṣṭhā pā° . ktānte pare pūrvamaniṣṭhāntaṃ prakṛtyā . śreṇikṛtāḥ pūgakṛtāḥ śreṇyā kṛtamityādau na . niṣṭhāntasyāpi na, kṛtākṛtam . ahīne dvitīyā pā° . ahīnavācini samāse ktānte pare dvitīyāntaṃ prakṛtyā . kaṣṭaṃ śritaḥ kaṣṭaśritaḥ . grāmagataḥ anupasarga iti vaktavyam vārti° . neha sukhaprāptaḥkaṣṭāśritaḥ . tṛtīyā karmaṇi pā° . karmavācakaktānte pare tṛtīyāntaṃ prakṛtyā . rudrahataḥ mahārājahataḥ . karmaṇi kiṃ rathenāyātaḥ rathāyāta ityādau na . gatiranantaraḥ pā° . karmārthaktānte pare'vyavahitogatiḥ prakṛtyā . purohitam . vyavadhāne tu na abhyuddhṛtaḥ . tādau ca niti kṛtyatau pā° . takārādau niti tuśabdabhinne kṛti pare gatiranantaraḥ prakṛtyā . prabhūtau saṅgatiḥ gauḥ kṛtsvarāpavādaḥ . tau tu na, āgantuḥ . tavai cāntaśca yugapat pā° tavai pratyayāntasyānta udāttaḥ gatiścānantaraḥ prakṛtyā tacca yugapat . anvetavai . aniganto'ñcatau vapratyaye pā° . anigantagatirvapratyayāntāñcatau para prakṛtyā . yeparāñcastān nyadhī pā° . tasmin pare nyadhī gatī prakṛtyā . nyaṅ adhyaṅ . īṣadanyatarasyām pā° . īṣatkaḍāraḥ . īṣadbheda ityādau tu kṛtsvaraeva . hiraṇyaparimāṇaṃ dhane pā° . vā prakṛtyā . dvisuvarṇadhanaṃ karmadhārayaḥ . prathamo'ciropasampattau pā° . prathamaḥ prakṛtyā nūtanatve . prathamavaiyākaraṇaḥ . samprati vyākaraṇamadhyetuṃ pravṛtta ityarthaḥ . mukhyārthatve tu na . katarakatamau karmadhāraye pā° . vā prakṛtyā . katarakaṭhaḥ . āryobrāhmaṇakumārayoḥ pā° . karma° prakṛtyā . āryabrāhmaṇaḥ āryakumāraḥ . rājā ca pā° . rājavrāhmaṇaḥ rājakumāraḥ . ṣaṣṭhī pratyenasi pā° ṣaṣṭhyantorājā pratyenasi pare vā prakṛtyā . rājapratyenāḥ . karma° na . kte nityārthe pā° . ktānte pare nityārthe samāse pūrvaṃ prakṛtyā . nityahasitaḥ grāmaḥ śilpini pā° . vā prakṛtyā . grāmanāpitaḥ . aśilpini na, grāmarathyā . rājā ca praśaṃsāyām pā° . śilpi vācini pare praśaṃsārthaṃ rājapadaṃ vā prakṛtyā . rāja nāpitaḥ rājakulālaḥ . aśilpini tu rājahastītyādau na .
     evam antodāttatāpavādaṃ pūrvapadaprakṛtisvaramabhidhāya ādyudāttasvaramapi tadapavādatayā'bhidadhe .
     ādirudāttaḥ pā° . adhikārī'yam . saptamīhāriṇau dharmye'haraṇe pā° saptamyantaṃ hārivāci ca ādyudātta syāt dharmye pare aharaṇe . deyaṃ yaḥ svīkaroti sa hārītyucyate dharmyamityācāraniyataṃ deyam . mukuṭekārṣāpaṇam . haledvipadikā . saṃjñāyāmiti saptamīsamāsaḥ kāraṇāmni cetyaluk . yājñikāśvaḥ vaiyākaraṇahastī . kvacidayamācāraḥ mukuṭādiṣu kārṣāpaṇādi bhṛtitvena deyam yājñikādīnāṃ tvaśvādiriti tatra yājñikādīnāṃ dharmyarūpadeyasya svīkāritvāt yājñikādipadasyo dāttatvam . bījaniṣekāduttarakālaṃ dehapuṣṭyarthaṃ yaddīyate taddharaṇaṃ tasmin pare na . vāḍavaharaṇam . vaṅavāyā ayaṃ vāḍavaḥ tasmin haraṇamityarthaḥ . paro'pi kṛtsvaro hārisvareṇa bādhyate ityaharaṇaniṣedhena jñāpitam . yukte ca pā° . yuktavācini samāse pūrbamādyudāttam . govallavaḥ . kartavye tatparaśceha yuktaḥ . vibhāṣādhyakṣe pā° . adhyakṣe pare prāguktaṃ vā . gavādhyakṣaḥ . pāpañca śilpini pā° . pāpanāpitaḥ . pāpāṇake iti pratipadoktasyaiva grahaṇāt ṣaṣṭhīsamāse na . gotrāntevāsi māṇavabrāhmaṇeṣu kṣepe pā° . kṣepe gamye eṣu pūrvapadamādyudāttaṃ syāt . tatra gotre bhāryāsauśrutaḥ . suśrutāpatyasya bhāryapradhānatayeha kṣepaḥ . antevāsini . kumārīdākṣāḥ odanapāṇinīyāḥ . kumāryādilābhakā manayaiva dākṣyādiproktaśāstrādhyāyināṃ kṣepaḥ . bhikṣāmāṇavaḥ bhikṣāṃ lasye'hamiti māṇavaḥ iti kṣepaḥ . bhayabrāhmaṇaḥ bhayena brāhmaṇaḥ sampadyate iti kṣepaḥ . aṅgāni maireye pā° madhumaireyaḥ madhuno madyāṅgatvāt tatpare tathātvam . bhaktākhyāstadartheṣu pā° . bhikṣādayo'nnaviśeṣāḥ kaṃsādirūpapātrasya tadarthatvāt tatpare bhikṣādīnāṃ prāguktam . bhikṣākaṃmaḥ bhājīkaṃsaḥ . go viḍālasiṃhasaindhaveṣūpamāne pā° . upamānavāciṣu eṣu pūrvapadamādyudāttam . dhānyagavaḥ dhānyaṃ gauriveti vākye gavākṛtyā sanniviśetaṃ dhānyaṃ dhānyagavaḥ . goviḍālaḥ . tṛṇasiṃhaḥ saktusaindhavaḥ . ake jīvikārthe pā° . akānte pare jīvikārthavācini samāse pūrvapadamādyu dāttam . dantalekhakaḥ . dantalekhanena jīvivāvān . prācāṃ krīḍāyām pā° . prācyānāṃ krīḍāvācini samāse akānte pare prāguktam . uddālapuṣpabhañcikā . aṇi niyukte pā° . aṇante pare niyuktavācini samāse prāguktam . chatradhāraḥ . śilpini cākṛñaḥ pā° . śilpivācini akṛñaḥ parāṇante pare prāguktam . tantuvāyaḥ . aśilpini tu na, kuśalāvaḥ . kṛño'pi na kumbhakāraḥ . saṃjñāyāñca pā° . aṇante prāguktam . tantuvāyo nāma lūtākṛmiḥ . akṛña ityeva rathakāronāma brāhmaṇa ityatra na . gotantiyavaṃ pāle pā° . gopālaḥ tantipālaḥ yavapālaḥ . aniyuktārtho'yamārambhaḥ niyukte tu pūrveṇa siddhaḥ . ṇini pā° . ṇinyante pare prāguktam . puṣpahārī . upamānaṃ śabdārthaprakṛtāveva pā° . upa mānavāci pūrvapadaṃ ṇinyante pare ādyudāttam . uṣṭra krośī dhvāṅakṣarāvī . aśabdārthe tu vṛkavañcītyādau na . prakṛtigrahaṇena upasargeṇa śabdārthatve gardabhoccārītyādau na . yuktārohyādayaśca pā° . ete ādyudā ttāḥ . yuktārohī āgatarohī āgatayodhī āgatapañcī āgatanandī āgataprahārī . āgatamatsyaḥ kṣīrahotā bhaginībhartā grāmagodhuk aśvatrirātraḥ gargatrirātraḥ vyuṣṭitrirātraḥ gaṇapādaḥ ekaśitipād pātresambhitādayaśca yuktārohyādiḥ . dīrghakāśatuṣabhrāṣṭravaṭaṃ je pā° . je pare etāni ādyudāttāni . dīrghajaḥ kāśaja ityādi . antyāt pūrvaṃ vahvacaḥ pā° . bahvacaḥ pūrbasyāntyāt pūrvapadaṃ je pare ādyudāttam . upasarajaḥ . āmalakījaḥ . grāme'nivasantaḥ pā° . grāme pare anivasadvāci pūrvapadamādyudāttam . mallagrāmaḥ, (mallasamūhaḥ) devagrāmaḥ (devasvāmikaḥ grāmaḥ) . nivasatastu dākṣigrāma ityādau na . ghoṣādiṣu ca pā° ghoṣa ityevamādiṣu cottarapadeṣu pūrbapadamādyudāttaṃ syāt . ghoṣa kaṭa ballabha hrada vadarī piṅkhala piśaṅga mālā rakṣā śālā kūṭa śālmalī aśvatya tṛṇa śilpī muni prekṣā ghoṣādi . dākṣighoṣaḥ . chātryādayaḥ śālāyām pā° . chātriśālā vyāḍiśālā . te ca chātri peli bhāṇḍi vyāḍi ākhaṇḍi āṭi gomi . prasthe'vṛddhamakarkyānīnām pā° . prasthapare avṛddhaṃ (yasyādyacaḥ vṛddhirna) tādṛśapūrvaṣadamādyudāttaṃ na tu karkyādīnām . indraprasthaḥ . vṛddhasya tu dākṣiprastha ityādau na . karkyādayaśca karkī maghnī makarī karkandhu śamī karīra kanduka kavala vadarī . mālādīnāñca pā° . vṛddhārthamidam . mālāprastham . mālādayaśca . mālā śālā śoṇā drākṣā srākṣā kṣāmā kāñcī eka kāma . amahannavaṃ nagare'nudocām pā° . bradyanagaram . mahannavayostu mahānagaraṃ navanagaramityādau na . udīcāntu kārtinagaramityādau na . arme cāvarṇaṃ dyac tryac pā° . arme pare dvyackaṃ tryackaṃ vā'varṇāntaṃ pūrvapadamādyudāttaṃ svāt . guptārmam . kukkuṭārmam . anavarṇasya vṛhadarmamityādau na . adhikācke'pi kapiñjalārmamityādau na . amahavannamityeva tena mahārmam navārmamityādau na . na bhūtādhikasañjīvamadrāśmakajjalam pā° . arme etāni nādyudāttāni . bhūtārmam .
     evaṃ samāse pūrvapadasya ādyudāttanāmābhidhāya ta syaiva antodāttatā'pi tatra uktā yathā antaḥ pā° adhikāro'yaṃ prāguttarapadādigrahaṇāt . sarvaṃ guṇakātrsnye pā° . sarvaśabdarūpaṃ pūrvapadamantodāttaṃ syāt guṇasākalye gamye . marvaśvetaḥ sarvamahān . śvetatvamahattvaguṇābhyāṃ kṛtsnavyāpakatādyotanādasya tathātvam . sarvasauvarṇa ityādau tu guṇena vyāptyabhāvānna . aptākalye tu sarveṣāṃ śvetataraḥ sarvaśveta ityādau taralope na . saṃjñāyāṃ girinikāyayoḥ pā° . etayoḥ pūrbamantodāttam . añjanāgiriḥ mauṇḍinikāyaḥ . asaṃjñāyāntu paramagiriḥ brāhmaṇanikāya ipyādau na . kumāryā vayasi pā° . kumārīpare pūrvapadamantodāttam vayasi . vṛddhakumārī jaratkumārī . kumārīśabdaḥ puṃsā saha saṅgamābhāvavatīparaḥ vṛddhādisāmānāthikaraṇyāt vayovācitvamatra . avayasi tu paramakumārī tyādau na . udake'kevale pā° akevalaṃ miśraṃ tadvācini samāse udake pare pūrvapadamantodāttam . guḍodakam . guḍamiśritamudakamityaryaḥ svare kṛte'tra ekādeśe svaritovānukātte padādāviti pakṣe svaritaḥ . amiśre tu śītodakam ityādau na . dvigau kratau pā° dvigāvuttarapade katuvācini samāse prāguktam . gārgyatrirātraḥ . advigau tu atirātra ityādau na sabhāyāṃ napuṃsake pā° klīvānta sabhāpare prāguktam . gopālasabham . aklīve rājasabhetyādau na . tatpuruṣasyaiva grahaṇaṃ tena ramaṇīyasabhaṃ brāhmaṇakulamityādau na . pure prācām pā° . devadatta puram . nāndīpuram . aprāci tu śivapuramityādau na . ariṣṭagauḍapūrveca pā° . ariṣṭapuram . gauḍapuram . pūrvagrahaṇāt ariṣṭāśritapuraṃ gauḍabhṛtyapuramityatrāpi syāt . na hāstinaphalakamārdeyāḥ pā° . pure pare etāni nānto dāttāni . hāstinapuram . phalakapuram . sārdeyapuram . kusūlakūpakumbhaśālaṃ bile pā° kusūlabilam . kūpabilamityādi dikchabdā grāmajanapadākhyānacānarāṭeṣu pā° . eṣu pareṣu digvācakaśabdāḥ antodāttāḥ . pūrveṣukāmaśamī . aparakṛṣṇamṛttikā . pūrvapañcālāḥ pūrvacānarāṭam . iha pūrvakālavācitve'pi pūrvādeḥ diśi dṛṣṭatvāddikchabdatvam ācāryopasarjanaścāntevāsini pā° ācāryopasarjane antevāsini pare dikchabdāḥ antodāttāḥ . pūrvapāṇinīyāḥ ācāryetyukteḥ pūrbāntevāsītyādau na . uttarapadavṛddhau sarvañca pā° . uttarapadasyetyadhikṛtya yā vṛddhirvihitā tadvatyuttarapade pare sarvaśabdaḥ dikśabdaścāntodāttaḥ . sarvapāñcālaḥ pūrvapāñcālaḥ . bahubrīhau viśvaṃ saṃjñāyām pā° . ba° brī° viśvaśabdaḥ pūrvapadamantodāttaṃ saṃjñāyām . pūrvapadaprakṛtisvareṇa prāptasyādyudāttasyāpavādaḥ . viśvakarmā viśvadevaḥ . karma° viśvedevā ityādau na . avyayībhāvāt bahubrīhāvityadhikāraḥ . udarāśveṣuṣu pā° . eṣu pareṣu pūrvapadamantodāttaṃ syāt bahuvrīhau . vṛṣodaraḥ haryambaḥ maheṣuḥ . kṣepe pā° . nindane gamye prāguktam . ghaṭodaraḥ kaṭukāśvaḥ calācaleṣuḥ . anudara ityatra nañsubhyāmiti pūrvapratipratiṣedhena bhavati si° kau° . nadī bandhuni pā° . gārgībandhuḥ . niṣṭhopasargapūrvānyatarasyām pā° . niṣṭhāntamupasarga pūrvapadamantodāttaṃ vā . pradhautapādaḥ .
     evaṃ samāse ādipadasyādyantodāttatāṃ vidhāya uttarapadasyādyudāttatāmāha yathā . uttarapadādiḥ pā° . uttapadādhikāraḥ āpādāntam . ādyadhikārastu prakṛtyā bhagālamityavadhikaḥ . karṇovarṇalakṣaṇāt pā° . varṇabācinaḥ lakṣaṇavācinaśca paraḥ karṇaśabdaḥ ādyudātto bahubrīhau . śuklakarṇaḥ śaṅkukarṇaḥ . anyasmāttu śobhanakarṇa ityādau na . saṃjñaupamyayośca pā° . uttarapadasthaṃ karṇa ādyudāttaḥ . maṇikarṇaḥ gokarṇaḥ . kaṇṭhapṛṣṭhagrīvājaṅghañca pā° . saṃjñaupamyayorbahubrīhau . saṃjñāyām śiti kaṇṭhaḥ kāṇḍapṛṣṭhaḥ sugrīvaḥ nāḍījaṅghaḥ . aupamye kharakaṇṭhaḥ gopṛṣṭhaḥ aśvagrīvaḥ gojaṅghaḥ . śṛṅgamavasthāyāñca pā° . abasthāyām udgataśṛṅgaḥ dvyaṅgulaśṛṅgaḥ atra śṛṅgodgamanādinā vayo jñāpyate . saṃjñāyām ṛṣyaśṛṅgaḥ . aupamye meṣaśṛṅgaḥ . nañojaramaramitramṛtāḥ pā° . nañaḥ parāete ādyudāttā bahu° . ajaram . amaram . amitram amṛtam . sormanasī alomoṣasī pā° . soḥ pare lomoṣasī tyaktvā mannantamasantaṃ cādyudātta bahu° . sukarmāṇaḥ suyujaḥ . sumanāḥ subrahmā suvarcāḥ supeṣasaḥ . lomoṣasostu sulomā sūṣā ityādau na . kratvādayaśca pā° . soḥ pare ete ādyudāttāḥ . sukratuḥ supratokaḥ . kratu dṛśīka pratīka pratūrtihavyabhaga . ādyu dāttaṃ dvyaca chandasi pā° . yadādyudāttaṃ dvyac tat soru ttaraṃ bahuvrīhau tathaiva syāt vede loke tu na . svaśvāḥ surathāḥ . ādyudāttaṃ kim subāhuḥ . dvyac kiṃ suguḥ sahiraṇya ityādau na . vīravīryau ca pā° . vede suvīraḥ suvīryaḥ loke tu na . atra vīryagrahaṇādanyatra vīryaśabdasya yadantatve'pi yatonāvaityādyudāttaṃ neti jñāpitama . kūlatīratūlamūlaśālākṣasamamavyayībhāve pā° . bahubrīhyadhikāronivṛttaḥ . avyayībhāva kūlādīnyādyudāttāni syuḥ . upakūlam upatīram upaśālam . upākṣaṃ suṣamam niḥṣamam . tiṣṭhadgvādi° sa° . kaṃsamanthaśūrpapāyya kāṇḍaṃ dvigau pā° . ddhigau etāni ādyudāttāni . dvikaṃsaḥ dvimanthaḥ dviśūrpaḥ dvipāyyam dvikāṇḍam . tatpuruṣe śālāyāṃ napuṃsake pā° . klīvaśālānte tatpuruṣe uttarapadamādyudāttam . brāhmaṇaśālam . kanthā ca pā° . klīvaliṅga kanthāntastatpuruṣaḥ prāgvat . sauśamikakantham . ādiścihaṇādīnām pā° . kanthānte tatpuruṣe klīvaliṅge cihaṇādīnāmādirudāttaḥ . na tu kanthāśabdarūpasyottarapadasya pūrvāpavādaḥ . cihaṇakantham . cihaṇādiśca cihaṇa maḍara madrumara vaitula paṭatka vaiḍālikarṇaka vaiḍālikarṇi kukkuṭa cikkaṇa citkaṇa . celakheṭakaṭukakāṇḍaṃ garhāyām pā° . nindāyāṃ celādīnyuttarapadānyādyudāttāni . putracelam . nagarakheṭaṃ dadhikaṭukam . prajākāṇḍam . celādisādṛśyena putrādīnāṃ nindā vyāghrā° sa° . cīramupamānam pā° . uttarapadasthamupamānaṃ cīram ādyudyattam . vastraṃ cīramiva vastracīram . anaupamye tu paramacīram ityādau na . palalasūpaśākaṃ miśre pā° miśrārthe samāse uttarapadasthānāmeṣāṃ prāgvat . ghṛtapalalaṃ ghṛtasūpaḥ ghṛtaśākaḥ . bhakṣyeṇa miśrīkaraṇamiti samāsaḥ . amiśre tu paramapalalamityādau na . kūlasūdasthalakarṣāḥ saṃjñāyām pā° . uttarapadasthānāmeṣāmādirudāttaḥ saṃjñāyām . dākṣikūlam . śāṇḍisūdam . dāṇḍāyanasthalī . dākṣikarṣaḥ grāmabhedasya etāḥsajñāḥ . asaṃjñāyāṃ tu paramakūlamityādau na . akarmadhāraye rājyam pā° . brāhmaṇarājyam karmadhāraye tu paramarājyamityādau na . vargyādayaḥ pā° . akarmaghāraya ityeva . arjunavargyaḥ vāsudevapakṣyaḥ karmadhā° paramavargya ityādau na . vargyādiśca digādyantargaṇaḥ tacchabde dṛśyaḥ . putraḥpumbhyaḥ pā° . puṃśabdebhyaḥ paraḥ putra ādyudāttastatpuruṣe . dāsakiputraḥ māhiṣaputraḥ . strībhyastu dākṣīputra ityādau na . nācāryarājartviksaṃyuktajñātyākhyebhyaḥ pā° . ebhyaḥ putronādyudāttaḥ . ācāryaputraḥ upādhyāyaputraḥ . rājaputraḥ īśvaraputraḥ nandaputraḥ . ṛtvikputraḥ yājakaputraḥ . saṃyuktāḥ saṃmbandhinaḥ . śyālaputraḥ . jñātiputraḥ bhrātuṣputraḥ . cūrṇādīnyaprāṇiṣaṣṭhyāḥ pā° . etāni prāṇiminnaṣaṣṭhyantāt parāṇyādyudāttāni tatpuruṣe . mudgacūrṇam . prāṇinastu matsyacūrṇamityādau na . cūrṇādayaśca . cūrṇa kariva kariṣa śākina śākaṭa drākṣā tūla kundama dalapa camasī cakvana caula . ṣaṭ ca kāṇḍādīni pā° . kāṇḍa cīra palala sūpa śāka kūla ityetāni ṣaṭ aprāṇiṣaṣṭhyāntāt ādyudāttāni . dūrvākāṇḍaṃ darbhacīram tilapalalam mudgasūpaḥ mūlakaśākam nadīkūlam . kuṇḍaṃ vanam pā° . vanavācini tatpuruṣe kuṇḍamādyudāttam . darbhakuṇḍam kuṇḍaśabdo'tra sādṛśye .
     atha uttarapade prakṛtisvaravidhānasūtrāṇi . prakṛtyā bhagālam pā° . bhagālavācyuttarapadaṃ tatapuruṣe prakṛtyā . kumbhībhagālam . kumbhīnadālam kumbhīdāpālam . madhyodāttāete . prakṛtyetyadhikāraḥ anta iti yāvat . śiternityābahvac bahubrīhāvabhasat pā° . śiteḥ paraṃ nityābahvackaṃ prakṛtyā bahuvrīhau . śitipādaḥ . śityaṃsaḥ . pādaḥ vṛṣā° ādyudāttaḥ aṃsaśabdaḥ nitsvaravān . śiterādyudāttatvāt bahuvrīhau pūrvapadaprakṛtisvarāpavādena uttarasya prakṛtisvaravidhānāttasya bādhaḥ . gatikārakopapadāt kṛt pā° . ebhyaḥ kṛdantaṃ prakṛtisvaraṃ syāttatpuruṣe . gateḥ, prakārakaḥ praharaṇam . kārakāt idhmapravraścanaḥ . upapadāt uccaiḥkāram . īṣatkaraḥ . śeṣaṣaṣṭhosa° tu devasya kārakaḥ devakāraka iātyādau na . ubhe vanaspatyādiṣu yugapat pā° . eṣu pūrvottara pade yugapat prakṛtyā . vanaspatiḥ vṛhaspatiḥ . te ca banaspati vṛhaspati śacīpati tanūnapāt narāśaṃsa śunaḥśepha śaṇḍāmārkau tṛṣṇāvarūtrī lambāviśvavayasau marmṛtyū . devatādvandve pā° . ubhe yugapat prakṛtyāstaḥ . indrāvaruṇau . nottarapade'nudāttādāvapṛthivīrudrapūṣamanthiṣu pā° . pṛthivyādivarjite'nudāttādāvuttarapade prāguktanna . indrāgnibhyāṃ kaṃ vṛṣaṇaḥ pṛthivyādau tu dyāvāpṛthivyau ityādau syādeva . tatra ni° ādyudāttaḥ dyāvā, pṛthivītvantodāttaḥ . evaṃ rudrasaumau indrāpūṣaṇau ityādau .
     athottarapade antodāttatāvidhāyakasūtrāṇi yathā antaḥ pā° . adhikāro'yam . thāthaghañktājavitrakāṇām pā° tha, atha, ghañ, kta, ac, ap itra, ka, etadantānām uttarapadasthānāṃ gatikārakopapadāt pareṣāmanta udāttaḥ . tatra tha apabhṛthaḥ . atha āvasathaḥ . ghañ prabhedaḥ . kta puruṣṭutaḥ . ac prakṣayaḥ . ap pralavaḥ prastavaḥ . itra pralavitram . ka govṛṣaḥ mūla° ka . gatikārakopadaminne tu sustuvaityādau na soḥ pūjārthatvena gatitvābhāvāt . sūpamānāt ktaḥ pā° . sorupamānācca paraṃ ktāntamantodāttam . sukṛtam śaśaplutaḥ . saṃjñāyāmanācitādīnām pā° . gatikārakopapadāt ktāntamantodāttaṃ na tu ācitādau . upahūtaḥ śākalyaḥ ācitādau na . ācitādayaśca 6 39 pṛ° darśitāḥ . pravṛddhādīnāñca asaṃjñārthamārambhaḥ . pravṛddhaṃ yānaṃ pravṛddhovṛṣalaḥ . prayutāsūṣṇavaḥ . ākarṣe avahitaḥ (avahito bhogeṣu) . khaṭvārūḍhaḥ kaviśastaḥ ākṛtigaṇo'tham . pravṛddhayānam . apravṛddho vṛṣakṛto rathaḥ . kārakāddattaśrutayorevāśiṣi pā° . kārakapadāduttara padapadasthayordattaśrutaśabdayoreva saṃjñāyāmantodāttaḥ āśīrvāde gamye . devadattaḥ viṣṇuśrutaḥ . anayoreveti niyamāt devapālita ityādau na . itthambhūtena kṛtamiti ca pā° . itthambhūtena kṛtamityasminnarthe yaḥ samāsaḥ kṛtaḥ tataḥktāntamuttarapadamantodāttam . suptapralapitam . atrakṛtamiti sāmānyakriyāvāci . tṛtīyā karmaṇītyasyāpavādaḥ . anobhāvakarmavacanaḥ pā° . kārakāt paramanapratyayāntaṃ bhāvavacanaṃ karmavacanañcāntodāntam . bhāve payaḥpānam . karmaṇi rājabhojanāḥ śālayaḥ . manktinvyākhyānaśayanāsanasthānayājakādikrītāḥ pā° . kārakāt parāṇyetāni tatpuruṣe'ntodāttāni . kṛtkharāpavādaḥ . . man rathavartma . ktin pāṇinikṛtiḥ . karaṇe lyuṭ chandovyākhyānam . tena na pūrbeṇa gatārthaḥ . rājaśayanam rājāsanam aśvasthānam eṣu ādhāre lyuṭ . brāhmaṇayājakaḥ . yājakādiśca yājakādiśabde vakṣyate gokrītāḥ . ka rakabhinnāttu prabhūtiḥ saṅgatiḥ ityādau tādau nitīti svaraḥ . saptamyāḥ puṇyam pā° . antodāttam . adhyayanapuṇyam . tṛtīyātatpuruṣe tu vedapuṇyamityādau na . ūnārthakalahaṃ tṛtīyāyāḥ pā° . tṛtīyāyāḥ parāvetau antīdāttau tatpuruṣe . māṣonam māṣavikalam . vākkalahaḥ . tṛtīyāpūrvapadaprakṛtisvarāpavādaḥ . artheti svarūpagrahaṇaṃ tena dhānyārtha ityatrāpi arthaśabdasya tathātvam . ūnaśabdena tadarthagrahaṇamiti kecit . miśrañcānupasargamasandhau pā° . tṛtīyāyāḥ param anupasargaṃ miśraṃ prāgvat . tilamiśram sarpirmiśram . miśragrahaṇe'nyatra sopasargasya grahaṇamiti anupasarga viśeṣaṇāt jñāpitam . sandhau tu brāhmaṇamiśro rājā ityādau na, brāhmaṇaiḥ saha aikārthyamāpanna ityarthaḥ . nañoguṇapratiṣedhe sampādyarhahitālamarthāstaddhitāḥ pā° . sampādyādyarthataddhitāntāguṇaniṣedhārthakanañaḥ pare'ntodāttāḥ . na karṇaveṣṭanābhyāṃ sampāditaṃ mukhaṃ bhavati akārṇaveṣṭanikam . na cchedamarhati acchedikaḥ . na vatsvebhyohitaḥ abatsīyaḥ . na santāpāya prabhavati asantāpīyaḥ . yayatoścātadarthe pā° . tadarthārthabhinnau yayatau yau taddhitau tadantasyottarapadasthasya guṇaniṣedhārthāt nañaḥ parasyānta udāttaḥ . pāśānāṃ samūhaḥ pāśyā na pāśyā apāśyā . adantyam . tadarthārthānte tu apādyamityādau na . yataḥ tānubandhasya grahaṇāt itarānubandhasya yasya avāmadevyamityādau na . atra vāmadeva ḍḍyaḍḍyāviti ḍyat ḍya vā . ackāvaśaktau pā° . ajantaṃ kāntañca nañaḥ paramantodāttamasāmarthyegamye . apacaḥ paktuṃ na śaktaḥ . alikhaḥ . sāmarthyetu apacodīkṣita ityādrau na . dīkṣitasya na pākāsāmarthyaṃ kintu niṣedhādapacatvam . ākrośe ca pā° . nañaḥ parāvackāntāvantodāttau kṣepe . apacojālmaḥpaktuṃ na śaknotītyevamākṣipyate . akṣipaḥ . saṃjñāyām pā° . najaḥ paramantodāttaṃ saṃjñāyām kṣepe . adevadattaḥ kṛtyokeṣṇuccārvādayaśca pā° . nañaḥ pare ete'ntodāttāḥ syuḥ . kṛtya akartavyaḥ . uka anāgāmukaḥ . iṣṇuc analaṅkariṣṇuḥ . khiṣṇuco'pi . anāḍhyambhaviṣṇuḥ . acāruḥ . cārvāyadaśca cāru sādhu yaudhaki anaṅgamejaya vadānya akasmāt (vartamānavardhamānatvaramāṇadhriyamānahriyamāṇarocamānaśobhamānāḥsaṃjñāyām) (vikārasadṛśe vyastasamaste) gṛhapati gṛhapatika (rājāhnośchandasi) arājā anahaḥ . bhāṣāyāṃ tu avyayasvaraḥ . vibhāṣā tṛnnannatīkṣṇa śuciṣu pā° . tṛn akartā . anannam . atīkṣṇam aśuciḥ . pakṣe avyayasvaraḥ . bahuvrīhāvidametattadbhyaḥ prathamapūraṇayoḥ kriyāgaṇane pā° . ebhya etayoranta udāttaḥ bahuvrīhau . idaṃ prathamaṃ yasya idaṃ prathamaḥ . evam etaddvitīyaṃ tatpañcamama . dravyagaṇane tu ayaṃ prathamaḥ pradhānaṃ yeṣāṃ te idaṃprathamā ityādau na . bahuvrīhāvityadhikāraḥ . saṃkhyāyāḥ stanaḥ pā° . dvistanā catuḥstanā . vibhāṣā chandasi pā° . dvistanāṃ karoti vāmadevyaḥ . pakṣe na saṃjñāyāṃ mitrājinayoḥ pā° . devamitraḥ kṛṣṇājinam . asaṃjñāyāṃ priyamitraḥ ityādau na . ṛṣipratiṣedhomitre vārti° . viśvāmitra ṛṣiḥ atra na . vyavāyino'ntaram pā° . vyavadhāyakāt para mantaramantodāttam . vastrāntaraḥ . mukhaṃ svāṅgam pā° . gauramukhaḥ . asvāṅge tu dīrghamukhā śālā ityādau na . nāvyayadikchabdagomahatsthūlamuṣṭipṛthuvatsebhyaḥ pā° . ebhyaḥ paraṃ mukhaṃnāntodāttam tena pūrvapadaprakṛtisvaraḥ . uccairmukhaḥ . prāṅmusvaḥ gomukhaḥ . gomaṣṭivatsapūrvapadasyopamānalakṣaṇo'pi vikalpobādhyate purastādapavādanyāyāt . niṣṭhopamānādanyatarasyām pā° . niṣṭhāntādupamāvācinaśca paraṃ svāṅgaṃ mukhaṃ vāntodāttam . prakṣālitamukhaḥ pakṣe niṣṭhopasargeti pūrvapadāntīdāttatvam . pūrvapadaprakṛtisvaratvena gatisvaro'pi bhavati . siṃhamukhaḥ . pakṣe pūrvapadaprakṛtisvaraḥ . jātikālasukhādibhyo'nācchādanāt kto'kṛtamitapratipannāḥ pā° . sāraṅgajagdhaḥ māsabhūtaḥ sukhabhūtaḥ . sukha duḥkha tṛpta kṛcchra astra āstra alīka pratīpa karuṇa soda ityetāni sukhādīni . ācchādanāttu vastracchanna ityādau na . kuṇḍakṛtaḥ kuṇḍamitaḥ kuṇḍapratipanna ityādau ca na . vā jāte pā° . ebhyo jātiśabdo'ntodāttaḥ . dantajātaḥ māsajātaḥ . pakṣe pūrvapadaprakṛtisvaraḥ nañ subhyām pā° . ābhyāṃ paramantodāttaṃ vahuvrīhau . avrīhiḥ sumāṣaḥ . kapipūrvam pā° . nañ subhyāṃ paramuttarapadasya pūrvamudāttaṃ kapi pare . abrahmabandhukaḥ . sukumārīkaḥ . hrasvānte antyātpūrvam pā° . hrasvānte uttarapade samāse antyāt pūrvapadamudāttaṃ nañsubhyāṃ bahuvrīhau . avrīhikaḥ sumāṣakaḥ . bahornañvaduttarapadabhūmni pā° . uttarapadārthe bahutvavācinobahoḥ parasya padasya nañaḥ parasyeva svaraḥsyāt . bahubrīhikaḥ bahumitraḥ . abahutve tu bahuṣu māno'sya bahu māna ityādau na . na guṇādayo'vayavāḥ pā° . avayarvavācivo bahoḥ pare guṇādayonāntodāttāḥ ba° vrī° . bahuguṇā rajjuḥ . bahvakṣaraṃ padam . guṇādayaśca guṇa akṣara adhyāya sūkta chandaḥ māna . guṇādirākṛtigaṇaḥ . anavayave tu adhyayanaśrutasadācārādiguṇaparatve bahuguṇodvija ityādau na . upasargāt svāṅgaṃ ghruvamaparśu pā° . prapṛṣṭhaḥ . adhra ve tu udbāhurityādau viparśurityādau ca na . vanaṃ samāse pā° . samāsamātre upasargāt paraṃ vanamantodāttaṃ syāt . pravaṇam . antaḥ pā° . antar śabdāt paraṃ vanamantodāttam samāsamātre . antarvaṇodeśaḥ . antaśca pā° . upasargādantaśabdo'ntodāttaḥ . paryantaḥ samantaḥ . na nivibhyām pā° . nyantaḥ vyanta ityādau na . pūrbapadaprakṛtisvare yaṇi ca kṛte udāttasvaritayoryaṇa iti svaritaḥ . parerabhitobhāvi maṇḍalam pā° . pareḥ param abhitaubhayato bhāvi kūlādi, maṇḍalaṃ cāntodāttam . parikūlam parimaṇḍalam . prādasvāṅgaṃ saṃjñāyām pā° . pragṛham . svāṅge tu prapadamityādau na nirudakādīni ca pā° . nirudaka nirupala nirmakṣika nirmaśaka niṣkālaka niṣkālika niṣyeṣa dustarīpa nistarīka nirajina udajina upāājina (parerhastapādakeśakarṣāḥ) nirudakādirākṛtigaṇaḥ . etāni antodāttāni . nirudakam . abhermukham pā° . abahuvrīhyarthamadhruvārthamasvāṅgārthamārambhaḥ . abhimukhā śālā . apācca pā° . apamukham atrāpi pūrvavadārambhaḥ . apamukhā śālā sphigapūtavīṇāñjo'dhvakukṣisīranāsanāma ca pā° . apādimānyantodāttāni . apasphigam apapūtam . apāñjaḥ . apādhvā samāsāntavidheranityatvāt neha samā° . apakukṣi . apasīram apahalam . apanāma . sphigādigrahaṇamabahubrīhyartham adhruvārthamasvāṅārthañca . adheruparistham pā° . adhyarūḍhodanto'dhidantaḥ dantasyoparijātodanta ityarthaḥ . anuparisthe adhikaraṇamityādau na . anorapradhānakanīyasī pā° . anoḥ paramapradhānavāci kanīyaścāntodāttam . anugatojyeṣṭham anujyoṣṭaityādi . atra pūrbapadārthaprādhānyāt jyeṣṭhaśabdasyāpradhānatvam . anugataḥ kanīyān prā° sa° . anukanīyān . atra uttarapadārthaprāghānyam . prādhānyārthameva kanīyasaḥ pṛthaggrahaṇam . puruṣaścānvādiṣṭaḥ pā° . anoḥ paraḥ anvādiṣṭavācī puruṣaḥ antodāttaḥ . anvādiṣṭaḥ puruṣaḥ prā° sa° . anupuruṣaḥ . aterakṛtpade pā° . ateḥ paramakṛdantaṃ padaṃ padaśabdaścāntodāttaḥ . atyaṅkuśonāgaḥ . atipadā gāyatrī . kṛtpade tu aticāra ityādau na . aterdhātulopa iti vācyam vārti° . prādibhyodhātujasya vā cottarapadalopa iti atyādayaḥ krāntyādyarthe dvitīyayayeti yatra dhātulopastatrevāyaṃ svaraḥ . tena śobhanogārgyaḥ prā° sa° . atigārgyaḥ atra na . atikrāntaḥ kārukam . ātikāruka ityatrāpi syāt kārukaśabdasya kṛdantatve'pi dhātulopaeva kṛdanta niya manāt atikāra ityādau tu thātulopabhāvānneti bhedaḥ . neranidhāne pā° . nidhānamaprakāśaḥ tadbhinne prakāśārthe neruttarapadamantodāttam . nimūlam nyakṣam . nidhāne tu nihito daṇḍaḥ nidaṇḍa ityādau aprakāśitaḥ guptodaṇḍa ityarthake na . prateraṃśvādayastatpuruṣe pā° . pratigato'ṃśuḥ pratyaṃśuḥ pratijanaḥ pratirājā samāsāntavidhenityatvānna ṭac . bahvabrīhau tu na . aṃśvādayaśca 37 pṛ° darśitāḥ . upāddvyajajinamagaurādayaḥ pā° . upāt paraṃ dvyackamajinañcāntodāttam na tu gaurādayaḥ . te ca gaura taiṣa taila leṭa loṭa jihvā kṛṣṇā kanyā gudha kalpa pāda . upadevaḥ upendraḥ upājinam . gaurādau upagaura ityādau na . soravakṣepaṇe pā° . ākṣepe gamye soḥparamantodāttam . supratyavasitaḥ suratrapūjārthaḥ vākyārthastu nindā asūyathā tathā'bhidhānāt . vibhāṣotpucche pā° . utpucche śabde vāntodāntaḥ . utkrāntaḥ pucchāt, pucchasudasyati utpucchayatervā erac . ubhayasyāpyatra grahaṇam . utpucchaḥ . dvitribhyāṃ paddanmūrdhasu bahubrīhau pā° . ābhyāṃ pareṣveṣu antodātto vā bahubrīhau . dvipād tripād . trimūrdhā . mamāsāntavidheranityatvajñāpakamidam . tatpuruṣe tu dvayormūrdhā dvimūrdhetyādau na . sakthañcākrāntāt pā° . kṛtasamāsāntasakthasya akrāntāt parasya vāntodāttaḥ . gaurasakthaḥ ślakṣṇasakthaḥ . krāntāttu cakrasaktha ityādau na kintu ṣacsamāsāntasya cittvāt nityamantodāttatā . parādiśchandasi bahulam pā° . vede uttarapadasthasya śabdasyādi rudātto bahulam . añjisakthamālameta bahulagrahaṇāt parādiśca parāntaśca pūrbāntaścāpi dṛśyate . pūrbādayaśca dṛśyante vyatayo bahulaṃ tataḥ vārti° . iti samāsasvarāḥ . evamudātte vihite kvacittasya nighātenānudāttatā syāt tacca nighātaśabde sāpavādaṃ vakṣyate . nihantyarīnekapade yaudāttaḥ svarāniva māghaḥ . avikatthanaḥ kṣamāvānatigambhīro mahāsatvaḥ . stheyān nigūḍhamāno dhīrodātto dṛḍhavrataḥ kathitaḥ sā° da° 2 ukte (pūrbapadalopena) nāyakabhede . bhāve kta . 3 dāne 4 vādyabhede śabdara° 5 alaṅkārabhede pu° . sa ca alaṅkāraśabde 396 pṛṣṭhe darśitaḥ . kartari kta 6 mahati 7 samarthe 8 dātari ca tri° .

udāttarāghava na° nāṭakabhede .

udāna pu° ana--ghañ ūrdhvamāno'sya . ūrdhvagatiśīle kaṇṭhādideśavartini prāṇavṛttibhede vāyau . atha yo'syordhasuṣiḥ saudānaḥ sa vāyuḥ saākāśaḥ chā° u° . āpādatalādārabhyordhvamutkramāt utkarṣārthañca karma kurvanniti udānaḥ chā° upa° bhā° . padārthādarśe yogārṇave tatsthānādyuktam spandayatyadharaṃ vaktraṃ gātranetraprakopanaḥ . udvejayati marmāṇi udāno nāma mārutaḥ . vidyutpāvakavarṇaḥ syādutthānāsanakārakaḥ . pādayorhastayoścāpi sarvasandhiṣu vartate . suśrute ca yathāgniḥ pañcaghā bhinno nāmasthānātmakarmabhiḥ . bhinno'nilastathā hyeko nāmasthānakriyomayaiḥ . prāṇodānau samānaśca vyānaścāpāna eva ca . sthānasthā mārutāḥ pañca yāpayanti śarīriṇam . vāyuryo vaktrasañcārī sa prāṇo nāma dehadhṛk . so'nnaṃ praveśayatyantaḥ prāṇāṃścāpyavalambate . prāyaśaḥ kurute duṣṭo hikkāśvāsādikān gadān . udāno nāma yastūrdhvamupaiti pavanottamaḥ . tena bhāṣitagītādiviśoṣo'bhipravartate . ūrdhvajatrugatān rogān karoti ca viśeṣataḥ . āmapakvāśayacaraḥ samānī vahnisaṅgataḥ . so'nnaṃ pacati tajjāṃśca viśeṣānvivinakti hi . gulmāgnisaṅgātīsāraprabhṛtīnkurute gadān . kṛtsnadehacaro vyāno rasasaṃvahanodyataḥ . svedāsṛksrāvaṇo vāpi pañcadhā ceṣṭayatyapi . kruddhaśca kurute rogān prāyaśaḥ sarvadehagān . pakvādhānālayo 'pānaḥ kāle karṣati cāpyayam . samīraṇaḥ sakṛnmūtraśukragarbhārtavānyadhaḥ . kruddhaśca kurute rogānghorān vastigudāśrayān . śukradoṣapramehāstu vyānāpānaprakopajāḥ . yugapatkupitāścāpi dehaṃ bhindyurasaṃśayam chāndogye ca bhojanasyāgnihotrasthānīyatayā sampādanena prāṇādipañcakāhuternityaṃ kartavyatā tatphalañcoktam yathā . uraeva vedirlomāni barhirhṛdayaṃ gārhapatyo mano'nvāhāryapacana āsyamāhavanīya ityupakramya . (tadbhāṣye ca āsyasya hūyate'sminnannamityāhavanīyatvamuktam) āhutiprakāraḥ phalasahito darśito yathā . tadyadbhaktaṃ prathamamāgacchettaddhomīyaṃ sa yāṃ prathamāmāṃhutiṃ juhuyāttāṃ juhuyāt prāṇāya svāheti prāṇastṛpyati, prāṇa tṛpyati cakṣustṛpyati cakṣuṣi tṛpyatyādityastṛpyatyāditye tṛpyati dyaustṛpyati divi tṛpyantyāṃ yatkiñca dyauścādityaścādhitiṣṭhatastattṛpyati tasyānutṛptiṃ tṛpyati prajayā paśubhirannādyena tejasā brahmavarcaseneti 1 . atha yāṃ dvitīyāṃ juhuyāttāṃ juhuyādvyānāya svāheti vyānastṛpyati, vyāne tṛpyati śrotraṃ tṛpyati śrotre tṛpyati candramāstṛpyati candramasi tṛpyati diśastṛpyanti dikṣu tṛpyantīṣu yatkiñca diśaśca candramāścādhitiṣṭhanti tattṛpyati tasyānutṛpti tṛpyati prajayā paśubhirannādyena tejasā brahmavarcaseneti 2 . atha yāṃ tṛtīyāṃ juhuyāttāṃ juhuyādapānāya svāhetyapānastṛpyati, apāne tṛpyati vāktṛpyati vāci tṛpyantyāmagnistṛpyatyagnau tṛpyati pṛthivī tṛpyati pṛthivyāṃ tṛpyantyāṃ yatkiñca pṛthivī cāgniścāghitiṣṭhatastattṛpyati tasyānutṛptiṃ tṛpyati prajayā paśubhirannādyena tejasā brahmavarcaseneti 3 . atha yāṃ caturthīṃ juhuyāttāṃ juhuyāt samānāya svāheti samānastṛpyati, samāne tṛpyati manastṛpyati manasi tṛpyati parjanyastṛpyati parjanye tṛpyati vidyuttṛpyati vidyuti tṛpyantyāṃ yatkiñca vidyucca parjanyaścādhitiṣṭhatastattṛpyati tasyānutṛptiṃ tṛpyati prajayā paśubhirannādyena tejasā brahmavarcaseneti 4 . atha yāṃ pañcamīṃ juhuyāttāṃ juhuyādudānāya svāhetyudānastṛpyati, udāne tṛpyati vāyustṛpyati vāyau tṛpyatyākāśastṛpyatyākāśe tṛpyati yatkiñca vāyuścākāśaścāghitiṣṭhatastattṛpyati tasyānutṛpti tṛpyati prajayā paśubhirannādyena tejasā brahmavarcaseneti 5 . sa ya idamavidvānagnihotraṃ juhoti yathāṅgārānapohya bhasmani juhuyāttādṛk tatsyāt . atha ya etadevaṃvidvānagnihotraṃ juhoti tasya sarveṣa lokeṣu sarveṣu bhūteṣu sarveṣvātmasu hutaṃ bhavati . tadyatheṣīkā tūlamagnau protaṃ pradūyetaivaṃ hāsya sarvepāpmānaḥ pradūyante ya etadevaṃvidvānagnihotraṃ juhoti . tasmādu haivaṃvidyadyapi caṇḍālāyocchiṣṭaṃ prayacchedātmani hevāsya tadvaiśvānare hutaṃ syāditi tadeṣa ślokaḥ . yatheha kṣudhitā bālā mātaraṃ parthyupāsate . evaṃ sarvāṇi bhūtānyagnihotramupāsata ityagnihotramupāsata iti .

udāpu pu° ud + āpa--un . jarāsandhapautre kṣatiyabhede . jarāsandhasya putrovai sahadevaḥ pratāpavān . sahadevātmajaḥ śrīmānudāpuḥ sa mahāyaśāḥ . udāpurjanayāmāsa putraṃ paramadhārmikam . hariva° 32 a° .

udāra tri° ud + ā + rā--ka . 1 dātari, 2 mahati, 3 sarale, 5 dakṣiṇe, 5 gambhīre, 6 asādhāraṇe ca . mañjaryudārā śuśubhe'rjunasya satatheti vineturudāramateḥ sāketīpavanamudāramadhyuvāsa raghuḥ udāramante kalabhāvikasvaraiḥ māghaḥ . īpsitārthakriyodāraṃ te'bhinandya girerbacaḥ tathā hi te śīlamudāradarśane! kumā° . tato bhāve ṣyañ audārya na° tal udāratā strī tva udāratva na° tadbhāve .

udārathi ud + ā + ṛ--athin . ūrdhvamāgantari . karambha oṣadhe bhava pīvo vṛkva udārathiḥ ṛ° 1, 187, 10, karambhaṃ kṛtvā tiryaṃ pīvasphākamudārathim atha° 4, 7, 3 .

udāradhī strī udārā dhīḥ . 1 utkṛṣṭabuddhau udārā dhīryasya . 2 utkṛṣṭabuddhimati tri° dhiyaḥ samagraiḥ sa guṇairudāradhīḥ . raghuḥ . udārā mahatī sarvārthaviṣayatvāt dhīryasya . 3 viṣṇau pu° . nimeṣo'nimiṣaḥ sragvī vācaspatirudāradhīḥ viṣṇu sa° yaḥ sarvajñaḥ sarvaviditi śrutestasya sarvārthaviṣayabuddhimattvāttathātvam .

udāvarta pu° ud + ā + vṛta--ghañ . rogabhede tallakṣmādi suśrute darśitaṃ yathā
     athāta udāvartapratiṣedhamadhyāyaṃ vyākhyāsyāmaḥ . adhaścordhvañca bhāvānāṃ pravṛttānāṃ svabhāvataḥ . na vegān dhārayetprājño vātādīnāṃ jijīviṣuḥ . vātaviṇmūtrajṛmbhāśrukṣavodgāravamīndriyaiḥ . vyāhanyamānairuditairudāvarto nirucyate . kṣuttṛṣṇāśvāsanidrāṇāmudāvarto vidhāraṇāt . tasyābhidhāsye vyāsena lakṣaṇañca cikitsitam . trayodaśavidhaścāsau bhinna etaistu kāraṇaiḥ . apathyabhojanāccāpi vakṣyate ca tathāparaḥ . ādhmānaśūlau hṛdayoparodhaṃ śirorujaṃ śvāsamatīva hikkām . kāsapratiśyāyagalagrahāṃśca balāsapittaprasarañca ghoram . kuryādapānābhihataḥ svamārge hanyātpurīṣaṃ mukhataḥ kṣipedvā . āṭopaśūlau parikartanañca saṅgaḥ purīṣasya tathordhvavātaḥ 1 . purīṣamāsyādapi vā nireti purīṣavege'bhihate 2 narasya . mūtrasya vege'bhihate 3 narastu kṛcchreṇa mūtraṃ kurute'lpamalpam . meḍhre gude vaṅkṣaṇamuṣkavośca nābhipradeśeṣvatha vāpi mūrdhni . ānaddhavastiśca bhavanti tīvrāḥ śūlāśca śūlairiva bhinnamūrteḥ . manyāgalastambhaśirovikārā jṛmbhopaghātāt 4 pavanātmakāḥ syuḥ . śrotrānanaghrāṇavilocanotthā bhavanti tīvrāśca tathā vikārāḥ . ānandajaṃ śokasamudbhavaṃ vā netrodakaṃ 5 prāptamamuñcato hi . śirogurutvaṃ nayanāmayāśca bhavanti tīvrāḥ saha pīnasena . bhavanti gāḍhaṃ kṣavayorvighātāt 6 śiro'kṣināsāśravaṇeṣu rogāḥ . kaṇṭhāsyapūrṇatvamatīva todaḥ kūjaśca vāyoratha vā pravṛttiḥ . udgāravege'bhihate 7 bhavanti jantorvikārāḥ pavanaprasūtāḥ . chardervighātena 8 bhavecca kuṣṭhaṃ tenaiva doṣeṇa vidagdhamannam . mūtrāśaye vā gudamuṣkayośca śopho rujā mūtravinigrahaśca . śukrāśmarī tatsravaṇaṃ bhavedvā te te vikārā vihate tu śukre 9 . tandrāṅgamardāvaruciḥ śramaścakṣudho'bhighātāt 10 kṛśatā ca dṛṣṭeḥ . kaṇṭhāsyaśoṣaḥ śravaṇāvarodhastṛṣṇābhighātāt 11 hṛdaye vyathā ca . śrāntasya niśvāsavinigraheṇa 12 hadrogamohāvatha vāpi gulmaḥ . jṛmbhāṅgamardo ṅgaśiro'kṣijāḍyaṃ nidrābhighātādatha 13 vāpi tandrā . tṛṣṇāditaṃ parikliṣṭaṃ kṣīṇaṃ śūlairabhidrutam . śakṛdvamantaṃ matimānudāvartinamutsṛjet . sarveṣveteṣu vidhivadudāvarteṣu kṛtsnaśaḥ . vāyīḥ kriyāvidhātavyā svamārgapratipattaye . udna udakasyāvartaḥ . 2 jalasya svatobhramaṇe . 3 strīcihnarogabhede strī sā ca suśrute darśitā yathā viṃśatirvyāpadoyonernirdiṣṭā rogasaṅgrahe . mithyācāreṇa tā strīṇāṃ praduṣṭenārtavena ca . jāyante vījadoṣācca daivācca śṛṇu tāḥ pṛthak . udāvartā tathā bandhyā viplutā ca pariplutā . vātalā ceti vātotthā pittotthā rudhirakṣarā . vāminī sraṃsinī cāpi puttraghnī pittalā ca yā . atyānandā ca yā yoniḥ karṇinī caraṇādvayam . ślaiṣmikā sakapā jñeyā ṣaṇḍī ca phalinī tathā . mahatī sūcivaktrā ca sarvajeti tridoṣajā . saphenilamudāvartā rajaḥ kṛccheṇamuñcati .

udāvasu pu° nimivaṃśye nṛpabhede . nimiḥ paramadharmātmā sarvasatvavatāṃ varaḥ . tasya putromithirnāma babhūvānupamadyutiḥ . tasyāpi janakonāma janakasyāpyudāvasuḥ rāmā° nimivaṃśavarṇane . ayañca janakaḥ prasiddhajanakādbhinna eva tatraivānte svarṇaromṇo'bhavaccāpi hrasvaromā suto balī . tasya putradvayaṃ jajñe dharmajñasya mahātmanaḥ . jyeṣṭho'hamanujaścāyaṃ bhrātā bhama kuśadhvaja iti daśarathaṃ prati svakulakīrtane janakoktau ahaṃ śabdenātmanaḥ kīrtanena tato bhedapratīteḥ .

udāsa pu° ud + asa--ghañ . 1 utpekṣaṇe 2 nirasane 3 upekṣāyāñca .

udāsīna tri° ud + āsa--śānac . 1 madhyasthe, 2 vivadamānayo rekatarapakṣānavalambake, jigīṣornṛpateḥ śatrumitrabhūmito vyavahite paratare, ariśabde 355 pṛ° darśite maṇḍalādbahiretasmādudāsīnobalādhikaḥ ityukta lakṣaṇe 3 rājabhede . 4 upekṣake ca udāsīnavadāsīnaḥ gītā° .

udāsthita pu° ud + ā + sthā--kta . 1 dvāraprāle 2 care 3 adhyakṣe ca hema° pravrajyārūḍhapatite 4 pravrajyāvasite care ca sa ca pañcavidhacarāntargataḥ . pravrajyāvasitaḥ pravrajyārūḍhapatita eva . tallakṣmādi kṛtsnaṃ cāṣṭavidhaṃ karma pañcavargañca tattvataḥ iti manuvacanasya kullū° vyākhyāyām
     kāpaṭikodāsthitagṛhapativaidehikatāpasavyañjanātmakaṃ pañcavidhaṃ cāravargaṃ pañcavargaśabdavācyaṃ tattvataścintayet iti saṃkṣepeṇoktvā . tatra paramarmajñaḥ pragalabhacchātraḥ kapaṭavyavahāritvātkāpaṭikastaṃ vṛttyarthinamarthamānābhyāmupagṛhya rahasi rājā brūyāt yasya durvṛttampaśyasi tattadānīmeva mayi vaktavyamitiṃ . pravrajyārūḍhapatita udāsthitaḥ taṃ lokeṣuviditadoṣaṃ prajñāśaucayuktaṃ vṛttyarthinaṃ jñātvā rahasi rājā pūrvavadbrūyāt bahūtpattikamaṭhe sthāpayet pracura śasyotpattikambhūmyantarañca tadvṛttyarthamupakalpayet sacānyeṣāmapi pabrajitānāṃ rājacārakarmakāriṇāṃ grāsācchādanādikaṃ dadyāt . karṣakaḥ kṣīṇavṛttiḥ prajñāśaucayukto gṛhapativyañjanastamapi pūrvavaduktvā svabhūmau kṛṣikarma kārayet . bāṇijakaḥ kṣīṇavṛttiḥ vaidehikavyañjanastampūrvavaduktvā dhanamānābhyāmātmīkṛtya bāṇijyaṃ kārayet . muṇḍojaṭhilovā vṛttikāmastāpasavyañjanaḥ so'pi kvacidgrāme vasan bahumuṇḍajaṭilāntarakapaṭaśiṣyagaṇavṛto guptarājopakalpitavṛttiḥ tapasyāṃ kuryāt māsadvimāsāntaritaṃ prakāśaṃ vadarādimuṣṭimaśnīyāt rahasi ca rājopakalpitaṃ yatheṣṭa māhāraṃ kalpayet . śiṣyāścāsyātītānāgatajñāgādikaṃ khyāpayeyuḥ tena bahulokaveṣṭanamāsādya sarveṣāṃ viśvasanīya tvāt sarve kāryamakāryañca pṛcchanti . evaṃrūpaṃ pañcavargaṃ yathāvaccintayet viśeṣeṇoktam .

udāharaṇa na° ud + ā--hṛ--bhāve lyuṭ . ekadeśaprasiddhyā sakalasiddhyarthaṃ 1 kathane . karmaṇi lyuṭ . iṣṭasiddhyarthamucyamāne 2 dṛṣṭānte, tvadudāharaṇākṛtau guṇā iti sāmudrikasāramudraṇā naiva° prakṛtasiddhyarthaṃ nidarśanarūpe 3 upodghāte ca . udāhriyete vyāptipakṣadharmate yena karaṇe lyuṭ nyāyamate prativādiparājayārthaṃ vādinā prayuktapratijñādipañcakāntargate vyāptipakṣadharmatāpradarśake 4 vākyabhede pratijñādaya gau° sū° vṛttyordarśitā yathā
     pratijñāhetūdāharaṇopanayanigamanānyavayavāḥ . anena vibhāgena pratijñādyanyatamatvamiti lakṣaṇaṃ sūcitam atra ca pratijñādīnāṃ pañcānāmavayavatvakathanāddaśāvayavavādovyudasta iti mantavyaṃ te ca bhāṣye darśitā yathā jijñā sā saṃśayaḥ śakyaprāptiḥ prayojanaṃ saśayavyudāsaśceti ete pratijñādisahitā daśa vyākhyātaṃ cedaṃ tātparyaṭīkāyām prayojanaṃ hānādibuddhayaḥ tatpravartikā jijñāsā, tajjanakaḥ saṃśayaḥ, śakyaprāptiḥ pramāṇānāṃ jñānajananasāmarthyaṃ, saṃśayavyudāsastarkaḥ, ayamevārthonibandhe niṣṭaṅkitaḥ . jijñāsā vipratipattiriti kaśrit eteṣāñca na nyāyāvayavatvaṃ nyāyāghaṭakatvāt . na nyāyajanyabodhānukūlatvenaivā vayavatvaṃ ekadeśasyāpi tattvaprasaṅgāt prayojane'tivyāpteśca vṛttiḥ . tatra udāharaṇalakṣaṇavibhāgau tatraiva daśitau yathā
     sādhyasādharmyāttaddharmabhāvī dṛṣṭāntaudāharaṇam sū° . dṛṣṭāntaudāharaṇamiti lakṣaṇaṃ dṛṣṭāntavacanaṃ dṛṣṭāntakathanayogyāvayava ityarthaḥ tena dṛṣṭāntasya sāmayikatvenāsārvatrikatve'pi na kṣatiḥ . yogyatāvacchedakantu avayavāntarāthānanvitārthakāvayavatvaṃ tacca dvividhaṃ anvayivyatirekibhedāttatrānvayyudāharaṇaṃ lakṣayati sādhyasādhammyottaddharmabhāvīti anthayyudāharaṇamiti śeṣaḥ pare tu sampūrṇasūtramanvayyudāharaṇa lakṣaṇameva sāmānyalakṣaṇa tūhyamityāhuḥ sādhyasādharmyā tsādhyasahacaritadharmāt prakṛtasādhanādittharthaḥ taṃ sādhyarūpaṃ dharmaṃ bhāvayati tathā ca sādhanavattāprayaktasādhyavattānubhāvako'vayavaḥ sādhyasādhanavyāptyupadarśaka udāharaṇamiti yāvat . vyatirekyudāharaṇaṃ lakṣayati vṛ° . tadviparyāyādvā viparītaṃ vyatirekyudāharaṇam sū° . tadviparyayāt sādhyasādhanavyatirekavyāptipradarśanāttathā ca sādhyasādhanavyatirekavyāptyupadarśakodāharaṇaṃ vyatirekyudāharaṇaṃ yathā jīvaccharīraṃ sātmakaṃ prāṇādimattvāt yannevaṃ tannaivaṃ yathā ghaṭa iti . vākāraḥ prayogamapekṣya tathā cānvayyudāharaṇaṃ vyatirekyudāharaṇaṃ vā prayoktavyatimityarthaḥ vṛ° . cintāmaṇikṛtā tu tallakṣaṇādikamuktaṃ yathā hetāvukte kathamasya gamakatvamityākāṅkṣāyāṃ vyāptipakṣadharmatayoḥ pradarśanaprāptau vyāpteḥ prāthamyāt tatpradarśanāyodāharaṇaṃ tatrānumitihetuliṅgaparāmarśaparavākyajanyajñānajanakavyāpyatvābhimatavanniṣṭhaniyatavyāpakatvābhimatasambandhabodhajanakaśabdatvamudāharaṇatvaṃ sāmānyalakṣaṇam sādhyasādhanasambandhabodhakatvaṃ, sādhyasādhanābhāvasambandhabodhakatvañca viśeṣalakṣaṇadvayam . nyāyāvayavadṛṣṭāntavacanamudāharaṇamiti tu ma dṛṣṭāntaprayogasya sāmayikatvenāsārvatrikatvāt, yoyodhūmavān so'gnimānityeva vyāptipratīteḥ . nāpi prakṛtānumitihetuliṅgaparāmarśaparavākyajanyajñānaviṣayavyāptyupanāyakaṃ vacanaṃ tat, upanayātivyāpteḥ . upanayābhidhānaprayojakajijñāsājanakabākyamudāharaṇam etadevānvayavyatirekivyāptiviṣayatvaviśeṣita viśeṣalakṣaṇadvayamityanye, atra ca vyabhicāravāraṇāya vīpsāmāhuḥ yatra ca sāmānādhikaraṇyādeva vyāptistatra na vīpsā kebalānvayinyabhedānumāne ca vīpsāyāmapi vyabhicāratādavasthyamiti tu vayaṃ, vīpsā ca yatpada, na tapade'pi viruddharūpopasthitayorapi tatpadena parāmarśādbuddhisthavācakatvāditi na vyutpattivirodhaḥ yathā yadyat pāpaṃ pratijahi jagannātha! namrasya tanma ityādau .
     dīdhitikṛtā tu niṣkṛṣyoktam . itarārthānvitasvārthābodhakanyāyāvayavatvamudāharaṇatvam anvayavyāptiyodhaka tattvaṃ vyatirekavyāptibodhakatattvañca viśeṣalakṣaṇadvayamiti . 4 kathāprasaṅge ca . athāṅgirasamagraṇyamudāharaṇavastuṣu kumā° udāharaṇāni kathāprasaṅgāḥ tānyevavastūni malli° . bhāve lyuṭ . 5 kathanamātre . 6 lakṣaṇasambaddhatayā prāmāṇikavākyopanyāse ca .

udāhāra pu° ud + ā + hṛ--ghañ . udāharaṇārthe . ktin . udāhṛti tatrārthe uktau ca strī .

udāhṛta tri° ud + ā + hṛ--kta . 1 dṛṣṭāntatayopanyaste, 2 kathite ca śrutānvito daśaratha ityudāhṛtaḥ bhaṭṭiḥ . prāmāṇikaprayuktatayā 3 upanyasteca .

udita tri° vada--kta . 1 kathite . śrutismṛtyuditaṃ dharmam manuḥ bhāve kta . 2 kathane na° piyaḥ kiyaddūramiti tvayodite naṣa° ud--iṇ--kta . 3 utthite, taduditaḥ sa hi yo yadanantaraḥ naiṣa° . 4 udayaṃ prāpte udite juhoti anudite juhoti śrutiḥ udite'nudite caiva samayādhyuṣite tathā manuḥ . udite jagatīnāthe yaḥ kuryāddantadhāvanam smṛtiḥ . uditaṃ somanakṣatraṃ dṛṣṭā sadyaḥ śucirbhavet . pāraska° udayaprāptiśca grahādau bhūvṛttapādāntaritadeśoparisthe eva bhavati sā ca divā na bhavati sahasnāṃśukarābhibhūtatvena darśanayogyacābhāvāt . tathā ca darśanayogye grahādau tacchabdasya vṛttiḥ . udite mṛtisadmeśe nīla° ka° catuthyomuditaścandronekṣitavyaḥ kadācana iti vyākhyāne uditaḥ kathitaḥ iti ardhoditavyāvṛttiparaṃ veti ti° ta° ukte 5 mampūrṇodite ca tri° bhāve ktaḥ . 6 rāśīnāmudaye ugne . kartarikta . udayaṃ prāpte 7 rāśī ca . lakṣamekantu doṣāṇāṃ hanyāccaivodite guruḥ jyoti° 8 narapatijayacaryokte svarabhede sa ca bhuktāvaśiṣṭaḥsvaraḥ yathā . dvādaśābdādināḍyantāḥ svasthānāccaiva kālataḥ . udayante punastatrāntare ekādaśodayaiḥ . varṣamāsadivānāḍīpalāni ca kramādikam . kālamānaṃ mayā proktaṃ pañcadhā ca svarodaye . yat bhuktaṃ svasvabhogena labdhaṃ śeṣoditaṃ bhavet . labdhe bhuktāḥ svarā jñeyāḥ śeṣāṅke tūditasvarāḥ . asmin ṣaṣṭhyā vibhakte tu bhuktaṃ syāduditasvare . uditasya svarasya syurnāmasvaravaśena tat . adhikaṃ cakraśabde bālādicakre bakṣyate . pañcasvarokte 9 svarabhede ca . tallekhana prakāraśca bālādicakravata jñeyaḥ . tadapyuktaṃ tatraiva . tithiḥ pratipadādiśca kujādirvāranirṇayaḥ . nandā bhadā jayāriktā pūrṇā cāpi yathākramam . krameṇāṅkāḥ pradātavyā grāhyaścāṅkasamuccayaḥ . candrāṣṭau 81 prathame deyā naganāgaṃ 87 dvitīyake . tṛtīye cāgninavakaṃ 93 caturthe tu grahagrahāḥ 99 . pañcottaraśataṃ 105 deyam krameṇa pañcakoṣṭhataḥ . aṅkagrahaṇantu vayorāśiṃ svarāṅkañca ekīkṛtya tridhārpayet . ityādi saptādiśūnyagaṇanārthaṃ, saptaśūnyaśabde vivṛtiḥ . eteṣāṃ pañcakoṣṭhasthavarṇādīnāṃ saṃjñā tatraivoktā yathā uditaṃ bhramitaṃ bhrāntaṃ sandhyāstaṃ tadanantaram saṃ jñāntaramapi tatraiva janma karma ca ādhānaṃ piṇḍaṃ chidraṃ tathaiva ceti udite vijayonityaṃ bhramite lābha eva ca . bhrānte tu siddhimāpnoti sandhyāste maraṇaṃ smṛtam . yatra nāmākṣaraṃ prāptaṃ tatraiva uditasvaraḥ . 10 samṛddhe . purohitañca kurvīta daivajñamuditoditam yā° smṛ° . vidyābhijanānuṣṭhānādibhiruditaiḥ śāstroktairuditaṃ samṛddham mitā° . 11 vālanāmagandhadravye hrīvere (bālā) na° amaraḥ .

uditi strī ud + i--ktin . udaye udgamane yajñasya vā miśitiṃ voditiṃ vā ṛ° 6, 15, 11 .

udīkṣaṇa na° uda + īkṣa--lyuṭ . 1 ūrdhvadarśane 2 udbhāvane ca .

udīkṣya avya° ud + īkṣa--lyap . 1 ūrdhvaṃ dṛṣṭvetyarthe 2 udbhāvyetyarthe ca . karmaṇi ṇyat . 3 udbhāvanīye 4 udīkṣaṇīye ca tri0

udīcīna tri° udīci udīcyāṃ vā mavaḥ khaḥ udyādeśe allope pūrbadīrṣaḥ . uttaradigdeśakālabhave . udīcīnaprabaṇe karotyudīttī vai manuṣyāṇāṃ dik śata° brā° 138, 1, 6 . udīcānadaśaṃ vai tatpavitra bhavati śata° brā° 1, 7, 1, 13 .

udīcya tri° udac + bhavārthe yat udyādeśaḥ allope dīghaḥ uttaradigdeśakālabhave . śarairusrairivodīcyānuddhariṣyan rasāniva raghuḥ . 2 karmasamāptau kartavye dakṣiṇādidānādirūpe karmādau ca . aśvatarīrathānudīcyeṣu kātyā° 22, 2, 25 . aśvatarīyuktān rathānudīcyeṣu dadāti karkaḥ . yathā homādau prakṛtahomānantaraṃ kartavyodakāñjalisekadi . yathāha saṃ° ta° athodīcyakarma, tatra gobhilaḥ . samidhamādhāyānuparyukṣya tathaivodakāñjalīn siñcet anvamaṃsthāḥ iti yathāyathamūhyam . udīcyadeśāśca śarāvatyāḥ paścimottarasthā deśabhedāste ca matsyapurāṇe darśitāḥ yathā vāhlīkā vāṭadhānāśca ābhīrāḥ kālatoyakāḥ . parandhrāścaiva śūdrāśca pahlavāścātmakhaṇḍikāḥ . gāndhārā javanāścaiva sindhusauvīramadrakāḥ . śakā druhyāḥ pulindāśca pāradā hāramūrtikāḥ . rāmaṭhāḥ kaṇṭhakārāśca kekayā deśabhānikāḥ . kṣatriyopaniveśāśca vaiśyaśūdrakulāni ca . ātreyo'tha bharadvājaḥ prasthalāḥ sadaśerakāḥ . lampakāstalagānāśca sainikāḥ sahasākujaiḥ ete deśā udīcyāstu purāṇaiḥ parikīrtitāḥ . vṛhatsaṃ° kūrmavibhāge tu anyeeva te uktā yathā uttarataḥ kailāso himavānvasumān girirdhanuṣmāṃśca . krauñco meruḥ kuravastayottarāḥ kṣudramīnāśca . kekayavasātiyāmunabhogaprasthārjunāyanāgnīdhrāḥ . ādarśāntadvīpitrigartaturagānanāśvamukhāḥ . keśadharacipiṭanāsikadāserakavāṭadhānaśaradhānāḥ . takṣaśilāpuṣkalāvatakailāvatakaṇṭhadhānāśca . ambaramadrakamālavapauravakacchāradaṇḍapiṅgalakāḥ . māṇahalahūṇakohalaśītakamāṇḍavabhūtapurāḥ . gandhārayaśovatihematālarājanyakhacaragavyāśca . yaudheyadāsameyāḥśyāmākāḥ kṣemadhūrtāśca anayorvirodhaparihāraḥ apekṣābhedāt nāmāntarānullekhācca bodhyaḥ .

udīcyavṛtti strī ṣaḍviṣame'ṣṭau same kalāstāśca same syurno nirantarāḥ . na samātra parāśritā kalā vaitālīye'nte ralau guruḥ ityupakramya udīcyavṛttirdvitīyalaḥ sakto'greṇa bhavedayugmayoḥ vṛ° ra° ukte vaitālīyabhede chabdasi .

udīpa tri° udgatā āpoyataḥ ac samā° ītvam . udgatajale deśe .

udīraṇa na° ud + īra--lyuṭ . 1 uccāraṇe udghātaḥ praṇavoyāsāṃ nyāyaistribhirudīraṇam kumā° yuc tatraiva strī .

udīrita tri° ud + īra--kta . 1 kathite 2 udrikte 3 prerite ca . abhilāṣamudīritendriyaḥ kumā° . bhāve kta . 4 kathane na° .

udīrṇa tri° ud--ṛ--kta . 1 udite 2 mahati 3 udrikte ca . udīrṇarāgapratirodhakaṃ muhuḥ māghaḥ . bhavallabdhavarodīṇṇastārakākhyo mahāsuraḥ kumā° . 4 viṣṇau pu° . udīrṇaḥ sarvataścakṣuranīśaḥ śāśvataḥsthiraḥ viṣṇu° sa° .

udutya na° udutyamitipadayuktam . sṛryopasthānārthe mantre sa ca sandhyāprayoge dṛśyaḥ udvayantamudutyañca citraṃ deveti tatparam . taccakṣurityupasthānaṃ mantrā bradhnasya siddhidāḥ . kāśīkha° .

udumbara pu° uḍumbaravat . (yajñaḍumura) 1 vṛkṣe . 2 dehalyāṃ 3 napuṃsake 4 kuṣṭhabhede ca 5 tāmre na° . 6 aśītirattikāparimite karṣe pu° . uḍumbaraśabde udā° . yadudumbaravarṇānāṃ ghaṭīṣu maṇḍalaṃ mahat . śītaṃ na gamayet svargaṃ kintat kratugataṃ nayet . sautramaṇīyāge surāpāṇaduṣṭatvabodhakam . hrīveracakramañjiṣṭhodumbaratvakṣu sādhitam . kacchurāmūlakalkaṃ vā udumbaraphalopamam suśrutaḥ . 7 sālvajanapadāvayave ca . sālvāvayavetyādi pā° tatobhavādyartheiñ . audumbari tadbhave tri° sālvāvayavā udumbarādayaḥ si° kau° udumbara eva svārthe aṇ tasmin grāme . audumbarakāpiṣṭhalagajāhvayaśceti madhyamidam vṛ° saṃ° . udumbare kṛmiḥ pātresami° sa° . udumbarakṛmiḥ tanmadhyasthakṛmau . uḍumbara iva maśakaḥ pātresamitā° sa . sthūlamaśake pu0

udumbaradalā strī udumbarasyeva dalamasyāḥ . dantīvṛkṣe rājani0

udumbaraparṇī strī uḍumbaraparṇīvat sarvam na ḍatvam . tadarthe

udumbarāvatī strī udumbaphalāni bāhulyena santyasyāṃ nadyāṃ matup saṃjñāyāṃ dīrghaḥ . nadībhede .

udumbala pu° udumbaraśabde rasya vā laḥ . udumbare upeṣantamudumbalam tuṇḍelamutamuśāludam atha° 8, 6, 17, . uruba lamasya pṛṣo° . 2 vistīrṇabalayukte tri° urūṇasāvasutṛṣā udumbalau yamasya dūtau caratojanāṃ anu ṛ° 10, 14, 12, udumbalau urabalau vistīrṇabalau bhā° .

udūkhala na° ūrdhvaṃ khaṃ lāti lā--ka pṛṣo° ni° . taṇḍulādi kaṇḍanārthaṃ kāṣṭhādiracite 1 dravye, 2 guggulau ca . sadhānyamudūkhalaṃ muṣalenābhihanyāt suśru° . suśrutokte śārīre 2 sandhibhede pu° sandhayaśca suśru° darśitāḥ korodūkhalasāmudgaprataratunnasevanī vāyasatuṇḍamaṇḍala śaṅkhāvartāḥ ityaṣṭavidhān sandhīnuktvā kakṣāvaṅkhaṇadaśaneṣūdūkhala iti udūkhalākṛtitvācca tadasthikuharasya tathātvam .

udūḍha tri° ud + vaha--kta . 1 ūḍhe, 2 sthūle, 3 dhṛte ca . udūḍhalokatritayeneti māghaḥ . udūḍhavakṣaḥsthagitaikadiṅmukhe kirā° 4 vivāhitastriyāṃ strī .

[Page 1167a]
udṛc strī utkṛṣṭā ṛk samāsāntavidheranityatvāt na samā° . utkṛṣṭāyāmṛci . mā pātamāsya yajñasyodṛcaḥ mā pāhyaṃ hasa ā'sya yajñasyodṛcaḥ yaju° 4, 9, 10 udṛcaḥ uttamāyā ṛcaḥ paryantam vedadī° . yajurbhiryajñasyodṛcaṃ gacchanti yajñasyodṛcaṃ gacchānīti śata° brā° 3, 1, 1, 12 ud + ṛcanutau kvip . 2 udaye satyāḥ santu yajamānasya kāmāḥ ityāhai ṣa vai kāmo yajamānasya yadanārta udṛcaṃ gacchati taitti° svasti te deva soma sutyāmudṛcamaśīya aita0

udejaya tri° ud + eja--ṇic--khaś . udvegakārake udejayān bhūtagaṇān nyaṣedhīt bhaṭṭiḥ .

udaudana pu° udakena siddha odanaḥ udādeśaḥ . jalamātrasiddhe udakaśabde udā° .

udgata tri° ud + gama--kta . 1 udite, 2 utpanne, vayī'tipātodgatavātavepite naiṣa° . 3 ūrdhvagate, 4 udvānte ca .

udgataśṛṅga pu° udgatamutyitaṃ śṛṅgamasya . jātaśṛṅgāvasthāpaśau

udgati strī ud + gama--ktin . 1 udaye 2 ūrdhvagatau 3 utpattau ca .

udgandhi tri° utkṛṣṭo gandho'sya prā° ba° kṛṣṭalopa itsamā° . 1 utkṛṣṭagandhāḍhye 2 utkaṭagandhayukte ca . vijambhaṇodgandhiṣu kudmaleṣu raghuḥ .

udgama pu° ud--gama--ghañ amantatvāt na vṛddhiḥ . 1 udaye 2 ūrdhvagatau 3 udbhave 4 unnatau ca . romodgamaḥ prādurabhūdumāyāḥ kumā° phalena sahakārasya puṣpodgama iva prajāḥ raghuḥ . haritatṛṇodgamaśaṅkayā mṛgībhiḥ kirā° bhāve lyuṭ . udgamanamapyatra na° āṅa udgamane pā0

udgatā strī sajasādime salaghuke ca nasajaguruke'pyathodgatā . aṅghrigatabhanajalagāgayutāḥ sajasā jagau ca caraṇamekataḥ paṭhet vṛ° ra° ukte viṣamavṛtte chandobhede .

udgamanīya na° ud + gama--anīyar . dhautavastradvaye gṛhītapatyudgamanīyavastreti kumāraḥ . tat syādudgamanīyaṃyat dhautayorvastrayorvugam ityamaravyākhyāyāṃ yugamityavivakṣitam iti prāyaśaḥ yallakṣyaṃ tadeveti vyākhyāya kṣīrasvāmī imameva ślokamudājahāra . gṛhītaṃ patiṃ prati udgamanāyaṃ vastraṃ yayeti malli° . strīṇāñcaikavastradhāritvaṃ lokaprasiddhaṃ vaidike karmaṇi eva dvivastratā ataeva patiṃ pratītītyadhyāhṛtya vyākhyātam . dhautodgamanīyavāsasī daśakumā° .

udgāḍha na° ud + gāha--kta . 1 atiśaye 2 atyante . 3 atiśayayukte tri° . premārdrāḥ praṇayaspṛśaḥ paricayādudgāḍharāgodayāḥ sā° da° .

udgātṛ pu° uccairgāyati sāma ud + gai--tṛc . 1 sāmavedagāyake . asya ca udgītharūpasāmāvayavasyoccairgānādudgātṛtvam . yathā cāsya tathātvaṃ tathā udgīthaśabde bakṣyate . ṣoḍaśasu ṛtvikṣu madhye 2 ṛtvigbhede . te ca ṛtvijaḥ acchāvākaśabde 54 pṛ° darśitāḥ . rathaṃ haredathādhvaryu rbrahmādhāne ca vājinam . hotā cāpi haredaśvamudgātā cāpyanaḥ kraye manuḥ . rājasūye tasya ca dakṣiṇābheda uktaḥ sīvarṇī sragudgātuḥ āśva° 9, 4, 9 . udgātṛpraśaṃsanapūrbaṃ tatkarma ca śata° brā° darśitaṃ yathā . gṛṇāti ha vā etaddhotā yacchaṃsati . tasmā etadgṛṇate pratyevādhvaryurāgṛṇāti tasmāt pratigaronāma . taṃ vai prāñcamāsīnamāhvayate sarve vā anya udgātuḥ prāñca ārtvijyaṃ kurvanti tatho hāsyaitat prāgevārtvijyaṃ kṛtaṃ bhavati . prajāpatirvā udgātā . yoṣa'grghotā sa etat prajāpatirudugātā yoṣāyāmṛci hotari retaḥ siñcatiyatstute taddhotā śastreṇa prajanayati tacchyati yathāyaṃ puruṣaḥ śitastadyadenacchyati tasmācchastraṃ nāma 4, 3, 1, 1, 2, 3, . udgīthagānakartṛtvācca yathā'syodgātṛtvaṃ tathoktaṃ chā° u° . tasyark ca sāma ca geṣṇau tasmādudgīthastasmāttvevodgārtavāsya hi gātā evamevodgātāramuvācodgātaḥ! yā devatodgīthamanvāyattā tāñcedavidvān udgāsyasi mūrdhā te vipatiṣyatīti ca . tathājñānapūrvakodgānasya phalamapi tatroktaṃ yathā ya evadevaṃ vidvān sāma gāyati ubhau sa gāyati so'munaiva sa eṣa ye cāmuṣmāt parāñcolokāstāṃścāpnoti devakāmāṃśca athānenaivamevaitasmādarvāñcolokāstāṃścāpnoti manuṣyakāmāṃśca . tasmāduhaivaṃ vidudgātā brūyāt kaṃ te kāmamāgānīti eṣa hyeva kāmāgānasyeṣṭe ya etadevaṃ vidvān sāma gāyati chā° u° .

udgāra pu° ud + gṝ + ṛdorapaṃ bādhitvā unnyorgraḥ pā° ghañ . udvamane . kharjurīskandhanaddhānāṃ madodgārasugandhiṣu raghuḥ . salilodgāramuccairvimānāḥ dhūmodgārānukṛtinipuṇā jarjarā niṣpatanti megha° . sanirjharodgāra ivādrirājaḥ raghuḥ . (ḍekura) iti 2 kaṇṭhaśabdabhede ca . dhūmīdgāre tathā vānte kṣurakarmaṇi maithune . bhṛtake sūtake caiva nityaṃ naimittikaṃ tyajet ā° ta° smṛtiḥ . vamanaprakāraḥ nidānādisahitaḥ suśrute darśito yathā
     athāto vamanavirecanavyāpaccikitsitaṃ vyākhyāsyāmaḥ . vaidyāturanimittaṃ vamanaṃ virecanaṃ ca pañcadaśadhā vyāpadyate tatra vamanasyādhogatirūrdhvaṃ virecanasyeti pṛthak . samānamubhayoḥ sāvaśeṣauṣadhatvaṃ jīrṇauṣadhatvaṃ hīnādhikadoṣāpahṛtatvaṃ vātaśūlamayogātiyogau jīvādānamādhmānaṃ parikartikā parisrāvapravāhikā hṛdayopasaraṇaṃ vibandhaḥ iti . tatra bubhukṣāpīḍitasyātitīkṣṇāgnermṛdukoṣṭhasya cāvatiṣṭhamānaṃ durvalasyavā guṇasāmānyabhāvādvamanamadhogacchati . tatreṣmitānavāptirdoṣotkarṣaśca tamāśu snehayitvā bhayastīkṣṇatarairvāmayet . apariśuddhāmāśayasyotkṛṣṭaśleṣmaṇaḥ saśeṣānnasya vā'hṛdyamatiprabhūtavirecagaṃ pītamūrdhvaṃ gacchati tatrāśuddhāmāśayamulvaṇaśveṣmāṇamāśu vāmayitvā bhūyastīkṣṇatarairvirecayet . āmānvaye tvāmavatsaṃ vidhānam . ahṛdyo'tiprabhūte ca hṛdyaṃ pramāṇaṃ yuktañca . ataūrdhvamuttiṣṭhatyauṣadhe na tṛtīyaṃ pāyayet . tatastvenaṃ madhughṛtaphāṇitayuktairlehairvirecayet . doṣavigrathitamalpamauṣadhamavasthitamūrdhvabhāgikamadhobhāgikaṃ vā na sraṃsayati doṣān . tatra tṛṣṇāpārśvaśūlaṃ chardirmūrchāparvabhedohṛllāsāratyudgārāviśuddhiñca bhavati . tamuṣṇāmiradbhirāśu vāmayet . sāvaśeṣauṣadhamatipradhāvitadoṣamatibalamasamyagviriktamapyevaṃ vāmayet . krūrakoṣṭhasyātitīkṣṇāgnaralpamauṣadhamalpaguṇaṃ vā bhaktavatpākamupaiti tatra samudīrṇā doṣā yathākālamanirhriyamāṇā vyādhiṃ balavibhramañcāpādayanti . tamanalpamamandamauṣadhañca pāyayet . āsnagdhasvinnenālpaguṇaṃ vā bheṣajamupayuktamalpāndoṣānhanti . tatra vamane doṣaśeṣaḥ gauravamutkleśaṃ hṛdayāviśuddhiṃ vyādhivṛddhiṃ karoti tatra yathāyogaṃ pāyayitvā vāmayeddṛḍhataram . virecana gudaparikartanamādhmānaṃ śirogauravamanismaraṇaṃ vā vāyorvyādhivṛddhiṃ karoti . tamupapādya bhūyaḥ snehasvedābhyāṃ virecayeddṛḍhataram . dṛḍhaṃ bahupracalitadoṣaṃ vā tṛtīye divase'lpaguṇaṃ ceti . asnigdhasvinnena rūkṣamauṣadhamupayuktamabrahmacāriṇā vā vāyuṃ kopayati . tatra vāyuḥ prakupitaḥ pārśvapṛṣṭhaśroṇimanyāmarmaśūlaṃ mūrchāṃ bhramaṃ saṃjñānāśañca karoti . tamabhyajya dhānyasvedena svedadyitvā yaṣṭīmadhūkavipakvena tailenānuvāsayet . snehasvedābhyāmavibhāvitaśarīreṇālpamauṣadhamalpaguṇaṃ vā pītamūrdhamaghovā nābhyeti doṣāṃścotkliśya taiḥ saha balakṣayamāpādayati . tatrādhmānaṃ hṛdayagrahastṛṣṇā mūrchā dāhaśca bhavati tamayogamityācakṣate tamāśu vāmayenmadanaphalalavaṇāmbubhirvirecayettīkṣṇataraiḥ kaṣāyaiśca . durvāntasya tu samutkliṣṭā doṣā vyāpya śarīraṃ kaṇḍūśvayathukuṣṭhapiḍakājvarāṅgamardanistodanāniṃ kurvanti . vatastānavaśeṣānmahauṣadhenāpaharet . asnigṣasvinnasya mṛduviriktasyādhonābheḥ stabdhapūrṇodaratā śūlaṃ vātapurīṣasaṅgaḥ kaṇḍūmaṇḍalaprādurbhāvo bhavati tamāsthāpya punaḥ saṃsnehya virecayettīkṣṇena . nātipravartamāne tiṣṭhati vā duṣṭasaṃśodhane tatsantejanārthamuṣṇodakaṃ pāyayet pāṇitāpaiśca pārścodaramupasvedayet . tataḥ pravartante doṣāḥ . anupravṛttecālpadoṣe jīrṇaupadhaṃ bahudoṣamahaḥśeṣaṃ balañcāvekṣya bhūyomātrāṃ vidadhyāt . apravṛttadoṣaṃ daśarātrādūrdhvamupasaṃ skatadehaṃ snehasvadābhyāṃ sayaḥ śodhayet . durvirecyamāsthāpya punaṃ saṃsnehya virecayet . hrīmayalobhairvegāghātaśīlāḥ prāyaśaḥ striyo rājasamīpasthā saṇijaḥ śrotriyāśca bhavanti . tasmādete durvirecyā bahuvātatvādata eva tānatisnigdhān svedopapannān śodhayet . snigdhasvinnasyātimātramatimṛdukoṣṭhasya vā tīkṣṇādhikadattamauṣadhamatiyogaṃ kuryāt . tatra vamanātiyoge pittātipravṛttirbalavisraṃso vātakopaśca balavān bhavati taṃ ghṛtenābhyajyāvagāhyāvagāhya śītāsvapsu śarkarāmadhubhiśrairlehairupacaredyathāsvam . virecanātiyoge kaphasyātipravṛttiruttarakālañca saraktasya tatrāpi balavisraso vātakopaśca balavān bhavati tamatiśītāmbubhiḥ pāraṣicyāvagāhya vā śītaistaṇḍulāmbubhirmadhumiśraiśchardayet . picchāvastiṃ cāsmai dadyāt kṣīrasarpiṣā cainamanuvāsayet priyaṅgvādi cāsmai taṇḍulāmbunā pātuṃ prayacchet . kṣīrarasayoścānyatareṇa bhojayet . tasminneva vamanātiyoge pravṛddhe śoṇita ṣṭhovati chardayati vā tatra jihvāniḥsaraṇamakṣṇorvyāvṛttirhanusa hananaṃ tṛṣṇā hikkājvarā vaisaṃjñyamityupadravā bhavanti tamajāsṛkcandanośīrāñjanalāja cūrṇaiḥ saśarkarodakairmanthaṃ pāyayet . palarasairvā saghṛtakṣaudraśarkaraiḥ śuṅgābhirvā vaṭādīnāṃ peyāṃ siddhāṃ sakṣaudrāṃ varcogrāhibhirvā payasā jāṅgalarasena vā bhojayet atisrutaśoṇitavidhonenopacaret . jihvāmatisarpitāntrikaṭukalavaṇacūrṇapraghṛṣṭāṃ tiladrākṣāpraliptāṃ vā pīḍayat praviṣṭāyāmamlamanye tasya purastātsvādayeyuḥ . vyāvṛtte cākṣiṇo ghṛtābhyakte pīḍayet . hanusaṃhanane vātaśleṣmaharaṃ nasyaṃ svedāśca vidadhyāt . tṛṣṇādiṣu ca yathāsva pratikurvīta . visaṃjñe veṇuvīṇāgītasvanaṃ śrāvayet .
     udgārasyājīrṇarogālaṅgatvamidgiraṇaśabde vakṣyate . apayyādibhojanarūpakāraṇasahitājīṇaṃ svarūpādi suśrate uktam . prāgbhukte tvavivikte'gnau dvirannaṃ na samācareta . pūrvabhukto vidagdhe'nne bhuñjāno hanti pāvakam . mātrāguruṃ pariharedāhāraṃ dravyataśca yaḥ . piṣṭānnaṃ naiva bhuñjīta mātrayā vā bubhukṣitaḥ . dviguṇañca pivettoyaṃ sukhaṃ samyak prajīryati . peyalehyādyabhakṣyāṇāṃ guru vidyādyathottaram . gurūṇāmardhasauhityaṃ ladhūnāṃ tṛptiriṣyate . dravottaro dravaścāpi na mātrāgururiṣyate . dravāḍhyamapi śuṣkantu samyagevopapadyate . viśuṣkamannamabhyastaṃ na pākaṃ sādhu gacchati . piṇḍīkṛtamasaṃklinnaṃ vidāhamupagacchati . srotasyannavahe pittaṃ paktauṃ vā yasya tiṣṭhati . vidāhi bhuktamanyadvā tasyāpyannaṃ vidahyate . śuṣakaṃ viruddhaṃ viṣṭambhi vahnivyāpadamāvahet . āmaṃ vidagdhaṃ viṣṭabdhaṃ kaphapittānilaistribhiḥ . ajīrṇaṃ kecidicchanti caturthaṃ rasaśeṣataḥ . atyambupādrādviṣamāśatādvā sandhāraṇātsvaptaviparyayācca . kāle'pi sātmyaṃ laghu cāpi bhuktamannaṃ na pākaṃ bhajate narasya . īrṣyābhayakrodhaparikṣatena lubdhena rugdainyanipīḍitena . pradveṣayuktena ca sevyamānamannaṃ na samyak pariṇāmameti . mādhuryamannaṃ gatamāmasaṃjñaṃ vidagdhasaṃjñaṃ gatamamlabhāvam . kiñcidvipachaṃ bhṛśatodaśūlaṃ viṣṭabdhamābaddhaviruddhavātam . udgāraśuddhāvapi bhaktakāṅkṣā na jāyate hṛdgurutā ca yasya . rasāvaśeṣeṇa tu saprasekaṃ caturthametatpravadantyajīrṇam . mūrchāpralāpo vamathuḥ prasekaḥ sadanaṃ bhramaḥ . upadrabā bhavantyete maraṇaṃ cāpyajīrṇataḥ . tatrāme laṅghana kāryaṃ vidagdhe vamanaṃ hitam . viṣṭabdhaṃ svedanaṃ pathyaṃ rasaśeṣe śayīta ca . vāmayedāśu taṃ tasmāduṣṇena lavaṇāmbunā . kāryaṃ cānaśanaṃ tāvadyāvanna prakṛtiṃ bhajet . laghukāyamataścainaṃ laṅghanaiḥ samupācaret . yāvanna prakṛtisthaḥsyāddoṣataḥ prāṇatastathā . hitāhitopasaṃyuktamannaṃ samaśanaṃ smṛtam . bahu stokamakāle vā vijñeyaṃ viṣamāśanam . ajīrṇe bhujyate yattu tadadhyaśanamucyate . trayametannihantyāśu bahūn vyādhīn karoti vā . annaṃ vidagdhaṃ hi narasya śīghraṃ śītāmbunā vai paripākameti . taddhyasya śaityena nihanti pittamākledibhāvācca nayatyadhastāt . vidahyate yasya tu bhuktamātre dahyeta hṛtkaṇṭhagalañca yasya . drākṣā'bhayāṃ mākṣikasampayuktāṃ līḍhvā'bhayāṃ vā sa sukhaṃ labheta . bhavedajīrṇaṃ prati yasya śaṅkā snigdhasya jantorbalino'nnakāle . prātaḥ sa śuṇṭhīmabhayāmaśaṅko bhuñjīta samprāśya hitaṃ hitārthī . svalpa yadā doṣavibaddhamāmaṃ līnaṃ na tejaḥ pathamāvṛṇoti . bhavatyajīrṇe'pi tadā bubhukṣā sā mandavuddhiṃ viṣavannihanti .
     ithamajīrṇatākāraṇapradarśanapūrvamudgāraśuddheḥ prakārastatraiva darśitaḥ yathā yā mātrā parijāryota caturbhāgagate'hani . sā mātrā dīpayatyagnimalpadoṣe ca pūjitā . yā mātrā parijīryeta tathārdhadivase gate . sā vṛṣyā vṛhaṇī caiva madhyadoṣe ca pūjitā . yā mātrā parijīryeta caturbhāgāvaśeṣite . snehanīyā ca sā mātrā bahudoṣe ca pūjitā .. yā mātrā parijīryeta tathā pariṇate'hani . glānimūrchāmadānhitvā sā mātrā pūjitā bhavet . ahorātrādasanduṣṭāyā mātrā prarijīṃryati . sā tu kuṣṭhaviṣonmādagrahāpasmāranāśinī . yathāgni prathamāṃ mātrāṃ pāyayeta vicakṣaṇaḥ . pīto hyatibahusneho janayetprāṇasaṃśayam . mithyācārādbahutvādvā yasya sneho na jīryati . viṣṭabhya cāpi jīryettaṃ vāriṇoṣṇena vāmayet . jīrṇājīrṇaviśaṅkāyāṃ snehasyoṣṇodakaṃ pibet . tenodgāro bhavecchuddho bhaktaṃ prati rucistathā . syuḥ pacyamāne tṛḍudāhabhramasādāratiklamāḥ . pariṣicyādbhiruṣṇābhijīṃrṇasnehaṃ tato naram . yavāgūṃ pāyayaccoṣṇāṃ kāmaṃ klinnālpataṇḍulām . deyau yūṣarasau vāpi sugandhī snehavavarjittrau . kṛtau vātyalpasarpiṣkau yavāgūrvā vidhoyate . pibettyrahaṃ caturahaṃ pañcāhaṃ ṣaḍahaṃ tathā . saptarātrātparaṃ snehaḥ sātmībhavati sevitaḥ .
     udgāraśca nāgavāyukāryam yathokta padārthā° yogārṇave udgāre nāga ityukto nīlajīmūtasannibhaḥ . unmīlane sthitaḥ kūrmobhinnāñjanasamaprabhaḥ . kṛkalastu kṣute caiva javākusumasannibhaḥ . jṛmbhaṇe devadattaḥsyāt śuddhasphaṭikasannibhaḥ . dhanañjayastathā ghoṣe mahārajatavarṇakaḥ . lalāṭe corasi skandhe hṛdi nābhau tvagasthiṣu . nāgādyā vāyavaḥ pañcadehe tu pariveṣṭitāḥ .

udgāraśodhana pu° udgāraṃ śodhayati śudha--ṇic--lyu . kṛṣṇajirake śabdaci° .

udgārin tri° ud + gṝ--ṇini striyāṃ ṅīp . udgārayukte . yatte maulau kanakakapiśaṃ saurabhodgāri vāsaḥ udddhavadū° . dhārāsvanodgāridarīsukho'sau raghuḥ . yaḥ paṇyastrīrati parimalodgāribhirnāgarāṇām megha° .

udgiraṇa na° ud + gṝ--lyuṭ ni° ittvam . 1 udvamane . udgāre (ḍhekura) 2 kaṇṭhasvarabhede ca . ādhmānamudgiraṇamannaraso vidāho'jīrṇasya pānajanitasya bhavanti liṅgam suśru° . udgāraśabde vivṛtiḥ .

udgīti strī ud + gai--bhāve ktin . 1 uccairgāne karmaṇi ktin . āryāśakaladvitayaṃ vyatyayaracitaṃ bhavedyasyāḥ . sodgītiḥ kila gaditā tadvadyatyaṃśabhedasaṃyuktā vṛ° ra° ukte mātrāvṛttabhede . ud + gai--bhāve kta . udgīta uccairgāne na° .

udgītha pu° ud + gai--thak . sāmagānāvayavabhede . udgītharamyapadapāṭhavatāñca sāmrām devīma° . sāmnohi pañcavidhāḥ saptavidhā vā avayavāḥ . prastāvastata udgīthaḥ pratihāra upadravaḥ . nidhanaṃ pañcadhetyāhurhiṅkāraḥ praṇavastathā mādha° bhāṣyadhṛtavākyāt . tatra sāmra ādyobhāgaḥ prastotrā geyaḥ prastāvanāmā . dvitīyobhāga udgātrā geya udgīthanāmā . tṛtīyobhāgaḥ pratihartrā geyaḥ pratihāranāmā . caturthobhāgaḥ punarudgātrā geya upadravanāmā . pañcabhiryugapat geyaḥ nidhananāmā iti pañcavidhaḥ . gānāra mbhakāle sarvairṛtvigbhirmilitvā huṅkārakaraṇarūpo hiṅkāraḥ, oṅkārapūrvakatvāt sarveṣāṃ vedānāṃ praṇavarūpaḥ prathamāvayavaḥ iti saptāvayavayatvaṃ tadetat chā° upa° darśitam yathā samastasya khalu sāmna upāsanaṃ sādhu iti sādhutvopanyāsena agniḥ prastāvo'ntarikṣamudgītha ādityaḥ pratihāro dyaurnidhanamityūrdheṣu athāvṛtteṣu dyaurhiṅkāra ādityaḥ prastāvo'ntarikṣamudgītho'gniḥ pratirikṣamudgītho'gniḥ pratihāraḥ pṛthivī nidhanam, . kalpante hāsmai lokā ūrdhvā ścāvṛttāśca ya etadevaṃ vidvālloṃkeṣu pañcavidhaṃ sāmopāste vṛṣṭau pañcavidhasyopāsanamuktaṃ tatraiva
     vṛṣṭau pañcavidhaṃ sāmopāsīta purovāto hiṅkāro, megho jāyate sa prastāvo, varṣati sa udgītho, vidyotate stanayati sa pratihāraḥ, udgṛhṇāti tannidhanaṃ, varṣati hāsmai varṣayati ha ya etadevaṃvidvān vṛṣṭau pañcavidhaṃ sāmopāste . sarvāsvapsu pañcavidhaṃ sāmopāsīta megho yat samplavate sa hiṅkāro, yadvarṣati sa prastāvo, yāḥ prācyaḥ syandante sa udgītho, yāḥ pratīcyaḥ sa pratihāraḥ samudro nidhanam . na hāpsu praityapsumān bhavati ya etadevaṃvidvān sarvāsvapsu pañcavidhaṃ sāmopāste . ṛtvādiṣu pañcavidhasyopāsanaṃ tatraivoktam
     ṛtuṣu pañcavidhaṃ sāmopāsīta vasanto hiṅkāro, grīṣmaḥ prastāvo, varṣā udgīthaḥ, śaratpratihāro, hemanto nidhanam . kalpante hāsmā ṛtava ṛtumān bhavati ya etadevaṃ vidvānṛtuṣu pañcavidha sāmopāste .
     paśuṣupañcavidhaṃ sāmopāsītājā hiṅkāro,'vayaḥ prastāvo, gāva udgītho'śvāḥ pratihāraḥ puruṣo nidhanam . bhavanti hāsya paśavaḥ, paśumān bhavati ya etadevaṃvidvān paśuṣu pañcavidhaṃ sāmopāste
     prāṇeṣu pañcavidhaṃ parovarīyaḥ sāmopāsīta prāṇo hiṅkāro, vāk prastāva, ścakṣurudgīthaḥ, śrotraṃ pratihāro, mano nidhanaṃ, parovarīyāṃsi vaitāni . parovarīyo hāsya bhavati parovarīyaso ha lokāñjayati ya etadevaṃvidvān prāṇeṣupaṅkavidhaṃ parovarīyaḥ sāmopāsta iti tu pañcavidhasya . vāci saptavidhasya sāmra upāsanaṃ tatraivoktam
     atha saptavidhasya vāci saptavidhaṃ sāmopāsīta yatkiñca vāco huṃ iti sa hiṅkāro, yatpreti sa prastāvo, yadeti sa ādiḥ, (praṇavaḥ) . yaduditi sa udgītho, yatpratīti sa pratihāro, yadupeti sa upadravo, yannīti tannidhanam . dugdhe'smai vāgdohaṃ yo vāco doho'nnavānannādo bhavati ya etadevaṃ vidvānvāci saptavidhaṃ sāmopāste . āditye saptavidhasyopāsanaṃ tatraivoktam
     atha svalvamumādityaṃ saptavidhaṃ sāmopāsīta sarvadā samastena sāma . māṃ pratimāṃ pratīti sarveṇa samaḥ tena sāma . tasminnimāni sarvāṇi bhūtānyanvāyattānīti vidyāttasya yatpurodayātsa hiṅkāra, stadasya paśavo'nvāyattāstasmātte hiṅkurvanti hiṅkārabhājino hyetasya sāmnaḥ . atha yatprathamodite sa prastāva, stadasya manuṣyā anvāyattāstasmātte prastutikāmāḥ praśaṃsākāmāḥ prastāvabhājinohyetasya sāmnaḥ . atha yatsaṅgavavelāyāṃ sa ādityaḥ (oṅkāraḥ) tadasya vayāṃsyanvāyattāni tasmāttānyantarikṣe'nārambaṇānyādāyātmānaṃ paripatantyādibhājīni hyetasya sāmnaḥ . atha yatsamprati madhyandine sa udgītha, stadasya devā anvāyattāstasmātte sattamāḥ prājāpatyānāmudgīthabhājino hyetasya sāmnaḥ . atha yadūrdhvaṃ madhyandināt prāgaparāhṇatsa pratihāra, stadasya garbhā anvāyattāstasmātte pratihṛtā nāvapadyante pratihārabhājino hyetasya sāmnaḥ . atha yadūrdhvamaparāhṇāt prāgastamayātsa upadrava, stadasyāraṇyā anvāyattāstasmātte puruṣaṃ dṛṣṭvā kakṣaṃ śvabhramityupadravantyupadravabhājinī hyetasya sāmnaḥ . atha yatprathamāstamite tannidhanaṃ tadasya pitaro'nvāyattāstasmāttannidadhati nidhanabhājino hyetasya sāmnaḥ . evaṃ khalvamumādityaṃ saptavidhaṃ sāmopāste . atimṛtyuphalāya saptavidhasāmopāsanaṃ tatraivoktam
     atha khalvātmasammitamatimṛtyu saptavidhaṃ sāmopāsīda hiṅkāra iti tryakṣaraṃ prastāva iti tryakṣaraṃ tatsamam . ādiriti dvyakṣaraṃ pratihāra iti caturakṣaraṃ tata ihaikaṃ tatsamam . udgītha iti tryakṣaramupadrava iti catukṣaraṃ tribhistribhiḥ samaṃ bhavatyakṣaramatiśiṣyate tryakṣaraṃ tatsamam . nidhanamiti tryakṣaraṃ tatsamameva bhavati, tāni ha vā etāni dvāviṃśatirakṣarāṇi . ekaviṃśatyādityamāpnotyekaviṃśo vā ito'sāvādityo dvāviṃśena paramādityājjayati tannākaṃ tadviśokam . āptotīhādityasya jayaṃ paro hāsyādityajayājjayo bhavati ya etadevaṃvidvānātmasammitamatimatyu saptavidhaṃ sāmopāste sāmopāste .
     punaḥ pañcavidhasya manaādināmrā upāsanaṃ tatroktaṃ yathā mano hiṅkārovākyastāvaccakṣurudgīthaḥ śrotraṃ pratihāraḥ prāṇo nidhanametadgāyatraṃ prāṇeṣu protam . sa ya evamedgāyatraṃ prāṇeṣu protaṃ veda prāṇī bhavati sarvamāyureti jyogjīvati mahān prajayā paśubhirbhavati mahān kīrtyā, mahāmanāḥ syāttadvratam . abhimanthati sa hiṅkāro dhūmo jāyate sa prastāvo jvalati sa udgītho 'ṅgārā bhavanti sa pratihāra upaśāmyati tannidhanaṃ saṃśāmyati tannidhanametadrathantaramagnau protam . sa ya evametadrathantaramagnau protaṃ veda brahmavarcasvyannādo bhavati sarvamāyureti jyogjīvati mahān prajayā paśubhirbhavati mahān kīrtyā, na pratyaṅṅagnimācāmenna niṣṭhīvettadvratam . upamantrayate sa hiṅkāro jñapayate sa prastāvaḥ striyā sahaṃ śete sa udgīthaḥ pratistrī saha śete sa pratihāraḥ kālaṃ gacchati tannidhanaṃ pāraṃ gacchati tannidhanametadvāmadevyaṃ mithune protam . sa ya evametadvāmadevyaṃ mithune protaṃ veda mithunībhavati mithunānmithunāt prajāyate sarvamāyureti jyogjīvati mahān prajayā paśubhirbhavati mahān kīrtyā, na kāñcana pariharettadvratam . udyan hiṅkāraḥ uditaḥ prastāvo madhyandina udgītho'parāhṇaḥ pratihāro'staṃ yannidhanametadvṛhadāditye protam . sa ya evametadvṛhadāditye protaṃ veda tejasvyannādo bhavati sarvamāyureti jyogjīvati mahān prajayā paśubhirbhavati mahān kīrtyā, tapantaṃ na nindettadvratam . abhrāṇi samplavante sa hiṅkāro megho jāyate sa prastāvo varṣati sa udgītho vidyotate stanayati sa pratihāra udgṛhṇāti tannidhanametadvairūpaṃ parjanye protam . sa ya evametadvairūpaṃ parjanye protaṃ veda virūpāṃśca surūpāṃśca paśūnavarundhe sarvamāyureti jyogjīvati mahān prajayā paśubhirbhavati mahān kīrtyā varṣantaṃ ma nindettadvratam . vasanto hiṅkāro grīṣmaḥ prastāvo varṣā udgīthaḥ śarat pratihāro hemanto nidhanametadvairājamṛtuṣu protam . sa ya evamevadvairājamṛtuṣu prota veda virājati prajayā paśubhirbrahmavarcasena, sarvamāyureti jyogjīvati mahān prajayā paśubhirbhavati mahān kīrtyā, ṝtūnna nindettadvratam . pṛthivī hiṅkāro'ntarikṣaṃ prastāvo dyaurudgītho diśaḥ pratihāraḥ samudro nidhanametāḥ śakkaryo lokeṣu protāḥ . sa ya evametāḥ śakkaryo lokeṣu protā veda lokī bhavati sarvamāyureti jyogjīvati mahān prajayā paśubhirbhavati mahān kīrtyā, lokānna nindettadvratam . ajā hiṅkāro'vayaḥ prastāvo gāva udgotho'śvāḥ patihāraḥ puruṣo nidhanametā revatyaḥ paśuṣu protāḥ . sa ya evametā raivatyaṃ paśuṣu protā veda, paśumān bhavati sarvamāyureti jyogjīvati mahān prajayā paśubhirbhavati mahān kīrtyā, paśūnna nindettadvratam . loma hiṅkāraḥ tvak prastāvo māṃsamudgītho'sthi pratihāro majjā nidhanametadyajñāyajñīyamaṅgeṣu protam . sa ya evametadyajñā yajñīyamaṅgeṣu protaṃ vedāṅgībhavati nāṅgena vihūrchati sarvamāyureti jyogjīvati mahān prajayā paśubhirmavati mahān kīrtyā, saṃvatsaraṃ majjño nāśnīyāttadvrataṃ majjño nāśnīyāditi vā . agnirhiṅkāro vāyuḥ prastāva āditya udgītho nakṣatrāṇi pratihāraścandramā nidhanametādrājanaṃ devatāsu protam . sa ya evametadrājanaṃ devatāsu protaṃ vedaitāsāmeva devatānāṃ salokatāṃ sārṣṭitāṃ sāyujyaṃ gacchati sarvamāyureti jyogjīvati mahān prajayā paśubhirbhavati mahān kīrtyā, brāhmaṇānna nindettadvratam . trayī vidyā hiṅkārastraya ime lokāḥ sa prastāvo'gnirvāyurādityaḥ sa udgītho nakṣatrāṇi vayāṃsi marīcayaḥ sa pratihāraḥ sarpā gandharvāḥ pitarastannidhanametatsāma sarvasmin protam . sa ya evametatsāma sarvasmin protaṃ veda sarvaṃ ha bhavati . tadeṣa śloko bhavati yāni pañcadhā trīṇi tebhyo na jyāyaḥ paramanyadasti . yastadveda sa veda sarvaṃ sarvā diśo balimasmai haranti sarvamasmītyupāsīta tadvratam .
     evaṃ sāmāvayavānāṃ tattaddaṣṭyopāsanamuktvā udgītharūpāvayavasya oṅkārādidṛṣṭyopāsanayuktaṃ tatraiva yathā omityetadakṣaramudgīthaḥ tadvā etanmithunaṃ yadvāk ca prāṇaścarka ca sāma ca . tadetanmithunamomityetasminnakṣare saṃsṛjyate yadā vai mithunau samāgacchata āpayato vai tāvanyonyasya kāmam . āpayitā ha vai kāmānāṃ bhavati ya etadevaṃ vidvānakṣaramudgīthamupāste . tadvā etadanujñākṣaraṃ yaddhi kiñcānujānātyomityeva tadāha eṣo eva samṛddhiryadanujñā samardhayitā ha vai kāmānāṃ bhavati ya etadevaṃvidvānakṣaramudgothamupāste . teneyaṃ trayī vidyā vartate omityāśrāvayatyomiti śaṃsatyomityudgāyatyetasyaivākṣarasyāpacityai mahimnā rasena . tenobhau kuruto yaścaitadevaṃ veda yaśca na veda . nānā tu vidyā cāvidyā ca . yadeva vidyayā karoti śraddhayopaniṣadā tadeva vīryavattaraṃ bhavatīti khalvetasyaivākṣarasyopavyākhyānaṃ bhavati . tasya prāṇadṛṣṭyā upāsana mukta tatraiva devāsurā ha vaiyatra saṃyetire ubhaye prājāpatyāstadva devā udgīthamājahruranenainānabhibhaviṣyāma iti . te ha nāsikya prāṇamudgīthamupāñcakrire taṃ hāsurāḥ pāpanā vividhuḥ tasmāttenobhayaṃ jiṃghrati surabhi ca durgandhi ca pāpmanā hyeṣa viddhaḥ . atha ha vācamudgīthamupasāñcakrire tāṃ hāsurāḥ pāpmanā vividhustasmāttayobhayaṃ vadati satyañcānṛtaṃ ca pāpmanā hyeṣā viddhā . atha ha cakṣurudgothamupāsāñcakrire taddhāsurāḥ pāpmanā vividhustasmāttenobhayaṃ paśyati darśanīyaṃ cādarśanīyaṃ ca pāpmanā hyetadviddham . adha ha śrotramudgīthamupāsāñcakrire taddhāsurāḥ pāpmanā vividhustasmāttenobhayaṃ śṛṇoti śravaṇīyañcāśravaṇīyañca pāpmanā hyatadviddham . atha ha mana udgīthamupāsāñcakrire taddhāsurāḥ pāpmanā vividhustasmāttenobhayaṃ saṅkalpate saṅkalpanīyañcāsaṅkalpanīyañca pāpmanā hyetadviddham . atha ha ya evāyaṃ mukhyaḥ prāṇastamudgīthamupāsāñcakrire taṃ hāsurā ṛtvā vidadhvaṃsuryathāśmānamākhaṇamnatvā vidhvaṃseta . evaṃ yathāśmānamākhaṇamṛtvā vidhvaṃsata evaṃ haiva sa vidhvaṃsate ya evaṃ vidi pāpaṃ kāmayate yaścainamabhidāsati sa eṣo'śmākhaṇaḥ . naivaitena na surabhi na durgandhi vijānātyapahatapāpmā hyaṣa tena yadaśnāti yatpibati tenatarān prāṇānavati . etamu evāntato'vitvotkrāmati vyādadātyevāntata iti . aṅgirastvena tasyopāmanaṃ tatraivoktam yathā . taṃ hāṅgirā udgīthamupāsāñcakra etamu evāṅgirasa manyante aṅgānāṃ yadrasaḥ . tena taṃ ha vṛhaspatirudgīthamupāsāñcakra etamu eva vṛhaspatiṃ manyante vāgghi vṛhatī tasyā eṣa patiḥ . tena taṃ hāyasyamudgīthamupāsāñcakra etamu evā yāsyaṃ manyanta āsyādyadayate . tena taṃ ha vako dālbhyo vidāñcakāra . sa ha naimiṣoyāṇāmudgātā babhūva sa ha smaibhyaḥ kāmānāgāyati . āgātā ha vai kāmānāṃ bhavati ya etadevaṃvidvānakṣaramudgīthamupāsta ityadhyātmam athādhidaivataṃ ya evāsau tapati tamudgīthamupāsītodyan vā eṣa prajābhya udgāyati . udyaṃstamobhayamapahantyapahantā ha vai bhayasya tamamo bhavati ya evaṃ veda . samāna u evāyañcāsau coṣṇo'yamuṣṇo'sau svara itīmamācakṣate svara iti pratyāsvara ityamuṃ tasmādvā etamimamamuñcodgīthamupāsīta .
     tasya vyānatvenopāsanaṃ tatraiva yathā
     atha khalu vyānamevodgothamupāsīta yadvai prāṇiti sa prāṇo yadapāniti so'pānaḥ . atha yaḥ prāṇāpānayoḥ sandhiḥ sa vyāno yo vyānaḥ sā vāk . tasmādaprāṇannanapānanvācamabhivyāharati . yā vāk sark tasmādaprāṇannanapānannṛcamamivyāharati yarktatsāma tasmādaprāṇannanapānan sāma gāyati yatsāma sa udgothastasmādaprāṇannanapānnudgāyati . ato yānyanyāni vīryavanti karmāṇi ya thāgnermanthanamājeḥ saraṇaṃ dṛḍhasya dhanuṣa āyamanamaprāṇanna napānaṃstāni karotyetasya hetorvyānamevodgīthamupāsīta .
     udgīthākṣarāṇāṃ prāṇāditvenopāsanaṃ tatroktam . atha khalūdgīthākṣarāṇyupāsīta ud, gī tha iti prāṇa evot, prāṇena hyuttiṣṭhativāggī, rvāco ha gira ityācakṣate annaṃ tham, anne hīdaṃ sarvaṃ sthitam . dyaurevot, antarikṣaṃgīḥ, pṛthivī tham, āditya evot, vāyurgīragnistham, sāmaveda evot, yajurvedo gīḥ, ṛgvedasthaṃ, dugdhe'smai vāgdohaṃ yo vāco dohaḥ annavānannādo bhavati ya etānyevaṃ vidvānudgīthākṣarāṇyupāsta ud go tha iti . tasya praṇavatvenopāsanaṃ tatraiva atha khalu ya udgīthaḥ sa praṇavaḥ sa udgītha iti hotṛṣadanāddhaivāpi durudgītamanusamāharatītyanusa māharatīti . tasya parovavīyastvenopāsanaṃ tatroktaṃ yathā trayo hodgīthe kuśalā bamūvuḥ śilakaḥ śālāvatyaścaikitāyano dālbhyaḥ pravāhaṇo jaivaliriti te hocurudgīthe vai kuśalāḥ smo hantodagīthe kathāṃ vadāma iti . tatheti samupavibiśuḥ sa ha pravāhaṇo jaivaliruvāca bhagavantāvagre vadatāṃ brāhmaṇayorvadatorvācaṃ śroṣyāmīti . sa ha śilakaḥ śālāvatyaścaikitāyanaṃ dālbhyamuvāca hanta tvā pṛcchānīti pṛccheti hovāca . kā sāmno gatiriti svara iti hovāca svarasya kā gatiriti prāṇa iti hobāca prāṇasya kā gatirityannamiti hovācānnasya kā gatirityāpa iti hovāca . apāṃ kā gatirityasau loka iti hovāca amuṣya lokasya kā gatiriti na svargaṃ loka matinayediti hovāca svargaṃ vayaṃ lokaṃ sāmābhisaṃsthāpayāmaḥ svargasaṃstāvaṃ hi sāmeti . taṃ ha śilakaḥ śālāvatyaścaikitāyanaṃ dālabhyamuvācāpratiṣṭhita vai kila te dālbhya! sāma yastvetarhi brūyānmūrdhā te vipatiṣyatīti mūrdhā te vipatediti . hantāhametadbhagavatto vedānīti viddhīti hovāca amuṣya lokasya kā gatirityayaṃ loka iti hovāca asya lokasya kā gatiriti na patiṣṭhāṃ lokamatinayediti hovāca pratiṣṭhāṃ vayaṃ lokaṃ sāmābhisaṃsthāpayāmaḥ patiṣṭhāsaṃstāvaṃ hi sāmeti . taṃ ha prabāhaṇo jaivaliruvācāntavaddhai kila te śālavatya! sāma, yastvetarhi brūyānmūrdhā te vipatīṣyatīti mūrdhā te vipatediti hantāhametadbhagavatto vedānīti viddhīti hovāca . asya lokasya kā gatirityākāśa iti hovāca sarvāṇi ha vā imāni bhūtānyākāśādeva samutpadyanta ākāśaṃ pratyastaṃ yantyākāśo hyevaibhyo jyāyānākāśaḥ parāyaṇam . sa eṣa paro varīyānudgīthaḥ sa eṣo'nantaḥ parovarīyo hāsya bhavati parovarīyasoha lokān jayati ya etadevaṃvidvān parovarīyāṃ samudgothamupāste . taṃ haitamatidhanvā śaunaka udaraśāṇḍilyāyoktvovāca yāvatta enaṃ prajāyāmudgīthaṃ vediṣyante parovaroyo haibhyastāvadasmiṃlloke jīvanaṃ bhaviṣyati . tathā muṣmiṃlloke loka iti sa ya etamevaṃvidvānupāste parovarīya eva hāsyāsmiṃlloke jīvana bhavati tathā'mupmiṃlloke loka iti loke loka iti udgīthasya devatā'pi tatroktā atha hainamudgātopasasādodgātaḥ yā devatodgīthamanvāyattā tāñcedavidvānudgāsyasi mūrdhvā teṃvipatiṣyatīti mā bhagavānavocat katamā sā devateti . āditya iti hovāca sarvāṇīha vā imāni mūtanyādityamuccaiḥ santaṃ gāyanti saiṣā devatodgīthamanvāyattā tāñcedavidvānudagāsyo mūrdhā te vyapatiṣyaktathoktasya mayeti . atrākāśādityaśabdau brahmaparau ākāśastalliṅgādityādi śā° sū° bhā° vyavasthāpitam .

udgīrṇaṃ tri° ud + gṝ--kta . 1 udvānte 2 udgamite . praśamādarciyāmetadanudgīrṇasurāyudham kumā° valayakuliśodaṣaṭṭanodgīrṇatoyam megha° .

udgūrṇa tri° ud + gurī--kta . udyate ḍattolite udgūrṇala guḍāśmabhiḥ smṛtiḥ

udgrathita tri° ud + grantha--kta . uttolya grathite

udgrantha tri° udgatogranthāt nirā° sa° . 1 unmukte 2 bandhanonmukte . uda + grantha--ghañ . 3 unmocane pu° .

[Page 1173b]
udgrabhaṇa na° ud + graha--lyuṭ vede hasya vā bhaḥ . 1 uddhṛtyagrahaṇe 2 ūrdhaṃvigṛhya dāne ca pratimantrañcodgrabhaṇaṃ tasmiṃ stasmin kātyā° 16, 5, 11, bhatvābhāve udgrahaṇamapyatra . tasyodgrahaṇāyeva syāt śata° brā° 14, 5, 4, 12

udgrābha pu° ud + graha--ghaña vā vede hasya bhaḥ . 1 uddhṛtya grahaṇe 2 ūrdhvaṃ vigṛhyadāne ca . vājasya māprasava udgrābheṇodagrabhīt yaju° 17, 63, udgrābheṇa ūrdhaṃ vigṛhya dīyate idgrabhaṇam dānam vedadī° . bhatvābhāve udgrāho'pyuktārthe 2 bādabhede ca . udgrāhamallaḥ .

udgrāhiṇī strī ud + graha--ṇini ṅīp . pāśākhyarajjvau svārthe kan ataittvam . udgrāhaṇikāpyatra .

udgrāhita tri° uḍva + graha--ṇic--kta . 1 upanyaste, 2 baddhe 3 udīrṇe, 4 pratyāyite, 5 grāhite ca medi° .

udgha pu° ud + hana--ap ni° . 1 hastapuṭe, 2 vahnau, dehavāyau, 3 praśaṃsāyāṃ 4 praśaste ca piprāyādriguhopaghnānudghān saṃghasamāgatām bhaṭṭiḥ . asya ca praśaṃsāvacanatayā jātivācakena praśasācanaiśca pā° samāse jātivā cakasya pūrvanipāte gavodghaḥ ajodgha ityādi udghādayaśca niyataliṅgā na tu viśeṣyaliṅgāḥ si° kau° .

udghaṭṭana na° ud + ghaṭṭa--lyuṭ . udgharṣaṇena cālane . yuc . udghaṭṭanāpi tatraivārthe strī . tatrāvaśyaṃ valayakuliśodghaṭṭanīdgīrṇatoyam megha° .

udghana pu° ūrdhaṃ nivesya hanyate'tra ud + hana--ādhāra ap ni° . kāṣṭhāditakṣaṇasādhane'dhaḥsthakāṣṭhādau yadupari nidhāya kāṣṭhādikaṃ hanyate tatra . lauhodghanaghanaskandhā lalitāpaghanāṃ striyam bhaṭṭiḥ .

udgharṣaṇa na° ud + ghṛṣa--lyuṭ . iṣṭakādikaṭhinādi dravyaiḥ gātrādimārjane . udagharṣaṇaṃ tu vijñeyaṃ kaṇḍū kīṭamalāpaham suśru° sirāmukhaviviktatvaṃ tvaksthasyāgneśva tejanam . udagharṣaṇotsādanābhyāṃ jāyeyātāmasa śayam suśru° . ghañ udgharṣo'pyatra pu° .

udghasa na° ud + ghasa karmaṇi ac . māṃse hārā° .

udghāṭa pu° udaghāṭyate pracchāditavastu darśanārthamatra ud + ghaṭaṇic--ādhāre ac . pracchāditasya paṇyādidravyasya darśanārthodaghāṭanādhāre rājasthāpite gṛhabhede (caukīghara)

udghāṭaka puṃna° 0 d + ghaṭa--ṇic--ṇvul . kūpāt jaloddhā raṇārthe (araghaṭ) (ghuranā) iti khyāte yantrabhede . udaghāṭanakāriṇi tri° ṇini tatraiva striyāṃ ṅīp . ud ghāṭinī kuñjikā prasannarā° karaṇe lyuṭ . udghāṭana tatsādhane na° . bhāve lyuṭ . udghāṭana pratibandhanirāse, kṛtabandhasya bandhāpakaraṇe ca na° (kholā) .

udghāṭita tri° ud + ghaṭa--ṇic--kta . 1 apāvṛte ācchādanarahite prakāśite āvaraṇarahite kṛtodghāṭane .

udghāṭitajña pu° udghāṭitaṃ prakāśitaṃ yathā tathā jānāti jñā--ka . vijñe .

udghāta pu° ud + hana--ghañ . (ṭhokaralāgā) 1 pratighāte . yathāvanudghātasukhena mārgam raghuḥ . yayāvanudghātasukhena so'dhvanā māghaḥ . udghātinī bhūmiriti raśmisaṃyamanāt śaku° . prāṇena preryamāṇena apānaḥ pīddhyate yadi . gatvā cordhvaṃ nivarteta etadudghātalakṣaṇam ityukte 2 prāgavāyunā'pānābhighāte . nābhimūlāt preritasya vāyorviricyamānasya śirasyabhihananamudghāta ityucyate . 3 ārambhe udghātaḥ praṇavoyāsām kumā° ākumārakathodghātaṃ śāligopyo jaguryaśaḥ raghuḥ . 4 uttuṅge 5 mudgare 6 śāstra granthaparicchede .

udghuṣita tri° ud + ghuṣa--rave iṭ . 1 kṛtodghoṣe 2 prakaṭitābhiprāye vākye na° aśabde tu udghuṣṭa . udbaddhe medi° .

udghoṣa pu° ud + ghuṣa--ghañ . uccaśabdakaraṇe doṣodghoṣa bhrūvibhedāvajñākrodheṅgitādikṛt sā° da° .

uddaṃśa pu° uddaśati ud + danśa--ac . mastakadaṃśake (ukuṇa) kīṭabhede .

uddaṇḍa tri° daṇḍodamanam niyamanam utkrāntodaṇḍam atyā° sa° . 1 pracaṇḍe . unnato daṇḍo yasya . 2 unnatadaṇḍayukte tri° uddaṇḍapadma gṛhadīrghikāṇām raghu° . uddaṇḍadhavalacchatraḥ hito° . prā° sa° . 3 unnatadaṇḍe pu0

uddaṇḍapāla pu° unnatadaṇḍa uddaṇḍaḥ saiva pālyate pālakarmaṇi ghañ . unnatadaṇḍākāre 1 sarpabhede 2 matsyabhede ca medi0

uddantura tri° uttuṅge . 1 unnate 2 uccadantānvite ca .

uddāna na° uda + do--bhāve lyuṭ . 1 bandhane amaraḥ uddāne kriyamāṇe tu matsyānāṃ tatra rajjubhiḥ bhā° śā° 137 a° 2 udyame 3 cūllyāṃ 4 bāḍavānale 5 madhye 6 lagne ca pu° viśvaḥ

uddānta tri° ud + dama--kta . atidamite .

uddāma tri° udgataṃ dāmnaḥ acsamā° . 1 bandhanarahite, gandhamuddhatamuddāmo vane matta iva dvipaḥ bhā° va° 146 a° . apratiniyame 2 svatantre 3 atyugre ca . uddāmāni prathayati śilāveśmabhiryauvanāni megha° nadatyākāśa gaṅgāyā srotasyuddāmadiggaje raghuḥ utkṛṣṭaṃ śreṣṭhaṃ dāma pāśākhyamastraṃ yasya . 4 varuṇe pu° 4 gambhīre tri° uddāmabhāvapiśunāmalavadguhāsvityādi bhāga° 1 ska° . 6 daṇḍakabhede cchandobhede pu° yadi na yugalaṃ tataḥ saptarephāstadā daṇḍavṛddhi prayāto bhaveddaṇḍakaḥ . praticaraṇavivṛddharephāḥsyurarṇārṇava vyālajīmūtalīlākarodadāmaśaṅkhādayaḥ iti vṛttara° .

uddāla pu° ud + dala + ṇic--ac . 1 bahuvārakavṛkṣe, 2 vanakodrave bhojyāḥ purāṇaśyāmākakodravoddālaśālayaḥ suśru0

uddālaka pu° uddalayati bhūmimudbhinatti + ud + dala--ṇicṇvul . 1 vanakodrave utpanne tu śilājatvityādyupakramya madgakoradūṣakaśyāmākoddālakādīnāṃ virukṣaṇacchedanīyānāñcadravyāṇāṃ vidhivadupayogaḥ atha sarveṣāṃ prāṇināmayamāhārārthaṃ varga upadiśyate . tadyathā raktaśāliṣaṣṭikagaṅgumukundakapāṇḍukapītakapramodakakālakāśanakapuṣpakakardamakaśakunāptutasugandhakalamanīvārakakodravoddālakaśyāmākagodhūmaveṇuyavādayaḥ iti ca suśrutaḥ . āyodadhaumyaśiṣye āruṇau 2 ṛpibhede . tasya tannāmakatvaprāptiḥ bhā° ā° 3 a° uktā yathā etasminnantare kaścidṛṣirdhaumyonāmāyīdadhaumyastasya śiṣyāstrayo babhūvuḥ upamanyurāruṇirvedaśceti . sa ekaṃ śiṣyamāruṇiṃ pāñcālyaṃ preṣayāmāsa gaccha kedārakhaṇḍaṃ badhāneti . sa upādhyāyena saṃdiṣṭa āruṇiḥ pāñcālyastatra gatvā tat kedārakhaṇḍaṃ baddhuṃ nāśakat . sa tatra kliśyamāno'paśyaṃdupāyaṃ bhavatvevaṃ kariṣyāmīti . sa tatra saṃviveśa . kedārakhaṇḍe śayāne ca tathā tasmiṃstadudakaṃ tasthau . tataḥ kadācidupādhyāya āyodo dhaumyaḥ śiṣyānapṛcchat kka āruṇiḥ pāñcālyo gata? iti . te taṃ pratyūrcubhagan . preṣito gaccha kedārakhaṇḍaṃ badhāneti . sa evamuktastān śiṣyān pratthuvāca tasmāt tatra sarve gacchāmo yatra sa gata iti . sa tatra gatvā tasyāhvānāya śabdañcakāra . bho āruṇe . pāñcālya kvāsi vatsa! ehīti . sa tatśru° tvāruṇirupādhyāyavākyaṃ tasmāt kedārakhaṇḍāt sahasā utthāya tamupādhyāyamupatasthe . provāca cainamayamasmyatra kedārakhaṇḍe niḥsaramāṇamudakamavāraṇīyaṃ saṃroddhuṃ saṃviṣṭo bhagavacchabda śrutvaiva sahasā vidārya kedārakhaṇḍaṃ bhavantamupasthitaḥ . tadabhivādaye bhagavantamājñāpatu bhavān kamartham karavāṇīti . sa evamukta upādhyāyaḥ pratyuvāca yasmāt bhavān kedārakhaṇḍaṃ vidāryotyitaḥ tasmāduddālaka eva nāmnā bhavān bhaviṣyatīti upādhyāyenānugṛhītaḥ . uddālakohāruṇiḥ śvetuketuṃ putramuvāca chā° u° uddālakādyuddālako'ruṇādaruṇa iti vṛ° u° .

uddālakapuṣpabhañjikā strī uddālakānāṃ puṣpāṇi bhajyante yatra krīḍāyām ṇvul . krīḍāviśeṣe yatra uddālakapuṣpabhañjanaṃ kriyate tasyāṃ krīḍāyām .

uddālakavrata na° uddālakaṃ pāpanāśakaṃ vratam . patitasāvitrīkasya kārye vaśiṣṭhokte vratabhede patitasāvitrīka uddālakavrataṃ caret . dvau māsau yāvakena vartayenmāsaṃ mākṣikeṇāṣṭarātra ghṛtena ṣaḍrātramayācitaṃ trirātramabbhakṣo'horātramupavaset iti vaśiṣṭhaḥ . mitā° prā° vi° uddālavratamityeva pāṭhaḥ saṃhitāgranthe udbālaketi pāṭhaḥ prāmādikaḥ .

uddālakāyana pu° uddālakasya gotrāpatyaṃ phak . ṛṣibhede śvetaketau . tasya tatputratvamuddālakaśabde uktam .

uddālavat pu° uddālī mūkedārabhedaḥ prakāśasthānatayā vidyate 'sya matup . uddālake ṛṣau . yavamān kṛṣiruddālavān dhānāntarvān śata° brā° 11, 23, 9 .

uddāsa pu° ud + dāsa--ghañ . utpīḍane tataḥ balā° astyarthematup inirvā . uddāsavat uddāsin tadvati tri° striyāṃ ṅīp .

uddita tri° ud + do--kta . baddhe bharataḥ

uddiṣṭa tri° ud + diśa--kta . 1 upadiṣṭe, 2 abhilaṣite tatsamudiṣṭaṃ karma saṃkṣiptasāraḥ chandaḥśāstrokte nirdhāritagurvādisthitikabhedasya prastāre katamasaṃkhyakatvajñānārthe 3 upāyabhede na° . tatprakāro yathā uddiṣṭaṃ dviguṇānādyāduparyaṅkān samālikhet . laghusthā ye tu tatrāṅkāstaiḥ saikairmiśritairbhavet vṛttara° . ādyāt ādyavarṇamārabhya upari yathottaraṃ dviguṇān dviguṇān aṅkān samālikhet tatra laghuvarṇoparisthāṅkairmilitaiḥ ekena yuktaiḥ uddiṣṭaṃ syāt . yathā tryakṣaraprastāre madhyaguruko bhedaḥ prastāre kiyatsaṃkhyaka iti praśne yathottaraṃ dviguṇān dviguṇān akṣarasaṃkhyayā aṅkān dadyāt tatra ādyalaghūparisthenaikāṅkena tṛtīya laghūparisthacaturaṅkeṇa yoge pañcāṅkaḥ ekena yuktaḥ ṣaḍaṅkaḥ saṃpadyate evañca ṣaṣṭho'yaṃ bhedaityuttaram . evamanyatra kalpyam . sarvagurukabhede tu laghuvarṇābhāvāt yojakāṅkābhāvena ekamātreṇa yojyāṅkena prathamobheda ityunneyam . mātrāvṛtte uddiṣṭaṃ vistarabhayānnoktamākare dṛśyam .

uddīpaka tri° ud + dīpa--ṇic ṇvul . udbhāsake prakāśake .

uddīpana na° ud + dīpa--ṇic--lyuṭ . 1 prakāśane, 2 uttejane ca . lyu . alaṅkārokte rasādyuddīpake uddīpanavibhāvāste rasamuddīpayanti ye ratyādyudbodhakāloke vibhāvāḥ kāvyanāṭyayoḥ . ālambanoddīpanākhyau tasya bhedā bubhau smṛtau ālambanasya ceṣṭādyā deśakālādayastathā sā° da° ukte ālambanasya 3 ceṣṭādau vibhāve yathā śṛṅgāre rase candracandanarolambarutādyuddīpanaṃ matam hāse vikṛtākāravākceṣṭaṃ yadālokya hasejjanaḥ . tadatrālambanaṃ prāhustacceṣṭoddīpanaṃ matam . karuṇe śo'ko'tra sthāyibhāvaḥ syācchocyamālambanaṃ matam . tasya dāhādikāvasthā bhaveduddīpanaṃ punaḥ . vīre ālambanavibhāvāstu vijetavyādayomatāḥ . vijetavyādiceṣṭādyāstasyoddīpanarūpiṇaḥ . bhayānake yasmādutpadyate bhītistadatrālambanaṃ matam . ceṣṭā ghoratarāstasya bhaveduddīpanaṃ punaḥ . jugupsāyām durgandhamāṃsapiśitamedāṃsyālambanaṃ matam . tatraiva kṛmipātādyamuddīpanamudāhutamu . adbhute pītavarṇo, vastu lokātigamālambanaṃ matam . guṇānāṃ tasya mahisā bhaveduddīpanaṃ punaḥ . śānte paramātmasvarūpa vā tasyālambanamiṣyate . puṇyāśramaharikṣetratīrtharamyavanādayaḥ . mahāpuruṣasaṅgādyāstasyoddīpanarūpiṇaḥ sā° da° .

uddīpta tri° ud + dīpa--kta . prakāśānvite .

uddīpra pu° ud + dīp--ran . 1 guggulau vāca 2 uddīpte tri° .

uddṛpta tri° uda + dṛpa--kta . uddhate garvānvite

uddeśa pu° ud + diśa + ghaña . 1 anusandhāne, 2 anveṣaṇe, 3 abhi lāṣe 4 upadeśeca . ādhāre ghañ . 5 upadeśadeśe yathoddeśaṃ saṃjñāparibhāṣam vyā° paribhāṣā . vyākhyātaiṣā nāgeśena uddeśamanatikramya yathoddeśam . uddeśa upadeśadeśaḥ . aghikaraṇasādhanaścāyam . yatra deśe upadiśyate taddeśa eva vākyārthabodhena gṛhītasattayā gṛhītaparibhāṣārthena ca sarvatra śāstre vyavahāraḥ . deśaścoccāraṇakāla evātra śāstre vyavahriyate . tattadvākyārthabodhe jāte bhaviṣyati kiñcidanena prayojanamiti jñānamātreṇasantuṣyadyathāśrayagrāhipratipattyapekṣo'yam iti idit pā° 1, 1, 11 sūtre kaiyaṭaḥ . kecittu paribhāṣāviṣaye tasmin pā° 1, 1, 66 ityādivākyārthabodhe maptamonirdeśādi kveti paryālocanāyāṃ sakalatadvidhyupasthitau sakalatatsaṃskārāya guṇabhedaṃ parikalpyai kavākyatayaiba niyamaḥ . kāryakālapakṣe tu tripādyāmapyupasthitiriti viśeṣaḥ . etadevābhipretya adhikāro nāma triprakāraḥ kaścidekadeśasthaḥ sarvaśāstramabhijvalayati yathā pradīpaḥ suprajvalitaḥ sarvaṃ veśmābhijvalayatīti ṣaṣṭhī sthāne [1, 1, 49 iti pā° sūtre bhāṣya uktam . adhikāraśabdena pārārthyāt paribhāṣāpyucyate . kaścitparibhāṣārūpa iti kaiyaṭaḥ . dīpo yathā prabhādvārā sarvagṛhaprakāśaka evametatsvabuddhijananadvārā sarvaśāstropakārakamiti tattātparyam . etacca pakṣadvayasādhāraṇaṃ bhāṣyaṃ, pakṣadvaye'pi pradeśaikavākya tāyā itaḥ pratīteḥ . tatraitāvānviśeṣaḥ . yathoddeśe paribhāṣādeśe sarvavicisūtrabuddhāvātmabhedaṃ parikalpya tairekavākyatāparibhāṣaṇam . taduktaṃ kṅiti ca 1, 1, 5 pā° iti sūtre kaiyaṭena . yathoddeśe pradhānānyātmasaṃskārāya saṃnidhīyamānāni guṇabhedaṃ prayuñjata iti . kāryakāle tu tattadvidhipradeśe paribhāṣābuddhyaikateti . atraikadeśastha ityanena tatra tatra tattadbuddhāvapi tattaddeśasthatvaṃ vārayati yathā vyavahartṝṇāṃ kāryārthamanekadeśagamane'pi na tattadveśīyatvavyavahāraḥ kiṃ tvabhijanadeśīyatvavyavahāra eva tadvat . 6 saṃkṣepe eṣa tūddeśataḥ prokto vibhūtervistaromayā gītā samāsakathanamuddeśaḥ iti suśrutokte 7 tantrādhikaraṇabhede . utkṛṣṭodeśaḥ prā° sa° . 7 utkṛṣṭadeśe ca navane nandanoddeśe na caitrarathasaṃśraye rāmā° . asti kvacidvanoddeśe hito° bhūriprayīgaḥ tatastasil . uddeśādityādyarthe avya° .

uddeśaka pu° ud + diśa--ṇvul . 1 upadeśake 2 udāharaṇavākye ca . atroddeśaka iti līlā° bhūriprayogaḥ . 3 pracchake uddeśakālāpavadiṣṭarāśiḥ līlā° iṣṭakarma śabde 991 pṛ° dṛśyam . uddeśena pūjābhisandhinā ropitaḥ kan . pūjādyabhisandhinā ropite vṛkṣādau caityamāyatane buddhaviproddeśakavṛkṣayoḥ trikā° iti kecit uddeśaśabdena bahubrīhau kap iti tu nyāyyam .

uddeśya tri° ud + diśa--ṇyat . 1 abhisandheye yamuddigya vidheyapravṛttistasmin 2 anuvādye . uddeśyavidheyayabhāvasthale anuvādyamanūktvaiva na vidheyamudīrayet iti niyamāt uddeśyavācakasya prāk prayogaḥ yathā parvato vahnimān . vahniḥ partate ityādau tu vahnerevoddeśyatvaṃ parvatavṛttitvaṃ tatra vidheyam . ataeva nyakkārohyayameva me yadarayaḥ ityādau ayaṃpadasya udadeśyavācitayādau prayogaucityena parataḥ prayogāt vākyagatavidheyāvimarpadoṣa iti samarthitamālaṅkārikaiḥ . vṛddhirādaic iti pā° sūtre'pi tathaiva bhāṣyakṛtāṅgīkṛtya maṅgalārthameva tathāprayoga ityuktam yathā etadekamācāryasya maṅgalārthaṃ mṛṣyatām . māṅgalika ācāryomahataḥ śāstraughasya maṅgalārthaṃ vṛddhiśabdamāditaḥ prayuṅkte . saṅgalādīni ca śāstrāṇi prathante vīrapuruṣakāṇi bhavantyāyuṣmatpuruṣāṇi ca adhyetāraśca vṛddhiyuktā yathā syuriti . sarvatraiva hi vyākaraṇe pūrvoccaritaḥ saṃjñī paroccāritaḥ saṃjñeti adeṅ guṇaḥ iti yathetyantena . uddeśyavidheyabhāvenānvayasthale vivakṣayā ubhayaliṅga vacanānusāreṇa prayogaḥ yathā vedāḥ pramāṇaṃ bhavati bhavanti vā . amāni tattena nijāyaśoyugaṃ dviphālabaddhāścikurāḥ śiraḥsthitāḥ mukhadṛgoṣṭhamarīpi manobhuvā tadupamāḥ kusumānyakhilāḥ śarāḥ iti naiṣadhe uyathaiva prayogaḥ . vyutpattivāde tu gadādhareṇa uddeśyavacanānusāreṇaiva vacanādiprayoga iti mahatāyāsena vyavasthāpitaṃ tacca tata evāvaseyam . uddeśyapratinirdeśyavyatirikta viṣayatvāt sā° da° . uddeśyameva pratiniddeśyam prāg vidheyasyoddeśyatayā punarnirdeśakarma ityarthaḥ yathā udeti savitā tāmrastāmra evāstameti ca ityudāhṛtau prāk vidheyasya tāmrasya astatāguṇavidhānārthaṃ punaḥ pratinirdeśāt kathitapadatvaṃ na doṣāyeti tadāśayaḥ . tadanyatraiva tasya doṣa iti vodhyam . anuvādyatā ca pramāṇāntarasiddhastha kiñciddharmavidhānārtham punarupanyāsyatā yathā parvatovahnibhān ityādau parvatarūpoddeśyasya siddhatve'pi vahnimattvarūgadharmavidhānārthamupanyāsaḥ . tato bhāve tal . uddeśyatā strī tva . uddeśyatva na° . viṣayatāviśeṣe sā ca anumitau śābdabodhe ca viśeṣyatārūpā pravṛttau tu svajanakecchāviṣayatvarūpā svargakāmo yajetetyādi vākyajaniteṣṭasādhanatājñānataḥ svargaphaloddeśenaiva yāge pravṛtteḥ iti svargasya tatroddeśyatā evamanyatrāpyūhyam . icchāviṣayatve ca avacchedāvacchedana sādhyasiddheruddeśyatve gadā° .

uddeśyāsiddhi strī 6 ta° . anumitsitasyāsiddhirūpe anumitidoṣabhede

uddehikā strī udgato deho'sya kap ata ittvam . kīṭabhede hārā° .

u(ddyo)dyota pu° ud + dyuta--ghañ vā dalopaḥ . viśiṣṭaprakāśe tribhirnetraiḥ kṛtoddyotaṃ tribhiḥ sūryairivoditaiḥ bhā° anu° 14 a° . niravadyavidyoddyotena dyotitastattvato'yamarthaḥ dāyabhā° ud + dyuta--ṇic--ac . 2 kiraṇāvalovyākhyāne 3 nāgeśakṛte kāvyapradīpavyākhyāne 4 mahābhāṣyapradīpavyākhyāne ca granthe pu° 5 udadyotake tri0

uddrāva pu° ud--dru--ghañ . 1 palāyane amaraḥ . utkṛṣṭo drāvoyasya prā° ba° . 2 utkṛṣṭagatiyukte . yate svāhā dhāvate svāhoddrāvāya svāhoddrutāya svāhā yaju° 22, 8, ud adhikodrāvoyasya sauddrāvaḥ vedadī° udi śrayatiyauti prudruvaḥ pā° utpūrvakādeva ghañ vidhānāt kevalāttu ṝdorap pā° abeva . tena tathāvigrahakalpanaṃ nirmūlameva . tatra saṃjñāyā kartari ghañ ityevocitam .

uddhata pu° ud + hana--kta . 1 rājamalle . 2 vākyādicañcale, 3 avinīte, 4 pragalabhe 5 udgate ca tri° . parigatojvaladuddhatabāladhiḥ bhaṭṭiḥ madoddhatāḥ pratyanilaṃ viceruḥ kumā° sahajacāpaladoṣasamuddhataḥ janāvaruddhoddhatasindhuraṃhasām pracuroddhatadhvajavilambivāsasaḥ athānuddhatamuddhavaḥ māghaḥ . 5 kṛtollekhane ca . uttarata āhavanīyasyoddhatāvokṣite sikatopakīrṇe parivṛte prāgadvāre piṇḍaṃ nidadhātyoṣaghaya iti kātyā01 6, 3, 14, parivṛte uddhate katollekhane avokṣite sikte yaju° 11, 47 mantre vedadī° . tato bhāve ṣyañ . auddhatya na° . tal . uddhatā strī, tva, uddhatatva na0, tadbhāve cāñcālyādau .

uddhatamanaskatva na° uddhataṃ manoyasya kap tasya bhāvaḥ tva . abhimāne garve śabdacandrikā .

uddhati strī ud + hana--gatau--ktin . 1 udgatau 2 unnatau . hanaāghāte ktin . 3 pāṣāṇādinā''ghāte (ṭhokaralāgā) abhūtalasparśitayā niruddhatistavāvatīrṇo'pi na lakṣyate rathaḥ śaku° .

uddhama tri° ud + dhmā--śa dhamādeśaḥ . kṛtaśabde dhvanīnāmuddhamai rebhiḥ bhaṭṭiḥ .

uddhamacūḍā strī uddhama--cūḍe! ityucyate yasyāṃ kriyāyām marayū° sa° . cūḍāṃ prati udṣmānārthanideśakriyāyām . evaṃ uddharacūḍā uddhamavidhamā api mayū° sa° . tattatkriyārthaṃ nideśakriyāyām .

uddhaya tri° ud + dheṭa--śa . uddhṛtya pānakartari . madhūnābhuddhayai rbhṛśam bhaddhiḥ .

uddharaṇa na° ud + hṛ--bhāve--lyuṭ . 1 muktau, 2 vamane, 3 ṛṇaśuddhau, 4 unmūlane 5 uttāraṇe . dināni dīnoddharaṇocitasya raghuḥ . teṣāmuddharaṇārthāya imaṃ piḍaṃ dadāmyam vāyupu° . kaṇṭakoddharaṇe nityamātiṣṭhet yatnamuttamam manuḥ . 6 utthāpane . pratikarmoddharaṇasaṃprasaṅge kātyā° 1, 3, 26 āhavanīyadakṣiṇāgnyo rgārhapatyāduddharaṇaṃ kartavyam karkaḥ . 7 uddhṛtya haraṇe pariveṣaṇe ca . savyena voddharaṇaṃ sāmarthyāt kātyā° 4, 1, 10, uddharaṇaṃ pariyeṣaṇam karkaḥ . 8 bahirniṣkāśane . divaiva pradahanoddharaṇe kātyā° 016, 4, uddharaṇaṃ bahirniṣkāśanam karkaḥ . 9 utpādane . āhavanāyajāgaraṇe tata evoddharaṇam kātyā° 25, 3, 5, tatra vāhavanīyoddharaṇam karkaḥ . āgnyuddhāraśabde tatprakāraḥ 63 pṛ° uktaḥ . karmaṇi lyuṭ . 10 vānte'nnādau .

uddharaṇīya tri° uda + hṛ--karmaṇi anīyar . 1 unmūlanīye 2 utthāpanīye 3 āharaṇīye ca . tavya uddhartavyo'pyatra tri° .

uddharāvasṛjā strī uddhara avasṛja ityucyate yasyāṃ kriyāyām mayū° sa° . uddharaṇāvasarjanārthanideśakriyāyām .

uddhartṛ tri° ut + hṛ--tṛc striyāṃ ṅīp . 1 uddhārakārake 2 unmūlake 3 tāraṇakārake ca . vivītabhartustu pathi cauroddharturavītake yā° smṛ° striyāṃ ṅīp . ṇvul . uddhāraka uktārthe tri0

uddharṣa pu° utkṛṣṭa udbhūtovā harṣaḥ prā° sa° . 1 utkṛṣṭe 2 harṣe udbhūtaharṣe ca . udbhūtoharṣa yasya prā° ba° . 3 jātaharṣe tri° uddharṣaya maghavannāyudhāni yaju° 7 . 42 uddharṣaya udbhūtaharṣayuktaṃkuru vedadī° nāmadhāturūpam . tatra hetuṇijantarūpamityeva nyāyyam .

uddharṣaṇa na° ud + hṛṣa--ṇica--lyuṭ . 1 harṣayuktakaraṇe 2 protsāhane ca hitamuddharṣaṇaṃ caiva uvāca prathitaṃ vacaḥ rāmā° evametanmahābāho! yathā vadasi pāṇḍava! . kṛtamuddharṣaṇaṃ pūrbam ityādiṣu bhā° āśra° 17 a° bahukṛtvaḥ payogaḥ . ādhāre lyuṭū . 2 romāñce hema° .

uddharṣin tri° ud + hṛṣa--ṇic--ṇini . uddharṣakārake striyāṃ ṅīp . sā ca vasantatilakākhye varṇavṛttabhede . uktāvasantatilakā tabhajā jagaugaḥ . siṃhonnateyamuditā munikaśyapena . urdharṣiṇīyamuditā munisaitavena vṛ° ra° .

uddhava pu° ud + hu--ādhāre ap . 1 yajñāgnau, 2 utsave amaraḥ . 3 kṛṣṇadayite yādavaviśeṣe ca . uddhavaśca yādavaviśeṣaḥ . vṛṣṇivaṃśabarṇane . uddhavo devabhāgasya, mahābhāga! suto'bhavat . paṇḍitānāṃ paraṃ prāhurdevaśravasamuddhavam harivaṃ° 35 a° . bhāratīmāhitabharāmathānuddhatamuddhavaḥ māghaḥ . bhāga° 11 ska° enaṃ pratyeva bhagavatojñānopadeśo varṇitaḥ sa eva uddhavasaṃvādatvena prasiddhaḥ pārāyaṇe ca ṣaṣṭhadine tatparyantādhyeyatā yāvaduddhavasaṃvādaṃ ṣaṣṭhe'hni parikīrtavet ityukteḥ

uddhavadūta na° uddhavodūtoyatra . dūtatvena uddhavaṃ parikalpya gopyuktirūpe kāvyabhede uddhavasandeśo'pi kāvyabhede pu° .

uddhasta tri° utkṣiptau hastau yena prā° va° . utkṣiptahaste udbāhau uddhastaḥ kṛśaparuṣaścirapralāpī durgandho bhṛśamaśucistathā'tilolaḥ . bahvāśī vijanahimāmburātrisevī vyāceṣṭan bhramati rudan piśācajuṣṭaḥ suśru° .

uddhāna na° uddhīyate'sminnagniḥ dhāñ--ādhāre lyuṭ . 1 cūllyām . karmaṇi lyuṭ . 2 vamite, 3 udgate ca .

uddhānta pu° ud + dhā bā° jha . madaśūnye 1 hastini amaraḥ 2 vamite ramā0

uddhāra pu° uddhriyate ud + hṛ bhāve--ghañ . 1 muktau, 2 ṛṇaśuddhau 3 uddhāraṇe . karmaṇi ghañ . sarvadhanāduddhṛtya jyeṣṭhādibhyodeye 4 aṃśabhede yathā coddhārastathā manunā darśitaḥ yathā jyeṣṭhasya viṃśauddhāraḥ sarvadravyācca yadvaram . tato'rdhaṃ madhyamasya syātturīyantu yavīyasaḥ . jyeṣṭhaścaiva kaniṣṭhaśca saṃharetāṃ yathoditam . ye'nye jyeṣṭhakaniṣṭhābhyāṃ teṣāṃ syānmadhyamanghanam . sarveṣāndhanajātānāmādadītāgyramagrajaḥ . yacca sātiśayaṃ kiñciddaśataścāpnuyādvaram . uddhāro na daśakhasti sampannānāṃ svakarmasu . yatkiñcideva deyantu jyāyase mānavardhanam . evaṃ samuddhṛtoddhāre samānaṃśān prakalpayet . uddhvāre'nuddhṛte tveṣāmiyaṃ syādaṃśakalpanā . anyo'pi viśeṣaḥ smṛtyantare uktaḥ kintu tathoddhā ravibhāgastu naiva saṃprati vartate mitā° smṛtyukteḥ idānīmuddhāro nāstīti sarvanivandhakartṝṇāmaikamatyāttannoktam svānvayayogyapadāntarākṣepeṇa śrutapadasya 5 parityāge yathā gāṃ badhāna aśvamānayetyādau āvāpoddhārābhyāṃ gośabdasya sāsrādimānarthaḥ sā° da° . anvayavyatirekāvevāvopoddhārāviti tu tattvam . jagannāthasyāyaṃ suradhuni! samuddhārasamayaḥ gaṅgālaharī . 6 varjane ca paṇyaṃ samuddhatoddhvāraṃ vikreyaṃ vittavardhanam manuḥ uddhṛtoddhāramityasya varjanīyavarjitam kullūka° vyākhyā . 7 utkarṣe ca saguṇānāmeva karmaṇāmuddhāra upajane āśva° śrau° 12, 4, 14 yasmāt pradhānakarmaṇāmuddhāre upajane utkarṣeca saguṇānāyeva sarvatroddharaṇam nā° vṛ0

uddhāraṇa na° ud + dhṛ + ṇic--lyuṭ . 1 utthāpane lāṅgūloddhāraṇoddhuraḥ bhā° va° 147 a° . hṛ--ṇic lyuṭ . 2 uddhārasampādane .

uddhi pu° ud + dhā--ki . ūrdhvaṃdhārake . puroḍāśāḥ śaphā antarikṣamuddhiḥ atha° 8, 9, 22, uddhārako daśarātra uddhiḥ pṛṣṭhyābhiplavau cakre śata° brā° 12, 2, 2, 2 .

[Page 1178b]
uddhura tri° udgatā dhūrasmāt prā° va° ac samā° . 1 nirakṣe 2 bhāraśūnye 3 dṛḍhe . prasakālakucabandhuroddhuroraḥ māghaḥ . jaghanamaṃsabandhoddhuram mālatīmā° . yatnavānapi tu śrīmāllāṃṅgūloddhāraṇoddhuraḥ bhā° va° 147 a° . 4 ucceca paścādbaddhabhujaṃ pitaramuddhuradhvanimahājanānuyātamānīya daśaku° .

uddhūta tri° ud + dhū--kta . utkampite uddhūtamuccairdhvajinībhiraṃśubhiḥ māghaḥ . punānaṃ pavanoddhūtaiḥ raghuḥ .

uddhūnana na° ud + dhū--ṇic--nuk bhāve lyuṭ . 1 utkṣepaṇe 2 utkalpane ca .

uddhūpana na° ud + dhūpa--āyābhāvapakṣe bhāve lyuṭ . 1 dravyaviśeṣeṇa ūrdhvasantāpanarūpe vyāpāre (bhāvarādeoyā) gṛdhrolūkapurīṣāṇi keśā hastinakhāghṛtam . vṛṣabhasya ca romāṇi yojyānyuddhūpane'pi ca suśru° . (karaṇe lyuṭ) 2 tatsādhane dravye . sarṣapāḥ sarpanirmoko vacākākādanīghṛtam . uṣṭrājāvigavāñcaiva romāṇyuddhūpanaṃ śiśoḥ . gṛdhrolūkapuṃrīṣāṇi yavā yavaphalo ghṛtam . sandhyayorubhayoḥ kāryametaduddhūpanaṃ śiśoḥ suśru° .

uddhūlana na° dhūlivadunmardayati ud + dhūli--ṇic . uddhūlayati tataḥ bhāve lyuṭ . 1 dhūlivanmardane 2 pākārthopakaraṇabhede ca . (maśālācūrṇa) cūrṇasyoddhūlanaṃ deyaṃ bhojye kṣīrekṣusambhave . vyañjaneṣu ca sarveṣu śākajeṣvannajeṣu ca . māṃsamatsyabhaveṣvevaṃ pralehatalanādiṣu . ādāveva pacet snehe tatohiṅgūdakaṃ kṣipet . vesavāraṃ salavaṇaṃ kṣiptvā tat piśitaṃ pacet . ardhasvinne kṣipettakramatha vā dāḍimīrasam . siddhe pāke ca dātavyaṃ cūrṇamuddhūlanasya tat pākaśāstram .

uddhūṣaṇa na° ud + dhūṣa--lyuṭ . romāñce halā0

uddhṛta tri° ud + hṛ--kta . 1 utkṣipte, 2 bhuktojjhite, 3 uttolite, 4 pṛthakkṛte, 5 ucchedite ca . itīva vāhainirjavega darpitaiḥ payodhirodhakṣamamuddhṛtaṃ rajaḥ naiṣa° uddhṛtāsi pinākinā churikārcāmantraḥ . payo'nuddhṛtasārañca gṛhe'pyuddhṛtatajjalaiḥ ā° ta° pu° uddhartumaicchat prasabhoddhṛtāriḥ raghuḥ .

uddhṛtapāṇi tri° uttarīyāt uddhṛtaḥ bahiṣkṛtaḥ pāṇiryena . uttarīyavahiṣkṛtahaste . svādhyāye bhojane caiva dakṣiṇaṃ pāṇimuddharet manūktakarmaṇyeva tathā bhavanam .

uddhṛti strī ud + hṛ--ktin . 1 utkṣepaṇe 2 uttolane ca . śalyodvṛtirvraṇajñānaṃ dūtasvapnanidarśanam suśru° .

[Page 1179a]
uddhmāna na° uddhamati vahniratra ud + dhmā--lyuṭ . 1 cūllyām

uddhya pu° ujjha--kyap bhidyoddhyau nade pā° ni° . nadabhede kūlaṃ bhidyoddhyasannibhau bhaṭṭiḥ toyadāgamaivoddhyabhidyayoḥ raghuḥ .

udbandhaka pu° . (dhopā) varṇasaṅkarabhede . āyogavena viprāyāṃ jātāstāmropajīvinaḥ . tasyaiva nṛpakanyāyāṃ jātaḥ sūnika ucyate . sūnikasya nṛpāyāntu jātā udbandhakāḥ smṛtāḥ . nirṇejayeyurvastrāṇi aspṛśyāśca bhavantyataḥ uśanā .

udbandhana na° ud + bandha--bhāve lyuṭ . ūrdhataḥ pāśādinā galādibandhane . udbandhanamṛtā ye ca gatiryeghāṃ na vidyate . teṣāmuddharaṇārthāya imaṃ piṇḍaṃ dadāmyaham vāyu pu° gayāmāhātmye viṣamudbandhanaṃ caiva śastramagnipraveśanam . kariṣye na hi tānṛddhān punardraṣṭumihotsahe bhā° va° 7 a° . jalāgnyudbandhanabhraṣṭāḥ pravrajyānaśanacyutāḥ . viṣaprapatanaprāyādātmaghātacyutāśca ye . sarve te pratyavasitāḥ sarvedharmabahiṣkṛtāḥ . cāndrāyaṇena śuddhyeyustaptakṛcchradvayena vā prā° vi° yamaḥ . bhāve ghaj udbangho'pyatra pu° .

udbā(dvā)hu tri° uttolitī(vā)bāhuryena prā° ba° . uttolitavāhau prāṃśulabhye phale lobhādudbāhuriva vāmanaḥ raghuḥ .

udbuddha tri° ud + budha--kta . 1 vikasite nyāyādimate jñātavastunaḥ saṃbandhijñānādinā 2 kṛtoddīpane saṃskāre ca . yathā hastidarśanāt anubhūtahastipakasaṃskārasya udbodharūpe uddīpane kṛte hastipakaḥ smaryate iti . 3 prabuddhe 4 jāgarite ca udbuddhāṃ ca jagaddhātrīṃ pūjayeddīpamālayā ti° ta° pu° yena yena vastunā saṃskāra udbudhyate tathā udbodhakaśabde vakṣyate . udbuddhaṃ kāraṇaiḥ svaiḥsvairbahirbhāvaṃ prakāśayet sā° da0

udbodha pu° ud + budha ghañ . 1 kiñcidbodhe nyāyādimate smṛtijananāya 2 saṃskāroddīpane ca . utsāhādisamudbodhaḥ sāghāraṇyābhimānataḥ nanu kathaṃ rāmādiratyādyudboghakāraṇe sītādibhiḥ sāmājikānāṃ ratyudbodhaḥ iti ratyādyudbodhakā loke vibhāvāḥkāvyanāṭyayoḥ iti ca sā° da° .

udbodhaka tri° udbodhayati ud + budha--ṇic--ṇvul . 1 uddīpake 2 udbodhakārake 3 sūrye pu° udayena sarveṣāṃ prabodhakatvāttasya tathātvam . udbodhakāni ca nyāyasūtravṛttyordarśitāni yathā
     praṇighānanibandhābhyāsaliṅgalakṣaṇasādṛśyaparigrahāśrayāśritasambandhānantaryaviyogaikakāryavirodhātiśayaprāptivyavadhāna sukhaduḥkhecchādveṣabhayārthitvakriyārāmadharmādharmānamittebhyaḥ sū0
     smaraṇamityanuvartate nimittaśabdasya dvandvātparaṃ śrutasya pratyekamabhedenānvayaḥ . praṇidhānaṃ manasoviṣayāntarasañcāravāraṇam . nibandha ekagranthopanibandhanaṃ yathā pramāṇena prameyādismaraṇam . abhyāsaḥ saṃskārabāhulyam etasya yadyapi nodbodhakatva tathāpi tādṛśe śīghramudbodhakasamavadhānaṃ syādityāśayena tadupanyāsaḥ . abhyāsodṛḍhatarasaṃskāraḥ udbodhakatvenoktaiti kecit . liṅgaṃ vyāpyaṃ vyāpakasya smārakam . lakṣaṇaṃ yathā kapidhvajādi arjunādeḥ . sādṛśyaṃ dehādeḥ . parigrahaḥ svīkārastasya svasvāmibhāvo'rthaḥ tadekatareṇānyatarasmaraṇam . āśrayāśritau rājāditatyarijanau parasparasmārakau . sambandhoguruśiṣyabhāvādiḥ govṛṣanyāyāt pṛthaguktaḥ . ānantaryaṃ prokṣaṇāvaghātādeḥ . ṣiyogoyathā dārādeḥ . ekakāryāantevāsiprabhṛtayaḥ parasparasmārakāḥ . virodhādahinakulāderanyatareṇāparasmaraṇam . atiśayaḥ saṃskāraupanayanādirācāryādismārakaḥ . prāptirdhanāderdātāraṃ smārayati . vyavadhānamāvaraṇaṃ yathā khaḍgādeḥ koṣādi . sukhaduḥkhayoranyatareṇāparasya tābhyāṃ tatprayījakasya vā smaraṇam . icchādveṣau yadviṣayakatayā gṛhītau tasya smārakau . bhayaṃ maraṇāderbhayahetorvā smārakam . arthitvaṃ dātuḥ . śākhādeḥ kriyā vāyvādeḥ, rāgātprīṃteḥ putrādeḥsmaraṇaṃ, dharmādharmābhyāṃ janmāntarānubhūtasukhaduḥkhasādhanayoḥ prāganubhūtasukhādeśca sma raṇamiti ukteṣu ca kiñcitsvarūpasatkiñcicca jñātamudbodhakaṃ śiṣyavyutpādanāya cāyaṃ prapañcaḥ vṛ° .

udbhaṭa pu° ud + bhaṭa--karaṇe--ap . taṇḍulādeḥ prasphoṭanahetau 1 śūrpe, tadākāratvāt 2 kacchape, 3 śreṣṭhāśaye mahāśaye, 4 pravare, ca padepade santi bhaṭāraṇodbhaṭāḥ naiṣa° udgato bhaṭāt granthāt nirā° ta° . granthabahirbhūte lokaprasiddhe'jñātavaktṛkeśloke .

udbhava pu° ud + bhū--bhāve ap . 1 utpattau . sthairyaṃ caturthe tvaṅgānāṃ pañcame śoṇitodbhavaḥ yā° smṛ° . kartari ac . 2 utpattimati . dilīpasūnurmaṇirākarodbhavaḥ somodbhavāyāḥ sarito nṛsomaḥ raghuḥ . luptāvadadoṣo'trimatena madhye somodbhavāyāḥ suranignagāyāḥ lallaḥ . viṣṇupādodbhavā gaṅgā purā° satvamātrodbhavatvātte bhinnā apyanu bhāvataḥ sā° da° . apādāne ap . 3 utpattyapādāne . ahamantaśca bhūtānāmudbhavaśca bhaviṣyatām gītā . udgato bhavāt nirā° sa° . 4 saṃsārātīte 5 viṣṇau pu° . udbhavaḥ kṣobhaṇodevaḥ viṣṇusa° prapañcotpattyupādanakāraṇatvāt udbhavaḥ, udgataḥ saṃsārāditi vā bhā° ubhayathā vākyam . 6 udbhūtatve viśeṣaguṇagate jātibhede udbhūtaśabde vivṛtiḥ .

udbhāvana na° ud + bhū--ṇic--lyuṭ . 1 kalpane, 2 utpādane ca ud + cu° bhū° lyuṭ . 3 cintane 4 utgrekṣaṇe ca udbhāvanamakurvantau vidurasya mate sthitāḥ bhā° ā° 141 a0

udbhāsa pu° ud + bhāsa--bhāve ghañ . uddīptau . tataḥ astyarthe naikākṣārāt kṛto jāteḥ saptamyāñca na tau smṛtau vātti° ghañrūpakākṣarāt ineraprāptau bālā° pāṭhāt matup ini rvā . udbhāsavat udbhāsin--tadyukte tri° . vibhūṣaṇodbhāsi pinaddhabhogi vā kumā° striyāṃ ṅīp .

udbhijja pu° udbhinatti kvip udbhit tathā san jāyate jana--ḍa karma° . bhūmimudbhidya jāte 1 tarugulmādau udbhijjāḥ sthāvarāḥ sarvevījakāṇḍaprarohiṇaḥ iti manuḥ . padā° yogārṇave . dehaścaturvidhojantorjñeya utpattibhedataḥ . udbhijjaḥ svedajo'ṇḍotthaścaturthaśca jarāyujaḥ . udbhidya bhūmiṃ nirgacchannudbhidaḥ sthāvaraśca yaḥ iti vibhajya tadutpattiprakārastatra darśitaḥ udbhijjāḥ sthāvarā jñeyāstṛṇagulmādirūpiṇaḥ . tatra siktā jalairbhūmerūṣmabhiśca vipācitāḥ . vāyunā vyūhamānāstu vījatva pratiyanti te . tathācoptāni vījāni saṃsiktānyambhasā punaḥ . ucchūnatāṃ mṛdutvaṃ ca mūlabhāvaṃ prayānti ca . tanmūlādaṅkurot pattiraṅkurāt parṇasambhavaḥ . parṇātmakasvataḥkāṇḍaḥ kāṇḍācca prasaraḥ punaḥ . eteṣāṃ ca yathā pāpabhogāyatanavattvāt dehavattvaṃ tathā'yonijaśabde 347 pṛṣṭhe uktam śarīrajaiḥ karmadoṣairyāti sthāvaratāṃ naraḥ yā° smṛtau śārīrapāpena teṣāṃ dehotpattiśravaṇāt bhogāyatanadehavattvamunneyam . ataeva muktāvalyām ceṣṭāśrayatvaṃ śarīralakṣaṇamuktvā vṛkṣādīnāmapi ceṣṭāsattvānnāvyāptiḥ . na ca vṛkṣādīnāṃ śarīritve kiṃ mānam? iti vācyam ādhyātmikavāyusandhandhasya pramāṇatvāt tatraiva kiṃ mānam? iti cet bhānakṣatasaṃrohaṇādinā tadanumānāt ityuktam . yathā ca sthāvarāṇāṃ svasvakarmotpannadehasattvaṃ tathā'varohaśabde 440 pṛṣṭhe śā° sū° bhāṣyeṇa darśitam . teṣāṃ vimāgonyāyakandalyām darśitaṃ yathā sthāvarāstṛṇauṣadhilatāvatānavanaspataya iti bhā° . tṛṇamūlapādiḥ oṣadhayaḥ phalapākāntā godhūmādayaḥ, ye na puṣpaphalāste vṛkṣā kovidāraprabhṛtayaḥ latā prasiddhaiva . avatanvanti avatānā viṭapāstadvantaḥ ketakī bījapurādayaḥ ye vinā puṣpaṃ phalanti te vanaspataya odukṣarādayaḥ . nyā° ka° . 2 bhūmimudbhidyajātamātre tri° sthāvarādivibhāge suśrutaḥ dravyāṇi punaroṣadhayastā dvividhāḥ sthāvarā jaṅgamāśca . tāsāṃ sthāvarāścaturvidhāḥ . vanaspatayī vṛkṣā vīrudha oṣadhaya iti . tāsvapuṣpāḥ phalavantobanaspatayaḥ puṣpaphalavanto vṛkṣāḥ . pratānavatyaḥ skandhinyaśca vīrudhaḥ . phalapākaniṣṭhā oṣadhaya iti . jaṅgamā api caturvidhā jarāyujāṇḍajasvedajodbhijjāḥ . tatra paśumanuṣyavyālādayo jarāyujāḥ . khagasarpasarīsṛpaprabhṛtayo 'ṇḍajāḥ . kṛmikīṭapiṣīlikāprabhṛtayaḥ svedajāḥ . indragopamaṇḍūkaprabhṛtaya udbhijjāḥ .

udbhid pu° bhūmimudbhinatti ud + bhid--kvip . 1 vṛkṣatṛṇagulmavallolatārūpe pañcavidhe sthāvarabhede udbhijjaśabde udā° . udbhinatti paśūn . 2 yāgabhede udbhidā yajeta śrutiḥ udbhidādiśabdānāṃ yathā karmanāmadheyatā vyutpattisahitaṃ jai° sū° bhāṣyayostathā darśitaṃ yathā uktaṃ samāmnāyaidamarthyaṃ tasmāt sarvaṃ tadarthaṃ syāt 1, 4, 1, sū° . udbhidā yajeta balavidā yajeta abhijitā yajeta viśvajitā yajeta iti samāmananti, tatra sandehaḥ, kim udbhidādayo guṇavidhayaḥ, āhosvit karmanāmadheyāni iti . kutaḥ saṃśayaḥ? ubhayathā'pi pratibhāti vākyāt, udbhidā ityeṣa śabdo yajetaityanena saṃbadhyate, sa kiṃ vaiyadhikaraṇyena saṃbandhamupaiti, udbhidā dravyeṇa yāgamabhinirvartayediti, uta sāmānādhikaraṇyena, udbhidā yāgena yajeta iti dbedhā'pi etasmin pratibhāti vākye, sam bhavati saśayaḥ .
     kiṃ tāvat prāptam? uktamasmābhiḥ samāmnāyasyaidamarthyaṃ, kaścidasya bhāgovidhiḥ, yo'viditamarthaṃ vedayati, yathā somena yajeta iti kaścidarthavādaḥ, yaḥ prarocayan vidhiṃ stauti, yathā vāyurvai kṣepiṣṭhā devatā iti, kaścitmantraḥ, yovihitamarthaṃ prayogakāle prakāśayati, yathā rbarhirdevasadanandāmi ityevamādi, tasmādudbhidādayo'mībāṃ prayojanānāmanyatamasya prayojanāya bhaveyuḥ, tatra tāvannārthavādaḥ, vākyaśeṣo hi sa bhavati vidhātavyasya, na ca mantraḥ, evaṃjātīyakasya prakāśayitavyasya abhāvāt, pāriśeṣyāt guṇavidhiḥ, udbhidguṇatā yāgasya vidhīyate prasiddheranugrahāt, guṇavidherarthavattvāt, pravṛttiviśeṣakaratvācca . na ca, eṣāṃ yāgārthatā loke'vagamyate! na ca, vedena paribhāṣyate! atoguṇavidhayaḥ . yadi guṇavidhiḥ, na tarhi karma vidhīyate, avihite va karmaṇi tatra guṇavidhānamanarthakam . na iti brūmaḥ, prakṛtau jyotiṣṭome guṇavidhānamarthavadbhaviṣyati, yadi nāmadheyaṃ syāt, yāvadeva yajeta iti, tāvadeva udbhidā yajeta iti, na pravṛttau kaścit guṇaviśeṣaḥ syāt . guṇavidhau ca guṇasaṃyogāt abhyadhikamarthaṃ vidadhata udbhidādayaḥ śabdā arthavanto bhaviṣyanti tasmāt guṇavidhaya ityevaṃ prāptam bhā° api vā nāmadheyaṃ syāt yadutpattāvapūrbamavidhāyakatvāt 1, 4, 2, sū° api vā iti pakṣo viparivartyate . nāmadheyaṃ syāt iti pratijānīmahe, evamavihitamarthaṃ vidhāsyati jyotiṣṭomāt yāgāntaraṃ, śrutiścaivaṃ yāgamabhidhāsyati, itarathā śrutirudbhidādīn vakṣyanto udbhidādimato lakṣayet! udbhidvatā yāgena kuryāditi . yāgena kuryāt iti yajetetyasyārthaḥ karaṇaṃ hi yāgaḥ . udbhidādyapi tṛtīyānirdeśāt karaṇaṃ, tatra udbhidā yāgena iti karmanāmadheyatvena sāmānādhikaraṇyasāmañjasyaṃ, dravyavacanatve matvarthalakṣaṇayā sāmānādhikaraṇyaṃ syāt . śrutilakṣaṇā biśaye ca śrutirjyāyasī . tasmāt karmanāmadheyam . nanu masiddhaṃ dravyavacanatvanapahrūyeta, aprasiddhaṃ karmavacanatvaṃ pratijñāyeta ucyate, tṛtīyānirdeśāt karmavacanatā . kutaḥ? karaṇavācinī hi prātipadikāt tṛtīyā bhavati, karaṇaṃ ca yāgaḥ, tena yāgavacanamimamanumāsyāmahe .
     naitadyuktaṃ, yadi tṛtīyārnirdeśe sati udbhidādibhyaḥ śabdebhyo yāge buddhirutpadyeta, syādetadevaṃ, na hi no buddhi rutpadyate, tasmāt ayuktam . tṛtīyāvacanam anyathā nopapadyate iti cet . kāmaṃ nopapādi, na jātucit anavagamyamāne'pi yāgavacano bhaviṣyati, tasmāt guṇavidhayaḥ . lakṣaṇeti cet, varaṃ lakṣaṇā kalpitā, na yāgābhiṣānaṃ, laukikī hi lakṣaṇā, haṭho'prasiddhakalpaneti . api ca yadi nāmadheyaṃ vidhīyate, na yāgaḥ, atha yāgaḥ, na nāmadheyam, ubhayavidhāne vākyabhedaḥ iti . ucyate, na nāmadheya vidhāyiṣyate, anuvādā hi udbhidādayaḥ . kutaḥ prāptiḥ? iti cet . tato'bhidhīyate, ucchabdasāmarthyāt bhicchabdasāmarthyācca udbhicchabdaḥ kriyāvacanaḥ, udbhedanaṃ prakāśanaṃ paśūnāmanena kriyate ityudbhit yāgaḥ, evamābhimukhyena jayāt abhijit, viśvajayāta viśvajit, eva sarvatra . ataḥ karmanāmadheyam . yattvapravṛttiviśeṣakaro'narthakaḥ iti, nāmadheye'pi guṇaphalopabandhenārthavat, tasmāt karmanāmadheyānyevaṃjātīyakāni--iti siddham bhā° gavāmayane yajñe sapramamāsikottamābhiplavikasthāne 3 ekādaśe dine . saptamasya māsasyottamayorabhiplavayoḥ sthāne trivṛdvyūhodaśarātra udbhidbalabhidau āśva° śrau° 12, 1, 5, saptamasya māsasya ye trayo'bhiplavāḥ teṣāṃ vau uttamābhiplavau tayoḥ sthāne trivṛtstomako vyūhodaśarātraḥ udbhidbalabhidau ca dbe ahanī ityetāni dvādaśāhāni nārā° vṛ° . gavāmayanaśabde vivṛtiḥ .

udbhida pu° ud + bhida--ka . 1 vṛkṣādau pañcavidhe sthāvare . 2 udbhedake tri° hotā yakṣattanūnapātamudbhidam yaju° 38, 25 udbhidaṃ yajñaphalānāmudbhettāram vedadī° .

udbhinna tri° ud + bhida--kta . 1 utpanne karmaṇi kta . 2 dvidhākṛte dalite ca . yovanodbhinnaśaiśavā .

udbhūta tri° ud + bhū--kta . 1 utpanne śivaliṅgatayodbhūtaḥ koṭisūryasamaprabhaḥ ti° ta° pu° samudramathanodbhūtaḥ kalasamantraḥ nyāyamate 2 pratyakṣayīgye udbhūtarūpaṃ nayanasya gocaraḥ udbhūtasparśavaddravyaṃ gocaraḥ so'pi ca tvacaḥ bhāṣā° . udbhūtatvañca udbhavāparaparyāyo rūpādiviśeṣaguṇagatojātibhedaḥ kaṇā° sūtravṛttau uktaḥ yathā anekadravyasamavāyāt rūpaviśeṣācca rūpopalabdhiḥ ka° sū° . tena rasagandhasparśeṣu jñānaṃ vyākhyātam sū° . rūpagatoviśeṣorūpaviśeṣaḥ taccodbhūtamanabhibhūtatvaṃrūpatvañca tasmādrūpasyopalabdhiḥ . nanvevaṃ paramāṇordvyaṇukasya ca rūpaṃ gṛhyetetyata uktamanekadravyasamavāyāditi anekapadaṃ bhūyastvaparaṃ tenānekāni bhūyāṃsi dravyāṇi āśrayatayā yasya tadanekadravyaṃ trasareṇuprabhṛti tatsamavāyāt, ghaṭādayo'pyavayavadvayārabdhāḥ paramparayā'nakadravyāśrayā eva, rasasparśādau rūpatvavirahāt cākṣuṣatvābhāvaḥ cākṣuṣe tejasi ca udbhūtatvavirahāt, . udbhavaḥ rūpādiviśeṣaguṇagato jātiviśeṣa eva rūpatvādivyāpyaḥ . nanvevaṃ śuklatvasurabhitvakaṭutvādibhirapi parasparabhāvānupapatireva tattadvyāpyatannānātvakalpane tu kalpanāgauravam udbhavapadasya nānārthatvañceti cenna vāhyaikaikendriyagrahaṇayogyaguṇatvasyaipopādherudbhavatvāt tadupādhivirahasyaivānudbhavatvāt, . anudbhavābhāva eva udbhava iti kecit . taccintyam anuddhavasyāpyevaṃ vyavasthāpayitumaśakyatvāt . atīndriyaviśeṣaguṇatvamanudbhūtatvamiti cet evaṃ tarhi aindriyakaviśeṣaguṇatvasyaivodbhavatvāpatteḥ . aindriyakatvāvacchedakaṃ kimiti cet tulyam, viśeṣaguṇeṣvekaivodbhūtatvaṃ jātiḥ guṇagatajātau parasparabhāvānupapattirna doṣāyetyapi vadanti . teneti rūpapratyakṣajñānenetyarthaḥ yathā rūpaviśeṣāt rūpatvānabhibhūtatvodbhūtatvalakṣaṇāt, rūpopalabdhistathā rasaviśeṣāt rasatvānami bhūtatvodbhūtvalakṣaṇāt rasopalabdhiḥ evamitaratrāpi yojyam . anekadravyasamavāyaścātideśyaḥ . ghrāṇarasanatvagindriyāṇāmanudbhavādgandharasasparśānāmagrahaṇam pāṣāṇādāvanudbhavādgandharasayoḥ . tadbhasmani tayorupalambhāt tayoḥ pāṣāṇādāvupalambha eva na tuspaṣṭa ityeke . vibhaktāvayavāpyadravyarūpānudbhavāttadagrahaṇam evaṃ rasasyāpi . uṣṇajale tejīrūpasyānudbhavāt sparśasya cābhibhavāt vitatakarpūracampakādau rūparasasparśānāmanudbhavādanupalambhaḥ . kanakādau rūpamudbhūtameva śuklatvabhāsvaratve paramabhibhūte . rūpamapyabhibhūtamityeke kanakagrahaṇantu rūpāntarasāhacaryāt . abhibhavaśca balavatsajātīyagrahaṇakṛtamagrahaṇaṃ na tu balavatsajātīyasambandhamātram, balavatsajātīyasambandhasyāpyagrahaṇanirūpyatayā agrahaṇasyaivopajīvyatvāt nacāgrahaṇaprayojakatvena balavatsajātīya evopajīvyaḥ, agrahaṇasya grahaṇaprāgabhāvasya tadatyantābhāvasya vā tadaprayojyatvāt grahaṇadhvaṃsasya ca tatrābhāvāt . tavāpi tarhi balavatsajātīyagrahaṇakṛtamagrahaṇamanupapannamebeti cet astvevaṃ tathāpi sajātīyasya balavattve durbalatve vā tādṛśasambandhasattve vā grahaṇāgrahaṇe eva prayojake eveti sa evābhibhavapadārthaḥ .

udbhūti tri° ud + bhū--ktin . 1 utpapattau . utkṛṣṭā bhūtiḥ . 2 uttamavibhūtau 3 aunnatyeca . umā badhūrbhavān dātā yācitāra ime vayam . varaḥ śambhuralaṃ hyeṣa tvatkulodabhūtaye vidhiḥ kumā° .

udbheda pu° ud + bhida--ac . 1 romāñce . bhāve ghañ . 2 udbhidyotpattau 3 prakāśe ca . umāstanodbhadamanu pravṛddhaḥ kumā° . taṃ yovanodbhedaviśeṣakāntam raghuḥ . puṣpodbhedaṃ saha kisalayairbhūṣaṇānāṃ viśeṣāt megha° . kandodbhedāvaidrumā vāriṇīva māghaḥ . hasitaṃtu vṛthāhāso yauvanodbhedasambhavaḥ śṛṅgohi manmathodbhedastadāgamanahetukaḥ sā° da° . 3 melane ca gaṅgodbhedaṃ samāsādya trirātropoṣitonaraḥ bhā° va° 84 a° . lyuṭ . udbhedanamapyatra na° . camasodbhedanaṃ viprāstatrāpi kathayantyuta bhā° va° 88 a° . udbhedanaṃ prakāśanam udbhicchabde śavarabhā° .

udbhrama pu° ud + bhrama--karaṇe ghañ na vṛddhviḥ . 1 udvege bhāve ghañ . 2 samantāt bhramaṇe . bhāve lyuṭ . udbhamaṇamapyatra na0

[Page 1182b]
udbhrānta na° ud + bhrama--bhāve kta . 1 udbhramaṇe ama° svārthe kan . ghūrṇitagatau śaku° . antarbhūtaṇyarthe bhāve kta . 2 bāhumudyamya khaḍgabhrāmaṇe . ud + bhrama--kartari kta . 3 bhrāntiyukte 4 ūrdhvaṃ bhramaṇakartari ca tri° . mārīcodbhrāntahārītāḥ, raghu0

udya tri° vada--kyap . kathanīye anṛtodyaṃ na tatrāsti bhaṭṭiḥ supyupapada evāsya sādhutvam na pṛthakprayoga iti .

udyat tri° ud + yā--śatṛ . udgacchati udyatā jayini kāminīmukhe tena sāhasamanuṣṭhitaṃ punaḥ kā° pra° udyan samudrāduta vā purīṣāt yaju° 29, 12 . nekṣetodyanta mādityam manuḥ . striyāṃ ṅīp . sā ca 2 viṣṭutibhede ca sā ca tāṇḍya° brā° darśitā tisṛbhyohiṅkaroti sa prathamayā, tisṛbhyohiṅkaroti sa madhyamayā, tisṛbhyohiṅkaroti sa uttamayodyatī trivṛto viṣṭutiḥ . ekaikasya sāmnaḥ pañcavibhaktayaḥ prastāvodgīthapratihāropadravanidhanākhyāḥ, tatra hiṅkārastribhirudgātṛbhiḥ sarvatra kartavyaḥ ataeva sūtrakṛtocyate sāmne sāmne hiṅkuryuriti tisṛbhya iti kriyārthopapadasya ca karmaṇi sthāninaḥ pā° karmaṇi caturthī tisra ṛco gātuṃ hiṅkuryāt ekavacanamatantram uktādeva hetoḥ atastrayo'pyudgātāro hiṅkuryurityarthaḥ . evamuttaratrāpi hiṅkāravidhāyakeṣu vākyeṣu yojanā . sa hiṅkaroti sa hiṃkartā prathamayā triruktayā gāyet ayaṃ prathamaḥ paryāṣaḥ . trisṛbhyo hiṅkaroti sa hiṅkartā madhyamayā triruktayā gāyet ayaṃ dvitīyaḥ paryāyaḥ, punarapi tisṛbhyo hiṅkaroti sa hiṅkartā tṛcasyottamā antyā tayā triruktayā gāyet eṣaḥ tṛtīyaḥ paryāyaḥ . anena paryāyeṇa trivṛtstomaḥ sampadyate uktaprakāreṇa tridhā vartata iti trivṛt stomaḥ tasya viṣṭutireṣā udyatī ūrdhvaṃ gacchantī uktevu paryāyeṣu prathamamadhyamottamakrameṇa ūrdhvaṃ gamanādanvarthasaṃjñeyameṣā trivṛtaḥ prathamā viṣṭutiḥ mā° sāmasaṃ° bhāṣye mādhavenaudyatīnāmakaviṣṭuteḥ prakāraḥ spaṣṭaṃ darśito yathā paṭhitānāṃ navānāmṛcāṃ gānaṃ tribhiḥ paryāyaiḥ kartavyam tatra prathamaparyāye triṣu sūkteṣu ādyāstisra ṛcaḥ, dvitīye paryāye madhyamāḥ, tṛtīye paryāye cottamāḥ . tisṛbhya iti tṛtīyārthe pañcamī, hiṅkaroti gāyatītyarthaḥ . seyaṃ yathoktaprakārīpetā gītistrivṛtstomasya viṣṭutiḥ (stuti--prakāra--viśeṣaḥ), asyāḥ viṣṭuterudyatī nāmeti, bhā° pañcadaśastome'parā udyatī viṣṭutiḥ tā° brā° darśitā yathā tisṛbhyo hiṅkaroti sa parācīmiḥ, pañcabhyo hiṅkaroti sa ekayā sa tisṛbhisma ekayā, saptabhyo hiṅkaroti sa tisṛbhissa ekayā sa tisṛbhirudyatī pañcadaśasya viṣṭutiḥ brā° triṣu paryāyeṣūttarottarasaṃkhyotkarṣametyudyatī pañcadaśasya viṣṭutiriti . triṣu paryāyeṣūttarottarasaṃkhyotkarṣametītyudyatītyucyate bhā° . saptadaśastomasyāparāpyudyatī tatraiva darśitā athodyatyākhyāṃ saptadaśastomasyāparāṃ viṣṭutimāha bhā° . tisṛbhyo hiṅkaroti sa parācīmiḥ, pañcabhyo hiṅkaroti sa ekayā sa tisabhissa ekayā, navabhyohiṅkaroti sa tisṛbhissatisṛbhissa tisṛbhirudyatī saptadaśasya viṣṭutiḥ brā° . tisṛbhyaḥ pañcabhyo navabhya iti krameṇa sakhyāyā ūrdhvagamanādudyatī ūrdhvaṃ gacchantī etatsaṃjñā eṣā saptadaśa stomasya viṣṭutiḥ bhā° . ayaṃ saṃkṣepaḥ gavāmayane trivṛdādayaḥ stomāḥ vihitāḥ teṣāṃ trivṛdādistomānāṃ tisroviṣṭutayaḥ (sanniveśaviśeṣarūpeṇa stavanāni) tatra vahiṣpavamānasādhanasya trivṛtstomasya tisro viṣṭutayaḥ udyatī kulāyinī parivartinī ceti tatrādyā darśitā antye tattacchabde vakṣyete .

udyata tri° ud + yama--kartari--kta . 1 udyamayukte kṛtodyame ātatāyī badhodyataḥ amaraḥ . bhāve kta . 2 udyame na° . yamerniyamanārthatve karmaṇi kta . 3 uttolite 4 udyamite pravṛktasteja udyata āśvinaḥ yaju° 39, 5 . udyamyate ityudyataḥ vedadī° . paryāyodyatakārmukau raghuḥ .

udyati strī ud + yama--bhāve ktin . udyame . vaiśvadaivāni juhotyaśvamedhasyodyatyai śata° brā° 13, 1, 8, 1 .

udyama pu° ud + yama--ghañ na vṛddhiḥ . 1 prayāse prayatnabhede 2 udyoge . niśamya caināṃ tapase kṛtodyamām śaśāka menā na niyantumudyamāt kumā° . 3 uttolane ca vipradaṇḍodyame kṛcchramatikṛcchra nipātane yā° smṛ° .

udyamana na° ud + yama--ṇic--lyuṭ . 1 utkṣepaṇe 2 uttolane .

udyamita tri° ud + yama--ṇic--kta . 1 uttolite 2 udyamāya prerite . ātmanomadhumadodyamitānām kirā° .

udyāna puṃna° udyāyate'tra ud + yā--ādhāṃre lyuṭ ardhacādi . ārāme . tatkaraṇaprakārādi ārāmaśabde 801 pṛ° uktam . bāhyodyānasthitaharaśiraścandrikādhautaharmyā udyānānāṃ navajalakaṇairyūthikājālakāni megha0

udyānapāla tri° adyānaṃ pālayati pāla--aṇ upa° sa° . (mālī) udyānarakṣake udyānapālasāmānyamṛtavasta mupāsate kumā° . ṇvul . udyānapālako'pyatra . striyāṃ ṭāp ataittvam . tataḥ praviśati udyānapālikā mālavikāgnimitranāṭakam .

udyāpana puṃna° ud + yā--ṇic--lyuṭ ardharcādi . vratādisamāpane bratapratiṣṭhāyām . hemādrau vratakhaṇḍaṃ udyāpanaṃ pravakṣyāmi ityasakṛtvratabhede prayogaḥ . pratiṣṭhā ca karmāntaraṃ na tadaṅgamiti raghu° . asyetikartavyatāsāmānyaprakāraḥ vratatatattvādau anusandheyaḥ . viśeṣatastu tattadvratoktavidhāyavākyebhyo'vaseyaḥ vistarastu hemādrau vratakhaṇḍe dṛśyaḥ . tatra tithi° ta° vratārambhapratiṣṭhayorvarjyakālamāha jyotiṣe gurorbhṛgorastabālye vārdhake siṃhake gurau . vakrijīvāṣṭaviṃśe'hni gurvāditye daśāhike . pūrvarāśāvanāyātāticāriguruvatsare . prāgrāśigantṛjīvasya cāticāre tripakṣake . kampādyadbhuta saptāhe nīcasthejye malimluce . bhānulaṅghitake māsi kṣaye rāhuyute guro . pauṣādikacaturmāse caraṇāṅkita varṣaṇe . ekenāhnā caikadine dvitīyena dinatraye . tṛtīyena tu saptāhe māṅgyalyāni śubhānvitāḥ . vidyārambhakarṇavedhau cūḍopanayanodvahān . tīrthasnānamanāvṛttaṃ tathānādisurekṣaṇam . parīkṣā''rāmayajñāṃśca puraścaraṇadīkṣaṇe . vratārambhapratiṣṭhā ca gṛhārambhapraveśane . pratiṣṭhārambhaṇe devakūpādervarjayanti ca . dvātriṃśaddivasāścāste jīvasya bhārgavasya ca . dvāsaptatirmahatyaste pādāste dvādaśa kramāt . astāt prāk parayoḥ pakṣaṃ gurorvārdhakavālate . pakṣaṃ vṛddhomahāstetu bhṛgurbālodaśāhikaḥ . pādāste tu daśāhāni vṛddhaḥśukro dinatrayam . evaṃ vratārambhapratiṣṭhayorvajjyakālokteḥ siṃhastharavau tadakartavyatākalpanaṃ sāhasameva haritālikādivrate tadvarjanasyāsambhavāt tasya siṃhastharavikatvenaiva nimittatvāt tacca haritālikāśabde vakṣyate . siṃhastharavikakālasyāśuddhibodhaka vākyasya vratārambhapratiṣṭhāvyatiriktaviṣayakatyenāpyupatteḥ . pūrṇe kāle vratānāṃ tu pratiṣṭhāṃ vidhivaccaret . na tatra kālaniyamastatra vighne parāvidake iti vacanāt pūrṇakāle na samayāśuddhirbādhiketi kecit . etadvacanasyāmūlakatvamāhuranye .

udyāma pu° udyamyate'nena ud + yama--karaṇe ghañ vā vṛddhiḥ . ūrdhvaniyamanasādhane rajjvādau . śikyapāśaṃ pratimuñcate ṣaḍudyāmaṃ viśvārūpāṇīti kātyā01 6, 5, 6, udūrdhvaṃ yamyate niyamyate yaiste udyāmāḥ ṣaḍudyāmārajjavaḥ ūrdhākarṣaṇahetavoyasya yaju° 13, 103 mantravyā° vedadī° ṣaḍudyāmaṃ bhavāṃta ṣaḍḍhi diśo mauñjaṃ trivṛt saṃvatsara eṣo'gnirṛtavaḥ śikyamṛtubhirhi saṃvatsaraḥ śaknoti sthātuṃ yacchaknoti tasmācchikyamṛtubhirevainametadbibharti ṣaḍudyāmaṃ bhavati ṣaḍḍhyṛtavaḥ śata° brā° 6, 7, 1, 16, 18,

udyāva pu° ud + yu--apaṃ bādhitvā udi śrayatiyautiprudruvaḥ pā° ghañ . ūrdhvatomiśraṇe anudi tu abeva .

udyāsa pu° uda + yasa--ghañ . 1 udyame kartari saṃjñāyāṃ ghañ . 2 devabhede pu° . āyāsāya svāhā prayāsāya svāhā saṃyāsāya svāhā viyāsāya svāhodyāsāya svāhā yaju° 39, 11, āyāsādayo devaviśeṣāḥ vedadī° .

udyoga pu° na° ud + yuja--ghañ ardvarcādi . 1 udyame karmakaraṇārthaṃ prayāsabhede udyogādanivṛttasya susahāyasya dhīmataḥ . chāyevānugatā tasya nityaṃ śrīḥ sahacāriṇī nīti° . śabdādiviṣayodyogakarmaṇa manasā girā yā° smṛtiḥ . udyogaṃsarvasainyānāṃ daityānāmādideśa ha devīmā° . bhījasenavat uttarapadalope 2 udyogaparvaṇi ca . udyogaḥ sainyaniryāṇaṃ śvetīpākhyānameva ca bhā° ā° 1 a° udyoge bharataśreṣṭhaḥ marvakāmaguṇānvitam . bhojanaṃ bhojayedviprān gandhamālyairalaṅkṛtān bhā° svargā° 6 a0

udyogaparvan na° udayogasya pratipādakaṃ parva . vyāsa racitabhāratāntargate pañcame parbaṇi . udayogaparva vijñeyamataūrdhvaṃ mahādbhutam . udyogaparva vijñeyaṃ pañcamaṃ śṛṇvataḥ param tatratyavṛttāntamupavarṇya . udyoga parva nirdiṣṭaṃ sandhivigrahasammitam bhā° ā° 1 a° .

udyogin tri° uda + yuja--ghiṇun . udyogayukte . udyoginaṃ puruṣasiṃhamupaiti lakṣmīrdaivena deyamiti kāpuruṣā vadanti . daivaṃ nihatya kuru pauruṣamātmaśaktyā yatne kṛte yadi na sidhyati ko'tra doṣaḥ hito° .

udyojaka tri° ūd + yuja--ṇvul . pravartake .

udra pu° unatti klidyati unda--rak . jalaviḍāle . (udvirāla)

udraṅka(ṅga) pu° saubhapure vyomacāripurabhede jaṭādharaḥ .

udratha pu° udgatoratho yasmāt . 1 rathakīle . udgatarathatulyaḥ pakṣo yasya . tāmracūḍavihage . mediniḥ .

udrapāraka pu° dhṛtarāṣṭrakule jātān śṛṇu nāgān yathātatham ityupakramya bhairavomuṇḍavedāṅgaḥ piśaṅgaścodrapārakaḥ bhā° ā° 57 a° sarpasatrehatanāgauktāḥ .

udrikta tri° ud + rica--kta . 1 atiśayite, 2 adhike, 3 sphuṭe ca

udreka pu° uda + rica--ghañ . 1 vṛddhau, 2 atiśaye, 3 upakrame ca . gatobhaktyudrekaḥ prariṇatimasau cakravapuṣā puṣpadantaḥ . prakṣīyate dhanodreko janānāmavijānatām bhā° ba° 192 a° . snehorāgaśca tantrā ca mohodrekaśca kevalaḥ bhā° anu° 2 a° . 4 mahānimbe strī rājani° .

udvaṃśīya na° sāmabhede . tadāhurīrma eva vā eṣā hotrā yadacchāvākyā yadacchāvākamanusantiṣṭhata īśvarermā bhavitoriti yadyukthaṃ syāttraikakubhañcodvaṃśīyañcāntataḥ pratiṣṭhāpye vīryaṃ vā ete sāmanī vīryaevāntataḥ pratitiṣṭhanti . vrā° atoyadīyamuktham ukthasaṃsthaṃ syāt uktadoṣaparihārāya traikakubhaṃ codvaṃ śīyaṃ cobhe sāmanī antatastṛtīyasavanasyānte pratiṣṭhāpye traikakubhaṃ brahmasāma udvaṃśīyamacchāvakyasāmetyebaṃ kartavye ityarthaḥ tā° brā° bhā° .

udvat tri° ud utkarṣitasvabhāvo'styasya vā matup masya vaḥ . 1 utkṛṣṭe 2 unnate ca . sa udvatonivatoyāti veviṣat ṛ° 3, 2, 10 . udvataḥ ucchrāyavataḥ bhā° udvatsvasmā akṛṇotanā 1, 161, 11 . udvatsūnnateṣu bhā° .

udvatsara pu° utkrāntoravisaṃkrāntiṃ cāndromāsoyatra prā° ba° . vatsarapañcakāntargate vatsarabhede idāvatsarahāvade vivṛtiḥ udāvatsaro'pyatra .

udvapana na° ud + vapa--lyuṭ . 1 dāne 2 uttolane (tolā) . ukhāyābhasmodvapanamastamite pātre anudite bhasmodvapanādi kātyā° 16, 6, 1, 3 . utkrāntovapanam atyā° sa° . 3 utpāṭane ca .

udvamana na° ud + vama--lyuṭ udupasargasya dhātvarthānugamamātramatra . vamane . udgāraśabde vivṛtiḥ .

udvayas tri° udgataṃ vayo'nnaṃ yasmāt prā° ba° . annotpādake vāyau apāṃ rasamudvayasaṃ sūrye santaṃ samāhitam yaju° 9, 3, udgataṃ vayo'nnaṃ yasmāt vāyoḥ sa udvayā vāyuḥ vāyunaiva hi dhānyāni niṣpadyante vedadī° . utkrānto vayaḥ kālikāvasthām atyā° sa° . atikrānta vayasi vṛddhe tri° .

udvarta pu° ud + vṛta--ghañ . 1 atiśaye 2 ādhikye ca . (upacāna) ṇic--ghañ . cūrṇaviśeṣaiḥ 2 dehasthamalādyapasāraṇavyāpāre .

udvartana na° udvartyate'nena ud + vṛta--ṇic karaṇe--lyuṭ . 1 śarīranirmalīkaraṇadravyādau . cūrṇairudvartanaiḥ pālīṃ tailāktāmavacūrṇayet suśru° . nākramedraktaviṇmūtraṣṭhīvanodvartanādi ca yā° smṛtiḥ . bhāve lyuṭ . 2 dravyabhedaiḥ snehādyapahārārthevyāpāre ca . udvartanaṃ vātaharaṃ kaphamedovināśanam . sthirīkaraṇamaṅgānāṃ tvakprasādakaraṃ param yavāśvagandhāyaṣṭyāhvaistilaiścodvartanaṃ hitam . śatāvaryaśva gandhābhyāṃ payasyairaṇḍajīvanaiḥ tato'sya balātailamabhyaṅgārthe'vacāryam yavapiṣṭamudvartanārthe suśru° . 3 vilepane, 4 gharṣaṇe ca . ud + vṛta--lyuṭ . 5 utpatane 6 ulluṇṭhane ca gātrasyortanañcaiva hitaṃ saṃvāhanāni ca suśru° caṭulaśapharodvartanaprekṣitāni megha° .

udvartanīya tri° udvartanāya hitam cha . udvartanasādhane dravye idamudvartanīyaṃ godhūmavacūrṇamiti durgārcāpaddhatiḥ .

udvardhana na° ud + vṛdha--lyuṭ . 1 antarhāse trikā° . ṇiclyuṭ . 2 vṛddhatāsampādane . lyu . 3 vṛddhisampādake tri° .

udvarhaṇa na° ud + varha--lyuṭ . 1 unmūlane 2 utpāṭane 3 uddharaṇe . kta . udvarhita unmūlite tri0

udvaha pu° udvahati ūrdhvaṃ nayati ud + vaha--ac . putre punnā mno narakādyasmāt pitaraṃ trāyate sutaḥ smṛtestasya naraka trāṇakartṛtvāt tathātvam 2 vaṃśakārake udayamastamatañca raghūdvahāt pārthivīdudvahadraghūdvahaḥ raghuḥ 3 kanyāyāṃ strī ūrdhvaṃ pravahavāyoruparivahati ac . vāyusaptārgate 4 tṛtīyaskṛndhasthe vāyau pu° . āvahaśabde vivṛtiḥ āvahaḥ pravahaścaiva vivahaśa samīraṇaḥ . parāvahaḥ saṃvahaśca udvahaśca mahābalaḥ . tathā parivahaḥ śrīmānutpātabhayaśaṃsinaḥ . ityete kṣubhitāḥ sapta mārutā gaganecarāḥ hari° 236 a° . bā° bhāve apa . 5 vivāhe cūḍopanayanodvahān rājamā° .

udvahana na° uttolya vahanam . uttolya skandhādinā vahane . kṛṣṇena dehodvahanāya śeṣaḥ kumā° kailāsanāthodvahanāya bhūyaḥ āpīnabhārodvahanaprayatnāt raghu° 2 vivāhe ca bhuvaḥ prayuktodbahanakriyāyāḥ raghuḥ . svapitṛbhyaḥ pitādadyāt sutasaṃskārakarmasu . piṇḍānodvahanātteṣāṃ tadabhāve'pi tatkramāt smṛtiḥ .

udvādana na° ud + vada--ṇic--lyuṭ . 1 uccairāvedane . upadīkṣī sveṣvagniṣu nakhanikṛntanādyudvādanāntaṃ sānnipātikama kātyā° 25, 14, 3, upadīkṣī nediṣṭhaḥ svānagnīn vihṛtya nakhanikṛntanādyudvādanāntaṃ sānnipātikaṃkarmakuryāt karkaḥ . udvādanaprakāraśca śana° brā° 3, 2, 1, 39, darśitoyathā athaika udvadati dīkṣito'yaṃ brāhmaṇodīkṣito'ya brāhmaṇa iti niveditamevainametatsantaṃ devebhyo nivedayatyayaṃ mahāvīryoyoyajñaṃ prāpadityayaṃ yuṣmākaiko'bhūttaṃ gopāyate tyevaitadāha triṣkṛtyāha . udvadati uccairāvedayati bhā° 2 uccairvādyakaraṇe ca ud + vaca--ṇic lyuṭ . udvāvacanamapyatra na° yathendra udvācanaṃ labdhā cakre adhaspadam atha° 5, 8, 8,

udvāna pu° ud + vana--saṃbhaktau ghañ . 1 udvamane ṇic--karmaṇi ac . 2 udvamite tri° rāyamukuṭaḥ .

udvānta na° ud + vama--kta . kṛtodvamane udgīrṇe amaraḥ .

udvāpa pu° ud + vapa--bhāve ghañ . 1 unmūlane 2 uddharaṇe . 3 śrūyamāṇa pariparityāge paścāt āvāpodvāpābhyām muktā° . karmaṇi ghañ . udvāpya sañcīyamāne 4 bhasmādau . kapālāni bhasmodvāpe kuryāt kātyā° 5, 2, 6, bhasmodvāpaśabdena pratyahaṃ gārhapatyādikharebhyo bhasmoddhṛtya yo rāśiḥ kriyate saucyate karkvaḥ . ṇic--bhāve ac . 5 muṇḍane .

udvāya pu° ud + vā--ghañ . 1 udvāsane 2 upaśame . tata ācāre kvip . udvāyati . vāyurvāva saṃvargoyadā vā agnirudvāyati vāyumevāpyeti chā° u° . udvāyati udvāsanaṃ prāpnotyupaśāmyati bhā° . gaṇavyatyayovātra .

udvāsa pu° ud + vāsa--ghañ . svasthānātikrameṇa astaprāptau amarāvatyādīnāṃ purīṇāṃ dviguṇottarottareṇa kālenodvāsaḥ chā° u° bhā° . tataḥ balādi° ini matup vā . udvāsin udvāsavat tadvati tri° striyāṃ ṅīp .

udvāsana na° ud + vasa--lyuṭ . 1 māraṇe ud + vasa + ṇiclyuṭ . 2 visarjane . srugādīnām uddhottalanenānyatra sthāpanarūpe agnyādhānāṅge 3 saṃskārabhede apa upaspṛśya śālādvārye paristaraṇapātasaṃsādanaprokṣaṇājyanirvapaṇādhiśrayaṇasruksaṃmārjanodvāsanāvekṣaṇāni kṛtvāgnīdhra utpaya paścādājyagrahaṇam kātyā° 9, 1, 2, atrodvāsanamāhavanīya śrāyiṇaḥ 2, 7, 8, ājyādhiśrayaṇasruksaṃmārjanodvāsanāvekṣaṇāni kātyā° 8, 6, 31, 4 sthānāntaranayane ca dakṣiṇato'dhiśrayaṇodvāsane 25, 8, 9, bhasmani adhiśrayaṇamudvāsanaṃ ca gārhapatyāddakṣiṇasyāṃ diśi kuryāt karkaḥ .

udvāsya avya° ud + vasa--ṇic--lyap . visṛjyetyarthe udvāsya devaṃ svedhāmni tantram . 2 sthānāntaraṃ nītvetyarthe ca karmaṇi yat . 3 uttolanīye 4 uddharaṇīye ca tri° .

[Page 1186a]
udvāha yu° pu° ud + vaha ghañ . vivāhe sa ca jñānaviśeṣa iti raghu° yena jñānena mameyaṃ bhāryā, mamāyaṃ patiriti vyavahāro bhavati tādṛśaṃ jñānam . tacca sambandhabhedenobhaya niṣṭham . caramasaṃskāra iti navyanaiyāyikāḥ . caramatvañca saṃskāraprāgabhāvāsahacaritatvam . dvitīyavivāhasya saṃskāratvābhāvāt tatprāgabhāvasattve'pi ādyavivāhe caramatvākṣatiḥ . tatra ca striyāḥ saṃskārarūpatayā vivāhatvavyavahāraḥ . yasya puruṣasya vivāhāt prāgeva cūḍādiṣu jāteṣu maraṇam tatra puruṣe cūḍādau saṃskāraprāgabhāvāsahacaritatvāt ativyāpte rnaitat nāyyam . kintu śāstravihitasaṃskārāntimatvameva caramatvamiti yuktam . śāstreṣu ca saṃskāreṣu vivāhasyaibāntimatayā vidhānāditareṣāmupāntimatvādineti nātiprasaṅgaḥ . yūpāhavanīyādau yathā saṃskārādeva tattacchabdapravṛttiḥ evaṃ śāstravidhinā kṛtasaṃskārayoreva dampatyostacchabdapravṛttiḥ . saṃskāraścālaukikatvāt tattatkarmakalāpasādhya iti na ādānabhātreṇa tatsiddhiḥ . ataeva avipluta brahmacaryo lakṣaṇyāṃ striyamudyahediti yā° smṛtau udvaheta dvijobhāryām ityādau ca vidhiśravaṇam, ādānamātrasya pramāṇāntaraprāptatayā tadaṃśe vidhitvāsambhavāt aprāptaprāpakasyaiva vidhitvāt ataeva pāṇigrahaṇikāmantrā niyataṃ dāralakṣaṇam . teṣāṃ niṣṭhā tu vijñeyā vidvadbhiḥ saptame pade iti manunā mantraviśeṣāṇāmeva bhāryātvarūpasaṃskāraprayojakatvamabhihitam . ādānamātrasya vivāhatve tasya ca laukikatvāt gṛhītetaradravyavat taddānavikrayāpattiḥsyāt na niṣkrayavisargābhyāṃ bharturbhāryā viyujyate iti kātyāyanena dānavivrayābhyāṃ bhāryatvavigamābhāvaṃ vadatā ca bivāhasya laukikatvaṃ nirāsitam . kiñca vivāhasaṃskārasya vaidhatve yathāvidhānameva tatra pravārtatavyam . vidhānātikrame ca kartuḥ pratyavāyo'niṣṭaṃ ca phalaṃ bhavatīti gamyate . tadvighānaprakāraśca āśva° gṛ° 1, 4, kaṇḍikādau darśitaḥ anye'pi prakārastattadgṛhyakārairuktaḥ . sa ca tato'seyaḥ . udvāhe varjayanīyakanyāḥ smṛtiṣu darśitā yathā . asapiṇḍā ca yā māturasagotrā ca yā pituḥ sā praśastā dvijātīnāṃ dārakarmaṇi maithune manuḥ . asapiṇḍāśca asapiṇḍaśabde 541 pṛ° matabhedenoktāḥ . ananya parvikāṃ kāntāmasapiṇḍāṃ yavīyasīm . arogiṇīṃ bhrātṛmatīmasāmānārṣagotrajām yājña° . anyapūrvāśca . sapta paunarbhavāḥ kanyā varjanīyāḥ kulādhamāḥ . vācā dattā manodattā kṛtakautakamaṅgalā . udakasparśitā yā ca yā ca pāṇigṛhītikā . āgniṃparigatā yā ca pugarmūprabhavā ca yā . ityetāḥ kāśyapenoktādahanti kulamagnivat kāśya° . tatra sapiṇḍāsagotrāsamāna pravarāsu bhāryātvameva notpadyate rogiṇyādiṣu bhāryātve utpanne'pi dṛṣṭadoṣa eva mitā° evameva raghunandanādayaḥ . samānārṣāśca ārṣaśabde 813 pṛṣṭhe darśitāḥ . sagotrāṃ māturapyeke necchentyudvāhakarmaṇi . janmanāmnoravijñā ne udvahetāviśaṅkitaḥ iti u° ta° vyāsaḥ . mātulasya sutā mūḍhvā mātṛgotrāṃ tathaiva ca . samānapravarāṃ caiva gatvā cāndrāyāṇaṃ caret mitā° smṛ° . ā saptamāt pañcamācca bandhubhyaḥ pitṛmātṛtaḥ . avivāhyā sagītrā ca samānapravarā tathā . pañcame saptame vāpi yeṣāṃ vaivāhikī kriyā . te ca santāninaḥ sarve patitāḥ śūdratāṃ gatāḥ nāradaḥ . bandhavaśca uttarādhikāraśabde 1099 pṛ° darśitāḥ . sagotrāñcedamatyāupayacchenmātṛvadenām bibhṛyāt samānārṣeyāṃ vivāhya cāndrayaṇaṃ caret sumantuḥ samānagotrapravarāṃ samudvāhyopagamya ca . tasyāmutpādya cāṇḍālaṃ brāhmaṇyādeva hīyate . āpa° . sarvāḥ pitṛpatnyo mātarastadbhrātā mātulāstadapatyāni bhaginyastadapatyāni bhāgineyāni tā dharmato'vivāhyāḥ anyathā saṅkarakāriṇyastathādhyāpayituriti samntuḥ . adhyāpayituretadvivāhamantrapāṭhayi turetat saṅkarakāritvamiti ratnākarādayaḥ . adhyāpayiturguroḥ kanyā avivāhyeti raghunandanenoktam samānapravarā vā'pi śiṣyasantatireva ca . vrahmadāturguroścaiva santatiḥ pratiṣidhyate matsyapu° . māturyannāma guhyaṃ syāt suprasiddhamathāpi vā . tannāmnī yā bhavet kanyā mātṛnāmnīṃ pracakṣate . pramādāt yadi gṛhṇīyāt prāyaścittaṃ samācaret . tataścāndrāyaṇaṃ kṛtvā tāṃ kanyāṃ parivarjayet matsya pu° . tathā śyālikāputryā api putra sthānikatayā avivāhyatvamuktaṃ dattakamī° dṛśyam . atra sapiṇḍaviṣaye'pavādaḥ sannikarṣe'pi kartavyaṃ trigotrāt parato yadi . matsya pu° . asambandhā bhavedmātuḥ piṇḍe naivodakena vā . sā vivāhyā dvijātīnāṃ trigotāntaritā ca yā . manuḥ . śūdrāṇāntu atidiṣṭādiṣṭagotrabhāgitvena sagotrāvivāho na niṣiddhaḥ iti raghanandanādayaḥ . dvijānāmasavarṇāsu kanyāsūpavamastathā vṛha° nā° ukteḥ kalau asavarṇāvivāhaniṣedhāttadviśeṣonābhihitaḥ . da kṣiṇasyāṃ mātulakatyodvāhastu śiṣṭairapi kriyate tasya smṛtiviruddhatve'pi kiñcit śrautaṃ liṅgamāsthāya teṣāṃtathācaraṇamiti bahavaḥ . tasya śrautaliṅgasyānyārthaparatā parāśara bhāṣyādau darśitā . ataeva dvārakārūpadakṣiṇadeśavāsināṃ tathācaraṇe bhāga° 10 skande . yadyapyanusmaran vairaṃ rukmī kṛṣṇāvamānataḥ . vyatarat bhāgineyāya sutāṃ kurvan svasuḥ priyam . dīhitrāyāniruddhāya pautrīṃ rukmyadadaddhareḥ . rocanāṃ badvavairo'pi svasuḥ priyacikīrṣayā jānannadharmaṃ tadyaunaṃ snehapāśavaśānugaḥ . adharmaṃ jānannityuktaṃ tena tasyādharmatvam . mātulasya sutāmūḍhveti prāguktavacanāccatasyādharmatvam suvyaktameva . sa ca vivāho'ṣṭavidhaḥ brāhmodaivastathaivārṣaḥ prājāpatyastathā''suraḥ . gāndharvorākṣamaścaiva paiśācaścāṣṭamo'dhamaḥ manuḥ eteṣāṃ lakṣaṇaṃ tattacchabde dṛśyam . yena bhāryā hṛtā pūrbaṃ kṛtodvāhā parasya vai harivaṃ° .

udvāhana na° ud + vaha--ṇic--lyuṭ . 1 putrāderudvāhasampādane 2 unnayane 3 sthānāntaranayane . udvāhyate sthānāntaraṃ nīyate'nena ud + vaha--ṇic--karaṇe lyuṭ . 4 uddhāraṇasādhane udghāṭanaṃ ghaṭīyantraṃ salilodvāhane praheḥ amaraḥ . uda + vaha--svārthe ṇic--bhāve lyuṭ . 5 vivāhe . vāhanasya halākarṣaṇasyopari vāhanaṃ karṣaṇaṃ yatra . 6 dvihalye kṣetre yatra prathamamekavāraṃ kṛṣṭvā punaḥ karṣaṇaṃkriyate tādṛśe kṣetre hema° .

udvāhanī strī udūhyate svārthe ṇic--karmaṇi lyuṭ . varāṭake (kaḍi) hema° .

udvāhika tri° advāhaḥ prayojanamasya ṭhak saṃjñāpūrvakavidheranityatvāt na vṛddhiḥ . vivāhasādhane mantrādau nodvāhikeṣu mantreṣu vidhavāvedanaṃ kvacit manuḥ . vṛddhau audvāhiko'pyatra tri° .

udvāhita pu° strī udvāhojāto'sya tārakā° itac . jātavivāhe bāle vṛddhe tathaivāstaṃ gate ca daityamantriṇi . ud vāhitāyāṃ kanyāyāṃ dampatyorekanāśanam rājamā° .

udvāhinī strī udvāhaḥ uddharaṇaṃ sādhyatayā'styasyāḥ ini ṅīp . rajjvo mediniḥ .

udvigna tri° ud + vija--kartari kta . udvegayukte, nimagnodivagnasaṃhrīṇaiḥ papre dīnaiśca medinī bhaṭṭiḥ . duḥkhaparihārākṣamatayā 2 vyākulacitte, 3 kṣubhite ca!

udvīkṣaṇa na° ud + vi + īkṣa--bhāve lyuṭ . 1 ūrdhvadṛṣṭau . karaṇe lyuṭ . 2 tatsādhane neṣo sakhījanodvīkṣaṇakaumudīmukham raghuḥ .

[Page 1187b]
udvīta tri° ud + vi + i--kta . viśeṣeṇodgate . (chayalāpihaoyā) samantāt plāvite tatoyudhiṣṭirānīkamudvītārṇavanisvanam bhā° dro° 16 a° .

udvṛtta tri° udgato vṛttāt nirā° sa° . 1 durvṛtte . ud + vṛta--kta . 2 utkṣipte 3 bhuktojjhite . 4 adhike . udvṛttohi granthaḥ samadhikaphalamācaṣṭe vyā° nyāyaḥ . kalpakṣayodvṛttamivārṇavāmbhaḥ bhā° ā° pa° 7 . 5 kṣubhite ca udvṛttanakrāt sahasonmamajja raghuḥ .

udvega pu° ud + vija--ghañ . 1 vyākulacittatāyām 2 virahajanye duḥkhodgame, manobhiḥ sodvegaiḥ praṇayavihatidhvastarucayaḥ kirā° . sahasodvegamiyaṃ vrajediti raghuḥ . śāntodvegastimitanayanaṃ dṛṣṭabhaktirbhavānyāḥ megha° . yojihvāgraṃ bādhate udvegaṃ janayati śirogṛhṇīte nāsikāñca srāvayati sa kaṭukaḥ suśru° . saṅkṣobheṣvapyanudvego mādhuryaṃ parikīrtitam sā° da° . 3 bhaye ca . 4 guvākaphale na° . udgatovego'smāt . 5 niścale, 6 stimite 7 śīghragāmini ca tri° .

udvejana tri° ud + vija--bhāve lyuṭ . 1 udvege amaraḥ paradārābhimarṣeṣu pravṛttānnṝn mahīpatiḥ . udvejanakarairdaṇḍaiścihnayitvā pravāsayet manuḥ tasmai sādhu cha . uddvejanīya udvejake tri° pariharedudvejanīyāścakathāḥ suśru° .

udvejita tri° ud + vija--ṇic--kta . kṛtodvege uddvejitā vṛṣṭibhirāśrayante kumā° .

udvedi tri° unnatā vediryatra prā° ba° natalopaḥ . unnatavedike . vimānaṃ navamudvedi catuḥstambhapratiṣṭhitam raghuḥ

udvepa pu° ud + vepa--bhāve ghañ . 1 utkampane . kartari ac . 2 tadyukte tri° . tataḥ tena nirvṛttamityarthe saṃṅkulā° aṇ audvepa tannirvṛtte tri° . striyāṃ ṅīp .

udvela tri° utkrāntobelām atyā° sa° . 1 velātikrānte 2 maryadātikrānte bhayamapralayodvelādācakhyurnairṛtodadheḥ raghu

udveṣṭana na° ud + veṣṭa--lyuṭ . 1 hastapādayorbandhane, 2 upahveṣe ca . vaktre madhuratā tandrā hṛdayodveṣṭanaṃ bhramaḥ hṛdayodveṣṭanaṃ tantrā lālāsrutirarocakaḥ suśru° . udgataṃ veṣṭanāt nirā° ta° . . 3 unmuktabandhane tri° . kayācidveṣṭana vāntamālyayā raghuḥ kumāraśca

udvoḍhṛ pu° ud + vaha--tṛc . pariṇetari . udboḍhāpi bhavet pāpī saṃsargāt kulanāyike! . veśyāgamanajaṃ pāpa tasya puṃsodinedine mahāni° ta° .

udhrasa uñche kyrā° para° aka° seṭ . udhrasnāti audhrāsīt udhrasām--babhūva āsa cakāra .

udhrasa utkṣepe uñche ca (kaṇaśaādāne) cu° saka° seṭ . udhrasayati te . audidhrasat ta

unda kledane rudhā° para° saka° seṭ . unatti untaḥ undanti undyāt unattu . aunat auntām aundan aunaḥ--aunat . aundīt . undām--babhūva āsa cakāra . unditā undiṣyati aundiṣyat . undan undanam uttiḥ unnaḥuttaḥ . ghṛtapruṣā manasā havyamundan ṛ° 2, 3, 2 . yatra hyāpa undantyastiṣṭhanti tadoṣadhayojāyante śata° 7, 5, 2, 3 . bhvāditvamapi . śirastrirundati aditiḥ keśān vapatyāpa undantu varcasaḥ iti āśva° gṛ° 1, 17, 7 . ṇic undayati--te aundidat--ta san undidiṣati .

undura(ru) pu° unda--ura--uruvā . mūṣike mūṣikabhedāstaddaṃśopadravāśca sacikitsāḥ suśru° darśitā yathā . athātī mūṣikakalpaṃ vyākhyāsyāmaḥ . pūrvamuktāḥ śukra viṣā mūṣikā ye samāsataḥ . nāmaṇakṣaṇabhaivajyairaṣṭādaśa nibodha tān . lālanaḥ puttrakaḥ kṛṣṇo hiṃsiraścikvirastathā . chuchundaro'lasaścaiva kaṣāyadaśalo'pi ca . kuliṅgaścājitaścaiva capalaḥ kapilastathā . kokilo'ruṇasaṃjñaśca mahākṛṣṇastathonduraḥ . śvetena mahatā sārdhvaṃkapilenākhunā tathā . mūṣikaśca kapotāmastathaivāṣṭhādaśa smṛtāḥ . śukraṃ patati yatraiṣāṃ śukraghṛṣṭaiḥ spṛśanti vā . naskadantādibhistasmin gātre raktaṃ praduṣyati . jāyante granyayaḥ śephā karṇikā maṇḍalāni ca . piḍakopacayaścogrā visarpāḥ kiṭibhāni ca . pūrvabhedorujastīvrā jvaromūrchā ca dāruṇā . daurvalyamaruciḥ śvāso vamathurlomaharṣaṇam . daṣṭarūpaṃ samāsoktametacca vyāsataḥ śṛṇu . lālāsrāvo lālanena hikkācchardiśca jāyate . taṇḍulīyakakalkantu lihyāttatra samākṣikam . puttrakeṇāṅgasādaśca pāṇḍuvarṇaśca jāyate . cīyate granthibhiścāṅgamākhuśāvakasannibhaiḥ . śirīṣeṅgudakalkantu lihyāttatra samākṣikam . kṛṣṇenā sṛk chardayati durdineṣu viśeṣataḥ . śirīṣaphalakuṣṭhantu pivet kiṃśukabhasmanā . hiṃsireṇānnavidveṣo jṛmbhā lomāñcaharṣaṇam . pivedāragbadhādintu suvāntastatra bhānavaḥ . cikvireṇa śirīduḥkhaṃ śopho hikkā vamī tathā . jāṇinīmadanāṅkoṭhakaṣāyairvāmayettu tam . chucchundareṇa tṛṭchardijyaro'lāvaṇyameva ca . grīvāstambhaḥ pṛṣṭhaśoko gandhā'jñānaṃ visūcikā . cavyaṃ harītakīṃ śuṇṭhīṃ biḍaṅgaṃ pipūpalīṃ madhu . yavanālarṣabhakṣāraṃ vṛhatyāścātra dāpayet . grīvā'stambho'lasenordhvavāyurdaṃśe rujā jvaraḥ . mahāgadaṃ sasarpiṣkaṃ lihyāttatra samākṣikam . nidrā kaṣāyadantena hṛcchoṣaḥ kārśyameva ca . kṣaudropetāḥ śirīṣasya lihyāt sāraphalatvacaḥ . kuliṅgena rujaḥ śopho rājyaśca daṃśamaṇḍale . sahe sasindhuvāre ca lihyāttatra samākṣike . ajitena vamī mūrchā hṛdgrahaḥ kṛṣṇanetratā . tatra snuhīkṣīrapiṣṭāṃ kālindīṃ madhunā lihet . capalena bhavecchardirmūrchā ca saha tṛṣṇayā . sabhadrakāṣṭhāṃ sajaṭāṃ kṣaudreṇa triphalāṃ lihet . kapilena vraṇe kotho jvaro granvyudgamastathā . kṣaudreṇa lihyāttriphalāṃ śvetāṃcāpi punarṇavām . granthayaḥ kokilenogro jvaro dāhaśca dāruṇaḥ . varṣābhūnīlinīkvāthasiddhaṃ tatra ghṛtaṃ pibet . aruṇenānilaḥ kruddho vātajān kurute gadān . mahākṛṣṇena pittañca śvetena kapha eva ca . mahatā kapilenā sṛk kapotena catuṣṭayam . bhavanti caiṣāṃ daṃśeṣu granthimaṇḍalakarṇikāḥ . piḍakopacayāścogrāḥ śophaśca bhṛśadāruṇaḥ .

udura(rū)karṇī strī undurasya karṇa iva parṇamasyāḥ gau° ṅīṣ . āsvukarṇyām . (undurakānī) svārthe kan tatraiva

undūru pu° unda--ūru . mūṣike .

unna tri° unda--kta . klinne 1 ārdre (bhije) 2 dayāpare ca . pakṣe utta ārṭe tri° .

unnata tri° ud + nama--kta . 1 ucce, 2 mahati ca . unnatena sthitimatā dhuramudvahatā bhuvaḥ kumā° sthitaḥ sarvonnatenorvīm raghuḥ . bandhuraṃ tṛnnatānatam amaraḥ . madhuronnatabhru lalitañca dṛśoḥ māghaḥ . si° śi° ukte dinamānajñānasādhane 3 upāyabhede na° . uktā prabhābhimatadiṅgiyamena tāvat tāmeva kālaniyamena ca vacima bhūyaḥ . myādunnataṃ dyugataśeṣakayoryadalpaṃ tenonita dinadalaṃ natasaṃjñakaṃ ca . athonnatādūnayutāccareṇa kramādudagdakṣiṇagolayorjyā . syāt sūtrametadguṇitaṃ dyumaurvyā vyāsārdhabhaktaṃ ca kalābhidhānam śi° . divasasya yadgataṃ yacca śeṣaṃ tayoryadalpa tadunnatasaṃjñaṃ jñeyam . tenonnatenonīkṛtaṃ dinadalapramāṇaṃ tannatasaṃjñaṃ bhavati . athonnatādunnatakālāduttaragokhe ca tenaunitā dakṣiṇe yutādyā jyā tatsūtram . sā sūtrasaṃjñetyarthaḥ . tat sūtraṃ dyujyayā guṇitaṃ trijyayā bhaktaṃ kalāsaṃjñaṃ bhavati . atropapattiḥ . yasmin kāle chāyā sādhyā tasmin kāle svāhorātravṛtte yāvatībhirghaṭikābhiḥ kṣitijādunnato ravistāsāmunnatasaṃjñā . yeka kālena madhyāhnānnatastasya natasaṃjñā . atha careṇonayutasyośratakālasya kila jyā sādhyā . sā ca jyā madhyāvadhirbhavati . sa ca madhyapradeśo'horātravṛttasvonmaṇḍalasaṃpāte bhavati . yata unmaṇḍalasaṃpātābhyāmūrdhvamahorātravṛttasyārdhamadho'rdham . ata utmaṇḍalāvadherjīvā sādhyā . kṣitijonmaṇḍalayorantaraṃ carārdham . ataścarārdhena varjitādunnatāduttaragole, dakṣiṇe tu yutāt . yata uttaragole kṣitijāduparyunmaṇḍalaṃ, dakṣiṇe'dhaḥ . tasmāt kalādyā jyā sādhitā sā trijyāvṛttapariṇatā . sā ca sūtrasaṃjñā . atha yadi trijyāvṛtta etāvatī tadā dyujyāvṛtte kiyatītyanupātena dyujyāvṛttapariṇatā . sā ca kalāsaṃjñā prami° . si° śi° uktegrahāṇāmakṣalambajñānārthe 4 upāyabhede ca . yantravedhavidhinā dhruvonnatiryā natiśca bhavato'kṣalambakau . tau kramādviṣuvadahnyahardaleye'tha vā natasamunnatā lavāḥ śi° cakrayantreṇa grahavedhavad dhruvaṃ vidhyet . tatra yantranemyāṃ ya unnatāṃśāste'kṣāṃśāḥ . ye natāste lambāṃśāḥ . atha vā viṣuvaddinārdhe ye'rkasya natonnatāṃśāste'kṣalambāṃśā iti yuktiyuktam prami° . unnataṃ dyuniśamaṇḍale kujāt sāvanaṃ dyutividhau hi tajjyakā . tiryagakṣavaśato'kṣakarṇavacchedako na tu naraḥ sa lambavat śi° . dṛṅmaṇḍale kṣitijādupari grahaparyantaṃ ye'ṃśāsta unnatāḥ khamadhyādadhaste natāḥ . unnatāṃśānāṃ jyā śaṅkuḥ . natāṃśajyā dṛgjyā śaṅkuḥ kacchannaliptābhirūnaḥ kāryaḥ . draṣṭuḥ kudalenocchritatvāt . ayamartho grahacchāyādhikāre vyākhyāta eva prami° . udagdeśaṃ yāti yathā yathā narastathā tathā syānnatamṛkṣamaṇḍalam . udagdiśaṃ paśyati connataṃ kṣitestadantare yojanajāḥ ṣalāṃśakāḥ si° śi° . tataḥ bhāve ṣyañ aunnatya na° . tal unnatā strī . tva unnatatva na0, tadbhāve tadeva naisargikamunnatatvam raghuḥ

unnatakāla pu° si° śi° ukte chāyātaḥ kālajñānasādhane prakriyābhede palaśrutighnastriguṇasya vargodyujyeṣṭakarṇāhatihṛdbhavedvāṃ . iṣṭāntyakā tadrahitāntyakā yā bhavanti yā utkramacāpaliptāḥ . natāsavaste syurahardalaṃ tairūnīkṛtaṃ connatakāla evam śi° . trijyāvargaḥ palakarṇena guṇyaḥ dyujyayā iṣṭakarṇasya ca ghātena bhājyaḥ yatphalaṃ labhyate seṣṭāntyakā . tayeṣṭāntyayā rahitayā antyāyā yaccheṣaṃ tasyotkrameṇa dhanuḥ kāryaṃ tasya dhanuṣoyāvatyaḥ kalāstāvantastasmin kālena natāsavojñeyāḥ tairnatāmubhirūnīkṛtādinadalāsava unnatāsavaḥ syuḥ . prakārāntareṇa trerāśikatrayeṇopapattiḥ . yadoṣṭacchāyākarṇena dvādaśāṅgulaśaṅkarlabhyate tadā trijyākarṇena ka iti . atra trijyāyā dvādaśa guṇa iṣṭakarṇo haraḥ . phalaṃ mahāśaṅkuḥ . atha tasya hṛtikaraṇārthamanupātaḥ . yadi dvādaśāṅguśaṅkorviṣuvatkarṇaḥ karṇastadāsya mahāśaṅkoḥ ka iti . pūrvaṃ trijyāyā dvādaśa guṇa idrānīṃ haraḥ . atastulyatvādvādaśāṅkayorguṇaharayornāśe kṛte sati trijyāyāḥ palakarṇo guṇa iṣṭacchāyākarṇo haraḥ phalamiṣṭahṛtiḥ . atheṣṭāntyākaraṇāyānupātaḥ . yadi dyujyayā trijyā labhyate tadiṣṭahṛtyā kimiti . idānīṃ trijyā guṇo dyujyā haraḥ . harayorghāto hara iti dujyeṣṭakarṇāhatirbhavati . guṇayorghāte trijyāvargaḥ palakarṇaguṇito bhavati . evaṃ phalamiṣṭāntyakā . tayā vajitāyā antyāyā yadavaśeṣaṃ sā natamyotkramajyā śarasaṃjñā . atastasyā dhanurutkrameṇa sa natakālaḥ syāt . natakālo dinārdhāt patita unnatakālaḥ syādityupapannam prami0

unnatānata na° unnataṃ ca tadānatañca . uccanīcasthānādau . bandhuraṃ tūnnatānatam amaraḥ .

unnati strī ud + nama--ktin . 1 vṛddhau, 2 udaye, 3 garuḍabhāryāyāñca tatra candraśṛṅgonnatiḥ si° śi° uktā yathā māsāntapāde prathame'tha vendoḥ śṛṅgonnatiryaddivase'vagamyā . tadodaye'ste niśi vā prasādhyaḥ śaṅkurvidhoḥ svoditanāḍikādyaiḥ śi° . kṛṣṇāṣṭamyā upari prathame'tha vā śuklāṣṭamyāḥ prāgeva yasminnabhīṣṭadine śaśiśṛṅgonnatirjñātumabhīṣṭā tasmin dine māsāntapāda audayikau candrārkau spaṣṭau kāryau . prathamacaraṇe tvastakālikau tataḥ śṛṅgonnatirjñeyā . niśi vā . etaduktaṃ bhavati . māsāntapāda udayakāle śaśiśṛṅgonnatiḥ sādhyā . prathamā caraṇe tvastakāle . atha vā kimudayāstaniyamena . yatrodaye tatrodayāt prāgiṣṭaghaṭītulyakāle vā yatrāste tatrāstāduparoṣṭāsu ghaṭīṣu vā śṛṅgonnatiḥ sādhyā . tatra tātkālikau candrārkau kṛtvā candrasya sphuṭakrāntyudayāsmalagnonnata ghaṭikādibhistadupakaraṇaiḥ śaṅkuḥ sādhyaḥ . atīpapattiḥ . candrasyārdhādūne śukle tatkoṭī śṛṅgākāre bhavataḥ . tatreṣṭakāle katarā śṛṅgonnatirmavivyatīti jñātasyam . tatra śuklasya śṛṅgākāratārdhādūne śukle . taccārdhādūnatvaṃ pāde prathame ca saṃbhavati . dvitīyatṛtībayorapi caraṇavorvrahmaguptādibhiḥ kṛṣṇaśṛṅgonnatirānītā sā mama na sammatā . nahi naraiḥ kṛṣṇaśṛṅgonnatiḥ spaṣṭopalakṣyate . prasiddhā tu śuklaśṛṅgonnatiḥ . ata uktaṃ māsāntapāde prathame'tha yeti . vakṣojau karikumbha vibhrakarīmatyunnatiṃ, gacchataḥ . stokenonnatimāyāti iti ca sā° da0

unnatīśa pu° 6 ta° . garuḍe trikā° .

unnaddha tri° ud + naha--kta . 1 udbaddhe . utkaṭe ca . jahyastrateja unnaddhamastrajño'syastratejasā bhā° 1 ska° . unnaddhaṃ utkaṭam . śrīdharaḥ .

unnamana na° uda + nama--lyuṭ . 1 unnatau . ṇic--lyuṭ na vṛddhiḥ . 2 uttolane suśrutokte 3 yantrakarmabhede ca . tāni caturviṃśatiḥ yathoktaṃ tatraiva . yantrakarmāṇi tu nirghātanapūraṇabandhanavyūhanavartanacālanavivartanavivaraṇapīḍanamārgaviśodhanabikarṣaṇāharaṇākuñcanonnamanavinamanabhañjanonmathanācūṣaṇaiṣaṇadāraṇarjūkaraṇaprakṣālanapradhamanapramārjanāni caturviṃśatiḥ . unnamanañca vraṇarudhirasrāvasādhanaṃ yathoktaṃ tatraiva sandhigataḥ pīddhyamāno na pravartata ākuñcanaprasāraṇonnamana vinamanapradhāvanāt kāsanapravādaiśca sravati .

unnamita tri° ud + nama--ṇic--kta . 1 uttolite, 2 ūrdhīkṛte ca atha prayatnonnamitānamatphaṇaiḥ kumā° kvacidunnamitānanau raghuḥ .

unnamra tri° ud + nama--ran . unnate unnamratāmrapaṭamaṇḍapa maṇḍitaṃ tat nāghaḥ

unnaya pu° ud + nī--kvacidapavādaghiṣaye'pyutsargo'bhiniviśate ityukteḥ ac . kūpādito jalāderuttolane amaraḥ .

unnayana na° ud + nī--lyuṭ . 1 vitarke, 2 ūrdhvaprāpaṇe ca . anādiṣṭāṃścedonnayanaśruteḥ kātyā0 9, 5, 24 unnayana śrutiśca . atohidevebhya unnayantyatomanuṣyebhyaḥ śata° brā° 4, 5, 6, 3, camasonnayanakāle bāhṛtya dadhnonmṛdya taccamasenonnayet kātyā° 10, 9, 31, teṣvevonnayanamabhyabhi somānunnayantīti śruteḥ kātyā° 22, 10, 5, unnathatyasmāt apādāne lyuṭ . 3 pūtabhṛtpātre . unnayane ca kātyā° 25, 12, 14, tadeva bhavati unnayatyasmādityunnayanam pūtabhṛdṛcyate karkaḥ . unnamita nayanaṃ yena prā° ba° . unnamitanetre tri° .

unnasa tri° unnatā nāsā yasya ac samā° nasādeśaḥ . unnatanāsike . unnasaṃ dadhatī vaktram bhaṭṭiḥ .

unnāda pu° ud + nada--ghañ . uccaśabde śarabhonnādasaṃjuṣṭam nānāmṛganiṣevitam bhā° ba° 158 a° .

unnābha pu° unnatā nābhiryasya ac samā° . sūryavaṃśye nṛpabhede unnābha ityudgatanāmadheyaḥ raghuḥ asaṃjñāyāntu na ac . unnābhirityeva tri° . unnatā nābhiḥ prā° sa° . unnatanābhau puṃstrī° .

unnāya pu° ud + nī--avodorniyaḥ pā° ghañ . 1 ūrdhanayane 2 vitarke 3 uccaye ca unnāyānadhigacchantaḥ pradrāyaiyasudhā bhṛtām bhaṭṭiḥ .

unnāha pu° uda + naha--ghañ . 1 uttolyabandhane 2 kāñjike na° hemaca° .

unnidrā tri° udgatā nidrā mudrā yasya . 1 vikasite nidrāśabdasya mukalībhāvarūpanetranimīlanārthakacena tathātvam . unnidrapuspa caṇacampakapuṣpabhāsā māghaḥ . 2 nidrārahite ca . tāmunnidrāmavaniśayanāṃ saudhavātāyanasthām megha° . śayyāprāntavivartarnarvigamayatyunidraeva kṣapāḥ śaku° . unnidratā ca jāgaraṇaṃ tacca vipralambhaśṛṅgāre kāmakṛtadaśavidhāvasthābhedaḥ tāścāvasthāḥ 447 pṛ° uktāḥ .

unnīta tri° ud + nī--kta . 1 ūrdhvaṃ nīte 2 vitarkite ca .

unnetṛ tri° ud + nī--tṛc striyāṃ ṅīp . 1 urdhvaṃnāyini 2 udbhāvake ca ṣoḍaśasu ṛtvikṣu° 3 ṛtvigbhede pu° sa ca acchāvākaśabde 85 pṛ° darśitaḥ . tasya ca gīte ruccatāsampādanādudakāduttāraṇācconnetṛtvam unnetainānunnayati unnetarunnayonnayonnetarvasvo abhyunnayāna ityunnīyamānājapanti āśva° śrau° 6, 13, 13, 14 . unnetā svaśākhoktavidhinā sarvānudakāduttārayati unnetarityetaṃ mantraṃ japanti nā° vṛ° āhṛtamṛnnetrā droṇakalaśamiḍāmiva pratigṛhyopahavamiṣṭvā'vekṣeta āśva° śrau° 6, 12, 1 . athonnetra upāṃśusavanaṃ prayacchatyathāhonnetāramāsṛja grāvṇa iti saṃpragṛhṇāti pratiprasthātā saṃsravānunnetā casasenodañcanena vā śata° brā° 4, 3, 5, 18, 21 . tataḥ udgātrā° aṇ na vṛddhiḥ . unnetra unnetṛsambandhini tri° . pratiprasthātāgnīdhronnetre kātyā° 24, 4, 46 . vṛddhau aunnetramityapi tatraiva tri° .

unneya tri° ud--nī--yat . 1 ūrdhvaṃnayanīye 2 udbhāvanīye ca .

unmajjaka pu° ud + masja--ṇvul . kaṇṭhadaghne jale sthitvā tapaḥ kurvan pravartate . unmajjakaḥ sa vijñeyastāpasoloka pūjitaḥ ityuktalakṣaṇe 1 tāpase . jalāderupari 2 utplāvake tri° .

unmajjana na° ud + masja--lyuṭ . majjanaviparītavyāpāre (bhāsā) plavane .

unmaṇḍala na° ullagnaṃ maṇḍalam . si° śi° ukte dina rātryoḥ kṣayavṛddhisādhane maṇḍalabhede . yayāha tatraiva . pūrbāparakṣitijasaṃgabhayorvilagnaṃ yāmye dhruve palalavaiḥ kṣitijādadhaḥsthe . saumye kujādupari cākṣalavairdhruve tadunmaṇḍalaṃ dinaniśoḥ kṣayavṛddhikāri śi° . samavṛttakṣitijayoryau pūrvāparau saṃpātau tayordhruvacihnayośca saktaṃ yannibadhyate tadunmaṇḍalasaṃjñam . dinarātryorvṛddhikṣayau tadvaśena bhavataḥ prami° . sūryasiddhānte raṅganāyena ca spaṣṭamuktaṃ yathā prākpaścimāśritā rekhā procyate samamaṇḍalam . unmaṇḍalaṃ ca viṣuvanmaṇḍalaṃ parikīrtyate sū° . prākpaścimāśritā pūrvapaścimasambaddhā sādhitā rekhā samavṛttamucyate . saiva rekhonmaṇḍalaṃ viṣuvanmaṇḍalam . caḥ samuccaye . ubhayasaṃjñakaṃ kathyate . atropapattiḥ . kṣitijapūrbāparavṛttasaṃyogau pūrvāpare tatsūtraṃ pūrvāparasūtramiti . pūrvāparavṛttasya bhūmāvūrdhvādharānukārivṛttatvenādarśanādrekhākāratayaiva darśanācca pūrvāparavṛttanapi tatsūtram . pūrvāparavṛttasya sama maṇḍalatvenābhidhānāt tadrekhā samamaṇḍalasañjñoktā . atha svanirakṣadeśakṣitijavṛttasyonmaṇḍalākhyasya tatsaṃyogayoḥ saṃlagnatvāt tanmadhyasūtratvena pūrvāparasūtrasyāpi sattvāt pūrvāparasūtramunmaṇḍalasañjñam . etenānyadeśakṣitijasañjñayā svadeśakṣitijasañjñā sutarāṃ siddheti pūrvāparasūtrasya kṣitijavṛttasañjñā dyotitā . pūrvāparasthānayoḥ kṣitajavṛttasya saṃlagnatvādullikhitavṛttasya kṣitijānukāritvācca raṅga° . udvṛttādayo'pyatra . paro'tha vodvṛttagate ravau śrutiḥ si° śi° . prā° sa° . 2 ūrdhvamaṇḍale tri° .

unmaṇḍalakarṇa pu° si° śi° uktechāyayā dinajñānārthe unmaṇḍalasthārkasya chāyākarṇe . tadānayanaṃ tatraiva yathā yutāyanāṃśārkabṛhadbhujajyayā kharāmatithyabhrabhuvo (1015 30) hṛtāḥ paraḥ . palaśrutighnaḥ palabhāvibhājitaḥ paro'tha vodvṛttagate ravau śrutiḥ śi° . arkasya sāyanāṃśasya bṛhatībhujajyā sādhyā . na laghukhaṇḍajyetyathaḥ . tayā jyayā pūrṇāgnitithiśūnyaśaśino (10 15 30) bhājyāḥ . yallabdhamasau parākhyaḥ . sa paraḥ palakarṇena guṇyaḥ palabhayā bhājyaḥ . phalamunmaṇḍalagatasyārkasya chāyākarṇo vā bhavati prami° .

unmaṇḍalanṛ pu° si° śi° ukte akṣakṣetrapradarśanārthe unmaṇḍalaśaṅkau . agrādikhaṇḍaṃ kathitā ca koṭirudbṛttanā doḥ śravaṇo'pamajyā . udvṛttanā koṭirathāgrakāgrakhaṇḍaṃ bhujastacchravaṇaḥ kṣitijyā . khaṇḍaṃ yadūrdhvaṃ samavṛttaśaṅkoyat taddhṛtestāvatha koṭikarṇau . agrādikhaṇḍaṃ muja evamaṣṭau kṣetrāṇyamūnyakṣabhavāni tāvat śi° . atra kila nirakṣadeśo yadeva viṣumanmaṇḍalaṃ tadeva samamaṇḍalam . tathā kṣitijādanyadunmaṇḍaṃ nāma valayaṃ nāsti . tatra dhruvau ca kṣitijāsaktau . atha nirakṣadeśāddraṣṭā yathā yathottarato gacchati tathā tathodagdhruvamunnataṃ paśyati . tathā yairbhāgairdhruva unnatastaireva bhāgairakṣasaṃjñaiḥ svasvastikāddakṣiṇato viṣuvanmaṇḍalaṃ nataṃ paśyati . viṣuvanmaṇḍalasya tiryaksthitatvāt tadāśritānyahorātravṛttāni svasthāne tiraścīnāni bhavanti . ataḥ sākṣe deśe khagolavalayānāṃ tiraścīnakhagolavalayānāṃ ca saṃpātāt tryasrāṇi kṣetnāṇyutpadyante . tānyakṣakṣetrasaṃjñānyupayogitvāt kathyante . akṣabhā nāma palamā prasiddhā sā bhujaḥ . dvādaśāṅgulaḥ śaṅkuḥ koṭiḥ . akṣakarṇastatra karṇaḥ prami° udvṛttanāpyatra . evamunmaṇḍalādiśaṅkurapyatra .

unmatta pu° ud + mada--karaṇe kta . 1 dhūstare vilvairaṇḍārkavarṣābhūdadhityonmattaśigrubhiḥ suśru° . 2 mucakubdavṛkṣe ca . kartari kta . 3 unmādavati, 4 grahāveśavati ca tri° . bālamūḍhāsvatantrārtamattonmattāpavarjitam nāradaḥ . unmattena vātikādyunmādayuktena mitā° . unmattānāñca yā gāthā śiśūnāṃ ceṣṭitaṃ ca yat . striyo yacca prabhāṣante nāsti tatra vyatikramaḥ ma° ta° matsyapu° . 4 uddhate ca unmattagaṅgam . atiśayena mattaḥ . 5 atimatte madonmattasya bhūpasya kuñjarasya ca gacchataḥ pañcatantram .

unmattaka pu° unmatta iva kan . 1 tāpasabhede . avadhūtaśabde 428 pṛṣṭe vivṛtiḥ . svārthe kan . 2 unmattārthe . klībo'tha patitastajja paṅgurunmattako jaḍaḥ yājñavalkyaḥ .

unmattagaṅga avya° unmattā uddhatā gaṅgā yatra saṃjñāyām anyapadārthatve avyayī° . deśabhede . unmattagaṅgaṃ nāma deśaḥ si° kau° .

unmattagīta tri° unmattena gītam ityadbhūtena kṛtamiti pā° 3 ta° . unmattena gīte evam unmattapralapitādyapi unmattena pralapitādyarthe tri° .

unmathana na° ud + matha--bhāve lyuṭ . 1 unmardane 2 hiṃsane . anyonyasūtonmathanādabhūtām raghuḥ vāyunonmathanaṃ cāpi bhramaśca kramatastathā suśru° . suśrutokte 3 yantrakarmabhede ca unnananaśabde 1190 pṛ° dṛśyam . kartari lyu . 4 unmardanakāraketri° . vipakṣacittonmathanā nakhavraṇāḥ kirā0

unmathita tri° ud + matha--kta . udghṛṣṭe mardite .

unmada pu° udgatomadomattatā'sya prā° ba° gatalopaḥ . 1 udgatamade . unmadamṛgamadarabhasavaśaṃvadanavadalamālatamāle jayadevaḥ udīrayāmāsurivonmadānām raghuḥ athorsmilolonmadarājahaṃse raghuḥ . 3 ba° . 2 udgatamadasādhane madhukarāṅganayā muhurunmadadhvanibhṛtā nibhṛtākṣaramujjage māghaḥ .

unmadana tri° udbhūtomadano'sya prā° ba° bhūtalopaḥ . uddhūtakāme . tadāprabhṛtyunmadanā babhūva kumā° .

unmadiṣṇu tri° ud + mada--tācchīlye iṣṇuc . unmādaśīle .

unmanas tri° udbhrāntaṃ mano'sya . 1 utkaṇṭhāyukte, 2 anyamanaske ca . payodhareṇorasi kācidunmanāḥ māghaḥ . unmanāḥ prathamajanmaceṣṭitānyasmarannapi babhūva rāghavaḥ raghuḥ vā kap . unmanasko'pyatra . bhṛśā° abhūtatadbhāve kyaṅ salopaśca unmanāyate unmanāyamānaḥ bhṛśamunmanāyitam . civa--kṛbhvastiṣu salopaśca unmanokaroti unmanībhavati unmanīsyāt .

unmanī strī unmanas + pṛṣo° . yogināmavasthābhede . unmanyavasthādhigamāya vidvanupāyamekaṃ tava nirdiśāmi . paśyannadāsīnadṛśā prapañcaṃ saṅkalpamunmūlaya sāvadhānaḥ ācāryaḥ .

unmantha pu° ud + mantha--bhāve ghañ . badhe 2 hiṃsane 3 unmardane ca .

unmanthana na° na° ud + mantha--lyuṭ . ūrdhvato daṇḍādinā viloḍane . karaṇelyuṭ . tatsādhane 2 daṇḍādau .

unmardana na° ud + mṛda--lyuṭ . 1 udgharṣaṇe suśrutokte vāyuprasādanārthe 2 vyāpārabhede . vāyau ityupakramya suśru° tvaṅmāṃsāsṛkśirāṃ prāpte kuryāccāsṛgvimokṣaṇam . srehopanāhāgnikarma bandhanonmardanāni ca śūlopadravanivāraṇārthe suśrutokte 3 vyāpārabhede ca vamanonmardanasvedalaṣṭanakṣapaṇakriyāḥ . karaṇe lyuṭ . 4 unmardanasādhane dravyādau . athaitānyupakalpayīta samāvartyamāne maṇiṃ kuṇḍale vastrayugaṃ chatramupānadyugaṃ daṇḍaṃ srajamunmardanamanulepanamāñjanamuṣṇīṣamityātmane cācāryāya ca ā° gṛ° 3, 8, 1, unmardanamabhiṣeke'vanīyaike kātyā° 19, 4, 8 . unmardanacandanādi karkaḥ .

unmā strī ud + mā--a . ūrdhvamāne . sahasrāsyunmāsi sāhasro'si yaju° 15, 65; unmā unmānaṃ tulādi yedadī° .

unmātha pu° unmathyate'nena ud + matha--karaṇe ghañ . 1 āmiṣadānena mṛgādibandhanārthaṃ niveśite kūṭayantre (phāṃda) iti khyāte . bhāve ghañ . 2 viloḍyotthāpane, 3 hiṃsane ca . tatracāgatya cāṇḍālohyaraṇye kṛtaketanaḥ . prayojayati conmāthaṃ nityamastaṃ gate ravī bhā° śā° 138 a° .

unmāda pu° ud + mada--adhāre ghañ . rogabhede sa ca suśrute darśito yathā athāta unmādapratiṣedhamadhyāyaṃ vyākhyāsyāmaḥ .. madayantyuddhatā doṣā yasmādunmārgamāśritāḥ . mānaso'yamato vyādhirunmāda iti kīrtitaḥ .. ekaikaśaḥ samastaiśca doṣairatyarthamūrchitaiḥ . mānasena ca duḥkhena sa pañcavidha ucyate .. viṣādbhavati ṣaṣṭhaśca yathāsvantatra bheṣajam . sa cāpravṛddhastaruṇo madasaṃjñāṃ bibharti ca .. mohodvegau svanaḥ śrotre mātrāṇāmapakarṣaṇam . atyutsāho'ruciścānne svapne kaluṣabhojanam .. vāyunonmathanañcāpi bhramaśca kramatastathā . yasya syādacireṇaivamunmādaṃ so'dhigacchati .. rūkṣacchaviḥ paruṣavāk dhamanī tatovā śvāsāturaḥ kṛśatanuḥ sphuritāṅgasandhiḥ . āsphoṭayan paṭhati gāyati nṛtyaśīlo vikrośati bhramati cāpyanilaprakopāt .. tṛṭsvedadāhabahulo bahubhugvinidra śchāyāhimānilajalāntavihārasevī . tīkṣṇo hi māmbu nicaye'pi sa vahniśaṅko pittāddivā nabhasi ṣaśyati tārakāśca .. chardyagnisādasadanārucikāsayukto yoṣidviviktaratiralpamatipracāraḥ . nidrāparo'lpakathano'lpabhuguṣṇasevī rātrau bhṛśaṃ bhavati cāpi kaphaprakopāt .. sarvātmake tribhirapi vyatimiśritāni rūpāṇi vātakaphapittakṛtāni vidyāt . sampūrṇalakṣaṇamasādhyamudāharanti sarvātmakaṃ kvacidapi pravadanti sādhyam .. caurairnarendrapuruṣairaribhistathānyai rvitrāsitasya dhanabāndhavasaṃkṣayādvā . gāḍhaṃ kṣate manasi ca priyayā riraṃsorjāyeta cotkaṭataro manaso vikāraḥ .. citraṃ sa jalpati mano'nugataṃ visaṃjño gāyatyatho hasati roditi cāpi mūḍhaḥ . raktekṣaṇo hatabalendriyabhāḥ sudīnaḥ śyāvānano viṣakṛtena bhavet parāsuḥ .. snigdhaṃ svinnant manujamunmādārtaṃ vibodhayet . etadvyākhyācchalena tatratyavibhāgādi coktaṃ bhāvaprakāśe tatra unmādasya niruktimāha . madayantyuddhatā ityādi suśrutavākyam yasmāddhetoruddhatāḥ pravṛddhā doṣā unmārgamāsthitāḥ madayanti cittaṃ vikṣipantyasmin . ato'yamunmāda iti kīrtitaḥ . sa unmādaḥ mānasovyādhiḥ manovaikṛtyakaraṇāt . tasyaivāvasthābhedena lakṣaṇāntaramāha . sa cāpravṛddhastaruṇaityādi suśru° unmādasya viprakṛṣṭanidānamāha . viruddhaduṣṭāśucibhojanāni pradharṣaṇaṃ devagurudvijānām . unmādaheturbhayaharṣapūrvo mano'mighāto viṣamāśca ceṣṭāḥ . duṣṭaṃ dhattūravījādisahitam . aśuci rajakhalādispṛṣṭam . pradharṣaṇamabhibhavaḥ . viṣamāśca ceṣṭāḥ balavadvigrahādayaḥ . sannikṛṣṭaṃ nidānamāha . ekaikaśaḥ ityādi suśru° tasya sammrāptimāha . tairalpasatvasya malāḥ praduṣṭā buddhernivāsaṃ hṛdayaṃ pradūṣya . srotāṃsvadhiṣṭhāya manovahāni pramohayantyāśu narasya cetaḥ . alpasatvasya alpasatvaguṇasya . malāḥ vātādayaḥ . buddhernivāsaṃ hṛdayaṃ pradūṣyeti . etenāśrayasya duṣṭyā tadāśritāyā buddhe rapi duṣṭiraktā . manovahāni srotāṃsi hṛdayaśritāni daśa etāni viśeṣato boddhavyāni . yataścarakeṇa sakalaśarīrasrotāṃsyeva manodhiṣṭhānatvenoktāni . pramohayanti vikṛtaṃ kurvanti . unmādasya sāmānyaṃ rūpamāha . dhīvimnamaḥ satvapariplavaśca paryākulā dṛṣṭiradhīratā ca . abaddhavākcaṃ hṛdayañca śūnyaṃ sāmānyamunmādagadasya liṅgam . dhīvibhramaḥ śuktikāyāṃ rajatajñānam . satvapariplavaḥ satvaṃ manastasya cāñcalyam . abaddhavāktvam asambaddhabhāṣitvam . śūvyaṃ smṛtiśūnyam . vātikonmādasya nidānapūrvikāṃ samprā ptimāha . rūkṣālpaśītānnavirekadhātukṣayopavāsairanilo'tivṛddhaḥ . cintātiduṣṭaṃ hṛdayaṃ pradūṣya buddhiṃ smṛtiṃ vāpyupahanti śīghram . pradūṣya prakarṣeṇa dūṣayitvā . tasyaiva rūpamāha . asthānahāsyasmṛtinṛtyagītavāgaṅgavikṣepaṇarodanāni . pāruṣyakārśyāruṇavarṇatāśca jīrṇe balañcānilajasya rūpam . asthāne anavasare hāsyādīni rodanāntāni . jīrṇe āhāre . balaṃ vyādheḥ . paittikasya nidānapūrvikāṃ samprāptimāha . ajīrṇakaṭvamlavidāhyaśītairbhorjyaiścitaṃ pittamudīrṇavegam . unmādamatyugramalātmakasya hṛdisthitaṃ pūrvavadāśu kuryāt . hṛdi sthitaṃ pittaṃ citaṃ sañcitam punaḥ ajīrṇa kaṭvamlavidāhyaśītairbhorjyairudīrṇavegaṃ sat unmādaṃ kuryāt pūrvavat hṛdayaṃ pradūṣya ityarthaḥ . tasya rūpamāha . amarṣasaṃrambhavinagnamāvāḥ santarjanābhidravaṇauṣṇyavoṣaḥ . pracchāyaśītānnajalābhilāṣaḥ pītāvabhā pittakṛtasya liṅgam . amarṣo'sahiṣṇutā . saṃrambhaḥ ārabhaṭī āḍambara iti yāvat . santarjanaṃ paratrāsanam . abhidravaṇaṃ palāyanam . auṣṇyaṃ gātre . voṣo dāhaviśeṣaḥ . pracchāyetyādi chāyāyāṃ, śītayorannajalayorabhilāṣaḥ . ślaiṣmikasya nidānapūrvikāṃ saṃprāptimāha . sampūraṇairmanda viceṣṭitasya soṣmā kapho marmaṇi saṃpravṛddhaḥ . buddhiṃ smṛtiṃ bāpyupahanti cittaṃ pramohayan sañjanabedvikāram . saṃpūraṇai rbhojanādibhiḥ . mandaviceṣṭitasya vyāyāmarahitasya . soṣmā kapha iti kapho'pyunmādaṃ kariṣyan pittaṃ sahāya mapekṣate vyādhisvabhāvāt . marmaṇi atra marmaśabdena hṛdayamucyate . vikāramunmādarūpam . tasya rūpamāha . vākceṣṭitaṃ mandamarocakaśca nārīviviktapriyatā ca nidrā . chardiśca lālā ca balañca bhukte nakhādiśauklyañca kaphātmake syāt . vākceṣṭitaṃ mandaṃ vacanamalpam . nārīvivikta priyatā nārīpriyatā vijanapriyatā ca . bhukte sati balaṃ vyādheḥ . sānnipātikasya nidānapūrvakaṃ lakṣaṇamāha . yaḥ sannipātaprabhavo'tidhoraḥ sarvaiḥ samastaiḥ sa tu hetubhiḥ syāt . sarvāṇi rūpāṇi vibharti tādṛgviruddhabhaiṣajyavidhirvivarjyaḥ sa sānnipātika unmādā . sannipātagrahaṇenaiva sarvātmakatvaṃ labdham . munaḥ sarvairiti yatkṛtaṃ tadrajaḥstamaḥprāpaṇārtham . tena rajastamomilitairityarthaḥ . tena vātādayo rajastamobhirmanodoṣairsilitāḥ samastaiśca nidānaiḥ kupitā unmādaṃ janayanti . sarvairhetubhiḥ samastairmilitaiḥ syāt . yato'nyovyādhiḥ sarvairhaitubhirmilitaireva bhavatīti niyamo nāsti . ayantu vyādhisvabhāvāt sarvairhetubhi rmilitaiḥ syāt . tādṛgunmādaḥ viruddhabhaiṣajyavidhiḥ viruddhabhaiṣajyavidhiriti ko'rthaḥ . tridoṣaje pratyekaṃ vātādipratyanīkā kāryā . sā ca parasparāvirodhinī tridoṣaṃ hanti kiñcideva dravyamāmalakādi taccātrāyaugikam . ataeva vivarjyaḥ na cikitsya ityarthaḥ . manoduḥkhajasya viprakṛṣṭaṃ nidānamāha . corai rnarendrapuruṣairityādi suśru° . anyairhiṃsrādibhiḥ . gāḍhamatiśayena . kṣate abhihate priyayā prāptumaśakyayā riraṃsoḥ puruṣasya vikāraḥ unmādarūpaḥ . tasya rūpamāha . citraṃ prajalpatītyādi suśru° citramāścaryam . mano'nugataṃ gopyamapi . visaṃjño viruddhajñānaḥ . atīva mūḍhaḥ atīvajñānaśūnyaḥ . atra vikalpo boddhavyaḥ . viṣajasya rūpamāha . raktekṣaṇa ityādi suśru° parāsuḥ mṛtaḥ . ariṣṭamāha . avāṅmukhastūnmukho vā kṣīṇamāṃsa valo naraḥ . jāgarūkohyasandehamunmādena vinaśyati . atha devādikṛtasyonmādasya sāmānyaṃ lakṣaṇamāha . amartyavāgvikramavīryaceṣṭo jñānādivijñānabalādiyuktaḥ . prakopakālo niyataśca yasya devādijanmā sa manovikāraḥ . amartyavāgvikramavīryaceṣṭaḥ na martyasyeva manuṣyasyeva vāgādayo yasya saḥ . vikramaḥ parākramaḥ . vīryaṃ śauryam . jñānādi vijñānabalādiyuktaḥ . jñānaṃ buddhiḥ . ādipadena tadbhedā medhāvicāraṇāsmṛtyādayo gṛhyante . viddhānaṃ śilpādiviṣayakaṃ jñānam . ceṣṭā pāṭavam . ādipadenābhimānādi gṛhyate . niyataḥ vakṣyamāṇatithyādibhiḥ . manovikāraḥ unmādaḥ . tatra devāviṣṭasya lakṣaṇamāha . santuṣṭaḥśuciratidivyamālyagandho nistandro'vitathasaṃskṛtaprabhāṣī . tejasvī sthiranayano varapradātā brahmaṇyo bhavati naraḥ sa devajuṣṭaḥ . atidivyamālyagandhaḥ atiśayo divyamālyasyeva gandho yasya saḥ . nistandraḥ nidrārahitaḥ . avitathaṃ satyam . brahmaṇyaḥbrāhmaṇabhaktaḥ . daityāviṣṭasyāha . saṃsvedo dvijagurudevadoṣabhakto jihmākṣo vigatabhayo vimārgadṛṣṭiḥ . santuṣṭo bhavati na cānnapānajātairduṣṭātmā bhavati sa devaśatrujuṣṭaḥ . vimārgadṛṣṭiḥ kamārgarataḥ . duṣṭātmā duṣṭasvabhāvaḥ . gandharvāviṣṭasyāha . hṛṣṭātmā pulina banāntaropasevī svācāraḥ priyaparigītagandhamālyaḥ . nṛtyana vai prahasati cāru cālpaśabdaṃ gandharvagrahaparipīḍito manuṣyaḥ . hṛṣṭātmā hṛṣṭajīvātmā . pulinaṃ toyotyitaṃ taṭam vanāntaraṃ vanamadhyam tayoḥ sevī . svācāraḥ aninditācāraḥ . priyāṇi pari samantatībhāvena gīta gandhamālyāni yasya sa tathā . cāru cālpaśabdamiti hasanakriyāyāviśeṣaṇam . yakṣāviṣṭasyāha . tāmrākṣaḥ priyatanuraktavastradhārī gambhīro'dbhutagatiralpavāk sahiṣṇuḥ . tejasvī vadati ca kiṃ dadāmi kasmai yo yakṣagrahaparipīḍito manuṣyaḥ . pitrāviṣṭasyāha . pretānāṃ sa diśati saṃstareṣu piṇḍān śāntātmā jalamapi vā'pasavyavastraḥ . māṃsepsustilaguḍapāyasābhikāmastadbhakto bhavati pitṛgrahābhijuṣṭaḥ . pretānāṃ mṛtānāṃ pitṝṇām . diśati dadāti . apasavyavastraḥ dakṣiṇaskandhadhṛtottarīyaḥ . nāgāviṣṭa syāha . yastūrvyāṃ prasarati sarpavat kadācit sṛkkaṇyau muhu rapi jihvayāvaleḍhi . krodhālurghṛtamadhudugdhapāyasepsurvijñeyaḥ sa khalu bhujaṅgamena juṣṭaḥ . prasarati sarpavat urasā calati . sṛkvaṇyau oṣṭhaprāntau . rākṣasāviṣṭasyāha . gāṃsāsṛgvividhasurāvikāralipsurnirlajjobhṛśamatiniṣṭhūro'tiśūraḥ . krodhālurvipulabalo niśāvihārī śaucadviṭ bhavati sa rākṣasairgṛhītaḥ . atiniṣṭhuro'tinirdayaḥ brahmarākṣasāviṣṭasyāha . devavipragurudveṣī vedavedāṅgavicchuciḥ . ātmapīḍākaro'hiṃsro brahmarākṣasasevitaḥ . ahiṃsraḥ ahiṃsāśīlaḥ . piśācāviṣṭasyāha . udbastraḥ kṛśaparuṣo viruddhabhāṣī durgandho bhṛśamaśucistathātilolaḥ . bahvāśī vijanavanāntaropasevī vyāceṣṭan bhramati rudan piśācajuṣṭaḥ . udvastraḥ nagnaḥ . digambara iti videhavacanāt . (mu° suśru° uddhasta iti pāṭhaḥ) kṛśo nirmāṃsaḥ . paruṣo rūkṣaḥ . atilolaḥ sarvasmin annapāne lolupaḥ . vyāceṣṭan viruddhamāceṣṭan . grahā hiṃsākrīḍāpūjārthaṃ gṛhṇanti . ataevoktam . aśuciṃ bhinnamaryādaṃ kṣataṃ vā yadi vā'kṣatam . hiṃsyu rhiṃsāvihārārthaṃ satkārārthamathāpi vā . tatra hiṃsārthaṃ gṛhītasya lakṣaṇamāha . sthūlākṣo drutamaṭanaḥ sapheṇavāmī nidrāluḥ patati ca kampate ca yo'ti . yaścādridvirada nagādivicyutaḥ syāt so'sādhyo bhavati tathā trayodaśe'vde . yaścādrītyādi yaḥ parvatādipatitaḥ san grahairgṛhyata ityarthaḥ . ādiśabdena bhittiprāsādādayo gṛhyante trayodaśe'vde sarva eva devādigṛhīto'sādhyaḥ . devādīnā māveśasamayamāha . devagrahāḥ paurṇyamāsyāmasurāḥ sandhyayo rapri . gandharvāḥ prāyaśo'ṣṭamyāṃ yakṣāśca pratipadyapi . pitaraḥ kṛṣṇapakṣe ca pañcamyāmapi coragāḥ . rakṣaḥpriśācā ratrau ca caturdaśyāṃ viśanti hi . kṛṣṇapakṣe amāyām . prāyaśaḥpadādanyatrāpi . tithyabhidhānaprayojanaṃ lakṣaṇārthaṃ tatra tithau balidānārthañca . nanu yadi devādayo viśanti tadā viśantaste dṛśyante kathaṃ netyata āha . darpaṇādīn yathā chāyā śītoṣṇaṃ prāṇino yathā . svamaṇiṃ bhāskarārciśca yathā dehañca dehadhṛk . viśanti na ca dṛśyante grahāstadvavaccharīriṇam . darpaṇādītyādi śabdenānyadapi nirmaladravadravyaṃ gṛhyate . chāyā prativimbam . svamaṇiṃ sūrvamaṇim . dehadhṛk jīvātmā . bhā° pra° . etāni ca vākyāni suśrutottaratantrasthāni . tatra hi guhyānāgatavijñānamanavasthā sahiṣṇutā . kriyāvā'mānuṣī yasmin sa grahaḥ parikīrtyate iti grahaśabdaṃ paribhāṣya asaṃkhyeyā grahagaṇā grahādhipatayaśca ye . vyajyante vividhākārābhidyante te tathāṣṭadhā devāstathā śatrugaṇāśca teṣāṃ gandharvayakṣāḥ pitarobhujaṅgāḥ . rakṣāṃsi yā cāpi piśācajātireṣo'ṣṭadhā devagaṇagrahākhyaḥ iti vibhajya saṃtuṣṭaḥ śucirityādinā tajjuṣṭānāṃ lakṣaṇānthāha . tāni bhā° pra° saṅgasaṅgatyodāhṛtya vyākhyātānīti draṣṭavyam . ante ca prakṛtadevādīnāṃ na kvacit praveśaḥ kintu tatparicārakāṇāmeva devādyācaravatāṃ praveśa ityuktaṃ yathā suśru° utta° . tapāṃsitīvrāṇiṃdayā ca dānaṃ vratāni dharmo niyamaśca satyam . guṇāstathāṣṭāvapi teṣu nityā vyastāḥ samastāśca yathāprabhāvam . na te manuṣyaiḥ saha saṃviśanti na vā manuṣyān kvacidāviśanti . ye vā viśantīti vadanti mohātte bhūtavidyāviṣayādapohyāḥ . teṣāṃ grahāṇāṃ praricārakā ye koṭīsahasrāyutapadmavaṃkhyāḥ . asṛgvasāmāṃsabhujaḥ subhīmā niśāvihārāśca samāviśanti . niśācarāṇāṃ teṣāṃ hi ye devagaṇasaṃsṛtāḥ . te tu tatsatvasaṃsargādvijñeyāstu tadañjanāḥ . devagrahā iti punaḥ procyante śucayaśca ye . devavacca namasyante pratyarthyante ca devavavat . svāmiśīlakriyācārāḥ kramaeva surādiṣu . nairṛteyā duhitarastāsāṃ sa prasavaḥ smṛtaḥ . satyacādapavṛtteṣu vṛttisteṣāṃ gaṇaiḥ kṛtā . hiṃsāvihārā ye keciddivya bhāvamupāśritāḥ . bhūtānīti kṛtā saṃjñā teṣāṃ saṃjñā pravaktṛbhiḥ . grahasaṃjñābhibhūtāni yasmādvettyanayā bhiṣak . vidyayā bhūtavidyātvamataeva nirucyate . athonmādasya sāmānyacikitsā
     vātike snehapānaṃ prāk virekaḥ pittasambhave . kaphaje vamanaṃ kāryaṃ pare vastyādikakramaḥ . yaccopadekṣyate kiñcidapasmāre cikitsitam . unmāde tacca kartavyaṃ sāmānyāddoṣadūṣyayoḥ . jalādidrumaśailebhyo viṣamebhyaśca taṃ sadā . rakṣedunmādinaṃ yatnāt sadyaḥ prāṇaharā hi te . te jalādayaḥ . viśeṣacikitsā bhā° pra° ādau dṛśyā . sacāyaṃ rogaḥ . mahāpātakakarmavipākajaḥ . unmādastvagdoṣo rājayakṣmetyādi śu° ta° nāradokteḥ cittasaṃmoha unmādaḥ kāmaśokabhayādibhiḥ . sā° da° ukte 2 vyabhicāribhāvabhede .

unmādaka pu° ud + mada--ṇic--ṇvul . unmādajanake dhustūrādau .

unmādana pu° ud + mada--ṇic--lyu . 1 kandarpabāṇabhede trikā° . urnmādakārake tri° .

unmādavat tri° unmādo'styasya matup masya vaḥ . unmādayukte striyāṃ ṅīp .

unmādin tri° ud + ṇini striyāṃ ṅīp . unmatte rakṣedunmādinaṃ yatnāt suśru° .

unmāna na° ud + mā--bhāve lyuṭ . ūrdhvamāne tacca prathitagurutvena palādimitapāṣāṇādinā tulādhāraphalake ekapārśvesthitena anyapārśvasthasuvarṇāderunnamanādinā gurutvaviśeṣajñāpanavyāpāraḥ (ojanakarā) ūrdhvamānaṃ kilonmānam vārtikokte 3 ūrdhvataḥ pramāṇe ca . asminnevārthe pramāṇe dvayasajdaghnajmātracaḥ pā° prathamaśca dvitīyaśca ūrdhvamāne mato sama vārtikokteḥ dvayasac daghnacca . ūrudvayasaḥ ūrudaghnaḥ gajapatidvayasīriti māghaḥ . sāmānyapramāṇe tu mātrajeva . ūrumātraṃ prasthamātram . 4 karaṇe lyuṭ . 2 tulādau . 3 droṇaparimāṇe pu° vaidyakam .

unmārga tri° utkrāntaḥ mārgāt nirā° sa° . mārgātikrānte mārgaśca panthāḥ rītiśca nāśayati ca diṅmohamivonmārgaḥ kāda° . 2 viruddhapathe ca madonmattasya bhūpasya kuñjarasya ca gacchataḥ . unmārge vācyatāṃ yānti mahāmātrāḥ samīpagāḥ pañcatantram . unmādaśabde udā° .

unmiti tri° ud + mada--ktin . ūrdhvamāne .

unmiṣa tri° ud + miṣa--ka . 1 praphulle 2 kiñcitprakāśayukte ca

unmiṣita tri° ud + miṣa--kta . 1 praphulle, vikasite 2 kiñcit prakāśite ca . vyalokayannunmiṣitaistaḍinmayaiḥ kumā° .

unmīlana na° ud + mīla--lyuṭ . 1 vikāśe 2 cakṣurādeḥ puṭavibhede (tākāna) jñānāñjanaśalākābhirnetronmīlanakārakaḥ bhā° ā° 84 a° . sammīlanīnmīlanake tathaiva si° śi° . māve bañ unmīlo'pyatra pu° .

unmīlita tri° ud + mīla--kta . 1 vikasite te cīnmīlita mālatīsurabhayaḥ prauḍhāḥ kadambānilāḥ sā° da° . 2 amudrite ca ṇic--karmaṇi kta . 3 prakāśite unmīlitaṃ tūli kayeva citram kumā° . 4 bheditamudraṇe netrādau ajñānatimirāndhasya jñānāñjanaśalākayā . cakṣuranmīlitaṃ yena tasmai śrīgurave namaḥ gurunatimantraḥ .

unmukta tri° ud + muca--kta . bandhanarahite

unmukha tri° ud + urdhvaṃ mukhamasya . 1 ūrdhvāsye, 2 udyukte ca . unmukhadvāḥsthavīkṣitāḥ kumā° . tasmin saṃyamināmādye jāte pariṇayonmukhe kumā° . vipulataronmukhalocanāvalagnam dantāgranirbhinnapayodamunmukhāḥ māghaḥ . asau śaraṇyaḥ śaraṇonmukhānām yā nītapaurā svapadonmukhena . mano'bhirāmāḥ śṛṇvantau rathanemisvanonmukhaiḥ raghuḥ striyāṃ ṅīp . cūtayaṣṭirivābhyāse madhau parabhṛtonmukhī kumā° pratiṣiddhāpi kaikeyyā lakṣmīriva guṇonmukhī patiḥ pratītaḥ prasavonmukhīṃ priyām adreḥ śṛṅgaṃ harati pavanaḥ kiṃsvidityunmukhībhiḥ ityākhyāte pavanatanayaṃ maithilīvonmukhī sā megha° .

unmudra tri° udgatā mudrā yasmāt prā° ba° . 1 tyaktamudre, 2 vikasite ca

unmūla nāmadhā° mūlata utpāṭayati ud + mūla--ṇic . unmūla yati te unmūlayan mahāvṛkṣān bhā° ba° 146 a0

unmūlana na° unmūla + ṇic--lyuṭ . utpāṭane udgatamūlakaraṇe . na pādaponmūlanaśakti raṃhaḥ raghuḥ!

[Page 1196a]
unmūlita tri° unmūli--nāmadhā° kta . utpāṭite unmūlitā haladhareṇa padāvaghātaiḥ udbhaṭaḥ dūre phalāni hanta bhavatā tanmūlamunmūlitam uddhavadū° .

unmṛjāvamṛjā strī unmṛja avamṛja ityucyate yasyāṃ kriyāyāṃ mayū° sa° . unmārjanāvamārjanārthanideśakriyāyām .

unmṛśya tri° ud + mṛśa--kyap . hastamuttolyaspṛśye . ityunmṛśyā haiva dyaurāsa śata° vrā° 1, 4, 1, 22, lyap . 2 ūrdhvataḥ spṛṣṭvetyarthe avya° .

unmeya tri° ud + mā--yat . 1 parimeye ācitaḥ śakaṭonmeye trikā° . 2 unmānameye suvarṇādau ca .

unmeṣa pu° ud + miṣa--ghañ . 1 cakṣurāderunmīlane, kiñcitprakāśe ca . svakiraṇapariveṣonmeṣaśūnyāḥ pradīpāḥ raghuḥ . dīrghikākamalonmeṣoyāvanmātreṇa sādhyate kumā° vidyudunmeṣadṛṣṭima megha° . bhāve lyuṭ . unmeṣaṇamapyatra na° manmathonmeṣaṇātivistīrṇā śobhaiva kāntiḥ sā° da° .

unmocana na° ud + muca--lyuṭ . bandhanāt uddhṛtya viśleṣaṇe . unmocanapramocane ubhevācī vadāmi a° 5, 30, 1,

upa avya° vapa--ka . 1 adhikārthe, 2 hīne, 3 āsanne, 4 sāmīpye, 5 sādṛśye, 6 pratiyatne sato guṇāntarādhāne, 7 vyāptau, 8 pūjāyām 9 śaktau, 10 ārambhe, 11 dāne, 12 doṣākhyāne, 13 ācāryakaraṇe 14 atyaye, 15 nidarśane ca . gaṇaratne upa sāmopyasāmarthyavyāptyācāryakṛtimṛtidoṣa dānakriyāvīpsārambhādhyayanapūjaneṣu iti upārthānuktvā krameṇodājahāra tatra sāmīpye upakūpam . sāmarthye upakaroti . vyāptau upakīrṇam . ācāryakṛtau upadiśati . mṛtau uparataḥ, doṣe upaghātaḥ (indriyāṇāṃ svagrāhyagrahaṇāsāmarthyam dāne upaharati . kriyābhede upacarati . vīpsāyāṃ devaṃ devamupacarati . ārambhe upakramate bhoktum . adhyayane upādhyāyaḥ . pūjane upacaritaḥ pitā putreṇa iti . pratiyatne (saṃskāre) upatvāneṣye samidhamāhareti chā° u° sāsīpye upopaviśya prāṇān saṃspṛśan sa° ta° go° . sādṛśye upadevaḥ upadhātuḥ . upo'ghike ca pā° 16 ādhikye upa ca trayodaśa māmaḥ śata° brā° 6, 2, 2, asya hīneā dhikye ca karmapravacanīyatā tatra hīnārthayoge tatsambandhini dvitīyā . upa hariṃ surāḥ--harerhīnā ityarthaḥ . adhikārthayoge saptamī . upa parārdhe harerguṇāḥ parārdhādadhikāityarthaḥ . sāmopye'vyayībhāvaḥ upakumbham upakūlam . upasargāḥ kriyāyoge pā° kriyāyoge upasargatā anyatra gatitā tataḥ bhavārthe tyakan upatyakā .

upaka pu° upa + saṃjñāyāṃ kan . 1 ṛṣibhede tataḥ naḍā° phak . aupakāyanaḥ tasya advandve dvandve ca bahutve vā luk . advandve aupakāḥ aupakāyanāḥ . dvandve uṣakalamakāḥ aupakāyanalāmakāyanāḥ . anukampitaḥ upendradattādiḥ prācāmupāderaḍajbucau pā° vuc ṭhājāvūrdhaṃ dvitīyādacaḥ pā° indradattalope . upaka 2 anukampite upendradattake pu° . pakṣe aḍac upaḍaḥ . cāt ṭhac ghan ilac ca . tatra ṭhaci upikaḥ ghani upiyaḥ ilaci upilaḥ . tatrārthe pu° ajādāvityukteḥ kani na luk . upendradattakaḥ . evamanyasyāpi upapūrvakasya saṃjñāśabdasya rūpaṃ bodhyam . tena tatrāpi upakādiśabdavṛttiḥ .

upakaṇṭha tri° ugakataḥ kaṇṭham atyā° sa° . 1 nikaṭe, 2 kaṇṭhāsanne ca tasyopakaṇṭhe ghananīlakaṇṭhaḥ kumā° . ākṛṣya cāpaṃ śravaṇopakaṇṭhe upakaṇṭhaṃ mahodadheḥ raghuḥ 3 grāmānte 4 aśvānāmāskanditagatau ca na° . vibhaktyarthe sāmīpye vā avyayī° . 5 kaṇṭha ityarthe rathāṅgabhartro'bhinavaṃ varasya yasyāḥ piteva pratipāditāyāḥ . premṇopakaṇḍhaṃ muhuraṅkabhājo ratnāvalīrambudhirābabandha māghaḥ . upakaṇṭham--kaṇṭhe pakṣe'ntike ityarthaḥ 6 kaṇṭhasāmīpye ca avya0

upakaniṣṭhakā strī upagatā kaniṣṭhikām atyā° sa° . anāmāṅgulau apracchinnāgrāvanantargarbhau prādeśamātrau kuśānānāntayorgṛhītvāṅguṣṭhopakānaṣṭhikābhyām ā° śva° gṛ° 1, 3, 3 aṅguṣṭhopakaniṣṭhikābhyāmekaikamasthyasaṃhrādayantaḥ 4, 5, 4 .

upakanyā strī upagatā kanyām atyā° sa° . kanyāsakhyādau asya gaurā° pāṭhāt upāddvyacdatve'pi nāntodāttatā .

upakaraṇa na° upakriyate'nena upa--kṛ--lyuṭ . 1 pradhānasādhake 'ṅge yathānnabhojanādau vyañjanādi, śayane khaṭvādi, snāne'nulepanādi, pūjāyāṃ puṣpādi yāge paśvādi . yaśca veśma śubhaṃ dadyāt sarvopakaraṇānvitam śu° ta° nandipu° . bhaktāvakāśāgnyudakamantropakaraṇavyayān yā° smṛ° . 2 nṛpādīnāṃ chatracāmarādiparicchede ca . upagataḥ karaṇam atyā° sa° . 3 indriyānugate tri° vibhakṣyarthe sāmīpye vā'vyayī° . 3 karaṇe ityarthe 4 indriyasāmīpye ca avya° .

upakarṇa avya° vibhaktyarthe sāmīpye vā avyayī° . 1 karṇa ityarthe 2 śrotrasāmīpye ca . tatra prāyabhavaḥ ṭhak aupakarṇikaḥ tatra prāyabhave tri° yaḥsvāmī mama kāntābānaupakārṇakalocanaḥ bhaṭṭiḥ .

[Page 1197a]
upakartṛ tri° upa--kṛ--tṛc khiyāṃ ṅīp . upakārake ānu guṇyakāruke upakartrāriṇā sandhirna mitreṇāpakāriṇā māghaḥ . hīnānyanupakartṛni pravṛddhāni vikurvate raghuḥ .

upakalāpa avya° vibhaktyarye sāmīpye vā'vyayīṃ° . 1 kalāpe ityarthe 2 tatsāmīpye ca tato bhavārthe parimukhā° ñya . aupakalāpya tadbhave tri° .

upakalpa tri° upagataḥ kalpam atyā° sa . kalpopagate . gaurā° pāṭhāt upāt dvyackatve'pi nāttodāttatā .

upakalpana na° upa + kṛpa--ṇic--lyuṭ . 1 sampādane 2 āyojane ca vakṣyāmyataḥ paraṃ samyagāhārasyopakalpanam suśru° yuc . tatraiva strī . evaṃ vijñāya matimān bhojanasyopakalpanām suśru° .

upakādi pu° dvandve'dvandve ca bahutve gotrapratyayalugnimitte pāṇinyukte śabdasamūhe . sa ca upaka lamaka bhraṣṭaka kapiṣṭhala kṛṣṇājina kṛṣṇasundara cūḍāraka āḍāraka gaḍuka udaṅka sudhāyuka abandhaka piṅgalaka piṣṭa supiṣṭa mayūrakarṇa kharījaṅgha śalāthala patañjala padañjala kaṭheraṇi kuṣītaka kāśakṛtsna nidāgha kalaśīkaṇṭha dāmakaṇṭha kṛṣṇapiṅgala karṇaka prarṇaka jaṭilaka badhiraka jantuka anuloma anupada pratiloma apajagdha pratāna anabhihita kamaka vaṭāraka lekhābhra kamandaka piñjalaka varṇaka masūrakarṇa madāgha kabantaka kamantaka kadāmatta .

upakāra pu° upa + kṛ--bhāve ghañ . pradhānasyānuguṇyasaṃpādane, upakṛtau upakārāpakārau hi lakṣyaṃ lakṣaṇametayoḥ māghaḥ . kṛtopakāreva ratirvabhūva kumā° upakāromahāṃstāta kṛto'yaṃ mama khecaraiḥ bhā° va° 150 a° . tasyo pakāryāracitopakā(cā)rā raghuḥ . upakāraśca sahakāribhiḥ kāraṇasya kāryotpādanārthamānuguṇyabhedaḥ yathā darśādiyāgasya pradhānāpūrbasādhane'ṅgādīnāṃ prayājādīnāṃ kalikāpūrbasādhanadvārā tadānuguṇyam . sa ca vauddhaiḥ kurvadrūpatārūpasya vījāderucchunatvasya sampādanarūpātiśayādhānamucyate sarva° darśa° . tathāhi sahakāribhiḥ salilapavanādibhiḥ padārthasārthairādhīyamāne vījasyātiśaye vījamutpādakamabhyupeyam aparathā tadabhāve'pyatiśayaḥ prādurbhavet . vījañcātiśayamādadhānaṃ sahakārisāpekṣamevādhatte anyathā sarvadopakārāpattau aṅkurasyāpi sadodayaḥ prasajyetaḥ tasmādatiśayārthamapekṣamāṇaiḥ sahakāribhiratiśayāntaramādheyaṃ vīje, tasminnapyupakāre pūrvanyāyena sahakārisāpekṣasya vījasya janakatve sahakārisampādyavījagatātiśayānavasthā prathamā vyavasthitā . athopakāraḥ kāryārthamapekṣyamāṇo'pi vījādinirapekṣaṃ kāryaṃ janayati tatsāpekṣo vā . prathame vījāderahetutvamāpatet . dvitīye apekṣyamāṇena vījādinā upakāre atiśaya ādheyaḥ evaṃ tatra tatrāpīti vījādijanyātiśayaniṣṭhātiśayaparamparāpāta iti dvitīyānavasyā sthirā bhavet . evamapekṣyamāṇenopakāreṇa vījādau dharmiṇyupakārāntaramādheyamityupakārādheyavījātiśayāśrayātiśayaparamparāpāta iti tṛtīyānavasthā duravasthā syāt . atha bhāvādabhinno'tiśayaḥ sahakāribhirādhīyata ityabhyupagamyate tarhi prācīno bhāvo'natiśayātmā nivṛttaḥ anyaścātiśayātmākurvadrūpādipadavedanīyo jāyata iti phalitam .

upakāraka tri° upa + kṛ--ṇvul . 1 upakārakartari . āgantavo'pi kadācidupakārakā dṛśyante hito° . strītve ṭāpi ataittve upakārikā . sā ca 2 nṛpālaye, 3 paṭanirmite gṛhe ca . 4 kāraṇamātre tri° . sparśastvagindriyagrāhyastvacaḥ syādupakārakaḥ bhāṣā° ṇini . upakārin upakārake tri° . tadupakārīṇi śarīrakasūtrādīni vedā° sā° . dātavyamiti yaddānaṃ dīyate'nupakāriṇe gītā mātrāpitrorgurau mitre vinīte copakāriṇi dakṣaḥ . striyāṃ ṅīp .

upakārya tri° upa + kṛ--ṇyat . 1 upakārayogye . 2 rājālaye, 3 paṭanirmitarājasadane ca strī ṭāp . tasyopakāryā racito pakā(cā)rā raghuḥ . tīropakāryāṃ gatamātra eva śatrughnaprativihitopakāryamāryaḥ raghuḥ rājabhavane ramyāṃ raghu pratinidhiḥ sa navopakāryām . upakāryā rājasadmanyupacāracite'nyavaditi viśvokteḥ 5 upacāravyāpte tri0

upakiraṇa na° upa + kṝ--lyuṭ ni° ittvam . 1 vyāptau 2 samantāt vikṣepe ca ākhūtkarotkiraṇaṃ vā kātyā° 25, 10, 24 . samīpyādau avyayī° . 3 kiraṇasāmīpyādau avya° .

upakīcaka pu° upagataḥ kīcakam atyā° sa° . virāṭanṛpaśyālakakīcakānuje virāṭasainyabhede samavateṣu sarveṣu tāmūcurupakīcakāḥ . hanyatāṃ śīghramasatī yatkṛte kīcakohataḥ . te ca pañcādhikaśatamitāḥ kīcakatvenāpi prasiddhāḥ evaṃ te nihatā rājan! śataṃ pañca ca kīcakāḥ . sa ca senāpatiḥ pūrbamityetat sūtaṣaṭśatam bhā° vi° 22, 23 a° .

upakuñci strī upa + kunca--i . kṛṣṇajīrake .

upakuñcikā strī upa + kuñca--ṇvul ataittvam . 1 tutthāyāṃ (tuṃte) 2 sūkṣmailāyāñca . svārthe kan . 3 kṛṣṇajīrake .

upakurvāṇa pu° upakurute gurordakṣiṇādānādinā upa + kṛśānac . samāvartanayogye svādhyāyagrahaṇāvadhikabrahmacaryavati 1 vrahmacāriṇi na pūrbaṃ gurave kiñcidupakurvīta dharmavit . snāsyaṃstu guruṇā''jñaptaḥ śaktyā gurvarthamāharet manunā snāsyataeva gurūpakāravidhānena tataḥ pūrbamupākārakartṛtvaniṣedhena cāsyaivopakartṛtvāttathātvam . brahmacārī hi dvividhaḥ naiṣṭhika upakurvāṇaśca . yo niravadhi maraṇāntam upanayanādūrdhva gurau vasati sa naiṣṭhikaḥ . yastu svādhyāyagrahaṇāntaṃ gurauvasan guruṇānujñātaḥ gurorupakāraṃ kṛtvā snānagārhasthya karoti sa upakurvāṇaḥ . snāsyato dakṣaṇā ca manunoktā yathā kṣetraṃ hiraṇyaṃ gāmaśva chatropānahamāsanam . dhānyaṃ śākañca vāsāṃsi gurave prītimāvahet . āśva° gṛ° 3, 8, 1, 2 tu athaitānyupakalpayīta samāvartyamāne maṇiṃ kuṇḍale vastrayugaṃ chatramupānadyugaṃ daṇḍaṃ srajamunmardanamanulepanamāñjanamuṣṇīṣamityātmane cācārya ca yadyubhayorna vindetācāryāyaiva . ekādaśa dravyāṇyuktāni etaccopalakṣaṇaṃ gurorabhilaṣitaṃ dadyādityatraiva tātparyam ata eva yā° smṛ° gurave tu varaṃ dattvā snāyīta tadanajñayā tadvaradānamevoktam gurave pūrboktāya varamabhilaṣitaṃ yathāśakti dattvā snāyāt tadaśaktau tadanujñayā'dattavaro'pi mitā° . saṃjñāyā kan tatraiva . upakurvāṇakāstu svādhyāyagrahaṇārthāḥ chā° u° bhā° . tācchīlye cānaś . 2 upakāraśīle tri° .

upakulyā strī upa + kula--aghnyā° ni° . 1 pippalyām (pipula) ama° haridropakulyāviśāletyādi suśru° tatparyāyaguṇādi bhā° pra° darśitaṃ yathā piplī māgadhī kṛṣṇā vaidehī capalā kaṇā . upakulyauṣaṇā śauṇḍī kolā syāt tīkṣṇataṇḍulā . pippalī dīpanī vṛṣyā svādupākā rasāyanī . anuṣṇā kaṭukā snigdhā vātaśleṣmaharā laghuḥ . pittalā recanī hanti śvāsakāsodarajvarān . kuṣṭhapramehagulmārśaḥplīhaśūlāmamārutān . ārdrā kaphapradā snigdhā śītalā madhurā guruḥ . pittapraśamanī sā tu śuṣkā pittaprakopinī . pippalī madhusaṃyuktā mṛduḥ kaphavināśinī . śvāsakāsajvaraharī vṛṣyā medhāgni vardhinī . jīrṇajvare'gnimāndye ca śasyate guḍapippalī . kāsmajīrṇāruciśvāsahṛtpāṇḍukṛmiroganut . dviguṇaḥ pippalīcūrṇādguḍo'tra bhiṣajāṃ mate .. upagataḥ kulyām kṛttimasaraḥ atyā° sa° . kulyopagate tri° . 2 sāmīpyādau avyayī° . 3 kulyāsāmīpyādau avya° .

upakuśa pu° suśrutokte 1 mukharogabhede . mukharogāḥ saptasvāya taneṣu ityupakramya oṣṭhādīni saptāyatanāni uktvā dantamūlagatāstu śītādo dantapuppuṭako dantaveṭakaḥ śauṣiro mahāśauṣiraḥ paridara upakuśodantavaidarbho vardha'dhimāṃso nāḍyaḥ pañceti dantamūlagatānuktvā veṣṭeṣu dāhaḥ pākaśca tebhyodantāścalanti ca . āghaṭṭitāḥ prasravanti śoṇitaṃ mandavedanāḥ . ādhmāyante srute rakte mukhaṃ pūti ca jāyate . yasminnupakuśaḥ sa syāt pittaraktakṛtāgadaḥ . lakṣitaḥ . saṃśodhyobhayataḥ kāryaṃ śiraścopakuśe tathā suśru° . sāmīpyādau avyayī° . 2 kuśa ityarthe 2 kuśasāmīpya ca avya° . upagataḥ kuśam atyā° sa° . 4 kuśopagate tri° .

upakūpa tri° upagataḥ kūpaṃ atyā° sa° . 1 kūpīpagate deśe sāmīpyādau avyayī° . 2 kūpasāmīpye 3 kūpa ityarthe ca avya° .

upakūla na° kūle kūlasya samīpaṃ vā avya° . 1 kūleityarthe . 2 tīrasāmīpye ca avya° . upakūla sa kālindyāḥ purīṃ pauruṣa bhūṣaṇaḥ raghuḥ tato bhavādau aṇa avyayo bhāvācceti pā° parimukhādibhya eveti vārtike niyamanānna ñya . aupakūlaḥ tadbhavādau tri° .

upakṛta tri° upa + kṛ--kta . 1 kṛtopakāre yasyopakāraḥ kṛta stasmin . bhāve kta . 2 upakāre na° upakṛta bahu tatrakimucyate sujanatā prathitā bhavatā param sā° da° . upakṛtamanena iṣṭā° ini . upakṛtin yenopakāraḥ kṛtastasmin tri° striyāṃ ṅīp .

upakṛṣṇa tri° upagataḥ kṛṣṇam atyā° sa° . 1 kṛṣṇopagate upāddvyackatve'pi gaurā° pāṭhāt nāntodāttatā . sāmīpyādau avyayī° . 2 kṛṣṇasāmīpyādau avya° .

upakḷpta tri° upa--kṛpa--kta . 1 niyate 2 vinyaste 3 upabhogāyasamarthe ca .

upakosala pu° kamalāpatye ṛṣibhede . upakosaloha kāmalāyanaḥ satyakāme jābāle brahmacaryamuvāsa chā° u° upakosalonāmataḥ kamalasyāpatyaṃ kāmalāyanaḥ bhā° .

upakrama pu° upa--krama--ghañ na vṛddhiḥ . 1 upāyajñānapūrbakārambhe, 2 prathamārambhe jyotirupakramāttu tathāhyadhīyata eke samānāccāsṛtyupakramādamṛtatvaṃ cānupoṣya śā° sū° . tatra ca pratikurvanti yadi paśyantyupakramāt bhā° va° 215 a° . upakramopasahārau--hetustātparyanirṇaye vedāntimate tātparyanirṇāyake 2 hetubhede tatra upakramopasaṃhārābhyāṃ dvābhyāmeva tātparyaṃ niścīyate natvekaikeneti bodhyam . karaṇe ghañ . 3 sāmādyupāye sāmādibhirupakramaiḥ manuḥ . upakrarmaraskhalitaiścaturbhiḥ raghuḥ . karmaṇi ghañ . 4 ārabhyamāṇe pu° tadāditvavivakṣāyām tadantatatpuruṣasyaklīvatā nandopakramaṃ droṇaḥ pā° bhā° rāmopakramamācakhyau rakṣaḥparibhavaṃ navam raghuḥ . karaṇe ghañ . 5 cikitsāyām suśrute bhūriprayogaḥ .

upakramaṇa na° upa + krama--bhāve lyuṭ . 1 āramme karaṇe lyuṭ . 2 tatsādhane suśrutokte dīrghāyuṣyādijñānapūrvakacikitsāyām 3 bhūmikāyāṃ strī ṅīp . svārthe kan ata ittvam . upakramaṇikā . granthaprastāvane mukhabandhe .

upakramaṇīya tri° upa + krama--anīyar . 1 ārambhaṇīye . upakramaṇe sādhu--cha . 2 cikitsāṅgedīrghāyuṣyādijñānasādhane lakṣaṇabhede . āturacikitsārthaṃ yathopakramaṇaṃ kartavyaṃ tadā vedake 3 granthe ca . tatprakārādi suśrute darśitaṃ yathā . athāta āturopavramaṇīyamadhyāyaṃ vyākhyāsyāmaḥ . āturamupakramamāṇena bhiṣajāyurevādau parīkṣyeta . satyevāyuṣi vyādhyṛtvagnivayodehabalasatvasātmyaprakṛtibheṣajadeśān parīkṣeta . tatra mahāpāṇipādapārśvapṛṣṭhastanāgradaśanavadanaskandhalalāṭadīrghāṅguliparvocchvāsaprekṣaṇabāhuṃ vistīrṇabhrūstanāntaroraskaṃ hrasvajaṅghāmeḍhragrīvagambhīrasatvakharanābhimanuccairbaddhastanamupacitamahāromaśakaṇaṃ paścānmastiṣkaṃ srātānuliptaṃ mūrdhvānupūrvyā viśuṣyamāṇaśarīraṃ paścācca viśuṣyamāṇahṛdayaṃ puruṣaṃ jānīyāddīrghāyuḥ khalvayamiti . tamekāntenopakramet . ebhirlakṣaṇairviparītairalpāyurmiśrairmadhyamāyuriti . gūḍhasandhisirāsnāyuḥ saṃhatāṅgaḥ sthirendriyaḥ . uttarotta rasukṣetro yaḥ sa dīrghāyurucyate . garbhāt prabhṛtyarogo yaḥ śanaiḥ samupacīyate . śarīrajñānavijñānaiḥ sa dīrghāyuḥ samāsataḥ . madhyamasyāyuṣojñānamata ūrdhvaṃ nibodha me . adhastādūrdhvayoryasya lekhā syurvyaktamāyatāḥ . dve vā tisro'dhikā vāpi pādau karṇau ca māṃsalau . nāsāgramūrdhvañca bhavedūrdhvalekhāśca pṛṣṭhataḥ . yasya syustasya paramamāyurbhavati saptatiḥ . jaghanyasyāyuṣo jñānamata ūrdhvaṃ nibodha me . hrasvāni yasya parvāṇi sumahaccāpi mehanam . tathorasya valīḍhāni na ca syāt pṛṣṭhamāyatam . ūrdhvañca śravaṇau sthānānnāsā coccā śarīriṇaḥ . hasato jalpato vāpi dantamāṃsaṃ pradṛśyate . prekṣate yaśca vibhrāntaṃ sa jīvetpañcaviṃśatimu . atha punarāyuṣo vijñānārthamaṅgapratyaṅgapramāṇasārānupadekṣyāmaḥ . tatrāṅgānyantarādhisakthibāhuśirāṃsi tadayavāḥ pratyaṅgānīti . tatra svairaṅgalaiḥ pādāṅguṣṭhapradeśinyau dvyaṅgulāyate . pradeśinyāstu madhyamā'nāmikā kaniṣṭhikā yathottaraṃ pañcamabhāgahīnā . caturāṅgulāyate pañcāṅgalavistṛte prapadaprādatale . pañcacaturaṅgulāyatavistṛtā pārṣṇiḥ . caturdaśāṅgulāyataḥ pādaḥ . caturdaśāṅgulapariṇāhāni pādagulphajaṅghājānumadhyāni . aṣṭādaśāṅgulā jaṅghā jānūpariṣṭāddvātriṃśadaṅgulamevaṃpañcāśat . jaṅghāyāmasamāvūrū . dvyaṅgulāni vṛṣaṇacivukadaśananāsāpuṭabhāgakarṇamūlanayanāntarāṇi . caturaṅgulāni mehanavadanāntaranāsākarṇalalāṭagrīvocchrāyadṛṣṭyantarāṇi . dvādaśāṅgulāni bhagavistāramehananābhihṛdayagrīvāstanāntaramukhāyāmamaṇibandhaprakoṣṭhasthaulyāni . indravastipariṇāhāṃsapīṭhakūrparāntarāyāmaḥ ṣoḍaśāṅgulaḥ . caturviṃśatyaṅgulo hastaḥ . dvātriṃśadaṅgulaparimāṇau bhujau . dvātriṃśadaṅgulapariṇāhāvūrū . maṇibandhikūrparāntaraṃ ṣoḍaśāṅgulam . talaṃ ṣaṭcaturaṅgulāyāmavistāram . aṅguṣṭhamūlapradeśinīśravaṇāpāṅgāntaramadhyamāṅgulyau pañcāṅgule . ardhapañcāṅgule pradeśinyanāmike . sārdhatryaṅgulau kaniṣṭhāṅguṣṭhau . caturviṃśativistārapariṇāhaṃ mukhagrīvam . tribhāgāṅgulivistārā nāsāpuṭamaryādā . nayanatribhāgapariṇāhā tārakā . navamastārakāṃśo dṛṣṭiḥ . keśāntamastakāntaramekādaśāṅgulam . mastakādavaṭukeśānto daśāṅgulaḥ . karṇāvaṭvantaraṃ caturdaśāṅgulam . puruṣoraḥpramāṇavistīrṇā strīśrīṇiḥ . aṣṭādaśāṅgulavistrīrṇamuraḥ . tatpramāṇā puruṣasya kaṭī . saviṃśamaṅgulaśataṃ puruṣāyāma iti bhavanti cātra pañcaviṃśe tato varṣepumān nārī tu ṣoḍaśe . samatvāgatavīryau tau jānīyāt kuśalo bhiṣak . dehaḥ svairaṅgulaireva yathāvadanukīrtitaḥ . yuktaḥ pramāṇenānena pumān vā yadi vā'ṅganā . dīrghamāyuravāpnoti vittañca mahadṛcchati . madhyama madhyamairāyurvittaṃ hīnaistathā'varam . atha sārān vakṣyāmi .. smṛtibhaktiprajñāśauryaśaucopetaṃ kalyāṇābhiniveśaṃ satvasāraṃ vidyāt . snigdhaṃ saṃhataśvetāsthidantanakhaṃ bahula kāmaprajaṃ śukreṇa . akṛśamuttamabalaṃ snigdhagambhīrasvaraṃ saubhāgyopapannaṃ mahānetrañca majjñā . mahāśiraḥskandhadṛḍhadantahanvasthinasvamasthibhiḥ . snigdhamūtrakhedasvaraṃ vṛhaccharīramāyāsasahiṣṇuṃ medasā . acchidragātraṃ gūḍhāsthisandhiṃ māṃsopacitañca māṃsena . snigdhatāmranakhanayanatālujihvauṣṭhapāṇipādatalaṃ raktena . suprasannamṛdutvagromāṇaṃ tvaksāraṃ vidyādityeṣāṃ pūrvaṃ pūrvaṃ pradhānamāyuḥsaubhāgyayorapi . bhavati cātra sāmānyato'ṅgapratyaṅgapramāṇādatha sārataḥ . parīkṣyāyuḥ sunipuṇo bhiṣak sidhyati karmasu .
     vyādhiviśeṣāstu prāgabhihitāḥ sarva evaite trividhāḥ sādhyā yāpyāḥ pratyākhyeyāśca tatraitān bhūyastridhā parīkṣeta kimasāvaupasargikaḥ prākkevalo'nyalakṣaṇa iti . tatraupasargiko yaḥ pūrvotpannaṃ vyādhiṃ jaghanyakālajāto vyādhirupasṛjati sa tanmūlaevopadravasaṃjñaḥ . prākkevalo yaḥ prāgevotpanno vyāghirapūrvarūpo'nupadravaśca . anyalakṣaṇo yo bhaviṣyadvyādhikhyāpakaḥ sa pūrvarūpasaṃjñaḥ . tatra sopadravamanyonyāvirodhenopakrameta balavantamupadravaṃ vā prākkevalaṃ yathāsvaṃ pratikurvīta . anyalakṣaṇe tvādivyādhau prayateta . bhavati cātra . nāstirogo vinā doṣairyasmāttasmādvicakṣaṇaḥ . anuktamapi doṣāṇāṃ liṅgairvyādhimupācaret .
     prāgabhihitā ṛtavaḥ . śīte śītapratīkārauṣṇe coṣmanivāraṇam . kṛtvā kuryāt kriyāṃ prāptāṃ kriyākālaṃ na hāpayet . aprāpte vā kriyākāle prāpte vā na kṛtā kriyā . kriyāhīnā'tiriktā vā sāghyeṣvapi na sidhyati . yā tṛdīrṇaṃ śamayati nānyaṃ vyādhiṃ karoti ca . sā kriyā na tu yā vyādhiṃ haratyanyamudīrayet .
     prāgabhihito'gnirannasya pācakaḥ (vraṇapraśne) sa caturvigho bhavati doṣānabhipanna eko vikriyāmāpannastrividho bhavati viṣamo vātena, tīkṣṇaḥ pittena, mandaḥ śleṣmaṇā, caturthaḥ samaḥ sarvasāmyāditi tatra yo yathākālamannamupayuktaṃ samyak pacati sa samaḥ, samairdoṣaiḥ . yaḥ kadācitsamyakpacati kadācidādhmānaśūlodāvartātisārajaṭharagauravāntrakūjanapravāhaṇāni kṛtvā sa viṣamaḥ . yaḥ prabhūtamapyupayuktamannamāśu pacati sa tīkṣṇaḥ, sa evābhivardhamāno'tyagnirityābhāṣyate sa muhurbhuhuḥ prabhūtamapyupayuktamāśutaraṃ pacati pākānte ca galatālvoṣṭhaśoṣadāhasantāpān janayati . yaḥ svalpamapyupayuktamudaraśirogauravakāsaśvāsaprasekacchardigātrasadanāni kṛtvā mahatā kālena pacati sa mandaḥ . viṣamo vātajān rogān tīkṣṇaḥ pittanimittajān . karotyagnistathā mando vikārān kaphasambhavān . tatra same parirakṣaṇaṃ kurvīta viṣame snigdhāmlavaṇaiḥ kriyāviśeṣaiḥ pratikurvīta tīkṣṇe madhurasnigdhaśītairvirekaiśca . evamevātyagnau viśeṣeṇa māhiṣaiśca kṣīradadhisarpirbhirmande kaṭutiktakaṣāyairvamanaiśca . jāṭharo bhagavānagnirīśvaro'nnasya pācakaḥ . saukṣmyādrasānādadāno vivektuṃ naiva śakyate . prāṇāpānasamānaistu sarvataḥ pavanaistribhiḥ . dhmāyate pālyate cāpi sve sve sthāne vyavasthitaiḥ .
     vayastu trivighaṃ bālaṃ madhyaṃ vṛddhamiti . tatronaṣoḍaśavarṣā bālāste'pi trividhāḥ kṣīrapāḥ kṣīrānnādā annādāiti teṣu saṃvatsaraparāḥ kṣīrapā dvisaṃvat-raparāḥ kṣīrānnādāḥ parato'nnādā iti . ṣoḍaśasaptatyorantare madhyaṃ vayastasya vikalpo vṛddhiryauvanaṃ saṃpūrṇatā hāniriti . tatrā viṃśatervṛddhirātriṃśato yauvanamā catvāriṃśataḥ sarvadhātvindriyabalavīryasampūrṇatā . ataūrdhvamīṣat parihāṇiryāvatsaptatiriti . saptaterūrdhaṃ kṣīyamāṇadhātvindriyabalavīryotsāhamahanyahani valīpalitasvālityajuṣṭaṃ kāsaśvāsaprabhṛtibhirupadravairabhibhūyamānaṃ sarvakriyāsvasamarthaṃ jīrṇāgāramivābhivṛṣṭamavasīdantaṃ vṛddhamācakṣate . tatrottarottarāsu vayo'vasthāsūttarottarā bheṣajamātrāviśeṣā bhavantyṛte ca parihāṇestatrādyāpekṣayā pratikurvīta . bhavanti cātra . pāle vivardhate śleṣmā madhyame pittameva tu . bhūyiṣṭhaṃ vardhate vāyurvṛddhe tadvīkṣya yojayet . agnikṣāravirekaistu bālavṛddhau vivarjayet . tatsādhyeṣu vikāreṣu mṛdvīṃ kuryāt kriyāṃ śanaiḥ .
     dehaḥ sthūlaḥ kṛśo madhya iti prāgupadiṣṭaḥ . karśayedvṛṃhayeccāpi sadā sthūlakṛśau narau . rakṣaṇañcaiva madhyasya kurvīta satataṃ bhiṣak .
     balamabhihitaguṇaṃ daurbalyañca svabhāvadoṣajarādibhiravekṣitavyam . yasmādbalavataḥ sarvakriyā pravṛttistasmādbalameva pradhānamadhikaraṇānām . kecit kṛśāḥ prāṇavantaḥ sthūlāścālpabalā narāḥ . tasmāt sthiratvavyāyāmairbalaṃvaidyaḥpratarkayet .
     satvantu vyasanābhyudayakriyādisthāneṣvavaikalyakaram . satvavān sahate sarvaṃ saṃstabhyātmānamātmanā . rājasaḥ stabhyamāno'nyaiḥ sahate naiva tāmasaḥ .
     prakṛtiṃ bheṣajaṃ copariṣṭādvakṣyāmaḥ (prakṛtiṃ śārīra sthāne, bheṣajaṃ tattatprakaraṇe) .
     sātmyāni tu deśakālajātyṛturogavyāyāmodakadivāsvapna rasaprabhṛtīni prakṛtivirudhānyapi yānyabādhakarāṇi bhavanti . yo rasaḥ kalpate yasya sukhāyaiva niṣevitaḥ . vyāyāmajāta manyadvā tat sātmyamiti nirdiśet .
     deśastvānūpo jāṅgalaḥ sādhāraṇa iti . tatra bahūdakanimnonnatanadīvarṣagahano mṛduśītānilo bahumahāparvatavṛkṣo mṛdusukumāropacitaśarīramanuṣyaprāyaḥ kaphavātarogabhūyiṣṭhaścānūpaḥ . ākāśasamaḥ praviralālpakaṇṭakivṛkṣaprāyo'lpavarṣaprasravaṇodapānodakaprāya uṣṇadāruṇavātaḥ praviralālpaśailaḥ sthirakṛśaśarīramanuṣyaprāyo vātapittarogabhūyiṣṭhaśca jāṅgalaḥ . ubhayadeśalakṣaṇaḥ sādhāraṇa iti . bhavanti cātra . samāḥ sādhāraṇaṃ yasmācchītavarṣoṣmamārutāḥ . doṣāṇāṃ samatā jantostasmātsādhāraṇo mataḥ . na tathā balavantaḥ syurjalajā vā sthalāhṛtāḥ . svadeśe nicitā doṣā anyasmin kopamāgatāḥ . ucite vartamānasya nāsti deśakṛtaṃ bhayam . āhārasvapnaceṣṭādau taddeśasya guṇe sati deśaprakṛtisātmyartuviparīto'cirotthitaḥ . mampattau bhiṣagādīnāṃ balasatvāyuṣā tathā . kevalaḥ samadehāgneḥ sukhasādhyatamo gadaḥ . ato'nyathā tvasādhyaḥ syāt kṛcchro vyāmiśralakṣaṇaḥ . kriyāyāstu guṇālābhe kriyāmanyāṃ prayojayet . pūrvasyāṃ śāntavegāyāṃ na kriyāsaṅkaro hitaḥ . guṇālābhe'pi sapadi yadi saiva kriyā hitā . kartavyaiva tadā vyādhiḥ kṛcchrasādhyatamo yadi . yaevamenaṃ vidhimekarūpaṃ vibharti kālādivaśena dhīmān . sa mṛtyupāśān jagatogadaughānchinanti bhaiṣajyaparaśvadhena .

upakrānta tri° upa + krama--kta . 1 ārabdhe 2 vistṛte śabdārthaci0

upakriyā strī upa + kṛ--bhāve śa . upakāre tamapīha guruṃ vidyāt śrutopakriyayā tayā manuḥ .

upakrośa pu° upa--kruśa--ghañ . nindāyām . nāyaṃ bibhetyupakrośādadharmādvā purarocanaḥ bhā° ā° 145 a° rājyena kiṃ tadviparītavṛtteḥ prāṇairupakrośamalīnasairvā raghuḥ atyā° sa° . 2 upagatakrośe āsannakrośe tri° . avyayī° . 3 krośasamīpe avya° . bhāve lyuṭ upakrośanamapyatra . vāksantakṣaṇairlokopakrośanaiḥ daśaku° . kulopakrośanakarī kulāṅgārī nirāśrayā hari° 176 a° .

upakroṣṭṛ pu° upa + kruśa--tṛc . 1 gardabhe . 2 nindake tri° . striyāṃ ṅīp .

upakleśa pu° upakliśnāti anena upa + kliśa--karaṇe ghañ . madādiṣu .

upakva(kvā)ṇa pu° upa + kvaṇa--śabde kvaṇovīṇāyāñca pā° vā ghañ pakṣe ap . vīṇānināde .

upakṣaya pu° upa + kṣi--ac . 1 apacaye hānau . sāmīpyādau avyayī° . 2 nivāsasamīpādau, avya° . 2 upagataḥ kṣayam atyā° sa° . 3 kṣayaṃ prāpte tri° . tatpuruṣe upāddvyackatvādantodāttatā .

[Page 1201b]
upakṣit tri° upa + kṣi--kvip . samīpanivāsini . yasya te agne anye agnaya upakṣitī vayā iva ṛ° 8, 19, 33 .

upakṣīṇa tri° upa + kṣi--kta tasya na, dīrghaśca . 1 apacayaprāpte 2 sakāryādyasāmarthyaṃ prāpte ca .

upakṣepa pu° upa + kṣipa--bhāve ghañ . 1 ākṣepe, karṇanāsācchedopakṣepabhīṣitābhyām daśaku° . 2 samīpe nikṣepaṇe ca .

upakṣepaṇa na° upa + kṣipa--lyuṭ . śūdrasvāmikānnasya vipragṛhe pākārthaṃ samarpaṇe . upakṣepaṇadharmeṇa yattu pācayate dvijaiḥ . abhojyaṃ tadbhavedannam śāmba° pu° . upakṣepaṇadharmeṇa śūdrasvāmikānnasya pākārthaṃ brāhmaṇagṛhe samarpaṇarūpeṇeti kalpataruḥ . 2 samarpaṇamātre ca .

upakhāta avya° sāmīpyādau avyayo° 1 khātasāmīpye 2 yyāte ityarthe ca . upagataḥ khātam atyā° sa° . 3 khātānugate . upāddvyackatvena tatpuruṣapakṣe antodāttatetibhedaḥ

upaga tri° upa + gama--ḍa . upagantari oṣadhyaḥ phalapākāntābahupuppaphalopagāḥ manuḥ . tretāyāṃ bhāvasaṃkalpāḥ kriyādānaphalopagāḥ bhā° va° 149 a° . kendropagā navamapañcamagāśca sarve jyo° ta° .

upagaṇa tri° upagato gaṇo yena prā° ba° saṃkhyāvacanatve'pi abahugaṇāditi pā° niṣeghāt na ḍac . prāptasamudāye ḍaci tu cittvāt antodāttatā syāt . atastasya pūrvapadaprakṛtisvarārthaṃ ḍaconiṣadhaḥ . rūpātiprasaṅgābhāve'pi svarabhedārthameva paryudāsaḥ si° kau° sthitam .

upagata tri° upa + gama--kta . 1 svīkṛte, 2 upasthite, 3 jñāte 4 prāpte ca sarvohi nopagatamapyapacīyamānaṃ vardhiṣṇumāśrayamanāgatamabhyupaiti māghaḥ bhāve kta . 5 prāptyāṭau na° upagataṃ prāptiḥ sūcyatvenātyasya ac . 6 prāptisūcake patre ca (rasida) . dhanī vopagataṃ dadyāt svahastaparicihnitam yā° smṛ° . upagataṃ prāptamiti yadvā upagatam praveśapatraṃ svahastalikhitacihnitamadhamarṇāyottamarṇodadyāt mitā° .

upagati strī upa + gama--ktin . 1 prāptau 2 jñāne 3 svīkāre ca

upagantṛ tri° upa + gama--tṛc . 1 prāptari 2 svīkartari 3 jñātari ca .

upagama pu° upa + gama--bhāve ghañ avṛddhiḥ . 1 samīpagamane, 2 aṅgīkāre 3 jñāne, ca sīmante ca tvadupagamajaṃ yatra nīpaṃ vadhūnām megha° . vyāvartatānyopagamāt kumārī mṛgavanopagamakṣamaveśabhṛt . bhāve lyuṭ . upagamana mapyatra . yathā karma śubhaṃ kṛtvā svargopagamanaṃ dhruvam bhā° ā° 103 a° .

upagamya(tya) avya° upa + gama--lyap vā malope tuk . 1 samīpaṃ gatvetyarthe . karmaṇi ṇyat upagamya . 2 sāmīpyena gamye tri° .

upagahana pu° ṛṣibhede mahānṛṣiśca kapilastatharṣistāḍakāyanaḥ . tathaiva copagahanastatharṣiścāmurāyaṇiḥ bhā° ā° 4 a° .

upagā pu° upa + gai--kvip . yajñe 1 upagātari ṛtvigbhede . bhāve aṅ . 2 upagāne strī upagādarśanācca kātyā° 6, 7, 3, upagānadarśanāccaivamavasīyate karkaḥ .

upagātṛ pu° upagāyati upa + gai--tṛc . yajñe udgātuḥ samīpe 1 gātari ṛtvigbhede vṛhaspatirudgātā viśvedevā upagātāraḥ taitti° . ṛtvigvyatiriktānāmupagātṝṇāmanupakḷptatvādṛtvija evopagātāraḥ kātyā° 6, 7, 3, karkaḥ . sa vaḍavā uparundhanti saṃśiñjate yathopagātāra upagāyanti śata° brā° 13, 2, 3, 2 . samīpagānakartari tri° (doyāra) striyāṃ ṅīp .

upagāmin tri° upa + gama--ṇini striyāṃ ṅīp . 0 samīpagantari 2 svīkartari 3 jñātari ca

upagira(ri) avya° sāmīpyādau avyayī° vā acsamā° . 1 parvatasāmīpye 2 parvate ityarthe ca . girimupagataḥ atyā° sa° . uttaradiksthe girisannikṛṣṭe deśabhede pu° prayayāmuttarāṃ tasmāddiśaṃ dhanadapālitām . antargiriñca kaunteyastathaiva ca bahirgirim . tathaivopagiriñcaiva vijigye puruṣarṣabhaḥ bhā° sa° 26 a° . antodātto'yam .

upagīti strī āryādvitīyakārdhe yadgaditaṃ lakṣaṇaṃ tat syāt . yadyubhayorapi dalayorupagītiṃ tāṃ munirbrūte vṛ° ra° ukte mātrāvṛttabhede .

upagu tri° upagato gaurasya hrasvaḥ gośabdonānārthaḥ . 1 prāpta kiraṇādau 2 gopāle ca upagoridam aṇ . aupagava tatsambandhini tri° . sāmīpye'vyayī° . 3 goḥ sāmīpye avya° .

upagudha tri° upa + gudha--rodhane ka . sāmīpyena rodhake . striyāṃ gau° ṅīṣ .

upaguru pu° upagataḥ sādṛśyena gurum atyā° sa° antodāttaḥ . tantrokte gurusadṛśe upadeśādikārake . sāmīpyādau avyayī° . 2 guroḥ sāmīpye 3 gurāvityarthe ca avya° .

upagūḍha na° upa + guha--bhāve kta . 1 āliṅgane upagūḍhāni savepathūni ca kumā° . viśramārthamupagūḍhamajasram māghaḥ . karmaṇi kta . 2 āliṅgite tri° . tataḥ ṛśyā° caturarthyāṃ ka . upagūḍhaka tatsannikṛṣṭadeśādau tri° .

upagūhana na° upa + guha--lyuṭ orūt . āliṅgane smaranmukundāṅghryupagūhanaṃ punaḥ bhā° ska° 5 a° .

upagohya tri° upa + guha--ṇyat ūttvavidhau aca eva grahaṇānna ūttvam . 1 āliṅgye, 2 grāhye ca . bhāve ṇyat . 3 āliṅgane . pakṣe kyap upaguhyamapyatra .

upagaura tri° upagato gauram atyā° sa° . gauravarṇopagate upād dvyackatve'pi gaurādiparyudāsāt nāntodāttatā

upagraha pu° upa + graha--ap . 1 kārābandhane, 2 vandīkaraṇe, 3 upayoge, 4 ānukūlye ca . karmaṇi ghañ . 5 kārāruddha vandhyām . upagatograhaṃ sādṛśyena atyā° sa° . jyotiṣokte 6 grahatulye jyotiḥ padārthe rāhuketvādau grahāḥ sopagrahāścaiva dṛptāḥ pariṣadāṃ gaṇāḥ . ete cānyeca bahavoghorāstridivavāsinaḥ . paricārya mahāsenaṃ sthitā mātṛgaṇaiḥ saha bhā° va° 226 a° upagrahāḥ rāhuprabhṛtayaḥ nīlaka° sūryabhāt pañcamaṃ dhiṣṇyaṃ jñeyaṃ vidyunmukhābhidham . śūnthañcāṣṭamagaṃ proktaṃ sannipātaṃ caturdaśam . keturaṣṭādaśaṃ proktamulkā syādevaviṃśatiḥ . dvāviṃśatitamaṃ kampastrayoviṃśañca vajrakam . nirghātaścaturviṃśamuktā aṣṭāvupāgrahāḥ jyo° ta° ukte sūryākrāntanakṣatrāt pañcamādiṣu vidyunmukhādisamāhvayeṣu 7 nakṣatreṣu . tatphalañca prasthāne vighnadā proktāḥ sarvakāryeṣu sarvadā krūravedhasamāyoge yasyo pagrahasambhavaḥ . tasya mṛtyurna sandeho rogādvā'tha raṇādapi jyo° ta° . 8 upagrahaṇaśabdārthe ca .

upagrahaṇa na° upa + graha--lyuṭ . 1 sāmīpyena grahaṇe 2 svīkāre vedopagrahaṇārthāya tāvagrāhayata prabhuḥ rāmā° kātyāyanokte ājyādhārakaraṇabhede . ekadravye sājye vedenopagrahaṇam kātyā° 1, 10, 6, dakṣiṇahastasthasya sājyasyaikadravyasya hastakampanādināskandanāvaraṇārthaṃ savyahasta gṛhītavedenādhārakaraṇamupagrahaṇamucyate karkaḥ . ap upagraho'pyatra . na savyena vedopagrahaḥ tatraiva karkaḥ .

upagrāha pu° upa + graha--ṇic--ac . 1 upaḍhaukane upahāre (bheṭadeoyā) karmaṇi ghañ . 2 upahārarūpeṇa deye uccāvacānupagrāhān rājabhiḥ prāpitān bahūn bhā° sa° 51 a° upagrāhān upahārān nīlaka° .

upagrāhya tri° upa + graha--ṇic--yat . samīpe grāhayitumupasthāpye 1 upaḍhaukanīyadravye(bheṭī) bhāve yat . 2 upahāre na0

upaghāta pu° upa + hana--ghañ . 1 nāśane, 2 karmāyogyatāsampādane kākebhyo rakṣyatāmannamiti bālo''pi deśitaḥ . upaghātapradhānatvāt na śvādibhyo'pi rakṣati mīmāṃ° kā° . vījadoṣopaghātena paṇye doṣamamupāgate yā° smṛ° . 3 apakāre . strīṇāñca prekṣaṇālambhamupaghātaṃ parasya ca manuḥ . 4 indriyāṇāṃ svasvakāryajananāsāmarthye ca tathātvañcedindriyāṇāmupaghāte kathaṃ smṛtiḥ bhāṣā° . indriyāṇāmupaghātaśca ekādeśendriyabhedena bādhiryādibhedāt ekādaśavidhaḥ . aśaktiśabde 473 pṛ° vivṛtiḥ . karaṇe ghañ . 5 roge 6 pāpasamūhe ca retoraktagarbhopaghātaḥ pañcaguṇojātakarmaṇā prathamamapohati aṣṭābhiḥsaṃskāraiḥ garbhopaghātāt pūto bhavati hārī taḥ upaghātaḥ pāpasaṅghaḥ pañcaguṇaḥ pañcaprakāraḥ upapātaka jātibhraṃ śīkarasaṅkarīkaraṇāpāvīkaraṇamalinīkaraṇarūpapāpapañcakasaṃghaḥ saṃ° ta° raghu° pāṇinā mekṣaṇenātha sruveṇaiva tu yaddhaviḥ . hūyate cānupastīrya upaghātaḥ sa ucyate gṛhyasaṃgrahokte 7 homabhede . anupastīryetyanena sruci yaccaturāvartaṃ pañcāvartaṃ vā ghṛtopastaraṇādikaṃ tadatra nāsti mekṣaṇādinā sakṛd gṛhītvā homaḥ vra° ta° raghu° . carau tu bahudaivatyo homaḥ, syādupāghatavat chandoga° .

upaghātaka tri° upa + hana--ṇvul . 1 nāśake 2 pīḍake ca kākaśabdasya dadhyupaghātakatvena kākākākobhayavṛttiḥ, ālaṅkārikāḥ puṃsā saha samāyogo na sa dharmopaghātakaḥ bhā° ā° 73 a° kathaṃ saktūn grahīṣyāmi bhūtvā dharmopaghātakaḥ bhā° āśca° 90 a° .

upaghātin tri° upa + hana--ṇini striyāṃ ṅīp 1 nāśake 2 pīḍake ca śastraṃ pātayenmarmasirāmrāyusandhīnāṃ cānupaghāti suśru° .

upaghna pu° upa + hana--ghañarthe--ka . āsanne āśraye chedādivopaghnatarorvratatyau raghuḥ piprāyādriguhopaghnān bhaṭṭiḥ .

upaca(ja) tri° upacinīti upajāyate vā upa + ci--jana--vā ḍa . cāntapāṭhe vṛddhikārake jāntaḥ anantarajāte . brīhiyavayorvā etadupacaṃ (jaṃ) yacchamīdhānyaṃ tadbrīhiyavāvetena mūyāṃsau karoti śata° brā° 1, 1, 1, 10 . bhāṣyakṛtā tu atra upacamiti paṭhitvā śamīdhānyam tilamāṣādi upacinoti upacam alpamāṣapiṣṭena miśritaṃ brīhipiṣṭaṃ tricaturamāmāt āropitam upacitaṃ bahu bhavatīti vyākhyātam

upacakra pu° upagataḥ sādṛśyena cakra cakravākam atyā° sa° . cakravākapadvaśe pakṣibhede bhṛṅgarājopacakrāśca lohapṛṣṭhāḥ patattriṇaḥ bhā° va° 158 a° . cakaurairupacakraiśca pakṣibhirjīvajīvarkaḥ bhā° 178 a° . tatpuruṣe upāddvyackatvādantodāttaḥ . sāmīpyādau avyayī° . 2 cakrasya sāmīpye 3 cakre ityarthe ca atra cakraśabdī nānārthaḥ .

upacakṣus na° upagatañcakṣurdarśanānuguṇyārtham atyā° sa° . upanetre (caśamā) kācādinirmite darśanasādhane dravyabhede

upacatura tri° upagatāścatvāro yasya prā° ba° gatalopaḥ ḍacobādhako'c . 1 caturṇāṃ samīpavartini . caturasya sāmīpyādau avyayī° . 2 dakṣasāmīpyādau avya° .

upacaya pu° upa + ci--bhāve ac . 1 vṛddhau 2 unnatau svaśaktyupacaye kecit parasya vyasane pare māghaḥ . tadeteṣāmasmatputrāṇāṃ jñānopacaye bhavantaḥ pramāṇam hito° ṣaḍṛtavo bhavanti doṣopacayaprakopopaśamananimittam suśru° . ṣaṣṭhatridaśalābhāśca lagnādupacayāḥ smṛtāḥ iti jyotiṣokte 3 lagnāt ṣaṣṭhādisthāneṣu ca .

upacarita tri° upa + cara--kta . 1 upāsite 2 lakṣaṇayā bodhite ca .

upacarma(n) avya° carmaṇaḥ sāmīpyādau avyayī° vā acsamā° . 1 carmasamīpe 2 carmaṇītyarthe ca ugataścarma atyā° sa° . nāntaḥ . carmopagate tri° striyāṃ vā ḍāp manantatvānna ṅīp .

upacarya tri° upa + cara--karmaṇi yat tataḥ upaśabdena avataretyādivat supsupeti samāsaḥ sopasargāttu ṇyadeva syāt . 1 sevanīye ye ca yairupacaryāḥsyurniyamaistānnibodhata . upacaryaḥ striyā sādhvyā satataṃ devavat patiḥ manuḥ agnivaccopacaryā vai brāhmaṇāḥ kurusattama! bhā° ānu° 8 a° . 2 ciki tsanīye ca . bhāve yat tathā samāsaḥ . 3 cikitsāyām 4 sevane ca na0

upacaryā strī upa + cara--bhāve kyap . 1 sevane 2 cikitsāyāṃ halā0

upacāku tri° upa + caka pratīghātatṛptyoḥ uṇ . 1 pratidhātake 2 prīte ca tataḥ bāhvādi° apatyārthe iñ . aupacākavi tadapatye puṃstrī° .

upacāyin tri° upacinoti upa + ci--ṇini striyāṃ ṅīp . upacayakārake vṛddhikārake . ito vṛddhopacāyitvāt śiśuṃ māmadya yodhaya bhā° āśva° 76 a° .

upacāyya pu° upacīyate'gniratra upa + ci--ādhāre ṇyat . yajñe iṣṭakādinirmite agnidhāraṇārthe sthalaviśeṣe kathābhīramase nityamupacāyyavatāṃ śubhe! bhaṭṭiḥ .

upacāra pu° upa + cara--ghañ . 1 cikitsāyāṃ, 2 sevāyāṃ, sa me cirāyāskhalitocārām . upacārāñjalikhinnahastayā raghuḥ . 3 vyavahāre, smṛteḥ upacārāt anyārthadarśanācca śava° bhā° bhūriprayogaḥ avigrahaśabde 451 pṛṣṭhe darśitaḥ . 4 utkoce 5 lakṣaṇayā śakyārthatyāgenānyārtha bodhane 6 ayathārthavākyena santoṣakaraṇe ca upacārapadaṃ na cedidamiti kumāraḥ 7 dharmānuṣṭhānamātre vaiśyaśūdropacārañca vratacaryopacārañca manuḥ . prayuktapāṇigrahaṇopacārau kumā° . karaṇe ghañ . 8 pūjāsādhane dravyabhede sanmaṅgalopacārāṇāṃ saivādiracanā'bhavat raghuḥ pūjāṅgīpacārāśca nānāvidhāḥ tatra sarvopacāramantrāstu śrītārapūrbāḥ, kalpayāmi namaḥ ityantāḥ kāryāḥ . siddhajāmale śrītārañca mukhe kṛtvā deyasya bhuvaneśvari! kalpayāmi namaḥ paścādupacāreṣvayam vidhiriti ityupakramya tantrasāre catuḥṣaṣṭhyupacārāḥ darśitāḥ yathā āsanāropaṇam 1 . sugandhitailābhyaṅgaḥ 2 . majjanaśālāpraveśanam 3 . majjanamaṇipīṭhopariveśanam 4 . divyasnānīyamudvartanam 5 . uṣṇodakasnānam 6 . kanakakalasasthitasakalartārthābhiṣecanam 7 . dhautavastraparimārjanam 8 . aruṇadukūlaparidhānam 9 aruṇadukūlottarīyam 10 . ālepamaṇḍapapraveśanam 11 . ālepamaṇipīṭhopaveśanam 12 . candanāgurukuṅkumakarpūrakastūrīrocanādivyagandhasarvāḍrānulepanam 13 . keśabhārasya kālāgurudhūpamallikāmālatījātīcampakāśokaśatapatrapūgakuharīpunnāgakahlārayūthīsarvartukumumamālābhūṣaṇam 14 . bhūṣaṇamaṇḍapapraveśanam 15 . bhūṣaṇamaṇipīṭhopaveśanam 16 . navamaṇimukuṭam 17 . candraśakalam 18 . sīmantasindūram 19 . tilakaratnam 20 . kālāñjanam 21 . karṇapāliyugalam 22 . nāsābharaṇam 23 . adharayāvakam 24 . prapadabhūṣaṇam 25 . kanakacitrapādukā 26 . mahāpādakā 27 . muktāvaliḥ 28 ekāvaliḥ 29 . devachandakaḥ 30 . keyūrayugalacatuṣṭayam 31 . valayāvaliḥ 32 . urmikāvaliḥ 33 . kāñcidāma 34 kaṭīsūtram 35 . śobhākhyābharaṇam 36 . pādakaṭakam 37 . ratnanūpuram 38 . pādāṅguloyakam 39 . ekakare pāśaḥ 40 . anyakare aṅkuśaḥ 41 . pūrṇeṣucāpam 42 . aparakare puṣpavāṇāḥ 43 . śrīmanmāṇikyapādukā 44 . svasamānaveśābhirāvaraṇadevatābhiḥ sahasiṃhāsanārohaṇam 45 . kāmeśvaraparyaṅkopaveśanam 46 . amṛtāśanacaṣakam 47 . ācamanīyam 48 . karpūravaṭikā 49 . ānandollāsaḥ 50 . savilāsahāsa 51 . maṅgalāratrikam 52 . śvetacchatram 53 . cāmarayugalam 54 . darpaṇaḥ 55 . tālavṛntam 56 . gandhaḥ 57 . puṣpam 58 . dhūpaḥ 59 . dīpaḥ 60 . naivedyañca 61 . etāni kalpayet eṣāmupacārāṇāmabhāve tanmantrājapyāḥ . taduktaṃ navaratneśvare . catuḥṣaṣṭyupacārāṇāmabhāve tanmanuṃ japet . tattadeva phalaṃ vindet sādhakaḥ sthiramānasaḥ . ācamanīyaṃ pradātavyamapacārāntarāntare tantrasā° tāni ca trīṇi snāne vastre ca naivedye dadyādācamanīyakam narasiṃhapu° tena catuṣaṣṭipūraṇam . etacca śrīvidyāprakaraṇīyatvāttadviṣayam . anyatra yathāgamaṃ kalpanīyam . śaṅkācāryeṇa tu stotracchalena anyavidhāḥ catuḥṣaṣṭyu pacārādarśitā vistarabhayānna te darśitāstatstotre'vaseyāḥ . athāṣṭādaśopacārāḥ . āsanam 1 svāgatam 2 pādyam 3 arghyam 4 ācamanīyakam 5 . snānam 6 vastropavītañca 7 mūṣaṇāni ca sarvaśaḥ 8 . gandham 9 puṣpam 10 tathā dhūpam 11 dīpam 12 annañca 13 tarpaṇam 14 mālyānuvepanecaiva 15 16 namaskāravisarjane 17 18 . aṣṭādaśopacāraistu mantrī pūjāṃ samācaret . atha ṣoḍaśopacārāḥ . pādyamarghyantathācāmaṃ snānaṃ vasanabhūṣaṇe . gandhaṃ puṣpadhūpadīpaṃ naivedyācamanantataḥ . tāmba lamarcane stotraṃ tarpaṇañca namaskriyām . prayojayet prapūjāyāmupacārāṃstu ṣoḍaśa atha daśopacārāḥ . pādyamarghyaṃ tathācāmo madhuparkācamau tathā . gandhādayonivedyāntā upacārā daśa kramāt . atha pañcopacārāḥ . gandhapuṣpaṃ tathā dhūpaṃ dīpaṃ naivedyameva ca . akhaṇḍaṃ phalamāsādya kevalaṃ labhate dhruvam tantrasā° vidhānapā° viṇṇuviṣaye anyavidhā ṣoḍaśopacārā darśitāḥ te ca tattanmantrasahitā matkṛtatulādānādipaddhatau 228 pṛṣṭhe darśitāḥ . ā° ta° āsana svāgataṃ pādyamarghya mācanīyakam . madhuparkācamaṃ snānavasanābharaṇāni ca . gandhapuṣpe dhūpadīpau naivadyaṃ vandanaṃ tathā evaṃ ṣoḍaśopacārāḥ paṭhitā śaktibhedāt bheda unneyaḥ . tatrāsanādikaṃ yathā deyaṃ tathoktaṃ kāli° pu° āsanaṃ prathamaṃ dadyāt pauṣpaṃ dāravameva vā . (vākārāt rajatādyāsanam) . pādyārthamudakaṃ pādyaṃ kevalaṃ toyameva tat . tattaijasena pātreṇa śaṅkhenātha pradāpayet . (arghyamarghya śabde uktam) . udakaṃ dīyate yattu prasannaṃ phenavarjitam . ācamanāya devebhyastadācamanamiṣyate . tattaijasena pātreṇa śaṅkhenāpi pradāpayet . svarṇaratnodake snānaṃ karpūrādya dhivāsitam . taijasaiḥ kāṃsyapātrairvā śaṅkhenātha pradāpayet . yaddīyate devatābhyo gandhapuṣpādikaṃ tathā . arghapātrasthitaistoyairabhiṣicya samutgṛjet . naivedyaṃ dakṣiṇe vā me purato vā na pṛṣṭhataḥ . dīpaṃ dakṣiṇato dadyāt purato vā na vāmataḥ . vāmatastu tathā dhūpamagre vā na tu dakṣiṇe . nivedayet purobhāge gandhapuṣyañca mūṣaṇam narasi° pu° . kārpāsaṃ sarvatobhadraṃ dadyota sarvebhya eva hi . naikāntaraktaṃ dadyāttu vāsudevasya celakam . tat pūrvaṃ pūjayitvaiva mantrairdevāya cotsṛjet . nirdaśaṃ malinaṃ jīrṇaṃ chinnaṃ gātrāvaliṅgitam . parakīyaṃ cāṇudaṣṭaṃ sūcīviddhaṃ tathoṣitam . uptakeśaṃ vidhūtañca śleṣmamūtrādidūṣitam . varjayet svopayoge ca yajñādāvupayojane . (uptakeśaṃ keśena saha vāpitam) . patākādhvajavastrādau syūtaṃ vastraṃ niyojayet . graiveyakādi saṃsaktaṃ sauvarṇaṃ rājatañca vā . nivedayettu devebhyo nānyataijasasambhavam . prāvaraḥ pāna pātrañca gaṇḍako gṛhameva ca . parthyaṅkādi yadanyacca sarvaṃ tadupabhūṣaṇam . gandhaviśeṣo gandhaśabde vakṣyate .

upacāracchala na° vādyukta vākyasya tattātāt paryāviṣayārthāntaraparatvakalpanena chalātmakāsaduttararūpe dūṣaṇabhede . chalasya sāmānyalakṣaṇavibhāgopacāralakṣaṇodāharaṇāni gau° sū° vṛttyordarśitāni yathā . vacanavighāto 'rthavikalpopapattyā cchalam sū° . arthasya vādyabhimatasya yovikalpoviruddhaḥ kalpo arthāntarakalpaneti yāvat tadupapattyā yuktiviśeṣeṇa yovacanasya vādyuktasya vighātodūṣaṇaṃ tacchalamityarthaḥ vaktṛtātparyāviṣayārthakalpanena dūṣaṇābhidhānamiti phalitaṃ tātparyāviṣayatvaṃ viśeṣyeviśeṣaṇe saṃsarge vā yathā nepālādāgato'yaṃ navakambalavattvādityatra navasaṃkhyāparatvakalpanayā'siddhyabhidhānaṃ, prameyaṃ dharmatvādityatra puṇyatvārthakalpanayā bhāgāsiddhyabhidhānaṃ, vahnimān dhūmādityatra dhūmāvayave vyabhicārābhidhānam vṛ° . tattrividhaṃ vākchalaṃ sāmānyacchalamupācāracchalañca sū° . dharmavikalpanirdeśe'rthasadbhāvapratiṣedha upacārachalam sū° . dharmaśabdasyārthena sambandhastasya vikalpī dvividhaḥ kalpaḥ śaktilakṣaṇānyatarūpastathā ca śaktilakṣayorekataravṛttyā prayukte śabde tadaparavṛttyā yaḥ pratiṣedhaḥ sa upacāra cchalaṃ yathā mañcāḥ krośanti nīloghaṭa ityātau mañcasthā eva krośanti na tu mañcāḥ, evaṃ ghaṭasya kathaṃ nīlarūpābhedaḥ, evaṃ ahaṃ nitya iti śaktyā prayukte amukasmādutpannastvaṃ kathaṃ nitya iti pratiṣedho'pyu pacāracchalam . vādyabhipretārthasyādūṣaṇena chalasyāsaduttaratvam . na ca śliṣṭalākṣaṇikaprayogādvādina evāparādhaḥ syāditi vācyaṃ tattadarthabodhakatayā prasiddhasya śabdasya prayoge vādino'naparādhāt anyathā parvatovahnimānityukte parvato'yaṃ kathamavahnimānityādidūṣaṇenānumānādyucchedaḥ syāt .

upacārya tri° upa + cara--karmaṇi ṇyat . 1 sevanīye 2 cikitsanīye ca bhāve ṇyat . 3 cikitsāyāṃ hema° 4 sevāyāñca na° .

upacit tri° upacinoti deham upa + ci--kvip . dehavardhake ślīpadādau nāśayitrī valāsasyārśasa upacitāmasi yaju° 12, 97 . upacitaḥ śvayuthugaḍuślīpadādayaḥ vedadī° .

upacita upa + ci--kta . 1 samṛddhe mṛgavayogavayopacitaṃ vanam raghuḥ . 2 digdhe ca medi° 3 lepanādinā vardhiṣṇau nidigdhe amaraḥ 4 samāhite hema° 5 sañcite ca prayatatvādvopacitamaśubhaṃ nāśayatīti prāyaścittam hārītaḥ . upacitaṃ sañcitam prā° ta° raghunandanaḥ .

upaciti strī upa + ci--cāya--cibhāvo vā bhāve ktin . 1 vṛddhau 2 unnatau ca .

upacitra na° upacitramidaṃ sasasāllagau vṛ° ra° ukte 1 samavṛttavarṇavṛttabhede . viṣame yadi sau salagā dale bhau yuji bhādgurukāvupacitram tatrokte ardhasame 2 varṇavṛttabhede ca . 3 dhṛtarāṣṭraputrabhede citropacitrau citrāṅkaścārucitrāṅgadaśca ha dhṛtarāṣṭraputranāmakathane . bhā° ā° 67 a° .

upacitrā strī upagatā citraṃ varṇam citrāṃ vā . mūṣikaparṇyām (undurakāni) amaraḥ citrātārāsamīpasthāyāṃ 2 svātau 3 hastāyāñca . rāśicakre tayościtrānugatatvāttathātvam . 4 dantīvṛkṣe rājani° dviguṇitavasulaghuracaladhṛtiriha ityupakramya vāṇāṣṭanavasu yadi laścitrā upacitrā bhavame parayukte vṛ° ra° ukte ṣoḍaśamātrātmake 5 mātrāvṛttabhede ca .

upaceya tri° upa + ci--karmaṇi yat . aṅkuśādinā vināmya cayanīye puṣpādau .

upacchandana na° upa + chadi--ṇic bhāve lyuṭ . sāntvena prārthane (phusalāna) tathā niveditaśca narapatirasubhirmāmaviyojya upacchandanaireva svaṃ te dāpayituṃ prayatiṣyate daśaku° . 2 upamantraṇe ca upamantraṇamupacchandanamiti si° kau° .

upacyava pu° upa + cyuṅ--gatau bhāve ap . gṛhāt nirgame . yatra nāryapacyavamupacyavañca śikṣate ṛ° 1, 28, 3 . śālāyānirgamanamupacyavam bhā° .

[Page 1206a]
upajana na° upajāyate jana--ac . strīpuṃsayogena jāyamāne 1 dehe . nopajanaṃ smarannidaṃ śarīraṃ sa yathā prayogya ācaraṇe yuktaḥ chā° u° . manasaiva nopajanaṃ smaran strīpuṃsayoranyonyopagamena jāyate ityupajanam ātmabhāvena vātmasāmīpyena vā jāyate ityujanamidaṃ tanna smaran bhā° . bhāve ghañ avṛddhiḥ . 2 stomādi vṛddhau pu° . tatropajanastārkṣyavarjamagne sūktānām āśva° śrau° 9, 1, 15 tatra stomavṛddhāvupajanasthānamucyate nārā vṛ° somātireke stutaśastropajanaḥ 6, 7, 1 tadā stutaśastrayorupajanībhavati nārā° vṛ° . 3 utpattimātre ca yogohi prabhavāpyayau kaṭhopa° bhāṣye yogohi prabhavāpyayau upajanāpāyadharmakau iti uktam .

upajapya tri° upa + japa--karmaṇi arhārthe yat . medanīye u papūrvakājjapaterbhedārthakatvāttathātvam . upajapyānupajape dbudhyetaiva ca tatkṛtam manuḥ .

upajarasa avya° jarāyāḥ samīpam ac samā° jarasādeśaśca . jarāsāmīpye .

upajalā strī ugagato jalam atyā° sa° . yamunāpārśvasthe nadībhede jalāñcopajalāñcaiva yamunāmabhito nadīm bhā° va° 130 a° .

upajalpin tri° upa + jalpa--ṇini . upadeśake . anāhūtopadiṣṭānāmanāhūtopajalpinām . ye lokāstān hataḥ karṇa! mayā tvaṃ pratipatsyase bhā° ā° 136 a° .

upajāti strī anantaroditalakṣmabhājau pādau yadīyāvupajātayastāḥ . itthaṃ kilānyāsvapi miśritāsu vadanti jātiṣvidameva nāma vṛ° ra° ukte varṇavṛtte vibhinnajātidvaya pādadvayayogāt caturdaśaprakārabhinne chandobhede . yathā upendravajrandravajrayoḥ pādadvayādiyoge 14 bhedāḥ . tatra catuścaraṇaprastāre 16 bhedā bhavanti tatra śuddhā ekaikā tatra nnāmabhāk śiṣṭā caturdaśa upajātisaṃjñāḥ . diṅmātraṃ darśyate . u u u u . i u u u . u i u u . i i u u . u u i u . i u i u . u i i u . i i i u . u u u i . i u u i . u i u i . i i u i . u u i i . i u i i . u i i i i i i i . atrādyantayoḥ indravajropendravajrayoḥ śuddhatayā tadbhinnānāṃ caturdaśānāṃ bhinnajātyoścaraṇadvayalakṣaṇayogāt upajātitvam . yathā atha prajānāmadhipaḥ prabhāte jāyāpratigrāhitagandhamālyāmityādi raghuḥ . evaṃ vaṃśasthendravaṃśayorapi . yathā itthaṃ rathāśvebhaniṣādināṃ prage, gaṇo nṛpāṇāmatha toraṇādbahiḥ māghaḥ tulyasaṃkhyakavarṇapādayore vopajātitvamiti na niyamaḥ kintu bhinnasaṃkhyakavarṇapādayorapi . rāmaṃ lakṣmaṇapūrvajaṃ raghuvaraṃ sītāpatiṃ sundaraṃ kākutsthaṃ karaṇāmayaṃ guṇanidhiṃ viprapriyaṃ dhārmikam . rājendraṃ satyasandhyaṃ daśarathatanayaṃ śyāmalaṃ śāntamūrtim . vande lokābhirāmaṃ raghukulatilakaṃ rāghavaṃ rāvaṇārim iti padye śārdūlavikrīḍitena 19 unaviṃśatyakṣarapādakena saha 21 ekaviṃśatyakṣarapādaka sragdharāyāḥ pādadvayena miśraṇāt upajātitvam . evaṃ mahiṣe'surāṇāmadhipe devānāñca purandare iti devīmā° anuṣṭubvṛhatyoḥ saṅkarādupajātitvam .

upajānu avya° jānunaḥ samīpam avyayī° . jānusamīpe . bhīṣmodhanuṣmānupājanvaratniḥ bhaṭṭiḥ . tatra prāyabhave'rthe tataḥ ṭhak ugantatvāt ṭhasya kaḥ . aupajānuka tatraprāyabhave tri° pāṇī yasyopajānukau bhaṭṭiḥ .

upajāpa pu° upa + japa--dhañ . 1 bhede, anaikyasampādake vyāpāre . upajāpaḥ kṛtastena tānākopavatastvayi māghaḥ teṣu teṣu cākṛtyeṣu prāsaran paropajāpāḥ daśaku° . 2 upāṃśujape ca .

upajāpaka tri° upa + japa--ṇvul . 1 bhedake dhātayedvividhairdaṇḍairarīṇāñcopajāpakān manuḥ .

upajāpasaha tri° upajāpaṃ bhedaṃ sahate saha--ac . bhedārhe bhedye .

upajihvā strī upagatā ūrdhvamukhī jihvā yasyāḥ . 1 kākī bhede . prā° sa° . 2 uparisthāyāṃ jihvāyāñca (ālajibh) upajihvāsphicau bāhū kāyavibhāge yā° smṛ° . suśrutokte māṃsadoṣaje 3 rogabhede adhimāṃsārvudārśo'dhijihvopajihvopakuśagaṇḍaśuṇḍikālajīmāṃsasaṃghātauṣṭhaprakopagalagaṇḍa gaṇḍamālāprabhṛtayomāṃsadoṣajāḥ sa ca saptasumukharogeṣūpajihvādhijihvopakuśadantavaidarbhaprabhṛtiṣu jihvāgatamukharogabhedaḥ . mukharogavibhāge suśru° . jihvāgatāśca kaṇṭakāstrividhāstribhirdoṣairalāsaupajihviketi pañcadhā vibhajya jihvāgrarūpaḥ śvayathurhi jihvānunnāmya jātaḥ kapharaktayoniḥ . prasekakaṇḍūparidāhayuktā prakathyate'sāvapajihviketi lakṣitaḥ . atra svārthe kan . upajihvikāṃ tusaṃlikhya kṣāreṇa pratisārayet suśru° . upajihve va ivārthe kan . 4 kīṭabhede hārā° kaṇṭakāvṛtatanutvāttathātvam

upajīka tri° u + jīva--kvip svārthe kan valopaḥ . upajīvake udbhavanti upajīkā samudrādadhibheṣajam atha° 2, 3, 4, upajīkā āsiñcan dhanvanyudakam . 6, 100, 2,

upajīva tri° upagato jīvaṃ jīvanam atyā° sa° . jīvanopagate . upajīvāḥstho jīvyāsam atha° 19, 69, 2, upād dvyackatvena tatpuruṣe'ntodātto'yam .

upajīvaka tri° upa + jīva--ṇvul . 1 upajīvanopāyavati sūcakāḥ setubhettāraḥ paravṛttyupajīvakāḥ . akṛtajñāśca mitrāṇāṃ te vai nirayagāminaḥ bhā° ā° 23 a° . upajīvyatayā 2 itarālambake 3 prayojye upajīvyopajīvakabhāvaḥ nyāyapra° upajīvyaśabde vivṛtiḥ .

upajīvana na° upa + jīva--karaṇe lyuṭ . 1 jīvikāyām . kṣatriyasyaitadevāhurdharbhaṃ kṛṣṇopajīvanam bhā° va° 21 a° . upajīvanañca parjanyodānamasya parāyaṇam bhā° va° 31 a° . bhāve lyuṭ . 2 vṛttyādyarthamāśraye strīśūdraviṭkṣatrabadhoninditārthopajīvanam yā° smṛ° ātmapradānaṃ saumyaṃ tvamadbhyaścaivopajīvanam bhā° sa° 76 a° .

upajīvanīya tri° upa + jīva--karmaṇi anīyar . vṛttyādyarthamālamvanīye yatra vā asyai bahulatayā oṣadhayastadasyā upajīvanīyatamam śata° brā° 1, 3, 3, 10, rasavatīmupajīvanīyāmakurvata 1, 2, 5, 11,

upajīvikā strī upajīvayati upa + jīva--karaṇe kartṛtvopacārāt ṇvul ata ittvam . jīvanopāyabhūtāyāṃ vṛttau .

upajīvin tri° upa + jīva--ṇini . 1 āśrite 2 vṛttyādyarthamālambake ca bhīmakāntairnṛpaguṇaiḥ sa babhūvopajīvinām raghuḥ . avratānāmamantrāṇāṃ jātimātropajīvinām . naiṣāṃ pratigrahodeyona śilām tārayecchilām jātimātropajīvī vā kāmaṃ syāt brāhmaṇabruvaḥ manuḥ . striyāṃ ṅīp

upajīvya tri° upa + jīva--ṇyat . 1 āśraye . 2 jñānasattāvṛttyādyartham avalambanīye alamupajīvyānāṃ mānyānāṃvākye kaṭākṣanikṣepeṇa sā° da° . upajīvyadrumāṇāñca viṃśaterdviguṇīdamaḥ yā° smṛ° . upajīvyabā dhāpatteḥ śabdaci° . upajīvyatvañca svasattāprayojakatvam sva jñānaprayojakatvañca . upajīvyopajīvakabhāvaśca jñānasattvayoḥ prayojyaprayojakabhāvaḥ . yathā ekasyānyasattāprayojakatvamaparasya ca tatprayojyasattākatvam . evam anyajñānaprayojakatvam atyādhīnajñānaviṣayatvaṃ ca yathāyathaṃ prayogānusāre bodhyam .

upajoṣa pu° upa + juṣa--prītau ghañ . 1 prītau 2 sevane ca . lyuṭ . upajoṣaṇamapyatra na° .

upajoṣam avya° upa + juṣa--prītau vā° am . 1 prītau 1 kalyāṇe 3 yathākarmabhogamityarthe ca . tatra prītau yatho pajīṣaṃ sarvaśca janaścikrīḍa bhārata! bhā° ā° 112 a° . yathopajoṣaṃ vihitairhi kṛṣṇā bhā° ā° 199 a° atra sarvatra upajoṣaśabdenāpi yathāśabdasyāvyayībhāvo'pi bhavitumarhati . upa--sāmīpye joṣam maunam . 4 sāmīpyena maune ca kimidamupajoṣamāsyate śaku° .

upajñā strī upa + jñā--karmaṇi aṅ . vinopadeśena svayamudbhāvye 1 prathamaṃ jñāyamāne . upajñāśabdasya tu tadāditva vivakṣāyām uttarapadasthasya tatpuruṣe klīvatā . pāṇinyupajñaṃ vyākaraṇam si° kau° . atha prācetasopajñaṃ rāmāyaṇamitastataḥ raghuḥ . kekayyupajñaṃ vata vahvanartham . bhaṭṭiḥ bhāve aṅ . 2 ādyajñāne tatpuruṣe strī na klīvatā

upajñāta tri° upa + jñā--kta . vinopadeśena jñāte'rthe .

upajyotiṣa na° upagataṃ sādṛśyena jyotiṣamatyā° sa° . jyotiṣaśāstrānukāriṇi gaṇitādiśāstre .

upaḍhaukana na° upa + ḍhauka--bhāve lyuṭ . 1 upahāre rājādeḥ saṃtoṣārthaṃ dravyādiprāpaṇe (bheṭadeoyā) karmaṇi lyuṭ . 2 upahriyamāṇe upāyanadravye .

upatantra na° upagataṃ tantram atyā° sa° . śiboktatantrasadṛśe siddharṣikṛte tantrabhede tacca vārāhītantre darśitaṃ yathā saiddhoktānyupatantrāṇi kapiloktāni yāni ca . adbhutāni ca tantrāṇi jaiminyuktāni yāni ca . vaśiṣṭhaḥ kapilaścaiva nārado garga eva ca . pulastyo bhārgavaḥ siddhoyāttavalkyo bhṛgustathā . śukro vṛhaspatiścaiva anye ye munisattamāḥ . ebhiḥ praṇītānyanyāni upatantrāṇi yāni ca . na saṃkhyātāni tānyatra dharmavidbhirmahātmabhiḥ . sārāt sāratarāṇyeva saṅkhyātāni nibodhateti .

upatapta tri° upa--ādhikye--tapa--kta . santapte . smaropatapto'pi bhṛśaṃ na sa prabhuḥ naiṣa° .

upataptṛ tri° upa + tapa--bā° bhāve tṛc . 1 santāpe . amare bhāvaprakaraṇe svāraḥ sparśaḥspraṣṭopatapteti pāṭhāt bhāve eva tṛc iti kṣīrasvāmī . tena śabda kalpadrume tāpakaparyāyatākathanaṃ prāmādikameva . kartari tṛc striyāṃ ṅīp . 2 tāpake 3 rogādau ca .

upatāpa pu° upa + ādhikye tapa--ādhāre ghañ . 1 tvarāyāṃ bhāve ghañ . 2 santāpe ṇyantataperac 3 roge medi° . karaṇe ghañ 4 aśubhe 5 pīḍane ca ratnābalī . dīkṣitānupatāpe āśva° śrau° 6, 9, 1, puṃstvopaghātendriyopatāpān tathā mukhākṣipākaraktapittavātaśoṇitāmlīkāprabhṛtīnāpādayati suśru° . mānasāgantubhirmsāturupatāpaiḥ prapīḍitaḥ bandhopatāpaiśca bhavedviśeṣaśiro'bhitāpaḥ sasamīraṇena suśru° .

upatāpaka tri° upa + ādhikye tapa--ṇic ṇvul . santāpa janake .

upatāpana tri° upa + ādhikye tapa + ṇic lyu . santāpake .

upatāpin tri° upa + ādhikye tapa + ṇini . 1 santapte 2 rogiṇi ca . guvarthaṃ pitṛmātrarthaṃ svādhyāyārthyupatāpinaḥ manuḥ upatāpī rogī kūllū° . ṇic--ṇini . 3 santāpakārake . dātāparebhyo na paropatāpī bhā° ā° 11 a° . ubhayataḥ striyāṃ ṅīp .

upatāraka tri° upa + tṝ ṇic--ṇvul . santārake .

upatiṣya na° upagataṃ tiṣyam atyā° sa° . puṣyasamīpage 1 punarvasutārake 2 aśleṣānakṣatre ca tayoḥ nakṣatracakre puṣyopagatatvāt tathātvam . upād dvyackatvādantodātto'yam .

upatīra avya° sāmīpyādau avyayī° . tīrasāmīpyādau ādyudāttatā evam upatūla upamūla upaśāla upākṣa ityādi tattatsāmīpyādau avya° . avyayībhāve ādyudāttañca

upataila tri° upagatastailam atyā° sa° . abhyaktataile upād dvyackatvādantodāttatā striyāṃ gaurā° ṅīṣ

upatyakā strī upa + bhavārthe tyakan tyakano niṣedhāt nātaittvam . parvatasyāsannāyāṃ mūmau . malayādrerupatyakā raghuḥ . prāgbhāgatāpatadadihedamupatyakāsu māghaḥ . kāntatareyaṃ gandhapāṣāṇavatyupatyakā daśaku° .

upadaṃśa pu° upa + danśa--karmaṇi ghañ . 1 madyapānarocake (cāṭanī) bhakṣyadravye, 2 bhakṣyadravyopakaraṇamātre, ca . tathānuṣṭhite ca tayā dvitrānupadaṃśānupapādya daśakumā° . bhāve ghañ . saṃdaśane (kāmaḍāna) didaṅkṣau upadaṃśecchāvatīti māgha ṭīkāyāṃ malli° . karmaṇi ghañ . 4 samaṣṭhilavṛkṣe 5 śigru vṛkṣe ca pu° rājani° . 6 upastharogabhede (vāo) (garami) tannidāninādi suśrute uktaṃ yathā . tatrātimaithunādatibrahmacaryādvā tathā brahmacāriṇīṃ cirotsṛṣṭāṃ rajasvalāṃ dīrgharomāṃ karkaśaromāṃ saṅkīrṇaromāṃ nigūḍharomāmalpadvārāṃ mahādvārāmapriyāmakāmāmacaukṣyasalilaprakṣālitayonimakṣālitayoniṃ yonirogopasṛṣṭāṃ svabhāvato vā duṣṭayoniṃ viyoniṃ vā nārīmatyarthamupasevamānasya tathā karajadaśanaviṣaśūkanipātanādardanāddhastābhighātāccatuṣpadogamanādacaukṣyasalilaprakṣālanādavapīḍanācchukramūtravegavidhāraṇānmaithunānte vā'prakṣālanādibhirsmeḍhramāgamya prakupitā doṣāḥ kṣate'kṣate vā śvayathumupajanayanti tamupadaṃśamityācakṣate . sa pañcavidhastribhirdoṣaiḥ pṛthak samastairasṛjā caikaḥ . tatra vātike pāruṣyaṃ tvakparipuṭanaṃ stabdhameḍhratā puruṣaśophatā vividhāśca vātavedanāḥ . paittike jvaraḥśvayathuḥ pakvoḍumbarasaṅkāśastīvradāhaḥ kṣiprapākaḥ pittavedanāśca . ślaiṣmike śvayathuḥ kaṇḍūmān kaṭhinaḥ snigdhaḥ śleṣmavedanāśca . raktaje kṛṣṇasphoṭaprādurbhāvo'tyarthamasṛkpravṛttiḥ pittaliṅgānyatyarthaṃ jvaradāhau śoṣaśca yāpyaścaiva kadācit . sarvaje sarvaliṅgadarśanamavadaraṇaṃ śephasaḥ kṛmiprādurbhāvo maraṇaṃ ceti . etadvyākhyācchalena bhāvapra° uktaṃ yathā
     tatropadaṃśasya viprakṛṣṭa nidānamāha . hastābhighātānnasva dantaghātādādhāraṇādratyupasevanādvā . yonipradoṣācca bhavanti śiśne pañcopadaṃśā vividhāpacāraiḥ . hastābhighātāt hastena maithunāt . nakhadantaghātāt nakhadantayorghāta sthānatvenānukte'pi mehane nakhadantaghāto balavadanurāgo dayāt . uktañca kāmaśāstre . śāstrasya viṣayastāvad yāvanmandataro rasaḥ . raticakre pravṛtte tu na śāstraṃ nāpi ca kramaḥ . kalahe duṣṭastrīkṛto vā mehane nakhadantaghātaḥ . utkalādau striyo mukhayonayo bhavanti . tābhirvā mehane, nakhadantaghātaḥ . yonipradoṣāt dīrghakarkaśayonilomayogāt . yonicchidrasyātisūkṣmatvādvā vātādikṛtādvā yonidoṣāt . vivighāpacāraiḥ . duṣṭajalaprakṣālana brahmacāriṇīgamanādibhiḥ pañcopadaṃśāḥ . vātikaḥ paittikaḥ ślaiṣmikaḥ sānnipātikaḥ āgantujaśceti . tatra vātikasya paittikasya copadaṃśasya lakṣaṇamāha . satodabhedasphuraṇaistu kṛṣṇaiḥ sphoṭairvyavasyenmarutopadaṃśam . pītairvahukledayutaiḥ sadāhaiḥ pittena raktaiḥ piśitāvabhāsaiḥ . vyavasyet jānīyāt pītaiḥ raktairveti vikalpaḥ . ślaiṣmikaṃ sānnipātikañcāha . sakaṇḍūraiḥ śophayutairmahadbhiḥ śuklairghanaiḥ srāvayutaiḥ kaphena . nānāvidhasrāvarujopapannamasādhyamāhustrimalopadaṃśam . asādhyamāha . viśīrṇamāṃsaṃ kṛmibhiḥ prajagdhaṃ muṣkāvaśeṣaṃ parivarjayettam . viśīrṇamāṃsaṃ galitamāṃsaṃ prajagdhaṃ khāditaṃ muṣkāvaśeṣaṃ viśīrṇasamastamehanamāṃsatvenāvaśiṣṭaphalakoṣamātram . utpannamātrasya cikitsāyā akaraṇaṃ doṣamāha sañjātamātre na karoti mūḍhaḥ kriyāṃ naro yo viṣaye prasaktaḥ . kālena śophakṛmidāhapākaiḥ praśīrṇa śiśnomriyate sa tena . viṣaye prasaktaḥ atistrīrataḥ . liṅgārśasamāha aṅkurairiva saṃjātairuparyupari saṃsthitaiḥ . krameṇa jāyate vartistāmracūḍaśikhopamā . koṣasyābhyantare sandhau parvasandhigatāpi ca . savedanaḥ picchilā ca duścikitsyā tridoṣajā . liṅgavartiriti khyātā liṅgārśa iti cāpare . liṅgaṃ varteḥ sthānam . koṣābhyantare aṇḍakoṣābhyantare . sandhau liṅgarandhrasandhau parvasandhigatā maṇiparvaṇoḥ sandhigatā . taccikitsādi suśru° ciki° 19 a° . upadaṃśeṣu sādhyeṣu snigdhasvinnasya dehina ityādi uktam

upadarśaka pu° upa + dṛśa--ṇic--ṇvul . 1 dvārapāle . 2 darśayitari tri° upa sāmīpye dṛśa--ṇvul . samīpasthatayā draṣṭari 3 sākṣiṇi . tasya kāryānuṣaṅgitvābhāvādupadraṣṭṛtvam .

upadaśa tri° ba° va° daśānāṃ samīpavartinaḥ ba° brī° ḍac samā° . daśasaṃkhyāsamīpavartiṣu navaikādaśasaṃkhyākeṣu .

upadā strī upa--dā--bhāve aṅ . 1 utkoce, 2 upaḍhaukane ca . tadasmin vṛddhyāyalābhaśulkopadā dīyate pā° kṛdabhihitobhāvo dravyavat prakāśate ityukteḥ 3 upahriyamāṇe dravye ca . upadā viviśuḥ śaśvannotsekāḥ kosaleśvaram vanyetarā jānapadoṣadābhiḥ pratyarpya pūjāmupadācchalena raghuḥ . bhāve lyuṭ upadānamapyatra na° . svārthe kan . tatraiva utkoce ca . upadā + abhūtatadbhāve bhvādau cvi . upadībhūtaḥ upadīkṛtaḥ tasya ratnamupadīkṛtaṃ nṛpāḥ māghaḥ . upadadāti upa + dā--kartari kvip . upadādravyadātari tri° varṇāyānurudhaṃ vanāyopadām yaju° 30, 9, upadām upadānadātāram vedadī0

upadānavī strī svarbhānudānavasya prabhānāmakanyāje pulomnaḥ kanyā--bhede . svarbhānostu prabhā kanyā pulomnastu sutātrayam . upadānavī hayaśirā śarmiṣṭhā vārṣaparvaṇī . hari° 3 a° upadānavī sutān lebhe caturastvailikātmajān . duṣmantamatha suṣmantaṃ pravīramanaghaṃ tathā hari° 32 a° .

upadi(śa)ś avya° diśi, diśoḥ samīpaṃ vā vā ac samā° . 1 diśītyarthe 2 diśoḥ sāmīpye ca° upagatā diśau atyā° samā° halantatvādvā ṭāp . diśormadhyavartinyāṃ vidiśi koṇe strī āvṛṇvan sarvatovyoma diśaścopadiśastathā bhā° va° 171 a° .

upadiśa pu° bhaginyāṃ vasudevasya śrutaśravasi jajñire . śiśupālo daśagrīvoraibhyo'thopadiśo balī hariva° 117 a° ukte śiśupālabhrātari vasudevasya bhāgineye nṛpabhede

upadiśya a° upa + diśa--lyap . 1 upadeśaṃ kṛtvetyarthe . upadiśi bhavaḥ digā° yat . 2 vidigbhave tri° .

[Page 1209b]
upadiṣṭa tri° upa + diśa--karmaṇi kta . yasya janasya upadeśaḥ kṛtastasmin 1 jane upadeśena 2 jñāpite ca . upadiṣṭātidiṣṭa gotrasyaiva niṣedhaḥ udvā° ta° raghunandanaḥ .

upadī strī upetya deyate khaṇḍyate upa + do--ghañarthe ka gaurā° ṅīṣ . (paragāchā) vandāyāṃ rājani° svārthe kan . vā hrasvaḥ . upadikā upadīkāpyatra hemacandraḥ . imā vamryo yadupadīkā śata° brā° 14, 1, 1, 8, atra vamrīśabdasyaiva vandāparyāyatvaśravaṇāt hemacandre vamprītipāṭha kalpanena śabdakalpadrume tatparyāyatākathanaṃ prāmādikameva 2 kīṭabhede ca mediniḥ .

upadīkṣin pu° upagatodīkṣiṇaṃ sāmīpyena atyā° sa° . yajñe dīkṣitasya nikaṭasthe upadīkṣī sveṣvagniṣu nakhani kṛntanādyudvādanāntaṃ sannipātikam kātyā° 25, 14, 3, upadīkṣī nediṣṭhaḥ karkaḥ .

upadṛś tri° uparisthaḥ san paśyati upa + dṛśa--kvin . uparisthatayā draṣṭari sākṣiṇi sūryacandrādau . ayaṃ sūrya ivopadṛgayaṃ sarāṃsi dhāvati ṛ° 9, 54, 2, ayaṃ somaḥ sūryaivayathā sūryaḥ sarvasya lokasyopadraṣṭā tattatkarmaṇā mupadvagupadraṣṭā bhā° . bhadrā sūryaivopadṛśaḥ . 8, 102, 15 .

upadṛṣada(d) avya° sāmīpyādau avyayī° vā acsamā° . dṛṣadaḥ pāṣāṇasya sāmāpyādau

upadeva pu° upagatodevam sādṛśyena atyā° sa° . devakasyā bhavan putrāścatvārastridaśopamāḥ . devavānupadevaśca saṃdevo devarakṣitaḥ harivaṃ° 38 a° ukte 1 devakanṛpaputrabhede . akrūreṇograsenāyāṃ sugātryāṃ kurunandana . prasenaścopadevaśca jajñāte devabarcasau hari° 34 a° ukte 2 akrūraputrabhede ca . devatulyatejaskatvāccānayostathātvam . devasadṛśālaukika sāmarthyayukte 3 piśācādau . antodātto'yam, upadevāśca daśa vidyādharo'psaroyakṣorakṣo gandharvakinnarau . piśāco guhyakaḥ siddhobhūto'mī devayonayaḥ ityabharoktāḥ bodhyā eṣāñcālaukikaśaktikatvāttathātvam . upadevatādayo'pyatra .

upadevī strī yāḥ patnyovasudevasya caturdaśa varāṅganāḥ . pauravī rohiṇī 1 nāma madirā'pi 2 tathā dharā 3 . vaiśākhī ca tathā bhadrā 4 sunāmnī 5 caiva pañcamī . sahadevā 1 śāntidevā 2 sandevā 3 devaraksitā 4 . vṛkadevyupadevī 5, 6, ca devakī caiva saptamī7 . 12 . sutanurbaḍavā ceti dve ete paricārike 14 . hari° 37 ukte vasudevasya patnībhede . jātau ṅīṣ 2 vidyādharādijātistriyām .

[Page 1210a]
upadeśa pu° upa + diśa--ghañ . 1 anuśāsane, 2 hitakathane, pravartakavākye ca . candrasūryagrahe tīrthe siddhakṣetre śivālaye . mantramātraprakathanamupadeśaḥ saucyate ma° ta° rāmārcanacandrikokte 3 dīkṣābhede . tadvistārastu tantrasāre kalāvatyādidīkṣāprakaraṇe dṛśyaḥ . tadaśaktau tu tatrāpyaśaktaḥ kaściccedabjamabhyarcya sākṣatam . tadambu nābhiṣicyāṣṭavāraṃ mūlena ke karam . nidhāyāṣṭau japet karṇe upadeśe tvayaṃ vidhiḥ . viśvasāratantroktaḥ prakāro'nuṣṭheyaḥ . abjam śaṅkhaṃ ke mastake . yathāsaṃkhya mupadeśaḥ samānām pā° . badhanirdhūtaśāpasya kabandhasyopadeśataḥ raghuḥ . sthiropadeśāmupadeśakāle tapasvināmapyupadeśatāṃ gatam kumā° . ārṣaṃ dharmopadeśañca vedaśāstrāvirodhinā . yastarkeṇānusaṃdhatte sa dharmaṃ veda netaraḥ . dharmopadeśaṃ darpeṇa viprāṇāmasya kurvataḥ manuḥ . prāyaścittopadeśa prakārastu mitā° darśito yathā . vikhyātadoṣaḥ kurvīta parṣado'numataṃ vratam yā° smṛ° . yodoṣo yāvatkartṛsamyādyastato'nyairvikhyāto vijñāto doṣo yasyāsau parṣadupadiṣṭaṃ vrataṃ kuryāt . yadyapi svayaṃ sakalaśāstrārthavicāracaturastathāpi parṣatsamīpamupagamya tayā saha vicārya tadanumatameva kuryāt . tadupagamane cāṅgirasā viśeṣa uktaḥ . kṛte niḥsaṃśaye pāpe na bhuñjītānupasthitaḥ . bhuñjāno vardhayet pāpaṃ yāvannākhyāti parṣadi . sacelaṃ vāgyataḥ snātvā klinnavāsāḥ samāhitaḥ . parṣado'numatastacca sarvaṃ vikhyāpayennaraḥ . vratamādhāya bhūyo'pi tathā snātvā vratañcarediti . vikhyāpanañca parṣaddakṣiṇādānānantaraṃ kāryam . yathāha parāśaraḥ . pāpamprakhyāpayetpāpī dattvā dhenuntathā vṛṣamiti . etaccopapātakaviṣayam . mahāpātakādiṣvadhikaṅkalpyam . yattūktam . tasmāddvijaḥ prāpta pāpaḥ sakṛdāplutya vāriṇi . vikhyāpya pāpaṃ vaktṛbhyaḥ kiñciddattvā vratañcarediti . tatprakīrṇakaviṣayam . parṣatsvarūpañca manunā darśitam . traividyohaitukastarkī nirukto dharmapāṭhakaḥ . trayaścāśramiṇaḥ pūrbe parṣadeṣā daśāvarā . haitukomīmāṃsārthatattvajñaḥ . tarkī nyāyaśāstrakuśalaḥ . tathānyadapi parṣaddvayantenaiva darśitam . ṛgvedavidyajurvedī sāmavedavideva ca . tryavarā parṣadvijñeyā dharmasaṃśayanirṇaye iti . tathā . eko'pi vedaviddharmaṃ yaṃ vyavasyetsamāhitaḥ . sa jñeyaḥ paramodharmo nājñānāmudito 'yutairiti . āsāñca parṣadāṃ sambhavāpekṣayā vyavasthā . mahāpātakādyabhekṣayā vā . yattu smṛtyantare'bhihitam . pātakeṣu śatamparṣatsahasraṃ mahadādiṣu . upapāpeṣu pañcāśatsvalpe svalpā tathā bhavediti . tadapi mahāpātakādidīṣānusāreṇa parṣado gurulaghubhāvapratipādanaparaṃ na punaḥ saṃkhyāniyamārthaṃ manvādimahāsmṛtivirodhaprasaṅgāt . tathā devalena cātra viśeṣo darśitaḥ . svayantu brāhmaṇā brūyuralpadoṣeṣu niṣkṛtim . rājā ca brāhvaṇāścaiva mahatsu suparikṣitamiti . tayā ca parṣadā avaśyaṃ vratamupadeṣṭa vyam . ārtānāṃ mārgamāṇānāmprāyaścittāni ye dvijāḥ . jānanto na prayacchanti te yānti samatāṃ tu taiḥ ityaṅgiraḥsmaraṇāt . tathā tayā parṣadā jñātvaiva vratamupadeṣṭavyam . ajñātvā dharmaśāstrāṇi prāyaścittandadāti yaḥ . prāyaścittī bhavet pūtaḥ kilviṣamparṣadaṃ vrajediti vaśiṣṭha smaraṇāt . kṣatriyādīnāntu kṛtainasāṃ dharmopadeśe viśeṣo'ṅgira sā darśitaḥ . nyāyato brāhmaṇaḥ kṣipraṃ kṣatriyādeḥ kṛtainasaḥ . antarā brāhmaṇaṃ kṛtvā vrataṃ sarvaṃ samādiśet . tathā śūdraṃ samāsādya sadā viprapurassaram . prāyaścittampradātavyañjapahomavivarjitamiti . tatra ca yāgādyanuṣṭhānaśīlānāñjapādikaṃ vācyamitareṣāntu tapaḥ . karmaniṣṭhāstapotiṣṭhāḥ kadādit pāpamāgatāḥ . japahomādikantebhyo viśeṣeṇa pradīyate . ye nāmadhārakā viprā mūrkhā dhanavivarjitāḥ . kṛcchracāndrāyaṇādīni tebhyodadyādviśeṣataḥ tatra ca satyeśapūjanapradakṣiṇe kartavye iti vidhānaparijātādayaḥ tanmūlaṃ tatra dṛśyam . matkṛtatulādānādipaddhatau ca prāyaścittaprakaraṇe tatprakārodṛśyaḥ . prā° ta° toṣayitvā dvijottamān devalavacane toṣayitveti śravaṇāt tasyānatikaratvena tadgrahaṇe na doṣaḥ prāyaścittadravyagrahaṇe ca doṣa iti vyavasthāpitam . prā° vi° tatprapañcitaṃ yathā nanvetaddravyagrahaṇasya pāpajanakatve pramāṇaṃ nāsti . na ca pāpakṣayārthatvāt pāpajanakatvaṃ, pramāṇābhāvāt tulāpuruṣa pratigrahasyāpi garhitatvāpatteḥ . tatra ca athātaḥ saṃpravakṣyāmi mahāpātakanāśanam ityanena pāpakṣayaśravaṇāt . atha prāyaścittaśravaṇāt pāpajanakatvaṃ yathā yājñavalkyaḥ . pātre dhanaṃ vā paryāptaṃ dattvā śuddhimavāpnuyāt ādātuśca viśuddhyarthamiṣṭirvaiśvānarī smṛtā . etasya mahāpātakaviṣayatvādanyasya garhitatvaṃ na syāt . ata eva nādadīta nṛpaḥ sādhurmahāpātakinodhanamiti rājñodhanagrahaṇaniṣedho mahāpātaka eva manunoktaḥ . patitadravyagrahaṇasyaiva pāpajanakacam patitānāṃ gṛhaṃ gatvā bhuktvā ca pratigṛhya ceti vṛhaspativacanāditi cenna pātaketaraprāyaścitta dravyasya grāhyatvāpatteḥ ucyate . ādāturviśuddhyarthamiti mahāpātake śravaṇe'pi lāghavāt sāmānyaśrutireva kalpanīyā pāpakṣayamātrasādhanatvena yadutsṛṣṭaṃ tat prāyaścittadravyaṃ na grāhyamiti, holākādhikaraṇanyāyāt . ata eva na tulāpuruṣādāvativyāptistasya pāpakṣayamātraphalatvābhāvāt svargādiphalasyāpi tasya śrutatvāt ata uktayājñavalkyavacanānmahāpātakiprāyaścittadravyagrahe sakṛtkṛte vaiśvānarīṣṭiḥ . atyantāvṛttyā dravyatyāgaśca jale kṣepaṇīyaḥ brahmacāriṇe vā deyaḥ . yadyapi prāyaścittetarapatitadravyagrahaṇe vṛhaspatinā cāndrāyaṇamāsopavāsau vihitau tathāpi tāvabhyāsaviṣayau jñeyau laghupāpaprāyaścittadravyagrahaṇe tu yadgarhitenārjayanti karbhaṇā brāhmaṇā dhanam . tasyotsargeṇa śuddhyanti japyena tapasaiva ceti manūktagāyatrīsahasrajapamāsaikagoṣṭhavāsapayaḥ pānavratamācaraṇīyam . laghutarapāpaprāyaścittagrahaṇe tu pratigṛhyāpratigrāhyaṃ bhuktvā cānnaṃ vigarhitam . japaṃstaratsamandīyaṃ mucyate mānavastryahāditi manūktaṃ dinatrayaṃ taratsamandīyajapaśataṃ kuryāditi . taratsamandīyañca pāvamānasūktāntargataṃ sūktaṃ tacca matkṛtatulādānādipaddhatau 180 . 1 pṛṣṭhe dṛśyam .

upadeśaka tri° upa + diśa--ṇvul . upadeśakartari . upadeśakamāhātmyādārṣajñānācca pāṇineḥ śabdā° ra° .

upadeśasāhasrī strī vedāntaprakaraṇabhede tatra hi upadeśāḥ sahasraṃ santīti tasyāstathātvam .

upadeśin tri° upadiśati upa + diśa--ṇini . upadeśakarcari striyāṃ ṅīp . gatānugatikolokaḥ kuṭṭinīmupadeśinīm . pramāṇavati no dharmaṃ yathā goghnamapi dvijam hito° .

upadeśya tri° upa + diśa--karmaṇi ṇyat . 1 anuśāsanīye . yasya pravartanārthamupadeśaḥ kriyate tasmin 2 upadeśārhe karmādau ca vidyāśca vā avidyāśca yaccānyadupadeśyam atha° 11, 8, 23

upadeṣṭṛ pu° upa + diśa--tṛc . 1 gurau karmopadeśake 2 ācārye catvārovayamṛtvijaḥ sa bhagavān karmopadeṣṭā hariḥ veṇī° . tasyopadeṣṭāramapi pūjayecca tatogurum . na pūjyate gururyatra sarvāstatrāphalāḥ kriyāḥ ti° ta° vṛha° . upadeṣṭānumantā ca loke tulyaphalau smṛtau ā° ta° pu° . 3 upadeśadāyake tri° striyāṃ ṅīp .

[Page 1211b]
upadeha pu° upadihyate upacīyate'nena upa + diha--ghañ . dehādidṛddhau gaṇḍamālāślīpadādimirdehasphotatāyām . kaṇḍūrgurutvaṃ suptatvamupadeho'lpavedanaṃ stambhaḥ śaityañca yatra taṃ ślaiṣmikamiti vidyāt braṇavibhāge suśru° gudopadehaśophau tu sneho'pakvaḥ karoti hi taddaurgandhyopadehau tu śleṣmāṇañcāpakarṣati suśru° .

upadehikā strī upadehovidyate'syāḥ ṭhan . kīṭabhede (dīmaka) hema° .

upadoha pu° upaduhyate'tra upa + duha--ādhāre ghañ . dohanapātre dadādi yau vai kapilāṃ savelāṃ kāṃsyopadohāṃ drabiṇairuttarīyaiḥ bhā° va° 186 a° . sadakṣiṇāṃ kāñcanacāruśṛṅgīṃ kāṃsyopadohām . gāḥ kāṃsyopadohāśca kanyāśca vasvalaṅkṛtāḥ iti ca hari° 6 a° .

upadrava pu° upa + dru--bhāve ghañ . 1 utpāte . rogārambhake dhātuvaiṣampajanite 2 vikārabhede ca . (upasarga) tallakṣaṇamuktaṃ vaidyake . yo vyādhi stasya yo heturdoṣastasya prakopataḥ . yo'nyovikāro bhavati sa upadrava ucyate suśrute coktaṃ sādhyayāpyāsādhyarogabhedamupakramya . tatraupasargiko yaḥ pūrbotpannavyādhiṃ jaghanyakālajā to vyādhirupasṛjati sa tanmūla evopadravasaṃjñakaḥ . tena upasarjakatvāttasya tathātvaṃ atrārthe kartari ac iti vivekaḥ . sa ca vyādhibhedena nānāvidhaḥ . rogabhede tadbhedāśca tatraivoktā bahuśaḥ . tatra vraṇabhede atidagdhe māṃsālambanaṃgātraviśleṣasirāsnāyusandhyasthivyāpādanamatimātraṃ jvaradāhapipāsāmūrchāścopadravā bhavanti pālīroge ca ata ūrdhvaṃ nāmaliṅgairvakṣye pālyāmupadravān . utpāṭakaścotpuṭakaḥ srāvaḥ kaṇḍūyuto bhṛśam . avamanthaḥ sakaṇḍūko granthiko jambulastathā . srāvī ca dāhavāṃścaiva śṛṇveṣāṃ kramaśaḥ kriyām iti, vibhajya, tallakṣaṇacikitse ukte . vātavyādhyādau prāṇamāṃsakṣayādaya upadravāḥ . yathā upadravaistu ye juṣṭāvyādhayo yāntyasādhyatām . rasāyanādinā vatsa! tān śṛṇvekamanā mama . vātavyādhiḥ pramehaśca kuṣṭhamarśobhagandaraḥ . aśmarī mūḍhagarbhaśca tathaivodaramaṣṭamam . aṣṭāvete prakṛtyaiva duścikitsyā mahāgadāḥ . prāṇamāṃsakṣayakāśatṛṣṇāśoṣavamījvaraiḥ . mūrchātisārahikkābhiḥ punaścaitaupadrutāḥ . varjanīyāviśeṣeṇa bhiṣajā siddhimicchatā suśru° . evamanye'pi rogabhede upadravā statroktā dṛśyāvistarabhayānnoktāḥ .

upadraṣṭṛ tri° upa + dṛśa--tṛc--am . upadarśake sākṣiṇi agnirvā upadraṣṭrā vāyurupaśrotādityo'nukhyātā taitti° upadraṣṭā'numantā ca bhartā bhoktā maheśvaraḥ . gītā upadraṣṭā pṛthagmūta eva samīpe draṣṭā sākṣītyarthaḥ śrīdharaḥ namaḥ pravaktre nama upadraṣṭre āśva° śrau° 1, 2, 1 so'yaṃ prajānāmupadraṣṭā praviṣṭaḥ śata° brā° 1, 3, 4, 2, 5 upadraṣṭā sākṣī bhā0

upadruta tri° upa + dru--kta . jātopadrave punaścaita upadrutāḥ suśru° .

upadharma pu° upa + hīne hīnodharmaḥ prā° sa° . apradhānadharme vedamevābhyasennityaṃ yathākālamatantritaḥ . taṃhyasyāhuḥ paraṃ dharmamupadharmo'nya ucyate eṣa dharmaḥ paraḥ sākṣādupadharmo'nya ucyate manuḥ upadharmo jaghanyadharmaḥ kullū° .

upadhā strī upa + dhā--aṅ . upadhāne sthāpane dharmārthakāmamokṣaiśca pratyekaṃ pariśodhane . upetya dhīyate yasmādupadhā tena kīrtitā ityukte dharmārthādyupanyāsena mantriṇāṃ 2 parīkṣaṇe, cintāvantaḥ kathāṃ cakrurupadhābhedabhīravaḥ bhaṭṭiḥ arthakāmopadhibhyāṃ tu bhāryāṃ putrāṃśca śodhayet . dharmopadhābhivaiprāṃśca sarvābhiḥ sacivān punaḥ kālikā pu° . 3 chale ca . upadhābhiśca yaḥ kaścit paradravyaṃ harennaraḥ manuḥ taccāpi śrutvā bhūyobhūya upadhābhiḥ daśaku° . 4 upāye ca . ayaśobhidurāloke kopadhā maraṇādṛte māghaḥ . alo'ntyāt pūrba upadhā pāṇinyukte antyavarṇāt 5 pūrvavarṇe ca . anaupadhālopano'nyatarasyām kopadhācca pā° . liṅgānuśāsanasūtre kopaghāt khopadhādityādi mūriprayogaḥ 6 upādhau ca . upadhābhṛtaḥ .

upadhātu pu° upa sādṛśye prā° sa° . kharṇādipradhānadhātusadṛśeṣu saptopadhātavaḥ svarṇamākṣikaṃ tāramākṣikam . tutyaṃ kāṃsyañca rītiśca sindūrañca śilājatu bhāvapra° ukteṣu saptasu 1 dravyeṣu . upadhātuṣu sarveṣu tattaddhātuguṇā api . santi kintveṣu te gauṇāstattadaṃśālpabhāvataḥ bhāvapra° . tatra katamasya dravyasya katamopadhātutvaṃ tannirṇitaṃ tatraiva . kiñcit suvarṇasāhityāt svarṇamākṣikamīritam . upadhātuḥ suvarṇasya kiñcit svarṇaguṇānvitam . tāramākṣikamanyattu tadbhavedrajatopamam . kiñcidrajatasāhityāt tāramākṣikamīritam 2 tutthaṃ (tuṃte) tāmropadhāturhi kiñcittāmreṇa tadbhavet . kiñcittāmraguṇaṃ tasmādvakṣyamāṇaguṇañca tat 3 . upadhārtubhavet kāṃsyaṃ dvayostaraṇiraṅgayoḥ . kāṃsyasya tu guṇājñeyāḥ svayīnisadṛśājanaiḥ 4 . rotirapyupadhātuḥ syāttāmrasya yaśadasya ca . pittalasya guṇājñeyāḥ svayonisadṛśā guṇaiḥ 5 . sīsopadhātuḥ sindaraṃ guṇaistat sīsavanmatam . saṃyogaja prabhāvena tasyāpyanye guṇāḥ smṛtāḥ 6 . nidāghe dharmasantatyā satuṣāraṃ dharādharāḥ . niryāsavat pramuñcanti tacchilājatu kīrtitam . sauvarṇaṃ rājataṃ tāmramāyasaṃ taccaturvidham 7 . iti caturṇāṃ svarṇādīnāmupadhātutvāt śilājatunaścaturdhā bhedaḥ . eteṣāmanyānyaguṇāstattacchabde vakṣyante . bhāvapra° etaevopadhātutvena gaṇitāḥ śabdakalpa° svarṇamākṣikatutthakarpūrakālāñjanamanaḥśilāharitālarasāñjanarūpā upadhātava ityuktaṃ tanmūlaṃ mṛgyam . śarīrastheṣu rasādijanyeṣu 2 stanadugdhādiṣu ca . dehasthāḥ rasādayaḥ sapta dhātavaḥ tebhyo jātāśca ṣaḍupa dhātavaḥ . tatra rasāt stanadugdham . raktāt strīrajaḥ 2 māṃsāt vasā 3 . medaso dharmaḥ 4 . asthnodantaḥ 5 . majjataḥ keśaḥ 6 . śukrāt ojaḥ 7 . yathoktaṃ śārṅgadhara . stanyaṃ rajovasāsvedo dantāḥ keśāstathaiva ca . aujasyaṃ saptadhātūnāṃ kramāt saptopadhātavaḥ . tatra bhāvama° stanyādi svarūpamuktaṃ yathā vanitānāṃ prasūtānāṃ dhamanībhyāṃ stanaugatāt . rasādeva hi jāyeta stanyaṃ stanayugāśrayam . śuddhamāṃsasya yaḥ snehaḥ sā vasā parikīrtitā . medasastāpyamānasya sneho vā kathitā vasā .

upadhāna na° upadhīyate śiro'tra upa + dhā ādhāre lyuṭ . (vāliśa) 1 śirodhāne . karaṇe karmaṇi vā lyuṭ . 2 praṇaye, vratabhede, hema° . 3 viśeṣe 4 praṇaye ca viśvaḥ sopadhānāṃ dhiyaṃ dhīrāḥ stheyasīṃ khaṭvayanti ye māghaḥ . sopradhānāṃ saviśeṣāṃ, pakṣe sagendukāmiti malli° paṭvopadhānādhyāsitaśirobhāgeṇa kāda° . āsandī sopadhānā dakṣiṇānaḍvān yavāśca kātyā° 21, 4, 30 . 5 viṣe medi° bhāve lyuṭ . 6 samīpasthāpane na° . karaṇe lyuṭ . 7 upadhānasādhane mantre pu° tadvānāsāmupadhānomantraḥ pā0

upadhānīya na° upadhīyate śirasa upari upa + dhā--karmaṇi anīyar . 1 upadhāne (vāliśa) 2 samīpe sthāpanīye tri° .

upadhābhṛta tri° upadhayā upādhinā bhṛtaḥ . jātaśasyatribhāgastu gṛhītaścopadhābhṛtaḥ vṛha° ukte karabhede .

upadhāyin tri° upadadhāti śīrṣabhāge upa + dhā--ṇini striyāṃ ṅīp . śīrghabhāge upadhānatvena ghāriṇi . aśeta sā bāhulatīpadhāyinī kumā° .

upadhāraṇa na° upa + dhṛ--ṇic--lyuṭ . uparisthitasya vastanaḥ aṅkuśādinā 1 ākarṣaṇe . aṅkuśaṃ śaucamityāhurarthānāmupadhāraṇe . ānāmya phalitāṃ śākhāṃ pakvaṃ pakvaṃ praśātayet 140 . 2 samyakcintane ca . yuc . upadhāraṇā yogāṅge cittasya ekaviṣaye sthāpanārthavyāpārabhede strī .

upadhāvana na° upa + dhāva--lyuṭ . 1 upasaraṇe 2 anucintane

upadhi pu° upa + dhā--bhāve ki . anyathāsthitasya vastano'nyathā prakāśanarūpe vyāpāre . yogādhamanavikrīkte yogadānapatigraham . yatra vāpya padhiṃ paśyet tatsarvaṃ vinivartayet manuḥ 3 chale amaraḥ ariṣu hi vijayārthinaḥ kṣitīśāḥ vidadhati sopadhi sandhidūṣaṇāni kirā° . balopadhivinirvṛttān vyavahārān nivartayet yā° smṛtau dīpakalikāyāṃ pāṭhaḥ . upadhiśchalamiti śūlapā° balopādhīti mitā° pāṭhaḥ upādhirbhayādiriti vyākhyātañca . balopadhikṛtam yā° smṛ° . paṇaṃ vitathamāsthāya sarpairupadhinā kṛtam bhā° a° 27 a° . smṛtvā caivopadhikṛvaṃ māturdāsyaṃ nimittataḥ 34 a° . ādhāre ki . 3 rathacakre hema° . upadhinā chalena jīvanti ṭhak . aupadhika bhayādidarśanena dhanopajīvini utkocakāścaupadhikā vañcakāḥ kitavāstathā manuḥ aupadhikā ye bhayādidarśanādinādhanamupajīvantīti kullū° . upadhikā iti pāṭho'nākaraḥ

upadhūpita pu° upa + dhūpa--kta . 1 mṛtthau 2 santāpayute tri° .

upadhūmita tri° dhūmojāto'sya tārakā° itac dāhakāyogāt alpaṃ dhūmitaṃ prā° sa° . 1 jātadhūme (dhooyāna) yātrādau varjanīye jyotiṣokte sūryagantavyadigbhāge strī dagdhā digaindrī jvalitā digaiśyupadhūmitā cānaladik prabhāte pratyekamevaṃ praharāṣṭakena kramāddiśī'ṣṭau savitā krameta . dagdhā diguktā dinanāthayuktā vivasvadāptā bhavati pradīptā . saṃdhūmitā yāṃ savitā prayātā śeṣā digantāḥ khalu pañcaśāntāḥ peyū° vasantarājaḥ . tannidarśanacakraṃ yathā . dagdhā dīptā upadhūmitā 5 śāntāḥ 1 yāme aiśī pūrvā āgneyo yāmyādisaumyāntāḥ 2 yāme pūrvāṃ āgneyī yāmyā nairṛtyādīśānāntāḥ 3 yāme āgneyī yāmyā nairṛtī paścimādipūrvāntāḥ 4 yāme yāmyā nairṛtī vāruṇī vāyavyādivahnidigantāḥ 5 yāme nairṛtī paścimā vāyavī saumyādiyāmyāntāḥ 6 yāme paścimā vāyavī uttarā īśādinairṛtyantāḥ 7 yāme vāvavī uttarā aiśo pūrvādipagrimāntāḥ 8 yāme uttarā aiśī pūrvā āgneyyādivāyavyantāḥ tatra praharabhedena dagdhāditrike na gacchet śāntāsu pañcasu gacchet . evaṃ pradhūmitā saṃdhūmitādayo'pyatra .

upadhṛti strī upa + dhṛ--ktin . 1 sandhāraṇe 2 kiraṇa hema° .

upadheya tri° upa + dhā--yat . mantrabhedena sthāpanīye iṣṭakādau vayaḥśabdavanmantropadheyāsviṣṭakāsu si° kau° .

upadhmāna pu° uḥuvarṇaḥ paśca dhmāyate'nena upa + dhmā--karaṇe lyuṭ . oṣṭhe tālavyā oṣṭhajāvupū upūpadhmānīyānāmoṣṭhau si° kau° ukteḥ tasya uvarṇapayoruccārasthānatvāttadhātvam . upadhmāna iti kecidāhuḥ .

upadhmānīya pu° upādhmāne oṣṭhe bhavaḥ cha . paphapare visargasthānike gajakumbhākṛtitayā lekhanīye varṇabhade upadhmānaśabde udā° . upādhmānīya iti kecidāhuḥ .

upadhvasta tri° upa + dhvansa--kta . 1 naṣṭe 2 miśrite ca . kṛṣṇagrīvā āgneyā babhravaḥ saumyāḥ upadhvastāḥ sāvitrā vatsataryaḥ yaju° 24, 24 upadhvaṃsanamadhaḥpatanam vedadī° etaddhyasyai rūpatamamiveti rohiṇī ha tvevopadhvastā śata° brā° 4, 5, 8, 2 . sahasradakṣiṇe trirātre prativibhajya nayan rohiṇīmupadhvastām kātyā° 13, 4, 15 . upadhvastāṃ miśritām saṃgrahavṛttiḥ .

upanakṣatra na° upagataṃ nakṣatram atyā° sa° . aśvinyādisaptaviṃśatinakṣatrāṇāṃ pratyekaṃ saptaviṃśatyānugateṣu 729 saṃkhyāteṣu rāśicakrastheṣu tāraka bhedeṣu . tāni vā etāni saptaviṃśatiḥ, nakṣatrāṇi saptaviṃśatiḥ, saptaviṃśatirhopa nakṣatrāṇyekaikaṃ nakṣatramanūpatiṣṭhante tāni ca sapta śatāni viṃśatiścādhi śata° brā° 10, 5, 4, 5 . atrādhītyanena navādhikatvaṃ gamyate saptaviṃśatyā saptaviṃśatiguṇane 729 saṃkhyāsambhavāt śrutau spaṣṭākṣareṇa tathānuktistu iṣṭakānāṃ 720 saṃkhyakatvāttatsaṃkhyāsāmyasampādanārtheti bodhyam

upanakha na° upagatamadhiṣṭhānatayā nakhaṃ nakhamāṃsam atyā° sa° . suśrutokteṣu catuścatvāriṃśatkṣudrarogeṣu cippākhye rogabhede . tallakṣaṇaṃ tu tatroktaṃ nakhamāṃsamadhiṣṭhāya pittaṃ vātaśca vedanām . karoti dāhapākau ca taṃ vyādhiṃ cippamādiśet . tadeva kṣatarogākhyaṃ tathopanakhamityapi .

upanata tri° upa--nama--kta . 1 namre śaureḥ pratāpopanatairitastataḥ māghaḥ 2 upagate ca aciropanatāṃ sa medinīm raghuḥ . 3 upasthite ca hema° .

upanati strī upa + nama--bhāve ktin . 1 namane 2 upagame 3 upasthitau ādhāre ktin . upanatyādhāre māṃsaṃ ma upanatirvasvasthi, majjā ma ānatiḥ yaju° 20, 13 . upanamanti bhūtāni yatra upanatiḥ vedadī° .

upanada(di) avya° nadyāḥ sāmīpyam vā acsamā° . nadyāḥ sāmīpye .

upananda pu° upagato'nugatonandam atyā° sa° . gokulāghipanandabhrātari .

upanandaka tri° upa + nanda--ṇic--ṇvul . ānandajanake dhṛtarāṣṭraputrabhede pu° . ūrṇanāmaḥ padmanābhastathānandopanandakau dhṛtarāṣṭraputranāmoktau bhā° ā° 67 a° .

upanaya pu° upa + nī--karaṇe ac . upanayane gṛhyoktakarmaṇā yena samīpaṃ nīyate guroḥ . bālo vedāya tadyogādbālasyopanayaṃ vidu riti smṛtyukte 1 saṃskārajanakarmaviśeṣe . nīcasthite'rigṛhage'tha parājite vā jīve bhṛgāvupanayaḥ smṛtikarmahīnaḥ jyoti° . nyāyamate yo yo dhūmavān sa vahnimān ayamapi tatheyādivākyarūpe 2 nyāyāvayavabhede, parārthānumānasādhakapañcāvayavāntargatāvayavaviśeṣopanayalakṣaṇabhedau nyāyasūtravṛttyordarśitau yathā
     udāharaṇāpekṣastathetyupasaṃhārona tatheti vā sādhyasyopanayaḥ sū° sādhyasya pakṣasya udāharaṇāpekṣaudāharaṇānusārī yaupasaṃhāraupanyāsaḥ prakṛtodāharaṇopadarśitavyāptiviśiṣṭahetuviśiṣṭapakṣaviśiṣṭabodhajanakonyāyāvayavaityarthaḥ nigamanaṃ hetuviśiṣṭatvena na pakṣabodhakaṃ kintu pakṣavṛttihetubodhakamiti tadvyudāmaḥ . atra cānvayavyatirekavyāptyoravyataratvādinānugamaḥ kāryaudāharaṇopadarśiteti tu paricāyakamātramiti tu na vācyam udāharaṇaviparītavyāptyupadarśakopanayavārakatvāt vastuto'vayavapadenaiva tadvyudāsaḥ . sa copanayodvividho'nvayivyatirekibhedāt . tatheti sādhyosyopasaṃhāro'nvayyupanayaḥ na tatheti sādhyasyopasaṃhārovyatirekyupanayaḥ atra ca tathāśabdaprayogāvaśyakatve na tātparyaṃ kintu vyāptiviśiṣṭavattvabodhe, tathāca vahnivyāpyadhūmavāṃścāyamiti vā tathācāyamiti vopanyāsaḥ evaṃ vyatirekiṇyapi vahnyabhāvavyāpakībhūtābhāvapratiyogidhūmavāṃścāyamiti vā na tatheti vopanyāsaḥ vṛttiḥ upanīyate upasthāpyate jñānaviṣayatāmāpādyate'nena karaṇe ac . nyāyamatasiddhe jñānalakṣaṇārūpe 3 alaukvika pratyakṣasādhane sannikarṣabhede . tayo hi sannikarṣarūpayā pūrbajñātavastuno'laukikapratyakṣaṃ janyate . yathā surabhi candanamiti cākṣuṣe candanasya cakṣurgrāhyatve'pi saurabhasya tadagrāhyatvāt pūrbajñātasya saurabhasyālaukikaṃ pratyakṣaṃ janyate tathā ca surabhi candanamityatra saurabhāṃśe'laukikatvaṃ candanāṃśo tu laukikatvamiti bhedaḥ . jñānalakṣaṇākāryakāraṇabhāvaścetthaṃ dīdhitikṛtoktam . iyañca dharmaviyakaṃ jñānaṃ dharmiṇāṃ pratyāsattiritarā tu yadviṣayakaṃ tasya pratyāsattiḥ . ataeva surabhi candanamityādau saurabhatvāderapi bhānamiti vyākhyātañcaitat jagadīśena . nānu sāmānyaṃ yadi na pratyāmattiḥ kintu tajjñānaṃ tadā jñānalakṣaṇayā saha tasyāḥ kobheda ityata āha iyañceti sāmānyalakṣaṇā cetyarthaḥ . itarā jñānalakṣaṇā tasyeti pratyāsattirityanuṣajyate tathā ca kāryakāraṇabhāvabhedādeva pratyāsattyoḥ bheda iti bhāvaḥ . ataeva jñānalakṣaṇātaevetyarthaḥ anyathā yatra saurabhatvajātyupasthityanantaraṃ surabhirgandha iti vat surabhicandanamityākārakaṃ saurabhatvaprakāreṇa candanasya bhramātmakaṃ cākṣuṣaṃ tatra saurabhatvajāterbhānaṃ na syāt na hi tatra surabhigandhasya bhānasambhavo yena sāmānyalakṣaṇāyāstaddharmaprakārakatadāśrayapratyakṣaṃ pratyeva hetutayā saurabhatvapratyāsatteḥ kāryatāvacchedakatayaiva saurabhatvajāterbhānaṃ bhaviṣyatīti sambhāvanīyam cakṣuṣo vahirindriyatva na svāyogyamukhyaviśeṣyakajñānājanakatvaniyamāt pūrvā'nupasthitasya surabhigandhasya tatra bhānāsambhavenoktarītyā tadgatajāterapi tatra bhānādambhavāditi māvaḥ . ityādāvityādipadena bhramāntarasya tadanuvyavasāyasya ca parigrahaḥ . yattu jñānasya tadindriyajanyatvaṃ niyāmakamiti pūrvamatenāyaṃ granthaḥ . tathā ca saurabhatvena saurabhasmṛtyanantaraṃ jāyamānāyāṃ surabhicandanamityākāraka cākṣuṣapramāyāṃ sāmānyapratyāsattyā na saurabhatvasya bhānasambhavaḥ kāraṇasya saurabhatvacākṣuṣasyāsambhavādato jñānalakṣaṇā pṛthak pratyāsattiriti mataṃ tanmandaṃ jñānasya tadindriyajanyatvāpekṣāyāṃ surabhigandhasyāpi tatra bhānāsambhave saurabhatvajāti paryantānusaraṇasya sandarbhavirodhāpatteḥ sorabhatvāderityādi padāt saurabhasya parigrahaḥ tena na sandarbhavirodhadoṣa iti vibhāvanīyam . atredaṃ tattvaṃ yadyapi ghaṭatvādipratyakṣe tadalaukikapratyakṣe vā tadgocarajñānatvena jñānalaṇāyā na hetutvaṃ ghaṭatvādinirvikalpake prameyatvādisāmānyalakṣaṇājanyaghaṭatvādipratyakṣe ca vyabhicārāt tathāpi laukikasādhāraṇaṃ ghaṭatvādiprakārakapratthakṣamātraṃ pratyevaghaṭatvādigocarajñānatvena hetutvamataeva prāthamikaghaṭatvacaitratvādiprakārakapratyakṣasya ghaṭatvacaitratvādinirvikalpikaṃ vimānupapatteḥ tatsiddhirapyāvaśyakī pūrvānubhūtavastumātrasyaiva tathātvena ghaṭatvādyātmakatattāpratyabhijñānānurodhenaiva parairapyuktakāryakāraṇasyābhyupeyatvāt . na caivaṃ janyasvaviṣayakasavikalpakasyaiva pratyāsattitvamiti prācīnagāthāvirodhaḥ tasyā akiñcitkaratvāt sakhaṇḍaghaṭāderupanītabhānasthāne eva tathā niyamasambhavācca dravyatvādiprakāreṇa ghaṭāderupanayasattve'pi ghaṭatvaprakāreṇa tasyopanītapratyakṣānudayena ghaṭatvādinā tadghaṭādiprakārakapratyakṣaṃ prati ghaṭatvādiprakāreṇaiva tadghaṭādyupanayasya hetutvādataeva ghaṭaghaṭatvayornirvikalpakānantaraṃ ghaṭe ghaṭatvasyaiva ghaṭatve'pi ghaṭasya na vaiśiṣṭyāvagāhi pratyakṣaṃ ghaṭatvadravyatvādiprakāreṇaiva ghaṭādīnāṃ viśiṣṭabuddheḥ pāramārthikatayā taddhetubhūtasya ghaṭatvādiprakāreṇa ghaṭādijñānasya tadānīmasattvāt na caivaṃ nirvikalpakottaraṃ viśeṣye viśeṣaṇamityādikrameṇāpi ghaṭavadityākārapratyakṣaṃ na syāt, iṣṭatvāt jātītaraniṣṭhaprakāratāyāṃ kiñcidavacchinnatvaniyamāt dravyaguṇakarmaṇāṃ niravacchinnaprakāratānabhyupagamāt . na ca nirvikalpakasya pratyāsattitve svaviṣayībhūtaghaṭatvādyupadhānena tasya pratyakṣāpattiḥ viṣayānupadhānena jñānādipratyakṣasyālīkatayā viṣayopanāthakavirahādeva tasyātīndriyatvopagamāditi vācyam satyapi sannikarṣe pratyakṣasāmānyaṃ pratyevādṛṣṭatvādineva nirvikalpakatvenāpi tādātmyasambandhena virodhitvakalpanādeva nirvikalpakasyāpratyaksatvādanyathā sukhatvādinirvikalpakasya svaviṣayībhūtasukhatvādyupadhānena sākṣātkārasya durvāratvāpatte sukhatvasya nirvikalpaka iva sukhatve'pi laukikasyaiva manaḥsannikarṣasya sattvāt tadupadhāne tannirvikalpakasya pratyakṣe bādhakābhāvāditi . yattu ghaṭādipakārakapratyakṣaṃ pratyeva ghaṭādijñānatvena hetutve ghaṭādiviśeṣyaka ghaṭodravyamityākāramānasopanītabhānaṃ na syāditi tanna ghaṭādidharmikadravyatvādyasaṃsargāgrahādivaśādeva mānasadhiyo ghaṭādiviśevyakatvasambhavāt ghaṭa ityetanmātrākārasya bādhanirṇayāpratibadhyamānasapratyakṣasyāsattve'pi kṣatyabhāvāt . na caivaṃ ghaṭāderanupasthitidaśāyāmapi tadviśeṣyakaṃ mānasapratyakṣaṃ syāt taddharmikāsaṃsargāgrahasya tadānīmapi sattvāditi vācyaṃ ghaṭatvaprakārakapratyakṣatvasya ghaṭaniṣṭhālaukikaviśeṣyatākapratyakṣatvavyāpakatayā tadavacchinnaṃ prati hetubhūtasya ghaṭatvajñānasya virahādevānupasthitaghaṭāderviśeṣyavidhayā mānasagrahāsambhavāt ghaṭodravyamityādimānasasya ghaṭaprakārakatvaniyamāt ataeva upanītaṃ viśeṣaṇatayaiva bhāsate ityabhidhāya mānase tu nāyaṃ niyama iti prācīnairapyuktamityalaṃ pallavitena . bhāṣā° muktāvalyośca viṣayī yasya tasyaiva vyāpārojñānalakṣaṇā nanu jñānalakṣaṇā prattyāsattiryadi jñānarūpā sāmānyalakṣaṇāpi jñānarūpā yadā tayorbhedo na syādata āha . viṣayī yasyeti sāmānyalakṣaṇā pratyāsattirhi tadāśrayasya jñānaṃ janayati . jñānalakṣaṇā pratyāsattistu yadviṣayakaṃ jñānaṃ tasyaiva pratyāsattiriti . evaṃ jñānalakṣaṇāyā asvīkāre surabhi candanamiti jñāne saurabhasya bhānaṃ kathaṃ syāt? . yadyapi sāmānyalakṣaṇayāpi saurabhamānaṃ sambhavati tathāpi saura bhatvasya bhānaṃ jñānalakṣaṇayā . evaṃ yatra dhūmatvena dhūlīpaṭalaṃ jñātaṃ tatra dhūlīpaṭalasyāmuvyavasāye bhānaṃ jñānalakṣaṇayā . atra dinakaraḥ . jñānalakṣaṇāsvīkāre vījamāha . eva mityādinā kathaṃ syāditi . candanakhaṇḍasya cākṣuṣe jā yamāne upasthitasaurabhamānaṃ na syāt saurabhāṃśe cakṣuḥsannikarṣābhāvādityarthaḥ . saurabhatvaprakārakalaukikapratyakṣasāmagyrāḥ sahakāriṇyāviraheṇa saurabhatvasāmānyalakṣaṇayāpi saurabhabhānaṃ na sambhavatīti bhāvaḥ . surabhi candanamityādau saurabhāderbhānaṃ saurabhatvādisāmānyalakṣaṇayaiva sambhavati . saurabhatvaprakārakalaukikapratyakṣasaurabhatvāvacchinnaprakārakapratyakṣānyatarasāmagrīsahakāreṇaiva tasyāḥ phalajanakatvāṅgīkārāt prakṛte ca dvitīyasāmagyrāḥ sahakāriṇyāḥ sattvādityabhiprāyeṇāha yadyapīti saurabhatvasya bhānamiti svarūpataḥ saurabhatvasya bhānamityarthaḥ . jñāna lakṣaṇayā jñānalakṣaṇayaiva . tadānīṃ saurabhatvāṃśe dharmāntarasyāgṛhītatayā sāmānyalakṣaṇayā tajjñānā'nirvāhāditi bhāvaḥ . nanu dharmāntarasya saurabhāṃśe'grahe'pi saurabhatvasāmānyalakṣaṇayaiva saurabhatvāderbhānamastu saurabhatvaprakārakasaurabhaviśeṣyakatvasyaiva tatkāryatāvacchedakatvāditi cenna saurabhatvādiviṣayatāprayojikāyāḥ sāmānyalakṣaṇāyāḥ svaviṣayasaurabhatvādimattvarūpasya sambandhasya sauramatve'bhāvena sāmānyalakṣaṇayā tajjñānānirvāhāt saurabhatvasāmānyalakṣaṇāyāḥ kāryatāvacchedake saurabhatva prakāratvaniveśe prayojanābhāvācca . na ca jñānalakṣaṇāyāḥ kāraṇatvāntarakalpane gauravabhiyaiva sāmānyaprakāratvasya kāryatāvacchedake praveśa iti śaṅkyam viśeṣaṇajñānahetutayaiva nirvāhe jñānalakṣaṇāyāḥ kāraṇatvāntarakalpanā virahāditi . nanu viśeṣaṇajñānajanyatāvacchedaka viśiṣṭabuddhitvaṃ jñānalakṣaṇayāstu viśiṣṭapratyakṣatvamiti na kḷptena nirvāhaḥ, evaṃ yatra jñānalakṣaṇayā svaviṣaya mukhyaviśeṣyakaṃ mānasaṃ tatra viśeṣaṇajñānakāraṇatayā na nirvāha ityata āha evamiti jñānalakṣaṇayā jñānalakṣaṇayaiva . tatra dhūmatvajñānarūpasāmānyalakṣaṇāyāḥ svaviṣayadhūmatvāśrayatvasambandhena dhūlīpaṭale'bhāvena sāmānya lakṣaṇayānuvyavasāye dhūlīpaṭalabhānāsambhavāditi bhāvaḥ . upanayena nirvṛttaḥ ṭhak . aupanayika jñānalakṣaṇājanye alaukike pratyakṣe atha sārtho yadi bhaveddhetustarhi pratyakṣa evaupanayike śabdaśa0

upanayana na° upa + nī--lyuṭ . smṛtyukte saṃskārabhede 1 upanayārthe 2 samīpaprāpaṇe ca . tatropanayasaṃskāravibhāgakālādirdarśyate . sa ca saṃskāraḥ trividhaḥ nityaḥkāmyonaimittikaśca . tatra dvijātīnāmadhikāraḥ . tatra nityaḥ aṣṭamavarṣādikāle bihitaḥ, brahmavarcasādikāmasya pañcamādivarṣavihitaḥ kāmyaḥ, naimittakastu punaḥsaṃskāraprayojakapāpāpanodanārthaṃ prāyaścittātmakaḥ . tatra nityasya kālo'pi dvividhaḥ mukhyogauṇaśca . teṣu mukhyakālaḥ garbhāṣṭame'ṣṭame vāvde brāhmaṇasyopanāyanam . rājñāmekādaśe saike viśāmeke yathākulam manuḥ . garbhādityasya sarvatrānuṣaṅgaḥ yathāha āpastambaḥ garbhāṣṭameṣu brāhmaṇamapanayet garbhaikādaśe rājanyam garbhadvādaśe vaiśyam . ata eva aṣṭame varṣe brāhmaṇamupanayet 1 garbhāṣṭame vā 2 . ekādeśe kṣatriyam 3 . dvādaśe vaiśyam 4 . āśva° sūtra vṛttau janmaprabhṛtyaṣṭame varṣe brāhmaṇamupanayet 1 . garbhaprabhṛtthaṣṭame vā 2 . janmaprabhṛti garbhaprabhṛti vā ekādaśavarṣe kṣatriyamupanayet 3 . janmaprabhṛti garbhaprabhṛti vā dvādaśevarṣe vaiśyam 4 iti nārāyaṇopādhyāyaḥ . śaṅkho'pyāha . garbhāṣṭamāvde kartavyaṃ brāhmaṇasyopanāyanam . garbhādekādaśe rājño garbhāttu dvādaśe viśaḥ . tatrāpi garbhāṣṭamādireva mukhyaḥkālaḥ ata eva manunā yathākulamitya nena janmato'ṣṭamādīnāṃ kulānusāreṇa grāhyatāmātramuktam . tenāsya kulānusāreṇa ubhayorapi mukhyatetyapare āhuḥ . ataevānayoḥ praśaṃsāpi dṛśyate . prāpte garbhāṣṭame varṣe śuddhiryasya na vidyate . tasyopanayanaṃ kāryaṃ caitre mīnagate ravau vyavahāracamatkāraḥ . śuvirnaiva gururyasya varṣe prāpte'ṣṭase yadi . caitre mīnagate bhānau tasyopanayanaṃ śubham ni° si° smṛ° . atra śuddhiśca rabiguruśuddhau vratodvāhau ityuktā ravigurvorgocaraśruddhiḥ . kiñca aṣṭamaikādaśe caiva dvādaśāvde vratasya ca . mukhyaṃ kālaṃ vijānīyād brahmakṣatraviśāṃ kramāt vacane aṣṭamādivarṣāṇāṃ varṇabhedena mukhyatvamāha . garbhāṣṭameṣu brāhmaṇamupanayeta garbhaikādaśeṣu kṣatriyasya garbhadvādaśeṣu vaiśyam gobhilaḥ vyaktamāha māṇḍavyaḥ vratabandhavivāhe ca vatsaraparigaṇana māhurācāryāḥ . ādhānapūrvameke prasūtipūrvaṃ sadānye tu . kāmyakālaḥ . brahmavarcasakāmasya kuryādviprasya pañcame . rājño balārthinaḥ ṣaṣṭhe vaiśyasyehārthino'ṣṭame manuḥ . ṣaṣṭhe tu balakāmasya vidyākāmasya saptame . aṣṭame sarvakāmasya, navame kāntimicchataḥ ni° si° viṣṇuḥ . atha kāmyāni, saptame brahmavarcasakāmam, aṣṭame āyuṣkāmaṃ navame tejaskāmaṃ daśame'nnādyakāmam, ekādaśe indriyakāmam, dvādaśe paśukāmam upanayet paiṭho° . gauṇakālo'pi dvividhaḥ madhyamo'dhamaśca svalpādhikaprāyaścittanimittatābhedāt . brahmakṣatriyaviśāmupakrame dvādaśa ṣoḍaśa viṃśatiścedatītā avaruddhakālābhavanti paiṭhī° . brāhmaṇasya dvādaśavarṣāt kṣatrasya ṣoḍaśāvdāt vaiśya sya viṃśatyavdāt uttaraṃ avaruddhakālatādoṣaśravaṇāt tatra mahāvyāhṛtihomarūpaṃ prāyaścittaṃ viprādeḥ ṣoḍaśādyatītatve cāndrāyaṇādi guru prāyaścittamiti bhedaḥ evameva saṃ° ta° raghu° . tathā ca gauṇakālamadhye dvādaśābdādayo madhyāḥ taduttaramadhama iti bhedaḥ tatrādhamagauṇastu . āṣoḍaśād brāhmaṇasya sāvitrī nāti vartate . ā dvāviṃśāt kṣatrabandhorā caturviṃśaterviśaḥ manuḥ ā ṣoḍaśābdāt dvāviṃśāccaturviṃśācca vatsarāt . brahmakṣatraviśāṃ kāla aupanāyanikaḥ paraḥ yā° smṛ° . tatra ā ityasya sarvatrānvayaḥ āṅ cātrābhividhau na maryādāyām ṣoḍaśāvdo hi viprasya rājanyasya dviviṃśatiḥ . viṃśatiḥ sacaturthī ca vaiśyasya parikīrtitā viṣṇudha° ukteḥ . ataḥ ṣoḍaśādyavdānāmupanayakālatā . ata ūrdhvaṃ trayo'pyete yathākālamasaṃskṛtāḥ . sovitrīpatitāḥ vrātyā bhavantyāryavigarhitāḥ manuḥ . atra sarvatra garbhāvadhiṣoḍaśādavdāgrāhyāḥ sāvitrī patitā yasya daśa varṣāṇi pañca ca . brāhmaṇasya viśeṣeṇeti yamavacane pañcadaśavarṣātikrame gurupāyaścittavidhānāt etacca janmāvadhiparaṃ tena ṣoḍaśāvdādibhiḥ samamavaviruddham evameva saṃ° ta° raghu° . pañcadaśapadañca dvimāsādhikapañcadaśaparamiti kalpyate sarvasāmañjasyāt ataeva pañcadaśavarṣādūrdhamapi kiyatkālātikrame tūddālakavratamiti vadatā mitākṣarākṛtā tathaiva sūcitam .
     evaṃ tattarṇabhedena sāmānyakāle nirūpite idānīṃ śubhamūcaka viśeṣakālo'bhidhīyate . tatrādau varṇabhedena ṛtubhedasya mukhyatā yathā ha prami° kaśyapaḥ . ṛtau vasante viprāṇāṃ gīṣme rājñāṃ śaradyatho . viśāṃ mukhyañca sarveṣāṃ dvijānāñcoparāyanam . nāradaḥ śaradgrīṣmavasanteṣu vyutkramācca dvijanmanām . mukhyaṃ sāghāraṇaṃ teṣāṃ vrataṃ māghādipañcasu . ni° si° gargaḥ . vipraṃ vasante kṣitipaṃ nidāghe vaiśyaṃ ghanānte vratinaṃ nidadhyāt . māghādiśukrāntakapañcamāsāḥ sādhāraṇaṃ vā sakaladvijānām . śukrojyaiṣṭhaḥ . māghādimāsaprāśastyamāha hemādrau jyotiṣe . māghādiṣu ca māseṣu mauñjī pañcasu śasyate . anyatrāpi . brāhmaṇakṣatravaiśyānāṃ māghādiṣvapi pañcasu . sādhāraṇaṃ tu sarveṣāṃ vratopanayanaṃ viduḥ . tatra māsabhede phalabhedaḥ yathāha vyava° ca° sureśvaraḥ . māghe māsi bhahāguṇodhanapatiḥ prājñodhanī phālgune medhāvī bhavati vratopanayane caitre ca vedānvitaḥ . vaiśākhe subhagaḥ sukhī paṭumatirjyaiṣṭhe variṣṭhobudho'pyāṣāḍhe'pi mahāvipakṣavijayī khyāto mahāpaṇḍitaḥ . kṛtyaci° māghe draviṇaśīlāḍhyaḥ phālgune ca dṛḍhavrataḥ . caitre bhavati medhāvī vaiśākhe kovidobhavet . jyaiṣṭhe gahananītijña āṣāḍhe katubhājanam . śeṣeṣvanyeṣu rātriḥ syānniṣiddhaṃ niśi ca bratam . niṣiddhamiti viprakṣatriyaviṣayaṃ na vaiśya paraṃ tasya śaradi vaiśyamiti śrutyā prāguktakāśyapena ca śarayyupanayanavidhānāt . yattu viprasya kṣatriyasyāpi vrataṃ syāduttarāyaṇe . dakṣiṇe ca viśāṃ kāryaṃ nānadhyāye na saṃkrame iti gargavacane cakārāt viprakṣatrayordakṣiṇāyane upanayavidhānaṃ tat prāyaścittopanayanaparanitiṃ sa° ta° raghu° . vastutaḥ castvarthe dakṣiṇāyane tu vaiśyasya mukhyopanayanaparam udagayane āpūryamāṇe pakṣe kalyāṇe nakṣatre cūḍopanayanagodānavivāhāḥ āśva° sūtraṃ tu viprakṣatraviṣayam . prāyaścittopanayanaparatve nānadhyāye na saṃkrame iti paryṛdāsānupapattiḥ agre pradarśayiṣyāṇagargavacanena prāyaścittopanayanasyānadhyāye'pi kartavyatāvagamāt . janmalagnanakṣatramāsarāśiṣu upanayanaprāśastyamāha kṛtyaci° lallaḥ . janmodaye janmasu tārakāsu māse'thavā janmani janmabhe vā . vratena vipro na bahuśruto'pi vidyāviśeṣeḥ prathitaḥ pṛthivyām . vivāhe mekhalāvandhe janmamāsaṃ vivarjayet . viśeṣājjanmapakṣantu vaśiṣṭhādyairudāhṛtam gargavākyaṃ tu kṣatriyavaiśyaparam na tu brāhmaṇaviṣayaṃ lallavākyavirodhāt . atha pakṣanirṇayaḥ vya° ca° . śreṣṭhaṃ pakṣamuśanti śuklamasitasyādyaṃ tribhāgaṃ tathā riktāṃ projjhya tithiṃ tathā tvayanayoḥ sandhiñca śeṣāḥ śubhāḥ iti āpūryamāṇe pakṣe ityādiprāpraktāśvalāyanasūtram pakṣe ca kṛṣṇetareḥ bhujabalabhīmaḥ . tithinirṇayaḥ . nirṇayā° tṛtīyaikādaśī grāhyā pañcamī dvādaśī tathā . dvitrīṣu rudraravidikpramite tithau ca kṛṣṇādimatrilavake'pi na cāparāhṇe mu° ci° . nirṇayā° vyava° cama° . na ca ṣaṣṭhyāmathāṣṭamyāṃ pañcadaśyāṃ na parvaṇi . riktāsu ca na kartavyaṃ tryahaspṛgdivase tathā . aṣṭamīpañcadaśyoranadhya . yatve'pi pṛthagupādānaṃ naimittikaviṣayamevamagre'pi . ṣaṣṭhyāmaśucira bhāryo riktāsu bahudoṣabhāk saṃ° ta° . riktāyābharthahāni syāt paurṇamāsyāntathaiva ca . pratipadyapi cāṣṭamyāṃ kula vuddhivināśanamiti . anyatrāpi saptamyāmaṣṭamyāmprati padi riktātrayodaśyām . āyurvidyānāśobratavandhe pañcadaśyāñca . dvitīyā pañcamī ṣaṣṭhī saptamī daśamī tathā . trayodaśī tṛtīyā ca śukle śreṣṭhoḥ prakīrtitā ityatra sasaptamītrayodaśyoryaṃt prāśastyamuktaṃ tadvasantābhiprāyeṇa . ni° si° nāradena vyatirekamukheṇa vasante galagrahādipratiprasavokteḥ . yathā vinartunā vasantena kṛṣṇapakṣe galagrahe . aparāhṇe copanītaḥ punaḥ saṃskāramarhati . galagrahamāha madanaratne nāradaḥ . kṛṣṇapakṣe caturthī ca saptamyādidinatrayam . trayodaśī catuṣkañca aṣṭāvete galagrahāḥ . rā° mā° ārambhānantaraṃ yatra pratyārambhona vidyate . gargādimunayaḥ sarve tamevāhuḥ galagraham . daivajñamanohare . pradoṣe niśyanadhyāye sandhyāgarje galagrahe . madhuṃ vinopanītastu punaḥ saṃskāramarhati . evaṃ divācaturdadīgastrayodṛśyāṃ yadā bhavet . dvādaśī tatra varjyā syāt galagrahatayā mateti jyo° vacanāt tādṛśadvādaśyāvarjyatā . vṛddhagargaḥ . smṛtiṣūktāna dhyāyān saptamīñca trayodaśīm varjayedityanuṣaṅgaḥ . tatrānadhyāyapradoṣakālau anadhyāyaśabde 145 pṛ° darśitau anadhyāyaye'pi kartavyaṃ yasya naimittikaṃ bhavet vṛddhagargavacanāt prāyaścittopanayane'nadhyāyasya na dūṣakatā'pikārāt kṛṣṇapakṣagalagrahāyīḥ samuccayaḥ . no jīvāstāticāre sitagurudivase kālaśuddhau vrataṃ sat dīpikokteḥ samayāśuddhimātraṃ varjanīyam . guruśukrāstādiṣūpanayane doṣamāha tatraiva . astaṅgate daityagurau gurau vā ṛkṣe'pi vā pāpayute'pyanukte . vratopanīto divasaiḥ praṇāśaṃ prayāti devairapi--rakṣitoyaḥ . nakṣatranirṇayaḥ saṃ° ta° bhujaba° svātīśakradhanāśvimitrakarabhe pauṣṇejyacitrāhariṣvindau toyapatau bhage ditisute bhādradvaye sāgare 15, 18, 23, 1, 17, 13, 27, 8, 14, 22, 5, 24, 11, 12, 25, 26, 20 etatsaṃkhyakeṣu saptadaśasu nakṣatreṣu upanayanaṃ sat . mu° ci° prami° viśeṣaḥ kṣipradhruvāhicaramūlamṛdutripūrvārīdre'rkavidgurusitendudine vrataṃ sat asya vyākhyā prami° prājāpatyādi ṣaḍṛkṣe bhagarkṣādiṣu pañcasu . mūlādidaśake caiva samaitre vratabandhanam . tena 22 dvāviṃśatirnakṣatrāṇi vihitāni . atra punarvasugrahaṇaṃ kṣatriyavaiśyaviṣayaṃ na tu brāhmaṇaviṣayam punarvasau kṛtovipraḥ punaḥ saṃskāramarhatīti rājamā° . tryahaspṛśi male māsi śūdratvamadhigacchati . punarvasau kṛtovipraḥ punaḥ saṃskāramarhatīti sārasaṃgrahe ca vipropanayananiṣedhāt . tathā ca bharaṇīkṛttikāmaghāviśākhājyeṣṭhāsūpanayanaṃ na kāryam etāni nakṣatrāṇi ca sarvaśāsvāmalayaprāyāṇi yathoktaṃ tatraiva bharaṇī kṛttikāpitryaviśākhāśakrabhāni ca . sarvaśākhāmalaṃ proktaṃ vrataṃ tatra vivarjayat . vedibhede nakṣatrabhedo yayā jyotirnibandhe vyava° ca° ca . mūlahastātraye sārpe śaive pūrvātraye tathā . ṛgvedādhyāyināṃ kāryaṃ mesvalābandhanaṃ budhaiḥ 19, 13, 14, 15, 9, 6, 11, 20, 25, etanmitāni ṛgvediviṣayāṇi puṣye punarvasau pauṣṇe 27 haste maitre 17 śaśāṅkabhe 5 . dhruveṣu 12, 21, 26, 4 ca praśastaṃ syādyajuṣāṃ mauñjībandhanam . puṣyapāsava 23 hastāśviśiva6 karṇottarātrayam 22, 12, 21, 26 . praśastaṃ mekhalābandhe vaṭūnāṃ sāmagāyinām . bhago 11 maitrā 17 śvinīhastārevatyaditi 7 vāsavam 23 . atharvapāṭhināṃ śastobhagaṇo'yaṃ vratārpaṇe . ni° si° . pūrvā 11, 20, 25, hastātraye 13, 14, 15, sārpe 9 śrutimūle ca 22, 29, bahvṛcām . yajuṣāṃ pauṣṇamaitrārkādityapuṣyamṛdudhruvaiḥ . sāmagānāṃ harīśārkavasupuṣyottarāśvinī . dhaniṣṭhāditimaitrārkāśvendupauṣṇeṣvatharvaṇām 5, 27, . anyatrāpi . pūrvāhastatrayā'śleṣāśivamūlāni bhāni ca . ṛgvedādhyāyināṃ śastabhānyāhurbratabandhane . uttarārohiṇīyugmapuṣyāpauṣṇakarāditau . metre yajurvidāñcopanayanantu praśasyate . uttarāśravaṇārdrāśvipuṣyāhastādhaneṣu ca . sāmagānāṃ vrataṃ śasta miti vedavidoviduḥ . aśvinī revatī hastā bhagamaitradhanāditau . atharbavedināñcopanayanantu śubhāvahamiti prami° dhṛtaprāguktavacane jyeṣṭhāyāmalatvenoktāvapi prāguktabhuja jalādivacane aśvinīmṛgacitrāsu haste svātyāñca śakrabhe . puṣye ca pūrvaphalgunyāṃ śravaṇe pauṣṇabhe tathā . vāsave śatatarāsu vratabandhaḥ praśasyate śrīpativacane ca jyeṣṭhāyāgrahaṇamatyantāpadviṣayam . vedabhedena vihita nakṣatreṣu tasyāḥ akīrtane'pi vedabhedena prāśastyamātratva pratītestadalābhe'nyavedivihitanakṣatrasyāpi grahaṇārthaṃ muhū° ci° dvāviṃśatinakṣatrāṇāṃ sāmānyato grahaṇavadatrāpi tatheti bodhyam . jyeṣṭhāyāstvatyantāpadviṣaya eva grāhyatā keṣvapi vediṣu tadanukteḥvyava° ca° guruḥ . triṣūttareṣu rohiṇyāṃ haste maitre ca vāsave . tvāṣṭre saumyapunarvasvoruttamaṃ hyaupanāyanam . vāruṇe vaiṣṇave puṣye vāyavye pauṣṇabhe tathā . aśvinyāṃ ṣaṭsu bheṣūktaṃ madhyamaṃ tu caturmukhaiḥ . śeṣeṣu varjayeddhīmān dvijānāmaupanāyanam atrānyeṣāṃ varjyayoktirapi anāpadviṣayā etadariktanakṣatrāṇāṃ prāguktavacanairvihitvāt . jyotirnibandhe nāradaḥ . śreṣṭhānyarkatrayāntyejyacandrādityuttarātrayam . biṣṇutrayāśvimitrābjayonibhānyupanāyane . varjanīyayogānāha vyava° ca° guruḥ . vyāghātaṃ parighaṃ vajraṃ vyanīpātañca vaidhṛtim . gaṇḍātigaṇḍau śūlañca viskumbhañca vivarjayet anyatrāpi . viṣkumbhaśūlaparighavyatipātagaṇḍavyāghātavaidhṛtiyutaṃ tvatigaṇḍa vrajram . yogaṃ vihāya kujamandaparāhṇasandhyāṃ hitvā niraṃ śamaśubhañca vrataṃ praśastam pramitā° . kṣīṇacandre'stage śukre niraṃśe caiva bhāskare . kartavyaṃ nopanayanaṃ nānadhyāye galagrahe . niraṃśasūryamāha tatraiva . rāśeḥ prathamabhāgastho niraṃśaḥ sūrya ucyate . tena raghunandanena niraṃśaśabdasya saṃkrāntiparatvasya kalpanaṃ cintyam . vāranirṇayamāha nāradaḥ . ācāryasaumyakāvyānāṃ vārāḥ śastāḥ śaśīnayoḥ . vārau madhyaphalau proktāvitarau ninditau vrate tatrāpyastamitasya budhasya vārovarjanīyaḥ . astaṃ gatasya saumyasya vāro varjyodvijanmanāmiti nāradokteḥ . anyatra tu . śubho budhonāstamitaḥ pāpagrahayuto na ceti . candravārastu kṛṣṇe varjanīyaḥ . pāpagrahāṇāṃ vārāḥ syurna śubhāścandravāsaraḥ . sitapakṣe praśastaḥ syāt kṛṣṇe vārovidhonaṃhīti vya° ca° ukteḥ . sāmāgānāṃ kujavāre'pyunayanamuktaṃ śrīpatinā . śākhādhipe balini kendragate'thavāsmin vāre'sya copasayanaṃ kathitaṃ dvijānām . nīcasthite'rigṛhage''tha parājite vā jīvemṛgāvupanayaḥ smṛtikarmahīnaḥ . jyotirnivandhe nāradaḥ sarvaṣā jīvaśukra jñavārāḥ proktā vrate śubhāḥ . candrārkau madhya mau jñeyau sāmaba hujayoḥ kujaḥ . śākhādhipativārāśca śākhādhipabalaṃ tathā . śākhādhipatilagnañca durlabhaṃ tritayaṃ vrate . mu° ci° śākheśavāratanuvīryamatīva śastaṃ śākheśasūryaśaśijīvabale vrataṃ sat . jīve bhṛgau ri pugṛhe vijite'tha nīce syādvedaśāstravidhinā rahitovratena . vaśiṣṭhaḥ śākheśaguruśukrāṇāṃ mauḍhye bālye ca vārdhake . naivopanayanaṃ kāryaṃ varṇeśe durbale sati . tena bhaumabudhayorastādiṣu sāmagātharvaṇaśākhinorupanayanādi na bhavatīti gamyate . tatra nīcādyavasthitatve svanavāṃśasvoccāṃśasthitatvena śākheśāderapavādamāha vaśiṣṭhaḥ śatrunīcāṃśaśatrusthe svāṃśe vā svoccabhāgage . śākheśe vā gurau śuke na nīcaphalamaśnute . śākheśavarṇeśāstu . viprādhī śau bhārgavejyau kujārkau rājanyānāmoṣadhīśoviśāñca . śūdrāṇāṃ jñaścāntyajānāṃ śaniḥ syācchākheśāḥsyurjīvaśukrārasaumyāḥ mu° ci° ṛgvedā'tha yarjurvedaḥ sāmavedohyatharvaṇaḥ . vedānāmadhipojīvaśukrabhaumabudhāḥ kramāt guruḥ . ṛgvedādhipatirjīvoyajurvedādhipo bhṛguḥ . sāmavedādhipo bhaumaḥ śaśijo'tharvavedarāṭa dīpikā . lagnabhede phalamāha vyava° ca° vaśiṣṭhaḥ . meṣe bhavati vākkuṇṭho vittavidyārjito vṛṣe . yugme vedārthadarśī ca kulīre ca ṣaḍaṅgavit . śilpakarmakaraḥ siṃhe ṣaṣṭhe bhavati paṇḍitaḥ . tulāyāṃ vinayaprāptaḥ kāṇḍaspṛṣṭho'tha dṛścike . sarvatra pūjitaścāpe śūdravṛttirmṛge tathā . rājapreṣyānvitaḥ kumbhe mīne vedāntapāragaḥ . lagnakendrastharavyādi grahaphalamāha mu° ci° rājasevī vaiśyavṛttiḥ śastravṛttiśca pāṭhakaḥ prājño'rthavān mlecchasevī kendre sūryādikhecare vyava° ca° guruḥ . ravau lagnādikendrasthe doṣaḥ sphuritasaṃjñakaḥ . tatropanītasya śiśoḥ kulanāśo bhavet tadā, kuje lagnādikendrasthe doṣaḥ kūjitasaṃjñakaḥ . tatropanītaṃ vaktāraṃ hanti varṣānna saṃśayaḥ . śanau lagnādikendrasthe doṣoruditasaṃjñakaḥ . karoti mahatīṃ pīḍāṃ vratino vā gurostathā . rāhau lagnādikendrasthe doṣorandhrāhvayobhavet . vrātanojananīṃ hanti cāthabā dhanasañcayam . ketaulānādikendrasthe doṣaśca grāsasaṃjñakaḥ . samagraṃ vratinovṛttivittavidyāvināśanam . lagnaṣaṣṭhāṣṭamāntyasthaḥ karotyeva niśākaraḥ . vratinodehamathanaṃ nidhanaṃ duḥkhasañcayam . vaśiṣṭhaḥ viśeṣānnidhanasthāne grahānnecchanti sarvadā . ācāryantvaśubhā ghnanti śiṣyaṃ ghnantyaśubhetarāḥ . kendratrikoṇage jīve bhānau śukre'thavā vyaye . dvitīye jñe śubhoyogo dvijānāmaupanāyane . lagnāvadhikasthānamede grahaviśeṣasthitau phalabhedamāha kāśyapaḥ ṣaṣṭhāṣṭamaṃ vinā jīvaḥ sarvatra śubhakṛt sadā . sarvatra śubhakṛcchukraḥ ṣaṣṭhasaptāṣṭamaṃ vinā . bhāskarolagnagaḥ kuryādvaṭuṃ bhūpatisevakam . vasusthaḥ svarṇarahitaṃ bhrātṛsthaḥ sukhinaṃ sadā . bandhugoduḥkhinaṃ nityaṃ sutagomativarjitam . śatrugorogarahitaṃ saptame mārgavarjitam . aṣṭame dṛṣṭirahitaṃ navame dharmahāriṇam . vyāpāragobhiṣagvṛttiṃ dīrghāyuṣyaṃ tathā ''yagaḥ . ripphagohāniyuktañca phalametadgurāvapi . site candre lagnasaṃsthe śubhaṃ syādasite'śubham . vasuge syāddhanaprāptistṛtīye sukhasaṃsthitiḥ . caturthe buddhivṛddhiṃ ca pañcame saukhyamuttamam . ṣaṣṭhe tu vyādhipīḍā syāt saptame sukhasantatiḥ . aṣṭame nirdhanaḥ prāṇī navame dharmasañcayaḥ . daśame syāt sadācāro lābhe syāddhanasañcayaḥ . dāridryaṃ ripphage vidyāccandre phalamudāhṛtam . mṛtirnāśaḥ sukhaṃ kā ryahānirvṛddhirmṛtirgadaḥ . adharmodummatirvṛddhirnāśo lagnāt kuje phalam . buddhirvṛddhirvittanāśo lābhaḥ putromṛtiḥ sukham . āyuḥkṣayo dharmasaukhye koṣalābhaḥ kṣayaḥ kramāt saumye lagnādirāśīnāṃ phalametadudāhṛtam . nindāṃ hāniṃ sukhaṃ rogaṃ dyūtaṅkāmaṃ jaḍaṃ matim . vipatkleśaṃ sukhaṃ mṛtyumudayāt kurute śaniḥ . candre viśeṣamāha lallaḥ . pāpāt saptamagañcandraṃ pāpagraheṇa vā yutam . vrate vivarjayed yatnāddoṣamāhurmanīṣiṇaḥ . tatphalaṃ tatraiva pāpagrahāt saptamagaṃ śaśāṅkaṃ pāpagraheṇāpi yutañca hitvā . brataṃ praśastaṃ munayovadanti nocettadā mṛtyumupaiti śīghram . gurustu . pāpagrahekṣite lagne jīvitārthī na kārayet . candro vā krūradṛgyukto mūḍhatvaṃ saṃprayacchati . varjyayogamāha mu° ci° kavījyacandralagnapāripau mṛtau vrate'dhamāḥ . vyaye'bjabhārgavau tathā tanau mṛtau sute khalāḥ . anyatrāpi . lagnāghināthasitajīva niśādhināthān ṣaṣṭhāṣṭame vyayagatāvapi candraśukrau . lagnāṣṭapañcamagatānaśubhagrahāṃśca yatnāt tyajedvratavidhau munayovadanti . sārasaṃgrahe . mekhalābandhakāle tu sarvadā pañcamaṅgṛham . śubhayuktaṃ praśaṃsanti tadālokitameva vā . yogāntaramāha prami° maheśvaraḥ . jīve lagnamadhiṣṭhite bhṛgusute dharmātmajasthe vidhau śukrāṃśe'khilavedavidravisutasyāṃśe kṛtaghno'dhamaḥ . tatraiva sa eva . vidhau sitāṃśage gurau tanau trikoṇage bhṛgau . samastavedavidvratī yamāṃśake'tinirghṛṇaḥ . navāṃśaphalamāha vyava° ca° guruḥ . gurujñaśukrāṃśakage ca candre vidyādhanāyuḥsukhavān dvijanmā . māheyamandārkanavāṃśakasthe hiṃsro jaḍo mūrkhatarī'tiniḥsvaḥ mu° ci° . krūro jaḍo bhavet pāpaḥ paṭuḥ ṣaṭkarmakṛdvaṭuḥ . yajñārthabhāk tathā mūrkhoravyādyaṃśe tanau kramāt . vidyānirataḥ śubharāśilave pāpāṃśagate hi daridrataraḥ . candre svalave bahuduḥkhayutaḥ karṇāditibhe dhanavān svalave . prami° nāradaḥ śravaṇāditinakṣatre karkāṃśasthe niśākare . tadā vratī vedaśāstradhanadhānyasamṛddhimān . etacchuklapakṣaviṣayam śukle svāṃśe niśānāthe vittavān yajñakṛdbhavet . kṛṣṇe svāṃśagataścandrojātibhraṃśaṅkaroti hi vaśiṣṭhokteḥ raviguruśuddhau vratodvāhau ityuktervrate guruśuddhirāvaśyakī . tatra guruśuddhau viśeṣamāha mu° ci° vaṭukanyājanmarāśestrikoṇāyadvisaptagaḥ . śreṣṭhoguruḥ kha ṣaṭtryādye pūjayā'nyatra ninditaḥ . svocce svame svamaitre vā svāṃśe vargottame guruḥ . ripphāṣṭaturyago'pīṣṭo nīcāristhaḥ śubho'pyasan atra jīvasya nīcasthatva iva arigṛhasthatve'pi varjyatā pratīyate ataeva janmabhādaṣṭame siṃhenīce vā śatrubhe guro! mauñjībandhaḥ śubhaḥ proktaścaitre mīnagate ravāviti nirṇayasindhudhṛtavacane mīnagataravikālaeva pratiprasavasārthakyam . etena śākhādhipe balini ityādivākye upakrame śākhādhipaśravaṇāt gurorarigṛhasthatve tasya ṛgvedādhipatayā tadvedināmevopanayananiṣedhakalpanamapi nirastam śākheśasūryaśaśijīvabale ityādiprāguktavacane śākheśāt pṛthaktvena jīvasya grahaṇenārigṛhasthatve'pi sarvavedināṃ doṣasyāvaśyakatvāt etena nīcasthite'rigṛhage'tha parājite vā jīve bhṛgau ityādivacane kramānvayaṃ vadan parāstaḥ tathātve pratiprasavānarthakyāpatteḥ . anyadākare dṛśyamiti dik tattadvidyāgrahaṇārthe 3 karmabhede tatra cikitsāvidyāṅgo panayanaprakāro darśitaḥ suśrutena yathā .
     athātaḥ śiṣyopanayanīyamadhyāyaṃ vyākhyāsyāmaḥ . brāhmaṇakṣatriyavaiśyānāmanyatamamanvayavayaḥśīlaśauryaśaucācāravinayaśaktibalamedhādhṛtismṛtimatipratipattiyuktaṃ tanujihvauṣṭhadantāgramṛjuvaktrākṣināsaṃ prasannacittavākceṣṭaṃ kleśasahañca bhiṣak śiṣyamupanayet . tato viparītaguṇaṃ nopanayet upanayanīyastu brāhmaṇaḥ praśasteṣu tithikaraṇamuhūrtanakṣatreṣu praśastāyāṃ diśi śucau samedeśe caturhastaṃ caturasraṃ sthaṇḍilamupalipya gomayena darbhaiḥ saṃstīrya puṣpairlājabhaktairatnaiśca devatāṃ pūjayitvā viprān bhiṣajaśca, tatrollikhyābhyukṣya ca dakṣiṇato brahmāṇaṃ sthāpayitvāgnimupasamādhāya khadirapalāśadevadāruvilvānāṃ samidbhiścaturṇāṃ vā kṣīravṛkṣāṇāṃ nyagrodhoḍumbarāśātthamadhūkānāṃ dadhimadhughṛtāktābhiḥ, darvyā haumikena vidhinā sruveṇājyāhutīrjuhuyāt . sapraṇavābhirmahāvyāhṛtibhistataḥ pratidaivatamṛṣīṃśca svāhākārañca kuryāt śiṣyamapi kārayet . brāhmaṇastrayāṇāṃ varṇānāmupanayanaṃ kartu marhati rājanyo dvayasya, vaiśyo vaiśyosyaiveti . śūdramapi kulaguṇasampannaṃ mantravarjamanupanītamadhyāpayedityeke . tato'gniṃ triḥpariṇīyāgnisākṣikaṃ śiṣyaṃ brūyāt . kāmakrodhalobhamohamānāhaṅkārerṣyāpāruṣyapaiśunyānṛtālasyāyaśasyāni hitvā nīcanakharomṇā śucinā kaṣāyavāsasā satyavratabrahmacaryābhivādanatatpareṇā'vaśyaṃ bhavitavyaṃ madanumatasthānagamanaśayanāsanabhojanādhyayanapareṇa bhūtvā matpriyahiteṣu vartitavyamato'nyathā te vartamānasyādharmo bhavatyaphalā ca vidyā na ca prākāśyaṃ prāpnoti . ahaṃ vā tvayi samyagvartamāne yadanyathādarśī syāmenobhāgbhaveyamaphalavidyaśca . dvijagurudaridramitraprabrajitopanatasādhvanāthābhyupagatānāṃ cātmabāndhavānāmiva svabheṣajaiḥ pratikartavyamevaṃ sādhu bhavati . vyādhaśākunikapatitapāpakāriṇāṃ na ca prati kartavyamevaṃ vidyā prakāśate mitrayaśodharmārthakāmāṃśca prāpnoti evaṃ dhanurvidyāgrahaṇāṅgamapyupanayanaṃ draṣṭavyam . upanayanāya hitam cha . upanayanīya upanayanāvedake śāstre tri° tatra sādhu cha . upanayanīya upanayanakārake gurau pu° . ubhayasya udā° ukta suśrutavākye darśitam .

upanahana na° upa + naha--bandhane bhāve lyuṭ . 1 bandhane karaṇe lyuṭ . 2 bandhanasādhane vastrādau . preṣyati ca somopanahanamāhara kātyā° 7, 7, 1 . soma upanahyate badhya te yena tat somopanahanaṃ vāsaḥ karkaḥ . āsandyainamavabhṛtaṃ hṛtvābhyukṣya somopanahanena kātyā° 22, 6, 13 . atha saṃpreṣyati somopanahanamāhara yajamāno vā sosopanahanamādatte śata° brā° 3, 3, 2, 3, 4 .

[Page 1221a]
upanāgarikā strī mādhuryavyañjakairvarṇairupanāgarikeṣyate ityuktalakṣaṇe vrtyanuprāsavṛttibhede . yathā apasāraya ghanasāraṃ kuru hāraṃ dūraeva kiṃ kamalaiḥ . alamāli! mṛṇālairiti vadati divāniśaṃ bālā .

upanāmuka tri° upa + nama--bā° ukañ . 1 sannamanaśīle 2 phalānuguṇyāya prastute yadiṣṭibhiryajetopanāmuka enaṃ yajñaḥ syāt yamāpnotyupanāmuka enam śata° brā° 13, 3, 6, 6, 7 .

upanāya pu° upanāyayati upa + nī--ṇic karaṇasya kartṛtvavivakṣāyām kartari ac . upanayasaṃskāre hema° tasya ācāryasamīpanayanasampādanakaraṇatvāttathātvam .

upanāyaka pu° upagatonāyakam atyā° sa° . 1 nāyakasadṛśe upapatau nāyakasya guṇotkarṣakathakā upanāyakāḥ saṃgītokte 2 nāyakasahāyabhede upa + nī--ṇvul . 3 upasthāpake tri° jñānalakṣaṇārūpasannikarṣe pu° . upanayaśabde udā° .

upanāyana na° upa + nī--svārthe--ṇic--lyuṭ karaṇe kartṛtvavivakṣāyāṃ kartari nandyā° lyu vā . upanayasaṃskāre . upanayanaśabde bahuprayogo dṛśyaḥ . vrāhmaṇasyopanāyanam manuḥ . upanāyanaṃ prayojanamasya ṭhak . aupanāyanika upanayanaprayojane vidhāne tri° . eṣa prokto dvijātīnāmaupanāyanikovidhiḥ manuḥ aupanāyanika ityatra kūllū° anuśatikādikāditvakalpanamanākarameva upanāthanaśabdenaiva tadrūpasiddhestathākalpanānaucityāt .

upanāha pu° upa + naha--ghañ . 1 vīṇāyāstantrībandhanasthāne, 1 vraṇādyupaśamārthaṃ lepanadravye ca . ādau vimlāpanaṃ kuryāt dvitīyamavasecanam . tṛtīyamupanāhañca caturthīṃ pāṭanakriyām śīphayoru panāhantu kuryādāmavidagdhayoḥ tilopanāhaṃ kuryācca sarvadā vātarogiṇām śālvaṇamupanāhārthe balātailamanuvāsanārthe iti ca suśrutaḥ .

upanāhana na° upa + naha--svārthe ṇic--bhāve lyuṭ . prale pādibandhane praśamayet snehasvedopanāhanaiḥ . veśavāraiḥ sakṛśaraiḥ snigdhaiḥ syādupanāhanam suśrutaḥ .

upanikṣepa pu° upa + ni--kṣipa--karmaṇi ghañ . 1 rūpasaṃkhyāpradarśanena rakṣaṇārthaṃ parasya haste nihite dravye ādhisīmopanikṣepajaḍabāladhanairvinā . tathopanidhirājastrīśrotriyāṇāṃ dhanairapi yā° smṛ° . upanikṣepo nāma rūpasaṃkhyāpradarśanena rakṣaṇārthaṃ nihitamiti mitā° bhāve ghañ . 2 tathā'rpaṇe .

upanidhātṛ tri° upa + ni + dhā--tṛc . upanidhitvenānyasamīpe 1 svadravyasthāpake 2 sthāpakamātre ca . pāṇibhyāmupanidhātā sūtyaṃ devāḥ śata° brā° 1, 1, 2, 17 . upa + ni + dhā--ṇvul . upanidhāyako'pyatra .

upanidhāna na° upa + ni + dhā--bhāve lyuṭ . upanidhitvena 1 sthāpane upanidhānamupanidhiḥ mitā° . 2 samīpe sthāpane kṛdabhihitobhāba ityādyukteḥ upanidhīyamāne 3 dravye ca .

upanidhi ka° upa + ni + dhā--bhāve ki . rūpasaṃkhye apradarśya parasyāntike rakṣaṇārthaṃ 1 svadhanasthāpane kṛdabhihitobhāvodravyavat prakāśata ityukteḥ tathā nidhīyamāne 2 dravye ca . upanighisvarūpatatratyakartavyaviśeṣau mitā° darśitau yathā vāsanasthamanākhyāya haste'nyasya yadarpyate . dravyantadauṣanidhikaṃ pratideyaṃ tathaiva tat sā° smṛ° . nikṣepadravyasyādhārabhūtandravyāntaraṃ vāsanaṅkaraṇḍādi tatsthaṃ yaddravyaṃ rūpasaṃkhyādiviśeṣamanākhyāyākathayitvā mudritamanyasya haste rakṣaṇārthaṃ viśrambhādarpyate taddavyamaupanidhika mucyate yathāha nāradaḥ . asaṃsthātamavijñātaṃ samudraṃ yannidhīyate . tajjānīyādupanidhiṃ nikṣepaṅgaṇitaṃ viduriti pratideyantathaiva tat yasmin sthāpitantenaiva pūrbamudrādi cihnitamarpitantathaiva sthāpakāya pratideyaṃ pratyarpaṇīyam . pratideyamityasyāpavādamāha mitā° . na dāpyo'pahatantantu rāja daivikataskaraiḥ yā° smṛ° tamupanidhiṃrājñā daivenodakādinā taskarairvopahataṃ naṣṭaṃ na dāpyo'sau rājñā tadupanihitandhani na eva taddravyam naṣṭaṃ yadi jihmakāritaṃ na bhavati yathāha nāradaḥ . gṛhītuḥ saha yo'rthena naṣṭonaṣṭaḥ sa dāyinaḥ . daivarājakṛte tadvanna cettajjihmakāritamiti mitā° . asyāpa vāda māha . bhreṣaścenmārgite'datte dāpyodaṇḍañca tatsamam yā° smṛ° . svāminā mārgite yācite yadi na dadāti tadā taduttarakālaṃ yadyapi rājādibhirbhreṣonāśaḥ sañjātastathāpi taddravyaṃ mūlyakalpanayā dhanine grahītā dāpyo rājñe ca tatsamandaṇḍam . bhoktāramprati daṇḍamāha mitā° . ājīvan svecchayā daṇḍyodāpyastaṃ vāpi sodayam yā° . yaḥsvecchayā svāminamanujñāpya upanihitandravyamājīvatyupabhuṅkte vyavaharati vā prayogādinā lābhārthamasāvupabhogānusāreṇa daṇḍyastañcopanidhiṃ sodayamupabhome savṛddhikaṃ vyavahāre sa lābhandhanine dāpyaḥ . vṛddhipramāṇañca kātyayanenoktam . nikṣepaṃ vṛddhiśeṣañca krayaṃ vikrayameva ca . yācyamāno na ceddadyādvardhate pañcakaṃ śatamiti . etacca bhakṣite draṣṭavyam . upekṣā'jñānanaṣṭe tenaiva viśeṣo darśitaḥ bhakṣitaṃ sodayaṃ dāpyaḥ samandāpya upekṣitam . kiñcinnyūnaṃ pradāpyaḥ syāddravyamajñānanāśitamiti . kiñcinnyūnamiti caturthāṃśahīnam mitā° . eṣa eva vivirdṛṣṭo yācitānvāhitādiṣu . śilpiṣūpanighau nyāse pratinyāse tathaiva ca nāradaḥ . sa jātamātrān putrāṃśca dārāṃśca bhavatāmiha . pradāyopanidhiṃ rājā pāṇḍuḥ svargamitogataḥ bhā° ā° 126 a° . upanidhimadhikṛtya pravṛttam tadasya prayojana miti vā ṭhak . aupanidhika tadadhikāreṇa pravṛtte vyavahāre tatsādhanadravye ca .

upanipāta pu° upa + ni--pata--ghañ . 1 samīpe āgatau 2 haṭhādāgamane kṛtatārkṣyopranipātavegaśaṅkaḥ kirā° .

upanipātin tri° upa + ni--para--ṇini . 1 haṭhādāgate atarkitopagatiyukte randhnopanipātino'narthāḥ .

upanibandhana na° upa + ni + bandha--karaṇe lyuṭ . 1 sampādanasādhane . pratyayopanibandhanaḥ sarvada° māve lyuṭ . 2 grathane

upanimantraṇa na° upa + ni + mantra--lyuṭ . upetya āvaśyake karmaṇi pravartanāvyārarūpe nimantraṇe .

upanivapana na° upa + ni + vapa--lyuṭ . agnipraṇayanakarmāṅgabhūte iṣmābhyādhānādivyāpāre opanivapanāt kṛtvā havirdhāne sthāpayati 8, 3, 21 . opanivapanāt iṣmābhyādhānādi upayamanyupanivapanāntamagnipraṇayanākhyaṃ karma kṛtvā karkaḥ .

upaniveśita tri° upa + ni + viśa--ṇic--kta . 1 nivāsite 2 vasativiśeṣarūpeṇa sthāpite ca . svargābhiṣyandavamanaṃ kṛtvevopaniveśitā kumā° . 3 niveśitamātre ca .

upaniṣad strī upaniṣīdati prāpnoti brahmātmabhāvo'nayā upa + ni--sada--kvip . 1 brahmavidyāyāṃ, 2 tatpratipādake vedaśirobhāge vedānte ca . vṛ° bhā° upaniṣacchabdārthavyutpattirdarśitā yathā . sethaṃ brahmavidyopaniṣacchabdavācyā tatparāṇāṃ sahetoḥ saṃsārasyātyantāvasādanam upanipūrvasya sadestadarthatvāt tādarthyādgrantho'pyupaniṣayucyate . muṇḍa° bhā° yathā ya imāṃ brahmavidyāmupayantyātmabhāvena śraddhābhaktipuraḥsarāḥ santasteṣāṃ garbhajanmajarārogādyanarthapūgaṃ niśātayati paraṃ vā vrahma gamayati avidyādisasārakāraṇañcātyantamavasādayati vināśayatītyupaniṣad upanipūrbasya saderevamarthasmaraṇāt . atra copaniṣacchabdo brahmavidyaikagocaraḥ . tacchabdāvayavārthasya vidyāyāmeva sambhavāt . upopasargaḥ sāmīpye tatpratīci samāpyate . sāmīpyatāratamyasya viśrānteḥ svātmanījñaṇāt . trividhasya sadarthasya niśabdo'pi viśeṣaṇam . upanīya tamātmānaṃ brahmāpāstadvayaṃ yataḥ . nihantyavidyāṃ tajjañcatasmādupamighadbhavet . nihatyānarthamūlaṃ svā'vidyāṃ pratyaktayā param . nayatyapāstasambhedamatovopaniṣadbhavet . pravṛttihetūnniḥśeṣāṃstanmūlocchedakatvataḥ . yato'vasādayedvidyā tasmādupaniṣadbhavet . yathoktavidyāhetutvādgranthopi tadabhedataḥ . bhavedupaniṣannāmā lāṅgalaṃ jīvanaṃ yatheti tasyānikṛṣṭārthaācāryairdarśitaḥ . upaniṣadbhedāśca muktakopanipadi darśitā yathā . 1 īśā 2 kena 3 kaṭha 4 praśna 5 muṇḍa 6 māṇḍūkya 7 tittiriḥ . 8 aitareyañca 9 chāndogyaṃ 10 vṛhadāraṇyakaṃ tathā . 11 brahma 12 kaivalya 13 jāvāla 14 śvetāśvo 15 haṃsa 16 āruṇiḥ . 17 garbho 18nārāyaṇo 19 haṃso 20 vindu2 21 rnāda3 22 śiraḥ4 23 śikhā . 24 maitrāyaṇī 25 kauṣitakī 26 vṛhajjāvāla 27 tāpanī . 18 kālāgnirudra 29 maitreyī 30 suvāla 31 kṣuri 32 mantrikā . 33 sarvasāraṃ 34 nirālambaṃ 35 rahasyaṃ 36 vajrasūcikam . 37 tejo 38nādo 39 dhyāna 40 vidyā 41, 42 yogatattvātmabodhakam . 43 paribrāṭ 44 triśikhī 45 sītā 46 cūḍā 47 nirvāṇa 48 maṇḍalam . 49 dakṣiṇā 50 śarabhaṃ 51 skāndaṃ 52 mahānārāyaṇāhvayam . 53 rahasyaṃ 54 rāmatapanaṃ 55 vāsudevañca 56 mudgalam . 57 śāṇḍilyaṃ 58 paiṅgalaṃ 59 bhikṣu 6061 rmahacchārīrakaṃ śikhā62 . 63 turīyātīta 64 saṃnyāsa 65 parivrājā 66'kṣamālikā . 67 avyaktai 68 kākṣaraṃ 69 pūrṇā 70 71 sūryākṣya 73'dhyātma 74 kuṇḍikā . 75 sāvitryā 76''tmā 77 pāśupataṃ 79 parabrahmā 79'vadhūtakam . 80 tripurātāpanaṃ 81 devī 82 tripurā 83 kāṭha 84 bhāvanā . 85 hṛdayaṃ 86 kuṇḍalī 87 bhasma 88 rudrākṣa 89 gaṇa 90 darśanam . 91 tārasāra 92 mahāvākya 93 pañcabrahmā 94 'gnihotrakam . 95 gopālatāpataṃ 96 kṛṣṇaṃ 97 yājñavalkyaṃ 98 varāhakam . 99 śāṭyāyanī 100 hayagrīvaṃ 101 dattātreyaṃ ca 102 gāruḍam . 103 kāla 7 104 jāvāli 105 saubhānya 106 rahasya 8107 ṝca 108 muktikā
     tāsāñca madhye yāsāṃ yadvedagatatvaṃ tadapi śāntipāṭhamantrasahitaṃ tatraiva darśitaṃ yathā .
     1 aitareya 2 kauṣakī 3 . 4 nādavindvātmaprabodha 5 nirvāṇa 6 mudgalā' 7 kṣamālikā 8 tripurā 9 saubhāgyaṃ 10 vahvṛcā mṛgvedagatānāṃ daśasaṅkyakānāmupaniṣadāṃ vāṅ me manasīti śāntiḥ . 1īśāvāsya 2 dṛhadāraṇyaka 3 jāvāla 4 haṃsa 5 paramahaṃsa 6 suvāla 7 mantrikā 8 nirālamba 9 triśikhī 10 brāhmaṇamaṇḍala 11 brāhmaṇādvayatāraka 12 paiṅgala 13 bhikṣu 14 . 15 turīyātītādhyātma 16 tārasāra 17 yājñavalkya 18 śāṭyāyanī 19 muktikānāṃ śuklayajurveda gatānāmekonaviṃśatisaṅkhyakānāmupaniṣadāṃ pūrṇamadaḥ iti śāntiḥ . 1 kaṭhavallī 2 taittirīyaka 3 brahma 4 kaivalya 5 śvetāśvatara 6 garbha 7 . 8 nārāyaṇāmṛtavindva 9 'mṛtanāda 10 kālāgnirudra 11 kṣurikā 12 sarvasāra 13 śukarahasya 14 tejovindu 15 dhyānavindu 16 brahmavidyā 17 yogatattva 18 dakṣiṇāmūrti 19 skanda 20 śārīrakā 21 yogaśikhai 22, 23 kākṣarākṣya 24 'vadhūta 25 kaṭharudra 26 hṛdaya 27 yogakuṇḍalinī 28 pañcabrahma 29 prāṇāgnihotra 30 varāha 31 kalisantaraṇa 32 sarasvatīrahasyānāṃ kṛṣṇayajurvedagatānāṃ dvātriṃśatsaṅkhyakānāmupaniṣadāṃ saha nāvavatviti śāntiḥ . 1 kena 2 . 3 chāndogyāruṇi 4 maitrāyaṇī 5 maitreyo 6 vajramūcika 7 yogavūḍāmaṇi 8 vāsudeva 9 mahat 10 saṃnyāsā' 11 vyakta 12 kuṇḍikā 13 sāvitrī 14 rudrākṣa 15 jāvāladarśana 16 jāvālīnāṃ sāmavedagatānāṃ ṣoḍaśasaṅkhyakānāmupaniṣadām āpyāyantviti śāntiḥ . 1 praśna 2 muṇḍaka 3 māṇḍūkyā'4 tharvaśiro'5 tharvaśikhā 6 vṛhajjāvāla 7 nṛsiṃhatāpanī 8 nāradaparivrājaka 9 sītā 10 śarabha 11 mahānārāyaṇa 12 rāmarahasya 13 rāmatāpanī 14 śāṇḍilya 15 paramahaṃsa 16 parivrājakā''nnapūrṇā 17 sūryātma 18 pāśupata 19 parabrahma 20 tripurātapana 21 devī 22 bhāvanā 23 bhasma 24 jāvāla 25 gaṇapati 26 mahāvākya 27 gopālatapana 28 kṛṣṇa 29 hayagrīva 30 dattātreya 31 gāruḍānāmatharvavedagatānāmekatriṃśatsaṃkhyākānāmupaniṣadāṃ bhadraṃ karṇebhiriti śāntiḥ . pūrvottaravākye nāmabhedaḥ nāmāntaraparatayā samādheyaḥ . 3 yoge ca . yadeva vidyayā karoti śraddhayopaniṣadā tadeva vīryavattaram chā° u° upaniṣadā yogena yuktaścetyarthaḥ bhā° yogo devatādiviṣayamupāsanam ānandagi° 4 dharme 5nirjanasthāne medi° 6 samīpasadane trikā° . 7 dvijātikartavye catvāriṃśatsaṃskāramadhye vedavratabhede tacca vrataṃ godānākhyakeśāntakarmaṇaḥ prāk kartavyaṃ yathāha āśvanāyanagṛhyakārikā prayamaṃ syānmahānāmnī dvitīyañca mahāvratam . tṛtīyaṃ syāduṣaniṣadgodānaṃ ca tataḥ param tataśca viprasya janmatastrayodaśe varṣe mahānāmnīvrataṃ, caturdaśe mahāvrataṃ, ṣañcadaśe upaniṣadvrataṃ, ṣoḍaśe varṣe godānam, kṣatrasya ūnaviṃśādivarṣacatuṣke, vaiśyasya ekaviṃśādicatuṣke yathākramaṃ mahānāmnyādivedavratākhyakarmacatuṣṭayaṃ kartavyam . tatra cūḍādinakṣatrādikameva grāhyam yathāha pī° dhā° śrīdharaḥ . tithinakṣatravārāśca vargodayanirīkṣaṇam . caulavat sarvamākhyātaṃ sagīdānavrateṣu ca yadā tu daivādatītakālāni mahānāmnyādivratāni syustadā samāvartanena saha kāryāṇi yadvāgāmikriyāmukhyakālasyāpyantarālavat . gauṇakālatvamicchantītyādyukteḥ . upaniṣatsu vyajyate aṇ . aupaniṣada vedāntamātravedye parabrahmaṇi . tantvaupaniṣadaṃ puruṣaṃ veda chā° u° . upaniṣadaṃ vetti aṇ . vedāntābhijñe śuddhabuddhasvabhāva ityaupaniṣadāḥ kusu° .

upaniṣādin tri° upa + ni + sada--ṇini striyāṃ ṅīp . samīpe sthāyini tadviśamadhastādupaniṣādinīṃ karoti śata° brā° 9, 4, 3, 3 .

upaniṣkara na° upa + nis + kṝ--karaṇe saṃjñāyāṃ gha . mahati rājamārge amaraḥ . tatra hi mahatāmapi senyānāmasaṃvādena niṣkramaṇāttathātvam .

upaniṣkramaṇa na° upa + nis--krama--karaṇe lyuṭ . rājapathe . amaraḥ .

upanihita tri° upa + ni--dhā--kta . 1 upanidhitvena sthāpi te dravye upanidhiśabde mitā° udā° 2 sthāpite ca .

upanīta tri° upa + nī--kta . 1 kṛtopanayanasaṃskāre athopanītaṃ vidhivadvipaścitaḥ raghuḥ . 2 jñānalakṣaṇāsannikarṣeṇa jñāte ca upanītaṃ viśeṣaṇatayaiva bhāsate mānase tu nāyaṃ niyamaḥ prācīnagāthā upanayaśabde dṛśyā 3 samīpe prāpite 4 upasthāpite ca .

upanetṛ pu° upa + nī--tṛc . 1 upanayakartari gurau 2 upaḍhaukakartari tri° striyāṃ ṅīp . niyamavidhijalānāṃ barhiṣāṃ copanetrī kumā° .

upanetra na° upagataṃ netram atyā° sa° . netrasamīpe dhāryekācādinirmite netratimiropakārake dravyabhede (casamā)

upanyāsa pu° upa + ni + asa--ghañ . 1 vākyopakrame 2 vākya prayoge upacāracchalaśabde udā° . tasmādbrahmajijñāsopanyāsamukhena śārī° bhā° . mālavikāyāmayamupanyāsaḥ śaṅkayati mālavi° . 3 vicāre puṇyamupanyāsaṃ nivodhata manuḥ . upanyāsaṃ vicāram kullū° . 4 viśvāsenānyasamīpe svadravyanyāse upanidhau ca .

upapati pu° upamitaḥ patyā avā° sa° . jāre . upapatiriva nīcaiḥ paścimāntena candraḥ māghaḥ . tasya pativat striyā ratihetutvāttatsamatvam . yasya copapatirgṛhe mṛṣyanti ye copapapatim manuḥ sandhaye jāraṃ gehāyopapatim yaju° 30, 9 . guptavyabhicāramātre jāratvam patisamīpe tasya gehasthityā vyabhicāre upapatitvamityanayorbhedaḥ .

upapatti strī upa + pada--ktin . 1 yuktau, 2 saṅgatau 3 hetau ca śrotavyaḥ śrutivākyebhyomantavyaścopapattibhiḥ upapattibhirhetubhiriti mathurānāthaḥ . upapattimadūrjitaṃ vacaḥ priyeṣu yaiḥ pārtha! vinopapatteḥ kirā° . lakṣaṇā śakyasamvandhastātparyānupapattitaḥ bhāṣā° . vivakṣitaguṇopapatteḥ śā° sū° . upakramopasaṃhārāvabhyāso'pūrvatā phalam . arthavādopapattī ca hetustātparyanirṇage ityuktestasyāḥ prakaraṇapratipādyārthanirṇāyakatvaṃ yathā . chāndogye 6 pra° yathā saumyaikena mṛtpiṇḍena vijñātena sarvaṃ mṛṇmayaṃ vijñātaṃ bhavati vācārambhaṇaṃ vikāronāmadheyaṃ mṛttiketyeva satyam ityādinā vikāramātrasya vācāmbhaṇakathanarūpā yuktiḥ . 4 upāye ca athopattiṃ chalanāparo'parām māghaḥ . apekṣitānyonyabalopapattibhiḥ māghaḥ . 5 prāptau 6 siddhau ca svārthopattiṃ prati durbalāśaḥ asaṃśayaṃ prāk tanayopapatteḥ raghuḥ . yuktayaśca nānāvidhāḥ suśrute darśitāḥ tāśca tantrayuktiśabde darśayiṣyante . asadvākya prayaktānāṃ vākyānāṃ pratiṣedhanam . svavākyasiddhiriti ca kriyate tantrayuktibhiḥ suśrute tatphalamuktam .

upapada na° upoccāritaṃ padam prā° sa° . samīpoccārite pūrvamuccārye śabde tasyāḥ sarājopapadaṃ niśāntam raghuḥ . phalanti kalpopapadāstadeva māghaḥ . rājaniśāntaṃ kalpavṛkṣā ityarthaḥ . 2 nāmottaramuccārite śarmavarmādirūpe śabde, (upādhi) vyākaraṇe pratyayādividhāyakasūtre 3 saptamyantapadena nirdiśyamāne pade ca . yathā karmaṇyaṇ ityādau karmaṇītisaptamyantaṃ padam aṇpratyayavidhāne upapadam . upapadamatiṅ pā° . gatikārakopapadānāṃ kṛdbhiḥ samāsavacanaṃ prāk subutpatteḥ vārti° ukteḥ kumbhakāra ityādau subutpatteḥ prāk samāse upapadasamāsaḥ . upapadena samīpasthapadena yoge vibhaktirupapadavibhaktiḥ upapadavibhakteḥ kārakavibhaktirgarīyasīti vyā° pa0

upapanna tri° upa + pada--kta . 1 yuktiyukte, upapannaṃ natu śivamiti raghuḥ . 2 prāpte ca atīndriyeṣvapyupapannadarśanaḥ raghuḥ 3 satoguṇāntarādhānarūpasaṃskārayukte ayañca niṣṭhuraḥ pitṛdrohī nātyupapannasaṃsthānaḥ daśakumā° 4 utpanne ca .

upapāta pu° upa + pata--ghañ . 1 haṭādāgatau 2 phalīnmukhatve 3nāśe ca . karmopapāte prāyaścitraṃ tatkālam kātyā° 25, 1, 1 . upapāto vināśobhreṣa ityanarthāntaram karkaḥ

upapātaka na° pātayati narake pata--ṇic--ṇvul upa alpārthe sādṛśye vā prā° sa° . pātakasadṛśe tatonyūnaphalake pāpabhede . mahāpātakatulyāni pāpānyuktāni yāni tu . tāni pātaka saṃjñāni tannyūnamupapātakamiti paiṭhīnasiḥ . patanañca dvijātikarmabhyohāniḥ patanaṃ paralokāsiddhistameke narakam gautamoktam . tasya nyūnatvañcālpaphaladātṛtvena tasyālpaphaladātṛtvamāhāṅgirāḥ pātake tu sahasraṃ syāt mahatsu dviguṇaṃ tathā . upapāpe turīyaṃ syāt narakaṃ varṣmasaṃkṣayāt .
     kena kena karmaṇā ca tajjanyate tannirūpitaṃ prā° vi° . tatra manuḥ . gobadho'yājyasaṃyājyapāradāryātmavikrayaḥ . pitṛmātṛgurutyāgaḥ svādhyāyāgneḥ sutasya ca . parivittitā cānujena parivedanameva ca . tayordānañca kanyāyāstayoreva ca yājanam . kanyāyā dūṣaṇañcaiva vārdhuṣitvaṃ vratacyutiḥ . taḍāgārāmadārāṇāmapatyasya ca vikrayaḥ . vrātyatābāndhavatyāgo bhṛtakādhyāpanantathā . bhṛtāccādhyayanādānamapaṇyānāñca vikrayaḥ . sarvākareṣvadhīkāro mahāyantrapravartanam . hiṃsauṣadhīnāṃ stryājīvo'bhicāro mūlakarma ca . indhanārthamaśuṣakāṇāṃ drumāpāmavapātanam . ātmārthañca kriyārambho ninditānnādanantathā . anāhitāgnitā steyamṛṇānāñcānapakriyā . asacchāstrādhiga manaṃ kauśīlavyasya ca kriyā . dhānyakupyapaśusteyaṃ madyapastrīniṣevaṇam . strīśūdraviṭkṣatrabadhonāstikyañcopapātakam . asyārthaḥ . ayājyasaṃyājyamiti pratigrahādhyāpanaṅkathayati . tyāgo yogakṣemākaraṇam . animittaṃ svādhyāyatyāgo'dhītavedavismaraṇam . agnityāga ālasyādinā . sutatyāgaḥ poṣaṇavinayādhānādyakaraṇena cakārādbhāryātyāgo'pi . parivittitā kaniṣṭhasya bhrāturdārāgnihotrasayoge sati jyeṣṭhasya bhrāturdārāgnihotrasaṃyogaprāgabhāvaḥ . kaniṣṭhasya parivedanaṃ, cakārāt kanyāyā api tathābhūtāyāḥ parivedanīyatvam . parivittiparivedayorvaratvena kanyādānam . tayoreva vivāhādau ṛtvikkāryamiti . kanyāyā dūṣaṇamakanyetyuktiḥ aṅgulyā yonividāraṇaṃ vā vārdhuṣikatvaṃ brāhmaṇakṣatriyayoḥ . vratacyutiravakīrṇatvam . dārāṇāmapi pariṇītānāmapi vikrayaḥ . apatyasyānekavidhasya . vrātyatā yathākālamanupanayanamasomayājitvañca . bāndhavatyāgo bāndhavasya sapiṇḍāderanimittatyāgaḥ . bhṛtakādhyāpanam mūlyena vetanādinā vidyārpaṇam . bhṛtācca vetanaparigṛhītādvedādi vidyāgrahaṇam . apaṇyānāṃ lākṣādīnāṃ sakṛt, gorasādīnāṃ cāsakṛt, brāhmaṇena vikrayaḥ . sarvākareṣu suvarṇādyutpattisthāneṣu niyogaḥ . tailādiyantrasya śastratejanādiyantrasya ca pravartanam . dhānyādīnāṃ yathā kathañcinnāśanaṃ striyārjitadhanajīvanam . abhicāraḥ parahiṃsārthaṃ japādikarma, mūlakarma vaśīkaraṇaṃ mūlādikriyā . indhanārtham drumāṇāmaśuṣkāṇāṃ chedanam . ātmārthaṃ pākakriyā na vaiśvadevādyarthā . gaṇadevalakataskārādyannabhakṣaṇam . sāmārthye'pi śrautasmārtāgnyaparigrahaḥ . steyaṃ hemanarāśvarajatabhūmimaṇinikṣepretaradravyaharaṇam . devarṣipitṛsambandhina ṛṇasyānapaśodhanam . asaṃcchāstrābhigamanam pāṣaṇḍaśāstrābhyāsaḥ . kuśīlavasya karma tauryatrikaṃ tasya satatānuṣṭhānam . kupyasyāsāradravyasyatāmrakāṃsyādeḥ steyam madyapastriyā madyapāyāśca striyā niṣevaṇam brāhmaṇena . striyāḥ śūdravaiśyakṣatriyāṇāñca badhaḥ . nāstikyaṃ nāsti paraloka iti vyavasitiḥ . upapātakamekaikam ekaikamupapātakamiti yājñavalkyavacanāt . evañca gobadhādināstikyāntāni pañcāśadupapātakāni . viṣṇunā anṛtavacanamutkarṣe rājagāmi ca paiśunyam . guroścālīkanirbandhaḥvedanindā'dhotasya ca tyāgaḥ anyāni ca manūktāni uktvā upapātakina ścaite kuryuścāndrāyaṇaṃ narāḥ iti upapātake darśitam . tatra nṛpādisabhāsu parāpakāravyatirekeṇātmana utkarṣakhyāpanaṃ tathā rājñaḥ purataḥ parāpakāravyatirekeṇa paradoṣakīrtanam . śrutamātropakārakagurornithyābhiśaṃsanam . tathā parihāsādinā vedanindā tathā'sacchāstrābhiyogenādhītavedavismaraṇañca yallaghu tadupapātakaṃ gurūṇāṃ punareteṣāṃ manunā'nupātake darśitatvāt . anyāni copapātakāni smṛtyantare'nusandheyāni . govadhobrātyatāsteyamṛṇānāñcānapakriyā . anāhitāgnitā'puṇyavikrayaḥ parivedanam . bhṛtādadhyayanādānaṃ bhṛtakādhyāpanantathā . pāradāryaṃ pārivittyaṃ vārdhuṣyaṃ lavaṇa kriyā . strīśūdaviṭkṣatrabadho ninditārthopajīvanam . nāstikyaṃ vratalopaśca sutānāñcaiva vikrayaḥ . dhānyakupyapaśusteyamayājyānāñca yājanam . pitṛmātṛsutatyāgastaḍāgārāmavikrayaḥ . kanyāsandūṣaṇañcaiva parivedakayājanam . kanyāpradānantasyaiva kauṭilyaṃ vratalopanam . ātmano'rthe kriyārambho madyapastrīniṣevaṇam . svādhyāyāgnisutatyāgo bāndhavatyāga eva ca . indhanārthandrumacchedaḥ strīhiṃsauṣadhajīvanam . hiṃsrayantravidhānañca vyasanānyātmavikrayaḥ . śūdrapreṣyaṃ hīnasakhyaṃ hīnayoniniṣevaṇam . tathaivānāśrame vāsaḥ parānnaparipuṣṭatā . asacchāstrādigamanamākareṣvadhikāritā . bhāryāyā vikrayaścaiṣāmekaikamupapātakam yā° . govadhogopiṇḍavyāpādanam . kāle'nupanītatvaṃ vrātyatā . brāhmaṇasuvarṇatatsamavyatiriktaparadravyāpaharaṇaṃ steyam . gṛhītasya suvarṇāderapradānamṛṇānāmanapākaraṇam tathā devarṣipitṝṇāṃ sambandhyṛṇasyānāpākaraṇañca . satyadhikāre anāhitānagnitvam . nanu jyotiṣṭomādikāmaśrutayaḥ svāṅgabhūtāgniniṣpattyarthamādhānamprayuñjata iti mīmāṃsakaprasiddhirataśca yasyāgnibhiḥ prayojanantasya tadupāyabhūtādhāne pravṛttirbrīhyādyarthinaiba dhanārjane yasya punaragnibhiḥ prayojanaṃ nāsti tasyāpravṛttiriti kathamanāhitāgnitādoṣaḥ ucyate . asmādevādhānasyāvaśyakatvavacanādanityaśrutayo'pi sādhikāratvāviśeṣādādhānasya prayojikā iti smṛtikārāṇāmabhiprāyo lakṣyata ityadoṣaḥ . tathā apaṇyasya lavaṇādervikrayaḥ . sahodarasya jyeṣṭhasya tiṣṭhataḥ kanīyasomrāturdārāgnisaṃyogaḥ parivedanam . paṇapūrbādhyāpakādadhyayanagrahaṇam . paṇapūrbādhyāpanam . paradārasevanaṅgurudāratatsamavyatirekeṇa . pārivittyaṃ kanīya si kṛtavivāhe jyeṣṭhasya vivāharāhityam . vārdhuṣyampratiṣiddhavṛddhyupajīvitvam . lavaṇakriyā lavaṇasyotpādanam . striyābadho brāhmaṇyā api ātreyīvyatirekeṇa . śūdrabadhaḥ . adīkṣitaviṭkṣatrabadhaḥ ninditārthopajīvanam arājanyādyarṣitārthopajīvanam . nāstikyaṃ nāsti paraloka ityādyabhiniveśaḥ . vratalopo brahmacāriṇaḥ strīprasaṅgaḥ . sutānāmapatyānāṃ vikrayaḥ dhyānyaṃ vrīhyādi kupyamasāradravyantrapusīsādi paśavogavādayasteṣāmapaharaṇam . gobadho vrātyatāsteyam ityanena steyagrahaṇenaiva siddhe punardhānyakupyādisteyagrahaṇaṃ nindārthamate dhānyādivyatiriktadravyasteye nāvaśyametadeva prāyaścittamapi tu tatonyūnamapi bhavatyeva . etena bāndhavatyāgagrahaṇenaiva siddhe punaḥ pitrādityāgagrahaṇaṃ vyākhyātam . ayājyānāñjātikarmaduṣṭānāṃ śūdravrātyādīnāṃ yājanam . pitṛmātṛsutānāmapatitānāṃ tyāgo gṛhānniṣkāśanam . taḍāgasyārāmasya codyānopavanādervikrayaḥ . kanyāyādūṣaṇamaṅgulyādinā yonividāraṇaṃ na tu sambhoga stasya sakhibhāryā kumārīṣviti gurutalpasamatvasyoktatvāt . parivindakayājanantasya ca kanyāpradānam . kauṭilyaṅguroranyatra guruviṣayasya tu kauṭilyasya surāpāṇasamatvamuktam . punarbratalopagrahaṇaṃ śiṣṭāpratiṣiddheṣvapi haricaraṇakamalaprekṣaṇātprāktāmbūlādikanna bhakṣayāmityevaṃrūpeṣu prāptyarthaṃ na tu snātakavrataprāpnyarthantatra snātakabratalope ca prāyaścittama bhojanamiti manunā laghuprāyaścittasya pratipāditatvātta thātmārthañca pākalakṣaṇakriyārambhaḥ aghaṃ sa kevalambhuṅkte yaḥ pacatyātmakāraṇāditi tasyaiva pratiṣiddhatvāt . kriyāmātra viṣayatve tu pratiṣedhakalpanāgauravaṃ syāt . madyapāyāḥ striyojāyāyā api niṣevaṇamupabhogaḥ . svādhyāyatyāgo vyākhyātaḥ agnīnāñca śrautasmārtānāntyāgaḥ sutatyāgaḥ saṃskārādyakaraṇam . bāndhavānāmpitṛvyamātulādīnāntyāgaḥ sati vibhave aparirakṣaṇam . pākādidṛṣṭaprayojanasiddhyarthamārdradrumacchedona tvāhavanīyaparirakṣaṇārthamapi . striyā hiṃsayā auṣadhena ca jīvanaṃ vartanaṃ strīhiṃsauṣadhajīvanam . tatra strījīvanaṃ nāma bhāryāmpaṇya bhāvena prayojya tallabdhopajīvanam strīdhanopajīvanaṃ vā . hiṃsayā jīvanamprāṇibadhena jīvanam . auṣadhajīvanaṃ vaśīkaraṇena . hiṃsrayantrasya tilekṣupīḍanakarasya pravartanam . vyasanāni mṛgayādīnyaṣṭādaśa . ātmavikrayodravyagrahaṇena paradāsyakaraṇam . śūdrasevanaṃ hīneṣu maitrīkaraṇam . anūḍhasavarṇadārasya kevalahīnavarṇadāropayamanam, sādhāraṇastrīsambhogaśca . anāśrame vāsaḥ agṛhītāśramitvam . parapākaratitvam . asacchāstrasya cārvākādi granthasyādhigamaḥ . sarvākareṣu suvarṇādyutpattisthāneṣu rājājñayādhikāritvam . bhāryāyāvikrayaḥ . caśabdānmanvādyuktābhicārā'matipūrbalaśunādibhakṣaṇādergrahaṇam . eṣāṃ govadhādīnāmpratyekamupapātakasaṃjñāveditavyā mitā° . upapāpamapyatra . jalodaraṃ yakṛtplīhāśūlarogavraṇāni ca . śvāsajīrṇajvaracchardi bhramamohagalagrahāḥ . raktārbudavisarpādyā upapāpodbhavā gadāḥ śātā° .

upapātin tri° upa + pata--ṇini striyāṃ ṅīp . 1 haṭhīdāgate . 2 atarkitopasthite ca . randhrepapātino'narthāḥ hito0

upapāda pu° upa + pada--ghañ . 1 upapattau . upagataḥ pādam atyā° samā° . 2 pādopagate tri° . striyāṃ gaurā° ṅīṣ .

upapādaka tri° upapādayati upa + pada--ṇic--ṇvul . upapattiyuktakārake pada--ṇvul . upapattiyukte 3 yuktiyukte ca .

upapādana na° upa + pada + ṇic lyuṭ . 1 yuktyā samarthane 2 samyakpratipādane 3 prāptiyuktakaraṇe ca . lohapiṇḍaṃ yathā vahniḥ praviśya hyatipādayet . tathātvamapi jānīhi garbhe jīvopapādanam bhā° āśva° 18 a° .

upapādita tri° upa + pada--ṇic--kta . 1 yuktyā samarthite, upapāditañcaitat purastāt jaga° 2 samyak pratipādite ca

upapāduka tri° upapadyate upa + pada--ukañ . dṛṣṭakāraṇanirapekṣatayā adṛṣṭamātrasahakṛtebhyo'ṇubhyo jāyamāne devadehe nārakidehe ca hema° divyopapādukā devāḥ amaraḥ .

upapādya tri° upa + pada--ṇic--yat . 1 yuktyā samarthanīye 2 pratipādye ca . lyap . 3 upapattiyuktaṃ kṛtvetyarthe avya° .

upapura ba° samīpasthaṃ puraṃ prā° sa° . purasamīpasthe śākhānagare . upapure bhavaḥ aṇ uttarapadavṛddhiḥ . upapaura tadbhave tri° .

upapurāṇa na° upatamanugataṃ purāṇam atyā° sa° . vyāsoktādaṣṭāśapurāṇasadṛśeṣu nānāmunipraṇīteṣu nānāvidheṣu purāṇeṣu . tāni yathā . ādyaṃ sanatkumāroktaṃ nārasiṃhamataḥ param2 . tṛtīyaṃ vāyavīyañca 3 kumāreṇānubhāṣitam . caturthaṃ śivadharmākhyaṃ 4 sākṣānnandīśa bhāṣitam . durvāsoktamāścaryaṃ 5 nāradīyamataḥ param 6 . nandikeśvarayugmañca7, 8 tathaivośanaseritam 9, kāpilaṃ vāruṇaṃ 10 śāmbaṃ 11 kālikāhvayameva ca 12 . māheśvaraṃ 13 tathā pādmaṃ 14 daivaṃ 15 sarvārthasādhakam parāśaroktamaparaṃ 16 mārīcaṃ 17 bhāskarāhvayam 18 . mala° kūrmapu° . hemādrau tu etadvacanamanyayā paṭhitam yathā anyānyupapurāṇāni munibhiḥ kathitāni tu . ādyaṃ sanatkumāroktaṃ nārasiṃhamataḥparam . tṛtīyaṃ nāradaproktaṃ kumāreṇa tu bhābitam . caturthaṃ śivadharmākhyaṃ sākṣānnandīśabhāṣitam . durvāsasoktamāścaryaṃ nāradoktamataḥparam . kāpilaṃ mānavaṃ caiva tathaivośanaseritam . brahmāṇḍaṃ vāruṇaṃ cātha kālikāhvayameva ca . māheśvaraṃ tathā śāmvaṃ saumyaṃ sarvārthasañcayam parāśaroktamapravaraṃ tathā bhāgavatāhvayam . idamaṣṭādaśaṃ proktaṃ purāṇaṃ kaurmasaṃjñitam . caturdhā saṃsthitaṃ puṇyaṃ saṃhitānāṃ prabhedataḥ . atra mudritapustake bhāgavatadvayamiti pāṭho'saṅgata upapurāṇeṣu bhāgavatadvayāprasiddheḥ . taccāgre vyaktībhaviṣyati . purāṇopapurāṇalakṣaṇaṃ ca 12 ska° bhāgavate sāmānyata uktaṃ yathā sargo'syātha visargaśca vṛttīrakṣāntarāṇi ca . vaṃśovaṃśānucaritaṃ saṃsthā heturapāśrayaḥ . daśabhirlakṣaṇairyuktaṃ purāṇaṃ tadvido biduḥ . kecit pañcavidhaṃ brahman . mahadalpavyavasthayā . avyākṛtaguṇakṣobhānmahatastrivṛto'hamaḥ . sūtasūkṣmendriyārthānāṃ sambhavaḥ sarga 1 ucyate . puruṣānugṛhītānāmeteṣāṃ vāsanāmayaḥ . visargo'yaṃ 2 samāharovījādvījaṃ carācaram . vṛtti 3 rbhṛtāni bhūtānāṃ caraṇāmacarāṇi ca . kṛtā tena nṛṇāṃ tvatra kāmāccodanayāpi vā . rakṣā4 'cyutāvatārehā viśvasyānuyuge yuge . tiryaṅmartyarṣideveṣu hanyante yaistrayīdviṣaḥ . manvantaraṃ 5 manurdevā manuputrāḥ sureśvarāḥ . ṛṣayo'ṃśāvatārāśca hareḥ ṣaḍvidhamucyate . rājñāṃ brahmaprasūtonāṃ vaṃśastraikāliko'nvayaḥ6 . vaṃśānucaritaṃ 7 teṣāṃ vṛttaṃ vaṃśadharāśca ye . naimittikaḥ prākṛtikonitya ātyantikolayaḥ . saṃstheti 8 kavibhiḥ proktaścaturdhāsya svabhāvataḥ . hetu 9 rjīvo'sya sargāderavidyākarmakārakaḥ . yaṃ cānuśayinaṃ prāhuravyākṛtamutāpare . vyatirekānvayau yasya jāgratsvapnasuṣuptiṣu . māyāmayeṣu tadbrahma jīvavṛttiṣvapāśrayaḥ 10 . padārtheṣu tathā dravyaṃ tanmātraṃ rūpanāmasu . vījādipañcatāntāsu hyavasthāsu yutāyutam . virameta yadā cittaṃ hitvā vṛttitrayaṃ svayam . yogena vā tadātmānaṃ videhā tmā nivartate . evaṃlakṣaṇalakṣyāṇi purāṇāni purāvidaḥ . munayo'ṣṭādaśa prāhuḥ khullakāni mahānti ca . atra khullakānītyukteḥ upapurāṇasyāpi uktadaśalakṣaṇavattvaṃ pañcalakṣaṇādimattvaṃ bodhyam . teṣāñca saṃkhyādinirūpaṇam pañcalakṣaṇavattvañca matsyapurāṇe uktaṃ yathā . pādme purāṇe yā proktā narasiṃhopavarṇanā . tatrāṣṭādaśa sāhasraṃ nārasiṃhamihocyate . nandāyā yatra māhātmyaṃ kārtikeyena varṇyate . nandīpurāṇaṃ talloke vyākhyātamiti kīrtyate . yatra śāmbaṃ puraskṛtya bhaviṣyati kathānakam . procyate tatpunarloke śāmbameva munivratāḥ! . evamāditya saṃjñañca tatraiva paripaṭyate ityupakramya aṣṭrādaśabhyastu pṛthak purāṇaṃ yat pradṛśyate . vijānīdhvaṃ dvijaśreṣṭhāstadetebhyo vinirgatam . pañcāṅgavat purāṇaṃ syādākhyānamitarat smṛtam . sargaśca pratisargaśca vaṃśomanvantarāṇi ca . vaṃśānucaritañceti purāṇaṃ pañcalakṣaṇam . brahmaviṣṇvarkarudrāṇāṃ māhātmyaṃ bhuvanasya ca . sasaṃhāra pradṛśyeta purāṇe pañcavarṇatā . dharmaścārthaśca kāmaśca mokṣaścaparikīrtate . sarveṣvapi purāṇeṣu tadviruddhe ca yatphalam . sātvikeṣu ca kalpeṣu māhātmyamadhikaṃ hareḥ . rājaseṣu kalpeṣu ca māhātmyaṃ brahmaṇo viduḥ . tadvadagneśca māhātmyaṃ tāmaseṣu śivasya ca . saṅkīrṇeṣu sarasvatyāḥ pitṝṇāñca nigadyate . hemādrau kālikāpurā° kasya kiṃmūlakatvamiti kathanaprastāve nārasiṃhasya pādmamūlakatvamuktā idam yat kālikākhyantu mūlaṃ bhāgavatantu tat ityuktaṃ tatra bhāgavataṃ tattasya kālikākhyasya mūlamityarthaḥ . bhāgavataśabdenātra devībhāgavataṃ grāhyaṃ tayorubhayorapi kālikādevīmāhātmyakīrtanena ekadevatāpratipādakatvena ekamūlatvaucityāt . na tu vaiṣṇavabhāgavataṃ tasya viṣṇa devatākatvenaikadevatākatvābhāvena tanmūlatvāsambhavāt . evañca devībhāgavatameva mahāpurāṇamiti kecit . viṣṇubhāgavatameva mahāpurāṇamiti tu vahavaḥ . tatra hemādrau matsyapurā° vṛttāsurabadhopetaṃ tadbhāgavatamucyate . sārasvatasya kalpasya madhye ye syurnarāmarāḥ . tadvṛttāntodbhavaṃ loke tadbhāgavatamucyate . likhitvā tacca yo dadyāddhemasiṃhasamanvitam . paurṇamāsyāṃ proṣṭhapadyām sa yāti paramaṃ padam . aṣṭādaśa sahasrāṇi purāṇaṃ tat prakīrtitam iti mahāpurāṇāntargatabhāgavatalakṣaṇamuktaṃ vaiṣṇave bhāgabate tu sārasvatakalpodbhavanarādikathā'bhāvāt tallakṣaṇā'bhāvena naitat mahāpurāṇaṃ kintu upapurāṇam . devībhāgavataṃ tu sārasvatakalpodbhavanarādikathāvarṇanena uktalakṣaṇavattvena mahāpurāṇamiti pūrveṣāmāśayaḥ . devībhāgavataṃ viṣṇubhāgavatañcobhayamapi aṣṭādaśasāhasraṃ dvādaśaskandhayuktañceti dvayormahāpurāṇatvasaṃśaye viṣṇubhāgavatasya tathātve bahūnāṃ vivādāt tannirṇayāya devībhāgavataṭīkāyāṃ yathā vyavasthāpitaṃ tat pradarśyate tatra tāvat purāṇeṣu bhāgavatadvayaṃ prasiddhamekaṃ mahāpurāṇāntargatamaparamupapurāṇāntargataṃ loke'pyupalambhodvayordevī bhāgavatanāmnā viṣṇubhāgavatanāmnā cāstyeva tatraikaṃ mahāpurāṇāntargatamanyadupapurāṇāntargatamityapi nirvivāda meva . tathāpi kindevībhāgavataṃ mahāpurāṇamanyadupapurāṇa matha vā viṣṇubhāgavataṃ mahāpurāṇamanyadupapurāṇamiti saṃśaye kecidviṣṇubhāgavatameva mahāpurāṇamiti vadanti keciddevībhāgavatameva mahāpurāṇamiti vadanti . tatra prathamapakṣaikadeśinaḥ kecidupapurāṇeṣu dvitīyambhāgavataṃ nāstyeva mahāpurāṇeṣvevaika bhāgavataṃ prasiddhaṃ tacca viṣṇu bhāgavatameva na devībhāgavataṃ devībhāgavataṃ tu nirmūlameveti vadanti . dvitīyapakṣaikadeśino'pi viṣṇubhāgavataṃ vopadeva kṛtamiti vadanti . vastutastūbhayorapi purāṇayoḥ purāṇa matabhedena mahāpurāṇatvamupapurāṇatvañca . nanu purāṇeṣvevaikambhāgavataṃ prasiddhaṃ na tūpapurāṇeṣu dvitīyamastīti cenna kūrmagaruḍapādmādiṣu dvitīyasya spaṣṭaparigaṇanāt tathā hi hemādrau dānaprastāve kūrmapurāṇe aṣṭādaśa purāṇānyuktvā anyānyupapurāṇāni munimiḥ kathitāni tu . ādyaṃ sanatkumāroktaṃ nārasiṃhamataḥ paramityādi parāśaroktaṃ pravarantathā bhāgavatāhvayamiti tathā gāruḍe tattvarahasye dvitīyāṃśe'ṣṭamakāṇḍe prathamādhyāye prathamato mahāpurāṇānāṃ sātvikādibhedena vibhāgamuktvā laghupurāṇānāṃ sātvikādi bhedena vibhāgapradarśanapare granthe'pyuktaṃ purāṇambhāgavatandaurgaṃ nandīproktaṃ tathaiva ca . pāśupatyaṃ raiṇukañca bhairavaṃ ca tathaiva ceti . tathā tatpūrbamapi viṣṇudharmottaraṃcaiva tatra bhāgavatantatheti . tantrambhāgavatantatheti pāṭhe'pi tantraṃ śāstramityarthaḥ tadviśeṣaṇena cottamatvaṃ sūcitaṃ tathā pādmeśakunaparīkṣāyāṃ brāhmampādmaṃ vaiṣṇavañca mārtaṇḍaṃ nāraderitamityādi . tathaiva gaditaṃrāma carāṇāṅkāpilantathā . vārāhaṃ brahmavaivartaṃ śakuneṣu praśasyate . śaivambhāgavatandaurgambhaviṣyottarameva ceti . tathā pādme bhāgavatamāhātmye ekonaviṃśe'dhyāye upapurāṇeṣu śaivamādipurāṇañca devī bhāgatatantatheti tathā madhūsūdanasarasvatīkṛtasarvaśāstrārtha saṃgrahe'pyupapurāṇamadhye bhāgavatamparigaṇitaṃ nāgojībhaṭṭādibhiśca, dharmaśāstragrantheṣu evamanyairapi nibandhakārai riti . nanu devībhāgavatasya tatra bhāgavatampuṇyaṃ pañcamaṃ vedasaṃmitam iti prathamādhyāyasthasvavacanenāṣṭādaśa mahāpurāṇeṣu pañcamamidaṃ purāṇamiti svasya mahāpurāṇatvaṃ bodhayatastasya kathamanyapurāṇavacanamupapurāṇatvaṃ bodhayennahyevaṃ kacit dṛṣṭacaramiti cenna nāradīyaśivavāyavyāditya purāṇānāṃ svaṣṭukhenānyamukhena vā mahāpurāṇatvena jñāya mānānāmanyapurāṇeṣūpapurāṇatvasya vyavasthāpanāt purāṇa matabhedenaikasyāpi purāṇasya mahāpurāṇatvopapurāṇatva siddhyā tadvirodhābhāvāt . purāṇabhedena matabhedasta bahuśaḥ prasiddhaḥ . vaiṣṇavapurāṇeṣu sātvikatvaṃ śaivapurāṇeṣu tāma satvaṃ, vaiṣṇavapurāṇamatena, śaivapurāṇeṣu sātvikatvaṃ, vaiṣṇava purāṇeṣu tāmasatvaṃ daśa śaivapurāṇāni sātvikāni vidurvudhāḥ . tāmasāni ca catvāri vaiṣṇavāni pracakṣate . iti skānde śaivapurāṇamatenetyevaṃprakāreṇeti .
     tataḥ prasaṅgāgatamanyaduktvā vṛtrāmuvabadhopetamityanena purāṇe pratipādyadevakartṛkabadha evābhipreta iti vyavasthāpya tatraivoktaṃ yathā devībhāgavatātiriktasarvapurāṇeṣu devīkṛtovṛttāsurabadho na kkacidapyasti indrakṛtasyaiva tasya sattvāt kevalaṃ devībhāgavata eva devīkṛtaḥ so'sti tadgrahaṇena tu devībhāgavate svasammatirdarśiteti yuktameva, anantaraṃ ca tatraiva purāṇadānaprastāve dadāti sūryabhaktāya yastu bhāgavataṃ dvijāḥ . sarvapāpavinirmuktaḥ sarvavyādhivivarjitaḥ . jīvedvarṣaśataṃ sāgramante vaivasvataṃ padamiti paṭhitam . atra ca svasammataṃ māgavatameva grahītumucitam . kiñcedaṃ vacanaṃ devībhāgavatapakṣe eva svarasataḥ saṃgacchate prathamaśloke, ekādaśadvādaśaskandhayośca savistaraṃ gāyatrīvidhānasahasranāmādeḥ kathanāt sūryasya ca gāyatrīdevatātvāt . śrībhāgavatapakṣe tu vaikuṇṭhaṃ gacchedityeva vadediti kiñca yatrādhikṛtya gāyatrīṃ varṇyate dharmavistaraḥ . ityādimātsyavacanamapi devībhāgavatasyaiva mahāpurāṇatvaṃ bodhayati vede tripadā gāyatrīti gāyatrīlakṣaṇaṃ śrūyate tena ca tripācchandodhikṛtya yatra dharmavistaro varṇyate yadbhāgavatamiti tadarthaḥ . tripācchabdaśca devībhāgavate prathamaśloke sarvacaitanyarūsāntāmādyāṃ vidyāṃ ca dhīmahi . buddhiṃ yā naḥ pracodayāditi śrūyate . na ca viṣṇubhāgavate tacchando'sti mukhyārthasambhave gāyatrīpadasya lakṣaṇayā dhīmahītyarthakaraṇena viṣṇubhāgavataparatvakalpanamasya vacanasya tu sāhasameva . kvacit purāṇeṣu yadi tādṛśānyeva viṣṇubhāgavataparāṇi vacanāni santi tatra gatyantarābhāvādastu lakṣaṇā udāsīne mātsyavākye tu mukhyaviṣayatvasambhave sā'nucitā . yattu gāyatryarthaśca viṣṇudhyānaṃ na tu śivaśaktisūryādidhyānamityuktaṃ tattu nāstikatvamūlakameva maitrāyaṇīyānāṃ bhargovairudra iti śrutau prapañcasārādisarvatantreṣu purāṇādiṣu ca śivasūryaśaktyādirūpārthasyoktatvācca . kiñca hayagrīvabrahmavidyā yatra vṛtrabadhastathā . gāyatryā ca samārambhastadvai bhāgavataṃ viduriti purāṇāntaravākyamapi devībhāgavatasyaiva mahāpurāṇatvabodhakaṃ tathā hi hayagrīvanāmāsuro devībhāgavate prathamaskandhe nibaddhastenopāsitā brahmapratipādikā vidyā strīdaivatyo mantraḥsā vidyā yatra vartate tadbhāgavatamityarthaḥ . sa daityastadupāsitā vidyā cetyrabhayamapi tatraiva prathamaskandhe darśitam japannekākṣaraṃ mantraṃ māyāvījātmakaṃ mametyādinā . nanu viṣṇumāgavate pañcamaskandhe'pi hayagrīvamantrasya sattvādidaṃ vacanamubhayabhāgavatasādhāraṇamiti cenna nāradīye śāradātikādinibandheṣu ca mantrāḥ puṃdevatāḥ proktā vidyāḥ strīdevatāḥ smṛtāḥ ityādivacanaiḥ strīdaivatyamantreṣveva vidyāpadaprayogo na puṃdaivatya mantreṣviti pratipādānāt kvacit puṃdaivatyamantre tathā prayogastu gauṇaḥ na ca gauṇārthamādāya tadvacanasya viṣṇubhāgavataparatvaṃ kalpayitumucitaṃ lakṣaṇārūpadoṣāpatteḥ tasmānna tadvacanamubhayasādhāraṇamiti devībhāgavatasyaiva mahāpurāṇatvaṃ bodhayati kiñca sārasvatasya kalpasyeti mātsyavacanādapi devībhāgavatameva mahāpurāṇaṃ atra hyevaṃ prakaraṇaśuddhiḥ ṛṣaya ūcuḥ . purāṇasaṃkhyāmācakṣva sūta! vistarataḥ kramāditi munipraśnottaraṃ brahmaṇābhihitaṃ pūrbaṃ yattadbrāhmaṃ, padmakalpavṛttāntāśrayaṃ pādmaṃ, varāhakalpavṛttāntāśrayaṃ vaiṣṇavaṃ śvetakalpavṛttāntāśrayaṃ vāyavīyamityevaṃ tattatkalpavṛttāyāntāśrayāṇi purāṇānyuktvā taduttaraṃ yatrādhikṛtya gāyatrīṃ varṇyate dharmabistara ityupakramya sārasvatasya kalpasya madhye ye syurnarāmarāḥ . tadvṛttāntodbhavaṃ loke tadbhāgavatamiṣyate ityuktvā tato'nyānyapi mahāpurāṇānyeva tattatkalpavṛttāntāśrayāṇi darśitāti paścādupapurāṇakathanārtham upabhedān pravakṣyāmīti pratijñāya padmapurāṇānnārasiṃhaṃ nirgatamevaṃ nandiśāmbādityasaṃjñakānyuktvā anyopapurāṇānyapi mahāpurāṇebhya eva nirgatānīti aṣṭādaśabhyastu pṛthakpurāṇaṃ yat pradṛśyate . vijānīdhvaṃ dvijaśreṣṭhāstadā tebhyo vinirgatamiti vacanena sūta ṛṣiruktavān . tataḥ sargaśca pratisargaśca vaṃśomanvastarāṇi ca ityādinā purāṇalakṣaṇamuktvā sātvikeṣu ca kalpeṣu māhātmyamadhikaṃ hareḥ . rājaseṣu ca kalpeṣu māhātmyaṃ brahmaṇo viduḥ . tadvadagneśca māhātmyantāmaseṣu śivasya ca . saṅkīrṇeṣu sarasvatyāḥ pitṝṇāñca nigadyate iti vacanena purāṇapratipādyaharibrahmāgniharasarasvatīpitṝṇāṃ māhātmyasambandhāt kalpānāṃ sātvikarājasatāmasasaṅkīrṇatvabhedaiścāturvidhyatvamuktavāniti tatra kalpānāṃ tattaddevatāsambandhajñānaṃ tu tattatkalpāśriṃtatattatpurāṇapratipādyamukhyadevatājñānenaiva vodhyam anyaprakārasya kvacidapi purāṇeṣu anupalambhāt . tatraivaṃ sati sārasvatasya kalpasya madhye ye syurnarāmarāḥ ityādi vacanaṃ bhāgavatasya lakṣaṇapratipādakaṃ pratipāditam . tadarthastu yathā gāruḍakalpa ityatra garuḍasyāyaṃ gāruḍaḥ yathā ca vārāhakalpa ityatra varāhasyāyaṃ vārāha iti vyutpattiḥ prasiddhā tadvadeva sarasvatyāstathā kalpogaurīkalpastathaiva ceti kalpanāmasu sarasvatīkalpatvenaiva kathitatvāt, matsyapurāṇe upāntyādhyāye saṅkīrṇeṣu sarasvatyāḥ pitṝṇāṃ kalpa ucyate vacanena tathaivīktatvācca vrahmaviṣṇurudrāṇāṃ kalpavadgorī lakṣmyo kalpavacca sarasvatīkalpasyārthataḥ prāptatvācca tādṛśasārasvatakalpasambandhino ye devamanuṣyāstadvṛttāntasyodbhava utpattiryasmāt tatpurāṇaṃ bhāgavataṃ viduḥ tadvṛttāntapradarśakaṃ yatpurāṇaṃ tadbhāgavatasaṃjñakamiti yāvat . atra ca tattaddevatānāmāvirbhāvāśrayā ye ye kalpāste tattannāmnā vyavahriyante etacca tattannāmakakalpāśriteṣu purāṇeṣu tattaddeva tāyā eva nukhyatvenotpattipradarśakavākyairlakṣmīkalpādikalpāśritakūrmapurāṇādiṣu sarvatra prasiddhameva tathā ca mukhyatvena sarasvatyā āvirbhāvapratipādakaṃ purāṇaṃ yattadbhāgavatamityatirahasyārthaḥ . tatra sārasvatakalpa iti padenaiva kalpasya sarasvatīsambandhe bodhite tasya saṅkīrṇatvaṃ saṅkīrṇeṣu sarasvatyāḥ iti vacanena īśvarapreraṇāṃ vināpi gṛhāgatameva . asmiśca vacane bhāgavatapadena viṣṇubhāgavatasya grahaṇaṃ bandhyāputropamameva tatra mukhatvena sarasvatyāvirbhāvasyāsattvāt viṣṇubhāgavate dvitīyaskandhe pādmaṃ kalpamatho śṛṇu iti vacanena svamukhenaiva svasya pādmakalpakathāśrayatvasyoktatvāt tadvirodhācca . na ca pādmakalpa eva sārasvataḥ sarasvān samudrastasmājjātaṃ kamalaṃ sārasvataṃ tasya kalpa iti vyutpattyeti vācyaṃ padmakalpañca vṛttāntaṃ tatra yasmādudāhṛtam . tastāt pādmaṃ samākhyātaṃ iti pūrvodāhṛtaśivapurāṇavacanena etadeva yadā padmamabhūddhairaṇmayaṃ jagat . tadvṛttāntāśrayaṃ tadvat pādmamityucyate budhaiḥ . pādmaṃ tatpañcapañcāśatsahasrāṇīha kathyate iti matsyapurāṇavacanena sārasvatasya kalpasya madhye ye syurnarāmarāḥ iti vacanena ca pādmakalpasārasvatakalpayoḥ pṛthakkathanāt kiñca sārasvatakalpapādma kalpayorekatve padma kalpapratipādakaṃ purādvayaṃ pādmaṃ bhāgavataṃ cetyeva vadet kiñca padmakalpasya vṛttāntamityatra abhivyaktapadārthā ye svatantrālokaviśrutā iti nyāyena pūrvaṃ buddhyārūḍhaṃ prasiddhaṃ padmaśabdaṃ vihāyāprasiddhaṃ sārasvataśabdaṃ pādmaśabdasya vācakaṃ kṛtvā sārasvatapadaghaṭitakalpane prayojanābhāvaḥ . kiñca sarasvatyāstathā kalpa ityādeḥ pūrvoktasya sārasvatapadaniruktyarthakasyavacanasasūhasya virodhaśca . na ca pādmakalpasārasvatakalpayoḥ pṛthaktve, triṃśatkalpeṣu matsyapurāṇāntimādhyāye kīrtiteṣu sārasvatapadena pādmasya grahaṇaṃ na syāditi vācyam prabhāsakhaṇḍe triṃśatkalpeṣu viṣṇujakalpārciṣakalpa supuṅkalpānāṃ grahaṇe'pi teṣāṃ kalpānāṃ yathā mātsyāntimādhyāye na grahaṇaṃ tathā pādmasyāpi na grahaṇamityasya tulyatvāt . yadi teṣāṃ paryāyatvena kutracidantarbhāvaḥ kriyate tarhyasyāpi kutracidantarbhāvo'stu ataeva viṣṇubhāga vatasyaprabandhaṭīkākāreṇa pitṛkalpe eva pūrvārdhānte padmasyodbhavāt pitṛkalpapadena pādmatvagraho veditavyaḥ ityuktam purāṇakathanaprastāve sārasvatakalpapādmakalpayoḥ pṛthakkaraṇena sārasvatapadena pādmasya sarvathā na grahaṇam . vastutastu triṃśatkalpābrahmaṇastriṃśattithyātmakāḥ triṃśattithiṣu pratipadādiṣūtpadyante bhavaḥ dhuvaḥ suvaḥ bhūrbhuvaḥ suva ityādayastriṃśatkalpāḥ pādmādayaśca purāṇoktā dinakalpā brahmaṇaḥ pratidivaseṣūtpadyante iti dinakalpatithikalpānāṃ sutarāṃ bhedāt tithikalpeṣu dinakalpānāṃ pādmādīnāṃ na grahaṇamiti siddhāntaḥ . yattu viṣṇubhāgavatasyārambhataḥ pādmakalpakathāśrayatve'pi kṛṣṇajanmakhaṇḍasyaiva sārasvatakalpabhavatvena tasya ca daśamaskandhe sattvāt sārasvatasya kalpasya madhye ye syurnarāmarāḥ iti vacanasya viṣṇubhāgavataṃ viṣayo'stvityāhustadasat kṛṣṇajasmakhaṇḍasya sārasvatakalpabhavatvapratipādakānāṃ vacanānāṃ nirmūlatvāt samūlatve'pi yasmin purāṇe yasya kalpasya prathamataḥ pratipādanaṃ tatkalpapratipādakameva tatpurāṇabhiti niyamaḥ . sarvapurāṇe tathā dṛṣṭatvāt tathā ca kṛṣṇajanmakhaṇḍasya daśamaskandhe vidyamānatve'pi prathamatastatkathāyā abhāvāt pādmakalpakathāyāḥ prathamato vidyamānatvasya svenaivoktatvācca na sārasvatasya kalpasyeti vacanasya viṣṇubhāgavataṃ viṣayaḥ . kiṃ ca kṛṣṇajanmakhaṇḍasya yathā daśamaskandhe kathanaṃ tathā sarvapurāṇeṣu tatkathanaṃ vartata eveti sarvapurāṇānāṃ tadvacanaviṣayatvaṃ syāttathā ca sarvapurāṇāni bhāgavatapadavācyānisyustasmāt sārasvatakalpasya yatra prathamataḥ pratipādanaṃ sa eva tadvacanasya viṣayo vaktavyastādṛśaṃ ca devībhāgavatamevāstīti devībhāgavatameva tadviṣayo vaktavya iti . kiṃ ca śivapurāṇe umāsaṃhitāyām brahmaṇā saṃstutā seyaṃ madhukaiṭabhanāśane . mahāvidyā jagaddhātrī sarvavidyādhidevatā . dvādaśyāṃ phālgunasyaiva śuklāyāṃ samabhūnnṛpeti vacanāt phālgunaśukla dvādaśyāṃ devyā udbhavastaddina eva ca sārasvatakalpodbhavastaduktaṃ hemādrau kalpaśrāddhaprakaraṇenāgarakhaṇḍe sārasvatastu dvādaśyā śuklāyāṃ phālgunasya ceti tathā ca sarasvatyāḥ kalpa ityarthakasya sārasvatasya kalpasya madhye ye syurnarāmarāḥ iti vacanasya sarvathā devībhāgavatameva viṣayo na viṣṇubhāgavatamiti bodhyaṃ kiṃ ca tasya grahaṇe tasya harimāhātmyapratipādakatvāt tadāśritakalpasya sātvikatvameva yāsyati sātvikeṣvatha kalpeṣu māhātmyamadhikaṃ hareriti vacanāt . tataśca saṃkīrṇeṣu sarasvatyā iti vacanena sārasvatakalpa iti nāmnā ca paramahaṃsya sāmagryeva kartavyā syāt ato viṣṇubhāgavataṃ vihāya devībhāgavatamevāsya vacanasya viṣayo'nicchatāpi vaktavyastasmāt sārasvatasya kalpasyeti vacanāt devībhāgavatameva mahāpurāṇam asti cātra sarasvatyāvirbhāvapratipādakaṃ vacanaṃ taduktaṃ devībhāgavate prathamaskandhe tasyāstu mātvikī śaktīrājasī tāmasītathā . mahālakṣmīḥ sarasvatī mahākālīti tāḥ striyaḥ . tāsāṃ tisṛṇāṃ śaktīnāṃ dehāṅgīkāralakṣaṇaḥ . sṛṣṭyarthañca samākhyātaḥ sargaḥ śāstraviśāradairiti ambarīṣa śukaproktaṃ nityaṃ bhāgavataṃ śṛṇu iti vacanamapi śukāya prīktamiti vyutpattyā devībhāgavataparamapi saṃgacchate . bhavati hi devībhāvataṃ śukāyaiva proktaṃ vyāseneti . kiṃ ca aṣṭādaśapuraṇāni kṛtvā satyavatīsutaḥ . bhāratākhyānamakhilaṃ cakre tadupabṛṃhaṇamiti mātsyavacanamapi devībhāgavatasyaiva mahāpurāṇatvaṃ bodhayati aṣṭādaśapurāṇottaraṃ bhāratasya jātatvāt bhāratottaraṃ ca viṣṇubhāgavatasya jātatvāt bhāratottarakālaṃ nirviṇṇo vyāsaścakāreti viṣṇubhāgavate 1 ska° evoktatvāt . nanu vedaśākhāḥ purāṇāni vedāntabhārataṃ tathā . kṛtvā saṃmoha saṃmūḍho'bhavaṃ rājanmanasyapīti devībhāgavate tṛtīyaskandhe evoktatvāt tatrāpi sa virodhastadavastha eveti cenna manmate tadānīṃ granthonaiva jātaḥ kintu janamejayaṃ prati evaṃ vaktāsmīti jñānacakṣuṣā jñātvā bhāratāt pūrbameva devībhāgavataṃ kṛtamityarthasya kalpanāt . tvanmate tu tathā kalpayituṃ na śakyate catuḥślokyā bhāgavatopadeśasya jāyamānatvāt upadeśāt pūrvaṃ tajjñānābhāvasyāvaśyaṃ kalpanīyatvāt yadi tatrāpi pūrvaṃ vyāsasya jñānamastīti svīkriyate tadā vakṣyamāṇaḥ sarvo'pyarthavādaḥsyāt tataśca granthasvārasyabhaṅgaprasaṅga ityāstāṃ tāvat . vastutastu vedaśākhāḥ purāṇānīti pāṭhi'saṅgata iti vakṣyate tṛtīyaskandhe tadā na ko'pi virodhaḥ . yattupādme bhāgavatamāhātmye śrīmadbhābhavatakathāśravaṇāya samāgatānāṃ parigaṇanaprasaṅge vedāntāni ca vedāśca mantrāstantrāṇi saṃhitāḥ . daśa sapta purāṇāni ṣaṭ śāstrāṇi samāya yuḥ ityuktaṃ tatra vyāsakṛtapurāṇānāmaṣṭādaśatvādaṣṭādaśeti vaktavye saptadaśatvoktiḥ śrīmadbhāgavatasyāṣṭādaśatvaṅgamayati tasyāṣṭādaśānantargatatve devībhāgavatasyāṣṭādaśāntargatve vā aṣṭādaśānāṃ śrotumāgatānāṃ purāṇānāṃ aṣṭādaśatvānukternirbījatvaprasaṅgāt evaṃ pādme daśa sapta purāṇāni kṛtvā satyavatīsutaḥ . nāptavānmanasā toṣaṃ bhāratenāpi bhāmini . cakāra saṃhitāmetāṃ śrīmadbhāgavatīṃ parāmiti saptadaśatvoktiḥ śrīmadbhāgavatasyaiva etāṃ saṃhitāmiti nirdiṣṭasyāṣṭādaśatvaṅgamayati devībhāgavatasyāṣṭādaśatve'ṣṭādaśapurāṇānītyanukternirvījatvaprasaṅgāditthāhu stadasat teṣāmeva vacanairviṣṇubhāgavasyāṣṭādaśapurāṇāntargatatvaṃ na siddhyati kintu devībhāgavatasyaiveti vārdhuṣikatvaṃ kurvāṇo mūlameva vināśitavāniti nyāya āgataḥ . tathā hi bhārataṃ vyāsamukhācchutvā tatra saṃhidānaḥ krauṣṭukirmārkaṇḍeyaṃ pratyāgatya sandehaṃ pṛṣṭavān tasmai mārkaṇḍeyomārkaṇḍeyapurāṇamuktavān taduktaṃ mārkaṇḍeyapurāṇe tadidaṃ bhāratākhyānaṃ bahvarthaṃ śrutivistaram . tattvatojñātukāmo'haṃ bhagavantamupasthitaḥ iti tathā ca bhāratottaraṃ mārkaṇḍeyapurāṇamabhavat tathaiva tvaduktarītyaiva viṣṇubhāgavatamapi tathā ca bhāratāt pūrvaṃ ṣoḍaśa purāṇānyeva siddhāni tathā ca pūrvoktavacanamadhye ṣoḍaśetyeva paktavye saptadaśetyuktatvāt devībhāgavatameva mahāpurāṇamanyathā saptadaśatvapūrtirna syāt tasmāt tadvacanaprāmāṇyāddevībhāgavatameva mahāpurāṇamiti siddhyati na tu viṣṇubhāgavataṃ, māratāt pūrvaṃ saptadaśa madīyabhāgavatasahitāni mārkaṇḍeyamaṣṭādaśamubhayamatasiddhameva viṣṇubhāgavatasya bhāratottaraṃ jāyamānatvena tanmadhye tasyāvasthānasthalābhāvādityevaṃ lā panenāpi doṣābhāvāditi sudhiyo vibhāvayantu . yattu pādme vaiṣṇavaṃ nāradīyañca tathā bhāgavataṃ śubham . gāruḍañca tathā pādmaṃ vārāhaṃ śubhadarśane! . sātvikāni purāṇāni vijñeyāni śubhāni vai ityuktyā bhāgavatasya sātvikatvamuktaṃ sātvikeṣu purāṇeṣvitikaurmoktyā ca sātvikapurānānāṃ viṣṇuparatvamuktam ato viṣṇuparameva bhāgavatamaṣṭādaśapurāṇāntargataṃ ca tu devībhāgavatamiti api ca skānde prabhāsakhaṇḍe caturbhirbhagavān viṣṇurdvābhyāṃ brahmā tathā raviḥ . aṣṭādaśapurāṇeṣu śeṣeṣu bhagavān bhavaḥ ityuktaṃ skānde saurasaṃhitāyāṃ ca kathyate daśabhirviprāḥ! purāṇaiḥ parameśvaraḥ . caturbhirbhagavān viṣṇurdvābhyāṃ brahmā prakīrtitaḥ . ekenāgnistathaikena bhagavāṃścaṇḍabhāskaraḥ ityuktamato'pi viṣṇubhāgavatamaṣṭādaśāntargatannatvanyadityāhu stadasat tvanmate mātsyoktasātvikarājasatāmasasaṃkīrṇapurāṇeṣu madhye trayāṇāṃ vyavasthā pūrvavacanaistvayoktā saṃkīrṇapurāṇānāntu noktā teṣāṅkeṣu purāṇeṣvantarbhāva iti vada kariṣyāmi kutraciditi cet manmate'pi śrībhagavatyā viṣṇuśakti tvābhimānena viṣṇumantrādhiṣṭhātrīṃ devatāṃ vedamāno durgāṃ durbodhadhvāntabhānuṃ guruṃ ceti śrīvramadīpikoktaprakāreṇa viṣṇumantrāṇāṃ durgāyā adhiṣṭhātṛtvena tayoraikyādvā tatpratipādakabhāgavatasya vaiṣṇaveṣvevāntarbhāvāt ataeva harirdvābhyāṃ ravirdvābhyā dvābhyāṃ caṇḍīvināyakau . dvābhyāṃ brahmā samākhyātaḥ śeṣeṣu bhaganān śivaḥ iti vacanaṃ maṅgacchate vastutastu dvayorapi bhāgavatayorasmanmate pramāṇatvāt viṣṇubhāgavatapakṣapātināṃ vacanānāmasmākaṃ virodhābhāvena tallāpane prayojanābhāvaeva . tathā ca nāradīyādipurāṇanate śrīviṣṇubhāgavataṃ mahāpurāṇantadvacanāni prasiddhānyeveti na likhitāni devībhāgavataṃ tu tanmate upapurāṇam . śaivamātsyapurāṇādimate tu devībhāgavataṃ mahāpurāṇaṃ viṣṇubhāgavatamarthādupapurāṇamiti siddham . vṛhannā° 96 a° mahāpurāṇapratipādyaviṣayavarṇane śrībrahmovāca, mārīce! śṛṇuvakṣyāmi vedavyāsena yat kṛtam . śrīmadbhāgavataṃ nāma purāṇaṃ brahmasasmitam . tadaṣṭādaśasāhasnaṃ kīrtitaṃ pāpanāśanam . surapādaparūpo'yaṃ skandhairdvādaśabhiryutaḥ . bhagavāneva viprendra! viśvarūpī kṣamīritaḥ . tatra tu prathame skandhe sūtarṣīṇāṃ samāgamaḥ . vyāsasya caritaṃ puṇyaṃ pāṇḍavānāṃ tathaiva ca . pārīkṣitamupākhyānamitīdaṃ samudāhṛtam . parīkṣicchukasaṃvāde sṛtidvayanirūpaṇam . brahmanāradasaṃvāde'vratāracaritāmṛtam . purāṇalakṣaṇaṃ caiva sṛṣṭikāraṇasambhavaḥ . dvitīyo'yaṃ samuditaḥ skandho vyāsena dhīmatā . caritaṃ vidurasyātha maitreyeṇāsya saṅgamaḥ . sṛṣṭiprakaraṇaṃ paścādbrahmaṇaḥ paramātmanaḥ . kāpilaṃ sāṅkhyamapyatra tṛtīyo'yamudāhṛtaḥ . satyāścaritamādau tu dhruvasya caritaṃ tataḥ . pṛthoḥ puṇyasamākhyānaṃ tataḥ prācīnabarhiṣaḥ . ityeṣa turyo gadito visarge skandha uttamaḥ . priyavratasya caritaṃ tadvaṃśānāñca puṇyadam . brahmāṇḍārgatānāñca lokānāṃ varṇanantataḥ . narakasthitirityeva saṃsthāne pañcamo mataḥ . ajāmilasya caritaṃ dakṣasṛṣṭinirūpaṇam . vṛtrākhyānaṃ tataḥ paścānmarutāṃ janma puṇyadam . ṣaṣṭho'yamuditaḥ skandho vyāsena paripoṣaṇe . prahlādacaritaṃ puṇyaṃ varṇāśramanirūpaṇam . saptamo gadito vatsa! vāsanākarmakīrtane . gajendramokṣaṇākhyānaṃ manvantaranirūpaṇam . samudramathamañcaiva balivaibhavabandhanam . matsyāvatāracaritamaṣṭamo'yaṃ prakīrtitaḥ . sūryavaṃśasamākhyānaṃ somavaṃśanirūpaṇam . vaṃśyānucarite prokto navamo'yaṃ mahāmate! . kṛṣṇasya bālacaritaṃ kaumārañca vrajasthitiḥ . kaiśoraṃ mathurāsthānaṃ yauvanaṃ dvārakāsthitiḥ . bhūbhāraharaṇañcātra nirodhe daśamaḥ smṛtaḥ . nāradena tu saṃvādo vasudevasya kīrtitaḥ . yadośca dattātreyeṇa śrīkṛṣṇenoddhavasya ca . yādavānāṃ mitho'ntaśca muktāveka daśaḥ smṛtaḥ . bhaviṣyakalinirdeśo mokṣo rājña . parīkṣitaḥ . vedaśākhāpraṇayanaṃ bhārkaṇḍeyatapaḥ smṛtam . saurī vibhūtiruditā sātvatī ca tataḥ param . ityukteḥ viṣṇubhāgavata eva teṣāṃ padārthānāṃ sattvāt mahāpurāṇatvaṃ devībhāgavate tadamāvāt na mahāpurāṇatvam . evañca matabhedena kasyacit purāṇatvaṃ kasyacidpapurāṇatvaṃ tacca kalpabhedādaviruddham . etena viṣṇubhāgavatasya vopakṛtvaśaṅkā nirmūlaiva . vopadevena catureṇa caturvarga cintāmaṇi baṇijyayā hemādrirvopadevena muktāphalamacīkarat iti muktāphalagranthe svayaṃ lakhitatvena tasya hemādrisabhāsadatvapratīteḥ hemādrau ca nānāsthāneṣu viṣṇubhāgavatavacanasya pramāṇatvena dhṛtatvena na tatkṛtatvamiti pratibhāti .

upapuṣpikā strī upagatā puṣpamiva vikāśabhāvam atyā° sa° saṃjñāyāṃ kan ṭāpi ata ittvam . jṛmbhāyām (hāitolā) hārā° tatra hi mukhasya puṣpasyeva vikāśabhāvāt tathātvam .

upapṛc tri° upa + pṛc--kvip . upari sāmīpyena saṃpṛkte vivṛkṇāhiḥ śayata upapṛk pṛthivyāḥ ṛ° 1, 32, 5,

upapaurṇamāsa(si) avya° sāmīpye avyayī° vā ac samā° . paurṇamāsyāḥ samīpe .

upapradāna na° upa upādhau tena pradānam . 1 utkoce svakārya sādhanārthaṃ tatpratibandhakebhyorājabhṛtyādibhyodāne (ghusadeoyā) 2 sandhyarthaṃ bhūmyāderdāne ca hema° tasyopapradānena sandhireva yuktaḥ hito° upapradānaṃ lipsūnāmekaṃ hyākarṣaṇauṣadham kaṭhasa° sāma copapradānaṃ ca bhedīdaṇḍaśca tattvataḥ rāmā° . pralobhanārthaṃ 3 dravyadāne upapradānairmārjāro'hitakṛt prārthyate naraiḥ pañcata° . samīpe dāne ca .

upapralobhana na° upa + pra + lubha--lyuṭ . 1 samyakpralobhane amuṣya copapralobhanāya daśaku° . karaṇe lyuṭ . 2 samyakpralobhanasādhane dravye uccāvacānupapralobhanāni daśaku° .

[Page 1232b]
upaplava pu° upa + plu--ap . gaganādulkāpātādirūpe 1 upadrave, upapaplavāya lokānāṃ dhūmaketurivotthitaḥ kumā° . kṛdabhihita ityādyukteḥ 2 utpātasūcake vāyvādau tvāmāsārapraśamitavanopaplavaṃ sādhu mūrdhnā megha° . kaccinna vāyvādirupaplavovaḥ raghuḥ 3 maye nṛpā ivopaplavinaḥ parebhyaḥ raghuḥ upaplavino bhayavantaḥ malli° . 4 vighne jīvan punaḥ śaśvadupaplavebhyaḥ raghuḥ . upaplavebhyaḥ vighnebhyaḥ malli° . 5 aupasargikātyantamarakapīḍane 6 rājaviplave durbhikṣe cāpyupaplave kūrmapu° . upaplave rājaviplave aupasargikātyantamarakapīḍane śu° ta° raghu° . 7 uparodhe veṣṭane ameghopaplave yaśca śakracāpataḍidguṇān suśru° . 8 candrasūryayorgrahaṇe upaplave candramasoraveśca smṛtiḥ . 9 vipattau atha madanabadhūrupaplavāntam kumā° . 10 samīpe plavane gatau ca . tadbhīmamutsāryajanaṃ yuddhamāsīdupaplave 0bhā° sa° 22 a° . kalpanāpoḍhamabhrāntaṃ pratyakṣaṃ nirvikalpakam . vikalpo vastunirbhāsādasaṃvādādupaplavaḥ iti bauddhamatasiddhe 11 vikalpe sa ca saṃsāriṇāṃ savikalpajñānamātre'sti īśvarajñānaṃ tu nirupaplavam . upaplavati lokānupadravati upa--plu--kartari ac . 12 rāhau medi° . ketūpaplavabhaumamandagatayaḥ ṣaṣṭhe tṛtīye śubhāḥ jyo° ta° .

upaplavya na° upa + plu--ādhāre bā° yat . 1 virāṭanagarasamīpasthe purabhede . upaplavye niviṣṭeṣu pāṇḍaveṣu jigīṣayā āgamya hāstinapurādupaplavyamarindama bhā° ā° 1 a° tatastrayodaśe varṣe nivṛtte pañca pāṇḍavāḥ .. upaplavyaṃ virāṭasya samapadyanta sarvaśaḥ bhā° vi° 72 a° . virāṣṭanagarasamīpasthaṃ nagarāntaram nīla° . rājñastu vacanaṃ śrutvā dhṛtarāṣṭrasya sañjayaḥ . upaplavyaṃ yayau śīghraṃ pāṇḍavānamitaujasaḥ bhā° u° 22 a° . karmaṇi yat . 2 upaplavanīye tri° . āvaśyake tu ṇyat . upaplāvya avaśyapaplavanīye tri° .

upapluta tri° upa + plu--kta . upadravayukte upaplutaṃ pātumado madoddhataiḥ māghaḥ .

upabandha pu° upa + bandha--ghañ . 1 bandhanadārdyārthaṃ tatsamīpe vastvantarabandhane . upamitaḥ bandhena avā° sa° . 2 padmāsana rūpabandhasadṛśe avāntarāsanabhede 3 saṃkhyāviśeṣeṇa saṃbandhapratipādane ca nodanāguṇeṣu ca prakḷptyupabandhābhyām kātyā° 1, 8, 22, somasya prakḷpteḥ upabandhācca karkaḥ atra upabandhaśca saṃkhyāviśeṣeṇa sambandhapratipādanaṃ tatsaṃkhyā ca śata° brā° 3, 3, 3, 18, darśitā yathā atha yadapāmante krīṇāti raso vā opaḥ sa rasamevaitat krīṇātyatha yaddhiraṇyaṃ bhavati sa śukramevaitat krīṇātyatha yadvāso bhavati satvacasamevaitat krīṇātyatha yadajā bhavati sa tapasamevaitat krīṇātyatha yaddhenurbhavati sā śiramevaitat krīṇātyatha yanmithunau bhavataḥ sa mithunamevaitat krīṇāti taṃ vai daśabhi reva krīṇīyānnādaśabhirdaśākṣarā vai virāḍvairājaḥ somastasmāddaśabhireva krīṇīyānnādaśabhiḥ .

upabarha pu° upabarhyate āstīryate upa + barha--stṛtau karmaṇi ghañ . (vāliśa) 1 upadhāne barha--hiṃsāyām bhāve ghañ . 2 upapīḍane ca .

upabarhaṇa na° upabarhyatekarmaṇi lyuṭ . 1 upadhāne purāṇā yavāḥ purāṇyāsandī sopabarhaṇaiṣānvādiṣṭā dakṣiṇā śata° brā° 13, 84, 10, barha hiṃsāyāṃ bhāve lyuṭ . 2 upapīḍane ca

upabahu tri° upagatā bahavo yasya saṃkhyātve'pi paryudāsāt na ḍac . bahusaṃkhyāsamīpavartini .

upabādhā strī upa + bādha--a . saṃpīḍane .

upabāhu pu° upagato bāhum atyā° . 1 bāhoḥ samīpavartinyaṅgabhede tataḥ idamarthe bāhvādi° iñ . aupavāhavi tatsambandhini tri° . sāmīpyādau avyayī° . 2 bāhusāmīpyādau avya° .

upabda pu° upagataḥśabdaḥ prā° sa° pṛṣo° . somābhiṣavaśabde grāvāṇo ghnantu rakṣasa upabdaiḥ ṛ° 7, 104, 17, upabdaiḥ abhiṣavaśabdaiḥ bhā0

upabdi pu° upa + śabda--in pṛṣo° . śrotumarhe śabde na yorupabdiraśvyaḥ ṛ° 1, 74, 7, upabdiḥ śravaṇārhaḥ bhā° marutāṃ śṛṇva āyatāmupabdiḥ ṛ° 1, 169, 7, tato'styarthe matup . upabdimat śrotuṃ yogye śabdayukte saśabdamabdimat taitti° uccairghoṣa upabdimān kṣatrasya rūpam aita° brā° .

upabhaṅga pu° upa + bhanja ghañ kutvam . 1 yuddhāditaḥ palāyane samyag bhañjane 2 dvaidhībhāve ca .

upabhukta tri° upa + bhuja--kta . kṛtīpabhoge vastuni

upabhukti strī upa + bhuja ktin . upabhoge

upabhūṣaṇa na° upamitaṃ bhūṣaṇena atyā° sa° . ghaṇṭācānarādau ghaṇṭācāmarakumbhādipātropakaraṇādikam . tadbhūṣaṇāntaredadyādyasmāttadupabhūṣaṇam pu° . upacāraśabde120 3 pṛ° dṛśyam .

upabhṛt strī upa + bhṛ--ādhāre kvip . āśvatthe yajñāṅgapātrabhedesruci āśvatyupabhṛt kātyā° 1, 3, 35, upabhṛtsaṃjñakā sruk āśvatyī karkaḥ pāṇibhyāṃ juhūṃ parigṛhyopabhṛtyā vānam 1 10, 9 savyaupabhṛt āśva° gṛ° 4, 3, 3 .

upabhoga pu° upa + bhuja--vañ kutvam . viṣayasevājanya sukhabhede strīṇāṃ svapatidāyastu bhogaphalaḥ smṛtaḥ dā° bhā° smṛ° . na jātu kāmaḥ kāmānāmupabhogena śāmyati manuḥ bhāratañca . āgamenopabhogena naṣṭaṃ bhāvyamatī'nyathā . iha karmopabhogāya taiḥ saṃsarati so'vaśaḥ yā° smṛ° . priyīpabhogacihneṣu praurobhāgyamivācarat kṛtvopabhogotsukayeva lakṣmyā raghuḥ bhogaśca viṣayasaṃsargajanyasukhabhedaḥ . adhikaṃ bhogaśabde vakṣyate . tataḥ astyarthe ini . upabhogit tadvati tri° brāhmaṇāṃśca haniṣyanti brāhmaṇasvopabhoginaḥ . bhā° va° 190 a° striyāṃ ṅīp ..

upabhogya upa + bhuja--ṇyat anannārthatve kutvam . upabhogayogye vastuni anne tu na kutvam . upabhojyamityeva . asūta sā nāgabadhūpabhogyam kumā° . kiñcitkālopabhogyāni yauvanāni dhanāni ca pañcata° . vividhānyannapānāni puruṣā ye'nuyācinaḥ . te vai nṛpopabhojyāni brāhmaṇānāṃ daduśca ha bhā° āśva° 85 a° .

upabhojin tri° u + bhuja--ṇini . upabhogakārake . nivṛttāghāraśauceṣu parapākopabhojiṣu ucchinnabalibhikṣeṣu bhinnakāṃsyopabhojiṣu suśru° .

upama tri° upamīyate upa + mā--ghañarthe ka . 1 upameye . padaṃ yadviṣṇorupamaṃ nidhāyi ṛ° 5, 3, 3 . upamamupameyamiva bhā° . upamīyate samīpe kṣipyate mi--bā° ḍa . 2 antike niru° yat ketumupamaṃ samatsu ṛ° 7, 30, 3 . upamamantikam bhā° . 3 antikasthe tri° . divaścidantāṃ upamā ṛ° 10, 8, 1 . upamān samīpasthān bhā° rājāmi kṛṣṭerupamasya vavreḥ ṝ° 4, 42, 1 .

upamadgu pu° akrūraḥsuṣuve tasmāt śvaphalkādbhūridakṣiṇaḥ . upamadgustayā madgurmudaraścārimejayaḥ harivaṃ° 35 a° ityukte śvaphalkaputre akrūrānuje yaduvaṃśye kṣatriyabhede .

upamantraṇa na° upa + mantra--ṇvul . āmantraṇe kartavyakaraṇāya prārthanāpūrbakapravartanārūpe vyāpārabhede . bhāsanopasambhāṣaṇajñānayatnavimatyupamantraṇeṣu vadaḥ pā° . upamantraṇamupacchandanam si° kau° . 2 upacchandane . (khosāmudī) tataḥ astyarye ini upamantrin . (khosāmudiyā) upacchandanakārake narmasacive . hasanāmupamantriṇaḥ ṛ° 8, 112, 4 . upamantriṇaḥupamantraṇavantonarmasacivā hasanāmupahāsayuktāṃ vācamicchanti bhā0

upamanthanī strī upamathyate'nayā upa + mantha--karaṇe lyuṭ ṅīp . agnimanthanasādhanadravye caturaudumbaro bhavati audumbaraścamasa audumbara sruva audumbara idhma audumbaryā upamanthanyau śata° vrā° 14, 9, 3, 21 .

upamanyu pu° āyodadhomyaśiṣye ṛṣibhede . dhaumyonāmāyodastasya trayaḥ śiṣyā babhūvurupamanyurāruṇirvedaśceti bhā° 3 a° taccaritañca tatra varṇitaṃ yathā . athāparaḥśiṣyastasyaivāyodadhaumyasyopamanyurnāma . taṃ copādhyāyaḥ preṣayāmāsa vatsopamanyo! gā rakṣasveti . sa upādhyāyavacanādarakṣadgāḥsa cāhani gā rakṣitvā divasakṣaye gurugṛhamāgamyopādhyāyasyāgrataḥ sthitvā namaścakre . tamupādhyāyaḥ pīvānamapaśyaduvāca cainaṃ vatsopamanyo! kena vṛttiṃ kalpayasi pīvānasi dṛḍhamiti . sa upādhyāyaṃ pratyuvāca bho bhaikṣyeṇa vṛttiṃ kalpayāmīti tamupādhyāyaḥ pratyuvāca . mayyanivedya bhaikṣyaṃnopayoktavyamiti . sa tathetyuktobhaikṣyaṃ caritvopādhyāya nyavedayat . sa tasmādupādhyāyaḥ sarvameva bhaikṣyamagṛhṇāt . sa tathetyuktaḥ punararakṣadgāḥ ahani rakṣitvā niśāmukhe gurukulamāgamya guroragrataḥ sthitvā namaścake . tamupādhyāyastathāpi pīvānameva dṛṣṭvovāca vatsopamanyo! sarvamaśeṣataste bhaikṣyaṃ gṛhṇāmi kenedānīṃ vṛttiṃ kalpayasīti . sa evamukta upādhyaḥyaṃ pratyuvāca bhagavate nivedya pūrbamaparaṃ carāmi tena vṛttiṃ kalpayābhīti tamupādhyāyaḥ pratyuvāca . naiṣā nyāyyā guruvṛttiranyeṣāmapi bhaikṣyopajīvināṃ vṛttyuparīdhaṃ karoṣi ityevaṃ vartamāno lubdho'sīti . sa tathetyuktvā gā arakṣat rakṣitvā ca punarupādhyāyagṛhamāgamyopādhyāyasyāgrataḥ sthitvā namaścakre . tamupādhyāyastathāpi pīvānameva dṛṣṭvā punaruvāca vatsopamanyo! ahaṃ te sarvaṃ bhaikṣyaṃ gṛhṇāmi nacānyaccarasi pīvānasi bhṛśaṃ kena vṛttiṃ kalpayasīti . sa evamuktastamupādhyāyaṃ pratyuvāca bho etāsāṃ gavāṃ payasā vṛttiṃ kalpayāmīti tamuvācopādhyāyo naitannyāyyaṃ paya upayoktuṃ bhavato mayā nābhyanujñātamiti . sa tatheti pratijñāya gā raksitvā punarupādhyāyagṛhametya guroragrataḥ sthitvā namaścakre . tamupādhyāyaḥ pīvānameva dṛṣṭvovāca natsopabhanyo! bhaikṣyaṃ nāśnāsi navānyaccarasi payo na pivasi pīvānasi bhṛśaṃ kenedānīṃ vṛttiṃ kalpayasīti . sa evamukta upādhyāyaṃ pratyuvāca bho phenaṃ pibāmi yamime vatsā mātṝṇāṃ stanān pibanta udgiranti . tamupadhyāyaḥ pratyuvāca ete tvadanukampayā guṇavanto vatsāḥ prabhūtataraṃ phenamudgiranti tadeṣāmapi vatsānāṃ vṛttyuparodhaṃ karoṣyevaṃ vartamānaḥ phenamapi bhavānna pātumarhatīti sa tatheti pratiśrutya punararakṣadgāḥ . tathā pratiṣiddhobhaikṣyaṃ nāśnāti nacānyaccarati payo na pibati phenaṃ nopayuṅkte sa kadācidaraṇye kṣudhārto 'rkapatrāṇyabhakṣayat . sa tairarkapatrairbhakṣitaiḥ kṣāratiktakaṭurūkṣaistīkṣṇavipākaiścakṣuṣyupahato'ndho babhūva tataḥ so'ndho'pi caṅkramyamāṇaḥ kūpe papāta . atha tasminnanāgacchati sūrye cāstācalābalambini upādhyāyaḥ śiṣyānavocat nāyātyupamanyuḥ ta ūcurvanaṅgato gā rakṣitumiti tānāha upādhyāyaḥ . mayopamanyuḥ sarvataḥ pratiṣiddhaḥ sa niyataṃ kupitastatonāgacchati ciraṃ tato'nveṣya ityovamuktvā śiṣyaiḥ sārdhanaraṇyaṃ gatvā tasyāhvānāya śabdaṃ cakāra, bho upamanyo! kvāsi vatsaihīti . sa upādhyāyavacanaṃśrutvā pratyuvācoccairayamasmin kūpe patito'hamiti tamupādhyāyaḥ pratyuvāca kathaṃ tvamasmin kūpe patita iti . sa upādhyāyaṃ pratyuvāca arkapatrāṇi bhakṣayitvā'ndhībhūto'smyataḥ kūpe patita iti . tamupādhyāyaḥ pratyuvāca . aśvinau stuhi tau devabhiṣajī tvāṃ cakṣuṣmantaṃ kartārāviti sa evamukta upādhyāyenopamanyuraśvinau storumupacakrame devāvaśvinau vāgmirṛgmiḥ . aśvistutimupavarṇya kathāṃ samāpayāmāsa yathā ityevaṃ tenābhiṣṭutāvaśvināvājagmaturāhatuścainaṃ prītau sva eṣate'pūpo'śānainamiti . saevamuktaḥ pratyuvāca nānṛtapūrvamūcaturbhagavantau . natvahametamapūpamupayoktumutsahe gurave'nivedyeti . tatastamaśvināvūcatuḥ āvābhyāṃ purastādbhavata upādhyāyenaivamevābhiṣṭutābhyāmapūpodatta upayuktaḥ sa tenānivedya gurave, tvamapi tathaiva kuruṣva yathākṛtamupādhyāyeneti . saevamuktaḥ pratyuvāca etatpratyanunaye bhavantāvaśvinau notsahe'hamanivedya gurave'pūpamenamupayoktumiti . tamāśvināvāhatuḥ prītau svastavānayā gurubhaktyā upādhyāyasya te kārṣṇāyasā dantā bhavato'pi hiraṇmayā bhaviṣyanti cakṣuṣmāṃśca bhaviṣyasi śreyaścāvāpsyasīti . saevamukto'śvibhyāṃ labdhacakṣurupādhyāyasakāśamāgamyopādhyāyamabhyavādayata ācacakṣe ca sa cāsya prītimān babhūva āha cainaṃ yathāśvināvāhatustathā tvaṃ śreyo'vāpsyasīti . sarve ca te vedāḥ pratibhāsyanti sarvāṇi ca dharmaśāstrāṇīti eṣā tasyāpi parīkṣopamanyoḥ . upamanyorapatyam vidā° añ . aupamanyava tadapatye bahutve tu tasya luk . upamanyavaḥ upamanyuparāśarakuṇḍinebhyaḥ upamanyūnāṃ vāsiṣṭhābharadvasvindrapramadeti āśva° śrau° sū° 12 ṃ15 ṃ1, 2,

upamarda pu° upa + mṛda--ghañ . 1 āloḍane, 2 hiṃsane, pūrvadharmivināśanena 3 dharmyāntarotprādane . yathā asterbhūḥ cakṣiṅo vaciḥ sthā--tiṣṭha ityādyādeśe . 3 niṣpīḍane anyāsu tāvadupamardasahāsu bhṛṅga sā° da° . dhānyādeḥ 4 niṣpalalīkaraṇe ca . (dhānamāḍā) bhāve lyvaṭ upamardanamuktārthe na° . kartari ṇvul . upamardaka tatkārake tri° .

upamā strī upa + mi--a . 1 sādṛśye, atulopamābhyām pā° ukteḥ tadyoge upamānavācakāt ṣaṣṭhī natu tṛtīyā . sphuṭopamaṃ bhūtisitena śambhunā māghe tu sahārthe tṛtīyā malli° . 2 arthālaṅkārabhede ca arthālaṅkārabhedasya 396 pṛ° vivṛtardṛśyā . nyāyamatasiddhe upamānajanye 3 gavayādiśabdaśaktijñānarūpe, vedāntimatasiddhe 4 gavādisādṛśyajñānarūpe anubhavabhede ca upamānaśabde vivṛtiḥ . karaṇe bā° a . 5 upamāne ca . api laṅghitamadhvānaṃ bubughe na budhopamaḥ raghuḥ . yathā dīpo nipātastho neṅgate sopamā smṛtā gītā yajate sopamā divaḥ ṛ° 1, 31, 15, svārthe ghañ . aupamya upamāne na° .

upamāt strī upamīyate prakṣipyate upa + miña--kṣepe--bā° ati . sthūṇāyām vatsabandhanasādhane stambhe sānumupamādiva dyoḥ ṛ° 6, 67, 6, . upamīyate prakṣipyate ityupamāt sthūṇā sā yathā vatsaṃ dhārayati tadvadityarthaḥ bhā° .

upamāti strī upa + mi--ktin vede ni° āt . 1 upamāyām . pūrvīṣṭa indropamātayaḥ ṛ° 8, 40, 9, loke tu upamitirityeva uktārthe . upa + mīṅa--badhe--ktin bā° āt . 2 hiṃsane upamātivaniḥ . riṣe dhādasmākaṃ bhūdupamāti baniḥ ṛ° 5, 41, 16, upamātaye vanati vanu vyāpṛtau in . hiṃsanavyāpṛta ityarthaḥ upamātivanirhintā bhā° .

upamātṛ strī upamitā mātrā avā° sa° . 1 dhātryām amaraḥ . sā hi mātṛtulyaṃ pratipālayatīti tasyāstathātvam 2 mātṛtulyāsu mātṛṣvasrādiṣu ca . tāśca mātṛṣvasā mātulānī pitṛvāstrī pitṛṣvasā . śvaśrūḥ pūrvajapatnī ca mātṛtulyāḥ prakīrtitā dāyabhā° vṛha° smṛ° uktāḥ . svasrādiparyudāsāt ṛdantatve'pi striyāṃ na ṅīp . upa + mā--tṛc . 3 upamānakartari tri° . striyāṃ ṅīp .

[Page 1235b]
upamāda tri° upamādayati upa + mada--ṇic ac . upamādake harṣajanake devānāmupamādamṛṣvaḥ ṛ° 3, 5, 5, upamādamupamādakaṃ yajñam bhā° .

upamāna na° upamīyate'nena upa + mā--bhāve lyuṭ . 1 sādṛśyajñāne . karaṇelyuṭ . 2 sādṛśyajñānasādhane sādṛśyapratiyogini, yena sādṛśyaṃ bhavati tasmin, yathā candra iva mukhamityādau candra upamānam . prasiddhasyaivopamānatvam prasiddhasyopameyatvam . upamānamabhūdvilāsinām kumā° upamānammanujāmahīruhāṇām māghaḥ . 3 upamitipramākaraṇe upamānalakṣaṇañca nyā° sū° vṛttyordarśitaṃ yathā prasiddhasādharmyāt sādhyasādhanamupamānam sū° . prasiddhasya pūrvapramitasya gavādeḥ sādharmyāt sādṛśyāt tajjñānāt sādhyasya gavayādipadavācyatvasya sādhanaṃ siddhirupamānamupamitiryataityadhyāhāreṇa karaṇalakṣaṇam atha vā sādhyasādhanamiti karaṇalyuṭā karaṇalakṣaṇamevedam atra ca vaidharmyopamitiṃ manyante ṭīkākṛtaḥ yathā atidīrghagrīvatvādipaśvantaravaidharmyajñānāduṣṭre karabhapadavācyatāgrahaḥ . evamanyo'pyupamānasya viṣayaiti bhāṣyaṃ yathā mudgaparṇīsadrśī oṣadhī viṣaṃ hantītyatideśavākyārthe jñāte mudgaparṇīsādṛśyajñāne jāte iyamoṣadhī viṣaharaṇītyupamityā viṣayīkriyataityādi .
     upamānaci° sādṛśyapadārthaniruktipūrvakamupamānasya pramāṇāntaratvaṃ vyavasthāpitaṃ yathā . tatra sādṛśyapramākaraṇamupamānamiti kecit . sādṛśyañca padārthāntaram . tathā hi . sadṛśavyavahārādabādhitādasti sādṛśyaṃ tacca na pratipadārthamekaṃ sarvasya sarvasadṛśatvāpatteḥ svasadṛśatrāpatteśca susadṛśamandasadṛśavyavahārasya tadekatve'nupapatteśca . na ca vyañjakabhūyaḥsāmānyālpatvabhūyastvābhyāṃ taddhīriti vācyaṃ bahubhiralpaiśca vyajyamānaghaṭādau hrāsavṛddhyoradarśanāt vyañjakābhimatādeva vyavahārasiddhau atiriktāsiddheśca . nāpi saṃyogavat vyāsajyavṛttyanekam, gotvopalakṣitasādṛśyāśrayatvāt gavayavat, gorapi svasadṛśatvaprasaṅgāt gorasannikarṣe saṃyogavadapratyakṣatvaprasaṅgācca . pratyakṣatve vā gavayanirūpitasyaikavittivedyatvena goniṣṭhatayā cākṣuvatvaprasaṅgaḥ . kintu pratyāśrayaṃ bhinnam . nacaikaikavyabhicādanugatarūpābhāvānnānugatapratyayaḥ sādṛśyapadavyutpattiśca na syāditi bācyam anugatabittivedyasādṛśyatvasāmānyāt saptapadāryātiriktatvādvā jātivadantyaviśeṣavacca svasvalakṣaṇatvāttayorupapatteḥ . tacca dravye na guṇaḥ karma vā, guṇakarmavṛttitvāt na ca sadṛśāśrayavṛttitvādeva tatra vyavahāraḥ svāśrayabaisādṛśye'pi tatra tatpratīteḥ . ataeva nāśrayasādṛśyāttat, sāmagrīgrahāttat, bādhakābhāvādaviśeṣeṇa vaiparītyasambhavācca . nāpi sāmānyaṃ taddhi na sarvavṛttyekamanabhyupagamāt susadṛśamandasadṛśavyavahārānupapatteśca . atha vijātīyatve satyavayavaguṇakarmavṛttibhūyaḥsāmānyaṃ tat, ataeva dūrasthe pratiyogini bhūyaḥsāmānyajñānānna tatra sādṛśyapratyayaḥ vanaṃ, prāsāda tivat bahutvasya samudāyasyaikatvādekaṃ sāmānyamiti dhīprayogau anyathā vanādyapi arthāntaraṃ syāt sāmānyabahutvālpatvābhyāṃ susadṛśamandasadṛśavyavahāraḥ . yaducyate . sāmānyānyeva bhūyāṃsi tulyābayavakarmaṇām . bhinnaṃ pradhānasāmānyavyaktaṃ sādṛśyamiṣyate iti sājātye'pyaravindadvayavat yamajayoravayavādiśūnye guṇādau jātau ca sadṛśapratyayāt visadṛśayoḥ karabharaśarabhayostatsattvācca . nāpi dharmyantare dharmyantaravṛttidharmabāhulyam asādhāraṇadharmaśūnyatve sati tadgatabhūyodharmavattvaṃ vā svaniṣṭhātyantābhāvapratiyogidharmasamānādhikaraṇabhūyodharmavattvaṃ vā tricatuḥ pañcādibhedena bhūyastvasyānanugatatvāt . nāpi kapiñjalavattritvaparyavasannaṃ visadṛśayorapi hastimaśakayoḥ sādṛśyaprasaṅgāt . taduktaṃ evaṃ jātiguṇadravyakriyāśaktiṣu dharmataḥ . ekaikadvitrisābhastyabhedādekatra citrateti . atha vyāvartakadharmāpeṃ kṣayā tadgatadharbhabāhulyaṃ sādṛśyabāhulyañca tricaturādiṣvanugataṃ hastimaśakayostu bahuvyāvartakaṃ sādhāraṇantvalpamataeva bhedādhiṣṭhānamucyate iti cenna vyāvartakasamasaḍkhyenālpenāgaṇitenāpi sādṛśyavyavahārāt . kiñca sāmānyānyāśrayabhedenābhinnāni sādṛśyantu bhinnam . sāmānyaṃ niḥpratiyogikaṃ tadanirūpyañca . sādṛśyantu sapratiyogikaṃ taddhīvyaṅgyañca . atha bhede sati tadgatabhūyaḥsāmānyavattvaṃ sādṛśyaṃ bhedaśca pratyāśrayamanyaḥ sapratiyogikaśceti cettarhi sādṛśyasya bhedaghaṭitatvena tasmāt sadṛśa iti syāt natu tena tasya vā sadṛśa iti syāt . naca sādṛśyasyāpi sapratiyogikatvena tasmāt sadṛśa iti syāt, avadhau hi tathāpratītiprayogau na tu pratiyogini, abhāve'pi ṣaṭānneti pratītiprasaṅgāt . api ca taddharmavattvaṃ yadi sādṛśyaṃ tadā tattātadvattvayoḥ saṅkaraprasaṅgāt . taddharmavattā hi tattā tadanyā ca tadvattā yadi ca tattaiva tadvattā tadā tadeva tadvaditi syāt . tathā ca taddharmavattājñāne pratyabhijñānavat so'yamiti syāt natu tadvaditi . evaṃ tadvattaiva hi tatteti gavaye'pi gobuddhivyapadeśau syātām gogatasābhānyayogitvena govattattāśrayatvāt . nāpi viśeṣaḥ pratyakṣatvāt . na samavāyaḥ vṛttimattvāt ityatiriktaṃ sādṛśyam yattu sādṛśyaṃ bhāvo'bhāvo vā bhāvo'pi saguṇaṃ nirguṇaṃ vā, nirguṇamapyāśritamanāśritaṃ vā . āśritamapi sāmānyavanniḥsāmānyaṃ vā sāmānyavattve spando'spando vā nirguṇaṃ niḥsāmānyamāśritamanāśritamanekāśritam vā . iti yathāyathaṃ saptapadārthāntargatamiti tanna vyavahārānupapattyā tadbahirbhāvāt anyathaitādṛśavikalpena sāmānyaviśeṣasamavāyānābhapi dravyāditrayadharmāttadantargatatvaṃ syāditi . ucyate . asādhāraṇānyatadgatabahudharmavattvaṃ tatsādṛśyaṃ yamajādisādhāraṇaṃ bhedāghaṭitatayā ca niravadhi, tadgatabahudharmavattvaṃ tannirūpyamiti tannirūpyatvameva tasya sapratiyogikatvaṃ tavāpi sādṛśye tadeva sapratiyogikatvaṃ na tu bhedadīrdhādivatsāvadhitvaṃ tasmāt sadṛśa iti pratyayāpatteḥ . bahutvañca tricaturādisādhāraṇamiti nānugamaḥ . na cātiprasaṅgaḥ hastimaśakayorapi prāṇitvasukhitvaduḥkhitvādinā sādṛśyāt . ataeva vaisādṛśye'pi āhlādakatvādinā candra iva mukhaṃ, bahulakṣīratvādinā mahiṣīva gauriti . vahvalpatadgatadharmavattvena susadṛśamandasadṛśatvam . ataeva gavaye gosādṛśyaṃ mandataddharmavattvameva vivecayati . varāhaṃ gāvo'nudhāvantītyatra gosadṛśyaṃ varāhe'pyuktam . tattardhamavattvenopameyavyavahāraḥ kāvyādau, sādhyasādhanavattvamātreṇa dṛṣṭānte pakṣasādṛśyavācakavati prayogaḥ parīkṣakāṇām . na caite gauṇā mukhye bādhakābhāvāt . tasmāt kenacit kasyacit kvacit sādṛśyaṃ natvanugatamasti .. kiñca yādṛśabahutaddharmavattvajñānaṃ sādṛśyavyañjakaṃ tadeva tadvyavahāraniyamākamastu kimadhikena . anyathā triraturāditve tu vyañjakamapi bahudharmavattvamananugataṃ syāt . vyañjakamananugatamapi vahnau pratyakṣādivaditi cenna tatra vyaktīnāṃ vaijātyāt dhūmālokādau vahnivyāpyatvamevānugatam . atrāpi tadvyāmyatvamastīti cet yādṛśaṃ tadvyāpyaṃ tadeva tadvyavahāranimittaṃ na tu tadgatabahudharmavattvajñānaṃ, na vyañjakamevānubhavabirodhāt tadgatabhūyodharmasya bahvalpatvajñānaṃ vinā susadṛśa--mandasadṛśatvajñānābhāvācca . atha tadgatabahudharmavattvaṃ na sapratiyogika, sādṛśyaṃ tu tatheti vyavahartavyamadhikamiti cenna sādṛśyavattasyāpi sapratiyokatvāt yattu tattātadvattayoḥ saṅkaraḥ syāditi tanna tatraiva taddharmavattā tadabhedo vā tattā sā ca so'yamiti pratyabhijñāne bhāsate . bhede bhāsamāne tadanyasmin taddharmavattā tadvattā yato bhavati tadvadayaṃ na tu sa iti tayorbhedāt . nanvevaṃ vyaktyantare gotvagrahe tadgovadayamiti syānnatvayamapi gauriti cenna gotvamātrasya tadanyavyaktivṛttitvagrahe samuccayaḥ, ekatra nānāsambandhāvagamāt . tadgovṛttibahudharmajñāne bhavatveva śavalāvaddhavaleti . tathāpyayamapi śṛṅgādimāniti samuccayadhīḥ syāt na tu gosadṛśa iti cenna ekatrobhayasambandhaḥ samuccayo'lpagatabhūyodharmavattvamanyatra sādṛśya miti vivekāt
     navīnāstu . vilakṣaṇasukhadvaye itarasakalavyāvṛttasādṛśyamanu bhūyate na tu taddvayamātravṛttijātirasti taddvayābhāve jāteranāśrayatvenānityatvaprasaṅgāt . nāpi janyaṃ dharmāntaramastītyadhikaṃ sādṛśyamupeyaṃ tavāpi samānagharmavattvavyañjakaṃ vinā kathaṃ tatra sādṛśyābhivyaktiriti cenna pratītibalāt dravye tathā, guṇādau tu vyabhicārāt ataeva na vyañjakenānyathāsiddhistadabhāve'pi sādṛśyānubhavādityāhuḥ . tattucchaṃvilakṣaṇaṃ sukhadvayaṃ na sukhamātrahetujanyaṃ sukhāntarasyāpi sadṛśatvāpatteḥ kintu vilakṣaṇādṛṣṭajanyaṃ taccādṛṣṭaṃ vihitataddhetukriyāviśeṣānuṣṭhānādanyeṣāmapyastīti teṣāmapi tādṛśāni sukhāni bhavantīti teṣu kāraṇaviśeṣaprayojyā vilakṣaṇatāsti tasmādātmanāmānantyāt anādinidhanatvādutpannānāgatavijātīyaṃ na sukhamasti evaṃ duḥkhāntarakārye ṣvapi nahyanutpannamutpannasamānajātīyaṃ kāryamasti . yacca vyaktināśe jāteranityatvamāpāditaṃ tadapi na vināśakābhāvāt ataeva pralaye'pi tadavasthānam . api caikatra pratiyogibhedena sādṛśyaṃ bhinnaṃ natvekam, susadṛśamandasadṛśavyavahārāt tathā ca yīgyatvādekagrahe sarvagrahaprasaṅgāt . pratiyogigatabhūyodharmajñānasya vyañjakasya kramākrame tadeva vyavahāranimittamityuktam . kiñcaivaṃ vaisādṛśyamapi syāt . naca sādṛśyābhāvastat, vaiparītyasyāpi sambhavāt sādṛśyābhāvatvenaiva pratītirviśabdasya niṣedhārthatvāditi cettarhi gauriva mahiṣītyatra pāvanatvakṣīravatvādinā vivakṣitasādṛśyānāśraye gavaye vaisādṛśyaṃ na syāt na hi tatra gosādṛśyaṃ tadabhāvaśca . tasmāt sādharmyavaidharmye sādṛśyavaisādṛśye . yattu tadvṛttyanekadharmabattvaṃ sādṛśyaṃ tenābhede'pi gaganaṃ gaganākāraṃ sāgaraḥ sāgaropamaḥ . rāmarāvaṇayoryuddhaṃ rāmarāvaṇayoriva ityādau sādṛśyaṃ, na caivaṃ gorapi gosadṛśatve gavayapadābhidheyatvāpattiḥ tatra sadṛ padasya viśeṣe tātparyāt . anyathā mahiṣe'tiprasaṅga iti tanna tasya tena vā sadṛśa iti pratītiprayogāt na cābhede sambandhaḥ sahārtho vā sambhavati . gaganaṃ gaganākāramityādau tu gaganādyevaitādṛśadharmavannānyadityatra tātparyam . yadvā sargāntarīyagaganasāgarayorupamānatvaṃ tayoryuddhaviśeṣe tayoreva yuddhāntaramupamānamiti . nanvayaṃ devadattastadanyo vā bhavatu tatsadṛśastāvadayamiti bhedābhedasaṃśaye'pi sādṛśyaniścayāt atiriktaṃ sādṛśyabhiti cet na devadattābhiprāyeṇaikadeśe sādṛśyapadaprayogāt kathamanyathā sa evāyaṃ na tu satsadṛśa iti, sadṛśo'yaṃ na tu sa iti pratītiprayogau . na cātra sadṛśapadaṃ bhedamātraparamiti yuktaṃ mukhye sambhavati lakṣaṇāyā ayogāt . tasmānna padārthāntaraṃ sādṛśyamiti . syādetat . mā bhūt padārthāntaraṃ tathāpi pratyakṣācchabdādvā gavaye gosādṛśyajñānāt gavayasadṛśo gauritijñānamupamiti . na caitatpratyakṣaṃ viśeṣyāsannikarṣāt nānumānaṃ liṅgābhāvāt . na ca gavayagataṃ sādṛśyaṃ liṅgam apakṣadharmatvāt . atha sadṛśadvayāntaradarśane yo yadgatasādṛśāpratiyogī sa tatsadṛśa iti pratyakṣeṇa vyāptigrahe sati gavayagatasādṛśyapratiyogitvāt gaurgavayasadṛśa ityanumitiriti cet vyāptigrahaṃ vinaiva prathamamapi pratyakṣācchabdādvā gosadṛśaṃ gavayaṃ jñātvā gavi gavayasādṛśyajñānodayāt . kiñca gavi gavayasādṛśyaṃ na sādhyaṃ prathamatastadapratīteḥ gavayagatasādṛśyapratiyogitvañca gavi na pratyakṣaṃ viśeṣyasyāsannikarṣāditi nānumitigamyaṃ talliṅgasyāpi tadgatatvenāpratyakṣasya liṅgāntaragamyatve'navasthānāt . na ca gauretadgavayasadṛśaḥ gavayagatabhūyo'vayavādisāmānyavattvāt gavayāntaravaditi gavayāntarajñāne'pi gavi gavayasādṛśyaṃ vinānupapadyamānaṃ tatkalpayati . na hi gosadṛśo gavaya etadvisadṛśo gauriti vācyam . gavayanirūpitagosādṛśyāprasiddhau tena vinānupapattijñānābhāvāt . kiñca tavārthāpattirvyatirekyanumānaṃ na ca gavayagatasādṛśyapratiyogitvaṃ gavi pratyattādinā jñātuṃ śakyamityuktam . nanvevaṃ karabhe govaigharmyajñānāt gavi karabhavairdhaṃ rmyajñānamapi mānāntaraṃ syāditi cet gavi karabhavaidharmyaṃ yadi karabhavṛttidharmābhāvatvaṃ tadā'smṛte gavi prāṅnāsti tāvadanupalabdhigamyameva atha karabhavyāvṛttadharmavattvaṃ tadā godharmā gavigatā eva idānīṃ smṛtagodharmāṇāṃ karabhe'bhāvamātramadhikaṃ gamyaṃ tacca pratyakṣādeva . atha tatpratiyogikaitanniṣṭhasādṛśye bhāsamāne samānasaṃvitsaṃvedyatayā etat pratiyogikatanniṣṭhasādṛśye vaidharmyañca jñātamiti cenna viṣaṇaviśeṣyapratiyogibhedena samānasaṃvitsaṃvedyatvāsiddheḥ . etatsadṛśa etadvidharmā sa ityetadviśeṣyakapratyayānudayācca tadviśeṣyakapratyakṣe tatsannikarṣasya hetutvāt . nanu pratyakṣe viśeṣyasannikarṣoheturna tu yāvadviśeṣyasannikarṣogauravāt anyathātītānāgatavyāpyaviśeṣyakavyāptipratyakṣaṃ na syāditi cenna atītānāgataviśeṣye sāmānyalakṣaṇāyāḥ sattvāt . atha gavayasādṛśyaṃ gavi gavayagataśṛṅgādimattvaṃ tacca gavaye gosadṛśye bhāsamāne gavi bhātameva yadvā gogataśṛṅgitvādergavayagatatvaṃ gavaye gosādṛśyam evaṃ tasyaiva gavayagatasya gogatatvaṃ gavi gosādṛśyaṃ taccendriyeṇaiva jñātaṃ sāmānyasyaikatvenendriyasannikṛṣṭatvāt ayaṃ na sa iti viparītapratyabhijñāyāmiveti cet satyam goviśeṣyakagavayagataśṛṅgitvādijñānaṃ nendriyajanyaṃ gorasannikarṣāt tasmādetatsadṛśa etadvidharmā etasmāddīrghaḥ sa iti jñānaṃ nānumānāt viśeṣyāsannikarṣe tadgataliṅgājñānāt . evañca sapratiyogikapadārthajñānena tatpratiyogikapadārthajñānamupamānaṃ pratyakṣādikaṃ vinārthādarthāpattau pūrveṣāmupamānateti vārtametat tathā hi . parasparasadṛśaṃ hastyādikaṃ pratyakṣamatī yo yatsādṛśyapratiyogī sa tatsadṛśa iti sāmānyato vyāptijñāne sati gaurgavayasadṛśaḥ tatsādṛśyapratiyogitvāt yathā bhrātā bhaginī . gavayagatasādṛśyapratiyogitvañca gorgavayagatasādṛśyavittivedyameva sādṛśye goḥ pratiyogitvenaiva jñānāt anyathā sādṛśye gorananvayāpattiḥ yattadbhyāṃ sāmānyatīvyāptigrahaṃ vinā etatsadṛśaḥ sa iti phalāsiddheḥ yattadbhyāṃ vyāptigrahe'smākaṃ vyatirekī pareṣāmarthāpattirityanyadetat . sādṛśyasyobhayavṛttidhammasya kiñcidviśeṣyasannikarṣāt pratyakṣeṇa bhānaṃ yāvadviśeṣyasannikarṣasyāprayojakatvāt . anyathā 'yaṃ sa iti bhrāntaviparītapratyabhijñāyāṃ kā gatiḥ . manasaiva caitanniṣṭhasādaśyaprati yogitvagrahaḥ pratyakṣaviśeṣyakatvaṃ parāmarśe na prayojakāmatyuktam . kīdṛśo gavaya iti jijñāsayā yathā gaustadvadgavaya iti śrutottaravākyasya tathā bhūte piṇḍe dṛṣṭe tathā gavaya ityatideśavākyārthānusandhāne'yaṃ gavayaśabdavācya iti matirupamānaphalam . na ceyaṃ vākyamātrāt, apratyakṣīkṛtapiṇḍasyāpi prasaṅgāt . nāpi pratyakṣamātrāt aśrutabākyasyāpi prasaṅgāt . nāpi tayoḥ samāhārāt sa hi pramāṇasamākāro vā phalasamāhāro vā ādye pramāṇatve sati samāhāraḥ samāhṛtayo rvā pramāṇatvaṃ, phalānekatve samāhārānupapatteḥ tasya parasparasahakārirūpatvāt . nāntyaḥ vākyapratyakṣayorbhinnakālatvāt vākyatadarthayīḥ smṛtidvāropanaye'pi gavayapiṇḍasambandhenāpi indriyādinā tadgatasādṛśyānupanaye samayaparicchedāsiddheḥ . phalasamāhāre ca tadantarbhāve śabdānumānayorapi pratyakṣatvaprasaṅgaḥ . tat kiṃ tatphalasya pramāṇabahirbhāva eva antarbhāve vā kiyatī sīmā . tattadasādhāraṇendriyādisāhityam asti tarhi sādṛśyajñāne'pi visphāritasya cakṣuṣo vyāpāraḥ . na tasmin sati tasyānupayogāt upalabdhagosādṛśyaviśiṣṭagavayapiṇḍasya vākyārthasmṛtimataḥ kālāntare'pyanusandhānabalāt samayaparicchedopapatteḥ . tasmādāgamapratyakṣābhyāsanyadevedamāgamasmṛtisahitaṃ sādṛśyajñānamupamānapramāṇamiti jarannaiyāyikājayantaprabhṛtayaḥ . tanna vaidharmye'nupapatteḥ . yadodīcyena kramelakaṃ nindatoktaṃ dhik karabhamatidī rghagrīvaṃ pralambacapalauṣṭhaṃ kaṭhoratīkṣṇakaṇṭakāśinaṃ kutsitāvayavasanniyeśamapasadaṃ paśūnāmiti, tadupaśrutya dākṣiṇātya uttarāpathaṃ gatastādṛśaṃ vastūpalabhya nūnamasau karabha iti pratyeti . tatra kiṃ mānaṃ na tāvadupamānaṃ sādṛśyābhāvāt na ca pramāṇāntaraṃ sambhavati . ucyate . na tāvadanugataṃ pravṛttinimittamupalakṣaṇaṃ vinā, pratyamijñānataḥ śarīraikatvavādināṃ śarīraviśeṣe caitrādipadavadekaikaśṛṅgagrāhikayā gavayapadaśaktigrahe gavayāntare'pi sambhavāt . nāpyanadhyakṣe padāntaropasthite paribhāṣā''kāśādipadavat, ataevānadhyakṣatvācca upalakṣaṇasya ca śaktau bahirbhāvāt tadvadeva . nāpi yoganirvacanāt pāṭhakādivat sopalakṣaṇe, anyathā paṭhikriyānupahite paṭhatiprayogaḥ syāt . atastadanuguṇajñānādiyogini śaktiḥ . avacchedakatayā tūpalakṣaṇe'pīti yogābhāvāt . nāpyupasthitanimittasaṅkocanāt svargādipadavat tadabhāvāt . ato gandhādyupalakṣitena pṛthivītvena nimittena pṛthivyādipadavat sādṛśyādyupalakṣite gavayatvādau gavayādipadānāṃ śaktiriti paramārthataḥ . anyathā phalasyābhāsatve mānatvavirodhāt na ca pūrvaṃ gavayatvamupasthitamupasthāpakābhāvāt na ca gavayapadādeva tadupasthitiranyonyāśrayāt atha vākyādevānena samayaḥ paricchinnaḥ kevalamagre pratyabhijānāti yogosadṛśo gavayapadavācyatvena mayāvagataḥ so'yamiti nopamānasya viṣaya iti cenna na hi sādṛśyameva nimittamasampratītagūnāmavyavahāraprasaṅgāt gauravācca nāpi gavayatvaṃ tadanupasthiteḥ . ataeva nobhayaṃ svayaṃ pratītasamayasaṃkrāntaye'tideśavākyaprayogānupapatteśca . gavayatvehyayaṃ vyutpanno na gosādṛśye nimittasya gavayatvasya pratīteḥ . naca yadā yadvākyaṃ samayaparicchedaṃ pūrvaṃ nājījanat tadā tadeva vākyaṃ smṛtaṃ tatpravṛttinimittaṃ chetsyati adhyayanasamayagṛhīta eva vedarāśiraṅgopāṅgaparyavadātasya kālāntare navavākyasyevāsya prāgeva bodhitatvāt paryavasita iti vācyaṃ goḥ sādṛśyopalakṣaṇatvanimittatvayoḥ sandehāt paśvādyavayavatve'vagate tarkapuraskārāt . sādṛśyasyopalakṣaṇatve gaṅgāyāṃ ghoṣaḥ ityatrevānvayo bhaviṣyatīti cet na upalakṣaṇanimittatvasandehe'pi yo gosadṛśaḥ sa gavayapadavācya iti sāmānādhikaraṇyamātreṇānvayopapattau mānāntaropanītānapekṣaṇāt raktāraktasandehe'pi ghaṭo bhavatīti vākyavat anyathā paryavasite'pi vākye bhānāntarasahakārāt tattadanvayabuddhau vākyabhedāpatteḥ . gaṅgāyāṃ ghoṣa ityatra tu padārthaevānvayāyogya iti yuktaṃ tatramānāntarāpekṣaṇam . yadi ca pratītasaṃnargabalāyāto'dhyartho vākyasyaiva tadā vākyabhedāpattiḥ . atha tātparyānupapattyā yaṣṭīḥ praveśayetivallakṣaṇāstu gavayapadāvyutpannaṃ prati tadvyatpattaye vākyamāptenoktaṃ tacca na pravṛttinimittopādānaṃ vinā . na ca gosādṛśyaṃ taditi tātparyato gosādṛśyapadena nosamānādhikaraṇaṃ gavayatvamupalakṣitaṃ kalpyate . na tu yathā dhūmo'stītyatra bahnau tātparyamanumānena nirvahatīti na lakṣaṇā na cātra pramāṇāntaramastīti yena tannirvāhyaṃ anumānasyāsiddheḥ . anyathānyīnyānyāśrayāt na ca vākye na lakṣaṇā, tasyāḥ padadharmatvāditi vācyaṃ ekapada eva lakṣaṇā padāntarantu niyāmakamityasya vaktavyatvāt . atha gavayatvena lakṣaṇayā tadupasthitāvapi vyakti vācyatā na jñāyeta śabdāditi viśiṣṭavācyatā grāhakamānāntaramavaśyaṃ svīkaraṇīyam . na ca yanniṣṭho dharmoyatpadavācyaḥ so'pi tadvācya iti niyamaḥ . jātipade vyabhicārāditi cet na pravṛttivadvācyatvabodhatātparyakatvena jātīti deśavākye gavayatvaviśiṣṭavyaktereva lakṣaṇāt . atha yadā gavayatve sākṣāt tātparyaṃ gosādṛśyaśabdasya gṛhyate, tadā lakṣaṇā na ca sākṣāt tātparyamavadhṛtam anyathā dhūmo'stītyatrāpi sāmyāditi cet na upasthāpakāntarābhāve tātparyasyaiva sākṣāt tātparyarūpatvāt nacopamānameva tathā, anyonyāśrayatvāt . maivaṃ yatra pravṛttinimittaviṣayabodhane na tātparyaṃ yogosadṛśaḥ sa gavayaśabdavācya iti svarūpākhyānamātraṃ tatrāpyuktasāmagrītaḥ samayaparicchittirbhavatyeva na ca vyutpitsuvyutpattaye pravṛttinimittaviśeṣe tātparyaṃ yadanupattirlakṣaṇāvījaṃ syāt . api ca dhika karabhamatidīrghagrīvamityādivākyasya karabhanindātātparya kasya pravṛttinimittaparatvābhāve'pi tādṛśapiṇḍamanubhavataḥ smarataśca vākyārtham ayaṃ karabhaśabdavācya iti bhavati matiḥ . na ca tatra pravṛttinimittaviśeṣe tātparyamasti lakṣaṇāyā vījaṃ, nindāparatvāt . kiñca sarvatrānvayānupapattireva lakṣaṇāvījaṃ yaṣṭīḥ praveśayetyādāvapi prakaraṇādinā puraskārādiprayojanakatvaṃ praveśanasyāvagataṃ tādṛśe ca praveśanādau yaṣṭyāderananvayāt tātparyānupapatterapi tātparyamajñātvā jñātumaśakyatvāt . atha prakaraṇāderananugamaḥ tātparyavyāpyatvena tadanugame tātparyānupapattireva tadvījamastu lāghavāditi cet na dhūmādivadananugatasyāpi vyāpyatvāvirodhāt . tasmāt gavayaśabdaḥ kasyacidvācakaḥ śiṣṭaprayuktatvāditi sāmānyato niścite'pi gabayatvaviśiṣṭo dharmī gavayapadavācya iti lāghavānnirṇeyam . tacca pramāṇasahakāri na ca tasyāṃ daśāyāṃ pramāṇāntaramastyato yat pramāṇasahakāri tatpramāṇāntaramāstheyam . astvanumānaṃ tathā hi gavayaśabdo gavayatvaviśiṣṭavācakaḥ asati vṛttyantare'miyuktaiḥ prayujyamānatvāt gavi gośabdavaditi cet na gavayatvaviśiṣṭo yo dharmī tasya vācakatvagrahe'pi gavayatvapravṛttinimittatvāsiddheḥ . na ca śaktimajñātvā vṛttyantaraṃ kvāpi avadhārayituṃ śakyate sāmānādhikaraṇyamātrasya nimitto palakṣaṇatāsādhāraṇatvāt . atha gosādṛśyanimittatāgauravasyānavatāreṇopamānasyāpyanavatāraḥ . tathā ca tarkeṇa tasya pravṛttinimittakatve'vagate gavayapadaṃ gavayatvapravṛttini mittakam itarāpravṛttinimittakatve sati sapravṛttinimittakatvāt yannaivaṃ tannaivamiti cenna tarkasyāniścāyakatvāt na cāyaṃ tarko vyāptigrahamūlako yena viparyayānumānādarthāsiddhiḥ . atha gavayapadaṃ sapravṛttinimittakamiti sāmānyato dṛṣṭameva tarkasahakṛtaṃ gavayapadasyetarāpravṛttinimittakatvaṃ paricchinatti na tu mānāntaraṃ kalpayitvā tarkaḥ sahakārī kalpyate iti cenna idaṃ sapravṛttinimittakamanyacca na pravṛttinimittamiti buddhāvapi gavayatvapravṛttinimittakaṃ gavayapadamiti mānāntaraṃ vinā pratīteḥ anumitervyāpakatāvacchedakatvaprakatvaniyamāt . atha yathecchāyāṃ sāmānyato dṛṣṭena viśeṣabādhasahakṛtenānyadravyānāśritatvaṃ pratīyate anyathā viśeṣaṇagrahasya tadviparyayasya vā pramāṇatvāt bādhakānāṃ pṛthivyādyaikaikamātravyatirekaviṣayakatvaṃ janyadravyānāśritatvaṃ kena grāhyam, tathātrāpi gauravākhya tarkasahakṛtasāmānyato dṛṣṭādinā pravṛttinimittakatvaṃ jñāyate paścādvyatirekī syāt kvāpyapramāṇāntarāpekṣayo pakḷptapramāsahakāritvasya yuktatvāditi cenna icchāyāmekaikabādhasahakṛtaparāparabādhakaireva tāvadrūpaviśiṣṭavaiśiṣṭyādanyadravyāmāśrayatvaparicchedāt na tu sāmānyatodṛṣṭena, viśeṣaṇatayopasthityaiva viśiṣṭavaiśiṣṭyabodhanirvāhāt tarkānavatāradaśāyāṃ tasya tadaparicchedakatvācca . na ca vyāptiparamidaṃ vākyaṃ yo gosadṛśaḥ sa gavayapadārtha iti vākyādavagatavyāptiranuminuyādayaṃ gavayapadavācyo gosadṛśatvāt atideśakālāvabhatapiṇḍavaditi vācyaṃ na hi gosadṛśaṃ jñātvā'nena pṛṣṭaḥ sa kiṃśabdavācya iti kintu sāmānyato gavayapadārthamavagamya kīdṛgiti tathā ca yadyogaprāyamākhyānaṃ tasyaivārthatvaṃ tataḥ, kiṃ tena . atha lakṣaṇaparamidaṃ vākyaṃ kiṃlakṣaṇako'sāviti praśnārthaḥ evañca prayoktavyam ayamasau gavaya iti vyavahartavyo gosadṛśatvāt yastu na tathā nāsau gosadṛśaḥ yathā hastīti cenna na hi hastyādīnāṃ vipakṣatve pramāṇamasti garvaprayogasya durjñānatvāt katipayavyavahārasyaikāntikatvāt atha kīdṛk kiṃliṅgaḥ iti praśnārtho nahyanena liṅgamajñātvā gavayapadasya vācakatvaṃ kasyacidvācyatvamavagataṃ yena tadarthaḥ praśnaḥ . atha pravṛttinimittaviśeṣe liṅgapraśno gavayapadaṃ yena nimittena vartate tasya kiṃ liṅgamityartha iti cetna hi tadanumeyamevetyanena niścitaṃ yena tathā syāt jñānahetumātrapraśne tadviśeṣeṇottaramiti cenna aviśeṣādindriyasannikarṣamapyuttarayet vanaṃ gato drakṣyati tasmānnimittabhede evāyaṃ praśnaḥ kodṛg gavayaḥ kena nimittena gavayapadaṃ pravartate, gavayatvasya sākṣādupadarśayitumaśakyatvāt pṛṣṭa upalakṣaṇaṃ sādṛśyamācaṣṭe paścāddṛṣṭe'pi piṇḍe'tideśavākyaṃ smaratastarkasahakāreṇa gavayatvaviśiṣṭo dharmī gavayaśabdabācya iti pravṛttinimittaviśeṣaḥ paricchittirupamānaphalam ityantena
     vedāntaparibhāpāyām sādṛśyapramākaraṇamupamānam . tathāhi nagareṣu dṛṣṭagopiṇḍasya puruṣasya vanaṃ gatasya gavayendriyasannikarṣe sati bhavati pratītirayaṃ piṇḍogosadṛśaiti tadanantaraṃ ca bhavati niścayo'nena sadṛśī madīyā gauriti . tatrānvayavyatirekānyāṃ gavayaniṣṭhagosādṛśyajñānaṃ karaṇaṃ goniṣṭhagavayasādṛśyajñāmaṃ phalam . nacedaṃ pratyakṣeṇa sambhavati gopiṇḍasya tadendriyāsannikarṣāt nāpyanumānena gavayaniṣṭhagosādṛśyasyātalliṅgatvāt . nāpi madīyā gauretadgavayasadṛśī etanniṣṭhasādṛśyapratiyogitvāt yoyatsādṛśyapratiyogī sa tatsadṛśaḥ yathā maitraniṣṭhasādṛśyapratiyogī caitro maitrasadṛśa ityanumānāt tatsambhava iti vācyam evaṃ vidhānumānānavatāre'pyanena sadṛśī madīyā gauriti pratīteranubhavasiddhatvādupaminomītyanuvyavasāyācca . tasmādupamānaṃ mānāntaram .
     sāṃ° ta° kau° tasya pramāṇāntaratvaṃ nirākṛtaṃ yathā upamānaṃ tāvat yathā gaustathā gavaya iti vākyaṃ tajjanitā dhīrāgamaeva yo'pyayaṃ gavayaśabdo gosādṛśyasyaṃ vācaka iti pratyayaḥ so'pyanumānameva, yo hi śabdo yatra vṛddhaiḥ prayujyate so'sati vṛttyantare tasya vāttako yathā gośabdo gotve, prayujyate caivaṃ gavayaśabdo gosadṛśe iti tasyaiva vācaka iti jñānamanumānameva . yattu gavayasya cakṣuḥsanni kṛṣṭasya gosādṛśyajñānaṃ tat pratyakṣam . ataeva smaryamāṇāyāṃ gavi gavayasādṛśyajñānaṃ pratyakṣam nahyanyat gavi sādṛśyamanyacca gavaye, bhūyo'vayavasāmānyayogī hi jātyantaravattīṃ jātyantare sādṛśyamucyate sāmānyayogaścaikaḥ sa cedgavaye pratyakṣo gavyapi tatheti nopamānasya prameyāntaramasti yatra pramāṇamupamānaṃ bhavediti na pramāṇāntaramupamānam .
     etanmataṃ ca maṇikṛtā vistareṇa nirākṛtya tasya pramāṇāntaratvaṃ samarthitam . tadetat saṃkṣipya bhāṣā° uktaṃ yathā grāmīṇasya prathamataḥ paśyato gavayādikam . sādṛśyadhīrgavādīnāṃ yā syāt sā karaṇaṃ matam . vākyārthasyāti deśasya smṛtirvyāpāra ucyate . gavayādipadānāntu śakti dhīrupamāphalm . ataeva prācīnairapi upamānasya śakti grāhakatā svīkṛtā yathā śaktigrahaṃ vyākaraṇopamānāt koṣāptavākyādvyavahārataśca . vākyasya śeṣādvivṛtervadanti sānnidhyataḥ siddhapadasya vṛddhāḥ .

upamānacintāmaṇi pu° gaṅgeśopādhyāyakṛte upamānaprāmāṇyavyavasthāpake granthabhede upamānaśabde prāyeṇa sa grantha upanyastaḥ sa eva grantha upamānakhaṇḍatvena prasiddhaḥ .

upamāraṇa na° upa--mṛ--ṇic--lyuṭ . varuṇapraghāse yajñe'vabhṛthodakasamīpaṃ gatvā haviṣo'psu prakṣepe upamāraṇaprakāraśca śata° brā° 2, 5, 2, 46, uktaḥ tuṣṇīpteva pratiprasthātā srucaṃ pragṛhṇāti tadye vaiśvadevena yajamānayorvāsasī parihite syātāṃ te evātrāpi syātāmathāsyai vāruṇyai payasyāyai kṣāmakarṣamiśramādāyāvabhṛthaṃ yanti varuṇyaṃ vā etannirvaruṇatāyai tatra na sāma gīyate na hyatra sāmnā kiñcana kriyate tuṣṇīmevetyābhyavetyopamārayati yajamānayoryajamānatatpatnyoḥ . kṣāmakarṣamiśraṃ kṣāmo'tipākena dagdhaḥ pātre saṃsaktaḥ kṛṣa vilekhane kṛṣyata iti karṣaḥ kṣāmaścāsau karṣaśceti kṣāmakarṣastena miśraṃ havirādāya avabhṛthamudakaṃ prati yanti etat kṣāmakarṣamiśraṃ haviḥ varuṇyam . saumikāvabhṛthavat prasaktaṃ sāmagānaṃ niṣedhati tatra na sāmeti na hyatravaruṇapraghāse sāmnā kimapi prayojanaṃ kriyate avabhṛtha samīpamabhyavetya havirupamārayati apsu prakṣipati bhā° . etādṛśopamāraṇābhiprāyeṇa kātyā° 20, 8, 21, sūtravṛttau ataḥ kumbhopamāraṇāntameva pūrvayorahroḥ kartavyamityuktam karkeṇa .

upamāsya na° upamāsaṃ pratimāsaṃ bhavaṃ yat . pratimāsabhave pitṝṇāṃ śrāddhe virāḍ vā idamagra āsīt ityupakramya so'nukrāmat sā pitṝnāgacchattāṃ pitaro'ghnata sā māsi samabhavat tasmāt pitṛbhyomāsyupamāsyaṃ dadati pra pitṛyāṇaṃ panthāṃ jānāti ya evaṃ veda atha° 8, 10, 19 .

upamit tri° upasamīpe mīyate kṣipyate upa + mi--kvip . 1 upanikhāte 2 upasthāpayitari ca sthūṇeva janāṃ upamidyayantha ṛ° 1, 59, 1, upamit upasthāpayitā yadvā upamidupanikhātā sthūṇeva bhā° 3 sthūṇāyām stabhāyadupaminna rodhaḥ ṛ° 4, 5, 1, upamit sthūṇā bhā° upamitāṃ pratimitāmathoparimitāmuta śālāyā viśvavārāyā naddhāni vi cṛtāmasi śālābhimantraṇe, atha° 9, 3, 1 . kartari kvip . 4 upamākartari .

upamita tri° upa + mi--kta . 1 sādṛśyānuyogini . yathā candra iva mukhamityādau mukhaṃ, tasya candrasādṛśyānuyogitvāt upamitaṃ vyāghrādibhiḥ sāmānyāprayoge pā° naravyāghraḥ naro vyāghra iva vākye vyāghra upamānaṃ nara upamitaḥ . atra samāse vyāghraśabdasya vyāghrasadṛśe lakṣaṇā vyāghrasadṛśonara iti bodhaḥ upamitasya viśeṣyatve'pi samāṃsavidhiśāstre prathamāntatayā nirdeśāt pūrbanipātaḥ . anena sūtreṇa vihitasamāsa upamitasamāsa ityucyate .

upamiti strī upa + mi--ktin . 1 upamālaṅkāre sādṛśyajñānajanye gavayādiśabdaśaktibodharūpe 2 upamānaphale bodhabhede pratyakṣamapyanumitistathopamitiśabdaje bhāṣā° karaṇektin . 3 sādṛśye ca pallavopamitisāmyasapakṣam sā° da° . tadānanasyopamitau daridratā naiṣa° .

upameta tri° upamāmupamānabhāvaṃ sarvavṛkṣebhyodīrghatvāt itaḥ 2 ta° . śālavṛkṣe vṛkṣāṇāṃ madhye tasya sarvoccatvāt anyasyopamānatāṃ prāptatvāttathātvam . śālaprāṃśurmahābhujaḥ raghau tasyoccatāyāmupamānatvaṃ varṇitam .

upameya tri° upamīyate'sau upa + mi--yat . sādṛśyānuyogini yathā candraiva mukhamityādau mukham . anta purañcaika kulopameyam kumā° bhūyiṣṭhamāsodupameyakāntiḥ . navendunā tannabhasopameyam raghuḥ sā pūrṇā yadi sāmānyadharma aupamyavāci ca . upameyaṃ copamānaṃ bhavedvācyamiyaṃ punaḥ sā° da° .

upameyopamā strī arthālaṅkāra bhede . 398 pṛṣṭhe vivṛtiḥ .

upayaj pu° upa--yaja--bhāve vede vic loke tu kvin . paśuyāgāṅge yāgabhede trīṇi ha vai paśorekādaśāni ekādaśa prayājāḥ ekādaśānuyājā ekādaśopayajaḥ śata° brā° 3, 8, 4, 4, ityupakrame atha yadyajantamupayajati tasmādupayajonāma iti tannāmaniruktiṃ pradarśya ekādaśa upayajaḥ krameṇa darśitāḥ .

upayantṛ pu° upa + yama--tṛc . vivāhakartari patyau . athopayantāramalaṃ samādhinā kumā° athopayantryā sadṛśena yuktam raghuḥ . 2 saṃyamanakartari tri° striyāṃ ṅīp .

upayantra na° upagataṃ yantram atyā° sa° . suśrutokte śalyoddhāraṇopāyayantrabhede . yathā tatra manaḥśarīrāvādhakarāṇi śalyāni teṣāmāharaṇopāyo yantrāṇi tāni ca ṣaṭprakārāṇi tadyathā svastikayantrāṇi, saṃdaśayantrāṇi, tālayantrāṇi, nāḍīyantrāṇi, śalākāyastrāṇi, upayantrāṇi ceti vibhajya . upayantrāṇyapi rajjuveṇikā paṭṭacarmāntavalkalatāvastrāṣṭhīlāśmamudgarapāṇipādatalāṅgulijihvādantanakhamukhavālāsyakaṭakaśākhāṣṭhīvanapravāhaṇaharṣāyaskāntamayāni kṣārāgnibheṣajāni ceti tāni darśitāni . etāni dehe sarvasmin dehasyāvayave tathā . sandhau koṣṭhe dhamanyāñca yathāyogaṃ niyojayet suśru° .

upayama pu° upa + yama--ap . vivāhe . kanyā tvajātopayamā salajjā navayauvanā sā° da° . upayamasya bhedādikamudvāhaśabde 118 6 pṛ° uktaṃ tatkāla varakanyāmelakādi viśeṣonirūpyate . tatra dvijātīnāṃ samāvartanānantaraṃ vivāhakālaḥ manunā caturthamāyuṣobhāgamuṣitvādyaṃ gurau dvijaḥ . dvitīyamāyuṣobhāgaṃ kṛtadāro gṛhaṃvaset āyurdvitīyabhāge vivāhakāla uktaḥ kullūkabhaṭṭe na tu pūrvāparavirodhamāśaṅkhya brahmacaryakālottaratvamasya samarthitaṃ yathā caturthaṃ bhāgamiti brahmacaryakālopalakṣaṇārtham ānayataparimāṇatvādāyuṣaścaturthabhāgasya durjñānatvāt na ca śatāyurvai puruṣa iti śruteḥ pañcaviṃśativarṣaparyantapara tvam, ṣaṭtriṃśadābdikaṃ caryamityādinā virodhāt . āśramasamuccayapakṣamāśrito brāhmaṇa uktaṃ brahmacaryakālaṃ janmāpekṣyādyaṃ yathāśakti gurau sthitvā dvitīyamāyuṣaścaturthabhāgaṃ kṛtadāro gṛhasthāśramamanutiṣṭhet gṛhasthastu yadā paśyet balipalitamātmanaḥ . putreṣu dārān nikṣipya vanaṃ gacchet sahaiva vā (manuḥ) ityaniyatakālatvāt dvitīyamāyuṣībhāgamityapi gārhasthakālameva guruṇānumataḥ snātvā samāvṛtto yathāvidhi . udvaheta dvijobhāryāṃ savarṇāṃ lakṣaṇānvitām manunā samāvartanottarameva vivāhakālovihitaḥ . samāvartanakālaśca ṣaṭtriṃśadābdikaṃ caryaṃ gurau traivedikaṃ vratam . tadardhikaṃ pādikaṃ vā grahāṇāntikameva vā manunā ṣaṭtriṃśad varṣādyuttarakālaḥ uktaḥ . sa ca śaktyapekṣayā yugabhedena vā vyavasthāpyaḥ tathā ca satyayuge, 36 varṣāḥ tretāyāmaṣṭādaśa varṣāṇi dvāpare nava varṣāṇi kaliyuge vedagrahaṇakālaparyantaṃ brahmacaryaṃ kāryaṃ tataḥsamāvartanam . yuktañcaitat manunāsatye narāṇāṃ catuḥśatāyuṣkatvena tretāyāṃ triśatāyuṣkatvena dvāpare dviśatāyuṣkatvena kalau śatāyuṣkatvena cokteḥ āyuruttamatvādibhedena vratakālādhikyādi . ataeva dīrghakālaṃ brahmacaryaṃ dhāraṇañca kamaṇḍaloḥ ityādipurāṇe kalau āyuṣohīnatvābhiprāyeṇaiva dīrghakālabrahmacaryaniṣedhaḥ . tatrāyaṃ bhedaḥ . keśāntaḥ ṣoḍaśe varṣe brāhmaṇasya vidhīyate . rājanyabandhordvāviṃśe vaiśyasya dvyadhike tataḥ manunā svasvopanayanadviguṇitakālaeva godānākhyasya keśāntasaṃskārasya vidhānāt vedavratarūpasya vakṣyamāṇasya mahānāmnyādikeśāntarūpasyānantaraṃ vivāhasya kartavyatāyāḥsarvanibandhṛbhirvya vasthāpitatvena svasvopanayanadviguṇa kālottaraṃ vivāhasya kartavyatā nārvāk . tathā ca brāhmaṇasya 16 varṣāt kṣatriyasya dvāviṃśateḥ vaiśyasya caturviṃśateruttaraṃ vivāhakālaḥ . ataeva raghau varṇitam athāsya godānavidheranantaraṃ vivāhadīkṣāṃ niravartayat pitā śūdrāṇāntu rvaśyavacchaucakalpaścetyuktervaiśyadharmātideśāt caturviṃśativarṣottarameva vivāhakālaḥ triṃśadvarṣovahedbhāryāṃ hṛdyāṃ dvādaśavārṣikīm . tryaṣṭavarṣo'ṣṭavarṣīyāṃ dharme sīdati satvaraṃ iti manunā brahmacaryarakṣaṇāśaktau satvaratokteḥ aśaktau tato'rvāgapi kartuṃ śakyate iti bhedaḥ . sa tu na śreyāniti bodhyam . ataeva śu° ta° raghunandanena . anūḍhabhāryaḥ śūdrastu ṣoḍaśādvatsarāt paramiti śaṅkhavacanārthamīmāṃsāyāṃ tadviśeṣaṇena nyāyavartināṃ śūdrāṇāṃ ṣoḍaśavarṣopari vivāhakālaḥ kalpyate iti vyavasthāpya tatsamarthanāya vaiśyavacchaucakalpaśceti cakārādvaiśyadharmamātrasyātideśamuktvā atideśena śūdrasyāpyupanayanaprāptau vivāhamātraṃ saṃskāraṃ śūdro'pi labhate sadeti brahmapu° tasya vivāhasyevopanayanasthānīyatāmuktvā tatkālākāṅkṣāyāṃ garbhāṣṭame'ṣṭame vāvde vrāhmaṇasyopanāyanam . rājñāmekādaśe saike viśāmeke yathākulam yā° smṛtau . uttarottaramadhikakālasyoktyā vaiśyopanayanakālāpekṣayā'dhikālatvaṃ śūdravivāhasyoktam . tatrāpi yathākulamityatideśena ṣoḍaśādvarṣāt prāgapi vivāho dṛśyate sa tu na prakṛṣṭa ityantena uktarītyaiva vyavasthāpitam . dvijātistrīṇāntu yadyapi hārītena dvividhāḥ tatra brahmavādinīnāmupanayanaṃ vedādhyayanaṃ bhikṣācaryā ca, sadyobadhūnāṃ tu upasthite vivāhe striyo brahmavādinyaḥ sadyobadhūśca yathā kathañcidupanayanaṃ vidhāya vivāhaḥ kāryaḥ sadyobacūnāmapyupanayanaṃ vihitam . tathāpi tathā vidhīyamāna upanayanena varṇabhedenoktakālāpekṣā upasthite vivāhe iti kathanāt vivāhakālasyaiva tatkālatā . vastutaḥ strīṇāmupanayanaṃ kalpāntaraviṣayam yathāha yamaḥ purākalpe hi nārīṇāṃ mauñjībandhanamiṣyate . adhyāpanañca vedānāṃ sāvitrīgrahaṇantathā . pitā pitṛvyo bhrātā vā naināmadhyāpayetparaḥ . svagrhe caiva kanyāyā bhaikṣyacaryā vidhīyate iti . nanu yadyapi kalau mukhyamupanayanaṃ strīṇāṃ nāsti tathāpi ātideśikamasti yadāha manuḥ vaivāhikovidhiḥ strīṇābhīpanāyanikaḥ paraḥ . patisevā gurau vāsogṛhārtho'gniparikriyeti tena kālabhedaḥ setsyatīti satyam atideśoyamupanayanadharmaprāptyarthaḥ yathā brāhmaṇādīnāmupanayanāt prāk kāmacārakāmavādakāmabhakṣyādyācārāṇāmadoṣatāsti tadanantarantūpanayanadharmāṇāṃ sandhyāsnānādīnāṃ prāga dharmanirasanapūrvakamanuṣṭhānapūrvakaṃ yathāsti tathā strīṇāmapi vivāhāt prāk kāmacārādidharmā na doṣaṃ kurvanti vivāhasya tu dvijatvasiddhikaratvādanuṣṭhite vivāhe kāmacārādidharmanirāsapūrvakaṃ patisevā gurau vāsa ityādikamanuṣṭhānaṃ bhavediti . sarvavarṇastrīṇāṃ ṣaḍvarṣottaraṃ vivāhakālaḥ vakṣyamāṇavacanāt . evaṃ varakanyayoḥ sāmānyakāle nirūpite idānīṃ viśeṣakālo'bhidhīyate . tatra tayoḥ ravyādiśuddherāvaśyakatā yathāha guruśuddhivaśena kanyakānāṃ samavarṣeṣu ṣaḍavdakopariṣṭāt . raviśuddhivaśācchubhovarāṇāmubhayoścandraviśuddhitovivāhaḥ mu° ci° pī° dhā° vyā° kanyakānāṃ vivāhaḥ ṣaḍavdakopariṣṭāt ṣaḍvarṣātikramānantaraṃ samavarṣeṣvayugmavarṣeṣu satsu, guruśuddhau satyāṃ vivāhaḥ śubhaḥ . arthāt puruṣāṇāṃ viṣamayarṣeṣu raviśudhau vivāhaḥ śubhaḥ . tadāha cyavanaḥ . ṣaḍavdamadhyenodvāhyā kanyā, varṣadvayaṃ yataḥ . somobhuṅkte'tha gandharvastataḥ paścāddhutāśana iti janmānantaraṃ varṣadvayaṃ somaḥ kanyāṃ bhuṅkte . tadanantaraṃ dve vaṣe gandharvastadanantaramagnistato manuṣyādhikāraḥṣaḍabdataḥ prāgvivāho na kāryaḥ . tatra ṣaḍvarṣānantaraṃ samatarṣe vivāhaḥ śubhaḥ . yadāha nāradaḥ . yugme'vde janmataḥ strīṇāṃ śubhadaṃ paṇipīḍanam . etatpuṃsāmayugme'vde vyatyayenāśubhantayoriti . kaśyapaḥ vivāho janmataḥ strīṇāṃ yugme'vde putrapautradaḥ . ayugme śrīpradaḥ puṃsāṃ viparīte tu mṛtyudaḥ iti . evaṃ ca sati strīṇāṃ vivāho'ṣṭamadaśamavarṣayobhavatītyarthaḥ . yathāha vyāsaḥ aṣṭavarṣā bhavedgaurī navavarṣā ca rohiṇī . daśavarṣā bhavet kanyā dvādaśe vṛṣalī smṛteti . asya phalabhedamāha vātsyaḥ gaurīṃ dadadbrahmalokaṃ sāvitraṃ rohiṇīṃ dadat . kanyāṃdadat svargalokamataḥparamasadgatim . prāpnotīti śeṣaḥ . gaurī vivāhitā saukhyasampannā syāt pativratā . rohiṇī dhanadhānthādiputrāḍhyā subhagā bhavet . kanyā vivāhitā sampatsamṛdvā svāmipūjiteti . nanu navavarṣāyā rohiṇyā ayugmavarṣatvādvivāhaḥ kathaṃ sambhavati garbhatonavarṣagrahaṇe ayagmavarṣatvāparihārāt sa doṣastadavastha eva ye tu ayugma durbhagā nārī yugme ca vidhavā bhavediti caṇḍeśvaravākyabhabhyasanti tanmate sutarāṃ vivāhābhāvaḥ . ucyate . yugma'bade sampadaḥ saukhyaṃ vidyādharmāyuṣaḥ sadā . bharturduṣṭā bhavavyoja niṣekānnātra saṃśayaṃ iti parāśaravākyādbharbhagrahaṇaṃ yathā'vasīyate nāradādivākye tathā janmata ityapi . tatra ṣaṣṭhavarṣānantaraṃ janmatoviṣamavaṣīṃyamāsatrayānantaraṃ nava māsāḥ śubhāḥ . samavarṣīyasāmatrayañca . idameva ca māsatrayaṃ nāradādimate gṛhyate iti yuktā vyavastheti yuktamutpaśyāmaḥ . etadevābhipretyoktaṃ śrīpatinibandhe . māsatrayādūrdhamayugmavarṣe yugme tu māsatrayameva yāvat . vivāhaśuddhiṃ pravadanti santovātsyādayo gargavarāhamukhyāḥ iti . ayugme durbhagā nārī yugme tu vidhavā bhavet . tasmādgarbhānvite yugme vivāhe sā pativrateti caṇḍaśvaroktiśca sārthikā . evaṃ navamavarṣasyā yugmatvaprayuktaniṣedho'ṣṭamavarṣānantaraṃ māsatrayameva . evaṃ vihitavarṣe yasmin kāle guruśuddhirbhavet tadvaśena vivāhaḥ kāryaḥ guruśuddhistu vaṭukanyājanmarāśestrikoṇāyadvisaptagaḥ . śreṣṭhoguruḥ khaṣaṭtryādye pūjayānyatra nindita mu° ci° abhihitā . yadāha guruḥ strīṇāṃ gurubalenaiva vivāhaḥ śobhanaḥ smṛtaḥ . varasyārkabalaṃ grāhyamaindavantūbhayorapoti suragurubalamabalānāṃ puruṣāṇāṃ tīkṣṇaraśmibalameva . candrabalaṃ dampatyoravalokya viśodhayellagnamiti . varāhokteśca . etaccāvaśyakatvārthamabhihitam . yadā dvayorapi gurubalamiṣṭaṃ bhavet tadā pāṇigrahaḥ śubhadaḥ . dvayoranyatarasya gurvarkaśuddhyai vivāhyakālāntarāsambhave ca tatpitrādinā pūjāṅkārayet raviśuddhau gṛhakaraṇaṃ raviguruśuddhau vratodvāhau . kṣaurantārāśuddhau śeṣaṃ candrāśritaṃ karmeti rājamārtaṇḍokteḥ . varāṇāṃ vivāhyānāṃ puṃsāṃ raviśuddhivaśena vivāhaḥ śubhaḥ . ubhayoḥ strīpuṃsayoścandraviśuddhitovivāhaḥ śubhaḥ smṛtaḥ atra sammatiḥ prāguktā . yadā tu kanyā kālātikrāntā bhavati tadā gurubalamanāvaśyakamityāha vyāsaḥ daśavarṣavyatikrāntā kanyā śuddhivivarjitā . tasyāstārendulagnānāṃ śuddhau pāṇigrahomataḥ iti . grahaśuddhi mavdaśuddhiṃ śuddhiṃ māsāyanartudivasānām . arvāk daśavarṣebhyo munayaḥ kathayanti kanyakānām bhujabalaḥ sā ca gururavicandraśuddhirgocaraprakaraṇe'bhidhāmyate . gocarabalābhāve'ṣṭakavargādibalaṃ grāhyamityāha nāradaḥ gocaraṃ vedhaja cāṣṭavargajaṃ rūpajaṃ balam . yathottaraṃ balādhikyaṃ sthūlaṃ gocaramārgajamiti pī° dhā° .
     tatrādau ayananirūpaṇam . vivāhopakrame harau prasupte na ca dakṣiṇāyane tithau ca rikte śaśini kṣayaṅgate rājamā° . udayagayana āpūryamāṇe pakṣe kalyāṇe nakṣatre cūḍopanayanagodānavivāhāḥ, vivāhaḥ sarvakālika ityeke āśva° gṛ° 1, 4, 1, sū° . sārvakālika iti dakṣiṇāyanakṛṣṇapakṣaviṣayaḥ na tu aśuddhakālaparastasyānupasthiteḥ ayanapakṣayoreva prakrāntatvāttadviṣayatā sarbaśabdena tathaiva parāmarśayogyatayā atyasya cāprakrāntatayā tena parāmarśā yogāt . ata eva bhujabalabhī° grahaśuddhimitryādikaṃ prāguktamabhidhāya etatparantu vijñeyamaṅgirovacanaṃ yathā . kālātyaye ca kanyāyāḥ kāladoṣo na vidyate . malamāsādikālānāṃ vivāhādye prayatnataḥ . puṃsaḥ prati sadā doṣāt sarvadaiva hi varjyatā ityuktam . tataśca varakanyayormadhye kanyāyā daśavarṣātītatve grahaśuddhyādirnāpekṣyaḥ samayāśuddhiśca ubhayasādhāraṇatvādapekṣyaiva . etadeva bhaṅgyantareṇoktaṃ jyo° ta° rājagraste tathā yuddhe pitṝṇāṃ prāṇasaṃśaye . atiprauḍhā ca yā kanyā nānukūgaṃ pratīkṣate . atiprauḍhā ca yā kanyā kāladharmavirodhinī . aviśuddhyāpi sā deyā candralagnabalena tu . etatparameva daśamāsāḥ praśasyante cetrapauṣavivarjitāḥ rājamā° vākyam sārvakālikamicchanti vivāhaṃ gautamādaya iti mihiravacanamapyetatparam . vastutaḥ sārvakālika ityetadāsurādyadharmyavivāhaviṣayam . prami° prājāpatyabrāhmadaivārṣasaṃjñāḥ kāleṣūkteṣveva kāryāḥ vivāhāḥ . gāndharvākhyaścāsurorākṣasaśca paiśāco vā sarvakāle vidheyaḥ śrīpatyukteḥ dharmyeṣveva vivāheṣu kālasyaiva parīkṣaṇam . nādharmyeṣu vivāheṣu gṛhyapariśiṣṭokteśca . tatra saurādimāsanirūpaṇam mithunakumbhamṛgālivṛṣājage mithunage'pi ravau trilave śuceḥ . alimṛgājagate karapīḍanambhavati kārtikapauṣamadhuṣvapi mu° ci° . mithunakumbhau prasiddhau . mṛgomakaraḥ alirvṛścikaḥ vṛṣaḥ prasiddhaḥ ajomeṣaḥ . etadrāśigate ravau sati tatrāpi mithunasthite sūrye'pi śucerāṣāḍhasya trilave tṛtīyāṃśe āṣāḍhaśuddhapratipadamārabhya daśamīparyantaṃ karapīḍanaṃ vivāho bhavati . arthāditararāśigate sūrye sati āṣāḍhaśukladaśamyanantaraṃ hariśayane ca sati vivāho na syāt yadāha kaśyapaḥ . uttarāyaṇagate sūrye mīnaṃ caitrañca varjayet . ajagodvandvakumbhālimṛgarāśigate ravau . mukhyaṃ karagrahaṃ tvanyarāśige na kadācaneti vasiṣṭhaḥ . dinādhipe meṣavṛṣālikumbhanṛyugmanakrākhyadhaṭarkṣasaṃsthe . māghadvaye mādhavaśukrayośca mukhyo'tha vā kārtikasaumyayośceti . dhaṭastulā . śukrojyeṣṭhaḥ saumyo mārgaśīrṣaḥ mukhyo vivāha iti śeṣaḥ . ārdrodayādūrdhvaminasya kāryaṃ nakṣatravṛnde daśake kadācit . māsoktakarmetaramaṅgalādyaṃ kuryānna supte'pi tathā murārau . etena hariśayanātprākkālaḥ sādhīyānityabhihitaṃ bhavati . atra sāmānyatomāsaśabdena cāndra eva māso gṛhyate indrāgnī yatra hūyete ityādyukteḥ . atra tu sauracāndramāsadvayopādānādubhayoraikye vivāhaphalamavikalaṃ bhavati . taduktaṃ keśavārke ṇa . prāyaḥsauraṃ mānamiṣṭaṃ vivāhe keviccāndraṃ mānamāhuḥ phalena . tasmāt samyak tatphalāptistadaikye sauromāsaḥ kevalaḥ kiñcidūnaḥ iti . asyārthaḥ . kaśyapādibhiḥ saurā eva māsāḥ uktāḥ teṣāṃ ca prāśastyam . vivāhādau smṛtaḥ sauroyajñādau sāvanomata iti vṛdhagarga smaraṇāt . nāradādibhistu māghaphālgunavaiśākhajyaiṣṭhamāsāḥ śubhapradāḥ . madhyamāḥ kārtikomārgaśīrṣo vai ninditāḥ pare iti cāndrā evoktāḥ . etatprāśastyaṃ ca vaśiṣṭhenoktam . udvāhayajñopanayapratiṣṭhātithivrataṃ kṣauramahotsavādyam . parvakriyāvāstugṛhapraveśaḥ sarvaṃ hi cāndreṇa hi gṛhyate taditi . atodvayoḥ sauracāndramāsayauraikye vivāhādi śubhamekatarapakṣāśrayaṇe madhyamamiti niṣkṛṣṭo'rthaḥ . evaṃ ca makarasaṃkrāntau māghaḥ, kumbhe phālgunomeṣe vaiśākhaḥ vṛṣe jyeṣṭhaḥ, mithune āṣāḍha tṛtīyāṃśaḥ, tulāyāṃ kārtiko devotthānāduttaraḥ, vṛścike mārgaśīrṣaḥ, śubha ityarthaḥ . kecittu cāndramāsaṃ mukhyamāhustenāyamarthaḥ . phālguno vihita iti mīnasaṃkramaṇasadbhāve'pi śubhaḥ, caitro niṣiddha iti meṣasaṃkrāntisadbhāvepyaśubhaḥ . taduktaṃ vivāhavṛndāvane . jhaṣona nindyo yadi phālgune syādajastu vaiśākhagato na nindyaḥ . madhvāśritau dvāvapi varjanīyāvityādivācāmiyameva yuktiriti ajastu vaiśākhagato na nindya iti tu nirmūlameva . na hi meṣasaṃkramaḥ kvacit niṣiddho'sti . tadetadavicāritaramaṇīyaṃ kutaḥ? yatoyanmate sauramāsasyaiva mukhyatvaṃ tanmate meṣaḥ praśasta iti caitre'pi vivāhaprasaṅga iti viparītaṃ tasyāpi vaktumaśakyatvāt . uktañca cūḍāratne . pauṣe'pi makarasthe'rke caitre meṣagate ravau . āṣāḍhe mithunāditye ke'pyāhuḥ karapīḍanamiti . kiñca vaśiṣṭhavākye dinādhipe meṣavṛṣetyādau, saura cāndramāsayorupādānasya vaiyarthyāpātāt . tasmāt dvayoraikye vivāhaḥ praśastaḥ . tatra māghaphālgunavaiśākhajyeṣṭhāmukhyāḥ . yatra tu niṣedhānantaraṃ pratiprasavo yathā dakṣiṇāyane vivāhaṃ niṣidhva kārtikamārgaśīrṣau vihitau tatra madhyamatvam ataeva kārtikasaumyayośca vasiṣṭhena pṛthaguktaṃ nāradavākye spaṣṭameva madhyamatvam ato vivāhapaṭale gargaḥ putropetā tu kārtike dhanadhānyasutopetā saumye bhartṛparāyaṇā ityuktavān tadapi dhanuḥsaṃkrāntivyatiriktaviṣayaṃ draṣṭavyam . hariśayanātprāgāṣāḍhatṛtīyāṃśaśca madhyamaḥ harisvāpāntargatāḥ āṣāḍhaśrāvaṇabhādrapadāśvinakārtikā pauṣaścaite niṣiddhāḥ . dhanuṣi pauṣastvatyantaṃ niṣiddhaḥ . bhāne dhanuṣi siṃhe ca sthite saptaturaṅgame . kṣauramannaṃ na kurvīta vivāhaṃ gṛhakarma ceti gārgyokteḥ . annamannaprāśanaṃ vihitakālātikrāntam, kṣauraṃ caulañca svatantram yattūpanayanāṅgaṃ kṣauraṃ tasya na niṣedhaḥ caitre mīnagate ravāviti vihitopanayanasya viṣayālābhāt . athottarārdhaṃ vyākhyāyate . alīti . alimṛgājāḥ prāgvyākhyātāḥ . etadrāśigate sūrye sati kārtikapauṣamadhuṣvapi karapīḍanaṃ bhavati yathā vṛścike kārtikaḥ makare pauṣaḥ meṣe caitro'pītyarthaḥ idaṃ tu sauramāsagrahilānāṃ matam . ataevādhunoktacūḍāratnasthavākye kepyāhuḥ karapīḍana mityuktiḥ . śrīdharo'pi . pauṣe ca kuryānmakarasthite'rke caitre bhavenmeṣagato yadā syāt . praśastamāṣāḍhakṛtaṃ vivāhaṃ vadanti gargā mithunasthite'rke iti tadetatprāgabhihitanyāyādupekṣyam athavā keśavamatāṅgīkāreṇa madhyamatvamaṅgīkṛtya kālāntarānapekṣyavaśyadeyakanyāviṣayam . pī° dhā° . pramitā° tu deśabhedāt māsabhedasya grāhyatoktā tapatīkṛṣṇayormadhye cāndromāsaḥ praśasyate . anyeṣu sarvadeśeṣu sauro vratavivāhayoḥ . vindhyādrerdakṣiṇe bhāge cāndromāsaḥ praśasyate . udgbhāge tu vindhyasya sauramānaṃ vidhīyate . anyeṣu sarvadeśeṣu miśramānaṃ prakalpayet . māsabhede phalabhedamāha jyo° ta° bhujavalaḥ āṣāḍhe dhanadhānyabhogarahitā naṣṭaprajāḥ śrāvaṇe veśyā bhādrapade iṣe ca maraṇaṃ rogānvitā kārtike . pauṣe pretavatī viyogabahulā caitre madonmādinī nirṇa° si° vyāsaḥ . māghaphālgunavaiśākhe yadyūḍhā mārgaśīrṣake . jyaiṣṭhe vāṣāḍhamāse vā subhagā vittasaṃyutā . śrāvaṇe vāpi pauṣe vā kanyā bhādrapade tathā caitrāśvayukkārtikeṣu yāti vaidhavyatāṃ laghu atrāṣāḍhasya śubhatā daśadināt prāk, taduttaramaśubhatvam atra pratisavaḥ prāguktaḥ . atra janmamāsādiniṣedhaḥ ādyabharbhasutakanyayordvayorjanmamāsabhatithau karagrahaḥ . nocito'tha vibudhaiḥ praśasyate ceddvitīyajanuṣoḥ sutapradaḥ mu° ci° yasmin cāndremāse janma sajanmamāsaḥ janmatithimārabhyatriṃśattithyātmako māso janmamāsovetyucyate . dvayamapyādyaprakaraṇe janmarkṣamāsatithaya iti padyavyākhyāvasare vivicya vyākṛtamasmābhiḥ, yasminnakṣatre janma tajjanmabhaṃ yasyāṃ tithau janma sā janmatithiḥ . samāhāradvandvaḥ āgamaśāsanasyā nityatvānnumabhāvaḥ . upalakṣaṇatvāttanmuhūrto'pi . tatrādyagarbhasutakanyayordvayoḥ karagraho vivāho nocito niṣiddha ityarthaḥ . yadāha vasiṣṭhaḥ . svajanmamāsarkṣatithikṣaṇeṣu vaināśikādyṛkṣagaṇeṣu caivam . nodvāhamātmābhyudayābhikāṅkṣī naivādyagarbhadvitaye kadācit . kṣaṇomuhūrtaḥ nārado'pi na janmamāse janmarkṣe na janmadivase'pi vā . ādyagarbhasutasyātha duhiturvā karagrahaḥ iti . janmadivase janmatithau . āvaśyakatve'pavādo jaganmohane jātaṃ dinaṃ dūṣayate vasiṣṭhaḥ pañcaiva gargastridinaṃ tathātriḥ . tajjanmapakṣaṃ kila bhāguriśca vrate vivāhe gamane kṣure ceti pī° dhā° . jyo° ta° tu cāṣṭau ca gargaścyavanodaśāham . janmākhyamāsaṃ kila bhāguriśca vrate vivāhe kṣurakarṇavedhe tṛtīyapādādi pāṭhaḥ atheti dvitīyajanuṣoranādyagarbhayoścedvivāhaḥ tarhi sutaprado vibudhaiḥ paṇḍitaiḥ praśasyate . etacca tṛtīyagarbhādāvapi draṣṭavyam . sarvathādyagarbharāhityaṃ vivakṣitam . kecit cedanādyajanuṣoriti paṭhanti . yadāha cyavanaḥ janmarkṣejanmamāse vā tārāyāmatha janmani . janmalagne bhavedūḍhā putrāḍhyā pativallabheti . caṇḍeśvaraḥ janmamāse tu putrāḍhyā dhanāḍhyā janmabhodaye . janmalagne bhavedūḍhā vṛddhā santatisaukhyabhāgiti etaccānādyagarbhaviṣayam . ādyagarbhe sākṣānniṣedhābhidhānāt pī° dhā° . jyo° ta° tu kanyāviṣayamidaṃ na varaviṣayam . udvāhaśca kanyāyā janmamāse praśasyate iti śrīpativacanāt iti samarthitam . atha jyaiṣṭhādimāse vivāhe viśeṣaḥ . jyeṣṭhadvandvaṃ madhyamaṃ saṃpradiṣṭaṃ trijyeṣṭhañcennaiva yuktaṃ kadāpi . kecitsūryaṃ vahnigaṃ prohya cāhurnaivānyonyañyeṣṭhayoḥ syādvivāhaḥ mu° ci° putrojyeṣṭhaḥ kanyā ca jyeṣṭhā māso'pi jyeṣṭhaḥ ityetattrijyeṣṭham . idaṃ jyeṣṭhatrayamucyate . tat kadāpi naiva yuktaṃ naiva praśastam . jyaiṣṭhe māse jyeṣṭhavadhūvarayornaiva vivāhaḥkārya ityarthaḥ . yadātvekatarajyeṣṭhatvaṃ tadā jyeṣṭhamāse'pi bhavati . yadāha guruḥ na jyaiṣṭhe jyeṣṭhayoḥ kāryaṃ nṛnāryoḥ pāṇipīḍanam . tayoranyatare jyeṣṭhe jyeṣṭhamāsyapi kārayet iti . etaccānyatarajyeṣṭhatvaṃ dvividhaṃ jyeṣṭhamāso jyeṣṭhovaraśca, jyeṣṭhomāsaḥ kanyā ca jyeṣṭhā etajjyeṣṭhaḥdvandvaṃ madhyamaṃ saṃpradiṣṭamagativiṣayakamityarthaḥ . ekojyeṣṭho'nyadvayamajyeṣṭhamuttamameva yadāha varāhaḥ dvau jyeṣṭhau madhyamau proktāveka jyeṣṭhaḥ śubhāvahaḥ . jyeṣṭhatrayaṃ na kurvīta vivāhe sarvasammatamiti . parāśaro'pi ajyeṣṭhā kanyakā yatra jyeṣṭhaḥputrovaro yadi . vyatyayovā tayostatra jyeṣṭhamāsaḥ śubhapradaḥ iti . kecittu jyeṣṭhamāsābhāve'pi varakanyayorjyeṣṭhatvamapi madhyamāhustadasat . vadhūvarānyatarajyeṣṭhatā rāhityaṃ vivakṣitam . tadvākyaṃ prāgukta . kintu janmamāsajyeṣṭhamāsayorabhāve'pi jyeṣṭhayorbadhūvarayoḥ sarvathā niṣiddho vivāhaḥ . yadāha gargaḥ jyeṣṭhāyāḥ kanyakāyāśca jyeṣṭhaputrasya vai mithaḥ . vivāho naiva kartavyo yadi syānnidhanaṃ tayoriti . tadetaduktaṃ granthakṛtā naivānyonyaṃ jyeṣṭhayoḥ syādvivāhaḥ iti . jyeṣṭhatrayaniṣedhastvatidoṣādhikya sūcanārthaḥ . (ataḥparaṃ jyeṣṭhaśabdasya jyaiṣṭhavācakatvaṃ samarthitam) athāsyāpavāda ucyate keciditi . satyāvaśyakatve sūryaṃ vahnigaṅkṛttikāsthaṃ prohya tyaktvā jyaiṣṭhamāse'pi jyeṣṭhasya varasya kanyāyā vā vivāhaḥ śubhaḥ iti kecidū cuḥ etcca tulyanyāyyatvājjyeṣṭhāpatyasya na jyeṣṭhe iti sāmānyato maṅgalakṛtyaniṣedhe'pi draṣṭavyaṃ yadāha bharadvājaḥ jyaiṣṭhe jyeṣṭha sya kurvīta bhāskare cānalasthite . notsavādīni kāryāṇi digdināni ca varjayet . viśeṣamāha sa eva . daśāhañcaiva gargastu tridaśāhaṃ vṛhaspatiḥ . arkabhogyānagnibhato muniḥ trāhaṃ parāśara iti . tantrāntarepi . kṛttikāsthaṃ ravintyaktvā jyaiṣṭhe jyeṣṭhasya kārayet . utsavādīni kāryāṇi dināni daśa varjayet . vratabandhavivāhañca cūḍāṃ karṇasya vedhanam . jyaiṣṭhamāse na kurvīta kalyāṇañjyeṣṭhaputragamiti . atra jyeṣṭhaputraduhitrorjyeṣṭhamāsavanmārgaśīrṣe'pi maṅgalakṛtyaniṣedhamāha vātsyaḥ . mārgaśīrṣe tathā jyaiṣṭhe vivāhañcaulameva ca . jyeṣṭhaputraduhitrośca na kurvīta vratantathā . bharadvājo'pi mārgaśīrṣe tathā jyaiṣṭhekṣauraṃ pariṇayaṃ vratam . ādyaputraduhitrośca yatnataḥ parivarjayet iti . (jyo° ta° . ādyagarbhabhavaputrakanyayoḥ jyeṣṭhamāsi na ca jātu maṅgalam ityuktam) svayaṃ ca granthakartrā jyeṣṭhe kaiścinmārge'pi neṣyate ityuktaṃ prāk, kaiścidgrahaṇaṃ śiṣṭācārābhāvaṃ sūcayituṅkṛtam pī° dhā° . sutapariṇayāt ṣaṇmāsāntaḥ sutākarapīḍanaṃ na ca nijakule tadvadvā maṇḍanādapi muṇḍanam . na ca sahajayordeye bhrātroḥ sahodarakanyake na sahajasutodvāho'vdārdhe śubhe na pitṛkriyā mu° ci° . dehalīdīpanyāyenātrāmi nijakula iti sambandhyate nijakule svavaṃśe sutasya pariṇayādvivāhāt parataḥ sauramāsaṣaṭkamadhye sutāyāḥ kanyāyā vivāho na syāt . uktañca vasiṣṭhena . putrodvāhānnaiva putryāḥ kadācidā ṣaṇmāsātkāryamudvāhakarmeti . nārado'pi . putrodvāhātparaṃ putrīvivāho na ṛtutraye . kuryānna vratamudvāhaṃ maṅgalānnāpi maṅgalamiti (ṛtūnāṃ sauratvāt sauraṣaṇmāsavarjanamuktam) ayañca niṣedhaḥ kulaparodraṣṭavyaḥ . yadāha vātsyaḥ . strīvivāhaḥ kule nirgamaḥ kathyate puṃvivāhaḥ praveśo vasiṣṭhādibhiśca . nirgamādādito na praveśohitastatra saṃvatsarānto'vadhiḥ kīrtitaśca iti . nijakula iti . svavaṃśe putrasya kanyāyā vā maṇḍanādvivāhānmuṇḍanañcaulamupanayanaṃ mahānāmnyādivratacatuṣṭayaṃ samāvartanaṃ vā tadvat ṣaṇmāsāntarna kāryam . yadāhātriḥ kule ṛtutrayādarvāk muṇḍanānna tu muṇḍanamiti . tasmānmuṇḍanānmuṇḍanaṃ kāryaṃ tathā kanyāvivāhādanantaraṃ putrasya vivāhaḥ kārya ityarthaḥ . yadāha nāradaḥ . muṇḍanānmaṇḍanaṃ kāryaṃ maṇḍanānnaiva muṇḍana miti . vasiṣṭhaḥ putrīvivāhāt parataḥ sadaiva śubhapradaṃ putravivāhakarmeti naceti, sahajayoḥ sodarayorbhrātrosmahodarakanyake na deye nodvāhye . uktaṃ ca nāradena nacaikajanmanoḥ puṃsorekajanye tu kanyake . nūnaṅkadācidudvāhye naikadā muṇḍanadvaya miti ekajanye tu kanye dveputrayornaikajanyayoriti basiṣṭhokteśca . atra cakāro'nukta samuccayārthaḥ . tenaikasmai varāya sahodarakanyādvayamapi na deyamityarthaḥ . na putrīdvayamekasmai pradadyāttu kadācaneti vasiṣṭhokteḥ nāradopi . pratyudvāhonaiva kāryonaikasmai duhitṛdvayamiti . pratyudvāhovinimayavivāhaḥ matputrāya cettvayā kanyā dīyate tadā mayāpi tvatputrāya kanyā deyetyevaṃ paṇabandharūpaḥ . (parivarta) etādṛśaḥ paṇabandhobhaginyādidāne'pi draṣṭavyaḥ . sutaśca sutaśca sutau sarūpāṇāmityekaśeṣaḥ . sutā ca sutā ca sute pūrbavadekaśeṣaḥ . sutā ca sutaśca sutaupumān striyetyekaśeṣaḥ . sutau ca sute ca iti kṛtaikaśeṣāṇāṃ ndvandvaḥ atrāpi pumān striyetyekaśeṣaḥ . sahajāśca te sutāśceti karmadhārayaḥ . teṣāṃ sodarabhrātṝṇāṃ vivāhaḥ avdārdhe varṣārdhe sauraṣaṇmāsamadhye na kāryaḥ . yadāhanāradaḥ vivāhastvekajanyānāṃ ṣaṇmāsābhyantare yadi . asaṃśayaṃ tribhirvarṣaistatraikā vidhavā bhavet . vivāha ityupalakṣaṇam . tena samānasaṃskāra eka mātṛṃjayoḥ putrayoḥ kanyayorbā putrakanyayorvā na kārya ityarthaḥ . tathā ca vṛddhamanuḥ ekamātṛjayorekavatsare puruṣastriyoḥ . na samānakriyāṅkuryānmātṛbhede vidhīyate iti . samānakriyā cūḍākaraṇādikā ekavarṣamadhye niṣiddhetyarthaḥ . ekavatsara iti sāvakāśakāladyotanāya . ṣaṇmāsamaghye tu sarvathaiva na kāryā . vivāhastvekajanyānāṃ ṣaṇmāsābhyantare yadīti nāradavākyasvarasāt . parāśarī'pi ekodaraprasūtānāmekasmin vatsare yadi . pāṇigrahobhavennūnaṃ tatraikā vidhavā bhavediti tulyanyāyatvādyajñopavītasaṃskāryatvāt tayoranyatarasya nāśa ityarthaḥ naikadā muṇḍanadvayamiti vasiṣṭhokteḥ . ekadā ekasminvarṣe muṇḍanañcaulamupanayanaṃ vā putrīpariṇayādūrdhvaṃ yāvaddinacatuṣṭayam . putryantarasya kurvīta nodvāhamiti sūraya iti gargavākyantu bhinna mātṛviṣayapūrvoktaparāśaravākyasvarasāt . samānāpi kriyā kāryā mātṛbhede tathaiva ca . vivāhe duhituḥ kāryo na vivāhaścaturdinamiti nāradokteśca . vasiṣṭhena tu viśeṣo'bhihitaḥ . ekodaraprasūtānāṃ nātra kāryatrayaṃ bhavet . bhinnodaraprasūtānāṃ neti śātātapo'bravīditi . caulopanayanavivāharūpaṃ kāryatrayam . taduktaṃ cyavanena . ādau caulaṃ tato mauñjī vivāhaśca śubhapradaḥ . mātṛbhede budhairukto māturaikye na karhiciditi . evaṃ sthite bhinnodaramaṅgalaṃ satyāvaśyakatve ekasmin maṇḍape na kāryam . kiñca gṛhabhedādācāryabhedādvā kāryaṃ yadāha vasiṣṭhaḥ . dviśobhanaṃ tvekagṛhe'pi neṣṭaṃ śubhaṃ tu paścānnavabhirdinaiśca . āvaśyakaṃ śobhanamutsavo vā dvāre'thavācāryavibhedato'pi iti! dvāre dvārabhede .
     yamalajātayostvapatyayorniyatakālānāṃ jātakarmādikarmaṇāmekakriyāniṣedhābhāvo varṣabhedena tadasambhavāt . ato yamalajātayoruktaniṣedho nāsti . ekasmin vatsare prāpte kuryādyamalajātayoḥ . kṣaurañcaiva vivāhañca mauñjībandhanameva ceti parāśarokteḥ . kṣaurañcaulam . bhaṭṭakārikāyāṃ ca ekasmin vatsare caiva vāsare maṇḍape tathā . kartavyaṃ maṅgalaṃ svasrorbhrātroryamalajātayoriti . tatrāpi jyeṣṭhānukrameṇa . janmajyeṣṭhena cāhvānaṃ subrāhmaṇyāsvapi smṛtam . yamayoścaiva garbheṣu janmatojyeṣṭhatā mateti manūkterādyotpannasya jyeṣṭhatvam . yasya jātasya yamayoḥ paśyati prathamaṃ mukham . santānaḥ prathamaścaiva tasmin jyaiṣṭhyaṃ pratiṣṭhitamiti . santānovaṃśaḥ . śubhe iti śubhe vivāhādimaṅgalakṛtye pitṛkriyā śrāddhakriyā na kāryā viśeṣeṇānabhidhānāt kule'yaṃniṣedhaḥ maṅgale nāpyamaṅgalamiti nāradokteḥ . amaṅgalaṃ śrāddham . tu kintu samāpte eva maṅgale kāryamityarthaḥ . athavā śrāddhadine samīpasthite tadanantaraṃ lagnamavadhārya vivāhādimaṅgalaṃ kṛtyaṃ kāryamityarthaḥ pī° dhā° . badhvā varasyāpi kule tripūruṣe nāśaṃ vrajetkaścana niścayottaram . māsottaraṃ tatra vivāha iṣyate śāntyā'tha vā sūtakanirgame paraiḥ mu° ci° niścayottaraṃ vāgdānānantaraṃ yadi baghvāḥ kanyāyāstathā varasyāpi kule vaṃśe tatrāpi tripūruṣamadhyekaścana sapiṇḍonāśaṃ vrajet prāpnuyāt tatra māsottaraṃ maraṇadinādārabhya triṃśaddinaṃ pratikūlaṃ tataḥ śāntyā svanuṣṭhitayā vivāhaḥ sukheneṣyate . uktañca smṛticandrikāyām . kṛte vāṅriścaye paścānmṛtyurbhavati gotriṇaḥ . tadā na maṅgalaṃ kāryaṃ nārīvaidhavyadaṃ dhruvamiti . viśeṣamāha medhātithiḥ . puruṣatrayaparyaṃntaṃ pratikūlaṃ sagotriṇāṃm . praveśanirgamau tadvat tathā muṇḍanamaṇḍane . idaṃ tu pitrādibhinnaviṣayaṃ yathoktaṃ māṇḍavyena anyeṣāṃ tu sapiṇḍānāmāśaucaṃ māsasammitam . tadante śāntikaṃ kṛtvā tatolagnaṃ vidhoyate iti . pitrādimaraṇe tu viśeṣamāha śaunakaḥ . varabadhvoḥ pitā mātā pitṛvyaśca sahodaraḥ . eteṣāṃ pratikūlañca mahāvighnapradaṃ bhavet . pitā pitāmahaścaiva mātā vāpi pitāmahī . pitṛvyaḥ strīsutobhrātā bhaginī vā vivāhitā . ebhireva vipannaiśca pratikūlaṃ budhaiḥ smṛtamiti . anyairapi vipannaiśca kecidūcurna tadbhavet . anyaiḥ uktebhyo'nyaiḥ . pratikūlasya niyataṃ kālamāhamāṇḍavyaḥ vāgdānānantaraṃ yatra kulayoḥ kasyacinmṛtiḥ . tadā saṃvatsarādūrdhvaṃ vivāhaḥ śubhado bhavet . piturāśaucamavdaṃ syāt tadardhaṃ mātureva hi . māsatrayañca bhāryāyāstadardhaṃ bhrātṛputrayoḥ . daivajñamanohare viśeṣaḥ pratikūle sapiṇḍasya māsamekaṃ vivarjayet . vivāhastu tataḥ paścāt tayoreva vidhīyate . durbhikṣe rāṣṭrabhaṅge ca pitrorvā prāṇasaṃśaye . prauḍhāyāmapi kanyāyāṃ pratikūlaṃ na duṣyatīti medhātithiḥ . dīrgharīgābhibhūtasya dūradeśasthitasya ca . udāsavartinaścaiva pratikūlaṃ na vidyate . saṅkaṭe samanuprāpte yājñavalkena yoginā . śāntiruktā gaṇeśasya kṛtvā tāṃ śubhamācaret . akṛtvā śāntikaṃ yastu niṣedhe sati dāruṇe . yaḥ karoti śubhaṃ tāvadvighnaṃ tasya padepade iti . athāvaśyakatve'pavādamāhāthaveti . svasvavarṇapuraskāreṇāśaucanirgame maraṇāśaucanirgame sati śāntyā ca svanuṣṭhitayā vivāhaḥ kārya iti parairācāryairiṣyate . yadāha medhātithiḥ . pretakāryāṇyanirvartya carennābhyudayakriyāmiti jyotiḥprakāśe'pi . pratikūle'pi kartavyovivāhomāsamantatarā . śāntiṃ vidhāya gāṃ dattvā vāgdānādi caredbudhaḥ iti . satyāvaśyakatva svasvāśaucādanantaraṃ māsamadhye'pi śāntiṃ vidhāya vivāhaḥ kārya ityarthaḥ pī° dhā° cūḍā vratañcāpi vivāhatovratāccūḍā neṣṭā puruṣatrayāntare . badhūpraveśācca sutāvinirgamaḥ ṣaṇmāsatovā'vdabibhedataḥ śumaḥ mu° ci° cūḍā caulaṃ vratamupanayanañca apiśabdān mahānāmnyādisamāvartanañca vivāhāt parataḥ puruṣatrayāntaraeva neṣṭam . tathā vratādupanayanāccūḍā puruṣatrayaparyantaṃ neṣṭā . tathā badhvāḥ sruṣāyāḥ kanyāyāḥ vinirgamo'pi puruṣatrayaparyante neṣṭaḥ etanmūlavākyaṃ puruṣatrayaparyantamityādi ādau caulaṃ tato mauñcītyādi ca prāglikhitam . tasmānmūlapuruṣasya caturthādau nāyaṃ doṣaḥ . sa cāyaṃ doṣaḥ puruṣatraye ṣaṇmāsaparyantameva ataḥ ṣaṇmāsata iti māsaṣaṭkānantaramayaṃ vyatyasto'pi bivā hādiḥ sarvovidhiḥ śubhaḥ . etanmūlavākyam kule ṛtutrayadarvāk ityādi prāguktam . atrāpavāda ucyate veti athavā'vdabhedāt varṣabhedāt ṣaṇmāsamadhye'pi śubhaḥ . yathā māghe māsi vivāho vaiśākhe caulaṃ yajñopavītaṃ vā bhavatyevetyarthaḥ . taduktaṃ saṃhitāsārāvalyām phālgune caitramāse tu putrodvāhopanāyane . bhedādavdasya kurvīta nartutrayavilaṅghanamiti atra phālgunapadaṃ prāgavdagatamāsāntarasyāpyupalakṣaṇaṃ caitrapadaṃ cottaravarṣagatavaiśākhā dyupalakṣaṇaṃ tatra kaimutikanyāyena yatra khalpaṅkālāntaraṃ tatrāpi niṣedhābhāvastato'dhikavyavadhāne kiṃ vācyam, avdabhedasyava prayojakatvāt pī° dhā° . atha prasaṅgānmūlādi ṣūtpannayorbadhūvarayoḥ śvaśurādipīḍakatvamāha śvaśrūvināśamahijau sutarāṃ bidhattaḥ kanyāsutau nirṛtijauśvaśuraṃ hataśca . jyeṣṭhābhajātatanayā svadhavāgrajañca śakrāgnijā bhavati devaranāśakartrī mu° ci° . ahijāvāśleṣotpannau kanyāsutau śvaśrvāḥ sākṣādbharturmāturvināśaṃ vidhattaḥ kurutaḥ tathā nirṛtijau mūlotpannau kanyāsutau śvaśuraṃ hatomārayataḥ . uktañca vasiṣṭhena nairṛtyabhodbhūtasutaḥ sutā vā mākṣādavaśyaṃ śvaśuraṃ nihanti . tadantyapāde janito nihanti naivotkrameṇāhibhavaḥ kalatramiti ahibhava iti puṃstvamavivakṣitam . sutaḥ sutā veti pūrvoṃkteḥ mūlajā śvaśuraṃ hanti vyālajā ca tadaṅganāmiti nāradokteśca tasya śvaśurasyāṅganāṃ patnīm . varasya kanyāyā vā sākṣānmātaraṃ na tu sāpatnamātaraṃ hantītyarthaḥ . tadeva spaṣṭamuktaṃ vasiṣṭhena . janakaṃ jananīṃ hanti bharturmūlāhidhiṣṇyajā . tulyanyāyatvāt kanyāyā api sākṣānmātaram . jyeṣṭheti jyeṣṭhānakṣatrotpannakanyā svadhavāgrajaṃ bharturjyeṣṭhabhrātaraṃ hanti . śakāgnijā viśākhānakṣatrotpannakanyā devarasya bhartuḥ kaniṣṭhabandhornāśakartrī bhavati . yadāha vasiṣṭhaḥ . sureśatārājanitā dhavāgrajaṃ dvidaivatārājanitā tu devaramiti . hantītyanuvartate . nārado'pi . aindrī patyagrajaṃ hanti devarantu dvidaivajeti pī° dhā° atra viśeṣaḥ dvīśādyapādatrayajā kanyā devarasaukhyadā . mūlāntyapādasārpādyapādajātau tayoḥ śubhau . mu° ci° dvīśaṃ viśākhā . yadāha cyavanaḥ . viśākhā tulayāyuktā devarasya śubhāvahā . viśākhā vṛścikodbhūtā devaraṃ hantyasaṃśayamiti . vṛddhanārado'pi na hanti devaraṃ kanyā tulāmiśradvidaivajā . caturthapādajā tyājyā duṣṭā vṛścikapucchavat . tasmādviśākhācaturthapāde niṣedhaḥ phalita ityarthaṃḥ . mūleti . tayoḥ śvaśuraśvaśrvoḥ mūlacaturthacaraṇotpannau tau kanyāsutau śvaśurasaukhyadau . āśleṣādyacaraṇotpannau kanyāsutau tayoḥ saukhyadau taduktaṃ nāradena . sutaḥ sutā vā niyataṃ śvaśuraṃ hanti mūlajaḥ . tadantyapādajonaiva tathā'śleṣādyapādajaḥ atra puṃstvamavivakṣitaṃ hetuḥ sa eva pī° dhā° . iti badhūvarayoḥ sāmānyatoguṇadoṣavicāraḥ
     atha badhūvarayormelakam . tatra kūṭānyanekavidhāni tatra keciddaśa kūṭānyāhuḥ . tadāha nāradaḥ . dinaṃ gaṇañca māhendraṃ strīdīrghaṃ yonireva ca . rāśirāśyadhipau rajju rvaśyaṃ vedho daśa smṛtāḥ . punaśca varṇakūṭañca māhendraṃ vā tataḥ param . ete dvādaśa yogāśca prītibhedāḥ prakīrtitāḥ . anye'ṣṭādaśakūṭānyāhuḥ . yadāha gargaḥ māhendraṃ gaṇakūṭañca dinakūṭañca yonijam . strīdīrghaṃ rajjukūṭañca vaśyaṃ varṇākhyakūṭakam . rāśirāśyadhipākhye ca vedhau nāḍyākhyakūṭakam . bhūtaliṅgākhyakūṭañca jātyākhyaṃ pakṣikūṭakam . yoginīgotrakūṭantu kūṭātyaṣṭādaśaiva tu . dampatyorvṛddhikārīṇi yatnāccintyāni śāstrataḥ iti . tatra daśādikūṭānāṃ tattaddeśaviśeṣaprasiddhatvāt tāni vihāya sarvadeśaprasiddhānyaṣṭakūṭāni salakṣaṇāni āha pī° dhā0
     varṇovaśyaṃ tathā tārā yoniśca grahamaitrakam . gaṇamaitrambhakūṭañca nāḍī caite guṇādhikāḥ mu° ci° .
     ete rāśikūṭabhedavarṇādimaitryāṃ satyāṃ guṇādhikā ekādiguṇādhikāḥsyuḥ . varṇamaitryāmekaguṇaḥ, vaśye dvau guṇau, tārāyāṃ trayoguṇāḥ, yīnimaitryāṃ catvāraḥ, grahamaitryāṃ pañca, gaṇamaitryāṃ ṣaṭ, sadbhakūṭe sapta, nāḍībhede'ṣṭau ityarthaḥ . taduktam varṇovaśyaṃ tārā yonigrahabhakūṭanāḍikāśceti . jñeyā yathottaraṃ te balinaḥ strīpuṃsayorghaṭana iti . daivajñamanohare'pi . nāḍīmede guṇā aṣṭāu sapta sadrāśikūṭake . ṣaṭguṇā gaṇamaitryāñca sauhārde pañcakaṃ tayoḥ . yonimaitryāñca catvārastrayastārābale guṇāḥ . vaśyatve dvau guṇau proktau varṇaekaḥ prakīrtitaḥ iti pī° dhā° . tatrādau varṇakūṭamāha
     dvijājhaṣālikarkaṭāstato nṛpā viśo'ṅighrajāḥ . varasya varṇato'dhikā badhūrna śasyate budhaiḥ mu° ci° .
     mīnavṛścaikakarkarāśayodvijāḥ brāhmaṇāḥ . tatī'nantaramanye meṣasiṃhadhanūrāśayonṛpāḥ kṣatriyāḥ . vṛṣakanyāmakarāviśo vaiśyāḥ . mithunatulākumbhā aṅdhrijāḥ śūdrāḥ . tataśca vadhūvararāśyorvarṇau jñātvā varasya varṇataḥ brāhmaṇādikādbadhūradhikā jyeṣṭhavarṇā budhairna śasyate . kintu samā honā vā śasyata ityarthaḥ . yadāha nāradaḥ . jhaṣālikarkaṭāviprāstadūrdhvāḥ kṣatriyādayaḥ . puṃvarṇarāśeḥ strīrāśau samehīne tathā śubham . varṇajyeṣṭhā tu yā nārī varṇahīnaḥ stu yaḥ pumān . vivāhaṃ yadi kurvīta tasyā bhartā vinaśyati . atraiko guṇo varṇādhike vare varṇasame vā varṇahīne tu guṇābhāvaḥ taduktaṃ daivajñamanohare . ekoguṇaḥ sadṛgvarṇe tathā varṇottame vare . hīnavarṇe vare śūnyaṃ ke'pyāhuḥ sadṛśe dalamiti . dalamardham . pī° dhā° . atha vaśyakūṭam . hitvā mṛgendraṃ nararāśivaśyāḥ sarve tathaiṣāṃ jalajāścabhakṣyāḥ . sarve'pi siṃhasya vaśe vināliṃ jñeyaṃ narāṇāṃ vyahārato'nyat mu° ci° . nararāśayo mithunakanyā tulāḥ eṣāṃ sarve'pi meṣādayaḥ siṃhaṃ tyaktvā vaśyāḥ nanu manuṣyāṇāṃ jalacarāḥ kathaṃ vaśyāḥ yata ubhayoḥ sahāvasthānābhāva ityata āha tatheti . eṣāṃ nararāśīnāṃ jalajāḥ karkamakarakumbhamīnāstu bhakṣyāḥ kiṃ punarvaśyā iti sūcayituṃ tuśabdaḥ . siṃhasya vaśe aliṃ vṛścikaṃ vinā sarve rāśayovaśyāḥ anyadanuktaṃ catuṣpadānāṃ sthalacarāṇāṃ catuḥpadajalacarāṇāṃ vā parasparaṃ vaśyāvaśyaṃ, narāṇāṃ manuṣyāṇāṃ vyavahārato jñeyaṃ yadāha vasiṣṭhaḥ vaśyāstyaktvā rāśayo'nye nṛbhānāṃ siṃhantasyā'pyevamanye vidheyāḥ . kīṭantyaktvā lokatonyatprasiddham vaśyāvaśyaṃ naiva toyālayālyoḥ toyālayā jalacarāḥ aliśca te parasparaṃ vaśyā naiva syurityarthaḥ . atra guṇavibhāgo daivajñama° sakhyaṃ vairaṃ ca bhakṣyaṃ ca vaśyamāhustridhā budhāḥ . vaire bhakṣye guṇābhāvodvayoḥ sakhye guṇadvayam . vaśyavaire guṇastveko vaśyabhakṣye guṇo'rdhaka iti yadyapīdaṃ badhūvarayoḥ parasparaṃ tulyamevoktaṃ tathāpi satyāvaśyakatve varaṃ prati bhakṣyatvaṃ vaśyatvaṃvā striyo'pekṣyaṃ na tu viparītaṃ varṇajyeṣṭhā tu yā nārītyanena samānanyāyatvāt anyonyavaśyatve tūttamameva pī° dhā° . atha tārākūṭam .
     kanyarkṣādvarabhaṃ yāvat kanyābhaṃ varabhādapi . gaṇayennavahṛccheṣe trīṣvadribhamasat smṛtam mu° ci° kanyājanmanakṣatrāt varanakṣatraṃ yāvadgaṇayettathā varanakṣatrādapi kanyānakṣatraṃ gaṇayettato'vagate'ṅke navabhirbhakte yadavaśiṣṭaṃ taccet tripañcasaptamitambhavettadā'sat aśubhadaṃ smṛtamanyathā dvicatuḥṣaḍaṣṭanavamitañcetsyāttadā śubhamityarthāduktambhavati yadāha nāradaḥ strībhamārabhya gaṇane navaparyāyataḥ kramāt . janmatripañcasaptasthampumbhaṃ syādvaranāśanam . pumbhamārabhya gaṇane strībhañjanmādike sthale . strīvināśo bhavettasmāddinakūṭaṃ vivarjayet dinakūṭaṃ tārākūṭam . śārṅgīye'pi nararkṣādgaṇayedyāvatkanyarkṣaṅkānyabhādapi . varabhaṃ na vahṛccheṣāstārāḥ santi parasparam . tyaktvā tripañcasaptākhyāḥ śeṣodvāhe mithaḥ śubhāḥ iti yattu kaśyapena gaṇayetkanyakādhiṣṇyādāvṛttyā varajanmabham . janmatripañcasaptarkṣaṃ hitvā'nyarkṣaṃ śubhapradamiti . kanyānakṣatrādeva gaṇanoktā . ata eva bhīrubhādacalapañcatṛtīyāḥ śokavairavipadeva ca tārā iti keśavārkeṇāpyuktā sā tvāvaśyakadyotanārthā . tathāhi . dvayorapi parasparanakṣatragaṇane śubhañcecchubhamevāśubhañcedaśubhameva tatraikasmādanyataranakṣatragaṇanayā'śubhatve'pi strīnakṣatrādvaranakṣatraṃ tvaśubhaṃ nāpekṣitavyameveti bhāvaḥ . atra guṇavibhāgo daivajñama° . ekatolabhyate tārā śubhācaivāśubhā'nyataḥ . tadā sārdho guṇaścaiva tārāśuddhyā mitha strayaḥ . ubhayorna śubhā tārā tadā śūnyaṃ samādiśediti atra yadyapi nāradādibhirjanmatārā niṣiddhetyuktam . tadgranthakṛtā ekanakṣatre tāvat rāśyaikye cedbhinnamṛkṣandvayoḥ syānnakṣatraikye rāśiyugmantathaiveti vakṣyamāṇatvānnoktam . daśamaikonaviṃśatitārayostu niṣedho duṣṭabhakūṭe jñeyaḥ . sadbhakūṭe tu doṣābhāvaeva . pī° dhā° yonikūṭamāha aśvinyambu payorhayonigaditaḥ svāttyarkayoḥ kāsaraḥ, siṃhovasvajapādbhayoḥ samuditoyāmyāntyayoḥ kuñjaraḥ . meṣodevapurohitānalabhayoḥ karṇāmbunorvānaraḥ, syādvaiśvābhijitostathaiva nakulaścāndrābjayonyorahiḥ . jyeṣṭhāmetrabhayoḥ kuraṅga udito mūlārdrayoḥśvā tathā, mārjāro'ditisārpayoratha maghāyonyostathaivonduruḥ . vyāghnodvīśabhacitrayorapi ca gaurāryamṇabudhnyarkṣayoryoniḥ pādagayoḥ parasparamahāvairaṃ bhayonyostyajet mu° ci° aśvinīśatatārayorhayaḥ aśvayoniruktaḥ 1 svātīhastayoḥ kāsāromahiṣaḥ 2 . vasvajapādbhayordhaniṣṭhāpūrbābhādrapadayoḥ siṃhaḥ 3 . yāmyāntyayorbharaṇīrevatyoḥ kuñjarohastī 4 . puṣyakṛttikayoḥ meṣaḥ 5 karṇāmbunoḥ śravaṇapūrbāṣāḍhayorvānaraḥsyāt 6 . uttarāṣāḍhābhijitornakulaḥ 7 . cāndraṃ mṛgaḥ abjayonirvrahmā tadbhaṃ rohiṇī tayorahiḥ sarpaḥ 8 . jyeṣṭhānurādhayoḥ kuraṅgo hariṇauditaḥ9 . mūlārdrayoḥśvā kukkuraḥ10 . tathā punarvasvaśleṣayormārjāraḥ11 . maghāpūrbāphalgunyorundururmūṣikaḥ12 . dvīśaṃ viśākhā citrā tayorvyāghraḥ13 . āryamṇam uttaraphalgunī budhnyarkṣamuttarabhādrapadā tayorgauḥ 14 . tatphalamāha pādagayoriti . ekasmin pāde ślokacaraṇe uktanakṣatrayonyoḥ parasparaṃ mahāvairaṃbhavedanyathā netyarthaḥ . yathā . aśvinyambupayorhayonigaditaḥ svātyarkayoḥ kāsaraḥ itipādastatroktayonyoraśvamahiṣayormahāvairaṃ bhavet . evaṃ siṃhahastinorityādiṣvapi draṣṭavyam . yadāha vasiṣṭhaḥ . aśvebhameṣabhujagadvayakukkurautumeṣautumūṣakamathondurugolulāpāḥ . śārdūlamāhiṣagavārimṛgadvayaṃ śvā kīśo'tha babhruyugakīśagavāśvasiṃhāḥ . gauḥkuñjarāviti yathākramamāśvinādibhānāmbhavanti khalukalpitayonirūpāḥ . lulāpī mahiṣaḥ, gavārirvyāghraḥ kīśovānaraḥ babhrurnavulaḥ . babhrūragaṃ śvaiṇamibhendrasiṃhamotvākhusaṃjñantvajavānarau ca . govyāghramaśvottaramāhiṣañca vairaṃ nṛnāryornṛpabhṛtyayośceti etatphalaṃ sāpavādamāhātriḥ . ekayoniṣu sampartyai dampatyoḥ saṅgamaḥ sadā . bhinnayonimu madhyaḥsyādaribhāvo na cettayoḥ . yonerabhāve nodvāhaḥ sa tu kāryo viyogadaḥ . rāśirvaśyañca yadyasti kārayenna tu doṣabhāk . atra guṇavibhāgodaipajñama° aṣṭāviṃśatitārāṇāṃ yonayastu caturdaśa . maitraṃ caivātimaitrañca vivāhe narayoṣitoḥ . mahāvaire ca vaire ca svabhāve ca yathākramam . maitre caivātimaitre ca khendudvitricaturguṇāḥ pī° dhā° . atha grahamaitrī mitrāṇi dyumaṇeḥ kujejyaśaśinaḥ śukrārkajau vairiṇau, saumyaścāsya samo, vidhorbudharavī mitre, na cāsya dviṣat . śeṣāścāsya samāḥ, kujasya suhṛdaścandrejyasūryā, budhaḥ śatruḥ, śukraśanī samau ca, bhṛtsunoḥ sitāhaskarau . mitre, cāsya ripuḥ śaśī, śānakṣmājāḥ samā, gīṣpatermitrāṇyarkakujendavobudhasitau śatrū, samaḥ sūryajaḥ . mitresaumyaśanī, kaveḥśaśiravī śatrū, kujejyau samau . mitre śukrabudhau, śaneḥ śaśiravikṣmājā dviṣo''nyaḥ samaḥ mu° ci0
     etphalaṃ sāpavādamāha jaganmohane vasiṣṭhaḥ anyonyamitraṃ śastaṃ syāt samamitraṃ tu madhyamam . udāsīnaṃ kaniṣṭhaṃ syānmṛtidaṃ śātravaṃ smṛtam . śatrumitrañca vijñeyaṃ dampatyoḥ kalahapradam anyonyasamaśatrutvaṃ dampatyorvirahapradam asyāpavādastatraiva rāśināthe viruddhe'pi sabalāvaṃśakādhipau, tanmaitrai'pi ca kartavyaṃ dampatyoḥ śubhamicchatā . atra guṇabhedo daivajñama° . grahamaitryaṃ saptavidhaṃ guṇāḥ pañca prakīrtitāḥ . tatraikādhipatitve ca mitratve guṇapañcakam . catvāraḥ samamitratve dvayoḥ sāmyetrayī guṇāḥ . mitravaire guṇaścaikaḥ samavaire guṇārdhakam . parasparakheṭavaire guṇaśūnyaṃ vinirdiśed . asadbhe samamitrādau vyekā grāhyā yathoditāḥ pī° dhā° . atha gaṇakūṭam . rakṣonarāmaragaṇāḥ kramatomaghāhivasvindramūlavaruṇānalatakṣarādhāḥ . pūrvottarātrayavidhātṛyameśabhāni maitrāditīnduharipauṣṇamarullaghūni mu° ci° .
     kramataḥ rakṣonarāmaragaṇāḥ vākyatrayeṇocyante . maghā prasiddhā ahiraśleṣā vasurdhaniṣṭhā indrojyeṣṭhā mūlaṃ prasiddhaṃ varuṇaḥ śatatārakā analaḥ kṛttikā takṣā citrā rādhā viśākhā etāni bhāni rakṣogaṇaḥ . pūrvātrayam uttarātrayaṃ cetyevaṃ ṣaḍbhāni vidhātā rohiṇī yamobharaṇī īśaḥ ārdrā etāni bhāni naragaṇomanuṣyagaṇaḥ . maitramanurādhā aditiḥ punarvasuḥ indurmṛgaḥ hariḥ śravaṇaḥ pauṣṇaṃ revatī marut svātiḥ laghūni aśvinīhastapuṣyāṇi etāni bhānyamaragaṇo devaguṇa iti . yadāha nāradaḥ . rakṣogaṇaḥ pitṛtvāṣṭradvidaivatyendratārakāḥ . vasuvārīśamūlāhikṛttikābhiryutāstataḥ . tisraḥ pūrvottarādhātṛyamamāheśatārakāḥ . iti martyagaṇojñeyaḥ syādamartyagaṇaḥ pare . hayādityārkavāyvantyamitrāśvījyendutārakāḥ pī° dhā° . phalamāha . nijanijagaṇamadhye prītiratyutamā syādamaramanujayoḥ sā madhyamā saṃpradiṣṭā . asuramanujayoścenmṛtyureva pradiṣṭo danujavibudhayoṃ syādvairamekāntato'tra mu° ci° . asuramanujayoḥ rākṣasamanuṣyagaṇayoḥ strīpuṃsayoḥ mṛtyureva pradiṣṭa uktaḥ dvayorvānyatarasya vetyākāṅkṣāyāṃ prabalena durbalaṃ bādhyate iti nyāyena manuṣyagaṇasyaiva nāśaḥ, yadāha nāradaḥ . dampatyorjanmabhe caikagaṇe prītiranekadhā . madhyamā devamartyānāṃ rakṣonṝṇāṃ tayormṛtiḥ kaśyapaḥ svagaṇe cīttamā prītirmadhyamā'maramartyayoḥ . martyarākṣasayorvairamasurāsurayorapīti ayamarthaḥ puruṣorakṣogaṇaḥ strī manuṣyagaṇā tadā vairaṃ, yadi vaiparītyantadā mṛtyuḥ . tathā puruṣorakṣogaṇaḥ strī devagaṇā tadā vaira vaiparītye mṛtiḥ . uktaṃ ca . rākṣasī yadi vā nārī naro bhavati mānuṣaḥ . mṛtyustatra na sandeho viparītaḥ śubhāvahaḥ . śārṅgīye . rakṣogaṇaḥ pumān syāccetkanyā bhavati mānavī . ke'pīcchanti tadodvāhaṃ vyastaṅko'pīha necchatīti . etattulyanyāyatvāddevarākṣasayorapi draṣṭavyam . atra guṇavibhāgo daivajñama° . ṣaḍguṇā gaṇasādṛśye pañca syuḥ suramānuṣe . nāryā devonaraḥ puṃsaścatvārovā guṇāstrayaḥ . devarākṣasayoḥ śūnyaṃ tathaiva nararakṣasoḥ . puṃsī rakṣogaṇo yatra nāryādevo'tha vā naraḥ . guṇau dvau kramataścaiko guṇogrāhyo'nyathā na hīti . asyāpavādamāha gargaḥ . grahamaitrī ca rāśīśorvidyate niyataṃ yadi . na gaṇābhāva janitaṃ dūṣaṇaṃ syādvirodhanam . atrirapi . rāśīśayoḥ suhṛdbhāve mitratve vāṃśanāthayoḥ . gaṇādidauṣṭye'pyudvāhaḥ putrapautrapravardhanaḥ . amuṃ parihāraṃ granthakṛdapyagre vakṣyati . manurapi . grahamaitrī ca rajjuśca yadi nāḍī pṛthak tayoḥ . vivāhaḥ śubhadaḥ kanyā rākṣasī vā naronaraḥ iti pī° dhā° . rajjukūṭamanyatra dṛśyam . atha bhakūṭam mṛtyuḥ ṣaṭkāṣṭake jñeyo'patyahānirnavātmaje . dvidvādaśe nidhanatvaṃ dvayoranyatra saukhyakṛt mu° ci° . strīpuṃmarāśyoḥ parasparaṃ ṣaṣṭhāṣṭamarāśitve sati mṛtyurjñeyaḥ . yathā meṣakanyayoḥ vṛṣadhanuṣoḥ . evaṃ navātmaje navapañcame'patyānāṃ bālānāṃ hānirnāśaḥ syāt . yathā siṃhadhanuṣoḥ evaṃ dvidvādaśe sati nirdhanatvaṃ dāridryaṃ syāt . yathā meṣadṛṣayoḥ anyatra tṛtīyaikādaśe caturthadaśame samasaptame vā sati saukhyakṛtpāṇipīḍanaṃ syāt . yadāha nāradaḥ ṣaṭkāṣṭake mṛtirnandanavame tvanapatyatā . naikhyaṃ dvidvādaśe'nyeṣu dampatyoḥ prītiruttameti . atra viśeṣojyotiḥprakāśe . puṃso gṛhāt sutagṛhe sutahā ca kanyā dharme sthitā dhanavatī pativallabhā ca . dvidvādaśe dhanagṛhe dhanahā ca kanyā ripphai sthitā dhanavatī pativallabhā ceti . anyacca . mṛgaḥ kulīreṇa ghaṭena siṃhovairapradaḥ syāt samasaptakoyam . tulā mṛgeṇātha vṛṣeṇa siṃho meṣeṇa karkomithunena mīnaḥ . cāpena kanyā dhaṭabhena cālirdaurbhāgyadainye daśaturyake'sminiti pī° dhā° atrāpavādaḥ prokte duṣṭabhakūṭake pariṇayastvekādhipatye śubho'tho rāśīśvarasauhṛde'pi gadito nāḍyṛkṣaśuddhiryadi . anyarkṣe'ṃśapayorbalitvasakhite nāḍyṛkṣaśuddhau tathā tārāśuddhivaśena rāśivaśatābhāve nirukto budhaiḥ mu° ci° . prokte duṣṭarāśikūṭe satyapi dvayoḥstrīpuruṣarāśyorekā dhipatye ekasvāmitve pariṇayo vivāhaḥ śubhogaditaḥ . yathā ṣaṭkāṣṭake meṣavṛścikayostulāvṛṣayorvā . navamapañcame tvekādhipatyābhāvaḥ . dvidvādaśe makarakumbhayoḥ . atha vā rāśīśvarayoḥ rāśisvāminoḥ sauhṛde maitrye pariṇayaḥ śubhogaditaḥ . yathā ṣaṭkāṣṭake mīnasiṃhayorityādau, navapañcame meṣadhanuṣorityādau . dvidvādaśe mīnameṣayorityādau . yadāha vasiṣṭhaḥ dvidvādaśe vā navapañcame vā ṣaṭkāṣṭake rākṣasayoṣitorvā . ekādhipatye bhavaneśamaitrye śubhāya pāṇigrahaṇaṃ vidheyamiti rājamā° bhavettrikoṇe bahuputravittaṃ dvidvādaśe cārthamupaiti kanyā . ṣaṭkāṣṭake saukhyaphalaṃ vidhatte strīṇāṃ vivāhe grahamaitrībhāve iti ekādhipatyepīti śeṣaḥ . ataeva grahamaitryaikādhipatyābhāve vairaṣaṭkāṣṭakamityādi vadanti . yadāha nā radaḥ vairaṣaṭkāṣṭakaṃ meṣakanyayordhaṭamīnayoḥ . cāpokṣayornṛyuk kīṭabhayoḥ kumbhakulīrayoḥ . pañcāsyamṛgayorjanmarāśeḥ prokto'śubhapradaḥ iti . ukṣā vṛṣaḥ cāpokṣayorirityakorāntanirdeśacchāndasaḥ . etadbhinnaṃ mitraṣaṭkāṣṭaka mityāhuḥ . taduktaṃ jaganmohane mitraṣaṭkāṣṭakaṃ kīṭameṣayorvṛṣajūkayoḥ . karkicāpabhayormīnasiṃhayormṛgayugmayoḥ . kanyakākumbhayoranyat prayatnādeva varjayediti . evañca grahamaitryabhāve vairanavapañcamamityāhuḥ . tathā ca śārṅgadharīyeśukraḥ . mīnālibhyāṃ yute kīṭe kumbhe mithunasaṃyute . makare kanyakāyukte na kuryānnavapañcame iti . etādṛśasya navapañcamasya phalāntaramuktaṃ kaiścit yathā jyotirnibandheśārṅgadharaḥ . varabadhvormātṛpitrorjīvatostadvināśakṛt . trikoṇamīnakīṭāḍhyaṃ na syādanyatra doṣadamiti . etatphalamanārṣatvādupekṣyam . itonyacca meṣasiṃhādikaṃ navapañcamaṃ grahamaitrīsattvānmitraṃ navapañcamamiti nanu mīna karkādikamapi trikoṇaṃ grahamaitrīsattvānmitranavapañcamamiva, kayaṃ? guroścandromitrameva candrasya tu guruḥ samo'pi mitramiva apadoṣataiva viguṇasya guṇaḥ iti nyāyāttathā sati trikoṇadoṣocchedāpattiḥ syāditi cet ucyate yatra hyekasya mitratvamaparasya samatvantatra duṣṭanavapañcamamiti vyavahāraḥ . tādṛśaṃ mīnakarkādikaṃ trikoṇacatuṣṭayameva sambhavati . yatna tūbhayorapi grahamaitrī tatraiva meṣasiṃhādike mitranavapañcamamiti vyavahṛtiḥ . ayañca parihāro varabadhvormātṛpitrorityasyāpi doṣāstarasya satyasati vā samūlatve nāśako bhavati tulyanyāyatvāt . mṛtamātāpitṛkayostu varabadhvornāyaṃ doṣonmeṣaḥ evaṃ dvidvādaśe'pi . tathā jaganmohane vasiṣṭha kaśyapau . dvidvādaśaṃ śubhaṃ proktaṃ mīnādau yugmarāśiṣu . meṣādyayugmarāśau tu nirdhvanatvaṃ na saṃśayaḥ . āyuṣya sampatsutabhogasampatputrārthasampatpatisaukhyasampat . saubhāgya sampaddhanadhānyasampat jhaṣādiyugme kramataḥ phalāni . ajādiyugme kramataḥ phalāni vai vaidhavyamṛtyurbadhabandhanāni . viyogasantāpamatīva duḥkhaṃ vasiṣṭhagargapramukhaiḥ smṛtāni iti . athaivaṃvidhe'pi prītiṣaṭkāṣṭakādiviṣaye nāḍīdoṣaḥ sarvathā tyājya evetyāha nāḍyṛkṣaśuddhiryadīti . vakṣyamāṇānāṃ trividhanāḍīnakṣatrāṇāṃ śuddhiḥ strīpuruṣanakṣatrasthitirekasyāṃ kasyāmapi nāddhyāṃ yadi na bhavati tadā prītiṣaṭkāṣṭakādi mavati tadā vivāhaḥ kāryaḥ . yadyekasyāṃ nāḍyāṃ strīpuruṣanakṣatrasthitistyadā tu naiva vivāhaḥ . uktañca ratnamālāyām bhavanapatisuhṛttvaṃ syāttathaikādhipatyaṃ yadi bhavanavaśitvañcaiva ṣaṭkāṣṭake'pi . śubhakṛdiha vivāho'nyonyatārāviśuddhau yadi khalu phaṇicakre syānna nāḍīsamāja iti . apiśabdānnavamapañcamadvidvādaśayorapi . atra kecit ṣaḍaṣṭakasyaiva maraṇarūpāniṣṭaphalaśravaṇānna tasyāpavādakaḥ ṣaṭkāṣṭakepīti parihāraḥ, kintu nindāṃ pratipādayato'piśabdānta sya vākyasyādhipatimaitryādiguṇapaśaṃsādvārā navapañcamadvidvādaśayoreva duṣṭabhakūṭayorvidhānaparyavasānāttayorevāpavādaka iti yathā brahmahāpi naraḥ pūjyo yadi syādvi pula dhanamiti atra vākye dhanastutirdhanavannarapūjāparā na tu dhanavadvipraghnanarapūjāparāpīti maivaṃ vocaḥ dvidvādaśe vā navapañcame vā ṣaṭkāṣṭake ityādi vasiṣṭhādivākyāni duṣṭabhakūṭāpavādabhūtānyadhipatimaitryādiviśiṣṭaṃ ṣaḍaṣṭakādi vidadhrate . ṣaṭkāṣṭake mṛtyurityādīni nindārthavādavākyānigrahavairagrastaṣaḍaṣṭakādiviṣayāṇi anyathā duṣṭaphalaṣaḍaṣṭakanirākaraṇasya navapañcamasya dvidvādaśayorapi tulyatvenāpavādakavākyānāṃ vipayālābhāt . dṛṣṭānte tu brahmadhnaprāyaścittayidhānasya vaiyarthyāpātāt dhanastutirdhanavat prarśasāparaiveti yuktamutpaśyāmaḥ . atha nāḍīsamājapadasyāyamarthaḥ . aśvinyāditrikagaṇanayā trividhānāṃ nāḍī nakṣatrāṇāṃ vedho nāḍīsamājaḥ . yadāha śrīpatiḥ nāḍyastrisronyastaniḥśeṣadhiṣṇyāstribhyaścāśvādibhya eva prasūtāḥ . sarpākārāstatra nāḍīsamājo nakṣatrāṇāmekanāḍīspṛśāṃ syāditi . evañca yatra bhakūṭādayaḥ saptabhedāḥ śubhā bhavanti . tatra nāḍīdoṣaścettadā vivāho na vidheyaḥ . uktañca saptarṣimate vivāhapaṭale . sadā nāśayatyeka nāḍīsamājo bhakūṭādikān saptabhedān praśastāniti . atra kecit . nāḍīsamājaśabdopādānāt samājaśabdasya samudāyavācitvāt yadā tricatuḥpañcaparvanāḍītrayasamudāye strīpuruṣanakṣatrayorekanāḍyāṃ pātastadā samastavaśyādi guṇasattve vivāhonaiva bhavet . yadā tricatuḥpañcaparvanāḍīṣvekaiva nāḍī strīpuruṣayoḥsyāttadā bhavatyeva vivāhaḥ . ataeva bhakūṭādikān saptabhedāṃśca te tāmiti vīparītaṃ vacanamanukūlam . asyāyamāśathaḥ te iti bahutvātsapta bhakūṭādayaḥ śubhāstāmityekavacanānurodhādekāmeva nāḍīṃparihareyuḥ na tu nāḍīsamājamityāhuḥ . taccintyam . yataścatustridvyaṅghyibhotthāyāḥ iti vākyāccatuścaraṇanakṣatrotpannāyāḥ kanyāyā striparvaiva, tricaraṇanakṣatrotpannāyāḥ kanyāyāḥdviparvaiva dvicaraṇanakṣatrotpannāyāḥ kanyāyāḥ pañcaparvaiva nāḍī gaṇanīyeti niyamādyugapannāḍītrayavicārāsambhava eva . kiñca ratnamālādivākyeṣu pārthakyena nāḍītrayābhidhānāttatratyasamājapadaṃ nāḍīsaṃsthanakṣatrasamudāyaparaṃ tathāhi aśvādibhyastribhya eva nakṣatrebhyaḥ prasūtā nyastaniḥśeṣadhiṣṇyā sarpākārāstisronāḍyaḥsyuḥ tatraikanāḍīspṛśāṃ nakṣatrāṇāṃ samājo nāḍī syāt iti . nanu yasmādanarthakalahāgamamṛtyavaḥ syuḥ pāṇigrahādanu tayoḥ khalu nāḍīyoge . tasmāccatustriyamalāṅghriṣu bheṣu nūnaṃ nāḍīsamājaiticintyamanukameṇeti vṛddhagargavacanānnāḍīsamājaeva sthite doṣaḥ naikasyāṃ nāḍyāmiti cet ucyate . svayameva catustriya malāṅghribheṣu iti parigaṇitaviṣayatvenābhidhānānnāḍīsaṃsthanakṣatrasamudāyaviṣayakamiti . kiñca pañca parvacatu parvanāḍyordeśaviśeṣaviṣayatvena trināḍyāstu sarvadeśavaṣayatvādetasyā eva niṣedhoyuktaḥ . tāni ca deśaviśeṣavākyānyagre'bhidhāsye . ataḥ bhakūṭakān saptabhedāṃśca te tāmityatrapāṭhe praśastāniti paṭhanti abhiyuktāḥ śārṅgadharīyajyotirnibandhakārādayaḥ . tasmānnāḍīsamāja padasya prāgvadeva vyākhyānaṃnyāyyam . nanu yatra nāḍīnakṣatra śuddhirasti . yathā maraṇīhastayoḥ ṣaṭkāṣṭakañca vartate grahamaitryapi nāsti tatra kiṃ kāryamata āha . anyarkṣe'ṃśeśapayoriti . anyarkṣe prīktaṣaṭkāṣṭakādibhyo'nyarāśau, korthaḥ? rāśisvāminoḥ parasparaṃ śatrutve vā samatve vā ṣaṭ kāṣṭakādau ca sati aṃśapayostadrāśinavāṃśasvāminorbalitvasakhitve cet syātām . balitvaṃ sabalatvamuccādisthitatvena, sakhitā parasparametrī te ubhe cedbhavataḥ sakhitāyā upalakṣaṇatvādekādhipatyamapi tadā vivāhaḥ śubhoniruktaḥ . uktañca jaganmohane vasiṣṭhena . rāśināthe viruddhe'pi sabalāvaṃśakādhipau . tanmaitrye'pi ca kartavyaṃ dampatyoḥ sukhamicchateti nanvayamparihāro rāśināthe viruddhe'pītyanuvādātkevala grahadauṭyāpavādako na tu duṣṭabhakūṭagrahavairasya . ucyate kheṭāritvaṃ nāśayet sadbhakūṭam agre vakṣyati . tatra ca nabhogāribhāvaṃ haret sadbhakūṭamiti saptarṣimatavivāhapaṭalīya vākyaṃ sammatitvenāsmābhirabhidhāsyate . tadeva kevalagrahavairāpavādakamasti na tvidamapi . nanu dvayorvākyayoryathāśrutaśabdasvarasenārthe jijñāsite ekasminneva grahadauṣṭyarūpe parihāradvayaṃ dṛśyate . athaikasminneva duṣṭabhakūṭake bhavanapatisuhṛttvamityādinānekaparihārābhidhānamityato'tra vacane na kiñcittādṛśaṃ viṣayaṃ paśyāmaḥ satyam . nabhogāribhāvaṃ haretsadbhakūṭamiti tu niḥsandehaṃ grahavairasyāpavādakam parantu rāśināthe viruddhe'pi maitratve cāṃśanāthayoḥ . vivāhaṅkārayeddhīmāndampatyoḥ saukhyavardhana miti jaganmohanasthavasiṣṭhavākyena prāguktavasiṣṭhavacaḥ samānārthakaṃ duṣṭabhakūṭagrastagrahavairāpavādakam . tathāhi . nyūnārtha ekasminvākye rāśinārthayoḥ parasparavirodhe satitadrāśinavāṃśasvāminoḥ parasparamaitrī cecchubho vivāha ityarthaḥ . atrāṃśanāthayoḥ sabalatvavicāronāsti . yatra tvaṃśanāthayoruccādisthitatvena sabalatvaṃ parasparamaitrī ceti dvayamasti taddāṣṭabhakūṭagrastagrahavairāpavādakamityadhikārthavacanasyārthaḥ . evañca nabhogāribhāvaṃ haretsadbhakūṭamityapi vākyaṃ grahavairāpavādakantulyabalatvādvrohiyavavat . aṃśanāthasabalatvābhidhāyakaṃ tu rāśināthe viruddhe'pītyetadvākya mubhayavirodhaparihārthakam . tathāhi . rāśī ca nāthau ca eteṣāṃ samāhāro rāśināthantasmin rāśināthe ityevaṃ yadi samāhāradvandva āśrīyeta tathā satyayamarthaḥ . rāśī viruddhau ṣaṭkāṣṭakādinā, nāthau viruddhau kayornāthāvityākāṅkṣāyāṃ yayoḥ ṣaṭkāṣṭakādivicārastayoreva sannihitatvādgrahaṇamiti tayoḥ rāśyornāthau viruddhau mitrāṇi dyumaṇerityādinā paraṣparaṃ śatrū syātāṃ tadrāśinavāṃśasvāminoḥ sabalatve mitratve ca samuccite sati vivāhaḥ śubhadaḥ . nanvatikliṣṭe samāhāradvandve kiṃ prayojanam? ucyate . aṃśanāthasya sabalatvasyādhikakaraṇameva . tacca yugapadutpannasya doṣadvaividhyasya rāśivirodhagrahavirodharūpasya parihāro'taeva jyotiḥśāstrābhiyuktāḥ evaṃbidha ubhayavirodhe evaṃvidhaṃ samādhimāśritya vivāhaṅkārayantītyāstāṃ prasaktānuprasaktam . asminnapi pakṣe nāḍīśuddhirapekṣitaivetyāha . nāṭhyvakṣaśuddhau tatheti prāguktaprakāreṇa nāḍīnakṣatreṣu strīpuruṣanakṣatrayorekasyāṃ nāḍyāmavasthityabhāvaścettadā vivāhaḥ śubhaḥ . yathā bharaṇīhastayoḥsatyubhayavidhavirodhe rāśi navāṃśayoḥ krameṇa pañcamacaturthayoryo svāminau sūryabhaumau tayormaitryapyasti svanavāṃśasthitatvātsapalatvamapi tatra vivāhaḥ śubhaphaladonigaditaḥ . yato'tra strī puṃsanakṣatrayorekanāḍyāmavasthityabhāvaḥ . yadātvaśvinīhastā khye eva dvayornakṣatre syātāṃ tadā nāḍīnakṣatraśuddhyabhāvāt sakalaguṇavattve'pi vivāho na bhavati . kiṃ punarevaṃvidhaviṣaye iti sadā nāśayatyekanāḍīsamājobhakūṭādikān saptabhedān praśastān ityukteḥ . athaitatparihārā sambhave parihārāntaramāha . tārāśuddhivaśe iti . atrānyarkṣa ityanuvartate . prāgvadeva vyākhyeyamidam . evaṃvidhe viṣaye ṣaṭkāṣṭakādau ca sati yadi strīpuṃsanakṣatrayoḥ parasparantārāśuddhivaśe kanyārkṣādvaramaṃ yāvadityādinā tārāśuddhirūpe vaśe vaśyatve dvitīyacaturthaṣaṣṭhāṣṭhamanavamatārāsaṃjñake sati budhairvivāhaḥ śubhonigaditaḥ . atrodāharaṇāni budhairghyeyāni . atra saṃmatiḥ anyonyatārāviśuddhau ityuktā . rājamārtaṇḍenāyamarthaḥ spaṣṭamabhihitaḥ . maitrī kṣetrapayordvayorapi tayorekādhipatye'pi cettārā mitrasumitrajatmaśubhadā kṣemā ca saṃpatkarī . ṣaṣṭhāṣṭe nava pañcame vyayadhane yogeṣu puṃyoṣitoḥ prītyāyuḥsutavṛddhibitrajanakaḥ kāryo vivāhastadeti . cakārāt ṣaṣṭhī ca . janmatārā yadyutpattitārā tadā rāśibhede caraṇabhede vā śubhā dhyeyā . daśamaikonaviṃśatitāre śubhe eva . atrāpi pakṣe nāḍīśuddhirapekṣitaiva . nāḍīśuddhyabhāve vivāhonaiva bhavet . uktaivātra saṃmatiḥ . athaitasyāpi parihārasyā sambhave parihārāntaramāha . atha rāśivaśatābhāva iti . atrāpi dvayoḥ strīpuṃsayo rāśināthavirodhādike viṣaye ṣaṭkāṣṭakādau sati hitvā mṛgendraṃ nararāśivaśyā ityādinā puruṣarāśeḥ strīrāśivaśatābhāve sati vivāhaḥ śubhonigaditaḥ . yadi bhavanavaśitvamiti śrīpatyukteśca asminnapi pakṣe nāḍīśuddhirapekṣitaivoktādevahetoḥ . tadayamatra niṣkṛṣṭo'rthaḥ . ṣaṭkāṣṭakanavamapañcamadvidvādaśākhyeṣu duṣṭabhakūṭeṣu satsu parasparaṃ grahamaitrye ekaḥ parihāraḥ . ekādhipatye dvitīyaḥ . grahavaire'pyaṃśapapoḥ sabalatve maitre ca tṛtīṃyaḥ . tārāśuddhau caturthaḥ . rāśivaśyatve pañcamaḥ . sarveṣvapi parihāreṣu nāḍī śuddhirapekṣitaiva . nāḍīvirodhaguttve tu vivāhonaiva syāditi . evañca granthakartrā bhavanapatisuhṛttvamityasya śrīpatiślokasya vākyacatuṣṭayamaṅgīkṛtya tatparihārābhidhānaṅkṛtam . taṭṭīkākṛnmahādevopyevameva vyākhyat . yatra hi pratyekaṃ parihārakam tatra guṇasamudāyaḥ parihārakaḥ syāditi kiṃ vācyam . vastutastu . maitrī kṣetrapayordvayorapi tayorekādhipatye'pi cettārāmitrasumitrajanmaśubhadā kṣemā ca sampatkarītyādi prāglikhitena rājamārtaṇḍavākyena duṣṭa bhakūṭe grahamaitryā saha tathaikādhipatyena saha tārāśuddhireva parihārikā samucitā . arthādekasya mitratve'parasya sama tve vaśyatvāpekṣā ataetadvākyaṃ jyotiḥsārasāgare vivṛtam tatrānyonyamitratve tulyādhipatitve vā tārāśuddhireva cintyā . ekamitratāyāntu vaśitvādi guṇāntarāpekṣā . śatrutve tu sarvathā tyāga iti . ata evaitasmin pakṣe cetpadābhidhānādekavākyatāvasāyaḥ . evaṃ śrīpativākyamapi vyākartavyamekavākyatābalāt . tatraṣadkāṣṭake punarbhavanapatisuhṛttvamiti sakalaguṇasattvameva parihārakam . anayorduṣṭabhakūṭayordvayameva . yadāha jyotirnibandhe gargaḥ grahamaitryāṃ śubhā tārā rāśivaśye tribhiḥ śubham . ṣaḍaṣṭakambudhāḥ prāhurdvābhyāṃ dvyarkantrikoṇaka miti . dvyarkandvidvādaśam . dvidvādaśe vā navapañcame vetyādīni vasiṣṭhavādīni tūpalakṣaṇaparatayā vyākhyeyāni . atra yathāsampradāyaṃ vyavasthā dhyeyetyalamiyatā pī° dhā° atrāpabādaḥ . maitryāṃ rāśisvāminoraṃśanāthadvandvasyāpi syādgaṇānāṃ na doṣaḥ . kheṭāritvaṃ nāśayet sadbhakūṭaṃ kheṭaprītiścāpi duṣṭaṃ bhakūṭam . mu° ci° strīpuṃsarāśisvāminormaitryāṃ satyāṃ tathā rāśinavāṃśayordvandvaṃ yugmaṃ tasyāpi maitryāṃ satyāṃ gaṇānāṃ duṣṭagaṇānāṃ doṣo na syāt, strīrakṣogaṇā pumān manuṣyagaṇodevagaṇo vā tadā gaṇadoṣo na syādityarthaḥ . yadāhātriḥ rāśīśayoḥ suhṛdbhāve mitratve vāṃśanāthayoḥ . gaṇādidauṣṭye'pyudvāhaḥ putrapautrapravardhanaḥ . atha sadbhakūṭaṃ śubhaphaladambhakūṭaṃ rāśikūṭaṃ tṛtīyaikādaśādikaṃ kheṭāritvaṃ grahayoḥ śatrutāsambandhinaṃ doṣaṃ nāśayet . evameva kheṭaprītirgrahamaitrī cāpi duṣṭaṃ bhakūṭaṃ ṣaḍaṣṭakādisambandhinaṃ doṣaṃ nāśayedityarthaḥ taduktaṃ saptarṣimate vivāhapaṭale . nabhogāribhāvaṃ haret sadbhakūṭaṃ virudvaṃ bhakūṭaṃ haret kheṭamaitrī . sadā nāśayatyekanāḍīsamājobhakūṭādikān saptabhedāṃśca te tām . (mu° ci0) caturthacaraṇaḥ prokte duṣṭabhakūṭaka ityādinā punarukto'pi smaraṇāvicchedārthaṃ paṭhitaḥ . yattūktaṃ nāradena ekādhīśe mitrabhāve śubhadaṃ pāṇipīḍanam . dvidvādaśe trikoṇe ca na kadācit ṣaḍaṣṭake iti . etannāḍīdoṣe satyeva draṣṭavyam . adhunoditavākyasvarasāt . bhavanapatisuhṛttvaṃ syāt tathaikādhipatyaṃ yadi bhavanavaśitva caiva ṣaṣṭhāṣṭake'pi . śubhakṛdiha vivāho'nyo'nyatārāviśuddhau yadi khalu phaṇicakre syānna nāḍīsamāja iti śrīpatyukteśca anyathā prāgabhihitavasiṣṭhādivākyānyanarthakānyāpadyeranniti . pī° dhā° . atha nāḍīkūṭamāha . jyeṣṭhāryam ṇeśanīrādhipabhayugayugandāsrabhañcaikanāḍī puṣpendutvāṣṭrami trāntakavasujalabhaṃ yonibudhnye ca madhyā . vāyvagnivyālaviśvoḍuyugayugamathopauṣṇamañcāparā syāddampatyorekanāḍyāṃ pariṇayanamasanmadhyanāḍyāṃ hi mṛtyuḥ mu° ci° jyeṣṭhā prasiddhā . aryamṇamuttarāphalguno . īśa ārdrā . nīrādhīpovaruṇastadbhaṃ śatatārakā ebhyo nakṣatrebhyo yugayugaṃ dvayaṃ dvayam . jyeṣṭhāmūlaṃ uttarāphalgunīhastaśca . ārdrā punarvasuśca . śatatārakāpūrvabhādrā cetyarthaḥ . dāsrabhamaśvinī ca etannakṣatranavakaṃ parasparamekanāḍītyucyate . atha puṣyaḥ prasiddhaḥ indurmṛgaḥ tvāṣṭraṃ citrā mitro'nurādhā antakaṃ bharaṇī vasurdhaniṣṭhā, jalabhaṃ pūrvāṣāḍhā, yoniḥ pūrvaphālgunī, budhnyo'hirbughnya uttarabhādrapadā, etannakṣatranavakaṃ parasparaṃ madhyanāḍītyucyate . atha vāyuḥ svātī, agniḥ kṛttikā, vyālo'śleṣā, viśvottarāṣāḍhā, ebhyo yugayugaṃ svātī viśākhā ca, kṛttikā rohiṇī ca aśleṣā maghā ca uttarāṣāḍhāśravaṇaścetyarthaḥ . atha pauṣṇabhaṃ revatī ca, etannakṣatranavakamaparā tṛtīyanāḍītyucyate . etatphalamāha . dampatyoḥ strīpuṃsayorekanāḍyāṃ pariṇayanamasadduṣṭaphalaṃ syāt . madhyanāḍyāṃ hi niścayena mṛtyurdvayorapi syāt . mūlendrārkabhapāśyajaikacaraṇādityāryameśāśvibhairyāmyendvījyabhamitrabhāgyavasubhatvāṣṭrāmbvahirbudhnyabhaiḥ . anyairnāḍyaihaikanāḍinavake syātāṃ dvibhe cenmṛtirgodādakṣiṇataḥ kvacinnṛpamukhe pārśvaikanāḍī hitā . godādakṣiṇataḥ sarvavarṇeṣu pārśvaikanāḍī hitā, kṣatriyādau kvacit, anyakanyāyā alābhe pārśvaikanāḍī hitetyarthaḥ . yadāha gargaḥ . nāḍīkūṭaṃ tu saṃgrāhyaṃ kūṭānāṃ tu śiromaṇiḥ . brahmaṇā kanyakākaṇṭhasūtratvena vinirmitamiti . varāhaḥ ādyaikanāḍīkurute viyogaṃ madhyākhyanāḍyāmubhayorvināśam . antyā ca vaidhavyamatīva dukhaṃ tasmācca tisraḥ parivarjanīyāḥ iti . atra cakranyāsovasiṣṭhenoktaḥ . āvṛttibhirbhaistribhiraśvibhādyaṃ kramotkramāt saṃgaṇayeduḍūni . yadaikaparvaṇyubhayośca dhiṣṇye neṣṭā nṛnāryorbhṛśamekanāḍī . phale'pi viśeṣamāha vasiṣṭhaḥ sā madhyanāḍī puruṣaṃ nihanti tatpārśvanāḍī khalu kanyakāṃ tu . āsannaparyāyasamāgatāścedvarṣeṇa sāpyantaritā trivarṣaiḥ . uttarārdhasyāyamarthaḥ . āsanne samīpasthite paryāye āvṛttau cedekanāḍī samāgatā . yathā'śvinyārdrayorbharaṇīmṛgayorohiṇyāśleṣayorvā sā nāḍī varṣeṇaikena strīpuṃsayoruktā'śubhaphayadātrī syāt . yadā tvaśvinyuttaraphālgunyoritarakṛtavyavadhānā sā nāḍī tribhirvarṣairuktā'śubhaphaladātrī syāt . iyañcāśvinyāditrikagaṇanā kanyāyāścatuścaraṇe janmanakṣatre sati yadā tu tricaraṇaṃ nakṣatraṃ tadā kṛttikāmārabhya sābhijiccatuḥparvagaṇanā dvicaraṇatve kanyānakṣatrasya mṛgaśīrṣataḥ pañcaparvagaṇanā . yadāha nāradaḥ . catustridyaṅghribhotthāyāḥ kanyāyāḥ kramaśo'śvibhāt . vahnibhādindubhānnāḍī tricatuḥpañcaparvasu . gaṇayet saṃkhyayā caikanāḍyāṃ mṛtyurna saṃśayaḥ . amumarthaṃ spaṣṭamāha gargaḥ . catuḥpāt kanyakāṛkṣaṃ gaṇayedaśvibhādikam . tribhaṃ savyāpasavyena bhinnaṃ parva sukhāvaham . kanyakarkṣaṃ tripāccet syādbhaṇayet kṛttikādikam . caturbhiḥ parvabhistadvadabhijittārakānvitam . kanyakarkṣaṃ dvipāccet syādgaṇayet saumyabhādikam . pañcabhistvavarohe tu pañcamāt trikavarjite etatphalamapyāha gargaḥ . saṃśliṣṭā madhyanāḍī tu puruṣaṃ hanti vegataḥ . saṃśliṣṭā pārśvanāḍī tu kanyakāṃ hantyasaṃśayam . āsannā tvekanāḍī syādāsannamṛtidāyinī . dūrasthā caikanāḍī syāddūrāniṣṭasya kāriṇīti . jaganmohane nāradaḥ . ekanāḍīvivāhaśca guṇaiḥ sarvaiḥ samanvitaḥ . varjanīyaḥ prayatnena dampatyornidhanaṃ yataḥ . āsāṃ nāḍīnāṃ deśabhedena vyavasthāmāha jaganmohane nāradaḥ . caturnāḍī tvahalyāyāṃ pāñcāle pañcanāḍikā . trināḍī sarvadeśeṣu varjanīyā prayatnataḥ iti . ahalyāpāñcālau deśaviśeṣau . tasmādvasiṣṭhādibhirdeśabhedena nakṣatrabhedena cānityapravṛttike catuḥpañcanāḍyāvupekṣya sakaladeśavyāpitvāt sakalanakṣatravyāpitvācca trinaḍyevoktā . nacaitāvatā catuḥpañcanāḍyau svasvadeśavyatiriktadeśeṣu naivāvalokye kintu sarveṣvapi deśeṣu vicārye tatra svadeśe doṣamahattvamanyadeśe doṣālpatā trināḍī tu sarvatraiva samānadoṣā yadāha manuḥ . ahalyāyāṃ caturnāḍīsaṃyogaḥ kālamṛtyudaḥ . eṣa yogo'nyadeśeṣu hyapamṛtyuphalapradaḥ . pañcanāḍīsamāyogaḥ pāñcāle kāladaṇḍadaḥ . itaratra samāyogo dukhadāridryadoṣakṛt . trināḍyāṃ tu samāyogaḥ sarvatrāniṣṭakārakaḥ iti . yattu jyotirnibandhe jyotiḥprakāśe aśvinyāditrināḍīṃ prakṛtyābhihitam nidhanaṃ madhyamanāḍyāṃ dampatyornaiva pārśvayornāḍyoḥ atra pārśvanāḍyāṃ mṛtyurūpamahādoṣābhābaṃ matvā vivāhādikaraṇaṃ śubhāyetyarthaḥ . tat kṣatriyādiviṣayaṃ godāvarītodakṣiṇadeśavāsiviṣayaṃ vā . tadapyuktaṃ tatraiva . karagrahe pṛṣṭhanādyo na nindye iti yadvacaḥ . tatkṣatriyādiviṣayaṃ gautamyāyāmyatastatheti . gautamī godāvarī . atrārthe ārṣaṃ mūlaṃ mṛgyam . iyaṃ cāśvinyāditrināḍī gurumantrādiṣvapyaniṣṭā prabhupaṇyāṅganādau tu śubhaiva . uktañca svarodaye ekanāḍīsthitā yatra gurumantrāśca devatāḥ . tatra dveṣaṃ rujaṃ mṛtyuṃ krameṇa phalamādiśet . prabhuḥ puṇyāṅganā mitraṃ deśo grāmaḥ puraṃ gṛham . ekanāḍīsthitaṃ bhavyaṃ viruddhaṃ vedhabarjitamiti . atra nāḍīvedhe caraṇavedhe'dhikadoṣaḥ, āvaśyake sa eva tyājyaḥ etadapyuktaṃ tatraiva . ādyāṃśena caturthāṃśaṃ caturthāṃśena cādimam . dvitīyena tṛtīyañca tṛtīyena dvitīyakam . evaṃbhāṃśavyadho yaṣāṃ jāyate varakanyayoḥ . teṣāṃ mṛtyurna sandehaḥ śeṣāṃśāḥ svalpadoṣadā iti tatrāpyāvaśyakatve guruḥ doṣāpanuttaye nāḍyā mṛtyuñjayajapādikam . vidhāya brāhmaṇāṃścaiva tarpayet kāñcanādinā . hiraṇmayīṃ dakṣiṇāñca didyādvarṇādikūṭake . gāvo'nnaṃ vasanaṃ deyaṃ sarva doṣāpahārakamiti . evaṃ sarvasammatatvādaṣṭau kūṭabhedā abhihitā nānye . māhendraṃ gauḍadeśe ca mālave rajjusaṃjñakamityādinā vādarāyaṇavākyenānyakūṭānāṃ tattaddeśaviṣayatāpādanāt . te ca kūṭabhedāvasiṣṭhasaṃhitāyāṃ toḍalānande ca sāmānyaviśeṣabhāvasahitā draṣṭavyāḥ pī° dhā° . atha nāḍīdoṣāpavādaḥ rāśyaikye cedbhinnamṛkṣaṃ dvayoḥ syānnakṣatraikye rāśiyugmaṃ tathaiva . nāḍīdoṣonogaṇānāṃ ca doṣo nakṣatraikyepādabhede śubhaṃ syāt mu° ci° . dvayoḥ strīpuṃsayorekarāśitve sati yadi bhinnamṛkṣaṃ syāt tadā nāḍīdoṣogaṇānāñca rākṣasamanuṣyagaṇānāñca doṣo nāsti . yathā ekasminnapi kumbharāśau śatatatārakāpūrbabhādrapadāpādatrayaṃ ca yevaṃ rūponakṣatrabhedaḥ . tathaiva nakṣatraikye rāśiyugmaṃ rāśidvayaṃ cet syāt tadāpi prāgukto doṣo na syāt . upalakṣaṇatvāt tārādoṣo'pi na bhavet . yathā . ekasminneva nakṣatre pūrvābhādrapadākhye pūrvabhādrapadāyāḥ prathamapādatrayaṃ kumbhe caturthacaraṇaśca mīne ityevaṃrūpo rāśibhedaḥ . yadāha nāradaḥ . ekarāśau pṛthag dhiṣṇye dampatyoḥ pāṇipīḍanam . uttamaṃ madhyamaṃ bhinnarāśyekarkṣagayostayoḥ . ekarkṣe caikarāśau ca vivāhaḥ prāṇahānidaḥ . vasiṣṭhaḥ . dampatyorjanmabhe caikye rāśau ca nidhanaṃ tayoḥ . ekasya ca tathodvāhe kiñcidbhede pi vā navā . kiñcidbhede nakṣatrabhede rāśibhede ca . gargaḥ ekarāśiṃ vinā nāḍīyogamādau vivarjayet . na doṣastve karāśisthe bhakūṭe'nyeṣu mṛtyudeti . bhṛgurapi dampatyorekarāśiścet pṛthagṛkṣaṃ yadā bhavet . vasiṣṭhokto vivāhaḥ syādgaṇanāḍyau na yojayediti . ataevāha keśavārkaḥ nakṣatramekaṃ yadi bhinnarāśyorabhinnarāśyoryadi bhinnamṛkṣam . prītistadānīṃ niviḍā nṛnāryorścet kṛttikārohiṇivanna nāḍīti . caturthacaraṇasyāyamarthaḥ cedyadi kṛttikārohiṇīvat syāt tadāpi nāḍīdoṣo na syāt . upalakṣaṇatvādgaṇadoṣo'pi . yathā kṛttikārohiṇyorekanāḍīsthatve'pi gaṇadauṣṭhye'pi tatsaṃsūcitā'śubhaphalaṃ naiva syāt . atrāpi prathamataḥpuṃtārāpekṣitā dvitīyataḥ strītāretyapi viśeṣodhyeyaḥ . yadāha gargaḥ ekarāśau pṛthak dhiṣṇye puṃtārā prathamā bhavet . atīva śībhanā proktā strītārā cettvaśobhaneti . tadevaṃ kaimutikanyāyena yatra nāḍīgaṇadoṣādyabhāvo yathā rohiṇīmṛgayorhastacitrayorvā tatra pāṇipīḍanaṃ śubhaṃ syāditi kiṃ vācyamityarthaḥ . athaikarāśinakṣatratve'pavādamāha . nakṣatraikye iti . strīpuṃsayoḥ rāśyaikyai nakṣatraikye ca yadi caraṇabhedo yathā bharaṇyāḥ prathamapāde puṃsojanma dvitīyapāde striyāstadāpi śubhaṃ kalyāṇaṃ syāt . taduktaṃ keśavārkeṇa . parāśaraḥ prāhanavāṃśabhedādekarkṣarāśyorapi saumanasyamiti . saumanasyaṃ prītiḥ . vasiṣṭhenāpi ekagṛhasambhavānāṃ bhavati vivāhaḥ sutārthasampartyai . yadyubhayorekarkṣaṃ bhavati yadā cāṃśako bhinna iti . etacca saṅkocaviṣayaṃ veditavyam . tathā ca jaganmohane . ekarkṣe caikarāśau ca vivāhastvaśubhaḥ smṛtaḥ . saṅkoce tu tadā kāryobhinnapādoyadā tayoriti . atrāpi viśeṣo jyotirnibandhe vidhiratne . rohiṇyārdrā maghendrāgnī tiṣyaśravaṇapauṣṇabham . uttarāproṣṭhapāccaiva nakṣatraikye'pi śobhanā iti . indrāgnī viśākhā tadetat spaṣṭamuktaṃ tatraiva vidhiratne . viśākhikārdraśravaṇaprajeśatiṣyāntyatatpūrvamaghāḥ praśastāḥ . strīpuṃsatāraikyaparigrahe tu śeṣāvivarjyā iti saṅgiranta iti . śeṣāstārā ityarthaḥ . atra dvayoranyatarasya vā janmarāśi nakṣatrādyajñāne upāyamāha . vasiṣṭhaḥ . ajñātajanmanānnṝṇāṃ nāmabhe parikalpanā . tenaiva cintayet sarvaṃ rāśikūṭādi janmavat . janmabhaṃ janmadhiṣṇyena nāmadhiṣṇyena nāmabham . vyatyayena sadā yojyaṃ dampatyornidhanapradam . kuryāt ṣoḍaśa karmāṇi janmarāśau balānvite . sarvāṇyanyāni karmāṇi nāmarāśau balānvite iti . vṛhaspatirapi . vyavahārarājasevā saṃgrāmagrāmamaitreṣu . jñāte'pi janmarāśau phalamuktaṃ nāmarāśivaśādita . nāmnaḥ sakāśājjanmanakṣatrajñānaṃ svarodayābhihitaśatapadacakrāntargatasvīyanāmādivarṇavaśāt jñeyamiti . yastu ṛkārādivarṇa ṛṣabhādināmasu dṛśyate tatra yathāsampradāyaṃ vyavasthā pī° dhā° . nāḍībhede'ṣṭau guṇāḥ prāguktāḥ .
     jyo° ta° nāḍīcakralekhanatadviśeṣau darśitau yathā svarodaye . aśvinyādi likheccakraṃ sarpākāraṃ trināḍikam . tatra vedhavaśāt jñeyaṃ vivāhādau śubhāśubham . trināḍīvedhanakṣatramaśvinyārdrāyugottarāḥ . hastendramūlavāruṇyaḥ pūrvabhādrapadādimā . yāmyaḥ saumyogururyoniścitramitrajalāhvayam . dhaniṣṭhā cottarā bhadrā madhyanāḍī vyavasthitā . kṛttikā rohiṇī sarpomaghā svātīviśākhake . uttarāśravaṇāpauṣṇaṃpṛṣṭhanāḍī vyavasthitā . aśvyādināḍīvedharkṣeṣaṣṭhaṃ dvitīyakaṃ kramāt . yāmyāditrika turyañca kṛttikādidviṣaṭkakam . evaṃ nirīkṣayedvecaṃ kanyāmantre sure gurau . paṇyastrīsvāmimitreṣu deśe grāme pure gṛhe . ekanāḍīsthadhiṣṇyāni yadi syurvarakanyayoḥ . tadā vedhaṃ vijānīyāt gurvādiṣu tathaiva ca . prakaṭaṃ yasya janmarkṣaṃ tasya janmarkṣatovyadhaḥ . praṇaṣṭaṃ janmabhaṃ yasya tasya nāmarkṣatovadet . dvayorjanmabhayorvedhe dvayornāmabhayostathā . nāmajanmarkṣayorvedhe na kartavyaṃ kadācana . ekanāḍīsthitā cet syāt bharturnāśāya cāṅganā . tasmānnāḍīvyadhovīkṣyovivāhe śumamicchatā . prāṅnāḍyā vedhatobhartā madhyanāḍyobhayaṃ tathā . pṛṣṭhanāḍīvyadhe kanyā mriyate nātra saṃśayaḥ . ekanāḍīsthitā yatra gururmantraśca devatā . tatra dveṣaṃ rujaṃmṛtyuṃ krameṇa phalamādiśet . prabhuḥ paṇyaṅganāmitraṃ deśogrāmaḥ puraṃ gṛham . ekanāḍīgatā bhavyā abhavyā vedhavarjitāḥ . asyāpavādaḥ jyo° ta° . ekarāśyādiyoge tu nāḍīdoṣo na vidyate ekarāśyādiśca ekarāśau ca dampayoḥ śubhaṃ syāt samasaptake . caturthe daśame caiva tṛtīyaikādaśe tathā ityuktaḥ . samagrahaṇādviṣamasaptake doṣaḥ . tathā ca yoṭake saptake meṣatule yugmahayau tathā . siṃhaghaṭau sadā varjyau mṛtiṃ tatrābravīcchivaḥ . śrīpativyavahāranirṇaye . suhṛdekādhipayoge tārābale vaśyarāśau vā . api nāḍyādivedhe bhavati vivāhohitārthāya, rājamārtaṇḍe ca . na rājayoge grahavairitā ca na tāraśuddhirnagaṇatrayaṃ syāt . nanāḍīdoṣo na ca varṇaduṣṭirgargādayaste munayovadanti atra deśabhedāt vyavasthā . anyatroktam . lagne vyaye ca pātāle jāmitre cāṣṭame kuje . bhartā kanyāvināśāya kanyābhartṛvināśakṛt . asyāpavādaḥ . atha vā guṇabāhulye kuje vā tādṛśe dvayoḥ prāguktarītyā aṣṭānāṃ kūṭānāṃ guṇāṅkānāṃ saṅgalane aṣṭādaśato'dhikatve ubhayorvarakanyayoruktalagnādisthāne maṅgalasya sthitau ca na doṣaḥ evamanyo'pi vaidhavyayogonindanīyaḥ sa ca jātakaśabde vakṣyate . evaṃ vivāhe varṣādiśuddhiṃ dampatyorānukūlyāṅgaṃ cīktvedānīṃ nirdoṣadinalagnādi nirūpyate . tatraikra viṃśatiḥ sarvasammatā doṣā nāradena parigaṇitāḥ . ekaviṃśatidoṣāṇāṃ nāmarūpaphalāni ca . pitāmahoktaṃ saṃvīkṣya tāni vakṣye samāsataḥ . pañcāṅgaśuddhirahitodoṣastvādyaḥ prakīrtitaḥ . udayāstaśuddhirahito dvitīyaḥ sūryasaṃkramaḥ . tṛtīyaḥ pāpaṣaḍvargo bhṛguṣaṣṭhaḥ kujāṣṭamaḥ . gaṇḍānvaṃ kartarī ripphaṣaḍaṣṭenduśca saṃgrahaḥ . dampatyoraṣṭamaṃ lagnaṃ rāśirviṣaghaṭī tathā . durmuhūrto vāradoṣaḥ khārjūrikasamaṅghrimam . grahaṇotpātabhaṃ krūraviddharkṣaṃ krūrasaṃyutam . kunavāṃśo mahāpāto vaidhṛtiścaikaviṃśatiriti anyaistu daśa doṣā uktāḥ vedhaśca 1 lattā 2 ca tathā ca pātaḥ, 3 khārjūrayogo 4 daśayogacakram 5 . yutiśca 6 jāmitra 7 mupagrahāśca 8 vāṇākhyavajrau 9 daśa caiva doṣā iti vyavahāroccaye'bhidhānāt . tatra durmuhūrto ravāvaryametyādiḥ . vāra doṣaḥ kulikādiḥ, krūrasaṃyutamityasyopalakṣaṇatvādakālavṛṣṭināmako'pi doṣo gṛhyate . yadāha vasiṣṭaḥ . pañcāṅgaśuddhirahitāścotpātā'kālavṛṣṭijāḥ iti . eṣaṃ doṣāṇāṃ karmaviśeṣe phalamāha vasiṣṭhaḥ ekaviṃśanmahādoṣāstvete brahmamukhoditāḥ . kadācinnaiva sīdanti guṇānāṃ kīṭikoṭibhiḥ . tasmādeteṣu doṣeṣu kadācinnācarecchubham . vivāhe vidhavā nārī maraṇaṃ vratabandhane . grāmanāśaḥ pratiṣṭhāyāṃ sīmante garbhanāśanam . navānnabhojane mṛtyuḥ kṛṣau tatphalanāśanam . karturnāśo gṛhārambhe praveśe patināśanam . yātrāyāṃ kartṛnāśaḥ syādyuddhayāne viśeṣataḥ . labhyate sumahatpuṇyameṣu śrāddhādikarmabhiriti pī° dhā° .
     tatra sarvakarmopayogiṣaḍvarge vaktavyeādau kṣetranavāṃśapāvāha kujaśukrasaumyaśaśisūryacandrajāḥ kavibhaumajīvaśanisaurayoguruḥ . iha rāśipāḥ, kriyamṛgāsyataulikendubhato navāṃśavidhirucyate budhaiḥ mu° ci° .
     atra lagnādīnāṃ lakṣaṇaṃ nāradoktam . triṃśadbhāgātmakaṃ lagnaṃ horā tasyārdhamucyate . lagnatribhāgodreṣkāṇo navamāṃśo navāṃśakaḥ . dvādaśāṃśodvādaśāṃśastriṃśāṃ śastriṃśadaṃśakaḥ . ṣaḍvargāḥ kathitāhyete--teṣāmīśā ime smṛtāḥ iti . tatraite bhaubhaśukrabudhacandrasūryabudhaśukrabhaumaguruśaniguravaṃ, krameṇeha ṣaḍvarge rāśipā meṣādirāśīnāṃ svāminaḥ . kriyeti . kriyo meṣaḥ mṛgāsyo makaraḥ taulikaṃ tulā indubhaṃ karkaḥ ebhyo rāśimyo dvādaśasvapi rāśiṣu navāṃśavidhirbudhairucyate . meṣe meṣādeva, vṛṣe makarādeva mithune tulātaḥ karke karkādeva, evaṃ siṃhe'pi meṣādeva evaṃ kanyādiṣu api rāśiṣu makarādita eva . evameva dhanurādiṣvapi ityarthaḥ . yadāha nāraraḥ . siṃhasyādhipatirbhānuścandraḥ karkaṭakeśvaraḥ . meṣavṛścikayorbhaumaḥ kanyāmithunayorbudhaḥ . dhanurmīnayordevejyaḥ śukrovṛṣatuleśvaraḥ . śanirmakarakumbheśa ityete rāśināyakā . navamāṃśāmeṣasiṃhavāpe, meṣādayaḥ kramāt . kramādgomṛgakanyāsu jñeyāḥ syurmakarādayaḥ . tulāmithunakumbheṣu syuḥ krameṇa tulādayaḥ . alikarkaṭamīneṣu kramāt syuḥ karkaṭādayaḥ iti pī° dhā° . atha horeśakathanam samagṛhamadhye śaśiravihorā viṣamabhamadhye raviśaśinoḥ sā mu° ci° . pañcadaśabhāgātmakaikā horā samarāśimadhye prathamā candrasyāparā sūryasya . viṣamarāśimadhye prathamā raveḥ parā candrasyetyarthaḥ . horārkendvīrojarāśau samabhe candrasūryayoriti nāradokteḥ pī° dhā° . atha triṃśāṃśadrekkāṇeśāḥ . śukrajñajīvaśanibhūtanayasya bāṇaśailāṣṭapañcaviśikhāḥ samarāśimadhye . triṃśāṃśakoviṣamabhe viparītasasmāddreṣkāṇakāḥ prathamapañcanavādhipānām mu° ci° . samarāśimadhye krameṇa prathamataḥ pañcānāmaṃśānāṃ śukraḥ svāmī tataḥ śailānāṃ saptānāṃ jñobudhaḥ . tato'ṣṭānāṃ jīvo guruḥ . tataḥ pañcānāṃ śaniḥ . tato viśikhābāṇāḥ pañca teṣāṃ bhūtanayo bhīmaḥ . śukrajñetyādisamāhāradvandvaḥ . viṣamabhe tu asmātsamarāśerviparītaṃ jñeyam . yathā prathamataḥ pañcānāṃ bhaumaḥ tataḥ pañcānāṃ śaniḥ tato'ṣṭānāṃ guruḥ . tataḥ saptānāṃ budhaḥ tataḥ pañcānāṃ śukraḥ ityarthaḥ . ayameva triṃśāṃśakasaṃjña iti . yathāha nāradaḥ . kujārkījyajñaśukrāṇāṃ bāṇeṣvaṣṭādrimārgaṇāḥ bhāgāḥ syurviṣame te tu samarāśau viparyayāt iti . dvakkāṇā rāśidaśāṃśāḥ dvādaśasu rāśiṣu prathamodreṣkāṇaḥ prathamasya svarāśyadhīśasya, dvitīyodreṣkāṇaḥ pañcamarāśīśvarasya, tṛtīyaḥ svarāśito navamarāśīśvarasya . yathā vṛṣe prathamo dreṣkāṇo vṛṣādhīśaśukrasya, svāpekṣapañcamakanyādhīśabudhasya dvitīyaḥ, tṛtīyaḥ svāpekṣanavamamakarādhīśaśanerityarthaḥ . syurdrekkāṇā lagnapañcanavarāśīśvarāḥ kramāditi nāradokteḥ pī° dhā° . dvādaśāṃśeśānāha .
     syāddvādaśāṃśa iha rāśita eva gehaṃ horātha dṛkkanavamāṃśakasūryabhāgāḥ . triṃśāṃśakaśca ṣaḍime kathitāstu vargāḥ saumyaiḥ śubhaṃ bhavati cāśubhameva pāpaiḥ mu° ci° . iha ṣaḍvarge dvādaśāṃśaḥ sārdhamaṃśadvayaṃ tat svarāśita eveṣṭāṃśāntaṃ gaṇitaṃ sad yastadrāśisvāmī sa dvādaśāṃśeśvaraḥ ārabhya lagnarāśestu dvādaśāṃśeśvarāḥ vramāditi nāradokteḥ . anyaccaraṇatrayaṃ spaṣṭataram . taduktaṃ vasiṣṭhena . lagnaṃ tadardhañca tatastrigāgo navāṃśakaśca dvidaśāṃśakaśca . triṃśāṃśakaśceti hi vargaṣaṭkaṃ śubhaṃ śubhavyomacarādhipatyam . yaḥ pāpaṣaḍvargabhavo hi doṣaḥ pañcāṅgasaumyagrahalagnajātam . guṇaughamambhodhimamoghavāṇaḥ śuṣyatyaśeṣaṃ khalu rāghavasyeti . tasmāt saumyapāpagrahaṣaḍvargasāṅkarye sati saumyaṣaḍvargastribhyo'dhikaścecchubhaḥ tribhyohīnaścedaśubha ityarthaḥ pī° dhā° . atha gaṇḍāntadoṣaḥ . jyeṣṭhāpauṣṇamasārpabhāntyaghaṭikāyugmaṃ ca mūlāśvinīpitryādau ghaṭikādvayaṃ nigaditaṃ tadbhasya gaṇḍāntakam . karkālyaṇḍajabhāntato'rdhaghaṭikā siṃhāśca meṣādigā pūrṇānte ghaṭikātmakaṃ tvaśubhadaṃ nandātideścādimam mu° ci° .
     gaṇḍāntaṃ nāma sandhiviśeṣaḥ sacānekavidhaḥ nakṣatra sandhistithisandhirlagnasandhiśca tathā yogasandhiḥ karaṇasandhirvarṣa sandhirayanasandhirṛtusandhirmāsasandhiḥ pakṣasandhirdinasandhīrātrisandhimadhyāhnasandhiḥ prātaḥsāyaṃsandhirniśīthasandhiśca . tatra tithinakṣatralagnaviśeṣāṇāṃ yaḥ sandhirniyatakālaḥ sa gaṇḍāntasaṃjñaḥ . anyeṣāṃ tu sandhirniyatakālaḥ sandhiśabdavācya eva . tatrādau nakṣatragaṇḍāntamucyate . jyeṣṭhā prasiddhā pauṣṇabhaṃ revatī sārpabhamaśleṣā eṣāmante ghaṭikādvayam (4 daṇḍāḥ) . tathā mūlāśvinyau prasiddhe pityraṃ maghā . eṣāmādau ghaṭikādvayaṃ ca gaṇḍāntannāma . tathā ca revatyaśvinyoraśleṣāmaghayorjyeṣṭhāmūlayorantarālavartighaṭīcatuṣṭayaṃ nakṣatragaṇḍāntamaśubhadam taduktaṃ ratnamālāyām . pauṣṇāśvinyoḥ sārpapitryākhyayośca yacca jyeṣṭhāmūlayorantarālam . tadgaṇḍāntaṃ syāccanurnāḍikaṃ hi yātrājanmodvāhakāleṣvaniṣṭamiti . yattu vasiṣṭhenoktam yadantarālaṃ pitṛsārpayośca mūlendrayorāśvinapauṣṇāyośca . sasandhi gaṇḍāntamiti trayaṃ tadyāmapramāṇaṃ śubhakarmahantṛ iti . yāmaḥ praharo nakṣatrabhogasyeti śeṣaḥ . nārado'pi sārpendra pauṣṇadhiṣṇyānte ṣoḍaśāṃśā bhasandhayaḥ . tadagrabheṣvādyajātāḥ pāpāgaṇḍāntasaṃjñakāḥ . ugraṃ sandhitritayajaṃ gaṇḍāntatritayaṃ mahat . mṛtyudaṃ janmayānādivivāhasthāpanādiṣu . ṣoḍaśāṃśo nakṣatrabhogasyārdhaprahara iti yāvat . ādyajātāḥ ṣoḍaśāśāḥ . tadetaddoṣamahattvālpatvasūcanārtham . tathā hi . caturghaṭike nakṣatragaṇḍānte mahān doṣaḥ, tadadhike tvaṣṭaghaṭikātmake madhyamadoṣaḥ . tato'dhike caraṇāvadhike tvalpadoṣaḥ . ataevoktaṃ sūryasiddhānte sārpendrapauṣṇadhiṣṇyānāmantyāḥ pādā bhasandhayaḥ . tadagrabheṣu sārdhāṃśo gaṇḍāntaṃ nāma kīrtyate . vyatīpātatrayaṃ ghoraṃ gaṇḍāntatritayaṃ tathā . etadbhasandhitritayaṃ sarvakarmasu varjayediti . ardhāṃśaścaraṇārdhaṃ prahara ityarthaḥ . dīpikāyāñca . ādye maghācaturbhāge mūlapādādya eva ca . revatyantyacaturbhāge vivāhaḥ prāṇanāśaka iti . atha lagnagaṇḍāntamucyate . karketi karkaḥ prasiddhaḥ alirvṛaikaḥ aṇḍajomīnaḥ eṣāmbhānāṃ lagnānāmante'rdhaghaṭikā, tathā siṃhameṣau prasiddhau aśvodhanuḥ eṣāṃ lagnānāmādibhūtārdhaghaṭikā gaṇḍāntaṃ nāma . tathā ca karkasiṃhayorvṛścikadhanuṣormīnameṣayorvā lagnayorantarālavartinyekā ghaṭikā lagnagaṇḍāntamaśubhadamityarthaḥ . yadāha kaśyapaḥ siṃhakarkaṭayoścāpakīṭayormīnameṣayoḥ . gaṇḍāntamantarālaṃ tannāḍikā nidhanapradeti . yattu nāradenoktam kulīrasiṃhayoḥ kīṭacāpayormīnameṣayoḥ . gaṇḍāntamantarālaṃ syāt ghaṭikārdhaṃ mṛtipradamiti . vasiṣṭhenāpi . lagnāntarālaṃ ghaṭikārdhametatkulīraharyoralicāpayośca . mīnājayoḥsarvaguṇānnihanti lobho yathā sarvaguṇānnarasyeti . taddoṣādhikyasūcanārtham . aya tithigaṇḍāntamucyate . pūrṇānta iti . pūrṇāḥ pañcamīdaśamīpañcadaśyastāsāmante ghaṭikaikā, tathā nandāḥ pratipatṣaṣṭyaikādaśyastāsāmādibhūtaikā ghaṭikā tithigaṇḍāntaṃ nāma . tathā ca pañcamīṣaṣṭyordaśasyekādaśyoḥ, pañcadaśīpratipadorvā tithyorantarālavartighaṭīdvayaṃ tithigaṇḍāntamaśubhamityarthaḥ . yadāha nāradaḥ pūrṇānandākhyayostithyoḥ sandhirnāḍīdvayaṃ sadā . gaṇḍāntaṃ mṛtyudaṃ janmayātrodvāhavratādiṣu iti . yattu kaśyapenoktam pūrṇānandākhyayostithyoḥ sandhirnāḍīcatuṣṭayam . udvāhajanmayāneṣu gaṇḍāntaṃ nidhanapradamiti . taddoṣatāratamyasūcanārtham . evaṃ gaṇḍāntasaṃjñaḥ sandhiruktaḥ . tatra tithilagnagaṇḍāntaparihāraḥ śākalyasaṃhitāyām . tathaiva tithigaṇḍāntaṃ nāstīndau balaśālini . tathaiva lagnagaṇḍāntaṃ nāsti jīve balānvite iti . athātra prasaṅgādanyeṣāmapi sandhirucyate'smābhiḥ . yadāha guruḥ ghaṭikādvayamṛkṣānte māsānte tu dinatrayam . varṣānte varjayetpakṣaṃ grahaṇāddinasaptakamiti . tithyādisandhimapyāha vasiṣṭhaḥ pakṣo'vadasandhistridinañca māsasandhistrinā ḍyaḥ khalu sandhyayośca . nāḍyaścatasrastithiṛkṣayogasa ndhistadardhaṃ karaṇasya sandhiḥ . varṣeṣu viśepamāha sa eva saurāvdānte tyajetpakṣaṃ cāndre tu navabhantyajet . sāvanānte' ṣṭabhantyājyaṃ nākṣatre pauṣṇabhāt tryahamiti . atrāpi viśeṣamāha sa eva . avdāḥ syustrividhā jīvasaura cāndrāhvayāḥ sadā . teṣāmādau tathā cānte tridinaṃ varjayecchubhe iti . ayañca sarvakāryasādhāraṇo niṣedhaḥ anyathā mīnāditye vivāhaprasaṅgābhāvādeva varṣāntaniṣedhasya vaiyarthyāpātāt . guruḥ ṛkṣānte putranāśaḥ syānmāsānte tu dhanakṣayaḥ . varṣānte varganāśaḥ syādgrahaṇāt sarvanāśanamiti . āvaśyakatve tu nakṣatrayogatithi sandhiṣu nāḍikaikā tithyaṣṭaviṃśatipalaiḥ sahitobhayatra . karkālimīnatanusandhiśu dikpalāni tyājyāni śeṣa vivareṣu ca pañca pañceti vāsanāsiddhaṃ keśavārkavākyamanu sartavyam . vāsanā ca siddhāntaśiromaṇāvabhihitā . śaśitanuvikalābhyaścandrabhuktyendubhānvorgativivarakalābhirbhūya evābhireva . pṛthagatha gatiguṇyā nāḍikāḥ sandhirāptā bhatithikaraṇayogānāṃ phalaṃ tatra miśramiti . sandhiphalamapyāha keśavārkaḥ . sandhau purandhrī śucameti vadhyā mṛtaprajā vā yadi sandhisandhiḥ . vadanti vātsyā ṛtunāvimūḍhāṃ niśīthamadhyaṃdinasandhiṣūḍhām tatrārdha rātramadhyandi nasandhiḥ madhye niśāhnorghaṭītryaṃśam mu° ci° . ityādye prakaraṇe'bhihitaḥ . sandhisandhistu keśavārkeṇoktaḥ . raverbhavedekagṛhādhikasya yadaṃśavṛndaṃ khalu sāyanasya . tadatra rāśidvayabhāgataṣṭaṃ spaṣṭaṃ vasantādṛtavo bhavanti . tatsandhayogāṅgaghaṭīsamāḥ syurdvisaṅguṇāścedviṣuvāyanīyāḥ . sa sandhisandhiḥ khalu yatra śeṣaṃ śūnyaṃ bhavedeṣa viśeṣapuṇyaḥ iti mīnasaṃkrāntimārabhya vasantartatugaṇaneti pakṣamaṅgīkṛtyaikagṛhādhikasyetyuktam . gaṇḍāntadosaparihāramāha vasiṣṭhaḥ gaṇḍāntadoṣamakhilaṃ muhūrto'bhijidāhvayaḥ . hanti yadvanmṛgavyādhaḥ pakṣisaṅghamivākhilam . tadetaddoṣāpavādākhyasya prakārasya niyāmakatvādvivāhaviṣayaṃ na jātakādau pī° dhā° . atha kartarīdoṣaḥ . lagnāt pāpāvṛjvanṛjū vyayārthasthau yadā tadā . kartarī nāma sā jñeyā mutyudāridryaśokadā . mu° ci° yadā pāpagrahau lagnādvyayārthasthāvṛjvanṛjū dvādaśasthaḥ pāpagrahomārgī, dvitīyasthaḥ pāpagraho vakrī syāttadā kartarī nāma doṣaḥ kṛntati strīpuṃsayoḥ prāṇāṃśchedayatīti kṛtī cchedana iti dhātvarthānusārādanvarthā sammukhakartarīyaṃ mṛtyudāridryaśokadā bhavet . yadāha nāradaḥ lagnābhimukhayoḥ pāpagrahayorṛjuvakrayoḥ . sā kartarīti vijñeyā dampatyīrgalakartarī . kartarīdoṣasaṃyuktaṃ yallagnaṃ tat parityajet . api saumyagrahairyuktaṃ guṇaiḥ sarvaiḥ samanvitamiti . gargo'pi . vyaye mārgagatiḥ krūro vakrī krūro dhane yadi . tau ca lagnāṃśatulyau ca tadā ghorākhyakartarī . yadā tu dvitīye māgīṃ dvādaśe ca vakrī atha dvāpapi krūrau vyayārthasthau santau śīghriṇau vā syātāṃ tadā kartarī nāstyeva . yadāha vaśiṣṭhaḥ lagnasya pṛṣṭhāgragayorasādhvoḥ sā kartarī syādṛjuvakragatyoḥ . tāveva śīghrau yadi vyaktacārau na kartarī ceti pitāmahoktiriti . iyaṃ kartarī candrasyāpi draṣṭavyā . yadāha kaśyapaḥ candrasya kartarī tadvacchubha dṛṣṭā na doṣadeti . parantu lagnasya candrasya vā krūragrahamadhyagatatvadoṣo'styeva kartarīto'lpaphalaḥ kanyānāśakaratvāt . yadāha vasiṣṭhaḥ . krūragrahamadhyagate lagne candre'tha vā karagrahaṇam . te yamasadanābhimukhaṃ gamanañcecchanti kanyāyāḥ iti kartarīdoṣe'nyadapyapayādāntaraṃ pāpau kartarikārakāvityādinā svayaṃ vakṣyati . atra lagnādityupalakṣaṇāt sarveṣāmapi bhābānāṃ kartarīdoṣo'dhyavaseyaḥ yo yo bhāvaḥ svāmidṛṣṭoyutovetyādinā tulyanyāyatvāt . tatra lagne kartarī mahādoṣakarī lagnabhaṅgādhāyakatvāttasyā anyatra tādṛśadoṣābhāva iti tu tattvam pī° dhā° . ataḥparaṃ rāhuketvoḥ pāpagrahatvaṃ vyavasthāpitaṃ tacca ketuśabde vistareṇa vaksyate . atha yutayogāparaparyāyasaṃgrahadoṣaḥ . candre sūryādisaṃ yukte dāridryaṃ maraṇaṃ śubham . saukhyasāpatnyavairāgyaṃ pāpadvayayute mṛtiḥ mu° ci° sūryayukte candredāridryaṃ syāt . bhaumādiyoge maraṇādi phalaṃ krameṇa syādityarthaḥ pāpagraharāhitye'pyaśubhaphalaṃ rāhuketvorapi draṣṭavyam . yathāha nāradaḥ śaśāṅke grahasaṃyukte doṣaḥsaṃgrahasaṃjñakaḥ . sūryeṇa saṃyute candre drāridyrambhavati dhruvam . kujena maraṇaṃ vyādhiḥ saumyena tvanapatyatā . daurbhāgyaṅguruṇā yukte sāpatnyambhārgaveṇa tu . pravrajyā sūryaputreṇarāhuṇā kalahaḥ sadā . ketunā sayute candre nityaṃ kaṣṭaṃdaridratā . tasmin saṃgrahadoṣe tu vivāhaṃ naiva kārayet . sāpatnyaṃ bharturanyā bhāryā syāt . atra gurubudhasāhityaphalamaśubhamuktam granthakartrya tu vasiṣṭhavākye kasyacinmatābhiprāyeṇa śubhaphalamuktam . yathoktaṃ vasiṣṭhena dāridryaṃ raviṇā kujena maraṇaṃ saumyena na syuḥ prajā daurbhāgyaṃ guruṇā sitena sahite candre sasāpatnakam . pravrajyā'rkasutena sendujagurau vāñchanti kecicchubhaṃ dvyādyairmṛtyurasadgrahaiḥ śaśiyutairdīrghaḥ pavāsaḥ śubhairiti . ata eva śrīpatinoktam . śubhañca dambholibhṛdījyavidbhyāmiti dambholibhṛdījyojīvaḥ . pāpeti . pāpadbayena yute upalakṣaṇatvātpāpatrayādiyute mṛtireva syāt . pāpadvayayute candre dampatyormaraṇaṃ dhruvamiti nāradīkteḥ . bahusaumyagrahayoge tu bahukālaṃ patyurdeśāntare'vasthānaṃ syāt tadvākyamadhunaivābhihitam . athāsya parihāro nāradīktaḥ . svakṣetragaḥ svoccagovā mitrakṣetragato vidhuḥ . yutidoṣāya na bhaveddampatyoḥ śreyase tadeti . kvacidvargottama iti paṭhyate . kaśyapenāpi . tuṅgamitrasvarāśisthaḥ śubhayuktaḥ śubhapradaḥ . evaṃvidhaḥ krūrayutaḥ sampūrṇaphaladaḥśaśīti pī° dhā° . atha janmarāśilagnayoraṣṭamalagnadoṣaṃ sāpavādamāha .
     janmalagnabhayormṛtyurāśau neṣṭaḥ karagrahaḥ . ekādhipatye rāśīśe maitre vā naiva doṣakṛt mu° ci° .
     janmalagnajanmarāśyīḥ sambandhini mṛtyurāśāvaṣṭamalagne karagrahoneṣṭaḥ . yadāha nāradaḥ dampatyoraṣṭamaṃ lagnaṃtvaṣṭamorāśireva ca . yadi lagnagataḥ so'pi dampatyornidhanapradaḥ . sa rāśiḥ śubhayukto'pi lagnaṃ vā śubhasaṃyutam . lagnaṃ vivarjayet yatnāt tadaṃśāṃśca tadīśvarān iti . atra janmalagne janmarāśau ca viśeṣamāha kaśyapaḥ . iṣṭaṃ svajanmalagnaṃ tajjanmarāśiraniṣṭadaḥ . lagnagastu tayoḥ sthānācchubhānyupacayāni vai iti . nārado'pi janmarāśyudgamonaiva janmalagnodayaḥ śubhaḥ . tayorupacayasthānaṃ yadi lagnagataṃ śubhamiti . athāṣṭamalagnadoṣaparihāramāha . eketi janmarāśijanmalagnayoranyatarasya vivāhalagnasya ca svāmyaikye sati yathā meṣavṛścikayoḥ, tathā tayorāśīśvarayoḥ maitre yathā siṃhamīnayoḥ . atra hi sūryagurvoranyonyaprītirasti . etādṛśaviṣaye vivāho lagnāṣṭamadoṣakṛt na syāt . yadāha kaśyapaḥ janmeśāṣṭamalagneśau mitho mitre vyavasthitau . janmarāśyaṣṭamarkṣotthadoṣo naśyati bhāvataḥ iti pī° dhā° . parihārāntaramāha mīnokṣakarkālimṛgastriyo'ṣṭamaṃ lagnaṃ yadā nāṣṭamagehadoṣakṛt . anyonyamitratvavaśena sā badhūrbhavetsutāyurgṛhasaukhyabhāginī . ukṣā vṛṣaḥ strī kanyā anye prasiddhāḥ ete rāśayo yadyaṣṭamalagnaṃ syuḥ yathā siṃhānmīnaḥ tulātovṛṣaḥ dhanuṣaḥ karkaḥ meṣāt vṛścikaḥ mithunānmakaraḥ kumbhātkanyā'ṣṭamalagnam . tadāṣṭamagehadoṣakṛnna bhavet . kuta ityata āha . anyonyeti . prāguktaparasparaprīti vaśe . idañcopalakṣaṇam . meṣavṛścikayostulāvṛṣayorekādhipatyāt . evaṃ sati sā badhūḥ pariṇītā kanyā sutā yurgṛhasaukhyabhāginī syāt . uktañca jhaṣakulīravṛṣālimṛgāṅganā jananarāśivilagnagṛhāṣṭamāḥ . śubhaphalā bhṛguṇā kathitāstayoradhipatī suhṛdau hi parasparamiti . parihārāntaramapyāha guruḥ . lagnādaṣṭamarāśīśaḥ kendragaḥ śubhavīkṣitaḥ . yadyaṣṭamagatasyokta doṣamāśu vyapohati . randhreśaḥ svaśubhāṃśasthastuṅgaḥ svakṣetramitragaḥ . aṣṭamasthānadoṣohi vinaśyati na saṃśaya iti .
     atha lagne'ṣṭameśādiyogaphalam . mṛtibhabanāṃśoyadi ca vilagne tadadhipatirvā na śubhakaraḥsyāt . vyayabhavanaṃ vā bhavati tadaṃśastadadhipatirvā kalahakaraḥ syāt mu° ci° . aṣṭamabhavananavāṃśoyadi vilagne syādatha vāṣṭamabhavanasvāmī vilagne syāttadā śubhakaro na syāt . yadāha kaśyapaḥ . dampatyoraṣṭame lagne rāśau vāpi tadaṃśake . tadīśe vā lagnagate tayormṛtyurna maṃśaya iti . atha vyayabhavanañjanmalagnajanmarāśibhyāndvādaśambhavanam athavā vyayāṃśo vyayasvāmī yadi lagne syāttadā kalahakṛt syāt . uktañca kaśyapena tathaiva dvādaśe lagne tadaṃśe vā tadīśvare . vivāhe lagnage naisvyaṃ nityaṃ syāt kalahodvayoriti . nāradenāpi dampatyordvādaśaṃ lagnaṃ rāśirvā yadi lagnagaḥ . arthahānistayostasmāttadaṃśasvāminantyajediti .
     atha viṣaghaṭīdoṣaḥ . kharāmato30 'ntyāditivahnipitryabhe khavedataḥ 40 ke, radata 32 śca sārpabhe . khavāṇato 50 'śve, dhṛtito 18 ryamāmbupe, kṛte 20 rbhagatvāṣṭra bhaviśvajīvabhe . mano 14 rdvidaivānilasaumyaśākrabhe kupakṣataḥ 21 śaivakare'ṣṭi 16 to'jabhe . yugāśvito 24 budhnyabhatoyayāmyabhe, khacandrato 10 mitrabhavāsavaśrutau . mūle'ṅgavāṇād 56 viṣanāḍikāḥ kṛtā4 varjyāḥ śubhe'thoviṣanāḍikādhruvāḥ . nighnā bhamogena khatarka 60 bhājitāḥ sthuṭābhaveyurviṣanāḍikāstathā mu° ci° . revatīpunarvasukṛttikāmaghānakṣatreṣu kharāmataḥ triṃśatghaṭikottaraṃ kṛtāścatasro ghaṭikāviṣanāḍikāḥ śubhakārye varjyāḥsyuriti tṛtīyaślokenānvayaḥ . evaṃ sarvatra vyākhyeyaṃ ke rohiṇyāṃ kṛterviṃśateḥ . ajabhe pūrbabhādrapadāyām anyāni padāni spaṣṭāni . tadevaṃ ṣaṣṭighaṭīrūpe nakṣatrabhoge dhuvakāścatasro viṣanāḍikāḥ proktāḥ nyūnādhikatve tu spaṣṭīkaraṇamucyate . atho iti . viṣanāḍīnāṃ dhruvāḥ kharāmataḥ ityevamādāyo nakṣatrabhogeneṣṭena nighnāḥ khatarkaiḥ ṣaṣṭyā bhājitāstatoviṣanāḍikā dhruvāḥ spaṣṭā bhaveyurityarthaḥ . atropapattistrairāśikena . yadi ghaṭīṣaṣṭyātmakabhabhogeneme dhruvakā imāścatasro viṣanāḍikāśca labhyante . tadeṣṭabhabhogena kimapi, dhruvāviṣanāḍikāśceṣṭabhabhogena guṇyāḥ ṣaṣṭyā bhājyā phalitam . yadāha kaśyapaḥ viyadvāṇā 50 vedadasrāḥ 24 kharāmā 30 vyomasāgarāḥ 40 . vedacandrā 14 ścandradasrāḥ 12 kharāmā 30 vyomavāhavaḥ 20 . netrāgnayo 32 vyomaguṇāḥ 30 śūnyadasrā 20 gajendavaḥ 18 . kṣmāvāhavo 21 viyaddasrāḥ 20 śakrā 14 ścendrāḥ 14 khabhūmayaḥ 10 . vedacandrā 14 starkavāṇā 56 vedadasrāḥ 24 khabāhavaḥ 20 . vyomendavo 10 vyomacandrā 10 dhṛtaya 18 starkabhūmayaḥ 16 vedāśvinaḥ 24 kharāmāḥ 30 syurdasrarkṣāt ghaṭikāḥkramāt . ābhyaḥ parastatkramaśaścatasro viṣanāḍikāḥ . ṛkṣādyantaghaṭīnighnāḥ ṣaṣṭibhaktāḥ sphuṭāḥ smṛtāḥ . viṣa nāḍīdoṣaduṣṭaṃ lagnaṃ sarvaguṇānvitam . śubhaiḥ sarvaiśca saṃyuktamapi pañceṣṭakaṃ tyajediti . vasiṣṭhaḥ kurvantyudvāhitāṃ kanyāṃ vidhavāṃ vatsaratrayāt . anyasmin maṅgale tāśca nidhanaṃ vātha nirdhanamiti . tāḥ viṣanāḍikāḥ .
     atha prasaṅgāt granthāntaroktāstithivāraviṣanāḍikāḥ procyante'smābhiḥ daivajñama° . tithī 15 ṣu 5 nāgā' 8 dri 7girī 7 ṣu 5 vāridhi 4 rgajā 8 'dri 9 dik 10 pāvaka 3 viśva 13 vāsavāḥ 14 . munībha 7, 8 saṃkhyāprathamā titheḥ kramātparaṃ viṣa syāt ghaṭikācatuṣṭayam . nakhā 20 dvayaṃ 2 dvādaśa 12 dik 10 ca śailā7 vāṇāśca 5 tattvāni 25 yathākrameṇa . sūryādivāreṣu paraṃ catasronāḍyoviṣaṃ syāt khalu varjanīyam . jyotiḥ sāgare . vivāhavratacūḍāsu gṛhārambhapraveśayoḥ . yātrādiśubhakāryeṣu vighnadā viṣanāḍiketi . asya parihāramāha daivajñama° guruḥ candroviṣaghaṭīdoṣaṃ hanti kendratrikoṇagaḥ . lagnaṃvinā śubhairdṛṣṭaḥ kendre vā lagnapastathetiṃ phalapradīpe viṣanāḍyutyitaṃ doṣaṃ hanti saumyarkṣagaḥ śaśī . mitradṛṣṭo'tha vā svīyavargastho lagnapo bhavet pī° dhā° . atha muhūrteśāḥ .
     giriśabhujagamitrāḥ pitryavasvambuviśve'bhijidatha ca vidhātā'pīndra indrānalau ca . nirṛtirudakanātho'pyaryamā'tho bhagaḥ syuḥ kramaśa iha muhūrtā vāsare vāṇacandrāḥ mu° ci° . atra vāṇacandrā ityukteḥ muhūrtasya pārthakyenātralakṣaṇaṃ noktam . giriśo mahādevaḥ bhujagaḥ sarpaḥ mitraḥ sūryaviśeṣaḥ pitryavasvambuviśve prasiddhāḥ avṛmo'bhijit tato vidhātā brahmā, indraḥ indrānalau atra samuditayorvyāsajyavṛttidevatātvam atra turyamuhūrtasvāminaḥ pitara ityapekṣitam pitryamiti nakṣatratadīśayorabhedopacārāt tasya svāmini vṛttiḥ . nirṛtīrākṣasaḥ udakanātho varuṇaḥ aryamā bhagaścemau sūryaviśeṣau . ityetadīśā vāṇacandrāḥ pañcadaśa vāsare muhūttāṃḥ syuḥ yadāha nāradaḥ divāmuhūrtā rudrāhimitrāḥ pitṛvasūdakam . viśve vidhātṛbrahmendrā indrāgnyasuratoyapāḥ . aryamābhagasaṃjñaścavijñeyāḥ daśa pañca ceti pī° dhā° .
     śivo'japādādaṣṭau syurbheśā aditijīvakau . viṣṇvarkatvaṣṭṛmaruto musūrtā niśi kīrtitāḥ mu° ci° .
     prathamamuhūrtasvāmī śivaḥ tato'japādāt pūrvābhādrapadādaṣṭau bheśānakṣatrasvāminomuhūrteśāḥ syuḥ . yathā ajapādaḥ ahirbughnyaḥ pūṣā aśvinau yamaḥ agnirbrahmā soma ityaṣṭau bheśāḥ . tatodaśameśo'ditiḥ jīvako guruḥ . viṣṇvarkatvaṣṭṛmarutaḥ prasiddhāḥ etadīśā niśi muhūrtā prakīrtitāḥ yadāha nāradaḥ īśājapādahirbudhnyapūṣāśviyamavahnayaḥ . dhātṛcandrāditījyākhyaviṣṇvarkatvaṣṭṛvāyavaḥ iti . muhūrtalakṣaṇaṃ kaśyapenoktam . ahnaḥ pañcadaśobhāgomuhūrto'tha tathā niśaḥ iti . prayojanamāha nāradaḥ . yasminṛkṣe hi yatkarma kathitaṃ nikhilañca yat . taddaivatye tanmuhūrte kāryaṃ yātrādikaṃ sadeti yātretyupalakṣaṇaṃ devasthāpanādyapi kāryam . pī° dhā° . evaṃ muhūrteśe nirūpite taddoṣamāha .
     ravāvaryamā brahmarakṣaśca some kuje vahnipitrye budhe cābhijit syāt . gurau toyarakṣo bhṛgau brahmapitrye śanā vīśasārpau muhūrtā niṣiddhāḥ mu° ci° .
     ravervāre'ryamā lakṣaṇayā aryamasvāmikacaturdaśasaṃkhyākomuhrtoniṣiddhaḥ . evaṃ somavāre brahmarakṣaḥ dvandvaikavadbhāvaḥ . brahmarakṣaḥsvāmikau muhūrtau niṣiddhau evaṃ sarvatra vyākhyeyam . īśo mahādevaḥ . yadāhanāradaḥ . aryamā rākṣasabrāhmau pitryāgneyau tathābhijit . rakṣaḥsārpau brāhmapitryau bhaujaṅgeśāvinādiṣu . vāreṣu varjanīyāste muhūrtāḥ śubhakarmaṇi pī° dhā° . atha vedhadoṣaṃ vivakṣarvihitanakṣatrādikamabhijinmānañcāha
     nirvedhaiḥ śaśikaramūlamaitrapitryabrāhmāntyottarapavanaiḥ śubhovivāhaḥ . riktāmārahitatithau śubhe'hni vaiśvaprāntyāṅghriśrutitithibhāgato'bhijit syāt mu° ci° .
     mṛgaśirāhastamūlānurādhā maghārohiṇyuttarāphālgunyuttarāṣāḍhottarābhādrapadāsvātīnakṣatraiḥ nirvaidhaiḥ vedhākhyadoṣarahitaiḥ vivāhaḥ śubhaḥ śubhaphalapradaḥ yadāha vasiṣṭhaḥ . svātīmaghāyāṃ nirṛtau dhruvāntyamitrenduhasteṣu ca kanyakānām . pāṇigrahastviṣṭaphalapradaḥ syādaviddhabheṣveva guṇānvitānāmiti . nārado'pi pauṣṇadhātruttarāmaitramaruccandrārkapitryabhaiḥ . samūlabhairaviddhaistaiḥ strīkaragraha iṣyate arkohastaḥ pī° dhā° . vasiṣṭhavākye iṣṭaphaladaityukte anyeṣāmapi grahaṇamāpadviṣaye sūcitam tena kumāryāḥ pāṇiṃ gṛhṇīyāttriṣūttarādiṣu pāraskarasūtre citrāśravaṇādhaniṣṭhāśvinīnāṃ grahaṇaṃ tacca tasya yajurvedīyagṛhyasūtrakaratvena tadvediviṣayamāpadviṣayaṃ veti jyo° raghu° ataeva bhīmaparākrame anyānyanakṣatre'niṣṭamuktaṃ yathā pūrvātraye viśākhāyāṃ śivādye bhacatuṣṭaye . ūḍhā cāśu bhavet kanyā vidhavā'to vivarjayet . viṣṇubhāttu trike citre jyeṣṭhāyāṃ jralaneyame . ebhirvivāhitā kanyā bhavatyeva suduḥkhitā . atra citrādivarjanāt yajurvedināmapyatyantāpadyeva grāhyatā . tithinirṇayamāha rikteti . riktāmāḥ prasiddhāḥ ābhirvarjitatithiṣu śubhe'hni śubhagrahavāsare'pi vivāhaḥ śubhaḥ . yadāha vasiṣṭhaḥ . śukladvitīyādita eva kṛṣṇe pakṣe daśamyantagatāḥ praśastāḥ . tāsvaṣṭamīskandagaṇeśadurgācaturdaśī cāpi tithirvivarjyā . vārāḥ praśastāḥ śubhakhecarāṇāṃ sūryākivārau khalu madhyamau tu . tyājyaḥ sadā bhūmisutasya vāraḥ kāmārkatithyorapi tau pradoṣāviti tau sūryārkivārau trayodaśīdvādaśyoḥ pradoṣau prakṛṣṭadoṣāvityarthaḥ . gaṇeśaścaturthī durgā navamī . atra yadi vicāritavivāhadinamārabhya caturthīkarmaparyantaṃ pitryādyāvaśyakaśrāddhadinamamāvāsyā vā bhavati tadā vivāho na kāryaḥ . uktañca vivāhamārabhya caturthimadhye śrāddhaṃ dinaṃ darśadinaṃ yadi syāt . vaidhavyamāpnoti tadāśu kanyā jīvet patiścedanapatyatā syāditi . anyacca . vivāhamadhye yadi tatkṣayāhastatrānnamukhyāḥ pitaro na yānti . vṛtte vivāhe paratastu kuryāt śrāddhaṃ svadhābhirna tu dūṣayet tamiti . pī° dhā° . tena kṛṣṇapakṣe dvādaśyādidinacatuṣṭaye āpadyapi vivāho na kāryaḥ . riktāyā varjyatve'pi śanivārayuktāyāstasyāḥ grāhyatā iti gauḍā anārṣamūlatvāttaccintyam na vāradoṣāḥ prabhavanti rātrau sūryāvanīsūnuśanaiścaraṇāmiti . gauḍāvadanti tanmūlamapi mṛgyam . athābhijitpramāṇam . vaiśveti pī° dhā° abhijiccabde 227 pṛ° tadvivṛtiḥ .
     atha pañcaśalākacakne viddhanakṣatrāṇi . vedho'nyonyamasau viriñcyabhijitoryāmyānurādharkṣayorviśvendvorharipitryayorgrahakṛtohastottarābhādrayoḥ . svātīvāruṇayorbhavennirṛtibhādityostathophāntyayoḥ kheṭe tatra gate turīyacaraṇādyorvā tṛtīyadvayoḥ mu° ci° .
     virañciḥ rohiṇī rohiṇyabhijitorgrahaiḥ krūrākrūraiḥ kṛtovedho'nyonyaṃ parasparaṃ bhavet . rohiṇīsthe grahe abhijidviddhaḥ abhijitsthe rohiṇī viddhetyarthaḥ . evaṃ sarvatra uphā uttaraphalgunī . tannyāsaprakāramāha nāradaḥ . tiryak pañcordhagāḥ pañca rekhe dve dve ca koṇayoḥ . śumbhukoṇe dvitīye'gnidhiṣṇyaṃ cakre ca vinyaset . mānyataḥ sāmijintyekarekhākoṇe ca viddhabhamiti . cakre tasminnekarekhāsthitena ta dviddharkṣaṃ khecareṇa pradiṣṭam . krūrairviddhaṃ sarvadhiṣṇyaṃ vivarjyaṃ saumyairviddhaṃ nākhilaṃ pāda eveti . nanvaṣṭāviṃśatirnakṣatrāṇi cakre tatra dvayordvayoḥ parasparavedhe caturdaśa yugmāni vaktavyāni syuḥ kathamaṣṭāvevāmihitāni ucyate vivāhe hyekādaśanakṣatrāṇāmeva prāśastyābhidhānāt tadvedhopayogīnyetāvantyeva yugmāni sambhavantīti tāvatāmevābhidhānam . ataeva daivajñama° rohiṇyabhijitormūlādityayormṛgavaiśvayoḥ . revatyuttaraphālgunyormaghāśravaṇayorbhavet . hastottarābhādrapadoḥ svātīvāruṇayormithaḥ . anurādhābharaṇyośca vedho'yaṃ pañcarekhajaḥ iti tathaivoktam . vārāhavivāhapaṭale pratyekavedhaphalāni ravivedhe vaidhavyaṃ putranāśaṃ karoti kujavedhe . bandhyā paṇḍitavedhe dīkṣākaraṇaṃ karoti guruvedhaḥ . bhṛgusutavedhe'putrā dāsī ravijātarāhusambhūte iti . paṇḍito budhaḥ dīkṣākaraṇaṃ pravrajyām caraṇavedhamāha kheṭa iti . tatra tasmin nakṣatre vidyamāne grahe sati yadi caturthapāde'sti tadā viddhanakṣatrasya prathamapāde vedhaḥ . yadi tṛtīyapāde tadā dviyīyacaraṇasya vedhaḥ evaṃ yadi dvitīyapādasthaḥ tadā tṛtīyapāde vedhaḥ yadi prathamapāde tadā caturthapādasya vedha ityarthaḥ . yadāha vasiṣṭhaḥ ato'ntyapādamādigodvirtāyagastṛtīyakam . tṛtīyagodvitoyakañcaturthagastu cādimam . bhinatti vedhakṛdgrahonacānyapādamādiśet . etadyadyapi śubhāśubhagrahasādhāraṇaṃ pratīyate tathā pi saumyagrahaparandraṣṭavyam . yatovasiṣṭhenaiva khārjūradoṣābhidhānāvasare viṣapradigdhena hatasya patriṇā mṛgasya māṃsaṃ śrubhadaṃ kṣatādṛte . tathaiva pādo na śubho'vaśiṣṭapādāḥ śubhāśceti pitāmahena ityāśaṅkya samāhitam pādaeva na śubhaḥ śubhagrahairviddha ityakhilaśāstrasaṃmatam . krūraviddha bhayutaṃ na śobhanaṃ śobhaneṣu gaditaṃ na pādataḥ iti . nāradaḥ . pādameva śumairviddhamaśubhaiścaiva kṛtsnabham iti . kaśyapo'pi . krūraviddhaṃ yutandhiṣṇyaṃ krūrākrāntañca kṛtsnabham . maṇihemamayaṃharmyambhūtākrāntamiva tyajet iti kṛtsnabhaṃ sakalanakṣatram . tasmātkrūragrahaviddhe saṃpūrṇanakṣatratyāgaḥ śubhaviddhe caraṇatyāga iti siddhāntaḥ . tatra vivāhe pañcaśalākāvedha eva yadāha vasiṣṭhaḥ pañcaśalākācakre pāṇigrahaṇe bhavedhavidhiruktaḥ . śastaśubhamitrakṛtaḥ saptaśalākājaitaratreti . śrīpatiḥ badhūpraveśane dāne varaṇe pāṇipīḍane . vedhaḥ pañcaśalakākhyo'nyatra saptaśalākaka iti pī° dhā° . atra kecit saptaśalākācakravedhamāhuḥ . tatra viddhanakṣatrāṇi yathā śākrejye, śatabhānile, jalaśive, pauṣṇāryamarkṣe, vasudvīśe, vaiśvasudhāṃśubhe, hayabhage, sārpānurādhe, tathā . hastopāntimabhe, vidhātṛbidhibhe, mūlāditī tvāṣṭrabhā'jāṅghrī, yāmyamaghe, kṛśānuharibhe, viddhe kubhṛdrethake mu° ci° kubhṛdrekhake saptaśalāke cakre śākrejyejyeṣṭhāpuṣyanakṣatre mithaḥ krūrādhiṣṭhitatvena viddhe jñeye . evaṃ jalaśive pūrbaṣāḍhārdre viddhejñeye evaṃ sarvatra . vaiśvasudhāṃśubhe uttaraṣāḍhāmṛgaśirasī, hayabhage aśvinīpūrvaphālgunyau, upāntimabhaṃ uttarābhādrapadā, atra mūlavākyaṃ svarodayasthaṃ yajñopavītaprakaraṇe bhihitam . cakroddhāro vyavahārasamuccaye sapta sapta vinipātya rekhikāstiryagūrdhvamatha kṛttikādikam . lekhayedabhijitā samanvitañcaikarekhagamena vidhyate dīpikā . yasyāḥ śaśī saptaśalākabhinnaḥ pāpairapāpairathavā vivāhe . udvāhavastreṇa tu saṃvṛtāṅgī śmaśānabhūmiṃ rudatī prayāti . tathā ca bhojaḥ . viddhe saptaśalākākhye bidhavā lagnavāsasā . punaryātyacirānnārī mukhāgnau mukhacandrikām . vaidhavyañca nakṣatrasaṃkhyātulyābdairbavati taduktaṃ varāheṇa nakṣatrajamudvāhe phalamabdaistārakāmitaiḥ sadasaditi . atrāpi tulyanyāyatvāt krūravedhe pūrṇaṃ nakṣatrantyājyam śubhagrahavedhe pādastyājyaḥ iti dhyeyam . pī° dhā° . saptaśalākājaitaratreti prāguktavacanāt bhuktambhogyantathākrāntaṃ viddhaṃ pāpagraheṇa ca . śubhāśubheṣu kāryeṣu varjanīyaṃ prayatnataḥ svarodayavākyāṃcca asya karmakāryeṣu varjyatayā caturdaśayugmānāmihoktiḥ atrāpavādaḥ ṛkṣāṇi krūraviddhāni krūramuktādikāni ca . bhuktvā candreṇa muktāni śubhārhāṇi pracakṣate . mu° ci° krūragrarhairviddhāni ṛkṣāṇi tathā krūrairmuktāni tyaktāni . ādiśabdāt krūrairākrāntāni krūrairgantavyāni ca trividhotpātairdūṣitāni jñeyāni tāni yadi candreṇa bhuktvā muktāni tadā śubhārhāṇi pracakṣate vadanti munaya iti śeṣaḥ . yadāha vātsyaḥ bhuktambhogyantathākrāntaṃ viddhaṃ pāpagraheṇa bham . maṅgaleṣu ca kāryeṣu yatnataḥ parivarjayediti . vasiṣṭho'pi utpātabhaṅgrahaṇabhaṅkrūraviddhasthitañca yat . dahatyeva śubhaṃ karma rāghavāgniśarombudhimiti . śārṅgīye krūrāśritaṅkrūravibhuktaviddhaṅgantavyadhiṣṇeṣu kumārikāṇām . vadanti pāṇigrahaṇe munīndrāvaidhabyamavdaistribhirevamāhuriti . asyāpavādamāha keśavārkaḥ . utpātapāpagrahadūṣita nbhaṃ yadīndurākramya punarbhunakti . tadā tadarhaṅkila maṅgaleṣu tyajetsamākrāntadhanūravīndvoriti . ayamavadhirākrāntanakṣatra bhinnaviṣayo veditavyastatra hi cāṇḍāladhṛtahastasnānavaccandrabhogasyānirṇejakatvāt . taduktaṃ śārṅgīya yaddhiṣṇyandoṣasaṃyuktaṃ syāttathāpīndusaṃyutam . śubhakāryeṣu tattyājyamanyakarmasu siddhidam . yathā hi cāṇḍāladhṛtaikahasto majjannagādhe'pi saritpravāhe . bhavenna pūtaḥ śaśimogato'pi tathā na śudhyeduḍu pāpayuktam . spṛṣṭvā gate tu cāṇḍāle śuddhirāplavanādyathā . tathā bhuktvā gate krūre candrabhogādviśodhanamiti . ataevoktaṃ vasiṣṭhena gantavyadhiṣṇyaṅkhalu bhuktabhaṃ yat krūrairmahotpātavidūṣitañca . candropabhogādamalantadānīṃ śubheṣu kāryeṣu śubhapradaṃ ceti . etacca sāmānyanyāyatvāt krūraviddhe bhe candrabhogādapi śuddhirnāstītyuktam yattu nāradenoktam grahaṇotpātabhantyājyaṃ maṅgaleṣu ṛtutrayam . yāvacca raviṇā bhuktvā muktantaddagdhakāṣṭhavaditi tadyāvadvacanaṃ vācanikamiti nyāyena grahaṇotpātabhayoḥ ṣaṇmāsaparyantaṃ niṣedhastato'pi yāvadraviṇā bhuktvā na tyaktantāvattyajet tatrāpi candragrahaṇa eva sūryagrahaṇīyanakṣatrasya tu ṣaṇmāsānantaraṃ sūryabhogāsambhava eva ato na krūramuktādī ravibhogāpekṣā utpātabhasya candropabhogo'pyāvaśyako vasiṣṭhavākyālocanāt . atra krūravedhe nikhilabhaṃ tyājya na caraṇa eva . taduktaṃ kaśyapena krūraviddhayutandhiṣṇyaṃ nikhilaṃ naiva pādataḥ . anyairapi guṇairyukta sarvadoṣavivarjitam . tyajedanarghamāṇikyaṅkalaṅkopahataṃ yatheti ayañca krūrādhiṣṭhitatve doṣaḥ krūra grahacandrayo rekarāśisthatve veditavyaḥ . yadā tu candraḥ prathamapāde krūragrahaśca tṛtīyapāde evaṃ sati rāśibhedo'pi jāyate tadā krūragrahādhiṣṭhitatvadoṣonāstīti dhyeyam . uktañca jyotirnibandhe . ekasminnapi dhiṣṇye bhinne rāśau khala grahe śaśini . taccandrarkṣe kuryādvivāhayātrādikaṃ sarvamiti yathā mṛgaśirasi prathame pāde candraḥ tṛtīye krūragrahaḥ tatra satyapyekanakṣatratve rāśibhedodvayoriti pī° dhā° .
     atha lattādoṣaḥ . jñarāhupūrṇendusitāḥ svapṛṣṭhe bhaṃ saptagojātiśarairmitaṃ hi . saṃlattayante'rkaśanījyabhaumāḥ sūryāṣṭatarkāgnimitaṃ purastāt mu° ci° .
     sapta prasiddhāḥ gāvonava jātayodvāviṃśatiḥ śarāḥ pañca etairmitambham svākrāntanakṣatrāt jñarāhupūrṇendusitāḥ sva pṛṣṭhe saṃlattayante yathā budhaḥ saptanaṃ, rāhurnavamaṃ, pūrṇenduḥ pūrṇimāntacandrodvāviṃśam, tacca gatakṛṣṇapakṣe pañcamī ṣaṣṭhīsaptamīnāmanyatamāyāṃ sambhavati . śukraḥ pañcamaṃ svapṛṣṭhe lattayatītyarthaḥ arkaśanījyabhaumāḥ krameṇa purastādagre sūryāṣṭatarkāgnimitaṃ saṃlattayante yathā sūryaḥ svākrānta nakṣatrāddvādaśaṃ, śaniraṣṭamam, guruḥ ṣaṣṭham, bhaumastṛtīyabham agratolattayatītyarthaḥ . yadāha nāradaḥ purataḥ pṛṣṭhato'rkādyā dinarkṣaṃ lattitañca yat . arkākṛtiguṇāṅgartuvāṇāṣṭanavasaṅkhyabhamiti, sūryaḥ purataḥ, candraḥ pṛṣṭhataḥ evaṃ krameṇa bhaumādayopi purataḥ pṛṣṭhataśca lattayantītyarthaḥ . varāho'pi sūryodvādaśamṛkṣaṃ ṣaṣṭhaṃ gururavanijastṛtīyantu . saṃlattayati divākaraputro'ṣṭamamagrataḥ pādaiḥ . paścāddvāviṃśatibhampaurṇimacandrastu pañcamaṃ śukraḥ . svarbhānurapi navamaṃ saptamamṛkṣaṃ śaśāṅkasuta iti pratyekaṃ vedha phalamāha saeva . ravilattā vittaharī nityaṅkaujī vinirdiśenmaraṇam . cāndrī nāśaṅkuryādbaudhī nāśaṃ vadatyeva . saurī maraṇaṃ kathaya ti bandhuvināśaṃ vṛhaspaterlattā . maraṇaṃ lattā rāhoḥ kārya vināśambhṛgorvadantīti nanvagralattā vā pṛṣṭhalattā vā vaktavyā kimiti na dvairūpyakathanam . atra samāvatte keśavārkaḥ iti sati dyusadāmabhilattane yadanulattanamuktamṛṣivrajaiḥ . taduḍupaścimapūrbavibhāgayoranadhikādhikadoṣavivakṣayeti . atra rāhoḥ sadā vakrivānnavamagaṇanā krameṇaiva grāhyā yathāśvinyāṃ rāhuḥ tadā aśleṣāṃ lattayati . sammukhalattā vādimate'pi vakragāminā rāhuṇā sanmukhamaśvinīrevatītyādigaṇanayā viṃśatibham aśleṣaiva natvanyathāśrayitavyamiti sāmpradāyikāḥ pī° dhā° . atha pātadoṣaḥ . harṣaṇavaidhṛti sādhyavyatipātakagaṇḍaśūlayoga nām . ante yannakṣatraṃ pātena nipātitantat syāt . mu° ci° . harṣaṇetyādi ṣaḍyogānāṃ ante yaccandranakṣatraṃ bhavet tatpātena caṇḍīśacaṇḍāyudhākhyena nipāti taṃ syāt yadāha trivikramaḥ sādhyaharṣaṇaśūlāni vaidhṛtivyatipātayoḥ . ṣaḍbhaṅgaṇḍasya cānte syāttat pātena nipātitamiti . nāradena prakārāntareṇaitatprakārasampādakaḥ pāto'bhihitaḥ . sūryabhātsārpapitryāntyatvāṣṭra mitroḍuviṣṇubhe . saṅkhyayā dinabhe tāvadāśvibhātpātaduṣṭabham . vasiṣṭhenāpi ravibhādahipitṛmitratvāṣṭrabhaharipauṣṇyabheṣu gaṇiteṣu . āśvinabhādinduyutau tāvati vai patati gaṇanayā pātaḥ . ayamapi pātodoṣaścaṇḍīśacaṇḍāyudhāhvayojñeyaḥ . akhileṣu maṅgaleṣvapi varjyoyasmādvināśadaḥ karturiti yadyapyatra harṣaṇādīnāmupādānaṃ nāsti tathāpyabhihitāśleṣādinakṣatrasāhityena pātābhidhānāttattulya sakhyākeṣveva yogeṣu pātasambhavo jāyate iti matvā harṣaṇādīnāmanuktiḥ . evañca prāgukteṣu daśasu viruddhayogeṣu lattāpātayoḥ pṛthak kīrtanam . jyo° ta° raghunandanena ṛkṣaṃ dvādaśamuṣṇaraśmiravanīsūnustṛtīyaṃ guruḥ ṣaṣṭha cāṣṭayamarkajastu suratohanti sphuṭaṃ lattayā ityādi ratnamālāvākya muktvā lattāpāto'yamiti, yaduktaṃ taccintyamūlam tayorvibhinnadoṣatvāt anyathā prāguktavyavahāroccayavākyevarjyadaśasaṃkhyānupapatteḥ tadvākye pātaśabdasyāśravaṇācca . atha krāntisāmyam pañcāsyājau gomṛgau taulikumbhau kanyāmīnau karkyalī cāpayugme . tatrānyonyañcandrabhānvorniruktaṃ krānteḥ sāmyaṃ no śubhaṃ maṅgaleṣu mu° ci° . pañcāsyājau siṃhameṣau anye prasiddhāḥ . eṣu rāśiyugmeṣu candrabhānvoḥ pāṭhakrameṇa vyutkrameṇa vā sthitayoḥ krāntisāmyaṃ niruktantanmaṅgaleṣu no śubhaṃ syāt . atra pañcāsyājāvityevamādīnāṅgrahaṇamudāharaṇadikpradarśanārthatvātsarvathā sūryācandramasoḥ sāyanayoryogaḥ ṣaḍrāśimito dvādaśarāśimito vā vivakṣitastadaiva krāntisāmyasya sambhavāt . ataḥ sammativākyasyānavasaraḥ nanvetāvanta eva ṣaḍrāśiyogā dvādaśarāśiyogā vā sambhavantīti cenna rāśyantāvacchedasthityādhikānāmapi sambhavāt pratyaṃśakalāvikalāntasthitatvenānantabhedasambhavāccātaḥ prāguktaṃ vyākhyānaṃ jyāyaḥ . krāntisāmyasya ca mahāpāta iti nāma . etasya nindyatāmāha vasiṣṭhaḥ doṣo mahāpāta iti prasiddhaḥ savaidhṛtohanti badhūṃ varaṃ ca . taṃ rakṣituṃ lagnaguṇāstvaśaktāḥ svabāndhavā nā'śanito'paghātam . aśanirvajram . nārado'pi yasmin dine mahāpāta staddinaṃ varjayet śubhe iti ataeva patananātpātaḥ sakalaśubhakarmaṇāmityanvarthatāpi . sā ca spaṣṭā somasiddhānte . yacchubhānāṃ vināśāya nadanniva patatyayam . vyatīpātaḥ prasiddho'tra saṃjñābhedena vaidhṛtiḥ iti . mahāpātaśabdasya rūḍhistu ravīndukrāntisāmya eva natvanyeṣāṃ grahāṇāṃ krānti sāmye . yathā jalajaśabdasya rūḍhiḥ kamale na tu bhekādrau . krāntirnāma grahāṇāṃ dakṣiṇottaravṛtte gamanam . yā ca sūryasya krāntiḥ sā yadā candrakrāntyā tulyā syātsa pātamadhyakālaḥ . tatrotsargatoravīndukrāntyoḥ samānatvaṃ bhujasāmye sati mavati . bhujonāma tryūnaṃ bhujaḥ syāt tryadhikena hīnaṃ bhārdhañca bhārdhādadhikaṃ vibhārdham . navādhikenonitamarkabhaṃ ceti lakṣaṇalakṣitaḥ tatsāmyaṃ tu sūryācandramasoryoge ṣaḍrāśitulye dvādaśarāśitulye vā sati bhavati . ataeva granthakṛtā tādṛśāyogā eva paṭhitāḥ . vināśapātendumihāyanāṃśakairyutoraviḥ śītakaraśca gṛhyate . samāpamatve vyatipāta vaidhṛtāhvayāstadaikye rasabhe'rkabhe kramāt iti bhāskarācāryoktimaṅgīkṛtya sāmānyataḥ krātisāmyadivasasya śīghropasthityarthaṃ bhujasāmyapratipādanam . taduktaṃ vasiṣṭhena svasiddhānte cakre cakrārdhatulye vā kiyadbhāgādhikonake . sāyanārkenduyoge cettadā pātasya sambhavaḥ . śubhamaṅgalakarmāṇi lokānāṃ ca bināśayet . snānadānādikaṃ tatra japaśrāddhādikāḥ kriyāḥ . kadāpi kurutemartyaḥ sumahat phalamaśnute . sūryagrahe kurukṣetre koṭisvarṇārpaṇe phalam . tat phalaṃ labhate pāte snānaśrāddhajapādinā . utpattau lakṣaguṇitaṃ bhramaṇe koṭisaṅguṇam . pāte'thārbudasaṅguṇyaṃ patite dattamakṣayamiti . tathā sūryasiddhānte'pi . ekāyanagatau syātāṃ sūryācandramasau yadā . tadyutau maṇḍale krāntyostulyatve vaidhṛtābhidhaḥ . viparītāyanagatau candrārko krāntiliptikāḥ . samāstadā vyatīpātobhagaṇārdhantayoryutau . tulyāṃśujālasamparkāttayostu pravahāhataḥ . tādṛk krīdhodbhavovadvirlokābhāvāya jāyate iti . ataevānantarotpannakrāntisāmye mahāpātadoṣo nāstyeva . taduktaṃ gaṇeśadaivajñaiḥ pūrvaṃ tat syāt pātamadhyaṃ dvitīyaṃ pūrvairnoktaṃ tadyatonātiduṣṭamiti . anenaivāśayena vasiṣṭhena svasaṃhitāyāmuktam . śāstrāt samānīta mahātipātaḥ savaidhṛtohanti vadhūṃ varaṃ ca . triḥsaptavārāniva jāmadagnyakrodho'cirāt kṣatrakulaṃ samastamiti . śāstrādgaṇitaśāstroktānmahāpātādhikārādityarthaḥ . tatra hi yogādeva mahāpātasyānityatvāttasyaiva doṣatvaṃ nānyasyetyarthāduktaṃ bhavati . kiñcapañcāṅgīyo'pi yogaḥ sūryācandramasīryogādeva sādhitaḥ spaṣṭādhikāre'tastasmādeva mahāpāto'pi sādhayitumucita eva pī° dhā° . atha khārjūrāparaparyāyaikārgaladoṣaḥ vyāghātagaṇḍavyatipātapūrve śūlāntyabajre parighātigaṇḍe ekārgalākhyohyabhijitsametodoṣaḥ śaśī cedviṣamarkṣago'rkāt mu° ci° . antyovaidhṛtiḥ . anye prasiddhāḥ . yasmindine vyāghātādike viruddhe duṣṭayoge sati arkādarkanakṣatrācchaśī candro'bhijitsametoviṣame viṣamasaṃkhyāke ṛkṣe nakṣatre syāttadā khārjūracakrotpanna ekārgalākhyodoṣaḥ syāt . yadā same syāttadā na doṣaḥ ityarthaḥ . yadāha trivikramaḥ viruddhanāmayogeṣu sābhijidviṣamarkṣagaḥ . arkādindustadā yogonindya ekārgalābhidhaḥ iti vasiṣṭhena taccakramabhihitam . antyātigaṇḍaparighavyatipātapūrvavyāghātagaṇḍavaraśūlamahāśanīṣu . citrānurādhapitṛpannagadasrabheṣu sāhityamūnaśaśisūriṣu mūrdhabheṣu . rekhāmekāmūrdhvagāṃ ṣaṭ ca sapta tiryak kṛtvāpyatra khārjūracakre . tiryagrekhā saṃsthayoścandrabhāncordṛksampātodoṣa ekārgalākhyaḥ . kharakaratuhināṃśvordṛṣṭisampātajātastvanalamayaśarīrastūdgirannagni saṃsthān . bhuvi patati janānāṃ maṅgaladhvaṃsanāya guṇagaṇaśatasaṅghairapyavāryo'gnikopaḥ iti atra vasiṣṭhavākye' bhijitsāhityamāsta na veti sandehaḥ nāradastvamijidvarjitaṃ cakramāha vyāghātaśūlaparighapātapūrveṣu satsvapi . gaṇḍātigaṇḍakuliśavaidhṛtyā sahiteṣu ca . aditīndumaghāhyādyamūlamaitrejyabhāni ca . jñeyāni sahacitrābhirmūdhni bhāni yathākramam . likhedūrdhvagatāmekāntiryagrekhāstrayodaśa . tatra khārjūrike cakre kathitaṃ mūrdhni bhaṃ nyaset . bhānyekarekhāgatayoḥ sūryācandramasormithaḥ . ekārgalo dṛṣṭipātāccābhijidvarjitāni vai . lāṅgale kamaṭhe cakrephaṇicakre trināḍike . abhijidgaṇanā nāsti cakre khārjūrike tatheti . kaśyapenāpi ekārgalodṛṣṭipātaścābhijidrahitāni vai iti . tatra trivikramakeśavārkavākyayoḥ samūlatvasya śiṣṭasammatatvānnāradādivākyaiḥ saha vikalpaḥ tato'nayoḥ pakṣayoryaṃthādeśācārādvyavastheti yuktaṃ pratīmaḥ pī° dhā° . khārjūravedhe jyo° ti° ekāmūrdhvagatāṃ trayodaśa tathā tiryaggatāḥ sthāpayet . rekhāścakramidaṃ budhairabhihitaṃ khārjūrikaṃ tatra tu . vyāghātādi tu mūrdhni bhantu kathitaṃ tatraikyarekhāsthayoḥ sūryācandramasormithonigadito dṛkpāta ekārkalaḥ vyāghātādīti vyāghātayogasaṃkhyāṅkastrayodaśāṅkaḥ . tathā ca hastādīni nakṣatrāṇi deyānītyarthaḥ iti yadvyākhyātaṃ taccintyamuktavākyaiḥḥ vyāghātādiduṣṭayogayuktadivase eva khārjūravedhapratipādanāt tatra lekhyanakṣatrādīnāṃ ca nāradena viśeṣābhidhānācca .
     athopagrahadoṣaḥ sa ca upagrahaśabde 1202 pṛ° uktaprāyaḥ viśeṣārthaṃ punarucyate .
     śarāṣṭadikśakranagātighṛtyastithirghṛtiśca prakṛteśca pañca . upagrahāḥ sūryabhato'bjatārāḥ śubhā na deśe kurubāhlikānām . sūryabhataḥ sūryakrāntanakṣatrādabjatārāḥ candranakṣatrāṇi pañcāṣṭadacaturdaśasaptaikonaviṃśatipañcadaśāṣṭādaśaikaviṃśatidvāviṃśatitrayoviṃśaticaturviṃśatipañcaviṃśatisaṃkhyākāścetsyustadopagrahanāmakādoṣāḥ syuḥ prakṛtirekaviṃśatiḥ tataḥ pañca . yadāha nāradaḥ bhūkampaḥ sūryabhātsaptamarkṣe vidyucca pañcame . śūlo'ṣṭame ca navame'śaniraṣṭādaśe tataḥ . ketuḥ pañcadaśedaṇḍaścolkā ekonaviṃśatau . nirghātapātasaṃjñaśca jñeyaḥ sa navapañcame . mohanirghātakampāśca kuliśaṃ pariveṣakam . vijñeyāścaikaviṃśākhyādārabhya ca yathākramam . candrayukteṣu bheṣveṣu śubhakarma na kārayediti . varāhaḥ upagraharkṣeṣu vivāhitā strī sūryarkṣato durbhagatāmupaiti . anyatrāpi . gṛhapraveśe drāridryaṃ vivāhe maraṇaṃ bhavet . prasthāne vipadaḥ proktā upagrahadine yadīti . evaṃ sāmānyato niṣedhamabhidhāya deśabhedena parihāramāha . śubhā iti . bāhlike kurudeśe ca varjayedbhamupagrahamiti kaśyapokteḥ pī° dhā° . atrāpavādaḥ .
     pātopagrahalattāsu neṣṭo'ṅghriḥ sveṭapatsamaḥ mu° ci° .
     pātaścaṇḍīśacaṇḍāyudhākhyodoṣaḥ upagrahaḥ prāgukta eva . lattā jñarāhupūrṇendu sitāḥ ityādinoktā, tatra kheṭapatsamaḥ grahacaraṇatulyo nakṣatracaraṇo'niṣṭaḥ asyārthaḥ pāte upagrahe ca raviryasmin syāttatsaṃkhyacaraṇastasya nakṣatrasya varjyonānyaḥ lattāyāntu lattākāriṇograhāyaccaraṇe syustatsaṃkhya eva pādī varjyonānyaḥ . uktaṃ ca muhūrtadīpikāyām upagraheṣu lattāyāṃ tathā caṇḍāyudhāhvaye graho'sti yatpramāṇāṃśe viddhāṃśastatpramāṇakaḥ iti upagrahacaṇḍāyudhayoḥ sūryakṛto'ṅghrirgrāhyastasyaiva sambhavāt . ayañca parihārastulyanyāyatvāt khārjūrake'pi draṣṭavyaḥ . sūryo yasmin pāde bhavettatsamasaṃkhyaścaraṇa ekarekhāvasthitacandranakṣatrasya varjya ityarthaḥ khārjūrikasamāṅghribhamiti nāradokteḥ jyotirnibandhe gargaḥ pūrvāhṇe daṇḍadoṣaḥ syādaparāhṇe tu mohajaḥ . ulkā caivārdharātre tu kampo'horātradūṣakaḥ . tatrāpi kampolkādaṇḍamohānāmaṅghribhamiti nāradokteḥ kālabheda eva varjyaḥ svaramāsadaśartava 7, 12, 10, 6, ādito ghaṭikāsteṣu varjanīyāḥ parāḥ śubhā pī° dhā° .
     atha vāradoṣaḥ . sa ca ardhayāmakulikayamaghaṇṭabhedāt trividhaḥ . te ca kaśyapenoktāḥ yathā śailākṣaśrutayaḥ sūrye candre ṣaḍvedaparvatāḥ . bhaume vāṇāgninetrāṇi saumye vedākṣivāyavaḥ . guruvāre'gnicandrebhāḥ śukre netrādrivahnayaḥ . śanau candrebhatarkāḥsyuḥ kulikoyamaghaṇṭakaḥ . ardhapaharasaṃjñaśca maṅgaleṣu vivarjayet . vāradoṣeṇa duṣṭantallagnaṃ sarvaguṇānvitam . tyajedyathā puroḍāśaṃ vāyasopahatantayeti . phalamāha vasiṣṭhaḥ nidhanaṃ praharārdhe tu nisvatvaṃ yamaghaṇṭake . kulike sarvanāśaḥ syādrātrāvete na doṣadāḥ pī° dhā° . divasāṣṭamabhāgātmakāścaite . tatra ardhayāmaśabde 376 pṛ° ardhayāmaviśeṣa uktaḥ . muhūrtātmakakulikastu kulikaśabde vakṣyate tatra kulikamuhūrtamupakramya śrīpatinā yātrāyāṃ maraṇaṃ kāle vaidhyavyaṃ pāṇipīḍane . vrane brahmabadhaḥ proktaḥ sarvaṃ karma tatastyajet uktam . atha jāmitradoṣaḥ . lagnāccandrānmadanabhavanage kheṭe na syādiha pariṇayanam . kiṃvā vāṇāśugamitalavage jāmitraṃ syādaśubhakaramidam mu° ci° . vivāhalagnāccandrādvā saptamaṃ bhavanaṃ gṛhaṃ jāmitraṃ tatra gate kheṭepariṇayanaṃ na syāt . uktañca jāmitraṃ dvividhaṃ proktaṃ gargagālavagautamaiḥ . tasmāllagnācca candrācca jāmitraṃ parivarjayediti . tatsvarūpamāha maheśvaraḥ lagnācchītakarādgrahā dyunagatā neṣṭā vivāhe smṛtāḥ iti . vasiṣṭhaḥ lagnaprakaraṇe sarve jāmitrasaṃsthāvidadhati maraṇam ityāhasma . lallaḥ pāpāt saptamgaḥ śaśī yadi bhavet pāpena yukto'thavā yatnenāpi vivarjayenmunimate doṣo'pi saṃkathyate . udvāhe vidhavā, vrate tu maraṇaṃ, śūlañca puṃskarmaṇi, yātrāya . vipado, gṛheṣu dahanaḥ, kṣaure'pi rogo mahān . bhujabalaḥ candrāt saptamarāśige dinakare tyaktā dhanaiḥ kanyakā bhaume ca pramadā prayāti vilayaṃ, saure ca bandhyā saruk . jīvaḥ śukraśaśāṅkajau śubhakarāḥ kecidvadanti kramāt bhartṛprepsitadīkṣitāstabhavane nityaṃ pravāsānviteti . asyāpavādamāha . kiṃvāśabdovikalpe pūrvagrahādhiṣṭhitarāśeḥ maptamarāśisthitatriṃśadbhāgātmake lagne'pi candroniṣiddha ityuktamidānīntadadhiṣṭhitarāśinavāṃśamārabhya vāṇāśugāḥ pañca pañcāśat tanmitanavāṃśage lagnecandre sati jāmitraṃ syāt . yathā meṣarāśau pañcamanavāṃśe bhaumo'sti tasmāt tulāyāṃ pañcamanavāṃśasthaṃ lagnaṃ tatra candro vā niṣiddho'nye'ṣṭau navāṃśāḥ śubhāḥ . evaṃvidhaṃ sūśmaṃ jāmitramidamaśubhakaraṃ syāt . yadāha maheśvaraḥ kaiścit kāmanavāṃśakādiṣu śaraistulye navāṃśe sthitāḥ iti . keśavārkastu candranavāṃśāḥdevāha . himaraśminavāṃśakāt khalo yadi kheṭaḥ śaraḥ sāyakāṃśake . ayamanyaguṇairna hanyate nibiḍairatyupasargaḍambaraḥ apavādāntaramāha rājamārtaṇḍaḥ tuṅgatrikoṇabhavane bhavane nije vā saumyādhimitragṛhago'pi tadīkṣito vā . jāmitravedhajanitānapahṛtya doṣān doṣākaraḥ sukhamanekavidhaṃ vidhatte iti . vyavahārasamuccaye'pi . svocce'thavā sva bhavane sphuradaṃśujālaḥ saumyālaye hitagṛhe śubhavargago vā . jāmitrakāriparisañcitadoṣarāśiṃ hṛtvā dadāti bahuśaḥ sukhameva candraḥ . kālakhaṇḍe vātsyāyanaḥ guruścandraśca jāmitre tiṣṭhedyadi balānvitaḥ . dhanasaubhāgyaputrāṃśca labhate nātra saṃśayaḥ . maṇimuktāpravālaiśca suvarṇābharaṇaiḥ śubhaiḥ . śobhitā tu sadā tiṣṭhedguruṇāpi nirīkṣite . sā tu bhartuḥ priyā nityaṃ budhe candrasya saptame pī° dhā° .
     ekārgalopagrahapātalattājāmitrakartaryudayāstadoṣāḥ . naśyanti candrārkabalopapanne lagne yathārkābhyudaye tu doṣā mu° ci° . ekārgalaḥ khārjūracakroktaḥ upagrahaḥ śarāṣṭetyādinoktaḥ pātaścaṇḍīśacaṇḍāyudham lattā jñarāṃhvityādinoktā, jāmitramadhunoktam . kartarī, lagnāt pāpādityādyuktā udayāstadoṣā vakṣyante . evaṃvidhādoṣā naśyanti . kadā vivāhalagne candrārkayorbalaṃ svoccamitrādirāśisthitatvarūpaṃ vihitasthānasthitatvañca tenopapanne sahite sati . arkasya sūryasyābhyudaye doṣā rātriryathā naśyatīrtyarthaḥ . gāḍhāndhakārayuktāpi rātrirekākinā sūryasyodayena svayameva naśyatīti yathā pī° dhā° .
     prasaṅgādanyānyadoṣasya deśāntaraviṣayatvamāha upagraharkṣaṃ kurubāhlikeṣu kaliṅgavaṅgeṣu ca pātitambham . saurāṣṭraśālveṣu ca lattitambhaṃ tyajet tu viddhaṃ kila sarvadeśe mu° ci° .
     kuravovāhlīkāśca paścimadeśāsteṣūpagrahadoṣākrāntambhaṃ tyajenna tadariktasarvadeśeṣu teṣu śubhamevetyarthaḥ . kaliṅgovaṅgaśca prāgdeśau bahuvacanānmagadhāṅgādayo'pi . teṣu caṇḍīśacaṇḍāyudhāparaparyāyaṃ pātaṃ tyajet . na tu krāntisāgyarūpaṃ pātaṃ tasya mahāpātatvavyavahārāt . saurāṣṭraḥ śālvadeśaḥ paścimadeśaviśeṣaḥ bahuvacanādgrāmabāhulyaṃ teṣu lattitaṃ lattāsaṃjātāsya tadbhaṃ parityajet . viddhaṃ krūreṇa śubhena vā pañcaśalākādicakradvārā bhinnambhaṃ bhūtalavartisarvadeśeṣu tyajet . kila niścayena natvasya deśabhedena parihāraḥ etadapi vākyaṃ sammatyantaraṃ nārhati . vivāhapaṭale'pi lattāmālavake deśe pātaḥ kośaleke tathā . ekārgalantu kāśmīre vedhaṃ sarvatra varjayediti . varāhaḥ . yutidoṣastu vindhyākhye deśe nānyeṣu keṣu ceti . daśayogo bhavedgauḍe jāmitrasya ca yāmune . vedhadoṣaśca śeṣeṣu ityādi vākyānāṃ yathādeśācārāt vyavasthā pī° dhā° .
     atha daśayogaḥ śaśāṅgasūryarkṣayuterbhaśeṣe khaṃ bhūyugāṅgāni daśeśatithyaḥ nāgetpavo'ṅkendumitā nakhāśced bhavanti caite daśayogasaṃjñāḥ mu° ci° . cedyadi candrasūryanakṣatrayoryuteryogādbhaiḥ saptaviṃśatyābhaktādyaccheṣastasmina śūnyaikacatuḥṣaḍdaśaikādaśapañcadaśāṣṭādaśaikonaviṃśativiṃśatisaṃkhyāke sati ete aṅkāḥ daśayogasaṃjñā bhavanti nānye ityarthaḥ . śiṣṭāmāṃ daśānāmaṅkānāmabhihitatvāddaśayoga ityanvarthasaṃjñā taduktaṃ dīpikāyām tithyaṅgavedaikadigūnaviṃśabhaikādaśāṣṭādaśaviṃśasaṃkhyāḥ . iṣṭoḍunā sūryayutoḍunā vā yogādamī ceddaśayogadoṣaḥ . lallo'pi yasminnṛṣe ravistiṣṭhed yasminnṛkṣe śaśī tadhā . dhiṣṇye dvayoryogahṛte śeṣaḥ syāt vāditodaśa . śūnyavedarturūpāṇi digrudratithayodhṛtiḥ . janaviṃśā nakhāśceti daśa yogāḥ prakīrtitā iti pī° dhā° tatphalam vātābhrāgnimahīpacoramaraṇaṃ rugvajvavādāḥ kṣatiryogāṅke dalite sabhe manuyute'yauje tu saike'rdhite . bhandāsrādatha sammitāstu manubhīrekhāḥ kramāt saṃlikhedvedhī'smin grahacandrayorna śubhadaḥ syādekarekhāsthayoḥ mu° ci° .
     śūnyaśeṣe vātadoṣaḥ syāt ekaśeṣe'bhrānmeghāt, caturṣvavaśiṣṭeṣvagneḥ, ṣaṭsu mahīpādrājñaḥ, daśasu caurāt, ekādaśasu maraṇaṃ dvayoranyatarasya vā, pañcadaśasu ruk aṣṭādaśasu vajram ekonaviṃśatiśeṣe vādaḥ kalahaḥ, viṃśatiśeṣe kṣatiḥ dravyanāśaḥ syāt . yadāha lallaḥ marunmeghāgnibhūpālacauramṛtyurujo'śaniḥ . kalirhānirdaśodvāhe doṣāstyājyāḥ sadā budhaiḥ . vivāhādau pratiṣṭhāyāṃ vrate puṃsavane tathā . karṇavedhe ca cūḍāyāṃ daśayogaṃ vivarjayediti . athāpavāda ucyate . yogāṅka iti . yogāṅke same yugmasaṃkhyāke sati dalite satyardhīkṛte manubhiśca catu rdaśabhiryute yogāṅke tadā dāsrādaśvinītobhaṃ nakṣatraṃ syāt . yathā samāṅke aṅkayogaḥ daśāṅkaḥ 10 ardhitaḥ 5manuyutaḥ 19mūlanakṣatraṃ jātam . atha yogāṅke ayugmasaṃkhyāke sati saike ekayuktaṃ tato'rdhite aśvinītobhaṃ syāt . yathā viṣamāṅko yogaḥpañcadaśa saikaḥ 16 ardhitaḥ 8 puṣyanakṣatraṃ jātam . taccakraṃ yathā atha manubhiḥ sammitāścaturdaśa rekhāstiryak kramāt saṃlikhet . anena pakāreṇa yannakṣatramāgataṃ tata ārabhya sābhijinnakṣatravṛndamasmiṃścake lekhyaṃ tatra svākrāntanakṣatre sthāpyāḥ . dinanakṣatre ca candra evaṃ sati yadi grahacandrāvekarekhāsthau syātāṃ tayostādṛśayoḥ parasparāvalokanarūpovedhona śubhadaḥ . uktañca jyotiḥsāgare yogāṅke viṣame saike same savasulocane28 . dalīkṛte'śvinīpūrvadaśayogamudāhṛtam . daśayoge mahācakre pramādādyati vidhyate . krūraiḥ saumyagrahairvāpi dampatyorekanāśanamiti daśayogāpavādāntaramāha bharadvājaḥ . gurau lagnādhipe śukre savīrye lagnakendrage . daśa doṣā vinaśyanti yathāgnau tūlarāśayaḥ . vyāso'pi śukreṇa guruṇā vāpi saṃyutaṃ dṛṣṭameva ca . daśayogasamāyuktamapi lagnaṃ śubhāvahamiti pī° dhā° . apavādāntaraṃ jyo° ta° . ādyapādasthite sūrye turīyāṃśaḥ praduṣyati . dvitīyasthe tṛtīyastho viparītamato'gyathā . viparītaṃ caturthasthe ādyaḥ tṛtīyasthe dvitīyo duṣyati nātyasthe nānyapādo duṣyatītyarthaḥ .
     atha vāṇadoṣaḥ lagnenāḍhyāyātatithyo'ṅkataṣṭāḥ śeṣe nāgadvyabdhitarkendusaṃkhye rogovahnīrājacaurau ca mṛtyurvāṇaścāyaṃ dākṣiṇātyaprasiddhaḥ mu° ci° . śuklapakṣapratipadamārabhya gatatithyo'ṅkairnavabhistaṣṭāḥ śeṣe nāgasaṃkhye'ṣṭasaṃkhye rogākhyovāṇaḥ . evaṃ dvisaṃkhye śeṣe vahnyākhyaḥ catuḥsaṃkhye śeṣe rājā . tarkāḥ ṣaṭ tatsaṃkhye śeṣe caurākhyaḥ ekasaṃkhye śeṣe mṛtyusaṃjñovāṇaḥ . ayaṃ ca dākṣiṇātyeṣu mahārāṣṭradeśīyeṣu prasiddhaḥ tena deśācārāt vyavasthayā bāṇasya tyāgaḥ . na tu prācyodīcyapāścāttyānām . tauktaṃ saptarṣimate vivāhapaṭale . gatatithiyutalagnaṃ pañcadhā sthāpanīyaṃ tithi 15 ravi 12 daśa 10 nāgai 8 rveda 4 yuktaṃ krameṇa . nava 9 hṛtaśara5 śeṣe vāṇasaṃjñāḥ krameṇa ruganalanṛpa caurāḥ pañcamomṛtyusaṃjña iti pī° dhā° atha prācyākhyavāṇāpavādau
     rasaguṇaśaśināgābdhyāḍhyasaṃkrāntiyātāṃśakamitiratha taṣṭāṅkairyadā pañcaśeṣāḥ . ruganalanṛpacaurā mṛtyusajñaśca vāṇo navahṛtaśaraśeṣe śeṣakaikye saśalyaḥ mu° ci° . rasaguṇaśaśināgābdhibhirāḍhyācāsau saṃkrāntiyātāṃśaka mitiśceti spaṣṭanirayanāṃśasūryasaṃkrāntibhuktāṃśānāmmitiḥ saṃkhyā pañcadhā sthāpyā kalādikamupekṣyam . sā krameṇa paṭatryekāṣṭacaturbhirāḍhyā saṃyojyāṅkairnavabhistaṣṭā satī yadā pañcaśeṣā yasmin sthale pañcāvaśiṣyante tatra krameṇarugādivāṇījñeyaḥ . yathā ādau pañcaśeṣerogavāṇaḥ dvitīye pañcaśeṣe'gnivāṇaḥ tṛtīye pañcaśeṣe rājavāṇaḥ caturthe pañcaśeṣe cauravāṇaḥ pañcame pañcaśeṣe mṛtyuvāṇaḥ tasmāttasmādbhayaṃ bhavatītyarthaḥ . yadāha kaśyapaḥ saṃkrāntiyātāṃśakanandaśeṣastarkāgnirūpāṣṭayugaiḥ sametaḥ . taṣṭograhai rogahutāśabhūpastenāmṛtiśceti ca pañca vāṇāḥ . iti pañceti pṛthak pṛthak padaṃ śiṣyante tadā vāṇāḥ syurityarthaḥ . tatra vāṇīdvividhaḥ ekaḥ kāṣṭhaśalyo'parolohaśalyaḥ tatrābhihito vāṇaḥ kāṣṭhaśalya ucyate . asya nāma prācyākhyo vāṇa ityāhuḥ . tena tādṛśe vāṇe lagne tathā pīḍā na bhavettadarthaṃ tadapavādabhūto lohaśalyasahito vāṇa ucyate na veti . yāni prāgāgatāni śeṣāṇi teṣāmaikye navahṛte paścāccharaśeṣe sati saśalyaḥ lohasahitovāṇaḥ syāt . pañcavyatirikte śeṣe śalyasahito duṣṭavāṇaḥ . ayaṃ tulyanyāyatvāt prāk padyokte'pi bāṇe saśalyo vāṇojñeyaḥ jyotiścintāmaṇāvanyathā vāṇī'bhihitaḥ . tithivārabhalagnāṅkorasāgnyabjāṣṭavedayuk 6, 3, 1, 8, 4, nandāpta pañcaśeṣe rugvahnirāṭcauramṛtyukṛditi pī° dhā° . atha samayādibhedena vāṇāpavādaḥ rātrau caurarujau divā 'gninṛpatī tyājyau sadā sandhyayorbhṛtyuścātha śanau nṛpovidi mṛtirbhaume'gnicaurau ravau . rogo'tha vratagehagopanṛpasevāyānapāṇigrahe varjyāśca kramato budhairuganalakṣmāpālacaurā mṛtiḥ mu° ci° . rātrau corarujau vāṇau tyājyau, divā divase'gninṛpatī vahnirājavāṇau tyājyau sandhyayoḥ prātaḥsāyaṃsandhyayoḥ sadā mṛtyurvāṇastyājyaḥ . jyotiḥprakāśe rogañcaurantyajedrātrau divā rājāgnipañcakam . ubhayoḥ sandhyayormṛtyumanyakāle na ninditaḥ . atha śanau śanivāre nṛpavāṇaḥ, vidi budhavāre mṛtivāṇaḥ, bhaume'gnicaurabāṇau ravau rogavāṇaḥ tyājyaḥ . uktañca daivajñama° ravau rogaṃ, kuje vahniṃ, śanau ca nṛpapañcakam . varjayecca kuje cauraṃ, budhavāre ca mṛtyudamiti . eteṣu śubhakarmasu ete vāṇā varjyāḥ yathā vrate yajñopavīte ruk, gehaṃ gṛhaṃ tasya gopa ācchādanaṃ tatrānalo'gniḥ, nṛpasevāyāṃ kṣmāpālorājā, yāne yātrāyāṃ cauraḥ pāṇigrahe mṛtirvāṇo varjya ityarthaḥ . taduktaṃ jyotiḥprakāśe nṛpākhyaṃ rājasevāyāṃ gṛhagope'gnipañcakam . yāne cauraṃ, vrate rogantyajenmṛtyuṃ karagrahe iti . kecidevaṃ pāṭhamāhuḥ . vrate vivarjadrogaṃ gṛhagope'gnipañcakam . yātrāyāṃ rājacaurakhyau vivāhe mṛtipañcakamiti pī° dhā° .
     atha lagnasaptamayoḥ śuddhābupayogigrahadṛṣṭibhedaḥ tryāśaṃ trikoṇaṃ caturasramastaṃ paśyanti kheṭāścaraṇābhivṛddhyā . mandogururbhūmisutaḥ pare ca krameṇa saṃpūrṇadṛśo bhavanti mu° ci° .
     kheṭāgrahāyanmin sthāne tiṣṭhanti tasmāt kathyamānāni sthānāni caraṇābhivṛddhyā pādavṛddhyā paśyanti tadyathā tryāśaṃ tṛtīyaṃ daśamañcaikacaraṇadṛṣṭyā paśyanti trikoṇaṃ navapañcamaṃ dvicaraṇadṛṣṭyā paśyanti . caturasraṃ caturtham aṣṭamaṃ ca tricaraṇadṛṣṭyā paśyanti . astaṃ saptamasthānaṃ catuścaraṇadṛṣṭyā paśyanti . anena tattadgrahodbhavaśubhaphalaṃ caraṇābhivṛddhyaiva mavatītyapi sūcitam . taduktaṃ varāheṇa daśamatṛtīye navapañcame caturthāṣṭame kalatraṃ ca . paśyanti pādavṛddhyā phalāni caivaṃ prayacchantīti . manda iti . mandaḥ śanaiścaraḥ svasthānāt tryāśaṃ saṃpūrṇadṛk catuścaraṇadṛṣṭiḥ . evaṃ gurustrikoṇaṃ, bhūmisutaḥ caturasraṃ, pare candrabudhasūryaśukrāḥ krameṇa saptame saṃpūrṇadṛśa ityarthaḥ yadāha gārgiḥ . duścikyadaśamān, sauristrikoṇasthān vṛhaspatiḥ . caturthāṣṭamagān bhaumaḥ śeṣāḥ saptamasaṃsthitān . bhavanti vīkṣaṇe nityamevādhikaphalā grahāḥ iti . varāho'pi pūrṇaṃ paśyati ravijastṛtīyadaśame trikoṇamapi jīvaḥ . caturasraṃ mūmisutaḥ sitārkavudhahimakarāḥ kalatraṃ ceti pī° dhā° . atrāpi śabdāt saptamasthāne'pi pūrṇadṛṣṭiḥ evaṃ śanikujayoḥ . ataeva mu° ci° pare cetyuktam tatpramāṇañca grahadṛṣṭiśabde vakṣyate .
     atha lagnanirūṇam . dīpikā kanyātulābhṛnmithuneṣu sādhvī śeṣeṣvasādhvī dhanavarjitā ca . nindye'pi lagne dvipadāṃśa iṣṭaḥ kanyādilagneṣvapi nānyabhāgaḥ . kanyādilagneṣvapi dvipadāṃśaeva iṣṭonānya ityarthaḥ . vakṣyamāṇavacane care carāśavarjanāt caralagne'pi tulātiriktadvipadāṃśasya grāhyatā dhanuṣi kulaṭā tatpūrvārdhe satītyapare jaguḥ vivāhapaṭale dhanuruttarārdhaniṣedhāt pūrvārdhasya grāhyataiva . māsabhede lagnabhedānāṃ śūnyatvāt tattanmāse śūnyalagne vivāho neṣṭaḥ yadāha vyava° ca° ghaṭamatsyavṛṣā yugmameṣakanyālayatulā . cāpaḥ karkī mṛgaḥ siṃhaścaitrādau śūnyarāśayaḥ paṅgvādilagnāni yāni vakṣyante tānyapi tatratkāle varjyāni .
     atha lagnasaptamaśuddhī yadā lagnāṃśeśolavamatha tanuṃ paśyati yutobhavedvā'yaṃ voḍhuḥ śubhaphalamanalpaṃracayati . lavadyūnasvāmī lavamadanabhaṃ lagnamadanam prapaśyedvā badhvāḥ śubhamitarathā jñeyamaśubham mu° ci° . yadā lagnāṃśeśolagnāṃśastasyeśaḥ svāmī lavaṃ navāṃśaṃ paśyati . atha vā'yaṃ navāṃśena sahayuto vā bhavettadā voḍhurvarasyānalpaṃ bahuśubhaphalaṃ racayati . yathā meṣalagne mithunāṃśastadīśo budhaḥ tulāyāṃ mithunaṃ paśyati tatra tiṣṭhati vā ayamudayaśuddheḥ prathamaḥ kalpaḥ . tadalābhe tu lagnāṃśeśastanuṃ lagnaṃ paśyati lagnena saha yuto vā bhavettadāpi voḍhuḥ śubhaphalamanalpaṃ syāt yathā meṣalagna eva mithunanavāṃśasvāmī budhomakare svanavāṃśaṃ na paśyati kintu lagnaṃ paśyati athavā meṣa eva tiṣṭhati . ayaṃ lagnaśuddheḥ dvitīyaḥ prakāraḥ . laveti . lavadyūnasvāmī lavānnavāṃśāt dyūnaṃ saptamanavāṃśastratsvāmī lavamadanabhaṃ lavānmadanabhaṃ saptamanavāṃśaṃ paśyati tena saha yuto vā bhavet tadā badhvā analpaṃ śubhaṃ racayati . yathā mithunanavāṃśāt saptamodhanuraṃśastadadhīśogururmeṣu dhanuḥ paśyati tatra tiṣṭhati vā ayamastaśuddheḥ prathamaḥ prakāraḥ . tadalābhe tu lavadyūnasvāmī lagnamadanaṃ saptamabhavanaṃ paśyati saptamabhavanena sahayuto vā bhavettadā badhvāḥ śubhaṃ yathā meṣalagne guruḥ karke saptamatulāgataṃ svanavāṃśaṃ dhanūrūpaṃ na paśyati kintu saptamabhavanaṃ tulāṃ paśyati athavā tulāyāmevāsti . athamastaśuddherdvitīyaḥ prakāraḥ . itaratheti itarathā yadā lagnāṃśeśolavantanuṃ vā na paśyati tatra yuto vā na syāttadā varasyāśubhaṃ mṛtyuḥ syāt . yadā tvastāṃśeśo'stāṃśamastabhavanaṃ vā na paśyati tatra yuto vā na syāttadā kanyāyā aśubhaṃ mṛtyurityarthaḥ . yadāha kaśyapaḥ svasveśenodayāstāṃśau vīkṣitau vātha saṃyutau . lagnaṃ vāstagṛhaṃ tattadaṃśeśenekṣitaṃ yutamiti tadā'śubhamityanuṣaṅgaḥ . vasiṣṭhaḥ iṣṭodayāṃśe nijapatyadṛṣṭe varasya mṛtyustanusaṃyute ca . astāṃśake 'pyevamadṛṣṭayukte svasvāminā nāśamupaiti kanyeti . tulyanyāyatvāllagne'pyastalagne'pi udayalavāṃśāstāṃśasvāminordṛṣṭyabhāve'pyetadeva phalaṃ dhyeyam . laveśolavaṃ lagnapolagnagehaṃ prapaśyenmitho vā śubhaṃ syādvarasya . lavadyūnapo'ṃśaṃ dyunaṃ lagnapo'staṃ mithovekṣate syācchubhaṃ kanyakāyāḥ mu° ci° . navāṃśasvāmī navāṃśaṃ prapaśyellagnasvāmī lagnaṃ prapaśyettadā varasya śubhaṃ syāt . atha vā mithaḥ parasparaṃ lavasvāmī lagnaṃ lagneśolavakaṃ prapaśyet tadā'pi varasya śubham evaṃ lavadyūnaponavāṃśātsaptamanavāṃśasvāmī aṃśaṃ dyūnamaṃśaṃ saptamarāśimīkṣate lagnapaḥ lagnasvāmī astaṃ lagnātsaptamabhavanamīkṣate tadā kanyāyāḥ śubhaṃ syāt . vā athavā mithaḥ saptamādhīśolagnasaptamaṃ vīkṣate lagnātsaptamādhīśaścāṃśasaptamamīkṣate tadāpi kanyāyāḥ śubhaṃ syāt . atrānyathātve dampatyoraśubhamityarthaḥ .
     yadāha nāradaḥ lagnanavāṃśakau svasvapatinā vīkṣitau yutau . na cedvānyo'nyapatinā śubhamitreṇa vā thavā . varasya mṛtyuḥ syāttābhyāṃ saptasaptodayāṃśakau . evantau vīkṣitau yuktau mṛtyurbadhvāḥ karagrahe . vasiṣṭho'pi udayāṃśaḥ sasvanātho mitrasaumyena vā yutaḥ . prekṣito vā tathāstāṃśo dampatyoḥ putrapautradaḥ iti . parasparavīkṣaṇe'pyetadeva phalaṃ dhyeyaṃ nāradavākyasvarasāt pī° dhā° . lavapatiśubhamitraṃ vīkṣate'ṃśantanuṃ vā pariṇayana karasya syācchubhaṃ śāstradṛṣṭam . madanalavapamitraṃ saumyamaṃśadyunaṃ vā tanumadanagṛhaṃ cedvīkṣate śarma badhvāḥ mu° ci° . atha pūrvoktaprakāreṇodayāstaśuddherabhāve'pi tṛtīyaprakāra ucyate . lavapatīti śubhamitraṃ śubhañca tanmitraṃ ceti karma dhārayaḥ . lavapaterlagnanavāṃśeśasya śubhagrahaḥ somabudhaguruśukrāṇāmanyamaścenmitraṃsyātsa cedaṃśaṃ svanavāṃśantanuṃ lagnaṃ vā vīkṣate tadā pariṇayanakarasya varasya śāstradṛṣṭaṃ vasiṣṭhoktaputrapautrādiprāptirūpaṃ śubhaṃ phalaṃ syāt atha vā evaṃ madanalavasyāstāṃśeśasya mitraṃ saumyaṃ cet syāttaccāṃśāt dyūnaṃ saptamanavāṃśaṃ cedvīkṣate vā atha vā tanumadanagṛhaṃ lagnātsaptamabhavanajñedvīkṣate tadā badhvāḥ śāstradṛṣṭaṃ śarma syāt . yadyubhayatrāpi navāṃśasvāmino mitraṃ pāpagrahaścettasya dṛṣṭiraśubhaiveti phalitārthaḥ . yadāha varāhaḥ śuddhastviha syānna yadodayāṃśolagne navāṃstāṃśamupaiti śuddhim . tadā suhṛtsaumyanirīkṣitoyaḥ śubhāya sa syātprapadanti santaḥ iti . kaśyapaḥ rāśyaṃśau mitrasaumyena vīkṣitau vātha saṃyutau . udayāstāṃśayoḥ śuddhistrividhā maṅgalapradeti . vasiṣṭhaḥ lagnāstaśuddhyā rahitaḥ sadīṣaḥ karoti mṛtyuṃ varakanyayośca . trātuṃ tadā lagnaguṇāstvaśaktāstaṃ bandhuvargā iva sarpadaṣṭamiti . kecittu vivāhādau vajrayogaṃ niṣiddhamāhustallakṣaṇam . tithivāraṃ ca nakṣatraṃ navabhiśca samanvitam . saptabhistu haredbhāgaṃ śeṣāṅke phalamādiśet . triśeṣe tu jalaṃ vidyāt pañcaśeṣe prabhañjanaḥ . saptaśeṣe vajrapātojñeyaṃ vajrasya lakṣaṇamiti ṭoḍarānande pī° dhā° atha sūrya saṃkrātidoṣaḥ viṣuvāyaneṣu parapūrbdhamadhyamāndivasāṃstyajeditarasaṃkrameṣu hi . ghaṭikāstu ṣoḍaśa śubhakriyāvidhau parato pi pūrbamapi santyajedbudhaḥ mu° ci° . viṣuvantulāmeṣasaṃkrāntī ayanaṃ karkamakarasaṃkrāntī evañcatasṛṣu viṣuvāyanākhyāsu saṃkrāntiṣu parapūrbamadhyamān divasānbudhaḥ śubhakriyāvidhau vivāhayajñopavītādi śubhakāryeṣu tyajet . itarāsvaṣṭasaṃkrāntiṣu saṃkramakālātparato'gve'pi pūrbaṃ prāgapi ṣoḍaśa ghaṭikāḥ militvā dvātriṃśadghaṭikāstyajet! yadāha vasiṣṭhaḥ viṣu vatorayanayordivasatrayaṃ haripade ṣaḍaśītimukheṣu ca . pūrvato'pi parato'pi saṃkraṃmānnāḍikāśca khalu ṣoḍaśa tyajet . saṃkrāntidoṣe tvacirāt kṛtaṃ yadudvāhapūrvākhila maṅgalādyam . lākṣāsamūhajvalitāgnimadhye bilīyate tadvadaśeṣametaditi udvāhādigrahaṇātsnānādāvaniṣedhaḥ . tadvākyāni saṃkrāntiprakaraṇe'smābhiruktāni . kintaddinatrayaṃ tyājyaṃ kiṃ saṃkrāntikālāt prāgdinatrayamuta tadanantaramuta madhyamaṃ veti pakṣatrayasambhave nirṇayamāhaguruḥ . ayane viṣuve pūrvamparaṃ madhyandinantyajet . anya saṃkramaṇe pūrvāḥ parāḥ ṣoḍaśa nāḍikā iti . ayañca niṣedhaḥ sāyanasaṃkrāntiṣvapi dhyeyaḥ . yadāha vasiṣṭhaḥ yadā'yanapraveśaḥ syāttadā tadrāśisaṃkramaḥ . tasminnapi dine tyājyā nāḍyaḥ ṣīḍaśa ṣoḍaśeti . śaunakaḥ ayanadvaye samūḍhā bhartāraṃ nābhinandate nārī . viṣuvadvaye'pi bidhavā ṣaḍaśītimukheṣu sā mriyate . viṣṇupadeṣu vigītā kanyā vikalendriyā vyatīpāte . vaidhṛtiviṣṭyorbhraṣṭā subhagā śeṣeṣu karaṇeṣviti pī° dhā° . atha paṅgvandhādilagnadoṣaḥ ghasre tulālī badhirau mṛgāśvau rātrau ca siṃhājavṛṣā--di vāndhāḥ . kanyānṛyukkarkaṭakā niśāndhā dine ghaṭī'ntyo niśi paṅgusaṃjñaḥ mu° ci° . ghasre divase tulāvṛścikau badhirau smṛtau, mṛgāśvau makaradhanuṣī rātrau na tu divase, siṃhājavṛṣā divāndhā divase badhirau na tu rātrau . kanyā nṛyukkarkaṭā niśāndhārātryandhā na tu divāndhāḥ . ghaṭaḥ kumbhodine paṅgusaṃjño natu rātrau . antyomīno niśi paṅgu saṃjñona tu dine . yadāha vasiṣṭaḥ meṣādicāndhakaṃ ṣaṭkaṃ catvārobadhirāḥ smṛtāḥ . dvau paṅgūceti vijñeyāvityetadrā śilakṣaṇam . meṣo vṛṣo mūgendraśca divase'ndhāḥ prakīrtitā . nṛyukkarkaṭakanyāśca rātrāvandhāḥ prakīrtiṃtāḥ . tulā ca vṛścikaścaiva divase badhirau tathā . dhanuśca makaraścaiva badhirau niśi kīrtitau . kumbhamīnau ca paṅgū dvau divārātrau yathākramamiti . kumbhodivā paṅgurmīno rātrau paṅguḥ, anena yasminkāle lagnasya yo'ndhapaḍgvādidoṣaḥ uktastasminneva kāle tallagnandoṣāvahaṃ na kālāntare pī° dhā° . tatphalam . dāridryambadhiratanau divāndhalagne vaidhavyaṃ śiśumaraṇaṃ niśāndhalagne paṅgvaṅge nikhiladhanāni nāśamīyuḥ sarvatrādhipagurudṛṣṭibhirna doṣaḥ mu° ci° . vasiṣṭhaḥ andhe vaidhavyamāpnoti dāridryaṃ badhire tathā . atha nāśo bhavet paṅgāviti dhātrā vinirmitam . vyāsaḥ māsaśūnyāhvayāstārā rāśayo badhirādayaḥ . gauḍamālavayostyājyāstvamyadeśe na garhitā iti pī° dhā° .
     atha navāṃśaśuddhiḥ . kārmukataulikakanyāyugmalave jhaṣage vā . yarhi bharvadupayāmastarhi satī khalu kanyā mu° ci° . kārmukaṃ dhanustaulikaṃ tulā nṛpugmaṃ mithunam eṣāmaṃśe navāṃśe jhaṣage mīnagate vāśabdaścekīyamasūcanārthaḥ dhanurādinavāṃśāḥ sarvamunisammatā ityarthaḥ teṣvaṃśeṣa yarhi yadā upayāmo vivāho bhavettarhi kanyā vivāhottaraṃ satī pativratā khalu yadāha visaṣṭhaḥ lagne hi sarve śubharāśayaśca śubhekṣitā vātha yutāḥ śubhāḥ syuḥ . navāṃśakastaulinṛyugmakanyācāpādyabhāgaḥ śubhado na cānye . dvibhartṛkā meṣanavāṃśake syāt jhaṣāṃśake sā paśuśīlayuktā . dhanānvitā putravatī tṛtīye kulīrakāṃśe kulaṭāpyajasram . siṃhāṃśake sā pitṛmandirasthā kanyāṃśake vittayutā suśīlā . tulāṃśake sarvaguṇāspadā sā kīṭāṃ śake niḥsvatarāviśīlā . cāpāṃśakādye dhaninī dvitīye bhāge'nyasaktā malinā gadāḍhyā1 niḥsvā mṛgāṃśe viguṇā ghaṭāṃśe vibhartṛkā yogaratā viśīrṇā . mīnāṃśake bhartṛsutārthahīnā śubhagrahai ryuktanirīkṣite vā . tasmātsadaivoktanavāṃśakeṣu kuryādvivāhaṅguṇasaṃghavṛddhyai . navāṃśadoṣaḥ sakalaṅguṇaughaṃ lagnotthasaumyagrahasambhavañca . dhruvaṃ nihantyeva vṛko'jasaṅghaṃṣaḍvargajaṃ saumyaviyaccarāṇām . paśuśīlayuktā paśucāraparā gadorogaḥ ete eva ca navāṃśāḥ sakalamunibhiruktāḥ tulāmithunakanyāṃśādhanurādyārdhasaṃyutāḥ . ete navāṃśāḥ śubhadā yadi nāntyāṃśakāḥ khalviti nāradokteḥ śaunakastu mīnāṃśakamapi śubhamāha sudatī saubhāgyavatī prahasitavadanā ca mīnāṃśe iti . tatra nibedhasya tulyabalatvātṣoḍaśīgrahāṇāgrahaṇavadvikalpa ityāhuḥ tanna ekabādhenopapattāvanekabādhonanyāyya iti vahumunivacanaprāmāṇyāt mīnāṃśatyāga evociteni tvekamunivacanānurodhātpākṣikovikalpavidhistasyāṣṭadoṣagrastatvāt . kā tarhi śaunakavākyasya gatiriti cet guṇavadvaropalabdhau lagrāntarāsambhave mīnāṃśako niṣi ddho'pipraśasta ityevaṃ viṣayā gatiryuktā pī° dhā° . antyanavāṃśe na ca pariṇeyā kācana vargottamamiha hitvā . no caralagne caralavayoge taulimṛgasthe śaśabhṛti kuryāt mu° ci° . vihitanavāṃśeṣvapi yathā meṣalagne dhanurnavāṃśo'ntima ityevaṃ vidhiviṣaye lagnāntimanavāṃśe kācana kanyā na pariṇeyā na vivāhyā . parantu vargottamaṃ navāṃśaṃ hitvā tatra vivāha ucita eva . yathā mithunalagne mithunāṃśo'ntimo'pi vargottamaḥ . yadāha kaśyapaḥ antyāṃśakā api śreṣṭhā yadivargottamāhvayāḥ . anuktāṃśāstu na grāhyā yataste kunavāṃśakāḥ iti . vasiṣṭho'pi vargottamaṃ vināntyāṃśe vivāho na śubhapradaḥ . vargottamaścedantyāṃśaḥ putrapautrādivṛddhidaḥ iti . anyacca no caralagne iti . taulimṛgasthe tulāmakarasthe śaśabhṛti candre sati caralagne vihitacaralavayoge no kuryāt . yathā meṣalagne tulāṃśe uktañca keśavārkeṇa caralavaṃ caraveśmagamutsṛjenmṛgatulā dharage mṛgalakṣmaṇi . yuvatiratra bhavet kṛtakautukā madanavatyanavatyajanonmukhīti . anavo jīrṇobhartā tasya tyajane tyāge unmukhī parapuruṣaratā syādityarthaḥ pī° dhā° .
     atha lagnādistha grahadoṣaḥ vyaye śaniḥ sve'vanijastṛtīye bhṛgustanau candrakhalā na śastāḥ . lagneṭ kavirglauśca ripau mṛtau rglārlagneṭṇubhārāśca made ca sarve mu° ci° .
     vyaye dvādaśasthāne sthitaḥ śaniḥ na śastaḥ somapakule'pi hi jātāṃ dvādaśage madyapāṃ kurute iti śaunakokteḥ . atra ravisute ityanuvartate . khe daśame'vanijo maṅgalo na śastaḥ . śākinī vyomni vakre iti keśavārkokteḥ . tṛtīyo bhṛguḥ śukraḥ na śastaḥ dhanyā dhanage śukre kṛpaṇatvaṃ prāpnuyānnārī . duścikyagate tu kanyā tryabdādbhardruḥ kanīyasā--svajate iti śaunajokteḥ . tanau lagne candraḥ khalāḥ pāpagrahāśca na śastāḥ . lagnasthe'rke kanyā vidhavā saṃvatsare'ṣṭame bhavati . lagnastho himaraśmirmṛtyu kuryāt trayodaśe māse . bhaumaḥ sadyo vidhavāṃ lagnastho'vdānna somyadṛgyogāt . kāmayati nīcavarṇāllaṃ gnasthe ravisute bahūn puruṣān . śanivadvidhuntudasya tu vijñeyaṃ sadasaditi vijñairiti śaunakīkteḥ . lagneṭ lagnasvāmī, kaviḥ śukraḥ glaoścandraśca ripau ṣaṣṭhastāne na śastaḥ . randhre kuje saumyasvage ca mṛtyuḥ ṣaṣṭhāṣṭage jagnapatau ca mṛtyuriti jyotirnibandhokteḥ . bhṛguṣaṭkāhvayo doṣolagnāt ṣaṣṭhagate site . uccage śubhasaṃyukte tallagnaṃ sarvadā tvajediti nāradokteḥ . avdacatuṣkān mṛtyurdampatyoḥ ṣaṣṭhage candre iti śaunakokteḥ . glauścandraḥ lagneṭṭ śubhāścandrabudhaguruśukrāḥ ārobhaumaścaite mṛtāvaṣṭamastāne na śastāḥ māsatrayeṇa vidhavāṃ nidhanagaścandramāḥ kurute māsatrayeṇa kanyā nidhanasthe yāti pañcatvam . budhaityanuvartate . dampatyornidhanasthaḥ saptadaśāvdādviyogado jīvaḥ . pañcatvaṃ nayati bhṛgurnidhanasthaḥ saptabhirvarṣairiti śonakokteḥ . nāradaḥ kujāṣṭamo mahādoṣo lagnādaṣṭamage kuje . śubhatrayayutaṃ lagnaṃ tyajet tattuṅgago yadi . atra sammatiḥ prāguktā . lagneṭ ca punaḥ sarve sūryādayograhā made saptamasyāne na śasāḥ niṣiddhāḥ . sarve jāmitrasaṃsthāvidadhati maraṇamiti vasiṣṭhokteḥ . kaśyapo'pi saptasthānagāḥ sarve grahāḥ kurvanti śīghrataḥ . dampatyormaraṇaṃ yat syādekasya ca na saṃśayaḥ iti arthādanyeṣu sthāneṣu grahāḥ samīcīnāstatra keṣucit sthāneṣu śubhā eva keṣucinmadhyamā evetyetadapi vakṣyati . ato'mumarthamatisaṃkṣipya trivi kameṇa niṣiddhasthānānyevoktāni . tyājyā lagne'vdhayomandāt, ṣaṣṭhe śukrendulagnapāḥ . randhre candrādayaḥ pañca sarve'ste 'bjagurū samāviti . (mandādabdhayaḥ catvāro mandaravi candrakujā ityarthaḥ) . abjagurvoḥ samatvaṃ śaunakamatena tādṛśaviruddhaphalābhāvāt . yadāha kanyāstisro janayati sāpatnyaṃ caiva saptame śaśini . śīlacaritropetāṅkaroti patyuḥ kalatrage dveṣyāmiti . gururityanuvartate atra vacanadvayaprāmāṇyādvikalpaḥ . yattvatriṇoktaṃ jāmitrago yadi bhaveduśanā budho vā gīrvāṇanāthasacivaḥ sitacandrapakṣe . kanyāvivāhasamaye parihṛtya doṣān saubhāgyaputrasahitāṃ vanitāṃ karotīti taccandrajāmitraviṣayam . tathā ca bhujabalaḥ strīṇāṃ vivāhe tu balairupetāḥ patyuḥ praṇāśaṃ vihagā vidadhyuḥ . tyaktvābudhaṃ daityaguruṃ guruṃ ca niśākarādastagṛhaprapannāḥ iti . ataeva dīpikā ravimandakūjākrāntaṃ mṛgāṅkāt saptamaṃ tyajet . vivāhayātrā cūḍāsu gṛhakarmapraveśane itipī° dhā0
     atha lagnataḥsthānaviśeṣe grahabhedānāṃ śastatā tryāyāṣṭaṣaṭsu raviketutamo'rkaputrāstryāyārigaḥ kṣitisuto dviguṇāyago'bjaḥ . saptavyayāṣṭarahitau jñagurū sito'ṣṭatridyūnaṣaḍvyayagṛhān parihṛtya śastaḥ mu° ci° .
     tṛtīyaikādaśāṣṭamaṣaṣṭhasthāneṣu raviketutamo'rkaputrāḥ śastāḥ śubhaphaladātāraḥ . yadāha śaunakaḥ bandhujanebhyaḥ pūjāṃ triṃśadvarṣāṇi sahajage tvarke . prāpnoti dhanaṃ ṣaṣṭhe tryavdādūrdhaṃ sutāścaiva . dampatyoḥ saha maraṇaṃ nidhanasthe'rke'ṣṭasaptatyā . kārayati dhanavivṛddhiṃ tryavdādhūrdhaṃ tathā yagaḥ saviteti (raveḥ) dhanadānyaputrayuktāṃ pañcamasaṃvatsarāttṛtīyasthaḥ . ṣaṣṭhaḥ ṣaḍbhirmāsairasapatnīṃ kanyakāṃ kurute . nidhanagatārkiḥ kuryādāmaraṇādāmayaviyuktām . āyagatārkiḥ kanyāṃ trivargayogyāṃ karoti ṣaṇmāsāditi (śaneḥ) atra rāhuketvośca phalaṃ śanivadeveti svarbhānau vāpyatha śikhini vā lagnabāvādisaṃsthe iti vasiṣṭhokteḥ tryāyārigaḥ tṛtīyaikādaśaṣaṣṭhasthānasthitaḥ kṣitisuto bhaumaḥ śastaḥ . sahajastho bhūmisuvaḥ saubhāgyakarastu yāvadāyuṣyam . saṃvatsareṇa vipulaṃ dhanāgamaṃ śatrusaṃsthastu . maṇikāñcanaratnāḍhyāmekādaśagaḥ kujo'vdaṣaṭkena iti śaunakīkteḥ . abjaścandrodviguṇāyagodvitīyatṛtīyaikādaśasthaḥ śastaḥ . avdāddhanasaṃyuktāṃ karoti candro dhane nāryāḥ . candrastṛtīya rāśau saubhāgyakarastu yāvadāyuṣyam . lagnādekādaśagaḥ kanyāmindurdhanānvitāṃ kurute iti śaunakokteḥ . jñagurū budhavṛhaspatī saptamadvādaśāṣṭamātiriktasthānasthitau śastau . uktasthānānām aśubhatvādanyeṣāṃ śubhadātṛtvāt . yadāha vasiṣṭhaḥ . prītirvṛddhiḥ saguṇaniratirvandhupūjā sutāptiḥ sadvaipakṣyaṃ tanayarahitaṃ tvanyathā bhartṛnāśaḥ . dharme buddhirbhavati dharaṇīlabdhiratyeva vṛddhirhāniḥ strīṇāṃ himakarasute lagnabhāvādisaṃsthe iti . lakṣmīprāptirbhavati suyaśāḥ prītiranyonyavṛddhiriṣṭaprāptirbahuvidhamayaṃ cāśramāṇāṃ viraktiḥ . pāpāsaktiḥ sukṛtaviratirbhūrilābhaḥ surejye strīṇāṃ saukhyaṃ ripukṛtabhayaṃ lagnabhāvādisaṃsthe iti ayaṃ śubhadaivaṃ ayaḥ śubhāvaho vidhihityamaraḥ . klībatvaṃ tvārṣam kecidbahuvidhabhayamiti paṭhanti tanmakāre bhavakārabhrānteḥ ubhayakulānandakarīṃ karoti na cirādguruḥ ṣaṣṭhe iti ṣaṣṭhasthānasthitaguroḥ śaunakenāpi samyakphalābhidhānāt . sita iti aṣṭamatṛtīyasaptaṣaḍdvādaśasthānāni parihṛtya tyaktvātyeṣu sthāneṣu sitaḥ śukraḥ śastaḥ . tadukta vasiṣṭhena bhogaprāptirvividhavibhavaṃ svairavṛttirmahattvaṃ dyumnādhikyaṃ bhavati nidhanaṃ sarvanāśo'vasutvam . tathyaprītirbahuvidhaguṇāḥ sarvasampatsamṛddhirasvaṃ strīṇāmuśanasi tathā lagnabhāvādisaṃsthe iti dyumnaṃ draviṇam . avasutvaṃ daridryatā . asvaṃ dāridryam . vasiṣṭhaḥ mṛtyurnaisvaṃ bahuvidhadhanaṃ bhrātṛhāniḥ prajānāṃ vyādhiḥ saukhyaṃ bahuvidhamatobhartṛhāniścirāyuḥ . śreyohānirbhavati hṛdayavyādhirarthāgamaśca bhānau strīṇāmatiśayarujā lagnabhāvādisaṃsthe . (raveḥ) nāśaḥ sampadbahuvidhayaśobandhuvṛddhiḥ prajāptiḥ śastrānmratyurbhavati na cirāddīrghasāpatnyabādhā . pravrajyātvaṃ duhitṛjananaṃ vardhanaṃ bhogamāktvaṃ dāsyaṃ strīṇāṃ tuhinakiraṇe lagnabhāvādisaṃsthe (indoḥ) . atra caturthacandrasya prajāptiḥ phalamabhihitam śrīpatināpi sukhe tu kathito bandhukṣayaḥ kaiścanetyekīyamatamanusṛtyoktamiti granthakṛtā caturthasthānasya madhyamatvamaṅgīkṛtam . badhūṃ śvaśuraviyuktāṃ caturthasthaḥ śaśī tvāvdāditi śaunakaḥ . viruddhārthayoḥ kā gatiti cet . bālacandraviṣayamaśubhaphalam tadbhinnacandraviṣayaṃ śubhaphalam . uktañca keśavārkeṇa vālo'bjaḥ priyavirahaṃ śaniḥ stanāmbhaḥśūnyatvaṃ sṛjati sukhe suvāsinīnāmiti vasiṣṭhaḥ mutyuḥ śoko bahuvidhadhanaṃ bhrātṛvairaṃ kubuddhirlakṣmīprāptirbhavati maraṇañcobhayorvaṃśanāśaḥ . strīṇāṃ dveṣo vyasanani ratiḥ putrapautrādisiddhirbhītirbhūmerbalini tanaye lagnabhāvādisaṃsthe (kujasya) . svacchandatvaṃ kadaśanaratirvallabhatvaṃ viśīlaṃ vyādhiḥ suśrīrmṛtiratha sukhaṃ garbhapātapravṛttiḥ dyūtāsaktirbhavati ravije vaibhavaṃ vaktrarogaṃ svarbhānau vāpyatha śikhini vā lagnabhāvādisaṃsthe pī° dhā° budhādīnāmanupadamuktam .
     atha lagnādibhañjakakartaryādidoṣāpavādaḥ
     pāpau kartarikārakau ripugṛhe nīcāstagau kartarīdoṣonaiva site'rinīcagṛhage tatṣaṣṭhadoṣo'pi na . bhaume'ste ripunīcage na hi bhavedbhaumo'ṣṭamo doṣakṛnnīce nīcanavāṃśake śaśini ripphāṣṭāridoṣo'pi na mu ci° .
     tatra kartarīyogalakṣaṇaṃ lagnāt pāpāvityādinoktaṃ yau krūrau grahau kartarikārakau ripugṛhe śatrugehe sthitau nīce'stagau svanīcarāśisthitau astaṃ gatau vā tadā kartarīnaiva syāt yadāhuḥ kaśyapanāradavasiṣṭhāḥ pāpayoḥ kartarīkartrīḥ śatrunīcagṛhasthayoḥ . yadā cāsta gayorvāpi kartarī naiva doṣadā iti idaṃ viśeṣaṇaṃ śatrugṛhasthatvādikaṃ samuccitaṃ vyastaṃ samastaṃ vā dhyeyama, apavādāntaramuktaṃ daivajñama° gargeṇa . krūrakartarisaṃyuktaṃ lagnaṃ candraṃ ca na tyajet . kendratrikoṇasaṃstheṣu gurubhārgavavitsu ca . vidhau dhanopage śubhagrahe'thavāntyage gurau . na kartarī bhavatyahojagāda vādarāyaṇaḥ . krūradvayasyāntaragaṃvilagnaṃ mṛtipradaṃ candramasañca rogadam . śubhairdhanasthairatha vā'ntyage gurau na kartarī syādiha bhārgavāviduriti .
     atha ṣaṣṭhaśukrāpavāda ucyate . site śukr'rigṛhage nīcagṛhage vā sati tatṣaṣṭhadoṣo bhṛguṣaṭkadoṣo'pi na syāt yadāha kaśyaśaḥ nīcarāśigate śukre śatrukṣetragate'pi vā . bhṛpuṣaṭkotthito doṣo nāsti tatra na saṃśayaḥ athāṣṭamamaumadoṣāpavāda ucyate . bhaume'ste astaṃ gate ripunīcage śatrugṛhe vā svanīcagṛhage vā satyaṣṭamo bhaumo na doṣakṛt syāt . uktaṃ ca kaśyapena astage nīcage bhaume śatrukṣetragate'pi vā . kujāṣṭamodbhavodoṣo na kiñcidapi vidyate iti . atha ṣaḍaṣṭadvādaśasthāna candrāpavāda ucyate . śaśini candre nīcanavāṃśake vā sati ripphāṣṭāridoṣo'pi dvādaśāṣṭamaśatrusthānasthita candradoṣo'pi na syāt . nīcarāśigate cantre nīcāṃśakagate'pi vā . candre ṣaṣṭhāriripphasthe doṣo nāsti na saṃśayaḥ iti kaśyapokteḥ pī° dhā° .
     athāvdādyādidoṣāpavādaḥ avdāyanartutithimāsabhapakṣa dagdhatithyandhakāṇabādhirāṅgamukhāśca doṣā . naśyanti vidgurusiteṣviha kendrakoṇe tadvacca pāpavidhuyuktanavāṃśadoṣāḥ mu° ci° .
     avdadoṣaḥ1 ayanadoṣaḥ2 ṛtudoṣaḥ3 tithidoṣoriktādiḥ4 māsadoṣaḥ5 nakṣatradoṣaḥ krūrasahitādiḥ 6 . pakṣadoṣastrayodaśadinātmakādi 7 dagdhā tithiḥ prasiddhā cāpāntyagetyādinoktā 8 . andhakāṇabadhirākhyolagnadoṣaḥ9 tanmukhāstadādayo'nye akālavṛṣṭyādyā doṣā vidguru siteṣu kendrakoṇe kendraṃ saptamasthānarahitaṃ vivakṣitaṃ jāmitradoṣasya sattvāt . ataevoktamagre trikoṇe kendre vā madanarahite iti koṇe navapañcame satsu naśyanti . uktañca kaśyapena avdāyanartumāsotthāḥ pakṣatithyṛkṣasambhavāḥ . te sarve nāśamāyānti kendrasaṃsthe śubhagrahe . kāṇāndhabadhirodbhūtā dagdhalagnatitherbhavāḥ . te doṣānāśamāyānti kendrasaṃsthe śubhagrahe iti . akālajāśca nīhāravidyutpāṃśvabhrasambhavāḥ . pariveṣapratisūryaśakracāpadhvajādayaḥ . doṣapradā maṅgaleṣu kālajāścenna doṣadāḥ . gurareko'pi kendrasthaḥ śukro vā yadi vā badhaḥ . hareḥ smṛtiryathā hanti tadvaddoṣānakālajān . lattopagrahacaṇḍīśacandrajāmitrasambhavān . tat kendragogururhanti suparṇaḥ pannagāniveti . tadvacceti tathā yadi pāpaḥ krūrovidhuyuktarāśernavāṃśe syādyathā sacandre meṣe sūryanavāṃśastaddīṣo'bhihito yajñopavītaprakaraṇe tadā tatkṛtadoṣo naśyati . uktañca saṃhitāpradīpe sacandrarāśeraśubhīnavāṃśaḥ prīktaḥ sapāpo'pi vilagnasaṃsthaḥ . trikoṇakendreṣu guruḥ sito vā yadā tadā' sāvaśubho'pi śastaḥ pī° dhā° .
     atha bahuvidhadoṣāpavādaḥ kendre koṇe jīva āye ravau vā lagne candre vā pi vargottame vā . sarve doṣānāśamāyānti candre lābhe tadvaddurmuhūrtāṃśadoṣāḥ mu° ci° . kendraṃ prasiddhaṃ koṇaṃ navapañcamaṃ tatra ca jīvo guruḥ syāttadā sarve doṣānāśamāyanti upalakṣaṇatvādbudhaśukrāvapi . yadāha nāradaḥ uktānuktāśca ye doṣāstānnihanti balī guruḥ kendrasaṃsthaḥ sitovāpi pannagān garuḍo yatheti sito budhasyāpyupalakṣakaḥ . uktañca kaśyapena kāvye gurau vā saumye vā yadā kendratrikoṇage . nāśaṃ yāntyakhilādoṣāḥ pāpānīva harismṛteriti tatrāpi lagnākhyakendrasyātibalatvāttatra sthito jīvaḥ sarvāriṣṭaharaḥ taduktaṃ vasiṣṭhena kunavāṃśa doṣāḥ ye lagnadoṣāḥ pāpaiḥ kṛtā dṛṣṭinipātadoṣāḥ . lagne gurustānvimalīkaroti phalaṃ yathāmbhaḥ katakadrumasyeti . ayavā āye ekādaśe ravau sati doṣanāśaḥ . yatraikādaśage sūrye doṣā nāśaṃ yayustadā . smaraṇādeva rudrasya pāpaṃ janmaśatodbhavamiti . athavā lagne vargottame svanavāṃśayukte yathā mithune mithunāṃśaḥ tadā doṣanāśaḥ . athavā candre vargottame svanavāṃśasthite vā sati doṣanāśaḥ . dvitīyavāśabdasyānuktasamuccayārthatvāccandro lagnādupacaya 3, 10, 11 sthāne cet syāttadāpi sarvadoṣanāśaḥ . evaṃ krameṇa parihāratrayamuktaṃ yadāha kaśyapaḥ vargottamagate lagne vargadoṣā svayaṃ yayuḥ . candre vopacaye vāpi grīdme kusarito yatheti . candre iti tadvattenaiva prakāreṇa durmuhūrtā ravāvaryabhetyādayaḥ, aṃśadoṣāḥ pāpagrahanavāṃśākhyāste sarve candre lāme ekāśasthānasthite sati nāśamāyānti . muhūrtalagnaṣaḍvargakunavāṃśagrahīdbhavāḥ . ye doṣāstānnihantyeva yatraikādaśagaḥ śaśīti . anyadapyāha kaśyapaḥ lagnādduḥsthānagavyomacarotthaṃ doṣasañcayam . śubhaḥ kendragatohanti dāvāgnirvipinaṃ yatheti pī° dhā° . trikoṇe kendre vā manarahite doṣaśatakaṃ haret saumyaḥ śukrodviguṇamapi lakṣaṃ suraguruḥ . bhavedāye kendre'ṅgapa uta labeśo yadi tadā samūhaṃ doṣāṇāṃ dahana iva tūlaṃ śamayati mu° ci° . trikoṇe 5, 9 kendre saptarahite 1, 4, 10, yadi saumyo budhastiṣṭhettadā dovaśatakaṃ haret . uktasthānasthitaḥ śukro'pi dviguṇaṃ doṣaśatakaṃ doṣadviśatīṃ haret . tathoktasthānasthito gururapi lakṣaṃ doṣān haret . yadāha nāradaḥ doṣāṇāṃ hi śataṃ hanti balavān kendragobudhaḥ . apahāya dyunaṃ śukrodviguṇaṃ lakṣamaṅgirāḥ . atra śataśabdenānekasaṃkhyātvaṃ vivakṣitam . ataevāha kaśyapaḥ balavān kendragaḥ saumyo hanti doṣaśatatrayam . dyūnaṃ vihāna daityejyaḥ sahasraṃ lakṣamaṅgirāḥ iti . bhavediti aṅgapolagnasvāmī uta śabdovārthe laveśo lagnagatāṃśanātho vā āye 11 kendre 1, 4, 10 yadi bhavettadā sa doṣāṇāṃ samūhaṃ śamayati tatra dṛṣṭāntaḥ dahano'gnistūlaṃ kārpāsamiva śamayati . taduktaṃ nāradena lagneṭ lagnāṃśanātho vā cāyanaḥ kendrago'pi vā . rāśiṃ nihanti doṣāṇāmindhanānīva pāvakaḥ
     atha grahavaśena śvaśurādiśubhāśubhanirūpaṇam śvaśrūḥ sito'rkaḥ śvaśura, stanustanu, rjāmitrapaḥ syāddayito, manaḥ śaśī . etadbalaṃ saṃpratibhāvya tāntrikasteṣāṃ sukhaṃ saṃpravadedvivāhataḥ mu° ci° . śukraḥ śvaśrūḥ sūryaḥ śvaśuraḥ, atra kanyānimittaśubhāśubhasya vicārāspadatvāttasyāḥ kanyāyāḥ śvaśrūrvaramātā śvaśurovarapitā, tanurlagnaṃ tanuḥ svaśarīraṃ, jāmitrapaḥ saptamādhīśodayito bhartā jñeyaḥ, śaśī manojñeyam etadbalam eteṣāṃ śukrādīnāṃ balaṃ vicāryatāntrikaḥ tantrasiddhāntavit vivāhato vivāhādanantaraṃ teṣāṃ śvaśrvādīnāṃ sukhaṃ syāditi pravadet . yadāha śaunakaḥ śvaśuraḥ sahasrakiraṇaḥ śvaśrūrbhṛgunandano vinirdiṣṭaḥ . horāgamārthakuśalairjāmitrapatiḥ patiḥ strīṇām . śarīraṃ lagnavaśāt sukhaduḥkhaṃ mānasaṃśaśāṅkavaśāditi . śārṅgīye'pi śvaśuro'rkaḥ, sitaḥ śvaśrūḥ, strīṇāmastapatiḥ patiḥ . ebhiruccopagaireṣāṃ śubhaṃ nīcādigairasaditi viśeṣāntaramapyuktaṃ śārṅgīye sūryātpatiḥ, strī ca vidho, stathārādvittaṃ, suto jñācchvaśuraṃ gurośca . dharmaḥ sitādarkasutācca veśma, brūyātsamudvāhavidhau svayuktyā, etairnīcasthitaiḥ śatrugatairvāhādikaṃ na sat . svagṛhocca trikoṇasthaiḥ śubhameṣāṃ yathoditamiti .
     atha saṃkīrṇa jātīnāṃ vivāhe niyatakālaviśeṣaḥ kṛṣṇe pakṣe saurikujārke'pi ca vāre varjyenakṣatre yadi vā syātkarapīḍā . saṃkīrṇānāṃ tarhi sutāyudhanalābha prītiprāsyai sā bhavatīha sthitireṣā mu° ci° kṛṣṇapakṣe śanibhaumārkavāre vivāhoktanakṣatrādibhinnanakṣatreṣu cakārādvyāghātaśūletyādi duṣṭayogeṣvapi yadi saṃkīrṇānām anulomapratilomajānāṃ karapīḍā vivāhaḥ syāt . tarhi sā karapīḍā sutāyurdhanalābhaprītiprātyai bhavati . eṣā sthitirācāro'stri, anulomajāmūrdhāvasiktādayaḥ pratilomajāścāṇḍālādayaḥ . vākāragrahaṇametadabhāve vivāhādyāvaśyakatve ca prāguktadine'pi syāditi sūcanārthan . taduktaṃ śārṅgīye kṛṣṇepakṣe bhānubhaumārkajānāṃ vāre yoge cāpi viṣṇye niṣiddhe . saṃkīrṇānāṃ dārakarma praśastaṃ prītyarthāyuḥprāptaye śaunakādyāḥ iti . keśavārkaḥ prāyeṇa saṅkarabhuvāmaśubharkṣapakṣa krūrakṣaṇeṣu śubhakṛt karapīḍanaṃ syāt iti
     atha lagne vaktavye tadalābhe nodhūlinirūpaṇapraśaṃse nāsyāmṛkṣaṃ na tithikaraṇaṃ naiva lagnasya cintā no vā vāro na ca lavavidhirnomuhūrtasya carcā . no vā yogo na mṛtibhavanaṃ naiva jāmitradoṣo godhūliḥ lā munibhiruditā sarvakāryeṣu śastā mu° ci° . yadayaṃ na ṛkṣamityādiḥ sa stutyarthavādaḥ tena godhūlyāḥ praśaṃsāyāṃ tātparyaṃ na tu vidhiranyathā niṣiddheṣu amāvāsyābhadrābharaṇītyādiṣyapi godhūlilagnaṃ bhavituṃ yuktaṃ syāt . sāmānyavaiyarthyāpatteriṣṭāpattirapi vaktumaśakyā . tasmādabhihitatithyādiṣveva yāvacchakyākhiladoṣaprarihāra pūrvakaghaṭīlagnaṃ kāryaṃ tadabhāve godhūlilagnaṃ kāryam . yadāha lallaḥ lagnaṃ yadā nāsti viśuddhamanyadgodhūlikāṃ sādhu tadā vadanti . lagne viśuddhe sati vīryavukte godhūlikā meva phalaṃ vidhatte . śubhāśubhayutaṃ sarvaṃ rāśerdoṣantvaninditam . vivāhalagnavaccheṣaṅgodhūlīṃ prāha bhāguririti kiñca kulikaṃ krāntisāmyaṃ ca mūrtau ṣaṣṭhāṣṭamaḥ śaśī . pañca godhūlike tyājyā anye doṣāḥ śubhāvahāḥ iti daivajñamanaharīyavākyamapi sārthakam . godhūlyadhikāre āha nāradaḥ prācyānāṃ ca kaliṅgānāṃ mukhyaṃ godhūlikaṃ smṛtam . gāndharvādivivāheṣu vaiśyodvāhe cāyojayet . caturthamabhijillagnamudayarkṣāttu saptamam . goghūlikaṃ hi bhavati sampatputrādisaukhyadamiti . daivajñama° ghaṭīlagnaṃ yadā nāsti tadā godhūlikaṃ śubham . śūdrādīnāṃ budhāḥ prāhurna dvijānāṃ kadācana . mahādoṣān parityajya proktadhiṣṇyādikeṣu ca . kārayedgorajoyāvattāvallagnaṃ śubhāvahamiti . lagnaśuddhiryadā nāsti kanyā yauvanaśālinī . tadā vai sarvavarṇānāṃ lagnaṃ godhūlikaṃ śubhamiti . ataeva bhūpālavallabhe vipreṣu ghaṭikā'lābhe dātavyaṃ gorajo budhaiḥ . saṃkīrṇe gorajaḥ śastaṃ pareṣu dvitayaṃ śubhamiti tatra godhūlisūkṣmakālasamayaḥ keśavārkeṇoktaḥ atrobhayatra ghaṭikādalamiṣṭamāhurgrāhyaṃ tadambaramaṇerapi cārdhabimbāditi kecittu yāvaddinānte diśi paścimāṣāṃ paśyettṝtiyaṃ ravibimbabhāgam . tasmātparaṃ nāḍīkayugmameke godhūlikālaṃ munayovadantīti, tadetayoḥ pakṣayoryathādeśācāraṃ vyavasthā pī° dhā° . piṇḍīgūte dinakṛti hemantartau syādardhāste tapasamaye godhūliḥ . saṃpūrṇāste jaladharamālākāle tredhā yījyā sakalaśubhe kāryādau mu° ci° . hemantākhye ṛtau hemantaśabdena śītakāla upalakṣyate mārgaśīrṣādimāsacatuṣṭaye ityarthaḥ tatra dinakṛti sūrye piṇḍīmūte odanagolakasadṛśe sandhyāyāṃ nīhārādyāvṛtatvena niḥprabhe ityarthaḥ . tasmin samaye godhūlirjñeyā tathā tapasamaye uṣṇakāle caitrādicatuṣṭaye sūrye'rdhāste ardhabimbasya dṛśyatve ca sati godhūliḥ . jalagharāmeghāsteṣāṃ mālāsamūhastasyotpādake kāle varṣākāle śrāvaṇādimāsacatuṣṭaye sūrye saṃpūrṇāste'darśanaṃ gate sati godhūliḥ . kevalamiyaṃ na vivāhe eva kintu sakalaśubhe samastaśubhakāryādiṣvapi jñeyā . yadāha varāhaḥ godhūliṃ trividhāṃ vadanti munayo nārīvivāhādike hemante śiśire prayāti mṛdutāṃ piṇḍīkṛte bhāskare . grīṣme'rdhāstamite vasantasamaye bhānau gate dṛśyatāṃ sūrye cāstamupāgate bhagavati prāvṛṭśaratkālayoriti . pī° dhā° .
     atha godhūlisamaye'vaśyavarjyadoṣāḥ astaṃ yāte gurudivase saure sārke lagnānmṛtyau ripubhavane lagne caindau . kanyānāśastanumadamṛtyusthe bhaume voḍhurlābhe dhanasahaje candre saukhyam mu° ci° . godhūlirityatunvartate gurudivase vṛhaspativāre, sūrye'staṃyāte sūryāstādanantaraṃ godhūliḥ śubhā syāt na tu sūryātātpūrvamardhaghaṭikaṅgodhūlilagnaṃ kāryamardhayāmasadbhāvāt . tathā saure śanivāre sārke sūryadarśanasahite godhūliḥ śubhā . na tu sūryāstādanantaraṅkulikasadbhāvāt . upalakṣaṇatvāt krāntisāmyamapi tyājyam tathā lānātsāyaṅkālīnalagnānmṛtyāvaṣṭame ripubhavane ṣaṣṭhe vā lagna eva vā candre sati kanyānāśaḥ syāt . taduktaṃ daivajña° kulikaṅkrāntisāmyañca mūrtau ṣaṣṭhāṣṭamaḥ śaśī . pañca godhūlike tyājyā anye doṣāḥ śubhābahāḥ . atra kulikaśabdena tatkālasambhāvyārdhayāmākhyovāradoṣo gṛhyate anyeṣāntvasambhava eva . lagnasthe madanasthe mṛtyusthe vā bhaume sati voḍhurvarasya nāśo bhavati taduktañjyotiḥsaṃhitāsāre ṣaṣṭhe'ṣṭame mūrtigate śaśāṅke godhūlike mṛtyumupaiti kanyā . kuje'ṣṭame mūrtigate'thavāste varasya nāśaṃ pravadanti gargāḥ anyo'pi viśeṣastatraiva ṣaṣṭhāṣṭame candrajacandrajīve kṣauṇīsute vā bhṛgunandane vā . mūrtau ca candre niyamena mṛtyurgodhūlikaṃ syādiha varjanīyamiti . dhiṣṇyaṅkrūrayutantyājyaṃ mūrtau ṣaṣṭhāṣṭamaḥ śaśī . gorajastatpraśasanti santaḥ śanidinaṃ vineti . uktañca keśavārkeṇa godhūlike'pi vidhuraṣṭamaṣaṣṭhamūrtau yanmocayanti tadatho svaruciṃprapannāḥ . pañcāṅgaśuddhimayameva vivāhadhiṣṇyairyasmādidaṃ satatamastagate pataṅge . nāṃśo na lagnamiha dṛṣṭayutaṃ svabhartrā nārkārasauritamasāmapi saṅga bhaṅgaḥ . kiñcāndracārabhayamekamihāstu kiñca nātra pramāṇavacanaṅkimapi śrataṃ naḥ . sārke śanau viravicitra śikhaṇḍisūnautatkevalaṅkulikayāmadalopalambhāditi . candre lābhasthe vitte dvitīyasthe sahajasthe vā sati strīpuruṣayoḥ saukhyaṃ syāt . taduktaṃ saṃhitāsāre yatraikādaśagaścandodvitīyo vā tṛtīyagaḥ . godhūlikā sa vijñeyā śeṣā dhūliriti smṛteti pī° dhā0
     jyo° ta° māsabhede phalabhedaḥ . mārge godhūliyoge prabhavati vidhavā, māghamāse tathaiva, putrāyurdhanayauvanena sahitā kumbhesthite bhāskare . vaiśākhe śubhadā, prajābalavatī, jyaiṣṭhe patermānadā āṣāḍhe dhanadhānyaputrabahulā, pāṇigrahe kanyakā .
     atha vivāhādau varjyadoṣasamaṣṭiḥ utpātān saha pātadagdhatithibhirduṣṭāṃśca yogāṃstathā candrejyośanasāmathāstamayanaṃ tithyāḥ kṣayardhī tathā . gaṇḍāntañca saviṣṭi saṃkramadinaṃ tanvaṃśapāstaṃ tathā tanvaṃśeśavidhūnathāṣṭaripugān pāpasya vargāṃstayā . sendukrūrakhagodayāṃśamudayāstāśuddhicaṇḍāyudham . khārjūraṃ daśayogayogasahitaṃ jāmitralattāvyadham . vāṇopagrahapāpakartari tathā tithyṛkṣayogotyitaṃ duṣṭaṃ yogamathārdhayāmakulikādyān vāradoṣānapi . krūrākrāntavimuktabhaṃ grahaṇabhaṃ yat krūragantavyabhaṃ tredhotpātahatañca ketuhatabhaṃ sandhyoditambhaṃ tathā . tadvacca grahabhinnayuddhagatabhaṃ sarvānimān santyajeduvāhe śubhakarmasu grahakṛtān lagnasya doṣānapi mu° ci° . utpātādīndoṣānu dvāhe yajñopavītādiśubhakarmasu ca santyajediti tṛtīya ślokenānvayaḥ . udvāhagrahaṇaṃ gobalīvardanyāyena mukhyatvasūcanārtham . utpātān trividhān divyāntarikṣabhaumān lakṣaṇayā tatsambandhinaḥ sapta varjyadivasāṃstyajet . yadāha guruḥ digdāhe vā mahādārupatane cāmbuvarṣaṇe . ulkāpāte mahāvāte mahāśaninipātane . anabhrāśani pāte ca bhūkampe pariveṣayoḥ . grāmotpāte śivāśabde durnimitte naśobhane . ketavo yatra dṛśyante sa dhūmā vā pṛthagvidhāḥ . candrasūryagrahe caiva varjayeddinasaptakamiti . pāto mahāpātaḥ krāntisāmyamiti yāvat tadgaṇitaprasidvam . dagdhatithayaḥ cāpāntyage goṣaṭage ityādinoktāḥ etaiḥ saha tyajediti sambandhaḥ tathā duṣṭān yogān vyatīpāta vaidhṛtiparivārdhādīn . atha candrejyośanasāṃ candraguru śukrāṇām astamayanamastaṃ ca tithyāḥ kṣayardhī tithikṣayaṃ tithivṛddhiṃ ca punargaṇḍāntaṃ nakṣatratithilagnaiḥ trividhaṃ viṣṭirbhadrā saṃkramadinaṃ taddivase varjyā ghaṭikāḥ, grayaneṣu viṣuveṣu ca pūrbāparaṃ tridinamiti viśeṣodhyeyaḥ . tābhyāṃ sahitamiti pūrbeṇa sambandhaḥ . tanvaṃśantanurlagram aṃśolagnagata vihitanavāṃśaḥ tau pātaḥ tanvaṃśapau tayorastaṃ lagnādhīśāstaṃ lagnagatanavāṃsādhīśāstaṃ cetyaryaḥ tathā tanvaṃśeśavidhūn lagnanavāṃśeśacandrān aṣṭaripugān aṣṭamagatān ṣaṣṭhasthān induśca krūrakhagaścendukrūrakhagau udayo lagnañca aṃśo navāṃśaśca udayāṃśamiti samāhāradvandvaikavacanaṃ indukrūrakhagābhyāṃ sahitamudayāṃśam . indusahitaṃ lagnaṃ lagnāśa ca krūragraheṇa sahitaṃ lagnaṃ lagnāṃśaṃ cetyarthaḥ . pāpasyetye katvamavivakṣitaṃ pāpānāṃ vargānityarthaḥ udayāśuddhirastāśuddhiśca udayāstāśuddhiḥ caṇḍāyudham caṇḍāyudhaṃ harṣaṇavaidhṛtisādhyetyādinoktam . khārjūraṃ vyāghātagaṇḍetyādinoktaṃ daśayogaḥ sūryarkṣacandrarkṣayuterityādinoktaḥ, yogo grahayutiśca tatsahitaṃ jāmitralattāvyadham samāhāradvandvaikavacana jāmitra dvividhaṃ lagnajāmitraṃ candrajāmitrañca lagnāccandretyādinoktaṃ lattā jñarāhupūrṇendusitā ityuktā vyadham veghaṃ saptaśalākoktaṃ pañcaśalākoktañca . vāṇāḥ pañcakam upagrahaḥ prasiddhaḥ śarāṣṭadik śakretyādiḥ pāpakartarī krūragrahakartarī samāhāradvandvaikavacanaṃ tithyṛkṣavārotthitaṃ duṣṭaṃ yogaṃ tithinakṣatravārai ruthitaṃ utpannaṃ duṣṭayogam . tathā tithinakṣatrodbhavaṃ vaiśvamādime ityādi . tithivārodbhavaṃ sūryeśapañcetyādinakṣatravārodbhavaṃ yāmyantvāṣṭramityādi anekaṃ duṣṭayogam athārdhayāmakulikādyān vāradoṣānapi spaṣṭārtham ādiśabdena durmuhūrtādikān . krūrākrāntavimuktabhaṃ krūrākrāntaṃ krūravimuktañca bhaṃgrahaṇabhaṃ yasmin bhe sūryacandroparāgo jātastadbhaṃ yat krūragantavyabhaṃ krūreṇa jigamiṣitaṃ yadbhaṃ nakṣatraṃ tredhotpātahatañca bham . trividhītpātairdivyabhaumāntarikṣairhataṃ tanmāsaṣaṭkaṃ tyājyamevaṃ grahaṇanakṣatramapi . ketuhatabhañca ketunā hatambhañca . sandhyoditambham atra sandhyāśabdena sāthaṃsandhyā gṛhyate . tatroditaṃ tatkāle yannakṣatrasya kṣitije udayastattu sūryarkṣāccaturdaśaṃ nakṣatramityarthaḥ . na tu prātaḥsandhyāyāntatra hi sūryeṇākrāntabhuktānyataratvasattvāt . yaduktaṃ keśavārkeṇa taraṇitārakato'pi caturdaśaṃ tadasvile'pi khilaṃ śubhakarmaṇīti . tārakaśabdaḥ klībe'pi . nanūpagrahatvādeva niṣedhe siddhe punardoṣābhidhāna kimartham ucyate upagraharkṣadoṣasya satyāvaśyakatve kurubāhlikadeśaviṣayatvāccaturdaśasya ca doṣādhikyasūcankādāvaśyake'pi sarvadeśaviṣayatvena niṣaidho yathā syāditi . grahabhinnayuddhagatabhaṃ graheṇa bheditaṃ grahayuddhagatañca ṣaṇmāsa niṣiddhaṃ tathā grahakṛtān lagnasya doṣān . vyaye śaniḥkhe 'vanijaityādikān lagnasambandhidoṣān santyajet . pī° dhā° . jyī° ta° jyotiḥsārasaṃgrahavākyam vivāhe tu divābhāge kanyā syāt putravarjitā . virahānaladagdhā sā niyataṃ svāmighatinī etadvacanasyārṣamūlānupalambhāt pāścāttyādibhiraprāmāṇikatvamurarīkṛtyaṃ divā'pi vivāha ācaryate . kanyādānaṃ ca rātrāvapi kartuṃ śakyate yathāha jyo° ta° bhāratam rātrau dānaṃ na śaṃsanti vinā cābhayadakṣiṇām . vidyāṃ kanyāṃ dvijaśreṣṭhāḥ dīpamannaṃ pratiśrayam . tatraiva vyāsaḥ riktāsu vidhavā kanyā darśe'pi syād vivāhitā . śanaiścaradine caiva yadā riktā tithirbhavet . tasyāṃ vivāhitā kanyā patisantānavardhinī ityukteḥ śanivāre riktāyāmapi vivāha iti gauḍāḥ . pāścāttyādibhiretadvacanamamūlakameveti matvā śaniyuktariktāyāṃ na tadā caryate . atha vivāhyastrīśubhāśubhalakṣaṇānyucyante . vṛha° 70 a° snigdhonnatāgratanutāmranakhau kumāryāḥ pādau samopaticacārunigūḍhagulphau . śliṣṭāṅgulī kamalakāntitalau ca yasyāstāmudvahedyadi bhuvo 'dhipatitvamicchet . matsyāṅkuśābjayavavjrahalāsicihnāvasvedanau mṛdutalau caraṇau praśastau . jaṅghe ca romarahite viśire suvṛtte jānudvayaṃ samamanulvaṇasāndhideśam . ūrū ghanau karikarapratimāvaromāvaśvatyapatrasadṛśaṃ vipulaṃ ca guhyam . śroṇīlalāṭa murukūrmasamunnataṃ ca gūḍho maṇiśca vipulāṃ śriyamādadhāti . vistīrṇamāṃsopacito nitambo guruśca dhatte raśanākalāpam . nābhirgabhīrā vipulāṅganānāṃ pradakṣiṇāvartagatā praśastā . madhyaṃ striyāstrivalināthamaromaśaṃ ca vṛttau ghanāvaviṣamau kaṭhināvurasyau . romāpavarjitamuro mṛdu cāṅganānāṃ grīvā ca kambunicitārthasukhāni dhatte . bandhujīvakusumopamo 'dharo māṃsalo ruciravimbarūpabhṛt . kundakuḍmalanibhāḥ samā dvijā yoṣitāṃ patisukhāmitāryadāḥ . dākṣiṇyayuktamaśaṭhaṃ varapuṣṭahaṃsavalugu prabhāṣitamadīnamanaspasaukhyaṃ . nāsā samā samapuṭā rucirā praśastā dṛgnīvanīrajadaladyutihāriṇī ca . no saṅgate nātipṛthū na lagne śaste bhruvau bālaśaśāṅkavakre . ardhendusaṃsthānamaromaśaṃ ca śakhaṃ lalāṭaṃ na nataṃ na tuṅgam . karṇayugmamapi yuktamāṃsakaṃ śasyate mṛdu samaṃ samāhitam . snigdhanīlamṛdukuñcitaikajā mūrdhajāḥ sukhakarāḥ sabhaṃ śiraḥ . bhṛṅgārāsanavājikṛñjararathaśrīvṛkṣayūpeṣubhirmālākuṇḍalacāmarāṅkuśayavaiḥ śailairdhvajaisteraṇaiḥ . matsyasvastikavedikāvyajanakaiḥ śaṅkhātapatrāmbujaiḥ pāde pāṇitale 'pi vā yuvatayo gacchanti rājñīpadam . nigūḍhamaṇibandhanau taruṇapadmagarmopamau karau nṛpatiyoṣitāṃ tanuvikṛṣṭaparvāṅgulī . na nimnamati nonnataṃ karatalaṃ surekhānvitaṃ karotyavidhavāṃ ciraṃ sutasukhārthasambhoginīm . madhyāṅguliṃ yā maṇivandhanotyā rekhā gatā pāṇitale 'ṅganāyāḥ . ūrdhvasthitā pādatale 'thavā yā puṃso 'thavā rājyasukhāya sā syāt . kaniṣṭhikāmūlabhavā gatā yā pradeśinīmadhyamikāntarālam . karoti rekhā paramāyuṣaḥ sā pramāṇamūnā tu tadūnamāyuḥ . aṅgṛṣṭhamūle prasavasya rekhāḥ putrā bṛhatyaḥ pramadāstu tanvyaḥ . acchinnadīrghā vṛhadāyuṣāṃ tāḥ svalpāyuṣāṃ chinnalaghupramāṇāḥ . itīdamuktaṃ śubhamaṅganānāmato vipayastamaniṣṭamuktam . viśeṣato 'niṣṭaphalāni yāni samāsatastānyanukvīrtayāmi . kaniṣṭhikā vā tanadantarā vā mahīṃ na yasyāḥ spṛśatī striyāḥ syāt . gatā'tha vāṅguṣṭhamatītya yasyāḥ pradeśinī sā kulaṭātipāpā . udvaddhābhyāṃ piṇḍikābhyāṃ śirāle śuṣke jaṅghe romaśe cātimāṃse . vāmāvartaṃ nimnamalpaṃ ca guhyaṃ kumbhākāraṃ codaraṃ duḥkhitānām . hrasvayā'tiniḥsvatā dīrghayā kulakṣayaḥ . grīvayā pṛthūtyayā yoṣitaḥ pracaṇḍatā . netre yasyāḥ kekare piṅgale vā sā duḥśīlā śyāvalolekṣaṇā ca . kūpau yasyā gaṇḍayośca smiteṣu ni sandigdhaṃ bandhakīṃ tāṃ vadanti . pravilambini devaraṃ lalāṭe śvaguraṃ hantyudare sphicoḥ patiṃ ca . atiromacayānvitīttaroṣṭhī na śubhā bharturatīva yā ca dīrghā . stanau saromau malinolbaṇau ca kleśaṃ dadhāte viṣamau ca karṇau . sthūlāḥ karālā viṣamāśca dantāḥ kleśāya cauryāya ca kṛṣṇamāṃsāḥ . kravyādarūpairvṛkakākakaṅkasarīsṛpolūkasamānavihnaiḥ . śuṣkaiḥ sirālairviṣamaiśca hastairbhavanti nāryaḥ sukhavittahīnāḥ . yā tṛttaroṣṭhena samunnatena rūkṣāgrakeśī kalahapriyā sā . prāyo virūpāsu bhavanti doṣā yatrākṛtistatra guṇā vasanti . pādau sagulphau prathamaṃ pradiṣṭau jaṅghe dvitīyaṃ ca sajānucakre . meḍhrorumuṣkaṃ ca tatastṛtīyaṃ nābhiḥ kaṭiśceti caturthamāhuḥ . udaraṃ kathayanti pañcamaṃ hṛdayaṃ ṣaṣṭhamataḥ stanānvitam . atha saptamamaṃsajatruṇī kathayantyaṣṭamamoṣṭhakandhare . navamaṃ nayane ca sabhruṇī sakalāṭaṃ daśamaṃ śirastathā . aśubheṣvaśubhaṃ daśāphalaṃ caraṇādyeṣa śubheṣu śobhanam . kāśīkhaṇḍe 37 adhyāye strīṇāṃ śubhāśubhalakṣaṇānyuktāni yathā sadā gṛhī sukhaṃ bhuṅkte strī lakṣaṇavatī yadi . ataḥ sukhasamṛddhyarthamādau lakṣaṇamīkṣayet . vapurāvartogandhaśca chāyā satvaṃ svarogatiḥ . varṇaścetyaṣṭadhā proktā budhairlakṣaṇabhūmikā . āpādatalamārabhya yāvanmauliruhaṃ kramāt . śubhāśubhāni vakṣyāmilakṣaṇāni mune . śṛṇu . ādau pādavale rekhā tato'ṅguṣṭhāṅgulīnakhāḥ . pṛṣṭhaṃ gulphadvayaṃ pārṣṇī jaṅghe romāṇi jānunī . ūrū kaṭirnitambaḥ sphig bhagojaghanavastike . nābhiḥ kukṣidvayaṃ pārśvodaramadhyabalitrayam . romāṇi hṛdayaṃ vakṣo vakṣojadvayacūcakam . jatruskandhāṃsakakṣādormaṇibandhakaradvayam . pāṇipṛṣṭhaṃ pāṇitalaṃ rekhāṅguṣṭhāṅgulīnakhāḥ . pṛṣṭhaṃ kṛkāṭikākaṇṭhe civukañca hanudvayam . kapolavaktramadharottarauṣṭhadvijajihvikāḥ . ghaṇṭikātāluhasitaṃ nāsikā kṣutamakṣiṇī . pakṣmabhrūkarṇabhālāni maulisīmantamaulijāḥ . ṣaṣṭiḥ ṣaḍuttarā yoṣida ṅgalakṣaṇasatkhaniḥ . strīṇāṃ pādatalaṃ snigdhaṃ māṃsalaṃ mṛdulaṃ samam . asvedamuṣṇamaruṇaṃ bahubhogocitaṃ smṛtam . rūkṣaṃ vivarṇaṃ paruṣaṃ khaṇḍitaprativimbakam . sūrpākāraṃ viśuṣkaṃ ca duḥkhadaurbhāgyasūcakam . cakra svastikaśaṅkhābjadhvajamīnātapatravat . yasyāḥ pādatale rekhā sā bhavet kṣitipāṅganā . bhavedakhaṇḍabhogārhā yāmadhyāṅgulisaṅgatā . rekhākhusarpakākābhā duḥkhadāridrya sūcikā . unnatomāṃsalo'ṅguṣṭho vartulo'tulabhogadaḥ . vakro hrasvaśca cipiṭaḥ sukhasaubhāgyabhañjakaḥ . vidhavā vipulena syāddīrghāṅguṣṭhena durbhagā . mṛdavo'ṅgulayaḥ śastāghanāvṛttāḥ samunnatāḥ dīrghāṅgulībhiḥ kulaṭā, kṛśābhirati nirdhanā . hrasvāyuṣyā a hrasvābhirbhugnābhirbhugnavartinī . cipiṭābhirbhaveddāsī viralābhirdaridriṇī . parasparaṃ samārūḍhā yadāṅgulyo bhavanti hi . hatvā bahūnapi patīn parapreṣyā tadā bhavet . yasyāḥ pathi samāyāntyā rajobhūmeḥ samucchalet . sā pāṃśulā prajāyeta kulatrayavināśinī . yasyāḥ kaniṣṭhikā bhūmiṃ na gacchantyāḥ parispṛśet . sā nihatya patiṃ pāpā dvitīyaṃ kurute patim . anāmikāca madhyā ca yasyā bhūmiṃ na saṃspṛśet . patidvayaṃ nihantyādyā dvitīyā ca patitrayam . patihīnatvakāriṇyau hīne tedve ime yadi . pradeśinī bhavedyasyāścāṅguṣṭhavyatirekiṇī . kanyaiva kulaṭā sā syādeṣaeva viniñcayaḥ . snigdhāḥ samunnatāstāmrāvṛttāḥ pādanakhāḥ śubhāḥ . rājñītvamūcakaṃ strīṇāṃ pādapṛṣṭhaṃ samunnatam . asvedamasirāḍhyaṃ ca masṛṇaṃ mṛdumāṃsalam . daridrā madhyanamreṇa sirālena sadā'dhvagā . romāḍhyena bhaveddāsī nirmāṃsena ca durbhagā . gūḍhau gulphau śumāyoktāvasirālau suvartulau . supuṣṭau śipilau dṛśyau syātāṃ daurbhāgyasūcakau . samapārṣṇiḥ śubhānārī pṛthupārṣṇiśca durbhagā . kulaṭonnatapārṣṇiśca dīrghapārṣṇiśca duḥkhabhāk . romahīne same snigdhe yajjaṅghe kramavartule . sā rājapatnī bhavati visire sumanohare . ekaromā rājapatnī dviromāpi sukhāspadam . triromā romakūpeṣu bhavedvaidhavyaduḥkhabhāk . vṛttaṃ piśitasaṃlagnaṃ jānuyugmaṃ praśasyate . nirmāṃsaṃ svairacāriṇyā daridrāyāśca viślatham . visiraiḥ karabhākārairurubhirmasṛṇairghanaiḥ . suvṛttairomarahitairbhaveyurbhūpavallabhāḥ . baidhavyaṃ romaśairuktaṃ daurbhāgyaṃ cipiṭairapi . madhyacchidrairmahāduḥkhaṃ dāridryaṃ kaṭhinatvacaiḥ . caturbhiraṅgulaiḥ śastā kaṭirviṃśati saṃyutaiḥ . samunnatanitambāḍhyā caturasrā mṛgīdṛśām . vinatā cipiṭā dīrghā nirmāṃsā saṅkaṭā kaṭiḥ . hrasvaromayutā nāryā duḥkhavaidhavyasūcikā . nitambavimbo nārīṇāmunnatomāṃsalaḥ pṛthuḥ . mahābhogāya saṃproktastadanyo' śarmaṇe mataḥ . kapitthaphalavadvṛttau mṛdulau māṃsalau ghanau . sphicau baliviniryuktau ratisaukhyapravardhamau . śubhaḥ kamaṭhapṛṣṭhābhogajaskandhopamobhamaḥ . vāmīnnatastu kanyājaḥ putrajodakṣiṇonnataḥ . ākhuromā gūḍhamāṃsaḥ suśliṣṭaḥ saṃhataḥ pṛthuḥ . tuṅgaḥ kamalavarṇābhaḥ śubho'śvatyadalākṛtiḥ . turaṅgakhurarūpo'yaścullīkoḍharasannibhaḥ . romaśovivṛtāsyañca dṛśyanāso'tidurbhaṇaḥ . śaṅkhāvartobhagoyasyāḥ sā garbhamiha necchati . cipiṭaḥ karparākāraḥ kiṅkarīpadado bhagaḥ . vaṃśavetasapatrābho gajaromogranāsikaḥ . vikaṭaḥ kuṭilākāro lambagallastathā śubhaḥ . bhagasya bhālaṃ jaghanaṃ vistīrṇaṃ tuṅgamāṃsalam . mṛdulaṃ mṛdulomāḍhyaṃ dakṣiṇāvartamīlitam . vāmāvartaṃ ca jimāṃsaṃ bhugnaṃ vaidhyavyasūcakam . saṅkaṭasyapuṭaṃ rūkṣaṃ jadhanaṃ duḥkhadaṃ sadā . vastiḥ praśastā vipulā mṛdvī stokasamunnatā . lomaśā ca sirālā ca rekhāṅkā naiva śobhanā . gambhīrā dakṣiṇāvartā nābhī syāt sukhasampade . vāmāvartā samuttānā vyaktagrandhirna śomanā . sūte sutān bahūnnārī pṛthukukṣiḥ sukhāspadam . kṣitīśaṃ janayet putraṃ maṇḍūkābhena kukṣiṇā . unnatena valībhājā māvartenāpi kukṣiṇā . bandhyā pravrajitā dāsī kramādyoṣā bhavediha . samaiḥ samāṃsairmṛdubhiryoṣinmagnāsthibhiḥ śubhaiḥ . pārśvaiḥ saubhāgyasukhayornidhānaṃ syādasaṃśayam . yasyā dṛśyasire pārśve unnate romasaṃyute . nirapatyā ca duḥśālā sā bhavedduḥkhaśevadhiḥ . udareṇātitucchena visireṇa mṛdutvacā . yoṣidbhavati bhogyāḍhyānityamiṣṭānnasevino . kumbhākāraṃ daridrāyā jaṭharaṃ ca mṛdaṅgavat . kuṣmāṇḍābhaṃyavābhaṃ ca duḥpūraṃ jāyate striyāḥ . suviśālodarī nārī nirapatthā ca durbhagā . pralambajaṭharā hanti śvaśuraṃ cāpi devaram . madhyakṣāmā ca subhagābhogāḍhyā sabalitrayā . ṛjvī tanvī ca romālī yasyāḥ sā narmaśarmabhūḥ . kapilā jaṭilā sthūlā vyucchinnā romarājikā . vairavaidhavyadaurbhāgyaṃ vidadhyādiha yoṣitāṃ . nirloma hṛdayaṃ yasyāḥ samaṃ nimnatvavarjitam . aiśvaryaṃ cāpyavaidhavyaṃ priyaprema ca sā labhet . vistīrṇahṛdayā yoṣā puṃścalā nirdayā tathā . udbhinnaromahṛdayā patiṃ hanti viniścitam . aṣṭādaśāṅgulatatamura pīvaramunnatam . sukhāya, duḥkhāya bhavedromaśaṃ viṣamaṃ pṛthu . ghanau vṛttau dṛḍhau pānau samau śastau payodharau . sthūlāgrau viralau sūkṣmau vāmorūṇāṃ na śarmadau . dakṣiṇonnatavakṣojā putriṇīṣvagraṇīrmatā . vāmonnatakucā sūte kanyāṃ saubhāgyasundarīm . avaghaṭṭaghaṭī tulyau kucau dauḥśīlyasūcakau . pīvarāsyau sāntarālau puthūpānto na śobhanau . mūlesthūlau kramakṛśāvagretīkṣṇī payodharau . sukhadau pūrvakāle tu paścādatyantaduḥkhadau . sudṛśyaṃ cūcukayugaṃ śastaṃ śyāmaṃ suvartulam . antarmagnaṃ ca dīrghaṃ ca kṛśaṃ kleśāya jāyate . pīvarābhyāṃ ca bāhubhyāṃ dhanadhānyanidhirbadhūḥ . ślathāsthibhyāṃ ca nimnābhyāṃ viṣamābhyāṃ daridriṇī . abandhāvanatau skandhāvadīrghāvakṛśau śubhau . vakrāsthūlau ca romāḍhyau preṣyavaidhavyasūcakau . nigūḍhasandhī srastāṅgau śubhāvaṃsau susaṃhatau . vaidhavyadau samuccāgrau nirmāṃsāvatiduḥsvadau . kakṣe susūkṣmarome ca tuṅge snigdhe ca māṃsake . śaste, na śaste gambhīre sirāle syedamedure . syātāṃ dauṣau svanirdoṣau gūḍhāsthigranthikomalau . vissirau ca viromāṇau saralau hariṇīdṛśām . vaidhavyaṃ sthūlaromāṇau hrasvau daurbhāgyasūcakau . parikleśāya nārīṇāṃ paridṛśyaśirobhujau . ambhojamukulākāramaṅguṣṭhāṅguli sannakham . hastadvayaṃ mṛgākṣīṇāṃ bahubhīgāya jāyate . mṛdumadhyonnataṃ raktaṃ talaṃ pāṇyorarandhrakam . praśastaṃ śastarekhāḍhyamalparekhaṃ śubhāśrayam . vidhavā bahurekheṇa virekheṇa daridriṇī . bhikṣukī śuṣirāḍhyena nārī karatalena vai . viroma visiraṃ śastaṃ pāṇipṛṣṭhaṃ samunnatam . vaidhavyahetu romāḍhyaṃ nirmāsaṃ snāyumat tyajet . vyaktāvyaktā gabhīrā ca snigdhā pūrṇā ca vartulā . kararekhāṅganāyāḥ syācchubhā bhāgyānusārataḥ . matsyena subhāgā nārī svastikena ca suprajāḥ . padmena bhūpateḥ patnī janayembhūpatiṃ sutam . cakravartistriyāḥ pāṇau nandyāvartaḥ pradakṣiṇaḥ . śaṅkhātapatrakamaṭhā devamātṛtvasūcakāḥ . tulāmālākṛtī rekhā baṇikapatnītvahetukā . gajavājivṛṣākārāḥ kare vāme mṛgīdṛśām . rekhāḥ prāsādavajrābhā brūyustīrthakarāḥ śubham . kṛṣīvalasya patnī syācchakaṭena yugena vā . tomarāṅkuśakodaṇḍai rājapatnī bhavet dhruvam . aṅguṣṭhamūlānnirgatya rekhā yāti kaniṣṭhikām . yadi sā patihantrā syāddūratastāṃ tyajet sudhīḥ . triśūlāsigadāśaktidundubhyākṛtirekhayā . nitambinī kīrtimatī pādena pṛthivītale . kaṅkajambūkamaṇḍūkavṛkavṛścilabhoginaḥ . rāsabhoṣṭraviḍālāḥ syuḥ karasthā duḥkhadāḥ striyāḥ . śubhadaḥ saralāṅguṣṭho vṛttovṛttanakhomṛduḥ . aṅgulyaśca suparvāṇo dīrghā vṛttāḥ kramāt kṛśāḥ . cipiṭācchapuṭā rūkṣāḥ pṛṣṭharomayujo' śubhāḥ . atihrasvāḥ kṛśā vakrā viralā rogahe kāḥ . duḥkhāyāṅgulayaḥ strīṇāṃ bahuparvasamanvitāḥ . aruṇāḥ saśikhāstuṅgāḥ karajāḥ sudṛśāṃ śubhāḥ . nimnā vivarṇāḥ sūkṣmābhāḥ pītā dāridryadāyakāḥ . nakheṣu vindavaḥ śvetāḥ prāyaḥ syuḥ sairiṇīstriyāḥ . puruṣā api jāyante duḥkhinaḥ puṣpitairnakhaiḥ . antarnimagnavaṃśāsthiḥ pṛśniḥ syānmāṃsalā śubhā . pṛṣṭhena romayuktena vaidhavyaṃ labhate dhruvam . bhugnena vinatenāpi sasireḥ nāpi duḥkhitā . ṛjvo kṛkāṭikā śreṣṭhā samāṃsā ca samunnatā . śuṣkā sirālā lomāḍhyā viśālā kuṭilā'śubhā . māṃsalo vartulaḥ kaṇṭhaḥ praśastaścaturaṅgulaḥ . śastā grīvā trirekhāḍhyā tvavyaktāsthisusaṃhatā . nirmāṃsā tripiṭā dīrghā sthapuṭā na śubhapradā . sthūlagrīvā ca vidhavā vakragrīvā ca kiṅkarī . bandhyā hi cipiṭagrīvā hrasvagrīvā ca niḥsutā . civukaṃ dvyaṅgulaṃ śastaṃ vṛtta pīnaṃ sukomalam . sthūlaṃ dvidhā saṃvibhaktamāyataṃ romaśaṃ tyajet . hanuścivukasaṃlagnā nirlomā sughanā śubhā . vakrā sthūlā kṛśā dīrghā romaśā na śubhapradā . śastau kapolau vāmākṣyāḥ prīnau vṛttau samunnatau . romaśau paruṣau nimnau nirmāṃsau parivarjayet . samaṃ samāṃsaṃ susnigdhaṃ svāmodaṃ vattulaṃ mukham . janetṛvadanacchāyaṃ dhanyānāmiha jāyate . pāṭalo vartulaḥ snigdhorekhābhūṣitamadhyamūḥ . sīmantinīnāmadharī dharājānipriyā bhavet . kṛśaḥ pralambaḥ sphuṭito rūkṣo daurbhāgyasūcakaḥ . śyāvaḥ sthūlo'dharauṣṭhaḥ smādvaidhavyakalahapradaḥ . masṛṇomattakāśinyāścottaroṣṭhaḥ subhogadaḥ . kiñcinmadhyonnato' romā viparīto viruddhakṛt . gokṣīrasannibhāḥ snigdhā dvātriṃśaddaśanāḥ śubhāḥ . adhastādupariṣṭācca samastokasamanvitāḥ . pītāḥ śyāvāśca daśanāḥ sthūlā dīrghā dvipaṅktayaḥ . śuktyākārāśca viralā duḥkhadaurbhāgyakāriṇaḥ . adhastādadhikairdantairbhartāraṃ bhakṣayet sphuṭam . patihīnā ca vikaṭaiḥ kulaṭā viralairbhavet . jihveṣṭamiṣṭabhoktrī syācchoṇāmṛdvī tathā sitā . duḥkhāya madhyasaṃkīrṇā purobhāgasavistarā . sitayā toyamaraṇaṃ śyāmayā kalahapriyā . daridriṇī māṃsalayā lambayā'bhaksyabhakṣiṇī . viśālayā rasanayā pramadātipramādabhāk . snigdhaṃ kokanadābhāsaṃ praśasyaṃ tālu komalam . site tāluni vaidhavyaṃ pīte pravrajitā bhavet . kṛṣṇe'patyaviyogārtā rūkṣe caurakuṭumbinī . kaṇṭhe sthūlā suvṛttā ca kramatīkṣṇā ca lohitā . apralambāṇḍabhā ghaṇṭā sthūlā kṛṣṇā ca duḥkhadā . alakṣitadvijaṃ kiñcit kiñcitphullakapolakam . smitaṃ praśastaṃ sudṛśāmanimīlitalocanam . samavṛttapuṭā nāsā laghucchidrā śubhāvahā . sthūlāgrā madhyanamrā ca na praśastā samunnatā . ākuñcitāruṇāgrā ca vaidhavyakleśadāyinī . parapreṣyā ca cipiṭā hrasvā dīrghā kalipriyā . dīrghaṃ sakṛt kṣutaṃ dīrghaṃ yugapaddvitripiṇḍitam . lalanālocane śaste raktānte kṛṣṇatārake . gokṣīravarṇaviśade susnigdhe kṛṣṇapakṣmaṇī . unnatākṣī na dīrghāyurvṛttākṣī kulaṭā bhavet . meṣākṣī mahiṣākṣī ca kekarākṣī na śībhanā . kāmagrahilā nitarāṃ gopiṅgākṣī sudurvṛtā . pāravatākṣī duḥśīlā raktākṣī bhartṛghātinī . koṭarānayanā duṣṭā gajanetrā na śobhanā . puṃścalī vāmakāṇākṣī bandhyā dakṣiṇakāṇikā . madhupiṅgalākṣī ramaṇī dhanadhānyasamṛddhibhāk . pakṣmabhiḥsughanaiḥ snigdhaiḥ kṛṣṇaiḥ sūkṣmaiḥ supuṇyabhāk . kapilairviralaiḥ sthūlairnindyā bhavati bhāvanī . bhruvau suvartule tanvyau snigdhe kṛṣṇe susaṃhate . praśaste mṛduromāṇau subhruvaḥ kārmukākṛtī . khararomā ca pṛthulā vikīrṇā saralā striyāḥ . na bhrūḥ praśastā militā dīrghalomā ca piṅgalā . lambakarṇau śubhāvartau sukhadau ca śubhapradau . śaṣkulīrahitau nindyau sirālau kuṭilau kṛśau . bhālaḥ sirāvirahitau nirlomārdhendusannibhaḥ . animnastryaṅgulonāryāḥ saubhāgyārogyakāraṇam . vyaktasvastikarekhañca lalāṭaṃ rājyasampade . pralambamalikaṃ yasyā devaraṃ hanti sā dhruvam . romaśena sirālena prāṃśulā rogiṇī matā . sīmalaḥ saralaḥ śastomauliḥ śastaḥ samunnataḥ . gajakumbhanibho vṛttaḥ saubhāgyaiśvaryasūcakaḥ . sthūlamūrdhā ca vidhavā dīrghaśīrṣā ca bandhakī . viśālenāpi śirasā maveddaurbhāgyabhājanam . keśā alikulacchāyāḥ sūkṣmāḥ snigdhāḥ sukomalāḥ . kiñcidākuñcitāgrāśca kuṭilā atiśobhanāḥ . paruṣāḥ sphuṭitāgrāśca viralāśca śiroruhāḥ . piṅgalālaghavorūkṣā duḥkhadāridryabandhadāḥ . tilakaṃ lāñchanaṃ vāpi hṛdi saubhāgyakāraṇam . yasyā dakṣiṇavakṣoje śoṇe tilakalāñchane . kanyācatuṣṭayaṃ sūte sūte sā ca sutatrayam . bhruvorantarlalāṭe vā masakorājyasūcakaḥ . vāme kapole masakaḥ śoṇosiṣṭānnadaḥ striyāḥ . tilakaṃ lāñchanaṃ śoṇaṃ yasyā vāmakuce bhavet . ekaṃ putraṃ prasūyādau tataḥ sā vidhavā bhavet . guhyasya dakṣiṇe bhāge tilakaṃ yadi yoṣitaḥ . tadā kṣitipateḥ patnī sūte vā kṣitipaṃ sutam . nāsāgre masakaḥ śoṇo mahiṣyā eva jāyate . kṛṣṇaḥ sa eva bhartṛghnyāḥ puṃścalyāśca prakīrtitaḥ . nābheradhastāt tilakaṃ masako lāñchanaṃ śubham . masakastilakaścihnaṃ gulphadeśe daridrakṛt . karekarṇekapole vā kaṇṭhe vāme bhaved yadi . eṣāṃ trayāṇāmekantu prāggarbhe putradaṃ bhavet . bhālagena triśūlena nirmitena svayambhuvā . nitambinī sahasrāṇāṃ svāmitvaṃ yoṣidāpnuyāt . suptā parasparaṃ yā tu dantān kaṭakaṭāyate . sulakṣmāpi na sā śastā yat kiñcit pralapet tathā . pāṇau pradakṣiṇāvarto dharmyo vāmo na śobhanaḥ . nābhau śrutāvurasi vā dakṣiṇāvarta īrītaḥ . sukhāya dakṣiṇāvartaḥ pṛṣṭhavaṃśasya dakṣiṇe . antaḥpṛṣṭe nābhisamo vṛddhāyuḥputravardhanaḥ . rājapatnyāḥ pradṛśyeta bhagamaulau pradakṣiṇaḥ . sa cecca kaṭibhāge syādvahvapatyasukhapradaḥ . kaṭitoguhyavedhena patyapatyanipātanaḥ . syātāmudaravedhena pṛṣṭhāvartau na śobhanau . ekena hanti bhartāraṃ bhavedanyena puṃścalī . kaṇṭhagodakṣiṇāvarto duḥkhavaidhavyahetukaḥ . sīmante'tha lalāṭe vā tyājyau dūrāt prayatnataḥ . sā patiṃ hantivarṣeṇa yasyā madhyekṛkāṭikam . pradakṣiṇo vā vāmo vā romṇāmāvartakaḥ striyāḥ . eko vā mūrdhani dvau vā vāme vāmagatī api . ādaśāhaṃ patighnau tau tyājyau dūrāt subuddhinā . kaṭhyāvartā ca kulaṭā nābhyāvartā pativratā . pṛṣṭhāvartā ca bhartṛghnī kulaṭā vā'tha jāyate .
     atha kanyāyāḥ samayaviśeṣe janmavaśāt viṣakanyātva doṣaḥ yathāha jātakālaṅkāre . bhaujaṅge 9 kṛttikāyāṃ śatabhiṣaji tathā sūryamandāravāre bhadrāsaṃjñe tithau yā nanu jananamiyāt sā kumārī viṣākhyā . lagnasthau saumyakheṭāvaśubhagaganagaścaikaāste tato dvau vairikṣetrānuyātau yadi januṣi tadā sā hi kanyā viṣākhyā . mandāśleṣādvitīyā yadi tadanu kuje saptamī vāruṇarkṣe 24 dvādaśyāṃ vā dvidaive 16 dinamaṇi divase yajjaniḥ sā viṣākhyā . dharmastho bhūmisūnustanusadanagataḥ sūryasūnustadānīṃ mārtaṇḍaḥ sūnuyāto yadi janisamaye sā kumārī viṣākhyā . lagnādindoḥ śubho vā madanagṛhapatirdyūnayāyī viṣākhyaṃ doṣaṃ caivānapatyaṃ tadanu ca niyataṃ hanti vaidhavyadoṣam . anyo'pi vaidhavyādiyogo'nyatroktaḥ yathā horāgamaratne tyaktā dhavenoṣṇakare'stasaṃsthe bālye'pi bhaume vidhavā pradiṣṭā . pāpagrahālokanavargayāte kanyaiva bandhyā bhavatīti sūtau . vaidhavyaṃ krūrakheṭairmadanagṛhagatairmitritaiḥ syāt punarbhūḥ pāpaistairvīryayuktairbhavati parihṛtā preyasā saumyadṛṣṭe . anyonyāṃśasthayośca kṣitisutasitayorbandhakī yoṣiduktā candrorvīsūnuśukrā yadi madanagṛhe preyaso'nujñayā seti lagne vyaye ca pātāle ityādi prāguktam . evamanye'pi vaidhavyādiyogā ākare dṛśyāḥ . mu° ci° tatpapihārāya vidhiruktaḥ yathā janmotyaṃ ca vilokya bālavidhavāyogaṃ vidhāya vrataṃ sāvitryā uta paippalaṃ hi sutayā dadyā dimāṃ vā rahaḥ . sallagne'cyutamūrti pippalaghaṭaiḥ kṛtvā vivāhaṃ, sphuṭaṃ dadyāttāṃ cirajīvine'tra na bhaveddoṣaḥ punarbhūbhavaḥ saṃhitāsāre avaidhavyakarairyogairvivāhapaṭaloditaiḥ . varāyāyuṣmate deyā kanyā vaidhavyayogajā jñānabhāskare balavadvidhavāyoge bālye sati mṛgekṣaṇām . pitā rahasi kurvīta tadbhaṅgaṃ śāstrasammatam mārka° pu° bālavaidhavyayoge'pi kumbhadrupratimādibhiḥ . kṛtvā lagnaṃ rahaḥ paścāt kanyodvāhyeti cāpare . tatra sāvitrīpippalādivrataviṣṇupratimādivivāhaprayogādayaśca pī° dhā° vidhānapārijātādau ca dṛśyāḥ .

upayamana na° upa + yama--lyuṭ . 1 vivāhe2 saṃyamane 3 vahneradhaḥsthāpane ca . karaṇe lyuṭ . 4 bandhanasādhane kuśādau .

upayamanī upayamyate karmaṇi lyuṭ . agnyādhānāṅge sikatādau ubhayamanīrupakalpayanti śata° brā° 3, 5, 3, 1 . upa agneradhastāt yamyanta ityupamanyaḥ sikatāḥ bhā° . upayamanīrupanivapati kātyā° 5, 4, 20 . āhavanīyasyopayamanīṣvāgnīdhrīyasyākṣopāñjane ca 8, 6, 3,

upayaṣṭṛ pu° upa--yaja--tṛc . ṣoḍaśasu ṛtvikṣu madhye pratiprasthātrākhye ṛtvimbhede . manome hārdiyaccheti tatohopayaṣṭātmānaṃ nānupravṛṇakti śata° brā° 3, 8, 5, 5 .

upayācaka tri° upagamya yācakaḥ upa + yāca--ṇvul . samīpe āgamya yācñākartari .

upayācana na° upagamya yācanam . devādisamīpe abhīṣṭādiprārthane .

upayācita tri° upayācyate'nena vā° karaṇe itac . abhīṣṭasiddhaye devebhyodeye paśvādau . upayācitadānena yato devā abhīṣṭadāḥ pañcata° . karmaṇi kta . 2 ḍapgamya prārthite ca . bhāve kta . 3 upagamyayācane na° upayācitāya hitam kan . sveṣṭasiddhyarthaṃ devebhyodīyamāne paśvādau . siddhāyatanāni kṛtavividhadevatopayācitakāni kāda° .

upayāja ca° upa + yaja--ghañ yajñāṅgatvāt prayājādivat na kutvam . upayaji ekādaśaprabhede, yāgāṅge yāgabhede . 2 kāśyapagotre ṛṣibhede . tathaiva ca mahābhāgaḥ so'paśyacchaṃsitavratau . yājopayājo brahmarṣī śāmyantau parameṣṭhinau . saṃhitādhyayane yuktau gotrataścāpi kāśyapau . toraṇeyau vīryapuktau brāhmaṇāvṛṣisattamau bhā° ā° 167 a° . tābhyāmeva yājanena drupadena putrayoḥprāptiḥ putrārthamayajadrājā vadhāya mama bhārata! . yājopayājatapasā putraṃ lebhe sa pāvakāt . dhṛṣṭadyumnaṃ draupadīñca vedimadhyādaninditām bhā° sā° 78 a° .

upayāta pu° tri° upa + yā--kartari kta . samīpāgate . upayātāyārghyamiti kohanīyā gobhi° . upayātāyācāryasamīpamāgatāya ma° ta° raghunantanaḥ

upayāna na° upa + yā--lyuṭ . upasarpaṇe tvaritā babhūva kumā° .

upayāma pu° upayāmayatyanena upa + yama--ṇic-ac graharūpe pātrabhede . upayāmagṛhīto'si yaju° 7, 4, 11, 20 . upacārāt 2 taddeve ca . vātaṃ prāṇenāpālena nāsike, upayāmamadhareṇa yaju° 25, 2 . upa + yama--ghañ vā vṛddhiḥ . 2 vivāhe . yarhi bhavedupayāmastarhi satī khalu kanyā mu° ci° . balā° astarthe vā matup . upayāmavat tadviśiṣṭe tri° . pakṣe ini upayāmin tatraiva ubhayatra striyāṃ ṅīp .

upayukta tri° upa + yuja--kta . 1 nyāyye, 2 racite, 3 bhukte ca .

upayoga pu° upa + yuja--ghañ . 1 ācaraṇe 2 bhojane, paryāgate madanaphalamajjavadupayogaḥ suśrutaḥ . 3 iṣṭasiddhisādhane vyāpāre ānukūlye ca . athavā kāryanirvṛtterupayogo yathākramam suśru° anaṅgalekhakriyayopayogam kumā° .

upayogin tri° upa + yuja--ghiṇun . 1 iṣṭasādhanāyānukūle 2 upayukte ca . tadupayogīni śārīrakasūtrādīni vedā° sā° . striyāṃ ṅīp . tasya bhāvaḥ tal upayoṣitā strī tva upayogitva na° ānukūlye .

upara tri° vapa--karan . 1 upte sthāpite divaraja uparamastabhāyaḥ, upahvare yaduparāḥ apinvan ṛ° 1, 62, 5, 6 . uparā uptāḥsthāpitāḥ bhā° . trisrobhūmīruparā ṣaḍvidhānaḥ ṛ° 7, 87, 5 . upa + rama--vā° ādhāre ḍa . 2 uparamādhāre . te naḥ pūrvāsa uparāsa indavaḥ ṛ° 9, 77, 3, uparāsaḥ uparāḥ uparatā yatretyuparāḥ bhā° . kartari ḍa . 3 uparate puraḥ satīruparā etaśekaḥ ṛ° 5, 29, 5 uparā uparatāḥ bhā° . upari janmasamayatvenāstyasya arśa ā° ac . uparikālotpanne . ye pūrvāsoya uparāsardhayuḥ 10, 15, 2, uparāsaḥ yajamānajanmana uparyutpannāḥ bhā° . ḍalayoraikyāt . 4 upale prastare ca .

uparakta pu° upa + ranja--kta . 1 rāhugraste candre sūrye ca . 2 vyasaneṣvāsakte, 3 rañjanadraveṇa rakte 4 upādhisānnidhyādupādhiguṇavattayā pratīte ca .

uparakṣa pu° upa + rakṣa--ṇvul . samīpasthitvā rakṣake sainyādau (vāḍigārḍa) .

uparakṣaṇa na° upa + rakṣa--lyuṭ . rakṣārthaṃ sainyādisthāpane (pahārā) .

uparata tri° upa + rama--kta . 1 virate, 2 nivṛte, 3 mṛte, pitaryuparate putrāvibhajeyurdhanaṃ pituḥ dā° smṛ° . pitaryuparataspṛhe yā° smṛ° . satyapi jīvane nivṛttasvatṛkāme ityarthaḥ . 5 uparatiyukte śāntodānta uparatastitikṣuḥ śraddhāvān samāhito bhūtvātmanyātmānamavalokayet śrutiḥ .

uparatāti strī tāya--karmaṇi ktin . 3 ta° lasya vā raḥ . 1 yuddhe arya uparatāti vanvan ṛ° 7, 48, 3 . uparairupalaiḥ pāṣāṇatulyaiḥ śaraistāyate vistīryate uparatāti yuddham bhā° saptamyā luk . 2 upalarūpakarakairācchādye antarikṣe ca . svaranti tā uparatāti ṛ° 10, 51, 5 . uparatāti meghakarakācchādye antarikṣe saptamyā luk .

uparati strī upa + rama--ktin . 1 viratau, 2 mṛtau 3 labhya prāptāvaudāsīnye viṣayebhya indriyāṇāṃ 4 nivāraṇe, 5 vihitakarmaṇām vidhānatastyāgarūpe saṃnyāse pumarthaḥ karmaṇā neti dhīryā soparatirbhavet ityuktarūpāyāṃ 6 buddhau ca . seyamuparatirbrahmavicārāṅgasādhanacatuṣṭayāntargatasādhanaviśeṣaḥ tāni ca sādhanāni vivekacūḍāmaṇau salakṣaṇamacāryeṇa darśitāni yathā sādhanānyatra catvāri kathitāni manīṣibhiḥ . yeṣu satsveva sanniṣṭhā yadabhāve na siddhyati . ādau nityānitya vastuvivekaḥ parigaṇyate . ihāmutra phalabhogavirāgastadanantaram . śamādiṣaṭkasampattirmumukṣutvamiti sphuṭam . brahma satyaṃ jaganmithyetyevaṃrūpo viniścayaḥ . so'yaṃ nityānityavastuvivekaḥ samudāhṛtaḥ . tadvairāgyaṃ jihāsā yā darśanaśravaṇādibhiḥ . dehādibrahmaparyante hyanitye bhogyavastuni . svalakṣye niyatāvasthā manasaḥ śama ucyate . viṣayebhyaḥ parāvartya sthāpanaṃ svasvagolake . ubhayeṣāmindriyāṇāṃ sa damaḥ parikīrtitaḥ . bāhyānālambanaṃ vṛttereṣoparatiruttamā . sahanaṃ sarvaduḥkhānāmapratīkārapūrbakam . cintāvilāparahitaṃ sā titikṣā nigadyate . śāstrasya guruvākyasya satyabuddhyavadhāraṇam . sā śraddhā kathitā sadbhiryayā vastūpalabhyate . sarvadā sthāpanaṃ buddheḥ śuddhe brahmaṇi sarvadā . tatsamādhānamityuktaṃ na tu cittasya lālanam . ahaṅkārādidehāntān bandhānajñānakalpitān . svasvarūpāvabodhena moktumicchā mumukṣutā . mandamadhyamarūpāpi vairāgyeṇa, śamādinā, . prasādena guroḥ, saya pravṛddhā sūyate phalam . vairāgyañca mumukṣutvaṃ tīvraṃ yasya tu vidyate . tasminnevārthavantaḥ syuḥ phalavantaḥ śamādayaḥ . etayormandatā yatra viraktatvamumukṣayoḥ . marau salilavat tatra śamāderbhānamātratā . mokṣakāraṇasāmagrī bhaktireva garīyasī . svasvarūpānusandhānaṃ bhaktirityabhidhīyate . svātmatattvānusandhānaṃ bhaktirityapare jaguḥ . uktasādhanasampannastattvajijñāsurātmanaḥ . upasīdet guruṃ prājñaṃ yato bandhavimokṣaṇam

uparañjaka tri° upa + ranja--ṇic--ṇvul . 1 uparāgakārake . na bāhyāntarayoruparañjyoparañjakabhāvo'pi deśavyavadhānāt sāṃ° sū° .

uparañjya tri° upa + ranja--ṇic--yat . uparañjanīye uparāgāśrayatayā karaṇīye .

uparatna na° upamitaṃ ratnena avā° ta° . maṇisadṛśeṣu kācādiṣu uparatnāni kācaśca karpūro'śmā tathaiva ca . muktā śuktistathā śaṅkha ityādīni bahūnyapi . guṇā yathaiva ratnānāmuparatneṣu te tathā . kintu kiñcittatohīnā viśeṣo'yamudāhṛtaḥ bhā° pra° .

uparama pu° upa + rama--ghañ avṛddhiḥ . 1 viṣayavairāgye, 2 nivṛttau ca . tathaiva phenoparame kalkadrabhyaṃ niyojayet vaidya° sandhigate'sthivacceṣṭoparamaśca suśru° . dvimāsoparame kāle vyatīte plavagāstataḥ bhā° va° 281 a° . bhāve lyuṭ uparamaṇa . uparatau na° .

uparava pu° upa + ru--ādhāre ghañ . somābhiṣavāṅge gartākāre deśabhede . tatkaraṇaprakāraśca śata° brā° 3, 5, 4, 1--13 uktaḥ yathā dvayaṃ vā abhyuparavāḥ khāyante . śiro vai yajñasya havirdhānaṃ tadya ime śīrṣaṃścatvāraḥ kūpā imāvaha dvāvimau dvau tānevaitat karoti tasmāduparavān khanati . devāśca vā asurāśca ubhaye prājāpatyāḥ paspṛdhire . tato'surāeṣu lokeṣu kṛtya . valagānnicakhu retayaiva ciddevānabhi bhavemeti . tadvai devā aspṛṇvata . ta etaiḥ kṛtyāṃ valagānudakhanan yadā vai kṛtyāmutkhanantyatha sālasā moghā bhavati tatho evaiṣa etadyadyassā atra kaściddhviṣan bhrātṛvyaḥ kṛtyāṃ valagānnikhanati tānevaitadduṣkirati tasmāduparavān khanati sadakṣiṇasya havirdhānayādho'dhaḥ praugaṃ khanati . so'bhrimādatte devasya tvā savituḥ prasave 'śvinorvāhubhyāṃ pūṣṇo hastābhyāmādade nāryasīti samāna etasya yajuṣo bandhuryoṣo vā eṣā yadabhristasmādāha nāryasīti . tān prādeśamātraṃ vinā parilikhati . idamahaṃ rakṣasāṃ grīvā apikṛntāmīti vajro vā abhrirvajreṇaivaitannāṣṭrāṇāṃ rakṣasāṃ grīvā apikṛnvati . tadyāvetau pūrvau tayordakṣiṇamevāgre parilikhedathāparayoruttaramathāparayordakṣiṇamatha pūrvayoruttaram . athī itarathāhuḥ aparayorevāgra uttaraṃ parilikhedatha pūrbayordakṣiṇamathāparayordakṣiṇamatha pūrvayoruttaramityatho api samīca eva parilikhedetaṃ tvevottamaṃ parilikhedya eṣa pūrvayorattarobhavati tān yathāparilikhitameva yathāpūrvaṃ khanati . vṛhannasi vṛhadravā ityupastautyevainānetanma hayatyeva yadāha vṛhannasi vṛhadravā iti vṛhatīmindrāya vācaṃ vadetīndro vai yajñasya devatā vaiṣṇavaṃ havirdhānaṃ tat sendraṃ karoti tasmādāha vṛhatīmindrāya vācaṃ vadeti rakṣohaṇaṃ valagahanamiti rakṣasāṃ hyete balagānāṃ badhāya khāyante vaiṣṇavīmiti vaiṣṇavī hi havirdhāne vāk, tān yathākhātamevotkirati . idamahaṃ taṃ valagamutkirāmi yaṃ me niṣṭyoyamamātyo nicakhāneti niṣṭovā amātyo vā kṛtyāṃ valagānnikhanati tānevaidutkirati idamahaṃ taṃ valagamutkirāmi . yaṃ me samāno yamasumāno nicakhāneti samānovā asamāno vā kṛtyāṃ valagānnikhanati tānevaitadutkirati . idamahaṃ taṃ valagamutkirāmi . yaṃ me sabandhuryamasabandhurnicasmāneti sabandhurvā asabandhurvā kṛtyāṃ valagānnikhanati tānevaitadutkirati . idamahaṃ taṃ valagamutkirāmi yaṃ me sajāto yamasajāto nicakhāneti sajātovā asajātovā kṛtyāṃ valagānnikhanati tānevaitadutkiratyutkṛtyāṃ kirāmītyantata udvapati tatkṛtyāmutkirati tānvāhumātrān khanet . anto vā eṣo'ntenaivaitat kṛtyāṃ mohayati tānakṣṇayā saṃtṛndanti yadyakṣṇayā na śaknuyādapi samīcastasmādime prāṇāḥ paraḥ saṃtṛṇṇāḥ tān yathākhātamevāvamarśayati somā bhiṣavāyoparavāṇāṃ khananaṃ vivakṣuḥ khananasyobhayārthatā māhadvamamiti . karṇacchidre dve nāsikācchidre dve . dveṣya vadhārthaṃ bhūmau sthāpitāḥ kṛtyāviśeṣā valagāḥ . aspṛ ṇvataḥ hiṃsitavantaḥ . madhye madhye prādeśamātrāntarālaṃ vihāya samacaturasre khananapradeśe caturo'vaṭān prādeśamātrān parilikhet khananamapi parilekhanakrameṇa kartavyam . khātāyāmṛda udvapane'pi khananakrama eva . aṅguliprādeśādyapekṣayā bāhupramāṇasyāntatvam tato'dhikāt pradeṇāt mṛduddharaṇasyāśakyatvādbāhumātrasyāntatvam tānakṣṇaya saṃtṛndanti pūrvayordakṣiṇasyāparayoruttarasya cāntarāladeśam . antaḥpradeśanimnonnatatvaparihārāya saṃmṛśet saṃmṛśete parasparahastasaṃsparśaṃ kuryātām . bhā° uttarapūrbe juhotyuparave kātyā° 25, 12, 10, uparavadeśāt stambayajurharati 8, 3, 13,

uparasa pu° upamitīrasena avā° ta° . pāradatulyeṣugandhakādiṣu . gandhohiṅgalamabhratālakaśilāsrotoñjanaṃ ṭaṅkaṇaṃ rājāvartakacumbakau sphaṭikaḥ śaṅkhaḥ khaṭī gairikam . kāsīsaṃ rasakaṃ kapardasikatābolāśca kaṅkuṣṭhaka saurāṣṭrī ca matā amī uparasāḥ sūtasya kiñcidguṇaiḥ bhā° pra° . athaiṣāṃ śodhanavidhiḥ sūryāvarto vajrakandaḥ kadalī devadālikā . śigruḥ koṣātakī bandhyā kākamācī ca bāṇukam . eṣāmekarasenaiva trikṣārailaṃvaṇaiḥ saha . bhāvayedamlavargaiśca dinamekaṃ prayatnataḥ . tataḥ pacecca taddrāvairdaulāyantre dinaṃ sudhīḥ . evaṃ śuddhyanti te sarve proktā uparasā hi ye . viśeṣaśca . kaṅkuṣṭhaṃ gairikaṃ śaṅkhaḥ kāsīsaṃ ṭaṅkaṇaṃ tathā . nīlāñjanaṃ śuktibhedāḥ kṣullakā savarāṭikāḥ . jambīravāriṇā svinnāḥ kṣālitāḥ koṣṇavāriṇā . nityamāyāntyamī yojyābhiṣagbhiryogasiddhaye bhāvaprakāśaḥ .

uparāga pu° upa + ranja--ghañ . 1 samīpasthityā svaniṣṭhaguṇāderanyatrārope, yathā sphaṭikasyāntikasthitajavādi gatalauhityaṃ sphaṭike āropyate sa cāropa upādhikṛtatvādaupādhikaḥ amumuparāgamāśrityaiva sāṃkhyādayaḥ vedāntinaśca buddhigatakartṛtvādeḥ puruṣe, puruṣagatacaitanyasya ca buddhau aupādhikatvaṃ kalpayanti uparāgāt kartṛtvaṃ citsānnidhyāt sāṃ° sū° puruṣasya yat kartṛtvaṃ tadbuddhyuparāgāt buddheśca yā cittā sā puruṣasānnidhyāt etadubhayaṃ na vāstavaṃ yathā'gnyayasoḥ parasparasaṃyogaviśeṣāt parasparadharmavyavahāra aupādhikaḥ yathā ca jalasūryayoḥ saṃyogāt parasparadharmāropastathaiva buddhipuruṣayoḥ pra° bhā° tadguṇasāratvāt śā° sū° buddherśuṇainaiva ātmanoguṇavattvāropa iti samarthitam . vauddhā api bāhyoparā gāt jñānasya tattadākāratā bhavatīti manyante tatsarvaṃ tattanmatāpasare vakṣyate anenaivoparāgeṇa bāhyāntarayoruparañjyo parañjakabhāvaḥ . 2 satoguṇāntarādhānarūpe vāsanārūpe saṃskāre nānādiviṣayoparāganimittato'pyasya sāṃ° sū° asyātmanaḥ pravāharūpeṇānādiryā viṣayavāsanā na tatobandhaḥ pra° bhā° . 3 ravicandrayorgrahaṇe tatrāpi chādakasānnidhyāt candrārkayostadrūpāropa eveti tasya tathātvam . grahaṇañca rāhvaghiṣṭhitabhūmicchāyayā candrasya, tadadhiṣṭhitacandramaṇḍalena ca ravermaṇḍalasya cchādanamiti siddhānte sthitam . tatra si° śi° grahaṇaṃ kathaṃ? bhavedityetannirūpitaṃ yathā paścādbhāgājjaladavadadhaḥ saṃsthito'bhyetya candro bhānorbimbaṃ sphuradasitayā chādayatyātmamūrtyā . paścāt sparśo haridiśi tato muktirsyāta eva kvāpi cchamnaḥ kvacidapihitī naiṣa kakṣāntaratvāt śi° . arkādadhaścandrakakṣā . yathā megho'dhaḥsthaḥ paścādbhāgādāgatyaravi chādayati evaṃ candro'pi śīghratvāt paścādbhāgādāgatya raviṃ chādayati . tataḥ paścāt sparśaḥ . niḥsarati candre pūrvato mokṣo raveḥ . ata eva kakṣābhedāt kvacidarkaśchanno dṛśyate kvacideṣa na channaḥ . yathādhaḥsthe medhe kaiścidravirna dṛśyate keściddṛśyate pradeśāntarasthaiḥ . idānīṃ natilambayoḥ kāraṇamāha prami° . parvānte'rkaṃ natamuḍupaticchannameva prapaśyet mūmadhyastho na tu vasumatīpṛṣṭhaniṣṭhastadānīm . taddṛksūtrāddhimaruciradholambito'rkagrahe'taḥ kakṣābhedādiha khalu natirlambanaṃ copapannam . samakalakāle bhūbhā lagati mṛgāṅge natastayā mlānam . sarve paśyanti samaṃ amakakṣatvānna lambanāvanatī . pūrvābhimukho gacchan kucchvāyāntaryataḥ śaśī viśati . tena prāk pragrahaṇaṃ paścānmokṣo'sya niḥsarataḥ . bhānorbimbapṛthutvādapṛthupṛthivyāḥ prabhā hi sūcyagrā . dīrghatayā śaśikakṣāmatītya dūraṃ bahiryātā . anupātāt taddairghyaṃ śaśikakṣāyāṃ ca tadbimbam . bhūmendvoranyadiśi vyastaḥ kṣepaḥ śaśigrahe tasmāt śi° . darśāntakāle raviṃ pūrvataḥ paścimato vā nataṃ candreṇa cchannameva paśyati mūmadhyastho draṣṭā, yato darśānte samau bhavataḥ . yo bhūpṛṣṭhastho draṣṭā sa tadārkaṃ channa na paśyati . yatastadda ṣṭisūtrāccandro'dho lambito bhavati . ataḥ kakṣābhedāllambanaṃ natiścopapadyate . candragrahe tu lambananatyorabhāvaḥ . yataḥ samakalakāle bhūbhā candre lagati . tayā channaṃ sarve videśāntarasthā api natamapi taṃ candraṃ samaṃ paśyanti . yatastatra chādyacchādakayorekaiva kakṣā yātā . tathā mūbhā tāvat pūrvābhimukhamarkagatyā gacchati . candraśca svagatyā . sa śīghratvāt pūrbābhisukho gacchan mūmāṃ praviśati . tena tatra prāk sparśaḥ . bhūbhāyā niḥsarataḥ paścānmuktiḥ . bhānorvimbaṃ vipulaṃ pṛthvī laghuḥ . ato bhūbha . sūcyagrā bhavati . dīrghatvena candrakakṣāmatītya dūraṃ gatā . taddairghyamanupātāt sādhyate . candrakakṣāpradeśe bhūbhā candrabimbaṃ ceti sarvaṃ grahaṇe pratipāditameva . (agre sa ca granthodarśayiṣyate) idānīṃ chādakanirṇayamāha prami° . chādakaḥ pṛthutarastato vidhorardvakhaṇḍitatanorviṣāṇayoḥ . kuṇṭhatā ca mahatī sthitiryato lakṣyate hariṇalakṣaṇagrahe . arghakhaṇḍitatanorviṣāṇayostīkṣṇatā bhavati tīkṣṇadīdhiteḥ . syāt sthitirlaghurato laghuḥ pṛthak chādako dinakṛto'vagabhyate . digdeśakālāvaraṇādibhedānna cchādako rāhuriti bruvanti . yanmāninaḥ kevalagolavidyāstat saṃhitāvedapurāṇabāhyam . rāhuḥ kubhāmaṇḍalagaḥ śaśāṅgaṃ, śaśāṅkagaśchādayatīnabimbam . tamomayaḥ śambhuvarapradānāt sarvāgamānābhaviruddhametat śi° . arkacchādakāccandracchādakaḥ pṛthutaro'vagamyate . kutaḥ yato'rdhakhaṇḍitasyendorviṣāṇayoḥ kuṇṭhatā dṛśyate sthitiśca mahatī . arkastha punarardhakhaṇḍitasya tīkṣṇatā viṣāṇayoḥ . sthitiśca laghvī . etatkāraṇadvayānyathānupaprattyārkasya chāda ko'lpaḥ . sa ca laghukālaḥ . evaṃ ravīndvorna chādako rāhuriti vadanti . kutaḥ digdeśakālāvaraṇādibhedāt . ekasya prāk sparśaḥ itarasya paścāt, raveḥ kvāpi grahaṇamasti kvāpi nāsti . kvāpi darśāntādagrataḥ kvāpi pṛṣṭhataḥ . ato rāhukṛtaṃ na grahaṇam . nahi bahavo rāhavaḥ evaṃ kecana vadanti . kevalagolavidyāstadabhimāninaśca . idaṃ saṃhitāvedapurāṇabāhyam . yataḥ saṃhitāsu rāhuraṣṭamo grahaḥ . svarbhānurha vā asuraḥ sūryācandramasau vivyādheti mādhyandinī śrutiḥ . sarvaṃ gaṅgāsamaṃ toyaṃ sarve brahmasamā dvijāḥ . sarvaṃ bhūmisamaṃ dānaṃ rāhugraste divākare ityādipurāṇavākyāni . ato'viruddhamucyate . rāhuraniyatagatistamomayo brahmavarapradānādbhūbhāṃ praviśya candraṃ, candraṃ praviśya raviṃ, chādayatīti sarvāgamānāmaviruddham prami° . atra lallaḥ . grahaṇe kamalāsanānubhāvāddhutadattāṃśabhujo'sya sannidhānam . yadataḥ smṛtivedasaṃhitāsu grahaṇaṃ rāhukṛtaṃ gataṃ prasiddhim . śrīpatiḥ bhūcchāyāyāṃ praviṣṭaḥ sthagayati śaśinaṃ śuklapakṣāvasāne rāhurbrahmaprasādāt samadhigatatarastattamovyāsatulyaḥ . ūrdhvasthaṃ bhānuvimbaṃ salilamayatanorapyadhovarti vimbaṃ saṃsṛtyaivaṃ ca māsavyuparatisamaye svasya sāhityahetoḥ .
     grahaṇaprakārastajjñānopāyaśca sū° si° raṅganāthena darśito yathā sārdhāni ṣaṭsahasrāṇi 6500 yojanāni vivasvataḥ . viṣkambho maṇḍalasyendoḥ sahāśītyā catuḥśatī 480 . sphuṭasvabhuktyā guṇitau madhyabhuktyoddhṛttau sphuṭau . raveḥ svabhagaṇābhyastaḥ śaśāṅkabhagaṇoddhṛtaḥ sū° si° . sūryasya maṇḍalasya golarūpavimbasya viṣkambhovyāsaḥ . 6500 yojanāni, candrasya golākāravimbasya 480 yojanāni vyāsaḥ vyāsasyaiva gaṇite vimbatvavyavahāra ra° nā0
     śaśāṅkakakṣāguṇito bhājito vārkakakṣayā . viṣkambhaścandrakakṣāyāṃ tithyāptā mānaliptikāḥ sū° si° .
     sūryasya viṣkambhaḥ 6500 prāguktaḥ spaṣṭo vyāsaḥ svabhagaṇaiḥ sūryabhagaṇairuktairguṇitaścandramagaṇairbhakto vāthavā candrakakṣayā vakṣyamāṇayā guṇitaḥ sūryakakṣayā vakṣyamāṇayā bhaktaścandrakakṣāyāṃ candrādhiṣṭhitākāśagole sūryavyāsaḥ spaṣṭo bhavati . tato vyāsayojanasaṅkhyā pañcadaśabhaktā sūryacandrayorvimbavyāsapramāṇakalā bhavanti . atropapattiḥ . yadā cakrakalābhiścandrakakṣāyojanāni tadaikakalayā kānīti candrakakṣāsthitaikakalāyāṃ pañcadaśa yojanāni . ataścandrasyasvakakṣāyāṃ sthitatvāt spaṣṭacandrabimbavyāsayojanāni pañcadaśabhaktāni candrabimbavyāsakalā bhavanti . evaṃ sūryakakṣāyāmekā kalā sārdhaśatadvayayojanairiti spaṣṭasūryavyāsastairbhakto vyāsakalā bhavanti . tatra sūryasya lokairdūrāntarāccandrākāśa iva darśanāt pratyakṣato viviktāntareṇa darśanābhāvācca candrakakṣāpramāṇena sūryabimbavyāsaḥ yadi sūrya kakṣayā'yaṃ tadā candrakakṣayā kaḥ? ityanupātena gaṇitārthamavastubhūtaḥ sādhitaḥ . na tu vastutaścandrakakṣāyāṃ sūryamaṇḍalāvasthānaṃ sūryagrahaṇe candrasya chādakatvānuktiprasaṅgāt atha sūryaspaṣṭavyāsaścandrabhagaṇabhaktasvakakṣārūpacandrakakṣayā bhakta iti svakakṣārūpaguṇaharayornāśāt sūryabhagaṇaguṇitaścandrabhagaṇabhakta iti pūrvaṃ kakṣayoranukterayaṃ prakāro mukhyatvāt prathamamuktastataścandrakakṣāsiddhasūryavimbavyāsaḥ pañcadaśabhaktaḥ sūryavimbavyāsakalāḥ siddhā ityupapannam raṅga° sphuṭendubhuktirbhūvyāsaguṇitā madhyayoddhṛtā . labdhaṃ sūcī mahīvyāsasphuṭārkaśravaṇāntaram madhyenduvyāsaguṇitaṃ madhyārkavyāsabhājitam . viśodhya labdhaṃ sūcyāṃ tu tamoliptāstu pūrvavat sū° si° . spaṣṭā candrasya gatirbhūvyāsena guṇitā madhyayā candragatyā bhaktā phalaṃ sūcīsaṃjñaṃ syāt . bhūvyāsaspaṣṭasūryabimbavyāsayorantaraṃ madhyena candrabimbavyāsena 480 yojanena guṇitaṃ madhyena sūryabimbavyāsena 6500 yojanena bhaktaṃ phalaṃ sūcyāṃ prāksiddhāyāṃ nyūnīkṛtya tukārāccheṣaṃ tamaḥ bhūcchāyārūpaṃ yojanātmakaṃ bhābhāvastama iti chāyāyāstamastvāt . asya kalātmakaṃ mānamāha . liptā iti . pūrvavat tithyāptā mānaliptikā iti pūrvoktena bhūcchāyāyāḥ kalāḥ kāryāḥ . atropapattiḥ . mūvyāsahīnaṃ ravibimbamindukarṇāhataṃ bhāskarakarṇabhaktam . bhūvistṛtirlabdhaphalena hīnā bhavet kubhāvistṛtirindu mārge iti si° śi° uktā tatra 4900 mūvyāsonasya ravibimbasya 6500 svalpāntarāṅgīkāreṇa spaṣṭagatibhaktamadhyagatiguṇitacandramadhyayojanakarṇarūpaspaṣṭenduyojanakarṇo guṇaḥ . tādṛśasūryakarṇo haraḥ . tatraitatkhaṇḍasya kalākaraṇārthaṃ trijyāguṇaścandrakarṇastādṛśo hara iti candraspaṣṭamadhyagatyostulyaguṇaharatvena nāśāt trijyāmadhyenduyojanakarṇayostrijyāpavartanena haraḥ pañcadaśa pṛthayuktaḥ . agre'vaśiṣṭau bhūvyāsahīnamadhyārkabimbayojanānāṃ ravispaṣṭagatimadhyamagatau guṇaharau . candrasūrya yojanakarṇāvapi krameṇa guṇaharau . tatra karṇasthāne lāghavāt tayorbimbayojanāni gṛhītāni . yadyapi sūryacandrayīrmadhyayojanakarṇānusāritvābhāvādbimbayojanagrahaṇamanucitaṃ tathāpyalpāntarāṅgīkāreṇa tadadoṣaḥ . induvyā sārkavyāsayorbhūgolādhyāyoktakakṣāmūkarṇaguṇitā mahīmaṇḍalabhājitā tatkarṇa iti . tatkakṣāvyāsārdhatve tu sutarām . tatrāpi spaṣṭārkabimbayojanagtrahaṇe madhyārkayojanabimbaṃ sūryaspaṣṭagatiguṇitaṃ sūryamadhyagatibhaktamiti siddhama . na coktarītyā sūryaspaṣṭamadhyagatī guṇaharau bhūvyāsamadhyārkavimbayojanāntarasyotpannau na kevalaṃ bimbasyeti bhūvyāsastādṛśo mahīvyāsa ityanena kathaṃ siddha iti vācyam bhagavatā svalpāntareṇa mahīvyāsasya yathāsthita syaivāṅgīkārāt . mahīvyāsasphuṭārvaśravaṇāntaramityuktyā madhyasphuṭapadasyobhayatrānvayenārkaśravaṇasannidhānena ca sūryavimbasphuṭarītyaiva mahīvyāsasya sphuṭatvasiddheśca . athaitatkhaṇḍasiddhaṃ phalaṃ bhūvyāsāddhīnaṃ bhūbhāyojanāni . tatra kalākaraṇārthaṃ bhūvyāsasyāparakhaṇḍasya trijyā guṇaḥ spaṣṭacandragatibhaktamadhyagatiguṇitacandramadhyayojanakarṇarūpaspaṣṭayo janakarṇo haraḥ . tatra trijyāmadhyayījanakarṇau guṇaharau guṇenāpavartya harasyāne pañcadaśa candraspaṣṭamadhyagatī guṇaharāviti sūcyuktopapannā . bhūbhāyāḥ sūcyanukāratvāt prathamakhaṇḍaṃ dvitīyakhaṇḍe hīnaṃ bhūbhāyojanātmikā sā pañcadaśabhaktā kalādiketyuktamupapannam . yadi tu bhūvyāsa hīnaṃ ravibimbamityādau madhyabimbānukteḥ prathamameva spaṣṭārkabimbagrahaṇaṃ tadā mahīvyāsasya spaṣṭatvāprasiddhyā mahīvyāsasphuṭārkaśravaṇāntaramityeva yathāśrutaṃ samyak . parantu tadā bhūvyāsonārkavimbasya sūryamadhyaspaṣṭagatī haraguṇāvavaśiṣṭau vācyāvapi bhagavatā svalpāntaratvādanuktau . na cānupāte sūryacandrayormadhyayojanakarṇāveva gṛhītau na sphuṭāviti madhyasphuṭagatī haraguṇāvanutpannau noktāviti vācyam . candraspaṣṭayojanakarṇasvarūpagrahaṇenotpannasūcyā anuktatvāpatteḥ . na ca candrakarṇasya madhyatvena gṛhīte bahvantaramataḥ spaṣṭatvena tasya grahe sūcyupapannā sūryakarṇasya madhyatvena gṛhītetyalpāntaramiti vācyam . madhyārkavimbayojanagrahaṇena sphuṭārkaśravaṇānupapatteḥ . na cobhayatrāgṛhīte pratyekamalpāntaramapi bahnantaramata ekatra sūryagatigrahaṇamucitamiti vācyam vinigamanāvirahāt pūrvaṃ sūryavimbasyaiva sūryaspaṣṭagatī guṇaharau na mahīvyāsasya prāntye tūmayoriti sthūlasūkṣmavinigamake tu prāntye sūryagatigrahaṇasyaucityācca . atha mahīvyāsasya prathamakhaṇḍasya candragatigrahaṇena sūcyuktāveva dvitīyasvaṇḍasya bhūvyāso-
     nasphuṭaravibimbasyārthāt sūryagatigrahaṇaṃ sūcitamiti na kṣatiriti cenna vyākhyāprasadbhe sūryagatigrahaṇe mānābhāvāt upapatteraprasaṅgācca . anyathātrāpi candragatigrahaṇāpatteriti . etena yadā candramadhyagatyā bhūvyāsastadā candraspaṣṭagatyā ka? iti bhūvyāsarūpaṃ khaṇḍaṃ spaṣṭaṃ sūcīsañjñaṃ yadā sūryabimbapramāṇenāparaṃ bhūvyāsonasphuṭaravibimbakhaṇḍaṃ tadā candrabimbapramāṇena kimiti spaṣṭaṃ dvitīyaṃ khaṇḍaṃ tayoḥ, spaṣṭayorantaraṃ spaṣṭā bhūbheti sarvamupapannamiti nirastama . uktānupātābhyāṃ tayoḥ spaṣṭatvasiddhau mānābhāvāt spaṣṭatvasyāprasaṅkhācca candrasūryayormadhyabimbānupapatteśca ra° nā° .
     atha candrārkagrakuṇadvayasambhavamāha .
     bhānorbhārdhe mahīcchāyā tattulye'rkasame'pi vā . śaśāṅkapāte grahaṇaṃ kiyadbhāgādhikonake sū° si° . sūryāt sakāśāt ṣaḍbhāntare bhūcchāyā sūryāparadiktvā . tattulye saṣaḍbhārkarūpacchāyākṣetrādinā same candrapāte api vā'thavā sūryatulye candrapāte sūryacandrayoḥ pratyekaṃ grahaṇam . nanu samatvābhāve'pi grahaṇamiṣyata evetyata āha kiyadbhāgetyādi . saṣaḍbhārkādarkādvā katipayairbhāgairadhike ūne'pi candrapāte grahaṇam . tathā ca na kṣatiḥ . bhāgāścandragrahaṇe dvādaśa, sūryagrahaṇe tu natāṃśaṣaḍaṃśasaṃskārāt saptetyāpātataḥ . atrīpapattiḥ . saṣaḍbhārkakevalārkānyataratulye candrapāte śarābhāvaścandrasya tattulyatvāt . tadā candro bhūcchāyāyāṃ bhavatīti grahaṇam . evaṃ śarasattve'pi mānaikyakhaṇḍādalpe bhūcchāyāyāṃ maṇḍalaikadeśasya sattvena grahaṇam . evaṃ śarābhāve mānaikyakhaṇḍānnyūnaśare ca candramaṇḍalaṃ sūryamaṇḍalasyācchādakaṃ bhavati parantu tatra śaro natisaṃskṛto'taḥ samyaguktamupapannam ra° nā° . tatra grahaṇakālaḥ
     tulyau rāśyādibhiḥ syātāmamāvāsyāntakālikau . sūryendū paurṇamāsyante bhārdhe bhāgādikaiḥ samau sū° si° .
     amāvāsyāntakālotpannau sūryacandrau rāśyādyavayavaiḥ samau bhavataḥ . paurṇamāsyante bhāgādikaiḥ tulyau sūryacandrau ṣaḍbhāntare syātām . tathā cāmānte sūryacandrayorekatrordhvādharāntareṇa sattvāt sūryagrahaṇam . paurṇamāsyante candramūbhayorekatrāvasthanāccandragrahaṇam . etena pūrvaśloke śaśāṅkapātaityatra candracandrapātau dvau na grāhyāviti sūcitam etacchlokasya vaiyarthyāpatteḥ . atropapattiḥ . amānte sūryacandrayoḥ pūrvāparāntarāmāvena yogāt tulyau sūryacandrau, pūrṇimānte bhacakrārdhāntaratvāt ṣaḍrāśyantarau bhāgādisamāviti ra° nā° .
     gataiṣyaparvanāḍīnāṃ svaphalenonasaṃyutau . samaliptau bhavetāṃ tau pātastātkāliko'nyathā sū° si° .
     atha parvānte sūryacandracandrapātānāṃ sādhanamāha . tau sūryacandrau gataiṣyaparvanāḍīnāṃ yatkālikau sūryacandrau tatkālādgatā eṣyā vā darśāntapūrṇimāntānyataraghaṭikāstāsāṃ svaphalena svagatisambandhena yat phalam . iṣṭanāḍīguṇā bhuktiḥ ṣaṣṭyā bhaktā kalādikam iti madhyāghikāroktenānītam . tena gataiṣyakrameṇonayutau tatra samakalau staḥ . yadyapi samāṃśāviti vaktuṃ yuktaṃ tathāpyanyatithyantīyasādhitau samakalāviti dyotanārthaṃ samakalāvityuktam . pātaḥ svagatyutpannaphalenānyathā gataiṣyakrameṇa yutīnastātkālikaḥ parvāntakālikaḥ syāt ra° nā° .
     atha prāguktānāṃ bimbānāṃ prayojanamāha chādakobhāskarasyenduradhaḥstho dhanavadbhavet . mūcchāyāṃ prāṅmukhaścandro viśatyasya bhavedasau sū° si° sūryamaṇḍalasyācchādakaścandraḥ syāt . nanvākāśedvayoḥ sattvena sūrya eva candrasya chādakaḥ kathaṃ? na syādityata āha adhaḥstha iti . vakṣyamāṇakakṣādhyāye sūryakakṣato'dhaḥkakṣāsthatvāccandrasyaivācchādakatvam . na hyūrdhvasthaśchādako yena sūryaścandrasya chādakaḥ . nanu vinaikatrāya sthānaṃ chādanaṃ na bhavatyata āha . ghanavaditi . yathā'dhaḥstho meghaḥ sūryasyācchādako bhavati tathā candro bhavatītyarthaḥ . prāṅmukhaḥ pūrbābhimukho gacchaścandro bhūcchāyāṃ prati praviśati . ataḥ kāraṇādasya candrasyāsau bhūbhā cchādikā bhavet . tathā ca sūryagrahaṇaṃ sūryacandravimbayoḥ prayojanaṃ candragrahaṇe candrabhūbhābimbayoḥ prayojanamiti bhāvaḥ . atropapattiḥ . candro darśānte sūryādadho bhavatīti candraḥ sūryasyācchādakaḥ . budhaśukrayostu maṇḍalālpatvānnācchādakatvam . candrasyādho grahābhāvāt ṣaḍbhāntare bhūmyā pratibaddhāḥ sūryakiraṇāścandragīle na patanti . ato niṣprabhasya candrastha bhūbhāyāṃ praveśa iti candrasya bhūbhācchādikā ra° nā° . atha grāsānayanamāha tātkālikenduvikṣepaṃ chādyacchādakamānayoḥ . yogārdhāt projjhya yaccheṣaṃ tāvacchannaṃ taducyate sū° si° . yaśchādyate sa chādyaḥ sūryagrahaṇe sūryaścandragrahaṇe candraḥ . yaśchādayati sa chādakaḥ . sūryacandra, grahaṇayoḥ krameṇa candrabhūbhe . tayoḥ pūrbānītamānakalayoraikyasyārdhāt tātkālikacandrāt pūrbokta prakāreṇa sādhitaṃ vikṣepaṃ kalādikaṃ viśodhya yadavaśiṣṭaṃ tatpramāṇakam channaṃ chādakena chādyasya yāvānmaṇḍalapradeśa ācchāditastāvatpradeśātmakaṃ grāsarūpaṃ grahaṇatattvajñaiḥ kathyate . atropapattiḥ . chādyacchādakamaṇḍalanemiyoge grahaṇādyantarūpe laṇḍalakendrayorantaraṃ svavimbakhaṇḍayogarūpam vimbasya vyāsamānātmakatvāt . tat tu samatvāllāghavācca yogārdharūpaṃ dhṛtam . tato yathā praveśastathā grāso bhavatīti parvānte chādyacchādakayorvikṣepāntaritatvāt tadūne vikṣepe maṇḍalayogastadantaramitaḥ sa eva grāsaḥ ra° nā0
     atha sampūrṇanyūnagrahaṇajñānaṃ grahaṇābhāvajñānaṃ cāha yadgrāhyamadhike tasmin sakalaṃ nyūnamanyathā . yogārdhādadhike na syādvikṣepe grāsasambhavaḥ sū° si° . tasmin channamāne'dhike grāhyamānādhike yadyasmāt kāraṇādgrāhyamānamasti . ataḥ kāraṇāt sakalaṃ sampūrṇaṃ grahaṇaṃ bhavati . anyathā grāhyamānānnyūne grāse nyūnaṃ grāhyamānāntargataṃ grahaṇaṃ syāt . mānaikyakhaṇḍādvikṣepe'dhike sati na grāsasambhavaḥ grahaṇaṃ na syāt . atropapattiḥ . grāhyamānādadhike grāse sampūrṇagrahaṇaṃ nyūne nyūnaṃ mānaikyakhaṇḍādadhike vikṣape maṇḍalasparśāsambhavādgrahaṇābhāvaḥ ra° nā° .
     atha sthityardhavimardārdhe āha . ṃgrāhyagrāhakasaṃyogaviyogau dalitau pṛthak . vikṣepavargahīnābhyāṃ tadvargābhyāmubhe pade . ṣaṣṭyā saṅguṇya sūryendvorbhuktyantaravibhājite . syātāṃ sthitivimardārdhe nāḍikādiphale tayoḥ sū° si° .
     grāhyagrāhakamānayoryogāntare ardhite pṛthaka sthānāntare sthāpye . agrimakriyāyāṃ kadācidaśuddhatvasambhava punaḥ kriyārthametayorāvaśyakatvāt . tadvargābhyāṃ yogārdhāntarārdhayorvargābhyāṃ vikṣepavargeṇa varjitābhyāmubhe dve mūle ṣaṣṭyā guṇayitvā sūryacandrayorgatyantarakalābhirbhakte tayoryogaviyogayoḥ sthāne ghaṣṭyādibhakte krameṇa sthityardhavimardārdhe bhavataḥ . atropapattiḥ . grahaṇārambhādgrahaṇāntapa ryantaḥ yaḥ kālaḥ sa sthitisañjñaḥ . tasya dve khaṇḍe, ekaṃ grahaṇārambhānmadhyagrahaṇaparyanta, maparaṃ madhyagrahaṇādgrahaṇāntaparyantam . tatra bimbanemisparśakāle mānaikyakhaṇḍaṃ karṇaḥ spaśamokṣakālikaśaro bhujaḥ sparśamokṣānyatarakālikaśarāgramadhyakālikaśarāgrayorantaraṃ pūrvāparaṃ koṭiriti tatkhaṇḍasādhakaṃ kṣetram . evaṃ sampūrṇagrahaṇe sammīlanonmīlanakālayorantarakālovimardastatra madhyagrahaṇāt sammīlanonmīlanakālāvadhikhaṇḍe tatsādhaka chādyacchādakamaṇḍalakendrayorantaraṃ vikṣepavṛtte pūrvāparaṃ koṭiriti kṣetram . sammīlanaṃ chādyamaṇḍalasyācchādanasamāptiḥ . unmīlanaṃ tu chādakamaṇḍalādācchāditasamparṇacchādyamaṇḍalasya niḥsara ṇārambhaḥ . tatra sparśamokṣasamīlanonmīlanakālānāmajñānānmadhyakālikavikṣepagrahaṇam . bhujakarṇavargāntarapadaṃ koṭiriti pūrvaślokoktamupapannam . chādyacchādakamaṇḍalakendrayoḥ pūrvāparāntarābhāve madhyagrahaṇasambhavācchādyacchādakayu tirgatyantarakalābhiryadi ṣaṣṭighaṭikāstadānītakoṭikalābhiḥ kā ityanupātena sthiti vimardakhaṇḍe . tatra candragrahaṇe bhūbhāgateḥ sūryagatyanurodhāt sūryagatitvamitya papannaṃ dvitīyaślokoktam ra° nā° . atha sthityardhavimardārdhe asakṛt sādhye ityāha . sthityardhanāḍikābhyastā gatayaḥ ṣaṣṭibhājitāḥ . liptādi pragrahe śodhyaṃ mokṣe deya punaḥ punaḥ . tadvikṣepaiḥ sthitidalaṃ vimardārdhaṃ tathā'sakṛt . saṃsādhyamanyathā pāte talliptādi phalaṃ svakam sū° si° .
     sūryacandrapātānāṃ gatayaḥ sthityardhaghaṭībhiguṇitāḥ ṣaṣṭyā bhaktāḥ phalaṃ kalādi pragrahe sparśasthityardhanimittaṃ sūryacandrayorhīnaṃ mokṣe mokṣasthityardhanimittaṃ sūryacandrayordeyaṃ yojyam . candrapāte talliptādi phalaṃ sthityardhaghaṭyānītaṃ kalādipūrva phalaṃ svakaṃ svagatyutpannamanyathā viparītaṃ pragrahasthityardhanimittaṃ yojyaṃ mokṣasthityardhanimittaṃ hīnamityarthaḥ . tadvikṣepaistātkālikacandrapātābhyāmānītaśarakalābhiḥ kalānāṃ bahutvādvikṣepairiti bahuvacanam . vikṣepābhyāmityarthaḥ . punaḥ punaḥ sthitidalaṃ kāryam atraikaṃ punaḥ padaṃ sparśasthityardhasambaddhaṃ, dvitīyaṃ mokṣasthityardhasambaddhaṃ punaḥ padam . tena sparśasthityardhārthasādhitacandra pātābhyāmānītaśareṇa prāguktaprakāreṇa sparśasthityardhaṃ saṃsādhyam . mokṣasthityardhārthasādhitacandrapātābhyāmānītaśareṇa pūrvoktarītyā mokṣasthityardhaṃ sādhyamityarthaḥ . taccobhayamasakṛdvāraṃvāraṃ sparśasthityardhānītacālanena madhyakālikau candrapātāvuktarītyā pracālya tacchareṇa pūrvoktarītyā sparśasthityardhamasmādapyuktarītyā sparśasthityardhamevaṃ yāvadaviśeṣaḥ . evaṃ mokṣasthityardhānītacālanena madhyakālikau candrapātāvuktarītyā pracālya tacchareṇa pūrvoktarītyā mokṣasthityardhamasmādapyuktarītyā mokṣasthityardhamevaṃ yāvadaviśeṣa ityarthaḥ . nanu sthityardhavimardārdhayorekarītyukteḥ kathaṃ vimardārdhamasakṛt sādhyamiti noktamityata āha vimardārghamiti . tathā ca sparśamokṣasthityardhasādhanarītyā'sakṛdyāvadaviśeṣastāvat sparśamardārdhaṃ mokṣamardārdhaṃ ca saṃsādhyam . tathā hi sthityardhanāddhikābhyastā ityatra vimardārdhanāḍikāgrahāt sparśamardārdhamokṣamardārdhe sādhye . ābhyāṃ pratyekamasakṛt sparśamardārdhamokṣamardārdhe sphuṭe staḥ . atropapattiḥ . prāguktaṃ kṣetraṃ sparśamokṣasammīlanonmīnakālikaśaravaśāditi tadajñānānmadhyakāliśaragrahaṇena sthūlaṃ sthityardhaṃ mardārdhaṃ cāto madhyakālāt tadantareṇa pūrvāgrimakālikayosteṣāṃ sambhavāt tatkālacālitacandrapātābhyāṃ vikṣepastātkāliko bhavati paraṃ sthūlaḥ sthūlasthityardhādyānītatvāt . ato'smādānītaṃ sthityardhādi pūrvāpekṣayā sūkṣmamapi sthūlamityasakṛt sūkṣmamiti . tatra sammīlanonmīlanakālayorākāśasparśamokṣasambhavāt sparśamokṣamardārdhamiti dhyeyam ra° nā° .
     atha madhyagrahaṇasparśamokṣakālānāha . sphuṭatithyavasāne tu madhyagrahaṇamādiśet . sthityardhanāḍikāhīne grāso mokṣastu saṃyute sū° si° .
     spaṣṭatithyantakāle tukārāt tatpūrvāparakālanirāsaḥ . madhyagrahaṇaṃ gāsopacayasamāptiṃ kathayet . madhyagrahaṇasambandhena madhyasūryacandra nītamadhyatithyante tatsambhava iti kasyacidbhramastadvāraṇārthaṃ sphuṭeti sthityardhaghaṭikābhirūne tithyanta kāle grāsaḥ sparśaḥ . saṃyute sthityardhaghaṭībhiryute tithyantakāle mokṣaḥ . tukāraḥ sparśamokṣasthityardhābhyāṃ sparśamokṣakālāviti viṣayavyavasthārthakaḥ . atropapattiḥ . tithyantakāle chādyacchādakayoḥ pūrvāparāntarābhāvādyoge maṇḍalasparśo yāvān bhavati tataḥ pūrvāgrimakālayornyūna evāto'tra madhyagrahaṇakālaḥ . madhyagrahaṇakālāt pūrvaṃ sparśasthityardhaghaṭībhiḥ sparśaḥ . agrimakāle mokṣasthityardhaghaṭībhirmokṣaḥ . sthityardhayostadantararūpatvena siddheḥ ra° nā° .
     atha samūrṇagrahaṇe nimīlanonmīlanakālāvapyāha tadvadeva vimardārdhanāḍikāhīnasaṃyute . nimīlanonmīlanākhye bhavetāṃ sakalagrahe sū° si° .
     sampūrṇagrahaṇe tadvat yathā sthityardhonādhike tithyante sparśamokṣau tathetyarthaḥ . evakārāt tadbhinnarītivyu dāsaḥ . sparśavimardārdhamokṣavimardārdhaghaṭībhyāṃ krameṇona yute tithyante krameṇa nimīlanonmīlanasañjñe syātām . atropapattiḥ . mardārdhasya madhyakālāt tadantararūpatvena tadūnādhike tasmin krameṇa nimīlanonmīlane sampūrṇagrahaṇa eva bhavataḥ . nyūnagrahaṇe tatsvarūpavyāghātāt tadabhāvaḥ ra° nā° .
     atheṣṭakāle iṣṭagrāsajñānārthaṃ kīṭikalānayanamāha . iṣṭanāḍīvihīnena sthityardhenārkacandrayoḥ . bhuktyantaraṃ samāhanyāt ṣaṣṭyāptāḥ koṭiliptikāḥ sū° si° . sūryacandrayorgatyantaraṃ kalātmakaṃ grahaṇārambhādyā iṣṭaghaṭikāḥ sparśasthityardhaghaṭyanadhikāstābhirūnena sparśasthityardhena guṇayet . asmāt ṣaṣṭivibhaktaprāptāḥ koṭikalā bhavanti . atropapattiḥ . iṣṭakāle chādyacchādakamaṇḍalakendrayorantaraṃ vikṣepavṛtte koṭiriti kṣetre iṣṭaghaṭyūnasparśasthityardhaghaṭikānāṃ kalāḥ koṭiḥ siddhāḥ . pūrvaṃ sparśakālikakoṭyāḥ sthityardhaṭikānāṃ siddhatvāt ra° nā° .
     bhānorgrahe koṭiliptā madhyasthityardhasaṅguṇāḥ . sphuṭasthityardhasambhaktāḥ sphuṭāḥ koṭikalāḥ smṛtāḥ sū° si° .
     athātra sūryagrahaṇe viśeṣamāha . sūryasya grahaṇe uktapakāreṇa yāḥ koṭikalāḥ sūryagrahaṇoktaspa ṣṭasthityardhānītasthityardhena saṅguṇitāḥ sphuṭasthityardhena sūryagrahaṇādhikāroktena bhaktāḥ satyaḥ spaṣṭāḥ koṭikalāḥ sūryagrahaṇatattvajñairuktāḥ . atropapattiḥ . sūryagrahaṇe sparśamokṣānyataramadhyakālayorantarasya sthityardhatvāt tasya ca spaṣṭaśarodbhūtasthityardhalambanāntaraikyasaṃskāramitatvāt spaṣṭasthityardhānuruddhā uktarītyānītāḥ koṭikalāḥ . apekṣitāśca spaṣṭaśarodbhūtasthityardhānuruddhāḥ . etat koṭisambaddhaṃ kṣetram sthityardhakṣetrāntargatatvāt . spaṣṭasthityardhasya lambanāntaraikyasaṃskārānuktipasaṅgaḥ . ataḥ spaṣṭasthityardhenaitā āgatāḥ koṭikalāstadā spaṣṭaśarodbhūtakṣetrajamadhyamarūpasthitardhena kā? iti sphuṭāḥ kalāḥ siddhāḥ ra° nā° . kṣepo bhujastayorvargayutermūlaṃ śravastu tat . mānayogārdhataḥ projjhya grāsastātkāliko bhavet . sū° si0
     atheṣṭagrāsānayanamāha . kṣepo vikṣepo bhujaḥ koṭibhujayoḥ karṇasāpekṣatvādāha tayoriti . karṇastu tayoḥ kaṭibhujayorvargayogānmūlaṃ siddha eva . tat karṇavargātmakaṃ mūlaṃ grāhyagrāhakamānaikyārdhādviśodhya śeṣaṃ tātkālikaḥ kalpiteṣṭakālasambandhī grāso'vāntaragrāsaḥ syāt . atrīpapattiḥ kṣetraṃ pūrvaṃ pratipāditam . sparśakāle mānaikyakhaṇḍasya karṇatvāt kṣetrayorubhayormadhyakālāvaghitvādiṣṭakarṇonaṃ mānaikyakhaṇḍamiṣṭagrāsa eva ra° nā° . madhyagrahaṇataścordhvamiṣṭanāḍīrviśodhayet . sthityardhānmaukṣikāccheṣaṃ prāgvaccheṣaṃ tu maukṣike sū° si° . atha madhyagrahaṇānantaramiṣṭagrāsānayanamāha . madhyagrahaṇakālādūrdhvamanantaram . cakāro viśeṣārthastukāraparaḥ . iṣṭaghaṭikāḥ karma . maukṣikānmokṣakālasambaddhāt sthityardhāt . na sparśasthityardhāt . viśodhayet gaṇaka iti kartrākṣepaḥ . śeṣaṃ koṭiliptādigrāsānayanāntaṃ gaṇitakarma prāgvadbhukyantaraṃ samāhanyādityuktaprakāreṇa kuryāt . maukṣike mokṣasthityardhāntargateṣṭakāle turviśeṣe grāsaḥ śeṣamurvarito grāso'vāntaragrāso bhavati . na pūrvavadgataḥ . atropapattiḥ . madhyagrahaṇāt pūrvamiṣṭakālasya grahaṇārambhāvadhikasya sparśasthityardhasambadvatvādāgato grāsa upacayātmakaḥ . nāvaśiṣṭaḥ . avaśiṣṭamaṇḍalasya śuddhatvena grastatvāsambhavāt . evaṃ madhyagrahaṇānantaramiṣṭakālasya mokṣasthityardhāntargatatvāduktarītyānīto grāso'pacayātmakaḥ . na śuddhabimbadarśanātmakaḥ . grastatvābhāvāt raṅga° . grāhyagrāhakayogārdhācchodhyāḥ svacchannaliptikāḥ . tadvargāt projjhya tatkālavikṣepasya kṛti padam . koṭiliptā raveḥ spaṣṭasthityardhenāhatā hṛtāḥ . madhyena liptāstannāḍyaḥ aitivadgrāsanāḍikāḥ sū° si° . athābhīṣṭagrāsādiṣṭakālānayanamāha chādyacchādakamānaikyakhaṇḍādabhīṣṭagrāsakalāḥ śodhyāḥ śeṣasya vargādabhīṣṭagrāsakālikavikṣepasya vargaṃ viśodhya śeṣasya mūlaṃ koṭikalāḥ . sūryagrahaṇe viśeṣamāha raveriti sūryasya grahaṇe iti śeṣaḥ bhānorgraha iti pūrvamukteḥ . uktaprakāreṇa yāḥ kalāstā madhyagrahaṇakālasparśamokṣānyatarakālayorantararūpeṇa spaṣṭasthityardhena guṇyāḥ . spaṣṭaśarotpannasthityardhena madhyamena maktāḥ phalaṃ koṭikalā bhavanti . sthitivat sthityardhasādhanarītyā . ṣaṣṭyā saṅguṇya sūryendvorbhuktyantaravibhājitāḥ ityuktena tāsāṃ koṭikalānāṃ ghaṭikā yāstā abhīṣṭagrāsasambandhighaṭikāḥ sparśamokṣānyatarasthityardhāntargatāḥ krameṇa madhyagrahaṇāccheṣā gatā vā bhavanti . atropapattiḥ pūrvoktavyatyāsāt sugamatarā . parantu svābhīṣṭagrāsakālikaśarajñāne sūkṣmam . taccharājñāne madhyakālikaśaragrahaṇena sthūlam . ataeva bhāskarācāryaiḥ kālasādhane tatkālavāṇena muhuḥ sphuṭa ityuktamiti raṅga° .
     atha vakṣyamāṇagrahaṇaparilekhopayuktavalanānayanamāha .
     natajyākṣajyayābhyastā trijyāptā tasya kārmukam . valanāṃśāḥ saumyayāmyāḥ pūrvāparakapālayoḥ . rāśitrayayutādgrāhyāt krāntyaṃśairdiksamairyutāḥ . bhede'ntarājjyā valanā saptatyaṅgulabhājitā sū° si° .
     yatkālikaṃ valanaṃ kartumiṣṭaṃ tātkālikaṃ nataṃ, candragrahaṇe candrasya, sūryagrahaṇe sūryasya sādhyam . tadyathā svodayāt svāstādgataśeṣaghaṭikāḥ svadinārdhāntargatāḥ svadinārdhādūnāḥ krameṇa pūrvāparanataghaṭikā bhavanti . tannataṃ navatiguṇaṃ svadinārdhabhaktaṃ natāṃśāsteṣāṃ jyā natajyetyarthaḥ . svadeśākṣāṃśajyayā guṇitā trijyayā bhaktā phalaṃ dhanuḥ kalātmakaṃ ṣaṣṭibhaktaṃ pūrvāparakapālayoḥ pūrvāparanatayoḥ krameṇottaradakṣiṇā valanāṃśā bhavanti . yatkālikaṃ valanaṃ tātkālikādgrāhyādrāśitrayayutāt sāyanāṃśādye krāntyaṃśāstairdiktulyairyutāsteṣāṃ jyā, bhede bhinnadiktve'ntarāt krāntyaṃśavalanāṃśayorantarājjyā saptatyaṅgulairbhaktā śeṣadikkā . aṅgulātmakatvena harasyoddeśādaṅgulādikā valanā bhavati . atropapattiḥ . samavṛttapūrvāparādidigbhyaḥ krāntivṛttapūrvāparādidiśo yāvatāntareṇa valitā uttarasyāṃ dakṣiṇasyāṃ vā valanāṃśāḥ . tadānayanārthaṃ prathamataḥ samavṛttānuruddhadigbhyo viṣuvadvṛttadiśī yāvatāntareṇa valitā dakṣṇottarayostadākṣavalanam . tathā hi samaprotacalavṛttaṃ grahacihnasthaṃ samaviṣuvadvṛttayoryatra lagnaṃ tatpradeśānnavatyaṃśāntare prācyorantaraṃ valanaṃ tattulyamevetaradiśāmantaraṃ pūrvakapālasthagrahe samavṛttaprācīto viṣuvadvṛttaprācyā uttarāduttaram . paścimakapālasthe tu samavṛttaprācīto viṣuvadvṛttaprācyā dakṣiṇatvāddakṣiṇam . tatra kṣitijasthe grahe tadantaramakṣāṃśatulyam . yāmyottaravṛttasthe grahe tadantarābhāvaḥ . ato yadi trijyātulyayā natakālajyayā'kṣajyātulyākṣavalanajyā tadeṣṭanatajyayā ketyanupātāgatākṣajyāyā dhanurākṣaṃ valanamuktamupapannam . dvitīyaṃ tu viṣuvadvṛttadigbhyaḥ krāntivṛttadiśo yāvatāntareṇa valitā dakṣiṇottarayostadāyanaṃ valanam . tathā hi dhruvaprotavṛttaṃ grahacihnasthaṃ viṣuvadvṛtte yatrāsannaṃ lagati tatsthānāccaturthāṃśāntare yat sthāna tadviṣuvatprācī . tasyā grahacihnāt tribhāntaritakrāntivṛttaprācī yadantareṇa tadāyanaṃ valanam . tattulyamecetaradiśāmantaram . uttarāyaṇasthe grahe uttara, dakṣiṇāyanasthe grahe dakṣiṇam . tattu ayanasandhāvabhāvātmakam golasandhau paramakrāntitulyamataḥ sa tribhakrāntitulyaṃ satribhagrahagoladikkamityupapannaṃ rāśitrayayutādgrāhyāt krāntyaṃśairiti . dvayorvalanayorekadiktve samavṛttaprācītaḥ krāntivṛttaprācī tadyogarūpasphuṭavalanāntareṇa valanadiśi bhavati . bhinnadiktve tu valanāntararūpasphuṭavalanāntareṇa śeṣadiśi bhavati . tajjyā sphuṭavalanajyā trijyāvṛtte agre parilekha ekonapañcāśanmitavyāsārdhavṛtte dānārtha trijyāvṛtte yadīyam, tadaikonapañcāśanmitajyā ketyanupāte pramāṇecchayoricchāpavartanāddharasthāne'dho'vayavatyāgāt saptatiḥ . ato diksamairyutā ityādyupapannam raṅga° .
     atha kalātmakavimbavikṣepādīnāmaṅgulīkaraṇamāha . sonnataṃ dinamadhyardhaṃ dinārdhāptaṃ phalena tu . chindyādvikṣepamānāni tānyeṣāmaṅgulāni tu sū° si° . dinamānamardhenādhikam ityadhyardhaṃ sva rdhayuktamityarthaḥ . abhīṣṭakālikonnataghaṭībhiḥ sahitaṃ dinārdhena bhaktaṃ phalena . tukāro yadgrahaṇaṃ tasya dinamānonnate grāhye ityarthakaḥ . vikṣepagrāhyagrāhakavimbamānāni . tāni pūrvoktāni kalātmakāni . grāsādikamapi dhyeyam . bhajet . tukārāt phalameṣāṃ kalātmakānāmaṅgulāni bhavanti . atropapattiḥ . udayāstakāle vimbakiraṇānāṃ bhūmigolāvaruddhatvenālpordhvasthakiraṇānāṃ nayanapratihananānarhatvādvimbaṃ vyaktatvānmahadbhāsate . tatrāṅgulātmakaṃ vimbaṃ kalātrayātmaikakāṅgulapramāṇena bhavati . khamadhyasthe grahe tu vimbasya sarvakiraṇānavaruddhatvānnayanapratighātācca sūkṣmaṃ vimbaṃ bhāsate . tatrāṅgulātmakaṃ vimbaṃ kalācatuṣṭayātmakaikāṅgulapramāṇena bhavati . tatrodayāstakāle śaṅkorabhāvāt khamadhyasthe tasya trijyātulyatvāt trijyātulyaśaṅkāvudayakālikaikāṅgulamānasya kalātrayasyaikāṅgulamupacayo labhyate tadeṣṭaśaṅkau ka? ityanupātenāmoṣṭakāle phalaṃ trayamekāṅgulasya kalātmakaṃ mānaṃ bhavati . ata eva bhāskarācāryairudavāstakāle sārdhadvayaṃ kalāṅgalamānamaṅgokṛtya trijyoddhṛtastatsasayotyaśaṅkuḥ sārdhadviyukto'ṅgulaliptikāḥ syuḥ ityuktam . tatra bhanavatā lokānukampayā svalpāntaratvācca madhyāhne'pi kalācatuṣṭayātmakāṅgulamaṅgīkṛtya dinārdhatulyaparamonnatakāla evopacayastadeṣṭonnatakāle ka ityanupātāgataphalamuktaṃ trayaṃ kalā ekāṅgulamānamabhīṣṭakāle . tatra dinārdhabhaktonnatakālasya phalasvarūpatvāt trayāṇāṃ samacchedatayā yojane triguṇitaṃ dinārdhaṃ sārdhaikaguṇadinamānarūpamunnatakālayuktaṃ dinārdhabhaktamiti siddham . tata etatkalābhirekāṅgulaṃ yadā tadeṣṭakakalābhiḥ kimityanupātena kalātmakānāmaṅgulīkaraṇamuktamupapannam raṅga° . iti candragrahaṇādhikāraḥ atha sūryagrahaṇādhikārastatra viśeṣaḥ . madhyalagnasame bhānau harijasya na sambhavaḥ . akṣodaṅmadhyabhakrāntisāmye nāvanaterapi sū° si° . sūrye'māvāsyāntakālike madhyalagnasame sati dinamadhyasthāne ūrdhvayāmyottaravṛtte lagnaḥ krāntivṛttapradeśo madhyalagnaṃ tripraśnādhikāroktam . tattulye sati madhyāhna iti phalitam . harijasya lambanasya bhūpṛṣṭhakṣitijavaśāllambanotpatterlambanasyāpi kṣitijavācakaharijaśabdenābhidhānāt sambhava utpattirna . tatra lambanābhāvaḥ ityarthaḥ . lagnayorudayakṣitijāstakṣitijapradeśayoḥ saṃlagnakrāntivṛttapradeśayormadhyam ūrdhvamadhyapradeśayostribhonalagnamityarthaḥ . prayogastu madhyāhna itivat . tattulye'rke lambanasyābhāva iti . natyabhāvasthānamāha .
     akṣetyādi . akṣāṃśā uttarā ye madhyabhasya madhyalagnasya krāntyaṃśāḥ . atra madhyalagnaśabdena daśamabhāvastribhonalagnaṃ vā grāhyamubhayapakṣe'pyadoṣaḥ . anayostulyatve'vananernateḥ . apiśabdāt sambhāḥ nābhāva ityarthaḥ . na tvapiśabdāllambanasyāpi tatrābhāvaḥ . uttarakrāntyakṣayostulyatve madhyalagnatulyārkatvābhāve'pi tadabhāvāpatteḥ . atropapattiḥ . amāvāsyāntakāle samau sūryacandrau . tatra candraśarābhāve mūgarbhānnīyamānaṃ sūtramarkasthānāvadhi candraṃ spṛśatyeveti bhūgarbhe chādakatvaṃ candrasya sūryasya chādyatvaṃ sambhavati . tatra manuṣyāṇāmasattvādbhūpṛṣṭhe teṣāṃ sattvācca bhūpṛṣṭhānnīyamānamarkopari sūtraṃ candre na lagatyeva . kintu candrādhiṣṭānagole . candracihnādūrdhvaṃ lagati . tatra yadā candra āyāti tadā bhūpṛṣṭhe sūryasya candraśchādako bhavati . yadā tu khamadhye sūryastadā mūgarbhasūtraṃ bhūpṛṣṭhasūtraṃ ca sūryoparigamekameva candre lagatīti bhūpṛṣṭhe'māntakāle candraśchādako bhavati . ata eva bhūgabhapṛṣṭhasūtrāntaraṃ lambanam . bhūpṛṣṭhasūtrāt sūryoparigāccandrādhiṣṭhānākāśagole candrasya śarasattve candracinasya vā lambitatvāt . ata eva bhāskarācāryairuktam dṛggarbhasūtrayoraikyāt khamadhye nāsti lambanam iti . atha candrādhiṣṭānagole bhūpṛṣṭhasūtramarkoparigataṃ candracihnādūrdhvaṃ candradigvṛtte yadaṃśairlagati tallambanaṃ dṛgvṛttākārakrāntivṛtte bhavati . yadā tu dṛgvṛttādbhinnaṃ krāntivṛttaṃ tadā bhūpṛṣṭhasūtraṃ candrādhiṣṭhānagole candradṛgvṛtte candrādūrdhaṃ yatra lagnaṃ tatra candragolasthakrāntivṛttayāmyottararūpakadambaprotavṛttamānīya candragolasthakrāntivṛtte yatra lagnaṃ tacchandracihnayorantaraṃ krāntivṛtte pūrvāparaṃ sphuṭalambanakalāḥ koṭi candrasya krāntivṛttānusāreṇa gamanāt protavṛtte krāntivṛttadṛgvṛttayorantaraṃ yāmyottaraṃ kalātmakaṃ natirbhujaḥ . mūgarbhapṛṣṭhasūtrāntaraṃ dṛgavṛtte kalātmakaṃ dṛglambanaṃ karṇaḥ . dṛgvṛttasya kadambaprotavṛttākāratve krāntivṛtte tayorantarābhāvāllambanābhāvaḥ . yāmyottaramantaraṃ dṛglambanaṃ natirevotpannā . dṛgvṛttākārakrāntivṛtte tu dṛgalambanameva krāntivṛtte tayorantaramiti lambanamutpannaṃ natyabhāvaśca . tathā ca dṛgvṛttasya kadambaprotavṛttākāratve tribhonalagnasthāne'rko bhavati . tadvṛttasya krāntivṛttayāmyottaratvenodayāstalagnamadhyavartitvena lagnasthānāt tribhāntaritatvāt . na hi krāntivṛttādyāmyottarāntarajñānārthaṃ samaprotavṛttamaṅgīkāryam . yena daśamabhāvatulyārke lambanābhāva upapannaḥ syāt krāntivṛttasya golavṛttatvena samaprotavṛtasya deśavṛttatvena sambandhābhāvāt . ata eva bhagavatā sarvajñena natisādhanārthamagre dṛkkṣepaḥ kadambaprotavṛtte tribhonalagnasyaiva sādhitaḥ . dṛkkṣepābhāve tribhonalagnasya khamadhyasthatvena tadā tasya daśamabhāvatulyatvena daśamabhāvanatāṃśābhāvāddṛkkṣepābhāvaḥ . tadā tribhonalagnasya natāṃśābhāvaśca . natāṃśābhāvastvakṣāṃśatulyottarakrāntau sukhārthaṃ sthūlāṅkhokāre tu daśamabhāvasyaiva natāṃśonnatatajjye dṛkkṣepadṛggatī natilambayoḥ sādhanārthaṃ samanantarameva bhagavatokte na tu vasturūpe . āyāsena dṛkkṣepasādhanasyoktasya vaiyarthyāpatteḥ raṅga° .
     deśakālaviśeṣeṇa yathāvanatisambhavaḥ . lambanasyāpi pūrvānyadigvaśācca tathocyate sū° si° . deśaviśeṣeṇa kālaviśeṣeṇāvanatisambhavo natikālotpattirgolasthityā yathā bhavati . lambanasyāpiḥ samuccaye . tribhonalagnasthānāt pūrbāparadiganurodhāt . cakārāt sambhavo deśakālaviśeśeṣeṇa yathā bhavatīrthaḥ . tathā tattulyena natilambane ānayanadvārā mayā kathyete raṅga° . tatropayuktāmudayābhighāmāha . lagnaṃ parvavināḍīnāṃ kuryāt svairudayāsubhiḥ . tajjyāntyāpakramajyāghnī lambajyāptodayābhidhā sū° si° . svaiḥ svadeśīyairudayāsubhī rāśyudayāsubhiḥ parvaghaṭikānāṃ lagnaṃ gaṇakaḥ kuryāt . parvāntakālikaṃ lagnaṃ sādhyamityarthaḥ . yadyapi pūrvaṃ lagnasādhanaṃ svedayairevoktamiti svairudayāsubhiriti vyarthaṃ tathāpi samanantarameva daśamabhāvasādhanoktyā kasyacillagnaṃ vyakṣokayairevātra sādhyamiti bhramastha vāraṇāya punaruktiḥ . tasya lagnasyāyanāṃśasaṃskṛtasya jyā bhujajyā paramakrāntiguṇyā svadeśīyalambajyayā bhaktā phalamudayasañjñaṃ syāt . atropapattiḥ . lagnakrāntijyāsādhanārthaṃ lagnabhujajyāyāḥ paramakrāntijyā guṇastrijyā harastato lambajyā koṭī trijyā karṇastadā lagnakrāntijyākoṭau kaḥ karṇa ityanupāte trijyayornāśāllagnabhujajyā paramakrāntijyā guṇalambajyayā bhaktā phalaṃ lagnasyāgrā . iyaṃ bhagavatodayasañjñoktā lagnasyodayasañjñatvāt udayasambandhāccetyuktamupapannam raṅga° . tadā laṅkodayairlagnaṃ madhyasañjñaṃ yathoditam . tatkrāntyakṣāṃśasaṃyogo diksāmye'ntaramanyathā . śeṣaṃ nataṃśastanmaurvī madhyajyā sābhidhīyata sū° si° . atropayuktāṃ madhyajyāmāha . tadā parvāntakāle laṅkodayairvyakṣadeśīyarāśyudayairyathoditaṃ pūrvoktaprakāreṇa jātakapaddhatyuktanataghaṭībhirdhanamṛṇaṃ yathāyogyaṃ madhyasañjñaṃ lagnaṃ daśamabhāvātmakaṃ sādhyam . atra lagnasambandhena svadeśarāśyudayāsugrahaṇaśaṅkāvāraṇāya laṅkodayairivyuktam . tasya daśamabhāvasyāyanāṃśasaṃskṛtasya krāntiḥ svadeśākṣāṃśāḥ . anayoryoga ekadiktve kāryaḥ . anyathā bhinnadiktve'ntaraṃ tayoreva śeṣaṃ saṃskāradikkā natāṃśāsteṣāṃ jyā kāryā sā madhylagnanatāṃśajyā madhyajyocyate tatsambandhāt raṅga° . athāsyāmupayuktaṃ dṛkkṣepaṃ lambanopayuktāṃ dṛggatiṃcāha .
     madhyodayajyayābhyastā trijyāptā vargitaṃ phalam . madhyajyāvargaviśliṣṭaṃ dṛkkṣepaḥ śeṣataḥ padam . tattrijyāvargaviśleṣānmūlaṃ śaṅkuḥ sa dṛggatiḥ sū° si° . pūrvoktamadhyajyā pūrvānītodayābhidhayodayajyayā asyā jyārūpatvājyeyuktam . guṇitā trijyayā bhaktā phalaṃ vargitaṃ vargaḥ sañjāto yasya tat . phalasya vargaḥ kārya ityarthaḥ . madhyajyāyā varge viśliṣṭaṃ hīnaṃ vargitaṃ phalaṃ kāryam . śeṣānmūlaṃ dṛkkṣepaḥ syāt . dṛkkṣepatrijyayoryau vargo tayorantarānmūlaṃ śaṅkuḥ . sa ānītaḥ śaṅkudṛṃggatisañjño bhavati na tu śaṅkumātram . atropapattiḥ . tribhonalagnasya dṛgjyānayanāthaṃ kṣetram . madhyalagnadṛgjyākarṇastribhonalagnasya yāmyottaravṛttāt prāgaparasthitatvena tatkhasvastikāntarasthitatadīyadṛgvṛttapradeśāṃśajyā koṭiḥ . madhyalagnatribhonalagnāntarāṃśajyā krāntivṛttastho bhujaḥ . atra bhujānayanaṃ codayalagnasthakrāntivṛttapradeśaḥ prāksvastikāt tadagrāntareṇottaradakṣiṇo bhavati . evamastalagnapradeśaḥ parasvastikāddakṣiṇottaraḥ . tadanurodhena ca tribhonalagnapradeśakrāntivṛttīyayāmyottaravṛttarūpataddṛgvṛttaṃ kṣitije yāmyottaravṛttakṣitijalampātāt tadāgrāntareṇa lagnamavaśyaṃ bhavati . atastrijyātulyamadhyalagnadṛgjyayā lagnāgrātulyo bhujastadābhīṣṭataddṛgjyayā ka ityanupātena sa phalasañjñaḥ . tadvargonānmadhyalagnadṛgjyāvargānmūlaṃ tribhonalagnasya dṛgjyā dṛkkṣepākhyā . etadvargonāt trijyāvargānmūlaṃ tribhonalagnaśaṅkurdṛggatisañjñaḥ . atredamavadheyam . tripraśnādhikāroktaprakāreṇa tribhonalagnasya śaṅkudṛgjye dṛggatidṛkkṣepatulye na bhavataḥ . kintu dṛggatidṛkkṣepābhyāṃ krameṇa bhyūnādhike bhavataḥ sarvadā dhūlīkarmaṇānubhavāt . ata ānīto'yaṃ dṛkkṣepastrinonalagnadṛṅmaṇḍalasthito'pi na trijyānuruddhaḥ . kintu phalavargonatrijyāvargapadarūpavilakṣaṇavṛttavyāsārdhapramāṇena siddha iti gamyate . ato dṛgjyāyāstrijyānuruddhatvena trijyāvṛttapariṇatodṛkkṣepastribhonalagnasya dṛgjyā sphuṭadṛkkṣeparūpā . asyāstattrijyāvargetyādinā dṛggatiḥ sphuṭā tribhonalagnaśaṅkurūpā . etaduktiḥ svalpāntaratvādgaṇitasukhārthaṃ kṛpālunā kṛtā . tripraśnakriyāgauravabhiyaitanmārgāntaraṃ lāghavāduktamiti raṅga° .
     atha lāghavādṛkkṣepadṛggatī gaṇitasukhārthamāha .
     natāṃśabāhukoṭijye sphuṭe dṛkkṣepadṛggatī sū° si° .
     daśamabhāvanatāṃśānāṃ bhujakoṭyornatāṃśatadūnanavatirūpayoranayorjye krameṇa dṛkkṣepadṛggatī asphuṭe sthūle . yadvā sphuṭe prāgukte dṛkkṣepadṛggatī vihāya gaṇitalāghavārthaṃ daśamabhāvanatāṃśabhujakoṭyorjye tatsthānāpanne grāhye . atropapattiḥ tribhonalagnasya daśamabhāvāsannatvena daśamabhāvasya yāmyottaravṛttasthatvena lāghavārthaṃ daśamabhāvameva tribhonalagnaṃ prakalpya tannatāṃśajyā madhyajyārūpā tribhonalagnadṛkkṣepaḥ . unnatajyāśaṅkurdṛggatiḥ . idamatisthūlam . yaistu bhagavatoktaṃ madhyalagnaṃ daśamabhāvaparatayā vyākhyātaṃ teṣāṃ mata etaduktamiti . prayāsasādhitadṛkkṣepadṛggatī prāgukte sūkṣme apyatisthūle iti dhyeyam . bhāskarācāryaistu tribhonalagnasya dinārdhajāte natonnatajye yadi vā sukhārtham iti yaduktaṃ tadasmāt sūkṣmamiti dhyeyam raṅga° .
     atha lambanopayuktacchedakathanapūrvakaṃ lambanānayanamāha .
     ekajyāvargataśchedo labdhaṃ dṛggatijīvayā . madhyalagnārkaviśleṣajyā chedena vibhājitā . ravīndvorlambanaṃ jñeyaṃ prāk paścādghaṭikādikam sū° si° . ekarāśijyāyā vargāt dṛggatijīvayā prāguktadṛggatyā dṛggatestriśaṅkurūpatvena jyārūpatvājjīvayeti svarūpapratipādanam . bhāgaharaṇena labdhaṃ chedasañjñaṃ syāt . atha madhyalagnam tribhonalagnaṃ darśāntakālikaṃ natu daśamabhāvaḥ tātkālikaḥ sūryaḥ anayorantarasya tribhānadhikasya jyā chedena prākñcādhitena bhaktā phalaṃ ghaṭikādikaṃ prāk paścāt tribhonalagnarūpamadhyalagnasthānāt pūrvāparavibhāgayoḥ sūryacandrayostulyaṃ lambanaṃ jñeyam . atropapattiḥ tribhonalagnārkaviśeṣaśiñjinī kṛtāhatā vyāsadalena bhājitā . hatāt phalādvitribhalagnaśaṅkunā trijīvayāptaṃ ghaṭikādi lambanam si° śi° sūkṣmaṃ lambanānayanamuktam . madhyalagnasya trimonaparatvema vyākhyānānmadhyalagnārkaviśleṣajyā tribhonalagnārkaviśleṣaśiñjinīrūpā jātā . iyaṃ caturguṇā tribhonalagnaśaṅkurūpadṛgagatyā ca guṇyā trijyāvargeṇa bhājyeti lambanānayanaprakāreṇa siddham . tatra catustrijyāvargayorguṇaharayorguṇāpavartanena harasthāna ekarāśijyāvargaḥ siddhaḥ . atrāpi dṛggatyekarāśijyāvargau guṇaharau guṇenāpavartya harasthāna ekajyāvarga ityādinā cheda upapannaḥ harasya chedābhidhānāt . ato madhyalagnārketyādyuktamupapannam . lambanaghaṭībhirubhayoścālanaṃ vakṣyamāṇagaṇita āvaśyakamiti sūcanārthaṃ ravīndvorlambanamityuktam . anyayā darśāntakāle sūryagatabhūpṛṣṭhasūtrāccandrakakṣāyāṃ candracihnasya tadghaṭībhirlambitatvādadvayoruktyanupapattiḥ . tribhonalagnasame'rke lambanābhāvāt pūrvāparavibhāge sūrye sati lambanaṃ bhavatīti prāk paścādityuktam . atredamavadheyam . lambanānayane madhyalagnasya tribhonalagnasyetyarthe chedaḥ pūrvasādhitasūkṣmadṛggatyā sūkṣmo natāṃśetyādigṛhītasthūladṛggatyā sthūla iti . evaṃ madhyalagnetyasya daśamabhāvārthe tu viparītamiti raṅga° .
     atha madhyagrahaṇakālajñānārthaṃ tithau lambanasaṃskāraṃ tadasakṛt sādhyamiti ca ha .
     madhyalagnādhike bhānau tithyantāt praviśodhayet . dhanamūne'sakṛt karma yāvat sarvaṃ sthirobhavet sū° si° . sūrye madhyalagnaṃ tribhonalagnaṃ tasmādadhike sati tithyantāddarśatithyantakālādāgataṃ lambanaṃ śodhayet . sūrye tribhonalagnādūne sati tithyantakāle lambanaṃ dhanaṃ yutaṃ kāryam . evaṃ karma gaṇitamasakṛnmuhuḥ kāryam . ayamarthaḥ . tithyantakālikaḥ sūryo lambanaghaṭībhiḥ krameṇa pūrvāgrimakāle cālpo lambanasaṃskṛtatithyante'rke bhavati tasmāllambanasaṃskṛtatithyantakāle lagnadaśamabhāvau prasādhya pūrvoktarītyā lambanaṃ sādhyam . idamapi kevalatithyante saṃskāryoktarītyā lambanaṃ kevalaṃ tithyante saṃskāryam . asmādapi lambanaṃ tithyante saṃskāryamisakṛditi . gaṇitāvadhimāha . yāvaditi . sarvaṃ gaṇitaṃ lambanādi yāvadyatparivartāvadhi sthirobhavet . avilakṣaṇaṃ yāvadaviśeṣa ityarthaḥ . atropapattiḥ darśāntakāleravigatamūpṛṣṭhasūtrāccandrasyādho lambitatvena tribhonalagnādūne ravau krāntivṛtte pūrvāparāntarābhāvenaikasūtrasthitatvarūpayutirdaśāntakālāllambanakālenāgre bhavati śīghragacandrasya mandagaravitaḥ pṛṣṭhe sthitatvāt . adhike ravau candrasya puraḥ sthitatvena darśāntakālaḥllambanakālena pūrbaṃ yutirbhavati . ato darśāntakālo lambanasaṃkskṛto madhyagrahaṇakālaḥ syāt . yutikālasya madhyagrahaṇakālatvāt . parantu tāvatā lambanakālena sūryasyāpi krāntivṛtte calanāllambanasaṃskṛtadarśāntakāle ravigatabhūpṛṣṭhasūtrāccandrasya lambitatvaṃ syādeveti madhyagrahaṇakālstasiddhaḥ . na hi sūryo dhanalambana ṛṇalambane candraśca lambanakāle sthiro yena tayoryutiḥ saṅgatā syāt . atastādṛśakālāt punastātkālikaṃ lambanaṃ prasādhya darśānte punaḥ saṃskāryam madhyakālaḥ syāt . evaṃ tādṛśalambanasaṃskṛtadarśānte'pi tayorbhūpṛṣṭhasūtrasyatvābhāvāt punarlambanaṃ sādhyam . tatsaṃskṛto darśānto madhyagraha ityasakṛdvidhinā yadā lambanaṃ pūrbalambanatulyaṃ sidhyati tadāvaśyaṃ tādṛśalambanasaṃskṛtadarśāntarūpamadhyagrahaṇakāle bhūpṛṣṭhasūtre tayoḥ sanniveśaḥ yatastadā sūryagatabhūpṛṣṭhasūtracandrayorantarābhāvena pūrbāgatalambanatulyalambanasya punaḥ siddhiḥ anyathā tulyalambanānupapatteḥ . tasmānmadhyakālo'sakṛdyāvadaviśeṣaḥ sādhya ityupapannaṃ madhyalagnetyādi raṅga° .
     atha nitisādhanam . dṛkkṣepaḥ śītatigmāṃśvīrmadhyabhuktyantarāhataḥ . tithighnatrijyayā bhakto labdhaṃ sā'vanatirbhavet sū° si° . dṛkkṣepaḥ prāgānītaḥ śītatigmāṃśvośca ndrārkayormadhyagatīḥ kalātmike tayorantareṇa guṇitayā trijyayā bhaktaḥ phalaṃ sā deśakālaviśeṣābhyāṃ yā gole siddhā bhavati saivātra gaṇite natirbhavet . atropapattiḥ yadā krāntivṛttaṃ dṛgvṛttākāraṃ tadā natyabhāva iti prāguktam . tatra tribhonalagnasya khamadhyasthatvena dṛkkṣepābhāvaḥ . yatra ca ṣaṣṭyakṣāṃśāstatra deśe tribhnalagnasya kṣitisthatvena paramā natiḥ . paramāstu natikalā mūgarbhakṣitijādbhūpṛṣṭhakṣitijasya mūvyāsārdhāntareṇocchritatvāt, gatiyojanairyadi gatyantarakalā labhyante tadā mūvyāsārdhayojanaiḥ kā ityanupātena tatra madhyagatiyojanānāṃ mūvyāsārdhasya ca niyatatvādbhūvyāsārdhenāpavartaḥ kṛtaḥ . tena madhyagatyantarakalānāṃ svalpāntareṇa pañcadaśāṃśaḥ paramā natikalāḥ . ataeva ṣaṣṭighaṭikānāṃ pañcadaśāṃśo ghaṭikācatuṣṭayaṃ paramaṃ lambanaṃ siddham . ābhistrijyātulyadṛkkṣepe sūryagatamūpṛṣṭhasūtrāccandrasya dakṣiṇottareṇāvalambanaṃ bhavati . atastrijyātulyadṛkkṣepeṇa yadi madhyagatyantarapañcadaśāṃśo natistadeṣṭadṛkkṣepeṇa ketyanupātena gatyantaraguṇo dṛkkṣepo haraghātena pañcadaśaguṇitatrijyātmakena bhakto natikalā ityupapannam raṅga° .
     atha prakārāntarābhyāṃ natisādhanaṃ lāghavādāha .
     dṛkkṣepāt saptatihṛtādbhavedvā'vanatiḥ phalam . athavā trijyayā bhaktāt saptasaptakasaṅguṇāt sū° si° .
     saptatyā bhaktāddṛkkṣepāt phalaṃ kalādikā natiḥ prakārāntareṇa bhavet! athavā prakārāntareṇa saptasaptakasaṅguṇāt saptānāṃ saptakaṃ saptavāramāvṛttirvarga ekonapañcāśadityarthaḥ tena guṇitāddṛkkṣepāt trijyayā bhaktā kalādikā natiḥ . atropapattiḥ dṛkkṣepasya gatyantarakalāmita 73 . 27 guṇakapañcadaśaguṇitatrijyāmitaharau 515 70 prathamaprakāre gatyantarāpavartitau harasthāne saptatiḥ . dvitīyaprakāre pañcadaśabhirapavartya guṇasthāne svalpāntarādekonapañcāśaddharasthāne trijyetyupapannam raṅga° .
     atha naterdigjñānaṃ spaṣṭavikṣepaṃ cāha .
     sadhyajyā digvaśāt sā ca vijñeyā dakṣiṇottarā . senduvikṣepadiksāmye yuktā viśleṣitā'nyathā sū° si° .
     sā'vanatirmadhyajyāyā diganurodhāddakṣiṇottarā madhyajyā ceddakṣiṇā tadā natirapi dakṣiṇā ceduttarā tadottarā jñeyā . caḥ samuccaye . tena madhyajyā natāṃśadikketi . sā dakṣiṇottarā natiścandravikṣepadiksamatve tayorekadiktve ityarthaḥ . yuktā vikṣepeṇa yutetyarthaḥ . anyathā tathorbhinnadiktve vikṣepeṇāntaritā śeṣadikvā vikṣepasaṃskṛtā natiḥ spaṣṭaśararūpā syāt . candravikṣepomadhyagrahaṇakālika iti dhyeyam . atropapattiḥ natāṃśadikkamadhyajyāvaśāddṛkkṣepasyotpannatvāt tadutpannanatestaddiktvaṃ yuktameva . atha ravigatamūpṛṣṭhasūtrāccandrākāśagole krāntivṛttāvadhiyāmyottarāntarasya natitvāt krāntimaṇḍalāccandravimbāvadhi vikṣepatvādravigatabhūpṛṣṭhasūtrāccandravimbāvadhi yāmyottarāntarasya sūryagrahaṇopayuktanatisaṃskṛtavikṣeparūpaspaṣṭavikṣepatvāddvayorekadiśi yogobhinnadiśyantaramityupapannam raṅga° .
     atra candragrahātideśaḥ tayā sthitivimardārdhagrāsādyaṃ tu yathoditam . pramāṇaṃ valanābhīṣṭagrāsādi himaraśmivat sū° si° . atha candragrahaṇādhikāroktayā vikṣepasaṃskṛtayā natyā spaṣṭavikṣeparūpayetyarthaḥ . sthityardhavimardārdhagrāsāḥ ādyaśabdāt sparśamokṣasammīlanonmīlanaṃ yathoditaṃ candragrahaṇe yathoktaṃ tathā . tukārastadatiriktarītivyavacchedārthakaivakāraparaḥ . pramāṇaṃ matamityarthaḥ . avaśiṣṭamapyāha valanetyādi . valanābhīṣṭagrāsau . ādiśabdādiṣṭagrāsādiṣṭakālānayanam . himaraśmivat candragrahaṇoktarītyā kāryamityarthaḥ . atropapattiraviśeṣa eva raṅga° .
     atha sthityardhe vimardārdhe ca viśeṣaḥ .
     sthityardhonādhikāt prāgvat tithyantāllambanaṃ punaḥ . grāsamokṣodbhavaṃ sādhyaṃ tanmadhyaharijāntaram . prākvapāle'dhikaṃ madhyādbhavet prāg grahaṇaṃ yadi . maukṣikaṃ lambanaṃ hīnaṃ paścārdhe tu viparyayaḥ . tadā mokṣasthitidale deyaṃ pragrahaṇe tathā . harijāntarakaṃ śodhyaṃ yatraitat syādviparyayaḥ . etaduktaṃ kapālaikye tadbhede lambanaikatā . sve sve sthitidale yojyā vimardārdhe'pi coktavat sū° si° .
     candragrahaṇādhikāroktaprakāreṇasakṛt sādhitaṃ sparśasthityardhaṃ mokṣasthityardhaṃ ca . tadyathā madhyagrahaṇakālikaspaṣṭaśarāduktarītyā sthityardhaghaṭikāstābhistithyantakālikagrahāḥ . sparśasthityardhanimittaṃ pūrvaṃ cālyāḥ . mokṣasthityardhanimittamagre cālyāḥ . tatkālayoḥ pratyekaṃ natiśarau prasādhya spaṣṭaśaraḥ sādhyaḥ . tataḥ prathamakālikaspaṣṭaśarāt sthityardhamanena pūrvaṃ tithyantakālikagrahān pracālyoktarītyā spaṣṭaśaraṃ prasādhya sthityardhaṃ sādhyam . evamasakṛt sparśasthityardham . evameva dvitīyakālikaspaṣṭaśarāt sthityardhamanenāgre tithyantakālikagrahān pracālyoktarītyā spaṣṭaśaraṃ prasādhya sthityardhaṃ sādhyam . evamasakṛnmokṣasthityardhamiti . athābhyāṃ sparśamokṣasthityardhābhyāṃ krameṇa hīnayutāddarśāntakālāt prāgvaduktarītyā lambanaṃ punarasakṛdgrāsamokṣīdbhavaṃ sparśamokṣakālikaṃ kāryam . tathāhi sparśasthityardhahīnāt tithyantāt tātkālikasūryāllagnadaśamabhāvau prasādhyoktarītyā lambanaṃ sādhyam . tena sparśasthityardhonatithyantaṃ saṃskṛtyāsmāllambanamanenāpi sparśasthityardhonatithyantaṃ saṃskṛtyāsmāllambanamevamasakṛt sparśakālikaṃ lambanam . evameva mokṣasthityardhayutāt tātkālikasūryāllagnadaśamabhāvau prasādhyoktarītyā lambanaṃ sādhyam . tena mokṣasthityardhayutatithyantaṃ saṃskṛtyāsmāllambanamanenāpi mokṣasthityardhayutatithyantaṃ saṃskṛtyāsmālambanamevamasakṛnmokṣakālikaṃ lambanamiti . prākkapāle tribonalagnāt pūrvabhāge tribhonalagnādhike ravau madhyānmadhyakālikāt . agroktalambanasya vibhaktivipariṇāmādanvayena lambanāt prāggrahaṇaṃ pragrahaṇaṃ sparśaḥ sparśakālikam . atrāpi lambanamityasyānvayaḥ . lambanaṃ cedadhikaṃ syāt . maukṣikaṃ mokṣakālasambandhi lambanaṃ nyūnaṃ syāt . paścārdhe tribhonalagnāt paścimabhāge tribhonalagnāddhīne ravau . tukāraḥ mamuccayārthacakāraparaḥ . viparyaya uktavaiparītyam . madhyakālikalambanāt sparśakālikaṃ lambanaṃ nyūnaṃ mokṣakālikaṃ lambanamadhikamityarthaḥ . tadā tahi tanmadhyaharijānta ram . tayoḥ sparśamokṣakālikalambanena pratyekamantaraṃ mokṣa sthityarthe yojyam . prāggrahaṇe sparśasthityardhe tathā deyam . mokṣamadhyakālikalambanayorantaraṃ mokṣasthityardhe yojyam . sparśamadhyakālikalambanayorantaraṃ sparśasthityardhe yojyamityarthaḥ . yatra yasmin kāle viparyaya uktavaiparītyaṃ prākkapāle madhyakālikalambanāt sparśakālikalambanaṃ nyūnaṃ mokṣakālikalambanamadhikaṃ paścimakapāle tu madhyakālikalambanāt sparśakālikalambanamadhikaṃ mokṣakālikalambanaṃ nyūnaṃ bhavatītyarthaḥ . tatraitanmokṣasparśamadhyakālikaṃ harijāntarakaṃ lambanāntaraṃ mokṣasthityardhe, madhyamokṣakālikalambanayorantaraṃ sparśasthityardhe madhyasparśakālikalambanayorantaramityarthaḥ . śodhyaṃ hīnaṃ kuryāt etallambanāntaraṃ yojyaṃ śodhyaṃ vā kapālaikye dvayoḥ sparśamadhyayormadhyamokṣayorvaikakapāle svasvakālikatribhonalagnāt svasvakālikasūrya ubhayatrādhike nyūne vetyarthaḥ . uktaṃ kathitam . tadbhede tayoḥ sparśamadhyayormadhyamokṣayośca bhede kapālabhede sparśakālikatribhonalagnāt tātkālikasūryasyādhikye madhyakālikatribhonalagnāt tātkālikārkasya nyūnatve madhyakālikatribhonalagnāt tātkālikārkasyādhikatve mokṣakālikatribhonalagnāt tātkālikārkasya nyūnatve ityarthaḥ . lambanaikatā lambanaikyam . sparśamadhyayorbhede tātkālikalambanayoryogaḥ madhyamokṣayorbhedāt tātkālika lambanayoryoga ityarthaḥ . svakīye svakīye sthityardhe saṃyutā kāryā . sparśasthityardhe sparśamadhyakālikalambanayoryogo yojyaḥ mokṣasthityardhe mokṣamadhyakālikalambanayoryogo yojya ityarthaḥ . sparśasthityardhaṃ mokṣasthityardhaṃ ca sphuṭaṃ bhavati . ābhyāṃ candragrahaṇoktadiśā madhyagrahaṇakālāt pūrvamaparatra krameṇa sparśamokṣakālau sta ityarthasiddham . athoktarītyā vimardārdhe'pi spaṣṭatvamatidiśati . visardārdha iti . sparśamardārdhamokṣamardārdhe candragrahaṇādhikāroktarītyā spaṣṭaśareṇa sakṛt sādhite uktavat sthityardhonādhikāt pāgvat tithyantāllambanaṃ punaḥ ityādyuktarītyā sthityardhasthānemardārdhagrahaṇena grāsamokṣodbhavamityatra sammīlanonmīlanodbhavamiti grahaṇena prāggrahaṇamityatra sammīlanagrahaṇena maukṣikamityatnonmīlanagrahaṇena sphuṭe sādhye . apiḥ samuccaye . cakārāt tābhyāṃ sammīlanonmīlanakālau madhyagrahaṇakālāt pūrvavat sādhyāvityarthaḥ . atropapattiḥ sthityardhonayuto madhyagrahaṇakālaḥ sparśamo kṣakālaḥ madhyakālikalambanasaṃskārāt sparśamokṣakālikalambanasaṃskārasyāpekṣitatvācca . na hi yaḥ kālī lambanasaṃskṛtaḥ sphuṭaḥ sa svabhinnakālikalambanasaṃskṛtaḥ sphuṭaḥ syāt sambandhābhāvāt pūrvaṃ sparśamokṣakālayorajñānāt tātkālikalagvanajñānābhāvācca . ato madhyakālajñānārthaṃ yathā tithyantādasakṛllambana prasādhya tithyante saṃskṛtya madhyakālastathā sparśamokṣasthityardhahīnayuktatithyantakālābhyāṃ sparśamokṣatithyantarūpābhyāṃ pratyekaṃ lambanamasakṛt prasādhya svasvatithyante saṃskṛtya sparśamokṣakālau sphuṭau tanmaghyakālayorantaraṃ sphuṭaṃ sthityardham . tatrarṇalambanena sparśamadhyamokṣotpattau yadā madhyalambanādadhikaṃ sparśalambanaṃ mokṣalambanaṃ ca nyūnaṃ tadā sparśasthityardhonatithyantasyādhikalambanonitasya sparśakālatvānnyūnalambanonitasya tithyantasya madhyakālatvāt tayorantare titheḥ samatvena nāśāt sparśasthityardhaṃ sparśakālikalambanena yutaṃ madhyakālikalambanena hīnamiti lambanayorantaraṃ tatra dhanaṃ yojyam . evaṃ mokṣasthityardhayutatithyantasya nyūnalambanonitasya mokṣakālatvānmadhyamokṣakālayorantare pūrvarītyā madhyamokṣakālikayorlambanayorantaraṃ dhanaṃ mokṣasthityardhe yojyam . yadā tu madhyalambanāddhīnaṃ sparśalambanaṃ mokṣalambanaṃ cādhika tadā nyūnalambanahīnasya sparśakālatvādadhikaṃ lambanam . hīnasya madhyakālatvāduktarītyā tadantare sparśasthityardhe lambanāntaraṃ hīnam . evamadhikalambanahīnasya mokṣakālatvānmadhyamokṣayorantare mokṣasthityardhe lambanāntaraṃ hīnam . dhanalambanena sparśamadhyamokṣotpattau tu yadā madhyalambanānnyūnaṃ sparśalambanaṃ mokṣalambanaṃ cādhikaṃ tadā sparśasthityardhonatithyantasya nyūnalambanādhikasya sparśakālatvādadhikalambanādhikasya tithyantasya madhyakālatvāt tayorantare lamba nāntaraṃ sparśasthityardhe yojyam . evaṃ mokṣasthityardhayutatithyantasyādhikalambanādhikasya mīkṣakālatvānmadhyamokṣayorantaraṃ mokṣasthityardhe pūrbarītyā yojyam . yadā tu madhyalambanādadhikaṃ sparśalambanaṃ mokṣalambanaṃ ca nyūnaṃ tadā'dhikalambanādhikasya sparśakālatvāddhīnalambanādhikasya madhyakālatvāt tayorantare uktarītyā sparśasthityardhe lambanāntaraṃ hīnam . evaṃ nyūnalambanādhikasya mokṣakālatvāt tanmadhyakālāntare mokṣasthityardhe lambanāntaraṃ hīnamiti siddham . nanvayaṃ lambanāntarahīnapakṣo na saṅgataḥ bādhāt tathāhi ṛṇalambanasya krameṇāpacayāt sparśamokṣakālānāṃ yathottaraṃ sambhavācca madhyakālikalambanāt sparśamokṣakālikalambanayoḥ krameṇa nyūnādhikatvamasiddham evaṃ dhanalambanasya krameṇopacayānmadhyalambanāt sparśamokṣakālikalambanayoḥ krameṇādhikanyūnatvamasiddham . na hi kadācinmadhyakālāt sparśamokṣakālau krameṇāgrimapūrvakālayoḥ sambhavato yenoktaṃ yuktam bādhāt tathā ca lambananāntaraṃ yojyamityasyaivopapannatve mahataitāvatā prapañcena harijāntarakaṃ śodhyaṃ yatraitat syādviparyayaḥ iti sarvajñabhagavaduktaṃ kathaṃ nirvahatīti cet maivam lambanasaṃskṛtasparśamokṣakālayoḥ sphuṭayoravastumūtayoḥ sarvadā madhyakālāt krameṇa pūrvottarāvaśyaṃbhāvitve'pi lambanāsaṃskṛtayoḥ sthityardhonayutathyantarūpasparśamokṣakālayoḥ pāribhāṣikatvenāvāstavayoḥ kadācinmadhyakālarṇadhanalambanābhyāṃ sparśasthityardhamokṣasthityardhayoḥ krameṇa nyūnatve madhyakālādagrimapūrvakālayoḥ krameṇa sambhavāt sphuṭo nirvāhaḥ . parantvṛṇalambane dhanalambane ca madhyalambanāt krameṇa mokṣasparśalambanayoradhikatvāsambhavaḥ . madhyakālāt pūrvāgrimakālayormokṣasparśayoḥ pāribhāṣikayoḥ krameṇāsambhavāt . ataḥ sākṣāt kaṇṭokterabhāvādviparyaya ityanena viparyayaviśeṣasyaiva vivakṣatatvan . pūrvaṃ tu sādhāraṇyācchabdasya sādhāraṇyena vyākhyānaṃ kṛtamityadoṣaḥ . vastutastu sūryodayādyatra prāk sparśo'nantaraṃ madhyakālastadā madhyalambanāt sparśalambanaṃ satribhalagnacaturthabhāvasādhitaṃ kadācinnyūnaṃ bhavati . yatra codayāt pūrvaṃ madhyaḥ parato mokṣastatra kadācit satribhalagnacaturbhāvānītamadhyakālalambanānmokṣakālalambanamadhikaṃ bhavati . yatra cāstāt pūrvaṃ sparśaḥ parato madhyastadā madhyakālalambanādrātrisambandhāt sparśakālalambanaṃ kadācidadhnikaṃ bhavati . yatra cāstāt pūrvaṃ madhyakālaḥ parato mokṣastadāpi madhyakālalambanānmokṣakālalambanaṃ rātrisambaddhaṃ nyūnaṃ na bhavati . kadāciditi . grastodayagrastāstayoḥ kadādviparyayasambhavāddharijāntarakaṃ śodhyamityasya nāprasiddhiḥ vimardārdhe'pyuktarītistulyeti sarvamupapannam . bhāskarācāryaistu . tithyantādgaṇitāgatāt sthitidalenonādhikāllambanaṃ tatkālotthanatīṣusaṃ saṃskṛtibhavasthityardhahīnādhike . darśānte gaṇitāgate dhanamṛṇaṃ yadvā vidhāyāsakṛt jñeyau pragrahamokṣasaṃjñasamayāvevaṃ kramāt prasphuṭau . tanmadhyakālāntarayoḥ samāne spaṣṭe bhavetāṃ sthitikhaṇḍake ca . darśāntato mardadalonayuktāt sammīlanonmīlanakāla evam ityanena bhagavaduktādatisūkhṣmamuktabhityalaṃ pallavitena raṅga° . itaḥ paraṃ parilekhavalanādyānayanaṃ tacca śi° grandheṇāviśiṣṭaṃ taccāgre vakṣyate itīha tannoktam . siddhāntaśiramaṇau grahaṇasambhavanirṇayārthamāha yathā kalergatābdā ravi 12 bhirvinighnāścaitrādimāsaiḥ sahitāḥ pṛthaksthāḥ . dvighnāḥ svanāgāṅkagajāṃśa 898 hīnāḥ pañcāṅga 65 bhaktāḥ prathamānvitāḥ syuḥ . māsāḥ pṛthak te dviguṇāstripūrṇavāṇā' 503 dhikāḥ svāṅkanṛpāṃśa 169 yuktāḥ . tribhi 3 rvibhaktāḥ phalamaṃśapūvaṃ māsaughatulyaiśca gṛhairyutaṃ syāt . sapātasūryo'sya bhujāṃśakā yadā manū 14 nakāḥ syādgrahaṇasya sambhavaḥ śi° . kalimukhāderārabhya gatāvdā dvādaśaguṇāścaitrādigatamāsayutāḥ pṛthaksthā dvighnāḥ svakīyena gajāṅkāṣṭa 898 bhāgenonāḥ pañcaṣāṣṭyā 65 bhaktāḥ phalamadhimāsāḥ . taiḥ pṛthaksthā yutāścāndrā māsā bhavanti . atrīpapattistrairāśikena . yadi yugaravimāsai 51840000 ryugādhimāsā 1593300 labhyante tadaibhiḥ kaligataiḥ kimiti . atrādhisāsānāmardhenānena 796650 guṇakabhājakāvapavartitauḥ jātaṃ guṇakasthāne dvayam bhāgahārasthāne pañcaṣaṣṭiḥ kiñcidabhyadhikā 65 . 4 . 21 . ataḥ pañcaṣaṣṭiguṇānāmadhimāsānāṃ 103564500 dviguṇānāṃ ravimāsānāṃ ca 103680000 yadantaraṃ 115500 . tena dviguṇā ravimāsā bhaktā labdhamaṣṭāṅkagajāḥ 898 . tairdviguṇāḥ kaligatamāsā bhājyāḥ . yallabhyate tena tān varjitān kṛtvā pañcaṣaṣṭyā 65 bhāge hṛte'dhibhāsā labhyanta ityu papannam . tairadhibhāsaiḥ pṛthaksthā yutāścāndramāsāḥ syuḥ . te cāndramāsāḥ pṛthagdvinighnāstripūrṇabāṇaiḥ 503 sahitāḥ svakīyenāṅkanṛpāṃśena 169 yuktāstribhirbhājyāḥ . phalamaṃśādyaṃ grāhyam . tānaṃśāstriṃśatā 30 vibhajya phalaṃ rāśayastadupari sthāpyāḥ . rāśisthāne māsaughatulyā rāśayaśca kṣepyāḥ . evamasau sapātasūryo bhavati . tasya bhujāṃśā yadi caturdaśabhya 14 ūnā bhavanti tadā candragahaṇasya sambhavo veditavyaḥ . atropapattiḥ . grahaṇaṃ hi mānaikyārdhādūne vikṣepe bhavati . candragrahe madhyamaṃ mānaikyārdhaṃ ṣaṭpañcāśat kalāḥ 65 . sūryagrahe dvātriṃśat 32 . ṣaṭpañcāśat kalāḥ śaro dvādaśabhirbhujabhāgairbhavati (candragrahe) . dvātriṃśanmitāḥ saptabhirbhujabhāgairbhavati (ravigrahe) ataḥ sa vikṣepaḥ sapātendoḥ sādhyate . darśānte yāvān vidhustāvāneva ravirbhavati . pauṇaimāsyante tu ṣaḍbhādhikasyāpi bhujastulya eva . ataḥ sapātārkādvikṣepaḥ kṛtaḥ . ataḥ sapātasūryasādhane'nupātaḥ . tatrārkapātayoḥ kalpabhagaṇānāmaikyaṃ dvādaśabhiḥ 12 saṅguṇya rāśyātmakaṃ kāryam . yadi kalpacāndramāsairebhiḥ 5343330000 rete rāśayo 54627734016 labhante tadaikena kimiti labdhameko rāśiḥ 1 śeṣaṃ triṃśatā 30 saṅguṇya tenaiva hāreṇa bhāge hriyamāṇe labdhaṃ pūrṇam° . śeṣaṃ bhāgāṃśā adhaśchedaśca 35833020 480 / 5343330000 . chedatryaṃśena 1781110000 chede'pavartite jātaṃ trayam 3 . tenaiva chedatryaṃśena bhājyarāśāvapartite jātaṃ dvayam 2 . śeṣārdhena śeṣe 31082 0480 'pavartite jātaṃ dvayam 2 . pūrvacchedasya tryaṃśe ca śeṣārdhenāpavartite jātā aṅkanṛpāḥ 169 . ato dviguṇānmāsagaṇāt svāṅkanṛpāṃ, 169 śādhikāt tribhirvibhaktāt phalaṃ bhāgādi māsagaṇatulyā rāśayaśca tatra kṣepyāḥ evaṃ sapātasūryo bhavatītyupapannam . yaduktaṃ tripūrṇavāṇā 503 dhikā iti . ayaṃ kaliyugādau pātasya kṣepastathā sapātasūryamāsārdhakṣepaścātra yojitaḥ . tathātra madhyamaḥ sūryaḥ sapāta āgacchati . tena sphuṭena bhavitavyam . sphuṭamadhyayorantaraṃ sthūlaṃ kila bhāgadvayam . ata uktaṃ manūnakā iti anyathā dvādaśabhireva bhujabhāgairmānaikyārdhatulyaḥ śara utpadyate . tathā gūḍhakriyayā phalamānīya sapātasūrya iti nāmanirdeśaḥ kṛtaḥ . tena tayovīrjakarma sūcitam . tadapyatra sapātārke kāryam prami° . atha sūryagrahārthaṃ viśeṣaḥ . gṛhārdhayuktasya sapātabhāsvato bhujāṃśakān goladiśo'vagamya ca . jñeyo'rkoravisaṃkramādgatadinairdarśāntanāḍīnatādvedāṃ 4 śena gṛhādinonasahitaḥ prāk paścime'syāpamaḥ . akṣāṃśaiḥ khalu saṃskṛto rasalavenāsyātha te saṃskṛtāḥ pātāḍhyārkabhujāṃśakā yadi nago 7 nāḥ syustadārkagrahaḥ . rūpaṃ 1 viyat° pūrṇakṛtān 40 sapādān 15 kṣiptvā sapāte pratimāsamarke . tatsambhavaṃ prāgavalokya dhīmān grahān grahārthaṃ vidadhīta tatra śi° .
     atroktavad yaḥ sapātasūryo jñātaḥ . asau pañcadaśabhi 15 rbhāgairadhikaḥ kāryaḥ . yadi sūryagrahaṇasambhavo jñātabyaḥ . tatastasya bhujāṃśā yadi sapātaḥ sūrya uttaragole tadottarā yadi dakṣiṇe tadā dakṣiṇāḥ, taddikcihnitā anaṣṭāḥ sthāpyāḥ . ravisaṃkramāt sūryo jñeyaḥ . ravisaṃkramādyāvanto divasā gatāstāvanto bhāgā kalpyāḥ . gatasaṃkrāntitulyā rāśayaśca . tato'māvāsyāntakālasya sthūlasya nataghaṭikāḥ kāryāḥ . tāsāṃ caturbhi 4 rbhāge hṛte yallabhyate tadrāśyādikaṃ phalaṃ grāhyam . tena rāśyādinā phalena pūrvāhṇe ravirūnaḥ kāryo'parāhṇe yutaḥ tasya sāyanāṃśasya vrāntiḥ sādhyā . kāntyakṣāṃśānāṃ ca tulyadiśāṃ yogo'nyadiśāmantaramevaṃ te natāṃśā bhavanti . teṣāṃrasāṃśena 6 te'naṣṭāḥ sthāpitā bhāgāḥ saṃskṛtā kāryāḥ . samadiśāṃ yogobhinnadiśāmantaramityarthaḥ . evaṃ te bhāgā yadi saptabhya 7 ūnā bhavanti tadā sūryagrahaṇasambhavo veditavyaḥ . atha sapātasūryasya pratimāsakṣepaḥ . yadi tasmin māse nārkagrahastadā sapātasūrye rāśisthāne rūpam 1 . bhāgasthāne pūrṇam° sapādāścatvāriṃśat kalāśca 40 . 15 . pratimāsaṃ prakṣipya sambhavo jñeyaḥ . jñāte sambhave sphuṭārthaṃ tatra grahāḥ kāryāḥ . atropapattiḥ . ye sapātasūryasya bhujāṃśāste śarārthaṃ pṛthak sthāpitāḥ . atha ca sūryagrahe śaro natyā saṃskṛtaḥ kāryaḥ . tadarthaṃ darśānte yā nataghaṭikāstālambanenonādhikāḥ kāryāḥ nataghaṭīnāṃ caturthāṃśaḥ sthūlaṃ lambanam . pañcabhiḥ pañcabhirghaṭikābhirekaikaḥ kila rāśiḥ . yāḥ kila nataghaṭikāstāścaturthāṃśena lambanenādhikāḥ kāryāḥ . tataḥ pañcabhirbhājyāḥ . evaṃ kṛte pūrvaghaṭikāścaturbhirbhaktā bhavanti . atastena rāśyādinono raviḥ pūrvāhṇe vitribhāsanno bhavati . paścimakapāle tu yutaḥ san . yatastatrārkādagrato vitribhaṃ vartate . evaṃ vitribhalagnasya krāntirakṣāṃśaiḥ saṃskṛtā natāṃśā jātāḥ . te yadā natāṃśāḥ pañcacatvāriṃśad 45 bhavanti tadā . yadi trijyayā paramāvanati 48 . 46 rlabhyate tadā pañccatvāriṃśadaṃśānāṃ jyayā . 2431 kimiti . phalaṃ natiḥ sārdhāścatustriṃśat kalāḥ 34 . 30 etāvāṃścharo yairbhujabhāgairutpadyate te jñeyāḥ . yadi saptatyā kalānāṃ pañcadaśa 15 bhāgā labhyante tadābhirnatikalābhiḥ 34 . 30 kimiti labdhā aṃśāḥ mapta7, 24 caturviṃśati kalāśca . ete tu natalavānāṃ ṣaḍaṃśenotpadyante . ata uktaṃ rasalavenāsyātha te saṃskṛtā ityupapannam prami° .
     evaṃ siddhāntokte grahaṇasambhavaniyame sthite jyo° ta° . bhatripādāntare rāhoḥ ketorvā saṃsthito raviḥ . catuṣpādāntare candrastadā sambhāvyate grahaḥ . yasminnṛkṣe ravistasmāccaturdaśagataḥ śaśī . pūrṇimāpratipatsandhau rāhuṇā grasyate śaśī . kṛṣṇapakṣe tṛtīyāyāṃ māsarkṣaṃ yadi jāyate . tatastrayodaśe sūrye rāhuṇā grasyate raviḥ ityuktirnirmūlā, samūlatve atisthūladṛṣṭyā tathoktiḥ kathañcitsamarthanīyā . siddhāntaṃśiramaṇau grāsādyānayane viśeṣa ukto yathā samagṛhāṃśakalāvikalau sphuṭau ravividhū vidadhīta ravigraham . samalavāvayavau tu vidhugrahaṃ samavagantumaguṃ ca tadoktavat śi° . sati saṃbhave ravigrahaṃ jñātumamāvāsyāyāṃ ravividhū tamaśca sphuṭaṃ kṛtvā tato'rkendū deśāntarādismaṣṭīkaraṇaiḥ sphuṭau vidhāya tithiṃ ca kṛtvā yathoktaṃ natakarma ca . tathā kṛte sati tithyantakālikau tau kāryau tamaśca evaṃ candragrahaṇaṃ jñātuṃ pauṇaimāsyāṃ ca . yatastato grahaṇakriyā vami° .
     idānīnarkendvoḥ kakṣāvyāsārdhe āha . naganagāgninavāṣṭarasā 689377 rave rasaraseṣumahīṣu 51566 mitā vidhoḥ . nigaditā'vanimadhyata ucchritiḥ śrutiriyaṃ kila yojanasaṃkhyayā śi° . spaṣṭārtham . atropapattiḥ kakṣādhyāye candrārkayoḥ kila (4331497, 30 raveḥ, 324000 indroḥ,) kakṣe kathite . kintu vyāsau na kathitau . tāvidānīṃ trairāśikena . yadi bhanandāgnimita 3927 pariyeḥ khavāṇasūryai 1250 rmito vyāsastadā sārdhādrigomanusurābdhimitā 4331497 . 30 'rkakakṣāyāstathā sahasraguṇitajinarāmasaṃkhyāyā 324000 ścandrakakṣāyāḥ ka iti . phalaṃ krameṇa tayoḥ (1378754 ra° 103132 ca0) vyāsau . tayorardhe ete (ślokokte) śrutī . iyaṃ bhūmadhyāt kakṣāyā ucchritiḥ prami° .
     idānīmasya yojanātmakakarṇasya sphuṭīkaraṇārthamāha .
     mandaśrutirdrākśrutivat prasādhyā tayā tribhajyā dviguṇā vihīnā . trijyākṛtiḥ śeṣahṛtā sphuṭā syālliptā śrutistigmarucervidhośca śi° . yathā grahasya śīghrakarmaṇi karṇaḥ sādhitastathārkasya vidhośca pṛthak pṛthak mandakarṇaḥ sādhyaḥ . taṃ karṇaṃ dviguṇāyāstrijyāyā viśoghya śeṣeṇa trijyākṛtirbhājyā . phalaṃ sphuṭaḥ kalākarṇo bhavati . evaṃ vidhośca . atropapattiḥ . iha spaṣṭīkaraṇe ye mandanīcocca vṛttaparidhibhāgāḥ paṭhitāste trijyātulye kakṣāvyāsārdhe yadā grahasya karṇa utpannastadā karṇo vyāsārdhaṃ grahakakṣāyāḥ . atastrairāśikena tatpariṇatāste kāryāḥ . yadi trijyāvyāsārdhe ete mandaparidhibhāgāstadā karṇavyāsārdhe ka iti . evaṃ paridheḥ sphuṭatvaṃ vidhāyāsakṛt karṇaḥ kāryaḥ . sa kalākarṇaḥ sphuṭī bhavati . etadasakṛtkarmopasaṃhṛtya sakṛtkarmaṇā karṇasya sphuṭatvaṃ kṛtam . prathamaṃ yaḥ karṇa āgatastameva trijyārūpaṃ prakalyā sphaṭaḥ karṇo'tra sādhyate . yadā kila karṇastrijyāto nyūno bhavati yāvatā nyūnasāt trijyayā saṃyojya vadyadhiko vartate yāvatādhikastat trijyāyā viśoghya śeṣeṇānapātaḥ . yadyanena trijyā labhyate tadā trijyayā kimiti . anenānupātena sphuṭaḥ karṇaḥ sakṛdbhavati . atra dhūlīkarmaṇā pratyakṣapratītiḥ prami° .
     idānīṃ yojanātmakakarṇasya sphuṭatvamāha . liptāśrutighnastriguṇena bhaktaḥ spaṣṭo bhavedyojanakarṇa evam śi° . spaṣṭārtham . atropapattistrairāśikena yadi trijyāvyāsārdhe etāvāt sphuṭaḥ karṇastadā yojanātmakavyāsārdhe kimiti . phalaṃ bhūmadhyādgrahocchritiyojanāni prami° .
     idānīṃ yojanavimbānyāha . vimbaṃ raverdvidviśaratī 6522 saṃkhyānīndoḥ khanāgāmbudhi 480 yojanāni . bhūvyāsahīnaṃ ravibimbamindukarṇāhataṃ bhāskarakarṇabhaktam . bhūvistṛtirlabdhaphalena hīnā bhavet kubhāvistṛtirindumārge śi° . raveryojanātmakaṃ vimbaṃ madhyamaṃ dviyamavāṇaṣaṭkatulyāni 9522 yojanāni (saurāgame 6500 mitavimboktiḥ kiñcidadhikaparatvaparatayā saṅgamanīyā) . indīstu śūnyavasuveda 480 mitāni . atha rāhorucyate . ravivimbaṃ mūvyāsena hīnaṃ 4941 kṛtvendukarṇena sphuṭena yojanātmakena saṃguṇya sphuṭena ravikarṇena bhajet . phalena bhūvyāso varjitaścandrakakṣāyāṃ bhūbhāvyāso bhavati . etāni yojanavimbāni . atropapattiḥ . yasmin dine'rkasya madhyatulyaiva sphuṭā gatiḥ syāt tasmin dine udayakāle cakrakalāvyāsārghamitena yaṣṭidvitayena sūlamilitena tatrasthadṛṣṭyā tadagrābhyāṃ vimbaprāntau vidhyet . yā yaṣṭryagrayorantarakalāstā ravivimbakalā bhavanti madhyamāḥ . tāśca dvātriṃśat kiṃcidadhikaikatriṃśadvikalādhikāḥ 32 . 31 . 33 . evaṃ vidhorapi paurṇamāsyāṃ yadā madhyaiva gatiḥ spaṣṭā tadā vidhyet tasyaivaṃ dvātriṃśat kalāḥ 31 . 0 . 9 utpadyante . vimbakalānāṃ yojanīkaraṇāyānupātaḥ . yadi trijyāvyāsārdhe etāvatpramāṇaṃ vimbaṃ tadā paṭhitaśrutiyojanaiḥ kimityevamutpadyante dvidviśarartu 6522 saṃkhyāni yojanāni . vidhostu khanāgāmbudhi 480 mitānīti . atha bhūbhāvimbasyopapattirucyate . arkavimbavyāsādbhūvyāso yato'' lpo'to mūbhā sūcyagrā bhavati dīrghatayā candrakakṣāmatītya dūraṃ bahirgacchati . ato bhūvistṛteḥ kiyatyapacaye jāte candrakakṣāyāṃ bhūbhāvistṛtirmavatīti jñānāyānupātaḥ . yadi ravikarṇena sūryavimbabhūvyāsāntarayojanāni 4941 labhyante tadā candrakarṇena kimiti . phalaṃ bhūvyāsasyāpacayayoja nāni bhavanti . atastairbhūvyāsa ūnīkṛtaścandrakakṣāyāṃ bhūbhā vyāso bhavatītyupapannam prami° .
     idānīṃ yojanānāṃ kalākaraṇārthamāha . sūryendumūbhātanuyojanāni trijyāhatānyarkaśaśāṅkakarṇaiḥ . bhaktāni tatkārmukaliptikāstāsteṣāṃ kramānmānakalā bhavanti śi° . spaṣṭārtham . atropapattistrairāśikena yadi yojanātmakavyāsārdhe etāvanti vimbamānāni tadā trijyāvyāsārdhe kiyantīti phalānāṃ cāpāni laghujyābhi prāyeṇoktāni prami° .
     idānīṃ prakārāntareṇa vimbakalānayanamāha bhānorgatiḥ khadaśa 10 bhāgayutārdhitā vā vimbaṃ vidhostri 3 guṇitā yugaśaila 74 bhaktā . tithyadri 715 hīnaśaśibhuktiriṣudvi 25 bhaktā nandākṣi 29 yug bhavati vā vidhuvimbamevam śi° ravergatiḥ svadaśāṃśena10 yutā'rdhitā ca raveḥ kalāvimbaṃ bhavati . atha candragatistri guṇitā yugaśaila7 4 bhaktā tadvidhuvimbaṃ bhavati . atha bā candrabhuktistithyadribhi 715 rhīnā pañcaviṃśatyā 25 bhaktā phalamekonatriṃśatā 29 yutaṃ candravimbaṃ bhavati . atropapattiḥ trijyāto mahati karṇe grahavimbaṃ laghu bhavati tathā gatiśca laghvī bhūmadhyāddūragatatvādgrahasya . athālpe karṇe vimbaṃ pṛthu gatiśca mahatī tatrāsannatvāt . vimbagatyorupacayāpacayayostulyakālatvādgaterapi vimbaṃ sādhayitumucitaṃ bhavati . tadyathā tatra trairāśikam yadi yojanātmikayā gatyā pādonago'kṣadhṛtibhūmitayā 11859 . 45 dvidviśartu 6522 saṃkhyaṃ vimbaṃlabhyate tadā kalāgatyā kimiti . atra guṇakasya dvidviśarartusaṃkhyasyaikādaśabhāgena 592 . 55 guṇakabhājakāvapavartitau jātā guṇakasthāna ekādaśa 11 . bhājake viṃśatiḥ 20 . ato ravigatiḥ sukhārthaṃ daśaguṇā viṃśatyā hriyate tānadardhitā bhavati yata ekākaśabhirguṇyāto daśāṃśenādhikā kṛtetyupapannam . evaṃ candrasya khanāgāmbudhi 480 mito guṇo bhāgahāro yojanagatireva 11849 . 45 . etau khanṛpai 160 rapavartitau jāta guṇakasthāne trayaṃ bhāgahārasthāne catuḥsaptatiḥ 74 atra paramaṃ vikalātritayaṃ yadantaraṃ tat sukhārthamaṅgīkṛtam . atha candravimbānayane kriyopasaṃhāraḥ sukhopāyārthaṃ kṛtaḥ . tatra tithyadri 715 tulyasya gatikhaṇḍasyaikonatriṃśa 29 nmitaṃ vimbakhaṇḍaṃ labhyate . gatiśeṣasya pañcaviṃśatyā 25 bhāge hṛte vimbaśeṣaṃ kalātrayaṃ 3 labhyate . atastadaikye dvātriṃśa 32 nmadhyamaṃ candravimvam . gaterupacayāpacayavaśāt sphuṭatve vimbakhāpi sphuṭatvamupapannam prami° .
     idānīṃ rāhoḥ prakārāntareṇa kalāvimbamāha . bhānorgatiḥ śara 5 hṛtā ravibhi 12 rvibhaktā candrasya locana 2 guṇā tithi 15 bhājitā ca . labdhāntaraṃ bhavati vā'vanibhāpramāṇaṃ bhūbhā vidhuṃ, vidhurinaṃ grahaṇe pidhatte śi° . ravigatiḥ pañcaguṇā dvādaśabhaktā phalaṃ kalātmakamanaṣṭaṃ sthāpyam . atha śaśigatirdviguṇitā pañcadaśabhājitā idamapi kalātmakaṃ phalam . anayoḥ phalayorantaraṃ bhūmāvimbapramāṇaṃ bhavati . idānīṃ grahaṇe chādyacchādakamucyate bhūbhā vidhugrahaṇe vidhuṃ chādayati ravigrahaṇe tu raviṃ vidhuśchādayati . atropapattiḥ . atra kkarkavyāsāntaramitānāṃ yojanānāṃ ravikakṣāyāṃ kalākaraṇāyānupātaḥ . yadi gatiyojanai 118 59 rgatikalā labhyante tadā kvarkavyāsāntarayojanaiḥ 4941 kimiti . atra ravigateḥ kvarkavyāsāntara guṇaḥ 4941 . gatiyojanāni haraḥ . etau vasuvasunavabhi 988 rapavartitau jātā guṇasthāne pañca 5 . harasthāne dvādaśa 12 . phalaṃ ravigatisambandhinyo'pacayaliptāḥ . atha bhūvyāsasya vandrakakṣāyāṃ liptākaraṇārthamanupātaḥ . yadi gatiyojanai 11859 ścandragatikalā labhyante tadā bhūvyāsayojanaiḥ 15 81 kimiti . atra guṇakārdhena guṇakabhājakāvapavatitau jātaṃ guṇakasyāne dvayam 2 . bhāgahārasthāne pañcadaśa 15 . phalaṃ bhūvyāsakalāḥ . etābhyaḥ pūrvakalāḥ śodhyāḥ . yata uparyupari gacchantyā sūbhāyā vistṛtirapacayino bhavati pra° .
     idānīṃ candravikṣepānayanamāha . sapātatātkālikacandradorjyā khabhai 270 rhatā vyāsadalena bhaktā . sapātaśītadyutigoladik syādvikṣepa indoḥ sa ca vāṇasaṃjñaḥ śi° . yasmit kāle vikṣepaḥ sādhyastastin kāle tātkālikayoścandrapātayoryogaḥ kartavya iti sādharaṇyenoktam . iha candragrahaṇāvagame samakalasya candrasya tātkālikakapātasya ca yogaḥ kartavyaḥ . tasya dorjyā khabhai 270 rguṇyā trijyayā bhājyā phalaṃ kalātmakaścandravikṣepaḥ . sa ca vāṇasaṃjñaḥ . yadi ṣaḍbhādūnaḥ sapātacandrastadottaro jñeyo yadā ṣaḍbhādhikastadā dakṣiṇo jñeyaḥ . atropapattiḥ . candro hi vimaṇḍale bhramati krāntimaṇḍalasya vimaṇḍalasya ca yaḥ saṃpātastasya pātasaṃjñā . sa pāto mīnāntādvilomaṃ gacchati . tasmāt pātādagratastribhe'ntare tadvimaṇḍalaṃ sārdhaiścaturbhi 4, 30 rbhāgaiḥ krāntivṛttāduttarato bhavati . pātāt pṛṣṭhatastribhe'ntare taireva bhāgai 4, 20 rdakṣiṇato bhavati . atha vimaṇḍalagatasya candrasya krāntimaṇḍalena saha yadantaraṃ sa yāmyottaro vikṣepaḥ . tajjñānārthaṃ candrapātayorantaraṃ jñeyam . tacca candrapātayoryoge kṛte bhavati pātasya vilomagatvāt . tasya sapātacandrasya dorjyayānupātaḥ . yadi trijyātulyayā dorjyayā paramaḥ khamuniyama 270 kalātulyo vikṣepastadānayā kiyāniti . phalaminduvikṣepaḥ . yataḥ pātādagrataḥ ṣaḍbhaṃ krāntivṛttāduttarato'nyaddakṣiṇato'taḥ sapātaśītadyutigoladikka ityupapannam prami° . idānīṃ grahaṇe grāsapramāṇamāha . yacchādyasaṃchādakamaṇḍalaikyakhaṇḍaṃ śaronaṃ sthagitapramāṇam . tacchādyavimbādadhikaṃ yadā syājjñeyaṃ ca sarvagrahaṇaṃ tadānīm śi° . spaṣṭārtham atropapattiḥ . raveragrato bhārdhāntare krāntivṛtte bhūbhā bhramati . ataḥ paurṇamāsyante bhūbhācandrau samau bhavataḥ . kintu yāmyottaramantaraṃ vikṣepatulyaṃ bhavati sa vikṣepaścādyacchādakavimbamadhyayorantaram . tadyadā vimbārdhaikyasamaṃ tadā vimbaprāntayoryogamātraṃ syāt . yadā yāvatā mānaikyārdhādūnaṃ tāvacchādyavimbe chādakavimbaṃ praviśati . ata uktaṃ tatsthagitapramāṇamiti . tat sthagitaṃ chādyavimvādadhikaṃ yadā bhavati tadā sarvagrahaṇamityapi sugamam pramitākṣarā .
     idānīṃ sthitimardārdhayorānayanamāha . mānārdhayogāntarayoḥ kṛtibhyāṃ śarasya vargeṇa vivarjitābhyām . mūle khaṣaṭ 60 saṃguṇite vibhakte bhuktyantareṇa sthitimardakhaṇḍe śi° . spaṣṭārtham . atropapattiḥ . sparśakāle tu vimbagarbhayorantaraṃ mānaikyārdham . tacca karṇarūpaṃ bhavati . tatra yaḥ śaraḥ sā koṭiḥ . karṇakoṭyorvargāntarapadaṃ bhujaḥ . tacca grāhakamārgakhaṇḍam . tatkramaṇakālāyānupātaḥ . taccandrārkayoḥ prāggasanāt bhuktyantareṇa yadi bhuktantaratulyakalābhiḥ ṣaṣṭi 60 ghaṭīrarkendū krāmatastadā labdhābhirbhujakalābhiḥ kiyatya iti . phalaṃ sthityardhaghaṭikāḥ . paraṃ sparśakālaśarājñānānmadhyagrahaṇaśareṇaitat karma kṛtamataḥ sthūlaṃ sthityardhaṃ jātam . atha mardārdha mucyate . yadā chādakena chādye samaye channe saṃmīlanamānaṃ tadā vimbagarbhayorantare vimbārdhāntaratulyāḥ kalā bhavanti . tāśca karṇarūpāḥ . tasmin kāle yāvān vi lepastāvatī koṭistayorvargāntarapadaṃ grāhakavartmakhaṇḍa bhavati . tatrāpi pūrvavadanupātena ghaṭikātmakaḥ kālo mardasvaṇḍaṃ bhavati . so'pi sthūlaḥ pramitākṣarā .
     idānoṃ ghaṭīkaraṇamāha . sthityardhanāḍīguṇitā svabhuktiḥ ṣaṣṭyā 60 hṛtā tadrahitau yutau ca . kṛtvendupātāvasakṛccharābhyāṃ sthityardhamādyaṃ sphuṭamantimaṃ ca . spaṣṭārtham . atra sparśakālabhavaśareṇa koṭirūpeṇa karma kāryam . evaṃ sthityardhamasakṛt sphuṭaṃ bhavatīti sugamā vāsanā pramitākṣarā .
     idānīmevaṃ vimardārdhamapītyatidiśati . evaṃ vimardārdhaphalonayuktasapātacandrodbhavasāyakābhyām . pṛthak pṛthak pūrvavadeva siddhe sphuṭe sta ādyāntyavimardakhaṇḍe śi° spaṣṭārtham . idānīmiṣṭakāle bhujānayanamāha .
     sparśāgrataḥ spārśikamiṣṭamuktaṃ prāṅmokṣato maukṣikamatra pūrvau . vīṣṭena nighnāḥ sthitikhaṇḍakena bhuktyantarāṃśā bhuja iṣṭakāle . evaṃ vimardārdhahatāḥ pṛthak te saṃmīlanonmīlanayorbhujau staḥ śi° . pūrvārdhaṃ spaṣṭārtham . iṣṭonena sthitikhaṇḍena guṇitā bhuktyantarabhāgāḥ kalātmako bhujo bhavati . evaṃ ta eva bhuktyantarāṃśāḥ prathamavimardārdhaguṇāḥ saṃmīlanabhujo bhavati . dvitīyaguṇāstadonmīlanam . atropapattiḥ . iṣṭakāle yatra grāhakavimbamadhyacihnaṃ yatra ca madhyaśarāgracihnuṃ tayorantaraṃ grāhakamārgakhaṇḍaṃ bhuja ihocyate . tasyānayanaṃ trairāśikena . yadi ghaṭīṣaṣṭyā bhuktyantarakalā labhyante tadeṣṭonasthitidalena kimiti . atra guṇakabhājakayoḥ ṣaṣṭyāpavartane kṛte jātā bhuktyantarāṃśā guṇakasthāne . harasthāne rūpam 1 . evaṃ vimardārdhābhyāṃ vimardabhujau prami0
     idānīṃ karṇārthamāha . koṭiśca tatkālaśaro'tha koṭīdorvargayogasya padaṃ śrutiḥ syāt . mānaikyakhaṇḍaṃ śrutivarjitaṃ sadgrāsapramāṇaṃ bhavatīṣṭakāle śi° . iṣṭakāle yāvān śaraḥ sā tatra koṭiḥ . koṭibhujavargayogapadaṃ karṇaḥ . karṇonaṃ mānaikyārdhamiṣṭakāle grāsapramāṇaṃ bhavati . atropapattiḥ . bhujo'tra krāntivṛtte prācyaparastasmādyāmyottaraḥ śaro'taḥ koṭiḥ . tadvargayogapadaṃ karṇa ityucitam . karṇo nāma vimbamadhyayorantaram . sa yāvatā mānaikyārdhādūno bhavati tāvadgrāhakavimbaṃ grāhye praviṣṭam . atastāvāniṣṭakāle grāsa ityupapannam prami° .
     idānīṃ grāsāt tatkālajñānamāha . grāsonamānaivavadalasya vargādvikṣepakṛtyā rahitāt padaṃ yat . gatyantarāṃśairvihṛtaṃ phalonaṃ sthityardhakaṃ svaṃ bhavatīṣṭakālaḥ . tatkālavāṇena muhuḥ sphuṭo'gre vakṣye'nyathā vā parilekhato'mum śi° . iṣṭagrāsenonasya mānaikyārdhasya vargāt tatkālavikṣepavargeṇonānmūlaṃ gatyantarāṃrśaurvabhajet . phalena sparśasthityardhaṃ hīnaṃ yadi spārśiko grāsaḥ . yadi maukṣikastadā maukṣikaṃ hīnam . śeṣamiṣṭakālo bhavati . sa ca sthūlaḥ . atha tatkālaśareṇa ya ānīyate sa sūkṣmāsannaḥ . evamasakṛt sphuṭaḥ syāt . amumiṣṭakālamagre parilekhādeva vakṣye . atropapattirvilomagaṇitena, grāsonamānaikyārdhaṃ karṇastatkālaśaraḥ koṭistadvargāntarapadaṃ bhujaḥ . sa gatyantarāṃśairvihṛtaḥ phalamiṣṭakālasya madhyagrahasya ca sāvanāntaramataḥ svasthityardhācchodhitamityupapannam prami° .
     idānīṃ sparśādivyavasthitimāha . madhyagrahaḥ parvavirāmakāle prāk pragraho'smāt parataśca muktiḥ . sthityardhanāḍīṣvatha mardajāsu saṃmīlanonmīlanake tathaiva śi° . spaṣṭārtham . idānīṃ valanānayanamāha . khāṅkā 90 hataṃ svadyudalena bhaktaṃ sparśādikālotthanataṃ lavāḥ syuḥ . teṣāṃ kramajyā palaśiñcinīghnī bhaktā dyumaurvyā yadavāptacāpam . prajāyate prāgapare nate kramādudagyamāśaṃ valanaṃ palodbhavam śi° . yasmin kāle valanaṃ sādhyaṃ tasmin kāle yā nataghaṭikāstāḥ khāṅkā 90 hatāścandragrahe rātryardhena bhaktā arkagrahe dinārdhena, phalamaṃśāḥ syuḥ . teṣāṃ kramajyā'kṣajyayā guṇyā dyujīvayā bhaktā labdhasya cāpaṃ palodbhavaṃ valanaṃ jāyate . prāṅnate saumyaṃ, paści matate yāmyam . valanānayanamutkramajyayā kaiścit kṛtaṃ tannirāsārthamatra kramajyeti viśeṣaṇam . na punaretadviśeṣaṇabalādanyatra sarvatrotkramajyāḥ prāpnuvanti prami° .
     idānīmāyanaṃ valanamāha . yutāyanāṃśoḍupakoṭiśiñjinī jināṃśamaurvyā 1397 guṇitā vibhājitā . dyujīvayā labdhaphalasya kārmukaṃ bhavecchaśāṅgāyānadikkamāyanam śi° . grahasya sāyanāṃśasya koṭijyā jināṃśajyayā 1397 guṇyā dujyayā bhaktā phalasya cāpamāyanaṃ valanaṃ bhavati . tacca yasminnayane graho vartate taddik bhavati . atropapattirgole prami° .
     idānīṃ sphuṭavalanārthamāha . tayoḥ palotthāyanayoḥ samāśayoryuterviyuktestu vibhinnakāṣṭhayoḥ . yā śiñjinī mānadalaikyaninnī trijyoddhṛtā tadvalanaṃ sphuṭaṃ syāt . yairutkramajyāvidhinaitaduktaṃ samyaṅga te golagatiṃ vidanti śi° . tayoḥ palodbhavāyanayorvalanacāpayoḥ samāśayoryogo bhinnāśayorantaraṃ tasya jyā mānaikyārdhaguṇā trijyayā bhaktā phalaṃ sphuṭā valanajyā bhavati . yairidaṃ valanadvayamutkramajyāvidhinoktaṃ samyaṅna te golagatiṃ vidantīti golaṃ parimrāmya diśāṃ valanasyotkramajyayopacayaḥ kramajyayā veti taiḥ samyak kvāpi nāvalokitamityarthaḥ . atropapattirgole savistarā . iha samamaṇḍalaṃ draṣṭuḥ prācī samamaṇḍalādiṣṭe nate kāle viṣuvanmaṇḍapācī yāvatā yataścalitā tāvat taddik palodbhavaṃ valanaṃ jñeyam . atha viṣuvanmaṇḍalāt krāntivṛttaprācī yāvatā yaṃtaścalitā tadāyanaṃ taddik jñeyam . tayoryogaviyogāt sphuṭamiti . samamaṇḍalāt krāntimaṇḍalaprācī yāvatā yataścalitā tat sphuṭamityarthaḥ . evaṃ trijyāpariṇataṃ tadatrānupātena mānaikyārdhapariṇataṃ kṛtam . yato'tra mānaikyārdhavṛtte valanaṃ deyam prami° . idānīmaṅgulaliptārthamāha . trijyoddhṛtastatsamayotthaśaṅkuḥ sārdhadvi 2, 30 yukto'ṅgulaliptikāḥ syuḥ . sthūlāḥ sukhārthaṃ dyudalena bhaktaṃ samunnataṃ sārdhayamā 2, 30 nvitaṃ vā śi° . madhyagrahaṇakāle grahasya tripraśnoktyā śaṅkuḥ sādhyaḥ . sa śaṅkustrijyayā bhaktaḥ . phalaṃ sārdhadviyuktamaṅgulaliptikā bhavanti . athavonnataghaṭikā grahasya dinārdhaghaṭībhirbhaktāḥ phalaṃ sārdhadviyuktaṃ sukhārthaṃ sthūlā aṅgulaliptikā bhavanti . atropapattiḥ . gaganamadhyasthaṃ yadgrahavimbaṃ tasya nikhilakaranikarapihitaparidhitvāt kiñcit sūkṣmaṃ dṛśyate . athodaye kṣitijasthaṃ bhūvyavahitatatkaranikaraviśālamiva pratibhāti . tat sūkṣmatvaṃ viśālatvaṃ copalabdhyā buddhimadbhiḥ kalpitam . tacca gaganamadhye sārdhatrikalaṃ 3, 30 . udaye sārdhadvikalaṃ 2, 30 aṅgulaṃ kalpitam . avāntare'nupātena . yadi trijyātulye śaṅkāvaṅgulaliptāntaraṃ rūpaṃ 1 labhyate tadeṣṭena kimiti phalaṃ sārdhadviyuktamaṅgulaliptikāḥ syurityupapannam . athavā sthūlo'nupātaḥ . yadā dinārdhatulyābhirunnataghaṭikābhī rūpaṃ 1 labhyate tadeṣṭābhiḥ kimiti prami° .
     idānīṃ palanādīnāmaṅgulīkaraṇamāha ābhirvibhaktā valaneṣubimbadośchannaliptāḥ syurathāṅgulāni . śarā yathāśā grahaṇe kharāṃśoścandragrahe vyastadiśastu yedyāḥ śi° . ābhiraṅgulakalābhirvalanavikṣepavimbacchannabhujakoṭikarṇā bhājyāḥ . phalānyaṅgulāni bhavanti . iha ravigrahaṇe śarā yathāgatadiśa yava . candragrahaṇe tu vyastadiśo jñātavyāḥ . atropapattiḥ aṅgulakaraṇe tu kathitaiva . śarāgre hi candraḥ, śaramūle bhūmā'taścandravikṣepādanyadiśi bhūmā vartate . tatsthānajñānārthaṃ candragrahaṇe vyastadiśaḥ śarā vedyā ityupapannam prami° . idānīṃ parilekhamāha . grāhyārdhasūtreṇa vidhāya vṛttaṃ mānaikyakhaṇḍena ca sādhitāśam . bāhye'tra vṛtte valanaṃ jyakāvat prākcihnataḥ sparśabhavaṃ himāṃśoḥ . savyāpasavyaṃ khalu yāmyasaumyaṃ maukṣa tathā paścimataśca deyam . parigrahe paścimapūrvataste vikṣepadikcihnita eva sādhyam . sūtrāṇi kendrādvalanāgrasaktānyaṅkyānyataḥ sparśavimuktivāṇau . jyāvannijābhyāṃ balanāgrakābhyā deyau yathāśāvatha madhyavāṇaḥ . kendrāt pradeyo valanasya sūtre tebhyaḥ pṛthaggrāhakakhaṇḍakena . vṛttaiḥ kṛtaiḥ sparśavimuktimadhyagrāsāḥ krameṇaivamihāvagamyāḥ śi° . sasāyāmavanau grāhyārdhapramāṇena sūtreṇeṣṭasthānakalpitavindorvṛttaṃ likhitvā tasmādeva vindormānaikyakhaṇḍapramāṇena sūtreṇānyadvṛttaṃ kṛtvā tasya vindorupari prācyaparaṃ yāmyottaraṃ ca sūtraṃ khaṭikāyā rajasocchādya rekhe kārye . atha mānaikyārdhavṛtte valanaṃ deyam . tatra candrasya spārśikaṃ prācīcihnatobhaukṣikaṃ pratīcīcihnataḥ . ravestu spārśikaṃ pratīcīcihnatomaukṣikaṃ prācīcihnataḥ . atha madhyavalanaṃ yadi vikṣepo dakṣiṇato deyastadā dakṣiṇacihnādyadottarastadottaracihnāt . tat kathaṃ deyamityāha . savyāpasavyaṃ yāmyasaumyamiti . yadi yāmyavalanaṃ tadā savyakrameṇa prācīcihnādyāmyaṃ, dakṣiṇacihnāt paścimaṃ, paścimacihnāduttaramuttaracihnāt pūrvamiti savyam . ito'nyathāpasavyam . tacca valanaṃ jyāvaddeyaṃ na dhanurvat . evaṃ valanāni dattvā kendrādvalanāgragatāni sūtrāṇyaṅkyāni . atha sparśavalanāgrāt spārśiko mokṣavalanāgrānmaukṣiko vikṣepo deyaḥ . sa ca jyāvat . atha savye vikṣepaḥ kendrādvavalanasūtre deyaḥ . tebhyaḥ śarāgracihnebhyo grāhakārdhapramāṇena sūtreṇa vṛttānyutpādya sparśamuktimadhyagrāsāḥ veditavyāḥ atra vāsanā . mānaikyārdhavṛtte grāhakavṛttasya madhyaṃ yadā bhavati tadā grāhyagrāhakayorbimbaprāntau saṃlagnau bhavato'to mānaikyārdhavṛttaṃ bahirlikhitaṃ tacca digaṅkitaṃ tatra yā prācī sā samamaṇḍalaprācī tatastasyā valane datte yā kendrādvalanāgragā rekhā sā krāntivṛttaprācī . evaṃ sarvadiśāṃ valanam . atha valanasūtrājjyāvadvikṣepaḥ . yataḥ krāntivṛttaprācyā vikṣepo yāmyottaraḥ . evaṃ sparśamokṣayoḥ kila . atha madhyaśaraḥ kendrādvalanasūtre'to datto yato madhyavalanaṃ nāma tatkālakrāntivṛttaprācyā yāmyottarā dik . vikṣepāgre grāhakavṛttamadhyamatastatra kṛtairvṛttaiḥ sparśamokṣamadhyā bhavantītyupapannam prami° .
     idārnā nimīlanonmīlaneṣṭagrāsaparilekhamāha . kendrādbhujaṃ sve valanasya sūtre śaraṃ bhujāgrācchravaṇaṃ ca kendrāt . prasārya koṭiśrutiyogacihnādvṛtte kṛte grāhakakhaṇḍakena . saṃmīlanonmīlanakeṣṭakālagrāsāśca vedyā yadi vānyathā'mī śi° . saṃmīlanakāle valanamānīya tat prākacihnataḥ prāgvaddattvā kendrādvalanāgragāṃ rekhāṃ kṛtvā tasyāṃ rekhāyāṃ kendrāt pūrvato bhujo deyaḥ . bhujāgrāt tatkālaśarapramāṇāṃ śalākāṃ tathā kendrāt karṇamitāṃ ca prasārya śalākāgrayoryuticihnādgrāhakārdhena vṛttaṃ vilikhya saṃmīlanasthānaṃ jñeyam . evamunmīlanavalanaṃ paścimato dattvonmīlanasthānaṃ jñeyam . evameva tatkālavalanamiṣṭavaśena prāk paścimato vā dattvoktavadiṣṭagrāso jñeyaḥ yadi vānyathāmī ityasyāgre sambandhaḥ . atropapattiḥ . bhujo hi grāhakamārgakhaṇḍam tatra śaraḥ koṭistadvargayogapadaṃ karṇaḥ . karṇādgrāhakavimbai likhite saṃmīlanādikaṃ bhavatīti yuktamuktam . nanu grāhyavimbamadhyādvalanasūtre bhujo dattastat kathaṃ bhujo grāhakamārgakhaṇḍamityucyate satyam yatra kutracidbhujakoṭikarṇaistryasramutpadyate tadavaśyamāyatacaturasrārdhaṃ syāt . tadatra bhujāgrādvikṣepaḥ koṭiḥ . evaṃ bhujamūlādapi . vikṣepamūlayorantare yāvān bhujastāvān vikṣepāgrayorapi . atogrāhakamārgakhaṇḍaṃ bhuja ityucyate tadaduṣṭam prami° .
     idānīmanyathā sammīlanādiparilekhamāha . ye sparśamuktyorviśikhāgracihne tābhyāṃ pṛthaṅmadhyaśarāgrayāte . rekhe kila pragrahamokṣamārgau tayośca māne vigaṇayya vedye . vimbāntarārdhena vidhāya vṛttaṃ kendre'tha tanmārgayutidvaye'pi . bhūbhārdhasūtreṇa vidhāya vṛtte saṃmīlanonmīnake ca nedye śi° . sparśaśarāgrānmadhyaśarāgrayātā rekhā kāryā . sa pragrahamārgo jñeyaḥ . atha madhyaśarāgrānmuktiśarāgragā pṛthaganyā rekhā kāryā . sa muktimārgo jñeyaḥ . tayormārgayoḥ pramāṇe aṅgulaśalākayā mitvā pṛthaganaṣṭe sthāpye . atha vimbāntarārdhapramāṇena sūtreṇa kendre vṛttamutpādya tasya vṛ ttasya mārgadvayena yau yogau tasmādyogadvayacihnāt bhūbhārdhasūtreṇa vṛtte vidhāya saṃmīlanonmīlane jñātavye . atropapattiḥ . svamārgeṇāgacchato grāhakamadhyasya yatra mānāntarārdhatulyaḥ karṇo bhavati tatrasthe tasmin grāhake saṃmīlanamunmīlanaṃ ca yata utpadyate ta to vimbāntarārdhena vṛttaṃ vilikhya te sthāne jñātavye prami° .
     idānīmiṣṭagrāsārthamāha . mārgrāṅguladhnaṃ sthitikhaṇḍabhaktamiṣṭaṃ syuriṣṭāṅgulasaṃjñakāni . iṣṭāṅgulānīṣṭavaśāt svamārge dattvātra ca grāhakakhaṇḍavṛttam . kṛtveṣṭakhaṇḍaṃ yadi vā'vagamyaṃ sthūlaḥ sukhārthaṃ parilekha evam śi° . iṣṭamitīṣṭakālo ghaṭikādiranaṣṭasthāpitairmārgāṅgulairguṇyaḥ svasthityardhaghaṭībhirbhājyaḥ phalamiṣṭāṅgulāni bhavanti . tānīṣṭāṅgulāni svamārgedattvā . kathamiti cet iṣṭavaśāt . yadi sparśādagrata iṣṭaṃ kalpitaṃ tadā sparśaśarāgrā dagrata iṣṭāṅgulāni deyāni yadi madhyāt pūrvata iṣṭaṃ tadā madhyaśarāgrāt pūrvato deyāni . evaṃ muktimārge'pīṣṭavaśādiṣṭāṅgulāgre grāhakavimbārdhena vṛttaṃ vilikhyeṣṭagrāso jñeyaḥ . evaṃ vā sthūlaḥ sukhārthaṃ parilekhaḥ . atropapattistrairāśikena . yadi sthityardhvaghaṭībhirmārgāṅgulāni labhyante tadeṣṭaghaṭībhiḥ kimiti phalamiṣṭāṅgulāni . tadagre grāhakavimbamadhyamityarthaḥ . tatra grāhakārdhena vṛtte kṛte iṣṭagrāso bhavatīti kiṃ citram prami° . idānīṃ grāsāt kālānayanaṃ parilekhenaivāha .. grāsonamānaikyadalena kendre vṛttāt kṛtānmārgadale bahirye . te saṃguṇe svasthitikhaṇḍakena mārgāṅgulāpte pṛthagiṣṭakālau śi° . mānaikyārdhena grāsonena kendre vṛttaṃ likhet . tasmādvṛttādbahirye mārgakhaṇḍe bhavataste svasthitikhaṇḍakena guṇite svamārgāṅgulairbhājye . phalaṃ sparśādagrata iṣṭakālo bhavati . mokṣāt pṛṣṭhataśca . atropapattiḥ . grāsonamānaikyadalamiṣṭakāle grāhyagrāhakavimbamadhyayorantaraṃ karṇa ityarthaḥ . idaṃ pūrbdhameva kathitam . tena karṇena kendre vṛttāt kṛtādye mārgasvaṇḍe vahirbhavatastābhyāmihānupātaḥ . yadi mārgāṅgulaiḥ sthityardhaghaṭikā labhyante tadā bahirbhūtakhaṇḍāṅgulaiḥ kimiti phalamiṣṭakāla iti prami° .
     idānīṃ grahaṇe varṇamāha . svalpe channe dhūmravarṇaḥ sudhāṃśorardhe kṛṣṇaḥ kṛṣṇarakto'dhike'rdhāt . sarvachanne varṇa uktaḥ piśaṅgo bhānośchanne sarvadā kṛṣṇa eva śi° . idānīmādeśyānādeśyānāha .
     indorbhāgaḥṣoḍaśaḥ khaṇḍito'pi tejaḥpuñjacchannabhāvānna lakṣyaḥ . tejastaikṣṇyāt tīkṣṇagordvādaśāṃśo nādeśyo'to'lpo graho buddhimadbhiḥ śi° spaṣṭārtham iti candragrahaṇādhikāraḥ .
     atha sūryagrahaṇādhikāra tatrādau natiprayojanoktiḥ . darśāntakāle'pi samau ravīndūdraṣṭā natau yena vibhinnakakṣau . kvardhocchritaḥ paśyati naikasūtre tallambanaṃ tena natiṃ ca vacim śi° . amāvāsyāntakāle samakalāvapi candrārkau natau khārdhādanyatra yatastato'pi vā sthitau bhūmyardhenocchritau draṣṭaikasūtre na paśyati . yena kāraṇena tau vibhinnakakṣau . candrasya kakṣā laghvī arkasya mahatī . yathā candragrahaṇe yaiva candrasya kakṣā saiva bhūbhāyā api tatra tithyante samau bhūbhendū natāvapi kkardhocchrito'pi draṣṭaikasūtre paśyati tathārkagrahaṇe'rkendū na paśyati bhinnakakṣatvāt . tena kāraṇena tallambanākhyamantaraṃ natvākhyaṃ ca vacmi prami° .
     idānīṃ lambanasya bhāvābhāvaṃ dhanarṇatvaṃ ca kathayati . darśāntalagnaṃ prathamaṃ vidhāya na lambanaṃ vitribhalagnatulye . ravau tadūne'bhyadhike ca tat syādevaṃ dhanarṇaṃ kramataśca vedyam śi° atra lambanaṃ jñātuṃ darśāntakāle lagnaṃ vidhāya tat tribhonaṃ kāryam . tena tribhonena lagnena same ravau lambanaṃ nāsti . ūne'bhyadhike ca syāditi veditavyam . tathā vitribhalagmādūne ravau yallambanamutpadyate taddhanasaṃjñaṃ veditavyam . tithyantaghaṭikāsu yojyamityarthaḥ . yadadhike tadṛṇaṃ tithyantaghaṭikābhyaḥ śodhyamityarthaḥ . atha lambanasyopapattistāvaducyage . iha kila samamaṇḍalayāmyottarakoṇavṛttānāmardhacchedena parikaravadyadvṛttaṃ nibadhyate tat kṣitijam . tatrasthaṃ grahaṃ bhūgarbhastho draṣṭā paśyati . bhūpṛṣṭhagastu bhūcchannaṃ tat kṣitijamapi na paśyati . kintu bhūmyardhayojanaistasmāt kṣitijādupari samagrādanyat kṣitijaṃ sa manyate . yatastasmādūrdhvaṃ sa paśyati . tadadhaḥ kṣitijaṃ dṛksūtrāllambitaṃ na paśyati ato grahakakṣāyāṃ dṛṅmaṇḍale teṣāṃ yojanānāṃ saṃbandhinyoyā liptāstāḥ kucchannaliptāstā eva paramalambanaliptāḥ paramāvanatiliptāśca . tāstu grahabhuktipañcadaśāṃśatulyā bhavanti . yato gatiyojanānāṃ pañcadaśāṃśo bhūvyāsārdham . yadā kila kṣitijasthastadā kucchannaliptābhirnatatvaṃ gataḥ . atha yadā khamadhyastho ravistadā taṃ bhūgarbhastho draṣṭā bhūpṛṣṭastho'pi khamadhyasthameva paśyati . na kuto'pi natamatastatra lambanābhāvaḥ . kṣitije tu kucchannaliptātulyaṃ paramaṃ lambanam ato jñātaṃ khārdhānnate grahe lambanadutpadyate . evaṃ candrasyāpi . darśānte candralambanaliptābhyo'rkalambanaliptāsu śuddhāsu śeṣaṃ ravidṛksūtrādhaścandrasya paramā lambaliptāḥ . atha yadā dṛṅmaṇḍalākāraṃ krāntivṛttaṃ bhavati tadā paramalambanaliptānāṃ ghaṭīkaraṇāyānupātaḥ . yadi gatyantarakalābhirghaṭīṣaṣṭirlabhyate tadā gatyanyarapañcadaśāṃśatulyābhiḥ kimiti . phalaṃ ghaṭikācatuṣṭaya paramaṃ lambanam . ato ghaṭikācatuṣṭayānupātena lambanaṃ sādhayituṃ yujyate paraṃ yadi dṛṅmaṇḍākāraṃ krāntivṛttam . yadā tadapi tiraścīnaṃ tadānupātadvayena . lambanaṃ hi dṛṅsaṇḍalasūtreṇotpadyate tacca madhyamaṃ lambanam . tat kila karṇarūpam . tat krāntivṛttaprācīpariṇataṃ koṭirūpaṃ sphuṭaṃ bhavati . yadā dṛṅmaṇḍalameva krāntivṛttaṃ tadā tadeva sphuṭam . yataḥ krāntivṛttaprācyaparayā lambanasya sphuṭatvam . ataḥ krāntivṛttasya paramanīcasthāne lambanasya paramatvam . paramoccasthāne lambanābhāvaḥ . tacca tasya paramoccatvaṃ vitribhalagne bhavati . yadā vitribhaṃ khamadhye bhavati tadā tacchaṅkustrijyātulyaḥ syāt . tadā madhyamameva sphuṭaṃ lambanam . yadā tadvitribhaṃ khamadhyānnataṃ bhavati tadā tacchaṅkustrijyāto nyūno bhavati tadā madhyamalambanāt sphuṭaṃ lambanaṃ koṭirūpakaraṇena tadalpatāṃ yāti . ato vitribhalagnaśaṅkorapacayavaśena lambanasyāpacayaḥ . ato vitribhalagnaśaṅkunā madhyamalambanasya sphuṭatvakaraṇe'nupātaḥ kartuṃ yujyate pra° mi° .
     amumevārthaṃ saṃpradhāryānupātadvayena lambanamāha . trimonalagnaṃ taraṇiṃ prakalpya tallagnayoryaḥ samayo'ntare'sau . tribhonalagnasya bhaveddyuyātaḥ śaṅkvādyatastasya carāntakādyaiḥ . tribhonalagnārkaviśeṣaśiñjinī kṛtāhatā vyāsadalena bhājitā . hatāt phalādvitribhalagnaśaṅkunā trijīvayāptaṃ ghaṭikādi lambanam si° śi° . darśāgnakāle lagnaṃ vidhāya tadanaṣṭaṃ vitribhaṃ ca kṛtvā tayorvitribhasya bhogyaṃ lagnasya bhuktamantarodayayutaṃ vitribhasyoditaḥ kālo bhavati . tena kālena vitribhalagnajanitakujyādyujyāntyādibhiśca tripraśloktyā śaṅkuḥ sādhyaḥ . śaṅkośca dṛgjyā tacchāyākarṇaśca sādhyaḥ . atha tribhonalagnārdhayorantarasya jyā sādhyā . atha tathā lambanārthamanupātaḥ . yadi trijyātulyayā vitribhalagnārkāntarajyayā catakho ghaṭikā lambanaṃ tadānayābhīṣṭayā kimiti phalaṃ madhyamalambanam . atastatsphuṭīkaraṇārthaṃ dvitīyo'nupātaḥ . yadi trijyātulyavitribhalagnaśaṅkāvetāvallambanaṃ labhyate tadā 'sminnanantarānīte kimityevaṃ lambanaṃ sphuṭaṃ mavati prami° .
     idānīṃ prakārāntareṇa sphuṭīkaraṇamāha . phalādravi 12 ghnāt tribhahīnalagnakarṇena labdhaṃ khalu lambanaṃ vā si° śi° . madhyalambanāt dvādaśaguṇādvitribhalagnasaṃbhūtacchāyākarṇena bhaktādyallabdhaṃ tadbā sphuṭaṃ lambanaṃ bhavati . atrīpapattistrairāśikena . tatra vitribhalagnaśaṅkodvāṃdaśāṃśena vitribhalagnaśaṅkustrijyā cāpavarjitā jātā guṇakasthāne dvādaśa 12 harasthāne vitribhalagnakarṇa ityupapannam prami° . idānīṃ prakārāntareṇa lambanabhāha . tribhonalagnasya raveśca śaṅkvorvā dṛgjyayorvargaviyogamūlam . syāddṛṅnatirveda 4 guṇā trimaurvyā bhaktāthavā lambananāḍikāḥ syuḥ si° śi° . tribhonalagnasya yaḥ śaṅkuḥ sādhitastathā darśāntakāse raveḥ svopakaraṇairyaḥ śaṅkurutpadyate tāvanaṣṭau sthāpayitvā tayoḥ dṛgjye sādhye . atha tayoḥ śaṅkoryadvargāntarapadaṃ taddṛṅnatisaṃjñaṃ bhavati . prathamaprakāro'yam . atha dṛṅnaterdvitīyaḥ prakāraḥ . tayordṛgjyayorvargāntarapadaṃ dṛṅnatimaṃjñaṃ bhavati . atha dṛṅnaterlambanamucyate . dṛṅnatiścaturguṇā trijyayā bhaktā phalaṃ lambananāḍikāḥ syuḥatropapattiḥ saiva . yadā vitribhalagnaṃ khamadhye bhavati tadā dṛṅmaṇḍalameva krāntivṛttam . tribhonalagnārkayoryāntarajyā saiva tadārkasya dṛgjyā . sā caturguṇā trijyayāptā madhyamaṃ kila lambanaṃ bhavati . tadeva sphuṭam ūrdhvaṃsthitatvāt krāntivṛttasya . atha yadā vitribhalagnaṃ khārdhānnatam tiryaksthitatvāt krāntivṛttasya tadā tat prācyaparayā sphuṭaṃ lambanaṃ koṭirūpaṃ bhavati . tacca vitribhalagnaśaṅkanupātena tathā sphuṭaṃ koṭirūpaṃ kṛtam . tat kathamiti cet tadarthamucyate . madhyalambanānayane trijyaiva vitribhalagnaśaṅkuḥ tataḥ sphuṭatvārthaṃ yaḥ sādhito vitribhalagnaśaṅkuḥ sa dṛkkṣepamaṇḍale sphuṭastaddṛgjyā bhujastrijyā karṇaḥ . vitribhalagnasya yaddṛṅmaṇḍalamiti gole kathitam . atastrijyāpariṇatayā natajyayā yadānītaṃ tajjātaṃ karṇarūpaṃ tat koṭirūpasya vitribhalagnaśaṅkoranupātena koṭitvaṃ nītamityupapannam . yadeva sphuṭalambanasya koṭirūpatvamupapannaṃ tadeva prakārāntareṇopapādinas . raverdṛṅamaṇḍale dṛgjyā sā karṇarūpiṇī . vitribhalagnasya yā dṛgjyā sa eva dṛkkṣepaḥ sa bhujarūpaḥ . yataḥ krāntimaṇḍalaprācyāḥ samyagdakṣiṇottaraṃ khārdhādvitribhalagnoparigataṃ dṛkkṣepamaṇḍalam . tatra vitribhalagnasya yā dṛgjyā sa dṛkkṣepaḥ . tajjanitā natikalāścandrārkakakṣayoryāmyottaramantaraṃ sarvatra tulyameba draṣṭā paśyati . yathoktaṃ gole . kakṣayorantaraṃ yat syādvitribhe sarvato'pi tat . natiliptā bhujaḥ karṇo dṛglambanakalāstayoḥ . kṛtyantarapadaṃ koṭiḥ sphuṭalambanaliptikāḥ śi° . yat idaṃ lambanakṣetramato dṛkkṣepārkadṛgjyayorvargāntarapadatulyā dṛṅnatirbhavitumarhati . paraṃ yathā sthite gole kṣetroparīyaṃ na dṛśyate . yato vitri bhalagnārkayorantarajyā vitribhalagnaśaṅkuvyāsārdhapariṇatā satī dṛṅnatirbhavati . ata evānenāpi prakāreṇa kṣitijasthe'rke paramā dṛṅnatirvitribhalagnaśaṅkutulyā bhavati . ato'yamapi prakāraḥ pūrvatulya eva . kintu dṛkkṣepārkadṛgjyayostulye śalāke bhujakarṇarūpe samāyāṃ bhūmau vinyasya tadantare koṭirūpāṃ dṛṅnatiṃ darśayet . evamane kavidhānyupapattyanusāreṇa kṣetrāṇi parikalpya dhūlīkarmopasaṃhāramāryāḥ kurvate . atha prastutamucyate . atra kila vitribhalagnasya raveśca dṛgjyayoryadvargāntarapadaṃ tāvadeva tacchaṅkvorapi bhavati . tat kathamiti cet taducyate . atra svasvaśaṅkuvargeṇonau trijyāvargau dṛgjyāvargau bhavataḥ . tayorantare kṛte trijyāvageyostulyatvādgatayoḥśaṅkuvargāntaramevāvaśiṣyate . evaṃ yatra kutracidvyāsārdhe'pi bhujajyayorvargāntaratulyaṃ tatkoṭijyayorvargāntaraṃ bhavatīti . ata uktaṃ tribhonalagnasya raveśca śaṅkorvā dṛgjyayoriti . dṛṅnatitastrijyānupātena lambanasya ghaṭīkaraṇam prami° .
     idānīṃ prakārāntareṇa lambanamāha . śaṅkvostayordṛgguṇayostayorvā trijyācaturthāṃśavibhaktayoḥ syāt . yadvargaviśleṣapadaṃ dvidhaivaṃ vilambanaṃ tadghaṭikādikaṃ vā si° śi° .
     tayoranantarakathitayorvitribhalagnārkaśaṅkvostrijyācaturthāṃśenāpavartitayoryadvargāntarapadaṃ tallambanaṃ vā bhavati . atha tayoḥ śaṅkvorye dṛgjye tayostrijyācaturthāṃśabhaktarvargāntarapadaṃ vā lambanaṃ bhavati . atropapattiḥ . atra niṣpannāyā dṛṅnateḥ koṭirūpāyā ghaṭīcatuṣṭayena trijyayā cānupātaḥ . sa tadupakaraṇabhūtayoḥ śaṅkvostaddṛgjyayorvā kriyālāghavārthaṃ yadi kriyate tadā ghaṭikātmikaiva dṛṅnatirutpadyate . tadeva lambanam . atastathā kṛte jātamanyat prakāradvayam prami° .
     lambanaprayojanamāha . tatsaṃskṛtaḥ parvavirāma evaṃ sphuṭo'sakṛt sa grahamadhyakālaḥ si° śi° . evaṃ yaddarśāntakaḥle lambanamutpannaṃ tadvitribhalagnādūne'rke dhanamato darśāntaghaṭikāsu kṣepyam . yadi vitribhādadhike'rke jātaṃ tadṛṇaṃ darśāntaghaṭībhyaḥ śodhyam . evamasakṛllambanasaṃskṛtāddarśāntakālāllagnamānīya vitribhaṃ ca kṛtvoktaprakāreṇa lambanaṃ sādhyam . tena gaṇitāgato darśāntaḥ punaḥ saṃskāryaḥ . evaṃ muhuryāvadaviśeṣaḥ . evaṃ saṃskṛto darśānto grahaṇasadhyakālo bhavati . atropapattiḥ . atra candrakakṣāyā āsannatvādravikakṣāyā dūratvāt kvardhocchritāddraṣṭū ravimaṇḍalagāmi yat sūtraṃ tasmādadhaścandro'valambito dṛśyate tallambanam . krāntivṛtte paramoccasthāne kila vitribham . tasmādūno yadā ravistadārkādavalambitaścandraḥ pṛṣṭhato bhavati . candro hi śīghragatiḥ . śīghre pṛṣṭhagate yutireṣyā . ato lambanaṃ tithau dhanam . yadā vitribhalagnādadhiko'rkastadā candro'valambito'rkādagrato bhavati . śīghre'grage yutirjātā lambanatulyena kālenātastasya lambanamṛṇam . evaṃ lambanasaṃskṛto darśānto grahaṇamadhyakālaḥ syādityupapannam . yadi trijyātulyayārkadṛgjyayā paramā bhuktyastarapañcadaśāṃśatulyā lambanaliptā 48 . 46 labhyante tadeṣṭayārkaḍagjyayā kimiti . phalaṃ dṛglambanakalāḥ . evamanenaivānupātena dṛkkṣepādyā lambanaliptāutpadyante tā avanatiliptāḥ tā bhujarūpāḥ . dṛglambanakalāḥ karṇaḥ tayorvargāntarapadaṃ sphuṭalambanaliptāḥ . yato dṛṅnatyānayane'rkadṛgjyā karṇo dṛkkṣepo bhujaḥ . ato dṛkkṣepājjanitā'vanatirbhujaḥ . sphuṭalambanaliptāḥ koṭiḥ . idamakhilaṃ gole lambanopapattau kathitam . tadyathā . yataḥ kvardhocchrito draṣṭā candraṃ paśyati lambitam . sādhyate kudalenāto lambanaṃ ca natistathā . iṣṭāpavartitāṃ pṛthvīṃ kakṣe ca śaśisūryayoḥ . bhittau vilikhya tanmadhye tiryagresvāṃ tathordhvagām . tiryagresvāyutau kalpyaṃ kakṣāyāṃ kṣitijaṃ tathā . ūrdhvarekhāyutau khārdhaṃ dṛgjyācāpāṃśakairnatau . kṛtvārkendūsamutpattiṃ lambanasya pradarśayet . ekaṃ bhūmadhātaḥ sūtraṃ nayeccaṇḍāśumaṇḍalam . draṣṭurbhūpṛṣṭhagādamyaddṛṣṭisūtraṃ taducyate . kakṣāyāṃ sūtrayormadhye yāstā lambanaliptikāḥ . garbhasūtre sadā syātāṃ candrārkau samaliptikau . dṛksūtrālambitaścandrastena tallambanaṃ smṛtam . dṛggarbhasūtrayoraikyāt khamadhye nāsti lambanam . atha yāmyotarāyāṃ tu bhittau pūrvoktamālikhet . ye kakṣe maṇḍale te tu jñeye vikṣepamaṇḍale . tribhonalagnadṛgjyā yā sa dṛkkṣepo dvayīrapi . taccāpāṃśairnatau vindra kṛtvā vitribhasaṃjñakau . prāgvaddṛksūtrataścandravitribhasya natirnatiḥ . kakṣayorantaraṃ yat syādvitribhe sarvato'pi tat . yāmyottaraṃ natiḥ sā'tradṛkkṣepāt sādhyate tataḥ . yatra tatra natādarkādadhaścandrāvalambanam . taddṛgvṛtte'ntaraṃ candrabhānvīḥ pūrvāparaṃ tu tat . pūrbāparaṃ ca yāmyodagjātaṃ tenāntaradvayam . atrāpamaṇḍalaṃ prācī tattiryagdkṣiṇottarā . yat pūrbāparabhāvena lambanākhyaṃ tadantaram . yadyāmyottarabhāvena natisaṃjñaṃ taducyate . natiliptā bhujaḥ karṇo diglambanakalāstayoḥ . kṛtyantarapadaṃ koṭiḥ sphuṭalambanaliptikāḥ . paralambanaliptā 48/46 ghnī trijyā 3438 ptā ravidṛgjyakā . dṛglambanakalāstāḥ syurevaṃ dṛkkṣepayornatiḥ . gatyantarasya 731/27 tithyaṃśaḥ 48/46 paralambanaliptikāḥ gatiyojana 11859/45 tithyaṃśa 790/35 kudalasya yato mitiḥ . syurlambanakalānāḍyo gatyantaralavoddhṛtāḥ . prāgagrato raveścandraḥ paścāt pṛṣṭhe'valambitaḥ . śīghre'grage yutirjātā gamyā pṛṣṭhagate yataḥ . prāgṛṇaṃ taddhanaṃ paścāt kriyate lambanaṃ tithau . yāmyottaraṃ śarastāvadantaraṃ śaśisūryayoḥ . natistathā tayā tasmāt saṃskṛtaḥ syāt sphuṭaḥ śaraḥ prami° .
     idānīṃ sakṛtprakāreṇa lambanamāha . tribhonalagnasya narastribhū 13 ghno dantai 32 rvibhaktaḥ parasaṃjñakaḥ syāt . lagnārkayorantarakoṭidorjye vidhāya dorjyāparayorviyogāt . svaghnādyutāt koṭiguṇasya kṛtyā mūlaṃ śrutiḥ koṭiguṇāt paraghnāt . śrutyā hṛtāllabdhadhanuḥkalāyāstra vā'savo lambanajāḥ sakṛt syuḥ si° śi0! tribhonalagnasya yaḥ śaṅkuḥ sa trayodaśaguṇo dvātriṃśadbhaktaḥ phalaṃ parasaṃjñaṃ bhavati . darśāntakāle yallagnaṃ tasmādarkonādbhujakoṭijye sādhye tatra dorjyāyā anantarānītasya ca parasya yo viyogastasmādvargīkṛtāt koṭijyāvargeṇa yutādyat padaṃ sa karṇaḥ . koṭijyāparayorghātāt tena karṇena bhaktādyat phalaṃ tasya cāpe yāvatthaḥ kalāstāvanto lambanāsavaḥ sakṛdeva bhaveyuḥ . atropapattiḥ . yadi trijyātulye 120 vitribhalagnaśaṅkoḥ paramalambanajyātulyaguṇakena trijyā harastadā trayodaśaguṇakena kaḥ . phalaṃ dvātriṃśat . tasya parasaṃjñā kṛtā . adho'dhaḥsthayorapi candrā'rkayoḥ kriyopasaṃhārārthamanyathā kalpitaṃ lambanakṣetram . tatra tāvat paramaṃ lambanamucyate . catakho ghaṭikāḥ kila paramaṃ lambanam . tat tu trijyātṛlyevitribhonalagnaśaṅkau . tāsāṃghaṭīnāṃ yāvanto'savastāvatya eva caturviṃśatibhāgānāṃ kalā bhavanti . atastrijyāsaṃbhūtakānteḥ kalānāṃ tulyāstadā paramalambanāsavo bhavanti . yadā punarpitribhalagnaśaṅkustrijyāto'lpo bhavati tadā tajjanitakrānteḥ kalānāṃ tulyā bhavanti . ato vitrimalagnaśaṅkujanitā vrāntijyā tadā paramalambanāsūnāṃ jyā bhavatītyapagantavyam . atha pūrvāparāyatāyā mitteruttarapārśve trijyāmitāṅgulakarkaṭena vṛttamālikhya tanmadhye tiryagrekhāmūrdhvarekhāṃ ca kuryāt . tat kila thandrakakṣāvṛttaṃ kalpyam . tanmadhyādupari paramalambanāsujyāntare bhūsaṃjñitaṃ vinduṃ kṛtvā tatra tenaiva karkaṭenānyadvṛttaṃ vilikhet . tanyadhye'pyanyā tiryagrekhā kāryā . ūrdhvarekhā sarvoparito neyā . tat kilārkakakṣāvṛttam . te vṛtte cakrāṃśairghaṭikāṣaṣṭyā cāṅkye . ūrdhvarekhāyutau dvaṣorapi vitribhalagnasaṃjñau vindū kāryau tato vitribhalagnārkāntarabhāgai ravikakṣāyāṃ vitribhalagnānnataṃ ravisaṃjñakaṃ vinduṃ kuryāt . evaṃ candravitribhāccandrakajāyāṃ taireva bhārgernataṃ candravinduṃ ca . tato bhūvindoḥ sakāśāccandrabinduparigataṃ sūtraṃ prasāryam . tat sūtraṃ ravikakṣāyāṃ lagati tatsūryabindorantare yāvatyo ghaṭikāstāvatyastasmin kāle lāvanaghaṭikā jñeyāḥ . evaṃvidhe kṣetre'sya lambanasya sādhanopapattirgrahaśīghraphalavadutpadyate . tatra ravikakṣāṃ kakṣāmaṇḍalaṃ, candrakakṣāṃ pratimaṇḍalaṃ, paramalambanāsujyāmantyaphalajyāṃ vitribhalagnaṃ saṣaḍbhaṃ śīghroccaṃ prakalpya śeṣā kriyohyā . etadānayanaṃ kiñcit sthūlam prami° .
     atha natyarthamarkendvordṛkkṣepāvāha . dṛgjyaiva yā vitribhalagnaśaṅkoḥ sa eva dṛkkṣepa inasya tāvat . saumye'pame vitribhaje'dhike'kṣāt somyo'nyathā dakṣiṇaeva vedyaḥ . cāpīkṛtasyāsya tu saṃskṛtasya tribhonalagnothaśareṇa jīvā yi° . pūrvārdhaṃ sugamaṃ prāgeva vyākhyātam . so'rkadṛkyepaḥ saunyo yāmyo veti jñānāyocyate . tatra vitribhalagnakhāpame somye'kṣāṃśebhyo'dhike sati saumyo jñeyaḥ . ito'nyathā yāmyaḥ . atha tasya dṛkkṣepasya dhanuḥ kāryam . vitribhalagnaṃ candraṃ prakalpya sapātatātkālikacandradorjyetyevaṃ vikṣepaḥ sādhyaḥ . tena vitribhalagnavikṣepeṇa taddṛkkṣepadhanuḥ saṃskāryam . ekadiśoryogo minnadiśorantaramityarthaḥ . saṃskṛtivaśāccandradṛkkṣepasya dik . tasya jīvā dṛkkṣepa indorivyagre sambandhaḥ . atropapattiḥ . vitribhalagnaṃ krāntivṛtte tadbhramavaśāt kaṭāciddakṣiṇottaravṛttāt parvyataḥ kadācit paścimato bhavati . yadyudayalagnamuttarageletada . pūrvato bhavati . tadanyathā paścimata ityarthaḥ . khārdhādvitribhalagnoparigataṃ dṛkkṣepamaṇḍala yatra vitribhe lagati tatkhārdhāntare'rkadṛkkṣepacāpāṃśāḥ . yatna vimaṇḍale lagati tatkhārdhāntare candradṛkkṣepacāpāṃśāḥ . tajjye tayordṛkkṣepau . yadā kakṣāmaṇḍalaṃ khamadhye bhavati tadā tasya dṛṅmaṇḍalākāratvādyatra kutra sthito'pi graho lambito'pi kakṣāmaṇḍalaṃ na tyajati . ato'trāvanaterabhāvaḥ . yadā khārdhānnataṃ vitribhalagnaṃ dakṣiṇataḥ . tadā tiraścīnatvāt krāntivṛttasya tatrastho ravirdṛṅa maṇḍalagatyāvalambitaḥ krāntivṛttāddakṣiṇato yāvatāntareṇa dṛśyate tāvatī tasya natiḥ . evaṃ vitribhalagnaṃ yadi khārdhānnatamuttaratastadottarā natiḥ . evaṃ candrasyāpi natiḥ . kintu candrakakṣāmaṇḍalaṃ vimaṇḍalameva kalpyas . yamaścandro vimaṇḍale bhramati . ataḥ svārdhādvimaṇḍalaṃ yāvatā nataṃ tādṛccandradṛkkṣepasya cāpam . tajjyā taddṛkkṣepaḥ . evaṃ dṛkkṣeyavaśāt tiraścīne sthite vimaṇḍale sati ḍaṅmaṇḍalagatyā'yalambitasya candrasya vimaṇḍalena saha yadakaraṃ dakṣiṇottaraṃ sā candranatistasya dṛkkṣepādāgacchati prami° .
     dṛkkṣepānnatisādhanamāha . dṛkkṣepa indornijamadhyabhuktitithyaṃśanighnau triguṇoddhṛtau tau . nato ravīndvoḥ samabhinnadiktve tadantaraikyaṃ tu natiḥ sphuṭā'tra śi° . tau candrārkayordṛkkṣepau svasvamadhyabhuktipañcadaśāṃśena guṇitau trijyābhaktau phale tayornatī bhavataḥ . tayornatyoḥ samadiśorantaraṃ bhinnadiśoryogo ravigrahe sphuṭā batirbhavati . atropapattistrairāśikena . yadi trijyātulyena dṛkkṣepeṇa paramā bhuktipañcadaśāṃśatulyā natirlabhyate tadeṣṭena kim . phalaṃ natikalāḥ . atha tayornatyoryogaviyogakāraṇamucyate . yasyāṃ diśi candro natastasyāṃ diśi yadi ravistadā natyorantareṇa candrārkayorantaraṃ jñātaṃ bhavati yadā bhitadiśau natau tadā tayoryogena candrārsayorantaramucyate prami° . idānīṃ sphuṭanaterevāsayanabhāha .
     dṛkakṣepa indrordviguṇo vibhaktaḥ kvindraiḥ 141 sphuṭaivāvanatirbhavedvā . laghujyakottho dviguṇo'kṣabhaktaḥ ṣaṣṭyaṃśayukto'vanatiḥ sphuṭā vā śi° . candrasya dṛkkṣepo dviguṇo mūśakrai 141 rbhājitaḥ phalaṃ sphuṭaivāvanatiḥ . yadi laghujyakotyo vidhudṛkkṣepastadā dviguṇaḥ pañcabhaktaḥ ka iti phalaṃ khaṣaṣṭyaṃśayuktaṃ sphuṭaivāvanatirbhavet . atropaṣattiḥ . tatra svalpāntaratvācchaśidṛkkṣepatulyamarkadṛkkṣepaṃ parikalpya bhuktyantarapañcadaśāṃśenānupātaḥ . yadi trijyātulye dṛkkṣepe bhuktyantarapañcadaśāṃśamitā sphuṭā natirlabhyate tadā'bhīṣṭe'smin kimiti . atra bhuktyantarapañcadaśāṃśo guṇastrijyā haraḥ . guṇakaharau guṇakārdhenāpavartitau . jātaṃ guṇakasthāne dvayaṃ 2 harasthāne kvindrāḥ 141 . evaṃ vṛhajjyakābhiḥ . laghujyakābhistu guṇakasthāne dvayaṃ 2 harasthāne kiṃcinnyūnāḥ pañca 4 . 55 . te sukhārthaṃ pañca kṛtāḥ 5 . atastat phalaṃ svaṣaṣṭyaṃśayutaṃ kṛtam prami0
     idānīṃ sthūle lambanāvanatī sukhārthamāha . tribhonalagnasya dinārdhajāte natonnatajye yadi vā sukhārtham . dṛkkṣepaśaṅkū parikalpya sādhyaṃ svalpāntaraṃ lambanakaṃ natiśca śi° . tribhonalagnaṃ candraṃ prakalpya tasya krāntiḥ śaraśca sādhyaḥ . tena śareṇa krāntiḥ saṃskāryā . sā tasya sphuṭā krāntiḥ . palāvalambāvapamena saṃskṛtāvityādinā natāṃśā unnatāṃśāśca kāryāḥ . tajjye vitribhalagnasya dinārdhajāte natonnatajye . atronnatajyāṃ vitribhalagnaśaṅkuṃ natajadrāṃ candradṛkkṣepaṃ ca parikalpyoktavallambanaṃ svalpāntaramavanatiśca sukhārthaṃ sādhyā . atropapattiḥ . vitribhalagnaśaṅkorāsanna eva dinārdhaśaṅkustaddṛgjyāsanno dṛkkṣepaḥ prami° .
     idānīṃ nateḥ prayojanamāha . spaṣṭo'tra vāṇo natisaṃskṛto'smāt prāgvat prasādhye sthitimardakhaṇḍe śi° . atra sūryagrahaṇe yaḥ pūrbavacchara āgacchati . asau natyā saṃskṛtaḥ san sphuṭo bhavati . atraitaduktaṃ bhavati . gaṇitāgato darśāntakālo lambanenāsakṛt sphuṭīkṛtaḥ sa kila grahamadhyakālaḥ . tatra tātkālikaṃ sapātaṃ candraṃ kṛtvā vikṣepaḥ sādhyaḥ . atha sthiralambanakāle yadvitribhalagnaṃ tasmādavanatiḥ sādhyā . tayā sa vikṣepaḥ saṃskṛtaḥ . sa madhyagrahaṇavikṣepaḥ sphuṭo bhavatītyavagantavyam . tato mānārdhavogāntarayoḥ kṛtibhyām ityādinā sthitimardakhaṇḍe sādhye . atropapattiḥ . candrasthāne krāntimaṇḍalavimaṇḍalayontarālaṃ vikṣepaḥ . candro vimaṇḍale, raviḥ krāntimaṇḍale'tastayorvikṣepo yāmyottaramantaram . paraṃ yadi bhūgarbhastho draṣṭā . yadā tu kvardhenocchrito bhūpṛṣṭhasthastadā ravikakṣāmaṇḍalāccandrakakṣāmaṇḍalamadho dṛkkṣepavaśāllambitaṃ bhavati . tadyāmyottarabhāvrena yāvatā lambitaṃ tāvatī natistadagrācchaṃro'tastayā śare saṃskṛte sphuṭamarkendvorantaraṃ bhavati sa eva sphuṭaśaraḥ . yathoktaṃ gole yāmyottaraṃ śarastāvadantaraṃ śaśisūryayoḥ . natistathā tayā tasmāt saṃskṛtaḥ syāt sphuṭaḥ śaraḥ śi° .
     idānīṃ sparśamuktisammīlanādikālārthamāha . tithyantādgaṇitāgatāt sthitidalenonādhikālambanaṃ tatkālīkotthanatīṣusaṃskṛtibhavasthityardhahīnādhike . darśānte gaṇitāgate dhanamṛṇaṃ vā tadvidhāyāsakṛjjñeyau pragrahamokṣasaṃjñasamayāvevaṃ kramāt prasphuṭau . tanmadhyakālāntarayoḥ samāne spaṣṭebhavetāṃ sthitikhaṇḍake ca . darśāntato mardadalonayuktāt sammīlanonmīlanakālaḥ evam . sakṛtprakāreṇa vilambanaṃ cet sakṛt sphuṭo pragrahamokṣakālau . kiṃtvatra vāṇāvanatī punaśca tātkālikābhyāṃ vidhuvitribhābhyām śi° . prathamaṃ yo gaṇitāgatastithyantastasmāt sthitidalenonādhikāllambanaṃ sādhyam . sparśesthitidalenonāt, mokṣe'dhikādityarthaḥ . atra kila sparśakālaḥ sādhyate . tatra gaṇitāgatatidhyantāt sthityardhonāt prāgvallambanamānīya tadanaṣṭaṃ sthāpayitvā tadgaṇitāgate tithyante sthitidalenone dhanamṛṇaṃ vā kāryam . sa sthūlaḥ sparśakālaḥ . tanmadhyakālayorantaraṃ sthūlaṃ sthityardham . tajjanitaphalonāt samakalendoḥ śarastatkālavitribhakālajanitayā natyā saṃskrataḥ syāt . sphuṭavikṣepāt punaḥ sthityardham . tena sthityardhena gaṇitāgate darśānte ūne tallambanaṃ dhanamṛṇaṃ vā kāryam . evaṃ kṛte sati yāvān kālastāvān sparśakālaḥ . evamamakṛditi . sparśamadhyagrahakālayorantaraṃ spārśikaṃ sthityardhaṃ jñeyam . sparśakālāt punarlambanamānīyānaṣṭaṃ sthāpyam . atha spārśikasthityardhaghaṭīphalena candrasūnīkṛtya śaraḥ sādhyaḥ .. anantarātītavitrabhalagnānnataśca . tayā sphuṭīkṛtāccharāt punaḥ sthityardham . tenonite gaṇitāgate darśānte tallambanaṃ dhanamṛṇaṃ vā kāryam . evaṃ sphuṭaḥ sparśakālaḥ . asakṛditi yāvadaviśeṣaḥ maukṣikārthaṃ madhyagrahakālotthasthitiḥ samakālotthatithyante yojyā . tatrāsakṛllambanāntaśaramavasthityā gaṇitāgatatithyanto yutaḥ sā mokṣasthitiraspaṣṭā . tallambanāntaraśarotthasthityā vāraṃ vāraṃ pūrvadarśāntoyojyaḥ . evaṃ sthiralambanāntaraśarotthasthitirmokṣasthitirjñeyā . saiva maukṣikam . evaṃ sthitidalenāḍhyādgaṇitāgatānmokṣakālo'pi . tatra candrapātatātkālikīkaraṇe phalaṃ dhanam . evaṃ mokṣamadhyagrahakālayorantaraṃ maukṣikaṃ sthityardham . evaṃ mardadalenonādgaṇitāgatāt sammīlanakālaḥ . mardadalena yuktādunmīlanakālaḥ . sammīlanamadhyagrahakālayorantaraṃ prathamaṃ sphuṭaṃ mardārdham . unmīlanamadhyagrahakālayorantaraṃ dvitīyam . yadyasakṛdvidhinā lambanaṃ kriyate tadaivam . yadā punaḥ sakṛdvidhinā lambanaṃ tadā sparśakālo mokṣakālo'pi sakṛdeva sphuṭo bhavati . kintu tatrāyaṃ viśeṣaḥ . sparśakāle mokṣakāle vā punarvitribhalagnaṃ kṛtvā tasmānnatiḥ sādhyā . tayā tatkālabhavo vikṣepaḥ saṃskṛtaḥ san sphuṭaḥ spārśikaḥ . maukṣiko vā sphuṭo bhavati . nacedevaṃ tadā sthūlaḥ . atropapattiḥ sthiṃtyardhānayane pūrvoktaiva . tatsphuṭīkaraṇe procyate . gaṇitāgato hi darśāntakālo madhyagrahakālo bhavitumarhati candrārkayostatra tulyatvāt . sthityardhenono darśāntakālaḥ sparśakālo bhavāta . yuto mokṣakālaḥ . atha ca draṣṭuḥ kvardhocchritatvāllambanamutpannam . atastena saṃskṛto darśānto madhyagrahakālaḥ sphuṭo bhavati . evaṃ sparśakālo'pi tatkālajanitalambanena saṃskṛtaḥ sphuṭo bhavitumarhati . yā yuktirmadhyagrahaṇakālasya lambanasaṃskāre saiva sparśamokṣasammīlanonmīlanakālānāṃ, kintu sparśamokṣakālasya lambanasaṃskāre kriyamāṇe kālānyatvāccharaḥ kiñcidanyathā bhavati . natiśca kiṅkidanyādṛśī . tatsaṃskṛtibhavaṃ sthityardhamapi kiñcidanyādṛśam . atastenone gaṇitāgate darśānte tallambanaṃ dhanamṛṇaṃ vā kartuṃ yujyate . ata uktaṃ tatkālotthanatīṣusaṃskṛtibhavasthityardhahīgādhika ityādi . yadyasakṛdvidhinā lambanaṃ tadā punaḥ punarlambanaṃ natiśca . tayā tatkālaśaraḥ sphuṭaḥ sthityardhārthaṃ kila kriyate . tadā sthityardhaṃ sphuṭaṃ bhavati . tadā tatkālaśaro'pi sphuṭo bhavati . sa eva spārśikaḥ śara iti veditavyam . yadā punaḥ sakṛdvidhinā lambanaṃ tadā punaḥpunaḥ śarasya nateścākaraṇāt spārśikaḥ śaraḥ punaḥ kartuṃ na yujyate . ata uktaṃ kintvatra vāṇāvanatī punaśca tātkālikābhyāṃ vidhuvitribhābhyāmiti pramitākṣarā .
     idānīṃ viśeṣamāha . śeṣaṃ śaśāṅkagrahaṇoktamatra sphuṭeṣujena sthitikhaṇḍakena . hato'tha tenaiva hṛtaḥ sphuṭena bāhuḥ sphuṭaḥ syādgrahaṇe'tra bhānoḥ . grāsācca kālānayane phalaṃ yat sphuṭena nighnaṃ sthitikhaṇḍakena . sphuṭeṣujenāsakṛduddhṛtaṃ tat sthityardhaśuddhaṃ bhavatīṣṭakālaḥ iti śiddhāntaśiromaṇiḥ .
     atra ravigrahaṇe vimbavalanabhujakoṭyādīnāmānayanaṃśaśāṅgagrahaṇoktavat veditavyam . kiṃ tvatra bhujasādhane viśeṣaḥ atra pūrvānayanena yo bhuja āgacchati . asau tatkālasphuṭaśarajanitena sthityardhena guṇyaḥ sphuṭena sthitikhaṇḍakena bhājyaḥ . sparśamadhyakālayorantareṇa bhājyaḥ ityarthaḥ . phalaṃ spaṭo bhujo bhavati . grāsonamānaikyadalasya vargādvikṣepakṛtyā rahitāt padaṃ yat . gatyantarāṃśairvihṛtamiti yat phalaṃ labhyate tasya sphuṭīkaraṇam . tat phalaṃ sphuṭena sthityardhena sparśamadhyakālayorantareṇa guṇitaṃ tatkālasphuṭaśaraja nitena sthityardhena bhaktaṃ sphuṭaṃ bhavati . tat svasthityaddha cchuddhamiṣṭakālo bhavati . sa ca sparśādagrato mokṣāt pṛ ṣṭhataḥ . tasmin kāle natisaṃskṛtaṃ śaraṃ punaḥ kṛtvā grāso namānaikyadalasya vargādvikṣepakṛtyetyādinā phalaṃ sādhyam tat phalaṃ punaḥ sphuṭaṃ kartavyam . evaṃ yāvadiṣṭakālaḥsphuṭo bhavati tāvadasakṛtkarma . atropapattiḥ . bhujānayane pūrvoktaiva . tatsthuṭīkaraṇe procyate . yathā candragrahaṇe sthityardhaṃ śaramānaikyārdhayorvargāntarādudbhūtaṃ tathehāpyānītam . tadasphuṭam . lambanasaṃskāre kṛte sparśamadhyagrahakālayorantaraṃ tat sphuṭaṃ sthityardham . lambanāntarasaṃskṛtamityarthaḥ . bhujo hi sthityardhasambandhenāgacchati . yayā candragrahe madhyamameva sthityardham . tatsambandhena yādṛśo bhujastatrāgacchati tādṛśetehāpi bhavitavyam . vāsanāyāstulyatvāt . atha ca vīṣṭena nighnāḥ sthitikhaṇḍakenetyebam yadānīyate tadā sphuṭasthityardhaṃ vīṣṭaṃ kṛtvā guṇaka ānīyate tadā sphuṭasthityardhasambandhī bhujaḥ syāt . asāvasamyak . atastasya tatkālasphuṭaśarajanitasthityardhasambandhīkaraṇāyānupātaḥ . yadi sphuṭasthityardhenaitāvān bhujastadā tatkālajanitasphuṭaśarabhavasthityardhena kimiti . phalaṃ sphuṭo bhujo bhavati . etadeva viparītaṃ karma grāsāt kālānayane . grāsonamānaikyadalasya vargāt ityādinā yat phalamāgacchati tanmadhyamaṃ sthityardhaṃ vīṣṭam . tat sphuṭasthityardhādyāvadviśodhyate tāvadasamyāgaṣṭaṃ bhavati . atastasya phalasya sphuṭasthityardhapariṇāmāyānumātaḥ . yadi madhyamasthityardhenaitāvat phala tadā sphuṭasthityardhena kiyaditi . atra ya llabhyate sphuṭaṃ phalaṃ tasmin sphuṭasthityardhācchodhite sphuṭamiṣṭamavaśiṣyataḥ iti pramitākṣarā . vṛhatsaṃhitāyāṃgrāsaprakārastadbhedāstatphalāni coktāni yathā amṛtāsvādaviśeṣācchinnamapi śiraḥ kilāsurasyedam . prāṇairaparityaktaṃ grahatāṃ yātaṃ vadantyeke . indvarkamaṇḍalākṛtirasitatvāt kila na dṛśyate gagane . atyatra parvakālād varapradānāt kamalayoneḥ . mukhapucchavibhaktāṅgaṃ bhujaṅgamākāramupadiśantyanye . kathayantyamūrtamapare tamomayaṃ saiṃhikeyākhyam . yadi mūrto bhavicārī śiro'thavā bhavati maṇḍalī rāhuḥ . bhagaṇārdhamantarito gṛhṇāti kathaṃ niyatacāraḥ . aniyatacāraḥ khalu ced upalabdhiḥ saṅkhyayā kathaṃ tasya . pucchānanābhidhānī'ntareṇa kasmānna gṛhṇāti . atha tu bhujagendrarūpaḥ pucchena mukhena vā na gṛhṇāti . mukhapucchāntarasaṃsthaṃ sthagayati kasmānna bhagaṇasyārdham . rāhudvayaṃ yadi syādgraste'stamite 'thavodite candre . tatsamagatinānyena grastaḥ sūryo'pi dṛśyeta . bhūcchāyāṃ svagrahaṇe bhāskaramarkagrahe praviśatīnduḥ . pragrahaṇamataḥ paścānnendorbhānośca pūrvārghāt . vṛkṣasya svacchāyā yathaikapārśvena bhavati dīrghā ca . niśi niśi tadvad bhūmerāvaraṇavaśāddineśasya . sūryāt saptamarāśau yadi codagdakṣiṇena nātigataḥ . candraḥ pūrvābhimukhaśchāyāmaurvīṃ tadā viśati . candro'dhaḥstha sthagayati ravimambudavat samāgataḥ paścāt . pratideśamataścitraṃ dṛṣṭivaśādbhāskaragra haṇam . āvaraṇaṃ mahadindoḥ, kuṇṭhaviṣāṇastato'rdhasaṃchannaḥ . svalpaṃ raveryato'tastīkṣṇaviṣāṇo ravirbhavati . evamuparāgakāraṇamuktamidaṃ divyadṛgbhirācāryaiḥ . rāhurakāraṇamasminnityaktaḥ śāstrasadbhāvaḥ . yo'sāvamuro rāhustasya varo brahmaṇāyamājñaptaḥ . āpyāyanamuparāge dattahutāṃśena te bhavitā . tasmin kāle sānnidhyamasya tenopacaryate rāhuḥ . yāmyottarā śaśigatirgaṇite'pyupacaryate tena . na kathañcidapi nimittairgrahaṇaṃ vijñāyate vinātaistu . anyasminnapi kāle bhavantyathotpātarūpāṇi . pañca grahasaṃyogānna kila grahaṇasya sambhavo bhavati . tairna ca vinā'ṣṭamyāṃ na vicintyamidaṃ vipaścidbhiḥ . avanatyārke grāso digjñeyā valanayāvanatyā ca atha velābhede phalam . tithya vasānādvelā karaṇe kathitāni tāni mayāḥ . saṇmāsottaravṛddhyā parveśāḥ sapta devatāḥ kramaśaḥ . brahmaśaśīndrakuberā varuṇāgniyamāśca vijñeyāḥ . brāhme dvijapaśuvṛddhikṣemā rogyāṇi śasyasampacca . tadvat saumye tasmin pīḍā viduṣāmavṛṣṭiśca . aindre bhūpavirodhaḥ śāradaśasyakṣayo ra ca kṣemam . kaubere'rthapatīnāmarthavināśaḥ sugikṣaṃ ca . vāruṇamavanīśāśubhamanyeṣāṃ kṣemasasyavṛddhikarama . āgnakaṃ mitrākhyaṃ sasyārogyābhayāmbukaram . yāmyaṃ karotyavṛṣṭiṃ durbhikṣaṃ saṅkṣayaṃ ca sasyānām . yadata . paraṃ tadaśubhaṃ kṣunmā rāvṛṣṭidaṃ parta . velāhone parvaṇi garbhavipattiśca śastrakopaśca . ativele kumumaphalakṣayo bhayaṃsasyanāśaśca . hīnātiriktakāle phalamuktaṃ pūrvaśāstraduṣṭatvāt .
     atha ekamāse grāsadbhayasya grāsabhedasya ca phalam . sphuṭagaṇitavidaḥ kālaḥ kathañcidapi nānyathā bhavati . yadyekasmin māse grahaṇaṃ ravisomayostadā kṣitipāḥ . svabalakṣobhaiḥ saṅkṣayamāyāntyatiśastrakopaiśca . grastāvuditāstamitau śāradadhānyāvanīśvarakṣayadau sarvagrastau durbhikṣamarakadau pāpasaṃdṛṣṭau atha dinādyaṃśabhede grāsaphalam .
     ardhoditoparakto naikṛtikān hanti sarvayajñāṃśca . agnyupajīviguṇādhipaviprāśramiṇo'yugābhyuditaḥ . karṣakapāṣaṇḍivaṇikkṣatriyabalanāyakān dvitīye'ṃśe . kārukaśūdramlecchān khatṛtīyāṃśe samantrijanān . madhyāhne narapatimadhyadeśahā śobhanaśca dhānyārghaḥ . tṛṇabhugamātyāntaḥpuravaiśyadhnaḥ pañcame khāṃśe . strīśūdrān ṣaṣṭhe'ṃśedasyupratyantahā'stamayakāle . yasmin khāṃśe mokṣastatproktānāṃ śivaṃ bhanati .
     athāyanādibhede phalam dvijatṛpatīnudagayane viṭchūdrān dakṣiṇāyane hanti . rāhurudagādidṛṣṭaḥ pradakṣiṇaṃ hanti viprādīn . mlecchān vidiksthitodhvayāyinaśca hanyāddhutāśasaktāṃśca . salilacaradantighāto yāmyenodaggavāmaśubhaḥ . pūrveṇa salilapūrṇāṃ karoti vasudhāṃ samāgato daityaḥ . paścātkarṣakasevakavījavināśāya nirdiṣṭaḥ . pāñcālakaliṅgaśūrasenāḥ kāmbojoḍrakirātaśastravārtāḥ
     atha meṣādirāśau grāsaphalam . jīvanti caye hutāśavṛttyā te pīḍāmupayānti meṣasaṃsthe . gopāḥ paśavo'tha gomino manujā ye ca mahattvamāgatāḥ . pīḍāmupayānti bhāskare graste śītakare'thavā vṛṣe . mithune pravarāṅganā nṛpā nṛpamātrā balinaḥ kalāvidaḥ . yamu nātaṭajāḥ savāhlikā jhaṣagāḥ suhmajanaiḥ samanvitāḥ . ābhīrāñchavarān sapahlavān saha mallāṃn matsyakarūñchakānapi . pāñcālānvikalāṃśca pīḍayatyannaṃ cāpi nihanti kaṃrkaṭe . siṃhe puliṃndagaṇamekalasatvayuktān rājopamānnarapatīn vanagocarāṃśca . ṣaṣṭhe tu sasyakavilekhakageyasaktān hantyaśmakatripuraśāliyutāṃśca deśān . tulādhare'vantyaparāntasādhūn baṇigadaśārṇāna marukacchapāṃśca . alinyathodumbaramadracāṃlāna dramān sayaudheyaviṣāyudhīyān . dhanvinyamātyavaravājividehamallān pāñcālavaidyabaṇijo viṣamāyudhajñān . hanyānmṛge tu jhaṣamantrikalāni nīcān mantrauṣadhiṣu kaśalān sthavirāyudhīyān . kumbho'ntargirijāg sa paścimajanām bhāroḍahāṃstaskarān ābhorāndaradārṇasiṃhapurakānhanyāttathā barbarān . mīne sāgarakūlasāgarajaladravyāṇi mānyāt janān prājñān vāryupajīvinaśca bhaphalaṃ kūrmopadeśādvadet tārāphalaṃ kūrmavibhāgaśabde vakṣyate .
     atha grāsabhedanāmatatphale savyāpasavyalehagrasananirodhāvamardanārohāḥ . āghrātaṃ madhyatamastamo'ntya iti te daśa grāsāḥ . savyagate tamasi jagajjalaplutaṃ bhavati muditamabhayaṃ ca . apasarvye narapatitaskarāvamardaiḥ prajānāśaḥ . jihveva leḍhi paritastimiranudo maṇḍalaṃ yadi sa lehaḥ . pramuditasamastabhūtā prabhūtatoyā ca tatra mahī . grasanamiti yadā tryaṃśaḥ pādo vā gṛhyate'thavāpyardham . sphītanṛpavittahāniḥ pīḍā ca sphītadeśānām . paryanteṣu gṛhītvā madhye piṇḍīkṛtaṃ tamastiṣṭhet . sa nirodho vijñeyaḥ pramodakṛt sarvabhūtānām . avamardanamiti niḥśeṣameva sañchādya yadi ciraṃ tiṣṭhet . hanyāt pradhānadeśān pradhānabhūpāṃśca timiramayaḥ . vṛtte grahe yadi tamastatkṣaṇamāvṛtya dṛśyate bhūyaḥ . ā rohaṇamityanyo'nyamardanairbhayakaraṃ rājñām . darpaṇa ivaikadeśe savāṣyaniḥśvāsamārutopahataḥ . dṛśyetāghrātaṃ tat suvṛṣṭivṛddhyāvahaṃ jagataḥ . madhye tamaḥ praviṣṭaṃ vitamaskaṃ maṇḍalaṃ ca yadi paritaḥ . tanmadhyadeśanāśaṃ karoti kukṣyāmayabhayaṃ ca . paryanteṣvatibahula svalpa madhye tamastamo'ntyākhyam . sasyānāmītibhayaṃ bhayamasmiṃstaskarāṇāṃ ca .
     athautpātikarāhuvaṇṇaibhede phalam . śvete kṣemasubhikṣaṃ brāhmaṇapīḍāṃ ca nirdiśedrāhau . agnibhayamanalavarṇe pīḍā ca hutāśavṛttīnām . harite roṣolvaṇatā sasyānāmītibhiśca vidhvaṃsaḥ . kapile śīghragasatvamlecchadhvaṃso'tha durbhikṣam . aruṇakiraṇānurūpe durbhikṣāvṛṣṭayo vihagapīḍā . ādhūmre kṣemasubhikṣamādiśenmandavṛṣṭiṃ ca . kāpotāruṇakapilaśyāvābhe kṣudbhayaṃ vinirdeśyam . kāpotaḥ śūdrāṇāṃ vyādhivaraḥ kṛṣṇaparṇaśca . vimalakamaṇipītābho vaiśyaghvaṃsī bhavet subhikṣāya . sārciṣmatyagnibhayaṃ gaurikarūpe tu yuddhāni . dūrvākāṇḍaśyāme hāridre vāpi nirdiśenmarakam . aśanibhayasampradāyī pāṭalakusumopamorāhuḥ . pāṃśuvilohitarūpaḥ kṣatradhvaṃsāya bhavati vṛṣṭeśca . bālaravikamalasuracāparūpabhṛcchastrakopāya . śiromaṇyukto grāsabhede grāsavarṇabhedastu svābhāvika indavirodhaḥ .
     atha grahabhedairdarśane phalabhedaḥ . paśyan grastaṃ saumyo ghṛtamadhutailakṣayāya rājñāṃ ca . bhaumaḥ samaravimardaṃ śikhikopaṃ taskarabhayaṃ ca . śukaḥ sasyavimardaṃ nānākleśāṃśca janayati dharitryām . ravija karotyavṛṣṭiṃ dubhikṣaṃ taskarabhayaṃ ca . yadaśubhamavalokanābhiruktaṃ grahajanitaṃ grahaṇe pramokṣaṇe vā . surapatiguruṇāvalokakṛkaṃ tacchumamupayāti jalairivāgniriddhaḥ .
     aya grāsottaraṣaṇmāsābhyantare punargrāse bhūkampādau sapātendunā sūryasyeva bhaumādipañcakasyāpyācchādasambhavena tathātve otpātikaṃ grahaṇaṃ teṣvaniṣṭaphalāni coktāni yathā graste kramānnimittaiḥ punargraho māsaṣaṭakaparivṛddhyā pavanolkapātarajaḥkṣitikampatamo'śaninipātaiḥ . āvantikā janapadāḥ kāverīnarmadātaṭāśrayiṇaḥ . dṛptāśca manujapatayaḥ pīḍyante kṣitisute graste . antarvedīṃ sarayūṃ nepālaṃ pūrbasāgaraṃ śoṇam . strīnṛpayodhakumārān saha vidvadbhirbudho hanti . grahaṇopagate jīve vidvannṛpamantrigajahayadhvaṃsaḥ . sindhutaṭavāsināmapyudagdiśaṃ saṃśritānāṃ ca . bhṛgutanaye rāhugate daserakāḥ sekaikayāḥ sayaudheyāḥ . āryāvartāḥ śivayaḥ strīsacivagaṇāśca pīḍyante . saure marubhavapuṣkarasaurāṣṭrā dhābato'rvudāntyajanāḥ . gomantapāriyātrā śritāśca nāśaṃ vrajantyāśu .
     atha māsabhede grāsaphalam . kārtikyāmanalopajīvimagadhān prācyādhipān kośalān kalmāṣānatha sūrasenasahitān kāśīṃ ca sa ntāpayet . hanyāccāśu kaliṅgadeśanṛpatiṃ sāmātyabhṛtyaṃ tamo dṛṣṭaṃ kṣatriyatāpadaṃ janayati kṣemaṃ subhikṣānvitam . kāśmīrakān kośalakān sapuṇḍrān mṛgāṃśca hanyādaparāntakāśca . ye somapāstāṃśca nihanti saume (mārge) suvṛṣṭikṛt kṣemasubhikṣakṛcca . pauṣe dvijakṣatrajanoparodhaḥ sasaindhavākhyāḥ kukurā videhāḥ . dhvaṃsaṃ vrajantyatra ca mandavṛṣṭiṃ bhayaṃ ca vindyādasubhikṣayuktam . māghe tu mātṛpitṛbhaktavasiṣṭhagotrān sādhyāyadharmaniratān kariṇasturaṅgān . vaṅgāṅgakāśimanujāṃśca dunoti rāhurvṛṣṭiṃ ca karṣakajanānumatāṃ karoti . pīḍākaraṃ phālgunamāsi parva vaṅgāśmakāvantakamekalānām . nṛtyajñasasyapravarāṅganānāṃ dha nuṣkarakṣatrataprasvināṃ ca . caitre tu citrakaralekhakageyasaktān rūpopajīvinigamajñahiragayapagayān . pauṇḍoḍra kaikayajanānatha cāśmakāṃśca tāpa spṛśatthamarapo'tra vitritravarṣī . vaiśākhamāsi grahaṇe vināśamāyānti karpāsatilāḥ samudgāḥ . ijñvākuyodheyaśakāḥ kaliṅgāḥ sopadravāḥ kintu subhikṣamasmin . jyaiṣṭhe narendradvijarājapatnyaḥ sasyāni vṛṣṭiśca mahāgaṇāśca . pradhvaṃsamāyānti narāśca saumyāḥ sālvaiḥ sametāśca niṣādasaṅghāḥ . āṣāḍhaparvaṇyudaprānavapranadīpravāhān phalamūlavārtān . gāndhārakāśmīrapulindacīnān hatān vadenmaṇḍalavarṣamatyin . kāśmīrān sapulindacīnayavanān hanyāt kurukṣetrakān gāndhārānapi madhyadeśasahitān dṛṣṭo grahaḥ śrāvaṇe . kāmbojaikaśaphāṃśca śāradamapi tyaktvā yathoktānimān anyatra pracurānnahṛṣṭamanujairdhātrīṃ karatyāvṛtām . kaliṅgavaṅgān magadhān surāṣṭrān mlecchān suvīrān varadāñchakāṃśca . strīṇāṃ ca garbhānasuro nihanti subhikṣakṛdbhādrapade'bhyupetaḥ . kāmbojacīnayavanān saha śalyahṛdbhirvāhlīkasindhutaṭavāsijanāṃśca hanyāt . ānartapauṇḍrabhiṣajaśca tathā kirātān dṛṣṭo'suro'śvayuji bhūrisubhikṣakṛcca .
     atha mokṣabhedanāmatatphalāni hanukukṣipāyubhedādvirdviḥ sañchardanaṃ ca jaraṇaṃ ca . madhyāntayośca vidaraṇamiti daśa śaśisūryayormokṣāḥ . āgneyyāmapagamanaṃ dakṣiṇahanubhedasaṃjñitaṃ śaśinaḥ . sasyavimardo mukharug nṛpapīḍā syāt suvṛṣṭiśca . pūrvottareṇa vāmo hanubhedo nṛpakumārabhayadāyī . mukharogaṃ śastrabhayaṃ tasmin vindyāt subhikṣañca . dakṣiṇakukṣivibhedo dakṣiṇapārśvena yadi bhavenmokṣaḥ . pīḍā nṛpaputrāṇāmabhiyojyā dakṣiṇā ripavaḥ . vāmastu kukṣibhedo yadyuttaramārgasaṃsthito rāhuḥ . strīṇāṃ garbhavipattiḥ sasyāni ca tatra bhadhyāni . nairṛtavāyavyasthau dakṣiṇavāmau tu pāyubhedau dvau . guhyarugalpā vṛṣṭirdvayostu rājñīkṣayo vāme . pūrveṇa grahaṇaṃ kṛtvā prāgeva cāpasarpeta . sañchardanamiti tat kṣemasasyahārdipradaṃ jagataḥ . prākpragrahaṇaṃ yasmin paścādapasarpaṇaṃ tu tajjaraṇam . kṣucchastrabhayodvignāḥ kva śaraṇamupayānti tatra janāḥ . madhye yadi prakāśaḥ prathamaṃ tanmadhyavidaraṇaṃ nāma . antaḥkopakaraṃ syāt subhikṣadaṃ nātivṛṣṭikaram . paryanteṣu vimalatābahulaṃ madhye tamo'ntadaraṇākhyam . madhyākhyadeśanāśaḥ śāradasasyakṣayaścāsmin . ete sarve mokṣā vaktavyā bhāskare'pi kintvatra . pūrvā dikśaśini yathā tathā ravau paścimā kalpyā .
     atha grāsottaraṃ saptadinamadhye pāṃśupātādau phalam . mukte saptāhāntaḥ pāṃśunipāto'nnasaṃkṣayaṃ kurute . nīhāro rogabhayaṃ bhūkampaḥ pravaranṛpamṛtyum . ulkā mantrivināśaṃ nānāvarṇā ghanāśca bhayamatulam . stanitaṃ garbhavināśaṃ vidyunnṛpadaṃḍiparipīḍām . pariveṣo rukpīḍāṃ digdāho nṛpabhayaṃ ca sāgnibhayam . rūkṣo vāyuḥ prabalaścaurasamutthaṃ bhayaṃ dhatte . nirghātaḥ suracāpaṃ daṇḍaśca kṣudbhayaṃ saparacakram . grahayuddhaṃ nṛpayuddhaṃ ketuśca tadeva saṃdṛṣṭaḥ . avikṛtasalilanipāte saptāhāntaḥ subhikṣamādeśyam . yaccāśubhaṃ grahaṇajaṃ tat sarvaṃ nāśamupayāti . somagrahe nivṛtte pakṣānte yadi bhavedgraho'rkasya . tatrānayaḥ prajānāṃ dampatyorvairamanyo'nyam . arkagrahāttu śaśino grahaṇaṃ yadi dṛśyate tato viprāḥ . naikakratuphalabhājo bhavanti muditāḥ prajāścaiva vṛ° sa° .
     jyo° ta° ravibhaumanavāṃśe tu nirabhraṃ grāsamādiśet budhasaurinavāṃśe tu malinaṃ kṣudravarṣaṇam . guroraṃśakamāsādya dṛśyate savalāhakaḥ . śaśiśukanavāṃśe tu prāvṛḍhkāle mahajjalam . anyatrāvyaktabhūtau tau dṛśyete chāditāmbarau . anyatra varṣetaratra tau candrārkau .
     evaṃ grahaṇasya kālabhedena śubhāśubhasūcakatve sāmānyataḥ sthite idānīṃ vyaktibhedena janmādirāśibhedena grahaṇasya darśananiṣedhastatphalañcocyate . rājamā° saptāṣṭajanmaśeṣeṣu (12) caturthe daśame tathā . navame ca tathā candre na kuryādrāhudarśanam . śrīpativyavahāranirṇaye vaśiṣṭhaḥ . janmabhe janmarāśau ca ṣaṣṭhāṣṭamagate tayoḥ . caturthe dvādaśe candre na kuryādrāhudarśanam . grāsadarśanamātreṇa cārthahānirmahadbhayam . jāyate nātra sandehastasmāttatparivarjayet . janmanaṃkṣatrāpekṣayā ṣaṣṭhe saptame arthāt nidhana tārāyām jyo° raghu° . janmasaptāṣṭaripphāṅkadaśamasthe niśākare . dṛṣṭoriṣṭapradorāhurjanmarkṣe nidhane'pi ca . vaināśika ṛkṣe dṛṣṭaṃ grahaṇaṃ sudhāṃśubhāskarayoḥ . janayati rogaṃ bahudhā kleśaṃ vittakṣayaṃ cāśu varāhaḥ . tacchāntirapyuktā jyo° ta° tatraiva janmāṣṭajāyāntyakhadharmasaṃsthe niśākare janmasu tārakāsu . dṛṣṭvā tamaścandramasaṃ prayatnādabhyarcya dadyāt kanakaṃ dvijāya candramasamityupalakṣaṇaṃ candragrahe candraṃ sūryagrahe sūryamabhyarcyotyarthaḥ jyo° raghunandanaḥ . grahaṇaṃ ca svarāśeḥ sthānabhedena śubhādisūcakaṃ yathāha jyotiṣe . triṣaḍdaśāyopagataṃ narāṇāṃ śubhapradaṃ syādgrahaṇaṃ ravīndvoḥ . dvisaptanandeṣuṣu madhyamaṃ syāccheṣeṣvaniṣṭaṃ kathitaṃ munīndrairiti . pṛthvīcandrodaye viṣṇudharme yannakṣatragatorāhurgrasate śaśibhāskarau tajjātānāṃ bhavetpīḍā ye narāḥ śāntivarjitāḥ tatraiva purā° sūryasya saṃkramovāpi grahaṇaṃ candrasūryayoḥ . yasya trijanmanakṣatre tasya rīgo'thavā mṛtiḥ . tasya dānaṃ ca homaṃ ca devārcanajapau tathā . uparāgābhiṣekaṃ ca kuryācchāntirbhaviṣyati . svarṇena vātha piṣṭena kṛtvā sarpasya cākṛtim . brāhmaṇāya dadettasya na rogādiśca tatkṛtaḥ . trijanmanakṣatram janmadaśamaikonaviṃpati tārā iti . sarpasya tadākārasya rāhorityarthaḥ . adbhutasāgare bhārgavaḥ . yasya rājyasya nakṣatre svarbhānuruparajyate . rājyabhaṅgaṃ suhṛnnāśaṃ maraṇaṃ vātra nirdiśet tacchāntiśca nirṇayasindhau darśitā tata evāvagagyā
     candrārkayorgrahaṇe yasya puṃsodarśanaṃ na paryudastaṃ tasyaiva śrāddhādyadhikāra iti ti° ta° raghunandanena samarthitaṃ yathā nanu jyotiḥśāstrādyukta niṣedho hiṃsāvadyādṛcchikaparo'stu na tu vaidhaparaḥ maivam rāhudarśanasaṃkrāntivivāhātyayavṛddhiṣu . snānadānādikaṃ kuryurniśi kāmyavrateṣu ca iti devalavacane darśanapadaśravaṇāddarśane sati snānādermahābhyudayahetutvāddarśanamapi vidheyam . tathā ca saṃvatsarapradīpe mārkaṇḍeyaḥ . ekarātramupoṣyaiva rāhuṃ dṛṣṭvā' kṣayaṃ naraḥ . puṇyamāpnoti kṛtvā ca dānaṃ śrāddhaṃ vidhānataḥ . tataśca tasyaiva prakṛtatvenopasthitasya vaidhadarśanasya paryudāso na tu rāgaprāptadarśanasya niṣedho'prakṛtatvenānupasthiteḥ . evañca padārthāntara sākāṅktaviśeṣavidhimapahāya taṃditaratra sāmānyamanvetīti sarvatra padāhavanīyādau sāmānyasya viśeṣetaraparatve vījam . yathā aharahardadyāt iti dīkṣito na dadātīti pratiṣedhāt dīkṣitetaraparaṃ na rāgaprāptaniṣedhakam . taduktaṃ tridhaiva jñāyate kartā viśeṣeṇa pratikriyam . yogyatvaṃ pratiṣiddhatvaṃ viśeṣaṇapradānvayaiḥ yajamānaḥ paṭhatīti śrutyā tadyogyovidvān, dīkṣito na dadātīti pratiṣadhāddīkṣitetaraḥ, svargakāmo'gniṣṭomena yajeta ityatra viśeṣaṇāt svargakāmaḥ karteti tena saptamacandrādītaro rāhuṃ dṛṣṭvā snāyāditi labhyate . evaṃ vaighadarśanaparyudāse'pi nindāprāyaścicayoḥ śravaṇādrāgaprāptadarśanasya prasajyapratiṣeṣaḥ ṛtvabhigamananiyame parvaṇaḥ paryudastatve'pi tatra rāgaprāptagamanasva prasajyapratiṣedhavaditi tadetannirṇayasindhukṛtā nirākṛtaṃ yathā kecidbauddhatulyā rāhugrahaṇasya nimittatvena tanniścayasya prayojakatvāt jyotiḥśāstrādinā jātasya jñānasya nimittatve prāpte'pi snānaṃ dānaṃ tapaḥ śrāddhamanantaṃ rāhudarśane . candrasūryoparāge tu yāvaddarśanagocara iti jābālyādivacaneṣu dṛśiprayogāccākṣuvajñānasyaivopasaṃhāranyāyena nimittatvam . anyathā dṛśau lakṣaṇā syāt . tena meghācchādane 'ndhādīnāṃ, janmasaptāṣṭetyādiniṣiddhadarśanānāṃ ca snānaśrāddhādau nādhikāra iti . kalpatarurapyāha . darśanaśabdena cākṣuṣajñānaṃ gṛhyate . na jñānamātram ajñātasya nimittatvāsambhavānnimittamahimnaiva jñānalābhena daśanapadavaiyarthyāpatteḥ . tena cākṣuṣadhīyogyaḥ kālaḥ puṇyaḥ . yogyatvaṃ ca prayatnānapaneyacākṣuṣajñānapratibandhakarāhityaṃ tena meghacchanne yogyatābhāvānna snānādīti nirṇayāmṛte'pyevam . tadetattuccham . yadi cākṣuṣajñānaṃ nimittaṃ syāttadā sūryagraho yadā rātrau divā candragrahastathā tatra snānaṃ na kurvīta dadyāddānaṃ na ca kvaciditi vākyaṃ vyarthaṃ syāt . cākṣuṣajñānābhāvena prāptya bhāvāt tatpūrvakatvācca niṣedhasya . na cedaṃ grastāstaparam ravicandrayorastānantaraṃ rātridivāgrahatvāditi vācyam tatrapadasya grahaparatve'dhikaraṇatvāyogānnimittaparatve ca tadgrahanimittakasnānāderastātprāgapyabhāvāpatteḥ . atha tatreti rātridine ucyete vaiśvadevītivadguṇabhūte api tanna tādṛśamantraliṅgābhāvāt . tayornimittatve'dhikaraṇatve vā'nyaprayuktasnānādyabhāvāpatteśca . kiñca nekṣetodyantamādityaṃ nāstaṃ yantaṃ kadācana . noparaktaṃ na vāristhambhamadhyaṃnabhasogatamiti manuvacanaṃ bādhyeta dṛṣṭo'riṣṭaprado rāhurityādi ca . na cātra vihite darśane niṣeṣāpravṛttivatparyudasanīyatāpi na yukteti vācyam darśanasyānuvādena vidheyatvābhāvāt . etaccāgre vakṣyāmaḥ . tattve vā viruddhatrikadvayāpaseḥ astu sakṛddarśanavidhānena saṅkoca iti cet na mukti dṛṣṭvā tataḥ snāyāditi muktisnāne'pi cākṣuṣajñānasya nimittatvāpatteḥ astu kiṃ naśchinnamiti cet na grastāste tayoḥ paredyurudaye dṛṣṭvābhyavaharecchuciriti darśanottaraṃ bhojanavidhānādandhasya pūrvavedhakāla iva yāvaddarśanaṃ bhojananiṣedhāpattiḥ madhye'ndhībhūtasya sutarāṃ yāvaccakṣuḥprāptyupavāsaprasaṅgaśca . athānnalolupatayā tatra jñānamātraṃ vivakṣyeta tat tatpūrvamapi nirlajjena svīkriyatām . etena yattu kaiściduktaṃ sparśasnāne muktisnāne ca yasya darśanaṃ vihitaṃ tenaiva kāryaṃ nānyena ktvāpratyayena samānakartṛtvāvagateriti tannirastam . kā tarhitasya gatiḥ dṛśeruddeśyaviśeṣaṇatvādgrahaikatvavadavivakṣayārthataḥ siddhajñānamātrānuvādatve sarvaṃ sustham . aṅgalyādyanādeśyagrahavyāvṛttyai vā darśanasyārthavattvam . na coktayogyatāpi sādhvī darśanottaraṃ meghacchanne yogyatābhāvāpattyā dānādyabhāvāpatteḥ . tena tattadrekhāvacchedena jyotiḥśāstrāvedyatvameva yogyatā . kiñca rajasodarśane nārī trirātramaśucirbhavet ityatrāpyandhastrīṇāmāśaucābhāvaprasaṅgaḥ . yattu vardhamānenoktam jñānottaraṃ hyadhikāro na jñānakāle, snānakāle jñānābhāvāt . evaṃ darśanottaraṃ muktiparyantamastyeva yogyateti tadapi pratijñāmātram . kiñca grastāste tayoḥ paredyurudaye dṛṣṭvā'bhyavaharecchucirityādi vākya vaiyarthyāpattiḥ . cākṣuṣajñānānyathānupapattyaivārthādudaye snānasiddheḥ nanu muktisnāne śāstroyameva jñānaṃ nimittaṃ na cākṣuṣam candrasūryagrahe nādyāt tasminnahani pūrvataḥ . rāhorvimuktiṃ vijñāya snātvā kurvīta bhojanamiti vṛddhagautamena vijñāyeti jñānamātrokteḥ . yattu muktiṃ dṛṣṭvā tu bhoktavyaṃ snānaṃ kṛtvā tataḥparamiti tadapi jñānamātraparam . meghamālādidoṣeṇa yadi muktirna dṛśyate . ākalayya tu taṃ kālaṃ snātvā bhuñjīta vāgyataḥ . iti gauḍanibandhe darśanāt maivam ajñānasya nimittatvābhāvena nimittamahimnaiva jñānalābhe vākyavaiyarthyāt . grastāste'pi tadāpatteśca . kiñca, darśanaṃ puṃsoviśeṣaṇamupalakṣaṇaṃ vā, nādyaḥ darśanāvacchinne kāle snānatulāderbādhāt . darśanavicchede kṛtamapi snānādi na grahaṇa nimittaṃ syāt . nāntyaḥ, yāvaddarśanagocara iti yāvat padavaiyarthyaprasaṅgāt dṛṣṭagrahaṇottaramapi snānādyāpatteśca . jñānapakṣe'pyeṣa doṣastulya iti cet . mūrkho'si . yadi jñānavācakaṃ padaṃ śrūyeta tatastasyānvayo vicāryeta . dṛśistu śrūyata iti vaiṣamyāt kathaṃ tarhi jñānaṃ labhyate . saṃkrāntau snāyāditi vadarthādityayehi . aśrutatvādevanoddeśyaviśeṣaṇavivakṣākṛto vākyabhedo'pi . astu tarhi dṛṣṭagrahaṇaṃ nimittamiti cet . grastāste'stottaraṃ snānāpatteḥ . viśiṣṭoddeśe vākyabhedācca tavāpyetattulyamiti cet yāvaddarśanagocara iti vacanena tanniṣedhāt . tava tvanyagraha iva grastāsteḥpi syāt . kiñca, darśanasya vidhiranuvādo vā . ādye grahaṇoddeśena darśanavidhirutadarśanaviśiṣṭasnānavidhiḥ . nādyaḥ, grahoddeśena snānavidhāne darśanavidhāne ca vākyabhedāt . etena dvitīyo'pi parāstaḥ darśanasya nimittatvenāvidheyatvāt snānasyāprāpteḥ . anyathā somavamanādau prasañjanavidhiḥ kena vāryeta . atha nānāvākyeṣu kaciddarśanaviviṣṭasnānavidhiḥ . kvacicca prāptadarśananimittīkṛtya snānamātravidhiḥ . tanna, snānasya praghānasya prāptau tadaṅgadarśanaprāptiḥ, tasyāṃ ca nimitte sati snānamityanyonyāśrayāt . evaṃ darśanavidhau sati tannimittakasnānavidhiḥ sati ca pradhānasnānavidhau tadaṅgadarśanavidhiḥ . evamadhikāre prayojakatve ca yojyam . ktvārthapūrvakālatvavidhau cāsteca vākyabhedaḥ . anyathā snānottaramapi darśanamaṅgaṃ syāt . na dvitīyaḥ . tatrāpi darśanagrahaṇayo rnimittatve snānadvayāpatteḥ darśanāvṛttau naimittakāvṛttiprasaṅgāt . darśanaviśiṣṭagrahasya viśiṣṭasyānuvāde vākyabhedāpatteḥ . na ca havirārtivadviśiṣṭaṃ nimittamiti vācyaṃ ārtimātrasya hi nimittatve nimeṣādyārterapi tattvāpatternaimittikatvabhaṅgādyuktaṃ viśiṣṭoddeśyatvam . iha tu grahaṇamātrasya nimittatve na kācit kṣatiḥ . tasmāddarśanavākyānāṃ grastāstaviṣayatvāt anādeśyagrahaparatvādvā jñānasya cārthataḥ prāptestadeva nimittam . tena meghācchādane'ndhādeśca snānādi bhavatyevetyalaṃ vedabāhyaiḥ saṃlāpena .
     prāguktamanuvacanenoparakta divākaradarśananiṣedhaḥ sākṣāddarśanaparaḥ . ataeva brahmasiddhānte sarvaiḥ paṭasthitaṃ vīkṣyaṃ svacchatailāmbudarpaṇaiḥ . grahaṇaṃ gurviṇī jātu na paśyettu paṭaṃ vinā paṭadisthatayaiva grahaṇadarśanamuktam .
     atra pūrvāparavedhaḥ hemādrau darśito yathā trayodaśyādito varjya dinānāṃ navakaṃ dhruvam . māṅgalyeṣu samasteṣu grahaṇecandrasūryayoḥ . prakārāntaraṃ tatraiboktam . dvādaśyādi tṛtīyānto vedha indugrahe smṛtaḥ . ekādaśyādikaḥ saure caturthyantaḥ prakīrtitaḥ idaṃ ca pūrṇagrāse, tryahaṃ khaṇḍagrahe tayoriti tatraivokteḥ idañca grastāste tridinaṃ pūrvamiti nāradena grastāste viśeṣoktergrastāstabhinnagrahaṇaparam . jyotirnibandhe cyavanaḥ grahaṇotpātabhaṃ tyājyaṃ maṅgaleṣu ṛtutrayam . yāvacca raviṇā bhuktvā muktaṃ bhaṃ dagdhakāṣṭhavat
     candrārkagrahaṇasya bhūcchāyācandrābhyāmāvaraṇarūpasyā'pi amāvāsyāsaṃkrāntikālavat tatra snānadānādau bahupuṇyasādhanatvaṃ smṛtyādiṣu prasiddham tatrādau kālamādhavīye yathā nirṇītaṃ tat pradarśyate vṛddhagārgyaḥ pūrṇimāpratipatsandhau rāhuḥ sampūrṇamaṇḍalam . grasate candramarkvañca darśapratipadantare iti tatra parvaṇo'ntimobhāgaḥ sparśakālaḥ pratipada ādyobhāgomokṣakālaḥ taduktaṃ brahmasiddhānte yāvatkālaḥ parvaṇo'nte tāvānpratipadādimaḥ . ravīndugrahaṇānehāḥ sa puṇyomiśraṇādbhavediti grahaṇānehāḥ rāhugrahaṇakālaḥ tatra kartavyamāha vṛddhavasiṣṭhaḥ gaṅgātoye ca saṃprāpte indroḥkoṭī raverdaśa . gavāṅkoṭipradānena samyagdattena yat phalam . gaṅgāsnāne tat phalaṃ syādrāhugraste niśākare . divākare punastatra daśasaṃkhyamudāhṛtamiti asya ślokadvayasya prathamārdhamapekṣitapadādhyāhāreṇa yojanīyaṃ indrīrgrahaṇe saṃprāpte sati gaṅgātoye avagāhanaṃ gokodidānasamaṃ bhavati ravergrahaṇe tato daśaguṇaṃ phalam ayamevārtha uparitanenārdhatrayeṇa spaṣṭīkṛtaḥ . vyāso'pi indorlakṣaguṇaṃ puṇyaṃ raverdaśaguṇaṃ tataḥ . gaṅgātoye tu saṃprāpte indoḥ koṭīraverdaśa . gavāṅkoṭisahasrasya yat phalaṃ labhate naraḥ . tat phalaṃ jāhnavīsnāne rāhugraste niśākare . divākare tu snānasya daśasaṃkhyamudāhṛtam candrasūryagrahe caiva yo'vagāheta jāhnavīm . sa snātaḥ sarvatīrtheṣu kimarthamaṭate mahīmiti gaṅgāvyatiriktamahānadītoye lakṣaguṇadaśalakṣaguṇatvaṃ gaṅgātoye tu koṭiguṇadaśakoṭiguṇatvam . brahmapurāṇe'pi tisronadyo mahāpuṇyā veṇā godā ca jāhnavī . gāṃ harīśāṅghrikāt prāptā gaṅgā iti hi kīrtitāḥ hareḥ pādādīśvarasya śirasaśca gāmbhūmiṃ prāptā gaṅgā . yadyapi jāhnavyeva tādṛśī na tu veṇāgode tathāpi chatriṇo gacchantīti nyāyena jāhnavyā saha nirdiṣṭayostayorapi gaṅgātvamaviruddhaṃ yadvā jāhnavījalameva kenacinnimittena brahmagirivāyugiryorudbhūtamiti kṛtvā tayorapi mukhyameva gaṅgātvantāsu gaṅgāsu snānaṃ mukhyaṃ tadasambhave nadyantareṣu snāyāt taduktaṃ mahābhārate gaṅgāsnānaṃ tu kurvīta grahaṇe candrasūryayoḥ mahānadīṣu cānyāsu snānaṃ kuryādyathāvidhīti māhānadyo brahmapurāṇe darśitāḥ godāvarī bhīmarathī tuṅgabhadrā ca veṇikā . tāpī payoṣṇī vindhyasya dakṣiṇe tu prakīrtitāḥ . bhāgīrathī narmadā ca yamunā ca sarasvato . viśokā ca vitastā ca vindhyasyottaratastatheti mahānadyasambhave jalāntarāṇyāha śaṅkhaḥ vāpīkūpataḍāgeṣu giriprastavaṇe'pi ca . nadyānnade devakhāte sarasīṣūddhṛtāmbuni . uṣṇodakena vā snāyāt grahaṇe candrasūryayoriti etat sarvamabhipretyāha vyāsaḥ sarvaṃ gaṅgāsamantoya sarvo brahmasamo dvijaḥ . sarvaṃ bhūmisamaṃ dānaṃ grahaṇe candrasūryayoriti uṣṇodakasyāturaviṣayatvamāha vyāghraḥ ādityakiraṇaiḥ pūtaṃ punaḥ pūtaṃ ca vahninā . atovyādhyāturaḥ snāyādgrahaṇe'pyuṣṇavāriṇeti gaṅgātoyamārabhyoṣṇodakāntreṣūttarottarasyānukalpatvamuktam . etadevābhipretyoṣṇādakādiṣu samudrajalānte ṣūttarottarasya prāśastyamāha mārkaṇḍeyaḥ śotamuṣṇodakātpuṇyamapārakyaṃ parodakāt . bhūmiṣṭhamuddhṛtātpuṇyaṃ tataḥ prasravaṇodakam . tato'pi sārasaṃ puṇyaṃ tataḥ puṇyaṃ nadījalam . tīrthatoyaṃ tataḥ puṇyaṃmahānadyambupāvanam . tatastato'pi gaṅgāmbu puṇyaṃ puṇyastato'mbu dhiriti māsaviśeṣeṇa grahaṇe nadīviśeṣo devīpurāṇe'bhihitaḥ kārtike grahaṇaṃ śreṣṭhaṃ gaṅgāyamunasaṅgame . mārge tu grahaṇaṃ proktaṃ devikāyāṃ mahāmune . pauṣe tu narmadā puṇyā māghe sannihitā śubhā . phālgune varaṇā puṇyā caitre puṇyā sarasvatī . vaiśākhe tu mahāpuṇyā candrabhāgā saridvarā . jyaiṣṭe tu kauśikī puṇyā āṣāḍhe tāpikā nadī . śrāvaṇe sindhunāmā tu tathā bhādre tu candrikā . āścine sarayūḥ śreṣṭhā tathā puṇyā tu narmadeti grahaṇaviśeṣe nadīviśeṣastatraivābhihitaḥ . godāvarī mahāpuṇyā candrerāhusamannite . sūrye ca rāhuṇā graste tamomūte mahāmune! . narmadātoyasaṃ sparśe kṛtakṛtyā bhavanti hīti snānavat smaraṇādiṣvapi puṇyamāha smṛtvāśatakratuphalaṃ dṛṣṭvā sarvāghanāśanam . spaṣṭvā gomedhapuṇyaṃ tu pītvā sautrābhaṇerlabhet . snātvā vājimakhe puṇyaṃ prāptuyādavicārataḥ ravicandroparāge ca ayane cottare tatheti . kṣetraviśeṣa māha . gaṅgā kanasvalaṃ puṇyaṃ prayāgaḥ puṣkaraṃ tathā . kurukṣetraṃ mahāpuṇyaṃ rāhugraste divākare iti grahaṇe śrāddhaṃ vihitaṃ liṅgapurāṇe vyatīpātakṣaṇo yāvāṃścandrasūryagrahakṣaṇaḥ . gajacchāyā tu sā proktā pitṝṇāṃ dattamakṣayam iti mahābhārate'pi sarvasvenāpi kartavyaṃ śrāddhaṃ vai rāhudarśane . akurvāṇastu nāstikyātpaṅke gauriva sīdatīti . ṛṣyaśṛṅgo'pi candrasūryagrahe yastu śrāddhaṃ vidhivadācaret . tenaiva sakalā pṛthvī dattā viprasya vai kare iti . viṣṇurapi rāhudarśanadattaṃ hi śrāddhamācandratārakam . guṇavat sarvakāmīyaṃ pitaṇā mupatiṣṭhate iti grahaṇe rātrāvapi snānāderna niṣedhaḥ . tathā ca śātātapaḥ snānaṃ dānaṃ tapaḥ śrāddhamanantaṃ rāhudarśane . āsurī rātriranyatra tasmāttāṃ parivarjayediti devalaḥ yathā snānaṃ ca dānaṃ ca sūryasya grahaṇe divā . somasyāpi tathā rātrau snānaṃ dānaṃ vidhīyate śrāddhaṃ prakṛtya kūrmapurāṇe naimittikaṃ tu kartavyaṃ grahaṇe candrasūryayoḥ . bāndhavānāṃ tu maraṇe nārakī syādato'nyathā . kāmyāni caiva śrāddhāni śasyante grahaṇāṣviti vāraviśeṣe yogaphalātiśayamāha vyāsaḥ ravigrahaḥ sūryavāre some somagrahastathā . cūḍāmaṇiriti khyātastatra dattamanantakam . vāreṣvanyeṣu yat puṇyaṃ grahaṇe candrasūryayoḥ . tatpuṇyaṃ koṭiguṇitaṃ grāse cūḍāmaṇau smṛtamiti atithiprāptyādivadgrahaṇasyāpi śvādvakālatvamāha mārkaṇḍeyaḥ viśiṣṭe brāhmaṇe prāpte mūryendugrahaṇe dine . janmarkṣagrahapīḍāsu śrāddhaṃ kuryāt tathecchayeti . atra ca śrāddhaṃ nānnena kintu hemādinā tadāha baudhāyanaḥ annābhāve dvijābhāve pravāse putrajanmani . hemaśrāddhaṃ saṃgrahe ca kuryācchūdraḥ sadaivahīti śātātapo'pi āpadyanagnau tīrthe ca candrasūryagrahe tathā . āmaśrāddhaṃ prakurvīta hemaśrāddhamathā pi veti aśaucino'pi grahaṇe snānādi na niṣiddhaṃ tathā ca vṛddhavasiṣṭhaḥ sūtake mṛtake caiva na doṣo rāhudarśane . tāvadeva bhavecchuddhiryāvanmuktirna dṛśyate iti iyañca śuddhiḥ sarvasmārtakarmaviṣayā aviśeṣokteḥ etadevābhipretya vyāghrapādāha smārtakarmaparityāgo rāhoranyatra sūtake . śraute karmaṇi tatkālasnātaḥ śuddhimavāpnuyāditi yattu grahaṇanimittamāśaucaṃ tatsnānena nivartyantaduktaṃ brahmapurāṇe āśaucaṃ jāyate nṝṇāṃ grahaṇe candrasūryayoḥ . rāhusparśe tayoḥ snātvā dānādau kalpate naraḥ iti ṣaḍtriṃśanmate'pi sarveṣāmeva varṇānāṃ sūtakaṃ rāhudarśane . snātvā karmāṇi kuvīṃta śṛtamannaṃ vivarjayediti grahaṇasya ādyantayoḥ snānaṃ vihitaṃ smṛtyantare grasyamāne bhavet snānaṃ graste homo vidhīyate . mucyamāne bhaveddrābaṃ mukte snānaṃ vidhīyate homadānavaddevārcanamapi snānadvayamadhye kāryaṃ taduktaṃ brahmavaivarte smānaṃ syāduparāgādau madhye homaḥ sarārcanamiti tatkāle svāpādikaṃ na kuryāt taduktaṃ śivarahasye sūryendugrahaṇaṃ yāvat tāvat kuryājjapādikam . na svapenna ca bhuñjītasnātvā bhuñjīta muktayoriti mokṣānantarabhāvi yat snānaṃ tasya śuddhyarthatayā tat sacelaṃ vidheyaṃ tadāha vṛddhvavasiṣṭhaḥ sarveṣā meva varṇānāṃ sūtakaṃ rāhudarśane . sacelaṃ tu bhavet snānaṃ sūtakānnañca varjarediti grahaṇakāle tataḥ pūrvaṃ vā yāvat pakkaṃ tatsūtakānnaṃ tattu paścādapi na bhuñjīta . atra viśeṣo'bhakṣyaśabde 280 pṛ° uktastatrāvaseyaḥ ādimadhyāvasāneṣu yadyadvihitaṃ tasya phalātiśaya ukto brahmapurāṇe upamarde lakṣaguṇaṃ grahaṇe candrasūryayoḥ . puṇyaṃ koṭiguṇaṃ madhye muktikāle tvanantakamiti atra grahaṇe yaddānaṃ tat satpātre kartavyaṃ taduktaṃ mahābhārate . ayane viṣuve caiva grahaṇe candrasūryayoḥ . pātrabhūtāya viprāya bhūmiṃ dadyāt sadakṣiṇāmiti pātralakṣaṇamāha yājñavalkyaḥ . na vidyayā kevalayā tapasā vāpi pātratā . yatra vṛttamime cobhe taddhi pātraṃ prakīrtitamiti pātre mukhyānukalpāvāha vauvāyanaḥ śrotriyo'śrotriyo vāpi pātraṃ vā'pātrameva vā . viprabruvo'pi vā vipro grahaṇe dānamarhatīti . ahni sūryagrahaṇaṃ niśi candragrahaṇamiti hi prasiddhiḥ sarvajanīnā, tādṛśe grahaṇe yadvaktavyaṃ taduktaṃ yattu kālaviparyāsena jñāpya mānaṃ jyotiḥśāstramātraprasiddhaṃ grahaṇaṃ tatra snānādikaṃ na kartavyaṃ taduktaṃ nigame sūryagraho yadā rātrau divā candragrahastathā . tatra snānaṃ na kurvīta dadyāddānaṃ na ca kvaciditi grastāstamaye jāvālirāha saṃkrāntau puṇyakālastu ṣoḍaśobhayataḥ kalāḥ . candrasūryoparāge tu tu yāvaddarśanagocara iti grastasyāstamanaparyantaṃ darśanagocaratvāt tāvat puṇyakālo bhavati grahaṇe bhojanavyavasthāmāha manuḥ . candrasūryagrahe nādyādadyāt snātvā vimuktayoḥ . amuktayorastagayordṛṣṭvā snātvā pare'hanīti grahe grahaṇakāle sparśamārabhya mokṣaparyantograhaṇakālaḥ tasmin kāle na bhuñjīta kintu rāhuṇā candrasūryayormuktayoḥ satoḥ paścāt snātvā bhuñjīta yadā tu grasrāstamayastadā paredyustau vimuktau dṛṣṭvā snātvā bhuñjīta . na kevalaṃ grahaṇakāla eva bhojanābhāvaḥ kintu grahaṇātprāgapi tadāha vyāsaḥ nādyāt sūryagrahāt pūrba mahni sāyaṃ śaśigrahāt . grahakāle ca nāśrīyāt srātvāśnīyādvimuktayoḥ . mukte śaśini bhuñjīta yadi na syānmahāniśā . amuktayorastagayoradyāt dṛṣṭvā pare'hanīti . pūrbakāle bhojananiṣedhe viśeṣaḥ abhakṣyaśabde 280 pṛ° uktastatrāvaseyaḥ . samarthasya bhojane prāyaścittamuktaṃ kātyāyanena candrasūryahe bhuktvā prājāpatyena śudhyati . grastāstasamaye viśeṣamāha bhṛguḥ grastāvevāstamānaṃ tu ravīndū prāpnutoyadi . paredyurudaye dṛṣṭvā snātvābhyavaharennaraḥ iti vṛddhagārgyo'pi sandhyākāle yadā rāhurgrasate śaśibhāskarau . tadaharnaiva bhuñjīta rātrāvapi kadācaneti . viṣṇudharmottare'pi ahīrātraṃ na bhoktavyaṃ candra sūryagraho yadā . muktiṃ dṛṣṭvā tu bhoktavyaṃ snānaṃ kṛtvā tataḥ paramiti nanu meghādyantardhāne cākṣuṣadarśanaṃna sambhavatīti na darśanaśabdena śāstrīyajñānasya vivakṣitatvāt tadāha vṛddha gautamaḥ candrasūryagrahe nādyāttasminnahani pūrbataḥ . tayorvimuktiṃ vijñāya snātvā kurvīta bhojanamiti evaṃ tarhi pare dyurudayāt prāgapi śāstrīyavijñānasambhavāttadaiva mojanaṃ prasajyeteti cenna paredyurudaye dṛṣṭvā snātvābhyavaharennaraḥ aho rātra na bhoktavyamiti vacanadvayena tadaprasakteḥ yattu skandapurāṇe yadā candragrahastāta niśīthātparato bhavet . bhoktavyaṃ tatra pūrvāhṇe nāparāhṇe kathañcana . pūrbaṃniśīthādgrahaṇaṃ yadā candrasya vai bhavet . tadā niśi na kartavyaṃ bhojanaṃ śisvivāhaneti tadidaṃ yāmatrayābhiprāyaṃ candragrahe tu yāmāṃstrīniti viśeṣasya vṛddhagautamenābhidhānāt . pāpakṣayakāmograhaṇa dine upavaset tadāha dakṣaḥ ayane viṣuve caiva grahaṇe candrasūryayoḥ . ahorātroṣitaḥ snātvā sarvaṃpāpaiḥ pramucyata iti putrī tu nopavaset tadāha nāradaḥ saṃkrāntyāmupavāsañca kṛṣṇaikādaśikādine . candrasūryagrahe caiva na kuryāt putravān gṛhīti grastāstamaye tu putriṇo'pyupavāsaeva ahorātraṃ na bhoktavyamiti, bhojanapratiṣedhāt . kālamā° .
     grahaṇaśrāddhe viśeṣaḥ ni° si° saihikeyo yadā sūryaṃ grasate parvasandhiṣu . gajacchāyā tu sā proktā tasyāṃ śrāddhaṃ prakalpayet . ghṛtena bhojayedviprān ghṛtaṃ bhumau samutsṛjet iti vāyupu° vijñāneśvaropyāha grahaṇaśrāddhe bhokturdoṣī dātustvabhyudaya iti . sūtake mṛtake bhuṅkte gṛhīte śaśibhāskare . cchāyāyāṃ hastinaścaiva na bhūyaḥ puruṣo bhavet ityāpastambena bhojananiṣedhāt ayaṃ ca niṣedhaḥ śrāddhabhoktuḥ . atra grahaṇanimittakaśrāddhenaivāmāsaṃkrāntyādinimittakānāṃ siddhiḥ . prāguktabacanairaśaucābhyantare'pi smārtādikarmavidhānāt snānamātraṃ prakurvīta dānaśrāddhavivarjitamiti nirmūlaṃ vadanto gauḍāḥ parāstāḥ ni° si° . aśaucināṃ grahaṇakāle śuddhiraviśeṣānmantradīkṣāpuraścaraṇādisarvasmārtakarmaviṣayā madanaratne'pyevam . rajasvalāyāstu bhārgavārcanadīpikāyām bhedaḥ . na sūtakādi doṣo'sti grahe homajapādiṣu . graste snāyādudakyāpi tīrthāduddhṛtavāriṇeti atra snāne naimittike prāpte nārī yadi rajasvalā . pātrāntaritatoyena snānaṃ kṛtvā vrataṃ caret . ityādi mitākṣarokto vidhirjñeyaḥ ni° si° .
     grahaṇadine vārṣikaṃ śrāddhaṃ hemādinā kāryam yathāha prayogapārijāte gobhilaḥ . darśe ravigrahe pitno pratyāvdikamupasthitam . annenāsambhave hemnā kuryādāmena vā sutaḥ iti . atra darśaravipitṛsutaśabdāḥ pradarśanārthāḥ nyāyasāmyāt . tena candragrahe'pi sapiṇḍādi vārṣikamannādinā taddina eva kāryamiti madanapārijāte vyākhyātam . pṛthvīcandrodaye'pyevaṃ tena yāni āmaśrāddhaṃ tu kurvīta māsasaṃvatsarādṛta iti . annenaivāvdikaṃ kuryāddhemnā vā''mena na kvaciditi marocilaugākṣyādivacanā ni tāni grahaṇadinātiriktaviṣayāṇi nirṇayāmṛte'pyevam . yāni tu grahaṇāttu dvitīye'hni rajodoṣāttu pañcame . tathā grastāvevāstamānantu ravīndū prāptutoyadi . pratyavdaṃ tu tadā kāryaṃ pare'hanyeva sarvadā . candrasūryoparāge ca tathā śrāddhaṃ pare'hani ityādīni vacanāni tāni mahānibandheṣu kvāpyanupalambhānnirmūlāni . pratyuta pūrvokta vacane'pyetataddina eva śrāddhamuktamityalam ni° si° .
     grahaṇādisaptadinaparyantamāgame dīkṣoktā śivārcana candrikāyāṃ jñānārṇave . mantrādyārambhaṇaṃ kuryādgrahaṇe candrasūryayoḥ . grahaṇādvāpi deveśi kālaḥ saptadināvadhīti . ratnasāgare sattīrthe'rkavidhugrāse tantudāmanaparvaṇi . mantradīkṣāṃ prakurvāṇomāsarkṣādīnna śodhayet . atra sūryagrahaṇameva mukhyam . sūryagrahaṇakāle tu nānyadanveṣitambhavet . sūryagrahaṇakālena samo nānyaḥ kadācana . na māsatithivārādiśodhanaṃ sūryaparvaṇīti tatraiva kālottaravacanāt . candragrahe tu yā dīkṣā yā dīkṣā vratacāriṇām . vanasthasya ca yā dīkṣā dāridryaṃ saptajanmasu iti tatraiva yoginītantre niṣedhācca ni° si0
     puraścaraṇacandrikāyām . candrasūryoparāge ca snātvā prayatamānasaḥ . sparśādibhokṣaparyantaṃ japenmantraṃ samāhitaḥ . japāddaśāṃśato homastathā homāttu tarpaṇam . tarpaṇasya daśāṃśena mārjanaṃ kathitaṃ kila . mārjanasya daśāṃśena brāhmaṇānapi bhojayet . japārcāpūrvakohīmastarpaṇañcābhiṣecanam . bhūdevapūjanaṃ pañcaprakāroktā purastriyā . homāśaktau japakuryāddhomasaṃkhyā caturguṇama . 4 viśeṣaṇatayā sambandhamātre ca . 4 nindāyām hema° 5 grahakallole 6 vyasane 7 duṣṭanītau ca medi° uparajyate mithyāsambandhena sambadhyate 'nena karaṇe ghañ . ādhyāsikasambandhena sambaddhe 8 viśeṣaṇabhede . yathā ghaṭatvoparāgeṇa paṭabhānam . ghaṭatvaṃ hi paṭasya ādhyāsikasambandhena sambaddhaṃ viśeṣaṇam .

uparāja avya° sāmīpye'vyayī° ac samā° . 1 rājñaḥ sāmīpye upagato rājānaṃ sādṛśyena atyā° sa° ṭac samā° . 2 rājatulye tri° striyāṃ ṅīp . tataḥ kāśyā° bhavārthe ṣṭhañ (auparājikaḥ tadbhave tri° striyāṃ ṅīṣ . tadarthe ñiṭho'pi rūpamekaṃ striyāṃ tu ṭāp iti bhedaḥ

uparādhaya tri° upa + rādha--ṇic--bā° śa . upasevake . tataḥ brāhmaṇā° bhāve karmaṇi ca ṣyañ . auparādhayya tadbhāve tatkarmaṇi ca na° .

uparāma pu° upa + rama--ghañ vā vṛddhiḥ . 1 uparatau 2 mṛtyau 3 nivṛttau 4 saṃnyāse ca . avyayī° . 5 rāmasāmīpye avya0

uparāva pu° upa + ru--ghañ . samīpoccāritaśabde

upari avya° ūrdha + ril upādeśaśca . prathamāpañcamīsaptamyantārthavṛtteḥ ūrdhaśabdasyārthe . ūrdhvaṃpuram urdhvā vā vasatiḥ ūrdhvāt purāt ūrdhvāyāvā vasaterāgataḥ ūrdhvepure ūrdhvāyāṃ vā vasatau vasati ityādyarthe sarvatra uparītyeva . taduparyapi vādarāyaṇaḥ śā° sū° . nīcānāḥ sthurupari vudhnaeṣāmasme ṛ° 1, 24, 7, adhaḥ svidāsīdupari svidāsīt . 10, 129, 5, tatpāṇimātmoparipātukantu naiṣa° . tvayyāsanne nayanamuparispandi śaṅke mṛgākṣyāḥ medha° . avāṅmukhasyopari puṣpavṛṣṭiḥ parasparasyopari paryacīyata raghuḥ . chittvā māṃsāniśastreṇa yadivoparijobhavet suśru° . uparijatarujāni yācamānām kirā° . mithyā tatsatyādupariprutā bhaṅgena yaju° 7, 3, asya sāmīpye dvitvaṃ uparyupari samīpordhve avya° upayyuparyambumucāṃ vitānaiḥ māghaḥ . abhisarvatasoḥkāryā dhikyuparyādiṣu triṣu . dvitīyāmreḍitānteṣu tathānyatrāpi dṛśyate ityukteḥ tadyoge sambandhini dvi tīyā . uparyupari lokaṃ hariḥ si° kau° . uparyu pari gacchantaḥ śailarājamudaṅmukhāḥ bhā° ā° 434 a° . bāhulakāt kvacinna . uparyupari vuddhīnāṃ carantīśvarabuddhayaḥ .

uparicara tri° upari + cara--ṭa . 1 ūrdhacare vihagādau . 2 rājabhede su° . sa ca vasunāmā cedideśapatiḥ śakradhvajapūjāpravartakaḥ . tasyetivṛttaṃ ca bhā° ā° 63 a° . rājoparicaronāma dharmanityomahīpatiḥ ityupakramya tuṣṭena śakreṇa tasmai ākāśagaṃ vimānaṃ dattaṃ tatra caraṇāduparicaranāmeḥtyuktaṃ yathā devopabhogyaṃ divyañca ākāśe sphāṭikaṃ mahat . ākāśagaṃ tvāṃ maddattaṃ vimānamupapatsyate . tvamekaḥ sarvamartyeṣu vimānavaramāsthitaḥ . cariṣyasyupariṣṭho hi devo vigrahavāniva . dadāmi te vaijayantīṃ mālāmamlānapaṅkajām . dhārayiṣyati saṃgrāme yā tvāṃ śastrairavikṣatam . lakṣaṇaṃ caitadeveha bhavitā te narādhipa . indramāleti vikhyātaṃ dhanyamapratimaṃ mahat . vaiśampāyana uvāca . yaṣṭiñca vaiṇavīṃ tasmai dadau vṛtranisūdanaḥ . iṣṭapradānamuddiśya śiṣṭānāṃ pratipālanīm . tasyāḥ śakrasya pūjārthaṃ bhūmau bhūmipatistadā . praveśaṃ kārayāmāsa gate saṃvatsare tadā . tataḥ prabhṛti cādyāpi yaṣṭeḥ kṣitipasattamaiḥ . praveśaḥ kriyate rājan! yathā tena pravartitaḥ . aparedyustatastasyāḥ kriyate'tyucchrayo nṛpaiḥ . alaṅkṛtāyāḥ piṭakairgandhairmālyaiśca bhūṣaṇaiḥ . mālyadāmaparikṣiptā vidhivat kriyate'pi ca . magavān pūjyate cātra haṃsarūpeṇa śaṅkaraḥ . svayameva gṛhītena vasoḥ prītyā mahātmanaḥ . sa tāṃ pūjāṃ mahendrastu dṛṣṭvā devaḥ kṛtāṃ śubhām . vasunā rājamukhyena prītimānabravīt prabhuḥ . ye pūjayiṣyanti narā rājānaśca mahaṃ mama . kārayiṣyanti ca mudā yathā cedipatirnṛpaḥ . teṣāṃ śrīrvijayaścaiva sarāṣṭrāṇāṃ bhaviṣyati . teṣāṃ sphīto janapado muditaśca bhaviṣyati . evaṃ mahātmanā tena mahendreṇa narādhipaḥ . vasuḥ prītyā maghavatā mahārājo'bhisatkṛtaḥ . utsavaṃ kārayiṣyanti madā śakrasya ye narāḥ . bhūmiratnādibhirdānaistathā pūjyā bhavanti te . varadānamahāyajñaistathā śakrotsavena ca . saṃpūjito maghavatā vasuścedīśvaro nṛpaḥ . pālayāmmasa dharmeṇa cedisthaḥ pṛthivīmimām . indraprītyā cedipatiścakārendramahaṃ vasuḥ . puttrāścāsya mahāvīryāḥ pañcāsannamitaujasaḥ . nānārājyeṣu tān puttrān sa samrāḍabhyaṣecayat . mahāratho māgadhānāṃ viśruto yo vṛhadrathaḥ . pratyagrahaḥ kuśāmbaśca yamāhurmaṇivāhanam . māvellaśca yaduścaiva rājanyaścāparājitaḥ . ete tasya sutā rājanrājarṣerbhūritejasaḥ . nyaveśayannāmabhiḥ svaiste deśāṃśca purāṇi ca . vāsavāḥ pañca rājānaḥ pṛthagvaṃśāśca śāśvatāḥ . vasantamindraprāsāde ākāśe sphāṭike ca tam . upatasthurmahātmānaṃ gandharvāpsarasonṛpam . rājoparicaretyevaṃ nāma tasyātha viśrutam . puropavāhinīṃ tasya nadīṃ śuktimatīṃ giriḥ . arautsīccetanāyuktaḥ kāmāt kolāhalaḥ kila . giriṃ kolāhalaṃ tantu padā vasuratāḍayat . niścakrāma tatastena prahāravivareṇa sā . tasyāṃ nadyāmajanayanmithunaṃ parvataḥ svayam . tasmādvimokṣaṇāt prītā nadī rājñe nyavedayat . yaḥ pumānabhavattatrataṃ sa rājarṣisattamaḥ . vasurvasupradaścakre senāpatimarindamaḥ . cakāra patnīṃ kanyāntu tathā tā girikāṃ nṛpaḥ .

uparitana tri° upari bhavaḥ ṭyul tuṭ ca striyāṃ ṅīp . ūrdhabhave .

uparimartya avya° vede bā° avyayī° . matyasyoparītyarthe avodevamuparimartyaṃ kṛdhi ṛ° 8, 19, 12, upari martyaṃ martyānāmupari iti bhā° . loke tu vā 6 ta° . martyoparītyeva . ataeva taduparyapi vādavarāyaṇaḥ śā° sū° . ātmoparipātukantu nai° ityādau vā ṣaṣṭhīsamāsaprayogaḥ .

uparimekhala pu° upari ūrdhā mekhalā yasya . gotrapravartake ṛṣibhede tataḥ gotrārthe iñ auparimekhali tadgotre puṃstrī bahuṣu tu astriyām yaskādi° tasya luk . uparibhekhalāḥ

uparivṛhatī strī vaidike vṛhatīcchandobhede caturthaṃ vṛhatī tṛtīyo dvādaśakaḥ . ādyaścet purastādvṛhato dvitīyaścennyaṅkṣusāriṇī uparivṛhatī skandhagrīvā vā antyaścedupariṣṭādvṛhatī sarvānukramaṇikā° 5 a° . evamupariṣṭādvṛhatītyapi vaidike vṛhatīchandobhede .

upariṣṭāt avya° ūrdha + ni° riṣṭātil upādeśaśca . upariśabdasyārthe upariṣṭādājyasyābhighārayati śata° brā° 1, 6, 1, 21, puruṣa upariṣṭāt paśūnatitiṣṭhati 13, 3, 6, 4, tasyopariṣṭād vṛkṣasya balākā saṃnyalīyata bhā° va° 205 a° kṣiprasyopariṣṭādubhayataḥ kūrcaḥ suśru° .

uparisad pu° upari sīdati sada--kkip . rājasūyayajñe somanetṛke druvasvannāmake 1 devabhede . somnetrebhyo devebhya uparisadbhyo druvasvadbhyaḥ svāhā ye devā somanetrā uparisado druvasvantastebhyaḥ svāhā yaju° 9, 35, 36 . 2 ūrdhasthe tri0

uparisadya na° upari sadyaṃ sadanamupaveśanam sada--bhāve bā° yat . ūrdhopaveśane antarikṣopaveśane uparisadyaṃ vā eṣa jayati yojayantarityakṣasadyam śata° brā° 2, 1, 22, uparisadyam antarikṣasadyamākāśe upaveśanam bhā° .

uparītaka pu° ekapādamūrau kṛtvā dvitīyaṃ skandhasaṃsthitam . nārīṃ kāmayate kāmī bandhaḥ syāduparotakaḥ ratima° ukte śṛṅgārabandhabhede

uparuddha tri° upa + rudha + kta . 1 niruddhe 2 āvṛte ca alaghuvilambipayodharoparudvāḥ māghaḥ uparuddhāḥ niruddhā āvṛtāśca malli° 3 pratiruddhe ca . vṛttaṃ hi rājñāmuparuddhavṛttam raghuḥ 4 mūtrādivegayukte ca .

uparūpaka na° upagataṃ rūpakaṃ dṛśyakāvyam sādṛśyena atyā° sa° . nāṭakabhede tadbhedāśca aṣṭādaśa yathāha sā° da° nāṭikā troṭakaṃ goṣṭhī saṭṭakaṃ nāṭyarāsakam . prasthānollāpyakāvyāni preṅkṣaṇaṃ rāsakaṃ tathā . saṃlāpakaṃ śrīgaditaṃ śilpakañca vilāsikā . durmallikā prakaraṇī hallīśo bhāṇiketi ca aṣṭādaśa prāhuruparūpakāṇi manīṣiṇaḥ . vinā viśeṣaṃ sarveṣāṃ lakṣma nāṭakavanmatam tallakṣaṇāni tattacchabde vakṣyante

uparogha pu° upa + rudha--ghañ . 1 āvaraṇe śaratpramṛṣṭāmbudharoparodham raghuḥ . 2 pratibandhe ca anyeṣāmapi bhaikṣopajīvināṃ vṛttyuparodhaṃ karoṣi bhā° ā° 3 a° . tapodhana nivāsināmuparodho mā bhūt śaku° 3 anurodhe ca . bhāve lyuṭ uparodhanamapyuktārtheṣu na° .

uparodhaka na° upa + rudha--ṇvul . 1 vāsagṛhe śabda ratnā° . 2 uparodhakartari 3 āvarake 4 pratibandhake 5 anurodhakartari ca tri° striyāṃ ṭāp ata ittvam .

upala pu° upa + lā--ādāne ka upalīyate girirasmin vā lī vā° ḍa, pala--gatau ac palaḥ oḥ śivasya palaḥ bodhaka ityapare . 1 pāṣāṇe revāṃ drakṣyasyupalaviṣame vindhyapāde viśīrṇām megha° parigṛhya śataghnīśca sacakrāḥ saguḍopalāḥ bhā° va° 283 a° 2 vālukāyām bhiṣagupalaprakṣiṇī nanā ṛ° 9, 112, 3 . upaleṣu vālukāsu prakṣiṇanti bhā° 3 ratnamātre medi° valayārpitāsitamahopalapramāḥ śukāṅganīlopalanirmitānām nīlopalasyūtavicitradhātuḥ māghaḥ madhyamopalanibhe lasadaṃśau kirā° . 4 śarkarāyāṃ strī . uparāti vāri rā--dāne ka vā rasya laḥ . 5 meghe niru° . latvābhāve uparo'pi meghe

upalakṣaka tri° upa + lakṣa--ṇvul . 1 udbhāvake medhāvī vākpaṭuḥ prājñaḥ paracittopalakṣakaḥ . dhīro yathoktavādī ca eṣa dūto vidhīyate nītiḥ upādānalakṣaṇayā svasvetara bodhake 2 śabde ca yathā kākebhyorakṣyatāmannamityādau kākaśabdaḥ upaghātakatve na kākataditarabodhakatvāt upalakṣakaḥ .

upalakṣaṇa na° upalakṣyate svaṃsvetaraccānena upa + lakṣa--karaṇe lyuṭ . svasya svānyasya ca ajahatsva rthayā lakṣaṇayā bodhake śabdeyayā kākebhyodadhi rakṣyatābhityatra kākapadaṃ svasya svānyasya śvādeśca bodhakam . tallakṣaṇañca svapratipādakatve sati svetarapratipādakatvam . bhavati coktodāharaṇe upaghātakatvena kākākākobhayavṛttitvaṃ kākaśabdasyeti tathātvam tataśca śakyatāvacchedakadharmaparityāgena itara dharmarūpeṇa svasvetaravodhakaṃ hi padamupalakṣaṇaṃ bhavati mantragrahaṇaṃ brāhmaṇasyāpyupalakṣaṇam si° kau° . upa + lakṣa--bhā ve lyuṭ . 2 tādṛśajñāne . ṛṇagrahaṇaṃ niyogopalakṣaṇārtham si° kau° .

upaladhipriya pu° bāladhiḥ priyo'sya pṛṣo° . camaranāmamṛgabhede rājani° .

upalabdha tri° upa + labha--kta . 1 prāpte, 2 jñāte ca . ākhyāyikopalabdhārthā amaraḥ . ktatuvatu . upalabdhavat prāptari jñātari ca striyāṃ ṅīp upalabdhavatī divacyutam raghuḥ .

upalabdhi strī upa + labha--ktin . 1 prāptau vṛthā hi me syāt svapadopalabdhiḥ raghuḥ . 2 pratyakṣādijñāne ca . nābhāva upalabdheḥ śā° sū° . yogyānupalabdhiḥ anapāyipadopalabdhaye raghuḥ .

upalabdhṛ tri° upa + labha--tṛc striyāṃ ṅīp . 1 prāptari 2 jñātari jñānāśraye 3 ātmani pu° .

upalabhedin pu° upalaṃ bhinatti bhida--ṇini 6 ta° . pāṣāṇabhede vṛkṣe rājani° .

upalabhya tri° upa + labha--kargmaṇi yat . 1 prāpye ārambhasiddhau samayopalabhyam raghuḥ . 2 jñeye ca praśaṃsāyāṃ mum upalambhyaḥ

upalambha pu° upa + labha--ghañ mum ca . 1 lābhe, 2 jñāne ca . kartṛtā tadupalambhato'bhavat māghaḥ . jñātau sutasparśasukhopalambhāt raghuḥ .

upaliṅga na° upamitaṃ liṅgena avā° sa° . lokaniddhasādhanabhāvena liṅgenānumāpakena sadṛśe alaukikasādhanabhāvake ariṣṭasūcake mūkampādau upadrave .

upalepa pu° upa + lipa--ghañ . 1 gosayādinā ālepane gātreṣu sarvendriyāṇāmupalepo'vasādanamiti suśrutokte 2 sarvendriyāvasādane ca . kāsopalepasvarabhedanidrātantrāsyadaurgandhyaviṣopasargāḥ sādopalepabalakṛt suśru° . bhāve lyuṭ upalepana gomayādinā ālepane na° maṇḍalālepanādikaṃ karma samājñāpayati pañcata° .

upavaktṛ pu° upavakti upadiśati upapaśyati vā upa + vaca tṛc . yajñe kṛtākṛtāvekṣake ṛtvigbhede 1 brahmaṇi 2 sadasye ca veṣi hyadhvarīyatāmupavaktā janānām ṛ° 4, 9, 5, upavaktā'dhvaryuprabhṛtīnāṃ sarveṣāṃ karmaṇāmanujñārthamitthaṃ praṇayetyādirūpasya vākyasya vaktā san brahmāsi, sarveṣāṃ karmaṇāmavaikalyārthamupadraṣṭā sadasyo vāsi bhā0

upavaṅga pu° upagatovaṅgam atyā° sa° . vaṅgadeśasamīpasthe deśabhede deśaśabde vivṛtiḥ .

upavaṭa pu° upamito vaṭena avā° sa° . vaṭavṛkṣasadṛśe priyāsālavṛkṣe rājani0

upavana na° upamitaṃ vanena avā° sa° . vanatulye kṛtrime āropitavṛkṣasamūhe 1 udyāne . pāṇḍucchāyopavanavṛtayaḥ ketakaiḥ sūcibhinnaiḥ megha° sāketamālopavanā vṛhanti raghuḥ ārāmaśabde pṛ° 801 vivṛtiḥ vanasya sāmīpyam vane vā avyayī° . 2 vanasāmīpye 3 vane ityarthe ca avya° kusumayan phalinīralinīravairmadavikāśibhirāhitahuṅkṛtiḥ . upavanaṃ nirabhartṛsayata priyān māghaḥ .

upavarṇana na° upa + varṇa--lyuṭ . samyakkīrtane svarūpalakṣaṇaguṇādibhiḥ pratipādane atiśayopavarṇanaṃ vyākhyānam suśru0

upavartana na° upetya vartante'tra upa + vṛta--ādhāre lyuṭ . janapade 1 viṣaye tasyopavartane'pyeko na śruto gotrabhit kvacit kāśī° tadekadeśe 2 sajalasthale bharataḥ .

upavarṣa pu° ṣāṇinikātyāyanavyāḍiprabhṛtīnāmadhyāpake ṛṣibhede tatkathā vṛhatkayāyām draṣṭavyā varṇā eva tu bhagavānupavarṣaḥ śā° sū0

upavarha pu° upa + vṛha--udyayane karaṇe ghañ . śirodhāne (vāliśa) hema° tatra hi sthāpayitvā śira udyamyate iti tasya tathātvam . lyuṭ . upavarhaṇamapyatra na0

upavallikā strī upa utkarṣe prādisa° . amṛtasravalatāyām rājani° .

upavalha pu° upa + valha--prādhānye ghañ . prādhānye utkarṣe tat pūrveṣāṃvṛtānāṃ dhāsyatāmeva dhanamupāhitaṃ bhavatyupava lhāya bibhyatām śata° brā01, 4, 2, 1,

upavasatha pu° upetya vasatyatra upa + vasa--adhāre atha . 1 grāme hemaca° . yadyāhitāgnirupavasathe mriyate kathamasya yajñaḥ syāt aita° yajamānasya samīpe vasanti devā asminnahni ādhāre atha . 2 yāgapūrvadivase . tannirvacanādikaṃ śata° brā° 1, 11, 1, 7, 2, darśitaṃ yathā athāto'śanānaśanasyaiva . taduhāṣāḍhaḥ sāvayaso'naśana meva vrataṃ mene manohavai devā manuṣyasyājānanti tat enametadvratamupayantaṃ viduḥ prātarno yakṣyata iti te'sya viśve devā gṛhānāgacchanti te'sya gṛheṣūpavasanti sa upavasathaḥ . tattvevānavakluptam . yo manuṣyeṣvanaśnatsu pūrvo'śnīyādatha kimu yo deveṣvanaśnatsu pūrbo'śnīyāttasmādu naivāśnīyāt . taduhovāca yājñavalkyaḥ . yadi nāśnāti pitṛdevatyobhavati yadyu aśnāti devānatyaśnātīti sa yadevāśitamanaśitaṃ tadaśnīyāditi yasya vai havirna gṛhṇanti tadaśitamanaśitaṃ sa yadaśnāti tenāpitṛdevatyo bhavati yadyu tadaśnāti yasya havirna gṛhṇanti teno devānnātyaśnāti . sa vā āraṇyamevāśnīyāt vrataprasaṅgādāgataṃ tadvisarjanaṃ samāpya pūrvedyuryajamānena vratānantaraṃ yat kartavyaṃ tadvaktavyaṃ pratijānīte atheti . yato bratānantaramaśanānaśanāparanāmakamāraṇyādyaśanameva yajamānena kartavyam atastadanantarameva tasya nirūpaṇaṃ kriyata ityarthaḥ . pratijñā tasyāśanānaśanapakṣasya praśaṃsārtham . kevalānaśanapakṣaṃ nirasitumupanyasyati tadu heti . tattasminnaśanāśananaviṣaye anaśanaṃ sarvātmanā aśanatyāgam . upavasathanāmanirvacanena devānāmāgabhanaṃ draḍhayati te'syeti upasamīpe yajamānasya vasanti devā asminniti pūrva divasa upavasathanāmaka ityarthaḥ . gṛhe manuṣyeṣvāgateṣvana śnatsu pūrbo'śnīyāditi yattasyānavakḷptiḥ kimu vaktavyā? aṣāḍhena cenmuninā nirṇīto'naśanapakṣaḥ tarhi sa eva paramārthaḥ . kathamaśanānaśanapakṣaḥ? iti cet anena muninaiva svamatasamarthanāya pratyekapakṣau dūṣayitvā yājñavalkena sopapattinā nobhayāvityuktam . yadīti aśanānaśanalakṣaṇaṃ yadīti . daivike hi karmaṇi devān pratyuddiṣṭasyaiva haviṣaḥ prathamamanupayogaḥ kāmamanyasya, pitrye punaraniya māddhaviṣo'nyadāpa anupayogyamiti pitṛdaivatthatāmāpādayatīti yājñavalkyasyāśayaḥ . tat kiṃ daivike karmaṇi prāgapi bhoktavyamiti yastamāśayamajānānaḥ śaṅkate tamāha yadyu iti yadi tu aśnāti tadā aśiśiṣato devānatikramya svayaṃ bhuktavān syāt . aśanānaśanapakṣayorubhayorapi doṣaścet kā gatiriti yaddravyamaśita mapyanaśitavadbhavati tadaśnīyāt . yasya dravyasya saṃbandhyannaṃ haviṣṭvena devā na gṛhṇanti tadaśitamapi sadanaśita vadbhavati . tathātve yathodīritadoṣadvayābhāvamāha sa yaditi . āraṇyagrahaṇaṃ prākṛtadarśapūrṇamāsahavirvyatiriktopalakṣaṇam bhā° . tatra vihitaḥ ṭhañ bhāve atha . vaidike karmabhede tacca karma kātyā° 8, 8, 8, darśitam . navamādhyāyādau uktamaupavasathyaṃ karmeti karkaḥ .

upavasta na° upa + vasu stambhe upamṛṣṭatvādabhojane bhāve kta . upavāse amaraḥ .

[Page 1322b]
upavasti strī upa + vasu--stambhebhāve ktin . upaṣṭambhe ālambane tena jīvati vetanā° ṭhañ . aupavastika tadupajīvini tri° .

upavāka pu° upa + vaca--ghañ kutvam . upetya vacane 1 parasparālāpe namasvanta idupavākamīyuḥ ṛ° 1, 164, 9, upavākamupetya vacanaṃ parasparavacanam bhā° . upavāti upa + vā--bhāve kvip tasyai kaṃ jalaṃ yatra . 2 yave pu° saktūnāṃ rūpaṃ vadaramupavākaḥ karambhasya yaju° 190, 22, sarasvatyupavākairvyānam 19, 90, upavākā yavāḥ vedadī° atha nāsikayorlomāni tānyupavākasaktavaśca vadarasaktavaśca śrotre evāsyendrau grahau śata° brā° 12, 9, 1, 5, bhraṣṭayavairhi jalasya śoṣaṇāt tathātvam . 3 indrayave strī ṅīp vadarairupavākībhirbheṣajaṃ tīkmabhiḥ yaju° 21, 30, tasmin hitaḥ yat . upavākya tatsādhane vahnau upa + vacakarmaṇi ṇyat kutvam . sambhāṣaṇīye ayamagnirvradhnyaśvamya vṛtrahā sanakāt preddho namasopavākyaḥ ṛ° 10, 69, 12, kutvābhāve upavācya stute praṇamye ca ahannissvo yathā vide śīrṣṇāśīrṣṇopavācyaḥ ṛ° 2, 1, 132,

upavāda pu° upa + vada--ghañ . apavāde nindāyām paśūpavādāśca kātyā° paśūpavādaḥ paśudānanindā karkaḥ ṇini upavādin . tatkāriṇi tasmānnopavādī syāduta hyevaṃvitparo bhavati aita° ye'lpāḥ kalahinaḥ piśunā upavādinaḥ chā° u° .

upavāsa pu° upa + vasa--ghañ . bhojanābhāve bhojananivṛttau sa ca vaidhaḥ avaidhaśceti bhedāt dvividhaḥ . tatra vaidhasya vratarūpatvam . tasya saṃkalparūpatvaṃ nirasya ekā° ta° saṃkalpajanyatvamuktam yathā dīrghakālānupālanīyaḥ saṅkalporvratamiti nārāyaṇopadhyāyānāṃ svarasaḥ . svakartavyaviṣayoniyataḥ saṅkalpobratamiti śrīdattaharināthavardhamānaprabhṛtayaḥ . saṅkalpaśca bhāve mayaitat kartavyameva, niṣedhe na kartavyamiti jñānaviśeṣaḥ ataeva maṅkalpaḥ karmamānasamityābhidhānikāḥ . vastutastu pūrboktavarāhapurāṇavacanenaikādaśyupavāsasya vratatvābhidhānāt ekabhaktena naktena tathaivāyācitena ca . upavāsena caikena pādakṛcchra udāhṛtaḥ ityādiyājñavalkyādyukteṣu ekabhaktanaktāyācitabhojanopavāsādiṣu pādakṛcchrāditvābhidhānācca na sasaṅkalpovrataṃ kintu saṅkalpaṣiṣayatattatkarmaiva vratamiti . ataevaṃvratānāṃ saṅkalpasambhavatvamāha manuḥ saṅkalpapūlaḥ kāmovai yajñāḥ caṅkalpasambhavāḥ . brataniyamadharmāśca sarve saṅkalpajāḥ smṛtāḥ . anena karmaṇā ida miṣṭaṃ phalaṃ sādhyate ityevaṃviṣayā vuddhiḥ saṅkalpastadanantaramiṣṭasādhana tayā avagate tasmin icchā jāyate tatastadarthaṃ prayatnaṃ kurvīta ityevaṃ yajñā saṅkalpasambhavāḥ . brataniyamarūpādharmāścaturthādhyāye vakṣyamāṇāḥ . sarve ityanena anye'pi śāstrārthāḥ saṅkalpādeva jāyantaiti kullūkabhaṭṭaḥ . saṅkalpamāha varāhapurāṇam . prātaḥsaṅkalpayedvidvānupavāsabratādikam . nāparāhṇe na madhyāhne pitryau kālau hi tau smṛtau atra saṃkalpovratārambhaḥ . tatra bhojanābhāvaśca ahorātrakālāvacchinnaḥ . yathoktaṃ smṛtau tapanodayamārabhya yāmāṣṭakamabhojanam . upavāsaḥ savijñeyaḥ prāyaścitte vidhīyate prāyaścitte ityupalakṣaṇam . prājāpatyādau trirātrādyupoṣaṇamasyaivāvṛttyā bodhyam . upavāsaśabdasya niruktyantaraṃ bhavi° pu° darśitaṃ yathā upāvṛttasya pāpebhyoyaśca vāsoguṇaiḥ saha . upavāsaḥ sa vijñeyaḥ sarvabhogavivarjitaḥ vaidhopavāsasya yathā nivṛtti rūpa yatnaparatayā bhāvarūpatvaṃ tathā ekā° ta° samarthitam yathā evañca saṅkalpaviṣayasya anantaṃ pūjayeddharimityādau bhāvatvaṃ, nekṣetodyantamādityamityadau cābhāvarūpatvam . nanu tarhi vatrasya kvacidapyabhāvarūpatvāt niṣedhaḥ kālamātrake ityasyaiva viṣayatva syāditi cenna tasya kevalaniṣedhaviṣayakatvāt asya tu saṅkalpādītikartavyatāyogitvena bhāvaghaṭitatvāt tatra pūjya vidhervṛttiḥ ityasyaiva viṣayatvamiti . jomūtavāhanenāpi ekādaśyāṃ bhojane doṣaṃ darśayannupavāsaṃ niyamayati . nacāyaṃ niṣedhaḥ itikartavyatāvidhānāt niṣedhe cetikartavyatāvira hādvratapadāprayogācca ityuktam . yattu niṣedhaprakaraṇasthadevalavacane ma śaṅkhena pibettoyaṃ na khādet kūrmaśūkarau . ekadaśyāṃ na bhuñcīta pakṣayorubhayorapi ityatra nañoniṣedhe mukhyatvādbhojanābhāvaḥ pratīyate natvabhojanasaṅkalparūpaṃ vrataṃ lakṣaṇāprasaṅgāt . matsyapurāṇe daśamyāṃ niyatāhāro māṃsamaithunavarjitaḥ . ekādaśyāṃ na bhuñjīta pakṣayorubhayorapi iti daśamīniyamapūrbakaṃ vratamabhidhāya raṭantīha purāṇāni bhūyobhūyovarānane! . na bhoktavyaṃ na bhoktavyaṃ samprāpte harivāsare ityādividherananyagatikatayā niṣedhakatvamavaśyaṃ vācyam . tathāca niṣiddhe bhojane doṣaśravaṇaṃ niṣedhātikramajanyatayaivopapadyamānaṃ na phalaśrutyā kāmyatayā nirūḍhasya vratasya nityatve pramāṇamiti taccintyaṃ na khalu na śaṅkhena pivattoyamityādibhiḥ pratipannaniṣedhabhāvaiḥ sāhacaryeṇaikādaśībhojananiṣedhakamātramuttarārdhaṃ kintu ekādaśyāṃ na bhuñjīta pakṣayorubhayorapi . vanasthayatidharmo'yaṃ śuklāmeva sadā gṛhī iti gobhilavacane dharmaśabdasamamivyāhāreṇaikādaśyāmupavasedityanenaikavākyatayā copavāsavidhāyakamapi nahi niṣiddhānāṃ brahmahatyādīnāṃ tyāgena kaściddharmojāyate kintu bhāvarūpāṅgānugṛhītoniṣiddhodharmobhavediti, vaidhopavāse ca upāvṛttasya pāpebhyoyaśca vāsoguṇaiḥ saha . upavāsaḥ sa vijñeyaḥ sarvabhogavivarjitaḥ iti bhaviṣyapurāṇavacanena bhogamātrasyaiva varjane prāpte vacanāntarādahorātrābhojanasyaiva pāpanivṛttaguṇavāsayuktasya prādhānyamanyabhogavarjanasyāṅgatvam . tathāca sūtake mṛtake caiva praṇamya manasā harim . ekādaśyāṃ na bhuñjīta vratametaddhi vaiṣṇavam . atra ekādaśyāmupavāsamātrasya vratatvamuktam ekādaśyāṃ na bhuñjītetyasya vrataparatvena nābhojanaparatā tasyāśca pūrbaṃ dūṣitatvāt . tataśca yathā ekādaśyāṃ na bhuñjīta ityatra vacanāntarādupavāsarūpavrataparatvaṃ tathā na bhoktavyamityatrāpi . vastutastu varāhapurāṇe ekādaśīvratasandaṃśamadhye na śaṅkhena pibettoyamiti na bhoktaṃvyaṃ na bhoktavyamiti vacanadvayamabhidhāya vrattākaraṇe pratyavāya uktaḥ . naca paunaruktyabhiyā tasya niṣedhakatvamiti vācyam tathātve etadvacana eva na bhoktavyamiti punarupādānaṃ vyarthaṃ syāt kintu vīpsayā tasyaiva vratasya nitthatvakhyāpanamiti . anyathā niṣedhaḥ kālamātrakaḥ ityanenaiva ekādaśīkṣaṇa eva bhojananiṣedhaḥ syāt . ekādaśyāṃ prakurvanti upavāsaṃ manīṣiṇaḥ iti bhaviṣyapurāṇe upavāsapadānnirāhārapadaṃ naikādaśīkālamātrābhojanaparam kintu tadyuktāhorātrābhojanaparam . tatraivopavāsapadavyavahārāt . naca vaiparītyam upavāsapadasyāhārābhāvamātraparatve lakṣaṇāprasaṅgāt . nirāhārapadasyopavāsaparatve tu na lakṣaṇā sāmānyaśāstrasya viśeṣatātparyakatvāt . tathāca kātyāyanaḥ nityopavāsī yomartyaḥ sāyaṃ prātarbhujikriyām . santyajenmatimān vipraḥ saṃprāpte harivāsare . sāyaṃ prātariti rātridivopalakṣaṇam munibhirdviraśanamuktaṃ viprāṇāṃ martyavāsināṃ nityam . ahani ca tathā tamasvinyāṃ sārdhapraharayāmāntaḥ iti chandogapariśiṣṭaikavākyatvāt . prataeva khaṇḍatitherapyahorātratvakīrtanam ahorātrasādhyakarmāṅgatvārtham . tathāca viṣṇudharmottare . sā tithistadahorātraṃ yasyāmabhyuditoraviḥ . tayā karmāṇi kurvīta hrāsavṛddhī na kāraṇam . sā tithistadahorātraṃ yasyāmastamitoraviḥ . tayā karmāṇi kurvīta hrāsavṛddhī na kāraṇam . śuklapakṣe tithirgrāhyā yasyāmabhyuditoraviḥ . kṛṣṇapakṣe tithirgrāhyā yasyāmastamitoraviḥ . tacca tithyantarasahāyabhāvaṃ vinā prāyona sambhavati ataeva gṛhyapariśiṣṭe yugmāgnītyādyabhidhāya tithyoryugmaṃ mahāphalam ityuktaṃ asya prayojanantu titheḥ khaṇḍaviśeṣaniyamanam, svatithyā krarmānirvāhe sahāyabhāvenānyatithyanupraveśenāhorātrasādhyopavāsādyācaraṇañca . evañca prātaḥkāle tattithyalābhe tithyantare'pyu'pavāsasaṅkalpaḥ ahorātrābhojanarūpasya tasya prātarārambhārhatvāt . saṃvatsarapradīpe'pi prātaḥsandhyāṃ tataḥ kṛtvā saṅkalpaṃ budha ācaret ityuktam . atra ca karmaṇastāvadapūrvajanakatvena vidhiyatvena prādhānyam tithyāderguṇatvena kvacidupalakṣaṇatvamāha gargaḥ . tithinakṣatravārādi sādhanaṃ puṇyapāpayoḥ . pradhānaguṇabhāvena svātantryeṇa na te kṣamāḥ iti pradhānamya karmaṇoguṇabhāvenāṅgatvena . evañca nirāhārapadasyopavāsaparatve na kalañcādhikaraṇanyāyānnaikādaśīkṣaṇamativāhya bhojanam . kintvekādaśyāmiti vihitaikādaśīyuktāhorātraparam . atha kalañjādhikaraṇam . tatra śrutiḥ na kalañjaṃbhakṣayet iti kalañjabhakṣaṇābhāvaviṣayakaṃ kāryamityarthaḥ . tatra kālaviśeṣānupādānānniṣidhyamānakriyāyāṃ pravṛttimatoniṣedhavidhāvaghikārādyāvatkālameva tasyāṃ tasya nivṛttiḥ . na hi kalañjabhakṣaṇādyataḥ kutaścit kāraṇānnivṛttasya niṣedhānupālanaṃ sakṛdvṛttamiti kalañjabhakṣaṇaniṣedho na punastaṃ nivartayati kintu bhakṣaṇapra-ā vṛttimattāmātramadhikāriviśeṣaṇaṃ yadā yadā bhavati tada tadā eva niṣedhavidhirapi taṃ nivartayati . na hi kalañjasyabhakṣaṇamupakramya yāvatkālaṃ tadbhakṣayati . atastaditarakāle nivṛttiḥ siddhaiveti bhavati viphalovidhiḥ . nanu nāsau nivṛttirapravṛttasya nivṛttyanupapatteḥ, satyaṃ pravṛttyupādhinā vināśaṃ prāpsyan prāgabhāvaeva pravṛttinirākaraṇāt sādhyamānonivṛttirucyate na tu pravṛttirapi sādhyatayopadiśyate kintu rāgaprāptapravṛttimataeva niṣedhavidhāvadhikāraḥ . yattu manasā tu pravṛttasya bhūtaceṣṭāvato'pi vā . yadanāgatabhāvasya varjanaṃ tannivartanam iti tatrāpiśabdenāpravṛttamātrasamuccayānna virodhaḥ bhūtatreṣṭāvata iti . bhūtaṃ kṣmādau piśācādau jantau klīvaṃ triṣūcite . prāpte vṛtte same satye devayonyantare tu nā iti medinyukteḥ bhūte prāpte niṣedhye ceṣṭāvata ityarthaḥ . tataśca prāgabhāva eva kālāntarasambandhitayā sādhyatvenopadiśyate . prāgabhāvaścānādisaṃsargābhāvamātraparaḥ sacāpravṛttasya bhakṣaṇakāraṇamananutiṣṭhataḥ sidhyatyeva . tasmāt sakṛtkriyāparyavasāyitve viphalovidhiḥ kādācitkākaraṇasya niṣedhamantareṇāpi prāpteḥ . na ca svargakāmādivat sādhyatayā pravṛttimatkartṛkatvamapyaṅgaṃ viṣayamātrānanuṣṭhānādhīnasiddhattatvānniṣedhaniyogānāmitikartavyatā''kāṅkṣāvirahāt ataeva śucitvamapi tatra nāṅgam . tasmānniṣedhavidhiṣu kākavantodevadattasya gṛhāityādivattaṭasthatvenādhikāriviśeṣaṇībhūtāyāḥ pravṛtteryāvatkālamanuvṛttistā vatkālameva nivṛttau sāphalyaṃ punarnimittāntaravanna sakṛdanuṣṭhānenaiva śāstrārthasiddhiḥ . gadādharastu vighisvarūpe upavāsādivratāderniṣedhavidhivodhyatavā vaidhatvaṃ kalañja bhakṣaṇādeśca niṣedhaviṣayatayā niṣiddhatvamaṅgīcakāra . tasyāyamāśayaḥ . vidhipratyayārthasyeṣṭasādhanatvāderdhātvarthe evānvaya vyutpatteḥ ekādaśyāpupavasedityādivākyena upavāse liṅādyartheṣṭasādhanatvasyānvayabodhanāt bhojanābhāvarūpopavāsasya niṣedharūpatayā tatra ca vidhyarthānvayāt niṣedhavidhitvam tadeka vākyatayā ca ekādaśyāṃ na bhuñjītetyādau bhujadhātorupaṣāsaparatvakalpanaṃ nañ tu tatra tādṛśalakṣaṇāgrāhakaḥ evañca tatra niṣedharūpabhojanābhāve iṣṭasādhanatvabīdhanānniṣedhavidhitvam . prakṛtyarthe eva pratyayārthānvayaniyamena tathānvayasyaivau cityam . na kalañjaṃ bhakṣayedityādau tu ṇañā kalañjabhakṣaṇa eva vidhyartheṣṭasādhanatvasyābhāvabodhanāt niṣedharūpatvam . nañasamabhivyāhṛtasthale yatra yasyānyayaḥ tatsamamivyāhāre tu tatra tasyābhāvānvayaniyamāt maitraḥ pacatītyādau maitre pācakartṛtvānvayena maitro na pacatītyādau tatraiva kartṛtvābhāvānvayadarśanāt . nanu ekādaśyāṃ na bhuñjītetyatrāpi kuto na tathānvaya iti cet tatra tathānvayasambhave'pi ekādaśyāmupavaset ityādau tathānvayāsambhavāt tatra dhātunaiva bhojanābhāvasyopasthāpanāt tatraiva vidhyarthānvayaucityāt na ca tatra syātantryeṇābhāvabodhakapadamasti yena vidhyarthānvayastatra syāt . tadekavākyatayā ca na bhuñjītetyādau uktanibeya vidhitvamucitamiti . niṣedhavidheśca iṣṭasādhamatājñānajananadvārā pravartakatvam niṣedhasya tu udīcyāniṣṭasādhanatvajñāropajananāt nivartakatvamiti bhedaḥ vistarastu vidhisvarūpe dṛśyaḥ . prāgukta bhavi° pu° vākyavyākhyāyām ekā° ta° raghu° upāvṛttasya nivṛttasya pāpebhyaḥ pāpakarmabhyaḥ . maithilāstu doṣebhya iti paṭhitvā doṣebhyorāgadveṣamātsaryādiniṣiddhvātmadharmebhyaityarthamāhuḥ . guṇānāha gotamaḥ . dayā sarvabhūteṣu kṣāntiranasūyā śaucamanāyāsomaṅgalamakārpaṇyamaspṛhā ceti . dayādilakṣaṇānyāha vṛhaspatiḥ . pare vā bandhavarge vā mitre dveṣṭari vā sadā . ātmavadvartitavyaṃhi dayaivaiṣā prakīrtitā . pare udāsīne . ātmavadityatra āpatsu rakṣitavyamitikalpatarau pāṭhaḥ . vyaktamāha dakṣaḥ . yathaivātmāṃ parastadvaddraṣṭavyaḥ sukhamicchatā . sukhaduḥkhāni tulyāni yathātmani tathā pare . vṛhaspatiḥ . bāhye cādhyātmike caiva duḥkhe cotpādite kvacit . na kupyati na vā hanti sā kṣamā parikīrtitā . na guṇān guṇinohanti stauti mandaguṇānapi . nānyadoṣeṣu ramate sā'nasūyā prakīrtitā . abhakṣyaparihārastu saṃsargaścāpyaninditaiḥ . svadharme ca vyavasthānaṃ śaucametat prakīrtitam . śarīraṃ pīḍyate yena suśubhenāpi karmaṇā . atyantaṃ tanna kurvīta anāyāsaḥ sa ucyate . praśastācaraṇaṃ nityamapnaśastavivarjanam . etaddhi maṅgalaṃ proktamṛṣibhistattvadarśibhiḥ . stokādapi ca dātavyamadīnenaiva cātmanā . ahanyahani yat kiñcidakārpaṇyaṃ hi tat smṛtam . yathotpannena santoṣaḥ kartavyo'pyalpavastunā . parasyācintayitvārthaṃ sā'spṛhā parikīrtitā . devīpurāṇama . vaddhyānaṃ tajjapaḥ snānaṃtatkathāśravaṇādikam . upavāsakṛto hyete guṇāḥ proktā manoṣibhiḥ sarvabhogavivarjataḥ śāstrāma numatanṛtyagītādisukharahitaḥ atra dantadhāvane maithilamatamutthāpya dūṣitaṃ tatraiva . atra rmatilāḥ vṛddhaśātātapobhogaviśeṣān pratiprasūte . gandhālaṅkāravastūni puṣpamālyānulepanam . upavāse na duṣyeta dantadhāvanamañjanam . gauḍīyasmṛtiḥ upavāse tathā śrāddhe na svādeddantadhāvanam . dantānāṃ kāṣṭhasaṃyogodahatyāsaptamaṃ kulam tatra yogīśvaraḥ tasmāt sarvaprayatnena bhakṣayeddantadhāvanam ityabhidhāya dantakāṣṭhasaṃyogaṃ niṣidhya mṛlloṣṭādinā dantadhāvanamiti virodhaṃ parijahāreti vadantonañarthaṃ vyācakruḥ tanna vṛddhaśātātapena mukhe paryuṣite nityaṃ bhavatyaprayatonaraḥ . tasmāt sarvaprayatrena bhakṣayeddantadhāvanam ityabhidhāya tadvacanābhidhānema dantadhāvane doṣaevoktaḥ . anyathā paunaruktyāpatteḥ añjanaṃ rocanañcāpi gandhān sumanasastathā . puṇyake copavāse ca niyameva vivarjayet iti harivaṃśāt mitākṣarāyām . gātrābhyaṅgaṃ śirobhyaṅgaṃ tāmbūlaṃ cānulepanam . vratasthovarjayet sarvaṃ yaccānyadbalarāgakṛt ityanenānulepanarāgakṛnniṣedhācca . ataeva prāyaścittavivekakṛdbhiḥ suṣṭhūktamupavāsena hetuneti .
     jīmūtavāhanenāpi upavāse ceti paṭhitvā cakārādanuktādiṣvapīti vyākhyātam . tasmādgandhetyādi sarvabhogasyaiva pṛdarśakaṃ tena vilāsārthagandhādivarjanaṃ kāryam . devalaḥ upavāsaḥ praṇaśyeta divāsvāpākṣamaithunaiḥ . atyaye cāmbupāne ca nopavāsaḥ praṇaśyati . upavāso'pi naśyeteti kalpatarupāṭhe apinānyadvrataṃ samuccīyata iti viśeṣaḥ . akṣairdyūtaiḥ . atyaye nāśe sambhāvyamāne . maithune viśeṣamāha devalaḥ . upavāse tathā yaunaṃ hanti dṛptakulāni vai . strīṇāṃ saṃprekṣaṇāt sparśāttāmiḥ saṅkathanādapi . brahmacaryaṃ vipadyeta na dāreṣvṛtusaṅgamāt saṃprekṣaṇāt saṃkathanādityatra sarāgatvaṃ saṃśabdasyārthaḥ sāha caryāt sparśo'pi tatheti prāyaścittavivekaḥ . kātyāyano'pi retaḥsekātmakaṃ bhogamṛte'pyatra kṣayaḥ smṛtaḥ . tathāca dakṣaḥ . smaraṇaṃ kīrtanaṃ keliḥ praikṣaṇaṃ guhyabhāṣaṇam . saṅkalpo'dhyavasāyaśca kriyāniṣpattireva ca . etanmaithunamaṣṭāṅgaṃ pravadanti manīṣiṇaḥ . anurāgāt kṛtañcaiva brahmacaryavirodhakam .
     anukalpapakṣapradhānapakṣayoryathāyogam anthānyapi varjyāni kālamā° uktāni yathā kāṃsyaṃ māṃsaṃ masūrāṃśca caṇakān koradūṣakān . śākaṃmadhu parānnañca tyajedupavasan striyam kūrmapu° . asakṛjjalapānañca divāsvāpañca maithunam . tāmbūlacarvaṇaṃ māṃsaṃ varjayedbratavāsare viṣṇu dha° . patitapāṣaṇḍināstikasambhāṣaṇamanṛtāślīlādikamupavāsādiṣu varjayet hārītaḥ . bahirgrāmāntyajān sūtiṃ patitaṃ ca rajasvalām . na spṛśennābhibhāṣeta nekṣeta vratavāsare kūrma pu° smṛtyālokanagandhādisevanaṃ pari kīrtanam . annasya varjayet sarvaṃ grāsānāñcābhikāṅkṣaṇam . gātrātyaṅgaṃ śirobhyaṅgaṃ tāmbūlaṃ cānunepanam . vratasthovarjavet sarvaṃ yaccānyatra nirākṛtam viṣṇura° . tatraikādasyuścupavāse yāni kāni ca pāpāni vrahmahatyādikāni ca . annamāśritya tiṣṭhanti saṃprāpte harivāsare, iti bhavi° pu° annamātrasya niṣedhe'pi māṣamasūrādiniṣodho'nukalpapakṣe'dhikadoṣāya . ataeva annaṃ tu dhānya saṃmūtaṃ girije! bhuvi jāyate . dhānyāni vividhānīhajagatyāṃ śṛṇu yatnataḥ . śyāmamāṣamasūrāśca dhānyakodrava sarṣapāḥ yavagodhūmamudgāśca tilakalkakulatthakāḥ ityādīnyaṣṭādaśa dhānyānyuktvā etaireva samudbhūtamannaṃ bhavati śobhane! . annatthāge brate bhakṣyeṣvetānyeva vivarjayediti śāmbottara khaṇḍe dhānyamātrasaṃbhūtānnasya niṣedhāt . ataeva naktaṃ haviṣyānnamanodanaṃ vetyanena anodanapadena siddhānnamātrabhinnasyānukalpatoktā .
     ekādaśyuvāse'dhikāriṇa ekādaśīśabde vakṣyate . sabhartṛkāyāntu bhartranumatiṃ vinopavāse nādhikāraḥ . nāsti strīṇāṃ pṛthag yajño na vrataṃ nāpyupoṣaṇam . patiṃ śuśrūṣate yattu tena svarge mahīyate manūkteḥ sāvitrīvratādau viśeṣavidhānāt bhartranujñayā'dhikāraḥ . ataeva śaṅkhena sāmānyata uktam kāmaṃ martranujñayā bratovavāsaniyamejyādīnāma bhyāsaḥ strīdharmaḥ patyau jīvati yā nārī upoṣya bratasācaret . āyuḥ saṃharate patyuḥ sā nārī narakaṃ vrajet iti viṣṇuvākyantu anumatyabhāvaviṣaṣayakam .
     sa ca upavāsaḥ nityaḥ kāmyaḥ naimittikaśceti tridhā tatraikāśīśivarātryādyupavāsonityaḥ . ekādaśīśabdeśivarātryādi śabde ca tatpramāṇaṃ dṛśyam . kāmyastu amāvasyā dvādaśī ca saṃkrāntiśca viśeṣataḥ . etāḥ praśastāstithayo mānuvārastathaiva ca . atra snānaṃ japoho modevatānāñca pūjanam . upavāsastathā dānamekaikaṃ pāvanaṃ smṛtam saṃva° sapta vārānupoṣyaiva saptadhā saṃyatendriyaḥ . saptajanmakṛtaṃ pāpaṃ tatkṣaṇādeva nāśayet saṃ° pradī° nityaṃ dvayorayanayornityaṃ viṣuvatordvayoḥ . candrārkayorgrahaṇayorvyatīpāteṣu parvasu . ahorātroṣitaḥ snānaṃ dānaṃ homaṃ tathā japam . yaḥ karoti prasannātmā tasya syādakṣayañca tat brahmapu° ityādau vihitaḥ tatrāyanaviṣavatsunitya iti bhedaḥ . naimittikaḥ prāyaścittarūpaḥ tryahaṃ prātastyahaṃ sāyaṃ tryahamadyādayācitam . tryahaṃ parañca nāśnīyāt prājāpatyaṃ caran dvijaḥ manvādivihitaḥ evamanyānyapi prāyaścittavidhāyakāni vākyāni smṛtitojñeyāni
     tatra kāmye sarvaśaktimānadhikārī bhavatītyukteḥ sarvāṅgo petasyaivādhikāraḥ . nitye tu yathākathañcidanuṣṭhānamiti samarthitam ekā° ta° evañcaikādaśīvratasya nityatvāt kiñcidaṅgavaikalye'pi pradhānopavāsāderācaraṇaṃ yāvajjīvādhikaraṇatyāyāt . sa ca nyāyoyathā yāvajjīvamagnihotra juhuyāditi śrūyate tatra kiṃ sarvāṅgopasaṃhāreṇaivādhikāraḥ uta yāvajjīvapadena yāvanti śaknotītyupasaṃrartuṃ yadā tadā tāvadbhiraṅgairupetaṃ pradhānaṃ kurvannadhikarotīti saṃśayaḥ . tatrādye sarvāṅgopetasya pradhānasya phalasādhasatvādaṅgavaikalye phalānudayāt sarvāṅgopasaṃhāra iti pūrvapakṣaḥ tatra siddhāntaḥ sāyaṃ prātarjuhotīti śruteḥ sāyaṃ prātaḥkālāvacchitraṃ jīvanamagnihotrasya nimittatayā śrūyate natvaṅgānāṃ, sati nimitte naimittikamavaśyaṃbhāvi anyathā nimittatvāsambhavāt . ato'śakyāṅgaparityāgena pradhānaṃ kartavyam tāvataiva śāstravaśāt phalasiddhiriti ataeva naimittikādhikāre śrīdharasvāmidhṛtā śrutiḥ yathā śaknuyāttathā kuryāditi . gaudhāyano'pi smarati . yathā kathañcinni tyāni śakyavastunirūpataḥ . yena kenāpi kāryāṇi naiva nityāni lopayet .
     asamarthasyānukalpenāpyacaraṇam anukalpaśca kartṛdravyādiṣu pratinidhirūpaḥ tatrāha manuḥ . viśvaiśca devaiḥ sādhyaiśca brāhmaṇaiśca maharṣibhiḥ . āpatsu maraṇādbhītairvidhiḥ pratinidhiḥ kṛtaḥ . prabhuḥ prathamakalpasya yo'nukalpena vartate . ma sāmparāyikaṃ tasya durmatervidyate phalam . atrāpatpratinidhyanukalpānāṃparyāyatā . kālavivekadhṛtavarāhapurāṇe upavāsāsamarthastu kiñcidbhakṣyaṃ prayojayet tathā ekādaśīmadhikṛtya smṛtiḥ ekabhaktena naktena bhakṣan vṛdvāturaḥ kṣipet nāradīye anukalponṛṇāṃ proktaḥ kṣīṇānāṃ varavarṇini! . mūlaṃ phalaṃ payastoyamupabhogyaṃ bhavecchubham . natveva bhojanaṃ kaiścidekādaśyāṃ prakīrtitam . evamanukalpāsāmarthye brahmavaivartaḥ . upabāsāsamarthaścedekaṃ viprantu bhojayeta . tāvaddhanāni vā dadyāt yadbhaktāddviguṇaṃ bhavet . sahasrasammitāṃ devīṃ japedvā prāṇasaṃyamān . kuryāddvādaśasaṃkhyākān yathāśakti vrate naraḥ . devīṃ gāyatrīm . vāyupurāṇe upavāsaniṣedhe tu kiñcidbhakṣyaṃ prakalpayet . na duṣyatyupavāsena upavāsaphalaṃ bhavet . naktaṃ haviṣyānnamanodanaṃ vā phalaṃ tilāḥ kṣīramathāmbu vājyam . yat pañcagavyaṃ yadi vātha vāyuḥ praśastamatrottaramuttarañca . upavāsaniṣeghetu asāmarthyaiva haviṣyādiranukalpaḥ . tāni ca aṣṭau tānyavrataghnāni hyāpomūlaṃ phalaṃ payaḥ . havirbrāhmaṇa kāmyā ca gurorvacanamauṣadham vaudhāyanaḥ . ekādaśyatiriktopavāse anukalpapakṣe viśeṣaḥ ni° si° . nityasnāyī mitāhāro gurudevadvijārcakaḥ . kṣāraṃ kṣaurañca lavaṇam madhumāṃsāni varjayet pṛthvīca° agnipu° . kṣārāśca tatraivīktāḥ tilamudgādṛte śimbyaḥ śasye godhūmakodravau . dhanyākaṃ devadhānyañca śamīdhānyaṃ tathaiva ca . svinnadhānyaṃ tathā paṇyaṃ mūlaṃ kṣāragaṇāḥ smṛtāḥ godhūmasya kṣāratve'pi upavāsānukalpe pratiprasavastatraiva vrīhiṣaṣṭikamudgāśca kalāyaḥ satilaṃ payaḥ . śyāsākaścaiva nīvārā godhūmādyā vrate hitāḥ . kuṣmāṇḍālāvuvārtakupālaṅgījyotsnikāstyajet . caturbhaikṣaṃ saktukaṇāḥ śākaṃ dadhi ghṛtaṃ madhu . śyāmākaśālinīvārā yāvakaṃ mūlatat phalam . haviṣyaṃ vratanaktādāvagnikāryādike hitam . madhumāṃsaṃ vihāyānyavrate vā hitamīritam . caturbhaikṣaṃ saktukaṇāyāvakaśākapayodadhighṛtamūlaphalodakāni havīṃṣyuttarottaraṃ praśastāni mitā° gauta° . nirṇayā° saṃgra° . stenahiṃsakayoḥ sakhyam kṛtvā stainyañca hiṃsanam . prāyaścittaṃ vratī kuryāt japannāmaśatatrayam . mithyāvāde divāsvāpe bahuśo'mbuniṣevaṇe . aṣṭākṣaraṃ vratī japtvā śatamaṣṭottaraṃ śuciḥ . ataeva samarthasya kiñcidbhakṣaṇamapi bhaṅgyā niṣiddham . upavāso yadā rāma! śrāddhaṃ naimittikaṃ bhavet . upavāsaṃ tadā kuryādāghrāya pitṛsevita miti kātyā° .
     atha kartṛpratinidhiḥ svayamaśaktau pratinidhinā'pi upavāsādivrataṃ kāryamityāha skandapu° . putrañca vinayopetaṃ bhaginīṃ bhrātarantathā . eṣāmabhāva evānyaṃ brāhmaṇaṃ viniyojayet garuḍapurā° . bhāryā bharturvrataṃ kuryādbhāryāyāśca patistathā . asāmarthye dvayostābhyāṃ vratabhaṅgona jāyate . varāhapurāṇe pitṛmātṛpatibhrātṛsvasṛgurvādibhūbhujām . adṛṣṭārthamupoṣyaiva svayañca phalabhāgbhavet . atra ni° si° trikāṇḍamaṇḍane viśeṣaḥ kāmye pratinidhirnāsti nitye naimittike ca saḥ . kāmye'pyupakramādūrdhvaṃ kecit pratinidhiṃ viduḥ . na syāt pratinidhirmantrasvāmidevāgnikarmasu . sa deśakālayornāsti nāraṇeragnireva sā . nāpi pratinidhātavyaṃ niṣiddhaṃ vastu kutracit . tataśca śaktau upoṣaṇādikamanukampādinā kāryaṃ pūjādikaṃ tu svayamasāmārthye anyena kārayediti ekā° ta° raghu° .
     nityakāmyayorupavāsayoraya medaḥ upavāsaphalaṃ prepsustyajet bhaktacatuṣṭayamiti kālamā° bhāratam jahyādbhaktadvayaṃ niye kāmye bhaktacatuṣṭayam . sāyamādyantayorbhaktamekaikaṃ madhyame dvayam ekā° ta° smṛti . atra sāyamityasya ekamojanamātraparatvam tena daivāt pūrvadine divavā'bhojane rātribhojane'pi na phalāprāptiḥ ahnorādyantayoruktamekaikaṃ madhyato dvayam . upavāsaphalaprepsorvarjyaṃ bhaktacatuṣṭayamiti vārāhāt .
     upavāsa vratasya vaidhatayā tattattitheḥ pūjyakhaṇḍaeva kartavyatā tannirūpaṇāya pratipadamārabhya khaṇḍaviśeṣaniyamanaṃ kālamā° darśitaṃ tatrādau pratipatprakaraṇe yathoktaṃ taducyate tato mārgaśire māsi pratipadyapare'hani . iṣṭvā guruñcopavasenmahādevaṃ smaranmuhuriti . nanu pūrvaviddhāyāṃ śuklapratipadi yo'yadupavāsau vihitastasya saṃkalpaḥ kiṃ prātaḥ kāryaḥ kiṃ vā paratra, nādyaḥ prātastadabhāvena saṃkalpāyogāt . ataeva baudhāyanaḥ yoyasya vihitaḥ kālaḥ karmaṇastamupakrame . tithiryā'bhimatā sā tu kāryā nopakramojjhiteti skandapurāṇe'pi yoyasya vihitaḥ kālaḥ karmaṇastadupakrame . vidyamāno bhavedaṅgaṃ nojjhitopakrameṇa tu (sandhirārṣaḥ) . na dvitīyaḥ prātaḥkālasyaiva saṃkalpāṅgatvāt tathā ca smaryate prātaḥ saṃkalpayedvidvānupavāsavratādikamiti . tathā prātarārabhyamatimān kuryānnaktavratādikam . nāparāhṇena madhyāhṇe pitryau kālau hi tau smṛtāviti . atrocyate yathoktavacanabalāt prātareva saṃkalpaḥ kāryaḥ tadānīṃ jyotiḥśāstraprasiddhapratipadabhāve'pi smṛtibhirāpāditāyāḥ pratipadaḥ sattvāt ataeva devalaḥ yāntithiṃ samanuprāpya astaṃ yāti divākaraḥ . tithiḥ sā sakalā jñeyā dānādhyayanakarmasviti atra dānādhyayanayorupavāsādinikhiladaivopalakṣaṇārthatvavivakṣayā karmasviti bahuvacanaṃ nirdiṣṭam . atrāstamayāt pūrbaṃ muhūrtatrayavyāpinīṃ tithiṃ samanuprāpyeti vyākhyeyam . na tu tato'lpavyāptirvivakṣitā tathā sati pūrvottaravedhābhāvenottaratithereva grāhyatvaprasaṅgāt tathā ca trimuhūrta vyāptiḥ svandapurāṇe darśitā . yāntithiṃ samanuprāpyayātyastaṃ padminīpriyaḥ . sā tithistaddine proktā trimuhūrtā yadā bhavediti . śivarahasyasaurapurāṇayorapi yāṃ prāpyāstamupaityarkaḥ sā cet syāttrimuhūrtikā . dharmakṛtyeṣu sarveṣu saṃpūrṇāṃ tāṃ vidurbudhāḥ iti . vṛhadvaśiṣṭho'pi yasyāntithāvastamiyāt sūryastu tnimuhūrtakaiḥ . yāgadānajapādibhyastāmevopakramet tithimiti . nanu sātantanatrimuhūrtaśuklapratipadupetāyāṃ tithau prātareva saṃkalpya pratipadupavāsaḥ kārya iti yugmādivacanamāśritya nirṇītaṃ tattithikṣaye tathā'stu hrāsavṛddhyostu kharvādi vākyātparedyurupavāsaḥ propnotīti cet bhaivaṃ svarvādivā kyasyaikoddiṣṭādiviṣayatvāt tathā ca vyāsaḥ dvitīyādika yugmānāṃ pūjyatā niyamādiṣu . ekodiṣṭādi vṛddhyādau hrāsa vṛddhyādi nodaneti niyamādiṣvityādiśabdena pitryakarmavyatiriktavratopavāsādisakalakarmaṇograhaṇam, ekodiṣṭādītyādiśabdena vivāhādimaṅgalāṅgabhūtaśrāddhavyatiriktapārvaṇaśrāddhasya, vṛddhyādāvityādiśabdena māṅgalikaśrāddhasya, hrāsavṛddhyādītyādiśabdena yayāstamityādiśāstrasya . pūrvāhṇavākyasya sāmānyarūpatvena paraviddhopavāsaviṣayatayā saṃkocanīyatvāditi tatrokte rna pūrvāhṇāṃdiśāstra vaivarthyam . etadevābhipretya nigame śrūyate . pūrvaviddhāsu tithiṣu bheṣu ca śravaṇaṃ vinā . upoṣya vidhi vat kuryāttadante caiva pāraṇamiti . bheṣu nakṣatreśu skandapurāṇe'pi . tithīnāmeva sarvāsāmupavāsavratādiṣu . tithyante pāraṇaṃ kuryādvinā śivacaturdaśīm . atropavāsa vratādiṣvityādiśabda naikabhaktānaktayācitāni gṛhyante . yāntithimuddiśyaitāni pūrvedyurvihitāni paredyustattithibhāge samāpte paścādbhojanaṃ kāryam anyathā pūrbadinānuṣṭhitaikabhaktādivratānāṃ vaikalyaṃ syādityabhiprāyaḥ . asya ca tithibhāntapāṇasyāpavādaḥ kvacit smaryate . tithyante caiva bhānte ca pāraṇaṃ yatra nodyate . yāmatrayordhagāminyāṃ prātareva hi pāraṇamiti . tadalābhe udayagāminyāḥ pūjyatā yathāha tatraiva devalaḥ . yāntithiṃ samanuprāpya udayaṃ yāti bhāskaraḥ . sā tithiḥ sakalā jñeyā snānadānajapādiṣviti vyāso'pi udayanneva savitā yāṃ tithiṃ pratipadyate . sā tithiḥ sakalā jñeyā dānādhyayanakarmasviti . bhaviṣyottarapurāṇe'pi . vratopavāsaniyame ghaṭikaikā yadodaye . sā tithiḥ sakalā jñeyā pitrarthe cāparāhṇikīti . padmapurāṇe'pi vratopavāsaniyame ghaṭikaikā yadā bhavet . udaye sā tithistatra viparītā tu paitṛke iti . skandapurāṇe'pi vratopavāsasnānādau ghaṭikaikā yadā bhavet . udaye sātithirgrāhyā viparītā tu paitṛka iti . viṣṇudharmottare'pi vratopayāsasnānādau ghaṭikaikā yadā bhavet . udaye sā tithirgrāhyā śrāddhādāvastagāminī . baudhāyano'pi ādityodayavelāyāṃ yā'lpāpi ca tithirbhavet pūrṇā ityeva sā jñeyā prabhūtā nodayaṃ vinota atramā° . nanvastvevaṃ kṛtsnadivasābhyanujñā . tathāpyuttaravidvāyāstithergrahaṇe kiyatparimāṇamudaye'pekṣaṇīyamiti vivecanoyam . tatra baudhāyanenālpāpītyabhidhānāt nimeṣamātra pratibhāti . tathā vyāsavākye'pi pratibhāti udayannevetyabhidhānāt . bhaviṣyatpurāṇādivacaneṣu ṣaṭikāmātraṃ pratīyate . vacanāntare tu viṣṇadharmottarabaudhāyanaproktaṃ ghaṭikācatuṣṭayaṃ pratibhāsate . tathā ca paṭhyate . udite daivataṃ bhānau pitryaṃ cāstamiteravau dvimuhūrtā trimuhūrtā sā tithirhavyakavyayoriti . asyārthaḥ . bhānāvudite satyuttarakāle' 'hno muhūrtadvayaṃ daivatyaṃ tasmiṃścāstamite tataḥ pūrvakālīnamahnomahūttatrayaṃ pitṛdaivatyam atastāvatkālavyāpinī yātithirbhavati saiva krameṇa havyakavyayorgrāhyā bhavatīti . tatraivānyatra paurbahṇikādivacanena daive pūrvāhṇavyāptāyāstrimūhūrtaparimitāyāstithergrahaṇaṃ trimūhūrtanyūnāyāstitheḥ pūrbāhṇavyāptyabhāvāt pūrbāhṇasya pañcadhā vibhakta sya mukhyatvādudite bhānau trimūrtā tithirgrahītavyā . yattu dakṣeṇoktaṃ trimūhūrtā'pi nokāryā yātithyudayagāminīti na tat trimūhūrtavyāpterbādhakaṃ pratyutopodvalakameva . tathā hi pratiṣedhaḥ sarvatra prasaktipūrbakaḥ prasaktiśca yathoktarītyā paurbāhṇikavākyādvā trimuhūrtavedhavidhāyipaiṭhonasivākyādvā bhavati tacca prasaktaṃ trimuhūrtatvaṃ samatithau vādhakābhāvāttathaiva vyavatiṣṭhate tithikṣaye tvadhikavyāptivivakṣayā pratiṣidhyate . ataśca tatra caturthamuhūrtasparśinī tithirgrāhyā tithisāmyavattithivṛddhāvapi muhūrtatrayameva mukhyaṃ muhūrtadvayaṃ tvanukalpaḥ . etadeva sūcayituṃ tribhūhurtāpītyapiśabdaḥ paṭhyate . tatraiva sthalāntare smṛtyantare ekādaśī tathā ṣaṣṭhī amāvāsyā caturthikā . upoṣyāḥ parasaṃyuktāḥ parāḥ pūrveṇa saṃyutāḥ . śivagītāyām vṛhadvaśiṣṭhaḥ dvitīyā pañcamī vedhāddaśamī ca trayodaśī . caturdaśī copavāve hanyuḥ pūrvottare tithī dvitīyādayaḥ svavedhena pūrvāmuttarāñca hanyurityāha . tena pratipad dvitīyāyuktā upavāse niṣiddhā . pratipat sadvitīyā syād--dvitīyā pratipadyuteti āpastambavākyaṃ kṛṣṇapratipadviṣayam upavāsātiriktadaivakarmaparaṃ ceti mādhavaḥ . upavāsasyāhorātra sādhyatvena svaṇḍatithau saṃpūrṇakālavyāptyasambhavena vyāpti bāhulyaṃ pūrvaviddhāyāmeva sambhavati ahno'parabhāge sakalarātrau ca tadvāpteḥ . udaye sā tithirgrāhyeti sāmānya śāstrasya viśeṣaśāstrāddurvalatvam tataśca aprarāhṇadvitri muhūrtavyāpinyeva pūrvaviddhā upoṣyeti mādhavamate sthitam . raghunandanabhate tu pañcamī saptamī caiva daśamī ca trayodaśī . pratipannavamī caiva kartavyā sāmmukhī tithiḥ . paiṭhī° ukteḥ sāmmukhyaṃ nāma sāyāhnavyāpinī dṛśyate yadā itiskandapurāṇoktasāmmukhyayuktāyāḥ pratipadogrāhyatā sāyāhnavyāptiśca muhūrtānyūnatvena grāhyamiti . ubhayadine tatprāptau trisandhyavyāpice tu paraivopoṣyā trisandhyavyāpinī yā tu saiva pūjyā sadā tithiḥ . na tatra yugmādaraṇamanyatra harivāsarāditi parāśaravākyena tadapavādaḥ etacca jayantīśivarātryādi viśeṣetaraparamiti ti° ta° tenoktam . atra prāguktabiśeṣavacanānusārimādhavamatameva jyāyaḥ . gauḍādṛtamapi raghunandanamatantu sāmānyaśāstrānusāritvād durbalamiti sudhībhirapakṣapātibhirvivecyam . anyāsu tithiṣu vyavasthā tu tata evāvagantavyā diṅmātramiha darśitam tithiśabde vivṛtiḥ . upavāse dīyate kāryaṃ vā vyuṣṭā° aṇ . aupavāsa tatra deye tatra kāryoca tri° . tasmai prabhavati vimuktā° ṭhañ . aupavāsika tasmai paryāpte tri° .

upavāsaka tri° upa + vasa--ṇvul . 1 anāhārakāriṇi . upavāse hitam kan . 2 vratabhede tri° naiva yajñakriyāḥ kāścinna śrāddhaṃ nopavāsakam bhā° 204 a° .

upavāsana na° upa + vāsa--upasevāyām bhāve lyuṭ . upasevane . yadā sandhyāmupādhāne yadvopavāsane kṛtam atha° 14, 2, 63 .

upavāsin tri° upa + vasa--ṇini . anāhārakartari dinopavāsī tu niśāmiṣāśī jaṭādharaḥ san kulaṭābhilāṣī hāsyārṇavaḥ vimānairhaṃsasaṃyuktairyānti māsīpavāsinaḥ bhā° va° 199 a° .

upavāhana na° upa + vaha--ṇic--bhāve lyuṭ . samīpanayane .

upavāhya yu° upa utkarṣe prā° sa° . rājavāhyahastini hema0

upavid strī upa + vindateḥ vettervā sampa° kvip . 1 upalambhe prāptau 2 jñāne ca upavidā vahnirvindate vasu ṛ° 8, 23, 3 . upavidā upavedanenaite havīṃṣi devārthaṃ na prayacchantītyetajjñānena bhā° . kartari kvip . 3 prāptari 4 boddhari ca tri° .

upavindu pu° upagato vindum atyā° sa° . rājabhede tasyāpatyam bāhvā° iñ . aupavindavi tadapatye puṃstrī° .

upaviṣa pu° upamitaṃ viṣeṇa avā° sa° . arkakṣīraṃ snuhīkṣīraṃ tathaiva kalihārikā . dhastūraḥ karavīraśca pañca copaviṣāḥ smṛtāḥ ityukteṣu 1 arkakṣorādiṣu 2 kṛtrimaviṣa na° hema° . 3 ativiṣāyāṃ (ātaic) strī .

upaviṣṭa tri° upa + viśa--kartari kta . kṛtopaveśane upaviṣṭa homāḥ svāhākārapradānā jhotayaḥ kātyā° 1, 2, 7, .

upavīṇi vīṇayā upagāyati upa + vīṇā + ṇic nāmadhātuḥ saka° ubha° seṭ . upavīṇayati te upāvivīṇat ta . upavīṇayām babhūva āsa cakāra cakre upavīṇitaḥ śritagokarṇaniketamīśvaram upavīṇayituṃ yayau raverudayāvṛttipathena nāradaḥ raghuḥ .

upavīta na° upa + vye--kta saṃpra° . bahirbhūtadakṣiṇahastatayā vāmāṃsasthāpite kārpāsādi 1 yajñasūtre . tacca triguṇokṛtasya sūtrasya punastraiguṇye bhavati yathāha chando0pa° ūrdhvaṃ tu trivṛtaṃ kāryaṃ tantutrayamadhovṛtam . trivṛtañcovavītaṃ syāt tasyaikogranthiriṣyate . tathā ca prathamaṃ ūrdhvāvartanena sūtratrayamekākṛtya punastathābhūtasṛtra trayasyādha āvartanena navamūtrātmakamekatra piṇḍīkṛtaṃ bhavati tacca punastivṛtamasaṃhatarūpeṇa piṇḍīkṛtamekagranthiyuktameka mapavītaṃ bhavati . vyaktamāha devalaḥ yajñopavatītakaṃ kuryāt sūtrāṇi nava tantavaḥ iti . saddvayameva sarvadā dhārya muttarīyavastrālābhe tu tattitrayaṃ dhāryam yajñopavīte dve dhāyyaśraute smātte ca karmaṇi . tṛtīyamuttarīyārthaṃ vastrālābhe'tidiśyate ā° ta° smṛteḥ . tadgranthiśca sāvitrīmantraṇa kāryaḥ sāvitrīgranthisaṃyuktamupavītaṃ tavācyata viṣṇupūjane vrahmapurāṇāt laukikāstu sāvitrī granthiḥpravarasaṃkhyayāveṣṭitagranthirityāhuḥ ā° ta° raghu° atra sāvitrīgranthirityukteḥ devapūjādau sāvitrīgranthiḥ revānyatra sāvitrīgranthi brahmagranthirveti śākhibhedādvyavasthā . tatsūtrabhedaśca manunā varṇabhedena uktaḥ kārpāsamupavītaṃ syāt viprasyordhavṛtaṃ trivṛt . śaṇasūtramayaṃ rājño vaiśyasyā vikasautrikam . ūrdhvavṛtaṃ dakṣiṇāvartitam kullū° . idañcopanayanakāle uttarakāle tu sarveṣāmeva kārpāsamayamiti bhedaḥ . ṛṣīṇāntu yathecchasūtramayam ata eva māṣe
     vihaṅgarājāṅgaruhairivāyatairhiraṇmayorvīruhavallitantubhiḥ . kṛtopavītaṃ himaśubhramuccakaiḥ muktāyajñopavītāni bibhrato haimavalkalāḥ kumāre ca varṇitam . yadyapyupanayanaprakaraṇe upavītadhāraṇaṃ gṛhyasūtrādau na vihitaṃ tathāpi prāguktamanuvacane mekhalāmajinaṃ daṇḍamupavītaṃ kamaṇḍalum . apsu prāsya vinaṣṭāni gṛhṇotānyāni mantravat iti manuvacane samantrakadhāraṇavidhānāt sadopavātinā bhāvya miti smṛteḥ daṇḍājinopavītañca mekhalāñcaiva dhārayet yājña° vākyāt pavitraṃ cāsmai prayacchatīti jātūkarṇavākyāt taddhāharaṇamavaśyaṃ kāryamiti gamyate . kiñca gṛhyakāreṇāpi karmabiśeṣe yajñopavītadhāraṇaniyamo'bhihitaḥ yajñopavītaśauce ca āśva° gṛ° 1, 1, 10 mānuṣapaitṛkavyatirikte karmamātre upavītadhāraṇaniyamaḥ nā° vṛ° . yajñopavītinā ācāntena kṛtyamiti gobhila sūtre ca tathā niyamyate . yajñopavītamasi yajñasya tvopavītenopanehyāmi bhaṭṭabhāṣyadhṛtamantraliṅgāt yajñopavītinaṃ kuryāditi sāṃkhyāyanagṛhyācca veṇuvīṃ dhārayedyaṣṭiṃ sodakañca kamaṇḍalum . yajñopavītaṃ vedañca śubhe raukme ca kuṇḍale iti mānavācca taddhāraṇavidhiḥ . yajñopavītaṃ paramaṃ pavitram vṛhaspateryat sahajaṃ purastāt . āyuṣyamagryaṃ pratimuñca śubhraṃ yajñopavītaṃ balamastu tejaḥ iti mantroktaphalameva taddhāraṇe jñeyam . tathādhṛte 2 vastre ca
     na kevalaṃ yajñasūtrasyaiva tathātvaṃ tathāniveśitasya vastrasyāpi tathātvam dakṣiṇaṃ bāhumuddhṛtya śiro'vadhāya savye'ṃse pratiṣṭhāpayati dakṣiṇaṃ kakṣamavalambanaṃ bhavati evaṃ yajñopavītī bhavati savyaṃ bāhumuddhṛtya śiro'vadhāya dakṣiṇe'ṃse pratiṣṭhāpayati savyaṃ kakṣamavalambanaṃ bhavatyevaṃ prācīnāvītī bhavati, nivītī kaṇṭhasajjana iti gobhilena sāmānyato'bhidhānāt śiro'vadhāya dakṣiṇādipāṇāvanuddhṛte kaṇṭhādeva sajjane ṛjuprālambe yajñasūtre vastre ca nivātī bhavati kullū° ukteḥ manunā uddhrate dakṣiṇe pāṇā vupavītyucyate dvijaḥ . savyetu prācīnāvītī nivīto kaṇṭhamajjane iti sāmānyato'bhidhānācca . upavītamasyāsti ini . upavītin tathāsanniveśitasūtravastradhāriṇi . upavītasya vastrādisaṃniveśaviśeṣarūpasya prākaraṇikāṅgatā momāṃsāyāṃ 3 a° 1 pāde nirṇītā yathā darśapaurṇamāsayoḥ 7 . 8 brāhmaṇānuvākayoḥ sāmacenya uktā navame nividaḥ daśame kāmyāḥ sāmadhenīkalpāḥ, ekādaśe yajñopavītamāmnātam . upavyayate devalakṣmaiva tat kurute iti śrutivākyārthasya upavītaṃ sāmadhenīnāṃ prakaraṇe nivṛtte'nivṛtte vā iti sandehe sāmadhenīprakaraṇamanivṛttaṃ tatra upavītaṃ samāmrātamiti kutaḥ? kāmyānāṃ sāmadhenīkalpānāmānantaryavacanāt hṛdayamanuviparivartamānāsu sāmadhenīṣu upavītamāmananti kartuśca vāso vityāsamātraṃ guṇo bhavati upavītaṃ nāma, kiṃ kurvatā tatkartavyamiti? bhavati tatra padārthākāṅkṣā tatra buddhau sannihitenāviprakṛṣṭena sāmadhenīvākyena ekavākyatāmupagamya sāmadhenīṣu upavītam upavyayate iti śabdovidadhāti iti gamyate iti pūrvapakṣaḥ . siddhānte tu nividā vyavadhānāt buddhyā viprakṛṣṭatvācca vākyabhedabhiyā ca na sāmadhenībhiḥ sahaikavākyatīpavītasya, tasmāt darśādiprakaraṇe yadanuṣṭheyaṃ tadupavītinā kāryam iti . śrutau upavyayate iti śravaṇāt upapūrbakāt vyeña eva rūpamupavītamiti tu nyāyyamityanyadupekṣitam . ajadhāturūpoktiḥ śrutyadarśanāt prāmādikī .

upavṛṃhita tri° upa + vṛnha--ṇic--karmaṇi kta . 1 bardhite bahulaṃ karoti bahula + ṇic--vṛṃhādeśe kta . 2 bahulīkṛte atrārthe vargyabādirayamiti bhedaḥ .

upaveṇā strī upagatā veṇām atyā° sa° . nadībhede veṇopaveṇā bhomā ca baḍavā caiva bhārata! bhā° va° 221 a° .

upaveda pu° upamitaḥ vedena avā° sa° . vedasadṛśe āyurvedādau . sa ca vedabhedena caturdhā tatrargvedasyāyurveda upavedaḥ, yajurvedasya dhanurvedaḥ, sāmavedasya gāndharvavedaḥ, atharvavedasya śastraśāstrāṇīti śaunakoktacaraṇavyūhoktadiśāvaseyaḥ . bhāvaprakāśamate tu vidhātātharvasarvasvamāyurveda prakāśayan ityukteḥ atharvavedopavedatvamāyurvedasyeti bhedaḥ . ataeva suśrute iha khalyāyurvedonāma yadupāṅgamatharvavedasyetyuktam

upaveśa pu° upa + viśa--bhāve ṣañ . (vasā) 1 sthitau prātaḥ sa vane juhoti saṃveśāyopaveśāya gāyatryai chandase'bhibhūtyai svāhā kātyā° 25, 416, upamitoveśena avā° sa° . āhāryarūpaveśasadṛśe 2 veśe . tena jīvati 3 vetanādi° ṭhañ . aupaveśika tenopajīvini tri° striyāṃ ṅīp .

upaveśana na° upa + viśa--bhāve lyuṭ . (vasā) 1 āsane prāyopayeśanamatirnṛpatirbabhūva raghuḥ . anvāsitamarundhatyā racuvyā° paścādupaveśanenopasevitam malli° . prādeśopaveśane āśva° śrau° 4, 8, 3, brahmopaveśane viniyogaḥ bhavadevaḥ ṇic--bhāve lyuṭ . niveśane 2 sthāpane ca

upaveśi pu° upa + viśa--in . yajurvedasampradāyapravartake ṛpibhede aruṇādaruṇa upaveśerupaveśiḥ śata° brā° 14, 9, 4, 33, vaṃśavarṇane uktam .

upaveśin tri° upa + viśa--ṇini . upaveśanakartari upaviṣṭe .

upaveṣa pu° upa + viṣa--karaṇe ghañ . aṅgāravibhajanārthe kāṣṭhe sa upaveṣamādatte dhṛṣṭirasīti śata° brā° 1, 2, 13, aṅgāravibhajanārthaṃ kāṣṭhaviśeṣaḥ upaveṣaḥ bhā° sacāratnisātraḥ prādeśamātro vā tatkaraṇaprakāraḥ mūlādupaveṣaṃ karoti kā° 4, 1, 12, darśitaḥ prathamaṃ tuṣṇīṃ śākhāmūlamaratnipramāṇādhikapramāṇaṃ chittvā pṛthak kāryaṃ tatastasmādupaveṣaṃ karoti upaveṣaścāratnimātraḥ prādeśamātro vā parāśaroktaḥ karkaḥ . sa ca hastākṛtiḥ dhṛṣṭirasītyupaveṣamādāyāpāgna ityaṅgārān prācaḥ karoti kātyā° 2, 4, 26, vyā° upaveṣo'ṅgārāpohanasamarthaṃ hastākṛti kāṣṭham karkokteḥ śṛtāvabhivāsayati bhasmanā vedenopaveṣeṇa vā kātyā° 2, 5, 25,

upavaiṇava na° upaveṇu--aṇ uttarapadavṛddhiḥ . trisandhye hema0

upavyākhyāna na° upa + vi + ā + khyā--lyuṭ . phalamāhātmyopāsanaprakārādikathane . omityudgāyati tasyopavyākhyānam chā° u° tasyākṣarasyopavyākhyānam evamupāsanam, evaṃvibhūti, evaṃphalamityādikathanam śā° bhā° . ādityo brahmetyādeśastasyopavyākhyānam omitye tadakṣaraṃ sarvaṃ tasyopavyākhyānam iti ca chā° u° .

upavyāghra pu° upamito vyāghreṇa avā° sa° . 1 vyāghratulye mṛgāntake (citāvāgha) citrakākhye paśubhede . sāmīpye avyayī° . 2 vyāghrasamīpe avya° .

upavyuṣasa avya° vigatā ūṣāḥ vyuṣāḥ prā° sa° tataḥ vibhaktyarthe sāmīpye vā avyayī° ac samā° . vigatāyāmuṣasītyarthe upavyuṣasaṃ saśarīrā dakṣiṇā gacchanti kātyā° 21, 3, 13, uṣasi vigacchantyām karkaḥ . 2 vigacchatyā uṣasaḥ samīpe ca .

upaśama pu° upa + śama--ghañ avṛddhiḥ . 1 indriyāṇāṃ nigrahe 2 tṛṣṇānāśe, 3 rogopadravaśāntau ca . teṣāṃ paittikānāṃ vyādhīnāmupaśamohemante, ślaiṣmikāṇāṃ, nidāghe vātikānāṃ ghanātyaye svabhāvata eva ta ete sañcayaprakopopa śamāḥ tatkālameva kṣatoṣmaṇaḥ prasṛtasyopaśamārtham iti ca suśru° . 4 nivṛttau jagatyupaśamaṃ yāte naṣṭayajñotsavākule bhā° va° 20 a° .

upaśamana na° upa + śama--bhāve lyuṭ . upaśamārthe vyādhīnā murpaśamanārtham suśru° . upa + śama--ṇic--lyuṭ . avṛddhiḥ 2 nivāraṇe . tasmai hitam cha . upaśaśanīya rogaśāntihetau āyurvede . karmaṇi anīyar . nivāraṇīye . kaṭukauṣadhiśamanoyasya sā° da° .

upaśaya pu° upa + śī--ac . 1 samīpaśayane . hetuvyādhiviparyāsaviparyastārthakāriṇām . auṣadhānnavihārāṇā mupayīgaṃ sukhāvaham . vidyādupaśayaṃ vyādheḥ sahi sātmyamiti smṛtaḥ iti nidānoktaṃ vyādhihetuviparītauṣadhāditaḥ 2 sukhāvahopayoge . śayaḥ hastaḥ tasmin tatsāmīpye vā avyayī° . 3 haste ityarthe 4 hastasamīpe ca avya° .

upaśarada avya° vibhaktyarthe sāmīpye vā avyayī° ac samā° . 1 śaradi ityarthe 2 śaratsamīpe ca

upaśalya na° upagataṃ śalyam asthisthānaṃ (bhāgāḍa) atyā° sa° . grāmānte mramaṃśca viśālopaśalye kamapyākrīḍamāsādya daśakumā° . upaśalyaniviṣṭaistaiḥ athopaśalye ripumagnaśalyaḥ raghuḥ . upacārāt 2 prāntabhāge ca . śailopaśalyanipatadrayanemidhārā iti māghaḥ .

upaśānti strī upa + śama--ktin . nivṛttau upaśame . balamārtabhayopaśāntaye raghuḥ vedanopaśāntirasṛkprasādomārdavañca suśru° .

upaśāya pu° upa + śī--ghañ . yāmikabhaṭānāṃ paryāveṇa śayane . niśopaśāyaḥ kartavyaḥ bhaṭṭiḥ .

upaśāyin trī° upa + śī--ṇini . samīpaśayanaśīle brahmacāryagninityadhārī kṣīrahomyugnimupaśāyī dvādaśarātraṃ ṣaḍrātraṃ trirātramantataḥ kātyā° 4, 10, 16, agnimupaśāyī agnisamīpa eva bhūmīśayaḥ karkaḥ . śīlārthatvāt nātra karmaṇi ṣaṣṭhī . āhūtādhyāyī gurukarmasvacodyaḥ pūrvotyāyī caramaṃ cīpaśāyī . mudurdānto dhṛtimānapramattaḥ svādhyāyaśīlaḥ sidhyati brahmacārī bhā° ā° 91 a0

upaśikṣā strī upa + śikṣa--a . samyakśikṣaṇe upaśikṣāyā abhipraśninam yaju° 30, 10, lyuṭ . upaśikṣaṇa tatrārthena0

upaśiṅgana na° upa + śidhi--āghrāṇe lyuṭ . 1 āghrāṇe . ṇic--lyuṭ . 2 āghrāpaṇavyāpāre ca . (śoñāna) tīkṣṇāñjanāvapīḍabhyāṃ tīkṣṇagandhopaśiṅghanaiḥ . vartiprayogairatha vā kṣavaśaktiṃ pravartayet suśru° . tatra siṅghanaiḥ śiṃhanairiti vā pāṭhaḥ prāmādikaḥ gaṇapāṭhe śipidhātoreva pāṭhāt sidhidhātorhāntaśiṃhadhātoścābhāvācca .

upaśiṣya pu° upagataḥ śiṣyam atyā° sa° . śiṣyaśiṣye svataḥpramāṇaṃ parataḥpramāṇaṃ śukāṅganā yatra samudgiranti . śiṣyopaśiṣyairupagīyamānamavehi tanmaṇḍanamiśradhāma udbha0

upaśuna avya° śuni, tasya samīpe vā avyayī° ac samā° . 1 kukkura ityarthe 2 kukkurasya sāmīpye vā .

upaśobha strī upagatā śobhāṃ sādṛśyena atyā° sa° . āropitaśobhāyām vihitopaśobhamupayāti mādhave māghaḥ .

upaśoṣaṇa na° upa + śuṣa--ṇic--lyuṭ . 1 śoṣaṇasādhane vyāpāre . upaśoṣayati kartari lyu . 2 tatkārake tri° (kaṭukaḥ) viṇma trakledamedovasāpayopaśoṣaṇaśceti (kaṣāyaḥ) kledopaśoṣaṇaśceti suśru° . śoṣaṇañcāntaḥsthitajalādervātoṣmādinā nāsanam .

upaśrut pu° śrūyate śru + sampa° kvip śrut stutiḥ upagatā śrud yasmin . yajñe ā nā yātamupaśrutyaśvinā ṛ° 8, 9, 5, upaśruti yajñe bhā0

upaśruti strī upa + śru--ktin . 1 samīpaśravṛṇe suśrutiśca mopaśrutiśca mā hāsiṣṭām atha° 16, 2, 5, somapā girāmupaśrutiḥ ṛ° 1, 10, 3, upaśrutiḥ samīpe śravaṇam bhā° śrutiḥ śravaṇam samāpye avyayī° . 2 śravaṇasamope ā noyāhyupaśrutyuktheṣu ṛ° 8, 34, 11, upaśruti śravaṇasamīpamāyāhi bhā° naktaṃ nirgatya yatkiñcit śubhāśubhakaraṃ vacaḥ . śrūyate tadvidardhī rādevapraśnamupaśrutim hārāvalyukte 3 devaṃ prati kṛtaśubhāśubhapraśnasya tadāviṣṭabālādibhihaṭhādyakteuttara vākye ca parijano'pi cāsyāḥ satatamupaśrutyai nirjagāma kāda° . upaśrutiśravaṇaprakāraśca vidhāna pā° yajñakāṇḍe darśito yathā upaśrutau vidhānaṃ tu yathā kāryaṃ phalārthinā . jñātavyā yajñakarmānte sā pauramukhajā budhaiḥ . antyajānāṃ gṛhe vākyaṃ pūrvarātre yaducyate . striyā vā bālakairvāpi tathā pumbhiḥ parasparam . vicārya tadvacastattvamādeṣṭavyaṃ phalaṃ budhaiḥ . nirṇejakālaye paśyet pratipadyeva buddhimān . madyakṛtsadane paśyet dvitīyāyāṃ na saṃśayaḥ . tailavikrayiṇo gehe pukkasasya tathālaye . lohakṛtsadane caiva kiṃśukānāṃ gṛhe tathā . madyakārigṛhe caiva tathā vaiśyagṛhe'pi ca . yogijātikule paśyettathā pauṣkalagehake . sindolakagṛhepaśyet kumbhakāragṛhe tathā . svarṇakārālaye caiva kāpālikadvijanmanoḥ . tṛtīyāditithau jñeyā krameṇopaśrutirbhavet . amāyāṃ śūdrajātīnāṃ gṛhe paśyedupaśrutim . paśyet śubhāśumamālocayet . tatra kramaśca . upāsya paścimāṃ sandhyāṃ smarannātmahitaṃ sudhīḥ . svastivācya dvijān gacchedbaddhagranthirmudānvitaḥ . candanenānuliptāṅgaḥ śvetamālyadharaḥ śruciḥ . śvetavastrasamāyukto dhṛtahekavibhūṣaṇaḥ . akṣatānañjalau dhṛtvā mantreṇānena mantritān . oṃ aiṃ rhrāṃ śrīṃ mahādevi! mahādevasya vallabhe! . vimohaya janān sarvān mamātra vaśagān karu . vastreṇa badvanetraḥ sannīyate'nyena tadgṛham . gṛhopari parikṣipya muktanetraḥ śrutirbhavet . tadgṛhe matuṣyaśabdān yadi śṛṇuyāt . tacchubhamaśubhaṃ vā vicāryādeṣṭavyam . teṣu śabdeṣu kasarānvarjayitvānyaśabdādivarṇāḥ śreṣṭhāḥ . prayāhi gṛhāṇa gaccha bhavati athārjanārthā dānārthā lābhārthāḥ sādhuśabdāḥ praśastāḥ teṣvapi kākvarthā duṣṭāḥ na yāhi na gaccha nāsti bhavatyarthā ayānaśabdāśca gamane duṣṭāḥ tacchabdān śṛṇvan yātrāṃ nivartayet . atyutkaṭakārye tu dvirācamya kaladevatāṃ saṃsmṛtya muhūrtaṃ tiṣṭhan gacchet . vainyaṃ pṛthuṃ haihayamityādi paṭhan punarapi niṣiddhaprayāṇaścet kṣutādibhistadā siddhivināyakavratopayācitaṃ maṃkalpya gacchet . tatrāpi niṣiddhaścenna gacchedeva vi° pā° .

upaśleṣa pu° upa īṣadarthe ekadeśena śleṣaḥ saṃbandha . ādhārādheyayorekadeśasaṃbandhe . yathā gṛhaghaṭayoḥ . upaśleṣe sādhuṭhak . aupaśleṣika ādhārabhede aupaśleṣikovaiṣayiko'bhivyāpakaścetyādhārastridhā si° kau° . bhāve lyuṭ . upaśleṣaṇa tatraiva na° atyādhānamupaśleṣaṇam si° kau° .

upaśloki ślokairupastauti upa + śloka + ṇic nāmadhātuḥ ubha° saka° seṭ . upaślokayati--te upāśuślokat--ta upaślokayām--babhūva--āsa--cakāra cakre upaślokayan upaślokitaḥ upaślokayitum upaślokanam .

upaṣṭambha pu° upa + stambha--ghañ bā° ṣatvam . 1 patanapratirodhe (thāmāna) 2 ālambane 3 āḍambare ca syārthe kan . tatrārthe 3 ādhikye ca . upastabhnāti lvul . upaṣṭambhaka patana pratirodhake, sthūṇāyāṃ na° sarva eva dviprakāro'ntaḥprāṇaḥ upaṣṭambhakaḥ vṛ° u° upaṣṭambhakaḥ gṛhasyeva stambhādilakṣaṇaḥ bhā° .

upaṣṭut tri° upa + stu--karmaṇi kvip vā° ṣatvam . upastūyamāne śacīva stavatā upaṣṭut ṛ° 9, 87, 9,

upasaṃ(saṅkra)kramaṇe na° upa + sabh + krama--bhāve lyuṭ vā ṅaḥ . 1 sanniveśe kasyacit vastunaḥ pūrvādhāratyāgena samīpasthitavastuni saṃkramaṇe saviśeṣaṇe hi vidhiniṣedhau viśeṣaṇamupasaṃkrāmataḥ sati viśeṣye bādhe ityādau viśiṣṭe vidhiniṣedhabādhe taddharmaviśeṣaṇe upasaṃkramaṇaṃ bhavatīvyuktaṃ yathā śikhī vinaṣṭaḥ puruṣo na naṣṭa ityatra viśeṣaṇābhūtaśikhāyāmeva nāśaśyopasaṃkramaṇam . upasaṃkramaṇe dīyate kāryaṃ vā vyuṣṭā° aṇ . aupasaṃkramaṇa tatra deye kārye tri° . striyāṃ ṅīp .

upasaṃ(saṅgra)graha pu° upasaṃgṛhyete pādāvatra upa + sam--grahaādhāre ac vā ṅaḥ . 1 pādagrahaṇapūrvakamabhivādane upasaṃgṛhyate'nena karaṇe ac . 2 upakaraṇe upātiṣṭata bheṣābhaḥ paryaṅke sopasaṃgrahe bhā° vi° 17 a° . bhāve ac . 3 samyak saṃgrahe balānāmupasaṃgrahaḥ rāmā0

upasaṃ(saṅgra)grahaṇa na° upa + sam + graha--ādhāre lyuṭ vā ṅaḥ . pādagrahaṇapūrvakapraṇāme upasa grahaṇaṃ kṛtvā droṇāya sa viśāṃpate bhā° dro° 74 a° vyatyastapāṇinā kāryamupasaṃgrahaṇaṃ guroḥ manuḥ . 2 samyak saṃgrahaṇa ca .

upasaṃ(saṅgrā)grāhya tri° upa + sam + graha--karmaṇi ṇyat vā ṅaḥ . pādagrahaṇena abhivādye bhrāturbhāryopasaṃgrāhyā savarṇā'hanyahanyapi . viproṣya tūpasaṃgrāhyā jñātisambandhiyoṣita manuḥ .

upasaṃyama pu° upa + sam + yama--ghañ avṛddhiḥ . 1 upasaṃhāre . 2 samyagniyame 3 bandhane ca .

upasaṃyamana na° upa + sam + yama--ṇic lyuṭ . 1 samyagbandhane karaṇe lyuṭ . 2 tatsādhane .

upasaṃyoga pu° sāmīpyena saṃyogaḥ . samīpasaṃbandhe . nāmākhyātayostu kasyopasaṃyogadyotakā bhavanti upasargāḥ vyā0

upasaṃroha pu° upagataḥ saṃrehaḥ prā° sa° . samīpaprarīhe śalyamārgānupasaṃrohaḥ suśru° .

upasaṃvāda pu° upetya aṅgīkṛtya saṃvādovadanam . paṇabandhe nāṅgīkārapūrbakakathane upasavādāśaṅkayośca pā° . upasaṃvādaḥ paṇabandhaḥ si° kau° . sa ca yadi bhavānidaṃ kuryāt tarhi idamahaṃ te dāsyāmītyevaṃ vākyarūpaḥ .

upasaṃvyāna na° upasaṃvoyate'nena upa + sam + vyeñ--saṃvṛtau karaṇe lyuṭ . paridhānavastre antara bahiryogopasaṃvyānayoḥ pā° .

upasaṃhāra pu° upa + sam + hṛ--ghañ . 1 samāptau, sa ca granthatātparyāvadhārakaliṅgabhedaḥ upakramopasaṃhārau--hetustātparyanirṇaye, ityukteḥ . tatrobhayoreva taddhetutvaṃ na tu pratyekasyetyuktamupakramaśabde . 2 saṃgrahe ca . 3 samyagharaṇe 4 ekatra śrutārthasyānyatrānvayārthamupakṣepe yathā guṇopasaṃhāraḥ . tacchabde vivṛtiḥ . 5 sākaṇyena sambandhe sarvopasaṃhāravatyāvyāpterdurjñānatvāt sarva° sa° .

upasaṃhārin tri° upa + sam + --hṛ--ṇini . 1 upasaṃhārake sākalyena sambandhena vyāpte anupasaṃhāriśabde udā° .

upasaṅkhyāna na° upari sūtroktādatiriktāthaḥ saṃkhyāyate anena upa + sam + khyā--karaṇe--lyuṭ . sūtrānuktasyāthasya vārtikādibhiḥ kathane vākyabhede . prakṛtyādibhya upasaṃkhyānamityādi vārtike bhūriprayogaḥ . iṣṭyupasakhyānanairapekṣyeṇa 2, 112, māghavyā° mallināthaḥ .

[Page 1333b]
upasatti strā upa + sada--bhāve ktin . 1 naikaṭyena sambandhe 2 ānugatye 3 sambandhamātre ca . karaṇe ktin . 4 sevāyām medi° .

upasattṛ tri° upa + sada--tṛc . 1 āsanne nikaṭasthite 2 anugate 3 sevake ca . mā ca riṣadupasattā te agne! kṣatramagne suyamamastutubhyamupasattā yaju° 27, 2, 4, upasattā sevakaḥ vedado° .

upasad tri° upasīdati upa + sada--kvip . 1 samopasthite . prakāmodyāyopasadam yaju° 30, 9, karaṇe kvip . 2 iṣṭibhede strī . sā ceṣṭiḥ athopasad āśva° śrau° 4, 8, 1, ārabhya pāṇyoścopasadaḥ ityanteṣu 11 sūtreṣu uktā draṣṭavyā . athopasadbhiḥ pracarati yadopasadbhiḥ pracarati athaitāni havīṃṣi nirvapati āgneyamaṣṭākapālaṃ puroḍāśaṃ saumyaṃ caruṃ vaiṣṇavaṃ trikapālaṃ vā puroḍāśaṃ caruṃ vā tena yatheṣṭyaivaṃ yajate . tadu tathā na kuryāt hvalati vā eṣa yo yajña pathādetyeti vā eṣa yajñapathādya upasatpathādeti tasmādupasatpathādeva neyāt śata° 5, 4, 5, 16, atha daśapeye taṃ brahmāgṛhe sthāpitaṃ somamāhṛtyāsandyāmāsadyātithyayā pracareyuḥ tadanantaramupasadyāgaḥ tatrāgnisomaviṣṇudevatā kopasatpratinidhitvena saṃsṛbyāgasambandhināmuttamānāṃ trayāṇāmāgneya saumyavaiṣṇavānāmeva nirvāpaṃ pūrvapakṣayati yadopasadbhiriti . tena yatheṣṭīti ekaikopasatsthāne tena ekena haviṣā yatheṣṭi iṣṭitantreṇa kuryāt upasattrayārthametaddhavistrayaṃ kartavyamiti śākhāntarīyaḥ pakṣaḥ tamimaṃ nirākaroti tadu tatheti . neyāt na pracyutobhavet tata upasadaḥ pṛthak kuryāt tadanta etāni saṃsṛpāmantimāni trīṇi havīṃṣi ceṣṭitantreṇa pṛthak kuryāt sa eṣa daśapeyaḥ kratuḥ saptadaśastomasādhyo'gniṣṭomasaṃsthobhavati bhā° . upasadbhiścaritvā māsamekasagnihotraṃ juhoti śrutiḥ . rūpamupasadāmetattisrorātrīḥ yaju° 19 14, upasatsu rauhiṇau kuryāt kātyā° 4, 6, 44, upāṃśūpasadaḥ . 7, 2, 32, . jyotiṣṭome 3 pravargyāhaprasiddhāyāmiṣṭau 4 gārhapatyādibhinne'gnau ca . gārhapatyodakṣiṇāgnistathaivā havanīyakaḥ . ete'gnayastrayo mukhyāḥ śeṣāścopasadastrayaḥ agni pu° gaṇabhedanāmādhyāye . upasad tacchabdo'styasmin vimuktā° as . aupasada tacchabdayukte khādhyāye anuvāke ca pu° .

upasada pu° upasīdatyasmin upa + sada--bada bā° ghañartha ka . upasadyāge atha yadaśrāti yat pibati yadramate tadupasadai reti chā° u° . yadramate ratiñcānubhavati iṣṭādi saṃyogāttadupasadaiḥ samānatāmeti upasadāñca payovratanimittaṃ sukhamasti alpabhojanīyāni cāhāni āsannānīti praśvāso'śanādīnāmupasadāñca sāmānyam śā° bhā° . payovratatvaṃ payobhakṣaṇayuktatvam yajñe yānyahānyabhojanīyāni tāni prasiddhāni upasatsu kriyamāṇāsu praśvāsaḥ svāsthyaviśeṣaḥ aśanādiṣu so'stīti prasiddhamityaṅgasukhaninittatvaṃ kleśahetutvañca sāmātyam ā° gi0

upasadana na° upa + sada--lyuṭ . 1 sevāyāmupasevane 2 ānugatyā dinā prāptau tatropasadanaṃ cakre droṇasyeṣvastrakarmaṇi bhā° va° 308 a° pratigṛhya ca tān sarvān droṇaścaivaṃ samabravīt . rahasyekaḥ pratītātmā kṛtopasadānāṃstathā ā° 132 a° sāmīpye avyayī° . 3 gṛhasamīpe avya° . dhanyo'smyanugṛhīto'smi yasya me munipuṅkava! . yajñopasadanaṃ brahman prāpto'si munibhiḥ saha rāmā° . atrāvyayībhāvasyāpi yajñena samāsaḥ ārṣaḥ .

upasadī strī upa + sada--ghañarthe ka gau° ṅīṣ . santatau dhārāyām . svagṛhe'syopasadyāṃ mā cchaitsīt prajātā ca paśubhiścāśitam ṣata° 14, 9, 4, 23 . asya yajamānasya upasadyāṃ santatau bhā° . santatiśca dvedhā kālikī daiśikī ca . tatra samānānekakālikakāryamātradharmatvaṃ kālikasantatitvam . vibhinnakālīnaghaṭapaṭādikāryamātravṛttidharmaghaṭatvādau santatitvavāraṇāya samāneti sāmānyañcānvayitāvacchedakadharmeṇa . tena sattvadravyatvādinā ghaṭapaṭayoḥ samatve'pi na kṣatiḥ . sattvadravyatvādikamādāya tadvāraṇāya kāryamātreti . ekakālotpanneṣu bahuṣu ghaṭeṣu tadvāraṇāya anekakāliketi . daiśikasantatitvañca samānānekavṛtti kāryamātradharmatvamitibhedaḥ . tatra kālikasantateḥ pravāhādipadena vyapadeśaḥ yathā jñānapravāhaḥ, duḥkhapravāhaḥ ityādi daiśikasantatau tu śreṇiprabhṛtiśabdavyavahāraḥ yathā vṛkṣaśreṇī vṛkṣapaṅktirityādi . ubhayasantatau tu santatidhārādi śabdaprayogaḥ yathā jñānadhārā sukhadhārā duḥkhasantatirityādi evaṃ jaladhārā tailadhārā tailasantatirityādi . tādṛśadharmaśca sukhatvaduḥkhatvajñānatvādikaṃ vṛkṣatvatailatvādikañca . ubhayavidhāpi santatiḥ punardvividhā avicchinnā vicchinnā ca deśakālayoravyavadhāne'vicchinnā yathā dhārāvāhika sthale jñānādidhārā . tayorvyavadhāne vicchinnā yathā vicchidya vicchidyajāyamānaduḥkhānāma . vicchinnasantatimādāyaiva sṛṣṭipravāhaḥ . sukhaduḥkhasantatirityādirvyavahāraḥ .

upasadya tri° upasadaṃ sevāmarhati yat upa + sada--karmaṇi yā° yat vā . 1 sevanīye 2 naikaṭyena prāpye ca bhareṣu havyo namasopasadyogantā ṛ° 2, 23, 13 . upasadyāya mīḍhuṣa āsye juhutā haviḥ ṛ° 7, 15, 1 .

upasadvan tri° upa + sada--ḍvanip striyāṃ ṅīp vaścāntādeśaḥ . 1 upasanne 2 sevake ca . karmaṇi ṅvanip . 3 sevye ca . namaste astu bhīḍhuṣe namasta upasadvane ā° śrau° 2, 5, 9 .

upasadvrata na° upasadsu vihita vratam . upasadvihite payovrate . āpūryamāṇapakṣasya dvādaśāhamupasadvratī bhūtvā vṛ° u° . upasatsu vratamupasadvratamupasadaḥ prasiddhāḥ jyotiṣṭome . tatra stanopacayāpacayadvāreṇa payobhakṣaṇaṃ vrataṃ tatra ca tatkarmānupasaṃhārāt kevalamiti kartavyatāśūnyaṃ payobhakṣaṇamātramupādīyate . upasadvratī payovratī sannityarthaḥ śā° bhā° .

upasanna tri° upa + sada--kta . 1 upasthite, 2 nikaṭāgate 3 upasevake ca 4 ānusaguṇyena naikaṭyaprāpte vravītu bhagavāṃstanme upasanno'smyadhīhi bhoḥ bhā° śā° 289 a° . bhagavannudadhau mṛtijanmajale sukhaduḥkhavaḍave patitaṃ vyathitam . kṛpayā śaraṇāgatamuddhara māmanuśādhyupasannamananyagatim tasmai sa vidvānupasannāya--provāca tattvato brahmavidyām śrutiḥ .

upasamādhāna na° upa + sama--ā--dhā--lyuṭ . rāśīkaraṇe, nivāsacitiśarīropasamādhānetyādi pā° . upasamādhānaṃ rāśīkaraṇam si° kau° . 2 samidhaḥ prakṣipya jvālane . vivāhāgnimupasamādhāya paścādasyāḥ āśva° gṛ° 1, 8, 9, upasamādhāya sāmidhaḥprakṣipya prajvālya nā° vṛttau . agnimupasamādhāya go° sū° upasamādhāya jvālayitveti saṃ tattve ca samāpūrbadhāñdhātostathārthadarśanāt tathārthatvam .

upasamidha(dh) avya° samidhaḥ samīpe avyayī° vā acsamā° . samidhaḥ samīpe .

upasampatti strī upa + sam + pada--ktin . abhinavatvena sampattau . prathamo'ciropasampattau pā° amisampattau abhinavatve si° kau° . sampattiścānurūcātmabhāvaḥ si° kau0

upasampanna tri° upa + sam--pada + kta . 1 prāpte 2 mṛte ca hema° . śrotriye tūpasampanne trirātramaśucirbhavet manuḥ .

upasambhāṣā strī upa + sam + bhāṣa--bhāve a . upasāstvane . bhāṣaṇopasaṃbhāṣājñānayatnetyādi pā° upasambhāṣā upasāntvanam si° kau° .

[Page 1335a]
upasara pu° upa + sṛ prajanane sarteḥ pā° ac . garbhagrahaṇārthaṃ strīpaśuṣu pumpaśugamane . prajananaṃ prathamagarbhagrahaṇam . gavāmupasaraḥ si° kau° . upacārāt 2 nairantaryeṇanigamane vīnāmupasaraṃ dṛṣṭvā bhaṭṭiḥ vīnāmupasaraṃ nairantaryeṇa nirgamanam dṛṣṭvā upasara iva upasaraḥ nairantaryamātreṇopalakṣitatvāt upasaro hi strīgavīṣu puṅgavānāmabhigamanamucyate sa ca nairantaryeṇa bhavati jaya ṅgalaḥ .

upasaraṇa na° upa + sṛ--lyuṭ . 1 upasarārthe 2 samīpagamane ca . yastūrdhvabhadho vā bheṣajavegaṃ pravṛttamajñatvādvinihanti tasyopasaraṇaṃ hṛdi kurvanti doṣāḥ parisrāvaḥ pravāhikā hṛdayopasaraṇaṃ vibandhaḥ suśru° karmaṇi lyuṭ . 2 upasartavye upagamye ca . atha svalvāśoḥsamṛddhirupasaraṇānītyupāsīta chā° u° . upasaraṇāni upasartavyāni upagantavyāni jñeyāni bhā° .

upasarga pu° upa + sṛja--ghañ . 1 rogavikāre 2 upadrave, śubhāśubhasūcake 3 divyādivikārarūpe utpāte, vyākaraṇokteṣu nipātāścādayojñeyāḥ prādayastūpasargakāḥ . dyotakatvāt kriyāyoge lokādavagatā ime ityaktalakṣaṇeṣu kriyāyoge 4 prādiṣu ca . upasargāḥ kriyāyoge pā° . yatra prādīnāmanvayastaṃ pratyevopasargatetidyotanāya yogagrahaṇam . tena nirgataḥ secako yasmāditi vākye niḥsecaka ityādī na ṣatvam śabdendu° . te ca dvāviṃśatividhā yathā, pra, parā apa, sam, anu, ava, nis, nir dus, dur, vi, āṅ, ni, adhi, api, ati, su, ut, ati, prati, pari, upa ete prādayaḥ . nis dus iti sāntau nisastapatā vanāsevane pā° sūtre nisa iti nirdeśāt . niṣkṛtaṃ duṣkṛtamityudāhṛtya idudupadhasya ro visarjanīyaḥ iti bhāṣyokteśca niraḥkuṣa iti suduroradhikaraṇe iti ca pā° nirdeśāt rāntāvapi manī° . nirdurorabhedāropeṇa kvacidviṃśatidhākathanaṃ draṣṭavyam . tasya tridhā pravṛttiḥ dhātvarthaṃ bādhate kaścit kaścittamanuvartate . tameva viśinaṣṭhyanya upasargagatistridhā . krameṇodāharaṇāni yathā . ādatte prasūte praṇamatoti . api ca . upasargeṇa dhātvartho balādanyatra nīyate . prahārāhārasaṃhārabihāraparihāra vat . vibhāvopasarge dvyantarupasargebhyo'paīt pā° .
     prādayastūpasargā na sārthakāḥ, sārthakāśca cādayo nipātā vācakatvāt upasargāstu na tathā kintu dyotakā iti naiyāyikāḥ . vaiyākaraṇāstu ubhaye'pi dyotakā iti menire tadetat vai° bhū° darśitam prādayodyotakāścādayovācakā iti naiyāyikamatamayuktam vaiṣamye vījābhāvāditi dhvanayannipātānāṃ dyotakatvaṃ samarthayate . dyotakāḥ prādayo yena nipātāścādayastathā . upāsyete hariharau lakārodṛśyate yathā yena hetunā prādayodyotakāstenaiva hetunā cādayonipātāstathā dyotakā ityarthaḥ . ayaṃ bhāvaḥ . īśvaramanubhavatotyādāvanubhavādiḥ pratīyamāno na dhātvarthaḥ bhavatītyatrāpyāpatteḥ . nopasargārthaḥ tathā satyaprakṛtyarthatayā tatrākhyātārthānanvayāpatteḥ pratyayānāṃ prakṛtyarthānvitasvārthabodhakatvavyutpatteḥ anugacchatītyādau anubhavādipratyayāpatteśca . na viśiṣṭārthaḥ gauravāt . tathā ca dhātoreva vidyamānatvāṃdivācakasya lajñaṇā upasargastātparyagrāhaka ityastu . tathā ca tātparyagrāhakatvameva dyotakatvamiti . tacca cādiṣvapi tulyam caitramiva paśyatītyādau sādṛśyaviśiṣṭaṃ caitrapadalakṣyam ivaśabdastātparyagrāhaka ityasya suvacatvāditi . svayaṃ yuktyantaramāha . upāsyete iti . atra hyupāsanā kimupasargārthaḥ? viśiṣṭasya? dhātumātrasya? vā . nādyaḥ tathā sati svārthaphalavyadhikaraṇavyāpāravācakatvarūpasakarmakatvasyā''sadhātorupāsanārūpaphalavācakatvenābhāvādakarmakatvāpattestataḥ karmaṇi lakārona syāt . na dvitīyaḥ gauravāt . tṛtīye tvāgataṃ dyotakatvaṃ tātparyagrāhakatvalābhāt iti bhāvaḥ . dṛśyate ityatra karmaṇīti śeṣaḥ . taccādiṣvapi tulyamityāha . tathānyatra nipāte'pi lakāraḥ karmavācakaḥ . viśeṣaṇādyayogo'pi prādivaccādike samaḥ . (anthatra) sākṣātkriyate alaṅkriyate urīkriyate śiva ityādau . atrāpi dhātostattadarthe karmaṇi lakārasiddhyarthaṃ tattadarthavācakatvaṃ vācyamityupasargavaddyotakatvamamīṣāmapītyarthaḥ . yadyapi kṛdhātoḥ sakarmakatvamastyeva tathāpyeṣvartheṣu sakarmakatā na syāt . anyathā vāyurvikurute saindhavā vikurvata ityatrāpi syāditi bhāvaḥ . athopāsanāsākṣātkārādi nipātārtho'stu sākṣātpratyakṣatulyayoriti koṣasvarasāt tadanukūlovyāpāra eva dhātvartho'stu svasvayuktanipātānyatarārthaphalavyadhikaraṇavyāpāravattvaṃ sakarmakatvamapi suvacamiti dṛṣṭāntadārṣṭāntikāvayuktāviti nedaṃ sādhakabhiti cenna nāmārthadhātvarthayorbhedena sākṣādanvayāsambhavena nipātadhātvarthayoranvayāsambhavāt . anyathā taṇḍulaḥ pacatītyatrāpi karmatayā taṇḍulānāṃ dhātvarthe'nvayāpatteriti . kiñca prādīnāṃ vācakatve bhūyān prakarṣaḥ kīdṛśoniścaya itivadbhuyān pra kīdṛśonirityapi syāt . asmanpate prāderanarthakatvānna tadanvaya ityata eva dyotakatā teṣāṃ syāditi . sādhakāntaramabhipretyāha . viśeṣaṇeti . śobhanaḥ samucca yodraṣṭavya iti vacchobhanaśca draṣṭavya ityasyānvayāpattestulyasamādheyatvāditi bhāvaḥ . api ca nipātānāṃ vācakatveprātipadikārthayorvinā ṣaṣṭhyādikaṃ bhedenānvayāsambhavaḥ . anyathā rājā puruṣa ityasya rājasambandhī puruṣa ityapyāpatterityabhipretyāha ādīti . dhavakhadirayoḥ samuccaya iti vaddhavasya ca khadirasya cetyeva syāditi bhāvaḥ . nanu prātipadikārtha yorabhedānvayabodhe vibhaktijanyopasthitirheturiti kāryakāraṇabhāvo nipātātiriktaviṣaya eveti noktadoṣa ityāśaṅkyāha . padārthaḥ sadṛśānveti vibhāgena kadā ca na . nipātetarasaṅkīce pramāṇaṃ kiṃ vibhāvaya . (sadṛśā) sadṛśena samānādhikaraṇeneti yāvat . (anveti) abhedeneti śeṣaḥ . (vibhāgena) asadṛśena asamānādhikaraṇeneti yāvat . ayamarthaḥ samānādhikaraṇaprātipadikārthayorabhedānvayavyutpatti rnipātātiriktaviṣayeti kvalpane mānābhāvogauravañca . asmākaṃ nipātānāṃ dyotakatvādanvaya eva nāstīti nāyaṃ doṣaḥ ataeva ghaṭonāstotyādau ghaṭapadaṃ tatpratiyogike lākṣaṇikamiti naiyāyikāḥ . api ca nipātānāṃ vācakatve kāvyādāvanvayona syāditi sādhakāntaramāha . śarairusrairivodocyān uddharipyan rasāniva . ityādāvanvayona syātsupāñca śravaṇaṃ tataḥ . atrosrasadṛśaiḥ śaraiḥ rasasadṛśānudīcyānuddhariṣyannityarthaḥ . ayañcosrādiśabdānāṃ tatsadṛśaparatve ivaśabdasya dyotakatve ca saṅgacchate . anyathā pratyayānāṃ prakṛtyarthānvitasvārthabodhakatvavyutpattivirodhaḥ . tathāhi . usrairiti karaṇe tṛtīyā . na cosro'trakaraṇam ivārthasadṛśasya karaṇatve'pi tasya karaṇatvaṃ nānena bodhayituṃ śakyam aprakṛtyarthatvāt . ibaśabdasya cāsatvārthakatayā taduttaratṛtīyāyā asambhavāt . sambhave vā śravaṇaprasaṅgāt . usrapadottaratṛtīyānatvayaprasaṅgāccetyāha . supāṃ ceti . supāṃ śravaṇañcetyarthaḥ . cakārādusrapadottaratṛtoyānanvayaḥ samuccoyate ityādāvityādipadāt vāgarthāviva sampṛktau vande pārvatīparameśvarau ityatra vāgarthayorvandikarmatvābhāvāttaduttaradvitīyāyā ananvayaḥ ivārthasya karmatvānvayabodhāsambhavaśca saṃgṛhyate . yadi ca viśeṣaṇavibhaktirabhedārthā sādhutvamātrārthā vā tadāpi ivaśabdasya vācakatve'nanvaya eva usrasadṛśaśarāṇāṃ samānādhikaraṇapadopasthāpyatayā bhedenānvayāyogāt . bādhādabhedenāpi na saḥ . nahyusrābhinnasadṛśābhinnaḥ śara ityartha eṣṭavyaḥ .
     utpātarūpa upasargaśca trividhaḥ atilībhādasatyādvā nāstikyādvā'pyadharmataḥ . narāpacārānniyatamupasargaḥ pravartate . ato'pacārānniyatamapavarjanti devatāḥ . tāḥsṛjantyadbhutā stāvaddivyanābhasabhūmijān . taeva trividhā loke utpātā devanirmitāḥ . vicaranti vināśāya rūpaiḥ sambhāvayanti ca gargaḥ . upasargamṛte caiva sadyaḥ śaucaṃ vighīyate parāśa° . upadravarīgakṛtāścopasargā suśru° uktāḥ daivabalapravṛttā ye devadrohādabhiśastakā atharvakṛtā upasargakṛtāśca te'pi dvividhā vidyudaśanikṛtāḥ piśācādikṛtāśca punaśca dvividhāḥ saṃsargajā ākasmikāśca upasargādayorogā ye cāpyāgantavaḥ smṛtāḥ kṣīṇaṃ hanyuścopasargāḥ prabhūtāḥ suśrutaḥ upadravaśabde vivṛtiḥ . upasargānaśeṣāṃstu mahāmārīsamudbhavān . tathā trividhamutpātaṃ māhātmyaṃ śamayenmama devīmā° . tasmai prabhavati santāpā° tena nirvṛttam vā ṭhañ . aupasargika tatra paryāpte tena nirvṛtte ca tri° . aupasargikātyantamarakapīḍāyām śu° ta° .

upasarjana tri° upa + sṛja--lyuṭ . 1 daivādyupadrave nirghāte mūmicalane jyotiṣāmupasarjane manuḥ . 2 apradhāne gauṇeviśeṣaṇe vopasarjanasya gostriyīrusarjanasya pā° . upasarjanaṃ pradhānasya dharmato nopapadyate manuḥ upasarjanamapradhānam kullū° . anupasarjanāt ācāryopasarjanaścāntevāsī pā° upasṛjatyanena karaṇe lyuṭ . 3 saṃmārgasādhane tri° striyāṃ ṅīp . athaika upasarjanībhirebhiḥ śata° 1, 2, 2, 2, piṣṭasamārjanārthāsu apsu piṣṭasammārjanārthañcopasarga sādhanāni upasarjanyaḥ bhā° prathamānirdiṣṭamupasarjanam pā° ukte . samāsavidhāyakaśāstre 4 prathamāntapadanirdiṣṭe . ekavibhakti cāpūrvaṇinipāte vigrahavākye yanniyatavibhaktikaṃ tadupasarjanasaṃjñam ityarthaka pāṇinisūtrokte 5 śabdabhede ca upasarjanaṃ pūrbam pā° samāse upasarjanasya pūrbaprayogaḥ yathā dvitīyā śritetyādi pā° sūtre dvitīyeti prathamāntam padaṃ tadeva prākprayojyam yathā kaṣṭaṃ śrita ityādi vākye kaṣṭaśrita ityādi

upasarpaṇa na° upa + sṛpa--bhāve lyuṭ . samīpagamane na tāvadayamupasarpaṇakālaḥ vikra° . makṣikopasarpaṇamālasyamityādi suśru° .

upasarpin tri° upa + sṛpa--gatau ṇini . samīpagantari ekameva dahatyagnirnevaṃ durupasarpiṇam manuḥ . yuktaṃ mātrā kṛtaṃ teṣāṃ parapīḍopasarpiṇām bhā° a° 20 a° .

upasaryā strī upasriyate'sau sṛ--karmaṇi yat . garbhagrahaṇayogyāyām ṛtumatyāṃ strīgavyādau . aprajanārthe tu ṇyat upasārya prāpye tri° .

upasi avya° upa + so bā° ki . samopasthāne āsīna ūrdhvāmupasi kṣiṇāti ṛ° 10, 27, 3, . upasi samopasthāne bhā° pi rna putra upasi preṣṭhaḥ ṛ° 5, 43, 7 .

upasīra avya° sore hale tatsāmīpyaṃ vā avya° . 1 hale ityarthe 2 halasamīpe vā . tato bhavārthe parimukhā° ñya . upasīrya tatrabhave tri° atyā° sa° . halopagate tri° tatobhavārtha'ṇeva . aupasīra tadbhave tri0

upasunda pu° daityabhede tatkathā bhā° ā° mahāsurasyānvavāye hiraṇyakaśipoḥ purā . nikumbho nāma daityendrastejasvī balavānabhūt . tasya putrau mahāvāryau jātau bhīmaparākramau . sundopasundau daiyendrau dāruṇau krūramānasau . tāvekaniścayau daityāvekakāryārthāmmatau . nirantarama rtetāṃ samaduḥkhasukhātubhau . vinānyonyaṃ na bhuñjāte vinānyonyaṃ na gacchataḥ . anyonyasya priyakarāvanyonyasya priyaṃvadau . ekaśīlasamācārau dvidhevaikaṃ yathā kṛtau . tau vivṛddhau mahāvīryo kāryeṣvapyekaniścayau . trailokyavijayārthāya samādhāyaikaniścayau . dīkṣāṃ kṛtvā gatau vindhyaṃ tāvugraṃ tepatustapaḥ . tau tu pūrveṇa kālena tapoyuktau babhūvatuḥ . kṣutpipāsāpariśrāntau jaṭāvalkalaghāriṇau . malopacitasarvāṅgau vāyubhakṣau babhūvatuḥ . ātmamāṃsāni juhvantau pādāṅguṣṭhāgradhiṣṭhitau . ūrdhvabāhū cānimiṣau dīrghakālaṃ dhṛtavratā . tayostapaḥprabhāveṇa dārthakālaṃ pratāpitaḥ . dhūmaṃ pramumuce vindhyastadadbhutamivābhavat . tato devā bhayaṃ jagmurugraṃ dṛṣṭvā tayostapaḥ . tapovidhātārthamatho devā vighnāni cakrire . ratnaiḥ pralobhayāmāsuḥ strobhiścobhau punaḥ punaḥ . na ca tau cakraturbhaṅgaṃ vratasya sumahāvratau . atha māyāṃ punardevāstayoścakrurmahātmanoḥ . saginyo mātaro bhāryāstayoścātmajanastathā . prapātyamānā vitrastāḥ śūlahastena rakṣasā . bhraṭābharaṇake śāntā bhraṭābharaṇavāsasaḥ . abhibhāṣya tataḥ sarbāstau trāhīti vicukruśuḥ . na ca tau cakraturbhaṅgaṃ vratasya sumahāvratau . yadā kṣobhaṃ nopayāti nārtimanyatarastayoḥ! tataḥ striyastā bhūtañca sarvamantaradhīyata . tataḥ pitāmahaḥ sākṣādabhigamya mahāsurau . vareṇacchandayāmāsa sarvalokahitaḥ prabhuḥ . tataḥ sundopasundau tau bhrātarau dṛḍhavikramau . dṛṣṭvā pitāmahaṃ devaṃ tasthatuḥ prāñjalī tadā . ūcatuśca prabhuṃ devaṃ tatastau sahitau tadā . āvayostapasā'nena yadi prītaḥ pitāmahaḥ . māyāvidāvastravidau balinau kāmarūpiṇau . ubhāvapyamarau syāva prasannau yadi nau prabhuḥ . vrahmobāca . ṛte'maratvaṃ yuvayoḥ sarbamuktaṃ bhaviṣyati . anyadvṛṇītaṃ mṛtyośca vidhānamamaraiḥ samam . prabhaviṣyāva iti yanmahadabhyudyataṃ tapaḥ . yuvayorhetunānena nāmaratvaṃ vidhīyate . trailokyavijayārthāya bhavadbhyāmāsthitaṃ tapaḥ . hetunānena daitthendrau na vāṃ kāmaṃ karomyaham . sundopasundāvūcatuḥ . triṣu lokeṣu yadbhūtaṃ kiñcit sthāvarajaṅgamam . sarvasmānno bhayaṃ ma syādṛte'nyotyaṃ pitāmaha! . pitāmaha urvāca . yatprārthitaṃ yathoktañca kāmametaṃ dadāni vām . mṛtyorvidhānametacca yathāvadvāṃ bhaviṣyati . nārada uvāca . tataḥ pi tāmaho dattvā varametattadā tayoḥ . nivartya tapasastau ca vrahmalokaṃ jagāma ha . labdhvā varāṇi daityendrāvatha tau bhrātarāvubhau . abadhyau sarvalokasya svameva bhavanaṃ gatau 2110 a° tāvantarokṣamumuplutya daityau kāmagamāvubhau . devānāmeva bhavanaṃ jagmaturyuddhadurmadau . tayorāgamanaṃ jñātvā varadānañca tat prabhoḥ . hitvā tripiṣṭapaṃ jagmurbrahmalokaṃ tataḥ surāḥ . tāvindralokaṃ nirjitya yakṣarakṣogaṇāṃstathā . khecarāṇyapi bhūtāni jagmatustīvravikramau . antarbhūmigatān nāgān jitvā tau ca mahārathau . samudravāsinīḥ sarvā mlecchajātīrvijigyatuḥ . tataḥ sarvāṃ mahīṃ jetumārabdhāvugraśāsanau . sainikāṃśca samāhūya sutīkṣṇaṃ vākyamūcatuḥ . rājarṣayo mahāyajñairhavyakavyairdvijātayaḥ . tejo balañca devānāṃ vardhayanti śriyaṃ tathā . teṣāmevaṃ pravṛttānāṃ sarveṣāmasuradviṣām . sambhūya sarvairasmābhiḥ kāryaḥ sarvātmanā badhaḥ . evaṃ sarvān samādiśya pūrbatīre mahodadheḥ . krūrāṃ matiṃ samāsthāya jagmatuḥ sarvatomusvau . yajñairyajanti ye kecidyājayanti ca ye dvijāḥ . tān sarvān prasabhaṃ hatvā balinau jagmatustataḥ . āśrameṣvagnihotrāṇi munīnāṃ bhāvitātmanām . gṛhītvā prakṣipantyapsu viśrabdhaṃ sainikāstayoḥ . tapodhanaiśca ye kruddhaiḥ śāpā uktā mahātmabhiḥ . nākrāmanta tayoste'pi varadānanirākṛtāḥ . nākrāmanta yadā śāpā vāṇā muktāḥ śilāsviva . niyamān samparityajya vyadravanta dvijātayaḥ . pṛthivyāṃ ye tapaḥsiddhā dāntāḥ śamaparāyaṇāḥ . tayorbhayāddudruvuste vainateyādivoragāḥ . mathitairāśramairbhagnairvikorṇakalasasravaiḥ . śūnyamāsīt jagat sarvaṃ kāleteva hataṃ tadā . tato rājannadṛśyadbhirṛṣibhiśca mahāsurau . ubhau viniścayaṃ kṛtvā vikurvāte badhaiṣiṇau . prabhinnakaraṭau mattau bhūtvā kuñjararūpiṇau . saṃlīnamapi durgeṣu ninyaturyamasādanam . siṃhau bhūtvā punarvyāghryau punaścāntarhitāvabhau . taistairupāyaistau krūrāvṛṣīn dṛṣṭvā nijaghnatuḥ . nivṛttayajñasvādhyāyā pranaṣṭanṛpatidvijā . utsannotsavayajñā ca babhūva vasudhā tadā . hāhābhūtā bhayārtā ca nivṛttavipaṇāpaṇā . nivṛttadevakāryā ca pugayodvāhavivarjitā . nivṛttakṛṣigorakṣā vidhvastanagarāśramā . asthikaṅkālasaṅkīrṇābhūrbabhūvogradarśanā . nivṛttapitṛkāryañca nirvaṣaṭkāramaṇḍalam . jagat pratibhayākāraṃ duṣprekṣyamabhavattadā . candrādityau grahāstārā gakṣatrāṇi divaukasaḥ . jammurviṣādaṃ tat karma dṛṣṭvā sundopasundayoḥ . evaṃ sarvā diśo daityau jitvā krūreṇa karmaṇā . niḥsapatnau kurukṣetre niveśamabhicakratuḥ 211 a° . tata stilottamāsṛṣṭimupavarṇya tasyāstatsamīpayānaṃ tayostadāsaktatvamuktvā tatrānyonyayuddhenānyonyabadhaḥ 213 a° uktaḥ yathā tatastilottamā tatra vane puṣpāṇi cinvatī . veśamākṣiptamādhāya raktenaikena vāsasā . nadītīreṣujātān sā karṇikārān pracinvatī . śanairjagāma taṃ deśaṃ yatrāstaṃ tau mahāsurau . tau tu pītvā paraṃ pānaṃ madaraktāntalocanau . dṛṣṭvaiva tāṃ varārohāṃ vyacitau sambabhūvatuḥ . tāvutthāyāsanaṃ hitvā jagmaturyatra sā sthitā . ubhau ca kāmasammattāvubhau prārthayataśca tām . dakṣiṇe tāṃ kare subhrūṃ sundo jagrāha pāṇinā . upasundo'pi jagrāha vāme pāṇau tilottamām . varapradānamattau tāvaurasena balena ca . dhanaratnamadābhyāñca surāpāṇamadena ca . sarvairetairmadairmattāvanyonyaṃ bhrukuṭīkṛtau . madakāmasamāviṣṭau parasparamathocatuḥ . mama bhāryā tava gururiti sundo'bhyabhāṣata . mama bhāryā tava vadhūrupasundobhyamāṣata . naiṣā tava mamaiṣeti tatastau manyurāviśat . tasyā rūpeṇa saṃmattau vigatasnehasauhṛdau . tasyā hetorgade bhīme saṃgṛhṇītāmubhau tadā . pragṛhya ca gade bhīme tasyāṃ tau kāmamohitau . ahaṃpūrbamahaṃpūrvamityanyonyaṃ nijaghnatuḥ . tau gadābhihatau bhīmau petaturdharaṇītale . rudhireṇāvasiktāṅgau dvāvivārkau nabhaścyutau . sundopasundanyāthaḥ .

[Page 1338b]
upasūryaka na° upagataṃ sūryaṃ candraṃ vā saṃjñāyāṃ kan . candrārkasamīpe maṇḍalākāre paridhau .

upasṛṣṭa na° upa + sṛja--kta . 1 maithune . 2 vyākaraṇokte prādyu pasargayukte, krudhadruhorupasṛṣṭayoḥ pā° . 3 visṛṣṭe 4 upadrute ca tri° . 5 grahoparakte candre'rke pu° nekṣetodyantamādityaṃ nāstaṃ yāntaṃ kadācana . nopasṛṣṭaṃ na vāristhaṃ na madhyaṃ namasogatam manuḥ 6 kāmuke upasṛṣṭā iva kṣudrādhiṣṭitabhavanā kāda° . 7 vyāpte ca rogopasṛṣṭatanudurvasatiṃ mumukṣuḥ raghuḥ .

upaseka pu° upa + sica--bhāve ghañ . jalādisecanena mṛdū karaṇe .

upasecana tri° upa + sica--lyu . upasekakartari trayaḥ kośāsa upasecanāsaḥ ṛ07, 101, 4, tṛc . upasektṛ tatrārthe tri° lokebhya upasektāramavaṛtyai yaju° 30, 12, striyāṃ ṅīp . māve lyuṭ . 2 upaseke na° duhantyūdharupasecanāya kam ṛ° 10, 76, 7, paryūhaṇādyoprasecanāt kṛtvā kātyā08, 5, 36, bā° kartari lyuṭ . 3 upasecake tri° striyāṃ ṅīp veti tvāmupasecanī ṛ° 10, 21, 2, upasecanī uparikṣaraṇaśīlā āhutiḥ bhā° . karaṇe lyuṭ . 4 tatsādhane

upasevaka tri° upa + seva--ṇvul . upabhogādinā 1 sevanāsakte 2 bhogaprasakte . adattādānanirataḥ paradāropasevakaḥ yājña° 3 upetya sevake ca .

upasevana na° upa + seva--bhāve lyuṭ . 1 upabhogaprasaṅge . nahīdṛśamanāyupya loke kiñcana vidyate . yādṛśaṃ puruṣasyeha paradāropasevanam manuḥ 2 samīpasthityā sevane ca . niratāhaṃ sadā satye! bhartṝṇāmupasevane bhā° va° 232 a° 3 tattatkarmaṇi ayantāsaktau ajīrṇādhyaśanāyāsaviruddhānnopasevanāt evaṃvidhānāṃ dravyāṇāmanyeṣāñcopapevanāt suśru° bhāve a upasevā . tatraivārthe strī . gobhiraśvaiśca yānaiśca kṛṣyā rājopasevayā . paradāropasevā ca śārīraṃ trividhaṃ smṛtam viṣayopasevā yā'jasram manuḥ .

upasevin tri° upa + seva--ṇini . upasevake abhivādanaśīlasya nityaṃ vṛddhopasevinaḥ . teṣāṃ satatamajñānāṃ viṣayāmnyupasevinām manuḥ . ye hitaṃ vākyamutsṛjya viparītopasevinaḥ pañcata° . hṛṣṭātmā pulinavanāntaropasevī suśru° striyāṃ ṅīp .

upasoma pu° upagataḥ somam atyā° sa° . somopagate somayājini . satra tatpuruṣatvāt dvyackatvādantodāttatā . upagataḥ somo'nena prā° ba° . tatrārthe sāmīpye avyayī° . 3 somasāmīpye avya° etayornāntodāttateti bhedaḥ

upaskara pu° upa + kṛ--bhāve ap hiṃsane suṭ . 1 hiṃsane upaskaroti upa + kṛ--ac bhūṣaṇe samavāye pratiyatne vikāre adhyāhāre ca suṭ . 2 mūṣake kaṭakakaṇḍalādau 3 samudite saṃhate . 4 vyañcanasaṃskārakapiṣṭadhanyākādidravye (vāṭanā) . gṛhasaṃskārake 5 sammārjanyādau . 6 vikṛte adhyāhāreṇa 7 kathake ca pañca śūnā gṛhasthasya cūllo peṣaṇyupaskaraḥ . vako bhavati hṛtvāgniṃ grahakārī hyupaskaram manuḥ .

upaskaraṇa na° upa + kṝ--bhāve lyuṭ hiṃsane suṭ . 1 hiṃsane . upa + kṛ--bhāve lyuṭ upa skaraśabdoktabhūṣaṇādau suṭ . 2 bhūṣaṇe 3 saṃghāte 4 satoguṇāntarādhānarūpasaṃskāre 5 vikāre 6 vākyādhyāre ca . ubhābhyāṃ karaṇe lyuṭ . uktatattadartheṣuṃ suṭa . 7 hiṃsāsādhane 8 bhūṣaṇādisādhane kaṭakādau ca na° .

upaskāra pu° upa + kṛ--bhāve ghañ upaskaraśabdokta bhūṣaṇādau suṭa . 1 bhūṣaṇe 2 saṃṅghāte 3 pratiyatnarūpasaṃskāre 4 vikāre 5 adhyāhāre ca . sākāṅkṣamanupaskāraṃ viṣvaggati nirākulam kirā° .

upaskīrṇa tri° upa + kṝ--kta hiṃsane suṭ . hiṃsite

upaskṛta tri° upa + kṛ--kta upaskāraśabdoktabhūṣaṇādau suṭ . 1 bhūṣite 2 saṃhate 3 saṃskṛte 4 vikṛte 5 adhyāhṛte ca . bhāve ktin uktārtheṣu suṭ . upaskṛti upaskāraśabdārthe stro . upa + kṝ--bhāve ktin hiṃsane suṭ . upaskīrṇi hiṃsane strī .

upa(ṣṭa)stambha pu° upa + stanma ghañ . patanapratirodhane avalambane mūṣikasyopasta(ṣṭa)mbhe kenāpi kāraścenātra bhavitavyam hito° . ni° ṣatvam . upaṣṭambha 1 upaṣṭambhaśabdārthe 2 ālambane 3 sthitau 4 sahakāre ca sthānāt vījādavaṣṭambhāt prasyandāt nidhanādapi pāta° bhā° gāthā . bhāve lyuṭ . upastambhana tatraivārthe na° . karaṇe lyuṭ . tatsādhane śakaṭāgrādhārakāṣṭhe ca varuṇasyottambhanamasītyupastambhanenopastabhnāti śata° brā° 3, 3, 4, 25, upastatyate pratirudhyate ityupastambhanaṃ śakaṭāgrādhārakāṣṭham bhā° devānāmityupastambhanasya paścādīṣām kātyā° 2, 3, 14, śakaṭasya kāṣṭhamoṣā tadagrasya mūmisparśo mā mūditi tadādhāratvena sthāpitaṃ kāṣṭhamupastambhanam vedadī° . tato lvul . upasta(ṣṭa)mbhaka bā ni° ṣatvam . upasta(ṣṭa)mbhakartaṃri ādhikyādhāyake tri° .

upastaraṇa na° upa + stṝ--lyuṭ . 1 āstaraṇe (vichāna) 2 bhūmeḥ sama karaṇe ca . punarnavokṛtya lepanopastaraṇaiḥ ā° gṛ° 2, 3 ādhāre lyuṭ . 1 āstaraṇādhāre amṛtopastaraṇamasi bhojanasyādau jalapānamantraḥ athācamanīyamācāmati mramṛtopastaraṇamasīti ā° gṛ° 1, 24, 11, . staraṇamācchādanam upastaraṇaṃ bhūmeḥ samīkṛraṇam nā° vṛttiḥ

upasti pu° upa + styai--in ni° . vṛkṣe . upastirastu so'smākam yaju° 12, 101, upāstyāyanti upakārāyopadrava nirākaraṇāya ca samope saṃhatāstiṣṭhantītyupastayaḥ vṛkṣāḥ vedadī° .

upastir tri° upa + stṝ--karmaṇi kvip . āstīryamāṇe āstaraṇīye . abhi śukramupastiram ṛ° 9, 62, 28,

upastuta tri° upa + stu--kta . samīpastute śravaṇayogyastavena stute codadrādha upastutaścidarvāk ṛ° 7, 27, 3, tvaṃ tvamahayathā upastutaḥ pūrvebhirindraḥ ṛ° 10, 96, 5 .

upastuti strī upa + stu--ktin . samopastave śravaṇayogyastutivākye karmopastutiṃ bharamāṇasya ṛ° 1, 148, 2,

upastutya tri° upa + stu--kyap . sarmīpe stavanīye . upastutyaṃ mahijātaṃ te arban ṛ01, 163, 1,

upastha pu° na° ardharcādi . upa + sthā--ka . 1 strīpuṃsayorindriyaviśeṣe tatra pumindriye snānamaunopavāsejyāsvādhyāmopasthanigrahāḥ yājña° . strīndriye dakṣiṇena pāṇinā upasthamabhispṛśet viṣṇuryoniṃkalpayatetyetayarcā gobhi° . vitiṣṭhantāṃ māturasyā upasthānnānārūpāḥ paśavo jāyamānāḥ atha° 14, 2, 25 . mukhadaghnaṃ brāhmaṇasyopasthadaghnaṃ striyāḥ śata° 13, 8, 3, 11 . ubhayendriye hastau pāyurupasthaśca vāk pādau ceti pañca vai . karmendriyāṇi jānīyāt yājña° . upasthamudaraṃ jihvā hastau pādau ca pañcakam manuḥ sarveṣāmānandānāmupastha ekāyanam śata° brā° 14, 5, 4, 11 . upasthaśca na tayościhnasthānamātraṃ kintu tatsthānāviṣṭhitaḥ prajāpatidevatāniyamitaśaktika ānandanavyāpārakārakaḥ karmendriyabhedaḥ . tatra brahmendropendramitrakāḥ iti śā° ti° tasya kaśabdavācyaprajāpatidevatākatvamuktam śata° brā° uktavākye cānandana vyāpārasādhanatvamuktam tasyaivāpāṭave klaivyam . indriyāṇāṃ bhautikatvamate tasya pṛthivīrajoguṇopadānakatā āhaṅkārikatvamate gandhatanmātrasahitāhaṅkāropadānakatā . sa ca sūkṣma liṅgadehāntargata iti vedāntinaḥ sāṃkhyāścāhuḥ . tena jīvati vetanā° ṣṭhañ . aupasthika jārakarmopajovini jārabhede pu° . veśyāyāṃ strī . 2 utsaṅge kroḍe 3 antarāle ātmannupasthena vṛkasya loma yaju° 19, 92 . varīyaobhā pṛṇantī pitrorupasthā ṛ01, 124, 5 . upasthā upasthe utsaṅge'ntarāladeśe vā bhā° tasyāḥ kumāramupastha ādadhuḥ gobhi° upasthe utsaṅge saṃ° ta° bhūmyā upasthe'vapajjaghanvān ṛ° 2, 14, 7 . rathopastha upāviśat gītā . upa + sthā ghañarthe bhāve ka . sarvāṅgulībhiḥ bhūmimāśritya 4 sthitau samasta jaṅgoruraratnibhyāṃ jānubhyāṃ copasthaṃ kṛtvā āśva° śrau° 6, 5, 5 . upasthaṃ kṛtvā bhūmimāśrityeyarthaḥ pādāṅgulībhiśca bhūmimāśrityaivamupaviśet nārā° vṛ° . prāṅamukha upaviśyopasthaṃ kṛtvā āśva° gṛ° 3, 2, 2, . upa + tiṣṭhati sthā--ka . upasthakṛtastvevāśvinaṃ śaṃset ā° śrau° 6, 5, 5 . 5 samīpasthite tri° .

upasthapatra pu° upasthaṃ strīcihnamiva patramasya . aśvatthe vṛkṣe tatpatrasya tadākaratvāttathātvam ataeva naiṣa° damayantyāstadaṅgavarṇane . aśvatthasya calapatra nāmatā kāraṇamutprekṣitam . aṅgena kenāpi vijetumasyāgaveṣyate kiṃ? calapatrapatram . no cedviśeṣāditaracchadebhyastasyāstu kampastu kutobhayena upasthadalādayo'pyatra . upayamaśabde strīlakṣaṇe ca tadaṅgasya aśvatthadalāratoktā .

upasthātṛ tri° upa + sthā--tṛc . 1 upāsake, 2 upanate, ca 3 yathoktakāle upagate anyavādī kriyādveṣī nopasthātā niruttaraḥ . āhūtaprapalāyo ca hīnaḥ pañcavidhaḥ smṛtaḥ mitā° smṛtiḥ . 4 ṛtvigbhede pu° .

upasthāna na° upa + sthā--lyuṭ . 1 upetya sthitau, 2 anusandhāne smaraṇe tattvasmaterupasthānāt manoyogāt parikṣayāt . karmaṇāṃ sannikarṣācca satāṃ yogaḥ pravartate yājña° . karmāsannihitaṃ naiva buddhau viparivartate . śabdāttu tadupasthānamupādeye guṇo bhavet bhaṭṭakā° . 3 upasevane upāsane sūryopasthāne viniyogaḥ sandhyāprayogaḥ tūṣṇīṃ vopasthānam kātyā° 4, 12, 20, 4 upasarpaṇe . tasyoktamupasthānam āśva° śrau° 5, 12, 2, upasthānaṃ prasarṣaṇam nārā° vṛ° . 5 ānatīkaraṇāyopagatau suradviṣaścaiva jagacca sarvamupasthāne sannamanti prabhāvāt bhā° ā° 76 . 6 samīpasthāne kuśān yavāṃścāsanopasthāneṣu prokṣet pāra° sū° . upasthīyate'tra ādhāre lyuṭ . 7 upāsanādhāre gṛhādau . pārthivairbahubhiḥ korṇamupasthānaṃ didṛkṣubhiḥ bhā° sa047 a° upasthānagyahairbhadrairvalabhībhiśca śobhitama bhā° ā° 128 a° anusandhānañca smaraṇam tasya ca citte'nubhavāhitasaṃskāreṇopasthitatvāt tathātvam .

upasthānīya tri° upa + sthā--bhavyetyādi pā° ni° kartari anīyar . 1 upāsake . karmaṇi anīyar . 2 upāsye tri0

upasthāpaka tri° upa + sthā--ṇic--ṇvul . 1 smārake anubhava janyasaṃskāreṇa citte'nusandhānasampādake . upasthitau ca samānaviṣayatvaṃ tantram yadviṣayako'nubhavastadviṣayakaḥ saṃskārastadviṣayikaiva smṛtiriti kāryakāraṇabhāvaḥ sa ca samavāyenaiva, tenānyānubhavasaṃskārābhyāṃ nānyasya smaraṇam . tatra ca sādṛśyādijñānādi sahakāri kāraṇam tatsamavahitasaṃskyarasyaiva smṛtau hetutvāt . upekṣātmakajñānena ca saṃskāro na janyate . saṃskāraśca caramaphalanāśyaḥ tena smṛ tadhārāyāṃ na saṃskārāntarakalpanamiti vedā° pa° . kvacicca dorghakālarogādinā janmāntareṇa vā tannāśaḥ . janmāntarantu karmaviśeṣābhāvasahakṛtameva tannāśakam tena jātiṃ smarati paurvikīm ityādimanvādyuktakarmaviśeṣasattve na tannāśaḥ . upasthāpakañca yathā padajñānaṃ padārthasya hastijñānaṃ hastipakasyetyādi ekasaṃmbandhijñānasyāparasambandhismārakatvaniyamit padapadārthayośca śaktisambandhena sambandhiteti tathātvam . bhāve lyuṭ . upasthāpana--upasthiti sādhana vyāpāre udvoṣakasamavadhāne tat sahakāre . upasthāpanaṃ prayojanamasya prapravacanā° cha . upasthāpanīya upasthāpanasādhane udbodhakādau tri° upa + sthāpi--karmaṇi anīyar . smārye tri° .

upasthāvarā strī upa + sthā--bā° karmaṇi varac . upasevanīye puruṣamedhayajñāṅge devatābhede sarobhyodhaivaramupasthāvarābhyodāśam yaju° 30, 16,

upasthita tri° upa + sthā--kta . 1 samīpasthite, 2 samīpāgate tadanupasthitamagnihotraṃ tasyānupasthitimanvanupasthitā imāḥ prajāḥ prajāyante'nupāsthito ha vai śriyā prajāyā prajāyate śata° brā° 2, 3, 1, 13, upasthiteyaṃ kalyāṇo raghuḥ . haiyaṅgavīnamādāya ghoṣavṛddhānupasthitān bhaṭṭiḥ . 3 pāpte, upasthitaparityāge pramāṇābhāvāt nyāyavākyam anupasthitakalpanā' nyāyyā iti mīmāṃ° 4 vedāprayukte anārṣe ca . aplutavadupasthite pā° . upasthito'nārṣaḥ si° kau° udbuddhasa skāreṇa citte upagate 5 smṛte tau jau guruṇeyamupasthitā vṛ° ra° ukte daśākṣarapādake 6 chandobhede strī upasthitamidaṃjsautsau yadi guruḥ syāt iti vṛ° ra° ukte trayodaśākṣarapādake 7 chandobhede na° . 8 sevite tri° . bhāve kta sevane 9 upasthāne na° . tena jīvati vetanā° ṭhak . aupasthitika sevanopajīvini tri0

upasthiti strī upa + sthā--ktin . 1 upasevane 2 upanatau 3 smṛtau ca āsattiravyavadhānena padajanyapadārthopasthitiḥ sā° da° āsattiśabde upasargaśabde ca udā° .

upasthūṇa avya° sthūṇāyāṃ tatsamīpaṃ vā avyayī° . 1 sthūṇāyāmityarthe 2 tatsamīpe ca tatra bhayaḥ parimukhā° ñya . aupasthūṇya tadbhave tri° . upagatā sthūṇām atyā° sa° . 3 gṛhaṃstambhopagate tri° tato bhavārthe aṇ, na ñya iti bhedaḥ

upastheya tri° upa + sthā--sevārthatvāt karmaṇi yat . upasevye vātsapraṃ kṛtvopastheyaṃ cet kātyā° 17, 1, 2, yadīdṛśai, rahaṃ viprairupastheyairupasthitaḥ rāmā° .

upasneha pu° upa + sniha--ghañ . klinnasya naikaṭyasambandhena klede mūtrayukta upasnehāt praviśya kurute'śmarīm . sāsya māturāhārarasavīryamabhivahanti tenopasnehenāsyā bhivṛddhirbhavati . sarvaśarīrāvayavānusāriṇīnāṃ rasavahānāṃ tiryaggatānāṃ dhamanīnāmupasneho jīvayati suśru° .

upasparśa pu° upa + spa śa--ghañ . 1 sparśe, 2 snāne ca . upaspṛśyante indriyāṇyatra ādhāre ghañ . vidhinā jalapānapūrvake mukhādisparśayukte 3 vaidhācamane tatra hi triḥprāśyāpodvirunmṛjya musvametānupaspṛśet . āsyanāsākṣi karṇāṃśca nābhivakṣaḥśiro'ṃsakān chando° āsyanāsikādisparśo vihita iti tasya tathātvam . tathetyupaspṛśya payaḥ pavitram raghau ācamanārthe upātspṛśateḥ prayogāt . bhāve lyuṭ . upasparśanam tatrārthe na° athāta upasparśanam kātyā° 5, 10, 20

upasravaṇa na° upa + sru--bhāve lyuṭ . samyakkṣaraṇe uparataṃ sravaṇam prā° sa° . 1 viratasravaṇe kṣaraṇanivṛttau patnyudakyā dīkṣārūpāṇi nidhāya sikatāsvāsītopasravaṇāt kā° 25, 11, 13, jyotiṣṭomādau dīkṣitasya patnī rajakhalā dīkṣārūpāṇi śaṅkvādīni nidhāya sikatāsu āsīta ā raktasrāvaviramaṇāt karkaḥ .

[Page 1341b]
upasvatva na° upagatamutpattika leeva prāptaṃ svatvaṃ yatra . svatvāspadībhūtabhūmyādibhya utapannaśasyādidravye . lokavyavahāraḥ . anyasya dravyasya pratigrahārjanādhīnaṃ svatvaṃ na tu utpattilālāt, asya tu tatkāle eva svatvavattveba tathātvam .

upasvāvat pu° satrājito nṛpasya putrabhede . satrājitodaśa tvāsan bhāryāstāsāṃ śataṃ sutāḥ . khyātimantastrayasteṣāṃ bhañkāraśca pūrvajaḥ . vīrovātapatiścaiva upasvāvāṃstathaiva ca harivaṃ° 39 a0

upasveda pu° upa + svida--karaṇe ghañ . 1 vahnyādisamīpasthānāt jāte ūṣmaṇi tayoraṇḍāni nidadhuḥ prahṛṣṭāḥ paricārikāḥ . sopasvedeṣu bhāṇḍeṣu pañca varṣa śatāni ca bhā° ā016 a° sopasvedeṣu ūṣmavatsu tatra hyaṇḍāntarjalamūṣmaṇā śāghraṃ ghanībhavatīti nī° ka° alābumadhyānniṣkṛtya vījaṃ yatnena gopyatām . sopasvedeṣu pātreṣu ghṛtapūrṇeṣu bhāgaśaḥ bhā° va° 106 a° . bhāve ghañ . 2 upatāpe

upahata tri° upa + hana--kta . 1 tiraskṛte karotyavajñopahataṃ pṛthagjanam kirā° . upahataṃ tiraskṛtam malli° . 2 dūṣite kimebhirāśopahatātmavṛttibhiḥ kumā° āśayā upahatā dūṣivā malli° . 3 vināśite 4 utpātagraste aśuddhadravyasaṃyogena 5 aśuddhe ca śārīrairmalaiḥ surāmirmadyairvā yadupahataṃ tadatyantopahatam viṣṇuḥ . 6 abhisūte śambhumupahadṛśaḥ sahasā kirā° .

upahati strī upa + hana--ktin . 1 upaghāte . 2 kāryāsāmārthya prayojakāpāṭave 3 pratihanane ca .

upahatnu tri° upa + hana--ktnu . upahantari mṛgaṃ na bhīmamupahatnumugram ṛ° 2, 33, 11,

upahantṛ tri° upa + hana--tṛc striyāṃ ṅīp . upaghātake (kaṭukaḥ) stanyaśukramedasāmupahantā ceti suśru° .

upaharaṇa na° upa + hṛ--lyuṭ . 1 pariveṣaṇe 2 upāyanadāne ca

upahartṛ tri° upa + hṛ--tṛc striyāṃ ṅīpa . pa raveṣaṇakartari anumantā viśasitā niyantā krayavikrayī . saṃskartā copahartā ca khādakaśceti ghātakāḥ manuḥ . 2 upāyanadātari ca .

upahava pu° upa + hve--ap saṃpra° guṇaḥ . āhvāne, vīnāmupasaraṃ dṛṣṭvā te'nyonyopahavāḥ guhām bhaṭṭiḥ . adhvaryurhotaryupahavaṃ kāṅkṣate ā° śrau° 5, 7, 4, pratigṛhyopahavamiṣṭvā'vekṣeta 6, 12, 1,

upahavya pu° upahūyate'tra upa + hu--bā° ādhāre yat . saptadaśastomakeṣu pañcasu kratuṣu madhye kratubhede . te ca kratavaḥ kātyā° 22, darśitāḥ yathā . saptadaśāḥ pañca 6, vakṣyamāṇāḥ pañca kratavaḥ saptadagastomakā bhavantītyarthaḥ karkaḥ . upahavyo'nirukto grāmakāmasya 7 upahavya iti viśeṣasaṃjñā sa grāmakāmasya bhavati aniruktaśca karkaḥ . anṛtenābhiśasyamānasya 8 alīkenābhiśasya mānasyāpyupahavyo bhavati karkaḥ śyāvo'śvo dakṣiṇā taṃ brahmaṇe dadāti 9, ityupakramyāgre catvārastatra darśitāḥ .

upahasita na° upa + hasa--bhāve kta . upahāse (ṭhāṭṭākarā) nindāsūcake hāsabhede . karmaṇi kta . 2 hāsyena sūcitaninde tri° .

upahasta pu° upahasti--bhāve ac . hastena grahaṇe pratigrahe tena jīvati vetanā° ṭhañ . aupahastika tadupajovini tri° .

upahasti hastena upagṛhṇāti upa + hasta--ṇic nāmadhātuḥ ubha° saka° seṭ . upahastayati te upā(ja)jīhastat ta .

upahastikā strī upagatā hastam atyā° sa° saṃjñāyāṃ kan ata ittvam . (veṭuyā) vastrādinirmite tāmbūlādyādhāra pātrabhede . upahastikāyāstāmbūlaṃ karpūrasahitamuddhṛtya mahyaṃ dattvā daśaku° .

upahāra pu° upa + hṛ--ghañ . (bheṭa) 1 upaḍhaukane upāyane tataḥ saparyāṃ sapaśūpahārām ratnapuṣpohāreṇa chāyāmānarca pādayoḥ raghuḥ karmaṇi dhañ . 2 upaḍhaukanīye upāyanadravye bandhuprītyā bhavanaśikhibhirdattanṛtyopahāraḥ megha° upagataḥ hāram atyā° sa° . 3 hārasamīpasthe tadupaśobhake dravye . avyayī° . 4 hārasamīpe avya° . ubhayatra urobhuvā kumbhayugena jṛmbhitaṃ navopahāreṇa vayaskṛtena kim nai° . jyotiṣāṃ prativimbāni prāpluvantyupahāratām kumā° .

upahālaka pu° hale prasṛtaḥ bā° vuṇ upagatohālako halaprasaktoyatra . kuntaladeśe hema° .

upahāsa pu° upa + hasa--bhāve ghañ . nindāsūcake hāsye (ṭhāṭṭā) phalamasyopahāsasya sadyaḥprāpsyasi paśya mām raghuḥ

upahāsya tri° upa + hasa--karmaṇi ṇyat . upahāsena nindanīye gamiṣyāsyupāhāsyatām raghuḥ .

upahita tri° upa + dhā--kta . 1 nihite 2 arpite 3 samīpasthāpite 4 āropite ca . balamupahitaśobhāṃ tūrṇamāyādayodhyām bhaṭṭiḥ . puṣpaṃ prabālopahitaṃ yadi syāt kumā° . 5 upādhisaṅgate upalakṣite antaḥkaraṇopahitaṃ caitatyaṃ jīvaḥ ajñānopacaitanyamīśvaraḥ vedāntapa° .

[Page 1342b]
upahūta tri° upa + hve--kta saṃprasāraṇe dīrghaḥ . samāhūte ācitāditvādgatipūrbakatve'pi nāntodāttatā .

upahūti strī upa + hve--ktin saṃprasāraṇe dīrghaḥ . āhvāne paṭahapraṇādavihitopahūtayaḥ māghaḥ .

upahṛta tri° upa + hṛ--kta . 1 upaḍhaukite upahārarūpeṇa datte upahṛtapaśūrudraḥ si° kau° .

upahoma pu° upagataḥ homaṃ pradhānahomam atyā° sa° . pradhānayāgasamīpe sviṣṭikṛtaḥ pūrvaṃ hotavye agnisomādidaśadevatāke pratyekaṃ daśāhutike daśadakṣiṇāke homabhede . sa ca śata° brā° 11, 4, 3, 8, avadhi 17, paryanteṣu darśitaḥ . saitānupahomānapaśyat ityupakramya agnirannāda ityādi 1 somorājetyādi 2 varuṇaḥ samrāḍiti 3 mitraḥ kṣatramiti 4 indrobalamiti 5 vṛhaspatirvrahmeti 6 savitā rāṣṭramiti 7 pūṣā bhagamiti 8 sarasvatī puṣṭimiti 9 tvaṣṭā rūpāṇāmiti 10 ityetairdaśa devatā uktvā tāvāetā daśa devatā, havīṃṣi daśāhutayodaśa, daśa dakṣiṇāḥ iti yathoktaviśeṣaṇatayā darśitaḥ .

upahvara upa + hvṛ--ādhāregha . nirjane rahasyopagamādhāre upahvare punarityaśikṣayaṃ dhanamitram daśaku° . yatsīmupahvare vidat ṛ° 8, 69, 6, carantamupahvare nadyaḥ ṛ° 8, 9614, upahvare atyantaguhyasthāne bhā° . 2 antikasthāne ūrmītaraṅgairjāhnavyāḥ samānītāmupahvaram bhā° va° 308 a° 3 bhūpradeśamātre ca upahvare yaduparā apinvan ṛ01, 62, 6, kauṭilyalakṣaṇagativācinātra gatimātraṃ lakṣyate upahvaranti gacchantyasmin ghaḥ ityupahvaromūpradeśaḥ bhā° . karmaṇi gha . 4 gantavye upahvareṣu yadacidhvam 1, 87, 2 . upahvareṣu gantavyeṣu bhā° 5 prāntabhāge . upahvare girīṇāṃ saṃgathe ca ṛ° 8, 6, 28 upahvare prāntabhāge bhā° .

upahvāna na° upa + hve--lyuṭ . 1 āhvāne 2 mantroccāraṇe nāhvāne ca dyāvāpṛthivyorupahvāne ṣaḍavattam kātyā° 3, 4, 19, āgnīdhre bhakṣaṇaṃ vaṣaṭkārīpahvānābhyām 10, 6, 22,

upāṃśu avya° upa + anśa--u . 1 nirjane paricetumupāṃśu dhāraṇām raghuḥ . upāṃśu vijane malli° . 2 aprakāśe ca . jihvoṣṭhau cālayet kiñcit devatāgatamānasaḥ . nijaśravaṇayogyaḥ syādupāṃśuḥ sa japaḥ smṛtaḥ ityuktalakṣaṇe 3 mantrāderjapabhede pu° . japīhi trividhaḥ narasiṃha pu° uktaḥ . trivigho japayajñaḥsyāt tasya bhedān nibodhata . vācikaśca upāṃśuśca mānasaśca tridhā mataḥ . trayāṇāṃ japayajñānāṃ śreyān syāduttarottaraḥ . yatroccanīcasvaritaiḥ spaṣṭaśabdavadakṣaraiḥ . mantramuccārayedvyaktaṃ japaḥproktaḥ sa vācikaḥ . śanairuccārayenmantramīṣadoṣṭhau pracālayet . kiñcicchabdasvaraṃ vidyādupāṃśuḥ sa japaḥsmṛtaḥ . dhiyāyadakṣaraśreṇyā varṇādvarṇaṃ padāt padam . śabdārthamānasābhyāsaḥ sa uktomānasojapaḥ . tena svarādisuvyaktavarṇoccāraṇavān vācikaḥ svayaṃgrahaṇayogyaḥ kiñcicchabdavān upāṃśuḥ . jihvoṣṭhacālanamantareṇa varṇārthānusandhānavān mānasaḥ ā° ta° . hārītaḥ yaduccanīcasvaritaiḥ śabdaiḥspaṣṭaṃ padākṣaraiḥ . mantramuccārayet vācā japayajñastu vācikaḥ . śanairuccārayenmantraṃ kiñcidauṣṭhau pracālayet . kiñcicchravaṇayogya syāt saupāṃśurjapaḥ smṛtaḥ . dhiyā padākṣaraśreṇyā avarṇamapadākṣaram . śabdārthacintanābhyastaṃ taduktaṃ mānasaṃsmṛtam teṣāmuttarottaraphalatāratamyamāha manuḥ vidhiyajñājajpayajñoviśiṣṭodaśabhirguṇaiḥ . upāṃśuḥsyācchataguṇaḥ sāhasromānasaḥ smṛtaḥ upāṃśudevatāṃ yajatyaniruktaṃ vā upāṃśu iti śata° vrā° 3, 3, 5, 2, ukte 4 aniruktamātre 5 maune . upāṃśu vai retaḥ sicyate śata° 6, 2, 2, 2, maithunakāle maunavidhānāt tasyopāṃśutvam . 6 nigūḍhe ca asya tvekamupāṃśu bratam bhā° ā° 3 a° . paragrahaṇāyogyatayā nigūḍhamityarthaḥ nīla° ka0

upāṃśuyāja pu° yaja--ghañ yajñāṅgatvāt prayājādivat na kutvam . upāṃśu anuṣṭheyoyājaḥ . yajñabhede tañca śata° brā° 1, 6, 3, vṛ 3 darśayitvā etena vai devāḥ upāṃśuyājena yaṃ yamasurāṇāmakāmayanta tamupatsarya vajreṇa vaṣaṭkāreṇāghnaṃstata evaiṣa etenopāṃśuyājena pāpmānaṃ dviṣantaṃ bhrātṛvyamupatasayya vajreṇa vaṣaṭkāreṇa hanti tasmādupāṃśuyājaṃ yajate tatphalamuktam . upāṃśuyājamantarā yajati prayājādiyāgetikartavyatāyāṃ śrutiḥ .

upāka pu° upa + aka--ac . 1 parasparaṃ samīpagate sannihite āsuvvayantī yajate upāke yaju° 29, 31, upāke parasparasamīpagate vedadī° . ā bhandamāne uṣasā upāke ṛ° 3, 4, 6, ābhandamāne upāke 1, 142, 7, 2 antike ca . sūra upākacakṣasam ṛ° 8, 6, 25, upāka ityantikanāma bhā° .

upākaraṇa na° upa + ā + kṛ--lyuṭ . 1 upāvartavyametyevaṃ stotra praiṣe nāpavyāharedopākaraṇādupāvartadhvamityevādhvaryurudgātṛbhyaḥ śata° brā° 1, 5, 2, 12, yadā udgātāraḥ stotraṃ prārabheran tāvadadhvaryugrahaṇādanantaraṃ nāpavyāharet bhā° prāgvā ca pravaditoḥ prātaranuvākopākaraṇam kātyā° 9, 1, 10, . some ca grahaṃ grahotvopakaraṇāt 3, 3, 17, upāvartadhvamityayaṃstotrapraiṣaḥ upākaraṇaśabde naucyate karkaḥ . tathā preṣaṇe hi stotrasyārambhaṇāttasya tathātvam . 2 yajñiyapaśusaṃskāraviśeṣe ca gotamastomaḥ prathamaṃ dvitīyasyāhna paśorupākaraṇakāle'śvamānīya bahirvedyāstāvevāsthāpayeyuḥ āśva° śrau° 10, 8, 2 . tamavasthitamupākaraṇāya yadakrandaityekādaśabhiḥ stautya praṇuvan 5 paśukalpena paśuṃ saṃjñapya prokṣaṇopākaraṇavarjaṃ vapāmutkhidya juhuyāt āśva° gṛ° 2, 4, 15, 1 ārambhe ca . athāto'dhyāyopākaraṇam āśva° gṛ° 3, 3, 2, upākaraṇamārambhaḥ nā° vṛ° . upākarmaśabdārthe ca tatprakārakālādikaṃ vakṣyate

upākarman na° upa + ā + kṛ--karaṇe manin . yena karmaviśeṣeṇa varṣānte punarvedaḥ paṭhitumārabhyate tādṛśe, karmabhede tacca athāto'dhyāyopākaraṇam ityupakramya āśva° sū° darśitam tatkālakartavyatādi ca tatraivoktaḥ viśeṣastu ni° si° ukto yathā tatra bahvṛcānāṃ prayogapārijāte śaunakaḥ . athātaḥ śrāvaṇe māse śravaṇarkṣayute dine . śrāvaṇyāṃ śrāvaṇa māsi pañcamyāṃ hastasaṃyute . divase vidadhītaitadupākarma yathoditam . svadhyāyopākṛtiṃ kuryāttatropāsanavahninā atra paurṇamāsī upasaṃhāranyāyena yajurvedapareti hemādriḥ . atra hastayuktā pañcamyuktā kārikayā'pi tanmāse hastayuktāyāṃ pañcamyāṃ vā tadiṣyate iti . kevalapañcamyāṃ hastayute'nyasmin vā dina iti tu hemādriḥ . upāsanavahnineti tu karmadvayamidaṃ kecillaukikāgnau prakurvate iti kārikoktalaukikāgninā vikalpyate . tatra adhyāpyai ranvārabdhaḥ iti sūtrāt saśiṣyatvena tadadhikāritvāt nācāryāgnau nānyasyāgnāvanyojuyāditi niṣedhāllaukika eva . tadabhāve smārta iti nigarvaḥ . yadyapi dīpikāyām . vedopākṛtiroṣadhiprajanane pakṣe site śrāvaṇe iti śuklapakṣo'pi sarveṣāṃ mukhyakālatvenoktaḥ . vakṣyamāṇagārgyavacanena chandogān prati vihitasya tasyāvisodhitā sarvān prati nivṛttiśca . tathāpi śrāvaṇamāsasaṃbandhasya satroktatvāta kṛṣṇapakṣe'pi kāryamiti vṛddhāḥ . tathā ca āśva° sūtrāṇi athāto'dhyāyopākaraṇam oṣadhīnāṃ prādurbhāve śravaṇena śrāvaṇasya pañcamyāṃ hastena vā . atra śravaṇomukhyo'nyo gauṇaḥ . tasyāhardvayayoge hemādrau vyāsaḥ . dhaniṣṭhāsaṃyutaṃ karyācchrāvaṇaṃ karma yadbhayet . tatkarbha sakalaṃ jñeyamupākaraṇasaṃjñitam . śravaṇena tu yat karma hyuttarāṣāḍhasaṃyutam . saṃvatsarakṛtodhyāyastatkṣaṇādeva naśyatīti . prayogapārijāte gārgyo'pi . udayavyāpinī tveva viṣṇvarkṣe ghaṭikādvayam . tatkarma sakalaṃ jñeyaṃ tasya puṇyamanantakamiti pūrvedyuruttārāṣāḍhāyoge, paredyuḥ śravaṇābhāve ghaṭikādvayanyūne vā pañcamyādau kāryam . na tu pūrvaviddhāyāṃ saṅgave'pi, apavādābhāvāt . kiñca paredyuḥ saṅgavāsparśe niṣiddha pūrvagrahaṇe kiṃ mānam . saṅgavavākyaṃ śravaṇavākyaṃ veti cet tarhi vrīhivākyādaśvaśaphavākyācca māṣamiśrāṇāmapyupādānaṃ syāditi mahatpāṇḍatyam . etena parvāpyau dayikaṃ vyākhyātam niṣedhapraveśasyobhayatra sāmyāt . śravaṇayutadine saṃkrāntyādau tu upākarma na kurvanti kramātsāmargyajurbidaḥ . grahasaṃkrāntiyukteṣu hastaśravaṇaparvasu iti hemādrau niṣedhāt pañcamyādayo grāhyāḥ . atra grahasaṃkrāntidine yeṣāṃ prāptantaiḥ sarvairupākarma na kāryam ityeko vākyārthaḥ . tenātharvaṣedināmapi niṣedhaḥ . anyathā hastāditraye pratyekaṃ grahasaṃkrāntyoḥ ṣaḍvākyakalpanāpatteḥ . madanaratne'pi yadi syāt śrāvaṇaṃ parva grahasaṃkrāntidūṣitam . syādupākaraṇaṃ śuklapañcamyāṃ śrābaṇasya tu smṛtiḥ, smṛtimahārṇave saṃkrātirgrahaṇaṃ vāpi yadi parvaṇi jāyate . tanmāse hastayuktāyāṃ pañcamyāṃ vā tadiṣyate . tatrāpi prayogapārijāte vṛddhamanukātyāyanau . ardharātrādadhastāccet saṃkrāntirgrahaṇaṃ yadā . upākarma na kurvīta parataścenna doṣakṛditi . madanaratne gārgyo'pi . yadyardharātrādarvāk tu grahaḥ saṃkramaeva vā . nopākarma tadā kuryācchrāvaṇyāṃ śravaṇe'pi vā . etena grahaṇakāle śravaṇasattve eva niṣedhonārvāgiti mūrkhaśaṅkāparāstā, grahaviśiṣṭānāṃ hastaśravaṇaparvaṇāṃ pratyekaṃ niṣedhe tadyuktopākarmaniṣedhe ca viśiṣṭoddeśe vākyabhedāt pañcamyāṃ saṃkrāntau nidhābhāvāpatteśca . tenārdharātrāt pūrvaṃ grahasattvamātre upākarmaniṣedho na tadyoge . yattu pratipanmiśrite naiva nottarāṣāḍhasaṃyute . śravaṇe śrāvaṇaṃ kuryurgrahasaṃkrāntivarjite iti pratipanmiśritaniṣedhakaṃ vacanaṃ tannirsūlam . hemādrau nigamaḥ . grahayogo guruṃ hanti saṃkrāntiḥ śiṣyaghātinī . tapohantyuttarāṣāḍhā upākarmaṇi vaiṣṇave atra ca vedopākaraṇe prāpte kulīre saṃsthite ravau . upākarma na kartavyaṃ kartavyaṃ siṃhayuktake iti vacanaṃ deśāntaraviṣayam . narmadottarabhāge tu kartavyaṃ siṃhayuktake . karkaṭe sasthite bhānāvupākuryāttu dakṣiṇā vṛha° vacanāt iti prayo° pā° uktam . parāśaramādhavīye'pyevam . sāmagānāṃ siṃhastharavāvuktestadviṣayamevedaṃ, puroḍāśacaturdhākaraṇavadupasaṃhriyata iti . na tu vahvṛcādiparam . teṣāṃ sūtre cāndraśrāvaṇokteḥ saure pañcamyayogāt sāmānyena sautraviśeṣasya bādhāyogāditi tu vayaṃ paśyāmaḥ . yattu kālādarśe adhyāyānāmupākarma śrāvaṇyāntaittirīyakāḥ . bahvṛcāḥ śravaṇe kuryuḥ siṃhastho'rkobhavedyadi . sahastaśuklapañcamyāṃ tadvadgrahaṇasaṃkrame . asiṃhārkapauṣṭhapadyāṃ śravaṇena vyavasthayeti tanmūlālikhanāt sūtraviroghācca cintyam . sūtre hi śravaṇena śrāvaṇasyeti cāndramāsa evokto na sauraḥ tasya pañcamyabhāvāt śrutilakṣaṇābhyāmubhayaparatve vṛttidvayavirodhācca . tena siṃhastho'rkobhavedyadi tadā karke'pi grahaṇasaṃkrame sati asiṃhārke śuklapañcamyāṃ śravaṇe vā bahvṛcāḥ, prauṣṭhapadyāntaittirīyā iti vyākhyeyam teṣāṃ sauramāsābhāvāt . śrāvaṇe śasyānudgamādau bahvṛcapariśiṣṭe avṛṣṭyoṣadhayastasmin māse tu na bhavanti cet . tadā bhādrapade māsi śravaṇena tadiṣyata iti . tatrāpyanudgame tu kuryādeva tadvārṣikamityācakṣate iti sūtrāt . varṣattau bhavaṃ vārṣikam . etacca śukrāstādācapi kāryam . upākarmotsarjanaṃ ca pavitradamanārpaṇamiti damanāropaṇe likhitavacanāt nitye naimittike japye homayajñakriyāsu ca . upākarmaṇi cotsarge grahabedho na vidyate iti prayogapārijāte hemādrau ca saṃgrahokteḥ . parvaṇi grahaṇe sati pūrvaṃ trirātrādivedhābhāvaṃ vaktumidam . tena parvaṇi grahaṇe'pi caturdaśyāṃ śravaṇe kāryamiti hemādriḥ . prathamārambhastu na bhavati gurubhārgavayormauḍhye bālye vā vārdhake'pi vā . tathādhimāsasaṃsarge malamāsādiṣu dvija! prathamopākṛtirna syātkṛtā karmavināśakṛditi tatraiva kaśyopokteḥ . atra prathamārambhe vṛddhiśrāddhaṃ kuryāditi . nārāyaṇavṛttau etaccādhimāse na kāryam upākarma tathotsargaḥ prasavāhotsavāṣṭakāḥ . māsavṛddhau parāḥkāryā varjayitvā tu paitṛkamiti jyotiḥparāśarekteḥ utkarṣaḥ kālavṛddhau syādupākarmādikarmaṇi . abhiṣekādivṛddhīnāṃ na tūtkarṣo yugādiṣviti kātyāyano kleśca . yattu upākarmaṇi cotsarge hyetadiṣṭaṃ vṛṣādita iti ṛṣyaśṛṅgavacastatsāmagaviṣayam teṣāṃ siṃhārke evokteḥ . etaccāparāhṇe kāryam . upākarmāparāhṇesyādutsargaḥ prātareva tviti adhyāyānāmupākarmakūryātka le'parīhṇake . pūrbāhṇe tu visargaḥ syāditi vedavido viduriti hemādrau gobhilokteḥ . vastutastu bhavedupākṛtiḥ paurṇamāsyāṃ pūrvāhṇa eva tviti pracetovacanāt pūrbavākyaṃ sāmaga viṣayam . teṣāmaparāhle evokterityanupadaṃ vakṣyate . dopikāpi . asya tu vidhiḥ pūrbāhṇakālaḥ smṛta iti . yājuṣāstu parvaṇi kuryuḥ . taccāpastambairaudayikaṃ grāhyam . anyaistu pūrvam . parvaṇyaudayike karyu śrāvaṇantaittirīyakāḥ . bahvṛcāḥ śravaṇe karyurgrahasaṃkrāntivarjite iti gargokteḥ saṃprāptavān stutīrbrahmā parvaṇyaudayike punaḥ . ato bhūtadine tasminnopākaraṇamiṣyate iti kālikāpurāṇāt . atha ceddoṣasaṃyukte parvaṇi syādupākriyā . duḥkhaśokāmayagrastārāṣṭre tasmin dvijātayaḥ iti madanaratne gargokteḥ . atra siṅgābhaṭṭīye viśeṣaḥ . śravaṇaḥ śrāvaṇaṃ parva saṅgavaspṛgyadā bhavet . tadaivaudayikaṃ kāryaṃ nānyadaudayikaṃ bhavet . parāśaramādhavīye'pi gārgyaḥ śrāvaṇī paurṇamāsī tu saṅgavātparato yadi . tadaivaudayikī grāhyā nānyadaudayikī bhavet . karmakālamāha kālādarśe nigamaḥ . śrāvaṇyāṃ prauṣṭhapadyāṃ vā pratipat ṣaṇmuhūrtakaiḥ . viddhā syācchandasāṃ tatropākarmotsarjanaṃ bhavet . atra paurṇamāsī śravaṇahastayorupalakṣaṇaṃ tena tāvapi saṅgavaspṛśau grāhyau . udaye ṣaḍghaṭīsparśeśrite parvaṇi vārkabhe . kuryurnabhasyupākarma ṛgyajuḥsāmagāḥ kramāt iti pṛthvīcandraḥ . viṣṇvṛkṣe ghaṭikādvayamiti pūrvoktavirodhāt sāmānyavākyādaudayikī karmaparyāptā grāhyā na pūrvā . saṅgavānamittapūrvaviddhāpavādābhāvāt bhādrādau kālāntare vāstu na tu niṣiddham . na hi vrīhyalābhe niṣiddhamāṣagrahaṇaṃ yuktam . ataeva paredyuḥ saṅgavavyāptau pūrvanipeṣaḥ . tadabhāve tu neti mūrkhavyavasthāpyapāstā vidhivaiṣamyāt māṣaniṣedhe tathāpatteśca . pūrbaviddhāvacanasattvo hi sā yujyate . evaṃ śravaṇe'pi jñeyam . etacchuddhādhikyaparaṃ tena yathāgnihotrādau sāyaṃ prātaḥ kālayādhe sāmānyasya jīvanāvacchinnakāla ranuṣṭhānagu . yathā vrīhyaśvaśaphādyabhāve yāgākṣiptajaṃraṣiddhākāradivyeṇa tathātra saṅgavābhāve'niṣiddhāvarjyakarmaparyāptaudayike kā lāntare vānuṣṭhānaṃ na tu kadāpi niṣiddhe apavādābhāve utsargasyaiva prāpteḥ . kātyāyanādīnāntu dinadvaye pūrvāhṇavyāptau ekadeśasparśe vā pūrvaiveti hemādriḥ . ghaṭikādvayamiti pūrvoktavirodhāt tena prāśastyamātraparamidam . yadapi śrāvaṇī daurganavamī dūrvā caiva hutāśanī . pūrvaviddhā prakartavyā śivarātrirbalerdinamiti brahmavaivartam tadbrahmapavitraviṣayamiti hemādriḥ . madanapārijāte'pi pūrvaviddhāyāṃ śrāvaṇyāṃ vājasaneyināmupākarmetyuktamū madanaratne'pi parvaṇyaudayike kuryuḥ śrāvaṇantaittirīyakāḥ iti vahvṛcapariśiṣṭādbahvṛcān prati karmavidhānārthaṃ pravṛtte tatra taitirīyakakarmavidhyayogāt pūrvoktakālikāpurāṇādau sāmānyata audayikaparvaprāptestanniṣedhe na bahvṛcānāṃ śravaṇavidhānāttaittirīyakapadam anuvādatvāttasya ca prāptyadhīnatvāt prāpteśca yajurvedamātraparatvāt sarvayajurvedyupalakṣaṇārtham . avayutyanuvādo vā . na tu vidhāyakam . tena viśeṣavidhinā upasaṃhāraḥ syāt . anuvādatvāllakṣaṇā na doṣaḥ . anyathau dayikaparvaviśiṣṭopākarmoddeśena kartṛvidhau kartṛviśiṣṭe vaudayikaparvavidhau vākyabhedāpatteḥ . tasmāttettirīyaka padāvivakṣayā sarvayajurvedināmaudayikameva parvetyuktam . tanna na tāvatpariśiṣṭe bahvṛcaḥn pratyeva vidhiḥ . dhaniṣṭhā pratipadyuktatvāt tvāṣṭraṛkṣasamanvitamityādi tadudāhṛte eva pariśiṣṭe vedāntaradharmavidhīnāṃ darśanāt . nāpyanuvādo' yam kālikāpurāṇādbahvṛcādīnāmapi tadāpatteḥ kuryurityasya vidhitvena tasyaivārthavādatvenaitatprāptānuvāditvācca . na ca taittirīyakāṇāṃ gṛhye tadvidhirasti yenānuvādaḥ syāt . na ca vākyabhedaḥ . taittirīyakapadamātrasya karmamātrasya vā uddeśyatvāyogena havirārtivadaṣṭavarṣaṃ brāhmaṇamupanayītetivaccāgatyā viśiṣṭoddeśyatvāt . anyathottarārdhe bahvṛcapadasyā'pyavivakṣāpattyā śrāvaṇasya sarvasāghāraṇyāpatteḥ . tasmāt hemādrimatameva yuktamiti dik . idaṃ ca . śiṣyānadhyāpathata āvasathye'gnau anadhyāpayatonādhikāra iti karkaḥ . śrāvaṇyāmapi grahaṇādiduṣṭāyāṃ kātīyabhinnaiḥ prauṣṭhapadyāṃ kāryaṃ taistu śrāvaṇapañcamyām . saṃkrāntirgrahaṇaṃ vāpi paurṇamāsyāṃ yadā bhavet . upākṛtistu pañcamyāṃ kāryāvājasaneyibhiriti smṛtimahārṇave vājasaneyigrahaṇāditi hemādriḥ . idaṃ svasūtrokta kālaparatvāt bahvṛcaparamapi . śāṭyāyanaistu haste kā ryam . āpastambairātharvaṇaiśca prauṣṭhapadyām . yattu baudhāyanaḥ śrāvaṇyāṃ paurṇamāsyāmāṣāḍhyāṃ vopākṛtyetyūce . tat prauṣṭhapadyāmapi doṣe āṣāḍhyāṃ kāryamitye vamartham . tacchākhīyaviṣayaṃ vā . sāmagāstu śrāvaṇe haste karyuḥ . vahvṛcāḥ śrāvaṇe caiva hastarkṣe sāmavedina iti nirṇayāmṛte gobhilokteḥ . so'pyuttaraḥ dhaniṣṭhāpratipadyuktaṃ tvāṣṭraṛkṣasamanvitam . śrāvaṇaṃ karma kurvīranṛgyajuḥsāmapāṭhakāḥ iti madanaratne pariśiṣṭokteḥ . gargo'pi si he ravau tu puṣyarkṣe pūrvāhṇe'vivare bahiḥ . chandegāmilitāḥ kuryurutsargaṃ svasvacchandasām . śuklapakṣe tu hastena upākarmāparāhṇikamiti . puṣyarkṣepūrvāhṇe utsagaḥ āparāhṇikamupākarmatyanvayaḥ . avivare grahādidoṣarahite . anyoviśeṣaḥ pūrbamuktaḥ . prayogapārijāte gobhilaḥ upākarmotsarjanaṃ ca vanasthānāmapīṣyate . dhāraṇādhyayanāṅgatvādgṛhiṇāṃ brahmacāriṇām . utsarjanaṃ ca vedānā mupākaraṇakarma ca . akṛtvā vedajapyena phalaṃ nāpnoti mānavaḥ . sarvathā lope tu kṛcchra upavāsaśca vedoditānāṃ nityānāmiti manunā'bhojanokteḥ . evamutsarge'pi .
     atha prasaṅgādatraivītsarjanamucyate . tacca pauṣamāse rohiṇyāṃ tatkṛṣṇāṣṭamyāṃ vā kāryam . pauṣamāsasya rohiṇyāmaṣṭakāyāmathāpi vā . jalānte chandasāṃ kuryādutsargaṃ vidhivadbahiriti yājña° ukteḥ . śrāvāṇyāṃ prauṣṭhapadyāṃ copākṛtau krameṇa pauṣaśuklapratipadi, māghaśuklapratipadi ca kāryam addhapañcamāsānadhīyīteti tenaivokteḥ . yattu hārītaḥ ardhapañcamānmāsānadhītyordhvamutsṛjet pañcārdhaṣaṣṭhānveti . tadāṣāṣṭyupākarmaviṣayam . baudhāya nāstu pauṣyāṃ mādhyāṃ vā kuryuḥ . pauṣyāṃ māghyāṃ votsṛjediti tatsūtrāt . taittirāyaistu taiṣyāṃ kāryaṃ taiṣyāṃ paurṇamāsyāṃ rohiṇyāṃ vā viramediti tatsūtrāt . bahvṛcaistu māghyāṃ kāryam adhyāyotsarjanaṃ māghyāṃ paurṇamāsyāṃ vidhīyate iti kārikokteḥ . kātīyāstu bhrādrapade kuryuḥ . utsargaścettadā tiṣyatithyāṃ prauṣṭhapade'piveti kātyāyanokteḥ . sāmagāstu siṃhārke puṣye kuryuḥ . tathā ca siṃhe ravau ceti gārgyavacanaṃ pūrbamuktam . sarvairupākarmadine vā kāryama . puṣye tūtsarjanaṃ kuryādupā karmadine'thaveti hemādrau khādira gṛhyokteḥ . yadā siṃhasthe sūrye sati tanmadhyasthahastanakṣatrātprāk puṣyaḥ karkastho bhavati tadā tasmin puṣye utsargaṃ kṛtvā taduttarahaste upākarbha sāmagāḥ kuryuḥ . māse proṣṭhapade hastātpuṣyaḥ pūrvobhavedyadi . tadā tu śrāvaṇaṃ kuryādutsargaṃ chandasāṃ dvijaḥ iti tatraiva pariśiṣṭokteḥ . atra dvāvapi sauraumāsau jñeyau teṣāṃ saurasyaivokteḥ . atra viśeṣamāha kārṣṇājiniḥ . upākarmaṇi cotsarge yathākālaṃ sametya ca . ṛṣīndarbhamayān kṛtvā pūjayettarpayettataḥ . saṃprāpte śrāvaṇasyānta paurṇamāsyāṃ dinodave . snānaṃ kurvīta matimān śrutismṛtividhānataḥ . upākarmādikaṃ proktamṛṣīṇāñcaiva tarpaṇam . śūdrāṇāṃ mantrarahitaṃ snānaṃ dānaṃ praśasyate . upākarmaṇyutsarge ca trirātraṃ pakṣiṇīmahonātraṃ vānadhyāya iti mitākṣarāyāmuktam . atra nadīnāṃ rajodoṣonāsti . upākarmaṇi cotsarge rajo doṣo na vidyate iti gargokteḥ . upākarmaṇi cotsarge pretasnāne tathaiva ca . candrasūryagrahe caiva rajodoṣo na vidyate chando° ukteśca upākarmaṇi cotsarge yugādau mṛtavāsare . niṣeddhe'pi dine kuryāttarpaṇaṃ tilamiśritam smṛtiḥ . trayodaśyādito varjyaṃ dinānāṃ navakaṃ dhruvam . maṅgalyeṣa samasteṣu grahaṇe candrasūryayoriti sāmānyato grahaṇe dinanavakaniṣedhastu aniyatakālīnakarmaparaḥ na tu niyatakālīnakarmaparaḥ . nitye naimittike japye home yajñakriyāsu ca . upākarmaṇi cotsarge grahadīṣo na vidyate iti ni° si° smṛtyukternopākarmaṇi grahaṇavedhadoṣaḥ . āṣāḍhyāmapi upākarmavidhānāt āṣāḍhīprayojanakatvāt daṇḍasyāṣāḍhanāmatā vedagrahaṇasya daṇḍapūrbakatvāt tathātvamiti bodhyam . karaṇe ktin upākṛtirapyatra strī karmakaraṇayorabhedopacārāt upākriyāpyatra strī .

upākṛta tri° upa + ā + kṛ--kta . yajñe hananārthaṃ 1 kṛtasaṃskāre paśau, anupākṛtamāṃsāni devānnāni havīṃṣi ca abhakṣye manuḥ . paśuyāgādau mantrabahulena paśo sparśanamupākaraṇaṃ tadrahitapaśuranupākṛtaḥ kullū° . paśuścedupākṛtaḥ palāyeta vāyave tamanuddiśya tadvarṇaṃ tadvayasamālabheta kātyā° 25, 9, 1 3 stotrapraiṣeṇa preṣite ca upākṛta udgātāra āhotṛpraiṣāt kātyā° 3, 3, 18 . 4 ārabdhe ca . bhāve kta . 5 upākaraṇe 6 yajñiyapaśusaṃskāre 7 ārambhe ca na° . tataḥ iṣṭā° kartari ini . upākṛtin upākaraṇakartari tri° striyāṃ ṅīp upākṛtinī .

upākṣa avya° akṣṇaḥ samīpam avyayī° ni° ṭacsamā° . netrasamīpe kūlatīratūlaśālājasamamavyayībhāve pā° antodāttatā atraiva akṣetinirdeśāt ni° ṭacsamā0

upākhyā strī upa + ā + khyā--bhāve a . 1 pratyakṣe dvitīya'cānupākhye pā° . upa khyā pratyakṣaṃ tacchūnye'numānagamye ityarthaḥ . 2 śabdādibhirnirvacane ca . jñānavijñānayuktānāṃ nirupākhyā nirāñjanā . kaivalyā yā gatirdevaḥ paramo sa gatirbhavet bhā° anu° 26 a° . nirupākhyo'bhāvaḥ . tasya ca bhāvabhinnatvādinā yathā nirvaktu maśaśyatvaṃ tathā'bhāvaśabde uktam pratisakhyā'patisaṃkhyānirodhāvākāśañceti śā° sū° bhāṣye tadavastu abhāvamātraṃ nirupākhyam na hi bhāvānāṃ niranvayo nirupākhyovināśaḥ sambhavati nirodhadvayamākāśañceti nirupākhyam . tatra niruddhadvayasya nirupākhyatvam purastānnirākṛtamākāśasyedānīṃ nirākriyate ākāśe ca na yukto nirupākhyatvābhyupagamaḥ ityevam saugatamatanirākaraṇe abhāvaparatayā'sakṛduktam .

upākhyāna na° upa + ā + khyā--lyuṭ . 1 pūrbavṛttakathane rāmopākhyānamatraiveti bhā° ā° 1 a° . evaṃ nalopākhyānāmbopākhyānāni bahūnyupākhyanāni tatra santi . caturviṃśatisāhasrīṃ cakre bhāratasaṃhitām . upākhyānairvinā tāvat bhārataṃ procyate badhaiḥ bhā° ā° 1 a° . 2 viśeṣakathane . sarvākhyānaṃ śrutaṃ brahman atīva paramādbhutam . adhunā śrotumicchāmi durgopākhyānamadbha tam śṛṇu nārada vakṣyāmi svadhīpākhyānamadbhutam iti ca brahmavai° . tatra sādha kan . upākhyānaka tatpratipādake granthabhede svārthe kan . kathanamātre ca .

upāgata tri° upa + ā + gama--kta . 1 svayamupasthite 2 abhyupagate ca .

upāgama pu° upa + ā + gama grahavṛdṛniścigamaśca pā° ap . 1 svīkāre 2 samīpagamane ca .

upāgrahaṇa na° upa + ā + graha--lyuṭ . saṃskārapūrvakavedaprārambhe amaraṭokāyāṃ rāyasu° .

upāgrahāyaṇa(ṇi) avya° āgrahāyaṇyāḥ samīpaṃ avyayī° vā° ṭacsamā° . āgrahāyaṇīsamīpe

upāṅga na° upamitamaṅgena avā° sa° . 1 pradhānasyāṅgopayogini sāṅgāpāṅgairihoditam ityamaraḥ 2 vedāṅgasadṛśe śāstrabhede upaṅgāni śāstrāṇi ca pura ṇanyāyamīmāṃsāgharmaśāstrāṇi . catvāryupaṅgāni ityaktāni teṣāṃ aṅgavat vedārthasya bahula karaṇādupāṅgatvam . sāṅgopāṅgopaniṣadaḥ hari° 25 a° sāṅgopāṅgāścaturvedāḥ sarahasyāḥ krameṇa tu vikramo° . yadvedaśāstraṃ taccāpi kṛtsnamasmin pratiṣṭhitam . tava putre mahāvāhau sāṅgopāṅgaṃ mahātmani bhā° a° 100 a° . aṅgaṃ dehastadupayogini 3 pratyaṅge pratyaṅgāni ca aṅgaśabde 72 pṛ° darśitāni 4 tilake pu° jaṭādharaḥ .

upājina tri° upagato'jinam atyā° sa° . carmopagate upāt ajināntatatpuruṣatvāt antodāttatā . ajinasya samīpam avyayī° . 2 carmasamīpe avya° . nirudakāditvāt antodāttatā . upagatamajinaṃ yena prā° ba° . 3 upagatacarmake tri° atra prakṛtisvaraḥ iti bhedaḥ

upāje avya° upa + aja--bā° ke vīmāvābhāvaḥ . durbalasya balādhāne, upāje anvāje pā° kṛñi pare tasya gatitvam tena samāse upājekṛtya asamāse tu upāje kṛceti durbalasya balamādhāyetyarthaḥ si° kau° . etau ca vibhaktipratirūpakāvyaye ityanthe

upāñjana na° upa + anja--lyuṭ . 1 lepane marjanopāñjanairveśma puna pākena mṛṇmayam manu 2 gomayādinānulepane ca sammārjanopāñjanena sekenolle khanena ca . gavāñca parivāsena bhūmiḥ śudhyati pañcabhi jñānaṃ tapo'gnirāhāro mṛṇmano vāryupāñjanam . vāyuśca karmakālau ca śuddheḥ kartaṇi dehinām manuḥ upāñjanamanulepanam kullū° . ādhāre lyuṭ . 3 añjanādhāre hastādau ca . caturdhaika āhavanīyasyopayamanīṣvāgnīdhrīyasyākṣopāñjane ca kātyā° 8, 6, 34, tṛtīyaṃ caturbhāgamakṣopāñjane akṣadhurāvanaktātyañjanārthājyaśeṣe patnīpāṇāvityarthaḥ karkaḥ . akṣadhurāñjanaprakārastatraiva dakṣiṇayā dvārā''nītā patnī pāṇibhyāṃ śeṣaṃ pratigṛhyā'kṣadhurāvanakti parāg devaśrutiriti pratiprasthātrā samānītā patnī homaśeṣeṇājyenākṣasthājyasravabhāgāvapamṛjyāditi sūtrārthaḥ vedadī° .

upātta tri° upa + ā--dā--kta . 1 gṛhīte, 2 prāpte ca kṣayaṃ kecidupāttasya duritasya pracakṣate lāvāliḥ . 3 antargatamade gaje pu° halāyudhaḥ .

upātyaya pu° upa + ati--iṇ--ac . 1 lokaśāstrācārātikrame, 2 vyatikrame, kramollaṅghane, 3 nāśe ca . parāvanupātyaya iṇaḥ pā° kramaprāptasyānatipāto'nupātyayaḥ si° kau° .

upādāna na° upa + ā + dā--lyuṭ . 1 grahaṇe visrabdhaṃ brāhmaṇaḥ śūdrāt dravyopādānamācaret manuḥ . syādātmano'pyupādānāt sā° da° . svasvaviṣayebhya indriyāṇāṃ nivāraṇarūpe 2 pratyāhāre, karmaṇi lyuṭ . kāyajananārthamupāda yamāne kāryānvite 3 kāraṇe yathā mṛdādi ghaṭādeḥ svarṇādi alaṅkārādeḥ jananārthaṃ gṛhyate . tacca sarvadā kāryeṣva gatam . asadakaraṇa dupādānagrahaṇāt sarvasambhavāmāvāt . śaktasya śakyakaraṇāt kāraṇabhāvācca sat kāryam sāṃ° kā° upādānāni kāraṇāni teṣāṃ grahaṇaṃ kāryeṇa saha svambandha upādānaiḥ kāryasya sakhandhāditi yāvat etaduktaṃ bhavati kāryeṇa saṃbandhi kāraṇaṃ kāvasya janakaṃ sambandhaśca kāryasyāsato na sambhavati tasmāt sat kāryamiti sā° kau° upadānaniyamāt nakarmaṇa upādatvāyogāt sāṃ° sū° upādānakāraṇañca kāryābhinnakāraṇamiti sāṃkhyā vedānti naśca matyante yathā mṛttikādayaḥ ghaṭādikaṃ prati, suvarṇaṃ kuṇḍalādika prati, tantavaḥ paṭaṃ pati, tattatkāryābhinnatvādupādānakāraṇam . naiyāyikāstu upādānakāraṇaṃ samavāyikāraṇatayā vyavahriyate . yatsamaveta kāryaṃ bhavati jñeyanta samavāyi janakaṃ tata bhāṣā° teṣāṃmate upādānaśabdenāpi tasya vyavahāro'styeva upādānasya cādhyakṣaṃ pravṛttau janakaṃ bhavet bhāṣokteḥ . tattadupadānagocara cikīrṣākṛ tajñānāśrayatvena taiḥ īśvarasya sarvakartṛtvatvābhyupagamāt tacca īśvaraśabde cintāmaṇigranthe vivṛtam sāṃkhyamatasiddhe 4 ādhyātmikatuṣṭibhede ca yathāha sā° kā° . ādhyātmikyaścatasraḥ prakṛtya pādānakālabhāgyākhyāḥ . bāhyā viṣayoparamāt pañca nava tuṣṭayo'bhibhavāḥ . yā tu pra kṛtyavivekakhyātiḥ sā prakṛtemātrāt mā bhūt sarvasya sarvadā tatmātrasya sarvān pratyaviśeṣāt pravrajyāyāstu sā bhavati tammāt prabrajyāmupādadīthāḥ kṛtaṃ te dhyānābhyāsenāyuṣman . iti upadeśai yā taṣṭiḥ sopādānākhyā nāmāmbha ityucyate sāṃ° kau° . salilasyeva aṅkuraṃ prati pravrajyāyāḥ mākṣātkāraṃ prati sahakārikāraṇatvena salilamadṛśatvāt salilatvam . ātmasākṣātkārāya ca phalārthi rupadi yayānatayā tasyā upādānatvamiti bodhyam . tena nirvṛttam ṭhak . aupada nika svīkāramātrajanyesvatvādau yathāṃ nidhyādau dravye grahaṇamātrādeva svatvamutpadyate . upādānopādebabhāvaḥ

upādānalakṣaṇā strī upādānāt svārthasya grahaṇāt lakṣaṇā . mukhyarthasyetarākṣepo vākyārthe'nvayasiddhaye . syādātmano'pyupādānādeṣopādānalakṣaṇā sā° da° ukte ajahatsvāthārūpe lakṣaṇābhede . yathā kuntā paviśantītyādau kuntaśabdasya kuntadhāriṇi lakṣaṇābhyupagame'pi tatra kuntarūpmakhyārthasyāpi viśeṣaṇavidhayā'nvayāttathātvam .

upādika pu° upa + ada--in saṃjñāyāṃ kan . kīṭabhede . upodikāyāṃ strī

upādeya tri° upa + ā + dā--karmaṇi yat . 1 grāhye grahītuṃ yogye viṣaye upādeyatāratamyameva sā° da° . bhave saukhyaṃ hitvā śamasukhasupādeyamanadham śāntiśa° upādānakāraṇe sambaddhe 2 tada bhanne kārye . 3 vidheyatvādinā utukṛṣṭe ca karmāsannihitaṃ naiva buddhau viparivartate . śabdāttu tadupasthānamupādeye guṇobhavet bhaṭṭakā° . upādeye vidheye ti° ta° raghunandanaḥ . upādeyaṃ grahaṇayogyaṃ taccānukūlavedanīyaṃ sukhaṃ tatsādhanañca heyopādeyarahite pariniṣṭhite śā° bhā° vākye sa yathā matsyārthī saśalkān sakaṇṭakān matsyānupādatte sa yāvadupādeyaṃ tāvadādāya nivartate sarva° darśane ca prayaktam .

upādhi pu° upa + ā--dhā--ki . anyathāsthitasya vastuno'nyathā prakāśanarūpe 1 kapaṭe, upadhiśabde udā° . upādhīyate svadharmo'nena karaṇe vā° ki . svasāmīpyādinā anyasmin svadhammāropasādhane viśeṣaṇabhede . 2 upādhibhede'pyekasya nānāyogaḥ ākāśasyeva ghaṭādinā gatiśrutirapyupādhiyogādākāśavat sā° sū° upādhinā kriyate bhinna rūpaḥ iti śrutiḥ kārnopādhirayaṃ jīvaḥ kāraṇopādhirīśvaraḥ pañcada° kāryamantaḥkaraṇaṃ kāraṇamajñānamiti vakṣyamāṇopādhivāde udā° 3 upalakṣaṇarūpe viśeṣaṇe ca . sa ca jātyādistadbhinnaśca padārthavṛttidharmaḥ . padārthavibhālakopādhimattvam muktā° . padārthavibhājakāśca dravyatva guṇatvakarmatvasāmānyatvaviśeṣatvasamavāyatvabhāvatvarūpāḥ tatra dravyatvādayo jātirūpāḥ sāmānyatvādayastadbhinnāḥ tatra nityatve sati sasavetatvam jātitvam paramasīmāvartitve sati nityadravyamātravṛttitvaṃ viśeṣatvam . nityatve sati sambandhatvam samavāyatvam . bhāvabhinnatvamabhāvatvamanyonyāśrayabhāvāt akhaṇḍopādhirabhāvatvamiti navyāḥ . evaṃ pratiyogitvādayo'pi akhaṇḍopādhayaḥ taiḥ kalpyante . upādhibhedādekāpi prācyādivyapadeśabhāk bhāṣā° 4 kuṭumbavyāpṛte . upādhīyate nāmasamīpe karmaṇi ki . 5 upanāmani yathā bhaṭṭācāryamiśrādayaḥ upādhīyatemano'tra ādhāre ki . 6 dharmacintāyām 7 vābhicāronnāyake nyāyamatasiddhe padārthabhede ca . sarve sādhyasamānādhikaraṇāḥsadupādhayaḥ hetorekāśraye yeṣāṃ svasādhyavyabhicāritā bhāṣā° upādhipadārthanirūpaṇagranthasya prāyeṇa vaṅgadeśādau paṭhanapāṭhanābhāvena luptaprāyatayā pracāro nāstoti anumānacintāmaṇikṛtā yathā upādhivāde tannirūpitaṃ yathā ca tasya dūṣakatāyāṃ vojaṃ nirūpitaṃ tadatra pradarśyate . tatropādhiḥ sādhyatvābhimatavyāpakace sati sādhanatvābhimatāvyāpakaḥ . anaupādhikatvajñānañca na vyāptijñāne heturato vyāpakacādijñānena nānyo'nyāśrayaḥ . yadvā vyāpakatvaṃ tadvanniṣṭhātyantābhāvāpatiyogitvaṃ tatpratiyogitvañcāvyāpakatvaṃ pratiyogitvañca tadadhikaraṇānadhikaraṇatvamiti vadanti tanna sādhanapakṣadharmāvacchinnasādhyavyāpakopādhyavyāptaiḥ na ca tayoranupādhitvaṃ dūṣakatāvījasāmyāt mitrātanayatvena śyāmatvasādhane śākapākajatvasya, pratyakṣasparśāśrayatvena vāyoḥ patyakṣatve sādhye udbhūtarūpavattvasya ca śāstre 'prayojakacenopādhinvasvīkārāt pakṣetare'tivyāpteśca . na ca vyatireke parvatetarānyatvādityatra itarānyatvamyāsiddhivāraṇārthaṃ parvatapadaṃ viśeṣaṇamiti vyatireke vyarthaviśeṣaatvānna sa upādhiḥ, bādhonnītasyāpyanupādhitāpatteḥ . na ceṣṭāpattiḥ itarānyatvasyāpasiddhyā viśeṣaṇaṃ vinā vyāptyagraheṇa tatsārthakatvāt . vastugatyā sādhyavyāpakaḥ pakṣetara upādhiriti cet astu tathā, tathāpi pakṣātirikte sādhyavyāpakatāgrahādupādherdūṣakatvaṃ tacca tatrāpyasti, anyathā pakṣe sādhyasandehādalapādhitve upādhimātramucchidyeta vipakṣāvyāvartakaviśeṣaṇaśūnthatvaṃ viśeṣaṇaṃ tena bādhonnītapakṣetarasya parigrahaḥ tatra pakṣasyaiva vipakṣatvāt na tu parvatetaratvāderiti cenna na hi vastu vipakṣavyāvartakaviśeṣaṇaśūnyaṃ sarbatra prameyatvādeḥ sattvāttatrīpātteti viśeṣaṇe siddhyasiddhavyādhātaḥ tathāpi ca sādhyavyāpakatvasādhanāvyāpakatve tatra sta iti taddya vṛttyā pakṣe sādhyavyāvṛttirato hetorvyabhicāra eva vyabhicāre cāvaśyamupāyiriti pakṣetaraeva tatropādhiḥ syāt tāvanmātrasyaiva dūṣakatvācca vyarthaṃ viśeṣaṇam . ataevānumānamātrocchedakatayā jātitvānna pakṣetara upādhirityapāstam dūṣaṇasamarthatvena jātitvābhāvāt . etena pakṣetaravyāvṛttyarthaṃ prakārāntaramapi nirastam, upādhitvābhāve'pi dūṣaṇasamarthatvāt . athopādhiḥ svavyatirekeṇa satpratipakṣotthāpakatayā dūṣaṇaṃ, pakṣetaratvavyātarekaśca na sādhyābhāvamādhako'sādhāraṇatvāt na tu vyabhicāronnāyakatayā dūṣaṇaṃ yathā hi sādhyavyāpakopādhyavyāpyatayā hetoḥ sādhyāvyāpyatvaṃ tathā sādhyavyāpyahetvavyāpakatayopādherna sādhyavyāpakatvamapi sidhyet vyāptigrāhakasyobhayatrāpi sāmyena vinigamakavirahāt . tasmādyathā sādhyavyāpyena hetunā sādhyaṃ sādhanīyaṃ tathā sādhyavyāpakopādhivyāvṛttyā sādhyābhāvo'pi sādhanīyo vyāptigrahataulyāditi dūṣakatāvījaṃ so'yaṃ satpratipakṣa eveti maivam evaṃ hi satpratipakṣa upādhyudbhāvanaṃ na syāt satpratipakṣāntaravat . kiñcaivaṃ bādhonnīto'pi pakṣetaro nopādhiḥ syāt vyatireke'sādhāraṇyāt . nanu bādhe nopādhiniyamaḥ dhūmena hrade vahnisādhate tadabhāvāt . na ca hetumati pakṣe bādhe pakṣetaropādhiniyamaḥ pratyakṣe vahnau kṛtakatvenānuṣṇatve sādhye'tejastvāderupādhitvasambhavāditi cet na tejomātrapakṣatve'tejastvaṃ vinānyasya upādherabhāvāt . kiñca parvatāvayavavṛttyanyatvaṃ pavetetaradravyatvaṃ hradaparvatasaṃyogānādhāratvaṃ hradaparvatānyacādikarmupādhiḥ syādeva vyatireke'sādhāraṇyābhāvāt vyatirekiṇā satpratipakṣasammavācca . na cāsādhāraṇyaṃ, tasyāpi satpratipakṣotthāpakatayā doṣatvāt tasmādubhayorapi vyāptigrāhakasāmye virodhānna vyāptiniścayaḥ kintū bhayatra vyabhicārasaṃśayaḥ tathā ca vyabhicārasaṃśayādhāyakatvenopādherdūṣakatvaṃ tacca pakṣetare'pyasti taduktamupādhereva vyabhicāraśaṅketi . bhavatu voktanyāyena sakalānumānabhaṅgabhiyā pakṣetaro'nupādhiḥ tathāpi lakṣaṇamativyāpakam . nāpi sādhyasamavyāptatve sati sādhanāvyāpakatvamupādhitvaṃ dūṣakatāvojasya vyabhicāronnayanasya satpratipakṣasya vā sāmyena viṣamavyāptasyāpyupādhitvāt tathā dūṣakatāyāṃ sādhyavyāpyatvasyāpayojakatvācca . atha sādhyaprayojakodharmaupā dhaḥ prayojakatvañca na nyūnādhikadeśavṛtteḥ tammin satyabhavatastena vināpi bhavatastadaprayījakatvāt anyathā pakṣetarasyāpyupādhitvaprasaṅga iti cet na dūṣaṇaupayikaṃ hi prayojakatvamiha vivakṣitaṃ tacca sādhyavyāpakatve sati sādhanāvyāpakatvameveti tadeva prayojakaṃ natvadhikaṃ vyarthatvāt .
     athopādhiḥ sa ucyate yaddharmo'nyatra prativimbate yathā javākusumaṃ sphaṭikalauhitya upādhiḥ tathā copādhivṛttivyāpatvaṃ hatutvābhimate cakāsti tenāsāvupādhiḥ na ca vya pyatvamātreṇa dūṣakatvamiti sādhyavyāpakatāpīṣyate tathā ca samavyāpta evopādhiriti cet tat kiṃ viṣamavyāptasya dūṣakatāvījābhāvānnopādhiśabdavācyatvaṃ tathātve'pyupādhipadapravṛttinimittābhāvādvā nādyaḥ tasyāpi vyabhicārādyunnāyakatvāt . nāparaḥ na hi loke samavyāptaevānyatra svadharmapativimbajanaka evopādhipadaprayogaḥ lābhādyupādhinā kṛtamityādau lābhādāvupādhipadaprayogāt . kiñca na śāstre laukikavyavahārārthamupādhivyatpādanaṃ kintvanumānadūṣaṇārthaṃ tacca sādhyavyāpakatve sati sādhanāvyāpaka tvamātramiti śāstre tatraivopa dhipadapraya gāt . anye tu yadabhāvovyabhicāravirodhī sa upādhiḥ na ca viṣamavyāptasyābhāvovyabhicāraṃ viruṇaddhi tasyābhāve'pi vyabhicārāt asti hyanityatvavyāpakaṃ prameyatvaṃ taddya pyañca guṇatvaṃ nacānityatvaguṇatvayorvyāptirasti samavyāptikasya ca vyatirekastathā, na hi sādhyavyāpakavyāpyībhūtasya vyāpyaṃ yattat sādhyaṃ vyabhicarati vyabhicāre cāntataḥ sādhyamevopādhiḥ abhede'pi vyāpyavyāpakatvāt mādhanavyāpakatvāditi svīcakrustanna tavāpi hyavyabhicāre sādhyavyāpyavyāpyatvaṃ tantramāvaśyakatvāllāghavācca na sādhyavyāpakavyāpyatvamapi bhavataiva vyabhicārasya darśitatvāt . na ca sādhyavyāpyavyāpyatvamevānaupādhikatvaṃ sādhyavyāpyamityatrāpi hyanaupādhikatvaṃ tadeva vācyaṃ tathā cānavastheti . anaupādhikatve ca vyāptilakṣaṇe yāvaditi padaṃ sādhyavyāpake viśeṣaṇaṃ dattameva kiñca yasmin satyanumitirna bhavati tadeva tatra dūṣaṇaṃ na tu yadvyareke na bhavatyevetyetadgarbhaṃ viruddhatvāderapyadoṣatvāpatteḥ nāpi pakṣadharmāvacchinnasādhyavyāpakatve sati sādhanavyāpakatvamupādhitvaṃ sādhanāvacchinnasādhyavyāpakopādhyavyāpanāt . śabdo'bhidheyaḥ prameyatvāditrāśrāvaṇatvasyopādhitvāpatteśca śabda dharmaguṇa vāvacchinnābhidheyatvaṃ yatra rūpādau tatrāśrāvaṇatvaṃ vyāpakaṃ pakṣe prameyatvasya sādhanasyāvyāpakaṃ hi tat . ārdrendhanavattva dāvupāghau pakṣaniyatatādṛśadharmābhāvācca . atha sādhanāvacchinnasādhyavyāpakatve sati sādhanāvyāpaka upādhi tana dhvaṃsasya janyatvena dhvaṃsapratiyogitve sādhye sādhanāvacchannasādhyavyāpakaṃ bhāvatvamupādhiḥ . śyāmatve śākapākajatvamupāghiriti tanna pakṣadharmāvacchinnasādhyavyāpakapṛthipātvasyāpādhitvapasaṅgāt sopādhitvādasādhakamityatra sādhanāvacchinnasādhyavyāpakavyabhicāritve sādhanāvacchinnetyasya vyarthatvaprasaṅgācca . kiñca pakṣadvaye'pi viśiṣṭasādhyavyabhicāra viśiṣṭabhādhyavyatirekaṃ vā prasādhya paścāt kevasamādhyavyābhacāraḥ kevalasādhyavyatireko vā sādhanīyastathā cārthāntaraṃ kevalasādhye hi vivādo na tu viśiṣṭe . atha prakṛtasādhyavyabhicāramiddhyarthaṃ viśiṣṭasādhyavyabhicāraḥ sādhya iti cenna aprāptaka latvāt prathamaṃ sādhyavyabhicāra evodbhāvyastatrāsiddhāvupādhiriti cet tarhi prakṛtānumāne nopādhirdūṣaṇaṃ syāt . kiñca sādhyavyabhicārahetutvena pakṣagharmāvacchinnasādhyavyāpakavya bhacāra evopanyasanīyonopādhiḥ . syādetat paryavasitasādhyavyāpakatve sati sādhanāvyāpaka upādhi paryavasitaṃ sādhyaṃ ca pakṣadharmatābalalabhyaṃ yathā śabdo'nityatvātiriktaśabdadharmātiriktadharmavān meyatvādityatra paryavasitaṃ yatasa dhyam anityatvaṃ tasya vyāpakaṃ kṛtakatvamupādhiḥ yadi ca tathaiva kṛtakatvamapi śabde sādhyate tadā anityatvamupādhiḥ taduktaṃ vādyuktasādhyaniyamacyuto'pi kathakairupādhirudbhāvyaḥ paryavasitaṃ niyamayan dūṣakatrāvījasāmrājyādi ta . anena pakṣadharmasāghanāvacchinnasādhyavyāpakopādhiḥ sagṛhyate tādṛśa sādhyasya paryavasitatvāditi tanna evaṃ hi dvyaṇukasya sāvayavatve siddhe dvyaṇukamanityadravyāsamavetaṃ janyamahattvānadhikaraṇadravyatvādityatra nisparśadravyasamavetatvamupādhiḥ syāt . bhavati hi nityadravyasamavetatvaṃ paryavasitaṃ sādhyaṃ tasya, vyāpakaṃ sādhanāvyāpakañca . kiñca pakṣadharmatābalalabhyasādhyasiddhau niṣphala upādhiḥ tadasiddhau ca kasya vyāpakaḥ na hi sopādhau pakṣadharmatābalāt sādhyaṃ sidhyati yasya vyāpaka upāghiḥ syāditi . atrocyate yadvyabhicāritvena sādhanasya sādhyavyabhicāritvaṃ sa upādhiḥ lakṣaṇantu paryavasitasādhyavyāpakatve sati sādhanāvyāpakatvaṃ yaddharmāvacchedena sādhyaṃ sa ca dharmaḥ . kvacit sādhanameva kvaciddravyatvādi kvacinmahānasatvādi . tathā hi samavyāptasya viṣamavyāptasya vā sādhyavyāpakasya vyabhicāreṇa sādhanasya sādhyavyabhicāraḥ sphuṭaeva vyāpakavyabhicāriṇastadvyāpyavyabhicāraniyamāt sādhanāvacchinnapakṣadharmāvacchinnasādhyavyāpakayorvyabhicāritvena sādhanasya sādhyavyabhicāritvameva yathā dhvaṃsasyānityatve sādhye bhāvatvasya, vāyoḥ pratyakṣatve sādhye udbhūtarūpavattvasya ca viśeṣaṇāvyabhicāriṇi sādhane viśiṣṭavyabhicārasya viśevyavyabhicāritvaniyamāt . ataeva nārthāntaraṃ, viśeṣaṇāva bhicāritvena jñāte sādhane viśiṣṭavyabhicāraḥ sidhyan viśeṣyasādhyavyabhicāramādāyaiva sidhyati pakṣadharmatābalāt . anyathā pratīteraparyavasānāt . na ca pakṣadharmatābalāt prakṛtasiddhāvarthāntaram . yadvā pratyakṣasparśāśrayatvaṃ pratyakṣatvavyabhicāri dravyatvāvyabhicāritve sati dravyapratyakṣatvavyāpakavyabhicāritvānmahattvavat tathā mitrātanayatvaṃ śyāmatvavyabhicāri mitrātanayatvāvyabhicāritve sati śyāmamitrātanayatvavyāpakavyabhicāritvāt aghaṭatvavat . avyabhicāraśca tatsamānādhikaraṇātyantābhāvāpratiyogitvaṃ taccābhede'pi . yadvā yaḥ sādhanavyabhicārī sādhyavyabhicāronnāyakaḥ sa upādhiḥ tattvañca sākṣāt paramparayā veti tārthāntaram . kiñca arthāntarasya puruṣadoṣatvādābhāsāntarasya tatrābhāvādupādhireva bhāvatvādikaṃ doṣaḥ na caivaṃ śabdo'bhidheyaḥ prameyatvādityatrāśrāvaṇatvaṃ, jalaṃ prameyaṃ rasavattvādityatra pṛthivītvamupādhiḥ syāt kevalānvayitvasādhakapramāṇena tatra sādhyasiddherupādherviśiṣṭāvyāpakatvāt na ca pakṣetare svavyāghātakatvenānupādhāvativyāptiḥ tatrānukūlatarkābhāvena sādhyavyāpakatvāniścayāt sahacāradarśanādestena vinā saṃśāyakatvādityuktaṃ bāghonnīte cānukūlatarko'styeveti . evaṃ parvatāvayavavṛttyanyatvāderapi nopādhitvaṃ pakṣamātravyāvartakaviśeṣaṇavattvāt ataeva dhūme ārdrendhanaprabhavavahnimattvaṃ bahirindriyapratyakṣatve udbhūtarūpavattva mitrātanayaśyāmatve śākapākajatvaṃ janyānityatve bhāvatvamupādhiḥ tadutkarṣeṇa sādhyotkarṣāt ananyathāsiddhānvayavyatirekato vaidyakāt kāraṇatāvagamena ghaṭonmajjanaprasaṅgena sādhyavyāpakatāniścayāt . tat kiṃ kāyakāraṇayoreva vyāptiḥ tathā ca bahudhā vyākulosyāditi cenna tadupajīvyānyeṣāmapyanukūlatarkeṇa vyāptigrahāt yatra sādhyopādhyorhetusādhyayorvā vyāptigrāhakasāmyānnaikatra vyāptiniścayastatra sandigdhopādhitvaṃ vyabhicārasaṃśayopādhāyakatvāt . yadā ca tādṛśyekatrānukūlatarkāvatārastadā hetutvamupādhitvaṃ vā niścitaṃ pakṣetarasya svavyāghātakatvena na hetuvyabhicārasaṃśāyakatvamato na sandigdhopādhirapi saḥ . yattu pakṣetarasya yathā sādhyavyāpakatvaṃ tathā sādhyābhāvavyāpakatvamapi grāhakasāmyāt tathā cobhayavyāpakanivṛttyā sādhyatadabhāvābhyāṃ pakṣe nivartitavyam na caivam . tathā ca pakṣetaraḥ sādhyavyāpakatāsaṃśayena sandigdhaḥ kathaṃ paraṃ dūṣayediti tanna tathāpi hi sādhyavyāpakatā pakṣamālambya hetuvyabhicāra saṃśayādhāyakatvena dūṣaṇaṃ syādeva . nanu yatropādhistatrānukūlatarkoyadi nāsti tadā tadabhāvenaiva vyāpteragrahaḥ athāsti tadā sādhyavyāpyāvyāpakatvenopādhiḥ sādhyavyāpakatvaniścayānnopādhirityubhayathāpi nopādhirdūṣaṇaṃ na ca vyāpyatadabhāvavyāpyamubhayamata upādhirapi tadabhāvonnayanena doṣa iti vācyaṃ upādherātmalābhārthamanukūlatarkābhāvojīvakatvena tasyaiva doṣatvāditi cenna sopādhāvekatra sādhyatadabhāvasambandhasya viruddhatvādavacchedabhedena tadubhayasambandho vācyaḥ tathā ca sādhane sādhyasambandhitāvacchedakarūpamanukūlatarkābhāvopajīvanamantareṇopādhirāvaśyakastathānukūlatarkābhāvo'pyāvaśyaka iti ubhayorapi vinigamakābhāvādadūṣakatvam . anye tu yadvyāvṛttyā yasya sādhanasya sādhyaṃ nivartate sa dharmastatra hetāvupādhiḥ sa ca dharmoyasyābhāvāt pakṣe sādhyasādhanasambandhābhāvaḥ yathā ārdrendhanavattvaṃ, vyāvartate hi tadvyāvṛttyā dhūmavattvamayogolake . ataeva tatra sādhyasādhanasambandhābhāvā pakṣe . evaṃ bhāvatvavyāvṛttyā dhvaṃse janyatvānityatvayoḥ sambandhīnivartamānaḥ pakṣadharma tābalādanityatvābhāvamādāya sidhyati . tathā vāyāvudmūtarūpavattvaṃ nivartamānaṃ bahirdravyatve santi pratyakṣatvaṃ nivartayat pratyakṣatvābhāvamādāya sidhyati tathā cobhayatrāpi pakṣe sādhyābhāvasiddhyā sādhyasādhanasambandhābhāvo'stīti ataeva vādhānunnītapakṣetarasyānupādhitvaṃ svavyāghātakatvena tadvyatirekasya sādhyāvyāvartakatvāditi . yattūpāpimātrasya lakṣaṇaṃ vyatirekidharmatvaṃ pakṣetaro'pi kvacidupādhiḥ tattadupādhestu tattatsādhyavyāpakatve sati tattatsādhanāvyāpakatvaṃ na ca dhūmavahnisambandhopādhiḥ pakṣetaratvaṃ syāditi vācyam āpadyāprasiddheriti tanna anumitipratibandhakajñānaviṣayatāvacchedakamupādhitvamiha nirūpyaṃ tacca na vyatirekitvamatiprasaṅgāt viśeṣalakṣaṇe vahnidhūmasambandhe pakṣetaratvasyopādhitvaprasaṅgācca . kecittu sādhanavyāpako'pyupādhiḥ kvacidyatra pakṣāvṛttirhetuḥ yathā karakā pṛthivo kaṭhinasayogāt ityatrānuṣṇāśītasparśavattva na ca tatra svarūpāsiddhireva doṣaḥ sarvatropādherdūṣaṇāntarasaṅkarādityāhuḥ . sādhyañca nopādhiḥ vyabhicārasādhane sādhyāviśiṣṭatvāt anumitimātrocchedaprasaṅgācca . sa cāyaṃ dvividhaḥ niścitaḥ sandigdhaśca sādhyavyāpakatvena sādhanāvyāpakatvena ca niścitovyabhicāraniścayādhāyakatvena niścitopādhiḥ yathā vahnimattvena dhūmavattve sādhye ādrendhanaprabhavavahnimattvam . yatra sādhanavyāpakatvasandehaḥ sādhyavyāpakatvasaṃśayo vā tadubhayasandeho vā tatra hetuvyabhicārasaṃśāyakatvena sandigdhopādhiḥ yathā mitrātanayatvena śyāmatve sādhye śākādyāhārapariṇatijatvaṃ na ca tena hetunā śākapākajatvamapi sādhyaṃ tatra śyāmatvasyopādhitvādubhayasyāpi sādhane arthāntaraṃ śyāmatvamātre vivādo natūbhayatra . na caivaṃ dhūmādvahnyanumāne'pi vahnisāmagryupādhiḥ syāt tatra vahnineva tatsāmagryāpi samaṃ dhūmasyānaupādhikatvaniścayāt . atra tu mitrātanayatvavyāpyaśyāmasāmagyrā sthātavyamityatra kāryakāraṇabhāvādīnāṃ vyāptigrāhakāṇāmabhāvāt . ataeva sādhyasāmagyrā saha hetorapi yatra vyāptigrāhakamasti tatra sāmagrī nopādhiḥ yatra tu tannāsti tatra sāpyupādhirityabhisandhāya sāmagrī ca kvacinnopādhirnatu sarvatra ityuktaṃ yathā tulyayogakṣemayorupādhervyāpakatāsandehe īśvarānumāne śarīrajanyatvāṇutvādiḥ yathā ca śākapākajatvasya sādhyavyāpakatāsandehe mitrātanayatve . yattu upādhisandeho nopādhirna vā hetvāmāsāntaramiti tadudbhāvane niranuyojyānuyoga iti tanna sandigdhānaikāntikavyabhicārasaṃśayādhāyakatvena dūṣaṇatvādupādheriva vyabhicāraniścayādhāyakatayā .
     idānīmupādherdūṣakatāvījaṃ nirūpyate . nāpyasya vyatirekadvārā satpratipakṣatvena dūṣakatvaṃ tadā hi satpratipakṣe satpratipakṣāntaravadupādherudbhāvanaṃ na syāt na ca pratipakṣabāhulyenādhibacārthamudbhāvanaṃ śatamapyandho na paśyatīti nyāyāt ekenāpi bahūnāṃ pratibandhācca byāptipakṣadharmateti balaṃ tacca tulyameva na tu bhūyastvamapi ekasmādanumiteradarśanāt . sandigdhopādheradūṣakatāpātācca tadvyatirekasya pakṣe sandigdhatvāt api caivaṃ bādhonnītapakṣetarasyopādhitvaṃ na syāt vyatireke'sādhāraṇyāt pakṣadharmaścopādhirna syāt yathā ghaṭo'nityo dravyatvādityatra kāryatvaṃ, gandhādharo dravyaṃ svātantryeṇa pratīyamānatvādityatrāśrābaṇatvaṃ, tadvyayirekasya pakṣāvṛttitvāt . na ca nāyamupādhiḥ, tallakṣaṇasattvāt anyathā dūṣakatvasambhavāñca . kiñca sādhyavyāpakavyāpyatvenopādheḥ sādhyāvyāpakatve tadvyatirekeṇa kathaṃ satpratipakṣaḥ, na hyavyāpakavyatirekādavyāpyavyatirekaḥ . nāpi vyāptiviraharūpatayā asiddhatvenānaupādhikatvasya vyāptitvanirāsāt . nāpyanaupādhitvajñānasya vyāptidhīhetutvasya tattvena vyāptijñānakāraṇavighaṭakatayā vyāpyatvāsiddhāvantarbhāvāt . nahyanyasya sādhyavyāpakatvasādhanāvyāpakatvajñānamanyavyāptijñānaṃ prati pratibandhakamityuktam . na ca sādhyavyāpakatvasādhyavyāpyatvajñāne vidyamāne sādhanasya sādhyavyāpakatvajñānaṃ notpattumarhatīti vācyaṃ na hi sādhyavyāpakavyapyatvajñānaṃ vyāptijñānakāraṇaṃ yena tat prativandhakaṃ syāt kintu sādhyavyāpakavyabhicāritvena sādhyavyabhicāritvajñānadvārā, nāpi vyabhicāronnāyakatvena . yathā hi sādhyavyāpakavyabhicāritayā sādhanasya sādhyavyabhicāritvamanumeyaṃ tathā sādhyavyāpyavyabhicāritvena sādhyavyabhicāritvamupādherapyanumeyaṃ vyāptigrāhakasāmyāt . nāpi sādhyavyāpakāvyāpyatvena vyāptivirahonnāyakatayā, sādhyavyāpyāvyāpakatvenopādhereva sādhyāvyāpakatvasāghanāt tasmādupādhirhetvābhāsāntaramiti . ucyate ārdrendhanalattvādestarkādinā sādhyavyāpakatvasādhane vyāpakatve niścite dūṣakatāvījacintanaṃ yadi hi sādhyasādhanasahacāradarśanenopādhau sādhyavyāpakatāniścaya eva nāsti tadopādhitvaniścayābhāvāt dūṣakataiva nāstīti kva bahirbhāvāntarbhāvacintā . kiñca satpratipakṣatayā vyāpyatvāsiddhatayā svātantryeṇa vā yadi doṣatvaṃ sarvathā sādhyavyāpakatāniścayovācyaḥ tena vinā teṣāmabhāvāt . tasmādupādhiniścayādvyabhicāraniścayaḥ tatsaṃśayāt saṃśaya iti vābhicārajñānadvārā sādhyavyāpakāvyāpyatvena vyāptivirahonnāyakatayā vopādherdūṣakatvam . yadvā sādhyavyāpakābhāvavadvṛttitayā sādhyavyabhicāritvamunneyaṃ na ca sādhanābhāvavadvṛttitvamupādheriti vācyam upādhimātrocchedaprasaṅgāt satpratipakṣe pūrvasādhanavyatirekavat avṛttigaganādau sādhyāvyāpakatvāt saṃyogādau hetau sādhanavyāpakatvācca . athopādhyābhāsāḥ . asādhāraṇaviparyayo yathānvayavyatirekiṇi sādhye bādhonnotānyapakṣetaratvam . aprasiddhasādhyabiparyayo yathā kevalānvayini sādhye pakṣetaratvādiḥ . bādhitasādhakavipayayo yathā vahniruṣṇastejastvādityatrākṛtakatvam . pakṣāviparyayo yathā kṣityādikaṃ sakartṛkaṃ kāryatvādityatrāṇuvyatiriktatvam atrāṇuvyatirekavyatirekasya kṣityāderekadeśavṛttyā bhāgāsiddheḥ . pūrvasādhanavyatireko yathā śarkarāraso'nityo'nityavṛttiguṇatvāt, raso'nityo rasanendriyajanyanirvikalpakaviṣayatvāt rasatvavadityādau pūrvasādhanatāyāḥ prayogānurodhitvenāvyavasthitatvāt kadācinnityatvasādhanavyatirekasyopādhitvaṃ kadācidanityatvasādhanavyatirekitvasyeti vastuvyavasthā na syāt upādhernityadoṣatvācca . na hi yadyena sopādhisambaddhaṃ tattenānupādhitvasambaddhaṃ sambhavati na tu satpratipakṣocchedaḥ pūrbasādhanavyatirekasyānupādhitve vījaṃ sthāpanāyā yatrābhāsatvaṃ tatra pūrbasādhanavyatirekasya sādhyāvyāpakatvenānupādhitvāt na ca pūrvahetostata evāsādhakatvāt satpratipakṣavaiyarthyaṃ tatreti vācyam agṛhyabhāṇaviśeṣadaśāyā satpratipakṣasambhavāt . pūrvasādhanavyāpyavyatireko yathā akartṛtvānumāne nityatvādiḥ . pakṣavipakṣānyatarānyī yathā prasiddhānumāne parvatajalahradātyatarānyatvam . pakṣetarasādhyābhāvo yathātraiva parvatetarāgnimattvaṃ na cātra vyarthaviśeṣaṇatvaṃ dūṣaṇaṃ sattvepyupādherābhāsatvāt . tattulyaśca yathātraiva parvatetarendhanavattvam . evaṃ vahnisāmagthrādikamūhyam vivaraṇaṃ dīdhityādau dṛśyaṃ vistarabhayānnoktam . upādhinā nirmitaḥ ṭhañ striyāṃ ṅīp . aupādhika upādhijanite mithyābhūte āropite sphaṭikalauhityādau javāsannikarṣāt sphaṭike ca mithyābhūtaṃ lauhityamutpadyate iti vedāntinaḥ . naiyāyikādayastu tatra lauhityasya bhrāntirityurarīcakruḥ . prameyavi° saṃgrahe tayoḥ pakṣayoryuktāyuktatvaṃ yathāvarṇitaṃ tadatra darśyate . yastu lauhityamithyātvaṃ na sahate sa vaktavyaḥ kiṃ sphaṭika pravṛttā nayanaraśmayaḥ sphaṭikapratiphalitajavākusumamupasarpeyuḥ? kiṃvā kusumagatarūpamātraṃ sphaṭike prativimbitaṃ sphaṭikātmanā bhāsate? uta padmarāgādimaṇīprabhayeva kusumaprabhayā vyāptavāt sphaṭikolohitaivā vabhāsate? . atha vā tatra vyāptavatī prabhaiva lohitā bhāti? āhosvittayā prabhayā sphaṭike nūtanaṃ lauhityamutpāditam! ādye netrābhimukhaṃ kusumamapi pratīyeta . yadi ca doṣavaśānna kusumena saṃyogaḥ tarhi lauhityamapi na bhāseta tadyuktasabhavāyasya tatrābhāvāt . na dvitoyaḥ kvacidapi dravyaṃ parityajya rūpamātrasya prativimbādarśanāt . tṛtīye tu sphaṭikalauhityayoḥ sambandhomithyeti tvayābhyupagatameva syāt ivaśabdaprayogāt . caturthe sphaṭikaśauklyamapi pratīyeta apratītikāraṇābhāvāt na ca javāprabhayā virodhiguṇayuktayā śauklyamapasāritaṃ tathāsati nīrūpasya sphaṭikasyācākṣuṣatvaprasaṅgāt na hi rūpaṃ vihāya dravyamātrasya cākṣuṣatvaṃ sambhavati vāyorapi tatprasaṅgāt . pañcame'pi prabhā nimittakāraṇaṃ cettadā prabhāpagame'pi sphaṭike lauhityamavatiṣṭhet . upādānaṃ prabheti cet na maṇāviva kumume prabhāyā evādarśanāt prūrvoktavikalpadūṣaṇānāmaṅgīkāravādatvāt tadevaṃ sphaṭike mithyā lauhityaṃ kusumanimittamityaṅgīkartavyam . evamātmatyahaṅkāranimittaṃ kartṛtvādikamāropyate . prativimbapakṣe'pi pratimbapadārthasya yathā mithyātvaṃ tadapi tatraiva nirṇītaṃ yathā nanu jīvasyāhaṅkārasthaprativimbatve darpaṇasthamukhaprativimbavadvimbādbhedaḥ syāt . tatra hi grīvāsthadarpaṇasthayoranyonyābhimukhatvena bhedo'nubhūyate . bhaivaṃ madīyamidaṃ mukhamityaikyapratyabhijñayābhedānubhavasya bādhāt . na ca pratyabhijñaivetareṇa bādhyeti vācyam sati bhede prativimbāsambhavāt . kiṃ prativimbonāma mukhalāñchitamudrā uta darpaṇāvayavā eva vimbasya sannidhivaśāttathā pariṇamante . nādyaḥ darpaṇasthamukhasyetarasmādalpatvāt . yatra tu prauḍha darpaṇe prauḍhaṃ mukhamupalabhyate tatrāpi tasya na mudrātvam darpaṇamukhayoḥ saṃyogābhāvāt . na dvitīyaḥ nimittakāraṇasya vimbasyāpāye'pi tasyāvasthānaprasaṅgāt na hi tathāvatiṣṭhate . tenaiva puruṣeṇa darpaṇe tiryaṅnirīkṣite puruṣāntareṇa samyagavalokite vā tanmukhānupalambhāt . na caivaṃ mantavyam kvacinnimittāpāye kāryamapyapaiti hastasaṃyogajanyasya kaṭaprasāraṇasya hastasaṃyogāpāye'pāyadarśanāditi . na tatra nimittāpāyāt kāyāpāyaḥ kintu cirakālasaṃveṣṭanāhitena saṃskāreṇa saṃveṣṭanalakṣaṇaviruddha kāryotpādanāt . anyathā cirakālaprasāraṇena saṃveṣṭanasaṃ skāre vināśite'pi hastāpāye prasāraṇamareyāt . na caivamapaiti . iha tu cirakālavimbasannidhāvapyante vimbāpāye prativimbo'pi gacchatyeveti na vimbaṃ pariṇāmasya nimittam . atha manyase cirakālāvasthito'pi kamalavikāśaḥ savitṛkiraṇasya nimittasyāpāye'pagacchatīti . tanna tatrāpi prāthamikamukulatve hetubhiḥ pārthivairāpyaiśca kamalāvayavaiḥ punarapi rātrau mukulatve viruddhakārye janite vikāsāpāyāt . anyathā tādṛgavayavarahite mlāne kamale'pi rātrau vikāso'pagacchet . ādarśe tu mukhākārapariṇate punaḥ kena hetunā samatalākārapariṇāmaḥ tadavayavānāṃ kārukarmavyatirekeṇa akiñcitkaratvāt . ataeva vimbāsannidhimātreṇa nādarśāvayavā mukhākāreṇa pariṇameran . anyathā darpaṇadravye pratimāmukhe kartavye sati laukikāvimbameva sannidhāgayeyurnataddhetumapakṣeran . darpaṇadravyasyānyākāra pariṇāme kārukarmāpekṣāyāmapi prativimbapariṇāme puna svarūpapariṇāme vā na tadapekṣeti cet evamapi na mukhaprativimbākārapaṇiṇāmo yuktisahaḥ cakṣurnāsikādi nimnonnatabhāvasya sparśenānupalambhāt . samatalameva hi pāṇinā spṛṃśyate . samatalena vyavahitaṃ mukhamiti cet . tarhi cākṣuṣamapi na syāt . tata etatsiddham . vimata ādarśomukhavyaktyantararahitaḥ tajjanmakāraṇaśūnyatvāt . yathā viṣāṇajanmakāraṇaśūnyaṃ viṣāṇarahitaṃ śaśamastakamiti . nanu tarhi śuktirajatavanmithyātvāpatterna vimbaikatvasiddhiḥ pratyabhijñā tu vyabhicāriṇī mithyārajate'pi madīyamidaṃ rajatamiti taddarśanāditi cet . viṣamodṛṣṭāntaḥ nedaṃ rajatamiti hi tatra rajatasvarūpabādhayā rajatābhijñāyā bhramatve tatpratyabhijñāyā api bhramatvamucitam iha tu na tathā nedaṃ mukhamiti svarūpabādhaḥ kintu nātra mukhamiti deśasambandhamātrabādhe samutpannā madīyameva mukhamiti pratyabhijñā kathaṃ bhramaḥsyāt . na ca svamukhāvayavānāmacākṣuṣatvāt kathaṃ pratyabhijñānamiti vācyam nāsāgrādikatipayāvayavadarśanādapi ghaṭādivadavayavinaścākṣuṣatvopapatteḥ . yaḥ punardarpaṇāpagame prativimbāpagamaḥ nāsau svarūpabādhaḥ darpaṇe'pi tatprasaṅgāt . nanu tattvamasivākyena jīvarūpaḥ prativimbobādhyate yaḥ sthāṇurasaupuruṣa iti vadbādhāyāṃ sāmānādhikaraṇyāt saṃsāryavināśe ca mokṣānupapatteḥ . maivam so'yaṃ devadatta iti vadaikyaparatvenāpi sāmādhiraṇyasambhavāt viruddhāṃśabādhamātreṇa mokṣopapatteḥ . kṛtsnasya jīvasya bādhe mokṣasyāpuruṣārthatvāt . yastu manyate pratibimba eva nāsti, darpaṇapratisphālitā netraraśmayaḥ parāvṛtya vimbameva darpaṇādaviviktaṃ gṛhṇantīti, spaṣṭapratyaṅmukhatvādyanubhavenaivāsau nirākaraṇīyaḥ . kathaṃ tarhi mūrtadravyasya mukhasyaikasya vicchinnadeśadvave yugapat kātrsnyena vṛttiḥ . darpaṇadeśavṛttermāyākṛtatvāditi brūmaḥ . na hi māyāyāmasambhāvanoyaṃ nāma svaśiracchedādikamapi svapne māyā darśayati . nanvevameva jalamadhye'dhomukhasya vṛkṣaprativimbasya tīrasthavṛkṣeṇekye sati tīrasthavṛkṣo'dhiṣṭhānaṃ tatra ca māyayā jalagatatvamadhomukhatvaṃ cādhyastamiti vaktavyam . na cātrādhyāsaheturasti . adhiṣṭhānasya sākalyena pratītestatkathamasāvadhyāsaḥ . ucyate . kimatra vṛkṣāvaraṇābhāvādadhyāsābhāvaḥ? kiṃ vā doṣābhāvāt . utopādānābhāvāt? āhosvidadhyāsavirodhino'dhiṣṭhānatattvajñānasya sadbhāvāt? . nādyaḥ . vaitanyāvaraṇasyaivādhyāsopādānatayā jaḍe pṛthagāvaraṇānupayogāt . etena tṛtīyo'pi nirastaḥ . na dvitīyaḥ . sopādhikabhrameṣūpādhereva doṣatvāt . na caturthaḥ . nirupādhikabhramasyaivādhiṣṭhānatattvajñānavirodhitvāt . tarhi sopādhikabhramasya kartṛtyādernātmatattvajñānānnivṛttiḥ kintu ahaṃkāropādhyapagamāditi cet . vāḍham . pāramārthikadarpaṇādyu pādhestatkṛtabhramasya ca jñānādanivṛttāvapyajñānajanyopādherahaṅkārasya nirupādhikabhramarūpasyātmatattvajñānānnivṛttau kartṛtvāderjñānānnivṛttirarthāt sidhyati . paribhāṣāyāṃ tu upādhisannikarṣasthale bhramamevāṅgīcakāra na tu tatra mithyatvamiti bhedaḥ . tatra saṅketavannāma saiva saṃjñeti kīrtyate . naimittikī pāribhāṣikyaupādhikyapi tadbhidā iti saṃjñāṃ tridhā vibhajya . ubhayāvṛttidharmeṇa saṃjñā syāt pāribhāṣikī . aupādhikī tvanugatopādhinā yā pravartate iti yadvādhunikasaṅketaśālitvāt pāribhāṣikam . jātyā naimittikaṃ śaktamaupādhikamupādhinā . yadupādhyavacchinnaśaktimannāma tadaupādhikaṃ yathākāśapaśvādi iti ca śabdapra° . atra upādhinā śakteravacchedakaraṇāt tatkṛtatvam iti bodhyam .

upādheya tri° upa + ā + dhā--karmaṇi yat . 1 abhiniveśanīye 2 āropye 3 upādhinā viśeṣye ca . upādheyasaṅkare'pi upādherasaṅkarāt jagadī° .

upādhyāya pu° upetyādhīyate'smāt upa + adhi + iṅ--ghañ . ekadeśantu vedasya vedāṅgānyapi vā punaḥ . yo'dhyāpayati vṛttyarthamupādhyāyaḥ sa ucyate iti manūktalakṣaṇe vedaikadeśatadaṅgādhyāpake . striyāṃ ṅīpi upādhyāyā upādhyāyītirūpadvayama . upādhyāyasya patnītyarthe ṅīṣ ānuk vā upādhyāyānī upādhyāyānī ṛtumatī mā° ā° 3 a° upādhyāyī ca . upādhyāyān daśācārtha ācaryāṇāṃ śataṃ pitā . ācāryaṃ svamupādhyāyaṃ pitaraṃ mātara gurum manuḥ . tanmaraṇe ekarātrāśaucam ācāryapatnoputropādhyāyamātulaśvaśuraśvaśuryasahādhyāyiśiṣyeṣvekarātreṇa viṣṇūkteḥ .

upānas tri° upagatamanaḥ śakaṭaṃ pitaraṃ vā atyā° samā° . 1 śakaṭasadṛśe 2 pitṛsadṛśe pitṛvyādau ca . jātau ac samā° . upānasa śakaṭaśadṛśe mṛṇmayādau śakaṭe ākarevyaṅgyatayā'sya jātitvam . vede tu pustvamapi sacāyorindraścakarṣa upānasaḥ ṛ° 10, 105, 4,

[Page 1355a]
upānah strī upa + naha--kvipa upasargadīrdhaḥ . carmapādukāyām . kṛtāvarohasya hayādupānahau niyoddhukāme kimu baddhavarmaṇī iti naidha° atropānahoḥ varmatvenotprekṣaṇāt tasyāḥ sarvāṅgāvarakatvaṃ gamyate tena loke (mojā) ityādiprasiddhāyā eva tathātvam ekadeśamātrāvarakatve tu pādukāśabdaprayogaḥ . abhyaṅgamañjanaṃ cākṣṇorupānacchatradhāraṇam kṣetraṃ hiraṇyaṃ gāmaśvaṃ chatropanahamāsanam manuḥ chatro pānahamityatra samā° dva° ac samā° . evamanyaśabdena dvandve'pi . daṇḍopānahamityādi upānahau ca vāsaśca dhṛtamanyairna dhārayet khayaṃ nopānahau haret sopātkaśca yadbhuṅkte tadvai rakṣāṃsi bhuñjate manuḥ .

upānuvākya na° upagatamanuvākyām atyā° sa° . anuvākyāsadṛśe vaidike vākyabhede

upānta pu° upamitamantena avā° sa° . 1 nikaṭe, 2 prānte ca . diśāmupānteṣu sasarja dṛṣṭim nayanopāntavilokitañca yat upāntabhāgeṣu ca rocanāṅkaḥ kumā° . merorupānteṣvapi vartamānaḥ upāntavānīragṛhāṇi dṛṣṭvā raghuḥ . śayyopāntaniviṣṭasasmitamukhī sā° da° tirohitopāntanabhodigantarā kirā° . antaśca sīmābhedaḥ sa ca daiśikaḥ kālikaḥ buddhikalpitaśca . upāntyato nivarteta vṛ° ra° . antasya samīpam avyayī° . 3 antasamīpe avya° .

upāntika na° upa ādhikye prā° sa° . 1 atyantāntike atigikaṭe yadupāntikeṣu dadatīmahīruhaḥ mādhaḥ prasabhānupāntikanīpareṇukīrṇam kirā° . 3 tadvṛttau tri° asyārādarthatvāt tataḥ prātapadikārthe pañcamī yacca vīraṃ na paśyāmi dhanañjayamupāntikāt bhā° va° a0

upāntima tri° upagatamantimam atyā° sa° upāntaśabdāttu na ḍimac pratyayavidhau tadantavidhyabhāvāt . 1 antimīpagate guṇyāntyamaṅka guṇakena hanyādutsāritenaivamupāntimādīn līlā° . sāmīpye avyayī° . 2 antimasamīpe avya0

upāntya tri° upānte bhavaḥ digā° yat . antasamīpavartini antyopāntyau tribhau jñeyau phālgunaśca tribho mataḥ ma° ta° uttamapadamupāntyasyopalakṣaṇārtham si° kau° .

upāpti strī upa + āpa--ktin . prāptau, yadetāni sarvāṇi saha durupāpāni kaiteṣāmupāptiriti śata° brā° 10, 1, 2, 6

upābhṛt strī upa + ā--bhṛ--kvip tuk . upāharaṇe, sa na ūrjāmupābhṛtyayā kṛpā na jarjati ṛ° 1, 108, 2 . upāmṛti upāharaṇe bhā° .

[Page 1355b]
upāya pu° upa + aya--bhāve ghañ . 1 upagame . upāyyate'rtho'nena karaṇe ghañ . 2 sādhane, sa ca dvividhaḥ laukiko'laukikaśca tatra ghaṭādikaṃ prati daṇḍādirlaukika upāyaḥ svargaṃ prati yāgādiralaukika upāyaḥ . upāyena ca yacchakyaṃ tacchakyaṃ na parākrame hito° . puṃsoneṣṭābhyupāyatvāt kusu° . 3 rājñāṃ ripunirākaraṇahetuṣu sāmādiṣu ca . caturthopāyasādhye tu ripau sāntvamapakriyā . upāyamāsthitasyāpi naśyantyarthāḥ pramādyataḥ māghaḥ . sarvopāyaistathā kuryānnītijñaḥ pṛthivīpatiḥ manuḥ . rājñāṃ vijayopāyāśca sāmādayaścatvāraḥ sāma bhedaśca daṇḍaśca dānañcaiva catuṣṭayam . upāyāḥ kathi tārājñāṃ svārthasampattayedhruvam ityukteḥ eteṣāṃ lakṣaṇāni tattacchabde vakṣyante . kvacit saptopāyāḥ paṭhyante . sāma dānañca bhedaśca daṇḍaśceti catuṣṭayam . māyopekṣendrajālañca saptopāyāḥ prakīrtitāḥ śṛṅgāropāyau ca dvau śṛṅgāre tu purāvidbhirupāyau dvau prakīrtitau . upāyau dvau prayoktavyau kāntāsu suvicakṣaṇaiḥ . sāmadrāne iti prāhuḥ śṛṅgārarasakovidāḥ . bhede prayujmamāne hi rasābhāsastu jāyate . nigrahe rasabhaṅgaḥ syāttasmāttau dūṣitau budhaiḥ ityālaṅkārikokteḥ . 4 prayuktadhanaprāptisādhage uttamarṇavyāpārabhede ca yairyairupāyairarthaṃ svaṃ prāpnuyāduttamarṇikaḥ . taistairupāyaiḥ saṃgṛhya dāprayedadhamarṇikam manuḥ . te copāyāḥ manunā darśitā yathā dharmeṇa vyavahāreṇa, chalenācaritena ca . prayuktaṃ sādhayedarthaṃ pañcamena valena ca . tatra dharma ukto vṛhaspatinā suhṛtsambandhisandiṣṭaiḥ sāmnā cānugamena ca . prāyeṇa vā ṛṇī dāpyodharmaeṣa udāhṛtaḥ chalādīni trīṇyuktāni tenaiva chadmanā yācitañcārthamānīya ṛṇikāddhanī . anyāhṛtāni vā''hṛtya dāpyate yatra sopadhiḥ . dāraputrapaśūn hṛtvā kṛtvā dvāropaveśanam . yatrārthī dāpyate'hyarthaṃ tadācaritamucyate . baddhvā svagṛhamānīya tāḍanāṭyairupakramaiḥ . ṛṇikodāpyate yatra balāttkāraḥ sa kīrtitaḥ vyavahārastu manunā svayaṃ darśitaḥ . arthe'pavadamānaṃ tu kāraṇena vibhāvitam . dāpayeddhanikasyārthaṃ daṇḍaleśañca śaktitaḥ . tena rājāvedanarūpovyavahāraḥ kullū° (nāliśa) . medhātithistu niḥsvo vyavahāreṇa dāpayitavyaḥ anyat karmopakaraṇaṃ dhanaṃ dattvā, kṛṣivāṇijyādi tena kārayitvā tatrotpanna dhana tasmādgṛhṇīyādityāha . 5 upakrame ca .

[Page 1356a]
upāyana na° upāyyate samīpe upahriyate upa + aya--lyuṭ . 1 upaḍhaukane (bheṭadeoyā) tasyopāyanayogyāni ratnāni saritāṃ patiḥ kumā° karmaṇilyuṭ . 2 upaḍhaukanīye paraspareṇa vijñātasteṣūpāyanapāṇiṣu raghuḥ sādhiveśma nihitairupāyanaiḥ māghaḥ pratīcchannupāyanāni kāda° . bhāve lyuṭ . 3 upagamane upāyana uṣasā gomatīnām ṛ° 2, 28, 2, upāyane upagamane bhā° . sahopāyanakīrtyā uvāsa chā° u° upāyanakīrtyā upagamana kīrtanamātreṇa śā° bhā° .

upāyin tri° upāyo'styasya ini . 1 sādhanayukte . upa + iṇa--ṇini . 2 upagantari . sarvān vottamenopāyitvāt kātyā° 3, 3, 8, pañcamamutkṛṣṭaṃ sarve upayanti upagacchanti karkaḥ . svasthānāntyena vopāyitvāt kātyā° 3, 5, 16, eke'dhaḥ prākśāyī madhvāśyṛtujāyopāyī kātyā° 5, 2, 2, 1, ṛtukālaeva savarṇopāyī kātyā° 18, 6, 27, . ubhayataḥ striyāṃ ṅīp .

upāyu tri° upa + iṇ--uṇ . upagantari . tasmādāha vāyavaḥ stheti upāyavaḥsthetyuhaika āhurupa hi dvitīyo'yatīti śata° brā° 1, 7, 1, 3,

upāra pu° upa + ṛ--gatau karmaṇi ghañ . upāgate 1 samīpe . asti jyāyān kanoyasa upāre ṛ° 7, 86, 3, upāre upāgate samīpe bhā° .

upāraṇa pu° upetya na rasaṇaṃ yatra pṛṣo° . upetasyāratisthāne suṣu vā samupāraṇe ṛ° 8, 32, 21, upāraṇe vrāhmaṇā upetya yasmin deśe na ramante saupāraṇaḥ bhā° .

upārata tri° upa + ā + rama--kta . 1 pratinivṛtte upāratāḥ paścimarātragocarāt kirā° .

upārambha upa + ā + rabha--ghañ mum . prārambhe sarvakarmopārambhe viniyogaḥ sandhyāpaddhatiḥ

upārjana na° upa + arji--lyuṭ . syatvasampādakavyāpāra bhede sa ca arjanaśabde 365 pṛ° darśitaḥ śastrāṇāṃ sarathānāñca kṛtvā samyagupārjanam rāmā° . ṇvul . upārjaka tatkartari tri° .

upālabdha tri° upa + ā + labha--kta . tiraskāreṇa nindite

upālambha pu° upa + ā--labha--ghañ mum ca . nindāpūrbakatiraskāre . lyuṭ . upālambhana tatrārthe ta° . karmaṇi ṇyat . upālambhya hiṃsanīye, sauryaḥ paśurupālambhyaḥ savanīyaśca sāṅkhyā° sū° . niraskārye tu na mum . upalabhya ityeva .

[Page 1356b]
upāvartana na° upa + ā + vṛta--lyuṭ . 1 punarāgamane pratyāvṛttau . tadupāvartanaśaṅki me manaḥ raghuḥ . 2 bhūmau luṭhane ca .

upāvṛtta tri° upa + ā + vṛta--kta . 1 śramāpanayanāya punaḥpunaḥrbhamiluṭhite'śve, 2 pratinivṛtte ca . upāvṛttasya pāpebhyoyaśca vāso guṇaiḥ saha e° ta° bhaviṣyapurāṇam .

upāvṛt strī upa + ā--vṛta--kvip . 1 ābartināṃ samīpe āvṛttau . śataṃ te santvāvṛtaḥ sahasraṃ ta upāvṛtaḥ yaju° 12, 8 . svasyaivāvartanamāvṛt tatsamīpavartināmāvartanamupāvṛt vedadī° . 2 nivṛttau ca . upa + ā + vṛtaktin . upāvṛttirapyubhayatra strī

upāśrama pu° upamitamāśrameṇa avā° sa° . 1 āśramasadṛśe pāśupapatādidīkṣādau . upāśrabhānapyaparān pāṣaṇḍān vividhānapi bhā° śā° 35 a° . upāśramān pāśupatapāñcarātrādyukta dīkṣāyogān nīlaka° . sāmīpye avya° . 2 āśramasamīpe avya° .

upāśraya pu° upa + ā + śri--pacādyac . 1 āśrayakartari brāhmaṇopāśrayonityamutkṛṣṭāṃ jātimaśnute ma nuḥ karmaṇi ac . 3 āśraṇīye rājarṣīṇāṃ hi sarveṣāmante vanamupāśrayaḥ bhā° āśra° 4 a° . tvaṃ hi nastāta! sarveṣāṃ duḥkhitānāmupāśrayaḥ bhā° va° 611 a° . bhāve ac . 3 āśraye .

upāśrita tri° upa + ā + śri--karmaṇi kta . yasyāśrayo gṛhītastasmim tathaivopāśritā devī buddhirbuddhimatāṃvara! bhā° śā° 45 a° upaśriteti pāṭhāntaram . kartari kta . 2 kṛtāśraye tri° .

upāsaka tri° upa + āsa--ṇvul . 1 sevake 2 upāsanākartari cinmayasyādvitīyasya niṣkalasyāśarīriṇaḥ . upāsakānāṃ siddhyarthaṃ brahmaṇorūpakalpanā vedā° . 3 śūdre puṃstrī tasya dvijasevakatvāt tathātvam striyāṃ jātitkat ṅīṣ . hemacandrokte 4 vākyadaśābhede yathā vākyamupakramya ācārāṅgaṃ sūtrakṛtaṃ sthānāṅgaṃ samavāyayuk . pañcamaṃ bhagavatyaṅgaṃ jñātā dharmakathāpi ca . upāsakāntakṛdanuttaropapātikā daśāḥ . praśnavyākaraṇañcaiva vipākaśrutameva ca . ityekādaśa sopāṅgānyaṅgāni dvādaśa punaḥ iti . upāsanañca cintanāparaparaparyāyamananātmikā mānasī kriyā . sā ca kvacidguṇādikamāropyapravartate yathā nirguṇe brahmaṇi saguṇatvādyāropeṇa prāguktavacane nirguṇasya brahmaṇorūpāropeṇaiva upāsanokteḥ ataeva sarvaṃ khalvidaṃ brahma tajjalān iti śānta upāsīta yathākraturasmin loke bhavati tathetya pretya bhavati sa kratuṃ kurvīta ityupakramya manomayaḥ prāṇaśarīraḥ ityādinā chā° u° upāsanāyāṃ tattaguṇāpādhayo'bhihitā nirguṇe prathamaṃ cittapraveśāsambhavena saguṇe eva mano'bhiniveśyam tato niviṣṭamanasaḥ cittaikāgryam tataḥ upāsiteśvarānugrahādeva samādhiyogasiddhviḥ iti pāta° sū° bhāṣyayordarśitam . īśvarapraṇidhānādvā sū° praṇidhānādbhaktiviśeṣādāyarjita īśvarastamanugṛhṇāti śrabhidhānamātreṇa vyāsaṃ bhā° praṇighānādbhaktiviśeṣāt mānasādvācikāt kāyikādvā āvarjita abhimukhībhūtastamanu gṛhṇāti abhidhyānamanāgate'rthe icchā, idamasyābhipretamastviti, tāvanmātreṇa na vyāpārāntareṇa viva° . tādṛśeśvaropāsanā'samarthasya tu prathamaṃ sthūlādibhyo vivicyātmanaindriyādyātmakatayā cintanaṃ kāryaṃ taccintane ca phalamuktaṃ vāyupu° . daśa manvantarāṇīha tiṣṭhantīndriyacintakāḥ . bauddhāḥ daśa sahasrāṇi tiṣṭhanti vigatajvarāḥ . pūrṇaṃ śatasahasraṃ tu tiṣṭhantyavyaktacintakāḥ vivṛtañcai tat pāta° bhāṣyavivṛtau vācaspatinā avyaktamahadahaṅkārapañcatanmātreṣvanyanamamātmatvena pratipannāḥ tadupāsanāgatatadvāsanāvāsitāntaḥkaraṇāḥ piṇḍapātānantaramavyaktādīnāmanyatame līnāḥ uktatattatkālaparyantaṃ tiṣṭhantītyarthaḥ . upāsanaśabde'dhikaṃ vakṣyate . tantroktā upāsakāśca pañcavidhā pañcadevatopāsakatvāt . śāktaḥ śaivogāṇapatthaḥ sauraśca vaiṣṇavaḥ kramāt . upāsakāḥ pañcavidhāstantraśmastravidhānataḥ . punaste trividhāḥ . sātviko rājasaścaiva tāmasaśceti te tridhā . prakārāntareṇāpi yathāsammavaṃ tridhā . paśurvīrastathā divya ācārabhedatastridhā

upāsaṅga pu° upāsajante śarā atra upa + ā + sanja--ādhāre ghañ . 1 tūṇe . ime ca kasya nārācāḥ sahasrā lomavāhinaḥ . samantātkaladhautāgrā upāsaṅge hiraṇmaye bhā° vi° 42 a° etān sarvānupāsaṅgān kṣipraṃ vadhnīhi me rathe vi° 45 a° bhāve ghañ . 2 samīpāsaṅge ca .

upāsana na° upāsyante mūyaḥkṣipyante śarā atra upa + asavikṣepe ādhāre lyu . 1 śarakṣepaśikṣārthe śarābhyāse amaraḥ . upa + āsa--māve lyuṭ . 2 cintane manane 3 sevane ca nityanaimittikaprāyaścittopāsanena upasanāni śāṇḍilyavidyādīni upāsanasya cittaikāgryaṃ paraṃ prayojajanam acirādimārgeṇa brahmalokaprāptiravāntaraphalam iti yedāntasā° . ācāryopāsanaṃ śaucaṃ sthairyamātmavinigrahaḥ ityupakramya etajjñānabhiti proktamajñānaṃ yattatonya'thā gītāyām ācāryopāsanasya jñānasādhanatvena jñānatvamuktam ācāryopadeśaṃ vinā hi jñānānutpattiḥ ācāryopāsanaṃ vedaśāstrārtheṣu vivekitā ityupakramya etairupāyaiḥ saṃśuddhaḥ satvayukto'mṛtī bhavet yājña° taddhetutvamuktam . ācāryamagnikāryañca sandhyopāsanamevaca manuḥ . brahmaṇa upāsanāni ca vede nānāvidhānyuktāni tatra pratīkopāsanetareṣāmavāntaraphalamarcirādimārgeṇa brahmalokaprāptiḥ . prāptabrahmalokasya tatra śravaṇamananādisambhavena kramamuktiḥ na sa punarāvartate iti śruteḥ tatra prāptavivekasyaivānāvṛttirnāntarāpatane tatra prāptavivekasyānāvṛttiśrutiḥ sāṃ° sū° ukteḥ . ataeva imaṃ mānavaṃ nāvartante iti śrutau imamiti idamā viśeṣaṇāt mānavāntare āvṛttiriti sūcitam . kāryabrahmaṇo'ghikārasamāptiparyantaṃ tatrasthāyinastu tena sahaiva mokṣaḥ . kāryātyaye tadadhyakṣeṇa sahātaḥ paramabhidhānāt śā° sū° ukteḥ brahmaṇāsaha bhe sarve sanprāpte pratisañcare . parasyānte kṛtātmānaḥ praviśanti paraṃ padam śruteḥ . pratīkopāsanāyāṃ tu nārcirādinā brahmalokaptāptyādi phalam kintu tattacchāstreṣūktaṃ phalaṃ tatra tāvat pratīkopāsanaṃ tatphalañca śā° sū° bhāṣyayoḥ darśitaṃ yathā na pratīkena hi saḥ manobrahmetyupāsītetyadhyātmam athādhidaivatamākāśo brahmeti tathā ādityo brahmetyādeśaḥ, sa yo nāma brahmetyupāste ityebamādiṣu pratīkopāsaneṣu saṃśayaḥ kimeṣvapyātmagrahaḥ kartavyo na veti . kintāvat prāptaṃ teṣvapyātmagraha eva yuktaḥ kasmāt? brahmaṇaḥ śrutiṣyātmatvena prasiddhatvāt pratīkānāmapi brahmavikāratvāt brahmatve satyātmatvopapatteritmevaṃ prāpte brūmaḥ . na pratīkeṣvātmamatiṃ badhnīyāt na hi sa upāsakaḥ pratīkāni tānyātmatvenākalayet . yatpunarbrahmavikāratvāt pratīkānāṃ brahmatvaṃ tataścātmatvamiti, tadasat pratīkābhāvaprasaṅgāt vikārasvarūpopamardena hi nāmādijātasya brahmatvamevāśritaṃ bhavati kharūpopamardeca nāmādīnāṃ kutaḥ pratīkatvamātmagraho vā . na ca brahmaṇa ātmatvādbrahmadṛṣṭyupadeśeṣvātmadṛṣṭiḥ kalpyā kartṛtvādyanirākaraṇāt kartṛtvādisarvasaṃsāradharmanirākaraṇenaṃ hi brahmaṇa ātmatvopadeśanirākaraṇena copāsanavidhānaṃ tataścopāsakasya pratīkaiḥ samatvādātmagrahī nopapadyate . na hi rucakasvastikayoritaretarātmatvamasti kintu suvarṇātmatvameva . brahmātmatvenaikatve pratīkābhāvaprasaṅgamavocāmaḥ . ato na pratīkeṣvātmatvadṛṣṭiḥ kriyate bhā° . brahmadṛṣṭirutkarṣāt bhā° . teṣvevodāharaṇeṣvanyaḥ saṃśayaḥ kimādityādidṛṣṭayobrahmaṇyadhyasitavyāḥ? kiṃ vā brahmadṛṣṭirādityādiṣviti? . kutaḥ saṃśayaḥ? sāmānādhikaṇye kāraṇānavadhāraṇāt atra hi brahmaśabdasyādityādiśabdaiḥ sāmānādhikaraṇyamupalabhyate ādityo brahma prāṇo brahma vidyudbrahma ityādisamānabibhaktinirdeśāt . na cātrāñjasaṃ samānādhikaraṇyamavakalpate arthāntaravacanatvādbrahmādityādiśabdānāṃ na hi bhavati gauraśva iti sāmānādhikaraṇyam . nanu prakṛtivikārabhāvādbrahmādityādīnāṃ mṛccharāvādivat sāmānādhikaraṇyaṃ syāt netyucyate vikārapravilayohyevaṃ prakṛtisāmānādhikaṇyāt syāt tataśca pratīkābhāvaprasaṅgamavocāma . paramātmavākyañcedantadānīṃ syāt tataścopāsanādhikārobādhyeta parimitavikāropādānañca vyarthama . tasmādbrahmaṇaḥ agnirvaiśvānaraḥ ityādivadanyataratrānyataradṛṣṭyadhyāse sati kiṃdṛṣṭiradhyasyatāmiti saṃśayaḥ . tatrāniyamaḥ niyamakāriṇaḥ śāstrasyābhāvādivyevaṃ prāptam . athavā ādityādidṛṣṭaya eva brahmaṇi kartavyā ityevaṃ prāptam evaṃ hyādityādidṛṣṭibhirbrahmopasanañca phalavaditi śāstramaryādā . tasmānna brahmadṛṣṭirādityādiṣvityevaṃ prāpte brūmaḥ . brahmadṛṣṭirevādityādiṣu syāditi . kasmāt? utkarṣāt evamutkarṣeṇādityādayodṛṣṭā bhavanti utkṛṣṭadṛṣṭesteṣvadhyāsāt . tathā ca laukikīnyāyo'numato bhavati . utkṛṣṭadṛṣṭirhi nikṛṣṭe'dhyasitavyeti laukikonyāyaḥ yathā rājadṛṣṭiḥ kṣattari, sacānugantavyaḥ viparyaye pratyavāyaprasaṅgāt . na hi kṣattṛdṛṣṭiparigṛhītorājā nikarṣaṃ nīyamānaḥ śreyase syāt . nanu śāstraprāmāṇyādanāśaṅkanīyo'tra pratyavāyaprasaṅgaḥ na ca laukikena nyāyena śāstrīyā dṛṣṭirniyantuṃ yukteti . atrocyate nirdhārite śāstrārthe etadevaṃ syāt sandigdhe tu tasmiṃstannirṇayaṃ prati laukiko'pi nyāya āśrīyamāṇo na virudhyate . tena cotkṛṣṭadṛṣṭyadhyāse śāstrārthe'vadhāryamāṇe nikṛṣṭadṛṣṭimadhyasya pratyaveyāditi śliṣyate . prāthamyāccādityādiśabdānāṃ mukhyārthatvamavirodhādgrahītavyam . taiḥ svārthavṛttibhiravaruddhāyāṃ buddhau paścādavatarato vrahmaśabdasya mukhyavṛttyā sāmānādhikaraṇyāsambhavādbrahmadṛṣṭividhānārthataivāvatiṣṭhate . itiparatvādapi brahmaśabdasyaiva eṣo'rthonyāyyaḥ . tathā hi brahmetyādeśaḥ brahmetyupāsīta, brahmetyupāsta iti ca sarvatretiparaṃ brahmaśabdamuccārayati śuddhāṃstvādityādiśabdān . tataśca yathā śuktikāṃ rajatamiti pratyetītyatra śuktivacanaeva śuktikāśabdaḥ rajataśabdastu rajatapratītilakṣaṇārthaḥ pratītyaiva hi kevalaṃ rajatamiti na tu tatra rajatamasti, evamatrāpyādityādīn brahmeti pratīyāditi gamyate . vākyaśeṣo'pi ca dvitīyānirdeśenādityādīnevopāstikriyayā vyāpyamānān darśayati sa ya etadevaṃvidvānādityaṃ brahmetyupāste yīvācaṃ vrahmetyupāste yaḥ saṅkalpaṃ brahmetyupāsta iti . yattūktaṃ brahmopāsanamevātrādaraṇīyaṃ phalavattvāyeti tadayuktaṃ uktena nyāyenādityādīnāmevopāsyatvasyāvagamāt . phalantvatithyādyupāsana ivādityādyupāsane'pi brahmaiva dāsyati sarvādhyakṣa tvāt . varṇitañcaitat phalamata upapatterityatra . īdṛśañcātra brahmaṇa upāsyatvaṃ yatpratīkeṣu taddṛṣṭyadhyāropaṇaṃ pratimādiṣviva viṣṇvādīnām bhā° . evaṃ pratīkopāsanaṃ nirūpya tatphalamuktam tatraiba 4 a° 3 pāde apratīkālambanānnayatīti vādarāyaṇa ubhayathā'doṣāttatkratuśca sū° . sthitametat kāryaviṣayā gatirna paraviṣayeti . idamidānīṃ sandihyate kiṃ sarvān vikārālambanānaviśeṣeṇaivāmānavaḥ puruṣaḥ prāpayati brahmalokam? utakāṃścideveti? . kiṃ tāvat prāpta sarveṣāmevaiṣāṃ viduṣāmanyatra parasmādbrahmaṇogatiḥsyāt . tathā hi niyamaḥ sarvasvāmotyatrāviśeṣaṇaivaiṣā vidyāntareṣvavatāritetyeva prāpte pratyāha . apratīkālambanāniti . pratīkālambanān varjayitvā sarvānanyān vikārālambanānnayati brahmalokamiti bādarāyaṇācāryomanyate . nahyevamubhayathābhāvābhyupagame kaściddāṣo'sti . aniyamanyāyasya pratīkavyātarikteṣvapyupāsaneṣūpapatteḥ . tatkratuścāsyobhayathā bhāvasya samarthakoheturdraṣṭavyaḥ . yohi brahmakratuḥ sa brāhmaṇaiśvaryamāṇodediti śliṣṭataraṃ yathā yathopāsave tadeva bhavatīti śruteḥ . na tu pratīkeṣu brahmakratutvamasti pratīka pradhānatvādupāsanasya . nanu avrahmakratumānapi brahma gacchatīti śrūyate yathā pañcāgnividyāyāṃ saenān brahma gamayatīti . bhavata yatraivamāhṛtya vāda upalabhyate, tadabhāvetvautsargikeṇa tatkratūnyāyena brahmakratūnāmeva tatprāpti rnenareṣāmiti manyate bhā° . viśeṣañca darśayati sū° . nāmādiṣu ca pratīkopāsanādiṣu pūrvasmāt pūrbanmāt phalaviśeṣamuttarasminnuttarasminnupāsane darśayati yāvannāmnogataṃ tatrāsya yathākāmavāro bhavati vāgvāva nāmnobhūyasī yāvadvācogataṃ tatrāsyayathākāmacāro bhavati manovāva vācobhūyaḥ ityādinā . sa cāyaṃ phalaviśeṣaḥ pratīkatantracādupāsanānāmupapadyate, brahmatantratve tu vrahmaṇo'viśiṣṭatvātkathaṃ phalaviśeṣaḥsyāt? . tasmānna pratīkālambanānāmitaraistulyaphalatvamiti bhā° .
     upāsanañca mānasavyāpāro yadyapi dehavyāpārānapekṣastathā pi āsīnasyaiva tadbhavati nānyasya yathāha śā° sū° bhāṣyayoḥ āsīnaḥ sambhavāt sū° . karmāṅgasambandhiṣu karmatantratvādāhṛnādicintane'pi samyagdarśane vastutantratvāt jñānasya itareṣutūpāsanepu kimaniyamena tiṣṭhannāsīnaḥ śayāno vā pravarte tetyaniyame na āsīna eveti . tatra mānasatvādupāsanasyāniyamaḥ śarīrasthiterityevaṃ prāpte bravīti āsīna evopāsīteti kutaḥ? sambhavāt . upāsanaṃ nāma samānapratyayapravāhakaraṇaṃ na ca tadgacchato dhāvato vā sambhavati gatyādīnāṃ cittavikṣepakaratvāt . tiṣṭhato'pi dehadhāraṇe vyāpṛtaṃ mano ma sūkṣmavastunirīkṣaṇakṣamambhavati . śayānaścāpyakasmādeva nidrayā'bhibhūyate . āsīnasya tvevaṃjātīyako bhūyāndoṣaḥ suparihara iti sambhavati tasyopāsanam bhā° . dhyā nācca sū° api ca dhyāyatyartha eṣaḥ yatsamānapratyaya pravāhakaraṇaṃ, dhyāyatiśca praśithilāṅgaceṣṭeṣu pratiṣṭhitadṛṣṭiṣvekaviṣayākṣiptacitteṣūpacaryamāṇo dṛśyate dhyāyati vako dhyāyati proṣitabandhuriti . āsīnasyānāyāso bhavati . tasmādapyāsonakarma upāsanam bhā° . acalatvāpekṣya sū° . api ca dhyāyatīva pṛthivītyatra pṛthivyādiṣucalatvamapekṣya dhyāyativādo bhavati tacca liṅgamupāsanasyāsīnakarmatve bhā° . smaranti ca sū° smarantyapi ca śiṣṭā upāsanāṅgatvenāsanam śucau deśe pratiṣṭhāpya sthiramāsanamātmanaḥ ityādinā ataeva ca padmakādīnāmāsanaviśeṣāṇāmupadeśoyogaśāstre bhā° . upāsanañcāmaraṇāt bhūyaḥ kartavyamityapi tatraivoktam .
     ā prāyaṇāt tatrāpi hi dṛṣṭam sū° . āvṛttiḥ sarvopāsaneṣvādartavyeti sthitamādye'dhikaraṇe . tatra yāni tāvat samyagdarśanārghānyupāsanāni tānyavaghātādivat kāryaparyavasānānīti jñātamevaiṣāmāvṛttiparimāṇaṃna hi samyagdarśane kārye niṣpanne yatnāntaraṃ kiñcicchāsitu śakyam aniyojyabrahmātmatvapratoteḥ śāstrasya viṣayatvāt . yāni punarabhyudayaphalāni teṣveṣā cintā ki kiyantañcitkāṇaṃ pratyayamāvartyoparamet uta yāvajjīvamāvartayediti . kintāvat prāptaṃ kiyantañcitkālaṃ pratyayamabhyasyotsṛjet āvṛttiviśiṣṭasyopa sataśabdārthasya kṛtatvādityevaṃ prāpte brūmaḥ . ā prāyaṇādevāvartayet pratyayam, antyapratyayavaśāda dṛṣṭaphalaprāpteḥ . karmāṇyapi hi janmāntaropabhogyaṃ phalamārabhamāṇāni tadanurūpaṃ bhāvanāvijñānaṃ prāyaṇakāle ākṣipanti . savijñāno bhavati savijñānamevānvavakrāmati yaccittastenaiṣa prāṇamāyāti prāṇastejasā yuktaḥ sahātmanā yathā saṅkalpitaṃ lokaṃ nayatīti caivamādiśrutibhyaḥ tṛṇajalāyūkānidarśanācca . pratyayāstvete svarūpāvṛttiṃ muktvā kimanyat prāyaṇakāle bhāvanāvijñānamapekṣeran . tasmādye pratipattavyaphalabhāvanātmakāḥ pratyayāsteṣvā prāyaṇādāvṛttiḥ . tathā ca śrutiḥ sa yāvatkraturayamasmāllokāt praitīti prāyaṇakāle'pi pratyayānuvṛttiṃ darśayati . smṛtirapi yaṃ yaṃ cāpi smaran bhāvaṃ tyajatyante kalevaram . taṃ tamevaiti kaunteya! sadā tadbhāvabhāvitaḥ iti prayāṇakāle manasā'caleneti ca . so'ntavelāyāmetat trayaṃ pratipadyeteti ca maraṇavekāyāṃ kartavyaśeṣaṃ śrāvayati bhā° . pratīkabhinneṣu upāsaneṣu arcirādimārgeṇa brahmalokāvāptiḥ phalam . arcirādinā tatprathiteḥ śā° sū° bhāṣyayoruktam tacca arcirādimārgaśabde ātivāhikaśabde ca uktam . yuc upāsanāpyatra strī . nyāyacarceyamīśasya manamavyapadeśabhāk . upāsanaiva kriyate śravaṇānantarāgatā kumu° sevane ca upāsanāmetya pituḥ sma sṛjyate naiṣa° . śāṇḍilyoktā bhaktirūpopāsanā bhaktiśabde vakṣyate .

upāsā strī upa + āsa bhāve a . upāsane upāsāsiddhaśya prasaṃśāmātram sāṃ° sū0

upāsādita tri° upa + ā + sada--ṇic--karmaṇi kta . 1 prāpte bhāve kta . 2 prāptau tataḥ tatkṛtamanena iṣṭhā° ini upāsāditin kṛtalābhe striyāṃ ṅīp .

upāsita tri° upa + āsa--sevanārthatvāt karmaṇi kta . kṛtopāsane yasyopāsanaṃ kṛtaṃ tasmin devādau .

upāsti strī upa + āsa--ktin strīpratyayatve'pi bā° yuc a vā na ktinobādhakaḥ . upāsanāyām svargāpavargayormārgamāmanantimanīṣiṇaḥ . yadupāstimasāvatra paramātmānirūpyate kusu° .

upāstra na° upagatamastram upakaraṇatvena atyā° sa° . astropakaraṇe tūṃṇādau . rājānau nītimārgaratau astropāstrakṛtinau bhā° va° 196 a° .

upāsya tri° upa + āsa--sevanārthatvāt karmaṇi ṇyat . 1 sevanīye 2 cintanīye putravacca tato rakṣyā upāsyā guravacca te bhā° anu° 8 a° gaṅgā sadaivātmavaśairupāsyā bhā° anu° 26 a° upa + āsa--lyap . 3 sevayitvetyarthe 4 cintayitvetyarthe ca avya° . 4 upāsya sandhyāṃ vidhivat smṛtiḥ .

upāhita pu° upa āsannamahitaṃ yataḥ . 1 ulkāpātādau agnyutpātarūpe upadrave upa + ā--dhā--kta . 2 āropite, tri0

upekṣa pu° gāndinīsute akrūrabhātṛbhede . akrūraḥ suṣuve tasmāt śvaphalkāt bhūridakṣiṇaḥ . upamadgustathā madgurmudaraścārimejayaḥ . avikṣipastathopekṣaḥ śatrughno'thārimardanaḥ hāra° 35 tatraiva 39 adhyāye ca gāndinīsutatvamasyoktam

upekṣaka tri° upa + īkṣa--ṇvul . upekṣākārake yogini upekṣako'saṅgasuko munirbhāvasamanvitaḥ manuḥ dṛṣṭā mayetyupekṣaka eko dṛṣṭāhamityuparatā tvanyā sāṃ° kā0

upekṣaṇa na° upa + īkṣa--bhāve lyuṭ . 1 tyāge 2 audāsīnye ca 3 rājñāṃ saptavidhopāyāntargate upāyabhede sāmnā dānena bhedena daṇḍenopekṣaṇena ca bhā° va° 150 . upekṣaṇasya yathopāyatvaṃ tathā upāyaśabde uktam .

upekṣaṇīya tri° upa + īkṣa--anīyar . 1 tyājye 2 pratīkārārthamanālocanīye ca naśyat purastādanupekṣaṇīyam raghuḥ .

upekṣā strī upa + īkṣa--a . 1 tyāge idaṃ na mama syāditi icchābhede 3 audāsīnye 4 anapekṣaṇe ca . upekṣā ca parasvatvānabhisandhānāpūrbakasvatvaprāgabhāvāsamānakālīnasvatvāviṣayakecchā . upekṣāyāḥ svatvanāśakatvam smṛtau vyavasthāpitam upekṣānātmaka statra niścayaḥ kāraṇaṃ bhavet bhāṣokte 5 idamupādeyaṃ na bhavatītyākārakajñānabhede ca kuryāmupekṣāṃ hatajīpite'smin raghuḥ . 6 yogaśāstrokte cittaprasādanārthabhāvanācatuṣṭayāntargate bhāvanābhede . maitrīkaraṇāmuditopekṣāṇāṃ sukhaduḥsvapuṇyāpuṇyaviṣayāṇāṃ bhāvanātaścittaprasādanam pāta° sū0

upeta tri° upa + iṇa--kta . 1 upagate 2 samīpagate sevādidharmeṇa 3 prāpte 4 upanīte ca . yaṃ pravrajantamanupetamapetakṛtyam bhā° 1 ska° . na strī juhuyānnānupetaḥ smṛtiḥ . atupetaḥ anupanītaḥ ma° ta° raghu° . garbhādhānārthaṃ 5 striyamugate ca garbhādhānamupeto brahmagarbhaṃ sandadhāti hārītaḥ upetaḥ striyamupagataḥ saṃ° ta° raghunandanaḥ .

upendra pu° upagata indram anujatvāt atyā° sa° . 1 viṣṇau . sa hi kaśyapāt aditau indrādanantaraṃ vāmanarūpatayā saṃjātaḥ iti tasya tathātvam . upendro vāmanaḥ prāṃśuḥ viṣṇusa° . atra bhāṣye anyāpi niruktirdarśitā yathā . mamopari yathendrastvaṃ sthāpitogobhirīśvaraḥ . upendra iti kṛṣṇa! tvāṃ gāsyanti divi devatāḥ iti harivaṃśavacanāt upari indraḥ upendraḥ iti . atra vāsudevasyaiva yathopendranāmatā, tathā govardhanoddhāraṇena goṣu rakṣitāsu tatprītaye gobhistasya sarvoparilīkasthitatvena upendranāmatayā'bhiṣekaḥ kṛta iti varṇitaṃ harivaṃ° 76 a° yathā . apāmadhastālloko'yaṃ tasyopari mahīdharāḥ . nāgānāmupariṣṭādbhūḥ pṛthivyupari mānuṣāḥ . manuṣyalokādūrdhvaṃ tu khagānāṃ gatirucyate . ākāśasyopari ravirdvāraṃ svargasya bhānumān . devalokaḥ parastasmādvimānagamano mahān . yatrāhaṃ kṛṣṇa! devānāmaindre vinihitaḥ pade . svargādūrdhvaṃ brahmaloko maharṣigaṇapūjitaḥ . tatra somagatiścaiva jyotiṣāñca mahātmanām . tasyopari gavāṃ lokaḥ siddhāstaṃ pālayanti hi . sa hi sarvagataḥ kṛṣṇa! mahākāśagato mahān . uparyupari tatrāpi gatistava tapomayī . yāṃ na vidma vayaṃ sarve pṛcchanto'pi pitāmaham . lokāstvadho duṣkṛtināṃ nāgalokastu dāruṇaḥ . pṛthivī karmaśīlānāṃ kṣetraṃ sarvasya karmaṇaḥ . khamasthirāṇāṃ viṣayo vāyunā tulyavartinām . gatiḥ śamadamāḍhyānāṃ svargaḥ sukṛtakarmaṇām . brāhme tapasi yuktānāṃ brahmalokaḥ parā gatiḥ . gavāmeva tu goloko durārohā hi sā gatiḥ . sa tu lokastvayā kṛṣṇa! sīdamānaḥ kṛpātmanā . dhṛto dhṛtimatā vīra! nighnatopadravaṃ gavām . tadahaṃ samanuprāpto gavāṃ vākyena noditaḥ . brahmaṇaśca mahābhāga . gauravāttava cānagha! . ahaṃ bhūtapatiḥ kṛṣṇa! devarājaḥ purandaraḥ . aditergarbhaparyāye pūrbajaste purātanaḥ . tejastejasvinaścaiva yatte darśitavānaham . megharūpeṇa tatsarvaṃ kṣantumarhasi me vibho! . evaṃ kṣāntamanāḥ kṛṣṇa! syena saumyena tejasā . brahmaṇaḥ śṛṇu me vākyaṃ gavāñca gajavikrama! . āha tvāṃ bhagavān brahmā gāvaścākāśagā divi . karmabhistoṣitā divyaistava saṃrakṣaṇādibhiḥ . bhavatā rakṣitā lokā golokaśca mahānayam . tadvayaṃ puṅgavaiḥ sārdhaṃ vardhvāmaḥ prasavaistathā . karṣakān puṅgavairvāhyairmedhyena haviṣā surān . śriyaṃ śakṛtpravṛttena tarpayiṣyāmaḥ kāmadāḥ . tadasmākaṃ gurustvaṃ hi prāṇadaśca mahābala! . adyaprabhṛti no rājā tvamindro vai bhava prabho! . tasmāttvaṃ kāñcamaiḥ pūrṇairdivyasya payaso ghaṭaiḥ . ebhiradyābhiṣicyasva mayā hastāvanāmitaiḥ . ahaṃ kilendro devānāṃ tvaṅgavāmindratāṅgataḥ . govinda iti lokāstvāṃ stāṣyanti bhuvi śāśvatam . mamopari yathendrastvaṃ sthāpito gomirośvaraḥ . upendra iti kṛṣṇa! tvāṃ gāsyanti divi devatāḥ . tataḥ śakrastu tān gṛhya ghaṭān divyapayodharān . abhiṣekena govindaṃ yojayāmāsa yogavit . dṛṣṭvā'bhibhicyamānaṃ taṃ gāvastāḥ saha yūthapaiḥ . stanaiḥ prasravasaṃyuktaiḥ siṣicuḥ kṛṣṇamavyayam . meghāśca divi muktābhiḥ sāmṛtābhiḥ samantataḥ . siṣicustoyadhārābhiḥ sicyamānaṃ tamavyayam . vanaspatīnāṃ sarveṣāṃ susrāvendanimaṃ payaḥ . vavarṣa puṣpavarṣañca nedustūrthāṇi cāmbare . stuvanti munayaḥ sarvebāgbhirmantraparāyaṇāḥ . ekārṇavaviviktañca dadhāra vasudhā vapuḥ . prasādaṃ sāgarā jagmurtavurvātā jagaddhitāḥ . mārgastho vibabhau bhānuḥ somo nakṣatrasaṃyutaḥ . ītayaḥ praśamaṃ jagmurjagmurnivairratāṃ nṛpāḥ . pravālapatraśavalāḥ puṣpavantaśca pādapāḥ . madaṃ prasusnuvurnāgā yātāstoṣaṃ vane mṛgāḥ . alaṅkṛtā nātraruhairdhātubhirbhānti parvatāḥ . devalokopamo lokastṛpto'mṛtarasairiva . āsīt kṛṣṇābhiṣeke hi divyaḥ svargarasokṣitaḥ . abhiṣiktantu taṃ gobhiḥ śakro govindamavyayam . divyamālyāmbaradharaṃ devadevo'bravīdidam . eṣa te prathamaḥ kṛṣṇa! niyogo goṣu yaḥ kṛtaḥ . tatraiva 17 a° . śakrastu svayamāgatya daivataiḥ saha vṛtrahā . abhiṣicyābravīt kṛṣṇamupendreti śacīpatiḥ . vāsudevasyaivendreṇa upendranāntrā'bhiṣekaḥ kṛtaḥ ityuktam . bhā° 8 ska° 33 a° tu vāmanasyaiva tannāmatoktā yathā vāmanena balerdamanānantaram . kaśyapasyāditeḥ prītyai sarvabhūtabhavāya ca . lokānāṃ lokapālānāmakarot vāmanaṃ patim . vedānāṃ sarvadevānāṃ dharmasya yaśasāṃ śriyaḥ . maṅgalānāṃ vratānāñca kalpaṃ svargāpavargayoḥ . upendraṃ kalpayāñcakre iti sarvavibhūtaye iti prāpya tribhuvanañcendra upendrabhujapālitaḥ iti tatraiva . vāmanasya upendratvamindrānujātatvāt vāsudevasya tu pūrdoktaprakāreṇa tannāmatā ubhayoreva eka parameśvarāṃśatvānna virodhaḥ . tadindrasandikṛṣṭasupendra! yadvacaḥ māghe nāradasya vāsudevasambodhanatayā prayogaḥ .

upendravajrā strī upendravajrā jatajāstato gau iti vṛ° ra° ukte ekādaśākṣarapādake chandobhede . asyāśca indravajrayā saṃmelane yathopajātitvaṃ tathā indravajrāśabde darśitam .

upeya tri° upa + iṇ--yat . 1 upāyasādhye, 2 prāptavye ca . 2 upagamye upetāramupeyañca sarvopāyāśca kṛtsnaśaḥ manuḥ jñātitvenānupeyāstāḥ manuḥ . 3 anviṣya gamye bhūdharasthiramupeyamāgatam māghaḥ . upeyamanviṣya gamyam malli0

upeyivas tri° upa + iṇa--kvamu loke'pi ni° . upagate paścādbhedamupeyuṣe kumā° upeyivāṃsi kartāraḥ purīmājāta śātravīm . rājanyakāni upeyuṣomokṣapathaṃ manasvinaḥ māghaḥ . striyāṃ ṅīpi upeyuṣī .

upoḍha tri° upa + vaha--kta . sanniveśaviśeṣayukte 1 vyūḍhe sainye 2 nikaṭe, tadupoḍhaiśca nabhaścaraiḥ pṛṣatkaḥ kirā° taṃ varāhamupoḍhaiḥ pratyāsannaiḥ malli° . 3 ūḍhe kṛtavivāhe ca . bhāve kta . sainyavinthāsabhede vyūhe na° .

upota tri° upa + veñ kta . upasyūte . gaurā° ṅīṣ . pūtikāyāṃ strī śabdaratnā0

upottama tri° upagatamuttamam avyadhānena atyā° sa° . upāntime antyāt pūrbatane . gurūpottamayoḥ ṣyaṅ gotre . yopadhādgurūpottamādvuñ jhalyupottamam upottamaṃ riti pā0

upodaka pu° upagatamudakam atyā° sa° . udakasamīpasthe . prajāpatau tvā devatāyāmupodake yaju° 35, 6, ayaṃ vai loka upodakastadenaṃ prajāpatau devatāyāgupodake loke nidadhāti śata° brā° 13, 8, 3, 3, sāmīpye avyayī° . 2 udakasamīpe avyayam .

upodakī strī upagatamudakamatra gaurā° ṅīṣ . pūtikāyām (puiśāka) . rājani° . dvādasyāṃ pāraṇaṃ kuryād varjayitvāpyupodakīm ai° ta° kūrmapurāṇam .

upodikā strī upādhikamudakaṃ yatra udādeśaḥ saṃjñāyāṃ kan ataittvam . pūtikāśāke amaraḥ tatpākādi prakāraguṇādi vaidyake uktam . ekāhaṃ ṣaḍramopetā kimanyairvyañjanāntaraiḥ . taṇḍulairānatavyājairhasatyeṣā upodikā . vaṭapatravacchubhapatrikā paritaptatailasupācitā . navahiṅguvāsamuvāsitā paribhoktṛcittasuvikāśikā . sutaptavatailavipācitā sughanāmlatakrasupācitā . sūpodikājyabharjitā bhokturāśu rasanāgranartakī . podikā śītalā balyā śleṣmalā vātapittahā . pathyātra doṣaśamanī nidrāpuṣṭikarī matā upādhikamudakaṃ yatra udādeśaḥ gaurā° ṅīṣ svārthe kan vā hrasyaḥ . upodīkāpyatra strī

upodgraha pu° upa + ud + graha--ap . jñāne . tasyāha mukhamupodgṛhṇanniti chā° u° . upodpūrvakagraheḥ jñānārtha tvadarśanāt tathārthatvam .

upoddhātaḥ pu° samīpavartinaḥ prakṛtasya udghātaḥ uddhananam jñānaṃ cintanam yatra . upa + ud--hana--gatau gatyarthatvāt jñānārthatā ādhāre ghañ . 1 prakṛtasiddhyarthamālocanātmake saṅgatiprabhede . cintāṃ prakṛtasaddhyarthāmupodghātaṃ vidurbudhāḥ avasaraśabde vivṛtiḥ . 2 tadarthavarṇane ca . lakṣaṇopodghātena viśiṣṭajñānasya, kāraṇatvaṃ vyavasthāpayati dīdhi° 3 prārambhe ca

upodvalana na° upa + u + dvala--lyuṭ . uddīpane uttejane .

upoṣaṇa na° upa + uṣa--lyuṭ . upavāse ahorātrābhojane . prāpte śrīrāmanavamīdine martyovimūḍhadhīḥ . upoṣaṇaṃ na kurute kumbhīpāke mahīyate . upoṣaṇaṃ navamyāñca daśanyāmeva pāraṇam ti° ta° agastyasaṃ° . upavāsaśabde vivṛtiḥ . upavāsasya upadāhasādhanatvāt tathātvam .

upoṣita na° upa + vāsa + bhāve--kta . 1 upavāse . nāsti strīṇāṃ pṛthagyajñaḥ na vrataṃnāpyupoṣitam manuḥ . kartari kta . 2 upavāsakartari tri° . upoṣito dvitīye'hni pūjayet punareva tām durga° ta° pu° .

upoṣya tri° upa + vasa--akarmakaṣātuyoge kālasya karmasaṃjñā vidhānāt karmaṇi bā° kyap . 1 upavāsena yāpanīye tithyādau . trisandhyavyāpinī yā tu saivopoṣyā sadā tithiḥ kālamā° pu° . upa + vasa--lyap . 2 upavāsaṃ kṛtvetyarthe avya° .

upta tri° vapa--kta . 1 kṛtavāpe dhānyādau adhikaraṇe kta . 2 uptadhānyādau kṣetre . sarvaṃ kṣaṇena tadabhūdasadīśa! riktaṃ masman hutaṃ kuhakarāddhamivoptamūṣyām bhāga° . 3 muṇḍite ca . paryuptaśirasamiti pāra° sū° . parisarvatobhāvena uptaśirasam muṇḍitaśirasam harināthaḥ . bhāve ktin . upti vapane strī vaujānāmuptivicca syāt manuḥ .

uptakṛṣṭa tri° pūrvamuptaṃ paścāt kṛṣṭaṃ pūrbakāletyādinā sa° . vījavapanānantaraṃ kṛṣṭe kṣetre (vījākṛte kṣetre) . (kāḍāna)

uptrima tri° bava + kti map ca . vapanajāte .

upya tri° vapa--bā° karmaṇi kyap . vapanoye brīhyādau dokṣitaścedupatapyetopyānāṃ yenecchet cikitset ātyā° 25, 13, 20 . upyānāṃ vrīhiyavādīnām karkaḥ .

ubja ārjave tudā° para° aka° seṭ . ubjati aubjīt . ṇici ubjayati te aubjijat ta . indrāgnīrakṣa ubjatam ṛ° 1, 21, 5 . ubjantu taṃ subhvaḥ parvatāsaḥ 6, 5 2, 1 . ghañ ni° vasya daḥ samudgaḥ abhyudgaḥ . ni + ubja (ulaṭāna) uttānasyāvatānakaraṇe nyubjati uttānaṃ vastu avatānaṃ karotītyarthaḥ .

ubjaka tri° ubja--ṇvul . ārjavayukte . tataḥ tikā° phiñ aubjāyani tadapatye puṃstrī . tikakatavāditvāt gotrapratyayasya bahuṣu dvandve duk . ubjakakubhāḥ .

ubha(mbha) pūrtau tudā° pa° saka° seṭ . ubhati aubhīt . uvobha . umbhati umbhīt ayaṃ mucādiriti kavikalpa tanmate aumbhat mopadhatvāt nopadhālopaḥ umbhām babhūva āsa cakāra . vede gaṇavyatyayaḥ unapti umrāti dṛḍhānyaumnāduśamānaojaḥ ṛ° 4, 19, 4 . dṛdhramubdhaṃ gā ye mānam paribantamadrim ṛ° 4, 1, 15 . sarvamarmasu kākutsthamaumbhattīkṣmaiḥ śilīmukhaiḥ bhaṭṭiḥ . pā° mate luṅi rūpam . anyamate luṅi rūpam .

ubha tri° dvi° . uṅagatau--bhak . ubha--pūrtau ka vā . dvitvaviśiṣṭe ekatvāpekṣābuddhyā prathamaṃ dvitvasyaiva jananena dvitvasyaikatvena jñānadvārā gamyamānatvāt pūryasāṇatvādvopacārāt tathātvam . ubhau yadi vyomni pṛthak patetām māghaḥ . ubhāvapi hi tau dharmyau samyaguktau manīmibhiḥ brahmaṇā śravaṇāvubhau ācamya prayatonityamubhe santye samāhitaḥ manuḥ . tataḥ vṛttimātre nityam ayac . ubhayapakṣavinītanidrāḥ raghuḥ . ubhayavidhaḥ, ubhayathā ubhayataḥ ubhayatra . asya sarvādi° sarvanāmakāryam tenāsya dvipanāntatvena anyakāryābhāve'pi ṭerakac . ubhakau bhāyac . svārthe taddhitakani tu ayacprasaṅgaḥ . tataḥ prathamāpañcamī saptamyarthe tasil ayac . ubhayatas . dvābhyāṃ dvāvityarthe dvayorityarthe ca avya° tañjñaḥ punātyubhayataḥ puruṣānekaviṃśatim yājña° . śaktiṃ cobhayatastrīkṣṇāmāyasaṃ daṇḍameva vā . oṣadhyaḥ phalapākāntā bahupuṣpaphalopagāḥ . apuṣpāḥ phalavantīye te vanaspatayaḥ smṛtāḥ . vṛthiṇaḥ phalinaścaiva vṛkṣāstūbhayataḥ smṛtāḥ manuḥ . prakāre thāl ayac . ubhayathā dviprakārārthe avya° . neva naḥ priyatamobhayathāsau yadyutte vā naiṣa° . vināśe nāśe vā tava sati viyogo'syubhavatha praṣo° . saptamyarthe tral ayac . ubhayatra dvayorityarthe avya° ubhayatracarīṃ munondrāḥ jātakapa° dvau daive pitṛkārye trīnekaikamubhayatra vā chando° . ahni dyusa edyus vāayac . ubhayadyus ubhayedyus ca dvayorahnorityarthe avya° . yo anyedyurubhayadyurabhyeti atha° 1, 25, 4 . ubhayedyustathā prāptau paropoṣyā manoṣibhiḥ smṛtiḥ .

ubhaya tri° ubha + ayac . dvyavayave dvitvaviśiṣṭe asya dvitvabodhakatve'pi ekabahuvacanāntatayaiva prayogaḥ na dvivacanaprayogaḥ . si° kau° . ubhayamānaśire vasudhādhipāḥ raghuḥ . sarvādi° sarvanāmakāryam . ubhayasmai ubhayeṣām! athā na ubhayeṣāmamṛta martyānām ṛ° 1, 26, 9 . jasi vā śī . ubhaye ubhayāḥ . pare'bara ubhayā amitrāḥ ṛ° 2, 12, 18 . ye janā ubhaye bhuñjate viśaḥ 2, 24, 10 . kiṃ tatsādhyaṃ yadubhaye sādhayeyurna saṅgatāḥ raghuḥ . striyāṃ gaurā° ṅīṣ . ubhayīṃ siddhimubhāvavāpatuḥ raghuḥ .

ubhaya(tra)cara puṃstrī° ubhayatra ubhayorvā carati cara--ṭa 1 bhūmyantarikṣacare pakṣibhede striyāṃ ṅīp . sūryākrāntarāśerdvādaśadvitīyasthagrahayogabhede strī sūryādvyaye'pi ca dhane ca tathobhayatra saṃsthairvinā vidhumuśanti khagaistu yogān . yeṇīṃ ca vośimubhayatracarīṃ gunīndrāḥ spaṣṭaṃ phalāni vivighāni vadanti teṣām samo rājñobhayacarīprabhavo bahubhṛtyabhāk jātakapaddhatiḥ .

ubhayatodat(nta) puṃstrī ubhayatodantaḥ dantapaṅktirasya vā datrādeśaḥ . ubhayadantapaṅktiyukte manuṣyādau . paśūn mṛgān manuṣyāṃśca vyālāṃścobhayatodataḥ manuḥ . striyāṃ ṅīp . datrādeśābhāvapakṣe tatraivārthe striyāṃ vā ṅīṣ . ubhayatodantāḥ prajāḥ prajāyante śata° brā° 1, 6, 3, 3,

ubhayatomukha tri° ubhayato mukhe yasya . dvimukhe gṛhādau ubhayatosukhāmyāṃ pātrābhyām śata° brā° 4, 7, 1, 7, striyāṃ svāṅgatvābhāve ṭāp svāṅge tu ṅīṣ . ubhayatomukhī dhenuḥ . savatsā romatulyāni yugānyubhayatomukhī . dātāsyāḥ svargamāpnoti pūrṇena vidhinā dadat . yāvadvatsasya pādau dvau mukhaṃ yonau ca dṛśyate . tāvat gauḥ pṛthivo jñeyā yāvadgarbhaṃ na muñcati yājña° ukto dhenubhedaḥ . anyatra iyameva utkrāntisaṃjñayoktā . utkrānte tu pravṛttasya sukhotkrāntisamṛddhaye . tubhyaṃ saṃpradade nāmnā gāvamut krāntisaṃjñitām vidhā° pā° taddānamantraḥ .

ubhayataśśīrṣṇī strī ubhayataḥ śīrṣe yasyāḥ śīrṣannādeśaḥ ṅīṣ allopaḥ visargasya vā śaḥ . ubhayataḥśorṣatulyaprāyaṇīyādiyuktāyāṃ gavi aditirasyubhayataśaśīrṣṇī yaju° 4, 19, ubhayataḥ śīrṣe yasyāḥ jyotiṣṭomasyādyantayoḥ prāyaṇīyodayanīyayoḥ śīṣatvam dve śīrṣe prāyaṇāyodayanīye yāskokteḥ vedadī° .

ubhayavetana pu° ubhayoḥ bhedye syāmini ca vetanaṃ yasya ayac . dūtabhede yo hi svāmisakāśāt pracchannāṃ bhṛtiṃ gṛhītvā tadbhedyaśatrusakāśe tadīyadāsatvenātmānaṃ khyāpayitvā tatsakāśāt bhṛtiṃ gṛhṇannapi pūrvasvāminogṛhotabhṛtiniṣkrayārthamuttarasya sacivādibhedaṃ janayati sa ubhayavetana ityucyate . ajñātadoṣairdoṣajñairuddūṣyobhayavaitanaiḥ . bhedyāḥ śatrorabhivyaktaśāsanaiḥ sāmavāyikāḥ māghaḥ . tādṛśadūtāśca mudrārākṣase cāṇakhyapreṣitā vahavo varṇitāḥ te ca malayaketoḥ pradhānasacivādīn rākṣasādīn tato vibhidya cāṇakyakāryaṃ sādhitavantaḥ tacca tata evāvaseya vistarabhayānnoktam .

ubhayādanti avya° ubhau dantau praharaṇaṃ yatra yuddhe dvidaṇḍyā° ic samā° ayac . ubhayadantasādhye yuddhe evam ubhayāñjali ubhayābāhu ubhayāhasti ubhayākarṇi ityādayo'pi ni° sādhyāḥ tattatsādhanayuddhe . ubhāhasti ubhākarṇi ubhābāhu ubhādanti ityādayaḥ ni° sādhyāḥ tatra nāyac . te'pi tattadartheṣu .

um avya° u--bā° ḍumi . 1 roṣe, 2 svīkāre, 3 praśne ca .

umā strī oḥ śivasya mā lakṣmīriva uṃ śivaṃ māti manyate patitvena mā + ka vā . śivapatnyām 1 durgāyām u seti mātrā sapase niṣiddhā paścādumākhyāṃ sumukhī, jagāmeti kumāre niruktāyāṃ 2 pārvatyām . yadāha tapase putrīṃ vanaṃ gantuñca menakā . u meti, tena someti nāma prāpa tadā satī kāli° pu° . mātrā niṣiddhā tapase yadā sā yayāmumākhyāṃ bhavabhaktibhāvinī śivapu° atra pakṣe u meti śabdaḥ nāmahetutvenāstyasyāḥ arśa ā° ac yasyeti pā° ālope ṭāp . umāmukhe vimbaphalādharoṣṭhe umāmukhantu pratipadya lolā umārūpeṇa te yūyam umā badhūrbhavān dātā iti ca kumā° . niyojayitukāmastu umāyāṃ candraśekharam śi° pu° umāmāheśvaravratam . vrataśabde vakṣyate . ve--bā° mak saṃprasāraṇam . 3 haridrāyām 4 atasīvṛkṣe (masinā) umākaṭaḥ umyaḥ aumīnaḥ . 5 kīrtau 6 kāntau, 7 śāntau ca .

[Page 1364a]
umākaṭa pu° umāyā atasyā haridrāyā vā rajaḥ kaṭac . atasyā haridrāyāśca rajasi .

umāguru pu° 6 ta° . himālaye tasya umāyājanakatvāttathātvam . umājanakādayo'pyatra . tasyāśca tadutpatti kathā śivapu° dṛśyā .

umācaturthī strī umāyājanmadinam caturthī . jyaiṣṭhaśuklacaturthyām jyaiṣṭhaśuklacatarthyāntu jātā pūrvamumā satī . tasmāt sā tatra saṃpūjya strībhiḥ saugāgyavṛddhaye vra° pu0

umāpati pu° 6 ta° . mahādeve . sa ca yathā tāmupayeme tatkathā śivapu° dṛśyā tanmūlakaṃ kumāre ca varṇitā evamanyatrāpi purāṇe dṛśyā . menāṃ yāvat satī prāpya himācalapativratām . umarūpā hi tapasā patiṃ pāpa pinākinam . kāśīsva° umādhavādayo'pyatra

umāvana na° umāprītaye vanamatra . purabhede śoṇitapure hema0

umāsahāya pu° 6 ta° . mahādeve durgāsahāyatatsahacarādayo'pyatra

umāsuta pu° 6 ta° . kārtikeye . tatkathā agnikumāraśabde 55 pṛ° śivapurāṇe ca dṛśyā . umātanayapārvatīsutādayo'pyatra

umbara pu° umityavyaktaśabdaṃ bṛṇāti bṛ ac . 1 dvārordhakāṣṭhe, 2 gandharvabhede ca . umbarastumburuścaiva jaguranye ca ṣaḍgaṇān hari° 128 a° .

umbī strī um + vā--ka gaurā° ṅīṣ pṛṣo° vasya vaḥ . mañjarī tvardhapakvā yā yavagodhūmayorbhavet . tṛṇānalena sampluṣṭā budhairumboti sā smṛtā iti bhā° pra° uktāyām ardhapakvayavagodhūmayormañjaryām . umbī kakapradā balyā ladhvī pittānilāpahā bhā° pra° .

umbura pu° um + bṝ--ka ut raparaḥ . dvārordhakāṣṭhe .

umbhi tri° umbha--in . pūrake . tataḥ kartryā° jātādyarthe ḍhakañ . aumbheyaka tajjātādau tri0

umya na° umāyā atasyā bhavanaṃ kṣetram vā yat . atasībhavanakṣetre pakṣe khañ aumīna tatrārthe na0

umlocā strī apsarobhede . ṛtusthalā ghṛtācī ca viśvācī pūrbacityapi . umloceti ca vikhyātā bhā° ā° 123 a0

ura gatau sau° para° saka° seṭ . orati aurīt uvora ūratuḥ

ura puṃstrī ura--ka . 1 meṣe striyām ajā° ṭāp . atrā vi nemireṣāmurām 8, 34, 3, urāṃ meṣīm bhā° 2 gantari tri° . urāmathirā vayuneṣu ṛ° 8, 66, 8 .

uraḥsūtrikā strī 7 ta° muktāhāre amaraḥ .

[Page 1364b]
uraga puṃstrī° urasā gacchati uras + gama--ḍa salopaśca . 1 sarpe, striyāṃ jātitvāt ṅīṣ pādaśūnyatayā urasaiva teṣāṃ hi gamanam . bhittvotyitaṃ bhūmimivoragāṇām vilamagnāvivoragau aṅgulīvoragakṣatā raghuḥ . 2 taddevatāke aśleṣānakṣatre . uragavidhiśatākhyāḥ śarvarīnāthavāre jyo° ta° . 4 sīsake tasya nāgavījajatvenā'bhedopacārāttathātvam . ahiśabde 581 pṛ° vivṛtiḥ .

uragabhūṣaṇa pu° uragobhūṣaṇamasya . sarpabhūṣaṇe mahādeve

uragarāja pu° 6 ta° ṭac samā° . 1 sarparāje vāsukau . uragorājeva upami° sa° . 2 mahāsarpe ca . praharturevoragarājarajjavaḥ māghaḥ urageśatadindrādayo'pyubhayatra . uragendramṛrdharuharatnasannidheḥ māghaḥ .

uragasthāna na° 6 ta° . pātāle teṣāṃ tatrasthitatvāta pātālasya tathātvam .

uragāśana pu° uragānaśnāvi aśa--lyu 6 ta° . sarpabhakṣake 1 garuḍe ca 2 mayūre uragabhakṣādayo'pyatra . svāvāsabhāga muragāśanaketuyaṣṭyā māghaḥ .

uraṅga puṃstrī urasā gacchati uras + gama--ḍa ni° . sarpe striyāṃ jātitvāt ṅīṣ .

uraṅgama puṃstrī urasā gacchati uras + gama--khac salopaḥ . saṃrpe striyāṃ jātitvāt ṅīṣ .

uraṇa puṃstrī ṛ--kyu, dhātorucca raparaḥ . 1 meṣe striyāṃ jātitvāt ṅīṣ . vṛkīvoraṇamāsādya mṛtyurādāya gacchati bhā° śā° 65 a° . ya uraṇaṃ jaghāna nava cakhnvāṃsaṃ navatiṃ ca bāhūn ṛ° 2, 14, 4, 2 dardrughnavṛkṣe pu° svāmī .

uraṇākṣa pu° uraṇasya meṣasya akṣīva akṣi puṣpaṃ yasya . dadrughne (dādamardana) vṛkṣe . svāmī ta uraṇākhyastatrārthe ityāha . tanmate uraṇasyākhyā ākhyā yasyeti vigrahaḥ

urabhra puṃstrī uru utkaṭaṃ bhramani bhrama--ḍa pṛṣo° ulopaḥ . 1 meṣestriyāṃ jātitvāt ṅīṣ 2 dardrughnavṛkṣe pu° svāmī . tasyedam aṇ . aurabhra meṣamāṃsādau haviṣā'nnena vai māsaṃ pāyasena ca vatsaram . mātsyahāriṇakaurabhraśākunacchāga pārṣataiḥ . aiṇarauravavārāhaśāśairmāṃsairyathākramam . māsāṃbhivṛddhyā tṛpyanti datteneha pitāmahāḥ yājña° . darpitā dhvāṅkṣasvaḍgāhvamahiṣorabhrakuñjarāḥ suśrute paśuṣu tasya darpitatvamuktam sa ca grāmyapaśuḥ aśvāśvataragosvaroṣṭravastorabhramedaḥpucchaprabhṛtayo grāmyāḥ suśru° tanmāṃ saguṇāstatraiva grāmyā vātaharāḥ sarve vṛṃhaṇāḥ kaphapittalāḥ . madhurā rasapākābhyāṃ dīpanā balavardhanāḥ vṛṃhaṇaṃ māṃsamaurabhraṃ pittaśleṣāvahaṃ guru .

[Page 1365a]
urabhrasārikā strī suśrutokte kīṭabhede kīṭaśabde vivṛtiḥ .

uraro avya° ura--bā° arīk . 1 aṅgīkāre, 2 vistāre ca . kṛñi asya gartatvāt tena saha samāsaḥurarīkṛtya iti kālpanikaṃ bhedamurarīkṛtya sā° da° . ghañ urarīkāra aṅgīkāre pu° . kta . urarīkṛta svīkṛte tri0

urala tri° ura--bā° kalac . gatiyukte tato balā° caturarthyāṃ yat . uralya tatsannikṛṣṭadeśādau tri° .

uraśa pu° munibhede tasyāpatyam pāṭhāntare tikā° phiñ auraśāyani tasya bhargā° striyāṃ tatpratyayasya na luk auraśāyanī .

uraśchada pu° uraśchādyate'nena chada--ṇic--gha hrasvaḥ . kavace

uras balārthe kaṇḍvā° pa° aka° seṭ . urasyati balavānbhavatītyarthaḥ aurasyīt aurasīt urasyām(sām)babhūva āsa cakāra

uras na° ṛ--asun dhātorucca raparaḥ . vakṣaḥsthale . kavāṭavistīrṇamanoramoraḥsthalasthita śrīlalanasya tasya janitamudamudasthāduccakairucchritoraḥsthalaniyataniṣaṇṇaśrīśrutāṃ śuśruvān saḥ māghaḥ . uromukulitastanaṃ jaghanamaṃsabandhoddhuram mālatī° asya ba° va° antasthasyakapsamā° vyūḍhorasko vṛṣaskandhaḥ raghuḥ . prakṛtyaiva śiloraskaḥ kumā° . kvacinna . hārorā vanamāra sā suprasiddhapadyam . tena nirmita aṇ aurasa, putrabhede aurasaḥ kṣetrajaścaiva dattaḥkṛtimaeva ceti kāli° pu° urojātamātre ca aurasaṃ bhayam . pakṣe yat urasya . bakṣogate . 2 śreṣṭhe na° . tasya 6 ta° ante ac samā° . aśvaurasa aśvapradhāne . 3 ṛṣibhede pu° tasyāpatyam tikā° phiñ aurasāyani . uraśavat bhargādikāryam . uraḥ prāśastyenāsya arśā° ac . urasa praśastoraske tri° . pāṭhāntare tikādiṣu urasaśabdo'pi pamate uraśavat phiñ bhargādikāryañca .

urasija pu° urasi jāyate jana--ḍa ta° saptamyā aluk . strīvakṣojāte stane . paripaspṛśire cainaṃ pīnairurasijaiḥ rmuhuḥ rāmā° . urasijātorasiruhādayo'pyatra . phenānāmurasiruheṣu hāralīlām māghaḥ

urasila tri° uraḥ prāśastyenāstyasya picchā° ilac . praśasto raske . pakṣematup masyavaḥ . urasvat tatrārthe striyāṃ ṅīp .

uraskaṭa pu° uraḥ kaṭyate āvriyate'nena kaṭa--ghañarthe karaṇe ka . 1 bālānāmuttarīyabhede tadīye yajñopavotākāre 3 bastrabhede ca . (vukavāchāḍa) . trikā° .

urastas avya° urasaikā dik tasiḥ, pañcamyādyarthe tasil vā . 1 hṛdayaikadeśabhave putre 2 vakṣasa ityādyarthe ca atra littvāt svaritasvara itibhedaḥ .

urastra na° urastrāyate trai--ka . vakṣora ke kavace . karaṇe lyuṭ . urastrāṇamapyatra na° .

urasya pu° urasaikā dik yat . vakṣasaikadeśagata karmaṇā vāpyurasyena vakṣo yasya vidāritam suśrutaḥ nirmitārthe yat . 2 putre

urī avya° ura--gatau bā° īk . 1 aṅgīkāre, 2 stire ca . uryādi° kṛñi gatvitvam tena samā° . lyap urīkṛtya tadurīkṛtya kṛtibhirvācaspatyaṃ pratāyyate māgha

urīkāra pu° urā + kṛ--ghañ . 1 svīkāre, vistāre ca .

urīkṛta tri° urī + kṛ--kta . 1 aṅgīkṛte, 2 vistṛte, ca .

uru tri° ūrṇu--ku nulopo hrasvaśca . 1 viśāle, 2 vṛhati ca vistīrṇaṃ dadṛśaturambaraprakāśaṃ te'gādhaṃ nidhimurumambhasāmanantam bhā° ā° 22 a° . 3 bahule niru° tuvijātā urukṣayā ṛ01, 2, 9, urukṣayā bahunivāsau bhā° rathe yuñjannurucakre . 4 vistīrṇe ca vṛhattvasya vistīrṇāyattatvāt . janāsa uru kṣotaṃ sujanimā cakāra ṛ07, 100, 4, svastimadurukṣitau gṛṇīhi ṛ° 9, 84, 1, urugāyaḥ urugavyūtirabhayāni ṛ° 9, 90, 4, ahościdasmā uruśaktiradbhutaḥ 2, 26, 4, anyāmipamurudhārāmaraṅkṛtam 8, 1, 10, uruprathāḥ prathamānam yaju° 20, 39, gāthayorau ratha uruyuge ṛ° 8, 98, 9, . 5 dorghe ca gatorumārgāḥ māghaḥ bhāṣitapu skatvāt klīve tṛtīyādyaci vā puṃvat . urave uruṇe ityādi striyāṃ guṇavacanatvāt vā ṅīṣ . śirobhiste gṛhītvorvīṃ srajamāraktava sasaḥ manuḥ urīrbhāvaḥ pṛthvā° imanic . uriman tadbhāve . pakṣetva, urutva na° . tal urutā strī aṇ aurava na° . tadbhāve .

urukāla pu° uruḥ kālaḥpāke'sya . (rākhālaśaśā) 1 mahākālalatāyām ratnamā° . karma° . 2 dīrghakāle .

urukrama pu° uravaḥ mūmyādivyāpakatvāt kramāḥ pādavikṣepā asya . 1 vāmanarūpe bhagavadavatāre yasyoruṣuvikramaṇeṣvadhikṣiyanti bhuvanāni viśvā ṛ° 1, 154, 2, yasya viṣṇoruruṣu vistīrṇeṣu trisaṃkhyākeṣu vikramaṇeṣu pādaprakṣepeṣu viśvā sarvāṇi bhuvanāni bhūtajātānyāśritya nivasanti sa viṣṇuḥ stūyate bhā° . iti tasyorukranatve liṅgamuktam . śaṃ na indro vṛhaspatiḥ śaṃ no viṣṇararukramaḥ ṛ° 1, 9, 9, uruṃ vistīṇṇaṃ krāmati pādān pikṣipatītyurukramaḥ viṣṇuḥ bhā° . uru pradhānaṃ padamāśramaṃ krāmati--kramaac 6 ta° . bhagavato'ṣṭamāvatāre 2 ṛṣabhadeve ca . aṣṭame merudevyāntu nābherjāta urukramaḥ . darśayan vartma dhīrāṇāṃ sarcoṣāmātmanākṛtam bhā° 1 ska° 3 a° ṛṣabhaśabde vivṛti rdṛśyā .

urugāya pu° urubhiḥ śreṣṭhairgīyate gamyate vā gai--gāne gāṅ gatau vā karmaṇi dhañ . parameśvare vāsudeve trīṇyeka urugāya! vikrame ṛ° 8, 29, 7, urubhirvahubhirgātavyaḥ bahuṣu deśeṣu gantā bahukīrtirvā bhā° bahukīrtiriti pakṣe gīyate gāyaḥ kīrtirityarthaḥ atrāha tadurugāyasya viṣṇoḥ yaju° 6, 3, viṣṇa urugāyaiṣaḥ yaju° 8, 1, yaḥ pārthivāni tribhiridvi sāmabhiruru kramiṣṭorugāyāya jīvaseṃ ṛ° 1, 155, 4, urugāyāya urugātavyāya bhā° . gāṅ gatau bhāve vañ gāyo gatiḥ karma° . 2 vistīrṇāyāṃ gatau stomamahadurugāyaṃ pratiṣṭhāṃ dṛṣṭvā kaṭhavallī . urugāya vistārṇāṃ gatim śā° bhā° asambādhānuragāyavato'bhidhyāya ta chā° u° urugāyavatovistīrṇagatīn gai gāne ghañ karma° . 3 bahukīrtane . prāṇasya vātāyorugāyaṃ kurute śata° vrā0, 1, 2, 14,

urucakṣas tri° uru yathā syāt tathā caṣṭe cakṣa--asun . 1 mahādarśane varṣiṣṭhakṣatrā urucakṣasā narāḥ ṛ° 8, 101, 2, sarvadraṣṭṛtvāt 2 sūrye pu° namobhirurucakṣo nṝnviśvān 6, 51, 9, śaṃ naḥ sūrya urucakṣā udetu 7, 35, 8,

urujman tri° urvī jmā kṣitiryatra . vahubhūmiyukte uruṣyā, ṇa urujmannaprayucchan atha° 6, 4, 3,

urujrayas tri° jri--abhibhave karaṇe asun uru jrayovego'sya vistīrṇavege . vegena hi sarvāmibhavāt jrayasastathātvam . urujrayasamindubhiḥ ṛ° 8, 6, 2 tra urujrayaṣṭam vistīrṇavegam bhā° . urujrayasaṃ ghṛtayonimāhutam 5, 8, 6, sehānaḥ pūtanā uru jrayaḥ 8, 36, 1, ityatra jrayasovegārthakasyāsunnantatayā prayogāt tasyā dantakalpanaṃ pramādikam .

urujri tri° uru yathā tathā jrayati jri kvip vede ni° na tuk . jṛ--bā° kiṃvā . prabhūtagatiyukte . arvākpatha urujrayaḥ kṛṇudhvam ṛ° 7, 39, 3, urujraya prabhūtanamanāḥ bhā° .

uruṇḍa pu° upadrāvake asurabhede . khalajāḥ śakadhūbhaḍhā uruṇḍā ye ca maṭmaṭāḥ . kumbhamuskā ayāśavaḥ . tānasyā brahmaṇaspate pratibodhena nāśaya atha° 8, 6, 15,

[Page 1366b]
urubila tri° uru vṛhat bilamasya . vṛhacchidrayukte pātre sthālyāṃ strī gaurā° ṅīṣ . yadyeṣokhā bhidyeta yā'bhinnā navā sthālyu ruvilī syāttasyāmibhaṃ paryāvapet śata° brā° 1, 6, 4, 8,

urubja pu° urubhyo'dbhyo jāyate janayati antarbhūtaṇyarthe janaḍa pṛṣo° allopaḥ . prabhūtapayojanake . gavāmurubjamabhyarvati vrajam ṛ09, 77, 4, urubjaṃ prabhūtānāmapāṃ janakam bhā0

ururī avya° uru rāti rā--bā° kī . 1 aṅgīkāre 2 vistāre ca .

uruloka na° uru yathā tayā lokyate loka--karmaṇi ghañ . 1 antarikṣe tasya sarvalokebhyo mahattvena jñānāt tathātvam . kālakhātmadiśāṃ sarvagatatvaṃ paramaṃ mahat bhāṣoktestasya paramamahattvam . mamāntarikṣamurulokamastu ṛ010, 128, 2 . karma° . 2 śreṣṭhaloke pu° .

uruvu pu° uru vāyati vai śoṣaṇe ku . eraṇṭavṛkṣe śampākoruvuvarṣāmūvājigandhāniśācchadaiḥ suśru° svārthe kan tatraiva . rāyamukuṭastu uruvukasthāne uruvakaityaṅgīcakāra pṛṣo° sādhu .

uruvūka pu° uru vāyati vai śoṣaṇe ulūkādayaśca ukhā° ni° . raktairaṇḍe punarṇavāvāruṇatarkāryuruvūkavatsādanīvilvaśākaprabhṛtīni uṣṇāni svādutiktāni vātapraśamanāni ca suśru° . paṭolavārtākukāravellakaṭukikākevukoruvūkaparpaṭakakirātatiktakarkoṭakāriṣṭakoṣātakīvetakarīrāṭarūṣārkapuṣpaprabhṛtīni raktapittaharāṇyāhurhṛdyāni sulaghūni kuṣṭhamehajvaraśvāsakāsāruciharāṇi ca suśrutaḥ .

uruvyacas tri° uru vicati vyaca--vyāje (viśeṣavyāptau) asun ativyāpake . oruvyacāḥ pṛṇatām ṛ° 3, 501 . uruvyacāḥ prabhūtavyāptiḥ bhā° . 2 vistīrṇe uruvyacasemahine ṛ° 7, 31, 11 . uruvyacasā vistīrṇe bhā° . gamaduruvyacā aditiḥ 5, 46, 6 . uruvyacasodhāmnā patyamānāḥ yaju° 27, 16,

uruṣā tri° uru sanoti sana--viṭ ṅā vede vatvam . bahudātari mahīmasmabhyamuruṣāmurujrayaḥ ṛ° 5, 44, 6 . uruṣāṃ bahudātāram bhā° .

uruṣya rakṣaṇe para° saka° seṭ . uruṣyati auruṣyīt . uruṣya rāya eṣo yajasva yaju° 7, 4, asya vyākhyāne uruṣya rakṣa uruṣyatīrakṣaṇakarmā vedadī° . uruṣyadagniḥ pitrorupasthe ṛ° 3, 5, 8 . aruṣyat rakṣatu bhā° . gopīthe na uruṣyatam ṛ° 5, 65, 6 .

[Page 1367a]
uruṣyā strī uruṣyaṃ rakṣaṇamicchati kyac a yalopaḥ rakṣaṇecchāyām . uruṣyā pāyurabhavat sakhibhyaḥ ṛ° 6, 44, 7 . uruṣyā rakṣaṇecchayā bhā° tṛtīyāyā luk . tataḥ u . uraṣyurakṣaṇecchāvati ime mā potā yaśasa uruṣyavoratham ṛ° 8, 48, 5 . uruṣyavaḥ rakṣākāmāḥ bhā° .

urūcī strī uru añcati kvip ṅīp allope pūrbāṇo--dīrghaḥ . ativyāpinyāṃ striyām . urūcī viśve yajate nipātam ṛ° 4, 56, 4 . śaṃ na urūcī bhavatu khadhābhiḥ ṛ° 7, 35, 3 viśrayamāṇo amatimurūcīm ṛ° 7, 45, 3 yā te jihvā madhumatī sumedhā agne deveṣūcyata urūcī ṛ° 3, 57, 5 . strībhinne urvac tathārthe śasādāvaci urūcaḥ urūcā ityādi .

urūṇas tri° urū dīrghe nāsike tasya nasādeśaḥ vede ni° ṇatvaṃ dīrghaśca . dīrghanāsikāyukte urūṇasāvasutṛpā ṛ° 10, 14, 12 .

uroja pu° urasi jāyate jaga--ḍa je vibhāṣā pā° saptamyā luk . strīstane dadhatyurojadvayamurva'śītalam rejāte ruciradṛśāmurījakumbhau māghaḥ stanādikaṃ sūkṣmarūpeṇa janmakāle utpannamapi yauvane udbhidyate . yathāha bhāvaprakā° . bālānāṃ śukramastyeva kintu saukṣmyānna dṛśyate . teṣāṃ tadeva tāruṇye puṣṭatvādvyaktimeṣyati kusumānāṃ praphullānāṃ gandhaḥ prādurbhavedyathā . romarājyādayaḥ puṃsāṃ nārīṇāmapi yauvane . jñāyante tattayorbhedo jñeyo vyākhyānataḥ sa ca . tathā ca puṃsāṃ romarājīśmaśruprabhṛtayaḥ nārīṇāṃ tu romarājīstanastanyārtavaprabhṛtayaḥ . ārtavastanodbhedakālaśca ekādaśavarṣāduttaraḥ smṛtāvuktaḥ . aṣṭavarṣā bhavedgaurī navavarṣā tu rohiṇī . daśame kanthakāproktā tata ūrdhaṃ rajasvalā u° ta° smṛtiḥ . idamapi sambhāvitaviṣayam dhātubhedena tata uttaramapi bhavatīti loke dṛśyate sambhāvanābhiyā daśamāvdādarvāk deyeti tattvam . suśrute tu dvādaśavarṣopari rajaḥsambhava uktaḥ . rasādeva rajaḥ strīṇām māsi māsi tryahaṃ sravet . tadvarṣāddvādaśādūrdhvaṃ yāti pañcāśataḥ kṣayam rajaḥpadaṃ stanodbhedasyāpyupalakṣaṇam . garbhiṇyāḥ pīnastanatve dugdhabahulatve ca kāraṇamuktam bhā° pra° . gṛhītagarbhāṇāṃ strīṇāmārtava vahānāṃ srotasāṃ garbheṇāvarodhādārtavaṃ na sravati tadeva pratihatamūrdhvamāgatamupacīyamānamaparāṃ bhavati śeṣañcordhvataramāgataṃ payodharau yāti tasmād garbhiṇyāḥ pībhauccau payo gharau bhavataḥ iti . urobhūprabhṛtayo'pyatra urobhuvā kumbhayugena jṛmbhitam naiṣa° .

urobhūṣaṇa na° urobhūṣyate'nena bhūṣa--karaṇe lyuṭ 6 ta° . 1 vakṣo'laṅkāre hāre . urobhūṣayati lyu . 2 tadarthe tri° .

urovṛhatī strī vaidike chandobhede . vṛhatī jāgatastrayaśca gāyatrāḥ . pathyā pūrvaścettṛtīyaḥ . tyaṅkusāriṇī dvitīyaḥ . skandhagrīvī kauṣṭukeḥ . urovṛhatī yāskasya kātyā° ukteḥ yāskamate dvitīyacaraṇasya jāgatātmakatve anyeṣāṃ trayāṇāṃ gāyatrātmakatve ca sā bhavatītyarthaḥ .

urohasta na° urasi hastaścapeṭāghātoyatra . bāhuyuddhabhede bāhuyuddhaprakāraḥ bhā° sa° 22 a° darśitaḥ yathā karagrahaṇapūrvantu kṛtvā pādābhivādanam . kakṣaiḥ kakṣyāṃ vidhunvānāvāsphoṭaṃ tatra cakratuḥ . skandhe dorbhyāṃ samāhatyanihatya ca muhurmuhuḥ . aṅgamaṅgaiḥ samāśliṣya punarāsphālanaṃ vibho! . citrahastādikaṃ kṛtvā kakṣyābandhaṃ ca cakratuḥ . galagaṇḍābhighātena sasphuliṅgena cāśanim . bāhupāśādikaṃ kṛtvā pādāhataśirābubhau . urohastaṃ tataścakre pūrṇakumbhau prayujya tau . karasaṃpīḍanaṃ kṛtvā garjantau vāraṇāviva . durdāntau meghasaṅkāśau bāhupraharaṇābubhau . talenāhanyamānau tu anyonyaṃ kṛtavīkṣaṇau . siṃhāviva su saṃkruddhāvākṛṣyākṛṣya yudhyatam . aṅgenāṅgaṃ samāpīḍyabāhubhyāmubhayorapi . āvṛtya bāhubhiścāpi udaraṃ ca pracakratuḥ . ubhau kaḍhyāṃ supārśve tu takṣavantau ca śikṣitau . adhohastaṃ svakaṇṭhe tūdarasyīrasi cākṣipat . sarvātikrāntamaryādaṃ pṛṣṭhabhaṅgañca cakratuḥ . saṃpūrṇamūrdhā bāhubhyāṃ pūrṇakumbhaṃ pracakratuḥ . tṛṇapīḍaṃ yathākāmaṃ pūrṇayogaṃ samuṣṭikam . evamādiniyuddhāni prakurvantau parasparam . vyākhyātañcaitat nīlakaṇṭhena kakṣaiḥ daurmūlaiḥ kakṣyāṃ prakoṣṭhagatāṃ rajjuṃ dhunvānau . yataḥ tatra kakṣai āsphoṭaṃ cakratuḥ bāhumūlāsphālanena aṅgadabandharajjuśeṣaṃ kampayantāvityaryaḥ . citrahastādikaṃ hastasyātivegena ākuñcanaprasāraṇoparyadhaścālanamuṣṭīkaraṇāni citrahastāḥ ādipadāt pādasyāpyākuñcanādi . kakṣyābandhaṃ parasparakakṣyāyāṃ hastau kṛtvā bandhanam galena naṇḍena bhāladeśenābhighātastena pāṣaṇasadṛśāṅgatvāttayorabhighātena visphuliṅgotpattyā'śaniṃ vajramiva sasṛjaturityarthaḥ . bāhupāśādikaṃ caraṇapāśa ādiśabdārthaḥ . pādābhyām āhatāḥ śirāḥ snāyavoyābhyāntau dṛḍhaprahārau nāḍoparyantabhapi vadanābantāvityarthaḥ . urohastaṃ urasi capeṭāprahāram . pūrṇakumbhau dvitvaṃ parasparaṃ dvāvapi cakraturiti vaktum . talena capeṭayā . āvṛtya jatrudeśe pṛṣṭhaṃ kṛtvā bāhubhiḥ bahutvāddvāvapi mithaḥ udaram ādāya pracakratuḥ pracikṣipatuḥ kṝ vikṣepe'sya chāndasaṃ rūpam . evaṃ kaṭhyāṃ supārśve ca pracakratuḥ . takṣavantau takṣastanūkaraṇaṃ gātrasaṅkoca ityarthaḥ tadvantau . adhohastaṃ udarasyādhastāt hastaṃ kṛtvā hastābhyāmudaramāveṣṭya svakaṇṭhe svorasi ca kaṇṭhoraḥsamīpe anīya ākṣipat āsphālitavān . pṛṣṭhasya bhūsambandha na jātaṃ bhaṅgaṃ parābhavaṃ vāhubhyāṃ udarādinipīḍane sampūrṇasūrdhā tṛṇapīḍaṃ pūrṇayogaṃ yogoviśrabdhaghātanaṃ tacca pūrṇam . atyatra muṣṭeḥ pātaṃ pradarśya anyatra pātanamityaryaḥ evamādiniyuddhāni pādākarṣaṇaśīrṣakakṣyīkaraṇādīni

u(ū)rja jīvane vā cu° ubha° aka° pakṣe bhvā° para° seṭ . u(ū)rjayati te u(ū)rjati . aurjijat--ta aurjīt . u(ū)rjayām babhūva āsa cakāra cakre pakṣe u(ū)rjām bamūva āsa cakāra . kta u(ū)rjita, vṛddhe balānvite . ṇiṇantatve vardhite tri° dīrghādirayamiti bahavaḥ

u(ū)rṇanābha pu° urṇeva sūtraṃ nābhau garbhe'sya ac samā° hrasvaḥ . lūtāyām (mākaṅasā) dīrghādirayamiti kecit .

u(ū)rṇā strī ūrṇūyate ācchādyate ūrṇu--ḍa hrasvaḥ . 1 meṣādi lomni 2 lalāṭasthalogasamūhātmake cihnabhede . lalāṭa paṭṭe navanalinanālabhaṅgatanvīyamūrṇā parisphurati kāda° . dīrghādirayamiti bahavaḥ

u(ū)rda dāne svāde saka° krīḍāyām aka° bhvā° ātma° seṭ . u(ū)rdate aurdiṣṭa dīrghādirayamiti bahavaḥ .

u(ū)rdra pu° urda--rak . jalaviḍāle (udvirāla) dīrghādiramiti bahavaḥ .

u(ū)rva hiṃsāyāṃ bhvā° para° saka° seṭ . u(ū)rvati aurvīt . kvipi valope ūḥ urau dīrvāditve ūrau iti bhedaḥ .

urva pu° urvī pṛthivī sañcārasthānatvenāstyasya arśa° ac . 1 pṛthivīsañcāriṇi pitṛbhede tāṇḍya° brā° dṛśyaḥ . 2 ṛṣibhede tataḥ vidā° añ . orva tadapatye puṃstrī .

urvaṭa pu° uru yathā tathā'ṭati aṭa + ac 6 ta° . batse trikā° . tasya dīrghollamphādinā aṭanāt tathātvam .

urvarā strī uru śasyādikamṛcchati ṛ--ac 6 ta° . 1 sarvaśasyādyabhūmau patatāṃ garṇaḥ pivatu sārdhamurvarā māghaḥ 2 bhūmimātre viśvaḥ 3 adhikeṃtri° urvaramadhivaṃ jātamasya tārakā° itac . urvarita ādhikyayukte (upacāna) adhike . urūn mahata ṛcchati ṛ--ac 6 ta° . apsarobhede kalānidhirguṇanidhikarpūratilakorvarā kāśīsva° .

urvarāsā tri° urvarāṃ bhūmiṃ sanoti sana--viṭ ṅā . mūmivibhājake putrādau kṣetrāsāṃ dadathururvarāsām ṛ° 4, 38, 1, urvarāsāṃ putram bhā° . 2 urvarāvibhājake tri° tvaṃ naḥ sahasrabharamurvarāsām 6, 20, 1 . urvarāṇāṃ bhūmīnāṃ sanitāraṃ saṃbhaktāram bhā° .

urvarī strī ṛ--gatau vanip ṅīp vanoraśca . ādhikyaprāptāyāṃ striyām oṣadhīnāmahaṃ vṛṇa urvarīriva sādhuyā atha° 10, 4, 2, anyaliṅge urvan ityeva

urvarya tri° urvarāyāṃ bhavaḥ yat . 1 sarvaśasyāḍhyabhūmibhave rudabhede nama urvaryāya khalyāya yaju° 16, 33, rudrādhyāyaḥ .

urvaśī strī urūn aśnute vaśīkaroti uru + aśa--ka gaurā° ṅīṣ . svargaveśyābhede . apsarobhedāśca apsaraḥ śabde uktāḥ iyañca nārāyaṇoruṃ bhittvā jātā yathoktaṃ harivaṃ° 85 a° nārāyaṇoruṃ nirbhidya sambhūtā varavarṇinī . ailasya dayitā devī yoṣidratnaṃ kimurvaśī tataśca ūruṃ nārāyaṇoruṃ kāraṇatvenāśnute prāpnoti aśa--ka ṅīṣ pṛ° hrasvaḥ . iti vigrahaḥ . iyameva purūravasaḥpatnī āsīt . putrobudhasyottamavīryakarmā purūravā yusya suto sudevaḥ . tathaiva paścāccakame mahātmā purorvaśīmapsarasāṃ variṣṭhāma 154 a° purūravāḥ sutovidvānilāyāṃ samapadyata ityupakamya ṣaṭ sutā jajñire cailādāyurdhīmānamāvasuḥ . dṛḍhāyuśca vanāyuśca śatāyuścorvaśīsutāḥ bhā° ā° 75 a° . sā ca indralokagatārjunasya samīpe riraṃsayā gatvā tena pratyākhyātā tasmai śāpaṃ dadāviti kathā bhā° va° 46 a° tava pitrābhyanujñātāṃ svayañca gṛhamāgatām . yasmānmāṃ nābhinandethāḥ ka mavāṇavaśaṃgatām . tasmāttvaṃ nartanaḥ pārtha! strīmadhye mānavarjitaḥ . apumāniti vikhyātaḥ ṣaṇḍavadvicariṣyasi 2 nadībhede urvaśītīrthaśabde udā° .

urvaśītīrtha na° māratokte torthabhede . urvaśītīrthamāsādya tataḥ somāśramaṃ budhaḥ bhā° va° 84 . tacca nadīrūpam . urvaśīṃ kṛttikāyoge gatvā caiva samāhitaḥ lauhitye vidhivat snātvā puṇḍarīkaphalaṃ labhet bhā° anu° 25 a° .

urvaśīramaṇa pu° urvaśīṃ ramayati rama--lya 6 ta° . candravaṃśye budhaputre purūravasi nṛpe urvaśīvallabhādayo'pyatra .

urvāru pu° uru--yayā tathā ṛcchati ṛ--uṇ . karkaṭyām . svārthe kan atraiva . urvārukamiva bandhanānmṛtyormukṣīya māmṛtāt ṛ° 7, 59, 12, . yaju° 3, 6, urvārukamiva bandhanādito mukṣīya māmutaḥ 3, 7, asya strītvamapi aprāṇijātivacanatvāt ūṅ . urvārūḥ tadarthe chindhyasya bandhanaṃ mūlamūrvārvā iva atha° 6, 14, 1,

urvī strī uru + guṇavacanatvāt striyāṃ vā ṅīp . 1 vṛhattvayuktāyāṃ striyām urvīṃ srajam uruśabde udā° 2 pṛthivyāṃ ca tasyāvṛhattvāt tathātvam . tairurvīnihitacalatpadaṃ pracele māghaḥ . ananyaśāsanāmurvīṃ śaśāsaikapurīmiva sthitaḥ sarvonnatenorvīm raghuḥ vede supāṃsulugityādinā pā° sarvavibhaktau ḍiyajādeśaḥ sindhurnakṣoda urviyā vyaśvait ṛ01, 92, 12, urviyā mahatī bhā° pratīcī cakṣururviyā vibhāti 1, 92, 9 . 3 nadyām niru° .

urvīdhara pu° urvī dharati ṛ--ac 670 . parvate teṣāṃ kīlakarūpeṇa avaṣṭambhanena pṛthivyādhārakatvāt tathātvam bhūdharādayopyatra garbho'bhavat bhūdhararājapatnyāḥ kumā0

urvīdhava pu° 6 ta° . pṛthivīnāthe rājani . urvīśorvīśvara tannāthādayotyatra

urvībhṛt pu° urvīṃ bibharti dhārayati pālayati vā bhṛ--kvip tuk 6 ta° . 1 parvate 2 rājani ca evaṃ pṛthivībhṛddharaṇībhṛdādayo'pyatra . udayati sma tadadbhutamālibhirdharaṇībhṛdbhuvi tatra vimṛṣya yat . anumito'pi hi bāṣpanirīkṣaṇāt vyabhicakāra na tāpakaro'nalaḥ naiṣa° tatra dharaṇībhṛt rājā parvataśca atra vyabhicāraśca sādhanasamānādhikaraṇābhāvapratiyogitvarūpaḥ tena sādhye tatsambhavaḥ tādṛśavyabhicāraśca upādhivāde cintāmaṇau aṅgīkṛtaḥ tacca upādhiśabde darśitam

urvīruha pu° urvyāṃ rohati ruha--ka 7 ta° . vṛkṣe hiraṇmayorvīruhavallitantubhiḥ māghaḥ

urvyā strī urorbhāva bā° vyat ulopaśca . mahattve rudrāṇāmurvyāyāṃ svādityāḥ śata° brā° 1, 5, 1, 17, urvyāyāṃ mahattve bhā0

ula dāhe (sautraḥ) para° saka° seṭ . olati aulīt

ula pu° ula--dāhe karmaṇi ghañarye ka . mṛgabhede ulohalikṣṇo vṛṣadaṃśaste dhātre yaju° 24, 31 . ulomṛgabhedaḥ vedadī° . tataḥ caturarthyāṃ balā° ya . ulya matakasannikṛṣṭadeśādau tri° .

[Page 1369b]
u(o)laḍa utkṣepe idit vā curā° ubha° pakṣe bhvā° para° saka° seṭ . u(o)laṇḍayati te u(o)laṇḍati aulilaṇḍat ta aulaṇḍīt ayaṃ laḍi odit ityeke .

ulandra(nda) pu° rājabhede tena nirvṛttam arohaṇādi° vuñ . aulinda(ndra)ka tannirmitapurādau tri0

ulapa pu° na° vala--kapac saṃprasāraṇam . 1 śākhāpatrapracayayutāyāṃ latāyām 2 komale tṛṇabhede na° (ulukhaḍa) . navolapālaṅkṛtaśaibalābhaḥ uttīrṇabhāralaghunāpyalaghūlapaughasauhitya niḥsahatareṇa tayoradhastāt māghaḥ .

ulapya pu° ulape bhavaḥ yat . rudrabhede . namolopyāya colapyāya yaju° 16, 45, rudrādhyāyaḥ

ulinda pu° vala--bā° kindac saṃpra° . deśabhede uṇādikoṣaḥ .

ulu tri° uru rasya laḥ . 1 vṛhati 2 vṛddhiyuktaśabde ca vivāhādau strībhiruccārye śabdebhede prakāre guṇavacanasya pā° prakāre dvitvam . ulūlu uruprakāre . uccairulūludhvaniruccacāra naiṣa° yattadajāyata so'sāvādityastaṃ jāyamānaṃ ghoṣā ulūlavo'nūdatiṣṭhan sarvāṇi ca bhūtāni sarve ca kāmāstasmāttasyodayaṃ prati pratyāyanaṃ prati ghoṣā ulūlavī'nutiṣṭhanti chā° u° . ulūlavaḥ urūravaḥ vistīrṇaravāḥ śā° bhā° .

ulupa pu° uru pāyate rakṣyate asmāt pā rakṣaṇe--apādāne ghañarthe ka rasya laḥ . ulapatṛṇe . tṛṇolupapulākacihnānumeyairjaratkāntārakūpairiva kāda0

ululi pu° ula--uli . vṛddhisūcakaśabde . pṛthag ghoṣā ulūlayaḥ ketumanta udīratām atha° 4, 19, 6,

ulūka pu° bala--samavāye ūka saṃprasāraṇam . 1 pecake, jātitvāt striyāṃ ṅīṣ ulūkīsā ca tāmrāyāḥ kanyāyāḥ śyenyāḥ kanyā ṣaṭ sutāstu mahāsatvāstāmrāyāḥ parikīrtitāḥ ityupakramya śukīśukānajanayadulūkīṃ pratyulūkakān viṣṇupu° . 2 indre, kaitavye 3 duryodhanadūtabhede 4 tṛṇabhede . (ulukhaḍa) tyajati mudamulūkaḥ prītimāṃścakravākaḥ māghaḥ śvagodholūka kākāṃśca śūdrahatyāvrataṃ caret manuḥ yadulūko vadati moghametat ṛ010, 165, 4, vividhāścaiva sampīḍāḥ kākolūkaiśca bhakṣaṇam manuḥ . atra kākolūkairityukteḥ kālolūkamityādi virodhe samāhāraikatvavidhānaṃ prāyikamiti gamyate . ulūkān suṣuve kākī śyenī śyenān vyasūyata bhā° ā° 63 . ulūkanāmā dūtaśca yudhiṣṭhirādīnāṃ samīpe duryodhanena preṣitaḥ yathā āhūyopahvare rājannulūkamidamabravīt . ulūka! gaccha kaitavya! pāṇḍavān sahasomakān ityādinā bhā° u° 50 1 a° . ulūkaśca kaitavyaḥ kitavyasyāpatyam . tadāgamanamadhikṛtyaiva ulūkadūtagamanaparva udyogaparvāntargataṃ parva . 4 deśabhede . ulūkavāsinaṃ rājan vṛhantamupajagmivān . ulūkānuttarāṃ ścaiva tāṃśca rājñaḥ samānayat bhā° sa° a° . ayañca deśaḥ prayayāvuttarāṃ tatmāddiśaṃ dhanadapālitām ityupakramya tasya kīrtanāt dhanañjayasya uttaradigvijaya eva tasya ulūkadeśasya varṇanācca uttaradeśavartīti gamyate . 5 taddeśa nṛpe ca uttaraṃ parvatoddeśaṃ ye te durgasahā nṛpāḥ . ārohantu vimardanto vajrapratimagauravāḥ . ulūkaḥ kaitaveyaśca harivaṃ° 99 .

ulūkayātu pu° ulūkarūpeṇa yāti yā--tun . asurabhede . ulūkayātuṃ śuśūlūkayātuṃ jahi ṛ° 7, 104, 12 . ulūkarūpeṇa yātamulūkayātum bhā° .

ulūkhala na° ūrdhvaṃ kham ulūkhaṃ pṛṣo° tat lāti gṛhṇāti lā--ka . dhānyādikaṇḍanasādhane kāṣṭhamaye 1 pātre (ukharī) tacca yajñiyapātrabhedaḥ . tallakṣaṇamuktam ulūkhalamuṣale aratnimātre audusvare prādeśamātre caturasramulūkhalaṃ madhyasaṃgṛhītamūrdhvaṃ vṛttam, muṣalaṃ dakṣiṇamulūkhalāt kātyā° 17, 5, 3 . taduttaratra sūtre''pi udā° . vanaspatibhya ityeva muṣalolūkhale haret manuḥ sphyaśūrpaśakaṭānāñca muṣalolūkhalasya ca . adbhistuṃprokṣaṇaṃ śaucaṃ bahūnāṃ dhānyavāsasām tasya manūktāśaucaṃ jñeyam ulūkhalaṃśabdasya yāskenānyathā niruktirdarśitā yathā . ulūkhalamutkaraṃ vorkaraṃ vordhvakaṃ voru me kurvityabravīttadulūkhalamabhayamutkaraṃ vai tadulūkhalamityākṣate parokṣeṇa . svārthe kan tatrārthe gṛhe gṛha ulūkhalake ṛ° 1, 128, 5 . tadasya sādhanatvenāstyasya ṭhat . ulūkhalikaḥ . tatsādhanake jane dantolūkhaliko'pi va manuḥ . 2 guggulau pu0

ulūkhalasuta pu° 3 ta° . ulūkhalenābhiṣute somarase ulūkhalasutānāmavedvindraḥ ṛ° 1, 28, 1, 2, 3 .

ulūta pu° ula--bā° ūtac . ajagarasarpe trikā° .

ulūpina pu° o śambhoḥ rūpamastyasya ini rasya laḥ . śiśumāre amaraḥ . pṛ° hrasvapāṭho'pi tatraiva ulapin ityapi pāṭhaḥ kvacit tatrārthe .

ulūpī strī kauravyanāgakatyābhede tatkayā bhā° ā° 241 a° . ulūpyavāca airāvatakule jātaḥ kauravyo nāma pannagaḥ . tasyā'smi duhitā rājan! ulūpī nāma pannagī . sāhitvāmabhiṣekārthamavatīrṇaṃ samudragām . dṛṣṭvaiva puruṣavyāghra! kandarpeṇābhimūrchitā . tāṃ māmanaṅgaglapitāṃ tvatkṛte kurunandana! . ananyāṃ nandayasvādya pradānenātmano'nagha! . arjuna uvāca . brahmacaryamidaṃ bhadre! mama dvādaśavārṣikam . dharmarājena cādiṣṭaṃ nāhamasmi svayaṃvaśaḥ . tava cāpi priyaṃ kartumicchāmi jalacāriṇi! . anṛtaṃ noktapūrvañca mayā kiñcana karhicit . kathañca gānṛtaṃ me syāttava paripriyaṃ bhavet . na ca pīḍyeta me dharmastathā kuryāṃ bhujaṅgami! . ulūpyuvāca . jānāmyahaṃ pāṇḍaveya! yathā carasi medinīm . yathā ca te brahmacaryamidamādiṣṭavān guruḥ . parasparaṃ vartamānān drupadasyātmajāṃ prati . yo no'nupraviśenmohātsa vai dvādaśavārṣikam . vane caredbrahmacaryamiti vaḥ samayaḥ kṛtaḥ . tadidaṃ draupadīhetoranyo'nyasya pravāsanam . kṛtavāṃstatra dharmārthamatra dharmo na duṣyati . paritrāṇañca kartavyamārtānāṃ pṛthulocana! . kṛtvā mama paritrāṇaṃ tava dharmo na lupyate . yadi vā'pyasya dharmasya sūkṣmo'pi syādvyatikramaḥ . sa ca te dharma eva syāddattvā prāṇānmamārjuna! . bhaktāñca bhaja māṃ pārtha! satāmetanmataṃ prabho! . na kariṣyasi cedevaṃ mṛtāṃ māmupadhāraya . prāṇadānānmahābāho! cara dharmamanuttamam . śaraṇañca prapannā'smi tvāmadya puruṣottama . dīnānanāthān kaunteya! parirakṣasi nityaśaḥ . sā'haṃ śaraṇamabhyaimi roravīmi caduḥkhitā . yāce tvāṃ cābhikāmā'haṃ tasmātkuru mama priyam . sa tvamātmapradānena sakāmāṃ kartumarhasi . vaiśampāyana uvāca . evamuktastu kaunteyaḥ pannageśvarakanyayā . kṛtavāṃstattathā sabba dharmamuddiśya kāraṇam . sa nāgabhavane rātriṃ tāmuṣitvā pratāpavān . udite'bhyutthitaḥ sūrye kauravyasya niveśanāt . āgatastu punastatra gaṅgādvāraṃ tayā saha . parityajya gatā sādhvī ulūpī nijamandiram . dattvā varamajeyatvaṃ jale sarvatra bhārata! . sādhyā jalacarāḥ sarve bhaviṣyanti na saṃśayaḥ .

ulkā strī uṣa--dāhe ka ni° ṣasya laṃ . resvākāre gaganāt patattejaḥpuñje . agnyutpātaśabde 62 pṛṣṭhe tatsvarūpaphalādikamuktam . bādhetolakākṣapitacamarībālabhārodavāgniḥ megha° . ulkānirghātaketūṃśca jyotīṃṣyuccāvacāni ca . ulkāpāte driśāṃ dāhe gomāyuvirute tathā vidyutstanitavarṣeṣu maholkānāṃ ca saṃplave manuḥ . sphuralakākṛti vikṣipanvaneṣu kirā° . ulkākāraṇamuktam śrīpatinā yāsāṃ gatirdivi bhavedgaṇitena gamyā tāstārakāḥ sakalakhecarato'tidūre . tiṣṭhanti yā aniyatodgatayaśca tārāścandrādadhohi nivasanti tadanvitāstāḥ . śītāṃśuvajjalamayāstapanāt spuranti tāścāvahapavahamārutasandhisaṃsthāḥ . pūrbānilaistimitabhāvamapāgate'smiṃstārāḥ patanti kuhacidgurutāvaśena . (jvalantakhaṭeranuḍā) 2 śuṣkavṛṇavastrādidopite (maśāla) iti prasiddhe 3 dīpabhede ca . tulārāśiṃ gate bhānau amāvāsyāṃ narādhipaḥ . snātvā devān pitṝn bhaktyā saṃpūjyātha praṇamya ca . kṛtvā tu pārvaṇaśrāddhaṃ dadhikṣīraguḍādibhiḥ . tato'parāhṇasamaye ghoṣayennagare nṛpaḥ . lakṣmīḥ saṃpūjyatāṃ lokā! ulkābhiścāpi veṣṭyatām ti° ta° jyo° ulkādāne darśadvaidhe nirṇayaḥ . tulāsaṃsthe sahasrāṃśau pradoṣe bhūtadarśayoḥ . ulkāhastā narāḥ kuryuḥ pitṝṇāṃ mārgadarśanam ti° ta° jyo° vacanāt pradoṣavyāpidarśe kāryam . ubhayatra pradoṣaprāptau paradine eva, yugmādiśāstrāt . daṇḍaikarajanīyogodarśasya syāt pare'hani . tadā vihāya pūrvedyu paredyuḥ sukharātrikā jyotirvacanācca . ubhayatra pradoṣāprāptāvapi ulkādānaṃ pūrvoktapārvaṇānurodhāt, na pūrbadine bhūtāhe ye prakurbanti ulkāgrahamacetasaḥ . nirāśāḥ pitaro yānti śāpaṃ dattvā sudāruṇam jyotirvacanāt . ulkāgrahaṇādi pitṛkṛtyatvāt prācīnāvītinā dakṣiṇābhimukhena kāryam . prācīnavītinā samyagapasavyamatandriṇā . pitryamā nidhanāt kāryaṃ vidhivaddarbhapāṇi nā manūkteḥ . taddānamantrādi ti° ta° dṛśyam . 4 jyotiṣokte nākṣatrikadaśābhede . maṅgalā piṅgalā dhānyā bhrāmarī bhadrikā tathā . ulkā siddhā saṅkaṭā ca hyaṣṭaujñeyā mahādaśāḥ jyo° . tadānayanañca vahnibhānmīnanakṣatrājjanmarkṣācchivabhādatha ityukteḥ matabhedena kṛttikānakṣatrāt pūrvabhādrapadacaturthapādāt janmanakṣatrādvā''ramya evaikāstātrirāvṛttyā krameṇa maṅgalādikā daśā bhavanti ityevaṃ caturviṃśatinakṣatrepa trirāvṛttyā aṣṭau daśā avaseyāḥ tato'ntimatribheṣumaṅgaṃlādyāstisro bhavanti . evamanyatrāpyūhyam . tāsāṃ bhogakālaścaṃ . ekādyekottarā aṣṭayoginīvatsarā matāḥ ityuktyā maṅgalāyāḥ 1 ekovarṣaḥ piṅgalāyāḥ 2 dvau, dhānyāyāstrayaḥ, bhrāmaryāḥ 4 varṣāḥ, bhadrikāyāḥ pañca, ulkāyāḥ ṣaṭ, siddhāyāḥ sapta, saṅkaṭāyāḥ aṣṭau varṣāḥ, teṣāṃ yogena 36 varṣāmaṅgalādyānāṃ bhogakālā, ityebaṃ trirāvṛttyā aṣṭottaraśatarṣāstāsāṃ bhogakālaḥ . antardaśādikaṃ yoginīśabde vakṣyate .

ulkācakra na° rudrayāmalokte grāhyamantraśubhāśubhajñāpaka cakrabhede ulkācakraṃ sarvasāraṃ mantradoṣādinirṇayam . matsyākāramūrdhvamukhaṃ sarvamantrādivigraham . skandhadeśāvadhi nātha! pucchaparyantameva ca . akārākṣaramārabhya dvādaśākṣaramātṛkam . vilikhet pṛṣṭhadeśaṃ tu śubhāśubhaviśuddhaye . trayodaśākṣarānnātha! ekaviṃśākṣarāntakam . netavyaṃsādhakairmantraṃ pṛṣṭhasthaṃ samudāhṛtam . tathā śrīśubhadaṃ proktaṃ kaṇṭhādipucchakāntakam . dvāviṃśādi catustriṃśadakṣarāntaṃ śubhaṃ manum . pucchasthaṃ nāpi gṛhṇīyānmukhasthañca tathā dhruvam . śīrṣasthañcāpi gṛhṇīyāt tadakṣaraṃ śṛṇu prabho! . pañcatriṃśādi dvācatvāriṃśadvarṇāntameva ca . mastakasthaṃ śubhaṃ proktaṃ mukhavarṇān śṛṇu prabho . tricatvāriṃśavarṇādi ekapañcāśadantakam . mukhasthamantraṃ mantrī tu na gṛhṇīyāt kadācana . pucchasthaṃ śṛṇu yatnena nirarthakamahārtidam . bhramo gātrasya pīḍābhiḥ devatā kupyate'niśam . dvipañcāśadakṣarādi ekapaṣṭitamāntikān . varṇān pucchasthitān proktān netrasthān śṛṇu vallabha! . dviṣaṣṭitamavarṇādi catuṣaṣṭhyakṣarāntakam . aṅgaṃ locanamantrañca tato'nyat rasanāsthitam . tat sarvaṃ śubhadaṃ proktaṃ etadanyatama śṛṇu . vaiṣṇavānāñca śaivānāṃ śāktānāṃ mantrajāpanam . anyadeveṣu bhaktānāṃ bhaktimuktipradaṃ nṛṇām . etacca catuṣaṣṭistriṣaṣṭirvā varṇāḥ sambhavatomatāḥ . svarāviṃśatirekaśca sparśānāṃ pañcaviṃśatiḥ . yādayaśca smṛtāścāṣṭau catvāraśca yamāstathā . anusvāro visargaśca + kaṃpau cāpi parāśritau . duspṛṣṭaśceti vijñeyo ḷkāraḥ pluta eva ca iti śikṣoktavibhāgābhiprāyaṃ catuḥṣaṣṭeranyakathanam kḷkārasya dīrghasattvamateneti bodhyam .

ulkājihva pu° ulkeva jihvā'sya . rāmā° prasiddhe rākṣasabhede

ulkāprukha pu° ulkeva mukhamasya . pretabhede vāntāśyulkāmukhaḥ preto viprodharmāt svakāt cyutaḥ manuḥ (khyāṅa seoyāli) iti prasiddhe jantubhede strī ṅīṣ .

ulkuṣī strī ul--dāhe kvip ulā dāhena kuṣṇāti kuṣ--ka gau° ṅīṣ . ulkāyām . aśanireva prathamo'vuyājaḥ hrādunirdvitīya ulvaṣī tṛtīyaḥ . ulkuṣyamuṃ jahīti tṛtīyam ulkuṣīha tamanayājohanti ulkuṣyantastasmādvai devānāṃ yajñaḥ iti śata° brā° 11, 2, 7, 21, 25, ulkuṣī ulkā bhā° . abhicarannanuyājānumantraṇamaśanyamuṃ jahi hrādunyamuṃ jahi ulkuṣyamuṃ jahi kātyā° 3, 5, 14,

ulba na° ulā dāhena baṇati vaṇa--bā° ḍa . jarāyau garbha veṣṭanacarmaṇi . yatholbenāvṛtīgarbhastathā tenedamāvṛtam gītā . tasyota jāyamānasyolba āsīddhiraṇyayaḥ atha° 4, 2, 8, garbho vā eṣa yadvīkṣita ulbaṃ vāsaḥ prorṇute . tasmādgarbhāḥ prāvṛtā ulbena jāyante taitti° saṃ° ulve garbhaveṣṭane tiṣṭhati yaju° 5, 3, 4, 18, garbhojarāyuṇāvṛtaḥ ulvaṃ jahāti janmanā 19, 76,

ulbaṇa tri° ulā baṇati ac . 1 utkaṭe 2 prakāśānvite 3 natonnate ca . tyājitaiḥ phalamutkhātairbhagnaiśca bahudhā nṛpaiḥ . tasyāsīdulbaṇo mārgaḥ pādapairiva dantinaḥ raghuḥ pravavarṣa ca tatraiva sahasā toyamulbaṇam bhā° va° 9 a° .

ulmuka na° uṣa--dāhe muka, ṣasya laḥ . 1 jvaladaṅgāre amaraḥ . 2 vṛṣṇibhede ulmukoniśaṭhaścaiva vīraścāṅgāvahastathā bhā° sa° 33 a° 3 agnyādhānārthe jvaladaṅgāre ca . anvahāryapacanādulmukamādāyodaṅ paretya juhoti śata° brā° 2, 6, 2, 7 udyata evaiṣa āgnīdhrīyo'gnirbhavatyathaita ekaikamevolmukamādāya yathādhikyaṃ viparāyanti taireva teṣāmulmukaiḥ praghnantīti 4, 6, 8, 7 . ulmuke bhavaḥ yat . ulmukhasādhye tri° . atha haika ulmukyena dahanti śata° brā° 12, 5, 1, 16 .

ullaṅghana na° ud + laghi--bhāve lyuṭ . atikrame, ūrdhvabhāgagamanādinā atikramaṇe (ḍiṅgāna) .

ullala tri° ut + lala--ac . 1 bahurogayuktaṃ hārā° . 2 uccalite tri° .

ullalita tri° ud + lala--kta . 1 uccalite 2 taralite, 3 āndolite ca .

ullasana na° ud + lasa--lyuṭ . 1 ullāse harṣajanakavyāpāre ādhāre lyuṭ . saṃjñāyāṃ kan . 2 romāñce hema° .

ullasita tri° ud + lasa--kta . 1 sphurite 2 uddhate 3 hṛṣṭe ca .

ullāgha tri° ud + lāgha--kta ni° . 1 roganirmukte, 2 dakṣe, 3 śucau, ca . 4 marice pu° .

ullāpa pu° ud + lapa--ghañ . 1 kākuvākye, 2 śokarogādinā vikṛtasvarayuktavākye 3 duṣṭavākye khalollāpāḥ soḍhāḥ kathamapi tadārādhanaparaiḥ vārā° . 4 sūcane ca tato'styartheṭhan . sūcake tri° lājollāpikadhūmāḍhyamuccaprākāratoraṇam bhā° u° 192 a0

ullāpana na° ud + lapa--ṇic--lyuṭ . vṛttyādinā vyākhyāne .

ullāsa pu° ud--lasa--ghañ . 1 prakāśe, 2 āhlāde, nipatanti kandalavanollāsāḥ payovindavaḥ amaruśata° . sauhityavacanollāsasahāsapratibhādikṛt sā° da° . granthasyādhyāyasthānīye 3 paricchede ca yathā kāvyaprakāśe . 4 prārambhe ca

ullāsin tri° uda + lasa--ṇini . 1 ullāsayukte prabhānvite 3 āhlādini striyāṃ ṅīp . sumanasāmullāsinīmānase candrālokaḥ .

ullikhita tri° ud + likha--kta . 1 utkīrṇe 2 tanūkṛte tvaṣṭreva yantrollikhito vibhāti raghuḥ . 3 upari likhite . 4 citrite 5 kartavyatayā kṛtollekhe padārthe ca .

ulluñcana na° ud + luci--apanayane lyuṭ . 1 utkartane (upaḍāna) 2 unmūlane ca pādakeśāṃśukakarolluñcane ca paṇān daśa yā0

ulluṇṭhana na° ud + luṭhi--hnutau . svābhiprāyāpahnavena anyathābhāṣaprakāśane (ṭhāṭṭā) a . ulluṇṭhā'pyatra strī . dhīrādhīrā tu solluṇṭhabhāṣitaiḥ saṃtudedamum yathā analaṅkṛto'pi satataṃ harasi manome yataḥ prasabham . kiṃ punaralaṅkṛtastvaṃ samprati nakharakṣataistasyāḥ sā° da° atra sapatnīnakhakṣatadarśanajāterṣyāpahnavena manoharṣajanakatvoktistadabhāvadyotanārthā .

ullū tri° ud + lū--kvip . utpāṭake

ullekha pu° ud + likha--ghañ . idaṃ kartavyamityādinā saṃkalpitārthapratipādakaśabdoccāraṇe saṃjñāśabdasyedameva prayojanam yattayollekhaḥ ti° ta° . alaṅkārabhede pu° sa ca 398 pṛ° uktaḥ . 2 gharṣaṇe ca . asakṛnniśitaśastrollekhaviṣamitaśikhareṇa kāda° . 3 utkīrtane ca

ullekhana na° ud + likha--lyuṭ . 1 vamane, 2 khanane, kartavyatayā 3 saṃkālpatārthakavākyoccāraṇe māsapakṣatithīnāñca nimittānāñca sarvaśaḥ . ullekhanamakurvāṇona tasya phalabhāg bhavet ti° ta° vra° pu° . saṃkalpena vinā rājan . yatkiñcit kurute naraḥ . phalaṃ cālpālpakaṃ tasya dharmasyārdhakṣayo bhavet ti° ta° bra° purāṇācca saṃkalpavākye māsādīnāmavaśyaṃ kīrtanīyatā'vagamyate . manasā saṅkalpayati vācā'bhilapatītyukterapi abhilāpasyāvaśyakatā . abhilāpavākye ca māsādinimittānāmiva ātmasambandhitvena tattatkarmādikasyāpi kīrtanaṃ kartavyam pratyekaṃ niyataṃ kālamātmanovratamādiśet prā° ta° saṃva° ukteḥ . sekādutllekhanāllepāt gṛhaṃ mārjanalepanāt sammārjatopāñjanena sekenollekhanena ca manuḥ . yajñe vahnisyāpanāṅgasthaṇḍilādisthabālukādau rekhābhiḥ 4 cihnakaraṇe . ollekhanāt karoti mekhalādi cet kātyā07, 4, 9 . tadā mūmau prācyāṃ rekhayā ullekhanāntaṃ karma kuryāt karka . 5 gharṣaṇe ca .

ulloca pu° ūrdhvaṃ locyate ud + loca--karmaṇi ghañ niṣṭhāyāṃ seṭakatvāt na kutvam . candrātape vitāne .

ullopya na° ud + lupa--yat . laukikagītibhede . tacca mitākṣarāyāṃ darśitaṃ yathā . yasya punaścittavṛttirnirākārālambanatayā samādhau nābhiramate tena śabdabrahmopāsanaṃ kāryamityāha . yathāvidhānena paṭhat sāmagāyamavicyutam . sāvadhānastadabhyāsātparaṃ brahmādhigacchati yā° . svādhyāyāvagatamārgānatikrameṇa sāmagāyaṃ sāmnogānātmakatve'pi gāyamiti viśeṣaṇam agotamantravyudāsārtham . avicyutamakkhalitam . sāvadhānaḥ samādhyanuṣyūtātmaikāgyracittavṛttiḥ . paṭhan tadabhyāsavaśāttatra niṣṇātaḥ . śabdākāraśūnyopāsane parambrahmādhigacchati . taduktam . śabdabrahmaṇi niṣṇātaḥ paraṃ brahmādhigacchatīti . yasya punarvaudakyāṅgītau cittaṃ nābhiramate tena līkikagītānuṣyūtātmopāsanaṅkāryamityāha . aparāntakamullopyaṃ madrakamprakarīntathā . auveṇakaṃ sarovindu muttaraṅgītakāni ca . ṛggāthāpāṇikādakṣa vihitā brahmagītikā . geyametattadabhyāsakaraṇānmokṣa saṃjñitam yā° . aparāntakollopyabhadrakaprakaryauveṇakāni sarovindukasahitañcottaramityetāni prakaraṇākhyāni sapta gītakāni . caśabdādāsāritabardhamānakādi gītakāni gṛhyante . gāthādyāścatasrogītakāni gṛhyante . ṛggāthādyāścatasrogītikā ityetadaparāntakādigītajātamadhyāropitātmabhāvammokṣasādhanatvānmokṣasaṃjñitaṃ mantavyam . tadabhyāsasyaikāgratāpādanadvāreṇātmaikatāpattihetutvāt . cittavikṣepādyantarāyahatasya gītajñasya phalāntaramāha . gītajño yadi yogena nāpnoti paramampadam . rudrasyānucarobhūtvā saha tenaiva modate yā° . gītajñoyadi kathañcidyogena paramampadanna prāpnoti . tarhi rudrasya sacivobhūtvā tenaiva saha modate .

ullola pu° uda + lola--ghañ . 1 mahātaraṅge amaraḥ . 2 aticañcale tri° .

[Page 1373b]
ulva pu° uca--samavāye ādhāre van ulvādayaśca uṇā° ni° casya laḥ guṇābhāvaśca . garbhaveṣṭanacarmaṇi ulvāvṛtogarbhodaśa vā māsānnantaḥ śayitvā yāvadvā'tha jāyate chā° u° . ulvāvṛta ityādi vairāgyahetoridamucyate . kaṣṭaṃ hi mātuḥ kukṣau mūtrapurīṣavātapittaśleṣmādipūrṇe tadanuliptasya garbhasyolvā'śucipūyāvṛtasya lohitareto'śucivījasya māturaśitapītarasānupraveśena vivardhamānasya niruddhaśaktibalavīryatejaḥ prajñāceṣṭasya śayanaṃ, tato yonidvāreṇa pīḍyamānasya kaṣṭatarā niḥsṛtirjanmeti vairāgyaṃ grāhayati muhūrtamapyasahyaṃ daśa vā māsānatidīrghakālamantaḥśayitveti iti śā° bhā° . kartari van . 2 garbhe

ulvaṇa tri° ulā dāhena valati pacādyak pṛṣo . vyakte spaṣṭe ulbaṇaśabde udā° .

uśa tri° vaśa--ka . kāmayamāne apo yadagna uśadhag vaneṣu ṛ° 3, 6, 7 . kāmayamānadāhī bhā0

uśat tri° vaśa--śatṛ sampra° . kāmayamāne . uśan havai vājaśra yaḥ sarvasadevasaṃ dadau kaṭha u° striyāṃ ṅīp . uśatīriva mātaraḥ aghamarṣaṇasūktam . sā ca akalyāṇāyāṃ vāci śabdaratnā° . tatra ruśatītyeva pāṭhoyuktaḥ ruśa siṃhāyāmityādikasyaiva śatrantasya tad rūpam . iti amaraṭīkāyāṃ bhānujadīkṣitaḥ . uśatīti pāṭhastu lipikarapramādāt . tanmūla eva śabdakalpadrumo'pi cintyaḥ vaśadhātoricchārthakatayā tathārthatvāsambhavāt .

uśanas pu° vaśa--kanasi sampra° . bhārgave śukre . sau uśanā saṃbuddhau uśanan--uśana,--uśanaḥ . adhyāpitasyośanasāpi nītim kumā° . uśanasā proktam aṇ . auśanasa tatkṛte dharmaśāstre manvatrirviṣṇuhārītayājñavalkyośano'ṅgirāḥ ityupakramya dharmaśāstraprayojakāḥ yājña° . tasyedam aṇ . tadīye tri° striyāṃ ṅīp auśanasī nītiḥ . ayañcāsurāṇāṃ purohitaḥ yathoktam surāṇāmasurāṇāñca samajāyata vai mithaḥ . aiśvaryaṃ prati saṃgharṣastrailokye sacarācare . jigīṣayā tato devāvavrire'ṅgirasaṃ munim . paurahityena yājyārthe kāvyaṃ tūśanasaṃ pare . brāhmaṇau tāvubhau nityamanyonyaspardhinau nṛpa! bhā° ā° 76 a° . asurāṇāmupādhyāyaḥ śukrastvṛṣisuto'bhavat . khyātā uśanasaḥ putrāścatvāro'surayājakāḥ bhā° ā° 65 a° . saca bhṛguputraḥ bhā° ā° 66 a° uktaḥ bhṛgoḥ putraḥ kavirvidvān śukraḥ kavisuto grahaḥ . trailokya prāṇayātrārthaṃ varṣāvarṣe bhayābhaye . svayambhuvā niyuktaḥ san bhuvanaṃ paridhāvati . yogācāryomitāhāro daityānāmabhavadguruḥ . tasya nakṣatraviśeṣagatyā varṣādiphalādikam vṛ° saṃ° 9 a° uktam nāgagajairāvatavṛṣabhagojaradgavamṛgājadahanākhyāḥ . aśvinyādyāḥ kaiścit tribhāḥ kramādvīthayaḥ kathitāḥ . nāgā tu pavanayāmyānalāni paitāmahāttribhāttristraḥ . govīthyāmaśvinyaḥ pauṣṇaṃ dve cāpi bhādrapade . jaradgavyāṃ śravaṇāt tribhaṃ mṛgādyāt tribhaṃ ca maitrādyam . hastaviśākhātvāṣṭrāṇyajetyaṣāḍhādvayaṃ dahanā . tisrastisrastāsāṃ kramādudaṅmadhyayāmyamārgasthāḥ . tāsāmapyuttaramadhyadakṣiṇāvasthitaikaikā . vothīmārgānapare kathayanti yathā sthitā bhamārgasya . nakṣatrāṇāṃ tārā yāmyottaramadhyamāṃstadvat . uttaramārgo yāmyādirnigadito madhyamastu bhāgyādyaḥ . dakṣiṇamārgo'ṣāḍhādiḥ kaiścidevaṃ kṛtā mārgāḥ . jyotiṣamāgamaśāstraṃ vipratipattau na yogyamasmākam . svayameva vikalpayituṃ kintu bahūnāṃ mataṃ vakṣye .
     uttaravīthiṣu śukraḥ subhikṣaśivakṛdgato'stamudayaṃ vā . madhyāsu madhyaphaladaḥ kaṣṭaphalo dakṣiṇasthāsu . atyuttamottamonaṃ samamadhyanyūnamadhamakaṣṭaphalam . kaṣṭatamaṃ saumyādyāsu vīthiṣu yathākramaṃ brūyāt . bharaṇīpūrvaṃ maṇḍalamṛkṣacatuṣkaṃ subhikṣakaramādyam . vaṅgāṅgamahiṣavāhlīkakaliṅgadeśeṣu bhayajananam . atroditamārohedgraho'paro yadi sitaṃ tato hanyāt . bhadrāśvaśūrasenakayaudheyakakoṭivarṣanṛpān . bhacatuṣṭayamārdrādāṃ dvitīyamamitāmbuśasyasampattyai . viprāṇāmaśubhakaraṃ biśeṣataḥ krūraceṣṭānām . anyanātrākrānte mlecchāṭavikāśvajāvigomantān . gonardanīca śūdrān vaidehāṃścānayaḥ spṛśati . vicaran maghādipañcakamuditaḥ śasyapraṇāśakṛcchukraḥ . kṣuttaskarabhayajanano nīconnatisaṅkarakaraśca . citrādye'vaṣṭabdho hantyayenāvikāñchabaraśūdrān . puṇḍrāparāntaśūlikavanavāsidraviḍasāmudrān . svātyādyaṃ bhatritayaṃ maṇḍalametaccaturthamabhayakaram . brahmakṣatrasubhikṣābhivṛddhaye mitrabhedāya . atrākrānte mṛtyuḥ kirātabhartuḥ pinaṣṭi cekṣvākūn . pratyantāvantipulindataṅgaṇāñchūrasenāṃśca . jyeṣṭhādyaṃ pañcarkṣaṃ kṣuttaskararogadaṃ prabādhayate . kāśmīrāśmakamatsyān sacārudevānavantīṃśca . ārohe'trābhīrān draviḍāmbaṣṭhatrigartasaurāṣṭrān . nāśayati sindhusauvīrakāṃśca kāśīśvarasya badhaḥ . ṣaṣṭhaṃ ṣaṇnakṣatra śubhametanmaṇḍalaṃ dhaniṣṭhādyam . bhūridhanagokulākulamanalpadhānyaṃ kvacit sabhayam . atrārohe śūlikagāndharāvantayaḥ prapīḍyante . vaidehabadhaḥ, pratyantayavanaśakadāsaparivṛddhiḥ . aparasyāṃ svātyādyaṃ jyeṣṭhādyaṃ cāpi maṇḍalaṃ śumadam . pitryādyaṃ pūrvasyāṃ śeṣāṇi yathoktaphaladāni . dṛṣṭo'nastagate'rke bhayakṛt kṣudrogakṛt samastamahaḥ . ardhadivasaṃ ca sendurnṛpavalapurabhedakṛcchukraḥ . bhindan gato'nalarkṣaṃ kūlātikrāntavārivāhābhiḥ . avyaktatuṅganimnā samā saridbhirbhavati dhātrī . prājāpatye śakaṭe bhinnekṛtveva pātakaṃ vasudhā . keśāsthiśakalaśavalā kāpālamiva vrataṃ dhatte . saumyopagato rasaśasyasaṅkṣayāyośanāḥ samuddiṣṭaḥ . ārdrāgatastu kośalakaliṅgahā salilanikarakaraḥ . aśmakavaidarbhāṇāṃ punarvasusthe site mahānanayaḥ . puṣye puṣṭā vṛṣṭirvidyādharagaṇavimardaśca . aśleṣāsu bhujaṅgamadāruṇapīḍāvahaścarañchukraḥ . bhindan maghāṃ mahāmātradoṣakṛdbhūrivṛṣṭikaraḥ . bhāgye śavarapulindapradhvaṃsakaro'mbunivahamokṣāya . āryamṇe kurujāṅgalapāñcālaghnaḥ saliladāyī . kauravacitrakarāṇāṃ haste pīḍā jalasya ca nirodhaḥ . kūpakṛdaṇḍajapīḍā citrāsthe śībhanā vṛṣṭiḥ . svātau prabhūtavṛṣṭirdūtabaṇignāvikān spṛśatyanayaḥ . aindrāgnye'pi suvṛṣṭirbaṇijāṃ ca bhayaṃ vijānīyāt . maitre kṣatravirodho jyeṣṭhāyāṃ kṣatramukhyasantāpaḥ . maulikabhiṣajāṃ mūle triṣvapi caiteṣvanāvṛṣṭiḥ . āpye salilajapīḍā viśveśe vyādhayaḥ prakupyanti . śravaṇe śravaṇavyādhiḥ pāṣaṇḍibhayaṃ dhaniṣṭhāsu . śatabhiṣaji śauṇḍikānāmajaikape dyūtajīvināṃ pīḍā . kurupāñcālānāmapi karoti cāsmin sitaḥ salilam . ahirbudhnye phalamūlatāpakṛdyāyināṃ ca revatyām . aśvinyāṃ hayapānāṃ yāmye tu kirātayavanānām . caturdaśe pañcadaśe tathāṣṭame tamisrapakṣasya tithau bhṛgoḥ sutaḥ . yadā vrajeddarśanamastameti vā tadā mahī vārimayīva lakṣyate . gururbhṛguścāparapūrvakāṣṭhayoḥ parasparaṃ saptamarāśigau yadā . tadā prajā rugbhayaśokapīḍitā na vāri paśyanti purandarojjhitam . yadā sthitā jīvabudhārasūryajāḥ sitasya sarve'grapathānuvartinaḥ . nṛnāgavidyādharasaṅgarāstadā bhavanti vātāśca samucchritāntakāḥ . na mitrabhāve suhṛdo vyavasthitāḥ kriyāsu samyagnaratā dvijātayaḥ . na cālpamapyambu dadāti vāsavo bhinatti vajreṇa śirāṃsi bhūbhṛtām . śanaiścare mlecchabiḍālakuñjarāḥ kharā mahiṣyo'sitadhānyaśūkarāḥ . pulindaśūdrāśca sadakṣiṇāpathāḥ kṣayaṃ vrajantyaśivamarudgadīdbhavaiḥ . nihanti śukraḥ kṣitije'grataḥ prajā hutāśaśastrakṣudavṛṣṭitaskaraiḥ . carācaraṃ vyaktamathottarāpathaṃ diśo'gnividyudrajasā ca pīḍayet . vṛhaspatau hanti puraḥsthite sitaḥ sitaṃ samastaṃ dvijagosurālayān . diśaṃ ca pūrvāṃ karakāsṛjo'mbudā galegadā bhūri bhavecca śāradam . saumyo'stodayayoḥ puro bhṛgusutasyāvasthitastoyahṛd rogān pittajakāmalāṃśca kurute puṣṇāti ca graiṣmikam . hanyāt pravrajitāgnihotrikabhiṣagraṅgopajīvyān hayān vaiśyān gāḥ saha vāhanairnarapatīn pītāni paścāddiśam . śikhibhayamanalābhe śastrakopaśca rakte kanakanikaṣagaure vyādhayo daityapūjye . haritakapilarūpe śvāsakāsaprakopaḥ patati na salilaṃ khādbhasmarūkṣāsitābhe . dadhikumudaśaśāṅkakāntibhṛt sphuṭavikasatkiraṇo vṛhattanuḥ . sugatiravikṛto jayānvitaḥ kṛtayugarūpakaraḥ sitāhvayaḥ uśane kāvyāya ṛ° 6, 20, 11 . uśane uśanase bhā° chāndasam .

uśanasastoma pu° uśanasaḥ stomo yatra aluksamā° vā visargasya luk . ekāhasādhye yāgabhede uśanasastomena garagīrṇamivātmānaṃ manyamāno yajeta ā° śrau° 9, 5, 1 . uśanasastomonāma ekāhasādhyaḥ punaḥ stoma iti cāsyaiva saṃjñā garoviṣaṃ gīrṇo yena sa garagīrṇaḥ yo bahupratigrahādinā pāpādibhayāt garagīrṇamivātmānaṃ manyate sa etena yajeta nārā° vṛ° uśanā yat sahasyairayātaṃ tvamapoyadaveturvaśāyeti sūktamukhīye iti tatraiva sūktaprārambhaḥ 2 sūtre uktaḥ .

uśānā strī vaśa--tācchīlyecānaś . somasādhanabhūtāyāṃ giri jātāyāmīṣadhau . yadyadāpyāyanti devo vai somo divi hi somo vṛtro vai soma āsīt tasyaitaccharīraṃ yadgirayaḥ yadaśmānastadaiṣośānā nāmauṣadhirjāyata iti smāha śvetaketuruddālakistāmetadāhṛtyābhiṣuṇvanti śata° brā° 3, 4, 3, 30 . uśānākhyā oṣadhirjāyate ityevaṃ śvetaketurāha atastāmeva girāvutpannām idānīntanā yaja mānā abhiṣuṇvanti na sākṣāt somam bhā° .

uśij pu° vaśa--iji kicca saṃpra° . 1 agnau 2 ghṛte ca ujjva° tatra vahneḥ haviḥkāmayamānatvāt, ghṛtasya tu kāmyamānatvāt tathātvam . 3 kāmayamāne tri° . uśigasi kaviriti uśigasi vasubhya iti ca tā° brā° vṛṣannuśijoyayāvithaḥ ṛ° 1, 131, 5, uśijaḥ kāmayamānān yajamānān bhā° . uśijomanīṣiṇaḥ ṛ° 2, 21, 2, uśija indraṃ kāmayamānān bhā° . sa havyavāḍamartya uśigdūtaśca lohitaḥ 3, 11, 2 . uśik haviḥkāmayamānaḥ bhā° uśijoyaviṣṭho vahnitamānām 3, 15, 33 . pra pūrvādiguruśijaḥ yaju° uśijaḥ havīṃṣi kāmayamānān vedadī° 4 kāmye uśik tvaṃ deva! somāgneḥ priyaṃ pārthe'pīhi yaju° 8, 55 uśik kāmyamānaḥ vedadīpaḥ . uśigasi kaviḥ 5, 32, . uśikkāmyamānaḥ vedadī° 5 anne tasya kāmyamānatvāttathātvam . uśijā vasubhyovasūn jinvaḥ yaju° 15, 6 . uśijā daśa kāntau iti uśiganna tena vedadī° . tataḥ prajñā svārtheṇa . ausijaḥ uktārthe . karaṇeiji . 6 icchā hetau medhāyām niru° . medhārūpajñānasyecchāhetutvāt tathātvam . tataḥ astyarthe arśa° ac . uśijaḥ medhāvini tri° niru0

uśī strī vaśa--ī--saṃpra° . icchābhede uśīnaraḥ .

uśīnara pu° 1 vṛṣṇivaṃśodbhaye kṣatriyabhede . uśīnaraśca vikrānto vṛṣṇayaste prakīrtitāḥ bhā° ā° 186 a° . 2 paurave nṛpabhede śṛṇu pūrormahārāja! vaṃśamuttamapauruṣam ityupakramya sṛñcayasyābhavat putro vīro rājā purañjayaḥ . janamejayī mahārājo purañcayasuto'bhavat . janamejaya yasya rājarṣermahāśīlo'bhavat sutaḥ . mahāmanā nāma suto mahāśīlasya dhārmikaḥ . mahāmanāstu dvau putrau janayāmāsa bhārata! . uśīnaraṃ ca dharmajñaṃtitikṣuñca mahābalam harivaṃ° 31 a° tasya caritaṃ varṇitam bhā° va° atrāgacchannṛpavaraṃ jñātumagniḥ savāsavaḥ . jijñāsamānī varado mahātmānamuśīnaram . indraḥśyenaḥ kapoto'gnirbhūtvā yajñe'bhijagmatuḥ . ūruṃ rājñaḥ samāsādya kapotaḥ śyenajādbhayāt . śaraṇārthī tadā rājan! nililyebhayapīḍitaḥ 130 a° . śyena upāca . dharmātmānaṃ tvā rekaṃ sarve rājanmahīkṣitaḥ . sa vai dharmaviruddhaṃ tvaṃ kasmāt karma cikīrṣasi? . vihitaṃ bhakṣaṇaṃ rājan! pīḍyamānasya me kṣudhā . mā rakṣīrdharmalobhena dharmamutsṛṣṭavānasi . rājovāca . santrastarūpastrāṇārthī tvatto bhīto mahādvija! . matsakāśamanuprāptaḥ prāṇagṛdhnurayaṃ dvijaḥ . evamabhyāgatasyeha kapotaṃsyābhayārthinaḥ . apradāne paraṃ dharmaṃ kathaṃ śyena! na paśyasi? . praspandamānaḥ saṃbhrāntaḥ kapotaḥ śyena! lakṣyate . matsakāśe jīvitārthī tasya tyāgo vigarhitaḥ . yo hi kaściddvijān hanyādgāṃ vā lokasya mātaram . śaraṇāgatañca tyajate tulyaṃ teṣāṃ hi hi pātakam . śyena uvāca . āhārāt sarvabhūtāni sambhavanti mahīpate! . āhāreṇa vivardhante tena jīvanti jantavaḥ . śakyate dustyaje'pyarthe cirarātrāya jīvitum . na tu bhojanamutsṛjya śakyaṃ vartayituṃ ciram . bhakṣyādviyojitasyādya mama prāṇā viśāmpate! . visṛjya kāyameṣyanti panthānamakutobhayam . pramṛte mayi dharmātman! putradāraṃ vinaṅkṣyati . rakṣamāṇaḥ kapotaṃ tvaṃ bahūn prāṇānna rakṣasi . dharmaṃ yo bādhate dharmo na sa dharmaḥ kudharmavat . avirodhāttu yo dharmaḥ sa dharmaḥ satyavikrama! . virodhiṣu mahīpāla! niścitya gurulāghavam . na bādhā vidyate yatrataṃ dharmaṃ samupācaret . gurulāghavamādāya dharmādharmaviniścaye . yato bhūyāṃstato rājan! kuruṣva dharmaniścayam . rājovāca . bahukalyāṇasaṃyuktaṃ bhāṣase vihagottama! . suparṇaḥ pakṣirāṭ kiṃ tvaṃ dharmajñaścāsyasaṃśayam . tathā hi dharmasaṃyuktaṃ bahu citrañca bhāṣase . na te'styaviditaṃ kiñciditi tvāṃ lakṣayāmyaṃham . śaraṇaiṣiparityāgaṃ kathaṃ sādhviti manyase . āhārārthaṃ samārambhastava cāyaṃ vihaṅgama! . śakyaścāpyanyathā kvartumāhāro'pyadhikastvayā . gīvṛṣo vā varāho bā mṛgo vā mahiṣo'pi vā . tvadarthamadya kriyatāṃ yadvānyadiha kāṅkṣasi . śyena uvāca . na varāhaṃ na cokṣāṇaṃ na mṛgān vividhāṃstathā . bhakṣayāmi mahārāja! kiṃ mamānyena kenacit . yastu me daivavihito bhakṣyaḥ kṣatriyapuṅgava! . tamutsṛja mahīpāla! kapotamimameva me . śyenaḥ kapotamattīti sthitireṣā sanātanī . mā rājan! sāramajñātvā kadalīskandhamāsajaḥ . rājovāca . rāṣṭraṃ śivīnāmṛddhaṃ vai dadāni tava khecara! . yaṃ vā kāmayase kāmaṃ śyena! sarvaṃ dadāni te . vinemaṃ pakṣiṇaṃ śyena! śaraṇārthinamāgatam . yenemaṃ varjayethāstvaṃ karmaṇā pakṣisattama! . tadācakṣva kariṣyāmi na hi dāsye kapotakam . śyena uvāca . uśīnara! kapote te yadi sneho narādhipa! . ātmano māṃsamutkṛtya kapotatulayā dhṛtam . yadā samaṃ kapotena tava māṃsaṃ nṛpottama! . tathā deyantu tanmahyaṃ sā me tuṣṭirbhaviṣyati . rājovāca . anugrahamimaṃ manye śyena . yanmābhiyācase . tasmātte'dya pradāsyāmi svamāṃsaṃ tulayā dhṛtam . lomaśa uvāca . utkṛtya sa svayaṃ māṃsaṃ rājā paramadharmavit . tulayāmāsa kaunteya! kapotena samaṃ vibho . dhriyamāṇaḥ kapotastu nāṃsenāpyatiricyate . punaścotkṛtya māṃsāni rājā prādāduśīnaraḥ . na vidyate yadā māṃsaṃ kapotena samaṃ dhṛtam . tata utkṛttamāṃso'sāvāruroha svayaṃ tulām . śyena uvāca . indro'hamasmi dharmajña! kapoto havyavāḍayam . jijñāsamānau dharme tvāṃ yajñavāṭamupāgatau . yatte māṃsāni gātrebhya utkṛttāni viśāmpate! . eṣā te bhāsvarī kīrtirlokānabhibhaviṣyati . yāvalloke manuṣyāstvāṃ kathayiṣyanti pārthiva! . tāvat kīrtiśca lokāśca sthāsyanti tava śāśvatāḥ . ityevamuktvā rājānamāruroha divaṃ punaḥ . uśīnaro'pi dharmātmā dharmeṇāvṛtya rodasī . virājamāno vapuṣā prāruroha tripiṣṭapam 131 a° . uśīpūrako vāñchāpūrako naro yatra . 3 tadadhikṛtadeśe jaṭādharaḥ .

uśīra pu° na° vaśa--īran kicca . vīraṇamūle (khasakhas) tasya guṇāḥ uśīraṃ pācanaṃ śītaṃ stambhanaṃ laghu tiktakam . madhuraṃ jvarahṛdvāntimalanut kaphapittanut . tṛṣṇārtiviṣavīsarpadāhakṛcchravraṇāpaham bhāvapra° agarupṛkkośīrabhadradāru kuṅkumāni punnāgakeśarañceti candanakucandanahrīverośīramañjiṣṭhāpayasyāvidārīśatāvarīhiṅgubhiḥ suśru° svārthe kan tatraiva . uśīraṃ paṇyamasya kiśarādi ṣṭhan . uśorika tadvikretari striyāṃ ṣittvāt ṅīṣ . uśīnarasyāpatyam aṇ . auśīnara tadapatye śiviprabhūtau .

uśīravīja pu° uśīrasya vīraṇamūlasya vījaṃ yoniratra . uttaradikstheparvatabhede uśīravījaṃ mainākaṃ giriṃ śvetañca bhārata! . samatīto'si kaunteya! nīlaśailañca pārviva! ityupakramya śvetaṃ giriṃ pravekṣyāmo mandarañcaiva parvatam . yatra māṇivaroyakṣaḥ kuveraścaiva yakṣarāṭ bhā° va° 130 a° uktestasya uttaradiksthatvaṃ mandaragirisannikṛṣṭatvañca tuṣāracayasaṅkāśo mandaraścaiva parvataḥ . uśoravījaśca girīrudropasthastathādrirāṭ hari° 236 a° ukteḥ kailāśasannikṛṣṭatvamaṣi

uśīrādi na° cakradattena jvarātisārādhikārokte pācanabhede . uśīraṃ bālakaṃ sustaṃ dhānyakaṃ viśvabheṣajam . sabhaṅgādhātakī lodhraṃ vilvaṃ dīpanapācanam . hantyarocakapicchāmaṃ vibandhaṃ sātivedanam . saśoṇitamatīsāraṃ sajvaraṃ vātha vijvaram .

uśenya tri° vaśa--bā° kenya saṃpra° . kamanīye . ā yemātroruśenyojaniṣṭa ṛ° 8, 3, 9, uśenyaḥkamanīyaḥ bhā0

[Page 1377a]
uṣa dāhe badhe ca bhvā° para° saka° seṭ . oṣati auṣīt auṣām babhūva āsa cakāra uvoṣa oṣitvā . ṇoṣitaḥ--uṣitaḥ . uṣmā . karmaṇi uṣyate oṣāmāse ūṣe oṣāmāse matsaro tpātavātāśliṣyaddantakṣmāruhām māghaḥ . hiraṇyamāyurannañca bhūrgauścāpyoṣatastanum manuḥ . daṇḍenaiva tamapyoṣet svakāddharmāddhi vicyutam manuḥ oṣāñcakāra kāmāgnirdaśavaktramaharniśam bhaṭṭiḥ ciceta rāmastatkṛcchramoṣāñcakre śuceśvaraḥ bhaṭṭiḥ tasya mūtrapratīghātāduṣyate cūṣyate dahyate pacyate iva suśrutaḥ .

uṣa dāhe badhe ca bhvā° para° seṭ udit saka° seṭ . oṣati auṣīt oṣām bamūva--āsa--cakāra uvoṣa . udittvāt oṣitvā uṣṭvā veṭ . kta . uṣṭaḥ . oṣaṇaḥ .
     abhi--sarvato dāhe . yo'bhyuṣṭamiśra iva śata° brā° 11, 2, 7, 23 . abhita oṣaṇaṃ abhyuṣṭa sarvatodāhaḥ tenabhiśra iva bhā° .
     ava--adhaḥsantāpanena dāhe . avoṣaḥ adhobhāge dagdho annabhedaḥ apūpādi° .
     ud--ādhikyena dāhe . mā modoṣiṣṭam mā mā hiṃsiṣṭam śata° brā° 1, 5, 1, 25 . yuvāṃ māmutkṛṣṭamādhikyena vā udoṣiṣṭaṃ dāhaṃ kāṣṭam bhā° .
     upa--sāmīpyena dāhe . agninā vā kakṣamupoṣet āśva° gṛ° 2, 4, 9 . tamagnibhiḥ samupoṣettadenam śata° brā° 12, 5, 1, 13 . upavāse ca upoṣaṇam .
     prati--pratidāhe . sa tvamagne pratīkena pratyoṣaḥ yātudhānyaḥ ṛ° 10, 118, 8 . pratyekadāhe ca pratyuṣṭaṃ rakṣaḥ pratyuṣṭā arātayaḥ yaju° 1, 7, pratyuṣṭaṃ pratyekaṃ dagdham vedadī° .

uṣas prabhātībhāve kaṇḍvā° para° saka° seṭ . uṣasyati auṣasyīt auṣasīt uṣasyām sām babhūva āsa cakāra .

uṣa tri° uṣa--ka . 1 dāhake 2 sandhyātrayasamaye 3 kāmini 4 guggulau . 5 rātriśeṣe pu° medi° . rātriśeṣaśca muhūrtātmakakālaḥ pañcapañcāśadaghaṭikottarasūryārdhodayaparyantakālaḥ . 6 divase pu° .

uṣaṅgu pu° uṣa bā° aṅgu . rudre tasya saṃhartṛtvāttathātvam . uṣaṅguśca vidhātā ca māndhātā bhūtabhāvanaḥ bhā° anu° 17

uṣaṇa na° uṣa--kyun . 1 marice 2 pippalīmūle ca 3 śuṇṭhyāṃ, 4 cavyike(cai) . pippalyāṃ ca strī . ūṣaṇaśabde vivṛtiḥ

uṣatī strī uṣa--śatṛ--bā° num guṇabhāvaḥ rāyamukuṭaḥ . akalyāṇyāyāṃ vāci . yayā'sya vācā para udvijeta na tāṃ vadeduṣatīṃ pāpalokyāma bhā° sa° 64 ā° 87 a° . śabde pu° uṣan śabdaḥ vākye na° uṣat vākyaṃ tenāsya triliṅgatā

uṣat pu° yaduvaṃśye nṛpabhede . kroṣṭuvaṃśavarṇane anantaraṃ suyajñastu suyajñatanayo'bhavat . uṣan yo yajñamakhilaṃ svadharmamuṣatāṃvaraḥ . śineyurabhavat putra uṣataḥ śatrutāpanaḥ hari° 37

uṣadgu pu° yaduvaṃśye nṛpabhede . svāheḥ putro'bhavadrājā uṣadgurvadatāṃvaraḥ . mahākratubhirīje yovividhairbhūridakṣiṇaiḥ . tataḥ prasūtimicchan vai uṣadguḥso'gryamātmajam hari° 37

uṣadratha pu° paurave nṛpabhede uśīnarasya bhrātustitikṣoḥsutabhede . taitikṣavo'bhavadrājā pūrvasyāṃ diśi bhārata . uṣa drayo mahārāja! phenastasya suto'bhavat hari° 31 a° .

uṣapa pu° uṣa--dāhe kapan . 1 vahnau 2 sūrye ca tayostāpakatvāttathātvam . 3 citrakavṛkṣe ca .

uṣarbudh tri° uṣasi vudhyate budha--kvipa aharādi° nityaṃ raḥ . agnihotrakāle prabuddhe . martyeṣūṣarbhudbhūdatithirjāta vedāḥ ṛ06, 4, 2 . ārkāṃ sūryasya rocanādviśvān devānuṣarbudhaḥ 1, 14, 9 ā dāśuṣe, jātavedo vahādyā devā uṣarbudhaḥ ṛ° 1, 44, 1 .

uṣarbudha tri° uṣasi budhyate budha--ka aharā° nityaṃ raḥ . agnihotrakāle prabuddhe . imamū ṣuvo atithimuṣarbudham ṛ° 6, 15, 1 . 2 agnau pu° 3 citrakavṛkṣe ca amaraḥ .

uṣas na° oṣatyandhakāram uṣa--asun kicca . 1 pratyūṣe, uṣa uṣo hi vaso agrameṣi 10, 8, 4 . sa ca kālaḥ . pañcapañca uṣaḥkālaḥ smṛteḥ pañcapañcāśadvaṭikottaraḥ . āsīdāsannanirvāṇaḥ pradīpārcirivoṣasi raghuḥ . punaruṣasi viviktairmātariśvāvacūrṇya māghaḥ 2 sandhyātraye strī iha syurindrāya pūrvīruṣasoduhānāḥ ṛ° 6, 28, 1 . tena uṣā uṣasau--uṣasa ityādi bhakārādau pare vede sasya daḥ uṣadbhiḥ si° kau° . nimruca uṣasastakvavīriva ṛ° 1, 151, 5, 3 tadabhimānidevatābhede asya devatādvandve pūrbāparayoḥ uṣāsādeśaḥ . naktoṣāsā supeśasā ṛ° 1, 142, 7 . tadabhimānidevatābhedābhidhāyitvena devatādvandvaḥ . jigīṣoṣāsānaktā sudugheva dhenuḥ 1, 1864, . ādipadalopo'pi uṣāsāvaśvinā yaju° 21, 50 . naktoṣāsāviti prāpte ādipadalopaḥ vedadī° . uṣāsā vāṃ suhiraṇye yaju° 29, 6 . naktoṣāsāvityarthaḥ vedadī° . sā'sya devatā yat . uṣasya taddevatāke paśvādau kṛṣṇāñjiralpāñjirmahāñjista uṣasyaḥ yaju° 24, 4, uṣasyā uṣādevatākāścaturthe yūpe niyojyāḥ vedadī04 brāhmamuhūrte uṣāvai aśvasya medhyasya vivyādha vṛ° u° . uṣā brāhmo muhūrtakālaḥ śa° bhā° . 5 divoduhitṛdevatāyām strī prauḍhamanoramā .

uṣasī strī uṣaṃ tāpakatvāt divasaṃ syati so--ka gaurā° ṅīṣ . sāyaṃ sandhyāyām madiniḥ .

uṣasti pu° ṛṣibhede uṣastirha cākrāyaṇaḥ chā° u° . ugasto'pyatra atha hainamuṣastaścākrāyaṇaḥ papaccha tato hoṣastaścākrāyaṇa upararāma iti ca śata° brā014, 6, 5, 1 .

uṣā strī oṣatyandhakāram uṣa + ka . 1 prātarādisandhyāsu venīranuvratamuṣāstisraḥ ṛ° 8, 41, 3 . tisraprātaḥsāyaṃ madhyāhnaprarūpā uṣāḥ bhā° . uṣā vibhātīranu bhāsi pūrvīḥ 3, 6, 7, tejaḥparihāniruṣā bhānorardhodayaṃ yāvat vṛ° saṃ° ukte 2 kāle nakṣatraprabhākṣayaḥ kāla uṣā . tena pañcapañcāśadghaṭikottaramārabhya sūryārdhodayaparyantaḥ sa kālaḥ . lagnādyalābhe uṣākāle yātrā śastā yathāha jyo° pratyuṣṭadyutitārakā sphuṭataṭī prācī bhavennirmalā tvīṣadraktavilohitāntaśavalā devaiḥ sadā vāñchitā . no vāraṃ na tithiṃ na yogakaraṇaṃ lagnañca nāpekṣate hatvā doṣasahasra sañcayamuṣā nūnaṃ karotyunnatimiti . tithyādiṣu niṣiddheṣu candratārāvilomataḥ . uṣāṃ godhūliyogaṃ vā svīkṛtya gamanaṃ caret . prācyāmuṣāṃ pratīcyāñca godhūliṃ varjayennṛpa . dakṣiṇe'bhijitaṃ caivasuttare ca niśāṃ tathā . āraktavimbaṃ rajanīvirāmaṃ vadantyuṣāyogamiha pravīṇāḥ . vyāsaḥ āhuḥ prayātuḥ sakalārthasiddhiḥ saṃlakṣyate hastatalasthiteva jyo° ta° vyāsaḥ . andhakāreṇa santāpakāriṇyāṃ 3 rātrau medi° adhikaruciraśeṣāmapyuṣāṃ jāgaritvā māghaḥ . 4 kṣārabhūmau . tataḥ kvacit gaurā° ṅīṣ . bhasman hutaṃ kuhakarāddhamivoptamuṣyām bhāga° 5 strīgavyāṃ hema° 6 ukhāyāṃ viśvaḥ 7 sthālyāṃ ramānāthaḥ . 8 vāṇarājasutāyāñca tatra dīrghāditvamapi bhāratādau tathaiva nirdeśāt . tayā ca yathā aniruddhaḥ patitvenāptaḥ tathā varṇitaṃ bhāga° 10 ska° 62 a° yathā (vāṇasya) tasyodhā nāma duhitā svapne prādyumninā ratim . kanyā lammatakāntena prāgadṛṣṭaśrutena sā . sā tatra tamapaśyantī kvāsi kānteti vādinī . sakhīnāṃ madhya uttasthau vihvalā vrīḍitā bhṛśam . vāṇasya mantrī kumbhāṇḍaścitralekhā ca tatsutā . sakhyapṛcchat sakhīṃ mūthaḥ kautūhalasamanvitā . kaṃ tvaṃ mṛgayase subhru! kīdṛśaste manorathaḥ . hastagrāhaṃ na te'dyāpi rājaputryupalakṣaye . ūṣovāca . dṛṣṭaḥ kaścinnaraḥ svapne śyāmaḥ kamalalocanaḥ . pītavāsā vṛhadbāhuryoṣitāṃ hṛdayaṅgamaḥ . tamahaṃ mṛgaye kāntaṃ pāyayitvā'dharaṃ madhu . kvāpi yātaḥ spṛhayatīṃ kṣiptvā māṃ vṛjinārṇave . citralekhovāca . vyasanamapakarṣāmi trilokyāṃ yadi bhāvyate . tadāneṣye naraṃ! yaste manohartā tabhādiśa . ityuktvā devagandharvasiddhacāraṇapannagān . daityavidyādharān yakṣān manuṣyāṃśca tathā'likhat . manujeṣu ca sā vṛṣṇīn śūramānakadundubhim . vyalikhat rāmakṛṣṇau ca pradyumnaṃ vīkṣya lajjitā . aniruddhaṃ vilikhitaṃ vīkṣyeṣā'vāṅmusvī hriyā . so'sāvasāviti prāha smayamānā mahīpate! . citralekhā tamājñāya pautraṃ kṛṣṇasya yoginī . yayau vihāyasā rājana . dvārakāṃ kṛṣṇapālitām . tatra suptaṃ suparyaṅke prādyumniṃ yogamāsthitā . gṛhītvā śoṇita puraṃ sakhyai priyamadarśayat . sā ca taṃ sundaravaraṃ vilokya muditānanā . duṣprekṣye svagṛhe puṃsā reme prādyumninā samam . parārdhyavāsaḥsraggandhadhūpadīpāsanādibhiḥ . pānabhojanabhakṣyaiśca vākyaiḥ suśrūṣayārcitaḥ . gūḍhaḥ kanyāpure śaśvat pravṛddhasnehayā tayā . nāhargaṇān sa vubudhe ūṣayopahṛtendriyaḥ vistarastu harivaṃ° 176 a° . prātaḥkāle avya° medi° avyayatvāt tato bhavārthe ṭyul tuṭa c . uṣātana tadbhave tri° striyāṃ ṅīp .

uṣākala pu° uṣāyāṃ kaloravo pasya . kukkuṭe .

uṣāpati pu° 6 ta° . kṛṣṇapautre pradyumraputre yaduvaṃśye aniruddhe tatpatitvaprāptikathā uṣāśabde uktā uṣānāthādayopyatra, amare aniruddha uṣāpatiriti hrasvapāṭhaḥ bhāratādau tu dīrghapāṭhaḥ .

uṣita tri° vasa kta . 1 paryuṣite 2 kṛtavāse ca . uṣa--dāhe kta . 3 dagdhe medi° . 4 kṣarite gharaṇiḥ . bhāve kta . 5 vāse na° cāṇḍālairuṣitaṃ yatra śu° ta° devalaḥ .

uṣīra puṃna° uṣa--kīrac . vīraṇamūle rāyamukuṭaḥ .

uṣṭṛ pu° ukṣa--secane tṛn vede neṭ . 1 samyaksektari balīvardhe . tasyāmoghavīryatvāt tathātvam oṣṭārau vā kātyā° 5, 11, 13 . oṣṭārau mahāvalīvardau karkaḥ . ā + samyak uṣṭārau iti vigrahaḥ . uṣṭāreva pharvareṣu śrayethe ṛ° 15, 106, 2 . loke tu ukṣitṛ ityeva . sektari tri° striyāṃ ṅīp .

uṣṭra puṃstrī° uṣa + ṣṭran kicca . (uṭa) prasiddhe paśubhede striyāṃ jātittvāt ṅīṣ . hastigo'śvoṣṭradamakonakṣatrairyaścajīvati nādhīyītāśvamārūḍho na rathaṃ na ca hastinam . na nāvaṃ na kharaṃ noṣṭraṃ neriṇastho na yānagaḥ manuḥ . tadyānaniṣedhamāha uṣṭrayānaṃ samāruhya kharayānaṃ tu kāmataḥ . snātvā tu vipro digvāmāḥ pāṇāyāmena śudhyati manuḥ . kātataḥ ityaktyā karmabhede tadyāne na doṣa iti sūcitam ataeva uṣṭramārokṣyannabhimantrayate tvāṣṭro'si pāra° gṛ° sū° mantraliṅgena tadyānaṃ vihitam . tasya māṃsaṃ na bhakṣyam bhakṣyān pañcanakheṣvāhuranuṣṭrāṃścaikatodataḥ manūkteḥ . tenāsya ekadantapaṅktiyuktatvam . gaurajo mahiṣaḥ kṛṣṇaḥ śūkaro gavayoruruḥ . dviśaphāḥ paśavaśceme aviruṣṭraśca sattama! bhāga° ukteḥ gavādayaḥ uṣṭrāntā dviśaphāḥ iti bodhyam . vṛthā tadghāte doṣaḥ manuṣyamāraṇe kṣipraṃ cauravat kilviṣaṃ bhavet . prāṇabhṛsu mahatsvardhaṃ gogajoṣṭrahayādiṣu manūkteḥ . brahmahatyāśeṣapāpena tajjātirbhavati yathāha manuḥ yāṃ yāṃ yonintu jīvo'yaṃ yena yeneha karmaṇā . kramaśo yāti loke'smiṃstattat sarvaṃ nibodhata . bahūn varṣagaṇān ghorānnarakān prāpya dāruṇān . saṃsārān ptatipadyante mahāpātakinastvime . śvaśūkarakharoṣṭrāṇāṃ go'jāvimṛgapakṣiṇām . caṇḍālapukkasānāñca brahmahā yonimṛcchati . yānaharaṇapāpe'pyuṣṭrayoniprāptimāha hṛtvetyanuvṛttau manuḥ strīmṛkṣaḥ stokakovāri, yānānyuṣṭraḥ, paśūnajaḥ . tadbadhe prāyaścittamāha hayacchāgāvikoṣṭreṣu gardabheṣu ca māraṇāt . prājāpatyārdhameveha prāyaścittaṃ vidhīyate prā° vi° viṣṇuḥ . tadbhakṣaṇe prāyaścittamāha bhuktvetyanuvṛttau prā° vi° śaṅkhaḥ gāmaśvaṃ kuñjarauṣṭrau ca sarvaṃ pañcanakhaṃ tathā . kravyādaṃ kukkuṭaṃ grāmyaṃ kuryāt saṃvatsaravratam athoṣṭravāmīśatavāhitārthaḥ raghuḥ . vṛtiñca tatra kurvīta yāmuṣṭronāvalokayet manuḥ . anyonyataḥ pathi vatābimītāmibhoṣṭrau māghaḥ . tanmūtraguṇāḥ suśru° uktāḥ . atha mūtrāṇi gomahiṣājāvigajahayakharoṣṭrāṇāṃ tīkṣṇāni kaṭūnyuṣṇāni tiktāni lavaṇānurasāni laghūni śodhanāni kaphavātakṛmibhedoviṣagulmārśaudarakuṣṭhaśophārocakapāṇḍurogaharāṇi hṛdyāni dīpanāni ca sāmānyataḥ . bhavanti cātra . tatsarvaṃ kaṭu tīkṣṇoṣṇaṃ lavaṇānurasaṃ laghu . śodhanaṃ kaphavātaghnaṃ kṛmimedoviṣāpaham . arśojaṭharagulmaghnaṃ śophārocakanāśanam . pāṇḍurogaharaṃ bhedi hṛdyaṃ dīpanapācanam . sāmānyata uktvā arśoghnaṃ kārabhaṃ mūtramiti viśeṣaguṇa uktaḥ . tanmāṃsaguṇāḥsuśrute uktāḥ tacca urabhraśabde darśitam . tasya grāmyatvaṃ tatroktam . tacca urabhraśabde darśitam . kintu tasyāraṇyatvamapi ataeva uṣṭramāraṇyamanu te diśāmi yaju° 13, 24, tasyāraṇyatvamuktam . tasya tvaṣṭṛdevatāyai aśvamedhe deyatoktā vṛhaspataye gavayāṃstvaṣṭra uṣṭrān yaju° 24, 28, dvitve goyugac uṣṭragoyuga uṣṭradvitve na° śālāyāṃ goṣṭhac . uṣṭragoṣṭha uṣṭraśālāyāṃ na° ṣaṭke ṣaḍgavac . uṣṭraṣaḍgava uṣṭraṣaṭke na° . tasyedamaṇ . auṣṭra tatsambandhimāṃsādau tri° . paraṃ cauṣṭraṃ maiṣaṃ naramahiṣayośchāgamapi vā karpūrastavaḥ .

uṣṭrakarṇika pu° uṣṭrasya karṇaḥ bhedanam karṇa + bhidi--ac . so'sminnastiṭhan . dakṣiṇasthe yavanadeśabhede taddeśavāsibhirhi bhojanārtham uṣṭrabhedanāt taddeśasya tathātvam . sahadevadakṣiṇadigvijayavarṇane andhrāṃstālavanāṃścaiva kaliṅgānuṣṭra karṇikān . āṭavīṃ ca purīṃ ramyāṃ yavanānāṃ purīṃ tathā bhā° sa° 20 a° uṣṭratulyakarṇajanavattvādvā tathātvam .

uṣṭrakāṇḍī strī uṣṭra iva kāṇḍo'sya jātitvāt ṅīṣ (uṭāṭī) puṣaṣabhede rājani° .

uṣṭragrīva pu° uṣṭragrīvā ākāratvenāstyasya arśa° ac . suśrutokte paittike bhagandararogabhede . tannidānasvarūpādi tatroktaṃ yathā vātapittaśleṣmasannipātāgantunimittāḥ śataponakoṣṭragrīvaparisrāviśambūkāvartonmārgiṇo yathāsaṅkhyaṃ pañca bhagandarā bhavanti . te tu bhagagudavastipradeśadāraṇācca bhagandarā ityucyante . apakvāḥ piḍakāḥ pakvāstu bhagandarāḥ . teṣāntu pūrvarūpāṇi kaṭīkapālavedanā gudakaṇḍūrdāhaḥ śophaśca gudasya bhavati ityupakramya . pittantu prakupitamanilenādhaḥpreritaṃ pūrvavadavasthitaṃ raktāṃ tanvīmucchritāmuṣṭragrīvākārāṃ piḍakāṃ janayati . sā''syacoṣādīnvedanaviśeṣānu janayatyapratikriyamāṇā ca pākamupaiti vakṣaścāgnikṣārābhyāmiva dahyate durgandhamuṣṇamāsrāvaṃ sravatyupekṣitaśca vātamūtrapurīṣaretāṃsi visṛjati, taṃ bhagandaramuṣṭragrīvamityācakṣate . uṣṇaśirodharo'pyatra prakopaṇaiḥ pittamatiprakopitaḥ karoti raktāṃ piḍakāṃ gudāgatām . tadānupākāhimapūtivāhinīm bhagandaraṃ tūṣṭraśirodharaṃ vadet nidānam .

uṣṭradhūsarapucchī strī uṣṭrasyeva dhūsaraḥ puccha iva mañjarī asyāḥ jātitvāt ṅīṣ . (vichāti) vṛkṣabhede ratnamālā svārthe kan hrasvaḥ . tatrārthe .

[Page 1380a]
uṣṭrapādikā strī uṣṭrasya pādā iva pādomūlamasyāḥ kapi ata ittvam . (madanamālī) bhūmilatāyām ratnamā0

uṣṭrasthāna na° 6 ta° . uṣṭrasya śālāyām . tatra bhavaḥ aṇ . sthānāntatvāt tasya luk . uṣṭrasthāna tatrabhave tri° taddhita laki viśeṣyaliṅgatvaniyamāt triliṅgatvam .

uṣṭrāsikā strī āsanam āsikā āsa--bhāṃve ṇvuc uṣṭrasyevāsikā . uṣṭrasyeva āsane . uṣṭrāsikāḥ āsyante pā° bhāṣyam atra kriyāviśeṣaṇasyāpi yathā bahuvacanāntatā'klīvatā ca tathākāre samarthitam tacca śabdārtharatne asmābhirdarśitam .

uṣṭrikā strī uṣṭrasyākāraḥ pṛṣṭhāvayava iva ākāro'styasyāḥ ṭhan . mṛṇmaye madyabhāṇḍabhede viśvaḥ dhūrbhaṅgavikṣepavidāritoṣṭrikā māghaḥ . uṣṭrī + svārthe kan . uṣṭrajātistriyāñca .

uṣṇa pu° uṣa + nak . 1 grīṣme, ṛtau, 2 ātape, 3 palāṇḍau 4 narakabhede, 5 śītavirodhisparśeca . arśa° ac . 6 tadvati, 7 ālasyarahite 8 dakṣe ca tri° . sūtake mṛtake caiva na snāyāduṣṇavāriṇā smṛtiḥ ādade nātiśītoṣṇaḥ nabha svāniva dakṣiṇaḥ raghuḥ abhīkṣṇamuṣṇairapi tasya soṣmaṇaḥ mlāpayannabhimānoṣṇairvanamālāṃ sukhānilaiḥ māghaḥ 9 tāpe pu° muṣṇantamuṣṇaṃ tatibhistarūṇām māghaḥ uṣṇaṃ tāpam malli° . tatra grīṣmasya sūryatāpādhikyavattvāt uṣṇatvam grīṣmātīvrakarobhānurna hemante tathāvidhaḥ iti mayapraśne atyā sannatayā tena grīṣmetīvrāḥ karāḥ raveḥ . devabhāge'surāṇāntu hemante mandatā'nyathā sū° si° tathaivokteḥ . vivṛtañcedaṃ raṅganāthena tena uttaradakṣiṇagolayoḥ sūryasyottaradakṣiṇasañcārarūpakāraṇenetyathaiḥ . devabhāge jambūdvīpe atyāsannatayā sūryasyātyantanikaṭasthatvena grīṣme grīṣmartau sūryasya tejogolakasthakiraṇāstīkṣṇā atyuṣṇāḥ . asu rāṇāṃ devabhāga ityasya samanvayāddaityānāṃ bhāge samudrāddakṣiṇapradeśe hemante hemantarto tukārāt sūryasyātyuṣṇāḥ kiraṇāḥ sūryasyātyāsannatvāt . anyathā sūryasya dūrasthatve mandatā kiraṇānāmuṣṇatābhāvaḥ . devabhāge hemantartau karāṇāṃ mandatā . ataeva tatra śītādhikyam, daityabhāge grīṣme karāṇāṃ mandatā śītādhikya ca . tathāca devabhāge dakṣiṇagole sūryasya dūrasthatvamuttaragole nikaṭasthatvaṃ madhyagatadeśānāṃ krameṇāghikālpatvādīti bhāvaḥ . ataevoktaṃ meṣakarkaṭayormadhye gāḍhaṃ tapati bhāskaraḥ ti° ta° pu° . etacca devabhāga eva nāsurabhāge, grīṣma ṛtuśca jyaiṣṭhāṣāḍātmakaḥ . madhuśca mādhavaśca vāsantikāvṛtuḥ śukraśca śuciśca grīṣmartuḥ kāla° mā° iṣṭakopadhānamantrokteḥ . tato bhāve imanic . uṣṇiman pu° tal uṣṇatā strī tva uṣṇatva na° ṣyañ auṣṇya na° . uṣṇasparśe svārthe kan uṣṇasparśādyarthe . uṣṇasparśastu tejasoguṇaḥ sparśa uṣṇastejasastu bhāṣokteḥ jalādīnāṃ tejaḥsaṃyogaviśeṣādaupādhikaḥ . dehasya tathātve kāraṇamūṣmanśabde vakṣyate guṇavacanatvāt prakāre dvitvam uṣṇoṣṇa uṣṇaprakāre . uṣṇoṣṇaśīkarasṛjaḥ māghaḥ

uṣṇaka tri° uṣṇamiva karoti kan . 1 analase, kṣiprakāriṇi kṣiprakārī hi jāḍyādhāyakamālasyamanādṛtya svakartavye vyāpriyate iti tasya tathātvam . uṣṇaṃ karoti uṣṇa + ṇic--ṇvul . 2 jvare pu° .

uṣṇakara ca° uṣṇaḥ karaḥ kiraṇo'sya . 1 sūrye . uṣṇakiraṇoṣṇadīdhiti prabhṛtayo'pyatra . uṣṇaṃ karoti kṛ--ac 6 ta° . 2 uṣṇakārake tri0

uṣṇakāla pu° karma° 6 ta° vā . grīṣme ṛtau . takraṃ naiva kṣatedadyāt noṣṇakāle na durvale suśrutaḥ .

uṣṇaga pu° uṣṇamuṣṇasparśaṃ gacchati yatra gama--bā° ādhāre ḍa . grīṣme kāle mātaṅgonyapatat bhūmau nadīrodhaivoṣṇage bhā° u° 323 a° . ādhāre ghañ uṣṇagamo'pyatra hema° .

uṣṇagu pu° uṣṇāgāvaḥ karāḥ asya hrasyaḥ . sūrye . uṣṇaraśmyādatho'pyatra kuveraguptāṃ diśamuṣṇaraśmau kumā° .

uṣṇaṅkaraṇa na° 6 ta° karaṇe pare mum . uṣṇasādhane .

uṣṇanadī strī karma° . yamadvāre mahāghore taptā vaitaraṇī nadī ityuktāyām taptāyāṃ vaitaraṇyām nadyām .

uṣṇavāraṇa na° uṣṇaṃ vārayativṛ--ṇic--lyu 6 ta° . ātapatre, chatre yadarthamambhojamivoṣṇavāraṇam kumā° asyotpattyādikam ātapatraśabde 649 pṛ° uktam . tallakṣaṇaṃ vṛha° saṃ° darśitaṃ yathā nicitaṃ tu haṃsapakṣaiḥ kṛkavākumayūrasārasānāṃ ca . daukūlena navena tu samantataśchāditaṃ śuklam . muktāphalairacitapralambamālāvilaṃ sphaṭikasūlam . ṣaḍḍhastaśuddhahaimaṃ navaparva nagaikadaṇḍaṃ ca . daṇḍārdhavistṛtaṃ tat samāvṛtaṃ ratnavibhūṣitamudagram . nṛpatestadātapatraṃ kalyāṇakaraṃ vijayadaṃ ca . yuvarājanṛpatipatnyāḥ senāpatidaṇḍanāyakānāṃ ca . daṇḍo'rdhapañcahastaḥ samapañcakṛtārdhavistāraḥ . anyeṣāmuṣṇaghvaṃ prasādapaṭṭairvibhūṣitaśiraskam . vyālambiratnamālaṃ chatraṃ kāryaṃ ca māyūram . atyeṣāṃ ca narāṇāmātapavāraṇaṃ tu caturasram . samavṛttadaṇḍayuktaṃ chatraṃ kāryaṃ tu viprāṇām uṣṇaghnādayo 'pyatra . taddhāraṇe guṇāḥ suśrute uktā yathā varṣānilarajīgharmahimādīnāṃ nivāraṇam . balyaṃ cakṣuṣyamaujasyaṃ śaṅkaraṃ chatradhāraṇam .

uṣṇavīrya pu° uṣṇamugraṃ vīryamasya . 1 śiśumārākhye jalajantau . 2 ugravoryavati tri° hema° . uṣṇavīryadravyāṇi ca suśrute nānāsthāne uktāni tāni tata evāvagamyāni

uṣṇāṃśu pu° uṣṇāḥ aṃśayoyasya . sūrye .

uṣṇāgama pu° uṣṇa āgamyate'tra gama + ādhāre--ap . nidāghakāle . uṣṇābhigamo'pyatra śabdaca° .

uṣṇālu tri° uṣṇaṃ na sahate ālu . uṣṇā'sahane . uṣṇāluḥ śiśire niṣīdati tarormūlālavāle śikhī vikramo° .

uṣṇāsaha pu° uṣṇa āsahyate'tra ā + saha--ac . 1 hemante ṛtau . uṣṇaṃ na sahate ac . 2 asahyoṣṇe tri° .

uṣṇikā strī alpamannamasyām alpārthe kan ni° annasya uṣṇādeśaḥ . 1 yavāgvām (yāu) . uṣṇakaśabdāt striyāṃ ṭāp ata ittvam . 2 dakṣāyām striyām .

uṣṇij pu° uṣa--ijik bā° nud . uṣṇasparśayukte tataprajñā° svārtheṇa . auṣṇija tadarthe .

uṣṇih strī utsnihyati kvin ni° udo'ntyalepe ṣatvam . saptākṣarapādake 1 chandobhede . svādau kuḥ uṣṇik . uṣṇigbhyām . gāyatryuṣṇiganuṣṭup ca vṛhatī paṅktireva ca vṛ° ra° . atha chandāṃsi gāyatryuṣṇiganuṣṭuv vṛhatī ityupakramya dvitīyamuṣṇik tripadāntyodvādaśakaḥ . ādyaścet purauṣṇik, madhyamaścet kakup . traiṣṭubha jāgatacatuṣkāḥ kakubnyaṅkuśiraikādaśinoḥ paraḥ ṣaṭkastanuśirāḥ madhye cet pipīlikā madhyādyapañcakastrayo'ṣṭakā anuṣṭubgarbhā catuḥsapta koṣṇigeva sarvānu° 5 a° . evamevoṣṇihaṃ savitāraṃ grīvāsvanūke iti sarvānu° 4 a° ukteḥ tasyāḥ savitṛdevatākatvena grīvāsu anūke ca nyāsaḥ . tasyā upadhānaprakāraḥ śata° brā° 8, 6, 2, 3, ādau darśitaṃ tata evāvaseyaḥ . 2 tadabhimānidevabhede ca . aśvamedhe trivatsā anuṣṭubhe turyavāha uṣṇihe yaju° 25, 121 . paśuviśeṣāṇāmuktadevatāviśeṣoddeśena yūpādau bandhanamuktam . asya halantatve'pi ajādi° ṭāp . uṣṇihā uṣṇihā chanda indriyam yaju° 21, 13, vṛhatyuṣṇihā kakup sūcībhiḥ śantyutvā 23, 33, śūṇātu grīvāḥ pra śṛṇā tūṣṇihā vṛtrasyeva śacīpatiḥ atharvavede 6, 134, 1,

uṣṇīgaṅga na° uṣṇībhūtā gaṅgā nadībhedo yatra madhyapadalopaḥ . bhṛgutuṅgaparvatasye tīrthabhede apāṃ hradaṃ ca puṇyākhyaṃ bhṛgutuṅgaṃ ca parvatam . uṣṇogaṅge ca kaunteya! sāmātyaḥ samupaspṛśa bhā° va° 135 a° .

uṣṇīṣa pu° na° uṣṇamīṣate hinasti īṣa--ka śaka° pararūpam . 1 śiroveṣṭanavastre(pāgaḍi) 2 kirīṭe ca athāsmā adhvaryuruṣṇīṣaṃ prayacchati tadañjalinā pratigṛhya triḥpradakṣiṇaṃ śiraḥ sammukhaṃ veṣṭayitvā ā° śrau° sū° 6, 7 . sannaddhā lolitoṣṇīṣā nistriṃśino yājayeyuḥ ā° śrau° 9, 7, 4 . lauhitoṣṇoṣā ṛtvijaścarantīti śrutiḥ . samāvartanakāle ca tasya dhāraṇamācāryāya dānaṃ ca vihitam . athaitānyupakalpayīta samāvartamāne maṇikuṇḍale vastrayugaṃ chatramupānadyugaṃ daṇḍaṃ srajamunmardanamanulepanamāñjanamuṣṇīṣamityātmane ācāryāya ca . yadyubhayorna vindetācāryāyaiva ā° gṛ° 3, 8, 1, 2 . taddhāraṇaguṇaḥ suśru° uktaḥ pavitraṃ keśyamuṣṇīṣaṃ vātātaparajo'paham . varṣānilarajogharmahimādīnāṃ nibāraṇam .

uṣṇīṣin tri° uṣṇīṣa + astyarthe ini . 1 uṣṇīṣadhāriṇi striyāṃ ṅīp 2 mahādeve pu° . uṣṇīṣī ca suvaktraśca udagrovinatastathā śivastau bhā° anu° 17 . uṣṇīṣiṇe suvaktrāya sahasrākṣāya mīḍhuṣe bhā° anu° 8 .

uṣṇodaka na° karma° . agninā taptajale kāthyabhānapādaśeṣārdhāvaśeṣapādādihīnake jale tadguṇādi bhāvapra° aṣṭamenāṃśaśeṣeṇa caturthenārdhakena vā . athavā kvathanenaiva siddhamuṣṇodakaṃ vadet tadguṇāḥ śleṣmāmavātamedoghnaṃ vāstaśodhanadīpanam . kāsaśvāsajvarān hanti pītamuṣṇodakaṃ niśi . kvāthyamānantu nirvegaṃ niṣphenaṃ nirmalantathā . ardhāvaśiṣṭaṃ yattoyaṃ taduṣṇodakamucyate . jvarakāsa kaphaśvāsavātapittāmamedasām . nāśanaṃ vastisaṃśodhipathyamuṣṇodakaṃ sadā . tripādaśaṣaṃ salilaṃ grīṣme śaradi śasyate . hime'rdhaśeṣaṃ śiśire tathā varṣāvasantayoḥ anye tu nidāghe tvardhapādonaṃ pādahīnantu śāradam . śiśire ca vasante ca hime cārdhāvaśeṣitam . aṣṭamāṃśā vaśeṣantu vāri varṣāsu śasyate kecittu vidhiṣvaṅgeṣu vāṇeya vedeṣu triṣu pakṣayoḥ . ekabhāmāvaśeṣaṃ syādambu varṣādiṣu kramāt . atra doṣāṇāṃ yayolvaṇatā hīnatā vā tathā vyavasthā kalpanīyā . tat pādahīnaṃ pittaghnamardhahīnantu vātanut . tripādahīnaṃ śleṣmaghnaṃ saṃgrāhyagnikaraṃ laghu . tripādahīnasya tantrāntare ārogyāmbusaṃjñā . tasya lakṣaṇaguṇāstu . pādaśeṣantu yattoyamārogyāmbu taducyate . ārogyāmbu sadā pathyaṃ kāsaśvāsakaphāpaham . sadyojvaraharaṃ grāhi dīpanaṃ pācanaṃ laghu . ānāhapāṇḍuśūlārśogulmaśothodarāpaham bhā° pra° divā śṛtantu yat toṣaṃ rātrau tadgurutāṃ vrajet vaidyakam . saṃkrāntau varṣavṛddhau ca grahaṇe candrasūryayoḥ . sūtake mṛtake caiva na snāyāduṣṇavāriṇā smṛtiḥ . kṣetrasthamuddhṛtaṃ vāpi śītamuṣṇamathāpi vā . gāṅgaṃ payaḥ punātyāśu pāpamāmaraṇāntikam marīciḥ . nityaṃ naimittikañcaiva kriyāṅgaṃ malakarṣaṇam . tīrthābhāve ca kartavyamuṣṇodakaparodakaiḥ yamaḥ . uṣṇāmbunādhaḥkāyasya pariṣeko malāpaham . tenaiva ṣottamāṅgasya balanut keśacakṣuṣoḥ ā° ta° āyurvedaḥ . uṣṇodakenācamananiṣedha ācamanaśabde uktaḥ .

uṣṇopagama pu° uṣṇa upagamyate'tra ādhāre ghañ avṛddhiḥ . nidāghakāle . grīṣmartau

uṣma pu° uṣa--mak . 1 gharme, 2 ātape, 1 grīṣme ṛtau ca . svārthe kan . tatraiva ātape ca .

u(ū)ṣman tri° ūṣa--ādhāre manin vā° vā hrasvaḥ . 1 grīṣmartau kartari manin . 2 ātape nopatāpi manaḥ soṣma uṣṇoṣṇaśīkarasṛjaḥ prabaloṣmaṇo'ntaḥ abhīkṣṇamuṣṇairapi tasya soṣmaṇaḥ māghaḥ . dīrghādiḥ 3 śaṣasahavarṇeṣu .

u(ū)ṣmapa pu° uṣmāṇaṃ pibati pā--kvip . bhṛgoḥ putre 1 pitṛgaṇabhede śukālino barhiṣada u(ū)ṣmapā ājyapāstathā pitṛgaṇanāyāṃ smṛtiḥ . 2 u(ū)ṣmapānakartari tapasvibhede tri° . urdhamukhairiva raviniviṣṭadṛṣṭibhiru(rū)ṣmapaiḥ kāda° .

u(ū)ṣmāgama pu° u(ū)ṣmā āgamyate'tra ā + gama--ādhāre ghañ avṛddhiḥ . nidāghakāle .

u(ū)ṣmāya nāmadhā° u(ū)ṣmāṇamudvamati u(ū)ṣman + kyaṅ . u(ū)ṣmāyate auṣmāyiṣṭa u(ū)ṣmāyamāṇaḥ .

usra pu° vasanti rasā atra vasa--rak ni° na ṣatvam . 1 kiraṇe, sūryakiraṇānāṃ jalākarṣakatvena rasavattvāttathātvam . 2 anyeṣāṃ yathāyathaṃ rasavattvam bodhyam . 2 vṛṣe . 3 surabhyāṃ 4 latāyāṃ 5 pṛthivyāṃ ca strī niru° . devamātre pu° ujjva° usrāvetaṃ dhūrṣāhau yaju° 4, 33 . usrau anaḍvāhau vedadī° kratvā nārvosraḥ piteva ṛ° 6, 12, 4 . usrau vṛṣabhaḥ bhā° śarairusrairivodīcyānnuddhariṣyan rasāniva raghuḥ yo dhartā bhuvanānāṃ ya usrāṇāmapīchā ṛ° 8, 41, 5 . 7 sūrye pramitrāso na dadurusro agre 3, 58, 4 . vasati nabhasītyusruḥ sūryaḥ bhā° . sūryaraśmisamparkāt 8 divase ca . vasumāṃ usrayāmā ṛ° 7, 71, 4, usrayāmā divasaṃ prati gantā bhā° usramicchati usrīyati usryomāṅkṣāṭaḥ pratiṣedhaḥ vārti° laṅādau nāṭa usrītyukteḥ ṣatvābhāvaśca osrīyat . 9 sahavāsinoḥ aśvinīkumārayoḥ dvi° va° . agnayaḥ usrā jarante ṛ° 4, 4, 5, 5, usrā sahanivasantāvaśvinīsutau bhā° .

usri strī vasa--bā° ki ṣatvābhāvaḥ . gantryām hinvanti sūra musrayaḥ ṛ° 965, 1, usrayaḥ sarvatragantryaḥ bhā° .

usrika pu° usra + alpārthe svārthe vā ṭhan . alpavāhake 1 jīrṇavṛṣabhe alpakṣīrasrāviṇyāṃ 2 strīgavyām strī

usriya pu° usra + svārthe alpārthe vā gha . 1 jīrṇavṛṣabhe usriyo vṛṣabhaḥ krandatu dyauḥ ṛ05, 58, 6, 2 strīgavyām strī niru° . gavāmūrvamusriyāṇām ṛ° 5, 3, 4, usriyāṇāṃ kṣīramutsārayantīnām bhā° .

uha ardane bhvādi° para° saka° seṭ irit . ohati auhat, auhīt, uvoha ūhatuḥ . apa apasāraṇe tānapauhīt niśācaraḥ bhaṭṭiḥ apauhaduttaraḥ raghuḥ

uha avya° u ca ha ca dva° . 1 saṃbodhane, 2 evārthe ca .

uhaha avya° uha ca ha ca . sambodhane .

uhū strī uha--kū . 1 khedasūcake śabde nakhāni vidhuśaṅkayā karatalena tatvyāvṛṇot tataḥ kisalayabhramāt karamathākṣi paddūrataḥ . tatīvalayaśiñjitebhramaraguñjitāśaṅkayā uhūriti kuhūravadhvanibhiyā'patat murchitā . vaha--kū . vāhake tri° . hiraṇya parṇā uhuva uṣarvudhaḥ ṛ° 4, 45, 4, uhuvaḥ vāhakāḥ bhā° uvaṅ chāndasaḥ

uhyamāna tri° vaha--karmaṇi śānac . yasya vahanaṃ kriyate tasmin yathīhyamānaḥkila bhogivairiṇā naiṣadha° .

uhra pu° vaha--rak . vṛṣabhe śabdārthacintāmaṇiḥ iti vācaspatye ukārādiśabdārthasaṅkalanam .


ū

ū ūkāraḥ svaravarṇabhedaḥ oṣṭhajāvupū ityukteḥ oṣṭhasthānoccāraṇīyaḥ sa ca udāttānudāttasvaritabhedāt trividhaḥ dīrghaeva dvābhyāṃ mātrākālābhyāmuccāryatvāt tasya plutatvoktiścintyā trimātrakālasyaiva plutatvāt vyañjakākārabhedācca plutasya pārśvasthatryaṅkacihnitahrasvākāreṇaiva lekhanasamācārāt . trividho'pi anunāsikānanunāsikabhedāt dvidhā tena ṣaḍvidhaḥ tasyoccāraṇe vivāra āntaraprayatnaḥ svarāṇāmūṣṇaṇāñcaiva vivṛtaṃ karaṇaṃ smṛtam śikṣokteḥ vivṛtañca jihvāgrādeḥ sparśābhāvaḥ . aco'spṛṣṭāyaṇastvīṣat, nemaspṛṣṭāḥ śalaḥ smṛtāḥ iti śikṣokteḥ tasya tantre śuklādyākāratayā dhyeyatoktā yathā śuklakundasamākāra ūkāraḥ parakuṇḍalī kāmadhenutantram . tasya vāmakarṇe savindu katayā nirvandukatayā vā mātṛkānyāse nyāsaḥ . ataeva vāmakarṇaśabdena tasyābhidheyatā īśānaḥ senduvāmaśravaṇaparigato vījamanyanmaheśi! karpūrastave hūṅkāramantroddhāraḥ . tataḥ svarūpe kārapratyayaḥ . tapratyayaśca . adhikaṃ svaravarṇasamāptau vakṣyate .

ū avya° veñ kvip . 1 sambodhane, 2 vākyārambhe, 3 dayāyāṃ, 4 rakṣāyāñca medi° uñaḥ sthāne itau pare anunāsika ūṃ iti ādeśe tadarthe tasya pragṛhyatvāditau na sandhiḥ .

ū pu° avatīti ava--kvip ūṭh . 1 mahādeve 2 candre ca . 3 pālake tri° śabdaratnā0

ūḍha pu° vaha--prāpaṇe jñānārthatvāt 1 kartari kta . 1 kṛtavivāhe puṃsi parivettānujo'nūḍhe jyeṣṭhe dāraparigrahāt amaraḥ ktavatu ūḍhavat tatraiva pu° . karmaṇi kta . kṛtavivāhāyāṃ striyām strī . bhāryoḍhaṃ tamavajñāya tasthe saumitraye'sakau bhaṭṭiḥ kanyā piturdhanaharī yadyanūḍhā mavettadā smṛtiḥ ūḍhānūḍhāsamavāye'nūḍhaiva prathamaṃ dhanahārinī dāyakra° . ūḍhamākhyat iti vākye aujaḍhat ta si° kau° auḍaḍhat ta ityanye . 3 kṛtavahane dhṛte tri° . asya praśabdena prā° sa° vṛddhiḥ . prauḍhaḥ prauḍhakanyāyādoṣadarśanāt raghu° athavadgrahaṇenārthakasyeti paribhāṣayā proḍhavānityatra na vṛddhiḥ

ūḍhakaṅkaṭa pu° ūḍho dhṛtaḥ kaṅkaṭaḥkavacoyena . dhṛtakavace varmite .

ūḍhi strī vaha--bhāve ktin saṃpra° . 1 vahane 2 vivāhe ca . pra + ūḍhi prā° sa° vṛddhiḥ . prauḍhiḥ . ūḍhimākhyat aujiḍhat ta si° kau° auḍiḍhatta ityanye .

ūta tri° veñ--kta saṃpra° dīrghaḥ . 1 kṛtavayane 2 grathite . ūyītantusantāne kta . 3 syūte yasminnotañca protañca śrutiḥ . ava--kta ūṭh . 4 rakṣite tri° .

ūti strī ava--ktin ūṭh . 1 rakṣaṇe . devasya yantyūtayo vividhāḥ ṛ03, 14, 6, śatamasmān sahasramūtayaḥ 4, 31, 10, kartari ktic ūṭh . 2 rakṣitari uruṣyantammādhvīdasrā na ūtīḥ ṛ° 44, 2, ūtīḥūtayaḥrakṣantaḥ bhā° ūya--veñ vā ktin . 3 sīvane (selāi) 4 vayane (vonā) 5 kṣaraṇe śabdaci° . 6 līlāyām nacāsya kaścinnipuṇena dhāturavaiti jantuḥ kumanīṣa ūtīḥ bhā° 1, 5, 38, ūtīrlīlāḥ śrīdharaḥ veñ--karmaṇi kartari vā ktin ktic vā . pu rāṇalakṣaṇamadhye 7 karmavāsanārūpe tallakṣaṇabhede . tasmādidaṃ bhāgavataṃ purāṇaṃ daśalakṣaṇam ityuktvā atrasargovisargaśca sthānaṃ poṣaṇamūtayaḥ . manvantareśānukathā nirodhomuktirāśrayaḥ iti daśa lakṣaṇānyuddiśya teṣāṃ lakṣaṇānyuktāni yathā bhūtamātrendriyadhiyāṃ janma sarga udāhṛtaḥ . brahmaṇo guṇyavaiṣamyāt visargaḥ pauruṣaḥ smṛtaḥ . sthitirvaikuṇṭhavijayaḥ poṣaṇaṃ tadanugrahaḥ . manvantarāṇi saddharmaūtayaḥ karmavāsanāḥ . avatārānucaritaṃ hareścāsyānuvartinām . puṃsāmīśakathāḥ proktāḥ nānākhyānopavṛṃhitāḥ . nirodho'syānuśayanamātmanaḥ saha śaktibhiḥ . muktirhitvā'nyathārūpaṃ svarūpeṇa vyavasthitiḥ . ābhāsaśca nirodhaśca yato'styadhyavasīyate . sa āśrayaḥ paraṃ brahma paramātmeti śabdyate bhāga° 2, 10, 2, 8 karmaṇāṃ vāsanāḥ ūyante karmabhiḥ saṃtanyante ityūtaya yadvā vṛddhyarthāt saṃśleṣārthādvā vayaterdhātoridaṃ rūpam . ūyante karmabhirvardhante saṃśliṣyante vā ūtayaḥ śrīdharaḥ

ūdhan na° ūṣas + pṛṣo° sasya naḥ . strīpaśoḥ dugdhādhīrasthāne (meḍa) vatso na māturupa sarjyūdhani ṛ09, 69, 1 . yadā pītāso aṃśavo gāvo na duhra ūdhabhiḥ 8, 9, 19 . pra dhenavaḥ sisrate vṛṣṇa ūdhnaḥ ṛ° 8, 22, 6 .

ūdhara na° ūdhas + pṛ° sasyaraḥ . strīgavyādeḥ ūghasi (meḍha) ūdharnalagnā jarante ṛ° 8, 2, 12 .

ūdhas na° unda--kledane asun kicca dīrghaḥ . strīgavyādeḥ dugdhā dhāre sthāne(meḍha) gavāmūdhassuvakṣaṇāsu ṛ° 10, 49, 10 . yadaiva striyai stanāvāpyāyete ūdhaḥ paśūnām śata° brā° 2, 5, 1, 5 . asya bahu° sa° anaṅ samā° ṅīp . pīnoghnī ghaṭoghnī . bhuvaṃ koṣṇena kuṇḍodhnī medhyenāvabhṛthādapi raghuḥ . astriyāntu na kuṇḍodhedhainukam si° kau° . anantatvenevopapattau anaṅvidhānaṃ samāse sāntaprayogavāraṇārtham . samāsāntavidheranityatvāt kvacinna maṇḍūkanetrāṃ svākārāṃ pīnodhasamaninditām . aminandya sa tāṃ rājannandinīṃ gādhinandanaḥ bhā° ā° 175 a° . ārṣatvādvā tathā prayogaḥ . loke tu na tathā . tatra bhavaḥ śarīrāvayavatvāt yat . ūdhasya tadbhave dugdhe na° . ūdhasyamicchāmi tavopabhoktum raghuḥ . prāśastye matup masya vaḥ ṅīp . ūdhasvatī praśastodhoyuktāyāṃ gavi . siṣicuḥsma vrajān gāvaḥ payasodhasvatīrmuṃdā bhā° 1, 10, 5 . ūdhase hitam gavādi° yat anaṅ ca . ūdhanya ūdhasohite dravyabhede, yadbhojane āpīnaṃ pīnaṃ bhavati tasmin dravye tri° . 2 rātrau niru° tasyāśca hi makarakarasamparkeṇa kledayogāttathātvam .

ūna parihāṇe adantacurā° ubha° saka° seṭ . ūnayati te auninat ta luṅi vā caṅ aunayīt aunayiṣṭa . ūnaḥ ūnitaḥ . mā tvāyatojariturmāmūnayīḥ ṛ° 1, 5, 3, 3 .

ūna tri° ūna--hānau ac . 1 hīne, 2 asaṃpūrṇe ca . ūnaṃ na satveṣvadhikobabādhe kiñcidūnamanūnardheḥ śaradāmayutaṃ yayau raghuḥ . ūne dadyādgurūneva yāvat sarvalaghurbhavet vṛ° ra° . ūnadvivārṣikaṃ pretaṃ nidadhyurbāndhavā bahiḥ manuḥ ūnaṃ vāpyadhikaṃ vāpi likhedyo rājaśāsanam yājña° . ūnārthaśabdayoge tṛtīyā . ekenonaḥ . ūnārthakaśabdena vā tṛtīyāsa° . māṣeṇonaḥ māṣonaḥ kalonaḥ kalayonaḥ . ekonaviṃśatiḥ ekonatriṃśat ekonacatvāriṃśat ekonapañcāśat ekonaṣaṣṭiḥ ekonasaptatiḥ ekonāśītiḥ ekonanavatiḥ ekonaśatam . tattatsaṃkhyāyā ekaikonasaṃkhyāyām . evaṃ dvyūnaviṃśatyādayopi aṣṭādaśādisaṃkhyāsu . saṃkhyāsu ekatvasya prathamopasthitatvāt ekaśabdāprayoge'pi ekatvenaivonatvābagamāt ūnaviṃśatyādiśabdānāmekonaviṃśatyādīnāṃvodhakatvam . ekena dvābhyāmityūnake nicṛtaḥ sarvānu° .

ūnacatvāriṃśa tri° ūnacatvāriṃśataḥ pūraṇaḥ ḍaṭ . ūnacatvāriṃśadsaṃkhyāpūraṇe evamūnaviṃśa unatriṃśa unapañcāśa ityādayaḥ tattatsaṃkhyāpūraṇeṣu . striyāṃ ṅīp . tatrārthe tamap . ūnacāriṃśattama tadarthe . evasūnaviṃśatitamādayastattatsaṃkhyāpūraṇeṣu striyāṃ ṅīp .

ūbadhya na° ū--īṣadarthe badhyaṃ jīrṇam . īṣajjīrṇe tṛṇādau yadūbadhyamudarasyāpayāti ṛ° 1, 162, 10 ūbadhyam ajorṇaṃ tṛṇādi bhā° apāmatiṃ durmatiṃ bādhamānā ūbadhyaṃ vātaṃ sarvaṃ tadārāt yaju° 19, 84, ūbadhyamāmāśayagatam vedadī° . 2 tatsthāne ca etadvo'tra taddharadhvamiti sarpebhyoyattatrāsṛgūbadhyaṃ vāvasrutaṃ bhavati taddharanti sarpāḥ āśva° gṛ° 4, 9, 26 . asya antaḥstha va madhyatvamityeke .

ūbadhyagoha pu° ūbadhyasya gohaḥ pracchādanaṃ yatra . āntrapracchādanasthāne . savyāvṛtaḥ śāmitrobadhyagohacātvālotkarāstāvān āśva° gṛ° śrau° 5, 3, 16, ūbadhya gohonāma āntrapracchādanasthānam nārā° vṛ° .

ūm avya° ūya--muk . 1 roṣoktau, 2 praśne, 3 nindāyāṃ, 4 spardhāyāñca .

ūma na° ava--man kit ūṭh ca . nagarabhede ujjvalada° . kartari man . 2 rakṣitari tri° . pari va ūmebhyaḥ siñcatā madhu ṛ° 10, 32, 5, ūmebhyo rakṣitṛbhyaḥ bhā° . bhāve man . 3 rakṣaṇe na° . ye martyaṃ pūtanayāntamūbhaiḥ 1, 169, 7, ūmaiḥ alparakṣaṇaiḥ bhā° . ujjvaladattastu tasya vā° hrasva prakalpya umāśabdamāha . sa ca umāśabdārthe . veñorūpam yadi vā'vateḥ rūpamubhayathāpi bā° hrasva iti bodhyam

ūya tantusantāne bhvā° īdit ātma° saka° seṭ . ūyate auyiṣṭa . īdittvāt niṣṭhāyāṃ neṭ ūtaḥ ūtavān ūtiḥ

ūrarī avya° ūya--bā° rarīk . 1 aṅgīkāre, 3 vistāre ca . kṛñi gatisa° ūrarīkṛtya . kta ūrarīkṛta aṅgīkṛte vistīrṇe ca tri° . ghañ ūrarīkāraḥ aṅgīkāre vistāre ca pu° .

ūravya puṃstrī ūrau bhavaḥ śarīrāvayavatvāt yat . 1 vaiśyeṃ tajjātistriyāṃ ṭāp yopadhatvāt na ṅīp . vaiśyānāṃ brahmaṇa ūrujātatvañca brāhmaṇo'sya mukhamāsīt bāhū rājanyaḥ kṛtaḥ . ūrū tadasya yaddhaiśyaḥ padbhyāṃ śūdro amāyata yaju° 31, 11, ukteḥ lokānāṃ sa vivṛddhyarthaṃ sukhabāhūrupādataḥ . brāhmaṇaṃ kṣatriyaṃ vaiśyaṃ śūdrañca niravartayat manūkteśca . tasya vṛttirapi tatroktā . mukhabāhūrupajjānāṃ pṛthak kāryāṇyatantritaḥ ityupakramya paśūnāṃ rakṣaṇaṃ dānamijyādhyayanameva ca . baṇikpathaṃ kumīdañca vaiśyasya kṛṣimeva ca . 2 ūrubhavamātre tri° .

ūrī avya° ūya--bā° rīk . 1 aṅgīkāre, 2 vistāre ca . ūryādi° kṛñi gatisamāsādi ūrarīvat draṣṭavyam .

ūru pu° ūrṇūyate ācchādyate ūrṇu--karmaṇi ku nulopaśca . jānūparibhāge tasya vastrādibhirācchādanīyatvāt tathātvam . niśāntanārīparidhānadhūnanasphuṭāgasāpyūruṣulolacakṣuṣaḥ karabhakarorubhirūrubhirdadhānaiḥ māghaḥ . kadalī kadalī, karabhaḥ karabhaḥ karirājakaraḥ karirājakaraḥ . bhuvanatritaye na bibharti tulāmidamūruyugaṃ na camūrudṛśaḥ prasannarā° . dhātrīkarābhyāṃ karamopamoruḥ bhujamūrdhorubāhulyādeko'pi dhanadānujaḥ raghuḥ asya upamānapūrbakatve uttarapadasthasya bahu° sa° striyām ūṅ . karabhorūḥ karabhoru! ratiprājñe dvitīye pañcame'pyaham vidyāsunda° saṃhitaśaphalakṣaṇavāmapūrvakasyāpi ūṅ . saṃhitorūḥ samyaghitorukā ityarthaḥ śaphāviva saṃśliṣṭau ūrū yasyāḥ śaphorūḥ . lakṣaṇayuktāvūrū yasyāḥ lakṣaṇorūḥ . vāmau manoharau ūrū yasyāḥ vāmorūḥ trasyanto calaśapharīvighaṭṭitorurvāmorūratiśayamāpa vibhramasya kirā° . sahitasahapūrvakasyāpi tādṛśasya ūṅ . sahitau hitayutau ūrū yasyāḥ sahitīrūḥ . bhāraṃ sahete sahāvūrū yasyāḥ sahorūḥ . ūrau bhavaḥ śarīrābayavatvāt yat . ūravya ūrubhave vaiśye puṃstrī tadbhavamātre tri° . svāṅgatayā'smāt niṣṭhāntāt bahu° sa striyāṃ ṅīṣ . ūrubhinnī .

ūrugrāha pu ūrū gṛhṇāti stabhrāti graha--aṇ upa° sa° . ūrustambharoge ūrustambhaśabde vivṛtiḥ . ūrugrāhagṛhītāśca kecittatrābhavan bhuvi bhā° dro° 146 a° .

ūruja puṃstrī ūrorjāyate jana--ḍa . vaiśye striyāṃ jātitvāt ṅīṣ . 2 ūrujātamātre tri° ūrujātorujanmādayopyubhayatra . 3 bhṛguvaṃśye aurve ṛṣibhede pu° tasya ūrutojanmakathā bhā° ā° 178, 79 pu° kṛtavīrya iti khyāto babhūva pṛthivīpatiḥ . yājyo vedavidāṃ loke bhṛgūṇāṃ pārthivarṣabhaḥ . sa tānagrabhujastāta . dhānyena ca ghanena ca . somānte tarpayātāsa vipulena viśāmpate! . tasminnṛpatiśārdūle svaryāte'tha kathañcana . vabhūva tatkuleyāna . dravyakāryamupasthitam . bhṛgūṇāntu dhanaṃ jñātvā rājānaḥ sarva eva te . yāciṣṇavo'bhijammustāṃstato bhārgavasattamān . bhūmau tu nidadhuḥ kecit bhṛgavo dhanamakṣayam . daduḥ keciddvijātibhyo jñātvā kṣattriyato bhayam . bhṛgavastu daduḥ kecitteṣāṃ vittaṃ yathepsitam . kṣattriyāṇāṃ tadā tāta! kāraṇāntaradarśanāt . tato mahītalaṃ tāta! kṣatriyeṇa yadṛcchayā . khanatādhigataṃ vittaṃ kenacidbhṛguveśmani . tadvittaṃ dadṛśuḥ sarve sametāḥ kṣatriyarṣabhāḥ . avamanya tataḥ krodhādbhṛgūṃstāñcharaṇāgatān . nijaghnuḥ parameṣvāsāḥ sarvāṃstānni śitaiḥ śaraiḥ . āgarbhādavakṛntantaśceruḥ sarvāṃ vasundharām . tata ucchidyamāneṣu bhṛguṣvevaṃ bhayāttadā . bhṛgupatnyo giriṃ durgaṃ himavantaṃ prapedire . tāsāmanyatamā garbhaṃ bhayāddadhre mahaujasam . ūruṇaikena vāmorūrbhartuḥ kulavivṛddhaye . tadgarbhamupalabhyāśu vrāhmaṇyāstu bhayārditā . gatvaikā kathayāmāsa kṣatriyāṇāmupahvare . tataste kṣatriyā jagmustaṃ garbhaṃ hantumudyatāḥ . dadṛśurbrāhmaṇīṃ te'tha dīpyamānāṃ svatejasā . atha garbhaḥ sa bhittvoruṃ brāhmaṇyā nirjagāma ha . muṣṇan dṛṣṭīḥ kṣatriyāṇāṃ madhyāhna iva bhāskaraḥ . tataścakṣurvihīnāste giridurgeṣu babhramuḥ . tataste mohamāpannā rājāno naṣṭadṛṣṭayaḥ . brāhmaṇīṃ śaraṇaṃ jagmurdṛṣṭyarthaṃ tāmaninditām . ūcuścaināṃ mahābhāgāṃ kṣatriyāste vicetasaḥ . jyotiḥprahīṇā duḥkhārtāḥ śāntārciṣa ivāgnayaḥ . bhagavatyāḥ prasādena gacchet kṣatraṃ sacakṣuṣam . uparamya ca gacchema sahitāḥ pāpakarmaṇaḥ . saputtrātvaṃ prasādaṃ naḥ martumarhasi śobhane! . punardṛṣṭipradānena rājñaḥ santrātumarhasi . brāhmaṇyuvāca . nāhaṃ gṛhṇāmi vastātā! dṛṣṭīrnāsmi ruṣānvitā . ayantu bhārgavo nūnasūrujaḥ kupito'dya vaḥ . tena cakṣūṃṣi vastātā! vyaktaṃ kopānmahātmanā . smaratā nihatān bandhūnādattāni na saṃśayaḥ . garbhānapi yadā nūnaṃ bhṛgūṇāṃ ghnata puttrakāḥ! . tadāyamūruṇā garbho mayā varṣaśataṃ dhṛtaḥ . ṣaḍaṅgaścākhilo veda imaṃ garbhasthameva ha . viveśa bhṛguvaṃśasya bhūyaḥ priyacikīrṣayā . so'yaṃ pitṛbadhādvyaktaṃ krodhāndho hantumicchati . tejasā tasya divyena cakṣūṃṣi muṣitāni vaḥ . tamimaṃ tātā . yācadhvamaurvaṃ mama sutottamam . ayaṃ vaḥ praṇipātena tuṣṭo dṛṣṭīḥ pramokṣyati . vasiṣṭha uvāca . evamuktāstataḥ sarve rājānaste tamūrujam . ūcuḥ prasīdeti tadā prasādañca cakāra saḥ . anenaiva ca vikhyāto nāmnā lokeṣu sattamaḥ . sa aurva iti viprarṣirūruṃ bhittvā vyajāyata . cakṣūṃṣi pratilabdhvā ca pratijagmustato nṛpāḥ .

ūrudaghna tri° ūru + prathamaśca dvitīyaśca ūrdhamāne matau mama vārtikokteḥ ūrdhamāne daghnac . ūruparyantordhamānānvite khātādau . yāvānudvāhuḥpuruṣastāvat kṣatriyasya kuryāt musvadaghna brāhmaṇasyopasthadaghnaṃ striyā ūrudaghnaṃ vaiśyasyāṣṭīvaddaghnaṃ śūdrasyaivaṃvīryāhyete śata° brā° 13, 8, 3, 11 . ūrudaghno dvitīyojānudaghnastṛtīyaḥ 12, 2, 1, 3 . atrārthe dvayasac tatparimāṇe ubhayatra striyāṃ ṅīp .

ūruparvan pu° ūrvoḥ parbeva . jānuni (hāṃṭu) .

ūrurī avya° ūya--rurīk . 1 aṅgīkāre 2 vistāre ca ūryādi° gatitvāt kṛñi sa° . ūrurīkṛtya . ghañ . ūrurīkāraḥ aṅgīkāre vistāre ca pu° . kta . ūrurīkṛta aṅgīkṛte vistīrṇe ca tri° .

ūrustambha pu° ūrū stabhrāti stanbha--aṇ upa° sa° . 1 rogabhede sa ca rogaḥ bhāvapra° sanidānapūrvarūpādirdarśitaḥ yathā śītoṣṇadravasaṃśuṣkagurusnigdhairniṣevitaiḥ . jīrṇājīrṇatayāyāsasaṃkṣobhasvapnajāgaraiḥ . saśleṣmamedaḥpavanaḥ sāmamatyarthasañcitam . abhibhūyetaraṃ doṣamūrū cet pratipadyate . śakthyasthinī prapūryāntaḥ śleṣmaṇā stimitena saḥ . tadā stabhnāti tenorūstabdhau śītāvacetanau . parakīyāviva gurū syātā matiśayavyathau . dhyānāṅgamardastaimityatancchardyarucijvaraiḥ . saṃyutau pādasadanakṛcchroddharaṇasuptibhiḥ . tamūrustambhamityāhu rāḍhyapādamathāpa prāgrūpaṃ tasya nidrā 'tidhyānaṃ stimitatā jvaraḥ . romaharṣo'rucicchardirjaṅghorvoḥ sadanaṃ tathā . vātaśaṅkibhirajñānāttatra syāt svehanāt punaḥ . pādayoḥ sadanaṃ suptiḥ kṛccrādyuddharaṇaṃ tathā . jaṅghoruglāniratyarthaṃ śaśvadādāhavedanā . padaṃ ca vyathate nyastaṃ śītasparśaṃ na vetti ca . saṃsthāne pīḍane gatyāṃ cālane cāpyanīśvaraḥ . anyaneyau hi sambhagnāṣūrupādau ca manyate . yadā dāhārtitodādau vepanaḥ puruṣo bhavet . ūrustambhastadā hanyāt sādhayadanyathā navam anyathā dāhādyuktopadravarahitaṃ tamapi navamutpannamātraṃ sādhayet . sātvikabhāvena 2 ūrvoḥstambhe ca . kariṇīvorustambhavidhṛtā kāda° .

ūrja balādhāne jīvane vā adantacu° pakṣe bhvā° aka° tatkaraṇe saka° seṭ . urjavat . nābhayo vājinamūrjayanti ṛ09, 89, 4, yo hyebānnamatti sa prāṇiti tamūrjayati śata° brā07, 5, 1, 18, tāṃ vo devāḥsumatimūrjayantīmiṣamaśyāma ṛ05, 41, 18 .

ūrja strī ūrja--bhāve kvip . 1 bale . karaṇe kvip . 2 anne na° . 3 amṛtarasābhidheye'nnasya atyantasārabhūte rasabhede strī viśvedevā yāmūrjaṃ madanti ṛ° 7, 49, 4, yāsta ūrjastanvaḥ sambabhūvuḥ atha012, 1, 12, iha pṛthivyāḥ sambodhanena tasyā vikārānnasūkṣmāṃśatvamūrjāmuktam . sa ūrjamupajīvatīti vṛ° u° ūrjaṃ sūkṣitiṃ sūmnam ṛ° 2, 20, urgasvāṅgirasyūrṇamradā ūrjaṃ mayi dhehi yaju° 4, 40, ūrk annarasarūpā vedadī° ūrjaṃ balaṃ dhehi ityarthaḥ annamūlaṃ balaṃ puṃsām ityukteḥ annarasasya valādhāyakatvam . tamaḥsamūhākṛtimapyaśeṣādūrjā jayantaṃ prathitaprakāśān bhaṭṭiḥ ūrjā balena balamūrjañca yacchati manuḥ atra balorjobhedodaihikamānasikatvābhyāṃ śārīrikaṃ balamūrk iti bodhyam . 4 jale strī . ūrjo napātaṃ sa hi nāyamasmayuḥ yaju° 27, 44, ūrkśabdenāpa ucyante adbhyovṛkṣājāyante tato'gniḥ ityagnerappautratvam . vedadī° . jarjāṃpate pāhi yaju027, 43 .

ūrja pu° ūrjati rasādikaṃ somo'trādhāre ac . 1 kārtike māsi tasya śaradṛtoruttarāvayavatvāt tatra somena rasavīryādhikyavardhanena tathātvam . iṣorjau śarat ityupakramya ayane vibhajya ca tayordakṣiṇaṃ varṣāśaraddhemantāsteṣu bhagavānāpyāyate somo'mlalavaṇamadhurarasā balavanto bhavantyuttarottaraṃ ca sarvaprāṇināṃ balamabhivardhate suśrute śaradṛtorantimasya kārtikasya uttarottarabalādhikyābhidhānenāsya tathā tvam . karaṇe ac ghañ vā seṭkatvānna kuttvam . 2 utsāhe . bhāve ac ghañ vā . 3 bale 4 jīvane ca . karaṇe ac ghañ vā . 5 jale na° ūrjaṃ vahantīramṛtaṃ ghṛtaṃ payaḥ kīlālam yaju° 2, 34 . jalasyorjādhāyakatāt annasya jalādhīnatayaiva balahetutvācca tathātvam ūrjasana! ūrjaṃ dhāḥ ṛ06, 4, 4, ūrjasya sane! annasya dātaḥ! bhā° ūrjāda uta yajñiyāsaḥ ṛ010, 53, 4 . ūrjādaḥ annādāḥ bhā° atra ūrjaśabdaḥannagataṃ rasamabhidhatte tena tadādhāyakatvāt tathā tvam . tadakṣitarpaṇādegha labhetorjamasaṃśayam suśru° kartari ac . 6 balānvite tri° kṛtajagattrayabhūrjamataṅgajam māghaḥ .

ūrjayoni pu° ṛṣibhede ūrjayonirudāpekṣī nārado'pi mahānṛṣiḥ bhā° anu° 4 a° .

ūrjavya pu° rājabhede siṣektu na ūrjavyasya pṛṣṭheḥ ṛ° 5, 41, 20, ūrjavyasya etannāmakasya rājñaḥ bhā0

ūrjas na° ūrja--asun . 1 utsāhātiśayādhāyake bale 2 annarasabhede ca . tato'styarthe vini urjasvin, balac ūrjasvala, matup masyavaḥ . ūrjasvat . tadvati tri° tatra vinyantasya matubantasya ca striyāṃ ṅīp . ūrjasvantaṃ haviṣodatta bhāgam ṛ° 10, 51, 8, ūrjasvatī cāsi payasvatī ca thaju° 1, 27, ūrjasvantaṃ manyamānam ātmānaṃ bhagavānajaḥ bhāga° 3, 20, 42, ūrjasvalaṃ hastituraṅga metat bhaṭṭiḥ bhoktāramūrjasvalamātmadeham raghuḥ ūrjasvinya ūrjamedhāśca yajñe bhā° anu° 76 a° . annamūrjaskaraṃ loke dattvorjasvī bhavennaraḥ bhā° anu° 112 a° ūrjaḥ karoti . ūrjas + kṛ--ac 6 ta° . amṛtāyamānarasādhāyake tri° . ūrjaskarān havyavāhān bhā° va° 22 a° .

ūrjā strī bhvā° ūrja--bhāve a . 1 bale 2 utsāhe 3 annarasavikāre 4 vṛddhau ca . 3 ūrjāstyasya matup masya vaḥ . ūrjāvat balānvite vṛddhimati ca tri° striyāṃ ṅīp . ūrjāvatīṃ mahāpuṇyāṃ madhumatīṃ trivartmagām bhā° anu° 26 a° .

ūrjita tri° ūrja--kartari kta . 1 balānvite 2 vṛddhiyukte ca . mātṛkaṃ ca dhanurūrjitaṃ dadhat raghuḥ . vinihatya valamūrjitaśrīḥ māghaḥ . bhāve kta . 3 bale 4 sāmarthye 5 utsāhe ca na° . upapattimadurjitāśrayam kirā° ṇic kta . kṛtavṛddhau 6 vardhite tri° . himakaromakarorjitaketanam raghuḥ .

ūrṇa na° ūrṇā astyasya kāraṇatvena arśa° ac . meṣalomaracitavastrādau ūrṇañca rāṅkavaṃ caiva kīṭajaṃ paṭṭajaṃ tathā . kuṭīkṛtaṃ tathaivātra kamalānāṃ sahasraśaḥ . ślakṣṇaṃ vastramakārpāsamāvikaṃ mṛdu cājinam bhā° sa° 50 a° . 2 meṣalomni strī . māṅgalyorṇāvalayini puraḥ pāvakasyocchikhasya raghuḥ kārpāsakīṭajorṇānāṃ dviśaphaikaśaphasya ca manuḥ . 3 lalāṭasthacihnabhede urṇāśabde udā° . sa ca cakravartitvasūcakaḥ bhrūdvayamadhyagata mṛṇālatantusūkṣmāṃśunibhaḥ praśastāyataḥ . naralakṣaṇaśabde vakṣyate .

ūrṇanābha pu° urṇanābhavat . (mākaḍaśā) 1 lūtāyām yastūrṇanābha iva tantubhiḥ pradhānajaiḥ chā° u° . gotrapravartake 2 ṛṣibhede tataḥ apatye śivā° aṇ . aurṇanābha tadapatye puṃstrī . striyāṃ ṅīp . tasya pariśīlitodeśaḥ rājanyā° vuñ . aurṇanābhaka tacchīlitadeśe . samāsāntaṃvidheranityatvāt kvacit ac na . nācāreṇa vinā sṛṣṭirūrṇanābherapīṣyate . na ca niḥsādhanaḥ kartā kaścit sṛjati kiñcana śabdā° dhṛtavākyam . yathorṇanābhiḥ sṛjate gṛhṇate ca yathā pṛthivyāmoṣadhayaḥ sambhavanti muṇḍakopa° .

ūrṇamradas tri° ūrṇamiva ūrṇānirmitavastramiva mradīyaḥ atiśayena mṛdu vede mradīyas + ni° īyasorīyolopaḥ . ūrṇatulyātimṛdau ūrṇamradā yuvatirdakṣiṇāvataḥ ṛ010, 18, 10, ūrṇamradasaṃ tvā stṛṇāmi yaju02, 2, ūrgasyāṅgirasyūrṇamradā ūrjaṃ mayi dhehi 4, 10 . atra mṛdutvenorṇāyā upamānatokteḥ kāśmīradeśajasya (paśama) prasiddhasya āvikalomamra eva ūrṇatvaṃ tasyaivātimṛdutvāt .

ūrṇavābhi pu° ūrṇanābhiḥ pṛ° parokṣe vā nasya vaḥ . (mākaḍasā) . lūtāyāṃ yathorṇavābhistantunoccaret śata° brā° 14, 5, 1, 23 .

ūrṇāmaya ūrṇā + vikāre mayaṭ . meṣalobhavikāre sūtrādau ūrṇāmayaṃ kautukahastasūtram kumā° .

ūrṇāyu tri° ūrṇā--astyarthe yus sittvāt bhatvābhāvena na āto lopaḥ . 1 ūrṇāviśiṣṭe haṃsamūrṇāyuṃ varuṇasya nābhim yaju013, 50 ūrṇāyumūrṇāvantam vedadī° . 2 gandharvabhede ūrṇāyuścitrasenaśca hāhā huhūśca bhārata! harivaṃ° 128 a° bahubhiḥ saha gandharvaiḥ prāgāsvata ca tumbaruḥ . mahāśrutiścitraśirā ūrṇāyutanayastathā bhā° 261 a° . somadā nāma gandharvī urṇāyudu hatā'bhavat rāmāya° .

ūrṇāvana tri° ūrṇā astyarthe bā° vanac . urṇāyukte . a thāveḥ imamūrṇāyumityūrṇāvanaṃ ityetadvaruṇasya nābhim śata° brā07, 5, 2, 35 .

ūrṇāstuka tri° astīti vibhaktipratirūpavas avyāvam ūrṇāstyatra bā° ūka . ūrṇāyukte ūrṇāstuke keśapakṣayorbaddhe bhavataḥ āśva° gṛ° 1, 7, 17,

ūrṇu ācchādane adā° ubha° saka° seṭ . ūrṇauti ūrṇoti ūrṇutaḥ ūrṇuvanti ūrṇute . ūrṇuyāt ūrṇuvīta . ūrṇotu ūrṇautu ūrṇuhi ūrṇutām . aurṇaut aurṇot . aurṇuta . aurṇavīt aurṇāvīt aurṇuvīt aurṇa(rṇā)(rṇu) viṣṭa urṇunāva urṇunuvatuḥ . urṇunuvire . ūrṇu(rṇa) vitā . ūrṇūyāt ūrṇu(rṇu)viṣīṣṭa . ūrṇa(rṇu)viṣyati te aurṇu(rṇa)viṣyat ta . ūrṇuvan ūrṇuvānaḥ ūrṇutaḥ . sa dyāmaurṇodantarikṣam atha° 7, 1, 2, urṇunāva diśaḥ śastraiḥ dṛṣṭvorṇavānān kakubho balaughān bhaṭṭiḥ ūrṇanābhiryathorṇute bhā° 2, 9, 27, . sani ūrṇunūṣati te ūrṇunuviṣati te ūrṇunaviṣati te .
     apa + apasṛtāvaraṇe apīvṛtā aporṇuvanto asthuḥ ṛ° 1 190, 6, aporṇuvantaḥ apagatanirasanavantaḥ bhā° .
     abhi + ābhimukhyena ācchādane . abhyūrṇoti yannagnaṃ bhiṣakti ṛ° 8, 79, 2,
     ā--samagācchādane . indraṃ somairorṇuta jūrṇavastraiḥ ṛ° 2, 14, 3
     pra--pracchādane . praurṇuvan śaravarṣeṇa tānapauhīnniśācaraḥ . prorṇuvantaṃ diśovāṇaiḥ bhaṭṭiḥ .
     vi--vigatāpavaraṇe prakāśane . savitarvyūrṇuṣe'nucīnā ṛ04, 54, 2, vyūrṇuse prakāśayasi bhā0

ūrda urdadhātuvat .

ūrda tri° ūrda--ac . krīḍāyukte striyāṃ gau° ṅīṣ .

ūrdara na° ūrjā balena dṛṇāti dṛ--ūrji dṛṇāteralacau pūrbāntyalopaśca uṇā° al ac vā ūrjo'ntyalopaśca 3 ta° . 1 śūre 2 rākṣase ca ujjvala° . uddīrṇam pūrṇam ud dṛ--ac vṛṣo° uda ūrādeśaḥ . dhānyādhārabhede kusūle mādhavaḥ . ūrdaraṃ pṛṇatā yave neddham ṛ03, 14, 11 . uddīrṇam ūrdaraṃ kusūlam bhā0

ūrdha(rdhva) tri° ud--hāṅ--ḍa pṛṣo° ūrādeśaḥ . 1 ucce 2 upari 3 uparitane ca prabodhayatyūrdhamukhairmayūkhaiḥ kumā° nīlordharekhāśavalena śaṃsan . vyaktordharekhābhrukuṭīrvahadbhiḥ gaṅgevordhapravartinī raghuḥ . 4 utpāṭite urdhakacaḥ hema° . 5 anupaviṣṭe daṇḍāyamāne āsīnaḥ ūrdhaḥ prahvo vā niyamoyatra nedṛśaḥ chando° ūrdhvaḥ anupaviṣṭaḥ śrā° ta° raghu° . 6 utkṣipte ūrdhagrāvāṇaḥ ṛ° 3, 54, 12 . ūrdhagrāvāṇaḥ somābhiṣaṇārthamuddhṛtagrāvāṇaḥ bhā° . hvayatervā ḍa tena savakāratvamapi tatrārthe

ūrdha(ddhva)ka pu° ūrdhaḥ san kāyati śabdāyate . mṛdaṅgabhede sa ca gopucchvavadākārastritālaparimitaḥ mukhe'ṣṭāṅgulaḥ ūrdhaṃ dhṛtvā vādyate . ūrdhakogopucchvasamastritālo'ṣṭāṅgulo mukhe . dhṛtvordhvaṃ vādyate śabdārṇavokteḥ . harītakyākṛtisthaṅkyastathāliṅgyoyavākṛtiḥ . ūrdhakodaṇḍatulyaḥ syāt surajābhedatomatāḥ śabdaci° .

ūrdha(rdhva)kaca tri° ūrdhvā utpāṭitā kacā yasya . vikace hema° striyāṃ syāṅgatvāt vā ṅīṣ .

ūrdha(rdhva)kaṇṭha tri° ūrdhvaḥ kaṇṭho'sya . 1 unnatakandhare striyāṃ vā ṅīṣa . 2 mahāśatāvarīlatāyāṃ strī ṅīp rājani° .

[Page 1388b]
ūrdha(rdhva)karman na° ūrdhaṃ ūrdhvadeśaprāptyarthaṃ karma kriyā . utthānakriyāyām udo'nūrdhvakarmaṇi pā° . ūrdhvaceṣṭordhakriyādayo'yyatra . bahu° sa° . tatkarmavati tri° striyāṃ vā ḍāp .

ūrdhvakāya puṃna° . ūrdhvvaṃ kāyasya ekade 3 ta° . dehasyordhabhāge

ūrdhvaketu tri° ūrdhvaḥ ucchritaḥ keturyasya yatra vā . 1 ūcchritadhvaje rājādau tathābhūtapuryāṃ strī . 2 janakavaṃśaje nṛpabhede pu° . ūrdhaketuḥsanadvājādajo'tha purajitsutaḥ bhāga° 9, 13, 13 .

ūrdhvakeśa pu° ūrdhvaḥ keśa iva kuśāgraṃ yasya . ūrdhvakeśo bhaved brahmā lambakeśastu viṣṭaraḥ smṛtyukte kuśamayabrāhmaṇe . unnatāgrakeśayukte tri° striyāṃ vā ṅīṣ

ūrdhvaga tri° ūrdhvvaṃ gacchati gama--ḍa . 1 uparigate . bhuvā sahodmāṇamamuñcadūrdhvagam kumā° śarāṃścāśīviṣākārānūrdhvagān dīptatejasaḥ bhā° va° 22 a° . ūrdhagatadehasthavāyukṛte 2 rogabhede ūrdhvage raktapitte ca śītamambhaḥ praśasyate suśru° tasyordhago'nilaḥ kārśyaṃ daurbalyaṃ pāṇḍugātratā suśru° . sarveṣāmuparigatatvāt 3 parameśvare pu° ūrdhvagaḥ satpathācāraḥ viṣṇusaha° . sarveṣāmupari tiṣṭannūrdhvagaḥ śā° bhā° . ūrdhagatiśālini 4 dhārmike tri° dharmeṇa gamanamūrdhamadhastādbhavatyadharmeṇa sāṃ° kā° dharmeṇordhagatyabhidhānāt dhārmikasya tathātvam . ūrdhvagatādayo'pyatra . 5 ūrdhagatiyukte utthāyini tri° .

ūrdhvagati strī° ūrdhvaṃ gatiḥ . 1 ūrdhvagamane . yathā jvalanādeḥ yathoktaṃ suśru° uṣṇatīkṣṇarūkṣakharalaghuviśadaṃ rūpaguṇabahula mīṣallavaṇaṃ kaṭukarasaprāyam viśeṣataścordhagatisvabhāva miti taijasaṃ sasūhanapacanadāraṇatāpaprakāśanaprabhāvarṇakaramiti . ūrdhajvalanādayo'pyatra . bhramaṇaṃ recanaṃ syandanordhvajvalanameva ca . tiryaggamanamapyatra gamanādeva labhyate bhāṣā° . prasiddhamūrdhajvalanaṃ havirbhujaḥ māghaḥ ūrdhagatiśca lāghavātiśavena bhavati satvasya ca laghutvāmūrdhvagatihetutvamuktam sā° kā° satvaṃ laghu prakāśakamiṣṭamupaṣṭambhakañcalañca rajaḥ . tatra kāryodgamane heturlāghavaṃ gauravapratidvandvi, yato'gnerūrdhajvalanaṃ bhavati sā° kau° . 2 ūrdhaloke khargādau gamane ca taddhetuśca dharmaḥ dharmeṇa gamanamūrdhamiti sā° kā° ukteḥ ūrdhvaṃ gacchanti satvasthāḥ iti gītokteśca sātvikabhāvamātrasyāpi taddhetutvam . ūrdham dehāt 3 utkramaṇe . ūrdhaṃ gatiryasya 4 ūrdhagāmiti tri° .

[Page 1389a]
ūrdhvagapura na° karma° . ambarasthapure khapure hariścandrapure trikā° . hariścandraśabde tatpurasyordhatvaṃ vakṣyate . 2 tripurāsurapure ca tatpurasyāmbarasthatvamuktam harivaṃ° 324 a° yathā tripuraṃ puruṣavyāghra! vṛhaddhātusamīritam . vikrāmati nabhomadhye meghavṛndamivotthitam . prākāreṇa pravṛddhena kāñcanena virājatā . maṇibhiśca prakāśadbhiḥ sarvaratnaiśca toraṇaiḥ . babhāse nabhaso madhye śriyā paramayā jvalat . gandharbāṇāmivodagraṃ karmaṇā sādhitaṃ puram . vājinaḥ pakṣasaṃyuktā vahanti baladarpitāḥ . puraṃ prabhākaraṃ śreṣṭha manobhiḥ kāmacāriṇaḥ . dhāvanto heṣamāṇāśca vikramaiḥ prāṇasaṃbhṛtaiḥ . āhvayanta ivākāśaṃ khuraiḥ śaṣpadalaprabhaiḥ . vāyuvegasamairvegaiḥ kampayanta ivāmbaram . sarvataḥ samadṛśyanta cakṣurbhirviditātmabhiḥ . ṛṣibhirjvalanaprakhyaistapasā dagdhakilviṣaiḥ . gītavāditrabahulaṃ gandharvanagaropamam . citrāyudhasamākīrṇaiḥ prataptakanakaprabhaiḥ . bhavanairbahuvarṇaiśca pāṃśubhiḥ samalaṅkṛtaiḥ . devendrabhavanākāraiḥ śuśubhe tanmahādyuti . prāsādāgraiḥ pravṛddhaiśca kailāsaśikharaprabhaiḥ . śuśubhe daityanagaraṃ bahusūryamivāmbaram . cayāṭṭālakasampannaṃ taptakāñcanasaprabham . kṣveḍitotkuṣṭabahulaṃ siṃhanādavināditam . babhau valgujanākīrṇaṃ vanaṃ caitrarathaṃ yathā . samuddhatapatākaṃ tadasibhiśca virājitam . rarāja tripuraṃ rājan . mahāvidyudivāmbare .

ūrdhvacaraṇa pu° ūrdhva urdhasthaḥ ścaraṇo'sya . 1 tapasvibhede ūrdhvvapādādayo'pyatra . 2 aṣṭapāde śarabhe ca tasyāṣṭānāṃ pādānāṃ madhye caturṇāmūrdhasthatvāt tathātvam .

ūrdhvajānu tri° urdhamuccam jānu yasya . uccajānuke vā kap ūrdhajānuka nadarthe . kavabhāvapakṣe vā jānunojñuḥ ūrdhajñu tadarthe kṣaṇamayamamubhūya svapnamūrdhajñureva māghaḥ atrārthe ūrdhvajñaḥ iti dvirūpakoṣaḥ pṛṣo° sādhu .

ūrdhvathā avya° uddha + bā° thāl . ūrdhvvaprakāre urdha ityarthe ca pra śmaśru dodhuvadūrdhvathā'bhūt ṛ° 10, 23, 1 .

ūrdhvadaṃṣṭrakeśa pu° urdhadaṣṭrakāṇāmunnatadaṃṣṭrāṇāṃ bhūtānāmīśaḥ . 1 mahādeve namordhadaṃṣṭrakeśāya śuklāyāvatatāya ca . vilohitāya dhūmrāya nolagrīvāya vai namaḥ bhā° śā° 286 a° namordhetyatra saiṣadāśarathī rāmaḥ iti vat pādapūraṇāya sandhiḥ .

ūrdhvadṛṣṭi strī ūrdhvvā bhrubormadhyasthā dṛṣṭiḥ . upāsanāṅge yogārthaṃ bhruvorantarālasthadṛṣṭau 2 ūrdhotkṣiptadṛṣṭau ca ūrdhā dṛṣṭirasya bahu° . 3 tādṛśadṛṣṭiyute 4 ūrdhetkṣiptadṛṣṭi yukte ca ūrdhvanetrordhadṛgādayo'pyatra .

ūrdhvadeva pu° ūrdhva ucco devaḥ . 1 pañcameśvare 2 viṣṇau śabdaratnā0

ūrdhvadeha pu° ūrdhvaḥmaraṇottaraṃ bhāvī dehaḥ . maraṇottarabhāvini dehe ūrdhadehanimittārthamahaṃ dātuṃ jalāñjalīn rāmā° ūrdhadehāya sādhu ūrdhandamācca dehācca lokottarapadasya ca kā° ṭhañ . aurdhadehika maraṇottarakartavye śrāddhādau tacca karma smṛtiṣu prasiddham aurdhadehikaśabde vivṛtiḥ .

ūrdhvanabhas pu° urdhaṃ nabhoyasya . nabhomadhye vartamāne vāyau svāhākṛte ūrdhvanabhasaṃ mārutaṃ gacchatam yaja° 6, 16,

ūrdhvandama tri° ūrdhvvam + dama--ac . ūrdhvvasthe trikā° tato bhavādyarthe ṭhañ . aurdhvandamika tadbhavādau tri° .

ūrdhvapātra na° ūrdhvvaṃ netavyaṃ pātram . yajñapātre ulūsvalādau sauvarṇarajadīnāmūrdhapātragrahāśmanām yājña° ūrdhapātram yajñiyolukhalādi grahādisāhacaryāt mitā0

ūrdhvapuṇḍra pu° ūrdhva ūrdhvamukhaḥ puṇḍraḥ ikṣuyaṣṭiriva . lalāṭasthe ūrdhvamukhe puṇḍrekṣavat rekhātmake tilakabhede . taddhāraṇe vidhiniṣedhādikaṃ nirūpyate . ūrdhapuṇḍraṃ mṛdā kṛryāt tripuṇḍraṃ bhasmanā sadā . tilakaṃ vai dvijaḥ kuryāccandanena yaddṛcchayā śrā° ta° pu° . ūrdhvapuṇḍraṃ dvijaḥ kuryāt kṣatriyastu tripuṇḍrakam . ardhacandrantu vaiśyaśca vartulaṃ śudrayonijaḥ ā° ta° brahmā° pu° . aśucirvāpya nācāro manasā pāpamācaran . śucireva bhavennityamūrdhapuṇḍrāṅkitonaraḥ ūrdhapuṇḍradharo martyomriyate yatra kutracit . śvapāko'pi vimānastho mama loke mahīyate iti brahmapu° . taddhāraṇe vaidikadvijātiriktasyaivādhikāraḥ yathoktaṃ devībhāgavate śrīnārāyaṇena ūrdhapuṇḍraṃ triśūlañca vartulaṃ caturasrakam . ardhacandrādi vā liṅgaṃ vedaniṣṭho na dhārayet! janmanā labdhajātistu vedapanthānamāśritaḥ . puṇḍrāntaraṃ bhramādvāpi lalāṭe naiva dhārayet . khyātikāntyādisiddhyarthamapi viṣṇvāvagamādiṣu . sthitaṃ puṇḍrāntaraṃ naiva ghārayedvaidikojanaḥ . ni° si° sūtasaṃ° viṣṇvāgamāditantreṣu dīkṣitānāṃ vidhīyate . śaṅkhacakragadāpadmairaṅkanaṃ nānyadehinām . vedamārgaikaniṣṭhastu mohenāpyaṅkitoyadi . patatyeva na sandeha stathā puṇḍrāntarādapi . śaṅkhacakrādyaṅkanaṃ ca gītanṛtyādikaṃ tathā . ekajāterayaṃ gharmo naṃ jātu syāt dvijanmanaḥ . śaṅkhacakramṛdā yastu kuryāt taptāyasena vā . sa śūdravadbahiḥ kāryaḥ sarvasmāddvijacarmaṇaḥ yathā śmaśānajaṃ kāṣṭhamanarhaṃ sarvakarmasu . dvijastu taptaśaṅkhādiliṅgāṅkitatanustathā . saṃbhāṣya kauravaṃ yāti yāvadindrāścaturdaśa vṛhannā° . śivakeśavayoraṅkān śūlacakrādikān dvijaḥ . na dhārayeta matimān vaidike vartmani sthitaḥ tataśca tripuṇḍrādidhāraṇavidhāyakavākyaṃ vaidiketaradvijaviṣayam śūdraviṣayañca . yadapi brāhmaṇasya taddhāraṇavidhānam agnihotraṃ yathā nityaṃ vedasyādhyayanaṃ yathā . brāhmaṇasya tatheveha taptamudrādidhāraṇam padmapu° . brāhmaṇaḥ kṣatriyo vaiśyaḥ śūdro vā yadi vetaraḥ . śaṅkhacakrāṅkitatanustulasīmañjarīdharaḥ . gopīcandanaliptāṅgodṛṣṭaścettadaghaṃ kutaḥ kāśī° . tadapi vaidiketavavipraparam sarvasāmañjasyāt evaṃ śastrārthesthite'pi kulācārāt tasyasarvaiḥ kartavyatā . tathaiva bhārataṭīkāyāṃ nīlakaṇṭhena nirṇītam yathā śroṇāmeka udakaṃ gāmavājati māṃsamekaḥ piṃśati sūnayā bhṛtam ā nimrucaḥ śakṛdeko apābharat kiṃ svit putrebhyaḥ pitarāvupāvatuḥ śrutiḥ . asyārthaḥhe ṛbhavaḥ! bhavatāṃ madhve ekaḥ śroṇāṃ ślakṣṇāṃ gāṃ mṛdaṃ gopīcandranādirūpāṃ tīrtha nikaṭasthāṃ mukhyakarmabhūtāṃ prati udakaṃ jalaṃ gauṇakarma avājati avagamayati antarbhāvitaṇyartho'jatiḥ . śrīṇāṃ gām udakena miśrayatītyarthaḥ śroṇāṃ gāṃ raktacandanādirūpāṃ vā tathā . ekaḥ sūnayā hiṃsayā tatkartrā ābhṛtaṃ āhṛtaṃ māṃsaṃ gorocanākhyaṃ piṃśati pinaṣṭi udakena saha iti śeṣaḥ nimrucaḥ nitarāmastaṃ gacchato dagdhendhanasyāgneḥ sambandhi śakṛt gomayaṃ śuṣkagomayotthaṃ bhasmeti yāvat apābharat apāhṛtavān atrāpyudakena saheti śeṣaḥ vyavahitāścetichandasi vyavahitenāpyupasargeṇa kriyāyāḥ sambandha . hṛgraho rbhaśchandasīti hasyabha . etāni mantrapadāni asaṃpūrṇārthatvāt svārthalābhāya brāhmaṇamapekṣante iṣe tvorje tvetyādimantravat tatra yathā iṣe tveti śākhāṃ chinatti ūrje tvetyanumārṣṭīti brāhmaṇānusārāt he śākhe tvā tvām iṣe annāya chinadmīti ūrje paśubhyaḥ anumājrmīti vyākhyātam evamihāpi vāsudevopaniṣadbrāhmaṇatantrapurāṇopavṛṃhaṇānusārāt ūrdhapuṇḍrārthaṃ ślakṣṇāṃ mṛdaṃ jalena miśrayediti vyākhyeyaṃ tathā kālāgnirudravṛhajjābālādyupaniṣadbrāhmaṇatantrapurāṇopavṛṃhaṇānusārāt tripuṇḍrakartuḥ nimrucaḥ śakṛdapābharaditi ca vyākhyeyam evamitarasyāpi padasya brāhmaṇamantraliṅgādyupavṛṃhaṇe smṛtibhyaścāṣṭakāprapā vidhivadanumeyaṃ tathāca śroṇāmiti padasya raktāmiti vyākhyāne sauraśāktagāṇeśānāṃ raktameva pārthivaṃ dravya puṇḍrārthe tattattantre vidhīyate vaiṣṇavānāṃ pītaṃ śaivānāṃ bhasmeti anena tattatpuṇḍraviśeṣopalakṣitatattaddevatā bhajanenāpi devatābhāvaṃ prāpnuvantīti vighīyate . kevalavaidikānāṃ tu śroṇāṃ ślakṣṇāmiti vyākhyānena tritayasyāpi samuccayaḥ snātvā puṇḍraṃ mṛdā kuryāt dhutvā caiba tu bhasmanā . devān viprān samabhyarcya candanena samācarediti smṛtibhyaḥ atra gorocanāgrahaṇaṃ candanādyaṣṭagandhopalakṣaṇārtham eteṣāṃ vikalpasamuccayapakṣāṇāṃ pitṛpaitāha paraṃparākrameṇa vyavasthāmāha kiṃ svit putrebhyaḥ pitarā vupāvaturiti putrahitārthe yatkiñcidvrataṃ pitarau mātā pitarau pitṛpitāmahau vā upetya svīkṛtya avatuḥ vrataṃ samyak paripālayāmāsatuḥ tadeva tasya śreyaḥ sādhanati tyarthaḥ evaṃ sati tīrthāni yajñādayastantramārgeṇa sūryādyanyatamopāstiḥ kevalavaidikatā ceti devatābhāvaprāptisādhanāni ityantena . śrāddhakarmaṇi tu tripuṇḍrādau vidhiniṣedhayorvyavasthā ni° si° uktā yathā . jape home tathā dāne svādhyāye pitṛkarmaṇi . tatsarvaṃ naśyati kṣipramūrdhvapuṇḍrabinākṛtamiti hemādrāvukteḥ . yajñodānaṃ japo homaḥ svādhyāyaḥ pitṛkarma ca . vṛthā bhavati viprendrā! ūrdhvapuṇḍravinākṛtamiti vṛhannāradīyāt ūrdhvañca tilakaṃ kuryāddaive pitnye ca karmaṇīti vṛddhaparāśarokteśca ūrdhapuṇḍradhāraṇaṃ paitre vihitam . anye tu ūrdhvapuṇḍrodvijātīnāmagnihotrasamovidhiḥ . śrāddhakāle ca saṃprāpte kartā bhoktā ca varjayediti vāmahaste ca ye darbhā gṛhe raṅgabalintathā . lalāṭe tilakaṃ dṛṣṭvā nirāśāḥ pitaro gatāḥ iti saṃgrahokteḥ ūrdhvapuṇḍraṃ tripuṇḍraṃvā candrākāramathāpi vā . śrāddhakartā na kurvīta yāvat piṇḍānna nirvapet iti viśvaprakāśe vacanācca na dhāryamityāhuḥ . atra kulācārādeva vyavasthā . ata eva vṛhannāradoyeḥ ūrdhvapuṇḍrañca tulasīṃ śrāddhe necchanti kecana ityatrṛkecanetyuktam ūrdhvapuṇḍravidhiḥ śrāddhabhoktṛparaḥ, niṣedhaḥ kartṛparaḥ iti pṛthvīcandraḥ . yattu hemādrau devalaḥ lalāṭe puṇḍrakaṃ vṛṣṭvā skandhe mālyaṃ tathaiva ca . nirāśā pitaro yānti dṛṣṭvā ca vṛṣalīpatimiti . tadgandhatripuṇḍraviṣayam . prākipaṇḍadānāt gandhādyairnālaṅkuryātsvavigraham ityāśvalāyanokteḥ puṇḍraṃ vartulamityaparārke madanaratne ca . pṛthvīcandrastu puṇḍraṃ tripuṇḍram ūrdhvañca tilakaṃ kuryānna kuryādvai tripuṇḍrakam . nirāśāḥ pitaro yānti dṛṣṭvā caiva tripuṇḍrakamiti vṛddhaparāśarokteḥ . bhoktustiryaglapo bhavatyeva . varjayettilakaṃ bhāle śrāddhakāle ca sarvadā . ūrdhvapuṇḍraṃtripuṇḍraṃ vā dhārayettu prayatnataḥ iti vyāsokterityāha . pṛthvīcandrodaye brāhme sahadarbheṇa hastena yaḥ kuryāttilakaṃ budhaḥ . ācamya sa viśudhyeta darbhatyāgena caiva hi .

ūrdhvapṛśni pu° ūrdhvvāḥ pṛśnayovindavo'sya . paśubhede . aśvamedhe tṛtīyayūpe bandhanoyamārutapaśukīrtane pṛśnistiraścīnapṛśnirūrdhvapṛśniste mārutāḥ yaju° 24, 4,

ūrdhvabarhis pu° ūrdhvaṃ prāgagraṃ barhiryeṣām . somapākhye pitṛbhede svāhā pitṛbhya ūrdhvabarhirbhyo dharmapāvabhyaḥ yaju° 3, 15, ūrdhvabarhirbhyaḥ somapābhyaḥ vedadī0

ūrdhvabāhu pu° ūrdhva uttolito bāhuḥ karma° . 1 ūrdhottolite bāhau tadyadenamūrdhabāhumabhiṣiñcati śata° 5, 4, 1, 17, . bahu° . 2 prasāritabāhuke tri° ūrdhvabāhuḥ prāñcaṃ pragṛhṇātyūrdhva ū ṣū ṇa iti kātyā° 16, 3, 8, ūrdhvabāhuḥ prasāribāhuḥ karkaḥ pañcamoraivato nāma manustāmasasodaraḥ ityupakramya hiraṇyaretāvedaśirā ūrdhvabāhvādayo dvijāḥ iti bhāga° 8, 5, 3, ślokokte 3 raivatamanvantarīyasaptarṣibhede te ca vedabāhuryadudhraśca munirvedaśirāstathā . hiraṇyaromā parjanya ūrdhabāhuśca somajaḥ . satyanetrastathā'treya ete saptarṣayomatāḥ harivaṃ° 7 a° viśeṣata uktāḥ . ūrdhvamutkṣipto bāhurye na . 4 tapasyārthamūrdhotkṣiptabāhau tapasvibhede .

ūrdhvabughna pu° ūrdhvaṃ budhnaṃ śiro'sya . ūrdhaśiraske camase arvāgvilaścamasa ūrdhabudhnastasmin yaśonihitaṃ viśvarūpam . tasyāsataḥ sapta dhīrāḥ vāgaṣṭamī brahmaṇā saṃvidāneti arvāgvilaścamasa ūrdvabudhna iti tacchiraḥ eṣa hyarvāgbilaścamasa ūrdhabudhnastasmin yaśonihitaṃ viśvarūpamiti prāṇā vai yaśonihitaṃ viśvarūpaṃ prāṇānetadāha tasyāsataḥ ṛṣaya sapta dhorā iti prāṇā vā ṛṣayaḥ prāṇānetadāha vṛ° u° . dehasya casamarūpeṇa rūpakamidam arvāgbilaścamasa ūrdhabudhnaḥ ida tacchiraḥ camasākāraṃ hi tat katham? eṣa hyarvāgbilaḥ mukhasya vilarūpatvāt, śirasobudhnākāratvāt ūrdhabudhnaḥ tasmin yaśonihitaṃ viśvarūpamiti yathā somaścamase eva tasmin śirasi viśvarūpaṃ nānārūpaṃ nihitaṃ bhavati, kiṃ punastadyaśaḥ? pāṇā vai yaśoviśvarūpam . prāṇāḥ śrotrādayaḥ sapta ṛṣayaḥ dhīrāḥ (śrotre dve nāsike dve netre dve rasanā caiketi sapta) teṣāṃ parispandātmakaśabdādijñānahetutvāt . ṛṣidhātorgatyarthatayā parispandātmakavṛttimattvam jñānahetutvena dhīratvamiti bodhyam .

ūrdhvabhāga pu° ūrdhvaḥ uparisthobhāga ekadeśaḥ karma° . uparitanadeśe tālvādiṣu sabhāgeṣu ūrdhabhāge niṣpanno'judāttaḥ si° kau° .

ūrdhvabhāj tri° ūrdhvaṃ bhajate bhaja--ṇvi . 1 uparibhāgasthe 2 ūrdhadeśasthe vahnibhede pu° . ūrdhabhāgūrdhabhāṅ nāma kaviḥ prāṇāśritastu yaḥ bhā° va° 218 a° agnināmatatkarmabhedakathane .

ūrdhvam avya° ud--hveñ ḍamu āderūrādeśaśca . ūrdhvaśabdārthe . ūrdhvaṃ prāṇāhyutkrāmanti yūnaḥsthavira āyati tiṣṭhannūrdhvaṃ rajaḥ pibet manuḥ adhaścordhañca prasṛtāstasya śākhāḥ gītā .

ūrdha(rdhva)manthin pu° ūrdhaṃ brahmacaryāduttarāśramaṃ gārhasthyādi mathnāti mantha--ṇini 6 ta° . naiṣṭhikabrahmacāriṇi sa hi brahmacaryottaragārhasthyādyāśramaṃ tyajatīti tasya tathātvam . gharmān pradarśayitukāmovātavasanānāṃ śramaṇānāmṛṣīṇāmūrdhamanthināṃ śuklayā tatvyā'vatatāra bhāga° 5, 3, 21,

ūrdha(rdhva)māna na° ūrdhvamāropya mīyate yena mā--karaṇe lyuṭ . palakarṣādimite pāṣāṇādau (vāṭakhārā) . tena hi tulādāvāropitena kharṇādergurutvamunmīyate . bhāve lyuṭ . 2 uccatāparicchedakaparimāṇe ca ūrdhvamānaṃ kilonmānaṃ parimāṇaṃ tu sarvataḥ . āyāmastu pramāṇaṃ syāt saṃkhyā bāhyā tu sarvataḥ vyā° kā° . ayamarthaḥ . tulādāvāropitasya svaṇādergurutvamitiḥtulāparakoṭideśe āropādyadunmīyate tadunmānam . prasthādinā svagatābhyāmārohapariṇāhābhyāṃ vrīhyādeḥ sarvatomānāt parimāṇam . āyāmodairghyaṃ vastrāderjalādeśca mitirhastadaṇḍādinā yat mīyate tat pramāṇam . sarvataḥ uktaprakāramānatrayādbāhyā bahirbhūtā saṃkhyā dvitvādirityarthaḥ . pramāṇe dvayasajdaghnañmātracaḥ pā° vihitau dvayasajdaghnacau pratyayau ūrdhamānādeva prathamaśca dvitīyaśca ūrdhamāne matau mama vārtikokteḥ .

ūrdhvamukha tri° ūrdhaṃ mukhamasya . 1 ūrdhagataprathamaprasare prabodhayatyūrdhamukhairmayūkhaiḥ kumā° 2 ūrdhasthitāgrabhāge adhomukhairūrdhamukhaiśca patribhiḥ raghuḥ . 3 unnamitavadane ca svāṅgatvāt striyāṃ ṅīp . ūrdha mukhasya eka° ta° . 4 mukhasyordhabhāge na° dantāntordhamukhaṃ saśeṣadahanam tantrasā° . mātṛkānyāse mukhasyordhabhāge vindornyasyatvādabhedopacārāt vinduvarṇaiha tadarthaḥ .

ūrdhvamūla tri° ūrdhvaṃ mūlamasya . 1 ūrdhvasthitamūlabhāge kuśādau ūrdhvaḥ kṣarādutkṛṣṭaḥ puruṣottamo mūlamasya . 2 saṃsāre ca ūrdhamūlamadhaḥśākhamaśvatthaṃ prāhuravyayam gītā .

ūrdhvaretas pu° ūrdhvamūrdhagaṃ nādhaḥpatat reto yasya . 1 mahādeve, 2 sanakādimunau 3 tapasvibhede, 4 bhīṣme ca . reto hi puṃcihnena prāyaḥ sarveṣāmadho gacchati yastasya adhegatiṃ saṃruṇaddhi sa ūrdharetā ityucyate . sanakādīnāṃ nivṛttidharmaparatvena naiṣṭhikabrahmacāritayā tathātvam aṣṭāśītisahasrāṇi ṛṣīṇāmūrdharetasām bhā° sa° 11 a° . ityuktvā cordhvamanayadretovṛṣabhavāhanaḥ . ūrdharetāḥ samabhavat tataḥ prabhṛti cāpi saḥ bhā° amu° 84 a° . ūrdharetā ūrdhaliṅga urdhaśāyī nabha sthalaḥ bhā° anu° 170 a° śivastutau . bhīṣmasya ca kṛtasamāvartanasyāpi pitṛkāmyavivāhārthaṃ satyavatosamīpe gārhasthyaparityāgapratijñānāt tathātvam tatkathā adyaprabhṛti me dāśa! brahmacaryaṃ bhaviṣyati bhā° ā° 100 a° dṛśyā .

ūrdhvaroman pu° ūrdhvāni romāṇyasya . 1 ūrdhvamukhatayā vikaṭaromiṇ yamadūtādau sa pāśahastāṃstrīn dṛṣṭvā puruṣān bhṛśadāruṇān . vakratuṇḍānūrdharomṇa ātmānaṃ netumāgatān bhā° 6, 1, 26 . 2 kuśadvīpasīmāparvatabhede ca . kuśadvīpavarṇane teṣāṃ varṣeṣu sīmāgirayonadyaścābhijñātāḥ saptaiva . cakrababhruścatuḥśṛṅgaḥ kapilaścitrakūṭodevānīka ūrdharomā draviṇaḥ iti bhāga° 5, 20, 11 . ūrdhamukharomayukte tri° . 3 raktākṣamūrdharomāṇaṃ kākajaṅghākṣināsikam bhā° anu° 68 a° . striyāṃ vā ḍāp .

ūrdhvaliṅga pu° ūrdhvamutkṛṣṭaṃ liṅgaṃ cihnamasya . 1 mahādeve ūrdhvvaliṅgaṃ birūpākṣamiti sandhyāṅgamantraḥ ūrdharetā ūrdhvaliṅga ūrdhaśāyī nabhaḥsthalaḥ! trijaṭaścīravāsāśca rudraḥ senāpatirvibhuḥ . bhā° anu° 170 .

ūrdhvaloka pu° karma° . svarge .

ūrdhvavāta pu° ūrdhvagato vātaḥ . suśrutokte svābhāvikagatirodhena ūrdhvagate vāyau . sa ca mūtrādivegadhāraṇādbhavati yathoktaṃ suśru° . adhaścordhañca bhāvānāṃ pravṛttānāṃ svabhāvataḥ . na vegān dhārayeddhīmāna vātādīnāṃ jijīviṣuḥ . adhikamudāvartaśabde 1163 pṛ° uktam . āṭopaśūlau parivartanañca saṅgaḥ purīṣasya tathordhavātam suśru° 2 saptamārutāntargate parīvahe vāyau tasya sarvavāyūnāmuparisthatvāt tathātvam āvahaśabde vivṛtiḥ .

ūrdhvavṛta tri° ūrdhagatyā veṣṭanena vṛtaḥ . ūrdhvamāvartanenāvṛte dakṣiṇāvartanenāvartite sūtrādau kārpāsadupavītaṃ syāt viprasyordhavṛtaṃ trivṛt manuḥ . yathā ca dakṣiṇāvartitasyaiva tathātvam tathopavītaśabde uktam .

ūrdhvavṛhatī strī vaidike chandobhede . caturthaṃ vṛṃhatī . ityupakramya aṣṭinormadhye daśakoviṣṭāravṛhatī trijāgatordhavṛhatī sarvānu° 5 a° .

ūrdhvaśāyin tri° ūrdhvaḥ san śete śī--ṇini . 1 uttānaśāyibālake . striyāṃ ṅīp . 2 mahādeve pu° . ūrdhaliṅgaśabde udā° .

ūrdhvaśoṣam avya° ūrdhvaḥ san śuṣyati ūrdhva + śuṣa--ṇamul . ūrdhatayā śuṣke kasādiṣu yathāvidhyanuprayoganiyamāt śuṣadhātvanuprayoga evāsya mādhutvam . ūrdhaśoṣaṃ śuṣyati vṛkṣaḥ ūrdhaḥ san śuṣyatītyarthaḥ si° kau° . yadvordhaśoṣaṃ tṛṇavadviśuṣakaḥ bhaṭṭiḥ .

ūrdhvasānu puṃna° karma° . 1 parvatādīnāmuparisthe sānau . ūrdhvaṃ svati so--nu . 2 uparyuparyucce kanikradat patayadūrdhasānuḥ ṛ° 1, 152, 5 . ūrdhasānuruparyuparisamucchayaṇaḥ bhā° .

ūrdhvasthiti strī ūrdhvaṃ sthitiryatra yasya vā . 1 aśvapṛṣṭhabhāge trikā° . 2 ūrdhasthe tri° . ūrdhvaṃ sthitiḥ . 3 ūrdhasthāne strī

ūrdhvasrotas pu° ūrdhvam ūrdhagataṃ nādhogāmi srotaḥ retasaḥ pravāho'sya . 1 ūrdharetasi yogibhede sa hi utpatanahetusatvādhikyena retaḥ pravāhamūrdhamānayatīti tasya tathātvam satvabāhulye eva yathordhasrotastvaṃ tathā sāṃ° kau° uktam yathā kecit khalu satvabahulāḥ sattvanikāyā yathordhasrotasa iti ūrdhvaṃ srota āhārasañcāro'sya 2 vanaspatyādiṣu vanaspatyoṣadhilatātvaksāravīrudhodrumāḥ . utsrotasastamaḥprāyāḥ antaḥsparśāviśeṣiṇaḥ bhāga° 1, 8, 20, teṣāṃ tathātvokteḥ ūrdhaṃ srota āhārasañcāroyeṣām śrīdharaḥ . mūle siktajalādīnāṃ mūlenaivordhamākarṣaṇāt teṣāmūrdhasrotastvam .

[Page 1393a]
ūrdhvāyana tri° ūrdhvamayanaṃ yasya . 1 ūrdhvagata plakṣadvīpasthe 2 vaiśyavarṇasthānīye pakṣibhede . plakṣadvīpavarṇane aruṇādisaptanadīruktvā yāsāṃ jalīpasparśanavidhūtarajastamaso haṃsapataṅgordhā yanasatyasaṃjñāścatvārovarṇāḥ bhāga° 5, 20, 7 . haṃsādayaḥ pakṣiṇaḥ brāhmaṇādisthānīyāḥ śrīdharaḥ . 3 ūrdhagatau na0

ūrdhvāmnāya puṃ ūrdhvamāmnāyyate ā + mnā--karmaṇi ghañ . vedamārgātiriktabodhake tantrabhede

ūrdhvāvarta pu° ūrdhvamāvartate'tra ā + vṛta ādhāre ghañ . 1 aśvapṛṣṭhasthāne trikā° bhāve ghañ 6 ta° . 2 dakṣiṇāvarte ca

ūrdhvāsita pu° ūrdhvamuparigāge asitaḥ kṛṣṇaḥ āsito vā . 1 kāravelle (karelā) trikā° 2 ūrdhopavaviṣṭe tri° .

ūrdhveha pu° ūrdhvamīhā ceṣṭā . utthānānukūlāyāmūrdhvaceṣṭāyām udo'nūrdhehe mugdha° ūrdhehāpyatra strī .

ūrmi puṃstrī° ṛ--mi--arterucca . 1 taraṅge, vyomagaṅgormivāyubhiḥ raghuḥ mahormibhirvyāhatavāñchitārthaiḥ 2 prakāśe, 3 vege, 4 vastrasaṅkocarekhāyām, 5 pīḍāyām, 6 utkaṇṭhāyām, 7 bubhukṣādiṣu, ṣaṭsu dehamanaḥprāṇānāṃ yathāyathaṃ dharmeṣu te ca bubhukṣā ca pipāsā ca prāṇasya, manasaḥ smṛtau . śokamohau, śarīrasya jarāmṛtyū ṣaḍūrmayaḥ śā° ti° vibhajyoktāḥ paṅktīkṛtānāmaśvānāṃ namanonnamanākṛtiḥ . ativegasamāyuktā gatirūrmirudāhṛtā vaijayantyu ktalakṣaṇāyām 8 aśvagatau strī tūrṇaṃ payodhaya ivormibhirāpatantaḥ māghaḥ kṣipadbhirurmīnaparairivormibhiḥ māghaḥ pakṣe ūrmibhiraśvagatibhirityarthaḥ .
     ūrmo bhavaḥ yat . ūrmya ūrmibhave tri° rātrau strī niru° tirastamodadṛśa ūrmyāsu ṛ° 6, 48, 6, ūrmyāsu rātriṣu bhā° . rudrabhede pu° nama ūrmyāya cāvanyāya ca yaju° 16, 31 .

ūrmikā strī ūrmiriva kāyati kai--ka . 1 taraṅgavat prakāśamāne aṅgurīyake . svārthe kan . 2 taraṅgādau ca . 3 utkaṇṭāyām 4 bhṛṅganāde 5 vastrabhaṅge ca hema0

ūrmin tri° ūrmirastyasya bā° ini . ūrmiyukte striyāṃ ṅīp . sampṛcyadhvamṛtāvarīrurmiṇā madhumattamāḥ kātyā° 4, 2, 32, prasnāpayantyūrmiṇam ṛ° 9, 98, 6, 2 samudrai pu° tataḥ sāgaramāsādya kukṣau tasya mahormiṇaḥ bhā° va° 20 a° .

ūrmimat tri° karmiriva vakatāstyasya matup yavā° masya na vaḥ . 1 vakre . dīrgheṣu nīleṣvatha cormimatsu jagrāha keśeṣu narendrapatnīm bhā° sa° 65 a° 2 taraṅgavati ca .

ūrmimālin pu° ūrmimālā'styasya ini . samudre candraṃ pravṛddhormirivormimālī raghuḥ

ūrmilā strī lakṣmaṇapatnyām janakasyaurasyāṃ kanyāyām pārthivīmudavahadraghūdvaho lakṣmaṇastadanujāmathormilām raghuḥ

ūryādi pu° pāṇinyukte gatisaṃjñānimitte śabdasamūhesa ca gaṇaḥ ūrī, ūrarī, tanthī, tālī, ātālī, vetālī, dhūlī, dhūsī, śakalā, saṃśakalā, dhvaṃsakalā, bhraṃsakalā, gulugudhā, sajūḥ, phala, phalī, viklī, āloṣṭhī, kevālī, kevāsī, paryālī, śevālī, varṣāli, atyūmaśā, vaśmasā, mammasā, masamasā, śrauṣaṭ, vauṣaṭ vaṣaṭ, svāhā, svadhā, bandhā, prādusa, at, āvis, atra pāṭhāntaram ūrurī urīti ūrīkṛtya .

ūrva pu° ūruḥkāraṇatvenāstyasya arśa° ac saṃjñāpūrvakaviyetanitvena svāyambhuvavat na guṇaḥ . 1 aurve ṛṣibhede upacārāt tajjāte 2 yāḍānale ūrva iva prathe ṝ° 3, 3, 19, ūrvaḥ bāḍavānalaḥ bhā° 3 tadvati samudre apāra ūrve'mṛtaṃ duhānāḥ ṛ03, 1, 16, samānamūrvaṃ nadyaḥ pṛṇanti ṛ° 2, 35, 3, ūrvaḥ sādṛśyenāstyasya ac . bāḍavānalatulye 4 mahati diva ūrurūrvāṃ abhitaḥ 2, 13, 7, ūrvāna mahataḥ bhā° tattulye 5 vistṛte ca mahaścidagna egaso abhīv ūrvāt 4, 12, 5, ūrvāt vistṛtāt bhā° .

ūrvaṅga na° ūruriva aṅgam yasya . chatrikāyām śilīndhre hārā0

ūrvaśī strī ūruṃ nārāyaṇoruṃ kāraṇatvenāśnute aśa--ac 6 ta° gaurā° ṅīṣ . ūrvaśyām . pṛ° asya dantyasavattvamapi .

ūrvaṣṭhīva na° ūrū ca aṣṭīvantau ca samā° dvandvaḥ ni° . ūrvoraṣṭhīvatośca samāhāre

ūrvī strī ūrū madhyasthatvenāstyasya arśa° ac svāyambhuvavat na guṇaḥ gaurā° ṅīṣ . ūrumadhyasthāne ūrumadhye ūrvī nāma tatra śoṇitakṣayāt śakithaśoṣaḥ ūrvyā ūrdhamadhovaṅkṣaṇasandherūrumūle lohitākṣamiti lohitākṣāṇi jānūrvī kūrcāḥ viṭakūrparā iti ca suśru° .

ūrvya pu° ūrve vāḍavānale bhavaḥ yat . adhiṣṭhātṛtayā vāḍavānala sthite rudre nama ūrvyāya ca sūrvyāya ca yaju° 16, 4,

ūrṣā strī ura--sa ni° neṭ . devatāḍatṛṇe śabdaca° .

ūlupin pu° ulupin + pṛ° dīrghaḥ . 1 jalajantubhede 2 matsyabhede ca

ūlūka puṃstrī° ula--ūkac dīrghaśca . pecake striyāṃ ṅīp .

ūṣa pu° rūjāyām bhvā° para° saka° seṭ . ūṣati auṣīt ūṣām bamūva āsa cakāra . ūṣitaḥ vyūṣaḥ ūṣaṇaḥ .

ūṣa pu° ūṣa--rujāyāṃ ka . 1 kṣāre, 2 karṇarandhne, 3 candranādrau ca . kauśeyāvikayorūṣaiḥ manuḥ . soṣairudakagomūtraiḥ śudhyatyāvikakauṣikam yā° . tatra candanādreḥ virahitāpakattvāt karṇacchidrasya alpajajādipraveśena udvegahetutvāt kṣāramṛttikāyā malāpahārakatvāt tathātvam iti bhedaḥ . ūṣati andhakāraṃ pecakat vā . 4 prabhāte 5 retasi na° . tasya ca kṣāravattīvratvāt uṣṇatvāccatathātvam . yathā ca retasa ūṣatvam tathāha reto vā ūṣāḥ prajananaṃ tadenaṃ prajanana ābhajatyetaddha vai pitaraḥ prajananābhaktā bhavanti yadeṣāṃ prajābhavati śata° brā° 13, 8, 1, 14 . 5 kṣāramṛttikāyāṃ strī

ūṣaka na° ūṣati andhakāraṃ pecakaṃ vā ūṣa--ṇvula . pratyūṣe śabdaca° .

ūṣaṇa na° ūṣa--lyu . 1 marice, 2 pippalīsūle, 3 śuṇṭhyāñca . (citā) 4 citrake pu° . 5 piplyāṃ 6 cavye ca(cai) strī . marīcyādīnāṃ kadutvena jihvodvejakatayā tathātvam . tryūṣaṇaṃ trikaṭuśuṇṭhī pippalī maricaṃ ca yathāha viśvopakulyā maricaṃ tryūṣaṃ trikaṭu kathyate . kaṭutrikaṃ trikaṭukaṃ tryūṣaṇaṃ vyoṣamucyate . tryūṣaṇaṃ dīpanaṃ hanti śvāsakāsatvagāmayān . gulmamehaṃ ca tvaksthaulyaṃ medasā saha pīnasān bhāvapra° . tryūṣaṇaṃ sakaṇāmūlaṃ kathitaṃ yadtryūṣaṇakam . vyoṣasyaiva guṇāḥ proktā adhika ścaturūṣaṇe bhā° pra° . ṣaḍūṣaṇam . pippalī pippalīmūlam cavyā citrakanāgaraiḥ . pañcabhiḥ kolamātrañca pañcakolam taducyate . pañcakolaṃ samaricaṃ ṣaḍūṣaṇamiheṣyate bhāvaprakāśaḥ .

ūṣara tri° ūṣa + matvarthīyo raḥ, ūṣaṃ kṣāramṛttikāṃ rāti dadāti kaḥ vā . kṣāramṛttikāyukte deśe yasminnuptaṃ vījaṃ na prarohati . anūṣaramavivadiṣṇu bhūma āśva° gṛ° 2, 7, 2 . ādhānāṅgoṣaramṛdgrahaṇam śata° vrā° 2, 1, 1, 6 . uktam yathā athoṣān sambharati . asau ha vai dyaurasyai pṛthivyā etān paśūn pradadau tasmāt paśavyamūṣaramityāha . varṣukasya kimapaḥ kṛtonnaterambudasya parihāryamūṣaram māghaḥ . tatra vidyā na vaptavyā śubhaṃ vījamivopare manuḥ nacoṣarāṃ na nidegdhāṃ mahīṃ dadyāt kadācana bhā° anu° 334 .

ūṣaraja na° ūṣarājjāyate jana--ḍa . (pāṅgā) lavaṇabhede . tadguṇādi suśru° uṣasūtaṃ bālukelaṃ śailaṃ mūlākarodbhavam lavaṇaṃ vibhajya lavaṇaṃ kaṭukaṃchedivihitaṃ paṭu cocyate suśru0

ūṣavat tri° ūṣa--matup masya vaḥ . ūṣarasthāne . striyāṃ ṅīp

[Page 1394b]
ūṣā strī bāṇarājasutāyām uṣāśabde tatkathīktā .

ūṣma pu° ūṣa--ma . 1 śītaviroghini sparśe . arśa--ac . 2 tadvati tri° . 3 nidāghakāle amaraḥ .

ūṣmaṇa tri° pāmādi° astyarthe na . ūṣmayukte matup masya vaḥ ūṣmavat tadarthe tri° striyāṃ ṅīp .

ūṣmaṇya tri° uṣmā nivāraṇīyatvenāstyasya yat . ūṣmanivāraṇārhe uṣmaṇyā pidhānāṃ varūṇāmaṅkāḥ ṛ° 1, 162, 13 . uṣmaṇya ūṣmanivāraṇārhāṇi pātrāṇi bhā° .

ūṣman pu° ūṣa--manin . 1 grīṣme 2 tejodravyasya sūkṣmāvayave (bhāpa) bhuvā sahoṣmāṇamamuñcadūrdhvagam kumā° yathāgnerdhūma udayate evameṣāmūṣmodayate śata° brā° 1, 6, 2, 1, 5 . vyāraṇokteṣu soṣmavāyunoccāryamāṇeṣu śaṣasaharūpeṣu varṇeṣu . svarāṇāmūṣmaṇāñcaiva vivṛtaṃ karaṇaṃ matam śikṣā . śaṣasahā ūṣmāṇaḥ si° kau° . sarve svarā ghoṣavanto balavanto vaktavyāḥ indre balaṃ dadānīti . sarvaūṣmāṇo'grastā anirastā vivṛtā vaktavyāḥ prajāpaterātmānaṃ paridadānīti chā° u° . sarva ūṣmāṇo'grastā antarapraveśitā anirastā abahirākṣiptā vivṛtā vivṛtaprayatnoccāritāḥ prajāpaterātmānaṃ paridadāni prayacchāmi śā° bhā° . atha yadyenamūṣmasūpālabheta prajāpateḥ śaraṇo'bhūvaṃ sa tvā pratipekṣyatotyenaṃ brūyāt chā° u° . sparśastasyābhavajjīvaḥ svarodeha udāhṛtaḥ . uṣmāṇamindriyāṇyāhurantasthā balamātmanaḥ . svarāḥ sapta vihāreṇa bhavanti sma prajāpateḥ bhāga° 3, 12, 30, ūṣmāṇaṃ śaṣasaha iti catuṣṭayam antaḥ sthā yaralavāḥ sapta svarāḥ ṣaḍjādayaḥ vihāreṇa krīḍayā śrīdharaḥ . khe khāni vāyau niśvāsāṃ stejaḥsūṣmāṇamātmavān . apsvasṛkśleṣmaśukrāṇikṣitau śeṣaṃ yathodbhavam bhāga° 7, 12, 24, . atra teja rūṣmāṇa miti svakāraṇe layābhidhānāt tasya teja kāryatā gamyate . suśrute ca tasya tejaḥ kāryatvaduktaṃ tacca uṣṇaśabde darśitam . dehasyoṣmāṃ ca brahmābhinna kaukṣeyānalopādhikajīvasaṃyogenaivabhavati yathoktaṃ chā° u° bhāṣyayoḥ . atha yadataḥ parodivojyotirdīpyate viśvataḥ pṛṣṭheṣu sarvataḥ pṛṣṭheṣu anuttameṣūttameṣu lokeṣvidaḥ vāva tadyadida masminnantaḥ puruṣe jyotistasyaiṣā dṛṣṭiḥ vijānāti upa° . idaṃ vāvedameva tadyadidamasmin puruṣe'ntarmadhye jyotiḥ cakṣuḥśrotragrāhyena liṅgenoṣṇimrā śabdena vāvagamyate . yattvacā sparśarūpeṇa gṛhyate taccakṣuṣaiva . dṛḍhapratītikaratvāttvaco'vināmūtatvācca rūpasparśayoḥ . kathaṃ punastasya jyotiṣo liṅgaṃ tvagdṛṣṭigocaratvamāpadyate? ityāha yatra yasmin kāle etaditi kriyāviśeṣaṇaṃ asmin śarīre hastenālabhya saṃsparśenoṣṇimānaṃ rūpasahabhāvinamuṣṇasparśabhāvaṃ vijānāti sa hyuṣṇimā nāmarūpavyākaraṇāya dehamanupraviṣṭasya caitanyātmajyotiṣo liṅgamavyabhicārāt . na hi jīvantamātmānamūṣṇimā vyabhicarati . uṣṇa eva jīviṣyan śīto mariṣyanniti hi vijñāyate . maraṇakāle ca tejaḥ parasyāṃ devatāyāmiti pareṇāvibhāgatvopagamādato'sādhāraṇaṃ liṅgamauṣṇyamagneriva dhūmaḥ . atastasya parasyaiṣā dṛṣṭiḥ sākṣādiva darśanaṃ darśanopāya ityarthaḥ . etadvākyañca kaukṣeyānalopāghikajīvābhinnabrahmaparaṃ tasyaiva jyotiḥśabdābhidheyatvena tatsamparkādeva dehasyauṣṇyasambhavaḥ tadetat śā° sū° bhāṣyayoḥ samarthitaṃ yathā jyotiścaraṇābhidhānāt śā° sū° idamāmananti atha yadataḥ parodivo jyotirdīpyate viśvataḥ pṛṣṭheṣu sarvataḥ pṛṣṭheṣvanuttameṣūttameṣu lokeṣvidaṃ vāva tadyadidamasminnantaḥ puruṣe jyotiriti tatra saṃśayaḥ kimiha jyotiḥśabdenādityādikaṃ jyotirabhidhīyate? kiṃ vā para ātmeti? . arthāntaraviṣayasyāpi śabdasya talliṅgādbrahmaviṣayatvamuktam iha talliṅgamevāsti nāsti veti vicāryate kintāvat prāptaṃ ādityādikameva jyotiḥśabdena parigṛhyate iti . kuta? prasiddheḥ tamo jyotiriti hīmau śabdau parasparapratidvandviviṣayau prasiddhau . cakṣurvṛtterniroghakaṃ śārvarādikantama ucyate . tasyāevānugrāhakamādityādikaṃ jyotiḥ . tathā dīpyate itīyamapi śrutirādityādiviṣayā prasiddhā na hi rūpādihīnaṃ brahma dīpyata iti mukhyāṃ śrutimarhati . kiñca dyumaryādatvaśruteśca . na hi carācaravījasya brahmaṇaḥ sarbātmakasya dyaurmaryādā yuktā kāryasya tu jyotiṣaḥ paricchinnasya dyaurmaryādā syāt parodivo jyotiriti ca brāhmaṇam nanu kāryasyāpi jyotiṣaḥ sarvatra gamyamānatvāt maryādāvattvamasamañjasaṃ astu tarhyatrivṛtkṛtantejaḥ prathamajam . na atrivṛtkṛtasya tejasaḥ prayojanābhāvāditi . idameva prayojanaṃ yadupāsyatvamiti cenna prayojanāntaraprayuktasyaivādityāderupāsyatvadarśanāt . tāsāṃ trivṛtaṃ trivṛtamekaikāṃ karavāṇīti cāviśeṣaśruteḥ . nacātrivṛtkṛtasyāpi tejasodyumaryādatvaṃ prasiddham . astu tarhi trivṛtkṛtameva tejo jyotiḥ śabdam . nanūktamarvāgapi divo gamyate'gnyādikaṃ jyotiriti naiṣa doṣaḥ sarvatrāpi gamyamānasya jyotipaḥ parodiva ityupāsanārthaḥ pradeśaviśeṣaparigraho na virudhyate na tu niḥpradeśasya brahmaṇaḥ pradeśaviśeṣakalpanābhāginī . sarvataḥ pṛṣṭheṣvanuttameṣūttameṣu lokeṣviti cādhārabahutvaśrutiḥ kārye jyotiṣyupapadyatetarām . idaṃ vāva tadyadidamasminnantaḥ puruṣe jyotiriti ca kaukṣeye jyotiṣi paraṃ jyotiradhyasyamānaṃ dṛśyate sārūpyanimittāścādhyāsā bhavanti yathā tasya bhūriti śiraḥ ekaṃ śira ekametadakṣaramiti kaukṣeyasya tu jyotiṣaḥ prasiddhamabrahmatvaṃ tasyaiṣā dṛṣṭistasyaiṣā śrutiriti cauṣṇyaghoṣaviśiṣṭatvaśravaṇāt tadetaddṛṣṭañca śrutañcetyupāsīteti ca śruteḥ . cakṣuṣyaśca śruto bhavatīti ya evaṃ vedeti cālpaphalaśravaṇādabrahmatvaṃ mahate hi phalāya brahmopāsanamiṣyate . nacānyadapi kiñcit svavākye prāṇākāśavat jyotiṣosti brahmaliṅgam . na ca pūrvasminnapi vākye vrahma nirdiṣṭamasti . gāyatrī vā idaṃ sarvaṃ bhūtamiti chandonirdeśāt . athāpi kathañcit pūrvasmin vākye vrahma nirdiṣṭaṃ syāt evamapi na tasyeha pratyabhijñānamasti . tatra hi tripādasyāmṛtaṃ divīti dyauradhikaraṇatvena śrūyate . atra punaḥ parodivo jyotiriti dyaurmaryādātvena . tasmāt prākṛtaṃ jyotiriha grāhyamityevaṃ pāpte brūmaḥ . jyotiriha brahmagrāhyaṃ kutaḥ? caraṇābhighānāt pādābhidhānādityarthaḥ . pūrvasmin ha vākye catuṣpād brahma nirdiṣṭaṃ tāvānasya mahimā tatojyāyāṃśca puruṣaḥ pādo'sya sarvābhūtāni tripādasyāmṛtaṃ diviṃ ityanena mantreṇa . tatra yat catuṣapado brahmaṇaḥ tripādamṛtaṃ dyusambandhirūpaṃ nirdiṣṭaṃ tadeveha dyusambandhānnirdiṣṭamiti pratyabhijñāyate tat parityajya prākṛtaṃ jyotiḥ kalpayataḥ prakṛtahānāprakṛtaprakriye prasajyetāyām . na kevalaṃ jyotirvākya eva brahmānuvṛttiḥ parasyāmapi hi śāṇḍilya vidyāyāmanuvartiṣyate brahma . tasmādiha jyotiriti brahma pratipattavyam . yattūktaṃ jyotirdīpyate iti caitau śabdau kārye jyotiṣi prasiddhāviti, nāyandoṣaḥ prakaraṇādbrahmāvagame satyanayoḥ śabdayoraviśeṣakatvāt dīpyamāna kāryajyotirupalakṣite brahmaṇyapi prayogasambhavāt yena sūryastapati tejaseddhaḥ iti ca mantravarṇāt . yadvā nāya jyotiḥśabdaścakṣurvṛtterevānugrāhake tejasi vartate . anyatrāpi prayogadardanāt vācaivāyaṃ jyotiṣāste manojyotirjuṣatāmiti ca . tasmādyadyatkasya cidavabhāsakantattat jyotiḥśabdenābhivīyate . tathā sati brahmaṇopi caitanyasvarūpasya samastajagadavabhāsahetutvādupapanno jyotiśabdaḥ tameva bhāntamanubhāti sarvaṃ tasya bhāsā sarvamidaṃ vibhāti . taddevā jyotiṣāṃ jyotirāyurhopāsate'mṛtam ityādiśrutibhyaśca . yadapyuktaṃdyumaryādatvaṃsarvagatasya brahmaṇonopapadyate iti . atrocyate sarvagatasyāpi brahmaṇaupāsanārthaḥ prade śaviśeṣaparigraho na virudhyate . nanūktaṃ niḥpradeśasya brahmaṇaḥ pradeśaviśeṣakalpanā nopapadyata iti . nāyaṃ doṣaḥ niṣpradeśasyāpi brahmaṇa upādhiviśeṣasambandhāt pradeśaviśeṣakalpanopapatteḥ . tathārhi ādivye cakṣuṣi hṛdaya iti pradeśaviśeṣasambandhīni brahmaṇa upāsanāniśrūyante . etena viśvataḥ pṛṣṭheṣvityāghārabahutvamupapāditam . yadapyetaduktaṃ auṣṇyaghoṣābhyāmanumite kaukṣeye kārye jyotiṣyadhyasyamānatvāt paramapi divaḥ kāryaṃ jyotireveti . tadapyayuktaṃ parasyāpi brahmaṇonāmādi pratīkatvavat kaukṣeyajyotiḥpratīkatvopapatteḥ . dṛṣṭañca śrutañcetyupāsīteti tu pratīkadvārakaṃ dṛṣṭatvaṃ śrutatvañca bhaviṣyati . yadapyalpaphalaśravaṇānna brahmeti tadapyanupapannam . na hi iyate phalāya brahmāśrayaṇīyamiyate neti niyame heturasti . tatra hi nirastasarvaviśeṣasambandhaṃ paraṃ brahmātmatvenopadiśyate tatraivaṃrūpameva phalaṃ mokṣa ityavagamyate yatra tu guṇaviśeṣasambandhaṃ pratīkaviśeṣasambandhaṃ vā brahmopadiśyate tatra saṃsāragocarāṇyevoccāvacāni phalāni dṛśyante annādo vasudānovindate vasu ya evaṃveda ityādyāsu śrutiṣu . yadyapi na svavākye kiñcit jyotiṣo brahmaliṅgamasti tathāpi pūrvasmin vākye dṛśyamānaṃ grahītavyaṃ bhavati . taduktaṃ sūtrakāreṇa jyotiścaraṇābhidhānāditi . kathaṃ punarvākyāntaragatena brahmasannidhānena jyotiḥśrutiḥ svaviṣayāt pracyāvya śakyā vyāvartayitum . naiṣa doṣaḥ . yadataḥ parodivo jyotiriti prathamatarapaṭhitena yacchabdena sarvanāmnādyusambandhāt pratyabhijñāyamāne pūrvavākyanirdiṣṭe brahmaṇi svasāmarthyena parāmṛṣṭe satyarthāt jyotiḥśabdasyāpi tadviṣayatvopapatteḥ . tasmādiha jyotiriti brahma pratipattavyam bhā° . śrutyantare tu kaukṣeyāgnisaṃbandhāt dehasyauṣṇyamuktam . tatrāpi kaukṣe yāgnerapi jīvasthitiniyatatvāt jīvādhīnatvaṃ kalpyamityākare prapañcaḥ

ūha vitarke bhvādi° ātma° saka° seṭ . ūhate auhiṣṭa . ūhāṃ babhūva āsa cakre . ūhitaḥ ūhamānaḥ ūhitum ūhaḥ . auhiṣṭa tān vītaviruddhabuddhvīn bhaṭṭiḥ . karmaṇi ūhyate auhi ṇic . ūhayati te aujihat ta . rūpeṇa tāvaujihatāṃ nṛsiṃhau bhaṭṭiḥ asya ūhaśabde vakṣyamāṇe'rthe'pi vṛttiḥ . parasmaipaditvamapyasya ūhati, ityuhetdvidaivataṃ daivikeṣu kātyā° 101, 3, 1, 17, yādau upasargāt parasyāderhrasvaḥ . samuhyate
     ati--ekadeśasthitasya tadviparītadeśapreraṇe droṇakalasamatyūhya kātyā° 9, 2, 16 . atyuhya prāñcameva pratīcyāṃ prerya karkaḥ .
     adhi + añjane . agnimagnīt saṃmṛḍhḍhīti yathādhuramadhyūhe devaṃ tadyat pūrvamāghāra māghāra yatyadhyuhya hi dhuraṃ yuñjanti śata° brā° 1, 4, 4, 13,
     apa + nirasane dūrīkaraṇe . apohya barhīṃṣi kātyā° 2, 2, 17, etairvratairapoheta pāpaṃ steyakṛtaṃ dvijaḥ manuḥ . sarvān rasānapoheta kṛtānna ca tilaiḥ saha manuḥ pratikūlatarkeṇa prakṛtartarkāpanamane apohaḥ .
     apa + vi + nivāraṇe vyapohata śarāṃstasya sarvāneva dhanañjayaḥ bhā° ā° 470 .
     abhi + ācchādane . athāṅgārairabhyūhati śata° brā° 1, 2, 4, 38 . abhyūhati ācchādayati bhā° .
     ut + utkarṣaṇe . raśanāmuduhya prācyām kātyā° 1, 6, 1 . uduhya utkṛṣya karkaḥ nirasane ca . tena prāco'ṅgārānudūhati śata° brā° 1, 2, 1, 4 .
     prati + ud + prakṣepaṇe dakṣiṇataḥ purīṣaṃ pratyūheta śata° brā° 1, 3, 5, 17 .
     vi + ud + ante vivardhane . catuṅgulamubhamayato bāhyato vyudūhati śata° brā° 102, 1, 4 . vyudūhati ante vivardhayati bhā0
     upa + adhastāt praveśane . paścācchamyāmupohati kātyā° 2, 5, 4 . upohati adhastāt praveśayati karkaḥ .
     nir + niṣkāśya grahaṇe pṛthakkaraṇe ca . gārhapatyāduṣṇaṃ bhasma niruhya śata° vrā° 13, 4, 2, 2 . śiraḥ śriyamasya nirauhat śata° brā° 10, 5, 4 . vapānte'napekṣamadhvaryuḥ preṣyati nirūhaitaṃ garbhamiti niruhyamāṇamabhimantrayīta kātyā° 25, 10, 4, 5 . niruhyamāṇaṃ pṛthakkriyamāṇam vedadī° nirūhaṇam
     pari + paritaḥ khātapūraṇe . aratnimātre saṃtṛṇṇe vopadadhātiparyūhati ca kātyā° 8, 5, 25 . paryūhati pāṃśubhirantarālaṃ paritaḥ pūrayati karkaḥ . paryūhaṇam .
     pra + deśāntaranayane . prohya droṇakalasam kātyā° 9, 5, 14 . prohya prerya karkaḥ . pātane ca kṛṣṇājine prohati kātyā° 2, 5, 7 . pra + ūhasyādervṛddhiḥ prauhaḥ .
     prati + uparisthāpane . dīkṣitorau dakṣiṇe pratyahya vāsaḥ kātyā° 7, 8, 23 . pratyuhya upari sthāpayitvā vedadī° nivāraṇe ca . pratyauhatamaśvinī mṛtyumukhāt yaju° 27, pratyauhataṃ nyavartayatām vedadī° .
     vi + viparītatayā preraṇe juhūpabhṛtau vyūhati kātyā° 3, 5, 17 . sainyānāṃ sanniveśaviśeṣeṇa sthāpane ca . vyūhaḥ . praharṣayedbalaṃ vyūhyatāṃśca samyak parīkṣayet manuḥ . samavetabhavane . yovaimriyate ṛtavo'sya vyuhyante śata° brā° 8, 7, 12, 11,
     prati--vi pratirūpavyūhakaraṇe . vārhaspatyavidhiṃ kṛtvā prativyūhya niśācaram bhā° va0384 a° . virodhācaraṇe ca pratyūhaḥ
     sam--samavetabhavane saṃhanane samyakprāpaṇe ca . yadgavyantā dvā janā svaryantā samūhasi ṛ° 1, 131, 3, sasūhasi prāpayasi bhā° . samyakpūraṇe aṅgārairabhi samūhati śata° brā° 4, 5, 2, 18, samūhaḥ
     upa + sam samīpe saṅkocane pakṣāupasamūhante śata° brā° 10, 2, 1, 1, samūhante madhyamāgasamīpe saṅkocayanti bhā° .
     pari--sam--samantāt parimārjane vediṃ parisamuhya kātyā° 2, 6, 1, 2, parisamuhya sarmājya karkaḥ . agniṃ pratiṣṭhāpyānvādhāya parisamuhya āśva° gṛ° 1, 3, 1, parisamūhanaṃ nāma cāgneḥ samantāt parimārjananam nārā° vṛ° . samūḍhavyūḍhanirūḍhādikamasyaiva rūpamāhuḥ kecit . asyaseṭkatvāt ūhita ityādaya eva syuḥ . atastāni upasṛṣṭasya vahatereva rūpāṇītyanye . asyaiva āṅpūrbakasya ohate iti rūpam . na tu kevalasya, dīrghopadhatvena guṇāprasakteḥ .

ūha pu° ūha--ghañ . 1 vitarke āgamāvirodhinā tarkeṇa āgamārthasya saṃśayapūrvapakṣanivāraṇapūrvakottarapakṣavyavasthāpanena nirṇayarūpe 2 parīkṣaṇe, 3 ananvitārthakavibhaktiliṅgutyāgapūrvake anvayayogyavibhaktyādikalpane, yathā pārvaṇe saumyāsa iti bahuvacanamanvitamapi ekoddiṣṭe ananvitatvāt saumya ityekavacanāntatayā kalpanam . 4 padāntareṇākāṅkṣāpūraṇārtheadhyāhāre ca . ūhaḥ śabdo'dhyayanaṃ duḥkhavighātāstrayaḥ suhṛtprāptiḥ . dānañca siddhayo'ṣṭau siddhveḥ pūrvo'ṅkuśastrividhaḥ sā° kā° ukte tārākhye 5 siddhimede ūhastarkaḥ āgamāvirodhinyāyenāgamārthaparīkṣaṇam . saṃśayapūrvapakṣanirākaraṇenottarapakṣavyavasthāpanaṃ tadidaṃ mananamācakṣate āgaminaḥ sā tṛtīyā siddhistāramucyate sā° kau° rakṣohāgamalaghvasandehāḥ prayojanam kā° vārti° . ūhaḥ khalvapi na sarvairliṅgairnaca sarvābhirvibhaktibhirvede mantrā nigaditāste cāvaśyaṃ yajñagatena puruṣeṇa yathāyathaṃ vipariṇamayitavyāḥ tānnāvaiyākaraṇaḥ śaknoti vipariṇa mayitum tasmādadhyeyaṃ vyākaraṇam mahābhā° . ūhaḥ khalvapoti . iha yasmin yāge itikartavyatopadiṣṭā yāgāntareṇopajīvyate sā prakṛtiḥ yena copajīvyate sā vikṛtiḥ prakṛtivadvikṛtiḥ kartavyeti mīmāṃsakairvyavasthāpite nyāye prakṛtipratyayādīnāmūhaṃ vaiyākaraṇasmamyagvijānāti . tatra agnermantro'sti agnaye tvā juṣṭannirvapāmīti tatra sauryaṃ caruṃ nirvapet brahmavarcasakāma iti saurye carau mantra ūhyate sūryāya tvā juṣṭaṃ nirvapāmīti . vistareṇa bhartṛhariṇā pradarśita ūhaḥ kai° . ūhaḥ khalvapītyasya prayojanamiti śeṣaḥ . nanu yatra prakaraṇe ye mantrāḥ paṭhitāstatra teṣāṃ tathaiva prayoga iṣṭa iti nohena prayojana mityāśaṅkya prakṛtāvūhābhāve'pi vikṛtāvūha iti darśayitum prakṛtiśabdārtha māha . iheti . yasminnāgneyādau . yāgā ntareṇa sauryādinā . prakṛtivikṛtyavagamaśca dvidaivatya tvaikadevatyatvādisāmyena bodhyaḥ . anyatra paṭhitamantrāṇāṅkathamanyatra gamanamata āha prakṛtivaditi . yathā sopakārā prakṛtiranuṣṭhīyate tathā vikṛtirapīti tadarthaḥ tadanenopakārātideśe tat pṛṣṭhabhāyena padārthā apyatidiśyante itikartavyatāyyambhāvanāyāssākāṅkhatvādetanmūlakameva prakṛtivaditīti mīmāṃsakasaraṇiḥ . yāgāntargatāśca mantrāḥ . tatra agnisambandhinirvāpaprakāśaka mantrasthāgnipadasya sūryasambandhinirvāpaprakāśanāsamarthatvāttadapahāya tatsthāne sūryāyetyūhyamityāha tatrāgneriti . mantra ūhyata iti . yadyapyūhe na mantratvaṃ tathāpyekadeśasyohe'pi anekapadasamudāye mantratvapratyabhijñānāttadghaṭite samudāye mantratvavyavahāraḥ, karmaṇa ssāṅgatvañceti bodhyam . so'yamprakṛtyūhaḥ anye'pyūhyāḥ . ūhajñasya hi ārtvijyalābhena dravyaprāptidvārā aihikasukha siddhiḥphalamiti bodhyam . bhāṣye liṅgapadañca prakṛtyāderupalakṣaṇam . yathāyathamiti . arthaprakāśanasāmarthyānatilaṅghanenetyarthaḥ udyotaḥ .
     tādṛśohabhedastu adhikaraṇamālādau dṛśyaḥ . dravyaprati nidhau tu nohaḥ . tailaṃ pratinidhiṃ kuryātghṛtārthe yājñikoyadi . prakṛtyaiva tadā hotā brūyāt ghṛtavatīmiti mīmāṃ° kātyāyanasūtrādau pratinidhiviṣaye ūhābhāvodarśito yathā
     athedaṃ cintyate vihitadravyasyābhāve dravyāntare pratinidhitvenopātte chāgābhāve meṣarūpe anuvācanapreṣādau kimūhaṃ kṛtvā pratinihitadravyaśabdasya prayogaḥ kāryaḥ agnīṣomābhyāṃ meṣasya vapāyā ityevam uta vihitadravya śabdasyaiva agnīṣobhābhyāṃ chāgasyetyevameveti . tatra mantreṇa dravyamabhidheyam na cānūhitaḥ pratinihitaṃ dravyaṃ śaknotyabhidhātum tasmādūhitvā pratinihitadravyavāciśabdasya prayoge prāpta āha śabde'vipratipattiḥ kātyā° 1, 4, 9, pratinidhāvupātte'pi vihitadravyavāciniśabde avipratipattiravipariṇāmaḥ anūho bhavati agnīṣomābhyāṃ chāgasya vapāyā ityanūhitameva meṣe'pi prayojyam na tu meṣasyetyevaṃ vipariṇatarūpamityarthaḥ kutaḥ? pratinidhiḥ śrutadravyabuddhyā gṛhyate na tu dravyāntara buddhyā ataśchāga evāyamiti buddhyā gṛhītatvāttacchabdenaivābhidhānam . yadyatra meṣaśchāgavat sādhanaṃ bhavettatastatprakāśakam meṣapadaṃ prakṣipyeta na tvevam, kiṃ tarhi meṣagatā ye chāgāṃśāsta evātra sādhanam te ca chāgagatā iva meṣagatā api chāgaśabdenaiva prakāśayituṃ śakyantya ityanūhenaiva prayogaḥ . yatra tu dravyāntaraṃ vacanena vidhīyate yathā sārasvatīṃ meṣīmiti aindraṃ meṣamiti aindra aurabhraḥ iti tatra dravyāntarabuddhirbhabati tatra ūho'pi bhavati . nacātrevaṃvidhaṃ kimapi vacanamasti tasmādbahūnāmavayavānāṃ sāmānyācchrutadravyamevedamitibuddhyā meṣādidravyasya chāgādipratinidhitvenopādānam . tena śrutadravyaśabdenaivābhidhānaṃ yuktamiti sādhūktam śabde'vipratipattiriti . yatra tu vacanena dravyāntaraṃ vidhīyate tatra ūho bhavatītyuktam tena somābhāve pūtīkānabhiṣuṇuyāditi pūtīkānāṃ vācanikatvādūho bhaviṣyatītyāśaṅyāha karkaḥ somena jātyabhāvāt kā° sū010 someneti tṛtīyaikavacanam . somābhāve pūtīkeṣūpātteṣu somaśabdenaiva pūtīkānāmabhidhānaṃ kartavyam . aṃśuraṃśuṣṭe deva! soma! pāyatāmityevam na tu pūtīkāśabdena . atha vā some iti saptamyekavacanam neni niṣedhaḥ . somapratinidhitvenopātteṣu arjunaśyenahṛtapūtokādiṣu some somaśabde ūho na bhavati kutaḥ jātyabhāvāt jātyantarabuddhyabhāvāt nahyatra vacanena dravyāntaraṃ vidhīyate kiṃ tarhi somābhāve yāgasyāvaśyakartavyatvādanekeṣu susadṛśeṣvīṣatsadṛśeṣu ca prāpteṣu pūtīkāderniyamaḥ kriyate tenaindrameṣaitivad vācanika jātyantarābhāvādato'pyūho na bhacati karkaḥ . chāga! tvaṃ balirūpeṇetyādimantre ca bahupaśughāte na bahutvohaḥ . tadetatat ti° ta° bahupaśughāte'pi mantre ekavacanānta eva prayojyaḥ na bahuvacanohaḥ . naraṃ pañcatvamāgatam ityatra nāryāṃ strītvohābhāvavat ataeva sapatnīkayajamānaprayoge'pi patnīṃ sannahyeti mantra ekavacanānta eveti . ūhaṃ prakṛtya prakṛtāvapūrbatvāt kātyāyanenohasya prakṛto pratiṣedhāt . vikṛtāvevohaḥ . ūho'pūrbotprekṣaṇamiti jai° tallakṣaṇāt na vānvayabādhaḥvaibhaktikārthāpekṣayā prāthamikatvena balavataḥ prātipadikārthasya samanvitatvenāvirodhāt . evañca prakṛtau nararūpabahupaśau bahuvacanohābhāvāt chāgādau vikṛtibhūte'pi na bahuvacanohaḥ kintu ekavacanamātramiti vadatā raghunandanena tathā samarthitam . saṃkalpādivākye tu ūha iti bhedaḥ . ṛtvigādiprayoge ca asmadādipadaghaṭite dātārono'bhivardhantāmityādi mantre'pi nohaḥ taistathā prayoge'pi yajamānagatānāmeva tattatphalānāmavagama ityākare prapañcaḥ . tathācāsamavetārthasya samanvayāya mantre samavetārthakaraṇarūpamapūrbasyotprekṣaṇamūhaḥ . 5 ārope 6 samūhane ca . ime manuṣyā dṛśyante ūhāpohaviśāradāḥ bhā° amu° 145 a° ūhāpohābhyāṃ tattvāvadhāraṇam pātañja° bhā° .

ūhagāna na° sāmagānagranthabhede ūhagītirapyatra strī .

ūhā strī ūha a strītvāt ṭāp . 1 adhyāhāre 2 ūhaśabdārthe

ūhinī strī ūha--ṇini . samavetāyām akṣāt parasya tasyādervṛddhiḥ akṣauhiṇī senā .

ūhya tri° ūha--ṇyat . 1 tarkaṇīye 2 udbhāvanīye 3 adhyāhārye 4 mīmāṃsakoktohaviṣaye ca . anīyar . ūhanīya tadarthe tri0

ūhyagāna na° sāmagānagranthabhede . iti vācaspatye ūkārādiśabdārthasaṅkalanam .




ṛkāraḥ svaravarṇabhedaḥ mūrdhanyaḥ ṛṭuraṣāṇāṃ murdhā ityukteḥ . sa tu udāttānudāttasvaritabhedāt trividhaḥ . anunāsikānanunāsikabhedāt pratyekaṃ dvidheti ṣaḍvidhaḥ . sa ca hrasvaḥ ekamātrākālenocāryatvāt . tasya ca ruktavidyullatārūpeṇa dhyeyatoktā . raktavidyullatākāramṛkāraṃ praṇamāmya ham kāma° ta° . tasya ca mātṛkānyāse vāmanāsikāyāṃ nyasyatā uktā tena abhedopacārāt vāmanāsādiśabdavācyatā . svarūpaparatve tataḥ takārakārapratyayau ṛt ṛkāraḥ tatkālocārye taparastatkālasyaiva pā° ukteḥ . vyakaraṇaśāstre ananubandhaḥ ṛ ityetat aṣṭādaśavidhasya ṛvarṇasya, dvādaśavidhasya ḷkārasya saṃjñā bhavati tena ṛ iti triṃśatāṃ saṃjñā iti si° kau° . adhikaṃ svaravarṇādiśabdasamāptau vakṣyate samānavarṇagrahaṇadyotanārtham varṇaśabdottaraḥ prayujyate ṛvarṇaḥ triṃśatāṃ saṃjñā .

gatau bhvā° para° saka° aniṭa . śiti ṛcchādeśaḥ . ṛcchati ārchat ārat--ārṣīt . āra āritha artā aryāt ariṣyati . āriṣyan . ṛcchan ṛtaḥ ṛtiḥ artavyaḥ araṇīyaḥ aryaḥ yat vaiśyasvāminoḥ anyatra ṇyat āryaḥ . artā ārī ārivān artum . saṅgamārthatvenākarmakāt sampūrbakāt tataḥ ātma° . samṛcchate . samārata samārta . sāramānavarārohā--vanamāra sā udbhaṭaḥ . ṛ--ṇic arpayati te . san aririṣati samaririṣate gatyarthatve'pi kauṭilye yaṅ . arāryate kimabhīrurarāryase bhaṭṭiḥ . karmaṇi aryate . āri .

gatau prāpaṇe ca juho° para° saka° aniṭ . laḍādau śapoluktvena śitparatvābhāvāt na ṛcchādeśaḥ . śatṛśānacostutadādeśaḥ . iyarti iyṛtaḥ iyrati . iyṛyāt . iyartu iyṛhi iyarāṇi . aiyaḥ aiyṛtām aiyaruḥ . ārat--ārṣīt sṛsāhacaryāt aṅvidhau bhvādereva grahaṇamityanye tanmate ārṣīdityeva . samārata samārta ityanye āra ityādi bhvādivat . śittvāt iyṛcchan samṛcchāna iti bhedaḥ . ayaṃ vaidika eveti bahavaḥ bahulaṃ chandasīti pā° siddheḥ artipipārtyośca pā° itīttvavidhānasāmarthyādayaṃ bhāṣāyāmapi si° kau° . śuṣma iyarti prabhṛto me adri ṛ° 1, 165, 4 . iyarti vācamariteva nāvam 2, 42, 1 . anayorgatyarthatvāt upasargabhedenārthabhedastu iṇadhātuvat sa ca tacchabde uktaḥ abhaiṣuḥ kapayo'nvārat kumbhakarṇaṃ marutsutaḥ sītāṃ jighāṃsū saumitre rākṣasāvāratāṃ dhruvam bhaṭṭiḥ . ā + ṛta ārtaḥ vṛddhiḥ tathārto'pi kriyāṃ dharmyām bhaṭṭiḥ udayarṣi bhānunā ṛ010, 140, 2, samudrādūrmimudiyarti venaḥ 10, 123, 3, yadā śasā niḥśasā bhiśasopārima jāgrato yat svapantaḥ ṛ010, 164, 3, evaṃ yathāyathamupasargapūrvasya udāharaṇaṃ dṛśyam .

hiṃsāyāṃ svā° para° saka° aniṭ . ṛṇoti . ṛṇuyāta ṛṇotu ṛṇu ārṇat . ārṣīt liḍādau bhvādivat śatṛ--ṛṇvan kta ṛṇam itibhedaḥ tveṣastedhūma ṛṇvati ṛ06, 2, 6, ṛṇaṃ deyamadeyañca yena yatra yathā ca yat yājña° smṛtiḥ . apadvārā matīnāṃ pratnā ṛṇvanti kā ravaḥ ṛ° 9, 10, 6, ṛṇorakṣaṃ na śacībhiḥ ṛ° 1, 30, 15, asya rikārāditvamityanye riṇoti ityādi .

avya° ṛ--kvip bā° na tuk . 1 sambodhane 2 garhale 3 vākye ca tedi° 4 parihāse vākyavikāre śabdaratnā° 5 devamātari strī .

ṛkchas avya° ṛc + śas . ṛcam ṛcamityarthe ṛgvedaśabde caraṇavyūhabhāṣyadhṛtabrāhmaevākye udā° dṛśyam .

ṛkṇa tri° vraśca--kta pṛ° valopaḥ . vṛkṇe chinne vācameva tadāptāṃ śrāntāmṛkṇavahīṃ vaharāviṇīmṛcchanti aita° .

ṛktha na° ṛc--thak . 1 dhane 2 svarṇe smṛtiprasiddhe 3 dāyarūpe dhane ca ṛkthagrāhī ṛṇaṃ dāpyaḥ yājña° svāmī ṛktha krayasaṃvibhāgaparigrahādhigameṣu gauta° tatra ṛkthamapratibandhodāyaḥ yathā putrāṇāṃ pautrāṇāñca putratvena pautratvena ca pitṛdhanaṃ pitāmahadhanaṃ ca svaṃ bhavatītyapratibandhaḥ mitā° kvacit sapratibandhadāyavācitā'pi putrahīnasya ṛkthimaḥ iti yājña° prayogāt tathā ca sambandhanimitta svatvāspadībhūtaṃ dravyamṛktham . kkaciddhanamātre'pi prayoga . ṛkthaṃ gṛhṇāti ṇini 6 ta° . ṛkthagrāhin dāyaharetri° striyāṃ ṅīp . ṛkathagrāhī ṛṇaṃ dāpyaḥ yā° aṇ upa° sa° . ṛkthagrāhopyatra tri° striyāṃ ṭāp taddhitāṇṇantasyaiva ṅīp si° kau° . ṛktha + astyarthe ini . ṛkthin tadgrāhake putrahīnasyaṛkthinaḥ yājña° striyāṃ ṅīp .

ṛkṣa pu° strī ṛṣa--sa kicca . 1 bhallūke tajjātistriyāṃ saṃyogopadhatvāt na ṅīp kintu ṭāp . 2 nakṣatre . 3 meṣādirāśau ca na° 4 bhallake vṛkṣe (bhelā) 5 śonākavṛkṣa (śonā) 6 parvatabhede ca pu° medi° . sa ca raivatāparanāmakaḥ ṛkṣo'pi revatājjajñe tasya parvatamūrdhani . tatoraivata utpannaḥ parvataḥ sāgarāntike . nāmnā raivataka nāma mūmau bhūmidharaḥsmṛtaḥ harivaṃ° 32 a° . sa ca kulācalaparvataḥ yathoktaṃ si° śi° . māhendraśuktimalayakṣakapāriyātrā sahyaḥ savindhya iha sapta kulācalākhyāḥ iti . 7 nṛpabhedayoḥ tatraikaḥ ājamīḍhaputraḥ . dhuminyā sa tayā devyā tvajamīḍhaḥ samīyivān . ṛkṣaṃ saṃjanayāmāsa dhūmravaṇṇa sudarśanam . ṛkṣāt saṃvaraṇo jajñe kuruḥ saṃvaraṇāttathā aparo vidūrathasya putraḥ vidūrathasya dāyāda ṛkṣa eva mahārathaḥ . ṛkṣasya ca dvitīyasya bhīmaseno'bhavannṛpaḥ iti hari° 32 a° . bhallūkaścāraṇyapaśuḥ jarāyujaśca . jarāyujānāṃ pravarāḥ mānavāḥ paśavaśca ye . nānārūpadharā rājan! eṣāṃ bhedāścaturdaśa . araṇyavāsinaḥ sapta saptaiṣāṃ grāmavāsinaḥ . siṃhavyāghrā varāhāśca mahiṣā vāraṇāstathā . ṛkṣāśca vānarāścaiva saptāraṇyāḥ smṛtā nṛpa . bhā° ā° tatra pravarā iti viśeṣaṇāt etadbhinnānāmāraṇyatvamastyeva tenoṣṭrasyāpyāraṇyatvaṃ suśrute uktam tacca uṣṭraśabde uktam . 8 arihaputre ca arihaḥ khalvāṅgeyīmupayeme sudevāṃ nāma tasyāṃ putramajījanadṛkṣam bhā° ā° 95 a° . 9 uttara diśi strī niru° yadyapi nakṣatrasya sāmānyato gaganasthitatārāmātravācakatā tathāpi jyotiṣe yaṣāmudayāstajñāpanaṃ teṣāmeva ṛkṣaśabdena vyavahāraḥ tāni ca saptaviṃśatiḥ . abhijiccetyaṣṭāviṃśatiḥ . aśvinī bharaṇī caiva kṛttikā rohiṇī tathā . mṛgaśīrṣastathā cādrī punarvasukapuṣyako . aśleṣā ca maghā pūrvaphalgunyuttaraphalgunī . hastā citrā tathā svātī viśākhā cānurādhikā . jyeṣṭhā mūlaṃ tathāṣāḍhe pūrvottarapadādike . śravaṇā ca dhaniṣṭā ca śatabhiṣagādyabhādrikā . uttarādibhādrapadā revatī bhāni ca kramāt jyoti° abhijittu abhijicchabde uktam . etāni dvādaśadhāvibhaktarāśicakraghaṭakatvāt prādhānyācca ṛkṣaśabdena vyapadiśyante eteṣāṃ svarūpapramāṇādhiṣṭhātṛdevatāḥ aśleṣāśabde 497 pṛ° śrīpativākyenoktāḥ anyānyapi yāni udayāstabhāñji gaganamaṇḍale santi teṣāmapi gati rjyotiṣe ānītā tānyapi ṛkṣapadavācyāni . ṛkṣakakṣāpramāṇamuktaṃ si° śi° . abhreṣvibhāṅkagajakuñjarago'kṣapakṣāḥ (259889850 yojanāni) kakṣāṃ gṛṇanti gaṇakā bhagaṇasya caitām . nakṣatrakakṣāyā mūmadhyāducchritimā nam nāgākṣaṣaḍyugarasāgnikuvedasaṃkhyo (41362658 yojanamitaḥ) nakṣatramaṇḍalabhavaḥ śravaṇoniruktaḥ jyo° uktam . teṣāmanyeṣāñcodayādijñānāya si° śi° . dhruvakabhāgā uktā yathā aṣṭau nakhā gajaguṇāḥ khaśarāstriṣaṭakāḥ saptartavastrinava cāṅgadiśo'ṣṭakāṣṭhāḥ . go'rkāstathādrimanavaḥ śarabāṇacandrāḥ khātyaṣṭayastridhṛtayo navanandacandrāḥ . arkāśvino jinayamā nava bāhudasrāḥ kvabdhyaśvino jaladhitattvamitāśca bhāgāḥ . ṣaṣṭyaśvinaśca pavanotkṛtayo'ṣṭabhāni khāṅkāśvino nakhaguṇā rasadantasaṃkhyāḥ . saptāmarāḥ khamiti bhadhruvakā niruktā dṛkkarmaṇāyanabhavena sahāśvidhiṣṇyāt . brahmāgnibhadhruvalavā radaliptikonā maitraindrayordvyadhipabhasya ca seṣuliptāḥ śi° aṣṭau nakhā ityādayo'śvityādīnāṃ sābhijitāṃ dhruvabhāgā veditavyāḥ . tatrāpi viśeṣamāha . brahmāgnibhadhruvalavā ityādi . kṛttikārohiṇīnakṣatrayordvātriṃśatkalonāḥ . viśākhānurādhājyeṣṭhānāṃ kalāpañcakenādhikā dhruvakabhāgā veditavyāḥ prami° . eṣāṃ śarānāha diśo'rkāśca sārdhābdhayaḥ sārdhavedā daśeśā rasāḥ khaṃ svarāḥ khaṃ ca sūryāḥ . tricandrāḥ kucandrāḥ vipādau ca dasrau turaṅgāgnayaḥ satribhāgaṃ ca rūpam . vipādaṃ dvayaṃ sārdharāmāśca sārdhā gajāḥ satribhāgeṣavo mārgaṇāśca . dviṣaṣṭiḥ kharāmāśca ṣaḍvargasaṃkhyāstribhāgo jinā utkṛtiḥ khaṃ ca bhānām . niruktāḥ sphuṭāḥ yogata rāśarāṃśāstrayaṃ brahmadhiṣṇyādviśākhādiṣaṭkam . karo vāruṇaṃ tvāṣṭrabhaṃ sārpameṣāṃ śarā dakṣiṇā uttarāḥ śeṣabhānām si° śi° . diśo'rkā ityādayasteṣāṃ bhānāṃ śarāṃśā jñeyāḥ . śeṣaṃ spaṣṭārtham . atropapattiḥ . tatra bhavedhārthaṃ golabandhoktavidhinā vipulaṃ golayantraṃ kāryam . tatra khagolasyāntarbhagola ādhāravṛttadvayasyopari viṣuvadvṛttam . tatra ca yathoktaṃ krāntivṛttaṃ bhagaṇāṃśā 360 ṅkitaṃ ca kāryam . tatastadgolayantraṃ samyagdhruvābhimukhayaṣṭikaṃ jalasamakṣitijavalayaṃ yathā bhavati tathā sthiraṃ kṛtvā rātrau golamadhyagacihnagatayā dṛṣṭyā revatītārāṃ vilokya krāntivṛtte yo mīnāntastaṃ revatītārāyāṃ niveśya madhyagatayaiva dṛṣṭyāśvinyādernakṣatrasya yogatārāṃ vilokya tasyopariyedhavalayaṃ niveśyam . evaṃ kṛte sati vedhavalayasya krāntivṛttasya ca yaḥ saṃpātaḥ monāntādagratoyāvadbhiraṃśaistāvanta stasya dhiṣṇyasya dhruvāṃśā jñeyāḥ . atha vedhavalaye tasyaiva sapātasya yogatārāyāśca yāvanto'ntare'ṃśāstāvantastasya śarāṃśā uttarā dakṣiṇā vā veditavyāḥ . atha ye dhruvabhāgāḥ paṭhitāste kṛtadṛkkarmakā eva . ye tu śarāṃśāḥ paṭhitāste sphuṭā eva . yato dhruvadvayakīlayoḥ protaṃ vedhavalayam . tasmin vedhavalaye yo jñātaḥ śaraḥ sa dhruvābhimukhaḥ . dhruvābhimukhaḥ śaraḥ sa sphuṭaḥ . asphuṭastu kadambābhimukhaḥ . ata eva pūrvaṃ bhagaṇotpattikathane grahavedhavalayaṃ kadambakīlayoḥ protaṃ kartavyamityuktam . ata eva kāraṇāt kṛtadṛkkarmakā eva bhaghruvāḥ . yato dhruvādgrahopari nīyamānaṃ sūtraṃ yatra krāntivṛtte lagati tatra kṛtāyanadṛkkarmako graha iti dṛkkarmavāsanāyāṃ pūrvaṃ kathitameva . athāgastya lubdhakayorāha prami° . agastyadhruvaḥ saptanāgāstu bhāgāsturaṅgādayastasya yāmyāḥ śarāṃśāḥ . ṣaḍaṣṭau lavā lubdhakasya dhruvo'yaṃ nabho'mbhodhibhāgāḥ śarastasya yāmyaḥ si° śi° . spaṣṭam asyopapattiḥ pūrvavat . atheṣṭaghaṭikā āha prami° . agastyasya nāḍīdvayaṃ proktamiṣṭaṃ saṣadbhāganāḍīdvayaṃ lubdhakasya . tribhāgādhikaṃ sthūlabhānāmaṇūnāṃ tataścādhikaṃ tāratamyena kalpyam si° śi° spaṣṭārtham . atropapattiḥ agastyasya nāḍīdvayaṃ yadiṣṭaṃ tat tasya dvādaśa kālāṃśā utpadyante . saṣaḍbhāganāḍīdvayaṃ lubdhakasyeti . tatra trayīdaśa 13 kālāṃśāḥ tribhāgādhikaṃ sthūlamānāmiti . yāni sthūlāni nakṣatrāṇi teṣāṃ caturdaśa kālāṃśāḥ . aṇūnāṃ tataścādhikamiti keṣāñcit pañcadvaśa keṣāñcit ṣoḍaśeti kalpyate . atra grahāṇāṃ bhānāṃ vā ye kālāṃśāste sthūla sūkṣmatvatāratamyaparyālocanayā . yāḥ sthūlāstārāstā arkodayādalpena kālenāntaritā dṛśyā bhavanti . yāḥ sūkṣmāstā adhikenetyupapannam prami0
     sū° si° raṅganāthābhyāntu tadudayajñānārthamanyaprakāra ukto yathā procyante liptikā bhānāṃ svabhego'tha daśāhata . bhavantyatītadhiṣṇyānāṃ bhogalipta yutā dhruvāḥ sū° si° . bhānāmaśvinyādinakṣatrāṇāmuttarāṣāḍhābhijicchravaṇadhaniṣṭhāvarjitānāṃ liptikā yogasañjñāḥ kalāḥ procyante samanantarameva kathyante . athānantaraṃ svabhogaḥ svābhīṣṭanakṣatrabhīgaḥ kalātmako vakṣyamāṇo raśabhirguṇitaḥ kāryaḥ . tatra svābhīṣṭanakṣatragatanakṣatrāṇāmaśvinyādīnāṃ bhogaliptāḥ . bhabhogo'ṣṭaśatī liptāḥ ityuktāṣṭaśatakalāḥ . pratyekaṃ yutāḥ . aśvinyādyatītanakṣatrasaṅkhyāguṇitakalāṣṭaśata yutamityarthaḥ . dhravā nakṣatrāṇāṃ bhavanti . raṅga° . atha pratijñātā nakṣatrabhogaliptā uttarāṣāḍhābhicchravaṇadhaniṣṭhāvyatiriktānāṃ teṣāṃ dhruvakānnakṣatraśarāṃścāṣṭaślokairāha . aṣṭārṇavāḥ śūnyakṛtāḥ pañcaṣaṣṭirnageṣavaḥ . aṣṭārthā abdhayo'ṣṭāgā aṅgāgā manavastathā . kṛteṣavo yugarasāḥ śūnyavāṇā viyadrasāḥ . khavedāḥ sāgaranagā gajāgāḥ sāgarartavaḥ . manavo'tha rasā vedā vaiśvama pyārdhabhogagam . āpyasyaivābhijitprānte vaiśvānte śravaṇasthitiḥ . tricatuḥpādayoḥ sandhau śraviṣṭhā śravaṇasya tu . svabhogato viyannāgāḥ ṣaṭkṛtiryamalāśvinaḥ . randhrādaya kramāddeyā vikṣepāḥ svādapakramāt . diṅmāsaviṣayāḥ saumye yāmye pañca diśo nava . saumye rasāḥ khaṃ yāmye gāḥ saumye khārkāstrayodaśa . dakṣiṇe rudrayamalāḥ saptatriṃśadathottare . yāmye'dhyardhatrikakṛtā navasārdhaśareṣavaḥ . uttarasyāṃ tathā ṣaṣṭistriṃśat ṣaṭtriṃśadeva hi . dakṣiṇe tvardhabhāgastu caturviṃśatiruttare . bhāgāḥ ṣaḍviṃśatiḥ khaṃ ca dasrādīnāṃ yathākramam sū° aśvinyādinakṣatrāṇāṃ kramādbhogā ete . tatrāśvinyā aṣṭacatvāriṃśat kalāḥ . bharaṇyāścatvāriṃśat kṛttikāyāḥ kalāḥ pañcaṣaṣṭiḥ . rohiṇyāḥ saptapañcāśat kalāḥ . mṛgaśiraso'ṣṭapañcāśat . ārdrāyāścatvāraḥ . atrābdhaya ityatra go'bdhayo go'gnaya iti vā pāṭhastvayuktaḥ . śākalyasaṃhitāvirodhāt . etena sauroktarudrabhasyāṃśāstryadrayo'gābdhayaḥ kalāḥ iti nārmadoktam daśakalonapañcadaśabhāgā mithune sarvajanābhimatadhruvako daśakalāyutatrayodaśabhāgāḥ parvatābhimatadhruvakaśca nirastaḥ . punarvasoraṣṭasaptatiḥ . pupyasya ṣaṭsaptatiḥ . aśleṣāyāścaturdaśa . tatheti chandaḥpūraṇārtham . maghāyāścatuḥpañcāśat . pūrbaphālgu yāścatu ṣaṣṭiḥ . uttaraphālgunyāḥ pañcāśat . hastasya ṣaṣṭiḥ . citrāyāścatvāriṃśat . svātyāścatuḥsaptatiḥ . viśākhāyā aṣṭasaptatiḥ . anurādhāyāścatuḥṣaṣṭiḥ . jyeṣṭhāyāścaturdaśa . anantaraṃ mūlasya ṣaṭ . pūrvāṣāḍhāyāścatvāraḥ . uttarāṣāḍhāyā dhruvakamāha . vaiśvamiti . uttarāṣāḍhāyogatārānakṣatram . āpyārdhabhogagam . āpyasya pūrvāṣāḍhānakṣatrasyārdhabhogaḥ . dhanūrāṃśerviṃśatibhāgastatra sthitaṃ jñeyam . aṣṭau rāśayo viṃśatibhāgā uttarāṣāḍhāyā dhruva ityarthaḥ . etena pūrvāṣāḍhāyogatārāyāḥ sakāśāduttarāṣāḍhāyogatārā viṃśatikalonasaptabhāgāntaritā . tena pūrvāṣāḍhāghruvako'ṣṭarāśayaścaturdaśa bhāgā viṃśatikalonasaptabhāgairyuta uttarāṣāḍhāyā dhruvaścatvāriṃśatkālādhikoktadhra va iti parvatoktamapāstam brahmasiddhāntavirodhāt . abhijiddhruvakamāha . āpyasyeti . pūrvāṣāḍhāyā avasāne dhanūrāśerviṃśatikalonasaptaviṃśatibhāge'bhijidyogatārā jñeyā . catvāriṃśatkalādhikaṣaḍviṃśatibhāgādhikā aṣṭau rāśayo'bhijito dhruva ityarthaḥ . evakāro'nyayogavyavacchedārthaḥ . tena saṃhitāsammataṃ śravaṇapañcadaśāṃśasthānaṃ viṃśativikalāyutatrayodaśakalāyutacaturdaśabhāgādikanavarāśayo nirastam . śravaṇasya dhruvakamāha . vaiśvānta iti . uttarāṣāḍhāyā avasāne śravaṇayogatārāyāḥ sthānaṃ jñeyam . nava rāśayo daśa bhāgāḥ śravaṇadhruvaka ityarthaḥ . dhaniṣṭhāyā dhravakamāha . tricatuḥpādayoriti . śravaṇasya tṛtīyacaturthacaraṇayoḥ krameṇantādisandhau makararāśerviṃśatibhāge śraviṣṭhā dhaniṣṭhā jñeyā . nava rāśayo viṃśatibhāgā dhaniṣṭhādhruva ityarthaḥ . tukārāt kṣetrāntargatadhaniṣṭhāsthānaṃ kumbhasya viṃśatikalonasaptabhāgā nirastam . śatatārāyā bhogamāha . svabhogata iti . dhaniṣṭhābhogāt kumbhasya viṃśatikalonasaptabhāgāvadherityarthaḥ . śatatārāyā aśītirbhogaḥ . ataḥ prāmbaddhruvā iti jñāpanārthaṃ svabhogata ityuktam . śatatārayāḥ sthānaṃ śatatārakādhruva iti paryavasannam . avaśiṣṭanakṣatrāṇāṃ bhogānāha . ṣaṭkṛtiriti . pūrbabhādra padāyāḥ ṣaṭtriṃśat kalā bhogaḥ . uttarabhādrapadāyā dbāviṃśatiḥ . revatyā ekonāśītiḥ . atha dhruvakānayanaṃ yathā . aśvinyā bhogaḥ . 48 . daśaguṇitaḥ 480 . atītanakṣatrābhāvādbhogayojanābhāvaḥ . ato'śvinyāḥ kalātmako dhruvaḥ . 480 . rāśyādyastu . 08 . bharaṇyā bhogaḥ . 40 . daśāhataḥ . 400 . atītanakṣatrasyaikatvādaṣṭaśatayuto bharaṇyāḥ paribhāṣayā rāśyādyo dhruvaḥ . 0 . 20 . evamārdrābhogaḥ . 4 daśāhataḥ 40 . atītanakṣatrāṇāṃ pañcatayā pañcaguṇitāṣṭaśatena 4000 catuḥsahasrātmakena yutaḥ kalādyo dhruvaḥ 4040 rāśyādyastu 2 . 7 . 20 . evaṃ pūrvāṣāḍhāyā daśaguṇito bhogaḥ . 40 . ekonaviṃśatiguṇitāṣṭaśatena . 15200 yutaḥ paribhāṣayā rāśyādyo dhruvaḥ . 8 . 14 . śatatārāyā daśaguṇito bhogaḥ . 800 . trayoviṃśatiguṇitāṣṭaśatena . 18400 . yutaścaturviṃśatiguṇitāṣṭaśatarūpo . 19200 . jāto dhruvo rāśyādyaḥ . 10 . 20 . pūrvābhādrapadāyādaśaguṇito bhogaḥ 360 . caturviṃśatiguṇitāṣṭaśatena . 19200 yutaḥ . 19560 jāto dhruvo rāśyādyaḥ . 10 . 26 . uttarāṣāḍhābhijicchravaṇadhaniṣṭhānāṃ svabhogasthānāt paścāt sthitatvenoktarītyasambhavādbhinnarotyā dhruvakā uktāḥ svādisthānādyogatārā yadantarakalābhiḥ sthitāstā lāghavāddaśāpavartitā bhogasañjñā uktāḥ . tathā ca brahmasiddhānte . aṣṭau viṃśatirardhena gajāgnirvyardhakheṣavaḥ . tritarkāḥ satribhāgādrirasāstryaṅkāśca ṣaṭśatam . navāśā navasūryāśca vedendrāḥ śaravāṇabhūḥ . khātyaṣṭiḥ svadhṛtirgo'tidhṛtirviśvāśvinastathā . vedākṛtirgo'drihastāḥ kvabdhihastā yugārthadṛk . khotkṛtistryaṃśahīnāśca rasahastāḥ khahastidṛk . khago'śvinaḥ khadantāḥ ṣaḍdantāḥ śailaguṇāgnayaḥ . meṣādyaśvyādimadhyāṃśāḥ ṣaḍaṃśonāḥ khaṣaḍpuṇāḥ iti . atha nakṣatrāṇāṃ vikṣepabhāgānāha . eṣāmiti . uktadhruvakasambandhināmaśvinyādinakṣatrāṇāṃ yathākramaṃ kramādityarthaḥ . svāt svakīyāpakramāt krāntyagrāt krāntivṛttasthadhruvakasthānādityarthaḥ . vikṣepā vikṣepabhāgā dakṣiṇā uttarā vā bhavanti . tatrottaradiśyaśvinyāditrayāṇāṃ diṅmāsaviṣayāḥ krameṇa daśa dvādaśa pañcetyarthaḥ . dakṣiṇadiśi rohiṇyāditrayāṇāṃ pañca daśa nava . uttarasyāṃ punarvasoḥ ṣadbhāgāḥ . puṣyasya khaṃ vikṣepābhāvaḥ . atra pañcamākṣarasya gurutvena chandobhaṅga ārṣatvānna doṣaḥ . dakṣiṇasyāmaśleṣāyāḥ sapta . uttarasyāṃ maghāditrayāṇāṃ śūnyaṃ dvādaśa trayodaśa . dakṣiṇasyāṃ hastacitrayorekādaśa dvau . anantaraṃ svātyā uttaradiśi saptatriṃśat . dakṣiṇasyāṃ viśākhādīnāṃ ṣaṇṇāṃ sārdhaikaṃ trayaṃ catvāraḥ nava sārdhapañca pañca krameṇa uttaradiśi tathā vikṣepabhāgāḥ . abhiṃjitaḥ ṣaṣṭiḥ . śravaṇasya triṃśat . dhaniṣṭhāyāḥ ṣaṭtriṃśat . evakāro nyūnādhikavyavacchedārthaḥ . cakāraḥ pūraṇārthaḥ . dakṣiṇasyāṃ tukārastathā . ardhabhāgaḥ śatatārāyāḥ . tukārastathā . uttarasyāṃ pūrbabhādrapadāyāścaturviṃśatiḥ . tasyāmeva diśi bhāgā vikṣepabhāgā uttarabhādrapadāyāḥ ṣaḍviṃśatiḥ . revatyā vikṣepābhāvaḥ . cakāraḥ pūraṇārthaḥ . athāgastyalubdhakavahnibrahmahṛdayatārāṇāṃ dhruvakavikṣepāṃstadupapattiṃ ślokatrayeṇāha raṅga° . aśītibhāgairyāmyāyāmagastyo mithunāntagaḥ . viṃśe ca mithunasyāṃśe mṛgavyādho vyavasthitaḥ . vikṣepo dakṣiṇe bhāgaiḥ svārṇavaiḥ svādapakramāt . hutabhugbrahmahṛdayo vṛṣe dvāviṃśabhāgago . aṣṭābhistriṃśatā caiva vikṣiptā uttareṇa tau . golaṃ badhvā parīkṣeta vikṣepaṃ dhravakaṃ sphuṭam sū° svakīyāt krāntivibhāgasthānāddakṣiṇasyāmaśītyaṃśaistārātmako'gastyo mithunāntagaḥ karkādibhāge sthitaḥ . agastyanakṣatrasya rāśitrayaṃ dhruvakaḥ . dakṣiṇavikṣepo'śītirityarthaḥ . mṛgavyādho lubdhako mithunarāśeḥ viṃśatibhāge sthitaḥ . cakāraḥ samuccaye . lubdhakanakṣatrasya rāśidvayaṃ viṃśatibhāgā dhruvaka ityarthaḥ . dakṣiṇasyāṃ catvāriṃśatā bhāgaiḥ parimitastasya ca krāntivṛttasthānādvikṣepaḥ . vṛṣarāśau vahnibrahmahṛdayau dvāviṃśabhāgasthitau bahnibrakṣahṛdayanakṣatrayordvāviṃśatibhāgādhikaikarāśirdhruvakaḥ . tau vahnibrahmahṛdayau . aṣṭābhistriṃśatā . cakāraḥ kramārthe . evakāro nyūnādhikavyavacchedārthaḥ . uttareṇottarasyāmityarthaḥ . vikṣiptau vikṣepavantau . vahnervikṣepo'ṣṭabhāgaḥ uttaraḥ . brahmahṛdayasyottare vikṣepastriṃśadityarthaḥ . nanvete dhruvā vikṣepāśca kālakrameṇa niyatā aniyatā vetyata āha . golamiti . golaṃ bakṣyamāṇaṃ badhvā vaṃśaśalākādibhirnibadhya sphuṭaṃ vikṣepaṃ krāntisaṃskārayogyaṃ dhruvābhimukhaṃ dhruvakaṃ sphuṭamāyanadṛkkarmasaṃskṛtaṃ parīkṣeta . svasvakāle dṛggocarasiddhamaṅgīkuruta . tathā ca krāntimaṃskārayogyavikṣepāyanasaṃskṛtadhruvakayorayanāṃśavaśādasthiratvādapi mayedānīntanasamayānurodhena lāghavārthamāyanadṛkkarmasaṃskṛtā dhruvāḥ krāntisaṃskārayogyavikṣepāśca niyatā uktāḥ . kālāntare golayantreṇa vedhasiddhā jñeyāḥ . naita iti bhāvaḥ . golayantreṇa vedhastu golabandhoktavidhinā golayantra kāryam . tatra khagolasyopari bhagolam, ādhāravṛttasyopari viṣuvadvṛttam . tatra yathoktaṃ krāntivṛttaṃ bhagaṇāṃśāṅkitaṃ ca badhvā dhruvayaṣṭikīlayoḥ protamamyaccalaṃ bhavedhavalayam . tacca bhagaṇāṃśāṅkitaṃ kāryam . tatastadgolayantraṃ samyagdhru vābhimukhayaṣṭikaṃ jalasamakṣitijavalayaṃ ca yathā bhavati tathā sthiraṃ kṛtvā rātrau golamadhyacchidragatayā dṛṣṭyā revatītārāṃ vilokya krāntivṛtte mīnāntāddaśakalāntaritapaścādbhāgaṃ revatītārāyāṃ niveśya madhyagatayaiva dṛṣṭyāśvinyādernakṣatrasya yogatārāṃ vilokya tasyā upari tadvedhavalayaṃ niveśyam . evaṃ kṛte sati vedhavalayasya krāntivṛttasya ca yaḥ sampātaḥ sa mīnāntādagrato yāvadbhiraṃśaistāvantastasya nakṣatrasya dhruvāṃśā jñeyāḥ . vedhavalaye tasyaiva sampātasya yogatārāyāśca yāṣanto'ntareṃ'śāstāvantastasya vikṣepāṃśā dakṣiṇā uttarā vā vedyāḥ . atha kadambaprotavedhavalayena vedhe tu sadā sthirā dhruvakā āyanadṛkkarmasaṃskṛtāḥ parantu kadambatārayorabhāvādaśakyamiti yathoktavedhenaivāyanadṛkkamasaṃskṛtā dhruvāḥ śarāśca dhruvābhimukhāḥ sphuṭāḥ siddhā bhavantīti dik . atha rohiṇīśakaṭabhedamāha raṅga° . vṛṣe saptadaśe bhāge yasya yāmyoṃ'śakadvayāt . vikṣepo'bhyadhiko bhindyādrāhiṇyāḥ śakaṭaṃ tu saḥ sū° . vṛṣarāśau saptadaśe'ṃśe yasya grahasya bhāgadvayādadhiko vikṣepo dakṣiṇaḥ sa graho rohiṇyāḥ śakaṭaṃ śakaṭākārasanniveśaṃ bhindyāt . tanmadhyagato bhavedityarthaḥ . tukārādgrahavikṣepo rohiṇīvikṣepādalpa iti viśeṣārthakaḥ . vikṣepasya dakṣiṇasya rohiṇīvikṣepādadhikatve śakaṭadbahirdakṣiṇabhāge grahasya sthitatvena tadbha dakatvābhāvāt . atra śakaṭāgrimanakṣatrasya dhruva ekarāśiḥ saptadaśāṃśāḥ dakṣiṇaḥ śaro bhāgadvayamiti vedhasiddhā spaṣṭā yuktiḥ . atha grahayogasādhanārthaṃ grahayogasādhanarītyatideśamāha raṅga° . grahavaddyuniśe bhānāṃ kuryāddṛkkarma pūrvavat . grahamelakavaccheṣaṃ grahabhuktyā dināni ca sū° . grahavaddyuniśe grahāṇāṃ yayā dinarātrimāne ākṣadṛkkarmārthaṃ kṛte tathā dinamānarātrimāne bhānāṃ nakṣatradhruvakāṇāmākṣadṛkkarmārthaṃ gaṇakaḥ kuryāt . tadanantaraṃ pūrvavannakṣatranityodayāstau sādhayitvābhīṣṭakāle dinagataśeṣābhyāṃ nataṃ kṛtvā viṣuvacchāyayābhyastādityādinetyarthaḥ . dṛkkarma kuryāt . atra nakṣatradhruvake parvatenāyanadṛkkarmāpyudāharaṇe kṛtaṃ tadayuktam . tasya dhruvake svataḥ siddhatvāt . tadanantaraṃ śeṣaṃ nakṣatragrahayutisādhanaṃ grahadhruvatulyatārūpaṃ grahamelakavadgrahayogasādhanarītyā grahāntarakalā ityādinā kāryam . nanu tatra grahāntarakalāḥ svasvabhuktiliptāsamāhatāḥ . bhuktyantareṇa vibhajedityukte rnakṣatrasya kā gatirgrāhyetyata āha . grahabhuktyeti . kevalayā grahagatyā grahasya phalaṃ grahadhruvāntararūpagrahe saṃskāryaṃ dhruvasamo graho bhavati . nakṣatrasya pūrvagatyabhāvāddhruvo yathāsthita ityarthaḥ . nanu tathāpi grahanakṣatrayutikālasādhanaṃ bhuktyantarāsambhavāt kathaṃ kāryamiti mandāśaṅketyataāha . dinānīti . abhīṣṭasamayādvivaramityādinā kevalayā grahagatyā grahanakṣatrayutidināni sādhyāni . caḥ samuccaye . nakṣatrāṇāṃ gatyabhāvāt . athābhīṣṭakālādgrahanakṣatrayutikālasya gataiṣyatvamasambhramārthaṃ punarāha raṅga° . eṣyo hīne grahe yogo ghruvakādadhike gataḥ . viparyayādvakragate grahe jñeyaḥ samāgamaḥ sū° . nakṣatraghruvāduktādgraha āyanadṛkkarmasaṃskṛtagraha ākṣadṛkkarmasaṃskṛtanakṣatraghruvakāt dṛkkarmadvayasaṃskṛtograha iti vivekārthaḥ . nyūne sati yogo nakṣatragrahayogaḥ svābhīṣṭasamayādbhāvī . adhike sati pūrbaṃ jātaḥ . vakragate gra he viparyayāduktavaiparītyāt samāgamo nakṣatragrahayogo jñeyaḥ . hīne grahe gato'dhike graha eṣyo yogaḥ . atropapattirnakṣatrasya gatyabhāvena sadā sthiratvādgrahagamanenaiva yogasambhavāditi sugamatarā . athāśvinyādinakṣatrasya bahutārātmakatvāt kasyāstārāyā ete dhruvakā ityasya yogatārāyā dhruvakatvamityuttaraṃ manasi dhṛtvāśvinyādinakṣatrāṇāṃ yogatārāṃ vivakṣuḥ prathamameṣāṃ nakṣatrāṇāṃ yogatārāmāha raṅga° . phālgunyorbhādra padayostathaivāṣāḍhayordvayoḥ . viśākhāśvinisaumyānāṃ yogarārottarā smṛtā sū° . eṣāmuktanakṣatrāṇāṃ pratyekaṃ svatārāsu yottaradikasthā tārā sā yogatārā golatattvajñairuktā . athānyayoranayorāha raṅga° . paścimottaratārāyā dvitīyā paścime sthitā . hastasya yogatārā sā śraviṣṭhāyāśca paścimā sū° .
     hastanakṣatraṃ pañcatārātmakaṃ hastapañcāṅgulisanniveśākāram . tatra nairṛtyadigāśritapaścimāvasthitatārāyā uttaradigavasthitatārāyā dvitīyā pūrvoktātiriktā paścime vāyavyāśrite yā sthitā sā hastasya yogatārā jñeyā . uttaratārāsannā paścimāśritā tārā hastasya yogatāreti phalitārthaḥ . dhaniṣṭhāyā yogatārāmāha . śraviṣṭhāyā iti . dhaniṣṭhāyāstārāsu yā paścimadiksthā sā tasyā yogatārā . caḥ samuccaye . athānya ṣāmeṣāmāha raṅga° . jyeṣṭhāśravaṇamaitrāṇāṃ vārhaspatyasya madhyamā . bharaṇyāgneyapitryāṇāṃ revatyāścaiva dakṣiṇā sū° . jyeṣṭhāśravaṇānurādhānāṃ puṣyasya ca pratyekaṃ tārātrayātmakatvānmadhyamatārā yogatārā syāt . bharaṇīkṛttikāmaghānāṃ revatyāḥ . caḥ samuccaye . pratyekaṃ svatārāsu yā dakṣiṇadiksthā sā yogatārā . athānyeṣāmavaśiṣṭānāṃ cāha . raṅga° rohiṇyādityamūlānāṃ prācī sārpasya caiva hi . tathā pratyavaśeṣāṇāṃ sthūlā syādyogatārakā sū° rohiṇīpunarvasumūlānāmaśleṣāyāśca pratyekaṃ svatārāsu yā pūrvadiksthā saiva yogatāretyevahyorarthaḥ . pratyakyevāṇāmavaśiṣṭanakṣatrāṇāmārdrācitrāsvātyabhijicchatatārāṇāṃ svatārāsu yātyantaṃ sthūla . mahatī sā yogatārā syāt . atha brahmasa jñakanakṣatrāvasthānamāha raṅga° . pūrvasyāṃ brahmahṛdayādaṃśakaiḥ pañcabhiḥ sthitaḥ . prajāpatirvṛṣānte'sau saumye'ṣṭatriṃśadaṃśakaiḥ sū° brahmahṛdayasthānāt pūrvabhāge pañcabhiraṃśaiḥ prajāpatistārātmako brahmā krāntivṛtte sthitaḥ . kutretyata āha . vṛṣānta iti . vṛṣāntanikaṭe . ekarāśiḥ saptaviṃśatyaṃśā brahmadhruvaka ityarthaḥ . asya vikṣepamāha . asāviti . brahmā uttarasyāmaṣṭatriṃśadbhāgaiḥ sthitaḥ . aṣṭatriṃśadbhāgā asya vikṣepa ityarthaḥ . athāpāṃvatsāpayostārayoravasthānamāha ra° . apāṃvatsastu citrāyāmuttare'ṃśaistu pañcabhiḥ . vṛhat kiñcidato bhāgairāpaḥ ṣaḍbhistathottare sū° citrāyāḥ sakāśādapāṃvatsasaṃjñakastārātmakaḥ pañcabhirbhāgairuttarasyāṃ sthitaḥ . prathamatukāraścitrādhruvatulyadhruvakārthakaḥ . dvitīyatukāraścitrāvikṣepasya dakṣiṇabhāgadvayātmakatvādapāṃvatsavikṣeva uttarastribhāga iti sphuṭārthakaḥ . ato'pāṃvatsāt kiñcidalpāntareṇa vṛhat sthūlastārātmaka āpasaṃjñakaḥ tathā'pāṃvatsāt ṣaḍbhiraṃśairuttarasyāṃ sthitaścitrādhruvaka evāpasya dhruvako vikṣepa uttare navāṃśā ityarthaḥ raṅga° .
     nakṣatrāṇāmudayāstakālanirūpaṇam udayaśabde 1138 pṛṣṭhādau darśitam .
     ṝkṣaghaṭitatvāt rāśīnāṃ tathātvam . rāśināma bhavet nāma bhamṛkṣaṃ gṛhanāma ca jyo° . rāśayaśca dvādaśa punardvādaśadhātmānaṃ vyabhajadrāśisaṃjñakam . nakṣatrarūpiṇaṃ bhūyaḥ saptaviṃśātmakaṃ vaśī sū° si° ukteḥ . te ca meṣavṛṣamithunakarkaṭasiṃhāḥ kanyā tulātha vṛścikabham . dhanuratha makaraḥ kumbhomīna iti ca rāśayaḥ kathitāḥ jyoti° uktāḥ rāśiśca vikalānāṃ kalā ṣaṣṭyā tatṣaṣṭyā bhāga ucyate . tattriṃśatā bhavedrāśirbhagaṇodvādaśaiva tu sū° si° uktaḥ 108000 vikalātmakaḥ 1800 kalātmakaḥ triṃśatbhāgātmakaḥ . tairdvādaśabhiḥ 360 aṃśairbhagaṇorāśicakraṃ syāt tatra saptaviṃśatinakṣatrātmakarāśicakre dvādaśadhā vibhakte sapādanakṣatradvayasyaiva pratyekarāśighaṭakatā tena pratyekanakṣatrasya 800 kalātmakatvam . bhabhogo'ṣṭaśatī liptāḥ sū° si° ukteḥ . rāśibhede nakṣatrabhedanirūpaṇamuḍucakraśabde 1071 pṛ° dṛśyam . māsarkṣādīna na śodhayet janmarkṣe upatāpite jyo° . dakṣiṇāṃ diśamṛkṣeṣu vārṣikeṣvatha bhāskaraḥ raghuḥ

ṛkṣagandhā strī ṛkṣān gandhayati hinasti gandha ac 6 ta° . 1 jāṅgalīvṛkṣe (ṛṣijāṅgalo) 2 mahāśvetāyāṃ, 3 kṣīravidāryāñca . (vīratāḍa) svārthe kan tatraiva

ṛkṣagiri pu° karma° . kulācalabhede ṛkṣanāmake parvate .

ṛkṣacakra na° 6 ta° . 1 nakṣatresamudāye ṛkṣāṇāṃ cakramiva gagatasthe nakṣatrātmake cakrākāre padārthabhede . ūḍucakraśabde tadvivṛtiḥ . bhacakrasya pravahavāyunā pratyahaṃ paścādgagane'pi grahāṇāṃ yathā prāggatitvaṃ bhavettathā sū° si° raṅganāthavyākhyayoḥ yathā atha grahapūrvagatyutpattau kāraṇamāha . paścādvrajanto'tijavānnakṣatraiḥ satataṃ grahāḥ . jīyamānāstu lambante tulyameva svamārgagāḥ sū° si° . paścādanantaraṃ punarāvṛttyā paścāt paścimadigabhimukhaṃ nakṣatraistārakādibhiḥ saha grahāḥ sūryādayo'tijavāt pravahavāyusatvaragativaśāt satataṃ nirantaraṃ vrajanto gacchantaḥ svamārgagāḥ svakakṣāvṛttasthā jīyamānā nakṣatraiḥ parājitā nakṣatrāṇāmagre gamanāt . ataeva lajjayeva gurubhūtā iti tātparyārthaḥ . tulyaṃ samam . evakārādadhikanyūnavyavacchedaḥ . lambante svasthānāt pūrvasmin lambāyamānā bhavanti . yathā lajjitaḥ paścādbhavati nāgre . tukārādadho'dhaḥ kakṣākramānurodhena śanyādigrahāṇāṃ candrāntānāṃ gurutāpacayaḥ śaniratigurubhūtastasmāt kiñcinnyūnogurustasmādapi bhauma ityādi yathottaram . yasya kakṣā mahatī tasya gurutvādhikyaṃ yasya ladhvī tasya tadanurodhena gurutālpatvamiti . etadaduktaṃ bhavati . brahmaṇā pravahavāyau nakṣatrādhiṣṭhito mūrto golaḥ sthāpitastadantargatāḥ svasvākāśagolasthāḥ śanyādayo nakṣatrādhiṣṭhitamūrtagolasthakrāntivṛttastharevatīyogatārāsannarūpameṣādipradeśasamasūtrasthāḥ sthāpitāḥ . krāntivṛttaṃ tu meṣatulāsthāne viṣuvadvṛttalagnaṃ sampātāt tribhāntaritakrāntivṛttapradeśābhyāṃ caturviṃśatyaṃśāntareṇa dakṣiṇottarau makarakarkādirūpau tadevaṃ dvādaśarāśyātmakaṃ vṛttaṃ grahacārabhūtam . viṣuvadvṛttaṃ tu dhruvama dhyasthaṃ nirakṣadeśoparigam . tatra pravahavāyunā syādhātena mūrto nakṣatragolo nākṣatraṣaṣṭiṣaṭībhiḥ parivartyate . tadantargatavāyubhistadāghātena vā grahā bhramanto'pi nakṣatragolasthitakrāntivṛttīyameṣādipradeśena samaṃ na gacchanti vāyūnāṃ svalpatvāt tadāghātasyāpyalpatvādbimbānāṃ gurutvācca . atastatsthānādgrahāṇāṃ lambanā dṛśyante . ataeva nakṣatrodayakāle teṣāṃ dvitīyadine nodayaḥ kintu graho lambitapradeśena vāyunā tadanantaramūrdhamāgacchatītyanantaramudayaḥ . lambanaṃ tu śanyādīnāṃ kakṣānurodhena gurutvādvāyūnāṃ tadghātānāṃ vā kakṣānurodhena bahvalpatvāt tulyam . yadyapi vāyordhruvānurodhena svalpatvādgrahavallavambanaṃ viṣuvadvṛtte bhavitumucitaṃ na krāntivṛtte . tathā ca vakṣyamāṇakrāntyanupapattiḥ krāntivṛttasthadvādaśarāśibhogena vakṣyamāṇānāṃ bhagaṇānāmanupapattiśca . tathāpi vāyunāvalambito graho viṣuvanmārgago'pi tadviṣuvapradeśāsannakrāntivṛttapradeśena grahākāśagola eva svasamasūtreṇākṛṣyata iti nānupapattiḥ . ataeva svamārgagā iti krāntivṛttānusṛtasvākāśagolasthakakṣāmārgagatā ityarthakamuktamiti maṅkṣepaḥ raṅga° . athāta eva grahāṇāṃ loke prāgganitvaṃ siddhamityāha . prāgagatitvamatasteṣāṃ bhagaṇaiḥ pratyahaṃ gatiḥ . pariṇāhavaśādbhinnā tadvaśādbhāni bhuñjate sū° si° . ato'valambanādeva teṣāṃ grahāṇāṃ prāggatitvaṃ prācyāṃ diśi gatiryeṣāṃ te prāggatayastadbhāvaḥ prāgatitvaṃ siddham . lambanasvarūpaiva grahāṇāṃ pūrvagatirutpannā lokaiḥ kāraṇānabhijñaiḥ pratyakṣāvagatā tacchaktijanitā kalpitetyarthaḥ . sā kiyatītyata āha . bhagaṇairiti . vakṣyamāṇabhagaṇaiḥ pratyahaṃ pratidinaṃ gatiḥ prāggamanarūpā bhagaṇānāṃ gatyupannatvāt bhagaṇasambandhivakṣyamāṇadinaiḥ sūryasāvanairgrahabhagaṇā labhyante tadaikena dinena ketyamupātājjñeyā . nanu grahabhagaṇānāṃ tulyatvāmāvāt pratidina grahagatirbhinneti pūrvaṃ lambanarūpā grahagatirayuktoktā grahalambanasyābhinnatvādityata āha . pariṇāhavaśāditi . pariṇāhaḥ kakṣāparidhistadvaśāt tadanurodhādiyaṃ grahagatirbhinnā'tulyā . ayamabhiprāyaḥ grahāṇāṃ lambanaṃ tulyapradeśena, parantu svasvakakṣāyāṃ tattatpradeśe tulye yāḥ kalāstā gatikalāstāstu mahati kakṣāvṛtte'lpā laghukakṣāvṛtte bahvyaḥ sarvakakṣāparidhīnāṃ cakrakalāṅkitatvāt . bhagaṇāstu gativaśādeva yasya kakṣāvṛttaṃ mahat tasyālpā yasya ca laghu kakṣāvṛttaṃ tasya bahvyastadutpannā gatirapi tatheti na virodhaḥ . nanvekarūpagatiṃ vihāya bhinnarūpā gatiḥ kathamaṅgīkṛtetyata āha . tadvaśāditi . bhinnagativaśādbhāni rāśīn nakṣatrāṇi bhuñjate grahā bhuñjantītyarthaḥ . tathā ca graharāśyādibhogajñānārthamiyameva gatirupayuktā naikarūpeti bhāvaḥ raṅga° atha bhabhoge viśeṣaṃ vadan vakṣyamāṇabhagaṇasvarūpamāha . śīghragastānyathālpena kālena mahatā'lpagaḥ . teṣāṃ tu parivartena pauṣṇānte magaṇaḥ smṛtaḥ sū° si° athaśabdaḥ pūrvokterviśeṣasūcakaḥ . śīghragatograhastāni bhānyalpena kālena bhunaktyalpagatigrāho bahukālena bhunakti tulyarāśyādibhogo mandaśīghragatigrahayostulyakālena na bhavatīti viśeṣāthaḥ . teṣāṃ rāśīnāṃ parivartena bhramaṇena . tukārādgrahādigatibhogajanitena bhagaṇaḥ prājñairuktaḥ . krāntivṛtte dvādaśarāśīnāṃ sattvāt tadbhogena cakrabhogasamāpteryat sthānamārabhya calito grahaḥ punastat sthānamāyāti sa cakrabhogaḥ parivartasaṃjño'pi dvādaśarāśibhogādbhagaṇa ityarthaḥ . nanu krāntivṛtte sarvapradeśebhyaḥ parivartasambhavādatra kaḥ parivartādibhūtaḥ pradeśa ityā āha pauṣṇānta iti . sṛṣṭyāddau brahmaṇā krāntivṛtte revatīyogatārāsannapradeśe sarvagrahāṇāṃ niveśitatvāt tadavadhito grahacalanācca pauṣṇasya revatīyogatārāyā ante nikaṭe pradeśe tathā ca revatīyogatārāsannāgrimasthānamevādyantāvadhibhūtamiti raṅga° .
     tatsanniveśaprakāraḥ si° śi° ukto yathā sṛṣṭvā bhacakraṃ kamalodbhavena grahaiḥ sahaitadbhagaṇādisaṃsthaiḥ . śaśvadbhrame viśvasṛjā niyuktaṃ tadantatāre ca tathā dhruvatve . tato'parāśābhimukhaṃ bhapañjare sakhecare śīghratare bhramatyaśi . tadalpagatyendradiśaṃ nabhaścarāścaranti nīcoccatarātmavartmasu
     yadetadvacakraṃ grahaiḥ samaṃ mramaddṛśyate tadviśvasṛjā jagadutpādakena kamalodbhavena brahmaṇā sṛṣṭyādau sṛṣṭvā tataḥ śaśvatbhrame'navaratabhramaṇe niyuktam . etaduktaṃ bhavati . bhānthaśvinyādīnyanyāni viśiṣṭāni jyotīṃṣi teṣāṃ samūhaścakra, grahāśca sūryādayastaiḥ saha sṛṣṭam . tāni bhāni prāksaṃsthayā samantānniveśitāni . grahāstu bhagaṇādāvaśvinīsukhe niveśitāsta uparyuparisaṃsthayā . tatrādau tāvadadhaścandraḥ . tadupari budhaḥ . tataḥ śukraḥ . tato raviḥ . tasmādbhaumaḥ . tato guruḥ . tataḥ śaniḥ . sarveṣāmupari dūre bhacakram . eṣāṃ kakṣāpramāṇāni kakṣādhyāye pratipādayiṣyante . aho yadyūrdhvordhvasthā grahāstadupari dūrato bhagaṇastat kathaṃ bhagaṇādisaṃsthairgrahairityacyate . satyam . atra bhūmadhye sūtrasyaikamagraṃ baddhvā dvitīyamagraṃ bhacakre'śvinīmukhe kila nibaddham . tasmin sūtre protā maṇaya iva candrādayo grahāḥ sṛṣṭyādau brahmaṇā niveśitāḥ . bhamaṇḍalaṃ dvādaśadhā vibhajyaivaṃ bhūmadhyāt sūtrāṇi pratibhāgaṃ nītvā kila baddhāni taiḥ sūtrai saha grahakakṣāyāṃ ye saṃpātāste tāsu kakṣāsu rāśyantāḥ . tadvatprakārā rāśaya iti saṅkṣiptamihoktam . kakṣādhyāye gole ca kiñcidvistārya vakṣyāmaḥ . evaṃvidhaṃ bhacakra sṛṣṭvā brahmaṇā gagane niveśitam . yatra niveśitaṃ tatra pravaho nāma vāyuḥ . sa ca nityaṃ pratyaggatiḥ . tena samāhagaṃ bhacakraṃ sakhecaraṃ paścimābhimukhabhrame pravṛttam . yat tasya pratyagbhramaṇaṃ tacchīghrataram . yata ekenāhnā bhamaṇḍalasya (bhūmeḥ) parivartaḥ . evaṃ tasmin bhapajjare sakhecare śodhratare bhramatyapi khecarā indradiśaṃ caranti pūrbābhimukhaṃ vrajanti . nīcoccatarātmavartmasu . anantarakathiteṣu svasvamārgeṣu teṣāṃ prāgbhramaṇam . tat tadalpagatyā . pratyaggaterbahutvāt prāgalpagatyā vrajanto nopalakṣyanta iti bhāvaḥ . tathā tasya bhapañjarasya yo dakṣiṇottarāvantau tatra ye tāre te dha niyukte prami° . rāśicakrasya pravahavāyunā paścādmramaṇoktirapi vyakṣadeśoparigatatvābhiprāyeṇa devāsurayostu sū° si° savyāpasavyabhramaṇokteḥ yathā savya bhramati devānāmapasavyaṃ suradviṣām iti vyakṣe paścādgatiḥ sadeti vakṣyaeva paścādgaterukteśceti draṣṭavyam .

ṛkṣara pu° ṛṣa--ksaran! 1 ṛtviji . ṛcchateḥ kṛntateḥ kaṇṭatervā vā niru° ksaran pṛ° . 2 kaṇṭake syonā pṛthivī bhavānṛkṣarā niveśanī yaju° 35, 21, anṛkṣarā akaṇṭakā vedadī° 3 vāridhārāyāṃ strī mediniḥ!

ṛkṣarāja pu° 6 ta° ṭac samā° . 1 nakṣatreśe candre 2 bhallūkeśe jāmbavati ca . atha siṃhaṃ pradhāvantamṛkṣarājo mahābalaḥ harivaṃ° 399 a° lebhe jāmbavatīṃ kanyāmṛkṣarājasya sammatām harivaṃ° 39 jāmbavānṛkṣarā jendraḥ bhāga° 8, 21, 4 . ṛkṣanāthādayo'pyatra .

ṛkṣalā strī ṛca--salca kicca . gulphādhaḥsthanāḍyām kramaṇaṃ sthūrābhyāmṛkṣalābhiḥ kapiñjalām yaju° 5, 3, ṛkṣalā gulphādhaḥsthā nāḍyaḥ vedadī0

ṛkṣavat pu° ṛkṣāḥ bāhulyena santyatra matup masya vaḥ . narmadātīrasthe parvatabhede vaprakriyāmṛkṣavatastaṭeṣu raghuḥ narmadākūlamekākī mekalāṃ mṛttikāvatīm . ṛkṣavantaṃ giriṃ jitvā śuktimatyāsuvāsa saḥ harivaṃ° 37 a° ukteḥ tasya narmadātīrasthatvam bodhyam ṛkṣavantaṃ girivaraṃ vindhyañca girimuttamam harivaṃ° 39 a° .

ṛkṣavanta ṛkṣa + vā° vanta . śambarāsurapure nagarabhede tamṛkṣavante nagare nihatyāsurasattamam . gṛhya māyāvatī devīmāgacchannagaraṃ pituḥ harivaṃ° 16 a° taṃ śambarabh .

ṛkṣīka tri° ṛkṣa iva ivārthe īkan . ṛkṣatulye hiṃsrake . ṛkṣīkāḥ puruṣavyāghrāḥ parimoṣiṇa āvyādhinyastaskarā aruṇyeṣvājāyeran śata° brā° 13, 2, 4, 2, 4, 2 ṛkṣākārapuruṣamedhīyadevatābhede strī . nadībhyaḥ pauñjiṣṭhamṛkṣīkābhyo naiṣādam yaju° 30, 8 . puruṣamedhe uktam .

ṛkṣeṣṭi strī nakṣatraviśeṣavihite iṣṭibhede .

ṛkṣoda pu° ṛkṣaṃ nakṣatramiva khaccham udakaṃ yatra udādeśaḥ . parvatabhede . ṛkṣodaḥ parvato'bhijano yeṣām aṇ . ārkṣodā dvijāḥ si° kau° .

ṛksaṃhitā strī 6 ta° . ṛgvedasaṃhitāyām ṛgvedaśabde vivṛtiḥ ṛksaṃhitāṃ trirabhyasya yajuṣāṃ vā samāhitaḥ . sāmnāṃ vā sarahasyānāṃ sarvapāpaiḥ pramucyate manuḥ vedohi mantrabrāhmaṇabhedena dvividhaḥ tatra mantrātmako bhāgaḥ saṃhitā . agnimīle ityādikaḥ ṛksamudāyātmakaḥ ṛksaṃhitā . mantretararavedabhāgo brāhmaṇam . saṃhitārūpasandhikāryaniyatāśrayatayā saṃhitātvaṃ brāhmaṇe padagranthe ca na saṃhitāniyama iti tayorna saṃhitātvamiti bhedaḥ saṃhitāsthapadavicchedajñāpakogranthaḥ padagranthaḥ . sa ca ṛṣyādikṛtaḥpauruṣeya iti bodhyam .

ṛksama na° ṛcā samam . sāmabhede . jagatyā ṛksamam ṛksamācchukraḥ yaju° 13, 65, ṛksamamṛksamasaṃjñaṃ yat sāma vedadī° .

ṛksāma na° dviva° . ṛk ca sāma tadārūḍhagānaṃ ca dvayoḥ samāhāraḥ ac samā° ni° dviva° . ṛgrūpamantrabhedatadārūḍhagānayoḥ samāhare ṛksāmābhyāṃ saṃtarantaḥ yaju° 4, 1 . ṛksāmayoḥ śilpe sthaste 4, 9 . ṛcaśca sāmāni ceti bahutve tu nāc . ṛksāman ityeva . ṛksāmānyapsarasa eṣṭayonāma yaju° 18, 43 .

ṛgayana na° ṛcāmayanam . ṛkpārāyaṇagranthe pūrvapadāt ṇatvaṃ neha gavyavadhānāt . ṛgayanasya vyākhyāno granthaḥ ṛgayanādi° aṇ . ārgayana tadvyākhyāna granthe .

ṛgayanādi pu° pāṇinyukte tasya vyākhyāna ityarthe aṇpratyaya nimittaprakṛtibhūtaśabdasamudāye . sa ca gaṇaḥ ṛgayana, padavyākhyāna, chandogāna, chandobhāṣā, candoviciti, nyāya, punarukta, nirukta, vyākaraṇa, nigama, vāstuvidyā, kṣatravidyā, aṅgavidyā, vidyā, utpāta, utpāda, udyāva saṃvatsara, muhūrta, upaniṣadu, nimitta, śikṣā, mikṣā

ṛgāvāna na° ā + veñ māve lyuṭ ṛcāmāvānaṃ grathanaṃ saṃhitākāryeṇa kṛtasandhānam . vedapāṭhakāle ardharśrādīnāṃ saṃhitayā pūrbottarayoḥ sandhāne ṛcamṛcamanāvānamuktvā praṇutyāvasyet āśva° śrau° 4, 6, 2 . tenārdharcāḥ saṃhitayaiva vaktavyāḥ nārā° vṛ° . ṛcāmante tu nā saṃhitayā grathanamityarthaḥ . abhiṣṭuyādṛgāvānam 5, 6, 1 . tasyoktamṛgāvānadharmeṇa 5, 13, 2 . tasyādyāṃ paccha ṛgāvānaṃ pacchaḥ śasyā cet 5, 20, 3 .

ṛggāthā strī ṛcāmiva gāthā . laukikagītivede . ṛggāthāpāṇikādakṣavihitābrahmagītikāḥ yājña° .

ṛgmat tri° ṛk stutiḥ pūjā vā astyasya matup . 1 stotari 2 arcanoye pūjanīye . rājānamupatasthurṛgmiyam ṛ° 6, 8, 4 śruterniruktau ṛgmiyamṛgbhantamarcanīyaṃ pūjanīyam niruktakāraḥ . ṛgmāniva svārthegha dvitīyācaḥ paralopaḥ . ṛgmiyo'pyatra . nābhigṛṇantamṛgmiyam ṛ° 1, 9, 9 .

ṛgmin tri° ṛc + astyarthe mini . stotari . girā yadi nirṇijamṛgmiṃṇo yayuḥ ṛ° 9, 86, 46 . ṛgmiṇaḥ stotāraḥ bhā° .

ṛgvidhāna na° ṛcā ṛgvedena karmaviśeṣasya vidhānam . ṛgvedoktamantrabhedena karmaviśeṣavidhāne tacca hemādrau vratakhaṇḍe vistareṇoktam . vahnipurāṇoktamatra darśyate
     agniruvāca prativedantu karmāṇi kāmyāni pravadāmi te . prathamaṃ ṛgvidhānaṃ vai śṛṇu tvaṃ bhuktimuktidam . antarjale tathā home japato manasepsitam . kāmaṃ karoti gāyatrī prāṇāyāmādviśeṣataḥ . gāyatryādaśasāhasro japonaktāśanodvijaḥ . āśramādbahiḥ snātaśca sarvakalmaṣanāśanaḥ . daśāyutāni japtvātha haviṣyāśī sa muktibhāk . praṇavohi paraṃ brahma tajjapaḥ sa ca pāpahā . oṅkāra śatajaptastu nābhimātrodakre sthitaḥ . jalaṃ pivet sa sarvaistu pāpairvipraḥ pramucyate . mātrātrayaṃ trayovedāstrayodevāstrayo'gnayaḥ . mahāvyāhṛtayaḥsapta lokāhomomalāpahaḥ . antarjale tathā rāma! proktaścaivāghamarṣaṇaḥ . agnimīle purohitaṃ sūkto'yaṃ vahnidaivataḥ . śirasā dhārayan vahniṃ yojapet parivatsaram . homaṃ triṣavaṇaṃ bhaikṣyamanagnijvalana caret . ataḥparamṛcāṃ sapta ādyādyā yāḥ prakortitāḥ . bhojayan prayatonityamiṣṭān kāmān samaśnute . medhākāmojapennityaṃ sadasaspatimityṛcam . amba yajanti yāḥ proktā navarco mṛtthunāśanaḥ . śunaḥśephamṛṣiṃ vaddhaḥ sanniruddho'tha vā japet . mucyate sarvapāpebhyo gadī cāpyagadī bhavet . yaicchet śāśvataṃ kāmaṃ mitraṃ prājñaṃ purandaram . ṛgbhiḥ ṣoḍaśabhiḥ kuryādindrasyeti dinedine . hiraṇyastu samihyetat japan śatrūn pravādhate . kṣemī bhavati cādhmāne ye te panthā japannaraḥ . raudrīti ṣadbhirīśānaṃ stūyādyovai dine dine . caruṃ vā kalpayedraudraṃ tasya śāntiḥ parā bhavet . udyadyuditamādityamupatiṣṭhan dinedine . kṣipejjalāñjalīn sapta manoduḥkhavināśanaḥ . dviṣantamityatharvedaṃ yadviṣyāntaṃ japan smaret . āgamyo saptarātreṇa vidveṣamadhigacchati . ārogyakāmoyodhī ca prajñaścāmyāttamañjapet . uttamastasya cārdhādhojapedvairivināśane . udayasyāyurakṣayyaṃ tejo madhyaṃdine japet . astaṃ pratigate sūrye dviṣantaṃ pratibādhane . tava yaśceti sūktāni japan śatrūnniyacchati . ekadeśaṃ suvarṇasya sarvakāmān vinirdiśet . ādhyātmikā ka ityetā japanmokṣamavāpnuyāt . ā nobhadrā ityanena dīrghamāyuravāpnuyāt . tvā someti ca sūktena navaṃ paśyanniśākaram . upatiṣṭhet samitpāṇirvāsāṃsyāpnotyasaṃśayam . āyurāyūṃṣi samiti koṣasṛkkantadājapet . apānaḥ śīśucaditi stutvā madhye divākaram . yathā muñcati ceṣokāntathā pāpaṃ pramuñcati . jātavedasa ityetajjapet svastyayanaṃ pathi . bhayairvimucyate sarvaiḥ svastimānāpnuyād gṛham . vyuṣṭāyāñca taśā rātryāmetadduḥ svaptanāśanam . pramandineti bhūyatyāṃ japedgarbhavimocanam . japannindramiti snāto vaiśyadevaṃ tu saptakam . muñcatyebhyastathā juhvat sakalaṃ kilviṣaṃ naraḥ . imāmiti japan śaśvat kāmānāpnotyabhīpsitān . mā nastoka iti dvābhyāṃ trirātropoṣitaḥ śuciḥ . auḍumbarīśca juhuyāt samidhaścājyasaṃbhṛtāḥ . chitvā sarvān mṛtyupāśān jīvedrogavivarjitaḥ . ūrdhvabāhuranenaiva stutvā śambhuṃ tathaiva ca . mā nastoketi ca ṛcā śikhābandhe kṛte naraḥ . adhṛṣyaḥ sarvabhūtānāṃ jāyate saṃśayaṃ vinā . citramityupatiṣṭheta trisandhyaṃ bhāskaraṃ tathā . samitpāṇirnaronityamīpsitaṃ dhanamāpnuyāt . duḥsvapnaṃ nudate kṛtsnaṃ bhojanaṃ cāpnuyācchivam . hateṣaṇāmīti tathā rakṣoghnaḥ parikīrtitaḥ . yadi vāsā ityṛcena japan kāmāna vāpnuyāt . namoyavanniti japan suprage tāpanaḥ śuciḥ . kayāna iti ca japan jātiśraiṣṭhyamavāpnuyāt . imantesomamityetat sarvān kāmānavāpnuyāt . piturṛkṣūpatiṣṭheta nityamannamupasthitam . agnetat patisūktena snigdhamāpnotyanuttamam . yomerājannityapāntu duḥsvaprathamanīmṛcam . adhvani prasthito yastu paśyecchubhamathāśubham . apraśastaṃ praśastaṃ vā kanikradamimaṃ japet . dvāviṃśakaṃ japan sūktamā dhyātmikamanuttamam . pūrvaṃ suprayatonityamiṣṭān kāmān samaśnute . kṛṇuṣveti japenmantraṃ juhvadājyaṃ samāhitaḥ . arātīnāṃ haret prāṇaṃ rakṣāṃsyapi ca nāśayet . upatiṣṭhet svayaṃ vahniṃ parītyṛcaṃ dine dine . surakṣati syayaṃ vahnirviśvato viśvatomukhaḥ . haṃsaṃ śuciṣadityet śucirvīkṣet divākaram . ṛṣiṃ prapadyamānantu sthālīpākaṃ yathāvidhi . juhuyāt kṣetramadhye tu sthālīpākāṃstu pañcabhiḥ . indra yamamarutsūryaparjanyāya bhagāya ca . yathāliṅgaṃ tu vihare lāṅgalantu kṛṣīvalaḥ . proktodhānyāya sītāyai sunāsīramathottaram . gandhamālyanamaskārairjapedetāśca devatāḥ . pravāpane pralavane khale sthāpanahārayoḥ . amoghaṃ karma bhavati vardhate sarvadā kṛṣiḥ . samudrāditi sūktena kāmānāpnoti pāvakāt . vaiśvānara iti dvābhyāṃ ya ṛgbhyāṃ vahnimarhati . sa taratyāpadaḥ sarvā yaśaḥ prāpnoti cākṣayam . vipulāṃ śriyamāpnoti jayaṃ prāpnotyanuttamam . agne tvamiti ca stutvā dhanamāpnoti cocchritam . prajākāmojapennityamaruṇādevamityṛcam dattātreyaṃ japet prātaḥ sadā svastyayanaṃ mahat . svasti panthā iti procya svastimān vrajate'dhvani . vijigīṣurvanaspate śatrūṇāṃ vyādhidambhavet . striyāgarbhaprasūtāyā garbhamokṣaṇamuttamam . ā baddhāditi sūktañca vṛṣṭikāmaḥ prayojayet . nirāhāraḥ klinnavāso nacireṇa pravarṣati . manasaḥ kāmamityetāṃ paśukāmo narojapet . kardamana iti snāyāt prajākāmaḥ śucivrataḥ . agre pūrvāmiti snāyādrājyakāmastu mānavaḥ . lohite carmaṇi snāyāt brāhmaṇastu yathā vidhi . kṣatraścarmaṇi vai vyāghre chāge vaiśyastathaiva ca . daśasāhasrikohomaḥ pratyekaṃ parikīrtitaḥ . ā gā vaheti sūktena goṣṭhe gāṃ lokamātaram . upatiṣṭejjapeccaiva yadīcchettāḥ sadā'kṣayāḥ . upete tisṛbhīrājño dvandubhiṃ cābhimantrayet . tejobalañca prāpnoti śatrūṃścaiva niyacchati . tṛṇapāṇirjapet sūktaṃ rakṣoghnaṃ dasyubhirvṛtaḥ . ye kecinnetyṛcaṃ japtvā dīrghamāyuravāpnuyāt . jīmūtasyeti sūktena lāṅgalānyabhimantrayet . yathā chidraṃ tato rājā vinihanti raṇe ripūn . amīvetitribhiḥ sūktairdhanamāpnoti cākṣayam . amīvaheti sūktena bhūtāni snāpayenniśi . saṃbādhe viṣame durge baddho vā nigaḍaiḥ kvacit . palāyan vā gṛhīto vā sūktametattadā japet . trirātramapi copoṣya śrapayet pāyasaṃ carum . tenāhutiśataṃ pūrṇaṃ juhuyāt tryambaketyṛcā . samuddiśya mahādevaṃ jīvedavde śataṃ sukham . taccakṣurityṛcā snāta upatiṣṭheddivākaram . udyantaṃ madhyamaṃ caiva dīrghamāyurjijīviṣuḥ . sūktābhyāṃ parabhāgābhyāṃ bhūtābhyāṃ bhūtimāpnuyāt . indrā someti sūktantu kathitaṃ śatrunāśanam . yasya luptaṃ vrataṃ mohādaśrautaiḥ saṃsṛjeta vā . upoṣyājyaṃ sa juhuyādagne vratapate iti . āditya vṛkṣasāmrājyaṃ japtvā vāde jayī bhavet . nadītīti catuṣkeṇa mucyate mahato bhayāt . ṛcaṃ japtvā yadityetat sarvān kāmānavāpnuyāt . dvācatvāriṃśakaṃ caindraṃ japtvā nā śayate ripūn . rāyasmahīti japtvā ca prāpnotyārogyameva ca . śannobhaveti dvābhyāntu bhuktvānnaṃ prayataḥ śuciḥ . hṛdayaṃ pāṇinā spṛṣṭvā vyādhibhirnābhibhūyate . uttamedamiti snāto bhūtvā śatruṃ pramāpayet . tvanno agneti sūktenaṃ hutenānnamavāpnuyāt . kanyāvā miti sūktena digdoṣāt vipramucyate . yadabhya kaccetyudite japturvaśyaṃ jagadbhavet . yadvāgiti ca japtena vāṇī bhavati śāśvatī . vācovidamitītyetā japan vācaṃ samaśnute . pavitrāṇāṃ pavitrantu pāvamānya ṛcāṃ matāḥ . vaikhānasā ṛcastriṃśat pavitrāḥ paramā matāḥ . ṛcodviṣaṣṭiḥ proktāśca yavaścetyṛṣisattama! . sarvakalmaṣanāśāya pa riṇāmaśivāya ca . svādiṣṭhayeti sūktānāṃ saptaṣaṣṭirudāhṛtā . daśottarāṇyupāsyaivāḥ pāvamānīḥ śatāni ṣaṭ . etajjapaṃśca juhvacca ghoraṃ mṛtyubhayaṃ jayet . āpohiṣṭheti cāriṣṭau japet pāpabhayārdane . pravedaneti niyate japecca marudhannasu . prāṇāntike bhaye prāpte kṣipraṃ prāṇāṃstu vindati . vyuṣṭāyāmudite sūryeye ceti jayamāpnuyāt . āyurdāmeti mūḍhaśca panthānaṃ pathi vindati . kṣoṇe yuvati mantreṇa yaṃ kañciddhṛdayapriyam . yatteyameti susnātastasya mūrdhānamālabhet . sahasrakṛtvaḥ pañcāhaṃ tenāyurvindate mahat . idaṃ medhye ti juhuyād ghṛtaṃ prājñaḥ sahasraśaḥ . paśukāmo gavāṅgoṣṭhe arthakāmaścatuṣpathe . vayaḥ suvarṇa ityetāṃ japannā vindate priyam . haviṣyantīṃ samabhyasya sarvapāpaiḥ pramucyate . tasya rogā vinaśyanti kāyāgnirvardhate sadā . tyaktāmayaḥ svastyayanaṃ sarvavyādhivināśanam . vṛhaspate akītyetadvṛṣṭikāmaḥ prayojayet . sarvaṃ tveti parā śāntirjayāpratirathastathā . mṛtāsaṃ kaśyapannityaṃ prajākāmasya kīrtitam . ahaṃ rudrebhirityetadvāgmī bhavati mānadaḥ . na yonau jāyate vidvān japaṃstisṛṣu rātriṣu . rātrisūktaṃ japan rātrau rātriṃ kṣemāṃ nayennaraḥ . ākampayantīti japennityaṃ kṛtyāvināśanam . āyuṣyañcaiva sarvasya sūktaṃ dākṣāyaṇaṃ mahat . uta devā iti japedāsvāpāntaṃ dhṛtavrataḥ . apamārge tu janite japedagnibhaye sati . araṇyānītyaraṇyeṣu japettadbhayanāśanam . brāhmīmāsādya sūkte dve varāṃ brāhmīṃ śatāvarīm . pṛthagadbhirghṛtenātha medhāṃ lakṣmīñca vindati . māsa ityasapatnaghnaṃ saṃgrāmaṃ vijigīṣataḥ . brahmaṇo'gniṃ saṃvidānaṃ garbhamṛtyunivāraṇam . apaihīti japet sūktaṃ śucirduḥkhasvapnanāśanam . yenedamiti vai japtvā samādhiṃ vindate param! mayobhūrvāta ityetā japet svastyayanaṃ param . śāmarīmindrajananam bādhāmetena vārayet . mahitrīṇāmavostviti pathi svastyayanaṃ japet . agnaye dviṣadveṣaṃ japecca ripunāśanam . vāstoṣpateti mantreṇa japecca gṛhadevatāḥ . japasyaiṣa vidhiḥ proktohutau jñeyo viśeṣataḥ . homānte dakṣiṇā deyā pāpaśāntikṛtena tu . hutaṃ śasyati cānnena annahomapradānataḥ . viprāśiṣastvamodhāḥ syurbahiḥ snātaṃ ca sarvataḥ . siddhārthakā yavā dhānyaṃ payogavyaghṛtaṃ tathā . kṣīravṛkṣāttathedhantu homā vai sarvakāmadāḥ . samit kaṇṭakinaścaiva rājikā rudhiraṃ viṣam . abhicāre tathā śailumasanaṃ śaktavaḥ payaḥ . dadhi bhaikṣyaṃphalaṃ mūlamṛgvidhānamudāhṛtam .

ṛgveda pu° ṛcyate stūyate ṛk karma° . vedabhede . sa ca mantrabrāhmaṇobhayātmakaḥ . tatra mantrasamūhātmakaḥ ṛkśabde bakṣyamāṇalakṣaṇargātmakaḥ saṃhitārūpo granthaḥ . tatra daśa maṇḍalāni tatrādye maṇḍale 24 anuvākāḥ agnimīle ityādīni āgneyāni 191 sūktāni tāni śatarcikarṣidṛṣṭāni adhyāyopākaraṇotsargayorviniyuktāni .
     dvitīye śaunakagṛtsamadarṣidṛṣṭe catvāri anuvākāḥ . tvamagna ityādīni 43 sūktāni āgneyāni upākaraṇotsargayorviniyuktāni . śaunaka gṛtsamadaḥ ṛṣiretanmaṇḍadraṣṭā sa ca pūrbamāṅgirasakule śunahotrasya putraḥ san yajñakāle'surairgṛhīta indreṇa mocitaḥ . paścāttadvacanenaiva bhṛgukule śunaka putro gṛtsamadanāmā'bhūt . ya āṅgirasaḥ śaunahotro bhūtvā bhārgavaḥ śaunako'bhavat sa gṛtsamado dvitīyamaṇḍalamapaśyat sarvānu° ukteḥ . tvamagna iti gṛtsamadaḥ śaunako bhṛgutāṃ gataḥ . śaunahotraḥ prakṛtyā tu ya āṅgirasa ucyate iti ṛṣyanukramokteśca . ṛgvedabhāṣyam .
     tṛtīye viśvāmitradṛṣṭe pañcānuvākāḥ somasya metyādīni 62 sūktāni . tāni ca āgneyāni prātaranuvākāśvinaśastrayostraiṣṭubhe chandasi viniyuktāni .
     caturthe vāmadevarṣidṛṣṭe pañcānuvākāḥ . āgneyāni tvāṃ hyagne ityādīni 58 sūktāni . ādyādhyāyopākaraṇe maṇḍalādihome ca viniyuktāni .
     pañcame ātreyabudhagaviṣṭhirādyarṣike ṣaḍ anuvākāḥ 87 abodhyagnirityādīni sūktāni āgneyāni āgnege kratau traiṣṭubhe chandasyāśvinaśastre catvāri śiṣṭāni adhyāyotsarjanīpākaraṇayorviniyuktāni .
     ṣaṣṭhe bharadvājadṛṣṭe ṣaḍanuvākāḥ tvaṃ hyagne prathama ityādīni 75 sūktāni āgneyāni tatra prātaranuvāke āgneye kratau traiṣṭabhe chandasi etadādisūktāṣṭakaṃ dvitīyavarjaṃ viniyuktam śiṣṭāni ādyopākaraṇe viniyuktāni .
     saptame vasiṣṭhadṛṣṭe 6 anuvākāḥ agniṃ nara ityādīni 104 sūktāni āgneyāni teṣāṃ viśeṣato viniyogobāhulyāt yokta ākare dṛśyaḥ .
     aṣṭame medhātithimedhyātithyādinānarṣika . daśānuvākāḥ . indrādidaivatyāni mā cidanyadvītyādīni 103 sūktāni mahāvratādau viniyuktāni .
     navame vaiśvāmitramadhuchandaādyṛṣike saptānuvākāḥ pāvamānasomādidevatākāni svādiṣṭhayetyādīni 114 sūktāni teṣāñca upākarmaṇi maṇḍalādigrahaṇe ca yathāyathaṃ viniyogaḥ .
     daśame maṇḍale āptyatritādyarṣike dvādaśānuvākāḥ aśve vṛhannityādīni 191 sūktāni āgmeyādīni . prātaranuvākāśvinaśastrayorāgneye kratau traiṣṭubhe chandasītyādi karmasu viniyuktāni . ityevaṃ daśasu maṇḍaleṣu 1 ma° 191, 2 ma° 43, 3 ma° 62, 4 ma° 58, 5 ma° 87, 6 ma° 75, 7 ma° 104, 8 ma° 103, 9 ma° 114, 10 ma° 1191 . ityevaṃ samaṣṭi bhūtāni 1028 sūktāni . sūktāni ca ekadvyādikarg ghaṭitāni yathāyathaṃ tattatsūkteṣu dṛśyāni . etatsaṃkhyā ca bālakhilasahitānāṃ tadvyatiriktāni tu 1017 sūktāni tacca caraṇavyūhabhāṣyayoḥ spaṣṭam . tasya ca pakārāntareṇa vibhāgaḥ tasya aṣṭāṣṭakāni pratyekāṣṭake ca aṣṭau aṣṭau adhyāyāḥ ityevaṃ 64 adhyāyāḥ tatra ca vargā 2006 saṃkhyakāścaraṇavyūhoktāḥ khilasahitastu tato'pyadhikāḥ . caraṇavyūhabhāṣyayordarśitavibhāgo darśyate yathā .
     cāturvedya catvārovedā vijñātā bhavanti ṛgvedoyajurvedaḥ sāmavedo'tharvavedaśceti tatra ṛgvedasyāṣṭabhedā bhavanti carcā śrāvakaścarcaka śravarṇāyapāraḥ kramapāraḥ kramajaṭāḥ kramadaṇḍaśceti catuṣpārāyaṇameteṣāṃ śākhāḥ pañca bhavantyāśvalāyanī sāṃkhyāyanī śākalā bāṣkalā māṇḍūkāśceti teṣāmadhyayanam . adhyāyānāṃ catuḥṣaṣṭirmaṇḍalāni daśaiva tu . vargāṇāṃ parisaṃkhyātaṃ dve sahasre ṣaḍuttare sahasramekaṃ sūktānāṃ nirviśaṅgaṃ vikalpitam . daśa sapta ca paṭhyante saṃkhyātaṃ vai padakramāt . ekaśatasahasraṃ vā dvipañcāśatsahasrārdhametāni caturdaśa vāsiṣṭhānāmitareṣāṃ pañcāśītiḥ . ṛcāṃ daśa sahasrāṇi ṛcāṃ pañcaśatāni ca . ṛcāmaśītiḥ pādaśca pārāyaṇaṃ prakīrtitam . ekarca ekavargaśca navakaśca tathā smṛtaḥ . dvau vargau dviṛcau jñeyau ṛktrayaṃ śataṃ ca smṛtam . caturṛcāṃ pañcasaptatyaghikañca śataṃ tathā . pañcaṛcāṃ tu dviśataṃ sahasraṃ rudrasaṃyutam . pañcacatvāryadhikaṃ tu ṣaḍ ṛcāṃ ca śatatrayam . sapta ṛcāṃ śata jñeyaṃ viṃśatiścādhikāḥ smṛtāḥ . aṣṭaṛcāṃ tu pañcāśat pañcādhikāstathaiva ca . daśāghikadvisahasrāḥ pañcaśākhāsu niścitāḥ . varga saṃjñā na sūktasya catvāraścātra kīrtitāḥ caraṇavyūhaḥ . vedapārāyaṇacaturvibhāgāt caraṇa ucyate . tasya vyūhaḥ samudāyaḥ, caturvedānāṃ samudāyaṃ vyākhyāsyāmaḥ ityarthaḥ . kathamekovedaḥ tadukta āraṇyake, sarve vedāḥ sarveghoṣā ekaiva vyāhṛtiḥ prāṇā eva prāṇā ṛca ityetā vidyāditi tasya caturdhā bhāgaḥ kṛtaḥ . tathā coktaṃ bhāgavate . tenāsau caturo vedāḥ caturbhirvadanaiḥ prabhuḥ . savyāhṛtikānsoṅkārāṃścaturhotravicakṣaṇaḥ . putrā nadhyāpayaṃstāṃ tu brahmaṣirbrahmakovidān . te tu dharmapadeṣṭāraḥ svaputrebhyaḥ samādiśan . te paramparayā prāptā stattacchiṣyairdhṛtavrataiḥ . caturyugeṣvapyavyastā dvāpārādau maharṣibhiḥ . kṣīṇāyuḥkṣīṇasatyañca durmedhā vīkṣya kālataḥ . vedān brahmarṣayovyastān hṛdisthā'cyutanoditaḥ . asminmanvantare brahman svargatvā lokabhāvanaḥ . brahmeśādyairlokapālairyācitodharmaguptaye . parāśarāt satyavatyāmaṃśāṃśakalayā vibhuḥ . avatīrṇomahābhāgo bedaṃ cakre catuvidham . ṛgatharvayajuḥsāmnorāśīnuddhṛtya vargaśaḥ . catasraḥ saṃhitāścakre mantrairmaṇigaṇā iva . tāsāṃ sa caturaḥśiṣyān upāhūya mahāmatiḥ . ekaikasaṃhitāṃ brahmannekekasmai dadā vibhaḥ . pelāyaḥ saṃhitāmādyāṃ bahvṛcākhyāmuvāca ha . śaimpāyanasaṃjñāya nigadākhyaṃ yajurgaṇam . sāmnāṃ jaiminaye prādāttathā chandogasaṃhitām . atharvāṅgirasaṃ nāma svaśiṣyāya sumantataye . pailaḥ svasaṃhitāmūce indrapramitaye muniḥ . bāṣkalāya ca so'pyāha śiṣyebhyaḥ saṃhitāṃ svakām . caturdhā vyasya bodhyāya yājñavalkyāya bhārgava! . parāśarāyāgnihotre indrapramatirātmavān . adhyāpayat saṃhitāṃ svāṃ māṇḍūkeyamṛṣiṅkavim . tacchiṣyo devamitraśca saubhāryādibhya ūcivān . (indrapramatisuto māṇḍūkeyaḥ . māṇḍūkeyasutaḥ śākalyaḥ . śākalyaśiṣyo devamitraḥ) . śākalyastatsutaḥ svāntu pañcadhā vyasya saṃhitām . vātsya mudgalaśālīyagokhalyaśiśireṣvadhāt . jātūkarṇaśca tacchiṣyaḥ saniruktāṃ svasaṃhitām . bālākapaiṅgyavetālavirajebhyodadau suniḥ . vāṣkaliḥ pratiśākhābhyo bālakhilyākhyasaṃhitām . cakre bālāyanirbhujyaḥ kāśāraścaiva tāṃ dadhuḥ . bahvṛcāḥ saṃhitāhyetā etairbrahmarṣibhirdhṛtāḥ . śrutvaiva chandasāṃ vyāsaṃ sarvapāpaiḥ pramucyate bhāga° 12, 6 a° . brahmaṇā nodito vyāsovedān vyasyan pracakrame . atha śiṣyān sañjagrāha caturovedapāragān . ṛgvedaśrāvakaṃ pailaṃ sañjagrāha mahāmatiḥ . vaiśampāyananāmānaṃ yajurvedasya cāgrahīt . jaiminiḥ sāmavedasya tathaivātharvavedavit . sumantustasya śiṣyobhūdvedavyāsasya dhomataḥ viṣṇupu° gṛhyasūtram . sumantujaiminivaiśampāyanapailāḥ sūtrabhāṣyamahābhāratadharmācāryā iti . jalatibāhavītyārabhya māṇḍūkeyā ityantāmāṇḍūkagaṇāḥ gargīvācaknavītyārabhya sāṃkhyāyanamityantāḥ sāṃkhyāyanagaṇāḥ . eteṣāṃ kauṣītakīsūtraṃ brāhmaṇam āraṇyakaṃ ca . aitareya ityārabhya āśvalāyanāntāḥ āśvalāyanagaṇāḥ eṣantu aitareya āraṇyakaṃ brāhmaṇam . āśvalāyanasūtram . tatra yaduktaṃ cāturvedyaṃ catvārovedāvijñātā bhavanti . asmin granthe cāturvedyaṃ tena catvārovedāvijñātā bhavanti ṛgvedo yajurvedaḥ sāmavedo'tharvavedaśceti iti spaṣṭārthaḥ . vedā hi yajñārtham abhipravṛttāḥ . te yajñāḥ dvividhāḥ . agnau hūyamānā, anagnau prahutāḥ . agnau hūyamānā vaitāvikāḥ . anagnau prahutā nityābhyāso brahmayajñaḥ pārāyaṇaṃ ca . atra gṛhyasūtre brahmayajñakhaṇḍe yadvaco'dhītepayaāhutibhireva taddevatāstarpayati, yadyajūṃṣi ghṛtāhutibhiḥ, yatsāmāni madhvāhutibhiḥ, yadatharvāṅgirasaḥ somāhutibhiḥ, yat brāhmaṇāni kalpān gāthānārāśaṃsīritihāsapurāṇānītyamṛtāhutibhiryadṛco'dhīte svadhā asya pitṝn upakṣaranti iti . tatra ṛgvedasyāṣṭabhedā bhavanti . sthānāni bhavantīti pāṭhāntaram . śākalabāṣkalau 2 aitareyabrāhmaṇāraṇyakau 4 sāṅkhāyanamāṇḍūkau 6 . kauṣītakīya brāhmaṇāraṇmakāviti8 aṣṭabhedāḥ . anyacca vedāśca vikṛtiḥ śākhābhedastu trividhastataḥ . pṛthagnāmābhidhānena vyāsena kathitaṃ purā iti . atrāṣṭabhedenāṣṭasthānena vā prakṛtirgrāhyā vikṛtistu agre vakṣyāmaḥ . tasmāt brahmayajñārthe pārāyaṇārthe ca ṛgvedasyādhyayanaṃ kartavyam . tataścatuṣpadena vakṣyati . carcetyādi carcādhyayanam . tālvoṣṭapuṭavyāpāreṇa śabdasyoccāraṇaṃ kriyate sā carcā . tasyādhyayanasya guruḥ śrāvakaḥ . tasya carcakaḥ śiṣyaḥ śravaṇīyapāraḥ . śravaṇīyo vedaḥ . tasya pāraṃ samāptiḥ . iti catuṣpadena adhyayanaṃ sūcitam . agre catuṣpadena catvāri pārāyaṇāni sūcayaḍhi . tatpārāyaṇaṃ dviviṣam . prakṛtivikṛtirūpam kā prakṛtiḥ? . prakṛtiḥ saṃhitā . sā dvividhā rūḍhā yogā ca rūḍhā yathā! agnimīle purohitamiti . yogā yathā . agnim īle purohitamiti . prātiśākhye dvitīyapaṭale bhāṣyakāreṇa vyākhyātam . atha catuṣpārāyaṇaṃ yathā . kramapāraḥ kramapadaḥ kramajaṭāḥ kramadaṇḍaśceti catuṣpārāyaṇam . kramaśabdena ubhayasaṃhitā bācyā sa katham? . anulomavilomābhyāṃ dvivāraṃ hi paṭhet kramam . vilome padavatsandhiranulome yathākramam . yathākramaṃ yathā saṃhitā ityarthaḥ . anyacca varṇakramaḥ . akṣarasamāmnāya evetyāraṇyake . kathamabhiṣṭuyādityakṣaraśaḥ caturakṣaraśaḥ pacchaḥ ardhvarcaśaḥ ṛkśaḥ . iti brāhmaṇam . kramaḥ saṃhitāvācī katham? . pada prakṛtiḥ saṃhitā iti nairuktavacanāt . sā kramarūpā ityarthaḥ . kramapadaḥ . kramaḥ saṃhitā tasyāḥ padāni iti prakṛtipārāyaṇe dveprakṛtirūpe . vikṛtistu aṣṭadhā bhavati . tacca jaṭā mālā śisvā lekhā dhvajo daṇḍorathoghanaḥ . aṣṭau vikṛtayaḥ proktāḥ kramapūrbā maharṣibhiḥ iti āsāṃ madhye jaṭadaṇḍayoḥ prādhānyaṃ tatkatham? . jaṭānusāriṇī śikhā daṇḍānusāriṇo mālālekhādhvajorathaśca . ghanastu ubhayorevāttusārī . tatra jaṭāpaṭale jaṭāvākyam . krame yathokte padajātameva dvirabhyaseduttarameva pūrbam . abhyasya pūrbaṃ ca tathātare pade'vasānamevaṃ hi jaṭābhidhīyate asyārthaḥ . krame yathokte sati kramotkramābhyāmityukte kramaprakāre padajātaṃ padadvayaṃ vā padatrayaṃ vā dvivāramabhyaset . dvivārampaṭhet . abhyāsapraka raḥ . uttarameva pūrbam . kramavatapadadvayaṃ gṛhītvā pūrbeṇa samaṃ prathamam uttarapadamabhyaset . tataḥ uttarapūrbapadayoḥ sandhānadvārā pūrbam dvirabhyasyottarapade avasānam evaṃprakāreṇa adhyayanaṃ jaṭā abhidhīyate udāharaṇena darśyate . agnisīla īle'gnimagnimīle īle purohitaṃ purohitamīla īle purohitamityādi jñeyam . atha daṇḍalakṣaṇam . kramamuktaṃ viparyasya punaśca kramamuttaram . addharcādeva muktyoktaḥ kramadaṇḍo'bhidhīyate . udāharaṇam . agnimīle īle'gnim agnimālaīlepurohitam purohitamīle'gni matyādi jñeyam . atha mālālakṣaṇam . brūyāt kramaviparyāsābargharcasyādivo'ntataḥ . antaṃ cādinnayedevaṃ kramamāleti gīyate . mālā māleva puṣpāṇāṃ padānāṅgrathinī hitā . āvartane kramastasyāṃ kramavyutkramamaṃva mā° . atha śikhālakṣaṇam . padottarāñjaṭāmeva śikhāmāryāḥ pracakṣate . atha lekhālakṣaṇam . kramadvitricatuḥpañcapadakramamudāharet . pṛthak pṛthak viparyasya lekhāmāhuḥ punaḥ kramāt . atha dhvajalakṣaṇam . brūyādādeḥ kramaṃ samyagāntāduttārayedyadi . varge ca ṛci yatra syāt paṭhanaṃ sa dhvajaḥ smṛtaḥ . atha rathalakṣaṇam . pādaśordharcaśo vāpi sahoktyā daṇḍavadrathaḥ . atha ghanalakṣaṇam . jaṭamuktvā viparyasya ghanamāhu rmanoṣiṇaḥ . anyacca . jaṭāśikhāghanāḥ proktā kramapūrbā matoṣibhiḥ . iti vikṛtilakṣaṇānyūktāni . adhyayane saṃhitāpārāyaṇam padapārāyaṇam jaṭāpārāyaṇam kramadaṇḍapārāyaṇaṃ catuṣpārāyaṇaminyarthaḥ! eteṣāṃ śākhāḥ pañca bhavanti . eteṣāṃ vedapārāyaṇānāṃ pañca śākhā bhavantītyarthaḥ . tāḥ kāḥ? . āśvalāyanī sāṃkhyāyanī śākalā bāṣkalā māṇḍūkā ceti iti prasiddhāḥ . teṣāmasadhyayanam . teṣām āśvalāyanādiśākhānāṃ samānādhyayanaṃ sūcayati . adhyāyāścatuḥṣaṣṭiḥ . agnimīle ayaṃ devāyetyādi . catuḥṣaṣṭiradhyāyā ityarthaḥ . maṇḍalāni daśaiva tu . agnimīle--kuṣumbhakam ityādi upākammaṇi prasiddhāni ityarthaḥ! vargāṇāṃ parisaṃkhyātandve sahasre ṣaḍttare . vargādiḥ āṛcāntāḥ saṃkhyā bālakhilyairvinā jñeyā . ṣaḍuttarasahasradvayaṃ vargā ityarthaḥ . sahasramekaṃ sūktānāṃ nirviśaṅkaṃ vikalpitam . daśa sapta ca paṭhyante . saptadaśādhikasahasraṃ sūktānītyarthaḥ . saṃkhyātaṃ vai padakramam . ekaṃ śatasahasraṃ ca dvipañcāśatsahasrakam sārdham caturdaśa vāsiṣṭhānāmitareṣāṃ pañcāśītiḥ . ekalakṣadvipañcāśatsahasrapañcaśataṃ caturdaśa vāśiṣṭānāṃ vasiṣṭhagotriṇām indrobhirekasaptatipadātmakovargonāsti . etadgotrīyāṇāṃ pañcāśītyadhikapadālītyarthaḥ . atha bālakhilyasahitapadasaṃkhyā ucyate . lakṣaikantu tripañcāśatsahasraṃ śatasaptakam . padāni ca dvinavatiḥ pramāṇaṃ śākalasya ca . ekalakṣatripañcāśatsahasrasaptaśataṃ dvinavati ścādhikāni padāni ityarthaḥ . padāni bālakhilyasya arkasaṃkhyāśatāni ca . adhikāni tu saptaiva vargā aṣṭādaśa smṛtāḥ saptādhikadvādaśaśatāni padānītyarthaḥ . ityāśvalakṣāyanānām sāṃkhyāyanānāntu bālakhilyasahita padasaṃkhyā ucyate . śākalyadṛṣṭe padalakṣapekaṃ sārdhaṃ tathaiva trisahasrayuktam . śatāni saptaiva tathādhikāni catvāritriṃśacca padāni carcā . śākalyomāṇḍūkagaṇasthastatsaṃhitāpadāni ekalakṣatripañcāśatsahasrasaptaśatacatustriṃśadaghikāni padānītyarthaḥ . padāni bālakhilyasya rudrasaṃ khyā śatāni ca ṣaḍaśītyadhikāni vargāḥ saptadaśāpi ca . ekādaśaśataṣaṭpañcāśadadhikāni bālakhilya padānītyarthaḥ . aṣṭapañcāśatpadātmakarktrayasya yamṛtvijo vargonāsti āśvalāyanānāñcaturṛcātmako vargaḥ . ityāśvalāyanasākhyāyanaśākhyoradhyayanayorbheda ityarthaḥ . atha pārāyaṇe ṛkparimāṇamucyate . ṛcāṃ daśa sahasrāṇi ṛcāṃ pañcaśatāni ca . ṛcāmaśītiḥ pādasya pārāyaṇaṃ prakīrtitam etatpārāyaṇaṃ bālakhilmairvinā saṃkhyātam . bālakhilyāni pārāyaṇe na santi . taducyate . ṛgvedāntargatabālakhilyamekādaśasūktam sūktasahasrasaptadaśādhikamityatra ṛcāṃ daśasahasrāṇītyetatsaṃkhyā vyatiriktāni vālakhilyānīti prasiddhiḥ bhāṣyam . atra pradhāna śākhābhedābhiprāyeṇa pañcavidhatvamuktam ṛgvedasya tu śākhāḥ syarekaviṃśatisaṃkhyakāḥ muktikopaniṣadi ekonaviṃśatibhedoktiḥ praśākhābhiprāyeṇa ata eva praśākhābhya iti prāguktabhāga° vākye tathoktam . ṣasya upaniṣadbhedastu upaniṣacchabde uktaḥ . ṛgvedo devadaivatyo yajurvedastu mānuṣaḥ . sāmavedaḥ smṛtaḥ paitrastasmāttasyāśucirdhvaniḥ manuḥ . ṛgvedādhipatirjīvaḥ jyo° ukteḥ jīvasya ṛgvedādhipatvaṃ tena tasya vāre tadbale ca tattatkarma ṛgvedibhiḥ karaṇīyam śākhādhipe balini vīryayute'thavāmmin . jyo° ta° taddhyānaṃ tu ṛgvedaḥ padmapatrākṣo gāyatrāḥ somadaivataḥ . ātreyagotraḥ iti vidhā° pā° uktam . ṛgvedo'dhyeyatvenāstyasya ini . ṛgvedin tatpāṭhake .

ṛghā strī ṛ--bā° ghan kicca . hiṃsāyām . kaviśasta ṛghāvān ṛ° 1, 152, 2, ṛghāvān hiṃsakaḥ bhā° . mahāvrātastuvi kūrmirṛghāvān ṛ° 3, 30, 3 .

ṛc stutau tudā° para° saka° seṭ . ṛcati ārcīt . ānarca . karmaṇi ṛcyate ārci . yābhyāṃ gāyatramṛcyate ṛ° 8, 38, 10 brahmāṇyṛcyante yuvabhyām 7, 70, 6,

ṛc strī ṛcyate stūyate'nayā ṛca--karaṇa kvip . vedamantra bhede yatrārthavaśena pādavyavasthitiḥ sā ṛk jai° . ṛco yajūṣi sāmāni nigadāmantrāḥ kātyā° 1, 2, 1, . ṛgādayo nigadāntāścatvāromantrāḥ . tatrārthavaśena vṛttavaśena bā yatra pādavyavasthā, sā ṛk tatra samidhāgniṃ duvaspata ityādī yatra pratyakṣeṇa samāpto'rthodṛśyate tatrārtha vaśena pādavyavasthā yatra ca kriyāpadānupādānāt susasiddhāya śociṣe taṃ tvā samidbhiraṅgiraḥ ityādau aparyabasito'rthastatra vṛttavaśena pādavyavasthā bhavati ataśca yatra niyatākṣarāṇi niyatāśca pādāniyatāni vāvasānāni sā ṛgityucyate . aniyatākṣarapādāvasānaṃ yajuḥ yadyapi vragītaṃ mantravākyaṃ sāmetyabhiyuktaprayogaḥ tathāpi tatra viśeṣaṇaṃ gotiḥ viśeṣyāṇyṛgakṣarāṇi nāgṛhītaviśeṣaṇā viśeṣye vuddhiriti prathamaṃ pratīyamānatvāt gītireva sāmetyucyate tathā ca kavatīṣu rathantaraṃ gāyati yadyonyāṃ taduttarayorgāyati ṛcyadhyūḍha sāma gāyati prajāpaterhṛdayamanṛca gāyatītyādyupapannaṃ bhavati ata ṛgakṣarātiriktaṃ yadgītiśabdavācyaṃ tat sāmaśabde nocyate . nanu yadi rathantarādiśabdā gītereva vācakāḥ tadā rathantareṇa stuvīteti kathaṃ stutisādhanatvam guṇaguṇisambandhakīrtanaṃ hi stutiḥ sā ca gītirūpeṇa sāmnā na sambhavati . ucyate gīteḥ svayaṃstutivācakatvābhāvādṛgakṣaraprakaṭanadvārā stutisādhanatvaṃ bhavatīti noktadoṣaḥ . nigadāḥ praiṣāḥ parasambodhanārthāḥ prokṣaṇīrāsādaya agnīdagnīnvihara ityevamādayaḥ . nanu nigadā api yajūṃṣyeva tataḥ kimarthaṃ pṛthaguktāḥ . ucyate upāśu yajuṣā ūccairnigadeneti dharmabhedena yajuḥṣvanantarbhāvaśaṅkayā pṛthagvacanam . vastutastu nigadānāṃ yajuṣṭvameva parasambodhanārthatvāttu uccairnigadeneti dharmabhedaḥ na ca dharmabhedādbhedaḥ ṛkasāmayorapi kvacidupāṃśuprayogavidhānāt atastraividhyameva mantrāṇām . tathācoktam aherbudhnyamantraṃ me gopāya yamṛṣayastraividā viduḥ ṛcaḥ sāmāni yajūṃṣīti trīnvedānvidantīti trividaḥ trividāṃ sambandhino'dhyetārastraividāḥ te ca yaṃ mantrabhāgamṛgādirūpeṇa trividhamāhustaṃ gopāyeti yojanā . ṛgyajaḥsāmātmako mantrabhedo'bhihitaḥ tadabāntarabhedākāṅkṣāyāmṛcāṃ ca sāmnāṃ cādhyetṛprasiddhyaiva bhede siddhe lakṣaṇaṃ na kriyate karkaḥ . ṛcaiva hautramakarodyajuṣādhvaryavaṃ sāmnīdgītham aita° tridhā vihitā vāgṛco yajūṃṣi sāmāni śata° brā° 6, 6, 3, 4 . ṛcaḥ sāmāni jajñire puruṣasū° . tadetadṛcābhyanūktam chā° u° . 2 viśa uttare niru° . samāse tadantāt ac . ardharcaḥ ekarcam dvyṛcaṃ ṣaḍṛcam ityādi . bahu° . adhyetaryeva ac . anṛcaḥ bahvṛcaḥ ityādi granthe tu na ac . anṛk sāma . prācurye mayaṭ . ṛṅmaya tatpracure tri° striyāṃ ṅīp . etaṃ yajñamṛṅmayaṃ yajurmayam sāmamayamāhutimayam śata° brā° 4, 3, 4, 5 . bhāve kvip . 3 stutau 4 pūjāyāñca .

ṛcas tri° ṛca--vā° kasun . strotari . gā arvatornṝnṛcase rirīhi ṛ° 6, 39, 5 . ṛcase stotre bhā0

ṛcase avya° ṛca--tumarthe kasen . stotumityarthe . pra vāṃ manmānyṛcasena vāni ṛ° 7, 61, 6 .

ṛcīka pu° ṛca--īkak . 1 divaḥputre savitṛbhede . divaḥ putro vṛhadbhānuścakṣurātmā vibhāvasuḥ . savitā sa ṛcīko'rkobhānurāśāvahoraviḥ bhā° ā° 1 a° . bhṛguvaṃśye 2 jamadagnipitari ṛṣibhede . tasminniyukte vighinā yogakṣemāyabhārgave . anyamutpādayāsa putraṃ bhṛguraninditam . cyavanaṃ dīptatapasaṃ dharmātmānaṃ yaśasvinam . yaḥ saroṣāccyutogarbhā nmāturmokṣātha bhārata! . āruṣī tu manoḥ kanyā tasya patnī manīṣiṇaḥ . aurvastasyāṃ samabhavadūruṃ bhittvā mahāyaśāḥ . mahātejāḥ mahāvīryobāla eva guṇairyutaḥ . ṛcīkastasya putrastu jamadagnistato'bhavat bhā° ā° 66 a° . tasya caritam . bhā° anu° pa° 4 a° vistareṇa varṇitam saṃkṣepatastu harivaṃśe 28 a° yathā gādheḥ kanyā mahābhāgā nāmnā satyavatī śubhā . tāṃ gādhirbhṛguputtrāya ṛcīkāya dadau prabhaḥ . tasyāḥ prīto'bhavadbhartā bhārgavo bhṛgunandanaḥ . puttrārthaṃ kalpayāmāsa caruṃ gādhestathaiva ca . uvācāhūya tāṃ bhartā ṛcīkī bhārgavastadā . upayojyaścarurayaṃ tvayā mātrā tvayaṃtava . tasyāṃ janiṣyate puttro dīptimān kṣattriyarṣabhaḥ . ajeyaḥ kṣa ttriyairloke kṣattriyarṣabhasūdanaḥ . tavāpi puttraṃ kalyāṇi! dhṛtimantaṃ tapodhanam . śamātmakaṃ dvijaśreṣṭhaṃ carureṣa vidhāsyati . evamuktvā tu tāṃ bhāryāmṛcīko bhṛgunandanaḥ . tapasyabhirato nityamaraṇya praviveśa ha . gādhiḥ sadārastu tadā ṛcīkāśramamabhyagāt . tīrthayātrāprasaṅgena sutāṃ draṣṭuṃ nareśvaraḥ . carudvayaṃ gṛhītvā tadṛṣeḥ satyavatī tadā . carumādāya yatnena sā tu mātre nyavedayat . mātā vyatyasya daivena duhitre svaṃ caruṃ dadau . tasyāścarumathājñānādātmasaṃsthaṃ cakāra ha . atha satyavatī garbhaṃ kṣattriyāntakaraṃ tadā . dhārayāmāsa dīptena vapuṣā ghoradarśamam . tāmṛcīkastato dṛṣṭvā yogenābhyanusṛtya ca . tāmabravīddvijaśreṣṭhaḥ svāṃ bhāryāṃ varavarṇinīm . mātrā'si vañcitā bhadre! caruvyatyāsahetunā . janiṣyate hi putraste kūrakarmā'tidāruṇaḥ . bhrātā janiṣyate cāpi brahmabhūtastapodhanaḥ . viśvaṃ hi brahma tapasā mayā tasmin samarpitam . evamuktā mahābhāgā bhartrā satyavatī tadā . prasādayāmāsa patiṃ puttro me nedṛśo bhavet . brāhmaṇāpasadaḥkṣātra ityukto munirabravīt . naiṣa saṅkalpitaḥ kāmo mayā bhadre! tathā'stviti . ugrakarmā bhavet puttraḥ piturmātuśca kāraṇāt . punaḥ satyavatī vākyamevamuktā'bravīdidam . icchan lokānapi mune! sṛjethāḥ kiṃ punaḥ sutam . śamātmakamṛjuṃ tvaṃ me puttraṃ dātumihārhasi . kāmamevaṃvidhaḥ pauttro mama syāttava ca prabho! . yadyanyathā na śakyaṃ vai kartumetaddvijottama . . tataḥ prasādamakarot sa tasyāstapaso balāt . bhadre! nāsti viśeṣo me pauttre ca varavarṇini . tvayā yathoktaṃ vacanaṃ tathā bhadre! bhaviṣyati . tataḥ satyavatī puttraṃ janayāmāsa bhārgavam . tapasyabhirataṃ dāntaṃ jamadagniṃ śamātmakam . bhṛgoścaruviparyāse raudravaiṣṇavayoḥ purā . yajanādvaiṣṇave'thāṃśe jamadagnirajāyata . sā hi satyavatī puṇyā satyadharmaparāyaṇā . kauśikīrti samākhyātā pravṛtteyaṃ mahānadī . ikṣvākuvaṃśaprabhavo reṇurnāma narādhipaḥ . tasya kanthā mahābhāgā kāmalī nāma reṇukā . reṇukāyāntu kāmalyāṃ tapovidyāsamanvitaḥ . ārcīko janayāmāsa jāmadagnyaṃ sudāruṇam . sarvavidyāntagaṃ śreṣṭhaṃ dhanurvedasya pāragam . rāmaṃ kṣattriyahantāraṃ pradīptamiva pāvakam aurvasyevamṛcīkasya satyavatyāṃ mahāyaśāḥ . jamadagnistapovīryājjajñe brahmavidāṃvaraḥ . madhyamaśca śunaḥ śephaḥ śunaḥpucchaḥ kaniṣṭhakaḥ . viśvāmitrantu dāyādaṃ gādhiḥ kuśikanandanaḥ . janayāmāsa puttrantu tapovidyāśamātmakam . prāpya brahmarṣisamatāṃ yo'yaṃ saptarṣitāṃ gataḥ . viśvāmitrastu dharmatmā nāmnā viśvarathaḥ smṛtaḥ . jajñe bhṛguprasādena kauśikādvaṃśavardhanaḥ . atharcīkādayo'bhyetya pitaro rāmamabruvan . rāma! rāma! mahābhāga! prītāḥsma tava bhārgava! bhā° ā° 3 a° 3 bharatasutabhumanyusute nṛpabhede . tatomahadbhiḥ kratubhirījā no bharatastadā . lebhe putraṃ bharadvājād bhūmanyuṃ nāma bhārata! ityupakramya puṣkariṇyāmṛcīkaśca bhūmanyorabhavat sutaḥ bhā° ā° 94 a° .

ṛcīṣa na° ṛc--kīṣan . piṣṭapacanapātre hema° .

ṛcīṣama pu° ṛcā stutyā samaḥ vede ni° īttvaṃ ṣatvañca . ṛgvaśeṣeṇa samānaguṇe . iha śruta indro asme adya stave vajryṛcīṣamaḥ ṛ° 10, 22, 2 . ṛcīṣamaḥ . yadvyāva indra! te śataṃ bhūmīruta syuḥ . na tvā vajrin ityādikayā ṛ° 8, 70, 5 . stutyā samānaguṇakaḥ bhā° paromātramṛcīṣamamindramugram ṛ° 8, 68, 6 . ṛcīṣamam ṛcā stutyā samam yadyapyaparicchinnastathāpi stutiryāvanmātraṃ viṣayīkaroti tatsamam ityarthaḥ bhā° . avacaṣṭa ṛcīṣamaḥ ṛ° 8, 62, 6 . vṛtrahā paramajyā ṛcīṣamaḥ 8, 90, 1 . 2 dīptyā same ca ahan vṛttamṛcīṣamaḥ ṛcā dīptyā samaḥ bhā° .

ṛceyu ca° rājabhede . pūruvaṃśavarṇane raudrāśvasya maheṣvāsā daśāpsarasi sūnavaḥ ityupakramya ṛceyuratha kākṣeyuḥ kṛkaṇeyuśca vīryavān bhā° ā° 94 a° .

ṛccha mohe mūrtau (kaṭhinībhāve) aka° gamane saka° tudā° para° seṭ . ṛcchati ārchīt ānarcha . upasargāt asyāde rvṛddhiḥ prārchati apārchati . upasargāḥ kriyāyoge pā° ityukteḥ yatkriyayā yogastatvriyāyāmevopasargatvam tena pragataḥ ṛcchako'smāt vākye prādi° ba° . prarchakaḥ ityādau na vṛddhiḥ atra prasya gamerupasargatvena ṛcchopasargatvābhāvāt .

ṛccharā strī ṛccha--karmaṇi karaṇe vā ghañ . veśyāyām . ujjvala° sādhāraṇatvena sarvairgamyatvāt indriyabhohajananasādhanatvācca tasyāstathātvam .

[Page 1415a]
ṛja gatau ūrjane (balādhāne) arjune ca bhvā° ātma° maka° sthairye aka° seṭ . ūrjate ārjiṣṭa ānṛje .

ṛja bharjane idit bhvā° ā° saka° seṭ . ṛñjate ārñjiṣṭa . ṛñjāṃ babhūva āsa cakre . ṛñjasānaḥ .

ṛjipya tri° ṛju āpnoti gacchati āpa--yat pṛ° . ṛjugāmini ṛjipyaṃ śyenaṃ pruṣitapsum ṛ° 4, 38, 2 . ṛju āpnoti gacchatītyṛjipyaḥ bhā° . ṛjipya imindrāvataḥ 4, 27, 4 .

ṛjiśvan pu° rājabhede apamṛṣyamṛjiśvane dātraṃ dāśuṣe ṛ° 6, 20, 7 . ṛjiśvane etannāmakāya rājñe bhā° .

ṛjīka tri° ṛja--gatau īkan kicca . 1 indre 2 dhūme ca ujjva° . upārjīkaśabde udā° karaṇe īkan . 3 sādhane ca āvirṛjīko vidathā ṛ° 4, 38, 4 . āvirṛjīkā āvirbhūtasādhanā bhā° .

ṛjīti pu° ṛju gacchati ī--gatau ktic pṛ° . ṛjugāmini vāṇe ṛjīte! pari vṛndhi no'śmā ṛ° 6, 75, 12 . ṛju gacchati ṛjītiriṣuḥ bhā° .

ṛjīṣa na° arjyate raso'smin arja ādhāre kīṣan ṛjādeśaḥ . 1 piṣṭapacanapātre 2 narakabhede piṣṭapacanākārapātrabhedena pāpināṃ pacanahetutvena tasya tathātvam . narakagaṇanāyāma manuḥ . lohaśaṅkumṛjīṣañca narakaśabde vivṛtiḥ . 3 nīrase somalatācūrṇe somorājāmṛtaṃ suta ṛjīṣeṇājahānmṛtyum yaju° 19, 72 ṛjīṣaṃ nīrasaṃ somalatācūrṇam vedadī° . 4 gatasāre some pu° . samudre ta iti ṛjīṣakumbhaṃ plāvayati kātyā° 10, 9, 1 . gatasāraḥ somaḥ ṛjīṣastena pūrṇakumbham karkaḥ . yathā mādakadravyasyābhiṣavaṇena sārāṃśe gṛhīte avaśiṣṭaḥ nīrasabhāgaḥ (siṭi) avatiṣṭhate evaṃ momasyābhiṣavaṇe niḥmārāṃśa ṛjīṣa ityucyate . karmaṇi kīṣan . 5 abhiṣute some ca kuvidrājānaṃ maghavannṛjīṣin! ṛ° 3, 43, 5 . ṛjīṣin! somavan! bhā° . antarikṣādṛjīṣī 3, 46, 3 . ṝjīṣī somavān bhā° . taitti° asya niruktirdarśitā tenāṃśumadyadyabhiṣuṇoti tenerjīṣi tataḥ jātārthe tārakā° itac . ṛjīṣita nīrasatayā jāte tri° . ṛjīṣaṃ dravyaṃ deyatvenāstyasya ini . ṛjīṣin gatasārasomadravyasampradāne deve indra! somaṃ somapate pibemaṃ mādhyandinaṃ savanaṃ cāru yatte . prapruthyā śipre maghayannṛjīṣin! vimucyā harī iha mādayasva ṛ° 3, 32 1, ṛjīṣaśabdena gatasāraṃ somadravyamucyate bhā° .

ṛju tri° arjayati guṇān arja--ku ni° ṛjādeśaḥ . 1 praguṇe 2 sarale avakre . saralasya bahuguṇārjakatvāta tathā tvam . striyāṃ guṇavacanatvāt vā ṅīṣ . ṛjvīrdadhānairavatatya kandharāḥ māghaḥ . ṛjvāyatāḥ snehamiva sravantīḥ bhaṭṭiḥ umāṃ sa paśyan ṛjunaiva cakṣuṣā kumā° ṛjavaste tu sarve syuravraṇāḥ saumyadarśanāḥ manuḥ te daṇḍāḥ . ṛjavodarbhāḥ gobhi° sū° . nāndīmukhādau daive paitre ca darbhā ṛjavaḥ kāryāḥ . dharmapradhānā ṛjavaḥ putravanto dhanānvitāḥ yā° . tataḥ vede bā° prakāre dhāca . ṛjudhā saralaprakāre avya° yajñameva tadṛjudhā pratiṣṭhāpayati aita° . bhāve pṛthvā° imanic . ṝjiman sāralye akauṭilye pu° . bhāve tal . ṛjutā tadarthe strī ṛjutāṃ nayataḥ smarāmi te kamā° . tva . ṛjutva na° guṇavacanatvāt aṇ ārjava na° tatrārthe . 4 anukūle 5 kalyāṇe . ṛjuhastā ṛjuvaniḥ ṛ° 5, 41, 15 . ṛjuhastāstadanukūlahastā ṛjuvaniḥ kalyāṇadānā bhā° . 6 śobhane ca dhāravākeṣvṛjugāthaḥ . ṛ° 5, 44, 5 ṛjugātha! śobhanastutikaḥ bhā° . 7 vasudevaputrabhede pu° . vasudevastu devakyāmaṣṭa putrānajījanat . kīrtimantaṃ sugheṇañca bhadrasenamudāradhīḥ . ṛjuṃ saṃmardanaṃ bhadraṃ saṅkarṣaṇamahīśvaram . aṣṭamastu tayorāsīt svayameva hariḥ kila . subhadrā ca mahābhāgā tava rājan! pitāmahī bhāga° 9, 24, a° 25, 26 . ajutvañca ārjavaśabde 806 pṛṣṭhe vyākhyātam vākyasya tattvañca spaṣṭārthatvama . dharmaśāstramṛjubhirmitākṣaraiḥ mitā° .

ṛjukāya pṛ° ṛjuḥ kāyo'sya . 1 kaśyapamunau trikā° 2 akuṭiladehamātre tri° . tasmin svastikamāsīna ṛjukāyaḥ samabhyaset bhāga° 3, 28, 9 .

ṛjuga tri° ṛju yathā tathā gacchati gama ḍa . 1 saralavyava-

ṛjurohita na° karma° . sarale indradhanuṣīti kecit vastutaḥ rohitaṃ rudhire prīktamṛjuśakraśarāsane viśvokteḥ utapātasūcake sarale indradhanuṣi rohitaśabdasyaiva vṛttiḥ tena indrāyudhaṃ śakradhanastadeva ṛju rohitam amare santānaśca dhanurdevāyudha tadṛju rohitam hemacandre ca tadeva ṛju leta rohitamiti vyākhyānāta na biśiṣṭanāmetyavadheyam .

ṛjusarpa pu° kṛṣṇaparpavat nityasamā° . suśrutokte darvīkaraviśeṣe sarpabhede . tatra davvīṃkarā ityupakramya ṛjusarpaḥ śvetodaro mahāśirā alagardaāśīviva iti uktam .

ṛjūka pu° ṛja--bā° ūkaṅ . deśabhede vipāśānadījanmabhūmau . ṛjūke bhavā chaṇ--pṛṣo° . ārjīkīyā tatprabhavāyāṃ vipāśāyām imaṃ me gaṅge! yamune! sarasvati! śatadri! stomaṃ sacatāṃ paruṣṇayā . āsiknyāmarudvṛdhe vitastayārjīkīye! śṛṇuhyā suṣomayā ṛ° 10, 75, 5, imāmudāhṛtya nirukte āha . ārjakīyāṃ vipāḍityāhuḥ ajūkaprabhavā ṛjagāminī vā tena vipāśānadyutpattisthānamṛjūka iti gamyate .

ṛjūkaraṇa na° anṛjuḥ kriyate'nena ṛju + abhūtatadbhāve cvi + kṛ--karaṇe lyuṭ . 1 saralatāsampādanasādhane suśrutokte 1 yantravyāpārabhede . yantrakarmāṇi tu nirghātanapūraṇabandhanavyapavartanacālanavivartanavivaraṇapīḍanamārgaviśodhana vikarṣaṇāharaṇoñchanonnamanavinamanabhañjanonmathanācūṣaṇaiṣaṇa dāraṇarjūkaraṇaprakṣālanapradhāvanapramārjanāni caturviṃśatiḥ suśru° . 2 tathābhūtavyāpāramātre ca .

ṛjūyat tri° aju gacchati ṛtuṃ gacchati vā ṛju + atu + -bā kyac ṛjūya--pṛṣo° tasya jo vā śatṛ . 1 ṛjugāmini 2 ṛtugāmini ca devānāṃ bhadrā sumatirṛjūyatāṃ devānāṃ rātirabhi no nivartatām ṛ° 1, 89, 1, śrutimāśritya ṛjūyatāmṛjugāmināmṛtugāmināṃ veti niruktam .

ṛjra pu° ṛja--gatyādiṣu ran ni° . 1 nāyake ujjvala° . 2 ṛjugāmini tri° . syū manthū ṛjrā vātasyāśvā ṛ° 1, 174, 5 . ṛjrā ṛjugāminau bhā° . ṛjrā vājaṃ na gadhyam ṛ° 4, 16, 11 .

ṛjvī strī ṛju + striyāṃ vā ṅīṣ . 1 ārjyavavatyāṃ striyām ṛjuśabde udā° . sū° si° ukte grahāṇāṃ 2 gatibhede . vakrānuvakrā kuṭilā mandā mandatarā samā . tathā śīghrā śīghratarā grahāṇāmaṣṭadhā gatiḥ . tatrātiśīghrā śīghrākhyā mandā mandatarā samā . ajvīti pañcadhā jñeyā yā vakrā sānuvakragā sū° . tatrāṣṭavidhagatiṣu atiśoghretyādiḥ sametyantā ityevaṃ pañcadhā gatiḥ ṛjvīmārgī gatirjñeyā yā gatiḥ sānuvakragā anuvakragamanena saha vartamānā pūrbaśloke''nuvakragatervakrakuṭilamadhye'bhidhānāt ubhayāsannatvācca sānuvakrā kuṭileti gatirvakrā jñeyā tathā ca grahāṇāṃ mārgī vakreti gatidvayam raṅga° .

ṛñjasāna pu° ṛji--asānac . meghe ujjvala° .

ṛṇa gatau tanā° ubha° saka° seṭ . arṇoti ṛṇoti, ṛṇute ārṇīt ārṇiṣṭa . ānarṇa ānṛṇatuḥ ānṛṇe . ṛṇaḥ .

ṛṇa tri° ṛṇa--ka . 1 gantari . dhavīyānṛṇo na tāyurati dhanvā rāṭ ṛ° 6, 12, 5 ṝṇaḥ śīghragantā bhā° uṣa ṛṇeva yātaya 10, 127, 7 . ṛ--kta ni° . 2 avaśyadeye (dhāra) ardharcā° puṃna° . ṛtāvānaścayamānā ṛṇāni ṛ° 2, 27, 4 . ṛṇāni stotṛbhiranyebhyo deyāni bhā° . para ṛṇā sāvīradha matkṛtāni ṛ° 2, 28 9 . ṛṇāni pitrādibhiḥ kṛtāni asmābhirdeyāni . atha matkṛtāni ṛṇāni bhā° tacca avaśyaśodhyatvena laukikamalaukikañca . tatra devāditrayāṇāṃ caturṇāṃ pañcānāṃ vā avaśyaśodhyatvādalaukikarṇatvam aśodhane pāpahetutvāttasya tathātvam . ṛṇānapakriyāyā upapātakaśabde uktaśāstreṇa pāpahetutvam . devānāñca pitṝṇāñca ṛṣīṇāñca tathā naraḥ . ṛṇavān jāyate yasmāt tanmokṣe prayatet sadā . devānāmanṛṇo janturyajñairbhavati mānavaḥ . alpavittaśca pūjābhirupavāsavrataistathā . śrāddhena prajayā caiva pitṝṇāmanṛṇo bhavet . aṣīṇāṃ vrahmacaryeṇa śrutena tapasā tathā viṣṇu dharmo° pu° . jāyamāno vai brāhmaṇastribhirṛṇairṛṇī bhavati brahmacaryeṇa ṛṣibhyo, yajñena devebhyaḥ, prajayā pitṛbhyaḥ mitā° śrutiḥ . na ca jātamātro'kṛtadārāgniparigrahoyajñādiṣvadhikriyate . tasmādadhikārī jāyamāno brāhmaṇādiryajñādīnanutiṣṭhet mitā° . ṛṇāni trīṇyapākṛtya manomokṣe niveśayet . anapākṛtya mokṣaṃ tu sevamānaḥ patatyadhaḥ . maharṣipitṛdevānāṃ gatvānṛṇyaṃ yathāvidhi . putre sarvaṃ samāsajya vasenmādhyasthyamāśritaḥ manunā krameṇa cāturāśramyapakṣamāśrityoktam . yathā ca brahmacaryādeva pravrajyādhikārastathā āśramaśabde 839 pṛ° uktam . avaśyadeyatvena caturvidhaṃ pañcavidhañcarṇaṃ darśitaṃ bhā° ā° 120 a° . ṛṇaiścaturbhiḥ saṃyuktā jāyante mānavā bhuvi . pitṛdevarṣimanujairdeyaṃ tebhyaśca dharmataḥ ityupakramya yajñaistu devān prīṇāti svādhyāyatapasā munīn . putraiḥ śvāddhaiḥ pitṝṃścāpi ānṛśaṃsyena mānavān ṛṇamunmucya devānāmṛṣīṇāñca tathaiva ca . pitṝṇāmatha viprāṇāmatithīnāñca pañcamam anu° 37 a° . ṛṇābhidhānāt svayameva kevalaṃ tadā pitṝṇāṃ mumuce sa bandhanāt asahyapīḍaṃ bhagavannṛṇamantyamavehi me nacopalebhe pūrveṣāmṛṇa nirmokṣasādhanam raghuḥ . lokikamṛṇam (dhāra) (karja) ṛṇādānaśabde vakṣyate . 3 durge 4 bhūmau 5 jale ca si° kau° pravatsarakambalavasanarṇadaśapūrvakāt asyādervṛddhiḥ prārṇam vatsarārṇaṃ kambalārṇaṃ vasanārṇam daśārṇodeśo daśārṇā nadī . ṛṇaśodhanārthamṛṇamṛṇārṇam . aṅkaśāstrokte kutaścit rāśyantarādavaśyaṃ viyojyasaṃkhyānvite padārthe . tatsūcakasaṃkhyāyāḥ sajātīyena vijātātīyena dhanena ca yogaviyogādikriyādikaṃ vījaga° uktaṃ yathā .
     dhanarṇasaṅkalane karaṇasūtraṃ vṛttārdham . yoge yutiḥ syāt kṣayayoḥsvayorvā dhanarṇayorantarameva yogaḥ . udā° . rūpatrayaṃ rūpacatuṣṭayaṃ ca kṣayaṃ dhanaṃ vā sahitaṃ vadāśu . svarṇaṃ kṣayaṃ svaṃ ca pṛthak pṛthaṅme dhanarṇayoḥ saṅkalanāmavaiṣi . atra rūpāṇāmavyaktānāṃ cādyākṣarāṇyupalakṣaṇārthaṃ lekhyāni . yāni ṛṇagatāni tānyūrdhavindūni . nyāsaḥ rū 3ṃ rū 4ṃ yoge jātaṃ rū 7ṃ nyāsaḥ rū 3 rū 4 yoge jātaṃ rū 7 . nyāsaḥ rū 3 rū 4ṃ yoge jātaṃ rū 1ṃ . nyāsaḥ rū 3ṃ sū 4 yoge jātaṃ rū 1 . evaṃ vibhinneṣvapi . dhatarṇavyavakalane karaṇasūtraṃ vṛttārdham . saṃśodhyamānaṃ svamṛṇatvameti svatvaṃ kṣayastadyutiruktavacca . udā° trayāddvayaṃ svāt svamṛṇādṛṇaṃ ca vyastaṃ ca saṃśodhya vadāśu śeṣam . nyāsaḥ rū 3 rū 2 antare jātaṃ rū 1 . nyāsaḥ rū 3ṃ rū 2ṃ antare jātaṃ rū 1ṃ . nyāsaḥ rū 3 rū 2ṃ antare jātaṃ rū 5 nyāsaḥ rū 3ṃ rū 2 antare jātaṃ rū 5ṃ .
     guṇanabhāge karaṇasūtraṃ vṛttārdham . svayorasvayoḥkhaṃ badhaḥ svarṇadhāte kṣayobhāgahāre'pi caivaṃ niruktam . udā° . dhanaṃ dhanenarṇamṛṇena nighnaṃ dvayaṃ trayeṇa svamṛṇena kiṃ syāt . nyāsaḥ rū 2 rū 3 dhanaṃ dhanaghnaṃ dhanaṃ syāditi . rū 6 . nyāsaḥ rū 2ṃ rū 3ṃ ṛṇamṛṇaghnaṃ dhanaṃ syāditi jātaṃ rū 6 . nyāsaḥ rū 2 rū 3ṃ dhanamṛṇaguṇamṛṇaṃ syāditi jātaṃ rū 6ṃ . nyāsaḥ rū 2ṃ rū 3 ṛṇaṃ dhanaguṇamṛṇaṃ syāditi jātaṃ rū 6ṃ . iti dhanarṇaguṇanam .
     bhāgahāre'pi caivaṃ niruktamiti . udā° . rūpāṣṭakaṃ rūpacatuṣṭayena dhanaṃ dhanenarṇamṛṇena bhaktam . ṛṇaṃ dhanena svamṛṇena kiṃ syāddrutaṃ vadedaṃ yadi bobudhīṣi . nyāsaḥ rū 8 rū 4 dhanaṃ dhanahṛtaṃ dhanaṃ syāditi jātaṃ rū 2 . nyāsaḥ rū 8ṃ rū 4ṃ ṛṇamṛṇahṛtaṃ dhanaṃ syāditi jātaṃ rū 2 . nyāsaḥ rū 8ṃ rū 4 ṛṇaṃ dhanahṛtam ṛṇaṃ syāditi jātaṃ rū 2ṃ . nyāsaḥ rū 8 rū 4ṃ dhanamṛṇahatamṛṇaṃ syāditi jātaṃ rū 2ṃ . iti dhanarṇabhāgahāraḥ . vargamūlayoḥ karaṇasūtraṃ vṛttārdham . kṛtiḥ svarṇayauḥsvaṃ svamūle dhanarṇe na mūlaṃ kṣayasyāsti tasyākṛtitvāt . udā° . dhanasya rūpatritayasya vargaḥ kṣayasya ca brūhi sakhe mamāśu . nyāsaḥ rū 3 rū 3ṃ jātau vargau rū 9 rū 9 . dhanātmakānāmadhanātmakānāṃ mūlaṃ navānāṃ ca pṛthagvadāśu . nyāsaḥ rū  9 mūlaṃ rū 3 vā rū 3ṃ . nyāsaḥ rū 9ṃ eṣāmavargatvānmūlaṃ nāsti . iti dhanarṇavargamūle .
     khasaṅkalavyavakalane karaṇasūtraṃ vṛttārdham . khayoge viyoge dhanarṇaṃ tathaiva cyutaṃ śūnyatastadviparyāsameti . udā° rūpatrayaṃ svaṃ kṣayagaṃ ca khaṃ ca kiṃ syāt khayuktaṃ vada khāccyutaṃ ca . nyāsaḥ rū 3 rū 3ṃ rū° etāni khayutānyavikṛtānyeva . rū 3 rū 3ṃ rū° etāni khāccyutāni rū 3ṃ rū 3 vipraryastāni . chedaṃ guṇaṃ guṇaṃ chedaṃ vargaṃ mūlaṃ padaṃ kṛtim . ṛṇaṃ svaṃ svamṛṇaṃ kuryāddṛśye rāśiprasiddhaye līlā° .

ṛṇakāti tri° ṛṇavadavaśyaphalapradā kātiḥ stutiryasya . avaśyaphaladāyakastutiśālini sāsahimṛṇakātimadābhyam ṛ° 8, 61, 12 . ṛṇakātiḥ ṛṇavadavaśyaphalapradastutikaḥ bhā° .

ṛṇañcaya pu° nṛ pabhede ṛṇañcayasya prayatā maghāni ṛ° 5, 30, 12, ṛṇañcayasyaitannāmakasya rājñaḥ bhā° ṛṇañcaye rājani ruśamānām ṛ° 5, 30, 14 .

ṛṇacit pu° ṛṇamiva cinoti ci--kvip . ṛṇasyeva stotṛkāmasyādhāyake yajamāne . sa ṛṇacidṛṇayā brahmaṇaspatiḥ ṛ° 2, 23, 17 . ṛṇacit stotṛkāmamṛṇamiva cinoti bhā° .

ṛṇadāsa pu° ṛṇāt mocanena kṛtodāsaḥ . dāsabhede . gṛhajātastathā krīto labdhodāyādupāgataḥ . anākālamṛtastadvadāhitaḥ svāminā ca yaḥ . mokṣito mahataścarṇādyuddhe prāptaḥ paṇe jitaḥ . tavāhamityupagataḥ prabrajyāvasitaḥ kṛtaḥ . bhaktadāsaśca vijñeyastathaiva baḍavāhṛtaḥ . vikretā cātmanaḥśāstre dāsāḥpañcadaśa smṛtāḥ nāradaḥ . gṛhe dāsyāñjāto gṛhajātaḥ . krītomūlyena, labdhaḥ pratigrahādinā . dāyādupāgataḥ pitrādidāsaḥ . anākālabhṛtodurbhikṣe yo dāsatvāya maraṇādrakṣitaḥ . āhitaḥ khāminā dhanagrahaṇenādhitāṃ nītaḥ . ṛṇamocanena dāsatvamabhyupagataḥ ṛṇadāsaḥ mitā° .

ṛṇamatkuṇa pu° ṛṇaṃ parakṛtarṇaṃ mamaiveti kuṇati kuṇa--ka supsupeti sa° . pratibhuvi (jāmin) śabdara° . sa hi parakīyarṇasya madīyatvena khyāpayatīti tasya tathātvam .

ṛṇamārgaṇa pu° ṛṇaṃ mārgayate pararṇaṃ svagatatvena prārthayate mārga--lyu 6 ta° . (jāmina) pratibhuvi hārā° .

ṛṇamukti strī ṛṇānmucyate'nayā muca--karaṇe ktin . ṛṇaśodhane trikā° . ṝṇamokṣo'pyatra hārā° .

ṛṇamocana na° ṛṇāt mocayati muca--ṇic--lyu 5 ta° . kāśīsthe tīrthabhede kāśīkhaṇḍe prasiddham .

ṛṇalekhya na° ṛṇasūcakaṃ lekhyaṃ lekhapatram . ṛṇagrahaṇasūcake vyavahāropayogini (svata) (tamaḥsuka) ityādi prasiddhe patrabhede . tallekhanaprakārādi mitā° darśitaṃ yathā tatra lekhyaṃ dvibidhaṃ śāsanaṃ jānapadaṃ ceti . śāsanaṃ nirūpitaṃ jānapadamabhidhīyate . tacca dvividham svahastakṛtamanyakṛtaṃ ceti . tatra svahastakṛtamasākṣikam, anyakṛta sasākṣikam . anayośca deśācārānusāreṇa prāmāṇyam yadāha nāradaḥ . lekhyantu dvividhaṃ jñeyaṃ svahastānyakṛtaṃ tathā . asākṣimatsākṣimacca siddhirdeśasthitestayoriti tatrānyakṛtamāha . yaḥ kaścidarthoniṣṇātaḥ svarucyā tu parasparam . lekhyantu sākṣimat kāryaṃ tasmin dhanikapūrvakam yā° . dhanikādhamarṇayoryo'rtho hiraṇyādiḥ parasparaṃ svarucyā iyatā kālenaitāvaddeyamitīyatī ca pratimāsaṃ vṛddhiriti niṣṇāto vyavasthitaḥ tasminnarthe kālāntare vipratipattau vastutattvanirṇayārthaṃ lekhyam sākṣimaduktalakṣaṇasākṣiyuktam dhanikaṃ pūrvo yasmin taddhanikapūrvakam dhanikanāmalekhanapūrvakamiti yāvat kāryaṃ kartavyam . uktalakṣaṇāḥ sākṣiṇo vā kartavyāḥ kartrā tu yatkṛtaṃ kāryaṃ siddhyarthantasya sākṣiṇaḥ . pravartante vivādeṣu svakṛtaṃ vāpyalekhakamiti smaraṇāt . api ca samāmāsatadardhāharnāmajātisvagotrakaiḥ . sabrahmacārikātmīyapitṛnāmādicihnitam yā° samā saṃvatsaraḥ māsaḥ caitrādistadardhaḥ pakṣaḥ śuklaḥ kṛṣṇī vā ahastithiḥ pratipadādiḥ . nāma dhanikādhamarṇayoḥ . jātiḥ brāhmaṇādiḥ svagotraṃ vāśiṣṭhādigotrametaiḥ samādibhiścihnitam . tathā sabrahmacārikaṃ bahvṛcādiśākhāprayuktaṃ guṇanāma bahvṛcaḥ kaṭha iti . ātmīyapitṛnāma dhanikarṇikapitṛnāma . ādigrahaṇāddravya jāti saṃkhyācārādergrahaṇam . eteścihnitaṃ lekhyaṃ kāryamiti gatena sambandhaḥ . kiñca samāpte'rthe ṛṇī nāma svahastena niveśayet . mataṃ me'sukaputrasya yadatropari lekhitam yā° dhanikādhamarṇayoryo'rthaḥ svarucyā vyavasthitaḥ tasminnarthe samāpte likhite ṛṇī adhamarṇonāmātmīyaṃ svahastenāsmiṃllekhye yadupari lekhitaṃ tanmamāmukaputrasya matamabhipretamiti niveśayet patre vilikhet . tathā sākṣiṇaśca svahastena pitṛnāmakapūrvakam . atrāhamamukaḥ sākṣī likheyuriti te samāḥ yā° . tasmin lekhye ye sākṣiṇo likhitāḥ te'pyātmīyapitṛnāmalekhanapūrvakamasminnarthe ahamamuko devadattaḥ sākṣīti svahastenaikaikaśo likheyuste ca samāḥ saṃkhyāto guṇataśca kartavyāḥ . yadyadhamarṇaḥ sākṣī vā lipijño na bhavati tadā'dhamarṇo'nyena sākṣī ca sākṣyantareṇa sarvasākṣisannidhau svamataṃ lekhayet . yathāha nāradaḥ alipijña ṛṇī yaḥ syāt svamataṃ tu sa lekhayet . sākṣī vā sākṣiṇānyena sarvasākṣisamīpataḥ iti api ca ubhayābhyarthitenaitanmayāhyamukasūnunā . likhitaṃ hyamukeneti lekhako'nte tato likhet yā° . tato lekhako dhanikādhamarṇikābhyāmubhābhyāṃ prārthitena mayā'mukena devadattena viṣṇumitrasūnunā etallekhyaṃ likhitamityante likhet sāmprataṃ svakṛtaṃ lekhyamāha . vināpi sākṣibhirlekhyaṃ svahastalikhitaṃ tu yat . tatpramāṇaṃ smṛtaṃ lekhyaṃ balopadhikṛtādṛte yā° . yallekhyaṃ svahastena likhitaṃ adhamarṇena tat sākṣibhirvināpi pramāṇaṃ smṛtaṃ manvādibhiḥ . balopadhikṛtādṛte . balena balātkāreṇa, upadhinā chalalobhaktodhabhayamadādilakṣaṇena yatkṛtaṃ tasmādvinā . nārado'pyāha mattābhiyuktastrībālabalātkārakṛtaṃ ca yat . tadapramāṇaṃ likhitaṃ bhayopadhikṛtantatheti . taccaitat svahastakṛtaṃ parahastakṛtañca yallekhyaṃ deśācārānusāreṇa sabandhakavyavahāre bandhakavyavahārayuktamarthakramāparilopena lipyakṣarāparilopena ca lekhyamityetāvanna punaḥ sādhuśabdaireva prātisvikadeśabhāṣayāpi lekhanīyam yathāha nāradaḥ deśācārāviruddhaṃ yadvyaktādhividhilakṣaṇam . tatpramāṇaṃ smṛtaṃ lekhyamaviluptakramākṣaramiti . vidhānaṃ vidhirādhervidhirādhīkaraṇantasya lakṣaṇam gopyādhibhogyādhikālakṛtamityādi tadvyaktaṃ vispaṣṭa yasmiṃstadvyaktādhividhilakṣaṇam . aviluptakra mākṣaram arthānāṃ kramaḥ kramaścākṣarāṇi ca kramākṣarāṇi aviluptāni kramākṣarāṇi yasmiṃstaṭaviluptakramākṣaram . tadevaṃ bhūtaṃ likhitaṃ pramāṇam . rājaśāsaṃnavanna sādhuśabdaniyamo'tretyabhiprāyaḥ . lekhyaprasaṅgena lekhyārūḍhamapyṛṇaṃ tribhireva deyamityāha ṛṇaṃ lekhyakṛtaṃ deyaṃ puruṣaistribhireva tu . yathā sākṣyādikṛtamṛṇaṃ tribhireva deyam tathā lekhyakṛtamapyāhartṛputratatputraistribhireva deyam . na caturthādibhiriti niyamyate . nanu putrapautrairṛṇandeyamityaviśeṣeṇarṇamātraṃ tribhireva deyamiti niyatameva . bāḍhamasyaivotsargasya patrārūḍharṇaviṣaye smṛtyantaraprabhabāmapavāda śaṅkāmapanetumidaṃ vacanamārabdham . tathā hi patralakṣaṇamabhidhāya kātyāyanenābhihitam evaṃ kālamatikrāntaṃ pitṝṇāṃ dāpyate ṛṇamiti . itthaṃ patrārūḍhamatikrāntakālamapi pitṝṇāṃ sambandhi dāpyate . atra pitṝṇāmiti bahuvacananidaśāt kālamatikrāntamiti vacanāccaturthādirdāpyata iti pratīyate . tathā hārītenāpi lekhyaṃ yasya bhaveddhaste lābhantasya vinirdiśediti . atrāpi yasya haste patramasti tasyarṇalābha iti sābhānyena caturthādibhyopyṛṇalābho'stīti pratīyate . ataścaitadāśaṅkāni vṛttyartham etadvacanamiti yuktam . vacanadvayantu yogīśvaravacanānusāreṇa yojanīyam . asyāpavādamāha ādhistu bhujyate tāvadyāvattanna pradīyate . sabandhake'pi patrārūḍhe ṛṇe tribhireva deyamiti niyamādṛṇāpakaraṇānadhikāreṇā''dhyāharaṇe'pyanadhikāraprāptāvidamucyate . yāvaccaturthena pañcamena vā ṛṇaṃ na dīyate tāvadevādhirbhujyata iti vadatā sabandhakarṇāpākaraṇe caturthāderapyadhikāro darśitaḥ . nanvetadapyayuktameva . phalabhogyo na naśyatīti sattham . tadapye tasminnasatyapavādavacane puruṣatrayaviṣayameva syāditi sarvamanavadyam . prasiṅgikaṃ parisamāpya prakṛtamevānusarati . deśāntarasthe durlekhye naṣṭonmṛṣṭe hṛte tathā . bhinne dagdhe'thavā chinnelekhyamanyattu kārayet yā° . vyavahārākṣame patre patrāntaraṃ kuryāditi vidhīyate . vyavahārākṣamatvaṃ cātyantavyavahitadeśāntarasthe patre durlekhye duṣṭāni sandihyamānāni avācakāni vā lekhyāni lipyakṣarāṇi padāni vā yasmiṃstasmin durlekhye naṣṭe kālavaśena, unmṛṣṭe masīdaurbalyādinā, mṛdite lipyakṣare, hṛte taskarādibhiḥ, bhinne vidalite, dagdhe agninā, chinne dvidhābhūte sati dvirbhavati . etaccārthipratyarthinoḥ parasparānumatau satyāṃ vimatyāntu vyavahāraprāptau deśāntarasthapatrānayanādhvāpekṣayā kālodātavyaḥ durdeśāvasthite naṣṭe vā patre sākṣibhireva vyavahāranirṇayaḥ kāryaḥ . yathā ha nāradaḥ lekhye deśāntaranyaste śīrṇedurlikhite hṛte . satastatkālakaraṇamasatodraṣṭṛdarśanamiti . sato vidyamānapatrasya deśāntarasthasyānayanāya kālakaraṇaṃ kālāvadhirdātavyaḥ asataḥ punaravidyamānasya patrasya pūrvaṃ ye draṣṭāraḥ sākṣiṇastairdarśanaṃ vyavahāraparisamāpanaṃ kāryam . yadā tu sākṣiṇo na santi tadā divyena nirṇayaḥ kāryaḥ . alekhyasākṣike daivīṃ vyavahāre vinirdiśediti smaraṇāt . etacca jānapadaṃ vyavasthāpatraṃ sandigdhaṃ cet svahastalikhitādibhiḥ śodhanīyam sandigdhalekhyaśuddhiḥ syāt svahastalikhitādibhiḥ ktiprāptikriyācihna saṃbandhāgamahetubhiḥ yā° ukteḥ .

ṛṇādāna na° ṛṇamādīyate yatra . smṛtyukte aṣṭādaśavivādāntargate vyavahārabhede teṣāmādyamṛṇādānamityādīni aṣṭādaśa vyavahārapadāni manunā darśitāni . tallakṣaṇādi nāradādivākyena mitā° darśitaṃ yathā adhunāṣṭādaśānāṃ vyavahārapadānāmādyamṛṇādānapadaṃ darśayati . aśītibhāgo vṛddhiḥ syādityādinā mocya ādhistadutpanne praviṣṭe dviguṇe dhane ityevamantena . taccārṇādānaṃ saptabidham . īdṛśamṛṇandeyamīdṛśamadeyamanenādhikāriṇā deyamasmin samaye deyamanena prakāreṇa deyamityadhamarṇe pañcavidhamuttamarṇe dānavighirādānavidhiśceti dvividhamiti . etacca nāradena syaṣṭīkṛtam ṛṇandeyamadeyañca yena yatra yathā ca yat . dānagrahaṇadharmaśca ṛṇādānamiti smṛtamiti tatra prathamamuttamarṇasya dānabidhimāha tatpūrvakatvāditareṣām . aśītibhāgo vṛddhiḥ syānmāsimāsi sabandhake . varṇakramācchataṃ dvitricatuṣpañcakamanyathā yā° māsimāsi pratimāsaṃ viśvāsārthaṃ yadādhīyate ādhiriti yāvat bandhakena saha vartata iti sabandhakaḥ prayogastasmin sabandhake prayoge prayuktasya dravyasyāśītitamobhāgo vṛddhirdharmyā bhavati . anyathā bandhakarahite prayoge varṇānāṃ brāhmaṇādīnāṃ krameṇa dvitricatuḥpañcakaṃ śataṃ dharmyaṃ bhavati . brāhmaṇe'dhamarṇe dvikaṃ śatam, kṣatriye trikaṃ, vaiśye catuṣkaṃ, śūdre pañcakaṃ, māsimāsītyeva . dvau vā trayo vā catvāro vā pañca vā dvitricatuḥpañcāḥ dvitricatuḥpañcā asmin śate vṛddhirdīyate iti dvitriḥcatupañcakaṃ śatam . tadasmin vṛddhyāyalābhaśulkopadā dīyate iti (pā0) kan . iyaṃ vṛddhirmāsimāsi gṛhyata iti kālikā . iyameva vṛddhirdivasagaṇanayā vibhajya pratidivasaṃ gṛhyamāṇā kāyikābhavati tathā ca nāradena . kāyikā kālikā caiva kāritā ca tathā'parā . cakravṛddhiśca śāstreṣu tasya vṛddhiścaturvidhā ityuktvottam kāyāvirodhinī śaśvataṇapādādiḥ kāyikā . pratimāsaṃ sravantī yā vṛddhissā kālikā matā . vṛddhiḥsā kāritā nāma yarṇikena svayaṃ kṛtā . vṛddherapi punarvṛddhiścakravṛddhirudāhṛteti . gṛhītṛviśeṣeṇa vṛddheḥ prakārāntaramāha . kāntāragāstu daśakaṃ sāmudrā viṃśakaṃ śatam yā° . kāntāramaraṇyantatra gacchantīti kāntāragāḥ ye vṛddhyā dhanaṃ gṛhītvādhikalābhārthamatigahanaṃ prāṇadhanavināśaśaṅkāsthānaṃ praviśanti te daśakaṃ śataṃ dadyuḥ . ye ca samudragāste viṃśakaṃ śataṃ māsimāsītyeva . etaduktambhavati kāntāragebhyo daśakaṃ śataṃ sāmudrebhyaśca viṃśakaṃ śatam uttamarṇa ādadyāt mūlavināśasyāpi śaṅkitatvāt iti . idānīṃ kāritāṃ vṛddhimāha . dadyurvā svākṛtāṃ vṛddhiṃ sarve sarvāsu jātiṣu yā° . sarve brāhmaṇādayo'dhamarṇā abandhake sabandhake vā svakṛtāṃ svābhyupagatāṃ vṛddhiṃ sarvāsu jātiṣu dadyuḥ . kvacidakṛtāpi vṛddhirbhavati yathāha nāradaḥ na vṛddhiḥ prītidattānāṃ syādanākāritā kvacit . anākāritamapyūrdhaṃ vatsarārdhādvivardhata iti . yastu yācitakaṃ gṛhītvā deśāntaraṃ gatastaṃ prati kātyāyanenoktam . yo yācitakamādāya tadadattvā diśaṃ vrajet . ūrdhvaṃ saṃvatsarāttasya taddhakaṃ vṛddhimāpnuyāditi yaśca yācitakamādāya yācito'pyadattvā deśāntaraṃ yāti tam prati tenaivoktam . kṛtoddhāramadattvā yo yācitastu diśaṃ vrajet . ūrdhvaṃ māsatrayāttasya taddhanaṃ vṛddhimāpnuyāditi yaḥ punaḥ svadeśe sthita eva yācito yācitakaṃ na dadāti taṃ yāca nakālādārabhya vṛddhiṃ dāṣayedrājā . yathā ha svadeśe'pi sthito yastu na dadyādyācitaḥ kvacit . tantato'kāritāṃ vṛddhimanicchantaṃ ca dāpayediti . anākārita vṛddherapavādo nāradenoktaḥ ṣaṇyamūlyambhṛtirnyāsodaṇḍoyaśca prakalpitaḥ . vṛthādānākṣikapaṇā vardhante nāvivakṣitāḥ . avivakṣitā anākāritā iti . adhunā dravyaviśeṣe vṛddhiviśeṣamāha . santatistu paśustrīṇām yā° paśūnāṃ strīṇāṃ santatireva vṛddhiḥ paśūnāṃ strīṇā mpoṣaṇāsamarthasya tatpuṣṭisantatikāmasya prayogaḥ sambhavati . grahaṇañca kṣīraparicaryārthinaḥ . adhunā prayuktasya dravyasya vṛddhigrahaṇamantareṇa cirakālāvasthitasyakasya dravyasya kiyatī parā vṛddhirityapekṣite āha rasasyāṣṭaguṇā parā . vastradhānyahiraṇyānāñcatustridviguṇā parā yā° . rasasya tailaghṛtādervṛddhigrahaṇamantareṇa cirakālāvasthitasya svakṛtayā vṛddhyā vardhamānasyāṣṭaguṇā vṛddhiḥ parā nātaḥ paraṃ vardhate . tathā vastradhānyahiraṇyānāṃ yathāsaṃkhyaṃ caturguṇāḥ triguṇādviguṇā ca vṛddhiḥ parā . vasiṣṭhena tu rasasya traiguṇyamuktam dviguṇaṃ hiraṇyaṃ triguṇaṃ dhānyam dhānyenaiva rasā vyākhyātāḥ puṣpamūlaphalāni ca tulādhṛtaṃ tritayamaṣṭaguṇamiti . manunā tu dhānyasya puṣpamūlaphalādīnāñca pañcaguṇatvamuktam . dhānye śade lave vāhye nātikrāmati pañcatāmiti śadaḥ kṣetraphalaṃ puṣpamūlaphalādi . lavomeṣorṇā camarīkeśādi . vāhyovalīvardaturagādiḥ . dhānyaśadalavavāhyaviṣayā vṛddhiḥ pañcaguṇatvannātikrāmatīti . tatrādhamarṇayogyatāvaśena durbhikṣādikālavaśena ca vyavasthā draṣṭavyā . etacca sakṛtprayoge sakṛdāharaṇe ca veditavyam . puruṣāntarasaṅkramaṇena prayogāntarakaraṇe tasminneva vā puruṣe anekaśaḥ prayogāntarakaraṇe suvarṇādikaṃ dveguṇyādyatikramya pūrvavadvardhate . sakṛtprayoge'pi pratidinam pratimāsamprati vatsaraṃ vā vṛddhyāharaṇe'dhamarṇadeyasya dvaiguṇyasambhavāt pūrvāhṛtavṛddhyā saha dvaiguṇyamatikramya vardhata eva yathāha manuḥ kusīdavṛddhirdvaiguṇyaṃ nātyeti sakṛdāhṛtā . sakṛdāhitetyapi pāṭho'sti . upacayārthaṃ prayuktaṃ dravyaṃ kusīdantasya vṛddhiḥ kusīdavṛddhirdvaiguṇyaṃ nātyeti nātikrāmati yadi sakṛdāhitā sakṛtprayuktā puruṣāntarasaṃkramaṇādinā prayogāntarakaraṇe dvaiguṇyamatyeti . sakṛdāhṛte ti pāṭhe śanaiḥ pratidinampratimāsaṃ prativatsaraṃ vā'dhamarṇādāhṛtā dvaiguṇyamatyetīti vyākhyeyam . tathā gautamenāpyuktam cirasthāne dvaiguṇyam prayogasyeti prayogasyetyekavacananirdeśāt prayogāntarakaraṇe dbaiguṇyātikramo'bhipretaḥ . cirasthāna iti nirdeśācchanaiḥ śanairvṛddhergrahaṇe dvaiguṇyātikramodarśitaḥ . ṛṇaprayogadharmā uktāḥ sāmpratam prayuktasya dhanasya grahaṇadharmā ucyante . prapannaṃ sādhayannarthaṃ na vācyo nṛpaterbhavet . sādhyamānonṛpaṅgacchan daṇḍyodāpyañca taddhanam yā° . prapannamabhyupagatamadhamarṇena dhanaṃ sākṣyādibhirbhāvitaṃ sādhayan pratyāharan dharmādibhirupāyaiḥ uttamarṇī narapaterna vācyonivāraṇīyo na bhavati . dharmādayaścopāyā manunā darśitāḥ . dharmeṇa vyavahāreṇa, chalenācaritena ca . prayuktaṃ sādhayedarthaṃ pañcamena balena ceti dharmeṇa prītiyuktena sāmavacanena, vyavahāreṇa sākṣilekhādyupāyena, chalena utsavādivyājena bhūṣaṇādergrahaṇena, ācaritena abhojanena . pañcamenopāyena balena nigaṭabandhabādinā upacayārthaṃ prayuktaṃ dravyametairupāyairātmasātkuryāditi . prapannaṃ sādhayannathaṃ na vācya iti vadannapratipannaṃ sādhayan rājñā nivāraṇīya iti darśayati . etadeva spaṣṭīkṛtaṅkātyāyanena pīḍayedyodhanī kañcidṛṇikaṃ nyāyavādinam . tasmādarthāt sa hīyeta tatsamaṃ prāpnuyāddamamiti . yastu dharmādibhirupāthaiḥ prapannamarthaṃ sādhyamāno yācyamāno nṛpaṃ gacchet . rājānamabhigamya sādhayantamabhiyuṅkte sa daṇḍyo bhavati śaktyanusāreṇa . dhanine taddhanandāpyañca . rājñā dāpane ca prakārādarśitāḥ rājā tu svāmine vipraṃ sāntvenaiva pradāpayet . deśācāreṇa cānyāṃstu duṣṭān sampīḍya dāpayet . rikthinaṃ suhṛdaṃ vāpi chalenaiva pradāpayediti yā° . sādhyamāno nṛpaṅgacchedityetat smṛtyācāravyapetenetyasya pratyudāharaṇaṃ boddhavyam . bahuṣūttamarṇikeṣu yugapatprāptembeko'dhamarṇikaḥ kena krameṇa dāpyorājñetyapekṣita āha! gṛhītānukramāddāpyodhanināmadhamarṇikaḥ . dattvā tu brāhmaṇāyaiva nṛpatestadanantaram yā° . samānajātīyeṣu yenaiva krameṇa dhanaṃ gṛhītantenaiva krameṇādhamarṇiko dāpyorājñā, bhinnajātīyeṣu tu brāhmaṇādikrameṇa . yadā tu punaruttamarṇo durbalaḥ pratipannamarthandharmādibhirupāyaiḥ sādhayitu maśaknuvan rājñā sādhitārthobhavati tadā'dhamarṇasya daṇḍasuttamarṇasya ca bhṛtidānamāha rājñā'dhamarṇikodāpyaḥ sādhitāddaśakaṃ śatam . pañcakañca śatandāpyaḥ prāptārthohyuttamarṇikaḥ yā° . adhamarṇikorājñā pratipannārthātsādhitāddaśakaṃ śataṃ dāpyaḥ patipannasya sādhitasyārthasya daśamagaṃśaṃ rājādhamarṇikāddaṇḍarūpeṇa gṛhṇīyādityarthaḥ . uttamarṇikastu prāptārthaḥ pañcakaṃ śataṃ bhṛtirūpeṇa dāpyaḥ sādhitasyārthasya viṃśatitamambhāgam uttamarṇādrājābhṛtyarthaṃ gṛhṇīyādityarthaḥ . apratipannārthasādhane tu daṇḍavibhāgo darśitaḥ nihnave bhāvitodadyāt ityādinā . sadhanamadhamarṇikampratyuktamadhunā nirdhanamadhamarṇikampratyāha . hīnajātimparikṣīṇamṛṇārthaṃ karma kārayet . brāhmaṇastu ṣarikṣīṇaḥ śanairdāpyo yathodayam yā° . brāhmaṇādijātiruttamarṇo hīṃnajātiṃ kṣatriyādimparikṣīṇaṃ nirdhanamṛṇārthamṛṇanivṛttyarthaṃ karma svajātyanurūpaṃ kārayettatkudumbāvirodhena . brāhmaṇaḥ punaḥ parikṣīṇo nirdhanaḥ śanairyathodayaṃ yathāsambhavamṛṇandāpyaḥ . atra hīnajātigrahaṇaṃ samajāterapyupalakṣaṇamataśca samajātimapi parikṣīṇaṃ yathocitaṃ karma kārabet . brāhmaṇagrahaṇaṃ ca śreyojāte rupalakṣaṇamataśca kṣatriyādirapi kṣīṇo vaiśyādeḥśanaiḥśanai rdāpyoyathodayam etadeva spaṣṭīkṛtaṃ manunā karmaṇāpi samaṅkuryāddhanikenādhamarṇikaḥ . samā'pakṛṣṭajātiśca dadyacchreyāṃstu tacchanairiti . uttamarṇena samaṃ nivṛttottamarṇādhamarṇavyapadeśamātmānamadhamarṇaḥ karmaṇā kuryādityarthaḥ . kiñca dīyamānaṃ na gṛhṇāti prayuktaṃ yaḥ svakandhanam . madhyasthasthāpitaṃ tatsyādvardhate na tataḥ param yā° upacayārthaṃ dattaṃ dhanamadhamarṇena dīyamānamuttamarṇovṛddhilobhādyadi na gṛhṇāti tadā'dhamarṇena madhyasthahaste sthāpita syāttadā tataḥsthāpanādūrdhanna vardhate . atha sthāpitamapi yācyamāno na dadāti tataḥ pūrbavadvardhata eva . idānīndeyamṛṇaṃ yadā yena ca deyantadāha . avibhaktai kuṭumbārthe yadṛṇantu kṛtambhavet . dadyustadvakthinaḥ prete proṣite vā kuṭumbini yā° avibhaktairbahubhiḥ kuṭumbārthamekaikena vā yadṛṇaṃ kṛtantadṛṇaṃ kuṭumbī dadyāttasmin prete proṣite vā tadṛkthinaḥ sarve dadyuḥ . yena deya mityatra pratyudāharaṇamāha . na yoṣit patiputrābhyānna putreṇa kṛtampitā . dadyādṛte kuṭumbārthānna patiḥ strīkṛtantathā yā° . patyā kṛtamṛṇaṃ yoṣidbhāryā naiva dadyāt . putreṇa kṛtaṃ yoṣit mātā na dadyāt . tathā putreṇa kṛtampitā na dadyāttathā bhāryākṛtampatirna dadyātkuṭumbārthādṛta iti sarvaśeṣamataśca kudumbārthaṃ yena kenāpi kṛtaṃ tatkuṭumbinā deyam kuṭumbārthe'dhyadhīno'pi vyavahāraṃ samācaret . svadeśe vā videśe vā tanna vidvān vicālayet iti manu (adhyadhīnaḥ dāsaḥ) . tadabhāvetaddāyaharairdeyamiti uktameva . putrapautrairṛṇandeyamiti vakṣyati tasya purastādapavādamāha surākāmadyūtakṛtandaṇḍaśulkāvaśiṣṭakam . vṛthādānantathaiveha putrodadyānna paitṛkam yā° . surāpāṇena yat kṛtamṛṇaṃ kāmakṛtaṃ strīvyasanena kṛtam . dyūte parājayanirvṛttaṃ daṇḍaśulkayoravaśiṣṭaṃ vṛthādānaṃ dhūrtavandimallādibhyo yat pratijñātam dhūrte vandini malle ca kuvaidye kitave śaṭhe cāṭacāraṇacaureṣu dattaṃ bhavati ni phalamiti smaraṇāt . etadṛṇam pitrā kṛtaṃ putrādiḥ śauṇḍikādibhyo na dadyāt . atra daṇḍaśulkāvaśiṣṭakamityavaśiṣṭagrahaṇāt sarvaṃ dātavyamiti na mantavyam daṇḍaṃ vā daṇḍaśeṣaṃ vā śulkantaccheṣameva vā . na dātavyantu putreṇa yacca na vyavahārikam ityauśanaḥ smaraṇāt . gautamenāpyuktam madyaśulkadyūtadaṇḍā na putrāmadhyāvaheyuriti . na putrasyopari bhavantītyarthaḥ . anenādeyamṛṇamuktam . na patiḥ strīkṛtaṃ tathetyasyāpavādamāha . gopaśauṇḍikaśailūṣarajakavyādhayoṣitām . ṛṇaṃ dadyāt patistāsāṃ yasmādvṛttistadāśrayā yā° . gopo gopālaḥ śauṇḍikaḥ surākāraḥ śailūṣonaṭaḥ rajakovastrāṇāṃ rañjakaḥ . vyādhomṛgayuḥ eṣāṃ yoṣidbhiryadṛṇaṃ kṛtantatpatibhirdeyaṃ yasmātteṣāṃ vṛttirjīvanaṃ tadāśrayā yoṣidadhīnā . yasmādvṛttistadāśrayeti hetuvyavadeśādanye'pi ye yoṣidadhīnajīvinaste'pi yoṣitkṛtamṛṇaṃ dadyuriti gamyate . patikṛtambhāryā na dadyādityasyāpavādamāha pratipannaṃ striyā deyaṃ patyā vā saha yat kṛtam . svayaṃkṛtaṃ vā yadṛṇaṃ nānyata strī dātumarhati yā° . mumūrṣuṇā pravatsyatā vā patyā niyuktayā ṛṇadāne yatpratipannantatpatikṛtamṛṇandeyaṃ yacca patyā saha bhāryayā kṛtantadapi bhartrabhāve bhāryayā aputrayā deyam . yacca svayameva kṛtamṛṇaṃ tadapi deyam . nanu pratipannāditrayaṃ striyā deyamiti na vaktavyam sandehā bhāvāt ucyate . bhāryā putraśca dāsaśca traya evādhanāḥ smṛtāḥ . yatte samadhigacchanti yasyaite tasya taddhanamiti vacanānnirdhanatvena pratipannādiṣvadānaśaṅkāyāmidamucyate . pratipannaṃ striyā deyamityādi . na cānena vacanena stryādīnāṃ nirdhanatvamabhidhīyate pāratantryamātrapratipādanaparatvāt . etacca vibhāgaprakaraṇe spaṣṭīkariṣyate . nānyat strīdātumarhatītyetattarhi na vaktavyam vidhānenaivānyatra pratiṣedhasiddheḥ . ucyate pratipannaṃ striyā deya patyā vā maha yat kṛtam ityanayorapavādārthamucyate . anyacca surākāmādivacanopāttaṃ pratipannamapi patyā sahakṛtamapi na deyamiti . punarapi yadṛṇaṃ dātavyaṃ yena ca dātavyaṃ yatra ca kāle dātavyaṃ tattritayamāha pitari proṣite prete vyasanābhipariplute . putrapautrairṛṇandeyaṃ nihnave sākṣibhāvitam yā° . pitā yadi dātavyamṛṇamadattvā preto dūradeśaṅgato'cikitsanīyavyādhyādyabhibhūto vā tadā tatakṛtamṛṇamavaśyandeyaṃ putreṇa pautreṇa vā pitṛdhanābhāve'pi putratvena pautratvena ca . tatra kramo'pyayameva pitrabhāve putraḥ putrābhāve pautra iti . putreṇa pautreṇa vā nihnave kṛte'rthinā sākṣyādibhirbhāvitamṛṇandeyaṃ putrapautrairityanvayaḥ . atra pitari proṣita ityetāvaduktaṃ kālaviśeṣastu nāradenokto draṣṭavyaḥ . nārvāk saṃvatsarādviṃśāt pitari prīṣite sutaḥ . ṛṇaṃ dadyāt pitṛvye vā jyeṣṭhe bhrātaryathāpi veti prete'pyaprāptavyavahārakālastu na dadyāt prāptavyavahārakālastu dadyāt sa ca kālastenaiva darśitaḥ . garbhasthaiḥ sadṛśo jñeya āṣṭamādvatsarācchiśuḥ . bāla āṣoḍaśādvarṣāt paugaṇḍaśceti śabdyate . parato vyavahārajñaḥ svatantraḥ pitarāvṛta iti . yadyapi pitṛmaraṇādūrdhaṃ bālo'pi svatantrojātastathāpi na ṛṇabhāg bhavati . yathā ha aprāptavyavahāraścet svatantro'pi hi narṇabhāk . svātantryaṃ hi smṛtaṃ jyeṣṭhe jyaiṣṭhyaṃ guṇavayaḥkṛtamiti . tathā āsedhāhvānaniṣedhaśca dṛśyate . aprāptavyavahāraśca dūtodānonmukho vratī . viṣamasthaśca nāsedhyo na caitānāhvayennṛpaḥ iti tasmāt . ataḥ putreṇa jātena svārthamutsṛjya yatnataḥ . ṛṇāt pitā mocanīyoyathā nonarakaṃ vrajediti . putreṇa vyavahārajñatayā jātena niṣpanneneti vyākhyeyam . śrāddhe tu bālasyāpi adhikāraḥ na brahmābhivyāhārayedanyatra svadhāninayanāditi gautamasmaraṇāt . putrapautrairiti bahuvacananirdeśādbahavaḥ putrā yadi vibhaktāḥ, svāṃśānurūpeṇarṇaṃ dadyuḥ . avibhaktāścet sambhūya samutthānena guṇapradhānabhāvena vartamānānāṃ pradhānabhūtaeva dadyāditi gamyate yathāha nāradaḥ ata ūrdhaṃ pituḥ putrā ṛṇaṃ dadyuryathāṃśataḥ . avibhaktā vibhaktā vā yastāṃ codvahate dhuramiti . atra ca yadyapi putrapautrairṛṇaṃ deyamityaviśeṣeṇoktam . tathāpi putreṇa yathā pitā savṛddhikanda dāti tathaiva deyaṃ pautreṇa tu samaṃ mūlameva dātavyaṃ na vṛddhiṃriti viśeṣo'vagantavyaḥ . ṛṇamātmīyavat pitryaṃ putrairdeyaṃ vibhāvitam . paitāmahaṃ samaṃ deyamadeyaṃ tatsutasya tu itivṛhaspativacanāt . atra vibhāvitamityaviśeṣopādānāt sākṣibhāvitamityatra sākṣigrahaṇaṃ pramāṇopalakṣaṇam . samaṃ yāvadgṛhītaṃ tāvadeva deyaṃ na vṛddhiḥ tatsutasya prapautrasyādeyamagṛhītadhanasya . etaccottaraśloke spaṣṭayiṣyate . ṛṇāpakaraṇe ṛṇī tatputraḥ pautra iti trayaḥ kartārodarśitāḥ teṣāñca samavāye kramo'pi darśitaḥ .
     idānīṃ kartrantarasamavāye ca kramamāha . ṛkthagrāha ṛṇaṃ dāpyoyoṣidgrāhastathaiva ca . putro'nanyāśritadravyaḥ putrahīnasya ṛkthinaḥ yā° . anyadīyaṃ dravyamanyasya krayādivyatirekeṇa yat svīyaṃ bhavati tadṛkthaṃ vibhāgadvāreṇa ṛkthaṃ gṛhṇātīti ṛkthagrāhaḥ sa ṛṇaṃ dāpyaḥ . etaduktam bhavati yo yadīyandravyaṃ riktharūpeṇa gṛhṇāti sa tatkṛtam ṛṇaṃ dāpyo na caurādiriti . yoṣitaṃ bhāryāṃ gṛhṇātīti yoṣidgrāhaḥ sa tathaiva ṛṇaṃ dāpyaḥ . yo yadīyāṃ yoṣitaṃ gṛhṇāti sa tatkṛtamṛṇaṃ dāpyaḥ yoṣito'vimājyadravyatvena ṛkthavyapadeśānarhatvādbhedena nirdeśaḥ . putraścānanyāśritadravya ṛṇaṃ dāpyaḥ anyamāśritamanyāśritam mātṛpitṛsambandhidravyaṃ yasyāsāvanyāśritadravyaḥ na anyāśritadravyo'nanyāśrita dravyaḥ putrahīnasya ṛkthina ṛṇaṃ dāpya iti sambandhaḥ . eteṣāṃ samavāye kramaśca pāṭhakramaeva ṛkthagrāha ṛṇaṃ dāpyastadabhāve yoṣidgrāhastadabhāve (tathābhūtaḥ) putra iti . nanveteṣāṃ samavāya eva nopapadyate . na bhrātaro na pitaraḥ, putrā ṛkthaharāḥ pituriti putre satyanyasya ṛkthagrahaṇāsambhavāt . yoṣidgrāho'pi nopapadyate na dvitīyaśca sādhvīnāṃ kvacidbhartopadiśyate iti smaraṇāt . tadarṇaṃ putro dāpya ityapyayuktaṃ putrapaurtrairṛṇaṃ deyamityuktatvāt . ananyāśritadhana iti viśeṣaṇamapyanarthakam putre sati dravyasyānyāśrayaṇāsambhavāt sambhave ca ṛkthagrāha ityanenaiva gatārthatvāt putrahīnasya ṛkthina ityetadapi na vaktavyam . putre satyapi ṛkthagrāha ṛṇaṃ dāpya iti sthitamasati putre ṛkthagrāhaḥ sutarāṃ dāpyaḥ iti siddhameveti . atrocyate . putre satyapyanya ṛkthagrāhī sambhavati klīvāndhabadhirādīnāṃ putratve'pi ṛkthaharatvābhāvāt . tathā ca klīvādīnanukramya bhartavyāstu niraṃśakaḥ iti vakṣyati tathā savarṇāputro'pyanyāyavṛtto na labheteti keṣāmiti gautamavacanāt . ataśca klīvādiṣu putreṣu satsvanyāyavṛtte ca savarṇāputre sati ṛkthagrāhī pitṛvyatatputrādiḥ . yoṣidgrāho yadyapi śāstravirodhena na sambhavati tathāpyatikrāntaniṣedhaḥ pūrvapatikṛtarṇāpakaraṇādhikārī bhavatyeva . yoṣidgrāhoyaścatasṛṇāṃ svairiṇīnāmantimāṃ gṛhṇāti, yaśca punarbhvāntisṛṇāṃ prathamām, yathāha nāradaḥ parapūrvāstriyastvanyāḥ sapta proktā yathākramam . punarbhūstyividhā tāsāṃ svairiṇī tu caturvidhā . kanyaivā'kṣatayoniryā pāṇigrahaṇadūṣitā . punarbhūḥ prathamā proktā punaḥsaṃskārakarmaṇā . deśadharmānapekṣya strī gurubhiryā pradīyate . utpannasāhasā'nyasmai sā dvitīyā prakīrtitā . utpannasāhasā utpannavyabhicārā . asatsu devareṣu strī bāndhavairyā pradīyate . savarṇāya sapiṇḍāya sā tṛtīyā prakīrtitā . strī prasūtā'prasūtā vā patyāveva tu jīvati . kāmāt samāśrayedanyaṃ prathamā svairiṇī tu sā . kaumāraṃ patimutsṛjya yā tvanyaṃ puruṣāśritā . punaḥpatyurgṛhaṃ yāyāt sā dvitīyā prakīrtitā . mṛte bhartari tu prāptān devarādīnapāsya yā . upagacchet paraṃ kāmāt sā tṛtīyā prakīrtitā . prāptā deśāddhanakrītā kṣutpipāsāturā tu yā . tavāhamityupagatā sā caturthī prakīrtitā . antimā svairiṇīnāṃ yā prathamā ca punarbhuṣām . ṛṇantayoḥ pratikṛtaṃ dadyādyaste upāśritaḥ iti . tathānyo'pi yoṣidgrāhaḥ ṛṇāpākaraṇādhikārī tenaiva darśitaḥ yā tu sapradhanaiva strī sāpatyā vātyamāyet . so'syā dadyādṛṇaṃ bharturutsṛjedvā tathaiva tām . prakṛṣṭena dhanena saha vartata iti sapradhanā bahudhaneti yāvat . tathā adhanasya hyaputrasya mṛtasyopaiti yaḥ striyam . ṛṇaṃ voḍhuḥ sa bhajate saiva cāsya dhanaṃ smṛtamiti . putrasya punarvacanaṃ kramārtham . ananyāśritadravya iti bahuputreṣu ṛkthābhāve'pyaṃśagrahaṇayogyasyaivarṇāpākaraṇādhikāronāyogyasyāndhāderityevamartham . putrahīnasya ṛkthina ityetadapi putrapautrahīnasya prapautrādayo yadi ṛkthaṃ gṛhṇanti tadarṇaṃ dāpyānānyathetyevamartham . putrapautrau tu ṛkthagrahaṇā bhāve'pi dāpyāvityuktam yathāha nāradaḥ kramādabhyāgataṃ prāptaṃ putrairyannarṇamuddhṛtam . dadyuḥ paitāmahaṃ pautrāstaccaturthānnivartate iti sarvaṃ niravadyam . yadvā yoṣidgrāhābhāve putrodāpya ityuktantasyābhāve yoṣidgrāho dāpya ityucyate . putrahīnasya ṛkthiśabdena yoṣidevocyate saiva cāsya dhanaṃ smṛtamiti smaraṇāt yo yasya harate dārān sa tasya harate dhanamiti ca . nanu yoṣidgrāhābhāve putra ṛṇaṃ dāpyaḥ putrābhāve yoṣidgrāha iti, parasparaṃ viruddham ubhayasadbhāve na kaściddāpya iti, naiṣa doṣaḥ antimasvairiṇīgrāhiṇaḥ prathamapunarbhūgrāhiṇaḥ sapradhanastrīhāriṇaścābhāve putrodāpyaḥ . putrābhāve tu nirdhananirapatyayoṣidgrāho dāpya iti . etadeboktaṃ nāradena dhanastrīhāriputrāṇāmṛṇabhāg yo dhanaṃ haret . putro'satoḥ strīdhaninoḥ strīhārī dhaniputrayoḥ . dhanastrīhāriputrāṇāṃ samavāye yo dhanaṃ haret sa ṛṇabhāk . putro'satoḥ strīdhaninoḥ strī ca dhanañca strīdhane te vidyete yayoḥ tau strīdhaninau tayoḥ strīdhaninoḥ asatoḥ putra evarṇabhāk . dhaniputrayorasatāḥ strīhāryevarṇabhāk strīhāryabhāve putra ṛṇabhāk . putrabhāve strīhārīti virodhapratibhāsaparihāraḥ pūrvavat . putrahīnasya ṛkathinaḥ ityasyānyā vyākhyā, ete dhana strīhāriputrā ṛṇaṃ kasya dāpyāḥ? iti vivakṣāyāmuttamarṇasya dātustadabhāve tatputrādeḥ putrādyabhāve kasya dāpyā ityapekṣāyāmidamupatiṣṭhate . putrahīnasya ṛkthina iti putrādyanvayahīnasyottamarṇasya ya ṛkthī ṛkthagrahaṇayogyaḥ sapiṇḍādistasya ṛkthino dāpyāḥ . tathā ca nāradena brāhmaṇasya tu yaddeyaṃ sānvayasya na cāsti saḥ . nirvāpayet sakulyeṣu tadabhāve'sya bandhuṣu ityabhidhāyābhihitam yadā tu na sakulyāḥ syurna ca sambandhibāndhavāḥ . tadā dadyāddvijebhyastu teṣvasatsvapsu vinikṣipediti . adhunā puruṣaviśeṣe ṛṇagra haṇapratiṣedhanaprasaṅgādanyadapi patiṣe dhati . bhrātṝṇāmatha dampatyoḥ pituḥ putrasya caiva hi . prātibhāvyamṛṇaṃ sākṣyamavibhakte na tu smṛtam yā° . pratibhuvo bhāvaḥ prātibhāvyam . bhrātṝṇāṃ dampatyoḥ pitāputrayośca . avibhakte dravyedravyavibhāgāt prāk prātibhābyamṛṇaṃ sākṣyañca na smṛtaṃ manvādibhiḥ . api tu pratiṣiddhaṃ sādhāraṇaghanatvāt prātibhāvyasākṣitvayoḥ pakṣe dravyavyayāvasānatvāt ṛṇasya cāvaśyapratideyatvāt . etacca parasparā'nanumatyā anumatyā tvavibhaktānāmapi prātibhāvyādi bhavatyeva . vibhāgādūrdhantu parasparānumativyatirekeṇāpi bhavati . nanudasātyorvibhāgāt prāk prātibhāvyādipratiṣedho na yujyate tayorvibhāgābhāvena viśeṣaṇānarthakyādvibhāgābhāvaśca āpastambena darśitaḥ jāyāpatyorna vibhāgo vidyata iti . satyaṃ śrautasmārtāgnisādhyeṣu karmasu tatphaleṣu ca vibhāgābhāvo na punaḥ sarvakarmasu dravyeṣu ca . tathā hi jāyāpatyorna vibhāgo vidyate ityuktvā kimiti na vidyata ityapekṣāyāṃ hetumuktavān pāṇigrahaṇāddhi sahatvaṅkarmasu tathā puṇyaphaleṣu ceti hi yasmāt pāṇigrahaṇādārabhya karmasu sahatvaṃ śrūyate jāyāpatī agnimādadhīyātāmiti . tasmādādhāne sahādhikārādādhānasiddhāgnisādhyeṣu karmasu sahādhikāraḥ . tathā karma smārtaṃ vivāhāgnāvityādi smaraṇāt vivāhasiddhāgnisādhyeṣvapi karmasu sahādhikāra eva . ataścobhayavidhāgninirapekṣeṣu karmasu pūrteṣu jāyāpatyoḥ pṛthagevādhikāraḥ sampadyate . tathā puṇyānāṃ phaleṣu svargādiṣu jāyāpatyoḥ sahatvaṃ śrūyate divi jyotirajaramārabhetāmityādi . yeṣu puṇyakarmasu sahādhikārasteṣāṃ phaleṣu sahatvamiti boddhavyam . na punaḥ pūrtānāṃ bhartunujñayānuṣṭhitānāṃ phaleṣvapi . nanu dravyasvāmitve'pi sahatvamuktam dravyaparigraheṣu ca na hi marturvipravāse naimittikadāne steyasupadiśantīti satyaṃ dravyasvāmitvaṃ patnyā darśitamanena na punarvibhāgābhāvaḥ yasmāddravyaparigraheṣu cetyuktvā tatra kāraṇamuktambharturvipravā se naimittike'vaśyakartavyadāne'tithibhojanabhikṣādānādau hi yasmānna steyamupadiśanti manvādayaḥ tasmādbhāryāyā api dravyasvāmitvamasti anyathā steyaṃ syāditi tasmādbharturicchayā bhāryāyā api dravyavibhāgobhavatyeva na svecchayā yathā vakṣyati yadi kuryāt samānāṃśān patnyaḥ kāryāḥ samāṃśikāḥ iti . adhunā prātibhāvyaṃ ni rūpayitumāha . darśane pratyaye dāne prātibhāvyaṃ vidhīyate . ādyau tu vitathe dāpyāvitarasya sutā api yā° prātibhāvyaṃ tiśvāsārthaṃ puruṣāntareṇa saha samayaḥ, tacca viṣayabhedāt tridhā bhidyate . yathā darśane darśanāpekṣāyāmenaṃ darśayiṣyāmīti, pratyaye viśvāse matpratyayenāsya dhanaṃ prayaccha nāyaṃ tvāṃ vañcayiṣyate yato 'mukasya putro'yamurvarāprāyabhūrasya grāmavaro'stīti, dāne yadyayaṃ na dadāti tadānīmahameva dhanaṃ dāsyāmīti, prātibhāvyaṃ vidhīyata iti pratyekaṃ sambandhaḥ . ādyau tu darśanapratyayapratibhuvau vitathe anyathābhāve adarśane viśvāsavyabhicāre ca dāpyau rājñā prastutaṃ (avṛddhikam) dhanamuttamarṇasya . itarasya dānapratibhuvaḥ sutā api dāpyāḥ . vitathe ityeva śāṭhyena nirdhvanatvena vā adhamarṇe'pratikurvati . itarasya sutā apīti vadatā pūrvayoḥ sutā na dāpyāḥ ityuktam . sutā iti vadatā na pautrā dāpyā iti darśitam . etadeva spaṣṭīkartumāha . darśanapratibhūryantra mṛtaḥ prātyayiko'pi vā . na tatputrā ṛṇaṃ dadyurdadyurdānāya yaḥ sthitaḥ yā° yadā darśanapratibhūḥ prātyayiko vā pratibhūrdivaṃgataḥ tadātayoḥ putrāḥ prātivyāyātaṃ paitṛkam ṛṇaṃ na dadyuḥ . yastu dānāya sthitaḥ pratibhūrdivaṃ gatastasya putrā dadyurna pautrāḥ . te ca mūlameva dadyurna vṛddhim . ṛṇaṃ paitāmahaṃ pautrāḥ prātibhāvyāgataṃ sutaḥ . samaṃ dadyāt tatsutau tu na dāpyāviti niścayaḥ iti vyāsavacanāt . prātibhāvyavyatiriktaṃ paitāmahamṛṇaṃ pautraḥ samaṃ yāvadgṛhītaṃ tāvadeva dadyānna vṛddhim . tathā tatsuto'pi prātibhāvyāgataṃ pitryamṛṇaṃ samameva dadyāttayoḥ pautraputrayoḥ sutau prapautrapautrau ca prātibhāvyāyātamaprātibhāvyāyātaṃ carṇaṃ yathākramamagṛhītavittau na dāpyāviti . yadapi smaraṇam svādakovittahīnaḥ syāllagnakovittavān yadi . mūlaṃ tasya bhavetdeyaṃ na vṛddhiṃ dātumarhatīti tadapi lagnakaḥ pratibhūḥ khādako'dhamarṇaḥ, lagnako yadi vittavān mṛtastadāsya putreṇa mūlameva dātavyaṃ na vṛddhiriti vyākhyeyam . yatra darśanapratibhūḥ pra tyayapratibhūrvā bandhakaparyāptaṃ gṛhītvā pratibhūrjātaḥ tatputrā api tasmādeva bandhakāt prātibhāvyāyātamṛṇa dadyureva . yathā ha kātyāyanaḥ gṛhītvā bandhakaṃ yatra darśane'sya sthito bhavet . vinā pitrā dhanāttasmāt dāpyaḥ syāt tadṛṇaṃ sutaḥ iti . darśanagrahaṇaṃ pratyayopalakṣaṇam vinā pitrā pitari prete dūradeśaṅgate veti . yasminnanekapratibhū sambhavastatra kathaṃ dātavyamityāha . bahavaḥ syuryadi svāṃśairdadyuḥ pratibhuvodhanam . ekacchāyāśriteṣveṣu dhanikasya yathāruci yā° . yadyekasmin prayoge dvau bahavo vā pratibhuvastadarṇaṃ vibhajya svāṃśena dadyuḥ . ekacchāyāśriteṣu pratibhūṣu ekasyādhamarṇasya chāyā sādṛśyaṃ tāmāśritāḥ ekacchāyāśritāḥ adhamarṇo yathā kṛtsnadravyadānāyasthitastathā dānapratibhuvo'ṣi pratyekaṃ kṛtsnadānāya sthitāḥ evaṃ darśanapratyaye ca teṣvekacchāyāśriteṣu pratibhūṣu satsu dhanikasyottamarṇasya yathāruci yathākāmam . ataśca dhaniko vittādyapekṣayā svāthaṃ yaṃ prārthayate sa eva kṛtsnaṃ dadyānnāṃśataḥ . ekacchāyāśriteṣu yadi kaściddeśāntaraṃ gatastatputraśca sannihitastadā dhanikecchayā sa sarvaṃ dāpyaḥ mṛte tu kasmiṃścit svapitryamaṃśamavṛddhikaṃ dāpyaḥ . yathāha kātyāyanaḥ ekacchāyāpraviṣṭānāṃ dāpyoyastatra dṛśyate . proṣite tatsutaḥ sarvaṃ pitryamaṃśaṃ mṛte sati prātibhāvyarṇadānavidhimuktvā pratibhūdattasya pratikriyāvidhi māha . pratibhūrdāpitī yattu prakāśaṃ dhanino dhanam . dviguṇaṃ pratidātavyamṛṇikaistasya tadbhavet yā° . yadṛṇaṃ pratibhūstatpūtro vā dhanikenopapīḍitaḥ prakāśaṃ sarvajanasamakṣaṃ rājñā dhanino dāpito na ganardvaiguṇyalobhena svayamupetya dattam . yathāha nāradaḥ yaccarṇaṃ pratibhūrdadyāddhanikenopapīḍitaḥ . ṛṇikantaṃ pratibhuve dviguṇaṃ pratidāpayediti . ṛṇikairadhamarṇaistasya pratibhuvastaddravyaṃ dviguṇaṃ pratidātavyaṃ syāt . tacca kālaviśeṣamanapekṣya sadya eva dviguṇaṃ dātavyam vacanārambhasāmarthyāt . etacca hiraṇyaviṣayam . nanvidaṃ vacanaṃ dvaiguṇyamātraṃ pratipādayati tacca pūrvoktakālakalākramābādhenāpyupapadyate yathā jāte ṣṭividhānaṃ śucitvābādhena . api ca sadyaḥ savṛddhikadānapakṣe paśustrīṇāṃ sadyaḥsantatya bhāvānmūladānameva prāpnotīti tadasat vastradhānyahiraṇyānāṃ catustridviguṇā parā ityanenaiva kālakalākrameṇa dvaiguṇyasiddherdvaiguṇyamātravidhāna idaṃ vacanamanarthakaṃ syāt . paśustrīṇāntu kālakramapakṣe santatyabhāve svarūpadānameva . yadā pratibhūrapi dravyadānānantaraṃ kiyatā kālenādhamarṇena saṃghaṭate tadā saṃtatirapi sambhavatyeva yadvā pūrbasiddhasantatyā saha paśustriyodāsyatīti na kiñcidetat . atha prātibhāvyaṃ prītikṛtamataśca pratibhuvā dattaṃ prītidattameva na ca prītidattasya yācanāt prākvṛddhirasti yathāha prītidattaṃ tu yatkiñcidvardhate na tvayācitam . yācyamānamadattañcedvardhate pañcakaṃ śatamiti . ataśca prītidattasyāyācitasyāpi dānadivasādārabhya yāvat dviguṇaṃ kālakrameṇa vṛddhirityanena vacanenocyata iti . tadapyasat asyārthasyāsmādvacanādapratīteḥ dviguṇaṃ pratidātavya mityetāvadiha pratoyate tasmāt kālakramanapekṣyaiva dviguṇaṃ pratidātavyaṃ vacanārambhasāmarthyāditi suṣṭhūktam . pratibhūdattasya sarvatra dvaiguṇye prāpte'pavādamāha santatiḥ strīpaśuṣveva dhānyaṃ triguṇameva ca . vastraṃ caturguṇaṃ proktaṃ rasaścāṣṭaguṇastathā yā° . hiraṇyadvaiguṇyavat kālānādareṇaiva strīpaśvādayaḥ pratipāditavṛddhyā dāpyāḥ ślokastu vyākhyātaeva yasya dravyasya yāvatī vṛddhiḥ parākāṣṭhoktā tatdravyaṃ pratibhūdattaṃ khādakena tayā vṛddhyā saha kālaviśeṣamanapekṣya sadyo dātavyamiti tātparyārthaḥ . yadā tu darśanapratimūḥ saṃ pratipanne kāle'dhamarṇaṃ darśayitumasamarthastadā tadanveṣaṇāya tasya pakṣatrayaṃ (avadhibhūtam) dātavyam . tatra yadi darśayati tadā moktavyo'nyathā prastutaṃ dhanaṃ dāpyaḥ naṣṭasyānveṣaṇārthantu deyaṃ pakṣatrayaṃ param . yadyasau darśayet tatra moktavyaḥ pratibhūrbhavet . kāle vyatīte pratibhūryadi taṃ naiva darśayet . nibandhaṃ dāpayettantu prete caiṣa vidhiḥ smṛtaḥ iti kātyāyanavacanāt . lagnake viśeṣaniṣedhaśca tenaivoktaḥ . na svāmī na ca vai śatruḥ svāminādhikṛtastathā . niruddho daṇḍitaścaiva saṃdigdhaścaiva na kvacit . naiva ṛkthī na mitrañca nacaivātyantavāsinaḥ . rājakāryaniyuktaśca ye ca pravrajitā narāḥ . na śakto dhanine dātuṃ daṇḍaṃ rājñeca tatsamam . jīvanvāpi pitā yasya tathaivecchāpravartakaḥ . nāvijñāto grahītavyaḥ pratibhūḥ svakriyāṃ pratīti sandigdho'bhiśastraḥ . atyantavāsinīnaiṣṭhikabrahmacāriṇaḥ . iti pratibhūvidhiḥ . dhanaprayoge dvau viśvāsahetū pratibhūrādhiśca yathāha nāradaḥ . viśrambhahetū dvāvatra pratibhūrādhireva ceti . pratibhūrnirūpitaḥ mitā° ādhistu vistarekṣādhiśabde 711 pṛṣṭhādau nirūpitaḥ .
     atra viśeṣaḥ vīrami° vyāsaḥ sabandhe bhāga āśītaḥ ṣaṣṭobhāgaḥ salagnake . nirādhāne dvikaśataṃ māsalābha udāhṛtaḥ atra ādhānapadaṃ pratibhuvo'bhyupalakṣaṇam . tatraiva nāradaḥ . sthānalābhanimittaṃ yaddānagrahaṇamiṣyate . tatkusīdamiti jñeyam tena vṛttiḥ kusīdinām sthānaṃ mūladhanasyāvasthānaṃ lābho vṛddhiḥ tannimitta tataprayojanam . kusīdaśabdārtha māha vṛha° . kutsitāt sīdataścaiva nirviśaṅkaiḥ pragṛhyate . caturguṇaṃ vāṣṭaguṇaṃ kusīdākhyamṛṇāttataḥ . katamitāta sīdataśca adhamarṇāt ityarthaḥ . vṛddhau viśeṣamāha sa eva . vṛddhiścaturvidhā proktā pañcadhānyaiḥ prakīrtitā . ṣaḍvidhānyaiḥ samākhyātā tattvatastā nibodhata . kāyikā kālikā caiva cakravṛddhiratī'parā . kāritā saśikhā vṛddhirbhogalābhastathaiva ca . kāyikā karmasaṃyuktā māsagrāhyā tu kālikā . vṛddhervṛddhiścakravṛddhiḥ kāritā ṛṇinā kṛtā . pratyahaṃ gṛhyate yā tu śikhā vṛddhistu sā smṛtā . gṛhāttoṣaḥ phalaṃ kṣetrāt bhogalābhaḥ prakīrtitaḥ karmasaṃyuktā kāyikā yatra bandhakīkṛtasya gavāśvāderdohanavahanādikaṃ karma vṛddhitvena sthāpitaṃ tatra sā kāyikā . yathāha vyāsaḥ dohyavāhyakarmayutā kāyikā samudāhṛtā pratyahaṃ gṛhyate yā tu śikhā vṛddhistu sā smṛtā . śikheva vardhate nityaṃ śiraśchedānnivartate . mūle datte tathaivaiṣā śikhāvṛddhvirnivartate . paramavṛddhau viśeṣastatraiva vṛha° hiraṇye dviguṇā vṛddhvistriguṇā vastrakupyake . dhānye caturguṇā proktā śadavāhyalaveṣu ca . uktā pañcaguṇā śāke vījekṣau ṣaḍguṇā smṛtā . lavaṇasnehamadyeṣu vṛddhiraṣṭaguṇā matā . guḍe madhuni caivoktā prayukte cirakālike kupyaṃ trapusīsādi śadaḥ kṣetraphalaṃ dhānyasya pṛthaggrahaṇāttadvyatiriktaṃ puṣpaphalādi . kātyā° tailānāñcaiva sarveṣāṃ madyānāmatha sarthiṣām . vṛddhiraṣṭaguṇā jñeyā guḍasya lavaṇasya ca . sarveṣāṃ sarvaprakārāṇāṃ sarvatrānvayaḥ . guḍādau vibhaktivyatyayena sarvasyetyanvayaḥ . vasiṣṭhaḥ vajraśuktipravālānāṃ hemnaśca rajatasya ca . dviguṇā tviṣyate dṛddhiḥ kṛtakālānusāriṇī kātyā° maṇimuktāpravālānāṃ suvarṇarajatasya ca . tiṣṭhato dviguṇā vṛddhiḥ phalakaiṭāvikasya ca phalaṃ phalajaṃ kārpāsādi āvikasāhacaryāt kaiṭaṃ kīṭodbhavaṃ paṭṭasūtrādi āvikaṃ kambalādi . vasiṣṭhaḥ tāmrāyaḥkāṃsyarītīnāṃ trapuṇaḥ sīsakasya ca . triguṇā tiṣṭhato vṛddhiḥ kālāt cirakṛtasya tu viṣṇuḥ anuktānāṃ triguṇā . deśācārabhedāduktāyāḥ savaprakāravṛddheranyathātvamāha nāradaḥ ṛṇānāṃ sārvabhaumo'vaṃ vidhirvṛddhikaraḥ smṛtaḥ . deśācārasthitistvanyā yatrarṇamavatiṣṭhate . dviguṇaṃ triguṇañcaiva tathātyasmiṃścaturguṇam . tathāṣṭaguṇamanyasmin tatra deśe'vatiṣṭhate . dravyabhede'kṣayavṛddhimāha vṛha° tṛṇakāṣṭheṣṭakāsūtrakiṇvacarmāsthivarmaṇām . hetipuṣpaphalānāñca vṛddhistu na nivartate . kiṇvaṃ surādravyopakaraṇaṃ dravyaviśeṣaḥ . vasiṣṭhaḥ dantacarmāsthiśṛṅgāṇāṃ mṛṇmayānāṃ tathaiva ca . akṣayāvṛddhireteṣāṃ puṣpamūlaphalasya ca puṣpādau pūrvāparavirodhaḥ adhamarṇaśaktyapekṣānapekṣābhyāṃ samādhānīyaḥ . śikhāvṛddhyādau vṛddherarakṣayamāha vṛha° śikhāvṛddhiṃ kālikāñca phalabhogaṃ tathaiva ca . dhanī tāvat samādadyāt yāvanmūlaṃ na śodhitam kvacidanaṅgīkṛtā'pi vṛddhirbhavatītyāha viṣṇuḥ yo gṛhītvā ṛṇaṃ pūrvaṃ śvodāsyāmīti sāmakam . na da dyāllobhataḥ paścāt tadahādvṛddhimāpnuyāt sāmakaṃ samamevāvṛddhikaṃ śvodāsyāmīti pratiśrutyerthaḥ śva iti padaṃ dānakālopalakṣaṇam . aṅgīkārābhāve kvacit viṣaye vṛddhyabhāvamāha saṃva° na vṛddhiḥ strīdhane lābhe niḥkṣipte ca yathāsthite . sandigdhe pratibhāvo ca yadi na syāt svayaṃ kṛtā strīdhane adhivinnastriyai deyamādhivedanikaṃ samam ityutyādyukteḥ striyai dātavye dhane strīśulkadhane ca lābhe kṛṣyādyāye bāṇijyādyutpanne āye ca kālātikrame'pi na bṛddhiḥ . kātyā° dharmakṛtyāsavadyūte paṇyamūlye ca sarvadā . strīśulkeṣu na vṛddhiḥ syāt prātibhāvyāgateṣu ca dharmakṛtye pratiśrutyādatte, dyūte kṛtarṇe parājitarṇe ca surāpāṇārthamṛṇe krītadravyasya paṇyasya mūlye prātibhāvyāgateṣu sandigdhaprātibhāvyāgateṣu prāguktasaṃvartavākyaivākyatvāt atra sarvadeti viśeṣaṇam yācane'pi na vṛddhiriti sūcanārthamaṃ . vyāsaḥ na vardhate cirasthaṃ ca madyaśulkapratiśrutam . śulkaṃ ghaṭṭādideyaṃ rājakarādi . pūrṇāvadhau ṛṇa dānāsāmarthye viśeṣamāha manuḥ ṛṇaṃ dātumaśaktoyaḥ kartumicchet punaḥ kriyām . sa dattvā nirjitāṃ vṛddhiṃ karaṇaṃ parivartayet . adarśayitvā tatraiva hiraṇyaṃ parivartayet . yāvatī, sambhavedvṛddhistāvatīṃ dātumarhati . cakravṛddhiṃ samārūḍho deśakālavyavasthitaḥ . atikrāman deśakālau na tatphalamayāpnuyāt . nirjitāṃ labhyatvenātmādhīnatvaṃ nītām . karaṇamanyadṛṇalekhyaṃ kuryāt . adarśayitvā sākṣibhyo deyadravyamadarśayitvaiva adhamarṇena mayā etāvatī vṛddhiriyanmūlamityevamaṅgīkāraṇena deyamṛṇaṃ parivartayet savṛddhikatvenādhikatayā anyathābhāvabhāpādayet tadeva patre sākṣimallekhyam etacca yāvartī vṛddhiṃ tadā dātu śaknoti tāvatīṃ dattvā lekhyaṃ kāryaṃ tathākṛte sati dviguṇātikrameṇa vṛddhirbhavatītyarthaḥ tathākṛte ca vṛddherapi vṛddhiḥ tasya savṛddhikasya mūlasthānīyatvāt yathāha vṛha° pūrṇāvadhau śāntalābhamṛṇamudgrāhayedvanī . kārayedvā ṛṇī lekhyaṃ cakravṛddhivyavasthayā . dviguṇasyopari yathā cakravṛddhiḥ pragṛhyate . bhogalābhastathā tatra sūlaṃ syat sodayamṛṇam ṛṇagrahaṇopāyāśca mitā° uktāḥ upāyaśabde ca 1355 pṛ° vistareṇa darśitāḥ . avadhimadhye savṛddhikasarvarṇadānāsambhave krameṇa dāne salekhyaprayoge lekhyapṛṣṭhe likhitvaiva dānaprakāramāha yājña° . lekhyasya pṛṣṭhe'bhilikheddattvādattvarṇiko ghanam . dhanī vopagataṃ dadyāt svahastaparicihnitam upagataśabde 1201 pṛ° vyākhyātam . viṣṇuḥ asamagradāne lekhyāsannidhāne cottamarṇaḥ svalikhitaṃ dadyāt (rasiṃda) praveśapatrādāne viśeṣa māha nāradaḥ . gṛhītvopagataṃ dadyādṛṇikāyodayaṃ dhanī . adadadyācyamānaśca śeṣahānimavāpnuyāt udayaṃ prāptam . sarvarṇadāne tu ṛṇalekhyacchedanamāha dattvarṇaṃ pāṭayellekhyaṃ śuddhyai vānyattukārayet . sākṣimacca bhavedyadvā taddātavyaṃ sasākṣikam yā° . tatrāśaktau viśeṣamāha kātyā° dhanadānāsahaṃ vuddhvā svādhīnaṃ karma kārayet . aśaktau bandhanāgāre pravaṃśyo brāhmaṇādṛte . aśubhakarmakāraṇaṃ bandhanāgārapraveśanañca rājāvedanapūrvakameva kāryamanyathā daṇḍamāha kātyā° . yadi hyādāvanādiṣṭamaśubhaṃ karma kārayet . prāpnuyāt sāhasaṃ pūrbamṛṇānmucyeta carṇikaḥ anādiṣṭam rājñā'niveditam . ṛṇadātṛputraṃ viśeṣayati kātyā° ṛṇaṃ tu dāpayet putram yadi syānnirupadravaḥ . draviṇārhaśca dhuryaśca nānyathā dāpayet sutam . vyasanābhiplute putre bāle vā yat pradṛśya te . dravyahṛddāpayettaṃ tu tasyābhāve purandhrīhṛt kuṭambārthe kṛtarṇe viśeṣamāha vṛha° pitṛvyabhnātṛputrastrīdāsaśiṣyānujīvibhiḥ . yat gṛhītaṃ kuṭumbārthe tad gṛhī dātumarhati . nāradaḥ śiṣyāntevāsidāsastrīpraiṣya kṛtyakaraiśca yat . kuṭumbahetoryat kṣiptaṃ dātavyaṃ tat kuṭumbinā śiṣyaḥ vedaśiṣyaḥ antevāsī śilpaśiṣyaḥ .
     kuṭumbārthamṛṇaṃ darśayati kātyā° kuṭumbārthamaśakte tu gṛhītaṃ vyādhite tathā . upaplavanimittaṃ ca vidyādāpatkṛtantu tat . kanyāvaivāhike caiva pretakāryeṣu yat kṛtam . etat sarvaṃ pradātavyaṃ kuṭumbena kṛtaṃ prabhoḥ . putrakṛte viśeṣamāha nāra° pitureva niyogādvā kuṭumbabharaṇāya vā . kṛtaṃ vā yadṛṇaṃ kṛcchre dadyāt putrasya tatpitā . striyāḥ patikṛ tarṇadāne viśeṣamāha kātyā° martukāmena yā bhartrā uktā deyamṛṇaṃ tvayā . pratiprannā ca sā dāpyā dhanaṃ yadyāśritaṃ striyām . nāra° dadyādaputrā vidhavā niyuktā yā musūrṣuṇā . yā vā tadrikthamādadyāt yatorikthamṛṇaṃ tataḥ . māturnirdhanatve'pi tatkṛtarṇaṃ putreṇa deyamāha nāradaḥ putriṇī tu samutsṛjya putraṃstrī yānyamāśrayet . tasya ṛṇaṃ haret sarvaṃ niḥsvāyā putraeva tu . sadhanatve tāmadvoḍhaiva dadyāta yathāha kātyā° bālaputrādhikārthā syāt bhartrāraṃ yānyamāśritā . āśritastamṛṇaṃ dadyāt bālaputrāvidhiḥ smṛtaḥ . avibhaktarṇe viśeṣamāha viṣṇuḥ avibhaktaiḥ kṛtamṛṇaṃ yastiṣṭhati sa dadyāt . nāradaḥ pitṛvyeṇāvibhaktena bhrātrā vā yadṛṇaṃ kṛtam . mātrā vā yat kuṭumbārthe dadyustat sarva ṛkthinaḥ avibhraktakāle kuṭumbārthe kṛtamṛṇa vibhaktairapi deyamaha manuḥ . grahītā yadi naṣṭaḥ syāt kuṭumbārthe kṛtovyayaḥ . dātavyaṃ bāndhavaistat syāt pravibhaktairapi svataḥ . kāmakṛtarṇamāha kātyā° . likhitaṃ muktakaṃ vāpi deyaṃ yattu pratiśrutam . parapūrvastriyai tattu vidyāt kāmakṛtaṃ nṛṇām muktakaṃ lekharahitam . anekadhanisamavāye viśeṣamāha kātyā° . nānarṇasamavāye tu yadyat pūrbakṛtaṃ bhavet . tattadevāgrato deyaṃ rājñaḥ syācchrotriyāt param . ekāhe likhitaṃ yatra tatra kuryādṛṇaṃ samam . grahaṇaṃ rakṣaṇaṃ lābhamanyathā tu yathākramam . bhinnadivase kṛtaṃ śrotriyapūrvakaṃ deyam . ekadinakṛtananarṇa samavāye yugapaddeyam dhanālpatvabahutvayostu tadanusāreṇa bhāgaṃ parikalpya deyamityarthaḥ . atra viśeṣamāha kātyā yasya dravyeṇa yatpaṇyaṃ sādhitaṃ yo vibhāyet . taddravyamṛṇikenaiva dātavyaṃ tasya nānyathā yaduttamarṇāt dravyaṃ gṛhītvā vāṇijyādikaṃ karoti tasmāt labdhadhanaṃ tasmai eva deyaṃ tatsattve nānyasmai ityarthaḥ . paitāmahapitrarṇayoragre deyatāmāha vṛha° pitryaṃ pūrvamṛṇaṃ deyaṃ paścādātmīyameva ca . tayoḥ paitāmahaṃ pūrvaṃ deyamevamṛṇaṃ sadā . pitrarṇe vidyamāne tu na ca putro dhanaṃ haret . deyaṃ taddhanike dravyaṃ mṛte pautraistu dāpyate . evaṃ mātṛkarṇe'pi māturduhitaraḥ śeṣamṛṇāttābhya ṛte'nvayaḥ yā° ukteḥ . putrapautrādibhirdeya ṛṇe viśeṣamāha viṣṇuḥ dhanagrāhiṇi prete pravrajite vā dvidaśāḥ samāḥ proṣite vā tatputrapautrairdeyaṃ nātaḥ paramanīplubhiḥ prete aprāpta vyavahārasya viṃśativarṣottaraṃ, saṃnyaste proṣite ca sarvasyaiva tat kālottaraṃ deyam . etacca aprāptadhanasya gṛhītadhanasya tu tat kṣaṇāddeyatā ṛṇāvaśeṣadhanagrahaṇasyaiva prāguktaśāstrasiddheḥ . ṛṇāpakaraṇābhāve doṣamāha vyāsaḥ tapasvī vāgnihotrī vā ṛṇavān mriyate yadi . taparścavāgnihotrañca sarvaṃ taddhanino bhavet . anyakṛtapuṇyasyānyatra saṃkramāprasaptorasya cindārthavādatā tena tattatpuṇyanāśakateti paryavamito'rthaḥ . kātyā° uddhārādikamādāya svāmine na dadāti yaḥ . kantasya dāso bhṛtyaḥ strī paśurvā jāyate gṛhe tathā nāradaḥ yācyamānaṃ na dadyādya ṛṇaṃ vāpi pratigraham . taddravyaṃ vardhate tasya yāvat koṭiśataṃ bhavet . tataḥ koṭiśate pūrṇe veṣṭitastena karmaṇā . aśvaḥ svaro vṛṣo dāso bhavejjanmani janmani tenarṇānapakriyāyā uktapaśvādiyoniprāptihetuduradṛṣṭajanakatvam . ṛṇagrahaṇameva pāpahetuḥ tacchodhanasya tannāśakateti gadādhara āha sma .

ṛṇāvan tri° ṛṇa--vanip dīrghaśca . ṛṇavāta . ṛṇāvānaṃ na patayanta sargaiḥ ṛ° 1, 169, 7 . ṛṇāvānamṛṇavantam bhā° . ṛṇāvā bibhyaddhanam ṛ° 10, 34, 10 .

ṛṇāntaka pu° ṛṇamantayati anti--nāmadhā° ṇvul . maṅgalagrahe śabdaratnā° tatsevane ṛṇamocanāttasya tathātvam .

ṛṇāpakaraṇa na° 6 ta° . ṛṇaśodhane ṛṇāpanayanādayo'pyatra .

ṛṇika tri° ṛṇamastya sya ṭhan . ṛṇayukte (khātaka) dbiguṇaṃ pratidātavyamṛṇikaistasya taddhanam yā° .

ṛṇin tri° ṛṇamastya sya ini striyāṃ ṅīp . ṛṇayukte (khātaka) ṛṇī na syāt yathā pitā smṛ° . samāpte'rthe ṛṇī nāma svahastena niveśayed . jāyamānovai brāhmaṇastribhirṛṇairṛṇī bhavati śrutiḥ .

ṛṇidhanicakra na° tantrokte grāhyamantraśu bhāśubhajñānārthe cakra bhede taccakralekhanaprakāra uktaḥ tantrasāre atha ṛṇidhanicakram . tadyathā rudrayā° koṣṭhanyekādaśaiveha vedena pūritāni ca . akārādihakārāntaṃ likhet koṣṭheṣu tantravit . pramamaṃ pañcakoṣṭheṣu hrasvadīrghakrameṇa tu . dvayaṃ dvayaṃ likhet tatra vicāre khalu sādhakaḥ . śeṣeṣvekaikaśovarṇān kramatastu likhet sudhīḥ . ṣaṭkālakālaviyadagnisamudra vedakhākāśaśūnyadahanāḥ khalu sādhyavarṇāḥ . yugmadvipa ñcaviyadambarayukśaśāṅkavyomābdhi vedaśaśinaḥ khalu sādhyakārṇāḥ . nāmājjhalādakaṭhabādgajabhaktaśeṣaṃ jñātvobhayoradhikaśeṣamṛṇaṃ dhanaṃ syāt . asyārthaḥ sādhyavarṇān svaravyañjanarūpeṇa pṛthakkṛtān ṣaṭkālādyaṅkairgaṇitān (militān) tathā sādhakanāmākṣarāṇi svaravyañjanarūpeṇa pṛthakkṛtāni yunmādyairaṅkairgaṇayitvā (sakaṅkalayya) aṣṭasaṃkhyābhirhṛtvā ubhayoḥ sādhyasādhakayoścādhikam ṝṇaṃśeṣaṃ dhanaṃ jñātvā mantraṃ dadyāt . mantraścedṛṇī bhavati tadā mantraḥ śubhadāyako bhavati dhanī cenna . tantrāntare mantrastvṛṇī śubhaphalo'pyaśubho dhanī ca tulyo yadā samaphalaḥ kathito munīndraiḥ . anyacca śūnye mṛtyumavāpnoti dhane ca viphalobhavat . ṛṇe tu prāptimātreṇa sarvasiddhistu jāyate tathā rudrayāmale mantre yadyadhikāṅkaḥ syāttadā mantraṃ japet sudhīḥ . same'pi japenmantraṃ na japet tu ṛṇādhike . śūnye mṛtyuṃ vijānīyāt tasmāt śūnyaṃ vivarjayet . tathā indrarkṣanetra ravipañcadaśartuvedavahnyāyudhāṣṭanavabhirguṇitānatha sādhyavarṇān . digsūgiriśrutigajāgnimunīṣuvedaiḥ ṣaḍvahnibhistu guṇitānatha sādhakārṇān idantu vacanaṃ viṣṇuviṣayam rāmārcanacandrikā dhṛtatvāditi kecit . vastutastu pūrvasyaiva vivaraṇaṃ tathā hi indrarkṣanetretyādyanantaraṃ nāmārṇakoṣṭhāṅmathābhihanyāt ekādirudrāṅkagatakrameṇa . vyaktaṃ rudrayāmase sādhyāṅkān sādhakāṅkāṃśca pūrayedgrahasaṃkhyayā . guṇite tu hṛte'ṣṭābhiryaccheṣaṃ jāyate sphuṭam . tadaṅkaṃ kathayāmyatra ekādaśagṛhasthitam ityuktvā ṣaṭkāletyādyuktam . prakārāntaraṃ yathā nāmādyakṣaramārabhya yāvat mantrādimākṣaram . tridhākṛtvā svarairbhinnaṃ tadanyadviparītakam . asyārthaḥ sādhakanāmādyakṣaratogaṇanayā yāvat mantrādimākṣaram tatsaṃkhyāṃ tridhā kṛtvā saptabhirhṛtvā adhikam ṛṇaṃ śephaṃdhanaṃ syāt . tadanyaditi mantrādyakṣaramārabhya yāvat sādhakādyakṣaraṃ bhavet tāvat saṃkhyāṃ saptaguṇāṃ kṛtvā tribhirharet . anyacca sādhyanāma dviguṇitaṃ sādhakena samanvitam . aṣṭabhiśca hareccheṣaṃ tadanyadviparītakam . asyārthaḥ sādhyanāmasvaravyañjanabhedena dviguṇīkṛtya sādhakanāmnā svaravyañjanabhedena militaṃ kṛtvā aṣṭabhirharet adhikam ṛṇaṃ śeṣaṃ dhanam . tadanyaditi sādhamanāma khaṇvyaṃñjanabhedena dviguṇīkṛtya sādhyaṃ na yuktaṃ kṛtvā aṣṭabhirharet . nāmagrahaṇaprakāramāha piṅgalāmate . prasiddhaṃ yadbhavennāma kiṃ vāsya janmanāmataḥ . yavīnāṃ puṣpapātena guruṇā yat kṛtaṃ bhavet . lokaprasiddhamatha vā mātrā pitrā tathā kṛtam . yāmale suptojāgartiyenāsau dūrasthaśca prabhāṣate . vadatyanyamanamasko'pi tannāma grāhyamatra tu . sanatkumārīye pitṛmātṛkṛtaṃ nāma tyaktvā śarmādidevakān . śrīvarṇañca tato vidvān cakreṣu yojayet kramāt

ṛta gataujupsāyāñca sautraḥ saka° seṭ sārvadhātuke īyaṅ ātma° ārdhadhātuke vā īyaṅ īyaṅabhāve para° . ṛtīyate ṛtīyīta ṛtīyatām ārtīyata . ārtīyiṣṭa ārtīt . ṛtīyām--babhūva āsa cakre ānarta . ṛtīyitāartitā . ṛtīyiṣīṣṭa ṛtyāt . ṛtīyiṣyate artiṣyati . ārtīyiṣyata ārtiṣyat . ṛtīyamānaḥ bhāve a . ṛtīyā . tasmānnartīyeran sa yohaivaṃ vidvān nartīyate'priyaṃ dviṣatāṃ karoti śata° 3, 4, 2, 3 . te hartīyamāne ūcatuḥ 3, 6, 2, 3 . yadvai senāyāṃ ca samitau cartīyante 8, 6, 1, 16 .

ṛta na° ṛ--kta . ṛtamuñchaśila jñeya mityukte brāhmaṇasya 1 upajīvyavṛttibhede 2 mokṣe, 3 jale, tanma ṛtaṃ pātu śataśāradāya ṛ° 7, 101, 6 . ṛtamudakam bhā° . na gāvo nakṣannṛtaṃ jaritārasta indra! ṛ° 7, 23, 4 . ṝtamudakam bhā° ṛtasya dhārāḥ sudughā duhānāḥ ṛ° 7, 43, 4 gojā ṛtajā adrijā ṛtam ṛ° 4, 40, 5 . 4 karmaphale ṛtaṃ pivantau sukṛtasya loke śrutiḥ 5 supriye ṣākye 6 mānasādisatye ca . 7 dīpte, 8 pūjite ca tri° . 9 yajñe pu° pītāye cārurṛtāya pītaye ṛ° 1, 1, 37, 2 . ṛtāya yajñāya bhā° . cāru ṛtāya pītaye 9, 17, 8 . ṛtāya yajñāya bhā° 10 sūrye pu° . eṣa te yonirṛtāyubhyām yaju° 7, 10 ṛtāyubhyāṃ mitrāvaruṇābhyām . ṛtaśabdena mitraḥ āyuśabdena varuṇaḥ vedadī° . brahma vā ṛtaṃ brahma hi mitro brahmahṛyataṃ varuṇa evāyuḥ śata° brā° 4, 1, 4, 10 . 11 āditye na° . ṛtaṃ satyamṛtaṃ satyam yaju° 11, 47, ṛtamādityaḥ vedadī° . ṛtamiti mantāvyayamiti tu nyāyyam ṛtañca satyañcābhīddhāt aghamarṣaṇokteḥ 12 parabrahmaṇi . ṛtamakākṣaraṃ brahma satyaṃ sthānamanantakam smṛ° 13 satye ta vākyādau . satīṃ vācamṛtāṃ kartumarhasi tvamarindama! bhā° āśva° 67 . tasmāt sākṣyaṃ vadedṛtam sākṣyaṃ pṛcchedṛtaṃ dvijān manuḥ . sarvametadṛtaṃ manye yanmāṃ vadasi keśava! gītā 14 tadvati ca tri° . 15 ṛtadevanāmake devabhede pu° . ṛtasya hi śurudhaḥ santi ṛ° 4, 23, 8 ṛtasya ṛtadevasya bhā° . garbhamṛtaspatiḥ ṛ° 6, 4 8, 5 . ṛtasya yajñasyodakasya vā patiḥ bhā° pṛṣo° suḍāgamaḥ ṛtaciddhi satyaḥ ṛ° 1, 145, 5 . ṛtasya yajñasya jalasya vā cit cetayitā jñātā bhā° . 16 vahnerṛṣibhede ṛtaśca satyaśca dhruvaśca varuṇaśca yaju° 17, 82 .

ṛtajit pu° ṛtaṃ jayati ji--kvip 6 ta° . 1 yakṣabhede . tvaṣṭā ca jamadagniśca kambalo'tha tilottamā . brahmāpeto'tha ṛtajit dhṛtarāṣṭraśca sattamaḥ . māghamāse vasantyete sapta maitreya! bhāskare viṣṇu° 10 a° . brahmāpeto brahmarākṣasaḥ ṛtajit yakṣabhedaḥ śrīdharaḥ . 2 yajñajayini tri° ṛtajicca satyajicca senajicca suṣeṇaśca antimitraśca dūre'mitraśca gaṇaḥ yaju° 17, 83 . ayañcāgnerdhāmapriyabhedaḥ sapta te'gne! samidhaḥ, sapta jihvāḥ, saptaṛpayaḥ, saptadhāmapriyāṇi . sapta hotrāḥ saptadhā tā yajanti . sapta yonīrāpṛṇasva ghṛtena svāhā yaju° 17, 79 ityupakramya agneḥ samidhādisaptasaptakopakrameṇu dhāmapriyarūpamadhye tasyābhidhānāt .

ṛtadyumna tri° ṛtaṃ dyumnaṃ kīrtidīptirvā'sya . 1 satyena dīpyamāne 2 satyayaśaske ca . ṛtaṃ vadannṛtadyumna! satyaṃ vadanta satyakarman! ṛ° 9, 113, 4 . he ṛtadyumna! ṛtena dīpyamāna! satyayaśaska! vā bhā° .

ṛtadhāman pu° ṛtaṃ dhāmāsya . 1 viṣṇau trikā° . ṛtaṃ priyavākyaṃ sāmagānaṃ dhāma sthānamasya . 2 sāmagānasthānayukte tri° ṛtadhāmāsi svarjyotiḥ yaju° 5, 32 . ṛtaṃ sāmagānaṃ dhāma sthānamasyāḥ audumbaryaḥ vedadī° ṛtaṃ satyamavinaśvaraṃ sthānamasya . 3 avinaśvarasthānayukte tri° . ṛtāṣāḍṛtadhāmāgniḥ yaju° 18, 38 . 4 indrabhede sa ca dvādaśamanvantarīyaḥ indrabhedaḥ . bhavitā rudrasāvarṇī rājan dvādaśamo manuḥ . ṛtadhāmā ca debendrodevāśca haritādayaḥ bhāga° 8, 13, 13 . 5 yaduvaṃśye nṛpabhede . kaṅkaśca karpikāyāṃ vaiṛtadhāmājayāvapi bhāga° 9, 2, 23 .

ṛtadhvaja pu° 1 brahmarṣibhede . kumāronārada ṛbhurityupakramya hiraṇyanābhaḥ kauśalyaḥ śrutadaiva ṛtadhvajaḥ . ete pare ca siddheśāścaranti jñānahetavaḥ bhāga° 6, 15, 11 . 2 śive ca tannāma kathane manyurmanurmahinasomahān śiva ṛtadhvajaḥ ugraretā bhavaḥkālo vāmadevo dhṛtavrataḥ bhāga° 3, 12, 10 .

ṛtani tri° ṛtaṃ jalaṃ yajñaṃ vā nayati nī + kvip vede ni° hrasvaḥ . āditye tasya jaladāyakatvega udayena yajñapravartakatvena ca tathātvam . yo rājabhya ṛtanibhyo dadāśaḥ ṛ° 2, 27, 12 . loke tu ṛtanīrityeva .

ṛtaparṇa sūryavaṃśye nṛpabhede . bhagīrathasuto rājā ityupakramya ayutājitsutasyāsīdṛtaparṇo mahāyaśāḥ . divyākṣahṛdayajño'yaṃ rājā nalasakho balī . ṛtaparṇasutaścāsīdārta parṇirbahīpatiḥ harivaṃ° 16 a° . tasya ca nalena sakhyamakṣahṛdayajñatvañca bhā° va° 72 a° darśitaṃ yathā evamukto nalenātha tadā bhāṅgāsurirnṛpaḥ . āsasāda vane rājan! phalavantaṃ vibhītakam . taṃ dṛṣṭvā vāhukaṃ rājā tvaramāṇo'bhyabhāṣata . mamāmi sūta! paśya tvaṃ saṅkhyāne paramaṃ balam . sarvaḥ sarvaṃ na jānāti sarvajño nāsti kaścana . naikatra pariniṣṭhāsti jñānasya puruṣe kvacit . vṛkṣe'smin yāni parṇāni phalānyapi ca vāhuka! . patitānyapi yānyatra tatraikamadhikaṃ śatam . ekamatrādhikaṃ patraṃ phalamekañca vāhuka . pañcakoṭyo'tha patrāṇāṃ dvayorapi ca śākhayoḥ . pracinuhyasya śāsve dve yāścāyanyāḥ praśākhivāḥ . ābhyāṃ phalasahasre dve pañconaṃ śatameva ca . tato rathamavasthāpya rājāna vāhuko'bravīt . parokṣamiva me rājan! katthase śatrukarṣaṇa! . pratyakṣametat kartāsmi śātayitvā vibhītakam . athatra gaṇite rājan! vidyate na parokṣatā . pratyakṣaṃ te mahārāja! śātayiṣye vibhītakam . ahaṃ hi nābhijānāmi bhavedevaṃ na veti vā . saṅkhyāsyāmi phalānyasya paśyataste janādhipa! . muhūrtamapi vārṣṇeyo raśmīn yacchatu vājinām . tamabravīnnṛpaḥ sūtaṃ nāyaṃ kālo vilambitum . vāhukastvabravīdenaṃ paraṃ yatnaṃ samāsthitaḥ . pratīkṣasva muhūrtaṃ tvamatha vā tvarate bhavān . eṣa yāti śivaḥ panthā yāhi vāṣṇarye! sārathiḥ . abravīdṛtuparṇastu sāntvayan kurunandana! . tvameva yantā nānyo'sti pṛthivyāmapi vāhuka! . tvatkṛte yātumicchāmi bdirbhā hayakovida! . śaraṇaṃ tvāṃ prapanno'smi na vighnaṃ kartumarhasi . kāmañca te kariṣyāmi yanmāṃ vakṣyasi vāhuka! . vidarbhāṃ yadi yātvādya sūryaṃ darśayitāsi me . athābravīdvāhukastaṃ saṃkhyāya ca vibhītakam . tato vidarbhāṃ yāsyāmi kuruṣvaivaṃ vaco mama . akāma iva taṃ rājā gaṇayasvetyuvāca ha . so'vatīrya rathāttūrṇaṃ śātayāmāsa taṃ drumam . tataḥ sa vismayāviṣṭo rājānamidamabravīt . gaṇayitvā yayoktāni tāvantyeva phalāni ca . atyadbhutamidaṃ rājan! dṛṣṭavānasmi te balam . śrotumicchāmi te vidyāṃ yayaitaj jñāyate nṛpa! . tamuvāca tato rājā tvarito gamane nṛpaḥ . viddhyakṣahṛdayajñaṃ māṃ saṅkhyāne ca viśāradam . vāhukastamuvācātha dehi vidyāmimāṃ mama . matto'pi cāśvahṛdayaṃ gṛhāṇa puruṣarṣabha . ṛtuparṇastato rājā vāhukaṃ kāryagauravāt . hayajñānasya lobhācca taṃ tathetyabravīdvacaḥ . yathoktaṃ tvaṃ gṛhāṇedamakṣāṇāṃ hṛdayaṃ param . nikṣepo me'śvahṛdayaṃ tvayi tiṣṭhatu vāhuka! . nalasya vāhukacchadmarūpatāmupavarṇya anta, uktaṃ yathā ṛtuparṇo'pi śuśrāva vāhukacchadminaṃ nalam . damayantyā samāyuktaṃ jahṛṣe ca narādhipaḥ . tamānāyya nalaṃ rājā kṣamayāmāsa pārthivam . sa ca ta kṣamayāmāsa hetubhirbuddhisammataḥ! . sa satkṛto mahīpālo naiṣadhaṃ vismitānanaḥ . uvāca vākyaṃ tattvajño naiṣadhaṃ vadatāṃ varaḥ . diṣṭyā sameto dāraiḥ svairbhavānityabhyanandata . kaccittu nāparādhaṃ te kṛtavānasminaiṣadha! . ajñātavāsaṃ vasato madgṛhe vasudhādhipa! . yadi vā buddhipūrvāṇi yadyabuddhyāpi kānicit . mayā kṛtānyakāryāki tāni tvaṃ kṣantumamarhasi . nala uvāca . na me'parādhaṃ kṛtavāṃstvaṃ svalpamapi pārthiva! . kṛte'pi ca na me kopaḥ kṣantavyaṃ hi mayā tava . pūrvaṃ hyapi sakhā me'si sambandhī ca janādhipa! . ata ūrdhantu bhūyastvaṃ prītimāhartumarhasi . sarvakāmaiḥ suvihitaiḥ sukhamasmyuṣitastvayi . na tathā svagṛhe rājan! yathā tava gṛhe sadā . idañcaiva hayajñānaṃ tvadīyaṃ mayi tiṣṭhati . tadupāhartumicchāmi manyase yadi pārthiva! . evamuktvā dadau vidyāmṛtaparṇāya naiṣadhaḥ . sa ca tāṃ pratijagrāha vidhidṛṣṭena karmaṇā . gṛhītvā cāśvahṛdayaṃ rājan! bhāṅgāsurirnṛpaḥ! . niṣadhādhipateścāpi dattvākṣahṛdayaṃ nṛpa! . bhā° va° 75 a° . karkoṭasya nāgasya damayantyā nalasya ca . ṛtaparṇasya rājarṣeḥ kīrtanaṃ kalināśanam bhā° ṛtaparṇamādṛtam naiṣa° .

ṛtapeya pu° ṛtaṃ svargādiphalaṃ peyaṃ bhogyamasmāt . 1 ekāhe 2 yāgabhede . yaḥ kāmayeta naiḥṣṇihyaṃ pāṣmana iyāmiti sa ṛtapeyena yajeta ā° śrau° 9, 7, 25 . niḥstehasya bhāvo naiḥṣṇihyam yaḥ pāṣmanonaiḥṣṇihyamiyāṃ gaccheyamiti kāmayeta sa ṛtapeyanāmakena ekāhena yajeta alpamapi pāpaṃ mayi no tiṣṭhet iti yaḥ kāmayetaṃsa ṛtapeyena yajetetyarthaḥ nārā° vṛ° . saptadaśastomakeṣu pañcasu kratuṣu madhye svagakāmakartavye 2 kratubhede ca . saptadaśāḥ pañca kātyā° 22, 8, 6 . ityupakramya svargakāmasyartapeyaḥ 10 sūtre darśitaḥ .

ṛtapeśas pu° ṛtamudakaṃ peśorūpamasya . jalātmake varuṇe varuṇāya ṛtapeśase dadhīta ṛ° 5, 66, 1 .

ṛtapsu pu° ṛtaṃ yajñiyahaviḥ psāti psā--bā° ku . 1 yajñiyahavirbhojake deve . ṛtaṃ satyaṃ psu rūpamasyeti . 3 satyasvarūpe deve ca . antaryadvanino vāmṛtapsū ṛ° 1, 180, 3 . ṛtapsū yajñiyahavirbhakṣayitārau satyasvarūpau vā bhā° .

ṛtam avya° ṛta--kami . satyamityarthe . ṛtambharaḥ .

ṛtambhara pu° ṛtamityavyayaṃ tadbibharti ac . 1 satyapālake parameśvare tatogato brahmagiropahūta ṛtambharadhyānanivāritāghaḥ bhāga° 6, 13, 13 . plakṣadvīpāntargate 2 nadībhede strī . tasya varṣāṇyabhidhāya teṣu girayonadyaśca saptaivābhijñātāḥ ityuktvā aruṇā nṛmṇāṅgirarī sāvitrī suprabhātā ṛtambharā satyambhareti mahānadyaḥ bhāga° 5, 20, 6 . pāta° ukte 3 viparyāsaśūnye samādhisthaprajñābhede ca strī ṛtambharā tatra prajñā sū° tasmin samāhitacittasya yā prajñā jāyate tasyā ṛtambhareti saṃjñā bhavati anvarthā ca sā satyameva bibharti na tatra viparyāsajñānagandho'pyastīti . tathā coktam āgamenānumānena dhyānābhyāsarasena ca . trighā prakalpayan prajñāṃ labhate yogamuttamamiti pā° bhā° . tasyāḥ śābdādibhyo viśeṣādikamukta tatraiva . śrutānumānaprajñābhyāmanyaviṣayaviśeṣārthatvāt sū° . śrutamāgamavijñānaṃ tat sāmānyaviṣayaṃ na hyāgamena śakyoviśeṣo'bhidhātuṃ kasmāt? nahi viśeṣeṇa kṛtasaṃṅketaḥ śabda iti . tathānumānaṃ sāmānyaviṣayameva yatra prāptistatra tatiḥ yatrāprāptistatra na bhavati gatirityuktam anumānena ca sāmānyenopasaṃhāraḥ tasmāt śrutānumānaviṣayo na viśeṣaḥ kaścidastīti na cāsya sūkṣmavyavahitaviprakṛṣṭasya vastunolokapratyakṣeṇa grahaṇam . na cāsya viśeṣasyāpramaṇakasyābhāvo'stviti samādhiprajñānirgrāhya eva sa viśeṣo bhavati bhūtasūkṣmāgato vā puruṣagato vā tasmāt śrutānumānaprajñābhyāmanyaviṣayā sā prajñā viśeṣārthatvāditi . samādhiprapmāpratilambhe yoginaḥ prajñākṛtaḥ saṃskāro navo navojāyate . samādhiprajñābhavaḥ saṃskārovyutthānasaṃskārāśayaṃ bādhate vyuthānasaṃskārābhibhavāt tatprabhavāḥ pratyayā na bhavanti pāta° bhā° .
     tajjaḥ saṃskāro'nyasaṃskārapratibandhī sū° . pratyayanirodhe samādhirupatiṣṭhate tataḥ samādhijā prajñā tataḥ prajñākṛtāḥ saṃskārā iti navonavaḥ saṃskārāśayo jāyate tataḥ prajñā tataśca saṃskārā iti . kathamasau saṃskārātiśayaścittaṃ samāptādhikāraṃ na kariṣyatīti? na te prajñākṛtāḥ saṃskārāḥ kleśakṣayahetutvāt cittamadhikāraviśiṣṭaṃ kurvanti cittaṃ hi te svakāryādavasādayanti . khyātiparyavasānaṃ hi cittaceṣṭitamiti pāta° bhā° . vivṛtañcaitat vācaspatinā . atraiva yogijanaprasiddhānvarthasaṃjñākathanena yogisaṃmatimāha . ṛtambhareti āgameneti vedavihitaṃ śravaṇamuktam . anumāneneti mananaṃ, dhyānaṃ cintā tatrābhyāsaḥ paunaḥ punyenānuṣṭhānaṃ tasmin rasa ādaraḥ tadanena nididhyāsanamuktam . syādetat āgamānumānagṛhītārthaviṣayabhāvanāprakarṣalabdhajanmānirvicārā āgamānumānaviṣayameva gocarayet na khalvanyaviṣayānubhavajanmā saṃskāraḥ śakto'nyatra jñānaṃ janayitum, atiprasaṅgāt tasmānnirvicārā cedṛtambharā āgamāṃnumānayorapi tatprasaṅga ityata āha . śrutānumānetyādi . buddhisatvaṃ hi prakāśasvabhavaṃ sarvārthadarśanesamarthamapi tamasāvṛtaṃ yatraiva rajasodghāṭyate tatraiva gṛhṇāti yadā tvabhyāsavairāgyābhyāmapāstarajastamomalamanavadyavaiśāradyamuddyotate tadāsyātipatitasamastamānameyasīmnaḥ prakāśavattve sati kiṃ nāma yanna gocara iti bhāvaḥ . vyācaṣṭe śrutamāgamajñānaṃ tatsāmānyaviṣayaṃ kasmāt? nahyāgamena śakyoviśeṣo'bhidhātuṃ, kutaḥ? yasmādānantyādvyabhicārācca na viśeṣeṇa kṛtasaṅketaḥ śabdaḥ yasmādasya viśeṣeṇa saha vācyavācakasambandhaḥ pratīyeta naca vākyārtho'pīdṛśo viśeṣaḥ sambhavati . anumāne'pi liṅgaliṅgisambandhagrahaṇādhīnajanmani gatireṣaive tyāha tathānumānamiti . yatra prāptiriti yatratatraśabdayoḥ sthānaparivartanena vyāpyavyāpakabhāvo gamayitavyaḥ . ato'trānumānena sāmānyenopasaṃhāraḥ . upasaṃharati tasmāditi . astu tarhi sambandhagrahānapekṣaṃ lokapratyakṣaṃ na tat sāmānyaviṣayamityata āha . sa cāsyetyādimā bhūt sambandhagrahādhīnaṃ, lokapratyakṣamindriyādhīnantusyāt . nacendriyāṇāmasminnasti yogyatetyarthaḥ nanu ca yadyāśamānumānapratyakṣāgocaraḥ viśeṣaḥ tarhi nāsti pramāṇavirahādityata āha na ceti . na hi pramāṇaṃ vyāpakaṃ kāraṇaṃ vā prameyasya, yena tannivṛttau nivarteta . na svalu kalāvataścandrasya parabhāgavartihariṇasadbhāvaṃ prati sandihate prāmāṇikā ityarthaḥ . tasmāt samādhi prajñānirgrāhya eveti . atra ca vivādādhyāsitāḥ paramāṇavaḥ ātmānaśca prātisvikaviśeṣaśālinaḥ dravyatve sati parasparaṃ vyavartamānatvāt ye dravyatve sati parasparaṃ vyāvartante te prātisvikaviśeṣaśālinaḥ yathā khaṇḍamuṇḍādaya ityanumānenāgamena ca ṛtambharaprajñopadeśapareṇa yadyapi viśeṣo nirūpyate tadanirūpaṇe saṃśayaḥ syāt nyāyaprāptatvāt tathāpyadūraviprakarṣeṇa tatsattvaṃ kathañcidgocarayataḥ śrutānumāne tu sākṣāccārthamiva samuccayādi padāni liṅgasaṃkhyāyogitayā, tasmāt siddhaṃ śrutānumānaprajñābhyāmanyaviṣayeti . syādetat bhavatu paramārthaviṣayasamprajñāto yathoktopāyābhyāsāt anādinā tu vyutthānasaṃskāreṇa nigūḍhaniviḍatayā pratibandhanīyā samādhiprajñā vātyāvartamadhyavartipradīpaparamāṇuriveti śaṅkāmapanetuṃ sūtramavatārayati samādhiprajñeti sūtraṃ paṭhati . tajjaiti taditi nirvicārāṃ samāpattiṃ parāmṛśati anyeti . vyutyānamāha . bhūtārthapakṣapāto hi dhiyāṃ svabhāvaḥ, tāvadeveyamanavasthitā bhrābhyati na yāvat tattvaṃ pratilabhate tatpratilambhe tatra sthitapadā satī saṃskārabuddhiḥ saṃskāravuddhicakrakrameṇāvartamānā satī anādimapyatattvasaṃskārabuddhvikramaṃ bādhata eveti tathā ca vāhyā apyāhuḥ nirupadravabhūtārthasvabhāvasya viparyayaiḥ . na bādho nādimattve'pi buddhe statpakṣapātataḥ iti . syādetat samādhiprajñātī'stuvyuthānajanyasaṃskārasya nirodhaḥ sasāvijastu saṃskārātiśayaḥ samādhiprajñāprasave heturastvya'vikala iti tadavasthaiva cittasya sādhikārateti codayati kathamasāviti . pariharati na ta iti . cittasya hi kāryadvayaṃ śabdādyupabhogaḥ vivekakhyātiśceti tatra kleśakarmāśayasahitaṃ śabdādyupabhoge vartate prajñāprabhavasaṃskāronmūlitanikhilakleśakarmāśayasya tu cetaso'vasitapāyādhikārabhāvasya vivekakhyātimātramavaśiṣyate kāryam . tasmāt samādhisaṃskārāścittasya na bhogādhikārahetavaḥ pratyuta tatparipanthina iti svakāryādbhogalakṣaṇādavasādayanti asamarthaṃ kurvanti ityarthaḥ . kasmāt? vivekakhyātiparyavasānaṃ hi cittaceṣṭitam . tāvaddhi bhogāya citta ceṣṭate na yāvadvivekakhyātimanubhabati sañjātavivekakhyātestu kleśa nivṛttau na bhogādhikāra ityarthaḥ . tadatra bhogādhikārapraśāntiḥ prayojanaṃ prajñāsaṃskārāṇāmityuktam tat pracinu cittaprasādhanīścatasromaitryādibhāvanāḥ prasīdatu te viśokā jyotiṣmatī nāma cittavṛttiḥ samāpayatu paraśuñca tatpasādaja ṛtambharābhidhānapravāhaḥ sādhanopādheyaḥ vī° ca° .

ṛtavya tri° ṛtustadabhimānī devo devatā'sya yat . ṛtudevatāke iṣṭakādau ṛtavye madhuśca mādhavaśceti kātyā° 17, 4, 24 . viśvajyotiṣaḥ purodve padye prāṇalakṣaṇe ṛtavye iṣṭake anūkamabhita udaṅmukha upadadhāti vedadī° athartavye upadadhāti ṛtava ete yadṛtavye ṛtṛnaivetadupadadhāti madhuśca mādhavaśca vāsantikāvṛtū iti dve iṣṭake bhavato dvau hi māsāvṛtuḥ iti śata° brā° 7, 4, 2, 29 . atha ṛtavye upadadhāti ityādi prāgbat . śukraśca śuciśca graiṣmāvṛtū ityuktvā prāgvat 8, 2, 1, 16 . nāvāsado'nūkeṣu pūrbavarjamṛtavyavelāyām kātyā° 17, 13, 1 .

ṛtavrata pu° ṛtamavinaśvaraphalakaṃ vrataṃ yasya . śākadvīpasthe bhagadupāsakabhede . śākadvīpavarṇane bhāga° 5, 20, 19 . teṣu puruṣā ṛtavratasatyavratadānavratānuvratānāma bhagavantaṃ vāyvātmakaṃ praṇāyāmavidhūtarajastamasaḥ paramasamādhinā yajante ṛtavratādayovarṇasthānīyā iti bodhyam . anyadvīpeṣu varṇabhadokteriha tu teṣāmeva tatsthānīyatvaucityāt catuḥsaṃkhyāsāmyācca .

ṛtasad pu° ṛte yajñe sīdati sada--kvip 7 ta° . vahnau nṛṣadvarasadṛtasadvyomasadabjāḥ ṛ° 4, 40, 5 . ṛtasadagniḥ bhā° .

ṛtasadana na° ṛtasya yajñārthaṃ sīdatyasmin sada--ādhāre lyuṭ 6 ta° . yajñārthamupaveśanasthāne . varuṇasya ṛtasadanamasi varuṇasya ṛtasadanamāsīda yaju° 4, 36 . striyāṃ ṅīp . varuṇasya ṛtasadanyasi tatraiva .

ṛtasāp tri° āpa + kvip sahapā sāp prāptā 6 ta° . yajñasya prāpayitari ye ciddhi pūrba ṛtasāpa āsan ṛ° 1, 179, 2 . ṛtasāpa ṛtasya yajñasyāpayitāraḥ bhā° .

ṛtaspati pu° ṛtasya patiḥ bā° vede suṭ . yajñapatau tavavāyavṛtaspate . ṛ° 8, 26, 21 . ṛtaspate! yajñānāṃ pate! bhā° loke tu ṛtapatirityeva .

ṛtāvan tri° ṛtamastyasya chandasīvanipau pā° vanip dīrghaśca yajñavati . ṛtāvānaṃ mahiṣaṃ viśvadarśatamagnim yaju° 12, 111 . ṛtāvāno jane jane ṛ° 5, 68, 4 . ṛtāvānaḥ yajñavantaḥ bhā° . loke tu matup masya vaḥ . ṛtavat ityeva . aikyādvayasya ṛtavāniti vipralabdhaḥ bhāga° 15, 20 . ṛtavān satyavān iti śrīdharaḥ .

ṛtāvṛdh tri° ṛtaṃ yajñaṃ vardhayati vṛdha--antarbhūtaṇyarthe kvip dīrghaḥ . yajñavardhake . visrayantāmṛtāvṛdhodvāraḥ yaju° 28, 5 . sutaḥ soma ṛtāvṛdhaḥ 7, 9 . devīramṛtā ṛtāvṛdhaḥ 4, 12 .

ṛtāṣāh tri° ṛtaṃ sahate asatyaṃ na, saha--ṇvi dīrghaḥ 6 ta° pṛ° saheḥ pṛtanartābhyāñceti pā° ṣatvam . satyasahane asatye kupite ṛtāṣāḍṛtadhāmāgniḥ yaju° 18, 38 .

ṛti strī ṛ--ktin . 1 gatau 2 spardhāyām 3 nindāyāñca . karmaṇi ktin . 4 vartmani 5 maṅgale ca . 6 puruṣamedhayajñiyadevabhede . tatra caturthabūpe bandhanīyapaśukīrtane . ṛtaye stenahṛdayam yaju° 30, 13 . kartari ktic . 7 śatrau pu° niru° . agnirapsāmṛtīṣaham ṛ° 6, 14, 4 śaravyāmukhe'pi nahyamāna ṛtirhanyamānā atha° 12, 5, 25 .

ṛtiṅkara tri° ṛtiṃ pīḍāṃ karoti kṛ--khac mum . pīḍākārake .

ṛtīya nāmadhā° ṛtamicchati ṛtīyati ārtīyat . ṛtoyām babhūva āsa cakāra . vede tu na chandasi pā° na īttvam . ṛtayati ityeva akṛtsārvadhātukayoḥ pā° kvacidāttvaṃ ṛtāyati . ṛtāyan . devā ṛtāyate dame ṛ° 4, 8, 3 . ṛtāyate yajñamicchate bhā° . agnimṛtayannasādi ṛ° 5, 43, 7 . ṛtayan yajñamicchan bhā° . arvatī atāyan ṛ° 7, 87, 1 ṛtāyan śoghragamanamicchan bhā° . tata u ṇ . ṛtayu yajñakāme tvaṃ na indra ṛtayustvāniṭo ni tṛmpasi ṛ° 8, 70, 10 . dīrghe ṛtāyu tatrārthe na vā etasya brāhmaṇā ṛtāyavaḥ tai° sa° 2, 2, 5, 5, bhave a . ṛtayā ṛtāyā vā dhriyaṃ vane ṝtayā śapantā ṛ° 2, 11, 12 . ṛtayā ṛta karmaphalaṃ tatkāmanayā bhā° . vada supāsulugityādinā tṛtīyāsthāne ā° .

ṛtīyā strī ṛta--īyaṅ bhāve a . jupupsāyām amaraḥ .

ṛtīṣah tri° ṛtiṃ pīḍāṃ śatruṃ vā sahaṃte kvip dīrghaḥ . saheḥ pṛtanartābhyāṃñca pā° cāt ṛtiśabdādapi ṣatvam . 1 pīḍāsahe 2 śatrusahane ca agnirapsāmṛtīṣaham ṛ° 6, 14, 4 ṛtīsaham arātīnāṃ soḍhāram bhā° .

[Page 1433b]
ṛtu pu° ṛ--tu kicca . śiśiraḥ puṣpasamayo grīṣmo varṣā śaraddhimaḥ . māghādimāsayugmaistu ṛtavaḥ ṣaṭ kramādime ityukte 1 kālabhede . ṛtuḥ svābhāvikaḥ strīṇāṃ rātrayaḥ ṣoḍaśa smṛtāḥ iti manūkte strīṇāṃ 2 śoṇitadarśanayogye garbhadhāraṇasamarthe ca kāle ṛtau bhāryāmupeyāt śrutiḥ sakṛtsakudbṛtāvṛtau, ṛtukālabhigāmī syāt manuḥ . ṛturasya prāptaḥ aṇ . ārtava strīrajasi na° ārtavaśabde 808 pṛṣṭhe vivṛtiḥ . 3 dīptau 4 māse ca . māsadvayātmaka
     ṛtuśca sauraścāndraśca yathā kāla° mā° ṛtuśabdasya ṛ gatāvityasmāddhātorniṣpannaḥ . iyarti gacchati aśokapuṣpavikāsān sādhāraṇaliṅgamiti vasantādikālaviśeṣa ṛtuḥ . sa ca ṣaddhidhaḥ ṣaḍvā ṛtava iti śruteḥ . yatta dvādaśa māsāḥ pañcartava iti śrutaṃ tatra hemantaśiśirayorekīkaraṇaṃ vivakṣitaṃ yājamāneṣu pañcaprayājānumantraṇamantreṣu hemantaśiśirayorekasminnekenaiva padenaikīkaraṇamityuktaṃ tathā hi vasantamṛtūnāṃ prīṇāmi grīṣmamṛtūnāṃ prīṇāmi varṣā ṛtūnāṃ prīṇāmi śaradamṛtūnāṃ prīṇāmīti caturṇāṃ prayājānāṃ pṛthak pṛthaganumantraṇamantrānāmnāya pañcamaprayājasyānu mantraṇe mantra evaṃ śrūyate hemantaśiśirāvṛtūnāṃ prīṇāmīti etadevābhipretya bahvṛcabrāhmaṇe dvādaśa māsāḥ pañcartavo hemantaśiśirayoḥ samāseneti yatvanayormantrabrāhmaṇayorṣṭvivacanaṃ tatasvarūpadvaividhyābhiprāyeṇa śiśirasya ṣaṣṭhasyāntimatvāttenānumantraṇīyasya ṣaṣṭhaprayājasyābhāvācca tasyaiva pañcame hemante'ntarbhāvonyāyyaḥ . ataeva prayājabrāhmaṇe vasantamevartūnāmavarundha ityādinā caturaḥ prayājān praśasya pañcame prayāje kevalena hemantena praśaṃsā svāhākāraṃ yajati hemantamevāvarundhe iti . astu nāma yathā tathā pañcasaṃkhyā tathāpi svarūpeṇa ṣoḍhā bhidyate dvādamāsātmake saṃvatsare ekaikasya ṛtormāsadvayātmakatve satyekādaśa dvādaśamāsayorvarja yitumaśakatvāt ṣaṣṭhartau pṛthaganuṣṭhānavidhānācca taccopariṣṭadudāhariṣyāmaḥ . māsadvayātmakatvaṃ cāgnicayane ṛtavyeṣṭakopadhānabrāhmaṇe śrūyate . dvandvamupadadhāti tasmāt dvandvamṛtava iti . ekasmin ṛtau kayormāsayordvandvaṃ grahītavyamiti cet vasantādyṛtukrameṇa caitramāsādi dvandvabhiti brūmaḥ . tacceṣṭakopadhānamantreṣu śrūyate madhuśca mādhavaśca vāsantikāvṛtū śukraśca śuciśca graiṣmāvṛtū nabhaśca nabhasyaśca vārṣikāvṛtū iṣaścorjaśca śāradāvṛtū sahaśca sahasyaśca haimantikāvṛtū tapaśca tapasyaśca śiśirāvṛtū eṣu ca vākyeṣu ṛtū iti dvivacanaṃ māsābhiprāyam anyathā ṣaḍṛtava iti śrūyamāṇā ṣaṭsaṃkhyā bādhyeta . avayavāvayavinorvasantāderekātmatvaṃ sautrāmaṇīyahautramantreṣu ekavacanena vyavahārādavagantavyaṃ vasantena ṛtunā devāḥ, grīṣmeṇa ṛtunā devā ityādi hi tatra paṭhyate tathaivādhānabrāhmaṇe śrūyate vasanto vai vrāhmaṇasyartuḥ, grīṣmo vai rājanyasyartuḥ, śaradvaiśyasyarturiti yadyapyete ṣaḍṛtavo ghaṭīyantravannairantaryeṇa pravartante tathāpi saṃvatsaropakramarūpatvena vasantasya prāthamyaṃ draṣṭavyam etadevābhipretya śrūyate mukhaṃ vā etadṛtūnāṃ vasanta iti pūrvodāhṛteṣu mantrabrāhmaṇeṣu sarvatra vasantopakramaṇācca vasantasya prāthamyaṃ te ca vasantādyṛtavo dvividhāḥ cāndrāḥ saurāśca . caitrādayaścāndrāḥ taccodāhṛtaṃ madhuśca mādhavaścetyādinā na ca tatra caitrādayonoktā iti śaṅkanīyaṃ madhvādiśabdānāṃ caitrādiparyāyatvāt . ata ebāhuḥ caitromāsī madhuḥprokto vaiśākho mādhavo mavat . jyaiṣṭhamāsastu śukraḥ syādāṣāḍhaḥ śucirucyate . nabhomāsaḥ śrāvaṇaḥ syānnabhasyo bhādra ucyate . iṣaścāśvayajomāsaḥ kārtikaścorjasaṃjñakaḥ . sahīmāso mārgaśiraḥ sahasyaḥ puṣpanāmakaḥ . māghamāsastapāḥ prokta stapasyaḥ phālgunaḥ smṛtaḥ iti . eteṣāṃ caitrādyātmakānāṃ vasantādīnāṃ candragatiparikalpyatvāccāndratvam . ataeva hotṛmantreṣu āmnāyate candramāḥ ṣaḍḍhotā sa ṛtūn kalpayati tathā sūktaviśeṣe sūryācandramasau prakṛtya āmnāyate pūrvāparaṃ carantau māyayaitau śiśū krīlantau pariyāto adhvaram . viśvānyanyobhuvanābhicaṣṭa ṛtūnanyovidadhajjāyate punariti atra punarjāyata iti liṅgādanuvidhātā candra iti avagamyate . nanvastvevaṃ madhvādīnāṃ cāndramāsānāṃ vasantādyṛtutvaṃ saṃsarpākhyasya tu trayodaśasya cāndramāsasya kathamṛtuṣu nirvāhaḥ . tanmāsasadbhāvaścartugrahabrāhmaṇe mantrānuvādapurasmaramāmnāyate upayāmagṛhīto'si saṃsarpo'si ahaspatyāyatye svāhāsti trayodaśomāsa ityāhustameva tat prīṇātīti tathā pravargyabrāhmaṇe'pi asti trayoda śomāsa ityāhuḥ yattrayodaśa paridhirbhavati tenaiva trayodaśaṃ māsamavarundhe iti . tadutpattiprakāro'smābhirmalamāsa nirṇaye vakṣyate . vidyatāmevaṃ trayodaśomāsastasya kā upapattirvasantādiṣu ṛtuṣu iti cet ucyate kimathaṃ saptama ṛtuḥ? āhosvidukteṣvaiva ṣaṭsu antarbhāvaḥ? utartudvayāntarālavartī kaścidanṛturūpaḥ? na tāvat paścimaḥ ṛturṛtunānudyamāna iti ṛtūnāṃ nairataryaśravaṇāt . nāpyagrimaḥ . ṣaḍvā ṛtavaḥ iti ṣaṭsaṃkhyāniyamāt . vasantādivanmantrabrāhmaṇayornāmāntarāśravaṇācca nāpi madhyamaḥ madhvādiṣu apāṭhāt . ucyate yayormāsayormadhye malamāso dṛśyate tayoruttarasmiṃstasyāntarbhāvaḥ . tathā cāsau ṣaṣṭidivasātmakomalinaśuddhabhāgadvayātmaka iti madhvādiśabdavācyatvenokteṣvantarbhāvānna kāpyanupapattiḥ . saureṣu ṛtuṣu baughāyanena mīnameṣayormeṣavṛṣayorvā vasanta ityabhidhānāt mīnāditvaṃ meṣāditvaṃ ca vaikalpikaṃ vasantasyāṅgīkṛtam . tathā ca tadanusāreṇa uttare grīṣmādayo'pi yathāyathaṃ vikalpyante . viniyogaścaiṣāṃ ṛtuviśeṣāṇāṃ śrutismṛti purāṇeṣvavagamyate . tatra śrutiḥ . vasante brāhmaṇo'gnimādadhīta, grīṣme rājanya ādadhīta, śaradi vaiśya ādadhītetyādi smṛtirapi vasante brāhmaṇaṃ upanayīta, grīṣmerājanyaṃ śaradi vaiśyamiti viṣṇudharmottare'pi parāmūrtivrate vasantādyṛtaṣu pṛthakpūjā viśeṣataḥ kathitāḥ . tathā tatraiva vasante snānānulepādidānam grīṣme mānakādidānamuktaṃ devīpurāṇe . varṣāsu tiladāmaṃ tathā śaradyannadānaṃ hemante vastrāgnidānaṃ śiśire vastradānamityetāni viṣṇudharmottara evoktāni evamanyadapyudohāryam . vasantena ṛtunā devā vasavastrivṛtāstutāḥ grīṣmeṇa ṛtunā devā rudrāḥ pañcadaśe stutāḥ varṣābhirṛtunādityā stome saptadaśe stutāḥ śāradena ṛtunā devā ekaviṃśa ṛbhavastutāḥ hemantena ṛtunā devāstriṇave marutastutāḥ śaiśireṇa ṛtunā devāstrayastriṃśe'mṛtāstutāḥ prākhasyāt yaju° 21, 23, 24, 35, 26, 27, 28 . sūryasiddhāntetu sauratvamaṅgīkṛtam . yathā dvirāśināthāṛtavastatī'pi śiśirādayaḥ . meṣādayo dvādaśaite māsāstairaiva vatsaraḥ . ṛtumadhye ca vatsarārambhakatvaṃ vasantasyaiva tacca kāla° mā° uktam ataeva gītāyām ṛtūnāṃ kusumākāraḥ ityanena vasantasya ṛtuṣu prathamatveva bhagadvimūtitvamuktam ma° ta° brahmapu° . caitre māsi jagat brahmā sasarjaṃ prathame'hani . śuklapakṣe samagrantu tadā sūryodaye sati . pravartayāmāsa tadā kālasya gaṇanāmapi . grahānrāśīnṛtūn māsān vatsarān vatsarādhipān . māsartuvat sarāṇā vyaktaṃ candratvamuktam brahmasiddhānte'pi caitrasitāderudayādbhānorbarṣartumāsayugakalpāḥ . sṛṣṭyādau laṅkāyāmāha pravṛttā dinairvatsa! caitrasitādeścaitraśuklapratipadamārabhyetyarthaḥ dinaistithibhiḥ ma° ta° . 5 māsadvayamātre mukhyaṃ śrāddhaṃ māsi māsi aparyāptāvṛtuṃ prati smṛtiḥ . suśrute ṛtunirūpaṇaṃ tadguṇaliṅgādi ca darśitaṃ yathā athāta ṛtucaryādhyāyaṃ vyākhyāsyāmaḥ kālohi nāma bhagavān svayambhūranādimadhyanidhano'tra rasavyāpatsaṃ pattī jīvitamaraṇe ca manuṣyāṇāmāyatte sa sūkṣmāmapi kalāṃ na līyata iti kālaḥ saṅkalayati kālayati vā bhūtānīti kālaḥ . tasya saṃvatsarātmanobhagavānādityo gativiśeṣeṇākṣinimeṣakāṣṭhākalāmuhūrtāhorātrapakṣamāsartvayanasaṃvatsarayugapravibhāgaṃ karoti . tatra laghvakṣaroccāraṇamātro'kṣinimeṣaḥ . pañcadaśākṣinimeṣāḥ kāṣṭhā . triṃśatkāṣṭhāḥ kalā viśaṃtikalomuhūrtaḥ kalādaśabhāgaśca . triṃśanmuhūrtamahorātram . pañcadaśāhorātrāṇi pakṣaḥ . saca dvividhaḥ śuklaḥ kṛṣṇaśca tau māsaḥ . tatra māghādayo dvādaśa māsā dvimāsikamṛtuṃ kṛtvā ṣaḍṛtavo bhavanti . te śiśiravasantagrīṣmavarṣāśaraddhemantāḥ . teṣāṃ tapastapasyau śiśiraḥ . madhumādhavau vasantaḥ . śuciśukrau grīṣmaḥ . nabhīnabhasyau varṣā . iṣorjau śarat . sahaḥsahasyau hemanta iti . ta ete śītoṣṇabarṣalakṣaṇāścandrādityayoḥ kālavibhāgakaratvādayane dve bhavato dakṣiṇamuttarañca . tayordakṣiṇaṃ varṣāśaraddhemantāsteṣu bhagavānāpyāyyate somo'mlalavaṇamadhurāśca rasā balavanto bhavantyuttarottarañca sarvaprāṇināṃ balamabhivardhate . uttarañca śiśiravasantagrīṣmāsteṣu bhagavānāpyāyyate'rkastiktakaṣāyakaṭukāśca rasā balavantobhavantyuttarottarañca sarvapāṇināṃ balamapahīyate . bhavati cātra . śītāṃśuḥ kledayayurvīṃ vivasvān śoṣayatyapi . tāvubhāvapi saṃśritya vāyuḥ pālayati prajāḥ . atha khalvayane dve yugapatsaṃvasaro bhavati . te tu pañca yugabhiti saṃjñāṃ labhante . sa eṣa nimeṣādi yugaparyantaḥ kālaśrakraṣatparivartamānaḥ kālacakramucyataityeke . iha tu varṣāśaradvemantavasantagrīṣmaprāvṛṣaḥ ṣaḍṛtavo bhavanti doṣopacayaprakopopaśamanimittam . te tu bhādrapadādyenaṃ dvima sikena vyākhyātāḥ . tadyathā bhādrapadāśvayujau varṣāḥ . kartikamārgaśīrṣau śarat . pauṣamāghau hemantaḥ . phālgunacaitrau vasantaḥ . vaiśākhajyaiṣṭhau grīṣmaḥ . āṣāḍhaśrāvaṇau prāvṛḍiti . tatra varṣāsvoṣadhayastaruṇyo'lpavīryā āpaścāprasannāḥ kṣitimalaprāyāstā upayujyamānā nabhasi meghāvatate jalapraklinnāyāṃ bhūmau klinnadehānāṃ prāṇināṃ śītavātaviṣṭabdhāgnīnāṃ vidahyante vidāhāt pittasañcayamāpādayanti sa sañcayaḥ śaradi praviralameghe viyatyupaśuṣyati paṅke'rkakiraṇapravilāpitaḥ paittikān vyādhīn janayati . tā evauṣadhayaḥ kālapariṇāmātpariṇatavīryā balavatyo hemante bhavantyāpaśca prasannāḥ snigdhā atyarthaṃ gurvyastā upayujyamānā mandakiraṇatvādbhānoḥ satuṣārapavanopastambhitadehānāṃ dehināmavidagdhāḥ snehācchaityādgauravādupalepācca śleṣmaṇaḥ sañcayapāpādayanti sa sañcayo vasante'rkaraśmipravilāpita īṣatstabdhadehānāṃ dehināṃ ślaiṣmikān vyādhīn janayati . tā evauṣadhayo nidāghe niḥsārā rūkṣā atimātraṃ laghvyo bhavantyāpaśca tā upayujyamānāḥ sūryapratāpopaśoṣitadehānāṃ dehināṃ raukṣyāllaghutvādvaiśadyācca vāyoḥ sañcayamāpādayanti sa sañcayaḥ prāvṛṣi cātyarthaṃ jalopaklinnāyāṃ bhūmau klinnadehānāṃ prāṇināṃ śītavātavarṣerito vātikān vyādhīn janayati . evameṣa doṣāṇāṃ sañcayaprakopaheturuktaḥ . tatra varṣāhemantagrīṣmeṣu sañcitānāṃ doṣāṇāṃ śaradvasantaprāvṛṭsu ca prakupitānāṃ nirharaṇaṃ kartavyam . tatra paittikānāṃ vyādhīnāmupaśamo hemante, ślaiṣmikāṇāṃ nidāghe, vātikānāṃ ghanātyaye, svabhāvata eva, ta ete sañcayaprakopopaśamā vyākhyātāḥ . tatra pūrvāhṇe vasantasya liṅgaṃ madhyāhṇe grīṣmasya, aparāhṇe prāvṛṣaḥ, pradoṣe vārṣikam, śāradamardharātre pratyūṣasi haimantamupalakṣayet . evamahorātramapi varṣamiva śītoṣṇavarṣalakṣaṇaṃ doṣopacayaprakopopaśamairjānīyāt . tatrāvyāpanneṣvṛtuṣvavyāpannā oṣadhayo bhavantyāpaśca tā upayujyamānāḥ prāṇāyurbalavīryaujaskaryo bhavanti . teṣāṃ vyāpado'dṛṣṭakāritāḥ . śītoṣṇavātavarṣāṇi khalu viparītānyoṣadhīrvyā pādayantyapaśca, tāsāmupayogādvividharogaprādurbhāvo marako vā bhavediti . tatrāvyāpannānāmoṣadhīnāmapāñcopayogaḥ kadācidavyāpanneṣvapyṛtuṣu kṛtyāpiśācarakṣaḥkrodhādharmairupadhvasyante janapadāḥ . viṣauṣadhīpuṣpagandhena vāyunopanītenākramyate yo deśastratra doṣaprakṛtyaviśeṣeṇa kāsaśvāsavamathupratiśyāyaśirorugjvarairupatapyante grahanakṣatracaritairvā gṛhadāraśayanāsanayānavāhanamaṇiratnopakaraṇagarhitalakṣaṇanimittaprādurbhāvairvā . tatra sthānaparityāgaśāntikarmaprāyaścittamaṅgalajapahomopahārejyāñjalinamaskārataponiyamadayādānadīkṣābhyupagamadevatābrāhmaṇaguruparairbhavitavyamevaṃ sādhu bhavati . ṛtūnāmata ūrdhvamavyāpannānāṃ lakṣaṇānyupadekṣyāmaḥ . vāyuvātyuttaraḥ śīto rajodhūmākulā diśaḥ . channastuṣāraḥ savitā himānaddhā jalāśayāḥ . darpitā dhvāṅkṣakhaḍgāhvamahiṣorabhrakuñjarāḥ . lodhrapriyaṅgupunnāgāḥ puṣpitā himasāhvaye . śiśire śītamadhikaṃ vātavṛṣṭyākulā diśaḥ . śeṣaṃ hemantavatsarvaṃ vijñeyaṃ lakṣaṇaṃ budhaiḥ . diśo vasante vimalāḥ kānanairupaśobhitāḥ . kiṃśukāmbhojavakulacūtāśokādipuṣpitaiḥ . kokilāḥ ṣaṭpadagaṇairupagotā manīharāḥ . dakṣiṇānilasaṃvītāḥ susukhāḥ palvalojjvalāḥ . grīṣme tīkṣṇāṃśurādityo māruto nairṛto'sukhaḥ . bhūstaptā saritastanvyo diśaḥ prajvalitā iva . bhrāntacakrāhvayugalāḥ payaḥpānākulā mṛgāḥ . dhvastavīruttṛṇalatāviparṇaṅkitapādapāḥ . prāvṛṣyambaramānaddhaṃ paścimānilakarṣitaiḥ . ambudairvidyududyotaprasrutaistumulasvanaiḥ . komalaśyāmaśaspāḍhyā śakragopojjvalā mahī . kadambanīpakuṭajasarjaketakibhūṣitā . tatra varṣāmu nadyambhaḥpūrodbhagnataṭadru māḥ . vāpyaḥ protphullakumudanīlotpalavirājitāḥ . mūravyaktasthalaśvabhrā bahuśasyopaśobhitā . nātigarjatsravanmeghaniruddhārkagrahaṃ nabhaḥ . vabhruruṣṇaḥ śaradyarkaḥ śvetābhravimalaṃ nabhaḥ . tathā sarāṃsyamburuhairbhānti haṃsāṃsaghaṭṭitaiḥ . paṅkaśuṣkadrumākīrṇā nimronnatasameṣu bhūḥ . vāṇasaptāhvabandhūkakāśāsanavirājitā . svaguṇairatiyukteṣu viparīteṣu vā punaḥ . viṣa meṣvapi vā doṣāḥ kupyantyṛtuṣu dehinām . haredvasante śleṣmāṇaṃ pirta śaradi nirharet . varṣāsu śamayedvāyuṃ prāgvikārasamucchrayāt ṛtucāryādhyāyaḥ . ā° ta° ṛtuguṇādi yathā māsairdvisaṃkhyairmāghādyaiḥ kramāt ṣaḍṛtavaḥ smṛtāḥ . hemante kupitādvāyoḥ svādvamlalavaṇānrasān . godhūbhapiṣṭamāṃsekṣukṣīrotthavikṛtirbhajet . navamannaṃ rasān tailaṃ śauce taptodakaṃ naraḥ . śaktyārkakiraṇān svedaṃ pādatrāṇañca sarvadā . uṣṇasvabhāvairlaghubhiḥ prāvṛtaḥ śayanaṃ bhajet . ayameva vidhiḥ kāryaḥ śiśire'pi viśeṣataḥ . vasante kupitaḥ śleṣmā hyagnimāndyaṃ karotyataḥ . tīkṣṇaṃ vamananasyādi kavalagrahamañjanam . vyāyāmodvartanaṃ dhūmaṃ śauce taptodakaṃ bhajet . purāṇayavagodhūmakṣaudrajāṅgalamāṃsabhuk . gurūṣṇa snigdhamadhuraṃ divā svapnañca varjayet . svādu śītaṃ dravaṃ snigdhamanupānaṃ saśarkaram . ghṛtaṃ payaḥ saśālyamlaṃ bhajan grīṣme na sīdati . madhyāhne śītale supyāt niśi vātahimāśrite . lavaṇāmlakaṭūṣṇāni vyāyāmañcātra varjayet . varṣāsvagnivale hīne kupyante pavanādayaḥ . agneḥ saṃvardhakaṃ dravyaṃ jīrṇadhānyaṃ rasān laghu . jāṅgalaṃ piśitaṃ mudgān divyaṃ kaupaṃ jalaṃ śuci . vṛkṣāmlalavaṇaṃ snehaṃ saṃśuṣkaṃ kṣaudrameva ca . nadījalaudanañcāhaḥsvapnāyāsātapāṃstyajet . śaradi kupite pitte virekaṃ raktamokṣaṇam . svādutiktakaṣāyekṣuśālimudgasarojalam . tuṣārakṣarasauhityadadhitailarasātapān . amlatīkṣṇadivāsvapnaprācīvātān vivarjayet . nityaṃ sarvarasāsvādaḥ svasvādhikyamṛtāvṛtau . ṛtūnāṃ śeṣasaptāhe sevitavyaḥ parākramaḥ . tacca nityaṃ prayuñjīta svāsthyaṃ yena pravattaite . ajātānāṃ vikārāṇāmanutpattikarañca yat . vyāyāmādapatarpaṇādabhibhavādbhaṅgāt kṣayājjāgarāt vegānāñca vidhāraṇādatiśucaḥ śaityādatitrāsataḥ . rūkṣakṣobhakaṣāyatiktakaṭukairebhiḥ prakopaṃ vrajedvāyurvāridharāgame pariṇate cānne 'parāhṇe'pi ca . kaṭvamloṣṇavidāhitīkṣṇalavaṇakrodhopavāsātapastrīsamparkatilātasīdadhisurāsūktāranālādibhiḥ . bhuṅkṣe jīryati bhojane ca śaradi grīṣme sati prāṇinām madhyāhne ca tathārdharātrasamaye pittaprakopaṃ vrajet . gurumadhura rasātisnigdhadugdhekṣubhakṣyadravadadhidinanidrāsūpasarpiḥprapūraiḥ . tuhinapatanakāle śleṣmaṇaḥ saṃprakopaḥ prabhavati divasādau bhuktamātre vasante . 6 kālamātre ṛtudhāśabde udā° . 7 tadabhimānideve pu° . ṛtavyaśabde udā° . 8 viṣṇau pu° . ṛtuḥ sudarśanaḥkālaḥ viṣṇusa° . kālātmanā ṛtuśabde na lakṣyate iti ṛtuḥ bhā° . pradhānapuruṣakṣobhakaṃ yatkālākhyaṃ rūpaṃ tadṛtuśabdena lakṣyate ānandagi° . ṛturasya prāptaḥ aṇ . ārtava prāptartuke tri° striyāṃ ṅīp . chandasi ghas sittvānna guṇaḥ . ṛtviya tadarthe tri° . ṛturdevatā'sya yat . ṛtavya ṛtudevatāke iṣṭakādau .

ṛtukāla pu° vasantasamayavat karma° rāhuśirovat 6 ta° vā . strīṇāṃ puṣpadarśanayogye ṣoḍaśarātryātmake kāle . ṛtuḥ svābhāvikaḥ strīṇāṃ rātrayaḥ ṣoḍaśa smṛtāḥ manuḥ . ṛtukālābhigāmī syāt manuḥ . parvādivarje tatkāle ca strīgamanaṃ niyamyate . tatra niyamasvarūpanirvāhakakāraṇādipradarśanena ṛtvabhigamasya yathāniyamavidhitvaṃ tathā prā° ta° nyāyavākyenoktam yathā svarucyā kriyamāṇe tu patrāvaśyaṃ kriyā kvacit . nodyate niyamastatra ṛtāvabhigamo yathā mīmāṃsakavākyam . ṛtvabhigamanasya parisaṃkhyāparatvanirākaraṇena niyamaparatvaṃ samarthitaṃ mitā° yathā . tasmin yugmāsu saṃviśediti . kimayaṃ vidhirniyamaḥ parisaṃkhyā vā . vidhiratyantamaprāptau niyamaḥ pākṣike sati . tatra cānyatra ca prāptau parisaṃkhyā nigadyate . ucyate . na tāvadvidhiḥ, prāptārthatvāt . nāpi parisaṃkhyā, doṣatrayasamāsaktaiḥ . ato niyamamprapedire nyāyavidaḥ . kaḥ punareṣāṃ bhedaḥ . ucyate . atyantāprāptapāpaṇaṃ vidhiḥ . yathā agnihotraṃ juhuyāt aṣṭakāḥ kartavyāḥ iti . pakṣe prāptasyāprāptapakṣāntaraprāpaṇaṃ niyamaḥ . yathā same yajeteti darśapūrnamāṇābhyāṃ yajeteti yāgaḥ kartavyatayāvihitaḥ sa ca deśamantareṇa kartumaśakya ityarthāt deśaḥ prāptaḥ . sa ca samo viṣamaśceti dvividhaḥ . yadā yajamānaḥ same yiyakṣate tadā same yajeteti vacanamudāste svārthasya prāptārthatvāt . yadā tu viṣame deśe yiyakṣate tadā same yajeteti svārthaṃ vidhatte svārthasya tadānīmaprāptatvāt . viṣamadeśanivṛttistvārthikī noditadeśenaiva yāganiṣyatteḥ . anoditadeśopādānena yathāśāstraṃ yāgonānuṣṭhitaḥ syāditi . tathā prāṅmukho'nnāni bhuñjīteti . idamapi smārtamudāharaṇaṃ pūrveṇa vyākhyātam . ekasyānekatra prāptasyānyato nivṛttyarthamekatra punarvacanaṃ parisaṃkhyā . tadyathā . imāmagṛbhnan raśanāmṛtasyetyaśvābhidhānīmādatte ityayaṃ mantraḥ svasāmarthyādaśvābhidhānyā gardabhābhidhānyāśca raśanāyā grahaṇe viniyuktaḥ . punaraśvābhidhānīmādatta iti vacanenāśvābhidhānyāṃ viniyujyamāno gardabhābhidhānyā vinivartate . tathā pañca pañcanakhā bhakṣyāḥ ityatra yadṛcchayā śaśādiṣu śvādiṣu ca bhakṣaṇaṃ prāptam . punaḥ śaśādiṣu śrūyamāṇaṃ śvādibhyo nivartata iti . kiṃ punaratra yuktaṃ parisaṃkhyetyāha . tathāhi kṛtadāramraṃgrahasya svecchayaiva ṛtau gamanaṃ prāptamiti na vidherayaṃ viṣayaḥ . nāpi niyamasya, gṛhyasmṛtivirodhāt . evaṃ hi smaranti gṛhyakārāḥ dārasaṃgrahānantaraṃ trirātraṃ dvādaśarātraṃ saṃvatsaraṃ vā brahmacārī syāditi . tatra dbādaśarātrāt saṃvatsarāt vā pūrvamevartusambhave ṛtau gacchedeveti niyamāt brahmacaryammaraṇaṃ badhyeta . api ca prāpte bhāvārthe vacanaṃ viśeṣaṇaparaṃ yuktam . prāptañcartau bhāryāgamanamicchayaivāto yadi gacchedṛtāveveti vacanavyaktiryuktā . kiñca naiyamikāt putrotpattividherevartau nityaṃ gamanaṃ prāptameveti ṛtau gacchedeveti niyamo'narthakaḥ syāt . niyame cādṛṣṭaṃ kalpanīyam . kiñca ṛtau gantavyameveti niyame'sannihitasya vyādhyādinā'samarthasyānicchoścāśakyo'rtha upadiṣṭaḥ syāt . vidhyanuvādavirodhaśca niyame . tathā hi ekaḥ śabdaḥ sakṛduccaritastamevārthaṃ pakṣe'nuvadati pakṣe vidhatte ceti . tasmādṛtāveva gacchennānyatra iti parisaṃkhyaiva yuktā . tadidambhāruciviśvarūpādayonānumanyante . yato niyama eva yuktaḥ pakṣe svārthavidhi sambhavāt . agamane doṣaśravaṇācca yathā ha parāśaraḥ ṛtusnātāntu yo bhāryāṃ sannidhau nopagacchati . ghorāyāṃ bhrūṇahatyāyāṃ yujyate nātra saṃśaya iti na ca vidhyanuvādavirodho'nubādābhāvāt vidhyarthatvādva canasya . tatra hi vidhyanuvādavirodho yatra vidheyāvadhitayā tadevānuvaditavyamaprāptatayānyoddeśena vidhātavyañceti . yathā vājapeyādhikaraṇe pūrvapakṣe vājapeyena svārājyakāmo yajeteti vājapeyalakṣaṇaguṇavidhānāvadhitvena yāgonuvaditavyaḥ sa eva svārājyalakṣaṇaphaloddeśena vidhātavya śceti . na cānuvādeneha kṛtyamasti . yattu niyame'dṛṣṭaṃ kalpanīyamityuktaṃ tatparisaṃkhyāyāmapi samānam . anṛtau gacchato doṣakalpanāt . yattu naiyamikaputrotpādanavidhyākṣepeṇaiva ṛtau nityagamanaprāpterna niyama iti . tadasat sa evāyaṃ naiyamikaḥ putrotpādanavidhiḥ . syānmatam evaṃ gacchan striyaṃ kṣāmāṃ lakṣaṇyaṃ putraṃ janayediti stryabhigamanāriktaḥ putrotpādanavidhiriti . tanna gamanakaraṇikāyā bhāvanāyā eva putrotpattikarmatā pradṛśyate . evaṃ gacchan lakṣaṇyaṃ putraṃ janayedityanena yathāgnihotraṃ juhvat svargaṃ bhāvayediti . na cāsannihitāderaśakyārthe vithiprasaṅgaḥ sannihitaśaktayorevopadeśāt ṛtusnātāṃ tu yo bhāryāṃ sannidhau nopagacchatīti yaḥ svādārānṛtusnātān svasthaḥ sannopagacchatīti viśeṣopādānāt . anicchānivṛttistu niyamavidhānādeva . na ca viśeṣaṇaparatā pakṣe bhāvārthavidhisambhavāt . nāpi gṛhyasmṛti virodhaḥ saṃvatsarāt pūrvamevartudarśane saṃviśato na brahmacaryaskhalanadoṣaḥ . yathā śrāddhādiṣu, tasmāt syārthahāmiparārthakalpanaprāptabādhalakṣaṇadoṣatrayavatī parimaṃkhyā na yuktā . pañca pañcanakhā bhakṣyāḥ ityatra yadyapi śaśādiṣu bhakṣaṇasya pakṣe prāpte niyamaḥ, śaśādiṣu śvādiṣu ca prāpte parisaṃkhyeti ubhayasambhavastathāpi niyamapakṣe śaśādyabhakṣaṇe doṣaprasaṅgaḥ . śvādibhakṣaṇe cādoṣaprasaṅrena prāyaścittasmṛtivirodha iti parisaṃkhyaivāśritā . etena sāyaṃ prātardvijātīnāmaśanaṃ śrutinoditam ityatrāpi niyamo vyākhyātaḥ nāntarā bhojanaṃ kuryāditi ca punaruktaṃ syāt parisaṃkhyāyām . evaṃ ca niyame sakṛtsakṛdṛtāvṛtā viti vīpsā labhyate nimittāvṛttau naimittikamapyāvartata iti nyāyāt . yadā kāmī bhavedityapi niyama evānṛtāvapi strīkāmanāyāṃ satyāṃ striyamabhiramayedeveti . ṛtā vupeyāt sarvatra vā pratiṣiddhavarjam ityetadapi gautamīyaṃ sūtradvayaṃ niyamaparameva . ṛtāvupeyādevānṛtāvapi strīkāmanāyāṃ pratiṣiddhavarjamupeyādevetyalamatiprasaṅgeneti . anṛtāvṛtukāle ca mantrasaṃskārakṛt patiḥ . sukhasya nityaṃ dāteha paraloke ca yoṣitaḥ tadvṛtī ratikābhyayā iti ca manunā anyakāle strīkāmanayā gamanasyokteḥ yathā kāmī bhavedvāpi strīṇāṃ varamanusmaran yā° anyakāle strīgamanokteśca na parisaṃkhyāparatvam . tāsāṃ strīṇāṃ varaśca indradattaḥ . sa ca mitā° śrutau darśito yathā tā abruvan varaṃ vṛṇīmahai ṛtviyāt prajāṃ vindāmahai ṛtviyo bhartuḥ kāmamāvijanitoḥ sambhavāmeti tasmādṛgviyāḥ striyaḥ prajāṃ vindate kāmamāvijanitoḥ sanma vantīti varaṃ vṛtaṃ hyāsām iti tāsāṃ varamupavarṇya bhavatīnāṃ kāmavihantā pātakī syāditi indreṇa tāsāṃ varodattaḥ . vṛttāsurabadhajanyabrahmahatyāyā bhāgaśaḥstrībhirgrahaṇatoṣitena śakreṇa tāsāṃ varadānam bhāratādau varṇitam .

ṛtugraha pu° ṛtūnāṃ grahaḥ pātrabhedagrahaṇaṃ yatra . yāgabhede tatparapāṭī kātyā° 9, 12 a° darśitā yathā upaviṣṭe'cchāvāke ityupakranya . ṛtugrahaiścarataḥ 1 sṛ° . acchāvāke sadaḥ praviśya svasya dhiṣṇyasya paścādupaviṣṭe satyadhvaryupratipasthātārau ṛtugra haiścarataḥ . atreḍābhakṣaṇe patnīyajamānābhyāmṛtvigbhiścāśane ca kṛte mārjanabhāgapariharaṇavājinayāgapraṇītāvimokarākṣasabhāgabhāgāvekṣaṇabhāgaprāśanāni kartavyāni tata ṝtugrahapracāraḥ . atha ṛtugrahapracārasya vidhimupadiśati karkaḥ . droṇakalaśādupayāmagṛhīto'si madhave tveti dvādaśapratimantram 2 sū° . ṛtugrahān gṛhṇītaḥ droṇakalaśāditi niyamāthamuktam . mantravibhāgamāha karkaḥ adhvaryoḥ pūrvaḥ 3 sū° . pūrvomantraḥ . ṣaṇāṃ mantrayugmānāṃ pūrvomantro'dhvaryoḥ syāt karkaḥ . uttara uttaraḥ pratiprasthātuḥ 4 sū° . yugapatprathamau gṛhṇītaḥ 5 sū° . uttamau ca 6 sū° . vyatyāsam 7 sū° madhye na yugapat pracaraṇaṃ ca sarveṣām 8 sū° . sarveṣām dvādaśānāmapyṛtugrahāṇāṃ pracaraṇaṃ yāṃgānuṣṭhānaṃ cakārāt vyātyāsaṃ vyātyāsenaiva pūrbamadhvaryoḥ tataḥ pratiprasthātuḥ . punaradhvaryo punaḥpratiprasthāturityevaṃ sarveṣāmapi . sa vyatyāsaḥ kathaṃ kartavya ityapekṣāyāmāha . niṣkrāmatyekaḥ praviśatītaraḥ 9 sū° . havirdhānamadhyāt aparohavidhānaṃ praviśati karkaḥ . uttarauttaraḥ pratiprasthātā parakālatvāt 10 sū° . atra grahaṇe pracaraṇe ca deśataḥ kālataśca pratiprasthātā uttaro bhavet kutaḥ aparakālatvāt pratiprasthātṛmantrāṇāṃ paścātkālīnatvāt parakālatvāditi kecit sa evārtho'sminnapi pāṭhe ubhayato'dhvaryupātreṇa paripragṛhṇāti 11 sū° . ubhayata iti sa vai havirdhānānniṣkrāmantaṃ havirdhāne praviśantaṃ cādhvaryuṃ pratiprasthātā pātreṇa pari gṛhṇāti avyavāyārthaṃ pātrama dhvaryordakṣiṇatoharati svayamuttarato yātītyarthaḥ mānave hutvā gṛhītvā ca pratiprasthātā dakṣiṇenādhvaryumabhiprayamya pātraṃ harati nānyo'nyamabhi prapadyete śeṣe pūrvasyottaramabhi parigṛhṇītaḥ iti kāṭhake prapadyamānaḥ pratiprasthātā dakṣiṇenādhvaryoḥ pātraṃ hareduttara eva sañcarediti karkaḥ . sarvahutāḥ prāguttamābhyām 12 sū° . uttamābhyāmekādaśadvādaśābhyāṃ prāgye daśa ṛtugrahāḥ te sarvahutāḥ kāryāḥ sakṛdava sarvaṃ hotavyam anuvaṣaṭkāro'pi na bhavati karkaḥ . ṛtuneti ṣaṭ preṣyataḥ 13 sū° . ādyeṣu ṣaṭsu ṛtugrahayāgeṣu ṛtunā preṣyetyeva maitrāvaruṇaṃ preṣyataḥ karkaḥ . ṛtubhiriti caturaḥ pātramukhe viparyasya 14 sū° . tataḥ pātramukhayorviparyāsaṃ kṛtvā saptamāṣṭamanavamadaśameṣvṛtugrahayāgeṣu ṛtubhiḥ preṣyetyevaṃ praśāstāra preṣyataḥ mānave ṛtunā preṣyeti ṣaḍbhiḥ pracarato yato hutam . tataḥ pātre gṛhītvā ṛtubhiḥ preṣyeti caturbhiryathāditastathā gṛhītvā ṛtunā preṣyeti dvābhyāmiti ataśca ṣaṇṇāmagreṇa homaḥ . tataścaturṇāṃ pātramūlena homo 'graṃ haste gṛhītvā uttamayoḥ punaragreṇaiva grahaṇa mapi pātramukhayorviparyasyaiva kāryam karkaḥ . ṣaddhaduttamau 15 sū° uttamāvekādaśadvādaśāvṛtugrahau ṣaddhat pracarataḥ tena pātrayoragreṇa homaḥ ṛtunā prepyeti cetyetadvatinā gṛhyate ka punarmantrārthaḥ ṛtunā ityevaṃ rūpāṃ tṛtīyaikavacanāntartuśabdayuktāṃ yājyāṃ preṣyetyarthaḥ ṛtunetyetatpada yuktena praiṣeṇa vā evamṛtubhiḥ preṣyenyatrāpi karkaḥ . yajamānaḥ preṣito hotaretadyajeti brūyāt 16 sū° . dvādaśe ṛtugrahe gṛhapate . yajetyevaṃ praśāstrā preṣito yajamānaḥ hotaretadyajeti evaṃ brūyāt tatastāṃ yajamānayājyāṃ hotā brūyāt karkaḥ . adhvaryū ca 17 sū° ekādaśe ṛtugrahe praśāstrā adhvaryū yajatamityevaṃ preṣitāvadhvaryū hotaretadyajeti evaṃ brūyātām tataśca tadyājyāmapi hotaiva brūyāt . śākhāntare tu vikalpena hotuḥ preṣaṇaṃ khayaṃ vā yājyāpaṭhanamityevamuktamasti . mānave ekādaśe praiṣe'dhyaryū yajatamityukte tayoranyataro madhyamasya paridheḥ paścādupaviśya ye yajāmahe'śvināvadhvaryū ādhvaryavādṛtunā somaṃ pibatāṃ vauṣaḍiti praiṣeṇa yajedatha cedṛcā . ye yajāmahe'śvinā pibataṃ madhu dīdyagnī śuci ghrata ṛtunā yajñavāhasā vauṣaḍityanavānaṃ yajeti hotaretadyajeti vā na peṣyatyuttame praiṣe yajamānasyayājyāni praiṣo veti kāṭhake viśeṣaḥ dvāre havirdhānasyopaviśyādhvaryūyajatamityukte'śvināvadhvaryū yajatam ādhvaryavādṛtunā sonaṃ pivatamiti hotāraṃ vā preṣyeddhotaretadyajeti yadyadhvaryurvajetonnetā graheṇa carediti karkaḥ . trayodaśaṃ gṛhṇīyādicchannupayāmagṛhīto'syaṃhasaspataye tveti 18 sū° . śata° brā° 4, 3, 1, 3, dvādaśādigrahagrahaṇe heturdarśito yathā sanne'cchāvāke . ṛtugrahaiścarati tadyat sanne'cchāvāka ṛtugrahaiścarati mithunaṃ vā acchāvāka aindrāgnohyacchāvāko dvau hīndrāgnī dvandvaṃ hi mithunaṃ prajananaṃ sa etasmānmithunāt prajananādṛtūt saṃvatsaraṃ prajanayati yaddheva sanne'cchāvāke ṛtugrahaiścarati sarvaṃ vā ṛtavaḥ saṃvatsaraḥ sarvamevaitat prajanayati tasmāt sanne'cchāvāka ṛtugrahaiścarati tānvai dvādaśa gṛhṇīyāt . dvādaśa vai māsāḥ saṃvatsarasya tasmāddvādaśa māsā iti dvādaśa tveva gṛhṇīyā deṣaiva sampat . droṇakalaśād gṛhṇīyāt prajāpatirvai droṇakalaśaḥ sa etasmāt prajāpaterṛtūt saṃvatsaraṃ prajanayati ubhayatomukhābhyāṃ pātrābhyāṃ gṛhṇāti . kutastayorantoye ubhayatomukhe tasmādayamanantaḥ saṃvatsaraḥ pariplavate taṃ gṛhātvā na sādayati tasmādayamasannaḥ saṃvatsaraḥ nānuvākyamanvāha . hvayati vā'nuvākyayā gatohyevāyamṛturyadi divā yadi naktaṃ nānuvaṣaṭkaroti nedṛtūnapavṛṇajā iti sahaiva prathamau grahau gṛhṇītaḥ sahottamāvidamevaitat sarvaṃ saṃvatsareṇa parigṛhṇītastadidaṃ sarvaṃ saṃvatsareṇa parigṛhītam . nirevānyataraḥ krāmati prānyataraḥ padyate tasmādime'nvañcomāsā yantyatha yadubhau vā saha niṣkrāmetāmubhau ṣā saha prapadyeyātāṃ pṛthaguhaivemamāsā īyustasmānnirevānyataraḥ krāmati prānyataraḥ padyate . tau vā ṛtuneti ṣaṭ pracarataḥ . taddevā'harasṛjantartubhiriti catustadrātrimasṛjanta sa yaddhaitāvadevābhaviṣyadrātrirhaivābhaviṣyanna vyayavatsyat tau vā ṛtunetyupariṣṭāddviścarataḥ . taddevāḥ para stādaharadadustasmādidamadyāharatha śvo'harbhavitā . ṛtuneti vai devāḥ manuṣyānasṛjanta'rtubhiriti paśūntsa yat tanmadhye yena paśūnasṛjanta tasmādime paśava ubhayataḥ parigṛhītāvaśamupetā manuṣyāṇām . tau vā ṛtuneti ṣaṭ pracarya itarathā pātre viparyasyete ṛtubhiriti catuścaritvetarathā pātre viparyasyete anyatarata eva taddevā aharasṛjantānyataratorātrimanyatarataeva taddevāmanuṣyānasṛjantānyatarataḥ paśūn . athātogṛhṇātyeva upayāmagṛtīto'si madhave tvetyevādhvaryurgṛhṇātyupayāmagṛhīto'si mādhavāya tveti pratiprasthātaitāveva vāsantikau sa yadvasanta oṣadhayo jāyante vanaspatayaḥ pavyante tenohaitau madhuśca nādhavaśca . upayāmagṛhīto'si śukrāya tvetyevādhvaryurgṛhṇātyupayāmagṛhīto'si śucaye tveti pratiprasthātaitāveva graiṣmau sa yadetayorbaliṣṭhaṃ tapati tena haitau śukraśca śuciśca . upayāmagṛhīto'si na bhase tvetyevādhvaryurgṛhṇātyupayāmagṛhīto'si namasyāyatveti pratiprasthātaitāveva vārṣikāvamuto vai divovarṣati tenohaitau nabhaśca nabhasyaśca . upayāmagṛhīto'si iṣe tvetyevādhvaryurgṛhṇātyupayāmagṛhīto'syūrje tveti pratiprasthātaitāveva śāradau sa yaccharadyūrgrasa oṣadhayaḥ pacyante tenohaitāviṣaścorjaśca . upayāmagṛhīto'si sahase tvetyevādhvaryurgṛhṇātyupayāmagṛhīto'si sahasyāya tveti pratiprasthātaitāveva haimantikau sa yaddhemanta imāḥ prajāḥ sahaseva svaṃ vaśamupanayate tenohaitau sahaśca sahasyaśca . upayāmagṛhīto'si tapase tvetyevādhvaryurgṛhṇātyupayāmagṛhīto'si tapasyāya tveti pratiprasthātaitāveva śaiśirau sa yadetayorvaliṣṭhaṃśyāyati tenohaitau tapaśca tapasyaśca . upayāmagṛhīto'si aṃhasaspataye tveti trayodaśaṃ grahaṃ gṛhṇāti yadi trayodaśaṃ gṛhṇīyādatha pratiprasthātādhvaryoḥ pātre saṃsravamavana yatyadhyaryurvā pratiprasthātuḥ pātre saṃsramavanayatyāharati bhakṣam . atha pratiprasthātā bhakṣitena pātreṇa aindrāgnaṃ grahaṃ gṛhṇāti tadyadabhakṣitena pātreṇaindrāgnaṃ grahaṃ gṛhṇāti na vā ṛtugrahāṇāmanu vaṣaṭkurvantyetebhyo vā aindrāgnaṃ grahaṃ grahīpyan bhavati tadāsyaindrāgnenaivānuvaṣaṭkṛtā bhavanti yaddhaivaindrāgnaṃ grahaṃ gṛhṇāti sarvaṃ vā idaṃ prājījanadya ṛtugra hānagrahītsa idaṃ sarvaṃ prajanayyedamevaitat sarvaṃ prāṇodānayoḥ pratiṣṭhāpayati tadidaṃ sarvaṃ prāṇodānayoḥ pratiṣṭhitamindrāgnī hi prāṇodānāvime hi dyāvāpṛthavī prāṇodānāvanayorhīdaṃ sarvaṃ pratiṣṭhitam . yaddhevaindrāgnaṃ grahaṃ gṛhṇāti . sarvaṃ vā idaṃ prājījanadya ṛtugrahānagrahītsa idaṃ sarvaṃ prajanayyāsminnevaitat sarvasmin prāṇodānau dadhāti tāvimāvasmin tsarvasmin prāṇodānau hitau . athāto gṛhṇātyeva . indrāgnī āgataṃ sutaṃ gīrbhirnabhovareṇyam . asya pātaṃ dhiyeṣitā . upayāmagṛhīto'sīndrāgnibhyāṃ tvaiṣa te yo nirindrāgnibhyāṃ tveti sādayatīndrāgnibhyāṃ hyenaṃ gṛhṇāti . atha vaiśvadevagrahaṃ gṛhṇāti . sarvaṃ vā idaṃ prājījanadya ṛtugrahānagrahītsa yaddhvaitāvadevā bhaviṣyanna prājaniṣyanta . atha yadvaiśvadevaṃ grahaṃ gṛhṇāti . idamevaitat sarvamimāḥ prajā yathāyathaṃ vyavasṛjati tasmādimāḥ prajāḥ punarabhyāvartaṃ prajāyante śukrapātreṇa gṛhṇātyeṣa vai śukro ya eṣa tapati tasya ye raśmayaste viśve devāstasmācchukrapātreṇa gṛhṇāti . athātogṛhṇātyeva au māsaścarṣaṇīrdhṛto viśve devāsa āgata . dāśvāsau dāśuṣaḥ sutam upayāmagṛhīto'si viśvebhyastvā devebhya eṣa te yonirviśvebhyastvā devebhya iti sādayati viśvebhyo hyenaṃ devebhyo gṛhṇāti .

ṛtuthā avya° vīpsārthe bā° thāl . kāle kāle ityādyarthe ṛtavasta ṛtuthā parva śamitāro viśāsatu yaju° 23, 40, ṛtuthā ṛtau ṛtau kāle kāle vedadī° . yā te gātrāṇāmṛtuthā kṛṇomi ṛ° 1, 162, 19 .

ṛtupati pu° 6 ta° . vasantakāle tasya sarvartuṣu prathamatvāt ṛtūnāṃ kusumākaraḥ gītāyāṃ bhagavadvibhūtitvenokteśca tathātvam . ṛtunāthādayo'pyatra .

ṛtuparyaya pu° 6 ta° . ṛtūnāṃ paripāṭyā gamane . svayamevartuparyaye manuḥ .

ṛtupā pu° ṛtūn pāti nirvāhakatayā, ṛtuṣu somaṃ pibati ṛtubhirmarudbhiḥ saha somaṃ pibatīti vā pā--pālane pāpāne vā kvip . varṣapālake tathābhūtasomapātari ca 1 indre uta ṛtubhirṛtupāḥ pāhi somamindra! ṛ° 3, 47, 3 2 ṛtuyājadeve ca . sajopā indra! varuṇena somam sajogāḥ pāhi girvaṇomarudbhiḥ . agrepābhirṛtupābhiḥ sajoṣāḥ ṛ° 4, 34, 7 . ṛtupābhiḥ ṛtuyājadevaiḥ bhā0

ṛtupātra na° ṛtūnuddiśya pātram . āśvatthe śrīparṇīvṛkṣa bhave vā yajñiye graharūpe pātrabhede tadākāraśca ṛtupātre pūrve srukapuṣkarākṛtī ubhayatomukhe kāṣmaryamaye āśvatthe vā kātyā° 9, 2, 13 uktaḥ . pūrve āgrayaṇasthālyāḥ pūrve dve ṛtugrahapātre yojanīye srukpuṣkarasyevākāroya yoste agre mūle ca mukhaṃ yayoste dvimukhe ityarthaḥ . kāṣmaryamaye śrīparṇīvṛkṣavikārau āśvatthe vā pippalavṛkṣakāṣṭhanirmite vā karkaḥ . tadyanmarutvatīyān gṛhṇātītyupakramya . tasmādāśvatthe ṛtupātre syātāṃ kārṣmayyamaye tveva bhavataḥ śata° 4, 2, 2, 4 .

ṛtuprāpta tri° ṛtustadyogyaḥ puṣpādiḥ prāpto'nena biṣṭhāntasyaparani° . phalegrahau avandhyavṛkṣe .

ṛtubala pu° ṛtau ṛtubhede balaṃ yasya . śiśirādiṣu balayuktaravyādigraheṣu te ca yathā . śaṇiśukrakujendujñaguravaḥ śiśirādiṣu . bhavanti kālavalino groṣmesūryastathaiva ca jyo° .

ṛtumat tri° ṛtustatkālayogyapraśastapuṣpaphalādirbhobhyatayā'styasya ṛtu + prāśastye manup . 1 praśastartuphalapuṣpabhoktari . kalpante hāsmā ṛtava ṛtumān bhavati yaevaṃvidvānṛtuṣu pañcavidhaṃ sāmopāste chā° u° . ārtavai rbhogaiśca sampanno bhavati bhā° . ṛtukāle 2 yajanīyapitṛbhede pu° . agniṣvāttānṛtumatohavāmahe yaju° 19, 61 . ṛtuḥ strīrajaḥkālaḥ prāptatvenāstyasyāḥ matup striyāṃ ṅīp . 3 ārtavavatyāṃ strīdharmiṇyāṃ striyām kāmamāmaraṇāt tiṣṭhet gṛhe kanyartumatyapi manuḥ . tatra prathamadivase ṛtumatyāṃ maithunagamanamanāyuṣyaṃ puṃsāṃ bhavati suśru° . upādhyāyānī te ṛtumatī upādhyāyaśca proṣito'syā yathāyabhṛturbandhyo na bhavati tathā kriyatām bhā° ā° 3 a° . ṛtumatyā dharmaśca ārtavaśabde uktaḥ . viśeṣastvayam strīdharmiṇī trirātrantu svaṃ mukhaṃ naiva darśayet . svavākyaṃ śrāvayennāpi yāvat snātā na śuddhitaḥ . susnātā bhartṛvadanamīkṣate'nyasya na kvacit . atha vā manasi dhyātvā patiṃ bhānuṃ vilokayet kāśīkha° .

ṛtumayī tri° ṛtupracurā citiḥ ṛtuḥ + prācuryemayaṭ ṅīp . ṛtupradhāne citibhede tadupadhānaprakāraḥ śata° brā° 8, 5, 2, 10 uktaḥ yathā atha uttarataḥ grīṣmastāsāṃ prathamā, varṣā dvitīyā, hemantastatīyā, hemantaścaturthī, varṣāḥ pañcamī grīṣmaḥ ṣaṣṭhī, grīṣmaḥ saptamī, varṣā aṣṭamī, hemanto navamī, yajamāna evātra daśamī saeṣa yajamāna etasyāṃ virājyadhirūḍhaḥ pratiṣṭhitaḥ ṛtumayyāmarvācīśca parācīścopadadhāti

ṛtumukha na° 6 ta° . gauṇacāndramāsaprathamadine pratipadrūpe tithibhede . cātumurmāsyeṣu cartumukhaśruteḥ kātyā° 1, 2, 13 . cāturmāsyeṣu ca na yāthākāmyam kutaḥ ṛtumukhaśruteḥ ṛtumukha ṛtumukhe cāturmāsyairyajeteti vīpsāśravaṇāt ṛtormukhaṃ prathamadinaṃ pratipat tatretyarthaḥ . ata eva vaiśvadevavaruṇapraghāsādīni cāturmāsyaparvāṇi pratipadyeva kriyante na paurṇamāsyāmityavasīyate yataḥ pratipadeva cartumukhaṃ na paurṇamāsīti tathā ca śrūyate eṣā ha saṃvatsarasya prathamā rātriryat phālgunī paurṇamāsī yottaraiṣottamā yā pūrvā mukhataeva tat saṃvatsaramārabhate śata° brā° 6, 2, 1, 17, karkaḥ . dveha vai paurṇamāsyau dve amāvasye iti śruteḥ yottarā paurṇamāsī kṛṣṇapratipadityarthaḥ . tathā ca paurṇamāsyāṃ dīkṣā pratipadi paurṇamāsyeṣṭisamāpanam ṛtusandhiśabde vivṛtiḥ . etacca paurṇamāseṣṭiviṣayam amāvāsyeṣṭau darśaeva dīkṣā śata° brā° 6, 2, 2, 30, 26, amāvāsyāyāṃ dīkṣate ityupakramya yā prathayāmāvāsyā tasyāṃ dīkṣita etadvai saṃvatsarasya prathamānyahāni tānyasya tadārabhate 30 ityukteḥ .

ṛturāja pu° ṛtūnāṃ rājā 6 ta° ṭac samā° . vasante ṛtau

ṛtuliṅga na° 6 ta° . vasantādiṣu jāyamāne cūtamañjaryādirūpe talliṅge yathartuliṅgānyṛtavaḥ svayamevartuparyaye manuḥ . talliṅgāni ca ṛtuśabde darśitasuśrutavākyādavagamyāni .

ṛtuvṛtti pu° ṛtūnāṃ vṛttiḥ paryāyeṇāvartanā yatra . 1 vatsare trikā° . 6 ta° . 2ṛtudharme strī .

ṛtuśas avya° kārakārthe ṛtu + śas . ṛtau ṛtau ityādyarthe yaddhaviṣyamṛtuśodevayānam ṛ° 1, 162, 4 . ṛtuśaḥ ṛtāvṛtau kāle kāle bhā° kati hotāra ṛtuśo yajanti yaju° 23, 57 . ṛtuśaḥ kāle kāle vedadī° .

ṛtuṣṭhā(sthā) tri° ṛtau tiṣṭhati syā--kvip vede ṣatvaṃ loke tu na . vasantādiṣu sthāyini . ṛtavaḥstha ṛtāvṛdhaḥ ṛtuṣṭhāḥ stha ṛtāvṛdhaḥ yaju° 17, 3, .

ṛtusaṃhāra pu° ṛtūnāṃ saṃhāra, samūhīvarṇyatvena yatra . kālidāsapraṇīte kāvyabhede .

ṛtusandhi pu° ṛtvoḥ sandhiḥ . darśāntamukhyacāndramāsapakṣe 1 darśe, paurṇamāsāntagauṇacāndramāsapakṣe 2 paurṇamāsyām . ṛtormāsaghaṭitatvāt bhāsasya ca parvasandhiyuktatvena parvasandhireva ṝtusandhiḥ ataḥ prasaṅgāt parvasandhirnirūpyate sa ca kālamā° uktaḥ yathā kuhūvyatiriktānāṃ laghvakṣarīccāraṇaparimitaḥ kālaḥ sandhirityucyate kuhūstvakṣaradvayaparimitaḥ kālaḥ tadetaduktaṃ bhagavatīpurāṇe anumatyāśca rākāyāḥ sinīvālyāḥ kuhūṃ vinā . etāsāṃ dvilavaḥ kālaḥ kuhūmātrā kuhūḥ smṛteti tatra lavasvarūpaṃ smṛtyantare darśitam laghvakṣaracaturbhāgastruṭirityabhidhīyate . truṭidvayaṃ lavaḥ prokto nimeṣastu lavadvayamiti evaṃ ca sati truṭiśabdābhidheyānāṃ bhāgānāṃ catuṣṭayaṃ lavadvayarūpaṃ laghvakṣarasamaṃ bhavati tasmin laghvakṣaraparimite kāle ekaḥ parvaṇobhāgaḥ, dvitīyaḥ pratipadaḥ, tadubhayaṃ militvā sandhirbhavati kuhūpratipadoḥ sandhistu pūrvasmāt dviguṇaḥ akṣaradvayaparimitatvāt matsya brahmāṇḍapurāṇṇayoḥ rākācānumatiścaiva sinīvālī kuhūstathā . etāsāṃ dvilavaḥ kālaḥ kuhūmātrā kuhūstathā . kuhvitikokilenokte yāvān kālaḥ samāpyate . tatkālasaṃmitā caiṣā amāvasyā kuhūḥ smṛtā . ityeṣa parvasandhīnāṃ kāloyodvividhaḥ smṛta iti .
     evaṃ sandhau nirūpite sati yo'yaṃ prakrāntovicārastatra sandhireveṣṭikāla iti tāvat prāptam sandhau yajeteti śruteḥ maivaṃ sūkṣmatvāttatra yāgānuṣṭhānānupapatteḥkā tarhi śrutergatiḥ pārśvadvayalakṣaṇeti brūmaḥ yathā gaṅgāyāṃ ghopa ityatra gaṅgāśabdaḥ pravāhe'nupapannastatsamīpaṃ tīraṃ lakṣayati tathā sandhiśabdo'pi pārśvadvayaṃ lakṣayatu . ataeva śrutyantaraṃ sandhimabhito yajeteti vaudhāyano'pi sūkṣmatvāt sandhikālasya sandherviṣaya ucyate . sāmīpyaṃ viṣayaṃ prāhuḥ pūrveṇāpyapareṇa ceti atra pūrvāparaśabdābhyāṃ sandheḥ prācīnaṃ pratipaddinaṃ cābhidhīyate . tatra pūrbasminparvadine prayogaprārambhaḥ nottarasmin, pratipaddine yāgasamāptiḥ anvādhānamidhmāvarhiḥsampādanamagniparigrahaṇamupastaraṇaṃ cetyevamādi prayogaprārambhaḥ sa pūrvedurinuṣṭheyaḥ tathā ca taittirīya brāhmaṇe śrūyate pūrbedyuridhmāvarhiḥ karoti yajñamevāramya gṛhītvopavasatīti śatapathabrāhmaṇe'pi pūrvedyuragniṃ gṛhṇāti uttaramaharyajatīti tatra grahaṇaṃ nāmādhvaryuṇā āha vabhīyagārhapatyadakṣiṇāgniṣu mamāgre varca ityādibhirṛgniḥ samidādhānalakṣaṇe anvādhāne kriyamāṇe pārśvavartinā yajamānenāgriṃ gṛhṇāmītyādīnāṃ mantrāṇāṃ paṭhanaṃ tadidaṃ parvadine kriyate . pratipaddine tu karmaṇe vāṃ devebhya ityādibhiradhvaryurhastaprakṣālanataṇḍulanirvāpapuroḍāśapradānādi lakṣaṇaprayogaṃ karoti tadidaṃ yajanam . etadevābhipretya gobhila āha pakṣāntā upavastavyāḥ pakṣādayo'pi yaṣṭavyāḥ iti atropavāsaśabdenāgnyupastaraṇīdirvivakṣitaḥ tasmin kriyamāṇe yajamānasamīpe devatānāṃ nivāsāt tadetattaittirīyabrāhmaṇe darśitam upāsmin śvo yakṣyamāṇe devatāḥ manti ya evaṃvidvānagnimupastṛṇātīti upavāsaśabdābhidheyasya parvadine kartavyasyānvādhānādeḥ parbdhaṇi caturaṃ śavati ādyāstrayo'ṃśāvihitaḥ kālaḥ na tu caturtho'ṃśaḥ yāgaśabdābhidheyasya puroḍāśapradānādeḥ pūrvoktaḥ parvacaturtho'ṃśaḥ pratipadaṃśāstrayaśca vihitaḥ kālaḥ na tu pratipadaścaturyo'ṃśaḥ . tadetadāha laugākṣiḥ trīnaṃśānaupavastasya yāgasya caturoviduḥ . dvāvaṃśāvutsṛjedantyau yāge ca vratakarmaṇīti tametaṃ yacakālaṃ yajñapārśvo'pyāha pañcadaśyāḥ paraḥ pādaḥ pakṣādeḥ prathamāstrayaḥ . kālaḥ pārvaṇavāge syādathāntye tu na vidyata iti vṛdvaśātātapo'pi parvaṇoyaścaturtho'ṃśa ādyāḥ pratipadastrayaḥ . yāgakālaḥ sa vijñeyaḥ prātaruktomanīṣibhiriti atra prātariti viśeṣaṇāt sūryodayasyopari muhūrtatrayaṃ yāgakāla ityuktaṃ bhavati pratipadaścarghāṃśaṃ niṣedhati kātyāyanaḥ na yaṣṭavyaṃ caturthe'ṃśe yāgaiḥ pratipadaḥ kvacit . rakṣāṃsi tadvilumpanti śrutireṣā sanātanīti tadevaṃ parvaṇyanvādhānādikaṃ pratipadi ceṣṭiriti sandhipārśvayorubhayoḥ prārambhaparisamāptī vyavasthite . yadā parvapratipadāvudayamārabhya sampūrṇatithī bhavataḥ tadā na sandehaḥ yadā tu khaṇḍatithī tadā nirṇayo'midhīyate tatra gobhilaḥ āvartane yadā sandhiḥ parvapratipadorbhavet . tadaharyāga iṣyeta parataścet pare'hani . parvapratipadoḥ sandhirarvāgāvartanād yadi . tasminnahani yaṣṭavyaṃ pūrvedyustadupakramaḥ . āvartanāt paraḥ sandhiryadi tasminnupakramaḥ . paredyuriṣṭirityeṣa parvadvayaviniścayaḥ iti āvartanamahnomadhyabhāgaḥ . saugākṣirapi pūrvāhṇe vā'tha madhyāhne yadi parva samāpyate . upoṣya tatra pūrvedyustadaharyāga iṣyate . aparāhṇe'thavā rātrau yadi parva samāpyate . upoṣya tasmivrahani śvo bhūte yāga iṣyata iti eṣu vacaneṣu madhyāhnādiśabdāyaugikāḥ na tu pañcadhā vibhāgabhāśritya pravṛttāstathā satyahnomadhyomadhyāhna iti vyutpapatterāvartanaṃ madhyāhnaśabdenābhidhīyate ataeva gobhilenāvartanaśabdaḥ prayuktaḥ śātātapenāpi nadhyamaśabdaḥ prayuktaḥ pūrvāhṇe madhyame vāpi yadi parva sasāpyate . tadopavāsaḥ pūrvedyustadaharyāga iṣyate iti ahno'paromāgo'parāhṇaḥ atastābhyāṃ śabdābhyāmāvartanāt pūrvottarabhāgāvabhidhīyete . vājasaneyināntu viśeṣamāha bhāṣyārthasaṃgrahakāraḥ madhyaṃdināt syādahanīha yasmin prāk parvaṇaḥ sandhiriyaṃ tṛtīyā . sā kharvikā vājasaneyimatyā tasyāmupoṣyātha paredyuriṣṭiriti āvartanādūrdhvamastamayādarvāk yadā sandhirbhavati tadāhaḥsandhimatī tithiḥ prathamā, rātrau sandhiścet sā tithirdvitīyā ubhe apekṣya pūrvāhṇe sandhimatī parvatithistṛtīyā bhavati tasyāṃ tṛtoyatithau parvakālasyālpatvāt sākharviketyucyate . śākhāntarādhyāyināmīdṛśe viṣaye pūrvedyuranvādhānādikaṃ sandhitithāviṣṭirvājasaneyināntūttaratithāviṣṭiḥ evaṃ sati vājasaneyināṃ na kvāpi sandhidinātpūrvedyuranvādhānādikamasti so'yaṃ viśeṣaḥ āvartane tataḥ purā vā yadā sandhirbhavati tadā vājasaneyi vyatiriktānāṃ parvacaturthāṃśe iṣṭiḥ prāpnoti tatra viśeṣamāha gārgyaḥ pratipadyapraviṣṭāyāṃ yadi veṣṭiḥ samāpyate . punaḥ praṇīya kṛtsneṣṭiḥ kartavyā yāgavittamairiti parvaṇaścaturthāṃśaḥ pratipadastrayo'ṃśāśca yāgakālatvena vihitāḥ . atra parvacaturthāṃśasya viṣaya udāhṛtaḥ pratipadaṃśānāṃ viṣaya udāhriyate . uṣaḥkāle sandhau pratipadaḥ prathamāṃśoyāgakālaḥ niśīthe sandhau dvitīyāṃśaḥ rātriprārambhe sandhau tṛtīyāṃśaḥ nanvanena nyāyenāpārāhṇe sandhau pratipaccaturthāṃśasya yāgakālatvaṃ prāpnoti tacca pratiṣiddhaṃ na yaṣṭavyaṃ caturthe'ṃśe iti smṛteḥ atastādṛśe viṣaye yāga eva lupyeteti cet maivaṃ vṛddhaśātātapena pratiprasavābhidhānāt sandhiryadyaparāhṇe syādyāgaṃ prātaḥpare'hani . kurvāṇaḥ pratipadnāge caturthe'pi na duṣyatīti evaṃ tahi pratiṣedho nirviṣayaḥ syāditi cenmaivaṃ sadyaskālaviṣaye caritārthatvāt ta ca viṣayaṃ darśayati kātyāyanaḥ sandhiścet saṅgavādūrdhvaṃ prākcedāvartanādraveḥ . sā paurṇāmāsī vijñeyā sadyaskālavidhau tithiriti bhāṣyārthasaṃgrahakāro'pi anvāhitiścāstaraṇopavāsaḥ pūrvedyurete khalu paurṇamāsyām . āvartamāt prāgyadi parvasandhistadaiva yāgaḥ kriyate samastaḥ iti . āpastambo'pi paurṇamāmyāmanvādhānaparistaraṇopavāsāḥ sadyo vā sadyaskālāyāṃ sarvaṃ kriyate iti saṅgavāvartamayormadhye paurṇamāsīpratipadoḥ sandhau sati pūrvodāhṛtairvacanaiḥ sandhidināt pūrvedyuranvādhānādika prāptaṃ tacca sadyaskālavākyaiḥ sandhidina utkṛṣyate . nanvīdṛśe viṣaye sandhidināt paradine yāga utkṛṣyatāṃ tathā satthaparāhṇādisandhiṣvivānvādhānayāgayordinabhedo bhaviṣyati . asti ca dṛṣṭāntaḥ vājasaneyināmīdṛśe viṣaye, anvādhānotkarṣe sati yāgasyāpyutkṛṣṭatvāt maivam anvayavyatirekarūpābhyāṃ vidhiniṣedhābhyāmasyāḥ śaṅkāyānivāritatvāt tatra sadyaskālavidhayo'nvayarūpāḥ, pratipaccaturthāṃśe pratiṣedhāśca vyatirekarūpāḥ evaṃ ca sati pratiṣedhavākyaṃ sāvakāśaṃ bhavati . amāvāsyāyāṃ viśeṣamāha vṛddhaśātātapaḥ dvitīyā trimuhūrtācet pratipadyāparāhṇikī . agnyādhānaṃ caturdaśyāṃ parataḥ somadarśanāditi so'yaṃ viśeṣonāśvalāyanāpastambaviṣayaḥ kintu baudhāyanamatānuyāyiviṣayaḥ ataeva baudhāyanaḥ dvitīyā trimuhūrtā cet pratipadyāparāhṇīkī . anvādhānaṃ caturdaśyāṃ parataḥ somadarśanāt . caturdaśī caturyāmā amāvāsyā na dṛśyate . śvobhūte pratipaccet syāt pūrvāṃ tatraiva kārayet . caturdaśī ca saṃpūrṇā dvitīyā kṣayagāmiṇī . prātariṣṭiramāyāṃ syādbhūte kavyādikā kriyeti eteṣāṃ vacanānāmayamarthaḥ ahni caturdaśī saṃpūrṇā astamayādarvāgamāvāsyā svalpā tata evāparāhṇavyāptyabhāvācchāddhāyānvādhānāya vā pūrvoktarītyā yadyapi nimittabhāvaṃ na bhajate tathāpi pratipadi dvitīyāyaṃ satyāṃ candrasya dṛśyamānatvāttadadarśane ceṣṭerniṣiddhatvāt pratipadyutāyāmamāvāsyāyāmiṣṭiḥ svalpāmāvāsyopetāyāṃ caturdaśyāṃ śrāddhāgnyādhānādikaṃ kartavyamiti . etadevābhipretya smṛtyantare āditye'stamite candraḥ pratīcyāmudiyāt yadā . pratipadyatipattiḥ syāt pañcadaśyāṃ yajettadeti vṛddhavasiṣṭho'pi aindre niruptepayasi purastādudite vidhau . yadvaiguṇyaṃ hutaṃ tasmin paścādapi hi tadbhavediti asyāyamarthaḥ yadā sapūrṇacaturdaśyāmavicāreṇāmāvāsyābuddhiṃ kṛtvā agnyādhānādikaṃ kṛtvā havirnirvāpi kṛte tasmin uṣaḥkāle pūrvasyāṃ diśi candramā udeti . tadā na daśakarma bhavitumarhati darśakālasyāprāptatvāt kintu kālāparādhaṃ nimittīkṛtya darśadevatā apanīya dātrādiguṇaviśiṣṭāgnyādidevatāntarāṇyuddiśya haviḥ prakṣepo vihitaḥ tadetat tettirīyabrāhmaṇe śrūthate yasya havirniruptaṃ purastāccandramā abhyudeti tredhā taṇḍulānaṃ vibhajedye madhyamāḥ syustānagnaye dātre puroḍāśamaṣṭākapālaṃ kuryāt ye sthaviṣṭhāstānindrāya pradātre dadhaṃścarum ye kṣodiṣṭhāstān viṣṇave, śipiviṣṭāya śṛte carumiti so'yaṃ dṛṣṭāntohaviṣi nirupte sati tadūrdhvaṃ pūvvasyāṃ diśīndāvudite sati darśakarmavidheryadvaiguṇyamuktarītyāvasthitaṃ tadeva vaupuṇyaṃ homadine paścimadiśi candrodaye bhavatīti . etadeva bodhāyanamatamupodbalayati śrutiḥ yasminnahani purastātpaścāt somona dṛśyate tadaharyajeteti ayamarthaḥ sinībālyāṃ purastāccandradarśanaṃ bhavati dvitīyāyuktāyāṃ pratipadi paścāccandro dṛśyate tayorubhayormadhyavartinyāṃ kuhvāṃ dvividhamapi candradarśanaṃ nāsti atastasmin dine yaṣṭavyamiti candradarśanopetāyāṃ śuklapratipadi yāgānuṣṭhāne prāyaścittamāha kātyayanaḥ yajanīye'hnisomaścedvāruṇyāṃ diśi dṛśyate . tatra vyāhṛtibhirhutvā daṇḍaṃ dadyāddvijātaye iti candradarśanarāhityamevābhipretya baudhāyanakārikāsu paṭhyate iṣṭeralaṃ prātipadādi nāḍyaḥ saptāṣṭa vā yatra bhavanti tat syāt . kṣīṇāsu nāḍīṣu dinasya pūrvaḥ kalpo'tha vṛddhau ca bhaveddvitīyaḥ iti ayamarthaḥ amāvāsyātitheḥ sambandhinīṣu nāḍīṣu kṣīṇāsu satīṣu tasmin dine astamayāt pūrvaṃ pratipatsambandhinyo nāddhyaḥ saptāṣṭa vā yadi bhavanti tadā taddinamiṣṭeralaṃ yogyaṃ so'yamekaḥ pakṣaḥ . amāvāsyāpratipadau yadā vardhete tadā dvitīyaḥ kalpo bhavet . amāyāmagnimādhāya somadarśanarahite pratipaddine yāgaḥ kartavya iti . smṛtyantare'pi arvāgastamayāt yatra dvitīyā tu pradṛśyate . tatra yāgaṃ na kurvīta syurdevāstu parāṅmukhāḥ iti baudhāyanamatānusāriṇāmagnyādhānavaddarśaśrāddhamapi svalpāmāvāsyopetāyāṃ caturdaśyāṃ kartavyaṃ tathā ca baudhāyanenoktam yadā caturdaśī yāmanturīyamanupūrayet . amāvāsyā kṣīyamāṇā tadaiva śrāddhamācaret . caturdaśyāṃ caturyāme amā yatra na dṛśyate . śvomūte pratipadyatra bhūte kavyādikā kriyeti caturye yāme amāvāsyā sampūrṇā na dṛśyate kintvavasāne svalpā sā cet paradine kṣīyate tadānīṃ caturdaśyāṃ śrāddhamācaret . nanu candradarśanopetāyāṃ pratipadīṣṭiḥ samāmnātā tathā ca śatapathabrāhmaṇam yadahaḥ paścāccandramā abhyudeti tadaharyajannimālloṃkānabhyudetīti . taittirīyabrāhmaṇamapi eṣāvai sumanā nāmeṣṭiryeyamadyejānaṃ paścāccandramā abhyudetya sminnevāsmai loke samardhukaṃ bhavatīti ayamarthaḥ yeyamiṣṭiścandradarśanopete dine kriyate seyamiṣṭiḥ sumanaḥ śabda vācyā tādṛśīmiṣṭiṃ kṛtavantaṃ yajamānamabhilakṣya tasmin dine paścāccandramā udeti tasmai yajamāyāsmilloṃke samṛddhirbhavatīti bāḍhaṃ tadetacchrutidbayaṃ baudhāyanamatānusārivyatiriktaviṣayam etadevābhipretya pratipaccaturthāṃśe yāga udāhṛtaḥ . nanu baudhāyanavyatiriktānāmapi candradarśanayogyaṃ dvitīyāyutaṃ pratipaddinamiṣṭau niṣiddhaṃ tathā ca smṛtiḥ parvaṇo'ṃśe caturthe tu kāryā ceṣṭirdvijottamaiḥ . dvitīyāsahitaṃ yasmādūṣayantyāśvalāyanāḥ iti tadetadāvartanatatpūrbakālayoḥ sandhau mati draṣṭavyaṃ aparāhnādisandhiṣu caturthasyeṣṭāvaprāptatvāt . tadevaṃ prakṛtirūyāyā iṣṭeḥ kālonirūpitaḥ vikṛtestu kālo nirūpyate tatra kātyāyanaḥ āvartanāt prāgyadi parvasandhiḥ kṛtvā tu tasmin divase prakṛtyāḥ . tatraiva yāgaḥ parato yadi syāttasmin vikṛtyāḥ prakṛteḥ paredyuriti āvartane tataḥ purā vā parvasandhau tasmin sandhidine prakṛtiyāgaṃ kṛtvā paścādvikṛtisambandhī yāgaḥ kartavyaḥ . yadyāvartanātparataḥ sandhistadā kevalaṃ vikṛtiyāgaḥ sandhidine kartavyaḥ prakṛtiyāgastu sandhidinātparedyuranuṣṭheya ityarthaḥ . āvartanataḥ pūrvakāle tataḥ parakāle vā sandhirityeteṣu triṣvapi pakṣeṣu sandhidina eva vikṛteranuṣṭhānaṃ prakṛtestu pūrvoktarītyā sandhidine paredyurvānuṣṭhānaṃ vyavatiṣṭhate
     iṣṭīnāṃ sarvāsāṃ prakṛtirdarśapūrṇamāsau aindrāgnamekādaśakapālaṃ nirvapet prajākāma ityādayaḥ kāṇḍāntarapaṭhitāḥ kāmye ṣṭayovikṛtayaḥ . tatra prakṛtivadvikṛtiḥ kartavyeti nyāyena vikṛtīnāmapi sandhidināt paredyuḥ kadācidanuṣṭhānaṃ prāptaṃ tadetadudāhṛtena vacanena nivāryate .
     tena sandheḥ sūkṣmakālatvena karmānarhatvāt saṃkrāntivattadupalakṣitadinaviśeṣe tattatkarma kartavyamiti phalitam . ata eva ṛtusandhiṣu vāpayet itiyatidharme smṛtiḥ tatra yadi darśāntavivakṣā syāt tadā darśasyaiva sandhitvāt tatraiva vaṣanaṃ kuryuḥ kurbanti tu pūrṇimāyāṃ tasmāt darśāntatvapūrṇimāntatvayoḥ samo vikalpaḥ anuṣṭhāne tu tatra vacanaviśeṣācchiṣṭācārācca vyavasthā kālamā° . ayañca kālaḥ śrautasmārtakarmāṅgam vaidyake tu kālaviśeṣo'pi pharibhāṣitaḥ yathā ṛtvorattyādi saptāhādṛtusandhirivi smṛtaḥ . tatra pūrvovidhistyājyaḥ sevanīyaḥ parovidhiḥ vāgbhaṭaḥ . jyotiḥśāstre tu ṛtvoḥ sandhyupalakṣitasya kālabhedasya raverbhavedekagṛhādhikasya yadaṃśavṛndaṃ khalu sāyanasya . tadatra rāśidvayabhāgataṣṭaṃ spaṣṭaṃ vasantādṛtavo bhavanti . tatsandhayo'gāṅga 67 ghaṭīsamāḥ syurdvisaṃguṇā (134 ghaṭīsamāḥ) ścet viṣuvāyanīyāḥ . sa sandhisandhiḥ khalu yatra śeṣaṃ śūnyaṃ bhavedeṣa viśeṣapuṇyaḥ keśavārkeṇa sandhisandhitve nāpi paribhāṣā kṛtā tatra śūnyāvaśeṣe snānadānādau viśeṣapuṇyaphalam . itarasya vivāhe varjyatā . yathāha sa eva sandhau purandhrī śucameti bandhyā mṛtaprajā vā yadi sandhisandhiḥ iti .

ṛtusevya tri° ṛtubhede sevyaṃ vaidyakoktaguṇayutamāhārādi . suśrutokte ṛtubhede sevanīye pathyarūpe vastubhede tacca suśru° darśitaṃ yathā . yasminyasminnṛtau ye ye doṣāḥ kupyanti dehinām . teṣu teṣu pradātavyāḥ rasāstvete vijānatā .
     praklinnatvāccharīrāṇāṃ varṣāsu khalu dehinām . mande'gnau kopamāyānti saṃharṣānmārutādayaḥ . tasmāt kledaviśuddhyarthaṃ doṣasaṃharaṇāya ca . kaṣāyatiktakaṭukai rasairyuktamathā'dravam . nātisnigdhaṃ nātirūkṣamuṣṇaṃ dīpanameba ca . deyamannaṃ nṛpataye yajjalaṃ coktamāditaḥ . taptāvaratamambhovā pibenmadhusamāyutam . ahni meghānilābiṣṭe'tyarthaśītāmbu saṅkule . taruṇatvādvidāhañca gacchantyoṣadhayastadā . matimāṃstannimittañca naiva vyāyāmamācaret . atyambupānāvaśyāyagrāmyadharmātapāṃstathā . bhūvāṣpaparihārārthaṃ śayīta ca vihāyasi . śīte sāgnau nivāte ca guruprāvaraṇe gṛhe . yāyānnāgabadhūbhiśca praśastāgurubhūṣitaḥ . divāsvapnamajīrṇañca varjayettatra yatnataḥ . varṣāsevyāsevye . sevyāḥ śaradi yatnena kaṣāyasvādutiktakāḥ . kṣīrekṣuvikṛtikṣaudraśālimudgādijāṅgalāḥ . salilañca prasannatvāt sarvameva tadā hitam . saraḥsvāplavanañcaiva kamalotpalaśāliṣu . pradoṣe śaśinaḥ pādāścandanañcānuvāsanam . tiktasya sarpiṣaḥ pānairasṛksrāvaiśca yuktitaḥ . varṣāsūpacitaṃ pittaṃ hareccāpi virecanaiḥ . nopeyāttīkṣṇamamloṣṇaṃ kṣāraṃ svapnaṃ divā''tapam . rātrijāgaraṇañcaiva maithunañcāpi varjayet . svādu śītajalaṃ madyaṃ śucisphaṭikanirmalam . śarañcandrāṃśunirdhautamagastyodayanirviṣam . prasannatvācca salilaṃ sarbameva tadā hitam . sacandanaṃ vā karpūraṃ vāsaścāmalinaṃ laghu . bhajecca śāradaṃ mālyaṃ sīdhoḥ pānañca yuktitaḥ . pittapraśamanaṃ yacca tacca sarvaṃ samācaret . śaradi sevyāsevye hemantaḥ śītalo rūkṣo mandasūrthyo'nilākulaḥ . tatastu śītamāsādyaḥ vāyustatra prakupyati . koṣṭhasyaḥ śītasaṃsparśādantaḥpiṇḍīkṛto'nalaḥ . rarumucchoṣayatyāśu tasmāt snigdhaṃ tadā hitam . hemante lavaṇakṣāratiktāmlakaṭukotkaṭam . sasarpistailamahimamaśanaṃ hitamucyate . tīkṣṇānyapi ca pānāni pibedagurubhūṣitaḥ . tailābhyaktaḥ sukhoṣṇe ca vārikoṣṭhe'vagāhayet . sāṅgāradhane mahati kauśeyāstaraṇāstṛte . śayīta śayane vāpi vṛte garbhagṛhodare . strīḥśliṣṭvāgurudhūpāḍhyāḥ pīnorujaghanastanīḥ . prakāmañca niṣeveta maithunaṃ tarpito nṛpaḥ . madhuraṃ tiktakaṭukamabhlaṃ lavaṇameva ca . annapānaṃ tilān māṣān śākāni ca dadhīni ca . tathekṣuvikṛtīḥ śālīn sugandhāṃśca navānapi . prasahyānūpamāṃsāni kravyādabilaśāyinām . audakānāṃ plavānāñca pādināñcopajāyate . madyāni ca prasannāni yacca kiñcidbalapradam . kāmatastanniṣeveta puṣṭimicchan himāgame hemantasevyādi eṣa eva vidhiḥ kāryaḥ śiśire samudāhṛtaḥ .
     hemante nicitaḥ śleṣmā śaityācchītaśarīriṇām . auṣṇyādvasante kupitaḥ kurute ca gadān bahūn . tato' mlamadhurasnigdhalavaṇāni gurūṇi ca . varjayedvamanādīni karmāṇyapi ca kārayet . ṣaṣṭikānnaṃ yavān śotān mudgān nīvārakodravān . lāvādiviṣkirarasairdadyādyūṣaiśca yuktitaḥ . paṭolanimbavārtākutiktakaiśca himātyaye . sevetaṃ mādhave'riṣṭān sīdhu mādhvīkamāsavān . vyāyāmamañjanaṃ dhūmaṃ tīkṣṇañca kavalagraham . sukhāmbu nā ca sarvārthān seveta kusumāgame . tīkṣaṇarūkṣakaṭukṣārakaṣāyaṃ koṣṇamadravam . yavamudgamadhuprāyaṃ vasante bhojanaṃ hitam . vyāyāmo'tra niyuddhvādhvaśilānirghātajo hitaḥ . utsādanaṃ tathā snānaṃ vanitāḥ kānanāni ca . seveta nirhareccāpi hemantopacitaṃ kapham . śirovirekavamananirūhakavalādibhiḥ . varjayenmadhurasnigdhadivāsvapnagurudravān vasantase0
     vyāyāmamuṣṇamāyāsaṃ maithunañcātiśoṣi ca . rasāṃścāgniguṇodriktān nidāghe parivarjayet . sarāṃsi maritovāpi vanāni rucirāṇi ca . candanāni parārdhyāni srajaḥ sakamalotpalāḥ . tālavṛntānilāhārāṃstathā śītagṛhāṇi ca . gharmakāle niṣeveta vāsāṃsi sulaghūni ca . śarkarākhaṇḍadigdhāni sugandhīni himāni ca . ṣānakāni ca seveta manthāṃścāpi saśarkarān . bhojanaṃ ca hitaṃ śītaṃ saghṛtaṃ madhuradravam . śṛtena payasā rātrau śarkarāmadhureṇa ca . pratyagrakusumākīrṇaśayane harmyasaṃsthite . śayīta candanārdrāṅgaḥspṛśyamāno'nilaiḥ sukhaiḥ grīṣmasevyādi .
     tāpātyaye hitā nityaṃ rasā ye guravastathā . payomāṃsarasāḥ koṣṇāstailāni ca ghṛtāni ca . vṛṃhaṇañcāpi yatkiñcidabhiṣyandi tathaiva ca . nidāghopacitañcaiva prakupyantaṃ samīraṇam . nihanyādanilaghnena vidhinā vidhikovidaḥ . nadījalaṃ rūkṣamuṣṇamudamanthaṃ tathā''tapam . vyāyāmañca divāsvapnaṃ vyavāyañcātra varjayet . yavaṣaṣṭikagodhūmān śālīṃścāpyanavāṃstathā . harbhyamadhye nivāte ca bhajecchaṣyāṃ mṛdūttarām . saviṣaprāṇiviṇmūtralālāniṣṭhīvanādibhiḥ . samāplutaṃ tadā toyamāntarīkṣaṃ viṣopamam . vāyunā viṣaduṣṭena prāvṛṣyeṇa ca dūṣitam . taddhi sarvopayogeṣu tasmitkāle vivarjayet . nirūhairvastibhiścānyaistathānyairmārutāgrahaiḥ . kupitaṃ śamayedvāyuṃ vārṣikaṃ vā caredvidhim . ṛtāvṛtau ya etena vidhinā vartate naraḥ . ghorānṛtukṛtān rogānnāpnoti sa kadācana prāvṛṭse0

ṛtustoma pu° ekāhasādhye yāgabhede nākasada ṛtustomādikstomāścābhiplavāhāni āśva° śrau° 9, 8, 26 . ṛtustomanāmānaśca ṣaḍekāhāḥ nārā° .

ṛtusthalā strī apsarobhede ṛtusthalā ghṛtācī ca viśvācī pūrvacityapi bhā° ā° 123 a° apsarobhedakathane .

ṛtusnātā strī ṛtau ṛtakāle vihitadine (caturyadivase) snātā . ṛtukāle caturthadivase śuddhyarthaṃ kṛtasnānāyāṃ striyām . ṛtusnātāṃ tu yo bhāryāṃ sannidhau nopagacchati mitā° smṛtiḥ dharmalopabhayādrājñīmṛtusnātāmimāṃ smaran raghuḥ . pūrvaṃ paśyedṛtusnātā yādṛśaṃ naramaṅganā . tādṛśaṃ janayet putraṃ bhartāraṃ darśavedataḥ suśrutaḥ . adhikamuktamārtavaśabde ṛtumatīśabde ca . dāraviśeṣaṇatve puṃstvam yaḥ svadārānṛtusnātān svasthaḥ sannopagacchati mitā° smṛtiḥ .

ṛtusnāna na° ṛtau śuddhyarthaṃ snānam . rajasvalāyāścaturthadinakartavye snāne tasyā ārtāyāḥ snānaprakāraścārtavaśabde 808 pṛ° uktaḥ .

ṛtuharitakī strī ṛtubhede dravyabhede na sevyā haritakī . varṣādiṣa ṛtuṣu krameṇa saindhavaśarkarāśuṇṭhījīrakamadhuguḍairmiśraṇena sevyāyāṃ harītakyām . sindhūtthaśarkarāśuṇṭhī kaṇāmadhuguḍaiḥ kramāt . varṣādiṣvabhayā prāśyā rasāyana guṇaiṣiṇā bhāvapra° .

ṛte avya° ṛta (sautraḥ) ke . 1 varjane 2 vinārthe ca . avehi māṃ prītamṛte turaṅgamāt raghuḥ aṃśādṛte niṣiktasya nīlalohitaretasaḥ kumā° . śakto'nyaḥ sahituṃ vegamṛte devaṃ pinākinam bhā° va° 39 a° . nābhivyāhāra yedbrahma svadhāninayanādṛte manuḥ abhrātṛko haretsarvaṃ duhitṝṇāṃ sutādṛte yā° . etacchabdasya vinārthatvāt tadyoge pañcamī dvitīyā tṛtīyā ca bhavati uktodāharaṇeṣu pañcamī dvitīyādraṣṭavyā . tṛtīyāyā udāharaṇa mṛgyam .

ṛtekarma avya° vede 8 . 0 varjane avyayī° acsasā° . karma vinetyarthe . ye karmaṇaḥ kriyamāṇasya mahna ṛtekarmamupājāyala devāḥ ṛ° 10, 55, 60

ṛtejā tri° ṛte yajñanimittaṃ ntāyate jana--viṭ aluk--sa° . yajñanimittajāte . agne sa kṣeṣadṛtapā ṛtejāḥ ṛ° 6, 3, 1 . ṛtejā yajñanimittaṃ jātaḥ bhā° .

ṛteyu pu° varuṇasya ṛtviji 1ṛṣibhede . dṛḍheyuśca ṛteyuśca parivyādhaśca kīrtimān . ekataśca dvitaścaiva tritaścādi tyasannibhāḥ . atreḥ putraśca dharmātmā ṛṣiḥ sārasvata stathā . varuṇasyartvijaḥ sapta paścimāṃ diśamāsthitāḥ bhā° ānu° 150 a° . 2 paurave nṛpabhede . pūrorvaṃśaṃ pravakṣyāmi ityupakramya . saṃyācitasyāhaṃyātīraudrāśvastatsutaḥ smṛtaḥ . ṛteyustasya kakṣeyusthaṇḍileyukṛteyavaḥ . jaleyuḥ sannateyuśca dharmasatyabrateyavaḥ . daśaite'psaramaḥ putrā vaneyuścāvamaḥ smṛtaḥ . ghṛtācyā indriyāṇīva mukhyasya jagadātmanaḥ . ṛteyorantināvo'bhūt bhāga° 9 . 30, 3 .

ṛterakṣas pu° ṛte uddeśyatayā varjitaṃ rakṣoyataḥ . yajñe ṛterakṣā vai yajñaḥ aita° brā° . yajñasya rakṣobhyo rakṣaṇīyatvāt tathātvam .

ṛtodya na° ṛta + vada--bhāve kyap . satyakathane ṛtaṃ vadantā vṛtodyeṣu atha° 14, 1, 31 .

ṛtvij pu° ṛtu + yaj--kvin u° pa° . 1 yājake, agnyādheyaṃ pākayajñānagniṣṭomādikān makhān . yaḥ karoti vṛto yasya sa tasyartvigihocyate iti manūkte 2 svānuṣṭheyavaidika karmakare . ṛtvijaśca ṣoḍaśa tatra mukhyāścatvāraḥ teṣāṃ pratyekaṃ sahakāriṇa straya straya iti ṣoḍaśa . vivṛtiracchāvākaśabde 85 pṛ° dṛśyā . athartvijo yāṃ kāñcidāśigamāśāsate sā yajamānasyaiveti śruteḥ ṛtvigbādeniyuktau ca samau saṃparikīrtitau . yajñe svāmyapnuyāt puṇyaṃ hāniṃ vāde'thavā jayam iti vṛhaspatyukteśca ṛtvikkṛtayajñaphalaṃ vetanadakṣiṇādinā varayitureva . śrautasmārta kriyāhetorvṛṇuyādṛtvijaḥ svayam yā° . tasya sāṃkhyapuruṣeṇa tulyatāṃ bibhrataḥ svayamakurvataḥ kriyāḥ . kartṛtā tadupalambhato'bhavadvṛttibhāji karaṇe yathārtviji mā° . ṛtvijaḥ karma ṣyañ . ārtvijyaṛtvikkarmaṇi ārtvijyaśabde udā° ṛtvikkarmārhati khañ . ārtvinīna ṛtvikkarmārhe dākṣiṇyadiṣṭaṃ kṛtamārtvijīnaiḥ bhaṭṭiḥ .

ṛtviya tri° ṛturasya prāptaḥ tatra bhavaṃ tatrānuṣṭheyaṃ vā vede gham sittvāt bhatvābhāvena na guṇaḥ . 1 prāptartukāle 2 kālabhave 3ṛtukālānuṣṭheye ca ayaṃ vo garbhaṛtviyaḥ pratnaṃ sadhasthamāsadat yaju° 11, 48 . dadhe ha garbhamṛtviyaṃ yatojātaḥ prajāpatiḥ 23, 63 . ṝtviyāvān loke tu yat . ṛtavya ityeva teṣvartheṣu tri° .

ṛtviyāvat tri° ṛtviyamṛtu kālabhavaṃ prajotpādanakarma tatrānuṣṭheyakarma vāstyasya matup masya vaḥ dīrghaḥ . 1 prajotpādanakarmayukte 2 tatrānuṣṭheyakarmayukte ca . kṛtaṃ na ṛtviyāvataḥ ṛ° 8, 8, 10 striyāṃ ṅīp . iyaṃ ta ṛtviyāvatī dhītireti navīyasī ṛ° 8, 12, 10 . ṛtau vasantādikāle'nuṣṭheyaṃ yajñakarma ṛtviyaṃ tadvatī bhā° .

ṛtvya tri° ṛturasya ptāptaḥ tatra bhavaṃ tatrānuṣṭheyaṃ vā karma yat saṃjñāpūrvakavidheranityatvāt na guṇaḥ ajvacca . ṛtviyaśabdārthe apaśyaṃ tvā manasā dīdhyānāṃ svāyāṃ tanū ṛtvye nādhamānām ṛ° 10, 183, 2 .

ṛdūdara tri° mṛdu udaraṃ yasya vede pṛ° malopaḥ . mṛdūdare niru° . ṛdūdaraḥ suhavo mā no asyai ṛ° 2, 33, 5, ṛdūdareṇa sakhyā saceya ṛ° 8, 48, 10 .

ṛdūpā tri° pṛṣī° . 1 ardanapātini 2 gamanapātini 3 dūrapātini niru° . ubhā te bāhū raṇyā susaṃskṛta ṛdūpe cidṛdūvṛdhā ṛ° 8, 77, 11 . imāmevarcamadhikṛtya yāskena tathārthatayā nirvacanaṃ kṛtam .

ṛdūvṛdha pu° pṛṣo° . 1 marmaṇyardanavedhini 2 gamanavedhini 2 śabdavedhini 4 dūravedhini ca niru° . ṛdūpāśabde udā° . tāmevarcamadhikṛtya yāskena tathārthatayā niruktam .

ṛddha na° ṛdha--kta . 1 pakvama rdatadhānye 2 siddhānte 3 vṛddhau ca . 4 samṛddhe 5 sampanne tri iyamṛddhavanī vṛthā'vanī naiṣa° . avāpya bhūmāvasapatnamṛddhaṃrājyaṃ surāṇāmapi cādhipatyam gītā dhamajñānavairāgyādibhiḥ sampanne prapañcarūpeṇa vivartamāne ca 6 viṣṇau pu° . ṛddhaḥ spaṣṭākṣaro mantraḥ viṣṇusa° dharmādibhirupetatvāt ṛddhaḥ bhā° . sahardhirṛddho vṛddhātmā viṣṇusa° . prapañcarūpeṇa vardhamāna ṛddhaḥ bhā0

ṛddhi strī ṛdha--bhāve ktin . 1 vṛddhau 2 sampattau 3 siddhau ca . paricchannaprabhāvardhirna mayā na ca viṣṇunā kumā° . ṛddhyā bhavān jyotiriva prakāśate bhā° va° 111 . kartari ktic . 4 pārvatyāṃ śabdaratnā° . 5 lakṣmyāṃ 6 devabhede . karaṇe ktic . 7 oṣadhibhede strī rājani° .
     tallakṣaṇaṃ yathā . ṛddhirvṛddhiśca kandau dvau bhavataḥ kīśayāmale . śvetalomānvitaḥ kandolatājālaiḥ sarandhrakaḥ . sa eva ṛddhirvṛddhiśca bhedamapyetayorbruve . tūlagranthisamā ṛddhirvāmāvartaphalā ca sā . vṛddhistu dakṣiṇāvarta phalā proktā maharṣibhiḥ . ṛddhirbalyā tridoṣaghnī śukralā madhurā guruḥ . prāṇaiśvaryakarī mūrchā raktapittavināśinī bhāvapra° . kākolī kṣīrakākolī jīvakarbabhakāvubhau . tathā medā mahāmedā ṛddhirvṛddhirmadhūlikā . nirūheṣu yayālābhameṣa vargo vidhīyate suśru° . tayoralābhe vargamadhye vārāhī deyā ṛṣabhaśabde pramāṇam . 8 kuverapatnyāñca . tarau tatra nibadhyātha kaśyapaṃ pradadau śubhā . aditirmama puṇyārthaṃ saubhāgyārthaṃ tathaiva ca . niṣkrayeṇa mayā mukaḥ kaśyapastu tapodhanaḥ . indrīdattastathendrāṇyā saubhāgyārthaṃ tato mama! somaścāpyatha rohiṇyā ṝddhyā ca dhanadastathā . eva saubhāgyadovṛkṣaḥ pārijāto na saṃśayaḥ harivaṃ° 126 . ṛddhiḥ kuverakāntā ca jaleśa mahiṣī tathā harivaṃ° 136 a° . sāvitrī brahmaṇaḥsādhvī kauśikasya śacī satī . mārtaṇḍeyasya dhūmorṇā ṛddhirvaiśravaṇasya ca bhā° anu° 146 a° . śakraḥ śacīpatirdevoyamodhūmorṇayā saha . varuṇaḥ saha goryā ca sahardhyā ca dhaneśvaraḥ hari° 15 a° . sā'syāsti matup . ṛddhimat vṛddhiyukte tri° striyāṃ ṅīp . tamṛddhimaddhandhujanādhirūḍhaiḥ kumā° . dhārāgṛheṣvātapamṛddhimantaḥ raghuḥ tantrokte 9 khakāre . athābhidhāsye tvaritāṃ tvaritaṃ phaladāyinīm . tāro ramā varmavījamṛddhirīśasvarānvitā ṛddhiḥ khakāraḥ tantrasāraḥ .

ṛdha vṛddhau divā° svā° ca para° aka° seṭ udit iricca . di° ṛdhyati ṛdhyāt ṛdhyatu ārdhyat svā° ṛdhnoti ṛdhnuvanti ṛdhnuyāt ṛdhnetu ṛdhnuhi ārdhnot . ubhayataḥ . ārdhat--ārdhīt . ānardha ānṛ dhatuḥ . ārdhitā ṛdhyāt ardhiṣyati ārdhiṣyat . ardhitavyaḥ ardhanīyaḥ . ṛdhyaḥ . ṛddhaḥ ṛddhiḥ . ṛdhyan ṛdhnuvan ardhaḥ . udittvāt veṭ ardhitvā--ṛddhvā . samṛdhya . nābrahma kṣatramṛdhnoti nākṣatraṃ brahma vardhate mamuḥ sapatnānṛdhyato dṛṣṭvā hīnamātmānameva ca . so'haṃ na strī nacāpyastrī na pumān nāpumānāpa bhā° sa° 46 a° . pṛthivyāmagnaye samanamant sa ārghnot atha° 4, 39, 1 . ye bhakṣayanto na vasūnyānṛdhuḥ 2, 25, 8 . ātmanepaditvamapi te ca lomaśa! loke'sminnṛdhyante kena hetunā bhā° va° 94 . vede gaṇavyatyāsāt śnam . ya eṣāṃ bhṛtyānṛṇadhat sa jīvāt ṛ° 1, 84, 16 . manmāni dhītiruta yajñamṛndhan 10, 110, 2 . antarbhūtaṇyarthatvāt saka° . ṇici ardhayati ye tvāṃ yajñairyajñiye ardhayanti a° 7, 83, 4 . sani veṭ ardidhiṣati īrtsati . vede gaṇavyatyāsāt śa tena . indhānāstvā śataṃ himā ṛdhema atha° 19, 55, 4 . ṛdhacchabde udā° . ṛdhadyaste dhiyā martaḥ śaśamate ṛ° 6, 2, 4 . svā° tarpaṇe vardhane ca saka° . ādṛdhnoti haviṣkṛtim ṛ° 1, 18, 8 . antata eva taddevānṛdhnuvanti ai° brā° . so'haṃ prāgbhavataiva mūtajananīmṛdhnomi bhavabhūtiḥ .
     adhi + adhikavṛddhau . yadasminnidaṃ sarvamadhyārdhnottenādhyardhaḥ iti śata° brā° 14, 6, 10 .
     ā + samṛddhau . ṛṇānnonarṇamertsamāno yamasya loke'dhirarajjurāyat atha° 6, 118, 2 . tācchīlye cānaś
     upa + upagame . tasmādetat kṣatriya eva nakṣatramupertsejjighāṃsatīva śata° brā° 2, 1, 2, 17 . upartset svīkuryāt bhā° . eteṣāmeva saṃvatsaramupertset 2, 3, 2, 14 .
     vi + ṛddhivigame vigatāyāṃ vṛddhau atha yasmānna kṛttikāsvādadhītarkṣāṇāṃ vā etā agre patnya āsuḥ saptarṣīnu ha sma vai purarkṣā ityācakṣate tā mithunena vyārdhantāmī hyuttarāhi saptarṣaya udyanti pura etā aśamiva vai tadyomithunena vyṛddhaḥ sa nenmithunena vyṛddhā iti śata° brā° 2, 1, 2, 4 . vyārdhanta vigatardhikā abhavan bhā° . gaṇavya° sādhuḥ . yadyajñamukhe yajñamukhe juhuyāt paśubhirvyṛdhyeta pāpīyāntsyāt 13, 1, 3, 8 . avyayaṃ vibhaktītyādi pā° sūtre vigatā ṛddhiḥ vyṛddhiḥ si° kau° .
     sam + ṛddherādhikye atiśayitardhau . avyayaṃ vibhaktītyādi pā° ṛddherādhikya samṛddhiḥ si° kau° . kaḥ kṣiṇvaṃstān samṛdhnuyāt manuḥ . śatrupakṣaṃ samṛdhyantaṃ yo mohāt sasupekṣate bhā° va° 54 a° ayaṃ kāmaḥ samṛdhyatām yaju° 26, 2 . padavyatyāsaḥ .

ṛdhaj(k) avya° ṛdha--bā° aji(ki)k svarā° . 1 satye, 2 viyoge, 3 śaidhrye, 4 sāmīpye, 5 lāghave, ca prauḍhama° . viyogaḥ pṛthakkaraṇam . ṛdhagdveṣaḥ kṛṇuta ṛ° 8, 1, 8, 11 . ṛthak pṛthak kṛṇuta kuruta bhā° . yadindro divi paryo yadṛdhak ṛ° 6, 40, 5 . ṛdhak sā vo marutaḥ 7, 67, 4 . ṛdhagdevā iha yajā cikitvaḥ 3, 25, 1 . ṛdhagitthā sa martyaḥ ṛ° 8, 101, 1 . ṛdhak satyam bhā° . ṛdhagyato animiṣaṃ rakṣamāṇāḥ 61, 3 . ṛdhagyataḥ satyena gacchataḥ bhā° . kartara ajik . 6 samṛddhe, 7 vardhake ca tri° . ṛdhagayā ṛdhagutāśamiṣṭhāḥ yaju° 8, 20 . ṛdhak samṛddhamayāḥ ṛdhak yajñaṃ samardhayan vedadī° . ṛdhak soma! svastaye ṛ° 9, 64, 30 . ṛdhak ṛdhna van tathā ca yāska° ṛdhagiti pṛthagbhāvasyānupravacanam bhavati athāpyṛdhnotyarthe dṛśyate bhā° . ṛdhagghuvema kavineṣitāsaḥ ṛ° 6, 59, 10 . ṛdhak samṛddhaṃ yathā tathā huyema bhā° .

ṛdhat tri° ṛdha° śatṛ vede gaṇavyatyāsaḥ . vardhamāne . daśa śyāvā ṛdhadrayovītabārāsa āśavaḥ ṛ° 8, 46, 23 . ṛdhadrayovṛddhavegāḥ bhā° . rayaśabdo vegavācī jasaḥ sthāne prathamā . śamābhirṛdhadvārāyāgnaye dadāśa 6, 3, 2 . ṛdhadvārāya ṛdhat samṛddhaṃ vāraṃ varaṇīyaṃ dhanaṃ yasya bhā° .

ṛnpha(mpha) hiṃsāyāṃ tudā° mucā° saka° para° seṭ . ṛmphati ārmphīt--ārphīt ṛmphām--bamūva āsa cakāra ānarpha

ṛpha dāne hiṃsāyāṃ nindāyāṃ yuddheca saka° ślāghāyām aka° tudā° para° seṭ . ṛphati ārphīt . kavikalpadrume ṛphadhātustadarthe pā° mate riphadhātusteṣvartheṣu ṛphadhātustu hiṃsāyāmiti bhedaḥ . ānarpha ānṛphatuḥ .

ṛbīsa na° ṛ + varjane bhāsa--ac pṛ° . 1 pṛthivyāṃ niru° tatsthe 2 agnauca . himenāgniṃ ghraṃsamavārayethāṃ pitumatīsūrjamasmā adhattam . ṛbīse atrimaśvināvanītamunninyatuḥ sarvagaṇaṃ svasti ṛ° 1, 116, 8 . imāmṛcamadhikṛtya yāskena ṛbīsamapagatabhāsamantaṃrhitabhāsaṃ gatabhāsam vā iti nirucyoktam yo'yaṃ ṛbīse pṛthivyāmagnirantarobadhivanaspatiṣvapsu tamunninyatuḥ yuvamṛbīsamuta taptamatraye ṛ° 10, 39, 9 . taptamṛbīsamagnikuṇḍam bhā° . atriryadvāmavarohadṛbīsam ṛ° 5, 78, 4 . ṛbīsaṃ tuṣāgnim bhā° . anṛtātithyapanodapūtidārvādhānarvīsapakvanāvyudakāni varjayet kātyā° 4, 101, 5 . ṛbosaśabdaḥ pṛthivīvācī yo'yamṛbīse pṛthivyāmiti yāskokteḥ ṛvīse yat pakvaṃ tindukādi karkaḥ .

ṛbhu pu° ari svarge aditau vā bhavati ṛ + + bhū--ḍa . 1 deve . tena ṛśabdasya svargavācitvaṃ draṣṭavyaṃ tacca pramādāt pūrvamanuktamiti tasya ca svarge puṃstvam bodhyam . samīcībhāsa ṛbhavaḥ samasvaran ṛ° 8, 3, 7 . taṃ nemimṛbhavo yathā ṛ° 75, 5 . 2 medhāvini niru° . agnaye brahma ṛbhavastatakṣuḥ ṛ° 10, 80, 7 . ṛṣirvipraḥ pura etā janānāmṛbhurdhīra uśanā kāvyena ṛ° 9, 87, 3 . 3 devānāmapi yaṣṭavye deve . ṛbhavonāma tatrānye devānāmapi devatāḥ . teṣāṃ lokāḥ paratare yān yajantīha devatāḥ bhā° va° 15 459 . cākṣuṣamanvantarīye 4 devagaṇabhede ca . cākṣuṣasyāntare tāta! manordevānimān śṛṇu . āpyāḥ prabhūtāḥ ṛbhavaḥ pṛthukāśca divaukasaḥ . lekhānāma mahārāja! pañca devagaṇāḥ smṛtāḥ harivaṃ° 7 . traivarṇikahīne 5 jātibhede ṛbhūṇāṃ tveti rathakṛtaḥ kātyā° 4, 9, 5, ṛbhuḥ saudhanvana sātvatāparaparyāyastraivarṇikebhyo hīno niyataḥ kaścijjāti viśeṣaḥ iti pārthasārathimiśrāḥ karkaḥ . tṛtīyasavanīye sudhanvanaḥ putrarūpe 6 devabhede ca . ihopayāta śavaso napātaḥ saudhanvanā ṛbhavo māpa bhūta ṛ° 4, 35, 1, etatsūkte ca navarcaistasyaiva guṇādivarṇanam . ṛ + bhā--ḍu . 7 urubhāsamāne tri° ṛbhumṛbhukṣaṇo rayim . ṛ° 4, 37, 5, ṝbhumurubhāsamānam bhā° ṛbhurastyasya u ddeśyatayā matup . ṛbhumat ṛbhudevatāke tri° . ṛbhumantaṃ vājavantaṃ tvā kave! ṛ° 3, 52, 6 . ṛguṇā dṛṣṭaṃ sāma aṇ . ārbhava taddṛṣṭe sāmabhede ārbhavaśabde udā° . kvip . ṛbhūrapi deve pu° .

ṛbhukṣa pu° ṛbhavo devāḥ kṣiyanti vasantyatra kṣi + ādhāre bā° ḍa . 1 svarge 2 vajre 2 indre ca rāyamukuṭaḥ . ṛbhunāmnākṣīyate gamyate karmaṇi bā° ḍa . ṛbhunāmake deve upa novājā adhvaramṛbhakṣāḥ ṛ° 4, 37, 1, ṛbhukṣā ṛbhavaḥ bhā0

ṛbhukṣan pu° ṛbhunāmnā kṣāyate kṣai--kṣaye dhātūnāmanekārthatvāt khyātau karmaṇi kanin . ṛbhunāmakhyāte devabhede stomovājā ṛbhukṣaṇo dade vaḥ . ṛbhumṛbhukṣaṇo rayim ṛ° 4, 37, 3, 5 .

ṛbhukṣin pu° ṛbhukṣaḥ vajraṃ svargovā'syāsti ini . indre svādau ṝbhukṣā ṛbhukṣāṇau śasādyajādau ṭilopaḥ ṛbhukṣa ityādi indro vibhvāṃ ṛbhukṣā vājo aryaḥ ṛ° 7, 48, 3, ṛbhukṣevācarati ṛbhukṣin + ācāre kvip anunāsikadīrghaḥ ṛbhukṣīṇati . tataḥ kvip ṛbhukṣīn tadvadācārānvite tri° .

[Page 1449a]
ṛbhva tri° urubhūtaḥ pṛṣo° . mahati urubhūte niru° . stuṣeyyaṃ puruvarpasamṛbhvaminatamamāptyamāptyānām ṛ° 10, 120, 6, asyā ṛvaḥ yāskena stotavyaṃ bahurūpamurubhūtamīśvaratamamāptavyamāptavyānāmiti krameṇa padāni niruktāni . ṛbhvaḥ urubhūta ivācarati ṛbhva + ācāre kvip tato bā° atu . ṛbhvat urubhūte mahati . puruhūtoyaḥ purugūrta ṛbhvāṃ ekaḥ purupraśastaḥ ṛ° 6, 3 4, 2, ṛbhvān mahān bhā° atvantatvānnāntyalopaḥ . kanin . ṛbhvan tatrārthe juṣaddhavyā manuṣasyordhvastāvṛbhvā yajñe ṛ° 10, 20, 5 bā° asac . ṛbhvasa ativṛddhe . satyaśabasamṛbhvasam ṛ° 5, 5 2, 8, ṛbhvasam atipravṛddhamiti bhā° indraṃ na yajñairviśvagūrtamṛbhvasamadhṛṣṭam ṝ° 8, 70, 3,

ṛśa hiṃsāyāṃ gatau ca sau° para° saka° seṭ . arśati ārśīt ānarśa ānuśatuḥ arśaḥ . ṛśyaḥ .

ṛśya tri° ṛśa--karmaṇi kyap . 1 hiṃsye 3 mṛge puṃstrī śabdaratnā° . striyāṃ jātitve'pi yopadhatvāt ṭāp . ṛśyo na tṛṣyannavapānamā gahi ṛ° 8, 4, 10, ṛśya ṛśyākhyomṛga iva tṛṣyan bhā° vasubhya ṛśyānālabheta yaju° 24, 27, ṛśyo mayūraḥ suparṇaste gandharvāṇām yaju° 34, 27, tataḥ caturarthyām ṛśyā° ka . ṝśyaka tatsannikṛṣṭadeśādau . bhāve kyap . 3 hiṃsāyāṃ na° . ṛśyaṃ hiṃsāṃ patanena dadāti dā--ka . ṛśyada kūpe pu° yuvaṃ bandanamṛśyadādudūpathuḥ ṛ° 10, 39, 8 . ṛśyadāt kūpāt bhā° .

ṛśyapād tri° ṛśyasyeva pādāvasya antyalopaḥ samā° . mṛgasadṛśapādayukte striyāṃ ṅīṣ padbhāvaśca . ṛśyapadīṃ vṛṣaṃdatīṃ goṣedhāṃ vidhamāmyuta atha° 1, 184 .

ṛśyādi pu° pāṇinyukte caturarthyāṃ kapratyayanimitte śabdagaṇesa ca gaṇaḥ . ṛśya, nyagrodha, śara, nilīna, nivāsa, nivāta, nidhāna, nibandha, vibaddha, parigūḍha, upagūḍha, aśani, sita, mata veśman, uttarāśman, aśman, sthūla, bāhu, khadira, śarkarā, anaḍuh, araḍu, parivaṃśa, beṇu, vīraṇa, khaṇḍa, daṇḍa, parivṛtta, kardama, aṃśu .

ṛṣa gatau badhe ca tudā° para° saka° seṭ . ṛṣati ārṣīt . ānarṣa ānṛṣatuḥ arṣitā ṛṣyāt arṣiṣyati ārṣiṣyat . arṣitavyaḥ arṣaṇīyaḥ ṛṣyaḥ . arṣitā īdit ṛṣṭaḥ ṛṣṭavān ṛṣṭiḥ . śṛṅgābhyāṃ rakṣa ṛṣatyavatim atha° 9, 4, 17 . atha dākṣaṇāyugyamupārṣati śata° brā° 5, 4, 3, 8 . hradaṃ na hitvānyṛṣantyūrmayaḥ ṛ° 1, 52, 7, yadudaryasya medasya pariśiṣyate tadgude nyṛṣet śata° brā° 2, 8, 4, 5 . atha parṣyṛṣati ityupakramya samaṃ bhūmi paryarṣaṇaṃ karoti 3, 6, 1, 18 . asya vede bhvāditvamapi dṛśyate . gaṇavyatyāsāt sādhuḥ . arṣantvāpastvayeha prasūtāḥ ṛ° 3, 309 . ṛṣī gatau vyatyayena śap bhā° tasmāāpoghṛtamarṣanti sindhavaḥ 1, 125, 5 . mahī na dhārātyandho arṣati 9, 86, 44 . etā arṣantyanalā bhavantī 4, 18, 6 . etā svarṣanti hṛdyāt samudrāt 4, 58, 5 . śaśamāskandamarṣati yaju° 23, 55 .
     abhi + ābhimukhyena gatau abhyarṣata suṣṭutiṃ gavyamājimasmāsu ṛ° 4, 58, 10 . kṛṇvanti varivo gave abhyarṣanti suṣṭutim 9, 62, 3 .
     ni + pari + sam + ityādau gatyarthadhātorivārthe . guhākarindraṃ yātā vīryeṇa nyṛṣṭam ṛ° 4, 18, 0 . nyṛṣṭaṃ nitarāṃ prāptam bhā° . ayaṃ nidhiḥ sarame adribudhnogobhiraśvebhirvasubhirnyṛṣyaḥ 10, 108, 7 .

ṛṣadgu pu° yaduvaṃśye rājabhade . yadustasmānmahāsatvaḥ kroṣṭā tasmādbhaviṣyati ityupakramya vṛjinīvatastu bhavitā ṛṣadguraparājitaḥ . ṛṣadgorbhavitā putrastaścitrarathastathā bhā° anu° 147 a .

ṛṣabha pu° ṛ--abhak . 1 oṣadhibhede oṣadhibhedaśca ṣṭravyagaṇāntargata . sa ca suśru° darśitaḥ yathā athāto dravyasaṃgrahaṇīyamadhyāyaṃ vākhyāsyāmaḥ . samāsena saptatriṃśaddravyagaṇā bhavanti . tadyathā vidārīgandhā vidārī sahadevā viśvadevāśvadaṃṣṭrā pratyakaparṇī śatābarī sārivā kṛṣṇasārivā jīvakarṣabhakau mahāsahā kṣudrasahā vṛhatyau punarṇavairaṇḍo haṃsapādī vṛścikālyṛṣabhī ceti . tallakṣaṇādyuktaṃ bhāvapra° ṛṣabhātiviṣā kṛṣṇā kākanāsāca cāmaraiḥ . jīvakarṣabhakau jñeyau himādriśisvarodbhavau . rasonakandavatkandau niḥsārau sūkṣmapatrakau . jīvakaḥ kūrcakākāra ṛṣabho vṛṣaśṛṅgavat . jīvakomadhuraḥ śṛṅgī hrasvāṅgaḥ kūrcaśīrṣakaḥ . ṛṣabho vṛṣabhovīro viṣāṇṇī brāhma ityapi . jīvakarṣabhakau balyau śītau śukrakaphapradau . madhurau pittadāhaghnau kāśavātakṣayāpahau . ayañcāṣṭavargāntargataḥ . jīvakarṣabhakau mede kākolyau ṛddhivṛddhike . aṣṭavargo'ṣṭabhirdravyaiḥ kathitaścarakādibhiḥ bhāvapra° . rājñāmapyaṣṭavargastu yato'yamatidurṇabhaḥ . tasma dasya pratinidhiṃ gṛhṇīyāttadguṇaṃ bhiṣak . medā jīvakakākālī ṛddhirvṛddhistathā 'satī . varīvidāryaśvagandhāvārāhīstu kramāt kṣipet bhāvapra° . 2 munibhede ca . ṛṣabhakūṭaśabde munibhedo dṛśyaḥ . varṣati retaḥ vṛṣa--abhak pṛ° balopaḥ . 3 vṛṣabhe te te bhavantūkṣaṇa ṛṣabhāso vaśā uta ṛ° 6, 16, 47 . ṝvabhāso retovarṣakāvṛṣabhāḥ bhā° . upa ṛṣabhasya retasyupendra! tava vīrye 28, 8 tato niyuktāḥ paśavo yathā śāstraṃ manīṣibhiḥ . taṃ taṃ devaṃ samuddiśya pakṣiṇaśca yathāvidhi ṛṣabhāḥ śāstrapaṭhitāstathā jalacarāśca ye sarvāṃstānabhyayuñjaṃste tatrāgnicayakarmaṇi bhā° āśva° 88 . aśvamedhasya vṛṣabhādayaśca salakṣaṇā aśvamedhaśabde darśitāḥ asya vyādhrādiṣu pāṭhāt upamitasamāsaḥ . naraḥṛṣabha iva vākye nararṣaṃbhaḥ evaṃ rājarṣabhaḥ puruṣarnabha ityādi . sarvatra prāśastyaṃ tena dyotyate . syuruttarapade vyāghrapuṅgavarṣabhakuñjarāḥ . siṃhaśārdūlanāgādyāḥ puṃsi śreṣṭhārthavācakāḥ amarokteḥ . kvacidvākye'pi śreṣṭhatvaṃ dyotyate . sātvatāmṛṣabhaṃ sarve mūtāvāsamamaṃsata bhāga° 302, 10 . svalakṣaṇā prādūrabhūt kilāsyataḥ sa me ṛṣīṇāmṛṣabhaḥ prasīdatu bhāga° 2, 4, 23 . golakṣaṇāntargatavṛṣabhalakṣaṇamuktaṃ vṛhasaṃ° sāsrābilarūkṣākṣyo mūṣakanayanāśca na śubhadā gāvaḥ . pracalaccipiṭaviṣāṇāḥ karaṭāḥ kharasadṛśavarṇāḥ . daśasaptacaturdantyaḥ pralambamuṇḍānanā vinatapṛṣṭhāḥ . hrasvasthūlagrīvā yavamadhyā dāritakhurāśca . śyāvātidīrghajihvā gulphairatitanubhirativṛhadbhirvā . atikakudāḥ kṛśadehā neṣṭā hīnādhikāṅgyaśca . vṛṣabho 'pyevaṃ sthūlātilambavṛṣaṇaḥ sirātatakroḍaḥ . sthūlāsirācitagaṇḍastristhānaṃ mehate yaśca . mārjārākṣaḥ kapilaḥ karaṭo vā na śubhado dvijasyeṣṭaḥ . kṛṣṇauṣṭhatālujihvaḥ śvasano yūthasya ghāta karaḥ . sthūlaśakṛnmaṇiśṛṅgaḥ sitodaraḥ kṛṣṇasāravarṇaśca . gṛhajāto 'pi tyājyo yūthāvanāśāvaho vṛṣabhaḥ . śyāmakapuṣpacitāṅgo bhasmāruṇasannibho viḍālākṣaḥ . viprāṇāmapi na śubhaṃ karoti vṛṣabhaḥ parigṛhītaḥ . ye coddharanti pādān paṅkādiva yojitāḥ kṛśagrīvāḥ . kātaranayanā hīnāśca pṛṣṭhataste na bhārasahāḥ . mṛdusaṃhatatāmroṣṭhāstanusphicastāmratālujihvāśca . tanuhrasvoccatravaṇāḥ sukukṣayaḥ spaṣṭajaṅghāśca . ātāmrasaṃhatakhurā vyūḍhoraskā vṛhatkakudayuktāḥ . snigdhaślakṣṇatanutvagrīmāṇastāmratanuśṛṅgāḥ . tanubhūspṛgvāladhayā raktāntavilocanā mahocchvāsāḥ . siṃhaskandhāstanvalpakambalāḥ pūjitāḥ sugatāḥ . vāmāvartairvāme dakṣiṇaparśve ca dakṣiṇāvartaiḥ . śubhadā bhavantyanaḍuho jaṅghābhiścaiṇakanibhābhiḥ . vaidūryamallikābudbudekṣaṇāḥ sthūlanetravarmāṇaḥ . pārṣṇibhirasphuṭitābhiḥ śastāḥ sarve'pi bhāravahāḥ . ghrāṇoddeśe sabalirmārjāramukhaḥ sitaśca dakṣiṇataḥ . kamalotpalalākṣābhaḥ suvāladhirvājitulyajavaḥ . lambairvṛṣaṇairmeṣodaraśca saṅkṣiptavaṅkṣaṇakroḍaḥ . jñeyo bhārādhvasaho jave'śvatulyaśca śastaphalaḥ . sitavarṇaḥ piṅgākṣastāmraviṣāṇekṣaṇo mahāvaktraḥ . haṃso nāma śubhaphalo yūthasya vivardhanaḥ proktaḥ . bhūspṛgbāladhirātāmravaṅkṣaṇo raktadṛk kakudmī ca . kalmāṣaśca svāminamacirāt kurute patiṃ lakṣmyāḥ . yo vā sitaikacaraṇo yatheṣṭavarṇaśca so'pi śastaphalaḥ . miśraphalo'pi grāhyo yadi naikāntapraśasto 'sti . ṛṣabhākhyametaduditaṃ sajasāḥ sayau cet ityukte 4 chandobhede 5 karṇacchidre 6 kumbhīrapucche medi° 7 parvatabhede dharaṇī . 8 varāhapucche 9 jinabhede ca hema° nābhimūlāt yadā varṇa utthitaḥ kurute dhvanim . vṛṣabhasyeva nirvāti helayā ṛṣabhaḥ smṛtaḥ iti saṅgītadā° ukte 10 svarabhede . niṣadharṣabhagāndhāraṣaḍjamadhyamadhaivatāḥ . pañcamaścetyamī sapta tantrīkaṇṭho tthitāḥsvarāḥ amaraḥ . 11 bhagavadavatārabhede sa ca nābhermerurdevyāmajāna bhāga° 5 . 6 a° . nābhirapatyakāmo merudevyā bhagavantaṃ yajñapuruṣamavahitātmā'yajat ityupakramya tapaḥprasanno bhagarvāstayoḥ putratayāvatīrṇaḥ ityuktaṃ tatraiva . yathā bhavadbhiravitathagīrbhirvaramamumabhiyācito yadamaṣyātmajo mayā sadṛśo bhūyāditi 18 . yathāhamevābhirūpaśca kaivalyāt 19 athāpi brahmavādo na mṛṣā bhavitumarhati mamaiba hi mukhaṃ yad dvijadevakulam . tata āgnidhrīye'ṃśakalayā'vatariṣyannātmatulyamanupalabhamāna iti niśāmayantyā merudevyāḥ patimabhidhāyāntardadhe bhagavān! varhiṣi tasminnevaṃ viṣṇudatta bhagavān paramarṣibhiḥ prasāditonābheḥ priyacikīrṣayā tadavarodhāyane merudevyāṃ dharmān pradarśayitukāmo vātavasanānāṃ śramaṇānāmṛṣīṇāmūrdhamanthināṃ śuklayā tanvā'vatatāra 6 a° śuka uvāca atha tamutpattyaivābhivyajyamānabhagaballakṣaṇaṃ sāmyopaśamavairāgyaiśvaryamahābibhūtibhiranudinamedhamānānubhāvaṃ prakṛtayaḥ prajā brāhmaṇā davatāścāvānatalasamavanāyātita rāṃ jagṛdhuḥ . tasya ha vā itthaṃ varṣmaṇā varīyasā vṛhacślokena ca ojasā balena śriyā yaśasā vīryaśauryābhyāñca pitā ṛṣabha itīdaṃ nāma cakāra . yasya hīndraḥ spardhamāno bhagavān varṣe na vavarṣa tadavadhārya bhagavānṛṣabhadevoyogeśvaraḥ prahasyātmayogamāyayā svaṃ varṣamajanābhaṃ nāmābhya varṣat . nābhistu yathābhilaṣitaṃ suprajāstvanavarudhyāti pramodabharavihvalogadgadākṣarayā girā svairaṃ gṛhītanaralokasādharmyaṃ bhagavantaṃ purāṇapuruṣaṃ māyāvilasitamatirvatsa tāteti sānurāgamupalālayan parāṃ nirvṛtimupagataḥ . viditānurāgamāpauraprakṛtijanapadorājānābhirātmajaṃ samayaseturakṣāyāmabhiṣicya brāhmeṇeṣū panidhāya saha merudevyā viśālāyāṃ prasannanipuṇena tapaḥsamādhiyogena naranārāyaṇākhyaṃ bhagavantaṃ vāsudevamupāsīnaḥ kālena tanmahimānamavāpa . yatra ha pāṇḍaveya! ślokāvudāharanti . konu tat karma rājarṣernābheranvācaret pumān . apatyatāmagādyasya hariḥ śuddhaina karmaṇā . brahmaṇyo'nyaḥ! kutonābherviprā maṅgalapūjitāḥ . yasya barhiṣi yajñeśaṃ darśayāmāsurojasā . atha ha bhagavānṛṣabhadevaḥ svaṃ varṣaṃ karmakṣetramanumanyamānaḥ pradarśitagurukulavāsolabdhavarairgurubhiranujñāto gṛhamedhināṃ dharmānanuśikṣamāṇojayantyāmindradattāyāmubhayavidhalakṣaṇaṃ karmasamāmnāyamabhiyuñjannātmajānāmātmasamānānāṃ śataṃ janayāmāsa . yeṣāṃ khalu mahāyogī bharatojyeṣṭhaḥ śreṣṭhaguṇa āsīt yenedaṃ varṣeti bhāratamiti vyapadiśanti . 12 rājakartavye ṛṣabhasahasrādidakṣiṇake ekāhasādhye yāgabhede ṛṣabhagosavau kātyā° 22, 11, 2, ṛṣabhaśca gosavaśca kratū bhavataḥ karkaḥ pūrvorājñaḥ 4 . pūrvaḥ ṛṣabhasaṃjñorājñaḥ karkaḥ dakṣiṇa ṛṣabhasahasraṃ dvādaśaṃ vā śatam 5 . ṛṣabhāṇāṃ sahasraṃ dvādaśādhikaṃ śataṃ vā saṃgrahaḥ . 13 yajñaturaputre nṛpabhede ca . ekaviṃśastomena ṛṣabho yājñatura īje śiknānāṃ rājā tadetadgāthayā'bhigītam . yājñature yajanāne brahmāṇa ṛṣabhe janāḥ . aśvamedhe dhanaṃ viprā vibhajantesma dakṣiṇāḥ śata° 13, 5, 4, 15,

ṛṣabhakūṭa puṃ° hemakūṭaparvate bhā° va° 110 a° . parvataṃ sa samāsādya hemakūṭamanāmayam . acintyānadbhutān bhāvān dadarśa subahūn nṛpa! ityupakramya tadāścaryamūlapraśne yudhiṣṭhiraṃ prati lomaśavākyaṃ yathā
     asmit nṛṣabhakūṭe'bhūdṛṣabhonama tāpasaḥ . anekaśatavarṣāyustapasvī kopanobhṛśam . sa vai sambhāṣyamāṇo'nyaiḥ kopādgirimuvāca ha . ya iha vyāharet kaścidupalānutsṛjestvamu . vātañcāhūya mā śabdamityuvāca sa tāpasaḥ . vyāharaṃśceha puruṣo meghaśabdena vārya tām . evametāni karmāṇi rājaṃstena maharṣiṇā . kṛtāni kāni cit krodhāt pratiṣiddhāni kāni cit . nandāṃ tvabhigatā devā purā rājanniti śrutiḥ . anvapadyanta sahasā puruṣā devadarśinaḥ . te darśanaṃ tvanicchanto devāḥ śakrapurogamāḥ . durgañcakrurimaṃ deśaṃ giripratyūharūpakam . tadā prabhṛti kaunteya! narā girimimaṃ sadā . nāśaknu vannabhidraṣṭuṃ kuta evādhirohitum . nātaptatapasā śakyo draṣṭumeṣa mahāgiriḥ . āroḍhuṃ vā 'pi kaunteya . tasmānniyatvāgbhava . iha devāstadā sarve yajñānājahruruttamān . teṣāmetāni liṅgāni dṛśyante'dyāpi bhārata! . kuśākāreva dūrveyaṃ saṃstīrṇeva ca bhūriyam . yūpaprakārābahavo vṛkṣāśceme viśāmpate! . devāśca ṛṣayaścaiva vasantyadyāpi bhārate! .

ṛṣabhagajavilasita na° bhatrinagaiḥ svarāt khamṛṣabhagajavilasitamiti pṛ° ra° ukte ṣoḍaṣākṣarapādake varṇavṛttabhede .

ṛṣabhatara pu° tanuḥ ṛṣabhaḥ tanutve ṣṭarac . bhāravahane manda śaktau vṛṣabhe . jātitvena ṣittvāt striyāṃ ṅīṣ . vṛṣabhatarī .

ṛṣabhadvīpa pu° na° ṛṣabha iva śvetaḥ dvīpaḥ . dvīpabhede śvetadvīpe yatra krauñca parvato'sti sa ca kumāreṇa vidāritaḥ ṛṣabhadvīpamāsāsādya sevyaṃ kroñcanisūdakam bhā° va° 84 a° .

ṛṣabhadhvaja pu° ṛṣabhovṛṣabhodhvajo'sya . vṛṣavāhane 1 mahādeve . ṛṣabhaketanādayo'pyatra . 2 arhadviśeṣe mediniḥ .

ṛṣabhī strī ṛṣabha + gaurā° ṅīṣ jātau vā ṅīṣ . 1 narākārāyāṃ striyām 2 śūkaśimbyām 3 sirālāyām 4 vidhavāyāñca mediniḥ . 5 ṛṣabhajātistriyāṃ strīgavyām 6 kapikacchvāñca . ṛṣabhaśabde udā° .

ṛṣi pu° ṛṣati jñānena saṃsārapāraṃ ṛṣī gatau ki . jñānena saṃsārapāragate 1 vaśiṣṭhādau 2 śāstrakṛdācārye 3 vede 4 kiraṇe ca tasyavyutpattiryathā . ṛṣī hiṃsā gatau dhāturvidyāsatyatapaḥśrutiḥ . eṣa sannicayo yasmāt brāhmaṇaśca tatastvṛṣiḥ . vivṛttasamakālaṃtu buddhvyā vṛttimṛṣistvayam . ṛṣanti paramāṃ yasmāt paramarṣistata, smṛtaḥ . gatyarthādṛṣate rdhātornāmanirvṛttikāraṇam . yasmādetat svatambhūtastasmācca ṛṣitā mateti matsyā° pu° 120 a° ajān ha vai pṛśnīṃ stapasyamānān brahma svayambhvabhyānarṣatte ṛṣayo'pavatu tadṛṣīṇāmṛṣitvam aita° brā° halādirapyatra vidyāvidaradhamatayoviṣayaḥ prasiddhāḥ bharataḥ . sapta brahma rṣidevarṣimaharṣiparamarṣayaḥ . kāṇḍarṣiśca śrutarṣiśca rājarṣiśca kramāvarāḥ ratnakoṣokte saptavidha ṛṣirbhavati . teṣāṃ viśeṣaḥ trikā° uktaḥ yathā vyāsādyāstu maharṣayaḥ . paramarṣayastu bhelādyāḥ devarṣayaḥ kaṇādayaḥ . brahmarṣayo vasiṣṭhādyāḥ suśrutādyāḥ śrutavarṣayaḥ . ṛtaparṇādayo rājarṣayaḥ kāṇḍarṣayastvamī . jaiminya dyāḥ vasiṣṭhādyāśca marīcyādyāḥ daśa . bhṛgurmarīciratriśca aṅgirā pulahaḥ kratuḥ . manurdakṣo vasiṣṭhaśca pulastyaśceti te daśa . brahmaṇo mānasāhyete utpannāḥ svayamīśvarāḥ . paratvenarṣayastasmādbhūtāstasmānmaharṣayaḥ matsya° 120 a° . teṣāṃ putrāṇāṃ tu tapasaiva ṛṣitvaṃ yathoktaṃ tatraiva īśvarāṇāṃ sutāsteṣāmṛṣayastān nibodhata . kāvyo vṛhaspatiścaiva kaśyapaścyavanastathā . utathyo vāmadevaśca agastyaḥ kauśikastathā . kardamo bālakhilyāśca viśravāḥ śaktivarcasaḥ . ityete ṛṣayaḥ proktāstapasā ṛṣitāṃ gatāḥ . kintu marīcyādīnāmeva ṛṣitvaṃ bhūri prasiddham . taeva bhogasamāptau nakṣatrarūpeṇa gaganamaṇḍale uttarasyāṃ sārundhatīkāḥ sthitābabhraṃmyante teṣāṃ ca gati kālasahitacārādi nirūpitaṃ vṛha° saṃ° yathā saikāvalīva rājati sasitotpalamālinī sahāseva . nāthavatīva ca digyaiḥ kauberī saptabhirmunibhiḥ . dhruvanāyakopadeśānnarinartīvottarā bhramadbhiśca . yaiścāramahaṃ teṣāṃ kathayiṣye vṛddhagargamatāt . āsanmaghāsu munayaḥ śāsati pṛthvīṃ yudhiṣṭhire nṛpatau . ṣaḍdvikapañcadviyutaḥ (2526) śakakālastasya rājñaśca . ekaikasminnṛkṣe śataṃ śataṃ te caranti varṣāṇām . prāguttarataścaite sadodayante sasādhvīkāḥ . pūrve bhāge bhagavān marīcirapare sthito vasiṣṭho'smāt . tasyāṅgirāstato'tristasyāsannaḥ pulastyaśca . pulahaḥ kraturiti bhagavānāsannānukrameṇa pūrvādyāḥ . tatra vasiṣṭhaṃ munivaramupāśritārundhatī sādhvī . ulkāśanidhūmādyairhatā vivarṇā viraśmayo hrasvāḥ . hanyuḥ svaṃ svaṃ vargaṃ vipulāḥ snigdhāśca tadvṛddhyai . gandharvadevadānavamantrauṣadhisiddhayakṣanāgānām . pīḍākaro marīcirjñeyo vidyādharāṇāṃ ca . śakayavanadaradapāratakāmbojāṃstāpasān vatopetān . hanti vasiṣṭho'bhihato vivṛddhido raśmisampannaḥ . aṅgiraso jñānayutā dhīmanto brāhmaṇāśca nirdiṣṭāḥ . atreḥ kājārabhavā jalajānyambhonidhiḥ saritaḥ . rakṣaḥpiśāvadānavadaityabhujaṅgāḥ smṛtāḥ pulastyasya . pulahasya tu mūlaphalam kratostu yajñāḥ sayajñabhṛtaḥ . ete ca svāyammuva manvantare saptarṣaya āsan tato'dhikārasamāptau nakṣatrarūpeṇa nabhomaṇḍale sthitāḥ . manvantarabhede tu anye eva saptarṣayobhavanti yathāha hari° . 1 marīciratrirbhagavānaṅgirāḥ pulahaḥ kratuḥ . pulastyaśca vaśiṣṭhaśca saptaite brahmaṇaḥ sutāḥ . uttarasyāṃ diśi tathā rājan . saptarṣayaḥ smṛtāḥ . nābhā nāma tathā devāstvāsan svāyambhuve'ntare . 2 aurvo vaśiṣṭhaputraśca stambaḥ kāśyapa eva ca . prāṇovṛhaspatiścaiva dattoniścyavanastathā . ete maharṣayastāta! vāyuproktā mahāvratāḥ . 3 vasiṣṭhaputrāḥ saptāsan vāsiṣṭhā iti viśrutāḥ . hiraṇyagarbhasya sutā ūrjānāma sutejasaḥ . ṛṣayo'tra mayā proktāḥ kīrtyamānānnibādha tān . 4 kāvyaḥ pṛyustathaivāgnirjanturdhāmā ca bhārata . kapīvāna kapīvāṃśca tatra saptarṣayo'pare . 5 vedabāhuryadudhraśca munirvedaśirāstathā . hiraṇyarobhāparjanya ūrdhabāhuśca somajaḥ . satyanetrastathā'treya ete saptarṣayo'pare 6 bhṛgurnabho vivasvāṃśca sudhāmā virajastathā . atināmā sahiṣṇuśca saptaite tu maharṣayuḥ . cākṣuṣasyāntare tāta! manordevānimān śṛṇu 7 atrirvaśiṣṭho bhagavān kaśyapaśca mahānṛṣiḥ gautamaśca bharaddājoviśvāmitrastathaiva ca . tathaiva putro bhagavānṛcīkasya mahātmanaḥ . saptamojamadagniśca ṛṣayaḥ sāmpratraṃ divi . manvantare vyatikrānte catvāraḥ saptakā gaṇāḥ . kṛtvā kama divaṃ yānti brahmalokamanāmayam . tato'nye tapasā yuktāḥ sthānaṃ tatpūrayantyuta . atītāvartamānāśca krameṇaitena bhārata! . etānyuktāni kauravya! saptātītāni bhārata! 8 rāmo vyāsastathātreyo dīptimāniti viśrutaḥ . bhāradvājastayādroṇiraśvatthāmā mahādyutiḥ . gautamasyātmajaścaiva śaradvānnāma gautamaḥ . kauśiko gālavaścaiva ruruḥ kāśyapa eva ca . ete ścapta mahātmānobhaviṣyā munisattamāḥ . brahmaṇaḥ sadṛśāścaite dhanyāḥ saptarṣayaḥ smṛtāḥ . 9 medhātidhistu paulastvovasuḥ kāśyapa eva ca . jyotiṣmān bhārgavaścaiva dyutimānaṅgirāstathā . savanaṃścaiva vāśiṣṭha ātreyo havyavāhanaḥ . paulahaḥ satyaḥ ityete munayo rauhite'ntare 10 daśame tvatha paryāye dvitīyasyāntare manoḥ . haviṣmāna paulahaścaiva sukṛtiścaiva bhārgavaḥ . āpomūrtistathātreyo vāśiṣṭhaścāṣṭakaḥ smṛtaḥ . paulastyaḥ pramatiścaiva nabhogaścaiva kaśyapaḥ . aṅgirānabhasaḥ satyaḥ saptaiva paramarṣayaḥ . 11 ekādaśe tu paryāye tṛtīyaspāntare manoḥ . tasya sapta ṛrṣīścāpi kīrtya mānānnibādha me . haviṣmān kāśyapaścāpi haviṣmān yaścaṃ bhārgavaḥ . taruṇaśca tathātreyovāsiṣṭha stanayastathā . aṅgirāścodadhiṣṇyaśca paulastyoniścarastathā . pulahaścāgnitejāśca bhavyāḥ bhapta maharṣayaḥ . 12 caturthasyātha sāvarṇa ṛṣīn saptaśṛṇuṣva me . dyutirvaśiṣṭha putraśca ātreyaḥ sutapāstathā . aṅgirāstapasomūrti stapasvī kāśyapastathā . tapodhanaśca paulastyaḥ paulahaśca taporaviḥ . bhārgavaḥsaptamasteṣām 13 trayodaśe'tha paryāye bhavye manvantare manoḥ . aṅgirāścaiva dhṛtimān paulastyo havyapastu yaḥ . paulahastattvadarśī ca bhārgavaśca nirutsukaḥ . niṣprakampastathātreyo nirmohaḥ kāśyapastathā . vetapāścaiva vāsiṣṭhaḥ saptaite tu maharṣayaḥ . 14 caturdaśe'tha paryāye bhautyasyaivāntare manoḥ . agnīdhraḥ kāśyapaścaiva paulastyo bhārgavastathā . bhārgavohyatibāhuśca śucirāṅgirasastathā . yuktaścaiva tathātreyaḥ śukrovāśiṣṭha evaca . ajitaḥ paulahaścaiva antyāḥ saptarṣayaśca te . saptarṣīṇāṃ uttarāhyudayaśca śata° brā° 2, 1, 2, 1 . uktaḥ yathā saptarṣīnuha sma vai purarkṣā ityācakṣate amīhyuttarāhi saptarṣaya udyanti . viśvāmitrasṛṣṭāḥ saptarṣayastu dakṣiṇasyāṃ nabhomaṇḍale sthitāḥ taduktaṃ tato brahmatapoyogāt prajāpatirivāparaḥ . sasarja dakṣiṇe bhāge saptarṣīnaparān punaḥ . manumekāgramāsīnamabhigamya maharṣayaḥ . ṛṣayo dīrghasandhyatvāddīrghamāyuravāpnuyuḥ . ṛṣayaḥsaṃyatātmānaḥ iti ca manuḥ . vasannṛ ṣikuleṣu saḥ ākīrṇamṛṣipatnīnām raghuḥ . ṛṣīn jyotirmayān sapta saptarṣihastāvacitāvaśeṣāṇyadho vivasvān parivartamānaḥ kumā° . vedamantrasya prathamaṃ 14 draṣṭari ca . thena yadṛṣiṇā dṛṣṭaṃ siddhiḥ prāptā ca yena vai . mantreṇa, tasya tat proktamṛṣibhāvaḥ sa ucyate yogi yā° . yena ṛṣiṇā kalpādau yomantrodṛṣṭastasya mantrasya sa ṛṣiḥ . tajjñānāvaśyakatvamārṣaśabde darśitam tatra vaidikamantrāṇāmṛṣinirūpaṇañca sarvānukramaṇikādau dṛśyaṃ saṃkṣepeṇa tatroktamatrocyate . sarvamāgneyaṃ gāyatraṃ gautamīyam, sarvaṃ sāvitramauṣṇihaṃ bhāradvājīyam, sarvaṃ saumyamānuṣṭubhamātharvaṇikam . sarvaṃ vārhaspatyaṃ vārhatamāṅgirasam, sarvaṃ vāruṇaṃ pāṅktamālambāyanīyam, sarvamaindraṃ traiṣṭubhaṃ yājñavalkīyaṃ, sarvamādityadaivataṃ jāgatam kautsam . jyotiṣṭome dīkṣāprabhṛti vakṣyamāṇa dīkṣāyāṃ bhṛguragnāviṣṇūgāyatrī . prāyaṇīye, āṅgiraso'ditiruṣṇik, kraye viśvāmitraḥ somo'nuṣṭup . ātithyai vasiṣṭho viṣṇurvṛhatī, pravargye kaśyapa ādityaḥ paṅktiḥ . upasatsvātreya upasaddevatā triṣṭup . agnīṣomīye'gastyo'gnīṣomau jagatī . prāyaṇīye'tirātra āgniveśyo'horātre atijagatī, caturviṃśatyahe saukarāyaṇaḥ saṃvatsaraḥ śakvarī . atiplave ṣaḍahe sāvarṇo'rdhamāsā māsāśceti śakvarī, pṛṣṭhye ṣaḍahe sāvakāyana ṛtavo'ṣṭiḥ, abhijiti, priyavrato'gniratyaṣṭiḥ, svarasāmasu sarasvatyāpi dhṛtiḥ, viṣuvati rauhiṇāyaṇa ādityo'tidhṛtiḥ, viśvajiti saubhara indra nirṛtiḥ kṛtiḥ, go āyuṣorvārkalirmitrāvaruṇau prakṛtiḥ, daśarātra ācāryo viśvedevā ākṛtiḥ, daśarātrike pṛṣṭye ṣaḍahe māveyo diśo vikṛtiḥ, chandogeṣu śvaulvāyana ime lokāḥ saṃkṛtiḥ, daśame'hani parāśaraḥ saṃvatasaro'tikṛtiḥ, mahāvrate śailinaḥ prajāpatirutkṛtiḥ, udayanīye'tirātre bhauvanāyano vāyuśchandāṃsi sarvāṇi, ṛṣibhirupalakṣitaṃ vākyamṛṣayaḥ . adhikaṃ hemā° vrata° dṛśyam . bhāve ki . 15 darśane 16 jñāne ca . ṛṣikṛt ṛṣimanāḥ . 17 tantroktamantrasya prathamopāsānena siddhe ṛṣyādiśabde pu° udā° .

ṛṣikulyā strī ṛṣīṇāṃ kulyeva . 1 nadyāṃ trikā° . ṛṣīṇāṃ kṛtimā sarit . mānasasaro'ntikasthe ṛṣinirmitasarovare tāṃstu sāntvena nirjitya mānasaṃ sara uttamam . ṛṣikulyāstathā sarvā dadarśa kurunandanaḥ . saro mānasa māsādya hāṭakānabhitaḥ prabho! . gandharvarakṣitaṃ deśa majayat pāṇḍavastataḥ bhā° sa° 27 a° . 3 tīrthabhede ṛṣikulyāṃ samāsādya vāsiṣṭañcaiva bhārata! vāsiṣṭhī samabhikramya sarve varṇā dvijātayaḥ . ṛṣikulyāṃ samāsādya naraḥsnātvā vikalmaṣaḥ . devān pitṝṃścārcayitvā ṛṣilokaṃ prapadyate bhā° va° 84 a° . bhūmibhāgāstathā puṇyā gaṅgādvāramathāpi ca . ṛṣikulyāstathāmedhyā nadī citravahātathā bhā° anu° 165 a° . ṛṣikulāya hitaṃ yat . 4 ṛṣikulahite tri° . ubhayorṛṣikulapāyāḥ sarasvatyāḥ surodhasoḥ bhāga° 3, 22, 26 . ṛṣikulyāyāḥ ṛṣikulahitāyāḥ sarasvatyāḥ śrīdharaḥ . ṛṣikulatarhīt yat . 5ṛṣikulayogye tri° . atha tasyośatīṃ devīmṛṣikulyāṃ sarasvatīm bhāga° 3, 16, 13, . sā ca bhūmna ṛṣikulyāyāmudgīthastataḥ prastāro devakulyāyām bhāga° 5, 15, 6 . bhāratavarṣasthe 6 mahānadībhede tatratyamahānadīkīrtane bhā° 5, 19, 18 . candravaśā tāmraparṇītyupakramya ṛṣikulyā'drisāmā kauśikī mandākinīti tāḥ pradarśya iti mahānadya ityuktam .

ṛṣikṛt tri° ṛṣiṃ darśanaṃ karoti kṛ--kvip 6 ta° . sarvadraṣṭari . ṛṣimanāśca ṛṣikṛt svarṣāḥ ṛ° 9, 96, 18,

ṛṣigiri pu° girivrajākhyamāgadhadeśasthajarāsandhapurasannikṛṣṭastheṣu pañcasu parvateṣu madhye parvatabhede eṣa pārtha! mahān bhāti paśumānnityamambumān . nirāmayaḥ suveśmāḍhyo niveśo māgadhaḥ śubhaḥ . vaihārovipulaḥ śailo varāho vṛṣamastathā . tathā ṛṣigiristāta! śubhāścaityakapañcamāḥ . ete pañca mahāśṛṅgāḥ parvatā śītaladrumāḥ . rakṣantīvābhi saṃhatya saṃhatāṅgāgirivrajam bhā° sa° 20 a0

ṛṣijāṅgalikī strī ṛṣipriyā jāṅgalikī . ṛkṣagandhāvṛkṣe ratnamā0

ṛṣitarpaṇa na° ṛṣīṇāṃ tarpaṇam . ṛṣīnuddīśya jalāñcali dāne tadvidhiḥ ā° ta° kṛtopavīto devebhyo nivītī ca bhavettataḥ . manuṣyāṃstarpayedbhaktyā ṛṣiputrānṛṣīṃstathā . sanakaśca sanandaśca tṛtīyaśca sanātanaḥ . kapilaścāsuriścaiva voḍhuḥ pañcaśikhastathā . sarvete tṛptimāyāntu maddattenāmbunā sadā . marīcimatryaṅgirasau pulastyaṃ pulahaṃ kratum . praceta saṃ vasiṣṭhañca bhṛguṃ nāradameva ca . devān sarvānṛṣīn sarvān tarpayedakṣatodakaiḥ akṣatā atra yavāḥ akṣatāśca yavāḥ proktāḥ ityukteḥ . tacca snānakāle nityaṃ kartavyam yathāha śātā° tarpaṇañca śuciḥ kuryāt pratyahaṃ snātakodvijaḥ . devebhyaśca ṛṣibhyaśca pitṛbhyaśca yathākramam . nityaṃ snātvā śuciḥ kuryāddevarṣipitṛtarpaṇam manuḥ . tarpaṇasya pradhānāṅgabhedena dvividhatā tarpaṇaśabde vakṣyate .

ṛṣipañcamī strī ṛṣīṇāṃ saptarṣīṇāṃ pūjāṅgaṃ pañcamī . bhādraśuklapañcamyām . tatra hi saptarṣīn pratimāsthān pūjayitvā'kṛṣṭabhūmijaśākena vartanam kāryam . sapta varṣāṇyevaṃ kṛtvā aṣṭame'bde saptakumbhasthitāsu pratimāsu saptarṣīn saṃpūjya tanmantreṇāṣṭottaraśataṃ tilairhutvā sapta brāhmaṇān bhojayediti vidhiḥ . sūlaṃ hemādrau vratakhaṇḍe dṛśyam . mā ca madhyāhnavyāpinī grāhyā pūjāvrateṣu sarveṣu madhyāhnavyāpinī tithiriti mādhavīye hārītokteḥ dinadvaye tathālābhe hemādrimate parā grāhyā parāsitā syāt pañcamīti dīpikokteḥ mādhavamate pūrvā sarvatra pañcamī pūrvā ityukteḥ yugmaśāstrācca . ṛṣipañcamī ṣaṣṭhīyutaiva grāhyeti divodāsaḥ .

ṛṣiproktā strī ṛṣiṇā dhanvantariṇābhaiṣajyāya proktā . māṣaparṇyām ratnamā° .

ṛṣibandhu pu° ṝṣirbandhuḥ utpādako'sya . 1 ṛṣivaṃśajāte akṛṣṭarṣau 2 śarabhanāmake ṛṣau ca . vasvapāvṛṇoḥ śarabhāya ṛṣivandhave ṛ° 8, 100, 5 . 6 ta° . 3 ṛṣimitre ca .

ṛṣimanas pu° ṛṣirsarvārthadarśi mano'sya . sarvārthadarśimanaske ṛṣikṛcchabde udā° .

ṛṣiyajña pu° ṛṣyuddeśyako yajñaḥ ṛṣirvedastadadhyayanarūpo yajño vā . nityaṃ gṛhasthakartavyapañcayajñāntargate vedādhyayanarūpe brahmayajñe ṛṣiyajñaṃ devayajñaṃ bhūtayajñañca sarvadā . nṛyajñaṃ pitṛyajñañca yathāśakti na hāpayet . etāneke mahāyajñān yajñaśāstravido janāḥ . svādhyāyenārcayetarṣīn homairdevān yathāvidhi . pitṝn śrāddhaiśca nṝnannairbhūtāni balikarmaṇā manuḥ

ṛṣiloka pu° ṛṣibhirbhogyolokaḥ . satyalokasannikṛṣṭasthe ṛṣīṇāṃ bhogasthānabhede ṛṣikulyāśabdeudā° . sa ca lokaḥ śanilokādūrdhvaṃ dhruvalokādadhovartamānaḥ yathāha kāśīkhaṇḍe śanilokavarṇanānantaraṃ netrayoḥ prāghuṇīcakre tataḥ saptarṣi malyalam ityupakramya śivaśarman! śivamate! sadā saptarṣayo'malāḥ . vasantīha prajāḥ sraṣṭuṃ viniyuktāḥ prajāsṛjā . marīciratriḥ pulahaḥ pulastyaḥ kraturaṅgirāḥ . vasiṣṭhaśca mahābhāgā brahmaṇomānasāḥ sutāḥ . sapta brahmāṇa ityete purāṇe niścayaṃ gatāḥ . saṃbhūtiranasūyā ca kṣamā prītiśca sannatiḥ . smṛtirūrjā kramādeṣāṃ patnyolokasya mātaraḥ . eteṣāṃ tapasā caitaddhāryate bhuvanatrayam . utpādya brahmaṇā pūrvametat proktā maharṣayaḥ . prajāḥ sṛjata re putrā! nānārūpāḥ prayatnataḥ ityādikamupavarṇya vruvatoriti saṃkathāṃ tathā gaṇayorvaiṣṇavayormudāvahām . dhruvaloka upāgatastayornayanātithyamatathyavarjitaḥ 18 a° .

ṛṣiśrāddha na° 6 ta° . ṛṣoṇāṃ kartavye śrāddhe . tatra hi bahvārambhe laghukriyā taduktam ajāyuddhe ṛṣiśrāddhe prabhāte meghaḍambare . dampatyoḥ kalahe caiva bahvārambhe laghukriyā .

ṛṣisāh tri° ṛṣīn sahate abhibhavati saha--ṇvi 6 ta° . ṛṣīṇāṃ draṣṭṛṇāmabhibhāvake . ṝtasya dhītimṛṣiṣāḍavīvaśat ṛ° 9, 76, 4 . sahesāḍa pā° ṣatvapakṣe ṣatvamanyatra ṛṣisāhau ityādau na ṣatvamiti bhedaḥ .

ṛṣiṣāṇa pu° ṛṣibhiḥ sāyate bhajyate ṣaṇa--saṃbhaktau karmaṇi ghañ vede ṣatvam . ṛṣibhiḥ saṃbhakte . ye tvā sṛjantyṛṣiṣāṇa! vedhasaḥ ṛ° 9, 86, 4 . ṛṣiṣāṇa! ṛṣibhiḥ saṃbhakta bhā° . loke tu na ṣatvam .

ṛṣi(ṣṭi)ṣeṇa pu° nṛpabhede . tato vidā° añ . ārṣi (rṣṭi)ṣeṇaḥ . tadgotrāpatye puṃstrī° striyāṃ ṅīp .

ṛṣiṣṭuta tri° ṛṣibhiḥ stutaḥ vede ṣatvam . ṛṣibhiḥ stute ṛṣiṣṭutā jarayantī ṛ° 7, 75, 5 . 2 agnau ca ṛṣiṣṭuta iti ṛṣayohyetamagre'stuvaṃstasmādāharṣiṣṭu ta iti śata° 1, 4, 2, 6 . loke tu na ṣatvam . kvacilloke'pi ṣatvam . ṛṣiṣṭutāṃ viṣṇupadīṃ purāṇām bhā° anu° 27

ṛṣistoma pu° ekāhasādhye yāgabhede . ṛṣistomā vrātyastomāśca pṛṣṭhyāhāni āśva° śrau° 25 . ṛṣistomā nāma sapta ekāhāḥ . ubhayatra saptamojyotiṣṭomaḥ prakṛtiḥ nārā° .

ṛṣisvara pu° ṛṣibhiḥ svūryate śabdyate stūyate svṝ--karmaṇi ap 6 ta° . ṛṣibhiḥ stutye . ṛṣisvaraṃ carati yāsu nāma te ṛ° 5, 44, 8 . ṛṣisvaramṛṣibhiḥ stutyam bhā° .

ṛṣisarga pu° ṛṣibhiḥ kṛtaḥ sargaḥ . brahmaṇāniyuktairṛṣibhiḥ kṛte jagatsarjane .

ṛṣī strī ṛṣi + gaurā° striyāṃ ṅīṣ . ṛṣipatnyām .

ṛṣi(ṣī)ka pu° ṛṣyāṃ bhavaḥ ka vā hrasvaḥ . ṛṣipatnī garbhajāte ṛṣeraurase putre . ṛṣiputrā ṛṣīkāstu maithunāt garbhasambhavāt . paratvenarṣayaste vai bhūtāye ṛṣikāstataḥ . ṛṣīkāṇāṃ sutāye vai vijñeṣā ṛṣiputrakāḥ ityupakramya katicidṛṣīnuktvā teṣāṃ putrānṛṣīkāṃstu garbhotpannānnivodhata ityupakramya ṛṣīṇāmaurasān katicinuktvā ityete ṛṣikāḥ sarve satyena ṛṣitāṃ gatāḥ matsyapu° 120 a° .

ṛṣīvat tri° ṛṣiḥ stotṛtvenāstyasya matup chandasīraḥ pā° masya vaḥ dīrghaḥ . ṛṣistotṛke ṛṣistute . śiprinnṛṣīvaḥ śacīvo ṛ° 8, 2, 28, ṛṣīvaḥ! ṛṣimiryukta bhā° . atra matuvasoru sambuddhau chandasiṃ pā° sambuddhau nasthāne ruḥ . ṛṣīvaḥśabdakalpanaṃ pāmādikameva . loke tu ṛṣimat ityeva .

ṛṣīvaha tri° ṛṣīn vahati pacā° ac 6 ta° ikovaheḥ pīlau pā° dīrghaḥ . ṛṣivāhake

ṛṣu pu° ṛṣa--gatau ku . anavaratagatiyukte sūryaraśmau jyeṣṭhe bhiryo bhānubhirṛṣūṇāṃ paryoti ṛ° 10, 1, ṛṣūṇāṃ sūryaraśmīnām bhā° 1 gantṛmātre 2 mahati 3 balavati 4 jñātṛmātre ca agrerebhona jarata ṛṣūṇāṃ jūrṇirhota ṛṣūṇām ṛ° 1, 120, ṛṣūṇāmāgantṝṇām ṛṣūṇāṃ mahatām jñānavatāñca bhā° . 5 mantradraṣṭari ṛṣau ca havyobhuvadvasturṛṣūṇām ṛ° 8, 71, 15, ṛṣūṇāmṛṣīṇāṃ sūktādidraṣṭṝṇām bhā° .

ṛṣṭi strī ṝṣa--karaṇe ktin . ubhayato dhārāyukte 1 khaḍge . 2 khaḍgamātre amaraḥ . 3 āyudhamātre ca citrovoyāmaḥ prayatāsvṛṣṭiṣu ṛ° 1, 166, 4, ṛṣṭiṣu yuddhasthahetiṣu bhā° . aṃśeṣveṣāṃ nimimṛkṣurṛṣṭayaḥ ṛ° 1, 64, 4, ṛṣvā ṛṣṭīrasṛkṣata ṛ° 5, 52, 6, ṛṣṭīrāyuṣaviśeṣān bhā° vāśīmanta ṛṣṭimanto manīṣiṇaḥ ṛ° 5, 57, 2, ṛṣṭirnāma churikā bhā° śaraśaktyṛṣṭi vṛṣṭibhiḥ devomā° dhanūṃṣi cāgryāṇi śarāśca citrā śaktyṛṣṭayaḥ kāñcanabhūṣaṇāśca bhā° ā° 194 a° kovo'ntarmaruta ṛṣṭividyutaḥ ṛ° 1, 168, 5, ṛṣṭividyuta ṛṣṭyā meghabhedanāyudhaviśeṣeṇa vidyotamānāḥ bhā° bhāve ktic . 4 hiṃsāyām 5 aniṣṭotpādane . hiraṇyanirṇiguparā ṛṣṭiḥ ṛ° 1, 1676, riṣa hiṃsāyāṃ riṣṭirapyatra gocare vā vilagne vā ye grahā riṣṭisūcakāḥ jyoti° 6 dīptau ca . ṛṣṭirastyasya matup . riṣṭiyukte dīptiyukte tri° striyāṃ ṅīp vidyudrathā maruta ṛṣṭimanto divomaryā ṛ° 3, 54, 13 ṛṣṭimanto dīptimantaḥ bhā0

ṛṣṭiṣeṇa pu° nṛpabhede tataḥ pāṭhāntare vidā° añ śivā° aṇ vā . ārṣṭiṣeṇa tatputre . ārṣṭiṣeṇohotra mṛṣirniṣīdandevāpirdevasumatiṃ cikitvān etāmṛcamadhikṛtya yāskenetihāso varṇitaḥ yathā tatretihāsamācakṣate devāpiścārṣṭiṣeṇaḥ śāntanuśca dvau kauravyau bhāratau babhūvatuḥ sa śāntanuḥ kanīyānabhiṣecayāñcakre devāpistapaḥ prapede tataḥ śāntanorājye dvādaśa varṣāṇi devo na vavarṣa tamūcurbrāhmaṇāḥ adharmastvayā carito jyeṣṭhaṃ bhrātaramantaretyabhiṣecitaṃ tasmātte devo na varṣatīti ṛṣṭiṣeṇasya nāmāntaraṃ pratīpa iti . pratiśravasaḥ pratīpaḥ khalu śaivyāmupayeme manuṃ nāma tasyāṃ putrānutpādayāmāsa devāpriṃ śāntanuṃ vāhlīkaṃ ceti devāpiḥ khalu vāla evāraṇyaṃ viveśa śāntanustu mahīpālo babhūveti bhā° ā° 95 . ṛkṣastasmāddilīpo'bhūt pratīpastasya cātmajaḥ . devāpiḥ śāntanustasya bāhlīka iti cātmajāḥ . pitṛrājyaṃ parityajya devāpistu vanaṃ gataḥ . abhavacchānta nūrājā prāṅmahābhiṣasaṃjñitaḥ . samā dvādaśa tadrājye na vavarṣa yadā vibhuḥ . śāntanurbrāhmaṇairuktaḥ parivettā yadagrabhṛk . rājyaṃ dehyagrajāyāśuparaṃ rāṣṭravivṛddhaye . evamuttau dvijairjyeṣṭhaṃ chandayāmāsa so'bravīt . nāhaṃ rājā tvamevāṅga viprān vṛṣṭau vṛṇu! prabho . tanmantriprahitairviprairvedādvibhraṃśitogirā . vedavādātivādān vai tato devo vavarṣa ha . devāpiryogamāsthāya kalāpagrāmamāsthitaḥ . somavaṃśe kalau naṣṭe kṛtādau sthāpatiṣyati bhāga° 9, 22, 13 ślo° . aṣṭiṣeṇaśabdasyāvayavārtho niru° darśito yathā ārṣṭiṣeṇa ṛṣṭiṣeṇasya putraḥ iṣitasenasyeti vā . senā seśvarā samānagatirvā . putraḥ puru trāyate niparaṇādvā punnarakaṃ tatastrāyate iti vā .

ṛṣya pu° ṛṣa--hiṃsāyāṃ karnaṇi kyap aghnyādi° yat ni° . ṛṣyonīlāṇḍakoloke saroṣa iti kīrtitaḥ ityukte 1 mṛgabhede .

ṛṣyaketu pu° aniruddhe trikā° . ṛṣyaketanādayo'pyatra .

ṛṣyagatā strī ṛṣyaiva gatā jñātā . ṛṣyaproktāvṛkṣe śabdaratnā0

ṛṣyagandhā strī ṛṣyasya gandha iva gandho yasyāḥ . 1 vṛddhadārake vṛkṣe . 2 kṣīravidāryāṃ 3 mahāśvetāyām .

ṛṣyajihva na° suśrutokte mahākuṣṭharogabhede . suśrute . sapta mahākuṣṭhāni ityupakramya tatra mahākuṣṭhānyaruṇau ḍumbararṣyajihvakapālakākaṇapuṇḍarīkadadrava iti vibhajya . tatra vātenāruṇaṃ, pittenauḍumbararṣyajihvakapālakākaṇāni . śleṣmaṇā pauṇḍarīkaṃ dadrukuṣṭhañceti tannidānamuktvā ṛṣyajihvāprakāśakharatvāni ṛṣyajihvāni lakṣitam .

ṛṣyaproktā strī ṛṣibhiraproktā ṛṣya iva proktā iti vā . 1 śatābaryām, 2 atibalāyām, 3 śūkaśimbīvṛkṣe ca . ṛṣyaproktā vayasthā ca suśru° .

ṛṣyamūka pu° ṛṣyo mṛgo mūko yatra . ṛṣyamūkastu pampāyāḥ purataḥ puṣpitadrumaḥ iti rāmāyaṇokte pampāsaro'ntikasthe parvatabhede ṛṣyamūkamagāt kapiḥ bhaṭṭiḥ ayañca parvataḥ kūrmavibhāge vṛha° dakṣiṇasthatayoktaḥ atha dakṣiṇena laṅketyupakrapya krauñcadvīpajaṭādharakāverya ṛṣyamūkaśca .

ṛṣyaśṛṅga pu° ṛṣyasya mṛgabhedasya śṛṅgamiva śṛṅgamasya . vibhāṇḍakamuniputre lomapādarājakanyāyāḥ śāntāyāḥ patyau ṛṣibhede tasyotpattyādi bhā° va° 110 a° uktaṃ yathā . vibhāṇḍakasya viprarṣestapasā bhāvitātmanaḥ . amoghavīrthyasya sataḥ prajāpatisamadyuteḥ . śṛṇu putro yathā jāta ṛṣyaśṛṅgaḥ pratāpavān . mahārhasya mahātejā bālaḥ sthavirasammataḥ . mahāhradaṃ samāsādya kāśyapastapasisthitaḥ . dīrghakālaṃ pariśrānta ṛṣiḥ sa devasammataḥ . tasya retaḥ pracaskanda dṛṣṭvāpsarasamurvaśīm . apsūpaspṛśato rājan! mṛgī taccāpibattadā . saha toyena tṛṣitā garbhiṇī cābhavattataḥ . sā puroktā bhagavatā brahmaṇā lokakartṛṇā . devakanyā mṛgī bhūtvā muniṃ sūya vimokṣyase . amoghatvādvidheścaiva bhāvitvāddaivanirmitāt . tasyāṃ mṛgyāṃ samabhavattasya putro mahānṛṣiḥ . ṛṣyaśṛṅgastaponityo vana evābhyavartata . tasyarṣeḥ śṛṅgaṃ śirasi rājannāsīnmahātmanaḥ . tenarṣyaśṛṅga ityevaṃ tataḥ sa prathito'bhavat . na tena dṛṣṭapūrbo'nyaḥ pituranyatra mānuṣaḥ . tasmāttasya mano nityaṃ brahmacarye'bhavannṛpa . etasminneva kāle tu sakhā daśarathasya vai . lomapāda iti khyāto aṅgānāmīśvaro'bhavat . tena kāmāt kṛtaṃ mithyā brāhmaṇasyeti naḥ śrutam . sa brāhmaṇaiḥ parityaktastadā vai jagataḥ patiḥ . purohitāpacārācca tasya rājño yadṛcchayā . na vavarṣa sahasrākṣastato'pīḍyanta vai prajāḥ . sa brāhmaṇān paryapṛcchattapoyuktānmanīṣiṇaḥ . pravarṣaṇe surendrasya samarthān pṛthīvīpate! . kathaṃ pravarṣet parjanya upāṣaḥ paridṛśyatām . tamūcurnoditāstena svamatāni manīṣiṇaḥ . tatra tveko munivarastaṃ rājānamuvāca ha . kupitāstava rājendra! brāhmaṇāṃ niṣkṛtiṃ cara . ṛṣyaśṛṅgaṃ munisutamānayasva ca pārthiva! . vāneyamanabhijñañca nārīṇāmārjave ratam . sa cedavataredrājan viṣayaṃ te mahātapāḥ . sadyaḥ pravarṣet parjanya iti me nātra saṃśayaḥ . etacchrutvā vaco rājan! kṛtvā niṣkṛtimātmanaḥ . sa gatvā punarāgacchata prasanneṣu dvijātiṣu . rājānamāgataṃ śrutvā pratisaṃjahṛṣuḥ prajāḥ . tato'ṅgapatirāhūya sacibānmantrakovidān . ṝṣyaśṛṅgāgame yatnamakaronmantraniścayam . so'dhyagacchadupāyantu tairamātyaiḥ sahācyuta! . śāstrajñairalamarthajñairnītyāṃ ca pariniṣṭhitaiḥ . tata ānāyayāmāsa vāramukhyā mahīpatiḥ . veśyāḥ sarvatra niṣṇātāstā uvāca sa pārthivaḥ . ṛṣyaśṛṅgamṛṣeḥ putramānayadhvamupāyataḥ . lobhayitvābhiviśvāsya viṣayaṃ mama śobhanāḥ! . tatoveśyābhiśchalena tasyopaharaṇamupavarṇya tato rājan! ka śyapasyaikaputtraṃ praveśya yogena vimucya nāvam . pramodayantyo vividhairupāyairājagmuraṅgādhipateḥ samīpam . saṃsthāpya tāmāśramadarśane tu santāritāṃ nāvamathātiśubhrām . tīrādupādāya tathaiva cakre nāvyāśramaṃ nāma vanaṃ vicitram . antaḥpure taṃ tu niveśya rājā vibhāṇḍakasyātmajamekaputram . dadarśa devaṃ sahasā pravṛṣṭamāpūrya māṇañca jagajjalena . sa lomapādaḥ paripūrṇakāmaḥ sutāṃ dadāvṛṣyaśṛṅgāya śāntām anenaiva yājayitvā daśarathena putracatuṣṭayaṃ lebhe iti kathā rāmāyāṇādisthānusandheyā mānyomuniḥ svāṃ puramṛṣyaśṛṅgaḥ bhaṭṭiḥ .

ṛṣyādi pu° ṛṣirādirasya . vaidikamantrasyāvaśyajñātavye ṛṣiprabhṛtipañcake tacca pañcakaṃ yathā ārṣaṃ chandaśca daivatyaṃ viniyogastathaiva ca . veditavyaṃ prayatnena brāhmaṇena vipaścitā yogiyā° . brāhmaṇena saha ārṣādikamityarthaḥ vyaktamāha sa eva yastu jānāti tattvena ārṣaṃ chandaścadaivatam . viniyogaṃ brāhmaṇañca mantrārthajñānakarma ca . ekaikasyā ṛcaḥ so'bhivandyīhyatithivadbhavet . devatāyāśca sāyujyaṃ gacchatyatra na saṃśayaḥ . pūrvoktena prakāreṇa ṛṣyādīn vetti yo dvijaḥ . adhikārobhavettasya rahasyādiṣu karmasu . mantre mantre prayatnena jñātavyaṃ brāhmaṇena tu . vijñānaparipūrṇastu svādhyāyaphalamaśnute . chandāṃsyayātayāmāni bhavanti phaladānyapi . śreyaśca labhate so'tra dharmamāyuśca bindati . divyaṃ varṣasahasrantu svasthāne ṛṣibhiḥ saha . tiṣṭhanti tatra taiḥ sārdhaṃ tattulyaścaiva jāyate . ṛṣyādipadārthānāha sa eva . yena yadṛṣiṇā dṛṣṭaṃ siddhiḥ prāptā ca yena vai . mantreṇa, tasya tatproktamṛṣibhāvastadātmakaḥ . chādanācchanda ityuktaṃ vāsasībā'tha vā kṛte . ātmātu cchāditodevairmṛtyorbhītestu vai purā . ādityairvasubhīrudraistena cchanda itīritam . yasya yasya ca devasya uddiṣṭā yā ca devatā . tadākāraṃ bhavettasya daivataṃ devatocyate . purā kalpe sasutpannāmantrāḥ karmārthameva ca . anenedaṃ tu kartavyaṃ viniyogaḥ sa ucyate . niruktaṃ yasya mantrasya samutpattiḥ prayojanam . pratiṣṭhānaṃ stutiścaiva brāhmaṇaṃ tvabhidhīyate . evaṃ pañcavidhaṃ proktaṃ japakāleṣvanusmaret . home vāntarjale yoge svādhyāye yājane tathā .

ṛṣyādinyāsa pu° ṛṣyādīnāṃ nyāsaḥ . tantrīkte mūrdhādiṣu ṛṣyādīnāṃ nyāse . ṛṣyādiśabdārthapradarśanapūrbakaṃ tannyāsaprakāraḥ tantrasā° uktaḥ . maheśvaramukhājajñātvā yaḥ sākṣāttapasā manum . saṃsādhayati śudbhātmā sa tasya ṛṣiroritaḥ . gurutvāt mastake cāsya nyāsastu parikīrtitaḥ . sarveṣāṃ mantratattvānāṃ chādanāt chanda ucyate . akṣaratvāt padatvācca mukhe chandaḥ samīritam . sarveṣāmevaṃ jantūnāṃ bhāvanāt preraṇāttathā . hṛdayāmbhojamadhyasthā devatā tatra tāṃ nyaset . ṛṣicchando'parijñānānna mantraphalabhāgbhavet . daurbalyaṃ yāti mantrāṇāṃ viniyogamajānatām . tantrāntare ṛṣiṃ nyasenmūrdhni deśe chandastu mukhapaṅkaje . devatāṃ hṛdaye caiva vījantu guhyadeśake . śaktiñca pādayoścaiva sarvāṅgekīlakaṃ nyaset . ādāvṛṣyādikanyāsaḥ karaśuddhistataḥparam . aṅgulivyāpakanyāsau hṛdādinyāsa eva ca . tālatrayañca digbandhaḥ prāṇāyāmastataḥparam . dhyānaṃ pūjā japaśceti sarvatantreṣvayaṃ vidhiḥ tantram . tattaddevamantrāṇāṃ viśeṣata ṛṣyādayastu tantrasārādau dṛśyāḥ .

ṛṣva tri° ṛṣa va--ulvādayaśca ni° . mahati mahannāmasu niru° . ajā indrasya girayaścidṛṣvāḥ ṛ° 6, 24, 8, ṛṣvā mahāntaḥ bhā° . gambhīraya ṛṣvayā yaḥ ṛ° 6, 18, 10 . girirna yaḥ svatavāṃ ṛṣva indraḥ ṛ° 4, 20, 6 . tvaṃ bhuvā pratimānaṃ pṛthivyāḥ ṛṣvavīrasya patirbhūḥ ṛ° 1, 52, 13 . prāstaudṛṣvaujā ṛṣvebhistatakṣa ṛ° 10, 105, 6 . ṛṣvā ṛṣṭīḥ ṛṣṭiśabde

ṛhat tri° raha--śatṛ pṛ° sāghu . hrasvakāyādau . vṛhantaṃ cidṛhate randhayāni 10, 28, 9 . ṛhate hrasvakāyālpāya bhā° . iti vācaspatye ṛkārādiśabdārthasaṅkalanam .




ṝkāraḥ svaravarṇaviśeṣaḥ mūrdhanyaḥ sa ca dīrghaḥ udāttānudāttasvaritabhedāt tricidhaḥ nunaḥ anunāsikānunāsikabhedena pratyekaṃ dvidheti ṣaṭ . mātṛkānyāse vāmanāsāyāṃ tasya nyasya tayā vāmanāsāśabdenāpyabhidheyatā . tasya kāmadhenutantre dhyeyasvarūpamuktaṃ yathā . ṝkāraṃ parameśāni! svayaṃ paramakuṇḍalīm . pītavidyullatākāraṃ pañcadevamayaṃ sadā . caturjñānamayaṃ varṇaṃ pañcaprāṇayutaṃ sadā . triśaktisahitaṃ varṇaṃ praṇamāmi sadā priye! . asya plutatvoktiścintyā dīrghasya dvimātratvena trimātroccāryaplutādbhinnatvāt ākārabhedācca .

gatyāṃ kryādi° pvādi° para° saka° seṭ . pvādi° śnāpratyaye hrasvaḥ . ṛṇāti ṛṇītaḥ ṛṇanti . ṛṇīyāt ṛṇātu ṛṇīhi . ārṇāt ārṇītām ārṇan . ārīt . āra! āratuḥ . aritā . īryāt . ariṣyati . āriṣyat . aritavyaḥ araṇīyaḥ āryaḥ . aritā . ṛṇan . īrṇaḥ . araḥ .

avya° ṝ--kkip bā° itvābhāvaḥ . 1 vākyārambhe 2 rakṣāyāṃ medi° . 3 nindāyāṃ 4 bhaye ca śabdaratnā° . 5 devamātari 6 dānavamātari 7 smṛtau 8 gatau ca strī° vakṣasi na° medi° . 9 bhairave 10 danuje pu° medi° . iti vācaspatye ṝkārādiśabdārthasaṅkalanam .




ḷkāraḥ svaravarṇabhedaḥ sa ca dantamūlīyaḥ . udāttānudāttasvaritabhedāt tnividhaḥ anunāsikānanunāsikabhedāt pratyekaṃ punardvidheti ṣaḍvidhaḥ . tasya mātṛkānyāse dakṣagaṇḍe nyasyatayā tacchabdenāpyabhidhānam . tasya dhyeyarūpaṃ kāmadhenutantre uktaṃ yathā . ḷkāraścañcalāpāṅgi! kuṇḍalī paradevatā . atra brahmādayaḥ sarve trayo'sti satataṃ priye! . pañcadevamayaṃ varṇaṃ caturjñānamayaṃ sadā . pañca prāṇayutaṃ varṇaṃ tathāguṇatrayātmakam . vindutrayātmakaṃ varṇaṃ pītavidyullatā yathā . asya plutatvoktiścintyā ekamātra trimātratvābhyāṃ tayorbhedāt . takārarahitastu dvādaśānāṃ bodhaka iti si° kau° ṛśabde vivṛtiḥ .

avya° ṛgatau ṛ--kvip tugabhāvaḥ latvam . 1 devamātari 2 bhūmau 3 parvate ca medi° . iti bācaspatye ḷkārādiśabdārthasaṅkalanam .


lla

ḹkāraḥ tantramate mugdhabodhamate ca svaravarṇabhaidaḥ pā° mate tasya dīrghatvaṃ nāsti tena udāttānudāttasvarita bhedāt anunāsikānunāsikabhedācca ṣaḍvidhaḥ . atredaṃ bodhyam ḷvarṇasya dīrghatvābhāve'pi ḷti ḹvā vārti° ukteḥ lakāradvayayuta ḷvarṇaeva tatra vidheyaḥ tatra lakāradvayarūpavyañjanadvayasya ekā mātrā acaścāparā iti dvimātratvaṃ tena hoḹkāraḥ ityādau dīrghatvavyavahāraḥ . mugdhabodhe ḷtrayamityuktirapi ekamātradvimātratrimātratvabhedāpekṣayā . tena na virodhaḥ . ataeva śikṣāyāṃ duspuṣṭaśceti vijñeya ḷkāraḥ plutaeva veti ṛkāraḷkārayoḥ duḥspṛṣṭatvoktiḥ . duḥspṛṣṭatvañca īṣatspṛṣṭatvaṃ tasya rakāralakārāditve eva sambhavati aco'spṛṣṭāyaṇastvīṣannemaspṛṣṭāḥśalastathā śikṣāṇāṃ yavaralānāmīṣatspṛṣṭatvokteḥ . tena ṛkāra ḷkārayorīṣatspṛṣṭatvāt duḥspṛṣṭatvam . evaṃ sarvasāmañjasye ḷvarṇasya na dīrghatvakalpanamiti sūkṣmamīkṣaṇīyam . asya ca lakāradvayaghaṭitatvāt dantyatā . ante ca svaravarṇayogāt aspṛṣṭatvam . tasya ca udāttādibhedaiḥ ṣaḍvidhatvamapi . mātṛkānyāśe ca tasya vāmagaṇḍe nyasyatā tena tacchabdenāpyasyābhidhānam . kāmadhenutantre tasya dhyeyasvarūpamuktam yathā ḹkāraṃ parameśāni pūrṇacandrasamaprabham . pañcadevātmakaṃ varṇaṃ pañcaprāṇātmakaṃ tathā . ṛṇatrayātmakaṃ varṇaṃ tathāvindutrayātmakam . caturvargapradaṃ devi! dhyāyet paramakuṇḍalīm .

avya° ṛ--rasya laḥ . 1 devanāryām 2 daityastriyām 3 danujamātari 4 kāmadhenumātari ca strī ekākṣarakoṣaḥ . 5 mahādeve pu° ekākṣarakoṣaḥ . iti vācaspatye ḹkārādiśabdārthasaṅkalagah .


e

e ekāraḥ svaravarṇabhedaḥ eṣaḥ edetau kaṇṭhatālavyāvityukteḥ kaṇṭhatālvoḥ sthānayoruccāryaḥ . sa ca dīrghaḥ dvimātratvāt udāttānudāttasvaritabherdaranunāsikānanunāsikābhedabhyāñca ṣaḍvidhaḥ . tasya mātṛkānyāse ūrdhvoṣṭhasthāne nyasyatayā tacchabdenāpyabhidheyatā . tasya dhyeyarūpaṃ kāmadhenutantre . ekāraṃ paramaṃ divyaṃ brahmaviṣṇuśivātmakam . rañjinī kusumaprakhyam pañcadevamayaṃ sadā . pañcaprāṇātmakaṃ varṇaṃ tathā vindutrayātmakam . caturvargapradaṃ devi! dhyāyet parama kuṇḍalīm . eśabdasya vācakāḥ śabdāstantre uktā yathā ekāro vāstavaṃ śaktirjhiṇṭhīśauṣṭhau bhagaṃ marut . sūkṣmo bhūto'rdhakeśī ca jyotsnā śraddhā pramardanaḥ . bhayaṃ jñānaṃ kṛśā dhīrā jaṅghā sarvasamudbhavaḥ . vahnirviṣṇurbhagavatī kuṇḍalī mohinī vasuḥ . yoṣidādhāraśaktiśca trikoṇā īśasaṃjñakaḥ . sandhirekādaśī bhadrā padmanābhaḥ kulācalaḥ . ekāro vāmagaṇḍāntaḥ śaktirjhiṇṭī bhagantathā . mākṣavījañca vijayā oṣṭhaḥ ekādaśasvaraḥ iti vījavarṇābhidhānam

e avya° ī--vic bā° na hrasvaḥ . 1 smṛtau 2 asūyāyām 3 anukampāyām 4 saṃbodhane 5 āhvāne ca mediniḥ 6 viṣṇau pu° ekākṣarakoṣaḥ .

eka tri° iṇ--kan . 1 ekatvarūpaprathamasaṃkhyānvite, 2 kevale, 3mukhye, 4 anyārthe, 5 satye, 6 advitīye, 7 samāne, 8 alpe ca . prāyaśaḥ saṃkhyāvācakasya saṃkhyāsaṃkhyeyobhayaparatve'pi ekaśabdasya mūriśaḥ ekatvasaṃkhyānvitaparatvam . tena ekoghaṭaityādi na tu ghaṭasyaikaḥ . kvacittu bhāvapradhānanirdeśaparatvena saṃkhyāvācakatvamapi . dvyekayordvivacanaikavacane pā° . iha dvitvam ekatvaṃ ca dvyekaśabdayorarthaḥ . atra dvivacanāntatvameva tathārthatve liṅgam saṃkhyeyaparatvedvyekeṣāmiti syāt dvandvārthānāṃ saṃkhyānvitānāṃ bahutvāt . tena ekadvivacanaśabdo'pi ekatvadvitvārthakaḥ tatrārthe tayoḥparibhāṣitatvāt ataeva supāṃ karmādayo'pyarthāḥ saṃkhyā caiva tathā tiṅām iti supāṃ tiṅāñca saṃkhyāvācakatvamuktam . tathā anekamanyapadārthe pā° sūtre anekapadasya ekavacanāntatayā prayogāt nāsti ekatvaṃ yatra iti vigraheṇa ekatvaśūnyārthakatā . ekasaṃkhyānvitaparatve aneke iti syāt patantyaneke jaladherivormaya ityādau bahuvacanāntatayaivāneka śabdasya prayogāt . svārasikaprayoge tu na lakṣaṇā tena ghaṭasyaika ityādi na prayogaḥ iti draṣṭavyam . itarasaṃkhyāsu ekatvasyānugamāt dvitvādīnāmekatvabuddhyaiva jananācca iṇdhātvarthānugamāt tasya anvarthanāmatā . saṃkhyā ca dravyasamaveto guṇabiśeṣaḥ guṇādau ca saṃkhyānvayaḥ paramparayeti viśeṣaḥ . ekatvāderjātitvanirāsena guṇatvavyavasthāpanaṃ kaṇā° sū° vṛttyoḥkṛtaṃ yathā rūparasagandhasparśavyatirekādarthāntaramekatvam ka° sū° rūparasagandhasparśeti saṃkhyādipañcakabhinnaguṇopalakṣaṇaṃ vyatirekāditi vyabhicārāt . tadayamarthaḥ, ekoghaṭa iti viśiṣṭapratītirviśeṣaṇajñānajanyā, tatra viśeṣaṇaṃ na rūpādi, tadvyatirekeṇa jāyamānatvāt . na ca ghaṭatvādikameva nimittam, paṭe'pi jāyamānatvāt, na caikatvaṃ sattāvat sāmānyam, sattayā sahānyūnānatiriktāvṛttitvāt, na ca dravyamātre sāmānyaṃ tat, dravyatvenānyūnānatiriktadeśatvāt, na cānyūnānatiriktadeśatve'pi pratītibhedādbhedaḥ, pratītibhedasya svarūpakṛtatve sattā'pi bhidyeta, viṣayabhedakṛtatve tu viṣayabhedānupapatteruktatvāt anyathā ghaṭatvakalasatvayorapi bhedāpatteḥ . na ca svarūpābheda ekatvamiti bhūṣaṇoktaṃ yuktam . ghaṭasvarūpabhedaścedekatvaṃ tadā paṭādāvekatvapratyayo na syāt svarūpabhedodvitvādikamityapi bhūṣaṇamatamanupapannaṃ svarūpabhedasya tricaturādisādhāraṇyena vyavahāravaicitryānupapatteriti bhāvaḥ . vaiyā° sū° saṅkhyānirūpaṇapūrvakaṃ tadvivakṣādinirūpaṇaṃ yathā abhedaikatvasaṃkhyāyā vṛttau bhānamiti sthitiḥ . kapiñjalālambhavākye tritvanyāyādyathocyate . uktañca vākyapadīye . yathauṣadhirasāḥ sarve madhunyāhitaśaktayaḥ . avibhāgena vartante saṃkhyāṃ tāṃ tādṛśīṃ viduriti . parityaktaviśeṣaṃ vā saṃkhyāsāmānyaṃ tat . uktañca bhedānāṃ vā parityāgātsaṃkhyātmā sa tathāvidhaḥ . vyāpārājjātibhāgasya bhedāpohena vartate . agṛhītaviśeṣeṇa yathā rūpeṇa rūpavān . prakhyāyate na śuklādi bhedāpohastu gamyate iti . asyāḥ vṛttau samāsādau bhānaṃ nyāyasiddhamiti śeṣaḥ . iti matasthitirvaiyākaraṇānām . ayaṃ bhāvaḥ rājapuruṣa ityādau rājñorājñoḥ rājñāṃ vāyaṃ puruṣa iti jijñāsā jāyate . viśeṣajijñāsāyāṃ sāmānyarūpeṇa tatpratītiḥ śabdādābaśyakī atastasyāṃ śaktiriti . tasyā ekatvena pratītau nyāyamāha kapiñcaleti . bahutvagaṇanāyāṃ tritvasyaiva prathamopasthitatvāt tadrūpeṇaiva bhānavadekatvasya sarvataḥ prathamoprasthitatvamastīti . vastutastu jijñāsaiva nānubhavasiddhā . tathātve vā jñānecchayoḥ samānaprakārakatvena hetuhetumadbhāvāttattadrū peṇaiva vācyatā syāditi dhyeyam . tathā ca utsargāt sarvatra abhedaikatvasaṃkhyaiva vṛttau pratīyate na tu viśeṣeṇa . ata eva saṃkhyā tu vyañjakābhāvādavyaktā prātarādivat . yatra tu vyañjakaṃ kiñcit tatrasaṃkhyā pratīyate iti vākyapadīye uktam tena rājapuruṣa ityādau na viśeṣasaṃkhyāpratītiḥ vyañjakābhāvāt tvatputraḥ asmaddhanam ityādī tu viśeṣeṇa tatpratītiḥ tvādeśatadabhāvayorvyañjakatvāt tvamāvekapacane iti pā° ekavacane tvamādeśasya vidhānāt . tadabhāvādeva dvitvabahutvayorviśeṣeṇa pratītiḥ . evaṃ dravyaikye ekadeśitatpuruṣavidhānāt ardhapippalītyādau ekatvapratītiḥ dvitvādau vivakṣite tu pippalyardhamityādyeva syāditi tatra viśeṣasaṃkhyāpratītiḥ . ekaḥ śabdaḥ suprayuktaḥ samyagjñātaḥ svarge loke kāmadhugbhavati śrutiḥ ekamevādvitīyaṃ brahma śrutiḥ . 9 bhedatrayaśūnye parameśvare pu° . eko'nekaḥ savaḥ kaḥ kim viṣṇusa° . paramārthataḥ sajātīyavijātīyasvagatabhedarāhityāt ekaḥ bhā° . sajātīyabhedaḥ yathā vṛkṣe vṛkṣāntarāt bhedaḥ vijātīyabhedaḥ yathā vṛkṣepaṭādbhedaḥ . svagatabhedaḥ yathā vṛkṣe śākhādibhyobheda ityevaṃbhedatrayarāhityañca sarvasya brahmātmakatvāt kāryakāraṇayorabhedāt tadariktaparamārthavastvantarābhāvācca . tadeva ekamevādvitīyamiti śrutau padatrayeṇoktam iha tu anyapadābhāvāt ekaśabdasyaiva tathā bhedatrayarāhityaparatvamiti bodhyam . sāṃkhyamate tu eko'dvitīya iti vedavacāṃsi puṃsi vaidharmya lakṣaṇabhidāvirahaṃ vadanti ityuktavaidharmyarūpabhedarāhityamekatvamiti bodhyam . nyāyamate tu ekatvamanupaśyataḥ iti śrutyantarāt ekatvena cintyatayā, prādhānyena vā ekatvaṃ samarthanīyam . ekātapatrā pṛthivībhṛtāṅgarṇaḥ māghaḥ . tvamekadṛśyaṃ nayanaiḥ pibantyaḥ mamātra bhāvaikarasaṃ manaḥ sthitam kumā° tvamekohyasya sarvasya vidhānasya svayambhuvaḥ manuḥ . ajāmekāṃ lohitaśuklakṛṣṇāṃ vahvīḥ prajāḥ sṛjamānāṃ sarūpāḥ . ajohyekojuṣamāṇo'nuśete śrutiḥ . ekātapatraṃ jagataḥ prabhutvam tvamekā kalyāṇī giriśaramaṇī kāli! satatam karpū° sta° hetorekāśraye yeṣāṃ svasādhyavyabhicāritā bhāṣā° . viśeṣaṇayorekasya viśeṣyatvavivakṣayā ka° sa° ekaśabda sya pūrvanipātaḥ ekadhanurdhara ityādi amoghaṃ sandadhe śastraṃ dhanuṣyekadhanurdharaḥ raghuḥ . vīraśabdena samāse tu ekavīraḥ vīraika iti rūpadvayaṃ bhavatīti bhedaḥ . vastutastatra vīraikaḥ ityeva ekeṣu mukhyeṣu vīrayate iti vīradhātorūpavīraśabdena saptamītatpuruṣe ekavora iti prauḍhama° . ekaśabdasya saṃkhyāvācakatve'pi saṃkhyāpūrvo dviguḥ pā° na dvigutvamiti . asya sarvanāmakāryam eke ekasmai ekasmāt ekeṣām ekasmin . striyām ekasyai ekasyāḥ ekāsāmekasyāmityādi nañtatpuruṣe tu . aneka ekabhinne dvi° ba° va° . tatra ekatva saṃkhyānvayāsambhavānnaikavacanaprayogaḥ . tatra ca sarvanāmakāryam aneke anekasmai ityādi aneke sevante bhavadadhikagorvāṇanivahān karpū° sta° . ekatvārthakena tena bahuvrīhau ekavacanaprayogo'pi anekamanyapadārthe pā° . ekasya bhāvaḥ tva . ekatva na° tal . ekatā strī, ṣyañ aikya na° ekatvasaṃkhyāyāṃ sāmye śreṣṭhatve abhede ca . tatra komohaḥ kaḥ śoka ekatvamanupaśyataḥ śrutiḥ arthāntaramekatvam kaṇā° sū° . ekatvaṃ sāgatā yasmāt smṛtiḥ . samālokyaikatāmevaṃ śaśino bhāskarasya ca bhā° va° 223 . vrajatorapi praṇayapūrvamekatām māghaḥ daikyaṃ so'nvaye mugdhabo° . dravyaikye si° kau° . ḍatara . ekatara dvayormadhye jātiguṇakriyādibhirnirdhārye ekasmin tri° ekataro brāhmaṇaḥ ekataraḥ kaṭhaḥ ekataronīlaḥ ekataraścala ityādi . astrāṇi vā śarīraṃ vā brahmannekataraṃ vṛṇu bhā° ā° 166 a° . ekatarapakṣapātinī yuktirvinigamanā nyāya° . sa ca śabdaḥ anyatarānyatamavat avyutpannaṃ prātipādikamityanye ataeva adḍḍarādibhyaḥ pā° ekataraśabdānna adḍ . ekataraṃ kulam . tena na sarvanāmakāryam dvayorekatare buddhiḥ kriyatāmityādi, ekaśabdasya bhinnārthakatvona ekataraśabdo'pi bhinnārthe amaraḥ . ḍatama . ekatama bahūnāṃ madhye jātyādibhiḥ niddhārye ekasmin tri° yadi hyekatamohyoṣāṃ strīdhanaṃ bhakṣayedbalāt kātyā° smṛ° . sarvanāmakāryam ekatame ekatamasmādityādi klīve svamoḥ adḍ ekatamat . tasil . ekatas ekasminnityarthe avya° ekatodataḥ manuḥ tāmekatastava bimarti guruvitantro raghuḥ . tral . ekatra ekasminnityarthe avya° ekatra sphaṭikataṭāṃśubhinnanīrāḥ māghaḥ . tathaikatra kare daśa manuḥ antyajairgardabhairuṣṭraiḥ sahaikatrāvatiṣṭhate yā° . dāc . ekadā ekasmin kāle avya° . sa sma bhuṅkte sahasrāṇāṃ bahūnāmannamekadā . ekadā smālpakaṃ bhuṅkte bhā° anu° 159 a° . alpādyarthakāt kārakārthevīpsārthe śas . ekaśas alpamalpamekamekaṃ vetyādyarthe avya° paristīrya taṃ pūrvavat pātrāsādanamekaśaḥ kātyā° 4, 2, 4 . evamekenaikena ekaikasmai ityādyarthe'pi . prakāre dhā . ekadhā ekaprakāre ekadhā bahudhā caiva dṛśyate jalacandravat śrutiḥ . dhyamuñ aikadhyam ekadhetyarthe avya° .

ekaka tri° eka + asahāye'rthe vā kan . asahāye kṣamācariṣṇvekakaṃ bharatāmapa yadrapaḥ ṛ° 10, 59, 9 . mahānapyekako vṛkṣaḥ sarvataḥ supratiṣṭhitaḥ . prasahyaiva hi vātena śakyodharyayituṃ yataḥ pañcata° . vidhirekakacakracāriṇam naiṣadham . sarvanāmatvena ṭerakaci tu . ekaśabdārthe iti bhedaḥ

ekakapāla tri° ekakapāle saṃskṛtaḥ aṇ tasya luk . ekakapālasaṃskṛte puroḍāśādau . etaṃ dyāvāpṛthivyamekakapālaṃ puroḍāśam śata° bra° 2, 4, 3 .

ekakara tri° ekaṃ karoti eka + kṛ--divāvibhetyādinā pā° saṃkhyāpūrvakatvena aṇobādhakaḥ ṭa upa° sa° striyām ṅīp . ekamātrakārake evaṃ dvikaratrikarādayo'pi tattatsaṃkhyānvitakārake tri° striyāṃ ṅīp .

ekakārya tri° ekaṃ samānaṃ kāryaṃ yasya . samānakāryakare ekasya pākarturdarśane anyasya pākakartuḥsmaraṇaṃ bhavatīti smārakagaṇamadhye gauta° sū° uktam yathā . praṇidhāna nibandhābhyāsaliṅgalakṣaṇasādṛśyaparigrahāśrayāśritasaṃbandhānantaryaviyogaikakāryavirodhātiśayaprāptivyavadhānasukhaduḥkhe chādveṣarāgārthitvakriyādharmādharmanimitte bhyaḥ sū° . ekakāryāt ekakarturdarśanāt kartrantarasya smṛtiḥ vṛttiḥ . ekaṃ kāryaṃ yayoḥ tayorbhāvaḥ . ekakāryatvatulyakāryakaratvarūpe saṅgatibhede . tathā ca samānakāryakāritvaṃ svakartavyakāryakāritvaṃ saṅgatiḥ . saprasaṅga upodghāto hetutāvasarastathā . nirvāhakaikakāryatvaṃ ṣoḍhā saṅgatiriṣyate anumānajā° . karmadhāra° . ekasmin kārye ekakārye samudyantau kṛṣṇau yuddhe'parājitau bhā° sa° 10 a° . guṇāguṇamanāsaṅgamekakārya manantaram . etattu brahmaṇī vṛttamāhurekapadaṃ dvayam bhā° va° 212 a° .

ekakāla karmadhārayaḥ . ekasmin kāle ekakālaṃ caredbhaikṣaṃ na prasajyeta vistare manuḥ . munibhirdviraśanamuktam ityukterbhojanasya dvikālikatvaṃ sārvajanīnaṃ yatestu bhikṣākṣiptabhojanasya rāgaprāptatayā tadaṃśe vidhitvāsambhavena ekakālaśabdena dvitīyakālanivṛttyarthā parisaṃkhyaivehāgatyāśrayaṇīyā na ca niyamaḥ, ekakālabhojanākaraṇe doṣā śravaṇāt . ekakālojanakatayāstyasya ṭhan . kālāṭ ṭhañ tu na bhavati samāsapratityayavidhau tadantavidheḥ pratiṣedhāt . ekakālika ekakālabhave tri° . tebhyo labdhena bhaikṣyeṇa vartayennaikakālikam smṛtiḥ . tatrabhavaḥ khañ . ekakālīno'pyatra tri° .

ekakuṇḍala pu° ekaṃ kuṇḍalamasya . 1 balarāme 2 kuvere ca medi0

ekakuṣṭha na° ekamasādhyatvāt pradhānaṃ kuṣṭham . suśrutokte kuṣṭhabhede . tacca ekādaśakṣudrakuṣṭhānīti uddiśya kṣudrakuṣṭhānyapi sthulāruṣkaṃ mahākuṣṭhamekakuṣṭhaṃ carmadalam visarpaḥ parisarpaḥ sidhma vicarcikā kiṭisaṃ pāmā rakaseti vibhajya kṛṣṇāruṇaṃ yena bhaveccharīraṃ tadekakuṣṭhaṃ pravadantyasādhyamiti lakṣitam .

ekagamya tri° ekatvena gamyaḥ . 1 nirvikalpakasamādhigamye asvaṇḍākare cidātmani . tatra ca mitimātṛmeyaśūnyatvenaikarūpatayā jñānāt tathātvam . parasīmatayā gamye 2 parameśvare ca nṛṇāmeko gamyastvamasi payasāmarṇava iva puṣpadantena tasyekapagamyatvoktestathātvam .

ekaguru pu° eko'bhinno gururyasya . samānādhyāpake satīrthye .

ekagrāma pu° karma° . 1 abhinnagrāme . ekagrāme catuḥśāle durbhikṣe rāṣṭraviplave . patinā nīyamānāyāḥ puraḥ śukro na duṣyati jyo° . tatrabhavaḥ kha . ekagrāmīṇa ekagrāmabhave tri° . naikagrāmīṇamatithiṃ vipraṃ sāṅgatikaṃ yathā . gṛhe upasthitaṃ vidyāt bhāryā yatrāgnayo'pi vā manuḥasya gahā° pāṭhāt chaeva ekagrāmīya tatrārthe . ekagrāmīṇaprayogastu ārṣaḥ . ekogrāmo'sya . 2 samānagrāmavāsini tri° .

ekacakra na° ekaṃ śreṣṭhaṃ vā cakraṃ yatra . 1 harigṛhe 2 sūryarathepu° . 3 purībhede strī yatra vakāsurasya badho bhīmena kṛtaḥ . ekacakroratho yasya sūryastutiḥ pṛthuvartulatannitambakṛnmihirasyandanaśilpaśikṣayā . vidhirekakacakracāriṇaṃ kimu nirmitsati mānmathaṃ ratham naiṣa° sūryarathasyaikacakracāritvamukam . 4 asahāyacare tri° sūryarathavarṇanañca ṛ° 1, 164, 2 . sapta yuñcanti rathamekacakrameko'śvo vahati saptanāmā . trinābhi cakramajaramanarvaṃ yatremā viśvā bhuvanādhitasthuḥ . vyākhyātaiṣā bhāṣyakṛtā yathā
     ekacakramekarathāṅgopetam . yadyapi trīṇi cakrāṇi tathāpi teṣāmekarūpatvādekacakramityucyate rathaṃ raṃhaṇasvabhāvaṃ sṛryasya sambandhinaṃ saptaitatsaṃkhyakā aśvā yuñjanti anubadhnanti vahantyahorātranirvāhāya kiṃ vastutaḥ sapta netyāha . eko'śvaḥ saptanāmā . eka eva saptābhidhānaḥ saptadhā namanaprakāro vā eka eva vāyuḥ saptarūpaṃ dhṛtvā vahatītyarthaḥ vāyvadhīnatvādantarikṣasañcārasya ekacakramityuktaṃ kīdṛśaṃ tadityata āha . trinābhi balayatrayamadhyasthitanābhisthānīyacchidratrayopetam . ajaram amaraṇadharmākam . anarvam aśithilaṃ punastadeva viśeṣyate . yatra yasmiṃścakre imā viśvā bhuvanā imāni prasiddhāni sarvāṇi bhūtajātānyadhi āśritya tasthuḥ tiṣṭhanti . yadvā ekacakramekacāriṇamasāhāyyena sañcarantaṃ rathamādityamaṇḍalaṃ sapta yuñjanti sarpaṇasvabhāvāḥ saptasaṃkhyā vā raśmayaḥ saptaprakārakāryā asādhāraṇāh parasparavilakṣaṇāḥ ṣaḍṛtavaḥ ekaḥsādhāraṇa ityevaṃ rūpāḥ athavā māsadvayātmakāḥ ṣaṭ aparo' dhimāsātmaka eka ityevaṃ saptartavo yuñjanti . etasya kāryaṃ nirvahantītyarthaḥ . sa caiko'sahāyo'śvo vyāpanaśīla ādityaḥ saptanāmā saptarasānāṃ sannamayitāroraśmayo yasya tādṛśaḥ . sapta ṛṣibhiḥ stūyamāno vādityo vahati dhārayati bhramayatītyarthaḥ . kiṃ bhūtaṃ? trinābhi cakram . tisro nābhisthānīyā sandhyāsambaddhā vā eva ṛtavo yasya tattādṛśaṃ ke te grīṣmavarṣāhemantākhyāḥ yadvā bhūtabhaviṣyadvartamānākhyāstrayaḥ kālāstrinābhayaḥ . tadviśiṣṭaṃ cakraṃ cakravat punaḥpunaḥ paribhramamāṇaṃ saṃvatsarākhyacakramajaramamaraṇaṃ na hi kadācidapi kālomriyate anādinidhanaḥ kālaḥ iti smṛteḥ . arnavamapratihatam . īdṛśaṃ saṃvatsarākhyaṃ cakraṃ nānākālāvayavopetamayamādityaḥ punaḥ punarāvartayati saṃvatsarādarvācīnānāṃ tatra vāntarbhāvāt yugādīnāṃ tadāvṛtti sādhyatvāt saṃvatsarasya cakratvena rūpaṇam . punaḥ kīdṛśaṃ tat . yatra yasmiṃścakra imā viśvā bhuvanā imāni sarvāṇi bhūtānyadhitasthuḥ . āśritya tiṣṭhanti kālādhīnatvāt sarvasyāḥ sthiteḥ . īdṛśasya kālasya kāraṇabhūtaparameśvaraparijñānena mokṣasadbhāvāt jñānamokṣākṣarapraśaṃsā cetyanukramaṇyāmuktam . ayamapi mantro yāskaina sapta yuñcanti rathamekacakramekacāriṇamityādinā vyākhyātaḥ tadatrāpyanusandheyam bhā° . bhāṣye'nusandheyatayoktaṃ yāskavākyamudāhriyate sapta yuñjanti rathamekacakramityādi śrutimadhikṛtyoktam sapta yuñjanti rathamekacakramekacāriṇam . cakraṃ cakatervā caratervā krāmatervā . eko'śvo vahati saptanāmādityaḥ saptāsya raśmayo rasānabhi saṃnāmayanti saptainamṛṣayaḥ stuvantīti vā . idamapītaraṃ nāmetasmādevābhisaṃnāmāt . saṃvatsarapradhāna uttaro'rdharcaḥ . trinābhi cakraṃ tryṛtuḥ saṃvatsaro groṣmo varṣā hemanta iti . saṃvatsaraḥ saṃvasante 'smin bhūtāni . grīṣmograsyante'sminrasāḥ, varṣā varṣatyāsu parjanyo hemanto himavān himaṃ punarhantervā hinotervā . ajaramamaraṇadharmāṇamanarvamapratyṛtamanyasmin yatremāni sarvāṇi bhūtānyabhi saṃtiṣṭhante taṃ saṃvatsaraṃ sarvamātrābhiḥ stauti . pañcāre cakre parivartamānaḥ śrutiḥpañcartutayā . pañcartavaḥ saṃvatsarasyeti iti ca brāhmaṇaṃ hemanta śiśirayoḥ samāsena . ṣaḍara āhurarpitamiti śrutiḥ ṣaḍṛtutayā . arāḥ pratyṛtā nābhau . ṣaṭpunaḥ sahateḥ . dvādaśāraṃ nahi tajjarāya dvādaśapradhayaścakramekam iti śrutiḥ māsānām . māsā mānāt . pradhiḥ prahitobhavati tasmint sākaṃ triṃśatā na śaṅkavo'rpitāḥ ṣaṣṭirna calācalāsaḥ śrutiḥ . ṣaṣṭiśca havai troṇi ca śatāni saṃvatsarasyāhorātrā iti ca brāhmaṇaṃ samāsena . saptaśatāni viṃśatiśca tasthuḥ śrutiḥ . sapta ca vai śatāni viṃśatiśca saṃvatsarasyāhorātrā iti ca brāhmaṇaṃ vibhāgena 5 danoḥ putrabhede pu° catvāriṃśaddanoḥ putrāḥ ityupakramya ekapādekacakraśca virūpākṣamahodarau bhā° a° 65 . sa eva prativindhyatayā jātaḥ yathāha bhā° ā° 67 . ekacakra iti khyāta āsīd yasta mahāsuraḥ . prativindhya iti khyāto babhūva prathitaḥ kṣitau bhā° purībhedastu ekacakrāṃ tato gatvā pāṇḍavāḥ saṃśitavratāḥ ityupakramya mātrā sahaikacakrāyāṃ brāhmaṇasya niveśane . tatrāsasāda kṣudhitaṃ puruṣādaṃ vṛkodaraḥ . bhīmaseno mahābāhurvakaṃ nāma mahābalam bhā° ā° 61 a° uktaḥ . ekameva cakraṃ sainyasaṃgho yatra . 6 ekarājacihne tri° . tāvat śaśāsa kṣitimekacakrāmekātapatrāmajitena pārthaḥ bhāga° 3, 1, 60 . ekasyaiva cakraṃ sainyaṃ yatra śrīdharaḥ . vakarākṣasamiva gṛhītaikacakrām kāda° . vakasya tatpurīgrahaṇabhīmakartṛkabadhakathā ca bhā° ā° 157 adhyāyādau . ekacakrāṃ gatāste tu kuntīputrāḥ mahābalā ityādinā bhajyamānasya bhīmena tasya ghorasya rakṣasa ityantana 163 a° varṇitā .

ekacatvāriṃśat strī ekādhikā catvāriṃśat śā° ta° . (ekacalliśa) 1 ekādhikacatvāriṃśatsaṃkhyāyāṃ 2 tatsaṃkhyā nvite ca bahutvabodhakatve'pi ubhayatra nityaikavacanam . evamekaviṃśati ekatriṃśat ekapañcāśat ekaṣaṣṭi ekasaptati ekāśīti ekanavati ityete śabdāḥkrameṇa ekaviṃśatyādisaṃkhyāyāṃ tadanvite ca strī ekādhikādaśa ityatra tu āt ekādaśa iti bhedaḥ sarvebhyaḥ pūraṇe ḍaṭ . ekacatvāriṃśādistattatsaṃkhyāpūraṇe tri° striyāṃ ṅīp .

ekacara tri° ekaḥ san carati cara--pacā° ac supsupeti sa° . ekakobhūtvā cāriṇi sahāyacāriṇi . munirekacaraḥ śrīmān dharmo vigrahavāniva bhā° va° 79 a° . anokaśāyī laghuralpacāraścaran deśānekacaraḥ sa bhikṣuḥ bhā° ā° 91 a° . na bhakṣayedekacarān ajñātāṃśca mṛgadvijān manuḥ . ye ekākinaḥ prāyeṇa caranti sarpādayastānekacarān kullū° ayamekacaro'bhivartate mām kirā° . pṛthivyāmekavaraḥ paribabhrāma bhā° 5, 5, 30 .

ekacaraṇa pu° ekaścaraṇī yasya . ekapādayukte 1 manuṣyabhede 2 tadyuktajanapadabhede ca sa ca deśaḥ vṛhatsaṃ° kūrmavibhāge aiśānyāmuktaḥ . aiśānyāmekalavyarājyapaśupālakavīrakāśmīrā ityupakramya ekacaraṇānuviśvāḥ suvarṇabhūrvasuvanaṃ diviṣṭhāśca

ekacaryā strī ekasya caryā cara--bhāve kyap 6 ta° . asahāyagamane

ekacārin tri° ekaḥ san carati cara--ṇini supsupeti sa° . asahāyacare 1 ekacare tri° . 2 buddhasahacarabhede pu° trikā° .

ekacchāyā strī ekasya ṛṇaśodhane'nyāsahāyasyādhamarṇasya cchāyā sādṛśyam . adhamarṇasādṛśye . bahavaḥ syuryadi svāṃśān dadyuḥ pratibhubodhanam . ekacchāyāśriteṣveṣu dhanikasya yathāruci yā° . ekacchāyāśriteṣu pratibhūṣu ekasyādhamarṇasya chāyā sādṛśyaṃ tāmāśritāḥ ekacchāyāśritāḥ adhamarṇo yathā ṛṇadānāya sthitastathā dānapratibhuvo'pi pratyekaṃ dravyadānāya sthitāḥ mitā° . ekacchāyāpraviṣṭānāṃ dāpyo yastatra dṛśyate . proṣite tatsuto dāpyaḥ pitryamaśaṃ mṛte sati kātyā° smṛ° . ekaiva cchāyā ācchādanarūpā yatra . tulyacchādane tri° ekacchāyaṃ cakratustāvākāśaṃ śaravṛṣṭibhiḥ bhā° vi° 187 .

ekaja tri° ekasmāt jāyate jana--ḍa 5 ta° . 1 ekasmājjāte sākañjānāṃ saptadhamāhurekajam ṛ° 1, 164, 15 . sākaṃjānāmekasmādādityāt sahotpannānāmṛnāṃ madhye saptadhaṃ saptamamṛtum ekajamekenotpannamāhuḥ kālatattvavidaḥ, caitrādīnāṃ dvādaśānāṃ māsānāṃ dvayamelanena vasantādyāḥ ṣaḍṛtavo bhavanti adhimāsenaika utpapadyate saptamartuḥ bhā° . ekena jātamityuktiścintyā kartṛkaraṇayoreva tṛtīyāsabhāso na hetutṛtīyayeti niyamāt . 2 sodarāsodarabhrātari tayorekaśarīrotpannatvāt ekajatvam 3 bhāgityāṃ strī jana--kta . 5 ta° . ekajātādayo'pyatra sarveṣāmekajātānāmekaścet putravān bhavet . sarvāstāṃstena putreṇa putriṇomanurabravīt smṛtiḥ bahvīṣu caikajātānāṃ nānāstrīṣu nibodhata manuḥ . ekaḥ asahāya eva jāyate jana--ḍa supsupeti sa° . 4 asahāyatayā jāte ekajam kātyā° 6, 1, 1 . ekaḥ asahaya eva bhūmerjātaḥ tamekaṃ yūpaṃ vṛścati karkaḥ . ugraṃ te pājo na tvā rurudhre vaśī vaśaṃ nayasa ekaja! tvam ṛ° 10, 84, 3 .

ekajaṭā strī ekā jaṭā yasyāḥ . sarva tāriṇīgaṇaprakṛtirūpedevībhede tadāvirbhāvaḥ kālikā° 61 a° varṇito yathā sarvesuragaṇāḥ sendrāstatīgatvā himācalam . gaṅgāvatāranikaṭe mahāmāyāṃ pratuṣṭuvuḥ . anekaśaḥ stutā devo tadā sarvāmarot karaiḥ . mātaṅgavanitābhūrtirbhūtvā devānapṛcchata . yuṣmābhiramarairatra stūyate kā ca bhāvinī . kimarthamāgatāyūyaṃ mātaṅgasyāśramaṃ prati . evaṃ bruvantyā mātaṅgyāstasyāstu kāyakoṣataḥ . samudbhūtā bravīddevī māṃ stuvanti surā iti . śumbho niśumbhohyasurau bādhete sakalān surān . tasmāt tayorbadhāyāhaṃ stuye'dya sakalaiḥ suraiḥ . viniḥsṛtāyaṃ devyāntumātaṅgyāḥ kāyatastadā . bhinnāñjananibhā kṛṣṇā sābhūt gaurī kṣaṇādapi . kālikākhyā'bhavat sāpi himācala kṛtāśrayā . tāmugratārāmṛṣayo vadantīha manīṣiṇaḥ . ugrādapi bhayāt trāti yasmādbhaktān sadāmbikā . etasyāḥ prathamaṃ vījaṃ kathitaṃ tantrameva ca . eṣaivaikajaṭā khyātā yasmāttasyā jaṭaikikā . śṛṇutaṃ cintanaṃ cāsyāḥ samyak vetālabhairavau! . yathā dhyātvā mahādevīṃ bhaktaḥ prāpnotyabhopsitam . caturbhujāṃ kṛṣṇavarṇāṃ maṇḍamālāvibhūṣitām . khaḍgaṃ dakṣiṇapāṇibhyāṃ bibhratīndīvaraṃ tvadhaḥ . kartrīñca khaparañcaiva kramādvāmena bibhratī . svaṃ likhantī jaṭāmekāṃ bibhratī śirasā svayam . muṇḍamālādharā śīrṣe grīvāyāmapi sarvadā . vakṣasā nāgahārantu bibhratī raktalocanā . kṛṣṇavastradharāṃ kaṭyāṃ vyāghrājinasamanvitā . vāmapādaṃ śavahṛdi saṃsthāpya dakṣiṇaṃ padama . vinyasya siṃhapṛṣṭhe tu lelihānā''savaṃ svayam . sāṭṭahāsamahāghorārāvayuktā'ti bhīṣaṇā . cintyogratārā satataṃ bhaktimadbhiḥ sukhepsubhiḥ . etasyāḥ saṃpravakṣyāmi yā aṣṭau yoginyomatāḥ . mahākālyatha rudrāṇī ugrā bhīmā tathaiva ca . ghorā ca bhrāmarī caiva mahārātriśca saptamī . bhairavī cāṣṭamī proktā yoginīstu prapūjayet . tantrasā° pañcākṣarīṃ vidyāṃ pradarśya pañcākṣarī ekajaṭā(om)tārābhāve maheśvari! . (om) tārādyā tu bhaveddevi! śrīmannīlasarasvatī . anyāsāṃ vidyānāmekajaṭaiva devatā prakṛtitvāt kṛṣṇā° . tadbhedāśca tārācogrā mahogrā ca vajrā kālī sarasvatī . kāme śvarī ca cāmuṇḍā ityaṣṭau tāriṇībhidāḥ tantrasā° .

ekajanman pu° ekaṃ praghānaṃ janma yasya ekebhyo pradhānebhyo dikpālāṃśebhyo vā janma yasya vā . 1 nṛpe trikā° ita manuṣyāpekṣayā pradhānabhogasādhanajanmatvena dikpālāṃśasūtatvena ca tathātvam . ekameva na dvitīyaṃ janma yasya . ra 2 śūdrajātau puṃ strī tasya sāvitrajanmābhāvāt garbhamātrajanmakatvāttathātvam striyāṃ vā ṅīp .

ekajāti puṃstrī ekā jātirjanmāsya . śūdrajātau brāhmaṇaḥ kṣatriyovaiśyastrayovarṇā dvijātayaḥ . caturtha ekajātistu śūdro nāsti tu pañcamaḥ manunā tasyaikamātrajanmatvaprati pādanena dvijātivat sāvitrajanmarāhityena ekajātitvam . ekajātirdvijātīṃstu vācā dāruṇayā kṣipan manuḥ . ekajāterayaṃ dharmo yadviṣṇorliṅgadhāraṇam purā° . suśrutokte 3 kīṭabhede . ekajātīnatastūrdhvaṃ kīṭān vakṣyāmi bhedataḥ . sāmānyatodaṣṭaliṅgaiḥ sādhyāsādhyakrameṇa ca . trikaṇṭakaḥ kuṇī cāpi hastikakṣo'parājitaḥ . catvāra ete kaṇabhā vyākhyātāstrīvravedanāḥ iti kīṭaśabde vivṛtiḥ . ekā tulyā jātiḥ sāmānyadharmo'sya . 3 tulyadharmayukte tri° karmadhā° . 4 tulyadharme strī . tāmarhati cha . ekajātīya samānadharmānvite tri° evamekajātīyānāṃ mahāśarīrebhyaḥ kṛśaśarīrāḥ pradhānatamāḥ suśru° ekaḥ prakāraḥ jātīyar . ekajātīya . tulyaprakāre tri° .

[Page 1464b]
ekajīvavāda pu° eka eva jīva ityevaṃ vādaḥ . eka caitamyamekayaivāvidyayā baddhaṃ saṃsarati tadeva jñānena kadācinmucyate nāsmadādīnāṃ vandhamokṣau sta ityevaṃ rūpe vidāntyekadeśivādabhede . uktau caikānekajīvavādauḥ vedā° pa° yathā ekajīvavāde'vidyāprativimbo jīvaḥ anekajīvavāde tu anta karaṇaprativimbaḥ sa ca jāgratsvapnasuṣuptirūpāvasthātrayavān . tatra jāgraddaśā nāma indriyajanyajñānāvasthāavasthāntare indriyābhāvānnātivyāptiḥ . indriyajanyajñānañcāntaḥkaraṇavṛttiḥ svarūpajñānasyānāditvāt . sācāntaḥkaraṇavṛttirāvaraṇābhibhavārthetyekaṃ matam . tathāhi avidyopahitacaitanyasya jīvatvapakṣe ghaṭādyadhiṣṭhānacaitanyasya jīvarūpatayā jīvasya sarvadā ghaṭādibhāna prasaktau ghaṭādyavacchinnacaitanyāvarakamajñānaṃ mūlāvidyāparatantramavasthāpadavācyamabhyupagantavyam . eva sati na sarvadā ghaṭāderbhānaprasaṅgaḥ anāvṛtacaitanyasambandhasyaiva bhānaprayojakatvāt . tasya cāvaraṇasya sadātanatve kadācidapi ghaṭabhānaṃ na syāditi tadbhaṅge vaktavye tadbhaṅgajanakaṃ na caitanyamātraṃ, tadbhāsakasya tadanivartakatvāt na pi vṛttyupahitaṃ caitanyaṃ parokṣasthale'pi tannivṛttyāpatteriti parokṣavyāvṛttavṛttiviśeṣasya āvaraṇabhañjakacamityāvaraṇābhibhavārthā vṛttirucyate . sambandhārthā vṛttirityaparaṃ matam . tatrāvidyopādhikojīvo'paricchinnaḥ sa ca ghaṭādipradeśe vidyamāno'pi ghaṭādyākārāparokṣavṛttivirahadaśāyāṃ na ghaṭādikamavabhāsayati ghaṭādinā samaṃ sambandhābhāvāt tattadākāravṛttidaśāyāṃ tu bhāsayati tadā sambandhasattvāt . nanu avidyopādhikasya jīvasyāparicchinnasya svataeva samastabastusambaddhasya vṛttivirahadaśāyāṃ sambandhābhāvābhidhānamasaṅgataṃ asaṅgatatvadṛṣṭyā sambandhābhāvābhidhāne ca vṛttyanantaramapi sambandhona syāditi cet ucyate na hi vṛttivirahadaśāyāṃ jīvasya ghaṭādinā saha sambandhasāmānyaṃ niṣedhāmaḥ kintarhi ghaṭādibhānaprayojakaṃ sambandhaviśeṣam . sa ca sambandhaviśeṣoviṣayāvabhāsakasya jīvacaitanyasya ca vyaṅgyavyañjakatālakṣaṇaḥ kādācitkastattadākāravṛttinibandhana . tathāhi taijasamantaḥkaraṇaṃ khacchadravyatvaḥt svataeva jīvacaitānyābhivyañjanasamarthaṃ ghaṭādikantu na tathā asvacchadravyatvāt . svākāravṛttisaṃyogadaśāyāntu vṛttyabhibhūtajāḍyadharmakatayā vṛttyutpāditacaitanyābhivyañjanayogyatāśrayatayā ca vṛttyudayānantaraṃ caitanyamabhivyanakti . taṣṭuktaṃ vivaraṇe antaḥkaraṇaṃ hi svasminniva svasaṃsargiṇyapi ghaṭādī caitanyābhivyaktiyogyatāmāpādayatīti . dṛṣṭañcāsvacchadravyasyāpi svacchadravyasambandhadaśāyāṃ prativimba grāhitvam . ghaṭāderabhivyañjakatvañca tatprativimbagrāhitvam caitanyasyābhivyaktatvañca tatra prativimbitatvam . evaṃvidhābhivyañjakatvasiddhyārthameva vṛtteraparokṣasthale bahirnirgamanāṅgīkāraḥ . parokṣasthale tu vahnyādervṛttisaṃyīgābhāvena caitanyānabhivyañjakatayā nāparokṣatvam . etanmate ca viṣayāṇāmaparokṣatvaṃ caitanyābhivyañjakatvamiti draṣṭavyam . ekānekajīvavādau siddhāntaleśe darśitau yathā . atha vidyodaye satyupādhivilayādapetajīvabhāvasya kimīśvarabhāvāpattiruta śuddhacaitanyamātrarūpeṇāvasthānamiti vivecanīyam . ucyate . ekajīvavāde tadekājñānakalpitasya jīveśvaravibhāgādikṛtsnabhedaprapañcasya tadvidyodave vilayānnirviśeṣacaitanyarūpeṇaivāvasthānam . anekajīvavādamabhyupagamya ṣaddhamuktavyavasthāṅgīkāre yadyapi kasyacidvidyodaye tadavidyākṛtaprapañcavilaye'pi baddhapuruṣāntarāvidyākṛtojīveśvaravibhāgādiprapañco'nuvartate tathāpi jīvavadīśvaro'pi pratibimbaviśeṣa iti pakṣe muktasya vimbabhūtaśuddhacaitanyarūpeṇaiṣāvasthānam anekopādhiṣvekasya pratibimbe satyekopādhivilayena tatpratibimbasya vimbabhāvenaivāvasthānaucityena prativimbāntaratvāpattyasambhavāt tatsambhave kadācijjvīvarūpabigvāntaratvāṣatterapi durvāratvenāvacchedapakṣa iva muktasya punarbandhāpatteḥ . ataevānekajīvavāde'vacchedapakṣonādriyate tadavacchedenāntaḥkaraṇāntarasaṃsarge punarapi bandhāpatteḥ pratibimbo jīvaḥ bimbasthānīya īśvara ubhayānusyūtaṃ śuddhacaitanyamiti pakṣe tu mukasya yāvatsarvamukti sarvajñatvasarvakartṛtvasarveśvaratvasatyakāmatvādiguṇakaparameśvarabhāvāpattiriṣyate yathānekeṣu darpaṇeṣu ekasya mukhasya pratibimbe satyekadarpaṇāpanaye tatpratibimbobimbabhāvenāvātiṣṭhate . na tu mukhamātrarūpeṇa, tadānīmapi darpaṇāntarasannidhānaprayuktasya mukhe vimbatvasyānapāyāt tathaikasya brahmacaitanyasyānekeṣūpādhiṣu pratibimbe satyekasmin pratibimbe vidyodayena tadupādhivilaye tatprativimbasya bimbabhāvenāvasthānāvaśyambhāvāt . na ca muktasyāvidyā'bhāvāt satyakāmatvādiguṇaviśiṣṭasarveśvaratvānupapattiḥ tadavidyābhāve'pi tadānīṃ baddhapuruṣāntara'vidyāsattvāt na hīśvarasyeśvaratvaṃ satyakāmādiguṇaviśiṣṭatvañca svāvidyākṛtaṃ tasya nirañjanatvāt kintu baddhapuruṣāvidyākṛtameva tatsarvamanavadyam .

ekata pu° piṣṭaliptapātrīprakṣālanajalaninayaneddeśye 1 devabhede . tasyotpattikathā yajñāṃśabhāgitvakathā ca śata° brā° 1, 2, 3, 1, darśitā yathā . caturdhā vihitoha vā agre'gnirāsa . sa yamagre'gniṃ hotrāya prāvṛṇata sa praivādhanvadyaṃ dvitīyaṃ prāvṛṇata sa praivādhanvadyaṃ tṛtīyaṃ prābṛṇata sa praivādhanvadatha yo'yametarhyagniḥ sa bhīṣā nililye so'paḥ praviveśa taṃ devā anuvidya sahasaivādbhya āninyuḥ so'po'bhitiṣṭhevāvaṣṭhyūtāḥ stha yā aprapadanaṃ stha yābhyo vomāmakāmaṃ nayantīti tata āptyāḥ sambabhūvusritodvita ekataḥ . taindreṇa saha ceruḥ yathedaṃ brāhmaṇo rājānamanucarati sa yatra triśīrṣāṇaṃ tvāṣṭraṃ viśvarūpaṃ jaghāna tasya haite'pi badhyasya vidāñcakruḥ śaśvadvainaṃ trita eva jaghānātyaha tadindro'mucyata devo hi saḥ . ta u haita ūcuḥ . upaivemaeno gacchantu ye'sya badhyasyāvediṣu riti kimiti yajña eveṣu mṛṣṭāmiti tadeṣvetadyajño mṛṣṭe ya debhyoḥ pātrīnirṇejanamaṅgulipraṇejanaṃ ninayanti . ta u hāsyā ūcuḥ . atyeva vayamidamasmat parī nayāmeti kamabhīti ya evādakṣiṇena haviṣā yajātā iti tasmānnādakṣiṇena haviṣā yajetāptyeṣu ha yajño mṛṣṭa āptyā u ha tasmin mṛjate, yo dakṣiṇena haviṣā yajate . tato devāḥ, etāṃ darśapūrṇamāsayordakṣiṇāmakalpayan yadanvāhāryaṃ nedadakṣiṇaṃ havirasaditi tannānā ninayati tathaibhyo'samadaṃ karoti tadabhi tapati tathaiṣāṃ śṛtaṃ bhavati sa ninayati tritāya tvā dvitāya tvaikatāya tveti yaṃ hotṛkarmaṇe prāvṛṇata te devā ityarthaḥ . prādhanvat prāgacchadamriyata dhavi gamane . bhīṣā pūrvāgnivanmaraṇabhayena nilīno'ntarhito babhūva . ṣṭhivu mirasane . aprapadanamanāśayabhūtāḥ . vaḥ pañcamyarthe caturthī yuṣmat sakāśāt . tato niṣṭhīvanalakṣaṇavīryadhāraṇāttābhyī'dbhyaḥ sakāśāt . yathedānīṃ brāhmaṇaḥ purohitaḥ . taṃ badhyaṃ badhārhaṃ jñātavantaḥ . anantaraṃ cainaṃ viśvarūpaṃ trita evendrasāhāyyārthaṃ jaghāma indraśca taddhananajanitāt pāpādati mukto'bhavat yasmātsa indro devaḥ ato'smin pāpasaṃśleṣo na yukta ityarthaḥ . te laukikājanā viśvarūpahananānantarametadūcuḥ . eṣu tritādiṣu yadviśvarūpabadhajanitamenastadyajño mṛjīta śoṣayediti ata etat etena pātrīnirṇejanādininayanena eṣu tadeno yajñaḥ saṃśoṣayati tasmādavahananapeṣaṇādijanitasyainaso rūpaṃ pātryādinirṇejanamāptyebhyo ninetavyamityarthaḥ . vayamapīdamenaḥ paraḥparastādanyatrādhārāntare anyatrāsmate nayāma anvāharati yajñasambandhi doṣajātaṃ pariharatyaneneti anvāhāryonāma ṛtvigbhyo deya odanaḥ . ninītamudakamaṅgāreṇa pratapati bhā° . tritāya tvā, dvitāya tvā, ekatāya tvā yaju° 1, 2, 3, pātryaṅgulaprakṣālanodakaṃ tritāya tritanāmne devāya tvā tvāṃ ninayāmīti, tathā dvitāya tvā ninayāmi, tathā ekatāya tvā ninayāmi iti vyākhyāya śata° brāhmaṇoktā kathā saṃkṣepeṇa darśitā yathā pūrvaṃ kutaścit kāraṇāt bhīto'gnirapaḥ pāviśattatodevāstaṃ jñātvā jagṛhustadāgninā vīryamapsu muktaṃ tata āptyā utpannāḥ tritadvitaikatasaṃjñāste devaiḥ saha caranto yajñepātrāprakṣālanajalalakṣaṇaṃ bhāgaṃ lebhire iti vedadī° . tadudakanayanaprakāraḥ kātyā° 2, 5, 25, darśito yathā pātryaṅguliprakṣālanamāptyebhyo ninayatyabhitapya pratyagasaṃsyandamānaṃ tritāya tveti pratimantram sū° piṣṭaliptapātrīprakṣālanaṃ piṣṭaliptāṅguliprakṣālanam cābhitapya pātrīsthameva jvalatonmukena tāpayitvā pratyaksaṃsthamasyandamānaṃ parasparasaṅgatimaprāpnu vadāptyebhyo devabhūtebhyo ninayati sviṣṭakṛdvadevobhayarūpametat karma pratipattirūpamapūrbot pādakañca . tena dravyavināśe'pi sviṣṭakṛdvacca dravyāntareṇāpi ninayanaṃ kartavyam . apare tu dravyapradhānatvāt tadvināśe notpattimicchanti karkaḥ . brahmaṇomānasaputre 2 ṛṣibhede prajāpatisutāścātra sadasyāścābhavaṃ strayaḥ . ekataśca dvitaścaiva tritaścaiva maharṣayaḥ dvitaikatatritāścocustadā citraśiṇḍinam vayaṃ hi brahmaṇaḥ putrāmānasāḥ parikortitāḥ bhā° śā° 338 a° sa eva varuṇasyartviksaptakāntargataḥ tatra pramāṇam ṛteyuśabde bhā° anu° 150 adhyāyasthavākyamudāhṛtam .

ekatāna tri° ekaṃ tānayati cu° tana + śraddhāyām aṇ u° sa° . 1 ananyacittavṛttau ekaviṣayāsaktacitte 2 tadgatacitte ca . sahaikatānamatayaḥ pravāhaiḥkṛtatvaccareṇaikatānayoḥ bhāma° 1, 20, 2, . ṇvul . ekatānako'pyuktārthe tri° ekastāno vistāro gītibhedo'sya . 3 ekarūpavistāre 4 ekatā prāpte svarabhede ca . tānonāma svarāntarapravartakaḥ rāgādisthitipravṛttyādihetuḥ aṃśāparanāmā vaṃśāvayavasādhyaḥ svaraviśeṣaḥ! gātā yaṃ yaṃ svaraṃ gāyet taṃ taṃ baṃśena tānayet iti bharataḥ kumā° ṭī° mallināthaḥ

[Page 1466b]
ekatāla pu° ekaḥ samastālomānaṃ yatra . 1 samanvitalaye, vicchedarahite nṛtyavādyagītādau . eka eva tāloyatra . 2 vādyabhede ca (ekatālā) .

ekatīrthin ekaṃ samānaṃ tīrthamāśramamastyasya ini . samānāśramayukte . vānaprasthayatibrahmacāriṇāmṛkthabhāginaḥ . krameṇācaryasacchiṣyadharmabhrātrekatīrthinaḥ iti yā° ekatīrthī ekāśramī mitā° .

ekatodat tri° ekatodantā asya datrādeśaḥ . ekapārśve dantapaṅktiyukte paśubhede gavādau anuṣṭrāṃścekatodataḥ manuḥ .

ekatrika pu° annādyakāmakartavye ekāhasādhye yāgabhede ekatrikeṇa tryekeṇa vānnādyakāmena āśva° śrau° 9, 5, 13, sū° . ekatrikaḥ tryekaśca dvāvekāhau tayoranyatareṇānnādyakāmo yajeta . ekatrika evaṃ bhavati ekastomo bahiṣpavamānaḥ tristomohoturājyam, evaṃ vyatyāsena sarvatretau stomau bhavataḥ tryekastvetāveva stomau viparītau bhavataḥ tristomo bahiṣpavamānaḥ ekastomohoturājyam . evameva vyatyasya vyatyasya samāpayet nārā° . kātyā° 22, 3, 24, 25, 26 sūtraiḥ tasya sādyaskratvena paribhāṣāṃ kṛtvā tadvidhā nādyuktam . ṣaṭ sādyaskrāḥ 9 sū° ityupakramya pañca kratūtkrameṇa pradarśya ṣaṣṭhamekatrikaṃ pratipādayituṃ taddharmāḥ prathamamuktāḥ sādyaskradharmā hiraṇyasragvat 24 sū° . sādyaskraśabdenātra śyeno'bhidhīyate tasya dharmālohitīṣṇīṣādayaḥ hiraṇyasragvat . yadyasyopamuktaṃ tattasya bhavati karkaḥ . sādyaskradharmā lohitavastrādaya yathā vājapeye hiraṇyasrajo yathopamuktaṃ dīyante evamatrāpi yena yadvastrādi parihitaṃ tattasmai deyam saṃgra° ekatrike dakṣiṇā ṣaṣṭiśataṃ ṣaṭ ca 25 sū° . ekatrikaḥ ṣaṣṭhaḥ sādyaskraḥ tatra ṣaṭṣaṣṭiśataṃ dakṣiṇā karkaḥ . itaḥparaṃ sādyakradharmāḥ 26 sūtrajātaiḥ uktāḥ . tatra stomādi sāmasaṃ° bhā° nirūpita yathā
     ekatrikanāmakaḥ kaścit kraturbhavati, sarcaivaṃ śrūyate athaiṣa ekatrikastasyaikasyāṃ bahiṣpavānam . tisṛṣu hoturājyam ekasyāṃ maitrāvaruṇasya tisṛṣu brāhmaṇācchaṃsinaḥ, ekasyāmacchāvākasya tisṛṣu mādhyandinaḥ pavamānaḥ iti . santi prakṛtau mādhyandinapavamānasya trayastṛcāḥ ucā te jātam ityayaṃ (u 1 pra, 8 sū° 2, 3 ṛ0) prathamogāyatrīcchandaskaḥ, punānaḥ soma ityayaṃ (u 1 pra, 9 sū° 1, 2, 3 ṛ) dvitoyovṛhatīcchandaskṛḥ, pra tu dravā ityayaṃ (u 11 pra, 10 sū° 1, 2, 3 ṛ) tṛtīyastriṣṭupchandasakaḥ . etadevābhipretya śrutam, tricchandaāvāpomādhyandinaḥ iti . evaṃ sati ekatrikasya mādhyandrinapavamāne tisṛṣviti yaduktaṃ tatra kiṃ trayāṇāṃ tṛcānāmādyastisraḥ ṛco grāhyāḥ? kiṃ vā prathamatṛcasthāḥ kramapaṭitāstisraḥ? iti saṃśayaḥ . tatra tricchandastvaśrutyā prabalayā dubalaṃ pāthakramaṃ bādhitvā prathamapakṣo grāhyaḥ iti prāpte, abhidhīyate yadetat tricchandastvaṃ tadetat prākṛtam, tatra chandastrayopetasya tṛcatrayasyopadiṣṭatvāt vikṛtāvapi tatsarvamatidiṣṭamiti cet vāḍham! ata eva pāṭhakramo'pya tidiṣṭaḥ, tathā sati prakrāntagāyatrīcchandaskasya tṛcasya samāptau satyāṃ paścād vṛhatīcchandaske tṛce prathamāyāḥ ṛvaḥ prārambhāvasaraḥ sa cārambhastisṛṣu iti viśeṣavidhānena bādhyate, tasma dādya stṛconikhilogrāhyaḥ

ekatvādivivakṣānyāya pu° jaimanīyokte ekatvādisaṃkhyāvivakṣāvadhāraṇārghe nyāye sa ca nyāyaḥ 4 a° 1 pāde 11 sūtra bhāṣyādo darśito yathā tatraikatvamayajñāṅgamarthasya guṇabhūtatvāt 11 sū° asti jyotiṣṭome paśuḥ agnīṣomīyo, yo dīkṣitaḥ yat agnīṣomīyaṃ paśumālabhate iti, tathā, anaḍvāhau yunakti iti, tathā, aśvamedhe, basantāya kapiñjalānālabhate iti . tatra sandehaḥ, kiṃ vivakṣitam, ekatvaṃ dvitvaṃ bahutvaṃ ca, uta avivakṣitam? iti . tatra ekatvamayajñāṅgabhūtaṃ na vivakṣitam, ityarthaḥ, arthasya guṇabhūtatvāt na ālambhasya guṇabhūtā saṃkhyā niyojanasya vā . kasya tarhi? paśoḥ anaḍuhoḥ kapiñjalānāṃ ca, vibhaktirhi śrutyā prātipadikārthagataṃ saṃkhyārthaṃ brūte, vākyena sā yajñāṅgaṃ brūyāt, vākyācca śrutirbalīyasī . tasmāt na yajñāṅgaṃ vivakṣitam iti āha mā bhūt yajñāṅgam, paśvādīnāmaṅgam, vivakṣitaṃ tathāpīti ucyate, na, paśvādīnāmaṅgena uktena anuktena vā kiñcit prayojanamasti, yajñāṅgena hi avipannena prayojanam, vipanne'pi hi paśvādyaṅge'viguṇa eva kraturbhavati, yajñācca phalaṃ na paśvādeḥ . tasmāt paśvāderguṇena ajñātena jñātena vā na kiñcit prayojanamasti iti na tat vivakṣitam, yaddhi prayojanavat tat vivakṣitam ityucyate bhā° . ekaśrutitvācca 12 sū° bhavati ca kiñcit vacanaṃ yena vijñāṃyate, na tat vivakṣitam iti, yadi somamapahareyurekāṃ gāṃ dakṣiṇāṃ dadyāt, iti, yadi hi vivakṣitaṃ bhavet, naikāmiti brūyāt, gāmityekavacanasya vivakṣitatvāt, tathā, avī dve dhenū dve ityatrāpi dve iti vacanaṃ jñāpakam, avivakṣitam avī iti dvitvam iti trīn lalāmān ityatrāpi trīniti vacanaṃ liṅgam . lalāmānitibahuvacanam avivakṣitam iti bhā° . pratīyate iti cet 13 sū° evaṃ cet paśyasi, avivakṣitā saṃkhyā iti, tat na, pratīyate hi saṃkhyā ākhyātavacanasya aṅgabhūtā, yathā paśumānaya ityukte eka evānīyate, paśū iti, dvau, paśūn iti bahava ānīyante, yaśca pratīyate sa śabdārthaḥ, tasmāt yajñasyāṅgabhūtā saṃkhyā iti śabdāt gamyate, na ca śabdāt gamyamānam ṛte kāraṇāt, avivakṣitaṃ bhavati bhā° nāśabdaṃ tatpramāṇatvāt pūrvavat 14 sū° naitadevaṃ, satyaṃ pratīyate, na tu ayaṃ śabdārthaḥ vyāmohādeṣā pratītiḥ . kutaḥ etat? vyākyāddhi yajñāṅgam ityavagamyate, vākyaṃ ca śrutyā bādhyate . tasmāt aśabdārtho'yaṃ yajñe ekatvādīti aśabdārtho'pi hi pratīyate, yathā pūrvo dhāvati iti, sa pūrva ityucyate, yasya aparo'sti, tena pūrvaḥ ityukte, aparo gamyate, na tu, aparo, dhāvati iti avaṇāt pratīyate, evam ihāpi paśum ityekatvaṃ gamyate, na tu yajñe yathaiva hi pūrva ityukte'paro gamyate eva kevalaṃ, na tu sa vidhīyate kasmiṃścidarthe, evam ihāpi saṃkhyā pratīyate eva kevalaṃ, na tu kartavyatayā yajñe vidhīyate na paśau . kathaṃ na paśau vidhīyate? iti cet vidhāyakasyābhāvāt . ākhyātaśabdo vidhāyakvo bhaviṣyati ityetadapi nopapadyate, dravyadevatāsambandhasya sa vidhāyakaḥ san ālabhate iti na saṃkhyāsaṃkhyeyasambandhaṃ vidhātumarhati iti, bhidyeta hi tathā vākyam . tasmāt avivakṣitā saṃkhyā iti bhā° . śabdavattūpalabhyate tadāgame hi tat dṛśyate tasya jñānaṃ yathānyeṣām 15 sū° tuśabdaḥ pakṣaṃ vyāvartayati, na tat asti, na yajñe saṃkhyā śabdena śrūyate iti, ākhyātavācye hi arthe upalabhyate, loke paśumānaya ityekavacane sati ekatvapaśuviśiṣṭo gamyate, tatra hi ekatvamaṣaiti, dvitvamupajāyate . yasya cāgame yat upajāyate, sa tasya arthaḥ iti gamyate tasya jñānaṃ, yathānyeṣām śabdānām, aśvamānayeti ukte aśvānayanaṃ pratīyate, na gāmānaya iti jñāyate, aśvaśabdasya aśvo'rtho gośabdasya gauḥ iti . yaduktaṃ, śrutyā bākyārtho bādhyate, iti, ucyate, na śrutirbrūte, vākyārtho nāsti iti, kevalaṃ tu prātipadikārthagatāṃ saṃkhyāmāha . tādṛśī saṃkhyā vākyena yajñe vidhīyate, prātipadikārtho hi ākhyātavācyena sambadhyate, vibhaktyartho'pi, tathā hi tadviśeṣaṇaviśiṣṭa ālambho gamyate, tatra ekārthatvāt eka vākyam avakalpate . paśau hi saṃkhyāyāṃ vidhīyamānāyāmeka ākhyātaśabdo na śaknuyāt, ākhyātārthaṃ vidhātum, saṃkhyāsaṃkhyeyasambandhaṃ ca . tasmāt yajñe vivakṣitā saṃkhyā iti bhā° tadvacca liṅgadarśanam 16 sū° . kim? iti . karṇāyāmyā, avaliptā raudrā, nabhorūpāḥ ṣārjanyāḥ, teṣām aindrāgnī daśamaḥ iti, yadi tritvaṃ vivakṣitaṃ tadā aindrāgnī daśabho bhavati . tathā kṛṣṇā bhaumāḥ, dhūmrā āndharikṣāḥ, vṛhanto divyāḥ, śalabhā vaidyutāḥ, siddhāstārakāḥ iti prakṛtya āha . ardhabhāsāgāṃ vā etat rūpaṃ yat pañcadaśinaḥ iti tasmāt api paśyāmi, vivakṣitā saṃkhyā iti . yattu uktam, ekāṃ gām ityavivakṣāṃ darśayati iti . atra ucyate gosaṃkhyāsambandhaṃ vidhātum, etat ucyate, itarathā hi, godakṣiṇāsambandho vihito gamyate . tasmāt vivakṣite'pi vācyametat . avī dve dhenū dve trīnlalāmān iti ca anuvādāḥ bhā° tathā ca liṅgam 17 sū° evaṃ ca kṛtvā samānaśrutikaṃ liṅgamapi vivakṣitaṃ bhaviṣyati, tatra idaṃ darśanam upapadyate, vasante prātarāgneyīṃ kṛṣṇagrīvāmālabhate, grīṣme mādhyandine siṃhomaindrīṃ śaradi aparāhṇe śvetāṃ vārhaspatyām iti . tatra śrūyate, garbhiṇyo bhavanti iti, garbhaḥ strīṇāṃ guṇaḥ, tena striyodarśayati iti bhaviṣyati . tathā aśva ṛṣabho vṛṣṇirvastaḥ puruṣaḥ iti te prājāpatyāḥ iti . tatra śrūyate muṣkarā bhavanti sendriyatvāya iti, muṣkaratvaṃ puṃsāṃ guṇaḥ, tena puṃprāptiṃ darśayavi iti . adhikaraṇāntaraṃ vā, tathā ca liṅgam iti, saṃkhyādhikaraṇaṃ liṅgādhikaraṇe'tidṛśyate . liṅgam avivakṣitaṃ, śrutyā vākyasya vādhitatvāt, na ca vivakṣitamiva śrūyate iti, bhavati liṅgaṃ, strī gauḥ somakrayaṇī iti, strīvacanāt somakrayaṇṇī ityavivakṣitameva liṅgaṃ pratīyate . nanu krathaṃ gṛgīmānaya iti na mṛgaḥ ānīyate? naivam, tat, aśabdantu pūrvo dhāvati iti yathā . liṅgaṃ vivakṣitaṃ vāvākyārthasya śrutyā'pratisiddhatvāt, tathā ca liṅgam garbhiṇyo bhavanti iti, tathā muṣkarā bhavanti iti . yaduktaṃ, strī gauḥ somakrayaṇī iti, tatra strītyavivakṣitaṃ, tathā prajāpataye puruṣān hastina ālabhate iti, puruṣagrahaṇam avivakṣitaṃ, vispaṣṭo hi nyāya ukto liṅgavivakṣāyām . tasmāt vivakṣitaṃ liṅgam iti bhā° .
     tattvabodhinyāṃ spaṣṭamuktaṃ yathā agnīṣomīya paśumālabheta paśunā rudraṃ yajet ityādau paśorekatvaṃ vivakṣitaṃ na veti saṃśayaḥ . tatra paśumityatra dvitīyāntādiśrutvā puṃtadekatvayorupasthitayoḥ parasparānvaye parasparākāṅkṣābhāvāt tathaivāpekṣaṇe paśvekatvayoḥ parasparamanvayaḥ paścācca ālabhetetyādi padāntarākāṅkṣayā vākyādekatvāśrayapaśoryāgādāvanvaya iti vākyāt śrutervalīyastvena paśuviśeṣaṇatvenopakṣīṇasyaikatvasya na yāgādāvanvayaḥ nirākāṅkṣatvāt tathā ca sūtram ekatvamayajñāṅgamarthasya guṇabhūtatvāt . arthasya paśorguṇamūtatvāt viśeṣaṇatvena prāgananvayāt tasmādekatvamavivakṣitaṃ dvābhyāṃ bahubhirapi yāgasiddhiriti prāpte ucyate . paśumityādau prakṛtyā paśu rupasthāpitaḥ pratyayena caikatvaṃ kārakatvañca tataścaikapadopāttatvapratyāsattyā ekatva syakarmatvādau kārake'nvayaḥ kārakatvañca kriyānimittatvamiti kriyā copasthitayāgādiriti paśoḥ prathamaṃ kārakadvārā kriyāyāmanvayaḥ . paścāccāmūrtasyaikatvasya kriyāsādhanatvānyathānupavattyā dravyadvārā tadanvayārthaṃ paśuviśeṣaṇatvenānvayaḥ aruṇānyāthāditi vivakṣitamekatvamatodvābhyāṃ bahubhirvā na yāgasiddhiḥ taduktaṃ samānapratyayasthena kārakeṇātmasātkṛtā . kriyā vai nīyate saṃkhyā na parasvaṃpadādbhabediti . evamanaḍvāhau yunakti kapiñjalānālabhetetyādau dvitvabahutvayorvivakṣitatvam . evaṃ puṃstvamapi vivakṣita pratyayārthatvena kārakānvayitvāt . atha kathaṃ liṅgaṃ vivakṣitaṃ śabdārthasya tadanuṣṭhānasya vicāre tadupayogādarśanāt apuṃsyapi vṛkṣe vṛkṣaśabdaḥ makṣikādau cāstri yāmapi makṣikādiśabdaḥ prayujyata iti liṅga na śabdārthaḥ apituprayogasādhutāmātrārthaṃ tatprayago'nuṣṭhāne ekatvaviśiṣṭapaśutvasyāviśeṣāt striyāmapi anuṣṭānasāmyāt jātyekatvādivat liṅgasya vṛddhavyavahāreṇānva yavyatirekābhyāṃ śabdārthāvagamāt tasya ca tattatpadasamabhivyāhāreṇa tattatpadavācyatvābhyuvagamāt vṛkṣādiṣu na vāstavaṃ puṃstvaṃ kintu abhiyuktoktibalena teṣāṃ puṃsi sādhuteti . na vānuṣṭhānañcāmyaṃ puṃpaśau viśeṣasambhavāt bāhū te āpyayetām ityādi mantraistadavayavasyāpyāyanakāle meḍhraṃ te āpyayatām iti pumavayavasyāpyāpyāyanaśravaṇāt . yatra ca sārasvatamedhīyayāgādau striyā ālambhanasukaṃ tatra strītvaṃ vivakṣitam .
     uddeśyagatasaṃkhyāyāstu vivakṣā nāstīti graha nyāyaśabde bakṣyate ekatvavivakṣāsthale gadādhareṇa dharmipāratantryeṇa ekatvāderyāgādāvanva yo'bhyupagataḥ dharmiṇaḥ paśoryāgānvaye badvataikatvasya svāśrayapaśukaraṇakatvasvānāśrayapaśvakaraṇakatvo bhayasambandhena yāge'nvaya iti tenokteḥ .

ekadaṃṣṭra pu° ekā daṃṣṭrā yasya . gaṇeśe trikā° . tasya paraśurāmeṇaikadantasyotpāṭanāt tathātvam paraśurāmeṇa taddantasyonmūlanakathā ca brahmavai° pu° gaṇeśakhaṇḍe da rśitā . śivapārvatyoḥ rahasi vartamānayordvārapālatvena sthitena gaṇṇapatinā paraśurāmasya śivaṃ draṣṭraṃ antaḥpuramadhye jigamiṣordvārarodhe kṛte tayoḥ kalahavādamupavarṇya cikṣepa parśumavyartha śivatulyaṃ tu tejasā iti gaṇeśaṃ prati parśunikṣepamuktvā nipatya parśurveśena chitvā dantaṃ samūlakam . jagāma rāmahastaṃ tu mahādevavareṇa ca ityuktvā papāta bhūmau dantaśca mahāntaṃ śabdamuccaran ityuktam atra danta ityekavacananirdeśāt ekarsyava dantasya bhagnatā pratīyate . ekadantādayo'pyatra . kapilaścaikadantaśca gaṇeśastavaḥ .

ekadaṇḍin pu° ekaḥ kevalaḥ śikhāyajñopavītādiśūnyo vā daṇḍo'syāsti ini . yadā hṛdādhyavasitaṃ paraṃ brahma sanātanam . tadaikadaṇḍaṃ saṃgṛhya sopavītāṃ śisyāṃ tyajet ityukta lakṣaṇe paribrājake . saṃnyāsī tāvat caturvidhaḥ kuṭīcaka bahūdakahaṃsaparahaṃsabhedāt tatra kuṭīcakabahūdakayostridaṇḍadhāraṇaṃ haṃsasyaikadaṇḍadhāraṇam paramahaṃsasya na daṇḍadhāraṇamiti bhedaḥ . tadetat nirṇa° si° nirūpitaṃ yathā
     kuṭīcakobahūdakohaṃsaścaiva tṛtīyakaḥ . caturthaḥ paramahaṃsoyoyaḥ paścāt sa uttamaḥ hārītaḥ . ādyāḥ putrādinā kuṭīṅkārayitvā tatraiva vasan kāṣāyavāsāḥ śikhopavītatridaṇḍavān bandhuṣu svagṛhe vā bhuñjāna ātmajño bhavet . etadatyantāśaktaparam . dvitīyastu bandhūn hitvā saptāgārāṇi bhaikṣaṃ caran pūrvoktaveṣaḥ syāt . haṃsastu sūrvoktaveṣo'pyekadaṇḍaḥ . ekantu vaiṣṇavaṃ daṇḍaṃ dhārayannityamādarāditi skāndāt . viṣṇurapi yajñoparvataṃ daṇḍaṃ ca rajjuṃ gobālanirmitām . śikhāṃ yajñopavītaṃ ca nityaṃ karma parityajet ayamapyekadaṇḍa eva . ye tu śisyopavītādityāganiṣedhāste kuṭīcakādiparāḥ . yattu medhātithiḥ yāvanna syustrayo daṇḍāstāvadekena vartayediti . tadapi tatparameva . yaccātriḥ caturdvā mikṣavaḥ proktāḥ sarve caiva tridaṇḍinaḥ iti tat vāgdaṇḍādiparaṃ na yaṣṭiparam . vāgdaṇḍī'tha manīdaṇḍaḥ karmadaṇḍastathaiva ca . yasyaite niyatā daṇḍāḥ sa tridaṇḍīti cocyate iti manūkteḥ . tasmāt paramahaṃsasyaikadaṇḍa eva . so'pyaviduṣaḥ . viduṣastu so'pi nāsti . na daṇḍaṃ na śikhāṃ nācchādanaṃ carati paramahaṃsa iti mahopaniṣadukteḥ jñānamevāsya daṇḍa iti vākyaśeṣācca . yattu yamaḥ kāṣṭhadaṇḍo dhṛto yena sarvāśījñānavarjitaḥ . sa yāti narakān ghorānmahārauravasaṃjñakāniti tadvairāgyaṃ vinā jīvanārthaṃ saṃnyāsaparam . ekadaṇḍaṃ samāśritya jīvanti bahavo narāḥ . narake raurave ghore karmatyāgātpatanti te iti smṛteḥ . yaccāśvamedhike ekadaṇḍī tridaṇḍī vā śikhī muṇḍita eva vā . kāṣāyamātra sāro'pi yatiḥ pūjyoyudhiṣṭhireti tasyāpi pūrvoktā vyavasthā jñeyā . tridaṇḍī ekadaṇḍī veti baudhā° caturthanāśramaṃ gacchet brahmavidyāparāyaṇaḥ . ekadaṇḍī tridaṇḍī vā sarvasaṅavivarjitaḥ caturviṃśatimatañca vyavasthitavikalpāśrayaṇāt kuṭīcakabahūdakavi ṣayam iti śaṅkarācāryamatānusāriṇaḥ . rāmānumatānusāriṇastu tridaṇḍadhāraṇamevācarantaḥ sampradāyāca ro vyavasthābhedaka iti kalpayanti . eteṣāṃ śikhāyajñopavītadhāraṇamapi vaikalpikam . śikhī muṇḍī veti gautamasvaraṇāt muṇḍīmano'parigraha iti vasiṣṭhasvaraṇāt . saśikhān keśānnikṛtya visṛjya yajñopavītamiti kāṭakaśruteḥ kuṭumbaputradārāṃśca vedāṅgāni ca sarvaśaḥ . keśān yajñopavītañca tyaktvā gūḍhaścarenmuniḥ vāskalokteḥ mitā° . etadapi buṭīcakabahūdakaviṣayakam vyavasthitavikalpāśrayaṇenāvagamyam . atra prasaṅgāt yatidharmā ucyante te ca mitā° darśitā yathā
     sarvabhūtahitaḥ śāntastridaṇḍī sakamaṇḍaluḥ . ekārāmaḥ ṣarivrajya mikṣārthī grāmamāśrayet yā° . kāṣāyī suṇḍaḥ tridaṇḍī sakamaṇḍaluḥ pavitrapādukāsanakanyāmātra iti devalaḥ . śaucādyarthaṃ kamaṇḍalu sahitaśca bhavet . ekārāmaḥ vratajitāntareṇāsahāyaḥ sanyāsinogiḥ strībhiśca strīṇāñcaike iti baudhāyanena strīṇānapi pravrajyāsmaraṇāt . tathā ca dakṣaḥ rukobhikṣuryathoktaśca dvāveva mithunaṃ smṛtam . trayogrāmaḥ samākhyāta ūrdhvaṃ tu nagarāyate . rājavārtādi teṣāntu bhikṣāvārtā parasmaram . api paiśunyamātsaryaṃ sannikarṣānna saṃśaya iti . parivrajya paripūrbo vrajatistyāge vartate . ataścāhaṃmamābhimānantatkṛtañca laukikaṅkarmanicayaṃ vaidikañca nityakāmyātmakaṃ santyajya . taduktaṃ manunā sukhābhyudayikañcaiva naiḥśreyasikameva ca . pravṛttañca nivṛttañca dvividhaṅkarma vaidikam . iha cāmutra vā kāmyaṃpravṛttaṅkarma kīrtyate . niṣkāmaṃ jñānapūrvaṃ tu nivṛttamupadiśyate . yathoktāmyapi karmāṇi parihāya dvijottamaḥ . ātmajñāne śame ca syādvedābhyāse ca yatnavāniti . atra vedābhyāsaḥ praṇavābhyāsaḥ . tatra yatnavān . bhikṣāprayojanārthaṃ grāmamāśrayet praviśet na punaḥ sukhanivāsārtham . barṣākāle tu na doṣaḥ . ūrdhvaṃ vārṣikābhyāṃ māsābhyāṃ naikasthāna vāsīti śaṅkhasmaraṇāt . aśaktau punarmāsacatuṣṭayaparyantamapi sthātavyam . na ciramekatra vasedanyatra varṣākālāt itismaraṇāt . ekarātraṃ vaset grāme nagare pañcarātrakam . varṣāmyo'nyatra varṣāsu māṃsāstu caturovaset iti kaṇvasmaraṇāt kathambhikṣā''dānaṅkāryamityata āha . apramattaścaredbhaikṣaṃ sāyāhne nābhilakṣitaḥ . rahite bhikṣukairgrāme yātrāmātra malolupaḥ apramatto vākvakṣurādicāpalarahitobhaikṣañcaret . vasiṣṭhenātra viśeṣodarśitaḥ . saptāgārāṇmasaṅkalpitāni caredbhaikṣa miti . sāyāhne ahnaḥ pañcase bhāge . tathāca manuḥ vidhūme sannamusale vyaṅgāre bhuktavajjane . vṛtte śarāvasampāte nityambhikṣāṃ yatiścaret tathā ekakālañcaredbhikṣāmpasajjennatu vistare . bhaikṣe prasakto hi yatirviṣayeṣvapi sajyatīti . anabhilakṣitaḥ jyotirvijñānopadeśādinā acihnitaḥ . nacotpātanimittābhyānna nakṣatrāṅgavidyayā . nānuśāsanavādābhyāmbhikṣāṃ lipseta karhiciditi tenaivoktatvāt . yatpunarvasiṣṭhavacanam brāhmaṇakule yallabheta tadbhuñjīta sāyamprātarmāṃsavarja miti . tadaśaktaviṣayam . bhikṣukairbhikṣaṇaśīlaiḥ pāṣaṇḍyādibhirvarjite grāme . manunā cātra viśeṣa uktaḥ . na tāpasairbrāhmaṇairvā vayobhirapi vā śvabhiḥ . ākīrṇambhikṣukairanyairāgāramupasaṃ vrajediti . yāvatā prāṇayātrā vartate tāvanmātraṃ bhaikṣañcaret . tathāca saṃvartaḥ aṣṭau bhikṣāḥ samādāya sa muniḥ sapta pañca vā . adbhiḥ prakṣālyatāḥ sarvastato'śnīyācca vāgyata iti . alolupaḥ miṣṭānnavyañjanādiṣvaprasaktaṃ . bhikṣācaraṇārthaṃ yatipātrāṇyāha . yati pātrāṇi mṛdveṇudārvalābumayāni ca . salilaiḥ śuddhireteṣāṅgobālaiścāvagharṣaṇam yā° mṛdādiprakṛtikāni yatīnāṃ pātrāṇi bhaveyuḥ . teṣāṃ salilaṅgebālāvagharṣalañca śuddhisādhanam . iyañca śuddhirmikṣācaraṇādiprayogāṅgabhūtā'medhyādyanupahativiṣayā tadupaghāte dravyaśuddhi prakaraṇoktā draṣṭavyā . ataeva manunā ataijasā ni pātrāṇi yasya syurnirbraṇāni ca . teṣāmadbhiḥsmṛtaṃ śaucañcamasānāmivādhvare iti camasadṛṣṭāntopādānena prāyogikī śuddhirdarśitā . pātrāntarābhāve bhojanamapi tatraiva kāryam tadbhaikṣaṃ gṛhītvaikānve tena pātrenānyena vā turṣṇī mātrayā bhuñjīteti devalasmaraṇāt . evambhūtasya yaterātmopāsanāṅganiyamaviśeṣamāha . sannirudhyendriya grāmaṃ rāgadveṣau prahāya ca . bhayaṃ hṛtvā ca bhūtānāmamṛtībhavati dvijaḥ yā° . cakṣrādīndriyasamūhaṃ rūpādiviṣayemyaḥ samyaknirudhya vinivartya rāgadveṣau priyāpriyaviṣayau prahāya tyaktvā caśabdādīrṣyādīnapi . tathā bhūtānāmapakāra karaṇena bhayamakurvan śuddhāntaḥkaraṇaḥ sannadvaitasākṣātkāreṇāmṛtī bhavati mukto bhavati . kiñca . kartavyāśaya śuddhistu bhikṣukeṇa viśeṣataḥ . jñānotpattinimittatvātsvātantryakaraṇāya ca yā° . viṣayābhilāṣadveṣajanitadoṣa kaluṣitasyāśayasyāntaḥkaraṇasya śuddhiḥ kalmaṣakṣayaḥ prāṇāyāmaiḥkartavyaḥ . tasyāḥ śuddherātmādvaitasākṣātkārarūpajñānotttinimittatvāt . evañca sati viṣayāsaktitajjanitadoṣātmakapratibandhakṣaye satyātmadhyānadhāraṇādau svatantrobhavati . bhikṣukeṇa tveṣā śuddhirviśe ṣato'nuṣṭheyā . tasya mokṣapradhānatvāt mokṣasya ca śuddhāntaḥkaraṇatāmantareṇa durlabhatvāt . yathāha manuḥ dahyante dhmāyamānānāṃ dhātūnāṃ hi yathā malāḥ . tathendriyāṇāndahyante doṣāḥ prāṇasya nigrahāditi . teṣāṃ karvavyāni ca nirṇa° si° darśitāni yathā prātarutthāya brahmaṇaspate iti japitvā daṇḍādīni bhūmau nidhāya sūtrapurīṣayorgrahasyacaturguṇaṃ śaucaṃ kṛtvā''camya parvadvādaśīvarjaṃ praṇavena dantadhāvanaṃ kṛtvā tenaiva mṛdā bahiḥkaṭiṃ prakṣyālya jalatarpaṇavarjaṃ snātvā punarjaṅghe prākṣyālya vastrādīni gṛhītvā keśavādigamontanāmabhistarpayitvā bhūstarpayāmītyādivyastaṃsamastābhirvyāhṛtibhimaharjanastarpayāmīti tarṣayet . oṃ bhṛḥ svāheti svāhāśabdāntai ścaibhireva punastarpayediti kecit . tata ācamyāñjalinā praṇavena jalamādātya vyāhṛtibhiruddhṛtya gāyatryā triḥ kṣiptvā triḥ gāyatrīṃ japet . udite sūrpye praṇavena vyāhṛtibhirbārvyaṃ trirdattvā mitrasya carṣaṇītyādyaiḥ pūrvoktaiḥ sauraiḥ idaṃ viṣṇuritivaiṣṇavaiḥ brahmayajjñānamiti vopasthāya sarvabhūtebhyo nama iti pradakṣiṇa māvartate . tato natvādityāya vidmahe sahasrākṣāya dhī mahi . tannaḥ sūryaḥ pracodayāt iti trijapet . evaṃ trikālam . viṣṇupūjāṃ brahmayajñaṃ ca kuryāt . atha mikṣā . vidhūme sannamusale vyaṅgāre ityādimanūktakāle udvayamityādityamupasthāya tenaikyaṃ dhyātvā ākṛṣṇeneti pradakṣiṇaṃ kṛtvā yete panthāna iti japtvā yo'sau cidākhye āditye puruṣo'ntarhṛdisthitaḥ . so'haṃ nārāyaṇodeva iti dhyātvā praṇamya tam . tridaṇḍaṃdakṣiṇe tvaṃse tataḥ sandhārya bāhunā . pātraṃ vāmakare kṣiptvā śleṣayeddakṣiṇenatviti baudhāyanoktadiśā trīn pañca sapta vā gṛhān gatvā bhavatpūrvaṃ bhikṣā yācitvā pūrṇamasi pūrṇaṃ me bhūyāḥ ityāgatya śucirannaṃ prokṣya oṃ bhūḥ svadhā nama ityādivyastasamastavyāhṛtibhiḥ sūryādibhyo mūtebhyaśca bhūmau kṣiptvā bhuktvā''camya praṇavena ṣoḍaśaprāṇāyāmān kuryāditi saṃkṣepaḥ . gautamavyākhyāyāṃ bhṛguḥ . yatihaste jalaṃ dadyādbhaikṣaṃ dadyāt punarjalam . bhaikṣaṃ parvatamātraṃ syāt tajjalaṃ sāgaropamam atra sarvatra mūlaṃ mādhavṛparārkamadanaratna smṛtyarthasārādau jñeyam . jāvāliśrutau śūnyāgāre devagṛhe tṛṇakuṭīvalmīkavṛkṣamūlakulālaśālāgnihotragṛhanadīpulinagirikuharanirjharasthaṇḍileṣvaniketanaḥ iti . mātsye aṣṭau māsān vihāraḥ syādyatīnāṃ saṃyatātmanām . ekatra caturomāsān vārṣikān nivaset punaḥ . avimuke praviṣṭānāṃ vihārastu na vidyate . atriḥ . bhikṣāṭanaṃ japaṃ snānaṃ dhyānaṃ śaucaṃ surārcanam . kartavyāni ṣaḍetāni sarvathā nṛpadaṇḍavat . mañcakaṃ śuklavastraṃ ca strīkayā laulyameva ca . divāsvāpaśca yānaṃ ca yatīnāṃ patanāni ṣaṭ . āsanaṃ pātrasaumyatvaṃ sañcayaḥ śiṣyasaṃgrahaḥ . divāsvāpovṛthājalpoyaterbandhakarāṇi ṣaṭ . dakṣaḥ nādhyetavyaṃ na vaktavyaṃ na śrotavyaṃ kathañcana . madanaratne uśa° pitrarthakalpitaṃ pūrvamannaṃ devādikoraṇāt . varjayet tādṛśīṃ bhikṣāṃ parabādhākarīṃ tathā vṛhaspatiḥ na tīrthavāsī nityaṃ syānnopavāsaparo yatiḥ . na cādhyayanaśīlaḥ syānna vyākhyānaparo bhavet . etadvedabhinnaparam . atriḥ snānaṃ surārcanaṃ dhyānaṃ prāṇāyāmobalistataḥ . bhikṣāṭanaṃ japaḥ sandhyātyāgaḥ karmaphalasya ca . anye'pi mādhavīyamitākṣarādau jñeyaḥ . yatidharmasamuccaye na snānamācaredbhikṣuḥ putrādinidhane śrute . pitṛmātṛkṣayaṃ śrutvā snātvā śuddhyati sāmbaraḥ . vāpanaṃ ca paurṇamāsyāṃ kāryam ṛtusandhiṣu vāpayet kālamā° dhṛtavākyāt .

ekadiś tri° ekā samānā dik yasya . tulyadiksthe tenaikadik pā° .

ekadṛś tri° ekā dṛk yasya . 1 ekanetre kāṇe . 2 kāke pu° ekaṃ sarvamabhinnaṃ paśyati dṛśa--kvin . 3 śive . ekatvena sarvadraṣṭari 4 tattvajñe tri° .

ekadṛṣṭi strī ekā abhinnā ananyaviṣayatvāt dṛṣṭiḥ . ananyaviṣayadarśane . satatamekadṛṣṭyā tamavalokayan pañcata° . bahu° . 2 tathādṛṣṭiyukte 3 kāṇeca tri° kāṇatvañca cakṣuḥśūnyaikagolakavattvamandhatvaṃ cakṣurindriyaśūnyatvamiti bhedaḥ . 4 kāke pu0

ekadeva pu° karma° . mukhyadeve parameśvare ekodevaḥ sarvabhūteṣu gṛḍhaḥ iti śrutestasya tathātvam sa hi pūrveṣāmapi guruḥ kālenānavacchedāt pāta° ukteḥ yo brahmāṇaṃ vidadhāti pūrvamiti śruteśca brahmaṇo'pyutpādakatvāttasya tathātvam .

ekadevata tri° ekā devatāsya . ekadevatāke 1 agnihotrādau . ekadevateṣūbhayam kātyā° 22, 8, 4 . yatra punaḥ karmaṇyekaiva devatā yathā'gnihotre punarādheye ca tatrobhayaṃ taddevatyañceti karkaḥ . ekadaivato'pyatra karmadhā° . ekasyāṃ devatāyāṃ strī .

ekadevatya tri° ekā śreṣṭhādevatātā marhati yat . 1 śreṣṭhadevatāke . tasmādāhurindraḥ sarvadevatā indraśreṣṭhādevā ityetaddhavai devāstredhaikadevatyā abhavan śata° brā° 1, 6, 3, 22 . 2 ekadevatāke ca . somādiṣu ubhayamekadevatyaṃ bhavati kātyā° saṃgrahavyākhyā . ekadaivatyo'pyatra tri° .

ekadeśa pu° karma° . 1 avayave, pratīke . avayavaśca samudāyasyāṃśarūpaḥ sa ca vāstavobuddhikalpitaśca sāvayavānāṃ ghaṭādīnāmaṃ śaviśeṣaḥ grīvāmūlādiḥ vāstavaḥ, kālaviyadādīnāṃ nirayavānāṃ tu buddhikalpitaḥ yathā pūrvāhnaḥ pūrvarātra ityādi . tathā guṇaviśeṣāṇāmapi śabdādīnāṃ vuddhika lpitastathā ekadeśavikṛtamananyavadbhavatīti vyā° paribhāṣā ekadeśantu vedasya vedāṅgānyapi vā punaḥ manuḥ śabdasamūhātmakavedasya bauddhameva tathātvam . sambhogahīnasampad viṭastu dhūrtaḥ kalaikadeśajñaḥ sā° da° . vidyāviśeṣarūpakalānāṃ tathātvam . udāhṛtaḥ sarvathā te guṇānāṃ mayaikadeśaḥ prasamīkṣyabuddhyā bhā° anu° 26 a° atrāpi tathā . tānyekadeśānnibhṛtaṃ payodheḥ māghaḥ śāmitraikadeśamāhavanīye prāsyati kātyā° 2, 6, 1 4 . ekadeśaśabdaśca pūrvāparamadhyottarādiśabdaḥ tena sahaikadeśinā ṣaṣṭhīsamāsāpavādakaḥ rakadeśisamāsaḥ . pūrvāparāvarottaramekadeśinaikādhikaraṇe pā° sarvo'pyekadeśaḥ kālena saha samasyate si° kau° . upāratāḥ paścimarātragocarāt kirā° . evaṃ madhyarātra ityādi . ekādhikaraṇe ityukteḥ pūrvaśchātrāṇāmityādau na . tatrārdhaśabdasyaikadeśavācakatve'pi samāṃśavācina eva ekadeśisamā° ardhaṃ pippalyā iti vākye ardhapippalītyādi . asamāṃśavācitve tu ṣaṣṭhīsamāsaḥ krośārdhaṃ stimitajavena gatvā raghuḥ . dravyaikya eva tena pippalīnāmardhamityādau na kintu 6 ta° . ekadeśo'styasya iti . ekadeśin uktāṃśayukte tri° striyāṃ ṅīp . amumeva śabdamāśritya pravṛttasamāsasya ekadeśisamāsasaṃjñā tatra pramāṇam . pūrvāparetyādi pā° sū° .

ekadeśavibhāvitanyāya pu° ekadeśovibhāvitaḥ pramāṇādinā sasādhyāṅgīkārito yena tamadhikṛtya nyāyonyāyasādhyastakaviśeṣaḥ . ṛṇādānādivyavahāre suvarṇādibahudravābhi yoge prativādinā'pahnave vādinaikadeśamātrasya pramāṇaiḥ sādhane ekadeśe tayoḥ satyamithyātvāvadhāraṇamūlake sarvadhanadāpanānukūle tarkabhede tatra ekadeśasādhane kvacit pūrvaniveditasarvadhanadāpanaṃ kvacinneti viṣayaviśeṣavyapasthāpanam mitā° yathā . nihnute likhitannaikamekadeśavibhāvitaḥ . dāpyaḥ sarvaṃ nṛpeṇārthaṃ, na grāhyastyaniveditaḥ yā° naikamamekaṃ suvarṇarajata vastrādi likhitamabhiyuktamarthinā pratyarthī yadi sarvameva nihnute apajānīte tadārthinaikadeśe hiraṇye sākṣyādibhiḥ pratyarthī bhāvito'ṅgīkāritaḥ sarvaṃ rajatādyarthaṃ pūrbalikhitaṃ dāpyo'rthine nṛpeṇa na grāhyastvaniveditaḥ pūrbaṃ bhāṣākāle aniveditaḥ paścādarthinā pūrvaṃ mayā vismṛtam iti nivedyamāno na grāhyonādartavyonṛpeṇa . etacca na kevalaṃ vācanikamekadeśe pratyarthinomithyāvāditvasambhavāt . arthinaścaikadeśe satyavāditvaniścayādekadeśāntare'pi satyavāditvasambhavāt . evaṃ tarkvāparanāmasambhāvanāpratyayānugṛhītādasmādeva yogīśvaravacanataḥ sarvaṃ dāpanoyam nṛpeṇa iti nirṇayaḥ . evañca tarkvavākyānusaraṇena nirṇaye kriyamāṇe vastuno'nyathātvepi vyavahāra darśinānna doṣaḥ tayā ca gautamaḥ nyāyādhigame tarkvobhyuyeyastenābhyuhya yathāsthānaṅgamayet ityuktvā tasmādrājācāryāvanindyau ityupasaṃharati . nacaikadeśavibhāvitīnupādeyavacanaḥ pratyarthītyetāvadiha gamyate ekadeśavibhāvito nṛpeṇa sarvandāpya iti vacanāt . yattu kātyāyanenoktam . anekārthābhiyoge'pi yāvat saṃsādhayeddhanī . sākṣibhistāvadevāsau labhate sādhitandhanamiti tat putrādideyapitrādyṛṇaviṣayam . tatra hi bahūnarthānaviyuktaḥ putrādirna jānāmīti prativadan nihnavavādī na bhavatītyekadeśavibhāvito'pi na kvacidasatyavādīti nihnute likhitannaikamiti śāstrantatra na pravartate . nihnavābhāvādapekṣitatarkvābhāvācca anekārthābhiyoge'pīti kātyāyanavacanaṃ sāmānyaviṣaya viśeṣaśāstrasya viṣayaṃ nihnavottaraṃ parihṛtyājñānottare pravartate . nanu ṛṇādiṣu vivādeṣu sthiraprāyeṣu niścitam . ūne vāpyadhike cārtheṃ prokte sādhyanna sidhyatīti vadatā kātyāyanena anekārthābhiyoge sākṣibhirekadeśe vibhāvite adhike vā bhāvite sādhyaṃ sarvameva na sidhyatītyuktam . tathā satyekadeśe bhāvite abhāvitaikadeśasiddhiḥ kutassyāt? ucyate likhita sarvārthasādhanatayopanyastaiḥsākṣibhirekadeśābhidhāne'dhikābhidhāne ca kṛtsnameva sādhyaṃ na sidhyatīti tasyārthastatrāpi niścitanna sidhyatīti vacanātpūrvavat saṃśaya eveti pramāṇāntarasyāvamaro'styeva chalaṃ nirasyeti niyamāt . sāhasādau tu sakalasādhyasādhanatayopadiṣṭaiḥ sākṣibhirekadeśe'pi sādhite kṛtsnasādhyasiddhirbhavatyeva tāvataiva sāhasādeḥ siddhvatvātkātyāyanavacanācca . sādhyārthāṃśe'pi gadite sākṣibhiḥ sakalambhavet . strīsaṅge sāhase caurye yatsādhyaṃ parikīrtitam .
     asuyevārthamavalambya ekadeśavibhāvitanyāyaḥ pravartate ityekadeśavibhāvitanyāyasya tādṛśārthakatvam iti bodhyam .

ekadeha pu° ekaḥ śreṣṭhodeho'sya . 1 budhagrahe trikā° tasya graheṣū atisundaratvāt tathātvam . ekastulyodeho yatra ekasmāt dehoyatra vā . 2 vaṃśarūpe gotre tatra sarveṣāṃ tulyadehatvādekasmādutpannadehatvācca tathātvam . bahūni vipra! gotrāṇi munīnāṃ bhāvitātmanām . ekadehāni tiṣṭhanti vibhaktāni vinā prajāḥ harivaṃ° 46 . 3 samānadehāravve saṇḍiṇḍe ca ekamekatāṃ gataṃ dehamasya . 4 dampatyoḥ tayorvivāhena ekadehatotpādanāttathātvam asthibhira sthīni māṃsairmāsāni tvacā tvacamiti śruteḥ . āmrāye smṛtitantre ca lokācāre ca sūribhiḥ . śarīrārdhaṃ smṛtā jāvā puṇyāpuṇyaphale samā . yasya noparatā bhāryā dehārdhaṃ tasya jīvati . jīvatyardhaśarīre tu kathamanyodhanaṃ haret vṛha° smṛteśca tayorekadehatvam . tatra puṃsi puṃ0, striyāṃ strīti bhedaḥ ekāṅgādayo'pyatra . striyāṃ ṅīṣ iti bhedaḥ . karma° . 5 ekasmin dehe na° .

ekadyū pu° ekena parātmanā dīvyati diva--kvip ūṭh 3 ta° . ātmārāme ṛṣau sahi ātmanaiva ramata iti prasiddham . amandīdekadyūrdevāuta yāśca devīḥ ṛ° 8, 80, 10, ekadyūḥ ṛṣiḥ bhā° .

ekadhana na° ekameva dhanam . 1 ekamātradhane vṛtānāṃ dhāvatāmekadhanamupāhitam śata° brā° 11, 4, 1, 1, ekamekasamamayugmaṃ dhanaṃ dhoyamānamudakaṃ yatra . 2 ayugmasaṃkhyāke udakādhāre kalase ayuṅgā ayuṅgā ekadhanā bhavanti trayo vā pañca vā, pañca vā saṃpta vā sapta vā nava vā, nava vaikādaśa vā, ekādaśa vā trayodaśa vā, trayodaśa vā pañcadaśa vā dvandvamaharmithunaṃ prajananam . atha ya eṣa eko'tiricyate sa yajamānasya śriyabhabhyatiricyate sa vā eṣāṃ sadhanaṃ yo yajamānasya śriyabhabhyatiricyate tadyadeṣāṃ sadhanaṃ tasmādekadhanā nāma śata° brā° 3, 9, 3, 4, pratyagekadhanānayugmānudaharaṇāṃstriprabhṛtyāpañcadaśabhyaḥ kātyā° 9, 3, 22, uttarasyaivānaso'kṣāt pratyak adhobhūmau ekadhanānayugmasaṃkhyānnidadhāti ekadhanaśabdārthaṃ svayameva vyācaṣṭe udaharaṇāniti udakaṃhriyate ebhirityudaharaṇāḥ kalasāstān tryādipañcadaśaparyantāyugmasaṃkhyān viṣamasaṃkhyān . tatrāgniṣṭome trayaḥ pañcama vā, atyagniṣṭome'pi tāvanta eva, ukthye pañca vā sapta vā, ṣoḍaśini sapta nava vā, vājapeye navaikādaśa vā, atirātre ekādaśa trayodaśa vā āpteryāme trayodaśa pañcadaśa yeti karkaḥ atra kalasaparatvāt puṃstvam apāṃ viśeṣaṇatva strītvam āvarvṛtatīradhanudvidhārā ityāvṛttāsvekadhanāsu āśva° śrau° 5, 1, 9 . dvividhā āpaḥ vasatīyarya ekadhanāśca tatra pūrvedyureva vasatovaryo gṛhītā ekadhanā idānīṃ gṛhyante . tā gṛhītā grahaṇadeśādeva yajanadeśaṃ prati yathā vartante tadeyamṛganuvaktavyā nārā° vṛ° . apāñcādhāraṃ vinā deśāntaragamanāsambhavāt prāguktavākyācca punarayugmakalasai rāharaṇaṃ kartavyamiti vodhyam . vastutaḥ ekadhanaśabdena ayugmasaṃ khyākakalasā evocyante . sa ādhāratvenāstyasya ac . 3 tatsthe jalādau tri° ityeva nyāyyam tāvaccaikadhanānām kātyā° 9, 3, 22, sū° ekadhanānāmekadhanasthānāmapāmiti karkeṇa tathā vyākhyānāt ekadhanāṃstrīnunnayanti kātyā° 3, 10, ekadhanān unnayanti udakena pūrayitvā utkṣipanti jalamadhyādūrdhaṃ ninayanti niṣkāśayanti karkaḥ ekaṃ mukhyaṃ dhanam karma° . 4 mukhye dhane na° somamāpyāyatāmindrāyaikadhanavide yaju° 5, 7, ekaṃ dhanaṃ mukhyaṃ dhanaṃ somarūpa vindate labhate sa ekaghanavit . yadvā somakaṇḍanāya yairjalamānīyate te kumbhāḥ ekadhanā ekaṃ dhanaṃ somarūpaṃ yatreti vetti jānātīti vedadī° ekadhanastādṛk kalasaḥ astyasya ini . ekadhanin tādṛśaika dhanayukte tri° pratrīrudānayaikadhaninaḥ śata° brā° 3, 9, 3, 17, ekaṃ samānaṃ sādhāraṇaṃ dhanaṃ yasya . 5 avibhakte 6 saṃṣṭini ca tri° . avibhaktadhanānāṃ saṃsṛṣṭadhanānāñca sādhāraṇadhana tvāt tathātvam . 7 ekamātradhanayukte tri° .

ekadharman tri° ekastulyodharmo yasya anic sa° . tulyadharma yukte striyāṃ vā ḍāp . ekodharmo'styasya inirapyatra sādhuḥ . sarveṣāmekadharmiṇām smṛtiḥ . atra striyāṃ ṅīp

ekadhurā strī ekā dhūḥ karma° a samā° . 1 ekabhāre . tadvahatītyarthe'ṇ tasya luk . ekadhura--ekabhāravāhake 2 gavādau tri° . astyarthe ac . 3 ekadhurāyukte tri° . ekadhuraṃ vahati kha . ekadhurīṇa ekadhuravāhake tri° .

ekadhurāvaha tri° ekadhurāṃ vahatīti vaha--ac 6 ta° . ekabhāravāhake gavādau .

ekanakṣatra na° ekaṃ nakṣatraṃ yatra . ekatārātmake nakṣatrabhede ārdrā citrā svātiśca ekatārātmakaṃ nakṣatraṃ tacca aśle lāśabde 497 pṛ° darśitam . śata° brā° bhāṣye tu puṣyasyekatārātmakatvamuktaṃ tadanusāreṇa saralāyāmasmābhistathoktaṃ kintu tanmūlaṃ jyotiṣavacanaṃ mṛgyam . vastuto'tra ekaśabdasyāyugmaparatvaṃ puṣyasya ca tritārātmakatvena ttayātvābhiprāyeṇa puṣyasyetyuktiḥ ayugmaṃ hi pitṝṇāmekanakṣatre ekanakṣatra hi pitṝṇāmamāvāsyāyām amāvāsyā vā ekanakṣatrameko hi yadvetāṃ rātriṃ sarvāṇi bhūtāni saṃvasanti teno taṃ kāmamāpnoti yā sarveṣu nakṣatreṣu śata° brā° 10, 13, 8, 1, 3 . ekanakṣatre kātyā° 21, 3, 3 . ekaṃ nakṣatraṃ hi pitṝṇāmiti ekanakṣatraṃ ca yatraikā tārā citrā svāti revatyādi yathā karkaḥ . atra revatyā dvātriṃśattāra tmakatvam aśleṣāśabde uktam atastasyā ekatvābhāvāt revatyādiśabdena bahu° aśvinīti bodhyam tasyāśca tritāratvenāyugmaparatvam . amāvāsyā vā ekanakṣatramityukteḥ 2 amāvāsyāyāñca . tatra ca ravicandrayorekanakṣatrasthitatvāt ekanakṣatratulyaphaladātṛtvādvā tathātvam karma° . 3 ekasmin nakṣatre

ekanaṭa pu° ekī mukhyo naṭaḥ . nāṭyapravartake mukhyanaṭe trikā0

ekapakṣa pu° ekaḥ pakṣo yasya . 1 sahāye karma° . ekatra 2 pakṣe pu0

ekapatnī strī ekaḥ samānaḥ ananyovā patiryasyāḥ nāntādeśaḥ nāntatvāt ṅīp 1 sapatnyām sarvāsāmekapatnīnāmekā cet putriṇī bhavet . sarvāstāstena putreṇa prāha putravatīrmanuḥ manuḥ 2 pativratāyāñca . yo dharma ekapatnīnāṃ kāṅkṣantī tamanuttamam manuḥ tāñcāvaśyaṃ divasagaṇanātatparāmekapatnīm megha° . kāmekamatnīṃ vrataduḥkhaśīlām kumā° . ekaḥpatirīśo yasya vā kap . ekapatika ekasvāmike tri° striyāṃ ṭāp . patyurnoyajñasambandha ityadhikārāt bhartrarthakasyaiva nādeśaṅīpau netarasya .

ekapatrikā strī ekaṃ gandhayuktatayā śreṣṭhaṃ patraṃ yasyāḥ kap ṭāpi ata ittvam . gandhapatrāvṛkṣe rājani° .

ekapada na° eka padaṃ padīccāraṇayogyakālo yatra . ekapadoccāraṇayogyakāle 1 tatkāle . karma° . ekasmin 2 sthāne 3 suptiṅantarūpe pade ca nihantyaronekapade ya udāttaḥ svarāniva māghaḥ . anudāttaṃ padamekavarjam pā° ekapade anyasvarasya udāttena nighātavidhānāttena sādṛśya mihoktamiti bodhyam kvathamekapade nirāgasam raghuḥ . ekaṃ padaṃ caraṇo yasya . 4 ekavaraṇamanuṣye 5 tadyukte deśabhede pu° sa ca deśa vṛhatsaṃ° kūrmavibhāge prācyāmuktaḥ . atha pūrvasyāmañjana ityādyupakramya ekapadatāmaliptikakośalakāvardhamānaśceti ekaṃ padaṃ koṣṭhaṃ pūjāsthāna yasya . vāstumaṇḍale ekakoṣṭhapūṃjye 6 devabhede pu° bhṛguścaikapadojñeyaḥ vāstu° ta° devīpu° . ekaṃ padaṃ koṣṭharūpaṃ sthānam . karma° . vāstumaṇḍalasthe 7 ekakoṣṭhātmakasthāne na° indraścendrātmajaścobhāvekaikapada saṃsthitā tatraiva . tatkoṣṭhalikhanādiprakārovāstuśabde vakṣyate . ekaṃ padaṃ caraṇo'sya . 8 mṛgabhede puṃstrī . striyāṃ jātitvāt ṅīṣ . karṇaurṇekapadāśvāsyairnijuṣṭaṃ vṛkalālibhiḥ bhāga° 4, 6, 15 . ekaṃ suvantaṃ padaṃ vācakaṃ yasya . 9 ekapadavācye tri° kiṃ svidekapadaṃ dharmyaṃ kiṃ svidekapadaṃ yaśaḥ . kiṃsvedekapadaṃ svargyaṃ kiṃ svidekapadaṃ sukham . yakṣapraśne dākṣyamekapadaṃ dharmyaṃ dānamekapadaṃ yaśaḥ . satyamekapadaṃ svargyaṃ śīlamekapadaṃ sukham bhā° va° 312 a° . yudhiṣṭhireṇaikapadabodhyadākṣyādyuttare uktam ekaṃ pada padavinyāsaviśeṣo yatra . 10 ratibandhabhede pu° pādamekaṃ hṛdi sthāpya dvitīyaṃ skandhasaṃsthitam . stanau dhṛtvā ramet kāmī bandhastvekapadaḥ smṛtaḥ ratnamālokteḥ .

ekapadi avya° ekaḥ pādaḥ sādhanaṃ yasmin praharaṇe . dvidaṇḍyādi° icsamā° matvāt padbhāvaśca . pādasādhane praharaṇe .

ekapadī strī ekaṃ gantuḥ samānaṃ padaṃ taccihnamatra gau° ṅīṣ . pathi amaraḥ . tatra hi gantuḥ padasamānacihnaṃ dṛśyate iti tasya tathātvam . ekaḥ pādo yasyāḥ saṃkhyāpūrvakatvāt pādbhāvaḥ kumbhapadyā° ṅīṣ padbhāvaśca . 2 ekacaraṇayuktāyāṃ striyām 3 ekavṛttacaturthāṃśayuktāyāmṛci ca gāyatryasyekapadī dvipadī tripadī śrutiḥ . ekapadīṃ dvipadīṃ tripadīṃ catuṣpapadīmaṣṭāpadīm yaju° 8, 31 .

ekapari avya° ekena viparītaṃ vṛttam akṣaśalakāsaṃkhyāḥ pariṇā pā° avyayī° . ekena viparītatayā patanena parājaye dyūte vyavahārecāyaṃ prayogaḥ . yasya yathā pātane jayobhavati tasya ekasyānyathākṣādeḥ pātane evaṃ prayojanaḥ evaṃ vyavahāre'pi .

ekaparṇā strī ekaṃ parṇaṃ tapaḥsādhanatayā āhāro yasyāḥ . śaila rājasya menāyādutpannadṛhitṛtrayamadhye 1 duhitṛmede . tisraḥ katyāstu menāyāṃ janayāmāsa śailarāṭ . aparṇāmekaparṇāñca tṛtīyāmekapāṭalām ityupakramya . āhāramekaparṇena ekaparṇā samācarat hari° 18 a° . svārthe kan bahu° kap vā ata ittvam aparṇikāpyatra . apyaparṇā nirāhārā ekāśā ekaparṇikā devīpu° 45 a° . asya pūrvoktavākyenaikavākyatayā himavatka yābhedaparatvam na tu durgāpara tvamiti bodhyam . ekamātraṃ parṇamasya . ekapatrāvaśeṣevṛkṣādau tri0

ekaparvataka pu° parvatabhede kurubhyaḥ prasthitāste tu (kṛṣṇabhīmārjunāḥ) madhyena kurujāṅgalam . ramyaṃ padmasarogatvā kālakūṭamatītya ca . gaṇḍakīñca mahāśoṇaṃ sadānīrāṃ tathaiva ca . ekaparvatake sadyaḥ krameṇetyāvrajanta te . uttīrya sarayūṃ ramyāṃ dṛṣṭvā pūrvāñca kośalām bhā° sa 219 a° .

ekapalāśa pu° ekaḥpalāśo yasya . ekapatramātravṛkṣe tatra bhavaḥ tasyedaṃ vā gahā° cha . ekapalāśīya tatrabhave tadīye ca tri0

ekapāṭalā strī ekaṃ pāṭalaṃ puṣpaṃ tapraḥsādhanatayā āhāro yasyāḥ . himavatomenāyāmutpannaduhitṛtrayamadhve duhitṛbhede ekaparṇāśabde mūlaṃ dṛśyaṃ tatraivaitannāmaniruktiryathā . pāṭhalāpuṣapamekañca ādadhāvekapāṭalā .

ekapātin tri° ekaḥ san patati pata--ṇini sahasupeti sa° . ekākitayā 1 patanaśīle atirātrayāgasaṃsthe 2 aharviśeṣe na° ekapātīni tvahānānyatirātrāḥ āśva° śrau° 12, 6, 32 . caturviṃśābhijidviṣuvanmahāvratādīni ekapātīnyahāni tāni atirātrasaṃsthāni bhavanti nārā° . 3 ṛgbhede strī ṅīp . dhāyyāścātraikapātiniḥ āśva° śrau° 5, 19, 11 . agnirhotā gṛhapatiḥ sa rājeti pratipadekapātinī pacchaḥ 6, 5, 6 .

ekapād tri° ekaḥ pādo'sya antyalopaḥ samā° . 1 viṣṇau caturātmā caturbhāvaścaturvedavidekapāt viṣṇusaṃ° . ekaḥ pādo'syetyekapāt pādo'sya viśvābhūtānīti śruteḥ viṣṭabhyāhamidaṃ kṛtsnakekāṃśena sthito jagat gītokteśca bhā° . parameśvarābhinnatvena ekapādayuktatvena vā 2 śive ca . sa ca rudrabhedaḥ . ajaikapādahirbudhnovirūpākṣaśca revataḥ . haraśca bahurūpaśca tryambakaśca sureśvaraḥ . rudrāekādaśa proktā jayantaścāparājitaḥ viṣṇudha° anyanāmāno'pi rudrāḥ santi tulādānādautveta eva pūjyāḥ . ajetināmāntaraṃ tena ekādaśasaṃ khyāpūrtiḥ ataeva viṣṇudha° ajanāmā mahārudraḥ ityādinā taddhyānamuktam ekapādabhidho vipra! kṣveḍādaḥ syādvahan śaram . cakraṃ ḍamarukaṃ śūlaṃ mudgaraṃ tadadhovaram . akṣaṃ sūtraṃ mekhalāvān khaṭvāṅgavāṃśca mastake . dhanurghaṇṭāṃ kapālañca kaumudīṃ tarjanīghaṭam . paraśuṃ cakramādhatte kramādvāmāṣṭake kare . anekabhogasampattiṃ kurute yajvanaḥ sadā iti tatraiva ekapadodhyānāntaramuktam . 3 ekapādayukte tri° striyāṃ ṅīṣi padbhāvaḥ ekapadīti bhedaḥ ekapadīśabde udā° .

ekapāda pu° karma° . ekamātracaraṇe vyuttiṣṭhadakapādena paramaṃ yogamāsthitaḥ bhā° anu 083 a° . uttiṣṭhadekapādena dadṛśe vibudharṣabhān bhāga° 4, 1, 19, ekaḥpādo'sya samāsāntavidheranityatvāt nāntyalopaḥ . ekapādayukte 2 parameśvare . pādo'sya viśvābhūtānītyukteḥ tasya sarvabhūtarūpaikapādatvāt tathātvam tatra śiśriye'ja ekaprādaḥ atha° 13, 1, 6, 3, ekacaraṇayuktamātre tri° striyāṃ svāṅgatvāt ṅīṣ ṭāp vā . dvyakṣīṃ tryakṣīṃ viśālākṣīṃ dīrghajihvāmajihvikām . tristanīmekapādāñca trijaṭāmekalocanām bhā° va° 279 a° ekapādāṃśca puruṣān keralān vanavāsinaḥ bhā° sa° 30 a° sahadevadakṣiṇadigvijaye ekapādāṃśca tatrāhamapaśyaṃ dvāri vāritān 50 a° . 4 asurabhede ekapādamahodarau bhā° ā° asuragaṇanāyām . ekapādo'valambanatvenāstyasya ac . 5 ekapādamātrālambake . parvatārohaṇaṃ kṛtvā ekapādo vibhāvasum . nirīkṣeta nirāhāra ūrdhva bāhuḥ kṛtāñjaliḥ bhā° ā° 125 a0

ekapādikā strī ekaḥ pādo'valambanatvenāstyasyāḥ ṭhan . ekapādāvalambanena khagānāṃ sthitibhede athāvalambya kṣaṇamekapādikām tadā nidadrāvupapalvalaṃ khagaḥ naiṣa° .

ekapiṅga pu° ekaṃ piṅgaṃ netramasya . kuvere . tasya krūradṛṣṭyā pārvatīdarśane vāmanetrasya sphuṭane śivavākyena prasannāyāstasyā vareṇa piṅgalaṃ vāmanetraṃ jātamiti tasya tathātvam tatkathā kāśī° yathā
     prasārya nayane pūrbamumāmeva vyalokayat . śambhoḥ samīpe kā yoṣideṣā sarvāṅgasundarī . anayā kiṃ tapastaptaṃ? mamāpi tapaṣo'dhikam . aho rūpamaho prema saubhāgya śrīraho bhṛśam . krūradṛgvīkṣate yāvat punaḥ punaridaṃ vadan . tāvat prasphoṭitaṃ netraṃ vāmaṃ vāmavilokanāt . atha devyabravīddevaṃ kimasau duṣṭatāpasaḥ . asakṛdvīkṣya māṃ vakti nyakkurvanme tapaḥprabhām . asakṛddakṣiṇenākṣṇā punarmāmeṣa paśyati . asūyamāno me rūpaṃ premasaubhāgyasampadaḥ . iti devīgiraṃ śrutvā prahasya prāha tāṃ prabhuḥ . ume! tvadīyaputro'yaṃ na ca krūreṇa cakṣuṣā . saṃpaśyate tapolakṣmyāṃ tava kintvadhivarṇayan . iti devīṃ samābhāṣyatamīśaḥ punarabravīt . varaṃ dadāmi te vatsa! tapasā'nena toṣitaḥ . nidhīnāmadhināthastvaṃ guhyakānāṃ bhaveśvaraḥ . yakṣāṇāṃ kinnarāṇāñca rājā rājñāñca suvrata! . patiḥpuṇyajanānāñca sarveṣāṃ dhanadobhava . mayā sakhyañca te nityaṃ vatsyāmi ca tavāntike . alakāṃ nikaṣā mitra! tava prītiṃ vivardhayan . āgaccha pādayorasyāḥ pata te jananī tviyam . iti dattvā varān devaḥ punarāha śivaḥ śivām . prasādaṃ kuru deveśi! tapasvinyaṅgaje tava . devyuvāca . vatsa! te nirmalā bhaktirbhave bhavatu sarvadā . bhavaikapiṅgonetreṇa vāmena sphuṭitena ca . devadattāstu ye tubhyaṃ varāssantu tathaiva te . kuvero bhava nāmnā tvaṃ mama rūperṣyayā suta! ekapiṅgalo'pyatra . ekapiṅgalavarṇanetrayuktatvāttasya tathātvam .

ekapiṇḍa tri° ekaḥsamānaḥ piṇḍaḥ dehaḥ śrāddhadeyapiṇḍo vā yasya . 1 sapiṇḍe tasya ekadehārabdhadehakatvāt dātṛtvabhoktṛtvānyatarasambandhenaikapiṇḍavattvādvā tathātvam . trayāṇāmudakaṃ kāryaṃ triṣu piṇḍaḥ pravartate . caturthaḥ saṃpradātaiṣāṃ pañcamonopapadyate iti manūkteḥ . lepabhājaścaturthādyāḥ pitrādyāḥ piṇḍabhāginaḥ ityukte jīvati yatpiṇḍadātā sa mṛtaḥ san tatpiṇḍabhoktotyukteśca saptānāmeva sapiṇḍatvamiti dāyabhāgānusāriṇaḥ .

ekapuruṣa pu° ekaḥ śreṣṭhaḥ puruṣaḥ . 1 puruṣottame parameśvare tasya śreṣṭhatvamuktaṃ gītāyām yasmāt kṣaramatīto'hamakṣarādapi cottamaḥ . ato'smi loke vede ca prathitaḥ puruṣottamaḥ tasya ca puruṣatvamantaryāmitayā sarvadehe puri vāsāt . dvā suparṇā sayujā sakhāyā samānavṛkṣaṃ vṛkṣaṃpariṣaṣvajāte . tayoranyaḥ pippalaṃ svādvatti anyoanaśnannabhicākaśīti śrutau vṛkṣarūpadehe vāsokteśca puruṣatvam . 2 pradhānapuruṣe ca . ekaḥ puruṣo yasmin . 3 ekapuruṣāndhite tri° . tathaikapuruṣaṃ rāṣṭraṃ vilambādṛṣṭanirgamam bhāga° 6, 5, 7, ekaḥ puruṣobhoktā yatra . 4 ekapuruṣabhoktṛke bhogabhede tatrāyaṃ bhedaḥ prapitāmahādīnāṃ trayāṇāṃ jīvitve ekapuruṣa eva bhogaḥ yathāha dā° ta° vyāsaḥ pitā pitāmaho yasya jīvecca prapitāmahaḥ . trayāṇāṃ jīvatāṃ bhogovijñeyohyekapuruṣaḥ . yugasadbhoge ṣaṣṭivarṣe'pi na trepuruṣikaḥ prapitāmahasya tatra svātantryāt tasyaiva bhogastena tatraikapuruṣo bhogaḥ dāya° ta° raghu0

ekapuṣkala(ra) pu° ekaṃ puṣkaraṃ mukhaṃ yasya rasya vā laḥ . kāhale vādyabhede . atha prayāte dāśārhe prāvādyantaikapuṣka(rā)lāḥ bhā° u° 93 a° ekapuṣkarāḥ kāhalāḥ nīlakaṇṭhaḥ

ekapuṣpā strī ekaṃ puṣpaṃ yasyāḥ . vṛkṣabhede yasyaikamātraṃ puṣpaṃ jāyate tasmin jātitve'pi ajā° ṭāp .

ekaprastha pu° karma° . 1 ekanmin prasthe dhānyamānabhede mālādi° ādyudātto'yam . ekaḥ prastho'sya . 2 ekaprasthayukte parvate pu0

ekaphalā(lī) strī ekaṃ phalamasyāḥ mugdhabodhamate ṭāp . pā° mate ṅīṣ . ekamātraphalake auṣadhibhede

ekabhakta na° ekaṃ bhaktaṃ bhojanaṃ yatra . smṛtyukte vratabhede tatsvarūpakālādinirūpaṇaṃ kālamādhavīye yathā athaibhaktanirṇayaḥ . brahmapurāṇe vaiśvānaravrate paṭhyate pratipadyekabhaktāśī samāpte kapilāpradaḥ iti . tatrādāvekabhaktavrataṃ trividhama svatantramanyāṅgamupavāsapratinidhirūpaṃ ceti . teṣvidānīmudāhṛtaṃ svatantram . tatredaṃ cintyate . kimupavāsavat tithirasmin grahītavyā? uta prakārāntareṇeti? . upavāsavaditi tāvat prāptam daivaṃ pitryaṃ tathā kāryam iti vacanena upavāsaikabhaktādikṛtsnadaivasya vivakṣitatvāt . na ca karmakālavyāptyā tannirṇayaiti śaṅkanīyam . tatkālasya vyāptyanirṇītatvāt . kiñca tannirṇaye karmakālavyāptivacanasya pitrāviṣayatvenīpapatteḥ . tasmādupavāsavattannirṇaya iti prāpte brūmaḥ . karmakālavyāptirevātra nirṇayahetuḥ . karmakālastatkarmasvarūpaṃ cetyubhayaṃ skandapurāṇe darśitam . dinārdhasamave'tīte bhujyate niyamena yat . ekabhaktamiti prokta matastat syaddivaiva hīti . devalī'pi dinārdhasamaye'tīte bhujyate niyamena yat . ekabhaktaṃ tu tat proktaṃ nyūnaṃ grāsatrayeṇa tviti . atra ca dinārdha syopari sārdhamuhūrtaparimitīmukhyaḥ kālaḥ pañcadhā vibhāge madhyāhnasyāparabhāga ekabhaktasya kālaḥ dinārdhe'tīte sati samanantaratvāt . astamayāt prācīnī'vaśiṣṭogauṇaḥ kālaḥ divetyabhya nujñānāt evaṃsthite sati mukhyakālavyāpinī tithirgrahītavyā ataeva padmapurāṇam . madhyāhnavyāpinī grāhyā ekabhakte sadā tithiriti . baudhāyano'pi udaye tūpavāsasya naktasyāstamaye tithiḥ . madhyāhnavyāpinī grāhyā ekabhaktavrate tithiriti nacātropavāsanyāyo yuktaḥ tatra pūrvavidvāyāmeva viśeṣaśāstraparyavasānāt . dvividhaṃ hi viśeṣaśāstraṃ tithiprayuktamekaṃ karnaprayuktamaparam . tatra paurvāhlikāstu tithayodaiva ityanena karmaviṣayeṇa sāmānyaśāstreṇottaravidvāyāṃ prāptāyām upoṣyāḥ parasaṃyuktāḥ parāḥ pūrbeṇa saṃyutāḥ ityanena karmaviṣayeṇa viśeṣaśāstreṇa pūrvavihitatithiviṣaye api sāmānyaviśeṣaśāstre udāsyete pūrvāhṇikāstu tithaya iti tithimātramupajīvya pravṛttatvāt sāmānyaśāstram pratipat sammusvī kāryeti tithiviśeṣamupajīvya pravṛttatvādviśeṣaśāstram . tathā sati dvividhenāpi viśeṣaśāstreṇa pūrvaviddhāyāmevopavāsaḥ susthitaḥ . atra tumadhyāhnavyāpinītyetatkarmaviṣayaṃ viśeṣaśāstram . atastadanusāreṇa nirṇayo yujyate! nanu pratipatsammukhī kāryetyanena tithiviṣayeṇa viśeṣaśāstreṇa kuto na nirṇaya iti cet upavāsaviṣayatvenāpi tasyopapatteriti brūmaḥ . nanu madhyāhnavyāptivacanamapi tithyantaraikabhaktaviṣayatvenopapādayituṃ śakyam ataḥ karmaviśeṣaśāstratithiviśeṣaśāstrayoḥ samānabalatvamiti cet astu nāma kiṃ naśchinnaṃ madhyāhnavyāpitvasaṃsukhatvayoḥ pūrvavidvāyāmāpādayituṃ śakyatvena virodhābhāvāt . yadā tūttaravidvāyāmeva madhyāhnavyāpitva tadā virodha iti cet . vāḍham . tathā pi tithiviṣayaviśeṣaśāstrāt karmaviṣayaviśeṣaśāstraṃ prabalaṃ madhyāhnatitherguṇatvāt karmaṇaśca pradhānatvāt . tasmādevaṃvidhairviṣayaiḥ karmakālavyāptyaiva nirṇetavyam . atra nirṇetavyoviṣayobhidyate . pūrvedyureva madhyāhnavyāpitvam paredyareva tadvyāpitvam . ubhayatra tadvyāpitvam ubhayatra tadavyāpitvam ubhayatra sāmyena tadekadeśavyāpitvam . ubhayatra vaiṣamyeṇa tadekadeśavyāpitvaṃ ceti . tatra prathamadvitīyayormadhyāhnavyāpitvasya nirṇāyakatvam . tṛtīye pūrvavidvā grāhyā mukhyakālavyāptyoḥ samatve'pi gauṇakālavyāpneradhikatvāt . anenaiva nyāyenobhayatra mukhyakālavyāptyabhāve'pi gauṇakālavyāptilābhātpūrvavidvaiva . pañcame'pyayameva nyāyo yojyaḥ . ṣaṣṭhe tu yadā pūrvedyurmadhyāhnaikadeśamadhikaṃ vyāpnoti tadādhikagauṇakālavyāpteśca pūrvedyurgrāhyā . yadā paredyurmadhyāhnaikadeśamadhikaṃ vyāpnoti tadā gauṇakālavyāptyabhāve'pi mukhyakālavyāptyādhikyānusāreṇa paredyurgrāhyā! nanvastvevaṃ svatantraikabhakte nirṇayaḥ anyāṅge tu katham? . tatra kānupapattiḥ? iti cet . pūjābrateṣu sarvatra madhyāhnavyāpinī tithi . madhyāhne pūjayennṛpetyādi śāstrairaṅginaḥ pūjādermadhyāhne vihitatvenāṅgasyaikabhaktasyāparāhṇādau mukhyakālāsambhavaḥ . mā bhūdīdṛśaviṣaye mukhyaḥkālaḥ . pradhānānusāreṇa guṇasya netavyatvāt . yadā svatantraikamakte'pi kenacinnimittena mukhyakālāsambhaye gauṇakālo'bhyanujñāyate tadā kimu vaktavyam anyāṅge . yattūpavāsapratinidhi rūpamekabhaktaṃ tadupavāsatithau kāryaṃ tasya gauṇe'bhyanujñāta tvāt . ataeva sumantuḥ tithau yatropavāsaḥ syādeka makte'pi sā tatheti naca tādṛśameva nāstīti śaṅkanīyam . upavāsabrataṃ prakramya rogādinā tadaśaktau gurvanujñayātasyaikabhaktasya sambhāvitatvāt . aṣṭau tānyavrataghnāni āpomūlaṃ phalampayaḥ! havirbrāhmaṇakāmyā ca gurorvavanamauṣadhamiti śāstrāt . ekabhaktaṃ na naktena tathaivāyācitena ca yā° ekasmin nānyasmin bhaktaḥ . 2 nitāntabhakte 3 anyasminnabhakte ca tri° prauṣyāma caikabhaktāsu manuḥ . ekabhaktāsu anyānāsaktāsvāruddhāsu .

ekabhakti strī ekā ananyaviṣayā bhaktiḥ . 1 nitāntabhaktau 2 ananyabhaktau ekasmin ananyasmin bhaktirasya . 2 nitāntabhakte tri° ekabhaktirviśiṣyate gītā .

ekabhaṅgīnaya pu° ekā bhaṅgī rītistastra tāmadhikṛtya nayaḥ . ekarūpāṇāṃ bahūnāṃ madhye ekasya yathā pravṛttiranyasyāpi tathā pravṛttirityevaṃ jñāpake nyāyabhede sarveṣāmekarūpāṇāmekasyāpi yaducyate . sarveṣāmeva tatkuryādekarūpāhi te smṛtāḥ ityuktestathātvam .

ekabhāryā strī ekasyaiva bhāryā . 1 ananyapatikāyāṃ sādhvyāṃ striyāṃ tāmekabhāryāṃ parivādabhīroḥ raghuḥ . ekabhāryām sadhvīm malli° . ekā bhāryā yasya . 2 anyastrī rahite pu° . ekena bhāryaḥ . 3 ekabhartavye tri° .

ekabhāva pu° eko bhāvaḥ . ananyaviṣaye 1 rāge 2 ekasvabhāve 3 ekāśaye strīṇāśatroḥ kumitrasya paṇyastrīṇāṃ viśeṣataḥ . yo bhavadekabhāvena na sa jīvati mānavaḥ iti pañcata° . ekasya bhāvaḥ 6 ta° . 4 abhinnatve abhede svatejasā satvaguṇaprabāhamātmaikabhāvena bhajadhvamaddhā bhāga° 4, 31, 16, ekobhāvoyasya . 5 tulyabhāvake tri° yā vai yūyaṃ sohamadyaikabhāvaḥ bhā° anu° 76 a° .

ekabhūta tri° aneka eko bhūtaḥ cvyarthe śreṇyā° ta° sa° . 1 ekībhūte . ekasmin bhūtaḥ . 2 ekāsakte ca niyatenekabhūtena manasā varadarṣabham bhā° śā° 43 a° .

ekabhūma pu° ekā bhūmiryatra a samā° mugdha° . ekabhūmirastyasya arśa° ac pā° . (ekatalā) prāsādabhede evaṃ dvibhūmādayo'pi (dotālā) (tetalā) ityādi prāsādabhede .

ekamati strī ekā matiḥ . ekasyāṃ matau tathā manurvobhaga vān pitāmahoyamekamatyā purudakṣiṇairmakhaiḥ 4, 1, 24, e kā matiryasya . 2 ekaviṣayamatiyukte tairekamatibhirbhūtva yaccoktaṃ śāstramuttamam bhā° śā° 337 a° . matereka tvañca ekarūpaviṣayāvalambanaṃ virītaviṣayānavalambanañca tasya bhāvaḥ ṣyañ . aikamatya ekaviṣayajñāne visaṃvādi jñānābhāve ca kvaikamatyaṃ mahādhiyām purā° .

ekamukha na° ekaṃ mukhaṃ pradhānaṃ yatra . 1 ekapradhāne dyūtādau dyūtamekamukhaṃ kārya taskarajñānakāraṇāt yā° . ekaṃ mukhaṃ dvāraṃ yatra . 2 ekadvāre maṇḍapabhede . maṇḍapaṃ kāravettatra prāṅamukhaṃ vāpyudaṅmukham purā° annācalādau ekamukhamaṇḍapaṃ vihitam anyatra tu caturmukhamiti bhedaḥ . ekaṃ mukhamivonnatākāraviśeṣo'sya . ekavaktrākāronnatāṃśacihnayukte 3 rudrākṣaphalabhede . tatphalasya ekādicardaśamukhatā śāstre uktā . tanmukhantu rudrākṣasyonnataṃ proktaṃ mukhaṃ pucchantu nimnagam tantrasā° svacchandamaheśvare uktam . rudrākṣaśabde vivṛtiḥ . ekavaktrādayo'pyatra .

ekamūlā strī ekaṃ mūlamastyasya ac . ekaṃ mūlamasyāḥ bahu° tu jātau ṅīṣ syāt . (śālapāna) 1 śālaparṇyām atasyāñca vaidyakam . 2 ekamūlayukte tri° .

ekayaṣṭikā strī ekā yaṣṭirivāvalī yasyāḥ ba° kap . (ekanara) ekāvalīhārabhede .

ekayoni tri° ekā samā yonirjātirasyaṃ . 1 samānajātau etadvidhānaṃ vijñeyaṃ vibhāgamekayoniṣu manuḥ samānajātiṣu kullū° karma° . 2 ekasminnutpattisthāne strī ekā yonirutpattisthānaṃ yasya . 3 samānotpattisthānake tri° .

ekaraja pu° ekaṃ śreṣṭhatayā rajyate keśo'nena ranja--ghañarthe karaṇe ka . bhṛṅgarāje jaṭā° . sa ca keśarañjanadravyam .

ekarama tri° eko'nanyaviṣayakorasaḥ rāgaḥ abhiprāyaḥ eko'bhinnaḥ khabhāvo vā'sya . 1 ekarāge 2 ekābhiprāye 3 abhinnasvamāve ca asthūlamanaṇvahrasvamaderghamamanantamanaparamabāhyaṃ prajñānaghanamekarasam iti śrutiḥ cidekarasavastuni vedā° . ekorasoyatra . 4 ekarāgaviṣaye tri° tapasyeka rase ratam rāmā° . ekorasovarṇyatvena yatra . prādhānyena ekarasayukte 5 nāṭake na° . ekaeva bhavedaṅgī śṛṅgāro vīraeva vā . aṅgānyanyerasāstatra iti sā° da° ukteḥ nāṭakasya prādhānyena śṛṅgāravīrarasānyataravattvena varṇanīyatvāttathātvam .

ekarāj pu° eko rājate kvip . 1 sārvabhaume hiraṇyakaśipūrājannajeyamajarāmaram . ātmānamapratidvandvamekarājaṃ vyadhitsata bhāga° 7, 3, 1, tasmin mahendrabhavane mahābalo mahāsuronirjitalokaekarāṭ bhāga° 74, 11, yāvadīśo mahānurvyāmābhimanyava ekarāṭ bhāga° 1, 18, 6, ekaeva rājate rāja--kvip . 2 parameśvare tasyaiva bhāsā sarvasya bhāsanāt tasya tathātvam . tathā hi tameva bhrāntamanubhāti sarvaṃ tasya bhāsā sarvamidaṃ vibhāti śrutyā yadādityagataṃ tejo jagadbhāsayate'khilam . yaccandramasi yaccāgnau tattejā viddhi māmakam gītokteḥ asti bhāti priyaṃ rūpaṃ nāma cetyaṃśapañcakam . ādyaṃ trikaṃ brahmarūpaṃ māyārūpaṃ tato dvayam ityukteśca tasya sarveṣāṃ bhānaprayojakatvāt eṣa svayaṃjyotiriti śrutestasya svayaṃprakāśamānatvāt svaprakāśe anyānapekṣaṇācca tathātvam . sa vā eṣa draṣṭā nāpaśyaddṛśyamekarāṭ bhāga° 3, 5, 20,

ekarāja pu° eko rājā ṭacsā° . ekasmin śreṣṭhe ca rājani

ekarātra na° ekā rātriḥ--ni° ac saṃkhyāpūrvakatayā rātrāntatve'pi na puṃstvam . ekāhorātre . ekarātraṃ tu nivasannatithirbrāhmaṇaḥ smṛtaḥ yat karotyekarātreṇa vṛṣalīsevanāt dvijaḥ . ekarātropavāsaśca kṛcchraṃ sāntapanaṃ smṛtaḥ manuḥ . rātripadamahīrātraparam . kalalaṃ tvekarātreṇa bhāga° 3, 31, 2 . ekarātrabhojane paryāptam ṭhan . ekarātrika ekadinabhojananirvāhaparyāpte tri° ādadītāmamevāsmādavṛttāvekarātrikam manuḥ .

ekarāśi pu° karma° . 1 ekasmin meṣādau rāśau . ekarāśigatau syātāmekarkṣaviṣaye yadā jyo° . 2 ekasmin dhānyādeḥ stūpe ca . ekarāśiṃ pañcadhā kurute si° kau° .

ekarikthin tri° ekasya pituḥ rikthamastyasya ini . ekapitryāṃśahare . yadyekariththinau syātāmaurasakṣetrajau sutau manuḥ . ekaṃ samānaṃ ṛkthamastyasya ini . 2 avibhakte 3 saṃsṛṣṭe ca . striyāṃ ṅīp .

ekarūpa tri° ekaṃ samānaṃ rūpamasya . 1 tulyarūpe sarveṣāmekarūpāṇāmekasyāpi yaducyate . sarveṣāmeva tat kuryādevarūpāhi te smṛtāḥ smṛtiḥ . karmadhā° . 2 ekasmin rūpe . puruṣārthaṃ prati vimocayatyekarūpeṇa sāṃ° kā° . ekarūpasya bhāvaḥ ṣyañ . aikarūpya tulyarūpe na° . tvaekarūpatva na° tal, ekarūpatā strī tatrārthe .

ekarūpya tri° ekasmāt ekasyā vā āgataḥrūpyap . 1 ekata āgate . karma° . 2 kevalarajate na° bahu° . 3 tadvati tri° .

ekarca puṃna° ekā ṛk a samā° ardharcādi . 1 ekasyāmṛci ekā ṛk yatra . 2 ekarcayukte sūkte na° . caturuttarāṇyekarcāni śata° brā° 10, 1, 2, 9, 3 ekarcastutye devabhede trṛ cebhyaḥ svāhā ekarcebhyaḥ svāhā atha° 19, 23, 20,

ekala tri° iṇa--viṭ ergatā kalā yasya . 1 anavayave ekatravalāyate gṛhyate jñāyate lā--ghañarthe ka saha supeti sa° . 2 asahāye ekake atha ūrdhva udetya naivedetā nāstametaikala eva madhye sthātā chā° u° ekalo'dvitīyonavayavo vā bhā° jāyeta caikalaḥ prāṇīpraṇīyeta tathaikalaḥ . ekalaḥ sukṛtaṃ bhuṅkte'śnīyādṛṣkatamekalaḥ kāśī° ekamekatvaṃ lāti lā ka . ekatvāśraye tasmin vāva kila sa ekalaḥ pulahāśramopavane bhāga° 5, 7, 12 .

ekalavya pu° niṣādarājasya hiraṇyadhanuṣaḥ putre tatkathā bhārate ā° 134 a° . tato niṣādarājasya hiraṇyadhanuṣaḥ sutaḥ . ekalavyo mahārāja . droṇamabhyājagāma ha . na sa taṃ pratijagrāha naiṣādiriti cintayan . śiṣyaṃ dhanuṣi dharmajñasteṣāmevānvavekṣayā . sa tu droṇasya śirasā pādau gṛhya parantapa! . araṇyamanusaṃprāpya kṛtvā droṇaṃ mahīmayam . tasminnācāryavṛttiñca paramāmāsthitastadā . iṣvastre yogamātasthe paraṃ niyamamāsthitaḥ . parayā śraddhayopeto yogena parameṇa ca . vimokṣādānasandhāne laghutvaṃ paramāpa saḥ . atha droṇābhyanujñātāḥ kadācit kurupāṇḍavāḥ . rathairviniryayuḥ sarve mṛgayāmarimardana! . tatro pakaraṇaṃ gṛhya naraḥ kaścidyadṛcchayā . rājannanujagāmaikaḥ śvānamādāya pāṇḍavān . teṣāṃ viracatāṃ tatra tattat karmacikīrṣayā . śvā caran sa vane gūḍho naiṣādiṃ pratijagmi vān . sa kṛṣṇamaladigdhāṅkaṃ kṛṣṇājinajaṭādharam . naiṣādiṃ śvā samālakṣya bhaṣaṃstasthau tadantike . tadā tasyātha bhaṣataḥ śunaḥ sapta śarānmukhe . lāghavaṃ darśayannastre mumoca yugapadyathā . sa tu śvā śarapūrṇāsyaḥ pāṇḍavānājagāma ha . taṃ dṛṣṭvā pāṇḍavā vīrāḥ paraṃ vismayamāgatāḥ . lāghavaṃ śabdavedhitvaṃ dṛṣṭvā tat paramaṃ tadā . prekṣya taṃ vrīḍitāścāsan praśaśaṃsuśca sarvaśaḥ . taṃ tato'nveṣamāṇāste vane vananivāsinam . dadṛśuḥ pāṇḍavā rājannasyantamaniśaṃ śarān . na cainamabhyajānaṃste tadā vikṛtadarśanam . athainaṃ paripapracchuḥ ko bhavān kasya vetyuta . ekalavya uvāca . niṣādādhipatervīrā! hiraṇyadhanuṣaḥ sutam . droṇaśiṣyañca māṃ vitta dhanurvedakṛtaśramam . vaiśampāyana uvāca . te tamājñāya tattvena punarāgapya pāṇḍavāḥ . yathāvṛttaṃ vane sarvaṃ droṇāyācakhyuradbhutam . kaunteyastvarjuno rājannekalavyamanusma ran . raho droṇaṃ samāsādya praṇayādidaṃmabravīt . arjuna uvāca . tadāhaṃ parirabhyaikaḥ prītipūrvamidaṃ vacaḥ . bhavatokto na me śiṣyastvadviśiṣṭo bhaviṣyati . atha kasmānmadviśiṣṭo lokādapi ca vīryavān . anyo'sti bhavataḥ śiṣyo niṣādādhipateḥ sutaḥ . vaiśampāyana uvāca . muhūrtamiva taṃ droṇaścintayitvā viniścayam . savyasācinamādāya naiṣādiṃ prati jagmivān dadarśa maladigdhāṅgaṃ jaṭilaṃ cīravāsasam . ekalavyaṃ dhanuṣpāṇimasyantamaniśaṃ śarān . ekalavyastu taṃ dṛṣṭvā droṇamāyāntamantikāt . abhigamyopasaṃgṛhya jagāma śirasā mahīm . pūjayitvā tato droṇaṃ vidhivat sa niṣādajaḥ . nivedya śiṣyamātmānaṃ tasthau prāñjaliragrataḥ . tato droṇo'bravīdrājannekalavyamidaṃ vacaḥ . yadi śiṣyo'si me vīra! vetanaṃ dīyatāṃ mama . ekalavyastu tat śrutvā prīyamāṇo'bravīdidam . ekalavya uvāca . kiṃ prayacchāmi bhagavannājñāpayatu māṃ guruḥ . na hi kiñcidadeyaṃ me gurave brahmavittama! . droṇa uvāca . yadyavaśyaṃ tvayā deyamekalavya! prayaccha me . ekāṅgṛṣṭhaṃ dakṣiṇasya hastasyeti mataṃ mama . ekalavyastu tacchrutvā vaco droṇasya dāruṇam . pratijñāmātmano rakṣan satye ca niyataḥ sa dā . tathaiva hṛṣṭavadanastathaivādīnamānasaḥ . chitvā 'vicārya taṃ prādāt droṇāyāṅguṣṭhamātmanaḥ . tataḥ śarantu naiṣādiraṅgulībhirvaprakarṣata . na tathā ca sa śīdhro'bhūdyathā pūrbaṃ narādhipa! . ayañca niṣādarājasya pālita putraḥ śrutadevaputraḥ yathoktaṃ harivaṃ° 35 a° . śrutadevāt prajātastu naiṣādiryaḥ pratiśrutaḥ . ekalavyomahārāja! niṣādaiḥ parivardhitaḥ ataevāṃśāvatāre rukmī ca nṛpaśārdūla! rājā ca janamejaya! ityupakramya ekalavyaprabhṛtīn katicinnṛpānuktvā gaṇāt krodhavaśādeṣa rājapūgo'bhavat kṣitau ā° 67 adhyāye tasya rājavaṃśatvena rājapūgāntarganatoktiḥ . ekalavyamiva janmāntaragatam kāda-

ekaliṅga na° ekaṃ pañcakrośamadhye liṅgaṃ yatra . 1 siddhisādhana kṣetrabhede pañcakrośāntare yatra na liṅgāntaramīkṣyate . tadeka liṅgamākhyātaṃ tatra siddhiranuttamā āgamaḥ . ekaṃ liṅgaṃ puṃstvādi yasya . 2 niyataikaliṅge śabde pu° . ekaṃ liṅgamindriyaṃ cakṣuryasya . 3 kuvere śabdaratnā° .

ekalū pu° ekaṃ lunāti lū° kvip 6 ta° . ṛṣibhede tataḥ gotre gargā° yañ . aikalavya tadgotrāpatye puṃstrī bahutve yaño luk . ekalva ityeva striyāṃ na luk aikalavyaḥ striyaḥ

ekavaktra pu° . 1 asurabhede ekavaktro mahāvaktro dvivaktraḥ kālasannibhaḥ harivaṃ 263 a° . 2 ekamukhe rudrākṣaphale na° .

ekavacana na° ekamekatvamucyate'nena vaca--karaṇe lyuṭ 6 ta° . vyākaraṇokte ekatvasaṃkhyāvācake dvyekayordvivacanaikavacane pā° ukte svādau tiṅādau ca . ekatvabodhakāśca su am ṭā ṅe ṅasi ṅas ṅi ityevaṃ rūpāḥ tip sip mip te se i ityevaṃ rūpāśca pratyayabhedāḥ athonedekavacanena bahuvacanaṃ vyavāyāmeti śata° brā° 13, 5, 1, 18 .

ekavat avya° ekasyeva vati . 1 ekatāśrayasya sadṛśe kārye napuṃsakamapuṃsakenaikavacaccānyatavasyām pā° . śuklaḥ paṭaḥ śuklā śāṭī śuklaṃ vastram ityevaṃvākye napuṃsakamātraśeṣe vikalpena ekavat kāryavidhānāt idaṃ śuklam imāni śuklānīti vā si° kau° . 2 ekavacanavadityarthe ca . ekavanmantrānūhetaikoddiṣṭe viṣṇuḥ . ekavat ekavacanavat yathā syāttayoheta śrā° ta° raghu° . ekena tulyakrivati . 3 ekena tulyakriyāyām avya° .

ekavadbhāva pu° ekena tulyobhāvaḥ bhavanam . ekatvāśrayasvādyekavacanāntatārūpe śabdaniṣṭhe kāryabhede .

ekavarṇa tri° ekovarṇo rūpaṃ yasya . anyarūpāmiśritavarṇayukte . ekovarṇaḥ jātibhedo yatra . 2 brāhuṇādivarṇavibhāgaśūnye kaliyugāvaśeṣasthaloke . ekavarṇastadā loko bhaviṣyati yugakṣaye bhā° va° 190 a° . varṇyate'nena varṇaḥ ekaḥ varṇaḥ svarūpaṃ yasya . 3 ekasvarūpe . ya ekavarṇaṃ tamasaḥ param (upāsate) bhāga° 8, 5 18 . ekavarṇamekasvarūpaṃ jñānam ekarūpamityarthaḥ . karmadhā° . ekasmin 4 śuklādau rūpe ekasmin 5 brāhmaṇādau jātibhede ekasminnakṣararūpe 6 śabde ca . 7 śreṣṭhavarṇe 8 śreṣṭhajātau ca pu° . tamarhati ṭhak . aikavarṇika asādhāraṇe brāhmaṇavarṇamātrārhe ṛtadharmādau tri° . dvijātīnāmṛtaṃ dharmohyekaścevaikavarṇikaḥ . yajñādhyayanadānāni trayaḥsādhāraṇāḥ smṛtāḥ bhā° va° 150 a° . 9 vījagaṇitokte sajātīye tulyavarṇe dravabhede ca .

ekavarṇasamīkaraṇa na° ekavarṇau tulyarūpau samīkriyete anena karaṇe lyuṭ 6 ta° . vījagaṇitokte vījacatuṣṭayāntargatavījabhede avyaktaśabde tadgaṇitaprakāro darśitaḥ prathamamekadavarṇasamīkaraṇaṃ vījaṃ, dvitīyamanekavarṇasamīkaraṇaṃ vījam, yatraikavarṇayordvayorbahūnāṃ vā vargādigatānāṃ samīkaraṇaṃ tanmadhyamāharaṇam, yatra bhāvitasya tadbhāvitamiti vījacatuṣṭayaṃ vadantyācāryāḥ bhāskarācāryaḥ . asyodāharaṇam . ekasya rūpatriṃśatī ṣaḍaśvā aśvādaśānyasya tu tulyamūlyāḥ . ṛṇaṃ tathā rūpaśatañca tasya tau tulyavittau ca kimaśvamūlyam etaccābyaktaśabde vyākhyātam . atra tulyamūlyasyāśvarūpasyaikavidhasyaiva pṛṣṭasaṃkhyānvitasya samīkaraṇāt ekavarṇasamīkaraṇamityanugatārthasaṃjñā .

ekavarṇī strī ekamasahāyaṃ yathā tathā varṇyate śabdyate'nayā varṇa--karaṇe ac 2 ta° gaurā° ṅīṣ . karatālīrūpe vādye śabdaratnā° . karābhyāmitarakāraṇānapekṣayā tadvādyavādanāt tathātvam .

ekavarṣikā strī eko varṣo vayaḥkāloyasyāḥkap ata--ittvam . ekahāyanyāṃ strīgavyām hema° ekavarṣabhave tri° .

ekavastra tri° ekaṃ vastraṃ yasya . 1 uttarīyavastraśūnye 2 ekajātīyavastrānvite ca ekavāsaḥprabhṛtayo'pyatra . karma° . ekasmin vastre uttarīyarahitaparidhānamātravastre na° . tanmātre snānaniyedhamāha ā° ta° gautamaḥ ekavastreṇa yatsnānaṃ sūcyā viddhena caiva hi . snātastu na ca viśuddhaḥ syāt śriyā ca parihītyate ataeva snānaṃ tarpaṇaparyantaṃ kuryādekena vāsasā . iti yadi samūlaṃ tadā pretatarpaṇaparamiti . tatra ekavastrā jñātayaḥ ityādinā ekavastratvavidhānāt ekena ekajātīyena iti vācaspatimiśraḥ yena vāsasā snānaṃ kṛtaṃ jalasthasya tenaiva tarpaṇam iti kṛtyatattvārṇavaḥ . na ca snānaśāṭhyāntu dātavyāmṛdastisroviśuddhaye . jalamadhye tu yaḥ kaścit dvijātirjñānadurbalaḥ . nippīḍayati tadvastraṃ snānaṃ tasya vṛthā bhavet . iti vaśiṣṭavacane snānaśāṭyāmiti tadvastramiti ekavacananirdeśena ca snāne'pyekavastratva miti vācyam . atra viśuddhaya ityabhidhānenādhodhṛtavastrasyaiva mṛttrayeṇa prakṣālanaṃ natṛttarīyasya etadarthamekavacanam . ataeva mṛttrayeṇādharīyavastra prakṣālya ityāhnikacintāmaṇiḥ . vaśiṣṭavacanaikavākyatayā snātonāṅgāni nirmṛjyāt snānaśāṭhyā na pāṇinā iti viṣṇupurāṇīyenādharīyavastreṇaiva gātramārjanaṃ niṣidhyate . etena niṣpīḍya snānavastramiti kātyāyanavacane ekatvamavikṣitamiti nirastam . ataeva sarvatraikavacananirdeśaḥ ā° ta° raghu° . evaṃ vaidikakarmamātre ekavastratāniṣedhaḥ uttaroyaśabde darśitaḥ

ekavākya na° ekam ekārthaṃ vākyam . vākyārthākāṅkṣitākāṅkṣāpūraṇeṇa biśiṣṭaikārthabodhake 1 vākyabhede tacca dvividhaṃ padaikavākyaṃ vākyaikavākyañca tacca vedā° pa° nirūpitaṃ yathā evamarthavādvākyānāṃ praśaṃsāparāṇāṃ prāśastye lakṣaṇā, so'rodīdityādinindārthavādavākyānāṃ ninditatve lakṣaṇā arthavādagatapadānāṃ prāśastyādilakṣaṇābhyupagame ekena padena lakṣaṇayā tadupasthitisambhave padāntaravaiyarthyaṃ syāt evañca vidhyapekṣitaprāśastya rūpapadārthapratyāyakatayā arthavādapadasamudāyasya padasthānīyatayā vidhipadenaikavākyatā bhavatītyarthavādavākyānāṃ padaikavākyatā . kva tarhi vākyai kavākyatā? yatra pratyekaṃ bhinnabhinnasaṃsargapratipādakayorvākyayorākāṅkṣāvaśena mahāvākyārtha bodhakatvaṃ yathā darśapaurṇamāsābhyāṃ svargakāmoyajeta ityādivākyānāṃ samidhoyajati ityādivākyānāñca parasparāṅgāṅgibhāvabodhakatayaikavākyatā . taduktam bhaṭṭapādaiḥ svārthabodhe samāptāmāmaṅgāṅgitvādyapekṣayā . vākyānāmekavākyatvaṃ punaḥ saṃhatya jāyate iti . ekamavisaṃbāditayā tulyarūpaṃ vākyam . avisaṃvāditayā tulyarūpe 2 vākye ca . śravaṇakaṭu nṛpāṇāmekavākyaṃ vivabruḥ raghuḥ . ekamavisaṃvādivākyamekavākyam malli° .

ekavāda pu° ekena hastena vādyate vāda--karmaṇi ac . 1ḍiṇḍima vādye śabdaratnā° tasyaikahastena vādanāt tathātvam . vādaḥ kathābhedaḥ ekasya ekatvasya brahmābhinnatvasya vādaḥ . 2 vedāntibhirukte vādabhede sarveṣāṃ brahmābhinnatvenaikatvasya pratipādanāttadvādasya tathātvam .

ekaviṃśat strī ekādhikā viṃśatiḥ pṛ° . (ekuśa) 1 saṃkhyābhede 2 tadanvite ca ekaviṃśatiśabdo'pyatra strī . ekaviṃśataḥ ekaviṃśatervā pūraṇaḥ ḍaṭ . ekaviṃśa tatsaṃkhyāpūraṇe svārthe kan tatraivārthe daśa pūrvān parān vaṃśyānātmānaṃ caikaviṃśakam manuḥ . pūraṇārthe ḍaṭi vā tamaṭi tu ekaviṃśattama ekaviṃśatitama itibhedaḥ tatpūraṇārthe striyāmubhayato ṅīp . tadasminnadhikaṃ śate sahasre vetyarthe kan . ekaviṃśatika ekaviṃśadaka ekaviṃśatyadhikaśatādau vṛddhyāyalābhopadārūpeṇa dīyate ityarthe kan . ekaviṃśatika ekaviṃśatka vṛddhyādirūpeṇa dīyamānaviṃśatike śate . avayave kan rūpamuktavat ekaviṃśatisaṃkhyāyāṃ na° . ekaviṃśatirmantrāḥ parimāṇamasya stomasya ḍa . ekaviṃśa 1 tāvanmantrake stomabhede ekaviṃśastobhaśabde tivṛtiḥ . śatśanoḍinirvaktavyaḥ viṃśateśca vārti° ḍini . ekaviṃśin ekaviṃśatisaṃkhyāyukte tri° striyāṃ ṅīp . prakāre dhā eka viṃśatidhā ekaviṃśatiprakāre avya° . ekādhikā viṃśatiḥ saṃkhyeyā ḍac samā° . ekādhikaviṃśatisaṃkhyeye . ekaviṃśa saṃkhyātaḥ stomo'styasya matup masya vaḥ . ekaviṃśavat ekaviṃśastomānvite tri° striyāṃ ṅīp . trivṛdvatīṃ purastādupadadhātyekaviṃśavatīṃ paścāt śata° brā° 8, 4, 4, 1 .

[Page 1481b]
ekaviṃśastoma pu° karma° . ekaviṃśatimantraparimite stomabhede ekaviṃśastomena ṛṣabho yājñaturaīje śata° brā° 13, 5, 4, 15, stomaśca somādiyāgeṣu sāmagaiḥ kriyamāṇaḥ pṛṣṭhyādisaṃjñaḥ stutibhedaḥ . ekaviṃśastomasya viṣṭutiprakāraḥ tāṇḍama° brā° bhā° darśito yathā ekaviṃśastomasya catasro viṣṭutayaḥ . tatra saptasaptinyākhyāṃ prathamāṃ viṣṭutiṃ darśayati bhā° . saptabhyo hiṅkaroti sa tisṛbhisya tisṛbhissa ekayā, saptabhyo hiṅkaroti sa ekayā sa tisṛbhiḥ sa tisṛbhiḥ, saptabhyo hiṅkaroti sa tisṛbhissa ekayā sa tisṛbhiḥ, saptasaptanyekaviṃśasya viṣṭutiḥ brā° . athāsyaiva stomasya udyatyākhyāṃ dvitīyāṃ viṣṭutimāha bhā° . pañcabhyo hiṅkaroti sa tisṛbhiḥ sa ekayā sa ekavā, saptabhyo hiṅkaroti sa ekayā sa tisṛbhiḥ sa tisṛbhiḥ, navabhyo hiṅkaroti sa tisṛbhiḥ sa tisṛbhiḥ sa tisṛbhirudyatyekaviṃśasya viṣṭutiḥ brā° . athāsyaiva stomasya pratiṣṭutirnāma tṛtītā viṣṭutiḥ pradarśyate bhā° . navabhyo hiṅkaroti sa tisṛbhiḥ sa tisṛbhiḥ sa tisṛbhiḥ, pañcabhyo hiṅkaroti sa ekayā sa tisṛbhiḥ sa ekayā, saptabhyo hiṅkaroti sa tisṛbhiḥ sa ekayā satisṛbhiḥ, pratiṣṭutiḥ brā° . trivṛdādistīmacatuṣṭayapratirūpakatvāt asyāḥ pratiṣṭutiriti saṃjñā yaugikī athāsyaiva stomasya sūrmyākhyāṃ caturthī viṣṭuti darśayati bhā° . navabhyo hiṅkaroti sa tisṛbhiḥ sa tisṛbhiḥ satṛsṛbhiḥ, tisṛbhyo hiṅkaroti sa parācībhiḥ, navabhyo hiṅkaroti sa tisṛbhiḥ sa tisṛbhiḥ sa tisṛbhiḥ sūrmyubhayata ādīptā brā° . ubhayata ādyāntyayoḥ paryāyayorṛṅnavakāntena trivṛttvādubhayataḥ ādīptā trivṛtaścāgnaṃśca prajāpatimukhāt sahotpatterādīptā sūrmī kṛśā madhye sthūletarā tatsādṛśyādasyā apyeṣā saṃjñā . asyā api madhyamaparyāyasya ṛktrayātmakatvena ṛṅnavakābhyāmalpatvāt bhā° . atra udyatīśabde darśitatadbhāṣyānusāreṇa etadarthodarśyate ekaikakasya sāmnaḥ pañca bhaktayaḥ prastāvodgīthapratihāropadravanidhanākhyāḥ tatra hiṅkārastu tribhistribhirudgātṛbhiḥ kartavyaḥ sāmne sāmne hiṃkuryuriti sūtrakṛtokteḥ . tathā ca saptabhya iti caturthī sapta ṛcogātuṃ hiṅkuryurityarthaḥ . tatra ekaikaṃ sūktaṃ trirāvartanīyam . tatrādyāvṛttau ādyāyā dvitīyāyāśca trirabhyāsaḥ . dvitīyāvṛttau dvitīyāyā antyāyāśca trirabhyāsaḥ . tṛtīyāvṛttau ādyāntyayostrirabhyāsaḥ . evaṃ saptasaptinī nāma viṣṭutiḥ . paryāyatraye'pi saptarcaiḥ stavanāt tathātvam sapta sapta ṛca pratiparyāyaṃ parimāṇamasyāṃ śanśato ḍini vātti° ḍini ṅīp . saptasaptinīti vyutpatteranvarthasaṃjñā . pañcaṛcogātuṃ hiṅkuryurityarthaḥ . tatra pañcānāṃ madhye ādyāvṛttau ādyāyā strirāvṛttiḥ . dvitīyāvṛttau saptarcogātuṃ hiṅkuryuḥ tatra madhyamāntyayostrirāvṛttiḥ . tṛtīyāvṛttau navarco gātuṃ hiṅkuryuḥ tatra ca sarvāsāṃ trirāvṛttiḥ iyamudyatyekaviṃ śastomasya viṣṭutiḥ . pañcarcasaptarcanavarcānāṃ yathottaramutkarṣādhikyena udyatītisaṃjñā'nvarthā . navarco gātuṃ hiṅkuryuḥ tatrādyāvṛttau sarvāsāṃ trirabhyāsaḥ . tataḥ pañcarco gātum hiṅkuryuḥ . tāsu dvitīyāyāḥ trirāvṛttiḥ . tataḥ saptarcogātuṃ hiṅkuryuḥ . tṛtīyāvṛttau tāsu ādyāntyayostrirabhyāsaḥ . iyaṃ pratiṣṭutirnāma tasya stomasya viṣṭutiḥ . navarcogātuṃ hiṅkuryuḥ ādyāvṛttau tāsu sarvāsāṃ trirābhyāsaḥ . tatastrisraṛcogātuṃ hiṅkuryuḥ . dvitīyāvṛttau tāsāṃ kasyāapi na trirāvṛttiḥ . tato navarco gātuṃ hiṅkuryuḥ tatra tṛtīyāvṛttau sarvāsāṃ trirāvṛttiḥ . iyamasya stomasya sūmīṃ nāma viṣṭutiḥ tatsaṃjñānimittaṃ bhāṣye uktam .

ekavidha tri° ekā vidhā prakāro'sya . ekaprakāre mānuṣyaścaikavidhaḥ samāsato bhautikaḥ sarga sāṃ° kā .

ekavilocana tri° ekaṃ vilocanaṃ yasya 1 kāṇe . 2 tatpradhānadeśabhede ca sa ca deśaḥ vṛhatsa° kūrmavibhāge paścimottarasyāmuktaḥ . paścimottarasyāmityupakramya ekavilocanaśūlikadīrghagrīvāsyakeśāśca . 3 kuvere pu° tasya vāmane trasya sphoṭanāt tathātvam . ekapiṅgaśabde vivṛtiḥ . 4 kāke puṃstrī striyāṃ jātitvāt ṅīṣ . tasyobhavagolakasattve'pi ekameva netrendriyamubhayagolake sañcaratīti tasya tathātvam . ekalocanādayo'tra . karma° . 5 ekasmin locane na° vauddhabhedairhi . ekameva locanaṃ nāsāsthibhedena vyavadhānāddvitvena pratīyate ityaṅgīkriyate tadetanmatamutthāpya gauta° sū° vṛttyoḥ khaṇḍitaṃ yathā naikasminnāsāsthivyavahite dvitvābhimānāt sū° ekamirdaṃ cakṣurmadhye nāsāsthivyavahitaṃ tasyāntau gṛhyamāṇau dvitvābhimānaṃ prayojayataḥ madhyavyavahitasya dīrghasyeva vṛ° . ekavināśe dvitīyāvināśānnaikatvam sū° ekasminnupahate coddhṛte vā cakṣuṣi dvitīyamavitiṣṭhate cakṣurviṣayagrahaṇaliṅgam tasmādekasya vyavadhānānupapattiḥ vṛ° . avayavanāśe'pyavayavyupalabdherahetuḥ sū° ekavināśe dvitīyāvināśādityahetuḥ kasmāt vṛkṣasvahi kāsucicchākhāsu chinnāsūpalabhyata eva vṛkṣaḥ vṛ° . dṛṣṭāntavirodhādapratiṣedhaḥ sū° na kāraṇadravyasya vibhāge kāyyaidravyamavatiṣṭhate nityatvaprasaṅgāt bahuṣvavayaviṣu yasya kāraṇāni vibhaktāni tasya vināśaḥ . yeṣāṃ kāraṇānyavibhaktāni tānyavatiṣṭhante athavā dṛśyamānārthavirodho dṛṣṭāntavirodhaḥ mṛtasya hi śiraḥkapāle dvāvavaṭau nāsāsthivyavahitau cakṣuṣaḥ sthāne bhedena gṛhyete na caitadekasminnāsāsthivyavahite sambhavati . atha vaikavināśasyāniyamāt dvāvimāvarthau tau ca pṛthagāvaraṇopaghātau anumīyete vibhinnāviti avapīḍanāccaikasya cakṣuṣo raśmiviṣamasannikarṣasya bhedād dṛśyabheda iva gṛhyate taccaikatve viruddhyate avapīḍananivṛttau cābhinnapratisandhānamiti tasmā dekasya vyavadhānānupapattiḥ avapīḍanaṃ cipiṭīkaraṇam .

ekavīra pu° karma° vā° ekaśabdasya pūrvani° . 1 śreṣṭhavīre yastvekavīro'tiratho vijigye bhāga° 3, 1, 40 . goptaikavīro naradevanāthaḥ 4, 16, 19 . 3 mahāvīre mādako'tyuṣṇakaṭukastodavātādināśakaḥ . caṭulīkaṭipṛṣṭhādicalapakṣādighātakaḥ iti vaidyakoktaguṇake 4 vṛkṣabhede vīraika ityapi sāṣuḥ vastuta ekaśabdasya saṃkhyāparatve vīraikaḥ śreṣṭhaparatve ekavīra iti vyavasthā .

ekavīrākalpa pu° ekaḥ pradhānaṃ vīraḥ kulācārī yasyāḥ tādṛśyāḥ tārādividyāyāḥ kalpaḥ upāsanājñāpaka śāstram . tantrabhede yatra vīrācārasevyāyāḥ devyā rahasyādikamuktaṃ tasmin tantraśāstrabhede .

ekavṛkṣa pu° ekovṛkṣoyatra . catuḥ krośāntare yatra na vṛkṣāntaramīkṣyate . ekavṛkṣaḥ sa vijñeyodeśaḥ siddhipradāyakaḥ ityāgamokte 1 deśabhede . karma° . 2 ekasmin vṛkṣe ekavṛkṣo pañca naukā mavatīti sāramañjarī .

ekavṛt strī ekadhaiva vartyate ajarbhūtaṇyarthe vṛta--bhāve kvip . 1 ekadhāvartane ekāvṛttau ekavṛtstaraṇam kātyā° 8, 2, 38 . kartari kvip . 2 ekadhā vartamāne . ekadhā vartate'tra ādhāre kvip . 3 svargaloke . ekottarājuhotyekavṛdvai svargo lokaekadhaivainaṃ svargaṃ lokaṃ gamayati śata° brā° 13, 2, 1, 5 .

ekavṛnda pu° vṛttonnatoyaḥ śyayathuḥsadāhaḥ kaṇḍvanvito'pākya mṛdurguruśca . nāmnaikavṛndaḥ parikalpito'sau iti suśrutokte 1 rogabhede sa ca kaṇṭhagato mukharogabhedaḥ . mukharogāḥ pañcaṣaṣṭiḥ ityupakramya teṣāṃ madhye saptadaśa kaṇṭhamūle ityuktvā atha kaṇṭhagatāstu rohiṇyaḥ pañca kaṇṭhaśālūkamadhijihvo balayobalāsa ekavṛndovṛndaḥ śataghnīgilāyurgalavidradhirgalaughaḥsvaraghno māṃsatānovidārī ceti iti kaṇṭha gatān vibhajya teṣāṃ lakṣaṇābhidhāne etallakṣaṇasyoktestasya mukharogatvam . ekavṛndaṃ tu visrāvya vidhiṃ śoṣaṇamācaret suśru° . karma° . ekasmin vṛnde 2 ekarāśau na .

ekavṛṣa pu° karma° . 1 ekasmin vṛṣe tasya svāmino'niṣṭadāyakatvam yathā ekovṛṣastrayogāvaḥ saptāśvā navadantinaḥ . siṃhaprasūtikā gāvaḥ kathitāḥ svāmighātakāḥ purā° bahu° . 2 ekavṛṣayukte tri° ekavṛṣa indrasakhā jigīvān atha° 4, 22, 6 imaṃ viśāmekavṛṣaṃ kṛṇu tvam atha° 4, 22, 1 .

ekaveṇi(ṇī) strī ekībhūtā saṃskārābhāvena jaṭāvat saṃhatiṃ prāptā veṇī . proṣitabhartṛkāyāḥ striyaḥ keśasaṃskārarāhityena ekobhūtatāṃ prāptāyāṃ jaṭākārāyāṃ veṇyām . gaṇḍābhogāt patanaviṣayāmekaveṇīṃ kareṇa megha° . ekaveṇīm ekībhūtāṃ veṇīm malliḥ . veṇīnāṃ saṃskārābhāvena ekībhūtatvena gumphitatvam proṣiteṣu patiṣu dyuyeṣi tām gumphitāḥ śirasi veṇayo'bhavan iti māghe varṇitam . tataḥ praviśatyekaveṇīdharā śakuntalā śaku° .

ekaśata na° ekādhikaṃ śatam śā° ta° . 1 ekādhikaśate ekamitaṃ śatam . 2 ekamite śate 3 tatsaṃkhyānvite ca . tatra saṃkhyeye viśvāmitrasya caivāsan putrā ekaśataṃ nṛpa! bhāga° 9, 16, 17 . saṃkhyāyām pramāpya vaiśyaṃ vṛttasthaṃ dadyāccaikaśataṃ gavām manuḥ tataḥ pūraṇeḍaṭ tamaṭ ca . ekaśatatamaḥ tatpūraṇe tri° striyāṃ ṅīp . ekaśataṃ parimāṇameṣām kan . ekaśataka tatparimāṇe tri° . avayave kan . ekaśataka tatsaṃkhyāyāṃ na° . prakāre dhāc . ekaśatadhā ekaśataprakāre avya° vīpsārthe kārakārthavṛtteḥ śas . ekaśatas ekaśatamekaśatamityādyarthe avya° .

ekaśapha pu° ekaṃ śaphaṃ khuro yasya . ekakhurayukte kharādau te ca kharo'śvo'śvataro gāraḥ śarabhaścamarī tathā . ete caikaśaphāḥ kṣattaḥ! śṛṇu pañcanakhān paśūn bhā° 3, 10, 22 uktāḥ . ajāvikaṃ caikaśaphaṃ na jātu viṣamaṃ bhajet manuḥ avikreyamadhye madyaṃ nīlīñca lākṣāñca sarvāṃścaikaśaphāṃstathaḥ manuḥ abhakṣyamadhye anirdiṣṭāṃścaikaśaphān ṭiṭṭibhañca vivarjayet manuḥ kārpāsakīṭajorṇānāṃ dviśaphaikaśaphasya ca ekaśapho vā eṣa paśuryadaśvaḥ śata° brā° 7, 5, 2, 23 . imaṃ mā hiṃsīrekaśaphaṃ paśuṃ kanikradaṃ vājinaṃ vājineṣu yaju° 1 13, 48 ekaviṃśatyāstuvatekaśaphāḥ paśavo'sṛjyanta varuṇo'dhipatirāsīt yaju° 14, 30 . ekabiṃśatyāstuvataibhiḥ . daśahastyā aṅgulyaḥ daśa pādyāḥ ātmaikaviṃśastenaitadastuvataikaśaphāḥ paśavo'sṛjanaikaśaphāḥ paśavo'trāsṛjyanta varuṇo'dhipatirāsīt śata° brā° 8, 4, 13 . ekaśaphamāṃsaguṇāḥ vṛṃhaṇaṃ māṃsa maurabhraṃ pittaśleṣmāvahaṃ guru . medaḥ pucchodbhavaṃ vṛṣyamaurabhra sadṛśaṃ guṇaiḥ . aurabhravatsa lavaṇaṃ māṃsamekaśaphodbhavam suśrute uktāḥ .

ekaśākha tri° ekā tulyā śākhā vedaśākhā yasya . 1 tulyaśakhe ekāśākhodbhavodatto gṛhītaścopanāyitaḥ smṛtiḥ . ekā śākhā yasya . ekaśāsvake 2 vṛkṣe ca . tataḥ gahādi° bhavādau cha . ekaśākhīya tadbhavādau tri° .

ekaśālā strī karma° . ekasyāṃ śālāyām . seva ṭhan . ekaśālika vāṭhak aikaśākhika tatsadṛśe tri° .

ekaśitipād pu° ekaḥ śitiḥ kṛṣṇaḥ pādo'sya . aśvabhede . sa ca aśvamedhe varuṇadaivatyaḥ paśuḥ . vāruṇaḥ kṛṣṇaḥ ekaśitipātpetvā yaju° 29, 58 . asya yuktārohyādi° ādyudāttatā . tadgaṇe halantapāṭhāt ni° antalopaḥ .

ekaśuṅga tri° ekaṃ śuṅgaṃ mañjaryagraṃ yasya . (ekaśuṅgo) oṣadhibhede prastṛṇatīstambinīrekaśuṅgāḥ pratanvatīroṣadhīrāvadāmi atha° 8, 7, 4,

ekaśṛṅga pu° ekamekatvaṃ śṛṅgaṃ pradhānyamatra . ekatvasvabhāve 1 viṣṇau trikā° . 2 pitṛgaṇabhede . pitṝṇāñca gaṇān viddhi sapta vai puruṣarṣabha! . mūrtimanto vai catvārastrayaścāpyaśarīriṇaḥ . vairājāśca mahābhāgā agniṣvāttāśca bhārata! . gārhapatyā nākacarāḥ pitarolokaviśrutāḥ . somapā ekaśṛṅgāśca caturvedakalāstathā . ete caturṣu varṇeṣu pūjyante pitaro nṛpa! . etaiścāpyāyitaiḥ pūrbaṃ somaścāpyāyate punaḥ bhā° sa° 11 a° . 3 śukadevamahiṣmām strī . śṛṅgaśabdasya prādhānyavācakatayā asvāṅgavācitvāt na ṅīṣ . tavaiva vaṃśe yā dattā śukasya mahiṣī priyā . ekaśṛṅgeti vikhyātā sādhvīnāṃ kīrtivardhinī harivaṃ° 118 a° . ekaṃ śṛṅgaṃ śikharamasya . 4 ekaśikhare parvate pu° . ekaṃ śṛṅgasasya . 5 ekaśṛṅgayukte paśau puṃstrī° striyāṃ ṅīṣ .

[Page 1484a]
ekaśepa pu° ekaḥ śepomūlamasya . (ekaśikaḍayukta) ekamūle vṛkṣabhede

ekaśeṣa pu° ekaḥ śiṣyate'nyolyupyate yatra śiṣa--ādhāre ghañu . sarūpāṇāmekaśeṣa ekavibhaktau ityādinā pā° ukte vṛttibhede . asye samāsatvatadabhāvau matabhede na saralāyāmasmābhirdarśitau yathā sarūpāṇāṃ samānārthānāṃ samānānupūrbīkāṇāṃ ca madhye eka eva śiṣyamāṇastattatsamudāya vyaktibodhakaḥ tatra aparāṃśīlupyate iti bodhyam . ayañcaikaśeṣaḥ pratyarthaśabdaniveśaḥ iti mate vyaktibhedāpekṣayā dvandvaprāptau tadapavādakaḥ . eṣa ca subutpatteḥ pūrbamevotpadyate'taḥ padanimittakadvandvabādhakaityeke . suvutpattyanantaramutpadyata ityanye . tatra padanimittakatvābhāve samāsatvaṃ nāstītyataḥ kṛttaddhitasamāsaikaśeṣetyādivṛttibhedagaṇane pṛthannirdeśastathā ca samāsatvāmāvena panthānāvityatra na samāsānta iti ekapakṣaḥ . asya padanimittakatve'pi govalīvardha nyāyena vṛttibhedagaṇane pṛthaggrahaṇaṃ samāsāntābhāvaśca tattatsūtre ekaśeṣabhinnatvena niveśanānneti pakṣāntaram . virūpāṇāmapi samānārthānāmiti vārti° ghaṭaśca kalasaśca ghaṭau kalasau vā . tathā ca samānānupūrvīkāṇāṃ bhinnānupūrvīkāṇāñca samānārthānāmekaśeṣaḥ . sa prakārāntareṇa dvividhaḥ samānārthakānāṃ bhinnārthakānāñceti bhedāt . tatra ghaṭau ityādau samānārthakānāmekaśeṣaḥ . bhinnārthakaikaśeṣaḥ yathā pitarau śvaśvarau bhrātarāvityādi . ekaḥ pradhānaṃ śeṣo'ntaḥ . 2 ekānte pu° bahu° . atiśayite tri° . kṛttaddhitasamāsaikaśeṣasa . nādyantadhātavaḥ vṛttayaḥ pañca si° kau° .

ekaśruti tri° ekā śrutiryasya . 1 udāttānudāttasvaritānāmavibhāgenaikasvaraśravaṇāyoccārite śabdabhede karma° . 2 tathaikasvaraśrutau strī . kutrakutrekaśrutirbhavatīti pā° uktaṃ yathā ekaśruti dūrāt sambuddhau pā° dūrāt sasvuddhau vākyamekaśruti syāt . udāttādyapavādaḥ . yajñakarmaṇyajapanyūṅkhāsāmasu pā° yajñakriyāyāyāṃ mantra ekaśrutiḥ syāt japādīn varjayitvā . yajñetyukteḥ syādhyāyakāle yathoktasvarāḥ prayoktavyāḥ . japonāma upāṃśuprayogaḥ . yathā jale nimagnasya . nyūṅkhānāma ṣoḍaśa okārāḥ sāmāni gītayaḥ . eṣu yathoktasvarā naikaśrutiriti bodhyam . uccaistarāṃ vā vaṣaṭkāraḥ pā° yajñakarmaṇi vaṣaṭśabda udātto vā syāt pakṣe ekaśrutiḥ . vibhāṣā chandasi pā° vyavasthāvikalpaḥ saṃhitāyāṃ yathokta svarāḥ brāhmaṇe tu ekaśrutirbahvṛcānām anyeṣāntu yathāsampradāyāt vyavasthā . asyāpavādaḥ . na subrahmaṇyāyāṃ svaritasya tūdāttaḥ pā° subrahmaṇyākhye nigade yajña karmaṇīti vibhāṣā chandasīti prāptā ekaśruti rna syāt svaritasyodāttaśca syāt . svaritāt saṃhitāyāmanudāttānām pā° svaritāt pareṣāmanudāttānānāmekaśrutiḥ syāt ekaśrutereva pracayanāma si° kau° . ekaśruterbhāvaḥ ṣyañ aikaśrutya udāttāmudāttasvaritānāṃ paraḥsannikarṣa aikaśrutyam āśva° śrau° 1, 2, 9 ukte uccāraṇabhede udāttānudāttasvaritānāmabhivyañjakā ye prayatnā āyāmaviśrambhākṣepāsteṣāmanyatamasyaikasyaivātyantasannikarṣeṇāsajātīyaprayatnāvyavadhānena yaduccāraṇaṃ tadaikaśrutyam nārā° . katicidṛca uktvā tā ekaśrutisantatamanubruyāt āśva° śrau° 1, 2, 8 . ekā śrutiḥ karṇo yatra . kṣetravyavahāre bhujakoṭivargayogasya mūlamitakarṇayukte trikoṇādau 3 kṣetre 4 ekakarṇayukte tri° . ekā śrutirvedaḥ karma° . ekasmin 5 vedavākye . ubhayorekaśrutimūlakatvāditi smṛtinibandheṣu bhūriprayogaḥ .

ekaṣaṣṭa tri° ekaṣaṣṭyāḥ pūraṇaḥ ḍaṭ saṃkhyāpūrbakatvāt ḍaṭi na tamaṭ . ekaṣaṣṭipūraṇe yatsaṃkhyayā ekaṣaṣṭiḥ pūryate tatsaṃkhyānvite striyāṃ ṅīp . ekaṣaṣṭyā yutaṃ śatādi ḍaṭ mugdha° . 2 ekaṣaṣṭyā yute śate sahasre ca tena svayaṃ kavikalpadrume uktam iti sphītaḥ saptadaśaśatyā ṣaṭkonaṣaṣṭayā . pā° mate tu nātra ḍaṭ tena daśāntāt śadantāt viṃśateśca tadasminnadhikamityarthe ḍaṭovidhānāditi bhedaḥ . tena tanmate ekaṣaṣṭirastyasyādhikatayā arśa° ac . tena tadrūpasiddhiḥ svare bhedaḥ . idantvavadheyam yeṣām acpratyayena na rūpasiddhisteṣāmeva sūtrakṛtā daśāntasya śadantasya viṃśateśca grahaṇaṃ kṛtam ṣaṣṭisaptatyaśītinavatya ntānāṃ tu acpratyayenaiva tadrūpasiddherna teṣāṃ grahaṇamiti . evamekasaptatādayo'pi tattatsaṃkhyāpūraṇe tri° tattatsaṃkhyādhike śate sahasre ca na° . ekaṣaṣṭyādi paramāṇameṣāṃ ḍa . ekaṣaṣṭyekasaptatādi tattatsaṃkhyāmite tri° ekaṣaṣṭyādi adhikamasmin śate sahasre vā kan ekaṣaṣṭikaisaptatikāditattatsaṃkhyādhike, śate sahasre ca . avayave kan . ekaṣaṣṭikaikasaptatikādayastattatsaṃkhyāyāṃ na° .

ekasabha tri° ekā sabhā goṣṭhī samudāyo yatra . jagadātmaikagoṣṭhīyukte bhramasi jvaladasi pūrṇamasi prastabdhamasyekasabhamasi śata° brā° 14, 9, 3, 9 . yākhalvekā sabhā jagadātmikā sā tvadātmikaiveti tvamekasabhamasīti bhā° .

ekasarga pu° eka ekaviṣayaḥ sargaḥ cittavṛttiḥ yatra . 1 ekāgre ekatāne ekamātrāsaktacitte amaraḥ . karma° . 2 ekasṛṣṭau pu0

ekasūtra pu° ekaṃ sūtraṃ vādanasa dhanaṃ yatra . ḍamarurūpe vādye śabdaratnā° . tasya ekasūtraveṣṭanena vādanāt tathātvam .

ekastha tri° ekasmin tiṣṭhati sthā--ka 7 ta° . ekatrasthite ekasthasaundaryadidṛkṣayeva kumā° . tānyekasthāni sarvāṇi tatastvaṃ pratipatsyase bhā° va° 37 a° . hantaikasthaṃ kvacidapi na te caṇḍi! sādṛśyamasti megha° . sthā--kta 7 ta° . ekasthitādayo'pyatra tri° .

ekahaṃsa ma° ekaḥ śreṣṭho haṃso'tra . sarobhedarūpe tīrthabhede ekahaṃse naraḥ snātvā gosahasraphalaṃ labhet . kṛtaśaucaṃ samāsādya tīrthasevī narādhipa! . puṇḍarīkamavāpnoti kṛtaśauco bhayecca saḥ bhā° va° 83 a° . hanti gacchati jāgradādyavasthā ihalokaparalokau vā haṃsaḥ karma° . 2 jīve . śukramādāya punaraiti sthānaṃ hiraṇmayaḥ pauruṣa ekahaṃsaḥ sa īyate amṛto yatra kāmaṃ hiraṇmayaḥ pauruṣa eka haṃsaḥ śata° brā° 14, 7, 1, 12, 13 . śukraṃ śuddhaṃjyotiṣmadindrayādimātrārūpaṃ gṛhītvā punaḥ svaptahetukarmoparamānantaraṃ jāgradbhogahetukarmaṇā jāgaritaṃ sthānamāgacchati hiraṇma yaścaitanyajyotiḥsvabhāvaḥ pauruṣaḥ puruṣaeva svārthe aṇ ekahaṃsaḥ ekaścāsau hasaścetyekahaṃsaḥ eka eva jāgratsvapnāvihalokaparalokau ca hanti gacchati hinastīti vā ekahaṃsaḥ bhā° jīvasyopāvikṛtajāgradādyavasthābhirna kiñcidvikṛtatvamiti dyotanārthamekatvaviśeṣaṇam .

ekahāyanī strī ekohāyano vayemānaṃ yasyāḥ ṅīp . ekavarṣavayaskāyāṃ strīgavyādau . ekahāyana ekavarṣavayaske paśumātre tri° . ajameṣāvanaḍvāhaṃ svaraṃ ñcaivaikahāyanam manuḥ . 3 ekavarṣotpanne dhānyādau tri° tatra vayovācitvābhāvena striyāṃ na ṅībiti bhedaḥ ekahāyanā ityeva

ekā strī sarvatra abhinnatvena sthitāyāṃ 1 durgāyām ekā sā tu pṛthaktvena vinā sarvatra viśrutā . yathā tu vyajyate varṇairvicitraiḥsthaṭikomaṇiḥ . tathā guṇavaśāddevī nānābhāveṣu varṇyate devīpu° 45 a° . 2 dvitītharahitastriyām . ekaivāhaṃ jagatyatra kā dvitīyā mamāparāḥ devīmā° . 3 ekatvānvitastriyāñca ajāmekāṃ lohitaśuklakṛṣṇāṃ bahvīḥ prajāḥ sṛjamānāṃ sarūpāḥ iti śrutiḥ ekā sumitrā saha lakṣaṇeneti bhaṭṭiḥ . putrayorekatrotpattikathanārthameketi viśeṣaṇam . anye tu e viṣṇau kāyati abhiramate kai--ka aluk sa° . viṣṇuratetyarthamāhustena 4 tadarthe tri° .

ekākin tri° eka + asahāye pakṣe ākini . sajātīyasahacararahite ekākī hayamāruhya jagāma gahanaṃ vanam devīmā° . atra hayasya vijātīyatvāt tatsahāyatve'pi na kṣatiḥ . asahāyatvañca ekajātīyakriyākaraṇe anyasahāyarahitatvam tena hayasya svagatikriyāṃ prati sahacaratvābhāvāt nānupapattiḥ . tatranyatvaṃ prakṛtyarthasaṃkhyānvitapadārthabhinnatvam tena ekākino'pi paritaḥ pauruṣeyakṛtā iva māghe pratyekamekatvasaṃkhyānvitānāṃ rāmakṛṣṇoddhvavānāmanyāsahāyakatvāt ekākina iti prayogaḥ . ekākī cintayennityaṃ vivikte hitamātmanaḥ . ekākī cintayānohi paraṃ śreyo'dhigacchati manuḥ . ekākinā cātyayike manuḥ . striyāṃ ṅīp . eka kinyapi yāmi satvaramataḥ srotastamālāvalam sā° da° .

ekākṣa pu° ekamakṣi yasya ṣac samā° . 1 kāke . 2 kāṇe tri° . striyāṃ ṅīṣ . kākasya yathā tathātvaṃ tathoktaṃ rāmā° a° kā° 105 a° yathā evamuktastu rāmeṇa saṃpradharya sa vāyasaḥ . adhyagacchaddvayorakṣṇostyāgamekasya paṇḍitaḥ . so'bravīdrāghavaṃ kāko netramekaṃ tyajāmyaham . ekanetro'pi jīveyaṃ tvatprasādānnarādhipa! rāmānujñātamekaṃ tat (iṣokāstram) kākanetramaśātayat . tajjātīyatvādanyeṣāmapi tathātvam . ekanetrādayo'pyubhayatra . striyāmubhayārthe ṭāpa .

ekākṣara na° ekamadvitīyamakṣaram . 1 ekamātravarṇe ekākṣaradvyaharāṇyeva prathamaṃ vadan kumāro vadati śata° brā° 11, 116, 4 . 2 ekasvaravarṇe ekākṣarāt kṛtojāteḥ saptamyāñca na tau smṛtau vyā° kā° omityekākṣaramudgīthamupāsīta chā° u° . ekākṣaraṃ paraṃ brahma iti manaḥ . ekākṣaram oṅkāraḥ kullū° . oṅkārasya dvivarṇatve'pi ekasvaravarṇavattvāt ekākṣaratvam . aṣṭākṣarā'nuṣṭuba dau svaravarṇenaivakṣaratvavyavahārāt svaravarṇamanuccārya kevalavyañjanavarṇasya prāk anucāryatvāt tasya sarvatra uccāraṇe kṣaraṇābhāvāt akṣaratvam . ekamakṣaraṃ yatra . 3 ekākṣarayukte tri° striyāṃ gaurā° ṅīṣ . śiro me kālikā pātu krīṅkārekākṣarī parā śyāmākavacam .

[Page 1486a]
ekāgāra na° evakasahāyamagāram . dvitīyajanānadhiṣṭhita gṛhe tatprayojanamasya ṭhañ aikāgārika caure tri° striyāṃ ṅīp kenacittu hastavataivāgārikeṇa daśakumā° . caurādanyatra vṛddhatvāt cha . ekāgārīya munyādau tri° .

ekāgra tri° ekamagraṃ viṣayapravaṇatā yasya . 1 viṣayāntaravyāvṛttaikamātraviṣayakacittavṛttike 2 vikṣeparahitajñāne ca . manumekāgramāsīnamabhigamya maharṣayaḥ manuḥ . svārthe aṇ . aikāgra atrārthe tri° . tasya bhāvaḥ ṣyañ aikāgrya tadbhāve na° manasaścendrayāṇāñcāpyaikāgryaṃ niścitaṃ tapaḥ bhā° va° 25 a° . tadgītiśravaṇaikāgryā saṃsadaśrumukho babhau raghu° . tal ekāgratā stvī, tva ekāgratva na° tatrārthe .
     ekāgratā ca cittasya dharmaviśeṣaḥ viṣayāntarāvalamba narūpasaṃsargaśūnyaḥ . ekaviṣayakadhārāvāhikavṛttirūpaḥ sa ca triguṇātmakasya cittasya satvaguṇodreke rajoguṇa kṛtavikṣepābhāvāt tamoguṇakṛtatantrādyabhāvācca udeti . tatra bāhyābhyantarakāraṇāgyuktāni pāta° sū° bhāṣyavivaraṇeṣu yathā yasya cittasyāvasthitasyedaṃ śāstreṇa parikarma nirdiśyate, tatkatham? bhā° . maitrīkaruṇa muditopekṣāṇāṃ sukhaduḥkhapuṇyāpuṇyaviṣayāṇāṃ bhāvanātaścittaprasādanam sū° . tatra sarvaprāṇiṣu sukhasambhīgāpanneṣu maitrīṃ bhāvayet duḥkhiteṣu karuṇām, puṇyātmakeṣu muditām, apuṇyaśīleṣūpekṣām . evamasya bhāvayataḥ śuklodharmaupajāyate tataścittaṃ prasīdati prasannamekāgraṃ sthitipadaṃ labhate bhā° . aparikarmitamanaso'sūyādimataḥ samādhitadupāyasamyattyanutpādāt cittaprasādanopāyānasūyādivirodhinaḥ pratipādayitumupakramate--yasya,--cittasyāvasthitasyedamiti . maitrīkaruṇetyādi prasādanāntam . sukhiteṣu metrīṃ sauhārdaṃ bhāvayata īrṣākāluṣyaṃ nivartate cittasya . duḥkhiteṣu ca karuṇāmātmanīva parasmin duḥkhaprahāṇecchāṃ bhāvayataḥ parāpakāracikīrṣākāluṣyaṃ cetasonivartate . puṇyaśīleṣu prāṇiṣu muditāṃ harṣaṃ bhāvayataḥ asūyākāluṣyaṃ ce taso nivartate . apuṇyaśīleṣu copekṣāṃ mādhyasthyaṃ bhāvayato'marṣakāluṣyaṃ cetasonivartate . tataścāsya rājasatāmasadharmanivṛttau sātvikaḥ śuklovarma upajāyate . satvotkarṣasampannaḥ sambhavati . vṛttinirodhapakṣe tasya prasādasvābhāvyāccittaṃ prasīdati prasannañca vakṣyāmāṇebhya upāyebhyaḥ ekāgraṃ sthitipadaṃ kamate . asatyāṃ punarmetryādibhāvanāyāṃ na te upāyāḥ sthityai kalpante--tānidānīṃ sthityupāyānāha vācaspativivaraṇam . pracchardanavidhāraṇābhyāṃ vā prāṇasya sū° . koṣṭhyasya vāyornāsikāpuṭābhyāṃ prayatnaviśeṣāt vamanaṃ pracchardanaṃ, vidhāraṇaṃ prāṇāyāmaḥ tābhyāṃ vā manasaḥ sthitiṃ saṃprasādayet bhā° vāśabdo vakṣyamāṇopāyāntarāpekṣī vikalpārtho na, maitryā dibhāvanāpekṣayā tayā saha samuccayāt . pracchardanaṃ vivṛṇoti--koṣṭhyasyeti . prayatnaviśeṣāt yogaśāstravihitāt yena koṣṭhyovāyurnāsikāpuṭābhyāṃ śanairecyate . vidhāraṇaṃ vivṛṇoti vidhāraṇaṃ prāṇāyāmaḥ recitasya koṣṭhyasya vāyoryadāyāmo bahireva sthāpanaṃ na tu sahasāpraveśanaṃ tadetābhyāṃ pracchardanavidhāraṇābhyāṃ vāyorladhūkṛtaśarīrasya manaḥ sthitipadaṃ labhate . atra cottarasūtragatāt sthitinivandhanītipadāt sthitigrahaṇamākṛṣya samprasādayedityarthaprāptena sambandhanīyaḥ viva° . sthityupāyāntaramāha bhā° viṣayavatī vā pravṛttirutpannā manasaḥ sthitini vandhanī sū° nāsikāgre dhārayato'sya yā divyagandhasaṃvitsā gandhapravṛttiḥ, jihvāgre rasaṃvit, tāluni rūpasaṃvit, jihvāmadhye sparśasaṃvit, jihvāmūle śabdasaṃvit, ityetāḥ pravṛttaya utpannāścittaṃ sthitau nibadhnanti saṃśayaṃ vidhamanti samādhiprajñāyāñca dvārībhavantīti bhā° . vyācaṣṭe--nāsikāgre dhārayata iti . dhāraṇādhyānasamādhīn kurvatastajjayāt yā divyagandhasaṃvit sākṣātkāraḥ evamanvāsvapi pravṛttiṣu yojyam . etaccāgamāt pratyetavyaṃ nopapattitaḥ vivaraṇam . tatra sāmānyakāraṇañca śaucameva tatroktam śaucāt svāṅgajayojupupsāparairasaṃsargaḥ sū° satvaśuddhisaumanasyaikāgryendriyajayātmadarśanayegyatvāni ca sū° . śuceḥ satvaśuddhistataḥ saumanasyaṃ tata aikāgryaṃ tata indriyajayastataścātmadarśanayogyatvaṃ buddhisatvasya bhavatīti etat śaucasthairyādadhigamyate bhā° . tatrādyaṃ sūtraṃ vāhyaśaucasūcakaṃ dvitīyantu āntaraśaucasūcakam cittamalānāṃ kṣālane cittamamalaṃ bhavati vaimalyāt saumanasyaṃ svacchatā svacchatvādaikāgryaṃ tato manovaśyādindriyāṇāṃ jayastajjayādātmadarśanayogyaṃ bhavatīti krameṇa āntaraśaucasya phalamuktam . etacca vivaraṇe sthitam ekāgratāyā āvirbhāve yathā samādhilābhastathā tatraivoktam sarvārthataikāgra tayoḥ kṣayodayau cittasya samādhipariṇāmaḥ sū° sarvārthatā cittadharmaḥ ekāgratā ca cittadharma sarvārthatāyāḥ kṣayastirobhāva ityarthaḥ ekāgratāyā udaya āvirbhāva ityarthaḥ tayordharmitvenānugata cittaṃ, tadidaṃ cittasapāyopajanayoḥ svātmamūtayordharmayoranugataṃ samādhīyate sa cittasya samādhipariṇāmaḥ bhā° . saṃprajñātasamādhipariṇāmāvasthāṃ cittasya darśayati . sarvārthetyādi . vikṣiptatā sarvārthatā . sanna vinaśyatīti kṣayastirībhāvaḥ, nāsadutpadyata iti udaya āvirbhāvaḥ . ātmamūtayoḥ sarvārthataikāgratayoḥ dharmayoḥ yau apāyopajanau sarvārthatāyā apāyaḥ ekāgratāyā upajanasta yoranugataṃ cittaṃ samādhīyate pūrbāparībhūtasādhyabhāna samādhiviśeṣaṇaṃ bhavatīti vā° vivaraṇam . tataḥ punaḥ śāntoditau tulyapratyayau cittasyekāgratā pariṇāmaḥ sū° . samāhitacittasya pūrbapratyayaḥ śānta uttarastatsadṛśa uditaḥ samādhicittabhūmyoranugataṃ punastathaiva ā samādhimreṣāditi . sa khalvayaṃ dharmiṇaścittasyaikāgratā pariṇāmaḥ bhā° . punaḥ samādheḥ pūrbāparībhūtāyā avasthāyāḥ niṣpattau satyāṃ śāntoditāvatītavartamānau tulyau ca tau pratyayau ceti tulyapratyayau ekāgratāyāntu dvayoḥ sādṛśyaṃ samāhitacittasyeti samādhiniṣpattiḥ darśitā . tathaivaikāgryasyāvadhimāha āsamādhibhreṣāt . asamādhibhraṃ śāditi . vā° vivaraṇam .

ekāgrya tri° ekamagryaṃ yasya . ekatāve ekāvalambane .

ekāṅga pu° ekaṃ pradhānam sundaratvenāṅgamasya . grahamadhyeatisundarāṅge 1 budhagrahe trikā° . ekaṃ sundaramaṅgaṃ yasmāt . 2 candane na° hārā° . karmadhā° . 3 ekasminnaṅge na° . apyekāṅge'pyadhovastumicchāmi ca sukutsite bhā° anu° 82 a° 3 śreṣṭhāṅge mastake ca . ekamāṅgamasya . ekadehatāṃ prāptayoḥ 4 dampatyoḥ krameṇa puṃstrī° striyāṃ ṅīṣ .

ekāṇḍa pu° ekamaṇḍaṃ vṛṣaṇamasya . aśvabhede aśvaśabde vivṛtiḥ

ekātman pu° karma° . 1 ekasminnātmani . eka ātmā svarūpam svabhāvo vā yasya . 2 ekasvarūpe 3 ekasvabhāve tri° striyāṃ vā ḍāp . eko'sahāya ātmāyasya . 4 asahāyātmani tri° . nārthanyūnairnābagaṇairekātmabhirasādhanaiḥ bhā° va° 82 a° . tasyabhāvaḥ ṣyañ . aikātmya tadbhāve na° . avabodharasaikātmyamānandamanusantatam bhāga° 4, 13, 8 . vargasvargāpavargāṇāṃ prāyeṇaikātmyahetunā bhāga° 4, 21, 29

ekādaśan tri° ekādhikā daśa ni° āt . (egāra) 1 saṃkhyānvite 2 tatsaṃkhyāyāñca tataḥ pūraṇe ḍaṭ . ekādaśa tatpūraṇe yatsaṃkhyayā ekādaśasaṃkhyā pūryate tādṛśasaṃkhyānvite tri° striyāṃ ṅīp . ekādaśī sā ca candrasya sūryamaṇḍalapraveśanirgamakriyāyuktaikādaśacandramaṇḍalakalākriyārūpe tatkriyopalakṣite vā tithibhede strī . ḍaṭi saṃkhyā pūrbakādapi kvacit muṭ . ekādaśama tadarthe tri° . manurvai dharmasāvarṇirekādaśamaātmavān bhāga° 8, 13, 12 . striyāṃ ṅīp . ekādaśa parimāṇamasya saṃghasya kan . eka daśaka tatsaṃkhyāmite gaṇe . ekādaśakaśca gaṇastanmātmātrapañcakaścaiva sātvika ekādaśakaḥ pravartate vaikṛtādahaṅkārāt sā° kā° sa ca gaṇastatraiva darśitaḥ buddhīndriyāṇi cakṣuḥśrotadhrāṇarasanatvagākhyāni . vākpāṇipādapāyūpasthāni karmendriyāṇyāhuḥ . ubhayātmakamatramanaḥ sāṃ° kā° . evaṃ rudragaṇaḥ . ekādaśānāmavayavaḥ kan . ekādaśaka tatsaṃkhyāyām na° rudraikādaśake'dhikam mugdha° .

ekādaśadvāra na° ekādaśa dvārāṇi chidrāṇyasya . śarīre tatra navadvāratvaprasiddhāvapi kvacidekādaśadvāratvaṃ smaryate . saptaśorṣaṇyāni nābhisahitānyadhaḥsthāne trīṇi śirasyekaṃ brahmarandhramityeka daśacchidravattvā tasya tathātvam . navadvāravyavahārastu nābhiśirasośchidrasya sūkṣmatvāt pradhānena vyapadeśābhavantīti nyāyāt . pradhānanavacchidrāvalambanena .

ekādaśāha pu° ekādaśānāmahnāṃ samāhāraḥ ṭac samāhāre nāhnādeśaḥ ahāntatvāt puṃstvam . ekādaśānāmahnāṃ samāhāre . ṅau tu ekādaśāhe ekādaśāhni ekādaśāhani rūpāṇi . sa sādhanatayā'stya sya ac . ekādaśāhasādhye yāgabhede ekādaśāhairayajan sadakṣiṇairdvidvādaśāhairaśvamaidhaiśca deva bhā° anu° 103 a° . brāhmaṇajātīnāmekādaśāhakartavye 3 śrāddhe ca . tamadhīṣṭo bhūtobhūtovetyarthe kha . ekādaśāhīna uktārthe tri° .

ekādaśin tri° ekādaśa saṃkhyā parimāṇamasya ḍini . ekādaśasaṃkhyāmitastomādau striyāṃ ṅīp . ekāmekādaśinīmapaśyat sa ekādaśinyeṣṭvāṃprajāpatiḥ punarātmānam tasmai kamekādaśinyā yajeta śata° brā° 3, 9, 1, 4, 5 . yūpaikādaśinī syāt 3, 7, 1, 22 . yadyu paśvekādaśinī syāt 3, 9, 1, 23 .

ekādaśī tri° ekādaśānāṃ pūraṇī ubhayapakṣīyapratipadāditaḥ ekādeśapūraṇyāṃ tithau . yatra hi harivāsaravratam . asyāṃ vratasya nityatvādisamarthanatadvratakālavyavasthādi kālamā° darśitaṃ yathā athaikādaśī nirṇīyate . tatraikādaśyāmupavāsavidhivākyeṣu nityaśabdasadāśabdādīnāṃ nityatvasādhakānāṃ smaraṇānnityatvasiddhiḥ . tāni ca sādhakāni saṃgrahakāreṇa saṃgṛhītāni . nityaṃ sadā yāvadāyurna kadācidatikramet . upetyā'tikrame doṣaśruteratyāganodanāt . phalāśrutervīpsayā ca tannityamiti kīrtitam . atra ca nityaśabdādīnyaṣṭau nityatvasādhakāni . nityaśabda udāhṛto gārūḍapurāṇe upoṣyaikādaśī nityaṃ pakṣayorubhayorapīti . sadāśabda uktaḥ sanatkumārasaṃhitāyām ekādaśī sadopoṣyā pakṣayoḥ śuklakṛṣṇayoriti yāvadāyuḥśabda ukto viṣṇu rahasye dvādaśī na pramoktavyā yāvadāyuḥ suvṛttibhiriti . āgneyapurāṇe'pi upoṣyaikādaśī rājan! yāvadāyuḥ suvṛttibhiriti atikramaniṣedhaḥ kaṇvena darśitaḥ ekādaśyāmupavasenna kadācidatikramediti viṣṇunāpi ekādaśyāṃ na bhuñjīta kadācidapi mānavaḥ iti . akaraṇe doṣamāha sanatkumāraḥ na karoti hi yo mūḍha eka daśyāmupoṣaṇam . sa naro narakaṃ yāti rauravantamasāvṛtam . ekāṭaśyāṃ muniśreṣṭha! yo bhuṅkte mūḍhacetanaḥ . pratimāsaṃ sa bhuṅkte tu kilviṣaṃ śvādiviṭsamam . niṣkṛtirma dyapasyoktā dharmaśāstre manīṣibhiḥ . ekādaśyannakāmasya niṣkṛtiḥ kvāpi noditā . madyapānāt muniśreṣṭha! pātaiva narakaṃ vrajet . ekāśyannakāmastu pitṛbhiḥ saha majjatīti nāradīye pāpāni kāni cid yāni brahmahatyāsamāni ca . annamāśritya tiṣṭhanti saṃprāpte harivāsare . tāni pāpānyupāśnāti bhuñjāno harivāsare iti skānde mātṛhā pitṛhā caiva bhrātṛhā guruhā tathā . ekādaśyāṃ tu yo bhuṅkte pakṣayorubhayorapīti akaraṇa ivāsamāpane doṣa ukto viṣṇurahasye . parigṛhya vrataṃ samyagekādaśyādikaṃ naraḥ . na samāpayate tasya gatiḥ pāpīyasī bhavediti atyāganodanā darśitā viṣṇurahasye parāmāpadamāpanno'harṣe vā samupasthite . sūtake mṛtake caiva na tyajet dvādaśīvratamiti vispaṣṭaṃ phalāśravaṇañca keṣucidvākyeṣu tatra kātyāyanaḥ ekādaśyāṃ na bhuñjīta pakṣayorubhayorapīti skānde'pi upoṣyaikādaśī samyak pakṣayorubhayorapīti kūrmapurāṇe'pi vadantīha purāṇāni bhūyobhūyo varānane! . na bhaktovyaṃ na bhaktīvyaṃ saṃprāpte harivāsare vopsāmāha sanatkumāraḥ pakṣe pakṣe ca kartavyamekādaśyāmupoṣaṇamiti nārado'pi nityaṃ bhaktisamāyuktairnarairviṣṇuparāyaṇaiḥ . pakṣe pakṣe ca kartavyamekādaśyāmupoṣaṇamiti tadevaṃ nityaśabdādibhirhetubhirupavāsasya nityatvaṃ siddham . kāmyatvaṃ ca sāyujyādiśravaṇādavagamyate taduktaṃ viṣṇurahasye yadīcchedviṣṇu sāyujyaṃ sutān sampadamātmanaḥ . ekādaśyāṃ na bhuñjīta pakṣayorubhayorapīti . kūrmapurāṇe'pi yadīcchedviṣṇusāyujyaṃ śriyaṃ santatimātmanaḥ . ekādaśyāṃ na bhuñjīta pakṣayorubhayorapīti kātyāyanaḥ saṃsārasāgarottāramicchan viṣṇuparāyaṇaḥ . aiśvaryaṃ santatiṃ kha rgaṃ muktiṃ vā yadyadicchati . ekādaśyāṃ na bhuñjīta pakṣayorubhayorapīti skandapurāṇe yadīcchedvipulān bhogān muktiṃ cātyantadurlabhām . ekādaśyāmupavaset pakṣayerubhayorapīti nārado'pi ekādaśīsamaṃ kiñcit pāpatrāṇaṃ na vidyate . svargamokṣapradā hyeṣā rājyaputrapradāyinī . sukalatrapradā hyeṣā śarīrārogyadāyinīti . tadevaṃ phalaśravaṇāt kāmyatvaṃ siddham . nanu kāmyatvamanityatvamasati kāme parityaktuṃ śakyatvāt tathā satyekasya karmaṇonityatvakāmyatvābhyāṃ dvairūpyāṅgīkāre nityānityasaṃyogavirodhaḥ, nāyaṃ doṣaḥ svādirādivat pramāṇadvayena dvairūpyopapatteḥ . tathā hi . khādiro yūpo bhavatīti kratau nityaḥ khādiro vihitaḥ . khādiraṃ vīryakāmasya yūpaṃ kurvīteti tasminneva kratau kāmyatvenānityaḥ khādirovihataḥ . tatra yathā pramāṇadvayasambandhādekasyāpi khādirasya dvairūpyamaṅgīkṛtaṃ tadvadatrāpi dvividhapramāṇasadbhāvādupavāsasya dvairūpyaṃ kiṃ na syāt? . nanu viṣamodṛṣṭāntaḥ nityaḥ khādiraḥ kratvarthaḥ kāmyastu puruṣārthaḥ . upavāsastu nityo'pi puruṣārtha eva tasya khādiravat kratvaṅgata bodhakapramāṇābhāvāt, vāḍham . astu evaṃ vaiṣamyaṃ, prayojakaṃ tu dvairūpye pramāṇa dvayamastyeva . sūtrakāreṇa pramāṇadvayasyaiva dvairūpyasādhakatvopanyāsāt . tathā ca sūtram ekasya tūbhayatve saṃyogapṛthaktvamiti (jai0) . ataḥ kevalapuruṣārthasyāpyupavāsasya dvairūpyamaviruddham . yadi budhyārohasya sadṛśo dṛṣṭānto' pekṣitaḥ tarhyagnihotrādirdṛ ṣṭānto'stu . na hyagnihotraṃ kratvarthaṃ tasya svayameva kratutvāt . tasya ca nityakāmyatvevākyadvayādavagamyete . yāvajjīvamagnihotraṃ juhotīti nityatvāvagamakaṃ vākyam . agnihotraṃ juhuyāt svargakāmaḥ iti ca kāmyatvāvagamakam . tasya ca kratvarthatvābhāvena kevalapuruṣārthataiva . ato'gnihotre nityatvaṃ kāmyatvaṃ ceti dvairupyamasti . tatra śabdāntarābhyāsādikarmabhedahetvabhāvenaikasyaiva karmaṇaḥ sataḥ prayogabhedo'vagantavyaḥ . prayogabhedaśca yāvajjīṣādhikaraṇe nirṇītaḥ . tasya cādhikaraṇasya saṃgrāhakāvetau ślokau bhavataḥ . yāvajjīvaṃ juhotīti dharmaḥ karmaṇi puṃsi vā . kālaḥpuruṣadharmo'taḥ kāmya ekaḥ prayujyatām . na kālo jīvanaṃ tena nimittapravibhāgataḥ . kāmyaḥ prayegabhinnaḥ syādyāvajjīvaprayogataḥ iti . ayamarthaḥ agnihotraṃ juhuyāt svargakāma iti . kāmyāgnihotraṃ śrūyate tathā vākyāntaraṃ paṭhyate yāvajjīvamagnihotraṃ juhotīti tatra saṃśayaḥ . kiṃ yāvajjīvamityanenādhikārāntaraṃ nodyate kiṃ vā kāmyāgnihotre guṇavidhiriti . yadarthamarthāntaracintā kiṃ yāvajjīvamityasyārthaḥ karmadharmaḥ uta puruṣadharma iti . yāvajjīvaśabdena puruṣāyuṣaparimitaḥ kālo'bhidhīyate . kāmyena cāgnihotreṇa kālaviśeṣa ākāṅkṣitaḥ . tasya ca kālasyānena sa marpaṇadayaṃ karmadharmaḥ . tasmātguṇavidhiḥ . tathā cāgnihotrasya kāmyaprayogaḥ eka eka na tvanyonityaprayoga iti prāpte, brūmaḥ yāvajjīvaśabdo na kālasya vācakaḥ . kintu lakṣakaḥ . vācyārthastu kṛtsnajīvanaṃ tacca na karmadharmatvena vidhātuṃ śakyaṃ puruṣadharmatvāditi jīvidhātuḥ prāṇadhāraṇāmabhidhatte na tu kālam . prāṇadhāraṇaṃ ca puruṣadharmaḥ kālasya tadasambhavāt . tena svargakāmaneva jīvanamapi kiñcinnimittam . tasmādadhikārāntaranodanā . tathā sati jīvananimitto nityaprayogaḥ kāmanimittaḥ kādācitkaprayo gaśca parasparaṃ bhidyete iti siddhvāntaḥ . anenāgnihotranyāyena prakṛtasyāpyupavāsasya nimittabhedena nityaprayogaḥ kāmyaprayogaścāstu . nanvekasya karmaṇaḥ kālabhedena kartṛbhedena vā vinā dvau prayogau na sambhavataḥ . na cātra kālabhedaḥ saṃbhavati nityakāmyopavāsayorekādaśyāmeva vidhānāt . nāpyatra kartṛbhedo'sti . yadyapi kāmyaṃ parityajya kevalaṃ nityamanuṣṭhātuṃ śakyaṃ tathāpi kāmyamanutiṣṭhāsunā nityasya parityaktumaśakyatvāt . ataḥ kartraikyāt kālaikyācca nityakāmyarūpau dvau prayogau na ghaṭete . nāyaṃ doṣaḥ, vividiṣādhikaraṇanyāyena sakṛdevānuttiṣṭhataḥ prayogadvayasiddheḥ . tasya cādhikaraṇasya saṃgrāhakāvetau ślokau bhavataḥ vidyārthamāśramārthaṃ ca dviḥprayogo'tha vā sakṛt . prayojanavibhedena prayogo'pi vibhidyate . śrāddhaṃ bhuktyā yathā tṛptirvidyārthenāśramastathā . anityanitya saṃyoga uktibhyāṃ khādire mataḥ iti . ayamarthaḥ tametaṃ vedānuvacanena brāhmaṇāvividiṣanti yajñena dānena tapasā nāśakeneti śrutivākyena yajñādaya ātmavidyodayāya vihivāḥ gṛhasthādyāśramadharmatvantu yajñādīnāṃ sarvaśrutismṛtiṣu prasiddham . tatra saṃśayaḥ kiṃ yajñārdānāṃ dviḥprayoga? uta sakṛditi? . tatraprayojanabhedāt prayoga bheda itipūrvapakṣaḥ . nimantritena brāhmaṇena kriyamāṇa bhojanena yathā anyakartṛkaśrāddhaniṣpattiḥ svatṛptiśca na ca dvirbhujyate . tadvadbrahmavidyārthamanuṣṭhitena karmaṇā prayojanadvayaṃ sidhyati . na ca nityānityasaṃyogavirodhaḥ khādiravadvākyadvayena tadupapatteḥ . tacca pūrvamupapāditaṃ tasmāt sakṛdeva prayoga iti . evamatrāpi sakṛdevopavāsaṃ kurvataḥ kāmyaprayogonityaprayogaścetyubhayaṃ sidhyati . nanu sakṛdanuṣṭhānenānekārthasiddhirdvedhā bhavati tantreṇa vā prasaṅgena vā . tadyathā darśapūrṇamāsayoḥ ṣaṇṇāṃ pradhānayāgānāṃ madhye trayāṇāṃ sakṛtsakṛdanuṣṭhitena prāyājādyaṅgenopakāraḥ sidhyati . tadidaṃ tantram . paśvarthamanuṣṭhitena prayājādinā paśutantramadhyapātinaḥ paśupuroḍāśasyāpyupakāraḥ sidhyati so'yaṃ prasaṅgaḥ . evaṃ sati prakṛte'pi tantraprasaṅgayoḥ katarasyo pādānamiti cet . prasaṅgasyeti brūmaḥ . kāmyaprayogeṇaiva nityaprayogasyāpi siddhatvāt tathā ca smṛtiḥ . kāmye'pi nityasiddhiḥ syāt prasaṅgenobhayātmakaḥ iti tadevamekādaśyupavāsasya nityatvakāmyatvalakṣaṇadvairūpye virodhābhāvāt dvairūpyamabhyupeyamiti sthitam .
     atropavāsāṅgatithinirṇayasya vedhādhīnatvāt prathamaṃ daśamīvedho nirūpyate . sa ca bedhastrividhaḥ aruṇodayabedhaḥ sūryodayabedhaḥ pañcadaśanāḍīvedhaśceti . tatrāruṇodayabedho bhaviṣyatpurāṇe darśitaḥ . aruṇodayakāle tu daśamī yadi dṛśyate . sā viddhaikādaśī tatra pāpamūlamupoṣaṇamiti . aruṇodayavelāyāṃ diśo gandho bhavedyadi . duṣṭaṃ tattuprayatnena varjanīyaṃ narādhipa! . gāruḍapurāṇe'pi daśamīvedhasaṃyukto yadi syādaruṇodayaḥ . naivopoṣyaṃ vaiṣṇavena tadvinaikādaśīvratamiti . aruṇodayasya pramāṇaṃ skāndanāradābhyāmuktam . udayāt prākcatasrastu nāḍikā aruṇodaya iti . tasminnaruṇodaye beghā bahuvidhā . te ca praśrottarābhyāṃ brahmavaivarte darśitāḥ . kīdṛśastu bhavedvedho yogoviprendra! kīdṛśaḥ? . yogavedhau samācakṣva yābhyāṃ duṣṭamupoṣaṇam . catasroghaṭikāḥ prātararuṇodayaniścayaḥ . catuṣṭayavimāgo'tra vedhādīnāṃ kiloditaḥ . aruṇodaya vedhaḥsyātsārdhantu ghaṭikātrayam . ativedhodvighaṭikaḥ prabhāsandarśanādraveḥ . mahābedhī'pi tatraiva dṛśyate'rko na dṛśyate . turīyastatra vihitoyogaḥ sūryodaye satīti . ayamarthaḥ bedhātibedhamahābedhayogāścatvāraupavāsasyadūṣakāḥ . tatra raveḥ prabhāsandarśanātpūrbaṃ sārdvaghaṭikā trayamekādaśyā vyāptaṃ tataḥ prācīne ghaṭikārdhe aruṇodayasambandhini daśamīsadbhāve vedha ityucyate . yadā sūryadarśanātpūrbaṃ ghaṭikādvayamuparitanamekādaśīvyāptaṃ pūrbaṃ tu ghaṭikādvayaṃ daśamīvyāptaṃ tadā'tivedha ityucyate . yadā sūryodayasya darśanādarśanasandehakāla mekādaśī vyāptoti tataḥ prāk kṛtsno'ruṇodayakālo daśamīvyāptasyadā mahāvedhaḥ . yadā sūryodaye spaṣṭe sati paścādekādaśī pravṛttā tataḥ prācyāmudayavelāyāṃ daśamī vidyate tadā yogaśabdenābhidheyodoṣobhavati . sa ca vedhādyapekṣayā turīyobhavatīti . nanvaruṇodayātpūrbamapi yadi madhyarātrānantara daśamīkalā vidyeta tadā nopa bāsastadabhāve tūpavāsa kartavyaḥ . tathā ca smṛtiḥ ardbharātrātparā yatra ekādaśyupalabhyate . tatropavāsaḥ kartavyo na tu vai daśamīkaleti atoyathānirdiṣṭebhya stribhyo'nyo'pi kaścidvedho'stīti cet maivam . ardharātra vedho'pi yadā varjyastadā kimu vaktavyam aruṇodayavedha iti vaktumardharātravedhaupanyasto na tu vedhābhiprāyeṇa . tadeva brahmavaivarte śaunakena spaṣṭīkṛtam . ardharātretu ke ṣāñciddaśamyā vedha iṣyate . aruṇodayavelāyāṃ nāvakāśo vicāraṇe . kāpālavedha ityāhurācāryā ye haripriyāḥ! na tanmama mataṃ yasmāttriyāmā rātririṣyat iti . ya ete vedhātivedhamahāvedhayogāḥpūrbamabhihitāsteṣu trayo'ruṇodayavedhāścaturthaudayavedhaḥ . tañcodayavedhaṅkaṇvo'pyāha u dayoparividdhā tu daśamyaikādaśī yadā . dānavemyaḥ prīṇanārthaṃ dattavānpākaśāsana iti . smṛtyantare'pi . daśamyāḥ prāntamādāya yadodeti divākaraḥ . tena spṛṣṭaṃ haridinaṃ dattaṃ jambhāsurāya tviti . pañcadaśanāḍīvethastu skandapurāṇe darśitaḥ nāgodvādaśanāḍībhirdik pañca davabhistathā . bhūto'ṣṭādaśanāḍībhirdūṣayatyuttarāntithimiti . tadevaṃ bedhatrayaṃ nirūpitam . tatra pañcadaśanīḍīvedhasyaṃ vedhāntarasya ca viṣayavyavasthā nigame darśitā . sarvaprakāravedho'yamupabāsasya dūṣakaḥ . sārdhasaptamuhūrtastu vedho'yaṃ bādhate vratamiti . sarvaprakāra ityatraṃ prakāraśabdena kalākāṣṭhādayovedhātivedhādayo vā gṛhyante nātra tithyantaravattrimuhūrtatvaṃ vedhe'pekṣitaṃ kintu lavakalākāṣṭhādikamapi grāhyam . taduktaṃ nāradīye . lavādivedhe viprendra! daśamyaikādaśīṃ tyajet . surāyā vindunā pṛktaṃ gaṅgāmbha iva nirmalamiti . skandapurāṇe'pi kalākāṣṭhādigatyaiva dṛśyate daśamī vibho, . ekādaśyāṃ na kartavyaṃ vrataṃ rājan! kadācaneti . smṛtyantare'pi . kalārdhenāpi viddhā syāddaśamyaikādaśī yadi . tadāpyekādaśīṃ hitvā dvādaśīṃ samupoṣayediti . so'yaṃ kalākāṣṭhādivedho'ruṇodaye sūryodaye ca samānaḥ . tatrāruṇodayavedhīvaiṣṇavaviṣayaḥ . tacca gāruḍapurāṇe vispaṣṭamavagamyate . daśamīśeṣasaṃyuktoyadi syādaruṇodayaḥ . naipopīvyaṃ vaiṣṇavena tadvinaikādaśībratamiti . vaisva na sapañcarātrādivaiṣṇavāgamoktadīkṣāṃ prāptovaiṣṇavaḥ . ata eva skandapurāṇe vaiṣṇavasvarūpamabhihitam parāmāpadamāpanno'harṣe vā samupasthite . naikādaśīntyajedyātu yasya dīkṣā'sti vaiṣṇavo . samātmā sarbajīveṣu nijācārādavicyutaḥ . viṣṇvarpitākhilācāraḥ sa hi vaiṣṇava ucyate iti . viṣṇupurāṇe'pi . na calati nijakarmaṇoyaḥ samamatirātmasuhṛdvipakṣapakṣe . na harati na ca hanti kañciduccaiḥ sitamanasaṃ tamavehi viṣṇubhaktamiti .
     yathoktaguṇasampanno vaiṣṇavadīkṣāṃ prāptoyastaṃ prati tithivedhonirṇīyate . ekādaśī dvividhā aruṇodayavedhavatī śuddhāceti . tatra vedhavatī sarvā tyājyā . tadvinaikīdaśībratamiti gāruḍapurāṇe sāmānyena pratiṣedhāt . viśeṣa tastu saṃpṛktādibhedena pratiṣedhīdraṣṭavyaḥ ya ete vedhātivedhamahāvedhayogākhyādoṣāḥ pūrvamuktāsteṣu satsvekādaśī saṃpṛktasaṃdigdhasaṃyuktasaṃkīrṇanāmabhirvyavahriyate . aruṇodayasya prathamaghaṭikāyāṃ daśamīsadbhāve vedha ityuktaḥ . sa ca dvividhaḥ . ghaṭikāprārambhe kṛtsraghaṭikāyāṃ ca daśamīvṛttibhedāt . tatra prārambhamātradaśamīyuktaikādaśī saṃpṛktetyucyate . kṛtsraghaṭikāvartidaśamīsadbhāvayuktaikādaśī sandigdhā . aruṇodayaprathamamuhūrtādadhodaśamovyāptirativedhastadupetaikādaśī saṃyuktetyucyate . sūryamaṇḍaladarśanasandehavelāyāṃ daśamīsadbhāve mahāvedhaḥ tadyuktaidakāśī saṃkīrṇetyucyate . tā etāḥ saṃpṛktādayaśca tasro'pi tyājyāḥ . tathā ca gobhilaḥ aruṇodayavelāyāṃ yadidaśamīsaṅgatā . saṃpṛktaikādaśī tāntu mohinyai dattavān prabhuriti . gāruḍapurāṇe udayātprāk trighaṭikāvyāpinyekādaśī yadi . saṃdigdhaikādaśī nāma varjyeyaṃ dharmakāṅkṣibhiḥ . udayātprāgamuhūrtenavyāpinyekādaśī yadā . saṃyuktaikādaśī nāma varjayeddharmavṛddhaye . ādityodayavelāyā ārabhya ṣaṣṭināḍikā . saṃkīrṇaikādaśī nāma tyājyā dharmaphalepsubhiḥ . putrapautrapravṛddhyarthandvādaśyāmupavāsayet . tatra kratuśataṃ puṇyaṃ trayodaśyāṃ tu pāraṇamiti . yadyapi pūrvatra vedhavākye sārdhaṃ tu ghaṭikātrayam ityuktam atra tu sandigdhaikādaśīvākye trighaṭiketyuktaṃ tathāpi naitāvatā vaiṣabhyeṇa virodhaḥ śaṅkanīyaḥ śāstradvayasyā'pi daśamīvedhatyāgaparatvāt . tadevaṃ sāmānyaviśeṣābhyāṃ pratiṣiddhacādaruṇodayaviddhaikādaśī vaiṣṇavena parityājyā . yastu yogasa jñakaścaturtho yogastasya tyājyatvamarthātsiddham . aruṇodayavedho'pi yadā tyajyate tadā kimu vaktavyaṃ sūryodayavedha iti . vacanantvatra kaṇvaproktaṃ pūrvamevodāhṛtam . yā tu caturvidha vedharahitā śuddhaikādaśī sā dvividhā . ādhikyena yuktā tadrahitā ceti . ādhikya ca trividham ekādaśyādhikyaṃ dvādaśyādhikyamumayādhikyaṃ ceti . triṣvapyeteṣu pakṣeṣu aruṇodayamārabhya pravṛttāṃ śuddhāmapyekādaśīṃ parityajya paredyurupavāsaḥ kartavyaḥ . tatraikādaśyādhikye nāradaḥ sapūrṇaikādaśī yatra dvādaśyāṃ vṛddhigāminī . dvādaśyāṃ laṅghanaṃ kāyya ntrayodaśyāṃ tu pāraṇamiti . smṛtyantare'pi ekādaśī yadā pūrṇā parataḥ punareva sā . puṇyaṃ kratuśatasyoktaṃ trayodaśyāṃ tu pāraṇamiti viṣṇurahasye'pi ekādaśīkalāprāptā yena dvādaśyupoṣitā . tasya kratuśataṃ proktaṃ trayodaśyāntu pāraṇamiti dvādaśyādhikye vyāsa āha ekādaśo yadā laptā parato dvādaśī bhavet! upoṣyā dvādaśī tatra yadīcchet paramāṃ gatim ubhayādhikye gururāha saṃpūrṇaikādaśī yatra prabhāte punareva sā . tatropoṣyā dvitīyā tu parato dvādaśī yadīti nārado'pi saṃpūrṇaikādaśī yatra prabhāte punareva sā . sartairevottarā kāryā parato dvādaśī yadīti smṛtyantare'pi ekādaśī yadā pūrṇā parato dvādaśī yadi . ekādaśīṃ parityajya dvādaśīṃ samuproṣayediti . ubhayādhikyarahitāyāṃ na ko'pi sandeho'sti . iti vaiṣṇavadīkṣāyuktānāmekādaśī nirṇītā .
     atha śrautasmārtaparyavasitānāṃ pañcarātrādidīkṣārahitānām ekādaśī nirṇīyate . aruṇodayavedhasya vaiṣṇavavipayatve vyavasthite satyudayavedhaḥ smārtānuṣṭhānaviṣayatvena pariśiṣyate . ataeva smaryate ativedhā mahāvedhā ye vedhāstithiṣu smṛtāḥ . sarve'pyavedhā vijñeyā vedhaḥ sūryodaye mataḥ iti . evañca sati sūryodaya vedhamapekṣyaikādaśī dvidhā bhidyate śuddhā vidvā ceti . tatra śruddhāyāṃ pūrvavaccatvārobhedā bhavanti ekadaśyādhikyaṃdvādaśyāghikyamubhayādhikyamanubhayādhikyaṃ ceti . evaṃ viddhvāyāmapi catvārobhedā unneyāḥ . śuddhāyāmekādaśyādhikye dvayostithyorupavāsayogyatāmāha vṛddhavaśiṣṭaḥ saṃpūrṇekādaśī yatra prabhāte punareva sā . lupyate dvādaśī tasminnupavāsaḥ kathambhavet? . upoṣye dve tithī tatra viṣṇu prīṇanatatparairiti . ubhayogdhikāribhedena vyavasthā skandapurāṇe darśitā prathame'hani saṃpūrṇā vyāpyāhorātrasaṃyutā . dvādaśyāṃ ca tathā tāta! dṛśyate punareva ca . pūrvākāryā gṛhasthaistu yatibhistūttarā tithiriti etacca paredyurdvādaśyabhāvaviṣayam tathā ca smṛtyantare . punaḥ prabhātasamaye ghaṭikaikā yadā bhavet . atropavāso vihitaścaturthāśramavāsinām . vidhavāyāśca tatraiva parato dvādaśī na cediti . gāruḍapurāṇe'pi punaḥ prabhātasamaye ghaṭikaikā yadā bhavet . atropavāso vihito vanasthasya yatestathā . vidhavāyāśca tatraiva parato dvādaśī na cediti . purāṇāntare ekādaśī yadā pūrṇā parataḥ punareva sā . puṇyaṃ kratuśatasyoktaṃ trayodaśyāntu pāraṇamiti evamekādaśyādhikyapakṣe gṛhitatyorvyavasthā'bhihitā . dvādaśyādhikye pūrvedyurupavāsamāha nāradaḥ na cedekādaśī viṣṇau dvādaśī parataḥ sthitā . upoṣyaikādaśī tatra yadīcchet paramaṃ padamiti . skanda purāṇe'pi śuddhā yadā samā hīnā samahīnā'dhikottarā . ekādaśyāmupavasenna śuddhāṃ vaiṣṇavīmapīti daśamīvedharahitāśuddhaikādaśī yadā paredyurudayādūrdhaṃ nāsti kintudaye samā tatonyūnā vā dvayorapītyarthaḥ . evaṃ ca sati prakṛte dvādaśyādhikye'pi ekādaśī samanyūnayoranyataratvāt prathamaivopoṣyetyuktaṃ bhavati . ubhayādhikye paredyu rupavāso gāruḍapurāṇe darśitaḥ saṃpūrṇaikādaśo yatra apāte punareva sā . tatropoṣyā parā''yuṣyā parato dvādaśī yadīti varāhapurāṇe'pi . ekādaśī viṣṇunā cet dvādaśī parataḥ sthitā . upoṣyā dvādaśī tatra yadīcchet paramaṃ padamiti smṛtyantare'pi saṃparṇaikādaśī yatra prabhāte punareva sā . vaiṣṇavī ca trayodaśyāṃ ghaṭikaikāpi dṛśyate . gṛhastho'pi parāṃ kuryāt pūrvāṃ nopavasetadā . pūrṇāpyekādaśī tyajyā vardhate dvitayaṃ yadīti evamekaikādhikye dvitayādhikye'pi nirṇayo darśitaḥ . anubhayādhikye tu nāsti sandehaḥ . iti śuddhāyāṃ catvārobhedāvyavasthitāḥ . atha vidvāyāṃ catvārobhedā vyavasthāpyante . tatrāpyekādaśyādhikye pūrvavadgṛhiyatyārvyavasthā draṣṭavyā . tadāha pracetāḥ ekādaśī vivṛddhā cecchukle kṛṣṇe'viśeṣataḥ . uttarāntu yatiḥ kuryāt pūrvāmupavasedgṛhīti nacaitadvākyaṃ śuddhādhikye caritārthamiti śaṅkanīyam bādhakābhāvena viddhādhikye'pi tadvananapravṛtternivārayitumaśakyatvāt . dvādaśyādhikye paredyurupavāsaḥ . tadāha vyāsaḥ ekādaśī yadā luptā parato dvādaśī bhavet . upoṣyā dvādaśī tatra yadīcchet paramāṃ gatimiti luptā ādau daśamīmiśritatvāt paratovṛddhyabhāvācca kṣayaṃ gateti yāvat . ubhayādhikye'pi paredyurupavāsaḥ . taduktaṃ bhaviṣyapurāṇe ekādaśīṃ diśā yuktāṃ vardhamāne vivarjayet . kṣayamārgasthite some kurvīta daśamī yutāmiti ubhayānādhikye tu naivāsti sandehaḥ koṭyantarābhāvāt . na ca viddhatvādasti sandeha iti vācyaṃ koṭyantarābhāve viddhāyā apyupādeyatvāt . tathā ca viṣṇurahasye ekādaśī bhavet kāciddaśamyā dūṣitā tithiḥ . vṛddhipakṣe bhaveddoṣaḥ kṣayapakṣe'tipuṇyadeti . iti viddhābhedāvyavasthāpitāḥ . atra śuddhāviddhayorapyeṣa nirṇayasaṃgrahaḥ . ekādaśīdvādaśyorubhayorapi vṛddhau paredyu rupavāsaḥ . dvayorapyavṛddhau pūrvedyuḥ . ekādaśīmātravṛddhau gṛhiyatyorvyavasthā . dvādaśīmātravṛddhau śuddhāyāṃ sarveṣāṃ pūrvedyuḥ viddhāyāṃ paredyuriti tadevaṃ śāstrārthe vyavasthite yāvanti munivākyāni vidhāyakāni niṣedhakāni sarvāṇi tānyavirodhena vyavasthāpanīyāni . tatra vyavasthāpanaprakāraṃ darśayāmaḥ skandapurāṇe pratipatprabhṛyaḥ sarvā udayādodayādraveḥ . saṃpūrṇā iti vikhyātā harivāsaravarjitāḥ iti harivāreṣu tu saṃpūrṇatvaṃ prakārantareṇoktaṃ gāruḍapurāṇe udayāt prāgyadā vipra! muhūrtadvayasaṃyutā . saṃpūrṇaikādaśī jñeyā tatraivopavasedgṛhīti bhaviṣyapurāṇe'pi ādityodayavelāyāṃ prāṅmuhūrtadvayānvitā . ekādaśī tu saṃpūrṇā viddhā'nyā parikalpiteti . tadetadvacanadvayamaruṇodayavedhopajīvanena pravṛttatvādvaiṣṇavaviṣa yam . daśamīvedhe nindakāni tu vacanāni dvividhānyupalabhyante . kānicidaruṇodayānuvādena pravṛttāni, kānicittadananuvādeneti . yathā bhaviṣyapurāṇe aruṇodayakāle tu daśamī yadi dṛśyate . tatra naikādaśī kāryā dharmakāmārthanāśinīti kautsaḥ aruṇodayavelāyāṃ viddhā gāndhāryupoṣitā . tasyāḥ putraśataṃ naṣṭaṃ tasmāt tāṃparivarjayediti etādṛśāni sarvāṇi vaiṣṇavaviṣayāṇi draṣṭavyāni . aruṇodayānuvādamantareṇa daśamīviddhānindakāni ca kānicidvacanānyupalabhyante tadyathā nāradaḥ daśamyanugatā yatra tithirekādaśī bhavet . tatropavāse nāśaśca paretya narakaṃ vrajediti brahmavaivarte daśamīśeṣasaṃyuktāṃ yaḥ karoti vibhūḍhadhīḥ . ekādaśī phalaṃ tasya naśyet dvādaśavārṣikamiti biṣṇurahasye'pi daśamīśeṣasaṃyuktāmupoṣyaikādaśīṃ kila . saṃvatsakṛteneha narodharmeṇa mucyate iti īdṛśāni sarvāṇyapi vedhaviṣaye vaiṣṇavaviṣayāṇyaṇyaviṣaye tūbhayādhikye dvādaśyādhikye ca sarvapuruṣaviṣayāṇi draṣṭavyāni . daśamīviddhābhyanujñāpakāni ca kānicidvacanānyupalabhyante tadyathā skandapurāṇe trayodaśyāṃ na labhyeta dvādaśī yadi kiñcana . uporṣyakādaśī tatra daśamīmiśritāpi ceti smṛtyantare upoṣyaikādaśī tatra dvādaśī na bhavedyadi . daśamyāpi hi miśraiva ekādaśyeva dharmakṛditi vṛhadvaśiṣṭhaḥ dvādaśī svalpasvalpāpi yadi na syāt pare'hani . daśamīmiśritā kāryā mahāpātakanāśinīti ṛṣyaśṛṅgaḥ ekādaśī na labhyeta sakalā dvādaśī bhavet . upāṣyaikādaśī viddhā ṛṣiruddālako'bravīditi hārīto'pi trayodaśyāṃ yadā naṣṭa dvādaśīghaṭikādvayam . daśamyaikādaśī viddhā saivopoṣyā sadā tithiriti etādṛśāni vākyāni sarvāṇi anubhayādhikye sarvapuruṣaviṣayāṇi ekādaśyādhikye tu smārtagṛhasthaviṣayāṇi draṣṭavyāni natvetāni vaiṣṇabaviṣayāṇi vaiṣṇavaprakaraṇeṣu viddhābhyanujñāyā adarśanāt . saṃpūrṇekādaśīparityāgaviṣayāṇi kānicidvacanāmyupalabhyante . tadyathā skandapurāṇe ekādaśī bhavet pūrṇā parato dvādaśī yadi . tadā hyaikādaśīṃ tyaktvā dvādaśīṃ samupoṣayediti tathā kālikāpurāṇe ekādaśī yadā pūrṇā parato dvādaśī bhavet . upoṣyā dvādaśī tatra tithivṛddhiḥ praśasyata iti gāruḍapurāṇe pūrṇā bhaved yadā nandā bhadrā cau vivardhate . tadopoṣyā tu bhadrā syāt tiyivṛddhipraśastiva iti . evādṛśāni sarvāṇi vaiṣṇavaviṣayāṇi . dinatrayaviṣayāṇi kānicidvacanānyupalabhyante . yadāha nāradaḥ yadi daivāttu saṃsidhyedekādaśyāṃ tithitrayam . tatra kratu śataṃ puṇyaṃ dvādaśīpāraṇe bhavediti kūrmapurāṇe'pi dvisṛgekadāśī yatra tatra sannihivo hariḥ . tāmevopavaset kāmamakāmo viṣṇutatparaḥ iti atrādyantayordaśamīdvādaśyau madhye ekādaśītyetaddinatraya yadāproti tadā parato dvādaśyā vṛddhiravṛddhiścetyubhayaṃ sambhavati . tatra yadyavṛddhistadā yathoktaṃ dinatrayamupoṣyam . taduktaṃ purāṇāntare dinatrayamṛte! devi nopoṣyā daśamī yutā . saivopoṣyā madā puṇyā parataścet trayodaśīti dvādaśīvṛddhau ekādaśī yadā luptā ityanena vyāsavacanena paredyurupavāsa iti pūrvameva nirṇītaṃ yadā tvādyantayorekādaśī trayodaśyormadhye dvādaśītyetādṛśaṃ dinatrayaṃ tadā nāradena smaryate ekādaśī dvādaśī ca rātriśeṣe trayodaśī . tatra kratuśataṃ puṇyaṃ trayodaśyāṃ tu pāraṇam . ekādaśī dvādaśī ca rātriśaṣe trayodaśī . trispṛśā nāma sā proktā brahmahatyāṃ vyapohatīti . tadetadvaiṣṇavaviṣayaṃ yativiṣayaṃ vā draṣṭavyam . gṛhasthe tu tanniṣiddham tathā ca kūrmapurāṇe ekādaśī dvādaśī ca rātriśeṣe trayodaśī . upavāsa na kurvīta putrapautrasamanvitaḥ eti padmapurāṇe ekādaśī dvādaśī ca rātriśeṣe trayodaśī . tryahaspṛgyadahorātraṃ nopoṣyaṃ tat sutārthibhiriti yattu ṛṣyaśṛṅgeṇoktam . aviddhāni niṣiddhaiśca na labhyante dināni tu . muhūrtau pañcabhirviddhā grāhyaivaikādaśī tithiḥ . tadardha viddhānyanyāni dinānyupavasedbudhaḥ . pūrbaviddhā na kartavyā ṣaṣṭhyekādaśyathāṣṭamī . ekādaśīṃ tu kurvīta kṣīyate dvādaśī yadīti atra niṃṣedho yativiṣayaḥ, vidhirgṛhasthaviṣayaḥ vedhavāhulye heyatvaśaṅkā mā bhūditi pañcabhirbhuhūrtaurityuktam . tadevaṃ nānāvidhavacanasya vyavasthāpanaprakārī vyutpāditaḥ . anayā vyutpattyā mandabuddhirapi vyavasthāpayituṃ śaklotyeva . ityupavāsatithirnirūpitā .
     athādhikārī nirūpyate tatra nāradaḥ aṣṭāvdādadhiko martyohyapūrṇāśītihāyanaḥ . bhuṅkte yo mānavo mohādekādaśyāṃ sa pāpakṛditi kātyāyano'pi aṣṭavarṣādhiko martyo hyaśītinyūnavatsaṃraḥ . ekādaśyāmupavaset pakṣayorubhayorapīti . gṛhasthasya tu śuklaikvādaśyāmeva nityopavāsaḥ yathā kūrmapurāṇe ekādaśyāṃ na bhuñjīta pakṣayorubhayorapi . vānaprastho yatiścaiva śuklāmeva sadā gṛhīti bhaviṣyottare'pi ekādaśyāṃ na bhuñjīta pakṣayorubhayorapi . brahmacārī ca nārī ca śruklāmeva sadā gṛhīti nārī vidhavā tasyā eva yatidharmatvāt . patimatyāstū pavāsaṃ niṣedhati viṣṇuḥ patyaujīvati yā nārī upoṣya vratamācaret . āyuṣyaṃ harate bharturnarakaṃ caiva gacchatīti manuḥ nāsti strīṇāṃ pṛthagyajño na vrataṃ nāpyupoṣaṇamiti mārkaṇḍeyapurāṇe nārī khalvananujñātā bhartrā pitrā sutena vā . niṣphalaṃ tu bhavet tasyā yatkaroti vratādikamiti ādiśabdādvastrālaṅkāragandhadhūpāñjanānāmupasaṃgrahaḥ manuḥ puṣpālaṅkāravastrāṇi gandhadhūpānulepanamiti patyuranumatyā vratādiṣvadhikāriṇī bhavati tadāha kātyāyanaḥ . bhāryā patyurmatenaiva vratādīnācaret sadeti śuklāmevetyevakāraḥ kṛṣṇaikādaśya mupavāsaniṣedhaparaḥ . tathā ca kūrmapurāṇe saṃkrāntyāṃ kṛṣṇapakṣe ca raviśukradine tathā . ekādaśyāṃ na kurvīta upavāsañca pāraṇamiti gautamo'pi āditye'hani saṃkrāntyāmasitaikādaśīṣu ca . vyatīpāte kṛte śrāddhe putrī nopavasedgṛhīti . atraputrīti viśeṣaṇaṃ putravato doṣaviśeṣapratipādanārtham tathā ca padmapurāṇaṃ saṃkrāntyāmupavāsena pāraṇena yudhiṣṭhira! . ekādaśyāṃ ca kṛṣṇāyāṃ jyeṣṭhaḥputrovinaśyati nāradīye'pi indukṣaye'kasaṃkrāntyāmekādaśyāṃ sitetare . upavāsaṃ na kurvīta yadīcchetsantatindhuvāmiti . atra saṃkrāntyādiṣūpavāsasya niṣedhaḥ saṃkrāntyādinimittakasya . tathāca kātyāyanaḥ ekādarśīṣu kṛṣṇāsu ravi saṃkramaṇe tathā . candrasūryoparāge ca na kuryātputravān gṛhī . tatprayuktopavāsasya niṣedho'yamudāhṛtaḥ . nibhittāntarayuktasya na vidhirnaniṣedhanamiti jaiminirapi tannimittopavāsasya niṣedho'yamudāhṛtaḥ . nānuṣaṅgakṛtogrāhyoyatonityamupoṣaṇamiti . ayamarthaḥ ekādaśyupavāsasya nityatvātsa krāntyādyapavāsasya ca kāmyatvātkāmyopavāsaniṣedhe sati na nityopayāsaniṣethaḥ sidhyatīti . saṃkrāntyādinimittaścopavāsaḥ saṃvattenīktaḥ . amāvāsyādbādaśī ca saṃkrāntiśca piśeṣataḥ . etāḥ praśastāstithayo bhānuva rastathaiva ca . atra snānaṃ japohomo devatānāṃ ca pūjanam . upavāsastathā dānamekaikaṃ pāvanaṃ smṛtamiti . gṛhasthasya tu śukla yāmeva nityopavāsa ityuktam . naimittikakāmyopavāsau tu kṛṣṇāyāmapi kartavyau . tatra naimittikaḥ smṛtyantare paṭhyate . śayanībodhanīmadhye yā kṛṣṇaikādaśī bhavet . saivopoṣyā gṛhasthena nānyā kṛṣṇā kadācaneti . kāmyastu skandapurāṇe pitṝṇāṃ gatimanvicchan kṛṣṇāyāṃ samupoṣayediti sanatkumāraḥ bhā nuvāreṇa saṃyuktā kṛṣṇā saṃkrāntisaṃyutā . ekādaśī sadopoṣyā sarvasaṃpatkarī tithiriti . matsyapurāṇe'pi ekādaśyāṃ tu kṛṣṇāyāmupoṣya bidhivannaraḥ . putrānāyuḥ samṛddhiṃ ca sāmrājyaṃ ca sa gacchatīti . dinakṣaye putravato gṛhasthasyopavāso'pi niṣiddhaḥ tathā ca pitāmahaḥ ekādaśyāṃ dinakṣaye upavāsaṃ karoti yaḥ . tasya putrāvinaśyanti maghāyāṃ piṇḍadoyatheti . matsyapurāṇe'pi dinakṣaye'rkasaṃkrāntau grahaṇe candrasūryayoḥ . upavāsaṃ na kurvīta putrapautrasasanvitaḥ iti . dinakṣayalakṣaṇaṃ padmapurāṇe dvau tithyantāvekavāre yasmin sa syāddinakṣayaḥ iti . vaśiṣṭho'pi ekasmin sāvane tvahni tithīnāṃ tritayaṃ yadā . tadā dinakṣayaḥ proktastatra sāhasrikaṃ phalamiti . phalamatropavāsavyatiriktadānādijanyaṃ draṣṭavyam upavāsasya niṣiddhatvāt . īdṛśe viṣaye kiṃ kartavyamityākāṅkṣāyāṃ vāyupurāṇe paṭhyate upavāse niṣiddhe tu bhakṣyaṃ kiñcitprakalpayet . na duṣyatyupavāsena upavāsaphalambhavet . naktaṃ haviṣyānnamanodanaṃ vā phalantilāḥ kṣīramathāmbu vājyam . yatpañcagavyaṃ yadi vāpi vāyuḥ praśastamatrottaramuttaraṃ ceti . upavāsāsamarthastvekabhaktādīni kuryāt tathā ca smṛtiḥ . upavāsetva śaktānāmaśīterūrdhvajīvinām . ekabhaktādikaṃ kāryamāha baudhāyano bhuniriti . mārkaṇḍeyapurāṇe ekabhaktena naktena tathaivāyācitena ca . upavāsena dānena na nirdvādaśikobhavediti . kūrmapurāṇe'pi ekabhaktena naktena kṣīṇavṛddhāturaḥkṣipet . nātikrāmeddvādaśīntu upavāsavratena ceti . smṛtyantare'pi ekabhaktena naktena bālavṛddhāturaḥ kṣipet . payomūlaṃ phalaṃ vā'pi na nirdvādaśikobhavediti . bhaviṣyepurāṇe'pi ekādaśyātupavasennaktaṃ vāpi samācarediti . nityakāmyayoraśaktāstu pratinidhibhirvra taṅkārayeyuḥ . tathā ca viṣṇa rahasye asāmārthye śarīrasya vrate ca samu pasthite . kārayeddharmapatnīṃ vā putraṃ vā vinayānvitamiti . paiṭhīnasiḥ bhāryā patyurvrataṃ kuryādbhāryāyāśca patirvra tat . asāmarthye parastābhyāṃ vratabhaṅgo na jāyate iti . skandapurāṇe putraṃ vā vinayopetaṃ bhaginīṃ bhrātarantathā . eṣāmabhāvaevānyaṃ brāhmaṇaṃ viniyojayet . anyatrāpi bhrātaraṃ bhaginīṃ śiṣyaṃ kārayedbrāhmaṇādibhi riti . smṛtyantare'pi pitṛmātṛpatibhrātṛśvaśrūgurvāryabhūbhujām . adṛṣṭārthamupoṣitvā svayañca phalabhāgbhavediti kātyāyanaḥ . pitṛmātṛsvasṛbhrātṛgurvarthe ca viśeṣataḥ . upavāsaṃ prakurbāṇaḥ puṇyaṃ śataguṇaṃ labhet . dakṣiṇā nātra dātavyā śuśrūṣā vihitā ca sā . nārī ca patimuddiśya ekādaśyāmupoṣitā . puṇyaṃ śataguṇaṃ prāhurmunayaḥ pāradarśinaḥ . upapāsaphalaṃtasyāḥ patiḥ prāptotyasaṃśayam . rājyasthakṣatriyārthe ca ekādaśyāmupoṣitaḥ . purodhāḥ kṣatriyasyārdhaṃ phalaṃ pāproti niścitam . pitāmahādīnudiśya ekādaśyāmupoṣaṇe . kṛte te tu phalaṃ viprāḥ! samagraṃsamavāpnuyuḥ . kartā daśaguṇaṃ puṇyaṃ prāpnotyatra na saṃśayaḥ . yamudiśya kṛtaṃsopi saṃpūrṇaṃ phalamāpnuyāditi . pratinidhau ca kaścidviśeṣaḥ smṛtau kāmye pratinidhirnāsti nitye naimittike ca saḥ . kāmye'pyupakramādūrdhvaṃ kvacitpratinidhiṃ viduriti . ayamarthaḥ nityaṃ naimittikaṃ ca pratinidhināpyupakramya kārayet kāmyaṃ tu svasāmarthyaṃ parīkṣya svayamebopakramya kuryāt asāmarthye upakramādūrdhaṃ pratinidhināpi tat kārayet .
     upavāsākaraṇe prāyaścittaṃ smaryate aṣṭamyāñca caturdaśyāṃ divā bhuktvaindavaṃ caret . ekādaśyāṃ divā rātrau naktañcaiva tu parvaṇīti smṛtyantare arke parvadvaye rātrau caturdaśyaṣṭamīdivā . ekādaśyāmahorātraṃ bhuktvā cāndrāyaṇañcaret . atha kāmyopavāsakramaḥ tatrāṅgirāḥ sāyamādyantayorahnoḥ sāyaṃ prātaśca madhyame . upavāsaphalaṃ presurjahyādbhaktacatuṣṭayam iti . devalaḥ daśamyāmekabhaktastu māṃsamaithunavarjitaḥ ekādaśīmupavaset pakṣayorubhayorapi . devatāstasya tuṣyanti kāmitaṃ cāsya sidhvatīti vṛhaspatirapi divānidrā parānnaṃ ca punarbhojanamaithune . kṣaudraṃ kāṃsyāmiṣaṃ tailaṃ dvādaśyāmaṣṭa varjayediti kūrmapurāṇe kāṃsya māṃsaṃ masūrāṃśca caṇakān koradūṣakān . śākaṃ nadhu parānnañca tyajedupavasan striyamiti smṛtyantare'pi śākaṃ māṃsaṃ masūrāṃśca punarbhojanamaithune . dyūtamanyambupānañca daśamyāṃ vaiṣṇavastyajediti viṣṇudharmottare asambhāṣyān hi sambhāṣya tulasya tasikādalam . āmalakyāḥ phalaṃ vāpi pāraṇe prāśya śudhyati asakṛjjalapānaṃ ca divāsvāpañca maithunam . tāmbūlacarvaṇaṃ māṃsaṃ varjayet vratavāsare iti ca . vasiṣṭhaḥ upavāse tathā śrāddhe na khāded dantadhāvanam . dantānāṃ kāṣṭhasaṃyogohanti sapta kulā ni ceti dantadhāvane prāyaścittaṃ ca viṣṇurahasye śrāddhopavāsadivase khāditvā dantadhāvanam . gāyatryāḥ śatasaṃpūtamambu prāśya viśuddhyatīti hārītaḥ patitapāṣaṇḍināstikasambhāṣaṇamanṛtāślīlādikamupavāsādiṣu varjayediti kūrmapurāṇe bahirgrāmāntyajān sūtiṃ patitañca rajasvalām . na spṛśennāmibhāṣeta nekṣeta vratavāsare iti viṣṇurahasye smṛtyālokanagandhādisvādanaṃ parikīrtanam . annasya varjayet sarvaṃ grāsānāñcābhikāṅkṣaṇam . gātrābhyaṅgaṃ śiro'bhyaṅgaṃ tāmbūlaṃ cānulepanam . vratastho varjayet sarvaṃ yaccānyatra nirākṛtabhiti brahmāṇḍapurāṇe kāṃsyaṃ māṃsaṃ surāṃ kṣaudraṃ lobhaṃ vitathabhāṣaṇam . vyāyāmañca pravāsañca divāsvapnaṃ tathāñjanam . tilapiṣṭaṃ masūrāṃśca dvādaśaitāni vaiṣṇavaḥ . dvādaśyāṃ varjayennityaṃ sarvapāpaiḥ pramucyate iti .
     ekādaśyāṃ śrāddhaṃ kṛtvāpi na bhoktavyaṃ tadāha kātyāyanaḥ upavāso yadā nityaḥ śrāddhaṃ naimittikaṃ bhavet . upavāsaṃ tadā kuryādāghrāya pitṛsevitamiti tathā mātāpitroḥ kṣaye prāpte bhavedekādaśī yadāṃ . abhyarcya pitṛdevāṃstu ājighret pitṛsevitamiti yattu vacanam śrāddhaṃ kṛtvā tu yo vipro na bhuṅakte pitṛsevitam . havirdevā na gṛhṇanti kavyañca pitarastatheti tadekādaśīvyartiriktaviṣayam āghrāṇenāpi bhojanakāryaṃ sidhyati tasya bhojanakārye vidhānāt
     sūtakādau dānārcanarahitamupavāsamātraṃ kuryāt taduktaṃ kūrmapurāṇe kāmyopavāse praktānte tvantarā mṛtasūtake . tatra sāmyaṃ brataṃ kuryātdānārcanavivarjitam iti varāhapurāṇe sūtake ca naraḥ srātvā praṇamya manasā harim . ekādaśyāṃ na bhuñjīta vratamevaṃ na lupyate . mṛtake na ca bhuñjīta ekādaśyāṃ sadā naraḥ . dvādaśyāntu samaśrīyātsrātvā viṣṇuṃ praṇamya ceti . tatra parityaktaṃ devārcanaṃ sūtakānte kuryāt taduktaṃ matsyapurāṇe sūtakānte na srātvā pūjāyitvā janārdanam . dānaṃ dattvā vidhānena vratasya phalamaśnute iti . strīṇāṃ rajodarśane'pi na vratatyāgaḥ kintu devatārcanādirahitaṃ sūtakādāvivopavāsamātraṃ karyaṃ tadāha pulastvaḥ ekādaśyāṃ na bhuñjīta nārī dṛṣṭe rajasya'pi iti . ṛṣyaśṛṅgaḥ saṃpravṛtte'pi rajasi 2 tyājyaṃ dvādaśīvratamiti . satyavrato'pi prārabdhadīrghatapasāṃ nārīṇāṃ cedrajobhavet . na tatrāpi vratasya syāduparodhaḥ kadācaneti śuddhyanantaraṃ devatārcanādikaṃ kuryāt tathā ca smṛtiḥ srātvā bhartuścaturthe'hni śuddhā syātparicāraṇe . pañcame'hani śuddhā syāddaive pitrye ca karmaṇīti
     nityopavāsaprakāro viṣṇurahasye'bhihitaḥ atha nityopavāsī cetsāyaṃ prātarbhujikriyām . varjayenmatimāt vipraḥ saṃprāpte harivāsare iti brahmavaivarte'pi iti vijñāya kurvīta nityamekādaśīvratam . viśeṣaniyamāśakto'horātraṃ bhuktivarjitaḥ . nigṛhītendriyaḥ śraddhāsahāyoviṣṇutatparaḥ . upoṣyaikādaśīṃ pāpānmucyate nātra saṃśayaḥ . śaktau satyāṃ niyamānācaret tathā ca kātyāyanaḥ śaktimāṃstu tataḥ kuryānniyamaṃ saviśeṣaṇamiti .
     yadā dvādaśyāṃ śravaṇanakṣatrambhavet tadā śuddhaikādaśīmapi parityajya dvādaśyāmevopavaset tathā ca nāradīye śuklā vā yadi vā kṛṣṇā dvādaśī śravaṇānvitā . tayorevopavāsaśca trayodaśyāṃ ca pāraṇamiti tathā ekadaśyāntvaviddhāyāṃ saṃprāpte śravaṇe tadā . upoṣyādvādaśī śuddhā sarvapāpakṣayāvaheti yadā pāraṇaparyāptā dvādaśī syāttadā tasyāmeva pāraṇā kāryā na tu trayodaśyāṃ taduktam bhavedyatra trayodaśyāṃ dvādaśyāstu kalādvayam . dvādaśa dvādaśīrhanti trayodaśyāṃ tu pāraṇam . kalādvayaṃ trayaṃ vāpi dvādaśīṃ na tvatikramet . pāraṇe maraṇe nṝṇāṃ tithistātkālikī smṛteti nanu dvādaśyatikrame'pi nāsti doṣaḥ sā tithiḥ sakalā jñeyeti vacane sākalyavidhāmāditi cet maivaṃ sākalyasya snānādiviṣayatvāt vākyaśeṣe snānadānajapādiṣu ityabhidhānāt . pāraṇe tu sākalyavacanaṃ na pravartate tithistātkālikī jñeyetyukteḥ
     alpadvādaśīkāle yadā pāraṇantadā sadbhiḥ prāgevasarvāḥ kriyāḥ kartavyāḥ taduktaṃ nāradīye alpāyāmadha viprendra! dvādaśyāmaruṇodaye . snātvārcanākriyāḥ kāryādānahomādisaṃyutāḥ . etasmātkāraṇādvipa! pratyūṣesnānamācaret . pitṛtarpaṇasaṃyuktaṃ svalpāṃ dṛṣṭvā ca dvādaśīm . mahāhānikarī hyeṣā dvādaśī laṅghitā nṛ ṇām . karoti dharmaharaṇamasnāteva sarasvatīti garuḍapurāṇe'pi yadā svalpā dvādaśī syādapakarṣobhujerbhavet . prātarmadhyāhnikasyāpi tatra syādapakarṣaṇamiti . skandapurāṇe'pi yadā bhavedatīvālpā dvādaśī pāraṇādine . ūṣaḥkāle dvayaṃ kuryāt prātarmadhyāhnikañcayaditi . tatra pāraṇā sambhave adbhiḥ pāraṇaṅkuryāt tadāha kātyāyanaḥ sandhyādikambhavennityaṃ pāraṇantu nimittataḥ . adbhistu pārayitvātha naityikānte bhujirbhavediti devalo'pi saṅkaṭe viṣame prāpte dvādaśyāṃ pārayetkatham? . adbhistu pāraṇaṅkuryātpunarbhuktaṃ na doṣakṛditi . yathā kalayāpi dvādaśī nāsti tadātrayodaśyāmapi pāraṇaṅkuryāt taduktaṃ nāradāye trayodaśyāṃ tu śuddhāyāṃ pāraṇaṃ pṛthivīphalam . śatayajñādhikaṃ vāpi naraḥ prāpnotyasaṃśayamiti . pāraṇañca naivedyamiśritaṅkuryāt taduktaṃ skandapurāṇe kṛtvā caivopavāsantu yo'śnāti dvādaśādine . naivedyaṃ tulasīmiśraṃ hatyākoṭivināśanamiti .
     asyāmekādaśyāṃ yānyupavāsapratinidhirūpāṇi ekabhaktanaktāyācitadānāni teṣāṃ pratipadyuktanyāyenopavāsatithāvevānuṣṭhānaṃ, ya ni tu svatantrāṇyekabhaktanaktā dīni teṣāṃ pūrboktanyāyena madhyāhnādivyāpitithigrahaṇaprāpnau daśamīviddhā pratiṣidhyate dvādaśīkalpe pūrṇāviddhāṃdinārdhena nandāṃ pūrṇāmapi tyajet . yadīcchedātmasantānaṃ niyameṣu caturṣvapi . nopoṣitaṃ ca naktañca naikabhaktamayācitam . gandāyāṃ pūrṇaviddhāyāṃ kuryādaiśvaryamohitaḥ . ekādaśī yutā śastā dvādaśyā samupoṣaṇe . nakte cāyācite nityamekabhakte tathā'nagha! . naktañcāyācitaṃ tāta! naikabhaktamupāharet . daśamīsahite dānamanarthaṃ harivāsare iti dinārdhena sārdhasaptamuhūrtairityarthaḥ . etadevābhipretya dikpañca daśamistatheti udāhṛtam . tathā sārdhasaptamuhūrtestu vedho'yaṃ bādhate vratamiti etadūnavedhe tu tiyyantaravanmadhyāhnādivyāptirgrahītavyā .
     atrādhikāriviśeṣa hari° bha° āgneye gṛhasthovrahma cārī vā āhitāgniryamistathā . ekādaśyaṃ na bhuñjīta pakṣayo rumayorapi . pādmottarakhaṇḍe varṇānāmāśramāṇāñca strīṇāñca varavarṇini! ekādaśyupavāsastu kartavyonātra saṃśayaḥ . etasmāt kāraṇādvipra! ekādaśya mupeṣaṇam . kuryānnarovā nārī vā pakṣayorubhayorapi viṣṇudharmottarīyam vaiṣṇavoṃ vātha śaivovā kuryādekādaśīvratam . saurapurāṇam vaiṣṇavovātha śaivovā sauro'pyetat semācaret . skāndam . na śaivona ca saurovāṃnāśramī tīrthasevakaḥ . yobhuṅkte vāsare viṣṇoḥ śvapacādadhiko hi saḥ . viprithaṃ tena me gori! kṛtaṃ duṣṭena pāpinā . madbhaktibalamāśritya yena bhuktaṃ harerdine . vidhavā yā bhavennārī bhuñjītaikādaśīdine . tasyāstu sukṛtaṃ naśyet bhrūṇaityā dinedine kātyā° . ekādaśīṃ vinā raṇḍā yatiśca sumahātapāḥ . pacyate hyandhatāmisre yāvadāhūtasaṃplavam nāradīyam . sadhavāyāstu patyanumatyā saha vādhikāraḥ . saputraśca sabhāryaśca svajanai rbhaktisaṃyutaḥ . ekādaśyāmupavaset pakṣayorubhayorapi viṣṇudha° . tadanumatyā sadhavāyā adhikāritā kālamā° darśitā .
     vaiṣṇavasyobhayapakṣayorniṃtyādhikāraḥ yathāha tattvasāgare . yathā śuklā tathā kṛṣṇā yathā kṛṣṇā tathetarā . tulye te manute yastu savai vaiṣṇava ucyate evameva e° ta° raghu° . vyādhibhiḥ parimūtānāṃ pittādhikaśarīriṇām . triṃśadvaṣāṃdhikānāñca naktādiparikalpanam mārka° pu° . prāguktakālamādhavamatānusāriṇyekādaśīvratakālādivyavasthā sarvadeśavāsibhiḥ prāyeṇādriyate . gīḍanivāsibhistu raghunandanoktā vyavasthādriyate . tanmatasiddhavyavasthā tu ekādaśī ta° dhṛtavacanajātādanusandheyā tatra saṃkṣepastatraṃ darśito yathā tatra saṃkṣepaḥ pāraṇādine dvādaśīlābhe sarvaeva pūrṇāṃ tyaktvā khaṇḍāmupavaset tadalābhe gṛho pūrbāṃ tadanyaḥparāṃ vidhavāpi . yadā tu pūrbadine daśamyā uttaradine dvādaśyā yuktaikādaśī tadottarāmupoṣya dvādaśyāṃ pāraṇaṃ kuryāt . paradine dvādaśānirgame trayodaśyāmapīti . yadā tu sūryodayānantaraṃ daśamīyutaikādaśī atha ca paradine na niḥsarati tadā tāṃ vihāya ddhādaśa mupavaset . (atramādhavamate bhedaḥ) yadā tu sūryodayāt prāk kālīnadaśamīviddhaikādaśī paradine na ni sarati tadā tāmupavaset . yadā tu tathāvidhā satī paradine'pi niḥsarati tatparadine ca dvādaśī tadā tāṃ vihāya khaṇḍāmupoṣya dvādaśyāṃ pārayet . yadā tu pūrvadine tadviddhaikādaśī paradine ca dvādaśī tadā ṣaṣṭidaṇḍātmikāṃ viddhāmupoṣya paradine dvādaśyāḥ prathamapādamuttīrpya pārayet . vaiṣṇavastu tatrāpi śuklapakṣe parāmupoṣya trayodaśyāṃ vārayediti .
     sarvasyāṃ kṛṣṇaikādaśyāṃ vaiṣṇavānāṃ saputtrāṇāṃ gṛhastrānāmapyupavāsonityaḥ . brāhmaṇasya tu viśeṣatonityaḥ . vaiṣṇavetareṣāntu tādṛśānāṃ hariśayanamadhyavartinīṣu kṛṣṇaikādaśīṣūpavāsonityaḥ . aputtravatāṃ gṛhiṇāntu sarvāsveva nityādhikāraḥ . kāmyopavāse tu aviśeṣeṇaiva sarveṣāmadhikāraḥ . nityopavāse tu ravisaṃkramādidoṣonāsti aṣṭābdādadhikomartyohyapūrṇāśītivatsaronityādhikārī vidhavāyāstu sarvāsveva nivyādhikāraḥ .
     atra malamāsādidoṣonāsti . yathā jyotiḥ parāśaraḥ anādidevatārcāsu kāladoṣona vidyate . nityasvādhyāyayoge ca tathaivaikādaśīvrate ekā° ta° raghu° .
     atra viśeṣohemādrau skānde . ekādaśī kalā yatra dvādaśī ca kṣayaṃ gatā . naktaṃ tatra prakurvīta nīpavāsaṃ gṛhāśramī . atropavāsavidhāyakasāmānyaśāstrasya naktavidhāyakaviśeṣaśāstreṇa bādhaḥ . ekādaśī kalāpyekā dvādaśī yatra lupyate . tatropavāsaṃ kurvīta niṣkāmoviṣṇutatparaḥ tatraiva skāndam . tatra pūrvāparavacanaparyālocanayā naktavidhānaṃ kāminaḥ kāmyopavāsa vrataviṣayaṃ, niṣkāmasya, nityopavāsārthino viṣṇuparāyaṇasya gṛhasthasyāpyupavāsaḥ e° ta° raghu° . vācaspatimate niṣkāmastu gṛhī kuryāduttaraikādaśīṃ tathā . sakāmastu tadā pūrvāṃ kuryādbaudhāyano'bravīt viṣṇurahasyāt sakāmena tatra daśamīviddhā kāryā niṣkāmeṇa dvādaśīyuktopoṣyetibhedaḥ .
     vedhaviṣaye hemādro tu sārdhaghaṭikātrayoktiraṣṭāviṃśatimānarātriviṣayā mahattarāstu rātrīrapekṣya catrasrodhaṭikāgrāhyā niśaḥprānte tu yāmārdhe devavāditravādane . sārasvatānadhyayane cāruṇodaya ucyate iti smṛterityuktam . hemādrimatānusāreṇa niṇṇa° si° ekādaśībhedā aṣṭādaśetyuktvā tadvyavasthā tatroktā yathā śuddhā viddhā dvayī nandā tredhā nyūnasamādhikaiḥ . ṣaṭprakārāḥ punastredhā dvādaśyūnasamādhikāḥ ityaṣṭādaśaikādaśī bhedāḥ tatra śuddhādhikanyūnadvādaśikā śuddhādhikasamadvādaśikā ca sakāmaiḥ pūrvā niḥkāmairuttarā kāryā prathame'hani saṃpūrṇeti pūrvoktaskāndāt ūnadvādaśikāyāṃ tu viṣṇuprītikārmairupavāsadvayaṃ kāryam saṃpūrṇaikādaśī yatra prabhāte punareva sā . lupyate dvādaśī tasminnupavāsaḥ kathaṃ bhavet? . upoṣye dve tithī tatra viṣṇuprīṇanatatparairiti vṛddhavasiṣṭhokteḥ . śuddhanyūnā śuddhādhikā śuddhasamā viddhanyūnā viddha samādhikadvādaśikā ca sarveṣāṃ paraiveti hemādriḥ madanaratnaṃ tu śuddhādhikā parā . saṃpūrṇaikādaśī yatreti pūrvokteḥ . śuddhā yadā samā hīnā samā hībādhikottarā . ekādaśī mupavasenna śuddhāṃ vaiṣṇavīmapīti skāndāt atra śuddhā ekā daśī, uttarā dṛdaśī nacedekādaśī viṣṇāviti nāradokteśca . yattu aviddhāpi ca viddhā syāditi padmam tacchuddhādhikāparam . yattu saṃpūrṇaikādaśī tyājyā parato dvādaśo yadi . upoṣyā dvādaśī śuddhā dvādaśya meva pāraṇam ityādi tadvaiṣṇavaparam . smārtānāṃ tu pūrvaivetyuktam . viddhanyūnā samadvādaśikā tu mumukṣūṇāṃ putravatāṃ ca parā anyeṣāñca pūrvā . putravato'pi pūrvoti madanaratne . viddhasamā samadvādaśikonadvādaśikā ca mumukṣubhiḥ parā'nyaiḥ pūrvā kāryā . daśamī miśritā pūrvā dvādaśī yadi lupyate . śuddhaiva dvādaśī rājannupoṣyā mokṣakāṅkṣibhiriti vyāsokteḥ mokṣakāṅkṣigrahaṇādanyeṣāṃ pūrvaiva . pāraṇāhe na labhyeta dvādaśī kalayāpi cet . udānīṃ daśamīviddhāpyupoṣyaikadaśī tithiriti ṛṣyaśṛṅgokteśca . viddhādhikā samadvādaśikā ca sarveṣāṃ paraiva mādhavamate tvatra gṛhiṇaḥ pūrvā yateruttarā sarvatraikādaśī kāryā dvādaśīmiśritā naraiḥ . prātarbhavatu vā mā vā yato nityamupoṣaṇamiti pādmokteḥ . viddhādhikā nyūnadvādaśikā mokṣaparaiḥ viṣṇuprītikāmaiḥ parā kāryā gṛhasthena tu nakta kāryam ekādaśī dvādaśī ca rātriśeṣe trayodaśī . upavāsaṃ na kurvīta putrapautrasamanvita iti kaurme dinakṣaye upavāsa niṣedhāt . daśamyaikādaśī viddhvā dvādaśī ca kṣayaṃ gatā . kṣīṇā sā dvādaśī jñeyā naktaṃ tu gṛhiṇaḥ smṛtamiti vṛddhaśātātapokteśca gṛhiṇaḥ pūrvatropavāsaḥ . ekādaśyāḥ śuddhanyūnatve śuddhasamatve vā dvādaśyā nyūnasamatvayorekādaśyāmupavāsaḥ . yāni tu daśamyanugatā hanti dvādaśadvādaśīphalam . dharmāpatyadhanāyūṃṣi trayodaśyāṃ tu pāraṇamiti kaurmādīni daśamīvedhatrayodaśa pāraṇayorniṣedhakāni tāni vihitabhinnaparāṇi atra mūlavacanāni tadvyavasthā cākare jñeyā . yattu kālahemādrau bahuvākyavirodhena sandeho jāyate yadā . dvādaśī tu tadā grāhyā trayodaśyāṃ tu pāraṇamiti mārkaṇḍeyokteḥ sandigdheṣu ca vākyeṣu dvādaśīṃ samupovayet . vivādeṣu ca sarveṣu dvādaśyāṃ samupoṣaṇam . pāraṇaṃ ca trayodaśyāmājñeyaḥ māmakī mune! iti pādmokteśca vedhasandehe jyotirvidāṃ vi pratipattau vā parā kāryetyaktam . tadvaiṣṇavaviṣayam
     athātropayuktaṃ kiñciducyate . tatra daśamyāmekādaśīyoge daśamīmadhya eva bhojanam . ekādaśyāṃ na bhuñjīteti tasyā eva nimittatvāt, niṣedhastu nivṛttātmā kālamātramapekṣata iti devalokteśca . kecittu ekādaśī vratāṅgatvena pūrvedyurekā ktavidhānādvidhispṛṣṭe ca viṣaye niṣedhānavakāśena kāmyavratāṅge na bhojananiṣedha pravartate te naikādaśīmadhye'pi pūrvadine bhojanamityāhuḥ nirṇa° si° . tatraikādaśīdivase śrāddhaprāptau viśeṣaḥ ni° si° uktaḥ
     mādhavīye upavāso yadā nityaḥ ityādi prāgukta kātyāyanavākyamāśritya upavāsadineśrāddhaṃ kṛtvā śrāddhaśeṣa ghrāṇaṃ kāryamiti vyavasthāpyoktam . hemādryādisarvanibandheṣvavam . etenaikādaśīnimittakaṃ vvāddhaṃ dvādaśyāṃ kāryamiti vadantaḥ parāstāḥ kiñca, mahālaye . sa pakṣaḥ sakalaḥ pūjyaḥ śrāddhaṣoḍaśakaṃ pratīti, śrutaṃ ṣoḍaśatvam . pauṣaikādaśyāṃ ca manvādiśrāddhaṃ, kṣayāhāparijñāne ca kṛṣṇaikādaśyāṃ vihitaṃ śrāddhaṃ bādhitameva syāt . yadapi smṛticandrikāsthaṃ paṭhanti . annāśritāni pāpāni tadbhokturdātureva vā . majjanti pitarastasya narake śāśvatīḥ samā iti . tasyāpi rāgaprāptabhujigocarasya vaidhaṃ śrāddhaṃ gocarayatāṃ mahatsāhasamityalam . yo'pi akṛtaśrāddhanicayā jalapiṇḍavinākṛtāḥ iti laghunāradīye ekādaśyāṃ śrāddhādiniṣedhaḥ sa mātāpitṛbhinnaviṣayaḥ pūrvavākye tadgrahaṇāt
     haribhaktivilāsānusāriṇastu vaiṣṇavadīkṣāvatāṃ taddine śrāddhaniṣedhaḥ dvādaśyāṃ tat karaṇīyamiti vadanti yathā athopavāsadine śrāddhaniṣedhaḥ . pādme puṣkarakhaṇḍe ekādaśyāṃ yadā rāma! śrāddhaṃ naimittikaṃ bhavet . taddinaṃ tu parityajya dvādaśyāṃ śrāddhamācaret . tatraivottarakhaṇḍe ekādaśyāntu prāptāyāṃ mātāpitrormṛtāhani . dvādadaśyāṃ tat pradātavyaṃ nopavāsadine kvacit . garhitānnaṃ nacāśnanti pitaraśca disaukasaḥ . skānde ekādaśī yadā nityā śrāddhaṃ naimittikaṃ bhavet . upavāsaṃ tadā kuryāt dvādaśyāṃ śrāddhamācaret . brahmavaivarte . ye kurvanti mahīpāla! śrāddhaṃ tvekādaśīdine . trayaste narakaṃ yānti dātā bhoktā paretakaḥ . haribhakti° dhṛtavākyāni . ekādaśyāṃ yadā rāmetyādinā upavāsadine śrāddhaṃ niṣiddham . yacca skāndādau śrāddhadinaṃ samāsādya upavāso yadā bhavet . tadā kṛtvā tu vai śrāddhaṃ bhuktaśeṣantu yadbhavet . tat sarvaṃ dakṣiṇe pāṇau gṛhītvānnaṃ śikhidhvaja! . avajighredanenātha bhavet śrāddhaṃ śikhidhvaja! . pitṝṇāṃ tṛptidaṃ tāta! vratabhaṅgo na vidyate ityādi . tacca vaiṣṇavetaraviṣayaṃ mantavyam vaiṣṇavapitṝṇāmapi śrīviṣṇudine śrāddhabhakṣaṇāyogāditi taṭṭīkā . atredaṃ bodhyaṃ smṛticandrikāsthavacanena haribhaktivilāsadhṛtacavanacatuṣṭayena ca upavāsadine śrāddhaniṣedhāt prāgukta kātyāyanaskāndādivacanena śrāddhaśeṣabhojanāsambhave'pi āghrāṇamātrāṅgakatayā śrāddhavidhānāt parasparaṃ virodhastayorvirodhaparihārāya kartṛbhedaviṣayakatvamavaśya kalpanīyaṃ tadvinā tadaparihārāt tatra vaiṣṇavetaraviṣatayā āghrāṇāṅgaśrāddhasya, vaiṣṇavaviṣayakatayā ca śrāddhaniṣedhasya kalpanaṃ yukta na ca vinigamanāviraheṇa vaiparītyaṃ śaṅkanīyaṃ vaiṣṇavasya satvaguṇādhikaviṣṇoḥ sevakatvena sātvikapurāṇīktavidhereva grāhyatayā sātvikapurāṇeṣu ca pādmasya kīrtanāt vaiṣṇavaiḥ pādmoktavidhereva grahyataucityena skāndasya tāmasatvena taduktavidhestatarairgrāhyataucityena ca vinigamanāsambhavāt pādmaskāndayoryathā sātvikatāmasatvaṃ tathoktam mātsyaṃ kaurmaṃ tathā laiṅgaṃ śaivaṃ skāndaṃ tathaiva ca . āgneyañca ṣaḍetāni tāmasāni nibodhata . baiṣṇavaṃ nāradītañca tathā bhāgavataṃ śubham . gāruḍañca tathā pādmaṃ vārāhaṃ śubhadarśane . sātvikāni purāṇāni vijñeyāni śubhāni ṣaṭ padmapu° . evañca sati pādmavākyasya vaiṣṇavaviṣayakatvaniścaye skāndakātyāyanādivākyasya taditaraviṣayatvaṃ nirścīyate . nirṇayasindhukṛtā śrāddhaniṣedhavākyasya mātāpitṛśrāddhavyatiriktaviṣayakatvaṃ yatkalpitaṃ tanna manorayamaṃ pādmoktavākye garhitānnaṃ na gṛhṇantī pitaraiti pitṛmātrasyāgrahaṇokteḥ sarvaśrāddhasyaiva niṣedhāt mātāpitrormṛtāhanātyādipādmottaravacane tayorapi śrāddhaniṣedhāt . tena kaimutikanyāyenetaraśrāddhasyāpi niṣedhaḥ sūpapanna eva . kiñca śeṣabhojananimittakālayorubhayopyaraṅgatayā smārtānāṃ śeṣabhojanarūpārṅgabādhaḥ vaiṣṇavānāṃ tu kālabādha ityubhayorapiekatarabādhasya śāstrabodhitatayā na dūṣakatvam . smārtairapi grastodayā dinimittakopavāsadine śrāddhaṃ niṣidhya grahaṇāt paredyuḥ śrāddhavidhānena kālarūpāṅgavādhasya tatra svīkārāta taddhadatrāpi ekādaśyupavāsadinasambhavimṛtāharūpakālabādhenottaradine śrāddhavidhānenāvaiṣbhyam . tathā ca grastodaye yadā candre pratyavda samuprasthitam . taddine copavāsaḥ syāt pratyavdaṃ tu pare'hani grastāvevāstamānaṃ tu ravīndū prāpnuto yadi . pratyavdaṃ tu tadā kāryaṃ pare'hanyeva sarvadā ni° si° dhṛtavacanaiḥ nimittakālabādhenāparedyuḥ śrāddhakālaḥ . etena ekādaśīvratadivase śrāddhaniṣedhe vighnapatitaśrāddhasya kṛṣṇaikaśyāṃ vidhānam aśvayukkṛṣṇapakṣanimittakaṣoḍaśaśrāddhavidhānañca nirviṣayaṃ syādityāpattirapāstā viṣayabhedena vyavasthāsambhavāt . tathāhi vighnapatitaśrāddhe śrāddhakālavyāptaikādaśītithimātrasya nimittatā tasya vratadivasāt pūrbedyurapi kadācit sambhavena tadrūpaviṣayalābhena nirviṣayatvābhāvāt kvacidekadine tatprasaktāvapi sāmānyamukhena pravṛttaśāstrasya upavāsadinavyatiriktatithikhaṇḍaviṣayakatvakalpanenāvirodhaḥ . kiñcātra kartṛbhedenavyatasthāpyupapadyate vaiṣṇavetarasaputragṛhasthasya kṛṣṇaikādaśyupavāsasya nityatvābhāvena tatparaṃ śrāddhavidhānaṃ, vaiṣṇavaviṣayaḥ śrāddhaniṣedha iti kartṛbhedasambhavāt . aśvayukkṛṣṇapakṣanimittakaṣoḍaśaśrāddhavidhānamapi na nirviṣayaṃ tithihrāsādivaśādekasāvanadivase tatravihitaśrāddhadvayavad vaiṣṇavaiḥ dvādaśyāṃ śrāddhadvayakaraṇena ṣoḍaśasaṃkhyāpūrtisammavāt . pauṣaikākāśārūpamanvādinimittakaśrāddha syāpi naimittikatayā manvādikṛtyatvena pūrvāhṇe vihitatvena upavāsadina eva tatkhaṇḍasyaiva lābhasambhavena pūrbadivase ca tadasambhavena virodhaprasaṅge'pi vaiṣṇavānāṃ dvāda śyāmeva mṛtāhaśrāddhasyeva tasya kartavyatā vaiṣṇavetaragṛhasthasya taddine kartavyateti kartṛbhedāt vyavasthāyā nānupapattiḥ .
     pādme naimittikamityukteḥ brahmavaivarte paretaka ityukteśca ādyaśrāddhamapi ekādaśyupavāsadivase vaiṣṇavairna kartavyameva . ekoddiṣṭaṃ tu yat śrāddhaṃ tannaimittikamucyate . tadapyadaivavikaṃ kāryamayugmānāśayed dvijān iti bhaviṣya pu° ekoddiṣṭasya naimittikatvena paribhāṣitatvātpretoddeśyakaśrāddhasya ca ekoddiṣṭatvācca tasyāpi taddine niṣedha eva pretaśrāddhasya yathaikoddiṣṭatvaṃ tathaikoddiṣṭaśabde vakṣyate itthaṃ smārtavaiṣṇavakartṛbhedāt vyavasthābhedaḥ .

ekādaśaguru pu° ekadaśamitā guravaḥ . ācāryaśca pitā jyoṣṭhobhrātā caiva mahīpatiḥ . mātulaḥ śvaśurastrātā mātāmahapitāmahau . varṇajyaṣṭhaḥ pitṛvyaśca puṃsvete guravomatāḥ iti devalokteṣu ācāryādiṣu . trātā trāṇakattāṃ . varṇajyeṣṭhaḥ kṣatriyādīnāṃ brāhmaṇādiḥ . anenaikādaśa guravaḥsaṅketitāḥ . kathamanekeṣāmekaguruśabda bācyatvamekasya pravṛttinimittasyābhāvāt iti cenna gururanugantavyaḥ ityādi śrutyā sadāparitoṣaṇīyatvādi dharmātmakasyopādhitvāt yadyapyācāryasyaiva paritoṣaṇīyatā śrūyate tathāpi tadanyeṣvatidiśyate ato'tidiṣṭadharmo'pyekapadapravṛttāvupādhirbhavati iṣṭiśabdapravṛttāviva taddharmasaṃbandhaḥ śāstrīyagurupadapravṛttiviṣayatvaṃ vopādhirbhava tu viśeṣāgrahādakṣādiśabdavadanekārthataiva kodoṣaḥ prā° vi° . ayañca śabda ekādaśinśabdāt pūrbaṃ bodhyaḥ pramādāttatra na likhito'to'tra likhitaḥ .

ekādaśarāśika na° ekādaśa rāśīnadhikṛtya pravṛttaṃ gaṇanam kan . līlāvatyukte gaṇanaprakārabhede tatprakāraśca tatraiva yathā pañcasaptanavarāśikādike'nyonyapakṣanayanaṃ phalacchidām . saṃvidhāya bahurāśiye baṣe svalparāśibadhabhājite phalam ityuktadiśā phalānayanam . tatrodā° piṇḍe ye'rkamitāṅgulāḥ kila caturvargāṅgulāvistṛtau pi° 12 8 paṭṭādīrghatayā caturdaśa karāstriṃśanmitāḥ vi° 16 12 etā vistṛtidīrghapiṇḍamitayo yeṣāṃ dī° 14 10 caturvarjitāḥ iti navarāśike uktvā . mi° 30 1 4
     parṭāye prathamoditapramitayogavyūtimātre gatāsteṣāvi° 12 8 mānamanāya cecchakaṭināṃ drasmāṣṭakaṃ bhāṭavi° 16 12 kam . anye ye tadanantaraṃ nigaditāmāne dī° 14 10 caturvarjitāsteṣāṃ kā bhavatīti bhāṭakami° 30 14 mitirgavyūtiṣaṭke vada . atra phalasyetaraga° 1 6 pakṣanayane tasya bahurāśikatvaṃ tadrahitapakṣasya bhā° 80 svalparāśitā tena samānāṅkenobhayapakṣayorapavartane phalasahitabahurāśipakṣasyāṅkasya parasparaguṇane jātāḥ 48 aṅkāḥ phalarahitapakṣāṅkānāṃ parasparaghātaniṣpannena 6 ṣaḍaṅkena bhājite labdhāḥ 8 aṣṭau aṅkāstena aṣṭa drasmāstatra bhāṭakamitiriti tatra niścayaḥ . atredamavadheyam phalacchidāmityuktāvapi phalacchedabhinnarāśicchedasyaiva anyonyapakṣanayanam na tu phalacchedasyeti . ayañca śabdaḥ ekādaśadvāraśabdāt paraṃ bodhyaḥ pramādāttatra na likhito'to'troktaḥ .

ekādi tri° eka ādiryasya . 1 ekatvasa khyānvitamārabhya parārdhāntasaṃkhyāyukte . 2 tatsmārake rekhāsanniveśaviśeṣarūpeaṅke ca . aṅkāśca nava teṣāmeva sthānaviśeṣayogabhedena vibhinnasaṃkhyāsmārakatvam . atha ekādyaṅkaiḥ yad yatsaṃkhyānvitāḥ smāryante taducyate . 1 ityaṅkena ekaḥ evaṃ 2, dvau, 3, trayaḥ, 4, catvāraḥ 5, pañca 6, ṣaṭ 7, sapta 8, aṣṭau 9, nava 10, daśa . daśānāmekādinavabhiraṅkairādhikye 11, 12, 13, 14, 15, 16, 17, 18, 19 ityete'ṅkāḥ krameṇa ekādaśadvādaśatrayodaśacaturdaśa pañcadaśaṣoḍaśasaptadaśāṣṭādaśanavadaśānāṃ smārakāḥ . daśāṅkasya ca dvyādinavabhirguṇane krameṇa 20, 30, 40, 50, 60, 70, 80, 90 ete'ṅkāḥ krameṇa viṃśatitriṃśaccatvāsiśatpañcāśatṣaṣṭisaptatyaśītinavatisaṃkhyānvitānāṃ smārakāḥ . eṣāñca ekādikanavabhirādhikye 21, 22, 23, 24, 25, 26, 27, 28, 29, ityete'ṅkā ekaviṃśatyādīnāṃ smārākāḥ . evaṃ 31 ityādayo'ṅkā ekatriṃśadādīnāṃ smārakāḥ . daśabhi rguṇite daśāṅke 100 ityaṅkaḥ śatasya smārakaḥ . krameṇa daśottaraguṇane ekadaśaśatasahasrāyutalakṣaprayutakoṭayaḥ kramaśaḥ . arvudamabjaṃ sarvanikharvaṃ mahāpadmaśaṅkavastasmāt . jaladhiścāntyaṃ madhyaṃ parārdhamiti daśaguṇottarāḥ saṃjñāḥ saṃkhyāyāḥ sthānānāṃ vyavahārārthaṃ kṛtāḥ pūrvaiḥ iti lolāvatyuktadiśāvaseyam . saṃkṣepeṇa tatraikādyaṅgānāṃ kramaśaḥ sthitānāṃ yogaja saṃkhyājñānārthamupāyāntaramuktaṃ tatraiva yathā ekādinavānāmaṅkānāṃ yoge kā saṃkhyeti praśne saikapadaghnapadārdhamathaikādyaṅkayutiḥ kila saṅkalitākhyā ityuktarītyā pṛṣṭhasaṃkhyāpadaṃ ekayuktena tena 10 aṅkenāhataṃ pṛṣṭhāṅkārdham 9 / 2 45 saṃṅkalitasaṃkhyā . tathācaikādinavāṅkyānāṃ yoge 45 saṃkhyā bhavatīti niścaya evamanyatrāpyūhyam . ekādyekottarā aṅkā vyastā bhājyāḥ kramasthitaiḥ līlā° ekādisaṃkhyānāṃ vācakāśca katicit śabdāḥ kavikalpakatāyāṃ saṃgṛhītāḥ yathā . ekobrahmendrahastyaśvagajāsyadantaśukradṛk 1 . dvayaṃ pakṣa nadīkūlāsidhārārāmanandanau 2 . trayaṃ kālo'gnimuvanaṃ gaṅgāmārgeśadṛgguṇāḥ . grīvārekhā kālidāsakāvyam śūlaśikhā baliḥ . sandhyāpurapuṣkarāṇi rāmaviṣṇupadaṃ vayaḥ 3 . catvāri vedabrahmāsyavarṇābdhiharibāhavaḥ . svardantidantasenāṅgopāyayāmayugāśramāḥ 4 . pañca pāṇḍavarudrāsyendriyasvardruvratāgnayaḥ . mahāpāpamahāmūta mahākāvyamahāmakhāḥ . purāṇalakṣaṇānyaṅgānilakarmendriyārthakāḥ 5 . ṣaṭ vajrakoṇatriśironetratarkāṅgaṃ darśanam . cakravartimahāsenavadanāni guṇā rasāḥ 6 . sapta pātālabhuvanamunidvīpākījinaḥ . vārābdhigṛparājyāṅgavrīhivahniśikhādrayaḥ 7 . aṣṭau yogāṅgavasvīśamūrtidiggajasiddhayaḥ . brahmaśrutivyākaraṇadikpālāhi kulācalāḥ 8 . navāṅgadvārabhūkhaṇḍakṛttarāvaṇamastakāḥ . vyāghrīstanasurākuṇḍaseva dhyaṅkarasagrahāḥ 9 . daśa hastāṅgulīśambhubāhurāvaṇamaulayaḥ . kṛṣṇāvatāradigviśve devāvasthenduvājinaḥ 10 . ekādaśa mahādevāḥ senāśca kurubhūpateḥ 11 . dvādaśārkamāsarāśisaṃkrāntiguhabāhavaḥ . śārīkoṣṭhakasenānīnetrakṣmāpatimaṇḍalāḥ 12 . trayodaśa syustāmbūlaguṇā 13 atha caturdaśa . vidyāmanutridivarāḍbhuvanadhruvatārakāḥ 14 . tithayaḥ syuḥ pañcadaśa 15 ṣoḍaśendukalātmikāḥ 16 . aṣṭādaśa dvīpavidyāpurāṇasmṛtidhānyakam 18 . siṃśatīrāvaṇabhujāṅgulayo 20 'tha śataṃ yathā . dhārtarāṣṭrāḥ śatabhiṣaktārakā puruṣāyuṣam . rāvaṇāṅgulyabjadalaśakrayajñābdhiyojanam 100 . sahasraṃ jāhnavīvartma śeṣaśīrṣāmbujacchadam . ravivāṇārjunakarā vedaśāsvendradṛṣṭayaḥ . 1000 . śā° ti° keṣāñcit saṃkhyābhedānvitatayotpattikathanena teṣāṃ tattatsaṃkhyābodhakatvaṃ sūcitaṃyathā haṃsavarṇauparātmānau śabdārthau vāsarakṣape . sṛjatyeṣā parā devī tadā prakṛtipūruṣau . thadyadanyajjagatyasmin yugmaṃ tattadajāyata2 . triguṇīkṛtasarvāṅgī cidrūpā śivagehinī . prasūte traipuraṃ mantram ityupakramya lokatrayaguṇatraye . dhāmatrayaṃ sā vedānāṃ trayaṃ varṇatrayaṃ śubham . tripuṣkaraṃ svarāndevībrahmādīnāṃ trayaṃ tathā . vahnikālatrayaṃ śaktitrayaṃ vṛttitrayaṃ mahat . nāḍītrayaṃ trivargaṃ sā yadyadanyattridhā matam . catuḥprakāraguṇitā śāmbhavī śarmadāyinī ityupakramya caturaḥ sāgarānantaḥkaraṇānāṃ catuṣṭayam . sūkṣmādīṃścaturobhāvān viṣṇormūrticatuṣṭayam . catuṣṭayaṃ gaṇeśānāmātmādīnāṃ catuṣṭayam . uḍḍiyānādikaṃ pīṭhaṃ dharmādīnāṃ catuṣṭayam . damakādīn gajān devī yadyadanyaccatuṣṭayam 4 . pañcadhā guṇitā patnī śambhoḥ sarvārthasādhinī . pañcaratnaṃ mahādevī sarvakāmaphalapradam . pañcākṣaraṃ maheśasya pañcavarṇān garutmataḥ . sammohanān pañca vāṇān kāmān pañca suradrumān . pañca prāṇādikān vāyūn pañca varṇān maheśituḥ . mūrtīḥ pañca, kalāḥ pañca brahmaṛcaḥ kramāt . sṛjatyeṣā parā śaktirvedavedārtharūpiṇī 5 . ṣoḍhā saṃguṇitā devī dhatte mantraṃ ṣaḍakṣaram . ṛtūn vasantapramukhānāmodādīn gaṇādhipān . koṣānūrmīn rasān śaktīrḍākinyādyāḥ ṣaḍadhvanaḥ . yantraṃ ṣaḍguṇitaṃ śakteḥ ṣaḍādhārānajījanat . ṣaḍvidhaṃ yajjagatyasmin sarvantu parameśvarī6 . saptadhā guṇitā nityā śaṅkarārdhaśarīriṇī . saptārṇaṃ tripurāmantraṃ saptavarṇaṃ vināyakam . saptakaṃ vyāhṛtīnāṃ sā saptavarṇeṃ sudarśanam . lokānadrīn svarān dhātūn munīn dvīpāna grahānaṣi . samidhaḥ sapta saṃkhyātāḥ saptajihvā havirbhujaḥ . atyat saptavidhaṃ yadyattadasyāḥ samajāyata 7 . aṣṭaghā guṇitā śaktiḥ śaivamaṣṭākṣaradvayam . gandhāṣṭaka śubhaṃ devīdevānāṃ hṛdayaṅgamam . brāhmyādyābhairavān sarvān mūrtīreśīrvasūnapi . aṣṭapīṭaṃ mahādevyā aṣṭāṣṭakasamanvitam . aṣṭau sā prakṛtīrvighnān vakratuṇḍādikān kramāt . aṇimādiguṇānnāgān vahnermūrtīryamādikān . aṣṭātmaka jagatyanyat sarvaṃ vitanute tadā 8 . guṇitā navadhā nityā sūte mantraṃ navātmakam . navakaṃ śaktitattvānāṃ tattvarūpā maheśvarī . navakaṃ pīṭha śaktīnāṃ śṛṅgārādīn rasānapi . māṇikyādīni ratnāni navavargayutāni sā . navakaṃ prāṇadūtīnāṃ maṇḍalaṃ nabakaṃ śubham . yadyannavātmakaṃ loke sarvamasyāmudañcata 9 . daśadhā guṇitā śambhorbhāminī bhavaduḥsvahā . daśakaṃ śaktitattvānāṃ tattvarūpā maheśvarī . nāḍīnāṃ daśakaṃ viṣṇoravatārān daśa kramāt . daśakaṃ lokapālānāṃ yadyanyatkalpayatyasau 10 . ekādaśa kramāt saṃvid guṇitā sā jaganmayo . rudraikādaśanāmādyā śakterekādaśākṣaram 11 . samudgarati sarvātmā guṇitā dvādaśa kramāt . rāśīn māsān harermūrtīryantraṃ sā dvādaśātmakama . anyadetādṛśaṃ sarvaṃ yat tadasyāvyajāyata . atra ca yo yaḥ padārthaḥ yadyatsaṃkhyānvitatayā utpannaḥ malaḥsvagatasaṃkhyātulyasaṃkhyāsūcakaḥ bhavati ca nidarśita padārthānāṃ tattatsaṃkhyāyuktatayā lokaśāstraprasiddhiḥ ityata stattacchabdānāṃ tattatsaṃkhyāsmārakatvam . tathācaikavidhasaṃkhyāguṇitaprakṛtikāryatvena tulyasaṃkhyābodhakatvam . anye'pi kecit saṃkhyāviśeṣasūcakāḥ bhā° va° 134 a° darśitā yathā . vandyuvā ca . eka evā gnirbahudhā samidhyata ekaḥ sūryaḥ sarvamidaṃ vibhāti . eko vīro devarājo'rihantā yamaḥ pitṝṇāmīśvaraścaika eva 1 . aṣṭāvakra uvāca . dvāvindrāgnī carato vai sakhāyau dvau devarṣī nāradaparvatau ca . dvāvaśvinau derathasyāpi cakre bhāryāpatī dvau vihitau vidhātrā 2 . vandyuvāca . triḥ sūyate karmaṇā vaiprajeyaṃ trayīyuktā vājapeyaṃ vahanti . adhvaryavastrisavanāni tanvate trayo lokāstrīṇi jyotīṃṣi cāhuḥ 3 . aṣṭāvakra uvāca . catuṣṭayaṃ brāhmaṇānāṃ niketaṃ catvāro varṇā yajñamimaṃ vahanti . diśaścatasro varṇacatuṣṭayañca catuṣpadā gaurapi śaśvaduktā 4 . vandyuvāca . pañcāgnaya pañcapadā ca paṅktiryajñāḥ pañcaivāpyatha pañcendriyāṇi . dṛṣṭā vede pañcacūḍāpsarāśca loke khyātaṃ pañcanadañca puṇyam 5 . aṣṭāvakra uvāca . ṣaḍādhāne dakṣiṇāmāhureke ṣaḍ vai ceme ṛtavaḥ kālacakram . ṣaḍindriyāṇyuta ṣaṭ kṛttikāśca ṣaṭsādyaskāḥ sarvavedeṣu dṛṣṭāḥ 6 . vandyuvāca sapta grāmyāḥ paśavaḥ sapta vanyāḥ sapta cchandāṃsi kratumekaṃ vahanti . saptarṣayaḥ sapta cāpyarhaṇāni saptatantrī prathitā caiva voṇā 7 . aṣṭāvakra uvāca . aṣṭau śāṇāḥ śatasānaṃ vahanti tathāṣṭapādaḥ śarabhaḥ siṃhaghātī . aṣṭau vasūn śuśruma devatāsu yūpaścāṣṭāsrirvihitaḥ sarvayajñe 8 . vandyuvāca . navaivoktāḥ sāmadhenyaḥ pitṝṇāṃ tathā prāhurnavayogaṃ visargam . navākṣarā vṛhato saṃpradiṣṭā navāṅkayogogaṇanāmeti śaśvat 9 . aṣṭāvakrauvāca . diśo daśoktāḥ puruṣasya loke sahasramāhurdaśapūrṇaṃ śatāni . daśaiva māsān bibhrati garbhavatyo darśarakādaśa dāśā daśārhāḥ 10 . vandyuvāca . ekādaśaikādaśinaḥ paśūnāmekādaśaivātra bhavanti yūpāḥ . ekādaśa prāṇabhṛtāṃ vikārā ekādaśoktā divi deveṣu rudrāḥ 11 . aṣṭāvakra uvāca . saṃvatsaraṃ dvādaśamāsamāhurjagatyāḥ pādo dvādaśaivākṣarāṇi . dvādaśāhaḥ prākṛtayajña ukto dvādaśādityān kathayantīha dhīrāḥ 12 . vandyuvāca . trayodaśī tithiruktā praśastā trayodaśadvīpavatī mahī ca . lomaśa uvāca . etāvaduktvā virarāma vandī ślokasyārdhaṃ vyājahārāṣṭāvakraḥ . aṣṭāvakra uvāca . trayodaśāhāni sasāra keśī trayodaśāṃdonyatichandāṃsi cāhuḥ 13 asya nīlakaṇṭhoktadiśāvyākhyā yathā eko'gniḥ sūryo vā itarāprakāśyo'nyaprakāśakaśca . evaṃ devānāmindriyāṇāṃ rājā pradhānabhūtaḥ arihantā parābhibhūtatattvāntarābhimāvakaḥ . yamaḥ sarvendriyāṇāṃ niyantā pitṝṇāṃ viṣayopahāradvārā pālayitṝṇāmindriyāṇām īśvaro bhoktā kartā pradhānabhūta eka eva 1 . sakhāyau satvajīvau jīveśvarau vā . 2 puṇyena devasthāvaramanuṣyarūpaṃ, pāpena nārakasthāvaratiryamyonirūpaṃ janmatrayam . vājapeyopalakṣitaṃ karmamātram tacca vedabhedāt dvijabhedācca trayam . trīṇyeva prātarmadhyāhna tṛtīyasavanāni . trayo lokāḥ svargonarakaṃ bhūśceti bhogabhūmayaḥ . trīṇi jyotīṃpi jāgradādyavasthātrayam . 3 . niketamāśramam yajñamiha jñānayajñaṃ tena cāturvarṇamadhye śūdrasyāpi tatrādhikāraḥ . diśaḥ virāṭsūtrāntaryāmitūryasākṣātkārarūpāḥ catasraḥ diśaḥ . vāṅmayapraṇavasya varṇa catuṣṭayam akāraukāromakāraḥ ardhamātrā ityevaṃ catuṣṭayam . catuṣpadā parā paśyantī madhyamā vaikharīti bhedāt gaurvāk catuṣpadā 4 . pañcāgnayaḥ gārhapatyadakṣiṇāgnyāhavanīyasabhyāvasathyākhyāḥ . pañcapadā'ṣṭākṣaraiḥ pādaiḥ paṅktiḥ chandaḥ pañcapadā . yajñāḥ pañca brahmarṣipitṛnṛbhūtayajñāḥ pañca smārtāḥ, agnihotraṃ darśapaurṇamāsau cāturmāsyāni paśuḥ soma iti śrītā vā pañca . apsu śarīrākārapūriṇatāṣu jalapradhānāsu mātrāsu sarati gacchatītyapsarāḥ citiḥ pañcacūḍā tattadviṣayākāratayā pramāṇaviparyayavikalpanidrāsmṛtirūpavṛttipañcakasārūpyeṇa śikhāpañcakavatī pañcānāṃ viṣayarūpasrotasrāṃ samāhāraḥ pañcanadam 5 ṣaṭ ādhāne gāiti śeṣaḥ . manasa indriyatvamabhyupetya ṣaṭkopapattiḥ sādyaskā yajñaviśeṣāḥ 6 . grāmyāraṇyāḥ paśavaścaturdaśa gauravirajo'śvo'śvatarogardabhomanuṣyaśceti saptagryamyāḥ mahiṣavānararākṣasasarīsṛparurupṛṣanmṛgāśceti saptāraṇyāḥ paiṭhīnasyuktāḥ . sapta chandāṃsi gāyatryuṣṇiganuṣṭubvṛhatīpaṅktitriṣṭubjagatīsamākhyāni . saptarṣayaḥ sapta prāṇāḥ prāṇā vai ṛṣaya iti śruteḥ manobuddhisahitāḥ prāṇādayaḥ pañca saptetyatheḥ . sapta arhaṇāni arhaṇīyāni sukhāni pañcabhirindriyaiḥ manobuddhibhyāṃ prāpyāni sukhānītibhedāt sukhāni sapta . 7 aṣṭau grahā aṣṭāvatigrahāḥ śruteḥ śāṇāḥ śaṇanirmitā gauṇyaḥ āvapanaviśeṣā iva indriyapraveśayogyāḥ aṣṭau . 8 . pitṝṇāmiṣṭau uśantastā nidhīmahīti ṛk trirabhyastā pratyekaṃ trisamitkā nava sāmaghenyo'gnisamindhanārthā ṛcaḥ yampadyante . tathā ekā prakṛtireva triguṇā ekadviguṇapra dhānabhāvavimardanaiḥ pratyekaṃ trividhā navaiva saṃpadyate tathā navaivāṅkāḥ kramasthānabhedāt yatheṣṭasaṃkhyāvācino bhavanti 9 . diśa upadeṣṭāra dāsā tattvakṣepakāḥ . arhāstattvādhikāriṇaśca daśa 10 . indriyāṇi manasā saha jñānakarmandriyāṇi teṣāṃ viṣayāḥ tadgrahajāvikārāśca ekādaśa 11 . prākṛtayajñaḥ dvādaśāhatādhyatvāt dvādaśāhaḥ 12 . trayodaśadvopavatī bhrādiṣaṭkena pātālasaptakena yuktā ca madhyasthā mahī trayodaśadvīpavatī 13 . evamekādisaṃkhyāyā bodhakatvaṃ tattatpadāryānām darśitam . anye ca śabdāḥ śāstrāntareṣu ekādisaṃkhyābodhakatayā prayujyante te ca śabdāḥ pūrbadarśitaśabdāśca yathā tattatsaṃkhya bodhakābhavanti tathā darśyate tatra sarvatra śabdatadarthayorabhedāt svavācyārthagatasaṃkhyātulyasaṃkhyāvodhakatvena svavācyārthasaṃkhyāpūryasaṃkhyātulyasaṃkhyābodhakatvena vā tathātvaṃ bodhyam . sarbeṣāñca kvacit tattatsaṃkhyāpūraṇavācakatāpi yugmāgnī kṛtabhūtāni ṣaṇmunī vasurandhrayoḥ smṛtau yugmādibhiḥ tatsaṃkyāpūraṇadvitīyādīnāṃ bodhanāt . 1 tatrādau ekatvabodhakāḥ . kavi° la° . brahmaṇaḥ ekamevā dvitīyaṃ brahmeti śruterekatvāttathātvam virañcivācibrahmaṇo pyekamahāsarge ekatvāttathā kṣmendvindreti pāṭhe bhūmicandrayorekatvāttathā . indrahastina airāvatasya tadaśvasyoccaiḥśravasaścaikatvāt tathā . gaṇeśadantasya śukranetrasya caikatvāt tathā evaṃ kākanetrasyāpi . bhā° va° uktāḥ . svaprakāśasya anyaprakāśakasya sūryasyāgneśca yamamya sarvaniyanturīśvarasya, indrapadābhidheyasya tathā indromāyābhiḥ pururūpa īyate iti śruterīśvarasyendrapadavācyatvāt . rūpam vaiśeṣikamatasiddhvacaturviṃśatiguṇeṣu ādyatvāt tathā . bhajecchido'ṃśairatha tairvimiśrai rūpaṃ bhajet syāt paripūrtikālaḥ līlā° . aśvinī tasyāḥ tārāsvādyatvāt abhedāttadaghipāśviśabdo'pi . tasya svaparatve dvitvabodhaka teti bhedaḥ . ukthā tasyā ekākṣarapādakatvāt pradhānavācī prakṛtiśabdastathā ajāmekāṃ lohitaśuklakṛṣṇām ityādiśrutestadarthasyaikatvāt . 2 dvitvabodhakāḥ . kavi° la° uktāḥ . cāndramāsaghaṭakayoḥ pakṣicchadarūpayorvā pakṣayoḥ, nadīkūlayoḥ, asidhārayoḥ, kuśalavarūpayordāśarathiputrayośca tathā . śā° ti° uktāḥ . haṃsa iti varṇau jīvaparamarūpau parātmānau śabdārthau dinarātrī strīpuruṣau, parasparavirodhi puṇarūpā śītoṣṇasukhaduḥkhādayaśca tathā . bhā° ba° uktāḥ . indrāgno satvajīvau nāradaparvatau aśvinau rathacakre ca tathā . evam bharaṇī tārāsu tasyādvitīyatvāt tadabhedāt tadadhipoyamo'pi . yamaśabdasya yamayitrīśvaraparatve ekatvasya, yamajaparatve dvitvasya yogāṅgayaratve aṣṭatvasya bodhakateti bhedaḥ . pretarājaparakālaśabdasyāpi tathātvam . tasya samayaparatve tritvasya, śivaparatve ārdrādhipatvasya ṣaṭkasyeti bhedaḥ . atyukthā dvyakṣarapādatvāttathā . śakaṭāṃśabhedārthakayugaśabdastathā tasya śakaṭādau dvitvasaṃkhyakatayaiva yojanāt . evaṃ dvandvārthakayugaśabdo'pi . ayanaśabdo'pi tathā varṣe tadarthayordvayoreva ghaṭakatvāt . parvasandhiḥ cāndramāse tayordvitvāt . śabdaḥ dhvanyātmakavarṇātmakarūpaḥ, adṛṣṭam puṇyāpuṇyarūpam, śabdaśaktiḥ abhidhālakṣaṇārūpā, buddhiḥ anubhavasmṛtirūpā, gandhaḥ surabhidurgandharūpaḥ dhvanidharmaḥ tāratvamandatvātmakaḥ, sparśaḥ uṣṇānuṣṇātmakaḥ, mṛdutvakāṭhityātmako vā, abhāvaḥ, saṃsargābhāvabhedātmakaśca dvitvasya bodhakaḥ . sāmānyaṃ vyāpyavyāpakātmakam, kriyā siddhasādhyātmikā vedāntimate padārthaḥ cijjaḍarūpaḥ draṣṭṛdṛśyarūpo vā ārhatamate jīvājīvarūpo vā nyāyamate bhāvābhāvarūpo bā, parimāṇam vedāntimate aṇutvamahattvarūpaṃ ca dvitvāttathā . vaiśeṣikamate tu aṇumahattvahrasvatvadīrghatvarūpaṃ catuṣkāt catuṣkasya tatheti bhedaḥ . padam subantatiṅantarūpatvāt, dhātvarthaḥ phalavyāpārarūpatvāt tathā . prayojanaṃ gauṇasukhyarūpatvāttathā . nyāyamate vyāptiḥ anvayavyatirekarūpatvāttathā .
     vedāntādimate vyatirekavyāpterabhāvāt tasyāṃḥ ekatvādekatvasyeti bhedaḥ . saṃyogaḥ karmajasaṃyogajātātmakaḥ, vibhāgaḥ karmajavibhāgajātmakaśca dvitvāt tathā . nāṭakaprastāvyavastu ādhikārikaprāsaṅgikarūpaṃ dvitvāt tathā . kāvyam dṛśyaśrāvyarūpaṃ dvitvāt tathā avāntarabhedaparatve dhvanyādiparatvāt tritvasyeti bhedaḥ . gurutvavaddravyam rasavaddravyañca kṣitijalātmakatvāttathā . naimittikadravavaddravyaṃ kṣititejorūpatvāttathā . samādhiḥ savikalpanirvikalpātmakaḥ savījanirvījātmakaḥ saṃprajñātāsaṃprajñātātmakovā dvitvāttathā . samāpattiḥ savicāranirvicārātmikā dvitvāt tathā . paramamuktirvidehakaivalyātmikā dvitvāttathā . sālokyādiparatve catuṣṭvasyeti bhedaḥ . samādhiprajñā jyotityṛtambharātmikā dvitvāttathā . karmakārakaṃ mukhyagauṇātmakaṃ dvitvāttathā . kartṛkāraka svatantraprayo jakarūpaṃ, sampraṃdānakārakaṃ prerakānumantṛrūpañca dvitvāttathā . pratyakṣaṃ lau kakālaukikātmakatayā dvitvāt tathā avāntarapratyakṣaparatve ṣaṭatvasyeti bhedaḥ . jñānaṃ savikalpakanirvikalpakātmakaṃ tayā . anumānaṃ svārthaparārthātmakaṃ anumānaphalaṃ tattvanirṇayavijayarūpaṃ tathā . brahma saguṇanirguṇa rūpam, jīvavādaḥ ekānekaviṣayātmakaḥ vedāntimate jñānaṃ vṛttivṛttyavacchinnacaitanyātmakam jīvabhedakaḥ avaccheda prativimbarūpaśca dvitvāt tathā . karma śuklakṛṣṇātma puṇyāpuṇyasādhanam vihitaniṣiddharūpaṃ, dharmaḥ pravṛtti nivṛttilakṣaṇaḥ vedameyaṃ siddhasādhyarūpaṃ, prayāgaṃḥpaścimadakṣiṇarūpaḥ, vedāntimate avidyā kāryakāraṇarūpā tūlyāvidyāmūlāvidyātmikā dvitvāttathā . kāñciḥ viṣṇuśivakāñcirūpatvāt tathā . āgamarūpapramāṇaśabdaḥ dṛṣṭādṛṣṭārthakatvāttathā udāharaṇaṃ sādharmyavaidharmyakṛtam, śṛṅgāraḥ vipralambhasaṃbhogātmakaḥ, mānaśca praṇayerṣyājātaḥ dvitvāttathā
     3 tritvabodhakāḥ kavi° la° uktāḥ . kālaḥ mūtabhaviṣyadvartanarūpatvāt, agniḥ dakṣiṇāgnigārhapatyāhavanīyarūpatvāt, lokaḥ svargamartyapātālarūpatvāt, gaṅgāvartma trilokasthatvāt, śivanetram sūryenduvahnirūpatvāt, guṇaḥ satvarajastamorūpatvāt tathā . nītiśāstraprasiddhaguṇaparatve ṣaṭkasya, dravyadharmabhedaparatve caturviṃśati tvasya bodhakaiti bheda . grīvāresvā, kālidāsakṛtakāvyaṃ kumāraraghuvaṃśameghadūtarūpatvāt, triśūlaśikhā, dehodarādhaḥsthalulitamāṃsarūpavaliśca tritvāt tathā . prātarmadhyasāyāhnarūpa sandhyānāṃ, tripurāsurasvargādisthapurāṇāṃ, vāratithinakṣatrabhedātmakajyotiṣoktapuṣkaradoṣāṇām, paraśurāmadāśarathibalabhadrātmakara māṇāṃ, trilokavyāpivāmanarūpaviṣṇupadānāṃ, bālyayauvanajarārūpavayasāñca tritvāt tathā . śā° ti° uktāḥ . sūryenduvahnirūpadhāmnām, ṛgyajuḥsāmarūpatrayyātmakavedānāṃ tritvāt tathātvam . atharvavedasahitatrayīparatve tu catuṣṭayasya bodhakateti bhedaḥ . praṇavavarṇānām akārokāramakārarūpāṇām, udāttānudāttasvaritarūpasvarāṇāñca tritvāt tathā . svarasma ṣaḍjādiparatve saptakasya ajvarṇaparatve ṣoḍaśatvasyeti bhedaḥ . devīnāṃ gāyatrīsāvitrīsarasvatīrūpāṇāṃ, brahmaviṣṇuśivarūpeśvaramūrtīnāñca tritvāt tathā . kṛṣipāśupālyabāṇijyarūpā yājanādhyāpanapratigraharūpā vā ājīvikātmikā vṛttistathā manovṛttiparatve catuṣkasya, pramāṇādivṛttiparatve pañcakasya, śabdaniṣṭhabodhanāśaktirūpavṛttiparatve aliṅkārikamate tritvasya, anyamate dvitvasya, vācakaśabdabhedaparatve taddhitādipañcatvasyeti bhedaḥ . jyeṣṭhāraudrī vāmārūpā, jñānecchākriyārūpā vā prabhāvotsāhamantrajārūpā vā śaktiḥ tathā, nāḍī iḍāpiṅgalāsuṣumṇātmakapradhānanāḍīrūpā tathā . gāndhāryādināḍīparatve saptatvasya, daṇḍaparatve tasyāḥ ṣaṣṭipalātmakatvāt divase ṣaṣṭisaṃkhyakatvācca ṣaṣṭitvasyeti bhedaḥ . bhā° va° uktāḥ . prajā devatirṣyagmanuṣyarūpā, trayībhedāt dvijabhedācca vājapeyādikarma ca tathā . prātarmadhyasāyāhnakartavyāni savanāni, jyotiḥ viśvaprājñataijasarūpam tathā . evam kaṭu śuṇṭhīpippalīmaricarūpatayā, phalam harītakyāmalakīvayasthārūpatayā, doṣaḥ vātapittakapharūpatayā rāgadveṣamoharūpatayā vā tathā . kṛttikā tasyā rāśicakre tṛtīyatvāt, abhedopacārāt tadadhipa vahnirapi . tadghaṭakatārāparatve tu ṣaṭkasya vodhikā iti bhedaḥ . madhyā tryakṣarapādatvāt tathā śabdavṛttiḥ śaktilakṣaṇāvyañjanārūpā tathā ityālaṅkārikāḥ anyamate dvitvasyetyuktam . kāraṇam samavāyyasamavāyinimittātmakaṃ tritvāt tathā . phalāvahahetuḥ daivapuruṣakārakālātmakaḥ devaṃ puruṣakāraśca kāle phalati pārthiva! . trayametanmanuṣyasya piṇḍitaṃ phalavāham ityukte strayāṇāṃ tathātvāttathā . adhiṣṭhānaṃ tathā kartākaraṇañca pṛthagvidham . vividhāśca pṛthakceṣṭā daivañcevātra pañcamam gītoktatvāt pañcatvasyāpi . saṃskāraḥ sthitisthāpanavegabhāvanātmakastritvāt tathā, garbhādhānādiparatve daśatvasya catvāriṃśattvasya veti bhedaḥ . saṃsargābhāvaḥ prāgabhāvadhvaṃsātyantābhāvātmakatvāttathā . yatnaḥ pravṛttinivṛttijīvanayonirūpatvāttathā . duḥkham ādhyātmikādhibhautikādhidaivikātmakatvāttathā . tyāgikartṛkaraṇakarmajñānabuddhidhṛtiśraddhāsukhādikaṃ gītoktaṃ pratyekaṃ sātvikarājasatāmasarūpatayā tritvāttathā . avasthā sāṃkhyāmate āvirbhāvatirobhāvābhivyaktirūpā vedāntamate jāgatsvapnasūṣuptirūpā, aghikāraśca gaṅgāsrotomaṇḍūkapluta siṃhāvalaukitātmakaḥ tritvāt tathā
     asiddhiḥ āśrayāsiddhivyāpyatvāsiddhisvarūpāsiddhirūpatvāt tathā, viruddhahetudoṣaḥ sādhāraṇāsādhāraṇānupasaṃhārirūpatvāt tathā . nyāyamate prakṛtiḥ pratyayaścaiva nipātaśceti sa tridhā ityuktānāṃ prakṛtyādīnāṃ sārthakaśabdānāṃ tritvāt tathā . vācakaśabdaḥ rūḍhayaugi kayogarūḍharūpatayā tritvāttathā vācakaśabdaśaktiḥ naimittikyaupādhikīpāribhāṣikyātmakatayā tritvāttathā . lakṣaṇā jahatsvārthā'jahasvārthājahadajahatsvārthātmikā tritvāt, ālaṅkārikamate bahutvasyeti bhedaḥ . grāmaḥ svarārohāvarohakramātmakaḥ tritvāttathā sapta svarāstrayogrāmā mūrchanāścaikaviṃśataḥ . tālāścaikonapañcāśat mātrātisrolayāstrayaḥ . sthānatrayaṃ yatīnāñca ṣaḍāsyāni rasā nava . rāgāḥ ṣaṭ triṃśattu māvāścatvāriṃśattatāḥ (tāna) smṛtāḥ bharatokteḥ drutamadhyavilambitakālarūpā mātrā, layaḥ uttamamadhyādhamamānātmakaḥ, ādimadhyāntyarūpayatisthānaṃ, ca tritvāt tathā . vigrahaphalam bhūmihiraṇyamitralābhātmakaṃ tritvāt tathā . kāvyaṃ dhvaniguṇībhūtavyaṅgyāvyaṅgyātmakamuttamamadhyamādhamātmakaṃ tritvāt tathā . dehaḥ kāraṇasthūlasūkṣmātmakaḥ tritvāt tathā . mūrtabhedaḥ dehendriyaviṣayātmakastathā . sargaḥ sātvikarājasatāmasātmakastathā . mukhyasiddhiḥ duḥkhatrayābhighātātmikā pramodamuditamodamānābhidheyā tritvāt tathā . sidvyaṅkuśaḥ viparyayāśaktituṣṭirūpastritvāt tathā . karmavipākaḥ jātyāyurbhogātmakastritvāt tathā . atīndriyaguṇaḥ gurutvādṛṣṭabhāvanātmakaḥ tritvāt tathā . karmajaguṇaḥ vegasaṃyogavibhāgātmakastritvāttathā . mitrabhedaḥ śatrubhedaśca sahajaprākṛtakṛtrimātmakastritvāttathā . saṃsṛtimārgaḥ devāyānapitṛyāna yamayānātmakaḥ tritvāttathā . vilvapatram tasya pratyekapatre tritvāt tathā . vedāntimate sattā pāramārthikīvyavahārikīprātibhāsikīrūpā tritvāttathā . srotaḥ ūrdhādhastiryagrūpaṃ tritvāttathā . īpsitatamakarma nirvartyavikāryaprāpyātmakaṃ tritvāttathā . ādhārakārakam aupaśleṣikābhivyāpakavaiṣayikātmakaṃ tritvāt tathā . apādanakārakam nirdiṣṭaviṣayopāttaviṣayāpekṣitakriyātmakaṃ tritvāttathā . vyāpāraḥ kāyikavācikamānasātmakastathā . ṛṇaṃ devarṣipitṛsambandhirūpaṃ tathā . alaukikasannikarṣaḥ sāmānyalakṣaṇājñānalakṣaṇāyogajātmakastritvāttathā . kāvyaguṇaḥ mādhuryaujaḥprasādātmakaḥ tritvāttathā . śleṣaudāryādīnāmojasyantabhāvāt tritvam sā° da° . nāyikā svakīyāparakīyāsādhāraṇyātmikā, mugdhā madhyā pragalbhātmikā vā tathā tāsāmekaikasyā ubhayadharbhatve navatvasya avasthābhedāt bahutvasyeti bhedaḥ . anumitiliṅgaṃ pūrvavaccheṣavatsāmānyatodṛṣṭātmakaṃ kevalānvayikeṃvalavyatirekyanvayavyatirekirūpaṃ vā tritvāttathā chalaṃ vāksāmānyopacārachalātmakaṃ tritvāttathā .
     4 catuṣkavodhakāḥ kavi° la° uktāḥ . vedaḥ ṛgyajuḥ sāmātharvātmakaḥ, caturmukhabrahmaṇomukhāni, pūrbāparadakṣiṇottarasamudraśca, catuṣṭvāt tathā . lavaṇasamudrādiparatve saptatvabodhaka iti bhedaḥ . caturbhujaviṣṇubāhuśabdo'pi tathā . svargahastināmairāvatādīnāṃ caturdantānāmuttaraṃ dantaśabdastathā . hastyaśvarathapādātarūpasenāṅgam, upāyaḥ sāmadānabhedadaṇḍarūpaḥ, dinarātrayoścaturyāṃśarūpayāmaśabdaśca tathā . yugaṃ satyatretādvāpararūpaṃ tathā śakaṭāṃśaviśevaparatve dvandvaparatve ca dvitvabodhakamiti . āśramaḥ brahmacaryagārhasthyavānaprasthasaṃnyāsarūpastayā . śā° ti° uktāḥ . tattvam ātmavidyāśivatattvarūpam pradhānāditattvaparatve caturviṃśatisaṃkhyābodhakamiti bhedaḥ . manovṛttiḥ saṃśayaniścayagarvābhimānarūpā tathā . vāgvṛttiḥ parāpaśyantīmadhyāvaisvarīrūpā tathā . arthabodhanaśaktiviśeṣaparatve dvitvasya tritvasya vā matabhedena bodhiketi bhedaḥ . bhāvaḥ vedāntimate jāgratsvaprasuṣuptiturīyarūpastathā . sāṃkhyamate tu dharmādya ṣṭaparatvenāṣṭatvabodhakaḥ vaiśeṣikamate ṣaṭtvasyeti bhedaḥ . viṣṇumūrtiḥvāsudevānirudvasaṃkarṣaṇapradyumnarūpā tathā . śaṅkhādicatuṣṭayavinyāsabhedakṛtā tanmūrtistu caturviṃśatitvasya bodhiketi bhedaḥ . gaṇeśaḥ gaṇādhipaṃ gaṇeśānaṃ tṛtīyaṃ gaṇanāyakam . gaṇākrīḍaṃ pītagauraraktanīlarucaḥ kramāt śā° ti° 13 pa° uktapītādivarṇayuktagaṇādhipādirūpastathā . ātmādi ātmāntaratmajīvātmaparātmarūpa stathā . pīṭhaśabda uḍaḍiyāna jālandharapūrṇagirikāyārthakaḥ tathā . dharmādi dharmajñānaiśvaryavairāmyarūpam adharmādi adharmājñānānaiśvaryāvairāgyarūpañca tathā sāṃkhyamate dharmādi aṣṭatvasya bodhakamiti bhedaḥ . lakṣmīgajaḥ damakādirūpaḥ, diśaḥ prācyavācīpaścimottararūpā tathā . avāntaradikparatve aṣṭatvasya daśatvasya vā bodhikā iti bhedaḥ . jyotiḥviśvapājñasūtrātmāntaryāmirūpam . evamanye'pi yathā rohiṇī rāśicakre tasyāstūryatvāt tadabhedāt tadaghipabrahmā'pi tathā . pratiṣṭhā tasyāścaturakṣarapādakatvāt tathā . satyayugārthakakṛtaśabdaḥ catustridvyekasaṃguṇā sū° si° ukteḥ mahāyugapramāṇadvādaśasahasradaśāṃsya caturguṇarūpatvāttasya tathātvam . sārthakaśabdaḥ nāmākhyātanipātopasargātmakatvāt, puruṣārthaśca dharmārthakāmamokṣarūpatvāt tathā . nāyakaḥ dhīrodāttadhīroddhatadhīralalitadhīrapraśāntātmakatvāt dakṣiṇadhṛṣṭānukūlaśaṭhātmakatvādvā tathā teṣāṃ pratyekamumayadharmatve ṣoḍaśabhedatvāt ṣoḍaśatvasyeti bhedaḥ . kāvyarītiḥ vaidarbhīgauḍīpāñcālīlāṭikātmikā catuṣṭvāttathā . pralayaḥ nityanaimittaka prākṛtātyantikātmakatvāt tathā bhagavadbhaktaḥ caturvidhā bhajante mām ityupakramya ārto jijñāsurarthārthī jñānī ca puruṣarṣabha! iti gītokteḥ catuṣkatvāt tathā . abhinayaḥ āṅgikavācikāhāryasātvikātmakaḥ catuṣkatvāt tathā . nāyakādivyāpāraviśeṣātmakarītiḥ kauśikīsātvatyārabhaṭībhāratīrūpā catuṣkatvāttathā . kauśikyaṅgam narma ca narmasphurjo narmasphoṭaśca narmagarbhaśca ityukta narmādirūpaṃ tathā . sātvatyaṅgam . utthāpako'tha saṃhātyaḥ saṃlāpaḥ parivartakaḥ . viśeṣā iti catvāraḥ sātvatyāḥ parikīrtitā ityuktotyāpakādirūpastathā . ārabhaṭyaṅgam vastūtthāpanasaṃpheṭau saṃkṣiptiravapātanam . iti bhedāstu catvāra ārabhaṭyāḥ prakīrtitāḥ ityuktavastūtthāpanādirūpaṃ tathā . anekāśritaguṇaḥ saṃyogavibhāgadvitvādisaṃkhyādvyādipṛthaktvarūpaḥ catuṣṭvāttathā . ādhyātmikatuṣṭiḥ ādhyātmikyaścatasraḥ prakṛtyupādānakālabhāgyākhyāḥ sā° kā° uktaprakṛtyādirūpā catuṣṭvāttathā . cittaparikarmārthabhāvanā bhaitrīkaruṇāmuditopekṣātmikā catuṣṭvāttathā . samādhivighnaḥ layavikṣepakaṣāyarasāsvādātmakaḥ catuṣkatvāttathā . saṃnyāsī kuṭīcaka bahūdakahaṃsa paramahaṃsātmakastathā . anubandhaḥ viṣayaprayojanasambandhādhikārirūpastathā . brahmavividiṣāsādhanam ihāmutrārthaphalabhogavirāganityānityavastuvaviveka śamādiṣaṭkamumukṣārūpaṃ tathā . kalpitakarmakārakam . audāsīnyaprāptānīpsitākathitānyapūrvakarūpaṃ tathā . vījam ekāneka varṇasamīkaraṇamadhyamāharaṇabhāvitātmakaṃ tathā . saṅketaviṣayaḥ jātidravyaguṇakriyārūpastathā . dravyārambhakaḥ sparśavaddravyañca kṣitijalatejovāyurūpatvāttathā . aparamuktiḥ sālokyasāyujyasārṣṇisārūpyātmikā tathā . kāryotpattiprakāraḥ asataḥ sadutpattiḥ sato'sadutpattiḥ satovivartaḥ sataḥ sadutpattiśceti catūrūpatvāt tathā . vṛddhiḥ kāyikākālikākāritācakrakṛddhirūpā tathā . siddhāntaḥ sarvatantra pratitantrādhikaraṇābhyupagamasaṃsthitirūpaḥ catuṣṭvāttathā . baṇotpattau ābhyantaraprayatnaḥ spṛṣṭeṣatspṛṣṭavivṛtasaṃvṛtātmakaścatuṣkatvāttathā . vipralambhaḥ, pūrvarāgamānapravāsakaruṇātmakaḥ catuṣkatvāttathā .
     5 pañcatvabodhakāḥ . kavi° la° yudhiṣṭhirabhīmārjutanakulasahadevānām pāṇḍuputrāṇāṃ, pañcānanaśivamukhānāṃ, śrotratvagnetrarasanaghrāṇātmakānāṃ jñānendriyāṇām, vākpāṇipādapāyūpastharūpāṇāṃ karmendriyāṇāṃ vā, santāna kalpavṛkṣamandārapārijātaharicandanānāṃ devavṛkṣāṇāṃ, mahānāmnyādivedagrahaṇārthānāṃ vratānām, dakṣiṇāgnigārhapatyāhavanīyānvāhāryapacanāvasathyānāṃ vahnīnāṃ, vrahmahatyāsarāpāṇabrāhmaṇasvāmikasuvarṇaharaṇagurvaṅganāgamanatatsaṃsargajānāṃ pātakānām, kṣityaptejomarudvyomarūpāṇāṃ mūtānāṃ, kumāraraghuvaṃśamāghakirātanaiṣadhākhyānāṃ mahākāvyānāṃ, homasvādhyāyapāṭhapitṛtarpaṇātithipūjanavaiśvadevabalirūpāṇāṃ gṛhasthakartavyānāṃ smārtānām, agnihotrādīnā nī° ka° prāgdarśitānāṃ śrautānāṃ vā yajñānāṃ, sargapralayamanvantararājavaṃśataccaritarūpāṇāṃ purāṇalakṣaṇānām, prāṇāpānasamānodānavyānarūpāṇāṃ dehasthavāyūnām, utkṣepaṇāvakṣepaṇākuñcanaprasāraṇagamanātmikānāṃ kriyāṇāṃ, jñānendriyaviṣayāṇāṃ śabdasparśarūparasagandhātmakānāṃ, karmendriyaviṣayāṇāṃ vacanādānagamanavisargānandātmakānāṃ vā pañcatvāt tathā . śā° ti° uktāḥ . nīlakahīrakapadmarāgaprabālamauktikarūpāṇāṃ sthāpyaghaṭe deyānāṃ ratnānāṃ pañcatvasya bodhakatā vāstumūmāvāropyaratnānāṃ kālidāsādikavīnāñca navatvāt tatparatve navatvasya vodhakatāgre vakṣyate . śvetagauraraktaharitaśyāmarūpāṇāṃ varṇaviśeṣāṇām pañcatvāt tathā pāṭalādivarṇānāṃ miśraṇenaiva jātatvāt na pṛthagvarṇatā, varṇaśabdasya brāhmaṇādijātiparatve catuṣkasya, akṣaraparatve tantramate pañcāśallipibhirvibhaktetyādyukteḥ pañcāśattvasya, śikṣāmate catu ṣaṣṭi--stri ṣaṣṭirvā varṇāḥ sambhavatomatāḥ ityuktasaṃkhyābodhakatvamiti bhedaḥ . tatpuruṣāghorasadyojātavāmadeveśānarūpāṇāṃ śivamūrtīnām, sammohanastāpanaśca śoṣaṇaḥ stambhanastathā . unmādanaśca kāmasya vāṇāḥpañca prakīrtitāḥ ityuktānāṃ kāmavāṇānām nivṛttiḥ supratiṣṭhā syāt vidyā śāntiranantaram . śāntyatītā kalāḥ pañca vijñeyāḥ iti uktānāṃ kalāviśeṣāṇām, īśānamanobhavatatpuruṣamakaradhva jāghorakumāratejovāmadevasanmathasadyojātakāmadevātmakānām tatraiva uktānā kāmadevabhedānāṃ ca pañcatvāttathā . tatpuruṣādimantrarūpāṇāṃ brahmaṛcāñca pañcatvāt tathā . bhā° va° uktāḥ . pramāṇaviparyayavikalpasmṛtinidrārūpāṇāṃ vṛttonām, indriyavṛttirūpāṇāṃ srotasām, kiraṇā dhūtapāpā ca guptatoyā sarasvatī . gaṅgā ca yamunā caiva pañca nadyaḥ prakīrtitāḥ kāśī° uktānāṃ nadīnāṃ vā pañcatvāttathā . vṛttiḥ kṛttaddhitasamasaikaśeṣasanādyantadhāturūpā, pallavaśca āmrāśvatthavaṭaplakṣayajñoḍumbarapallavāḥ . pañcapallavamityuktam ityuktānāṃ pallavānāṃ pañcatvāttathā . mūlam vilvaśonākagāmbhārīpāṭalāgaṇikārikā . pañcamūlamiti khyātam ityuktavilvādimūlānāṃ pañcatvāttathā . kaṣāyaḥ jambuśālmalivāṭyālamāvakulaṃ badaraṃ tathā . kaṣāyāḥ pañca vijñeyāḥ ityuktajamvvādīnāṃ kaṣāyāṇāṃ pañcatvāt tathā . koṣaḥ vedāntoktānāmannaprāṇamano vijñānānandamayānāṃ koṣāṇāṃ pañcatvāttayā . dehatvak paratve ṣaṭkabodhakatāgre vakṣyate . gavyam pañcagavyaṃ dadhi kṣīraṃ ghṛtagomūtragomayaiḥ ityuktānāṃ dadhyādenāṃ, pañcatvāttathā . tattvam madyaṃ māṃsaṃ tathā matsyo mudrā maithunameva ca . pañcatattvamidaṃ proktam ityuktamadyādīnāṃ pañcatvāt tathā . valkalam nyagradhodumbarāśvatthaplakṣavetasavalkalam . pañcavalkalamityuktam iti nyagrodhādivalkalānāṃ pañcatvāt tathā . śasyam dhanyaṃ mudgāstilāmāṣā yavāḥ siddhārthako'pi vā . pañcaśasyamiti proktam ityuktānāṃ dhānyādīnāṃ pañcatvāttathā . sugandhiḥ karpūrakakkolalavaṅgapuṣpaguvāgajātiphalarūpāṇāṃ sugandhikānāṃ pañcatvāt tathā . sūnā pañca sūnā gṛhasthasya cūllī peṣaṇyupaskaraḥ . kaṇḍanī codakumbhaśca ityuktacūllyādirūpabadhyasthānānāṃ pañcatvāt tathā . ekavṛkṣāṅgam tvak patraṃ kusumaṃ mūlaṃ phalañcaikasya śāsvinaḥ . ekatrasthantu pañcāṅgam ityuktānāṃ ekasya vṛkṣasya tvagādīnāṃ pañcatvāt tathā . puraścaraṇāṅgama japahomau tarpaṇañcābhiṣeko viprabhojanam . pañcāṅgopāsanaṃ śāstre puraścaraṇamivyate ityuktānāṃ japādīnāṃ pañcatvāta tathā . amṛtam dugdhaṃ ca śarkarā caiva ghṛtaṃ dadhi tathā madhu . pañcāmṛtamidaṃ prīktam ityukānāṃ dugdhādirūpāṇāmamṛtatulyasvādūnāṃ pañcatvāttathā . nāṭhyoktiḥsvagataprakāśāpavāritajanāntikākāśagatātmikā pañcatvāt tathā . anuprāsaḥ chekavṛttiśrutyantyalāṭānuprāsātmakaḥ pañcatvāt tathā . laghulauhakam suvarṇaṃ rajataṃ tāmraṃ raṅgaṃ nāgaṃ tatheva ca . pañcalāhamiti proktam ityuktasubarṇādilauhānāṃ pañcatvāttathā . mūrgaśirā tasyāḥ rāśicakre pañcamatvāttathātvama . abhedopacārāttadavipacandro'pi tathā . supratiṣṭhā tasyāḥ pañcākṣarapādatvāttathā . tarkaḥ ātmāśrayānyonyāśrayacakrakānavasthāpramāṇabādhitāryakaṣasaṅgarūpatayā pañcatvāttathā . kāryāvasthā ārambhayatnaprāptyāśāniyatāptiphalāgamātmikā pañcatvāttathā . nāṭakasthasandhiḥ mukhapratimukhagarbhavimarṣopasaṃhṛtirūpaḥ pañcatvāttathā . prastāvanā udghātyakakathodghātaprayogātiśayapravartakāvalagitātmikā pañcatvāt tathā . prayojanasiddhihetuḥvījavindupatākāprakarīkāryātmā tathā . viparyayaḥ avidyā'smitārāgadveṣābhiniveśātmakaḥ tathā . aśvagatiḥ āskanditaṃ dhauritakaṃ recitaṃ balgitaṃ plutam ityuktāskanditādilakṣaṇā tathā . garbhasthānugāmidharmaḥ
     āyuḥ karma ca vittaṃ ca vidyā nidhanameva ca . pañcaitāni hi sṛjyante garbhasthasyaiva dehinaḥ ityuktāyurā dilakṣaṇastathā . yogāṅgāsanaṃ padmāsanaṃ svastikākhya jribhadrāsane tathā . vīrāsanamiti proktaṃ kramādāsanapañcakam śā° ti° uktasvastikādīnāṃ pañcatvāttathā . pūjāṅgāsanaṃ tu āsanaśabde uktasaṃkhyābodhakamiti bhedaḥ . hetvābhāsaḥ anaikāntaviruddhāsiddhasatpratipakṣabādhātmakaḥ tathā . nyāyāvayavaḥ pratijñāhetūdāharaṇopanayanigamanātmakaḥ tathā . vedāntimate tu tritvasyetibhedaḥ . kālaguṇaḥ digguṇaḥ mūrtāmūttasādhāraṇaguṇaśca saṃyogavibhāgaparatvāparatvapṛthaktvātmakaḥ tathā . bāhyaikendriyagrāhyaguṇaḥ śabdasparśarūparasagandhātmakastathā duḥsvaṃ saṃsāriṇaḥ skandhaste ca pañca prakīrtatāḥ . vijñānaṃ vedanā saṃjñā saṃskārorūpameva ca ityukta vijñānādilakṣaṇaḥ skandhastathā . prātipadikārthaḥ viśeṣyaviśeṣaṇasaṃkhyākārakaliṅgātmakastathā . adhikaraṇā vayavaḥ viśayoviṣayaścaiva pūrbapakṣastathottaram . nirṇayaśceti siddhāntaḥ śāstre'dhikaraṇaṃ smṛtam ityuktasaṃśayādirūpastathā varṇavibha jakopādhiḥ varṇān janayate teṣāṃ vibhāgaḥ pañcadhā mataḥ . svarataḥ kālataḥ sthānāt prāyatrānupradānataḥ śikṣokteḥ udāttādisvaroccāraṇakālasthānābhyantarabāhyaprayatnānāṃ pañcatvāt tathā . ṣaṭsaṃkhyāvodhakāḥ kavi° la° uktāḥ . vajrāstrakoṇānāṃ, trimūrdhāsuranetrāṇāṃ, tarkāṇāṃ jñānasādhanapramāṇānāṃ pratyakṣānumānopamānāgamārthāpattyanupalabdhirūpāṇām, viniyogasādhanarūpāṇāṃ śrutiliṅgavākyaprakaraṇasthānasamākhyātmakānāṃ vā ṣaṭka vātatathātvam . āpādakajñānādhīnāpādyajñānarūpaparatve ātmāśrayādipañcavidhaprasaṅgarūpatvāt pañcatvasya iti bhedaḥ . aṅgānāṃ mastakabāhudvayapadadvayamadhyarūpāṇām pradhānā ṅgānāṃ, śikṣākalpavyākaraṇaniruktajyotiṣacchandokapāṇāṃ vedāṅgānāṃ vā, nyāyavaiśeṣikasāṃkhyapātañjalamīmāṃsāvedāntā tmakānāṃ tattvajñānasādhanānāṃ, darśanānām cakravartināṃ cakrāvayavarūpāṇām arāṇāṃ, kalau śakapravartakānām yudhiṣṭhirovikramaśālivāhanau dharādhinātho vijayābhinandanaḥ . ime tu nāgārjunamedinīvibhurvaliḥkramāt ṣaṭśakakārakāḥ kalau jyotirvi° uktānāṃ yudhiṣṭhirādīnāṃ sārvabhaumānāṃ vā, ṣaḍānanakārtikeyamukhānāṃ, sandhivigrahayānāsanadvaidhāśrayarūpāṇāṃ nṛpaguṇānāñca ṣaṭtvāttathātvam . guṇaśabdasya satvādiparatve tritvasya, dravyadharmabhedaparatve caturviṃśatitvasyeti bhedaḥ . madhurakaṭukaṣāyāmlatiktalava ṇānāṃ rasānāṃ ṣaṭkatvāttathā . śṛṅgārādirasaparatve navatvasya bodhakateti bhedaḥ . śā° ti° uktāḥ . āmodapramodasumukhadurmukhavighnavighnakartṛrūpāṇāṃ gaṇeśānāṃ, krameṇoktāmodādipriyāṇāṃ siddhisamṛddhikāntimadanāvatīmadadravādrāviṇīrūpāṇām, snāyvasthimajjaśuktāṇi tvaṅmāṃsarudhirāṇi ca . ṣāṭkauṣikamiṭaṃ proktaṃ sarvadeheṣu dehināmiti tatroktānāṃ snāvvādīnāṃ koṣāṇām, bubhukṣāpipāsāśokamohajarāmṛtyurūpāṇāmūrmīṇām, ḍākinī rākiṇīlākinīkākinīśākinīhākinīrūpāṇām ṣaṭcakrādhiṣṭitānāṃ śaktīnām, kalādhvā caiva tattvādhvā bhuvanādhveti ca trayam . varṇādhvā ca padādhvā ca mantrādhvetyaparaṃ trayam ityuktānāṃ kalādhvādīnāmadhvanāmmūlādhārasvādhiṣṭhānamaṇipūrānāhataviśuddhājñārūpāṇāṃ dehasthacakrabhedarūpāṇāṃ ḍākinyādiṣaṭśaktyādhārāṇāṃ ca ṣaṭkatvāttathā . ṛtūnāṃ vasantagrīṣmavarṣāśaraddhemantaśiśirātmakānāṃ ṣaṭtvāttathā bhā° va° uktāḥ . ādhāne dakṣiṇātvena vihitagavānāṃ ṣaṭtvāttathātvam . kṛttikāḥ tāsāṃ ṣaṭtārātmakatvāt tathā nakṣatracakrasthatṛtīyakṣeparatve tritvasyeti bhedaḥ . ekāhasādhyānāmekāhakartavyadīkṣopasadmatyāṅgakānāṃ sadyaskriyāvatāṃ ṣaṭ sādyaskrāḥ kātyā° 12, 2, 9, sū° upakramya 12, 13, 25, sūtrānteṣu darśitānāṃ sādyaskradīrghavyādhipraśamādikāmakartavyānukrīviśvajicchilpaśyenaikatrikarūpāṇām ṣaṭtvāt tathātvamu . ārdrā rāśicakre tasyāḥ ṣaṣṭha tvāt tathā tadabhedāt tadadhipaśivakālādiśabdo'pi tathā . gāyatrī tasyāḥ ṣaḍakṣarapādatvāt . bhāvavikārāṇāṃ janmamattvavṛddhivipariṇāmāpakṣayanāśarūpāṇāṃ yāskīktārnā ṣaṭtvāttathā . bhāvapadārthānāṃ vaiśeṣikasūtroktānāṃ dravyaguṇakarmasāmānyaviśeṣasamayāyātmakānāṃ ṣaṭkatvāttathā . aiśvaryasya samagrasya vīryasya yaśasaḥ śriyaḥ . jñānavairāgyayoścaiva ṣaṇṇāṃ bhaga ihocyate ityuktabhagasya ṣaṭsaṃkhyāyogāttathā . kārakāṇāmapādānasaṃpradānakaraṇādhāra karmakartṛrūpāṇāṃ ṣaṭkatvāttathā supāṃ supā tiṅā nāmnā dhātunā'tha tiṅāṃ tiṅā . subanteneti ca proktaḥ samāsaḥ ṣaḍvidhobudhaiḥ ityuktānāṃ, dvandvakarmadhārayadvigutatpuruṣabahubrīhyavyayībhāvātmakānāṃ vā samāsānāṃ ṣaṭtvāttathā . saṅgatiḥ prasaṅgopodghātahetutābasaranirvāhavaikakāryatvarūpā ṣaṭkatvasya, śāstrādhyāyapādasaṅgatirūpā tu tritvasya, adhikaraṇasaṅgatirūpāvāntarasaṅgatistu ākṣepadṛṣṭāntapratyudāharaṇādirūpā bahutvasyeti bhedaḥ . aṅganyāsaḥ śīrghaśikhāmukhahṛdayanetrakaratalatatpṛṣṭhanyāsarūpatayā ṣaṭtvasya, abhijñā divyacakṣuḥśrītraparaci tajñānapūrvanivāsānusmṛtisvātmatattvajñānaviyadgatikāyavyūhādisiddhirūpabauddhadharmabhedarūpā ṣaṭtvasya, nṛpasainyaṃ maulabhṛtyasuhṛcchreṇīparājitaśatrusainyāṭavikātmakam ṣaṭtvāt tathā . surāpāṇasamam brahmojjhatā vedanindā kauṭasākṣyaṃ suhṛdbadhaḥ . garhitānnādyayorjagdhiḥ surāpāṇasamāni ṣaṭ ityuktam ṣaṭtvāt tathā . nārīdūṣaṇāni pānaṃ durjanasaṃsargaḥ patyā ca viraho'ṭanam . svapno'nyagṛhabāsaśca nārīṇāṃ dūṣaṇāni ṣaṭ kāśī° uktāni ṣaṭtvāttathā . śāstratātparyanirṇāyakaḥ upakramopasaṃhārāvabhyāso'pūrvatā phalam . arthavādopapattī ca hetustātparyanirṇaye ityukteḥ ṣaṭtvāt tathā . prītilakṣaṇam dadāti pratigṛhṇāti guhyamākhyāti pṛcchati . bhuṅkte bhojayate caiva ṣaḍnidhaṃ prītilakṣaṇam ityuktadānādyātmakam ṣaṭkatvāt tathā . gītāṅgavasantādirāgaḥ ṣaṭtvāt tathā . patākāṃsthānāṅgaphalam iṣṭārgharacanāścaryalābhovṛttāntavistaraḥ . rāgaprāptiḥ prayogasya gopyānāṃ gopanaṃ tathā . prakāśanaṃ prakāśyānāmaṅgānāṃ ṣaḍvidham phalam ityukteṣṭārtharacanādirūpaṃ ṣaṭtvāttathā . ripuḥ kāmakrodhalobhamohamadamātsaryātmakaḥ ṣaṭtvāttathā janmalagnāvadhikavaṣṭhasthāne cintanīyatvādvā tathā . viprakarma yajanayājanādhyayanādhyāpanadānapratigrahātmakaṃ ṣaṭtvāttathā . abhicāraḥ māraṇoccāṭanavidveṣaṃṇastambhanamohana vaśīkaraṇātmakaḥ ṣaṭtvāt tathā . śamādiḥ śamadamoparati titikṣāśraddhāsamādhirūpastathā . pratyakṣam śrāvaṇatvāca cākṣuṣarāsanaghrāṇajamānasātmakaṃ ṣaṭtvabodhakam laukikapratyakṣasannikarṣaḥ indriyārthasaṃyogatatsaṃyuktasamavāya tatsaṃyuktasamavetasamāyasamavāyasamavetasamavāyasaṃyuktaviśeṣaṇatātmakaḥ ṣaṭkatvāttathā . ākāśaguṇaḥ saṃkhyā parimāṇapṛthaktvasaṃyogavibhāgaśabdātmakaḥ ṣaṭtvāttathā . nisittāsamavāyikāraṇatāpannaguṇaḥ uṣṇasparśadravagurutvavegasa yogavibhāgātmakaḥ ṣaṭtvāttathā . mānabhaṅgopāyaḥ sāmadānabhedanītyupekṣārasāntarātmakaḥ ṣaṭkatvāttathā .
     7 saptasaṃkhyābodhakāḥ . kavi° la° uktāḥ . lokaḥ bhūrbhūvaḥ svarmahojanatapaḥsatyātmaka ūrdhvasthaḥ, atalavitalasutalatalātalamahātalarasātalapātālātmakaḥ adhaḥstho vā, dvīpaḥ jambuśākaśālmalikuśakruñcagomedapuṣkarātmakaḥ, muniśca vaivakhatamanvantare vasiṣṭhakaśyapātriviśvāmitrajamadagnigautamabhāradvājātmakaḥ syāyambhuvāntare marīcyatripulastyapulahakratupracetovaśiṣṭhātmako vā saptatvāt tathā . sūryahayaḥ tadaśvānāṃ saptatvāt tathā . samudraḥ lavaṇekṣusurāghṛtadadhikṣīrasvādūdakātmakaḥ, nṛparājyāṅgam svāmyamātyasuhṛtkoṣarāṣṭradurgabalātmakam, dhānyam yavavrīhitilamāṣa śyāmākakaṅgumudgātmakaṃ saptatvāt tathā . vahniśikhā kālīkārālīmanojavāsulohitāsudhūmravarṇāsphuliṅginīviśvadhāmātmikā, adriśca mahendramalayasahyaśuktimadṛkṣavindhyapāriyātrakulaparvatarūpātmakaḥ saptatvāt tathā . śā° ti° uktāḥ . sudarśanam ācakravicakrasucakradhīcakrasacakrajvālācakrasudarśanacakrātmakam, svaraśca niṣādarṣabhagāndhāraṣaḍjamadhyamadhaivatapañcamātmakaḥ saptatvāt tathā udāttāditve tritvasya, ajvarṇarūpatve ṣoḍaśatvasyeti bhedaḥ . grahaḥ ravicandramaumavudhaguruśukraśanirūpaḥ saptatvāt tathā . rāhuketvorgrahatvamate tu navatvasya yajñiyapātrabhedatve daśatvasya daśa grahān gṛhṇātīti śrutau daśānāmeva somagrahaṇapātrāṇāṃ vidhānāt . aṣṭau grahāṃ aṣṭāvatigrahāḥ iti śruteḥ jñānasādhanātmatve pañcajñānendriyamanobuddhyahaṅkārātmakāṣṭavidhārthagrahaṇahetutvāt aṣṭatvabodhakaiti bhedaḥ . samidhām arkapalāśasvadirāpāmārgapiploḍumbaraśamīrūpāṇāṃ, nī° ka° uktānāṃ grāmyapaśūnāṃ gavādīnāṃ, vanyapaśūnāṃ mahiṣādīnāñca bhūrādīnāṃ vyāhṛtīnāñca saptatvāt tathā . bhā° va° uktāḥ manobuddhisahitajñānendriyapañcakātmaprāṇarūpaḥ ṛṣiḥ saptatvāt tathā . manobuddhyādiprāpyāṇi sukhāni saptatvāt tathā, vīṇātantrī tāsāṃ loke saptatvaprasiddhestathā . chandaḥ gāyatryādijagatyantavaidikachandorūpam saptatvāttathā laukikachandaḥparatve ṣaṅkiśatitvasyeti bhedaḥ . sāmamaktiḥ oṅkārahiṅkāraprastāvodgīthapratihāropadravanidhanarūpā saptatvāt tathā . lokeṣu saptavidhaṃ sāmopāsīteti śrutau sāmnāṃ saptavidhatvoktestathātvam . vaiśeṣikamate padārthaḥ dravyaguṇakarmasāmānyaviśeṣasamavāyābhāvātmakaḥ saptatvāt tathā . prakṛtivikṛtiḥ mahadahaṅkāraśabdasparśarūparasagandhatanmātrātmikā saptatvāt tathā . punarvasustasyārāśicakre saptamatvāt tathā . abhedāttadadhipatiraditirapi . uṣṇika tasyāḥ saptākṣarapādatvāt tathā . aśvajanmasthānam amṛtād bāṣpatovahnervedebhyo'ṇḍācca garbhataḥ . sābhnohayānāmutpattiḥ saptadhā parikīrtitā ityuktānāṃ saptatvāttathā . tādṛśotpattisthānakatvena aśvaśabdo'pi tathā . madasrutivartma karāt kaṭābhyāṃ meḍhrācca netrābhyāñca madasrutiḥ ithuktānāṃ saptatvāt tathā . varaguṇaḥ kulañca śīlañca manojñatā ca vidyā ca vittaṃ ca vapurvayaśca . etān guṇān sapta vicintya deyā kanyā budhaiḥ śeṣamacintanīyam ityuktakulādīnāṃ saptatvāt tathā . paunarbhavā sapta paunarbhavāḥ kanyā varjanīyāḥ kulādhamāḥ . vācā dattā manodattā kṛtakautukamaṅgalā . udakasparśitā yā ca yā ca pāṇigṛhītikā . agniṃ parigatā yā ca punarbhūprabhavā ca yā ityuktānāṃ saptatvāt tathā . dharmyavittāgamaḥ sapta vittāgamā dharmyādāyolābhaḥ krayojayaḥ . vibhāgaḥ saṃprayogaśca satpratigraha eva ca ityuktadāyādīnāṃ saptatvāt tathā . marut, āvahapravahodbahasaṃvahavivahaparāvahaparīvahātmakaḥ saptatvāttathā . avāntarabhedaparatve ūnapañcāśattvasyeti bhedaḥ . mokṣadapurī ayodhyā matharā māyā kāśī kāñciravantikā . purī dvāravatī caiva saptaitā mokṣadāyikāḥ ityuktapurīṇāṃ saptatvāttathā .
     aṣṭabodhakāḥ kavi° la° uktāḥ . yogāṅgaṃ yamaniyamāsana prāṇāyāmapratyāhāradhyānadhāraṇāsamādhirūpaṃ, śivamūrtiḥ kṣityādipañcabhūtacandrasūryayajamānarūpā, airāvatapuṇḍarīkavāmanakumudāñjanapuṣpadantasārvabhaumasupratīkarūpodantī ca aṣṭatvāttathā ekaśeṣāt kariṇīśabdo'pi tathā kariṇyaśca amramukapilāpiṅgalānupamātāmrakarṇīśubhradantyaṅganāñjanāvatīrūpāḥ . siddhiḥ aṇimalaghimaprāptiprākāmyeśitāvaśitā vyāptikāmāvasāyitātmikā aṣṭatvāt tathā . caturvadanabrahmakarṇastathā . vyākaraṇam indracandrakāśakṛtsnāpiśiliśākaṭāyanapāṇinyamarajainendrātmakāṣṭakartṛkṛtam aṣṭatvāt tathā . dikpālaḥ indravahniyamanirṛtivaruṇavāyukuvereśānātmakaḥ prācyādīnāmaṣṭānāṃ diśāmīśvarāṇāmeṣāmaṣṭatvāt tathā . ūrdhādhodikasahitadikpāla paratve daśatvasyeti bhedaḥ . ahiḥśeṣabāsukipadmamahāpadmatakṣakakulīrakarkaṭaśaṅkhātmakaḥ aṣṭatvāttathā . kulācalaḥ matāntare himācalasahitaḥ pūrboktamahendrādirūpaḥ aṣṭatvātatathā . kulācalānāṃ saptatvaprasiddhāvapi kvacidaṣṭatvavyāhāraḥ . aṣṭakulācalasaptasamudrāḥ mohamudgaraḥ .
     śā° ti° uktāḥ . bhairavaḥ asitāṅgarurucaṇḍonmattakapālibhīṣaṇakrodhanasaṃhārātmakaḥ . prakṛtiḥ pradhānamahadaṅkārapañcatanmātrātmikā aṣṭatvāttathā . prakṛtiśabdaḥ pradhānaparatve ekatvasya tattvāntaropādānatvaparatve aṣṭatvasyeti bhedaḥ . gaṇeśaḥ vakratuṇḍaikadaṃṣṭramahodaragajānanalambodaravikaṭavighnarājadhūmravarṇātmakaḥ aṣṭatvāttathā . agnimūrtiḥ jātavedāḥ saptajihvo havyapāhanasaṃjñakaḥ . aśvodarajasaṃjñaḥ syāt punarvaiśvānarāhvayaḥ . kaumāratejāḥ syādviśvamukhodevamukhaḥ smṛtaḥ śā° ti° uktānāṃ jātavedaādīnāmaṣṭatvāttathā
     bhā° va° uktāḥ . śāṇaḥ āvapanatulyapūraṇīyaḥ mahahaṅkāracittasahitajñānendriyarūpaḥ aṣṭatvāttathā . śarabhapādasya loke 'ṣṭatvaprasiddhestathā . yūpakoṇasya vede aṣṭatvaprasiddhestathā . dvijaguṇāḥ dayā sarvabhūteṣu kṣāntiranasūyā śaucamanāyāsomaṅgalamakārpaṇyamaspṛheti gautamoktānāmaṣṭatvāttathā . vaiśeṣikokta īśvaraguṇaḥ saṃyogavibhāgapṛthaktvasaṃkhyāparimāṇabuddhīcchā kṛtirūpaḥ aṣṭatvāttathā . rājyāṅgam pauraśreṇīsahita svāmyamātyādisaptakam aṣṭatvātatathā . nṛpagatiḥ ādāne ca visarge ca tathā praiṣaniṣedhayoḥ . pañcame cārthavacane vyavahārasyacekṣaṇe . daṇḍaśuddhyeravakraḥ syāttenāṣṭagatiko nṛpaḥ uśanasoktagatirūpā aṣṭatvāttathā . tāriṇī tārā cogrā mahogrā ca vajrā kālī sarasvatī . kāmeśvaṇī ca cāmuṇḍā ityaṣṭau tāriṇyomatāḥ ityuktānāṃ tārāmūrtibhedānāmaṣṭatvāttathā . homadravyam aśvatthoḍumbaraplakṣanyagrodhasamidhastilāḥ . siddhārthapāyasājyāni dravyāṇyaṣṭau vidurbudhāḥ ityuktānāmaṣṭatvāttathā . dhātuḥ svarṇaṃ raupyañca tāmrañca vaṅgaṃ yaśadamevaca . sīsa lauhaṃ rasaśceti dhātavo'ṣṭau prakīrtitāḥ ityuktānāmaṣṭatvāt tathā dehasthadhātuparatve saptatvasyeti bhedaḥ . mahāsarakhatībhujastasthā aṣṭabhujatvāttathā . sātvikabhāvaḥ stambhaḥ svedo'tha romāñcaḥ svarabhaṅgo'tha vepathuḥ . vaibarṇyamaśru pralaya ityaṣṭau svātvikāḥ smṛtāḥ sā° da° uktastambhādīnāmaṣṭatvāttathā . asamavāyikāraṇaguṇaḥ rūparasagandhasparśaparimāṇekapṛthaktvasnehaśabdātmakaḥ aṣṭatvāttathā . nimittakāraṇaguṇaḥ buddhisukhaduḥkhecchādveṣayatnādṛṣṭabhāvanātmakastathā . manoguṇaḥ saṃkhyāparimitipṛthaktvasaṃyoga vibhāgaparatvāparatvavegātmakastathā . maṅgalam mṛgarājovṛṣonāgo kalasovyajanaṃ tathā . vaijayantī tathā bherī dīpa ityaṣṭamaṅgalam ityuktānāṃ loke'smin maṅgalānyaṣṭau brāhmaṇo, gaurhutāśanaḥ . hiraṇyaṃ sarpirādityomālā rājā tathāṣṭamaḥ ityuktānāṃ vāṣṭatvāttathā . nāyikāvasthā svādhīmamartṛkā khaṇḍitābhisārikākasahāntaritā vipralabdhāproṣitabhartṛkāvāsakasajjāvirahotkaṇṭhitātmikā aṣṭatvāt tathā . vṛhallauham suvarṇaṃ rajataṃ tāmraṃ sīsakaṃ kāntikaṃ tathā . raṅgaṃ lauhaṃ tīkṣṇalauhaṃ lauhānyaṣṭau imāni tu ityuktānāmaṣṭatvāt tathā . laghulauhaparatve pañcatvasya bodhakamityuktam . āyurvedāṅgam śalyaṃ śālakyaṃ kāyacikitsā bhūtavidyā kaumārabhṛtyā'gadatantraṃ rasāyanatantraṃ vājīkaraṇatantramiti suśrutīktānāmaṣṭatvāttathā . arghāṅgam āpaḥkṣīraṃ kuśāgrañca dadhi sarpiḥ sataṇḍulam . payaḥ siddhārthakaścaiva aṣṭāṅgo'rghaḥ prakīrtita iti ityuktānām āpaḥkṣīraṃ kuśāgrāṇi ghṛtaṃ madhu tathā dadhi . raktāni karavīrāṇi tathā vai raktacandanam . aṣṭāṅga eṣa vā argha, ityuktānāṃ vāṣṭatvāt tathā . praṇāmāṅgam jānabhyāñca tathā padbhyāṃ pāṇibhyāmurasā dhiyā . śirasā yacasā dṛṣṭyā praṇāmo'ṣṭāṅga īritaḥ ityuktānāmaṣṭatvāttathā . maithunāṅgam smaraṇaṃ kīrtanaṃ keliḥ prekṣaṇaṃ guhyabhāṣaṇam . saṃkalpo'dhyavasāyaśca āsanaspṛṣṭireva ca . etanmaithunamaṣṭāṅgam ityuktānāmaṣṭatvāttathā . puṣyaṃ tasya rāśicakre aṣṭamatvāt tathā . tadabhedāt tadadhipojīvo'pi . anuṣṭhup tasyāḥ aṣṭākṣarapādatvāt tathā . tamaḥ avyaktamahadahaṅkārapañcatānmātrātmakeṣvanātmabhūteṣvātma buddhirūpamaṣṭavidhaviṣayatvāt tathā . bhedastamaso'ṣṭavidhomohasya ca tathā sā° kā° . mohaḥ aṇimādisiddhīnāmātmagatānāṃ śāśvatikatvābhimānarūpaḥ aṇimādyaṣṭavidhaviṣaviṣayatvāt tathā . vivāhaḥ brāhmadaivārṣaprājāpatyāsuragāndharvarākṣasapaiśācātmakaḥ aṣṭatvāt tathā . siddhi ūhaḥ śabdo'dhyayanaṃ duḥkhavighātāstrayaḥ suhṛtprāṃptiḥ . dānañca siddhayo'ṣṭau sā° kā° uktohādīnāmaṣṭatvāttathā . uktasiḍvīnāṃ nāmāntarāṇi sāṃ° kau° darśitāni . tārasutāratāratāraramyakasadāmuditapramodamuditamodamānarūpāṇi . khagagatiḥ saṃpātaṃ viprapātañca mahāpātaṃ nipātanam . vakraṃ tiryak tathā cordhvamaṣṭamaṃ laghusaṃjñakam ityukta sampātādirūpā aṣṭatvāt tathā parikarma aṅkaśāstrokta yogaviyogaguṇanabhāgavargatatpadaghanatatparūpam aṣṭatvāttathā varṇotpattisthānam . aṣṭau sthānāni varṇānāmuraḥ kaṇṭhaḥ śirastathā . jihvāmūlaṃ ca dantoṣṭhau nāmāmūlaṃ tālu ca śikṣoktoraādīnāmaṣṭatvāt tathā . avrataghnam aṣṭau tānyavrataghnāni āpomūlaṃ phalaṃ payaḥ . havirbrāhmaṇakāmyā ca gurorvacanamauṣadham smṛtyuktābādīnāmaṣṭatvāttathā . nahārogaḥ unmādatvagdoṣarājayakṣmaśvāsamadhumehabhagandarodarāśmarīrūpaḥ aṣṭatvāt tathā .
     navatvasaṃkhyābodhakāḥ kabi° la° uktāḥ . mukhanāsikānetrakarṇadvayopasthapāyurūpāṇāṃ dehadvārāṇām navasaṃkhyāyogāt tathā bhāratakinnaraharikuruhiraṇmayaramyakelāvṛtabhadraturagaketumālākhyānāṃ bhūkhaṇḍānām, tapasyākāle svayaṃkṛttānāṃ rāvaṇamastakānām, vyāghrīstanānāṃ gauḍī paiṣṭī ca mādhvī ca vijñeyā trividhā surā iti trividhasurāyāḥ sātvikarājasatāmasādhikāribhedasevyatayā navatvāttathā . kuṇḍānāṃ aṣṭāsu dikṣu aṣṭau aiśānīprācyormadhye ācāryakuṇḍamekamiti maṇḍapāṅgakuṇḍānāṃ navatvāttathā . padmo'striyaḥ mahāpadmaḥ śaṅkhomakarakacchapau . mukundakundanīlāśca varco'pi nidhayo nava hārā° uktānāṃ padmādīnām aṅkānāmekādīnāṃ navāntānāṃ, śṛṅgāravīraraudrakaruṇādbhutahāsyabhayānakabobhatsaśāntākhyānāmalaṅkāroktānāṃ rasānām, ravicandrabhaumabudhaguruśukraśanirāhuketurūpāṇā grahāṇāñca navatvāt tathātvam . śā° ti° uktā saccidānandavibhavāt sakalāt parameśvarāt . āsīcchaktistato nādo nādādvindusamudbhavaḥ . paraśaktimayaḥ sākṣāt tridhā'sau bhidyate punaḥ . vindurnādo bījaniti tasya bhedāḥ samīritāḥ . vinduḥ śivātmako vījaṃ śakternādastayomirthaḥ . samavāyaḥ samākhyātaḥ sarvāgamaviśāradaiḥ . raudrī vindostatonādāt jyeṣṭhā vījādajāyata . vāmā, tābhyaḥ samudbhūtāḥ rudrabrahmaramādhiṣāḥ tatraivādye uktānāṃ śaktitattvānāṃ pīṭaśaktīnāṃ tattaddevatābhedena bhinnānāṃ tatraivoktānāma muktāmāṇikyavaidūryagomedān vajravidramau . puṣparāgaṃ marakataṃ nīlañceti nyaset kramāt ityuktānāṃ ratnānāṃ navatvāt tathā . vargāṇāmakacaṭatapayaśalarūpāṇām navatvāt tathā loke lakṣarūpalavargasyābhāvāt aṣṭasaṃkhyābodhaka iti bhedaḥ . prāṇarakṣakadurgābhedarūpāṇām śā° ti° 23 pa° uktānāṃ prāṇadūtīnām, navatvāttathā . bhā° va° . sāmadhenī tasyāśca yathā navatvaṃ tathā nī° ka° vyā° darśitaṃ prakṛtisaṃyogaḥ sya ca sṛṣṭau yathā navadhā yogastathoktaṃ prāk .
     īśvaralakṣaṇam jagajjanmasthitipralayeṣu pratyekaṃ jñānacikīrṣāprayatnātmatayā navatvāttathā . viśvasargavisargādinavalakṣaṇalakṣitam śrīdharaḥ . patrikā kadalī dāḍimī dhānyaṃ haridrāmānakaṃ kacuḥ . vilvo'śoko jayantī ca vijñeyā nava patrikāḥ ityuktānāṃ patrikāṇāṃ navatvāt tathā . navapatrikāsthadevīrūpā durgā brahmāṇīraktadantikālakṣmījayantīcāmuṇḍākālikāśivā śokarahitākārtikīrūpāṇāṃ navatvāt tathā . kaviśreṣṭhārthakaratnaśabdaḥ dhanvantariḥ kṣapaṇako'marasiṃhaśaṅkurvetālabhaṭṭaghaṭakarparakāṃlidāsāḥ . khyāntovarāhamihironṛpateḥ sabhāyāṃ ratnāni vai vararucirnava vikramasya jyotirvi° uktānāṃ vikramādityasabhāsthakaviśreṣṭhānāṃ navatvāt tathā . viṣṇubhaktiḥ śravaṇaṃ kīrtanaṃ viṣṇoḥsmaraṇaṃ pādasevanam . arcanaṃ bandanaṃ dāsyaṃ sakhyamātyanivedanam . iti puṃsā'rpitā viṣṇau bhaktiścennavalakṣaṇā bhāga° 7, 5 uktaśravaṇādirūpā navatvāt tathā . tuṣṭiḥ ādhyātmikyaścatasraḥ prakṛtyupādānakālabhāgyākhyāḥ . bāhyā viṣayoparamāt pañca nava tuṣṭayo bhavantīha sāṃ° kā° uktānāṃ navatvāt tathā . abhyāgate'vyayakāryam . navaitāni gṛhasthena kāryāṇyabhyāgate sadā . anyayāni ca yat saumyaṃ vākyaṃ 1 cakṣu 2 rmano3 mukham 4 . abhyutthāna 5 sihāyāte sasnehaṃ 6 pūrvabhāṣaṇam 7 . upāsana 8 manuvrajyā 9 kāśī° uktāni navatvāt tathā . abhyāgate īṣadvyayasādhya kāryāṇi . tatheṣadvyayayuktāni kāryāṇyabhyāgate nava . āsanaṃ 1 pādaśaucaṃ 2 ca yathāśaktyaśanaṃ 3 kṣitiḥ 4 . śayyā 5 tṛṇaṃ 6 jalā 7 bhyaṅka 8 dīpā 9 gārhasthyasiddhidāḥ kāśī° darśitāni navatvāttathā . gṛhasthāvaśyatyājyanindyakāryāṇi tathā nava vikarmāṇi tyājyāni gṛhamedhinā . paiśunyaṃ paradārāśca drohaḥ krodhānṛtāpriye . dveṣīdambhaśca māyā ca svargamārgārgalāṇi ca kāśī° uktāni navatvāttathā . avaśyakartavyāni navāvaśyakakarmāṇi kāryāṇi prativāsaram . snāna sandhyā japohomaḥ svādhyāyo devatārcanam . vaiśvadevaṃ tathātithyaṃ navamaṃ pitṛtarpaṇam kāśī° uktāni navatvāt tathā . gopyāni janmarkṣaṃ maithunaṃ mantro gṛhacchidrañca vañcanam . āyurdhanāpamānaṃ strī na prakāśyāni sarvathā kāśī° uktāni navatvāttathā . prakāśyāni navaitāni prakāśyāni bahupāpamakutsitam 1 . prāyogya 2 mṛṇaśuddhiśca 3 svānvayaḥ 4 kraya 5 vikrayau 6 . kanyādānaṃ 7 guṇo8 tkarṣaḥ 9 kāśī° darśitāni navatvāttathā . akṣayadānapātrāṇi . pātramitravinīteṣu dīnānāthopakāriṣu . pitṛmātṛguruṣvetannavakaṃ dattamakṣayam kāśī° uktāni navatvāttathā . niṣphaladānapātrāṇi niṣphalaṃ navakaṃ sṛṣṭaṃ cāṭacāraṇatakṣasu . kuvaidye kitave dhūrte śaṭhe mande ca bandini kāśī° uktāni navatvāttathā . adeyavastūni āpatsvapi na deyāni nava vastūni marvadā . anvaye sati sarvasvaṃ dārāśca śaraṇāgatāḥ . nyāsādhī kulavṛttiśca nikṣepaḥ strīdhanaṃ sutaḥ kāśī° uktāni navatvāttathā . sādhāraṇakarma satyaṃ śaucamahiṃsā ca kṣāntirjñānaṃ dayā damaḥ . asteyamindriyākocaḥ karma sādhāraṇaṃ matam kāśī° uktāni navatvāt tathā . dravyaṃ kṣitijalatejovāyvākāśakāladinmanaātmarūpaṃ navatvāt tathā . tamasodravyatvamate daśatvabodhakamiti bhedaḥ . sthāyibhāvaḥ ratirhāścaśca śokaśca krodhotsāhau bhayaṃ tathā . jugupsā vismayaścetyamaṣṭau proktāḥ śamo'pi ca sā° da° uktaratyādīnāṃ navatvāttathā .
     10 daśatvabodhakāḥ . kavi° va° uktāḥ . hastāṅgulīnāṃ, daśabhujaśambhubāhūnāṃ, daśamukharāvaṇamaulīgāṃ, mīnakūrmavarāha nṛsiṃhavāmanaparaśurāmadāśarathibalabhadrabuddhakalkirūpāṇāṃ kṛṣṇāvatārāṇām, pūrvāgneyīdakṣiṇanairṛtīpaścimāvāyavyottaraiśānyūrdhādhorūpāṇāṃ diśāṃ gaviśveṣāṃ devānāṃ gaṇadevatābhedānāṃ, kratudakṣavasusatyakāmakāladhvanirocakapurūravo mādravasorūpāṇām, daśāśvaraghacandrāśvānāñca daśatvāttathā śā° ti° . śaktitattvāni nivṛttyādyāḥ kalāḥ pañca tato vindukalā punaḥ . nādaḥ śaktiḥ sadāpūrvaḥ śivaśca prakṛterviduḥ ityuktanivṛttyādirūpāṇi daśatvāt, tathā . nāḍīnām iḍāpiṅgalāsupumṇāsahitānām gāndhārīhastijihvākhyā saptaṣālambuṣā matā . yaśaśvinī śaṅkhinī ca kuhūḥ syuḥ sapta nāḍikāḥ ityuktānāṃ daśatvāt tathā . bhā° va° . puruṣasya vāgādonāmadhidaivamadhibhūtaṃ sthitānāṃ viṣayasarpaṇa vartmātmakadiśāṃ daśacāttathā tā vā etā daśaiva bhūtamātrā adhiyajñaṃ prajñāmātrā adhimūtamiti śrutestathātvam . garbhamāsānām, upaniṣadbhedena upadeśakamahāvākyānām brahmāhamasmīti evamādonāṃ tadvineyānāṃ tadvikṣepakāṇāñca daśatvāttathā . mahāvidyā kālī tārā mahāvidyā ṣoḍaśī bhuvaneśvarī . bhairavī chinnamastā ca vidyā dhūmāvatī tathā . vagalā siddhavidyā ca mātaṅgī kamalātmikā . etā daśa mahāvidyāḥ siddhavidyāḥ prakīrtitāḥ ityuktakālyādīnāṃ daśatvāttathā . brāhmaṇaḥ sārasvatakānyakubjagauḍamaithilotkaladrāviḍamahārāṣṭratailaṅgagurjaranāgararūpatayā daśatvāttathātvam . pāpāni adattānāmapādānaṃ hiṃsā caivāvidhānataḥ . paradāropasevā ca kāyikaṃ trividhaṃ smṛtam . pāruṣyamanṛtaṃ caiva paiśunyaṃ cāpi sarvaśaḥ . asambandhapralāpaśca vāṅmaya syāccaturvidham . paradravyeṣvabhidhyānaṃ manasāniṣṭacintanam . vitathābhiniveśaśca trividhaṃ karma mānasam . etāni daśa pāpāni ityuktānāṃ daśatvāttathā yogāṅga rūpo yamaḥ ahiṃsā satyamasteyaṃ brahmacaryaṃ kṛpārjavam . kṣamā dhṛtirmitāhāraḥ śaucaṃ ceti yamā daśa ityuktāhiṃsā dīnāṃ daśatvāttathā . niyamaḥ tapaḥ santoṣaāstikyaṃ dānaṃ devasya pūjanam . siddhāntaśravaṇaṃ caiva hrīrmatiśca japohutam . darśate niyamāḥ proktāḥ śā° ti° uktatapaādīnāṃ daśatvāt tathā . rūpakakāvyam nāṭakamatha prakaraṇaṃ bhāṇavyāyogasamakāraḍimāḥ . īhāmṛgāṅgavīthyaḥ prahasana miti rūpakāṇi daśa ityuktanāṭakādīnāṃ daśatvāttathā lāsyāṅgam geyaṃ padaṃ sthitapādyamāsīnaṃ puṣpagaṇḍikā . pracchedakāntargūḍhaṃ ca saindhavākhyaṃ dvigūḍhakam . uttamottamakaṃ cānyaduktapratyuktameva ca . lāsye daśavidhaṃ hyetadaṅgamuktaṃ manāṣibhiḥ ityuktageyādīnāṃ daśatvāttathā . dharmalakṣaṇam dhṛtiḥkṣamā damo'steyaṃ śaucamindriyanigrahaḥ . dhīrvidyā satyamakrodho daśakaṃ dharmalakṣaṇam ityuktadhṛtyādīnāṃ daśatvāt tathā . pañcamūladvayam ubhābhyāṃ pañcamūlābhyāṃ daśamūlamudāhṛtam ityuktānāṃ daśatvāttathā . pañcamūle ca śrāphalaḥ sarvatobhadrā pāṭalā gaṇikārikā . śonākaḥ pañcabhiścaitaiḥ pañcamūlamudāhṛtam . śālaparṇī pṛśniparṇī vṛhato kaṇṭhakārikā . gokṣuraḥ pañcabhiścaitaiḥ kaniṣṭhaṃ pañcamūlakam bhā° pra° paribhāṣite . tena pratyeka mūlaśabdaḥ pañcārthakatvāt pañcatvasya bodhaka iti bhedaḥ . upaniṣad īśākenakaṭhaḥ praśnomuṇḍamāṇḍūkyatittiriḥ . aitareyaṃ ca chāndogyaṃ vṛhadāraṇyaka daśa ityukteśādīnāṃ pradhānopaniṣadāṃ daśatvāttathā . mantrasaṃskāraḥ tantroktadaśavidhatayā daśavidhatvāttathā .
     nyāyāvayavaḥ keṣāṃcinmate jijñāsāsaṃśayaśakyaprāpti prayojanasaṃśayavyudāsasahitānāṃ pratijñāhetūdādaraṇopanayanigamānāṃ daśatvāttathā . maghā rāśicakre tasyā daśamatvāttathā tadabhedāt tadadhipapitṛśabdo'pi tathā . paṅktiḥ daśākṣarapādatvāttathā daśaratha ityarthe paṅktirathaḥ ityādiḥ . bauddhabalam dānaṃ śīlaṃ kṣamā vīryaṃ dhyānaṃ prajñā balāni ca . upāyaḥ praṇidhirjñānaṃ daśa buddhabalāni vai ityuktadānādīnāṃ daśatvāttathā . vahnikalā dhūmrārcirūṣmā jvalinī jvālinī visphuliṅganī . suśrīḥ surūpā kapilā havyakavyavahe api ityuktadhūmrārcirādīnāṃ daśatvāttathā . yogabhaṅgaḥ tithyaṅkavedaikadaśonaviṃśabhaikādaśāṣṭādaśaviṃśasaṃkhyāḥ . iṣṭoḍunā sūryayutoḍuyogādyogāamūścet daśa yogabhaṅgāḥ jyo° uktayogajātapañcadaśādyaṅkānāṃ daśatvāttathā . viprāśaucadinam śudhyedviprodaśāhena manūkteḥviprāśaucasya daśadinavyāpitvāttathā . laghurdvijasaṃskāraḥ garbhādhānapuṃsavanasīmantonnayanajātakarmanāmakaraṇaniṣkrāmaṇānnāśanacūḍopanayanavivāharūpatayā daśatvāttathā . vṛhatsaṃskārastu aṣṭacatvāriṃśacchabde uktacatvāriṃśattvāvabodhaka iti bhedaḥ . mahāpurāṇalakṣaṇam sargo'syātha visargaśca vṛttīrakṣāntarāṇi ca . vaṃśovaṃśānucaritaṃ saṃsthā heturapāśrayaḥ . daśabhirlakṣaṇairyuktaṃ purāṇaṃ tadvidoviduḥ . kocit pañcavidhaṃ cakhyurmahadalpavyavasthayā bhāga° 12, 7 . mahāmohaḥ divyādivyaśabdādīnāṃ tadviṣayāṇāṃ daśatvāttathā . daśavidho mahāmohaḥ sā° kā° . dehasthavāyuḥ prāṇādipañcakasahitanāgakūrmadhanañjayakṛkaladevadattākhyānām dehasthānāṃ daśatvāttathā . vahniḥ bhrājakorañjakaścaiva svedakaḥ snehakastathā . vārakobandhakaścaiva drāvakākhyaśca saptamaḥ . vyāpakaḥ pāvakaścaiva śmeṣmakaḥ daśamaḥsmṛtaḥ iti padārthādarśoktānām dehasthāgnīnāṃ tejakodīpakaścaiva vibhramamramaśoṣaṇāḥ . āvasathyāhavanīyau dakṣiṇāgnistathaiva ca . anvāhāryo gārhapatya ityete daśa vahnayaḥ iti tatraivoktānāṃ bāhyavahnīnāṃ vā daśatvāttathā . dikpālavāhanam airāvatachāgamahiṣasiṃhamakarahariṇāśvavṛṣabhahaṃsapadmarūpam daśatvāt tathā . matāntare somasthāne kuverādhipatitve tasya naravāhanatvamiti bhedaḥ . dikpālāstram vajraśaktidaṇḍakhaḍgapāśāṅkaśagadātriśūlacakrapadmarūpam daśatvāt tathā . durgābhujaḥtasyā daśabhujatvāttathā . sāmānyaguṇaḥ saṃkhyāparimitipṛthaktvasaṃyogavibhāgaparatvāparatvanaimitikadravagurutvavegarūpo daśatvāt tathā . teṣāñca anekadravyaguṇatvāt sāmānyatvam . amūrtaguṇaḥ dharmādharmau bhāvanā ca śabdo buddhyādayo'pi ca . ete'mūrtaguṇāḥ sarve ityuktadharmādīnāṃ daśatvāt tathā . buddhyādayaśca ṣaṭ buddhisukhaduḥkhecchādveṣayatnarūpā iti daśatvam . mūrtaguṇaḥ rūpaṃ rasaḥsparśagandhau paratvamaparatvakam . dravogurutvaṃ snehaśca vego mūrtaguṇā amī ityuktarūpādīnāṃ daśatvāt tathā .
     ekādaśabodhakāḥ kavi° la° uktāḥ rudrāṇām ajaikapādahibudhnovirūpākṣaśca revataḥ . haraśca bahurūpaśca tryambakaśca sureśvaraḥ . rudrā ekādaśa proktā jayantaścāparājitaḥ ityuktājādikānāmekādaśatvāt tathā . duryodhanasenānāmekādaśākṣauṇīmitatvāt tathā .
     bhā° va° uktāḥ . paśuyāge stomabhedānāṃ, tatratyayūpānāṃ caikādaśatvāttathā manasāsahitajñānakarmendriyāṇāṃ tadgrāhyaviṣayāṇāñca ekādaśatvāt tathā .
     indriyaghātaḥ bādhiryaṃ kuṣṭhitāndhatvaṃ jaḍatā'jighratā tathā . mūkatā kauṇyapaṅgutvaklaivodāvartamandatāḥ ityukta bādhiryādīnāmekādaśatvāttathā . ekādaśendriyabadhāḥ sāṃ° kā° . pūrvaphālguno tasyāḥ ṛkṣacakre ekādaśatvāt tadadhipobhagaśca tathā . tejoguṇaḥ rūpasparśasaṃkhyāparimāṇa pṛthaktvasaṃyogavibhāgaparatvāparatvaveganaimittikadravarūpatayā ekādaśatvāt tathā . kāraṇodbhavagaṇaḥ apākajarūparasagandhasparśāpākajadravasnehavegagurutvaikapṛthaktvaparimāṇasthitisthāpakasaṃskārarūpatvāt ekādaśatvabodhakaḥ . avyāpyavṛttiguṇaḥ buddhisukhaduḥkhecchādveṣathatnādṛṣṭabhāvanāśabdasaṃyogavibhāgarūpatayā ekādaśatvāt tathā .
     dvādaśabodhakāḥ kavi° la° uktāḥ dhātā mitro'ryamā rudro varuṇaḥ sūryaeva ca . bhagovivasvān pūṣā ca savitā daśamaḥ smṛtaḥ . ekādaśantathā tvaṣṭā viṣṇurdvādaśa ucyate viṣṇudhaṃ° uktadhātrādīnā cāndracaitravaiśākhajyaiṣṭhāṣāḍhaśrāvaṇabhādrāśvinakārtikammargapauṣamāṣaphālgūnarūpāṇāṃ māsānāṃ, meṣavṛṣamithunakarkaṭasiṃha kanyātulāvṛścikadhanurmakarakumbhamīnarūpāṇāṃ rāśīnāṃ, teṣu sūryādisaṃkrāntīnāñca dvādaśatvāt tathā . kārtikabāhūnāṃ, tannetrāṇāṃ śārīphalakakoṣṭhānām ariśabde darśitarājamaṇḍalasya ca dvādaśatvāt tathā śā° ti° . ādityānāṃ viṣṇudharmamūrtīnāñca tathātvam . tatraiva 15 pa° dvādaśādityasahitāmūrtīrdvādaśa vinyaset . keśavādyāḥ kramāddehe vakṣyamāṇavidhānataḥ . lalāṭe keśavaṃ 1 dhātrā, kukṣau nārāyaṇaṃ 2 punaḥ . aryamṇā hṛdi mitreṇa 3 mādhavaṃ 3 kaṇṭhadeśataḥ . varuṇena 4 ca govindaṃ 4, punardakṣiṇapārśvake . aṃśunā 5 viṣṇu 5 maṃsasthaṃ bhagena 6 madhusūdanam 6 . gaṇḍe vivasvatā 8 yuktaṃ trivikrama 7 manantaram . vāmapārśvasthamindreṇa 8 vāmanākhya 8 mathāṃsake . pūṣṇā 9 śrīdharanāmānaṃ 9 gale parjanya 10 saṃyutam . hṛṣīkeṣāhvayaṃ 10 pṛṣṭhe padmanābhaṃ 11 tataḥparam . tvaṣṭrā 11 dāmodaraṃ 12 paścāt viṣṇunā 12 kakudi nyaset 12 ityuktānāṃ dvādaśatvāt tathā . bhā° va° . jagatī tasyāḥ dvādaśākṣarapādatvāttathā . prākṛtayajñasādhanāhaḥ tasya dvādaśāhasādhyatvāt tathā .
     nāṭakīyamukhāṅgam upakṣepaḥ parikaraḥ parinyāso vilobhanam . yuktiḥ prāptiḥ samāghānaṃ vidhānaṃ paribhāvanā . udbhedaḥ kāraṇaṃ bheda etānyaṅgāni vai mukhe mā° da° uktopakṣepādirūpatayā tathā . bauddhamatasiddhamāyatanam arthānupārjya bahuśo dvādaśāyatatāni vai . paritaḥ pūjanīyāni kimanyairiha pūjitaiḥ . jñānendriyāṇi pañcaiva tathā karmendriyāṇi ca . manotuddhiriti proktaṃ dvādaśāyatanaṃ budhaiḥ ityuktāyatanānāṃ dvādaśatvāt tathā . uttaraphālgunī rāśicakre tasyā dvādaśatvāt abhedopacārāt tadadhipāryamāpi tathā . tuṣitaḥ prāṇāpānasamānāśca udānovyāna eva ca . cakṣuḥ śrotrarasāghrāṇasparśobuddhirmanastathā . dvādaśaite ca tuṣitā devāḥ svāyambhuve'ntare ityuktaprāṇādināmakagaṇadevātmakatvāttathā . jaṭādharamate ṣaṭtriṃśattuṣitāmatāḥ ityukteḥ ṣaṭtriṃśattvasyeti bhedaḥ . kṣatriyāśaucadinam dvādaśāhena bhūmipaḥ iti manūktestasyāśaucasyadvādaśāhasamāpyatvāttathā . sādhyaḥ manomantā tathā prāṇo naro'pānaśca vīryavān . vinirbhayonayaścaiva daṃśo nārāyaṇo vṛṣaḥ . prabhuśceti samākhyātāḥ sādhyāḥ dvādaśa paurvikāḥ ityuktamanādigaṇadevātmakaḥ dvādaśatvāttathā . sūryakalā tapinī tāpinī dhūmrā marīpirjvālinī ruciḥ . suṣumṇā bhogadā viśvā bodhinī dhāriṇī kṣamā śā° ti° uktatapinyādīnāṃ dvādaśatvāttathā madyam pānasaṃ drākṣamādhūkaṃ khārjūraṃ tālamaikṣavam mākṣikaṃ ṭāṅkamādhvīkamaireyaṃ nārikelajam . samānāni vijānīyānmadyānyekādaśeva tu . dvādaśantu surāmadyaṃ sarveṣāmadhamaṃ smṛtam . pulastyoktapānasādīnāṃ dvādaśatvāttathā
     13 trayodaśasaṃkhyābodhakāḥ . kavi° la° uktāḥ tāmbūlaguṇaḥ tāmbūlaśabde vakṣyamāṇatrayodaśavidhatvāttathā . bhā° va° . mahīdvīpaḥ ūrdhalokaṣaṭkādholokasaptakarūpatrayodaśadvīpatulyayogāttathā . aticchandaḥ gāyatryādivaidikacchabdaḥsaptakātikrāntātijagatīcchandorūpam trayodaśākṣarapādatayā tathā . pratimukhāṅgaṃ vilāpaḥ parisarpaśca vidhṛtaṃ tāpanaṃ tathā . narma narmadyutiścaiva tathā praśamanaṃ punaḥ . virodhaśca pratimukhe tathā syāt paryupāsanam . puṣpaṃ vajramupanyāsovarṇasaṃhāra ityapi sā° da° uktavilāsādīnāṃ tathātvāttathā . garbhāṅgam abhūtāharaṇaṃ mārgorūpodāharaṇe kramaḥ . saṃgrahaścānumānañca prārthanākṣiptireva ca . troṭakādhibalodvegā garbhesyurvidravastathā tatroktābhūtāharaṇādīnāṃ tathāsaṃkhyatvāttathā . vimarṣāṅgam apavādo'tha saṃpheṭho vyavasāyodravaḥ smṛtiḥ . śaktiḥ prasaṅgaḥ khedaśca pratiṣedhoviroghanam . prarocanā vimarṣe syādādānaṃ chādanaṃ tathā sā° da° uktāpavādādīnāṃ trayodaśatvāttathā . hastanakṣatraṃ tasya rāśicakre trayodaśatvāttathā tadabhedāt tadadhipadinakṛdapi tathā . karaṇaṃ karaṇaṃ trayodaśavidham sā° kā° uktajñānakarmendriyadaśakamanobuddhyahaṅkārarūpaṃ trayodaśatvāttathā .
     caturdaśasaṃkhyābodhakāḥ kavi° la° uktāḥ . vidyā aṅgāni vedāścatvāro mīmāṃsā nyāyavistaraḥ . dharmaśāstraṃ purāṇañca vidyā hyetāścaturdaśa ityuktāṅgavidyādirūpā manuḥ svāyambhuvo manurabhūt prathamastato'mī svārociṣottamajatāmasaraivatākhyāḥ . ṣaṣṭhastu cākṣaṣa iti prathitaḥ pṛthivyāṃ vaivasvatastadanu samprati saptamo'yam si° śi° uktānāṃ sārṇirdakṣasāvarṇirbrahmasāvarṇikastathā . dharmasāvarṇikorudraputroraucyaśca bhotyakaḥ purāṇoktānāṃ ca caturdaśatvāttathā . indraḥ indraśabde manvantarabhede uktanāsayuktaḥ, bhuvanam bhūrādisaptakātalādisaptakarūpaṃ dhruvatārakayīgatārāśca caturdaśatvāt tathā . evaṃ yamamūrtiḥ yamadharmarājamṛtyvantaka
     vasvatakālasarvabhūtakṣayauḍumbaradadhnanīlaparameṣṭhivṛkodaracitracitraguptātmikā caturdaśatvāttathā . kṣitiguṇaḥ rūparasagandhasparśasaṃkhyāparimāṇapṛthaktvasaṃyogavibhāgaparatvāparatvavegagurutvadravatvātmakaḥ, jalaguṇaḥ gandhahīnasnehasahitakṣitiguṇātmakaḥ, ātmaguṇaśca buddhisukhaduḥkhecchādveṣayatnasaṃkhyāparimāṇa pṛthakatvasaṃyogavibhāgabhāvanādharmādharmātmakaḥ caturdaśatvāttayā . citrā tasyārāśicakre caturdaśatvāttathā tadabhedāttadadhipatvaṣṭāpi tathā . śakkarī tasyāścaturdaśākṣarapādaka tvāt tathā . śrīvidyāyantrabāhyakoṇam tantre teṣāṃ caturdaśatvoktestathā . nirvahaṇāṅgam . sandhirvibodhograthanaṃ nirṇayaḥ paribhāṣaṇam . kṛtiḥ pramādaānandaḥ samayo'pyupagūhanam . bhāṣaṇaṃ pūrvavākyañca kāvyasaṃhāra eva ca . praśastiriti saṃhāre uktānyaṅgāni nāmataḥ sā° da° uktasandhyādīnāṃ caturdaśatvāttathā .
     pañcadaśasaṃkhyābodhakaḥ viśeṣavyavahāryā candrakalākriyātmikā tithiḥ ubhayapakṣoyapratipadādirūpā pañcadaśatvāttathā . candrasyāmākalāyāḥ sāmānyatithitve'pi tasyā viśeṣato vyavahārābhāvāt na pañcadaśatvavyaghāgaḥ . svātinakṣatraṃ tasyarkṣacakre pañcadaśatvāt tadabhedāt tadadhipapavano'pi tathā atiśakkarī tasyāḥ pañcadaśākṣarapādakatvāt tathā . vaiśyāśaucāhaḥ vaiśyaḥ pañcadaśāhena manūktestasyāśaucasya pañcadaśāhavyāpakatvāttathā . pakṣamānaṃ tasya pañcadaśa tithirūpatvāt tathā . kālīyantrakoṇaṃ tripañcāre pīṭhe ityuktesteṣāṃ pañcadaśatvāttathā .
     ṣoḍaśasaṃkhyāvodhakāḥ indukalā amṛtā mānadā pūṣā tuṣṭiḥ puṣṭīratirdhṛtiḥ . śaśinaścantrikā kāntirjyotasnā śrīḥ prītiraṅgadā . pūrṇā pūrṇāmṛtā kāmadāyinyaḥ svarajāḥ kalāḥ śā° ti° . uktāmṛtādirūpā, kalāśabde vakṣyamāṇā digādirūpā brahmakalā ca ṣoḍaśatvāt tathā . svaravarṇaḥ tantramate akārādivimargāntakaḥ ṣoḍaśatvāt tathā . śikṣāmate svarā viṃśatirekaśceti ityukte . ekaviṃśatitvasyeti bhedaḥ . aṣṭiḥ ṣoḍaśākṣarapādatvāt tathā . viśākhā rāśicakre tasyāḥ ṣoḍaśatvāt tathā . tadabhedāt tadadbhipau indrāgnī api tathā . tattvajñānopayogitayā jñātavyapadādārthaḥ pramāṇaprameyasaṃśayaprayojanadṛṣṭāntasiddhāntāvayavatarkanirṇayavādajalpavitaṇḍāhetvābhāsacchalajātinigrahasthānarūpaḥ gautamoktaḥ ṣoḍaśatvāttathā . pretaśrāddham ādyadvādaśamāsikaṣāṇmāsikadvayasapiṇḍīkaraṇarūpaṃ ṣoḍaśatvāttathā . nṛpa ṣoḍaśarājike prasiddhamaruttādirūpaḥ ṣoḍatvāttathā . te ca nṛpāḥ maruttaḥ, 1 suhotraḥ 2 pauravoṃ'ṅgaḥ 3 auśīnaraśiviḥ 4 dāśarathirāmaḥ 5 bhagīrathaḥ 6 ailavilaṭilīpaḥ 7, yauvanāśvomāndhātā 8, nāhuṣayayātiḥ 9 nābhāgo'mbarīṣaḥ 10 śaśavinduḥ 11, gayaḥ 12 sāṅkṛtiḥ rantidevaḥ 13, dauṣmantirbharataḥ 14, vaiṇyaḥ 15, jāmadagnyorāmaḥ 16 ityete bhā° dro° 55, 70 a° darśitāḥ . tattvāntarānupādānalakṣaṇaḥ sāṃkhyoktaḥ vikāraḥ ekādaśendriyapañcamahābhūtātmakatvena ṣoḍaśatvāttathā . ṣoḍaśakastu vikāraḥ sāṃ° kā° .
     17 saptadaśasaṃkhyābodhakāḥ . anurādhā rāśicakre tasyāḥ saptadaśatvāt tathā tadabhedāttadadhipamitro'pi tathā . atyaṣṭiḥ saptadaśākṣarapādatvāt tathā . liṅgadehāvayavaḥ pañcaprāṇamanobuddhidaśendriyasamanvitam . apañcīkṛtabhūtotthaṃ sūkṣmāṅgaṃ bhogasādhanam ityuktānāṃ saptadaśatvāt tatheti vedāntinaḥ . sāṃkhyamate tu pañcaprāṇasthāne pañcatanmātrāṇīti bhedaḥ sa saptadaśakenāpi yujyate nātra saṃśayaḥ . saptadaśaikaṃ liṅgam sāṃ° sū° .
     18 aṣṭādaśasaṃkhyābodhakāḥ kavi° la° sapta dvīpāḥ mahādvīpā jambuprabhṛtayaḥ ekādaśa upadvīpā ityaṣṭādaśatvāt tathā . aṣṭādaśadvīpanikhātayūpaḥ raghuḥ navadvayadvīpapṛthagjayaśriyāmiti naiṣa° . vidyā dhanurvedāyarvedagāndharbārtha śāstrasahitacaturdaśavidyārūpā aṣṭādaśatvāt tathā . mahāpurāṇam upapurāṇaśabde darśitabrāhmyādirūpam aṣṭādaśatvāt tathā . smṛtiḥ aṣṭādaśasmṛtikāriśabdedarśitaviṣṇuprabhṛtipraṇītā aṣṭādaśatvāt tathā . dhānyam aṣṭādaśadhānyaśabde darśitayavādirūpam tathā . mahālakṣmībhūjāḥ tasyā aṣṭādaśabhujatvāttathā . jyeṣṭhā rāśicakre tasyā aṣṭādaśatvāttathā tadabhedāt tadadhipa indro'pi tathā . dhṛtiḥ tasyā aṣṭādaśākṣarapādatvāttathā . vivādaḥ aṣṭādaśavivādapadaśabde darśitarṇādānādīnāmaṣṭādaśatvāttathā . kuṇḍasaṃskārāḥ aṣṭādaśa syuḥ saṃskārāḥ kuṇḍānāṃ tantranoditāḥ . vīkṣaṇaṃ mūlamantreṇa hyastreṇa prokṣaṇaṃ matam . tenaiva tāḍanaṃdarbhairvarmaṇābhyukṣaṇaṃ smṛtam . astreṇa khananoddhārau tanmantreṇa prapūraṇam . samīkaraṇamastreṇa secanaṃ vastreṇā matam . kuṭṭanaṃ hetimantreṇa varmamantreṇa mārjanam vilepanaṃ kalārūpaṃ kalpanaṃ tadanantaram . trisūtrīka ṇaṃ paścāddhṛdayenārcanaṃ matam . astreṇa vañjīkaraṇaṃ hanmantreṇa kuśaiḥ śubhaiḥ . catupathaṃ tanutreṇa tanuyānnetrapāṭanam śā° ti° uktānām aṣṭādaśatvāttathā . bhāṣā saṃskṛtā śaurasenī mahārāṣṭrī māgadhī ardhamāgadhī āvantikā dākṣiṇātyā śākarī vāhlikī drāviḍī ābhīrī cāṇḍālī śāvarī paiśācī prākṛtā cetisā° da° uktānāṃ ṣoḍaśānāṃ rākṣasīpāścāttyāsahitānāmaṣṭādaśatvāt tathā aṣṭādaśabhāṣāvāravilāsinī sā° da° vyasanam daśa kāmasamutthāni tathāṣṭau krodhajāni ca . vyasanāni durantāni prayatnena vivarjayet . mṛgayā'kṣodivāsvapnaḥ parivādaḥ striyomadaḥ . tauryatrikaṃ vṛthāṭyā ca kāmajodaśakogaṇaḥ . paiśunyaṃ sāhasaṃ droha īrṣyā 'sūyā'rthadūṣaṇam . vāgdaṇḍajañca pāruṣyaṃ krodhajo'pi gaṇo'ṣṭakaḥ manūktamṛgayādīnāmaṣṭādaśatvāttathā . bhārata parva teṣāmaṣṭādaśatvāttathā .
     19 ūnaviṃśatibodhakāḥ . dharmaśāstrakārakaḥ manvatriviṣṇuhārītayājñavalkyośano'ṅgirāḥ . yamāpastambasaṃvartāḥ kātyāyanavṛhaspatī . parāśaravyāsaśaṅkhālikhoto dakṣagautamau . śītātapovasiṣṭhaśca dharmaśāstraprayojakāḥ ityukta manvādīnāmūnaviṃśatitvāttathā . mūlanakṣatram tasya rāśicakre ūnaviṃśatitamatvāttathā . tadabhedāt tadadhipanirṛtirapi tathā . atidhṛtistasyā ūnaviṃśatyakṣarapādatvāttathā . abhijinmānam tasyāḥ uttarāṣāḍhāpañcadaśadaṇḍaśravaṇacaturdaṇḍarūpatayonaviṃśatidaṇḍātmakatvāttathā .
     20 viṃśatibodhakaḥ rāvaṇabhujānāṃ, nakhānām, aṅgulīnāṃ ca hastapādayostāvanmitatvāt tathā . pūrvāṣāḍhā rāśicakre tasyā viṃśatvāttathā . tadabhedāt tadadhipajalamapi tathā . chandorūpā kṛtistasyāḥ viṃśatyakṣarapādatvāt . śanestutāyāmuccāṃśaḥ meṣe nīcāṃśaśca tathā . tatra tasya viṃśāṃśe eva paramoccanīcayoḥ jyo° uktatvāt . tājakoktagrahoccabalam
     triṃśatsvabhe viṃśatiruccabhe sve nī° ka° uktestasya viṃśatitamatvāttathā .
     21 ekaviṃśatisaṃkhyātodhakāḥ . paraśurāmakṣitijayastasya ekabiṃśatimitatvāt tathā . uttarāṣāḍhā tasyā ṛkṣacakre ekaviṃśatvāttathā . tadabhedāt tadadhipaviśvo'pi tathā . kandorūpā prakṛtistasyā ekaviṃśatyakṣarapādatvāttathā . mūrchanā mūrchanāścaikaviṃśatiḥ bharatokteḥ saptasvarāṇām ārohāvarohakramarūpaistritvāt ekaviṃśatirūpatayā tathā . svaravarṇaḥ svarā viṃśatirekaśceti śikṣoktestanmate starāṇāṃ tatsaṃkhyatvāttathā .
     22 dvāviṃśatisaṃkhyābodhakāḥ . śravaṇā tasyā ṛkṣacakre dvāviṃśatvāttathā . tadabhedāt tadadhipaharirapi tathā . ākṛtiḥ tasyādvāviṃśatyakṣarapādatvāttathā . nigrahasthānam pratijñāhāniḥ pratijñāntaraṃ pratijñāvirodhaḥ pratijñāsaṃnyāsohetvantaramarthāntaraṃ nirarthakamavijñātārthamapārthakamaprāptakālaṃ nyūnamadhikaṃ punaruktamananubhāṣaṇamajñānamapratibhākṣepo matānujñā paryanuyojyopakṣepaṇam niranuyojyānuyogo'pasiddhāntohetvābhāsāśca gau° sū° uktānāṃ pratijñāhānyādīnāṃ dvāviṃśatitvāt tathā .
     23 trayoviṃśatisaṃkhyābodhakāḥ . dhaniṣṭhā tasyā ṛkṣacakre trayoviṃśatvāttathā . tadamedāt tadadhipavasurapi tathā . vikṛtiḥ tasyāḥ trayośiṃśatyakṣarapādatvāt tathā .
     24 caturviṃśatisaṃkhyābodhakāḥ . tattvam pradhānamahadahaṅkāraśabda sparśarūparasagandhatanmātraikādaśendriyapañcasthūlabhūtarūpaṃ caturviṃśatitvāt tathā . puruṣasahitapradhānādiparatve pañcaviṃśatitvasya puruṣeśvarayutatatparatve ṣaḍviṃśatitvasya bodhakamiti bhedaḥ . gāyatryakṣaram tasyā ṣaḍakṣarapādatvāccatuṣpādyāṃ tathāsaṃkhyāyogāt tathātvam . jinaḥ ṛṣabhājitasambhavābhinandanasumatipadmaprabhasupārśvacandraprabhasuvidhiśītalaśreyoṃśavāsupūjyavimalānantatīrthakṛddharmaśāntikunthuraramallimunisuvrataniminemipārśvavīrātma kaścaturviṃśatitvāt tathā . jyā krāntiśca si° śi° caturviṃśatimitatvoktestathā . śatabhiṣā tasyārāśicakre caturviṃśatvāttathā tadabhedāt tadadhipavaruṇo'pi . svagatatārāsamudāyaparatve śatatvasyeti bhedaḥ . saṃkṛtistasyāścaturviṃśatyakṣarapādatvāttathātvam . jātiḥ nyāyoktadoṣabhedarūpā pratiṣedhahetuḥ caturviṃśatitvāt tathā . sā ca gau° sū° darśitā yathā sādharmyabaidharmyotkarṣāpakarṣavarṇyāvarṇyavikalpasādhyaprāptyaprāptiprasaṅgapratidṛṣṭāntānutpattisaṃśayaprakaraṇahetvarthāpattyaviśeṣopapattyupalabdhyanupalabdhinityānityakāryasamāḥ iti . vaiśeṣikoktaḥ dravyāśritaḥ guṇaḥ rūparasagandhasparśasaṃkhyāparimāṇapṛthaktvasaṃyogavibhāgaparatvāparatvabuddhisukhaduḥkhecchādveṣayatnagurutvadravasnehasaṃskārapuṇyāpuṇyaśabdātmakatvāt caturviṃśatitvasya bodhakaḥ . anyārthaparatvetritvādīnāṃ bodhaka ityuktaṃ prāk . viṣṇumūrtiḥ śaṅkhacakragadāpadmānāṃ dakṣavāmahasteṣu vinyāsaviśeṣeṇa jātacaturviṃśatibhedā tathā . tasya mūrtabhedodhyānaśabde vakṣyate .
     25 pañcaviṃśatisaṃkhyābodhakāḥ mūlaprakṛtiravikṛtirmahadādyāḥ prakṛtivikṛtayaḥ sapta . ṣoḍaśakastuvikāro na prakṛtirna vikṛtiḥ puruṣaḥ sā° kā° uktapuruṣasahitapradhānādi pañcaviṃśatitattvānāmaṅgīkārāt tathā . pañca pañcajanāḥ iti śrutireva tatra mānatayā tairaṅgīkṛtā . śā° bhā° tu tasyāḥ śruteḥ devapitṛgandharvāsurayakṣādīnāṃ pañcaprāṇādīnāṃ pañcaviṃśatitvaparatetyuktam . pūrvabhādrapadā tasyārāśicakre pañcaviṃśatvāttathā . tadabhedāt tadadhipaḥ ajaikapādapi tathā . utkṛtiḥ tasyāḥ pañcaviṃvatyakṣarapādatvāttathā . sparśaḥ kādimāvasānavarṇānāṃ pañcaviṃśatitvāt tathā . sparśānāṃ pañcaviṃśatiḥ śikṣā .
     26 ṣaḍviṃśatisaṃkhyābodhakāḥ tattvam jīveśvarasahitaprakṛtyādirūpaṃ tasya ṣaḍviṃśatvāttathā . uttarabhādrapadā tasyāḥ rāśicakre ṣaḍviṃśatvāt tathā tadabhedāt tadadhipāhibudhno'pi tathā . saṃkṛtistasyāḥ ṣaḍviṃśatyakṣarapādāttathā .
     27 saptaviṃśatiḥ . nakṣatraṃ uḍucakraśabde darśitarāśicakrasthā śvinyādisaptaviṃśatirūpatvāt tathā . revatī tasyā rāśicakre saptaviṃśatvāttathā . śukrasya mīne sūccaṃ kanyāyāṃ sunīcaṃ ca tathā .
     28 aṣṭāviṃśatisaṃkhyābodhakāḥ sābhijinnakṣatram tasthāṣṭāvi śatvāttathā . sātvikanāryalaṅkāraḥ yauvane satvajāstāsāmaṣṭāviṃśatisaṃkhyakāḥ . alaṅkārāstatra bhāvalāvahelāstrayo'ṅgajāḥ . śobhā kāntiśca dīptiśca mādhuryañca pragalbhatā .
     audāryaṃ dhairyamityete saptaiva syurayatnajāḥ . līlā vilāso vicchittirvivvokaḥ kilakiñcitam . moṭṭāyitaṃ kuṭṭamitaṃ vibhramolalitaṃ madaḥ . vikṛtaṃ tapanaṃ maugdhyaṃ vikṣepaśca kutūhalam . hasitaṃ cakita kelirityaṣṭādaśasaṃkhyakāḥ sā° da° uktadaśasvabhāvajabhāvasahitalīlādīnāmaṣṭāśānāmaṣṭāviṃśatitvāttathā .
     32 dvātriṃśattvabodhakāḥ dantaḥ tasya naramukhe dvātriṃśatsaṃkhyakatvāttathā . bhagavadaparādhaḥ aparādhaśabde 232 pṛ° darśitānāṃ yānagamanādīnāṃ kṣatriyasiddhānnabhojanādīnāṃ vā dvātriṃśattvāttathā .
     33 trayatriṃśattvabodhakaḥ . nāṭhyālaṅkāraḥ āśīrākranda kapaṭā'kṣamāgarvodyamāśrayāḥ . utprāsanaṃ spṛhākṣobha paścāttāpopapattayaḥ . āśaṃsā'dhyavasāyau ca visarpollekha saṃjñitau . uttejanaṃ parīvādo nītirarthaviśeṣaṇam . prot sāhanañca sāhāyyamabhimāno'nu rtanam . utkīrtana tathā yācñā parīhāronivedatam . pravartanākhyāna yuktipraharṣāścopapadeśanam sā° da° uktāśīrādīnāṃ tatsaṃkhyakatvāttathā . vyabhicāribhāvaḥ nirvedāvegadainyaśramamadajaḍatā augryamohau vibodhaḥ svapnāpasmāragarvāmaraṇamalasatā'marṣanidrābahityāḥ . autsukhyonmādaśaṅkāḥ smṛtimatisahitā vyādhisaṃtrāsalajjā harṣāsūyāviṣādāḥ sadhṛticapalatāglānicintāvitarkāḥ sā° da° uktānāṃ tatsaṃkhyatvāttathā .
     6 ṣaṭtriṃśatsaṃkhyābodhakāḥ . rāgiṇī rānāḥ ṣaṭ triṃśacca bhāryāḥ iti bharatokteḥ vasantādirāgabhāryāṇāṃ tatsaṃkhyakatvāt tatsaṃkhyābodhakatā . rāgiṇīśabde tāścavakṣyante . nāṭakalakṣaṇam sā° da° ṣaṭtriṃśalakṣaṇānyatra ityupakramya bhūṣaṇākṣarasaṃghātau śobhodāharaṇaṃ tathā . hetusaṃśayadṛṣṭāntāstulyatarkaḥ padoccayaḥ . nidarśanābhiprāyau ca prāptirvicāra eva ca . diṣṭopadiṣṭe ca guṇātipātā tiśayau tathā . viśeṣaṇaniruktī ca siddhirbhraṃśaviparyayau . dākṣiṇyānunayau mānārthāpattirgarhaṇā tathā . pṛcchā prasiddhiḥ sārūpyam saṃkṣepoguṇakīrtanam . leśo manoratho'nuktasiddhiḥ priyavacastathā ityuktabhūṣaṇādīnāṃ ṣaṭtriṃśattvāttathā .
     38 aṣṭatriśatsaṃkhyābodhakāḥ somasūryāgnikalā somasūryāgnibhedena mātṛkāvarṇasambhavāḥ aṣṭatriṃśatkalāstattanmaṇḍaṇeṣu vyavasthitāḥ śā° ti° uktānāṃ somaṣoḍaśakalā sūryadvādaśakalāvahnidaśakalārūpāṇāmaṣṭatriṃśattvāttathā .
     40 catvāriṃśatsaṃkhyābodhakaḥ . tānaḥ catvāriṃśattatāmatāḥ iti bharatokteḥ tataśabdavācyatānānāṃ tatsaṃkhyatvāttathā .
     49 ūnapañcātsaṃkhyābodhakaḥ . anilaḥ anilaśabde darśitonapañcāśadbhedatvāttathā .
     50 pañcāśatsaṃkhyābodhakaḥ . mātṛkālipiḥ tasyāḥ tantramate pañcāśadvarṇātmakatvāttathā . pañcāśallipibhirvibhaktetyādi śā° ti° .
     51 ekapañcāśadbodhakaḥ mahāpīṭhaḥ mahāpīṭhaśabde vakṣyamāṇa bhedānāṃ mahāpīṭhaviśeṣāṇāṃ tatsaṃkhyakatvāttathā .
     64 saṃkhyābodhakāḥ . varṇāḥ śikṣāmate catuḥṣaṣṭistriṣaṣṭirvā varṇāḥ sambhabatomatāḥ . svarāviṃśativekaśca sparśānāṃ pañcaviṃśatiḥ . yādayaśca smṛtāhyaṣṭau catvāraśca yamāḥ smṛtāḥ . anusvārovisargaśca + kaṃpau cāpi parāśritau . duspṛṣṭaśceti vijñeya ḷkāraḥ plutaeva vā iti śikṣoktestathā . kalā kalāśabde vakṣyamāṇabhedānāṃ tāsāṃ catuḥṣaṣṭitvāttathā . mahādevīpoṭham māyāmaṅgalanāgavāmanamahālakṣmīcaritrā bhṛgucchāyācchatrahiraṇyahāstinamahendroḍḍośacampāpuram . padmaṃ kṣīrakamañjaneśvarapaṭelīcandrapūḥ śrīgiriḥ kolākullakapūrṇaparvatakurukṣetraikaliṅgārbudāḥ . kāśmīraikāmrakāñcīmalayagirivarekārakunbhūtadevīkau dāmnāleśajālandharasurabhimaṇīśādrikāśīprayāgāḥ . trisrotaḥkākakoṭyojjayinisamathuraṃ kośalākānyakubjau ḍrāṇaiṅkārāṭṭahāsā viraja iha tataḥ kuṇḍinaṃ rājageham . nepālaṃ puṇḍavardhana mālavapārasīkāmarūpakedārāḥ . vindhyamahāmaṭhagośrutikampillāśrīpīṭhamarudeśāḥ padārthādarśoktānāṃ tatsaṃkhyakatvāttathā .
     100 śatasaṃkhyābodhakāḥ puruṣāyuṣam śatāyurvai puruṣaḥ iti śrutestathā . rāvaṇahastāṅguliḥ tasya viṃśatibāhutvena pratyekaṃ bāhau pañcāṅguliyogāt śatatvena tathātvam . indrayajñaḥ tasya śatayajñatvena tadyajñānāṃ śatatvāt tathā .
     1000 sahasrabodhakāḥ . indranetraḥ tasya sahasranetratayā tannetrāṇāṃ sahasratvena tathā . virāṭpuruṣacakṣuḥ tatpādaḥ tadbāhustanmūrdhā ca tathā . sahasraśīrṣā puruṣaḥ sahasrākṣaḥ sahasrapāt śrutiḥ . kārtavīryārjunabāhuḥ vāṇāsurabāhuśca tayoḥ sahasrabāhutvāt tathā . anantaśīrṣam tasya sahasraśīrṣatayā tathā . gaṅgāsrotomukham samudrasaṅgamasamīpasthāne sahasramukhatayā tasyāḥ pravahanāttathātvam . sāmavedaśākhā tadvedasya sahasraśākhatvāt tathā .
     1000 ayutasaṃkhyābodhakaḥ rāmarājyakāla daśa varṣasahasrā ṇi rāmorājya makārayat rāmā° uktestathā . atredaṃ bodhyama . śāstrakāraiḥ ye ye padārthā yadyatsaṃkhyakatayā uktāstattacchabdāstattatsaṃkhyābodhakāḥ . teṣu diṅmātramatra darśitama anayaiva rītyānyeṣāmapi suśrutādyuktabhedayuktatattatpadārthaparāṇāṃ śabdānāṃ tattatsaṃkhyārthakatvaṃ kalpanīyam . śabdārthayorabhedācca kvacicchabdasya tadarthakatā uktā kvaciccārthasyaiva tattatsaṃkhyāyogauktaḥ tenaiva tattadarthakaśabdasya tattatsaṃkhyābodhakatā unneyā . iyāṃstu viśeṣaḥ samudāyavartipadārthasyaikadeśavṛttitvābhiprāyeṇa bahusaṃkhyānvitapadārthabodhakānāmapi ekavacanādiprayogo'pi . yathā rāmo'gavedairjaladhistu maitrairityādau rāmajaladhyoḥ tritva catuṣṭvabodhakatve'pi ekavacanāntatā agavedairityādau saptatvacatuddhabodhakayoḥ bahuvacanāntatā . evamanyatrāpi . uktaśabdānāṃ kacitsaṃkhyāparatvam kvacitsaṃkhyeyaparatvama kvacicca pūraṇārthatā'pi yathā digbhirguṇairaṣṭayamaiḥ śaraikai rvāṇaibhasaṃkhyairnakhasaṃmitaiśca nī° ka° digādiśabdānāṃ daśamādyaṃśaparatvam . evaṃ yugmāgnī kṛtabhūtāni ṣaṇmunī vasuntrayoḥ ityādau yugmāgnipramṛtīnāṃ tattatsaṃkhyāpūraṇī dvitīyādiparatvam . atra ca ye śabdā uktāstatparyāyaśabdā api tattatsaṃkhyābodhakāḥ iti .

ekādeśa pu° karma° . pāṇinyukte ubhayasthāniprabhave ekasminnādeśe . ekādeśaśca yathā murārirityatra muraśabdasya antyākārasya ariśabdādibhūtākārasya cetyubhayoḥ sthāne dīrghabhūta eka ākāraḥ evamanyatrāpi . ekādeśa udāttenodāttaḥ pā° .

ekādna(nna)viṃśati strī ekena na viṃśatiḥ . eka + na + āduk dasya vā na . 1 ekonaviṃśatisakhyāyāṃ, 2 tadyukte ca evamekā(dna)nnatriṃśadādayaḥ .

ekānaṃśā strī eko na aṃśoyasyāḥ asamarthasamā° . anekaśāṃvatyāṃ durgāyāṃ sā ca yaśodāgarbhasaṃbhūtā prajāpateraśajātā . tathoktaṃ harivaṃ° 60 a° yathā nandagopasya bhāryaikā vasudevasya cāparā . tulyakālaṃ hi garbhiṇyau yaśodā devakī tathā . devakyajanayad viṣṇuṃ yaśodā tāntu kanyakām ityupakramya vasudevastu saṃgṛhyadārakaṃ kṣiprameva ca . yaśodāyāgṛhaṃ rātrau viveśa sutavatsalaḥ . yaśodāyāstvāvijñātastatra nikṣipya dārakam . gṛhītvā da rikāṃ tāñca devakīśayane nyasat . parivarte kṛte tābhyāṃ garbhābhyāṃ bhayaviklavaḥ . vasudevaḥ kṛtāryo vai nirjagāma niveśanāt . ugrasenasutāyātha kaṃsāyānakadundubhiḥ . nivedayāmāsa tadā kanyāṃ tāṃ varavarṇinīm . tacchrutvā tvaritaḥ kaṃsorakṣibhiḥ saha vegitaḥ . ājagāma gṛhadvāraṃ vasudevasya vīryavān . sa tatra tvaritaṃ dvāri kiṃ jātamiti cābravīt . dīyatāṃ śīghramityevaṃ vāgbhiḥ samabhitarjayan . tato hāhākṛtāḥ sarvā devakībhavane striyaḥ . uvāca devakī dīnā vāṣpaviklavayā girā . dārikā puttra! jāteti kaṃsaṃ samabhiyācatī . śrīmanto me hatāḥsapta puttragarbhāstvayā vibho! . dārikeyaṃ hataivaiṣā paśyasva yadi manyase . dṛṣṭvā kaṃsastu tāṃ kanyāmakṛṣyata mudā yutaḥ . hataivaiṣā yadā kanyā jātetyuktvā vṛthāmatiḥ . sā garbhaśayanakliṣṭāgarbhāmbuklinnamardhajā . kaṃsastha puratonyastā pṛthivyāṃ pṛthivīsamā . pāde tāṃ gṛhya puruṣaḥ samāvidhyāvadhūya ca . udyacchanneva sahasā śilāyāṃ samapīthayat . sā'vadhūtā śilāpṛṣṭhe niṣpiṣṭā divamutpatat . hitvā garbhatanuṃ sā tu sahasā muktamūrdhajā . jagāmākāśamāviśya divyasraganulepanā . kanyaiva cābhavat sā tu divyā devairabhiṣṭutā . nīlapītāmbaradharā gajakumbhopamastanī . rathavistīrṇajaghanā candravaktrā caturbhujā . vidyudvispaṣṭavarṇābhā bālārkasadṛśekṣaṇā . payodharasvanavatī sandhyeva sapayodharā . sā vai niśitamograste sarvabhūtagaṇākule . nṛtyantī hasatī caiva viparīte nabhasvati . vihāyasi gatā raudrī papau pānabhanuttamam . jahāsa ca ma hāhāsaṃ kaṃsañca ruṣitā'bravīt . kaṃsa kaṃsātmanāśāya yadahaṃ ghātitā tvayā . sahasā ca samutkṣipya śilāyāmabhipothitā . tasmāttavāntakāle'haṃ kṛṣyamāṇasya śatruṇā . pāṭayitvā karairdehamuṣṇaṃ pāsyābhi śoṇitam . evanuktvā vaco ghoraṃ sā yatheṣṭena vartmanā . khaṃ sā devālayaṃ devī sagaṇā vicavāra ha . sā kanyā vavṛdhe tatra vṛṣṇisadmani pūjitā . putravat pālyamānā sā devadevājñayā tadā . viddhi caināmathotpannāmaṃśāddevīṃ prajāpateḥ . ekānaṃśāṃ yogakanyāṃ rakṣārthaṃ keśavasya ca . tāṃ vai sarve sumanasaḥ pūjayanti sma yādavāḥ . devīñca divyavapuṣaṃ kṛṣṇaḥ saṃrakṣito yayā . tasyāṃ gatāyāṃ kaṃsastu tāṃ mene mṛtyumātmanaḥ . sā kanyā vavṛdhe tatra vṛṣṇisanmani pūjitā . putravat pālyamānā vai vasudevājñayā tadā . ekānaṃśā tu yāmāhurutpannāṃ mānavābhuvi . yogakanyāṃ dūrādharṣām iti ca . vṛhatsaṃ° mūrtilakṣaṇe ekānaṃśā kāryā devī baladevakṛṣṇayormadhye .

ekānudiṣṭa tri° ekamanu diṣṭam sahasupā pā° . ekoddeśaina dattaśrāddhe . yāvadekānudiṣṭasya gandholośca tiṣṭhati . viprasya viduṣodehe tāvadbrahma na kīrtayet manuḥ .

ekānta tri° ekaḥ antaḥ niścayaḥ sīmā vā . 2 atyante atiśaye tejaḥkṣamā vā naikāntaṃkālajñasya mahīpateḥ māghaḥ . śakuntamekāntamanovinodinam nai° . kriyāviśeṣaṇatvenātra na° . ekāntavidhvaṃsiṣu madvidhānām raghu° nātyaśnatasbu yogo'sti nacaikāntamanaśnataḥ gītā . tadvati 3 dravye tri° . ekāntapāṇḍustanalambihāram raghuḥ . ekāntaśaityāt kadalīviśeṣāḥ kumā° . eka evānto yatra . nirjane 4 rahasi . tasmāddhvānte harmyasyāntaḥ śayyaikānte kartavyā jyo° ta° . vāse bahūnāṃ kalahebhavedvārtā dayorapi . tasmādekāntamāsthāya cintayet nityasaṃyutaḥ, purā° . tataḥ tasil . ekāntatas ekānte ityādyarthe . dṛṣṭe sā'pārthā cennaikāntato'tyantato 'bhāvāt sāṃ° kā° . tatra bhavaḥ ṭhañ . aikāntika ekāntabhave tri° striyāṃ ṅīp . aikāntikī harerbhaktirutpātāyaiva kalpate purā° . eka evāntaḥ svabhāvo yasya . ekarūpatāprāpte tri° . vilokyaikāntabhūtāni mūtānyādau prajāpatiḥ . striyaṃ cakre svade hārdhaṃ yayā puṃsāṃ matirhatā bhāga° 6, 18, 22 .

ekāntatyāgavāda pu° vastunaḥ ekāntatā ekasvarūpatā astītyādisambandharūpatā tasya tyāgapratipādakovādaḥ . arhadviśeṣoktavādabhede . saca vādaḥ arhacchabde syādvāda prakaraṇe 386 pṛ° darśitaḥ .

ekāntaduḥṣamā strī duṣṭā samā varṣoduḥṣamā suṣamā° ṣatvam ekāntaṃ duḥṣamā 2 ta° . bauddhakalpite kālabhede hemaca° . yathā kālo dvividho'vasarpirṇyutsarpiṇīṣu bhedataḥ . sāgarakoṭikoṭīnāṃ viṃśatyā sa samāpyate . avasarpiṇyāṃ ṣaḍarā utsarpiṇyāṃ ta eva viparītāḥ . evaṃ dvādaśabhirarairvivartate kālacakramidam . tatraikāntasuṣamāraścatasraḥ koṭikoṭayaḥ . sāgarāṇāṃ suṣamā tu tisrastūtkoṭikoṭayaḥ . sukhamaduḥkhamāne dve duḥkhamasukhamā punaḥ . saikā sahasrairvarṣāṇāṃ dvicatvāriṃśatonitā . atha duḥkhamaikaviṃśatiravdasahasrāṇi tāvatī tu syāt . ekāntaduḥṣamāpi hyetatsaṃkhyāḥ pare'pi viparītāḥ . prathamāratraye martyāstridvyekapalyajīvitāḥ . tridvyekagavyūtyucchrāyā stridvyekadinabhojanāḥ . kalpadruphalasaṃtuṣṭāścaturthe tvarake narāḥ . pūrba koṭyāyuṣaḥ pañcadhanuḥśatasamucchrayāḥ . pañcame tu varṣaśatāyuṣaḥ saptakarocchrayāḥ . ṣaṣṭhe punaḥ ṣoḍaśāvdāyuṣohastasamucchrayāḥ ekāntaduḥsvapracitā utsarpiṇyāmapīdṛśāḥ . pañcānupūrvyā bijñeyā areṣu kila ṣaṭsvapi .

ekāntara tri° ekamantaraṃ vyavadhānam . 1 ekavyavadhāne ekāntare tvānulombādambaṣṭhograu tathā smṛtau manuḥ . vahu° . 2 ekāntaravartini tri° . ekāntarāsu jātānāṃ dharmyaṃ vidyādimaṃ vidhim manuḥ . ekadinavyavadhānena bhojanarūpe 3 vratabhede na° ekadinavyavadhānena jāyamāne 4 jvarabhede pu° .

ekāntasuṣamā suṣṭhusamāvarṣaḥ suṣamā suṣamādi° ṣatvam 2 ta° . bauddhamatasiddhe kālabhede ekāntaduḥṣamāśabde vivṛtiḥ .

ekāntin tri° ekāntamastyasya ini striyāṃ ṅīp . 1 atiśayayukte ekāntaḥ ekasvarūpaḥ upāsyatvenāstyasya ini . striyāṃ ṅīp . 2 bhagavadbhaktaviśeṣe tri° . ekāntenāsamoviṣṇuyesmādevaṃ parāyaṇaḥ . tasmādekāntinaḥ proktāstadbhāgavatacetasaḥ garuḍapu° 131 .

ekānna tri° ekakālamevānnaṃ bhakṣyaṃ yatra . 1 ekakālikabhakṣaṇe ekabhaktarūpe vrate karma° . 2 ekamātrabhakṣye anne na° . ūrje yavānnamaśnīyādekānnamatha vā punaḥ . vṛntākaṃ śūraṇañcaiva śūkaśimbīñca varjayet kāśī° . bhakṣyeṇa vartayennityaṃ naikānnādī bhavet vratī manuḥ . krītvā labdhvā prāpya gṛhamekānnamalavaṇamekarātraṃ trirātraṃ vā bhoktavyamiti śu° ta° smṛtiḥ . ekasmin sthāne pacanīyamannaṃ yasya . avibhakte bhrātrādau ekānnavartināñcaiva ekodiṣṭaṃ na pārvaṇam . ekapākena vasatāṃ pitṛdevadvijārcanam . ekaṃ bhavedvibhaktānāṃ tadeva syāt gṛhegṛhe vṛha0

ekāyana tri° ekamayanaṃ viṣayo'valambanaṃ vā yasya . 1 viṣayāntaravyāvṛttacitte ekāgramanaske 2 ekābalambane ca . tāni vā etāni saṃkalpaikāyanāni saṃkalpapratiṣṭhitāni chā° u° . ekamayanamabalambanīyaṃ yasya . 3 ekābalambanīye tri° . evamekāyanaṃ dharmamāhurvedavidojanāḥ bhā° śā° 7872 ślo° . ekasyāyanaṃ gatiryatra . 4 ekamātragamanayogye tri° bhrātaraṃ bhomasenantu vijñāya hanumān kapiḥ . divaṅgamaṃ rurodhātha mārgaṃ bhīmasya kāraṇāt . anena hi pathā mā vai gacchediti vicārya saḥ . āsta ekāyane mārge kadalīkhaṇḍamaṇḍite . bhrāturbhīmasya rakṣārtham bhā° va° 146 a° . karma° . 5 ekasthāne na° . yaḥ syādekāyane līnastūṣṇīṃ kiñcidacintayan bhā° anu° 532 ślo° .

ekārtha pu° ekaḥ arthaḥ prayojanamabhidheyam padārtho vā . ekasmin 1 prayojane 2 abhidheye 3 padārthe ca . varṇāḥ padaṃ prayogārhānanvitaikārthabodhakāḥ sā° da° . bahu° . 4 ekābhidheye śabdabhede ekārthaśca ekaśaktyopasthāpitārthakaḥ . 5 ekaprayojanayukte tri° . abhūtatadbhāve cvi + mū--ghañ . ekārthībhāva anekārthānāmekārthatāprāptau pu° samāse khalu bhinnaiva śaktiḥ paṅkajaśabdavat . bahūnāṃ vṛtidharmāṇāṃ vacanaireva sādhane . syānmahat gauravaṃ tasmādekārthībhāva āśritaḥ iti bhartṛhariḥ . kartari kta . ekāthīṃmūta parasparamanvite ekasmin viśiṣṭārthe ca ekārthamanekaśabdaṃ vākyam niru° . vai° mate vākye'pi śaktiḥ akhaṇḍavākyasphoṭasyaiva vācakatvāt pade na varṇāvidyante varṇeṣvavayavā na ca . vākyāt padānāmatyantaṃ praviveko na kaścana . vrāhmaṇārthoyathā nāsti kaścid brāhmaṇakambale . devadattādayo vākye tathaiva syurnirarthakāḥ iti vākyasphoṭo'tiniṣkarṣe tiṣṭhatoti matasthitiriti ca hariḥ .

ekāvalī strī ekā'dvitīyā āvalī mālā maṇiśreṇī . (ekanara) hārabhede, sā° da° ukte'rthālaṅkārabhede alaṅkāraśabde 398 pṛ° vivṛtiḥ .

ekābdā strī ekaḥ abdo vayomānaṃ yasyāḥ . 1 ekahāyanyāṃ strīgavyām . ekāvdā tvekahāyanī amaraḥ . 2 ekavarṣayukte tri° . ekavarṣādayo'pyatra . ekavarṣe gavi hate kṛcchrapādo vidhīyate smṛtiḥ . ekahāyano'pyatra hāyanasya vayovācitvetu saṃkhyāpūrbakatvāt striyāṃ ṅīp iti bhedaḥ . aruṇayā piṅgākṣyaikahāyanyā gavā somaṃ krīṇātiṃ śrutiḥ .

ekāśītipada na° ekāśītiḥ padānyatra . gṛhārambhapraveśādau vāstupūjārthaṃ kartavye tāvanmitakoṣṭhake vāstumaṇḍalabhede . tacca maṇḍalaṃ tiryagūrdhvasthābhirdaśabhīrekhābhiḥ ekāśītikoṣṭhātmakaṃ gṛhārambhādyarthaṃ vāstuyāge lekhyam yathāha devīpu° . prāsāde ca catuḥṣaṣṭirekāśītipadaṃ gṛhe tallekhanaprakārādi vāstumaṇḍalaśabde vakṣyate .

ekāśraya tri° eka āśraya ādhāro'valambanaṃ vā yasya . 1 ananyagatike . 2 ekādhāravṛttau 3 vaiśeṣikoktaguṇabhede ca te ca guṇāḥ anekāśritaguṇabhinnāḥ . saṃyogaśca vibhāgaścasaṃkhyādvitvādikāstathā . dvipṛthaktbādayastadvadete'nekāśritā guṇāḥ . ataḥ śeṣaguṇṇāḥ sarve matā ekaika vṛttayaḥ bhāṣā° darśitāḥ . evaṃ ca rūparasagandhasparśaśabdāḥ ekatvamekapṛthaktvaṃ parimāṇaparatvāparatvāni buddhisukhaduḥkhecchādveṣayatnagurutvasnehasaṃskārādṛṣṭāni ca tādṛśāḥ, teṣāṃ pratyekasya ekaikavṛttitvāt saṃyogādīnāntu ekaikasyaiva dvivṛttitvamiti na tathātvam . ekādhikaraṇādayo'pyatra . karma° . 4 ekasmin ādhāre pu° hetorekāśraye yeṣāṃ svasādhyavyabhicāritā bhāṣā° .

ekāṣṭakā strī ekā aṣṭakā . 1 māghakṛṣṇāṣṭamyām 2 tatkartavye śrāddhe ca . aṣṭakānāṃ tāsu kartavyaśrāddhānāṃ ca tritve'pi ā° śrau° sū° hemantaśiśirayoścaturṇāmaparapakṣāṇāmaṣṭamīṣvaṣṭakā ekasyāṃ veti ekasyā api kartavyatayā vidhānāttathā . sā ca madhyatvena māghakṛṣṇāṣṭamī grāhyā . ata eva gavāmayanāyaikāṣṭakāyāṃ dīkṣā kātthā° 13, 1, 2, sū° vyā° ekāṣṭākā nāma māghasya kṛṣṇāṣṭamī prasiddheḥ karkeṇoktam . 3 tadabhimānidevyāṃ śacyām ekāṣṭakā tapasā tapyamānā jajāna garbhaṃ mahimānamindram . tena devā asahanta śatrun hantāsurāṇāmabhavacchacībhiḥ sā° brā° 2 pra° 3 ka° . śacībhirityatra śacīpatiriti atha° 6, 10, 12, pāṭhaḥ . ekāṣṭake! suprajasaḥ suvīrā vayaṃ syāma patayo rayīṇām atha° 3, 10, 5

ekāṣṭhīla pu° ekamasthīva kāṇḍaṃ tadvatkaṭhinatvāt lāti lā--ka pṛṣo° ṣatvaṃ dīrghaśca . vakavṛkṣe amaraḥ pāṭhāyāṃ strī . (ākanādī) rājani° .

ekāha pu° ekamahaḥ ṭacsamā° ekaśabdottaratvāt māhnādeśaḥ . ahnāhāntāḥpuṃsi pā° puṃstvam . ekasmin divase ekāhenaiva nirvapet ṛṣya° smṛtiḥ sabrahmacāriṇyekāhaḥ manuḥ . aśvasyaikāhagamaḥ pā° . upacārāt . 2 ekāhasādhye agniṣṭomādau yāgabhede ca . uktaprakṛtayo'hīnaikāhāḥ āśva° 9, 1, 1 . ukto jyotiṣṭoma ekāhāhīnasatrāṇāṃ prakṛtibhūtaḥ uktāni pañcaviṃśatirahāni sātrikāṇi etebhya eva sātrikebhyo'hobhyo 'hīnaikāhā vyākhyāyanta ityuktam idānīṃ tānekāhāhīnān vaktukāmenācāryeṇa ukta prakṛtayo'hīnaikāhā ityuktam . tasyāyamarghaḥ uktā prakṛtiryeṣāṃ te ime uktaprakṛtayo'hīnaikāhāḥ . prakṛtiḥ prakāro na rūpāntaramityanarthāntaraṃ jyotiṣṭomohi sarveṣāmekāhā hīnasatrāṇāṃ prakṛtiriti siddham nārā° . anatideśe tvekāho jyotiṣṭomo dvādaśaśatadakṣiṇastena śasyamekāhānās 9, 1, 3 .

ekāhagama pu° ekāhena gamyate gama--karmaṇi ghañ . ekāhagamye deśe aśvasyaikāhagamaḥ pā° .

ekāhāra pu° ekasmin dine eka āhāraḥ . ekasmin dine sakṛdbhojane ekāhārastayā (vidhavayā) kāryo na dvitīyaḥ kathañcana śu° ta° purā° . munibhirdviraśanamuktam ityādinā dvirbhojanasya vidhāne'pi ekakālamātrabhojanaṃ tasyā vihitam . ekāhāre ca parisaṃkhyaivaāhārasya rāgaprāpteḥ na dvitīya ityanena tathaiva pratipādanāt . eka āhāro yasya . ekasminnahni sakṛdbhoktari tri° prauṣṭhapadaṃ tu yo māsamekāhāro bhavennaraḥ bhā° anu° 106 a° .

ekīkaraṇa na° eka + abhūtatadbhāve cvi--kṛ--anuprayogaḥ lyuṭ . anekadhāmyādeḥ rāśikaraṇenaṃ ekatāpādane . karmaṇi kta . ekīkṛta tathāpādite dhānyādau tri° ekī + bhū--ghañ . ekībhāva anekadhānyādeḥ rāśitāprāpaṇarūpe vyāpāre pu° . kartari kta . ekībhūta ekatvaprāpte anekadhānyādirāśyādau . kṛ--lyap . ekīkṛtya tathāpādanaṃ kṛtvettharthe avya° bhūlyap . ekībhūya ekatvaṃ prāpyetyarthe avya° .

ekīya tri° eka + bhavārthe tasyedamityarthe vā cha . 1 ekapakṣabhave sahāye, 2 ekasambandhini ca .

ekekṣaṇa pu° ekamīkṣaṇaṃ yasya . 1 kāke 2 ekacakṣuryutamātre kāṇe tri° . 3 śukrācārye pu° . balinā vāmanāya dīyamānatripadabhūmiṃ pratiṣedhataḥ śukrasya vacanamanādṛtya taddānāya pravartamānaṃ baliṃ vīkṣya dānārthagṛhītajalapātradvāraṃ sūkṣmamūrtyā praviśya rundhatastasya chalaṃ buddhā jaladvārāvaraṇanivāraṇacchalena kuśena tasyaikaṃ netraṃ vāmanena vidāritamiti tasya tatkālādekanetrateti paurāṇikī kathā'trānusandheyā .

ekaika tri° subantasya ekasya vīpsārthe dvitvam ekaṃ bahubrīhivat pā° dvirukta ekaśabdo bahubrīhivat tena sublopapuṃvatbhāvau . pratyekapadārthe iha dvayorapi supoluki kṛte sati bahubrīhivadbhāvādeva prātipādakatvāt samudāyāt punaḥ sup . striyāṃ ṭāp . ekaikā āhutiḥ . na bahubrīhau pā° sarvanāmasaṃjñāniṣedhaḥ mukhyabahuvrīhiparastena ekaikasmai ekaikasmāt ityādau sarvanāmakāryam . daśa daśa vā ekaikasmin prāṇāḥ śa° brā° 8, 1, 1, 2 . tataḥ kārakārthe śas . ekaikaśas kārakarūpapratyeke avya° . ekaikaśaścaret kṛcchraṃ dvijaḥ pāpāpanuttaye prā° ta° viśvā° brāhmaṇasya kṣayāhasya yat pramāṇaṃ samāsataḥ . erkakaśoyugānāṃ tu kramaśastān nibodhata manuḥ . svārthe yat . ekaikaśya tadarthe na° ekaikaśyenānupūrvyā bhūtvā bhūtveha rjāyate bhā° 7, 15, 42 ekaikaśyaṃ tadā yodhā dhārtarāṣṭrasya bhārata . paryavartanta gandharvairdaśabhirdaśabhiḥ saha bhā° va° . 240 . nīlakaṇṭhena ekaikasyeti paṭhitvā ekaikamiti vyākhyātam ekaikaśo bhāvaḥ yat . ekaikaśya ekaikarāśibhavane ekaikaśyena yathānupūrvyam bhāga° 5, 1, 35 .

ekaiṣikā strī nityakarmadhā° . (ākanādī) vṛkṣe ratnamālā . ekaiṣikājaśṛṅgī ca pralepe śleṣmaśoṣahṛt . ekaiṣikātailaṃ saghṛtamatiśīta pittaharamanilaprakopaṇaṃ śleṣmābhiharaṇam iti ca suśru° . kvacit ratnamālāyām ekoṣiketipāṭhaṃ dṛṣṭvā śabdakalpadrume tādṛśaśabdolikhitaḥ .

[Page 1521b]
ekokti strī ekā uktiḥ abhidhāśaktiḥ . ubhayapadārthavi ṣayiṇyāmekasyāṃ śaktau . yathā puṣpavantau ityādau puṣpavatpadena divākaraniśākarayorubhayoreva bodhaḥ na tu akṣapadā divat pratyekapadārthabodha ityākare dṛśyam . evaṃ jātyākṛtivyaktayaḥ padārthaḥ gau° sū° jātyādīnāṃmekaśaktyaiva bodha iti vyutpattivāde gadādharaḥ .

ekottara tri° ekaikamuttaraṃ yatra vṛttau saptacchadavat saṃkhyāśabdasya vīpsārthatā . ekaikādhike . ekādvyekottarā aṅkā vyastābhājyāḥ kramasthitaiḥ lolā° . sargādau tu yathā kāśaṃ vāyuṃ jyotirjalaṃ mahīm . sṛjyatyekottaraguṇāṃ stathādatte bhavannapi . tanmātrādīnyahaṅkārādekottaraguṇāni ca iti ca yājña° . yathāsaṃkhyamekottaraparivṛddhāḥ śabdasparśarūparasagandhāḥ suśru° ekādhikādayo'pyatra tri° .

ekodaka puṃstrī ekaṃ samānamudakaṃ yasya . samānodake saptamapuruṣādūrdhvaṃ caturdaśapuruṣaparyante gotraje samānodakabhāvastuṃ nivartetācaturdaśāt smṛtestatparyantānāmekodakatvam . janmanyekodakānāṃ tu trirātrācchuddhiriṣyate manuḥ .

ekodara pu° ekaṃ samānamudaraṃ garbhasthānaṃ yasya . samānodare 1 bhrātari striyāṃ ṭāp . karma° . 2 samāne udare na° . ekodaraprasūtānām smṛtiḥ .

ekoddiṣṭa na° eka pretaḥ uddiṣṭoyatra . pretoddeśyake śrāddhabhede tasya itikartavyātādikaṃ śrā° ta° nirūpitaṃ yathā . gobhilaḥ . athaikoddiṣṭamekaṃ pavitrameko'rgha ekaḥ piṇḍo nāvāhanaṃ nāgnaukaraṇaṃ nātra viśvedevāḥ svaditamiti tṛptipraśnaḥ susvaditamiti pratyuttaram upatiṣṭa tāmityakṣayyasthāne, abhiramyatāmiti visarge, abhirato'smīti prativacanametat pretaśrāddhamiti . athetyanenaikoddiṣṭasya pārvaṇānantaryābhidhānaṃ tayoḥ prakṛtivikṛtitvaṃ sūcayati . ataevaikoddiṣṭe pārvaṇadharmaprāptyāvāhanādiprāptau nāvāhanamityādiniṣedha upapadyate anyathā prāptyabhāvānniṣedho'nupapannaḥ syāt . etat pretaśrāddhamityupasaṃhārāt ekaṃ pretamuddiśya yaddīyate śrāddha tadekoddiṣṭamiti vaidikaprayogādhīnayaugikam . ataeva pratisāṃvatsarikasya naikoddiṣṭatvaṃ kintvekoddiṣṭavidhikatvam . atrārvyaikyāddvidalarūpasaṅketitapavitraikyaprāptau ekaṃ pavitramiti punarabhidhānasārthakatvāya tadavayavaikadalaparam . ājyotpavanaprakaraṇe barhiṣaḥ prādeśamātre pavitre kurute iti gobhilasūtre pavitrapadasya dalaparatvavat . atra nāvāhanaṃ nāgnaukaraṇamiti niṣedhayoḥ paurvāparyādagnaukaraṇapūrvakālīnaṃ pradhānasambandhi śrāddhasūtroditaṃ śrāddhāṅgāvāhanameva niṣidhyate natvapradhānasambandhi pitṛyajñavadityatideśaprāptaṃ piṇḍāṅgāvāhana miti . etena piṇḍāṅgāvāhananiṣedhomaithilokto heyaḥ . atrāgnaukaraṇaniṣedhena hutaśeṣasyālābhe hutaśeṣaṃ dattvā pātramālabhya japati pṛthibītyādi svāhāityantasūtroktapātrālambhanasyāpi bādhaḥ ānantaryābhāvāt amṛtamiti mantraliṅgavirodhācca . svaditamiti tṛptipraśna iti tṛptāḥstha iti tṛptipraśne, svaditamita praśnaḥ . kuśamayavrāhmaṇapakṣe tu prativacanānupapattyā praśnasyāpi nivṛttiḥ akṣayyaśabdasthāne upatiṣṭhatāmiti prayogaḥ atropatiṣṭhatāmityanenānnādikamityasyānvaye astvityasyānvayānupapattyā tasyāpyaprayogaḥ . ataeva pitṛdayitāyāmannādikamupatiṣṭhatāmiti likhitam . tataśca pretāyākṣayyamastu ca iti brahmapuraṇīyaṃ tato vadet punardhīmānakṣayyamupatiṣṭhatām iti mārkaṇḍeyapurāṇīyañca gobhilaviruddhatvāt śākhyantarīyam . abhiramyatāmiti vājevāje iti sthāne'bhiramyatāmityanena visarjanamiti . etena pretatyāddheṣu sarveṣu na svadhā nābhiramyatām . svastyastu visṛjedevaṃ sakṛt praṇavavajitam ityāśvalāyanagṛhyapariśiṣṭāt ekoddiṣṭe praṇavavarjitasvastyastvityanena yadvisarjanaṃ tatpretaśrāddhaviṣayam abhiramyatāmiti tu sāṃvatsarikaviṣayamiti kalpataruśrīdattavācaspatimiśrādyuktaṃ nirastam . vahvṛcānāmeva pārvaṇe'bhiramyatāmiti visarjanasya prāptatvādekodiṣṭe'pi tathātvāt sarvaśākhisādhāraṇaniṣedhānupapatteśca . etaditi pūrvoktetikartavyatākaśrāddhamityarthaḥ . pretaśrāddhaṃ natu pārvaṇavikṛtitvena prāptapitṛlokarūpapituḥ śrāddham akṛtasapiṇḍīkaraṇasya tathāvidhapitṛtvābhāvāt . ataevatannyāyamūlakamevāśvalāyanagṛhyapariśiṣṭe'pi pitṛśabdaṃ na yuñjota pitṛhā copajāyate ityuktam . ataeva viṣṇunā pretasya nāmagotrābhyāṃ dattvākṣayyodakeṣu ca ityatra pretanāmagotrābhyābhityanena pretasyetyukta natu sambandhina ityuktam tataśca mantre prāptapitṛlokopādhikaeva pitṛpadasthāne pretapadoho natu agniṣvāttādyupādhike . evamabhilāpavākye sambandhitve na nollesyaḥ kintu pretatvena asambandhino'pi maṭhabrāhmaṇāderapi pretaśrāddhādhikāritvāt . ataeva śātātapenāpi pretāntanāmagotrābhyāmutsṛjedupatiṣṭhatām ityuktam . atra pretasyāntaḥ pretānto natu sambandhivācakasyāntaḥ navā maithilokto bahubrīhistasya tatpuruṣāpekṣayā jaghanyatvāt, pretapadasya sambandhisthānīyatvena tatpuruṣasyaiva yuktatvācca . tataśca pretāntanāma ca gotrañca iti dvandvaḥ ataeva tarpaṇe viṣṇuḥ tataśca sarve śavasparśinogatvā pitṛpadasthāne pretapadohena dvitīyāntaṃ tarpayeyuḥ pitṛśabdoccāraṇe pitṛhābhavati iti . eteṣāṃ vacanānāṃ nyāyamūlaktvāt sāṃvatsarikaśrāddhe ekodiṣṭavikṛtībhūte'pi prāptapitṛlokopādhikapitṛpadavanmantre'bhilāpe ca sambandhibodhakapitṛtvenaivollekhaḥ . evañca devatābhyaḥ pitṛbhyaścetyatra na pretapadohaḥ tatra pitṛpadasya divyapitṛparatvāt evaṃ naikavacanohopi tathā madhu dyaurastu naḥ pitā ityasya dyauḥ svargaḥ pitā piteva sarvasyādhigamyatvāt madhvastu madhumayī bhavatviti bhāṣyavyākhyāne dyauriti pitetipadayoḥ sāmānākaraṇyaṃ pratīyate atra ca dyutvapitṛtvayorbhede'pi dharmiṇoḥ sāmānādhikaraṇyenābhedāvagamāt divaḥ pitṛsādharmyaprāptiriti pitṛpadaṃ pitṛtulyaparaṃ natu janakaparaṃprāptapitṛlokaparaṃ veti tenātra mantre pitetyeva vaktavyaṃ natu pretapado haḥ navā pitṛśabdaṃ na yuñjīta ityanena niṣedhaḥ . evam āmāveti mantre pitaretyatra nohaḥ yadā'haṃ śrāddhaṃ karomi tadā mātarapitarāvāgacchatāmityaduvrajane kriyamāṇe śrā ddhaphalasya prārthanīyatvāt . evaṃ vṛddhiśrāddhe'pyeteṣu nāndīmukhaviśeṣaṇaṃ na deyameveti anyatra sarvatrotsargavākye mantre ca pitṛpadaprayoganiṣedhāt pretapadohaḥ kāryaḥ .
     atraikodiṣṭe gobhilānuktoviśeṣo'bhidhīyate . yathāha viṣṇuḥ ekavanmantrānūhetaikodiṣṭe iti ekavat ekavacanavadyathā syāttathoheta apūrvotprekṣaṇamūhaḥ (jai0) ityuktena pūrbāprāptaikavacanāntatvakalpanena bahuvacanāntānmantrān vikṛtān kuryāt ekasmin pitari bahuvacanasyāsamavetārthatvāt prakṛtāvarthaprakāśanākhyadṛṣṭaprayojanakasya mantrasya vikṛtau bahuvacanasthāne ekavacanohaḥ kartavya iti nyāyamūlamidaṃ vacanam . yadvā pavitre stho vaiṣṇavyāvityatra puvitrāsi vaiṣṇavī iti na cātra pavitramasi vaiṣṇavam iti pitṛdayitoktaṃ yuktaṃ pavitre stho vaiṣṇavyāviti mantrasya he pavitre yuvāṃ viṣṇudevatāke sthaḥ bhavathaḥ strīliṅgatvaṃ chāndasamiti sāyanācāryavyākhyāne guṇaviṣṇunāpi tathā vyākhyāne sambuddhyantatāpratīteḥ . evaṃ viṣṇormanasā pūte sthaḥ ityatrāpi pūtamasīti . atra pitaro mādayadhvaṃ yathābhāgamāvṛṣāyadhvam iti mantre atra preta! mādayasva yathābhāgamāvṛṣāyasvetyuhyam . prārthanārthakatṛtīyalakārīyamadhyamapuruṣabahuvacanasthāne tadekavacanasyaiva uhyatvāt na tu bhūtārthakacaturthalakārīyamāvṛṣāyathā ityaniruddhabhaṭṭokto yuktaḥ ataeva śrīdattādibhirapi mādayasvetyuktam amīmadanta pitaraḥ ityatra amīmadatpreteti vṛṣāyiṣatetyatra vṛṣāyiṣṭeti . eta pitara ityādipiṇḍāṅgāvāhanamantre ehi preteti saumyāsaityatra saumyeti dattāsmabhyamityatra dehyasmabhyamiti, niyacchatetyatra niya ccheti, namovaityādimantreṣu pitara iti sthānacatuṣṭaye pretetyuhyam . evaṃ vaityatra te iti . āśīḥprārthane ca yebhya ityatra yasmai iti teṣāmityatra tasyetyuhyam . etadvaḥ pitaraityatra tu pretā iti vikṛtāvūho na tu bahuṣacanasya etadvaḥ pitaro vāsa iti jalpan pṛthak pṛthak iti brahmapurāṇena prakṛtāveva pārvaṇe pitrādiṣu pratyekametadvaḥ pitara iti bahuvacanāntamantraprayogāt atrānarthakyena tadvikṛtāvekodiṣṭe'pyasamavetārthabahuvacanasyaiva yuktatvāt . tataśca prakṛtau samavetārthasyaiva vikṛtāvūhaḥ .
     sāṃvatsarike tvekavacanāntatayaivoho na tu pitṛpadasya tatra prāptapitṛlokatvena tathaiva yuktatvāt śrā° ta° raghunandanaḥ .
     ekoddiṣṭañca dvādaśa pratimāsyāni ādyaṃ ṣāṇmāsike tathā ityukta pañcaṣṭaśaśrāddhātmakam . atra dvādaśapadaṃ trayodaśānāmapyupalakṣaṇam saṃvatsare vivṛddhe'pi pratimāsañca māsika miti kāla° mā° kauthuminā vatsaraghaṭakapratimāse tasya vidhānāt ata eva dvādaśa māsāḥ saṃvatsaraḥ kvacit trayodaśa māsāḥ saṃvatsaraḥ iti śrutau vatsarasya trayodaśamāsātmakatvamuktam .
     athaikoddiṣṭanimittakālonirūpyate sa ca śrā° ta° raghunandanena dārśato yathā yājñavalkya . mṛtāhāna tu kartavyaṃ pratimāsantu vatsaram . pratisaṃvatsarañcaivamādyamekādaśe'hani . ekādaśe'hanīti syasvāśaucāntadvitīyadinopalakṣaṇam . kṣatrādiḥ sūtakānte tu bhojayedayujo dvijān iti matsyapurāṇaikavākyatvāt . ādyaṃ ṣoḍaśaśrāddhānāmādibhūtam . tathā ca chandogapariśiṣṭam . śrāddhamagnimataḥ kuryāt dāhādekādaśe'hani . dhruvāṇi tu prakurvīta pramitāhani sarvadā . dvādaśa pratimāsyāni ādyaṃ ṣāṇmāsike tathā . sapiṇḍīkaraṇañcaiva ityeva śrāddhaṣoḍaśam . ekāhena tu ṣaṇmāsā yadā syurapi vā tribhiḥ . nyūnāḥ saṃvatsaraścaiva syātāṃ ṣāṇmāsike tadā . agnimataḥśrautāgnimato dāhādekādaśe'hani śrāddhaṃ kartavyaṃ tasya dāhāvadhidaśāhāśaucitvāt . anyeṣāntu maraṇāvadhi tathā ca śaṅkhaḥ maraṇādeva kartavyam saṃyogo yasya nāgninā . dāhādūrdhvamaśaucaṃ syādyasya vaitānako vidhiḥ . vaitānikaḥ śrauto homaḥ tasmādagnipadaṃ śrautāgniparam . tataśca kevalasmārtāgnimato niragneśca maraṇādevāśaucam . dhruvāṇi etāni ṣoḍaśa śrāddhāni nityāni sarvadā mṛtadhanālābhe'pi . pramitāhani mṛtatithau ādyaśrāddhaṣāṇmāsikaśrāṅgadvayetaraśrāddhāni kāryāṇi ādyaśrāddhasyaikādaśāhe vidhānāt ṣāṇmāsikayostu kālāntaravidhānāt . atrāśaucāntadvitīyadivasoyādyaśrāddhasyādibhavatvasamākhyānurodhena taduttarakartavyamāsikatithermṛtatithitvānupapattyā tatsajātīyatvameva pratīyate . tena prathamamṛtatithiṃ vihāyānyamṛtatithimādāya māsikādisiddhiriti . evañca ekāhena tu ṣaṇmāsānyūnā ityanena mṛtatithipūrvatithiḥ pratīyate . evaṃ tribhirityatrāpi tathā saṃvatsarasyāpyekāhādinyūne . atra saṃvatsarakartavyasyāpi ṣāṇmāsikatvaṃ dvitīyaṣaṇmāsabhavatvānnānupapannam . saṃvatsarābhidhānantvādimadhyādhimāsayuktaprathamābdasya . dvādaśa māsāḥ saṃvatsaraḥ kvacittrayodaśa māsāḥ saṃvatsaraḥ iti śrutyanusāreṇa trayodaśamāsaghaṭitatvāt trayodaśamāsaeva dvitīyaṣāṇmāsikakaraṇāya kālaḥ saptamamāsakartavyasyu ṣāṇmāsikatvaṃ ṣaṣṭyā tu divasairmāsaḥ kathito vādarāthaṇaiḥ ityanenāviruddham . nanu ṣoḍaśaśrāddhagaṇane dvādaśamāsikatvamuktaṃ kathaṃmalamāsayutāvde trayodaśamāsikatvamiti cenna saṃvatsarasya madhye tu yadi syādadhimāsakaḥ . tadā trayodaśaśrāddhaṃ kāryaṃ tadadhikaṃ bhavet itisatyavratavacanena dvādaśamāsikādadhikaṃ trayodaśamāsikaṃ śrāddhamityukteḥ . etadvacanaṃ nyāyamūlakam . evaṃ mṛtāhani pratimāsaṃ śrāddhaṃ kuryādatantritaḥ mṛtāhani tu kartavyaṃ pratimāsantu vatsaram iti vacanadvayena pūrvoktaśrutiprāptatrayīdaśamāsātmakaṃ saṃvatsaraṃ vyāpya mṛtatithermṛtatithiṃ yāvaccāndra ityuktatatpratimāsakartavyamāsikānurodhena tatpakṣīyatattattithiṣu śrāddhamiti bodhayatā arthāpattyā vaiśākhādi bhūtasyāntyamāsikaṃ tanmāsīyatatpakṣīyatattattithiṣu kartavyamiti bodhanāt madhye'dhimāsapāte dvādaśe māsi mṛtamāsīyatithyaprāptyā varṣāntavihitasya māsikasya sapiṇḍanasya cāprāpteḥ . evamādyādhimāme'pi ataevādyāvde'dhimāsapāte'pi laghuhārītena dvādaśamāse yaddvādaśamāsikamityuktaṃ tadantyādhimāsaviṣayam tatra dvādaśamāse mṛtamāsīyatattattithiprāpteḥ . yathā laghuhārītaḥ pratyavdaṃ dvādaśe māsi kāryā piṇḍakriyā dvijaiḥ . kvacittrayodaśe'pi syādādyaṃ muktvā tuvatsaram . cakravat parivarteta sūryaḥ kālavaśādyataḥ . ataḥ sāṃvatsaraṃ śrāddhaṃ kartavyaṃ māsacihnitam . māsacihnantu kartavyaṃ pauṣamāghādyameva hi . yatastatra vidhānena māsaḥ sa parikīrtitaḥ . asaṃkrānte'pi kattavyamāvidakaṃ prathamaṃ dvijaiḥ . tathaiva māsikaṃ pūrvaṃ sapi ṇḍīkaraṇantathā . garbhe vārdhuṣikṛtye ca mṛtānāṃ piṇḍakarmasu . sapiṇḍīkaraṇe caiva nādhimāsaṃ vidurbudhāḥ . sapiṇḍīkaraṇādūrdhvaṃ yat kiñcit śrāddhikaṃ bhavet . iṣṭaṃ vāpyatha vā pūrtaṃ tanna kuryānmalimluce śrā° ta° raghunandanaḥ .
     ekoddiṣṭañca madhyāhnakālavyāpitithau kartavyaṃ yathāha āmaśrāddhaṃ tu pūvāhṇe ekoddiṣṭantu madhyataḥ . pārvaṇaṃ cāparāhṇe tu prātarvṛddhinimittakam hārī° . pūrvāhṇe daivikaṃ śrāddhamaparāhṇaṃ tu pārvaṇam . ekoddiṣṭaṃ tu madhyāhne prātarvṛddhinimittakam manuḥ . yo yasya vihitaḥ kālastatkālavyāpinī tithiḥ . tayā karmāṇi kurvīta hrāsa vṛddhī na kāraṇam yājña° . madhyāhnakālaśca tridhā vibhaktadina tṛtīyabhāgarūpa eva . tatrāpi kutapaprathamabhāgasyaiva tadārambhakālaḥ kutape prathame bhāge ekoddiṣṭamupakramet . āvartanasamīpe vā tatraiva niyatātmavān kāla° vyāsokteḥ āvartanaṃ paścimadigavasthitacchāyāyāṃ pūrvadiggamanārambhakālaḥ tatsamope kutapaśeṣadaṇḍe . gautamo'pi ārabhya kutape śrāddhaṃ kuryādārohiṇaṃ budhaḥ . vidhijño vidhimāsthāya rohiṇantu na laṅghayet atra kutapasyārambhakālatayokteḥ parvedyuḥ rohiṇamātralāme paradine kutapamātralābhe'pi paredyureva śrāddhaṃ yoyasyaḥ vihitaḥkālaḥ karmaṇastadupakrame . tithiryābhimatā sā tu grāhyā nopakramojjhitā baudhāyanenopakramayogyatitherava grāhyatokteḥ . ubhayadine nutapālābhe rohiṇamātralābhe tu tatraiva śrāddham rohiṇantu ka laṅghayedityukteḥ . ubhayadine tayoralābhe saptamamuhūrte kārvyaṃ tasyālābhe tayorlābhe vā pakṣabhedena vyavasthā śuklapakṣetithirgrāhyā yasyāmabhyuditorabiḥ . tayā karmāṇi kurvīta hrāsavṛddhī na kāraṇam . kṛṣṇapakṣe tithirgrāhyā yasyāmastamitoraviḥ . tayā karmāṇītyādi skandapu° ukteḥ . dvitīyādikayugmānāṃ pūjyatā niyamādiṣu . ekoddiṣṭādivṛddhyādau hrāsavṛddhyādideśanā vyāsokteśca . tatra skāndavākye hrāsavṛddhiśabdaḥ tithiviṣayaḥ vyāsavākye candrahrāsavṛddhiparastena kṛṣṇaśuklapakṣabhedena vyavastheti sthitam . tadetat kālamā° nirṇītam yathā . nanvatra kṣayavṛddhyupajīvanena nirṇayaḥ kriyate . sacānupapannaḥ . vyāsavākye hrāsavṛddhinodanāyāḥ pitryāviṣayatvābhidhānāt . ekoddiṣṭādivṛddhyādau hrāsavṛddhyādinodaneti hi pūrvamudāhṛtam . dānavrate caitadeveti ca ataḥ kathamanayorvṛddhikṣayābhyāṃ nirṇayaḥ . kiṃcodāhṛtayājñavalkyaskandapurāṇagārgyavacaneṣu hrāsavṛddhī na kāraṇamityuktaṃ tatkathamatra hrāsavṛyornirṇayakāraṇatvam . atrocyate . santi hyanyāni hrāsavṛddhivākyāni . tatrośanāḥ, kharvodarpastathā hiṃsrastrividhaṃ tithilakṣaṇam . kharvadarpau parau kāryau hiṃsā syāt pūrvakālikī . pitāmaho'pi kharvodarpastathā hiṃsrastrividhaṃ tithilakṣaṇam . kharvadarpau parau pūjyau hiṃsraṃ pūrvatra pūjayediti bhaviṣyottare kharvodarpastathā hiṃsā trividhaṃ tithilakṣaṇam . kharvadarpau parau kāryau hiṃsā syāt pūrvakālikīti . kharvaḥ sāmyamalpakṣayo vā . darpo vṛddhiḥ . hiṃsādhikakṣayaḥ . etaiḥ kharvādivākyaiḥ saha yasminviṣaye yummādivākyasya virodhaḥ prāpnoti tatra daivapitryabhedena vyavasthāpakaṃ vyāsavākyam nanu prakṛtayoḥ kṣayavṛddhyoḥ pitryaviṣayatvapratipādakayājñavalkyādivacaneṣvapi karmakālavyāptiśāstrasya kharvadarpādi śāstrasya ca virodheprāpte sati karmakālavyāptiśāstrasya prābalyamucyate na tu prakṛtayoḥ kṣayavṛddhyoḥ nirṇayahetutvaṃ pratiṣidhyate . na tu vyāsaḥ kharvādivākyāni pitryaviṣayatvena saṃkocayāmāsa, yājñavalkyādayasta pitrye'pi karmakālavyāptyā kharvādivākyānyabādhanta, hantaivaṃ nirbiṣayatvameṣāṃ prasajyeteti cet maivaṃ yadā pūrbottaradinayopitryaviṣayakarmakālavyāptiḥ samānā yadā vā dinadvaye'pi karmakālavyāptyabhāvaḥ tatrobhayatra kharvādivākyairniṇe tumaśakyatvāt . tatraivāsya viṣayalābha iti bhāvaḥ .
     ekoddiṣṭe tu saṃprāpte yadi vighnaṃ prajāyate māse'nyasmin tithau tasmin tadā dadyāt vicakṣaṇaḥ devalaḥ . ekoddiṣṭavivikatvāt sāṃvatsarikaṃ śrāddhamapi ekoddiṣṭaśabdena śāstre vyavahriyate . ekediṣṭaṃ sutā daśa ekoddiṣṭaṃ na pārvaṇam iti ca smṛtyīḥ sāṃvatsarike'pi tathā prayogāt . ekoddiṣṭādhikāriṇastu nirṇa° si° darśitāḥ yathā candrikāyāṃ sumantuḥ mātuḥ pituḥ . prakurvīta saṃsthitasyaurasaḥ sutaḥ . paitṛmedhikasaṃskāraṃ mantrapūrvakamādṛtaḥ . tatraiva hemādrau śaṅkhaḥ pituḥ putreṇa kartavyā piṇḍadā nodakakriyā . putrābhāve tu patnī syāttadabhāve tu sodaraḥ . atra putrapadaṃ yadyapi kṣetrajādidvādaśavighaputraparam . te ca dvādaśaputrā yājñavalkyenoktāḥ auraso dharmapatnījastatsamaḥ putrikāsutaḥ . kṣetrajaḥ kṣetrajātastu sagotreṇetareṇavā . gṛhe pracchanna utpanno gūḍhajastu sutaḥ smṛtaḥ . kānīnaḥ kanyakājāto mātāmahasutaḥsmṛtaḥ . akṣatāyāṃ kṣatāyāṃ vā jātaḥ paunarbhavaḥ smṛtaḥ . dadyānmātā pitā vā yaṃ sa putrodattakobhavet . krītaśca tābhyāṃ vikrītaḥ kṛtrimaḥ syāt svayaṃkṛtaḥ . dattātmā tu svayaṃdatto garbhe vinnaḥ sahoḍhajaḥ . utsṛṣṭo gṛhyate yastu so'paviddhobhavetsutaḥ . piṇḍado'ṃśaharaścaiṣāṃ pūrbābhāve paraḥparaḥ . iti tathāpi dattaurasetareṣāṃ tu putratvena parigrahaḥ iti hemādrāvādityapurāṇe kalāvitareṣāṃ putratvaniṣedhādaurasadattaparameva . yadyapi piṇḍado'ṃśaharaścaiṣāṃ pūrbābhāve paraḥparaḥ iti yājñavalkyokteraurasābhāve dattakaprāptistathāpyaurasābhāve pautraḥ prapautrastadabhāve dattakādaśa iti jñeyam . putreṇa lokān jayati pautreṇānantyamaśnute iti atha putreṇa pautreṇa bradhnasyāpnoti viṣṭapamiti jīmūtavāhanadhṛtahārītavasiṣṭhaśaṅkhalikhitokteḥ lokānantyandivaḥprāptiḥ putrapautraprapautrakairiti yājñavalkyokteśca . putraḥ pautraśca tatputraḥ putrikāputra eva ca . patnī bhrātā ca taja jaśca pitā mātā sruṣā tathā . bhaginī bhāgineyaśca sapiṇḍaḥsodakastathā . asannidhāne pūrbeṣa muttare piṇḍadāḥ smṛtāḥ iti smṛtisaṃgrahe prabautrānantaraṃ putrikāputrīktestatsamatvācca dattakasya . yadyapi vṛhaspatinā pautraśca putrikāputraḥ svargaprāptikarāvubhau . rikthe ca piṇḍadāne ca samau tau parikīrtitāviti pautrasāmyamuktam . yājñavalkyena ca aurasodharmapatnījastatsamaḥ putrikāsutaḥ ityaurasasāmyamuktam tathāpi loke rājasamomantrītyādau kiñcinnyūne samaśabdaprayogādgauṇa mukhyayoḥ sāmyāyogācca stutyarthantat na tu samavikalpa iti bhramitavyam . putraḥ pautraḥ prapautro vā bhrātā vā bhrātṛsantatiḥ . sapiṇḍaḥ santatirvāpi kriyārhā nṛpa . jāyate . eṣāmabhāve sarveṣāṃ samānodakasantatiḥ . mātṛpakṣaḥ sapiṇḍena sambaddho yo jalena vā . kuladvaye'pi cocchinne strībhiḥ kāryā kriyā nṛpa! . tatsaṅghāntargatairvāpitadrikthātkārayennṛpaḥ iti viṣṇupurāṇācca prapautrānantarandattakādayaḥ iti pṛthvīcandramadanaratnakālādarśādayaḥ . madanapārijāte'pyevam . vopadevaruddhadharādayastu putreṣu vidyamāneṣu nānyovai kārayetsvadhām iti sumantūkteḥ pitāmahaḥ pituḥ paścātpañcatvaṃ yadi gacchati . pautreṇaikādaśāhādi kartavyaṃ śrāddhaṣoḍaśam . naitatpautreṇa kartavyaṃ putravāṃścetpitāmahaḥ iti chandogapariśiṣṭe ca putraśabdasya dvādaśavidhasutaparatvāt pūrbābhāve paraḥpara ityasyānanyaparatvācca dattakādyabhāve pautrādīnāmadhikāra ityāhuḥ . ataeva niṣedhādupanītapautrasattve'pyanupanītaputrasyaivādhikāraḥ . aurasaścāpyanupanīto'pi kuryādityāha pṛthvīca° sumantuḥ . śrāddhaṃ kuryādavaśya tu pramītapitṛkodvijaḥ . vratastho vā'vratastho vā ekaeva bhavedyadi vṛddhamanuḥ . kuryādanupanītopi śrāddhameko hi yaḥ sutaḥ . pitṛyajñāhutiṃ pāṇau juhubādbrāhmaṇasya saḥ manuḥ nahyasmin yujyate karmākañcidāmauñjibandhanāt . sumanturapi nābhivyāhārayedbrahma yāvanmauñjī nibadhyate . mantrānanupanīto'pi paṭhedevaika aurasaḥ . brahma vedam mantrapāṭhastrivarṣakṛtacūḍasyaiva . anupeto'pi kurvīta mantravatpaitṛmedhikam . yadyasau kṛtacūḍaḥsyādyadi syācca trivatsaraḥ iti sumantūkteḥ . yattuvyāghraḥ kṛtacūḍastu kurvīta udakaṃ piṇḍameva ca . svadhākāraṃ prayuñjīta vedoccāraṃ na kārayediti yacca smṛtisaṃgrahe kṛtacūḍo'nupetaśca pitroḥ śrāddhaṃ samācaret . udāharetsvadhākāraṃ na tu vedākṣarāṇyasāviti . tatprathamavarṣacūḍāviṣayamiti mādhavamadanaratnapṛthvīcandrāḥ . trivarṣordhvaṃ mantravattvasya vikalpa iti candrikā vopadevaśca . madanaratneskānde . yajñeṣu mantravatkarma patnī kuryādyathā nṛpa! . tathauddhvadaihikaṃ karma kuryāt sā dharmasaṃskṛtā . aśaktau tu kātyāyanaḥ . asaṃskṛtena patnyā ca agnidānaṃ samantrakam . kartavyamitaratsarbaṃ kārayedanyameva hi . putraśca na janmato'dhikārī kintu varṣottaramiti kālādarśaḥ caulādādyāvidakādarvāk na kuryātpaitṛmedhikam ityukteḥ . madanaratne sumanturapi putraścotpattimātreṇa saṃskuryādṛṇamocanāt . pitaraṃ nāvidakāccaulātpitṛmedhena karmaṇā . etaccaurasasyaiva dattakādīnāṃ tūpanītānāmevādhikāraḥ iti kālādarśaḥ . pṛthvīca° skānde pitroranupanīto'pi vidadhyā daurasaḥ sutaḥ . aurdhvadehikamanyenu saṃskṛtāḥ śrāddhakāriṇaḥ iti . anyatrāpi darśamahālayādāvanupanītasyādhikāro'smābhiḥ pūrbamuktaḥ . prapautrābhāve dattakādayo dvādaśa putrāḥ . tadabhāve bhartuḥ patnī tasyāśca saḥ aputrā śayanaṃ bhartuḥ pālayanto vrate svitā . patnyeva dadyāt tatpiṇḍaṃ kṛtsnamaṃśaṃ labheta ceti vṛddhamanūkteḥ . bhāryāpiṇḍaṃ patirdadyādbharturbhāryā tathaiva ca . śvaśrvādeśca snuvā caiva tadabhāve sapiṇḍakāḥ iti . putrābhāve tu patnī syātpatnyabhāve sahodaraḥ iti ca hemādrau śaṅkhokteḥ . devayājñikastu kānīnagūḍhasahajapunarbhūtanayāśca ye . patnyabhāve'pi kuryuste apraśastāḥ smṛtāḥ hi te iti smṛtisaṃgrahāt patnyabhāve kānīnādaya ityāha . patyurapi sapatnī putre sati nādhikāraḥ . pitṛpatnyaḥ sarvāmātaraḥ iti sumantūkteḥ . vidadhyādaurasaḥ putro jananyā aurdhvadehikam . tadabhāve sapatnījaḥ kṣetrajādyāstathā sutāḥ . teṣāmabhāve nṛpatistadabhāve sapiṇḍakāḥ iti madanaratne kātyāyanokteḥ bahvīnāmekapatnīnāmeṣa eva vidhiḥ smṛtaḥ . ekā cetputriṇī tāsāṃ sarvāsāṃ piṇḍadastu saḥ iti vṛhaspativacanācca . aparārko'pyevam . tena yacchrāddhaviveke uktam satyapi sapatnīputre patyurevādhikāra iti tannirastam . yacca tatraiva kātyāyanaḥ na bhāryāyāḥ patirdadyādaputrāyā api kvacit . yacca viṣṇupu° kuladvaye'pi cocchinne strībhiḥ kāryā kriyā nṛpeti . yacca mārka° pu° sarvābhāve striyaḥ kuryuḥ svabhartṛṇāmamantrakamiti . tadāsurādivivāhoḍhāviṣayam dharmyairvivāhairūḍhā yā mā patnī parikīrtitā . krayakrītā tuyā nārī na sā patnyabhidhīyate . na sā daive na sā pitrye dāsīṃ tāṃ munayo viduriti mādhavoye śātātapokteḥ . yattu śuddhiratnākaraḥ śūlapāṇiśca aputrasya ca yā putrī saiva piṇḍapradābhavet . tasya piṇḍān daśaikaṃ vā ekāhenaiva niḥkṣipet, iti jāvālokteḥ bharturdhanaharā patnī tāṃ vinā duhitā smṛtā . aṅādaṅgāt sambhavati putravadduhitā nṛṇāmiti vṛhaspatinā duhiturdhanahāritvokteśca putrābhāve kanyā tadabhāve patnī ityāhatuḥ . tat pūrbavirodhāt māturduhitaraḥ śeṣamṛṇāttābhyaṛte'nvayaḥ iti duhiturmātṛdhanahāritvena putrasya tacchāddhānadhikārāpatteścopekṣyam . vacanaṃ bhrātṛputrādyabhāvaviṣayam . patnyabhāve avibhaktasya sodaraḥ pūrboktaśaṅkhavacanāt . vibhaktasya tu duhitā dhanahāritvāt pūrboktajābāla vacanācca . tatrāpyuḍhānūḍhāsamavāye'pyūḍhaiva duhitā putravat kuryānmātāpitrostu saṃskṛtā . aśaucamudakaṃ piṇḍamekoddiṣṭaṃ sadā tayoriti bharadvājokteḥ . tadabhāve dauhitraḥ dhanahāritvāt . mātāpitrorupādhyāyācāryayoraurdhvadehikam . kurvanmātāmahasyāpi vratī na bhraśyate vratāditi candrikāyāṃ vṛddhamanūkteḥ yathā vratastho'pi sutaḥ pituḥ kuryātkriyāṃ nṛpa! . udakādyāṃ mahābāho! dauhitro duhitārhatīti aparārke bhaviṣyokteśca . etaddhanahāriṇa āvaśyakaṃ nānyasyetyāha tatraiva skandaḥ śrāddhaṃ mātāmahānāṃ tu avaśyaṃ dhanahāriṇā . dauhitreṇārthaniṣkṛtyai kartavyaṃ pūrvamuttaramiti . tena dauhitro'tra putrīkṛta iti devayājñikoktiḥ parāstā . atra patnīdauhitrasamavāye 'śaṃharatvātpatnyeva kuryāt . dauhitrabhrātṛputrasattve vibhaktasya dauhitraḥ . avibhāge bhrātṛputraḥ . bhrātṛtatputrasattve kaniṣṭhaścedbhrātaiva . jyeṣṭhaścettatputraḥ kuryāditi dākṣiṇātyagranthaḥ . hāralatādau tu bhrāturbhrātā svayaṃ cakre tadbhāryā cenna vidyate . tasya bhrātṛsutaścakre yasya nāsti sahodaraḥ iti brāhmokteḥ patnī kuryāt sutābhāve patnyabhāve sahodaraḥ iti kaurmācca . jyeṣṭhabhrātaiva kuryānna tatputraḥ . yattu nānujasya tathā grajaḥ iti, tatkaniṣṭhabhrātṛsattvaviṣayam . yacca manuḥ sa rveṣāmekajātānāmekaścetputravān bhavet . sarvāstāṃstena putreṇa putriṇo manurabravīt iti tat sodarābhāvavi ṣayamityuktam . etena putratvātide śo'yam atastasmina satyekādaśa putrāḥ pratinidhayo na kāryāḥ . sa eva piṇḍadoṃ'śaharaśca ityatrāpīti vācaspatimanuṭīkākṛtya ratnākarādayaḥ parāstāḥ . madanaratne smṛtisaṃgrahe putraḥ kuryātpituḥ śrāddhaṃ patnī ca tadasannidhau . dhanahāryapi dauhitrastatobhrātā ca tatsutaḥ . bhrātroḥ sahodarobhrātā . kuryāddāhādi tatsutaḥ . tatastvasodarabhrātā tadabhāve ca tatsutaḥ iti . bhrātṛputrābhāve krameṇa pitṛmātṛsnuṣāsvasṛtatputrādayaḥ dhanahāritvāt . bhaginītatsutayorviśeṣamāha madanaratne kātyāyanaḥ anujo hyagrajo vāpi bhrātuḥ kurvīta saṃskriyām . tatastvasodarastadvatkrameṇa tarpayettayoḥ aparārke kārṣṇājiniḥ . putraḥ śiṣyo'pi vā patnī pitā bhrātā snuṣā guruḥ . strīhārī dhanahārīyaḥ kuryātpiṇḍodakakriyām . mārkaṇḍeyapurāṇe putrobhrātā ca tatputraḥ patnī mātā tathā pitā . vittābhāve tu śiṣyaśca kurvīrannaurdhvadehikam . tena dhanahārī etadbhinna iti kālādarśaḥ . atra pāṭhakramo na vivakṣitaḥ pūrbavākyeṣu atha tataḥśabdādibhiḥ śrauta kramokteḥ atha jihvāyā atha vakṣasaḥ iti vat . kṛthvīyandrodaye vṛddhamanuḥ . snuṣāsvasrīyatatputrajñāti sambandhibāndhavāḥ . putrābhāve tu kurvīran sapiṇḍānta yarthā vidhi . mārkaṇḍeyapurāṇe putrādyucchinnabandhośca sakhāpi śvaśurasya ca . jāmātā snehavat kuryādakhilaṃ paitṛmedhikam . candrikāyāṃ vṛddhaśātātapaḥ mātulobhāgineyasya svasrīyo mātulasya ca . śvaśurasya guroścaiva sakhyurmātāmahasya ca . eteṣāñcaiva bhāryāṇāṃ śvaśurmātuḥ pitustathā . śrāddhameṣāṃ tu kartavyamiti vedavidobiduḥ . śuddhiviveke brāhme dattānāṃ vāpyadattānāṃ kanyānāṃ kurute pitā . caturthe'hani tāsteṣāṃ kurvīran susamāhitāḥ . dattā vāgdattāḥ . mātāmahānāṃ dauhitrāḥ kurvyantyahani cāpare . te'pi teṣāṃ prakurvanti dvitīye'hani sarvadā . jāmātuḥ śvaśurāścakrusteṣānte'pi ca saṃyatāḥ . mitrāṇāṃ tadapatyānāṃ śrotriyāṇāṃ gurostathā . bhāgineyasutānāṃ ca sarveṣāntvapare'hani . rājño'sati sapiṇḍe tu nirapatye purohitaḥ . mantrī vā tadaśaucānte purā cīrtvākaroti saḥ . atra dvitīyāhādau śrāddhavidhānamasthisañcayanaparam . kālādarśe dāhādi mantravatpitrorvidadhyādaurasaḥ sutaḥ . tadabhāve tu pautraśca prapautraḥ putrikāsutaḥ . dauhitrodhanahārī ca bhrātā tatputra eva ca . pitā mātā snuṣā caiva svasā tatputra eva ca . sapiṇḍaḥ sodakomātuḥ sapiṇḍaśca sahodakaḥ . strī ca śiṣyartvigācāryā jāmātā ca sakhā'pi ca . ucchinnabandhorikthena kārayedavanīpatiḥ . gautamaḥ putrābhāve sapiṇḍāḥ śiṣyāśca dadyustadabhāve ṛtvigācāryau . yattu candrikāyā vṛddhaśātātapaḥ prītyā śrāddhaṃ prakartavyaṃ sarveṣāṃ varṇiliṅgināmiti tatsavarṇaviṣayam . brāhmaṇastvanyavarṇānāṃ na kuryātkarma kiñcana . kāmāllobhādbhayānmohāt kṛtvā tajjātināṃ vrajet iti brāhmokteḥ na brāhmaṇena kartavyaṃ śūdrasyāpyaurdhvadehikam . śūdreṇa vā brāhmaṇasya vinā pārasavāt kvacit iti pāraskarokteśca . pārasavaḥ ūḍhaśūddhāputnaḥ . atredantattvaṃ sarvaputrādeḥ pūrbasyābhāve patnyāderadhikāra uktaḥ . tatrābhāvo'sannidhiḥ nāśaścocyate . ataeva pūrvatra asannidhāne pūrbeṣām ityuktam . tatrāsannidhau patnyādeḥ sarvatrādhikāre prāpte proṣitāvasite putraḥ kālādaticirādapi . ekādaśādyāḥ kramaśojyeṣṭhasyavidhivatkriyāḥ jyeṣṭha naiva ca yatkṛtam ityādyairdeśāntare'pavādātputranāśa eva patryādeḥ sapiṇḍanādāvadhikāraḥ . asannidhau tu pūrvameva nordhvam . ato'nadhikāriṇā bhrātrādinā kṛtamapyakṛtameveti punarāvartanīyam . māsikāpakarṣo'pyāvartanīyaḥ . ekādaśāhamāsikāni nāvartyante tajjyāyasāpi kartavyaṃ sapiṇḍīkaraṇaṃ punariti vadāvṛttividhānābhāvāditi kecit . tanna asya nirmūlatvāt . atastadapi kaniṣṭhakṛtamāvartyate vṛddhiśrautapiṇḍapitṛyajñārthaṃ tu kṛtaṃ nāvartyate . nāsapiṇḍe'gnimān putraḥ pitṛyajñaṃ samācaret . na pārvaṇaṃ nābhyudayikaṃ kurvanna labhate phalamiti vṛddhyuttaraniṣedhanāditi bhrātā vā bhrātṛputro vā ityādihārītādivacobhyaḥ kaniṣṭhāderapyadhikārāt tathā cātra jyeṣṭhakartṛkatvabādhaḥ . sapiṇḍane tu bahu vaktavyaṃ tannirṇaye vakṣyāmaḥ . adhikāriviśeṣeṇa kriyāvyavasthoktā viṣṇupurāṇe (pūrbādikriyāḥ śuddhitattve darśayiṣyamāṇāḥ) . prete pitṛtvamāpanne sapiṇḍīkaraṇādanu . kriyante yāḥ krayā putrai procyantetānṛpottarāḥ . pitṛmātṛsapiṇḍaiśca samānasalilaistathā . tatsaṅghāntargataiścaiva rājñā vā dhanahāriṇā . pūrvā madhyāśca kartavyāḥ putrādyairevacottarāḥ . dauhitrairvā naraśreṣṭha! kāryāstattanayaistathā . mṛtāhani tu kartavyā strīṇāmapyuttarāḥ kiyāḥ . dauhitratatputrayordhanahāriṇoridam . evamanyatva dhanahartuḥ . yaścārthaharaḥ sa piṇḍadāyī syāt śaṅkhokteḥ . pretasya pretakāryāṇi akṛtvā dhanahārakaḥ . varṇānāṃ yadbadhe proktaṃ tadvrataṃ prayataścarediti pṛthvīcandrodayevyāghapādokteḥ . madanaratne skānde'pi malametanmanuṣyāṇāṃ draviṇaṃ yatprakīrtita mityuktvā ṛṣibhistasya nirdiṣṭā niṣkṛtiḥ pāvanī parā . ādehapatanāttasya kuryātpiṇḍodakakriyām ityuktam . kriyānibandhe kātyāyanaḥ na ca mātā na ca pitā kuryātputrasya paitṛkam . nāgrajaśca tathā bhrātā bhrātṝṇāṃ tu kanīyasām . pṛthvīcandrodaye baudhāyanaḥ . pitrā śrāddhaṃ na kartavyaṃ putrāṇāṃ tu kathañcana . bhrātrā caiva na kartavyaṃ bhrātṝṇāñca kanīyasām . yadi snehena kurvīta sapiṇḍīkaraṇaṃ vinā . gayāyāṃ tu viśeṣeṇa jyāyānapi samācaret . anyābhāve pitrādirapi kuryāt . ucchinnabāndhataṃ pretaṃ pitā bhrātātha vā'grajaḥ . jananī vāpi saṃskuryānmahadeno'nyathā bhavediti sumantūkteḥ . brahmacāriṇāṃ tu śuddhiddhiviveke brāhme asamāptavratasyāpi kartavyaṃ brahmacāriṇaḥ . śrāddhaṃ tu mātāpitṛmirna tu teṣāṃ karoti saḥ . śrāddhaṃ māsikāvdikādi sarvaṃ kāryamityarthaḥ . natviti niṣedho'nyasattve . yattucchandogapariśiṣṭe na tyajetsūtake karma brahmacārī svayaṃ kvacit . na dīkṣaṇātparaṃ yajñe na kṛcchrāditapaścaran . pitaryapi mṛte naiṣāṃ doṣobhavati karhicit . aśauca karmaṇāṃ na syāt tryahaṃ vā brahmacāriṇām . yacca yājñavalkyaḥ na brahmacāriṇaḥ kuryurudakampatitāstatheti . tadapyanyasattve . anyāgāve tu brahmacāriṇāpi kāryam pūrvoktavṛddhamanu ghacanāt . ācāryapitrupādhyāyān nirhṛtyā'pi vratīvratī . sa tadannaṃ ca nāśnīyānnaca taiḥ saha saṃvasediti tenaibokteḥ . brahmacāriṇaḥ śavakarmiṇovratānnivṛttiḥ anyatra mātāpitroriti vasiṣṭhokteḥ . atrāśaucamekāhaṃ vakṣyāmaḥ . prāgupanayanāttu pañcavarṣottaraṃ sapiṇḍīkaraṇavarjaṃ ṣoḍaśaśrāddhādi sarvaṃ kāryamityuktaṃ devajānīye asaṃskṛtānāṃ bhūmau piṇḍaṃ dadyātsaṃskṛtānāṃ kuśeṣviti pracetovacanāt . etaccāgre vakṣyāmaḥ . avibhaktānāṃ viśeṣamāha pṛthvīcandrodaye marīciḥ . bahavaḥ syuryadā putrāḥ piturekatravāsinaḥ . sarveṣāṃ tu mataṅkṛtvā jyeṣṭhenaiva tu yatkṛtam . dravyeṇa cāvibhaktena sarvaireva kṛtambhavet . jyeṣṭhasya kartavye'pi sarve phalabhāgina ityarthaḥ . tena ye brahmacaryaparānnavarjanādayaḥ kathitāḥ saṃskārāste sarbeṣāṃ bhavantoti siddham saṃsṛṣṭināmapyevam tulyatvāt . vibhaktānāṃ viśeṣamāhośanāḥ . navaśrāddhaṃ sapiṇḍatvaṃ brāddhānyapi ca ṣoḍaśa . ekenaiva tu kāryāṇi saṃvibhakta dhaneṣvapi . laghuhārītaḥ sapiṇḍīkaraṇāntāni yāni śrāḍāni ṣoḍaśa . pṛthaṅnaiva sutāḥ kuryuḥ pṛthagdravyā api kvacit . ūrdhvaṃ sapiṇḍīkaraṇāt sarve kuryuḥ pṛthakpṛthak . madanaratne vibhaktāsta pṛthakkuryuḥ pratisaṃvatsarāvdikam . ekenaivāvibhakteṣu kṛte sarvaistu tatkṛtam etenābdikādiṣvavibhaktānāmaniyama iti vadan śūlapāṇiḥ parāstaḥ . ayamadhikārikramodākṣiṇātyapracalitaḥ .
     gauḍadeśavāsibhistu raghunandanamatānusāriṇī vyavasthādriyate sā ca vyavasthā śuddhitattve tena darśitā yathā vyāghraḥ kṛtacūḍastu kurvīta udakaṃ piṇḍameva ca . etacca putretaraparam asaṃskṛtaḥ sutaḥ śreṣṭhonāparovedapāragaḥ iti dāyabhāgadhṛtāt . anyathā sutatvena viśeṣopādānaṃ vyarthaṃ syāt . śrāddhe'nupanītasya mantrapāṭhādhikāramāha manuḥ . nābhivyāhārayedvrahma svadhāninayanādṛte . śūdreṇa hi samastāvadyāvadvede na jāyate . abhivyāhārayet vadediti yāvat svārtheṇic . tatra prathamatojyeṣṭhaputraḥ yathāha marīciḥ mṛte pitari putreṇa kriyā kāryā vidhānataḥ . bahavaḥ syuryadā putrāḥ piturekatra vāsinaḥ . sarveṣāstu mataṃ kṛtvā jyeṣṭhenaiva tu yat kṛtam . dravyeṇa cāvibhaktena sarvaireva kṛtaṃ bhavet . tadabhāve yathākramaṃ kaniṣṭhaputrapautraprapautrāḥ . tathāca viṣṇupurāṇam putraḥ pautraḥ prapautro vā tadvadvā bhrātṛsantatiḥ . sapiṇḍasantatirvāpi kriyārhā nṛpa! jāyate . etacca ṣoḍaśaśrāddhaparyantam tathāca chandogapariśiṣṭam pitāmahaḥ pituḥ paścāt pretatvaṃ yadi gacchati . pautreṇaikādaśāhādi kartavyaṃ śrāddhaṣoḍaśam . naitat pautreṇa kartavyaṃ putravāṃścet pitāmahaḥ . sapiṇḍīkaraṇaparyantamapṛthakkartavyamāha laghuhārītaḥ sapiṇḍīkaraṇāntāni yāni śrāddhāni ṣoḍaśa . pṛthaṅnaiva sutāḥ kuryuḥ pṛthagdravyā api kvacit . eṣāmabhāve patnī tathāca śaṅkhaḥ pituḥ putreṇa kartavyā piṇḍadānodakakriyā . tadabhāve tu patnī syāttadabhāve sahodaraḥ . bhāryāpiṇḍaṃ patirdadyāt bhartrebhāryā tathaiva ca . iti aputradhanaṃ patnyabhigāmi tadabhāve duhitṛgāmītyādi viṣṇvādivacanena dhanādhikāraśruteḥ . tadabhāve iti prapautraparyantābhāvaparaṃ pārvaṇapiṇḍadātṛtvena dhanādhikāritvena ca teṣāṃ balavattvāt . aputrā strī yathā putraḥ putravatyapi bhartari . piṇḍaṃ dadyāt jalañcaiva jalamātrantu putriṇī iti nirmūlaṃ samūlatve'pi bāladeśāntaritaputrasadbhāvaviṣayamiti śrāddhavivekaprabhṛtayaḥ . patnyabhāve kanyā . aputrasya tu yā putrī saiva piṇḍapradā bhavet . tasya piṇḍān daśaivaitānekāhenaiva nirvapet iti ṛṣyaśṛṅgavacanāt gotraṛkthānugaḥ piṇḍaḥ iti manuvacanena dattādyapekṣayā tasyābalavatvāt . kanyābhāve yathākramaṃ vāgdattādattādauhitrāḥ dattānāṃ cāpyadattānāṃ kanyānāṃ kurute pitā . caturthe'hani māsteṣāṃ kurvīran susamāhitāḥ iti brahmapurāṇavacanāt . nanu duhitā putravat kuryānmātāpitrośca saṃskṛtā . aśauvamudakaṃ piṇḍamekoddiṣṭaṃ sadā tayoḥ iti śaṅkhavacanāt putrānantarameva duhitradhikāraśruteḥ iti cenna patnyāḥ prathamaṃ dhanādhikāraśruteḥ yathā yājñavalkyaḥ . patnī duhitaraścaiva pitarau bhrātarastayā . tatsutogotrajobandhuḥ śiṣya subrahmacāriṇaḥ . eṣāmabhāve pūrveṣāṃ dhanabhāguttarottaraḥ iti . tathā mātāmahānāṃ dauhitrāḥ kurvantyahani cāpare . iti brahmapurāṇāt . pautradauhitrayorloke na viśeṣo'sti dhammataḥ . tayorhi mātā pitarau saṃbhūtau tasya dehataḥ . iti manucanena pautradauhitrasayuktā ye tathā cirajīvinaḥ . priyaṅkarāśca bālānāṃ te narāḥ svargagāminaḥ iti viṣṇudharmottareṇa pautratulyatābhidhānācca . tena yathā putrābhāve pautrastathāduhitrabhāve dauhitraḥ . na ca dattakanyādauhitrābhyāṃ prāksagotratvāt sodarādhikāra iti vācyam gotrabalāpekṣayā piṇḍadānāderdhanasādhyatvāt ṛkthagrāhiṇorduhitṛdauhitrayorbalavattvāt . ata eva duhitṛdhanādhikāre taddhanenaṃ mṛtopakārakaraṇaṃ heturityāhāpastambaḥ . antevāsyārthāṃstadartheṣu dharmakṛtyeṣu prayojayet duhitā veti tadartheṣu māsikādinā tadbhogārthaṃ dharmakṛtyeṣvadṛṣṭārthamiti . gotraṛkthānugaḥ piṇḍaḥ iti manūkteḥ . anaṃśau klīvapatitau jātyandhavadhirau tathā . unmattajaḍamūkāśca ye ca kecinnirindriyāḥ . iti manūktānāṃ pitṛdviṭpatitaḥ ṣaṇḍoyaśca syādaupapātikaḥ . aurasāapi naite'ṃśaṃ labheran kṣetnajāḥ kutaḥ iti nārodoktānāñca bhāgānadhikāriṇāṃ piṇḍadānānadhikāraḥ . jātyandhabadhirau janmaprabhṛtiandhabadhirau nirindriyāḥ paṅgvadayaḥ śrautasmārtakarmānadhikāriṇo'pi gṛhyante iti ratnākaraḥ . tathāca vṛddhaśātātapaḥ . cāṇḍālaṃ patitaṃ vyaṅgamunmattaṃ śavahārakam . sūtikāṃ sūyikāṃ nārīṃ rajasā ca pariplutām . śvakukvuṭavarāhāṃśca grāmyān saṃspṛśya mānavaḥ . sacelaṃ saśiraḥsnātvā tadānīmeva śudhyati . vyaṅgaḥ pāṇyādivikalaḥ . vyaṅgonmattayoḥ sadācārahīnatvāt aspṛśyateti prāyaścittavivekaḥ . śrautasmārtakriyānadhikāritvaṃ sadācārahonatvañca mūtrapurīṣādyaśaucāpanayanāsamarthatveneti bodhyam . sūyikāṃ prasavakārayitrīm . pitṛdviṭ poṣaṇaurdhvadehikavimukhaḥ . aupapātikaḥ upapātakaiḥ saṃspṛṣṭaḥ . upapātaketi prakāśakārapāṭhe'pi saevārthaḥ . apapātrita iti pāṭhe tu rājabadhādidoṣeṇa bāndhavairyasya ghaṭāpavarjanaṃ kṛtamiti kalpataruḥ . vyaktaṃ yājñabalkyenoktam na brahmacāriṇaḥ kuryurudakaṃ patitā na ca . pāṣāṇḍamāśritāstanāna vrātyā na vikarmaṇaḥ . garbhabhartṛdruhaścaiva surāpāścaiva yoṣitaḥ . pāṣaṇḍaṃ trayībāhyadharmam . stenāḥ satataṃ cauryavṛttayaḥ . vrātyāḥṣoḍaśavarṣaparyantamaprāptopanayanāḥ, vikarmaṇaḥ ālasyenāśraddadhānatayā svadharmānanuṣṭhāyinaḥ vyaṅgatvādinā svadharmānuṣṭhānāsamarthāśca bodhyā iti kaścit kṣipati satputrodauhitrovā sahodaraḥ . gṛhītvāsthīni tadbhasma nītvā toye viniḥkṣipet ityādipurāṇe kramadarśanādatrāpi dauhitrābhāve sodaraḥ pūrvyoktaśaṅkhavacane'pyevaṃ kramobodhyaḥ . atra jyeṣṭhaḥ kaniṣṭhaścāviśeṣāt . nānujasya tathāgraja iti chandogapariśiṣṭaṃ kaniṣṭhabhrātṛsadbhāvaviṣayaṃ tayorabhāvaṃ tathāvidhau vaimātreyau . bhrāturbhrātā svayaṃ cakre tadbhāryā cenna vidyate . tasya bhrātṛsutaścakre yasya nāsti sahodaraḥ iti brahmapurāṇādvaimātreyasyāpi ekajātatvena bhrātṛtvāt . deśāntarasthaklīvaikavṛṣaṇānasahodarān ityādichandogapariṣṭena parivedane vaimātreyasya bhrātṛtvaprasaktāvasahodarānityanena pratiprasavācca . pitṛvyaputrādau bhrātṛpadaprayogo gauṇaḥ . guṇaśca vījipuruṣāpekṣayā samānasaṃkhyajanakajamyatvamiti . dhanipitrādi piṇḍadvayada tuḥ sodaraputrād dhanipitrādipiṇḍatrayadā tṛtvādvaimātreyasya dhanādhikāritvena balavattvācca . tataśca sahodaraiti pūrvārdhvānurodhāt vaimātreyaparamapi anyathā sahodarābhāve vaimātreyasattve vaimātreyaputra ghikārāpatteḥ . tena vaimātreyābhāve sodaravaimātreyabhrātṛkramavat sodaraputrastadabhāve vaimātreyaputraḥ . tanmātṛbhomyapiṇḍadātṛtayā prathamādhikāritvena balavattvāt tasyātidiṣṭaputratvācca . tadabhāve pitā . putrobhrātā pitā vāpi mātulogururevaca . ete piṇḍapradājñeyāḥ sagotrāścaiva bāndhavāḥ iti pracetovacanāt . na putrasya pitā dadyāt iti chandogapariśiṣṭaṃ bhrātṛputraparyantasadbhāvaviṣayam . tadabhāve mātā . putrobhrātā pitā vāpi ityatrāpiśabdena mātuḥ samuccayāt . pitarau bhrātarastathetyādau dhanādhikāre tathā darśanācca . ataeva śrāddhaviveke piturabhāve tulyanyāyatayā mātāpītyuktamiti . tadabhāve putrabadhūḥ . tathāca śaṅkhaḥ bhāryāpiṇḍaṃ patirdadyāt bhartre bhāryā tathaiva ca . śvaśrvādeśca snuṣā caiva tadabhāve dvijottamaḥ . atrādipa dāt śvaśurāderapi parigrahaḥ itaratra snuṣātvābhāvāt . dvijottamaityatra sapiṇḍaka iti maithilānāṃ pāṭhaḥ . svasvapadopāttasapiṇḍaviśeṣābhāve anantaraḥ sapiṇḍādyastasya tasya dhanaṃ bhavet iti dhanādhikāre tathādarśanādatrāpi sannidhitāratamyena mātā putrabadhūḥ pautrī pautrabadhūḥ prapautrī prapautrabadhūḥ pitāmahaḥ pitāmahī pitṛvyādayaḥ sapiṇḍāścādhikāriṇaḥ putrāmāve sa piṇḍāḥ iti vakṣyamāṇavacanāt . śaṅkhavacanasthamaithilapāṭhācca . tadabhāve samānodakāḥ! sapiṇḍasantanitirvāpi iti vakṣyamāṇāt . sapiṇḍasantatiḥ samānodakāityarthaḥ . tadabhāve sagotrāḥ sagotrāścaiveti gotraṛkthānugaḥpiṇḍaḥ ityuktatvāt eṣāmabhāve sarveṣāṃ samānodakasantatiriti vakṣyamāṇācca . tadabhāve mātāmahaḥ dātāmahānā dauhitrāḥ kurvantyahani cāpare . te'pi teṣāṃ prakurvanti dvitīye'hani sarvadā iti brahmapurāṇāt . tadabhāve mātulaḥ tadabhāve bhāgineyaḥ mātu lobhāgineyasya svasrīyomātulasya ca iti śātātapīyapāṭhakramāt . tadabhāve sannidhikrameṇa mātāmahasapiṇḍāḥ . tadabhāve mātāmahasamānodakāḥ . sapiṇḍasantatirvāpi kriyāhānṛpa! jāyate . eṣāmabhāve sarveṣāṃ samānodakasantatiḥ . mātṛpakṣasya piṇḍena sambaddhā ye jalena vā viṣṇupurāṇāt . tadabhāve śvaśuraḥ tadabhāve jāmātā jāmātuḥ śvaśurāścakrusteṣāṃ te'pi ca saṃyatāḥ iti brahmapurāṇapāṭhakramāt . tadabhāve pitāmahībhrātā . bhāgineyasutānāñca sarveṣāntvapareha'ni . śrāddhaṃ kāryañca prathame snātvā kṛtvā jalakriyām iti brahmapurāṇāt . apare'hani ityatrāśaucāntadinasyeti śeṣaḥ . tadabhāve yathākramaṃ śiṣyartvigācāryāḥ gautamena puttrābhāve sapiṇḍāḥ mātṛsapiṇḍā vā śiṣyā vā dadyuḥ tadabhāve ṝtvigācāryau ityuktatvāt . tadabhāve suhṛtpitṛsuhṛdau mitrāṇāṃ tadapatyānāmiti vrahmapurāṇapāṭhakramāt . tadamāve ekagrāmavāsī . saṃghātāntargatairvāpi kāryā pretasyasatkriyā iti viṣṇupurāṇāt tadabhāve taddhanaṃ gṛhītvā yaḥ kaścit savarṇaḥ . ucchannabandhuścecchrāddhaṃ kārayedavanīpatiḥ iti viṣṇupurāṇāt . aurdhvadehikamadhikṛtya śiṣṇupurāṇaṃ vrāhmaṇastvanyavarṇānāṃ na karoti kadācana . kāmāllobhādbhayānmohāt kṛtvā tajjātitāmiyāt .
     striyāstu yathākramaṃ puttrapauttraprapautrāḥ viṣṇupurāṇe putraḥ pautraḥ prapautro vā ityaviśeṣaśruteḥ . tadabhāve kanyā . aputrasya ca yā pūtrī itasyoddeśyagataliṅgāvivakṣayā strī puṃsādhāraṇatvāt dhanādhikāritvācca . tadabhāve vāgdattā dattānāmapyadattānām ityatrāpi pitṛpadasya mātṛpadopalakṣakatvāt . tadabhāve dattā duhitā putravat kuryānmātāpitrośca saṃskṛtā iti manuvacanāt . tadabhāve dauhitraḥ prāguktabrahmapurāṇe tathā darśanāt . pautradauhitrayorloke na viśeṣo'sti dharmataḥ . tayorhi mātāpitarau sambhūtau tasya dehataḥ ityanena yathā putrābhāve pautraḥ tathā duhitrabhāve dauhitraḥ iti prāgeva uktatvāt . mātulobhāgineyasya svasrīyomātulasya ca . śvaśurasya guroścaiva sakhyurmātāmahasya ca . eteṣāṃ caiva bhāryābhyaḥ svamurmātuḥ pitustathā . piṇḍadānantu kartavyamiti vedavidāṃ sthitiḥ iti vṛddhaśātātapavacanena mātāmahyāśca sākṣāt dauhitreṇa piṇḍadānaśruteḥ dhanādhikāritvācca . dauhitrābhāve sapatnīputraḥ . tasya putra tvasmaraṇāt . yathāha manuḥ . sarvāsāmekapatnīnāmekā cet putriṇī bhavet . sarvāstāstena putreṇa prāha putravatīrmanuḥ . ekapatnīnāmiti ekvaḥ patiryāsāmiti atra sapatnīputrasya putratvātideśāt tatsattve'pi strīṇāṃ sapiṇḍanaṃ maithilairuktaṃ tanna putreṇaiva tu kartavyaṃ sapiṇḍīkaraṇaṃ striyāḥ . puruṣasya punastvanye bhrātṛputrādayopi ye iti laghuhārītavacane evakāreṇātidiṣṭaputraniṣedhāt . ataevottarārdhe mnātṛputropādānaṃ saṅgacchate . anyathā puṃsāṃ tatra putratvātideśāt putratvenaiva prāpteḥ bhrātṛputropādānaṃ vyarthaṃ syāt . tathāha manuḥ . bhrātṝṇāmekajātanāmekaścet putravān bhavet . sarve te tena putreṇa putriṇomanurabravīt ekajātānāmekapitāmātṛjātānāṃ tathāca vṛhaspatiḥ . yadyekajātāvahavobhrātaraḥ syuḥ sahodarāḥ . ekasyāpi sute jāte sarvete putriṇomatāḥ . etanyāyamūlaṃ taditi cenna ādipadagrāhyeṣu bhrātā vā bhrātṛputro vā sapiṇḍaḥ śiṣyaeva vā . sahapiṇḍakriyāṃ kṛtvā kuryādabhyudayantataḥ iti laghuhārītīkteṣu nyāyānupapatteḥ . bhrātā veti vāśabdāt pūrveṣāṃ dauhitrādīnāṃ tadapekṣayā pradhānādhikāriṇāṃ samuccayaḥ . ata eva sapiṇḍatvenaiva bhrātṛtatputrayoradhikārasiddhau pṛthagupādānaṃ prādhānyajñāpanārtham . putratvātideśaphalantu punnāmanarakanistāraḥ . atastatsattve kṣetrajādyakaraṇañca . tathāhi punnāmnonarakādyasmāttrāyate pitaraṃ sutaḥ . mukhasandarśanenāpi tadutpattau yateta saḥ iti manuvacane punnāmanarakatrāṇāya puttrotpādanaṃ vihitam . tacca phalaṃ yadyatidiṣṭaputrābhyāṃ bhrātṛsapatnījābhyāṃ niṣpannaṃ tadā siddhe icchāvirahāt tadupāyāntaraputrapratinidhībhūtakṣetrajādernopādānam . putrotpādanantu tathāpi kāryaṃ putrasattve'pi putrāntarecchāvidhānena tatkartavyatāpratīteḥ yathā matsya purāṇam . eṣṭavyābahavaḥ putrāyadyapyekīgayāṃ vrajet . yajeta vāśvamedhena nīlaṃ vā vṛṣamutsṛjet . evameva kalpatarupārijātaśūlapāṇimahāmahopādhyāyaratnākaravāca spatimiśrādayaḥ . strīṇāmapi puttrāt punnāmanaraka nistāraṇamāhatūratnākare śaṅkhalikhitau ātmā puttra iti proktaḥ piturmāturanugrahāt . punnāmnastrāyate puttrastenāpi puttrasaṃjñitaḥ . pūrvoktalaghuhārītavacane puttreṇeti tatsattvamātraṃ vivakṣitam . sapiṇḍīkaraṇantānām puttrābhāve na vidyate iti mārkaṇḍeyapurāṇaikavākyatvāt . yāni pañcadaśādyāni aputtrasyetarāṇi ca . ekasyaiva tu dātavyamaputtrāyāśca yoṣitaḥ iti chandogapariśiṣṭenāputtrāyā evādyapañcadaśaśrāddhaiḥ pretatvaparihāroktatvācca . etat patyurabhāve draṣṭavyam . aputtrāyāṃ mṛtāyāntu patiḥ kuryāt sapiṇḍanam . śvaśrvādibhiḥ sahaivāsyāḥ sapiṇḍīkaraṇaṃ bhavet iti paiṭhīnasivacanāt . tataśca yathā śiśau putre'nyenyāpi sapiṇḍyate . evaṃ patisattve'pi . ataeva maithilairavīvarāyāḥ sapiṇḍanaṃ nāstītyuktam tadamāve patiḥ . bhāryāpiṇḍaṃ patirdadyāt iti śaṅkhavacanāt . na jāyāyāḥ patiḥ kuryādaputrāyā api kvacit iti chandogapariśiṣṭavacanam mapatnīputraparyantasadbhāvaviṣayam . patyabhāve snuṣā śvaśrvādeśca snuṣā caiva iti yamavacanāt . tadabhāve sānnidhyakrameṇa sapiṇḍāḥ . śaṅkhavacane tadabhāve sapiṇḍakāḥ iti maithilapāṭhāt . tadabhāve sapiṇḍaḥ iti pūrvoktagotamavacane sāmānyataḥ śruteśca . tadabhāve sanānīdakāḥ . sapiṇḍasantatirvetyaviśeṣaśruteḥ . tadabhāve sagotrāḥ . samānodakasantatiriti vakṣyamāṇāt . śrāddhaviveke'pyevam . eṣāmabhāve pitā . dattānāñcāpyadattānāṃ kanyānāṃ kurute pitā ityuktatvāt . tadabhāve bhrātā . putrobhrātā pitā vāpi ityaviśeṣaśruteḥ . tadabhāve yathākramaṃ dāyabhāgoktopakāratāratamyena mātulobhāgineyastha svasrīyomātulasya ca . śvaśurasya guroścaiva sakhyurmātāmahasya ca . eteṣāñcaiva bhāryābhyaḥ svasurmātuḥ pitustathā . piṇḍadānantu kartavyamiti vedavidāṃ sthitiḥ iti śātāpabacanāt bhaginīputrabhartṛbhāgineyabhrātṛputrajāmātṛbhartṛmātulabhartṛśiṣyāḥ patyapekṣayā pautrādivat piṇḍadāmatāratamyena krameṇā dhikāriṇaḥ . tathāhi tatpiṇḍatatputradeyatatpitrādipiṇḍatrayadātṛtvāt bhaginīputraḥ . tadabhāve bhartṛbhāginethaḥ . putrādbharturdubalatvena tatsthānapātino'pi tathaivā . balābalasya nyāyyatvena tadbhartṛdeyapuruṣatrayapiṇḍatadbharta piṇḍadatvāt . tadabhāve bhrātṛputraḥ . tatpiṇḍatatputradeyatatpitrādipiṇḍadvayadatvāt . tadabhāve jāmātā . mātṛṣvasā mātulānī pitṛvyastrī pitṛṣvasā . śvaśrūḥ pūrvajapatnī ca mātṛtulyā prakīrtitā iti vṛhaspatibacanena mātṛṣvasrādīnāṃ mātṛtulyatvābhidhānāt . svasrīyādyaiḥ saha jāmātuḥ putratulyatvapratīteḥ . ataeva teṣāṃ dhanabhāgitvamāha vṛhaspatiḥ . yadāsāmaurasona syāt sutodauhitraeva vā . tatsutovā dhanaṃ tāsāṃ khasrīyādyāḥ samāpnuyuḥ . dhanagrāhitvenāpi piṇḍadātṛtvamāha manuḥ . gotraṛkthānugaḥpiṇḍaḥ iti . tadabhāve bhattṛmātulabhartṛśiṣyāḥ krameṇādhikāriṇaḥ śātātapīyapāṭhakramānurodhāt . prātisvikānāmabhāve pitṛvaṃśyamātṛvaṃśyau . pitṛmātṛsapiṇḍaiśca samānasalilernṛpa! iti brahmapurāṇe'viśeṣaśruteḥ . tayorabhāve'sambandhī dvijottamaḥ pūrvoktaśaṅkhavacane dvijottama iti gauḍīyapāṭhāt saṃghātāntargatairvāpīti aviśeṣaśruteḥ .
     tridhākriyākartṝnāha viṣṇupurāṇam putraḥ pautraḥ prapautrovā tadvadvā bhrātṛsantatiḥ . sapiṇḍasantatirvāpikriyārhā nṛpa! jāyate . eṣāmabhāvaṃ sarveṣāṃ samānodakasantatiḥ . mātṛpakṣasya piṇḍena sambaddhāṃye jalena vā . kuladvaye'pi votsanne strībhiḥ kāryā kriyā nṛpa . saṃghātāntargataivāpi kāryā pretasya satkriyā . utsannabandhorṛkthādvā kārayadevanīpatiḥ . pūrvāḥ kriyā madhyamāśca tathā caivottarāḥ kriyāḥ . triprakārāḥ kriyāhyetāstāsāṃ bhedān śṛṇuṣva me . ādāhavāyyāṃyudhādisparśādyantāśca yāḥ kriyāḥ . tāḥ pūrvāmadhyamāmāsimāsyekoddiṣṭasaṃjñitāḥ . prete pitṛtvamāpanne sapiṇḍīkaraṇādanu . kriyante yāḥ kriyāḥ pitryāḥ procyante tānṛpottarāḥ . pitṛmātṛsapiṇḍaiśca samānasalilairnṛpa! . saṃghātāntargatairvāpi rājñā vā dhanahāriṇā . pūrvakriyāstu kartavyāḥ putrādyaireva cottarāḥ . dauhitrairvā naraśreṣṭha! kāryāstattanayaistathā . mṛtāhani tu kartavyāḥ stroṇāmapyuttarāḥ kriyāḥ . pratisaṃvatsaraṃ rājan . ekoddiṣṭaṃ vidhānataḥ . ādāheti dāhāvadheraśaucāntavihitavāryāyudhādisparśādyantāstāḥ pūrvāḥ . māsimāsītyekādaśāhādisapiṇḍanāntapretakriyopalakṣaṇam . sapiṇḍanottarāḥ pārvaṇādikriyā uttarāḥ . atra putrādisapiṇḍādayaḥ pūrvāḥ kriyā avaśyaṃ kuryuḥ . madhyamakriyāyāmaniyamaḥ . uttarakriyāyāṃ putrādayo bhrātṛsantatiparyantāniyatāḥ . śrāddhaviveke'pyevam . dauhitrairveti vāśabdaḥ samuccayārthaḥ tena dauhitro'pyuttarakriyāyāṃ niyatādhikārī . dauhitratanayairiti putrikāputraviṣayamiti kalpataruḥ . kartṛprakaraṇāt strīṇāmiti vā kartari kṛtye iti kartari ṣaṣṭhī . uttarakriyāyāṃ pratisaṃvatsaramekoddiṣṭavidhānaniyamāt . na pārvaṇavṛddhiśrāddhādau strīṇāmadhikāraḥ . mārkaṇḍeyapurāṇam sarvābhāve striyaḥ kuryuḥ svabhartṝṇāmamantrakam . tadabhāve ca nṛpatiḥ kārayet svakuṭumbavat . strīṇāmapyevamamevaṃtadekoddiṣṭamudāhṛtam . mṛtāhani yathānyāyaṃ nṝṇāṃ yadvadihoditam . striyo'trāsavarṇoḍhā'pariṇītā veti śrāddhavivekaḥ . savarṇoḍhāyāḥputrapautraparyantābhāvaeva vidhānāt . strīṇāmiti tu saṃpradānaparam . evamevāmantrakamiti śrāddhavivekaḥ . atra striyaityasyāsavarṇoḍhā'pariṇītāparatvavyākhyānāt strīṇāṃ mantratiṣedho'pi tatsaṃpradānakaśrāddhaevāvagamyate . natu strīmātrasaṃpradānake . etacca vipretaraparaṃ tasya hīnavarṇaśrāddhaniṣedhāt . kalpatarau tu strīṇāmapyevamiti sambandhena strīṇāmetat kartavyamiti etadvyakhyane strīsampradānakaśrāddhe sutarāṃ mantrāḥ pāṭhyāḥ . yājñavalkyenāpi samantrakamekoddiṣṭaṃ sapiṇḍīnañcoktvā . etat sapiṇḍakaraṇamekoddiṣṭaṃ striyāapi ityanena striyāapi tathaivetyuktam . mātuḥ sapiṇḍīkaraṇaṃ pitāmahyā sahoditam . yathoktenaiva kalpena putrikāyā na cet sutaḥ iti chandogapariśiṣṭenāpi yathoktenaiva kalpenetyanena mantrādikamatidiṣṭam . vyavahāro'pi tatheti .
     tadayasaṃkṣepaḥ . jyeṣṭaputrakaniṣṭhaputrapautraprapautrāputrapatnīkammāsamarthaputrayuktapatnīkanyāvāgdattādattakanyādauhitrakaniṣṭhasahodarajyeṣṭhasahodarakaniṣṭhavaimātreyajyeṣṭhavaimātreyakaniṣṭhasa hodaraputrajyeṣṭhasodaraputrakaniṣṭhavaimātreyaputrajyeṣṭhavaimātreyaputtrapitṛmātṛputtrabadhūpautrīpautrabadhūprapautrīprapautrabadhūpitāmahapitāmahīpitṛvyādisapiṇḍasamānodakasagotramātāmahamātulabhāgineyamātṛpakṣasapiṇḍatatsamānodakāsavarṇabhāryā'pariṇītastrīśvaśurajāmātṛpitāmahībhrātṛśiṣyartvigācārya mitrapitṛmitraikagrāmavāsyagṛhītavetanasajātīyāḥ aṣṭacatvāriṃśatprakārāḥ krameṇādhikāriṇaḥ .
     striyāstu jyeṣṭhaputrakaniṣṭhaputrapautraprapautrakanyāvāgdattādattādauhitrasapatnīputrapatisnuṣāsapiṇḍasamānodakasagotrapitṛbhrātṛbhaginīputrabhartṛbhāgineyabhrātṛputrajāmātṛbhartṛmātulabhartṛśiṣyapitṛsamānodakapitṛvaṃśyamātṛsamānodakamā tṛvaṃśyadvijottamāścaturviṃśatipratikārāḥ iti
     athāvidakaśrāddharūpaikodiṣṭe viśeṣaḥ śrā° ta° nirṇītaḥ yathā gobhilaḥ . ataūrdhvaṃ saṃvatsare saṃvatsare pretāyānnaṃ dadyāt yasminnahani pretaḥ syāditi . ataūrdhvaṃ sapiṇḍīka raṇāntaśrāddhanimittādādyasaṃvatsarādūrdhvaṃ saṃvatsare saṃvatsare prativarṣaṃ yasminnahani mṛtastasminnahani mṛtāya dadyāt . vyāghraḥ . pratimaṃvatsarañcaivamekoddiṣṭaṃ mṛtāhani . etena sapiṇḍīkaraṇāpakarṣe ādyasaṃvatsare'pi mṛtāhe śrāddhāntaraṃ kartavyamiti maithiloktaṃ heyam . vyaktamāha hemādridhṛtavacanam . pūrṇe saṃvatsare śrāddhaṃ ṣoḍaśaṃ parikīrtitam . tenaiva ca sapiṇḍatvaṃ tenaivāvidakamiṣyate . atra pūṇasavatsarakriyamāṇaśrāddhādyathībhayanirvāhastathāpakṛṣṭasapiṇḍīkaraṇaśrāddhādapyubhayanirvāho na pūrṇasaṃvatsare āvdikāntaram evaṃ pañcadaśaśrāddhe'pyunneyam . matsyapurāṇam tataḥprabhṛti saṃkrāntāvuparāgādiparvasu . tripiṇḍamācaret śrāddhamekoddiṣṭaṃ mṛtāhani . tataḥ pretatvaparīhārāt tripiṇḍaṃ traipuruṣam . nirupapadamṛtāhaśabdaḥ mṛtasambandhimāsapakṣatithiviśeṣaparaḥ . upapadāttu kvacittithiviśeṣamātraparaḥ . yathā mṛtāhe pratimāsam kuryādityādau . śaṅkhaḥ sapiṇḍīkaraṇādūrdhvaṃ yatrayatra pradīyate . tatra tatra trayam kuryāt varjayitvā mṛtāhani . amāvasyām kṣayo yasya pretapakṣe'thavā punaḥ . sapiṇḍīkaraṇādūrdhvaṃ tasyoktaḥ pārvaṇo vidhiḥ . tnayaṃ sampradānānāṃ trayaṃ kuryāt tribhyo dadyādityarthaḥ . mṛtāhaparyudastatridevatatvasya pratiprasavamāha amāvasyāmiti pretapakṣo'tra pitṛpakṣaḥ aśvayukkṛṣṇapakṣa iti yāvat na tu kṛṣṇapakṣamātraṃ kṛṣṇapakṣasāmātyaparatve'māvāsyāpadavaiyarthyāpatteḥ . pitṛpakṣaṃ viśeṣayati hemādrimādhavācāryadhṛtaṃ nāgarakhaṇḍam nabhovātha nabhasyovā malamāso sadā bhavet . saptamaḥ pitṛpakṣaḥ syādanyatraiva tu pañcamaḥ . atra śrāvaṇabhādrayoranyatarasya malamāsatve āṣāḍhyapekṣayā saptamapakṣasya pitṛpakṣatvam . atramṛtasyaiva pretapakṣamṛtatvaṃ na tu malamāsabhādrakṛṣṇapakṣamṛtasya . tataśca tatra mṛtasya varṣāntare'śvayukkṛṣṇapakṣe'pi tacchrāddhakaraṇe na pārvaṇaṃ kintvekoddiṣṭamiti . atra pārvaṇovidhiḥ pārvaṇetikartavyatākaikoddiṣṭavidhiriti navyavardhamānaprabhṛtayaḥ . tanna pūrvavacanoktatraipuruṣikasya mṛtāhe paryudastasya pārvaṇo vidhirityanena pratiprasavāt tasmāt sadaivakaikoddiṣṭaṃ traipuruṣikaṃ natu ṣāṭpauruṣikaṃ karṣūsamanvitaṃ muktvā ta thādyaṃ śrāddhaṣoḍaśam . pratyābdikañca śeṣeṣu piṇḍāḥ syuḥṣaḍitisthitiḥ iti chandogapariśiṣṭavacanena pratyāvdikavyatirekeṇa ṣaṭsaṃkhyāniyamāt . evamamāvāsyādimaraṇanimittena māturapi pratyāvdikaṃ pārvaṇavidhinaiva aputrā ye mṛtāḥ kecit striyovā puruṣāśca ye . teṣāmapi ca deyaṃ syādekoddiṣṭaṃ na pārvaṇam iti āpastambavacane aputtrā iti viśeṣaṇīpādānāt saputrāṇāṃ pārvaṇābhyanujñānāt . etacca mātrāditritayadaivataṃ kāryam . mātrepitāmahyaiprapitāmahahyai ca pūrvavat vrāhmaṇān bhojayitvā ityanvaṣṭakāyāṃ tathādarśanāt avasānadinamimittatvena pārvaṇavidhinā chandogairapi mātrāditrikāṇāṃ śrāddhaṃ kartavyaṃ na yeṣidbhyaḥ pṛthagdadyādavasānadinādṛteṃ iti chandogapariśiṣṭavacane viśeṣataḥ pratiprasavāt . evaṃ sapiṇḍīkaraṇe'pi . etacca . mṛtāhapārvaṇaṃ mātāpitroreva . tathāca hemādrighṛtaṃ kātyāyanabacanam . sapiṇḍīkaraṇādūrdhvaṃ pitroreva hi pārvaṇam . pitṛvyabhrātṛmātṝṇāmekoddiṣṭaṃ sa daiva tu . mātṛpadaṃ sapatnīmātṛparam . sapatnīmātrityatra mātṛpadasya rājadantāditvāt paranipātaḥ . tataśca vākye mātṛsapatnīti na prayojyaṃ kintu sapatnīmātarityādikam . evaṃ sāgnikaurasakṣetrajābhyāṃ mṛtāhe pārvaṇaṃ kartavyam . aurasakṣetrajau putrau vidhipā pārvaṇena tu . pratyavadamitare kuryurekoddiṣṭa sutā daśa iti jāvalivacanasya yatra yatra pradātavyaṃ sapiṇḍīkaraṇāt param . pārvaṇena vidhānena deyamagnimatā sadā iti matsyapurāṇavacanasya caikavākyatvāt . uśanā ca pratyavdaṃ darśavacchāddhaṃ sāgniḥ kurvīta bai dvijaḥ . ekoddiṣṭaṃ sadā kuryānniragniḥ śrāddhadaḥ sutaḥ . atra prāguktayugtyā pretaśrāddhasya ekoddiṣṭatvābhighānāt sāṃvatsarikaśrāddhe tadekoddiṣṭapadamuktaṃ tat pretaśrāddhadharmagrāhitvārtham . tataṇa yogyatvādekārghyādilābhaḥ na ca yathā pretaśrāddhe pitṛśabdasthāne pretapadohaḥ tathātrāpīti vācyaṃ sāṃvatsarike pretatvābhāvāttathābidhānānupapatteḥ . evaṃ pratisāṃvatsarikaśrāddhe sambandhārthakapadaṃ āśīḥprārthanaṃ śeṣabhojanadya kartavyam .
     rajakhalāyāṃ viśeṣayati gotamaḥ aputrā tu yadā bhāryā sampāpte bharturāvdike . rajasvalā bhavet mā tu kuryāttatpañcame dineṃ . kuryācchrāddhamiti śeṣaḥ . yattu śrāddhacintāmaṇau ekoddiṣṭaṃ traivarṇikena siddhānnena jartavyam . ekoddiṣṭantu kartavyaṃ pākenaiva sadā svayam . abhāve pākapātrāṇāṃ tadahaḥ samupoṣaṇam iti kaghuhārītavacanāt pākapātrābhāvaḥ pākasāmagryabhābopalakṣaṇaṃ tadāpi nāmaśrāddhaṃ kintūpoṣaṇameva śrāddhasthānīyamityarthaḥ . svayamityabhidhānādapāṭavādināpi nānyadvārā kārayitavyam ataeva upavāsenaiba śrāddhasthānīyena tadakaraṇaprāyaścittena bā kṛtakṛtyatayā śrāddhavighnaityādivacanādapi naikādaśyāmanuṣṭhānamiti tanna pitṛtṛpterajātatvenaikādaśyāṃ tadanuṣṭhānasya yuktatvāt . anyathā ṣoḍaśaśrāddhādhikāriṇaḥ kadācittathātve yasyaitāni na dīyante pretaśrāddhāni ṣoḍaśa . piśācatvaṃ dhruvaṃ tasya dattaiḥ śrāddhaśatairapi iti yamacanena ṣoḍaśaśrāddhābhāve pretatvaparīhāro na syāt . tasmādupavāsona śrāddhārthaḥ kintu tadānīntanākaraṇaprāyaścittārthaḥ yathā svakālākṛtasaṃskāre prāyaścittaṃ kṛtvā kālāntare tat karaṇaṃ tathātrāpi taddine upavāsaṃ kṛtvā ekādaśyāṃ śrāddhaṃ kartavyamiti . ekoddiṣṭaṃ nānyadvārā kāryamityatrāpi gotrajetaratvena viśeṣaṇīyaṃ na kadācit sagotrāya śrāddhaṃ kāryamagotrajaiḥ iti pretaśrāddhe brahmapurāṇāt . atra hi nāgotrajasya sākṣāt kartṛtva niṣidhyate sagotrāyetyasambandhāpatteḥ tasmādagotrajairdvārabhūtaiḥ sagotrāya trātaṃ na kvāryamityarthaḥ . tathāca paryudāsapakṣe gotrajadvārā kārayi tavyamiti suvyaktameva prasajyapakṣe tu agotrajaviśeṣaṇasvarasāt gotrajalābhaḥ . pretaśrāddhadharmagrāhitvāt savitsarikamapi tatheti śrāddhavivekaḥ . kalpataruratnākarayostu svagotrāyeti paṭhitaṃ svamātmīyaṃ gotraṃ yasya sa svagotraḥ vidyamānagotraityarthaḥ . yasmai śrāddhaṃ kartavyaṃ tasya svagotraje vidyamāne'nyagotrajena saṃghātāntargatena rājñā śrāddhaṃ na kārayitavyamiti vyākhyātañca . etanmate'pyūḍhaduhitrādīnāmasagotratve'pi na niṣedhaḥ . vastutastu tatpāṭhe'pi kammai dhārayāpekṣayā bahuvrīherjaghanyatvāt svamātmīyañca tat gotrañcete tasmai anyagotrajadvārā śrāddhaṃna kāryamityarthaḥ . atolaghuhārītavacane svayaṃpadaṃ svagotra param . anyathā brahmapurāṇoktāgotrajapadavaiyarthyāpatteḥ . evañca bhaviṣyapurāṇaprabhāsakhaṇḍayoḥ mṛtāhani puturyastu na kuryāt śrāddhamādarāt . mātuścaiva varārohe! vatsarānte sṛtāhani . nāhantasya mahādevi! pūjāṃ gṛhṇābhi nohariḥ . marīciḥ . patitā'jñāninomūrkhāstriyo'tha brahmacāriṇaḥ . mṛtāhaṃ samatikramya cāṇḍāleṣvabhijāyate . ityābhyāṃ kālamādhavīyadhṛtābhyāṃ vacanābhyāṃ sāṃvatsarika śrāddhasya mṛtāhakartavyatvenāvaśyakatvāt bhaviṣyanmṛtāhe svayaṃ kartavyatvasambhāvanārahitena mṛtāhāt pūrvakāle'pi pratinidhāyate . prakṣipyāgni svadāreṣu parikalpyartvijaṃ tathā . pravaset kāryavān viprovṛthaiva na ciraṃ kvacita iti chandogaṣariśiṣṭoktasāya prātarhomapratinidhivat . evaṃ sati pratinidhyakaraṇaeva ekādaśyāṃ kriyate . naca pākasyāṅgatvena pradhānatithikartavyatāniyama iti vācyam . vratopavāsaniyame ghaṭikaikā yadā bhavet . sā tithiḥ sakalā jñeyā pitrarthe cāparāhṇikī iti vacanena muhūrta mātralābhe'pi kartavyatopadeśāt tadānīṃ pāke tadasambhavāt . evamudīcyāṅgaśeṣabhojane'pi na tanniyama iti . etacca putraduhitrornityaṃ prāguktavacanebhyaḥ . mṛtapitṛkapautrasyāpi tathā . sṛtamāsasya yaḥ pakṣastattithau prativatsaram . yāvatsmarati pautro'pi ekamuddiśya dāpayet pracetovākyāt
     laghuhārotavākyena dvijānāṃ siddhānnernavekoddiṣṭakaraṇavidhānāt tatpākedhikāriviśeṣonirūpyate . tatra śrā° ta° devalaḥ tathaivāmantritodātā prātaḥ snātaḥ sahāmbaraḥ . ārabheta navaiḥ pātrairannārambhaṃ sabāndhavaḥ . atra sabāndhava ityakteḥ sapiṇḍānāmapi pākādhikāraḥ iti goḍācāraḥ . ni° si° biśeṣa uktaḥ . hemā° āśvalā° samānapravarairmitraiḥ sapiṇḍaiśca guṇānvitaiḥ . kṛtopakāribhiścaiva pitṛkāryaṃ praśasyate . vyāsaḥ mahilā caiva susnātā pākaṃ kuryāt prayatnataḥ . niṣpanneṣu ca pākeṣu punaḥ snānaṃ samācaret pṛthvīcandrodaye brāhme . rajasvalāñca pāṣaṇḍāṃ puṃścalīṃ patitāṃ tathā . tyajecchūdāṃ tathā bandhyāṃ vidhavām cānyagotrajām . vyaṅgakarṇāṃ caturyāhasnātāmapi rajasvalām . varjayecchāddhapākārthamamātṛpitṛvaṃśajām smṛtisāre na pākaṃ kārayet putrīmanyāṃ vāpyasagotrajām! mṛtabandhyāṃ puṃścalīṃ ca garbhiṇīñcaiva durmukhām .

ekonacatvāriṃśat strī ekenonā catvāriṃśat . (ūnacalliśa) 1 saṃkhyāyāṃ 2 tatsaṃkhyānvite ca evam ekonaviṃśatyādayo'pi ekenonatatsaṃkhyāsaṃkhyeyayoḥ strī .

ekaugha pu° ekaḥ avicchinnaoghaḥ pravāhaḥ . avicchinnapravāhe ekaughena svarṇapuṅkhairdviṣantaḥ māghaḥ .

eja kampane bhvā° ātma° aka° seṭ . ejate aijiṣṭa ejāṃbamūva āsa cakre . ejakaḥ ejitavyaḥ ejitā . ejitaḥ ejamānaḥ ejanam ṇic . ejayati janamejayaḥ . kṣudramantramata ejayate'kṣiṇī me bhāga° 5, 2, 15 . vede gaṇavyatyāsaḥ . ejatu daśamāsyo garbhaḥ yaju0, 28 athāsya madhyamejatu 23, 27 muṣkā vidasyā ejato gośapha 23, 28 . udejati patati yasya tiṣṭhati atha° 208 11, 1 . sukhena vṛṣṇirejati ṛ° 1, 10, 2 udaṅṅe jatyantarā vā etadāhabanīyam śa° brā° 1, 5, 1, 25 kvacilloke tathā . śatānyaśītiraṣṭau ca sahasrāṇi ca viṃśatiḥ . sarpāṇāṃ pragrahā yānti dhṛtarāṣṭro'yamejati bhā° ā° 80 a° tvattaḥparaṃ nāparamapyanejadejacca kiñcid vyatiriktamasti bhāga° 7, 3, 30 . balīpalita ejatkaḥ bhāga° 6, 9, 42, ejatkaḥ kampamānaśīrṣaḥ
     apa + apagamane eṅi pararūpam apejate . kvacidantarbhūtaṇyarthe'pi . apejate śūro asteva śatrūn ṛ° 6, 64, 3 śatrūn apejate apagamayati bhā° . ud + ūrdhvagatau udejate . udejatu prajāpati rvṛṣā śuṣmeṇa vājinā atha° 4, 4, 2, udejayān bhūtagaṇānnyaṣedhīt bhaṭṭiḥ . pra + prakarṣacalane pararūpam prejate . sam + saṅgatau niyamena calane evedanu dyūn kiraṇa° samejāt ṛ° 10, 27, 5 . samejāt niyamena prayāti bhā° .

[Page 1535a]
eja dīptau bhvādi° para° aka° seṭ . ejati aijīt . ejāmbabhūva āsa cakāra . ejan .

ejathu pu° eja--bā° bhāve athu . kampe mahānavega ejathurvepathuṣṭe atha° 12, 1, 18 .

ejaya tri° eja--ṇic--khaś . kampake janamajayaḥ anaṅgamejayaḥ arimejayaḥ viśvamejayaḥ .

eji tri° eja--in . vātarogagraste tatī'patye kurvā° ṇya . aijya tadapatye puṃstrī .

ejya tri° ā + yaja--karmaṇi kyup . samyagyajanīye āyajatāmejyā iṣa iti prajāyā iṣastā evaitadyāyajūkāḥ śata° brā° 17, 3, 15 .

eṭha bādhane bhvādi° ātma° aka° seṭ . eṭhate aiṭhiṣṭa raṭhām babhūva āsa cakre . eṭhanam eṭhitaḥ . bādhanamatra śāṭhyam

eḍa puṃstrī ila--svapne ac ḍasya laḥ . 1 meṣe śvaiḍavarāheṣūda dhārā prācīdaṃ viṣṇuriti kātyā° 25, 4, 18 . striyāṃ jātitvāt ṅīṣ 2 badhire tri° . eḍamūkaḥ .

eḍaka puṃstrī° ila--ṇvul ḍaṃsya laḥ . 1 vanacchāge, 2 pṛthu śṛṅge meṣe 3 meṣamātre ca jātitvāt strītve ajādi tvāt ṭāpi kṣipakādi° nāta ittvam eḍakā . eḍa iva pratikṛtau kan . meṣasadṛśe dakṣiṇāpathaprasiddhe 4 paśubhede . vardhante pakṣisaṃghāśca tathā paśugaveḍakam bhā° va° 142 a° . tasyedam aṇ . aiḍaka tatsaṃbandhini tri° striyāṃ ṅīṣ . anaiḍakīrūrṇāḥ prakṣālya kātyā° 5, 3, 7 . eḍako nāma dakṣiṇāpathe meṣākṛtiḥ paśuḥ tasyemāḥ aiḍakyaḥ karka° tayormeṣe meṣyāṃ ca yadyanaiḍakīrūrṇā vindeta tāḥ praṇijya niśleṣayet śata° brā° 2, 5, 2, 15, eḍakaivācarapi kyac eḍakīyati upasargasthāvarṇāt parasya vā pararūpam upe(pai)ḍakīyati

eḍagaja pu° eḍomeṣa eva gaja iva bhakṣakatvādasya . (dādamardana) cakramarde dadrughne vṛkṣe amaraḥ .

eḍamūka śri° śrutirahitaeḍobadhiraścāsau mūkaḥ . vākśrutiśaktirahite .

eḍu(ḍū)ka na° īḍa--(ū)uka ulūkā° ni° guṇaḥ . 1 antarnyastāsthiyukte 2 antanyastakaṭhinadravyayukte ca kuḍyetabhittimātre ca . eḍūkacihnā pṛthivī na devagṛhabhūṣitāḥ bhā° va° 10 . tasya puṃstvamapi eḍūkān pūjayiṣyanti parjayiṣyanti devatāḥ bhā° va° 190 a° . svārthe'ṇa . aiḍūkamapi vā° okaḥ eḍokamapi tatraiva dvirūpakoṣaḥ .

eṇa puṃstrī i--ṇa tasya nattvam . kaṣṇavarṇe mṛge . striyām ṅīp yasya stanapraṇayibhirmuhureṇaśāvaiḥ raghuḥ . aṣṭāveṇasya māṃsena rauraveṇa navaiva tu manuḥ . tasya kṛṣṇatvamuktam chandoga° anṛcomāṇavojñeya eṇaḥ kṛṣṇamṛgaḥ smṛtaḥ . rururgauramukhaḥ proktaḥ śaṃvaraḥ śoṇa ucyate . taṃ tveṇakuṇakaṃ kṛpaṇaṃ srotasānuhyamānam bhāga° 5, 8, 8 eṇakuṇakaṃ mṛgaśāvakam śrīdharaḥ . egayā krītam eṇyā ḍhañ pā° ḍhañ . aiṇeya eṇīkrīte tri° . eṇena krītamityatrāṇeva . aiṇa tatkrīte tri° . svārthe kan . eṇaka tatraiva śabdaratnā° .

eṇatilaka pu° eṇastilakamiva cihnaṃ yasya . mṛgāṅke candre hārā° .

eṇabhṛt pu° eṇaṃ bibharti bhṛ--kvipa 6 ta° . candre tasyamṛgāṅgattvāt tathātvam .

eṇīpacana na° eṇī pacyate atra paca--ādhārelyuṭ eṇīpākādhāre deśabhede strīpaśīrabadhyatve'pi taddeśavāsibhirniṣedhamullaṅghyatatpacanāttathātvam . tatra bhavaḥ pakve cha . eṇīcanīya taddeśabhave tri0

eṇīpada tri° eṇyāḥpādāviva pādāvasya ac ni° padbhāvaḥ . eṇīpādākārapādayukte .

eta pu° iṇa--tan . 1 karvuravarṇe . 2 tadvati tri° . topadhavarṇavācitvāt striyāṃ ṅīp tasya naśca . tryenyāḥ śalalyāḥ śrutiḥ maitrovaruṇyo'nyata enyomaitryaḥ yaju° 24, 8 . varṇavācini ete pare varṇovarṇeṣvanete pā° etaśabdaparyudāsāt tatpuruṣe pūrbapadaṃ na prakṛtyā . kṛṣṇaitaḥ śuklaita ityādau na prakṛtisvaraḥ . ā + iṇakartari kta . 3 āgate tri° . kayā matī kuta etāsa ete'rcanti ṛ° 1, 65, 1 . etāsa āgatāḥ bhā° maho bhiretā upayujmahe ṛ° 1, 66, 5 . etānāgantūn bhā0

etagva pu° etavarṇo'śvaḥ pṛṣo° . 1 cittavarṇāśve . etagvā cidya etaśā yuyojate harī ṛ° 8, 70, 7 . etagvā etavarṇāvevāśvau bhā° . pipartyetagvā cinna suyujā yujānaḥ ṛ° 70, 7, 2 . 2 aśvamātre niru° .

etad tri° iṇ--adi tuk ca . buddhisthe samīpavartini idamastu sannikṛṣṭaṃ samīpavarti caitadorūpam . adasastu viprakṛṣṭaṃ taditi parokṣevijānīyāt ityukteḥ samīpavarti buddhisthopalakṣitadharmāvacchinne etado vṛttiḥ . kriyaviśeṣaṇatve'sya klīvatā na vā u etanmriyase ṛ° 1, 162, 21 . asya sarbanāmakāryam . ete etasmai etasmāt eteṣām etasmin etasyā etāsāmityādi . ete vayamamī dārāḥ kumā° . devā etasyāmavadanta pūrve 10, 100, 14 . eṣa vaiprathamaḥ kalpaḥ manuḥ . etaṇinnantare devī devīmā° etān mahārāja! viśeṣadharmān śu° ta° purā° . eṣā te'bhihitā sāṃkhye etatte sarvamākhyātam gītā . anūktau tu dvitīyāṭausmenaḥ pā° enam enau enān enena enayoḥ . enonivṛttendriyavṛttirenam raghuḥ . mahāśanomahāpāpmā viddhyenamiha vairiṇam gītā klīve'pi anūktau enādeśaḥ . idaṃ kulaṃ śobhate enatpaśya . parimāṇe vatu ādantādeśaśca . etāvat etatparimāṇe tri° etāvāneva puruṣoyajjāyātmā prajeti ha manuḥ kiṃvetāvanmātramupajānīna śata° brā° 1, 6, 1, 4 . etāvaduktvā virate mṛgendre raghuḥ etāvatā nanvanumeyaśobhi kumā° striyāṃ ṅīp . etāvatī mahinā saṃ babhūva ṛ° 10, 1258 . etadi dṛśa--kvin ksa ṭak . ādantādeśaḥ . etādṛś etādṛkṣa etādṛśa etattulyadarśane tri° tatra kvinantasya jhali padānte ca kuḥ etādṛkkṛśatā kutaḥ sā° da° . ṭagantasya striyāṃ ṅīp . asthāne patatāmatīva mahatāmetādṛśī syādgatiḥ udbhaṭaḥ . tasyedamityarthe cha . etadīya etatsambandhini tri° . etadātmakaḥ mayaṭ etanmaya etadātmake tri° . parimāṇe mātrac . etanmātra etatparimāṇe tri° striyāṃ ṅīp . digdedeśakālavṛttestasmāt prathamāpañcamīsaptamyarthe tral tasiśca . etatra etas prathamādyarthayuktaitacchabdārthadigādau avya° . anvādeśe etado'ś tratasostra tasau cānudāttau pā° ukteḥ aśādeśe atra ataḥ ityeveti bhedaḥ .

etana pu° ā + iṇ--tana . niśvāse hemaca° . niśvāsasya santatagatitvāttathā .

etarhi avya° idam + kāle rhil etaitau rathoḥ pā° etādeśaḥ . asmin kāle ityarthe atha yo'yametarhyagniḥ sa bhīṣā nililye śata° brā° 1, 2, 3, 1 . etarhi khalu vā etadyajñamukham taitti° .

etaśa pu° iṇ--taśan . 1 brāhmaṇe ujjva° 2 aśve niru° . yena vṛścādetaśo brahmaṇaspatiḥ ṛ° 10, 53, 9 . yatraitaśo'bhidhīyase yaju° 4, 32 . sajūḥ sūra etaśena 12, 74 . etaśenāśveneti vedadī° ubhe cakraṃ na vartyetaśas ṛ° 8, 6, 38 .

etaśas tri° iṇ--tasun . 1 brāhmaṇe 2 aśve ca .

edidhiṣuḥpati pu° iṇ--vic karma° pṛṣo° madhye suṭ . agredidhiṣuṃpatau . nirṛtyai, parivindānamāraddhyā adityai, edidhiṣuḥpatiṃ niṣkṛtyai yaju° 30, 9 . puruṣamedhīyapaśudevatābhedakīrtane

[Page 1536b]
edha vṛddhau bhyādi° ātma° aka° seṭ . edhate aidhiṣṭa . edhāmbabhūva--āsa--cakre . edhitavyaḥ edhanīyaḥ edhyaḥ edhitā edhitaḥ edhanam edhaḥ edhamānaḥ edhitvā samedhya edhāṃsi . hiraṇyabhūmisaṃprāptyā pārthivo na tathaidhate manuḥ . kvacidasya āmabhāvaḥ yatra maithunairedhire prajāḥ bhāga° 3, 21, 1 . ārṣatvāt samādheyaḥ tapasā mahataidhita bhā° ā° 883 . vivardha jvalanā ivaidhamānāḥ 71, 55 . lokayorubhayoḥ śakyaṃ nityadā sukhamedhitum rāmā° . kvacit para° . na hi sāhasakartāraḥ sukhamedhanti bhārata! bhā° va° 245 a° . ṇici edhayati te aididhat ta . kiṃ tvaṃ māmajugupsiṣṭhānaididhaḥ svaparākramam bhaṭṭiḥ . upasargasthāvarṇāt vṛddhireva na pararūpaṃ praidhate eṅāditve eva tathā tena mā predidhat ityādau na vṛddhiḥ .

edha pu° idhyate'gniranena indha--karaṇe ghañ ni° nalopaguṇau . kāṣṭhe edhān hutāśanavataḥ sa muniryayāce raghuḥ edhodakvaṃ mūlaphalamannamabhyuditaṃ ca yat manuḥ . yathaidhaḥ svasamutthena vahninā nāśamṛcchati bhā° va° 84 a° .

edhatu pu° edha--kartari catu . 1 puruṣe ujva° . 2 agnau me° 3 vṛddhiyukte tri° śabdara° bhāve catu . 4 vṛddhau strī . yuvaṃ hiṣmā purubhujemamedhatum ṛ° 8, 86, 3, edhatuṃ dhanādivṛddhim bhā° te haitāmedhatumedhāñcakrire śata° brā° 6, 2, 3, etāmedhatumṛddhim bhā0

edhas na° idhyate'gniranena indha--asi ni° nalopaguṇau . kāṣṭhe yathaidhāṃsi samiddho'gnirbhasmasāt kurute'rjuna . gītā . analāyāgurucandanaidhase raghuḥ . phalaidhaḥ kusubhasteyamadhairyañca malāvaham yathaidhastejasā vahniḥ manuḥ .

edhā strī edha--bhāve a . samṛddhau amaraḥ

edhita tri° edha--kartari kta . 1 vṛddhe ṇic--karmaṇi kta . 2 vardhite tri° . madhusamṛddhisamedhitamedhayā māghaḥ .

enas ba° eti gacchati prāyaścittena kṣamāpaṇena vā āgasi arthe iṇa--asun nuṭ ca . 1 aparādhe . īśvarājñā laṅghanarūpaniṣiddhācaraṇāparādhajanyatvāt 2 pāpe ca . enonivṛttendriyavṛttirenam . akāmopanateneva sādhorhṛdayamenasā . enasāṃ sthūlasūkṣmāṇāṃ cikīrṣannapanodanam manuḥ . pāpabhedāśca prā° vi° darśitāḥ yathā atha pāpoddeśaḥ . tatra viṣṇuḥ atha puruṣasya kāma krodhalobhākhyaṃ riputrayaṃ sughoraṃ bhavati parigrahaprasaṅgādviśeṣeṇa gṛhāśramiṇastenāyamākrānto'tipātaka mahāpātakānupātakopapātakeṣu pravartate . jātibhraṃśa kareṣu saṅkarīkaraṇeṣu apātrīkaraṇeṣu malāvaheṣu prakīrṇeṣu ca . anena navavidhatvaṃ pāpasyoktam . hārītastu pañcavidhatvamāha pañcavidhamaśuddhaṃ bhavati prāsaṅgikopapātakapātakamahāpātakātyantapātakāni pūrbavacane pūrvaṃ pūrbaṃ garīyaḥ atra tūttarottaram . prāsaṅgikaṃ jāti bhraṃśakarādipañcakam . pātakapadamanupātakaparyāyaḥ . nanu navasveva pāpeṣu pātakaśabdo dṛśyate yathā paiṭhīnasiḥ strīgovṛṣalavaiśyakṣatriyaghātī śūdrasahabhojī kanyādūṣyagāradāhī vṛṣalīpatiḥ agnyucchedī ceti pātakāni navavidhaṃ pāpamabhidhāyāha viṣṇuḥ . evaṃ pātakinaḥ pāpamanubhūya sudukhitāḥ . tiryagyonau prapadyante duḥkhāni vividhāni ca . yājñavalkyaḥ nīcābhigamanaṃ garbhapātanaṃ bhartṛhiṃsanam . viśeṣapatanīyāni nṛṇāmetānyapi dhruvam . patanīyāni pātakānītyarthaḥ . kṛtyalyuṭobahulamiti karaṇe'nīyar . tathā gautamaḥ brahmahāsurāpagurutalpagamātṛpitṛyonisambandhāgastena nāstikaninditakarmābhyāsipatitātyāgyapatitatyāginaḥ patitāśca pātakasaṃyojakāśca taiścāvdaṃ samācaran . pātaka saṃyojakāḥ surāpāṇādau yaḥ parān prayojayati saḥ . bāḍham . sāmānyaśaktasyāpi viśeṣaśaktirbhaviṣyati mṛgādipadasyeva, hārītena viśeṣagaṇane pāṭhāt . tathā cyavanaḥ atha pātakopapātakamahāpātakāni vyākhyāsyāmaḥ iti . tathā ca paṭhanti . mahāpātakatulyāni pāpānyuktāni yāni tu . tāni pātakasaṃjñāni tadūnamupapātakamiti . tato mahāpātakatulyapāpaviśeṣeṣvapyasya śaktiḥ . patanaśabdārthamāha gautamaḥ dvijātikarmabhyohāniḥ patanam paratra cāsiddhistameke narakam . dvijātikarma śrautamagnihotrādi smārtamaṣṭakādi prāyaścittatadaṅgajapādivyatiriktam tebhyohāniranadhikāraḥ iti . dvijāti grahaṇaṃ prāghānyārtham śūdrasyāpi vākyāntareṇa pātityābhidhānāt . ihaloke tāvat pātityalakṣaṇamaniṣṭaṃ paraloke cāsiddhiḥ pāpakarmapratibandhādupāttasukṛtaphalāniṣpattiḥ narakaṃ vā . sūtakādivyāvṛtyarthamidam .
     pāpalakṣaṇaṃ pāpasattāyāṃ pramāṇañca prā° vi° darśitaṃ yathā nanu kiṃ pāpalakṣaṇam ucyate nodanālakṣaṇārthodharmaḥ! ityasmin sūtre vedaiḥ pratipādyo'rthodharma iti dharmalakṣaṇaṃ kuryatā sūtakāreṇa jaimininā vedaikapratipādyo'nartho'dharma ityadharmalakṣaṇaṃ sūcitam . anarthaścāniṣṭasādhanaṃ tathācoktaṃ bhāṣyakṛtā ko'rthoyo'bhyudayāya ko'narthoyo'nabhyudayāyeti . nanu pāpasattāyāṃ kiṃ pramāṇaṃ na tāvadvedaḥ tasya kārye kāryānvite vā prāmāṇyāt na ca duritāpūrvaṃ kāryaṃ kāryānvitaṃ vā . na ca nityakarmānācaraṇasya niṣiddhācaraṇasya ca vedoktapratyavāyasādhanatvānupapattyākampyam tasya tayāvidhaśabdābhāvena siddhatvena cāvagantumaśakyatvāt ucyate yo brāhmaṇāyāvagurettaṃ śatena yātayediti śrutau liṅdvayaśruteravagoraṇaśatayātanayoḥ sādhyasādhanaphalabhāvo'vagamyate hetuhetumatorliṅiti pā° liṅaḥ smaraṇāditi yathoktaṃ śaṃyvadhikaraṇe, tathā''trāpi kvacit pañcamyā kvacit tṛtīyayā kvacicca viśeṣaṇapadādavagamyate . yathā yājñavalkyaḥ vahitasyānanuṣṭhānānninditasya ca sevanāt . anigrahāccendriyāṇāṃ naraḥ patanamṛcchati . manuḥ śarīrajaiḥ karmadoṣairyāti sthāvaratāṃ naraḥ . vācikaiḥ pakṣimṛgatāṃ mānasairantyajātitām . iha duścaritaiḥ kecit kecit pūrvakṛtaistathā . prāpnuvanti durātmānonarārūpaviparyayam . tathā viṣṇu purāṇam narakaṃ karmaṇaḥpāpādevamāhurmaharṣayaḥ . tathāyamaḥ surāpo brahmahā goghnaḥ suvarṇasteyakṛnnaraḥ . patitaiḥ saṃprayuktaśca kṛtaghnogurutalpagaḥ . ete patanti sarbeṣu narakeṣvanupūrbaśaḥ . atraite surāpādayaḥ patantīti surāpādīnāṃ patanakartṛtvāvagateḥ kartṛtvañca sādhanatvaviśeṣaḥ ataḥ surāpāṇādiviśiṣṭasya puruṣasya patanasambandhe viśeṣaṇasya surāpāṇādeḥ sati sambhave patanasādhanatvamavagamyate maptadaśa prājāpatyāna paśūnālabheteti vat . evaṃ vārida stṛptimāpnoti ityādāvapi . narakasādhanatvasya kāryānvayā bhāvāta kathaṃ śabdādavagatiriti cet śaṃyuvadviṣayaviśeṣaṇa tayā iti vrūmaḥ yathā śatayātanāsādhanādavagoraṇānnivartitavyamiti vidhiḥ, tathā narakasādhanāt surāpāṇādernivarteteti, nitye'pi yasyākaraṇe pratyavāyastasmin karmaṇi pravarteteti vidhyaṅgīkārāt . athavā yad yatsādhana tadabhāvastataparīhārasādhanamiti lokādavagatatvāt arthāt pratyavāyaparihārasyopasthitatvāt tadarthino'dhikāronityaniṣedheṣvapi . nanu aharahaḥ sandhyānupāsīta ityādau jīvanasyasandhyopāsanavyāptyavagamāt jīvanavato'dhikāraḥ . na kalañjambhakṣayet ityādau nivṛttisvabhāvaniruddhā pravṛtti radhikāriviśeṣaṇa tathācovokta manasā tu pravṛttasya bhūtaceṣṭāvato'pi vā . yadanāgatabhāvasya varjanaṃ tannivartanamiti ataḥ kathaṃ pratyavāyaparīhārārthino'dhikāraḥ ucyate pratyavāyaparīhārasyāpyupasthitatvāt jāteṣṭivat saṃvalitādhikāra eva bhaviṣyati tathā ca jāvālaḥ kṣayaṃ kecidupāttasya duritasya pracakṣate . anutpattiṃ tathā cānye pratyavāyasya manvate . nityakriyāntathaivānye hyanuṣaṅgaphalāṃ śrutim . anutpattimityanena pravavāyaparīhāraḥ phalamityuktam . athavā prāyaścittavidhiṣu rātrisatranyāyenārtha vādikapāpakṣayārthino'dhikārāt . evaṃ ca vidhayaḥ pāprasattāṃ bodhayanti tathācāṅgirāḥ udgacchan yadvadādityastamaḥ sarvaṃ vyapohati . tadvatkalyāṇamātiṣṭhan naraṃ pāpaṃ vyapohati . pāpañced puruṣaṃ kṛtvā kalyāṇamabhipadyate . muṣyate pātakaiḥ sarvermahābhrairiva candramāḥ . kālyāṇaṃ prāyaścittam . yamaḥ tapaso'nte viśuddhyanti karmaṇāṃ vāparikṣayāt . tasmāt kartavyametattu prāyaścittaṃ viśuddhaye . karmaṇāṃ bhogena parikṣayādityarthaḥ . aparaṃ smṛtyantare jñeyamiti . nanu kiṃ pāpotpattikāraṇam? ucyatevihitākaraṇaṃ niṣiddhācaraṇañca pāpakāraṇaṃ tadāha manuḥ . akurvan vihitaṃ karmaninditañca samācaran . prasajaṃścendriyārtheṣu prāyaścittīyate naraḥ . prāyaścittārhatājñāpanena pāpasattāṃ pratipādayati . tathamayājñavalkyaḥ . vihitasyānanuṣṭhānānninditasya ca sevanāt . anigrahāccendriyāṇāṃ naraḥ patanamṛcchati .
     pāpasya yathā vedabodhyatvaṃ tathā mīmāṃ° bhā° darśitam yathā ubhayamiha codanayā lakṣyate artho'narthaśca iti ko'rtha? yo niśreyasāya jyotiṣṭomādiḥ . ko'narthaḥ? yaḥ pratyavāyāya śyenovajraḥ iṣurityevamādiḥ tatra anartho dharma uktomā bhūt iti arthagrahaṇam . kathaṃpunaranartha? hiṃsā hi sā sāca pratiṣiddheti . kathaṃpunaranarthaḥ kartavya tayopadiśyate? . ucyate naiva śyenādaraḥ kartavyaḥ vijñā yate yohi hiṃsitumicchet tasyāyamabhyupāyaḥ iti hi teṣa mupadeśaḥ śyenenābhicaran yajeta iti samāmananti hi nābhicaritavyam . ataeva mūlakarmarūpābhicārasyopapātakasaṃjñā kṛtā manunā tena tasyānarthahetutvaṃ tavyaktameva . yathā ca kalañjabhakṣaṇaśyenāderaniṣṭasādhanatve'pi vedabodhyatvaṃ tathā śabda° ci° samarthitaṃ yathā manu va kalañjaṃ nakṣayet ityatra vidhyarthaniṣedhānupapattiḥ tadbhakṣaṇasya dṛṣṭeṣṭasādhanatvāt . na cāsurāvidyāvat paryudāsalakṣaṇayā vibodhyaniṣṭasādhanatābodhana, naño'samastatvāt kriyāsaṅgatatvena pratiṣedhavācakatvavya tapatteśceti cet na viśeṣyavati viśiṣṭaniṣedhasya saviśeṣaṇe hīti nyāyena viśeṣaṇabhiṣedhaparyavasāyitayā kalañjabhakṣaṇamiṣṭotpattināntarīyakaduḥkhādhikaduḥkhasādhanamiti na kalañja bhakṣayet ityanena bodhanāt . iṣṭasādhanatāvācakasya vidheḥ sāmānye niṣedhānupapatterbalavadaniṣṭānanubandhīṣṭasādhanaviśeṣe tātparyam tathā cāśakyaviśeṣaṇaniṣedhaparatvaṃ naja iti kaścit tanna yathāhyayogyatayā chidraṃ vihāya ghaṭatvena taditarānvayo na tu chidretaratvena, yugapadvṛtidvayavirodhāt tathehāpi balavadaniṣṭānanubandhitvena nopasthitiriti kathaṃ niṣedhaḥ? . śyenenābhicaran yajeta ityatra kayaṃ vidhipravṛttiḥ hiṃsāyā balavadaniṣṭasādhanatvāditi cet tatra kṛtisādhyatve sati iṣṭasādhanatā yogyatayā nyeti na tu balavadaniṣṭānanubandhitvamapi ayogyatvāt nindārthavādena prāyaścittopadeśena vā hiṃsāyā balavadaniṣṭasādhanatvopagamāt . ata eva vihite'pi śyene viṇanānnatāttvikapravṛttiḥ . rāgadveṣayorutkaṭatvenāniṣṭānanubandhyaṃ śamya tirodhānāttu kasyacit pravṛttirityeke . anyetvabhicārasya vairibadhaphalatvena śrutatvāt tatsādhanatvena śyenovidhīyate natu badhasādhyanarakasādhanatvenāśrutatvāt . na ca janakajanakasya janakatvaniyamaḥ kumbhakāraparamparāyāḥ kumbha kāraṇatvāpatteḥ vidhinaiva śyenasya balavadaniṣṭānanubandhitvasya bodhanācca . na ca śyenasya narakāhetutvenāpekṣitaveriṣadhahetutve satyavigītatvena pravṛttiḥ syāditi vācyam . śyenādveribadhobadhāccāvaśyaṃ narakamiti pratisandhānena vigānāt . nanu śyenomaraṇaphalakavyāpāratvena hiṃsā hiṃsā ca narakajaniketi cenna . nahi sākṣāt paramparāsādhāraṇamaraṇaphalakavyāpāro hiṃsā kūpādau naṣṭe gavi tatkarturhantṛtvaprasaṅgāt badhyasyāpi hantṛmanyūtpādanadvārātmahantṛtvaprasaṅgācca . na hyanutpāditamanyuḥ kaścit kañcit vyāpadayati . nanvanuniṣpāditamaraṇaphalakavyāpāro hiṃsā yadanantaḥ maraṇaṃ bhavatyeva na ca śyenastathā kintu khaḍgahananā dikameva . atha maraṇānukūlovyāpāro maraṇeddeśenānuṣṭhīyamāno hiṃsā śyenaśca tathā, kūpādau ca na maraṇoddeśenānuṣṭhoyamānatvamiti cet eva sati gauravāt maraṇānuddeśena kṣiptanārāsāddhate brāhmaṇe hiṃsā na syāt . hinastidhātvarthatāvacchedakaṃ phalamavyaṣahitameva maraṇam avyavahitaphalakavyāpārasyaiva dhātuvācyatvāt anyathā parampa rayā vikḷttiphalakānnakāme taṇḍulaṃ kurvatyapi pacatīti prasaṅgāt atha khaḍgaghātānantaraṃ yatra vilambena maraṇaṃ vraṇapākaparamparayā vā, anne viṣaprayogeṇa vā tatra hantṛtvaṃ prāyaścittādi ca na syādini cet na prāyaścittatulyatvārthaṃ hi tatra hantṛtvavyapadeśo gauṇaḥ vinigamanantu lāghavameva
     vastutastu maraṇoddeśena kṛto'dṛṣṭādvārakastadanukūlovyāpāraḥ hiṃsā śyenaścādṛṣṭadvārāmaraṇasādhanamato na hiṃsā . yadyadṛṣṭadvārā maraṇasādhanaṃ hiṃsā syāttadā saptamītailābhyaṅgasyādṛṣṭadvāreṇa vināśasādhanatvāt tatkartuḥ hiṃsakatvāpattiḥ . ata eva kūpādau gomaraṇe'pi na gobadhakartṛtā tatkartuḥ, galalagnānnamaraṇena bhakturātmahantṛtvaṃ, pariveṣayiturvā brāhmaṇahantṛtvam . vraṇapākaparamparayā vilambena viṣaprayogeṇa ca hantṛtvaṃ mukhyameva . nāpyanuniṣpāditamaraṇaphalakatvaṃ, galalagnānnamaraṇesvahantṛtvāpatteḥ . anyoddeśena kṣiptanā rācahate brāhmaṇe brāhmaṇahantṛtvaṃ na syāditi cet na iṣṭā patte . vyapadeśaḥ prayogo vā lakṣaṇayā samarthayituṃ śakyate, tvatpakṣe'tiprasaṅgo vārayituṃ ma śakyata itīdameva vinigamanam . anyoddeśena kṛte'pi niṣiddhe prāyaścittārdhamuktam . apare tu anabhisaṃhitāvāntaravyāpāramadvārīkṛtya maraṇasādhanaṃ hiṃsā, khaḍgakārasyānabhisaṃhitāvāntaravyāpāradvārā maraṇasādhanatvaṃ tasya hi avāntaravyāpāronābhisaṃhitaḥ . kintu dhanalābha iti khaḍgakāro na ghātakaḥ viṣasyānne prakṣepaṇamavāntaravyāpāro bhojanamevābhisaṃhitam aneneda bhoktavyamiti sandhāya viṣaprayogāditi hisaiva viṣaprayoga iti tanna gaṇalagnānnakavalādyatra maraṇaṃ tatra pariveṣayitu rṣātakatvāpātāt anenedaṃ bhoktavyamityabhisandhāyaivānnapariveṣaṇāt bhoktuḥhantṛtvāpatteśca anabhisaṃhitamavāntara vyāpāramadbārīkṛtya maraṇānukūlabhakṣaṇānuṣṭhānāt . ata eva avyāhitaprāṇaviyogaphalakovyāpāro hiṃsā vraṇapākaparamparayāmṛte na hantṛtvaṃ vyāpāravyavadhāyakatvāditi nirastam
     śyenādervedabodhitatve'pi yathā'narthahetutvaṃ tathā'bhidhāra śabde darśitavacanairuktam adhikaṃ śyenaśabde vakṣyate . enasākṛtam yat . enasya pāparacite tri° yakṣmamenasyam atha° 8, 7, 3 . eno'styasya matup masya vaḥ . enasvat vini . enasvin pāpayukte tri° ubhayatra striyāṃ ṅīpa . mā ta enasvanto yakṣin bhujema ṛ° 7, 88, 6 . enasvantaṃ cidenasaḥ sudānavaḥ 8, 18, 12 . enasvibhiranirṇikte nārthaṃ kiñcit samācaret . avdārdhamindramityetadenasvī saptakaṃ japet manuḥ . iṇa āgasoti uṇā° aparādha eva sādhutvam pāpe tu īśvarājñālaṅghanarūpāparādhajatyatvenopacārāt iti bodhyam .

ema tri° iṇa--karmaṇi ma . 1 prāpye . arthaśca ma emaśca yaju° 18, 15, emaḥ prāptavyārthaḥ vedadī° .

eman na° etyanena mārgeṇa iṇa--karaṇe manin . 1 gatimārge kṛṣṇaṃ ta ema ruśataḥ ṛ° 4, 7, 9 . kṛṣṇaṃ ta ema ruśadūrme 1, 58, 4 . emanśabdena gamanamārga ucyate bhā° etyatra ādhāre manin . 2 avasthitisthāne . pṛṣṭhe samudrasyeman yaju° 13, 17, eman avasthāne vedadī° . apāṃ tvemantsādayāmi 13, 53 . saptamyā luki na nalopaḥ . bhāve manin . 3 gamane . dūre dṛśo ye citayanta emabhiḥ ṛ° 5, 59, 2 emabhirgamanaiḥ bhā° .

erakā strī iṇa--bā° ra tataḥ saṃjñāyāṃ kan . nirgranthitṛṇabhede (nalakhāḍā) erakā gundramūlā ca śimbī gundrā śarīti ca . erakā śiśirā vṛṣyā cakṣuṣyā vātakopinī . mūtrakṛcchrāśmarīdāhapittaśoṇitanāśinī māvapra° . dadāra karajairūrāverakāṃ kaṭakṛdyathā bhāga° 1, 319, erakāṇāṃ tadā muṣṭiṃ kopājjagrāha keśavaḥ . bhā° mausa° 3 a° erakārūpibhirvajrairnija ghnuritaretaram bhā° ā° 2 a° . 2 kauravyavaṃśaje sarpabhede erakaḥ kumbaloveṇī veṇīskandaḥ kumārakaḥ bhā° ā° 57 a° . nāganāmakīrtane

eraṅga pu° ā + īra--aṅgac . matsyabhede, eraṅgomadhuraḥ snigdho viṣṭambhī śotalo guruḥ rājani° tadguṇaḥ .

eraṇḍa pu° īrayati vāyum malaṃ vā'dhaḥ īra--aṇḍac ni° guṇaśca . 1 vṛkṣabhede (eraḍī) . (bheraṇḍā) . eraṇḍayugbhaṃ bhadhura muṣṇaṃ guru vināśayet . śūlaśothakaṭīvastiśiraḥpīḍodarajvarān . vradhnaśvāsakaphānāhakāsakuṣṭhāmamārutāniti eraṇḍayugmam śuklaraktairaṇḍau eraṇḍapatraṃ vātaghnaṃ kapha kṛmivināśanam .. mūtrakṛcchraharañcāpi pittaraktaprakopaṇam . vātāryagradalaṃ gulmavastiśūlaharaṃ param . kaphavātakṛmīn hanti vṛddhi saptavidhāmapi . eraṇḍaphalamatyuṣṇa gulbhaśūlānilāpaham . yakṛtplīhodarārśoghnaṃ kaṭukaṃ dīpanaṃ matam . tadvanmajjā ca viḍbhedī vātaśleṣmodarāpaha . kvāthe'sya mūlaṃ saṃgrāhyamityāhurapare janāḥ eraṇḍartalaṃ tīkṣṇoṣṇaṃ dīpanaṃ picchilaṃ guru . vṛṣyaṃ tvacyaṃ vayaḥsthāyi medhākāntiṣalapradam . kaṣāyānurasaṃ sūkṣmaṃ yoniśukraviśodhanam . visraṃ svādurasaṃ pāke sutiktaṃ kaṭukaṃ saram (recakam) viṣamajvarahṛdrogapṛṣṭhaguhyādiśūlahṛt . hanti vātodarānāhagulmāṣṭhīlākaṭigrahān .. vātaśoṇitaviḍbandhaśleghmaśothāmavidradhīn . āmavātagajendrasya śarīravanacāriṇaḥ . eka eva nihantāyameraṇḍasnehakeśarī bhāvapra° . svārthe kan . tatraiva . eraṇḍasya phalam aṇ . airaṇḍa tatphale . airaṇḍaṃ komalaṃ grāhyaṃ phalaṃ takreṇa sveditam . pācitaṃ kaṭutailena hiṅgunātisuvāsitam . kaphānilaharaṃ vṛṣyaṃ rūkṣamuṣṇañca pittalam . agnisaṃjananaṃ rucyaṃ guru pāke'tipicchilam bhāvapra° . phale luk pā° aṇolugvidhānāt eraṇḍamityeva sādhu . 2 piṣpalyāṃ strī śabdaca° . ṭāp gau° ṅīṣ vā .

eraṇḍapatrikā strī eraṇḍasya patramiva patramasyāḥ kap saṃjñāyāṃ vā kan ata ittvam . dantīvṛkṣe .

eraṇḍaphalā strī eraṇḍasya phalamiva phalamasyāḥ . laghudantīvṛkṣe . rājani° .

eru tri° ā + īra--un . gantari . ejāti glahā kanyeva tunnairu tundānā patyeva jāyā atha° 6, 22, 3,

ervāru pu° ā + īra--kvip eraṃ vārayati vṛ--ṇic uṇ . cirbhaṭyām karkaṭībhede (kākuṃḍa) ervāruvījaṃ toyenapibedvā lavaṇīkṛtam suśru° . kaṭvervārau yathā pakve madhuraḥ sanraso'pi na yā° svārthe kan tatraiva .

elaka puṃstrī eḍaka + ḍasya laḥ . meṣe striyāṃ ajā° ṭāp kṣipā° nātaittvam ḍalayorekatrasmaraṇāt .

elaṅga pu strī ā + ila--aṅgac . (rāikhaḍā) matsyabhede striyāṃ ṅīṣ . elaṅgomadhurovṛṣyaḥ saṃgrāhī kaphavātahā . medhāgnipuṣṭikārī ca śītalaḥ śleṣmalo guruḥ rājani° .

ela(lā)vālu na° eleva valate vala--uṇ ṅyāporiti saṃjñāyāṃ vā hrasvaḥ . (lālukā) sugandhidravyabhede punnāgailailavālūni nāgapuṣpotpalāsitā suśru° . svārthe kan ela(lā)vālukamapyatra na° .

elā strī ila--ac . 1 svanāmakhyātalatāyām . (elācī) tadbhedaguṇādi bhāvapra° uktam . elā sthūlā ca bahulā pṛthvīkā tripuṭāpi ca . bhadrailā vṛhadelā ca candrabālā ca niṣkuṭī . sthūlailā kaṭukā pāke rase vānāhakṛllaghuḥ . rūkṣoṣṇā śleṣmapittāsrakaphaśvāsatṛṣāpahā . hṛllāsaviṣavastyāsya śirorugvamikāsanut . sūkṣmailā kuñcikā tucchā ko raṅgī drāviḍī guṭiḥ . elā sūkṣmā kaphaśvāsakāsārśo mūtrakṛcchrahṛt . rase tu kaṭukā śītā laghvī vātaharī matā elālatāliṅgitacandanāsu raghuḥ . tasyāḥ phalam aṇ tasya lup lupi prakṛtiliṅgatvena tatphale'pi strī . sasañjuraśvakṣuṇṇānāmelānāmutpatiṣṇavaḥ raghuḥ . sajanā nayau śaradaśayatiriyamelā vṛ° ra° ukte 2 pañcadaśākṣarapādake chandobhede .

elā vilāse kaṇḍvā° pa° aka° seṭ . elāyati ailāyīt . elāyāṃ babhūva āsa cakāra .

elāka pu° elāya--ṇvul . ṛṣibhede gargā° ghañ . ailākya tadapatye puṃstrī° . striyāṃ ṅīpi yalopaḥ . ailākī .

elādiguṭikā strī elāpatratvaco'rdhākṣāḥ pippalyardhapala tathā . sitāmadhūkakharjūramṛdvīkāśca palonmitāḥ . saṃcūrṇya madhunā yuktā guṭikāḥ kārayedbhiṣak cakrada° ukte raktapittādhikārasthe guṭikārūpauṣadhabhede .

elāpatra pu° elāpatramivākāro'styasya ac . nāgaviśeṣe nāgastathā piñjarakaḥ elāpatro'tha vāmanaḥ bhā° ā° 35 a° . nāganāmakīrtane .

elāparṇī strī elāyāḥ parṇamiva parṇamasyāḥ . rāsnāyām (kāṭā āmarula) .

elāpura na° nagarabhede .

elīkā strī ā + ila--īkan . sūkṣmailāyām (gujarāṭi) rājani° .

eluka na° ila--uka . gandhadravyabhede . bhadradārvelukākhye ca sarveṣu lavaṇeṣu ca suśru° .

ellavāluka na° elavāluka pṛṣā° luḍāgamaḥ . elavāluka sugandhidravye (lālukā) rājani0

eva avya° iṇ--van . 1 sādṛśye, 2 aniyoge, 3 vākyabhūṣaṇe, 4 cāraniyoge, 5 vinigrahe, 6 paribhave 7 īṣadarthe ca . viśeṣyasaṅgataḥ 8 anyayogavyavacchede . yathā pārtha eva dhanurdhvaraḥ ityādau pārthānyapadārthe praśastadhanurdharatvam vyavacchidyate . viśeṣaṇasaṅgataḥ 9 ayogavyavacchede yathā śaṅkhaḥ pāṇḍara evetyādau śaṅkhe pāṇḍaratvāyogo vyavacchidyate . kriyāsaṅgataḥ 10 atyantāyogavyavacchede yathā nīlaṃ sarojaṃ bhavatyevetthādau saroje nīlatvātyantāyogo vyavacchidyate . 11 gantari tri° . evetyavadhāraṇāniyogaupamyaniyogeṣu ityuktvā gaṇaratne yathākramamudāhṛtam . ahameba dadāmi . adyeva . ihaiva . śrīstaevame'stu . adyaiva gaccha . atrāniyogo'navadhāraṇam . eve cāniyoge vārti° . tatra kveva bhokṣyase ityatra pararūpaikādeśaḥ . etadyoge ca na ca vāhāhaivayukte pā° na vasnasādyādeśaḥ . brāhmaṇasyaiva karmaitadupadiṣṭa manoṣibhiḥ . sa jīvanneva śūdratvamāśu gacchati sānvaya manuḥ . 12 evamityarthe ca . evā na indrotibhiḥ ṛ° 4, 33, 7, evā evam bhā° . atra vede evā nu dūrve pratanu ityādi vat dīrghaḥ . tatra gantari evā na devyāditiranarvā taitti° 3, 1, 1, 5, evā gamanaśīlā bhā° . śīghragantṛtvāt 13 aśve pu° . śūronāma patayadbhirevaiḥ ṛ° 1, 158, 2, evairaśvaiḥ bhā° . karaṇe bhāve vā van . 14 gamanasādhane 15 gamane ca . evena sadyaḥ paryeti pārthivam ṛ° 1, 128, 3, evena gamanasādhanena gamasena vā bhā° .

eva tri° evamastyasya ac avya° ṭilopaḥ . evaṃkriyamāṇaprakāre sudānūnevayā marutaḥ 5, 41, 16, evayā evaṃkriyamāṇaprakāreṇa bhā° tṛtīyasthāne yāc .

evatha pu° ava--bhāve atha pṛṣo° ataḥ ettvam . gamane na kī rāyā naivathā na bhandanī ṛ° 824, 15, evathā śatru purāṇi saṃgrāṃmaṃ prati gamanena . tṛtāyāsthāne āṅ .

evam avya° iṇa--bā° vamu . evamiti prakṛtaparāmarśaprakārevārthopadeśanirdeśaniñcayāṅgīkāravārtheṣu gaṇara° ukteṣu artheṣu . krameṇa udā° tatraiva . 1 prakṛtaparāmarśe eva vādini devarṣau kumā° . 2 prakāre . evaṃ kurute . ivārthe 3 sādṛśye agnirevaṃ vipraḥ . 4 upadeśe evaṃ paṭha . 5 nirdeśe eva tāvat . 6 niścaye . evametat kaḥ sandehaḥ . 7 aṅgīkāre evaṃ kurmaḥ . vārthe 8 samuccayārthe ahāryamevaṃmṛganābhipatram . yathetamanevam śā° sū° . 9 sambanvaye 10 parakṛtau 11 praśne ca medi° . tatra evam bhūtaḥ evakṛta ityādau kriyāviśeṣaṇatvam evaṃ vidhaḥ evaṃprakāraityādau dravyaviśeṣaṇatvamiti bhedaḥ evaṃvidhenāhavaceṣṭitena raghuḥ . evamādīn vijanīyāt prakāśālloṃkakaṇṭakān anyeṣāñcaivamādīnām madyānāmodanasya ca manuḥ .

evayā tri° eva evaṃ avanaṃ vā yāti yā--kvip pṛṣo° . rakṣake dyumna evayā u saprathāḥ ṛ° 1, 156, 1, evayā rakṣaṇaprāpayitā bhā0

evayāmarut pu° evayā rakṣakomarudyasya . ṛṣibhede . marutvate girijā evayāmarut . etannāmakasya ṛṣeḥ ṣaṣṭhyāluk bhā° .

evayāvan pu° evasya evaṃprakārasya yāvā yā--vanip . 1 rakṣake viṣṇau . viśvajanyāmaprayutāmevayāvo mātaṃ dāḥ ṛ° 7, 100, 2, evayāvaḥ! viṣṇo! bhā° . vede sambuddherutvam . eva gantari tri° tānvo maho marut evayāvnoḥ ṛ° 2, 34, 11, striyāṃ ṅīp vanoraśca . evayāvarī . yā sumnairevayāvarī ṛ° 6, 48, 12,

evāra pu° eva evamṛcchati ṛ--aṇ . somabhede . evāre vṛṣabhāḥsute ṛ° 8, 45, 38, evāronāma kaścita somaḥ bhā0

evāvada pu° eva evamāvadati ā + vada--ac . ṛṣibhede sahi kṣatrasya manasasya cittibhirevāvadasya yajatasya sadhreḥ avatsārasya spṛṇavām ṛ° 5, 44, 1, kṣatrasya manasasyaivābadasya yajatasya sadhreravatsārasya caiṣāmṛṣīṇām bhā0

eṣ gatau bhvā° ātma° saka° seṭ . eṣate aiṣiṣṭa eṣām babhūva āsa cakre . eṣaṇīyaḥ eṣitavyaḥ eṣitaḥ eṣitā . eṣitum eṣṭiḥ eṣaṇam eṣā eṣamāṇaḥ . parāṅmitra eṣa tvarvācī gaurupaiṣata atha° 6, 67, 3, vede gaṇavyatyāsāt para° . upeṣatu eṅipararūpam . sa vai vata bhraṣṭamatistavaiṣate yaḥ karmaṇāṃ pāramapārakarmaṇaḥ bhāga° 3, 13, 44, dhātūnāmanekāryāta avalokayatītyarthaḥ tasmāddivā naṣṭaiṣa eti śata° vrā° 13, 3, 4, 3, .
     pari + anveṣaṇe paryeṣate paryeṣṭiḥ loke'pi kvacit gaṇavyātyāsaḥ . jagmuḥ saṃsiddhvasa kalpāḥ paryeṣanto vibhāvasum bhā° anu° 85 .

eṣ strī eṣa--bhāve kvip . gatau tāvāmeṣe rathānāmurvīm ṛ° 5, 66, 3, eṣe gantum bhā° . rāya eṣe'vase dadhīta 5, 41, 5, eṣe prāptum bhā° . tebhyaḥ svaiṣameva cakāra śata° brā° 2, 4, 2, 4, . iṣa--vic . 2 icchau . na kṣodo'vṛṇītameṣe ṛ° 1, 180, 4, eṣe saukhyamicchate bhā° .

eṣaṇa pu° eṣate śatruhṛdayam lyu . 1 lauhamayavāṇe halāyudhaḥ . iṣa icchāyāṃ ṇic bhāve--yuc . eṣaṇā 2 preraṇāyāṃ 3 putralokavittakāmanāyāñca strī na kaścidanyaḥ paṃsāra uktādastyeṣaṇātrayāt vedā° . tamātmānaṃ viditvā vrāhmaṇāḥ putreṣaṇāyāśca vittaiṣaṇāyāśca lokaiṣaṇāyāśca vyutthāyātha bhikṣācaryaṃ caranti . yā hyeva putraiṣaṇā sā vittaiṣaṇā yā vittaiṣaṇā sā laukaiṣaṇobhe hyete eṣaṇe bhavataḥ śata° brā° 14, 6, 4, 1, putraiṣaṇā putrotpattimuddiśya dārasaṃgrahecchālakṣaṇā . vittaṃ dvividhaṃ mānuṣaṃ gavādi, daivaṃ vidyādi, tasya karmaṇā sādhanasya gavāderupādānarūpā icchā vittaiṣaṇā'nena karma kṛtvā pitṛlokaṃ jyeṣyāmīti vidyāsaṃyuktena vā devalokam . kevalayā vā hiraṇyagarbhavidyayā devena vittena devalokaṃ jeṣyāmītīcchā lokaiṣaṇā . evamekatve'pi lokaiṣaṇāyāḥ sādhanamantareṇāsiddheḥ sādhyasādhanābhedena dvaividhyamāha ubhe hīti bhā° . apahatasakalaiṣaṇāmalātmanyaviratamedhitabhāva nopahūtaḥ bhāga° 4, 31, 18, eṣyate jñāyate mānamanayā karaṇe lyuṭ ṅīp eṣaṇī . 4 tulāsādhane (nikti) mānayantrabhede mediniḥ . svārthe kan . eṣaṇikā'pyatra . amaraḥ . eṣate vraṇapāramanayā karaṇe lyuṣṭ ṅīp . (velakāra) 5 vraṇasphoṭanāstrabhede medi° . bhāve lyuṭ . suśrutokte 6 vraṇavidāraṇavyāpārabhede . tatra hi yantrakarmāṇi tu niryātanapūraṇetyādyupakrame cūṣaṇaiṣaṇadāraṇetyādi paṭhitvā caturviṃśatirityuktam . tatra eṣaṇamabhyantare śastrapraveśanena pūyāderapasāraṇam . tatsādhanaśastrameṣaṇī yathā ha suśrutaḥ viṃ śatiḥ śastrāṇi tadyathā maṇḍalāgrakarapatretyādyupakrame vaḍiśadantaśaṅkveṣaṇī ityuktvā eṣaṇyeṣaṇe ānulomye ca iti tatprayojanamuktam . eṣaṇamabhyantaragamanamānulomyaṃ visrābaṇam tatraiva eṣaṇīlakṣaṇaṃ eṣaṇī gaṇḍūpadākāramukhī uktam . eṣyeṣveṣaṇyalābhe tu bālāṅgulyaṅkurā hitāḥ muśrutaḥ .

eṣaṇīya tri° iṣa--eṣa--vā karmaṇi anīyar . 1 āśāsye jāyāpatī laukika meṣaṇīyam kumā° . 2 gamye ca .

eṣā strī eṣa--a . icchāyāṃ jaṭādharaḥ .

eṣāvīra puṃstrī . eṣāyāṃ yatheṣṭaṃ dhanādipratigrahecchāyāṃ vīraḥ . yataḥ kutaścit pratigrāhake ninditabrāhmaṇabhede . striyāṃ jātitvāt ṅīṣ . yadyenamaiṣāvīrā yājayeyuḥ śata° brā° 11, 2, 7, 32, eṣāvīronāma ninditabrāhmaṇajātiviśeṣaḥ tatsaṃbandhina ṛtvijaḥ bhā0

eṣin tri° iṣa--ṇini . icchau abhilāṣuke . yauvane viṣayaiṣiṇām babhūva yuddhaṃ tumulaṃ parasparajayaiṣiṇoḥ raghuḥ . striyāṃ ṅīp . tadāśritā hi sā jñeyā buddhistasyeṣiṇī bhavet bhā° va° 81 a° .

eṣṭavya tri° iṣu vāñchāyām tavya . vāñchanīye . eṣṭavyā vahavaḥ putrā yadyapyeko gayāṃ vrajet śu° ta° matsyapu° taddhyeva brāhmaṇenaiṣṭavyam śata° brā° 1, 9, 3, 17 .

eṣṭi strī ā + yaja--ā + iṣa--vā ktin . 1 abhiyajane 2 abhikāmanāyāñca . pitṝṇāṃ śaśvadbabhūtha suhvaeṣṭau ṛ° 6, 21 8, . eṣṭau āyajane'bhikāmave vā bhā° karaṇe ktin 3 āśāsanasādhaneṣu ṛksāmeṣu . prajāpatirvai viśvakarmā sahīdaṃ sarvamakarīt manogandharvastasya ṛksābhānyapsarasaḥ iti manoha gandharvaḥ ṛksāmairapsarobhirmithunena sahokrāmaiṣṭayonāmetyṛksāmāni vā eṣṭaya ṛksāmairhyāśāsate iti no'stviti no'stviti śata° brā° 9, 4, 1, 12 . prajāpatirviśvakarmā manogandharvastasya ṛksāmānyapsarasa eṣṭayonāma yaju° 18, 43 .

eṣya tri° iṣa--karmaṇi ṇyat . 1 vāñchanīye bhāve ṇyat suśrutokte tacca śalyakarmāṣṭavidhaṃ tadyathā chedyaṃ bhedyaṃ lekhyaṃ vedhyameṣyamāhāryaṃ visrāvyaṃ sīvyamityukteṣu aṣṭaṣu madhye 2 śalyakarmabhede na° . eṣyeṣveṣaṇyalābhe suśru° ghuṇopahata kāṣṭhe veṇunalanālīśuṣkālābūmukheṣveṣyasya ityukteṣu tatkarmācaraṇam . karmaṇi ṇyat . 4 eṣaṇakarmasādhye tri° . eṣyā nāddhyaḥ saśalyāśca vraṇā unmārgiṇaśca ye suśru° eṣa gatau ṇyat . 5 gantavye tri° . gataiṣyadivasādyena gatirnighnī khaṣaḍhṛtā nīla° tā° . iṣa gatau di° iṣa icchāyāṃ bhvā° iṣa ābhīkṣṇye kryā° ebhyaḥ ṇyat . eṣya tattaddhātvarthakarmaṇi prācu praiṣya ityeva preṣyastu īṣa gatihiṃsādarśaneṣu ityasya ṇyadantasya rūpam iti bhedaḥ .

eha tri° ā + īha ac . 1 samyak ceṣṭāyukte . elā ehāḥ paripāte dadṛśrān atha° 12, 3, 33 . ā īṣadarthe īha ghañarthe karaṇe ka . 2 krodhe niru° . kruddhasya samyakkāryānarhatvāt īṣacceṣṭāvattvena tathātvam .

ehi tri° ā + īha--ta in . samyak ceṣṭānvite striyāṃ śārṅga° ṅīn . ehī .

ehīḍa na° ehi īḍe ityucyate yasmin karmaṇi mayūra° ni° . ehi īḍe ityucyate yasmin karmaṇi tādṛśe karmaṇi evaṃ ehikaṭā ehibāṇijakā ehidvitīyā ehisvāgatā ehivighasā ityādayo'pi tattatkriyāyām strī ehiyavaṃ tu tatkarmaṇi na° iti bhedaḥ . iti vācaspatye ekārādiśabdārthasaṅkalanam .


ai

ai aikāraḥ svaravarṇabhedaḥ edaitau kaṇṭhatālavyāvityukteḥ kaṇṭhatālusthānayoruccāryaḥ . sa ca dīrghaḥ dvimātratvāt plutastu trimātra iti bhedaḥ . dvimātrasya udāttānudāttasvaritabhedaiḥ pratyekamanunāsikānanunāsikabhedābhyāñca ṣaḍvidhaḥ evaṃ plutasyāpīti dvādaśavidhaḥ . tantre tasya vācakaśabdā uktā yathā . airlajjā bhautikaḥ kāntā vāyavī mohinī vibhuḥ . dakṣā dāmodaraḥ prajño dharo vikṛtamukhyapi . kṣamātmakojagadyoniḥ paraḥ paranibodhakṛt . jñānāmṛtā kapardiśrīḥ pīṭheśo'gniḥ samātṛkaḥ . tripurā lohitā rājñī vāgbhavo bhautikāsanam . maheśvarī dvādaśī ca vimalaśca sarasvatī . kāmakoṭo vāmajānuraṃśumān vijayo jaṭā . aikāraḥ koṭharākṣī ca mālinyunmattabhairavī iti ca varṇābhidhā° . mātṛkānyāse'dharoṣṭhe nyasyatvāt tacchabdābhidheyatā . tasya dhyeyarūpaṃ kābhadhenuta° uktaṃ yathā aikāraṃ paramaṃ divyaṃ mahākuṇḍalinīṃ svayam . koṭicandrapratīkāśaṃ pañcaprāṇamayaṃ sadā . brahmaviṣṇumayaṃ varṇaṃ tathā rudramayaṃ priye! . sadāśivamayaṃ varṇaṃ vindutrayasamanvitam . taparatve kāraparatve ca tatsvarūpaparaḥ .

ai avya° ā + iṇa--vic . 1 āhvāne 2 smaraṇe 3 āmantraṇe ca 4 maheśvare pu° tasya sarvagatvāttathātvam .

aika vi° eka + svārthe aṇ . ekaśabdārthe tatobhavādyarthe gahā° cha . aikīya ekasambandhini tadbhavādau ca tri° .

aikadhyam avya° ekadhā + dhāsthāne dhyamuñ ekadhetyarthe aikadhyaṃ ca śrapaṇam kātyā° 14, 3, 24 . etadaikadhyaṃ saṃgṛhya suśru° . tataḥ svārthe ḍa . aikadhya tadarthe na° aikadhyena śrapaṇam uktakātyā° sūtrabhāṣye karkaḥ .

aikapatya na° ekapaterbhāvaḥ karma vā ṣyañ . sārvabhaumatve apratidvandvatāmaikapatyañca sarvadehinām bhāga° 7, 3, 34 . ekapatau bhavaḥ patyuttarapadatvāt ṇya . ekapatibhave tri° .

aikapadika tri° ekasmin pade sthāne vibhaktyante vā bhavaḥ ṭhañ . 1 ekasthānabhave 2 ekavibhaktyantapadabhave ca . ekapadāya prabhavati ṭhañ . kṛto'pyekapadikā bhavanti yathā vratatirdamūnāḥ ityādi niru° ekārthamanekaśabdamityetaduktam atha yānyanekārthānyekapadāni tānyato'nukramiṣyāmo'navagatasaṃskārāṃśca nigamān tadaikapadikamityācakṣate iti niru° ukte anekaśabde ekārthapare samāsādivṛttirūpe 3 vākyabhede ca .

aikapadya na° ekapadasya ekārthakaikavibhaktyantasya bhāvaḥ ṣyañ . saṃsṛṣṭārthatve anekapādānāmekārthabodhakatāsampādane sasādibhāve .

aikabhāvya na° eko bhāvo yasya tasya bhāvaḥ ṣyañ . ekasvabhāvatve .

aikamatya na° ekaṃ mataṃ yeṣāṃ teṣāṃ bhāvaḥ ṣyañ . tulyasammatau svargāmiṇastasya tamaikamatyāt raghuḥ . aikamatyaṃ hi norājan! sarveṣāmeva lakṣaye bhā° va° 7 a° . aikamatyañca sarvasya janasyātha nṛpaṃ prati bhā° va° 298 a° . suhṛdaścaikamatyāt bhā° u° 22 a° . kvaikamatyaṃ mahādhiyām nītiḥ . aikamatyamatrāsti ac . aikamatyayukte tri° . garhetānyonyamatayo mastriṇo bruvate sadā . nacaikamatyaḥ śeṣo'sti mantraḥ so'dhama ucyate rāmā° .

aikarājya na° ekarājo bhāvaḥ ṣyañ . cakravartitve yatsuparṇeyenaikarājyamajayo hi nā āśva° śrau° 5, 19, 4 .

aikalavya puṃstrī ekalvaḥ apatyaṃ gargā° yañ . ekalūnāmakarṣergotrāpatye striyāṃ ṅīp yalopaḥ aikalavī . aikalavyasya chātrāḥ kaṇvā° tato'ṇ yalopaḥ . aikalava tacchātreṣu striyāṃ ṅīp .

aikaśatika tri° ekaśatamasyāsti ṭhañ . ekaśataparimitadravyasvāmini . evamaikasahasrikādayo'pi tattatsaṃkhyadravyayukte tri° .

aikaśrutya na° ekā śrutiryatra tasya bhāvaḥ ṣyañ . udāttānudātta svaritānāṃ paraḥ sannikarṣa aikaśrutyam āśva° śrau° 1, 2 9, sūtrokte svarabhede . ekaśrutiśabde vivṛtiḥ aikasvaryamapyatra na° .

aikāgārika tri° ekamasahāyamagāraṃ prayojanamasya ṭhañ . caure striyāṃ ṅīp . aikāgārikavadbhūmau dūrājjagmuradarśanam māghaḥ kenacidaikāgārikeṇa hastavatā daśaku° .

aikāgra tri° ekāgra + svārthe'ṇ . ekāgracitte ekatānacitte

aikāgrya na° ekāgrasya bhāvaḥ . ananyāsaktacittatve ekamātrālambicittatve ekāgratāśabde vivṛtirudāharaṇañca .

aikātmya na° eka ātmā svarūpaṃ yasya tasya bhāvaḥ ṣyañ . 1 aikye 2 ekasvarūpatve . tathaikātmyānubhāvānāṃ vikalparahitaḥ svayam bhāga° 6, 8, 31 . eteṣāṃ śreyaāśāse utaikātmyaṃ mahātmani 7, 13, 39 . ekātmyagamanāt sadyaḥ kaluṣādvipramucyate bhā° anu° 375 . 3 abhede ca aikātmyaṃ vāsudevasya proktavānarjunasya ca bhā° ā° 1 a° . ekaātmā tasya bhāvaḥ . 4 ātmana ekatve aikātmyavādaḥ aikātatmyavādī

aikādaśina tri° ekādaśānāṃ saṃgha ini ekādaśinī khalinīvat strītvaṃ sā sādhanatayā'styasya aṇ . ekādaśinīsādhyaphale . dve tvervate ekādaśinyāvālabheta ya evaikādaśineṣu kāmastasyāptyai śata° brā° 13, 3, 3, 3 tatrālabhyadvividhaikādaśasaṃkhyapapaśubhedāḥ devatāsahitāḥ yaju° 29, 58, 59 uktā yathā āgneyaḥ kṛṣṇagrīvaḥ 1 sārasvatī meṣo 2 babhruḥ saumyaḥ 3 pauṣṇaḥ śyāmaḥ 4 śitipṛṣṭho vārhaspatyaḥ 5 śilpovaiśvadeva 6 aindro'ruṇo 7 mārutaḥ kalmāṣa 8 aindrāgnaḥ saṃhito 9 'dho rāmaḥ sāvitro 10 vāruṇaḥ kṛṣṇa ekaśitipāt 11 petvaḥ 58 aśvamedhe śrutirasti dve tvevaite ekādaśinyāvālabheteti tayorekādaśinyoḥ paśavastaddevatāśca kaṇḍikādvayenocyante nenemāni brāhmaṇavākyāni dravyadevatāpratipādakāni natu mantrāḥ . kṛṣṇā grīvā yasya sa kṛṣṇagrīvaḥ paśurāgneyaḥ agnidevatyaḥ 1, meṣī svārasvatī svarasvatīdevatākā 2 babhruḥ piṅgalavarṇaḥ paśuḥ saumyaḥ somadevatyaḥ 3 śyāmaḥ kṛṣṇavarṇaḥ pauṣṇaḥ pūṣadevatyaḥ 4 śiti śyāmaṃ pṛṣṭhamasya sa śitipṛṣṭhaḥ vārhaspatyaḥ vṛhaspatidevatyaḥ 5 śilpo vicitravarṇo vaiśvadevaḥ viśvadevadevatyaḥ 6 aruṇaḥ raktaḥ aindraḥ indradevatyaḥ 7 kalmāṣaḥ karvuro mārutaḥ maruddevatyaḥ 8 saṃhitaḥ dṛḍhāṅgaḥ aindrāgnaḥ indrāgnidetyaḥ 9 adhorāmaḥ adhodeśe śvetaḥ sāvitraḥ savitṛdevatyaḥ 10 ekaḥ śitiḥ śvetaḥ pādoyasya sa ekaśitipāt ekapade śveto'nyatra kṛṣṇaḥ petvaḥ patanaśīlo vegavān paśuḥ vāruṇaḥ varuṇadevatyaḥ 11 . eva mekādaśa vedadī° . agnaye'nīkavate rohitāñjiranaḍvānadhorāmau sāvitrau pauṣṇau rajatanābhī vaiśvadevau piśaṅgau tūparau mārutaḥ kalmāṣaḥ āgneyaḥ kṛṣṇo'jaḥ sārasvatī meṣī vāruṇaḥ petvaḥ 59 . dvitīyaikādaśinīpaśudevānāha . rohitī rakto'ñjistilako yasya so'naḍvān vṛṣabho'nīka vate'gnaye ālabhya anīkaṃ mukhaṃ sainyaṃ vā yasya so'nīka vān tasmai 1 adhorāmau adhobhāge śvetau dvau paśū sāvitrau savitṛdevatau2, 3 . rajatavarṇā nābhiryayostau rajatanābhī dvau pauṣṇau pūṣadevatyau4, 5 piśaṅgau pītau tūparau niḥśṛṅgau vaiśva devau dhiśvadevadevatyau 6, 7 kalmāṣaḥ karvuro mārutaḥ 8 kṛṣṇaḥ śyāmo'jomeṣaḥ āgneyaḥ āgnidevatyaḥ 9 meṣī sārasvatī 10 petvaḥvegavān varuṇadevatyaḥ 11 evamekādaśa iti vedadīpaḥ

aikādhikaraṇya na° ekādhikaraṇasya bhāvaḥ ṣyañ . ekādhikaraṇavṛttitve sāmānādhikaraṇye . athavā hetumānnaṣṭhavirahāpratiyoginā . sādhyena hetoraikādhikaraṇyaṃ vyāptirucyate bhāṣā° . tulyavibhaktikapadayoḥ svopasthāpyārthayorabhedabodhakatvaṃ ca .

aikāntika tri° ekāntamavaśyaṃ bhāvī ṭhañ . 1 avaśyabhavye . sukhasyaikāntikasya ca manuḥ . aikāntikamātyantikamubhayamāpnoti kaibalyam sāṃ° kā° aikāntikamavavaśyaṃ bhāvi kau° . ekānta bhūtaḥ svasattayā vyāpī ṭhañ . 2 ekāntasya svasattayā vyāpake kṛṣṇaściakāntikaḥ suhṛt bhāga° 3, 2, striyāṃ ṅīp aikāntikī harerbhaktirutpātāyaiva kalpate varā° pu° .

aikānyika tri° ekamanyat viparītaṃ vṛttamadhyayane'sya . karmādhyayane vṛttam pā° ṭhak . yasyādhyayane pravṛttasya parīkṣākāle viparītoccāraṇarūpaṃ skhalanamekaṃ jātam tādṛśe kupāṭhake chātre .

aikāyana puṃ strī ekasya tannāmnomunergotrāpatyam naḍā° phaka . ekasyarṣergotrāpatye striyāṃ ṭāp .

aikārthya na° ekārthasya bhāvaḥ ṣyañ . ekaśaktyā viśiṣṭekārthopasthāpane ekārthībhāve . 1 ekaprayojane ca . 2 paṇabandhenaikārthyaṃ sandhiḥ si° kau° .

aikāhika tri° ekāhamadhīṣṭobhūtobhṛtobhāvī vā ṭhañ . 1 ekāhasādhye yāgādau striyāṃ ṅīp . tato'ntyānyaikāhikāni āśva° śrau° 8, 16, 16, tābhyāṃ pūrbe aikāhike 2, 10, 10, antyānāmaikāhikānāmutta mān 2 ekāhavyāpake jvarādau samudrasyottare tīre dvipadonāma vānaraḥ . aikāhikajvaraṃ hanti tasya nāmānukortanāt . aikāhikajvaraśca ekāhānantare ekadinaṃ vyāpakojvaraḥ iti vaidyake prasiddham . ekāhabhṛte 3 dāse ekāhamadhīṣṭe satkṛtya vyāpārite 4 adhyāpake svasattayā ekāha vyāptavyakāle 5 ekāhabhāvini utasavāṭau ca . ekāhasādhyayāgabheda ekāhaḥ tasya dakṣirā ṭhañ ṅīp . 6 ekāhasādhyayāgadakṣiṇāyāṃ strī .

aikya na° ekasya bhāvaḥ ṣyañ . 1 ekatve 2 abhinnatve 3 ekārthī bhāve ca daikyaṃ so'nvaye mugdha° aikyasaṃyoganānātva samavāyaviśāradaḥ bhā° sa° 5 a° . 4 aikamatye sauhārde ca teṣāṃ dvayordvayoraikya bibhede na kathañcana raghuḥ . ekasyāpatyaṃ gargā° yañ . ekāpatye puṃstrī° striyāṃ ṅīp yalopa aikī .

aikṣava tri° ikṣorvikāraḥ vilvā° aṇ . ikṣuvikāre gaḍādau ikṣuvikārabhedāśca ikṣuśabde 909 pṛ° uktāḥ . aikṣavaṃ guḍavarjitam phalānyaguḍamaikṣavamiti ca smṛtiḥ . 2 madyabhede ca . pānasaṃ drākṣamādhūkaṃ khārjūraṃtālamaikṣavam . mākṣikaṃ ṭāṅkamādhvīkamaireyaṃ nārikelajam . samānāni vijānīyānmadyānyekādaśaiva tu . dvādaśantu surāmadyaṃ sarveṣāmadhamaṃ smṛtam pulastyaḥ . madyānyekādaśetyuktiḥ adhikadoṣārthā anyeṣāmapi madyānāṃ madanapālena darśitatvāt . prasaṅgāt tānyatra guṇasahitāni darśyante .
     madyaṃ hālā surā śuṇḍā madirā varuṇātmajā . irā gandhottabhā kalyā devaspṛṣṭā ca vāruṇī . madyaṃ pittakara prāyaṃ saraṃ rocanadīpanam . vidāhi sṛṣṭaviṇmutraṃ tīkṣṇaṃ vātakaphāpaham . vidhinā tu yutaṃ pītaṃ tasmādamṛtasannibham . anyathā kurute rogānātapītaṃ viṣopamam . 1 drākṣotthamavidāhi syādraktapitteṣu śasyate . bala puṣṭikaraṃ madyaṃ raktārśohāri dīpanam . mādhvīkalya guṇaṃ kiñcit 2 khārjūramanilapradam . tadeva viśadaṃ rucyaṃ śleṣmaghnaṃ karṣaṇaṃ laghu . śāliṣaṣṭikapiṣṭādikṛtaṃ madyaṃ surā 3 matā . surā gurvī balastanyapuṣṭimedaḥkaphapradā . grāhiṇī śothagulmārśograhaṇīmūtrakṛcchranut . punarṇavāśālipiṣṭairvihitā vāruṇī 4 matā . surāvadvāruṇī ladhvī pīnasādhmānaśūlanut . prasannā 5 syātsurāmaṇḍastasmātkādambarī 6 ghanā . 7 jaṅgalastadadhaḥ prokto jaṅgalānmedako 8 dhanaḥ . pakvaso 9 jaṅgalaḥ sāraḥ surāvījantu kiṇvakam 10 . prasannānāhapulmārśaśchardyarocakavātajit . dīpanyādhmānahṛtkukṣitodaśūlapraṇāśino . kādambarī gururvṛṣyāṃ dīpanī vātakṛt sarā . jaṅgalaḥ kaphanud grāhī śophārśograhaṇīharaḥ . medako madhuro balyastambhanaḥ śītalo guruḥ . pakvaso hṛtasāratvāt viṣṭambhī vātabardhanaḥ . kiṇvakaṃ vātaśamanamahṛdyaṃ durjaraṃ guru . ākṣikī 11 sā surā yā syādakṣatvakaśālitaṇḍulaiḥ . ākṣikī pāṇḍuśothārśaḥpittāsrakaphakuṣṭhanut . kiñcidvātakarī rūkṣā dīpanī recanī laghuḥ . yavapiṣṭakṛtaṃ madyaṃ proktaṃ yavasurā 12 ca sā . kākolikī 13 halā jñeyā maireyo 14 dhānyajāsavaḥ . āsavaśca surāyāśca dvayorapyekabhājanam . sādhanaṃ tadvijānīyātmaireyamubhayātmakam . kvacittu dhātakīpuṣpaṃ guḍadhānyāmbusādhitam . gurvī yavasurā rūkṣā syādviṣṭambhatridoṣakṛt . kākolī vṛṃhaṇī vṛṣyā dṛṣṭimāndyapradā guruḥ . maireyaṃ vṛṃhaṇaṃ vṛṣyaṃ guru santarpaṇaṃ saram . madyaṃ sarvarasaṃ jātaṃ madhūlakamudīryate . madhūlakaṃ 15 guru svādu snigdhaṃ śukakaphapradam . parkaro 16 dīpana svāduḥ pācato rocano laghuḥ . strīvilāsakaro vātaśoṣavastivikāranut . madhvāsavo 17 laghūrūkṣaḥ kuṣṭha mehaviṣāpahaḥ . gauḍo'18 gnivardhano varṇa balakṛttarpaṇaḥ kaṭuḥ . tiktako vṛṃhaṇaḥ svāduḥ sṛṣṭaviṇmūtramārutaḥ . ikṣoḥ śītarasaḥ 19 pakvaḥ sīdhuḥ 20 pakvarasaḥ smṛtaḥ . āmaiḥ sa eva vihito budhaiḥ śotaraso mataḥ . sīghuḥ pakvarasaḥ śreṣṭhaḥ smarāgnibalavarṇakṛt . vātapittakaro hṛdyasnehano rocano jayet . vibandhamehaśothārśaḥśothodara kaphāmayān . tasmādalpaguṇaḥ śītarasaḥ saṃlekhanaḥ smṛtaḥ . jāmbavaḥ kṣaudrasambhūtaḥ jambūrasaguḍodbhavaḥ . jāmbavo 21 baddhaniṣyandaḥ kaṣāyo'nilakopanaḥ . ariṣṭāsaṃvasīdhūnāṃ guṇān karmāṇi cādiśet . buddhvā yathāsvaṃ saṃskāramavekṣya kuśalo bhiṣak . sāndraṃ vidāhi durgandhi virasaṃ kṛmisaṅkulam . ahṛdyaṃ taruṇaṃ rūkṣamuṣṇaṃ durbhojane hitam . alpauṣadhaṃ paryuṣitamatyarthapicchalañca yat . kaphaprakopi tanmadyaṃ durjarañca viśeṣataḥ . pittaprakopi bahulaṃ tokṣṇamuṣṇaṃ vidāhi ca . ahṛdyaṃ peśalaṃ pūtikṛmilaṃ virasaṃ guru . tathā paryuṣitaṃ vāpi vindyādanilakopanam . sarvadoṣairupetantu sarvadoṣaprakopaṇam . cirasthitaṃ yātarasaṃ dīpanaṃ kaphavātajit . rucyaṃ prasannaṃ surabhi medhyaṃ sevyaṃ mahāsavam . tasmānnaikaprakārasya madyastha rasavīryataḥ . sa saukṣmyādauṣṇavātatvād vikāśitvācca vahninut . sametya hṛdayaṃ prāpya dhamanīrūrdhvamārgagāḥ . vikṣubhyendriya cetāṃsi madayatyāśu vīryataḥ . cireṇa śleṣmike puṃsi pātano jāyate madaḥ . acirā dvātike dṛṣṭaḥ, paittike śīghrameva ca . navaṃ madyamabhiṣyandi tridoṣajanakaṃ saram . ariṣṭaṃ vṛṃhaṇaṃ dāhi durgandhi viśadaṃ guru . jīrṇaṃ tadeva rociṣṇu kṛmiśleṣmānilāpaham . hṛdyaṃ sugandhi suguṇaṃ laghu srotoviśodhanam . sātvike gītahāsyādi rājase sāhasādikam . tāmase nindyakarmāṇi nidrādi kurute tadā . śukraṃ kaphaghnaṃ tīkṣṇoṇaṃ laghu rocanapācanam . pāṇḍu kṛmiharaṃ rūkṣaṃ bhedana raktapittakṛt . gauḍādirasayuktāni madyeṣūktāni yāni  ca . yathāpūrbaṃ gurutarāṇyabhiṣyandakarāṇi ca . syātkāñjikantu 22 sauvīra 23 māranālaṃ 24 tu doṣakṛt . kāñjikaṃ śiśirasparśaṃ pācanaṃ rocanaṃ laghu . tuṣodakaṃ yavairāmaṃ satuṣaiḥ sakalaiḥ kṛtam . sauvīrakaṃ kṛtantvāmaiḥ pakvairvā nistupairyavaiḥ . sarvairasairasāmlaṃ 25 syāt sauvīrakamiti kvacit . tuṣāmbu dīpanaṃ hṛdyaṃ pāṇḍu kṛmigadāpaham . sauvīrakaṃ grahaṇyarśonāśanaṃ bhedi dīpanam . dhānyāmla 25 ndhānyayonitvātprīṇanaṃ laghu dīpanam . sparśadāhakara pānātpācanaṃ śleṣmanāśanam . gaṇḍūṣānmukhavairasyadaurgandhyakaphakṛntanam . aikṣavasya dvaividhyamāha bhāvapra° ikṣoḥ pakvaiḥ rasaiḥ siddhaḥ sīdhuḥ pakvarasaśca saḥ . āmaistaireva yaḥ sīdhuḥ sa ca śītarasaḥ smṛtaḥ iti . ikṣuḥ kāśamūlaṃ tasyedam aṇ . 3 kāśamūlāvayavabhūte striyāṃ ṅīp . ikṣuḥ ikṣupatrākāraḥ astyasya aṇ . 4 ikṣupatrākāre ca striyāṃ ṅīp . aikṣavyau vidhṛtī kātyā° 8, 1, 14, vidhṛtī aikṣavyau kāśamūlāvayavabhūte atra bhavataḥ kāśamayaḥ prastaraḥ kāśamūlamaye vidhṛtī śākhāntarīyavākyaśeṣāt karkaḥ . adhikaraṇamālāyāṃ barhiḥprastarayovantarāle tiryakprasāryamāṇau darbhau vidhṛtī te atra ikṣupatrarūpe syātā miti mādhavaḥ . tenātra aikṣavyaśabdakalpanaṃprāmādikam . droṇakalaśaṃ vāyavyānidhmakārṣmaryamayān paridhīnāśvavālaṃ prastaramaikṣavyau vidhṛtī tadbarhirupasaṃnaddhaṃ bhavati śata° brā° 3, 6, 3, 10,

aikṣuka tri° ikṣau sādhu guḍā° ṭhañ . ikṣusādhuni kṣetrādau ikṣuṃ bhārabhūtaṃ vahati āvahati vā ṭhañ . 1 bhārabhūtekṣuvāhake 2 tadāvāhake ca . ikṣavaḥsantyasyāṃ naḍādi° cha kuk ca . ikṣukīyā bhūbhistasyāṃ bhavaḥ aṇ vilvakādi° chamātrasya luk . aikṣuka . tādṛśabhūmibhave tri° .

aikṣubhārika tri° ikṣubhāraṃ vahatyāvahati vā ṭhañ . ikṣu 1 vāhake 2 tadāvāhake ca .

aikṣvāka pu° ikṣvākorgotrāpatyam aṇ ni° . 1 sūryavaṃśye nṛpe bahuṣu aṇoluk . ikṣvākūṇāṃ durāpe'rthe tvadadhīnāhi siddhayaḥ raghuḥ . ikṣvākorayaṃ janapadaḥ . aikṣvāka 2 tadrājake janapade ca bahuṣu luk . tatra bhavaḥ kopadhatvātaṇ aikṣvāka tajjanapadabhave bahuṣu luk . kvacinna luk . aikṣvākeṣu ca maithileṣu ca phalantyasmākamadyāśiṣaḥ iti murāriḥ . aikṣvāka puruṣavyāghramatimānuṣavikramam bhā° śā° 29 a° . triśaṅkurbandhubhirmukta aikṣvākaḥ prītipūrvakam bhā° anu° 3 a° . atra aikṣvākuritipāṭhastu ārṣatvāt sādhuḥ

aiṅguda na° iṅgudyāḥ phalam phale aṇ tasya plakṣā° na luk . iṅgudovṛkṣaphale (jiṃāputī)

aicchika tri° icchayā nirvṛttaḥ ṭhañ . icchayā kṛte striyāṃ ṅīp

aiḍa pu° iḍāśabdo'styatrānuvāke'dhyāye vā vimuktā° aṇ . iḍāśabdayukte 1 adhyāye 2 anuvāke ca eḍasyedam aṇ 3 meṣasambandhini tri° striyāṃ ṅīp . iḍā + apatye śivā° aṇ . iḍāpatye purūravasi pu° .

aiḍaka puṃstrī eḍaka eva svārthe'ṇ . 1 meṣākāre dakṣiṇāpathaprasiddhe paśubhede trayo vā paśavo'medhyādurvarāha aiḍakaḥ śvā ca śata° brā° 12, 4, 6, 4 . eḍakasyedam aṇ tatsaṃbandhini tri° eḍakaśabde udā° .

aiḍa(la)viḍa(la) pu° iḍa(la) viḍā(lā) yā apatyam avṛddhābhyo nadīmānuṣībhya stannāmikābhyaḥ pā° ḍhako'pavādaḥ aṇ ḍalayorekatvasmaraṇāt ubhayatra anyatarato vā ḍasya lo vā . kuvere . tasya prautena manasā tān dattve ḍaviḍastataḥ bhāga° 4, 12, 8 .

aiḍiviḍa pu° sūryavaṃśye kṣatriyabhede nārīkavaca ityukto niḥkṣatre mūlako'bhavat . tatodaśarathaḥ putrastasmādiḍiviḍastataḥ bhāga° 9, 9, 32 . sūryavaṃśavarṇane .

aiṇa tri° eṇasya kṛṣṇamṛgamedam aṇ . kṛṣṇamṛgacarmādau . eṇaśabde udā° .

aiṇīpacana tri° eṇīpacanadeśaṃ bhavaḥ chābhāvapakṣe aṇ eṇīpacanadeśabhave .

aiṇeya tri° eṇyā idam ḍhak . 1 kṛṣṇamṛgacarmādau aiṇeyarauravājāni ajināni gobhi° . 2 ratibandhabhede hema° .

aitara tri° itarasyādūrabhavādau saṅkalādi° caturarthyām aṇ . itarādūrabhavadeśatatsannikṛṣṭadeśādau .

aitareya na° itarasya tannāmna ṛṣerapatyam śubhrā° ḍhak . 1 itararṣerapatye . mahidāyaḥ aitareyaḥ chavi tena proktam u° aṇ . 2 āraṇyakādi vratākhyāpake ṛgvedīyabrāhmaṇabhede aitareyañca chāndomyaṃ vṛhadāraṇyakaṃ daśa ityukte tadīye 3 upaniṣadbhede 4 vedaśākhābhede ca tadadhīyate ini . aitayerin tadadhyetṛṣu antareṇa haviṣī viṣṇumupāṃśvaitareyiṇaḥ āśva° śrau° 1, 3, 12 agnīṣomāvevamityaitareyiṇaḥ 3, 6, 3 . ekāhāṃścaitareyiṇaḥ 10, 1, 13 .

aitikāyana puṃstrī itikasyarṣergotrāpatyaṃ naḍādi° phak . itikarṣergotrāpatye . anantarāpatye tu iñ . aitikiriti

aitiśāyana pu strī aitikavat . itiśarṣergotrāpatye .

aitihāsika tri° itihāsādāgataḥ itihāsa vettyadhīte vā ṭhak . 1 itihāsagranthalabdhe 2 tadvettari 3 tadadhyetari ca .

aitihya na° itiha pāramparyopadeśaḥ anirdiṣṭapravaktṛkopadeśa iti yāvat svārthe ṣyañ . pāramparyopadeśe . yathātra vaṭe yakṣaḥ prativasatītyādi paramparopadeśamātram na tu ke nāpyetadupalabhya kathitam . aṣṭapramāṇavādinaḥ paurāṇikā idaṃ pramāṇāntaramurīcakruḥ tadetanmataṃ sāṃ° kau° nirākṛtam yathā yaccānirdiṣṭapravaktṛkaṃ pravādapāra mparyamātram iti hocurvṛddhā ityaitihyaṃ yathā iha vaṭe yakṣaḥ prativasatīti na tat pramāṇam anirdiṣṭapravaktṛkatvena sāṃśayikatvāt āptapravaktṛkatvaniścaye tvāgama ityupapannaṃ trividham pramāṇamiti smṛtiḥ pratyakṣamaitihya manumānaṃ catuṣṭayam aitare° aitihyamanumānañca pratyakṣamapi cāgamam . ye hi samyak parīkṣante kutasteṣāmabuddhitā rāmā° .

aidaṃyugīna tri° idaṃyuge sādhu pratiyugā° khañ . idaṃyugasādhau

ainasa na° ena eva prajñā° svārthe aṇ . pāpe .

aindava na° indurdevatā'sya . 1 mṛgaśironakṣatre 2 indudevatāke havirādau tri° . tasyedam aṇ . 3 cāndre māse pu° aindavastithibhistadvat saṃkrāntyā saura ucyate sū° si° . 4 candrasambandhini tri° . induḥindulokaprāptiḥ prayojanamasya aṇ . 5 cāndrāyaṇe vratabhede . saṅkarāpātrakṛtyāsu māsaṃ śodhanamaindavam manuḥ . kartavyamaindavadvayam smṛtiḥ tadvratasya yathā candralokaprāptiphalakatvaṃ tathā cāndrāyaṇaśabde vakṣyate . 6 somarājyām strī ṅīp .

aindra tri° indrodevatā'sya aṇ . indradevatāke 1 havirādau aindraṃ dadhi aindraṃ payaḥ śrutiḥ . 2 ṛgviśeṣe strī . aindryā gārhapatyamupatiṣṭhate śrutiḥ . sā ca ṛk kadācana starīrasītyādi . 3 taddevatāke jyeṣṭhānakṣatre na° aindre guruḥ śaśī caiva prājāpatye ravistathā prā° ta° purā° . tasyedam aṇ . 4 indrasambandhini tri° ṛddhaṃ hi rājyaṃ padamaindramāhuḥ aindraṃ padaṃ bhūmigato'pi bhuṅkte raghuḥ . aindraṃ sthānamupāsīnā brahmabhūtā hi te sadā aindrasthānamabhiprepsuryaśaścākṣayamavyavam manuḥ . 5 tacchaktirūpadevīmūrtibhede strī ṅīp . aindrītamasureśvaram devīmā° tantrokte bhūtaśuddhyaṅke 6 dhāraṇābhede aindryā dhāraṇayā dehaṃ sthirīkṛtyeti bhūtaśuddhau raghu° . tatra bhavaḥ aṇ . 7 arjune 8 vālivāsare ca pu° tayostata utpattimattvāt . apatye tu iñ . aindrirityeva 9 vanārdrake na° rājani° . jyaiṣṭhe mūle ca nakṣatre caredyadi vṛhaspatiḥ . aindraḥ saṃvatsaraḥ sa syāt sarbamūtāśivapradaḥ viṣṇudha° ukte dvādaśavarṣamadhye 10 saṃvatsarabhede pu° . tatphalañca jyaiṣṭhe jātikulaśreṇī śreṣṭhā nṛpāḥ sarvadharmajñāḥ . pīḍyante sarvadhānyāni hitvā kaṅkuśamījāni mala° ta° .

aindrajālika tri° indrajālena carati ṭhak . māyāvini (vājikara) jaṭādharaḥ .

aindradyumna na° indradyumnamadhikṛtya kṛtamākhyānamaṇ . indradyumnanṛpādhikāreṇa kṛte ākhyāne vrohidroṇikamākhyāna maindradyumnaṃ tathaiva ca bhā° ā° 1 a° . idañcākhyānaṃ brīhidroṇikākhyānāt paraṃ mudritabhārate na dṛśyate kvacit pustakāntare'sti .

aindramahika tri° indramahaḥ prayojanaṃ kāraṇaṃphalaṃ vāsya ṭhañ . 1 aindramahakāraṇake 2 tatphalake ca .

aindravāyava tri° indraśca vāyuśca indravāyū vāyuśabdayuktatvāt devatādvandve'pi nānaṅtau devate asya aṇ . indravāyudevatāke havirādau . aindravāyavapatraṃ tattastha dvitīyam śata° brā° 4, 1, 5, 19 yadaindravāyavāgrān prātaḥsavane 4, 4, 1, 17 .

aindraśarmi puṃstrī indraśarmaṇo'patyaṃ bāhvā° iñ--ṭilopaśca . indraśarmanāmakanṛpasyāpatye striyāṃ ṅīp .

aindrahava tri° aindrahavyasya chātraḥ kaṇvā° aṇ yaño luk . aindrahavyachātre . indrahūśabde indrahavyasādhanaṃ dṛśyam .

aindrāgna tri° indrāgnī devate asya aṇ . indrāgnidevatāke havirādau . etā aindrāgnī dvirūpā agnīṣomīyā yaju° 24, 8 aindrāgnaḥ saṃhito'dhorāmaḥ 29, 58 . aindrāgnena vidhānena bhā° anu° 60 a° .

aindrāpauṣṇa tri° indraśca pūṣā ca dvandve ānaḍ indrāpūṣāṇau devate asya aṇ upadhā'tolopaḥ . indrāpūṣadevatāke havirādau . aindrāpauṣṇaṃ carumiti śata° brā° 4, 2, 5, 5 . agnāpauṣṇaḥ aindrāpauṣṇaḥ kātyā° 15, 3, 14 evam aindrāmārutaindrāvārhaspatyādayo'pi indrasahita tattadevatāke havirādua tri° .

aindrāyaṇa pu° indrasyāpatyam bā° phak . indrāpatye tataḥ caturarthyāṃ arīha° vuñ . aindrāyaṇaka tena nirvṛttādau tri0

aindri pu° indrasyāpatyam iñ . 1 jayante 2 arjune 3 vāhivānare 4 kāke ca mediniḥ . tatra kāke . aindriḥ kila nasvaistasyāḥ raghuḥ . jayante kāmastu kamalekṣaṇaḥ . aindrimabhyardayāmāsa vāṇairāśīviṣopamaiḥ harivaṃ° 132 a° arjune sammohanaṃ śatrusaho'nyadastraṃ prāduścakāraindriravāraṇīyam bhā° vi° 66 a° .

aindriya tri° indriyeṇa prakāśyate aṇ . 1 indriyaprakāśye pratyakṣātmake jñānabhede tasyedam aṇ . 2 indriyasaṃbandhini tri° caturthastvaindriyaḥ sargaḥ bhā° 3, 10, 16 . sa sargaḥ manasaścendriyāṇāñceti bhāga° 3, 15, 26, uktaḥ . sa ca taijasaeva taijasānīndriyāṇyeva bhā° 3, 25, 31, ukteḥ . indriyameva svārthe'ṇ . 3 indriye na° . vaikārikaṃ tāmasamaindriyaṃ sṛje bhāga° 5, 24, 17 .

aindriyaka tri° indriyeṇa prakāśyaḥ vuñ . indriyaprakāśye 1 pratyakṣātmake jñāne 2 tadviṣaye ca sa ca pariṇāmabheda aindriyaka iti nāsti pratyakṣādyanavaruddhoviṣaya iti sāṃ° kau° yathā manorathaḥ svapnaḥ sarvamaindriyakaṃ mṛṣā bhāga° 7, 2, 44

aindrī strī indrasyeyam indrodevatā'syā vā aṇ ṅīp . 1 śacyām . 2 jyeṣṭhāyāṃ tārāyāṃ 3 pūrvasyāṃ diśi 4 alakṣmyām trikā° . indravāruṇyāṃ (rākhālasasā) ratnamā° 6 sūkṣmailāyām rājani° . aindraśabdoktārtheṣu ca .

aindhāyana puṃ strī indhasyarṣergotrāpatyam naḍā° phak . indhanāmarṣergotrāpatye striyā ṭāp .

ainya tri° ine sūrye svāmini vā bhavaḥ kurvā° ṇya . 1 sūryabhave 2 svāmibhave ca .

aibhāvata pu° ibhāvato'patyam aṇ . ṛṣibhede pratodarśe . taddhaitat papacchuḥ suptāḥ śārñjayaḥ pratīdarśamaibhāvatam śata° brā° 2, 8, 213 .

aibhī strī ibha ibhavācakaśabdaḥ astyasyāḥ prajñā° aṇ ṅīp . 1 hastighoṣalatāyām rājani° ibhasyeyam aṇ ṅīp . 2 hastisambandhini tri° .

aira tri° irāyām anne pṛthvyāṃ jale vā bhavaḥ aṇ . 1 annamave maṇḍe 2 tatpūrṇe brahmalokasthe sarasi na° . tadairaṃ madīyaṃ saraḥ chāndo° u° . tat tatraiva irānnaṃ tanmaya airomaṇḍastena pūrṇamairam madīyaṃ tadupayogināṃ madakaraṃ harṣotpādakaṃ saraḥ bhā° . tena airamityekaṃ padam madīyamityaparaṃ padam airaṃmadīyamityekaśabdakalpanaṃ prānādikameva . 3 bhūmibhave 4 jalabhave ca tri° .

airakya tri° erakā + bhatārthe kurvādi° ṇya . erakābhavādau tri° .

airāvaṇa pu° irā surā vanamudakaṃ yatra tatra bhavaḥ aṇ . pūrvapadāditi ṇatvam . 1 indragaje airāvate . irayā udakena vaṇate śabdāthate vaṇa--ac irāvaṇaḥ samudrastatra bhavaḥ aṇityeva nyāyyam . śvetairdanteścaturbhistu mahākāyastataḥ param . airāvaṇo mahānāgo'bhavat vajrabhṛtā dhṛtaḥ bhā° ā° 18 a° . tasya kṣīrasamudrodbhavatvena surāsamudrodbhavatvābhāvāt . surevāpeyatvāt vanamudakamasya tatra mavaḥ aṇ ṇatvamityapi sāṣu . prāguktā kṣīrasvāmyuktāvyutpattistu kālpanikī surāsamudretasyājātatvāt . 2 sarpabhede vāsukistakṣakaścaiva nānaścairāvaṇastathā bhā° sa° 9 a° . varuṇalokavarṇane .

airāvata tri° irā jalāni bhūmnā santyasya irā + matup masya va irāvān samudrastatra bhavaḥ aṇ . samudrajāte indragaje . prāvṛṣesyaṃ payovāhaṃ vidyudairāvatāviva airāvatāsphālanaviślathaṃ hariḥ raghuḥ . airāvatasphālanakarkaśesa kumā° kurvan kāmaṃ kṣaṇamukhapaṭaprītimairāvatasya megha° . 3 nāraṅgevṛkṣe 4 nakucadrume ca gedi° . 5 pañcakalamātrāprastāre ādilaghuke antyagurudvayake prathame bhede pu° 6 ṛjudīrghe śatrudhanuṣi medi° . irāvatyāḥ nadyāḥ sannikṛṣṭodeśaḥ aṇ . 7 marusthalabhede na° . babhūva paramāśvānā mairāvatapathe yathā bhā° va° 162 a° tatra bhavaḥ dhanvayopadhādvuñ pā° vuñ . airāvataka airāvatarūpadhanvadeśabhave tri° .

airāvatī strī irāḥ santyasya bhūmnā matup masva vaḥ irāvān meghaḥ tatra bhavā aṇ . 1 vidyuti . 2 airāvatayoṣāyā ca medi° 3 vaṭapatrīvṛkṣe rājani° . 4 pāñcāladeśasthe nadībhede .

airiṇa na° iriṇe uṣare bhavam aṇ . lavaṇabhede . (pāṅgā) rājani0

aireya na° irāyāmanne bhavam ḍhak . 1 annapiṣṭabhave madye . irābhūmi statra bhavaḥ ḍhak . 2 maṅgale pu° 3 annādau tri0

airmya na° irsmāya hitam ṣyañ . mahāvīryastuvarakaḥ kuṣṭhamehāpahaḥ paraḥ . sontardhūmastasya majjā tu dagdhaḥ kṣiptantaile saindhavaṃ cāñjanañca . airmyaṃ hanyādimmanaktāndhyakācānnīlīroga taimiraṃ cāñjanena suśrutokte añjanabhede añjanena netre lepanena .

aila pu° ilāyā apatyam śivā° aṇ . 1 budhaputre purūravasi . somaputrādbudhādrājaṃstasyāṃ jajñe purūravāḥ . janayitvā sutaṃ sā tamilā sudyumnatāṃ gatā harivaṃ° 178 a° iḍāśabde vivṛtiḥ . ṣaṭsutā jajñire cailādāyurdhīmānamāvasuḥ . dṛḍhāyuśca vanāyuśca śatāyuścorvaśīsutāḥ bhā° ā° 75 a° . ilā pṛthvo tarsyā bhavaḥ . 2 bhaume maṅgale . ilānāmannānāṃ samūhaḥ aṇ . 3 annasamūhe na° . ilāyāḥ pṛthivyāidam aṇ . 4 pṛthivījāte anne ca . ye pathāṃ pathi rakṣasa ailabṛdā āyuryudhaḥ yaju° 16, 60, ailamannasamūhamannaṃ vā bibhrati ailabhṛtaḥ parokṣavṛttyā bhatakārayorbadakārau . ḍalayoraikyāt aiḍaśabdo'pyknārtheṣu

ailavāluka elavālukameva svārthe aṇ . elavāluke (lālukā) magandhidravye śabdaratnā° .

ailavila na° rājabhede . bharataścāpi dauṣmantirlebhe bhūmiśayā dasim . tasmāllebhe ca gharmajño rājannailavilastathā . tataścailavilāllebhe bhā° śā° 161 a° . asividyāvaṃśavarṇane . 2 kuvere ca . barāsanagataṃ tatra yathaivailavilaṃ tathā harivaṃ° 177 a° . aiḍaviḍaśabde vyutpattiḥ .

ailāka tri° ailākyasya chātraḥ kaṇvā° aṇ yañolopaḥ . ailākyachātre .

ailika pu° ilinyāṃ bhavaḥ ṭhak puṃvat . ilinyapatye duṣmantādipitāmahe taṃsau rājani ilinīgāma tasyāsīt kanyā vai janamejaya! . brahmavādinyadhi strī ca taṃsustāmabhyagacchata . taṃsoḥ surodho rājarṣirgharmanetraḥ pratāpavān . brahma vādī parākrāntastasya bhāryopadānavī . upadānavī sutān lebhe caturastvailikātmajāt . duṣmantamatha suṣyantaṃ pravīramanaghaṃ tathā hariva° 32

aileya pu° ilāyāḥ apatyam ḍhak . 1 bhaume maṅgale ilāyāṃ bhavaḥ ḍhak . 2 eluvāluke gandhadravye na° śivādau° ilāśabdastu bhānuputrīḍāparastena tato'ṇeveti bhedaḥ .

aiśa tri° īśasyedam aṇ . īśasaṃbandhini surasaridiva tejo vahniniṣṭhyūtamaiśam raghuḥ yo lokavīrasamitau dhanuraiśamugram bhāga° 9, 10, 6 . evamaiśānaiśvarādayo'pyatra striyāṃ ṅīp . aiśānī pūrvottarayorantarāladiśi aiśānīkramato rekhottarāgrā devamaṇḍale . nairṛtīkramatorekhā prāgagrā pitṛmaṇḍale smṛtiḥ . aiśānyāṃ maraṇaṃ dhruvaṃ nigaditaṃ diglakṣaṇaṃ khañjane ti° ta° bardhakṛtyam . īśvarasambandhini tri° paśya me yogamaiśvaram gītā aiśvaraṃ dhanurabhāji yattvayā raghuḥ 2 durgāyāṃ strī ..

aiśvarya na° īśvarasya bhāvaḥ ṣyañ . 1 prabhutve tasmai niśācaraiśvaryaṃ pratiśuśrāva rāghavaḥ raghu° . icchānabhighātātmake 2 īśvaradharme 3 aṇimādau ca aiśvaryaśya samagrasya vīryasya yaśasaḥ śriyaḥ iti purā° . aiśvaryañca dvividhaṃ nityaṃ nityeśvarānudhyānamanyaṃ yogajaṃ vā tatra nityaiśvaryarmaśvarasya svābhāvikam svāmyaṃ yasya nijaṃ jagatsu ātmata° . yogajañca buddheḥ sātvikaguṇabhedaḥ yathoktam adhyavasāyo buddhirdharmojñānaṃ virāga aiśvaryam . sātvikametadrūpam tāmasamasmādviparyastam sāṃ° kā° . vyākhyātañcedaṃ vācaspatinā aiśvaryamapi buddhidharmaḥ yato'ṇimādiprādurbhāvaḥ . tatrāṇimā aṇubhāvaḥ yataḥ śilāmapi praviśati . laghimā laghubhāvaḥ yataḥ sūryamarīcimālambya sūryalokaṃ yāti . mahimā mahatobhāvaḥ yatomahān saṃbhavati . prāptiraṅgulyagreṇa spṛśati candram . prākāmyamicchānabhighāto yatobhūmāvunmajjati nimajjati yathodake . vaśitvaṃ bhūtabhautikaṃ vaśībhavatyasyāvaśyam . īśicaṃ bhūtabhautikānāṃ prabhavasthitimīṣṭe yacca kāmāvasāyitvaṃ satyasaṅkalpatā yathāsya saṅkalpo bhavati bhūteṣu tathaiva bhūtāni bhavanti . anyeṣāṃ niścayā niścetavyamanuvidhīyante yoginastu niścetavyāḥ padārthā niścayamiti catvāraḥ sa tvikā buddhidharmā .
     pātañjalasūtrabhāṣyavivaraṇeṣu kāraṇaphalasahitaṃ tasya svarūpādikaṃ darśitaṃ yathā . kāyākāśayoḥ sambandhasaṃyamāllaghutūlasamāpatteścākāśagamanam 41 sū° . yatra kāyastatrākāśaṃ tasyāvakāśadānāt kāyasya tena sambandhaprāptistatra kṛtasaṃyamo jitvā tatsambandhaṃ laghuṣu tūlādiṣvāparamāṇubhyaḥ samāpattiṃ labdhvā jitasambandho laghu rbhavati laghutvācca jale pādābhyāṃ viharati tatastūrṇanābhi tantumātre vihṛya raśmiṣu viharati tato yatheṣṭamākāśagatirasya bhavatīti bhā° 41 . kāyākāśasambandhasaṃyamādvā laghuni vā tūlādau kṛtasaṃyamātsamāpattiṃ cetasastatsamalaghutāṃ labdhveti siddhikramamāha jala iti vi° 41 . bahirakalpitā vṛttirmahāvidehā tataḥ prakāśāvaraṇakṣaya sū° śarīrādbahirmanasovṛttilābhovidehā nāma dhāraṇā sā yadi śarīrapratiṣṭhasya manasobahirvṛttimātreṇa mavati sā kalpitetyucyate yā tu śarīranirapekṣā bahirbhūtasyaiva manaso bahirvṛttiḥ sā khalvakalpitā . tatra kalpitayā sādhayatṛkalpitāṃ mahāvidehāmiti yayā paraśarīrāṇyāviśanti yoginaḥ tataśca dhāraṇātaḥ prakāśātmanobuddhisatvasya yadāvaraṇaṃ kleśakarmavipākatrayaṃ rajastamomūlaṃ tasya ca kṣayobhavati bhā° 42 . aparamapi paraśarīrāveśahetusaṃyamaṃ kleśakarmavipākakṣayahetuṃ videhāmāha śarīrāditi . akalpitāyā mahāvidehāyā ya upāyastat pradarśanāya kalpitāṃ videhāmāha sā yadīti . vṛttimātraṃ kalpanājñānamātraṃ tena mahāvidehāmāha yā tviti . upāyopeyate kalpitākalpitayorāha tatreti . kiṃ paraśarīrāveśamātramitī netyāha tataśceti . tatodhāraṇāto mahāvidehāyai manasi pravṛtte siddhe kleśaśca karma ca tābhyāṃ vipākatrayaṃ jātyāyurbhogāḥ tadetadrajastamobhūla vigalitarajastamasaḥ satvamātrāt vibekakhyātimātrasamutpādāttadetadvipākatrayaṃ rajastamobhūlatayā tadātmakaṃ sadvuddhisatvamāvṛṇoti tatkṣayācca nirāvaraṇaṃ yogicittaṃ yathecchaṃ viharati jānāti vi° sthūlasvarūpasūkṣmānvayārthavattvasaṃyamādbhūtajayaḥ mū° 43 . tatra pārthivādyāḥ śabdādayoviśeṣāḥ sahakārādibhirdharmaiḥ sthūlaśandena paribhāṣitā etadbhūtānāṃ prathamaṃ rūpaṃ dvitīyaṃ rūpaṃ svasāmānyaṃ mūrtirbhūmiḥ snehojalaṃ vahniruṣṇatā vāyuḥ praṇāmī sarvatīgatirākāśaityetat svarūpaśabdenīcyate asya sāmānyasya śabdādayoviśeṣāḥ tathācoktam ekajātisamanvitānāmeṣāṃ dharmamātravyāvṛttiriti sāmānyaviśeṣasamudayo'tra draṣṭavyaḥ . dviṣṭhohi samūhaḥ pratyastamitabhedāvayavānugataḥ śarīraṃ vṛkṣoyūthaṃ vanamiti śabdenopāttabhedāvayavānugataḥ samūha ubhaye devamanuṣyāḥ samṛhasya devā ekobhāgo manuṣyā dvitīyobhāgastābhyāmevābhidhīyate samūhaḥ . sa ca bhedābhedavivakṣita āmrāṇāṃ vanaṃ brāhmaṇānāṃ saṅgha āmravana brāhmaṇasaṃgha iti sa punardvividhoyutasiddhāvayavo'yutasiddhāvayavaśca yutasiddhāvayavaḥ samūhovanaṃ saṅgha iti . ayutasiddhāvayavaḥ saṅghātaḥ śarīraṃ vṛkṣaḥ paramāṇuriti . ayutasiddhāvayavabhedānugataḥ mamūho dravyamiti patañjaliḥ . etatsvarūpamityuktam . atha kimeṣāṃ sūkṣmarūpaṃ? tanmātraṃ bhūtakāraṇaṃ tasyaiko'vayavaḥ paramāṇusāmānyaviśeṣātmā ayutasidvāvayavabhedānugataḥ samudāya ityevaṃ sarvatanmātrāṇi etat tṛtīyam . atha bhūtānāṃ caturthaṃ rūpaṃ khyātikriyāsthitiśīlaguṇāḥ kāryasva bhāvānupātino'nvayaśabdenoktāḥ . athaiṣāṃ pañcamarūpamartha vattvaṃ bhogāpavargārthatā guṇeṣvanvayinī guṇāstanmātrabhūtabhautikeṣviti sarvamarthavat . teṣvidānīṃ bhūteṣu pañcasu pañcarūpeṣu sayamāttasya tasya rūpasya svarūpadarśanaṃ jayaśca prādurbhavati tatra pañcabhūtasvarūpāṇi jitvā mūtajayī bhavati tajjayādvatsānusāristha iva gāvo'sya saṅgalpānuvidhāyinyobhūtaprakṛtayo bhavanti bhā° . sthūlañca svarūpañca mūkṣmañcānvayaścārthaṃvattvañceti sthūlasvarūpasūkṣmānvayārthavattvāni teṣu saṃyamāttajjayaḥ . sthūlamāha tatreti pārthivāḥ pāthasīyāstaijasā vāyavīyā ākāśīyāḥ śabdasparśarūparasagandhā yathāsambhavaṃ viśeṣāḥ ṣaḍjagāndhārādayaḥ śītoṣṇādayo nīlapītādayaḥ kaṣāyamadhurādayaḥ saurabhādayaśca, ete hi nāmarūpaprayojanaiḥ parasparatomidyantaiti viśeṣāḥ eteṣāṃ pañca pṛthivyāṃ, gandhavarjañcatvāro'psu, gandharasavarjaṃ trayastejasi, gandharasarūpavarjaṃ dvau nabhasvati, śabdaevākāśe . tatra ta īdṛśā viśeṣāḥ sahakārādibhirgharmaiḥ sthūlaśabdena paribhāṣitāḥ śāstre tatrāpi pārthivāstāvaddharmāḥ . ākāro gauravaṃ raukṣaṃ varaṇaṃ sthairyameva ca . vṛttibhedaḥ kṣamā kārṣṇyaṃ kāṭhinyaṃ sarvabhogyatā . apāṃ dharmāḥ snehaḥ saukṣmyaṃ prabhā śauklyaṃ mārdavaṃ gauravañca yat . śaityaṃ rakṣā pavitratvaṃ sandhānaṃ caudakā guṇāḥ . taijasādharmāḥ ūrdhvabhāk pācakaṃ dagdhṛ pāvakaṃlaghu bhāsvaram . pradhvaṃsyojasvi vai tejaḥ pūrvābhyāṃ bhinnalakṣaṇam . vāyavīyādharmāḥ tiryagyānaṃ pavitratvamākṣepo nodanaṃ balam . calamacchāyatā raukṣyaṃ vāyau dharmāḥ pṛthagvidhāḥ . ākāśīyā dharmāḥ sarvato gatiravyūho viṣṭambhaśceti ca trayaḥ . ākāśadharmā vyākhyātā pūrbadharmavilakṣaṇāḥ iti . tatra ākāraprabhṛtayo dharmāstaiḥ saheti ākāra sāmānyaviśeṣo gotvādi . dvitīyarūpamāha . dvitīyaṃ rūpaṃ svasāmānyaṃ mūrtiḥ sāṃsiddhikaṃ kāṭhinyaṃ, snehaḥ jalaṃ mṛjjalajapuṣṭirbalādhānahetuḥ . vahniruṣṇatā audaryeśaurye bhaume ca sarvatraiva tejasi samavetoṣṇateti sarvañcaitaddharmadhārmaṇorabhedavivakṣayābhidhānam . vāyuḥ praṇāmī vahana śīlaḥ tadāha calanena tṛṇādīnāṃ śarīrasyāṭanena ca . sarvagaṃ vāyusāmānyaṃ nāmitvamanumīyate sarvatogatirākāśaḥ sarvatra śabdopalabdhidarśanāt śrotrāśrayākāśaguṇena hi śabdena pārthivādiśabdopalabdhirityupapāditamadhastāt etat svarūpaśabdenoktam . asyaiva murtyādisāmānthasya śabdādayaḥ ṣaḍjādayaḥ uṣṇatvādayaḥ śuklacādayaḥ kaṣāyatvādayaḥ surabhitvādayo mūrtyādīnāṃ bhedāḥ sāmānyānyapi mūrtyādoni jambīrapanasāmalakaphalādīni rasādibhedāt parasparaṃ vyāvartante tenaiteṣām ete rasādayo viśeṣāḥ tathā coktam ejajāti sama nvitānāṃ pratyekaṃ pṛthivyādīnāmekaikayā jātyā mūrti snehādīnāṃ samanvitānāmeṣāṃ ṣaḍjādidharmamātravyāvṛttiriti . tadevaṃ sāmānyaṃ mūrtyādyuktaṃ viśeṣāśca śabdādaya uktāḥ . ye cāhuḥ sāmānyaviśeṣāśrayo dravyamiti tān pratyāha sāmānyaviśeṣasamudāyo'tra darśane dravyam ye'pi tadāśrayo dravyamāsthiṣata tairapi tatsamudāyo'nubhūyamāno nāpahnotavyaḥ naca tadapahnave tadādhāro dravyamiti bhavati tasmāttadevāstu dravyaṃ na tu tābhyāṃ, tatsamudāyācca tadādhāramaparadravyamupalabhāmahe gragvebhyo grāvasamudāyādivacca tadādhāramaparaṃ pṛthagvidhaṃ śikharaṃ samūho dravyamityuktam . tatra samūha mātraṃ dravyamiti mramāpanuttaye samūhaviśeṣīdravyamiti nirdhārayituṃ samūhaprakārānāha . dviṣṭhohīti yasmādevaṃ tasmānna samūhamātraṃ dravyamityarthaḥ . dvābhyāṃ prakārābhyāṃ tiṣṭhatīti dviṣṭhaḥ . ekaṃ prakāramāha . pratyastamiteti pratyastamitobhedo yeṣāmavayavānāṃ te tathoktā pratyastamitabhedā avayavā yasya sa tathoktaḥ etaduktaṃ bhavati śarīravṛkṣayūtha vanaśabdebhyaḥ samūhaḥ pratīyamāno'pratītāvayavabhedastadvācakaśabdāprayogāt samūha eko'vagamyate itiyutāyutasiddhā vayavatvena cetanācetanatvenacodāharaṇacatuṣṭayam . yutāyutasiddhāvayavatvañcāgre vakṣyate . dvitīyaṃ prakāramāha . śabdenopāttabhedāvayavānugataḥ samūhaḥ ubhaye devamanuṣyā iti devamanuṣyāḥ iti hi śabdenobhayaśabdavācyasya samūhasya bhāgau bhinnāvapāttau . nanūbhayaśabdāttāvadavayavabhedo na pratīyate tatkathamupātta bhedāvayavānugata ityataāha . tābhyāṃ bhāgābhyāmeva samūho'bhidhīyate ubhayaśabdena bhāgadvayavāci śabdasahitena samūhovācyaḥ vākyasya vākyārthavācakatvāditi bhāvaḥ . punardvaividhya māha sa ceti . bhedena cābhedena ca vivakṣitamāha . āmrāṇāṃ vanaṃ brāhmaṇānāṃ samūhaḥ iti . bhedaeva ṣaṣṭhīśruteḥ . yathā gargāṇāṃ gauriti . abheda vivakṣitamāha . āmravanam . āmrāśca te vanañceti samūha samūhinorabhedaṃ vivakṣitvā sāmānādhikaraṇyamityarthaḥ . vidhāntaramāha . sa punardbividhaḥ yutasiddhāvayavaḥ samūhaḥ yutasiddhāḥ pṛthaksiddhāḥ sāntarālā avayavā yasya sa tathoktaḥ yūthaṃ vanamiti sāntarālā hi tadavayavā vṛkṣāśca gāvaścāyutasiddhāvayavaśca samūho vṛkṣogauḥ paramāṇuriti nirantarāha tadavayavāḥ sāmānyaviśeṣā vā sāsrādayoveti . tadeteṣu samūheṣu dravyabhūta samūhaṃ nirdhārayati ayutasiddheti tadevaṃ prāsaṅgikaṃ dravyaṃ vyutpādya prakṛtamupasaṃharati etatsvarūpamityuktamiti . tṛtīyaṃ rūpaṃ vivakṣuḥ pṛcchati atheti . uttaramāha . tanmātramiti . tasyaiko'vayavaḥ pariṇāmabhedaḥ paramāṇusāmānyaṃ mūrtiḥ . śabdādayoviśeṣāḥ tadātmānaḥ ayutasiddhā nirāntarāye'vayavāḥ sāmānyaviśeṣāstadbhedeṣvanugataḥ samudāyaḥ yathā ca paramāṇuḥ sūkṣmaṃ rūpam evaṃ sarvatanmātrāṇi sūkṣmaṃ rūpamiti upasaṃharati etaditi . atha bhūtānāṃ caturyaṃ rūpaṃ khyātikriyā sthitiśīlāguṇāḥ kāryasvabhāvamanupatitumanugantuṃ śīlaṃ yeṣāṃ te tathoktāḥ ataepānvayaśabdenoktāḥ . athaiṣāṃ pañcamaṃ rūpasarthavattvaṃ vivṛṇoti bhogeti . nanvevamapi santuguṇā arthavantastatkāryāṇāṃ tu kuto'rthavattvamityata āha . guṇā iti . bhautikā goghaṭādayaḥ . tadevaṃ saṃyamaviṣaya muktvā sa yamaṃ tat phalañcāha teṣviti . bhūtaprakṛtayobhūtasvabhāvāḥ 43 vi° .. tato'ṇimādiprādurbhāvaḥ kāyasampattaddharmā'nabhighātaśca sū° tatrā'ṇimā bhavatyaṇuḥ . laghimā laghurbhaṣati . mahimā mahān bhavati . prāptiraṅgulyagreṇāpi spṛśati candramasam . prākāmyamicchānabhighātaḥ bhūmāvunmajjati majjati yathodake . vaśitvaṃ bhūtabhautikeṣu vaśībhavatyasyāvaśyamathānyeṣām īśitvaṃ teṣāṃ prabhavāpyayavyūhānāmīṣṭe yacca kāmāvasāyitvaṃ satya saṅkalpatā yathāsaṅkalpastathābhūtaprakṛtīnāmavasthānam . na ca śakto'pi padārthaviparyāsaṃ karoti, kasmāt anyasya yathā kāmāvasāyinaḥ pūrvasiddhasya tathā bhūteṣu saṅkalpāditi . etānyaṣṭāvaiśvaryāṇi . kāyasampadvakṣyamāṇā tadvarmānabhighātaśca pṛthvī mūrtyā na niruṇaddhi yoginaḥ, śarīrādikriyāḥ śilāmapyanuviśatīti, nāpaḥ snigdhāḥ kledayanti, nāgniruṣṇodahati na vāyuḥ praṇāmī vahatyanāvaraṇātmake'pyākāśe bhavatyāvṛtakāyaḥ siddhānāmapyadṛśyobhavati bhā° . saṅkalpānuvidhāne mūtānāṃ kiṃ yoginaḥ sidhyatītyata āha sthūlasaṃyamavijayāccatasraḥ siddhayo bhavantītyāha . tatrāṇimā 1 mahānapi bhavatyaṇuḥ . laghimā 2 mahānapi laghurbhūtveṣīkātūla ivākāśe viharati . 3 mahimā'lpo'pi nāganagagaganaparimāṇo bhavati . pāptiḥ 4 sarvebhāvāḥ sannihitā bhavanti yoginastadyathā bhūmiṣṭha evādbhulyagreṇa spṛśati candramasam . svarūpasaṃyamavijayāt siddhimāha . prākāmyamicchānabhighāto 5 nāsya rūpaṃ bhūtasvarūpai rmūrtyādibhirabhihatyate bhūnāvunmajjati majjati ca yathodake . sūkṣmaviṣayasaṃyamajayāt siddhimāha vaśitva bhūtāni pṛthivyādīni bhautikāni goghaṭādīni teṣu vaśī svatantrībhavati 6 . teṣāṃ tvavaśyaṃ tatkāraṇatanmātrapṛthivyādiparamāṇuvaśīkārāttatkārya vaśīkārastena yāni yathāvasthāpayati tāni tathāvatiṣṭhante ityarthaḥ . anvayaviṣayasaṃyamajayāt siddhimāha īśitṛtvaṃ 7 teṣāṃ bhūtabhautikānāṃ vijitamūlaprakṛtiḥ san yaḥ prabhava utpādo yaścāpāyovināśo yaśca vyūho yathāvadavasthārūpaḥ teṣāmīṣṭe . arthavattvasaṃyamāt siddhimāha . yacca kāmāvasāyitvaṃ 8 satyasaṅkalpatā vijitaguṇārthavattvo hi yogī yadyadarthatayā saṅkalpayati tattasmai prayojanāya kalpate . viṣamapyamṛtakārye saṅkalpya bhojayan jīvayatīti . syādetad yathā śaktiviparyāsaṅkarotyevaṃ padārthaviparyāsamapi kasmānna karoti tathāca candramasamādityaṃ kuryāt kuhūñca sinīvālīmityata āha na ca śakto'pīti . na khalvete yatrakāmāvasāyinastatra tatrabhavataḥ parameśvarasyājñāmatikramitumutsahante . vastupadārthānāṃ jātideśakālāvasthābhedenāniyatasvabhāvā iti yujyate tāsu tadicchānuvidhānamiti . etānyaṣṭāvaiśvaryāṇi taddharmānabhighāta iti aṇimādi prādurbhāva ityanenaiva taddharmānabhighātasiddhau punarupādānaṃ kāyasiddhivat etat sūtropanibaddhasakalaviṣayasaṃyamaphalavattvajñāpanāya . sugamamanyat .. 44 vi° .
     vedāntimate nityaiśvaryamīśvarasyaiva yogināntu aiśvaryaṃ tadadhīnamityatona jagatsarjane teṣāṃ śaktiḥ . yathoktaṃ śārīrakasūtrabhāṣyeṣu
     jagadvyāpāravajaṃ prakaraṇādasannihitatvācca sū° . ye saguṇabrahmopāsanāt sahaiva manaseśvarasāyujyaṃ vrajanti kinnu eṣāṃ niravagrahamaiśvarthyaṃ? bhavatyāhosvit sāvagrahamiti saṃśayaḥ . kintāvat prāptaṃ niraṅkuśamevaiṣāmaiśvaryaṃ bhavitumarhati āpnoti svārājyam sarve'smai devābalimāvahanti teṣāṃ sarveṣu lokeṣu kāmacārobhavatītyādi śrutibhyaḥ . ityevaṃ prāpte paṭhati jagadvyāpāravarjamiti . jagadutpattyādivyāpāraṃ varjayitvā'nyadaṇimādyātmakamaiśvaryaṃ muktānāṃ bhavitumarhati jagadvyāpārastu nityasiddhasyaiveśvarasya . kutaḥ? tasya tatra prakṛtatvādasannihitatvāccetareṣām . paraevahīśvaro jagadvyāpāre'dhikṛtaḥ tameva prakṛtyotpattyādyupadeśānnityaśabdanibandhanatvācca tadanveṣaṇavijijñāsanapūrbakamitareṣāmādimadaiśvaryaṃ śrūyate tenāsannihitāste jagadvyāpāre . samanaskatvādeva caiṣāmanaika matye kasya cit sthityabhiprāyaḥ kasyacitsaṃhārābhipāya ityevaṃ virodho'pi kadācit syāt . atha kasyacitsaṅkalpamanvanyasya saṅkalpa ityavirodhaḥ samarthyeta . tataḥ parameśvarāhṛtatantratvamevetareṣāmiti vyavatiṣṭhate bhā° .

aiṣamas avya° asmin vatsare ni° . vartamānavatsare . tataḥ bhavārtheṭyul tuṭca . aiṣamastana tadbhave striyāṃ ṅīp . pakṣetyap . aiṣamastya tatrārthe tri° striyāṃ ṭāp .

aiṣīka na° iṣīkameva svārthe aṇ . iṣīkāśabdārthe .

aiṣukāri pu° iṣukārasyāpatyam iñ . śarakārāpatye tasya viṣayodeśaḥ bhaktal . aiṣukāribhakta tadviṣaye deśe .

aiṣukāryādi pu° pāṇinyukte viṣaye deśe'rthe bhaktalpratyayanimitte śabdagaṇa bhede . sa ca gaṇaḥ aiṣukāri, sārasyāyana . cāndrāyaṇa . dvyākṣāyaṇa . tryākṣāyaṇa . auḍāyana . jaulāyana . khāḍāyana . dāsamitri dāsamitrāyaṇa śaudrāyaṇa drākṣāyaṇa, śāyaṇḍāyana . tārkṣyāyaṇa . śaubhrāyaṇa . sauvīra . sauvīrāyaṇa . śayaṇḍa . śauṇḍa . śayāṇḍa . vaiśva mānava . vaiśva dhenava . naḍa . tuṇḍadeva . viśvadeva . sāpiṇḍi .

aiṣṭika pu° iṣṭervyākhyāno granthaḥ dvyackatvāt ṭhak . iṣṭervyākhyāne 1 granthe iṣṭāya hitam ṭhak . iṣṭarūpayāgāderhite 2 antarvidike karmabhede dānadharmaṃ niṣeveta nityamaiṣṭikapaurtikam manuḥ . asti tāvat prācīnavaṃśaśālā tasyāmāhavanīyādyagnitrayamaiṣṭikavediśca yaju° 5, 14 vedadī iṣṭyai prabhavati ṭhak . 3 iṣṭisādhanasamartheprayoge ca . yajamānaśabdādaiṣṭikeṣu nigameṣu āśva° śrau° 5, 3, 7, . teṣāṃ samāvāpādi yathārthamabhidhānamaiṣṭike tantre 4, 1, 9 .

aihalaukika tri° ihaloke bhavaḥ ṭhañ dvipadavṛddhiḥ . ihalokajāte aihalaukikameveha utāho pāralaukikam bhā° va° 381 a° . aihalaukikamīhante māṃsaśoṇitavardhanam bhā° va° 118 a° . striyāṃ ṅīp .

aihika tri° iha bhavaḥ kālāṭṭhañ . 1 ihalokabhave 2 gṛhītaśarīrasambandhini srakcandanādisukhānubhavādau ca . kkaci drumavadaihikārtheṣu gṛheṣu bhāga05, 14, 32 . yathaihikāmuṣmikakāmalampaṭaḥ bhāga° 5, 19, 14 . iha viditaḥ ṭhañ . 3 ihavidite 4 aihikabrahmaghnapaterdāhādiniṣedhāt janmāntarīṇatatpāpavata eva sahamaraṇenoddhāraḥ śu° ta° raghu° . striyāṃ ṅīp . iti vācaspatye aikārādiśabdārthasaṅkalanam .


o

o okāraḥ svaravarṇabhedaḥ kaṇṭhauṣṭhasthānayoruccāryaḥ dīrghaḥ dimātratvāt plutastu tri mātraḥ . sacodāttānudātta svaritabhedaiḥ pratyekamanunāsikānanunāsikābhyāṃ dvaividhyāt ṣaḍvidhaḥ tathā pluto'pi ṣaḍvithaḥ evaṃ dvādaśavidhaḥ . taparatve kāraparatve ca svarūpaparaḥ . tantre tasya vācakaśabdā varṇābhidhāne uktā yathā okāraḥ latyapīyūṣau paścimāsyaḥ śrutiḥ sthirā . sadyojāto vāsudevo gāyatrī dārghajaṅghakaḥ . āpyāyanī cordhvadanto lakṣmīrvāṇīmukhī dvijaḥ . uddeśya darśakastīvraḥ kailāso vasughākṣaraḥ . praṇavāṃśo brahmasūtramajeyaḥ sarvamaṅgalā . trayodaśī dīrghanāsāratinātho digambaraḥ . trailokyavijayā prajñā prītivījādikarṣiṇī iti . tadadhiṣṭhātṛdevatā ca tatraivoktā jvālāsyaukāragā jñeyā bhīmā ca mattamālinī . tasyadhyeyarūpaṃ kāmadhe° ta° uktaṃ yathā . okāraṃ cañcalā pāṅgi! pañcadebamayaṃ sadā . raktavidyullatākāraṃ triguṇātmānamīśvaram . pañcaprāṇamayaṃvarṇaṃ namāmi devamātaram . etadvarṇaṃ maheśāni! svayaṃ paramakuṇḍalīm .

o avya° u--vic . 1 sambodhane 2 āhvāne 3 smaraṇe 4 anukalpane ca medi° . 5 brahmaṇi pu° ekākṣarakoṣaḥ .

oka pu° uca--gha casya kaḥ . 1 pakṣiṇi 2 vṛṣale 3 āśraye ca . anokaśāyī laghuralpapracāraścaran deśānekacaraḥ sa bhikṣuḥ bhā° ā° 91 a° . uca bhāve ghañ kuḥ . 4 samavāye ca . okāya hita yat . okya nivāsāya hite tri° jyotīrathaḥ pavate rāya okyaḥ ṛ° 9, 86, 45 .

okaṇa(ṇi) pu° u--vic auḥ san kaṇati kaṇa--ac--in vā (ukuṇa) keśakīṭe śabdara° .

okas na° uca--asun nyaṅkvāditvāt kutvam . 1 gṛhe 2 āśrayamātre ca . yasminnindraḥ pradivi vāvṛdhāna oko dadhe brahmaṇyantaśca naraḥ ṛ° 2, 19, 1 . yasmin devā okāṃsi cakrire 1, 40, 5 . lodhrāṇāñca śubhāḥ pārtha! gautamaukaḥsamīpajāḥ bhā° sa° 20 . vanaukasaḥ tridivaukasaḥ divaukasaḥ jalaukasa ityādi .

okivas tri° uca--samavāye kvasu vede ni° . samavete okivāṃsā sute sacā ṛ° 6, 59, 3 . okivāṃsā okivāṃsau samavetau bhā° .

[Page 1553b]
okula pu° uca--ulak nyaṅkvā° ni° ku . ardhāgnidagdhe apakve godhūme (haḍā) okulastu gururvṛṣyomadhuro balakārakaḥ . raktapittāpahaḥ snigdho hṛdyomadavivardhanaḥ rājani° .

okodano strī oka āśrayaḥ mūrdharūpam adanaṃ bhakṣyaṃ yasyāḥ gau° ṅīṣ . (ukaṇa) keśakīṭe śabdaratnā° .

okkaṇī strī uc--vic ok satī kaṇati kaṇa--ac gau° ṅīṣ . (ukuṇa) keśakoṭe śabdaratnā° .

okha śoṣe sāmarthye aka° bhūṣaṇe vāraṇe saka° bhbā° para° seṭ ṛdit . okhati aukhīt okhām babhūva āsa cakāra . okhitaḥ okhanam . okhaḥ ṇici okhayati te mā bhavān ocikhat ta ṛdittvāt na hrasvaḥ . upasargāvarṇāt pararūpam prokhati parokhati .

ogaṇa tri° ava--gaṇyate ava + gaṇa karmaṇi ghañarthe ka sampra° . avagaṇye adharatayā gaṇye . mahi vrādhantaogaṇāsa indra ṛ° 10, 89, 15

ogīyas tri° ojīyas vede ni° . atyantaujasvini . balaṃ satyādogīyaḥ vṛha° u° .

ogha pu° uca--ghañ pṛṣo° dha . 1 samūhe, 2 jalavege, 3 drutanṛtyādau 4 ādhyātmika tuṣṭibhede ca sā ca tuṣṭiḥ prabrajyāyāṃ cirakālasamādhyanuṣṭhānena yā tuṣṭiḥ sā kālākhyā tuṣṭirogha ityacyate iti sāṃ° pra° bhā° uktā . iyaṃ tuṣṭiḥ sāṃ° kau° meghatvena paribhāṣitā yathā pravrajyāpi te na sadyo nirvāṇadeti sā ca kālaparipākamapekṣya siddhiṃ te vidhāsyati alamuttaptatayā tevetyupadeśe yā tuṣṭiḥ sā kālākhyā megha ucyate . kacit pustake megha ityatra ogha ityeva pāṭhaḥ . tatra jalavege oghavātāhṛtaṃ vījaṃ yasya kṣetre prarīhati manuḥ . bhaṅgībhaktyā viracitavapu stambhitāntarjalaughaḥ megha° . punaroghena hi yujyate nadī kumā° . samūhe svavīryārjitamarthaughamavāpya kurusattamaḥ bhā° va° 255 a° gajavājirathaughena balena mahatā'gamat ā° 113 a° 3 paramparāyām 6 upadeśe medi° paramparā'vicchinnā santatiḥ tovraughabhaktimudvahan bhāga° 4, 12, 11 .

ogharatha pu° oghavato nṛpateḥ putre . athoghavānnāma nṛpo nṛgasyāsīt pitāmahaḥ . tasthāthoghavato kanyā putraścaugharatho'bhavat bhā° anu° 2 a° .

oghavat tri° oghaḥ jalavegādirastyasya matup masya vaḥ . 1 jalavegādiyukte striyāṃ ṅīp . eṣā sarasvatī ramyādivyā caughavatī nadī bhā° va° 139 . nṛganṛpasya pitāmahe 2 nṛpabhede pu° 3 tatkanyāyāṃ strī ṅīp . sā ca bharturājñayā dvijarūpadharadharmarūpātitheḥ ātmaparyantapradānādirūpaparicaraṇena tuṣṭadharmavareṇa ardhadehena lokānāṃ pāvanārthaṃ nadītvamāptā iti tannāmapasiddhe kurukṣetrasthe 3 nadībhede'pi . tatkathā bhā° anu° 2 a° yathā tasyāṃ samabhavatputtro nāmnāgneyaḥ sudarśanaḥ . sudarśanastu rūpeṇa pūrṇendusadṛśopamaḥ . śiśurevādhyagātsarvaṃ paraṃ brahma sanātanam . athauvavānnāma nṛpo nṛgasyāsītpitāmahaḥ . tasyāthaughavatī kanyā puttraścaugharatho'bhavat . tāmoghanān dadau tasmai svayamoghavatīṃ sutām . sudarśanāya viduṣe bhāryārthe devarūpiṇīm . sa gṛhasthāśramaratastayā saha sudarśanaḥ . kurukṣetre'vasadrājannoghavatyā samanvitaḥ . gṛhasthaścāvajeṣyāmi mṛtyumityeva sa prabho! . pratijñāmakaroddhīmān dīptatejā viśāmpate! . tāmathaughavatīṃ rājan! sa pāvakasuto'bravīt . atitheḥ pratikūlaṃ te na kartavyaṃ kathañcana . yena yena ca tuṣyeta nityameva tvayā'tithiḥ . apyātmanaḥ pradānena na te kāryā vicāraṇā . etadvrataṃ mama sadā hṛdi saṃparivartate . gṛhasthānāñca suśroṇi! nātithervidyate param . pramāṇaṃ yadi vāmoru! vacaste mama śobhane! . ida vacanamavyagrā hṛdi tvaṃ dhārayeḥ sadā . niṣkrānte mayi kalyāṇi! tathā sannihite'naghe! . nātithiste'vamantavyaḥ pramāṇaṃ yadyahaṃ tava . tamabravīdoghavatī tathā mūrdhni kṛtāñjaliḥ . na me tvadvacanātkiñcidakartavyaṃ kathañcana . jigīṣamāṇastu gṛhe tadā mṛtyuḥ sudarśanam . pṛṣṭhato'nvagamadrājan randhrānveṣī tadā sadā . idhmārthantu gate tasminnagniputtre sudarśane . atithirbrāhmaṇaḥ śrīmāṃstāmāhaughavatīṃ tadā . ātithyaṃ kṛtamicchāmi tvayādya varavarṇini! . pramāṇaṃ yadi dharmaste gṛhasthāśramasaṃmataḥ . ityuktā tena vipreṇa rājaputtrī yaśasvinī . vidhinā pratijagrāha vedoktena viśāmpate! . āsanañcaiva pādyañca tasmai dattvā dvijātaye . provacaughavatī vipraṃ kenārthaḥ kiṃ dadāmi te . tāmabravīttato vipro rājaputtrīṃ sudarśagām . tvayā mamārthaḥ kalyāṇi! nirviśaṅkaitadācara . yadi pramāṇa dharmaste gṛhasthāśramasaṃmataḥ . pradānenātmano rājñi! kartumarhasi me priyam . sa tayā chandyamāno' nyairīpsitairnṛpakanyayā . nānyamātmapradānātsa tasyā vavre varaṃ dvijaḥ . sā tu rājasutā smṛtvā bharturvacanamāditaḥ . tatheti lajjamānā sā tamuvāca dvijarṣabham . tato vihasya viprarṣiḥ sā caivopaviśeśa ha . saṃsmṛtya bharturvacanaṃ gṛhasthāśramakāṅkhiṇaḥ . athedhma namupādāya sa pāvakirupāgamat . mṛtyunā raudrabhāvena nityaṃ bandhurivānvitaḥ . tatastvāśramamāgamya svaṃ pāvakasutastadā . tāṃ vyājahāraughavatīṃ kvāsi yāteti cāsakṛt . tasmai prativacaḥ sā tu bhartre na pradadau tadā . karābhyāṃ tena vipreṇa spṛṣṭā bhartṛvratā satī . ucchiṣṭārsmīti manvānā lajji tā bhartureva ca . tūṣṇīṃmūtā'bhavatsādhvī nacovācā'tha kiñcana . atha tāṃ punarevedaṃ provāca sa sudarśanaḥ . kva sā sādhvī kuto yātāgarīyaḥ kimato mama . pativratā satyaśīlā nityaṃ caivārjave ratā . kathaṃ na pratyudetyadya smayamānā yathā purā . uṭajasthastu taṃ vipraḥ pratyuvāca sudarśanam . atithiṃ viddhisaṃprāptaṃ brāhmaṇaṃ pāvake . ca mām . anayā chandyamāno'haṃ bhāryayā tava sattama . taistairatithisatkārairbrahmanneṣā vṛtā mayā . anena vidhinā seyaṃ māmarcati śubhānanā . anurūpaṃ yadatrānyattadbhavān kartumarhati . kūṭamudgarahastastu mṛtyustaṃ vai samanvagāt . hīnapratijña matrainaṃ badhiṣyāmīti vintayan . sudarśanastu manasā karmaṇā cakṣuṣā girā . tyakterṣastyaktamanyuśca smayamāno'bravīdidaṃ . surataṃ te'stu viprāgrya! prītirhi paramā mama . gṛhasthasya tu dharmo 'gryaḥ samprāpto'tithipūjanam . atithiḥ pūjito yasya gṛhasthasya hi gacchati . nānyastasmātparo dharma iti prāhurmanīṣiṇaḥ . prāṇā hi mama dārāśca yaccānyadvi dyate vasu . atithibhyo mayā deyamiti me vratamāhitam . niḥsandigdhaṃ mayā vākyametanme samudāhṛtam . tenāhaṃ vipra . satyena svayamātmānamālabhe . pṛthibī vāyurākāśamāpo jyotiśca pañcamam . buddhirātmā manaḥ kālo diśaścaiva gaṇā daśa . nityamete hi paśyanti dehināṃ dehasaṃśritāḥ . sukṛtaṃ duṣkṛtaṃ cāpi karma dharmabhṛtāṃ vara . yathaiṣā nānṛtā vāṇī mayādya samudīritā . tena satyena māṃ devāḥ pālayantu dahantu vā . tena nādaḥ samabhavaddikṣu sarvāsu bhārata! . asakṛt satyamityevaṃ naitanmithyeti sarvataḥ . uṭajāttu tatastasma nniścakrāma sa vai dvijaḥ . vapuṣā dyāñca bhūmiñca vyāpya vāyurivodyataḥ . svareṇa vipraḥ śaikṣyeṇa trīllīkānanunādayan . uvāca cainaṃ dharmajñaṃ pūrvamāmantrya nāmataḥ . dharmo'hamasmi bhadrante jijñāsārthaṃ tavānagha! . prāptaḥ satyañca te jñātvā prītirme paramā tvayi . vijitaśca layā mṛthuryo'yaṃ tvāmanagacchati . randhrānveṣī tava sadā tvayā dhṛtyā vaśīkṛtaḥ . na cāsti śaktistrailokye kasyacit puruṣīttama! . pativratāmimāṃ sādhvīṃ tavodvīkṣitumapyuta . rakṣitā tvadguṇaireṣā pātivratyaguṇaistathā . adhṛṣyā yadiyaṃ brūyāttathā tannānyathā bhavet . eṣā hi tapasā svena saṃyuktā brahmavādinī . pāvanārthañca lokasya saricchreṣṭhā bhaviṣyati . anena caitaddehena lokāṃstvamiha patsyase . ardhenaughavatī nāma tvāmardhenānuyāsyati

oṅkāra pu° om + svarūpe kārapratyayaḥ . praṇave . prāṇāyāmaistribhiḥ pūtastataoṅkāramarhati manuḥ . oṅkāraścāthaśabdaśca dvāvetau brahmaṇaḥ purā purā° adhikam omśabdecakṣyate . oṅkāraṃ pūrbamuccārya paścādvedamadhīyate iti smṛteḥ tasma domityudāhṛtya yajñadānatapaḥkriyāḥ . pravartante vidhānoktā iti gītokteḥ sravatyanoṅkṛtaṃ sarvam ityukteśca oṅkārasya sarvakarmārambhādau pāṭhyatvāt ārambhasādhanatvena 2 ārambhe . saptānāṃ sāmāvayavānāṃ 3 prathamāvayave ca . udgīthaśabde 1170 pṛ° saptāvayavasāmāni dṛśyāni . oṅkāraḥ tadākāraḥ astyasya ac . kāśīsthe 3 śivaliṅgabhede oṅkāraṃ prathamaṃ liṅgaṃ dvitīyantu trilocanamiti kāśīsthacaturdaśapradhānaliṅgakathane . tadāvirbhāvakathā tatraiva 73 adhyāye yathoṅkārasya liṅgasya prādurbhāva ihābhavat . purānandavanecātra brahmaṇā viśvayoninā . tapastaptaṃ mahādevi! samādhiṃ dadhatā param . pūrṇe yugasahasre'tha mittvā pātālasaptakam . udatiṣṭhat purojyotirvidyotitaharinmukham . yadantarāvirabhavannirvyājena samādhinā . tadeva paramaṃ dhāma bahirāvirabhūdvidheḥ . abhūccaṭacaṭāśabdaḥ sphuṭito bhūmimāgataḥ . tacchabdādvyasṛjadbedhāḥ samādhiṃ kramatovaśī . sraṣṭā'sṛjyata tatsānau yāvadunmīlya locane . puraḥpaścāddadarśāgre tāvadakṣaramādimam . akāraṃ satvasampannamṛkkṣetraṃ sṛṣṭipālakam . nārāyaṇātmakaṃ sākṣāttamaḥpāre pratiṣṭhitam . oṅkāramatha tasyāgrerajorūpaṃ yajurjanim . bidhātāraṃ samastasya svākāramiva cintitam . nīravadhvāntasaṅketasadanābhaṃ tadagrataḥ . makāraṃ sa dadarśātha tamorūpaṃ viśeṣataḥ . sāmnāṃ yoniṃ laye hetuṃ sākṣādrudrasvarūpiṇam . atha tatpuratodhātā vyadhāt svanayanātithim . viśvarūpamathoṅkāraṃ saguṇañcāpi nirguṇam . anākhyanādaśadanaṃ paramānandavigraham . śabdavrahmeti yat khyātaṃ sarvavāṅmamayakāraṇam . athopariṣṭānnādasya vindarūpaṃ parāt param . kāraṇaṃ kāraṇānāñca jagadāsañjanaṃ param . vidhirvilokayāñcakre tapasā gocarīkṛtam . avanādomiti khyātaṃ sarvasyāsya svabhāvataḥ . bhaktamunnayate yasmāttadomiti yaīritaḥ . arūpo'pi svarūpāṭyaḥ sa ghātrā netrayoḥkṛtaḥ . tārayedyadbhavāmmodheḥ svajapāsakta mānasam . tatastāra iti khyātoyastaṃ brahmā vyalokayat . praṇūyate yataḥ sarvaiḥ puranirvāṇakāmukaiḥ . sarvebhyo'bhyadhikastasmāt praṇavoyaḥ pakīrtitaḥ . susevitāraṃ puruṣaṃ praṇamedyaḥ parampadam . atastaṃ praṇavaṃ śāntaṃ pratyakṣīkṛtavān vidhiḥ . trayīmayasturīyoyasturyātīto'khilātmakaḥ . nādavindusvarūpo yaḥ sa praikṣi dvijagāminā . prāvartanta yatovedāḥ sāṅgāḥ sarvasya yonayaḥ . sa vedādiḥ padmabhuvā purastādavalokitaḥ . vṛṣabhoyastridhābaddhororavīti mahodayaḥ . sa netraviṣayīcakre paramaḥ parameṣṭhinā . śṛṅgāścatvāri yasyāsan hastāsansapta eva ca . dveśīrṣe ca trayaḥ pādāḥ sa devovidhinekṣitaḥ . yadantarlīnamakhilaṃ bhūtaṃ bhāvi bhavat punaḥ . tadvījaṃ vījarahitaṃ druhiṇena vilokitam . līnaṃ mṛgyeta yatraitadābrahmastambha bhājagam . ataḥ sabhājyate sadbhiryalliṅgaṃ tadvilokitam . pañcārthāyatra bhāsante pañcabrahmamayaṃ hi yat . ādipañcasvarūpaṃ yanniraikṣi brahmaṇā hi tat . tamālokya tatovedhā liṅgarūpiṇamīśvaram . oṅkāreśvaro'pyatra . 4 buddhaśaktibhede strī trikā° . avarṇā'syādeḥ paratvepararūpam .

oja bale ada° curā° ubha° aka° seṭ . ojaya--ti--te aujijat ta ojayām bamūva āsa cakāra cakre . ojitaḥ

oja pu° oja--ac . ojo'tha yugmaṃ viṣamaḥ samaśca . jyā° ta° ukte meṣādīnāṃ dvādaśānāṃ madhye 1 ayugme viṣame rāśau yathā 1, 3, 5, 7, 9, 11, aṅkairbodhitā meṣamithunasiṃhatulādhanuḥkumbhāḥ ojarāśayaḥ oje ravīndvoḥ samainduravyoḥ nīla° tā° . ojas śabdo'pyatra na° . kujārkigurusaumyānāṃ bhāgāḥ śukrasya ca kramāt . pañcapañcāṣṭasapteṣu jñeyamojasmu rāśiṣu jyo° ta° atra ojeṣu rāśiṣu ityeva kvacitpāṭhaḥ . 2 ayugmamātre (vijoḍa) ca bhatrayagojagataṃ guruṇā cet oje taparau jarau guruścet ityādau ayugmapāde prayogāt

ojas na° ubja--asun balope guṇaḥ . 1 dīptau 2 avaṣṭambhe, 3 prāṇabale, 4 prakāśe, 5 sāmarthye 6 jyotibokte prathamatṛtīyādau viṣamarāśau, 7 śastrādikauśale 8 dhātutejasiṃ, vanendriyāṇāṃ 9 pāṭave, 10 kāvyaguṇabhede, 11 gau gā° rītyām, vaidyakokte, bhramaraiḥ phalapuṣpebhyo yathā sambhriyate madhu . tadvadojaḥ śarīrebhyo dhātubhirbhriyate nṛṇām iti 12 lakṣaṇe dhāturasapoṣake vastubhede ca . ac . ojaśabdo'pyatra . ojaḥsvarūpaṃ mitā° smṛtyantare darśitaṃ yathā . hṛdi tiṣṭhati yat śuddhvamīṣaduṣṇaṃ sapītakam . ojaḥ śarīre saṃkhyātaṃ tannāśānnāśamṛcchati . punardhātrīṃ punargarbhamojastasya pradhāvati . aṣṭamemāsyatogarbhojātaḥ prāṇairviyujyate yā° smṛtiḥ suśrute tu balaparyāyatvamasvoktvā tatphalānyuktāni yathā balalakṣaṇaṃ balakṣayalakṣaṇamata ūrdhvaṃ vakṣyāmaḥ . tatra rasādonāṃ śukrāntānāṃ dhātūnāṃ yatparaṃ tejastatsvalvojastadeva balamityucyate svaśāstrasiddhāntāt . tatra balena sthitīpacitamāṃsatā sarvaceṣṭāsvapratighātaḥ svararṇaprasādo bāhyānāmābhyantarāṇāñca karaṇānāmātmakāryapratipattirbhavati . bhavanti cātra . ojaḥ somātmakaṃ snigdhaṃ śuklaṃ śītaṃ sthiraṃ saram . viviktaṃ mṛdu mṛtsnañca prāṇāyatanamuttam . dehasyāvayavastena vyāpto bhavati dehinān . tadabhāvācca śīryante śarīrāṇi śarīriṇām . abhighātātkṣayātkopācchokāddhyānāt śramāt kṣudhaḥ . ojaḥ saṅkṣīyate hmebhyo dhātugrahaṇaniḥsṛtam . tejaḥ samīritaṃ tasmādvisraṃsayati dehinaḥ . tasya visraṃso vyāpat kṣaya iti liṅgāni vyāpannasya bhavanti . sandhiviśleṣo gātrāṇāṃ sadanaṃ doṣacyabanaṃ kriyāsannirodhaśca visraṃse . stabdhagurugātratā vātaśothovarṇabhedo glānistandrā nidrā ca vyāpanne . mūrchā māṃsakṣayo mohaḥ pralāpo maraṇamiti kṣaye . bha vanti cātra . ete doṣā balasyoktā vyāpadvisraṃsanakṣayāḥ . viśleṣasādau gātrāṇāṃ doṣavisraṃsanakṣayāḥ . aprācuryaṃ kriyāṇāñca balavisraṃsalakṣaṇam . gusatvaṃ stabdhatāṅgeṣu glānirvarṇasya bhedanam . tandrā nidrā vāta śothau balavyāpadi lakṣaṇam . mūrchā māṃsakṣayo mohaḥ pralāpo'jñānameva ca . pūrvoktāni ca liṅgāni maraṇañca balakṣaye . tatra visraṃse vyāpanne ca kriyāviśeṣairaviruddhairbalamāsthāpayet . naṣṭasaṃjñamitarañca varjayet .
     ojaḥ samābhūyastvaṃ māṃsalaṃ padaḍambara mityuktalakṣaṇaḥ kāvya guṇabhedaḥ . sā° da° tu rasasyāṅgitvamāptasya dharmāḥ śauryādayo yathā . evaṃ mādhuryamojo'tha prasāda iti te tridhā iti guṇān vibhajya tattallakṣaṇamuktam ojaścittasya vistārarūpaṃ dīptatvamucyate . vīrabībhat sa raudreṣu krameṇādhikya masya tu iti . tadvyañjakavarṇādayaśca tatroktāḥ . vagasyādyatṛtīyābhyāṃ yuktau varṇau tadantimau . uparyadhodbayā rvā syāt rephaḥ ṭaṭhaḍaḍhaiḥ saha śakāraśca ṣakāraśca tasya vyañjakatāṅgatāḥ tathā samāsabahulā ghaṭanauddhatyaśālinī rudraujasā tu prahṛtaṃ tvayā'syām raghuḥ . mahābhūtādi vṛttaujāḥ prādurāsīttamonuda puruṣāṇāṃ mahaujasām mahātmāno mahaujasaḥ iti manuḥ . atastṛtīyāyāḥ kṛtādau aluk . ojasākṛtam tasyāpatyam iñ . aujasākṛtiḥ tadapatye . 5 tadviśiṣṭe tri° tataḥ bhṛśā° abhūtatadbhāve kyaṅ salopaśca . ojāyate aujāyamānā tasyārghyaṃ praṇīya janakātmajā bhaṭṭiḥ . ojāyamānastanvasya śumbhate ṛ° 1, 140, 6 .

ojasīna na° ojaso'hani yatkhau pā° ojo'styatrāhani ityarthe kha . ojoyukte'hani . śuciḥ śukre ahanyojasīnā taitti° pakṣe yat ojasyamahaḥ si° kau° matvarthe māsatanvo pā° matvarthe yat . ojasyā tanuḥ .

ojasvat tri° ajo'styasya matup masya vaḥ . balavati tejasvini marutvantamṛjīṣiṇamojasvantam ṛ° 8, 76, 5 vini . tatrārthe tri° rūpaṃ tadojasvi tadeva vīryam raghuḥ . ojasvivarṇojjvalavṛttaśālinam māghaḥ . śatakraturivaujasvī dharmātmā saṃśitavrataḥ bhā° āśva 5 a° . striyāmubhayato ṅīp . ojasvatīstha rāṣṭradā rāṣṭramamuṣmai datta yaju° 10, 23 . tābhyām atiśāyane tarap tamap vā . ojasvitara ojasvitama atyantaujoyukte . tatrārthe īṣṭhan iyasun vā . matorluk . ojiṣṭha ojīyas tadarthe tri° īyasunnantāt striyāṃ ṅīp iti bhedaḥ ajīyasī .

ojman tri° ā + vaja--ṅmanip bā° sampra° . 1 prerake 2 vege pu° apāmojmānaṃ pari gobhiḥ ṛ° 6, 47, 27 . ojmānaṃ prerakaṃ vegaṃ vā bhā° .

oḍava pu° saṅgītadāmodarokteṣu pañcasvarayuktarāgabhedeṣu tatra pañcasvarāśca ṛṣabhapañcamavarjitāḥ niṣādagāndhāraṣaḍjamadhyamadhaivatātmakāḥ .

oḍikā strī u--ḍa tasya nettvam gaurā° ṅīṣ svārthe ka hrasvaḥ . (uḍidhāna) nīvāre sa ca nīvāraḥ śītalogrāhī pittaghnaḥ kaphavātakṛt bhāvapra° uktaguṇakaḥ .

oḍī strī u--ḍa tasya nettvam gaurā° ṅīṣ . (uḍidhāna) nīvāre

oḍa na° ā + īṣat unatti unda rak ni° dasya ḍaḥ . 1 javāpuṣpe 2 utkaladeśe pu° (uḍiyā) taddeśasya rājā tatrabhavo vā aṇ . auḍra, taddeśanṛpe tadbhave manuṣye ca bahuṣu tu tasya luk . oḍrāstajjanapadavāsinaḥ taddeśanṛpāśca te ca krameṇa śūdratvaṃ prāptā yathāha manuḥ . śanakaistu kriyālopādimāḥ syuḥ kṣatrajātayaḥ . vṛṣalatvaṃ gatā loke brāhmaṇādarśanena ca . pauṇḍrakāścauḍradraviḍāḥ kāmbojāḥ javanāḥ śakāḥ . pāradāḥ pahnavāścīnāḥ kirātā daradāḥ khasāḥ . utkaladeśaśca vṛha° saṃ° kūrmavibhāge pūrbadiksthitatayā uktaḥ . atha pūrvasyāmañjanetyādyupakrame udayagiribhadragauḍakapauṇḍrotkalakāśimekalāmbaṣṭhāḥ utkalaśabde'dhikamuktam . tavaiva cauḍrāḥ pauṇḍrāśca vāmacūlāḥ sakeralāḥ hari° 236

oḍrapuṣpa pu° oḍraṃ puṣpamasya . javāvṛkṣe .

oṇa apanayane apasāraṇe ṛdit bhvādi° para° saka° seṭ . oṇati auṇīt . oṇām babhūva āsa cakāra oṇanam kvanip avāvā striyām avāvarī . oṇayati te mā bhavān oṇiṇat ta .

oṇi tri° oṇa--in . 1 apanayanakārake 2 dyāvāpṛthivyoḥ strī ṅīp dviva° niru° . prate sotāra oṇyorasam madaya ṛ° 9, 16, 1 . taṃ tvā dhartāramoṇyoḥ 9, 65, 11, oṇyoḥ dyāvāpṛthivyoḥ bhā° .

ota tri° ā + veñ + kta . 1 antarvyāptau karmaṇi kta . 2 tathāsyūte tri° yasmiṃścittaṃ sarvamotaṃ janānām yaju° 34, 5 . otañca protañceti śrutiḥ . 3 paṭīyadīrghatantau ca (ṭānārasuta) . yadidaṃ sarvamapsvotaṃ ca protañca, kasminnu khalvāpa otāśca protāśca ityādi . chā° u° bahukṛtvaḥ prayogaḥ . tatra sthūlānāṃ paricchinnānāṃ kāraṇena sūkṣmeṇa āparamātmaparyantaṃ vyāpyatvameveti chā° u° bhāṣyayornirṇītaṃ yathā yadidaṃ sarvamapsvotañca protañca, kasminnukhalvāpa otāśca protāśceti chā° upa° . yadidaṃ sarvaṃ pārthivaṃ dhātujātamapsūdake otañca dīrghapaṭatantuvatprotañca tiryaktantuvaduparitataṃ vā adbhiḥmarvato'ntarbahirbhūtābhirvyāptamityarthaḥ . anyathā saktumuṣṭivadviśīryeta . idaṃ tāvadanumānamupanyastam . yatkāryaṃ paricchinaṃ sthūlaṃ kāraṇenāparicchinnena sūkṣmeṇa vyāptamiti dṛṣṭam . yathā pṛthivyadbhistathā pūrbaṃ pūrvamuttareṇottareṇa vyāpinā bhavitavyamityeṣa āsarvāntarādātmanaḥ praśnārthaḥ . yatra bhūtāni pañca saṃhatānyevottarottaraṃ sūkṣmabhāvena vyāpakena kāraṇarūpeṇa ca vyavatiṣṭhante . na ca paramātmano'rvāktadvyatirekeṇa vastvantaramasti satyasya satyamiti śruteḥ . satyañca bhūtapañcakaṃ satyasya satyaṃ ca para ātmā . kasminnu khalvāpa otāśca protāśceti . tāsāmapi kāryatvātsthūlacātparicchinnatvācca kvaciddhi otaprotabhāvena bhavitavyam . kva tāsāmotaprotabhāva ityevamuttarottaraṃ praśnaprasaṅgo yojayitavyaḥ bhā° .
     vāyau gārgīti, kasminnu khalu vāyurotaśca protaśceti, antarikṣalokeṣu gargīti, kasminnu khalvantarikṣalokā otāḥ protāśceti, gandharbalokeṣu gārgīti, kasminnu khalu gandharvalokā otāśca protāśceti, ādityalokeṣu gārgīti, kasminnu khalvādityalokā otāśca protāśceti, candralokeṣu gārgīti, kasminnu khalu candralokā otāśca protāśceti, nakṣatralokeṣu gārgīti, kasminnu khalu nakṣatralokā otāśca protāśceti, devalokeṣu gārgīti, kasminnu khalu devalokā otāśca protāśceti, indralokeṣu gārgīti, kasminnu khalvindralokā otāśca protāśceti, prajāpatilokeṣu gārgīti, kasminnu khalu prajāpatilokā otāśca protāśceti, brahmalokeṣu gārgīti, kasminnu khalu brahmalokā otāśca protāśceti, sahovāca gārgi! mātiprākṣīrmā te mūrdhā vyapaptadanatipraśnyāṃ vai devatāmatipṛcchasi gārgi! mātiprākṣīriti tato ha gārgī vācaknavyupararāma upani° .
     vāyau gārgīti . nanvagnāviti vaktavyam . naiṣa doṣo'gneḥ pārthivamapāṃ vā dhātumanāśrityetaramūtavatsvātantryeṇātmalābho nāstīti . tasminnotaprotabhāvo nopadiśyate . kasminnu khalu vāyurotaśca protaścetyantarikṣalokeṣu gārgīti . tānyeva bhūtāni saṃhatānyantarikṣalokāstānyapi gandharbalokeṣu gandharvalokā ādityalokeṣvādityalokāścandralokeṣu candralokā nakṣatralokeṣu nakṣatralokā devalokeṣu devalokā indralokeṣvindralokā virāḍśarīrārambhakeṣu bhūteṣu prajāpatilokeṣu prajāpatilokā brahmalokeṣu brahmalokā nāmāṇḍārambhakāṇi bhūtāni . sarvatra hi sūkṣmatāratamyakrameṇa prāṇyupabhogāśrayākārapariṇatāni saṃhatāni . tānyevaṃ pañceti bahuvacanabhāñji . kasminnu khalu brahmalokā otāśca protāśceti . sa hovāca yājñavalkyo he gārgi! mātiprākṣīḥ svaṃ praśnaṃ nyāyaprakāramatītyāgamena praṣṭavyāṃ devatāmanumānena mā prākṣīrityarthaḥ . pṛcchantyāśca mā te tava mūrdhvā śiro vyapaptadvispaṣṭaṃ mā patet . devatāyāḥ praśnaḥ āgamaviṣayastaṃ praśnaviṣayamatikrānto gārgyāḥ praśnaḥ ānumānikatvātsa yasyā devatāyāḥ praśnaḥ sātipraśnyā nātipraśnyāṃ anatipraśnyāṃ svapraśnāviṣayaiva kevalāgamagamyetyarthaḥ . tāmanatipraśnyāṃ vai devatāmatipṛcchasi ato gārgi! mātiprākṣīrmartuñcennecchasi tato ha ga rgī vācakna vyupararāma bhā° .

otu puṃstrī ava--tut ūṭh guṇaḥ . 1 viḍāle mārjāre . ā + ve--tun bā° saṃprasāraṇam (paḍyānasute) tiraścīnasṛtre . nāhaṃ tantuṃ na vijānāmye tum ṛ° 6, 9, 2 . tantavaḥ paṭasya prāgāyatāni sūtrāṇi otavastiraścanāni sūtrāṇi bhā° . atra rūpakatayā viyadādīnāṃ vistīryamāṇatvāt otutvaṃ yathā tatraiva bhāṣye vaiśyānarasya putro'sau parastāddivi yaḥ sthitaḥ . chandāṃsyadhvaravastrasyastutaśastrāṇi tantavaḥ . yajūṃṣi śceṣṭāścotu syādvastraṃ vātavyamadhvaraḥ au, motūt pañcīkṛtāni sthūlāni otusthānīyānyapi viyadādīni bhā° . ye antā yāvatī sico ya otavo ye ca tantavaḥ . vāsoyatpatnībhirutaṃ tannaḥ syonamupaspṛśāt atha° 14, 2, 51 . samāse'varṇātparasyāsyā dairvā pararūpam sthulautuḥ sthūlotuḥ .

odatī strī uṣasi--niru° . nadaṃ va odatīnām ṛ° 8, 79, 2 . odatīnām odatyaḥ ūṣasaḥ tāsām bhā0

odana pu° unda--yuc nalopo guṇaśca . 1 meghe nigha° . 2 bhakte svinnānne ardharcādi° pu° na° . annena vyañjanam pā° sa° guḍodanaḥ ghṛtodanaḥdadhyaudana ityādi miśrīkaraṇadvārā sāmarthyam . guḍodanaṃ pāyasaṃ ca haviṣyaṃ kṣīraṣaṣṭikam . dadhyodanaṃ haviścūrṇaṃ māṃsaṃ citrānnameva ca yā° smṛtiḥ guḍamiśra odanaḥ guḍaudana evaṃ davyodanaḥ havirghṛtaudanaḥ mitā° tato hitādau cha yat vā . odanīya odanya odanasādhane taṇḍulādau . amī lagadbāṣpamakhaṇḍitākhilaṃ vimukamanthotyamamukamārdavam . rasottaraṃ gauramapīvaraṃ rasādabhuñjatāmodanamodanaṃ janāḥ naiṣadhe annavarṇane anyeṣāñcaivabhādīnāṃ madyānāmodanasya ca manuḥ

odanapākī strī odanasya paki iva pākī yasyāḥ ṅīṣ . 1 nīlajhiṇṭikāyām . 3 oṣadhibhede śabdārthaca° .

odanāhvayā strī odaṃnasyāhvaya āhvayo yasyāḥ . mahāsamaṅgāyāṃ (veliyāḍā) rājani° .

odanī strīodana ivācarati odana + ācāre kvip tataḥ ava gaurā° ṅīṣ . (veleḍyā) valāyām .

[Page 1558b]
odma pu° unda--kledane bhāve man ni° . undane kledane .

odman tri° unda--manin nalopaśca . oṣadhau . apāṃtvodman tsādayāmi yaju° 13, 53 . apāna odman odmani oṣadhau, bhā° saptamyā luki nalopābhāvaḥ .

om avya° ava--man ni° . 1 praṇave, 2 ārambhe, 3 svīkāre, omityuktavato'tha śārṅgiṇa iti vyāhṛtya vācaṃ nabhaḥ māghaḥ . 4 anumatau, 5 apākṛtau, 6 asvīkāre, maṅgale, 7 śubhe, 8 jñeye, brahmaṇi ca . aśca uśca mca teṣāṃ samāhāraḥ . viṣṇumaheśvarabrahmarūpatvāt 9 parameśvare avya° yathā tasyeśvaravācakatā tathā pāta° sūtra bhā° vivaraṇeṣu darśitaṃ yathā tasya vācakaḥ praṇavaḥ sū° . vācya īśvaraḥ praṇavasya, kimasya saṅketakṛtaṃ vācyavācakatvam? atha pradīpaprakāśavadavasthitamiti . sthito'sya vācyasya vācakena saha sambandhaḥ saṅketastvīśvarasya sthitamevārthamabhinayati . yathāvasthitaḥ pitāputrayoḥ sambandhaḥ, saṅketenāvadyotyate ayamasya pitā, ayamasya putra iti . sargāntareṣvapi vācyavācakavaktrapekṣastathaiva saṅketaḥ kriyate bhā° . samprati tatpraṇidhānaṃ darśayituṃ tasya vācakamāha, tasya vācakaḥ praṇavaḥ . vyāciṣṭe, vācya iti . tatra pareṣāṃ mataṃ vimarṣadvāreṇopanyasyati, kimasyeti vācakatvaṃ pratipādakatvam ityarthaḥ . pare hi paśyanti, yadi svābhāvikaḥ śabdārthayoḥ sambandhaḥ saṅketenāsmācchabdādayamarthaḥ pratyetavya ityevamātmakenābhivyajyeta tato yatra nāsti sa sambandhastatra saṅketaśatenāpi na vyajyeta na hi pradīpavyaṅgyoghaṭo yatra nāsti tatra pradīpasahasreṇāpi śakyo vyañjayitum . kṛtasaṅketastu karabhaśabdovāraṇe vāraṇapratipādakodṛṣṭaḥ saṅketakṛtameva vācakatvamiti vimṛśyābhimatamavadhārayati, sthito'syeti . ayamabhiprāyaḥ sarva eva śabdā sarvākārārthābhidhānasamarthā iti sthita evaiṣāṃ sarvākārairarthaiḥ svābhāvikaḥ sambandhaḥ . īśvarasaṅketastu prakāśakaśca niyāmakaśca, tasya īśvarasaṅketāsaṅketakṛtaścāsya vācakāpabhraṃ śavibhāgastadidamāha, saṅketastvīśvarasyeti . nidarśanamāha, yatheti . nanu śabdasya prādhānikasya mahāpralayasamaye prathānabhāvamupagatasya śaktirapi pralīnā tatomahadādikrameṇotpannasya vācakasyaiva māheśvareṇa saṅketena na śakyā vācakaśaktirabhijvalayituṃ vinaṣṭaśaktitvādityā āha, sarnāntareṣvapīti . yadyapi saha śaktyā pradhānasāmyamupagataḥ śabda stathāpi punarāvirbhāve tacchaktiyukta evāvirbhavati, varṣātipātasamadhigatamṛdbhāva ivodbhijjomeghavisṛṣṭavāridhārāvasekāttena pūrvasambandhasaṅketānusāreṇa saṅkataḥ kriyate bhagaḥtā iti tasmātsaṃpratipatteḥ sadṛśavyavahāraparamparayā nityatayā nityaḥśabdārthayoḥ sambandhaḥ na kūṭasthanitya ityāgaminaḥ pratijānate, na punarāgamanirapekṣāḥ sargāntareṣvapi tādṛśa eva saṅketa iti pratipattumīśata iti bhāvaḥ viva° . tajjapastadarthabhāvanam sū° . praṇavasya japaḥ praṇavābhidheyasya ceśvarasya bhāvanam . tadasya yoginaḥ praṇavaṃ japataḥ, praṇavārthañca bhāvayataścittamekāgraṃ sampadyate . tathācoktaṃ . svādhyāyād yogamāsīta yogāt svādhyāyamāmanet . svādhyāyayogasampattyā paramātmā prakāśate iti bhā° . vācakamākhyāya praṇidhānamāha, tajjapastadarthabhāvanam . vyācaṣṭe, praṇavasyeti . bhāvanaṃ punaḥpunaścetasi niveśanam . tataḥ kiṃ sidhyati ityata āha praṇavamiti . ekasmin bhagavati āramati cittam . atraiva vaiyāsikīgāthāmudāharati, tathā ceti . tataḥ īśvaraḥ samādhitatphaladānena tamanugṛhṇāti viva° .
     oṅkārasya māhātmyaṃ svarūpādikaṃ brāhmaṇasa° darśitaṃ yathā yogiyājñavalkyaḥ praṇavādyāḥ smṛtāmantrāścatu rvargaphalapradāḥ . tasmācca niḥsṛtāḥ sarve praloyante ca tatra vai . maṅgalyaṃ pāvanaṃ dharmyaṃ sarvakāmapradhanam . oṅkāraṃ paramaṃ brahma sarvamantreṣu nāyakam . prajāpatermukhotpannaṃ tapaḥsiddhasya vai purā . sa eva yathā parṇaṃ palāśasya śaṅkanaikena dhāryate . tathā jagadidaṃ sarvamoṅkāreṇaiva dhāryate . japena dahate pāpaṃ prāṇāyāmaistathā malam . dhyānena janmaniryāṇaṃ dhāraṇābhistu mucyate . manuḥ akārañcāpyukārañca makārañca prajāpatiḥ . vedatrayānniraduhat bhūrbhuvaḥsvaritīti ca . gītā oṃ tat saditi nirdeśobrahmaṇastrividhaḥ smṛtaḥ . brāhmaṇāstena vedāśca yajñāśca vihitāḥ purā . tasmādomityudāhṛtya yajñadānatapaḥkriyāḥ . pravartante vidhānoktāḥ satataṃ brahmavādinām . yogiyājña° siddhānāñcaiva sarveṣāṃ vedavedāntayostathā . anyeṣāmapi śāstrāṇāṃ niṣṭhā'thoṅkāra ucyate . praṇavādyāyatovedā praṇave paryupasthitāḥ . vāṅmayaṃ praṇavaḥ sarvaṃ tasmāt praṇavamabhyaset . tathā saeva ādyaṃ yatrākṣaraṃ brahma trayoyatra pratiṣṭhitā . saguhyo'nyastrivṛdvedoyo vedainaṃ sa vedavit . eka eva tu vijñeyaḥ praṇavoyogasādhanam . gṛhītaṃ sarvasiddhāntairitarairbrahmavādibhiḥ . vedabhārabharārto yaḥ sa vai brāhmaṇagardabhaḥ . yo vetti brahmagopyantaṃ trimātrārdheṣu tiṣṭhati . tathā trimātrārdhaṃ paraṃ brahma mātrākṣaravivarjitam . acintyamavyayaṃ sūkṣmaṃ niskalaṃ paramaṃ padam manuḥ kṣaranti sarvāvaidikyojuhotiyajatikriyāḥ . tryakṣaraṃ duṣkaraṃ jñeyaṃ brahma caiva prajāpatiḥ . yogiyā° yathā'mṛtena tṛptasya payasā kiṃ prayojanam . tathoṅkāravidhijñasya jñānatṛptirna vidyate . sarvamantraprayogeṣu omityādau prayujyate . tena saṃparipūrṇāni yathoktāni bhavanti hi . yannyūnamatiriktañca yat chidraṃ yadayajñiyam . yadamedhyamaśuddhañca yātayāmañca yadbhavet . tattadoṅkārayuktena mantreṇāvikalaṃ bhavet . chandogagṛhyapariśiṣṭam yadoṅkāramakṛtvā tu kiñcidārabhyate tadvajraṃ bhavati tasmāt vajrabhayātbhīta oṅkāraṃ pūrbamārabhet . gadyavyāsaḥ oṅkāraṃ svargadvāraṃ tasmātsarvoṣveva karmasvādau prayuñjīta . chandogagṛhyapariśiṣṭam oṅkārapūrbaṃhi yogopāsanaṃ yāni nityāni puṇyatamāni karmāṇi dānayajñatapaḥsvādhyāyajapadhyānasandhyopāsanaprāṇāyāmahomadeva pitṛmantroccāraṇabrahmārambhādi yaccānyat kiñcitsarvaṃ praṇavamuccāryapravartayet samāpayecca . manuḥ prākkūle paryupāsīnaḥ pavitraiścaiva pāvitaḥ . prāṇāyāmaistribhiḥ pūtastata oṅkāramarhati . vyāsaḥ praṇavasya ṛṣirbrahmā gāyatrī cchanda evaca . devo'gniḥ sarvakāryeṣu viniyogaḥ prakīrtitaḥ . tathā evamārṣādikaṃ smṛtvā tata oṅkāramabhyaset . sārdhaṃ trimātramuccārya dīrghaghaṇṭāninādavat . yogiyājñavalkyaḥ trimātrastu prayoktavyaḥ sarvārambheṣu karmasu . trisraḥ sārdhāstu kartavyāmātrāstatrārthacintakaiḥ . devatādhyānakāle tu plutaṃ kuryānna saṃśayaḥ . tailadhārāvadacchinnaṃ dīrghaghaṇṭāninādavat . aplutaṃ praṇavasyāntaṃ yastaṃ veda sa vedavit . ādyaṃ tatrākṣaraṃ brahma trayī yatra pratiṣṭhitā . sa guhyo'nyastrivṛdvedoyovaidainaṃ sa vedavit . chandogapariṃ śiṣṭam svaritodātta ekākṣara oṅkāra ṛgvede, traisvaryodāttaoṅkāroyajurvede, dīrghodāttaekākṣaraḥ sāmavede, saṃkṣiptodāttaekākṣara oṅkāraḥ atharvavede baudhāyanaḥ api vā praṇavena trirantarjale paṭhan sarvasmāt pāpāt pramucyate . vṛhadyamaḥ svadehamaraṇiṅkṛtvā praṇavañcottarāraṇim . dhyānanirmanthanādviṣṇuṃ paśyedagninigūḍhavat . gotā omityekākṣaraṃ brahmavyāharanmāmanusmaran . yaḥ prayāti tyajan dehaṃ sa yāti paramāṅgatim . oṅkārasya mātrāviśeṣābhidhyānaphalam praśnopa nirṇītaṃ yathā
     etadvai satyakāma! parañcāparañca brahma yadoṅkārastasmādvidvānetenaivāyatanenaikataramanveti . sa yadyekamātramabhidhyā yīta sa tenaiva saṃveditastūrṇameva jagatvāmabhisampadyate . tamṛco manuṣyalokamupanayante sa tatra tapasā brahmacaryeṇa śraddhayā sampanno mahimānamanubhavati . atha yadi dvimātreṇa manasi sampadyate so'ntarikṣaṃ yajurbhirunnīyate . sa somalokaṃ, ma somaloke vibhūtimanumūya punarāvartate . yaḥ punaretantrimātreṇaivomityetenaivākṣareṇa paraṃ puruṣamabhidhyāyīta sa tejasi sūrye sampannaḥ . yathā pādodarastvacā vinirmucyata evaṃ ha vai sa pāṣmanā vinirmuktaḥ sa sāmabhirunnīyate brahmalokaṃ sa etasmājjīvaghanāt parāt paraṃ puriśayaṃ puruṣamīkṣate tadetau ślokau bhavataḥ . tisro mātrā mṛtyumatyaḥ prayuktā anyonyasaktā anaviprayuktāḥ . kriyāsu bāhyāntaramadhyamāsu samyak prayuktastu na kampate jñaḥ . ṛgbhiretaṃ, yajurbhirantarikṣaṃ, sa sāmabhiryattatkavayo vedayante . tamoṅkāreṇaivāyatanenānveti vidvān yattacchāntamajaramamṛtamabhayaṃ parañceti u° .
     etatbrahma vai parañcāparañca brahma paraṃ satyamakṣaraṃ puruṣākhyamaparañca prāṇākhyaṃ prathamajaṃ yattadoṅkāra evoṅkārātmakamoṅkārapratīkatvāt . paraṃ hi vrahmaśabdādyupalakṣaṇānarhaṃ sarvadharmaviśeṣavarjitamato na śakyamatīndriyagocaratvātkevalena manasā'vagāhitumoṅkāre tu viṣṇvādipratīmāsthānīye bhaktyāveśitavrahmabhāve dhyāyināṃ tatprasīdatītyavagamyate śāstraprāmāṇyāt . tathā'parañca brahma . tasmātparañcāparañca brahma yadoṅkāra ityupacaryate . tasmādevaṃvidvānetenaivātmaprāptisādhanenaiva oṅkārābhidhyānenaikataraṃ paramaparamanveti brahmānugacchati nediṣṭhaṃ hyālambanamoṅkāro brahmaṇaḥ . sa yadyapyoṅkārasya sakalamātrāvibhāgajño na bhavati tathāpyoṅkārābhidhyānaprabhāvādviśiṣṭāmeva gatiṃ gacchati kintarhi yadyapyevamoṅkāramekamātrāvibhāgajña eva kevalo 'bhidhyāyītaikamātraṃ sadā dhyāyīta satenaiva mātrāviśiṣṭoṅkārābhidhyānenaiva saṃveditaḥ sambodhitastūrṇaṃ kṣiprameva jagatyāṃ pṛthivyāmabhisampadyate kiṃ manuṣyalokamanekāni janmāni jagatyāṃ tatra taṃ pāṭhakaṃ jagatyāṃ manuṣyalokamevopanayante upanigamayanti ṛcaḥ ṛgvedarūpā hyoṅkārasya prathamā ekā mātrā . tadabhidhyānena sa manuṣyajanmani dvijāgryaḥ san tapasā brahmacaryeṇa śraddhayā ca sampanno mahimānaṃ vibhūtimanubhavati na vītaśraddho yatheṣṭaceṣṭo bhavati yogabhraṣṭaḥ kadācidapi na durgatiṃ gacchati . atha punaryadi dvimātrāvibhāgajño dvimātreṇa viśiṣṭamoṅkāramabhidhyāyīta svapnātmake manasi mananīye yajurmaye somadaivatye sampadyate ekāgratayātmabhāvaṃ gacchati sa evaṃ sampanno mṛto'ntarikṣādhāraṃ dvitīyarūpaṃ dvitīyamātrārūpaireva yajurbhirunnīyate somalokaṃ saumyaṃ janma prāpayanti taṃ yajūṃṣītyarthaḥ . sa tatra vibhūtimanubhūya somaloke manuṣyalokaṃ prati punarāvartate . yaḥ punaretamoṅkāraṃ trimātreṇa trimātrāviṣayavijñānaviśiṣṭenomityetenaivākṣareṇa pratīkena paraṃ sūryāntargataṃ puruṣamabhidhyāyīta tenābhidhyānena pratīkatvena tvālambanatvaṃ prakṛtamoṅkārasya, parañcāparañca brahmeti bhedābhedaśruteroṅkāramiti ca dvitīyānekaśaḥ śrutā bādhyeta anyathā yadyapitṛtīyābhidhānatvena karaṇatvamupapadyate tathāpi prakṛtānurodhāttrimātraṃ paraṃ puruṣamiti dvitīyaiva pariṇamyā . tyajedekaṃ kulasyārthe iti nyāyena . sa tṛtīyo mātrārūpastejasi sūrye sampanno bhavati dhyāyamāno mṛto'pi sūryā tsomalokādivanna ṣunarāvartate kintu sūryasampannamātra eva . yathā pādodaraḥ sarpastvacā vinirmucyate jīrṇatvagvinirmuktaḥ sa punarnavo bhavati . evaṃ ha vai eṣa yathā dṛṣṭāntaḥ sa pāpmanā sarpatvaksthānīyenāśuddhirūpeṇa vinirmuktaḥ sāmabhistṛtīyamātrārūpairūrdhvamunnīyate brahmalokaṃ hiraṇyagarbhasya brahmaṇo lokaṃ satyākhyam . sa hiraṇyagarbhaḥ sarveṣāṃ saṃsāriṇāṃ jīvānāmātmabhūtaḥ sa hyantarātmā liṅgarūpeṇa sarvabhūtānāṃ tasmin liṅgātmani saṃhatāḥ sarve jīvāḥ . tasmātsa jīvaghanaḥ sa vidvāṃstrimātroṅkārābhijñaḥ . etasmājjīvaghanāddhiraṇyagarbhāt parātparaṃ paramātmākhyaṃ puruṣamīkṣate . puriśayaṃ sarbaśarīrānupraviṣṭaṃ paśyati dhyāyamānaḥ . tadetāvasminyathoktārthaprakāśakau mantrau bhavataḥ . tisrastrisaṅkhyākā akārokāramakārākhyā oṅkārasya mātrāḥ . mṛtyuryāsāṃ vidyate tā mṛtyumatyaḥ mṛtyugocarādanatikāntā mṛtyugocarā evetyarthaḥ . tā ātmano dhyānakriyāsu prayuktāḥ . kiñcānyonyasaktā itaretarasambaddhāḥ . anaviprayuktā viśeṣeṇaikaikaviṣaya eva prayuktāḥ . tathā na viprayuktā abiprayuktā nāviprayuktā anaviprayuktāḥ kintahi viśeṣaiṇaikasmindhyānakāle'tisṛṣṭāṣu kriyāsu bāhyābhyantaramadhyamāsu jāgratsvapnasuṣuptisthānapuruṣābhidhyānalakṣaṇāsu yogakriyāsu samyakprayuktāsu samyagdhyānakāle prayojitāsu na kampate na calati jñaḥ jño yogī yathoktavibhāgajña oṅkārasyetyarthaḥ . na tasyaivaṃvidaścalanamupapadyate . yasmājjāgratsvapnasuṣuptapuruṣāḥ saha sthānairmātrātrayarūpeṇoṅkārātmarūpeṇa dṛṣṭāḥ . sa hyevaṃvidvān sarvātmabhūta oṅkāramayaḥ kuto vā caletkasmin vā . sarvārthasaṅgrahārtho dvitīyo mantraḥ . ṛgbharetaṃ loka manuṣyopalakṣitam . yajurbhirantarikṣaṃ somādhiṣṭhitam . sāmabhiryattadbrahmalokamiti tṛtīyaṃ kavayo medhāvino vidyāvanta eva nāvidvāṃsovedayante . taṃ trividhalākamoṅkāreṇa sādhanenāparabrahmalakṣaṇamanvetyanugacchati vidvān . tenaivoṅkāreṇa yattatparaṃ brahmākṣaraṃ satyaṃ puruṣākhyaṃ śāntaṃ vibhukaṃ jāgratsvapnasuṣuptyādiviśeṣasarvaprapañcavivarjitamata evā'jaraṃ jarāvarjitamamṛtaṃ mṛtyuvarjitameva . yasmājjarāvikriyādirahitamato'bhayam . yasmādevābhayaṃ tasmātparaṃ niratiśa yam . tadapyoṅkāreṇāyatanena gamanasādhanenānvetīrthaḥ bhā° .
     sa ca sāmāvayavabhedaḥ brahmavācakaḥ ātmabodhakākṣararūpaśca tadet chā° upa° bhāṣyayordarśitaṃ yathā . omityetadakṣaramudgīthamupāsīta chā° u° .. omityetadakṣaramupāsīta . omityetadakṣaram . paramātmano'bhidhānaṃ nediṣṭham . tasmit hi prayujyamāne sa prasīdati priyanāmagrahaṇa iva lokaḥ . tadiheti paraṃ prayuktamabhidhāyakatvādvyāvartitaṃ śabdasvarūpamātre pratīyate . tathācārcādivatparasyātmanaḥ pratīkaṃ sampadyate .
     evaṃ nāmatvena pratīkatvena ca paramātmopāsanasādhanaṃ śreṣṭhamiti sarvavedānteṣvavagatam . japakarmasvādhyāyādyanteṣu bahuśaḥ prayogātprasiddhamasyaśraiṣṭhyam . atastadetadakṣaraṃ varṇātmakamudgīthabhaktyavayavatvādudgīthaśabdavācyamupāsīta . karmāṅgāvayavabhūte oṅkāre paramātmapratīke dṛḍhāmekāgryalakṣaṇāṃ matiṃ santanuyāt bhā° .
     omityudgāyati tasyopavyākhyānam . eṣāṃ bhūtānāṃ pṛthivī rasaḥ pṛthivyā āporasaḥ . apāmoṣadhayo rasa oṣadhīnāṃ puruṣo rasaḥ, puruṣasya vāgraso, vāca ṛgrasa, ṛcaḥ sāma rasaḥ, sāmna udgītho rasaḥ . sa eva rasānāṃ rasatamaḥ paramaḥ parārdho'ṣṭamo yadudgīthaḥ . katamā katamark, katamatkatamatsāsa, katamaḥ katama udgītha iti vimṛṣṭaṃ bhavati . vāgevark, prāṇaḥ sāma, omityetadakṣaramudgīthaḥ, tadvā etanmithunaṃ yadvāk ca prāṇaścark ca sāma ca . tadetanmithunamomityetasminnakṣare maṃsṛjyate yadā vai mithunau samāgacchata āpayato vai tāvanyonyasya kāmam . āpayitā ha vai kāmānāṃ bhavati ya etadevaṃ vidvānakṣaramudgīthamupāste . tadvā etadanujñākṣaraṃ yaddhi kiñcānujānātyomityeva tadāha eṣo samṛddhiryadanujñā, samardhayitā ha vai kāmānāṃ bhavati ya etadebaṃvidvānakṣaramuhīthamupāste . teneyaṃ trayī vidyā vartate omityāśrāvayatyomiti śaṃsatyomityudgāyatyetasyaivākṣarasyāpacityai mahimnā rasena upa° . svayameva śrutiroṅkārasyodgāthaśabdavācyatve hetumāha . omiti hyudgāyati . omityārabhya hi yasmādudgāyati ata udgītha oṅkāra ityarthaḥ . tasyākṣarasyopavyākhyānamevamupāsanamevaṃvibhūtyevaṃphalamityādikathanamupavyākhyānam . pravartata iti vākyaśeṣaḥ . eṣāṃ carācarāṇāṃ bhūtānāṃ pṛthivī raso gatiḥ parāyaṇamavaṣṭambhaḥ . pṛthivyā āpo raso'psu hyotā ca protā ca pṛthivyatastā rasaḥ pṛthivyāḥ . apāmoṣadhayo raso'ppariṇāmatvādoṣadhīnām . tāsāṃ puruṣo raso'nnapariṇāmatvātpuruṣasya . tatrāpi puruṣasya vāgrasaḥ . puruṣāvayavānāṃ hi vāk sāriṣṭhā . ato vāk puruṣasya rasa ucyate . tasyā api vācaḥ ṛgrasaḥ sāratarā . ṛcaḥ sāma rasaḥ sārataram . tasyāpi sāmna udgīthaḥ prakṛtatvādoṅkāraḥ sārataraḥ . evaṃ sa eṣa udgīthākhya oṅkāro bhūtādīnāmuttarottararasānāmatiśayena raso rasatamaḥ paramātmapratīkatvāt parārdhyaḥ ardhaṃ sthānaṃ parañca tadardhañca tadarhatīti parārdhyaḥ paramātmasthānārhaḥ paramātmavadupāsyatvādityabhiprāyaḥ . aṣṭamaḥ pṛthivyādirasasaṅkhyāyāṃ yadudgothaḥ ya udgīthaḥ . vāca ṛgrasa ityuktam katamā sā ṛk katamattatsāma katamo vā sa udgīthaḥ . katamā katameti vīpsādarārthā . nanu vā bahūnāṃ jātiparipraśne ḍatamac pā° na hyatra ṛgjātibahutvaṃ kathaṃ ḍatamacpratyayaḥ . naiṣa doṣo jātau paripraśno jātiparipraśna ityetasmin vigrahe jātāvṛgavyaktīnāṃ bahutvopapatteḥ . na tu jāteḥ paripaśna iti vigṛhyate . nanu jāteḥ paripaśna ityasminvigrahe katamaḥ kaṭha ityādyudāharaṇamupapanna jātau paripraśna ityatra tu na yujyate . tatrāpi kaṭhādijātāveta vyaktibahutvābhiprāyeṇa paripaśna ityadoṣaḥ . yadi jāteḥ paripaśnaḥ syāt katamā katamā ṛgityādau upasaṅkhyānaṃ kartavyam syāt . vimṛṣṭaṃ bhavati vimarśaḥ kṛtī bhavati . vimarśe hi kṛte sati prativacanoktirupapannā vāgavarkprāṇaḥ sāmeti . vāgṛcorekatve'pi nāṣṭamatvavyāghātaḥ pūrvasmādvākyāntaratvādāptiguṇasiddhaye omityetadakṣaramudgītha iti vāk prāṇāvṛksāmayonī iti vāgevarkprāṇaḥ sāmetyucyate . yathākramamṛksāmayonyorvākprāṇayorgrahaṇe hi sarvāsāmṛcāṃ sarveṣāñca sāmnāmavarodhaḥ kṛtaḥ syāt . sarvarksāmāvarodhe carksāmasādhyānāṃ ca sarvakarmaṇāmavarodhaḥ kṛtaḥ syāt . tadavarodhe ca sarve kāmā avaruddhāḥ syuḥ . omityetadakṣaramudvītha iti bhaktyāśaṅkā nivartyate . tadvaitaditi mithunaṃ nirdiśyate . kintanmithunamityāha yadvāk ca prāṇaśca sarvarksāmakāraṇabhūtau mithunam ṛk ca sāma ceti ṛksāmakāraṇau ṛksāmaśabdoktāvityarthaḥ . na tu svatantram ṛk ca sāma ca mithunam . anyathā hi vāk ca prāṇaścetyekamithunamṛksāma cāparaṃ mithunamiti dve mithune syātām tathā ca tadetanmithunamityekavacananirdeśo'nupapannaḥ āt . tasmādṛksāmayonyorvākprāṇayoreva mithunatvam . tadetadevaṃlakṣaṇaṃ mithunamomityetasminnakṣare saṃsṛjyate . evaṃ sarvakāmāvāptiguṇaviśiṣṭaṃ mithunamoṅkāre saṃsṛṣṭaṃ vidyata ityoṅkārasya sarvakāmāvāptiguṇavattvaṃ prasidvam . vāṅmayatvamoṅkārasya prāṇaniṣpādyatvañca mithunena saṃsṛṣṭatvaṃ mithunasya kāmāpayitṛtvaṃ prasiddhamiti dṛṣṭānta ucyate . yathā loke mithunau mithunāvayavau strīpumāṃsau yadā samāgacchato grāmyadharmatayā saṃyujyeyātāṃ tadā''payataḥ prāpayato'nyonyasyetaretarasya tau kāmam . tathā ca svātmānupraviṣṭena mithunena sarvakāmāptiguṇavattvamoṅkārasya siddhamityabhiprāyaḥ . tadupāsako'pyudgātā taddharmā bhavatītyāha āpayitā ha vai kāmānāṃ yajamānasya bhavati ya eta dakṣaramevāptiguṇavadudgīthamupāste tasyaitadyathoktaṃ phalamityarthaḥ . taṃ yathā yathopāsate tadeva bhavatīti śruteḥ . samṛddhimāṃścoṅkāraḥ kayaṃ? tadvā etatprakṛtamanujñākṣaramanujñā ca sākṣarañca tat anujñānumatiroṅkāra itarthaḥ . kathamanujñetyāha śrutireva . yaddhi kiñca yatkiñca loke jñānaṃ dhanaṃ vānujānāti vidvāndhano vā tatrānumatiṃ kurvannomityeva tadāha . tathā ca vede yatradevāstrayastriṃśadityomiti hovācetyādi . tathā ca loke'pi tavedaṃ ghanaṃ gṛhṇāmi ityukta omityāha . ata eṣā u eṣaiva samṛddhiryadanujñā yā anujñā sā samṛddhistanmūlatvādanujñāyāḥ samṛddho'pyomityanujñāṃ dadāti tasmātsamṛddhiguṇavānoṅkāra ityarthaḥ . samṛddhiguṇo pāsakatvāttaddharmā samardhayitā ha vai kāmānāṃ yajamānasya bhavati ya etadevaṃvidvānakṣaranudgīthamupāsta ityādi pūrvavat . athedānīmakṣaraṃ stauti upāsyatvātprarocanārtham . kathaṃ? tenākṣareṇa prakṛteneyamṛgvedādilakṣaṇā trayī vidyā vihitaṃ karmetyarthaḥ . nahi trayī vidyaivāśrāvaṇādibhirvartate karma tu tathā pravartata iti prasiddham . kathamomityāśrāvayatyomiti śaṃsa tyomityudgāyatīti liṅgācca somayāga iti gamyate tacca karma eta syaivākṣarasyāpacityai pūjārtham . paramātmapratīkaṃ hi tat . tadapacitiḥ paramātmana eva sā . svakarmaṇā tamabhyarcya siddhiṃ vindati mānavaḥ iti smṛteḥ . mahimnā rasena kiñcaitasyaivākṣarasya mahimnā mahattvena ṛtvigyajamānādiprāṇairityarthaḥ bhā° .
     omśabdasya maṅgalaṃ tu nārthaḥ kintu maṅgalasādhanatvaṃ śravaṇena bhavatītyetamarthamabhisandhāya tadutkīrtanam athaśabdavat . ataeva oṅkāraścāthaśabdaśca dvāvetau brahmaṇaḥ purā . kaṇṭhaṃ bhittvā viniryātau tena māṅgalikāvubhau ityatra oṅkārasya māṅgalikatvamuktam tathācārthāntare prayuktāvathoṅkāraśabdau śrutyā abhipretārthasiddhirūpamaṅgalaṃ janayata ityākare dṛśyam . avarṇātom śabdasyādeḥ pararūpaikādeśaḥ om + kṛ--ghañ . omityasya karaṇe oṅkāra kta . oṅkṛta aṅgīkṛte omityādāvuccāraṇayukte ca tri° . snavatyanoṅkṛtaṃ sarvaṃ manuḥ .

oman pu° ava--manin ūṭ guṇaḥ . avane rakṣaṇe ghraṃsamomanā vā yo gāt ṛ° 7, 69, 4 . omanā'vanena rakṣaṇena bhā° yo vāmomānaṃ dadhate priyaḥ san 7,68, 5 . omānaṃ rakṣaṇam bhā° . viśvebhirgantvomabhirhuvānaḥ ṛ° 5, 43, 13 . omabhiḥ rakṣaṇaiḥ bhā° . omāvidyate'sya matup masya vaḥ ni° nanalopaḥ . omanvat omayukte rakṣake omanvantaṃ cakrathuḥ sapta vadhraya ṛ° 10, 39, 9 . omanvanta rakṣaṇavantam bhā° omnā trāyate trai ka nalopadīrghau . omātra avanena trāṇakartari tri° . ta omātrāṃ kṛṣṭayoviduḥ 50, 5, omani hitam yat ṭilopaḥ . omya rakṣaṇahite tri° vasūnāṃ rātrau syāma rudrāṇāmomyāyām sāṃkhyā° śrau° sū° 1, 6, 2 . tato'styarthematup pūrbasya dīrghaḥ omyāvat tadyukte tri° . taptagharmamomyāvantamatraye ṛ° 1, 112, 7

ola pu° onatti ā + unda--ka nalope pṛṣo° dasya latvam . 1 śūraṇe (ola) iti khyāte kande . 2 ārdre--tri° (bhijā) trikā° . olasya guṇāḥ bhāvapra° śūraṇaḥ kandaolaśca kandalo'rśoghna ityapi . śūraṇodopanorūkṣaḥ kaṣāyaḥ kaṇḍūkṛt kaṭuḥ . viṣṭambhī viśadorucyaḥ kaphārśaḥkṛntanolaghuḥ . viśeṣādarśase pathyaḥ plīhāgulmavināśanaḥ . sarveṣāṃ kandaśākānāṃ śūraṇaḥ śreṣṭha ucyate . dadrūṇāṃ raktapittānāṃ kuṣṭhānāṃ na hito hi saḥ . sandhānayogaṃ samprāptaḥ śūraṇoguṇavattaraḥ uktāḥ .

olaja utkṣepe idit bhvā° para° saka° seṭ . olañjati aulañjīt . olañjām--babhūva āsa cakāra .

olaḍa kṣepe idit vā curā° ubha° pakṣe bhvādi° para° saka° seṭ . olaṇḍayati te aulilaṇḍat ta olaṇḍayām babhūva āsa cakāra cakre . pakṣe olaṇḍati aulaṇḍīt olaṇḍām babhūva āsa cakāra .

olla pu° ola + pṛṣī° . ole śūraṇe rājani° .

oṣa pu° uṣa--ghañ . 1 dāhe . agnikṣārābhyāmoṣacoṣaparīdāhāśca bhavanti . vaivarṇyatodasuptatvagurutvauṣasamanvitau teṣāṃ caturṇāmapyoṣacoṣaparīdāhadhūmāyanāni kṣiprotthāna prapākabheditvāni kṛmijanma ca sāmānyāni liṅgāni suśru° . 2 pāke ca vyoṣaḥ 3 kṣipre na° nigha° .

oṣaṇa pu° uṣa--lyu . kaṭurase (jhāla) iti khyāte 1 rasabhede . gau° ṅīṣ . oṣaṇī (puḍiyā) 2 śākabhede strī . oṣaṇī kaphavātanut rājaballabhaḥ .

oṣadhi(dhī) strī oṣaḥ pāko dhīyate'tra oṣa + dhā--ki jātiviṣayatvād strītve vā ṅīṣ oṣadhī ca . phalapākānte vrīhiyavādau sthāvarabhede . oṣadhiśca sthāvarabhedo yathāha suśrutaḥ tāsāṃ sthāvarāścaturvidhāḥ vanaspatayo vṛkṣā vīrudha oṣadhayaḥ . tāsvapuṣpāḥ phalasanto vanaspatayaḥ . puṣpaphalavanto vṛkṣāḥ pratānavatyaḥ stambinyaśca vīrudhaḥ . phalapākāntā oṣadhayaḥ manurapyāha udbhijjāḥ sthāvarājñeyā vījakāṇḍaprarohiṇaḥ . oṣadhyaḥ phalapākāntā bahupuṣpaphalopagāḥ . apuṣpāḥ phalavanto ye te vanaspatayaḥ smṛtāḥ . puṣpiṇaḥ phalinaścaiva vṛkṣāstūbhayataḥ smṛtāḥ . guccha gulmaṃ tu vividhaṃ tathaiva tṛṇajātayaḥ . vījakāṇḍaruhāścaiva pratānā vallya eva ca . tamasā bahurūpeṇa veṣṭitāḥ karmahetunā . antaḥsaṃjñābhavantyete sukhaduḥkhasamanvitāḥ . oṣadhīnāmutpattiḥ tannirvacanañca tāṃ (āhutim) haināṃ nābhirādhayāṃcakāra keśamiśreva hāsa tāṃ vyaukṣadoṣaṃ dhayeti tata oṣadhayaḥ samabhavaṃstasmādoṣadhayo nāma śata° brā° 2, 2, 3, 5 darśitam . tāñcāhutiṃ tasminnagnau vyaukṣat atyajat idamāhutidravyam oṣaṃ pakvaṃ kṛtvā dhaya piveti agnau prakṣiptāttasmādoṣadhayaḥ pṛthivyāṃ samabhavan bhā° . niru° yā oṣadhīḥ pūrvajātāḥ ityetāmṛcamadhikṛtya anyā'pi niruktirdarśitā oṣadhaya oṣaṃ dhayantīti vauṣatyenādhayatoti vā doṣaṃdhayantīti vā . sarvatra pṛṣo° . bhāga° 3, 10 a° sthāvarāṇāṃ ṣaḍbhedā uktāḥ yathā saptamo mukhyasargastu ṣaḍvidhastasthuṣāṃ cayaḥ . vanaspatyoṣadhilatātvaksārā vīrudhodrumāḥ . utsrotasastamaḥprāyā antaḥsparśā viśeṣiṇaḥ 19, 20, ślo° . mukhameva mukhyaḥ prathamaḥ mukhyasargaḥ tasthūṣāṃ sthāvarāṇām . ṣaḍavidhatvamevāha ye puṣpaṃ vinā phalanti te vanaspatayaḥ, 1 oṣadhayaḥ phalapākāntāḥ 2, latā ārohaṇāpekṣāḥ 3 tvaksārā veṇvādayaḥ4 latā eva kāṭhinyenārohaṇānapekṣā vīrudhaḥ, 5 ye puṣpaiḥ phalanti te drumāḥ 6 teṣāṃ sādhāraṇalakṣaṇamāha ūrdhvaṃ srota āhārasañcāro yeṣāṃ te tamaḥpradhānā avyaktacaitanyā antaḥsparśameva jānanti nānyat tadapyantareva na bahiḥ, viśeṣiṇaḥ avyavasthitapāraṇāmādyanekabhedavantaḥ śrīdharaḥ . tatra bhaiṣajyopayoginīḥ katicidoṣadhīḥ suśruto lakṣaṇasahitā darśayāmāsa yathā atha vakṣyāmi vijñānamoṣadhīnāṃ pṛthak pṛthak . maṇḍalaiḥ kapilaiścitraiḥ sarpābhā pañcaparṇinī . pañcāratnipramāṇā yā vijñeyā'jagarī1 budhaiḥ . niṣpatrā kanakābhāsā mūle dvyaṅgulasammitā . sarpākārā lohitāntā śvetakāpoti 2 rucyate . dviparṇinīṃ mūlabhavāmaruṇāṃ kṛṣṇamaṇḍalām . dvyaratnimātrāṃ jānoyādnonasīṃ 3 gonasākṛtim . sakṣīrāṃ romaśāṃ mṛdvīṃ rasenekṣurasopamām . evaṃrūparasāñcāpi kṛṣṇakāpoti 4 . mādiśet . kṛṣṇasarpasvarūpeṇa vārāhī 5 kandasambhavā . ekapatrā mahāvīryā bhinnāñjanasamaprabhā . chatrāticchatraka 6, 7 vidyādrakṣoghne kandasambhave . jarāmṛtyunivāriṇyau śvetakāpotisaṃsthite . kāntardvādaśabhiḥ patrairmayūrāṅgaruhopamaiḥ . kandajā kāñcanakṣīrī kanyā 8 nāma mahauṣadhī . kareṇuḥ 9 subahukṣīrā kandena gajarūpiṇī . hastikarṇapalāśasya tulyaparṇā dviparṇinī . ajāstanābhakandā tu sakṣīrā kṣuparūpiṇī . ajā 10 mahauṣadhī jñeyā śaṅkhakundendupāṇḍurā . śvetāṃ vicitrakusumāṃ kākādanyā samāṃ kṣupām . cakrakā 11 moṣadhīṃ vidyājjarāmṛtyunivāriṇīm . mūlinī pañcabhiḥ patraiḥ suraktāṃśukakomalaiḥ . ādityaparṇinī 12 jñeyā sadādityānuvartinī . kanakābhā jalānteṣu sarvataḥ parisarpati . sakṣīrā padminīprakhyā devī brahmasuvarcalā 13 . aratnimātrakṣupakā patrairdvyaṅgulasammitaiḥ . puṣpairnīlotpalākāraiḥ phalaiścāñjanasannimaiḥ . śrāvaṇī 14 mahatī jñeyā kanakābhā payasvinī . śrāvaṇīpāṇḍurābhāsā mahāśrāvaṇilakṣaṇā . golomī 15 cājalomī 16 ca romaśe kandasambhave . haṃsapādī 17 ca vicchinnaiḥ patrairmūlasamudbhavaiḥ athavā śaṅkhapuṣpī ca 18 samānā sarvarūpataḥ . vegena mahatāviṣṭā sarpanirmokasannibhā . eṣā vegavatī 19 nāma jāyate hyambudakṣave . saptādau sarvarūpiṇyo yāhyauṣadhyaḥ prakīrtitāḥ . tāsāmuddharaṇaṃ kāryaṃ mantreṇānena sarvadā . mahendrarāmakṛṣṇānāṃ vāraṇānāṃ gavāmapi . tapasā tejasā vāpi praśāmyadhvaṃ śivāya vai . mantreṇānena matimān sarvānapyabhimantrayet . aśraddadhānairalasaiḥ kṛtaghnaiḥ pāpakarmabhiḥ . naivāsādayituṃ śakyāḥ somāḥ 20 sīmasamāstathā . pītāvaśeṣamamṛtaṃ devairbrahmapurogamaiḥ . nihitaṃ somavīryāsu some cāpyauṣadhīpatau . devasunde hradavare tathā sindhau mahānade . dṛśyate ca jalānteṣu madhye brahmasuvarcalā . ādityaparṇinī jñeyā tathaiva hi himakṣaye . dṛśyate'jagarī nityaṃ gonasī cāmbudāgame . kāśmīreṣu saro divyaṃ nāmnā kṣudrakamānasam . kareṇustatra kanyā ca chatrāticchatrake tathā . golomī cājalīmī ca mahatī śrāvaṇī tathā . vasante kṛṣṇasarpākhyā gonasī ca pradṛśyate . kauśikīṃ saritaṃ tīrtvā sañjayantyāstu pūrvataḥ . kṣitipradeśo valmīkairācito yojanatrayam . vijñeyā tatra kāpotī śvetā valmīkamūrdhasu . malaye nalasetau ca vegavatyoṣadhī dhruvā . kārtikyāṃ paurṇamāsyāñca bhakṣayettāmupoṣitaḥ . somavaccātra varteta phalaṃ tāvacca kīrtitam . sarvā viceyāstvauṣadhyaḥ some cāpyarbude girau . saśṛṅgairdevacaritairambudānīkabhedimiḥ . vyāptastīrthaiśca vikhyātaiḥ siddharṣisurasevitaiḥ . guhyābhirbhīmarūpābhiḥ siṃhanāditakukṣibhiḥ . gajāloḍita toyābhirāpagābhiḥ samantataḥ . vividhairdhātubhiścitraiḥ sarvatraivopaśobhitaḥ . nadīsu śaileṣa sarassu vāpi puṇyeṣvaraṇyeṣu tathāśrameṣu . sarvatra sarvāḥ parimārgitavyāḥ sarvatra bhūmirhi vasūni dhatte . śārivāprabhṛtyoṣadhīnāṃ lakṣaṇādikaṃ bhāvapra° darśitaṃ tattacchabde uktaṃ yathāsthānaṃ vakṣyate ca . vaidikakarmopayoginya oṣadhayo grāmyāraṇyabhedena caturdaśavidhāḥ yathā tilamāṣavrīhiyavāḥ priyaṅgavo godhūmāśceti sapta grāmyāḥ oṣadhayaḥ . veṇuśyāmāka nīvārajartilā gavedhukā markaṭakā gārmutāśceti sapta āraṇyāḥ oṣadhayaḥ iti taittarīyasaṃbhāṣye 4 rtha kāṇḍe 5 prapāṭhake 6 anuvāke . athauṣadhīnāmadhipasya vṛddhau mahīṣadhīṃ naktamivātmabhāsaḥ kumā° bhogīva mantrauṣadhiruddhavīryaḥ . navodayaṃ nāthamivoṣadhīnām raghuḥ . oṣadhīnāmṛtubhede guṇaviśeṣā ṝtuśabde 1435 pṛ° uktāḥ . 2 devapatnyāñca . devānāṃ haitāmagre patnīrdevīrviśvadevyāvatīḥ pṛthivyāḥ sadhasthe'ṅgirasvaddadhustābhirevaināmetaddadhāti tā hai tā oṣadhaya evauṣadhayo vai devānāṃ patnya oṣadhibhirhīdaṃ sarvaṃ hitamoṣadhibhirevaināmetaddathāti śata° brā° 6, 5, 4, 4 .

oṣadhigarbha pu° oṣadhīnāṃ garbha utpattiryasmāt . 1 candra tatkiraṇasamparkādoṣadhīnāmutpattestasya tathātvam . 2 sūyya ca . tasya ca vṛṣṭidvārā oṣadhīgarbhadhāyakatvāt apāṃ garbhaṃ darśatamoṣadhīnām ṛ° 1, 164, 52 mantre sūryasyauṣadhīgarbhādhāyakatvokteśca tathātvam .

oṣadhija tri° oṣadhibhyo jāyate jana + ḍa 5 ba° . oṣadhījāte 1 auṣadhe 2 tajjāte vahnau pu° . jvalayatauṣadhijena vahninā māghaḥ .

oṣadhipati pu° 6 ta° . candre tasya kiraṇenauṣadhīnāmāpyāyanāt amāyāṃ tu sadā soma oṣadhīḥ pratipadyate . tamoṣadhigataṃ gāvaḥpibantyamṛtavat tathā kālamā° somotpattivākyācca tathātvam apamārgamoṣadhipatiḥ sma karaiḥ . māghaḥ oṣadhīnāthaudhaghīpādayo'tra . 2 karpūre 3 somamalatāyāñca . yathā ca candrasyauṣadhipatitvaṃ tathā harivaṃ° 25 a° atreḥ somotpattimupavarṇya uktaṃ yathā tasya yaccyāvitaṃ tejaḥ pṛthivīmanvapadyata . oṣadhyastāḥ samutpannāstejasā prajvalantyuta . tābhirdhāryāstrayolokāḥ prajāścaiva caturvidhāḥ . poṣṭā hi bhagavān somo jagatāṃ jagatīpate! . sa labdhatejā bhagavān saṃstavaistaiśca karmabhiḥ . tapastepe mahābhāgaḥ padmānāṃ daśatordaśa . hiraṇyavarṇā yādevyo dhārayantyātmanā jagat . vighustāsāmabhūt devaḥ prakhyātaḥ sbena karmaṇā . tatastasmai dadau rājya brahmā brahmavidāṃ varaḥ . vījauṣadhīnāṃ viprāṇāmapāñca janamejaya! . so'bhiṣikto mahārāja rājyena dvijarājarāṭ . trīn lokān bhāsayāmāsa khabhāsā bhāsvatāṃ varaḥ . kāśīkha° 14 a° somotpattimuktvoktam . tasya yat plāvitaṃ tejaḥ pṛthivīmanvapadyata . tenoṣadhyaḥ samu dbhūtā yābhiḥ saṃdhāryate jagat . sa labdhatejā bhagavān brahmaṇā vardhitaḥ svayam . tapastepe mahābhāgaḥ padmānāṃ daśatīrdaśa . avimuktaṃ samāsādya kṣetraṃ paramapāvanam . saṃsthāpya liṅgamamṛtaṃ candreśākhyaṃ khanāmataḥ . vījauṣadhīnāṃ toyānāṃ rājā'bhūdagrajanmanām . prasādāddevadevasya viśveśasya pinākinaḥ . tuṣṭena devadevena svamolau yo dhṛtaḥ sadā . ādāya tāṃ kalāmekāṃ jagat saṃjovanīṃ parām . paścāddakṣeṇa śapto'pi māsānte kṣayamāpya ca . āpyāyyate'sau kalayā punareva yayā śaśī .

oṣadhiprastha pu° oṣadhiyuktaṃ prasthamatra . himālayarājadhānyām tat prayātauṣadhīprasthaṃ sthitaye himavatpuram āse duroṣadhiprastham ityauṣadhiprasthavilāsinīnām kumā° .

oṣam avya° uṣa--ṇamul . abhīkṣṇaṃ paktvetyarthe ośaṃdhayeti śata° brā° vākyam oṣadhiśabde darśitam .

oṣiṣṭha tri° uṣa--dāhe ṇini atiśayena oṣī iṣṭhan ḍidvattvāt ṭilopaḥ . dāhakatare oṣiṣṭhahanaṃ śinikaśābhyām taitti° 1, 4, 36, 1 .

oṣṭrāvin tri° uṣa + karaṇe ṣṭran tadastyasya vini . chandovin karaṇe oṣṭramekhalāditi vārti° dīrghaḥ . dāhakaraṇayukte . punaroṣṭrāvinyakṣata śrutiḥ si° kau° .

oṣṭha pu° uṣyate uṣṇāhāreṇa uṣa--karmaṇi thal . (oṭha) daśanacchade . avaniṣṭhīvatodarpāddvāvoṣṭhau cchedayet nṛpaḥ manuḥ . nirupapadoṣṭhaśabdaśca prāyeṇa uttoraṣṭhaeva kavibhiḥ prayujyate . tāmrauṣṭhaparyastarucaḥsmitasya kumā° . oṣṭhena rāmo rāmauṣṭhavimbacumbanacuñcunā māghaḥ . upapade tūbhayataḥ umāmukhe vimbāphalādharauṣṭhe kumā° . adharauṣṭha uttaroṣṭha ityādi . yasyādharauṣṭhaḥ patitaḥ kṣiptaścārdhaṃ tathottaraḥ . ubhau vā jāmbavābhāsau dūrlabhaṃ tasya jīvitam suśrutaḥ . oṣṭhasya svāṅgatvāt saṃyogopadhatve'pi upasarjane striyāṃ vā ṅīṣ . vimboṣṭhī cārunetrā gajapatigamanā dīrghakeśī sumadhyā mahānā° . samāse uttarapadasthe'smin purvasthāvarṇasya vā pararūpam . vimbauṣṭhaḥ vimboṣṭhaḥ . śarīrāvayavatvāt bhavādau yat . oṣṭya tadbhave tri° uvarṇe pavarge ca oṣṭhajāvupū śikṣokteḥ tayostatrabhavatvāttathātvam . oṣṭhe prasitaḥ kan . oṣṭhakaḥ oṣṭhasaṃskāraprasite tri° . auṣṭhasya mūlaṃ jāhac . oṣṭhajāha tanmūle na° .

oṣṭhakopa pu° oṣṭhasya kopo yatra . suśrutokte mukharogabhede . mukharoganirūpaṇe tatroktaṃ yathā tatrauṣṭhakopā vātapittaśleṣmasannipātaraktamāṃsamedo'bhidhātanibhittāḥ . karkaśau paruṣau stabdhau kṛṣṇau tīvraruganvitau . dālyete paripuṭyete oṣṭhau mārutakopataḥ 1 . ācitau piḍakābhistu sarṣapākṛtibhirbhṛśam . sadāhapākasaṃsrāvau nīlau pītau ca pittataḥ 2 . savarṇābhistu coṣyete piḍakāmiravedanau . kaṇḍūmantau picchilau ca śītalau kaphajau 3 gurū . sakṛtkṛṣṇau sakṛtpītau sakṛcchvetau tathaiva ca . sannipātena 4 vijñeyāvanekapiḍakācitau . kharjūraphalavarṇābhiḥ piḍakābhiḥ samācitau . raktopasṛṣṭau 5 rudhiraṃ sravataḥ śoṇitaprabhau . māṃsaduṣṭau 6 gurū sthūlau māṃsapiṇḍavadudgatau . jantavaścātra mūrchanti sṛkvasyobhayato mukhāt . medasā 7 ghṛtamaṇḍābhau kaṇḍūmantau sthirau mṛdū . acchasphaṭikasaṅkāśamāsrāvaṃ sravato gurū . kṣatajābhau vidīryete pāṭyete cābhighātataḥ 8 . grathitau ca samākhyātāvoṣṭhau kaṇḍūsamanvitau . 6 ta° oṣṭharogādayo'pyatra .

oṣṭhapuṣpa pu° aṣṭhopamānaṃ puṣpaṃ yasya . bandhukavṛkṣe . rājani0

oṣṭhī strī oṣṭha ivācarati oṣṭha + kvip tataḥ ac gaurā° ṅīṣ . vimbaphalanāmake (telākucā) vṛkṣe . ratnamālā .

oṣṭhopamaphalā strī oṣṭha upamīyate'nena oṣṭopamaṃ phalaṃ yasyāḥ . vimbikālatāyām (telākucā) jaṭādharaḥ .

oṣṇa pu° īṣaduṣṇaḥ ā + uṣṇa prā° sa° . īṣaduṣṇe .

oha pu° ā + vaha ghañarthe ka saṃpra° . 1 samyagvahane . dasrāgoroheṇa taugryo na jīvriḥ ṛ° 1, 180, 5 . ohena vahanena bhā° . kartari mūlavibhu° ka . 2 vāhake 3 prāpake ca tri° . ṛdhyāmā ta ohaiḥ ṛ° 4, 10, 1 . ohaiḥ indrādiprāpakaiḥstomaiḥ bhā° .

ohabrahman pu° ūha eṣāṃ brahmeti vā niruktokteḥ pṛṣo° . ūhabrahmayukte . vedyābhirohabrahmaṇo vicarantu tve niru° 13, 13, . dhṛtā śrutiḥ . stotreṇa bhā° .

ohas tri° ā + ūha asun . bahanasādhane stotrādau . na ye devāsa ohasā ṛ° 6, 68, 9, ohasā bahanasādhanenābha° iti vācaspatye okārādiśabdārthasaṅkalanam .


au

au aukāraḥ svaravarṇabhedaḥ kaṇṭhauṣṭhasthānayoruccāryaḥ dīrghaḥ dvimātratvāt . plutastu trimātraḥ . sa ca udāttānudātta svaritabhedāt trividho'pi anunāsikānanunāsikābhyāṃ puna rdvaividhyāt ṣaḍvidhaḥ evaṃ pluto'pi ṣaḍvidhaḥ . tena dvādaśavidhaḥ . taparatve kāraparatve ca svarūpamātraparaḥ . tantretasya vācakaśabdā varṇābhidhāne uktā yathā . okāraḥ śaktikonādastaijasovāmajaṅghakaḥ . manurūrdhagraheśaśca śaṅkukarṇaḥ sadāśivaḥ . adhodantaśca kaṇṭhauṣṭhau saṅkarṣaṇaḥ sarasvatī . ājñā cordhamukhī śāntā vyāpinī prakṛtiḥparā . anantā jvālinī vyomā caturdaśī ratipriyaḥ . netramātrākarṣiṇī ca jvālāmālinikā bhṛguḥ . tadadhiṣṭhātṛdevatā ca tatraivoktā . aukāre ḍākinī siṃhanādinī caṇḍabheravī tasya dhyeyarūpaṃ kāmadhe° ta° uktaṃ yathā raktavidyullatākāramokāraṃ kuṇḍalīṃ svayam . atra brahmādayaḥ sarve tiṣṭhanti satataṃ priye! . pañcaprāṇamayaṃ varṇaṃ sadāśivamayaṃ sadā . sadā īśvarasaṃyuktaṃ caturvargapradāyakam . mātṛkānyāse'dhodantapaṅktaunyasyatvāttacchabdavācyatā'syeti bodhyam .

au avya° ā + ava--kvip ūṭh . 1 āhvāne 2 saṃbodhane medi° . 3 virodhe 4 nirṇaye śabdaratnā° . 5 anante pu° ekākṣarakoṣaḥ 6 nisvane pu° medi° . 7 pṛthivyāṃ strī medi° sa ca caturdaśasvaroyo'sau seturaukārasaṃjñitaḥ . sacānusvāranādābhyāṃ śūdrāṇāṃ seturucyate tantrasāradhṛta kālikāpu° ukteḥ śūdrāṇāṃ japyamantrabhedaḥ .

auktha tri° uktha--gargā° apatyeyañ aukthyaḥ tasya cchātraḥ kaṇvādi° aṇ yañoluk . aukthyacchātre

aukthika tri° ukthaṃ sāmāvayavabhedaṃ vettyadhīte vā ṭhak . 1 ukthādhyāyini 2 tadvettari ca . teṣāṃ dharma āmnāyāvā tataḥ ñya . aukthya auṭthikānāṃ dharme tadāmnāye ca na° .

aukṣa na° ukṣṇāṃ vṛṣāṇāṃ samūhaḥ aṇ ṭilopaḥ . 1 vṛṣasamūhe . vuñ . aukṣaka tatsmūhe na° . tasyedamaṇ ṭilopaḥ . 2 vṛṣasambandhini tri° . apatye aṇi tu aukṣṇa ityeva . vede kvacit idamarthe'ṇi upadhātolopaḥ . tāmaukṣṇaiścarubhiḥ paścāt śata° brā° 1, 2, 5, 2 .

[Page 1566b]
aukhīya tri° ukhena proktamadhīyate chaṇ . ukhaprokta brāhmaṇādhyāyiṣu ba° va° .

aukhya tri° ukhāyāṃ saṃskṛtaṃ yat tataḥ svārthe ṣyañ . 1 sthālīpakve'nnādau . 2 nagarībhede strī . ukhyāyāṃ jātādi kartryādi° ḍhakañ . aukhyeyaka tatrajātādau tri° .

augha pu° vahati puṃsi saṃjñāyāṃ gha pṛṣo° tataḥ svārthe'ṇ . jalasaṃghāte augha imāḥ sarvāḥ prajā nirvoḍhā śata° brā° 1, 8, 1, 2, vahatītyaugha udakasaṃghātaḥ bhā° .

auca(ta)thya pu° utathyasyāpatyam aṇ vede pṛṣo° . utathyāpatye dīrghatamasi upastutiraucathyamaruṣyethāḥ ṛ° 1, 15 8, 4, aucathyamutathyaputra dīrghatamasam bhā° . dasrā ha yadrekṇa aucathyaḥ ṛ° 1, 58, 1, utathyasyaiva nāmāntaramucathyeti tena ucathyānāmāṅgirasaucathyagautameti āśva° śrau° 12, 11, 1, uktam . tasya ca gotrapravararṣitvam uktavākyāt . loke tu utathyaḥ autathyaityeva .

aucitya na° ucitasya bhāvaḥṣyañ . yuktatve . etā api yathaucityāduttamādhamamadhyabhāḥ sā° da° . ṣittvasāmarthyāt strītvamapi tatra ṅīṣ yalopaśca . aucitī tatrārthe . sāmarthyamaucitī deśaḥ kālovyaktiḥ svarādayaḥ sā° da° dṛḍhā° imanic ucitimāpyatra pu° .

aujasika tri° ojasā vartate ṭhak . śūre tejasvini

aujasya na° ojas + svārtheṣyañ . ojasi . daurgatyādyai ranaujasyaṃ dainyaṃ malinatādikṛt sā° da° .

aujjayanaka tri° ujjayinyāṃ jātādi dhūmā° vuñ . ujjayinonagarajātādau .

aujjihāni puṃstrī ujjihānasyāpatyamata iñ . ujjināpatye tataḥ iñantatvāt yūni phak pailādi° tasya luk . tadīyayuvāpatye'pi .

auḍa tri° unda--ka nalopaḥ ni° dasya ḍa svārthe'ṇ . ārdre tataḥ naḍā° phak . auḍāyana ārdrasya yuvāpatye tasya viṣayodeśaḥ aiṣukāryā° bhaktal . oḍāyanabhakta tadīye viṣaye deśe

auḍava pu° oḍava + svārthe'ṇ . auḍavaḥ pañcabhiḥ proktaḥ svaraiḥ ṣaḍḍistu ṣāḍavaḥ . sampūrṇā saptabhiḥ proktā rāga jātistidhā matā saṅgītaratnā° ukte rāgabhede . sa ca bhallārādiḥ iti saṃgītadāmodaraḥ .

auḍavi tri° oḍavaṃ rāgaviśevamanuśīlayati iñ . oḍava rāgānuśīle . tataḥ svārthedāmanyā° cha auḍavīya . tadarthe

[Page 1567a]
auḍupa tri° uḍupena nirvṛttādi saṅkalādi° aṇ . 1 candranirvṛtte 2 plavanirvṛtte 3 tatsannikṛṣṭadeśe ca .

auḍupika tri° uḍupena plavena tarati ṭhak . 1 plavena tārake uḍupena harati utsaṅgā° ṭhak . 2 plavena hārake ca tri° .

auḍu(du)mbara tri° uḍu(du)mbarasya vikāraḥ rajatādi° añ . 1 tāmravikāre pātrādau . gṛhītvauḍu(du)mbaraṃ pātram smṛtiḥ sauvarṇarājatauḍumbarakhāḍgamaṇimayānāṃ pātrāṇām gobhi° . 2 yajñāṅgavṛkṣavikāre ca . paścātpatiravasthāya yugamantamauḍu(du)mbaraṃ śalāṭugrathna mā badhnāti gobhi° . striyāṃ ṅīp . auḍu(du)mbarīṃ spṛṣṭvā gāyeta śrutiḥ . auḍu(du)mbarīṃ śākhāmupagūhati śata° brā° 5, 4, 3, 25, 3 tapasviviśeṣe pu° . vaikhānasā bālikhilyauḍumbarāḥ phenapāvane . nyāse kuṭīcaraḥ pūrvam bahvodo haṃsaniṣkriyau bhāga° 3, 12, 27 . auḍu(du)mbarāḥ prātarutthāya yāṃ diśaṃ prathamaṃ paśyanti tata āhṛnaphalādibhiḥ jīvantaḥ śrīdharaḥ . auḍumbaraṃ tatphalaṃ tasyevākāro'styasya arśa° ac . 4 mahākuṣṭhabhede . tatra mahākuṣṭhānyaruṇauḍumbararṣya jihvakapālakākaṇapuṇḍarīkadadrukuṣṭhānīti vibhajya pittena pakvauḍumbaraphalākṛtivarṇānyauḍumbarāṇīti tallakṣma suśrute uktam . sa ca rogaḥ tāmrasteyakarmavipākaḥ yathāha śātā° auḍu(du)mbarī tāmracauro narakānte prajāyate . 5 yamabhede ca auḍumbarāya dadhnāya yamatarpaṇamantraḥ .

auḍulomi puṃstrī uḍulomno'patyam bāhvā° iñ . uḍulomno'patye bahuṣu a . ḍalomāḥ uḍulomān

auḍra pu° oḍradeśānāṃ rājā aṇ . 1 aḍradeśanṛpe oḍra śabde vivṛtiḥ 2 taddeśavāsini ca . bahuṣu aṇo luk .

autkaṇṭhya na° utkaṇṭhaiva cāturva° svārthe ṣyañ . utkaṇṭhāyām autkaṇṭhyāśrukalākṣasya hṛdyāsīnme śanairhariḥ bhāga° 1, 6, 17 . autkaṇṭhyāddevakīsutaḥ 1, 104 .

autkarṣya na° utkarṣa + svārtheṣyañ . utkarṣe .

autkṣepa puṃstrī utkṣepasya ūrdhvakṣepakasyāpatyaṃ śivā° aṇ . utkṣepakasyāpatye striyāṃ ṅīp .

auttama tri° uttamena nirvṛttādi saṅkalā° aṇ . 1 uttamena nirvṛtte 2 tatsannikṛṣṭadeśādau ca .

auttami pu° uttamasyāpatyam iñ . manubhede uttamaśabde udā° . svārociṣaścauttamiśca tāmasoraivatastathā manuḥ tasya patno uttamī tasyā apatyam ḍhak . uttamapatnyapatye tatputrāśca auttameyān mahārāja! daśa putrān nibodha tān harivaṃ° 7 a° uttamaśabde te ca nāmatodarśitāḥ .

auttara tri° uttaratyasmāt ud + tṝ--apādāne'p tataḥ svārthe'ṇ . uttārake itareṣāmupadeśena duḥkhādinivārake ṛṣau . yatrauttarāṇāṃ sarveṣāmṛṣīṇām nāhuṣasya ca bhā° va° 10, 546 .

auttarapathika tri° uttarapathena gacchati tenā hṛtaṃ vā ṭhañ . uttarapathena arcirādimārgeṇa 1 gantari upāsakabhede 2 tenāhṛte ca .

auttarapadika tri° uttarapadaṃ gṛhṇāti ṭhak . uttarapadagrāhake .

auttaravedika tri° uttaravedyāṃ bhavaḥ ṭhañ . uttaravedyāṃ bhave karmādau auttaravedikaṃ karma kṛtvā śata° brā° 7, 32, 17

auttarādharya na° uttare ca adhare ca teṣāṃ bhāvaḥ ṣyañ . ūrdhvanīcabhāvena sthitau . saṃghe cānauttarādharye pā0

auttarāha tri° uttarasmin kālādau bhavaḥ uttarādāhañ pā° uttara + āhañ . uttarakālādau bhave .

auttareya pu° uttarāyā apatyam ḍhak . abhimanyusute virāṭa duhiturūttarāyāḥ putre parikṣinnṛpe auttareyeṇa dattāni nyavasattannideśakṛt bhāga° 1, 17, 40 . avadhārya matiṃ kṛṣṇa auttareyaḥ satīṃ vyadhāt bhāga° 2, 4, 2 .

auttānapāda(di) pu° uttānapāde nṛpe bhavaḥ aṇ . uttānapādabhave dhruve dhruvasyottānapādasya brahmarṣīṇāṃ tathaiva ca bhā° anu° 3 a° . uttānapāda! bhagavāṃstava śārṅgadhanvā bhāga° 4, 10, 25 . apatye tu iñ . tatraiva . uttānapādirnirgatya tataḥ kānanato dvija! kāśī° . tasya yathā tapasyayā sarvanakṣatrādhāratāpadaprāptistathā varṇitam bhāga° 4 8, 9, jāye uttānapādasya sunītiḥsurucistayoḥ . suruciḥ preyasī patyurnetarā yatsutodhruvaḥ . ekadā suruceḥ putramaṅkamāropya lālayan . uttamaṃ nārurukṣantaṃ dhruvaṃ rājābhyanandata . tathā cikīrṣamāṇaṃ taṃ sapatnyāstanayaṃ dhruvam . suruciḥ śṛṇvatorājñaḥ serṣyamāhātigarvitā . na vatsa! nṛpaterdhiṣṇyaṃ bhavānāroḍhumarhati . na gṛhītomayā yattva kukṣāvapi nṛpātmaja! . bālo'si tava nātmānamanyastrī garbhasaṃvṛtam . nūnaṃ veda bhavān yasya durlabhe'rthemanorathaḥ . tapasārādhya puruṣaṃ tasyaibānugraheṇa me . garbhe tvaṃ sādhayātmānaṃ yadīcchasi nṛpāsanam . śrīmaitreyauvāca . mātuḥ sapatnyāḥ suduruktividdhaḥ śvasan ruṣā daṇḍahato yathā'hiḥ . hitvā miṣantaṃ pitaraṃ sannavācaṃ jagāma mātuḥ sa rudan sakāśam . taṃ niḥśvasantaṃ sphuritādharauṣṭhaṃ sunītirutsaṅgamudūhya bālam . niśamya tatpauramukhānnitāntaṃ sā vivyatheyadgaditaṃ sapatnyā . sotsṛjya dhairyaṃ vilalāpaśokadāvāgninā dāvalateva bālā . vākyaṃ sapatnyāḥ smaratī sarojaśriyā dṛśā bāṣpakalāmuvāha . dīrghaṃ śvasantī vṛjinasya pāramapaśyatī bālakamāha bālā . mā'maṅgalaṃ tāta! pareṣu maṃsthā bhuṅktejanoyat paraduḥkhadastat . satyaṃ suru cyābhihitaṃ bhavānmeyaddurbhagāyā udare gṛhītaḥ . stanyena vṛddhaśca vilajjate yāṃ bhāryeti vā voḍhumiḍaspatirmām . ātiṣṭha tattāta! vimatsarastvamuktaṃ samātrāpi yadavyalīkam . ārādhayādhokṣajapādapadmaṃ yadīcchase'dhyāsanamuttamī yathā . yasyāṅghripadmaṃ paricarya viśvavibhāvanāyāttaguṇābhipatteḥ . ajo'dhyatiṣṭhat khalu pārameṣṭhyaṃ padaṃ jitātmaśvasanābhivandyam . tathā manurvo bhagavān pitāmaho yamekamatyā purudakṣiṇairmakhaiḥ . iṣṭvā'bhipede duravāpamanyato bhaumaṃ sukhaṃ divyamathāpavargam . tameva vatsāśraya bhṛtya vatsalaṃ mumukṣubhirmṛgyapadābjapaddhatim . ananyabhāve nijadharmabhāvite manasyavasthāpya bhajasva pūruṣam . nānyaṃ tataḥ padmapalāśalocanādduḥkhacchidaṃ te mṛgayāmi kañcana . yomṛgyate hastagṛhītapadmayā śriyetarairaṅga! vimṛgya māṇayā . evaṃ saṃjalpitaṃ māturākarṇyārthāgamaṃ vacaḥ . saṃniyamyātmanātmānaṃ niścakrāma pituḥ purāt . nāradastamupākarṇya jñātvā cāsya cikīrṣitam . spṛṣṭvā mūrdhanyaghaghnena pāṇināprāha vismitaḥ . ahotejaḥ kṣatriyāṇāṃ mānabhaṅgamamṛṣyatām . bālo'pyayaṃ hṛdā dhatte yat samāturasadvacaḥ . śrīnāradauvāca . nādhunāpyavamānaṃ te sammānañcāpi putraka! . lakṣayāmaḥ kumārasya saktasya krīḍanādiṣu . vikalpe vidyamāne'pi nahyasantoṣahetavaḥ . puṃso mohamṛte bhinnā yalloke nijakarmabhiḥ . parituṣyettatastāta! tāvanmātreṇa pūruṣaḥ . daivīpasāditaṃ yāvadvīkṣyeśvaragati budhaḥ . atha mātropadiṣṭena yogenāvarurutsasi . yatprasādaṃ sa vai puṃsāndurārādhyomatomama . munayaḥ padavīṃ yasya niḥsaṅgenorujanmabhiḥ . na vidurmṛgayanto'pi tīvrayogasamādhinā . atonivartatāmedha nibarndhastava niṣphalaḥ . yatiṣyati mavānkāle śreyasāṃ samupasthite . yasya yaddaivavihitaṃ sa tena sukhaduḥkhayoḥ . ātmānaṃ toṣayan dehī tamasaḥ pāramṛcchati . guṇādhikānmudaṃ lipsedanukrośaṃ guṇādhamāt . maitrīṃ samānādanvicchenna tāpairabhimūyate . śrīdhruva uvāca . so'yaṃ śamobhagavatā sukhaduḥkhahatātmanām . darśitaḥ kṛpayā puṃsāṃ durdarśo'smadvidhaistu yaḥ . athāpi me'vinītasya kṣātraṃ ghoramupeyuṣaḥ . surucyā durvacovāṇairna bhinne śrayate hṛdi . padaṃ tribhuvanotkṛṣṭaṃ jigīṣoḥ sādhu vartmame . brūhyasmat pitṛbhirbrahmannanyairapyanadhiṣṭhitam . nūnaṃ bhavān bhagavatoyo'ṅgajaḥ parameṣṭhinaḥ . vinudannaṭate vīṇāṃ hitāya jagato'rkavat . maitreya uvāca . ityudāhṛtamākarṇya bhagavānnāradastadā . prītaḥ prītyāha taṃ bālaṃ sadvākyamanukampayā . śrīnārada uvāca . jananyābhihitaḥ panthāḥ sarvaniḥśreyasasya te . bhagavān vāsudevastvaṃ bhaja taṃ pravaṇātmanā . dharmārthakāmamokṣākhyaṃ ya icchecchreya ātmanaḥ . ekaṃ hyeva harestatra kāraṇaṃ pādasevanam . tattāta! gaccha bhadrante yamunāyāstaṭaṃ śuci . puṇyaṃ madhuvanaṃ yatra sānnidhyaṃ nityadā hareḥ . snātvānusavanaṃ tasmin kālindyāḥ salile śive . kṛtvocitāni nivasannātmanaḥ kalpitāsanaḥ . prāṇāyāmena trivṛtā prāṇendriyamanomalam . śanairvyudasyābhidhyāyenmanasā guruṇā gurum . prasādābhimukhaṃ śaśvat prasannavadanekṣaṇam . sunasaṃ subhruvaṃ cārukapolaṃ surasundaram . taruṇaṃ ramaṇīyāṅgamaruṇauṣṭhekṣaṇādharam . praṇatāśrayaṇaṃ nṛmṇaṃ śaraṇyaṃ karuṇārṇavam . śrīvatasāṅkaṃ ghanaśyāmaṃ puruṣaṃ vanamālinam . śaṅkhacakragadāpadmairamivyaktacaturbhujam . kirīṭinaṃ kuṇḍalinaṃ keyūravalayānvitam . kaustubhābharaṇagrīvaṃ pītakauśeyavāsasam . kāñcīkalāpaparyastaṃlasatkāñcananūpuram . darśanīyatamaṃ śāntaṃ manonayanavardhanam . padbhyāṃ nakhamaṇiśreṇyāvilasadbhyāṃ samarcatām . hṛtpadmakarṇikādhiṣṇyamākramyātmanyavasthitam . smayamānamabhidhyāyet sānurāgābalokanam . niyatenaikabhūtena manasā varadarṣabham . evaṃ bhagavatorūpaṃ subhadraṃ dhyāyatomanaḥ . nirvṛtyā parayā tūrṇaṃ sampannaṃ na nivartate . japaśca paramoguhyaḥ śrūyatāṃ me nṛpātmaja! . yaṃ saptarātraṃprapaṭhan pumān paśyatikhecarān . oṃ namo bhagavate vāsudevāya . mantreṇānena devasya kuryād dravyamayīṃ badhaḥ . saparyāṃ vividhairdravyairdeśakālavibhāgavit . salilaiḥ śucibhirmālyairvanyairmūlaphalādibhiḥ . śastāṅkurāṃśukaiścārcettulasyā priyayā prabhum . labdhvā dravyamayīmarcāṃ kṣityambvādiṣu cārcayet . ābhūtātmā muniḥ śāntoyatavāṅmitavanyabhuk . svecchāvatāracaritairacitaṃ nijamāyayā . kariṣyatyuttamaślokastaṃ dhyāyed hṛdayaṃgatam . paricaryā bhagavato yāvatīḥ pūrvasevitāḥ . tā mantrahṛdayenaiva prayuñjyānmantramūrtaye . evaṃ kāyena manasā vacasā ca manogatam . paricaryamāṇo bhagavān bhaktimatparicaryayā . puṃsāmamāyināṃ samyagbhajatāṃ bhāvavardhanaḥ . śreyodiśatyabhimataṃ yaddharmādiṣu dehinām . viraktaścendriyaratau bhaktiyogena bhūyasā . taṃ nirantarabhāvena bhajetāddhā vimuktaye . ityuktastaṃ parikramya praṇamya ca nṛpārbhakaḥ . yayau madhuvanaṃ puṇyaṃ hareścaraṇacarcitam . tapovanaṃ gate tasmin praviṣṭo'ntaḥpuraṃ muniḥ . athārhitārhaṇorājñā sukhāsīna uvāca ha . śrīnāradauvāca . rājan! kiṃ dhyāyase dīrghaṃ mukhena pariśuṣyatā . kiṃ vā na riṣyate kāmo dharmovārthena saṃyutaḥ . śrīrājovāca . sutome bālakobrahmaṃstraiṇenākaruṇātmanā . nirvāsitaḥ pañcavarṣaḥ saha mātrā mahān kaviḥ . apya nāthaṃ vane brahmanmā khādantyarbhakaṃ vṛkāḥ . śrāntaṃ śayānaṃ kṣudhitaṃ parimlānamukhāmbujam . aho me vata daurātmyaṃ strījitasyopadhāraya . yo'ṅkaṃ premṇārurukṣantaṃ nābhyanandamasattamaḥ . śrīnāradauvāca . mā mā śucaḥ svatanayaṃ devaguptaṃ viśāmpate! . tatprabhāvamavijñāya prāvṛṅkte yadyaśojagat . suduṣkaraṃ karma kṛtvā lokapālairapi prabhuḥ . evyatyaciratorājanyaśovipulayaṃstava . iti devarṣiṇā proktaṃ viśrutya jagatāṃ patiḥ . rājalakṣmīmanādṛtya putramevānvacintayat . tatrābhiṣiktaḥ prayatastāmupoṣya vibhāvarīm . samāhitaḥ paryacaradṛṣyādeśena puruṣam . trirātrānte trirātrānte kapitthavadarāśanaḥ . ātmavṛttyanusāreṇa māsaṃ ninye'rcayanharim . dvitīyañca tathā māsaṃ ṣaṣṭheṣaṣṭhe'rbhakodine . tṛṇaparṇādibhiḥ śīrṇaḥ kṛtānno'bhyarcayadvibhum . tṛtīyañcānayanmāsaṃ navame navame 'hani . abbhakṣauttamaślokamupadhāvan samādhinā . caturthamapi vai māsaṃ dvādaśe dvādaśe'hani . vāyubhakṣojitaśvāsodhyāyan devamadhārayat! pañcame māsyanuprāpte jitaśvāsonṛpātpajaḥ . dhyāyan brahmapadaikena tasthau sthāṇurivācalaḥ . sarvatomanaākṛṣya hṛdi bhūtendriyāśayam . dhyāyan bhagavatorūpaṃ nādrākṣīt kiñcanāparam . ādhāraṃ mahadādīnāṃ pradhānaṃ puruṣeśvaram . brahma dhārayamāṇasya trayolokāścakampire . yadaikapādena sapārthivātmajastasthau tadaṅguṣṭhanipīḍitā mahī . nanāma tatrārdhamibhendradhiṣṭhitā tarīva savyetarataḥ padepade . tasminnabhidhyāyati viśvamātmanodvāraṃ nirudhyāsumananyayā dhiyā . lokā nirucchāsanipoḍitābhṛśaṃ salokapālāḥ śaraṇaṃ yayurharim . śrīdevā ūcuḥ . naivaṃvidāmobhagavan! prāṇarodhaṃcarācarasyākhilasatvadhāmnaḥ . vidhehi tannovṛjinādvimokṣaṃ prāptā vayaṃ tvāṃ śaraṇaṃ śaraṇyam . śrībhagavānuvāca . mā bhaiṣṭa bālaṃ tapasoduratyayānnivartayiṣye pratiyāta svadhāma . yatohi vaḥ prāṇanirodha āsīdauttānapādirmayi saṃgatātmā . taeva mutsannamayāurukrame kṛtāvanāmāḥ prayayustripiṣṭapam . sahasraśīrṣā'pi tatogarutmatāmadhorvanaṃ bhṛtyadidṛkṣayāgataḥ . sa rva dhiyā yogavipākatīvrayā hṛtpadmakośe sphuritaṃ taḍit prabham . tirohitaṃ sahasaivopalakṣya bahiḥ sthitaṃ tadavasthaṃ dadarśa . taddarśanenāgatasādhvasaḥ kṣitāvavandatāṅgaṃ vinamayya daṇḍavat . dṛgbhyāṃ prapaśyan prapibannivārbhakaścumbannivāsyena bhujairivāśliṣan . sa taṃ vivakṣantamatadvidaṃ harirjñātvāsya sarvasya ca hṛdyavasthitaḥ . kṛtāñjaliṃ brahmamayena kambunā pasparśa bālaṃ kṛpayā kapole . sa vai tadaiva pratipāditāṃ giraṃ daibīṃ parijñātaparātmanirṇayaḥ . taṃ bhaktibhāvo'bhyagṛṇādasatvaraṃ pariśrutoruśravasaṃ dhruvakṣitiḥ . tatodhruveṇa stuto bhagavān tasmai yathā varaṃdattavāṃstathā varṇitaṃ tatraiva athābhiṣṭutaevaṃ vai satsaṅkalpena dhīmatā . bhṛtyānurukto bhagavān pratinandyainamabravīt . śrībhagavānuvāca . vedāhaṃ te vyavasitaṃ hṛdi rājanyabālaka! . tat prayacchāmi bhadraṃ te duṣprāpamapi suvrata! . nānyairadhiṣṭhitaṃ bhadra! yadbhrājiṣṇu dhruvakṣiti . yatra graharkṣatārāṇāṃ jyotiṣāṃ cakramāhitam . medhyāṃ gocakravat sthāsnuparastāt kalpa vāsinām . dharmo'gniḥ kaśyapaḥ śakro munayo ye vanaukasaḥ . caranti dakṣiṇīkṛtya bhramantoyat satārakāḥ . prasthite tu vanaṃ pitrā dattvā gāṃ dharmasaṃśrayaḥ . ṣaṭtriṃśadvarṣasāhasraṃ rakṣitā vyāhṛtendriyaḥ . tvadbhrātaryuttame naṣṭe mṛgayāyāṃ tu tanmanāḥ . anveṣatī vanaṃ mātā dāvāgniṃ sā pravekṣyati . iṣṭvā māṃ yajñahṛdayaṃ yajñaiḥ puṣkaladakṣiṇaiḥ . bhuktvā cehāśiṣaḥ satyā ante māṃ saṃsmariṣyasi . tatogantāsi matsthānaṃ sarvalokanamaskṛtam . upariṣṭādṛṣibhyastvaṃ yatonāvartate yatiḥ
     nakṣatrarūpatatsanniveśaviśeṣastatraiva 5 ska° ukto yathā atha tasmāt (śanilokāt) paratastrayodaśalakṣayojanāntarato yattadviṣṇoḥ paramaṃ padamabhivandanti yatra mahābhāgavato dhruva auttānapādiragninetreṇa prajāpatinā kaśyapena dharmeṇa ca samakālayugbhiḥ saha bahumāna dakṣiṇataḥ kriyamāṇa idānīmapi kalpajīvināmājīvya upāste tasya mahānanubhāva upavarṇitaḥ . sa hi sarveṣāṃ jyotirgaṇānāṃ grahanakṣatrādīnāṃ animiṣeṇāvyaktaraṃhasā bhagavatā kālena bhrāmyamāṇānāṃ sthāṇurivāvaṣṭambha īśvareṇa vihitaḥ śaśvadavabhāsate . yathā medhīstambha ākramaṇapaśavaḥ saṃyojitāstribhiḥ savanairyathā sthānaṃ maṇḍalāni caranti . evaṃ bhagaṇā grahādaya etasminnantarbahiryogeṇa kālacakra āyojitā dhruvamevālambya vāyunodīryamāṇā ākalpāntaṃ paritaḥ krāmanti . nabhasi yathā meghāḥ śyenādayo vāyuvaśāḥ karmasārathayaḥ parivartante . evaṃ jyotirgaṇāḥ prakṛtipuruṣasaṃyogānugṛhītāḥ karmanirmitagatayobhuvi na patanti . kecidetat jyotiranīkaṃ śiśumārasaṃsthānena bhagavato vāsudevasya yogadhāraṇāyāmanuvarṇayanti . yasya pucchāgre'vākśirasaḥ kuṇḍalībhūtadehasya dhruva upakalpitaḥ 5, 23, 1 ska° a° .
     si° śi° sarvanakṣatrādyādhārau dvau dhruvau aṅgīkṛtau yathā nirakṣadeśe kṣitimaṇḍalopagau dhruvau naraḥ paśyati dakṣiṇetarau . tadāśritaṃ khe jalayantravat tathā bhramadbhacakraṃ nijamastakopari . udagdiśaṃ yāti yathā narastathā tathā syānnatamṛkṣamaṇḍalam . udagdhruvaṃ paśyati connataṃ kṣitestadantare yojanajāḥ palāṃśakāḥ . yojanasaṃkhyā bhāṃśairguṇitā svaparidhihṛtā bhavantyaṃśāḥ . bhūmau kakṣāyāṃ vā bhāgebhyo yojanāni ca vyastam śi° . udagdiśaṃ yāti yathā yathā nara ityanenāpasārayojanairanupātaḥ sūcitaḥ . yadi bhūparidhiyojanaiccakrāṃśā labhyante tadāpasārayojanaiḥ kimiti . phalamakṣāṃśāḥ . yadi cakrāṃśamitaparidhinā bhūparidhirlabhyate tadākṣāṃśaiḥ kimiti phalaṃ nirakṣadeśasvadeśayorantarayojanāni syuḥ śeṣaṃ spaṣṭam . evaṃ nirakṣadeśāt kṣiticaturthāṃśe kila meruḥ . tatra navatiḥ 90 palāṃśāḥ pami° . saumyaṃ dhruvaṃ merugatāḥ khamadhye yāmyaṃ ca daityā nijamasta kordhve . savyāpasavyaṃ bhramadṛkṣacakraṃ vilokayanti kṣitijaprasaktam śi° .

autpattika utpattyā bhāvena aviyuktaḥ ṭhak . 1 nityasaṃbandhe śabdārthayoḥ sambandhasya nityāviyuktatvāt autpattikatvam jai sū° bhāṣyayordarśitaṃ yathā autpattikastu śabdasyārthena sambandhalasya jñānamupadeśo'vyatirekaścārthe'nupalabdhe tat pramāṇaṃ vādarāyaṇasyānapekṣatvāt . sū° autpattika iti nityaṃ brūmaḥ, utpattirhi bhāva ucyate lakṣaṇayā . aviyuktaḥ śabdārtheyorbhāvaiḥ sambandhaḥ notpannayoḥ paścāt sambandhaḥ, autpattikaḥ śabdasyārthena sambandhaḥ, tasya agnihotrādilakṣaṇasya dharmasya pratyakṣādibhiranavagatasya jñānaṃ nimittam . kathaṃ? . upadeśo hi bhavati, upadeśaḥ iti viśiṣṭasya uccāraṇam . avyatirekaśca jñānasya, na, hi tadutpannaṃ jñānaṃ viparyeti! yacca nāma jñānaṃ na tat śakyate vaktuṃ na etadevam iti, yathā vijñāyate, na tathā bhavati, yathaitanna vijñāyate, tathaitaditi, anyadasya hṛdaye, anyadvāci syāt, evaṃ vadato viruddhamidaṃ gamyate, asti nāsti veti . tasmāt tat pramāṇamanapekṣatvāt . na hyevaṃsati pratyayāntaramaprekṣitavyaṃ, puruṣāntaraṃ vāpi, ayaṃpratyayohyasau . vādarāyaṇagra haṇaṃvādarāyaṇasyedaṃ mataṃ kīrtyate vādarāyaṇaṃ pūjayituṃ, nātmīthaṃ mataṃ paryudasitum . utpattirbhāvaḥ 1 svakālaḥ tatra bhavaḥ ṭhak . 2 svabhāve svabhāvasya yāvaddravyabhāvitvāt tathātvam . māturanugrahādautpattikenaiva saṃhananabalopetāḥ pitrā vibhaktāḥ bhā° ga° 5, 2, 21, tanniśamyātha harmyasthā autpattikamanīṣayā bhāga° 6, 5, 10 .

autpāta tri° utpātasya tajjñāpakaśāstrasya vyākhyānogranthaḥ tatrabhavo vā ṛgayanā° aṇ . 1 utpātāvedakagranthavyākhyāne granthe 2 tatrabhave ca .

autpātika tri° utpāte daivāriṣṭe bhavaḥ ṭhak 1 daivāriṣṭabhaveautpātikaṃ megha ivāśmavarṣam raghuḥ . autpātikaṃ tadiha deva . vicintanīyam udbhaṭaḥ . autpātike mahāghore tathā duḥsvapnadarśane vaṭukastavaḥ utpātāya prabhavati ṭhak . utpātasampādanasamarthe prayāte tu tataḥskande babhūvautpātikaṃ mahat bhā° va° 230 a° .

autpāda tri° utpādaṃ tadāvedakagranthaṃ vā vettyardhāte vā tatrabhavo vā ṛgayanā° aṇ . 1 bhāvānāmutpādavettari 2 tadāvedagranthādhyetari 3 tatrabhave ca .

autpuṭa tri° utpuṭena nirvṛttādi saṅkalā° caturarthyām aṇ . utpuṭena unmudreṇa 1 nirvṛtte 2 tatsannikṛṣṭadeśādau ca .

autpuṭika tri° utpuṭena harati utsaṅgā° ṭhak . utpuṭena hārake .

autputika tri° utputena harati utsaṅgā° ṭhaku . utpavanasaṃskārānvitena hārake .

autsa tri° utse bhavaḥ añ . prasavaṇabhave striyāṃṅīp .

autsaṅgika tri° utsaṅgena harati ṭhak . kroḍana hārake .

[Page 1571a]
autsargika tri° utsargaṃ sāmānyavidhimarhati ṣṭhañ . sāmānyavidhiyogye striyāṃ ṅīṣ .

autsāyana puṃstrī utsa ṛṣibhedastasya gotrāpavyam aśvā° phañ . utsarṣergotrāpatye .

autsukya na° utsukasya bhāvaḥ ṣyañ . utkaṇṭhāyām . autsukyena kṛtatvarā sahabhuvā vyāvartamānā hriyā ratnāvalī tamāhitautsukyamadarśanena raghuḥ . rathacaraṇasamāhvastāvadautasukyanunnā māghaḥ ityautsukyādapari gaṇayan guhyakastaṃ yathāce megha° . tacca alaṅkārokta vyabhicāribhāvabhedaḥ sā° da° nirvedāvegetyādyupakrame autsukyonmādaśaṅkā ityuktvā iṣṭānavāpterautsukyaṃ kālakṣepāsahiṣṇutā lakṣitam . 2 icchāmātre ca . autsukyanivṛttyarthaṃ yathā kriyāsu pravartate lokaḥ sā° kā° . autsukyamicchā sā ca iṣyanāṇaprāptau nivartate iṣyamāṇaśca svārtha iṣṭalakṣaṇatvāt phalasya ta° kau° . manoyasyendriyasyeha viṣayān yāti sevitum . tasyautsukyaṃ saṃbhavati pravṛttiścopajāyate bhā° va° 114 ślo° .

audaka tri° udakena pūrṇaṃ gṛhṇāti udakasyedaṃ vā aṇ . 1 udakapūrṇakumbhagrāhake apareṇāgnimaudako'nusaṃvrajya pāṇigrāhaṃ mūrdhvadeśe'vasiñcati gobhilaḥ . audako gṛhītodakumbhaḥ saṃ° ta° raghu° . 2 udakasambandhini . audakenaiva vidhinā nirvapet dakṣiṇāmukhaḥ manuḥ . udake bhavaḥ aṇ . 3 jalabhave ca . yāni caivaṃ prakārāṇi sthalajānyaudakāni ca sthalajaudakaśākāni puṣpamūlaphalāni ca manuḥ

audaki puṃstrī udaṅka udaka (saṃjñāyām) pā° ga° vāhvā° apatye iñ . udakanāmarṣerapatye tataḥ svārthe dāmanyā° cha . audakīya tatrārthe . evam audaṅki audaṅkīya ityapi udaṅkāpatye puṃstrī .

audajñāyani puṃstrī udajñasyarṣerapatyaṃ tikā° phiñ . udajñasyāpatye .

audañcana tri° udacyate utkṣipya dhriyate'smin udañcanojalādhāraḥ maṇikastasyedam aṇ . maṇikasthite jalādau (jālārajala) enāṃ (śapharīm) tata ādāya nyadhādaudañcanodake bhāga° 8, 34, 15 . audañcanodake maṇikasthajale śrīdharaḥ udañcanasya sannikṛṣṭadeśādi arīhaṇādi° vuñ . audañcanaka maṇikasya sannikṛṣṭadeśādua tri° .

audañcavi puṃstrī udañcorapatyaṃ bāhvā° iñ . udañcunāmakarṣerapatye .

audañci puṃstrī udañcāpatyam iñ . 1 udañcāpatye tataḥ yūni phiñ pailā° tasya luk . 2 tadīyayuvāpatye'pi .

[Page 1571b]
audanika tri° odanāya prabhavati saṃtāpā° ṭhañu . odananiṣpādanāya samarthe sūpakāre .

audanya pu° udanyāyukte ṛṣau bhavaḥ aṇ . pipāmāyukta rṣibhave muṇḍibhe ṛṣau . etāṃ ha vai muṇḍibha audanyaḥ brahmahatyāyai prāyaścittiṃ vidāñcakāra śata° brā° 23, 3, 5, 6 . tasyāpatye tu iñ . audanyi ityeva tatrārthe tataḥ yuvapratyayasya phiñaḥ pailā° luk . tadīyayuvāpatye ca .

audapāna tri° udapānādāgataḥ śuṇḍikā° aṇ . āyasthānarūpodapānādāgate 1 rājagrāhyakarādau . udapāne bhavaḥ paladyā° aṇ . 2 udapānanāmagrāmabhave karādau tri° . udapāne jalādhārasthānabhede bhavaḥ utsā° añ . 3 udapānabhave tri° . striyāṃ sarvatra ṅīp .

audabhṛjji puṃstrī udabhṛjjasyāpatyam iñ . 1 udbhṛjjasyāpatye tatoyuvapratyayasya pailādi° luk . 2 tadīyayuvāpatye ca . evaṃ audamajji audamedhi audavraji audaśuddhi ityete'pi śabdāḥ tattadapatye tattadyuvāpatye ca .

audamedhīya tri° udamegheridam raivatikādi° cha . audamedhi sambandhini .

audameyi puṃstrī udameyasyāpatyam iñ . udameyasyāpatye tataḥ manuṣyajātitvāt striyāṃ ṅīṣ .

audayika tri° udaye lagnakāle bhavaḥ ṭhañ . lagnakālabhave striyāṃ ṅīp .

audarika tri° udare prasitaḥ ṭhak . ādyūne, (peyaka) udaramātrapūraṇāpekṣake . aiśvaryavantaṃ raudraṃ ca śūra caṇḍamasūyakam . ekāśinamaudarikamāsuraṃ satvamīdṛśam suśrute tasyāsurasatvatvamuktam . amare vijigīṣāvivarjitasya tathātvamuktam . vijigīṣā ca vigānecchā sā ca svodarapūraṇāsaktatayā nindecchā tasyāḥtyāga evāsya pravṛttiḥ . sarvamevaudarikasyābhyavahāryāya kalpate nāṭa0

audarya tri° udare bhavaḥ yat udaryaḥ tataḥsvārthe aṇ . 1 udarabhave'nalādau . 2 abhyantarapraviṣṭe ca . sa tvayārādhitaḥ śuklovitanvan māmaka yaśaḥ . chettā te hṛdayagranthimaudaryo brahmabhāvanaḥ bhāga° 3, 24, 5 .

audala tri° cikitagālavakālavavamanutantukuḍilānāṃ vaiśvāmitradevarātaudaleti ā° śrau° 12, 14, 2, ukte cikitādīnāṃ ṣaṇṇāṃ pravararṣibhede .

audavāpi puṃstrī udavāpasyāpatyam iñ . udabāpāpatye striyāṃ ṅīp . tasyedaṃ raivatikā° cha . audavāpīya tat sambandhini tri° .

audavāhi pu° udavāhasyāpatyam iñ . ṛgvedinām prācīnāvītitayā tarpaṇīyarṣibhede . dvādaśarṣitarpaṇānantaram . prārcānīvītī sumantujaiminivaiśampāyanapailasūtrabhāṣyabhāratamahābhāratagharmbhācāryājānantibāhavigārgyagautamaśākalyabāmravyamāṇḍavyamāṇḍukeyā gārgī vācaknavī baḍavā prācītheyī sulabhā maitreyī kaholaṃ kauṣītakaṃ paiṅgyaṃ mahāpaiṅgyaṃ suyajñaṃ sāṅkhyāyanamaitareyaṃ mahaitareyaṃ śākalaṃ bāṣkalaṃ sujātavaktramaudavāhiṃ mahaudavāhiṃ saujāmiṃ śaunakamāśvalāyanaṃ ye cānye ācāryāste sarve tṛpyantviti āśva° gṛ° 3, 4, 4, trayoviṃśati vākyāti tatra kaholādiṣu arthāt tarpayāmītiśabdaḥ kāryaḥ . sarvatra prativākyaṃ tarpaṇaṅkuryāt ekamantrāṇi karmāṇīti nyāyāt nārā° . audavāheśca śāṇḍilyācca śāṇḍilyaḥ śata° brā° 14, 7, 3, 26, vaṃśavarṇane

audaśvita tri° udaśviti takrabhede saṃskṛtaḥ aṇ . udaśvidrūpatakre saṃskṛtabhakṣvadravye . pakṣe ṭhak udaśvitko'pyatra udaśvidiva aṅgulyā° ṭhak . audaśvitka tatsadṛśe tri° .

audasthāna tri° udasthānaṃ śīlamasya chatrā° ṇa . 1 udasthānaśīle . udasthāne mavaḥ utsā° añ . 2 udakasthānabhave ca .

audārya na° udārasya bhāvaḥ guṇavacanatvāt ṣyañ . udāratāyām . audāryañca nāyakayorayatnasiddhasātvikālaṅkāraviśeṣaḥ . yathāha sā° da° śobhā kāntiśca dīptiśca mādhuryañca pragalbhatā . audāryaṃ dhairyamitthete saptaiva syurayatnajāḥ iti vibhajya . audāryaṃ vinayaḥ sadeti lakṣitam . sātvikapuruṣaguṇabhedaśca yathāha tatraiva . śobhā vilāso mādhuryaṃ gāmbhīryaṃdhairyatejasī . lalitaudāryamityaṣṭau satvajāḥ pauruṣāguṇāḥ iti vibhajya . dānaṃ sapriyabhāṣaṇamaudāryaṃ śatrumitrayoḥ samateti lakṣitam . 2 vākyasyārthasampattau ca . sasauṣṭhavaudārya viśeṣaśālinīṃ viniścitārthāmiti vācamādade kirā° . audāryamarthasampattiḥ malli° . tacca vāgguṇabhedaḥ saṃskāravattvamodīryamityādinā hemaca° vāgguṇadarśane ukteḥ .

audāsīnya na° udāsīnasya bhāvaḥ ṣyañ . śubhāśubhayorupekṣāyām tāṭasthye . paryāpto'si prajāḥ pātumaudāsīnyena vartitum raghuḥ . 2 rāhitye 3 rāganivṛttau ca na ca svabhāvaprāptahantyathānurāgeṇa nañaḥ śakyamaprāptakriyārthatvaṃ kalpayitum, hananakriyānivṛttyaudāsīnyavyatirekeṇa abhāvabuddhiścaudāsīnthakāraṇam tasmāt prasaktakriyānivṛttyaudāsīnyameva brāhmaṇona hantavya ityādiṣu pratiṣedhārthaṃ manyāmahe iti ca śārīrakabhāṣyam .

audāsya na° udāste ud + āsa--ac tasya bhāvaḥ ṣyañ . vairāgye rāgaśūnyatāyām 2 manoyogavirahe . audāsya saṃvidabalambitaśūnyamudrāmasmindṛśornipatitāmavagamya bhaimyāḥ naiṣa° kṣauṇīvilikhanahetorvayamapi kubjāḥ kimaudāsyam padyāvalī .

audumbaraka pu° udumbarasya viṣayodeśaḥ rājanyā° vuñ . 1 udumbaraviṣaye deśe . tasya sasūha ityadhikārāt rājanyā° vuñ . 2 tatsamūhe na° .

audumbarāyaṇa puṃstrī udumbarasya gotrāpatyam naḍā° phak . udumbarasya gotrāpatye . anantarāpatyetu iñ . audumbari tadīyānantarāpatye puṃstrī striyāṃ ṅīp .

audgātra na° udgāturdharmyam ṛdantatvāt añ . udgātuḥ ṛtvigbhedasya 1 dharmye svarityaudgātra āhavanīye kātyā° 25, 1, 8, udgātṛvedavihite bhreṣe svarityāhavanīye juhoti karkaḥ . udgātuḥ karma māvo vā udgātrā° aṇ . udgātuḥ uccairgānātmake 2 karmaṇi 3 tadbhāve ca .

audgāhamāni puṃstrī udagāhamānasyāpatyam iñ tatoyūni phak tasya pailā° luk . 1 udgāhamānasyāpatye 2 tadīye yuvāpatye ca striyāṃ gaurā° ṅīṣ . tato mavādau gahā° cha . audgāhamānīya tadbhavādau tri° .

audgrabhaṇa tri° udgrahaṇāya sādhu aṇ vedehasya bhaḥ . ūrdhvagrahaṇasādhane sarvāṇi ha vai dīkṣāyāyajūṃṣyaudgrabhaṇāni udgṛbhnīte vā eṣo'smāllokāddevalokamabhi yaddīkṣate śata° brā° 3, 1, 4, 1, audgrabhaṇāni juhoti sthālyāḥ sruveṇākṛtyā iti pratimantram kātyā° 7, 3, 16 . bhatvābhāve audgrahaṇamapyatra .

auddaṇḍaka tri° uddaṇḍasya sannikṛṣṭadeśādi arīhaṇā° vuñ . uddaṇḍasannikṛṣṭadeśādau .

auddālaka na° uddālena uddalanena nirvṛttaḥ aṇ saṃjñāyāṃ kan . prāyo valmīkamadhyasthāḥ kapilāḥ svalpakīṭakāḥ . kurbanti kapilaṃ svalpaṃ tat syādauddālakaṃ madhu ityukte valmīkakīṭasambhṛte madhuni auddālakaṃ rucikaraṃ svaryaṃ kuṣṭhaviṣāpaham . kaṣāyamuṣṇamamlañca kaṭupākañca pittakṛt tadguṇā vaidyakophāḥ jñeyāḥ .

auddālaki puṃstrī uddālakasyarṣerapatyas iñ . uddālakāpatye gautame ṛṣau striyāṃ manuṣyajātitvāt ṅīṣa . tataḥ yūni phak . auddālakāyana tadīyayuvāpatye prācyabharate tu vahvackatvāt tasya bahuṣu luk . uddālakāḥ . tadīyayuvāpatyāni prācyāni bhāratāni vā

auddhatya na° uddhatasya bhāvaḥ . avinītabhāve tacca asūyānya guṇardhīnāmauddhatyādyasahiṣṇatā sā° da° uktalakṣaṇam .

auddhārika tri° uddhārāya uddhṛtyadānāya prabhavati ṭhañ . vibhāgakāle uddhārārthaṃ deye dravyabhede . viprasyauddhārikaṃ deyamekāṃśaśca pradhānataḥ manuḥ .

audbhāri pu° udbhārasyarṣerapatyam iñ . udbhārarṣeḥ putre khaṇḍike ṛṣau . khaṇḍika evaudbhārirasya prāyaścittaṃ veda śata° brā° 1, 8, 34, 1 .

audbhijja na° udbhidya jāyate jana--ḍa svārthe'ṇ . pāṃśulavaṇe rājani° .

audbhida na° udbhinatti ud + bhida--ka--svārthe'ṇ . 1 pāṃśulavaṇe . audbhidaṃ pāṃśulavaṇaṃ yajjātaṃ bhūmitaḥ svayam . kṣāraṃ guru kaṭusnigdhaṃ śleṣmalaṃ vātanāśanamiti tasya guṇāḥ vidāryamūmiṃ nimnāṃ yanmahatyā dhārayā sravet . tattoyamaudbhidaṃ nāma vadantīti maharṣayaḥ ityukte 2 jalabhede ca audbhidaṃ vāri pittaghnamavidāhyatiśītalam . prīṇanaṃ madhuraṃ balyamīṣadvātakaraṃ laghu . vaidyakāntaram
     suśrute āntarikṣajalamuktvā tasyālābhe bhaumaṃ taccākāśaguṇabahulaṃ tatpunaḥ saptavidham . tadyathā kaupaṃ nādeyaṃ sārasaṃ tāḍākaṃ prāsravaṇamaudbhidaṃcauṇṭhyamiti . tatra varṣāsvāntarikṣamaudbhidaṃ vā seveta mahāguṇatvāt ityādi uktvā kaphaghna dīpanaṃ hṛdyaṃ laghu prasravaṇodbhavam . madhuraṃ pittaśamanamavidāhyaudbhidam smṛtam . tadguṇāḥ uktāḥ . audbhidalavaṇaguṇāstu tatraiva . laghu tīkṣṇoṣṇamutkledi sūkṣmaṃ vātānulomanam . sutiktaṃ kaṭusaṃskāraṃ vidyāllavaṇamaudbhidam

audbhidya na° udbhidomāvaḥ ṣyañ . vṛkṣādīnāmutpattau . jaitraṃ ca ma audbhidyaṃ ca me yajñena kalpantām yaju° 18, 9, udbhidobhāvaḥ audbhidyaṃ cūtāditarorutpattiḥ vedadī° .

audyāva tri° udyāvasya vyākhyānogranthaḥ tatra bhavo vā ṛgayanā° aṇ . 1 udyāvavyākhyānagranthe 2 tatra bhave ca .

audvāhika tri° udvāhakāle labdhaṃ dīyate vā ṭhañ . vivāhakāle 1 labdhe dīyamāneca vidyādhanantu yadyasya tattasyaiva dhanaṃ bhavet! maitryamaudvāhikañcaiva mādhuparkikameva ca smṛtiḥ pitṛdravyāvināśena yadanyat svayamarjayet . maitramauddhāhikañcaiva dāyādānāṃ na tadbhavet yājña° . tatsarvairavibhājyam .

audvepa tri° udvepa + caturaryām saṅkalā° aṇ . udvepena 1 nirvṛtte 2 tatsannikṛṣṭadeśādau ca

audhasa tri° ūdhasa idam aṇ . ūdhaḥ sambandhini yavasaṃ jagdhyanudinaṃ naiva dogdhyaudhasaṃ payaḥ bhāga° 4, 10, 19, bhavārthe tu śarīrāvayavatvāt yat ūdhasyamityeva . jadhasyamicchāmi tavopabhoktvum raghuḥ . audhasyamiti kvacit pāṭhaḥ svārthe'ṇantatayā samarthyaḥ .

aunnetra na° unnetuḥ karma bhāvo vā udgātrādi° añ . unnetuḥ 1 karmaṇi unnayane 2 tadbhāve ca . tasya dhārmām ṛdantatvāt añ . 3 unneturdharmye ca .

aupakarṇika tri° upakarṇaṃ prāyabhavaḥ ṭhak . karṇasamīpe prāyaprabhave . aupakarṇikalocanaḥ . bhaṭṭiḥ .

aupakalāpya tri° upakalāpaṃ bhavaḥ parimusvā° ñā . kalāpasamīpabhave .

aupakāyana puṃstrī upakasya gotrāpatyaṃ naḍā° phak . upakasya gotrāpatye . bahutve dvandve'dvandve ca vā phako luk . upakā upakāyanāḥ . upakalāmakāḥ aupakāyanalāmavāyanāḥ .

aupagava puṃstrī upagatogaurasya upagurgopaḥ tasyāpatyam aṇ . 1 gopālakaputre 2 tadyājiputre ca lakṣaṇayā upaguśabdastaghājivipro'pi upaguśabdenocyate yaṃ varṇaṃ yājavedyastu sa tadvarṇatvamāpnuyāt . sadyovarṣeṇavarṣaiścetyevamevābravīdbhṛguḥ hārītokteḥ . tatsambandhini 3 lakṣaṇe 4 aṅke 5 saṃghe ca tasyāpatye tu striyāṃ ṅīṣ . aupagavasyedam gotracaraṇāt vuñ pā° vuñ . aupagavaka aupagavasambandhini tata āgata ityadhikāre gotrādaṅkavat pā° vuñ . aupagavaka tataāgate'rthe . teṣāṃ samūhaḥ gotrokṣoṣṭretyādinā vuñ . aupagavaka tatsamūhe na° aupagavobhaktirasya gotrakṣatriyākhyebhyo bahulam vuñ pā° . aupagavaka tadbhaktiyukte tri

aupagavi puṃstrī upagato gāṃ giraṃ patitvena upagavogīṣpatistasyāpatyam chātro vā iñ . 1 gīṣpaterapatye 2 tacchātre uddhave pu° kṣaṇamiva puline yamasvasustāṃ samuṣita aupagavirniśāṃ tato'gāt bhāga° 3, 4, 28 aupagaviruddhavaḥ śrīdharaḥ

aupagrastika pu° upagrastaṃ grāsakālaṃ bhūtaḥ svasattayā vyāptaḥ tamadhīścobhṛto bhūtobhāvo vā pā° ṭhañ . upagrāsakālasya svasattayā vyāpake 1 candre 2 sūrye ca śabdara0

aupaca(ja)ndhani pu° upaca(ja)ndhanasyāpatyam iñ . śuklayajabrāhmaṇa vaṃśīye ṛṣibhede . aupaca(ja)ndhaneraupaca(ja) ndhaniḥ śata° 14, 5, 5, 21 . 14, 7, 3, 26, brāhmaṇe ca .

aupacārika pu° upacāra + svārthe--vinayādi° ṭhak . upacāre upacāraśca lakṣaṇayā bodhanam sevanañca . upacāraḥ prayojanamasya ṭhañ . upacārahetuke tri° . striyāṃ ṅīp . aupakāriko uktiḥ .

aupacchandasika tri° upacchandasā nirvṛttaṃ bā° ṭhak . upacchandanena nirvṛtte . ātanvānaṃ murārikāntāsvaupacchasikaṃ hṛdā vinodam chandomañja° . gaḍviṣame'ṣṭau same kalāstāśca same syu rno nirantarāḥ . na samātra parāśritā kalā iti vaitālīyādyalakṣaṇayukte paryante ryau tathaiva śeṣamaupacchasikaṃ sudhībhiḥ vṛ° ra° ukte 2 mātrāvṛtta bhede na° . puṣpitāgrābhidhaṃ kecidaupacchasikaṃ viduḥ ityukte 3 puṣpitāgrākhyavarṇavṛttachandobhede ca .

aupajānuka tri° upajānu jānusamīpe prāyabhavaḥ ṭhak . jā nusamīpaparyantavyāpake pāṇī yasyaupajānukau bhaṭṭiḥ .

aupatasvini pu° upatakhinasyāpatyam iñ . upatastinasyāpatye rāmanāmake ṛṣau . taduhovāca rāma aupatasviniḥ śata° brā° 4, 6, 1, 7 .

aupadeśika tri° upadeśena jīvati vetanā° ṭhak . upadeśopajīvini . upadeśena prāptaḥ bā° ṭhak . 2 upadeśena prāpte ca

aupadravika tri° upadravamadhikṛtya kṛtogranthaḥ ṭhak . upadravādhikāreṇa suśrutāntargate granthabhede sa ca athāta aupradravikamadhyāyaṃ vyākhyāsyāmaḥ ityupakramya uttaratantrārgataḥ suśrutakṛtaḥ .

aupadraṣṭrya pu° upadraṣṭṛ + svārthe ṣyañ . puruṣamedhīye devabhede . viviktyai kṣattāram, aupadraṣṭyāyānukṣattāram yaju° 30, 93 . tatra taduddeśenānukṣattā dvārapālasevakaḥ ālabhyatvena vihitaḥ .

aupadharmya aupadharma + svārthe cāturva° ṣyañ . apakṛṣṭadharme . lokān dhnatāṃ mativimohamatipralobhaṃ veśaṃ vidhāya bahu bhāṣyata aupadharmyam bhāga° 2, 7, 78 .

aupadhenava pu° upagatādhenurasya tasyāpatyam aṇ . suśrutokte dhanvantariṃ prati praśnakārake ṛṣibhede . kāśīrājaṃ divodāsaṃ dhanvantarimaupadhenavavaitaraṇaurabhrapuṣkalāvatakaravīryagopurarakṣitasuśrutaprabhṛtayaḥ ūcuḥ . aupaghenavamauramraṃ sauśrutaṃ pauṣkalāvatam suśru° .

aupadheya na° upadhīyate ityupadhiḥ rathāṅgaṃ tataḥ svārthe ḍhaña . rathāṅge .

[Page 1574b]
aupanāyanika tri° upanayanaṃ prayojanamasya ṭhak anuśa° dvipadavṛddhiḥ kullū° vastutaḥ upanāyanaśabdo'pi upanayanārthe prāguktaḥ tataḥ ṭhak ityeva nyāyyam . upanāyanaprayojanake vidhāne eṣa proktodvijātīnāmaupanāyaniko vidhiḥ manuḥ . upanāyanāya hitaḥ ṭhak . 2 upanayasādhane ca . 2 brahmakṣatraviśāṃ kāla aupanāyanikaḥ paraḥ yājña° .

aupanāsika tri° upanāsaṃ bhavaḥ ṭhañ striyāṃ ṅīp . nāsāsamīpabhave . dvirdvādaśa nāsāyāṃ tāsāmaupanāsikāścatasrastāḥ pariharet suśrutaḥ .

aupanidhika na° upānadhireva svārthe ṭhak . vāsanasthamanākhyāya haste'nyasya yadarpyate . dravyaṃ tadaupanidhikaṃ pratideyaṃ tathaiva tat yājña° vivṛtirupanidhiśabde dṛśyā .

aupaniṣatka tri° upaniṣadā taduktopadeśena jīvati vetanā° ṭhak . upaniṣaduktopadeśenopajīvini .

aupaniṣada pu° upaniṣatsvevābhivyajya te śaiṣiko'ṇ . upaniṣanmātravedye 1 paramātmani . tantvaupaniṣadaṃ puruṣaṃ pṛcchāmi vṛ° u° . upaniṣat brahmavidyā tasyā idam . 2 brahmapratipādake vākyādau striyāṃ ṅīp . vividhāścaupaniṣadīrātmasaṃsiddhvaye śrutīḥ manuḥ . upaniṣadi bhavaḥ prakāśyaḥ tasyāvyākhyāno granthovā ṛgayanā° aṇ . upaniṣatprakāśye 3 brahmaṇi tasyāvyākhyāne 4 granthe ca .

aupanīvika tri° upanīvi nīvisamīpe prāyabhavaḥ ṭhak . nīvisamīpe prāyabhave aupanīvikamarundha kila strī vallabhasya karamātmakarābhyām māghaḥ baddhodurbalarakṣārthamasiryenaupanīvikaḥ bhaṭṭiḥ .

aupapakṣya tri° upapakṣaṃ bāhumūlaṃ tasyedam ṣyañ . bāhumūlasambandhini . tasmādimāḥ prajā lomaśā jāyante yasmādāsāṃ punariva śmaśrūṇyopapakṣyāṇi durvīraṇāni jāyante śata° brā° 11, 4, 1, 6 . upapakṣaṃ bāhumūlaṃ tatsambandhīni bhā° .

aupapattika tri° upapattyā kalpitam ṭhak . upapattyā 1 kalpite 2 yukte . aupapattikamāhāraṃ prayacchasveti bhārata! bhā° anu° 92 a° .

aupapātika tri° upapātena upapātakena gobadhādinā saṃsṛṣṭaḥ ṭhak . upapātakaiḥ saṃsṛṣṭe pitṛdviṭ patitaḥ ṣaṇḍo yaśca syādaupapātikaḥ nāra° yaśca syādupapātakīti prakāśavṛta pāṭhaḥ .

aupabāhavi puṃstrī upavāhorapatyam bāhvā° iñ . ucagata bāhorapatye .

[Page 1575a]
aupabhṛta tri° upabhūtā pātreṇa sañcitaḥ śaiṣiko'l . 1 upabhṛtpātreṇa sañcite havirādau . brahmānujñāto'nuyājaistribhiścaratyaupabhṛtaṃ samānīya kātyā° 3, 5, 2 avyaryu raupabhūtamājyaṃ saśeṣaṃ juhvāṃ samānīya karkaḥ . tasyedam aṇ . 2 upabhṛtsambandhini aupabhṛtāsādanam kātyā° 5, 4, 28, aupabhṛtamupabhṛtsambandhyāsādanam karkaḥ . savyā śroṇirityaupabhṛtāni kātyā° 6, 7, 7 .

aupamanyava puṃstrī upamanyorapatyaṃ vidā° añ . upamanyorapatye striyāṃ ṅīp . prācīnaśālaaupamanyavaḥ satyayajñaḥ pauluṣiḥ . aupamanyava! kiṃ tvamātmāna mupāssva? iti ca chā° u° .

aupamika tri° upamayā nirdiṣṭaḥ ṭhak . upamayānirdiṣṭe . abhrātṛkāyā ityanivāhi aupamikaḥ madhu somami tyaupamikaṃ mādyateḥ pīpilikāmadhyetyaupamikaṃ pīpilikā pelatergatakaḥ iti ca niru° .

aupamya na° upamā + cātu svārtheṣyañ . 1 upamāyām 2 sādṛśye prāṇā yathā no'bhīṣṭā bhūtānāmapi te tathā . ātmaupamyena sarvatra yāṃ kurvanti sādhavaḥ hitopa° . ātmaugamyena sarvatraṃ gītā sā pūrṇā yadi sāmānyadharma aupamyavāci ca . aupamyavācino lopasamāse taddhite dvidhā iti ca sā° da° .

aupayaja tri° upayajaidam aṇ . upayajaḥ sambandhini upa yaṭ ca tacchabde darśitaḥ . mārjite preṣyatyagnīdaupayajānaṅgārānāharati kātyā° 6, 9, 7,

aupayika tri° upa + aya--ghañ upāyastena labdhaḥ ṭhak hrasvaśca . 1 upāyalabdhe, 2 yukte nyāyāgatabastuni ca . etattava mahārāja! putreṣu teṣu caiva hi . vṛttamaupayikaṃ manye bhīṣmeṇa saha bhārata! bhā° ā° 204 a° . striyāṃ ṅīpra . nacaivaupayikī bhāryā mānuṣī kṛpaṇā tava bhā° va° 280 a° yadatraupayikaṃ kāryaṃ taccintayitumarhasi bhā° u° 177 a° . upāyaeva vinayā° svārthe ṭhak hrasvaśca . 3 upāye pu° . śivamaupayikaṃ garīyasīm kirā° . aupayikam upāyam malli° .

aupayaugika tri° upayogaḥ prayījanamasya ṭhañ . upayoganimitte athātaḥ snehaupayaugikaṃ cikitsitaṃ vyākhyāsyāmaḥ suśru° striyāṃ ṅīṣ .

aupariṣṭa tri° upariṣṭāt bhavaḥ aṇ . amehakvatasitrebhya eva vārti° niyamāt na tyap ṭilopaḥ . upariṣṭādbhave .

[Page 1575b]
auparodhika tri° uparodhaḥ prayojanamasya ṭhak . 1 uparodhanimitte 2 pailave daṇḍe pu° hemaca° .

aupala tni° upalādāgataḥ śuṇḍikā° aṇ . 1 āyasthāna rūpopalādāgate . upalasyedam aṇ . 2 prastarasambandhini yathā plavenaupalena nimajjatyudake taran manuḥ .

aupavasathika tri° upavasathe bhavaḥ ṭhañ . upavasathakartavye karmādau . upavasathaśca grāmaḥ yāgapūrvadivasaśca upavasathaśabde uktaḥ . ṣyañ aupavasathya tatrārthe . agnipraṇayanīyā aupavasathye'niyamaḥ āśva° śrau° 4, 1, 26 . svārthe ṣyañ . yāgapūrbadine ca . aupavasathye'hni śrutiḥ .

aupavastra na° upavastrameva prajñā° aṇ . 1 upavastre upavastuḥ karma aṇ . 2 upavāse . upavastā prāpto'syeti vigṛhya ṛtoraṇ pā° sūtrapradarśanaṃ prāmādikameva . tatra ṛtuśabdasyaiva grahaṇaṃ na tu ṛdantasya tathātve ṛto'ṇ ityeva syāt ārtavamityudāharaṇaṃ cāsaṅgatam iti bodhyam māṣān madhumasūrāṃśca varjavedaupavastrakṛt smṛtiḥ

aupavāsa tri° upavāse dīyate vyuṣṭā° aṇ . upavāsavrate dīyamāne dravye .

aupavāsika tri° upavāse sāghu guḍā° ṭhañ . 1 upavāse sādhau . tasmai prabhavati santāpā° ṭhañ . 2 upavāsasamarthe ca

aupavāsya na° upavāsa + cāturva° svārtheṣyañ . upavāse lakṣmaṇena yadānītaṃ pītvā vāri samāhitaḥ . aupavāsyaṃ tadā'kārṣīdrāghavaḥ saha sītayā rāmā° .

aupavāhya pu° upavāhya eva svārthe'ṇ . upavāhane rathādau aupabāhyaḥ kuverasya sārvabhauma ini śrutaḥ rāmā° . sarvāsu bhūmiṣu viditaḥ aṇ . sārvabhauma ityarthaḥ .

aupavindavi puṃstrī . upavindorapatyam bāhvā° iñ . upavindorapatye striyāṃ ṅīp .

aupaveśika tri° upaveśena jīvati vetanā° ṭhañ . upaveśenopajīvini .

aupaśleṣika tri° upaśleṣeṇa nirvṛttaḥ ṭhak . ekadeśena sambaddhe ādhārabhede aupaśleṣiko vaiṣayiko'bhivyāpakaścetyādhāra stridhā si° kau° .

aupasaṃkramaṇa tri° upasaṃkramaṇe dīyate vyuṣṭā° aṇ . upasaṃkramaṇe deye striyāṃ ṅīp .

aupasada pu° upasacchabdo'sminnasti vimuktā° aṇ . upasacchabdayukte 1 svādhāye 2 anuvāke ca . upasat samīpasthānaṃ tadastyasya prajñā° aṇ . 3 dvandve prajāpatikāmasyaupasadaḥ kātyā° 22, 10, 13 . aupasadodvandvaḥ karkaḥ

[Page 1576a]
aupasargika tri° upasargāya prabhavati santāpā° ṭhañ . upasargasamarthe . sa ca suśrutoktaḥ rogabhadaḥ yathā vyādhiviśeṣāstu prāgabhihitāḥ sarva evaite trividhāḥ sādhyā yāpyāḥ pratyākhyeyāśca tatraitān bhūyastridhā parīkṣeta kimasāvaupasargikaḥ prākkabalo'nyalakṣaṇa iti tatraupasargiko yaḥ pūrvotpannaṃ vyādhiṃ jaghanyakālajāto vyādhirupasṛjati sa tanmūla evopadrava sambhavaḥ iti . vaidyakāntare tu kapho'nulomavātena yadi pittānugo bhavet . svedaśaityādibhirjuṣṭastadā bhavati mānavaḥ . pratilomaḥ punastena svāsthyamāyāti tatkṣaṇāt . aupasargika evānyaḥ sannipāta udāhṛtaḥ ityukte 2 vātādisannipāte ca . 3 daivāriṣṭa sūcake grahadausthyādau . 4 upasargasambandhini tri° śabdakalpadrumaḥ . tanmūlaṃ mṛgyam sambandhinyarthe ṭhako'smaraṇāt koṣāntarābhāvācca .

aupasthāna tri° upasthānaṃ śīlamasya chatrā° ṇa . upasthānadhīle upāsake .

aupasthānika tri° upasthānena sevanena jīvati vetanāṃ° ṭhak . sevanopajīvini .

aupasthya na° upasthasya bhāvaḥ karma vā ṣyañ . upasthavyāpārasādhye sukhe . aupasthyajaihmyakārpaṇyāt bhāga° 7, 15, 16 aupasthyajaihmyaṃ bahu manyamānaḥ bhāga° 7, 6, 14 . aupasthyaṃśaiśnyaṃ jaihyañca sukham śrīdharaḥ .

aupahārika tri° upahārāya sādhu ṭhak . upahārārthe dravye paramānnena yo dadyāt pitṝṇāmaupāhārikam bhā° anu° 6030 ślo° .

aupādhika tri° tena nirvṛttaḥ bā° ṭhañ . upādhikṛte striyāṃ ṅīp rūḍhaṃ saṅketavannāma saiva saṃjñeti kīrtyate . naimittikī pāribhāṣikyaupādhikyapi tadbhidā śabdaśa0
     puruṣasya bandhastu aupādhika eva na naimittikaḥ nāpi tāttvikaḥ ityetat sāṃ° sū° māṣyayormirṇītaṃ yathā na svabhāvato vaddhasya mokṣasādhanopadeśavidhiḥ sū0
     duḥkhātyantanivṛttermokṣatvasyoktatayā bandho'tra duḥkhayogaeva tasya bandhasya puruṣe na svāṃbhāvikatvaṃ vakṣyamāṇalakṣaṇa ṇamasti yato na svabhāvato baddhasya mokṣāya sādhanopadeśasya vidhiranuṣṭhānaṃ niyojyānāṃ ghaṭate . na hyagneḥ svā bhāvikādauṣṇyānmokṣaḥ sambhavati . svābhāvikastha yāvaddravyabhāvitvādityarthaḥ . taduktamīśvaragītāyām .
     yadyātmā malino'svaccho vikārī syāt svabhāvataḥ . na hi tasya bhavenmuktirjanmāntaraśatairapi .
     yasmin sati kāraṇavilambādvilambo yasyotpattau na bhavati tasya tat svābhāvikamiti svābhāvikatva lakṣaṇam . nanu sarvadopalambhāpatterduḥkhasya svābhāvikatvaśaṅkaiva nāstīti cenna triguṇātmakatvena cittasya duḥkhasvabhāvatve'pi satvādhikyenābhibhavāt sadā duḥkhānupalabdhivadātmano'pi tadanupalabdhisambhavāt . duḥkhasvābhāvikatvavādibhirbaurdhaścittasyaivātmatābhyupagamācca . athaivamātmanāśādeva mokṣo'stviti cenna . ahaṃ baddho vimuktaḥ syāmiti bandhasāmānādhikaraṇyenaiva mokṣasya puruṣārthatvāditi . mavatvananuṣṭhānaṃ tena kimityata āha bhā° . svabhāvasyānapāyitvādananuṣṭhānalakṣaṇamaprāmāṇyam sū° .
     svabhāvasya yāvaddravyabhāvitvānmokṣāsambhavena tatsādhanopadeśaśruterananuṣṭhānalakṣaṇamaprāmāṇyaṃ syādityarthaḥ bhā° . nanu śrutibalādevānuṣṭhānaṃ syāt tatrāha . nāśakyopadeśavidhirupadiṣṭe'pyanupadeśaḥ sū° .
     nāśakyāya phalāyopadeśasyānuṣṭhānaṃ sambhavati . yata upadiṣṭe'pi vihite'pyaśakyaopāye sa upadeśo na bhavati . kintūpadeśābhāsa eva bādhitamarthaṃ vedo'pi na bodhayatīti nyāyādityarthaḥ bhā° . atra śaṅkate . śuklapaṭavadvījavaccet sū° .
     nanu svābhāvikasyāpyapāyo dṛśyate . yathā śuklapaṭasya svābhāvikaṃ śauklyaṃ rāgeṇāpanīyate . yathā ca vojasya svābhāvikyapyaṅkuraśaktiragnināpanīyate . ataḥ śuklapaṭa vadbījavacca svābhāvikasya bandhasyāpyapāyaḥ puruṣe sambhavatīti tadvadeva tatsādhanopadeśaḥ syāditi cedityarthaḥ bhā° samādhatte . śaktyudbhavānudbhavābhyāṃ nāśakyopadeśaḥ sū° .
     uktadṛṣṭāntayorapi nāśakyāya svābhāvikāyopa deśo lokānāṃ mavati . kutaḥ śaktyadbhavānudbhavābhyām dṛṣṭāntadvaye hi śauklyāderāvirbhāvatirobhāvāveva bhavataḥ na tu śauklyāṅkuraśaktyorabhāvo bhavati . rajakādivyāpārairyogisaṅkalpādibhiśca raktapaṭabhṛṣṭavījayoḥ punaḥ śauklyāṅkuraśaktyāvirbhāvādityarthaḥ . nanvevaṃ puruṣe'pi duḥkhaśaktitirobhāva eva mokṣo'stviti cenna duḥkhātyantanivṛttereva loke puruṣarthatvānumānāt śrutismṛtyoḥ puruṣārthatvasiddheśca na tu dṛṣṭāntayoriva tirobhāvamātrasyeti . kiñca duḥkhaśaktitirībhāvamātrasya mokṣatve kadācidyīgīśvarasaṅkalpādinā śaktyudbhavasya bhṛṣṭavījeṣviva mukteṣvapi sambhavenānirmokṣāpattiriti mā° . svabhāvato bandhaṃ nirākṛtya nimittebhyo'pi bandhamapākaroti sūtrajātena . puruṣe duḥkhasya naimittikatve jñānādyupāyocchedyatvaṃ na ghaṭeta . anāgatāvasthasūkṣmaduḥkhasya yāvaddravyabhāvitvādityāśayena naimittikatvaṃ nirākriyate . na kālayogato vyāpino nityasya sarvasambandhāt sū° .
     nāpi kālasambandhanimittakaḥ puruṣasya bandhaḥ kutaḥ? vyāpino nityasya kālasya sarvāvacchedena sarvadā muktāmuktasakalapuruṣasambandhāt sarvāvacchedena sadā sakalapuruṣāṇāṃ bandhāṣatterityarthaḥ . atra ca prakaraṇe kāladeśakarmādīnāṃ nimittatvasāmānyaṃ nāpalapyate śrutismṛtiyuktimiḥ siddhatvāt . kintu yannaimittikatvaṃ pākajarūpādivannimittajanyatvaṃ tadeba bandhe pratiṣidhyate puruṣe bandhasyaupādhikatvābhyupagamāt . nanu kālādinimittakatve'pi sahakāryantarasambhavāsambhavābhyāṃ vyavasthā syāditi cet evaṃ sati yatsaṃyoge satyavaśyaṃ bandhastatraiva sahakaḥriṇi lāghavādbandho yuktaḥ puruṣe bandhavyavahārasyaupādhikatvenāpyupapatteriti kṛtaṃ naimittikatveneti bhā° na deśayogato'pyasmāt sū° . deśayogato'pi na bandhaḥ kutaḥ? asmāt pūrvasūtroktānmuktāmuktasarvapuruṣasambandhāt muktasyāpi bandhāpatterityarthaḥ bhā° . nāvasthāto dehagharmatvāt tasyāḥ sū° . saṅghātaviśeṣarūpatākhyā deharūpā yāvasthā na tannimicato'pi puruṣasya bandhaḥ . kutaḥ? tasyā avasthāyā dehadharmatvāt acetanadharmatvādityarthaḥ . anyadharmasya sākṣādanyabandhakatve'tiprasaṅgāt . muktasyāpi bandhāpatterityarthaḥ bhā° . nanu puruṣasyāpyavasthāyāṃ kiṃ bādhakaṃ tatrāha . asaṅgo'yaṃ puruṣa iti sū° . iti śabdo hetvarthe . puruṣasyāsaṅgatvādavasthāyā dehamātradharmatvamiti pūrvasūtreṇānvayaḥ . puruṣasyāvasthārūpavikārasvīkāre vikārahetusaṃyogākhyaḥ saṅgaḥ prasajyeteti bhāvaḥ . asaṅgatve ca śrutiḥ . sa yadatra kiñcit paśyatyananvāgatastena bhavati asaṅgo hyayaṃ puruṣa iti . saṅgaśca saṃyogamātraṃ na bhavati . kāladeśasambandhasya pūrvamuktatvāt . śratismṛtiṣu padmapatrasthajaleneva padmapatrasyāsaṅgatāyāḥ puru ṣāsaṅgatāyāṃ dṛṣṭāntatāśravaṇācca bhā° . na karmaṇānyadharmatvādatiprasakteśca sū° . na hi bihitaniṣiddhakarmaṇāpi puruṣasya bandhaḥ karma ṇāmanātmadharmatvāt . anyadharmeṇa sākṣādanyasya bandhe ca muktasyāpi bandhāpatteḥ . nanu svasvopādhikarmaṇā bandhāṅgīkāre nāyaṃ doṣa ityāśayena hetvantaramāha . atiprasakteśceti . pralayādāvapi duḥkhayogarūpabandhāpatteścetyarthaḥ . saha kāryantaravilambato vilambakalpanaṃ ca prāgeva nirākṛtaṃ na kālayogata ityādisūtra iti bhā° .
     nanvevaṃ duḥkhayegarūpo'pi bandhaḥ karmasāmānādhikaraṇyānurodhena cittasyaivāstu duḥkhasya cittadharmatāyāḥ siddhatvāt . kimarthaṃ puruṣasyāpi kalpyate bandha ityāśaṅkāyāmāha vicitrabhogānupapattiranyadharmatve sū° . duḥkhayogarūpabandhasya cittamātradharmatve vicitrabhogānupapattiḥ . puruṣasya hi duḥkhayogaṃ vināpi duḥkhasākṣātkārākhyabhogasvīkāre sarvapuruṣaduḥkhādīnāṃ sarvapuruṣabhogyatā syānniyāmakābhāvāt . tataścāyaṃ duḥkhabhoktāyaṃ ca sukhabhoktetyādirūpabhīgavaicitryaṃ nopapadyetetyarthaḥ . ato bhogavaicitryopapattaye bhoganiyāmakatayā duḥkhādiyogarūpo bandhaḥ puruṣe'pi svīkāryaḥ . sa ca puruṣe duḥkhayogaḥ prativimbarūpa eveti prāgevoktam . prativimbaśca svopādhivṛttereva bhavatīti na sarvapuṃsāṃ sarvaduḥkhabhogaḥ iti bhāvaḥ . cittavṛttibhoge ca puruṣasyānādiḥ svasvāmibhāvaḥ sambandho heturiti yogabhāṣyādayaṃ siddhāntaḥ siddhaḥ . citte ca puruṣasya svatvaṃ svabhuktavṛttivāsanāvattvamiti . yata ta cittasyaiva bandhamokṣau na puruṣasyeti śrutismṛtiṣu gīyate tadvimbarūpaduḥkhayogarūpaṃ pāramārthikaṃ bandhamādāya bodhyam bhā° . sākṣāt prakṛtinimittakatvamapi bandhasyāpākaroti . prakṛtinibandhanāccenna tasyā api pāratantryam sū° . nanu prakṛtinimittādbandho bhavatviti cenna yatastasyā api banthakatve saṃyogapāratantryamuttaratra vakṣyamāṇamasti . saṃyogaviśeṣaṃ vināpi bandhakatve pralayādāvapi duḥkhasambandhaprasaṅgādityarthaḥ . prakṛtinibandhanā cediti pāṭhe tu prakṛtinibandhanā cedbaddhatetyarthaḥ bhā° . ato yatparatantrā prakṛtirbandhakāraṇaṃ sambhavet tasmādeva saṃyogaviśeṣādaupādhiko bandho'gnisaṃyogājjalauṣṇyavaditi svasiddhāntamanenaiva prasaṅgenāntarāla evāvadhārayati . na nityaśuddhabuddhamuktasvabhāvasya tadyogastadyogādṛte sū° . tasmāt tadyogādṛte prakṛtisaṃyogaṃ vinā na puruṣasya tadyogo bandhasamparko'sti . api tu sa eva bandhahetuḥ . bandhasyaupādhikatvalābhāya nañdvayena vakrokti . yadi hi bandhaḥ prakṛtisaṃyogajanyaḥ syāt pākajarūpavat tadā tadbadeba tadviyoge'pyanuvarteta . na ca dvitīyakṣaṇāderduḥkhanāśakatvaṃ kalpyaṃ kāraṇanāśasya kāryanāśakatāyāḥ kḷptatvena tenaivopapattāvadhikā'kalpanāt . vṛttirhi duḥkhāderupādānam . ato dīpaśikhāvat kṣaṇabhadbhurāyā vṛtterāśuvināśitvenaiva taddharmāṇāṃ duḥkhecchādīnāṃ vināśaḥ sambhavatīti . ataḥ prakṛtiviyoge bandhābhāvādaupādhika eva bandho na tu svābhāviko naimittiko veti . tathā tatsaṃyoganivṛttireva sākṣāddhānopāya ityapi vakroktiphalam . tathā ca smṛtiḥ yathā jvaladgṛhāśliṣṭaṃ gṛhaṃ vicchidya rakṣyate . tathā sadoṣaprakṛtivicchinno'yaṃ na śocati . vaiśepikāṇāmiva pāramārthiko duḥkhayoga iti bhramo mā bhūdityetadarthaṃ nityetyādi . yathā svabhāvaśuddhasya sphaṭikasya rāgayogo na japāyogaṃ vinā ghaṭate tathaiva nityaśuddhādisvabhāvasya puruṣasyopādhisaṃyogaṃ vinā duḥkhasaṃyogo na ghaṭate svato duḥkhādyasambhavādityarthaḥ tathāha saure yathā hi kevalo raktaḥ sphaṭiko lakṣyate janaiḥ . rañjakādyupadhānena tadvat paramapūruṣaḥ . nityatvaṃ kālānavacchinnatvam . śuddhādisvabhāvatvaṃ ca nityaśuddhatvādikam . tatra nityaśuddhatvaṃ sadā pāpapuṇyaśūnyatvam . nityabuddhatvamaluptacidrūpatvam . nityamuktatvaṃ sadā pāramārthikaduḥkhāyuktatvam . prativimbarūpaduḥkhayogastvapāragārthiko bandhaḥ iti bhāvaḥ . ātmano nityaśuddhatvādau ca śrutiḥ . ayamātmā sanmātro nitya śuddhaḥ buddhaḥ satyo mukto nirañjano vibhurityādiḥ bhā° .
     ayameva pakṣo vedāntibhirapyaṅgīkṛtaḥ tadguṇasāratvādityādi śā° sūtrabhāṣye na hi buddherguṇairvinā kevalasyātmanaḥ saṃsāritvamasti buddhyupādhidharmādhyāsanimittaṃ hi kartṛtvabhoktṛtvalakṣaṇaṃ saṃsāritvamakarturabhoktuścāsaṃsāriṇonityamuktasya sata ātmanaḥ iti yāvadātmabhāvitvādityādi śā° sūtrabhāṣye ca yāvadeva cāyaṃ buddhyupādhisambandhastāvadeva cāsya jīvatvaṃ saṃsāritvañca . paramārthatastu na jīvonāma buddhyupādhiparikalpitasvarūpavyatirekeṇa iti ca saṃsāritvasya buddhyupādhisaṃbandhādhīnatayaupādhikatvasyokteḥ . ivāṃstu viśeṣaḥ etanmate bandhasyeva jīvabhedasyāpi aupādhikatvaṃ tadapi śāṃ° sū° bhāṣyayornirṇītaṃ yathā ataeva copamā(jala)suryakādivat sū° ataeva cāyamātmā caitanyasvarūponirviśeṣo vāṅmanasātītaḥ parapratiṣedhenopadiśyate ataeva cāsyopādhinimittāmapāramārthikīṃ viśeṣavattāmabhipretya jalasūryakādivadityupamopā dīyate mokṣaśāstreṣu yathāhyayaṃ jyotirātmā vivasvānapobhinnā bahudhaiko'nugacchan . upādhinā kriyate bhedarūpodevaḥ kṣetreṣvevamajo'yamātmeti . ekaeva tu bhūtātmā bhūte bhūte vyavasthitaḥ . ekadhā bahudhā caiva dṛśyate jalacandravaditi caivamādiṣu . atra patyavasthīyate bhā° . ambuvadagrahaṇāttu na tathātvam sū° . na jalasūryāditulyatvamihopapadyate tadvadagrahaṇāt . sūryādibhyohi mūrtebhyaḥ pṛthagabhūtaṃ viprakṛṣṭadeśaṃ mūrtañca jalaṃ gṛhyate tatra yuktaḥ sūryādiprativimbodayonatvātmā mūrtaḥ nacāsmāt pṛthagbhūtā viprakṛṣṭadeśāścopādhayaḥ, sarvagatatvāt sarvānanyatvācca tasmādayukto'yaṃ dṛṣṭānta iti . atra pratividhīyate . bhā° vṛddhvihrāsamātra mantarbhāvādubhayasāmañjasyādevam sū° . yukta eva tvayaṃ dṛṣṭāntaḥ vivakṣitāṃśasambhavāt na hi dṛṣṭāntadārṣṭāntikayoḥ kvacitkañcidvivakṣitamamaṃśaṃ muktvā sarvasārūpyaṃ kenaciddarśayituṃ śakyate sarvasārūpye hṛi dṛṣṭāntadārṣṭāntikabhāvoccheda eva syāt . na cedaṃ svamanīṣayā jalasūryakādidṛṣṭāntapraṇaya nam . śāstrapraṇītasya tvasya prayojanamātramupanyasyate . kiṃpunaratra vivakṣitaṃ sārūpyamiti? taducyate vṛddhihrāsamātrami ti . jalagataṃ hi sūryaprativimbaṃ jalavṛddhau vardhate jalahrāse hrasate jalacalane calati jalabhede bhidyate ityevaṃ jaladharmānuvidhāyi bhavati na tu paramārthataḥ sūryasya tathātvamasti evaṃ paramārthato'vikṛtamekarūpamapi sadbyahma dehādyupādhyantarbhāvādbhajataevopādhidharmān vṛddhihnāsādīn evamubhayordṛṣṭāntadārṣṭāntikayoḥ sāmañjasyādavirodhaḥ bhā° . darśanācca sū° . darśayati ca śrutiḥ parasyaiva brahmaṇodehādiṣu pādhiṣvanupraveśam puraḥ sa cakre dvipadaḥ puraścakre catuṣpadaḥ . puraḥ sa pakṣī bhūtvā puraḥ puruṣa aviśaditi anena jīvenātmanānupraviśyeti ca tadyuktametat .
     upādhireva vinayā° svārthe ṭhañ . sādhyasamavyāpakatve sati sādhanāvyāpakatvarūpe prāgukte upādhau anaupādhikovyāptiḥ, anumā° ci° .

aupādhyāyaka tri° upādhyāyādāgataḥ vuñ . upādhyāyāllabdhe

aupānahya pu° upānahe ayam . tidarthaṃ vikṛteḥ prakṛtau pā° ityadhikāre ñya . upanadrūpavikārasādhane tatprakatau 1 muñje 2 carmaṇi na° .

aupāvi puṃstrī upāvasyāpatyam iñ . upāvarṣerapatye tatra aupāvinaiva jānaśrutāyanena pratyavarūḍham śata° brā° 5, 1, 1, 5 . striyāṃ ṅīp .

aupāsana tri° upāsyate pratidinamityupāsano gṛhyo'gnistatra bhavaḥ aṇ . gṛhyāgnau kartavye sāyaṃprātarhomādau karmaṇi . gṛhyāgniśca vivāhāgniḥ . tatra kartavyaṃ darśitaṃ naupāsanaśruteḥ kātyā 01, 1, 2, yaduktam vaitānikeṣvevāgniṣuśrautaṃ smārtaṃ ca kartavyamiti tanna kutaḥ? aupāsanaśruteḥ yata āhitāgnerapyaupāsanaḥ śrūyate pitṛmedhe advāreṇaupāsanaṃ nirasyatīti yadi smārtamapi vaitānikeṣveva kriyate tadā āhitāgneḥ pitṛmedhe aupāsanadarśanaṃ na syāt asti ca . tasmāt smārtānyaupāsane kartavyānīti tathā ca smṛtiḥ smārtaṃ karma vivāhāgnau kurvīta pratyahaṃ gṛhī . dāyakālāhṛte vāpi śrautaṃ vaitānikāgniṣviti . tasmin gṛhyāṇītyāpastambasmaraṇācca . gṛhāya hitaṃ gṛhyam gṛhaśabdaśca dampatyorvartate tasminnityāvasathye . ataśca yatkiñciddampatyorhitaṃ karma śāntika pauṣṭika vratāṅgahomādikaṃ smārtaṃ tat sarvamāvasathye'gnau bhavatīti . tathā ca khādiragṛhyasūtrakārikāyām homānātmārthapatnyarthān kṛtsnānaupāsane na ca . parārthānekadeśe'gnau sa cānte laukiko bhavet ata eva kātyāyanaḥ (karmapradāpe) na sve'gnāvanyahomaḥ syānmuktvaikāṃ samidāhutim . svakarma satkriyārthaśca yāvannāsau prajāyate . agnistu nāmagheyādau home sarvatra laukikaḥ . na hi pitrā samānīta putrasya bhavati kvacit . ataśca sīmantonnayanamapi smārtāgnāveva kāryam . apica ādhānenotpāditānāṃ gārhapatyādīnāmagnīnām prayojanāpekṣāyāṃ satyāṃ gārhapatye harvīṣi śrapayatyāhavanīye juhoti dakṣiṇāgnāvanvāhāryaṃ pavatīti pratyakṣavacananirdiṣṭaireva prayojanairnirāka ṅkṣāṇām na sāmarthyamātreṇoktādanyatra viniyogaḥ kalpayituṃ śakyate . tasmāt smārtānyaupāsana eva kāryāṇi iti karkaḥ .
     vidhānapā° tasyārambhakālādi nirūpitaṃ yathā gṛhyapariśiṣṭe atha nityaupāsanaṃ tasya satayamārambhaṃ iti . śaunako'pi yasminnahni vivāhaḥ syātsāyamārabhya tasya tu . paricaryāṃ vivāhāgnervidadhīta svayaṃ dvijaḥ . yadi rātrau vivāhāgnirutpannaḥ syāttathā sati . upakramottara syāhnaḥ sāyaṃ paricaredamumiti . idamapi navanāḍyatikramedṛṣṭavyam . tathā cāpastambasūtre bhāṣyakṛtsudarśanācāryaḥ . asyacārambhaṇaṃ rātrāveva yadi nava nāḍyonātītāḥ . atītāścet paredyuḥ sāyamevāgnihotrabelāyāmārambha iti . anyatrāpi . prātarhome saṅgavāntaḥ kālastvanudite 'tha vā . sāyamastamite homaḥ kālastu navanāḍiketi . atrānuditahomakālastu vājasaneyināṃ veditavyaḥ . tathā ca kātyāyanasūtram . aupāsanasya paricaraṇamastamitānuditayoriti . teṣāmaupāsanasamārambho'pi caturthīhomānantaramāhite'gnau bhavati na tu vivāhāgnau āvasathyādhānaṃ dārakāle dāyādyakāle veti kātyāyanasūtrāt tadbhāṣyamapi . dārakālaścaturthyuttarakālaḥ . dāyādyakālodhanavibhāgakāla iti aupāsanātpūrbaṃ yadi vivāhāgniḥ śāmyeta tadā prāyaścitamuktaṃ viśvādarśe udvāhaupāsanāt pūrbamanale śāntimāgate . sthālīpākaṃ tataḥ kṛtvā hyaupāsanamathācaret . navanāḍībhya ūrdvaṃ cetsthālīpākobhavettu vai . aupāsane tadā kuryāt paredyuḥ sāyamevaceti . tasya prāduṣkaraṇakāla uktaḥ āśvalāyanasūtre tasyāgnihītreṇa prāduṣkaraṇahomamakālau vyākhyātāviti tatkārikāyāmapi . jvālayedaparāhṇe'gnimastaṃ yāte divākare . paryuhyāgniṃ paristīrya paryukṣya ca tataḥ paramiti . spaṣṭamāha kātyāyanaḥ . sūrye tu śailamaprāpte ṣaḍviṃśadbhirihāṅgulaiḥ . pāduṣkaraṇamagnīnāṃ prātarāsomadarśanam . tathā duhitrā stuṣayā vāgniviṃhāro na virudhyate . nilepanaṃ ca pātrāṇāmupalepanameva ceti . uktakāle prāduṣkaraṇābhāve prāyaścitta muktam āśvalāyana kārikāyām . prāyaścittaṃ viśeṣeṇa yatra noktaṃ bhavedbidhiḥ . hotavyājyāhutistatra bhūrbhuvaḥsvaritīti ceti . kātyāyanaḥ anuditāstamayalakṣaṇamāha . rātrestu ṣoḍaśe bhāge grahakṣanatrabhūṣite . kālaṃ tvanuditaṃ jñātvā tatra homaṃ prakalpayet . tathā yāvatsamyaṅgabhāsante nabhasyṛkṣāṇi sarvataḥ . na ca lauhityamāyāti tāvatsāyaṃ tu hūyate . atrāśvalāyanādīnāṃ home mukhyakālamāha candrikāyāmatriḥ hastādūrdhvaṃ raviryāvadbhūbhiṃhitvā na gacchati . tāvaddhomavidhiḥ puṇyonānyo'bhyuditahominām . rātrau pradoṣo mukhyaḥsyāditi vedavido viduriti . atra gauṇakālamāha śaunakaḥ paścādastamayātkāloyobhavettrimūhūrtakaḥ . sa sāyaṃhomakālaḥsyāt pradoṣānta udāhṛtaḥ . yastu ṣaḍnāḍikākālaḥ paścādevodayādraveḥ . sa homakālo viprāṇāṃ saṅgavānta iti smṛta iti . yadi gauṇakālo'pyatotastadā gṛhyapariśiṣṭeprāyaścittamuktam nityahomamatītya manasvatyā caturgṛhītaṃ juhuyāt dvādaśūrātrādūrdhvaṃ punarādhānamiti . kecittuprāyaścittaṃ kṛtvā prātarhomakālāt pūrvaṃ sāyaṃhomaḥ kāryaḥ sāyaṃ homātpūrbaṃ prātarhomaḥ kāryaityāhuḥ āsāyakarmaṇaḥ pātarāprātaḥ sāyakarmaṇaḥ . āhutiṃ nātipadyeta pārvaṇaṃ pārvaṇāntarāditi baudhāyanasmṛteriti . asyāgnihotravad vidhānaṃ pradarśitaṃ śaunakena . agnihītravadityatecchaunakena prapañcitam . punaḥ paryukṣya cāṅgārānu dagagnerapohya ca . haumyānāṃ dvādaśānāṃ tu pakvameteṣṭadhiṃśrayet . payoyavāgūḥ sarpiśca odanaṃ dadhi tuṇḍa lāḥ . somastailamapo vrīhirdvādaśaite tilāyavāḥ . paya ādīni cacāri viduḥ pakvāni yājñikāḥ . dadhyādīnāmapakvānāmadhiśrayaṇamiṣyate . ulmukenaiva jvalayedapakvaṃ pakvameva ca . adhiśrite snuveṇāpaḥ pariṣiñcennavādhikāḥ . punastrirjvalatā tena parivyuhya prahṛtya tat . udarkaṣaṃ tridhodvāsyāpyaṅgārānatisṛjya ca . agneḥpaścāttṛṇe ṣveva nidhāya samidhā saha . trivāramekaṃ saṃskṛtya gṛhītvā sāyamagnaye (teṣāṃ dvādaśadravyāṇāṃ madhve ekaṃ dravyamityarthaḥ) . svāheti mantramuddārya kurvīta prathamaprāhutim! prātarhome tu sūryāya svāheti prathamāhutim . tūṣṇīṃ prajāpatiṃ dhyāyannubhayatra dvitīyikāmiti . atrānyoviśeṣaḥ svaśākhokto'vagantavyaḥ . homasthānaṃ smṛtyarthasāre bahuśuṣke ndhanenāgno susamiddhe hutāśane . aṅgāre lelihāne ca hotavyaṃ nānyathā kvacit . yo'narciṣi juhotyagnau vyaṅgāre caiva mānavaḥ . mandāgnirāmayāvīca daridraścopajāyate . agniḥ pradakṣiṇāvartaḥ śarmadaśca śuvāvahaḥ iti . agnyupasthānamantrānāha śaunakaḥ parisamuhya ca paryukṣyāpyupatiṣṭheddhavirbhujam . agneḥ sūktaiśca sauraiśca prājāpatyaiścanityaśaḥ yājña° . hutvāgnīn sūryadevatyān japenmantrān samāhitaḥ etaddhomaṃ praśaṃsatyaṅgirāḥ yaddadyātkāñcanaṃ maruṃ pṛthivīṃ ca sasāgarām . tatsāyaṃ prātarhomasya tulyaṃ bhavati vā naveti . anyatrāpi nāgnihotrātparodharmo nāgnihotrātparaṃ tapaḥ . nagnihotrātparaṃ snānaṃ nāgnihotrātparā gatiriti akaraṇe pratyavāyamāha garnaḥ kṛtadārona tiṣṭheta kṣaṇamapyagninā vinā . tiṣṭheta cehijovrātyastathā ca patito bhavet . yathā snānaṃ yathā sandhyā vedasyādhyayanaṃ yathā . tayaivaupāsanaṃ kāryaṃ na sthitistadviyogataḥ . yo hi hitvā vivāhāgniṃ gṛhastha iti manyate . annaṃ tasya na bhoktavyaṃ vṛthāpākohi sa smṛtaḥ . vṛthāpākasya bhuñjānaḥ prāyaścittaṃ samācareta . prāṇāyāmaśataṃ kṛtvā ghṛtaṃ prāśya viśudhyatīti . tasyāśauce'pi kartavyatāmāha yājña° . vaitānaupāsanāḥ kāryāḥ kriyāśca śrutinodanāt . ṅībabhāva ārṣaḥ loke tu aupāsanītyeva

aupoditi puṃstrī upoditasyāpatyam iñ . upoditarṣerapatye striyāṃ ṅīp . tasyā apatyam ḍhak . aupoditeyaḥ tasyā apatye . utohasmāhaupoditeya eṣavāva mahyaṃ gā dāsyati śata° brā° 1, 9, 3, 16 .

aumā(ka) tri° umāyā vikāraḥ aṇvuñ vā . atasyāvikāre .

aumāyana tri° umāyā nimittaṃ saṃyoga utpāto vā aśvā° phañ . atasyā nimitte saṃyoge utpāte ca striyāṃ ṅīp .

aumīna tri° umānāṃ bhavanaṃ kṣetram khañ . atasībhavanekṣetre .

auraga na° uragodevatā'sya aṇ . 1 sarpādhiṣṭhātṛdevatāke aśleṣānakṣatre . tasyedam aṇ . 2 sarpa sambandhini tri° striyāṃ ṅīp .

aurabhra na° urabhrasya meṣasyedam aṇ . 1 meṣalomajāte kambale 2 tatsambandhini tri° . aurabhreṇātha caturaḥ śākunenātha pañca bai manuḥ . vṛṃhaṇaṃ māṃsamaurabhraṃ pittaśeṣmāvahaṃ guru suśru° . dhanvantariṃ prati praśnakārakarṣimadhye 3 ṛṣibhede pu° aupadhenavaśabde udā° .

aurabhraka na° urabhrāṇāṃ samūhaḥ vuñ . meṣasamūhe .

aurabhrika tri° urabhraḥ paṇyamasya ṭhañ . meṣavikrayopajīvini aurabhrikomāhiṣikaḥ parapūrbāpatistathā manuḥ . striyāṃṅīp .

aurasa pu° urasā nirmitaḥ yadabhāve aṇ . savarṇāyāṃ saṃskṛtāyāṃ svayamutpādayettu yam . aurasaṃ taṃ vijānīyāt putraṃ prathamakalpitam manūkte putrabhede aurasaḥ kṣetrajaścaiva dattaḥ kṛtrima eva ca manunā dvādaśavidhaputramadhye tasya prāthamyokteḥ aṅgādaṅgāt sambhavati ātmā vai jāyate putra śruteśca svadehajātatvenāsya tathātvam . 1 urasānirmitamātratvena asavarṇāgutre parapūrvāputre'pi aurasaśabdasya vṛttiḥ ataeva arjunasya parapūrvāyāṃ nāgakanyāyāmutpannamairāvatamabhipretya bhā° bhī° 91 a° ajānan arjunaścāpi nihataṃ putramaurasam airāvatasya aurasatvaviśeṣaṇam . ekaevaurasa putraḥ sarvasya vasunaḥ prabhuḥ manuḥ aurasaḥ kṣetrajaḥ putrau pitṛrikthasya bhāginau smṛtiḥ aurase punarutpanne tṛtīyāṃśaharāḥ sutāḥ manuḥ urasa idamaṇ . 2 hṛdayabhave tri° urasā nāma purobhedaḥ tatra bhavaḥ sindhvā° aṇ . 3 aurasa urasāpurobhave tri° .

aurasika na° uraeva aṅgulyā° svārthe ṭhak . 1 urasi . imusuktāntāt kaḥ pā° ukterisusādibhinnacāt auraska iti śabda kalpanaṃ prāmādikameva .

aurasya na° urasi bhavaḥ śarīrāvayavatvāt yat tataḥ svārthe aṇ . urasibhave . hakāraṃ pañcamairyuktamantaḥsthābhiśca saṃyutam . aurasyaṃ taṃ vijānoyāt śikṣā aurasaputre tu urasya eva uraso'ṇ ceti sūtre cād yadvidhānāt ataeva aurasaparyāye urasyaśabda evāmare bodhyaḥ tathaiva ṭokākṛdbhirvyākhyānāt .

aurṇa(ka) tri° ūrṇāyāḥ vikāraḥ añ pakṣe vuñ . meṣalomavikāre kambalādau .

aurṇāvata tri° urṇāvato'yam aṇ . ṛṣibhede tataḥ svārthe pyañ . aurṇāvatyo'pyatra .

aurṇika tri° ūrṇāyānimittaṃ saṃyoga utpāto vā ṭhañ . tannimittādau striyāṃ ṅīp .

aurdhvakālika tri° ūrdhakāle bhavaḥ kāśyā° ṣṭhañ ñiṭac . ūrdhakālabhave . ṣṭhañi striyāṃ ṅīviti bhedaḥ .

aurdhvadeha tri° ūrdhadehasyedam aṇ . ūrdhadehasambandhini aurdhadehanimittārthamavatīryodakaṃ nadīm rāmā0

aurdhvadaihika tri° ūrdhvadehāya sāṣu--ṭhañ . ūrdhvadehaprāpake śāstrokte kriyādau maraṇottara hi manuṣyāṇāṃ prathamamātivāhikadehotpattistataḥ pūrakapiṇḍadānena pretadehaprāptiḥ ādyādisapiṇḍāntakriyābhiḥ pretadehanivṛttyā bhogadehapāptistatra ca pūrbottarabhave kriye hetū . tadetat śuddhitattve nirṇītaṃ yathā . atredaṃ vījaṃ pūrbakriyāyāātivāhikadehatyāgottaradehāntarajananaṃ, madhyakriyāyāapi pretatvaparihārottaradehāntarajananaṃ tataścaikayaiva tatsiddhau punastatkaraṇaṃ vacanābhāve'narthakam . tathāca viṣṇudharmottaram tatkṣaṇādeva gṛhṇāti śarīramātivāhikam . ūrdhvaṃ vrajanti bhūtāni trīṇyasmāttasya vigrahāt . trīṇi bhūtāni ta jovāyvākāśāni, pṛthivījale tu adhīgacchataḥ . tatkṣaṇāt mṛtyukṣaṇāt . tathā ātivāhikasaṃjño'sau dehobhavati bhārgava! . kevalaṃ tanmanuṣyāṇāṃ nānyeṣāṃ prāṇināṃ kvacit . tathā pretapiṇḍaistathā dattairdehamāpnoti bhārgavaḥ . bhogadehamiti proktaṃ kramādeva na saṃśayaḥ . pretapiṇḍā na dīyante yasya tasya vimokṣaṇam . śmāśānikebhyobhūtebhyaākalvaṃ naiva vidyate . tatrāsya yātanā ghorā śītavātātapoḍavāḥ . tataḥ sapiṇḍīkaraṇe bāndhavaistu kṛte naraḥ . pūrṇe saṃvat sare dehamato'nyaṃ pratipadyate . tataḥ sa narake yāti svarge vā svena karmaṇā . tathā vāyupurāṇam pūrakeṇa tu piṇḍena dehoniṣpādyate yataḥ . kṛtasya karaṇāyogāt punarnāvartayet kriyām . ataevātivāhikadehaparityāgāya tatkālīnakarmāsamarthaputrasattve'pyanyena dāhādi kriyate . pitṛmātṛsapiṇḍaistu samānasalilairnṛpa . saṃ ghātāntargatairvāpi rājñā vā dhanahāriṇā . pūrvāḥ kri yāstu kartavyāḥ puttrādyaireva cottarāḥ . tatra kriyāśca trividhāḥ viṣṇupurāṇe darśitā yathā pūrvāḥ kriyā madhyamāśca tathā caivottarāḥ kriyāḥ . triprakārāḥ kriyā hyetāstāsāṃ bhedān śṛṇuṣva me . ādāhavāryāyudhādisparśādyantāśca yāḥ kriyāḥ . tāḥ pūrvāmadhyamā māsimyasyekoddiṣṭasaṃjñitāḥ . prete pitṛtvamāpanne sapiṇḍīkaraṇādanu . kriyante yāḥ kriyāḥ pitryāḥ procyante tā nṛpottarāḥ . pitṛmātṛsapiṇḍaiśca samānasalilairnṛpa . saṃghātāntargatairvāpi rājñā vā dhanahāriṇā . pūrvāḥ kriyāstu kartavyāḥ putrādyaireva cottarāḥ . dauhitrairvā naraśreṣṭha! kāryāstattanayaistathā . mṛtāhāni tu kartavyāḥ strīṇāmapyuttarāḥ kriyāḥ . pratisaṃvatsaraṃ rājan! ekoddiṣṭaṃ vidhānataḥ . ādāheti dāhāvadhraśau cāntavihitavāryāyudhādisparśādyantāstāḥ pūrbāḥ, māsimāsītyekādaśāhādisapiṇḍanāntapretakriyopalakṣaṇam . sapiṇḍanottarāḥ pārbaṇādikriyā uttarāḥ . atra puttrādisapiṇḍādayaḥ pūrbāḥ kriyā avaśyaṃ kuryuḥ . madhyamakriyāyāmaniyamaḥ . uttarakriyāyāṃ puttrādayo bhrātṛsantatiparyantāniyatāḥ . śrāddhaviveke'pyevam . dauhitrairveti vāśabdaḥ samuccayārthaḥ tena dauhitro'pyuttarakriyāyāṃ niyatādhikārī . atrādhikāriṇaśca ekoddiṣṭaśabde 15 25 pṛ° uktāḥ akarot sa tadaurdhvadaihikam raghuḥ . anuśatikā° dvipadavṛddhiriti malli° anugatikādigaṇe tasya pāṭhābhāve'pi ākṛtigaṇatvāt tatsiddhiriti tasyāśayaḥ . kintu bahupu sthaleṣu ekapadavṛddhiyuktaṃdṛśyate tena ubhayamapi sādhu iti tattvam . bhṛtyānāmuparodhena yatkarotyaurdhadehikam . tadbhavatyasukhodarkaṃ jīvataśca mṛtasya ca manuḥ . upānahau ca vastrañca pratigṛhyaurdhadehikam bhārate anu° parvaṇi 6229 ślo0

[Page 1582a]
aurdhvadamika tri° ūrdhadame bhavaḥ ūrdhāt damācca dehācca lokottarapadāttathā tyukteḥ ṭhak . ūrdhadamabhave tri° striyāṃ ṅīp

aurdhvasrotasika tri° ūrdhasrotasi ūrdharetasi prasaktaḥ ṭhak . śaive śivabhakte trikā° .

aurva pu° urvasyāpatyam ṛṣyaṇ . 1 urvarṣerapatye gotrāpatye tu vidā° añ . 2 urvagotrāpatye ubhayataḥ striyāṃ ṅīp . urvyāṃ bhavaḥ aṇ . 3 pāṃśulavaṇe na° rājani° . 4 urvībhavamātre tri° . urutojātaḥ ūru + aṇ saṃjñāpūrvakavidheranityatvānna guṇaḥ . bhūguvaṃśye 5 ṛṣibhede . tatra bhavaḥ aṇ . 6 bāḍavānale . tadutpattikathā ūrujaśabde 1385 pṛ° uktā tato bāḍavanalotpattikathā tu bhā° ā° 180181 a° uktā yayā brāhmaṇyuvāca . nāhaṃ gṛhṇāmi vastātā dṛṣṭīrnāsmi ruṣānvitā . ayantu bhārgavo nūnamūrujaḥ kupito'dya vaḥ . tena cakṣūṃṣi vastātā! vyaktaṃ kopānmahātmanā . smaratā nihatān bandhūnādattāni na saṃśayaḥ . garbhānapi yadā nūnaṃ bhṛgūṇāṃ ghnata puttrakāḥ! . tadāyamūruṇā garbho mayā varṣaśataṃ dhṛtaḥ . ṣaḍaṅgaścākhilo veda imaṃ garbhasthameva ha . viveśa bhṛguvaṃśasya bhūyaḥ priyacikīrṣayā . so'yaṃ pitṛbadhādvyaktaṃ krodhādvo hantumicchati . tejasā tasya divyena cakṣūṃṣi muṣitāni vaḥ . tamimaṃ tāta yācadhvamaurvaṃ mama sutottamam . ayaṃ vaḥ praṇipātena tuṣṭodṛṣṭīḥ pramokṣyati . vaśiṣṭha uvāca . evamuktāstataḥ sarve rājānaste tamūrujam . ūcuḥ prasīdeti tadā prasādañca cakāra saḥ . anenaiva ca vikhyāto gāmnā lokeṣu sattamaḥ . sa aurva iti viprarṣirūruṃ bhittvā vyajāyata . cakṣūṃṣi pratilabdhvā ca pratijagmustato nṛpāḥ . icchannapacitiṃ kartuṃ bhṛgūṇāṃ bhṛgunandanaḥ . sarvalokavināśāya tapasā mahataidhitaḥ . tāpayāmāsa tālloṃkān sadevāsuramānuṣān . tapasogreṇa mahatā nandayiṣyan pitāmahān . tatastaṃ pitarastāta! vijñāya kulanandanam . pitṛlokādupāgamya sarva ūcuridaṃ vacaḥ . pitara ūcuḥ . aurva! dṛṣṭaḥprabhāvaste tapasograsya puttraka! . prasādaṃ kuru lokānāṃ niyaccha krodhamātmanaḥ . nānīśairhi tadā tāta bhṛgubhirbhāvitātmabhiḥ . badho hyupekṣitaḥ sarvaiḥ kṣatriyāṇāṃ vihiṃsatām . āyuṣā viprakṛṣṭena yadā naḥ kheda āviśat . tadāsmābhirvadhastāta! kṣattriyairīpsitaḥ svayam . nikhātaṃ yacca vai vittaṃ bhṛgubhirbhṛguveśmani . vairāyaiva tadā nyastaṃ kṣattriyān kopayiṣṇubhiḥ . kiṃ hi vittena naḥ kāryaṃ svargepsūnāṃ dvijottama . yadasmākaṃ dhanādhyakṣaḥ prabhūtaṃ dhanamāharat . yadā tu mṛtyurādātu na naḥ śaknoti sarvaśaḥ . tadāsmābhirayaṃ dṛṣṭa upāyastāta! sammataḥ . ātmahā ca pumāṃstāta! na lokāllaṃbhate śubhān . tato'smābhiḥ samīkṣyaivaṃ nātma nātmā nipātitaḥ . na caitannaḥ priyaṃ tāta! yadidaṃ kartumicchasi . niyacchedaṃ manaḥ pāpāt sarvalokaparābhavāt . mā badhīḥ kṣattriyāṃstāta! na lokān sapta puttraka! . dūṣayantaṃ tapastejaḥ krodhamutpatitaṃ jahi . aurva uvāca . uktavānasmi yāṃ krodhāt pratijñāṃ pitarastadā . sarvalokavināśāya na sā me vitathā bhavet . vṛthāroṣapratijño vai nāhaṃ bhavitumutsahe . anistīrṇo hi māṃ roṣo dahedagni rivāraṇim . yo hi kāraṇataḥ krodhaṃ saṃjātaṃ kṣantumarhati . nālaṃ sa manujaḥ samyak trivargaṃ parirakṣitum . aśiṣṭānāṃ nihantā hi śiṣṭānāṃ parirakṣitā . sthāne roṣaḥ prayuktaḥ syānnṛpaiḥ sarvajigīṣubhiḥ . aśrauṣamahamūrustho garbhaśayyāgatastadā . ārāvaṃ mātṛvargasya bhṛgūṇāṃ kṣattriyairbadhe . saṃhāro hi yadā loke bhṛgūṇāṃ kṣattriyādhamaiḥ . āgarbhocchedanāt krāntastadā māṃ manyurāviśat . saṃpūrṇakopāḥ kila me mātaraḥ pitarastathā . bhayāt sarveṣu lokeṣu nādhijagmuḥ parāyaṇam . tān bhṛgūṇāṃ yadā dārān kaścinnābhyupapadyate . mātā tadā dadhāreyamūruṇaikena māṃ śubhā . pratiṣeddhā hi pāpasya yadā lokeṣu vidyate . tadā sarveṣu lokeṣu pāpakṛnnopapadyate . yadā tu pratiṣeddhāraṃ pāpo na labhate kvacit . tiṣṭhanti bahavo lokāstadā pāpeṣu karmasu . jānannapi ca yaḥ pāpaṃ śaktimānna niyacchati . īśaḥ san so'pi tenaiva karmaṇā samprayujyate . rājabhiśceśvaraiścaiva yadi vai pitaro mama . śaktairna śakitāstrātumiṣṭaṃ matveha jīvitam . ata eṣāmahaṃ kruddho lokānāmīśvaro hyaham . bhavatāñca vaco nālamahaṃ samativartitumuṃ . mamāpi cedbhavedevamīśvarasya sato mahata . upekṣamāṇasya punarlokānāṃ kilvaṣādbhayam . nanvadyaṃ manyujo me'gnirlokānādātucchati . dahedeṣa ca māmeva nigṛhītaḥ svatejasā bhavatāṃ ca vijānāmi sarvalokahitepsutām . tasmādvidaddhva yacchreyo lokānāṃ mama ceśvarāḥ! . pitara ūcuḥ . ya eṣa manyujaste'gnirlokānādātumicchati . apsutaṃ suñca bhadrante lokā hyapsu pratiṣṭhitāḥ . āpomayāḥ sarvarasāḥ sarvamāpomayaṃ jagat . tasmādapsu vimuñcemaṃ krodhāgniṃ dvijasattama! . ayaṃ tiṣṭhatu te vipra! yadīcchasi mahodadhau . manyujo'gnirdahannāpo lokā hyāpomayāḥ smṛtāḥ . evaṃ pratijñā satyeyaṃ tavāngha! bhaviṣyati . na caivaṃ sā bharā lokā gamiṣyanti parābhavam . vaśiṣṭha uvāca . tatastaṃ krodhajaṃ tāta! aurvo'gniṃ varuṇālaye . utsasarja sa caivāpa upayuṅkte mahodadhau . mahaddhayaśiro bhūtvā yattadvedavido viduḥ . tamagnimudgiran vaktrāt pibatyāpo mahodadhau . bāḍavānalasya sthitisthānam si° śi° uktam bhūmeryāmye'rdhe saptadvīpasamudrāṇāṃ sthitikīrtanānte svādūdakāntarbaḍavānanto'saupātālalokāḥ pṛthivīpuṭāni iti . aurvasya ca pravararṣitvam ārṣeyaśabde uktam . jāmadagnāvatsāsteṣāṃ pañcārṣeyo bhārgavacyāvanāpnavānaurvajāmadagneti ca āśva° śrau° 12, 10, 6, 9 aurvamadhikṛtya kṛtogranthaḥ aṇ . bhāratāntargate aurvacaritākhyāne . tāpatyamathavāsiṣṭhamaurvaṃ cākhyānamuttamam bhā° ā° 1 . taccākhyānaṃ bhā° ā° 189 adhyāyādau dṛśyam .

aurvaśa pu° urvaśī tacchabdo'styatra vimuktā° aṇ . aurvaśī śabdayukte 1 svādhyāye 2 anuvāke ca . urvaśyā idam aṇ . 2 urvaśīsambandhini tri° .

aurvaśeya pu° urvaśyā apatyam ḍhak . 1 agastye munau hemaca° tasya ca uvvaśīṃ dṛṣṭvā mitrāvaraṇayoḥ skhalitaretojā ta tayā tathātvam tatpramāṇañcāgastiśabde 47 pṛ° uktam . ailaśabde darśiteṣu urvaśīgarbhajāteṣu purūravasaḥ suteṣu 2 āyurādiṣu ṣaṭsu ca

aulapi pu° ulapasya kalāpyantevāsiviśeṣasyāpatyam iñ . ulapāpatye tataḥ svārthe dāmanyā° cha . aulapīya tadarthe bahugu tasyaluk . aulapaya ityādi .

aulapin pu° ba° va° . ulapena proktaṃ chando'dhīyate kalāantevāsitvāt ṇini . ulapaproktachandodhyāyiṣu

aulāna na° avalambanaṃ vede pṛṣo° . avalambane . vidvān patha ṛtuśodevayānānayaulānaṃ dividhe ṛ° 10, 98, 11 .

aulūka na° ulūkānāṃ samūhaḥ khaṇḍikā° añ . pecakasamudāye

aulūkya pu° ulūkarṣerapatyam gargā° yañ . ulūkanāmarṣerarapatye kaṇāde vaiśeṣikasūtrakāre tasya chātraḥ kaṇvādi° aṇ . tato yaño luk . aulūka aulūkyacchātre vaiśeṣikasatāmijñe . ulūka iti hrakhamadhyaṃ kecidāhuḥ aulūkyadarśanantu vaiśeṣikadarśanaṃ tatpratipādyavighayā ucyante āthāto dharmaṃ vyākhyāsyāmaḥ . 1 sū° tāpatrayaparāhatā vivekinastāpatrayanivṛcinidānamanusandadhānā nānāśrutismṛtītihāsapurāṇeṣvātmatattvasākṣātkārameva tadupāyamākalayāmbabhūvuḥ . tatprāptihetumapi panthāna jijñāsāmānāḥ paramakāruṇikaṃ kaṇādaṃ munimuśaseduratha kaṇādo munistattvajñānavairāgyaiśvaryasampannaḥ ṣaṇṇāṃ padārthānāṃ sādharmyavaidharmyābhyāṃ tattvajñānamevātmatattvasākṣātkāraprāptaye paramaḥ panthā iti manasikṛtya tacca nivṛttilakṣaṇāddharmādeteṣāmanāyāyena setsyatīti lakṣaṇataḥ svarūpataśca dharmameva prathamamupadiśāmyanantaraṃ ṣaḍapi padārthānuddeśalakṣaṇaparīkṣābhirupadekṣyāmīti hṛdi nidhāya teṣāmavadhānāya pratijānīte . athāto dharmamityādi upa0
     yato'bhyudayaniḥśreyasasiddhiḥ sa dharbhaḥ . 2 sū° ko dharmaḥ kiṃlakṣaṇaśceti? sāmānyataḥ śiṣyajijñāsāyāṃ yato'bhyudayaniśreyasasiddhirityupatiṣṭhate tathā ca yato'bhyudayasiddhiryataśca niḥśreyasasiddhistadubhayaṃ dharmaḥ evaṃ puruṣārthāsādhāraṇakāraṇaṃ dharma iti vaktavye paramapuruṣārthayoḥ sukhaduḥkhābhāvayorviśeṣataḥ paricayārtha mabhyudayaniḥśreyasasiddhirityuktaṃ svargāpavargayorevānyecchānadhīnecchāviṣayatvena paramapuruṣārthatvāt . sādhayiṣyate ca duḥkhābhāvasyāpi puruṣārthatvam upaskaraḥ .
     tadvacanādāmnāyasya prābhāṇyam . 3 sū° nanu nivṛttilakṣaṇī gharmastattvajñānadvārā niḥśreyasaheturityatra śrutiḥ pramāṇaṃ śrutereva prāmāṇye vayaṃ vipratipadyāmahe anṛtavyāvātapunaruktadoṣebhyaḥ, putreṣṭau kṛtāyāmapi putrānutpādādanṛtatvam udite juhoti anudite juhoti samayādhyuṣite juhotīti vidheḥ prāpta evoditādikāle homo vyāhanyate śyāvo'syāhutimabhyavaharati ya udite juhoti yo'nudite juhoti śyāvaśavalāvasyāhutimabhyavaharato yaḥ samayādhyuṣite juhoti ityādinā . tathā triḥ prathamāmanvāha triruttamāmanvāha ityanena prathamottamasāmidhenyostriruccāraṇābhidhānāt paunaruktyameva . na cāmnāyaprāmāṇyapratipādakaṃ kiñcidasti pramāṇam nityatve vipratipattau nityanirdoṣatvamapi sandigdhaṃ pauruṣeyatve tu bhramapramādavipratipattikaraṇāpāṭavādisambhāvanayā āpnoktatvamapi sandigdhameveti na niḥśreyasaṃ na vā tatra tattvajñānaṃ dvāra na vā dharma iti sarvametadākulamata āha . tadudvacanādāmnāyasyetyādi . tadityanupakrāntamapi prasiddhisiddhatayeśvaraṃ parāmṛśati yathā tadaprāmāṇyamanṛtavyāghātapunaruktadoṣebhyaḥ iti gauta mīyasūtre tacchabdenānupakrānto'pi vedaḥ parāmṛśyate . tathā ca tadvacanātteneśvareṇa praṇayanādāmnāyasya vedasya prāmāṇyaṃ yadvā taditi sannihitaṃ dharmameva parāmṛśati tathāca dharmasya vacanāt pratipādanāt āmnāyasya vedasya prāmāṇyaṃ yaddhi vākyaṃ prāmāṇikamarthaṃ pratipādayati tatpramāṇameva yata ityarthaḥ . īśvarastadāptatvañca sādhayiṣyate yaccoktamanṛtavyāghātapunaruktadoṣebhya iti tatrānṛtatve janmāntarīyaphalakalpanaṃ karmakartṛsādhanavaiguṇyakalpanaṃ vā śrautāt sāṅgāt karmaṇaḥ phalāvaśyambhāvaniścayāt na ca kārīrīvadaihikamātraphalakatvaṃ tatra hi śuṣyacchasyasañjībanakāmasyādhikāraḥ putreṣṭau putrakāmasyetiviśeṣāt naca vyāghāto'pi uditādihomaṃ viśeṣataḥ pratijñāya tadanyakāle homānuṣṭhāne śyāvo'syāhutimabhyavaharati ityādinindāpratipādanāt na ca punaruktatādoṣo'pi ekādaśasāmidhenīnāṃ prakṛtau pāṭhāt pañcadaśāvareṇa vāgvajreṇāvabādhe tamimaṃ bhrātṛvyam ityatra sāmighenīnāṃ pañcadapatvasya prathamottamasāmidhenyostrirabhidhānamantareṇānupapattestathābhidhānāt . upaska° 3 .
     śiṣyākāṅkṣānurodhena svarūpatolakṣaṇataśca dharmaṃ vyākhyāyābhidheyasambandhaphalapratiprādānāyāha dharmaviśeṣaprasūtāt dravyaguṇakarmasāmānyaviśeṣasamavāyānāṃ padārthānāṃ mādharhmavaidharmābhyāṃ tattvajñānānni śreyamam 4 sū . etādṛśaṃ tattvajñānaṃ vaiśeṣikaśāstrādhīnamiti tasyāpi niḥśresamahetutvaṃdaṇḍāpūpāyitam . tattvaṃ jñāyate'neneti karaṇavyutpattyāśāstraparatve dharmaviśeṣapasūtādityanenānanvayāpatteḥ . sarvapadārthapradhāno dvandvaścātra samāsaḥ sarvapadārthatattvajñānasya niḥśreyasahetutvāt tadatra śāstraniḥśrayesayorhetuhetumadbhāvaḥ śāstratattvajñānayorvyāpāravyāpāribhāvaḥ niḥśreyasatattvajñānayoḥ kāryakāraṇabhāvaḥ dravyādipadārthaśāstrayoḥ pratipādyapratipādakabhāvaḥ sambandho'vagamyate eteṣāñca sambaddhānāṃ jñānānniḥśreyasārthināmiha śāstre pravṛttiḥ . mokṣamāṇāśca munergṛhītāptabhāvā eva śāstre pravartante . niḥśreyasamātyantikī duḥkhanivṛttiḥ . duḥkhanivṛtteścātyantikatvaṃ samānādhikaraṇaduḥkhaprāgabhāvāsamānakālīnatva yugapadutpannasamānādhikaraṇasarvātmaviśeṣaguṇadhvasasamānakālīnatvaṃ vā . aśeṣaviśeṣaguṇadhvaṃsāvadhikaduḥkhaprāgabhāvo vā muktiḥ nacāsādhyatvānnāyaṃ puruṣārthaḥ, kāraṇavighaṭanamukhena prāgabhāvasyāpi sādhyatvāt naca tasya prāgabhāvatvakṣatiḥ pratiyogijanakābhāvatvena tathātvāt, janakatvañca svarūpayogyatāmātnam, nahi prāmabhāvaścaramasāmagrī yena tasmin sati kāryamavaśyambhavet tathā sati kāryasyāpyanāditvaprasaṅgāt tathāca yathā sahaka rivitahādiyantaṃ kālaṃ nājījanat tathāgre'pi tadvirahānna janayiṣyati hetūcchede puruṣavyāpārāt ityasyāpi prāgabhāvaparipālana eva tātparyāt, ata eva gautamīyadvitīyasūtre duḥkhajanma pravṛttidoṣamithyājñānānāmuttarottatāpāye tadanantarāpāyādapavargaḥ ityatra kāraṇābhāvāt kāryābhāvābhidhānaṃ duḥkhaprāgabhāvarūpāmeva muktiṃ draḍhayati nahi doṣāpāye pravṛttyapāyaḥ, pravṛttyapāye janmāpāyaḥ, janmāpāye duḥyyāpāya ityatrāpāyo dhvaṃsaḥ kintvanutpattiḥ sādha prāgabhāva eva na ca pratiyogyaprasiddhiḥ sāmānyato duḥkhatvenaiva pratiyogiprasiddheḥ prāyaścittavat tatrāpi pratyavāyadhvaṃsadvārā duḥkhāḥnutpatterevāpekṣitatvāt loke'hikaṇṭakādinivṛtterduḥkhānutpattiphalakatvadarśanāt duḥkhasādhananivṛttyarthameva prekṣāvatāṃ pravṛtteḥ . kecittu duḥkhātyantābhāva eva maktiḥ saca yadyapi nātmaniṣṭhastathāpi loṣṭādiniṣṭha evātmani sādhyate siddhiśca tasya duḥkhaprāgabhāvāsahavartiduḥkhadhvaṃsa eva tasya tatsambandhatayopagamāt tasmit sati tatra duḥkhātyantābhāvapratīteḥ evañca sati duḥkhenātyantaṃ vimuktaścarati ityādiśrutirapyupapāditā bhavatotyāhuḥ tanna duḥkhātyantābhāyasyāsādhyatvenāpuruṣārthatvāt duḥkhadhvaṃsasya ca na tatra sambandhatvaṃ paribhāṣāpatteḥ duḥkhenātyantaṃ vimuktaścarati iti śruterduḥkhaprāgabhāvasyaiva kāraṇavighaṭanamukhenātyantābhāvasamānarūpatvatātparyakatvāt . nandvayaṃ na puruṣārthaḥ nirupādhīcchāviṣayatvābhāvāt duḥkhakāle sukhaṃ tāvannotpadyate iti sukhārthināmeva duḥkhābhāvārthaṃ pravṛtteriti cenna vaiparītyasyāpi suvacatvāt sukhecchāpi duḥkhābhāvaupādhikītyeva kiṃ na syāt śokākulānāṃ sukhavimukhānāmapi duḥkhābhāvamātramabhisandhāya viṣabhakṣaṇodbandhanādau pravṛttidarśanāt . nanu puruṣārtho'pyayaṃ jñāyamāna eva muktestu duḥkhābhāvasya jñāyamānataiva nāsti anyathā mūrchādyavasthārthamapi pravarteteri cenna śrutyanumānābhyāṃ jñāyamānasyāvedyatvānupapatteḥ . asti hi śrutiḥ duḥkhenātyanta vimuktaścarati taseva viditvā'timṛtyumeti ityādikā . anumānamapyasti duḥkhasantatiratyantamucchidyate santatitvāt pradīpasantativadityādi caramaduḥkhadhvaṃsasya duḥkhasākṣātkāreṇa kṣaṇaṃ viṣaryakaraṇāt pratyakṣavedyatā'pi . yogināṃ yogajadharmabalenāgāmino duḥkhadhvaṃsasya pratyakṣopagamācca . tathāpi tulyāyavyayatayā nāyaṃ puruṣārtho duḥkhavat sukhasyāpi jñāne dvayorapi samānasāmagrīkatvāditi cet utsagato vītarāgāṇāṃ duḥkhadurdinabhīrūṇāṃ sukhakhadyotikāmātre'lampratyayavatāṃ tatra pravṛtteḥ . nanu tathāpi duḥkhanivṛttirna puruṣārthaḥ, anāgataduḥkhanivṛtteraśakyatvāt atītaduḥkhasyātītatyāt vartamānaduḥkhasya puruṣatrayatnamantareṇaiva nivṛtteriti cenna hetūcchede puruṣavyāpārāt prāyaścittavat tathāhi savāsanaṃ mithyājñānaṃ saṃsārahetustaducchedaścātmatattvajñānāt tattvajñānaṃ ca yogavidhisādhyamiti tadarthaṃ pravṛttyupapatteḥ upaskaraḥ kiyadantare ca dharmaviśeṣaprasūtāditi tattvajñānādityasya viśeṣaṇaṃ tatra dharmaviśeṣo nivṛttilakṣaṇo dharmaḥ yadi tu tattvaṃ jñāyate'neneti tattvajñānaṃ śāstramucyate tadā dharmaviśeṣa īśvaraniyogaprasādarūpo vaktavyaḥ śrūyate hīśvaraniyogaprasādavadhigamya kaṇādo maharṣiḥ śāstraṃ praṇītavāniti tattvajñānamātmatattvasākṣātkāra iha vivakṣitastasyaiva savāsanamithyājñānonmūlanakṣamatvāt tameva viditvā'timṛtyumeti nānyaḥ panthā vidyate'nāya ityatra dve brahmaṇī vedi tavye ityatra ca vedanapadasya sākṣātkāraparatvāt paśya tyacakṣuḥ ityatrāpi tathā . saca śāstrānmanananididhyāsanādiparamparayeti hetupañcamyā tathaivābhidhānāt upa° nyāyakandalyāṃ prayojanasūtramitthaṃ vivṛtaṃ yathā tacceśvaranodanābhivyaktāddharmādeveti bhāṣyapratīkavyākhyāyām yasya vastuno yo bhāvastat tasya tattvam sādhāraṇodharmaḥ sādharmyam asādhāraṇodharmo vaidharmyaṃ tayostattvajñānaṃ niḥśreyasahetuḥ viṣayasaṃyogajaṃ sukhaṃ tāvat kṣaṇikaṃvināśi duḥkhabahula khargādipadaṃ prāpyamapi saprakṣayaṃ, sātiśayañca tathā ca kasyacitsvargamātramaparasya svargarājyam atastadapi satataṃpracyutiśaṅkayā parasamutkarṣopatāpācca duḥkhākrāntaṃ na niścitaṃ śreyaḥ . ātyantikī duḥkhanivṛttirasahyasaṃvedananikhiladuḥkhāsavedanārūpatvādaparāvṛtteśca niścitaṃ śreyaḥ tasya kāraṇaṃ dravyādisvarūpajñānam . etenaitat pratyukta maṇḍanena yaduktaṃ viśeṣaguṇanivṛttilakṣaṇā muktirucchedapakṣānna bhidyata iti . viśeṣaguṇocchede hi sati ātmanaḥ svarūpeṇāvasthānaṃ nocchedonityatvāt nacāyamapuruṣārthaḥ samastaduḥkhoparamasya puruṣārthatvāt samastasukhābhāvādapuruṣārthatvamiti cet na sukhasyāpi kṣayitayā bahulapratyanīkatayā sādhanaprārthanāśataparikliṣṭatayā ca sadā duḥkhākrāntasya viṣamiśrasyeva madhunoduḥkhapakṣe nikṣepāt . kiyadantare tatraiva . tat niḥśreyasaṃ dharmādeva bhavati dravyādi ta ttvajñānaṃ tasya kāraṇatvena niḥśreyasasādhanam ityabhiprāyaḥ tattvatojñāteṣu bāhyādhyātmikeṣu viṣayeṣu doṣadarśanādviraktasya samīhānivṛttāvātmajñasya tadarthāni karmāṇyakurvatastatparityāgasādhanāni ca śrutismṛtyuditāni asakalpita phalānyupādadānasyātmajñānamabhyasya taḥ prakṛṣṭavinivartakadharmopacaye sati paripakvātmajñānasyātyantikaśarīraviyogasambhavāddṛṣṭohi viṣayāṇāmahikaṇṭakādīnāṃ, parityāgoviṣayadoṣadarśanādabhisandhikṛtanivartakātmaviśeṣaguṇāt prayatnāt tena śarīrādīnāmātyantikaḥ parityāgoviṣayadoṣadarśanapūrvakānabhisandhikṛtanivartakātmaviśeṣaguṇanimittavighāta iti mokṣādhikāre vakṣyāmaḥ . dharmo'pi kevalaṃ na tāvanniśreyasaṃ karoti yāvadīśvarecchayā nānugṛhyate tenedamuktam īśvaranodanetyādi . nodyante preryante svakāryeṣu pravartyante'nayā bhāvā iti nodanā īśvarasya nodanā īśvarecchāviśeṣaḥ abhivyaktiḥ kāryārambhaṃ patyābhimukhyam īśvanodanayā'bhivyaktāt īśvarecchāviśeṣeṇa kāryārambhābhimukhīkṛtāddharmādeva niḥśreyasaṃ bhavatīti vākyayojanā . evaṃ viṣayaprayojanādikaṃ catuḥsūtryāmabhihitaṃ tatra pratipādyaviṣayāśca sarvada° darśitā yathā
     iha khalu nikhilaprekṣāvannisargapratikūlavedanīyatayā nisvilasaṃvedanasiddhaṃ duḥkhaṃ jihāsaṃstaddhānopāyaṃ jijñā suḥ parameśvara sākṣātkāramupāyamākalayati yadā carmavadākāśaṃ veṣṭayantīha mānavāḥ! tadā śivamabhijñāyaduḥkhasyāntobhaviṣyati ityādivacananicayaprāmāṇyāt . parameśvarasākṣātkāraśca śravaṇamananabhāvanābhirbhāvanīyaḥ yadāha āgamenānumānena dhyānābhyāsarasena ca . tridhā prakalpayan prajñāṃ labhate yogamuttamamiti tatra bhananamanumānādhīnamanumānañca vyāptijñānādhīnaṃ vyāptijñānañca padārthaviṣekāpekṣam . ataḥ padārthaṣaṭkam . athāṭo dharmaṃ vyākhyāsyāma ityādikāyāṃ daśalakṣaṇyāṃ kaṇabhakṣeṇa bhagavatā vyavasthāpi tatrāhnikadvayātmake prathame 'dhyāye samavetāśeṣapadārthakathanamakāri . tatrāpi prathamāhnike jātimannirūpaṇaṃ, dvitīyāhnike jātiviśeṣanirūpaṇam . āhnikadvayayukte dvitīye'dhyāye dravyanirūpaṇaṃ, tatrāpi prathamāhnike bhūtaviśeṣalakṣaṇaṃ, dvitīye dikkālapratipādanam . āhnikadvayayukte tṛtīye ātmāntaḥkaraṇalakṣaṇaṃ, tatrāpyātmalakṣaṇaṃ prathame, dvitīye antaḥkaraṇalakṣaṇam . āhnikadvayayuktecaturghe śarīratadupathogivivecanaṃ, tatrāpi prathame tadupayīgivivecanaṃ dvitīye śarīravivecanam . āhnikadvayavati pañcame karmapratipādanaṃ, tatrāpi prathame śarīrasambandhikarmacintanaṃ, dvitīye mānasakarmacintanam . āhnikadvayaśālini ṣaṣṭhe śrautadharmanirūpaṇaṃ, tatrāpi prathame dānapratigrahadharmavivekaḥ, dvitīye cāturāśramyocitadharmanirūpaṇam . tathāvidhe saptame guṇasamavāyapratipādanaṃ, tatrāpi prathame buddhinirapekṣaguṇapratipādanaṃ, dvitīye tatsāpekṣaguṇapratipādanaṃ samavāyapratipādanañca . aṣṭame nirvikalpakasavikalpakapratyakṣapramāṇacintanam . navame vuddhiviśeṣapratipādanam . daśame anumānabhedapratipādanam . tatra uddeśo lakṣaṇaṃ parīkṣā ceti trividhāsya śāstrasya pravṛttiḥ . nanu vibhāgāpekṣayā cāturvidhye vaktavye kathaṃ traividhyamuktamiti cenmaivaṃ maṃsthāḥvibhāgasya viśeṣoddeśa evāntarbhāvāt . tatra dravyaguṇakarmasāmānyaviśeṣasamavāyā bhāvā iti ṣaḍevai te padārthā ityuddeśaḥ . kimatra kramaniyame kāraṇam . ucyate samastapadārthāyatanatvena pradhānasya dravyasya prathamamuddeśaḥ . anantaraṃ guṇatvopādhinā sakaladravyavṛtterguṇasya, tadanu sāmānyavattvasāmyāt karmaṇaḥ, paścāttattritayāśritasya sāmānyasya, tadanantaraṃ samavāyādhikaraṇasya viśeṣasya, ante avaśiṣṭasya samavāyasyeti kramaniyamaḥ . nanu ṣaḍeva padārthā iti kathaṃ kathyate, abhāvasyāpi sadbhāvāditi cenmaivaṃ vīcaḥ nañarthānullikhitadhīviṣayatayā bhāvarūpatayā ṣaḍeveti vivakṣitatvāt tathāpi kathaṃ ṣaḍeveti niyama upapadyate vikalpānupapatteḥ tathāhi niyamavyavacchedyaṃ pramitaṃ na vā pramitatve kathaṃ niṣedhaḥ apramitatve kathantarām, nahi kaścit prekṣāvān mūṣikaviṣāṇaṃ pratiṣeddhaṃ yatate, tataścānupapatterno niyama iti cenmaivaṃ bhāṣiṣṭhāḥ saptamatayā pramite andhakārādau bhāvatvasya bhāvatayā pramite śaktisādṛśyādau saptamatvādeśca niṣedhāditi kṛtaṃ vistareṇa .
     tatra dravyāditritayasya dravyatvādirjātirlakṣaṇam . dravyatvaṃ nāma gaganāravindasamavetatve sati nityagandhāsamavetam . (gaganasamavetatve sati padmasamavetatvesati nityatve sati gandhāsamavetatvaṃ dravyatvalakṣaṇam . sattārūpajātivyavacchedāya gandhāsamavetatvamuktam kālikasambandhena dravyatvasya gandhavṛttitvādasambhavavāraṇāya gandhasamavetatvamuktam saṃyogādergandhāsamavetatvena gaganādisamavetatvenātiprasaṅgavāraṇāya nityatve satīti viśeṣaṇam . padmatvapṛthivītvajātau padmasamavetatvasya nityatvasya gandhāsamavetatvasya ca sattvādatiprasaṅgavāraṇāya gaganasamavetatve matīti viśeṣaṇam gaganaparimāṇasya nityasya gandhāsamanetasya tathātvavāraṇāyāravinda samavetatve satīti viśeṣaṇam itibodhyam) . guṇatvaṃ nāma samavāyikāraṇāsamavāyikāraṇabhinnasamavetasattāsākṣādvyāpyajātiḥ . (sattāsākṣādvyāpyasya samavāyikāraṇadravyasamavetasya dravyatvasya, asamavāyikāraṇasamavetasya karmasamavetasya karmatvasya ca tathātvavāraṇāya tadubhayabhinnasamavetatvaṃ jātau viśeṣaṇam guṇatvasya tu tathātvam guṇeṣu jñānādiṣu asamavārikāraṇabhinneṣu samavetajñānatvādeḥ sattāsākṣādvyāpyatve'pi nātiprasaṅgaḥ) karmatvaṃnāmānityasamavetatvasahitasattāsākṣādvyāpyajātiḥ . (animātrasamavetatve sati sattāsākṣādvyāpyajātitvam karmatva lakṣaṇam dravyatvasya guṇatvasya ca nityamātrasamavetatvābhāvānna tathātvam . saṃyogatvādestathātve'pi sattāsākṣādvyāpyatvābhāvānnātiprasaṅgaḥ) sāmānyantu pradhvaṃsapratiyogitvarahitamanekasamavetam . (saṃyogavibhāgādau anekasasavete'tiprasaṅgavāraṇāya dhvaṃsapratiyogitvarahiteti atyantābhāve tathātvavāraṇāya samavetatvaṃ viśeṣaṇam) . viśeṣo nāmānyonyābhāvavirodhisāmānyarahitaḥ samavetaḥ . samavāyastu samavāyarahitaḥ sambandha iti ṣaṇṇā lakṣaṇāni vyavasthitāni .
     dravyaṃ navavidhaṃ pṛthivyaptejovāyvākāśakāladigātmamanāṃsīti . tatra pṛthivyādicatuṣṭayasya pṛthivītvādijātirlakṣaṇam . pṛthivītvaṃ nāma pākajarūpasamānādhikaraṇadravyatvasākṣādvyāpyajātiḥ . aptvaṃ nāma saritsāgarasamavetatve sati salilasamavetaṃ sāmānyam . tejastvaṃ nāma candracāmīkarasamavetatve sati jvalanasamavetaṃ sāmānyam . vāyutvaṃ nāma tvagindriyasamavetadravyatvasākṣādvyāpyajātiḥ . ākāśakāladiśāmekaikatvādaparajātyabhāvāt pāribhāṣikyastisnaḥ saṃjñā bhavanti ākāśaḥ kālo digiti . sayogājanyajanyaviśeṣaguṇasamānādhikaraṇaviśeṣādhikaraṇamākā śam . vibhutve sati digasamavetaparatvāsamavāyikāraṇādhikaraṇam kālaḥ . akālatve satyaviśeṣaguṇā mahatī dik . ātmamanasorātmatvamanastve . ātmatvaṃ nāma amūrtasabhavetadravyatvāparajātiḥ . manastvaṃ nāma dravyasamavāyikāraṇatvarahitāṇusamavetadravyacāparajātiḥ . rūparasagandhasparśasaṅkhyāparimāṇapṛyaktvasaṃyogavibhāgaparatvāparatvabuddhisukhaduḥkhecchādveṣaprayatnāśca kaṇṭhoktāḥ saptadaśa caśabdasamuccitāḥ gurutvadravatvasnehasaṃskārādṛṣṭaśabdāḥsaptaivetyevaṃ caturviṃśatirguṇāḥ . tatra rūpādiśabdāntānāṃ rūpatvādijātirlakṣaṇam . rūpatvaṃ nāma nīlasagavetaguṇatvāparajātiḥ . anayā diśā śiṣṭānāṃ lakṣaṇāni draṣṭavyāni . karma pañcavidham utkṣepaṇāvakṣepaṇākuñcanaprasāraṇagamanabhedāt . bhramaṇarecanādīnāṃ gamana evāntarbhāvaḥ . utkṣepaṇādīnāmutkṣepaṇatvādijātirlakṣaṇam . tatra utkṣepaṇaṃ nāma ūrdhvadeśasaṃyogāsamavāyikāraṇaprameyasamavetakarmatvāparajātiḥ . evamavakṣepaṇādīnāṃ lakṣaṇaṃ kartavyam . sāmānyaṃ dvividhaṃ paramaparañca paraṃ sattā dravyaguṇasamavetā guṇakarmasamavetā vā . aparaṃ dravyatvādi tallakṣaṇaṃ prāgevoktam . viśeṣāṇāmanantatvāt samavāyasya caikacādvibhāgo na sambhavati tallakṣaṇañca prāgevāvādi . (sarvatrāparatvaṃ vyāpyatvam alpadeśavṛttitvaṃ vā) .
     dvitve ca pākajotpattau vibhāge ca vibhāgaje . yasya na skhalitā buddhistvaṃ vai vaiśeṣikaṃ viduriti ābhāṇakasya sadbhāvāt ṣṭvitvādyutpattiprakāraḥ pradarśyate . tatra prathamamindriyārthasannikarṣastasvādekatvasāmānyajñānaṃ tato'pekṣābuddhiḥ tato dvitvotpattistato dvitvasāmānyajñānaṃ tasmāt dvitvaguṇajñānaṃ tataḥ saṃskāraḥ . tadāha ādāvindriyasannikarṣaghaṭanādekatvasāmānyadhīrekatvobhayagocarā matirato dvitvaṃ tato jāyate . dvitvatvapramitistato'nu parato dvitvapramānantaraṃ dve dravye iti dhīriya nigaditā dvitvodayaprakriyeti .
     dvitvāderapekṣābuddhijanyatve kiṃ pramāṇam . atrāhurācāryāḥapekṣābuddhirdvitvāderutpādikā bhavitumarhati vyañjakatvānupapattau tanānuvidhīyamānatvāt śabdaṃ prati saṃyogavaditi . vayantu brūmaḥ dvitvādikamekatvadvayaviṣayānityabuddhivyaṅgyaṃ bhavāta anekāśritaguṇatvāt pṛthaktvādivaditi .
     nivṛttikramo nirūpyate apekṣābuddhita ekatvasāmānyajñānasya dvitvotpattisamakālanivṛttiḥ apekṣābuddherdvitvasāmānyajñānāt dvitvaguṇabuddhisamasamayaṃ dvitvasyāpekṣābuddhinivṛtterdravyabuddhisamakālaṃ guṇabuddheḥ, dravyabuddhitaḥ saṃskārotpattisamakālaṃ dravyabuddhestadanantarasaṃskārāditi . tathāca saṃgrahaḥ ādāvapekṣābuddhyā hi naśyedekatvajātidhīḥ . dvitvodayasamaṃ paścāt sā ca tajjātibuddhitaḥ . dvitvākhyaguṇadhīkāle tato dvitva nivartate . apekṣābuddhināśena dravyadhījanmakānataḥ . guṇabuddhirdravyabuddhyā saṃskārotpattikālataḥ . dravyabuddhiśca saṃskārāditi nāśakrabho mataḥ iti .
     buddherbuddhyantaravināśyatve saṃskāravināśyatve ca pramāṇaṃ vivādādhyāsitāni jñānāni uttarottarakāryavināśyāni kṣaṇikavibhuviśeṣaguṇatvāt śabdavat . dravyārambhakasaṃyogapratidvandvivibhāgajanakakarmasamakālamekatvasāmānyacintayā āśrayanivṛttereva dvitvanivṛttiḥ karmasamakālamapekṣābuddhicintanādubhābhyāmiti sakṣepaḥ . apekṣāvuddhirnāma vināśakavināśapratiyoginī buddhiriti boddhavyam .
     atha dvyaṇukanāśamārabhya katibhiḥ kṣaṇaiḥ punaranyad dvyaṇukamutpadya rūpādimadbhavatīti jijñāsāyāmutpattiprakāraḥ kathyate . nodanādikrameṇa dvyaṇukanāśaḥ naṣṭe dvyaṇuke paramāṇāvagnisaṃyogāt śyāmādīnāṃ nivṛttiḥ nivṛtteṣu śyāmādiṣu punaranyasmādagnisaṃyogāddravyādīnāmutpattiḥ utpanneṣu raktādiṣu adṛṣṭavadātmasaṃyogāt paramāṇau dravyārambhaṇāya kriyā tayā pūrvadeśādvibhāgaḥ vibhāgena pūrbdhadeśasaṃyoganivṛttiḥ tasminnivṛtte paramāṇvantareṇa saṃyogotpattiḥ saṃyuktābhyāṃ paramāṇubhyāṃ dvyaṇukārambhaḥ ārabdhe dvyaṇuke kāraṇaguṇādibhyaḥ kāryaguṇādīnāṃ rūpādīnāmutpattiriti yathākramaṃ nava kṣaṇāḥ . daśakṣaṇādiprakārāntaraṃ vistaramayānneha pratanyate . itthaṃ pīlupākaprakriyā pīṭharapākaprakriyā tu naiyāyikadhīsammatā .
     vibhāgajavibhāgo dvividhaḥ kāraṇamātravibhāgajaḥ kāraṇāka raṇavibhāgajaśca . tatra prathamaḥ kathyate kāryavyāpte kāraṇe karmotpannaṃ yadāvayavāntarādvibhāgaṃ vidhatte na tadākāśādideśādvibhāgaḥ . yadā tvākāśādideśādvibhāgaḥ na tadāvayavāntarādisthiti niyamaḥ karmaṇo gaganavibhāgā kartṛtvasya davyārambhakasayogavirodhivibhāgārambhakatvena dhūmamya dhūmadhvajavargeṇeva vyabhicārānupalambhāta tataścāvayavakarma avayavāntarādeva vibhāgaṃ karoti nākāśādideśāt tasmādvibhāgāddravyārambhakasayoganivṛttiḥ tataḥ kāraṇābhāvāt kāryābhāva iti nyāyādavayavinivṛttiḥ nivṛtte'vayavini tatkāraṇayoravayavayorvartamāno vibhāgaḥ kāryavināśaviśiṣṭaṃ kālaṃ svatantraṃ vāvayavamapekṣya sakriyasyaivāvayavasya kāryasaṃyuktā dākāśadeśādvibhāgamārabhate na niṣkriyasya, kāraṇābhāvāt . dvitīyastu haste karmotpannamavayavāntarādvibhāgaṃ kurvat ākāśādideśebhyo vibhāgānārabhate, te kāraṇākāraṇavibhāgāḥ . karma yāṃ diśaṃ prati kāryārambhābhimukhatāmapekṣya kāryākāryavibhāgamārabhate yathā hastākāśavibhāgāccharīrākāśavibhāgaḥ na cāsau śarīrakriyākāryastadā tasya niṣkriyatvāt nāpi hastakriyākāryaḥ vyadhikaraṇasya karmaṇo vibhāgakartṛtvānupapatteḥ ataḥ pāriśeṣyāt kāraṇākāraṇavibhāgasya kāraṇatvamaṅgīkaraṇīyam .
     yadavādi andhakārādau bhāvatvaṃ niṣidhyata iti tadasaṅgataṃ tatra caturdhā vivādasambhavāt tathāhi dravyaṃ tama iti bhāṭṭāḥ vedāntinaśca bhaṇanti, āropita nīlarūpamiti śrīdharācāryāḥ ālokajñānābhāva iti prābhākaraikadeśinaḥ ālokābhāva iti naiyāyikādayaḥ iti cettatra dravyatvapakṣo na ghaṭate vikalpānupapatteḥ dravyaṃ bhavadandhakāraṃ dravyādyanyatamamanyadvā nādyaḥ yatrāntarbhāvo'sya tasya yāvanto guṇāstāvadguṇa katvaprasaṅgāt na ca tamaso dravyavahirbhāva iti sāmprataṃ nirguṇasya tasya dravyatvāsambhavena dravyāntaratvasya sutarāmasammavāt . nanu tamālaśyāmalatvenopalabhyamānaṃ tamaḥ kathaṃ nirguṇaṃ, syāditi, nīlaṃ nabha itivat bhrāntirevetyalaṃ vṛddhabībadhayā . ata eva nāropitanīlarūpaṃ tamaḥ adhiṣṭhānapratyayamantareṇāropā yogāt bāhyālokasahakārirahitasya cakṣuṣo rūpārope sāmarthyānupalambhācca . na cāyamacākṣuṣaḥ pratyayaḥ tadanuvidhānasyānanyathāsiddhatvāt . na ca vidhipratyayavedyatvāyo go bhāve iti sāmprataṃ pralayavināśāvadhānādiṣu vyabhicārāt . ata eva nālokajñānābhāvaḥ abhāvasya pratiyogigrāhakendriyagrāhyatvaniyamena mānasatvaprasaṅgāt . tasmādālokābhāva eva tamaḥ na cābhāve bhāvadharmādhyāropo durupapādaḥ duḥkhābhāve sukhatvāropasya saṃyogābhāve vibhāgatvābhimānasya ca dṛṣṭhatvāt . nacālokābhāvasya ghaṭādyabhāvavadrūpavadabhāvatve nālokasāpekṣacakṣurjanyajñānaviṣayatvaṃ syādityeṣitavyaṃ, yadgrahe yadapekṣaṃ cakṣustadabhāvagrahe'pi tadapekṣata iti nyāyenālokagrahe ālokāpekṣāyā abhāvena tadabhāvagrahe'pi tadapekṣāyā abhāvāt . na cādhikaraṇagrahaṇāvaśyambhāvaḥ abhāvapratītāvadhikaraṇagrahaṇāvaśyaṃbhāvānaṅgīkārādaparathā nivṛttaḥ kolāhala iti śabdapradhva sapratyakṣo na syāditi aprāmāṇikaṃ tava vacanaṃ param . tatsarvamabhisandhāya bhagavān kaṇādaḥ praṇināya sūtraṃ dravyaguṇakarmaniṣpattivaidharmyādabhāvastama iti pratyayavedyatvenāpi nirūpitam .
     abhāvastu niśedhamukhapramāṇagamyaḥ saptamo nirūpyate . sa cāsambandhatvesatyasamavāyaḥ (anuyogitvapratiyogitvatādātnyānyatamasambandhena samavāyaśūnyatvamasamavāyatvam) sa ca saṃkṣepeto dvividhaḥ saṃsargābhāvānyonyābhāvabhedāt saṃsargābhāvo'pi trividhaḥ prākpradhvaṃsātyantābhāvabhedāt tatrānityaḥ anāditamaḥ prāgabhāvaḥ, utpattimān vināśo pradhvasaḥ, pratiyogyāśrayo'bhāvo'tyantābhāvaḥ . nanvanyonyābhāva evātyantābhāva iti cet aho rājamārga eva bhramaḥ anyonyābhāvo hi tādātmyapratiyogikaḥ pratiṣedhaḥ yathā ghaṭaḥ paṭātmā na bhavatīti sasargapraniyogikaḥ pratiṣedho'tyantābhāvo yathā vāyau rūpasambandho nāstīti . na cāsya puruṣārthaupayikatvaṃ nāstītyāśaṅkanīyaṃ duḥkhātyantocchedāparapayyāyaniḥśreyasarūpatvena paramapuruṣārthatvāt .
     śāstrānte ca 10 a° 2 āhnike dṛṣṭānāṃ diṣṭaprayojanānāṃ dṛṣṭāmāve prayogo'bhyudayāya 9 sū° . dṛṣṭānāṃ pramāṇata upalabdhānāṃ yāgadānasnānādīnāṃ diṣṭaprayojanānāṃ diṣṭamupadiṣṭaṃ prayojanaṃ yeṣāṃ teṣām tathāhi svargakāmoyajeta agnihotraṃ juhuyāt svargakāma ityādau vidhisamabhivyāhṛtameva phalam, kvacidārthavādikaṃ yathā yaetā rātrīradhīyota tasya pitaroghṛtakulyāmadhukulyāḥkṣaranti ityādau, kvaciccaupapādanikam, yathā viśva jitā yajeta ityādau, atra hi na vidhisamabhivyāhṛta nāpyarthavādopasthitamityaupapādanikaṃ kālpanikaṃ svargamyaiva svataḥ sundarasya phalasya kalpanīyatvāt, tathācāśutaravināśināmeteṣāṃ karmaṇāṃ cirabhāvine phalāya kāraṇatvamanupapadyamānamataeṣāṃ prayogo'nuṣṭhānamabhyudayāyāpūrvāyetyarthaḥ . nanu śrutiprāmāṇye sati syādevaṃ tadeva tu durlabhaṃ nahi mīmāṃsākānāmiva nityanirdoṣatvena śrutiprāmāṇyaṃ tvaveṣyate pauruṣeyatvenābhyupagamāt, puruṣasya ca bhramapramādavipralipsādisambhavādata āha dṛṣṭābhāva iti dṛṣṭaṃ puruṣāntare'smadādo bhramaprasādavipralipsādikaṃ puruṣadūṣaṇaṃ tadabhāve satītyarthaḥ . kṣitikartṛtvena vedavaktṛtvena vā'numitasya puruṣadhaureyasya nirdoṣatvenaivopasthiteḥ, tathā ca tadvacasāṃ na nirabhidheyatā na viparītābhidheyatā na tiṣprayojanābhidhevatā, bhūtendriyamanasāṃ doṣāt bhramapramādakaraṇāpāṭavādiprayuktā eva vacasāmaviśuddhasaḥ sambhāvyante, na ceśvaravacasi tāsāṃ sambhavaḥ, taduktam rāgājñānādibhirvaktā grastatvādanṛtaṃ vadet . te ceśvare na vidyante sa brūyāt kathamanyatheti .
     nanu teneśvareṇa vedasya praṇīta ityatraiva vipratipattirataāha . upa° tadvacanādāmrāyasya prāmāṇyamiti 10 sū° .
     iti śāstraparisamāptau . tadvacanātteneśvareṇa vacanāt praṇayanādāmnāyasya vedasya prāmāṇyaṃ tathāhi vedāstāvat pauruṣeyā vākyatvāditisādhitaṃ nacāsmadādayasteṣāṃ sahasraśākhāvacchinnānāṃ vaktāraḥ sambhāvyante, atīndriyārthatvāt, nacātīndriyārthadarśino'smadādayaḥ . kiñcaproktāvedā mahājanaparigṛhītatvāt yannāptoktaṃ na tanmahājanaparigṛhītaṃ mahājanaparigṛhītañcedaṃ tasmādāptoktam . svatantrapuruṣapraṇītatvañcāptīktatvam . mahājanaparigṛhītatvañca sarvadarśanāntaḥpātipuruṣānuṣṭhīyamānārthatvam, kvacit phalābhāvaḥ karmakartṛsādhanavaiguṇyādityuktam . kartṛsmaraṇābhāvānnaivamiti cenna kartṛsmaraṇasya pūrbameva sādhitatvāt, tatpraṇitatvañca svatantrapuruṣapraṇītatvādeva siddhas, na tvasmadādīnāṃ sahasraśākhavedapraṇayane svātantryaṃ saṃbhavatītyuktatvāt . kiñca pramāyā guṇajanyatvena vaidikapramāyāapi guṇajanyatvamāvaśyakaṃ tatra ca guṇovaktṛyathārthavākyārthajñānameva vācyastayā ca tādṛśa eva vede vaktā, yaḥ svargāpūrvādiviṣayakasākṣātkāravān, tādṛśaśca neśvatādanya iti suṣṭhu .

aulūkhala tri° ulūkhale kṣuṇṇaṃ śaiṣiko'ṇ . 1 ulūkhalepiṣṭayāvakādau . ulūkhale bhavaḥ aṇ . 2 ulūkhalabhave śabdādau ca . abhiṣuṇataulūkhalānudgāyatā kātyā° 10, 3, 11, . ulūkhalebhaṃvā aulūkhalāḥ dhvanayaḥ karkaḥ

auveṇaka na° aparāntakamullopyaṃ madrakaṃ prakarīṃ tathā . auveṇakaṃ sarovindumuttaraṃ gātakāni ca yā° ukte gītibhede

auśanasa na° uśanasā śukreṇa proktam aṇ . śukreṇa praṇīte 1 upapurāṇe tayaivośanaseritam kūrmapu° 2 daṇḍapraṇayanarūpe śāstra ca . 3 dharmaśāstrabhede tacca pratilomajātavarṇasaṅkara vibhāgapratipādakaprāyam . uśanasā dṛṣṭaṃ sāma aṇ . 4 uśanasā dṛṣṭe sāmani . tasyedam aṇ . 5 tat sambandhini tri° . vyuhya cauśanasaṃ vyūham bhā° va° 284 a° . lokamauśanasaṃ divyaṃ śakralokañca gacchati ṣā° anu° 107 a° . uśanasi bhavaḥ aṇa . 6 śukrabhave striyāṃ ṅīp sā ca 7 devayānyākhyāyāṃ tadīya duhitari viddhyauśanasi! bhadrante na tvamarho'smi bhāvini! bhā° ā° 81 a° devayānīṃ prati kacoktiḥ .

auśija pu° uśigeva prajñā° aṇ . 1 icchāyukte . auśijāya baṇije dīrghaśravase ṛ° 1, 111, 11 . 2 pravararṣibhede kākṣīvatāmāṅgirasaucayyagautamauśijakākṣīvateti āśva° śrau° 12, 11, 3 .

auśīnara pu° uśīnarasyāpatyam utsā° añ . uśīnarasyāpatyeṣu śiviprabhṛtiṣu . uśīnaranṛpaśca 1375 pṛ° uśīnaraśabde uktaḥ . tatsutāśca uśīnarasya patnyastu pañca rājarṣivaṃśajāḥ . nṛ gā kṛmirnavā darvā pañcamī tu dṛśadvatī . uśīnarasya putrāstu pañca tāsu kulodvahāḥ . tapasā caiva mahatā jātā vṛddhasya cātmajāḥ . nṛgāyāstu nṛgaḥputraḥ kṛmyāḥ kṛmirajāyata . navāyāstu navaḥ putrodarvāyāḥ suvrato 'bhavat . dṛśadvatyāstu saṃjajñe śivirauśīnaro nṛpaḥ harivaṃ031 a° uktāḥ taccaritañca bhā° vana° 196 a° . devānāṃ kathā saṃjātā mahītalaṃ gatvā mahīpatiṃ śivimauśīnaraṃ sādhvenaṃ jijñāsiṣyāma iti . evaṃ bho ityuktvā agnīndrāvupātiṣṭhetām . agniḥ kapotarūpeṇa tamabhyadhāvadāmiṣārthamindraḥ śyenarūpeṇa . atha kapoto rājño divyāsanāsīnasya utsaṅgaṃ nyapatat . atha purohito rājānamavravīt . prāṇarakṣārthaṃ śyenādbhīto bhavantaṃ prāṇārthī prapadyate . vasu dadātu antavān pārthivo'sya niṣkṛtiṃ kuryāt . ghoraṃ kapotasya nipātamāhuḥ . atha kapoto rājānamabravot . prāṇarakṣārthaṃ śyenādbhīto bhavantaṃ prāṇārthī prapadye . aṅgairaṅgāni prāpyārthī munirbhūtvā prāṇāṃstvāṃ prapadye . svādhyāyena karṣitaṃ vrahmacāriṇaṃ māṃ viddhi . tapasā damena yuktamācāryasyāpratikūlabhāṣiṇam evaṃ yuktamapāpaṃ māṃ viddhi . gadāmi vedān vicinomi chandaḥ sarve vedā akṣaraśo me adhītāḥ . na sādhu dānaṃ śrotriyasya pradānaṃ mā pradāḥ śyenāya na kapoto'smi . atha śyeno rājānabhavravīt . paryāyeṇa vasatirmā bhaveṣu sarge jātaḥ pūrvamasmāt kapotāt . tvamādadāno'tha kapotamenaṃ mā tvaṃ rājan! vighnakartā bhavethāḥ . rājovāca . kenedṛśī jātu purā hi dṛṣṭā vāgucyamānā śakunena saṃskṛtā . yo vai kapotovadatemāñca śyena ubhau viditvā kathamastu sādhu . nāsya varṣati varṣakāle nāsya vījaṃ rohati kāla uptam . bhītaṃ prapannaṃ yohi dadāti śatrave na trāṇaṃ labhate trāṇamicchan sa kāle . jātā hrasvā prajā pramīyate sadā na vai bāsaṃ pitaro'sya kurvate . bhītaṃ prapanna yohi dadāti śatrave nāsya devāḥ pratigṛhṇanti havyam . moghamannaṃ vindati cāpracetāḥ svargāllokādbhraśyati śīghrameva . bhītaṃ prapannaṃ yo hi dadāti śatrave sendrā devāḥ praharantyasya vajram . ukṣāṇaṃ paktvā saha odanena asmāt kapotāt prati te nayantu . yasmin deśe ramase'tīva śyena! tatra māṃsaṃ śivayaste vahantu . śyena uvāca . nokṣāṇaṃ rājan prārthayeyaṃ na cānyadanyanmāṃsamadhikaṃ vā kapotāt . devairdattaḥ so'dya mamaiṣa bhakṣyastanme dadasva śakunānāmabhāvāt . rājovāca . ukṣāṇaṃ veha tamanūnaṃ nayantu te paśyantu puruṣā mamaiva . bhayāhitasya dāyaṃ mamāntikāttvāṃ prāpayantu tvaṃ hyenaṃ mā hiṃsīḥ . tyaje prāṇānnaiva dadyāṃ kapotaṃ saumyo hyayaṃ kinnu jānāmi śyena! . yathā kleśaṃ mā kuruṣveha saumya! nāhaṃ kapotamarpayiṣye kathañcit . yathā māṃ hi vai sādhuvādaiḥ prasannāḥ praśaṃseyuḥ śivayaḥ karmaṇā ta . yathā śyena! priyameva kuryāṃ praśādhi māṃ yadvadestat karomi . śyena uvāṣa . ūrordakṣiṇādutkṛtya svapiśita tāvadrājan! yāvanmāṃsaṃ kapotena samam . tathā tasmāt sādhu trātaḥ kapotaḥ praśaṃseyuḥ śivayaḥ kṛtañca priyaṃ syānmameti . atha sa dakṣiṇādūrorutkṛtya svamāṃsapeśīṃ tulayā dhārayan gurutara eva kapota āsīt . punaranyaduccakarta gurutara eva kapotaḥ . evaṃ sarvaṃ samadhikṛtya śarīraṃ tulāyāmāropayāmāsa tattathāpi gurutara eva kapota āsīt . atha rājā svayameva tulāmāruroha . na ca vyalīkamāsīdrājña etadvṛttāntaṃ dṛṣṭvā trāta ityuktvā prālīyata śyenaḥ . atha rājā avravīt kapotaṃ vidyuḥ śivayastvāṃ kapota! pṛcchāmi te śakune! ko nu śyenaḥ . nānīśvara īdṛśaṃ jātu kuryādetaṃ praśnaṃ bhagavanme vicakṣva . kapota uvāca . vaiśvānaro'haṃ jvalano dhūmaketurathaiva śyeno vajra hastaḥ śacīpatiḥ . sādhu jñātuṃ tvāmṛṣabhaṃ sauratheyaṃ nau jijñāsayā tvatsakāśaṃ prapannau . yāmetāṃ peśīṃ mama niṣkrayāya prādādbhavānasinotkṛtya rājan . etadvo lakṣma śivaṃ karomi hiraṇyavarṇaṃ ruciraṃ puṇyagandham . etāsāṃ prajānāṃ pālayitā yaśasvī surarṣīṇāmatha sammato bhṛśam . etasmāt pārśvāt puruṣo janiṣyati kapotaṃrometi ca tasya nāma . kapotaromāṇaṃ śivinaudbhidaṃ puttraṃ prāpsyati nṛpavṛṣaṃ saṃhananaṃ yaśodīpyamānaṃ draṣṭāsi śūramṛṣabhaṃ saurathānām uśīnaraśabde darśitataccaritamevaṃrūpaṃ tacca śivereveti bahubhiḥkalpya te tatra pitāputrayorabhedopacārāt uśīnaraśabdaprayogāt iti . vastutaḥ kalpabhedāt uśīnarasya tatputraśiveśca tathā caritamityavirodhaḥ . ayañca yayāterdauhitraḥ tena ca yayāteḥ puṇayakṣaye svargāt patane tasmai svapuṇya dattvā'sau punaḥ svargalokaṃ prāpitaḥ tatkathā yathā . pṛcchāmi tvāṃ śivirauśīnaro'haṃ mamāpi lokāyadi santīha tāta! . yadyantarokṣe yadi vā divi śritāḥ kṣetrajñaṃ tvāṃ tasya dharmasya manye . yathātiruvāca . yattvaṃ vācā hṛdayenāpi sādhūn parīpsamānānnāvamaṃsthā narendra! . tenānantādivi lokāḥ śritāste vidyudrūpāḥ svanavantomahāntaḥ . śiviruvāca . tāṃstvaṃlokān pratipadyasva rājan mayādattānyadi neṣṭaḥ krayaste . nacāhaṃ tān pratipatsyeha dattvā yatra gatvā nānuśocanti dhīrāḥ ante ca yajātirasmi nahuṣasya putraḥ pūroḥ pitā sārvānaumastvihāsam . guhyaṃ cārthaṃ māmakebhyo bravīmi mātāma ho'haṃ bhavatāṃ prakāśam bhā° ā° 93 a° . uśīnarasya gotrāpatyam iñ . auśīnaritadgotrāpatye puṃstrī striyāṃ ṅīp . śūdrāyāṃ gautamo yatra mahātmā saṃśitavrataḥ . auśīnaryāmajanayat kākṣīvādyān sutān muniḥ bhā° sa° 20 a° . tasyāpatyam ata iñapi . auśīnari śivinṛpe . ārṣṇiṣeṇo dilīpaśca mahātmā cāpyuśīnaraḥ . auśīnariḥ puṇḍarīkaḥ śaryātiḥ śarabhaḥ śuciḥ bhā° sa° 8 . yamasabhāvarṇane .

auśīra na° vaśa--īran kicca tataḥ svārthe prajñādyaṇ . 1 samuditayoḥ śayyāpīṭhayoḥ kṣīrasvāmī . 2 śayyāyām 3 āsane ca pṛthak iti subhūtiḥ . abhyavahārya paramānnamauśīre'dyakāmacāraḥ kṛto'bhūt daśakumā° . uśīramivākāro styasya aṇ . 4 cāmare tasyanaladamūlākāratvāttathātvam . auśīraṃ cāmaramastyasya ac . 5 cāmaradaṇḍe amaraḥ . hemaca° daṇḍārthatoktiścāmaradaṇḍaparā chatraṃ veṣṭanamauśīramupānadvyajanāni ca . yātayāmāni deyāni śūdrāya paricāriṇe bhā° śa° 60 a° . uśīrasyedamaṇ . 6 uśīraje stananyastauśīram śaku° .

auṣaṇaśauṇḍī strī ūṣaṇa eva svārthe'ṇ auṣaṇe kaṭurase śauṇḍī 7 ta° . śuṇṭhyām tasyāḥ kaṭurasatvāttathātvam .

auṣadaśvi pu° oṣadaśvasya nṛpasyāpatyam iñ . oṣadaśvi nṛpabhedāpatye vasumati yathātidauhitre . pṛcchāmi tvāṃ basumānauṣadaśviryadyasti loke yadi me narendra . bhā° ā° 93 a° . agya ca yathā yayātirmātāmahastathā auśīnariśabde darśitaḥ . tatra bhavacchabdenaitasyāpi parāmarśāt dha na° oṣadheridam oṣadherajātau pā° aṇ . oṣadhijāte 1 annādau 2 roganāśake dravyabhede . svārthe'ṇ . 3 oṣadhau ca . auṣadhaśabdārthaśca suśrute darśitaḥ evametatpuruṣovyādhirauṣadham kriyākāla iti catu ṣṭayaṃ vyākhyātam ityuktvā auṣadhagrahaṇāt dravyaguṇarasa vīryavipākaprabhavānāmādeśaḥ ityuktam . tena dravyamātrasādhyasyauṣadhatvam . ataeva tailaghṛtajalaviṣaviśeṣāṇāmapyauṣadhatvam . rogamādau parīkṣeta tato'nantaramauṣadham . tataḥ karma miṣak paścāt jñānapūrbaṃ samācaret cakrada° pari pāṭīmuktvā rogabhedena auṣadhaviśeṣā uktāstata eva te'dhigamyāḥ . tadupayogibhūmyādikaṃ suśrute darśitaṃ yathā
     athāto bhūmipravibhāgavijñānīyamadhyāyaṃ vyākhyāsyāmaḥ śvabhraśarkarāśmaviṣamavalmīkaśmaśānādyāyatanadevatāyatanasikatābhiranupahatāmanūṣarāmabhaṅgurāmadūrodakāṃ snigdhāṃ prarohavatīṃmṛrdvī sthirāṃ samāṃ kṛṣṇāṃ gaurīṃ lohitāṃ vā bhūmimauṣadhārthaṃ parīkṣeta tasyāṃ jātamapi kṛmiviṣaśastrātapapavanadahanatoyasambādhamārgairanupahatamekarasaṃ puṣṭaṃpṛghvagāḍhamūlamudīcyāṃ cauṣadhamādadītetyauṣadhabhūmiparīkṣāviśeṣaḥ sāmānyaḥ . viśeṣatastu tatrāśmavatī sthirā gurvī śyāmā kṛṣṇā vā sthūlavṛkṣaśasyaprāyā svaguṇabhūyiṣṭhā . snigdhā śītalā sannodakā snigdhaśaṣyatṛṇakomalavṛkṣaprāyā śuklā'mbuguṇa mūyiṣṭhā . nānāvarṇā laghvaśmavatī praviralālpapāṇḍuvṛkṣaprarohā'gniguṇabhūyiṣṭhā . rūkṣā bhasmarāsabhavarṇā tanurūkṣakoṭarālparasavṛkṣaprāyā'nilaguṇabhūyiṣṭhā . mṛdvī sabhā śvabhravatyavyaktarasajalā sarvato'sāravṛkṣā mahāparvatadṛkṣaprāyā śyāmā cākāśaguṇabhūyiṣṭhā . tatra kecidāhurācāryāḥ . prāvṛḍvarṣāśaraddhemantavasantagrīṣmeṣu yathāsaṃkhyaṃ mūlapatratvakkṣīrasāraphalānyādadīteti tattu na samyak kasmātsaumyāgneyatvājjagataḥ . saumyānyauṣadhāni saumyeṣu ṛtuṣvādadītāgneyānyāgneyeṣvevamavyāpannaguṇāni bhavanti . saumyānyauṣadhāni saumyeṣu ṛtuṣu gṛhītāni somaguṇabhūyiṣṭhāyāṃ bhūmau jātānyatimadhurasrigdhaśītāni jāyante . etena śeṣaṃ vyākhyātam . tatra pṛthivyambuguṇabhūyiṣṭhāyāṃ bhūmau jātāni virecanadravyāṇyādadītāgnyākāśamārutaguṇabhūyiṣṭhāyāṃ vamanadravyāṇi . ubhayaguṇabhūyiṣṭhāyāmubhayatobhāgāni . ākāśagaṇabhūyiṣṭhāyāṃ saṃśamanānyevaṃ balavattarāṇi bhavanti . sarvāṇyeva cābhinavānyanyatra madhughṛtaguḍapippalīviḍaṅgebhyaḥ . sarvāṇyeva sakṣīrāṇi vīryavanti teṣāmasampattāvanatikrāntasaṃvatsarāṇyādadīteti . bhavanti cātra . gopālāstāpasā vyādhā ye cānye vanacāriṇaḥ . mūlāhārāśca ye tebhyo bheṣajavyaktiriṣyate . sarvāvayavasādhyeṣu palāśalavaṇādiṣu . vyavasthito na kālo'sti tatra sarvo vidhīyate . gandhavarṇarasopetā ṣaḍvidhā bhūmiriṣyate . tasmādbhūmisvabhāvena vījinaḥ ṣaḍrasairyutāḥ . avyaktaḥ kila toyasya raso nityaṃ viniścitaḥ . rasa eva sacāvyakto vyakto bhūmirasādbhavet . sarvalakṣaṇasampannā bhūmiḥ sādhāraṇā smṛtā . dravyāṇi yatra tatraiva tadguṇāni viśeṣataḥ . vigandhenāparāmṛṣṭamavipannaṃ rasādibhiḥ . navaṃ dravyaṃ ṣurāṇaṃ vā grāhyameva vinirdiśet . viḍaṅgaṃ pippalī kṣaudraṃ sarpiścāpyanavaṃ hitam . śeṣamanyattvabhinavaṃ gṛhṇīyāddoṣavarjitam . jaṅgamānāṃ vayaḥsthānāṃ raktaromanakhādikam . kṣīramūtrapurīṣāṇi jīrṇāhāreṣu saṃharet . plutamṛdbhāṇḍaphalakaśaṅkuvinyastabheṣajam . praśastāyāṃ diśi śucau bheṣajāgāramiṣyate . auṣaghagrahaṇe paribhāṣādikamuktaṃ bhāvapra° yathā praśastadeśe sañjātaṃ praśaste'hani coddhṛtam . alpamātraṃ bahuguṇaṃ gandhavarṇarasānvitam . doṣaghnamaglānikaramadhikaṃ na vikāri yat . samīkṣya kāle dattañca bheṣajaṃ syādguṇāvaham . āgneyā vindhyaśailādyāḥ saumyo himagiriḥ smṛtaḥ . atastadauṣadhāni syuranurūpāṇi hetubhiḥ . āgneyāḥ adhikāgnyaṃśāḥ saumyaḥ adhikasomāṃśaḥ . auṣadhayo evauṣadhāni . atra svārtheaṇ . anurūpāṇi sadṛśāni . anveṣvapi prarohanti vaneṣūpavaneṣu ca . gṛhṇīyāttāni sumanāḥ śuciḥ prātaḥ suvāsare . āditya sammukho maunī namaskṛtya śivaṃ hṛdi . sādhāraṇadharādravyaṃ gṛhṇīyāduttarāśritam . sādhāraṇadharādravyam sarvabhūmibhavandravyam . uttarāśritaṃ svasmāt uttaradigbhavam . valmīkakutsitānūpaśmaśānoṣaramārgajāḥ . jantuvahnihimavyāptā nauṣadhyaḥ kāryasādhikāḥ . śaradyakhilakāryārthaṃ grāhyaṃ sarasamauṣadham . virekavamanārthantu vasantāntaḥ samāharet . vasantāntaḥ vasantamadhye samāharet saṃgṛhṇīyāt . atisthūlajaṭā yāḥ syustāsāṃ grāhyāstvaco dhruvam . gṛhṇīyāt sūkṣmamūlāni sakalānyapi buddhimān . anyacca . mahānti yeṣāṃ mūlāni kāṣṭhagarbhāṇi sarvataḥ . teṣāntu valkalaṃ grāhyaṃ hrasva mūlāni sarbaśaḥ . nyagrodhādestvaco grāhyā sāraḥsyā dvījakāditaḥ . tālīsādeśca patrāṇi phalaṃ syāt triphalāditaḥ . kvacinmūlaṃ kvacit kandaḥ kvacit patraṃ kvacit phalam . kvacit puṣpaṃ kvacit sarbaṃ kvacit sāraḥ kvacit tvacaḥ . citrakaṃ śūraṇaṃ nimbo vālā ca triphalā kramāt . dhātakī kaṇṭakārī ca khadiraḥ kṣīrapādapaḥ . kvacinnimbasya gṛhṇīyāt patrābhāve tvacāmapi . bālamphalantu vilvasya pakvamārambadhasya ca . aṅge'nukte jaṭā grāhyā bhāge'nukte'khilaṃ samam . pātre'nukte mṛdaḥ pātraṃ kāle'nukte tvaharmukham . navānyeva hi yojyāni dravyāṇyakhilakarmasu . vinā viḍaṅgakṛṣṇābhyāṃ guḍadhānyā jyamākṣikaiḥ . dhānyamannam . purāṇantu praśastaṃ syāttāmbūlaṅkāñjikantathā . śuṣkannavīnadravyantu yojyaṃ sakalakarmasu . ārdrantu dviguṇaṃ yuñjyādeṣa sarvatra niścayaḥ . guḍūcī kuṭajī bālā kūṣmāṇḍaśca śatāvarī . aśvagandhā sahacarī śatapuṣyā prasāriṇī . prayoktavyā sahaivārdrā dviguṇaṃ naiva kārayet . sahacarī kuraṇṭakaḥ (kaṭarai ā) itiloke . vāsānimbapaṭolaketakalabalā kuṣmāṇḍakendī varī varṣābhūḥ kuṭajāśca kandasahitā sā pūtigandhā mṛtā . aindrī nāgabalā kuruṇṭaka purī chatrāmṛtā sarvadā . sārdrā evatu kutracit dviguṇitā kāryeṣu yojyā budhaiḥ . aindrī indravāruṇī . varī śatāvarī pūtimandhā gandhaprasādanī nāgabalā (gulaśakari) kuraṇṭakaḥ (pītapuṣpajhāṃṭi) (kaṭasaraiā) purī gugguluḥ . ghṛtantailañca pānīyaṃ kaṣāyaṃ vyañjanādikam . paktvā śītīkṛtaṃ coṣṇaṃ tatsarvaṃ syādviṣopamam .
     dravyāṇāṃ parīkṣā . sūkṣmāsthimāṃsalā pathyā sarvakarmaṇi pūjitā . kṣiptāmbhasi nimajjedyā bhallātakya stathottamāḥ . varāhamūrdhavatkando vārahīkandasaṃjñakaḥ . sauvarcalantu kācābhaṃ saindhavaṃ sphaṭikaprabham . suvarṇacchavikaṃ jñeyaṃ svarṇamākṣikamuttamam . indrapuṣpapratīkāśā manohvā cottamā matā . śreṣṭhaṃ śilājatu jñeyaṃ prakṣiptaṃ na viśīryate . toyapūrṇe kāṃsyapātre pratānena vivardhate . karpūrastuvaraḥ snigdhaḥ elā sūkṣmaphalā varā . śveṣacandanamatyantaṃ sugandhi guru pūjitam . raktacandanamatyantaṃ lohitampravaraṃ matam . kākatuṇḍānibhaḥ snigdho'guruḥ śreṣṭho gururmataḥ . sugandhi laghu rūkṣañca suradāru varaṃ matam . saralaṃ sligdhamatyarthaṃ sugandhi ca guṇāvaham . atipītā praśastā tu jñeyā dāruniśāṃbudhaiḥ . jātīphalaṃ guru snigghaṃ samaṃ śubhrāntaraṃ varam . mṛddhīkāsottamā jñeyā yā syādgostānasannibhā . karamardaphalākarā madhyamā sā prakīrtitā . gostanasannibhā . (munakvā) iti loke . karamardaphalākārā . (karondīdākha) iti loke . khaṇḍantu vimalaṃ śreṣṭhaṃ candrakāntasamaprabham . gavyājyasadṛśaṃ rucyagandhaṃ madhu varammatam . atha svabhāvato hitāni . śālīnāṃ lohitaḥ ṣāliḥ ṣaṣṭhikeṣu ca yaṣṭikā . śūkadhānyeṣvapi yavogodhūmaḥ pravaro mataḥ . śimbīdhānye varo madgo masūraścāḍhakī tathā . raseṣu madhuraḥ śreṣṭho lavaṇeṣu ca saindhavam . dāḍimāmalakandrākṣāsvarjūrañca parūṣakam . rājādanaṃ mātulaṅgaṃ phalavargeṣu śasyate . parūṣakaṃ (phālasā) iti loke . rājādanaṃ (khiriṇī) iti loke . mātuluṅgaṃ (vījapūrā) itilauke . patraśākeṣu vāstūkaṃ jīvantī potikā varā . paṭīlaṃ phalaśākeṣu kandaśākeṣṛ śūraṇam . eṇaḥ kuraṅgo hariṇo jāṅgaleṣu praśasyate . pakṣiṇāṃ tittirirlāvo varo matsyeṣu rohitaḥ . hariṇastāmravarṇaḥ syādeṇaḥ kṛṣṇatayā mataḥ . kuraṅgastāmra uddiṣṭo hariṇaḥ kṛttiko mahān . jaleṣu divyaṃ dugdhe ṣu gavyamājyeṣu gobhavam . taileṣu tiktajantailamaikṣaveṣu sitā hitā . atha svabhāvādahitāni . śimbīṣu māṣān grīṣmartau, lavaṇeṣvauṣaraṃ tyajet . phaleṣu lakucaṃ śāke sārṣapaṃ na hitammatam . gomāṃsaṃ grāmyasāṃseṣu nahitaṃ mahiṣīvasā . meṣīpayaḥ kusumbhasya tailantyājyañca phāṇitam . ikṣurasaḥ paripakvo yo'rdhaghanaḥta tphāṇitam taddhi (choyārāva) iti loke . atha saṃyogaviruddhāni . matsyamānū pamāṃsañca dugdhayuktaṃ vivarjayet . kapotaṃ sarṣapasnehabharjitaṃ parivarjayet . matsyānikṣorvikāreṇa tathā kṣaudreṇa varjayet . saktūn māṃsapathoyuktānuṣṇairdadhi vivarjayet . uṣṇairnabho'mbunā kṣaudraṃ pāyasaṃ kṛśarānvitam . rambhāphalaṃ tyajet takraṃ dadhi vilvaphalānvitam . daśāhamuṣitaṃ sarpiḥ kāṃsye, madhughṛtaṃsamam . kṛtānnañca kaṣāyañca punaruṣṇīkṛtaṃ tyajet . ekatra bahumāṃsāni virudhyante parasparam . ma dhusarpirvasātailaṃ pānīyaṃ vā payastathā . atha bheṣajagrahaṇasaṅketaḥ . lavaṇaṃ saindhavaṃ proktaṃ candanaṃ raktacandanam . cūrṇalehāsavasnehāḥ sādhyā dhavalacandanaiḥ . kaṣāyale payoḥ prāyo yujyate raktacandanam . antaḥsambhārjvane jñeyā hyajamodā yavānikā . bahiḥsambhārjane saiva vijñātavyājamodikā . payaḥ sarpiḥ prayogeṣu gavyamevahi gṛhyate . atha pratinidhiḥ . citrakābhāvatī dantī kṣāraḥ śikharijo'thavā . abhāve dhanvayāsasya prakṣeptavyā durālabhā . śisvarī apāmārgaḥ . tagarasyāpyabhāve tu kuṣṭhaṃ dadyādbhiṣambaraḥ . mūrvābhāve tvaco grāhyā jiṅginīprabhavā budhaiḥ . ahiṃsrāyā amāve tu mānakandaḥ prakīrtitaḥ . lakṣaṇāyā abhāve tu nīlakaṇṭhaśikhā matā . nīlakaṇṭhaśikhā mayuraśikhā . bakulābhāvato deyaṃ kalhārotpalapaṅkajam . nīlotpalasyābhāve tu kusudaṃ deyamiṣyate . jātipuṣyaṃ na yatrāsti lavaṅgaṃ tatra dīyate . arkaparṇādi payaso hyabhāve tadraso mataḥ . pauṣkarābhāvataḥ kuṣṭhaṃ tathā lāṅgalyabhāvataḥ . sthauṇeyakasyābhāve tu bhiṣagbhirdīyate' gade . cavikāgajapipyalyau pipyalīmūlavat smṛtau . abhāve somarājyāstu prapunnāṭaphalaṃ matam . yadi na syāddāruniśā tadā deyā niśā budhaiḥ . somarājī vākucī . prapunnāṭaphalaṃ cakramardaphalam . dāruniśā dāruharidrā niśā haridrā . rasāñjanasyābhāve tu samyagdārvī prayujyate saurāṣṭryabhāvato deyā sphaṭikā tadguṇā janaiḥ . sauraṣṭrī (soraṭīmāṭī) iti loke . sphaṭikā (phaṭikārī) iti loke . tālośapatrakābhāve svarṇatālī praśasyate . bhārgyabhāve tu tālīsaṃ kaṇṭakārī jaṭā'tha vā . rucakāmāvato dadyāllavaṇaṃ pāṃśupūrvakam . abhāve madhuyaṣṭyāstu ghātakīñca prayojayet . rucakaṃ(cīhāra) iti loke pāṃśulavaṇaṃ (khārī) atha vā (reha iti loke . amlavetasakābhāve cukraṃ dātavyasiṣyate . drākṣā yadi na labhyeta pradeyaṃ kāśmarīphalam . tayorabhāve kusumaṃ bandhūkasya mataṃ budhraiḥ . lavaṅgakusumaṃ deyaṃ nakhasyābhāvataḥ punaḥ . kastūrpyabhāve kakkolaṃ kṣepaṇīyaṃ vidurbudhāḥ . kakkolasyāpya bhāve tu jātīpūṣpaṃ pradīyate . sugandhīmustakaṃ deyaṃ karpūrābhāvato budhaiḥ . karpūrābhāvato deyaṃ granthiparṇaṃ viśeṣataḥ . kuṅkumābhāvato dadyāt kusumbhakusumaṃ navam . śrīkhaṇḍacandanābhāve karpūraṃ deyamiṣyate . abhāvetvetayorvaidyaḥ prakṣipet raktacandanam . raktacandanakābhāve navośīra vidurbudhāḥ . mustā cātiviṣābhāve śivābhāve śivā matā . abhāve nāgapuṣyasya padmakeśaramiṣyate . medā jīvakakālolī ṛddhidvandve'pi vā sati . varī vidārya śvagandhā vārāhī ca kramāt smṛtā . varī śatāvarī . vārahyāśca tathābhāve cammakārāluko mataḥ . vārāhīkanda saṃjñastu paścime gṛṣṭisaṃjñakaḥ . vārāhīkandaevānyaścarmakārāluko mataḥ . anūpasambhave deśe varāha iva lomavān . bhallātakāsambhatve tu raktacandanamiṣyate . bhallātābhāvataścitraṃ nalaścekṣorabhāvataḥ . suvarṇābhāvataḥ kharṇamākṣikaṃ prakṣipet budhaḥ . śvetantu mākṣikaṃ jñeyaṃ budhaiḥ rajatavat dhruvam . mākṣikasyāpyabhāve tu pradadyāt svarṇagairikam . suvarṇamatha vā raupyaṃ mṛtaṃ yatra na labhyate . tatra kāntena karmāṇi bhiṣakkuryādvicakṣaṇaḥ . kāntābhāve taukṣṇalohaṃ yojayedvaidyasattamaḥ . abhāve mauktikasyāpi muktāśuktiṃ prayojayet . madhu yatra na labhyeta tatra jīrṇaguḍo mataḥ . matsyāṇḍyabhāvato dadyurmiṣajaḥ sitaśarkarām . asambhave sitāyāstu budhaiḥ khaṇḍaṃ prayujyate . kṣārābhāve raso maudgo māsūro vā pradīyate . atra pro ktāni vastūni yāni teṣu ca teṣu ca . yojyamekatarābhāve paraṃ vaidyena jānatā . rasavorthyavipākādyaiḥ samaṃ dravyaṃ vicintya ca . yuñjyādvividhamanyacca dravyāṇāntu rasādivit . yoge yadapradhānaṃ syāttasya pratinidhirmataḥ . yattu pradhānaṃ tasyāpi sadṛśaṃ naiva gṛhyate . yādherayuktaṃ yat dravyaṃ guṇoktamapi tat tyajet . anuktamapi yuktaṃ yat yaujayet tadrasādivit . dravyagatapañcapadārthakarmāṇyāha . dravye raso guṇo vīryavipākaḥ śaktireva ca . padārthāḥ pañca tiṣṭhanti svaṃsvaṃ kurvanti karma ca . vīryavantyauṣadhinīva vikāre sānnipātike kumā° . dveṣyo'pi sammataḥ śiṣṭastasyārtasya yathauṣadham raghuḥ . viṣasya viṣamauṣadham udbhaṭaḥ bhavauṣadhāt śrotramano'bhirāmāt bhāga° 1, 1, auṣadhaṃ jāhnavītoyaṃ vaidyonārāyaṇaḥ khayam purā° . saṃsārarūpaduḥkhadāyakaroganivārake 4 parameśvare ca auṣadhaṃ jagatāṃ setuḥ vikṣṇu° saṃ° .

auṣadhi strī ā + oṣadhi--prā° sa° . samyagoṣadhau . viramanti na jvalitumauṣadhayaḥ kirā° vā ṅīp . auṣadhī .

auṣara na° uṣare bhavaḥ aṇ . pāṃśulavaṇe rājani° .

auṣaraka na° auṣaramiva kan . (khārī) lavaṇabhede rājani0

auṣasa na° usasi bhavaḥ sandhiveletyādinā yogavibhāgāt aṇ . 1 uṣasibhave . vastutaḥ bhavārthe kālāṭṭhañ pā° ukteḥ ṭhañ syāt tena ūṣasa idam ityaṇ ityucitam . 2 uṣaḥ sambandhini . anuditauṣasarāgeti auṣasātapabhayādapalīnam iti ca kirā° striyāṃ ṅīp . yā moṣāḥ patnyauṣasī sā śata° brā° 6, 1, 3, 8, u ṣas + bā° yat svārthe aṇ . auṣasya uṣobhave tri° .

[Page 1594a]
auṣa(sta)stya tri° uṣasteridam aṇ ṣyañ vā . uṣasticaritātmake chā° u° brāhmaṇakāṇḍabhede . tacca uṣastirhacākrāyaṇaḥ ityādi, tatratyaṃ brāhmaṇa auṣaste(stye) kāṇḍe'viduṣāmapi ārtvijyadarśanāt chā° u° bhā° .

auṣasika tri° uṣasā carati ṭhak ṭilopaḥ . 1 uṣasācāriṇi . uṣasi bhavaḥ kālāṭṭhaj pā° ṭhañ . 2 uṣasibhave ca .

auṣika tri° uṣā uṣasi bhavaḥ ṭhañ . uṣābhave striyāṃ ṅīp

auṣṭra na° uṣṭrasyedam aṇ . uṣṭradugdhādau . auṣṭraṃ dugvaṃ laghu svādu lavaṇaṃ dīpanaṃ tathā . kṛmikuṣṭhakaphānāhaśotho daraharaṃ saram bhāvapra° . anirdaśāyāḥ goḥ kṣīramauṣṭramaikaśaphaṃ tatheti manuḥ uṣṭraśabdevivṛtiḥ .

auṣṭraka na° uṣṭrāṇāṃ samūhaḥ gotrokṣoṣṭretyādinā vuñ . uṣṭrasamūhe . uṣṭrasya vikāro'vayavovā vuñ . 2 uṣṭravikāre 3 tadavayave ca tri° .

auṣṭraratha na° uṣṭrarathasyedam patrapūrvādañ pā° rathādityanuvṛttau añ . uṣṭravāhyarathasambandhini .

auṣṭāyaṇa puṃstrī uṣṭrasyāpatyam bā° phak . uṣṭrāpatye tataḥ caturarthyām arohaṇādi° vuñ . auṣṭrāyaṇaka tatsannikṛṣṭadeśādau tri° .

auṣṭrika tri° uṣṭrebhavaḥ ṭhak . uṣṭrabhave dadhyādau vipāke kaṭu sakṣāraṃ guru bhedyauṣṭrikaṃ dadhi suśrutaḥ .

auṣṭha tri° oṣṭha oṣṭhākārostyasya prajñā° aṇ . oṣṭhākārakāṣṭhābayavayukte āśvinagrahapātre . auṣṭhamāśvinam kātyā° 9, 2, 7, auṣṭhāvayavayuktamāśvinagrahapātram karkaḥ taddidebatyamauṣṭhamāśvinapātram śata° brā° 4, 1, 5, 19 .

auṣṭhya tri° oṣṭhe bhavaḥ yat svārthe aṇ . oṣṭhabhave uvarṇa pavargayoḥ oṣṭhajāvupū itiśikṣoktestayostathātvam

auṣṇija na° uṣṇij + prajñā° svārthe'ṇ . uṣṇigarthe .

[Page 1594b]
auṣṇiha tri° uṣṇihi bhavaḥ utsā° añ tasyedamaṇ vā . 1 uṣṇikchandomave 2 tatsambandhini ca . uṣṇihā stutyaḥ aṇ . 3 uṣṇikchandasā stutye savitari savitra uṣṇihāya yaju° 19, 6 .

auṣṇīka tri° uṣṇīṣe śobhate aṇ pṛṣo° . 1 uṣṇīṣadhāriṇi 2 taddhārijanapadaviśeṣe 3 tannṛpe ca auṣṇīkānantavāsāṃśca yodhakān puruṣādakān bhā° sa° 50 .

auṣṇya na° uṣṇasya bhāvaḥ guṇavacanatvāt ṣyañ . uṣṇasparśe sa ca uṣṇasparśastu tejasaḥ ityukteḥ tejasaeva svābhāvikadharmaḥ tatasaṃyogāditareṣāmaupādhikaḥ . suśrute tatkāryapittasya dharmaityuktaṃ yathā auṣṇyataikṣṇyaraukṣyalāghavavaiśadyaguṇalakṣaṇaṃ pittaṃ tasya samānayoniḥ kaṭukorasaḥ so'syauṣṇyādauṣṇyaṃ vardhayati suśru° .

auṣmya na° ūṣṇaṇobhāvaḥ ūṣmaiva vā ṣyañ . uṣṇasparśe . pūrvarājaviyogauṣmyaṃ kṛtsnasya jagatohatam raghuḥ . uṣṇasparśo yadyapi tejoyogāt bhavati tathāpi dehasya tathā sparśaḥ saśadaśāṅgasūkṣmadehasaṃyogādeva tathokta śā° sūtrabhāṣyayoḥ asyaiva copapattereṣa ūṣmā sū° asyaiva ca sūkṣmaśarīrasyaiṣa ūṣmāyametasmin jīvaccharīre saṃsparśenoṣṇimānaṃ vijānāti tathāhi mṛtāvasthāyāmavasthite'pi dehe vidyamāneṣvapi ca rūpādiṣu dehaguṇeṣu noṣmopalabhyate jīvadavasthāyāmeva tūṣalabhyate ityata upapadyate prasiddhaśarīravyatiriktavyāpāśraya evaiṣa ūṣmeti tathā ca śrutiḥ uṣṇa eva jīvidhvañchītomariṣyanniti bhā° . tadupādhikatvāt jīvasyāpi ūṣmatvaṃ vyavahriyate ityuktaṃ prāk . iti vācaspatye aukārādiśabdārthasaṅkalanam . iti śrītārānātha--takavācaspati--bhaṭṭācārya--viracite vācaspatye'bhidhāne svaravarṇādiśabdārthasaṅkalanaṃ samāptam . oṃ tatsat

| varṇaḥ | svaraḥ | kālaḥ | sthānam | ābhyantaraprayatnaḥ | bāhyaprayatnāḥ .
| a | udāttānudāttasvaritāḥ | ekamātrohrasvaḥ | kaṇṭhaḥ | vivṛtam | saṃvāranādaghoṣāḥ alpaprāṇaśca
| ā | udā° 3 | dvimātrodīrghaḥ | kaṇṭhaḥ | vivṛtam | saṃvāranādaghoṣāḥ alpaprāṇaśca
| a 3 | udā° 3 | trimātraḥplutaḥ | saḥ | tat | te saca
| i | udā° 3 | ekamātrohrasvaḥ | tālu | tat | te saca
| ī | udā° 3 | 2 dvimātrodīrghaḥ | tat | tat | te saca
| i 3 | udā° 3 | trimātraḥplutaḥ | tat | tat | te saca
| u | udā° 3 | ekamātrohrasvaḥ | oṣṭhau | tat | te saca
| ū | udā° 3 | dvimātrodīrghaḥ | tau | tat | te saca
| u 3 | udā° 3 | trimātraḥplutaḥ | tau | tat | te saca
| ṛ | udā° 3 | ekamātrohrasvaḥ | mūrdhā | tat | te saca
| ṝ | udā° 3 | dvimātrodīrghaḥ | saḥ | tat | te saca
| ṛ 3 | udā° 3 | trimātraḥplutaḥ | saḥ | tat | te saca
| ḷ | udā° 3 | ekamātrohasvaḥ | dantamūlam | tat | te saca
| ḷ 3 | udā° 3 | trimātraḥplutaḥ | tat | tat | te saca
| asya dīrghābhāve'pi lakāradvayayogāt dvimātratā | dantamūlam | tat īṣatspṛṣṭaṃ ca | te saca
| e | udā° 3 | dvimātrodīrghaḥ | kaṇṭhatālunī | vivṛtam | te saca
| e 3 | udā° 3 | trimātraḥplutaḥ | kaṇṭhatālunī | tat | te saca
| ai | udā° 3 | dvimātrodīrghaḥ | kaṇṭhatālunī | tat | te saca
| ai 3 | udā° 3 | trimātraḥplutaḥ | kaṇṭhatālunī | tat | te saca
| o | udā° 3 | dvimātrodīrghaḥ | kaṇṭhoṣṭhau | tat | te saca
| o 3 | udā° 3 | trimātraḥplutaḥ | kaṇṭhauṣṭhau | tat | te saca
| au | udā° 3 | dvimātrodīrghaḥ | kaṇṭhauṣṭhau | tat | te saca
| au 3 | udā° 3 | trimātraḥplutaḥ | kaṇṭhauṣṭhau | tat | te saca
| eṣāmanunāsikatve | udā° | yathāprāptam | yathāsthānaṃ nāsikā'pi | tat | yathaprāptaṃ bāhyāḥ
| anusvārasya | 0 | 0 | nāsikā | spṛṣṭam | saṃvāranādaghoṣā mahāprāṇaśca
| : visargasya | 0 | 0 | kaṇṭhaḥ | spṛṣṭam | vivāraśvāsāghoṣā mahāprāṇaśca
|  + ka + kha | 0 | 0 | jihvāmūlam | spṛṣṭam | vivārādayaḥ mahāprāṇaśca
| paṃ phaṃ | 0 | 0 | auṣṭhau | spṛṣṭam | vivārādayaḥ mahāprāṇaśca
| ka | 0 | ardhamātrā | kaṇṭhamūlam | spṛṣṭam | vivāraśvāsāghoṣā alpaprāṇaśca
| kha | 0 | ardhamātrā | tat | tat | vivārādayaḥ mahāprāṇaśca
| ga | 0 | sā | tat | tat | saṃvāranādaghoṣā alpaprāṇaśca
| gha | 0 | sā | tat | tat | saṃvārādayaḥ mahāprāṇaśca
| ṅa | 0 | sā | tat nāsā ca | tat | saṃvārādayaḥ alpaprāṇaśca
| ca | 0 | ardhamātrā | tālu | tat | vivārādayaḥ alpaprāṇaśca
| cha | 0 | sā | tat | tat | vivārādayaḥ mahāprāṇaśca
| ja | 0 | sā | ta | tat | saṃvārādayaḥ alpaprāṇaśca
| varṇaḥ | svaraḥ | kālaḥ | sthānam | ābhyantaraprayatnaḥ | bāhyaprayatnāḥ .
| jha | 0 | ardhamātrā | tālu | spṛṣṭam | saṃvārādayaḥ mahāprāṇaśca
| ña | 0 | sāḥ | tālu nāsā ca | tat | saṃvārādayaḥ alpaprāṇaśca
| ṭa | 0 | sā | mūrdhā | tat | vivārādayaḥ alpaprāṇaśca
| ṭha | 0 | sā | saḥ | tat | vivārādayaḥ mahāprāṇaśca
| ḍa | 0 | sā | saḥ | tat | saṃvārādayaḥ alpaprāṇaśca
| ḍha | 0 | sā | saḥ | tat | saṃvārādayaḥ mahāprāṇaśca
| ṇa | 0 | sā | saḥ nāsā ca | tat | saṃvārādayaḥ alpaprāṇaśca
| ta | 0 | sā | dantamūlam | tat | vivārādayaḥ alpaprāṇaśca
| tha | 0 | sā | tat | tat | vivārādayaḥ mahāprāṇaśca
| da | 0 | sā | tat | tat | saṃvārādayaḥ alpaprāṇaśca
| gha | 0 | sā | tat | tat | saṃvārādayaḥ mahāprāṇaśca
| na | 0 | sā | tat nāsā ca | tat | saṃvārādayaḥ alpaprāṇaśca
| pa | 0 | sā | auṣṭhau | tat | vivārādayaḥ alpaprāṇaśca
| pha | 0 | sā | tau | tat | vivārādayaḥ mahāprāṇaśca
| ba | 0 | sā | tau | tat | saṃvārādayaḥ alpaprāṇaśca
| bha | 0 | sā | tau | tat | saṃvārādayaḥ mahāprāṇaśca
| ma | 0 | sā | tau nāsā ca | tat | saṃvārādayaḥ alpaprāṇaśca
| ya | 0 | sā | tālu | īṣat spṛṣṭam | vivārādayaḥ alpaprāṇaśca
| ra | 0 | sā | mūrdhā | īṣat spṛṣṭam | vivārādayaḥ alpaprāṇaśca
| la | 0 | sā | dantamūlam | tat | te saca
| va | 0 | sā | dantoṣṭhau | tat | te saca
| yavalānāmanunāsikatve | 0 | yathāsthānaṃ nāsā'pi | tat | te saca
| śa | 0 | sā | tālu | ardhaspṛṣṭam | vivārādayaḥ mahāprāṇaśca
| ṣa | 0 | sā | mūrdhā | tat | te saca
| sa | 0 | sā | dantamūlam | tat | te saca
| ha | 0 | sā | kaṇṭhaḥ | ardhaspṛṣṭam | saṃvārādayaḥ mahāprāṇaśca
| kaṃ khaṃ gaṃ ghaṃ rūpayamānām | sā | yathāsthānaṃ nāsikā ca | spṛṣṭam | yathāprāptaṃ bāhyāḥ
| hṇa hna hma hya hra hla hva | uraḥ yathāsthānañca | yathāprāptam | saṃvārādayaḥ mahāprāṇaśca udāttādīnāṃ sūcaka cihnāni tu ūrdhvarekhācihnitaḥ akarādivarṇa udāttaḥ, adhorekhācihnitaḥ anudāttaḥ, ūrdhvādhorekhārahitaḥ kharita iti . tatra acāmeva svarakṛtavibhāgaḥ, na tu vyañjanānāṃ teṣāmudāttādisvarābhāvāt .


svaravarṇavibhāgādi .
     svaravarṇā akārādayaḥ aukārāntāḥ śikṣābhate dvāriṃśatistrayoviṃśatirvā svarā viṃśatirekaśca duḥspṛṣṭaśceti vijñeya ḷkāraḥpluta eva ceti ca śikṣokteḥ . tathāhi hrasvadīrghaplutabhedena a, i, u, ṛ, ityete dvādaśa ḷkāraḥ hrasva eva tasya dīrghābhāvāt . e, ai, o au, ityete dīrghaplutabhedāt aṣṭau ityekaviṃśatiḥ ḷkārasya lakāradvayayuktatvena īṣatspṛṣṭatayā duṣpṛṣṭatvena dvāviṃśatiḥ plutatve trayoviṃśatirbhedāḥ sthūlāḥ . teṣāṃ ca pratyekamudāttānudāttasvaritabhedaiḥ traividhyena 66 bhedāḥ 69 vā bhedāḥ . punasteṣāmanunāsikānanunādikabhedābhyāṃ dvaividhyāt 132 . 138 vā sūkṣmā bhedāḥ sarveṣāñcaiṣāṃ svayaṃ rājamānatvāt udāttādisvaravattvācca svaraśabdavācyatā .
     tantramate tu anusvāravisargasahitāḥ a, ā, i, ī, u, ū, ṛ, ṝ, ḷ, ḹ, ityete daśa e, ai, o, au, ityete catvāraḥ ityete ṣoḍaśa . pāṇinīyamate ḷkārasya yathā dīrghatvāmāve'pi lakāradvayayukta hrasvaḷkāraikamātrayā dvimātratvasāmyāt dīrghatvavyavahārastathā ḷkārādiśabde uktaḥ . anusvāravisargayośca akṣarasamāmnāyasūtreṣu a, i, uṇ, ityādiṣra māheśvareṣu caturdaśasu sūtreṣu āmnānābhāve'pi bhāṣyakṛtā aṭsūpasaṃkhyāne'pi na svaravarṇatvam ayogavāhā vijñeyā āśravasthānabhāginaḥ ityuktyā svayaṃvirājamānatvābhāvāt udāttādisvaravattvābhāvācca . tayoḥ svaravarṇatvābhāve'pi aṭsūpasaṃkhyānañca ṣatvaṇatvakāryārtham . tena havīṃṣi ityādau anusvāravyavadhāne'pi ṣatvam . atra ca numsthānikānusvārasyaiva nimittatā na tadbhinnasya, tena suhiṃsu puṃsu ityādau na ṣatvam . ṇatvaṃ tu sarvānusvāravyavāye'pi tena tṛṃhaṇaṃ vṛṃhaṇamityādauṇatvam aṭkupvāṅnumvyavāye'pītyukteḥ tatra aḍgrahaṇenaivānu svāraprāpteranusvāramātravyavāye ṇatvārthaṃ num grahaṇam na tu ṣatvaiva numsthānikasyaiva grahaṇamityuktodāhṛtau ṇatvam . sarveṣāṃ svaravarṇoccāraṇe vivṛtaṃ dūrāvasthānarūpam ābhyantaraprayatnaḥ vivṛtamūṣmaṇāṃ kharaṇāñca iti aco'spaṣṭāḥ iti cokteḥ . eṣāṃ bāhyaprayatnāstu ghoṣanādasaṃvārāḥ kaṇṭhamanye tu ghoṣāḥ syuḥ saṃvṛtā nādabhāginaḥ ityukteḥ . yathā caiṣāṃ dūrāvasthānaṃ tathā saralāyāmasmābhiruktaṃ tacca ābhyantaraprayatnaśabde uktam . eteṣāmuccāraṇasyānāni pradarśyante . a iti varṇaḥ kaṇṭhamūloccāryaḥ jihvāmūle tu kuḥ proktaḥ ityukteḥ . tatra a iti hrasvavarṇaḥ ekamātratvāt . sa ca udāttānudāttasvaritabhedāttridhā, trividho'pi anunāsikānanunāsikarūpadvaividhyāt ṣaḍvidhaḥ . evaṃ ā iti dīrghaḥ dvimātratvāt tasya ca tathaiva ṣaḍvidhatvam . a 3 plutavarṇaḥ trimātratvāt tasyāpi uktarītyā ṣāḍvidhyam tathā ca aityetat aṣṭādaśānāṃ saṃjñā pāribhāṣikī kāratakāraparatve svarūpaparatā . evam i, iti tālavyaḥ icuyaśānāṃ tālu ityukteḥ . tasyāpi i, ī, i 3 iti hrasvadīrghaplutasaṃjñā ekamātradvimātra trimātratābhedāt teṣāñca pratyekamuktarītyā ṣāḍvidhyamityaṣṭādaśavidhatā . tathāca i, iti aṣṭādaśānāṃ saṃjñā taparatve kāraparatve ca svarūpaparatā . u iti varṇa oṣṭhocāryaḥ oṣṭhajāvupū ityukteḥ sa ca hrasvadīrghaplutarūpaḥ ekamātradvimātratrimātratābhedāt trividhaḥ teṣāṃ pratyekamuktarītyā ṣāḍvidhyamityāṣṭādaśavidhatā . evañca u, ityaṣṭādaśānāṃ saṃjñā taparatve kāraparatve ca svarūpaparatā . ṛ, iti mūrdhasthānoccāryaṃ ṛḍhurasānāṃ mūrdhvā ityukteḥ sa ca hrasvadīrghaplutarūpaḥ tridhā ekamātratvādibhedāt . teṣāñca pratyekamuktarītyā ṣāḍidhyāt aṣṭādaśavidhatā . ṛḷvarṇayormithaḥ sāvarṇyam ityukteḥ ḷkārasya vakṣyamāṇadvādaśabhedasahitā aṣṭādaśabhedāḥ tena ṛ iti triṃ śatāṃ saṃjñā iti bhedaḥ . taparatve kārapatye ca svarūpaparatā . ḷvarṇaḥ dantamūloccāryaḥ ḷtulasānāṃ dantaḥ ityukteḥ tasya dīrghābhāvāt hrasvaplutabhedena dvaividhyam tayośca pratyekamuktarītyā ṣāḍvidhyāt dvādaśavidhateti ḷvarṇaḥ dvādaśānāṃ saṃjñā taparatve kāraparatve ca svarūpaparatā . a, i, u, ṛ, ḷ, ityeṣāṃ varṇaparatve aṣṭādaśādīnāmuktānāṃ saṃjñā . adhikaṃ sūcīpatre dṛśyam eprabhṛtīnāṃ vibhāgādi tattacchabdādau uktaḥ
     akārādīnāmanuktā vācakaśabdāḥ tantroktā varṇābhidhāne darśitāste'tra krameṇocyante yathā

a aḥśrīkaṇṭhaḥ sureśaśca lalāṭaṃ caikamātṛkaḥ . pūrṇo darī sṛṣṭimeṣau sārakhatapriyaṃvadaḥ . mahābrāhmī vāsudevodhaneśaḥ keśavo'mṛtam . kīrtirnivṛttirvāgīśo narakārirharomarut . brahmā rāmānujohrasva kāmaśca praṇavādyakaḥ . brahmāṇī kāmarūpaśca kāmeśīvāsinī viyat . viśveśaḥ śrīviṣṇukaṇṭhau pratipattithiraśvinī . arkamaṇḍalaṃ varṇādyo brāhmaṇaḥ kāmakarṣiṇī .

[Page 1598a]
ā ākārovijayo'nantodīrghacchāyovināyakaḥ . kṣīrodadhipayodaśca pāśodīrghāsyavṛttake . pracaṇḍaekajorudronārāyaṇaibheśvaraḥ . pratiṣṭhā mānadā kānto viśvāntakagajā ntakau . pitāmahodviṭhāntobhrūḥ kriyā kāntiśca sambhavaḥ . dvitīyā mānadā kāśī vighnarājaḥ kujīvi yat . surāntakaśca hṛdayañcāṅguṣṭhobhagamālinī .

i iḥsū kṣmā śālmalī vidyā candraḥ pūṣā suguhyakaḥ . sumitraḥ sundarodhīraḥ koṭarī koṭaraḥpayaḥ . bhrumadhyomādhavastuṣṭirdakṣanetrañca nāsikā . śāntaḥ kāntiḥ kāminī ca kāmovighnavināyakaḥ . nepālo bharaṇīrudronityaklinnā ca povakaḥ .

ī īrmūrtiḥ strī mahāmāyā lolākṣī vāmalocanam . govindaḥ śekharaḥ puṣṭiḥ subhadrā ratnasaṃjñakaḥ . viṣṇurlakṣmīrmaheśaśca vahniśuddhvaḥparāparaḥ . kālottarī bheruraṇḍā ratiśca pāṇḍuvardhanaḥ . śivottamaḥ śivā tuṣṭiścaturthī vindumālinī . vaiṣṇavī vallavī jihvā kāmakalā sanādikā . pāvakaḥ koṭaraḥ kīrtirmohinī kālakārikā . kucadvandvaṃ tarjanīśo śāttistripurasundarī .

u uḥ śaṅkarovartulākṣo bhūtaḥkalyāṇavācakaḥ . amareśodakṣakarṇaḥ ṣaḍvaktromohanaḥ śivaḥ . ugraḥprabhurdhṛtirviṣṇuḥ viśvakarmā maheśvaraḥ . śatrughnaśca kaṭiḥ puṣṭiḥ pañcamī vahnivāsinī . kāmaghnaḥ kamalāveśo mohinī vighnahṛnmahī . taṭasūḥ kuṭilā śrotraṃ pārahīno vṛṣoharaḥ .

ū ūḥkaṇṭakoratiḥ śāntiḥ krodhanomadhusūdanaḥ . kāmaḥ rājakujeśaśca maheśovāmakarṇakaḥ . arghośībhairavaḥ sūkṣmo dīrghaṣoṇā sarasvatī . vilāsinī vighnakartā lakṣaṇo rūpakarṣiṇī . mahāvidyeśvarī ṣaṣṭhī ṣaṇḍobhūḥkānyakubjakaḥ .

ṛḥsudīrghamukhī rudrodevamātā trivikramaḥ . bhārabhūtiḥ kriyā hārorecikā nāsikā dhṛtiḥ . ekapādaḥ śiromālā maṇḍanā śāntinī jalam . karṇaḥ kāmalatā meghonivṛttirgaṇanāyakaḥ . rohiṇī śivadūvī ca pūrṇā giriśca saptamī .

ṝḥkrodhī tithīśovāṇīvāmano gomukhī dhṛtiḥ . ūrdhvamukho niśānāthaḥ padmamālā vinaṣṭadhīḥ . śaśinī mocikā śreṣṭhā daityamātā pratiṣṭhitā . ekadantāhvayomātātvaritā mithunodayā . komalā śyāmalā medhā tārakāpatiraṣṭamī . brahmāṇyamarakīlāle pāvakogandhaka ṣaṇā .

[Page 1598b]
ḷḥsthāṇuḥ śrīdharaḥ śuddho meghodhūmro vakoviyat . devayonirdakṣagaṇḍorudraḥ kākodarī śubhā . śāntikṛt svastikā śakro māyā ca bhrāmarī śubhā . viśveśvaro dīrghajihvā mahāstrī lāṅgalī parā . candrikā pārthivoghūmyā dvidantaḥ kāmavardhanaḥ . śucismitā ca navamī kāntirāyatakeśvaraḥ . cittasyākarṣaṇakarī turīyā kulasundarī .

ḹkāraḥ kamalākarṣī hṛṣīkeśomadhuvrataḥ . sūkṣmā kāntirvāmagaṇḍorudraḥkāmodarī śubhā . daśamī susthiromātā nīlapītogajānanaḥ . kāminī viśvapaḥ kālonityaśuddhaḥ śuciḥ kṛtī . sūryodhairyākarṣiṇī ca ekākṣī danujaprasūḥ . ekārādīnāṃ vācakā tattacchabde uktā . eṣāmadhiṣṭhātṛdevatāśca tatraivoktā yathā akāre bhīṣaṇā kīrtirvidyujjihveti kīrtitā . ākāre tāmasī kālajihvāgrā kālabhairavī . ikāre gajinī caṇḍā jñeyā rudrabhayaṅkarī . īkāre sūcinī khyātā caṇḍīgrā dhūmrabhairavī . ukāre kālaraktākhyā pracaṇḍā caṇḍavallabhā . vidyā hyūkāragā proktā tālajaṅghā kapālinī . ṛkāre kālikā devī pitṛkālo bhayaṅkaro . ṛkāre syānmahārīdrī jvālinī yoginītyapi . saṃhāriṇī ḷkāre syānmeghanādogravāsinī . rudracaṇḍā kālarātrī ḹkāre ca kapālinī . ekārādīnamadhiṣṭhātṛdevatāśca ekārādiśabdānāmādau darśitāḥ akārādīnā dhyeyarūpañca kāmadhenutantre darśitaṃ yathā

a śṛṇu tattvamakārasya atigopyaṃvarānane! . śaraccandrapratīkāśaṃ pañcakośamayaṃ sadā . pañcadevamayaṃ varṇaṃ śaktitrayasamanvitam . nirguṇaṃ triguṇopetaṃ svayaṃ kaivalyamūrtimat . vindutattvamayaṃ varṇaṃ svayaṃprakṛtirūpakam .

ā ākāraṃ paramāścaryaṃ śaṅkhajyotirmayaṃ priye! . brahmaviṣṇu mayaṃ varṇaṃ tathā rudramayaṃ priye! . pañcaprāṇamayaṃ varṇaṃ svayaṃ paramakuṇḍalīm .

i ikāraṃ paramānandaṃ sugandhakusumacchavim . haribrahmamayaṃ varṇaṃ sadārudrayutaṃ priye .. sadā śaktimayaṃ devi! gurubrahma mayaṃ tathā . sadāśivamayaṃ varṇaṃ paraṃ brahmasamanvitam . haribrahmātmakaṃ varṇaṃ guṇatrayasamanvitam . ikāraṃ parameśāni! svayaṃ kuṇḍalīmūrtikam .

ī īkāraṃ parameśāni svayaṃ paramakuṇḍalīm . brahmāvaṣṇumayaṃ varṇaṃ tathā rudramayaṃsadā . pañcadevamayaṃvarṇaṃ pīta vidyullatākṛtim . caturjñānamayaṃ varṇaṃ pañcaprāṇamayaṃ sadā .

[Page 1599a]
u ukāraṃ parameśāni! adhaḥkuṇḍalinīṃ svayam . pītacampakasaṅkāśaṃ pañcadevamayaṃsadā . pañcaprāṇamayaṃ devi! caturvargapradāyakam .

ū śaṅkhakundasamākāramūkāraṃ parakuṇḍalīm . pañcaprāṇa mayaṃ varṇaṃ pañcadevamayaṃ sadā . pañcaprāṇayutaṃ varṇaṃ pīta vidyullatāṃ yathā . dharmārthakāmamokṣasya sadā sukhapradāyakam .

ṛkāraṃ parameśāni kuṇḍalīmūrtidhārakam . atra vrahmā ca viṣṇuśca rudraścaiva varānane! . sadāśivamayaṃ varṇaṃ sadāīśvarasaṃyutam . pañcavarṇamaya varṇaṃcaturjñānamayaṃ tathā . rakta vidyullatākāramūkāraṃ praṇamāmyaham .

ṝkāraṃ parameśāni! svayaṃ paramakuṇḍalīm . pītavidyullatākāraṃ pañcadevamayam sadā . caturjñānamayaṃ varṇaṃ pañcaprāṇayutaṃ sadā . triśaktisahitaṃ varṇaṃ praṇamāmi sadā priye .

ḷkāraṃ cañcalāpāṅgi! kuṇḍalīṃ paradevatām . atra brahmādayaḥ sarve tiṣṭhanti satataṃ priye! . pañcadevamayaṃ varṇaṃ caturjñānamayaṃ sadā . pañcaprāṇayutaṃ varṇaṃ tathā guṇatrayātmakam . vindutrayātmakaṃ varṇaṃ pītavidyullatāṃ yathā .

ḹkāraṃ parameśāni! pūrṇacandrasamaprabham . pañcadevātmakaṃ varṇaṃ pañcaprāṇātmakaṃ sadā . guṇatrayātmakaṃ varṇaṃ tathā vindutrayātmakam . caturbargapradaṃ devi! svayaṃ paramakuṇḍalīm . ekārādīnāṃ dhyeyarūpāṇyekārādiśabdeṣu uktāni . iti vācaspatye svaravibhāgādi . vyañjanavarṇavibhāgādi
     vyañjanavarṇāḥ trividhāḥ sparśāntasthoṣmabhadāt tatra kādayo māvasānāḥ sparśāḥ, yaralavā antaḥsthā śaṣasahā ūṣmāṇaḥ . ātmā buddhyā sametyārthān manoyuṅkte vivakṣayā . manaḥ kāyāgnimāhanti sa prerayati mārutam . sodīrṇomūrdhnyabhihato vaktramāpadya mārutaḥ . varṇān janayate teṣāṃ vibhāgaḥ pañcadhā mataḥ . svarataḥ kālataḥ sthānāt prayatnānupadānataḥ iti śikṣokteḥ sarveṣāṃ varṇānā prāṇavāyujanyatvam . tathāhi cetanena jñātārthavivakṣayā tadbodhakaśabdaniṣpādanāya preritamantaḥkaraṇa mūlādhārasthitamanalaṃ cālayati taccālitaścānalastatsthalasthānilacālanāya prabhavati taccālitena cānilena tatraiva sūkṣmarūpeṇotpāditaḥ śabdaḥ parā vāgityabhidhīyate . tatonābhideśaparyantaṃ calitena tena tadda śa saṃyogādutpāditaḥ śabdaḥ paśyantīti kīrtyate etaddvayasya sūkṣmasūkṣmataratayā īśvarayogimātragamyatā nāsmadīyaśrutigocaratā . tatastenaiva hṛdayadeśaṃ parisaratā hṛdayasaṃyogena niṣpāditaḥ śabdo madhyetyucyate sā ca svakarṇapidhānena dhvanyātmakatayā sūkṣmarūpeṇa kadācidasmākamapi samadhigamyā . tato mūrdhaparyantamākramatā tena āhatya mūrdhānaṃ tatpratighātena tataḥ parāvṛtya mukhavivare kaṇṭhāditattatsthāneṣu svābhighātenotpāditaḥ śabdo vaikharītyucyate . ityevaṃ varṇotpattisteṣāñca vibhāgaḥ pañcadhā tadyathā svarataḥ 1 udāttānudāttasvaritabhedāt acāṃ traividhyam tathākālato'pi 2 traividhyam udāttamanudāttañca svaritañca svarāstathā . hrasvodīrghaḥ plutaśceti kālato niyamā aci ityukteḥ acāmeva svaravattvāttathātvam kālastu uccāraṇakālabhedaḥ sa ca yadyapi acāmevoktastathāpi ekamātrobhaved hrasvodvimātrodīrgha ucyate . trimātrastu plutojñeyo yañjanañcārdhamātrakam ityukteḥ vyañjanānāmapyardhamātrākālenoccāryatvāt kālakṛtavibhāgo'styeva . mātrākālastu daśagurvakṣaraiḥ pāṇaḥṣaḍbhiḥ prāṇairvināḍikā ityukteḥ vināḍikāyāḥ palātmikāyāḥ ṣaṣṭitamabhāgarūpakālārdhabhāgo mātrā dvimātro dīrgha ucyate ityukteḥ dīrṣasya gurutayā palaṣaṣṭitamabhāgatvāt tathā ca 15 pañcadaśānupalātmakakālaḥ ardhamātrākālaḥ triṃśadanupalātmakaḥ kālaḥ ekamātrākālaḥ, vipalātmakaḥ kālaḥ dvimātrakālaḥ sārdhaviphalātmaka kālaḥ trimātrakālaḥ . tattatkāloccāryatvāt varṇānāṃ kālakṛtavibhāgavattvam . ityāstu viśeṣaḥ svarāṇāmiva vyañjanānāṃ na hrasvādivibhāgaḥ kintu sarveṣāmardhamātratvameveti . sthānato(3)vibhāgo yathā kaṣṭau sthānāni varṇānāmuraḥ kaṇṭhaḥ śirastathā . jihvāmūlañca dantāśca nāsikauṣṭhau ca tālu ceti sāmānyata uktvā varṇabhedena sthānaviśeṣaḥ śikṣāyāmuktaḥ yathā hakāraṃ pañcamairyuktamantaḥsthābhiśca saṃyutam . aurasyantaṃ vijānīyāt kaṇṭhyamāhurasaṃyutam . kaṇṭhyāvahāvicuyaśāstālavyā oṣṭhajāvupū . syurmūrdhanyā ṛṭraṣā hantyā ḷtulasāḥ smṛtāḥ . jihvāmūle tu kuḥ proktaḥ dantoṣṭhyo vaḥ smṛto vudhaiḥ . e ai tu kaṇṭhyatālavyāvoau kaṇṭho ṣṭhajau smṛtau . ardhamātrā tu kaṇṭhyā syādekāraikārayo rbhavet . okāraukārayostadvaditi anusvārayamānāñca nāsikā sthānamucyate . ayogavāhā vijñeyā āśrayasthānabhāginaḥ iti ca . yadyapi sarbeṣāṃ varṇānāmuccāraṇe kaṇṭhavyāpāra āvaśyakastathāpi cakārādyuccāraṇe tālvādivyāpāro'dhiko'pyapekṣita iti tanmātrāmātrakṛtatvena varṇānāṃ vailakṣaṇyam . jihvāmūle tu kuḥ proktaḥ iti pāṇiniśikṣābhidhānāt kavargasya kaṇṭhamūlīyatvam kaṇṭhyatvavyavahārastu kaṇṭhaśabdasya kaṇṭhamūlaparatayā bhākta eva tavargasya dantabhūlīyatve'pi dantyatvavat anyathā bhagnadantasya tadanuccārāpatteḥ . jihvāmūlīyasya āśrayasthānabhāgitvenokteḥ tadāśrayasya korapi jihvāmūlasthānatvaucityāt . dantoṣṭhyovaityādābubhayoreva vakārasthānatvaṃ natu pratyekastha tathāsati dantyauṣṭhyaityeva pariśikṣyeta . atastasya dantauṣṭhobhavakāryabhāktvam evamagre'pi draṣṭavyam . yamānāṃ prātiśākhyaprasiddhānāṃ kaṃkhaṃgaṃghaṃ ityeṣāṃ yamprattyāhārasaṃjñābodhitānāñca nāsikāpi sthānamadhikamupadiśyate . tatra ca yametyupalakṣaṇam amo'nunāsikā nahrau ityuktyā hakārarakārabhinnānām ampratyāhārabodhitānām nāsikāsthānatvavidhānāt nāsāmanugataḥ sthānatvenetyanunāsika śabdavyutpattyā nāsikāsthānatvaprāpteśca . tatra nahrāviti punaḥ hakārarakārayoḥ paryudāsaḥ . mukhanāsikāvacano'nunāsikaḥ pā° sūtre mukhapadasya kaṇṭhāditattatsthānaparatayā yamānāmubhayasthānatvam . ayogavāhā anusvārāḥ visargāśca jihvāmūlīyopādhmānīyayorapi visargaviśeṣarūpatvenāśrayasthāna bhāgitvam . āśrayasthānabhāgitvañca yamāśrityaite uccāryante tatsthānabhāgitvamataḥ visargasya kakhayoḥ parayorjihvāmūloccāryamāṇayorāśrayatvena tatsthānabhāgitvāt jihvāmūlīyarūpānvitanāmatā samunneyā . paphayoḥ parayoroṣṭhoccāryamāṇāyorāśrayatvenopādhmānīyatā . uśca paśca ādhmāyete anena sthāneneti vyutpatteḥ upādhmānaśabda oṣṭhavacanaḥ . tatsthānoccāryatvādanvitanāmatā cāvadheyā . ataeva kaumudyāṃ jihumūlīyasya jihvāmūlamupādhmānīyasyoṣṭhau ityuktam . yadyapi sarveṣāṃ varṇānāmākāśasthānatvaṃ karaṇatvañca kaṇṭhādīnāṃ tadutpattau yuktaṃ tathāpi teṣāṃ sthānatvavyavahāraḥ tālvādau varṇābhivyañjakavarṇajanakavāyusaṃyogādhāre varṇādhāratvāropeṇa bhākta eva . tattatsthāneṣu jihvāgrādisambandhena varṇotpattyā jihvāgrādisthite tatsambandhajanakaprayatnaviśeṣe ābhyantaraprayatnavācye spṛṣṭatādāveva karaṇatvavyavahāraḥ iti mañjūṣāyāṃ sthitam . prayatnāḥ 4 ābhyantaraprayatnāḥ anupradānāni 5 bāhyaprayatnāsta rapi varṇānāṃ vibhāgaḥ . tatra varṇabhede prayatnabhedādikaṃ bāhyābhyantaraprayatnasvarūpanirūpaṇapūrvaśaṃ śabdārtharatne'ṇābhirnirūpitaṃ yathā ābhyantaraprayatnāstu varṇotpatteḥ prāgbhāvinaḥ, bāhyāstu tadutpatteḥ paścādbhāvina iti vivekaḥ . tathā hi nābhideśāt prayatnapreritaḥ prāṇavāyurūrdhvamākramannuraḥprabhṛtīni sthānānyāhatya varṇān tadabhivyañjakadhvanīṃśca utpādayati tatra varṇotpatteḥ prāk jihvāgropāgramadhyamūlāni tattadvarṇotpattisthānaṃ tālvādikaṃ yadā samyak spṛśanti tadā spṛṣṭatā prayatnaḥ, yadā īṣat spṛśanti tadā īṣatspṛṣṭatā, teṣāṃ samīpāvasthāne saṃvṛtatā, dūrāvasthāne vivṛtatā ityevanābhyantaraprayatnabhedaiḥ varṇānāṃ bhedāḥ . ataeva icavargayaśānāṃ tālavyatvāviśeṣe'pi cavargoccāraṇe kartavye tālusthāne jihvāgrādīnāṃ samyaksparśaḥ, yakāroccāraṇe tu īṣatsparśaḥ, śakāroccāraṇe samīpāvasthānam ivarṇoccāraṇe dūrāvasthānamiti bhedaḥ . eteṣāṃ cābhyantaratvam oṣṭhaprabhṛtikākalīdhvanijanakakākalasthānaparyantarūpāsyāntargatatattatsthāneṣu jihvāgrādīnāṃ prāguktasparśādicatuṣṭayarūpābhyantarakāryakāritvāt varṇotpattyavyavahitaprāgbhāvitvācca bodhyam . vivārasaṃvārau tu galabilasya vikāśāvikāśātmakau bāhyau prayatnau vivṛtasaṃvṛtābhyāṃ bhinnāyeva tayoḥ samīpadūrāvasthānātmakatvāditi vivektavyam . atha varṇabhedenābhyantaraprayatnabhedastāvadabhidhīyate . tatra kādimāvasānānāṃ spṛṣṭatā, ataeva teṣāṃ samyaksparśavattvena sparśapadavācyatā . yaṇaḥ īṣatspṛṣṭatā . teṣāñca spṛṣṭavivṛtayormadhyasthitatvena laukikavyavahāreṣvapi śaṣasahānāṃ vargyāṇāñca madhyasthitatvena cāntaḥsthāśabdavācātā . śasaṣahānām acāñca vivṛtatā . śaṣasahānāñca ūṣmaśabdābhidheyavāyupradhānatvāt ūṣmaśabdavācyatā . acāñca svayaṃrājamānatvāt udāttādisvaravattvācca svarābhidheyatā acaḥ svayaṃ virājante ityukteḥ udāttamanudāttañca svaritañca svarāstrayaḥ . hrasvodīrghaḥ plutaśceti kālato niyamā aci iti cokteḥ . tatra hrasvasya saṃvṛtatā . saṃvṛtaṃ tvekamātraṃsyāt vivṛtantu dvimātrakam ityukteḥ hrasvasyaikamātratayā prayoge saṃvṛtatā prakriyāyāntu vivṛtataiva . tatra mūlaṃ aco'spṛṣṭā yaṇastvīṣannemaspṛṣṭāḥ śatastathā . śeṣāḥ spṛṣṭā halaḥ proktā iti śikṣāvākyameva vodhyam . atrācaḥ sparśābhāvarūpavivṛtatvavantaḥ yaṇaḥ yaralavāstvīṣat pṛṣṭā ityarthaḥ nemaityardhavācī . śalaḥ śaṣasahā nemaspṛṣṭā ardhaspṛṣṭā arthādardhavivṛtāḥ svarāṇāmūṣmaṇāñcaiva vivṛtaṃ karaṇaṃ smṛtam ityekavākyatvāt . ete ca sthānaprayatnāḥ savarṇasaṃjñāyāmupayuktāḥ . bāhyaprayatnāstu āntaratamyaparīkṣāyāmevopayoginaiti tulyāsyaprayatnaṃ savarṇamiti pā° sūtrabhāṣyādau spaṣṭam . tena takārasthāne vivāraśvāsaghoṣālpaprāṇarūpabāhyaprayatnasāmyena cakāraṭakārādeśa iti sthāne'ntaratamaḥ iti sūtrabhāṣye spaṣṭam bahusamānadharmatvamevāntaratamye heturiti bodhyam . bāhyāḥ prayatnāścāṣṭavidhāḥ kākalakādhāsthalagalabila saṅkocavikāśaśvāsotpādakadhvaniviśeṣaghoṣālpaghoṣaprāṇālpacamahattvarūpakāryakarā yathākramaṃ vivārasaṃvāraśvāsanādaghoṣāghoṣālpaprāṇamahāprāṇanāmāno mantavyāḥ . prayatnaprerito bāyurvarṇānabhivyañjya yatnaviśeṣeṇa galabilavikāśādīnapi sampādayati ato galabilavikāśādikaratvādāsyavahirdeśakāryakaratvāt caite bāhyā iti . te ca khayāṃ yamāḥ khayaḥ + kaṃpau visargaḥ śaraeva ca . eteśvāsānupradānā aghoghāśca bivṛṇvate . kaṇṭam, anye tu ghoṣāḥ syuḥ saṃvārā nādamāginaḥ . ayugmā vargayamagāyaṇaścālpāsavaḥ smṛtāḥ itisiddhāntakaumudyuktadiśāvaseyāḥ . khayāṃ sthāne jātā ye yamāḥ kaṃ khaṃ gaṃ ghaṃ ityete prātiśākhyaprasiddhāḥ svayaḥ, jihvāmūloyopadhmānīyavisargāḥ śaraḥ śaṣasāśca ete śvāsā aghoṣāḥ kaṇṭhaṃ vivṛṇvata ca . anye etadbhinnāḥ sarvevarṇā ghoṣasaṃvāranādarūpabāhyaprayatnavantaḥ . vargīyaprathamatṛtīyapañcamavarṇāḥ pūrvoktāḥ prathamatṛtīyavargajātayamāśca yaṇaḥ yaralavāḥ ete alpaprāṇāstadbhikāḥ sarve mahāprāṇāḥ iti vivekaḥ . tadevaṃ parasparavibhājakairbāhyābhyantaraprayatnaiḥ svarakālaviśeṣairvarṇānāṃ parasparavilakṣaṇarūpatā . prāsaddhā hi varṇāḥ puraskṛtyaiva kañcidviśeṣam vilakṣaṇatāmāsādayanti tatra varṇavibhājakāni sūcopatre dṛśyāni tāvyādau vinyastavarṇānāṃ phalamuktaṃ vṛttaratnā° ṭī° yathā gaṇaprasaṅgenākṣaraśuddhirapyabhidhīyate akṣare pariśruddhe ca nāyako bhūtimṛcchāta ityukterakṣaraśrurdherāvaśyakatvāt . avaṇāt saspattirbhavati śamivarṇāddhanaśatānyuvarṇādakhyātiḥ, sarabhasamṛvarṇāt varāhatāt . tathāhyecaḥ saukhyaṃ ṅñaṇarahitādakṣaragaṇāt padādau vinyāsāt bharabahalapūrbairvirahitāt . bharabahalāstatpūrvāṇi yānyaca rāṇi tairvirahitādityarthaḥ . halvarṇānāṃ phalānyuktānitatraiva . kaḥ kho go ghaśca lakṣmīṃ vitarati, viyaśoṅa, stathā caḥ sukhaṃ chaḥ prītiṃ, jomitralābhaṃ, bhayamaraṇakarau jhño, ṭaṭhau khedaduḥkhe, . ḍaḥ śobhāṃ, ḍho viśobhāṃ, bhramaṇamatha ca ṇastastu kha, thastu yuddhaṃ, do, dhaḥ, saukhyaṃ, mudaṃ, naḥ, sukhabhayamaraṇakleśaduḥkhaṃ pavargaḥ . yā lakṣmīṃ, rastu dāhaṃ, vyasanamatha lavau śaḥ sukhaṃ, ṣastu khedaṃ, saḥsaukhyaṃ, hastu khedaṃ, vilayamapi ca laḥ, kṣaḥ samṛddhiṃ karoti . saṃyuktaṃ ceha na syāt sukhabharaṇapaṭurvarṇavinyāsayogaṃ padyādau, gadyavaktre, vacasi ca sakale, prākṛtādausamo'yam . eteṣāṃ phalādhāranirūpaṇamapi tatraiva nāyako varṇyate yatra phalaṃ tasya samādiśet . anyathā tu kṛte kāvye kaverdoṣāvahaṃ phalam . tasya pratiprasavo'pyuktaḥ . devatā varṇyate yatra kvāpi kāvye kavīśvaraiḥ . mitrāmitravicārā vā na tatra phalakalpanā . devatāvācakāḥ śabdā ye ca bhadrādivācakāḥ . iti vācaspatye vyañjanavarṇavibhāgādi .


ka

ka vyañjanavarṇabhedaḥ kakāraḥ kaṇṭhyaḥ ardhamātraḥ . tasya tantre vācakāḥ śabdā varṇābhidhāne uktā yathā . kaḥ kro dhīśo mahākālī kāmadevaḥprakāśakaḥ . kapālī tejasaḥ śāntirvāsudevojayānalaḥ . cakrī prajāpatiḥ sṛṣṭirdakṣaskandho viśārmpātaḥ . anantaḥ pārthivovindustāpinī paramātmakaḥ . vargādyaśca mukhī brahmā varṇādyo'mbhaḥśivojalam . māheśvaro tulā puṣpaṃ maṅgalaścaraṇaṃ karaḥ . nivyākāmeśvarī mukhyaḥ kāmarūpo gajendrakaḥ . śrīpuraṃramaṇoraṅga kusumā paramārthakaḥ .

ka pu° kai--śabde kaca--dīptau vā ṅa 1 brahmaṇi 2 viṣṇau 3 kāmadeve 4 agnau 5 vāyau 6 yame 7 sūrye 8 ātmani 9 dakṣeprajāpatau 10 rājani 11 kāmagranthau 12 mayūre medi° . 13 vihage śabdaci° . 14 citte 15 dehe 16 kāle 17 ghane meghe 18 śabde anakārthakoṣaḥ 19 prakāśe ca ekākṣarakoṣaḥ . 20 śirasi na° dvābhyāmīṣṭhau dvirunmṛjya caikena kṣālayet karam . mukhaghrāṇanetraśrotranābhyuraskaṃ bhujau kramāt tantrasāraḥ kaṃ śiraḥ 21 jale 22 sukhe ca na° medi° 23 keśe pu° dharaṇī . tatra brahmaṇi digvātārkapraceto'śvivahnīndrīpendramitrakāḥ śā° ti° . kaḥ brahmā . taṭṭīkā kasmai tvā kāya tvā yaju° 20, 4 . kāya sukhāya prajāpataye ityeke . kasyāsi konāmāsīti prajāpatirvai konāma śata° 4, 5, 6, 4 . kavatyoyājyānubākyā kohi prajāpatiḥ 6, 2, 2, 5, prajāpatirvai kastasmā evaitadimāṃ vaṣaṭkaroti 6, 4, 3, 4 . dakṣaprajāpatau tataḥ prācetaso'siknyāmanunotaḥ khayambhuvā . ṣaṣṭiṃ sa janayāmāsa duhitṝḥpitṛvatsalāḥ . daśa dharmāya kāyendordviṣaṭ trinava dattavān bhāga° 6, 3, 20, kāya dakṣaprajāpataye dviṣaṭdvādaśa . khebhyastu chandāṃsyṛṣayo meḍhrataḥ kaḥ bhāga° 8, 5, 28 . kaḥ prajāpatiḥ . yasmātpitāmahobhūtaḥ prabhurekaḥ prajāpatiḥ . brahmā suraguruḥ sthāṇurmanuḥ kaḥ parameṣṭhyatha bhā° ā° 1 a° . mārīcamāśu viśikhena yathā kamugraḥ 9, 9, 10 kaṃ dakṣam . sukhe prāṇo brahma kaṃ brahma khaṃ brahmetisahovāca jānāmyahaṃ yatprāṇo brahma kañca tu khañca na jānāmīti te'hocuḥ yadvāva kaṃ tadeva khaṃ yadeva khaṃ tadeva kamiti chā° upa° . atra sukhasvarūpatayā brahmarūpatvam . yathāha tadbhāṣye tamevamuktavantaṃ brahmacāriṇaṃ te hyagnayaḥ ūcuḥ yadvāva yadeva vayaṃ kamavocāma tadeva khamākāśa ityevaṃ khena viśeṣyamāṇaṃ kaṃ viṣayendriyasaṃyobhajātasukhānnivartitaṃ syānnīleteva viśeṣyamāṇamutpalaṃ raktādibhyaḥ . yadeva khamākāśamavocāma tadeva ca kaṃ sukhamiti jānīhi evañca sukhena viśeṣyamāṇaṃ khaṃ bhautikādacetanāt khānnivartitaṃ syānnīlotpalavadeva . atra kaṃśabdaeva māntāvyayam ityanye . jale ke śavaṃ patitaṃ dṛṣṭvā droṇoharṣamupāgataḥ vidagdhamu° . ke yūyaṃ sthala eva samprati vayam sā° ta° . kaḥ devatā'sya aṇ . kasyet pā° it vṛddhiḥ . kāya prajāpatidaivate vivāhabhede . strīṃstrīn kāyoḍhajāsutaḥ manuḥ .

kaṃya tri° kamityavyayam sukhārthakaṃ tadastayasya ya . sukhānvite yu . kaṃyu va--kaṃva ityapyatra tri° sarvatra vā yayi para yavarṇe anunāsikau yaṃkāravaṃkārau

kaṃvūla na° nālakaṇṭhokte barṣalagnakālikagrahayogabhedekavūlaṃ kavvūṃlamapyatra . tatsvarūpādinirūpaṇaṃ tatraiva yathā kāryaṇagneśayorityaśālādindvityaśālataḥ . kaṃvūlaṃ śreṣṭhamadhyādibhedairnānāvidhaṃ smṛtam . yadīnduḥ svagṛhoccasthastādṛśau lagnakāryapau . itthāśālī kavūlaṃ taduttamottamamucyate . svīyahaddādṛkāṇāṅka bhāgasthenetyaśālataḥ . madhyamottamakaṃvūlaṃ hīnādhikṛtinottamam . uttamādhamatā nīca ripugehasthitena cet . svahaddādigataścandraḥ svabhoccasthetthaśālakṛt . madhyamottamametacca pūrvasmāttu viśiṣyate . khahaddādipadasthena kaṃvūlaṃ madhyamadhyamam . madhyamādhama kaṃvūlaṃ hīnādhikṛtikheṭajam . adhamādhamakaṃvūlaṃ nīcāribhagakheṭajam . induḥpadonaḥsvarkṣoccasthitenāpyuttamaṃ tu tat . svahaddādigatenāpi pūrbavanmadhyamucyate . padonenāpi madhyaṃ syāditi yuktaṃ pratīyate! nīcāristhenetthaśāle 'dhamaṃ kaṃvūlamucyate . nīcaśatrubhagaścandraḥ svabhoccasthetthaśāla kṛt . adhamottamakaṃvūlaṃ svahaddādigatena cet . ityaśāle kaṃvūlaṃ taducyate'dhamamadhyamam . padonenetthaśālī cet kaṃvūlaṃ madhyamaṃ smṛtam . nīcāribhasthakheṭena nīcāribhagataḥ śaśī . itthaśālī kavūlaṃ tadadhamādhamamucyate . meṣe raviḥ kujovāpi vṛṣe karke'tha vā śaśī . tatretthaśāle kavūlamuttamottamameva tat . vṛścikasthaḥ śaśī bhaumaḥkarke tatretthaśālataḥ . adhamādhamakaṃvūlaṃ kāryavidhvaṃsaduḥkhadam . evaṃ pūrvoktabhedānāmudāharaṇayojanā . uktalakṣaṇasambandhādūhanīyā vicakṣaṇaiḥ .

kaṃsa pu° kama--sa . taijasadravye, kāṃsye, 1 tāmraraṅgamiśraṇajanitadhātudravye . (kāṃsā) 2 svarṇarajatādinirmitapānapātre āḍhaka iti prasiddhe 3 parimāṇe ca astrī . vartulākāre yajñiye 4 pātrabhede . audumbare kase camase vā sarvauṣadhaṃ samānīya sambhṛtya śata° 14, 9, 3, 1, kaṃse kaṃsākāre vartalākare bhāṣyam . pṛṣo° tālavyānta iti kecit . kaṃsaparimāṇañca śarāvo'ṣṭapalaṃ tadvajjñeyamatra vicakṣaṇaiḥ . śarāvābhyāṃ bhavet prasthaścatuḥprasthaistathāḍhakaḥ . bhājanaṃ kāṃsyapātrañca catuḥṣaṣṭipalaśca saḥ bhāvapra° ukteḥ catuṣaṣṭipalātmakāḍhakarūpam . ugrasenasutabhede kṛṣṇādveṣye 5 nṛpabhede pu° . kaṃsotpattikathā tannāmanirvacanañca harivaṃ° 85 a° uktaṃ yathā kaṃsaṃ prati nārada uvāca hanta te kathayiṣyāmi śṛṇa rājan! yathārthataḥ . drumilasya ca mātrā te saṃvādañca samāgamam . suyāmunaṃ nāma giriṃ tava mātā rajasvalā . prekṣituṃ sahitā rvābhirgatā vanakutūhalāt ityupakramya yadṛcchayātrāgatasya taubhapatedru milasya tāṃ dṛṣṭvā kāmayamānasya tāṃ prati ugnasenamūrtyā gatvā tasyāḥsaṅgame kaṃsotpattirrita tatroktam . evamuktā dānavendro gamanāya mano daghe . hṛcchayāviṣṭahṛdayo dṛṣṭvā tāmasitekṣaṇām . vāryupaspṛśya balavān dhyānamevānvacintayat . muhūrtaṃ dhyātamātre tu dṛṣṭaṃ jñānabalāttataḥ . ugrasenasya patnīti jñātvā harṣamavāpa saḥ . ugrasenasya vai rūpaṃ kṛtvā svaṃ parivartya ca . upāsarpanmahābāhuḥ prasabhaṃ dānaveśvaraḥ . smayamānaśca śanakairjagrāhāmitavīryavān . ugrasenasya rūpeṇa mātaraṃ te vyadharṣayat . sā patisnigdhahṛdayā bhāvenopasasarpa tam . śaṅkitā cābhavat paścāttasya gauravadarśanāt . sā tamāhotthitā mītā na tvaṃ mama patirdhruvam . kasya tvaṃ vikṛtācāro yenāsmi malinīkṛtā . ekapatnīvratamidaṃ mama saṃdūṣitaṃ tvayā . patyurme rūpamāsthāya nīcanīcena karmaṇā . kiṃ māṃ vakṣyanti ruṣitā bāndhavāḥ kulapāṃsulām . jugupsitā ca vartsyāmi patipakṣairnirākṛtā . dhik tvāmīdṛśamakṣāntaṃ duṣkulaṃ vyutthitendriyam . aviśvāsyamanāryañca paradārābhimarṣaṇam . sa tāmāha prasajjantīṃ kṣiptaḥ krodhena dānavaḥ . ahaṃ vai drumilo nāma saubhasya patirūrjitaḥ . kiṃ māṃ kṣipasi roṣeṇa muḍhe! paṇḍitamānini! . mānuṣaṃ patimāśritya nīcaṃ mṛtyuvaśe sthitam . vyabhicārānna duṣyanti striyaḥ strīmānagarvite .. na hyāsāṃ niyatā buddhirmānuṣīṇāṃ viśeṣataḥ . śrūyante hi striyo bahvyo vyabhicāravyatikramaiḥ . prasūtā devasadṛśān puttrānamitavikramān . atīva hi tvaṃ strīloke patidharmavatī satī . śuddhā keśān vidhunvantī bhāṣase yadyadicchasi . kasya tvamiti yaccāhaṃ tvayokto mattakāśini! . kaṃsastasmādripudhvaṃ sī tava puttro bhaviṣyati . sā saroṣā punarbhūtvāṃ nindantī tasya taṃ varam . uvāca vyathitā devī dānavaṃ dhṛṣṭavādinam . dhik te vṛttaṃ sudurvṛtta! yaḥ sarvā nindasi striyaḥ . santi striyo nīcavṛttāḥ santi caiva pativratāḥ . yāstvekapatnyaḥ śrūyante'rundhatīpramukhāḥ striyaḥ . yābhirdhṛtāḥ prajāḥ sarvā lokāścaiva kulādhabha! . yastvayā mama puttrovai datto vṛttavināśanaḥ . na me bahumatastveṣa śṛṇu cāpi yaducyase . utpatsyati pumānnīca! pativaṃśemamāvyayaḥ . bhaviṣyati sa te mṛtyuryaśca dattastrayā sutaḥ . drunilastvevamuktastu jagāmākāśameva tu . kāṃsyasādhanadravyaṃ kaṃsakaśabde vakṣyate kāṃsyaśodhanamāraṇavidhānaguṇāḥ bhāvapra° uktā yathā atha kāṃsyasya rīteśca śodhanantvabhidhīyate . pattalīkṛtapatrāṇikāṃsyasyāgnau pratāpayet . niṣiñcettaptataptāni taile takreca kāñjike . gomūtre ca kulatyānāṃ kaṣāye'tra tridhā tridhā . evaṃ kāṃsyasya rīteśca viśuddhiḥ saṃprajāyate . atha māraṇavidhiḥ arkakṣīreṇa saṃpiṣṭo gandhakastenalepayet . samena kāṃsyapatrāṇi śuddhānyamladravairmuhuḥ . tatomūṣāpuṭe dhṛtvā pacet gajapuṭena ca . evaṃ puṭadvayāt kāṃsyaṃ rītiśca mriyate dhruvam evaṃ māritayoḥ kāṃsyasya rīteśca guṇāḥ kāṃsyaṃ kaṣāyaṃ tīkṣṇoṣṇaṃ lekhanaṃ viśadaṃ saram . guru netrahitaṃ rūkṣaṃ kaphapittaharaṃ param . kaṃsabhanthaśūrpapāyyakāṇḍāntaṃ dvigau pā° dvigusamāse ādyudāttatā . dvikaṃsaḥ . dvau kaṃsau parimāṇamasyeti taddhitārthadviguḥ . kaṃsaśabdo'rdharcādi . kā kālī kā madhurā kā śītalavāhinī gaṅgā . kaṃ saṃ jaghāna kṛṣṇaḥ kambalavantaṃ na bādhate śītam vidagdhamukhamaṇḍane samānapraśnottaradarśanāt dantyamadhya eva . 6 ugrasenakanyābhede strī sā ca devabhāgabhāryā kaṃsā kaṃsavatī kaṅkā sutanūrāṣṭrapālikā . ugrasenaduhitarī vasudevānujastriyaḥ . devabhāgasya kaṃsāyāṃ citraketuvṛhadbalau bhāga° 9, 24, 23,

kaṃsaka na° kaṃsameva svārthe kan . 1 kāṃsye tadutpattiguṇādi bhāvapra° uktaṃ yathā tāmratrapujamākhyātaṃ kāṃsyaṃ ghoṣaśca kaṃsakam . upadhāturbhavet kāṃsyaṃ dvayostaraṇiraṅgayoḥ . kāṃsyasya tu guṇājñeyāḥ svayonisadṛśā janaiḥ . saṃyogajaprabhāveṇa tasyānye'pi guṇāḥ smṛtāḥ . kāṃsyaṃ kaṣāyaṃ tiktoṣṇaṃ lekhanaṃ viśadaṃ saram . guru netrahitaṃ rūkṣaṃ kaphapittaharaṃ param . kaṃsamiva ive pratikṛtau pā° kan . 2 kāṃsyajāte kāśīśe upadhātubhede . kāśīśaṃ dhātukāśīśaṃ pāṃśukāśīśamityapi . tadeva kiñcit pītantu puṣpakāśīśamucyate . kāśīśamamlamuṣṇañca tiktañca tuvaraṃ tathā . vātaśleṣmaharāṃ keśyaṃ netrakaṇḍūviṣapraṇut . mūtrakṛcchrāśmarīśvitranāśanaṃ parikīrtitam bhāvapra° tadguṇādi .

kaṃsakāra pu° kaṃsaṃ tanmayapātraṃ karoti kṛ--aṇ upa° sa° . (kāṃsāri) varṇasaṅkarajātibhede vaiśyāyāṃ brāhmaṇājjāto hyambaṣṭho gāndhikobaṇik . kaṃsakāraśaṅkhakārau brāhmaṇāt saṃbabhūvatuḥ dṛha° pu° . tenaitasyāmbaṣṭhavat dvijasaṃskāra iti kintu sā jātirdeśāntare prasiddhā . gauḍadeśavāsinastu śūdrāḥ . viśvakarmā ca śūdrāyāṃ vīryādhānaṃ cakāra saḥ . tato babhūvuḥ putrāśca ṣaḍete śilpakāriṇaḥ . mālākāraḥ karma kāraḥ śaṅkhakāraḥ kuvindakaḥ . kumbhakāraḥ kaṃsakāraḥ ṣaḍete śilpinovarāḥ brahmavai° pu° tenāsya śūdrājātatvāt mātṛvadvarṇasaṃṅkarāḥ ityukteḥ śūdratvam . uśanasā tu tasya pratilomavarṇasaṅkaratvamuktam . nṛpāyāṃ vaiśyasaṃsargāt āyogava iti smṛtaḥ . tantuvāyo bhavantyete vastrakāṃsyopajīvinaḥ . śilpikāḥ kecidatraiva jīvanaṃ vastranirmitam . āyogavena viprāyāṃ jātāstāmropajīvinaḥ .

kaṃsakṛṣ pu° kaṃsaṃ kṛṣṭavān kṛṣa--kvip 6 ta0! vāsudeve tena hi tasya sabhāmadhye karṣaṇena nāśanāttathātvaṃ yathāha hari° 89 a° . kṣipte pitari cukrodha nandagope ca keśavaḥ . jñātīyāñca vyathāṃ dṛṣṭvā visaṃjñāñcaiva devakīm . sasiṃha iva vegena kegavī jātavikramaḥ . ārurukṣurmahābāhuḥ kaṃsanāśārthamacyunaḥ . raṅgamadhyādutpapāta kṛṣṇaḥ kaṃsāsanāntike . asajadvāyunā kṣipto yathākhastho ghanāghanaḥ . dadṛśurnahi taṃ sarve raṅgamadhyādavaplutam . kevalaṃ kaṃsapārśvasthaṃ dadṛśuḥ puravāsinaḥ . so'pi kaṃsastadāyastaḥ parītaḥ kāladharmaṇā . ākāśādiva govindaṃ mene tatrāgataṃ vibhum . sa kṛṣṇenāyataṃ kṛtvā bāhuṃ parighasannibham . sūrdhajeṣu parāmṛṣṭaḥ kaṃsovairaṅgasaṃsadi . mukuṭaścāpatattasya kāñcano vajrabhūṣitaḥ . śirasastatra kṛṣṇena parāmṛṣṭasya pāṇinā . hastena grastakeśaśca kaṃsoniryantratāṃ gataḥ . tathaiva ca visaṃmūḍho vihvalaḥ samapadyata . nigṛhītaśca keśeṣu gatāsuriva niśvasan . na śaśāka mukhaṃ draṣṭuṃ kaṃsaḥ kṛṣṇasya vai tadā . vikuṇḍalābhyāṃ karṇābhyāṃ cchinnahāreṇa vakṣasā . vilambābhyāñca bāhubhyāṃ gātrāvasṛta bhūṣaṇaiḥ . bhraṃśitenottarīyeṇa sahasā calitānanaḥ . ceṣṭamānaḥ samākṣiptaḥ kaṃsaḥ kṛṣṇena tejasā . cakarṣaca mahāraṅge mañcānniṣkramya keśavaḥ . keśeṣu taṃ balādgṛhya kaṃsaṃ kleśārhatāṃ gatam . kṛṣyamāṇaḥ sa kṛṣṇena bhojarājo mahādyutiḥ . samājavāṭe parikhāṃ dehakṛṭāṃ cakāra ha . samājavāṭe vikrīḍya vikṛṣya ca gatāyuṣam . kṛṣṇo visarjayāmāsa kaṃsadehamadūrataḥ . niṣedivān kaṃsakṛṣaḥ sa viṣṭare māghaḥ . kaṃsajitkasārātikaṃsahādayo'pyatra

kaṃsavatī strī ugrasenaduhitṛbhede debaśravaṇaḥ patnyām kaṃsaśabde udā° . kaṃsavatyāṃ devaśravasaḥ suvīraiṣumāṃstathā bhāga° 9, 34, 3 .

kaṃsāra na° kaṃsaṃ tadākāram ṛcchati ṛ--aṇa upa° sa° . asthni tasya ca kaṃsavacchubhratvāt tathātvam yatkiñcit kaṃsāra tadasthi aita° brā° .

kaṃsāsthi na° kaṃsamasthīva kaṭhinatvāt vyāghrā° upamitasa° 1 kāṃsyadhātau trikā

kaṃsika tri° kaṃsena catuḥṣaṣṭipalamānena krātaḥ kaṃsāṭiṭhan pā° ṭiṭhan ikāra uccāraṇārthaḥ . 1 kaṃsena krīte striyā ṭittvāt ṅīp . adhyardhapūrvadvigostu tasya luk . adhyardhakaṃsa sārdhakaṃsena krīte tri° . dvikaṃsa dvābhyāṃ kaṃsābhyāṃkrīte tri° .

kaṃsodbhavā strī kaṃsa iva śubhratvādudbhavati ud + bhū--ac . saurāṣṭryāṃ bhṛttikāyāṃ tasyāḥ śubhratvāt kaṃsatulyatvam .

kaka icchāyām saka° garvecāpale ca aka° bhvā° ātma° seṭ . kakate akakiṣṭa cakake

kaka gatau bhvā° idit ātma° saka° seṭ . kaṅkate . akaṅkiṣṭa cakaṅke pranikaṅkate na ṇatvam .

kakanda pu° kaka--andac . 1 svarṇe uṇādikoṣaḥ 2 nṛpe ujva0

kakara pu° kaka--arac . pakṣibhede . hemantāya kakarāṃñchiśirāya vikakarān yaju° 24, 20 . kakaraḥ pakṣiviśeṣaḥ

kakaraghā(hā)ṭa pu° kaṃ viṣaṃ karahāṭe'sya hasya pṛ° vā ghaḥ . mūlaviṣe vṛkṣabhede . tatra klītakāśvamāraguñjāsugandha gargarakakaragha(hā)ṭavidyucchikhāvijayānītyaṣṭau sūlaviṣāṇi suśru° . ghamadhyastu antrapācaka kartarīyasaurīya kakaradhāṭa karambhanandanavarāṭakāni sapta tvaksāraniryāsaviṣāṇi suśrutīkte tvaksāraniryāsaviṣe 2 vṛkṣabhede .

kakardu pu° kasya kardanaṃ hiṃsanam karda--bhāve un 6 ta° . sukhanāśane . kakardave vṛṣabhoyukta āsīt ṛ° 10, 102, 6 kakardave hiṃsanāya bhā° .

kakāṭikā strī kṛkāṭikā pṛṣo° . 1 ghāṭāyām 2 lalāṭā sthibhede ca mastiṣkamasya katamolalāṭaṃ kakāṭikāṃ prathamoyaḥ kaṣālam atha° 10, 2, 8 .

kakuñjala puṃstrī kaṃ jalaṃ kūjayati kūja--alac pṛṣo° num hrasvaśca . cātakapakṣiṇi rājavallabhaḥ striyāṃ ṅīṣ .

kakutsala na° kakutsthalaṃ vede pṛṣo° . kakudrūpe sthale asai vā iha te manaḥ kakutsalamiva jāmayaḥ . abhyenaṃ bhma ūrṇuhi atha° 19, 4, 66, jāmayo navoḍhāḥ kakutsthalaṃ vastreṇa yathā ūrṇuvanti tathaiva mana ācchādaya ityarthaḥ . loke tu kakutsthalamityeva .

kakutstha pu° vṛṣarūpadharasya śakrasya kakudi tiṣṭhati sthā ka . ghurañjayā--khthe ikṣvākuputraśaśādaṣutre nṛpabhede . tannāmanirukticarite yathā ikṣvākau saṃsthite tāte śaśādastāmathāvasat . śaśādasya tu dāyādaḥ kakutsthonāma thīryavāna . indrasya vṛṣabhūtasy kakutstho'jayatāsurān . pūrvamāḍīvake yudve kakatsthastena saḥ smṛtaḥ harivaṃ° 10 a° . śāsadīje hariṃ yajñaiḥ śaśāda iti viśrutaḥ . purañjayastasya suta indravāhya itīritaḥ . kakutstha iti cāpyuktaḥ śṛṇu nāmāni karmabhiḥ . kṛtānta āsīt samarodevāna saha dānavaiḥ . pārṣṇigrāhevṛto vīro devairdaityaparājitaiḥ . vacanāddevadevasya viṣṇorviśvātmanaḥ prabhoḥ . vāhanatve vṛtastasya babhūvendro mahāvṛṣaḥ . namannatho dhanurdivyamādāya viśikhān śitān . stūyamānastamāruhya yuyutsuḥ kakudi sthitaḥ . tejasāpyāyito viṣṇoḥ puruṣasya parātmanaḥ . pratīcyāṃ diśi daityānāṃ nyaruṇattridaśaiḥ puram . taistasya cābhūt pradhanaṃ tumulaṃ lomaharṣaṇam . yamāya bhallairanayaddaityān ye'bhiyayurmṛdhe . tasyeṣupātābhimukhaṃ yugāntāgnimivolvaṇam . visṛjya dudruvurdaityāhanyamānāḥsvamālayam . jitvā puraṃ dhanaṃ sarvamayacchadmajrapāṇaye . pratyayachat sa rājarṣiriti nāmabhirāhutaḥ bhāga° 9, 6, 11 ikṣvākuvaṃśyaḥ kakudaṃ nṛpāṇāṃ kakutstha ityāhitalakṣaṇo'bhūt raghuḥ . tasyāpatyaṃ śivā° aṇa . kākutstha tadapatye . kākutstha īṣat smayamāna āsta bhaṭṭiḥ .

kakud strī kaṃ sukhaṃ kauti ku--śabde kvip tuk ca pṛṣo° tasyadaḥ . vṛṣaskandhapṛṣṭhamāṃsapiṇḍākāre, (jhuṃḍa) iti khyāte 1 vṛṣāṅgabhede 2 śvetacchatrādau nṛpacihnai, 3 pradhāne, 4 parvatāgrabhāge ca . āsyaṃ vivṛtya kakudi pāṇinā prākṣipacchanaiḥ bhā° anu° 291 a° . kakudisthitaḥ kakutsthaśabde udā° .

kakuda pu° na° kasya dehasya sukhasya vā kuṃ bhūmiṃ dadāti dā ka . (jhuṃṭa) iti khyāte 1 vṛṣāṅgabhede, 2 pradhāne, 3 nṛpacihne, cha trādau, 4 parvatāgrabhāge ca . ikṣākuvaṃśyaḥ kakudaṃ nṛpāṇām raghuḥ . nṛpatikakudaṃ dattvā yūne sitātapavāraṇam raghuḥ . sa rājakakudavyagrapāṇibhiḥ pārśvavartibhiḥ raghuḥ . bahu° avasthāyāmantyasopaḥ samā° . ajātakakut alpavayāḥ vṛṣaḥ . pūrṇakakut taruṇaḥ . parvatabhede cāntyalopaḥtrikakut trikūṭagiriḥ .

kakudākṣa tri° kakudaṃ rājacihnamakṣṇiti dhārakatvena vyāproti akṣa--aṇ upa° sa° . rājacihnadhārake . tasyāpatyam revatyā° ṭhak . kākudika tadapatye pu° strī

kakudāvarta pu° kakudi āvartaḥ . kakudistheduṣṭaromāvartabhede . tasya prāṇisthatvāt nindyatvācca matvarthe ini . kakudāvartin tacchihnayukte nindye vṛṣe .

kakudmat pu° kakudastyasya matup yavādi° na masya vaḥ . 1 vṛṣe . darpakalaḥ kakudmān kumā° . aśobhatoccairnaditaṃ kakudmatām māghaḥ . madodagrāḥ kakudmantaḥ saritāṃ kūlamudrujāḥ dṛptaḥ kakudmāniva citrakūṭaḥ raghuḥ . kakud sādṛśyenāstyasya matup . 2 kakutsadṛśe bahulodakasaṃghātayukte . ūrmiḥ pratūrtiḥ kakudmān yaju° 9, 6, kakudmān kakucchabdena vṛṣaskandhe unnatapradeśa ucyate sādṛśye mayup tatsāmānyādudakanicayairyuktaḥ vedado° . 3 ṛṣabhoṣadhau rājani° 4 parvate syāmī

kakudmatī strī kakudiva māṃsapiṇḍo'styasyāḥ matup yavā° na masya vaḥ ṅīp . kaṭyām amaraḥ

kakudmin pu° kakud + astyarthe mini . 1 vṛṣe 2 parvate ca . aṣṭau sahasrāṇi kakudmināmaham bhā° āśva° 10 3 a° . 4 raivate nṛpe pu° . ānartasya tu dāyādo revonāma mahādyutiḥ . ānartaviṣayaścāsītṃpurī cāsya kuśasthalī . revasya raivataḥputraḥ kakudmo nāma dhārmikaḥ harivaṃ° 30 a° .

kakudmisutā strī 6 ta° . balarāmabhāryāyāṃ revatyām . kakudmikanyādayo'pyatra kakudmikanyāvaktrāntarvāsalabdhādhivāsayā māghaḥ .
     tasyāḥ pūrbakālikāyāapi baladevapariṇayakathā yathā revasya raivataḥ putraḥ kakudmī nāma dhārmikaḥ . jyeṣṭaḥ putra śatasyāsīdrājyaṃ prāpya kuśasthalīm . sa kanyāsahitaḥ śrutvā gāndharvaṃ brahmaṇī'ntike . muhurtabhūtaṃ devasya gataṃ bahuyugaṃ prabho . ājagāma yuvaivātha svāṃ purīṃ yādavairvṛtām . kṛtāṃ dvāravatīṃ nāmrā bahudvārāṃ manoramām . bhojavṛṣṇyandhakairguptāṃ vāsudevapurogamaiḥ . tatastadraivatojñātvā yathātattvamarindama! . kanyāṃ tāṃ baladevāya suvrātāṃ nāma revatīm . dattvā jagāma śikharaṃ merostapasi saṃśitaḥ . reme rāmo'pi dharmātmā revatyā sahitaḥ sukhī 10 a° . yudhiṣṭhirauvāca kathaṃ bahuyuge kāle samatīte dvijottama! . na jarā revatīṃ prāptā raivataṃ vā kakudminam . meruṃ gatasya vā tasya śaryāteḥ santatiḥ katham . sthitā pṛthivyāmadyāpi śrotumicchāmi tattvataḥ . nārada uvāca . na jarā kṣatpipāsā vā na mṛtyurbharatarṣabha! . ṛtucakraṃ na bhavati brahmaloke sadā'nagha . kavusminastu taṃ lokaṃ revatasya gatasya ha . hṛtā puṇyajanaistāta rākṣasaiḥ sā kuśasthalī bhā° hari° 11 a° .

kakundara na° kasya śarīrasya pṛṣṭhadeśasya kuṃ bhūmiṃ dṛṇāti dṛ--thā° svac . pṛṣṭhataśādhaḥsthe gartākāre kūpake sakṛdvibhaktacatarasraka(ku)kundaravibhāgaḥ rathāṅgākārasaṃsthitaśca nitambavibhāgaḥ daśakumā° . karṇau śaṅkhau bhruvau dantaveṣṭāvoṣṭhau kakundare yājña° kakundare jaghanakūpakau mitā° . pṛṣo° kukundaramapi tatrārthe .

kakubh strī kaṃ prakāśaṃ sku bhnāti skunbha--kvip pṛṣo° . 1 diśi, 2 śobhāyām, 3 campakamālāyām, 4, śāstre, 5 rāgiṇībhede ca . aṣṭau vyakhyat kakubhaḥ pṛthivyāḥ ṛ° 1, 58, 1 . dādharya prācīṃ kakubhaṃ pṛthivyāḥ 7, 9, 2 . 6 prāṇe . kakupachandaḥ yaju° 15, 4 . kaṃ sukhaṃ śarīre skubhrāti dhārayatīti kakup, kaṃ sukhaṃ kopayatidīpayatīti kupadīptau curādi kvip . pūrvatrapakṣe salopaśchāndasaḥ kakup prāṇaḥ prāṇo vai kakup chandaḥ iti śruteḥ vedadī° . dvitīyapakṣe pāntamiti bhedaḥ . vaidike 7 chandobhede . ukṣā vayaḥ kakupchandaḥ yaju° 14, 9 ādyantāvaṣṭākṣarau pādau madhyamau dvādaśākṣarau kakup vedadī° . kātyā° sarvā° 5 a° . dvitīyamuṣṇik tripadāntyo dvādaśakaḥ ādyaścet pura uṣṇik madhya maścet kakup iti tallakṣaṇa muktam . sarvāḥ kakubhaḥ āśva° śrau° 6, 1, 2 . kakubarāgiṇīrūpamuktam saṃgītadāmo pītaṃ vasānā vasanaṃ sakeśī vane rudantī pikanādadūnā . vilokayantī kakabho'tibhītā mūrtiḥ pradiṣṭhā kakubhastatheyam .

kakubha pu° kaṃ vātaṃ skubhnāti skunbha--ka pṛṣo° . vīṇāṅge, tasyāḥ svaragāmbhīryasampādanārthamadhobaddhālābūmayabhāṇḍe . kasya vātasya kuḥ pūmiḥ bhātyasmāt kaku + bhā--ka . vistīrṇaśākhābhiḥ vātabhūmiprakāśake'rjanavṛkṣe, ca tadguṇādi bhāvaprakā° uktaṃ yathā kakubhaḥ śītalobhagnakṣatakṣayāvaṣāsrajit . medomehavraṇān hanti tuvaraḥ kaphapittahṛt . bhadhyesamudraṃ kakubhaḥ piśaṅgī māghaḥ tāṃstaṇḍulonnatinimnottānavistīrṇakukṣau kakubholūkhale daśaku° kālakṣepaṃ kakubhamurabhau parvate parvate te meghadū° . 3 rāgabhede ca 4 rāgiṇībhede strī . kakubha ivācarati kakubha + kvip--ac . 5 maccati tri° nigha° kakubhaṃ rūpaṃ vṛṣabhasya rocate yaju° 8, 49 . kakubhaṃ mahat vedadī0

kakubhādanī strī kakubha ivādyate tulyarasatvāt ada--lyuṭ ṅīp . nalīnāmagandhadravye śabdaca0

kakummatī strī vaidikechandobhede ekasminpañcakechandaḥ śaṅkumatī ṣaṭke kakummatīti kātyā° sarvānu° tallakṣaṇamuktam .

kakuha tri° kasya sūryasya kuṃ bhūmiṃjihīte ucchritatvāt gacchati hā--ka 6 ta° . 1 ucchrite 2 mahati nighaṇṭuḥ . kakuhaṃ cittvā kave! mandantu dhṛṣṇavindavaḥ ṛ° 8, 45, 14 . kakuhaḥsaumyorasa indurindrāya 9, 67, 8 . kakuhaḥ kakuhastīti nighaṇṭau pāṭhāntaram tadarthe .

kakka hāse bhvā° para° aka° seṭ . kakkati . akakkīt . cakakka . kakkaṭaḥ . pranikakkati kāditvānna ṇatvam .

kakkaṭa puṃstrī kakka--aṭan . mṛgaviśeṣe sa ca aśvamedhe anumatidevatākaḥ paśuḥ . nyaṅkuḥ kakkaṭaste'numatyai yaja° 24, 32 . pedvī mṛgabhedaḥ nyaṅkurapi, kakkaṭaḥ saeva, te trayo'numatyai vedadī° . striyāṃ jātitvāt ṅīṣ .

kakkula pu° kakka--ulac . bakulavṛkṣe nalitavistāraḥ .

kakkola pu° kakate gacchati kvip kak, kolati saṃstyāyati kula--ac kolaḥ kak cāsau kolaśceti karma° . gandhadravyasādhane vṛkṣe (kāṃkola) iti vaṅgabhāṣākhyāte (vanakapūra,) iti pāścāttyakhyāte . ākampitakakkolaiḥ namerukusumapāṃśupātibhiḥ kāda° . kakkolaṃ laghu tīkṣṇoṣṇaṃ tiktaṃ hṛdyaṃ rucipradam . āsyadurgandhihṛdrogakaphavātāmayāndhyahṛt bhāvapra° tadguṇāḥ jātīphalalavaṅgakakkolameṣāñca ṣaṭpalam . proktamācamanamiti tantrasāraḥ .

kakkolaka pu° idamarthe kan . 1 kakkolavṛkṣajāte gandhadravye (vanakarpūra) iti khyāte . tasya koṣe phalavattvāt koṣaphala iti prasiddhiḥ 2 sthūlamarice rājani° .

kakkha hāse bhvādi° para° aka° seṭ . kakkhati akakkhet . cakakkha .

kakkhaṭa tri° kakkha--aṭan . 1 kaṭhine amaraḥ . 2 hāsānvite tri0

kakkhaṭapatraka pu° kakkhaṭaṃ prakāśānvitaṃ patramasya . (pāṭa) vṛkṣabhede śabdamā0

kakkhaṭī strī kakkha--aṭan gau° ṅīṣ . kaṭhinthām (khaḍī) bhūmau varṇalekhanasādhane dravyabhede trikā° .

kakṣa pu° kaṣa hiṃsādau sa . 1 uttarīyavastrasya paścādbhāgasthe añcale (āṃcala) 2 latāyām, 3 śuṣkatṛṇe, 4 śuṣkavane ca medi° . 5 pārśvabhāge, 6 rājāntaḥ pure, 7 bāhvorbhūle 8 pṛṣṭhapradeśanihitādho'śuṃ kasyaikadeśe (kāchā) 9 hastibandhanarajvāṃ, 10 kāñcyām, 11 pakoṣṭhake, 12 gṛhabhittau, 13 sāmye 14 spardhāspade medi° 15 kakṣarogabhede ca (kāṃkavirālī) strī . 16 pāpe na° hema° . prakṣipyodarciṣaṃ kakṣe māghaḥ° . kroṣṭā varāhaṃ niratakta kakṣāt ṛ° 10, 28, 4 . rūḍhakakṣavanaprasthā prasannajalanimnagā bhā° va° 182 kakṣāntaragatovāyurjīmūta iva garjati rāmā° yathoddharati nirdātā kakṣaṃ dhānyaṃ ca rakṣati manuḥ . kakṣaghnaḥ śiśiraghnaśca mahākakṣe bilaukasaḥ . na daghe diti cātmānaṃ yo rakṣati sa jīvati bhā° ā° 145 a° . ayamagnirdahan kakṣamitaāyāti bhīṣaṇaḥ bhā° ā° 8366 aruṇye agnirmahākakṣamivāntakāle bhā° va° 120 a° . 17 bāhumātre strītvamapi kakṣaiḥ kakṣāṃ vidhunvānāvāsphoṭaṃ tatra cakratuḥ bhā° sa° 22 a° . vastrāñcale tu puṃ strī citrahastādikaṃ kṛtvā kakṣābandhañca cakratuḥ bhā° 902 . vāme pṛṣṭhe tathā nābhau kakṣatrayamudāhṛtam . ebhiḥ kakṣaiḥ parīdhatte yovipraḥ sa śuciḥ smṛtaḥ smṛtiḥ paridhānāt vahiḥkakṣā nibaddhā hyāsurī bhavet yogiyā° . 18 naukāṅge hema° . bāhumūle (vagala) vaidūryarūpān pratimucya kāñcanānakṣān sa kakṣe parigṛhya vāsasā bhā° vi° 25 ślo° . prakoṣṭhe ā pañcamyāstu kakṣāyā nainaṃ kaścidavārayat rāmā° . krāntāni pūrbaṃ kamalāsanena kakṣāntarāṇyadripatervibeśa kumā° kareṇukābhiraśūnyakakṣāntaram kāda° 19 parikare ābaddhaniviḍakakṣaiḥ kāda° . kakṣārogastu bāhupārśvāṃsakakṣāsu kṛṣṇasphoṭāṃ savedanām . pittaprakopāt saṃbhūtāṃ kakṣāmiti vinirdiśet . kakṣābhāgeṣu ye sphoṭāḥ jāyante māṃsadāruṇāḥ . antardāhajvarakarā dīptapāvakasannibhāḥ . saptāhāt dvādaśādvā pakṣādvā ghnanti mānavam suśrute uktalakṣaṇaḥ . irivillāṃ gandhanāmnīṃ kakṣāṃ visphoṭakāṃstathā . pittajasya visarpasya kriyayā sādhayet bhiṣak suśru° 20 kacche jalaprāye viśvaḥ .

kakṣaka pu° janamejayasarpasatrahate vāsukikulajasarpabhede . hiraṇyabāhuḥ śaraṇaḥ kakṣakaḥ kāladantakaḥ . ete vāsu jakijānāgāḥ praviṣṭā havyavāhanam bhā° ā° 58 a° .

kakṣatu da° kakṣa iva tanyate viṭapaṃ tana--vā° ḍu . vṛkṣabhede tasya phalam añ plakṣā° na luk . kākṣatava tatphale na° caturarthyām uvarṇāntatvāt aṇ . kākṣatava tatsannikṛṣṭadeśādau tri° .

kakṣadhar na° kakṣāṃ dhārayati dhṛ--ac ni° hrasvaḥ . suśrutokte vakṣaḥkakṣayorantarālasthānasthite marmasthānabhede . viśeṣatastu yāni sakthigulmajānuviṭapāni tāni bāhvormaṇibandhakarparakakṣadharāṇi . vaṅkṣaṇavṛṣaṇayorantare viṭapam evaṃ vakṣaḥkakṣayoḥrmadhye kakṣadharamiti lakṣitvā kakṣadhare pakṣāghātaḥ suśrute tadvedhe pakṣāghāta uktaḥ .

kakṣapa puṃ strī kakṣe jalaprāye pibati pā--ka° 7 ta° . kūrme striyāṃ ṅīp .

kakṣaruhā strī kakṣe jalaprāye rohati ruha--ka . (nāgaramuthā) nāgaramustāyām rājani° tasyājalaprāyabhavatvāttathātvam .

kakṣaśāya puṃ strī kakṣe śuṣktṛṇe śete śī--ṇa . kukkure śabdamālā . striyāṃ ṅīp .

kakṣaśāyu puṃstrī kakṣe śete śī--uṇ . kukakure rājani° .

kakṣasena pu° parīkṣito'bhavan putrāḥ sarve dharmārthakovidā . kakṣasenograsenau tu citrasenaśca vīryavān bhā° ā° 94 a° ukte parikṣinnṛpaputrabhede . ayañca parikṣit āvikṣataḥputraḥ āvikṣataḥ parikṣittū ityupakramāt . alarkaḥ kakṣasenaśca gayo gaurāśva eva ceti yamasabhāsadvarṇane uktam . tasyāśramaśca avantideśasthāsitagiristhaḥ . avantiṣu pratīcyāṃ vai ityupakramya bahumūlaphalopeto hyasitonāma parvataḥ . āśramaṃ kakṣasenasya paṇyastatra yudhiṣṭhira! bhā° va° 89 a° . tasya ca saṃnyāsakathā . kakṣasenastu rājarṣirvasiṣṭhāya mahātmane . nyāsaṃ yathāvat saṃnyasya jagāmāśu mahāyaśāḥ bhā° anu° 107 a° . tasya prātaḥsmaryatāmāha bhā° ana° 167 a° . kakṣasenaśca rājarṣiryecānye nānukīrtitāḥ . kalyamutthāya yonityaṃ sandhye'hyastamayodaye . paṭhecchuciranāvṛttaḥ sadharmaphalabhāgbhavet . kakṣasenārṣṇisenau ca sindhudvīpaśca pārthivaḥ . ete cānye ca bahavaḥ siddhiṃ paramikāṃ gatāḥ bhā° aśva° 91 a° . 2 ṛṣibhede ca . yasyāpatyamabhipratārī . atha śaunakañca kāpeyamabhipratāriṇaṃ kākṣaseniṃ paribeṣyamāṇau brahmacārī vibhikṣe chā° u° kakṣasenasyāpatyam iñ bhā° .

kakṣā strī kaṣa--sa . 1 uttarīyavastre 2 kāñcyām 3 madhyabandhane 4 hastibandhane ca viśvaḥ 5 madhye 6 saṃśayakoṭau 7 tulyatāyāñca . samakakṣaḥ . kakṣīkṛtaḥ kroḍīkṛtaḥ . 8 rājāntaḥpure ca tatra madhyabandhane yudhe paraiḥsaha dṛḍhabaddhakakṣayā māghaḥ kakṣā madhyabandhanam malli° kakṣaśabde uktārtheṣu ca

kakṣāpaṭa pu° kakṣākāraḥ paṭaḥ . kaupine halā° .

kakṣāya nāmadhātuḥ pāpacikīrṣāyām . satrakakṣakaṣṭakṛcchrahanebhyaḥ kaṇvacikīrṣāyām vārti° kyaṅ . kakṣāyate kakṣaṃ (pāpam) cikīrṣati . akakṣāyiṣṭa kakṣāyāṃbabhūva āsa cakre .

kakṣāvekṣaka pu° kakṣaṃ vanamupavanaṃ sāmyaṃ strībāhumūlaṃ vā kakṣāṃ rājaśuddhāntaḥpurīṃ vā'vekṣate ava + īkṣa--ṇvul . 1 śuddhāntapālake, 2 udyānapālake, 3 raṅgājīve, 4 jāre karau 6 dvāḥ sthe ca medi° .

[Page 1608a]
kakṣin tri° kakṣaṃ pāpamastyasya sukhā° ini . pāpayukte

kakṣīvat pu° kakṣyā astyasya matup ni° saṃjñāyāṃ saṃprasāraṇaṃ dīrghaśca . sphoṭāyane ṛṣibhede hemaca° . anyatra kakṣyāvat kakṣyāyukte . somānaṃ svaraṇaṃ kuṇuhi brahmaṇaspate . kakṣīvantaṃ yaośijaḥ niru° śrutiḥ kakṣīvān kakṣyāvān niru° . manuṣyakakṣa evābhipretaḥ iti niru° . śataṃ kakṣīvāṃ asurasya ṛ° 1, 126, 2, ahaṃ manurarabhavaṃ sūryaścāhaṃ kakṣīvāṃ ṛṣirasmi vipraḥ ṛ° 4, 26, 1 kakṣīvān dīrghatamasaḥ putrastatsaṃjñakaḥ bhā° . ayañcāṅgirogotrotpannaḥ . yavakrītaśca raibhyaśca amāvasu parāvasū . auśijaścaiva kakṣīvān balaścāṅgirasaḥ sutāḥ bhā° anu° 150 a° . yavakrīto'tha raubhyaśca kakṣīvānauśijastathā bhā° anu° 165 a° . ayañca gotrapravartakaḥ kakṣīvatāmāṅgirasaucathyagautamauśijakākṣīvateti . āśva° śrau° 12, 11, 3, kakṣīvato'patyam aṇ . kākṣīvata tatputre pravararṣibhede . kakṣīvantaṃ yaośijaḥ iti śrutimadhikṛtya uśijaḥ putraḥ uśig vaṣṭeḥ kāntikarmaṇaḥ niruktokteḥ auśijaśabda tālavyamadhyaeva sādhuḥ bhārate mūrdhanyamadhyapāṭhaḥ lipikarapramādakṛta eva . evaṃ śrutisūtra bhāratādau pā° sūtre ca īkāramadhyapāṭhadarśanāt hema° kakṣīvacchabda eva . śabdakalpadrume kakṣāvacchabdakalpanaṃ nirmūlam .

kakṣeyu pu° raudrāśvasya ghṛtācīsambhūte putrabhede . raudrāśvasya maheśvāsā daśāpsarasi sūnavaḥ ityupakramya ṛceyuratha kakṣeyuḥ kṛkaṇeyuśca voryavān ityādinā tasya daśa putrā darśitāḥ bhā° ā° 90 a° āyuḥkṣupaśca rājarṣiḥ kakṣe yuśca narādhipaḥ bhā° anu° 1 65 a° . raudrāśvasya ghṛtācyāṃ vai daśāpsarasi sūnavaḥ . ṛceyuḥ prathamasteṣāṃ kṛkaṇe yustathaiva ca . kakṣeyuḥ sthaṇḍileyuśca harivaṃ° 31

kakṣotthā tri° kakṣāt jalaprāyadeśāduttiṣṭhati ud + sthā--ka 5 ta° . bhadramustāyāṃ rājani° . (nāgaramuthā) tasyājalaprāyadeśajatvāttathātvam . kakṣodbhavādayo'pyatra .

kakṣya tri° kakṣe bhavaḥ yat . kakṣovīrudhidormūle kaccha śuṣka vane tṛṇe iti viśvoktalatādi 1 bhave . 2 rudrabhede pu° . namo vanyāya ca kakṣyāya ca yaju° 16, 33, rudrādhyāye rudrabhedakathane . 3 kakṣapūrake tri° . śyena āsāmaditiḥ kakṣyomadaḥ ṛ° 5, 44, 11, kakṣyaḥ kakṣāpūrakaḥ madaḥ bhā° . kakṣe madhye bhavaḥ yat . 4 uttarīyavastre 5 harmyādiprakoṣṭhe rājagṛhāderveṣṭanāvacchinne 6 deśe rājagṛhādeḥ 7 prārambhakoṣṭhake 8 sādṛśye 9 kakṣavaddharajjvau 10 kāñcyāṃ mekhalārajvau 11 vastrāñcale 12 gajamadhyabandhanarajjvau ca strī . svārtheyat . 13 udyoge 14 parikarabandhane ca strī . te vatītya janākīrṇā kakṣyāstisro nararṣabhāḥ bhā° sa° 20 kakṣyāmapi vigṛhya ca 1 mā° . atra klīvamapi anyeca° . abhigamya gṛhaṃ bhrātuḥ harayodvāsthā gṛhakakṣyātāstathā rāmā° . 15 guñjāyāṃ śabdaratnā° 16 pārśvabha ge na° . śobhitaṃ hemakakṣyaiśca hemapaṭṭairvibhūṣitam . svāmā° parārthe baddhakakṣyāṇāṃ tādṛśāṃ sambhavaḥ kutaḥ purā° . 17 aṅgulau strī nighaṇṭuḥ .

kakṣyāvat puṃstrī kakṣyāstyasya matup masya vaḥ . ṛṣisaṃjñābhāvāt na saṃpra° . hastini hemaca° striyāṃ ṅīp .

kakṣyāvekṣaka pu° kakṣāvekṣakārtheṣu .

kakha hāse bhvā° para° aka° seṭ edit ghaṭādi vopadevaḥ . kakhati edittvāt akakhīt . cakākha ṇic kakhayati . pā° mate nāsya edittvaṃ tena akakhīt--akākhīt itibheda na vā tanmate ghaṭādi . tena kākhayatyeva . kāditvāt pranikakhati ityādau na ṇatvam .

kakhyā strī kakha--yat . harmyādiprakoṣṭhe kakṣārthe śabdara° .

kaga kriyāmātre bhvādi° para° saka° aka° ca seṭ edit vopa° . kagati akagīt . pā° nedittvam tena akagīt akāgīt kāgayati . cakāga pranikagati na ṇatvam .

kaṅka puṃstrī kaki--ac . 1 pakṣibhede . (kāṃka) . kaṅkhapatraḥ śilīmukhaḥ ityuktestasya pakṣeṇa śarapuṅkhaḥ kriyate . śarāstayostuṃ babhūvuḥ kaṅkavarhiṇavāsasaḥ bhā° vi° 58 . saca pakṣī suramāsutakulajaḥ analāyāḥśukī putrī kaṅkastu suramāsutaḥ bhā° ā° 66 a° . 2 mahārājacūte rājani° . 3 kṣatriyamātre śabdamālā . 4 yame 5 chadmanā dvijaveśadhare jhedi° kaṅkonāma dvijobhūtvā matākṣaḥ priyadevanaḥ bhā° va° 2 a° . yudhiṣṭhirasya chadmanā dvijaveśatayā tathātvam . 6 sudevānujabhede devamīḍhasya śūrasya māriṣā nāma patnyabhūt . tasyāṃ sa janayāmāsa daśa putrān kameṇa ca . vasudevaṃ devabhāgaṃ devaśravasamānakam . sṛñjayaṃ śyāmakaṃ kaṅkaṃ śamīkaṃ vatsakaṃ vṛkam ityuktvā kaṅkasya karpikāyāṃ vai ṛtadhāmājayāvapi iti tatputrotpattiruktā . kṛtavarmā hyanādhṛṣṭiḥ śamīkaḥ samitiñjayaḥ . kaṅkaḥ śaṅkuśca kuntiśca saptaite vai mahārathāḥ bhā° sa° 13 . 7 ugramenakanyābhede strī . teṣāṃ (ugrasenasutānām) svasāraḥ pañcāsan kaṃsā kaṃsavatī tathā . sutanūrāṣṭrapālī ca kaṅkā caiva varāṅganā hari° 38 .

kaṅkaṭa pu° kaṃ dehaṃ kaṭati ka + kaṭa--mum c, kaki laulye aṭan vā . 1 kavace . sarvāyudhaiḥ kaṅgaṭabhedibhiśca raghuḥ tena nirvṛttādi kumudā° caturarthyām ṭhak . kaṅkaṭika tannirvṛttādau tri° . caturarthyāṃ kāśā° ila . kaṅkaṭila tadarthe . prekṣā° caturarthyām ini . kaṅkaṭin tadarthe tri° . astyarthe ini . tadyukte baddhakavace tri° . ubhayatra striyāṃ ṅīp . svārthe kan . kaṅkaṭako'pyatra .

kaṅkaṇa na° kaṃ śubhaṃ kaṇati kam--kaṇa--ac . 1 karabhūṣaṇa, 2 bhūṣaṇamātre ca 3 śekhare 4 hastasūtre ca viśvaḥ sindūritānekapakaṅkaṇaṅkitāḥ māghaḥ utkṣiptaṃ karakaṅkaṇadvayamidam baddhā dṛḍhaṃ mekhalā sā° da° . kaṅkaṇaśabdasya karabhūṣaṇārthatve'pi tatkāle karabṛttitvasūcanāya karṇāvataṃse karṇaśabdavat karaśabdaprayogaḥ . bhūṣaṇamātre ke drumāste kva vā grāme santi kena praropitāḥ . nātha! matkaṅkaṇanyastaṃ yeṣāṃ muktā phalaṃ phalam sā° da° . kamityavyayam jalārthakaṃ tasya kaṇaḥ . 5 jalakaṇe pu° . nitambe patrālī nayanayugalaṃ kaṅkaṇabharam mukhe hārāvāptiḥ satilakamabhūt pāṇikamalam . araṇye karṇāṭa! tvadarivanitānāṃ vidhivaśādapūrbā'yaṃ bhūṣavidhirajani udbhaṭaḥ .

kaṅkaṇīkā strī punaḥ punaḥ kaṇati kaṇa--yaṅ--luk--ikan caṅkaṇaḥ kaṅkaṇa ca uṇā° kaṅkaṇādeśaśca . kṣudraghaṇṭikāyām ujjvala° vā° caṅkaṇaḥ--ac kaṅkaṇādeśaśca gaurā° ṅīṣ . kaṅkaṇītyapi tatraiva bharataḥ . atra mūlaṃ mṛgyam .

kaṅkata pu° kaki--atac . 1 nāgavalāvṛkṣe . taka + gatau atac pṛṣo° . 2 alpaviṣe ḍuṇḍabhe sarpe puṃstrī jātitvāt striyāṃ ṅīṣ . kaṅkato ga kaṅkato'tha satīnakaṅkataḥ ṛ° 1, 191, 1 . kaṅkato'lpaviṣaḥ satīnaṃ jalam tatra kaṅkataḥ jalaḍuṇḍubhaḥ bhā° . 3 keśaprasādhanyām na° (kāṃkui) . śirasīva kaṅkatamapetamūrdhaje māghaḥ puṃstvamapi kṛtrimaḥ kaṅkataḥ śatadanya eṣaḥ . apāsyāḥ keśyaṃmalamapa śīrṣaṇyaṃ likhāt atha° 14, 2, 68 prasādhanīguṇāśca suśrute uktāḥ keśaprasādhanī keśyā rajojantumalāpahā asya strītvamapi tatra gau° ṅīṣ . kaṅkatī tatrārthe viśvāmarau . svārthe kan . kaṅkatikā tatra kaṅkataṃ tadsaṃskāraḥ prayojanamasya cha . kaṅkatīya keśaprasādhanapare ṛṣibhede taddhaitacchāṇḍilyaḥ kaddhatīyebhyo'harahaḥ karma pradiśya pravavrāja śata° brā° 8, 4, 4, 13 . gṛhasthe ca tasyaiva keśasaṃskāraprayojanatvāt

kaṅkatroṭi pu° kaṅkasya troṭiriva cañcurasya . 1 matsyabhede(kāṃkalā) bā° ac samā° . kaṅkatroṭo'pyatra . striyāṃ jātitvāt ṅīṣ

kaṅkapatra pu° kaṅkasya patraṃ patraṃ pakṣo'sya . puṅkhe tatpakṣayukte 1 śare hayāṃścarajataprakhyān kaṅkapatraiḥ śilāśitaiḥ bhā° vi° 18 chittvā ca tānāśugaiśca kaṅkapatrān śilāśitān bhā° āśva° 78 a° . 6 ta° . 2 kaṅkakhagasya pakṣe ca . kaṅkasya patraṃ yatra . 3 tatpakṣayukte nakhaprabhārūṣitakaṅkapatra saktāṅguliḥ sāyakapuṅkhaeva raghuḥ . tadastyasyaini . kaṅkapatrin kaṅkapatrayukte vāṇe pu° vivyādha daśabhirvāṇaistvaritaḥ kaṅkapatribhiḥ bhā° va° 57 a° . punarevāhanat pārthaṃ hṛdaye kaṅkapatribhiḥ bhā° vi° 59 .

kaṅkaparvan pu° kaṅkaḥ kaṅkamukhamiva parvāsya . sarpabhede . tiraścirājerasitāt pṛdākoḥ pari saṃbhṛtam . taṅga kaṅkaparvaṇo viṣamiyaṃ vīrudanīnaśat atha° 7, 56, 1,

kaṅkapurī strī kaṃ sukhaṃ tena kāyati prakāśate kai--ka karma° . kāsīpuryāṃ tasyāṃ vasatāṃ hi sukhabāhulyāt tathātvam . asiṃ hyupaspṛśya punaḥpunaḥ sa (asastyaḥ) prāsādamālāḥ paritovilokayan . uvāca netre! sa cale! prapaśyataṃ kāsīṃ yuvāṃ kaṅkapurī tviyaṃ vata kāśī° 3 a° .

kaṅkamālā strī kaki--cāpale ghañ kaṅkaṃ cāpalyaṃ karacāñcalyaṃ malate dhārayati mala--dhṛtau aṇ upa° sa° .. karatālīvādye śabdara° tatra hi karacāṣalyāt tathātvam .

kaṅkamukha pu° kaṅkasya mukhamiva mukhamasya . (sāṃḍāśi) 1 saṃdaṃśe suśrutokte 2 śalyoddhārakhārthe yantrabhede na° . tatra nānāprakārāṇāṃ vyālānāṃ mṛgapakṣiṇāṃ mukhairmukhāni yantrāṇāṃ prāyaśaḥ sadṛśāni tāni ityuktvā tatra svastikayantrāṇyaṣṭādaśāṅgulapramāṇāni siṃhavyāghravṛkatarakṣvṛkṣadvīpi mārjāraśkagālamṛgairvārukakākakaṅkakuraracāsabhāsaśaśadānyūholūkacilliśyenagṛdhrakrauñcabhṛṅgarājāñjalikarṇāvabhañjananandimukhamukhāni masūrākṛtibhiḥ kīlairavabaddhāni mūle'ṅkuśavadāvṛttavarāṅgāṇyasthivinaṣṭaśalyoddharaṇārthamupadiśyanve iti tallakṣaṇamuktam . asya praśaṃsā'pi tatraiva . nivartate dādhvavagāhane ca śalyaṃ pragṛhyoddharate ca yasmāt . yantreṣvataḥ kaṅkamukhaṃ pradhānaṃ sthāmeṣu sarveṣvavikāri caiva .

kaṅkara tri° kaṃ sukhaṃ kirati kṣipati kṝ--ac . kutsite hemaca° . kaṃjalaṃ dhāryate'tra kam + kṝ-ādhāre ap . 2 takre na° .

kaṅkarola pu° kaṅka iva lolaḥ lasya raḥ . aṅkoṭhavṛkṣe (āṃkoḍa) vaṅgabhāṣā (ṭerā) hindibhāṣā .

kaṅkaloḍya na° kaṅka iva loḍyate loḍa--ṇyat . ciñcoḍamūle rājavallabhaḥ .

kaṅkavāja pra° kaṅkasya vāja evavājaḥ pakṣo'sya . kaṅkapatre vāṇabhede kaṅkapakṣo'pyatra . kaṅkasya vājaḥ jāto'sya tāra° itac . kaṅkavājita kaṅkapakṣayukte sāyake . atāḍayadameyātmā navabhiḥ kaṅkavājitaiḥ bhā° bhī° 117 a° .

kaṅkaśatru pu° 6 ta° . pṛśniparṇyām śabdaca° . tasyāḥ kaṅkanāśakatvāttathātvam

kaṅkaśāya pu° kaṅka iva śete śī--ṇa . kukkure śabdamālā

kaṅkā strī kaki--ac 1 gośīrṣacandane śabdamālā 2 ugrasenaduhitṛbhede ca kaṃsaśabde udā° .

kaṅkāla pu° kaṃ sukhaṃ śiro vā kālayati kṣipati kala-ac . tvaṅmāṃsarahitaśarīrārambhake'sthisañcaye asthipañjare .

kaṅkālamālin yu° kaṅkālānāṃ mālāstyasya ini . mahādeve

kaṅkālaya pu° kaṅkālaṃ yāti yā--ka . dehe .

kaṅku pu° kaki--un . (kāṅnī) tṛṇadhānyabhede dvirūpakoṣaḥ . ugrasenasya putrabhede kaṃsabhrātari . kaṃsaḥ sunāmā nyagrodhaḥ kaṅkuḥśaṅkuḥ suhustathā . rāṣṭrapālaśca sṛṣṭiśca tuṣṭimānugrasenajāḥ bhāga° 9, 24, 14 .

kaṅku(ṅgu)ṣṭha na° kaṅkuḥ tṛṇabhedaḥ tatra tatsamīpe tiṣṭhati sthā--ka ṣatvam . parvatīyamṛttikābhede . himavatpādaśikhare kaṅku(ṅgu)ṣṭhaṃnāma jāyate . tatraikaṃ nalikākhyaṃsyāttadanyadreṇukaṃ smṛtam . pītaprabhaṃ guru snigdhaṃ tatra śreṣṭhaṃ ca reṇukam . kaṅku(ṅgu)ṣṭhaṃ recanaṃ tiktaṃ kaṭūṣṇaṃ varṇakārakam . kṛmiśothodarādhmānagulmānāhakaphāpaham bhāvapra° atrapṛṣo° kasya gaḥ kaṅguṣṭhamapi .

kaṅkūṣa pu° kaki--ūṣan . ābhyantaradehe . karṇābhyāṃ te kaṅkūṣebhyaḥ karṇaśūlaṃ viśalyam . sarvaṃ śīrṣaṇyaṃ te rogaṃ bahirmantrayāmahe atha° 9, 8, 2 .

kaṅkeru pu° kaki--eru . kākabhede trikā° .

kaṅkeli pu° kam sukhaṃ tadarthaṃ keliratra . aśokavṛkṣe rājani0

kaṅkella pu° kaki--bā--ella . vāstūke śabdamālā .

kaṅkelli pu° kaṅka--bā° eli pṛṣo° . aśokavṛkṣe trikā° .

kaṅkha na° kam khalatyanena khala--bā° ḍa . pāpabhoge śabdamā° .

kaṅgu strī kaṃ sukhamaṅgati mṛgayvā° ku śakandhvā° . (kāṅginī) dhānyabhede sā ca caturvidhā tāsāṃ guṇāḥ bhāvapra° uktāḥ . striyāṃ kaṅkuḥ priyaṅgurdve kṛṣṇaraktasitāstathā . pītā, caturvidhā kaṅgustāsāṃ pītā varā smṛtā . kaṅgustu bhagnasandhāna vātakṛdvṛṃhaṇī guruḥ . sūkṣmaśleṣmaharātīva vājināṃ guṇakṛd bhṛśam . aprāṇijātivācitvāt vā ūṅ . āryāstu yavaśabdāddorghaśūkaviśeṣaṃ pratiyanti ślecchāstu kaṅgum adhikaraṇamā° svārthe kan tatraiva . kaṅgukā triphalā lodhraṃ kāśīśaṃ śravaṇāhvayā suśru° . iyañca grāmya oṣadhiḥ . tilamāṣavrīhiyāvāḥ priyaṅgavo godhūbhāśceti sapta grāmyā oṣadhayaḥ iti taittirīyasaṃhitābhāṣyadhṛtā śrutiḥ priyaṅguḥ kaṅguḥ . aṣṭādaśadhānyamadhye ca asyāgrahaṇam aṣṭādaśadhānyaśabde 525 pṛ° tatpramāṇam .

kaṅgunī strī kaṅgvā kaṅguśabdena nīyate jñāyate nī--bā° karmaṇi ḍa gaurā° ṅīṣ . (kāṅganī) dhānyabhede rājani° .

kaṅgunīpatrā strī kaṅgunyāḥ patramiva patramasyāḥ . paṇyāndhākhye tṛṇabhede rājani° .

kaṅgula pu° kaṅguṃ lāti gṛhṇātyanena lā--bā° ghañrthe karaṇe ka 6 ta° . 1 pāṇau haste śabdaca° .

kaca rave bhvā° para° aka° seṭ . kacati akacīt akācīt cakāca . pranikacati .

kaca bandhe saka° dīptau aka° bhvādi° para° idit seṭ . kañcati akañcīt kacañca .

kaca bandhe saka° dīptau aka° bhvādi° ātma° seṭ . kacate akaciṣṭa cakace kacaḥ . cacāma madhu mādhvīkaṃ tvaktrañcācakace varam bhaṭṭiḥ . kāditvānna ṇatva pranikacati .

kaca pu° kaca--ac . 1 keśe, 2 vṛhaspatiputre, 3 śuṣ kavraṇe, 4 meghe śabdamā° hastinyāṃ strī° medinī . bhāve gha . 5 bandhe 6 śobhāyāñca . kacārṣacaritañca bhā0ā° 76, 77 a° yathā jigīṣayā tato devā vavrire'ṅgirasaṃ munim . paurohityena yājyārthe kāvyantūśanasaṃ pare . brāhmaṇau tāvubhau nityamanyonyaspardhinau bhṛśam . tatra devā nijaghnuryān dānavān yudhi saṅgatān . tān punarjīvayāmāsa kāvyo vidyābalāśrayāt . tataste punarutyāya yodhayāñcakrire surān . asurāstu nijaghnuryān surān samaramūrdhāni . na tān saṃjīvayāmāsa vṛhaspatirudāradhīḥ . nahi veda sa tāṃ vidyāṃ yāṃ kāvyo vetti vīryavān . sañjīvanīṃ tato devā viṣādamagaman param . te tu devā bhayodvignāḥ kāvyāduśanasastadā . ūcuḥ kacamupāgamya jyeṣṭhaṃ putraṃ vṛhaspateḥ . bhajamānānmajasvāsmān kuru naḥ sāhyamuttamam . yā sā vidyā nivasati brāhmaṇe'mitatejasi . śukre tāmāhara kṣipraṃ bhāgabhāṅno bhaviṣyasi . vṛṣaparvasamīpe hi śakyodraṣṭuṃ tvayā dvijaḥ . rakṣate dānavāṃstatra na sa rakṣatyadānavān . tamārādhayituṃ śakto bhavān pūrvavayāḥ kavim . devayānīñca dayitāṃ sutāṃ tasya mahātmanaḥ tvamārādhayituṃ śakto nānyaḥ kaścana vidyate . śīladākṣiṇyamādhuryairācāreṇa damena ca . devayānyāṃ hi tuṣṭāyāṃ vidyāṃ tāṃ prāpsyasi dhruvam . tathetyuktvā tataḥ prāyādvṛhaspatisutaḥ kacaḥ . tadābhipūjito devaiḥ samīpaṃ vṛṣaparvaṇaḥ . sa gatvā tvarito rājan! devaiḥ sampreṣitaḥ kacaḥ . asurendrapure śukraṃ dṛṣṭvā vākyamuvāca ha . ṛṣeraṅgirasaḥ pautraṃ putraṃ sākṣāt vṛhaspateḥ . nāmnā kacamiti khyātaṃ śiṣyaṃ gṛhṇātu māṃ bhavān . brahmacaryaṃ cariṣyāmi tvayyahaṃ paramaṃ gurau . anumanyasva māṃ brahman! sahasraṃ parivatsarān . śukra uvāca . kaca! susvāgataṃ te'stu pratigṛhṇāmi te vacaḥ . arcayiṣye'hamarcyaṃ tvāmarcito'stu vṛhaspatiḥ . vaiśampāyana uvāca kacastu taṃ tathetyuktvā pratijagrāha tadvratam . ādiṣṭaṃ kaviputtreṇa śukreṇośanasā svayam . vratasya prāptakālaṃ sa yathoktaṃ pratyagṛhṇata . ārādhayannupādhyāyaṃ devayānīñca bhārata! . nityamārādhayiṣyaṃstāṃ yuvāyauvanagocare . gāyan nṛtyan vādayaṃśca devayānīmatoṣayat . sa śīla yan devayānīṃ kanyāṃ samprāptayauvanām . puṣpaiḥ phalaiḥ preṣaṇaiśca toṣayāmāsa bhārata! . devayānyapi taṃ vipraṃ niyamavratadhāriṇam . gāyantī ca lalantī ca rahaḥ paryacarattadā . pañcavarṣaśatānyevaṃ kacasya carato vratam . tatrātīyuratho buddhvā dānavāstaṃ tataḥ kacam . gā rakṣantaṃ vane dṛṣṭvā rahasyekamamarṣitāḥ . jaghnurvṛhaspaterdveṣādvidyārakṣārthameva ca . hatvā śālāvṛkebhyaśca prāyacchallavaśaḥ kṛtam . tato gāvo nivṛttāstā agopāḥ svanniveśanam . tā dṛṣṭvā rahitā gāśca kacenābhyāgatā vanāt . uvāca vacanaṃ kāle devayānyatha bhārata! . devayānyuvāca . āhutañcāgnihotrante sūryaścāstaṅgataḥ prabho! . agopāścāgatā gāvaḥ kacastāta! na dṛśyate . vyaktaṃ hato mṛto vāpi kacastāta bhaviṣyati . taṃ vinā na ca joveyamiti satyaṃ bravīmi te . śukra uvāca . ayamehīti saṃśabdya mṛtaṃ saṃjīvayāmyaham . tataḥ sañjīvanīṃ vidyāṃ prayujya kacamāhvayat . āhūtaḥ prādurabhavat kaco hṛṣṭo'tha vidyayā . hato'hamiti cācakhyau pṛṣṭo brāhmaṇakanyayā . sa punardevayānyoktaḥ puṣpāhāro yadṛcchayā . vanaṃ yayau kaco viprodadṛśurdānavāśca tam . punastaṃ peṣayitvā tu samudrāmbhasyamiśrayan . ciraṃ gata punaḥ kanyā pitre taṃ sannyavedayat . vipreṇa punarāhūto vidyayā gurudehajaḥ . punarāvṛtya tadvṛttaṃ nyavedayata tadyathā . tatastṛtīyaṃ hatvā taṃ dagdhvā kṛtvā ca cūrṇaśaḥ . prāyacchan vrāhmaṇāyaiva surāyāma surāstadā . devayānyatha bhūyo'pi pitaraṃ vākyamavravīt . puṣpāhāraḥ preṣaṇakṛt kacastāta! na dṛśyate . śukra uvāca . vṛhaspateḥ sutaḥ puttri! kacaḥ pretagatiṃ gataḥ . vidyayā jīvitī'pyevaṃ hanyate karavāṇi kim . bhaivaṃ śuco mā rūdo devayāni! na tvādṛśī martyamanu praśocet . yasyāstava brahma ca brāhmaṇāśca sendrā devā vasavo'thāśvinau ca . suradviṣaścaiva jagacca sarvamupasthāne sannamanti prabhāvāt . aśakyo'sau jīvayituṃ dvijātiḥ sañjīvito badhyate caivabhūyaḥ . devayānyuvāca . yasyāṅgirā vṛddhatamaḥ pitāmaho vṛhaspatiścāpi pitā taponidhiḥ . ṛṣeśca pauttraṃ tama thāpi putraṃ kathaṃ na śoceyamahaṃ na rudyām . sa brahmacārī ca tapodhanaśca sadotthitaḥ karmasu caiva dakṣaḥ . kacasya mārgaṃpratipatsyena bhokṣye priyo hi me tāta! kaco'bharūpaḥ . vaiśampāyana ubāca . sa pīḍito devayānyā maharṣiḥ mamāhvayat saṃrambhāccaiva kāvyaḥ . asaṃśayaṃ māmasurā dviṣanti ye me śiṣyānāgatān sūdayanti . abrāhmaṇaṃ kartumicchanti raudrāste māṃ yathā prastutaṃ dānavairhi . apyasya pāpasya bhavedihāntaḥ kaṃ brahmahatyā na dahedapīndram . gurormīto vidyayā copahūtaḥ śanairvācaṃ jaṭhare vyājahāra . tamavravīt kena pathopanīto mamodare tiṣṭhasi brūhi vipra . kaca uvāca . bhavatprasādānna jahāti māṃ smṛtiḥ smarāmi sarvaṃ yacca yathā ca vṛttam . na tvevaṃ syāttapasaḥ saṅkṣayo me kleśaṃ tato ghoramimaṃ sahāmi . asuraiḥ surāyāṃ bhavato'smidatto hatvā dagdhvā cūrṇayitvā ca kāvya! . brāhmīṃmāyāmāsurī caiva māyā tvayi sthite kathamevātivartet . śukra uvāca . kinte priyaṃ karavāṇyadya vatse! vadhena me jīvita syāt kacasya . nānyatra kukṣermama bhedanena dṛśyet kaco madgato devayāni! . devayānyuvāca . dvau māṃ śokāvagnitulyau dahetāṃ kacasya nāśastava caivopaghātaḥ . kacasya nāśe mama nasti śarma tavopaghāte jīvituṃ nāsmi śaktā . śukra uvāca . saṃsiddharūpo'si vṛhaspateḥ suta yatvāṃ bhaktaṃ bhajate devayānī . vidyāmimāṃ prāpnuhi jīvanīṃ tvaṃ nacedindraḥ kacarūpī tvamadya . na nivartet punarjīvan kaścidanyo mamodarāt . brāhmaṇaṃ varjayitvaikaṃ tasmādvidyāmavāpnuhi . putro bhūtvābhāvaya bhābito māmasmaddehādupaniṣkramya tāta! . samīkṣethā dharmavatīmavekṣāṃ guroḥ sakāśāt prāpya vidyāṃ savidyaḥ . vaiśampāyana uvāca . guroḥ sakāśāt samabāpya vidyāṃ bhittvā kukṣiṃ nirvicakrāma vipraḥ . kaco'bhirūpastatkṣaṇaṃ vrāhmaṇasya śuklātyaye paurṇamāsyāmivenduḥ . dṛṣṭvā ca taṃ patitaṃ vrahmarāśimutthāpayāmāsa mṛtaṃ kaco'pi . vidyāṃ siddhāṃ tāmavāpyābhivādya kacastatastaṃ gurumityuvāca . yaḥ śrotrayoramṛtaṃ sa niṣiñcedyo me navidyasya yathā mamāyam . taṃ manye'haṃ pitaraṃ mātarañca tasmai na druhyet kṛtamasya jānan . ṛtasya dātāramanuttamasya nidhiṃ nidhīnāṃ caturanvayānām . ye nādriyante gurumarcanīyaṃ pāpālloṃkāṃste vrajantyapratiṣṭhāḥ . vaiśampāyana uvāca . surāpāṇādvañcanāṃ prāpya vidvān saṃjñāvāśaṃ caiva mahātighoram . dṛṣṭvā kacañcāpi tathābhirūpaṃ pītaṃ tathā surayā mohitena . samanyurutthāya mahānubhāvastadośanā viprahitaṃ cikīrṣuḥ . kāvyaḥ svayaṃ vākyamidaṃ jagāda surāpāṇaṃ prati vai jātaśaṅkaḥ . yo brāhmaṇo'dyaprabhṛtīha kaścinmohāt surāṃ pāsyati mandavuddhiḥ . apetadharmo brahmahā caiva sa syādasmilloṃke garhitaḥ syāt pare ca . mayā cemāṃ vipradharmoktisīmāṃ maryādāṃ vai sthāpitāṃ sarvalīke . santo viprāḥ śuśruvāṃso gurūṇāṃ devā lokāścopaśṛṇvantu sarve . itīdamuktvā sa mahānubhāvastaponidhīnāṃ nidhiraprameyaḥ . tān dānavān daivavimūḍhabuddhīnidaṃ samāhūya vaco'bhyuvāca . ācakṣe gho, dānavā vāliśāḥ stha siddhaḥ kaco vatsyati matsakāśe . sañjīvanīṃ prāpya bidyāṃ mahārthāṃ tulyaprabhāvo brāhmaṇo brahmabhūtaḥ . vaiśampāyana uvāca . etāvaduktvā vacanaṃ virarāma sa bhārgavaḥ . dānavā vismayāviṣṭāḥ prayayuḥ svaṃ niveśanam . guroruṣya sakāśe tu daśavarṣaśatāni saḥ . anujñātaḥ kaco gantumiyeṣa tridaśālayam .
     vaiśampāyana uvāca . samāvṛttavrataṃ tantu visṛṣṭaṃ guruṇā tadā . prasthitaṃ tridaśāvāsaṃ devayānyabravīdidam . ṛṣeraṅgirasaḥ pauttra! vṛttenābhijanena ca . bhrājase vidyayā caiva tapasā ca damena ca . ṛṣiryathāṅgirā mānyaḥ piturmama mahāyaśāḥ . tathā mānyaśca pūjyaśca mama bhūyo vṛhaspatiḥ . evaṃ jñātvā vijānīhi yadbravīmi tapodhana! . vratasthe niyamopete yathā vartāmyahaṃ tvayi . sa samāvṛttavidyo māṃ bhaktāṃ bhajitumarhasi . gṛhāṇa vidhivat pāṇiṃ mama mantrapuraskṛtam . kaca uvāca . pūjyo mānyaśca bhagavān thā taba pitā mama . tathā tvamanavadyāṅgi! pūjanīyatarā masa . prāṇebhyo'pi priyatarā bhārgavasya mahātmanaḥ . tvaṃ bhadre . dharmataḥ pūjyā guruputtrī sadā mama . yathā mama gururnityaṃ mānyaḥśukaḥ pitā tava . devayāni! tathaiva tvaṃ naivaṃ māṃ vaktumarhasi . devayānyuvāca . guruputtrasya puttro vai nanu tvamapi me pituḥ . tasmāt pūjyaśca mānyaśca mamāpi tvaṃ dvijottama . asurairhanyamāne ca kaca! tvayi punaḥ punaḥ . tadā prabhṛti yā prītistāṃ tvamadya smarasva me . sauhārde cānurāge ca vettha me bhaktimuttamām . na māmarhasi dharmajña . tyaktuṃ bhaktāmanāgasam . kaca uvāca . aniyojye niyoge māṃ niyunakṣi śubhavrate! . prasīda subhru! tvaṃ mahyaṃ gurorgurutarā śubhe! . yatroṣitaṃ viśālākṣi! tvayā candranibhānane! . tatrāhamuṣito bhadre! kukṣau kāvyasya bhāvini! . bhaginī dharmato me tvaṃ maivaṃ vocaḥ sumadhyame! . sukhamasmyuṣito bhadre na manyurvidyate mama . āpṛcche tvāṃ gamiṣyāmi śivamāśaṃsa me pathi . avirodhena dharmasya smartavyo'smi kathāntare . apramattotthitā nityamārādhaya guruṃ mama . devayānyuvāca . yadi māṃ dharmakāmārthe pratyākhyāsyasi yācitaḥ . tataḥ kaca! na te vidyā siddhimeṣā gamiṣyati . kaca uvāca . guruputtrīti kṛtvāhaṃ pratyācakṣe na doṣataḥ . guruṇā cānanujñātaḥ kāmamevaṃ śapasva mām . ārṣaṃ dharmaṃ vruvāṇo'haṃ devayāni! yathā tvayā . śapto nārho'smi śāpasya kāmato'dya na dharmataḥ . tasmādbhavatyā yaḥ kāmo na tathā sa bhaviṣyati . ṛṣiputtro na te kaścijjātu pāṇiṃ grahīṣyati . phaliṣyati na te vidyā yattvaṃ māmāttha tattathā . adhyāpayiṣyāmi tu yaṃ tasya vidyā phaliṣyati . vaiśampāyana uvāca . evamuktvā dvijaśreṣṭho devayārnī kacastadā . tridaśeśālayaṃ śīghraṃ jagāma dvijasattamaḥ .

kacagraha pu° kacānāṃ grahoyatra . keśākarṣaṇena dharṣaṇe śāpayantritapaulastyabalātkārakacagrahaiḥ añjasota rurudhuḥ kacagrahaiḥ raghuḥ .

kacaṅgana na° kaca--dīptau ac karma° śakandhvā° . karaśūnya hadṛsthāne trikā° .

kacaṅgala pu° kaca--bā° aṅgalac . samudre trikā° .

kacapa na° kaca--kapan . śākapatre ujjvaladattaḥ .

kacapakṣa pu° kacānāṃ samūhaḥ kaca + pakṣa . keśasamūhe amaraḥ evaṃ keśapakṣādayo'pyatra .

kacapāśa pu° kacānāṃ samūhaḥ kaca + pāśap . keśasamūhe amara evaṃ keśapāśādayo'pyatra . keśapāśe manāthe vikra° taṃ keśapāśaṃ prasamīkṣya kuryuḥ kunā° .

kacamāla pu° kacaṃ kacakāntiṃ malate mala--dhṛtau aṇ . upa° sa° . dhūme hārā° .

kacaripuphalā stro kacastha ripuḥ phalamasyāḥ . śaṭhovṛkṣe rājani° .

kacahasta pu° kacānāṃ samūhaḥ kava + hasta . keśasamūhe amaraḥ kecahastādayo'pyatra .

kacākaci avya° kaceṣu kaceṣu gṛhotvā pravṛttaṃ yuddham karmavyatīhāre sa° ic samā° pūrvadīrghaśca . keśeṣu keśeṣu grahaṇapūrbake pravṛtte yuddhe evaṃ keśākeśiprabhṛtayo'pyatra avya° .

kacāku tri° kaca iva akati vakraṃ gacchati aka--uṇ . 1 duḥśīle tasya hi vakragatitvāttathātvam 2 sarpe pu° 3 durādharṣe tri° medi° . tayoḥ kuṭilagatitvāt tathātvam .

kacāgra na° 6 ta° . 1 keśāgrabhāge 2 tatparimite trasareṇvaṣṭakabhāge ca . bālāgrādayo'pyatra bālāgraśatabhāgasya śatadhā kalpitasya ca bhāgojīvaḥ sa vijñeyaḥ śrutiḥ .

kacācita tri° kacairālulāyitaiḥ ācitaḥ . vikīrṇakeśe kacācitau viṣvagivāgajau gajau kirā° .

kacāṭura puṃstrī kaca ivāṭati aṭa + urac . dātyūhe striyāṃ ṅīp .

kacāmoda pu° kacamāmodayati ā + muda--ṇic--ac . (vālā) iti khyāte gandhadravye .

kacika tri° kaca + caturarthyāṃ kumudā° ṭhak . keśādūrabhavadeśādau .

kacu strī kaca--un . svanāmakhyāta kandabhede kadalī dāḍhimī dhānyaṃ haridrā mānakaṃ kacuḥ . vilvo'śoko jayantī ca vijñeyā navapatrikāḥ durgo° ta° . kacusthā kālikā .

kacela na° kacyate badhyate'nena kaca--vā° elac . lekhyapatra bandhane sūtrādau trikā° .

kaccaṭa na° kutsitaṃ caṭati caṭa--ac bā° koḥ kat . kutsite medinyamarau .

kaccara tri° kutsitaṃ carati cara--ac koḥ kad . kutsite medinyamarau .

kaccit avya° kāmyate kama--vic--kan cīyate niścīyate yasmāṃt kam + ci--kvip pṛṣo° masya daḥ . svābhilaṣitajñāpanāya kṛte kāmapravedanarūpe 1 praśre, 2 harṣe, 3 maṅgale ca . kaccinmaharṣestrividhaṃ tapastat kaccidupaplavovaḥ iti ca raghuḥ .

kaccidadhyāya pu° bhāratāntargate nāradena kṛtapraśnena bhaṅgyā rājanītijñāpake granthabhede sa ca bhā° sabhā° 5 a° nārada uvāca . kaccidarthāśca kalpante dharme ca ramate manā . sukhāni cānubhuthante manaśca na vihanyate . kaccidācaritāṃ pūrbairnaradeva! pitāmahaiḥ . vartase vṛttimakṣudrāṃ dharmārthasahitāṃ triṣu . kaccidarthena vā dharmaṃ dharmeṇārthamathāpi vā . ubhau vā prītisāreṇa na kāmena prabādhase . kaccidarthañca dharmañca kāmañca jayatāṃ vara! . vibhajya kāle kālajña! samaṃ varada! sevase . kaccidrājaguṇaiḥ ṣaḍḍiḥ saptopāyāṃstathānagha! . balābalena samyak tvaṃ caturdaśa parīkṣase . kaccidātmānamanvīkṣya parāṃśca jayatāṃ vara! . tathā sandhāya karmāṇi aṣṭau bhārata! sevase . kaccit prakṛtayaḥ sapta na luptā bharatarṣabha! . āḍhyāstathā vyasaninaḥ svanuraktāśca sarvaśaḥ . kaccinna kṛtakairdūtairye cāpyapariśaṅkitāḥ . tvatto vā tava cāmātyairbhidyate mantrita tathā . mitrodāsīnaśatrūṇāṃ kaccidvetsi cikīrṣitama . kaccit sandhiṃ yathākālaṃ vigrahaṃ copasevase . kaccidvṛttimudāsīne madhyame cānumanyase . kaccidātmasamā vṛddhāḥ śuddhāḥ sambodhanakṣamāḥ . kulīnāścānuraktāśca kṛtāste vīra! mantriṇaḥ . vijyo mantramūlo hi rājño bhavati bhārata! . kaccit saṃvṛtamantraiste amātyaiḥ śāstrakovidaiḥ . rāṣṭraṃ surakṣitaṃ tāta! śatrubhinevilupyate . kaccinnidrāvaśaṃ naiṣi kaccit kāle'pi budhyase . kacciccāpararātreṣu cintayasyarthamarthavit . kaccinmantrayase naikaḥ kaccinna bahumiḥ saha . kaccitte mantrito mantro na rāṣṭraṃ paridhāvati . kaccidarthān viniścitya laghumūlān mahodayān . kṣipramārabhase kartuṃ na vighnayasi tādṛśān . kaccinna sarvekarmāntāḥ parokṣāste viśaṅkitāḥ . sarve vā punarutsṛṣṭāḥ saṃsṛṣṭaṃ cātra kāraṇam . āptairalubdhaiḥ kramikaiste ca kaccidanuṣṭhitāḥ . kaccidrājan! kṛtānyeva kṛtaprāyāṇi vā punaḥ . viduste vīra! karmāṇi nānavāptāni kāni cit . kaccit kāruṇikā dharma sarvaśāstreṣu kovidāḥ . kārayanti kumārāśca yodhamukhyāśca sarvaśaḥ . kaccit sahasrairmūrkhāṇāmekaṃ krīṇāsi paṇḍitam . paṇḍito hyarthakṛcchreṣu kuryānniḥśreyasaṃ param . kacciddurgāṇi sarvāṇi dhanadhānyāyudhodakaiḥ . yantraiśca paripūrṇāni tathā śilpidhanurdharaiḥ . eko'pyamātyo medhāvī śūro dānto vicakṣaṇaḥ . rājānaṃ rājaputtraṃ vā prāpayenmahatīṃ śriyam . kaccidaṣṭādaśānyeṣu svapakṣe daśa pañca ca . tribhistribhiravijñātairvetsi tīrthāni cārakaiḥ . kacciddvaṣāmaviditaḥ pratipannaśca sarvadā . nityodyukto ripūn sarvān vīkṣase ripusūdana! . kaccidvinayasampannaḥ kulaputtro vahuśrutaḥ . anasūyurasaṅkīrṇaḥ satkṛtaste purohitaḥ . kaccidagniṣu te yukto vidhijño matimānṛjuḥ . hutañca hoṣyamāṇañca kāle vedayate sadā . kaccidaṅgeṣu niṣṇāto jyautiṣaḥ pratipādakaḥ . utpāteṣu hi sarveṣuṃ daivajñaḥ kuśalastava . kaccinmukhyā mahatsveva madhyameṣu ca madhyamāḥ . jaghanyāśca jadhanyeṣu bhṛtyāḥ karmasu yojitāḥ . amātyānupadhātītān pitṛpaitāmahān śucīn . śreṣṭhān śreṣṭheṣu kaccittvaṃ niyojayasi karmasu . kaccinnogreṇa daṇḍena bhṛśamudvijase prajāḥ . rāṣṭraṃ tavānuśāsanti mantriṇo bharatarṣabha! . kaccittvāṃ nāvajānanti yājakāḥ patitaṃ yathā . ugraṃ pratigrahītāraṃ kāmayānamiva striyaḥ . kaccidaduṣṭaḥ śūraśca matimān dhṛtimān śuciḥ . kutīnaścānuraktaśca dakṣaḥ senāpatistava . kaccidbalasya te mukhyāḥ sarvayuraviśyaradāḥ . dhṛṣṭāvadātā vikrāntāstvayā satkṛtya mānitāḥ . kaccidbalasya bhaktañca vetanañca yathocitam . saṃprāptakāle dātavyaṃ dadāsi na vikarṣasi . kālātikramaṇādete bhaktavetanayorbhṛtāḥ . bhaktaiḥ kurvanti daurgatyāt so'narthaḥ sumahān smṛtaḥ . kaccit sarve'nuraktāstvāṃ kulaputrāḥ pradhānataḥ . hṛṣṭāḥ pāṇāṃstavārtheṣu saṃtyajanti sadā yudhi . kaccinnaiko vahūnarthān sarvaśaḥ sāmpārāyikān . anuśāsti yathākāmaṃ kāmātmā śāsanātigaḥ . kaccit puruṣakāreṇa puruṣaḥ karma śobhayan . labhate mānamadhikaṃ bhūyo vā bhaktavetanam . kaccidvidyāvinītāṃśca narān jñānaviśāradān . yathārhaṃ guṇataścaiva dānenābhyupapadyase . kacciddārān manuṣyāṇāṃ tavārthe mṛtyumīyuṣām . vyasanaṃ cāpyupetānāṃ bibharṣi bharatarṣabha! . kaccidbhayādupagāṃ kṣīṇaṃ vā ripumāgatam . yuddhvā vā bijitaṃ pārtha . putravat parirakṣasi . kaccittvamevaṃ sarvasyāḥ pṛthivyāḥ pṛthivīpate! . samaścānabhiśaṅkaśca yathā mātā yathā pitā . kaccidvyamaninaṃ śatruṃ niśamya bharatarṣabha! . abhiyāsi javenaiva samīkṣya trividhaṃ balam . yātrāmārabhase diṣṭyā prāptakālamarindama! . pārṣṇimūlañca vijñāya vyavasāyaṃ parājayam . balasya ca mahārāja! dattvā vetanamagrataḥ . kaccicca balamukhyebhyaḥ pararāṣṭre parantapa! . upacchannāni ratnāni prayacchasi yathārhataḥ . kaccidātmānamevāgre vijitya vijitendriyaḥ . parān jigīṣase pārtha! pramattānajitendriyān . kaccitte yāsyataḥ śatrūn pūrvaṃ yānti svanuṣṭhitāḥ . sāma dānañca bhedaśca daṇḍaśca vidhivadguṇāḥ . kaccinmūlaṃ dṛḍhaṃ kṛtvā parān yāsi viśāmpateḥ . tāṃśca vikramase jetuṃ jitvā ca parirakṣasi . kaccidaṣṭāṅgasaṃyuktā caturvidhabalā camūḥ . balamukhyaiḥ sunītā te dviṣatāṃ pratiyādhinī . kaccillavañca muṣṭiñca pararāṣṭre parantapa! . avihāya mahārāja! nihaṃsi samare ripūn . kaccit svapararāṣṭreṣu bahavo'dhikṛtāstava . arthān samadhitiṣṭhanti rakṣanti ca parasparam . kaccidabhyavahāryāṇi gātrasaṃgharṣaṇāni ca . ghreyāṇi ca mahārāja! rakṣantyanumatāstava . kaccit koṣaśca koṣṭhañca vāhanaṃ dvāra māyudham . āyaśca kṛtakalyāṇaistava bhaktairanuṣṭhitaḥ . kaccidābhyantarebhyaśca bāhyebhyaśca viśāmpate! . rakṣasyātmānamevāgre tāṃśca svebhyo mithaśca tān . kaccinna pāne dyūte vā krīḍāsu pramadāsu ca . pratijānanti pūrvāhṇe vyayaṃ vyasanajaṃ tava . kaccidāyasya cārdhena caturbhāgeṇa vā punaḥ . pādabhāgaistribhirvāpi vyayaḥ saṃśodhyate tava . kaccijjñātīn gurūn vṛddhānbaṇijaḥ śilpinaḥ śritān . abhīkṣṇamanugṛhṇāsi dhanadhānyena durgatān . kacciccāyavyaye yuktāḥ sarveganākalekhakāḥ . anutiṣṭhanti pūrvāhṇe nityamāyavyayaṃ tava . kaccidartheṣvasaṃmūḍhān hitakāmānanupriyān . nāpakarṣasi karmabhyaḥ pūrvamaprāpya kilvaṣam . kaccidviditvā puruṣānuttamādhamamadhyamān . tvaṃ karmasvanurūpeṣu niyojayasi bhārata! . kaccinna lubdhāścaurā vā vairiṇo vā viśāmpate! . aprāptavyavahārā vā tava karmasvaniṣṭhitāḥ . kaccinna caurairlubdhairvā kumāraiḥ strīvaśena vā . tvayā vā yīḍyate rāṣṭraṃ kaccittuṣṭāḥ kṛṣīvalāḥ . kaccidrāṣṭre taḍāgāni pūrṇāni ca vṛhanti ca . bhāgaśī viniviṣṭāni na kṛṣirdevamātṛkā . kaccinna vījaṃ bhaktañca karṣakasyāvasīdati . pādakañca śataṃ vṛddhyā dadāssyṛṇamanugraham . kaccit svanuṣṭhitā tāta! vārtā te sādhubhirjanaiḥ . vārtāyāṃ saṃśritastāta loko'yaṃ sukhamedhate . kaccicchūrāḥ kṛtaprajñāḥ pañca pañca svanuṣṭhitāḥ . kṣemaṃ kurvanti saṃhatya rājan! janapade tava . kaccinnagaragupttarthaṃ grāmā nagarabat kṛtāḥ . grāmavacca kṛtāḥ prāntāsta ca sarve tvadarpaṇāḥ . kaccidbalenānugatāḥ samāni viṣamāṇi ca . purāṇi caurā nighnantaścaranti viṣaye na te . kaccit striyaḥ sāntvayasi kaccittāśca surakṣitāḥ . kaccinna śraddadhāsyāsāṃ kaccidguhyaṃ na bhāmase . kaccidātyayikaṃ śrutvā tadarthamanucintya ca . priyāṇyanubhavan śeṣe na tvamantaḥpure nṛpa! . kāccat dvau prathamau yāmau rātreḥ suptvā viśāmpate! . sacintayasi dharmārthau yāma utthāya paścime . kacciddarśayase nityaṃ manuṣyān samalaṅkṛtaḥ . utthāya kāle kālajñaiḥ saha pāṇḍava! mantribhiḥ . kaccidraktāmbaradharāḥ khaḍgahastāḥ svalaṅkṛtāḥ . upāsate tvāmabhito rakṣaṇārthamarindama! . kacciddaṇḍyeṣu yamavat pūjyeṣu ca viśāmpate! . parīkṣya vartase samyagapriyeṣu priyeṣu ca . kaccicchārīramābādhamauṣadhairniyamena vā . mānasaṃ vṛddhasevābhiḥ sadā pārthāpakarṣasi . kaccidvaidyāścikitsāyāmaṣṭāṅgāyāṃ viśāradāḥ . suhṛdaścānuraktāśca śarīre te hitāḥ sadā . kaccinnu lobhānmohādvā mānādvāpi viśampate! . arthipratyarthinaḥ prāptānna paśyasi kathañcana . kaccinna lobhānmohādvā viśrambhāt praṇayena vā . āśritānāṃ manuṣyāṇāṃ ghṛttiṃ tvaṃ saṃruṇatsi vai . kaccit paurā na sahitā ye ca te rāṣṭravāsinaḥ . tvayā saha virudhyante paraiḥ krītāḥ kathañcana . kaccinna durbalaḥ śatrurbalena paripoḍitaḥ . mantreṇa balavān kaccidubhābhyāñca kathañcana . kaccit sarve'nuraktāstvāṃ bhūmipālāḥ pradhānataḥ . kaccit prāṇāṃstvadartheṣu saṃtyajanti tvayādṛtāḥ . kaccitte sarvavidyāsu guṇato'rcā pravartate . brāhmaṇānāñca sādhūnāṃ tava naiḥśreyasī śubhā . kacciddharme trayīmūle pūrbairācarite janaiḥ . yatamānastathā kartuṃ tasmin karmaṇi vartase . kaccittava gṛhe'nnāni svādūnyaśnanti vai dvijāḥ . guṇavanti guṇopetāstavādhyakṣaṃ sadakṣiṇam . kaccit kratūnekacitto vājapeyāṃśca sarvaśaḥ . puṇḍarīkāṃśca kārtsnyena yatase kartusātmavān . kvaccijjñātīg gurūn vṛddhān devatāstāpasānapi . caityāṃśca vṛkṣān kalyāṇān brāhmaṇāṃśca namasyasi . kaccicchoko nu manyurvā tvayā protsādyate'nagha! . api maṅgalahastaśca janaḥ pārśve'nutiṣṭhati . kaccideṣā ca te yuddhirvuttireṣā ca te'nagha . āyuṣyā ca yaśasyā ca dharmakāmārthadarśinī . etayā vartamānasya buddhvā rāṣṭraṃ na sīdati . vijitya ca mahīṃ rājā so'tyantaṃ sukhamedhate . kaccidāryo viśuddhātmā kṣāritaścaurakarmaṇi . adṛṣṭaśāstrakuśalairna lobhānudhyase śuciḥ . dṛṣṭo gṛhītastatkārī tajjñairdṛṣṭaḥ sakāraṇaḥ . kaccinna mucyate steno dravyalobhānnararṣabha! . utpannān kaccidāḍhyasya daridrasya ca bhārata . arthānna mithyā paśyanti tavāmātyā hṛtā dhanaiḥ . nāstikyamanṛtaṃ krodhaṃ pramādaṃ dīrthasūtratām . adarśanaṃ jñānavatāmālasyaṅkṣiptacittatām . ekacintanamarthānāmanartha jñaiśca cintanama . niścitānāmanārambhaṃ mantrasyāparirakṣaṇam . amaṅgalyaprayogañca prasaṅgaṃ viṣayeṣu ca . kaccittvaṃ varjayasyetānrājadoṣāṃścaturdaśa . prāyaśo yairvinaśyanti kṛtamūlā hi pārthivāḥ . kaccitte saphalā vedāḥ kaccitte saphalaṃ dhanam . kaccitte saphalā dārāḥ kaccitte saphalaṃ śrutam . yudhiṣṭhira uvāca . kayaṃ vai saphalā vedāḥ kathaṃ vai saphalaṃ dhanam . kathaṃ vai saphalā dārāḥ kathaṃ vai saphalaṃ śrutam . nārada uvāca . agnihophalā vedā dattabhuktaphalaṃ dhanam . ratiputtraphalā dārāḥ śīlavṛttaphalaṃ śrutam . vaiśampāyana uvāca . etadākhyāya sa munirnārado vai mahātapāḥ . papracchānantaramidaṃ dharmātmānaṃ yudhiṣṭhiram . nārada uvāca . kaccidabhyāgatā dūrādbaṇijo lābhakāraṇāt . yathoktamavahāryantaṃ śulkaṃ śulkopajīvibhiḥ . kaccitte puruṣā rājan pure rāṣṭre ca mānitāḥ . upānayanti paṇyāni upadhābhiravañcitāḥ . kaccicchṛṇoṣi vṛddhānāṃ dharmārthasahitā giraḥ . nityamarthavidāṃ tāta! tathā dharmārthadarśinām . kaccitte kṛṣitantreṣu goṣu puṣpaphaleṣu ca . dharmārthañca dvijātibhyo dīyete madhusarpiṣī . dravyopakaraṇaṃ kiñcit sarvadā sarvaśilpinām . cāturmāsyāvaraṃ sa myak niyataṃ saṃprayacchasi . kaccit kṛtaṃ vijānīṣe kartārañca praśaṃsasi . satāṃ madhye mahārāja! satkaroṣi ca pūjayan . kaccit sūtrāṇi sarvāṇi gṛhṇāsi bharatarṣabha! . hastisūtrāśvasūtrāṇi rathasūtrāṇi vā vibho . kaccidabhyasyate samyaggṛhe te bharatarṣabha! . dhanurvedasya sūtraṃ vai yantrasūtrañca nāgaram . kaccidastrāṇi sarvāṇi brahmadaḥṇḍaśca te'nagha . viṣayogāstathā sarve viditāḥ śatrunāśanāḥ . kaccidagnibhayāccaiva sarvaṃ vyālabhayāttathā . rogarakṣobhayāccaiva rāṣṭraṃ svaṃ parirakṣasi . kaccidandhāṃśca mūkāṃśca paṅgūn vyaṅgānabāndhavān . piteva pāsi dharmajña! tathā pravrajitānapi . ṣaḍanarthā mahārāja! kacicatte pṛṣṭhataḥ kṛtāḥ . nidrālasyaṃ bhayaṃ krodho mārdavaṃ dīrghasūtratā . vaiśampāyana uvāca . etāḥ kurūṇāmṛṣabho mahātmā śrutvā giro brāhmaṇasattamasya . praṇamya pādāvabhivādya tuṣṭo rājābravīnnāradaṃ devarūpram . yudhiṣṭhira uvāca . evaṃ kariṣyāmi yathā tvayoktaṃ prajñā hi me bhūya evābhivṛddhā . uktvā tathā caiva cakāra rājā lebhe mahīṃ sāgaramekhalāñca .

kaccha tri° kena jalena chṛṇāti dīpyate chādyate vā chṛ--chadabā° ḍa . 1 jalaprāye deśe . khacchandrocchaladacchakacchakuharacchātetarāmbucchaṭā kāvyapra° camūcaraiḥ kacchabhuvāṃ pradeśaḥ māghaḥ . 2 taṭe 3 naukāṅge ca pu° 4 paridhānāñcale, strī (kāchā) hema° 5 vārāhyām, 6 cīrikāyāñca (jhilli) strī medi° 7 deśabhede pu° sa ca deśaḥ vṛha° saṃ° kūrmabibhāge dakṣiṇasyāṃ diśi uktaḥ atha dakṣiṇena laṅketyupakramya kaccho'tha kuñjaradarī satāmraparṇīti vijñeyāḥ tatsīmā ca gaṇeśvarāt pūrbabhāge samudrasyottare taṭe . kacchadaiśaḥ samākhyātaḥ śaktisaṅgama° ta° uktā . 8 tunnavṛkṣe pu° (tuṃda) hema° . 9 mukhasampuṭe 10 ākāśācchādane 11 kūrmakarpare ca niru° kacchapaśabde vivṛtiḥ kakṣāśabde udā° .

kacchaka pu° kaccha + saṃjñāyāṃ kan . tunnavṛkṣe (tuṃda) mediniḥ

kacchaṭikā strī kacchaḥ kacchapradeśamaṭati aṭa--ac śaka° saṃjñāyāṃ kan ata ittvam . 1 kacchāyām (kāchā) 2 vastrāñcale śabdārthara° .

kacchapa puṃstrī kacchamātmano mukhasaṃpṛṭaṃ pāti sahi kiñciddṛṣṭvā śarīra eva sukhasamuṭaṃ praveśayati saṃpuṭe hi kacchaśabdaḥ prasiddhaḥ prāṇivācyakacchapuṭa iti . kacchena kaṭāhena (karpareṇa) itarāṅgāṇi pāti vā . atha vā kacchena mukhasampuṭena pibatīti kacchaḥ khamākāśaṃ chādayatiḥ kacchaḥ . khacchaḥ khacchadaḥ ayamapītaro nadīkaccha etadīyamudakaṃ tena cchādyate iti ca niruktokteḥ kacchaṃ pāti kacchena pāti vā kacchena pibatīti vā pā--ḍa . 1 kūrme striyāṃ jātitvāt ṅīṣ sā ca 2 vīṇābhede 3 kacchapastriyāñca . 4 kṣudrarogabhede strī 5 kuveranidhibhede 6 mallabandhabhede ca pu° medi° . kacchapīrogaśca bhāva° prakā° darśitaḥ grathitāḥ pañca vā ṣaḍvā dāruṇāḥ kacchaponnatāḥ . kaphānilābhyāṃ piḍakāḥ sā smṛtā kacchapī budhaiḥ kacchaponnatā madhye prosnatā prānte natā . iyañca prameharegopekṣāyāṃ daśavidhapiḍa kāntargatā . nidhibhedaḥ ekādiśabde navasaṃkhyāyāṃ darśitastatra draṣṭavyaḥ . svārthekan kacchapikā'pi rogabhede . sadāhā karmasaṃsthānā jñeyā kacchapikā budhaiḥ vaidyakam . kacchapamāṃsaguṇāḥ bhāvapra° uktāḥ kacchapo balado vātapittanut puṃstvakārakā . ayañca bhakṣyapañcanakhāntargataḥ śaśakaḥ śallakī godhā khaḍgī kūrmaśca pañcamaḥ . bhakṣyāḥ pañcanakheṣvete iti manukteḥ pañca pañcanakhān bhuñjīteti śrutiḥ . atra parisaṃkhyaitadatiriktapañcanakhānāṃ bhojananivṛtiphalakatvādityākare spaṣṭam . samudramanvanakāle etanmūrtyā mandaradhāraṇārthaṃ bhagavānavatatāra yathāha bhāga° 1, 3 a° bhagavataścatuviṃśatyavatārakathane . surāsuraṇāmudadhiṃ maghnatāṃ mandarācalam . dadhre kamaṭharūpeṇa pṛṣṭha ekādaśe vibhuḥ 17 ślo° . mathyamāne'rṇave so'driranādhārohyapo'viśat . dhriyamāṇo'pi balibhirgauravāt pāṇḍunandana! . te sunirviṇṇamanasaḥ parimlānamusvaśriyaḥ . āsan svapauruṣe naṣṭe daivenātibalīyasā . vilokya vidhnena vidhiṃ tadeśvarodurantavīryo'vitathābhisandhiḥ . kṛtvāvapuḥ kacchapamadbhutaṃ mahat praviśya toyaṃ girimujjahāra . samutthitaṃ vīkṣyakulācalaṃ punaḥ samudyatā nirmathane surāsurāḥ . dadhāra pṛṣṭhena sa lakṣayojanaprastāriṇā dvīpa ivāparo mahān . surāsurendrairbhujavīryavepitaṃ paribhramantaṃ girimaṅga pṛṣṭhataḥ . bibhrattadāvartanamādikacchapomene'ṅgakaṇḍūyanamaprameyaḥ bhāga° 8, 7, 7 viśvāmitrasute munibhede kataśabde pramāṇam .

kaccharuhā strī kacche jalaprāye rohati ruha--ka . dūrvāyām jaṭādharaḥ tasyā jalaprāyadeśabhavatvāttathātvam .

kacchādi pu° pāṇinyukte jātādyarte aṇpratyayanimitte śabdagaṇe sa ca gaṇaḥ kaccha sindhu varṇu gandhāra madhumat kamboja kaśmīra śalva kuru anuṣaṇḍa dvīpa anūpa ajavāha niṣadha kalūtara raṅku, ete ca deśaviśeṣavācakāḥ natra jātādi aṇ kāccha ityādi .

kacchu(cchū) strī kaṣa--hiṃsāyāṃ kaṣacchaśceti uṇā° ū chaśca pṛṣo° vā hrasvaḥ . sūkṣmā bāhyāḥ piḍakāḥ srāvavatthaḥ pāmetyuktāḥ kaṇḍumatyaḥ sadāhāḥ . saiva sphoṭaistīvradāhairupetā jñeyā pāṇyoḥkacchūrugrā skicośca ukte rogabhede (khosa) .

kacchughnī strī kacchuṃ hanti hana--ṭak ṅīp hrasvaśca . hapuṣābhede paṭole rājani0

kacchura tri° kacchūrastyasya ra kacchvā hrasvāśca pā° hrasvaḥ . ravidhau dīrghāprayogārthaṃ hrasvavidhiḥ 1 kacchūrogayute 2 vyabhicārayute puruṣe ca pu° 3 pāmare tri° medi° .

kacchurā strī kacchuḥ sādhyatvenāstyasyām hrasvaśca . 1 śūkaśimbyām 2 śaṭyām 3 durālabhāyāñca medi° 4 grāhiṇīdṛkṣe (kṣīrui) ratnamālā° . 5 puṃścalyāṃ syiyāñca .

kacchurākṣasa na° dantī nimbadalañcaibhiḥ pṛthakkarṣamitairbhiṣak . kalkīkṛtaiḥ pacettailaṃ kaṭuprasthadvayonmitaiḥ . arkasīhuṇḍadugdhena pṛthakpalamitena ca . gomūtrasyāḍhakenāpi śanairmṛdvagninā pacet . abhyaṅgena haredetat kacchuduḥsādhyatāmapi pāmānañca tathā kaṇḍūṃ tvamyādhibadhirānayān . kacchurākṣasanāmedaṃ tailaṃ hārītabhāṣitam iti bhāvaprakāśokte tailabhede .

kacchumatī strī kacchuḥ sādhanatvenāstyasyāḥ satup ṅīp . śūkaśimbyām tatsevanehi kacchūrogajananāt tathātvam

kacchoṭikā strī kacchasya uṭastṛṇādikamiva ivārthekan . celāñcale(kācchā)hemaca° .

kacchora pu° kena cchuryate chara--lepe karmaṇi ghañ . śaṭyām ratnamālā .

kacvī strī kacuvā° ṅīp . (kacu) prasiddhekandabhede . mahiṣāṣurayuddheṣu kacvīrūpāsi suvrate! . mama vairivināśāya pūjāṃ gṛhṇa prasīda me durgārcāpaddhatisthatatpūjāmantraḥ . kacvī tu bhedikā gurvī kaṭukā picchilā tathā . āmavātapittakarī bhiṣagbhiḥ parikīrtitā rājavallabhaḥ .

kaja rohe(sautraḥ)idit para° aka° seṭ . kañjati akañjīt cakañja roho'tra janma tenāsyākarmakatā . kañjāraḥ .

kaja na° ke jale jāyate jana--ḍa . paṅkaje rājani° .

kajjala na° kutsitaṃ jalamasmāt koḥ kad . añjane (kājala) tasya saṃyogācchubhramapyudakamasituṃ bhavatīti tasya tathātvam añjanaśabde 94 pṛ° vivṛtiḥ . sakajjalaṃ tāmraghaṭe ca ghṛṣṭaṃ sarpiryutaṃ tutthakamañjanañca suśru° . gāṅgamambu sitamambu yāmunaṃ kajjalābhamubhayatra majjataḥ kāvyapra° . 2 lekhanasādhane dravye ca (kāli) asitagirinibhaṃ syāt kajjalaṃ sindhupātram puṣpadantastavaḥ . meghe pu° śabdamā° matsyabhedepuṃstrī striyāṃ gau° ṅīṣ . śabdara° . kajjalaṃ jātamasya itac . kajjalita jātakajjale tri° . vamadhyo'pi ekākṣarakoṣe'yaṃ paṭhitaḥ kajjalamivācarati kajjala + kvip tataḥ ac gaurā° ṅīṣ 5 bhiśritarasagandhake strī . svārthe kan tatrārthe śuddhaṃ sṛtaṃ tathā gandhaṃ khalle tāvad vimardayet . yāvat sūtaṃ na dṛśyeta kintu kajjalavat bhavet . eṣā kajjalikā khyātā vṛṃhaṇī vīryavardhinī . mābhānupānayogena sarvavyādhivināśinī vaidyakam .

kajjaladhvaja pu° kajjalaṃ dhvaja ivāsya . dīpe tri kā° .

kajjalarocaka pu na° kajjalaṃ rocayati ci--ṇici--ac . (pilasuca) . vaṅgabhāṣāyāṃ prasiddhe . dīpādhāre jaṭādha0

kañcaṭa na° kaci--aṭac . (kācaṃḍādāma) jalataṇḍulī ye jalajaśākabhede pānīyataṇḍulīyoyastatkañcaṭamudāhṛtam . kañcaṭaṃ tiktakaṃ raktapittānilaharaṃ laghu . (cakarāi) (hindibhāṣā) bhāvapra° .

kañcaṭādi na° cakradattokte atīsāravegarodhake auṣadhabhede kañcaṭajambudāḍimśṛṅgāṭakapatravilvahrīveram . jala dhvanigatasahitaṃ gaṅgāvegamapi rundhyāt .

kañcaḍa pu° kaci--bā° aḍan . cakramardanavṛkṣe śabdacandrikā

kañcāra pu° kaci--bhāve ghañ kañcaṃ prakāśamṛcchati ṛ--aṇ kaṃ jalaṃ cārayati kiraṇena cara--ṇic aṇ vā . sūyyaṃ jaṭādharaḥ . 2 arkavṛkṣe ca .

kañcikā strī kaci--ṇvul . 1 vaṃśaśākhāyām (kañcī) śabdaca° 2 kṣudrasyphoṭe vaidyakam .

kañcuka pu° kaci--prītibandhayoḥ vā° ukan . 1 vāravāṇe 2 yodhādeścolākṛtisannāhe 3 lauhamaye kavace 4 sarpanirmoke (kholasa) amaraḥ 4 colake (kāculi) 5 vastramātre uṇā° ko° 6 vardhāpakagṛhītāṅgasthitavastre (putrāderjanmotsave bhṛtyādibhiḥ svāmino'ṅgāt yala tkāreṇa gṛhīte vastre) hemaca° . 7 oṣadhībhede strī gaurā° ṅīṣ medi° . 8 kṣīrīśavṛkṣe ratnamā° balāni śūrāśca ghanāśca kañcukāḥ ghanasaṃvṛtakañcukaḥ kvacidivendragajājinakañcukaḥ māghaḥ antaḥkañcukikañcukasya viśati trāsādayaṃ vāmanaḥ ratnā° . sakhyaṃ kiṃ karavāṇiyānti śatadhā yat kañcuke sandhayaḥ amaruśa° . subhāṣi tarasāsvādajātaromāñcakañcukāḥ pañcatantram . kañcukaṃ tūlagarbhañcatūlikāṃ sūpavītikām kāśī° . so'sya jātaḥ tārakā° itac . kañcukita jātakañcuke tri° .

kañcukālu pu° kañcuko'styasya āluc . sarpe śabdaca° .

kañcukin pu° kañcuka + astyarthe ini . antaḥpuracarovṛddho vipro guṇagaṇānvitaḥ . sarvakāryārthakuśalaḥ kañcukītyabhidhīyate ityuktalakṣaṇe 1 rājñāmantaḥpurādhikāriṇi antaḥkañcakikañcukasya ratnā° . 2 dvārapāle, 3 sarpe 4 jāre, 5 yave, 6 caṇake ca rājani° . tuṣarūpakañcukāvṛtatvāttayostrathātvam . 7 āvaddhakavace tri0

kañculikā strī kaci--ulac gaurā° ṅīṣ svārthekan hrasve ṭāp . strīṇāṃ kūrpāsavastre (kāṃcalī)hema° tvaṃ mugdhākṣi vinaiva kañculikayā dhatse manohāriṇīm lakṣmīmityabhidhāyini priyatame sā° da° . kanabhāve . kañculītyapyatra .

kañcūla na° kaci--dīptau ūlac . strīgātrābharaṇe ujjva0

kañja pu° kam jale jāyave . caturāmane hiraṇyagarbhe apa eva sasarjādau tāsu vījamavāsṛjat tasmin jajñe svayaṃ brahmā manūktestasya jalejātatvāttathātvam . 2 padme caturbhujaṃ kañjarathāṅgaśaṅkhagadādharam bhāga° 3, 2, 9 . 2 amṛte ca na° bhediniḥ . tatra padmasya jalajātatvāt amṛtasya samudrotpannatvāttathātvam amṛtaśabde vivṛtiḥ . kam śirasi jāyate jana kartari--ḍa . 4 keśe pu° meditiḥ .

kañjaka puṃ strī kaji--sautradhātuḥ ṇvul . (mayanā) pakṣibhede śabdaca° . striyāṃ jātitvāt ṅīṣ .

kañjaja pu° kañjāt viṣṇunābhipadmāt jāyate jana--ḍa . hiragarbhe catumukhe brahmaṇi śabda ratnā° . yathā ca brahmaṇoviṣṇunābhijātakamalādudbhavastathā varṇitaṃ bhāga° 3, 3, 19, a° so'ntaḥśarīre'rpitabhūtasūkṣmaḥ kālātmikāṃ śaktisudīrayāṇaḥ . uvāsa tasmin salile pade sve yathānalo dāruniruddhavīryaḥ . caturyugānāñca sahasramapsu svapan svayodīritayā svaśaktyā . kālākhyayāsādita karmatantro lokānapītān dadṛśe svadehe . tasyārthasūkṣmābhiniviṣṭadṛṣṭerantargato'rtho rajasā tanīyān . guṇena kālānugatena viddhaḥ sṛṣṭustadābhidyata nābhideśāt . sa padmakoṣaḥ sahasodatiṣṭhat kālena karmapratibodhitena . svarociṣā tat salilaṃ viśālaṃ vidyotayannarka ivātmayoniḥ . tallokapadmaṃ sau eva viṣṇuḥ prāvīviśat sarvaguṇāvabhāsam . tasmin svayaṃ vedamayo vidhātā svayambhuvaṃ yaṃ pravadanti so'bhūt . tasyāṃ sacāmbhoruhakarṇikāyāmavasthitolokamapaśyamānaḥ . parikraman vyomni vivṛttanetraścatvāri lebhe'nudiśaṃ sukhāni . tasmāt yugāntaśvasanāvaghūrṇajalormicakrāt sālilādvirūḍham . apāśritaḥ kañjamu lokatattvaṃ nātmānamaddhāvidadādidevaḥ .

kañjana pu° kaṃ sukhaṃ janayati jana--ṇic--aṇ . 1 kandarpetrikā° (mayanā) 2 pakṣiṃbhede śabdaca° .

kañjanābha pu° kañjaṃ padmaṃ nābhāvasya saṃjñāyām ac samā° . viṣṇau . vyajyedaṃ svena rūpeṇa kañjanābhastirodadhe bhāga° 3, 9, 44 .

kañjara pu° kaji--aran kaṃ jalaṃ jṛṇāti vā jṛ--ac vā . 1 sūrye 2 arkavṛkṣe 3 hastini 4 caturmukhe 5 udare ca uṇā0

kañjala pu° kaji--kalac . (mayanā) pakṣibhede śabdacandrikā . striyāṃ jātitvāt ṅīṣ .

kañjāra pu° kaji āran kaṃ jalaṃ jārayati vā jṛ--ṇicaṇ . 1 sūrye 2 arkavṛkṣe 3 caturmukhe 4 gaje 5 udare 6 munibhede ca medi° .

kañjikā strī kaji--ṇval ṭāp a (vāmanahāṭī) . brahmayaṣṭikāyām śabdara° .

kaṭa gatau bhvādi° para° saka° meṭ . kaṭati akaṭīt akāṭīt cakāṭa . pranikaṭati na ṇatvam .

kaṭa gatau bhvādi° idit para° saka° seṭ . kaṇṭati akaṇṭīt . cakaṇṭa kaṇṭakaḥ . pranikaṇṭati na ṇatvam .

kaṭa gatau bhvādi° para° saka° seṭ . kaṭati akaṭīt akāṭīt cakāṭa īdit tena neṭ kaṭṭaḥ . pranikaṭati na ṇatvam .

kaṭa vṛtau varṣaṇe ca bhvādi° para° saka° seṭ . kaṭati edit akaṭīt cakāṭa . kaṭaḥ kaṭuḥ pra + prakāśe aka° prakaṭiva prakaṭaḥ . ṇic--pra + prakāśane saka° . ghaṭādi° pakaṭayati prakaṭitaḥ prakaṭayan . yuc prakaṭanā . nāmadhāturityanye

kaṭa pu° kaṭa--karmaṇi dha kartari ac vā . 1 hastigaṇḍe madavarṣaṇāt tathātvam yaddantinaḥ kaṭakaṭāhatadaṃ mimaṅkṣo māghaḥ kaṇḍūyamānena kaṭaṃ kadācit vanyadvipenonmathitā tvagasya kaṭaprabhedena karīva pārthivaḥ 2 gaṇḍamātre svedavarṣaṇāt tathātvam tulyagandhiṣu mattebhakaṭeṣu phalareṇavaḥ raghuḥ . nalākhye 3 tṛṇabhede amaraḥ . yena (mādura daḍamā) prabhṛtidravyaṃ viracyate tasya ca gṛhāderāvaraṇasādhanatvena kaṭatvam 4 tannirmite āsanabhede ca amara go'śvoyānaprasādasrastareṣu kaṭeṣu manuḥ . vaṣāsu klinnakaṭavattiṣṭhannevāvasīdati bhā° sa° 19 gha 3 a° . dadāra karajairūrāmerakāṃ kaṭakṛdyathā bhā° 1, 318, 3 . 5 kubhūle (marāi) bharataḥ tasya tṛṇādirajjubhirāvṛtatvāttathātvam 6 āvaraṇakārake tri° uraskaṭaḥ . 7 atiśathe utkaṭe . 8 śare 9 samaye ācāre medi° . 10 uśīrāditṛṇamātre dhara° kaṭāgniḥ 11 śave prete kaṭapūtanaḥ 12 śavarathe (śavaharaṇārtharathe) 13 oṣadhibhede 14 śmaśāne hemaca° . kaṭaprūḥ 15 taṣṭakāṣṭhe (taktā) śabdaratnā° . 16 kriyākārakasātre tri° hemaca° . 17 dyūtakrīḍāsādhanadravyabhede ca . tretāhṛtasarvasvaḥ pāvarapatanācca śoṣitaśarīraḥ . narditadarśitamārgaḥ kaṭena vinipātito yāmi mṛcchaka° uttakapadasthe kaṭaśabde pare pūrvapadasyodāttatā . dākṣikaṭaḥ si° kau° 18 śroṇau puṃstrī medi° strotve gaurā° ṅīṣ . ṅīṣantaḥ 19 kaṭukyām vaidyakam .

kaṭaṃvarā strī kaṭaṃ vṛṇoti kaṭa + vṛ--khac mum ca . (kaṭkī) kaṭukyām amaraḥ

kaṭaka astrī kaṭa-kṛñādi° vun ardharcādi . 1 hastabhūṣaṇaṃ valaye, kaṭakakuṇḍalādivat sā° da° . 2 parvatamadhyabhāge praphullavṛkṣaiḥ kaṭakairiva khaiḥ kumā° . mārgeṣiṇī sā kaṭakāntaresu raghuḥ . sadratnacitrakaṭakāsu pṛhannitambāḥ māghaḥ . 3 cakre ca amaraḥ . 4 hastidantamaṇḍale . 5 sāmudralavaṇe 6 rājadhānyañca medi° . 7 nagarvyām śabdaratnā 8 senāsaghe hemaca° sa ca digvijayakrameṇāgaya candrabhāgātīre samāveśitakaṭako vartate agācca kaṭaka sarvama hito° 9 parvatasamabhūbhāge sānau piśvaḥ jalākīrṇoṣu deśeṣu kaṭakeṣu pareṣu ca bhārate virāṭaparvaṇi 872 ślokaḥ .

kaṭakaṭa tri° kaṭaprakāraḥ prakāre dvitvam . 1 atyantātiśayite sarvotkṛṣṭe 2 mahādevepu° namonābhāva nābhyāya namaḥ kaṭakaṭāya ca bhā° śā° 286 a° śivanāmoktau . avyaktānukaraṇe ḍāc kaṭakaṭā tadanukaraṇaśabde avya° . tataḥ kaṭakaṭāśabdo bamūva sumahātmanoḥ bhā° va° 157 a° .

kaṭakāra tri° kaṭaṃ karoti kṛ--aṇ upa° sa° . 1 kaṭakāriṇi śilpibhede śūdrāyāṃ vaiśyatraścauryāt kaṭakāraḥ iti smṛtaḥ uśanasokte 2 varṇasaṅkarabhede puṃstrī striyāṃ ṅīṣ . vaśiṣṭhaśāpatastveṣāṃ kecit pāraśavāstathā . baikhānasena kecittu kecidbhāgavatena ca . vedaśāstrāvalambāste bhaviṣyanti kalau yuge . kaṭakārāstataḥ paścānnārāyaṇagaṇāḥ smṛtāḥ . uśanasā teṣāṃ kalau vaikhānasādisaṃsargeṇa vedadharmaniṣṭhatvaprāptiḥ vaiṣṇatva prāptiścoktā . kṛkvip . kaṭakṛdapyatra erakāṃ kaṭakadyathā bhāga° 1, 3, 19 .

kaṭakin pu° kaṭako'styasya ini . 1 parvate trikā° 2 kaṭakayukte tri0

kaṭakīya tri° kaṭakāya valayāya hitaḥ apūpā° cha . valayasāṃdhane svarṇādau pakṣe yat . kaṭakya tatrārthe tri° .

kaṭakola pu° kaṭati varṣati sravati kaṭa--ac kaṭasyaniṣṭhīvanarūpajalasya kolaḥ ghanībhāvo yatra kula--saṃstyāne ādhāre ghañ vā . patadgrahe(pikadānī)trikā° .

kaṭakhādaka tri° kaṭamapi khādati--khāda--ṇvul . 1 sarvabhakṣake śavakhādake 2 jambuke puṃstrī kaṭasyāvaraṇasya khaṃ madhyasthitacchidramatti ada--ṇvul . kācanirmitakalase tasya chidrābhāvāt tathātvam medi° .

kaṭaghoṣa pu° kaṭapradhānodhoṣaḥ ābhīrapallī . prāgdeśabhave grāmabhede tataḥ prācāṃ kaṭādeḥ pā° jātādau cha . kaṭaghoṣīya tajjātādautri° . evaṃ kaṭapalvala kaṭanagarī kaṭapallīityādayaḥ prāgdeśasthitagrāmabhedeṣu . tataḥ jātādau chakaṭapalvalīya kaṭanagarīya kaṭapallīya ityādayaḥ tattadgrāmajātādau tri0

kaṭaṅkaṭa pu° kaṭaṃ śavaṃ kaṭati jvālayā āvṛṇoti kaṭa--bā° svac . 1 vahnau kaṭaṅkaṭāya bhāvāya namaḥ pañcapalāya ca agnipu° khalī kālakaṭaṅkaṭaḥ bhā° anu° 17 a° . śivanāmasu kālāgnirūpatayā tasya kālakaṭaṅkaṭanāmatā . upacarāt vahnije 2 svarṇe 3 citrakavṛkṣe tasya tannāmanāmatvāt 4 maṇeśe ca . gaṇapatikalpe yājña° smṛtau mitaśca saṃmitaścaiva tathā śālakaṭaṅkaṭau . kuṣmāṇḍo rājaputraścetyante khāhāsamānvitaiḥ mitasammitādibhirvināyakasya nāmabhiḥ svāhāntairjuhuyāditiḥ mitākṣarāyāmukteḥ .

kaṭaṅkaṭerī strī kaṭaṅkaṭaṃ vahnijaṃ suvarṇantatkāntimīrayati īra--gatau aṇ upa° sa° aṇantatvāt ṅīp gau° ṅīṣ vā . 1 haridrāyāṃ trikā° tasyāḥ svarṇatulyapītavarṇatvāt tathātvam . 2 dāruharidrāyāṃ ratnamālā nīlotpalośīrakaṭaṅkaṭerī suśru0

kaṭadānam na° kaṭa dehāvartanaṃ dīyate'tra dā--lyuṭ . bhagavataḥ pārśvavartākhye (karoṭadeoyā) karmaṇi . tannimittotsavādi bhādraśuklaikādaśyādau sandhyāyāṃ śravaṇanakṣatramadhyapādayogena kāryam . prāpte bhādrapade māsi ekādaśyāṃ site 'hani . kaṭadānaṃ bhavedviṣṇormahāpūjā pravartate ekā° ta° varāhapu° . kaṭadānaṃ pārśvaparivartaḥ raghu° . atra kālavyavasthā utthānaikādaśīśabde 1107 pṛ° uktā .

kaṭapūtana pu° kaṭasya śavasya pūtaṃ pavitratāṃ tanoti tana + ac . pretabhede . vāntāśyulkāmukhaḥ pretoviprodharmāt svakācchyutaḥ . amedhyakuṇapāśīsyāt kṣatriyaḥ kaṭapūtanaḥ manuḥ amedhyakuṇapabhakṣakatvaṃ tasya dharmo'pyanena darśitaḥ .

kaṭaprū pu° kaṭe śmaśāne pravate pruṅ gatau kvip ni° dīrghaśca . 2 mahādeve tasya śmaśānavāsitvāt tathātvam . kaṭaṃ śmaśānaṃ pravate kaṭena śavena pravate vā . 2 rākṣase 3 vidyādhare ca medi° tayoḥ yathākramaṃ śmaśānavāsitvāt pretavāhanatvācca tathātvam . kaṭena devanasādhanadravyeṇa pravate . 4 akṣadevake tri° medi° . kaṭāt samayāt ācārāt tamatikramya pravate . 5 kāmacāriṇi tri° . kaṭaṃ nalatṛṇaṃ pravate . 6 kīṭabhede ca ujjvaladattaḥ

kaṭa(ṭi)protha puṃ na° kaṭasya kaṭyāḥ kaṭervā prothomāṃsapiṇḍaḥ . 1 skici kaṭideśasthe māṃsapiṇḍe, amaraḥ .

kaṭabhaṅga pu° kaṭasya sainyasaṃghasya bhaṅgo yasmāt . 1 sainyamaṃghabhaṅgahetau nṛpamṛtyau . kaṭānāmoṣadhīnāṃ bhaṅgaḥ chedanam . 2 śasyānāṃ hastādinā cchedane ca medi° .

kaṭabhī strī kaṭa iva bhāti bhā--kagaurā° ṅīṣ . 1 jyotiṣmatīlatāyām rājani° 2 latābhede bhāvapra° . sā ca kaṭhabhī svādupuṣpā ca madhureṇuḥ kaṭambharaḥ . kaṭabhī tu pramehārśonāḍīvraṇaviṣakramīn . hantyuṣṇā kaphakuṣṭhaghnī kaṭūrūkṣā ca kīrtitā . tatphalaṃ tuvaraṃ jñeyaṃ viśepāt kaphaśukrahṛt . bhā° vapra° uktaparyāyaguṇā . 3 aparājitāyāñca atrāpapājitā (kāṃṭāśirīṣa) vṛkṣabhedaḥ ratnamālā .

kaṭamālinī strī kaṭānāṃ kiṇvādyoṣadhīnāṃ mālā sādhanatvenāstyasyāḥ ini ṅīp . madirāyāṃ tasyāḥ kiṇvādyoṣadhigaṇaprabhavatvāttathātvam .

kaṭamba pu° kaṭa--dhātūnāmanakārthatvāt vādane ambac . 1 vāditre ujja° kaṭyate āvriyate śatrupuramanena karaṇe ambac . 2 vāṇe uṇādikoṣaḥ .

kaṭambhara pu° kaṭaṃ guṇātiśayaṃ bibhartibhṛ--khac mum . 1 kaṭabhīvṛkṣe bhāvapra° . 2 śyonākavṛkṣe rājani° . 3 nāgavalāyāṃ strī amaraḥ (gandhabhādāla) 4 prasāriṇyām . (kaṭkī) 5 rohiṇyām . 6 hastinyām . 7 kalambikāyāṃ golāyām . 8 varṣābhvi . (punarnavā) 9 mūrvāyāñca strī medi° .

kaṭavraṇa pu° kaṭa utkaṭo vraṇoyuddhakaṇḍurasya . bhīmasene trikā° .

kaṭaśarkarā strī kaṭaḥ nalaḥ śarkareva miṣṭarasatvāt yasyāḥ . (nāṭā) gāṅgeṣṭhīlāyām hārā° .

kaṭā(ṭhā)ku pu° kaṭa(ṭha)--kṛcchajīvane kāku . 1 vihage kaṇaśīnānāsyānataāhārāharaṇena kṛcchrajīvanāttayātathātvam ujjvaladattena tu kaṭha kṛcchrajīvane ityukterayaṃ ṭhāntamadhya eva kaṭestu tadarthavābhāvāt kaṭheḥ taṅkanarūpatadarthatvācca .

kaṭākṣa pu° kaṭaṃ gaṇḍam akṣati vyāpnoti ac . apāṅgadṛṣṭau . amaraḥ hariṇākṣi! kaṭākṣeṇa ātmānamavalokaya udbhaṭaḥ . āmokṣyante tvayi madhukaraśreṇayaste kaṭākṣāḥ megha° tatrāntare jaghnuramuṃ kaṭākṣaiḥ māghaḥ . bhramayati mayi bhūyaste kṛpārdraḥ kaṭākṣaḥ śaṅkarācāryaḥ .

kaṭāgni pu° kaṭena vīraṇādiveṣṭanena jāto'gniḥ . vīraṇādinā veṣṭanena jāte agnau kṣetraveśmavanagrāmavivītakhaladāhakāḥ . rājapatgyabhigāmī ca dagdhavyāste kaṭāgninā yā° kaṭairvīraṇamayairveṣṭayitvā dahet mitā° . ubhāvapi tu tāveva brāhmaṇyā guptayā saha . viplutau śūdravaddaṇḍyau dagdhavyau vā kaṭāgninā manuḥ .

kaṭāyana na° kaṭasya tannāmāsanasyāyanamutpattisādhanam . vīraṇamūle śabdara0

kaṭāra pu° kaṭa--bā° āran . 1 nāgare 2 kāmini ca śabdamā0

kaṭāla tri° duṣṭaḥ kaṭaḥ astyasya sighmādi° lac jaṭāghaṭā kaṭākalāḥkṣepe pā° ga° nirdeśāt ātvam . duṣṭagaṇḍayukte .

kaṭāha pu° kaṭamāhanvi ā + hana--ḍa . 1 tailādipākapātrabhede (kaḍāi) 2 kūrmapṛṣṭhe 3 dvīpabhede . 4 jāyamānaśṛṅgāgramahiṣaśiśau ca medi° . 5 narakabhede hārā° . 6 kharpare śabdaratrā° . 7 sṛrpe 8 stūpe 9 kacche ca iti kecit . yaddantinaḥ kaṭakaṭāhataṭaṃ mimaṅkṣoḥ māghaḥ . asmin mahāmohamaye kaṭāhe sūryāgninā rātridinendhanena . māsartudarvīparighaṭṭanena bhūtāni kālaḥ pacatīti vārtā bhā° va° 313 a° .

kaṭi(ṭī) strī kaṭa-in . 1 śroṇideśe(kākāṃla) . kṛdikārā ntatvāt vā ṅīp . sahāsanamabhiprepsurutkṛṣṭaspāpyapakṛṣṭajaḥ . aṭyāṃ kṛtāṅkonirvāsyaḥ manuḥ . kaṭiśca tasyātikṛtapramāṇā bhā° va° 1054 . savyena ca kaṭīdeśe gṛhya vāsasi pāṇḍavaḥ bhā° ā° 163 kaṭistu harate manaḥ sā° da° . tatra tacchabdasya grāmyatvamuktam . ṅībantaḥ 2 pippalpāṃ strī medi0

kaṭitra na° kaṭiṃ trāyate trai--ka . 1 kāñcyām, 2 kaṭivastre, 3 kaṭivarmaṇi ca medi° . sphurat kirīṭakeyūrakaṭitrakaṅkaṇam bhāga° 6, 16, 17 .

kaṭin pu° kaṭo'styasya prāśastvena ini . 1 praśastagaṇḍe gaje . kaṭa + caturarthyāṃ prekṣā° ini . 2 kaṭanirvṛttādau tri° striyāmubhayato ṅīp

kaṭipa tri° kaṭiṃ pāti pā--ka . kaṭirakṣake . tataḥ saṅkaśā° caturarthyāṃ ṇya . kāṭipya kaṭipanirvṛttādau tri0

kaṭimālikā strī kaṭau māleva kan . (candrahāra)(goṭa) kaṭibhūṣaṇe . hemaka0

kaṭirohaka pu° kaṭyā hastikaṭyā taṃ rohati ruha--ṇvul 3 ta° . hastipaścādbhāgena hastyārohake śabdamā° .

kaṭilla pu° kaṭa--bā° illa . kāravelle (karelā) . tataḥ svārthe kan tatraiva amaraḥ .

kaṭiśīrṣaka pu° kaṭiḥ śīrṣamiva saṃjñāyāṃ kan . kaṭideśe halā0

kaṭiśūla pu° kaṭisthaṃ śūlam . kaṭideśasthe kaphavātike śūlarogabhede . śūlaprasaṅgāt tadbhedanidānādi bhāvapra° darśitamucyate yathā doṣaiḥ pṛthaksamastāmadvandvaiḥ śūlo'ṣṭadhā bhavet . sarveṣveteṣu śūleṣu prāyeṇa pavanaḥ prabhuḥ . prabhuḥ kartā . atha vātikasya viprakṛṣṭaṃ nidānasamprāptiparbakaṃ lakṣaṇamāha . vyāyāmayānādatimaithunācca prajāgarācchītajalātipānāt . kalāyamudgāḍhakakoradūṣādatyartharūkṣādhyaśanābhighātāt . kaṣāyatiktātivirūḍhajānnaviruddhavallūrakaśuṣkaśākaiḥ viṭśukramūtrānilasannirodhācchokopavāsādatihāsyabhāvāt . vāyuḥ pravṛddho janayeddhi śūlaṃ hṛtpṛṣṭhapārśvatrikavastideśe . (trikaṃ pṛṣṭhavaṃśādharasannikṛṣṭakaṭyādi)jīrṇe pradoṣe ca vanāgame ca śīte ca kopaṃ samupaiti gāḍham . suhusuṃhuścopaśamaprakāpau viṇsūtrasaṃstambhanatodabhedaiḥ . saṃsvedanābhyañjanamardanādyaiḥ snigdhoṣṇabhojyaiśca samaṃ prayāti . vyāyāmo mallayuddhādiḥ yānaṃ turagarathādi . maithunaṃ strīsevā . prajāgaraḥ rātrau, eṣāmatiyogāt, śītalajalaprabhūtapānāt kalāyastripuṭaḥ (maṭara) āḍhakī tuvarī koradūṣaḥ koradravaḥ atirūkṣadravyasevā adhyaśanaṃ bhuktasyopari bhojanam abhighāto loṣṭādibhiḥ, kaṣāyatiktarasasevā . virūḍhajānnam virūḍha maṅkuritamannam kalāyacaṇakādi tajjamannarūpabhakṣyam . ballūrakaṃ śuṣkamāṃsam . tasya śūlasya deśamāha . hṛdādīti tatra hṛcchūlasya pṛthagapi lakṣaṇaṃ paṭhanti . kaphapittāvaruddhastu māruto rasavardhitaḥ . hṛdayasthaḥ prakurute śūla mucchvāsarodhakam . sa hṛcchūla iti khyāto rasamārutakopajaḥ . atha pārśvaśūlasyāpi lakṣaṇamāha . kaphaṃ nigṛhya pavanaḥ sūcībhiriva nistudan . pārśvasthaḥ pārśvayoḥ śūlaṃ kuryādādhmānasaṃyutam . tenocchvasiti vaktreṇa naro'nnañca na kāṅkhati . nidrāñca nāpnuyādeva pārśvaśūlaḥ prakīrtitaḥ . vastiśūlasyāpi lakṣaṇamāha . saṃrodhāt kupito vāyurvastiṃ saṃśritya tiṣṭhati . vasteradhvani nāḍīṣu tataḥ śūlo'sya jāyate . viṇmūtra vātasaṃrodhī vastiśūlaḥ sa ucyate . prakṛtamanusarati jīrṇe bhukte . pradoṣe rātryāgame rātribhavaśītena . vātaprakopāt . ghanāgame varṣāsu medhodaye ca . tathaiva paittikamāha . kṣārātitīkṣṇoṣṇavidāhitailaniṣpāvapiṇyākakulatthayūṣaiḥ . kaṭvamlasauvīrasurāvikāraiḥ krodhānalāyāsaravipratāpaiḥ . grābhyātiyogādaśanairvidagdhaiḥ pittaṃ prakupyātha karoti śūlam . tṛṇmohadāhārtikaraṃ hi nābhyāṃ sasvedamūrchābhramaśoṣa yuktam . madhyaṃdine kupyati cārdharātre nidāghakāle jaladātyaye ca . śīte ca śītaiḥ samupaiti śāntiṃ susvāduśītairatibhojanaiśca . niṣpāvo rājamāṣaḥ . sauvīraṃ sandhānabhedaḥ . surāvikāraiḥ paripakvānnasandhānasamutpannā surā matā . tasyāḥ vikāraiḥ . ravipratāpaḥ ātapaḥ . grāmyātiyogo maithunādhikyam . vidāhītyuktvāpi aśanairvidagdhai riṃti bodhayati avidāhivakhano'pi pittavaśādvidāhitvaṃ bhavatīti . jaladātyaye śaradi . śītairvātādibhiḥ . ślaiṣmikamāha . ānūpabārijakilāṭapayovikārai rmāṃsekṣupiṣṭa kṛśaraistilaśaṣkulībhiḥ anyairbalāsajanakairapi hetubhiśca śleṣmā prakopamupagamya karoti śūlam . hṛllāsakāsasadanārucisaṃ prasekairāmā śayaistimitakoṣṭhaśirogurutvaiḥ . bhukte sadaiva hi rujaṃ kurute'timātram sūryodaye'tha śiśire kusumāgame ca . ānūpaṃ bahulajaladeśajaṃ bhakṣyam . vārijaṃ śālūkādi . pakvaṃ dadhnā samaṃ kṣīraṃ vijñeyā dadhikūrcikā . takreṇa tatkūrcakaṃ syāttayoḥ piṇḍaḥ kilāṭakaḥ . payovikāraḥ pāyasādiḥ piṣṭaṃ māṣādiḥ . anyaiḥ gurvādibhiḥ . stimitamārdrapaṭāvaguṇṭhitamiva yatkoṣṭhaṃ śiraśca tayo rgurutvaiḥ saha . sūryodaya iti tridhā vibhaktadivasaprathamabhāgasyopalakṣaṇam . śiśire tatra kaphasyātisañcayāt kusumāgame vasante . dvandvajamāha . dvidoṣalakṣaṇairetairvidyācchvūlaṃ dvidoṣajam . (tasya bhedā strayo vakṣyante) tridoṣajamāha . sarveṣu deśeṣuca sarvaliṅgaṃ vidyādbhiṣak sarva bhavaṃhi śūlam . sukaṣṭamenaṃ viṣavajrakalpaṃ vivarjanīyaṃ pravadanti tajjñāḥ . sarteṣu deśeṣu hṛtpṛṣṭhapāśvetrikavastinābhyāmāśayeṣu sarva bhavaṃ tridoṣajam . athāmajamāha . āṭopahṛllāsavamīgurutvastaimityamānāhakaphaprasekaiḥ . kaphasyaliṅgaiśca samānaliṅgamāmodbhavaṃ śūlamudāharanti . kaphasya kaphaśūlasya . āmodbhavaṃ āmādudbhavo yasya tam . atrāmaśūle jāte paścād doṣasambandhaḥ ataevāsya śūlasyāṣṭamatvamuktam . saca prathamamāmāśaye bhavati paścāt sambandhibhirdoṣairvastinābhi hṛtpārśvakukṣiṣu bhavati yathādoṣasambandham . āmaśūlasya doṣaviśeṣeṇa deśaviśeṣamāha . vātātmakaṃ vastigataṃ vadanti pittātmakañcāpi vadanti nābhyām . hṛtpārśvakukṣau kaphasanniviṣṭa sarveṣudeśeṣuca sannipātāt . hṛtpārśvakukṣau hṛtpārśvābhyāṃ sahite kukṣau . kaphasanniviṣṭaṃ kaphenāviṣṭam . vastau hṛtkaṭipārśveṣusa śūlaḥ kaphavātikaḥ . kukṣau hṛnnābhimadhye tu sa śūlaḥ kaphapaittikaḥ . dāhajvarakaro ghoro vijñeyo vātapaittikaḥ . tantrāntaroktamāmaśūlamāha . atimātraṃ yadā bhuktvaṃ pāvake mṛdutāṅgate . sthirīkṛtantu tatkoṣṭhe vāyurāvṛtya tiṣṭhati . yadānnaṃ na gataṃ pākaṃ tacchūlaṃ kurute bhṛśam . mūrchādhmānaṃ vidāhāṃśca hṛtkleśama vilambitam . kampaṃ vāntimatīsāraṃ pramehaṃ janayedapi . avipākodbhavaṃ śūlametamāhurmanīṣiṇaḥ . avipākodbhavaṃ āmodbhavamityarthaḥ . atha śūlasyopadravānāha bedanāti tṛṣā mūrchā ānāho gīravārucī . kāsaḥśvāso vamirhikvā śūlasyopadravā smṛtāḥ . athāsya sādhyatvādikamāha . ekadoṣānugaḥ sādhyaḥ kṛcchrasādhyo dvidoṣajaḥ . sarvadoṣānvito ghorastva sādhyobhūryupadravaḥ . athāriṣṭamāha . vedanāti tṛṣā mūrchā ānāho gauravaṃ jvaraḥ . bhramī'ruciḥ kṛśatvañca balahānistathaiva ca . upadravā daśaivete yasya śūleṣu nāsti saḥ . atha śūlasyaiva bhedaṃ pariṇāmamāha . svairnidānaiḥ prakupito vātaḥ sannihito yadā . kaphapitte samāvṛtya śūlakārī bhavedbalī . bhukte jīryati yacchvūlaṃ tadeva pariṇāmajam . svairnidānairityādinā nidānapūrbikā saṃprāptiruktā bhukte jīryatītyādinā lakṣaṇamuktam . sanāvṛtya vyāpya tasya lakṣaṇamapyetat samāsenābhidhīyate . ādhmānāṭopaviṇmūtravibandhārativepanaiḥ . snigdhīṣṇopaśamaprāyaṃ vātikaṃ tadvadet bhiṣak . tṛṣṇā dāhā ratisvedakaṭvamlalavaṇottaram . śūlaṃ śītaśamaprāyaṃ paittikaṃ lakṣayet budhaḥ . chardihṛllāsasaṃmohasvalparuk dīrghasantatiḥ . kaṭutiktopaśāntau ca vijñeyañca kaphātmakam . saṃdṛṣṭalakṣaṇaṃ buddhvā dvidoṣaṃ parikalpayet . tridoṣajamasādhyaṃ syāt kṣīṇamāṃsabalānalam . athānnadravanāmānaṃ śūlaviśeṣamāha . jīrṇe jīryati cāpyanne yacchūlamupajāyate . pathyāpathyaprayogeṇa bhojanābhījanena vā . na samaṃ yāti niyamātso'nnadrava udāhṛtaḥ . nedaṃ śūlamasādhyaṃ cikitsābhidhānāt . ubhayathā prayogāt klīvatvamapyasya .

kaṭiśṛṅkhalā strī 6 ta° . kaṭidhāryakṣudraghaṇṭikāyām hārā0

kaṭisūtra na° kaṭau dhāryaṃ sūtraṃ śāka° . kaṭidhāryekārpāsaracite dhātumayevāsūtre (ghunasī goṭa) halā° . pravaramaṇimaya mukuṭakuṇḍalakaṭakahārakaṭisūtrakeyūranūpūrādyaṅgabhūṣaṇavibhūṣitam bhāga° 5, 3, 4 . atra sarvatra maṇimayeti viśeṣaṇam prācurye mayaṭ . tena kaṭisūtraṃ na dhārayet iti na smṛtivirodhaḥ kevalasūtrasyaiva kaṭau dhāraṇaniṣedhāt . sūtrañca kārpāsameva urṇāmayādestu na dhāraṇaniṣedhaḥ .

kaṭītala pu° kaṭyāṃ talamāspadamasya . 1 vakrakhaḍge trikā° yato'sau kaṭideśe dhāryate . 6 ta° . kaṭyāstale 2 nitambe na° .

kaṭīra pu° kaṭa--īran . 1 kandare 2 jaghanadeśe ca ujjva° 3 nitambe 4 kaṭyāṃjaṭādharaḥ . tataḥsvārthekan . kaṭīraka nitambetrikā0

kaṭu na° kaṭati sadācāramāvṛṇoti rasanāmāvṛṇoti varṣati srāvayati nāsādito jalam, kaṭa--un . 1 akāryeamaraḥ 2 dūṣaṇeviśvaḥ 3 rasabhede (jjhāla) 4 tadvati amaraḥ tri° . striyāṃ vā ṅīṣ . tadrasaguṇāḥ bhāvapra° uktāḥ kaṭuruṣṇaśca tīkṣṇaśca viśado vātapittakṛt . śleṣmahṛllaghurāgneyaḥ krimikaṇḍūviṣāpahaḥ . rūkṣastanyaharaścāpi medaḥsthaulyāpakarṣaṇaḥ . aśrudo nāsikāsyākṣijihvāgrodvejako mataḥ . dīpanaḥ pācanoru cyonāsikāśoṣaṇo bhṛśam . kledamedovasāmajjāśakṛnmūtropaśoṣaṇaḥ . srotaḥprakāśako rūkṣo medhyo varcovibandhakṛt . āgneyaḥ adhikāgnyaṃśaḥ . medhyo medhāyai hitaḥ . varcovibandhakṛt malabandhaṃ karoti . atiyuktasya kaṭurasasya guṇāḥ . so'tiyukto bhrāntidāhamukhatālvoṣṭhaśoṣakṛt . kaṇṭhādi pīḍāmūrchāntardāhado balakāntihṛt . kaṭurasasyāgnijanyapittakāryatvaṃ suśrute uktaṃ yathā kaṭvamnalavaṇā āgneyā ityupakramya auṣṇyataikṣṇyaraukṣyalāghava vaiśadyaguṇalakṣaṇaṃ pittaṃ tasya samānayoniḥ kaṭuko rasaḥ so'syauṣṇyādauṣṇyaṃ vardhayati taikṣṇyāttaikṣṇyaṃ raukṣyādraukṣyaṃ lāghavāllāghavaṃ vaiśadyādvaiśadyamiti . śleṣmopakrame cīktaṃ tatraiva punaranyayoniḥ kaṭuko rasaḥ sa śleṣmaṇaḥ pra tyanīkatvāt kaṭukatvāt mādhuryamabhibhavati raukṣyāt sneham, lāghavāt gauravam auṣṇyāt śaityam, vaiśadyāt paicchilyam . 5 paruṣe ca . śravaṇakaṭu ninādamekavākyaṃ vivavruḥ raghuḥ kaṇṭhamākuṇṭhayiṣyāmi kaṭūktivacane paṭum naiṣadham .
     vākyasya kaṭutvañca duṣṭārthavācakatvam rasaviparītavarṇayuktatvañca . tatra rasabhede varṇabhedānāṃ kaṭutvamakaṭutvañca sā° da° darśitam . śṛṅgārakaruṇaśānteṣu sūrdhnivargāntyavarṇena yuktāḥ ṭaṭhaḍaḍhān vinā . raṇau laghū ca tadvyaktau varṇāḥ kāraṇatāṃ gatāḥ . vīrabībhatsaraudreṣu tu vargasyādyatṛtīyābhyāṃ yuktau varṇau tadantimau . uparyadho dvayo rvā sarephaḥ ṭaṭhaḍaḍhaiḥ saha . śakāraśca ṣakāraśca tasya vyañjakatāṃ gatāḥ . 6 matsariṇi 7 sugandhau tri° medi° saptacchadakṣīrakaṭupravāham raghuḥ . kaṭuḥ surabhiḥ kaṭutiktakaṣāyāstu saurabhye'pi prakīrtitāḥ yādavokteḥ . 8 apriye trikā° . 9 durgandhau śabdamā° . (kaṭkī) 10 kaṭukyām strī amaraḥ guṇavacanatvāt vā ṅīṣ kaṭvā .

kaṭuka pu° kaṭu--svārthe kan . kaṭurase yojihvāgraṃ yādhatre udvegaṃ janayati śiro gṛhṇīte nāsikāṃ ca srāvayati sa kaṭukaḥ suśru° 2 tadvati tri° uparyaviśrāntakaṭukavartiprayoga vardhitatimireṇa kāda° . 3 paruṣe ca tri° . paruṣaṃ ye na bhāṣante kaṭukaṃ niṣṭhuraṃ tathā bhā° anu° 645 a° . 4 ugre tri° tataḥ prāvartata punaḥ saṃgrāmaḥ kaṭukodayaḥ bhā° va° 286 a° . 5 paṭole pu° rājani° . 6 sugandhitṛṇe śabdaratnā° 7 kuṭajavṛkṣe (kuḍci) 8 arkavṛkṣe (ākanda) śabdaca° 9 rājasarṣape ca pu° hārā° . 10 śuṇṭhīpippalīmaricarūpe trikaṭuke na° medi° .

kaṭukatraya na° kaṭukānāṃ kaṭurasānāṃ trayam . śuṇṭhīpipapalī maricarūpe trikaṭuni . kukkuṭāṇḍakapālāni laśunaṃ kaṭukatrayam suśru° . kaṭukatrikamapyatra na° .

kaṭukanda pu° kaṭuḥ kando mūlaṃ yasya . 1 śigruvṛkṣe (sajinā) 2 ārdrake, ca (ādā) mediniḥ .

kaṭukaphala pu° kaṭukaṃ phalamasya . kakkole rājāna° .

kaṭukā strī kaṭu + saṃjñāyāṃ kan . (kaṭkī) 1 kaṭurohiṇyām, rājani° 2 tāmbūlyāṃ, (pāna) śabdaca° 3 rājikāyāṃ, (rāisarisā) 4 tiktālābuke (titalāu) ca ratnamā° . 5 kaṭurasayuktastriyāñca . tatra (kaṭkī) vṛkṣasya paryāyaguṇādi bhāvapra° uktaṃ yathā . kaṭvī tu kaṭukā tiktā kṛṣṇamedā kaṭumbharā . aśokā matsyaśakalā cakrāṅgī śakulādanī . matsyapittā kāṇḍaruhā rohiṇī kaṭurohiṇī . kaḍgī tu kaṭukā pāke tiktā rūkṣā himā laghuḥ . bhedinī dīpinī hṛdyā kaphapittajvarāpahā . pramehaśvāsakāsāsradāhakuṣṭhakṛmipraṇut

kaṭukālābu(bū) strī vipāke kaṭukā alābu(būḥ)karma° . (titalāu) alābūbhede ratramālā . kaṭutumbī śabde vivṛtiḥ pratyahaṃ kaṭukālābusvedaprārabdhadanturatāpratīkāreṇa kāda° kaṭukālābukṛtabedhanasarṣapasarpanirmokaiḥ suśru° .

kaṭukī strī kaṭu + svārthekan gaurā° ṅīṣ . (kaṭkī) 1 kaṭukāyām . kaṭukāśabde guṇaparyāyādi .

kaṭukīṭaka pu° kaṭuḥ daṃśena duḥkhadatvāt kīṭaḥ svārthe kan . maśake jaṭā° .

kaṭukvāṇa pu° kaṭustīkṣṇaḥ kvāṇo yasya . (titira) ṭiṭṭibhapakṣiṇi hemaca° .

kaṭugranthi puṃna° kaṭurgranthirasya . 1 pippalīmūle, 2 śuṇṭhīmūle ca rājani° .

kaṭuṅkatā strī kaṭu dūṣitaṃ karoti kṛ--ḍa pṛṣo° mum tasya bhāvaḥ tal . nityakarmamamācāraniṣṭhuratve kaṭuṅkatā hārā° uktārthe .

kaṭucāturjātaka na° caturbhyojātakaṃ tataḥ svārthe aṇ karma° . elātvakpatrakamaricātmakadravyacatuṣke rājani° .

kaṭucchada pu° kaṭuśchadaḥ patraṃ yasya . tagaravṛkṣe (ṭagara) śabdaratnā° .

kaṭutiktaka pu° kaṭuścāsau tiktaśceti alpārthe kan . 1 bhūnimbe, vaidya° 2 śaṇavṛkṣe rājani° .

kaṭutiktā strī vipāke kaṭuḥ svāde tiktā . kaṭutumbyām . svārthe kan ataittvaṃ kaṭutiktikā tatraiva rājani° .

kaṭutuṇḍī strī kaṭu tuṇḍamasyāḥ . (kaṭtarāi) latābhede rājani° svārthekan ataittvaṃ kaṭutuṇḍikāpi tatraiva . kaṭutuṇḍī kaṭaḥ pāke rase tiktā ca sā matā . kaphavāntiviṣaghnīcārucyāsrakaphapittanut sadā pathyā ca sā jñeyā rājani° uktaguṇā

kaṭutumbī strī vipāke kaṭustumbī . (titalāu) alābubhede bhāvapra° tadguṇādi uktaṃ yathā ikṣvākuḥ kaṭutumbī syāt sā tumbī ca mahāphalā . kaṭutumbī himā hṛdyā pittakāsaviṣāpahā . tiktā kaṭurvipāke ca vātapittajvarāntakṛt .

kaṭutraya na° śuṇṭhīpip palīmaricarūpe trikaṭuni rājani° . kaṭutrikamapyatra .

kaṭudalā strī kaṭudalaṃ yasyāḥ . (kāṃkuḍa) karkaṭyām rājani0

kaṭuniṣpāba pu° karma° . nadīsannikṛṣṭadeśajāte niṣpābadhānyabhede rājani° .

kaṭupatra pu° kaṭu patramasya . parpaṭe sitārjake rājani° .

kaṭupatrikā strī kaṭu patramasyāḥ bahu° kapa ata ittvam . kaṇṭakārīvṛkṣe rājani° .

kaṭupāka tri° kaṭuḥ pāko'sya . yasya pākakāle kaṭutvaṃ 1 tādṛśadravye kaṭupākaḥ saro hṛdyo gugguluḥ snigdhapicchilaḥ . kṣaumaṃ tailaṃ balavaham kaṭupākamacākṣuṣam suśru° . ityādinānāsthāne darśitam . karma° . 2 kaṭurasarūpeṇa pāke . tathā pākaśca bhāvapra° darśitaḥ jāṭhareṇāgninā yogādyadudeti rasāntaram . rasānāṃ pariṇāmānte sa vipāka iti smṛtaḥ . miṣṭaḥ paṭuśca madhuramamlo'mlaṃ pacyate rasaḥ . (paṭuratra lavaṇa rasaḥ) kaṭutiktakaṣāyāṇāṃ pākaḥ syāt prāyaśaḥ kaṭuḥ vāgbhaṭaḥ tridhā rasānāṃ pākaḥ syāt svādvamlakaṭukātmakaḥ tatphalamuktaṃ bhāvapra° śleṣmakṛṇma dhuraḥ pāko vātapittaharo mataḥ . amlastu kurute pittaṃ vātaśleṣmagadāpaham . kaṭuḥ karoti pavanaṃ kaphaṃ vātantu nāśayet . viśeṣa eṣa rasato vipākānāṃ nidarśitaḥ tathā ca ṣaṇṇāmapi rasānāṃ pāke traividhyameva madhurāmlakaṭubhedāt . suśrute tu pākatraividhyaṃ nirākṛtya dvidhaiva pākaḥ samarthitaḥ yathā tasmādvīryaṃ pradhānamiti . netyāhuranye . vipākaḥ pradhānamiti kasmāt? samyaṅmithyāvipākādiha sarvadravyāṇyabhyavahṛtāni samyak mithyā vipakvāni guṇaṃ doṣaṃ vā janayanti . tatrāhuranye pratirasaṃ pāka iti . kecittrividhamicchanti madhuramamlaṃ kaṭukaṃ ceti tattu na samyak bhūtaguṇādāgamāccāmlī vipāko nāsti pittaṃ hi vidagdha mamlatāmupetyagnermandatvāt . yadyevaṃ lavaṇo'pyanyaḥ pāko bhaviṣyati śleṣmā hi vidagdho lavaṇatāmupaiti maghuro madhurasyāmlo'mlasyaivaṃ sarveṣāmiti kecidāhudṛṣṭāntaṃ copadadiśanti yathā tāvat kṣīraṃ sthālīgatamabhipacyamānaṃ maghurameva syāttathā śāliyavamudgādayaḥ prakīrṇāḥ svabhāvamuttarakāle'pi parityajanti tadvaditi . kecidvadantyabalavantobalavatāṃ vaśamāyāntītyevamanavasthitistasmādasiddhāntaeṣa . āgame hi dvividha eva pākī madhuraḥ kaṭukaśca tayīrmadhurākhyī guruḥ kaṭukākhyo laghuriti tatra pṛthivyaptejovāyvākāśānāṃ dvaividhyaṃ bhavati guṇasādharmyādgurutā laghutā ca pṛthivyāpaśca gurvyaḥ śeṣāṇi laghūni tasmāddivigha eva pāka iti . bhavanti cātra . dravyeṣu pacyamāneṣu neṣvambupṛthivīguṇāḥ nirvartante'dhikāstatra pāko madhura ucyate . tejo'nilākāśaguṇāḥ pacyamāneṣu yeṣu tu . nirvartante'dhikāstatra pākaḥ kaṭuka ucyate . kaṭupāko'styasya ini . kaṭupākin kaṭupākayukte tri° striyāṃ ṅīp . auddālakaṃ rucikaram ityupakramya pittakṛt kaṭupāki ca suśrutaḥ kaṭuvipākādayo'pyatra .

kaṭuphalā strī kaṭu phalaṃ yasya . paṭole tasya patratiktatve'pi phale kaṭupākatvena tathātvam 2 śrīvallīvṛkṣe ca rājani° .

kaṭubhaṅga pu° kaṭuḥ bhaṅga ekakadeśo yasya . śuṇṭhyām trikā° .

kaṭubhadra pu° kaṭurapi bhadraḥ hitakārī karma° . śuṇṭhyām rājani0

kaṭumañjarikā strī kaṭustīkṣṇā mañjarī astyasyāḥ ac gaurā° ṅīṣ . apāmārge . rājani° .

kaṭumoda na° kaṭurmodo'sya . javādināmasugandhidravye rājani0

kaṭura na° kaṭati varṣati rasāntaraṃ manthanena kaṭha--uran . takre jaṭādharaḥ .

kaṭurava puṃ strī kaṭuḥ paruṣaḥ ravo'sya . 1 maṇḍūke rājani° striyāṃ jātitvāt ṅīṣ . 2 kaṭhoraravayukte tri° karma° 3 paruṣaśabde pu0

kaṭurīhiṇī strī kaṭuḥ satī rohati ruha--ṇini . kaṭukāyām (kaṭkī) amaraḥ .

kaṭuvarga pu° kaṭūnāṃ vargaḥ samudāyaḥ . suśrutokte kaṭurasānāṃ dravyīṇāṃ varge sa ca vargo yathā pippalyādiḥ surasādiḥ śigrumadhuśigrumūlakalaśunasumukhaśītaśivakuṣṭhadevadāruhareṇukāvalgujaphalacaṇḍāguggulumustalāṅgalakoṃśukanāsāpīluprabhṛtīni sālasārādiśca prāyaśaḥ kaṭukovargaḥ . tatra pippalyādiḥ surasādiḥ sālasārādiśca tatraivokto yathā 1 pippalīpippalīmūlacavyacitrakaśṛṅgaveramaricahastipippalīhareṇukailājamodendrayavapāṭhā jīrakasarṣapamahānimbaphalahiṅgubhārgīmadhurasātiviṣāvacāviḍaṅgāni kaṭurohiṇī ceti pippalyādiḥ . 2 surasāśvetasurasāphaṇijjhakārjakabhūstṛṇasugandhakasumukhakālamāla kāsamardakṣavakakharapuṣpāviḍaṅgakaṭphalasurasīnirguṇḍīkūlāhalondurukarṇikāphañjīprācīnāmalakākamācyo viṣamuṣṭikaśceti . 2 surasādi 3 sālasārājakarṇakhadirakadarakālaskandhakramubhūrjameṣaśṛṅgītiniśacandanakucandanaśiṃśapāśirīṣāsanadhavārjanatālaśākanaktamālapūtīkāśvakarṇāgurūṇi kālīyakañceti 3 sālasārādi .

kaṭuvārtākī strī karma° . śvetakaṇṭakārikāyām rājani0

kaṭuvījā strī kaṭu vījaṃ yasyāḥ . pippalyām rājani° .

kaṭuśṛṅgāla na° kadūnāṃ śṛṅgāya prādhānyāyālati paryāpnīti ala--aṇ . suvarṇaśāke rājani° .

kaṭusneha pu° kaṭuḥsneho'sya . gauraṣarṣape rājani° .

kaṭūtkaṭa na° kaṭuṣu utkaṭam . 1 ārdrake ratnamālā . saṃjñāyāṃ kan . kaṭūtkaṭaka 2 śuṇṭhyāṃ na° rājani° .

kaṭodaka na° kaṭāya pretāya deyamudakam śā° ta° . pretāyatarpaṇārthaṃ deye jale . hiraṇyakaśipurbhrātuḥ mamparetasya duḥkhitaḥ . kṛtvā kaṭodakādīni bhāga° 7, 2, 16 . kaṭodakaṃ pretāya deyamudakam śrīdharaḥ .

kaṭora na° kaṭyate vṛṣyate niṣicyate bhakṣyadravyamatra kaṭa--āghāre olac lasya raḥ . bhakṣyadravyadānārthe mṛdādipātrabhede . rasyānnaṃ devakīdattaṃ pātre kāñcananirmite . kaṭorāṇāṃ catuḥṣaṣṭiḥ pātrasyobhayataḥ sthitā jaiminibhā° āśva° 9 a° . svārthekan tatrivārthe bha° . mṛvakarpaṭasaṃyutakācakūpyāṃ dattvā mukhaṃ mohanalohasūtraiḥ . niṣkāsito dhūmarasastu tasya saugandhikaiḥ kācakaṭorake yaḥ . meruta° . atikṣudre tathābhūtapātre strī kaṭorā

kaṭola pu° kaṭati āvṛṇotyanyarasam kaṭa--olac . 1 kaṭurase 2 kaṭurasayukte tri° si° kau° . caṇḍāle puṃstrī uṇādiko° striyāṃ ṅīṣ . svārthekan . tatrārthe . kaṭolakasya caṇḍālasyeva pādāvasya upamānapūrvakatve'pi hastyādi° nāntyalopaḥ . kaṭolakapādaḥ ityeva .

kaṭolavīṇā strī 6 ta° . caṇḍālasya vāchabhede (kenduḍā) śabdara0

kaṭphala pu° kaṭati āvṛṇotyanyarasaṃ kaṭa--kvip kaṭphalamasya . kaṭurasatayā'nyarasāvarakaphalake (kāyaphala) iti khyāte śrīparṇīvṛkṣe amaraḥ . tatparyāyaguṇādi bhāvapra° ukta yathā kaṭphalaḥ somavalkaśca kaiṭaryaḥ kummikā'pi ca . śrīparṇikā kumudikā bhadrā bhadravatīti ca . kaṭphalastuvarastiktaḥ kaṭurvātakaphajvarān . hanti śvāsa pramehārśaḥkāsakaṇṭhāmayārucīḥ . 2 gāmmāryāṃ strī ratnamā° 3 vṛhatyāṃ 4 kākamācyāṃ 5 devadālyāṃ 6 vārtākyāṃ 7 mṛgervārau ca strī rājani° .

kaṭphalādicūrṇa cakrada° kāmarogādhikārokte cūrṇabhede yathā kaṭphalaṃ kattṛṇaṃ bhārgī mustadhānyaṃ vacābhayā . śṛṅgī parpaṭakaṃ śuṇṭhī surāhvā ca jale śṛtam . madhuhiṅguyutaṃ peyaṃ kāse vātakaphātmake . kaṇṭharoge kṣaye śūle śvāsahikājvareṣu ca .

kaṭvaṅga pu° kaṭu aṅgamasya . śyonākavṛkṣe (śonā) amaraḥ . kaṭūni ugrāṇi aṅgāni yasya . 2 sūryabaṃśye dilīpanṛpe pu° trikā° .

kaṭvara na° kaṭa--varṣādau ṣvarac . 1 vyañjane ujjva° . 2 dadhisare ratnamā° dadhnastu sasarasyātra takraṃ kaṭvaramucyate vaidyakokte 3 takrabhede ca

kaṭvī strī kaṭu striyāṃ ṅīṣ . 1 kaṭurasānvitāyāṃ striyāṃ (kaṭakī) 2 kaṭukāyāñca māvapra° .

kaṭha ādhyāne (utkaṇṭhāpūrbakasmaraṇe) vā curā° ubha° pakṣe bhvā° para° saka° seṭ idiṃt . kaṇṭhayati te kaṇṭhati . acakaṇṭhat ta akaṇṭhīt . kaṇṭhayāṃ bamūva āsa cakāra cakre cakaṇṭha--kaṇṭhitaḥ kaṇṭhā .

kaṭha kṛcchrajīvane bhvādi° para° aka° seṭ . kaṭhati akaṭhītakāṭhīt . cakāṭha . kaṭharaḥ kaṭheraḥ kaṭhinaḥ kaṭhoraḥ .

kaṭha ādhyāne (utkaṇṭhāpūrbakasmṛtau) idit bhvā° kātma° saka° meṭ . prāyeṇotpūrvaḥ utkaṇṭhate udakaṇṭhiṣṭa . uccakaṇṭhe . utkaṇṭhitaḥ utkaṇṭhā utkaṇṭhāyāṃ hṛdi na kurute kāraṇānāṃ sahasram . revābodhasi vetasītarutale cetaḥ samutkaṇṭhate kāvya° pra° .

kaṭha pu° kaṭha--ac . 1 muniviśeṣe kaṭhena proktamadhīyate vaiśānvayānāntevāsitvāt ṇini tasya kaṭhacarakāt luk pā° luk . 2 taddṛṣṭaśākhādhyāyiṣu pu° ba° va° . striyāṃ tu vedaśākhā vācitvena jātitvāt ṅīṣ kaṭhī ityeva . 3 ṛgbhede 4 svarabhede ca hema° . baiśampāyanāntevāsinaśca ālambulaṅga kamala ṛcamā''ruṇi tāṇḍya śyāmāyana kaṭhakalāpin iti nava . kaṭhaśākhā ca yajurveda ṛgvede cāsti saiva ṛgbhedaḥ . devasumnayoryajuṣi kāṭhake ityasya bā° sūtrasya vyākhyāyāṃ si° kau° yajuḥśabdo'tra na mantramātraparaḥ kintu vedopalakṣakaḥ tena ṛgātmake'pi mantre yajurvedasthe bhavati kiñca ṛgvede'pi bhavati sa cenmantro yajuṣikaṭhaśākhāyāṃ dṛṣṭaḥ yajuṣiti kim devān jigāti sumnuyuḥ . bahṝcānāmamyasti kaṭhaśākhā tatomavati pratyudā haraṇamiti haradattaḥ . 3 mantretaravedabhāgarūpabrāhmaṇe ī śākenakaṭhapraśnamuṇḍamāṇḍūkyatittiriḥ iti upaniṣacchabde darśitasuktikopaniṣadvākye kaṭheti nirdośāt . tacca kaṭhavallītvena prasiddham . sā ca kṛṣṇayajurbrāhmaṇarūpā uśan ha vai vājaśravasaḥ ityādyā . śabdakalpadrume trikāṇḍaśeṣapramāṇena brāhmaṇa iti puṃliṅganirdeśena vipraparatoktiścintyā trikāṇḍaśeṣe vrāhmaṇaparyāye ṭhānta nānārthe ca kaṭhaśabdasyādarśanāt .

kaṭhamarda pu° kaṭhaṃ kaṣṭajīvanaṃ mṛdgāti mṛda--aṇ . śive trikā0

kaṭhara tri° kaṭha--aran . kaṭhine jaṭā° .

kaṭhaśāṭha pu° ṛṣibhede tataḥ tena proktamadhīyate ṇini . kāṭhaśāṭhin tatproktachandodhyāyiṣu pu° ba° va° .

kaṭhāhaka puṃstrī kaṭhaṃ kaṭhinamāhanti--ā + hana ḍa tādṛśaṃ kaṃ śiro'sya . dātyūhe śabdara° .

kaṭhikā strī kaṭha--bā° vun . (khaḍī) kaṭhinyām .

kaṭhiñjara pu° kaṭha--in kaṭhiṃ kaṭhinaṃ jarayati jṛ--ṇic bā° khac mum c . tulasyām amaraḥ .

kaṭhina tri° kaṭha--inan . 1 krūre, 2 niṣṭure, 3 kaṭhore, 4 stabdhe ca medi° 5 sthālyām strī hārā° na° ca 6 guḍasya śarkāyāṃ viśvaḥ . navajaladharaśyāmāḥ paśyan diśo bhavatīṃ binā kaṭhinahvadaye! jīvatyeṣa priye! sa tava priyaḥ na vidīrye kaṭhināḥ khalu striyaḥ kumā° parāmṛśat kaṭhinakaṭhorakāminītyādi māghaḥ . nitāntakaṭhināṃ rujaṃ mama na veda sā mānasīm vikramo° . gaṇḍābhogāt kaṭhinaviṣamāmekaveṇīṃ kareṇa megha° tasya bhāvaḥ tva . kaṭhinatva kaṭhinabhāve na° . tala . kaṭhinatā tadbhāve strī . ṣyañ . kāṭhinya tadbhābe na° . kāṭhinyañca dravyasya ārambhakasaṃyogaviśeṣātsparśaviśeṣa! . śabdādestu durbodhatvam .

kaṭhinapṛṣṭha pu° kaṭhinaṃ pṛṣṭhamastha . 1 kacchape rājani° striyāṃ jātitvāt ṅīṣ .

kaṭhinī strī kaṭhina + gaurā° ṅīṣ . mūmau lekhanasādhane dravye . khaṭhikāyām . kaṭhinoḥ kṣiṇotīti naiṣadham guṇijanagaṇanārambhe na patati kaṭhinī sasambhamā yasya . tenāmbā yadi sutinī vata bandhyā kīdṛśī bhavati nītisāraḥ . svārthe kan kaṭhinikāṣi tatrārthe .

kaṭhera tri° kaṭha--kṛcchrajīvane erak . kṛcchrajīvini ūjjva° .

kaṭheraṇi pu° ṛṣibhede tato gotrāpatye aṇo bahutve vā luk . kāṭheraṇāḥ kaṭheraṇayaḥ tadgotrāpatyeṣu puṃstrī ba° ba0

kaṭheru pu° kaṭha--eru . cāmaravāte . śabdaci° .

[Page 1626a]
kaṭhora tri° kaṭha + oran . 1 kaṭhine, 2 pūrṇe, ca śabdaci° . kaṭhoratārāpatilāñchanacchaviriti māghaḥ . parāmṛśat kaṭhinakaṭhorakāminītyādi māghaḥ sūkṣmārthagrāhake ca . kalākalāpānocanakaṭhoramatibhiḥ kāda° .

kaṭhola tri° kaṭha olac . kaṭhine kaṭhore amaraḥ .

kaḍa bhakṣaṇe saka° made aka° tudā° seṭ para° . kaḍati akaḍīt akāḍīt cakāḍa . kaḍāraḥ kaḍambaḥ . praṇikaḍati

kaḍa darpe bhvā° idit ñittrāt, ubha° ṅittvāt aphalavatkartaryapi ātma° aka° seṭ . kaṇḍati te . akaṇḍīt akaṇḍiṣṭha cakaṇḍa cakaṇḍe . ayaṃ vituṣokāraṇārthe vyāpārabhede ca . (kāṃḍāna) kaṇḍati tuṇḍulam iti kecit .

kaḍa rakṣaṇe bhede (vituṣīkaraṇārthavyāpāre) ca (kāṃḍāna) curādi° idit ubha° saka° seṭ . kaṇḍayati te acakaṇḍat ta . kaṇḍayām babhūva āsa cakāra cakre . kaṇḍanam kaṇḍitaḥ kaṇḍayan kaṇṭhayitum . kaṇḍayitvā kaṇḍanā .

kaḍa tri° kaḍa--made ac . mūrkhehalā° . ghañartheka . 2 bhakṣaṇīye ca kaḍaṅgaram .

kaḍaka na° kaḍa--ac saṃjñāyām kan . (karakac) lavaṇabhede ratnamā° .

kaḍaṅgara na° kaḍaṃ bhakṣaṇīyaṃ śasyādi girati abhyantare niveśayati gṝ--ac ni° mum . vuse mudgādeḥ phalaśūnyanāḍikākāṣṭe amaraḥ .

kaḍaṅgarīya tri° kaḍaṅgaramarhati . vusabhakṣaṇayogye gavādau . nīvārapākādikaḍaṅgarīyaiḥ raghuḥ .

kaḍa(la)tra na° gaḍa--secane atran gaḍerādeśca kaḥ uṇā° gasya kaḥ ḍalayorekatvāt vā laḥ 1 śroṇau 2 bhāryāyāñca ujjvaladattaḥ . kalatraśabde udā° .

kaḍamba pu° kaḍa--ambac . 1 śākanāḍikāyām(ḍaṃṭā)amaraḥ . 2 koṇe prāntabhāge ca uṇādivṛttiḥ .

kaḍamvī strī kaḍambī bhūyasā vidyate'syāḥ arśa ādyaci gaurā° ṅīṣ . (kalamī) śākamede śabdaratnā° tasyāḥ kaḍambabhūyastvāt tathātvam kalambīśabde udā° .

kaḍavaka pu° apabhraṃ śanibandhe'smin sargāḥ kaḍavakābhidhāḥ sā° da° ukte apabhraṃśanibandhānāmadhyāyavirāmasūcake sarge .

kaḍāra pu° gaḍa--secane āran gasya kādeśaḥ . 1 piṅgalavarṇe . 2 tadvati tri° . karabhakaṇṭhakaḍāramāśāḥ māghaḥ . 3 dāse pu° medi° . tasya secanakartṛtvāt tathātvam . kaḍa--darpe āran . 4 dṛpte tri° kaḍāraśabdasya karmadhāraye vā pūrvanipātaḥ . kaḍārajaiminiḥ jaiminikaḍāraḥ vahuvrīhau tu na . kaḍārapuruṣottamaḥ si° kau° . kaḍārāḥ karmadhāraye pā° bahutvāttadgaṇo'tra vivakṣyate sa ca gaṇaḥ . kaḍāra, gaḍula, khañja, khoḍa, kāṇa, kuṇṭha, khalati, gaura, vṛddha, bhikṣuka, piṅga, piṅgala, tanu, jaraṭha, badhira, maṭhara, kabja, varvara .

kaḍitula pu° kaṭyā tulā'tra pṛṣo° ṭasya ḍa . khaḍge śabdara° kaṭivyāsasya triṃśadaṅgulādhikatayā khaḍgasya ca nistriṃśatvena triṃśadadhikāṅgulatayā ca tayoḥ sāmyena tathātvam . kaḍa bhakṣaṇe in tasya tulā'tra . hiṃsakatulyatvādvā khaḍgasya tathātvam .

kaḍḍa kārkaśye bhvā° para° aka° seṭ . kaḍḍati akaḍḍīt . cakaḍḍa--pranikaḍḍati ḍopadhatvāt kvipi ḍaṭ kaḍ .

kaṇa ārtasvare bhvā° para° aka° seṭ . kaṇati akāṇīt akaṇīt . ṛdit . ṇici acīkaṇat ta acakaṇat ta . cakāṇa pranikaṇati .

kaṇa gatau bhvā° para° saka° seṭ . kaṇati akā(ka)ṇīt . ghaṭādi° . ṇici kaṇayati te

kaṇa nimīlane vā curā° para° aka° seṭ . kāṇayati te . acīkaṇat ta . kāṇayīm yabhūva āsa cakāra cakre kāṇaḥ pakṣe para° bhvā° kaṇati aka(kā)ṇīt cakāṇa . nimīlanayatra netrādeḥ pakṣmāvaraṇaṃ sāvayavasyāṅgasaṅkocanañca .

kaṇa pu° kaṇa--nimīlane ac . 1 dhānyāderatisūkṣmāṃśe, rājani° 2 leśe ca vayavālpatvena tayoravayavasaṅkocavattvāttathātvam tilātasīsarṣapakaṇāṃścātra prakiret suśru° . dvādaśāhaṃ kaṇānnatā yājña° nayanayugalaṃ kaṅkaṇabharam udbhaṭaḥ . udyānānāṃ navajalakaṇairyūthikājālakāni megha° . kaṇabhakṣaḥ kaṇādaḥ . 3 vanajīrake strī gaurā° ṅīṣ . alpārthe ṭāp . 4 kṣudrāṃśe 5 jīrake śuṇṭhīpādamitā kaṇārṇavamitā dīptāyavānyoḥ kramāt vaidyakam . drākṣāvallīnāgavallī kaṇāvallīśatāvṛtam kāśī° . 6 pippalyām, 7 śvetajīrake ca rājani° . kaṇān vā bhakṣayedabdaṃ piṇyākaṃ bā sakṛnniśi manuḥ alpāṃśe strītvamapi kadalīphalamadhyasthaṃ kaṇāmātramapakvakam tithita° . (kumerāpokā) . 7 kumbharīmakṣikāyāṃ strī medi° . 8 mahiṣākhyaguggulau na° ruhikākhyaṃ kaṇaṃ dāru sihlakaṃ sāguruṃ sitam . śaṅkhaṃ jātīphalaṃ śrīśe dhūpāni syuḥ priyāṇi vai ti° ta° vāmapu° . kaṇaṃ mahiṣākhya gugguluḥ raghu° bhīmaseno bhīmavat kaṇagumguluḥ kaṇa ityuttarapadalopāttatheti cintanīyam .

kaṇaguggulu pu° kaṇa--nimīlane ac karmadhā° . mahiṣākhyaguggulau rājani° . prasaṅgāt guggulubhedaguṇādikaṃ bhāvapra° darśitamucyate . mahiṣākhyo mahānīlaḥ kumudaḥ padma ityapi . hiraṇyaḥ pañcamo jñeyo gugguloḥ pañca jātayaḥ . bhṛṅgāñjana savarṇastu mahiṣākhya iti smṛtaḥ . mahānīlastu vijñeyaḥ svanāmasamalakṣaṇaḥ . kumudaḥ kumudābhaḥ syāt padmo māṇikyasannibhaḥ . hiraṇyākhyastu hemābhaḥ pañcānāṃ liṅga mīritam . mahiṣākhyo mahānīlo gajendrāṇāṃ hitā vubhau . hayānāṃ kumudaḥ padmaḥ svastyārogyakarau parau . viśeṣeṇa manuṣyāṇāṃ kanakaḥ parikīrtitaḥ . kadācinmahiṣākhyaśca khyātaḥ kaiścinnṛṇāmapi . guggulurviśadastikto vīryoṣṇaḥ pittalaḥ saraḥ . kaṣāyaḥ kaṭukaḥ pāke kaṭū rūkṣo laghuḥ paraḥ . bhagnasandhānakṛd vṛṣyaḥ sūkṣmaḥ svaryo rasāyanaḥ . dīpanaḥ picchilo balyaḥ kaphavātavraṇāpahaḥ . medomehāśmavātāṃśca kledakuṣṭhāmamārutān! piḍakā granthiśophārśogaṇḍamālāḥ kṛmīn jayet! mādhuryācchamayedvātaṃ kaṣāyatvācca pittahā . tiktatvāt kaphajittena gugguluḥ sarvadoṣahā! sa navo vṛṃhaṇo vṛṣyaḥ purāṇastvatilekhanaḥ . snigdhaḥ kāñcanasaṅkāśaḥ pakvajambūphalopamaḥ . nūtano gugbhuluḥ proktaḥ sugandhiryastu picchilaḥ . śuṣko durgandhakaścaiva tyaktaprakṛtivarṇakaḥ . purāṇaḥ sa tu vijñeyo guggulurvīrya varjitaḥ . amlaṃ tīkṣṇāmajīrṇañca vyavāyaṃ śramamātapam . madyaṃ roṣantyajet samyagguṇārthī purasevakaḥ .

kaṇajīra pu° karmadhā° . śvetajīrake rājani° .

kaṇajīraka pu° karma° alpārthe kan . kṣudrajīrake ratnamā° jīrakaparyāyabhedaguṇādi bhāvapra° darśitaṃ yathā jīrako jaraṇo jājī kaṇā syāddīrghajīrakaḥ . kṛṣṇajīraḥ sugandhaśca tathaivodgāraśodhanaḥ . kālājājī tu suṣavī kālikā copakālikā . pṛthvīkā kāravī pṛthvī pṛthukṛṣṇopakuñcikā . upakuñcī ca kuñcī ca vṛhajjīraka ityapi . jīrakatritayaṃ rūkṣaṃ kaṭudhnaṃ dīpanaṃ laghu . saṃgrāhi pittalaṃ medhyaṃ garbhāśaya viśuddhikṛt . jvaraghnaṃ pācanaṃ vṛṣyaṃ balyaṃ rucyaṃ kaphāpaham . cakṣuṣyaṃ pavanādhmānagulmacchardyatisārahṛt .

kaṇapa pu° kaṇān lohagulikāḥ pibati pā--ka . yantrabhede (vanduka)yena yantreṇa āgneyadravyayogena garbhasaṃbhṛtā lauhagulikāstārakā iva vikīryante tādṛśe yantre ayaḥ kaṇapacakrāśmabhūśuṇḍyudyatabāhavaḥ mā° ā° 8257 ślo° nīlakaṇṭha vyākhyāyāṃ ayaḥkaṇapam lauhamayamiti klīvatayā prayogaścintyaḥ amare ātapaḥ kṣatriye nābhiḥ kaṇapaḥ kṣurakedaraḥ iti puṃstvanirdeśāt tatra kuṇapa iti pāṭhāntaram . cāpacakrakaṇapa karpaṇa prāsapaṭṭiśa muṣalatomarādipraharaṇajālam daśakumā° pā--ṇini . kaṇapāyin ityapi tatra . parighān bhindipālāṃśca bhuśuṇḍī kaṇapāyinaḥ bhā° karṇa° 744 ślo° . kaṇapānapi iti pāṭhaḥ

kaṇabha pu° kaṇa iva bhāti bhā--ka . agniprakṛtike suśrutokte kīṭabhede . trikaṇṭakaḥ kuṇī cāpi hastikakṣo'parājitaḥ . catvāra ete kaṇabhāvyākhyātāstīvravedanāḥ suśruḥ . svārthe kan tatrārthe . kauṇḍilyakaḥ kaṇabhakaḥ ityupakramya ete hyagniprakṛtayaścaturviṃśatireva ca . vairbhavantīha daṣṭānāṃ rogāḥ pittanimittajāḥ suśru° .

kaṇalābha pu° kaṇānāṃ lābhoyasmāt . 1 peṣaṇasādhanayantrabhede (yāṃtā) sa sādṛśyenāstyasya arśa° ac . 2 āvarte trikā° (jaleraghūrṇā) tasya peṣaṇayantravat āvartanāt tathātvam

kaṇaśas avya° kaṇaśabdāt alpārthāt kārakārthavṛtteḥ vīpsārthe śas . kārakārthavṛtteḥ kaṇaśabdasya vīpsānvite'rthe tadidaṃ kaṇaśovikīryate pavanairbhasma kapītakarvuram kumā° .

kaṇāṭīna puṃstrī kaṇāyāṭati aṭ--īnan . khañjanapakṣiṇi śabdara° striyāṃ ṅīṣ .

kaṇāṭīra puṃstrī kaṇāyāṭati aṭa--īran . khañjanakhage śabdaratnā° . striyāṃ ṅīṣ . svārthekan . kaṇāṭīrako'pyatra

kaṇāda pu° kaṇamatti ada--aṇ upa° sa° . 1 vaiśeṣikasūtrakāre kāśyapagotre ṛṣibhede tanmatamaulūkyaśabde darśitam . 2 kalāde svarṇakāre ca sārasundarī .

kaṇika pu° kaṇovidyate'sya astyarthe ṭhan . 1 godhūmacūrṇe, (mayadā) rājani° 2 atisūkṣmāṃśe, 3 agnimanthavṛkṣe ca strī medi° . svārtheṭhan 4 alpārthe nābherabhūt svakaṇikādvaṭavanmahābjam bhāga° 7, 9, 33, kaṇaiva svārthe kan . kaṇikā 5 jīrake . medi° . 6 alpāṃśe 7 taṇḍulabhade ca rāyamukuṭaḥ . tāmuthāpya svajalakaṇikāśītalenānilena megha0

kaṇita na° kaṇa--ārtasvare bhāve kta . 1 poḍitānāṃ śabde . kartari kta . 2 tatkartari tri° .

kaṇiśa na° kaṇo vidyate'sya ini kaṇī taṃ śyati śī--ka . śasyamañjaryāṃ ṣānyādiśīrṣe amaraḥ .

kaṇīka tri° kaṇa--īkan . 1 alpe uṇādikoṣaḥ .

kaṇīci pu° kaṇa--mṛvaṇibhyāmīciḥ uṇā° īci . 1 pallavyāṃ 2 nivāse ca rabhasaḥ . 3 puṣpitāyā latāyāṃ 4 guñjāyāṃ śakaṭe ca strī medi° vā ṅīp .

kaṇīyas tri° kaṇa + īyasu . atyantālpe striyāṃ ṅīp .

kaṇe avya° ka ṇa--e . śraddhāpratighāte asya kaṇemanasī śraddhā pratighāte pā° gatitvam . tena kaṇehatya payaḥ pibatītyā dau gatitvāt samāse lyap . śraddhāpatighātaṃ kṛtvetyarthaḥ .

kaṇera pu° kaṇa era- . 1 karṇikāravṛkṣe 2 veśyāyāṃ 3 hastinyāṃ ca strī uṇādikoṣaḥ .

kaṇeru strī kaṇa--eru . 1 veśyāyāṃ 2 kariṇyāñca 3 karṇikāravṛkṣe pu° medi° .

kaṇṭa tri° kaṭi--ac . kaṇṭake . kaṇṭaphalaḥ

kaṇṭaka pu° na° kaṭi--ṇvul . 1 sūcyagre, 2 kṣudraśatrau, 3 romāñce, ama° 4 matsyādyasthni 5 drumāṅge (kāṃṭā) medi° 6 kendre dīpikā lagnāmbudyūnakarmāṇi kendramuktañca kaṇṭakam iti jyotiṣokteḥ lagna taccaturthasaptamadaśamasthānarūpaṃ kendram . cet kaṇṭake panaphare tu grahāḥ samastāḥ syādikkavāla iti rājyasukhāptihetuḥ nīla° . aṣṭamasthe niśānāthe kaṇṭake pāpavarjite ṣaṭ pa° . tatra kṣudraśatrau sarvakaṇṭakapāpiṣṭhaṃ hemakāraṃ tu pārthivaḥ kaṇṭakānāñca śodhanam evamādon vijānīyāt prakāśān lokakaṇṭakān kaṇṭakoddharaṇe nityamāttiṣṭhet yatnamuttamam manuḥ . romāñce prītikaṇṭakitatvacaḥ kumā° . upacārāt vāde 7 doṣabhede . evaṃ kṣudrakaṇṭakā uddhartavyāḥ sarvada° .

kaṇṭakadruma pu° kaṇṭakapradhānodrumaḥ śā° ta° . varvuraprabhṛtau kaṇṭakācite vṛkṣe . kiṃ kulenopadiṣṭena śīlamevātra kāraṇam . bhavanti nitarāṃ sphītāḥ sukṣetre kaṇṭakadrumāḥ mṛccha° . daiteyacandanavane jāto'yaṃ kaṇṭakadrumaḥ bhāga° 7, 5, 17, . 2 śālmalmalivṛkṣe(śimulagāccha)rājani° kaṇṭako'styasya vāhulyena ini karmadhā° . kāṇṭakidrumo'pyubhayatra . evaṃ kaṇṭakavṛkṣakaṇṭaki vṛkṣādayo'pyubhayatra

kaṇṭakaprāvṛtā strī 3 ta° . ghṛtakumāryām rājani° .

kaṇṭakaphala pu° kaṇṭhakācinaṃ phalaṃ yasya . panasavṛkṣe (kāṭāla) kaṇṭakiphalo'pyatra amaraḥ . 2 gokṣuravṛkṣe (gokhurī) ratnamālā

kaṇṭakavṛntākī strī kaṇṭakācitā vṛntākī śā° ta° . vārtākyām (veguṇa) rājani° . tasyāvṛnte kaṇṭakācitatvāt tathātvam

kaṇṭakaśreṇi strī kaṇṭakānāṃ śreṇiryatra . kaṇṭakāryām śavdaca0

[Page 1628b]
kaṇṭakasthala pu° vṛha° saṃ° kūrmavibhāge āgneyyāmuktadeśa bhede . sa ca deśaḥ āgneyyāṃ diśi kīsaletyupakrame kiṣkindhyākaṇṭakasthalaniṣādarāṣṭrāṇi purikadāśārṇāḥ ityuktaḥ .

kaṇṭakāgāra puṃ strī kaṇṭakamāgirati ā + gṛ--aṇ . (saraṭ) jantubhede rājani° striyāṃ ṅīṣ .

kaṇṭakāḍhya pu° kaṇṭakairāṭyaḥ . kubjake kaṇṭakayuktapuṣpapradhāne vṛkṣebhede rājani° .

kaṇṭakāra pu° kaṇṭakamṛcchati ṛ--aṇ . 1 śālmalivṛkṣaṃ (śimula) rājani° . 2 vikaṅkate (vaṃicī) śabdaratrā° . 3 svanāmakhyātavṛkṣe strī bhāvapra° kiṭṭāṇañ sūtretaddhitāṇantasyaiva grahaṇamate gaurā° ṅīṣ . anyamate aṇantatvāt ṅīp iti bhedaḥ . kaṇṭakārā(rī)ṇāṃ samūhaḥ rajatā° añ . kāṇṭakāra tatsamūhe . tatra gaṇe kaṇṭakāraśabdasya pāṭhe'pi liṅgaviśiṣṭaparibhāṣayā kaṇṭakārīśabdasyāpi grahaṇāt .

kaṇṭakārikā strī kaṇṭakān ṛcchati kaṇṭaka + ṛ--ṇvul . 1 svanāmakhyāte vṛkṣe . phale'ṇi haritakyāditvāt luk tat phale'pi strī . kaṇṭhakārī tu duḥsparśā kṣudrā vyādhrī nidigdhikā . kaṇṭhalikā kaṇṭhakinī dhāvanī vṛhatī tathā . ubhe ca vṛhatyau . yata āha śāśvataḥ
     kṣudrāyāṃ kṣudrabhaṇṭākyāṃ vṛhatīti nigadyate . śvetā kṣudrā candrahāsā lakṣmaṇā kṣetradūtikā . garbhadā candrabhā candrā candrapuṣpā priyaṅkarī . kaṇṭakārī sarā tiktā kaṭukā dīpanī laghuḥ . rūkṣoṣṇā pācanī kāsaśvāsajṛrakaphānilān . nihanti pīnasaṃ pārśvapīḍārchāmahṛdāmayān . tayoḥ phalaṃ kaṭu rase pāke ca kaṭukaṃ bhavet . śukrasya recanaṃ bhedi tiktaṃ pittāgnikṛllaghu . hanyāt kaphamarut kaṇḍūkāsamedakṛmijvarān . tadvatproktā sitā kṣudrā tiśeṣād garbhakāriṇī bhāvapra° paryāyabhedaguṇā uktāḥ kaṇṭakārīphalaṃ tiktaṃ kaṭukaṃ dīpanaṃ laghu . rūkṣoṣṇaṃ śvāsakāsadhnaṃ jvarānilakakrāpaham bhāvapra0

kaṇṭakārīghṛta na° cakrada° ukte ghṛtabhede kaṇṭakārīguḍūcībhyāṃ pṛthakātraṃśatpalādrase . prasthaḥ siddhodhṛtādvātakāsanudvahnidīpanaḥ

kaṇṭakāryādipācana na° cakrada° ukte pācanabhede kaṇṭakāryamṛtā bhāgīṃ nāgarendrayavāsanam . mūnimbañcandanaṃ mustaṃ paṭolaṃ kaṭurohiṇī . kaṣāyaṃ pāyayedetatpittaśleṣmajvarāpaham . dāhatṛṣṇārucicchardikāsahavapāśvaśūlanut

[Page 1629a]
kaṇṭakāla pu° kaṇṭaṃ kaṇṭakākāraṃ phale kālayati curā° kala--aṇ . panasavṛkṣe śabdaca° .

kaṇṭakāluka pu° kaṇṭakāyālati paryāproti ala--ukañ . yavāsavṛkṣe rājani0

kaṇṭakāśana pu strī kaṇṭakamaśnāti aśa--yuc . uṣṭre trikā° striyāṃ ṅīṣ . evaṃ kaṇṭakabhakṣakādayo'pyatra .

kaṇṭakāṣṭhīla puṃ strī kaṇṭhakamaṣṭhīlamivāsya . matsyabhede trikā° striyāṃ ṅīṣ .

kaṇṭakita tri° kaṇṭako robhāñco jāto'syatāra° itac . jā pulake protikaṇṭakitatvacaḥ kumāraḥ . āsīda varaḥ kaṇṭakitaprakoṣṭhaḥ raghuḥ .

kaṇṭakin puṃ strī kaṇṭako'styasya kaṇṭaka + ini . matsye śabdara° striyāṃ ṅīp . 2 khadiravṛkṣe pu° śabdamālā 3 madalavṛkṣe (mayanā) ratramā° . 4 gokṣure 5 vaṃśe 6 vadaravṛkṣe ca rājani° . 7 kaṇṭakayuktamātre tri° .

kaṇṭakiphala pu° kaṇṭaki kaṇṭakayuktaṃ phalamasya . panase striyāṃ ṅīp sā ca 1 vārtākyāṃ 6 śoṇajhiṇṭyāṃ 3 madhukharjūryāñca rājani° tasya paryāyaguṇādi bhāva° uktaṃ yathā panaśaḥ kaṇṭakiphalaḥ panaso'tivṛhatphalaḥ panaśaṃ śītalaṃ pakvaṃ snigdhaṃ pittānilāpaham . tarpaṇaṃ vṛṃhaṇaṃ svādumāṃsalaṃ śleṣmalaṃ bhṛśam . balyaṃ śukrapradaṃ hanti raktapittakṣatavraṇān . āmantadeva viṣṭambhi vātalantuvara guru . dāhakṛt madhuraṃ balyaṃ kaphamedovivardhanam . panasodbhūtavī jāni vṛṣyāṇi madhurāṇi ca . gurūṇi baddhaviṭkāni sṛṣṭa mūtrāṇi saṃvadet . anyacca . majjā panasajovṛṣyo vātapittakaphāpahaḥ . viśeṣāt panasovarjyaḥ gulmibhirmanda bahnibhiḥ .

kaṇṭakila pu° kaṇṭaka + astyartheilac . (veḍavāṃśa) . vaṃśabhede śabdaca° .

kaṇṭakilatā strī kaṇṭakinī latā karma° . (śaśā) trapuṣīlatāyām rājani0

kaṇṭakī strī kaṇṭaka + arśaāditvādac gaurā° ṅīṣ . vārtākībhede . (kāṃṭāvekuṇa) rājavallabhaḥ! kaṇṭakī kaṭutiktā ca raktapittaprakopinī . kaṇḍūkacchūharā nityaṃ dopanī parikīrtitā ityuktaguṇā . 2 karmaṇi ca yātudhānebhyaḥ kaṇṭakīkārīm yaju° 308 . kaṇṭakī karma tatriṇīm vedadīpaḥ .

kaṇṭakīdruma pu° kaṇṭakī drumaḥ pṛṣo° dīrghaḥ khadiravṛkṣe ratnamā0

kaṇṭakīphala pu° kaṇṭaki phalamasya pṛṣo° dīrghaḥ . panase bharataḥ

kaṇṭakuraṇṭa pu° kaṇṭapradhānaḥ kuraṇṭaḥ . jhigaṭyām (jhaṃṣṭi, rājani0)

[Page 1629b]
kaṇṭatanu strī kaṇaṭā kaṇṭakānvitā tanuryasyāḥ . vṛhatyām rājani° .

kaṇṭadalā strī kaṇṭaṃ kaṇṭakācitaṃ dalaṃ yasyāḥ . ketakyām . rājani0

kaṇṭapatra pu° kaṇṭaṃ kaṇṭakānvitaṃ patraṃ yasya . vikaṅkatavṛkṣe . (vaṃicī)śabdamālā

kaṇṭapatraphalā strī kaṇṭaṃ kaṇṭakānvitaṃ patraṃ phalañcayasyāḥ . brahmadaṇḍyām rājani° .

kaṇṭapāda pu° kaṇṭhaḥ kaṇṭakānvitaḥ pādī mūlaṃ yasya . vikaṅkatavṛkṣe . (vaṃicī) rājani° .

kaṇṭaphala pu° kaṇṭaṃ kaṇṭakānvitaṃ phalaṃ yasya . 1 gokṣure, 2 panase, 3 dhūstūre, 4 latākarañje, 5 eraṇḍabhede ca rājani° . (devatāḍa) 6 devatālīlatāyām strī rājani° .

kaṇṭala pu° kaṇṭa + matvarthīyo lac . varvure(vāvalā)śabdaca° .

kaṇṭavallī strī kaṇṭā kaṇkānvitā vallī . śrīvallīvṛkṣe rājani0

kaṇṭavṛkṣa pu° kaṇṭapradhānovṛkṣaḥ . tejaḥphalabṛkṣe rājani° .

kaṇṭāphala pu° kaṭi--bhāve a kaṇṭā veṣṭanam tayā tadupalakṣitaṃ phalamasya . panaśe (kāṭāla) śabdamālā .

kaṇṭārtagalā strī kaṇṭātadyuktā ārtagalākarma° . nīlajhiṇṭyām . (nīlajhāṃṭi) rājani° .

kaṇṭālu strī kaṇṭāya kaṇṭakāya alati paryāpnoti ala uṇ . 1 vārtakyāṃ 2 vaṃśe 3 vṛhayyāṃ 4 varvure ca rājani° .

kaṇṭāhva na° kaṇṭaṃ kaṇṭakamāhvayate spardvate ā + hve--ka . kaṭukande rājani° .

kaṇṭin tri° kaṇṭa + astyarthe ini . 1 khadire 2 apāmārge (āpāṅa) 3 gokṣure (gokṣurī) 4 kalāyabhede ca rājani° . 5 kaṇṭakayukte tri° striyāṃ ṅīp . sā ca kaṇṭakāryāṃ bhāvapra-

kaṇṭha pu° kaṇa--ṭha ṭhasya nettvam kaṭhi--ac vā . 1 grīvāpurobhāge gale manorathaḥ kaṇṭhapathaṃ kathaṃ saḥ naiṣa° . nīlakaṇṭhaḥ śitikaṇṭhaḥ kālakaṇṭhaḥ . sabāṣpakaṇṭhaskhalitaiḥ padairiyam . asatyakaṇṭhārpitabāhubandhanā kumā° . kaṇṭhāśleṣapraṇayini jane kiṃ punardūrasaṃsthe megha° . kaṇṭhaṃ te kuṇṭhayiṣyāmi naiṣa° kaṇṭhadeśe ca suṣumṇānāḍīmadhyastha ṣaṭcakrāntargataṃ viśuddhākhyaṃ cakramasti . tadūrdhantu viśuddhākhyaṃ dalaṣoḍaśapadmakam . svaraiḥ ṣoḍaśabhiryuktaṃ dhūmavarṇermahāprabham . viśuddhatakhamākhyātamākāśākhyaṃ mahādbhutam gauta° ta° . viśuddhacakre vivṛtiḥ . 2 madanavṛkṣe, 3 samīpe 4 homakuṇḍādbāhye'ṅgulimitasthāne ca khātabāhye'ṅgula kaṇṭhaḥ sarkuṇḍeṣvayaṃ kramaḥ ti° pu° ta° . 5 kaṇṭhadhvanau 6 dhvani mātre ca hemaca° . sā muktakaṇṭhaṃ, vyasanātibhārāt raghuḥ muktakaṇṭhadhyani yathā tathetyarthaḥ . asya svāṅgatvena upasarjanatve saṃyogopadhatve'pi ṅīṣ . kimidaṃ kinnarakaṇṭhi! supyate ravuḥ . svaradvārā kinnarakaṇṭhasāmyam . ūrdhvavistṛtadoḥ pāṇinṛmāne pauruṣaṃ triṣu . kaṇṭhogalo'tha'ityamare triṣviti padasya uttarānvayabhrameṇa śabdakalpadrumādau kaṇṭhaśabdasya triliṅgitvoktiḥ prāmādiko . pauruṣaṃ puruṣasyātha bhāve karmaṇi tejasi . ūrdhvavistṛtadoḥpāṇimāne syādabhidheyavat medinyāṃ mānabhede pauruṣaśabdasyaiva vācyaliṅgatvoktestadekavākyatayā pauruṣaśabdasyaiva triliṅgatvaṃ yuktaṃ na tu tasya kaṇṭhānvayitvam . yuktañcaitat puruṣaḥ pramāṇamasyetyarthepuruṣahastibhyāmaṇ ceti pā° sūtre vihitāṇantatayā asyeti vākyabodhita liṅgatvamiti .

kaṇṭhakūṇikā strī kaṇṭha iva taddhvaniriva kūṇayati kūṇaṇvul . vīṇāyāṃ hema° . vīṇāyāḥ kaṇṭhatulyaspaṣṭadhvanikatvāttathātvam .

kaṇṭhatalāsikā strī kaṇṭhatale aśvakaṇṭha sthāne āste āsa--ṇvul . aśvagrāvāveṣṭakacarmādau śabdaca° .

kaṇṭhadaghna tri° kaṇṭhaḥ parimāṇamasya daghnac . galaparimāṇe yathopapakṣadaghnaṃ vā kaṇṭhadaghnaṃ vā śata° brā° 12, 2, 1, 3 .

kaṇṭhadhāna pu° deśabhede sa ca vṛha° kūrmavibhāge uttarataḥ kailāsaḥ itya pakramya takṣaśilapuṣkalāvatakailāvatakaṇṭhadhānāśca uttarata uktaḥ .

kaṇṭhanīḍaka pu° kaṇṭhe nikaṭasthe nīḍe kāyati śabdāyate kai--ka (cila) . pakṣibhede trikā° .

kaṇṭhanīlaka pu° kaṇṭhaṃ nīlayati dhārakamya svaśikhākajjvalena . nīla + ṇic--ṇvul . (samāla) mahādīpe śabdamālā .

kaṇṭhapāśaka pu° kaṇṭhe pāśa ivaṃ kāyati prakāśate kai--ka . gajagalāveṣṭanarajjvām śabdamālā .

kaṇṭhabandha pu° 7 ta° . gale bandhane . udbandhane . (galāyadaḍivāṃdhā) .

kaṇṭhabhūṣā strī 6 ta° . galābharaṇe amaraḥ .

kaṇṭhamaṇi pu° kaṇṭhe dhāryomaṇiḥ . gale dhārpye maṇibhede .

kaṇṭhaśālūka na° suśrutokte galagate sukharogabhede kaṇṭagatāstu rohiṇyaḥ pañca, kaṇṭhaśalūkamiti vibhajya kolāsthimātraḥ kaphasambhavo yo granthirgale kaṇṭhakaśūkabhūtaḥ . kharaḥ sthiraḥ śastranipātasādhyastaṃkaṇṭhaśālūkamiti vruvanti suśru° lakṣitam visrāvya kaṇṭhaśālūkaṃ sādhayet tuṇḍakerivat suśru° .

[Page 1630b]
kaṇṭhaśuṇṭhī strī suśrutokte tālugate mukharogabhede sa ca rogaḥ tālugatāstu galaśuṇṭhiketyupakramya śleṣmāsṛgbhyāṃ tālumūlāt pravṛddho dīrghaḥ śophādhmānavastiprakāśaḥ . tṛṣṇāśvāsakāsakṛt saṃpradiṣṭo vyādhirvaidyaiḥ kaṇṭhaśuṇḍīti nāmnā iti lakṣitaḥ . gaṇaśuṇṭhītyapyatra strī .

kaṇṭhasūtra na° yaṃ kurvate vakṣasi vallabhasya stanābhighātaṃ niviḍopaghātāt . pariśramārtāḥ śanakairvidagdhāstat kaṇṭhasūtraṃ pravadanti tajjñāḥ ityuktalakṣaṇe suratabandhabhede . tasya nirdayaratiśramālasāḥ kaṇṭhasūtramapadiśya yoṣitaḥ raghuḥ .

kaṇṭhāgni pu° kaṇṭhe agniḥ pākāgniryasya . vihage, tasya galādhaḥkaraṇamātreṇaivānnādeḥ pākāddīptāgnitvāt tathātvam

kaṇṭhāla pu° kaṭhi-ālac . 1 śūraṇe (ola) 2 yuddhe, 3 naukāṅge, 4 khanitre viśvaḥ . 5 goṇībhede 6 jālagaṇikāyāṃ ca mediniḥ strī .

kaṇṭhikā strī kaṇṭhyobhūṣyatayā'styasyāḥ ṭhan . (ekanara) galābharaṇabhede . hemaca0

kaṇṭhī strī kṣudraḥ kaṇṭhaḥ alpārtheṅīp . 2 aśvaveṣṭanarajjvām . śabdamā° . 2 gale amaraṭīkāyāṃ bharataḥ kaṇṭhīravaḥ .

kaṇṭhīrava puṃstrī kaṇṭhyāṃ ravī yasya . 1 siṃhe2 mattagaje kaṇṭhīravamahāgraheṇa daśakumā° . 3 kapote ca rājani° striyāṃ ṅīṣ . vāsakavṛkṣe strī gau° ṅīṣ . rājani0

kaṇṭhekāla pu° kaṇṭe kālaḥ kaṇṭhe kālo'syavā saptamyā aluk . mahādeve . hemaca° .

kaṇṭhya tri° kaṇṭhe bhavādi śarīrāvayavād yat pā° śrata . 1 galabhave kīrtitaṃ tālujānāntu kaṇṭhyānāṃ karmacocyate suśru° . bhavasya kaṇṭhyaṃ rudrasyāntaḥpārśvyam yaju° 3, 9, kaṇṭhyaṃ galabhavaṃ māṃsam vedadī° . 2 akuhavisarjanīyavarṇeṣu ca . akuhavisarja nīyānāṃ kaṇṭha ityuktavarṇānāṃ tathātvam . ardhamātrā tu kaṇṭhyā syādekāraikārayorbhavet śikṣā kaṇṭhyamāhurasaṃyutam śikṣā kaṇṭhāya kaṇṭhasvarāya hitaṃ yat . 3 kaṇṭhasvarahitakārake sarvadoṣaharā laghvī kaṇṭhyā mūlakapatrikā suśru° . yavakolakūlatthānāṃ yūṣaḥ kaṇṭhyo'nilāpahaḥ suśru° . asya ca yadantadvyacakatayā ādyudāttasvaraḥ .

kaṇḍana na° kaḍi--lyuṭ . musalādinā taṇḍulādernistuṣatā sampādane 1 vyāpāre (kāṃḍāna) na hi vrīhyādilavanakaṇḍanapeṣaṇādau ca savijñānānām chā° u° bhā° . kaṇḍyate karmaṇi lyuṭ . taṇḍalādeḥ kaṇḍanasādhye (kuḍo) iti khyāte 3 dravyabhede . kriyāṃ kuryāt bhiṣak paścācchālitaṇḍulakaṇḍanaiḥ suśru° . atha patitāṃ taṇḍala kaṇḍana pradigdhagātrīm suśru° .

kaṇḍanī strī kaṇḍyate'nena kaḍi--karaṇe lyuṭ . 1 mūsale 2 udūkhale ca kaṇḍanī codakumbhaśca badhyate yāstu vāhayan manuḥ

kaṇḍarā strī kaḍi--aran . 1 mahāsnāyau mahānāḍyāṃ hemaca° tāsāṃ vivṛtiḥ bhāvaprakā° yathā mahatyaḥ snāyavaḥ proktāḥ kaṇḍarāstāstu ṣoḍaśa . prasāraṇākuñcanayordaṣṭaṃ tāsāṃ prayojanam . catasrohastayostāsāṃ tāvatyaḥ pādayoḥ smṛtāḥ . grīvāyāmapi tāvatyastāvatyaḥ pṛṣṭhasaṅgatāḥ . tatra pādahasta gatānāṃ kaṇḍarāṇāṃ nakhāḥ prarohāḥ grīvānibandhanānāmadhobhāgagatānāṃ praroho meḍhraḥ, pṛṣṭhanibandhānāṃ praroho nitambamūrdhoruvakṣastanapiṇḍāḥ . pārṣṇipratyaṅgulīnāṃ tu kaṇḍarā yā'nilārditā talaṃ pratyaṅgulīnāṃ tu kaṇḍarā bāhupṛṣṭhataḥ iti ca suśrutaḥ .

kaṇḍarīka pu° saptajātismaramadhye viprabhede teṣāṃ pūrvajanmavṛttāntasahitā kathā harivaṃśe darśitā yathā magālavasya caritaṃ kaṇḍarīkasya caivahi ityupakramya . vāgduṣṭaḥ krodhano hiṃsraḥ piśunaḥ kavireva ca . khasṛmaḥ pitṛvartī ca nāmabhiḥ karmabhistathā . kauśikasya sutāstāta śiṣyā gargasyabhārata! . pitaryuparate sarvevratavantastadā'bhavan . niyogātte gurostasya gāṃ dogdhrīṃ samakālayan . samānavatsāṃ kapilāṃ sarve nyāyāgatāṃ tadā . teṣāṃ pathi kṣudhārtānāṃ bālyānmohācca bhārata . krūrā buddhiḥ samabhavattāṃ gāṃ vai hiṃsituṃ tadā . tān kaviḥ khasṛmaścaivā vocatāṃ neti vai tadā . na cāśakyanta tābhyāṃ te tadā vārayituṃ dvijāḥ . pitṛvartī tu yasteṣāṃ nityaṃ śraddhānvito dvijaḥ . sa sarvānabravīdbhrātṝn kopāddharme samāhitaḥ . yadyavaśyaṃ prahantavyaṃ pitṝnaddiśya sādhvimām . prakurvīmahi gāṃ samyak saṃrva eva samāhitāḥ . evameṣā'pi gaurdvarmaṃ prāpsyate nātra saṃśayaḥ . pitṝnamyarcya dharmeṇa nādharmo no bhaviṣyati . tathetyuktvā tu te sarve prokṣayitvā ca gāntataḥ . pitṛbhyaḥ kalpayitvaināmupāyuñjanta bhārata! . upayujya ca gāṃ sarve gurostasya nyavedayan . śārdūlena hatā dhenurvatso'yaṃ pratigṛhyatām . ārjavāt sa tu vatsaṃ taṃ pratijagrāha vai dvijaḥ . mithyopacarya te tantu gurumanyāyato dvijāḥ . kālena samayujyanta sarva evāyuṣaḥ kṣaye . te vai krūratayā hisrā anāryatvātgurau tathā . ugrā hiṃsāvihārāśca saptājāyanta sodarāḥ . lubdhakasyātmajāstāta . balavanto manīṣiṇaḥ . pitṝnabhyarcya dharmeṇa prokṣayitvā ca gāntadā . smṛtipratyavamarṣaśca teṣāṃ jātyantare'bhavat . jātā vyādhā daśārṇeṣu sapta dharmavicakṣaṇāḥ . svadharmaniratāḥ sarve lobhānṛtavibarjitāḥ . tāvanmātraṃ prakurvanti yāvatā prāṇadhāraṇam . śeṣaṃ dhyānaparāḥ kālamanudhyāyanti karma tat . nāmadheyāni cāpyeṣāmimānyāsan viśāmpate! . nirvairo nirvṛtiḥ kṣānto nirmanyuḥ kṛtireva ca . vaighaso mātṛvartī ca vyādhāḥ paramadhārmikāḥ . tairevamuṣitaistāta hiṃsādharmaparaiḥ sadā . mātā ca pūjitā vṛddhā pitā ca paritoṣitaḥ . yadā mātā pitā caiva saṃyuktau kāladharmaṇā . tadā dhanūṃṣi te tyaktvā vane prāṇānavāsṛjan . śubhena varmaṇā tena jātā jātismarā mṛgāḥ . trāsānutpādya saṃvignā ramye kālañjare girau . unmukho nityavitrastaḥ stabdhakarṇo vilocanaḥ . paṇḍito ghasmaro nādī nāmataste 'bhavanmṛgāḥ . tamevārthamanudhyānto jātismaraṇasambhavam . āsan vanecarā dāntā nirdvandvā niṣparigrahāḥ . te sarve śubhakarmāṇaḥ sadharmāṇo vanecarāḥ . yogadharmamanudhyānto viharanti sma tatra ha . maruṃ sādhya jahuḥ prāṇān laghvāhārāstapasvinaḥ . teṣāṃ maruṃ sādhayatāṃ padasthānāni bhārata! . tathaivādyāpi dṛśyante girau kālañjare nṛpa! . karmaṇā tena te tāta! śubhenāśubhavarjitāḥ . śubhācchubhatarāṃ yoniṃ cakravākatvamāgatāḥ . śubhe deśe śaradvīpe saptāsan vai jalaukasaḥ . tyaktvā sahacarīdharmaṃ munayo dharmacāriṇaḥ . sumanāḥ śucivāk śuddhaḥ pāñcakaśchidradarśanaḥ . sunetraśca svatantraśca śakunā nāmataḥ smṛtāḥ . pañcamaḥ pāñcikastatra saptajātiṣvajāyata . ṣaṣṭhastu kaṇḍarīko'bhūdbrahmadattastu sa pramaḥ . teṣāntu tapasā tena saptajātikṛtena vai . yogasya cābhinirvṛtyā pratibhānācca śobhanāt . pūrbajātiṣu yadhma śrutaṃ gurukuleṣuvai . tathaivāvasthitā buddhiḥ saṃsāreṣvapi rtatām . te brahmacāriṇaḥ sarvevihaṅgāḥ brahmavādinaḥ . gogadharmamanudhyānto viharanti sma tatra ha . te yogadharmaniratāḥ sapta mānasacāriṇaḥ . padmagarbho'ravindākṣaḥ kṣīragarbhaḥ sulocanaḥ . uruvinduḥ suvinduśca hemagarbhastu saptamaḥ . vāyvambubhakṣāḥ satataṃ śarīrāṇyupaśoṣayan . tatra te śakunā rājaṃścatvāro yogadharmiṇaḥ . yogabhraṣṭāstrayaścaiva dehanyāsakṛto'bhavan . kāmpilye nagare te tu brahmadattapurogamāḥ . jātāḥ sapta mahātmānaḥ sarve vigatakalamaṣāḥ jñānadhyānatapaḥpūtā vedavadāṅgapāragāḥ . smṛtimanto'tra catvārastrayastu parimohitāḥ . svatantrastvaṇuhājjajñe brahmadatto mahāyaśāḥ . yathā hyāsīt pakṣibhāve saṅkalpaḥ pūrvacintitaḥ . chidradarśī sunetraśca tathā bābhravyavatsayoḥ . jātau śrotriyadāyādau vedavedāṅgapāragau . sasvāyau brahmadattasya pūrvajātisahoṣitau . pāñcālaḥ pāñcikastatra kaṇḍarīkastathā'paraḥ . pāñcālo bahvṛcaścāsīdācāryatvaṃ cakāra ha . dvivedaḥ kaṇḍarīkastu cchandogo'dhvaryureva ca . sarvasattvarutajñastu rājāsīdaṇuhātmajaḥ . pāñcālakaṇḍarīkābhyāṃ tasya sakhyamabhūttadā . te grāmyadharmaniratāḥ kāmasya vaśavartinaḥ . pūrvajātikṛtenāsan dharmakāmārthakovidāḥ prasaṅgāgatamanyadupavarṇya teṣu caturṇāṃ vakṣyamāṇaślokaśrāvaṇāya brāhmaṇaniyojanamuktvā muktimupavarṇya avaśiṣṭānāṃ muktidarśanāyoktaṃ yathā . atha rājā śiraḥsnāto labdhā nārāyaṇādvaram . praviveśa puraṃ proto rathamāruhya kāñcanam . tasya raśmīn pratyagṛhṇāt kaṇḍarīko dvijarṣabhaḥ . cāmaravyajanañcāpi bābhravyaḥ samavākṣipat . idamantaramityevaṃ tataḥ sa brāhmaṇastadā . śrāvayāmāsa rājānaṃ ślokaṃ taṃ sacivau ca tau . [sapta vyādhā daśārṇeṣu mṛgāḥ kālañjare girau . cakravākāḥ śaradvīpe haṃsāḥ sarasi mānase . te'bhijātāḥ kurukṣetre brāhmaṇā vedapāragāḥ . prasthitā dūramadhyānaṃ thūyaṃ tebhyo'vasīdatha] . tacchutvā mohamagamaddhrahmadatto narādhipaḥ . sacivaścāsya pāñcālyaḥ kaṇḍarīkastathaiva ca . srastaraśmipratodau tau patitavyajanāvubhau . dṛṣṭvā babhūvurasvasthāḥ paurāśca suhṛdastathā . muhūrtameva rājā sa saha tābhyāṃ rathe sthitaḥ . pratilabhya tataḥ saṃjñāṃ pratyāgacchadarindama! . tataste tat saraḥ smṛtvā yogantasupalabhya ca . brāhmaṇaṃ vipulairarthairbhogaiśca samayojayan . abhiṣicya svarājye tu viṣvaksenamarindamam . jagāma brahmadatto'tha sadāro vanameva ha . kaṇḍarīko'pi dharmātmā sāṅkhyayogamanuttamam . prāpya yogagati siddho viśuddhaḥ svena karmoṇā harivaṃ 21, 22, 23, 24 a° .

kaṇḍikā strī kaḍi--ṇvul . vedaikadeśe . sā ca adhyāyaprapāṭhakādyantargatabrāhmaṇavākyasaṃgharūpā . chāndogādau udā° .

kaṇḍu strī kaḍi--mṛgayvādi° u . 1 gātraṣarṣaṇe, 2 tatkārake roge ca (culakānī) . pāmetyuktā, piḍakā kaṇḍumatyaḥ bhāvapra° .

[Page 1632b]
kaṇḍura pu° kaṇḍuṃ rāti rā--ka . 1 kāravellalatāyām (karelā) rājani° 2 śūkaśimbyām (ālakuśī) 3 atyamlaparṇyāñca strī rājani° .

kaṇḍū gātravigharṣaṇe gṛhītakarmakatvena aka° gharṣaṇamātre prāṇyaṅgagharṣaṇamatropādhiḥ saka° ubha° seṭ svārthe yak . kaṇḍūyati te akaṇḍūyīt akaṇḍūyiṣṭa kaṇḍūyām--babhūva--āsa cakāra cakre . kaṇḍūyanaṃ kaṇḍūyitaḥ kaṇḍūḥ kaṇḍūyā kaṇḍūyan kaṇḍūyamānaḥ kaṇḍūyamānena kaṭaṃ kadācit raghuḥ mṛgīmakaṇḍūyata kṛṣṇasāraḥ kumāraḥ . na saṃhatāmyāṃ pāṇibhyām kaṇḍūyedātyanaḥ śiraḥ manuḥ śṛṅge kṛṣṇamṛgasya vāmanayanaṃ kaṇḍūyamānāṃ mṛgīm śaku° . kaṇḍvādiśca dhātuḥ prātipadikaśca dhātuprakaraṇāddhātuḥ kasya cāsañjanādapi . āha ghāyamimaṃ dīrghamanyaiturvibhāṣitaḥ ityukteḥ . yakaḥ kittvakaraṇasāmarthyāt ghātutvaṃ prātipadikatve tatkaraṇaṃ vyarthaṃ syāt prātipadikasya guṇāprasakteḥ dīrghakaraṇācca prātipadikatvam ārdhadhātukayakāre dhātoḥ dīrghasambhavena dīrghapāṭho vṛthā syāt ata ubhayarūpatvam .

kaṇḍū strī kaṇḍūya--kvip alopayalopau sampadā° kvip . 1 kaṇḍūyane gātragharṣaṇe (culakāna) 2 tatsādhanaroge (culkunī) kapolakaṇḍūṃ karibhirvinetum kumā° . sakaṇḍūḥ piḍakā śyāvā bahusvāvā vicarcikā māvapra° .

kaṇḍūkarī strī kaṇḍūṃkaroti kṛ--ṭa . śūkaśimbyāṃ (ālakuśī) śabdara0

kaṇḍūghna pu° kaṇḍūṃ hanti hana--ṭhak . 1 āragvadhe (sondāla) 2 gaurasarṣape ca rājani° .

kaṇḍūti strī kaṇḍūya--bhāve ktin alopalopau . kaṇḍūyane (culakāna) halā° . subhaga! tvatkathāramme karṇekaṇḍūti lālasā sā° da° kaṇḍūtivanmanasijaṃ viṣaheta dhīraḥ bhāga° 7, 9, 45 .

kaṇḍūmakā strī kaṇḍūmakābhirdaṣṭe pītāṅgaśchardyatīsārajvarādibhirabhihanyate suśrutokte kīṭabhede . kīṭaśabde vivṛtiḥ

kaṇḍūyana na° kaṇḍūya--bhāve lyuṭ . gātragharṣaṇabhede (culakāna) kaṇḍūyanairdaṃśanivāraṇaiśca raghuḥ . tadbhāvabhāvite citte vallabhasya kathādiṣu . modvāyitamiti prāhuḥkarṇakaṇḍūyanādikam . neśaḥ kaṇḍūyane'ṅgānāmāsasanotthanaceṣṭane bhāga° 3, 31, 27 . dīkṣitasya tatsādhana dravyam kṛṣṇaviṣāṇāṃ trivali pañcavaliṃ vottānāṃdaśāyāmābadhnīte tayā kaṇḍūyanam kātyā° 7, 3, 29, 30 uktam . yadā kaṇḍūrutpadyate dīkṣitena tayā kaṇḍūyana kāryam karkaḥ . yajamānapatnyāstu kaṇḍūyane . pṛthumukhoyajñiyavṛkṣaśaṅkuḥ kaṇḍūyane kātyā° 7, 5, 8 . vipulāgro yajñiyavṛkṣasyodumbarapalādeḥ śaṅkuḥ patnyāḥ kaṇḍūyanakarmaṇi bhavati sa ca prādeśamātraḥ karkaḥ . karaṇe lyuṭ . 2 kaṇḍūyanasādhane striyāṃ ṅīp . kaṇḍūyanyabhiṣekeṇa pralimpate praparvatasyeti kātyā° 15, 6, 8 . kaṇḍūyanī kṛṇaviṣāṇā karkaḥ .

kaṇḍūyā strī kaṇḍūya--a--strātvāt ṭāp . kaṇḍūyane .

kaṇḍūrā strī kaṇḍūṃ rāti rā--ka . (ālakuśī) kapikacchvām amaraḥ .

kaṇḍūla pu° kaṇḍū + astyarthelac . 1 kaṇḍūkārakeśūraṇe . rājani° 2 kaṇḍūyukte tri° .

kaṇḍola pu° kaḍi--olac . 1 nalādinirmite dhānyādisthāpana pātre (ḍola) amaraḥ . 2 uṣṭrepuṃstrī° uṇā° striyāṃ ṅīṣ . khārthe kan tatrārthe . kaṇḍīlakasya pādāvivapādāvasya hastyā° nāntyalopaḥ . kaṇḍolakapādaḥ uṣṭrapāt .

kaṇḍolavīṇā strī kaṇḍola iva vīṇā . (keṃdaḍā) caṇḍālavīṇāyām amaraḥ . kvacit kaṭolavīṇeti pāṭhaḥ .

kaṇḍolī strī kaṇḍolastadākāro'styasyāḥ ac gau° ṅīṣ . caṇḍālavīṇāyāṃ (keṃdaḍā) śabdaca° .

kaṇḍvogha pu° kaṇḍūnāmogho yasmāt . 1 śukakīṭe śabdaca° (śuoyāpokā) tatsparśehi dehe kaṇḍūsaṃghasya jāyamānatvāttasya tathātvam .

kaṇva tri° kaṇa--kvan . 1 meghāvini nigha° . 2 stotari tri° pradakṣiṇo divyaḥ kaṇvahotāraḥ ṛ° 5, 41, 4 . kaṇvāḥstotāraḥ hotāraḥ bhā° . ātūrṣañca kaṇvamantaṃ nadyāvidyā ṛ° 8, 2, 12, kaṇvamantam kaṇatiḥ śabdakarmā kaṇvāḥ stotāraḥ kaṇvagotrā vā tairyuktam bhā° . yede masya na vaḥ . loke kaṇvavat ityeva . kaṇyate apodyate kvan . 3 pāpe na° kaṇvacikorṣāyām vārti° . paurave 3 nṛpabhede pu° . ṛteyorantināvo'mūttrayastasyātmajā nṛpāḥ . sumatirdhruvo'pratirathaḥ kaṇvo'pratirathātmajaḥ . tasya medhātithistasmāt praskaṇvādyā dvijātayaḥ bhāga° 9, 20, 2, 3 . kāśyapagotrotapanne 5 munibhede sa ca gotrapravartakaḥ . kaṇvānāmāṅirasājamīḍhikāṇveti āśva° śrau° 12, 101, yāmasya kaṇvo'aduhat prapīṇāṃ sahadhārāṃ payasā mahī gām baju° 17, 74, etadadhītaśākhāyāḥ kāṇvaśākhātvena prasiddhiḥ . yajurbhirakarocchākhā daśapañcaśatairvibhuḥ . jagṛhu rvājasaṃnyastāḥ kāṇvamādhyandinādayaḥ bhāga° 12, 6, 67 . tadapatyasya kāṇvasya śuklayajurvedādhyetṛtvamuktam bahuṣu aṇo luk . pibato aśvinā madhu kaṇvānāṃ savane sutam ṛ° 8, 8, 3 ayañca muniḥ kāśyapagotraḥ maharṣiṃ kāśyapaṃ draṣṭumatha kaṇvaṃ tapodhanam bhā° ā° 67 . tasya cāśrasaḥ . mālinīmabhito rājannadīṃ puṇyajalāṃ tathā tatrokteḥ kaṇvasutāśabde vakṣyamāṇāt bhā° vākyācca himavat prasthe mālinīnadītīre'sti . tasyāśramayātrādau puṇyaviśeṣo yathā . kaṇvāśramaṃ tato gacchet śrījuṣṭaṃ lokapūjitam . dharmāraṇyaṃ hi tat puṇyamādyañca bharatarṣabha! . yatra praviṣṭamātrovai sarvapāpaiḥ pramucyate . arcayitvā pitṝn devān niyatoniyatāśanaḥ . sarvakāmasamṛddhasya yajñasya phalamaśnute bhā° va° 82 a° . 6 stutye tri° sa idagniḥ kaṇvatamaḥ kaṇvasakhāryaḥ ṛ° 10, 115, 5, kaṇvatamaḥ stutyatamaḥ bhā0

kaṇvarathantara na° kaṇvena gītaṃ rathantaram . sāmagānabhede . vaiśyastome kaṇvarathantaraṃ pṛṣṭhaṃ bhavati śrutiḥ tacca sāma punānaḥ soma ityādiṣu gītam uttarārci° 4 pra ka° 30 dṛśyam .

kaṇvasutā strī kaṇvasya ṛṣeḥ prātapālitā sutā . śakantulāyām sā ca viśvāmitrāt menakāyāmutpannā jātamātrā ca tayā parityaktā śakuntairakṣitā kaṇvena pratipālitā duṣmantena gāndharvavidhinā vyūḍhā . kaṇvaduhitrādayopyatra . tajjanmakathā bhā° ā° 71 a° tapyamānaḥ kila purā viśvāmitro mahātapāḥ . bhṛśaṃ vai tāpayāmāsa śakraṃ suragaṇeśvaram . tapasā doptavīryo 'yaṃ sthānānmāṃ cyāvayediti . bhītaḥ purandarastasmānme nakāmidamabravīt . guṇairapsarasāṃ divyairmonake! tvaṃ viśi ṣyase, śreyo me kuru kalyāṇi! yattvāṃ vakṣyāmi tacchūṇu asāvādityasaṅkāśo viśvāmitro mahātapāḥ . tapyamānastapo ghoraṃ mama kampayate mamaḥ . menake! tava bhāro'yaṃ viśvāmitraḥ sumadhyame! . saṃśitātmā sudurdharṣa ugre vapasi vartate . sa māṃ na cyāvayet sthānāttaṃ vai gatvā pralobhaya . cara tasya tapovidhnaṃ kuru me piyamuttamam . rūpayauvanamādhurcaceṣṭitasmivabhāṣitaiḥ . lobhayitvā varārīhe! tapasastaṃ nivartaya tatsahāyatayā vāyupreṣaṇamuktva kaṇva uvāca . evamuktastayā śakraḥ sandideśa sadāgatim prātiṣṭhata tadā kāle menakā vrāyunā saha . athāpaśya dvarārohā tapasā dagdhakilviṣam . viśvāmitraṃ tapyamānaṃ menakā bhīrurāśrame . abhivādya tataḥ sā taṃ prākrīḍadṛṣisannidhau . apovāha ca vāso'syā mārutaḥ śaśisannibham . sā'gacchattvaritā bhūmiṃ vāsastadabhilipsatī . smayamāneva savrīḍaṃ marutā varavarṇinī . paśyatastasya tatrarṣerapyagnisamatejasaḥ . viśvāmitrastatastāntu viṣamasthāmaninditām . mṛddhīṃ vāsasi saṃbhrāntāṃ menakāṃ munisattamaḥ . anirdeśyavayorūpāmapaśyadvivṛtāṃ tadā . tasyā rūpaguṇaṃ dṛṣṭvā sa tu viprarṣabhastadā . cakāra bhāvasaṃsargāṃ tayā kāmavaśaṅgataḥ . nyamantrayata cāpyenāṃ sā cāpyaicchadaninditā . tau tatra suciraṃ kālamubhau vyāharatāṃ tadā . ramamāṇau yathākāmaṃ yathaikadivasaṃ tathā . janayāmāsa sa munirmenakāyāṃ śakuntalām . prasthe himavato ramye mālinīmabhito nadīm . jātamutsṛjya taṃ garbhaṃ menakā mālinīmanu . kṛtakāryā tatastūrṇamagacchacchakrasaṃsadam . taṃ vane vijane garbhaṃ siṃhavyāghrasamākule . dṛṣṭvā śayānaṃ śakunāḥ samantāt paryavārayan . nemāṃ hiṃsyurvane bālāṃ kravyādā māṃsagṛddhinaḥ . paryarakṣanta tāṃ tatra śakunta menakātmajām . upaspraṣṭuṃ gataścāhamapaśyaṃ śayitāmimām . nirjane vipine ramye śakuntaiḥ parivāritām . ānayitvā tataścaināṃ duhitṛtve nyaveśayam . śarīrakṛt prāṇadātā yasya cānnāni bhuñjate . krameṇaite trayo'pyuktāḥ pitaro dharmaśāsane . nirjane tu vane yasmāt śakuntai parivāritā . śakuntaleti nāmāsyāḥ kṛtañcāpi tato mayā . evaṃ duhitaraṃ viddhi mama vipra! śakuntalām . śakuntalā ca pitaraṃ matyate māmaninditā . tasyāśca duṣmantena gāndharvabidhinā pariṇayakayā tatraivoktā .

kaṇvāya nāmadhātuḥ kaṇva + tatkaraṇe kyaṅ ātma° aka° seṭ . kaṇvaṃ karoti kaṇvāyate akaṇvāyiṣṭa kaṇvayāmbabhūva āsa cakre . kaṇvāyitaḥ kaṇvāyā .

kata pu° kaṃ jalaṃ śuddhaṃ tanoti tana--ḍa . 1 katakavṛkṣe 2 ṛṣibhede ca . katasya gotrāpatyam gargā° yañ . kātya tadgotrāpatye bahutve tu tasya luk katāḥ katagotrāpatyeṣu ba° va° . yañantatvāt yūniphak . kātyāyanaḥ tadgotrayuvāpatye . tasya chātrāḥ chaṇ phakoluk . kātīyāḥ tadīyacchātreṣu bahu° va° . katarṣeśca viśvāmitrādutpattiḥ viśvāmitraputrakathane harivaṃ° 27 a° . devaśravāḥ kataścaiva yasmāt kātyāyanāḥ smṛtāḥ . śālābatyāṃ, hiraṇyākṣo reṇorjajñe'tha reṇumān . sāṭātargālavaścava mudgalaśceti viśrutāḥ . madhucchando'jayaścaivadevalaśca tathā'ṣṭakaḥ . kacchapohāritaścaiva viśvāmitrasya te sutāḥ teṣāṃ khyātāni gotrāṇi kauśikānāṃ mahātmanām

kataka pu° taka--hāse bā° gha kasya jalasya tako hāsaḥ prakāśo yasmāt 5 ba° . (nirmāllī) vṛkṣabhede rājani° . tasya hi phalasamparkāt jalaprasādaḥ phalaṃ katakavṛkṣasya yadyapyambuprasādakam . na nāmagrahaṇādeva tasya vāri prasīdati manuḥ . katakamya phalaṃ netryaṃ jalanirmalatākaram . vātaśleṣmaharaṃ śītaṃ madhuraṃ tuvaraṃ guru bhāvapra° tadguṇādyuktam . tasya phalam aṇ tasya luk tatphale na° . jalaprasādi katakaṃ tatphalaṃ katakaṃ smṛtam bhāvapra° ukteḥ vṛkṣaparatve'pi na° ayañca suśrute kākolyādirityupakramya katakagiloḍyetyādinā madhuravarge uktaḥ .

kataphala pu° kaṃ tanoti prasannam tana--ḍa tādṛśaṃ phalamasya . katakavṛkṣe rājani0

katama tri° kima + ḍatam . bahūnāṃ madhye jātyādibhirnirdhāraṇārthapraśnaviṣaye ekasmin padārthe katamā katarmak, katamat katamat sāma, katamaḥ katama udgīthaḥ chā° u° . ḍatarā katara dvayormadhye jātyādibhirnirdhāraṇārthapraśnaviṣaye tri° thadyenamujjhasi tadā katarovaraste naiṣa° athaitayoḥ pathā katareṇa calitānāmapi kṣūdrāṇyasakṛdāvartīni bhūtāni chā° u° . ḍararaḍatamāntatvādanayoḥ sarvanāmakāryaṃ katamasmai katarasmai klīve svamoradḍ katamat katarat kataranno garīyo yadvā jayema yadi vā nojayeyuḥ gītā . katamaddvaira thaṃ yuddhaṃ yatrājaiṣīrdhanañjayam tathaiva katamadyuddhaṃ yasmin kṛṣṇājitā purā bhā° vi° 50 a° . katarakatamau karmadhāraye pā° ukteḥ karma° prakṛtisvaraḥ dhāraye .

katamāla pu° tama ghañ hrasvaḥ kasya jalasya tamāya śoṣaṇāyālati paryāpnoti a--la--ac . vahnau śabdamālā tasya jalaśoṣaṇahetutvāttathātvam kacamālaḥ khacamālaḥ ityapi pāṭhāntare tatrārthe pu° .

kati tri° ba° va° kiṃ parimāṇameṣāṃ kim + ḍati . saṃkhyā parimāṇaviśeṣaviṣayapraśnaviṣaye padārthe . kati devāḥtrī ca daśa ca chā° u° . asya saṃkhyāvatkāryabhāgitvāt striyāṃna ṅīp . pūraṇe ḍaṭ thukca . katitha kiyatsaṃkhyāpūraṇe tri° striyāṃ ṅīp . dhāc . katidhā kiyatprakāre avya° katyasya viṣṭhāḥ katyakṣarāṇi kati hīmāsaḥ katidhā saginna yaju° 23, 57 . vīpsārthe kārakavṛttestataḥ śasa . katiśama kiyadvārādau avya° katiśo dadāti-

[Page 1635a]
katipaya tri° tri° kati + ayac puk ca . katiśabdārthe 2 parimite ca . varṇaiḥ katipayaireva grathitasya svarairiva māghaḥ katipayaiḥ parimiteḥ malli° . saṃpatsyante katipayadinasthāyihaṃsā daśārṇāḥ megha° poṭāyuvatistokakatipayetyādi° pā° sūtrasya prāyikatvānna uttaranipātaḥ malli° . anyatra tu brāhmaṇa katipaya ityādi . asya jasi vā śī katipaye katipayā vā pariṣkurvantyarthān sahṛdaya dhurīṇāḥ katipaye rasagaṅgā° . evaivaṃ samṛddhāḥ syuḥ katipaye vāparā śata° brā° 5, 1, 3, 10 . adravyavācitve asmāt vā karaṇe pañcamī . katipayena muktaḥ katipayānsumukto vā samāse tatra pañcamyā aluk . dravyaparatve tu katipayena viṣeṇa mukta ityeva ṣaṭkatikatipayacaturāmiti pā° nirdeśāt tasyā'saṃ khyāvācakatve'pi pūraṇa ḍaṭ thuk ca . katipayatha katipayapūraṇārthetri° striyāṃ ṅīp .

kattṛṇa kutsitaṃ tṛṇaṃ prā° sa° koḥ kadādeśaḥ . 1 pṛśnau (cākuliyā) mediniḥ . 2 kumbhikāyāṃ (pāna--) ratnamālā 3 sugandhitṛṇe amaraḥ . asya guṇādi bhāvapra° uktam kattṛṇaṃ rauhiṣaṃ devajagdhaṃ saugandhikaṃ tathā . bhūtikaṃ vyāmapaurañca śyāmakaṃ dhūmagandhikam . rauhiṣaṃ tuvaraṃ tiktaṃ kaṭhupākaṃ vyapohati . hṛtkaṇṭhavyādhipittāsraśūlakāsakaphajvarān (saugaṃdhiyā hindibhāṣā) .

kattoya na° kutsitaṃ toyam īṣadvā toyaṃ yatra . madye trikā0

kattri tri° ba° va° kutsitāstrayaḥ prā° sa° koḥ kad . kutsiteṣu triṣu . tato jātādau ḍhakañ kāttreyaka tajjātādau tri° .

kattryādi pu° pāṇinyukte jātādyarthe ḍhakañpratyayanimitte śabda samūhe sa ca gaṇaḥ kattri umbhi puṣkara puṣkala modana kumbhī kuṇḍina nagarī māhiṣmatī varmatī ukhyā grāma . (kuḍayāyā yalopaśca) gaṇasūtras .

kattha ślāghāyām (ātmaguṇāviṣkaraṇe) gṛhītakarmakatvāt aka° bhvā° ā° seṭ . katthate akatthiṣṭa cakatthe . katthamānaḥ katthanam katthā katthitam . garjitena vṛthā kiṃ te katyitena ca mānuṣa! . kṛtvaitat karmaṇā sarvaṃ katthethā mā ciraṃ kṛthāḥ bhā° ā° 1, 153 a° . parokṣamiva me rājan! katthase śatrukarṣaṇa! bhā° va° 72 a° kṛtvā katthiṣyate na kaḥ bhaṭṭiḥ janasya goptāsmi vikatthamānaḥ bhāga° 5, 12, 7 . ārṣaprayoge padavyatyayāt yara° . tathā'bhigamya vitta ni ko vikatthedvicakṣaṇaḥ ā° vi° 50 a° . praṇāpe'pi saka° . katthanta . ugraparuṣaṃ nirataṃ śmaśāne bhāga° 8, 7, 27 . katthante pralapanti śrīdharaḥ . viyekena kathane . kovikatthitumarhati ā° pa° 2533 . kartari yuc katthanaḥ .

katpaya na° kaṃ sukhamivācarati ka + kvip śatṛ kat sukhakaraṃ payo'sya vede gni° ḍa samā° . sukhakarajale . tvaṃ ciditthā katpayaṃ śayānam ṛ° 5, 32, 6 . katpayaṃ sukhakaraṃ payo yasya tam bhā° . nirukte 6, 3 imānṛcamadhikṛtyoktam sukhapayasaṃ sukhamasya payaḥ iti loke tu katpathas itye 8 .

katra śaithilye ada° curā° ubha° aka° seṭ . katrayati te acakatrat ta . tadbalādantyadorghaśca puk cetyaṅkāpayatyapi ityukteḥvā dīrghaḥ puk ca . katrāpayati te ityapi . katrām babhūva āsa kacāra cakre . evaṃ katthāpayām babhūvetyādi .

katsavara na° kad--vaikalye sa katsaḥ vihvalatā vriyate vṛap . skandhe śabdaca° .

katha bākyaracanāyāṃ ada° curā° ubha° saka° seṭ . kathayati te acīkathat ta acakathat ta . kathayām abhūva āsa cakāra cakre . kathitaḥ kathayitvā kathayitum--kathanam . kathā taṃ janāḥ kathayantīha yāvat bhavati gauriyam bhā° anu° 3168 hanta te kathayiṣye'mumitihāsaṃpurātanam bhā° 4, 45, 9 . kathācchalena bālānāṃ nītistadiha kathyate hito° yo manuḥ kathyate'ṣṭamaḥ devī° pratyekaṃ kathitāhyetāḥ saṃkṣepeṇa dvisaptatiḥ manuḥ .
     anu + anuvāde kathitasyakathane anvādeśe anukathayati anuvadati prādyupasarge prakarṣādinā kathane asya bruvarthatayā dvikarmakatvam tatra gauṇe karmaṇi lakāraḥ .

kathaka tri° katha--ṇvul . 1 vācake 2 tattvanirṇayārthaṃ vādarūpakathākartari ca kathakasya kathāyāṃ niyamaviśeṣaḥ khaṇḍane darśitaḥ yathā .
     atha kathāyāṃ vādinoniyamametādṛśaṃ manyante pramāṇādayaḥ sarvatantrasiddhāntatayā siddhāḥ padārthāḥ santīti kathakābhyāmabhyupeyam iti . tadapare na kṣamante . tathāhi pramāṣṇādīnāṃ sattvaṃ yadabhyupeyaṃ kathakena, tat kasya hetoḥ,? ki tadanabhyupagacchaddhāṃ vādiprativādibhyāṃ tadabhyupagamasāhityaniyatasya tasya pravartayitumaśakyatvāt 1, uta kathakābhyāṃ pravartanīyavāgvyavahāraṃ prati hetubhāvāt 2, utalokasiddhatvāt 3 atha vā tadanabhyupagamasya tattvanirṇayavijayātiprasañjakatvāt 4 . na ttāvadādyaḥ vadanabhyupagacchato'pi cārvākamāyamikādervāgvyavahārāṇāṃ savistarāṇāṃ pratīyamānatvāt tasyaiva vā aniṣpattau bhavatastannirāsaprayāsānupapatteḥ . soyamapūrvaḥ pramāṇādisattvābhyupagamātmā vākstambhanamantro bhavatābhyūhito nūnaṃ yasya prabhāvādbhagavatā suraguruṇā lokāyatasūtrāṇi na praṇītāni, tathāgatena vā madhyamāgamā nopadiṣṭāḥ, bhagavatpādena vā bādarāyaṇīyeṣu sūtreṣu bhāṣyaṃ nābhāṣi . pramāṇādyanabhyupagame'pi pravartantāṃ tanmate vācoptaṅgyaḥ tāstu sādhanabādhanakṣamā na bhavanti tāvateti brūmaiti cenna pramāṇādyanabhyupagamapravartitatvaṃ tadīyasādhanabādhanākṣamatāyāṃ na niyāmakaṃ kintu sadvacanābhāsalakṣaṇayogitvamityavaśyābhyupeyaṃ bhavatā yenābhyupagamyāpi pramāṇādīni pravartitāḥ matāntarānusāribhirvyavahārā abhyupagatapramāṇādisattvairmatāntaravyavahārānusāribhiraparaṃstathābhūtāiti kathyante . yadi tvasmadvacasi sadvacanābhāsalakṣaṇaṃ na bhavān darśayitumīṣṭe tadā anabhyupagamya pramāṇādi bhavatā pravartito'yaṃ vyavahāraiti śatakṛtvastvayocyamāne'pi nāsmākamādaraḥ anyathābhyupagamya pramāṇādīni bhavatā pravartito'yaṃ vyavahāraityetāvatā bhavadīyo vyavahārābhāsa ityasmābhirapi vaktuṃ śakyataeva . nanu yadi pramāṇādīni na santi vyavahāraeva dharmī kathaṃ siddhyet dūṣaṇādivyavasthā vā kathaṃ syāt sarvavidhiniṣedhānāṃ pramāṇādhīnatvāt . maivam . na brūmovayaṃ na santi pramāṇādīnīti svīkṛtya kathārabhyeti kinnāma santi na santi vā pramāṇādīnītyasyāṃ cintāyāmudāsīnau . yathā svīkṛtya tāni bhavatā vyavahriyate tathā vyavahāribhireva kathā pravartyatāmiti . anyathā na santi pramāṇādīnīti matasasmākamāropya yadidambhavatā dūṣaṇamuktaṃ tadapi na vaktuṃ śakyaṃ kīdṛśīṃ maryādāmālambya pravartitāyāṃ kathāyāṃ dūṣaṇamuktaṃ kiṃ pramāṇādīnāṃ sattvamabhyupagamyobhābhyāṃ pravartitāyāṃ kathāyāṃ utāsattvamabhyuvetyu athaikena sattvamapareṇa cāsattvamaṅgīkṛtya . na tāvadādyaḥ abhyupagatapramāṇādisattvaṃ prati tādṛkparyanuyogānavakāśāt dvitīye tu svato'pyāpatteḥ na tṛtīyaḥ tathaiva kathāntarasya prasaktaḥ ubhayābhyapagamānurodhitvācca kathāniyamasya . anyathā svābhiprāyamālambya tenāpi tadvacasi yātkañcidvāgātmani dūṣaṇe'bhihite kasya jayo vyavatiṣṭatām pramāṇādyabhyupagantureva yāvanniyamabharayantraṇā mahatī syāt . tasmāt pramāṇādisattvāsattvābhyupagamaudāsīnyena vyavahāraniyame samayaṃ baddhvā kathāyāṃ pravartitāyāṃ bhavatedaṃ dūṣaṇamuktaṃ yuktameva tathā sati syāt . yo'yaṃ bhavān svābhiprāya mapi nāvadhārayituṃ śakto'tidūratastasmin parābhisandhā nāvadhāraṇapratyāśā . atha vādīkṛtya durvaitaṇḍikaṃ tasmin bodho'bhidhīyataityeva neṣyate śiṣyādayastu tasya kathānadhikāraṃ jñāpyante ataeva bhāṣyakāraḥ sa payojanamanuyukto yadi pratipadyata ityāha smanatu pratipadyasaiti . maivam śiṣyādīn pratyapi cārvākāderdoṣo'yamityevābhidhātavyam . kathañca tathāsyāt tasya kathāpraveśāpraveśayostadbādhākṣamatvātkathāyāmeva hi nigrahaḥ . nāpi dvitīyaḥ tathāhi syādapyevaṃ yadi kathakapravartanīyavāgvyavahāraṃ prati pramāṇādīrnā hetutā tatsattvānabhyupagame nivarteta nacaivaṃ sambhavati tathāsati tatsattvānabhyupagantṝṇāṃ vāgvyavahārasvarūpameva na niṣpadyeta hetvanupapatteḥ . uktaścāyamartho yanmādhyamikādivāgvyavahārāṇāṃ svarūpāpalāpo na śakyata iti . atha manyase kathakavāgvyavahāraṃ prati hetutvāt pramāṇādīnā sattvaṃ sattvāccābhyupagamaḥ yatsattadabhyupagamyataitisthiteriti . maivam kayāpi niyamasthityā pravṛttāyāṃ kathāyāṃ kathakavāgvyavahāraṃ prati hetutvāt prāmāṇādīnāṃ sattvaṃ sattvāccābhyupagama bhavatā prasādhyaḥ kathanātpūrvaṃ tattattvāvadhāraṇaṃ vā paraparājayaṃ vā abhilaṣadbhyāṃ kathakāmyāṃ yāvatā vinā tadabhilaṣitaṃ na paryavasyati tāvadanuroddhavyam tacca vyavahāraniyamasyānubandhādeva dvābhyāmapi tābhyāṃ sambhāvyataiti . vyavahāraniyamasamayameva badhnītaḥ saca pramāṇena tarkeṇa ca vyavahartavyovādinā prativādināpi kathāṅgatattvajñānaviparyayaliṅgapratijñāhānyādyanyatamaṃ nigrahasthānaṃ tasya darśanīyam tadvyutpādane prathamasya bhaṅgovyavahartavyo'nyathā dvitīyasyaiva tādṛśetarau ca jetṛtayā vyavahartavyau, prāmāṇikaḥ pakṣastāttvikatayā vyavahartavyaitādirūpaḥ . ata eva vāgvyavahāraniyamabandhe'pi heturvaktavyaḥ tathā ca so'pi hetuḥ kathāyāṃ pravṛttāyāmabhidhātuṃ yukta iti pramāṇasattvābhyupagamahetvabhidhānavat pratyavasthānamanavakāśaṃ dvābhyāmapi vādibhyāṃ vicārapravṛttyābhilaṣyamāṇatattvavyavasthājayasūlatvena vyavahāranimamasya svecchayaiva parigṛhītatvāt . nacaivaṃ pramāṇānupajñasvecchāmātragṛhītamūlatvānmūlāpariśuddhisambhavena sarvavicāravicāryatatphalaviplavāpattiḥ syāt . āvidyavidyabhānānādipāramparyāyātasya lokavyutpattigṛhītasaṃvādasya ca tasyānyathābhāvāsambhāvyatālakṣaṇasvataḥsiddhaśuḍatvāt . na va pramāādīnāṃ sattāpītthameva tābhyāmaṅgīkartumucitā tādṛśavyavahāraniyamamātreṇaiva kathāpravṛttyupapatteḥ pramāṇādisattāmabhyupetyāpi tathā vyavahāraniyamavyatirake kathāpravṛttiṃ vinā tartvānarṇayasya jayasya vā'bhilaṣitasya kathakayoraparyavasānān . nāpi tṛtīyaḥ lokavyavahāro hi pramāṇavyavahāro vā syāt pāmarādisāghāraṇavyavahāro bā . nādyaḥ . vicārapravṛttimantareṇa tasya durnirūpatvāt tadarthameva ca pūrvaṃ niyamamya gaveṣaṇāt . nāpi dvitīyaḥ śarīrātmatādīnāmapi tathā sati bhavatā svīkartavyatā''pātāt . paścāttadvicārabādhyatayā nābhyupeyataiti cet tarhi pramāṇādayo'pi yadi vicārabādhyā bhaviṣyanti tadā nābhyupeyā eva anyathā tūpagantavyā iti lokavyavahārasiddhatayā sattvamabhyupagamyataiti tāvanna bhavati . nāpi caturthaḥ yādṛśobhavatā pramāṇādīnyabhyupagamya vyavahāraniyamaḥ kathāyāmālambyate tasyaiva pramāṇādisattvāsattvānusaraṇīdāsīnairasmābhirapyavalambanāt . tasya yadi māṃ prati phalātiprasañjakatvaṃ tadā tvāṃ pratyapi samānaḥ prasaṅgaḥ .
     vādyuktasādhyaniyamacyuto'pi kathakairupādhirudbhāvya anu° ci° . 3 kathopajīvini nāṭakācārye kathāprāṇe . śabdaratnā° .

kathaṅkathika tri° kathaṅkathamiti, praṣṭṛtvenāstyasya katham katham  + bā° ṭhan ṭiloṣaḥ . kathaṃ kathamiti praśrakārake . tasyabhāvaḥ tal . kathaṅkathikatā pṛcchāyāṃ strī hemaca° .

kathaṅkāram avya° katham + ṇamul . 1 kathaṃkṛtvetyarthe kathaṅkāramanālambā kīrtirdyāmadhirohati māghaḥ anyathaivaṃkathamitthaṃsu siddhāprayogaścet pā° siddhāprayogaḥ vyathatvāt prayogānarhaḥ si° kau° ukteḥ anarthakāt kṛñaḥ ṇamul . 2 kathamityarthe ca .

kathañcana avya° katham + cana mugvabodhaḥ asākalyetu ciccana ityamarīkteḥ pā° tādṛśapratyayābhāvāt cana śabde--ac . katham canaasakalamiti padadvayamiti bhedaḥ . canaśabde vivṛtiḥ . 1 amakale 2 kathamityarthe ekāṃśenetyarthe ca . na vibhāgaḥ kathañcana smṛtiḥ . na vai janojātu kathañcana vrajet bhāga° 1, 5, 20 . anatikramaṇīyo hi vidhī rājan kathañcana bhā° strī° 8 a° . padārthaḥ padṛśānveti vibhāge na kathañcana harikārikā .

kathañcit avya° . kathama + cit bhuvvabo° pā° na cit pratyayaḥ kintu cidavyaya asākalye ciccanaityamarokteḥ . kiṃvṛttaṃ ciduttaram pā° ukteśca padadvayamidam . 1 asākalyānvite kathamityarthe 2 kaṣṭenetyarthe ca adhaḥkathañciddhṛtabhūmibhāgaḥ kumā° . kathañcit phaṇināṃ gaṇairadhaḥ bhāghaḥ . tataḥ svārthe vinayā° ṭhak tāntatvāt ka . kathañcitkaḥ . kaṣṭabhave tri° .

kathantā strī katham + bhāve tal . kiṃprakāratāyām .

katham avya° kim + prakārārthe thamu kādeśaśca . kasmin prakāreityarthe . sānubandhāḥ kathaṃ na syuḥ sampado'pi nirāpadaḥ raghuḥ avāpyate vā kathamanyathā dvayaṃ nathāvighaṃ prema patiścatādṛśaḥ kumā° kathaṃ nu śakyo'nunayo maharṣeḥ raghuḥ sā prakriyā yā kathamityapekṣā mīmā° tatra kathamitītikartavyākāṅkṣā kātyā° 1, 2, 18 sū° bhā° karkaḥ . prasaṅgāt tatra kutra karmaṇi kathamākāṅkṣotthāpyetikartavyarūpāṅgasyyapekṣāsti kutra vā nāsti tadetat kātyāyanasūtrabhāṣyayordarśitamatra pradarśyate . athedaṃvicāryate dviprakāraṃ karma nityaṃ kāmyaṃ ca tatra nityaṃ prakṛtyedaṃ vicāryate kiṃ sarvāṅgopetaṃ kartavyam? uta yāvantyaṅgāni kartuṃ śakroti tāvadbhiraṅgairupetamiti? kiṃ tāvat prāptam? sarvāṅgopetameva kartavyamiti kutaḥ? bhāvanāṃśasya kathambhāvasya sarvairaṅgaiḥ paripūraṇena sarvāṅgopetasyaiva pradhānasya phalavattvāt anyathā aṅgāmnānasya vaiyarthyāpatteḥ tasmāt sarvāṅgopetameva kartavyamityevaṃ prāptaāha . viguṇe phalanirvṛttiraṅgapradhānabhedāt kātyā° 1, 2, 18, sū° nityakarmaṇi agnihotradarśapūrṇamāsādike viguṇe'pi aṅgahone'pi kṛte phalanirvṛttiḥ pratyavāyaparihārarūpasya phalasya niṣpattirbhavatyeva aṅgapradhānabhedāt yato'ṅgāni ca pradhānāni ca bhinnāni nityeṣu cetikartavyatā nāsti . kuta itikartavyatā nāsti? apūrvābhāvāt apūrvaprayuktā hīti kartavyatā, sā ca tasminnasati na bhavitumarhati kathama apūrvābhāvaḥ? phalābhāvāt kālāntarabhāviphalasiddhyarthaṃ hyapūrvaṃ kalyyam taccāsati phale kalpayituṃ na śakyate tasmāt nityeṣu yāgasyaiva bhāvyatvam na phalasya . tasmāt paurṇamāsyāmamāvāsyāyāṃ vāgnimuddiśya puroḍāśastyaktavya ityetavadupadiśyate tena dṛṣṭārthāni yānyaṅgāni saṃnipatyopakārakāṇi yairvinā pradhānabhūtayāganiṣpattirna bhavati, anyathānupapattyā, tāvadbhirupetaṃ pradhānaṃ kartavyam nāṅgāni . aṅgāmlāni tu kāmyaprayogārtham . ato'gnikālapuroḍāśamātramādaraṇīyam anyadaṅgajātamadṛṣṭārthaṃ nādaraṇīyamiti . kathaṃ tarhīdṛśe nisphale puruṣasyapravṛttiḥ? iti cet ucyate pratyavāyānutpattyarthā pravṛttirna tu phalārthā, vihitākaraṇāddhi ghratyavāyaḥ smaryate . (manunā) akurvanvihitaṃ karma prāyaścittīyate naraḥ iti atonityakarmaṇī niṣphalatvādapūrvā bhāvāditikartavyatā nāstīti hīnāṅgasyaiva ghrayogaiti kecit siddhāntamāhuḥ . tadetannopapadyate katham? bhāvanāto hi tisra ākāṅkṣā jāyante kiṃ kena kathamiti, tatra katha mitītikartavyatākāṅkṣā nitye'pyasti tasmādatrāpyastīti kartavyatā . satyam? astyevehāpyākāṅkṣātrayam tathāpi kim ākāṅkṣāyāḥ samānapadopāttena yāgenaiva pūraṇāttannirvṛttyupayoginyevetikartavyatā kathamākāṅkṣayā gṛhyate na tvadṛṣṭopayogiprayājādyaṅgam adṛṣṭasya sādhyasyābhāvāditi cet na yāgasya svato'purubārthatvena pravṛttyanyathānupavattyā samānapadopāttaṃ yāgamutsṛjya sarveṣāmabhimatasya pratyavāyaparihārasyeha bhāvyatayā kalpanāt nanu sarveṣāmabhimataḥ svargaḥ kimiti na kalpyate? iti cet tasya śarīrārambhahetutayā mokṣavirodhitvena mumukṣūṇāmanabhipretatvāt pratyavāyaparihārastu tairapīṣyata eva . katham? tasmin pāpe etajjanmopārjite bhavāntaropārjite vā sthite sati tadupabhogahetubhūtaśarīrārambhāvaśyaṃbhāvena mokṣābhābāt . amokṣārthināpyavaśyaṃ pāpakṣaya eṣitavya eva samīhita phalāya, itarathā'prakṣīṇe pāpe phalāprāpteḥ . tasmānnityāni karmāṇi pāpakṣayasyoṣāyatvena nodyamānānītikartavyatāmapekṣanta eva . dharmaśāstreṣu ca yathaivākaraṇe pratyavāyaḥ smṛtaḥ tathaiva karaṇādapi pāpakṣayaḥ smarthate (manunā) pūrvāṃ sandhyāṃ japaṃstiṣṭhan naiśamenovyapohati ityādibhiḥ nityanaimittikaireva kurvāṇīduritakṣayamiti ca . tasmānnitye'pyastyeva pratyavāyaparihārarūpaṃ phalam . tasmān nityānyapi karmāṇi sarvābhimatasya pāpakṣayasyopāyatvena nodyamānānītikartavyatāmapekṣanta eva . tataśca sarvāṅkṣopetānāmanuṣṭhāna kaścidapi sarvadā kartuṃ na śaknoti . jīvanādinimitte ca tāni vivīyante nimittasya caitadeva rūpaṃ yat tasmin sati naimittakamavaśyaṃ kartavyam tena yāvajjīvaṃ kartavyam sarvāṅgopetaṃ ca kartavyamiti duḥśakameva tena yathā śaknuyādityupapadyate tatrāvaśyamanyatarasminnahātavye nimitte sati naimitti kasya kartavyatvaṃ pradhānavākye śrūyate tadyadi kasya cidaṅgasyānurodhena sati nimitte naimisikaṃ na kriyeta tataḥ pabānavākyavirodhaḥ syāt pradhānamātraṃ śrutyā nimitte sati vidhīyate aṅgāni tu tadarthatayā prakaraṇena gṛhyante atastāni pradhānavākyagatāvaśyakatvānurodhena yathāśaktyupasaṃhartavyāni itarathā pradhānasyāvaśya kartavyatvaṃ śrutaṃ hīyeta tasmāt pradhānāvirodhenāṅgāni yathā śaktyupasaṃhartavyāni . nanvevaṃ hīnāṅgādapi pradhānāt phalasiddhe rabhyupanamāt samartho'pyaṅgāni parityakṣyatīti maivam śaktasva kāmato'ṅge tyajyamāne rbaguṇyaṃ syādeva . aṅgopadeśaṃ nimittaṃ vālocyobhayānurodhena yāvantyaṅgāni kartuṃ śaknoti tāvadbhirupetaṃ pradhānamenaḥ kṣapayatīti śāstrārtho'vadhāryate tāvataiva śāstravaśāt phalaniṣpattiḥ iti sādhūktam viguṇe phalanirvṛttiraṅgapradhānabhedāditi . etacca prayogavidhyanutthāpyeṣvaṅgeṣūcyate yaddhi kuryādityucyate tat yathāśaktītyupabadhyate . yāni tu khabhāvasiddhāni vidhyantarasiddhāni vopajīvyante yathā loke dhanārjanādi, vede'pi kālo vidyāgnayaśca teṣāṃ svarūpeṇaivādhikāri viśeṣaṇatvaṃ dravyavān vidyāvānagnimāniti . etaduktaṃ bhavati aṅgaṃ hi vidhibalāduṣādīyate nimittānurodhādvā tyajyate ubhayānugrahārthaṃ vā śaktaṃ pratyupādīyate aśaktaṃ prati tyajyate iti nā nyā gatirasti tatrobhayānugrahoyukto yadi sambhavati, sambhavaścopādeyeṣvaṅgeṣu yathāśakti vrīhīn sampādayet yathāśaktyavahanyāditi āhavanīyādi svarūpaṃ tu nānena vidhinopādīyate tasmādagnimān vidyāvān dravavān jīvaṃśca yajetetyevamāśrīyate ato vidyāgnikālādyaparityāgenānyeṣāmaṅgānāṃ yathāśaktyanuṣṭhānaṃ siddham . tathā coktama tantraratne yāni prayonavidhinā kartarupādeyatvenāṅgāni nodyante teṣāmeva śaktiparimitatvam yāvanti śaknuyāt tāvanti kuryāditi yāni tu vidhyantaraprayuktāni svayaṃsiddhvāni vāṅgatvena gṛhyante tāni svarūpata evādhi kāriviśeṣaṇam yathāgnyādīni teṣāmupādānasya prayona vidhinānupādanānna yāvaduktītyupabandhaḥ sambhavati . kintu tadapekṣovidhistadvantamevādhikaroti tena sapastrīkasyārveyasya vyākhyātopāttasaṃ khyāviśiṣṭasyāgnimato vidyāvataḥ padoṣādikālasa yogino'dhikāronānyasyeti . evaṃ cāpratisamādheyāṅgavaikalye'pyagnyādimānadhikriyetaiva ādhāna tu na kuryāttasya naimitikatvāditi prāyasittavidhānācca sū° prāyaścittavidhānādapyevaṃ jñāpyate yadviguṇe'pi phalanirvṛttirbhavatīti . yadi ca viguṇāt phalaṃ na syāttarhi prāyaścittaṃ na vidadhīta na hi niṣlasyāṅgaiḥ kṛtyamasti asti ca vidhānam tasmādviguṇādapi phalaṃ bhavatīti . yeṣāṃ mate nityeṣu phalābhāvenāpūrvābhāvāt tadarthetikartavyatā nāsti teṣāṃ prāyaścittavidhānamatyantānupapannam . setikartavyatāke tu nimitte bhedane jāte vaiguṇyāttatparihārāyāparaṃ homākhyāmaṅgaṃ bhinne juhotītyādikamutpannaṃ sat kriyata eva pakṣāntare tvasatyāmiti kartavyatāyāṃ bhedane jāte'pi nāsti vaiguṇyam guṇahāni rhivaiguṇyam asati guṇe kasya hāniḥ syāt tataścāsmatpakṣa eva prāyaścittavidhānamupapannamiti . tathā ca dṛṣṭam sū° . nityaṃ karma yathā kathañcit śrutāṅgaparityāgenāpi yathāśaktya ṅgopetamanuṣṭhātavyatvena śrutau dṛṣṭam . tathā hi yat payo na syāt kena juhuyāt iti brīhiyavābhyāmityādi na vāiha tarhi kiñcacanāsīdathaitadahūyatasatyaṃ śraddhayā ityantena granthena tathā tadaiva yādṛkkīdṛk ca hotavyamiti śākhāntarācca . tasmādviguṇe'pi nitya pratyavāyaparihārarūpaṃ phalaṃ bhavati ata evoktaṃ karkācāryaiḥ upāttaduritakṣayo vā utpatsyamānaduritapratibandho vā bhavatyeveti . atha kāmye karmaṇi cintyate . kāmye'pi viguṇe phalābhi niṣpattirbhavatyeva . yatastatrāpyaṅgāni pradhānāni ca bhinnāni . aśvamedhe ca kāmye prāyaścittavidhānamapyasti aśvaṃ prakṛtya athātaḥ prāyaścittīnāṃ yadyaśvobaḍavāṃ skandedvāyavyaṃ payo'nu nirvapedatha yadi srāmo vindedityādi tathā pañcaśāradīye'pi utsṛṣṭān paśūn prakṛtya tāṇḍye prāyaścittavidhānaṃ dṛśyate aponaptriyo'psumṛte ityādikaṃ yadi ca viguṇādapi kāmyāt phalaṃ na syāt prāyaścitta vidhānaṃ vyarthameva syāt tathā ca dṛṣṭaṃ viguṇamapi kāmyaṃ phalotpādakaṃ vede dṛṣṭam . kārīrīmiṣṭiṃ prakṛtya śrūyata yadi varṣettāvatyeva juhuyāditi atrāsamāptāyām eva kārīryāṃ tatphalaṃ vṛṣṭirūpaṃ vede dṛṣṭam ato viguṇe'pi kāmye phalaṃ sidhyatīti pūrbapakṣite siddhāntamāha . na śrutilakṣaṇatvāt sū° . yaduktam viguṇe'pi kāmyephalaṃ sidhyatīti tanna kutaḥ śrutilakṣaṇatvāt kāmyasya, yataḥ kāmya saguṇameva sarvāṅgopetameva śrutyālakṣitam phalasādhanatvena vihitam tatrāṅgalope kāmyamānaphalasyānutpatteḥ tatra pradhānasya tyāge yathā phalaṃ nāsti evamaṅgatyāge'pri, phalasādhanatvaṃ hi śāstraikasamadhigasaṃtato yadaṅgaṃ pradhānaṃ dhā yāvacchabdopāttamtasya lope gādhanatvaṃ nāsti ato yadā sarvāṅgopetaṃ kartuṃ śakroti tadeva tatra pravarteta na tu yathāśakti . na hi tatrāṅgatyāge pramāṇamasti pradhānavākyam, atyāge'pyavirodhāt na hi tasyāvaśyakatvaṃ kenaciduktaṃ yataḥ audāsīnyaṃ na labhyeta . kāmaśrutistu samarthe'pi vartamānā śrutyarthatāṃ na jahātīti nāṅgatyāge prabhavati . nimittaśrutistu nimitte satyākriya māṇe naimittike proḍyeteti vaiṣamyam . atonimitte sati nityasyāvaśyakartavyatvabalāt sarvadā sarvāṅgopetasya kenāpi kartumaśakyatvādyathā śaknuyāttathā kuryādityevaṃ kalyate kāmye tvavaśyakartavyatvābhāvādevaṃ kalpayituṃ na śakyate ataḥ kāmyaṃ viguṇaṃ phalaṃ na sādhayatye veti siddham kathamā yoge garhāyāṃ vibhāṣā kathami liṅ ca pā° . liṅ cāt laṭ . tvaṃdharmaṃ tyajestyajasi vā pakṣe kālatrayalakārāḥ . tatra bhaviṣyati nityaṃ ḷṅ bhūte veti bhedaḥ . kathaṃ nāma tatra bhavān dharmamatyakṣyat si° kau° . garhāyāmityanurtanābhāve agarhāyāmapīti prāñcaḥ . tena manastuyaṃ nojjhati jātu yātu manorathaḥ kaṇṭhapathaṃ kathaṃ saḥ ityādau agarhāyāmapi liṅ .

kathamapi avya° katham ca api ca dva° . 1 atikaṣṭenetyarthe 2 atigauraveṇetyarthe ca . visṛjya kathamapyumām kumā° kathamapi caraṇopalaiścaladbhiḥ māghaḥ tiṣṭhadbhiḥ kathamapi kirā° . kathamapi guruśokā mā rudan māṅgalikyaḥ bhaṭṭiḥ . padadvayamityeke .

kathambhāva pu° kamityasya bhāvaḥ . 1 kiṃ prakāratāyām bhūprāptau ghañ 6 ta° . 2 kasyacit prakārasya prāptau 3 kathamityapekṣāyāñca . kathamityākāṅkṣayā prāptiryasya . itikartavyārūpe aṅge tri° kathaṃ śabde karkavyākhyāyām udā° .

kathambhūta tri° kathaṃ kiṃprakāraṃ bhūtaḥprāptaḥ bhū--prāptau kta 2 ta° . 1 kiprakāraprāpte 2 kīdṛśe ca .

kathā strī katha--ni° a . 1 kathane, abhitaptamayo'pā mādeva bhajate kaiva kathā śarīriṇām āptāgamānumānābhyāṃ sādhyaṃ tvāṃ prati kā kathā raghuḥ . kā kathā vāṇasandhāne jyāśabdenaiva dūrataḥ śaku° . sattvāsattvakathā vṛthā khaṇḍanakhā° . kathāprasaṅgena mithaḥ sakhīmukhāt naiṣa° . kathāprasaṅgena janairudāhṛtāt kirā° . prabandhakalpanāṃ stokasatyāṃ prājñāḥ kathāṃ viduḥ . paramparāśrayā yā syāt sā matākhyāyikā gudheḥ ityuktalakṣaṇe 2 stokasatyaprabandharūpe vākye . prabandharūpavākyasamudāyatmakatvācca kādambaryādīnāṃ kathātvaṃ tatra śūdrakanṛpavṛttāntasya satyatvāt anyasya sarvasya mithyā mūtasyaiva kavinā kalpanena prabandhanāt . pakṣapratipakṣopandhasena vicārarūpe 3 vākye ca . vicārāṅgakathā hi trividhā vādajalpavitaṇḍābhedāt tatra pramāṇatarkasādhanopalambhaḥ siddhāntāviruddhaḥ pañcāvayavopapannaḥ pakṣapratipakṣaparigraho yādaḥ . yathoktopapannacchalajātinigrahasthānasādhanopalambhojalpaḥ svapakṣasthāpanāhīno vitaṇḍā gau° sūtraiḥ vādādayo lakṣitā viśeṣastattacchabde vakṣyate . kathāyāṃ sādhukathādi° ṭhak . kāthika kathāsāghau tri° .

kathādi pu° pāṇinyukte tatra sādhāvityarthe ṭhakpratyayanimitte śabdagaṇe sa ca gaṇaḥ kathā vikathā viśvakathā saṅkathā vitaṇḍā kuṣṭhavid janavāda janevāda janovāda vṛtti saṃgraha guṇa gaṇa āyurveda .

kathānaka na° kathayatyatra katha--bā° ānak . (kahāni) (galpa) khyāte kathāviśeṣe yathā vetālapañcaviṃśādi tatra upākhyānabāhulyena kathānakatayā vyavahāraḥ .

kathāntara na° kathāyā antaram avakāśaḥ . kathāvasare smartavyo'smi kathāntareṣu bhavatā mṛcchaka° smartavyo'smikathāntare bhā° va° 151 a° . anyā kathā mayūra° nañā sa° asvapadavigraha . 2 anyasyāṃ kathāyām vādāntare .

kathāpīṭha strī kathāyāḥ pīṭhamiva . kathāprastāvasūcake granthamukhe .

kathāprasaṅga pu° kathāyāḥ prasaṅgaḥ . 1 kathāyāmāsaktau kathāprasaṅgena mithaḥ sakhīmukhāt maiṣa° . 2 biṣabaidye tri° viśvaḥ kathāprasaṅgenajanairudāhṛtāt kirā° . kathāprasaṅgānāṃ viṣavaidyānāminaiḥ prabhurjanairityarthaḥ . kathāyāṃ prasaṅgo yasya . 3 jalpāke anavataṃ galpakārake tri° śabdaratnā° . 4 vātule tri° mediniḥ .

kathāprāṇa pu° kathayā prāṇiti jīvati pra + ana--ac . kathopajīvini nāṭakācāryeśabdara° .

kathāmukha na° kathāyā āmukham . kathāprastāvākhye granthaprārambhāṃśavede .

kathāśeṣa tri° kathā kathanamātraṃ śeṣo'sya . 1 mṛte maruṇāddhi janasya kathāmātramavaśiṣyate . evaṃ śabdaśeṣanāmaśeṣa kathāvaśeṣādayo'pyatra . ataeva naiṣadhe kathāsu śiṣyadhvamiti pramīlya saḥ maraṇaparatayā kathāsu śiṣyadhvamiti prayuktam . 6 ta° . 2 kathāsamāptau pu0

kathita tri° katha--gauṇakarmāsamabhivyāhāre mukhye karmaṇikta . 1 ukte 2 ākhyātādinā vācye'rthe ca akathitañca pā° . 3 kiñcidrūpeṇa pratipādite tri° 4 parameśvare pu° sarvebhyaḥ paratvena tasya kathitatvāttathātvam . indriyaṃśyaḥ parāhyarthā arthebhyaśca paraṃ manaḥ . manasastu parā buddhirbuddherātmā mahān paraḥ . mahataḥ paramavyaktamavyaktāt puruṣaḥ paraḥ . puruṣānna paraṃ kiñcit sā kāṣṭhā sā parā gatiḥ ityaneneśvarasyaiva sarvebhyaḥ paratvena kathitatvam . ataeva saṃsāramūtaḥ kathitaḥ viṣṇusaṃ° tasya sahasranāmasu 4 kathita ityekaṃ nāma vyākhyātaṃ ca bhāṣyeuktarūpeṇaiva, gauṇe karmaṇi kta . yasyāvabodhāya kaścidarthaḥ pratipādyate 5 tasminnarthetri° bhāve kta . 6 kathane na° . pūrbavṛttakathitaiḥ purāvidaḥ raghaḥ .

kathitapadatā strī kathitaṃ pūrbamuktaṃ padaṃ yatra vākye tasya bhāvaḥ tal . alaṅkārokte punaruktatārūpe vākyadoṣabhede adhikanthūnakathitapadatā hatavṛttatā sā° da° vākyamātragatadoṣagaṇanāyāmuktam ratilīlāśramaṃ bhinte salīlamanilo vahan atra līlāśabdasya dviḥprayogāt kathitapadatvaṃ vākye dīṣaḥ uddeśyapratinirdeśye tu nāyaṃ doṣaḥ . yathā udeti savitā tāmrastāmra evāstameti ca ityādau tāmraśabdasyoddeśyapratinirdeśyatayā noktadoṣaḥ .

kathīkṛta tri° akathā kathā sampadyamānā kriyate stva kathā + cvi--kṛ--kta . kathāmātrāvaśeṣite avagamya kathī kṛtaṃ vapuḥ kumā0

kada rodane, vaiklavye aka° āhvāne maka° bhvā° idit para° saṭ . kandati akandīt . cakanda kandanam pranikandati

kada vihvalībhāve divā° ātma° aka° seṭ . kadayate akadiṣṭa . cakade . ghaṭādi ṇic--kadayati te . kadanam ṇic--lyuṭ . kadanam kadyateḥ kṛdayatervā kvip kad .

kad avya° . kada--kvipa . kiṃśabdārthe . kadu brava āhano vīcyā nṝn ṛ° 10, 10, 6, na yat purā cakṛmā kaddha ṛ° 10, 4, kaddha kadā khalu bhā° . kadū ca syā kṛtam . kadū mahīradhṛṣṭā ṛ° 8, 66, 9, 10 . kadū kadā khalu bhā° .

kada pu° kaṃ dadāti dā--ka . 1 meghe śabdara° 2 jaladāyake 3 sukhadāyake ca tri° .

kadaka na° kadaḥ megha iva kāyati prakāśate upārabhāgaṃ ambarācchādakatvāt kai--ka . 1 vitāne (cāṃdoyā) hema° .

kadakṣara na° kutsitamakṣaram koḥ kad . kutasitavarṇe .

kadagni pu° kutsito'gniḥ koḥ kad . mandāgnau . bahu° . mandāgniyukte tri° .

kadadhvan kutsito'dhvā koḥ kad na samā° . duṣṭapathe

kadana na° kada--ṇic--ghaṭādi° karaṇe lyuṭ . 1 pāpe, māye lyuṭ . 2 mardane, 3 māraṇe ca . ādhāre lyuṭ . 4 yudve . tathā prajānāṃ kadanaṃ vidadhuḥ kadanapriyāḥ bhāga° 7, 2, 11 . saṃsāracakrakadanāt grasatā praṇītaḥ bhāga° 7, 9, 16 . kada--bhāve lyuṭ . 5 vihvalatāyām .

kadanna na° kutsitamannaṃ koḥ kad . kutsitānne . śāstre'bhakṣyatvena vaidyake'pathyatvena ca kīrtitamannañca kadannam .

kadapatya na° kutsitamapatyaṃ koḥ kad . mūrkhādirūpe kadācārayute cāpatye . kadapatyabhṛtaṃ duḥkhaṃ yena vindanti durbharam bhāga° 4, 13, 37 . kadapatyaṃ varaṃ manye sadapatyācchucāṃ padāt bhā° 4, 13, 43 .

kadamba pu° kada--karaṇe amvac . darśanena virahivaiklavyasādhane (kadama) vṛkṣe amaraḥ . ekadvāre catuścakraṃ vanamālāvimūṣitam . kadambakusumākāraṃ lakṣmīnārāyaṇaṃ viduḥ śālagrāmalakṣaṇe purā° . kadamvamukulasthūlairabhivṛṣṭāṃ prajāśrubhiḥ raghuḥ kadambamukale dvaṣṭiḥ samāropitā udbhaṭaḥ . kadambomadhuraḥ śītaḥ kaṣāyo lavaṇo guruḥ . saroviṣṭambhakṛdrūkṣaḥ kaphastanyānilapradaḥ māvapra° tadguṇā uktāḥ . tasyabhedāstatraiva . nīpomahākadambaḥ syāt dhārā kadamba ityapi . dvitīyo'lpaprasāraśca vṛttapuṣpaḥ kadambakaḥ . hāridrasturajovalaḥ . dhūlīkadambakoṃdhārākadambaḥ ṣaṭpadapriyaḥ . vṛttapuṣpaḥ keśarāḍhyaḥ prāvṛṣeṇyaḥ kadambakaḥ . nīpo mahākadambo'pi tathā bahuphalomataḥ iti bharataḥ . atra prāvṛṣeṇya ityuktirgauḍādideśābhiṣrāyeṇa mathurādaucaitre'pi tatpuṣpāṇādāmasmābhiḥpratyakṣatī bahuśo dṛṣṭatvāt ata eva yaḥ kaumāraharaḥ sa eva hi varastā eva caitrakṣapāste conmīlitamālatīsurabhayaḥ prauḍhāḥ kadambānilā kāvyapra° caitramāse tatpuṣpavarṇanamupapadyate . etena kadambapadaṃ kelikadambaparamiti sā° da° rāmacaraṇavyākhyānaṃ mathurādideśānabhigamanasūcakam . tena deśabhedāttasya vasantaprāvṛḍubhayabhavatvamiti jyāyaḥ . kavibhistu varghākāle eva tadvarṇanaṃ kriyate yathā māghe raivatakaparvatavarṇane . varṣartuvarṇanamadhikṛtya vihagāḥ kadambasurabhāviha gāḥ kalathantyanukṣaṇamanekalayam . bhramayannupaiti muhurabbhramayaṃ pavanaśca dhūtanavanīpavanaḥ . varṣāvarṇane ca tatnaiba anavanī navanīpavanīrabhiḥ tasya ca prāvṛṇyātvādevaḥ kadamba śūraṇaṃ tathaityādinā hariśayane bhojananiṣedhaḥ . iti tvatsamparkāt pulakitami° prauḍhapuṣpaiḥ kadambaiḥ meghadra° āṣāḍha madhikṛtyaiva tadgranthapraṇayanāt . iti tasya prāveṇyatvamapi . kadambavṛkṣaśca meruviṣkambhaparvatarūpamandaramya viśeṣacihnavṛkṣaviṣkambhaśailāḥ khalu mandaro'sya sugandhaśailo vipulaḥ supārśvaḥ . teṣu kramāt santi ca ketuvṛkṣāḥ kadambajambūvaṭapippalakākhyāḥ . si° śi° . asya sumeroḥ .

kadambaka pu° svārthe kan . 1 kadambavṛkṣe . saṃjñāyāṃ kan saṃgharṣeṇa vihvalīkaraṇasādhane 2 samūhe na° amaraḥ . gajakadambakamecakamuccakaiḥ māghaḥ . pṛthukadambakadambakarājitam kirā° . kadambakaṃ vātamajaṃ mṛnāṇām bhaṭṭiḥ kadamba iva kāyati kai--ka . 4 haridrau 3 sarṣape ca rājani° kadambakorakoparisthasūkṣmāṃśatulyaphalatvāttasya tathātvam . 5 devatāḍatṛṇe na° ratnamā° .

kadambakīrakanyāya pu kadambapuṣpasya yathā sarvāvayaveṣu yugapatkorakāṇāmutpattistādṛśe ekadotpattau dṛṣṭāntabhede śabdānāmutpattirhi dvividhā . vīcitaraṅganyāyena tadutpattistukīrtitā . kadambakorakanyāyādutpattiḥ kasyacinmate bhāṣā° uktā . daśadikṣu daśa śabdā utpadyante tataścānye daśa śabdā ityevaṃ kadambakorakotpattivat sarvāsu dikṣūparyupari śabdānāmutpattiriti kasya cinmatas nyāyamate tu vīcitaraṅganyāyenaiva tadutpattiriti bhedaḥ .

kadambada pu° kadambaḥ taduparisthaḥ sūkṣmāṃśa iva dīyate khaṇḍyate do--khaṇḍane karmaṇi ghañarthe ka . sarṣape śabdacandrikā tasya kadamvakorakoparisthitasūkṣmāṃśatulyaphaltvāttathātvam .

kadambapuṣpā strī kadambasyeva puṣpamasyāsti aśe° ac . muṇḍikā vṛkṣe (muṇḍerī) ratnamālā tasya puṣpamiva puṣpamasyāḥ vigrahe tu ṅīp . kadambapuśrī tatraivārthe rājani° .

kadambabhramavṛtta na° kadambavat bhramasya vṛttaṃ golakṣetram . si° śi° ukte golavṛttabhede . tadbandhaprakārastatraiva
     tatrāpasaṇḍalaprācyā yāmyā saumyā ca dik sadā . kadambabhramavṛttaṃ ca badhnīyāt parito dhruvāt . lole tujinatulyāṃ śaistatra jyā krāntiśiñjisī . sarvataḥ samavṛttācca yāmyodaka kujasaṃgame . tattiryaggatasūtrāṇāṃ yogaḥ sa samasaṃjñakaḥ . samadhruvaḥ kadambānāmupari dyucarānnayet . sūtrāṇi vṛttarūpāṇi valanāni tadantare . akṣajaṃ kalanaṃ madhye syāt samadhruvasūtrayoḥ . kadambadhruvasūtrāntarāyanaṃ ca tribhegrahāt . kadambasamasūtrāntaḥ sphuṭaṃ sarvadiśāṃ ca tat .

kadambavādin pu° kadamba iti vādaḥ saṃjñā astyasya ṇini . kadambasaṃjñāyukte nīpe . kadambavādino nīpān dṛṣṭvā kaṇṭakitairiva . samantato bhrājamānaṃ kadambakakadambakaiḥ kāśī° . kadambakakadambakaiḥ kadambasamudāyaiḥ svatulyakadambaśabdavācyān nīpān mahākadambān dṛṣṭvā kaṇṭakiterjātapulakairivetyutprekṣā .

kadambī strī kada--karaṇe ambac gaurā° ṅīṣ . devadālīlayāyām rājani° .

kadara pu° kaṃ jalaṃ dṛṇātidṛ--ac . 1 śvetakhadire tasya sevanāt mukhasthitasyaśleṣmaṇā saṃhatarūpajalasya dāraṇāt kadaro viśadovarṇyomukharogakaphāsrajit iti bhāvapra° tadguṇamadhye sukhakaphanāśitvoktestathātvam . 2 pāyasabhede (cheḍāpāyasa) na° śabdamālā . tasya amlādiyogāt dugdhāntargatajaladāraṇāt tathātvam . kadaḥ vihvalakārikā arā asya . 3 krakace(karāta)medi° suśrutokte 4 kṣudrarogabhede sa ca rogaḥ samāsena catvāriṃśat kṣudrarogā bhavantītyuddiśya kadaram ajagallika ityādinā vibhajya śarkaronmathite pāde kṣate vā kaṇṭakādibhiḥ . medoraktānugaiścaiva doṣairvedhādathāpi vā . kolamātraḥ saruksrāvo jāyate kadarastu saḥ lakṣitaḥ (pāerajāsuḍā) tatra bibhāge kadaramityukternapuṃsakatāpyasya .

kadartha pu° kutsito'rthaḥ koḥ kad . kutsitapadārthe . tataḥ tatkarotīti ṇic . kadarthayati kutsitamarthaṃ karotītyarthaḥ . tataḥ kta kadarthitaḥ . kutsitārthīkṛte . bhraṣṭabhūṣaṇakadarthitamālyaḥ māghaḥ . lyuṭ . kadarthanam kutasitāthakaraṇe . yuc . kadarthanā tatraiva strī . akadarthaṃ kadarthaṃ karoti cvi kadarthīkṛ--kta . kadarthīkṛta abhūtakadarthe kadarthatayā kṛte tri° . keśaiḥ kadarthīkṛtavīryasāraḥ kirā° .

kadarya tri° kutsito'ryaḥ svāmī kugatisa° koḥ kad . sati vibhave 1 adātari, kṣudre . ātmānaṃ dharmakṛtyañca putradārāṃśca pātayan . yo lobhāt sañcinotyarthān sa kadarya iti smṛtaḥ ityuktalaṇe 2 arthasañcayakārake ca . dīkṣitasya kadaryasya baddhasya nigaḍasya ca ātreyasya kadaryasya vadānyasya ca bārdhurṣeḥ manuḥ uvāca na me janapade kadaryo na madyaponānāhitāgnirnāvidvān na kherī chā° u° .

kadala pu° kada--vṛṣā° kalac . 1 rambhāvṛkṣe medi° . 2 pṛśnau (cākuliyā) 3 ḍimbikāyām (ḍimi) śālmalivṛkṣe ca strī medi° . ajāderākṛtigaṇatvāt ṭāp .

kadalī strī kāya jalāya dalyate tvagādau jalabāhulyāt gaurā° ṅīṣ . 1 rambhāvṛkṣe, amaraḥ . kadalī guṇādi bhāvapra° uktā yathā . kadalī vāraṇā mocāmbusārāṃśumanīphalā . mocāphalaṃ svādu śītaṃ viṣṭambhi kaphanudguru . snigdhaṃ pittāsratṛḍdāhakṣatakṣayasamīrajit . pakvaṃ svādu himaṃ pāke svādu vṛṣyañca vṛṃhaṇam . kṣuttṛṣṇā netragadahṛnmehadhnaṃ rucimāṃsakṛt . māṇikyamūrtyāmṛtacampakādyā bhedāḥ kadalyābahavo'pi santi . uktā guṇāsteṣvadhikā bhavanti nirdoṣatā syāllaghutā ca teṣām . rambhāyāśca stambhe jalādhikayuktatvāt śaityādhikyayuktapatratvāccatathātvam kadalo kadalī karabhaḥ karamaḥ karirājakaraḥ karirājakaraḥ prasannarā° . atra dvitīya kadalīpadam śaityādiguṇayogāt gauṇamiti sā° da° samarthitam aikāntaśaityātkadalīviśeṣāḥ kumā° . 2 vaijayantyāmkadalyākārapatrarūpavastravattvāt tathātvam ataeva māghe kadalyāḥ kāmavaijayantītvenautprekṣaṇam tadīyākārasāmyāt yathā . jagadvaśīkartumimāḥ smarasya prabhāvanīke tamavai jayantīḥ . ityasya tene kadalīrmadhaśrīḥ pravanī ketanavaijayantī māghaḥ . krīḍāśailaḥ kanakakadalāvaṣṭana prekṣaṇīyaḥ yāsyatyūruḥsarasakadalīstambhagauraścalatvam megha° . svārthekan rambhāvṛkṣādau . abhyullasatkadalikāvanarājiruccaiḥ māghaḥ . 3 hastipatākāyāṃ hārā° . kadalikā kāmakāriṇaḥ kāda° . 4 mṛgabhede kadalīmṛgamokāni kṛṣṇaśyāmāruṇāni ca . kāmbojaḥ prāhiṇottasmaiḥ bhā° sa° 47 a° mokāni ajināni nīlaka° . tena tasya kambojadeśasthatvaṃ gamyate tasya ca kadalīstambhavadabhaṅgurapādakatvāttathātvam . kadalyāḥ phalaṃ puṣpaṃ vā aṇ tasya lup lupi strīparatyayasyāpi luk . kadala tatphale na° . panase kadalaṃ kadale ca ghṛtaṃ ghṛte ca lavaṇa lavaṇe ca dadhi vaidyakam . kadalī lavanī dhātrī ityādau tu upacārāt tatphalaparatā . saṃghe khaṇḍa ca . kadalīkhaṇḍatatsaṃghe na° .

kadalokanda pu° 6 ta° . rambhāmūle tadguṇāśca bhāvapra° uktā yathā śītalaḥ kadalīkando balyaḥ keśyo'mlapittajit . vahnikṛddāhahārī ca madhuro rucikārakaḥ . kandaḥ kadalyādalitonitāntaṃ saṃsvedito hiṅgughṛtena rāddhaḥ . uddhūlitaḥ saindhavareṇunātha marīcasaṃmparkata eṣa rucyaḥ

kandalīkusuma na° 6 ta° . (mocā) kadalīpuṣpe . kadalyāḥ kusumaṃ snigdhaṃ madhuraṃ tuvaraṃ guru . vātapittaharaṃ śītaṃ raktapittakṣayapraṇut bhāvapra° tadguṇā uktāḥ . kadalopuṣparambhāpuṣpādayopyatra na0

kadalīdaṇḍa pu° 6 ta° . (thoḍa) khyāte kadalīstastamadhyasthe padārthe kṛttaḥ khinnaḥ salilavidhṛtaḥ kṛttatantuḥ prabhinnaḥ kamborbhṛtyā jalavirahitaḥ kṣārajambīrapuṣṭaḥ . madhye madhye tanuśakalitenārdrakeṇātipūrṇaḥ svādustūrṇaṃ bhavati sutarāṃ garbhadaṇḍaḥ kadalyāḥ . yonidoṣaharodaṇḍa kādalyo'sṛkdaraṃ jayet . raktapittaharaḥ śītaḥ surucyo'gnipravardhanaḥ bhāvapra° tadguṇādyuktam .

kadā avya° kasmin kāle kim + dā--kādeśaḥ . kasminaṃkāle ityartheanadyatane kāle tu tatrārthevā rhil karhi kadā vā . kadā kāśyāṃ gamiṣyāmi kadā drakṣyāmi śaṅkaram . iti bruvāṇaḥ satataṃ kāśīvāsaphalaṃ labhet kāśīkha° . na pādau dhāvayevat kāṃsye kadā cidapi bhājane manuḥ kadā vārāṇasyāmiha suradhunīrīdhasi vasan kadā vṛndāraṇye vimalayamunātīrapuline kadāyodhyāmadhyevimalasarayūtīrapuline . vibhāṣā kadākarhyoḥ pā° etadyoge bhavye laṭ . kadā karhi bhuṅkte bhokṣyate bhoktā vā si° kau° . avyayatvāt tato bhavārthe ṭyul tuṭ ca . kadātana kasmin kāle bhave tri° striyāṃ ṅīp

kadākāra tri° kutsitākāro'sya koḥ kad . 1 kutsitākāre kugati sa° . 2 kutsitākāre pu° .

kadākhya pu° kutsitā ākhyā yasya kadādeśaḥ . (kuḍa) 1 vṛkṣe kuṣṭhauṣadhau śabdaca° . 2 kutsitākhye tri° . kugatisa° . 3 kutsitākhyāyāṃ strī .

kadācana avya° kadā + cana mugdha° . anirdhārite kasmiṃścit kāle ityarthe kadācana starīrasi śrutiḥ . pañcānanagate bhānau pakṣayorubhayorapi . caturthyāmuditaścandro nekṣitavyaḥ kadācana ti° ta° pu° . kadā + cit mugdha° .
     kadācit kadāpītyarthe avya° . tataḥ kadācidurvaśyāṃ bhairavo maithunaṃ yayau kālikā° kaṇḍūyamānena kaṭaṃ kadācit raghuḥ . pā° ciccanapratyayābhāvāt asākalye tu ciccanetyamarokteśca padadvayamiti vivektavyam .

kadāmatta pu° kadācinmattaḥ . ṛṣibhede tataḥ gotrāpatye iñ . kādāmatti tadapatye puṃ strī tasya bahutve upakā° vāṃ iño luk . kādāmattayaḥ kadāmattāḥ .

kaduṣṇa na° īṣat uṣṇam īṣadarthakakoḥ kad . 1 īṣaduṣṇe sparśe 2 tadvati tri° . śvasan kaduṣṇaṃ puramāviveśa bhaṭṭiḥ . kadalyāḥ svarasaḥ śreṣṭhaḥ kaduṣṇaḥ karṇapūraṇaḥ kaduṣṇaṃ karṇayordeyametadvā vedanāpaham suśru° . pakṣe kādeśaḥ koṣṇa tadarthayoḥ bhuvaṃ koṣṇena kuṇḍodhnī raghuḥ . pakṣe kavādeśaḥ kaboṣṇa uktārthayo .

[Page 1643b]
kadḍa kārkaśye aka° kaḍḍavat dopadhatvāt kvip kad iti bhedaḥ

kadratha pu° kutsitorathaḥ koḥ kad . kutsite rathe yudhi kadrathavadbhīmaṃ babhañca dhvajaśālinam bhaṭṭiḥ .

kadru pu° kada--ru . 1 piṅgalavarṇe . 2 tadvati tri° prājāpatyaṃ kadrubhālabheta taitti° 2, 1, 4, 2, 3 karvuravarṇe pu° 4 tadvati tri° vāsaḥ kṛṣṇaśaṃ kadru kātyā° 22, 4, 12, kadrukarvuraṃ vāsaḥ saṃgrahavyā° . saṃjñāyāmūñ . kadrū 6 nāgamātari dakṣaprajāpateḥ kanyābhedarūpe kaśyapapatrībhede strī kadrūstu suṣuve nāgān bhā° ā° . kādraveyaśabde vivṛtiḥ . prajajñire mahābhāgā dakṣakanyāstrayodaśa . aditirditirdanuḥ kālā danāyuḥ siṃhikā tathā . krodhā pradhā ca viśvā ca vinatā kapilā muniḥ . kadrūśca sanujavyāghra! dakṣakanyaiva bhārata bhā° ā° 65 a° . lokā bhārataśārdūla! kaśyapasya nibodha me . aditirditirdanuścaiva ariṣṭā surasā khaśā . surabhirvinatā caiva tāmrā krodhavaśā irā . kadrurmuniśca rājendra! tākhapatyāni me śṛṇu bhā° hari° 3 a0

kadruṇa tri° kadrurastyasya pābhā° na . piṅgalavarṇanvite .

kadru(drū)putra pu° 6 ta° pṛṣo° vā hrasvaḥ . 1 sarpe . kadru (drū)sutādayo'pyatrārthe . tasya kadrūtanayatvaṃ kādraveyaśabde vakṣyate .

kadryañc tri° kasminnañcati kim + anṛcu--kvip adryādeśaḥ kimaḥ kaḥ . aniścita deśagantari kasmin gantari aniścitadeśagamane . śasādāvaci allopadīrdhau . kadrīcaḥ kadrīcā ityādi . striyāṃ ṅīp allopadīrghau . kadrīcī . sā kadrīcī kaṃ svidardhaṃ parāgāt ṛ° 1, 164, 1 u . kadrīcī kagatetyaniścitagamanāditthaṃ prāptavatī bhā° .

kadvat tri° kaḥ kaśabdo'styasya matup masya vaḥ pṛṣo° . kaśabdayukte mantrādau striyāṃ ṅīp . kadvatyo yājyānuvākyāḥ kohi prajāpatiḥ śata° brā° 6, 2, 2, 5 .

kadvada tri° kutsitaṃ vadati vada--ac koḥ kadādeśaḥ . garhitavākyavādini amaraḥ yena jātaṃ priyāpāye kadvadaṃ haṃsakokilam bhaṭṭiḥ . 2 duḥśravaśabdayukte ca vāgvidāṃ varamakadvado nṛpaḥ māghaḥ .

kadvara tri° kaṃ jalamivācarati ka + kvip śatṛ katā vriyate ghṛ--karmaṇi ap . dadhisnehe takrabhede kadvare trikāṇḍa° .

kadhapriya pu° skandhaṃ prīṇāti prī--ka vede pṛṣo . skandhapriye . kasta ūṣaḥ kadhapriye bhuje ṛ° 1, 30 2 . skandhaṃ prīṇāti prī--kvip vede pṛṣo° . kadhaprī tatraivārthe . kanna nūnaṃ kadhapriyaḥ pitā putraṃ na hastayoḥ daghidhve vṛktabarhiṣaḥ ṛ° 1, 38, 1 .

kana prītau aka° gatau saka° bhvā° para° seṭ . kanati akanītakānīt cakāna . pranikanati . īdit . kāntaḥ . ñīdit vartamāne kta . kāntovartate . kāntiḥ . kananam . avikrīto akāniṣaṃ punaryan ṛ° 4, 24, 9,

kanaka na° kanī dīptau kṛñādi° vun . 1 svarṇe amaraḥ . 2 palāśavṛkṣe 3 nāgakeṣare 4 dhastūre 5 kāñcanālavṛkṣe 6 kālīyavṛkṣe 7 campakavṛkṣe ca pu° medi° . 8 kāsamardavṛkṣe pu° rājani° 9 lākṣātarau śabdamā° . suptaḥ san kanakapalāśakarṇikārān suśru° . saudāmanyā kanakanikaṣasnigdhayā darśayorvīm nītvā māsān kanakavalayabhraṃśariktaprakoṣṭhaḥ . anveṣṭavyaiḥ kanakasikatāmuṣṭinikṣepagūḍhai medha° kanakakuṇḍalavān kiriṭī viṣṇudhyānam kanakacaṣakametadrocanālohitena māghaḥ . adyāpi tāṃ kanakacampakadāmagaurīm corapa° . kūrmavibhāge bṛha° saṃ° aparasyām maṇisānvityukramya tārakṣitibṛddhvavaiśyakanakaśakāḥ ityukte 10 paścimadeśasthadeśabhede pu° . kanakasyem parimāṇam aṇ . kānaka tatparimāṇe niṣkādau tri° . kāñcanotpattikathā ca agniretaḥśabde 59 pṛṣṭhe uktā . bhāvapra° tadutpattiguṇādikamuktaṃ yathā purā nijāśramasthānāṃ saptarṣīṇāṃ jitātmanām . marīciraṅgirāatriḥ pulastyaḥ pulahaḥ kratuḥ . vaśiṣṭaśceti saptaite kīrtitāḥ paramarṣayaḥ . patnīrbilokya lāvaṇyalakṣmīsampannayauvanāḥ . kandarpadarpavidhvastacetaso jātavedasaḥ . patitaṃ yaddharāpṛṣṭhe retastaddhematāmagāt . kṛtrimañcāpi bhavati tadrasendrasya yedhataḥ . tāraṃ śulvotthitaṃ snigdhaṃ komalaṃ guru hema sat . (sat uttamam) tacchetaṃ kaṭhinaṃ rūkṣaṃ vivarṇaṃ samalaṃ dalam . dāhe cchede sitaṃ svetaṃ kaṣe tyājyaṃ laghu sphuṭam . suvarṇaṃ śītalaṃ vṛṣyaṃ valyaṃ guru rasāyanam . svādutiktañca tuvaraṃ pāke ca svādu picchilam . pavitraṃ vṛṃhaṇaṃ netryaṃ medhāsmṛtimati pradam . hadyamdhayuṣkaraṃ kāntivāgviśuddhisthiratvakṛt . viṣadvayakṣayonmādatridoṣajvaraśoṣajit . balyaṃ savīryaṃ harate narāṇāṃ rogavrajān śoṣayatīha kāye . asaukhyakṛccāpi sadā suvarṇamaśuddhametanmaraṇañca kuryāt . asamyagmāritaṃ svarṇaṃ valaṃ vīryañca nāśayet . karoti rogān mṛtyuñca taddhanyādyatnatastataḥ .

kanakakṣāra pu° kanakasya drāvaṇāya kṣāraḥ . (sohāgā) ṭaṅge rājani° . tatsamparkāt hi jhaṭiti kanakaṃ dravati .

kanakadaṇḍa na° kanakasya daṇḍoyatra . rājacchatre trikā° kanakacchatrādayo'pyatra .

kanakadhvaja pu° dhṛtarāṣṭraputrabhede . dīrghabāhurmahābāhurvyūḍhoruḥ kanakadhvajaḥ bhā° ā° 117 a° . tatputrakīrtane .

kanakapala puṃ strī kanakamiva palaṃ māṃsamasya . matsyabhede hārā° striyāṃ ṅīṣ . tatrādyantayormatsyaparyāyakathanāt madhye suvarṇapalarūpaparimāṇārthakatākalpanaṃ śabda kalpadrumādau pramādikameva . 6 ta° . kanakasya karṣacatuṣṭaya rūpapalaparimāṇe na° .

kanakapatra na° kanakanirmitam patraṃ patrākāraṃ bhūṣaṇam . (kānapāta) 1 kanakamayakarṇābharaṇabhede . adyāpi tanmanasi samparivartate me rātrau mayi kṣutavati kṣitipālaputryā . jīveti maṅgalavacaḥ parihṛtya kopāt karṇekṛtaṃ kanakapatramanālapantyā corapa° . kanakapatrālaṅkṛtayā kāda° .

kanakaprabhā strī kanakasya prabheva prabhā yasyāḥ . mahājyoti ṣmatīlatāyām rājani0

kanakaprasavā strī kanakamiva prasavaḥ puṣpaṃ yasyāḥ . svarṇaketakyām rājani° .

kanakamaya tri° kanakasya vikāraḥ mayaṭ . svarṇavikāre ādhatte kanakamayasya yatra lakṣmīm kirā° .

kanakarambhā strī kanakavarṇaphalikā rambhā śā° ta° . svarṇakadalyām rājani0

kanakarasa pu° kanakavarṇorasa uparasaḥ . 1 haritāle rājani° tasya svarṇavarṇatvāt pāradatutyaguṇatayoparasatvācca tathātvam . uparasāśca bhābapra° darśitāḥ yathā . gandhohiṅgulamabhratālakaśilāḥ snoto'ñjanaṃ ṭaṅkanam . rājāvartakacumbakau sphaṭikayā śaṅgī khaṭī gaurikam . kāśīsaṃ rasakaṃ kapardasikatā volāśca kaṅkuṣṭhakam saurāṣṭrī ca matā amī uparasāḥ sūtasya kiñcidguṇaiḥ . (sūtasya pāradasya) kharṇavarṇaṃ guru snigdham ityanena tasya guṇādikamuktam tatraiva . tataśca svarṇavarṇatvāt pāradāt kiñcidūnaguṇakatvā ccāsyatathātvam . 6 ta° . svarṇasya dravībhūte 2 rase ca .

kanakalodbhava pu° kanatīti kanā dīptā kalā avayavaḥ tayā udbhavati ud + bhū--ac . (dhūnā) sālaniryāse . rājani

kanakasūtra na° kanakanirmitaṃ sūtram . (sonāratāra) svarṇasūtre

kanakāṅgada na° kanakamayamaṅgadam . svarṇamaye keyūre . kanakāṅgadadyutirasya māghaḥ . tadastyasya matup masya vaḥ . kanakāṅgadavat ini . kanakāṅgadin tadyukte tri° viṣṇau pu° mahāvarāhogovindaḥ suṣeṇaḥ kanakāṅgadī viṣṇusa° .

kanakācala pu° kanakamayo'calaḥ . 1 sumeruparvate, dhānyācalādiṣu daśasu dānīyaparvateṣu madhye dānīye svarṇaparvate ca . hemaśailasvarṇaśailādayo'pyatra . taddānakālaparimāṇādi matsyapu° uktaṃ yathā prathamodhānyaśailaḥ syāddvitīyo lavaṇācalaḥ . guḍācalastṛtīyastu caturtho hemaparvyataḥ . pañcamastilaśailaḥ syāt ṣaṣṭhaḥ kārpāsaparvataḥ . saptamo ghṛtaśailaśca ratnaśailastathāṣṭamaḥ . rājato navamastadvaddaśamaḥ śarkarācalaḥ . vakṣye vidhānameteṣāṃ yathābadanupūrbaśaḥ . ayane viṣuve puṇye vyatīpāte dinakṣaye . śuklapakṣe tṛtīyāyāmuparāge śaśikṣaye . vivāhotsavayajñeṣu dvādaśyāmathavā punaḥ . śuklāyāṃ pañcadaśyāṃ vā puṇyarkṣevā vidhānataḥ . dhānyaśailādayo deyāḥ yathā śāstravidhānataḥ . tīrthe cāyatane vāpi goṣṭhe vā bhavanāṅgane . maṇḍapaṃ kāradbhaktyā caturasramudaṅmukham . prāgudakplavanaṃ tadvat prāṅmukhaṃ vā vidhānataḥ! gomayenānuliptāyāṃ mūmāvāstīryavai kuśān . tanmadhye parvataṃ kuryādviṣkambhaparvatānvitam . vidhānayuktaviṣkambhaparbdhatanirmāṇaprakārādi dhānyaparvata hemābde vakṣyate . asya parimāṇamuktaṃ brahmāṇḍa pu° . atha pāpaharaṃ vakṣye suvarṇācalamuttamam . yasya prasādādbhavanaṃ viriñceryāti mānavaḥ . uttamaḥ palasāhasro madhyamaḥ pañcabhiḥ śataiḥ . tadardhenādharastadvat alpa vitto'pi śaktitaḥ . dadyādekapalādūrdhaṃ yathā śaktyā vimatsaraḥ . dhānyaparvatavat sarvaṃ vidadhyāt vidhimuttamam . viṣkambhaśailāstadvacca ṛtvigbhyaḥ pratīpādayet .

kanakādhyakṣa pu° 7 ta° . suvarṇarakṣaṇādāvadhikṛte amaraḥ .

kanakāyu pu° dhṛṣṭarāṣṭraputrabhede tatputragaṇane bhā° ā° 67 a° ugrāyudhobhīmaretāḥ kanakāyurdṛḍhāyudhaḥ .

kanakāra pu° kanakaṃ dīptaṃ yathā ṛcchati sarvato vyāpnoti ṛ--aṇ . kovidāravṛkṣe . rājani° .

kanakālukā strī kanakanirmitā āluḥ saṃjñāyāṃ kan . bhṛṅgāre (jhārī) sauvarṇakalasabhede amaraḥ .

kanakāvatīmādhava kanakāvatīṃ mādhavañcādhikṛtya kṛtogranthaḥ aṇ ākhyādhikāyām tasya luk . kanakāvatīmādhavavṛttāntākhyāpake śilpakarūpanāṭakabhede tallakṣaṇaṃ śilpakaśabde vakṣyate .

kanakāhva pu° katakasyāhvā āhvā yasya . 1 suvarṇanāmanāmake nāgakeśare na° . 2 dhūstūrepu0! amaraḥ kanakāhvayī'pyatra rājani° . puṣpe na° .

kanakhala pu° . 1 tīrthabhede tacca tīrthaṃ gaṅgādvārasanīpastham yathoktaṃ bhā° va° 91 a° bibheda tarasā gaṅgāṃ gaṅgādvāraṃ yudhiṣṭhira puṇyaṃ taddhyāyataṃ rājan! brahmarṣigaṇasevitam . sanatkumāraḥ kauravya! puṇyaṃ kanakhalaṃ tathā . parvatasya pururnāma yatra jātaḥ purūravāḥ . tasya māhātmyamuktam gaṅkādvāre kuśāvarte vilvake nīlaparvate . tathā kanakhale srātvā dhūtapāṣmā divaṃ vrajet bhā° anu° 25 . viśeṣo vai kanakhale prayāge paramaṃ mahat . yatrākāryaśataṃ kṛtvā kṛtaṃ gaṅgāvasecanam . sarva tattasya gaṅgāpodahatyagnirivendhanam bhā° va° 85 a° . tato gaccheta dharmajña namaskṛtya mahāgirim . svargadvāreṇa yattulyaṃ gaṅgādvāraṃ na saṃśayaḥ ityu pakramya tataḥ kanasyale snātvā trirātropoṣitonaraḥ . aśvamedhamavāpnoti svargalokañca vindati bhā° va° 84 . tattīrthastha 2 samīpasthaparbate ca ete kanakhalā rājannṛṣīṇāṃ dayitānṛpa! . eṣā prakāśate gaṅgā yudhiṣṭhira! mahānadī bhā° va° 135 a° tasmādgaccheranukanakhalaṃ śailarājāvatīrṇām megha° tīrthaṃ kanakhalaṃ nāma gaṅgādvāre'sti pāvanam . yatra kāñcanapātena jāhnavī devadantinā uśīnaragiriprasthādbhittvātmavatāritā kathāsaritsāgaraḥ .

kanana tri° kana--yuc . kāṇe ekanetre hemaca0

kanala tri° kana--alac . dīpte . tena nirvṛttādi arīhaṇā° caturarthyām vuñ . kānalaka tannirvṛttādau tri0

kanavaka pu° yaduvaṃmye vasudevamrātari śūrasya putrabhede . śūrāt vasudevotpattimuktvā . devabhāgastatojajñe tathā devaśravāḥ punaḥ . anādhṛṣṭiḥ kanavako vatsavānatha gṛñjimaḥ hari° 35 . tatraiva tandrijastandripālaśca sutau kanavakasya tu

kanā stro kani nāmadhātu--ac . kaniṣṭhāyām . punastadā vahati yat kanāyā duhituḥ ṛ° 10, 61, 5 .

kani nāmadhātu yuvānaṃ alpaṃ vā karoti ṇic--kanādeśaḥ ubhaya° saka° seṭ . kanayati te . kīrtane kanayanti ca bhaṭṭiḥ

kanikrada tri° kranda--yaṅ luk ac--cutvābhāvaḥ nigāgamaśca . atyantakranditari . imaṃ mā hiṃsārekaśaphaṃ paśuṃ kanikradam yaju° 3, 48 . dādhartītyādi pā° sū° kanikradaditi prakṛtibhāgamātranipātaḥ tenānyapratyaye'pi rūpaṃ bhavatyeva .

kaniṣṭha tri° atiśayena yuvā alpo vā iṣṭhan kanādeśaḥ . 1 atitaruṇe 2 atyalpe . 3 anuje pu° strī . 4 durvalāṅgalau alpāṅgulau (kaḍeāṅgala) strī medi° . 5 kaniṣṭhasya bhāryāyāṃ 6 alpavayaskāyāṃ striyām strī . tatra puṃyogalakṣaṇaṃ ṅīṣaṃ vayovācilakṣaṇaṃ ṅīyaṃ ca bādhitvā ajādipāṭhāt ṭāp . 7 nāyikābhede sā ca ramasañjaryāṃ dhīrā'dhīrādhīrādhīrābhedena trividheti vibhajya pariṇītatve sati bhatṛṃnyūnasnehā kaniṣṭheti lakṣayitvā dhīrādhīrādijyaṣṭhakaniṣṭhayorudāharaṇamuktam tatra dhīre jyeṣṭhākaniṣṭhe yathā ekasmin śayane saroruhadṛśorvijñāya nidrārtayorekāṃ palvavitāvaguṇṭhanavatīmutkandharīṃ dṛṣṭavān . anyasyāḥ savidhaṃ sametya nibhṛtaṃ vyālolahastā ṅgulivyāpārairvasanāñcalaṃ capalayan svāpacyutiṃ kḷptavān . adhīre jyeṣṭhākaniṣṭhe yathā antaḥ kopakaṣāyite priyatama paśyan ghane kānane puṣpasyāvacayāya namravadanā mekāṃ samāyojayan . ardhonmīlitalocanāñcalacamatkārābhirāmānanāṃ smerābhādharapallavāṃ navabadhūmanyāṃ samāliṅgati . ghīrādhīre jyeṣṭhākaniṣṭhe yathā dhairyādhairyaparigrahagrahilayoreṇīdṛśoḥ prītaye ratnadvandvamanantakānti ruciraṃ muṣṭidvaye nyastavān . ekasyāḥ kalayan kare prathamatoratnaṃ parasyāḥpriyo hastāhastimiṣāt smṛśan kucataṭī mānandamāvindati . 8 atyalpaparimite tri° . gāyatrī chandasāṃ kaniṣṭhā taitti° 6, 1, 6, 3 . vaidikachandasāṃ gāyatryāḥ prathamatvena uṣṇigāditī'lpākṣaratvāt kaniṣṭhatvam tadvai kaniṣṭha chandaḥ yad gāyatrī prathamā chandasāṃ yujyate śata° 1, 8, 2, 10 . 9 uttarakālajāte tri° . gardabhaḥ kaniṣṭhaṃ paśūnā prajāyate taitti° 5, 1, 5, 5 . atha yadajāḥ kaniṣṭhāni pātrāṇi khalu prajāyante tasmādetāstriḥ saṃvatsarasya vijāyamānā dvau tron vijanayantyaḥ kaniṣṭhāḥ kaniṣṭhāni hi pātrāṇi khalu prajāyante śata° brā° 4, 5, 5, 9 . 10 adhaḥpade 11 adhare ca tri° . chāyayevāyaṃ puruṣaḥ pāpmanānuṣaktaḥ so'sya eva kaniṣṭo bhavatyadhaḥpadamiveyasyate tatkaniṣṭhamiti śata° vrā° 2, 2, 3, 2 . 12 parajātamātre . anvañco'mātyā adhonivītāḥ prakṛttaśikhāḥ jyoṣṭhaprathamāḥ kaniṣṭhajaghanyāḥ ā° 4, 2, 9 . yo yaḥ kaniṣṭhaḥ sa pṛṣṭhato gacchet nārā° putraḥ kaniṣṭhaḥ jyeṣṭhāyāṃ kaniṣṭhāyāñca pūrvajaḥ manuḥ . sarvaṃ jyeṣṭhaḥ kaniṣṭhaśca saṃharetāṃ yathoditam ye'nye jyeṣṭhakaniṣṭhābhyāṃ teṣāṃ syāt savyayaṃ dhanamiti manuḥ saratriḥ syādaratnistu niṣkaniṣṭena suṣṭinā amaraḥ . kaniṣṭhāyāḥ apatyaṃ ḍhakañ--inuk . kāniṣṭhineya kaniṣṭhāyā apatye . kṛte kāniṣṭhineyasya bharatasya vivāsitam bhaṭṭiḥ . 13 mahādeve pu° namo jyeṣṭhāya kaniṣṭhāya ca yaju° 16, 32 . tasya ca aṇoraṇīyān mahatomahīyān iti śrutyā aṇutaratvaktokteḥ kaniṣṭatvam .

kaniṣṭhapada na° vījagaṇitokte jyeṣṭhāpekṣayā nyūnasakhyānvite pade vargamūle . vargaprakṛtau tadānayanaprakāraḥ sa prayojanaṃ tatra darśitaṃ yathā iṣṭaṃ hrasvaṃtasya vargaḥ prakṛtyā kṣaṇṇoyuktovarjitovā sa yena . mūlaṃ dadyāt kṣepakaṃ taṃ dhanarṇaṃ mūlaṃ tacca jyeṣṭhamūlaṃ vadanti .. hrasvajyeṣṭhakṣepakānnyasya teṣāṃ tānanyān vādhoniyeśya krameṇa . sādhyānyebhyobhāvanābhirba hūni mūlānyeṣāṃ bhāvanā procyate'taḥ . vajvābhyāso jyeṣṭhalaghvostadaikyaṃ hrasvaṃ laghvorāhatiśca prakṛtyāṃ kṣuṇṇā jyeṣṭhābhyāsayugjyeṣṭhasūlaṃ tatrābhyāsaḥ kṣepayoḥ kṣepakaḥ syāt .. hrakhaṃ vajrābhyāsayorantaraṃ vā laghvordhātoyaḥ prakṛtyā vinighnaḥ . ghāto yaśca jyeṣṭhayostadviyogojyeṣṭhaṃ kṣepo'trāpi ca kṣepaghātaḥ .. iṣṭavargahṛtaḥ kṣepaḥ kṣepaḥ syādiṣṭabhājitaḥ . mūle te sto'tha vā kṣepaḥ kṣuṇṇaḥ kṣuṇṇe tadā pade .. iṣṭavargaprakṛtyoryadvivaraṃ tena vā bhajet . dvighnamiṣṭaṃ kaniṣṭaṃ tat padaṃ syādekasaṃyutau .. tatojyeṣṭhamihānantyaṃ bhāvanābhistatheṣṭataḥ .. udāharaṇam . kovargo'ṣṭahataḥ saikaḥ kṛtiḥ syādgaṇakocyatām . ekādaśaguṇaḥ kovā vargaḥ saikaḥ kṛtibharvet .. prathamodāharaṇe
     nyāsaḥ pra 8 kṣe 1 atraikamiṣṭaṃ hrasvaṃ prakalpya jāte mūle sakṣepe ka 1 jye 3 kṣe 1 . eṣāṃ bhāvanārthaṃ nyāsaḥ
     pra 8 ka 1 jye 3 kṣe 1 . ka 1 jye 1 kṣe 1 vajrābhyāsau jyeṣṭhalaghvorityādi prathamakaniṣṭha dvitīyajyeṣṭhasūlābhyāsaḥ 3 dvitīyakaṇiṣṭha 1 prathamajyeṣṭhamūlābhyāsa3 anayoraikyaṃ 6 kaniṣṭhapadaṃ syāt kaniṣṭhayorāhatiḥ 1 prakṛtiguṇā 8 jyeṣṭhayorabhyāsena 9 anena yutā 18 jyeṣṭha padaṃ syāt kṣepayorāhati kṣepakaḥ syāt 1 prāṅmūlakṣapāṇām ebhiḥ saha bhāvalārthaṃ nyāsaḥ
     pra 8 ka 1 jye 3 kṣe 1 . ka 6 jye 17 kṣe 1 bhāvanayā labdhe mūle ka 35 jye 99 kṣe 1 evaṃ padānāmānantyam dvitīyodāharaṇe rūpabhiṣṭaṃ kaniṣṭham prakalpra tadvargātprakṛtiguṇāt 11 rūpadvayamapāsya mūlaṃ jyeṣṭhaṃ 3 atra bhāvanārthaṃ nyāsaḥ pra 11 ka 1 jye 3 kṣe 2 . ka 1 jye 3 kṣe 2 prāgvallabdhe catuḥkṣepamūle ka 6 jye 20 kṣe 4 iṣṭavargahṛtaḥ kṣepaityādinā jāte rūpakṣepamūleka 3 jye 10 kṣe 1
     atastulya bhāvanayā vā kaniṣṭhajyeṣṭhamūle jāte ka 60 jye 199 kṣe 1 evamanantamūlāni .
     athavā rūpaṃ kaniṣṭhaṃ prakalpya jāte pañcakṣepapade ka 1 jye 4 kṣe 50 atastulyabhāvanayā mūle ka 8 jye 27 kṣe 25 . iṣṭavargahṛta ityādinā pañcakabhiṣṭaṃ prakalpya jāte rūpakṣepapade ka (8/5) jye (27/5) kṣe 1 anayoḥ pūrvamūlebhyaḥ mūlabhāvanārthaṃ nyāsaḥpra 11 ka (8/5) jye (27/5) kṣe 1 . ka 3 jye 10 kṣe 1 bhāvanayā labdhe mūle ka (161/5) jye (564/5) kṣe 1 . atha vā hrasvaṃ vajrābhyāsayorantara mityādinā kṛtayā bhāvanayā jāte mūleka 1 jye 4 kṣe 5
     cakravālena tadānayanaprakāraḥ cakravālaśabde vakṣyate . kaniṣṭhasūlamapyatra na° .

kaniṣṭhaka na° kaniṣṭhamiva kāyati kai--ka . śūkatṛṇe rājani° svārthe kan . 2 kaniṣṭhaśabdārthetri° .

kaniṣṭhikā strī kaniṣṭhaiva svārthekan . (kaḍe āṅgula) kṣudrāṅgulau dviḥ kaniṣṭhikayā kātyā° 7, 7, 18 . pañcame ṣaṣṭheca māne anāmikāmutsṛjyautayā kaniṣṭhikayā dvirvāram karkaḥ . parivartyaparivartyāṅgulakaniṣṭhikābhyāmādāya palāśapūṭe prāsyati kātyā° 1, 5, 7, 1 .

kanī strī kana--ac gaurā° ṅīṣ . 1 duhitari 2 kanyāyāñca hemaca° .

kanīci strī kana--bā° īci . 1 guñjāyāṃ (kuṃca) śabdara° . 2 sapuṣpalatāyām 3 śakaṭe ca uṇādi° . ayaṃ mūrdhanyamadhya eva na madhyastu prāmādikaḥ mṛkaṇimyāmīciḥ ujjvaladattena ṇāntakaṇereva grahaṇāt

kanīna tri° kana--prītau īnan . 1 kamanīye . sadyohajovo vṛṣabhaḥ kanīnaḥ ṛ° 3, 48, 2 . kanīnaḥ kamanīyaḥ bhā° bhinat kanīna odanaṃ pacyamānam ṛ° 8, 69, 14 . jāraḥ kanīna iva cakṣadānaḥ ṛ° 1, 117, 18 .

kanīnakā strī kanīnakā kanyā kamanīyā bhavati kveya netavyeti vā kamanenānīyata iti yā kamatervā kānti karmaṇaḥ niruktoktā vyutpattiḥ pṛṣo° . 1 kanyāyām kanīnakeva vidradhe nave drupade arbhake ṛ° 4, 32, 23, imāmṛcamadhikṛtya 4, 15, nirukte prāguktā niruktirdarśitā . bhāṣyakṛtā tu kanīnakā kananīyaśālabhañjiketi vyākhyātam tena 2 tadarthe'pi kanīnakā kanyā kāmyatvenāstyasyāḥ karśa° ac . 3 kanyākāme pu° . janiṣṭa yoṣā patayat kanīnakaḥ ṛ° 10, 40, 9, . kanīnakaḥ kanyākāmaḥ iti bhā° . kanīna iva kāyati rka--ka . 4 kanīnikāyāṃ na° suśru° tataḥ kanīnakagatam tatrokteḥ akṣiśabde 45 pṛ° vivṛtiḥ

kanīnikā strī kana--kani--vā īnan saṃjñāyāṃ kan ṭāp ata ittvam . 1 akṣitārāyāṃ 2 kaniṣṭhāṅgulau ca medi° . akṣiśabde 45 pṛ° vivṛtiḥ

kanīnī strī kani--nāmadhā° īnan ṅīṣ . kaniṣṭhāṅgulau amaraṭīkā

kanīyas tri° ayamanayoratiśayena yuvā alpo vā īyasun kanādeśaḥ . dvayorbhadhye 1 alpatare, annaṃ kanīyo bhaviṣyati chā° upa° . 2 yuvatare, 3 anuje bhrātari pu° . kathaṃ kanīyānahamutsaheyam? bhaṭṭiḥ kanīyān vṛṣamutsṛjet smṛtiḥ kalatravānahaṃ bāle kanīyāṃsaṃ bhajasva me raghuḥ . striyāṃ ṅīp .

kanīyasa na° kana--dīptau ac kanaḥ sūryastasyedaṃ cha kanīyaṃ tathābhūtatayā sīyate avasīyate so--ghañarthekarmaṇi ka . 1 tāmre . hemaca° tāmrasya sūryadevākatvāttathātvam . kanīyas + svārthe bā° ac . 2 kanīyasi kaniṣṭhe tri° . abhiṣektukāmaṃ nṛpatiṃ pūruṃ putraṃ kanīyasam yayātirnāhuṣorājā pūruṃ putraṃ kanīyasam bhā° ā° 86 a° .

kanta tri° kamityavyayaṃ kaṃ sukhamastyasya kam + ta . sukhayukte evam śaṅkambhyāṃ vaṃbhayustitutayasaḥ pā° kama + ti kanti kam + tu . kantu tatrārthe tri° .

kantu pu° kama--tun . 1 kāmadeve 2 hṛdaye na° uṇā° kam + tu sukhānvite tri° .

kanthaka pu° ṛṣibhede tatogotre gargā° yañ . kānthakya tadgotrāpatye puṃstrī .

kantharī strī kama--aran pṛṣo° thuk ca gaurā° ṅīṣ . duṣpraveśāyāṃ tīkṣṇakaṇṭakayukte vṛkṣabhede rājani° . āran thuk . kanthārītyapyatra rājani° .

kanthā strī kama--than . mṛṇmayabhittau(kāṃtha)sūtragrathitajīrṇavastrakhaṇḍe . (kāṃthā) bhikṣā prāṇasya rakṣārthaṃ kanthāśītanivāriṇī . acalā keśave bhaktiḥ vibhavaiḥ kiṃ prayojanamiti purā° . kanthāṃ vahasi durbuddhe! gardabhenāpi durvahām śaṅkaradi° asya tatpuruṣe saṃjñāyāṃ kanthośīnareṣu pā° klāvatā sauśamikantham . saṃjñābhāve ośonarabhede ca na . dākṣikanthā si° kau° .

kanda puṃ na° kandati kandayati kandyate vā kadi--ac--ṇic--ac ghañ bā . 1 śūraṇa (ola) 2 śasyamātramūle, 3 gṛñjane ca (gāṃjara) 4 medhe pu° medi° . meghanāmanāmake 5 karpūre ca pu° kandamūlaphalāśinaḥ cāturmāsyavratavidhiḥ kandodbhedā vaidrumā vāriṇīva māghaḥ vane nivasatāṃ teṣāṃ kandamūlaphalāśinām bhā° anu° 41 a° . kanda bhedāsteṣāṃ viśeṣaguṇāśca suśru° darśitāḥ yathā kandānata ūrdhvaṃ vakṣyāmaḥ . vidārīkandaśatāvarīvisamṛṇālaśṛṅgāṭakakaśerukapiṇḍālukamadhvālukahastyālukakāṣṭhālukaśaṅkhālukaraktālukendīvarotpalakandaprabhṛtīni . raktapittaharāṇyāhuḥ śītāni madhurāṇi ca . gurūṇi bahuśukrāṇi stanyavṛddhikarāṇi ca . madhurī vṛṃhaṇo vṛṣyaḥ śītaḥ svaryo'timūtralaḥ . vidārīkando balyastu pittavātaharastu saḥ . vātapittaharī vṛṣyā svādutiktā śatāvarī . mahatī caiva hṛdyā ca medhāgnibalavardhinī . grahaṇyarśovikāraghnī vṛṣyā śvetā rasāyanī . kaphapittaharāstiktāstasyā evāṅkurāḥ smṛtāḥ . avidāhi visamproktaṃ raktapittaprasādanam . viṣṭambhi durjaraṃ rūkṣaṃ virasaṃ mārutāvaham . guruviṣṭambhiśītau ca śṛṅgāṭakakaśerukau . piṇḍālukaṃ kaphakaraṃ guru vātaprakopaṇam . surendrakandaḥ śleṣmaghno vipāke kaṭupittakṛt . veṇoḥ karīrā guravaḥ kaphamārutakopanāḥ . sthūlaśūraṇamāṇakaprabhṛtayaḥ kandā īṣatkaṣāyāḥ kaṭukā rūkṣā viṣṭambhino guravaḥ kaphavātalāḥ pittaharāśca . māṇakaṃ svādu śotañca guru cāpi prakīrtitam . sthūlakandastu nātyuṣṇaḥ śūraṇo gudakīlahā . kumudotpalapadmānāṃ kandā mārutakopanāḥ . kaṣāyāḥ pittaśamanā vipāke madhurā himāḥ . vārāhakandaḥ śleṣmaghnaḥ kaṭuko rasapākataḥ . mehakuṣṭhakṛmiharo balyo vṛṣo rasāyanaḥ . bhāvapra° uktaguṇādi tattacchabde dṛśyam . mādhavanidānokte 6 yonirogabhede pu° . divāsnapnādati krodhādvyāyāmādatimaithunāt . kṣatācca nakhadantādyairvātādyāḥ kupitāyadā . pūyaśoṇitasaṅkāśolakucākṛti, sannibhaḥ . utpadyate yadā yonau nāmnā kandastu yonijaḥ sa caturvidhaḥ vātāpattakaphasannipātajabhedaiḥ . rūkṣaṃ vivarṇaṃ sphuṭitaṃ vātikaṃ tam vinirdiśet . dāharogajvarayutaṃ bidyāt pittātmakantu tam . nīlapuṣpapratokāśaṃ kaṇḍūmantaṃ kaphātmakam . sarvaliṅgasamāyuktaṃ sannipātātmakaṃ viduḥ . sannipātātmako'sādhyaḥ śeṣāḥ kṛcchraprasādhanāḥ .

kandaguḍucī strī kandodbhavā guḍucī śāka° . 1 guḍucībhade, rājani° (suthnī) iti khyāte 2 kande ca śabdaca0

kandaṭa na° kadi--aṭan . śvetotpale (sādāsuṃdi) śabdaratnā0

kandaphalā strī kandāt phalaṃ yasyāḥ . kṣudrakāravelvāyām . (choṭaucchā) rājani0

kandabahulā strī kandairbahulā . triparṇikāvṛkṣe rājani0

kandamūla na° kandarūpaṃ mūlamasya . bhūlake (mūlo) rājani0

kandara na° kam jalena dīryate dṛ--karmaṇi ap . 1 ārdrake 2 aṅgureca rājani° 3 guhākāre parvatanitambasthāne puṃstrī amaraḥ . strītve gaurā° ṅīṣ svāmī . 4 guhāyāṃ strī ṭhāṭ amaraṭīkāntaram nirhrādaste muraja iva cet kandareṣu dhvaniḥ syāt megha° . vidūragaṃ pratibhayamasyakandaram māghaḥ nānāmalaprasravaṇairnānākandarasānubhiḥ bhāga° 4, 6, 10, agnyarthameva śaraṇamuṭajaṃvādrikandaram bhāga° 7, 12, 19, kandasya sannikṛṣṭadeśādi aśmādi° caturarthyāṃ ra . kandara 5 kandasannikṛṣṭadeśādau tri° . kaṃ gajaśirīdīryate'nena karaṇe ap . 6 aṅgaśe medi0

kandarākara pu° 6 ta° . parvate mediniḥ .

kandarāla pu° kandarāyāṅkurāyālati--ala--ac .. 1 gardabhāṇḍavṛkṣe 2 plakṣavṛkṣe (pākuḍa) 3 ākhoṭavṛkṣe ca rājani° saṃjñāyāṃ kan . 4 plakṣavṛkṣe pu° śabdaratnā° .

kandarodbhavā strī kandare udbhavati ud + bhū--ac . 1 kṣudrapāṣaṇabhedīvṛkṣe rājani° 2 kandaroḍavamātre tri° . 3 guḍucībhede strī rājani0

kandarohiṇī strī kandāt rohati ruha--ṇini . guḍucībhede rājani0

kandarpa pu° kam sukhaṃ tasmai tatra vā dṛpyati kam + dṛpa + ac, kam kutsito darpo'smāt vā . 1 kāmadeve amaraḥ . tatra niścitya kandarpagagamat pākaśāsanaḥ kumā° . 2 saṅgītokte dhruvabhede . trayoviṃśativarṇāṅghrirdhruvaḥkandarpasaṃjñakaḥ . vīre vā karuṇe vā syāt khaṇḍatāle vidhīyate saṃṅgī° dā0

kandarpakūpa pu° kandarpasya kūpa iva . strīcihnabhede jaṭādharaḥ .

kandarpakeli pu° kandarpeṇa keliḥ . kāmahetuke kelau tamadhikṛtya kṛtogranthaḥ aṇ ākhyāyikāyāṃ tasya luk . prahasanabhede .

kandarpajīva pu° kandarpaṃ jīvayati vardhayati jīva--ṇic--aṇ . kāmavṛddhikāraphalake panamavṛkṣe rājani° .

kandarpamayana pu° kandarpaṃ mathnāti matha--lyu . 1 mahādeve kandarpaśatrukāmahādayo'pyatra pu° .

kandarpamūṣala pu° kandarpa mūṣala iva . puruṣacihnabhede . trikā° .

[Page 1649a]
kandarpaśṛṅkhala pu° nārīpadadvayaṃ nyasya kāntasyorudvayopari . kaṭiñceddolayedāśu bandhaḥ kandarpaśṛṅkhalaḥ ratimañjardyukte ratibandhabhede .

kandala tri° kadi--alac . 1 kalāpe 2 uparāge 3 navāṅkure 4 kaladhvanau ca medi° 5 apavāde śabdara° . 7 kalahabhede (vāgyuddhe) 7 kapāle ca pu° dharaṇiḥ . gaurā° ṅīṣ kandalī 8 mṛgabhede 9 gulmaprabhede ca strī medi° sā ca bhūmikadalī, droṇaparṇī snigdhakandā kandalī mūkadalya pīti śabdārṇavokteḥ dhvajāṃśukaistarjitakandalīvanaḥ māghaḥ . āvirbhūtaprathamamukulā kandalī cānukaccham megha° puṣpe na° . viḍambyamānā navakandalaiste raghuḥ . dvidalakandalakampanalālitaḥ māghaḥ niṣpīḍitendukarakandalajo'nusekaḥ uttararāma° . 10 ole pu° bhāvapra° .

kandalatā kandapradhānā latā . māṇake rājani° .

kandalīkusuma na° kandalyā śava kusumamasya . śulīnadhre . 6 ta° . 1 sūmikadalīpuṣpe ca .

kandavardhana pu° kandena bardhate vṛdha--lyu . śūraṇe (ola) rājani0

kandavallī strī kandākārā vallī . bandhyākarkaṭyām rājani° .

kandaśāka na° kandapradhānaḥ śākaḥ . kandapradhāne śāke kandaśabde darśitakandavargaśāke śūraṇādau . sarveṣāṃ kandaśākānāṃ śūraṇaḥ śreṣṭha ucyate māvapra° .

kandaśūraṇa pu° kandeṣu śūraṇaḥ śreṣṭhaḥ . (ola) śūraṇerājani0

kandasāra na° kandānāṃ sāro'tra . 1 nandanavane trikā° . ka ndaḥ sāro'sya . kandapradhāne aulādau tri° . 3 kandaśabde darśitakandavargetri° .

kandāḍhya pu° kande nāḍhyaḥ . bhūmikandai rājani° .

kandāmṛtā strī kandapradhānā'mṛtā . kandapradhāne guḍucībhede rājani° .

kandārha pu° kandeṣu arha pūjyaḥ . śūraṇe rājani° . sarveṣāṃ kabdaśākānāṃ śūraṇaḥśreṣṭha ucyate ityuktestasya kandeṣu pradhānatvāttathātvam .

kandālu pu° kandenāluriva . 1 kāsālau 2 bhūmikande 3 triparṇikāyāñca rājani° .

kandin tri° kando'styasya ini . 1 kandayukte . 2 ole pu° rājani° .

kandirī strī kanda--irac gaurā° ṅīṣ . lajjāluvṛkṣe vedya0

kandī strī kando'styasya ac gaurā° ṅīṣ . māṃsakandyām .

kandu puṃstrī skanda u salopaśca . (tāoyā) 1 khedanīpātre kandupakvaṃ tailapakvamiti smṛtiḥ 2 taṇḍulādeḥ bharjanapātramātre ca (bhojanā khālā) gokule kanduśālāyāṃ tailayantrekṣuyantrayoḥ smṛtiḥ . kandupakvāni talana pāyasaṃ dadhi saktavaḥ . dvijairetāni bhojyāni śūdrageha kṛtānyapi ti° ta° kūrmapu° .

kanduka pu° kaṃ sukhaṃ dadāti dā--mitadr vā° ḍu saṃjñāyāṃ kan kandu + yāvādi° kumārīkrīḍanakatvena kan vā . 1 vastrādi nirmite utpātanāvapātanakrīḍāsādhanadravyabhede (ge do) . stanāṅgarāgāruṇitācca kandukāt . klamaṃ yayau kandukalīlayāpi yā sā kandukaiḥ kṛtrimaputrakaiśca kumā° . karābhighātotthitakandukeyam raghuḥ taṭabhuvi kandakavibhramaṃ babhāra māghaḥ . idaṃ kandukaṃ yatra yebhyaścaturbhyogaḥ vṛ° ra° ṭīkokte 2 trayodaśākṣarapādake chandobhede na° .

kandukeśvara na° kāśīsthe jyeṣṭasthānasthe śivaliṅgabhede kanduka khelanaprakāraḥ tadāvirbhāvakathā ca kāśī° 65 a° darśitā svairaṃ viharatastasya jyeṣṭhasthāne maheśituḥ . kautukenaiva vikrīḍa śivā kandukalīlayā . udañcannyañcadaṅgānāṃ lāghavaṃ paritanvatī . niśvāsāmodamilitabhramarākulitekṣaṇā . bhraśyaddhvammillasammālyasupuṭīkṛtabhūmikā . svidyatkapola patrālīsravadambukaṇojvalā . sphuṭaccelāṃśukapathaniryadaṅga prabhāvitā . ullasatkandukāsphālātiśoṇitakarāmbujā . kandukānugasaṃdṛṣṭinartitabhrūlatāñcalā . mṛḍānī kilakhe lantī dadṛśejagadambikā . antarīkṣacarābhyāṃ ca ditijābhyāṃ manīharā . kaṭākṣitābhyāmiva vai samupasthitamṛtyunā . vidalotpalasaṃjñābhyāṃ dṛptābhyāṃ varatovidheḥ . tṛṇīkṛtatrijagatīpuruṣābhyāṃ svadorbalāt . devoṃ parijihīrṣū tau viṣameṣuprapīḍitau . divo'vateratuḥ kṣipraṃ māyāṃ svīkṛtyaśāmbarīm . dhṛtvā pāriṣadīṃ mūrtibhāyātāvambikāntikam . tāvatyantaṃ sudurvṛttāvaticañcalamānasau . sarvajñena parijñātau cāñcalyāllocanodbhabāt . kaṭākṣitātha devena durgā durgavighātinī . vijñātanetrasaṃjñāntu sarvajñārdhaśarīriṇī . tenaiva kandukenātha yugapannijaghāna tau . mahābalau mahādevyā kandakena samāhatau . paribhramyaparibhramya tau duṣṭau viniṣetatuḥ . vṛntādiva phale pakvetālādanilalolite . dambholinā parihate śṛṅgeiva mahāgireḥ . tau nipātya mahādaityāvakārya karaṇodyatau . tataḥ pariṇatiṃ yātoliṅgarūpeṇa kandukaḥ . kandukeśvarasaṃjñaṃca talliṅgamabhabattadā . jyeṣṭheśvarasamīpe tu sarvaduṣṭanivāraṇam . kandukeśasamutprattiṃ yaḥ śroṣyati mudānvitaḥ . pūjayiṣyati yobhaktastasya duḥkhabhavaṃ kutaḥ . kandukeśvarabhaktānāṃ mānavānāṃ nirenasām . yogakṣemaṃ sadā kuryādbhavānī bhayanāśinī . mṛḍānī tasya liṅgasya pūjāṃ kuryāt sadaiva hi . tatraiva devyāḥ sānnidhyaṃ pārvatyā bhaktasiddhidam . sarvopasarga saṃghātavighātakaraṇaṃ param . kandukeśaṃ mahāliṅgaṃ kāśyāṃ yairna samarcitam . kathaṃ teṣāṃ bhavānīśau syātāṃ sarvepsitapradau . draṣṭavyaṃ ca prayatnena talliṅgaṃ kandukeśvaram . kandukeśvaranāmā'pi śrutvā vṛjinasantatiḥ . kṣipraṃ kṣayamavāpnoti tamaḥ prāpyoṣṇaguṃ yathā . kandukeśamapyatra .

kandupakva tri° jalopasekaṃ vinā kandupātre pakvaṃ taṇḍulādi . śuṣakatayā bhraṣṭataṇḍulādau . kandupakvāni tailenetyādi ti° ta° kūrmapu° . kanduśabde udā° .

kanduśālā strī kandupākārthā śālā śā° ta° (kānaśālā) kandupākārthaṃ śālāyām gokule kandaśālāyāṃ tailayantrekṣu yantrayoḥ . amīmāṃsyāni śaucāni stroṣu bālātureṣu ca smṛtiḥ .

kandoṭa pu° kadi--oṭan . 1 śvetotpale 2 nīlotpale na° . śabdaratnā° .

kandota pu° kande mūle ūtaḥ veñ--kta . kumude . trikā° .

kandodbhavā strī kandādubhavo'syāḥ . guḍucībhede .

kandha pu° kaṃ jalaṃ dadhāti dhā--ka . 1 meghe śabdatnā° . tannā manāmake 2 mukte ca .

kandhara pu° kaṃ jalaṃ śiro va dhārayati dhṛ--ac . 1 meghe medi° . tannāmanāṣake 2 muste ca . 3 māriṣaśāke (naṭiyāśāka) rājani° . 4 grīvāyāñca sārasundarī . grovāyāṃ strī amaraḥ . kandharābāhusakthnāñcabhaṅge madhyamasāhasam yājña° utkandharaṃ dāruka ityuvāca māghaḥ kavāṭavakṣāḥ pariṇaddhakandharaḥ raghuḥ .

kandhi strī kaṃ śirojalaṃ vā dhīyate'tra ādhāre ki . 1 grīvāyāṃ 2 samudre pu° rājani° .

kanna na° kanyate prāpyate duḥkhamanena kana--gatau bā karaṇe kta . 1 pāpe 2 mūrchāyāñca śabdamālā .

kanyakā stro ajñātā kanyā + ajñātārthe kan kṣipakāditvāt nettvam . aṣṭabarṣā bhavedgaurī navavarṣā ca rohiṇī . daśame kanyakā proktā ataūrdhvaṃ rajasvalā smṛtyuktāyāṃsaśamavarṣāyāṃ striyāṃ tasyādaśamavarṣādarvāk rajoyuktatayā ajñātatvāttathātvam . svārthe kan . 2 kanyāśabdārthe rākṣaso yuddhaharaṇāt paiśācaḥ kanyakācchalāt suvāsinībālavṛddhagarbhiṇyāturakanyakāḥ . saṃbhojyātithibhṛtyāṃśca dampatyoḥ śeṣabhojanam yājña° . kanyakātanayakautukakriyām . saṃbaddhavaikhānasa kanyakāni raghuḥ . 3 nāyikābhede rasamañjaryām svakīparakīyāsāmānyavaniteti prathamaṃ tridhā vibhajya aprakaṭitaparapuruṣānurāgā parakīyeti lakṣayitvā sā ca dvividhā paroḍhā kanyakā ceti vibhajya kanyāyāḥ pitrādyadhīnatvāt parakoyatvamiti samarthya asyā guptā eva sarvāśceṣṭā ityuktvā udāhṛtam yathā kiñcit kuñcitahārayaṣṭisaralabhruvallisācismitamprāntabhrāntavilocanadyutibhujāparyantakarṇotpalam . aṅgulyāṅkuradaṅgulīyakarucā gaṇḍasyakaṇḍūyanaṃ kurvāṇā nṛpakanyakā sukṛtinaṃ savyājamālokate

kanyakājāta pu° 5 ta° . kānīne vyāsakarṇaprabhṛtau kānīnaḥ kanyakājātomātāmahasutomataḥ smṛtestasya mātāmahaputratā

kanyakāpati pu° 6 ta° . jāmātari śabdaratnā° .

kanyanā strī kanyāmācaṣṭe kanyā + ṇic--bhāve yuc . kanyā khyāne kanyāhvāne . stomaṃ juṣethāṃ yuvaśeva kanyanām ṛ° 8, 35, 5, kanyanāṃ kanyāhvānam bhā° .

kanyalā strī kanayaterbhāve yat kanyaṃ kamanoyatāṃ lāti gṛhṇāti lā--ka . kanyāyām . vṛṣaṇyantīva kanyalā ṛ° 5, 5, 3, mudritapustake eṣā ṛk na dṛśyate pustakāntare'sti .

kanyasa pu° kana--aghnyādi° ni° kanyaḥ kanyatvena kāmyatvena sīya te avasīyate so--ghañrthe ka . 1 kaniṣṭhe bhrātari sārasundarī rāmasya kanyasobhrātā rāmā° . 2 kanyasī kaniṣṭhāyāṃ bhaginyāṃ strī . vayovācaityāt ṅīṣ . abhijitspardhamānāṃtu rohiṇyāḥ kanyasīsvasā . icchantī jyeṣṭhatāṃ devīṃ tapastaptuṃ vanaṃ gatā bhā° va° 239 a° . 3 adhame tri° kanyasaṃ ṣaḍabhiruddiṣṭam aṅguliparimāṇe kāli° purā° .

kanyā strī kana--yat aghryā° ni° . kanyāyāḥ kanīn ceti nirdeśāt vayasi prathama pā° na ṅīṣ . 1 anūḍhāyāṃ striyāṃ 2 anūḍhaduhitari akṛtopayamā kanyā sā° da° . 3 meṣāditaḥ ṣaṣṭhe rāśau ca . niruktau 4, 15 . anyaiva niruktiruktā . kanyā kamanīyā bhavati kveyaṃ netavyeti kamanenānīyate iti vā kanatervā syāt kāntikarmaṇaḥ tatra satra pṛṣo° sādhu . bhā° va° 306 a° anyaiva niruktirdarśitā
     sarvān kāmayate yasmāt kamerdhātośca bhāvini! . tasmāt kanyeha suśroṇi! svatantrā varavarṇini! 3 yoṣinmātre . ahalyā draupadī kuntī tārā mandodarī tathā . pañca kanyāḥ smarennityaṃ mahāpātaka nāśanam purā° . ācāralājairiva paurakanyāḥ raghuḥ 4 duhitṛmātre narendrakanyāstamavāpya satpatim raghuḥ . brāhmaṇādvaiśyakanyāyāmambaṣṭhonāma jāyate niṣādaḥ śūdrakanyāyāṃ yaḥ pāraśava ucyate . kṣatriyācchūdrakatyāyāṃ krūrā cāravihāravān . kṣatraśūdravapurjanturugronāsa prajāyate manuḥ tatra anūḍhaduhitari kanyāyāṃ dattaśulkāyāṃ śroyāṃścet vara āvrajet kātyā° smṛtiḥ pitṛveśmani yā kanyā rajaḥ paśyatyasaṃsmṛtā . sā kanyā vṛṣalī jñeyā haraṃstāṃ na viduṣyati, viṣṇuḥ . ṛtutrayamupāsyaiva kanyā kuryāt svayaṃvaram . ṛtutraye vyatīte tu prabhavatyātmanaḥ sadā viṣṇuḥ . 5 anūḍhastrīmātre prasahya kanyāharaṇaṃ rākṣasovidhirucyate . yo'kanyāṃ dūṣayet kanyām . abhiṣahya tu yaḥ kanyāṃ kuryāt darpeṇa mānavaḥ iti ca yājña° . kanyaiva kanyāṃ yā kuryāt tasyāḥ syāddviśato damaḥ . yā tu kanyāṃ prakuryāt sā sadyovai mauṇḍyamarhati manuḥ kanyaivākṣatayoniryā smṛtiḥ . saha cānyayā sthavirarājakanyayā māghaḥ . sekānte punaḥkanyābhistatkṣaṇojjhatavṛkṣakam raghuḥ . kanyāyā bhāvaḥ . kanyātva saṃjñātvānna puṃvadbhāvaḥ . puruṣasaṅgarahitāvasthāyāṃ kanyātve dūṣite cāpi kathaṃ śakṣye dvijottama! bhā° ā° 60 . vivāhayogyāvasthāyayāñca . prādācca tasyai kanyātvaṃ punaḥ sa paramadyutiḥ bhā° ā° 111 a° . kanyādāvavikrayavorguṇadīṣau yathā . kanyāṃ ye tu prayacchanti yathāśakti svalaṅkṛtām . vivāhakāle saṃprāpte yathoktasadṛśe vare! kramāt kramaṃ kratuśatamanupūrvaṃ labhanti te . śrutvā kanyāpradānantu pitaraḥ prapitāmahāḥ . vimuktāḥ sarvapāpebhyo brahmalokaṃ vrajanti te . brāhmeṇa tu vivāhena yastu kanyāṃ prayacchati . brahmalokaṃ vrajecchīghraṃ brahmādyaiḥ pūjitaḥ suraiḥ . divyena tu vivāhena yastu kanyāṃ prayacchati . bhittvā dvārantu sūryasya svargalokañca gacchati . gāndharveṇa vivāhena yastu kanyāṃ prayacchati . gandharvaloka māsādya krīḍate devavacciram . śulkena dattvā yo kanyāṃ tāṃ paścāt samyagarcayet . sa kinnaraiśca gandharvaiḥ krīḍate kāla makṣaṃyam . (śulkena gomithunarūpaśulkopalakṣitenārṣeṇa) na matyuṃ kārayettāsāṃ pūjyāśca satataṃ gṛhe . brahudeyā viśeṣeṇa brāhmī bhojyā sadā bhavet . kanyāyāṃ brahmadeyāyāmabhuñjan sukhamaśnute . atha bhuñjīta yo mohāt bhūktvā sa narakaṃ vrajet . aprajāyāñca kanyāyāṃ na bhuñjīyāt kadācana . dauhitrasya mukhaṃ dṛṣṭvā kimarthamanuśocasi . yaḥ katyāpālanaṃ kṛtvā karoti yadi vikrayam . vikretā dhanalobhana kumbhīpākaṃ sa gacchati . kanyāmūtrapurīṣañca tatra bhakṣati pātakī . kṛmibhirdaṃśitaḥ kākairyāvadindrāścaturdaśa . mṛtaśca vyādhayonau ca sa labhejjanma niścitam . vikrīṇīte māṃsabhāra vahatyeva divāniśamiti brahmavaivartapurāṇam . vivāhyakanyālakṣamupayamaśabde uktam . udvahaśabde'dhikaṃ dṛśyam . svapitṛbhyaḥ pitā dadyāt sutasaṃskārakarmasu ityukteḥ sutapadasya puṃstvāvivakṣayā kanyāputrasaṃskāreṣu vṛddhiśrāddhe prāpte strīṇāmapyevameva syāt manūkteśca sarvasaṃskāreṣu ca prāpteṣu ca niṣkramabhinnakanyāsaṃskārāṇāmamantrakakatayā kartavyatā tatrāpi vṛddhiśrāddhaniṣedhamāha mahāni° ta° 95 pa° . kanyāyā niṣkramo nāsti vṛddhiśrāddhaṃ na vidyate . vṛddhiśrāddhaniṣedhe'pi vivāhe vṛddhiśrāddhamiṣyata eva kanyāputravivāheṣu vṛddhiśrāddhaṃ vidhīyate iti smṛteḥ . nāmānnaprāśanaṃ cūḍāṃ kuryāt strīṇāmamantrakam . iti jātakarmādi cūḍāntaṃ kumāryāścāpyamantrakam . kartavyaṃ pañcabhirvarṇairekaṃ niṣkramaṇaṃ vineti ca . tena niṣkramaṇa bhinnāḥ saṃskārāḥ amantrakāḥ kāryāḥ . vivāhasya copayanasthānīyatvāt na tadācaraṇam iti bhedaḥ 6 dhṛtakumāryām medi° 7 sthūlailāvāyāṃ 8 vārāhīkande 9 kandhyākarkaṭyāñca rājani° . gmau cet kanyā ityuktalakṣaṇe catukṣarapādake 10 chandobhede ca . kanyārāśiśca uttaraphālgunyāḥśeṣapādatrayahastacitrārdhanakṣatraghaṭitaḥ rāśicakre ghaṣṭhaḥ 150 sārdhaśatāṃśottarāśītyuttara śatāṃśaparyantastriṃśadaṃśātmakaḥ . tadadhiṣṭhātṛdevatāsvarūpañca . kanyā plavasthā smṛtāḥ . kanyā śasyahutāśayuk iti jātakapa° . uktam tasya rāśeśca varṇādikamuktam nīla° tā° yathā . pāṇḍurdvipāt strī dvitanuryamāśā niśā marut śītasamodayaḥ kṣmā . kanyārdhaśabdā śubhabhūmivaiśyarūkṣālpasaṅga prasavā śumā ca . tataścāsya rāśeḥ pāṇḍavarṇaḥ dvipadarāśitā strīrāśitā dvisvabhāvātmakatā dakṣiṇadigabhimukhatā rātrirūpatā vātaprakṛtitvaṃ śītavīryaṃ samarāśitvam . mūmirūpatā . ardhaśabdaḥ śubhasvāmikatvam vaiśyavarṇaḥ rūkṣatvam alpasaṅgo'lpaprasavaḥ akūrarūpatvañca . tacca janmapraśnalagnaphalādyupayogārthamuktam asya svāmī budhaḥ . anyatrāsya śīrṣodayatvamukam kanyāṃ gate pūṣaṇi aprāpte bhāskare kanyāma iti ca jyo0

kanyākā strī kanyaiva kan anuktapuṃskatvāt na hrasvaḥ . kanyāyāṃ śabdara° .

kanyākāla pu° kanyātvopalakṣitaḥ kālaḥ śā° ta° . avivāhopalakṣite kāle vivāhakālaśca upayamaśabde uktaḥ .

kanyākubja pu° kanyāḥ kubjāḥ yatra . kānyakubjadeśe hema° kanyākubje'pibat somamindreṇa saha kauśikaḥ bhā° va° 27 a° . kanyānāṃ saṃghaḥ aṇ kānyaṃ tat kubjaṃ yatra kā nyakubjo'pyatra . yathā ca taddeśe kanyānāṃ vāyunā kubjatvaṃ kṛtaṃ yathā varṇitam rāmā° ā° kāṇḍe . kuśanābhastu rājarṣiḥ kanyāśatamanuttamam . janayāmāsa dharmātmā ghṛtācyāṃ raghunandana! . tāstu yauvanaśālinyo rūpavatyaḥ svalaṅkṛtāḥ . udyānabhūmimāgamya prādṛṣīva śatahradāḥ . gāyantyo nṛtyamānāśca vādayantyastu rāghava! . āmodaṃ paramaṃ jagmurvarābharaṇabhūṣitāḥ . atha tāścārusarvāṅgyo rūpeṇāpratibhā bhuvi . udyānabhūmimāgamya tārā iva ghanāntare . tāḥ sarvā guṇasampagrā rūpayauvanasaṃyutāḥ . dṛṣṭvā sarvātmako vāyuridaṃ vacanamabravīt . ahaṃ vaḥ kāmaye sarvā bhāryā mama bhaviṣyatha . mānupastyajyatāṃ bhāvo dīrghamāyuravāpsyathaḥ calaṃ hi yauvanaṃ nityaṃ mānuṣeṣu viśeṣataḥ . akṣayaṃ yauvanaṃ prāptā amaryaśca bhaviṣyatha . tasya tadvacanaṃ śrutvā vāyorakliṣṭakarmaṇaḥ . apahasya tato vākyaṃ kanyāśatamathābravīt . antaścarasi bhūtānāṃ sarveṣāṃ murasattama! . prabhāvajñāśca te sarvāḥ kimarthamavamanyase . kuśanābhasutādeva! samastāḥ surasattama! . sthānāccyāvayituṃ devaṃ rakṣāmastu tapo vayam . mā mūt sa kālo durmedhaḥ! pitaraṃ satyavādinam . avamanya svadharbhoṇa khayaṃ varamupāsmahe . pitā hi prabhurasmākaṃ daivataṃ paramañca saḥ . yasya no dāsyati pitā sa no bhartā bhaviṣyati . tāsāṃ tu vacanaṃ śrutvā hariḥ paramakopanaḥ . praviśya sarvagātrāṇi babhañja bhagavān prabhuḥ . tāḥ kanyā vāyunā bhambā viviśurnṛpatergṛham . praviśya ca susambhrāntāḥ salajjāḥ sāśrulocanāḥ . sa ca tā dayitā bhagnāḥ kanyāḥ paramaśobhanāḥ . dṛṣṭvā dīvastadā rājā sambhrānta imadabravīt . kimidaṃ kathyatāṃ puttryaḥ! ko dharmamavamanyate . kubjāḥ kena kṛtāḥ sarvāśceṣṭantyo nābhibhāṣata .

kanyākūpa pu° tīryabhede . kanyākūpe upalpṛśya balākāyāṃ kṛtodakaḥ bhā° anu° 25 a° .

kanyāṭa pu° kanyā aṭāyatra ādhāre ghañ . vāsabhavane trikā° strīṇāṃ vāsagṛhe eva gatividhānāt anyatragatiniṣedhājva tasya tathātvam .

kanyātīrtha na° 1 kurukṣatrasthe kuñjarasamīpasthatīrthabhede kuñjaratīthamupakramya tato gaccheta dharmajñaḥ kanyātīrthamanuttamam . kanyātīrthe naraḥ snātvā gosahasraphalaṃ labhet bhā° va° 8 3 a° . samudrakāverīsaṅgamanikaṭasthe 2 tīrthabhede ca . tato gaccheta kāverīṃ vṛtāmapsarasāṃ gaṇaiḥ . tatra snātvā narorājan! gosahasraphalaṃ labhet . tatastīre samudrasva kanyātītha mupaspṛśet . tatropastṛśya rājendra! sarvapāpaiḥ pramucyate 85 a° . apsarorūpakanyāvṛtatvena tasya kanyātīrthatvabh .

kanyādhana na° kanyākāle labdhaṃ dhanam . strīdhanabhede śulkādau . anūḍhāyāstasyāmaraṇe tādṛgdhane bhrāturadhikāraḥ bhaginī śulkaṃ sodaryāṇām gautamokteḥ .

kanyāpati pu° 6 ta° . jāmātari jaṭādharaḥ .

kanyāpāla pu° kanyāpradhānaḥ pālaḥ . 1 pālākhye vaṇigjātibhede trikā° striyāṃ ṅīp . upa° sa° . 3 kanyāyāḥ pālake tri° .

kanyābhartṛ pu° kanyābhiḥ prārthanīyaḥ bhartā . 1 kārtikeye tasya saundaryātiśayāt sarvamāminībhibhartṛtvena prārthanāt tathātvam . āgneyaścaiva skandaśca ityupakramya kanyābhartā vibhaktaśca svāheyo revatīsutaḥ bhā° va° 231 kārtikeyanāmasu tannāma paṭhitam . 6 ta° . 2 jāmātari pu° .

kanyāmaya na° kanyā + prācuryemayaṭ . kanyāpracure anyaḥpure

kanyārāma pu° buddhabhede trikā° .

kanyāvedin pu° kanyāṃ dahitaramāvṛindati ā + vidaṇini . jāmātari . kanyāṃ kanyāvedinaśca paśūbṛ mukhyān sutānapi yā° dvitīyāśrāddhasya praśa pajāmātṛlābharūpaṃ phalamuktam .

kanyāśrama ma° tīrthabhede . tataḥ kanyāśramaṃ gacchet niyato brahmacaryavān . trirātroproṣito rājan! niyatoniyatāśanaḥ . labhet kanyāśataṃ divyaṃ svargalokañca nacchati bhā° va° 83 .

kanyāsaṃvedya na° tīrthabhede . kanyāsaṃvedyamāmādya niyatoniyatāśanaḥ . manoḥ prajāpaterlokānāptoti puruṣarṣabha! . kanyāryaṃ yat prayacchanti dānamaṇvapi bhārata! . tadakṣayamiti prāhurṛṣayaḥ saṃśitavratāḥ bhā° va° 84 .

kanyāhuda pu° tīrthagede . yasya kanyāhrade vāsā devalokaṃ sa gacchati bhā° anu° 25 a° .

kanyikā strī kanyaiva kan kāmyatvenoktapuṃskatvāt vā dhva ittvam . kanyāyāṃ śabdaratnā° .

[Page 1653a]
kanyuṣa na° kana--in kanyā dīptyā oṣati uṣa--ka . hastapucche hārā° .

kapa calane (sautraḥ) para° aka° seṭ . kapati akā (ka) pot cakāpa pranikapati na ṇatvam kaprolaḥ .

kapa calane bhvādi° idit ātma° aka° seṭ . kampate akampiṣṭa cakampe . kampā kampanam kampitaḥ kamāmānaḥ kampitum kampanaḥ kampitvā . samudrāśca cakampire devīmā° cakampe tīrṇalauhitye tasmin prāgjyotiṣeśvaraḥ raghuḥ . mahākaṭitaṭaśroṇyaḥ kampamānāḥ payodharaiḥ bhā° va° 43 . ṇici kampayati acikampat . atra phalavatkartaryapi para° kṣmāṃ kampayantyonipatanti colkāḥ . ārṣe kacit na para° akampayata medinīm rāmā° .
     anu + dayāyāmanugrahe saka° prakampenenānucakampire surāḥ māghaḥ svārtheṇic tatrārthe prathamā vṛṣṭivivānukampayata kumā° . karmaṇi anukampyate anukampyatāmayaṃ janaḥ punardarśanena śaku° .
     ā + īṣaccalane . anokahākampitapuṣpagandhiḥ raghuḥ . samyakkampane ca śataṃ vijñānavatāmeko dhanavānākampayate chā° upa° . ud + ūrdhataścālane . hutvordhamutkampayati śata0brā° 14, 2, 2, 17 .
     prati + pratirūpakampane yathā svasya kampanaṃ tattulyamanyasya kampanaṃ pratirūpakampanam . gatena bhūmiṃ pratikampayaṃstadam bhā° bi° 20 .
     vi + viśeṣeṇa calane . khadharmamapi cāvekṣya na vikampitumarhasi gītā .
     sam + samyak calane . yasya jyātalanirghoṣāt samakampanta śatravaḥ bhā° virā° 19 a° .

kapa pu° kāni jalāni pāti pā--rakṣaṇe--ka . 1 varuṇe jalapatitvāt tasya tathātvam pā--pāne ka . 2 jalapāyini tri° . 3 asuraviśeṣeṣu teṣāṃ dharmaviśeṣapratipādanaṃ brāhmaṇakartṛkabadhakathā ca yathā . devāūcuḥ madāsyavyatiṣiktānāmasmākaṃ lokapūjita! . vanena hṛvā bhūmiḥ kapaiśca tridivaṃ pramo! . brahmovāca . nacchadhvaṃ śaraṇaṃ viprānāśu sendrādivaukasaḥ . prasādya tānubhau lokāvavāpsyatha yathā purā . te yayuḥ śaraṇaṃ viprānūcuste kān jayāsahe . ityuktāste dvijān prāhurjayateha kapāniti . bhūgatān hi vijetāro vayamityabruvan dvijān . tataḥ karma samārabdhaṃ brāhmaṇaiḥ kapanāśanam . vacchutvā preṣitodūto brāhmaṇebhyo dhanī kapaiḥ (dhanī tannāmā dataḥ) bhagatān brāhmaṇānāha ghanī kaṣavaco yathā . bhavadbhiḥ sadṛśāḥ sarve kapāḥ kimiha vartate . sarvevedavidaḥ prājñāḥ sarve ca kratuyājinaḥ . sarve satyavratāścaiva sarve tulyāmaharṣibhiḥ . śrīścaiva ramate teṣu dhārayanti śriyañca te . vṛthā dārānna gacchanti vṛthā māṃsaṃ na bhuñjate . dīptamagniṃ juhvate ca gurūṇāṃ vacanesthitāḥ . sarveca niyatātmānoyalānāṃ saṃvibhāginaḥ . upetya śanakairyānti na sevanti rajasvalām . svargatiñcaiva gacchantitathaiva śubhakarmiṇaḥ . abhukta vatsu nāśnanti garbhiṇīdṛddhakādiṣu . ramantena ca dīvyantidivā caiva na śerate . etaiścānyaiśca bahubhirguṇairyuktān kathaṃ kapān . vijeṣyatha? nivartadhvaṃ nivṛttānāṃ śubhaṃ hi vaḥ . brāhmaṇā ūcuḥ . kapān vayaṃ vijeṣyāmoye devāste vayaṃ smṛtāḥ . tasmād vadhyāḥ kapāsmākaṃ dhanin! yāhi yathāgatam . dhanī gatvā kapānāha na voviprāḥ priyaṅkarāḥ gṛhītvā'strāṇyatoviprān kapāḥ sarve samādravan samudagrāyudhān dṛṣṭvā kapān sarve dvijātayaḥ . vyasṛjan jvalitāngnīn kapānāṃ prāṇanāśanān . brahmasṛṣṭāhavyabhujaḥ kupān hattā sanātanāḥ . nabhasīva yathā'bhrāṇi vyavardhanta narādhpa! . hatvā vai dānavān devāḥ sarve saṃbhūya saṃyuge . tenābhyajānan hi tadā brāhmaṇairnihatān kapān . athāgamya mahātejā nārado'kathayadvibho . yathā hatā mahābhāgaistejasā brāhmaṇaiḥ kapāḥ . nāradasya vacaḥ śrutvā prītā sarve divaukasaḥ . praśaśaṃsurdvijāṃścāpi brāhmaṇāṃśca yaśasvinaḥ . teṣāṃ tejastaghā vīryaṃ devānāṃ vavṛdhe tataḥ . avāpnuvaṃścāmaratvaṃ triṣu lokeṣu pūjitam . bhā° anu° 157 a° .

kapaṭa strī kapa--aṭat, kaṃ brahmāṇamapi paṭati ācchādayati paṭa--ac 6 ta° vā ardharcādi . yathāsthitavastuno'nyathā prakāśanarūpe hṛdayasthābhāvanigūhanarūpe ca chale amaraḥ . mayi sakapaṭaṃ kiñcit kvāpi praṇītavilonane sā° da° . nare ndrasiṃha! kapaṭaṃ na voḍhuṃ tvamihārhasi bhā° ā° 74 . kapaṭasya bhāvaḥ ṣyañ . kāpaṭya na° tal kapaṭatā strī tva kapaṭatva na° kapaṭabhāve . kāpaṭyañca anyathāsthitavastunī'nyathāprakāśanarūpavyāpārabhedaḥ hṛdgatabhāvasya pracchādanañca . kapaṭamastyasva ṭhan . kapaṭika kapaṭayukte śabdara° . ini kapaṭin kapaṭayukte tri° striyāṃ ṅīṣ . sāca (ciḍā) nāmagandhadravye rājani° . kapa--aṭan . gaurā° ṅīṣ kapaṭī . parimāṇabhede (eka ākāṃḍa) śabdara° .

kapaṭadhārin tri° kapaṭaṃ dhārayati ṣṭa--ṇini . kapaṭayukte śabdara° striyāṃ ṅīp .

[Page 1654a]
kapaṭapaṭu tri° kapaṭe paṭuḥ 7 ta° . 1 chadmavyavahāradakṣe 2 aindrajāṇikaprabhṛtau ca . chalayan prajāstvamamṛtena kapaṭapaṭuraindrajālikaḥ māghaḥ

kapaṭeśvarī strī kamiva śubhraḥ paṭastattulyaṃ phalamīṣṭe īśaṣurac . śvetakaṇṭakarīvṛkṣe rājani° . tasyā śvetaphalasyajalavacchuddhapaṭākāratvāt tathātvam .

kapana pu° kapa(sau0)--lyu . kampane ghuṇādau kṛmau kapanāḥ kampanāḥ kṛmayo bhavanti niru° 6, 4, vṛkṣaṃ kapaneva vedhasaḥ ṛ° 5, 5 4, 6, kapanāḥ kampanāḥ kṛmayaḥ vṛkṣaṃ ghuṇādayaḥ bhā° . saiṣa dāśarahathīrāmaḥ ityādivat pāda pūraṇārthaḥ kapanevetyatra sandhiḥ .

kaparda pu° parva pūraṇe kkip rāt valope par pūrtiḥ kasya gaṅgājalasya parā pūrtyā dāyati śudhyati ka + par + dai--ka . 1 harajaṭāyām . kena sukhena parā pūrtyā dīyate dāghañartheka . 2 varāṭake alparthekan atnārthe puṃstrī° . strītve ṭāp ata ittvam . kapardikāpyatra! dapardakabhedāśca rājani° darśitā yathā . 1 suvarṇavarṇā siṃhī 2 dhūmravarṇā vyāghrī, 3 pītapṛṣṭhā sitodarā mṛgī, 4 śvetavarṇā haṃsī 5 nātidīrghikā vidantā . kapardaśca upara sabhedaḥ bhāvapra° uktaḥ tadvākyañca kanakarasaśabde darśi tam . tasya guṇāśca tatoktā yathā kapardo dāhapittāsṛśothahaḥ śītalaḥ saraḥ . rājani° tu kapardaḥ kaṭutiktoṣṇaḥ karṇaśūlavraṇāpahaḥ . gulmaśūlanetradoṣanāśanaḥ parikīrtitaḥ . pañcāṅkān sauvarṇān kapardān yaju° . yadyahamimaṃ saktuśarāvaṃ vikrāya daśa kapardakān prāpnomi hito0

kapardin pu° kapardaḥ astyasya ini . 1 mahādeve . imārudrāya tavase kapaddine yaju° 16, 47, 2 jaṭāyuktamātre tri° striyāṃ ṅīp . mṛṇālavyālavalayā veṇībandhakapardinī . harānukāriṇī pātu līlayā pārvatī jagata sā° da0

kapardīśa pu° kāśosthe śivaliṅgabhede . kāleśvarakapardīśau caraṇāvatinirmalau kāśīkha° 33 a° .

kapāṭa astrī° kaṃ vātaṃ pāṭayati tadgatiṃ ruṇaddhi paṭa--ṇicaṇ . dvārāvaraṇana vātarodhake svanāmakhyāte kāṣṭhamayedravye . mokṣadvārakapāṭapāṭanakarī mātānnapūrṇeśvarī annapūrṇāstavaḥ . ardhacāda amaraḥ . aṇantatvāt striyāṃ ṅīp . kapāṭītyapyanye . kapāṭavistīṇamanoramoraḥ-- māghaḥ kapā ṭavakṣāḥ pariṇaddhakandharaḥ raghuḥ . kapāṭayuktamajñātaṃ samaṃ bhūmyāśca bhārata! bhā° ā° 147 a° . kapāṭayantradurdharṣā babhūvuḥ sahuḍopalāḥ bhā° va° 283 a° . alpārthe kan . kapāṭikā svalpakapāṭe (khiḍakīra kavāṭa) kapā ṭikā + svārthe śarkarā° aṇ . kāpāṭika tatrārthe na° svārthikapratyayāḥ prakṛtaliṅgānyativartante ityukteḥ liṅgātikramaḥ

kapā(vā)ṭaghna tri° kapā(vā)ṭaṃ hanti śaktau hana--ṭak . kapāṭaghātaśaktiyukte caurabhede . (ḍhākāita) .

kapāṭasandhi pu° kapāṭaṃ sandhīyate'tra sam + dhā ādhāre ki . dvārakāṣṭhena kapāṭayojanasandhibhede .

kapāṭasandhika pu° suśrutokte karṇabandharūpakarṇarogabhede tatra hi evaṃ vibardhitaḥ karṇacchidyate tu dvidhā nṛṇām . doṣato vābhighātādvā sandhānaṃ tasya me śṛṇu . tatra samāsena pañcadaśa karṇabandhanākṛtayaḥ ityuddiśyanemisandhāna ityupakramya kapāṭasandhiko'rdhakapāṭasandhikaḥ ityādinā vibhajya . abhyantaradīrdhakapāliritarālpapāliḥ kapāṭasandhika iti lakṣitaḥ . utpalabhedyakaśabde 1122 pṛ° vivṛtiḥ .

kapāla astrīkaṃ jalaṃ śirovā pālayati pāla--aṇ kapa--sau° ālan vā . 1 ghaṭāderavayave kapālatarusaṃyogāt saṃyoga starukumbhayoḥ bhāṣā° . 2 samūhe ca medi° . 4 śiro'sthni (māthārakhuli) naraśiraḥ kapālaṃ śuciprāṇyaṅgatvācchaṅkhavadityanumānāprāmāṇyamiti mathurānāthaḥ kapālanetrāntaralabdhamārgaiḥ kumā° . kapāli vā syādatha candraśekharam kapālamevāmalaśekharaśrīḥ kumā° . 5 yatyādebhikṣāpātre kapālaṃ vṛkṣamūlāni kucelamasahayatā . samatā caiva sarvasminnetanmuktasya lakṣaṇam manuḥ . nagno muṇḍaḥ kapālena bhikṣārthī kṣutpipāsitaḥ manuḥ kapālapāṇiḥ pṛthivīmaṭatāṃ cīramaṃvṛtaḥ rāmā° . 6 aṇḍādīmāmavayava vā . drāk paryāptakapālasaṃpuṭamilavadbrahmāṇḍabhāṇḍodaretyādi vīraca° kukkuṭāṇḍakapālāni sumanomukulāni ca . kukkuṭāṇḍkapālāni katakaṃ madhuka samam suśru° . 7 bharjanapātrabhede (kholā) . kapālamnaṣṭām saṃktūn kārayitvā suśru° . 8 yajñiyapuroḍāśādisaṃskārādhāre mṛsmayapātrabhede . aṣṭanaḥ kapālāddhaviṣi pā° . aṣṭākapālaḥ puroḍāśaḥ evamekādaśakapāla ityādi . kapālāni vopadadhāti puroḍāśaṃ cādhiśrapayāti taitti° 1, 6, 9, 3 . agnayegāyatrāya trivṛte rāthantarāyāṣṭākapāla, indrāya traiṣṭubhāya pañcadaśāya bārhatāyaikādaśakapālo, viśvebhyo devebhyo jāgatebhyaḥ saptadaśebhyo vairūpebhyodvādaśakapālo, mitrāvaruṇābhyāmānuṣṭubhābhyāmekaviṃśābhyāṃ vairājābhyāṃ payasyā vṛhaspataye, pāṅktāya triṇavāya śākvarāya caruḥ savitra auṣṇihāya trayastriṃśāya raivatāya dvādaśakapālaḥ prājāpatyaścaruradityai viṣṇapatnyai caruragnaye vaiśvānarāya dvādaśakapālo'numatyā aṣṭākapālaḥ yaju° 29, 60 . kuṣṭharogabhede na° hemaca° tallakṣaṇam yathā . kṛṣṇāruṇarakapālābhaḥ yadrūkṣaṃ paruṣaṃ tanu . kapālaṃ todabahulaṃ tatkuṣṭhaṃ viṣamaṃ smṛtam mādhavani° . suśrute mahākuṣṭhānyaruṇauḍumbararṣya jahvakapāla kākalakapuṇḍarīkadadrukuṣṭhānīti vibhajya kṛṣṇakapālikāprakāśāni kapālakuṣṭhānīti lakṣitam .

kapālanālikā strī kapālasya sūtrasasūhasya nālikeva niḥsaraṇahetutvāt . sūtrasaṃ ghaniḥsāraṇahetau taknau (ṭoko) trikā° .

kapālabhṛt pu° kapālaṃ brahmaṇaḥ śirosthimayaṃ pātraṃ vibharti bhṛ--kvip . 1 śive mahādeve amaraḥ . tasya yathā brahmaśiraḥ kapālabhṛttā tathā kapālamocanaśabde vakṣyate 2 kapāladhārake bhikṣuke ca tri° . kapāladhārakādayo'pyatra .

kapālamālin pu° kapālānāṃ mālā vidyate'sya ini . 1 śive kapālamocanaśabde vivṛtiḥ kapālamāline nityaṃ suvarṇamukuṭāya ca bhā° āśva° 8 a° 1 durgāyāṃ strī ṅīp .

kapālamocana na° kapālaṃ mucyate'tra muca--ādhāre lyuṭu . kāśīsthe tīrthabhede . āmūlaṃ tatkathā kāśīkha° 31 a° yathā purā pitāmahaṃ vipra! meruśṛṅge maharṣayaḥ . procuḥ praṇamya lokeśaṃ kimekaṃ tattvamavyayam . sa māyayā maheśasya mohito lokasambhavaḥ . avijñāya paraṃ bhāvamātmāna prāha varṣmiṇam . jagadyonirahaṃ dhātā svayambhūreka īśvaraḥ . anādimadahaṃ brahma māmanarcya na mucyate . pravartako hi jagatāmahameva nivartakaḥ . nānyo madadhikaḥ satyaṃ kaścit kvāpi surottamaḥ . tasyaivaṃ bruvatodhātuḥ kraturnārāyaṇāṃśajaḥ . provāca prahasanvākyaṃ rosatāmravilocanaḥ . avijñāya parantattvaṃ kimetat pratipādyate . ajñānaṃ yogayuktasya nacaitaducitantava . ahaṃ kartā hi lokānāṃ yajño nārāyaṇaḥ paraḥ . na māmanādṛtya vidhe! jīvanaṃ jagatāmaja! . ahameva paraṃ jyotirahameva parāgatiḥ . matprepitena bhavatā sṛṣṭireṣā vidhīyate . evaṃ viprakṛtau mohāt parasparajayaiṣiṇau . papracchatuḥ pramāṇajñānāmnāyāṃścaturo'pi tau . vidhikratū ūcatuḥ . vedāḥ pramāṇaṃ sarvatra pratiṣṭhāṃ paramāśritā! . yūyameva na sandehaḥ kintattvaṃ pratitiṣṭata . śrutayaūcuḥ . yadi mānyāvayandevau! sṛṣṭasthitikarau! vibhū! . tadā pramāṇaṃ vakṣyāmobhavatsandehabhedakam . ityuktamidamākarṇya procatustau śrutīḥ prati . yuṣmaduktaṃ pramāṇaṃ nau tattvaṃ tatsamyagucyatām . ṛguvāca . yadantaḥsthāni bhūtāni yataḥ sarvaṃ pravartate . yadāhustat paraṃ tattvaṃ ma rudrastveka iva hi . yajuruvāca . yoyajñaigkhilai rījvo yo yogena samīkṣyate . cet pramāṇaṃ vayaṃ vāṃ hi sa ekaḥ sarvadṛk śivaḥ . sāmovāca . yenedaṃ bhrāmyate viśvaṃ yogibhiryo vicintyate . yadbhāsā bhāsate viśvaṃ sa ekastryambakaḥ ṣaraḥ . atharvovāca . yaṃ prapaśyanti sarveśaṃ bhaktyānugrāhiṇojanāḥ . tamāhurekaṃ kaivalyaṃ śaṅkaraṃ duḥkhataskaram . śrutīritaṃ niśamyetthaṃtāvatīva vimohitau . smitvāhatuḥ kratuvidhī mahāmarṣayutau mune! . kathaṃ pramathanātho'sau ramamāṇo nirantaram . digambaraḥ pitṛvane śiva yā dhūlidhūsaraḥ . viṭaṅgaveśo jaṭilo vṛṣagovyālabhūṣaṇaḥ . paraṃ brahmatvamāpannaḥkva tatsaṅgavivarjitam . tadudīritamākarṇya praṇavātmā sanātanaḥ . amūrtomūrtimān mūtvā hasamāna uvāca tau . praṇava uvāca . nahyeṣa bhagavān śaktyā ātmano vyātariktayā . kadācidrajyate rudro līlārūpadharoharaḥ . asau hi bhagavānīśaḥ svayaṃ jyotiḥ sanātanaḥ . ānandarūpā tasyaiṣā śaktirnāgantukā śiyā . ityevamukte'pi tadāmakhamūrterajasya hi . nājñānamagamannāśaṃ śrīkaṇṭhasyaiva māyayā . prādurāsītta tojyotirubhayorantare mahat . pūrayannijayā bhāsā dyāvābhūmyoryadantaram . jyotirmaṇḍalamadhyasthodadṛśepuruṣākṛtiḥ . prajajvālātha kopena brahmaṇaḥ pañcamaṃ śiraḥ . āvayorantaraṃ ko'sau yibhṛyāt puruṣākṛtim . vighiḥ saṃbhāvaye dyāvattāvat sahi vilokitaḥ . sraṣṭrā kṣaṇena ca mahān puruṣo nīlaṃlohitaḥ . triśūlapāṇirbhālākṣo nāgoḍupavibhūṣaṇaḥ . hiraṇyagarbhastaṃ prāha jāne tvāṃ candraśekharam . bhālasthalānmama purā rudraḥ prādurabhūddhavān . rīdaādrudranāmāsi yojito'ti mayā purā . māmeva śaraṇaṃ yāhi putra rakṣāṃ karomite . katheśvaraḥ padmayoneḥ śrutvā garvavatīṃ giram . sa kopataḥsamutpādya puruṣaṃ bhairavākṛtim . prāha paṅkajajanmā'sau śāsyaste kālabhairava . kālavadrājase yasmāt kālarājastato bhavān . viśvaṃ bhartuṃ samartho'mi bharaṇādbhairavaḥ smṛtaḥ . tvattobheṣyati kālo'pi tatastvaṃ kālabhairavaḥ . āmardayiṣyati bhavān ruṣṭo duṣṭātmanoyataḥ . āmardaka iki khyātiṃ tataḥ sarvatra yāsyati . yataḥ pāpāni bhaktānāṃ bhakṣayiṣyati tatkṣaṇāt . pāpabhakṣaṇa ityetattava nāma bhaviṣyati . yā me muktipurī kāśī sarvebhyā'pi garīyasī . ādhipatyañca tasyānte kālarāja! sadaiva hi . tatra ye pāpakartārasteṣāṃ śāstā tvameba hi . śubhāśubhaṃ na tat karma citragupto likhiṣyati . etān varān pragṛhyātha tatkṣaṇāt kālabhairavaḥ . vāmāṅgulinakhāgreṇa cakarta ca śirovidheḥ . yadaṅgamaparādhnoti kāryantasyaiva śāsanam . ato yena kṛtā nindā tacchinnaṃ pañcamaṃ śiraḥ . yajñamūrtidharo viṣṇustatastuṣṭāva śaṅkaram . bhoto hiraṇyagarbho'pi jajāṣa śatarudriyam . āśvāsya tau mahādevaḥ prītaḥ praṇatavatsalaḥ . prāha svabhūrtimaparāṃ bhairavaṃ taṃ kapardinam . mānyo'dhvareśobhavatā tathā śatadhṛtistvayam . kapālaṃ vaidhasañcāpi nīlalohita! dhāraya . brahmahatyāpranodāṣa dhṛtiṃ lokāya darśayan . cara tvaṃ satataṃ bhikṣāṃ kapālivratamāsthitaḥ . ityuktvāntarhito devaḥ prītaḥ praṇatavatsalaḥ . utpādya kanyāmekāntubrahmahatyeti viśrutām . raktāmbaradharāṃ raktāṃ raktasraganulepanām . daṃṣṭrākarālavadanāṃ lalajjihvātibhīṣaṇām . antarīkṣaikapādāgrāṃ pibantīṃ rudhiraṃ bahu . kartṛkarpara hastāṅkāṃ sphuṭaṃ piṅgogratārakām . janayantīṃ mahodvegaṃ bhairavasyāpi bhīṣaṇām . yāvadvārāṇasīndivyāṃ purī meṣa gamiṣyati . tāvattvaṃ bhīṣaṇe . kālamanugacchograrūpiṇi! . sarvatra te praveśo'sti muktvātārāṇasīṃ purīm . niyojya tāmiti śivo'pyantarghānaṃ gatastataḥ . tatsānnidhyādbhairavo'pi kālo'bhūt kālakālanaḥ . sa devadevavākye na bibhrat kāpālikaṃ vratam . kapālapāṇirviśvātmā cacāra bhuvanatrayam . nātyākṣīccāpi taṃ devaṃ brahmahatyātidāruṇā . satyaloke'pi vaikuṇṭhe mahendrādipurīṣvapi . trijagatpatī rudro'pi vratīti jagatīścaran . pratitīrthaṃ bhramannāpi vimukto vrahmahatyayā . anenaivānumānena mahimā tvavagamyatām . brahmahatyāpanodinyāḥ kāśyāḥ kalasa sambhava! . santi tīrthānyanekāni bahūnyāyatanāni ca . adhitriloki no kāśyāḥ kalāmarhanti poḍaśīm . tāvadgarjati pāpāni brahmahatyādikānyalam . yāvannāma na śṛṇvanti kāśyāḥ pāpācalāśaneḥ . pramathaiḥ sevyamāno'pi trilokīṃ vicaran haraḥ . kāpāliko yayau devo nārāyaṇa niketanam . athāyāntaṃ mahākālaṃ trinetraṃ dhṛtakuṇḍalam . mahādevāṃśasaṃmūtaṃ mairavaṃ bhīṣaṇākṛtim . papāta daṇḍavadbhūmau dṛṣṭvā taṃ garuḍadhvajaḥ . devāśca munayaścāpi devanāryaḥ samantataḥ . nipetuḥ praṇipatyainaṃ praṇataḥ kamalāpatiḥ . śirasyañjalimārīpya stutvā bahuvidhaiḥ stavaiḥ . kṣorodamathanodbhūtāṃ prāha padmālayāṃ hariḥ . priye! paśyājbanayate! dhanyā'si śubhage'naghe! . dhanyo'haṃ devi . suśroṇi! yat paśyāvījagatpatim . ayaṃ dhātā vidhātā ca lokānā prabhurīśvaraḥ . anādiśaraṇaṃ dāntaḥ paraḥ ṣaḍviṃśasammitaḥ . sarvajñaḥ sarvayogīśaḥ marvabhūtaikanāyakaḥ . sarvabhūtāntarātmāyaṃ sarvagaḥ sarvadaḥ sadā . yaṃ vinidrāviniḥśvāsāḥ śāntā dhyānaparāyaṇāḥ . dhiyā paśyanti hṛdaye so'yamadya nirīkṣyatām . yaṃ vidurvedatattvajñā yoginojitamānasāḥ . arūporūpavān bhūtvā so'yamāyāti sarvagaḥ . ahovicitraṃ devasya ceṣṭitaṃ parameṣṭhinaḥ . yasyākhyāṃ bruvatonityaṃ na dehaḥ sopi dehabhṛt . yaṃ dṛṣṭvā na punarjanma labhyate mānavairbhuvi . so'yamāyāti bhagavān tryambakaḥ śaśibhūṣaṇaḥ . puṇḍarīkadalāyāme dhanye me'dya vilocane . yayoratithitāṃ nīto lolārūpadharoharaḥ . dhikdhik padantu devānāṃ paraṃ dṛṣṭvā tu śaṅkaram . labhyate yanna nirvāṇaṃ sarvaduḥkhāntakṛcchivaḥ . devatvādaśubhaṃ kiñciddevi! loke na vidyate . dṛṣṭvāpi sarvadeveśaṃ yanmuktiṃ na labhāmahe . evamuktvā hṛṣīkeśaḥ saṃprahṛṣṭatanūruhaḥ . praṇipatya mahādevamidamāha vṛṣadhvajam . kimidaṃ devadevena sarvajñena tvayā vibho! . kriyate jagatāṃ dhātrā sarvapāpaharāvyaya! . krīḍeyantava deveśa! trilocana! mahādyute! kiṃkāraṇaṃ virūpākṣa! ceṣṭitaṃ te kharārdana . kimarthaṃ bhagavan śambhoḥ! bhikṣāñcarasi śaktipa! . saṃśayome jagannātha! natatrailokyarājyada! . evamuktastataḥ śambhurviṣṇumetatadudāharat . brahmaṇastu śiraśchinnamaṅgulyagranakhena ha . tadāprabhṛtyahaṃ viṣṇo! carāmyetadvrataṃ śubham . evamuktomaheśena puṇḍarīkavilocanaḥ . smitvā kiñcinnataśirāḥ punarevaṃ vyajijñapat . yathecchasi tathā krīḍa sarvapiṣṭapanāyaka! . māyayā māṃ mahādeva! na chādayitumahasi . nābhīkamalakoṣāttu koṭiśaḥ kamalāsanān . kalpe kalpesṛjāmīśa tvanniyogabalādvibho! . tyaja māyāmimāṃ deva . dustarāmachatātmābhaḥ . madādayo mahādeva! māyayā tava bhīhitāḥ . yathāvannāvagacchāmaśceṣṭitante śivāpate! . saṃhārakāle saṃprapte sadevānakhilān munīn . lokān varṇāśramavato hariṣpasi yadā hara! . tadā kva te mahādeva! pāpaṃ brahmabadhādikam . pāratantryaṃ na te śambho! svairaṃ trīḍestatobhavān . vyatītabrahmaṇāmasthnāṃ srakkaṇṭhe te 'vabhāsate . yadā tadā kvānugatā tvāṃ hatyā brahmaṇo'nagha . kṛtvāpi sumahat pāpaṃ tvāṃ yaḥ smarati bhāvataḥ . ādhāraṃ jagatāmīśa! tasya pāpaṃ vilīyate . yathā tamona tiṣṭheta sannidhāvaṃ śumālinaḥ . tathā ca tava bhaktasya pāpaṃ naśyati tatkṣaṇam . yaścintayati puṇyātmā tava pādāmbujadvayam . brahmahatyābhavamāpi pāpantasya vrajet kṣayam . tava nāmānuraktā vāgyasya puṃsojagatpate! . apyadrikūṭatu litaṃ nainastamanudhāvati . rajasā tamasā vivardhitaṃkvanu pāpaṃ paritāpadāyakam . kva ca te śivanāma maṅgalaṃ janajīvātu jagadrujāpaham . yadi jātu cidandhakadviṣastava nāmauṣṭhapuṭādviniḥsṛtam . śiva . śaṅkara! candraśekharetya sakṛnnāma na saṃsṛtiḥ punaḥ . paramātman! paraṃ dhāma svecchāvidhṛtavigraha! . kutūhalaṃ taveśedaṃ kva parādhīnatā śive . adya dhanyo'smi deveśa! yanna paśyanti yoginaḥ . paśyāmi tvāṃ jaganmūlamakṣayaṃ parameśvaram . adya me paramolābhastvadya me maṅgalaṃ param . tvadṝṣṭyamṛtatṛptasya tṛṇaṃ svargāpavargakam . itthaṃ vadati govinde vimalā padmayā tayā . manorathavatī nāma bhikṣā pātre samarpitā . bhikṣāṭanāya devo'pi niragāt parayā mudā . dṛṣṭvānuyāyinīntāntu samāhūya janārdanaḥ . saṃprāthayaṃdvrahmahatyāṃ vimuñceti triśūlinam . brahmahatyovāca . amunāpi miṣeṇāhaṃ saṃsevyadya vṛṣadhvajam . ātmānaṃ pāvayiṣyāmi kva punarbhavadarśanam . sā tatyāja na tatpārśvaṃ vyāhṛtāpi murāriṇā . tamūce'tha hariṃ śambhuḥ smerāsyo vacanaṃ śubham . tvaddyākyāmṛtapānena tuṣṭo'smi bahumānada! . varaṃ vṛṇīṣva govinda! varado'smi tavānagha! na mādyanti tathā bhaikṣairbhikṣavo'pyatisaṃskṛtaiḥ . yathā māna sudhāpānairnanu bhikṣāṭanajvarāḥ . viṣṇuruvāca . eṣa eva varaḥ ślāghyo yadahandevatādhipam . paśyāmi tvāṃ deva devaṃ manorathapathātigam . anabhreyaṃ sudhāvṛṣṭiranāyāso mahotsavaḥ . ayatno nidhilābhoyaṃ vīkṣaṇaṃ harate satām . aviyogastu me deva . tvadaṅghiyugalena vai . eṣa eva varaḥ śambho! nānyaṃ kañcidvaraṃ vṛṇe . śrībhairavauvāca . ebaṃ bhavatu te deva! yattvayoktaṃ mahāmate! . sarveṣāmeva devānāṃ varadastvaṃ bhaviṣyasi . anugṛhyeti daityāriṃ sendrādibhuvane caran . bhejevimuktijananīṃ nāmnā vārāṇasīṃ purīm . yatra sthitānāṃ jantūnāṃ kalāṃ nārhanti ṣoḍaśīm . api brahmāṇi devānāṃ padāni vipadāmpadam . varaṃ vārāṇasīvāso jaṭāmuṇḍodigambaraḥ . nānyatra chatrasampannavasudhāmaṇḍaleśvaraḥ . varaṃ vārāṇasī bhikṣā na lakṣādhipatānyataḥ . lakṣādhīśoviśedgarbhaṃ tadbhikṣāśī na garbhabhāk . bhikṣāpi yatra bhikṣubhyodattā'malaka sammitā . sumeruṇāpi tulitā vārāṇasyāṃ gururbhavet . varmāśanaṃ hi yodadyāt kāśyāṃ sīdatkuṭumbine . yāvantyannāni tāvanti yugāni sa divījyate . vārāṇasyāṃ varṣabhojyaṃ yodadyānnirupāyine . sa kadācit tṛṭkṣudhā no duḥkhaṃ bhuṅkte nararṣabha! . vārāṇasyāṃ nivasatāṃ yatpuṇya mupajāyate . tadeva saṃvāsayituḥ phalaṃ tvavikalaṃ bhavet . brahmahatyādipāpāni yasyā nāmno'pi kīrtanāt . tyajanti pāpināṃ kāśī sā kenehopamīyate . kṣetre praviṣṭamātre'tha bhairave bhīṣaṇākṛtau . hāhetyuktvā brahmahatyā pātālatala māviśat . kapālaṃ brahmaṇorudraḥ sarveṣāmeva paśyatām . hastātpatitamālokya nanarta parayā mudā . vidheḥ kapālaṃ nāmuñcat karamatyantadustyajam . harasya bhramataḥ kvāpi tat kāśyāṃ kṣaṇato'patat . śūlino brahmaṇohatyā nāpaiti smaiva yā kvacit . sā kāśyāṃ kṣaṇatonaṣṭā kathaṃ kāśī na durlabhā . vārāṇasīti kāśīti mahāmantramimañjapan . yāvajjīśaṃ trisandhyantu janturjātu na jāyate . avimuktaṃ mahākṣetraṃ nmaran prāṇāṃstu yastyajet . dūradeśāntarastho'pi mo'pi jātu na jāyate . ānandakānanaṃ yasya vicitraṃ smarate sadā . tatkṣetranāmasmaraṇānna sabhūyo'bhijāyate . rudrāvāse yasennityaṃ naroniyatamānasaḥ enasāmapi sambhāraṃ kṛtvā tasmādvimucyate . mahāśmaśānamāsādya yadi daivādvipadyate . punaḥ śmaśānaśayanaṃ na kvāpi labhate pumān . kapālanīcanaṃ kāśyāṃ ye smariḥ ṣyanti mānavāḥ . teṣāṃ vinaṅkṣyati kṣipramihānyatrāṣi pātakam . āgatya tīrthamavare snānaṃ kṛtvā vidhānataḥ . tarpayitvā pitṝn devān mucyate brahmahatyayā . bhairavamahādevayorabhedāt nahādeve kapālabhṛttvādivyapadeśaḥ . kapālamocanaṃ tīrthaṃ sarvapāpapramocanam . tatra snātvā naravyaghra! sarvapāpaiḥ pramucyate bhā° va° 82 adhyāye .

kapālaśirasa pu° kapālaṃ śirasi yasya . mahādeve ṛṣayastatra bahavovihṛtya śaradāṃ śatam . tapasā divamārūḍhāḥ kapālaśirasā saha .

kapālasphoṭa pu° 6 ta° . śiraḥsphoṭane (māthākhoḍā)

kapālādhikaraṇa na° jaiminisūtrokte adhikaraṇabhede taccādhikaraṇaṃ 4, 1, pāde yatha arthābhidhānakarma ca bhaviṣyatā saṃyogasya tannimitvādartho hi vidhīyate rja° sū° . darśapūrṇamāsayoḥ śrūyate kapāleṣu puroḍāśaṃ śrapayati iti tathā puroḍāśakapālena tuṣānupavapati iti tatra saṃdehaḥ kim? ubhayaṃ kapālāni pramojayati? puroḍāśaśrapaṇaṃ tuṣopavāpaśca uta śrapaṇaṃ prayojakaṃ na tuṣopavāpaḥ? iti kiṃprāptam? vinigamanāyāṃ hetoḥ abhāvāt ubhayam iti prāptoucyate arthābhighānam prayojanasambaddhamabhidhānaṃ yasya yathā puroḍāśakapālam iti puroḍāśārthakapālaṃ puroḍāśakapālam katham etadava gamvate? puroḍāśaṃ tāvat tasmin kāle nāsti yena vartamānaḥ sambandhaḥ kapāleta syāt tenaiva hetunā nabhūtaḥ saeva, kapālasya puroḍāśena bhaviṣyatā samandhaḥ bhaviṣyatā sambandhaśca tannimittasya bhavati tasmāt puroḍāśena prayuktaṃ yat kapālaṃ tena tuṣā upavaptavyāḥ iti kapālaṃ syāt na cet na, tena tuṣā upavaptavyābhavanti tasmat na tuṣopavāpaḥ kapālānām prayojakaḥ prayojakaṃ tu śraṣaṇam evañca sati carau puroḍāśābhāve yadā tuṣānupavaptum kapālamupādīyate na tatpuroḍāśam bhā° .

kapāli pu° kaṃ brahmaśiraḥ pālayati vratakāle pāla--in . mahādeve tri° kapāliṃtripurāntakam bhā° sa° 45 a° .

kapālikā strī kapāla + alpārthe kan ata ittvam . 1 bhagnamṛṇmayakhaṇḍe (khāparā) . kapālikaiva śarkarā° svārthe'ṇ . kāpālika tatrārthe na° svārthikatve'pi kvacit liṅgātikramaniyamāt . nādhitiṣṭhettuṣaṃ jātu keśabhasmakapālikā bhā° anu° 10 4 a° . adhitiṣṭhenna keśāṃstu na bhasmāsthikapālikāḥ . aśmanī'sthoni govālāṃstuṣān bhasmakapālikāḥ manuḥ . kṛṣṇakapālikāprakāśāni kapālakuṣṭhāni suśrutaḥ suśrutokte 2 dantarogabhede sa ca dantagatāstu dālanaḥ kṛmidantako dantaharṣobhañjanakaḥ śarkarā kapālikā śyāvadantako'numīkṣaśceti vibhajya dalanti dantavalkāni yadāśarkarayā saha . jñeyā kapālikā saiva daṇanānāṃ vināśinī suśrute lakṣitaḥ 3 kapālāvayave kapālikābhyāṃ kapālaṃ kapālābhyāṃ ca ghaṭaārabhyate nyāyakandalī .

kapālin pu° kapālamastyasya ini . 1 mahādeve 2 kapālayukte tri° kapāli vā syādatha candraśekharam kumā° striyāṃ ṅīp sā ca 3 durgāyām hema° . śiraḥkapālī dhvajavān bhikṣāśī karma vedayan . brahmahā dvādaśavdāni mitabhuka śuddhimāptuyān yājña° tanmālyabhasmanṛkapālyavasat piśācai bhāga° 4, 4, 17 . 4 jātibhede puṃstrī parāśaraḥ . jātiśabde tajjātivivṛtiḥ . striyāṃ ṅīp naṭī kapālinī veśyā kulaṭā nāpitāṅganā tantre kulanārīkīrtane . kapālamastyasya bhojapātratve na ṭhan kapālika . kapālādhārebhojini jātibhede ca . tasyedamaṇ . kāpālika tatsamvandhini tri° kapālamocanaśabde udā° kāpālikānnabhoktṝṇāṃ tannārīgāmināṃ tathā . jñānāt kṛcchrāvdamuddiṣṭamajñānādaindavadvayam prā° vi° āpasta° .

kapi pu° kapi--in nalopaśca . 1 vānare amaraḥ . naśyanti dadarśa vṛndāni kapīndraḥ bhaṭṭiḥ . kupitakapikapolakroḍatāmrastamāṃsi udbhaṭaḥ . viḍvarāhakharoṣṭrāṇāṃ gomāyoḥ kapikākayoḥ . prāśya mūtrapurīṣāṇi dvijaścāndrāyaṇaṃ caret bhanuḥ rāmāyaṇamiva kapikathāsamākulam kāda° . 2 sihlake (śilārasa) . gandhadravyabhede tasya kapijātatvāt bhāva° pra° kapināmatokteśca tathātvam . 3 nārāyaṇe ca . medi° . kapilaḥ kapirapyayaḥ viṣṇusa° . kaṃ jalaṃ raśmibhiḥ pibatīti kapirvarāho vā kapirvarāhaḥ iti vacanāt bhā° . kādudakāt bhūmiṃ pāti uddharati pāka . 4 varāhe . 5 dhātrikāyāṃ (āmalā) śabdamā° . 6 karañjabhede śabdaca° . kapikrīḍavarṇatvāt 7 raktacandane . tadarṇe 8 piṅgale ca pu° . tadvarṇavati tri° . kapeḥ śāsvāmṛgatvam māṃsaguṇāśca suśrute darśitāḥ . madgumūṣikavṛkṣaśāyikāvakuśapūtighāsavānaraprabhṛtayaḥ parṇamṛgāḥ madhurā guravo vṛṣyāścakṣuṣyāḥ śoṣiṇe hitāḥ . sṛṣṭamūtrapurīṣāśca kāsārśaḥśvāsanāśanā .

kapikacchū strī kapīnāmapi kacchūḥ yasyāḥ 5 ba° . (ālkuśī) kapikaṇḍūhetau śūkaśimbyām amaraḥ . tadguṇā bhāvapra° uktāyathā kapikacchūrbhṛśaṃ vṛṣyā madhurā ṣṭaṃhaṇo guruḥ . tiktā vātaharī valyā kaphapittāsranāśinī . tadvījaṃ vātaśamanaṃ smṛtaṃ vājīkaraṃ param .

kapikacchūphalopamā strī kapikacchūphalasya upamā yatra tulya phalatvāt . jatukālatayāṃ rājani° tasyāstattulyaphalatvāttathātvam .

kapikacchūrā strī kapibhyaḥ kacchūṃ rāti dadāti rā--ka . (ālkuśī) śūkaśimbyām bharataḥ

kapikanduka na° api + kadi--uka atolopaḥ kasya śirasaḥ pikandukam . śirosthni śabdaca° .

kapikā strī kapirvarāha iva kāyati prakāśate kṛṣṇatvāt kaika . nīlasindhuvāravṛkṣe rājani° .

kapiketana pu° kapirhanūmān ketane yasya . arjune kapidhvaje svāntapūrvamidaṃ vākyamabravīt kapiketanaḥ bhā° āśva° 82 . yathā ca tasya kapiketanatā tathāvarṇitaṃ bhā° va° 151 a° . evamuktastu hanumān bhīmasenamabhāṣata . bhrātṛtvāt sauhṛdāccaiva kariṣyāmi priyaṃ tava . camūṃ vigāhya śatrūṇāṃ pariśaktimadākulām . yadā siṃharavaṃ vīra! kariṣyasi mahābala! . tadāhaṃ vṛṃhayiṣyāmi svaraveṇa ravaṃ tava . vijayasya dhvajasthaśca nādān mokṣyāmi dāruṇān . śatrūṇāṃ ye prāṇaharāḥ sukhaṃ yena haniṣyatha . kapidhvajādayo'pyatra .

kapikoli pu° kapīnāṃ priyaḥ koliḥ . (śeoākula) kolibhede ratnamā° .

kapicūḍā strī kapīnāṃ cūḍeva . āmrātakavṛkṣe rājani° . vanmukulasya kapicūḍātulyatayā tathātvam .

kapicūta pu° kapīnāṃ cūta iva priyatvāt . āmrātakavṛkṣe trikā0

kapija pu° kapitojāyate jana--ḍa . kapitaile turaṣke (śilārasa) rājani° .

kapijaṅghikā strī kaperjaṅgheva jaṅghā yasyāḥ saṃjñāyāṃ kan . vailapipīliklāyāṃ (telopokā) rājani° tasyāḥ kapitutyadīghajaṅghatvāttathātvam .

kapiñjala puṃ strī kapiriba javate īṣat piṅgalo vā kamanīyaṃ śabdaṃ piñjayatīti vā niruktoktā vyutpattiḥ pṛṣo° . 1 pakṣibhede cātake rājavalla° jalayācanāya tasya ramyaśabdakaraṇāt tathātvam . 2 tittirau trikā° . tittiririha śveta eva grāhyaḥ . vartikālāvabartīra kapiñjalakatrittirāḥ . kaliṅgāḥ kukkuṣṭādyāśca viskirāḥ samudāhaṅgāḥ . vikīrya bhakṣyayantyete yasmāttasmāddhi viskirāḥ . kapiñjala iti prājñaiḥ kathito gauratittiriḥ bhāvapra° ukteḥ artaeva vasastāya kapiñjalānālabheta grīṣmāya kalaviṅgān parvābhyastrittirīn yaju° 4, 20 . kapiñjalatittirīṇāṃ nedena nideśaḥ kapiñjalaḥ kapota lalūkaḥ śaśaste nirṛkhai yaju° 24, 38 tasya cāraṇyatvāt tattadevatoddeśena utsarga evātrālabhanam . kapiñjalādīnutsṛjati paryagnikṛtān kātyā° 40, 6, 9 ukteḥ . kapiñjalamāsaguṇāśca bhāvapra° uktāḥ kapiñjalādīn viṣikarānuktvā viṣikarāḥ madhurā śītāḥ kaṣāyāḥ kaṣṭupākinaḥ . balyāvṛṣyāstridoṣaghnā pathyāste laghavaḥ smṛtāḥ . kapiñjalaśabdasyāvarṇāntatvena dvyactryajbhinnatvena ca arsmaśabdena samāse na ādyudāttatvam . arme cāvarṇaṃ dvyactryac pā° sūtrāt

kapiñjalanyāya pu° bahutvasya tritvaparyavasāyitākhyāpake nyāyabhede sa ca nyāyo yathā savantāya kapiñjalānālabheteti śrutyā kapiñjalagataṃ bahutvaṃ bodhitaṃ tacca vivakṣitaṃ vidheyasaṃkhyātvāt kapiñjalasyānyato'prāptatvāt vidheyatvaṃ bahutvaṃ ca tritvamārabhya parārdhaparyantapayyavasannamityanavyavasāyenāpravṛttyā vedāprāmāṇyāpattiriti prāpterāha prathasopasthitestantratvāt jai° sū° . tritvotpattyanantaraṃ tritvasahitaikatvabuddhyā catuṣṭvaṃ janyate tatra tritvasya prathamopasthitatvāt vedabodhyavahutvasya tatraiva paryavasānnānadhyavasoyaḥ saṃkhyāyām ekatvasyeva bahutvasaṃkhyāyāyāṃ tritvasyaiva prathamopasthitatvāttatraiva vedatātparyāt . apekṣabuddhisahakṛtraikatvatrayeṇa tritvam evaṃ tathāvidhaikatva catuṣkeṇa catuṣṭvaṃ ñcanyate iti mate tu kāraṇībhūtāpekṣābuddhilāghavena prathamoṣasthitatritvasyaiva vedabodhyatā nāto'pravṛttiḥ ataeva vaiyā° bhū° saṃkhyāyām ekatvasaṃkhyāyā eva grahaṇe kapiñjalālambhavākye tritvagrahaṇaṃ dṛṣṭāntīkṛtaṃ yathā abhedaikatvasaṃkhyāyā vṛttau bhānamiti sthitiḥ . kapiñjalālambhavākye tritvaṃ nyāyādyathocyate . bahutvagaṇanāyāṃ tritvasyaiva prathabhopasthitatvāt tadrūpeṇaiva bhānavadekatvasya sarvataḥ prathamopasthitatvamastīti bhāvaḥ .

kapitaila na° kapibhiḥ śilāyādāraṇena niṣpāditaṃ tailam . sihlake turaṣke nandhadravyabhede (śilārasa) . sihlakastu turaṣkaḥ syādyatoyavanadeśagaḥ . kapitailañca saṃkhyātaṃ tathā ca kapināmakaḥ bhāvapra° . tena turaṣkarūpayavanadeśīdbhavaśilādalanena kapibhirudbhāvanāttasya tathātvam .

kapittha pu° kapistiṣṭhattatra tatphalapriyatvāt sthā--ka pṛṣo° . (kaetavela) vṛkṣabhede trirātrānte trirātrānte kapityavadarāśanaḥ bhāga° 4, 8, 60 . asya guṇaparyāyādi bhāvapra° uktaṃ yathā . kapitthasta dāthatthaḥ tyātatathā puṣpaphalaḥ smṛtaḥ . kapipriyodradhiphalastathā drantaśaṭho'pi ca . kapitthamāmaṃ saṅgrāhi kaṣāyaṃ laghu lekhanam . pakvaṃ guru tṛṣāhikkāśamanaṃ vātapittajit . syādalpantuvaraṅkaṇṭhaśodhanaṃ grāhi durjaram . apica kapityamāmaṃ kaṇḍūghnaṃ viśadaṃ grāhi vātalam . madhurāmlakaṣāyatvāt saugandhyācca rucipradam suśrute amlavarge'yaṃ paṭhitaḥ amlaśabde tadvākyaṃ darśitam . hārītenāsya bhakṣaṇaṃ sarvadā niṣiddhaṃ yathā na vaṭaplakṣodumbaranīpadadhitthamātulāṅgāni bhakṣayet . kapitthostyatra deśe puṣkarā° ini kapitthinī strī kapitthayuktadeśe . tasya sannikṛṣṭadeśādi kāśā° ini . kapitthin tatsannikṛṣṭadeśādau tri° .

kapitthatvak pu° kapitthasya tvagiva tvak valkalamasya . elavālukavṛkṣe rājani0

kapitthaparṇī strī kṛpitthasya parṇamiva parṇamasyāḥ gau° ṅīṣ . kapitthatulyapatrikāyāṃ citrapatrikāyāṃ vṛkṣabhede ratnā° .

kapitthāṣṭaka na° cakradattokte cūrṇabhede . yathā yamānī pippalīmūlacaturjātakanāgaraiḥ . rīcanāgnijalājājī dhānyasauvarcalaiḥ samaiḥ . vṛkṣāmladhātakī kṛṣṇā vilvadāḍimatindukaiḥ . triguṇaiḥ ṣaḍguṇasitaiḥ kapitthāṣṭaguṇaiḥ kṛtaḥ . cūrṇo'tisāragrahaṇīkṣayagulmagalāmayān . kāsaṃ śvāsāruciṃ hikkāṃ kapityāṣṭamikamājayet cakrada° .

kapitthāsya puṃ strī kapitthamivāsyaṃ yasya . golāṅgūlākhye vānarabhede trikā° . tasya kapitthākāramukhatvāttathātvam jātitve'pi saṃyogopadhatvāt striyāṃ ṭāp .

kapināman pu° kapernāma nāma yasya . sihlake bhāvapra° . kapitailaśabde tadvākyaṃ dṛśyam .

kapipippalī strī kapiḥ kapivarṇā raktā pippalīva . 1 raktāpāmārgevaidya° . 2 sūryāvartavṛkṣeratnamā° .

kapiprabhā strī kapāvapi prabhā svaguṇaprasāro'syāḥ .(ālakuśī) kapikacchvām śabdaratnā° .

kapiprabhu pu° 6 ta° . 1 ravunāye rāmacandre śabdarantā° . 2 sugrīve ca

kapipriya pu° 6 ta° . 1 āmrātakavṛkṣe rājani° . 2 kapitthe bhāvapra° . kapitailaśabde tadvākyamuktam .

kapiraya pu° kapirhanumānratha iva vāhanamasya . 1 śrīrāme śabdaratnā° . kapirhanumānrathe'sya . 2 arjune kapiketana śabde tannāmatākāraṇaṃ darśitam .

kapila pu° kabṛ varṇe ilac basya paśca, api + sidhmā° lac vā . sāṃkhyaśāstrapravartake 1 munibhede kardamaprajāpaterdevahūtigarbhajaputrarūpe 2 bhagavadavatārabhede . 3 vahnau 4 kukkure ca hema° . (śilārabha) 5 lihlake ratnamā° . 6 piṅgalavarṇe . 7 tadvati tri° amaraḥ . sa ca varṇaḥ nīlapītamiśritavarṇa iti rabhasaḥ rocanācchavirityāthe . sāṅkhyamatañca dvividhaṃ seśvaranirīśvarabhedāt tatra seśvarasāṃkhyaśāstraṃ bhagavadavatāraḥ kapilaḥ praṇītavān . nirīśvarasāṃkhyantu agnyavatāraḥ kapilaḥ agniḥ sa kapilo nāma sāṃkhyaśāstrapravartakaḥ iti smṛteḥ . tatra nirīśvarasāṃkhyapravṛttyādi yathā sāṃ° kā° uktaṃ yathā puruṣārtha jñānamidaṃ guhyamparamarṣiṇā samākhyātam . sthityutpattipralayāścintyante yatra bhūtānām . etatpavitrabhagryaṃ munirāsuraye'nukampayā pradadau . āsurirapi pañcaśikhāya tena bahudhā kṛtantantram . śiṣyaparamparāyātamīśvarakṛṣṇena caitadāryābhiḥ . saṃkṣiptamārya matinā samyagvijñāya siddhāntam . saptatyā kila ye'rthāste'rthāḥ kṛtsnasya ṣaṣṭitantrasya . ākhyāyikāvirahitāḥ paravādavivarjitāścāpi vivṛtañcaitadasmābhiḥ sā° ta° kau° vyākhyopakrame yathā atha trividhaduḥkhātyantanivṛttiratyantapuruṣārthaḥ ityādikasūtrajātātmakaṃ ṣaḍadhyāyīrūpaṃ śāstram kapilamuniḥ āsurināmānaṃ munimupalakṣyīkṛtya praṇināya tenāpi tataḥ śrutvā tadarthānuguṇaṃ saṃkṣiptamaparaṃ śāstraṃ svaśiṣyāya pañcaśikhāyo pradiṣṭamevaṃ loke pracāramupagate'smin śāstre īśvarakṛṣṇena vidvadvaryeṇākhyāyikāparavādanirākaṇavarjaṃ ṣaṣṭipadārthīpratipādanāya ddhāsaptatirāryāḥ nirmitāḥ . etacchāstrasya tu saṅkyāṃ prakurvate yasmāt prakṛtiṃ ca pracakṣate . tattvāni ca caturviṃśat tena sāṅkyaṃ prakīrtitam iti mahābhāratavākyānusāreṇa prakṛtipuruṣasamyagvivekajñānarūprasaṅkyāyāḥ, prakṛtyādicaturviṃśatitattvasaṅkhyāyāśca pratipādanāt sāṅkhyāśabdābhidheyatā . tadidaṃ śāstraṃ cikitsāśāstramiva caturvyūham yathā rogaḥ roganidānaṃ roganivṛttyu pāyaḥ roganivṛttirityete padārthāḥ cikitsāśāstragatāḥ evaṃ heyaṃ dukhaṃ, tannidānaṃ cittādi, tannivṛttyupāyo vive kasākṣālkāraḥ, duḥkhanivṛttiścetyete padārthāḥ atra śāstre prādhyānyenopadiṣṭāḥ prasaṅgāgatāścānye . prachapteḥ sāmyābasthāpannaguṇatayātmi kāyāḥ sargabhede'pyekatvaṃ, khargāmavargarūpaprayojanavattvam, parārthatayā praṣṭattimattvañca, asaṅgasya cetanasya puruṣasya prakṛtikāryobhyo bhedaḥ, akartṛkhaṃ janmamaraṇādivyavasyānyathānupapatterbahutvañca, prakṛteḥ puruṣasya cobhayoḥ astitvaṃ, saṃyogaḥ, viyogaśca sthūlasūkṣmabhūtānāṃ sthitirivyete daśa pradārthāḥ maulikāḥ . tathā avidyā'smitārāgadveṣābhiniveśātmakāḥ pañca viparyayāḥ indriyādīnāṃ svasvavyāpāre'sāmārthyam bādhiryaṃ kuṣṭhitāndhatvaṃ jaḍatā'jighratā tathā . mūkatā kauṇyapaṅgutvaṃ klaivyodāvartamandatā . ityekādaśavidham, navadhā tuṣṭayo'ṣṭadhā siddhayaḥ tāsāṃ viparyayaḥ saptadaśadhā ityevamaṣṭāviṃśatiḥ navadhā tuṣṭayo'ṣṭau siddhayaityevaṃ ṣaṣṭiḥ padārthāḥ pradhānāstitvamekatvamarthavattvamathānyatā . pārārthyañca tathānaikyaṃ viyogo yoga eva ca . śeṣavṛttirakartṛtvaṃ mauli kārthāḥ smṛtā daśa . viparyayaḥ prañcavidhastathoktā navatuṣṭayaḥ . karaṇānāmasāmarthyamaṣṭāviṃśatidhā matam . iti ṣaṣṭiḥ padārthānāmaṣṭābhiḥ siddhibhiḥ saha . iti rājavārtikoktā upadiṣṭāḥ . prakṛtipuruṣavivekopadeśāyapravṛtta śāstraṃ prathamaṃ cetanācetanatvena padārthadvaividhyaṃ sūcāyāmbabhūba . tatra cetanāḥ puruṣā janmādivyavasthānyathānupapatterbahavaḥ . prakṛtyādayaḥ caturviṃśatiḥ padārthāḥ saṃhataparārthāḥ acetanāśca . acetanāapi prakṛtyādayaḥ puruṣasya bhogāpavargārthaṃ vatsavṛddhyarthaṃ kṣīramiva pravartante . tatpravṛttau ca anādyavidyā mithyājñānajanyavāsanāsahakṛtā puruṣeṇa saṃyogaṃ sampādayantī hetuḥ . puruṣasaṃyuktā ca sāmyāvasthāpannaguṇatrayātmikā prakṛtiḥ mahattattvākāreṇa pariṇamate idabhitthamevetiniścayātmakavṛttiviśiṣṭamantaḥkaraṇameva mahattattvasaṃjñakam . tacca punaḥ idaṃ mama anenāhaṃ kāryaṃ niṣpādayāmītyevamahaṅkārātmakavṛttiviśiṣṭāntaḥkaraṇarūpā'haṅkārākāreṇapariṇamate . so'pi sūkṣmabhūt rūṣaśabda tanmātrasparśatanmātra rūpatanmātrarasatanmātragandhatanmātrākāreṇa pariṇamate . tāni ca śrotratvaṅnayanarasanājihvākhya--pañcajñānendriya--vākpāṇipādapāyūpasthākhya--pañcakarmendriya--saṅkalpabikalpātmakavṛttikamanorūpeṇa, ākāśavāyujvalanajalabhūmirūpamahābhūtākāreṇa ca pariṇamante . taete caturviṃśatiḥ padārthāḥ prakṛte rmahān, mahato'haṅkāraḥ, ahaṅkārāt pañca tanmātrāṇi, tanmātrebhya ekādaśendriyāṇi pañca bhūtāni ceti sūtro padiṣṭāḥ . tebhya eva ca bhautikabrahmāṇḍacaturvidhaprāṇidehādīnāmutpaiḥ . prakṛtiścaivaṃ bhūyobhūyaḥ svavyāpārān puruṣāya darśathitvā bhūyobhūyo bhujyamāneṣu teṣu kramaśaḥ puruṣasya vairāgyamutpādya ātmātmakāryebhyaḥ puruṣasya vivekajñānaṃ sādhayitvā ca dṛṣṭātmavivekaṃ puruṣaṃ prati svavyāpāradarśavena kṛtakṛtyatayā nivartate . tannivṛttau ca tatkāryasakalapadārthavyāpāranivṛttirityataḥ sakāryaprakṛti vṛttinivāraṇāya prayatnaḥ kāryaḥ . tannivṛttiśca vivekajñānasādhyā ityevaṃ vivekasādhanāyedaṃ śāstraṃ pravṛttam . vivekaśca yat vastu yathāsthitam tattathārūpeṇa jñānam tatra puruṣasya niḥsaṅgatayā kriyāśūnyatayā cāpariṇāmitvena kartṛtvābhāvāt prakṛtikāryabuddhireva kartrī kṛtisamānādhikaraṇyenaiva tatphalasya sukhaduḥkhādeḥ tanniṣṭhataiva . puruṣetu pravānakāryabuddheścidātmani prativimbāt duḥkhāderapi puruṣe pratimbanaṃ tena ca puruṣa upatapyate, buddherduḥkhanivṛttau ca naiva tasyopatāpa ityataḥ prativimbarūpaduḥkhabhoktṛtvena ātmānaṃ jānan puruṣa upatapyamāna iva bhavati . tataśca prakṛterbhinnatayā tatkāryasukhādiśūnyatayā jñātaḥ puruṣaḥ prativimbākāraiḥ duḥkhairna saṃvadhyate ityevaṃ prakṛtyādīnāṃ caturviṃśatitattvānāṃ puruṣasya ca asādhāraṇadharmaviśeṣakathanadvārā tayorvivekajñānopayogyupadeśāyaivedam śāstraṃ pravṛttam yathā ca tayorvivekastathā śāstre tanmūlake dvāsaptatikārikātmake prabandhe ca ākhyāyikāparavādanirākaraṇavarjasīśvarakṛṣṇena darśitam . tatra sāṃkhyamataṃ sarvadarśasaṃgrahe ityaṃ samagrāhi
     saṅkṣepeṇa hi sāṅkhyaśāstre catasro vidhāḥ sambhāvyante kaścidarthaḥ prakṛtireva, kaścidvikṛtireva, kaścidvikṛtiḥ prakṛtiśca, kaścidanubhaya iti . tatra kevalā prakṛtiḥ praghāna padena vedanīyā mūlaprakṛtiḥ nāsāvanyasya kasyacidvikṛtiḥ, prakarotīti prakṛtiritivyutpattyā mattvarajastamoyuṇānāṃ sāmyāvasthāyā abhidhānāt taduktaṃ mūlaprakṛtiravikṛtiriti . mūlañcāsau prakṛtiśca mūlaprakṛtiḥ mahadādeḥ kāryakalāpasyāsau mūlaṃ na tvasya pradhānasya mūlāntaramasti anavasthāpātāt . na ca vījāṅkuravadanavasthādoṣo na bhavatīti vācyaṃ pramāṇābhāvāditi bhāvaḥ . vikṛtayaśca prakṛtayaśca mahadahaṅkā ratanmātrāṇi . tadapyukaṃ mahadādyāḥ prakṛtivikṛtayaḥ sapteti asyārthaḥ prakṛtayaśca tāḥ vikṛtayaśceti prakṛtivikṛtayaḥ sapta mahādādīni tattvāni tatrāntaḥkaraṇādipadavedanīyaṃ mahattattvamahaṅkārasya prakṛtiḥ mūlaprakṛtestu vikṛtiḥ . evamahaṅkāratattvamabhimānāparanāmadheyaṃ mahato vikṛtiḥ prakṛtiśca pañcatanmātrādīnām tatrāhaṅkāratattvaṃ tāmasaṃ sat pañcatanmātrāṇāṃ sūkṣmābhidhānāṃ prakṛtiḥ, tadeva sātvikaṃ satprakṛtirekādaśendriyāṇāṃ buddhīndriyāṇāṃ cakṣuḥśrotravrāṇarasanātvagākhyānāṃ, karmendrayāṇāṃ bākpāṇipādapāyūpasthākhyānāmubhayātmakasya mamasaśca . rajasastūmayatra kriyotpādanadvāreṇa kāraṇatvamastīti na vaiyarthyam . taduktamīśvarakṛṣṇena abhimāno'haṅkārastasmāddvividhaḥ pravartate sargaḥ . ekādaśakaśca gaṇastanmātrapañcakañcaiva . sātvikaekādaśakaḥ pravartate vaikṛtādahaṅkārāt . bhūtādestanmātraḥ sa tāmasastaijasādubhayam . buddhīndriyāṇi cakṣuḥśrotraghrāṇarasanatvagākhyāni . vākpāṇipādapāyūpasthāni karmondriyāṇyāhuḥ . ubhayātmakamatra manaḥ saṅkalpavikalpātmakamindriyañca sādharmyāditi .
     vivṛtañca tattvakaumudyāmācāryavācaspatibhiḥ . kevalā vikṛtistu viyadādīni pañca bhūtāni ekādaśendriyāṇi ca taduktaṃ ṣoḍaśakastu vikāraḥ iti ṣoḍaśasaṅkhyāvacchinno gaṇaḥ ṣoḍaśako vikāra eva na prakṛtirityarthaḥ yadyapi pṛthivyādatho goghaṭādīnāṃ prakṛtistathāpi na te pṛthivyādibhyastattvāntaramiti na prakṛtiḥ tattvāntaropādānatvaṃ ceha prakṛtitvamabhimataṃ goghaṭādīnāṃ sthūlatvendriyagrāhyatvayoḥ samānatvena tattvāntaratvābhāvāt . tatra śabdasparśarūparasagandhatanmātremyaḥ pūrvapūrvasūkṣmabhūtasahitebhyāḥ pañca bhūtāni viyadādīni krameṇaikadvitricatuḥpañcaguṇāni jāyante . indriyasṛṣṭistu prāgevoktā . taduktam prakṛtermahāṃstato'haṅkārastasmādgaṇaśca ṣoḍaśakaḥ . tasmādapi ṣoḍaśakāt pañcabhyaḥ pañcabhūtānīti . anubhayātmakaḥ puruṣaḥ taduktaṃ na prakṛtirna vikṛtiḥ puruṣa iti . puruṣastu kūṭasthanityo'pariṇāmī na kasyacit prakṛtirnāpi vikṛtiḥ kasyacidityarthaḥ . etatpañcaviṃśatitattvasādhakatvena pramāṇatrayamabhimataṃ tadapyuktaṃ dṛṣṭamanumānamāptavacanañca sarvapramāṇasiddhatvāt . trivithaṃ ghramāṇamiṣṭaṃ prameyasiddhiḥ pramāṇāddhīti . iha kāryakāraṇabhāve caturdhā vipratipattiḥ prasarati . asataḥ sajjāyata iti saugatāḥ saṅgiranti . naiyāyikādayaḥ sato'sajjāyata iti . vedānvinaḥ sato vivartaḥ kāryajātaṃ na vastusaditi . sāṃkhyāḥ punaḥ sataḥ sajjāyata iti . tatrāsataḥ sajjāyata iti na prāmāṇikaḥ pakṣaḥ asato nirupākhyasya śaśaviṣāṇavatkāraṇatvānupapatteḥ tucchātucchayāstādātmyānupapatteśca . nāpi sato'sajjāyate kārakavyāpārāt prāgasataḥ śaśaviṣāṇavatsattāsambandhalakṣaṇotpattyanupapatteḥ nahi nīlaṃ nipuṇatamenāpi pītaṃ kartuṃ pāryate . nanu sattvāsattveṃ ghaṭasya dharmāviti cettadacāru asati, dharmiṇi taddharma iti vyapadeśānupapattyā dharmiṇaḥ sattvāpatteḥ . tasmāt kārakavyāpārāt prāgapi kāryaṃ sadeva, sataścābhivyaktirupapadyate yathā pīḍanena tileṣu tailasya dohena saurabheyīṣu payasaḥ . asataḥ karaṇe kimapi nidarśanaṃ na dṛśyate . kiñca kāryeṇa sambaddhaṃ kāraṇaṃ tajjanakam asambaddhaṃ vā prathame kāryasya sattvamāyātaṃ satoreva sambandha iti niyamāt carame sarvaṃ kāryajātaṃ sarvasmājjāyeta asambaddhatvāviśeṣāt . tadapyakhyāyi sāṅkhyācāryaiḥ asattvānnāsti sambandhaḥ kāraṇaiḥ sattvasaṅgibhiḥ . asambaddhasya cotpattimicchato na vyavasthitiriti . athaivaṃ manyethā asambaddhamapi tat tadeva janayati yatra yacchaktaṃ śaktiśca kāryadarśanonneyeti tanna saṅgacchate tileṣu taila jananaśaktirityatra tailasyāsattve sambaddhatvāsambaddhatvavikalpena tacchaktiriti nirūpaṇāyogāt . kāryaṃkāraṇayorabhedācca kāryasya sattvaṃ kāraṇāt pṛthak na bhavati paṭastantubhyo na bhidyate taddharmatvānna yadevaṃ na tadevaṃ yathā goraśvaḥ, taddharmaśca paṭastasmānnārthāntaram . tarhi pratyekaṃ ta eva prāvaraṇakāryaṃ kuryuriti cet saṃsthānabhedenāvirbhūtapaṭabhāvānāṃ prāvaraṇārthakriyākāritvopapatteḥ yathā hi kūrmasyāṅgāni kūrmaśarīre niviśamānāni tirobhavanti niḥsaranti cāvirbhabanti evaṃ kāraṇasya tantvādeḥ paṭādatho viśeṣā niḥsaranta āvirbhavanta utpadyanta ityucyante niviśamānāstirobhavanto vinaśyantītyucyante na punarasatāmutprattiḥ satāṃ bā vināśaḥ . yathoktaṃ bhagavadgītāyām nāsato vidyate bhāvo nābhāvo vidyate sataḥ iti . tataśca kāryānumānāt tatpradhānasiddhiḥ . taduktam asadakaraṇādupādānagrahaṇāt sarvaṃsambhavābhāvāt . śaktasya śakyakaraṇāt kāraṇabhāvācca satkāryamiti . nāpi sato brahmatattvasya vivartaḥ prapañcaḥ bādhānupalambhāt adhiṣṭhāmārīpyayīścijjaḍayoḥ kaladhautarūpyādivat sārūpyābhāvenāropāsambhavācca . tasmātsukhaduḥsnamohātmakasya tathāvidhakāraṇamavadhāraṇīyaṃ tathā ca prayogaḥ vimataṃ bhāvajātaṃ sukhaduḥkhamohātmakakāraṇakaṃ tadanvitatvāt yadyenānvīyate tattatkāraṇakaṃ yathā rucakādikaṃ suvarṇānvitaṃ suvarṇakāraṇakaṃ tathācedaṃ tasmāttatheti . tatra jagatkāraṇe yeyaṃ sukhātmakatā tatsatvaṃ, yā duḥkhātmakatā tadrajaḥ, yā ca mohātmakatā tattama iti triguṇātmakakāraṇasiddhiḥ tathā hi pratyekaṃ bhāvāstraiguṇyavanto'nubhūyante yathā maitradāreṣu satyavatyāṃ maitrasya sukhamāvirasti traṃ prati satvaguṇaprādurbhāvāt tatsapatnīnāṃ duḥkham tāḥ prati rajoguṇaprādurbhāvāt . tāmalabhamānasya caitrasya moho bhavati taṃ prati tamoguṇasamudbhavāt . evamanyadapi ghaṭādikaṃ labhyamānaṃ sukhākaroti parairapi hriyamāṇaṃ duḥkhākaroti udāsīnasyopekṣāviṣayatvenopatiṣṭate upekṣāniṣayatvaṃ nāma mohaḥ muha--vaicittye ityusmāddhātormohaśabdaniṣpatteḥ upekṣaṇīyeṣu cittvṛttyanudayāt . tasmātsarbaṃ bhāvajātaṃ sukhaduḥ khamohātmakaṃ triguṇapradhānakārakaṇakamavagamyate . tathāca śvetāśvataropaniṣadi śrūyate ajāmekāṃ lohitaśuklakṛṣṇāṃ bahvīḥ prajā janayantīṃ sarūpāḥ . ajohyeko juṣamāṇo'nuśete jahātyenāṃ bhuktabhogāmajo'nyaḥ iti . atra līhitaśuklakṛṣṇaśabdā rañjakatvaprakāśakatvāvarakatvasādharmyāt rajasmatvatamoguṇatvapratipādanaparāḥ .
     nanvacetanaṃ pradhānaṃ cetanānadhiṣṭhitaṃ mahadādikāryena vyāpriyate ataḥ cenaciccetanenādhiṣṭhātrā bhavitavyaṃ tathāca sarvārthadarśī parameśvaraḥ svīkartavyaḥ syāditi cet tadasaṅgatam acetanasyāpi pradhānasya prayojanavaśena pravṛttyupapatteḥ dṛṣṭañca acetanaṃ cetanānadhiṣṭhitaṃ puruṣārthāya pravarcamānaṃ yathā vatsavivṛddhyarthamacetanaṃ kṣīraṃ pravartate yathā jalamacetanaṃ lokopakārāya pravartate tathā prakṛtiracetanāpi puruṣavimokṣāya pravartati . taduktam vatsavivṛddhinimittaṃ kṣīrasya yathā pravṛttirajñasya . puruṣavimokṣanimittaṃ tathā praghṛttiḥ pradhānasyeti . yastu parameśvaraḥ karuṇayā pravartaka iti parameśvarāstitvavādināṃ ḍiṇḍimaḥ sa prāyeṇa gataḥ vikalpānupapatteḥ sa kiṃ sṛṣṭeḥ prāk pravartate sṛṣṭyuttarakālaṃ vā ādye śarīrādyabhāvena duḥkhānutpattau jīvānāṃ duḥkhaprahāṇecchānupapattiḥ, dvitīye parasparāśrayaprasaṅgaḥ karuṇayā sṛṣṭiḥ sṛṣṭyā ca kāruṇyamiti . tasmādacetanasyāpi cetanānadhiṣṭhitasya pradhānasya mahadādirūpeṇa pariṇāmaḥ puruṣārthaprayuktaḥ pradhānapuruṣasaṃyoganimittaḥ . yathā nirvyāpārasyāpyayaskāntasya sannidhānena lohasya vyāpāraḥ tathā nirvāpārasya puruṣasya sannidhānena pradhānavyāpāro yujyate . prakṛtiṣuruṣasambandhaśca paṅgvandhavatparasparāpekṣānivandhanaḥ . prakṛtirhi bhogyatayā bhoktāra puruṣamapekṣate puruṣo'pi bhedāgrahādbuddhicchāyāpattyā tadgataṃ dukhatrayaṃ vārayamāṇaḥ kaivalyamapekṣate . tatprakṛtipuruṣavivekanibandhabanam . na ca tadantareṇa yuktayiti kaivalyārthaṃ puruṣaḥ pradhānamapekṣate . yathā khalu kaucit paṅgvandhau pathi sārthena gacchantau daivakṛtādupaplavāt parityaktasārthau mandamandamitastataḥ paribhrasantau bhayākulau daivavaśāt saṃyogamupagacchetāṃ tatra cāndhena paṅguḥ skandhanāropitaḥ tataḥ paṅgudarśitena mārgeṇāndhaḥ samīhitaṃ sthānaṃ prāśoti paṅgurapi skandhādhirūḍhaḥ . tathā paraspharāpekṣapradhānapuruṣanibandhanaḥsargaḥ . yathoktam puruṣasya darśanārthaṃ kaivalyārthaṃ tathā pradhānasya . paṅgvandhavadubhayorapi sambandhastatkṛtaḥ sargaḥ iti . nanu puruṣārthanibandhanā bhavatu prakṛteḥ pravṛttiḥ nivṛttistu kathamupapadyate? iti ceducyate yathā bhartrā dṛṣṭadoṣā svairiṇī bhartāraṃ punarnopaiti yathā vā kṛtaprayojanā nartakī nivartate tathā prakṛtirapi . yathoktam raṅgasya darśayitvā nivartate nartakī yathā nṛtyāt . puruṣasya tathātmānaṃ prakāśya vinivartate prakṛtiriti . etadarthaṃ nirīśvarasāṅkhyaśāstrapravartakakapilānusāriṇāṃ matasupanyastam . tatra mūlīmūtamādimaṃ tattvasamāsākhyasūtraṃ taduktārthapravacanāt ṣaḍadhyāyyāḥ sāṃkhyapravacanasaṃjñeti yathoktaṃ tadbhāṣye nanvevamapi tattvasamāsākhyasūtraiḥ sāhāsyāḥ ṣaḍadhyāyyāḥ paunarūktyamiti cet maivam saṃkṣepavistararūpeṇobhayorapyapaunaruktāt ataevā'syāḥ ṣaḍadhyāyyāḥ yogadarśanasyeva sāṅkhyapravacanasaṃjñā yuktā . tattvasamāsākhyaṃ hi yat saṅkṣiptaṃ sāṅkhyadarśanaṃ tasyaiva prakarṣeṇāsyāṃ nirvacanamiti, viśeṣastvayaṃ yat ṣaḍadhyāyāṃ tattvasasamāsākhyoktārthavistaramātraṃ yogadarśane tvabhyupagamavādapratiṣiddhasyaiveśvarasya nirūpaṇena nyū natāparihāro'pīti ṣaḍadhyāyyāṃ ca krameṇaite'rthā yathā heyahāne tayorheta vyūhā ete yathākramam . catvāraḥśāstramukhyārthāḥ ādyā dhyāye prapañcitāḥ . saṃkṣiptasāṃkhyasūtrāṇāmarthasyātra prapa ñcanāt . śāstraṃ yogavadevaitat sāṃkhyapravacanābhidham 1 liṅgadehasya dhaṭakaṃ yat praptadaśasaṃkhyakam . pradhānakāryaṃ tatsūkṣmaṃ dvitīyādhyāyagāmi ca 2 . atyantala yaparyantaḥ kāryo'vyaktasya nātmanaḥ . tṛtīyoktoviveko'tra paravairāgyasādhanam 3 . adhyāyatritayoktasyaḥ vivekasyāntaraṅgakam . ākhyāyikābhiḥ saṃproktaṃ turye'dhyāye samāsataḥ 4 . svasiddhāntaviruddhārthavādino ye kuvādinaḥ . pañcame tān nirākatya svasiddhānto dṛḍhīkṛtaḥ 5 . śāstramukhyārthavistārastantrākhye'nuktapūraṇaiḥ . ṣaṣṭhādhyāye kṛtaḥ paścādvākyāryaścopasaṃsahṛtaḥ .
     seśvarasāṃkhyamatantu pātañjalamatatvena prasiddham tanmatañca patañjaliśabde darśayiṣyate . tadeva mataṃ kardamaprajāpaterdevahūtāvāvirmūya bhagavadatārakapilaḥmātaramupadideśa tacca bhāga° 3, 25, 29 adhyāyeṣa varṇitama yathā . atha te saṃpravakṣyāmi tattvānāṃ lakṣaṇaṃ pṛthak . yadviditvā vimucyaita puruṣaḥ prākṛtairguṇaiḥ . jñānaṃ niḥśreyasārthāya puruṣasyātmadarśanam . yadāhurvārṇaye tatte hṛdata granthibhedanam . anādirātmā purupo nirguṇaḥ prakṛteḥ paraḥ . pratyagdhāma svayaṃ jyotirviśvaṃ yena samanvitam . sa eṣa prakṛtiṃ sūkṣmāṃ devīṃ guṇamayīṃ vibhuḥ . yadṛcchayai vopagatāmabhyapadyata līlayā . guṇairvicitrāḥ sṛjatiṃ sarūpāḥ prakṛtiṃ prajāḥ . vilokya muhuha sadyaḥ sa ihajñānagūhayā . evaṃ parābhidhyānena kartṛtvaṃ prakṛteḥ pumān . karmasu kriyabhāṇeṣu guṇairātmani manyate . tadasya saṃsṛtirvandhaḥ pāratantryañca tatkṛtam . bhavatyakarturī śasya sākṣiṇo nirvṛtātmanaḥ . kāryakāraṇakartṛtve kāraṇaṃ prakṛtiṃ viduḥ . bhoktṛtve sukhaduḥkhānāṃ puruṣaṃ prakṛteḥ param . devahūtiruvāca . prakṛteḥ puruṣasyāpi lakṣaṇaṃ puruṣottama! . brūhi kāraṇayorasya sadasacca yadātmakam . bhagavān uvāca . yattat triguṇamavyaktaṃ nityaṃ sadasadātmakam . pradhānaṃ prakṛtiṃ prāhuraviśeṣaṃ viśeṣavat . pañcamiḥ pañcabhiḥ brahma carbhirdaśamistathā . etaccaturviṃśatikaṃ gaṇaṃ prādhānikaṃ viduḥ . mahābhūtāni pañcaivabhūrāpo'gnirmarunnabhaḥ . tanmātrāṇi ca tāvanti gandhādīni matāni me . indriyāṇi daśa śrotraṃ tvagdṛgrasananāsikāḥ . vākkarau caraṇau medraṃ pāyurdaśama ucyate . manobuddhirahaṅkāraścittamityantarātmakam . caturdhā lakṣyate bhedovṛttyā lakṣaṇarūpayā . etāvāneva saṃkhyāto brahmaṇaḥ saguṇasya ca . sanniveśomayā proktoyaḥ kālaḥ pañcaviṃśakaḥ . pramāvaṃ pauruṣaṃ prāhuḥ kālameke yatobhayam . ahaṅkāravinūḍhasya kartuḥ prakṛtimīthuṣaḥ . prakṛterguṇasāmyasya nirviśeṣasya bhānavi! . ceṣṭā yataḥ sa bhagavān kāla ityupalakṣitaḥ . antaḥ puruṣarūpeṇa kālarūpeṇa yobahiḥ . samanvetyeṣa satvānāṃ bhagavānātmamāyayā . daivāt kṣubhita dharmiṇyāṃ svasyāṃ yonau paraḥ pumān . ādhatta vīryaṃ mā'sūta mahattatvaṃ hiraṇmayam . viśvamātmagataṃ vyañjan kūṭasthojagadaṅkuraḥ . svatejasā'pibattīvamātmaprasvāpanaṃ tamaḥ . yattat satvaguṇaṃ svacchaṃ śāntaṃ bhagavataḥ padam . tadāhurvāsudevākhyaṃ cittaṃ tanmahadātmakam . svacchatvamavikāritvaṃ śāntatvamiti cetasaḥ . vṛttibhirlakṣaṇaṃ proktaṃ yathā māṃ prakṛtiḥ parā . mahattatvādvikurvāṇādbhagavadvīryasambhavāt . kriyāśaknirahaṅkārastrividhaḥ samapadyata . vaikārikastaijasaśca tāmasaśca yatobhayaḥ . manasaścendriyāṇāñca bhūtānāṃ mahatāmapi . sahasvaśirasaṃ sākṣāt yamanantaṃ pracakṣate . saṅkarṣaṇākhyaṃ puruṣaṃ bhūtendriyamanomayam . kartṛtvaṃ karaṇatvañca kāryatvañceti lakṣaṇam . śāntaghoravimaḍhatvamiti vā syādahaṅkṛteḥ . vaikārikādvikurvāṇānmanastattvamajāyata . yatsaṃkalpavikalpābhyāṃ vartate kāmasambhavaḥ . yadvidurhyaniruddhākhyaṃ hṛṣīkāṇāmadhīśvaram . śāradendīvaraśyāmaṃ saṃrādhyaṃ yogimiḥ śanaiḥ . taijasāttu vikurvāṇādbuddhitattvamabhūt sati! . dravyasphuraṇavijñānamindriyāṇā manugrahaḥ . saṃśayo'tha viparyāsoniścayaḥ smṛtireva ca . svāpa ityucyate buṅkerlakṣaṇaṃ vṛttitaḥ pṛthak . taijasānīndriyāṇyeva kriyājñānavibhāgaśaḥ . prāṇasya hi kriyā śaktirbuddhervijñānaśaktitā . tāmasācca vikurvāṇādbhagavadvīryanoditāt . śabdamātramabhūttasmānnamaḥ śrotrantu śabdagama . arthāśrayatvaṃ śabdasya draṣṭulaiṅgatvameva ca . tanmātrañcaiva nabhasolakṣaṇaṃ kavayoviduḥ . bhūtānāṃ chidradātṛtvaṃ bahirantarameva ca . prāṇendriyātmadhiṣṇyatvaṃ nabhaso vṛttilakṣaṇam . nabhasaḥ śabdatanmātrāt kālagatyā vikurvataḥ . sparśo'bhavattatovāyustvak ca sparśasya saṃgrahaḥ . mṛdutvaṃ kaṭhinatvañca śaityamuṣṇatvameva ca . etat sparśasya sparśatvaṃ tanmātrañca nabhasvataḥ . cālanaṃ vyūhanaṃ prāptirnetṛtvaṃ dravyaśabdayoḥ . sarvendriyāṇāmātmatvaṃ vāyoḥ karmābhilakṣaṇam . vāyośca sparśatanmātrāt rūpa daiveritāda bhūt . samutthitaṃ tatastejaścakṣūrūpopalambhanam . dravyākṛtitvaṃ guṇatā vyaktisaṃsthatvameva ca . tejastvaṃ tejasaḥ sādhvi! rūpamātrasya vṛttayaḥ . dyotanaṃ pacanaṃ pānamadanaṃ himamardanam . tejasovṛttayastvetāḥ śoṣaṇaṃ kṣuttṛḍeva ca . rūpamātrādvikarvāṇāttejaso daivanoditāt . rasamātramabhūttasmādambhojihvā rasagrahaḥ . kaṣāyomadhurastiktaḥ kaṣṭvamlāiti naikadhā . mautikānāṃ vikāreṇa rasaekovibhidyate . kledanaṃ piṇḍanaṃ tṛptiḥ prāṇanāpyāyanodanam . tāpāpanodo mūyastvagambhaso vṛttayostvimāḥ . rasamātrādvikurvāṇādambhaso devanoditāt . gandhamātramabhūttasmāt pṛthvī ghrāṇastu gandhagaḥ . karambhapūtisaurabhyaśāntodagrādibhiḥ pṛthak . dravyāvayavavaiṣamyādgandha ekovibhidyate . bhāvanaṃ brahmaṇaḥsānaṃ dhāraṇaṃ sadviśeṣaṇam . sarvasatvaguṇodbhedaḥ pṛthivīvṛttilakṣaṇam . nabhoguṇaviśedho'rtho yasya tat śrotramucyate . vāyorguṇaviśeṣo'rtho yasya tat sparśanaṃ viduḥ . tejoguṇaviśeṣo'rtho yasya taccakṣurucyate . ambhoguṇaviśeṣo'rtho yasya tadrasanaṃ viduḥ . bhūmerguṇa viśeṣo'rtho yasya ghrāṇaḥ sa ucyate . parasya dṛśyate dharmohyaparasvin samanvayāt . atoviśeṣo bhāvānāṃ mūmāvethopalabhyate . etānyasaṃhatya yadā mahadādīni saptavai . kālakarmaguṇopeto jagadādirupāviśat . tatastenānuviddhebhyo yuktebhyo'ṇḍamacetanam . utthitaṃ puruṣo yasmāt udatiṣṭhadasau virāṭ . etadaṇḍaṃ viśeṣākhyaṃ kramavṛddhairyathottaraiḥ . toyādibhiḥ parivṛtaṃ pradhānenāvṛtaṃ bahiḥ . yatra lokavitāno'yaṃ rūpaṃ bhagavatohareḥ . hiraṇmayādaṇḍakoṣādutthāya salileśayāt . tamāviśya mahādevo bahudhā nirbibheda kham . niramidyatāsya prathamaṃ mukhaṃ vāṇī tato'bhavat . vāṇyāvahnirathonāse prāṇato ghrāṇa etayoḥ . ghrāṇādvāyurabhidyetāmakṣiṇī cakṣuretayoḥ . tasmāt sūryo'nvabhidyetāṃ karṇau śrotraṃ tatodiśaḥ . nirbibheda virājastvagromaśmaśrvādrayastataḥ . tataoṣadhayaścāsan śiśnaṃ nirbibhede tataḥ . retastasmādāpa āsannirabhidyata vai gudam . gudādapāno' pānācca mṛtyurlokabhayaṅkaraḥ . hastau ca nirabhidyetāṃ balaṃ tābhyāṃ tataḥ svarāṭ . pādau ca nirabhidyatāṃ gatistābhyāṃ tatohariḥ . nāḍyo'sya niramidyanta tābhyo lohitamābhṛtam . nadyastataḥ samabhavannudaraṃ samabhidyata . kṣutpipāse tataḥ syātāṃ samudrastvetayorabhūt . athāsya hṛdayaṃ bhinnaṃ hṛdayānmana utthitam . manasaścandramājāto buddhirbuddhergirāṃ patiḥ . ahaṅkārastatorudraḥ cittañcaittastato'bhavat . ete hyabhyutthitā devā naivāsyotyāpane'śakan . punarāviviśuḥ svāni tamutthāpayituṃ kramāt . vahnirvācā mukhaṃ bheje nodatiṣṭhattatovirāṭ . ghrāṇena nāsike vāyurnodatiṣṭhattatovirāṭ . akṣiṇo cakṣurādityonodatiṣṭhattatovirāṭ . hastāvindro balenaiva nodatiṣṭhattatovirāṭ . viṣṇurgatyeva caraṇau nodatiṣṭhattatovirāṭ . nāḍīrnadyo lohitena nodatiṣṭhattatobirāṭ . kṣuttṛḍbhyāmudaraṃ sindhurnodatiṣṭhattatovirāṭ . buddhyā brahmāpi hṛdayaṃ nodatiṣṭhattatovirāṭ . śrotreṇa karṇau ca diśonodatiṣṭhattatovirāṭ . tvacaṃ romabhirodhadhyo nodatiṣṭhattatovirāṭ . retasā śiśnamāpastu nodatiṣṭhattatovirāṭ . gudaṃ mṛtyurapānena nodatiṣṭhattatovirāṭa . rudro'bhimatyā hṛdayaṃ nodatiṣṭhattatovirāṭ . cittena hṛdayaṃ caittaḥ kṣetrajñaḥ prāviśadyadā . virāṭ tadaiva puruṣaḥ salilādudatiṣṭhata . yathā prasuptaṃ hṛdayaṃ prāṇendriyamanodhiyaḥ . prabhavanti vinā yena notthāpayitumojasā . tamasmin pratyagātmānandhiyā yogavivṛttayā . bhaktyā viraktyā jñānena vivicyātmani cintayet iti bhāgavate tṛtīyaskandhe ṣaḍviṃśādhyāye kapinavacaḥ . prakṛtisthopi puruṣonājyate prākṛtaigurṇaiḥ . avikārādakartṛtvānnirguṇatvājjalārkavat . saeṣa yarhi prakṛterguṇeṣvapi visajjate . ahaṅkriyāvimūḍhātmā kartāsmītyabhimanyate . tena saṃsārapadavīmavaśo'bhyetya nirvṛtaḥ . prāsaṅgikaiḥ karmadoṣaiḥ sadasanmiśrayoniṣu . arthehyavidyamāne'pi saṃsṛtirna nivartate . dhyāyato viṣayānasya svapnonārthāgabhoyathā . ataeva śanaiścittaṃ prasaktamasatāṃ pathi . bhaktiyogena tīvreṇa viraktyā ca nayedvaśam . yamādibhiryogapathairabhyasan śraddhayānvitaḥ . mayi bhāvena satyena matkathāśravaṇena ca . sarvabhūtasamatvena nirvereṇā'prasaṅgataḥ . brahmacaryeṇa maunena svadharmeṇa mahīyasā . yadṛcchayopalabdhena santuṣṭomitabhuṅmuniḥ . viviktaśaraṇaḥ śāntomaitraḥ karuṇa ātmavān . sānubandhe ca dehe'smit na kurvannasadāgraham . jñānena dṛṣṭatattvena prakṛteḥ puruṣasya ca . nivṛttabuddhyavasthānodūrībhūtānyadarśanaḥ . upalabhyātmanātmānaṃ cakṣurekāgramātmadṛk . muktaliṅgaṃ sadābhāsamasati pratipadyate . sato bandhumasaccakṣuḥ sarvānuṣyūvamadvayam . yathā jalastha ābhāsaḥ sthalasthenāvadṛśyate . svābhāsena tathā sūryo jalasthena divisthitaḥ . evaṃ trivṛda haṅkāro mūtendriyamanomayaiḥ . svābhāsairlakṣito'nena sadā bhāsena satyadṛk . bhūtasūkṣmendriyamanībuddhyādiṣviha nidrayā . līneṣvasati yastatra vinidro nirahaṅkriyaḥ . manya mānastadātmānamanaṣṭo naṣṭavanmṛṣā . naṣṭe'haṅkaraṇe draṣṭāvitta ivāturaḥ . evaṃ pratyavadṛśyāsāvātmānaṃ pratipadyate sāhaṅkārasya dravyasya yo'vasthānamanugrahaḥ . devahūtiruvāca . puruṣaṃ prakṛtirbrahman! na vimuñcati karhicit . anyonyopāśrayatvācca nityatvāccānayīḥ pramī! yathā gandhasya mūmeścana bhāvo vyatirekataḥ . apāṃ rasasya ca yathā tathā buddheḥ parasya ca . akartuḥ karmabandho'yaṃ puruṣasya yadāśrayaḥ . guṇeṣu satsuprakṛteḥ kaivalyaṃ teṣvataḥ katham? . kaccittattvāvamarśena nivṛttaṃ bhayabhulvaṇam . anivṛttanimittatvāt punaḥ pratyavatiṣṭhate . śrobhagavānuvāca . animittanimittena svadharmeṇāmalā tmanā . tīvrayā mayi bhaktyā ca śrutasaṃbhṛtayāciram . jñānena dṛṣṭatattvema vairāgyeṇa balīyasā . tapoyu ktena yogena tīvreṇātmasamādhinā . prakṛtiḥ puruṣasyeha dahyamānā tvaharniśam . tirobhavitrī śanakairagneryoni rivāraṇiḥ . bhuktabhogā parityaktā dṛṣṭadoṣā ca nityaśaḥ . neśvarasyāśubhaṃ dhatte sve mahimri sthitasya ca . yathā hyapratibuddhasya prasvāpobahvanarthakṛt . sa eva pratibuddhasya na vimohāya kalpate . evaṃ viditattvasya prakṛtirmayi mānasam . yuñjatonāpakurute ātmārāmasya karhicit . yadaivamadhyātmarataḥ kālena bahujanmanā . sarvatra jātavairāgya ā brahmabhavanān muniḥ . madbhaktaḥ pratibuddhārthomatprasādena bhūyasā . niḥśreyasaṃ svasaṃsthānaṃ kaivalyākhyaṃ madāśrayam . prāpnotīhāñjasā dhīraḥ svadṛśā cchinnasaṃśayaḥ . yat gatvā na nivarteta yogī liṅgavinirgame . yadā na yogopacitāsuceto māyāsu siddhasya visajjate'mba! . ananyahetuṣvatha me gatiḥ syādātyantikī yatra na mṛtyuhāsaḥ bhāga° 3 ska° 27 a° yogasya lakṣaṇaṃ vakṣye savījasya nṛpātmaje! . mano yenaiva vidhinā prasannaṃ yāti satpatham . svadharmācaraṇaṃ śaktyā vi dharmācca nivartanam . daivāllabdhena santoṣa ātmaviccaraṇārca nam . grāmyadharmanivṛttiśca mokṣadharmaratistathā . mitamedhyādanaṃ śaśvadviviktakṣemasevanam ahiṃsā satyamasteyaṃ yāvadarthaparigrahaḥ . brahmacaryaṃ tapaḥ śaucaṃ svādhyāyaḥ puruṣārcanam . maunaṃ sadāsanajayaḥ sathiryaṃ prāṇajayaḥ śanaiḥ . pratyāhāraścendriyāṇāṃ viṣayānmanasā hṛdi . svadhiṣṇyānāmekadeśe manasā prāṇadhāraṇā . vaikuṇṭalīlāmidhyānaṃ samādhānaṃ tathātmanaḥ . etairanyaiśca pathibhirmanoduṣṭamasatpatham . buddhyā yuñjīta śanakairjitaprāṇohyatāntritaḥ . śucau deśa pratiṣṭhāmpa vijitāsanaāsanam . tasmin svastikamāsīna ṛjukāyaḥ samabhyaset . prāṇasya śodhayenmāgaṃ pūrakumbhakarecakaiḥ . pratikūlena vā cittaṃ yathāsthiramacañcalam . mano'cirāt syādvirajaṃ jitaśvāsasya yoginaḥ . vāyvagnibhyāṃ yathā lohaṃ ṣmātaṃ tyajati vai malam . prāṇāyāmairda heddoṣān dhāraṇābhiśca kilviṣān . pratyāhāreṇa saṃsargān dhyānenānīśvarān guṇān . yadā manaḥ suvirajaṃ yogena su samāhitam . kāṣṭhāṃ bhagavato dhyāyet svanāsāgrāvalokanaḥ . prasannavadanāmbhojaṃ padmagarbhāruṇekṣaṇam . nīlotpaladalaśyāmaṃ śaṅkhacakragadādharam . lamatpaṅkajakiñjalkapītakauśeyavāsasam . śrīvatsavakṣasaṃ bhrājatkaustubhāsuktakandharam . mattadvirephakalayā parītaṃ vanamālayā . parārdhahāravalayākirīṭāṅgadanūpuram . kāñcīguṇollasocchroṇiṃ hṛdayāmbhoja viṣṭaram . darśanīyatamaṃ śāntaṃ manīnayanavardhanam . apācyadarśanaṃ śaśvat sarvalokagamaskṛtam . santaṃ vapasi kaiśorebhṛtyānugrahakātaram . kārtanyatīrthayaśasaṃ puṇyaślokayaśaskaram . dhyāyedevaṃ samagrāṅgaṃ yāvanna cyavate manaḥ . sthitaṃ vrajantamāsīnaṃ śayānaṃ vā guhāśayam . prekṣaṇīye hitaṃ dhyāyet śuddhabhāvena cetasā . tasmin labdhapadaṃ cittaṃ sarvāvayavasaṃsthitam . vilakṣyaikatra saṃyuñjyādaṅge bhagavato muniḥ! . sañcintayedbhagavataścaraṇāravindaṃ vajrāṅkuśadhvajasaroruhalāñcanāḍhyam . uttuṅgaraktavilasannakhacakravālajyotsnābhirāhatamahaddhṛdayāndhakāram . yacchaucaniḥsṛtasaritpravarīdakena tīrthena mūrdhnyadhikṛtena śivaḥ śivo'bhūt . dhyāturmanaḥśamanaśailanisṛṣṭavajraṃ dhyāyecciraṃ bhagavata ścaraṇāravindam . jānudvayaṃ jalajalocanayā jananyā lakṣmyākhilasya suravanditayā vidhātuḥ . ūrvornidhāya karapallavarociṣā yat saṃlālitaṃ hṛdi vibhorabhavasya kuryāt . ūrū suparṇabhujayoradhiśobhamānāvojo nidhī atasikākusumāvabhāsau . vyālambipītavaravāsasi vartamānakāñcīkalāpaparirambhinitambavimbam . nābhīhadaṃ bhuvanakīṣaguhodarasthaṃ yatrātmayonidhiṣaṇākhilalokapadmam . vyūḍhaṃ harinmaṇivṛṣastanayoramuṣya dhyāyet dvayaṃ viśadahāramamūḍhagauram . vakṣodhivāsamṛṣabhasya mahāvibhūteḥ puṃsāṃ manonayananirvṛtimādadhānam . kaṇṭhañca kaustubhamaṇeradhibhūṣaṇārthaṃ kuryānmanasyakhilalokanamaskṛtasya . bāhūṃśca mandaragireḥ parivartanena nirṇiktabāhuvalayānadhilokapālān . saṃcintayeddaśaśatāramasahyatejaḥ śaṅkhañca tat karasaroruharājahaṃsam . kaumodakīṃ bhagavato dayitāṃ smareta digdhāmarātibhaṭaśoṇitakardabhena . mālāṃ madhuvratavarūthagiropaghuṣṭāṃ caityasya tattvamamalaṃmaṇimasya kaṇṭhe . bhṛtyānukampitadhiyeha gṛhītamūrteḥ sañcintayedbhagavatovadanāravindam . yadvisphuranmakarakuṇḍalavalgitena vidyotitāmalakapolamudāralāsam . yat śrīniketamaṇibhiḥ pariṣecyamānam bhṛtyā svayā kuṭilakuṇḍalavṛndajuṣṭam . mīnadvayā śrayamadhikṣipadabjanetram dhyāyenmanomayamatantritaullasadbhru . tasyāvalīkamadhikaṃ kṛpayā'tighoratāpatrayopaśamanāyanisṛṣṭamakṣṇoḥ . snigdhusmitānuguṇitaṃ vipulaprasādam dhyāyejiraṃ vitatabhāvanayā guhāyām . hāsaṃ hareravanatākhilalokatīvraśokāśrusāgaraviśoṣaṇamityudāram . saṃmohanāya racitaṃ nijamāyayāsya bhūmaṇḍalaṃ munikṛte makaradhvajasya . dhyānāyanaṃ prahasitaṃ bahulādharoṣṭhabhāsāruṇāyitatanudvijakundapaṃkti . dhyāyet svadadrukuhareva sitasya viṣṇorbhaktyārdrayārpitamanā na pṛthak divṛkṣet . evaṃ harau bhagavati pratilabdhabhāvobhaktyādravaddhṛdaya utpulakapramodāt . autkaṇṭhyavāṣpakalayā muhurardyamānastaccāpi cittavaḍiśaṃ śanakairviyuṅkte . muktāśrayaṃ yadi tu nirviṣayaṃ viraktaṃ nirvāṇa mṛcchati manaḥsahasā yathārceḥ . ātmānamatra puruṣe'vyavadhānamekamanvīkṣate pratinivṛttaguṇapravāhaḥ . so'dyetayā cara mayāmanasonivṛttyā tasminmahimnyavasitaḥ sukhaduḥkhabāhye . hetutvamapyasati kartari duḥkhayoryatsvātman! vidhatta upalabdhaparātmakāṣṭhaḥ . dehañca tanna caramaḥ sthitamutthitaṃ vā siddho vipaśyati yato'dhyagamat svarūpam . daivādapetamuta daivavaśādupetaṃ vāsoyathā parihṛtaṃ madirāmadāndhaḥ . deho'pi daivavaśagaḥ khalu karma yāvat svārambhakaṃ pratisamīkṣata eva sāsuḥ . taṃ saprapañcamadhirūḍhasamādhiyogaḥ svāpnaṃ punarna bhajate pravibuddhavastu . yathā putrācca vittācca pṛthaṅmartyaḥ pratīyate . apyātmatvenābhimatāddehādeḥ puruṣastathā . yatholmukādvisphuliṅgāddhūmādvāpi svasambhavāt . apyātmatvenābhimatādyathāgniḥ pṛthagulmukāt . bhūtendriyāntaḥ karaṇāt pradhānājjīvasaṃjñitāt . ātmā tathā pṛthagdraṣṭā bhagavān brahmasaṃjñitaḥ . sarvabhūteṣu cātmānaṃ sarvabhūtāni catmani . īkṣetānanyabhāvena bhūteṣvapi tadātmatām . svayoniṣu tathā jyotirekaṃ nānā pratīyate . yonīnāṃ guṇavaiṣamyāt tathātmā prakṛtisthitaḥ . tasmādisāṃ svāṃ prakṛtaṃ devīṃ sadasadā tmikām . duvibhāvyāṃ parābhāvya svarūpeṇāvatiṣṭhate iti bhā° 3 ska° 28 a° . devahūtiruvāca . lakṣaṇaṃ mahadādīnāṃ prakṛteḥ puruṣasya ca . svarūpaṃ lakṣyate'bhīṣāṃ yena tat pāramārthikam . yathā sāṃkhyeṣu kathitaṃ yanmūlaṃ tat pracakṣate . bhaktiyogasya me mārgaṃ brūhi vistarataḥ prabho! . virāgī yena puruṣo bhagavan! sarvatobhavet . ācakṣva jīvalokasya vividhā mama saṃsṛtīḥ . kālasyeścararūpasya pareṣāñca paraṇya te . svarūpaṃ vata kurbanti yaddhetoḥ kuśalañjanāḥ . lokasya mi thyābhimateracakṣuṣaściraṃ prasuptasya tamasyānāśraye . śrāntasyaṃ karmasvanuvaddhyā dhiyā tvamāvirāsīḥ sila yogabhāskaraḥ . śrīmaitreya uvāca . iti māturvacaḥ ślakṣṇaṃ pratinandya mahāmuniḥ . ānamāṣe kuruśreṣṭha! prītastāṃ karuṇārdritaḥ . śrībhagavānuvāca . bhaktiyogo bahubidhomārgai rbhavati! bhāvyate . svabhāvaguṇamārgeṇa puṃsāṃ bhāvovimidyate . abhisandhāya yaddhiṃsāṃ dambhaṃ mātsaryameva vā . saṃrambhī bhidbhadvagbhāvaṃ mayi kuryāt sa tāmasaḥ . viṣayānabhisandhāya yaśa aiśvaryameva vā . arcādāvarcayedyomāṃ pṛthagbhāvaḥ sa rājasaḥ . karma nirhāramuddiśya parasmin vā tadarpaṇam . yajet yaṣṭavyamiti vā pṛthagbhāvaḥ sasātvikaḥ . madguṇaśrutimātreṇa mayi sarvaguhāśaye . manogatiravicchinnā yathā gaṅgāmbhaso'mbudhau . lakṣaṇaṃ bhaktiyogasya nirguṇasya hyudāhṛtam . ahaitukyavyavahitā yā bhaktiḥ puruṣottame . sālokyasārṣṭisāmīpyasārūpyaikatvamapyuta . dīyamānaṃ na gṛhṇanti vinā matsevanañjanāḥ . saeva bhaktiyogākhya ātyantika udāhṛtaḥ . yenātivrajya triguṇāṃ madbhāvāyopapadyate . niṣevitā nimittena svadharmeṇa mahīyasā . kriyāyogena śastena nātihiṃsreṇa nityaśaḥ . maddhiṣṇyadarśanasparśapūjāstutinibandhanaiḥ . bhūteṣu madbhāvanayā satvenāsaṅgamena ca . mahatāṃ bahumānena dīnānāmanukampayā . maitryā caivātmatulyeṣu yamena niyamena ca . ādhyātmikānuśravaṇānnāmasaṃkīrtanācca me . ārjavenāryasaṅgena nirahaṅkriyayā tathā . maddharmaṇo guṇairetaiḥ parisaṃśuddhaāśayaḥ . puruṣasyāñjasābhyeti śrutimātraguṇaṃ hi mām . yathā vātarathoghrāṇamāvṛṅkte gandhaāśayāt . evaṃ yogarataṃ ceta ātmānamavikāri tat . ahaṃ sarveṣu mūteṣu bhūtātmāvasthitaḥ sadā . tamavajñāya māṃ matyuḥ kurute'rcāviḍambanam . yo māṃ sarveṣu bhūteṣu santamātpānamīśvaram . hitvārcāṃ bhajate mauḍhyāt bhasmanyeva juhoti saḥ . dviṣataḥ parakāye māṃ mānino bhinnadarśinaḥ . bhūteṣu baddhavairasya na manaḥ śāntimṛcchati . ahamuccāvacaidravyaiḥ kriyayot paśnayā'nadhe! . naiva tuṣye'rcito'rcāyāṃ bhūtagrāmāvamāninaḥ . arcādāvarcayettāvadīśvaraṃ māṃ svakarmakṛt . yāvanna veda svahṛdi sarvabhūteṣvavasthitam . ātmanaśca parasyāpi yaḥ karotyantarodaram . tasya bhinnadṛśomṛtyurvidadhe bhayamulvaṇam . atha māṃ sarvabhūteṣu bhūtātmānaṃ kṛtālayam . arhatheddānamānābhyāṃ maitryabhitrena cakṣuṣā . jīvāḥ śreṣṭhāhyajīvānāṃ tataḥ prāṇabhṛtaḥ śubhe . tataḥ sacittāḥ pravarāḥ tataścendriyavṛttayaḥ . tatrāpi sparśavedibhyaḥ pravarā rasavedinaḥ . tebhyo gandhavidaḥ śreṣṭhāstataḥ śabdaviḍhovarāḥ . rūpabhedavidastatra tataścobhayatodataḥ . teṣāṃ bahupadāḥ śreṣṭhāścatuṣpādastatodvipāt . tato varṇāśca catvārasteṣāṃ brāhmaṇa uttamaḥ . brāhmaṇepyapi vedajñohyarthajño'bhyadhikastataḥ . arthajñāt saṃśayacchettā tataḥ śreyān svakarmakṛt . muktasaṅgastatobhūyān dogdhāna dharmamātmanaḥ tasminmayyarpitāśeṣakriyārthātmā nirantaraḥ . mayyarṣitātmanaḥ puṃsomayi saṃnyastakarmaṇaḥ . na paśyāmi paraṃ bhūtamakartuḥ samadarśanāt . manasaitāni bhūtāni praṇamedbahu mānayan . īśvaro jīvakalayā praviṣṭo bhagavāniti . bhaktiyogaśca yogaśca mayā mānavyudīritaḥ . yayorekatareṇaiva puruṣaḥ pūruṣaṃ brajet . etadbhagavatorūpaṃ vrahmaṇaḥ paramātmanaḥ . paraṃ pradhāmaṃ puruṣaṃ daivaṃ karma viceṣṭitam . rūpabhedāspadaṃ divyaṃ kāla ityabhidhīyate . bhūtānāṃ mahadādīnāṃ yatobhinnadṛśāṃ bhayam . yo'ntaḥ praviśya bhūtāni mūtairattyakhilāśrayaḥ . saviṣṇvākhyo'dhiyajño'sau kālaḥ kalayatāṃ prabhuḥ . nacāsyakaściddayito na dveṣyo na ca bāndhavaḥ . āviśatyapramatto'sau pramattajanamantakṛt . yadbhayādvāti vāto'yaṃ sūryastapati yadbhayāt . yadbhayādvarṣate devo bhagaṇo bhāti yadbhayāt . yadvanakhatayobhītā latāścoṣadhibhiḥ saha . sve sve kāle'bhigṛhṇanti puṣpāṇi ca phalāni ca . sravanti sarito bhītānotsarpatyudadhiryataḥ . agnirindhe sagiribhirbhūrna majjati yadbhayāt . adodadāti śvasatāṃ padaṃ yanniyamānnamaḥ . lokaṃ svadehaṃ tanute mahān saptabhirāvṛtam . guṇābhimānino devāḥ sargādiṣvasya yadbhayāt . vartante'nuyugaṃ yeṣāṃ vaśa etaccarāram . so'manto'ntakaraḥ kālo'nādirādikṛdavyayaḥ . janañjanena janayan mārayan mṛtyunāntakam bhāga° 29 a° .
     bhagavadavatāra eva kapilaḥ sagarasantatīrhuṅkāreṇa bhasmīcakāra yathoktaṃ rāmā° ā° 40 a° yasyeyaṃ vasudhā kṛtsnā vāsudevasya dhīmataḥ . mahiṣī mādhavasyaiṣā sa eṣa bhagavān prabhuḥ . kāpilaṃ rūpamāsthāya dhārayatyaniśaṃ dharām . tasya kopāgninā dagdhā bhaviṣyanti nṛpātmajāḥ . pṛthivyāścāpi nirbhedo dṛṣṭa eva sanātanaḥ . sagarasya ca putrāṇāṃ vināśo'dīrghadarśinām iti brahmavākyamupavarṇya rāmaṃ prati viśvāmitreṇoktam . tataḥ prāguttarāṃ gatvā sāgarāḥ prathitāṃ diśam . roṣādatyakhanan sarve pṛthivīṃ sagarātmajāḥ . te tu sarve mahātma no bhīmavegāḥ mahāvalāḥ . dadṛśuḥ kapilaṃ tatra vāsudevaṃ sanātanam . hayañca tasya devasya caranta savidūrataḥ . praharṣamatulaṃ prāptāḥ sarvete raghunandana! . te taṃ yajñahanaṃ jñātvā krodhaparyākulekṣaṇāḥ . khanitralāṅgaladharā nānāvṛkṣaśilādharāḥ . abhyadhāvanta saṃkruddhāstiṣṭhatiṣṭheti cāvrupan . anmākaṃ tvaṃ hi turagaṃ yajñiyaṃ hṛtavānāṃsa . durnedhastraṃ hi saṃpāptān dhiddhi naḥ sagarātmajān . śrutvā tadvacanaṃ teṣāṃ kapilo radhunandana! . roṣeṇa mahatāviṣṭo huṅkāramakarombhuniḥ . tatastenāprameyeṇa kapilena mahātmanā . bhasmarāśīkṛtāḥ sarve kākutstha! sagarātmajāḥ . atra prāguttarāmiti bhūmadhyasthalaṅkāpekṣayā tatsthānasya tathātvāt . vastutaḥ siddheśaḥ kapilo'pi bhagavadavatārasavaḥ . pañcame kapilo nāma siddheśaḥ kālaviplutam . provācāsuraye sāṃkhyaṃ tattvagrāmavinirṇayam bhā° 1, 3, 11 ukteḥ siddhānāṃ kapilo muniḥ gītokteśca agnyavatārakathanantu kalpabhedābhiprāyamityavirodhaḥ . sa ca pratyahaṃ tapeṇiyarṣibhedaḥ sanakaśca sanandaśca tṛtīyaśca sanātanaḥ . kapilaścāsuriścaiva voḍhuḥ pañcaśikhastathā brahmapu° tarpaṇamantraliṅgāt . kapilaḥ piṅgalaḥ piṅgaḥ ityamare piṅgalakapilayoḥ paryāyatve'pi tayorīṣadbhedo'styeva ataeva suśrute ata ūrdhvaṃ vraṇavarṇān vakṣyām ityupakramya nīlaḥ pītaḥ haritaḥ śyāmaḥ karvuraḥ kṛṣṇaḥ raktaḥ kapilaḥ piṅgalaḥ iti kapilapiṅgalayorbhedena nirdeśaḥ . vātāya kapilā vidyut si° kau° . 8 suśrutokte bhūṣikabhede pūrvamuktāḥ śukraviṣā mūṣikā ye samāsataḥ . nāmalakṣaṇabhaiṣajyairaṣṭādaśa nibodha me . lālanaḥ putraka ityādinā śvetena mahatā sārdhaṃ kapilenākhunā tatheti vibhajya! taddaṃśopadravacikitsā tatroktā yathā kapilena vraṇakotho jvaro granthyudgamastathā . kṣaudreṇa lihyāttriphalāṃ śvetāṃ cāpi punarṇavām suśrutokte 9 lūtābhede strī yathā . viśvāmitro nṛpavaraḥ kadāvidṛṣisattamam . vaśiṣṭhaṃ kopayāmāsa gatvāśramapadaṃ kila . kupitasya munestasya lalāṭātsvedavindavaḥ . apatandarśanādevamadhastāttīttsṇavarcasaḥ . lūne tṛṇe maharṣīṇāṃ dhenvarthaṃ sambhṛte'pi ca . tato jātāstvimā ghorā nānārūpā mahāviṣāḥ . apakārāya vartante nṛpasādhanavāhane . yasmāllūnaṃtṛṇaṃ prāptā muneḥ prasvedavindavaḥ . tasnāllūteti bhāvyante saṅkhyayā tāśca ṣoḍaśa . kṛcchrasādhyāstathā'sādhyā lūtāśca dvividhāḥ smṛtāḥ . tāsāmaṣṭau kṛcchrasādhyā varjyāstāvatya eva tu . trimaṇḍalā tathā śvetā kapilā pītikā tathā . ālamūtraviṣā raktā kasanā cāṣṭamī smṛtā . tābhirdaṣṭe śiroduḥ khaṃ kaṇḍūrdaṃśe ca vedanā . bhavanti ca viśeṣeṇa gadāḥ ślaiṣmikayātikāḥ . sauvarṇikā svājāvarṇā jālinyeṇīpadī tathā . kṛṣṇāgnivarṇā kākāṇḍā mālāguṇāṣṭamo smṛtā . tābhirdaṣṭe daṃśakothaḥ pravṛttiḥ kṣatajasya ca . jvarodāho'tisāraśca gadāḥsyuśca tridoṣajāḥ . piḍakā vividhākārā maṇḍalāni mahānti ca . śophā mahānto mṛdavo raktāḥśyāvāścalāstathā . sāmānyaṃ sarvalūtānāmetadādaṃśalakṣaṇam . viśeṣaṇakṣaṇaṃ tāsāṃ vakṣyāmi sacikitsitam ityupakramya ādaṃśe piḍakā tāmrā kapilāyāḥ sthirā bhavet . śiraso gauravaṃ dāhastimiraṃ bhayameva ca 10 goviśeṣe strī kapilādānaśabde vivṛtiḥ . kapilānāṃ naraśreṣṭha . śatasya phalamaśnute bhā° va° 83 a° . kṣatriyaścaiva vṛttastho vaiśyaḥ śūdro'tha vā punaḥ . yaḥ pibet kapilākṣīraṃ na tato'nyo'styapuṇyakṛt prā° vi° āpa° . kāpilaṃ yaḥ pibecchūdro narakeṇa vipacyate prā° vi° bhavi° pu° tatra śūdrasya kapilākṣīrapāṇaṃ mahāpātakaṃ tatpānaniṣedhastu kṣatriyavaiśyayopīti bhedaḥ . 11 nadībhede stro kajjalācalaśailāttu pūrvasmin śubhaparvataḥ . śacyā saha purā reme yatra śakraḥ sureśvaraḥ . tatpūrvasyāṃ mahādevi! nadī kapilasaṃjñitā . tāṃ ca snātvā narogaṅgāsnānajaṃ phalamāpnuyāt kālipu° 81 a° 12 kapilapuṣmāyāṃ śiṃśapāyāṃ strī rājani° . 13 reṇukāṇāmagandhadravye 14 puṇḍarīkadiggajastriyāñca hārā° 15 gṛhakanyāyāṃ 16 śiṃśapāmātre 17 rājanīto ca strī rājani° . kapilavarṇāyāṃ striyāṃ tu ṭābeva varṇavācitve'pi anudāttatvābhāvāt nodvaheta kapilāṃ kanyām manuḥ kukkurajātistriyāntu jātitvāt ṅīṣ . kūrmavibhāge nairṛtadiksthe 18 deśabhede pu° nairṛtyāṃ diśi deśāḥ ityupakranya kapilanāremukhānartāḥ iti vṛha° saṃ° . atra kapilanārīmukha ityekaṃ nāma ityanye .

kapilaka tri° sau° kapa--iran svārthe karasya laḥ . kampānvite .

kapilakādi pu° pāṇinyukte rakārasthāne lakārādeśanimitte śabdagaṇai sa ca gaṇaḥ kapilaka nirvīlaka lo māni pāṃśula kāla śukta kapilikā tarpilikā tarpili . yathā kapiraka + kapilaka evaṃ nirvīraka + nirvīlaka ityādi .

kapiladyuti pu° kapilā dyutirasya . 1 sūryeśabdaca° . karma° 2 kapilāyāṃ dyutī strī .

kapiladrākṣā strī kapilā drākṣā . drākṣābhede rājani0

kapiladruma pu° karma° . kākṣīnāmasugandhihetuvṛkṣe śabdaca° .

kapiladhārā strī kapileva śuddhā dhārā yasyāḥ saṃjñātvāt ṅāporiti pā° hrasvaḥ . 1 gaṅgāyāṃ hemaca° . kapilānāṃ tadīyadagdhānāṃ dhārā saṃjñāyāṃ ṅyāporiti pā° hrasvaḥ . 2 kapilādīnāṃ dugdhadhārāyāṃ 3 tatkṛte kāśyā uttarasau māsthe tīrthabhede ca upacārāt tayorabhedāt . tadāvirbhāvādi kāśī° 62 a° . etasminnantare prāptā golokāt pañca dhenavaḥ . sunandā sumanāścāpi suśīlā surabhistathā . pañcamī kapilā cāpi sarvāghaughavighaṭṭinī . vātsalyadṛṣṭyā garbhasya tāsāmūdhāṃsi susnuvuḥ . vavarṣuḥ payasāṃ pūraistadūdhāṃsi payodharāḥ . dhārāsārairavicchinnastāvadyāvadhrado'bhayat . payaḥpayodhiriva sa dvitīyaḥ praikṣi pārśvadaiḥ . deveśasamadhiṣṭhānāttattīrthamabhavat param . kapilāhṛda ityākhyāṃ cakre tasya maheśvaraḥ . tato devājñayā sarve snātāstatra divaukasaḥ . āvirāsustatastīrthādatha divyapitāmahāḥ . tān dṛṣṭvā te surāḥ sarve tarpayāñcakrire mudā . agniṣvāttā barhiṣada ājyapāḥ somapāstathā . ityādyādivyapitarastṛptāḥ śambhuṃ vyajijñapan . devadeva! jagannātha! bhaktānāmabhayaprada . asmiṃstīrthe tvadabhyāsājjātā nastṛptirakṣayā . tasmācchambho! varaṃ dehi prasannenāntarātmanā . iti divyapitṝṇāṃ sa śrutvā vākyaṃ vṛṣadhvajaḥ . śṛṇvatāṃ sarvadevānāmidaṃ vacanamabravīt . sarvaḥ, sartapitṝṇāṃ vai paraṃ tṛptikaraṃ param . śrīdevadevauvāca . śṛṇu viṣṇo! mahāvāho! śṛṇu tvaṃ ca pitāmaha! . etasmin kāpile tīrthe kāpileyapayobhṛte . ye piṇḍān nirvapiṣyanti śraddhayā śrāddhadā narāḥ . teṣāṃ pitṝṇāṃ santṛptirbhaviṣyati ma mājñayā . anyaṃ viśeṣaṃ vakṣyāmi mahātṛptikaraṃ param . kūhūsomasamāyoge dattaṃ śrāddhamihākṣayam . saṃvartakālesaṃprāpte jalarāśijalānyapi . kṣīyante na kṣayaṃ śrāddhaṃ yāti somakūhūkṛtam . amāsomasamāyoge śrāddhaṃ yadyatra labhyate . tīrthekāpiladhāre'smin mayayā puvkareṇa kim . gadādhṛk bhagaśan yatra yatra tvaṃ capitāmaha! . vṛpadhvajo'smyahaṃyatra phalmustatra na saṃśayaḥ . divyāntarīkṣabhaumāni yāni tīrthāni sarvataḥ . tānyatra nivasiṣyanti darśe somadinānvite . kurukṣetre naimidhe ca gaṅgāsābharasaṅgame . grahaṇe śrāddhatoyat syāttattīrthe vārṣabhadhvaje . asya tīrthasya nāmāni yāni divya pitāmahāḥ! . tānyahaṃ kathayiṣyāni bhavatāṃ tṛptidānyalam . madhusraveti praghagrameṣā puṣkariṇī matā . ghṛtakulyā tatojñeyā tato'ṇī kṣīranīradhiḥ . vṛṣabhadhvajatīrthañca tīrthaṃ paitāmahaṃ tataḥ . tato gadādharākhyaṃ ca pitṛtīrthaṃ tataḥ param . sataḥ kāpiladhāraṃ vai sudhākhaniriyaṃ punaḥ . tataḥ śivagayākhyaṃ ca jñeyaṃ tīrthamidaṃ śubham . etāni daśa nāmāni tīrthasyāsya pitāmahā . bhavatāṃ tṛptikārīṇi vināpi śrāddhatarpaṇaiḥ . sūryendusaṅgame yatra pitṝṇāṃ tṛptikārakāḥ . brāhmaṇān mojayiṣyanti teṣāṃ śrāddhamanantakam . śrāddhe pitṝṇāṃ saṃtṛptyai dāsyanti kapilāṃ śubhām . ye'tra, teṣāṃ pitṛgaṇovaset kṣīrodarodhasi . vṛṣotsargaḥ kṛtoyaistutīrthe'smit vṛṣabhadhvaje . aśvamedhapuroḍāśaiḥ pitarastaistu tarpitāḥ . gayāto'ṣṭaguṇaṃ puṇyaṃ asmiṃstīrthe pitāmahāḥ . amāyāṃ somayuktāyāṃ śrāddhaiḥ kāpiladhārike . yeṣāṃ garbhe'bhavat srāvoye dantajananānmṛtāḥ . teṣāṃ tṛptirbhavennūnaṃ tīrthe kāpiladhārike . avṛttamoñjīdāmāno ye vā'dāra parigrahāḥ . tebhyonirvapitaṃ piṇḍamiha hyakṣayatāṃ vrajet . agnidāhe mṛtāye vai nāgnidāhaśca yeṣu vai . te sarvetṛptimāyānti tīrthe kāpiladhārike . aurdhvadehikahīnāye ṣoḍaśabhrāddhavarjitāḥ . te tṛptimadhigacchanti ghṛtakulyāṃ ni vāpitāḥ . aputrāśca mṛtāye vai yeṣāṃ nāstyudakapradaḥ . te 'pi tṛptiṃ parāṃ yānti madhusravasi tarpitāḥ . apamṛtyumṛtāye vai cauravidyujjalādibhiḥ . teṣāmiha kṛtaṃ śrāddhaṃ jāyate sugatipradam . ātmaghātena nidhanaṃ yeṣāmiha vikarmiṇām . te'pi tṛptiṃ labhante'tra piṇḍaiḥ śivagayākṛtaiḥ . pitṛgotre mṛtā ye vai mātṛpakṣe ca ye mṛtāḥ . teṣāmatra kṛtaḥpiṇḍobhavedakṣayatṛptidaḥ . patnīvarge mṛtāye vai mitravarge ca ye mṛtāḥ . te sarve tṛptimāyānti tarpitā vārṣabhadhvaje . brahmakṣetraviśāṃ vaṃśe śūdrabaṃśe'ntyajeṣu ca . yeṣāṃ nāma gṛhītvā yaddīyate te samuddhṛtāḥ . tiryagyoniśritāye vai ye piśācatvamāgatāḥ . te'pyūrdhagatimayānti tṛptāḥ kāpiladhārike . ye tu mānuṣaloke'smin pitaromartyayonayaḥ . te divyayonayaḥ syurvai madhusravasi tapitāḥ . ye divyaloke pitaraḥ puṇyairdevatvamāgatāḥ . te brahmaloke gacchanti tṛptāstīrthe vṛṣadhvaje . kṛte kṣīramayaṃ tīrthaṃ tretāyāṃ madhumat punaḥ . dvāpare sarpiṣā pūrṇaṃ kalau jalamayaṃ bhayet . sīmāvahirgatamapi jñeyaṃ tīrthamidaṃ śubham . madhyevārāṇasi śreṣṭhaṃ mama sānnidhyato naraiḥ . kāśīkhyitairyato'darśi dhyajome vṛṣalāñjanaḥ . vṛṣadhvajena nāmnātaḥ sthāsyantyatra pitāmahāḥ . pitāmahena sahito gadādharasamanvitaḥ . raviṇā pārṣadaiḥ sārdhaṃ tiṣṭāmo'tra pitāmahāḥ! . kāpiladhārikakāpilaghārādayo'pyatra .

kapilaphalā strī kapilaṃ phalamasyāḥ . drākṣābhede rājani° .

kapilaśiṃśapā strī karma° . pītapuṣpayutāyāṃ śiṃśapāyām rājani° . raktapītamiśritavarṇasya piṅgalatayā pītādhikyavarṇa mātraparatayā pītapuṣpāyāṃ vṛttiriti boghyam .

kapilasmṛti strī kapilapraṇītā smṛtiḥ . atha trividhaduḥkhātyantanivṛttiratyantapuruṣārthaḥ ityādike ṣaḍadhyāyīrūpe sāṃkhyaśāstre tasya śāstrasya ca smṛtitvaṃ vedārthānubhavapūrbakaṃ munipraṇītatvāt ataeva smṛtyanavakāśadoṣaprasaṅga ityādi śā° sū° bhāṣye kapilasmṛteranavakāśadoṣamāśaṅkya mānavādismṛtyantarānavakāśadoṣāt sāṅkhyamataṃ pratyākhyātam asaṅgo'yaṃ puruṣa ityādiṣveva tasya śāstrasya sākāśatvena na niravakāśatvamiti vyavasthāpitañca .

kapilākṣī strī kapilamakṣi iva puṣpamasyāḥ . 1 pītapuṣpāyāṃ śiṃśapāyām 2 murgervārau ca rājani° .

kapilācārya pu° karma° . viṣṇau . maharṣiḥ kapilācārya kṛtajñomedinīpatiḥ vi° sa° . maharṣiḥ kapilācurya iti saviśeṣaṇamekaṃ nāma . mahāṃścāsau ṛṣiśceti maharṣiḥ kṛtsnasya vedasya darśanāt kapilaścāsau ācāryaśceti sāṃkhyañca śuddhātmatattvajñānam śuddhātma tattvavijñānaṃ sāṅkhyam ityabhidhīyate iti vyāmasmṛteḥ . ṛṣiṃ prasūtaṃ kapilaṃ mahāntamiti śruteḥ . siddhānāṃ kapilomuniriti smṛteśca tasya tathātvam bhā° .

kapilātīrtha na° kurukṣetrasthe tīrthamede . kurukṣetramupakramya rāmahradādiṣu srānanamuktvā . kapilātīrthamāsādya brahmacārī samāhitaḥ . tatra snātvārcayitvā ca pitṝn svān daivatānyapi . kapilānāṃ sahasrasya kalaṃ vindati mānavaḥ bhā° va° 83 .

kapilāśva pu° kapilarūpeṇāśvaharaṇāt kapilavarṇāśvayogācca indre . trikā° .

kapilādāna na° 6 ta° vakṣyamāṇavidhinā kapilāyāḥ gīrdāne tadvidhānādi hemā° dā° ādityapu° . kapilāṃ ye prayacchanti celacchannāṃ svalaṅkṛtām . svarṇaśṛṅgīṃ raupyakhurāṃ muktātāṅgūla bhūṣitām . śvetavastraparicchannāṃ ghaṇṭāsvanaravairyutām . (ghaṇṭāsvanaravairghaṇṭāśabdakolāhalaiḥ) . sahasraṃ yogavāṃ datte kapilāṃ cāpi suvrataḥ . samameva tayoḥ puṇya prāha brahmavidāṃvara! . yāvanti romakūpāṇi kapilāṅge bhavanti hi . tāvatkoṭisahasrāṇi varṣāṇāṃ divi modate . rukmaśṛṅgīṃ raupyasvvurāṃ muktālāṅgūlabhūṣitām . kāṃsyopadohanāṃ dhenuṃ vastracchannāmalaṅkṛtām . dattvādvijendrāya naraḥ svargaloke mahīyate . daśadhenupradānena tulyaikā kapilā matā yājñavalkyaḥ hemaśṛṅgī śaphairaupyaiḥ suśīlā vastrasaṃthutā . sakāṃsyapātrā dātavyā kṣīriṇī gauḥ sadakṣiṇā . dātāsyāḥ svargamāpnoti vatsarān romasaṃmitān . kapilā punastārayati bhūyastvāsaptamaṃ kulam vyāsaḥ rukmaśṛṅgīṃ raupyakhurāṃ vastrakāṃsyopadohanām . savatsāṃ kapilāṃ dattvā vaṃśān saptasamuddharet . yāvanti tasyā romāṇi savatsāthā bhavanti hi . murabhīlokamāsādya ramate tāvatīḥ samāḥ . lokottare ghaṇṭācāmarasaṃyuktā kiṃkiṇījālamaṇḍitā . divyavastrasamāyuktā hemadarpaṇabhūṣitā . payasvinī suśīlā ca taruṇī vatsakānvitā . kapilaivaṃ pradātavyā śivasyāgre vidhānataḥ dānamantrastu matsyapurāṇe kapile! sarvabhūtānāṃ pūjanīyā'si rohiṇī . tīrthadevamayo yasmādataḥ śāntiṃ prayaccha me iti . rohitavarṇādhikyāt rohiṇī . svarṇaśṛṅgādimānamuktam he° dā° kūrmapu° daśasauvarṇike śṛṅge svurāḥ pañcapalānvitāḥ . pañcāśatpalikaṃ tāmraṃ kāṃsya caitāvadeva tu . vastrantu triguṇaṃ dhenvā dakṣiṇā ca caturguṇā . etairalaṅkṛtāṃ dhenuṃ ghaṇṭābharaṇabhūṣitām . kapilāṃ vipramukhyāya dattvā mokṣamabāpnuyāt . dviguṇopaskaropetā mahatī kapilā smṛtā . dattā sā vipramukhyāya svargamokṣaphalapradā . saptajanmakṛtāt pāpānmucyate daśa saṃyutaḥ . yān yān prārthayate kāmāṃstāṃstān prāpnoti mānavaḥ . ante svargāpavargauca phalamāpnoti saṃyataḥ . 2 samānavarṇavatsasahitakapiladhenudāne ca samāna vat sāṃ kapilāṃ dhenuṃ dattvā payasvinīm . suvratāṃ vastrasapannām brahmaloke mahīyate hemādridā° bhāratavākyam

kapilāvaṭa pu° kapilayā golakasthayā kṛto'vaṭaḥ gartaḥ . gaṅgādvārasamīpasthe tīrthabhede . kanakhalatīrthamuktvā kapilāvaṭaṃ tatogacchet bhā° va° a° .

kapilāhrada pu° kapilābhiḥ kṛto hradaḥ . kāśyā uttarasīmāsthe tīrthabhede kapiladhārāśabde vivṛtiḥ . tatovāraṇasīṃ gatvā arcayitvā vṛṣadhvajam . kapilāhrade naraḥ snātvā rājasūyamavāpnuyāt bhā° va° 84 a° .

kapilikā strī kapilā + saṃjñāyāṃ ata ittvam . śatapadībhede . (kāṇḍāi) śatapadyastu varuṣā kṛṣṇā citrā kapilikā pītikā raktā śvetā agniprabhā ityaṣṭau suśru0

kapileśa na° kapilena pratiṣṭhāpitamīśaliṅgam śā° ta° . kāśīsthe śivaliṅgabhede kapileśaṃ mahāliṅgaṃ kapilena pratiṣṭhitam . mucyante kapayo'pyasya darśanāt kimumānavāḥ kāśīkha° pratiṣṭhitaṃ pratiṣṭhāpitamantarbhūtaṇyarthatvāt .

kapiloman(mā) strī kaperlomeva khoma mañjarī asyāmamanantatvāt vā ḍāp . reṇukānāmakagandhadravye rājani° .

kapilomaphalā strī kapilomanyapi phalati kaṇḍūdānāya prabhavati phala--ac . (ālkuśī) śūkaśimbyām rājani° .

kapiloha na° kapivarṇaṃ piṅgalaṃ lohaṃ dhātuḥ . pittale . hemaca° .

kapillikā strī kapiḥ kapivarṇā vallikā pṛṣo° . gajapiṇpalyām ratnamā° .

kapivaktra pu° kapervaktrameva vaktramasya . nārade trikā° . parvataṣiśāpāccāsya tathātvam yathāha bhā° śā° 30 a° . nāradaḥ parvataścaiva dvāvṛṣī lokasattamau . mātulo bhāgineyaśca devalokādihāgatau . vihartukāmau samprītyā mānuṣeṣu pusa vibho! . haviḥpavitrabhojyena devabhojyena caiva hi . nārado mātulaścaiva bhāgineyaśca parvataḥ . tāvubhau tapasopetāvavanītalacāriṇau . bhuñjānau mānuṣān bhogān yathāvatparyadhāvatām . prītimantau mudā yuktau samayañcaiva cakratuḥ . yo maveddhṛdi saṅkalpaḥ śubho vā yadi vā'śubhaḥ . anyonyasya sa ākhyeyo mṛṣā śāpo'nyathā bhavet . tau tatheti pratijñāya maharṣī lokapūjitau . sṛñjayaṃ śvaityamabhyetya rājānamidamūcatuḥ . āvāṃ bhavati vatsyāvaḥ kañcitkālaṃ hitāya te . yathāvat pṛthivīpāla! āvayoḥ praguṇībhava . tathaiva kṛtvā rājā tau satkṛtyopacacāra ha . tataḥ kadācittau rājā mahātmānau tapodhanau . abravītparamaprītaḥ suteyaṃ varavarṇinī . ekaiva mama kanyā yā sā vāṃ paricariṣyati . darśanīyā'navadyāṅgī śīlavṛttasamāhitā . sukumārī kumārī ca padmakiñjalkasuprabhā . paramaṃ saumyamityukta tābhyāṃ rājā śaśāsa tām . kanye! viprāvupacara devavatpitṛvacca ha . sā tu kanyā tathetyuktvā pitaraṃ dharmacāriṇī . tathā nideśaṃ rājñastau satkṛtyopacacāra ha . tasyāstenopacāreṇa rūpeṇāpratimena ca . nāradaṃ hṛcchayastūṇaṃ sahasaivābhyapadyata . vavṛdhehi tatastasya hṛdi kāmo mahātmanaḥ . yathā śuklasya pakṣasya pravṛttau cadramāḥ śanaiḥ . na ca tambhāgineyāya parvatāya mahātmane . śaśaṃsa hṛdayantīvraṃ vrīḍamānaḥ sa dharmavit . tapasā ceṅgitaiścaiva parvato'tha bubodha tam . kāmārtannāradaṃ kruddhaḥ śaśāpainantato bhṛśam . kṛtvā samayamavyagro bhavānvai sahito mayā . yo bhaveddhṛdi saṅkalpaḥ śumo vā yadi vā'śubhaḥ . anyonyasya la ākhyeya iti tadvai mṛṣā kṛtam . bhavatā vacanaṃ brahmaṃstasmādeṣa śapāmyaham . na hi kāmaṃ pravartantaṃ bhavānācaṣṭa me purā . sukumāryāṃ kumāryāṃ te tasmādeṣa śapāmyaham . brahmacārī gururyasmāttapakhī brāhmaṇaśca san . akārṣītsamayabhraṃ śamāvābhyāṃ yaḥ kṛto mithaḥ . śapsye tasmātsusaṃkruddho bhavantaṃ taṃ nibodha me . sukumārī ca ter bhāryā bhaviṣyati na saṃśayaḥ . vānarañcaiba te rūpaṃ vivāhātprabhṛti prabho! . saṃdrakṣyanti narāścānye svarūpeṇa vinānanam . sa tadvākyantu vijñāya nāradaḥ parbataṃ tathā . aśapattamapi krodhādbhāgineyaṃsa mātulaḥ . tapasābrahmacaryeṇa satyena ca damena ca . yukto'pi nityadharmaśca na vai svargamavāpsyasi . tau tu śatyā bhṛśaṃ kruddho parasparamamarṣaṇau . pratijagmaturanyonyaṃ kruddhāviva gajottamau . parvataḥ pṛthivīṃ kṛtsnāṃ vicacāra mahāmatiḥ . pūjyamāno yathānyāyaṃ tejasā svena bhārata! . atha tāmalabhatkanyāṃ nāradaḥ sṛñjayātmajām . dharmeṇa viprapravaraḥ sukumāromaninditām . sā tu kanyā yathāśāpaṃ nāradaṃ taṃ dadarśa ha . pāṇigrahaṇamantrāṇāṃ niyogādeva nāradam . sukumārī ca devarṣiṃ vānarapratimānanam . naivāvamanyata tadā prītimatyeva cābhavat . upatasthe ca bhartāraṃ na cānyaṃ manasā'pyagāt . devaṃ muniṃ vā yajñaṃ vā patitve pativatsalā . tataḥ kadācidbhagavānparvato'nucacāra ha . vanaṃ virahitaṃ kiñcittatrāpaśyatsa nāradam . tato'bhivādya provāca nāradaṃ parvatastadā . bhavān prasādaṃ kurutāt svargādeśāya me prabho! . tamuvāca tato dṛṣṭvā parbataṃ nāradastathā . kṛtāñjalimupāsīnaṃ dīnaṃ dīnataraḥ svayam . tvayā'haṃ prathamaṃ śapto vānarastvaṃ bhaviṣyasi . ityuktena mayā paścācchaptastvamapi matvsarāt . adyaprabhṛti vai vāsaṃ svarge nāvāsyasīti ha . tava naitaddhi sadṛśaṃ putrakhyāne hi me bhavān . nivartayetāṃ tau śāpāvanyonyena tadā munī . śrīsamṛddhaṃ tadā dṛṣṭvā nāradaṃ devarūpiṇam . sukumārī pradudrāva parapatyagiśaṅkayā . tāṃ parvyatastato dṛṣṭvā pradrapantīmaninditām . avravīttava bhartaiṣa nātra kāryā vicāraṇā . ṛṣiḥ gharamadharmātmā nārado bhagavatprabhuḥ . tavaivābhedyahṛdayo mā te'sūdatra saṃśayaḥ . sā'numītā bahuvidhaṃ parbatena mahātmanā . śāpadoṣañca taṃ martuḥ śrutvā prakṛtimāgatā . parvato'tha yayau svargam nārado'dhyagamadgṛhān . kapinukhakīśāsyādayo'pyatra . 6 ta° vānaramukhe na° .

kapivadānya pu° kapiṣu vadānyo bahuphalatvena tatpradānāt . āmrātakavṛkṣe . śabdaca° .

kapivallī strī kapikhi tallomatulyā vallī . gajapippalyām amaraḥ .

[Page 1672b]
kapiśa pu° kapiḥ kapināmāstyasya lomā° śa . 1 sihlake (śilārasa) medi° kapiṃ kavivarṇaṃ śyati śo--ka . 2 kṛṣṇapītamiśritavarṇe pu° 3 tadyukte tri° ama° . madhukaraviṭapānamitā tarupaṅktīrbibhrato'sya viṭapānamitāḥ . vipākapiśaṅgalatā--rajasā rodhaścakāsti kapiśaṃ galatā māghaḥ . atra tarupaṅkteḥ kṛṣṇatvāt piśaṅgalatārajoyogāt śyāvatvam . 4 raktakṛṣṇamiśravarṇe pu° 5 tadvati tri° sandhyābhrakapiśastasya virādhonāma rākṣasaḥ raghuḥ . īṣadbattarajaḥ kaṇāgrakapiśā cūte navā mañjarī vikra° . nīpaṃ dṛṣṭvā haritakapiśaṃ keśarairardharūḍhaiḥ megha° . tattulya varṇatvāt 6 madyabhede na° halā° . grāmānapaśyat kapiśaṃ pipāsataḥ māghaḥ 7 mādhavīlatāyāṃ medi° strī . 8 utkaladeśasamīpasthe nadībhede . sa tīrtvā kapiśāṃ sainyairvaddhadviradasetubhiḥ . utkalādarśitapathaḥ kaliṅgābhimukhaṃ yayau raghuḥ .

kapiśāñjana pu° kapiśamañjanaṃ yatra . śive trikā° tasya śvetatvenāñjanasya kṛṣṇatvāttayormiśraṇāt tathātvam .

kapiśāputra pu° kapiśāyāḥ putraḥ . piśāce śabdaratnā° .

kapiśī strī kapiśa + varṇavācitvāt ṅīṣ . 1 mādhavyāṃ 2 surāyāñca śabdakalpadrume medinijaṭādharavākyaṃ pramāṇatve nīktam . taccintyaṃ kapiśastriṣuṃśyāve strī mādhavyāṃ sihlake pumān iti medinyāṃ strīmātrokteḥ ṅīṣantatānukteśca . varṇāttopadhādanudāttāt tonaḥ anyatoṅīṣ pā° sūtrayoḥ topadhabhinnavarṇavācino'nudāttāntapratipādakāt striyāṃ ṅīṣ syāt si° kau° vyākhyānāt kapiśaśabdasyānudāttatvābhābena ṅīṣo'prasakteḥ laghāvante dvayośca bahvaṣo guruḥ phiṭsūtreṇa tasya piśaṅgakalmāṣayoriva guruyuktatvābhāvena anudāttatvāmāvāt ataeva īṣadvaddharajaḥkaṇāgrakapiśā cūte nabā mañjarīti vikramorvaśyām ṭāvantatayā prayogaḥ . tathā ca strīkhe'pi kapiśā ityevaṃrūpeṇa bhavitavyaṃ na ṅīṣanteneti draṣṭavyam . kiñca ukta° yedinivākye tasya surārthatā'pi na dṛśyate pratyuta kaśyaṃ madyañca maireyaṃ kapiśaṃ kāpiśāyanam halāyudhokteḥ madye klīvatvagreva . ataeva grāmyānapaśyat kapiśaṃ piśāsataḥ iti mādhe klīyatayaiva prayuktam .

kapiśīkā strī kapiśaiva svārthebā° īka . madirikāyāṃ trikā0

kapiśīrṣa na° kapīnāṃ priyaṃ śīrṣamagram śāka° . prākārāgre trikā° . kapīnāṃ prākārāgravāsitvaṃ hi lokasiddham .

[Page 1673a]
kapiśīrṣaka na° kapeḥ śīrṣamiva kāyati kai--ka . hiṅgule . śavdaca° .

kapiṣṭhala pu° kapiṣṭalo gotre pā° ni° ṣatvam . gotrapravartake ṛṣibhede tasya gotrāpatyam iñ . kāpiṣṭhali tadgotrāpatye bahutve upakā° iñ° vā luk . kāpiṣṭalayaḥ kapiṣṭhalāḥ . gotrādanyatra na ṣatvam 6 ta° . kapisthala vānarasthāne na° .

kapiskandha pu° dānavabhede udyogaṃ paramaṃ cakturdānavāyuddhadurmadāḥ ityuprakramya kāñcanākṣaḥ kapiskandhovyāghnākṣaḥ kṣitikampanaḥ harivaṃ° 140 a° .

kapīkacchū strī kapikacchū + saṃjñāyāṃ vā dīrghaḥ . śūkaśimbyām (ālkuśī) śabdara° .

kapījya pu° kapibhirijyate yaja--kyap 3 ta° . 1 kṣīrikāvṛkṣe . jaṭādha° . 2 rāmacandre . kapiṣu śreṣṭhaḥ 7 ta° . 3 sugrīve ca .

kapīta pu° kaṃ jalavarṇaṃ śvetatarṇamapītaḥ aperato lopaḥ . śvetavuhnāvṛkṣe ratnamā° .

kapītana pu° kapīnām īṃ lakṣmīṃ tanoti tana--ac . 1 āmrātakavṛkṣe 2 śirīṣavṛkṣe 3 gardabhāṇḍavṛkṣe ca amaraḥ 4 aśvatyavṛkṣe medi° . 5 guvākavṛkṣe 6 vilvavṛkṣe ca śabdara° . eteṣāṃ yathāyatham kapitulyalomaśamañjarīkatvāt tatpriyaphalakatvācca tathātvam .

kapīndra pu° kapirindra iva . 1 hanumati śabdaca° . naśyanti dadarśa vṛndāni kapīndraḥ bhaṭṭiḥ . 6 ta° . kapīnāmindre svāmini 2 sugrīve kapīnāṃ yatheṣṭaṃ niyoktari 3 rāme tadabhedāt 4 viṣṇau ca . śarīrabhūtabhṛdbhoktā kapīndro sūridakṣiṇaḥ bhā° anu° 13 a° viṣṇunāmakīrtane .

kapīvat pu° vasiṣṭhaputrabhede . aurvovasiṣṭhaputraśca stambaḥ kaśyapa eva ca . kapīvānakapīvāṃśca dantoliścyavanastathā . vasiṣṭhaputrāḥ saptāsan harivaṃ° 261 a° .

kapīvaha na° vahati vaha--ac 6 ta° ikovahe pā° dīrghaḥ . sarovarabhede .

kapīṣṭa pu° kapīnāmiṣṭaḥ . 1 rājādanīvṛkṣe 2 kapitthe ca rājani0

kapucchala na° kasya śirasaḥ pucchamiva lāti--lā--ka . 1 keśacūḍāyām . athātastṛtīye barṣe cūḍākaraṇaṃ kapuṣṭikā gobhi° . kapucchalākhyā keśacūḍā tasyāḥ saṃskāraḥkapuṣṭikā saṃ° ta° raghu° . kasya jalasya pucchamiva lāti lā--ka . 2 srugagrasthāne . idameva kapucchalamayaṃ daṇḍaḥ dve bhavato dvau hīmau--bāha śata° trā° 7, 4, 1, 36 . idameva hastāgraṃ suṣṭirūpeṇa kapucchalam srugagrasthānīyam mā° . atra sūle kapucchalamiti mudritapu° pāṭhaḥ bhāṣye tu kapṛtsalamiti pāṭhaḥ tatra kasya jalasya pṛte pūraṇāya salati gacchatīti vyutpattiḥ . vede parokṣavacanatvāt pṛṣo° sādhutvam . idameva kapucchalamayaṃ daṇḍaḥ khāhākāraḥ śata° brā° 9, 3, 1, 10 .

kapuṣṭikā strī kasya śirasaḥ puṣṭyai poṣaṇāya kāyati kai--ka kasya puṣṭyai hitaṃ vā kan . keśacūḍāsaṃskārakarmaṇi kapucchalaśabde gobhilavākyamudāhṛtam .

kapūya tri° kutsitaṃ pūyate pūyī--visaraṇe ac pṛṣo° ulopaḥ . kutsite atha ya iha kapūyacaraṇā abhyāsoha te kapūyayonimāpadyeran chā° u° . maghavā yaḥ kasakhaḥ yasya kapūyāḥ sakhāyaḥ niru° 6, 18 .

kapṛth tri° kutsitaṃ prathayati prathi--kvip vede ni° saṃpra° kutsitaprathayitari . sedīśe yasya rambate'ntarā sakthyā kapṛt ṛ° 10, 86, 17, kapṛnnaraḥ kapṛthamuddadhātana codayata khudata vājasātaye ṛ° 10, 101, 12,

kapota puṃstrī kabṛ--varṇe ota basya paśca, ko vāyuḥ pota iva yasya vā . pārāvate (pāyārā) amaraḥ kapotako gurusnigdho raktapittānilāpahaḥ . saṃgrāhī śukralaḥ śītaḥ sukhādū rucikārakaḥ bhāva° tadguṇā uktāḥ . (ghughu) iti khyāte 2 citrakaṇṭe dhūsaravarṇe vanakapote mediniḥ . kapotajātistu tridhā gṛhakapotavanakapotacitrakapotaśceti bhedāt . vṛha° sa° teṣāṃ divāsañcāritvamuktam .
     śyāmāśyenaśaśaghnavañjulaśikhiśrīkarṇacakrāhvayāścāṣāṇḍīrakakhañjarīṭakaśukadhvāṅkṣāḥ kapotāstrayaḥ . bhāradvāja kulālakukkuṭakharā hārītagṛdhrau kapiḥ pheṇṭaḥ kukkuṭa pūrṇakūṭacaṭakāścoktā divāsañcarāḥ . tatra ca kapotaviśeṣāṇām gṛhapraveśādariṣṭamuktaṃ yānāsanaśayyānilayanaṃ kapotasya sadmaniveśanaṃ vā . aśubhapradaṃ narāṇāṃ jātivibhedena kālo'nyaḥ . āpāṇḍurasya varṣāccitrakapotasya caiva ṣaṇḍāsāt . kuṅkumadhūmramya phalaṃ sadyaḥ pākaṃ kapotasya . apāṇḍurasya īṣatpāṇḍordhūsarasya raktapādāḥ kapotāśca rāmā° u° 6 riṣṭisūcane vidhā° pā° bhārate śāntisahitaṃ tasya gṛhaprabeśane'riṣṭamuktaṃ yathā .
     yudhiṣṭhira uvāca . kapotoyadi gāṅgeya! niviśatyālayaṃ nṛṇām . kathaṃ śāntirmavet tasya kṣiprametadvadakha me . bhīṣma uvāca . praviṣṭe sadanaṃ rājan! kapotebhayakāriṇi . utsannaṃ jāyate sadma nātra kāryā vicāraṇā . atha vā sadmanaḥsvāmī tvaritaṃ mṛtyumāpnuyāt . gehinī vā sutī vāpi rājā kupyati vā bhṛśam . yena kena prakāreṇa protsannaṃ jāyate gṛham . na ca saṃpadyate rājan! kapote sadanaṃ gate . nirviśetsadana yastu kapoto vighnakārakaḥ . sa hantavyomṛtasyāsya medasā juhuyāt sudhīḥ . jīvanecchā kapote cedvidhānāntarabhasti tat . śālīnāṃ piṣṭamādāya payasāloḍya tat punaḥ . vidadhīta kapotasya rūpaṃ śāstravicakṣaṇaḥ . guḍenodaramāpūrya mukhaṃ śarkarayā punaḥ . madhunā caraṇau tasya pakṣau dhānyena pakṣiṇaḥ . tato vahnimukhaṃ kṛtvā hāvayet prayataḥ sudhīḥ . devāḥ kapotāḥ ityeṣa yajane mantra uttamaḥ . khagaṃ piṣṭamayantaṃ tu juhuyāt sarpiṣā yutam . śatadhā taṃ khagaṃ kṛtvā bhāgaśaḥ parikalpayet . śiraso'pyaṣṭabhāgāṃstu triṃśattriṃ śaccapādayoḥ . savituṣṭveti śirasā vasubhyoyajanaṃ smṛtam . manojyotirjuṣa teti pakṣau candramase hunet . yasmaitvaṃ sukṛteti ca pādaṃ dakṣiṇamagnaye . caraṇaṃ vāmamaśvibhyāṃ juhupādaśvimantrataḥ . śyenasya pakṣā iti ca bāhū rudrāya vai hunet . tilavrīhīn vyāhṛtibhirgrahānuddiśya saṃhunet . grahāṃścaiva punaḥ pūjya yajamānābhiṣecanam . sālaṅkārāṃ savatsāṃ ca kāmadohāṃ payasvinīm . dhenuṃ dadyātsurāṇāṃ ca dakṣiṇārthe viśeṣataḥ . ācāryāya suśīlāya śrotriyāya kuṭumbine . brāhmaṇān bhojayet paścādyathāśakti ca dakṣiṇām . evaṃ kṛte vidhāne tu kapotaḥ śāntikṛdbhavediti . jyo° ta° adbhuśāntau ariṣṭamuktvā uktaviṣaye kapotaṃ viśeṣya śāntyantaramuktam yathā gṛdhraḥ kaṅkaḥ kapotaśca ulūkaḥ śyena eva ca . cillaśca carmacillaśca bhāsaḥ pāṇḍara eva ca . gṛhe yasya patantyete gehaṃ tasyavipadyate . pakṣānbhāsāttathā varṣānmṛtyuḥ syād gṛhamedhinaḥ . patnyāḥ putrasya vā mṛtyurdravyañcāpi vinaśyati . brāhmaṇāya gṛhaṃ dattvā dattvā tanmūlyameva vā . gṛhṇīyād yadi roceta śāntiñcemāṃ prayojayet . vaiṣṇavāmṛte vyāsaḥ . grahayajñaiḥ śāntikaiśca kiṃ kliśyanti narā dvija! . mahāśāntikaraḥ śrīmāṃstulasyā pūjito hariḥ . utpātān dāruṇān puṃsāṃ durnimittānanekaśaḥ . tulasya pūjito bhaktyā sahāśāntikarohariḥ . atrabrahmapurāṇīyomantraḥ . namaste bahurūpāya viṣṇabe paramātmane svāheti . chandogapariśiṣṭam . athātorajasvalābhigamane go'śvabhāryāsu gamane yamajajanane vijātīyajanane vā kākakaṅkagṛdhravakaśyenabhāsacilyakapotānāṃ gṛhapraveśe mahiṣasyopari viśrāmaṇe eṣāmeva kriyamāṇe gṛhadvārārohaṇe vādbhuteṣu kalpadṛṣṭena vidhinā'gnimupasamādhāya prāyaścittājyāhutīrjuhoti adbhutāya agnaye svāhā, somāya, viṣṇave, rudrāya, vāyave, sūryāya, mṛtyave, viśvebhyo devebhyaḥ svāheti . kapotaṃ viśeṣayati śaunakaḥ raktapādaḥ kapotākhya araṇyaukāḥ śukacchaviḥ . sa cecchālāṃ viśecchālāsamīpañca vrajed yadi . anyeṣu gṛhamadhye vā valkalasyodgamādiṣu . kalpadṛṣṭena vidhinā gṛhyoktena prāyaścittājyāhutīḥ adbhutadoṣapraśamanārthāḥ saptājyāhutīḥ adbhutāyāgnaye khāhā ityādi mantraiḥ . tatra sthālīpāketikartavyatāyāṃ pāyasacarubhiretebhyo devebhyo juhuyāt raghu° . chandogapa° . paścāt ghṛtapāyasena brāhmaṇān bhojayitvā govaraṃ dattvā śāntirbhavatīti . vṛhatsaṃhitoktatrividhakapotabhinnakapotānām gṛhasthena avaśyapoṣyatā yathāha jyo° ta° bhāratam . pārāvatāmayūrāśca śukā vaisārikāstathā . gṛhasthena sadā poṣyā ātmanaḥ śreya icchatā atra prāguktakapotatrikasyaivāriṣṭasūcakatvaṃ nānyasyeti vyavasthā ataeva prāguktabhārate vighnakāraka iti viśeṣaṇam . kapītaśca pratudaḥ yathāha bhāvapra° . hārītodhavalaḥpāṇḍuścitra pakṣo vṛhacchukaḥ . kapotaḥ khañjarīṭastu pikādyāḥ pratudāḥ smṛtāḥ . pratudya bhakṣayantyete tuṇḍena pratudāstataḥ teṣāṃ sāmānyamāṃsaguṇāśca tatraivoktāḥ pratudāḥ madhurāḥ pittakaphaghnāstuvarā himāḥ . laghavo bahuvarcaskā kiñcidvātakarāḥ smṛtāḥ . āvartibhirgṛhakapotaśirodharābhaiḥ māghaḥ . kapoto'styasya naḍādi° cha kuk ca . kapotakīya kapotayukte tri° tasmin bhavaḥ aṇ vilvakā° chamātrasya luk . kāpotaka tatra bhavādau tri° . 3 suśrutokte kapotābhe mūṣikabhede ca kapotābhaśabde udā° .

kapotaka na° kapota iva kāyati prakāśate kai--ka . sauvīrāñjane rājani0

kapotacaraṇā strī kapotasya caraṇaścaraṇākāro'styasyāḥ arśa° ac . 1 nalīnāmagandhadravyasādhane vṛkṣe jaṭādharaḥ . kapītāṅghrirapyatra amaraḥ . 6 ta° . 2 kapotapāde pu° .

kapotapāka puṃ strī kapotaḥpāko ḍimbaḥ . kapotaśiśau tepāṃ vrātaḥ ñya . kapotapākyaḥ tasya striyāṃ bahuṣu luk . kapotapākāḥ striyāṃ tu na luk--kapotapākyāḥ ityeva .

kapotapāda tri° kapotasya pādāviva pādāvasya hastyādi° pāṭhāt nāntyalopaḥ samāsāntaḥ . kapotatulyacaraṇe . striyāṃ vā ṅīp .

kapotapālikā strī pālayati pāla + ṇvul 6 ta° . gṛha stambhāgraprasāritadārubhede saudhādiprānte kāṣṭhādiracite pakṣivāsasthāne viṭaṅke (pāyarākhopa) . amaraḥ .

kapotapālī strī kapotaṃ pālayati ac gaurā° ṅīṣ 6 ta° ṭiṭṭāṇañityatrādyantayoḥ sāhacaryāt taddhitāṇantasyaiva si° kau° grahaṇāt na ṅīp mugdha° tu īp upa° sa° iti bhedaḥ . kapotapālikārthe viṭaṅke halāyu° . kapotapālīṣu niketanānām māghaḥ!

kapotaroman pu° kapotarūpadhārivahnivarāt prāpte uśīnaraputre rājabhede . tatkathā bhā° va° 196 a° . kapota uvāca . vaiśvānaro'haṃ jvalano dhūmaketuḥ ityupakramya yāmetāṃ peśīṃ mama niṣkrayāya prādādbhavānasinotkṛtya rājan! . etadvo lakṣma śivaṃ karomi hiraṇyavarṇaṃ ruciraṃ puṇyagandham . etāsāṃ prajānāṃ pālayitā yaśasvī surarṣīṇāmatha sammato bhṛśam . etasmāt pārśvāt puruṣojanayiṣyati kapotarometi ca tasya nāma . 2 yaduvaṃśye kukurasya nṛpateḥ pautre nṛpabhede ca kukurasya suto ghuṣṇurdhṛṣṇostu tanayastathā . kapotaromā tasyātha tittiristanayo'bhavat harivaṃ° 38 a° .

kapotalubdhakīya na° kapotaṃ lubdhakañcādhikṛtya kṛto granthaḥ dvandvācchaḥ pā° cha . bhāratāntargate gṛhasthasya prāṇadānenāpyātithyāvaśyakartavyatāsūcake ākhyāyikābhede tatkathā bhā° śā° 146 a° .
     sa patnyā vacanaṃ śrutvā dharmaṃ yuktisamanvitam . harṣeṇa mahatā yukto bākyavyākulalocanaḥ . taṃ vai śākunikaṃ dṛṣṭvā vidhidṛṣṭena karmaṇā . sa pakṣī pūjayāmāsa yatnāttaṃ pakṣijīvinam . uvāca svāgataṃ te'dya brūhi kiṃ karavāṇi te . santāpaśca na kartavyaḥ svagṛhe vartate bhavān . tadvratītu bhavān kṣipraṃ kiṃ karomi kimicchasi . praṇa yena bravīmi khāṃ tvaṃ hi naḥ śaraṇāgataḥ . arāvapyucitaṃ kāryamātithyaṃ gṛhamāgate . chettumapyāgate chāyāṃ nopasaṃharate drumaḥ . śaraṇāgatasya kartavyamātithyaṃ hi prayatnataḥ . pañcayajñapravṛttena gṛhasyena viśeṣataḥ . pañcayajñāṃstu yo mīhānna karoti gṛhāśraye . tasya nāyaṃ na ca paro loko bhavati dharmataḥ . tadbrūhi māṃ suviśrabdho thattvaṃ vācā yadiṣyasi . tat kariṣyāmyahaṃ sarvaṃ mā tvaṃ śoke manaḥ kṛthāḥ . tasya tadvacanaṃ śrutvā śakunerlubdhako'bravīt . bādhate khalu me śītaṃ santrāṇaṃ hi vidhīyatām . evamuktastataḥ pakṣī parṇānyāstīrya bhūtale . yathāśaktyā hi parṇena jvalanārthaṃ drutaṃ yayau . gatvā'ṅgārakakarmāntaṃ gṛhītvā'gnimathāgamat . tataḥ śuṣkeṣu parṇeṣu pāvakaṃ so'pyadīpayat . sa saṃdīptaṃ mahat kṛtvā tamāha śaraṇāgatam . pratāpaya suviśrabdhaḥ svagātrāṇyakuto bhayaḥ . sa tathoktastathetyuktvā lubdho gātrāṇyatāpayat . agnipratyāgataprāṇastataḥprāha vihaṅgamam . harṣeṇa mahatā'' viṣṭo vākyaṃ vyākulalocanaḥ . tathemaṃ śakuniṃ dṛṣṭvā vidhidṛṣṭena karmaṇā . dattamāhāramicchāmi tvayā kṣudbādhate hi mām . sa tadvacaḥ pratiśrutya vākyamāha vihaṅgamaḥ . na me'sti vibhavo yena nāśayeyaṃ kṣudhāntava . utpannena hi jīvāmo vayaṃ nityaṃ vanaukasaḥ . sañcayo nāsti cāsmākaṃ munīnāmiva bhojane . ityuktvā taṃ tadā tatra vivarṇavadano'bhavat . kathaṃ nu khalu kartavyamiti cintāparastadā . vabhūva bharataśreṣṭha garhayan vṛttimātmanaḥ . mūhūrtāllabdhasaṃjñastu sa pakṣī pakṣighātinam . ubāca tarpayiṣye tvāṃ muhūrtaṃ pratipālaya . ityuktvā śuṣkaparṇaistu samujjvālya hutāśanam . harṣeṇa mahatā''viṣṭaḥ sa pakṣī vākyamabravīt . ṛṣīṇāṃ devatānāñca pitṝṇāñca mahātmanām . śrutaḥ pūrbaṃ mayā dharmo mahānatithipūjane . kuruṣvānugrahaṃ saumya! satyametabradvīmi te . niścitā khalu me buddhiratithipratipūjane . tataḥ kṛtapratijño vai pakṣī prahasanniva . tamagniṃ triḥ parikramya praviveśa mahāmatiḥ . agnimadhye praviṣṭantu lubdho dṛṣṭvā tu pakṣiṇam . cintayāmāsa manasā kimidaṃ vai kṛtaṃ mayā . aho mama nṛśaṃsasya garhitasya svakarmaṇā . adharmaḥ sumahān dhoro bhaviṣyati na saṃśayaḥ . evaṃ bahuvidhaṃ sūri vilalāpa sa luvdhakaḥ . garhayan svāni karmāṇi dvijaṃ dṛṣṭvā tathāgatam .

kapotavaṅkā strī kapoto vancyate pratāryate'nayā vanca--karaṇe ghañ . brāhmīvṛkṣe rājani° . imāñca suśrute voratarvādigaṇe uktvā tadguṇā uktā yathā . vīratarusahacaradvayadarbhadṛkṣādanīgundrānalakuśakāśāśmabhedakāgnibhanthamoraṭāvasukavasirabhallūkakuraṇṭakendīvarakaṣotavaṅkāḥ śvadaṃṣṭrāceti . vīratarvādirityeṣa gaṇovātavikāranut . aśmarīśarkarāmūtrakṛcchrādhātarujāpahaḥ . kapotavaṅkāmūlaṃ hi pibedamlasurādibhiḥ suśru° . bhāvapra° brāhmo kapotavaṅkā ca somaballī sarasvatī ityeva pāṭhaḥ tatra kapotavallīti pāṭhakalpanaṃ prāmādikaṃ suśrutaikabākyatayā kapotavaṅketi pāṭhasyaiva nyāyyatvāt .

kapotavarṇī strī kapotasya varṇa iva varṇo'syāḥ gaurā° ṅīp . sūkṣmailāyāṃ rājani° tatphalasya kapotatulyaśubhratvāttathātvam

kapotavāṇā strī kapotastatpāda iva vāṇastattulyākāro'syāḥ . nalīkanāmagandhadravye rājani° śaratulyarūpatvāttasyāstathātvam

kapotavṛtti strī kapotānāmiva sadyoharaṇenākṛtasañcayena vṛttiḥ . kapotatulyāyāṃ 1 sañcayarahitajīvikāyām tasyāñca sañcayarāhityaṃ kapotalubdhakīyaśabde darśitavākye sphuṭam . kapotānāṃ vṛttiriva vṛttirasya . 2 tathāvṛttiyukte tri° . kapotavṛttirmāsanicayaḥ saṃvatsaranicayovā . saṃvatsaranicaye pūrbanicitamāśvayujyāṃ jahmāt viṣṇusa° vānaprasthadharmakathane .

kapotavegā strī kapotasya vego yasyāḥ 5 ba° . brāhmīvṛkṣe . (vāmanahāṭī) rājani

kapotasāra na° kapotaḥ tadvarṇaḥ iva sāro'tra kṛṣṇatvāt . srotoñjane rājani° .

kapotāñjana na° kapotavarṇamañjanam . srotoñjane amaraḥkāpotāñjanamiti pāṭhāntaram .

kapotābha pu° kapotasyābhevābhā'sya . 1 kapotavarṇe hema° tasya nānāvarṇatve'pi kapotāñjanādau kṛṣṇavarṇo gṛhyate kvacit karvuravarṇo'pi tadidaṃ bhasma kapotakarvuramiti kumāraprayogāt karvuravarṇasya kṛṣṇādhikyāt kapātavarṇatvam . suśrutokte 2 mūṣikabhede . pūrbamuktāḥ śukraviṣā mūṣikā ye samāsataḥ . nāmalakṣaṇabhaiṣajyairaṣṭādaśa nibodha tān ivyupakramya lālana ityādīn sūṣikaśca kapotāmastathaivāṣṭādaśa smṛtāḥ iti vibhyajya aruṇenānilaṃ kruddhovātajān kurute gadān . mahākṛṣṇen pittañca śvetena kaphameva ca . mahatā kapilenāsṛk kvapotena catuṣṭayam . mavanti caiṣā ṭaṃśeṣu granthimaṇḍalakarṇikāḥ . piḍakopacayāścogrāḥ śothaśca bhṛśadāruṇaḥ ityuktam . rūpacatuṣṭayaṃ vātapittakapharaktajavikārarūpam .

kapotāri pu° kapotasyāriḥ 6 ta° . śyenapakṣiṇi śabdara° tasya tannāśakatvāttathātvam

kapotī strī kapotajātiḥ strī ṅīṣ . 1 kapotajātistriyām . 2 yūpabhede ca . atha yasyetadvakrasya sataḥ śūlaivāgraṃ bhavati saha kapotī nāma yūpaḥ yoha tādṛśaṃ yūpaṃ kurute bāhyayuṣo'muṃ lokameti tasmāttādṛśamāyuṣkāmoyūpaṃ na kuvīṃta śata° brā° 11, 7, 3, 2 . vakraḥ santīkṣṇāgraśca bhavati sa kapotī yūpa kapotākhya trīpakṣisannivaiśasāmyāt mā° . tenātra kenacit kapotin iti śabdasya kalpanaṃ bhāṣvaviruddhatvādupekṣyam .

kapola pu° sau° kapa--olac . gaṇḍe galle (gāla) amaraḥ . kapolakaṇḍū karibhirvinetuma kumā° . kapolapāṭalādeśi babhūva raghuceṣṭitam raghuḥ . līnāliḥ surakariṇāṃ kapolakāṣaḥ kirā° yasyāḥ kapaulaiḥ kaladhautadhāmastambheṣu . kapolabhittīriva lodhragaurīḥ māghaḥ kapolābhittaya iva vistīrṇatvāt upami° sa° . evaṃ kapolaphalakādayaḥ prastīrṇakapole .

kapyāsa na° āsyate'nena āsa karaṇe ghañ 6 ta° . kapipṛṣṭhāntabhāge tasya yathā kapyāsaṃ puṇḍarīkamevamakṣiṇī chā° u° . kapermarkaṭasyāsyam kapyāsaṃ āserupaveśanārthasya karaṇe ghañ kapipṛṣṭhānto yenopaviśati bhā° .

kapha pu° kena jalena phalati phala--ḍa . śarīrasthe dhātubhede śleṣmaṇi . prāṇaprayāṇasamaye kaphavātapittaiḥ kaṇṭhāvaroghanabidhau smaraṇaṃ kutaste udbhaṭaḥ . kaphasya svarūpasthānakarmādikaṃ māvapra° uktaṃ yathā .
     śleṣmā śveto guruḥ snigdhaḥ picchalaḥ śītalastathā . tamoguṇā'dhikaḥ svādurvidagdho lavaṇaṃ bhavet . ekaḥ śleṣmā nāmasthānakarmabhedaiḥ pañcavidhaḥ . atha śla ṣmaṇāṃ nāmānyāha kaphasyaitāni nāmāni kledanaścāvalambanaḥ . rasanaḥ snehanaścāpi śleṣmaṇaḥ sthānabhedataḥ atha kledanādīvāṃ sthānānyāha . āmāśaye'tha hṛdaye kaṇṭhe śirasi sandhiṣu . sthāneghveṣu manuṣyaṇāṃ śleṣmā tiṣṭhatyanukramāt . doṣāṇāṃ sakalaśarīravyāpināmapi pañca sthānānīti bāhulyābhiprāyeṇoktāni . tathāca vāgbhaṭaḥ iti prāyeṇa doṣāṇāṃ sthānānyekīkṛtātmanām . vyāpināmapi jānīyāt karmāṇi ca pṛthak pṛthak . iti carakaśca te vyāpino'pi hṛnnābhyoradhopnadhyordhasaṃśrayāḥ iti atha tattatsthānagatasya śleṣmaṇaḥ karmāṇyāha . kledanaḥ kledayatyannamātmaśaktyā'parāṇyapi . anugṛhṇati ca śleṣmasthānānyudakakarmaṇā . ayamarthaḥ kledano'nnaṃ kledayati tena saṃhatamannaṃ bhedaṃ prāptoti . aparāṇyapi śleṣmasthānāni hṛdayādīni mārgeṇa gatvā tatra tatrahṛdayālambanasaṃ dhāraṇarasagrahaṇasamastendriyatarpaṇasandhisaṃśleṣaṇādyudakakarmabhiranugṛhlāti upakaroti . tathātta rasayuktātmavoryeṇa hṛdayasthānalambanam . trikasandhāraṇaṃ cāpi vidadhātyavalambanaḥ . trikaṃ śirobāhudvayasandhiḥ . ubhāvapi yataḥ saumyau tiṣṭhataścāntike yataḥ . tato rasānvijānītorasanārasanau samau . rasanā rasanendriyaṃ rasanaḥ kaṇṭhasthakaphaḥ . snehanaḥ snehadānena samastendriyatarpaṇaḥ . śleṣmaṇaḥ sarvasandhīnāṃ saṃśleṣaṃ vidadhātyasau . anyatra vaidyake'nyathānāmādyuktam . avalamvakaityekaḥ kledakaḥ śleṣako'paraḥ . bodhakastarpakaśceti śleṣmā pañcavidhaḥ smṛtaḥ . tallakṣaṇāni yathā kaphadhāmnāṃ tu śeṣāṇāṃ yat karotyavalambanam . tato'valambakākhyātiṃ śleṣmā prāpnotyuraḥ sthitaḥ . āmāśayāśritaḥ so'nnakledanāt kledakaḥ smṛtaḥ . ślepmakaḥ śleṣaṇāt sandheḥ sa ca sandhau vyavasthitaḥ . rasanāvasthitaḥ śleṣmā bodhako rasabodhanāt . śirasi prasthitaścāsau tarpako netrataryaṇāt kaphasthānāni uraḥ kaṇṭhaḥ śiraḥ klomaparvāṇyāmāśayo rasaḥ . medoghrāṇañca jihvā ca kaphasthānamuraḥparam . avikṛtakaphasya karmāṇi yathā sukhabodhe snehobandhaḥ sthiratvañca gauravaṃ vṛṣatā balam . kṣamā dhṛtiralobhaśca kaphakarmāvikārajam kaphasāmānyalakṣaṇaṃ yathā mādhuryalehagauravaśaityapaicchilya guṇalakṣaṇaḥ śleṣmā tasya samānayonirmadhuro rasaḥ so'sya mādhuryānmādhuryaṃ vardhayati snehāt snehaṃ gauravādgauravaṃ śaityāt śaityaṃ paicchilyamiti tasya punaranyayoniḥ kaṭuko rasaḥ sa śleṣmaṇaḥ pratyanīkatvāt kaṭukatvānmādhuryamabhibhavati raukṣyāt snehaṃ lāghavādgauravamauṣṇyāt śaityaṃ vaiśadyātpaicchilyamiti suśru° . viśeṣatastannidānādikamuktaṃ suśrute
     divāsvapnavyāyābhālasamadhurāslalavaṇaśītasnigdhagurupicchilābhiṣyandihāyanakayavakanaiṣadhaitkaṭamāṣamahāmāṣagodhūmatilapiṣṭavikṛtidadhidugdhakṛśarāpāyasekṣuvikārānūpodakamāṃ savasāvisamṛṇālakaśerukaśṛṅgāṭakamadhuravallīphalasamaśanādhyaśanapramṛtibhiḥ śleṣmā prakopabhāpadyate . śītaiḥ śītakāle ca vasante ca viśeṣataḥ . pūrvāhṇe ca pradoṣe ca bhuktamātre prakupyati . suśrute kaphavikāre heturukto yathā vipamovātajān rogān tīkṣṇapittanimittajān . karotyagnistathā mando vikārān kaphasambhavān vayobhede kaphādyādhikyamāha tatraiva bāle vivardhate ślaṣmā madhyame pittameva tu . bhūyiṣṭhaṃ bardhate vāyu rvṛddhe tānvīkṣya yojayet . deśabhedo'pi kaphahetustatroktaḥ kaphavātarogagūyiṣṭhaścānūpaḥ . kaphaścāpya eba taddharmāṇāṃ kledanāderāpyadharmatvāt yathoktam suśrute . śītastimitasnigdhamabdagurusāndramṛdupicchilarasabahulamīṣatkaṣāyāslalavaṇaṃ madhurarasaprāyamāpyaṃ tat snehanaprahlādanakledanabandhanaviṣyandanakaramiti . adhikamākare dṛśyam .

kaphakara tri° kaphaṃ tadvikāraṃ karoti kṛ--ac . kaphavikārakārake dravyabhede sa ca dravyabhedaḥ suśrute uktaḥ kākolīkṣīrakākolījīvakarṣabhakamudgaparṇīmāṣaparṇīmedāmahāmedācchinnaruhākarkaṭaśṛṅgītugākṣīrīpadmakaprapauṇḍarīkardhivṛddhimṛdvīkājīvantyo madhūkañceti . kākolyādirayaṃ pittaśoṇitānilanāśanaḥ . jīvano vṛṃhaṇo vṛṣyaḥ stanyaśleṣmakarastathā . anyatra kaphapittakarā matasyāḥ kaphapittakaraṃ dadhi . suśrute'pi . sāmānyata uktaṃ yathā kaṭukaṃ mūlakaṃ śleṣmāṇaṃ vardhayati snigdhavīryatvāt vasudhājalajātārbhyā balāsaṃ parivardhate balāsaṃ kaphaḥ . kaphakṛtkaphavardhanādayo'pyatra . pramehakṛt syāt kaphakṛcca sarvam vaidyakam .

kaphakūrcikā strī kaphaṃ kūrcati vikaroti kurca--vikāre ṇvul . lālāyām āsyāsave (lāla) . hema° .

kaphaghnī kaphaṃ tadvikāraṃ hanti ṭak ṅīp . 1 havusābhede rājani° . 2 kaphahantṛdṛvyabhede tri° tāni dravyāṇi suśrute darśitāni yathā āragvadhamadanagopadhoṇṭākuṭajapāṭhākaṇṭakīpāṭalāmūrvendrayavasaptaparṇanimbakuruṇṭakadāsīkuruṇṭakaguḍūcīcitrakaśārṅgaṣṭākarañjadvayapaṭolakirātatiktakāni suṣavī ceti . āragbadhādirityeṣa gaṇaḥ śleṣmaviṣāpahaḥ .
     varuṇārtagalaśigraumadhuśigrutarkārīmeṣaśṛṅgīpūtīkānaktamālamoraṭāgnimanthasairīyakadvayavimbīvasukavasiracitrakaśatāvarīvilvājaśṛṅgīdarbhā vṛhatīdvayañceti . varuṇādirgaṇohyeṣa kaphabhedonivāraṇaḥ .
     sālasāgājakarṇakhadirakadarakālaskandhakramukabhūrjabheṣaśṛṅgītiniśacandanakucandanaśiṃśapāśirīṣāsanadhavārjunatālaśākanaktamālapūtīkāśvakarṇāgurūṇi kālīyakañceti . sālasārādirityeṣa gaṇaḥ kuṣṭhavimāśanaḥ . mehapāṇḍvābhayaharaḥ kaphamehaviśoṣaṇaḥ . rodhrasāvararodhrapalāśakuṭannaṭāśokaphañjīphaṭphalailavālukasallakījiṅginīkādambamālāḥ kadalī ceti . eṣa roghrādirityukto medaḥkaphaharo gaṇaḥ . arkālarkakarañjadvayanāgadantīmayūrakabhārgīrāsnendrapuṣpīkṣudraśvetāgahāśvetāvṛścikālyalavaṇāstāpasagṛkṣaśceti . arkādiko gaṇo hyeṣa kaphamedoviṣāpahaḥ . surāsāśvetasurasāphaṇijjhakāryakagandhakabhūstṛṇasumukhakālamālakāsamarhakṣavakakharapuṣapāviḍaṅkaṭphalasura sānirguṇḍīkuhālondurukarṇikāphañjīprācībalakākamācyo viṣamuṣṭikaśceti . surasādirgaṇo hyeṣa kaphahṛtkṛmisūdanaḥ . pippalīpippalīmūlacavyacitrakaśṛṅgaveramaricahastipippalīhareṇukailājamodendrayavapāṭhājīrakasarṣapamahānimbaphalahiṅgubhārgīmadhurasātiviṣāvacāviḍaṅgāni kaṭurohiṇī ceti . pippalyādiḥ kaphaharaḥ pratiśyāyānilārucīḥ . nihanyāddīpano gulmaśūlaghnaścāmapācanaḥ . elātagarakuṣṭhamāṃsīdhyāmakatvakpatranāgapuṣpapriyaṅguhareṇukāvyāghnanakhaśukticaṇḍāsthāṇeyakaśrīveṣṭakacocacorakabālakaguggulusarjarasaturuṣkakundurukā'guruspṛkkośīrabhadradārukuṅkumāni punnāgakeśarañceti . elādiko vātakaphau nihanyādviṣameva ca . vṛhatīkaṇṭakārikākuṭajaphalapāṭhā madhukañceti . pācanīyo vṛhatyādirgaṇaḥ pittānilāpahaḥ . kaphārocakahṛllāsamūtrakṛcchrarujāpahaḥ . paṭolacandanakucanda namūrvāguḍūcīpāṭhāḥ kaṭurohiṇī ceti . paṭolādirgaṇaḥ pittakaphārocakanāśanaḥ . ūṣakasaindhavaśilājatukāsīsadvayahiṅgūni tutthakañceti ūṣakādiḥ kaphaṃ hanti gaṇo medoviśovaṇaḥ . mucāstāharidrādāruharidrāharītakyāmalakavibhītakakuṣṭhahaimavatīvapāṭhākaṭurohiṇīśarṅgaṣṭā'tiviṣādrāviḍobhallātakāni citrakaśceti . eṣa mustādiko nāmnā gaṇaḥ śleṣmaniṣūdanaḥ . haritakyāmalakavibhītakāni triphalā . triphalā kaphapittaghnī mehakuṣṭhavināśanī . pippalīmarīcaśṛṅgaverāṇi trikaṭukam . tryūṣaṇaṃ kaphamedoghnaṃ mehakuṣṭhatvagāmayān . nihanyāddīpanaṃ śūlapinasāgnyalpatāmapi . āmalakīharītakīpippalyaścitrakaśceti . āmalakyādirityeṣa gaṇaḥ sarvajvarāpahaḥ . cakṣuṣyo dīpano vṛṣyaḥ kaphārocakanāśanaḥ . lākṣārevatakuṭajā'śvamārakaṭphalaharidrādvayanimbasaptacchadamālatyastrāyamāṇā ceti . kaṣāyastiktamadhuraḥ kṛphapittārtināśanaḥ . vilvāgnimanthaṭuṇṭukapāṭalākāśmaryaśceti mahat . satiktaṃ kaphavātaghnaṃ pāke laghvagnidīpanam . madhurānurasañcaiva pañcamūlaṃ mahat smṛtam . kuśakāśanaladarbhakāṇḍekṣukā iti tṛṇaṇaṃjñakaḥ . mūtradoṣabikārañca raktapittaṃ tathaiva ca . antyaḥ prayuktaḥ kṣīreṇa śīghrameva vināśayet . eṣāṃ vātaharāvādyāvantyaḥ pittavināśanaḥ . pañcakau mleṣmaśamanāvitarau parikīttaitau iti viśeṣava uktam . sāmānyatastu tatraivoktam amlaṃkapityaṃ śleṣmāṇaṃ śamayati rūkṣavīryatvāt madhuraṃ kṣaudrañca . rasabhedasya taddhetutā tatroktā . ye rasā śleṣmaśamanābhavanti yadi teṣu vai . snehagauravaśaityāni balāsaṃ bardhayanti te (balāsa kapham) tatpākaparipāṭī tatraivoktā . śleṣmā vidagdhīlavaṇatāmupaiti khatejonilajaiḥ śleṣmā śamaṃ yāti śarīriṇām . tatra yaime guṇā vīryasaṃjñakāḥ śītoṣṇasnigdharūkṣamṛdutīkṣṇapicchilaviśadāsteṣāṃ tīkṣṇoṣṇāvāgneyau . śītapicchilāvambuguṇabhūyiṣṭhau . pṛthivyambuguṇabhūyiṣṭhaḥ snehaḥ . toyākāśaguṇabhūyiṣṭhaṃ mṛdutvaṃ . vāyuguṇabhūyiṣṭhaṃ raukṣyam . kṣitisabhīraṇaguṇabhūyiṣṭhaṃ vaiśadyam . gurulaghuvikāvaktaguṇau . tatroṣṇasnigdhau vātaghau . śītamṛdupicchilāḥ pittaghnāḥ . tīkṣṇarūkṣaviśadāḥ śleṣmadhnāḥ gurupāko vātapittaghnaḥ . laghupākaḥ śleṣmaghnaḥ . teṣāṃ mṛduśītoṣṇāḥ sparśagrāhyāḥ . picchilaviśadau cakṣuḥsparśābhyām . snigdharūkṣau cākṣuṣau . śītoṣṇau sukhaduḥkhotpādanena . gurupākaṃ sṛṣṭaviṇmūtratayā kaphotkleśena ca . laghurbaddhavi ṇmūtratayā mārutakopena ca . tīkṣṇoṣṇaṃ bhūtralaṃ hṛdyaṃ kaphaghnaṃ kaṭupāki ca suśru° . tannāśakadravyaguṇabhedāḥ saṃkṣipyānyatroktāḥ . guruśītamudusnigdhamadhurasthirapicchilāḥ . śleṣmaṇaḥ praśamaṃ yānti viparītaguṇairguṇāḥ . tannivāraṇopāyā anyatroktāyathā rūkṣakṣārakaṣāyatiktakaṭukavyāyāmaniṣṭhīvana strīsevādhvaniyuddhajāgararatikrīḍāpadāghātanam . dhūmātyuṣṇaśirovirekavamanasvedopanāhādikaṃ pānāhāravihārabheṣajamidaṃ śleṣmāṇamugraṃ jayet . kaphahantṛ kaphahādayaḥśleṣmahantṛśleṣmahādayopyatra tri° .

kaphaṇi puṃ strī kena jalena phaṇati sphurati in . bhujamadhyagranthau . kūrpare (kunui) hemaca° strītve vā ṅīṣ .

kaphala tri° kaphaḥ sādhyatvenāstyasya lac . kaphadāyake veṇoḥ karīrāḥ kaphalāmadhurārasapākataḥ suśru° .

kaphavardhana pu° kaphaṃ tadvikāraṃ vardhayati vṛdha--ṇic--lyu . 1 piṇḍītakavṛkṣe trikāṇḍa° . 2 kaphavṛddhikārake tri° .

kaphavirodhin pu° kaphaṃ viruṇaddhi vi + rudha--ṇini . 1 marice rājani° . kaphavirodhakārake 2 kaphavikāranāśake tri° .

kaphāntaka pu° kaphamantayati anta + tatkarotīti ṇic--ṇvul . 1 varburavṛkṣe, rājani° . 2 kaphavikāranāśake tri° .

kaphāri pu° 6 ta° . 1 śuṇṭhyām rājani° 2 kaphanāśake tri° .

kaphin tri° kapho'styatra kapha + ini . 1 śleṣmapradhane jane . amaraḥ striyāṃ ṅīp . kaphinī tasya bhāvaḥ tal . kaphitā strī tva . kaphitva na° kaphayuktatve .

kaphelū pu° kapha lāti lā--kū ni° . 1 śleṣmātakatarī ujjvala° rūpamañjarī . śabdaka° kaphayukte tri° si° kau° pramāṇatayoktaṃ yaduktaṃ tacchintyaṃ si° kau° kaphaṃ lāti kaphelūḥ mleṣmātakaḥ nipātanādettvam ityukteḥ tatra tadarthatvādarśanāt .

kaphoṇi puṃstrī kena jalena phaṇati in pṛṣo° ottvam . bhujamadhyagranthau kūrpare (kunui) amaraḥ . striyāṃ vā ṅīp .

kaphauḍa pu° kaphoṇi + vede pṛṣo° . (kunui) kūrpare . kati stanau vyadadhuḥ kaḥ kaphoḍaḥ atha° 10, 4, 2,

kaba stutau varṇeca bhavā° saka° pa° seṭ . kabati akabiṣṭa cakāba ṛdit ṇici acakāvat . pranikavati .

kabandha pu° kaṃ jalaṃ badhnāti bandha--aṇ, kena vāyunā badhyate, bandha--karmaṇi ghañ, kovāyuḥ prāṇakayurbadhyate saṃbadhyate'trā dhāre ghañ vā yathāyathaṃ vākyam . 1 udare tasya pītajalanirodhanāt tathātvam . 2 dhūmaketau, pravahavāyunā nicīyamānatvāttasya tathātvam 3 rāhau, tasya cchinnamastakatve'pi amṛtapānāt jīvanasattvena kriyāvattvāt tathātvam 4 rākṣasabhede ca medi° 5 jale amaraḥ tasya prāṇavāyudhārakatvāt tathātvam āpomayaḥ prāṇaḥ iti chā° u° śrutestasya prāṇadhāraṇa karatvam pañcadaśāhāni mā'śīḥ kāmamapaḥ pibāpomayaḥ prāṇo na pibataste vicchetsyate chā° u° janapānaṃ vinā prāṇavicchedasyoktestathātvam . manuṣyāṇāṃ sahasreṣuṃhateṣu hṛtamūrdhasu . tadāveśāt kabandhaḥ syādeko'mūrdhākriyānvitaḥ ityuktalakṣaṇe śiraḥśūnye 6 kriyāyuktadehe astrī amaraḥ . kabandhāśchinnaśirasaḥ khaḍgaśakttṛṣṭipāṇayaḥ devīmā° . nāgānāmayutaṃ turaṅganiyutaṃ sārdhaṃ rathānāṃ śataṃ pattīnāṃ daśa koṭayo nipatitā ekaḥ kabandhoraṇe . tādṛkkoṭi kabandhanartanavidhau khelaccalat khe śirasteṣāṃ koṭinipātane raghupateḥ kīdaṇḍaghaṇṭāravaḥ prācīnagāthā . yasya neṣyati vapuḥ kabandhatām calitordhakabandhasaspadaḥ māghaḥ . kaścit dviṣatkhaḍgahṛtottamāṅgaḥ sadyo vimānaprabhutāmupetya . vāmāṅgasaṃ saktasurāṅganaḥ svaṃ nṛtyat kabandhaṃ samare dadarśa . utthitaṃ dadṛśe'nyacca kabandhebhyo na kiñcana raghuḥ . taddehasya śiraḥśūnyatve'pi vāyoḥ samyagniḥsaraṇābhāvena vāyunā sambandhasattvāt kriyāsambhava iti bodhyama 7 meghe nirukte 5, 4 nicīnavāraṃ varuṇaṃkabandham ityṛcamadhikṛtyoktam kabandhaṃ megham kamudakaṃ bhavati tadasmin dhīyate, udakamapi kabandhamucyate bandhiranibhṛtatve kamanibhṛtañca iti tatrokteḥ tatra pṛṣo° sādhutvam . kabandharākṣasakathā ca bhā° ya° 237 a° yathā . duḥkhaśokasamāviṣṭau vaidehīharaṇārditau . jammaturdaṇḍakāraṇyaṃ dakṣiṇena parantapau . vane mahati tasmiṃstu rāmaḥ saumitriṇā saha . dadarśa mṛgayūthāni dravamāṇāni sarvaśaḥ . śabdañca ghoraṃ satvānāṃ dāvāgneriva vardhataḥ . apaśyatāṃ muhūrtācca kabandhaṃ ghoradarśanam . meghaparvatasaṅkāśaṃ sālaskandhaṃ mahābhujam . urogataviśālākṣaṃ mahodaramahāmukham . yadṛcchayātha tadrakṣaḥ kare jagrāha lakṣmaṇam . viṣādamagamat sadyaḥ saumitriratha bhārata! . sa rāmamabhisaṃprekṣya kṛṣyate yena tanmukham . viṣaṇṇaścābravīdrāmaṃ paśyāvasthāmimāṃ mama . haraṇañcaiva vaidehyā mama cāyamupaplavaḥ . rājyamraṃśaśca bhavatastātasya maraṇaṃ tathā . nāhaṃ tvāṃ saha vaidehyā sametaṃ kośalāgatam . drakṣyābhi pṛthivīrājye pitṛpaitāmahe sthitam . drakṣyantyāryasya dhanyā ye kuśalājaśamījalaiḥ . abhiṣiktasya vadanaṃ somaṃ śāntaghanaṃ yathā . evaṃ bahuvidhaṃ dhīmān vilalāpa sa lakṣmaṇaḥ . tamavācātha kākutsthaḥ sambhrameṣvapyasambhramaḥ . mā viṣīda naravyāghra! naiṣa kaścinmayi sthite . chindhyasya dakṣiṇaṃ bāhuṃ chinnaḥ savyo mayā bhujaḥ . ityevaṃ vadatā nasya bhujo rāmeṇa pātitaḥ . khaḍgena bhṛśatīkṣṇena nittistilakāṇḍavat . tato'sya dakṣiṇaṃ bāhuṃ khaḍgena naghnibān balī . saumitrirapi saṃprekṣya mrātaraṃ rāghavaṃ sthitam . punarjaghāna pārśvevai tadrakṣo lakṣaṇo bhṛśam . gatāsurapatadbhūmau kabandhaḥ sumahāṃstataḥ . tasya dehādviniḥsṛtya puruṣo divyadarśanaḥ . dadṛśe divamāsthāya divi sūrya iva jvalan . papraccha rāmastaṃ vāgmī kastvaṃ pravrūpi pṛcchataḥ . kā māyā kimidaṃ citramāścaryaṃ pratibhāti me tasyācacakṣe gandharvoviśvāvasurahaṃ nṛpa! . prāpto brāhmaṇaśāpena yoniṃ rākṣasasevitām . rāvaṇena hṛtā sītā rāma . laṅkādhivāsinā . sugrīvamabhigaccha tvaṃ sa te sahyaṃ kariṣyati . eṣā pampā śivajalā haṃsakāraṇḍavairyutā . ṛṣyamūkasya śailasya sannikarṣe taḍāginī . vasate tatra sugrīvaścaturbhiḥ sacivaiḥ saha . bhrātā vānararājasya vālino hemamālinaḥ . tena tvaṃ saha saṅgamya duḥkhamūlaṃ nivedaya . samānaśīlo bhavataḥ sāhāyyasa kariṣyati . etāvacchakyamasmābhirvaktuṃ draṣṭāsi jānakīm . dhruvaṃ vānararājasya vidito rāvaṇālayaḥ . ityuktvāntarhito divyaḥ puruṣaḥ sa mahāprabhaḥ . vismitaṃ jagmatuścobhau pravīrau rāmalakṣmaṇau . badhanirdhūtaśāpasya kabandhasyopadeśataḥ raghuḥ

kabandhin pu° 1 ṛṣibhede atha kabandhī kātyāyana upetya papraccha praśnopa° . astyarthe ini . 2 udakayukte tri° aryamṇona marutaḥ kabandhinaḥ ṛ° 5, 54, 8 . kavandhinaḥ udakavantaḥ bhā° . striyāṃ ṅīp .

kabittha pu° kapayastiṣṭhantyatra tatphalapriyatvāt sthā--ka pṛṣo° pasya baḥ . kapitthavṛkṣe amaraṭīkā .

kabila pu° kabṛ--varṇe ilac! 1 kapilavarṇe 2 tadvati tri° . dvirūpakoṣaḥ .

kam avya° kama--ṇiṅabhāvapakṣe vic cādi . 1 pādapūraṇe, 2 jale, kañjam . 3 mastake 4 sukhe, śabdara° kantiḥ kantuḥ 5 maṅgale, 6 nindāyām śabdacintā° . atha ye pravṛtte'rthe'mitākṣareṣu grantheṣu vākyapūraṇā āgacchanti pādapūraṇāste'mitākṣareṣvanarthakāḥ kaptīmidviti yathā yatrota martyāya kamariṇā ṛ° 4, 30, 6, kamiti pādapūraṇam niru° 1, 9, ukteḥ pādapūraṇarthatā tanvaṃ kṛṇuṣe dṛśe kam ṛ° 1, 123, 11, atra kamiti pādapūraṇe athavā kamiti sukhavacanam sukhaṃ yathā bhavatīti bhā° evedeṣā purutamā dṛśe kam 1, 124, 6, kam sukhena bhā° aramayaḥ sarapasastarāya kamalam ṛ° 2, 13, 12, kaṃ sukhena bhā° . 7 jaladhārake medhe pinvasi tvacaṃ kaṃ cit ṛ0, 1, 129, 3, kaṃ cit jaladhāriṇaṃ megham bhā° . 8 sukhakare pakṣiṇaṃ taugryāya kam ṛ° 1, 182, 5, kam sukhakaram bhā° tāḥ astyarye kaṃśambhyāṃ vabhayustitutayasaḥ pā° vādayaḥ sapta pratyayāḥ . kaṃva kambha kaṃyu kanti kantu kanta kaṃya ete sukhānvite tri° .

kama vāñchāyāṃ bhvā° ā° saka° seṭ . ataḥ svārthe ṇiṅ ārdhadhātuke vā . kāmayate kāmayīta kāmayatām akāmayata . acīkamata . ṇiṅabhāvapakṣe'pi cañ acakamata . kāmayām babhūva āsa cake cakame . kāmayitā--kamitā kāmayiṣīṣṭakamiṣoṣṭa . kāmayiṣyate--kamiṣyate . kāmanīyaḥ kamanīyaḥ kāmyaḥ . kāmayitavyaḥ--kamitavyaḥ . kāmī . kāmayitākamitā kānitaḥ kāntaḥ . kāntiḥ . kartari ac kamaḥ karmaṇyupapade aṇ . svargakāmaḥ . udit kāmayitvā kāmatvā kāntvā . kāmukaḥ kamraḥ kamanaḥ kāmayamānaḥ ni° kāmayānaḥ . kāmyate kāmyamānaḥ . ghañ kāmaḥ muca kāmanā . narapatiścakame mṛgayāratim niṣkraṣṭemarthaṃ cakame kuverāt bhīmakāntairnṛpaguṇaiḥ navaṃ vayaḥ kāntamidaṃ vapuśca raghuḥ . so'kāmata bahu syāṃ prajāyeya śrutiḥ ramaṇīkamanīyakapīlatale sā° da° ṭī° . sa cet kāmayate dātuṃ tava māmarisūdana! bhā° ā° 172 . sarvān kāmayate yasmāt katyāśabde uktam . prītyā yuktaḥ kāmitaṃ sarvaśaste bhā° ā° 58 kāmayāñcakrire kāntāstatastuṣṭāniśācarāḥ akampanastato yoddhu cakame rāvaṇājñayā bhāṭṭaḥ . ārve kvacin para° . evaṃ rūpa nalaṃ yo vai kāmayecchapituṃ kale . bhā° va° 58 a° . na ca sītā daśagrīvaṃ manasāpi hi kāmayet akāmo'pi balāt kāmaṃ darśanādeva kāmayet rāmā° .
     anu + kāmanānurūpakāmanāyām . anukāmayate .
     ṣabhi + āprimukhyema kāmanāyām . dāsīṃ kanyāsahasreṇa śarmiṣṭhāmabhikāmaye bhā° ā° 18 .
     ni + niḥśeṣakāmanāyām . yā tasya te pādasaroruhārhaṇaṃ nikāmayet sā'khilakāmalampaṭā bhāga° 5 ska° 18, 22 . atiśaye ca nikāmataptā dvidhena bahninā kumā0
     pra + prakarṣeṇa kāmanāyāṃ atiśaye . prakāmaḥ .

kama vāñchāyāṃ curā° ā° saka° seṭ udit kavikalpadrumaḥ . ṇiṅantakamavat sarvaṃm . kintu tatra uditprayojanaṃ cintyama .

kamaka tri° kama--ṇiṅabhāve ac svārthe ka . 1 kāmuke 2 gotrapravartake 2 ṛṣibhede pu° . tataḥ gotrāpatye iñ . kāmaki tadgotrāpatye puṃstrī vahuṣu upakā° tasya luk . kamakāḥ kāmakayaḥ .

kamaṭha puṃ strī kama--aṭhan . 1 kūrme kacchapaśabdevivṛtiḥ striyāṃ jātitvāt ṅīṣ . kamaṭhapṛṣṭhakaṭoramidaṃ dhanuḥ mahānā° . 2 viṣṇorekādaśe avatārabhede . surāsurāṇāmudadhiṃ mathnatāṃ mandarācalam . dadhre kamaṭharūpeṇa pṛṣṭhe ekādaśe vibhuḥ bhāga° 1, 3, 17 . 3 munīnāṃ jalapātrabhede na° viśvaḥ . 4 vaṃśe pu° śabdara° . 5 daityabhede pu° hemaca° . 6 śallakīvṛkṣe pu° dharaṇiḥ .

kamaṇḍalu puṃna° maṇḍanaṃ maṇḍaḥ kasya jalasya maṇḍaṃ lātilā--ku ardharcādi . karaṅke saṃnyāsināṃ brahmacāriṇāñca 1 jalapātrabhede, amaraḥ . mekhalāmajinaṃ daṇḍamupavītaṃ kamaṇḍalum . vaiṇavīṃ dhārayedyaṣṭiṃ sodakañca kamaṇḍalum manuḥ . aśeṣatīrthopahṛtāḥ kamaṇḍaloḥ māghaḥ . kamaṇḍalu kapālena śirasā ca mṛjāvatā bhaṭṭiḥ . 2 plakṣavṛkṣe, mediniḥ . 3 catuṣpājjātau ca puṃstrī kamaṇḍaluśabdaścatuṣpādajjātibhedaḥ si° kau° . tasyāpatyam catuṣpādbhyo ḍhañ pā° ḍhañ lopo'kadrvāḥ pā° ulopaḥ . kāmaṇḍaleya tadapatye puṃstrī . tasya karma bhāvo vā yuvādi° aṇ . kāmaṇḍalava tadbhāvetatkamaṇi ca na° .

kamaṇḍalutaru pu° kamaṇḍalustadākṛtistaruḥ karma° . 1 plakṣavṛkṣe ratnamā° . kamaṇḍaludrumādayo'pyatra .

kamana tri° kama--ṇiṅabhāve tācchīlye yuc . 1 kamanīye abhirūpe 2 kāmuke ca medi° . kamrā kamanā yuvatiḥ si° kau° . kamanacchadaḥ . tribhuvanakamanaṃ tamālavarṇaṃ ravikaragauravarāmbaraṃ dadhānam (vapuḥ) bhāga° 1, 9, 31 . karaṇe yuc . 3 kandarpe . 4 aśokavṛkṣe ca pu° medi° . 5 brāhmaṇe pu° hemaca° .

kamanacchada puṃ strī kamanaḥ sundaraḥ chado'sya . 1 kaṅkapakṣiṇi . hemaca° . striyāṃ ṅīṣ .

kamanīya tri° kama--ṇiṅamāve karmaṇi anīyar . 1 sundare, ramaṇīkamanīyakapolatale paripītapaṭīrarasairalasaḥ sā° da° ṭī° . ruciraṃ kamanīyatarā gamitā māghaḥ . 2 kāmanāyogye vāñchanīye ca . ananyanārīkamanīyamaṅkam kumā° . kamanīyasya bhāvaḥ yopadhātgurūpottamādvuñ pā° vuñ . kāmanīyaka tadbhāve na° .

kamantaka pu° kama--bā° jha svārthe ka . ṛṣibhede tasya gotrāpatyam iñ . kāmantaki tadgotrāpatye puṃ strī bahutve upakā° iñoluk . kāmantakayaḥ kamantakāḥ .

kamandha na° jale rāyamukuṭeparamatenoktam . tatra hi kabandhamiti svayaṃ vyākhyāya kamandham iti mamadhyapāṭhe kam andham iti nāmadvayamekīyamatenoktvā kamandhamityeka nāma paramatatvenoktam .

kamara tri° kama--ṇiṅabhāve arac . kāmuke ūjjvala0

kamala na° kama--vṛṣādi° kalac . 1 padme tadbhedastya tadavayavabhedasya ca guṇādi bhāvapra° uktaṃ yathā
     kamalaṃ śītalaṃ varṇyaṃ madhuraṃ kaphapittajit . tṛṣṇādāhāsravisphoṭaviṣavīsapanāśanam . viśeṣataḥ sitaṃ padmaṃ puṇḍarīkamiti smṛtam . raktaṃ kokanadaṃ jñeyaṃ nīlamindīvaraṃ smṛtam . dhavalaṃ kamalaṃ śītaṃ madhuraṃ kaphapittajit . tasmādalpaguṇaṃ kiñcidanyad raktotpalādikam . bhūlanāladalotphullaphalaiḥ samuditā punaḥ . padminī procyate prājñairvisinyādiśca sā smṛtā . ādiśabdānnalinī kamalinītyādi . padminī śītalā gurvī madhurā lavaṇā ca sā . pittā sṛkvaphanudrūkṣā vātaviṣṭambhakāriṇī . atha navapatrādi . saṃvartikā navadalaṃ vījakoṣastu karṇikā . kiñjalkaḥ keśaraḥ proktaḥ makarando rasaḥ smṛtaḥ . mṛṇālaṃ padmanālaṃ syāttathā visamiti smṛtam . saṃvartikāhimā tiktā kavāyā dāhatṛṭpraṇut . mūtrakṛcchragudavyādhiraktapitta vināśinī . padmasya karṇikā tiktā kaṣāyā madhurā himā . mukhavaiśadya kṛllavvī tṛṣṇāsrakaphapittanut . kiñjalka śotalo vṛṣyaḥ kaṣāyo grāhako'pi saḥ . kaphapittatṛṣādāharaktārśoviṣaśothajit . mṛṇālaṃ vṛṣyamadhuraṃ pittadāhāsrajidguru . durjaraṃ svadupākañca stanyānilakaphapradam . saṃgrāhi madhuraṃ rūkṣaṃ śālūkamapi tadguṇam . navāvatāraṃ kamalādivotpalam raghuḥ . pratyūṣeṣu sphaṭitakamalāmodamaitrīkaṣāyaḥ dhārāpātaistvamiva kamalānyabhyavarṣanmukhāni megha° amalakamalarāśeḥ līlā° na kamalaṃ kamalambhayadambhasi māghaḥ . kamalayoniḥ kamalāsanaḥ . 2 klomni 3 bheṣaje 4 salile 5 tāmre hema° 6 mṛgabhede puṃstrī striyāṃ ṅīṣ 7 lakṣmyāṃ 8 varanāyyāṃ strī medi° . 9 sārasapakṣiṇi amaraḥ kamalanāmanāmatvāttasya striyāṃ ṅīṣ . 10 svanāmakhyāte jagvīrabhede strī rambhāphalaṃ tintiḍīkaṃ kamalānāgaraṅgakam . phalānyetāni bhojyāni ebhyo'nyāni vivarjayet tantrasā° puraścaraṇaniyame . tadguṇāśca bhāvapra° uktā yathā . miṣṭanimbūphalaṃ svādu guru mārutapittanut . gararogaviṣadhvaṃsi kaphotkleśi ca raktahṛt . śoṣārucitṛṣācchardiharaṃ balyañca vṛṃhaṇam 11 mithilāsthe nadībhedestrī . 12 chandobhede strī . tallakṣaṇaṃ vṛttaratnāvalyāṃ dvidhoktam yathā dviguṇanagaṇasahitaḥ sagaṇaiha hi vihitaḥ . phaṇipatimativimalā kṣitipa! bhavati kamaleti vamubhiḥ pramitā sagaṇāvihitāḥ punarekamitonihitogururante . yadi satkavayovilasanmatayo'bhidhayā kamaleti tadākalayante (golāpī) 13 pāṭalavarṇe 14 tadvati tri° . śavalāya svāhā kamalāya svāhā pṛśnave svāhā taitti° 7, 3, 18, 1 . asya guṇavacanatvāt striyāṃ bahvādi° vā ṅīṣ . kamalī kamalānāṃ saṃghaḥ khaṇḍa . kamaṇḍalakhaṇḍa padmasaṃghe na° tasya deśaḥ puska° ini . kamalinī bhāvapra° ukte vījakoṣādau strī kamalinīmalinā divasātyaye udbhaṭaḥ . uktomalayatālena laghumadhye sphuredguruḥ . saptadaśākṣarairyuktaḥ kamalo'yaṃ bhayānake saṅgītaśāstrokte 15 ghrubabhede pu0

kamalakīṭa pu° kamalavarṇaḥ kīṭaḥ . kīṭabhede tatra bhavādau paladyā° aṇ . kāmalakīṭa tadbhave tri° .

kamalakīraka pu° kamalavarṇaḥ kīra iva kāyati kai--ka . kīṭabhede tatra bhavādau paladyā° aṇ . kāmalakīraka tadbhave tri° .

kamalaja pu° kamalāt viṣṇornābhikamalājjāyate janaḍa . 1 brahmaṇi caturmukhe kañjajaśabde vivṛtiḥ . aśviyamadahanakamalajaśaśiśūlabhūditi vṛhatsaṃ° . tadabhedāt 2 rohiṇīnakṣatre ca tasya tadadhiṣṭhitatvāttathātvam . 3 padmajātamātre madhvādau tri° . kamalajātapadmajātādayo'pyatra .

kamalabhidā strī 6 ta° . kamalapāṭane tayo bhavādau paladyā° aṇ . kāmalabhida tadbhave tri° .

kamalayoni pu° kamalaṃ viṣṇunābhikamalaṃ yonirutpattisthānamasya . 1 caturmukhe brahmaṇi . kañjajaśabde vivṛtiḥ . padmayonyādayopyatra . 6 ta° . 3 kamalānāmutpattisthāne strī .

kamalavīja na° 6 ta° . (kamalagaṭṭā) padmākṣe bhāvapra° tadguṇā uktā yathā padmavījaṃ himaṃ svādu kaṣāyaṃ tiktakaṃ guru . viṣṭambhi vṛṣyaṃ rūkṣañca garbhasaṃsthāpakaṃ param . kaphavātaharaṃ balyaṃ grāhi pittāsradāhanut .

kamalākara pu° kamalānāmākaraḥ utpattisthānam . 1 padmākare taḍāke . 2 padmānāṃ samūhe ca . haridaśvaḥkamalākarāni va raghuḥ . kamalākarabhaṭṭanirmite 3 smṛtinibandhabhede .

kamalādi tri° vārtikokte saṃghārthe khaṇḍapratyayanimitte śabdagaṇe sa ca gaṇaḥ kamala ambhoja padminī nalinī kumuda sarojapadma nalina kairaviṇī ākṛtigaṇaḥ tena kadalīkhaṇḍamityādi siddhiḥ .

kamalāpati pu° 6 ta° . nārāyaṇe samudrāt lakṣmyā āvirmūtimupavarṇya tayā vivecanāpūrvakaṃ nārāyaṇasya patitvena varaṇaṃ bhāga° 8, 8 a° varṇitaṃ yathā tatastatonūpuravalguśiñjitai rvisarpatī hemalateva sābabhau . vilokayantī niravadyamātmanaḥ padaṃ dhruvaṃ cāvyābhicārisadguṇam . gandharvasiddhāsurayakṣacāraṇatraipiṣṭapeyādiṣu nānvavindata . nūnaṃ tapo yasya na manyunirjayojñānaṃ kvacittatra na saṅgavarjitam . kaścinmahāṃstasya na kāmanirjayaḥ sa īśvaraḥ kiṃ paratovyapāśrayaḥ . dharmaḥ kavacittatra na bhūtasauhṛdaṃ tyāgaḥ kvacittatra na muktikāraṇam . vīryaṃ na puṃso'styajaveganiṣkṛtaṃ na hi dvitīyo guṇasaṅgavarjitaḥ . kvaciccirāyurna hi śolamaṅgalaṃ kvacittadapyasti na vedyamāyuṣaḥ . yatrobhayaṃ kutra ca so'pyamaṅgalaḥ sumaṅgalaḥ kaścana kāṅkṣate hi mām . evaṃvimṛśyāvyabhicārisadguṇairvaraṃ nijaikāśrayatāguṇāśrayam . vavre varaṃ sarvaguṇairapekṣitaṃ rabhā mukundaṃ nirapekṣamīpsitam . tasyāṃ sa deśa uśatīṃ navakañjamālāṃ mādyanmadhuvratavarūthagiropaghuṣṭām . tasthau nidhāya nikaṭe taduraḥ svadhāma savrīḍahāsavikasannayanena yātā . tasyā! śriyastrijatojanako jananyā vakṣonivāsamakarot paramaṃ vibhūteḥ . śrīḥ svāḥ prajāḥ sakaruṇena nirīkṣaṇeba yatra sthitaidhayata sādhipatīṃstrilokān . śaṅgatūryamṛdaṅgāna . vāditrāṇāṃ pṛthak svanaḥ . devānugānāṃ sastrīṇāṃ nṛtyatāṃ gāyatāmabhūt . vrahmarudrāṅgiromukhyāḥ sarve viśvasṛjo vibhum . īḍire'vitathairmantraistalliṅgaḥ puṣpavarṣiṇaḥ . śriyā vilokitā devāḥ saprajāpatayaḥ prajāḥ . śīlādiguṇasampannā lebhire nirvṛtiṃ parām . niḥ satvā lolupā rājannirudyogā gatatrapāḥ . yadā copekṣitā lakṣmyā babhūvurdaityadānavāḥ . padmāpatikamalākāntādayolpyatra .

kamalālayā strī kamalamālayo yasyāḥ . lakṣmyām .

kamalāsakha pu° 6 ta0! nārāyaṇe sānyamāpa kama lāsakhaviṣṭhaksenenetyādi māghaḥ .

kamalāsana pu° kamalamāsanaṃ yasya . caturānane brahmaṇi . krāntāni pūrbaṃ kamalāsanenena kumā0

kamalāsanastha pu° kamalaṃ viṣṇornābhikamalarūpamāsanam . tatra tiṣṭhati sthā--ka . vidhātari yathā ca tasya viṣṇunābhikamalosthitistathā kañjajaśabde uktam .

kamalinī strī kamalānāṃ deśaḥ puṣkarādibhyodeśe pā° puṣka° ini . 1 kamalādhāradeśe padmākare śabdara° 2 kamala samudāyarūpapadmalatāyāñca . puṣpitāḥ kamalinīriva dvipaḥ raghuḥ

kamalottara na° kamalamivottaramutkṛṣṭam . kusumbhapuṣpe amaraḥ

kamā stro kama--ṇiṅbhāve bā° striyāṃ bhāve a . śobhāyām rājani° .

kamitṛ tri° kama--ṇiṅabhāvapakṣe tṛc . kāmuke striyāṃ ṅīṣ . kamitrī anukābhikābhīkāḥ kamitā pā° . atiśayena kamitā īyasun tṛṇolopaḥ . kamīyas kāntatare tri° striyāṃ ṅīp . iṣṭhan kamiṣṭha kāntatame tri0

kampa pu° kapi--calane ghañ . gātrādikampe 1 vepathau . yathā jale candramasaḥ kampādistatkṛto guṇaḥ bhāga° 3, 7, 11 kampaścalanaṃ sa ca vātādinā preraṇāt sthāvarasya bhūmyāderbhavati dehādestu manasovikārabhedena vātādidhātunā ca cālanāt bhavati . sa ca rasaviśeṣe nirvedādivyabhicāri bhāvaviśeṣajanyaḥ yathoktaṃ sā° da° nirvedādivyabhicāribhāvān vibhajya teṣāṃ lakṣaṇāmidhāne āvegaḥ sambhramastatra ityupakramya gajādeḥ stambhakampādiḥ . śauryāparādhādibhavaṃ bhaveccaṇḍatvamugratā . tatra svedaḥśiraḥ kampatarjamātāḍanādayaḥ . manaḥkṣepastvapasmārī grahādyāveśanādijaḥ . bhūpātakampaprastedaphenalālādikārakaḥ . nindākṣepāpamānāderamarṣo'bhiviniṣṭatā . netrarāgaśiraḥkampabhrūbhaṅgottarjanādi kṛt . parakīyātmadoṣādyaiḥ śaṅkānarthasya tarkaṇam . vaivarṇyakampavaisvaryairbhūmīcchotkampanādikṛt . nirghāta vidyudulkādyaistrāsaḥ kampādikārakaḥ . ratyāyāsamanastāpakṣutpipāsādisambhavā . gnānirniṣprāṇatā kampakārśyānutsāhatādikṛt . kampaśca bhayānakarasasyānubhāvaḥ yathāha tatraiva bhayānakaṃ prakṛtya anubhāvo'tra vaivarṇyagadgadasvarabhāṣaṇam . pralayasvedaromāñcakampadikprekṣaṇādayaḥ . raudrarasasya vyabhicāribhāvaśca yayāha tatraiva rīdraṃ prakṛtya ugratāvegaromāñca svedavepathavomadaḥ . mohāmarṣādayaścātra bhāvāḥ syurvyabhicāriṇaḥ . śṛṅgārādau tu tadīyavyabhicāribhāvabhedenaiva kampādi janyate iti bhedaḥ . jvarādikṛtakampastu vaidyake prasiddhaḥ . tadvivṛtirjvaraśabde dṛśyā . diṅmātramuktaṃ bhāvapra° vyathāvepathunidrānāśaviṣṭambhādayo vātajāḥ . śītānilena ca dehasya kampo jāyate . ataeva sahasā sahasā kṛtavepathuḥ mādhe varṇitam .

kampana tri° kapi--yuc . 1 kampayukte . bhāve lyuṭ . 2 calane na° medi° . ṇic--yuc . 3 kampayitari tri° dundubhetvaṃ sapatnānāṃ ghoṣāddhṛdayakampanaḥ . dundabhipūjāmantraḥ . prakampanenānucakampiresurāḥ māghaḥ evamuktā jarutkārurbhartrāhṛdayakampanam bhā° ā° 47 a° . 4 śiśire ṛtau pu° . 5 astrabhede ca . prāsaistathā gadābhiśca parighaiḥ kampanaistathā jaḍatā gadgadā bāṇī rātrai nidrā bhavatyapi . prastabdhe nayane ceva mukhamādhuryameva ca . kapholvaṇasya liṅgāni sannipātasya lakṣayet . munibhiḥ sannipāto'yamuktaḥ kampanasaṃjñakaḥ bhāvapra° ukte 6 sānnipātikajvarabhede pu° .

kampalakṣman pu° kampaḥlakṣma yasya . vāyau trikā° tasya sthāvarāṇāṃ calanahetutvāt tathātvam .

kampā strī kapi--bhāve a . calane hemaca0

[Page 1683b]
kampāka pu° kampayā calanena kāyati prakāśate kai--ka . vāyauhemaca 0 .

kampita na° kapi--bhāve kta . 1 kampe śabdaca° kapi--ṇic bhāve kta . 2 cālane anokahākampitapuṣpagandhiḥ raghuḥ kartari kta . 2 kampayukte tri° . ṇic--karmaṇi kta . 3 cālite tri° aticapalakapikulakampitakampillacyūtapallavaphalaśavalaiḥ kāda° ādyakolatulitāṃ prakampanaiḥ kampitām māghaḥ .

kampin tri° kampa--ṇini . 1 kampayukte ṇic ṇini . 2 kampayitari gītī śīghrī śiraḥkampī tathā likhitapāṭhakaḥ . anarthajño'lpakaṇṭhaśca ṣaḍete pāṭhakādhamāḥ ti° ta° pu° .

kampila pu° kampa--ilac . rocanyām (kamalāguḍi) amaraḥ . pṛṣo° kampīlakampilyaśabdau tatrārthe rāsamukuṭādayaḥ .

kampilla pu° kapi--illa . rocane vṛkṣabhede . kampillaḥ karkaḥ śacandro raktāṅgorocano'pica . kampillaḥ kaphapittāsrakṛmi gulmodaravraṇān . hanti recī kaṭūṣṇaśca mehānāhaviṣāsranut bhāvapra° . 2 nagarabhede devīṃ kampillavāsinīm yaju° 23, 18, kāmpīleti pāṭhāntaram . kāmpīle nagare vāsinīm vedadī° kampilla vṛkṣaścakarañjabhedaḥ (lāṭākaramajā) ityeke aticapalakapikulakampikampillacyūtapallavaphalaśavalaiḥ kāda° svārthe kan kampillako'pyuktārthe .

kampya tri° kapi--ṇic karmaṇiyat . cālanīye satyadharma ivākampyaḥ rāmā° .

kampra tri° kapi--ra . kampaśīle vidhāya kamprāṇi musvāni kamprati naiṣa° .

kamba gatau bhvā° para° saka° seṭ . kambati akambīt cakamba pranikambati

kambara pu° kamba--aran . 1 citravarṇe 2 tadvati tri° śandara° .

kambala pu° kamba--kalac kaṃ, kutsitaṃ śiro'mbu vā balati bala saṃbare ac bā . 1 sarpabhede 2 gavādergalastharomarūpasāsnāyāṃ, 3 prāvāre, 4 kṛmau ca . 5 svanāmakhyāte maṣalomanirmite vastrāsanādau, 6 jale na° 7 uttarāsaṅge ca medi° . 8 mṛgabhede puṃ strī° jaṭā° striyāṃ ṅīṣ . ta tathā sukhayatyagnirna prāvārāna kambalāḥ rāmā° . kambalavantaṃ na bādhate śītam . vidagdhamu° . kambalanāgaśca nāgalokapatiḥ tato'dhastāt pātāle nāgalokapatayo vāsukipramukhāḥ śaṅkhakalikamahāśaṅkhaśvetadhanañjayadhṛtarāṣṭraśaṅkhacūḍakambalāścatadattādayo mahābhogino mahāmarṣānivasanti bhāga° 5, 24, 42 . kambalāśvatarau cāpi nāgaḥ kālīyakastathā bhā° ā° 35, nāganāmakīrtane . ayañca varuṇasabhāsthaḥ kambalāśvatarau nāgau dhṛtarāṣṭrabalāhakau bhā° sa° 9 a° varuṇasabhyakathane . tadadhiṣṭhite prayāgasthe 9 tīrthabhede ca . prayāgaṃ supratiṣṭhānaṃ kambalāśvatarau tathā . tīrthaṃ bhogavatī caiva vedireṣā prajāpateḥ bhā° va° 85 a° . prayāgasthatīrthakathane .

kambalabarhiṣa pu° andhakanṛpasya putrabhede kukurobhajamānaśca śuciḥ kambalabarhiṣaḥ māga° 9, 24, 11 . andhakasyeti śeṣaḥ . kukurabhajamānaśacikambalavarhiṣākhyāstathāndhakasya putrāḥ taṭṭīkāyāṃ, śrīdharadhṛtaparāśaravākyam

kambalahāra tri° kambalaṃ harati hṛ--aṇ upa° sa° . 1 kambalahārake . 2 ṛṣibhede pu° tasya gītrāpatyam iñ . kambalahāri tadapatye puṃ strī bahutve'striyāṃ tasya luk . kambalāḥtadgotrapumapatyeṣu .

kambalārṇa na° kambarūpamṛṇam vṛddhviḥ . 1 kambalarūpe ṛṇe bahu° . 2 tathaṇeyukte tri° .

kambalikā strī kṣudraḥ kambalaḥ ī--svārthe kan hrasvaḥ . 1 kṣudrakambale . 2 kambalamṛgajātistriyāñca . tataḥ caturarthyāṃ pakṣā0phak . kāmbalakāyana tatsannikṛṣṭadeśādau tri° .

kambalin tri° kambalaḥ galakambalaḥ praśasto'styasya kambala + prāśastye ini . vṛṣe gantrī kambalivāhyakam amara° .

kambalivāhyaka na° kambalinā vṛṣeṇa vāhyam baha--karmaṇi ṇyat saṃjñāyāṃ kan . vṛṣavāhye śakaṭe gantryām amaraḥ .

kambalīya tri° kambalāya hitaṃ cha . kambalasādhane urṇāyām . saṃjñāyāntu kambalācca saṃjñāyām pā° yat kambalya urṇāpalaśate na° .

kambi strī kambati annādyanayā kamba--gatau karaṇe in . darvyām kamaraḥ (hātā) vā ṅīp kambītyapyatra

kambu puṃna° kama--un buk ca, kamba--gatau mṛgayvā° un vā . 1 śaṅkhe amaraḥ . kamboḥ sapatnīkṛtaḥ murāriḥ . mahātmā cārusarvāṅgaḥ kambugrīvomahābhujaḥ bhā° va° 160 a° . 2 gale 3 śambūke 4 valaye ca medi° . 5 karvura yarṇepu° 6 tadvati tri° . 7 grībāyām 8 nalake ca (phāṃpāhāḍa) strī hema° strītve aprāṇijātitvāt vā ūṅ . valayaścātra śaṅkhamayaḥ sadhavādhāryālaṅkārabhedaḥ . śataṃ dāsīsahasrāṇi taruṇyo hemavallikāḥ . kambukeyūradhāriṇyo niṣkakaṇṭhyaḥ svalaṅkṛtāḥ bhā° sa059 a° 11 pinaddhakambuḥ pāṇibhyāṃ tṛtīyāṃ prakṛtiṃ gataḥ bhā° vi° 2 a° grīvārthe pratimucya kuṇḍale dīrgha ca kagbūpari hāṭake śubhe bhā° vi° 11 a° .

kambukaṇṭhī strī kamburiva kaṇṭho'syāḥ svāṅgatvāt ṅīṣ . 1 kambu grīvāyām . svārthekan kambukaṇṭhikāpyatra . bahu° 2 tathākaṇṭhayuktetri° striyāṃ svāṅgatvāt vā ṅīṣ .

kambukā strī kamburiva kāṣṭhena kāyati kai--ka . 1 aśvamanghā yām ratnamā° . svārthekan . kambuśavdārthe 3 grīvāyām strī

kambukāṣṭhā strī kambu citravarṇa kāṣṭhamasyāḥ . aśvagandhāyām . rājani° .

kambugrīvā strī kamburiva rekhātrayayutā grīvā . śaṅkhatulyarekhātrayayuktāyāṃ 1 grīvāyām . kamburiva grīvāsya . 3 tathā bhūtagrīvāyukte tri° .

kambugrīvādi pu° kambugrīvā ādi ryasya . ghaṭatvajātivyañjake ākṛtibhede kambugrīvāpṛthuvudhnodaraprabhṛtayohighaṭatvajātivyañjakāḥ . kambugrīvādeśca gurutvāt nāvacchedakatvaṃ tena kambugrīvādimānnāstītyādau kanbugrīvādernābhālgrapratiyogitāvacchedakatvam kintu sambhavati laghau gurau tadabhāvāditi nyāyāt samaniyataṃ anatiriktavṛtti ghaṭatvamevatatrāvacchedakam . itaratra gurudharmasyāvacchedakatvānaṅkīkāre'pi śakyatāyā avacchedakatvaṃ svīkriyataevātaḥ kambugrīvādimāniti padasya kambugrīvādimattvameva śakyatāvacchedakaṃ naghaṭatvamiti bhedaḥ ityākare sthitam .

kambupuṣpī strī kambuḥ śaṅkha iva puṣpamasyāḥ . śaṅkhapuṣpyām rājani° .

kambumālinī strī kambūnāṃ tatsamapuṣpāṇāṃ mālāstyasyāḥ ini ṅīp . śaṅkapuṣpyām rājani° .

kambū tri° kamba--gatau kū ammūdṛnbhūjambūkambūityādi° ni° . 1 paradravyāgahārake ujjvala° . kambuśabdāt strītve ūṅ . 2 kambu śabdārthe strī .

kamboja pu° kamba--oja . 1 hastibhede, 2 śaṅkhabhede medi° pañcanadaṃ samārabhya mlecchāddakṣiṇapūrvataḥ . kambojadeśaḥ ityuktaḥ iyukte 3 deśeca . kambojejātādi kacchā° aṇ . kāmboja tajjātādau tri° manuṣyatatsthayostu vuñ . kāmbojako manuṣyaḥ kāmbojakaṃ hasitamityādīti bhedaḥ . bahutve tu tasya luk kambojāḥ kambojajāteṣu . kāmbojasya rājānaḥ kambojālluk pā° luk . kambojāstadrājeṣu . kambojāḥ samaresoḍhuṃ tasyavīryabhanīśvarāḥ raghuḥ . atra kāmbojā ityapapāṭhaḥ rājani kambojālluk pā° lugvidhānāt . kambojābhijanaparatve dīrghapāṭhaḥ samarthanīyaḥ ityeke . kambojī'bhijano'sya sindhvā° aṇ . kāmvoja kambojadeśābhijane tri° . ayañca deśaḥ vṛha° sa° kūrmavibhāge nairṛtyāṃ diśi kathitaḥ yathā nairṛtyāṃ diśi deśāḥ pahnava kambojasindhusovīrāḥ muṇḍaśabdena samāse bhayūravya° pūrvanipāṃtaḥ kambojamuṇḍa ityeva . kambojadeśasthakṣatriyāstu śanakaiḥ kriyālopāt śūdratvamāptāḥ yathāha manuḥ . śanakaistu kriyālīpādimāḥ kṣatriyajātayaḥ . vṛṣalatvaṃ gatā loke brāhmaṇādarśanena ca . ṣauṇḍrakāścaiḍradraviḍāḥ kambokṣāḥ yavanāḥ śakāḥ . pāredāḥ pahnavāścīnāḥ kirātā daradāḥ khasāḥ

kambojādi vārtikokte tadrājapratyayasya lugnimitte śavdagaṇe sa ca gaṇaḥ kamboja cola kerala śaka yavana

kambvātāyin pu° kamburivātāyī . śaṅkhatulyaśvetapūrvakāye śaṅkhacille .

kambha tri° kam + matvarthe bha . 1 jalayukte 2 sukhayukte ca .

kambhārī strī kaṃ jalaṃ bibharti kam + bhṛ--aṇ upa° sa° . gāmbhāryām (gāmbhāra) . rājani° . bhugdha° mate ṣaṇ tasya ṣittvāt īp . si° kau° mate tu gaurā° ṅīṣ iti bhedaḥ . tasyāḥ śītavīryatvāttathātvam .

kambhu na° kaṃ jalaṃ tadvacchaityaṃ bibharti--bhṛ--ḍu . uśīre rājani° tasya śītavīryatvāt tathātvam .

kamra tri° kama--ṇiṅbhāve ra . maithunecchāyukte . kāmuke amaraḥ . 2 manohare ca . kamrā kamanāḥ yuvatiḥ si° kau0

kaya tri° kim + pṛṣo° vede kayādeśaḥ . kiṃśabdārthe na kiṃ sahantya paryetā kayasya cit ṛ° 1, 27, 8 . ni ṣū na mātimatiṃ kayasya cittijiṣṭhābhiḥ 129, 5 naro'bhimātiṃ kayasya cit 8, 25, 15 .

kayasthā strī kaṃ jalaṃ yāti yā--ḍa tathā satī tiṣṭhati sthā ka . kākolyām kṣīrasvāmī

kayādhū strī jambhāsurakanyāyāṃ hiraṇya śipubhāryāthām hiraṇyakaśiporbhāryā kayādhūrnāma dānavī . jambhasya tanayā dattā suṣube caturaḥ sutān . saṃhrādaṃ prāganuhrādaṃ prahlādaṃ hrādameva ca bhā° 6, 18, 9 .

kara pu° kīryate vikṣimyate'nena kṝ--karaṇe ap . 1 haste hastiśuṇḍe ca tayorjalādikṣepasādhanatvāt tathātvam 2 karmaṇi ap . 3 kiraṇe mediniḥ . tatra hastakiraṇayoḥ pratikūlatāmupagate hi vidhau viphalatvameti bahusādhanatā . avalambanāya dinabharturabhūpanna patiṣyataḥ karasahasramapi sthitaḥ karāgrairasamagrapātibhiḥ māghaḥ . haste keśānnīvīmadhaḥ kāyaṃ saṃspṛśet dharaṇīmapi . yadi spṛśati caitāni bhūyaḥprakṣalayet karam ā° ta° devalaḥ netyanuvṛttiḥ vāmaḥ kāñcanapiñjare nṛpakarāgbhojaintanūmārja nam udbhaṭaḥ . tathā vāmakare daśa manuḥ . kaṃsukhaṃ rāṭhi rā ka . 4 rājagrāhye rājasye tatra rājagrāhyahastayoḥ asambhavadghanarasā śatālipariṣevitā . karaṃ na sahate rājan! bhūbhirnavabadhūriva . tanvi tava kucāvetau niyataṃ cakravartinau . āsamudrakṣitīśo'pi bhavān yatra karapradaḥ udbhaṭaḥ . yathā ca rājñā karaniveśanaṃ rāṣṭre karaṇīyaṃ tathā manunoktam yathā krayavikrayabhadhvānaṃ bhaktañca saparivyayam . yogakṣemañca samprekṣya baṇijo dāpayet karān . yāthā phalena yujyeta rājā kartā ca karmaṇām . tathāvekṣya nṛpo rāṣṭre kalpayet satataṃ karān . yathālpālpamadantyādyaṃ vāryokovatsaṣaṭpadāḥ . tathālpālpo grahītavyo rāṣṭrādrājñāvdikaḥ karaḥ . pañcāśadbhāga ādeyo rājñā paśuhiraṇḍyayoḥ . dhānyānāmaṣṭamo bhāgaḥ ṣaṣṭho dvādaśa eva vā . ādadītātha ṣaḍbhāgaṃ drumāṃsamadhusarpiṣām . gandhauṣadhirasānāñca puṣpamūlaphalasya ca . patraśākatṛṇānāñca vaidalasya ca carmaṇām . mṛṇmayānāñca bhāṇḍānāṃ sarvasyāśmamayasya ca . mriyamāṇo'pyādadīta narājā śrotriyāt karam . na ca kṣudhā'sya saṃsīdecchrotriyo viṣaye vasan . yasya rājñastu viṣaye śrotriyaḥ sīdati kṣudhā . tasyāpi tatkṣudhā rāṣṭramacireṇaiva sīdati . śrutavṛtte vidatvā'sya vṛttiṃ dharmyāṃ prakalpayet . saṃrakṣet sarvataścainaṃ pitā puttrāmivaurasam . saṃrakṣyamāṇo rājñā yaṃ kurute dharmamanvaham . tenāyurvardhate rājño draviṇaṃ rāṣṭrameva ca . yatkiñcidapi varṣasya dāpayet karasaṃjñitam . vyavahāreṇa jīvantaṃ rājā rāṣṭre pṛthagjanam . kārukān śilpinaścaiva śūdrāṃścātmopajīvinaḥ . ekaikaṃ kārayet karma māsi māsi mahīpatiḥ . nocchindyādātmanomūlaṃ pareṣāñcātitṛṣṇayā . ucchindan hyātmano mūlamā tmānaṃ tāṃśca prīḍayet vyākhyātañcedaṃ kullūkabhaṭṭena krayavikrayamityādi . kiyatā mūlyena krītamidaṃ vastralavaṇādi dravyaṃ vikrīyamāṇañcātra kiyallabhyate kiyaddūrādānītaṃ kimasya baṇijo bhaktavyayena śākasūpādinā parivyayena lagnaṃ kimasyāraṇya dau caurādibhyorakṣayaḥ rūpeṇa kṣemapratividhānena gataṃ, ko'sya idānīṃ lābhayogaityetadavekṣya baṇijaḥ karān dāpayet . yatheti . yathā rājā'vekṣaṇādikarmaṇaḥ phalena, yathā ca kārṣikabaṇigādākṛṣibāṇijyādikarmaṇāṃ phalena samvadhyate . tathā nirūpya rājā sarvadā rāṣṭrāt karān gṛhṇīyāt . atra dṛṣṭāntamāha yathethādi . yathā jalaukovatsabhramarāḥ stokastokāni raktatīraladhūni adantyevaṃ rājā mūladhanamanucchindatā'lpo'lporāṣṭrādāvdikaḥ karo grāhyaḥ . tamāha pañcāśadbhāgo rājñā grahītavyaḥ . eva dhānyānāṃ ṣaṣṭho'ṣṭamo dvādaśo vā bhāgī grāhyaḥ bhūmyu tkarṣāpakarṣāpekṣayā karṣaṇādi kleśalāghavagauravāpekṣo'yaṃ bahvalpagrahaṇavikalpaḥ . ādadītetyādi . patraśākatṛṇānāmityādi . druśabdo'tra vṛkṣavācakaḥ vṛkṣādīnāṃ aśmamayāntānāṃ ṣaṣṭhobhāgo lābhādgrahītavyaḥ . mriyāsāṇaiti . kṣīṇadhano'pi rājā śrotriyabrāhmaṇāt karaṃ na gṛhṇīyāt na ca tadīyadeśe vasan śrotriyaḥ bubhukṣayā avasādaṃ gacchet . yasmāt yasyetyādi . yasya rājño deśe śrotriyaḥ kṣudhā'vasanno bhavati tasyarāṣṭramapi durbhikṣādibhiḥ kṣudhā śīghramavamādaṃ gacchati . yata evamataḥ śruteti . śāstajñānānuṣṭhāne jñātvā asya tadanurūpāṃ dharmādanapetāṃ jīvikāmupakalpayet caurādibhyaścainam aurasaṃ puttramiva pitā rakṣet . yasmāt saṃrakṣyamāṇaityādi . sa ca śrotriyo rājñā samyagrakṣyamāṇo yaṃ dharmaṃ pratyahaṃ karoti tena rājña āyurdhanarāṣṭrāṇi vardhante . yaditi . rājā svadeśaśākaparṇādisvalpamūlyavastukrayavikrayādinā jīvantaṃ nikṛṣṭajanaṃ svalpamapi karākhyaṃ varṣeṇa dāpayet . kārukāniti . kārukān sūpakārādīn śilpibhya īṣadutkṛṣṭān śilpinaśca lohakārādīn śūdrāṃśca dehakleśopajīvino bhārikādīn māsi māsyekaṃ dinaṃ karma kārayet . nocchindyāditi . prajāsnehāt karaśulkāderagrahaṇamātmano mūlocchedaḥ atilobhena pracurakarādigrahaṇe pareṣāṃ sūlocchedaḥ etadubhayaṃ na kuryāt yasmāt ātmano mūlamucchidya koṣakṣayādātmānaṃ pīḍayet . pūrbārdhāt pareṣāñcetyapi saṃbadhyate pareṣāṃ mūlamucchidya tāṃśca pīḍayet . bhāra° śā° 87 a° vistareṇoktaṃ yathā vikrayaṃ krayamadhvānaṃ bhaktañca saparicchadam . yogakṣemañca samprekṣya baṇijāṃ kārayeta karān . utpattiṃ dānavṛttiñca śilpaṃ saṃprekṣya cāsakṛt . śilpaṃ prati karānevaṃ śilpinaḥ prati kārayet . uccāvacakarā dāpyāḥ mahārājñā yudhiṣṭhira . yathā yathā na sīderaṃstathā kuryānmahīpatiḥ . phalaṃ karma ca samprekṣya tataḥ sarvaṃ prakalpayet . phalaṃ karma ca nirhetu na kaścit saṃpravartate . yathā rājā ca kartā ca syātāṃ karmaṇi bhāginau . samavekṣya tathā rājñā praṇeyāḥ satataṃ karāḥ . nocchidyādātmano mūlaṃ pareṣāñcāpi tṛṣṇayā . īhādvārāṇi saṃrudhya rājā sampratidarśanaḥ . pradviṣanti parikhyātaṃ rājānamatikhādinam . pradviṣṭasya kutaḥ śreyo nāpriyo labhate phalam . vatsaupamyena dīgdhabyaṃ rāṣṭramakṣīṇabujddhinā . bhūto vatsojātabalaḥ pīḍāṃ sahati bhārata! . nikāyaṃ kurute vatso bhṛśaṃ dugdho yudhiṣṭhira! . rāṣṭramapyatidugdhaṃ hi na karma kurute mahat . yo rāṣṭramanugṛhṇāti parirakṣan svayaṃ nṛpaḥ . sañjātamupajīvan sa labhate na mahat phalam . āpadarthañca niryātaṃ rājā na iha vindate . rāṣṭrañca koṣabhūtaṃ syāt koṣo beśmagatastathā . paurajānapadān sarvān saṃśritopāśritāṃstathā . yathāśaktyanukampeta sarvān svalpadhanānapi . bāhyaṃ janaṃ bhedayitvā bhoktavyo bhadhyamaḥ sukham . evaṃ nāsya prakupyanti janāḥ sukhitaduḥkhitāḥ . prāgeva tu dhanādānamanubhāṣya tataḥ punaḥ . sannipatya sa viṣaye bhayaṃ rāṣṭreṣu darśayet . iyamāpat samutpannā paracakrabhayaṃ mahat . api cāntāya kalpante veṇoriva phalāgamaḥ . arayo me samutyāya bahubhirdasyubhiḥ saha . idamātmabaghāyaiva rāṣṭramicchanti bādhitum . asyāmāpadi ghorāyāṃ sampāpte dāruṇe bhaye . paritrāṇāya bhavataḥ prārthayiṣye dhanāni vaḥ . pratidāsye ca bhavatāṃ sarvañcāha bhayakṣaye . nārayaḥ pratidāsyanti yaddhareyurbalāditaḥ . kalatramāditaḥ kṛtvā sarvaṃ vo vinaśediti . api cet puttradārāryamarthasañcaya iṣyate . nandāmi vaḥ prabhāveṇa pu ttrāṇāmiva codaye . yathāśaktyu pagṛhṇāmi rāṣṭrasyāpīḍaya ca vaḥ . āpatsveva hi voḍhavyaṃ bhavadbhiḥ puṅgavairita . na priyaṃ satataṃ kāryaṃ dhanaṃ kasyāñcidāpi . iti vācā madhurayā ślakṣṇayā sopacārayā . svaraśmīnabhyavasṛjedyoga mādhāya kālavit . prākāraṃ bhṛtyabharaṇaṃ vyayaṃ saṅgrā mato bhayam . yogakṣemañca samprekṣya gominaḥ kārayet ka ram . upekṣitā hi naśyeyurgomino'raṇyavāsinaḥ . tasmātteṣu viśeṣeṇa mṛdupūrvaṃ samācaret . sāntvanaṃ rakṣaṇaṃ dānamavasthā cāpyabhīkṣṇaśaḥ . gomināṃ pārtha! kartavyaḥ saṃbhāgaśca priyāṇi ca . ajasramupayoktavyaṃ phalaṃ gomiṣu bhārata! . prabhāvayanti rāṣṭrañca vyavahāraṃ kṛṣintathā . tasmādgomiṣu yatnena prītiṃ kuryādvicakṣaṇaḥ . dayāvānapramattaśca karān sampraṇayenmṛdūn . sarvatra kṣemacaraṇaṃ sulabhaṃ nāma gomiṣu . na hyataḥ sadṛśaṃ kiñcidvaramasti yudhiṣṭhira! . madhudīhaṃ duhedrāṣṭraṃ bhramarā iva pādapam . vatsāpekṣo duheccaiva stanāṃśca na vikuṭṭayet . jalaukāvat pibedrāṣṭraṃ mṛdunaiva narādhipaḥ . vyāghrīva ca haret puttrān sandaṃśenna ca pīḍayet . yathā śalyakavānākhuḥ padaṃ dhūnayate sadā . atīkṣṇenāpyāyena tathā rāṣṭraṃ samāpibet . alpenālpena deyena vardvamānaṃ pradāpayet . tato bhūyastato bhūyaḥ krayavṛddhiṃ samācaret . damayanniva damyāni śaśvambhāraṃ vivardhayet . pṛdupūrvaṃ prayatnana pāśānbhyavahārayet . sakṛtpāśāvakīrṇāstena bhaviṣyanti durdamāḥ . ucitenaiva bhoktavyā na bhaviṣyanti yatnataḥ . tasmāt sarvasamārambho durlabhaḥ puruṣaṃ prati . yathāmukhyām sāntvayitvā bhoktavya itaro janaḥ . tatastān bhedayitvā tu parasparavivakṣitān . bhuñjīta sāntvayaṃścaiva yathāsukhamayatnataḥ . na cāsthāne na cākāle karāṃstebhyo nipātayet . ānupūrvyeṇa sāntvena yathākālaṃ yathāvidhi 90 a° . prajābhyaḥ karādānaprakāraḥ rakṣā śabdavakṣyamāṇaprakāravat manūkto'nusandheyaḥ . ataeva sā° kau° yathā hi grāmādhyakṣāḥ kauṭumbikebhya karamādāya viṣayādhyakṣāya pramacchanti viṣayādhyākṣaśca sarvādhyakṣāya sa ca bhūpataye ityuktam . 6 hastākāre hastanakṣatre . hetvādau karmopapade kṛ--kartari ṭa . tattatkarmakārake tri° yathā karmakaraḥ śreyaskaraḥ yaśaskaraḥ striyāṃ ṅīp karmakarī dāsī yaśaskarī vidyetyādi . divāvibhādipūrvāt ahetvādāvapiṭa . tattadupapadārthakārake tri° tāni ca divāvibhāniśāprabhābhāskarāntānantādibahunāndīkimalipilibilibhaktikartṛcitranakṣatrasaṃkhyājaṅghābahvahardhanuraruṣaṣu pā° darśitāni divākaraḥ niśākaraḥ . ahetvādāvito'nyatra aṇ . kumbhakāra ityādi .

karaka pu na° kirati vikṣipati karoti vā jalamatra kṝ--kṛ--vā kṛñādi° saṃjñāyāṃ bun . kamaṇḍalau upavītamalaṅkāraṃ srajaṃ karakameva ca manuḥ 2 dāḍimadṛkṣe 3 pakṣibhede puṃstrī striyāṃ jatitvāt ṅīṣ . 4 meghopale (śilā) puṃstrī . karakodbhavākāraṇaṃ tajjalaguṇāśca bhāvapra° darśitāḥ yathā . divyavāyvagni yogāt saṃhatāḥ svāt patanti yāḥ . pāṣāṇakhaṇḍavaccāpastāḥ kārikyo'mṛtopamāḥ . karakājaṃ jalaṃ rūkṣaṃ viśadaṃ guru susthiram . dāruṇaṃ śītalaṃ sāndraṃ pittahṛt kaphavātakṛt . (lāṭā) 5 karañjabhede ratnamā° svārthekan . 6 rājakare 7 haste ca . 8 palāśavṛkṣe hārā° . 9 kovidāravṛkṣe 10 bakulavṛkṣe 11 karīre 12 nākelāsthni ca(mālā) pu° rājani° .

karakaṅkaṇanyāya pu° kaṅkaṇaśabdasya karabhūṣaṇārthakatve'pi yathā karaśavdaprayogastatkāle tatsaṃlagnatādyotanārthaḥ tadrūpadṛṣṭāntasūcaka nyāye .

karakaca pu° śanibhārgavajovajñakujasomārkavāsare . ṣaṣṭhyāditi thayaḥ sapta kramāt karakacāḥ smṛtāḥ jyo° ukte yogabhede . tathā ca śanau ṣaṣṭhī, śukre saptamī, gurau aṣṭamī, budhaṃ navamī, kuje daśamī, sīme ekādaśī, ravau dvādaśī tithiḥ karakaca ityarthaḥ .

karakacchapikā strī kacchapastadākāro'styasyāḥ ṭhan kare haste sthitā kacchapikā . aṅgulisanniveśabhedarūpāyāṃ kūrmamudrāyām . karakacchapikāṃ kuryāt kūrmamantreṇa sādhakaḥ . tatra saṃskṛtapuṣpeṇa pūjayedātmano vapuḥ kāli kāpu° 56 a° .

karakaṇṭaka puṃna° karasya kaṇṭaka iva . nakhe trikā° .

karakapātrikā strī karakaḥ kanaṇḍu rūpā pātrikā . kamaṇḍalurūpapātre .

karakāja na° karakāto jāyate jana--ḍa . karakābhave jalekarakaśabde bhāvapra° vākyamuktam .

karakāmbhas pu° karakāyā iva śītalamambho'sya . nārikele trikā° . tajjalasyātiśītatvāttathātvam . 6 ta° tadīyajale na° .

karakāyu pu° dhṛtarāṣṭraputrabhede . ugrāyughovalākī ca karakāyurvirocanaḥ bhā° ā° 39 a° .

karakāsāra pu° 6 ta° . śilāvṛṣṭau

karakudmala na° karaḥ kudmalamiva . mukulitāṅgulau kare kara mukulakavakalaśakarakoṣādayo'pyatra .

karagraha pu° karo gṛhyate'tra graha--ādhāre ap . vivāhe tatra karagrahaṇenaiva hi saṃskāro vidhīyate iti tasya tathātvam . 6 ta° . 2 hastadhāraṇe 3 prajābhyaḥ karādāne ca pāṇigrahakaragrahaṇādayo'pyubhayatra .

karagrahārambha pu° karagrahasya prajābhyaḥ karādānasyārambhaḥ . (puṇyā) vārṣikakaragrahaṇārambhe . karagrahārambhadikanakṣatrādikaṃ prasaṅgāducyate tīkṣṇogravahnītarabheṣu lagne śīrṣodaye bhānudine śubhāhe . kuryādanuktāni samīhitāna karagrahārambhamapi prajābhyaḥ jyo° tutra tīkṣṇagaṇāḥ 6, 9 18, 19 ārdrādayaḥ, ugragaṇāḥ pūvvātrayamaghāḥvahniḥ kṛttikā taditareṣu nakṣatreṣu . śīrṣodayāḥ mithunasiṃhakanyātulāvṛścikakumbhamīnā tādṛśe lagne .

karagrāha pu° karaṃ gṛhṇāti graha--aṇ . 1 patyau bhartari 2 hastagrāhakamātre 3 rājasvādāyake ca tri° . ṇini . karagrāhītyapyubhayatra striyāṃ ṅīp pāṇigrāhādayo'pyatra

karagharṣaṇa pu° karābhyāṃ ghṛṣyate ghṛṣa--karmaṇi lyuṭ . dadhimanthanadaṇḍe hārā° . māve lyuṭ 3 ta° . kareṇa gharṣaṇe na° .

karaṅka pu° kīryate jalamatra kṝ--ap karo'ṅko garbho'sya śaka° . 1 nārikelāsthni (khol), 2 kamaṇḍalau 3 pātrabhede ca tāmbulakaraṅkavāhinī kāda° . kasya śirasaḥ raṅkaiva (māthārakhulī), 4 mastakakharpare mediniḥ . 5 ikṣubhede rāja° .

karaṅkaśāli pu° karaṅkaiva śālate śāla--in . ikṣubhede . rājani° .

karacchada pu° kara ivāvarakaśchado'sya . 1 śākhoṭavṛkṣe (sihaḍā) 2 sindūrapuṣpīvṛkṣe ca rājani° .

karaja pu° kare jāyate jama--ḍa . 1 nakhe na cchindyāt karajaistṛṇam manuḥ . tannāmanāmake 2 vyāghranakhākhyagandhadravye ca (nakho) . mediniḥ . 3 hastajātamātre tri° . kaṃ śiraḥ jalaṃ vā rañjayati ranja--ṇic--aṇ ni° . (karamacā) 4 karañjavṛkṣe . amaraḥ .

karajākhya na° karajasyanakhasyākhyā ākhyā yasya . nakhīnāmagandadravye ratnamā° .

karajoḍi pu° kuṭā° juḍa--bandhe in bā° guṇaḥ . (hātajoḍā) vṛkṣabhede rājani° .

karañja pu° kaṃ śiraḥ jalaṃ vā rañjayati aṇ . (karakacā) iti khyāte vṛkṣe . karañjaparyāyaguṇādi bhāvapra° uktaṃ yathā . karañjo naktamālaśca karajaściravilvakaḥ . ghṛtapūrṇakarañjo'nyaḥ prakīryaḥ pūtiko'pi ca . sa coktaḥ pūtikarajaḥ somavalkaśca sa smṛtaḥ . karañjaḥkaṭukastīkṣṇo vīryoṣṇoyonidoṣahṛt . kuṣṭhodāvartagulmārśo vraṇakṛmikaphāpahaḥ . tatpatra kaphavātārśaḥkṛmiśothaharaṃ param . bhedanaṃ kaṭukaṃ pāke vīryoṣṇaṃ pittalaṃ laghu . tatphalaṃ kaphavātaghnaṃ mehārśaḥkaphakṛmikuṣṭhajit . ghṛtapūtikarañjo'pi karañjasadṛśo guṇaiḥ . udakīryaparyāye tu strītvamapi gaurā° ṅīṣ . prāvapra° udakīryastṛtīyo'nyaḥ ṣaḍgranthāhastivāruṇo . markaṭo vāyasī cāpi karañjī karabhañjikā . tadguṇāśca tatraivoktāḥ karañjī stambhanī tiktā tuvarā kaṭukāśinī . vīryoṣṇā vamipittārśaḥkṛmikuṣṭhapramehajit . tattailaguṇāśca . karañjatailaṃ susnigdhaṃ vātahṛt sthiradīptikṛt . netrāmayavātarogakuṣṭhakaṇḍūvisūcikāḥ . nāśayettīkṣṇamuṣṇañca lepanāccarmadoṣahṛt rājani° . svārthe kan karañjako'pyatra pu° yastu ptaṃvatsaraṃ pūrṇaṃ dīpaṃ dadyāt karañjake . suvarcalāmṛlahastaḥ prajā tasya vivardhate mā° ānu° 127 a° . anyamate karañjabhedāścatvāraḥ . (ḍaharakaramacā) (lāṭākarajā) (kāṃṭākaramacā) (amrakaramacā) iti bhāṣāprasiddhanāmabhedāt yat parṇapaghna uta vā kavañjahe ṛ° 101 048, 8 .

karañjaphala pu° karañjasya phalamivāmlaṃ phalaṃ yasya . kapitthe (kaṇtabela) rājani° .

karaṭa pu° kirati madam--kṝ--aṭn . 1 gajagaṇḍe kathaṃ prabhinnakaraṭaṃ hastinaṃ vanagocaram . upasthāya mahābhāgaṃ kareṇuḥ śūkara spṛśet bhā° va° 177 . hastigaṇḍe strītvamapi . īṣādaṇḍaṃ mahānāgaṃ praminnakaraṭāmusvam . śaśakīhrayase yuddhe karṇa! pārthaṃ dhanañjayam bhā° ka° 39 a° strītvapramogāt . 2 kāke puṃstrī amaraḥ . striyāṃ ṅīṣ . varamiha gaṅgātīre śaraṭaḥ karaṭaḥ kṛśaḥ śunītanayaḥ gacchāsta° 3 kusumbhavṛkṣe pu° 4 nindyajīvini tri° . striyāṃ karaṭā . 5 navaśrāddhe ekādaśādikartavye śrāddhe 6 durdurūḍhe durucchedyasatake vādini nāstikabhede durdamye ca 7 vādyabhede ca pu° medi° . durdūrūḍhakṣatriyabhedābhiprāyeṇa mālavāḥ māllavāścaiva tathaivāparamallavāḥ . kulindāḥ kālakāścaiva kuṇḍakāḥ karaṭāstathā bhā° bhī° 9 a° . āhara karaṭa ityucyate'tra karmaṇi āharaśabdenāsya . mayū° sa° . āharakaraṭa tathā vidhe karmaṇi . 8 duḥkhena dohyāyāṃ gavi hemaca° . svārthekan . kāke puṃstrī śabdara° striyāṃ ṅīṣ . 9 steyaśāstrapravartake karṇīsute pu° karṇīsutaḥ karaṭakaḥ steyaśāstrapravartakaḥ . tasyākhyātautakhāyau dvau vipulācalasaṃjñakau kāda0ṭīkā .

karaṭin pu° karaṭo'styasya prāśastyena karaṭa + ini . gaje digante śrūyante madamanilagaṇḍāḥ karaṭinaḥ rasagaṅgā0

karaṭu pu° kṛ--kaṭu . (karakaṭiyā) iti nāmake vihage . hema0

karaṇa na° kriyate'nena kṛ--karaṇe lyuṭ . 1 vyākaraṇokte sādhakatame kārakabhede kriyāyāḥ pariniṣpattiryadvyāpārādanantaram . vivakṣyateyadā yatra karaṇaṃ tat tadā smṛtam harikā° . vivakṣyate ityanenānyasyāpi vivakṣāyāṃ karaṇatvam bhavatīti sūcitam . ataevāha sthālyā pacyate ityeṣa prayogo dṛśyate yataḥ sādhakatamaṃ karaṇam pā° . tamabgrahaṇenāvyavahitavyāpāravattvaṃ sūcitam . satyapi hetukaraṇayoḥrjanakatvasāmye kriyāmātraviṣayatvaṃ vyāpāravattvaṃ ca karaṇasya viśeṣaḥ taduktaṃ dravyādiviṣayohetuḥ karaṇaṃ caritakriyam . caritakriyaṃ vyāpāradvārā kriyāmātraviṣayama ityaryaḥ . svarāṇāmūṣmaṇāñcaiva vivṛtaṃ karaṇaṃ smṛtam śikṣā . bhiṣak kartātha karaṇaṃ rasādoṣāśca kāraṇam suśru° . na tasya kāryaṃ karaṇañca vidyate śrutiḥ 2 indriye amaraḥ tasya jñānakriyāyām sādhanatvāttathātvam . yathā ca indriyāṇāṃ jñānakriyāyāṃ sādhanatvaṃ tathā indriyaśavde uktem . tacca sāṃkhye trayodaśavidhamityuktvā teṣāṃ madhye antaḥkaraṇānāṃ dvāritvamitareṣāṃ dvāratvamuktaṃ yathā sāṃ° kā° kau° karaṇaṃ trayodaśavidhaṃ tadāharaṇadhāraṇaprakāśakaram . kāryañca tasya daśadhāhāryaṃ dhāryaṃ prakāśyañca kā° karaṇaṃ trayodaśavidhamindrayāṇyekādaśa buddhirahaṅkāraceti trayodaśaprakāraṃ karaṇaṃ kārakaviśeṣaḥ karaṇam . na ca vyāpārāveśaṃ vinā kārakatvamiti vyāpāramāha tadāharaṇadhāraṇaprakāśakaram yathāyathaṃ tatra karmondriyāṇi vāgādīnyāharanti yathāsvamupādadate svavyāpareṇa prāpnuvantīti yāvat buddhyahaṅkāramanāṃsi tu svavṛttyā prāṇādilakṣaṇayā dhārayanti, buddhīndriyāṇi prakāśayanti . āharaṇadhāraṇādikriyāṇāṃ sakarmakatayā kiṃ karma, katividhaṃ? cetyata āha kāryañca tasyeti tasya trayodaśavidhasya karaṇasya daśadhā āhāryaṃ dhāryaṃ prakāśyañca kāryam . āhāryaṃ vyāpyaṃ karmondriyāṇāṃ vacanādānaviharaṇotasargānandā yathā yathaṃ vyāpyāḥ te ca yathāyathaṃ divyādivyatayā daśa ityāhāryaṃ daśadhā . evaṃ dhārthyam apyantaḥ karaṇādi lakṣaṇayā vṛttyā śarīraṃ, tacca pārthivādi pāñcabhautikaṃ śabdādīnāṃ pañcānāṃ samūhaḥ pṛthivīti, te ca pañca divyādivyatayā daśeti dhāryabhapi daśadhā . evaṃ buddhīndriyāṇāṃ śabdasparśarūparasagandhā yathāyathaṃ vyāpyāḥ te ca yathāyathaṃ divyādivyatayā daśeti prakāśāmapi daśadheti kau° antaḥkaraṇaṃ tribidhaṃ daśadhā bāhyaṃ trayasya viṣayākhyam . sāmpratakālaṃ bāhyaṃ trikālamābhyantaraṃ karaṇam kā° kantaḥkaraṇaṃ trividhaṃ buddhirahaṅkāromana iti śarīrābhyantaravṛttitvādantaḥkaraṇam . daśadhā bāhyamindriyaṃ trayasyāntaḥkaraṇasya viṣayākhyaṃ viṣayamākhyāti viṣayasaṅkalpāṃbhamānādhyavasā yeṣukartavyeṣu dvārībhavati tatra buddhīndriyāṇyālocanena, karmendriyāṇi tu yathāsvaṃ vyāpāreṇa . bāhyāntarayoḥ karaṇayorviśeṣāntaramāha sāmpratakālaṃ bāhyaṃ trikālamābhyantaraṃ karaṇam, sāmpratakālaṃ vartamānakālaṃ bāhyamindriyaṃ vartamānasamīpamanāgatamatītamapi vartamānam ato vāgapi vartamānakālaviṣayā bhavati . trikālamābhyantaraṃ karaṇaṃ tadyathā nadīpūrabhedādabhūdvṛṣṭiḥ asti dhūmādagniriha naganikuñje, asatyupaghātake pipīlikāṇḍasañcaraṇādbhaviṣyati vṛṣṭiriti, tadanurūpāśca saṅkalpābhimānādhyavasāyā bhavanti . kālaśca vaiśeṣikābhimata eko na anāgatādivyavahārabhedaṃ prabartayitumarhatīti tasmādayaṃ yairupādhibhedairanāgatādibhedaṃ prapadyate santu taebopādhayo'nāgatādivyabahārahetavaḥ, kṛtamatrāntargaḍunākāleneti sāṃkhyācāryāḥ . tasmānna kālarūpatattvāntarābhyupagama iti kau° sāmpratakālānāṃ bāhyendriyāṇāṃ viṣayaṃ vivecayati . buddhīndriyāṇi teṣāṃ pañca viśeṣāviśeṣaviṣayāṇi . vāgbhavati śabdaviṣayā śeṣāṇi tu pañcaviṣayāṇi kā° buddhīndriyāṇi teṣāṃ daśānāmindriyāṇāṃ madhye pañca viśeṣāviśeṣaviṣayāṇi viśeṣāḥ sthūlāḥ śabdādayaḥ śāntaghoramūḍhāḥ pṛthivyādirūpāḥ, aviśeṣāstanmātrāṇi sūkṣmāḥ śabdādayaḥ viṣayagrahaṇena bhūtabhāvināvapākaroti viśeṣāścāviśeṣāśca viśeṣāviśeṣāstaeva viṣayā yeṣāṃ buddhīndriyāṇāṃ tāni tathoktāni . tatrordhvasrotasāṃ yogināñca śrotraṃ sthūlaśabdatranmātraviṣayaṃ, sthūlaśabdaviṣayameva naḥ . evaṃ teṣāṃ tvak sthūlasūkṣmasparśaviṣayā, asmadādīnāntu sthūlasparśaviṣayaiva . evaṃ cakṣurādayo'pi teṣāmasmadādīnāñca rūpādiṣu draṣṭaghyāḥ . evaṃ karmendriyeṣu madhye vāgmavati śabdaviṣayā sthūlaśabdaviṣayā taddhetutvāt na tu śabdatanmātrasya hetuḥ tasyāhaṅkārikatvena vāgindriyeṇa sahaikakāraṇakatvāt . śeṣāṇi tu catvāri pāyūpasthapāṇipādākhyāni pañcaviṣayāṇi pāṇyādyāhāryāṇāṃ ghaṭādīnāṃ pañcaśavdārthatvāditi kau° . sāmprataṃ trayodaśasu karaṇeṣu keṣāñcit prathānabhāvaṃ sahetukamāha . sāntaḥkaraṇā buddhiḥ sarvaṃ viṣayamavagāhate yasmāt . tasmāttrividhaṃ karaṇaṃ dvāri dvārāṇi śeṣāṇi kā° . dvāri pradhānaṃ śeṣāṇi karaṇāni vāhyendriyāṇi dvārāṇi tairupanītaṃ sarvaṃ viṣapyaṃ samanohaṅkārā buddhiryasmādavagāhate'dhvavasyati tasmādbāhyendriyāṇi dvārāṇi dvāravatī ca sāntaḥkaraṇā buddhiriti kau° . na kevalaṃ bāhyānīndriyāṇyapekṣya pradhānaṃ buddhirapi tu ye apyahaṅkāramanasī dvāriṇī te apyapekṣya buddhiḥ pradhānamityāha . ete pradīpakalpāḥ parasparavilakṣaṇā guṇaviśeṣāḥ . kṛtsnaṃ puruṣasyārthaṃ prakāśya buddhau prayacchanti kā° . yathā hi grāmādhyakṣāḥ kauṭumbikebhyaḥ karamādāya viṣayādhyakṣāya prayacchaṃnti viśayādhyakṣaśca sarvādhyakṣāya, sa ca bhūpataye, tathā vāhyendriyāṇyālocya manase samarpayanti manaśca saṅkalpyāhaṅkārāya, ahaṅkāraścābhimatya buddhau sarvādhyakṣabhūtāyām, tadidamuktaṃ puruṣasyārthaṃ prakāśya buddhau prayacchantīti . bāhyendriyamanohaṅkārāśca guṇaviśeṣāḥ guṇānāṃ satvarajastamasāṃ vikārāḥ . te tu parasparavirodhaśīlā api puruṣārthena bhogāpavargarūpeṇa ekavākyatāṃ nītāḥ yathā vartitailavahnayaḥ santamasāpanayarūpaprakāśāya mikitāḥ pradīpāḥ evamete guṇaviśeṣā iti yojanā . nyāyādikate indriyāṇāmekādaśavidhatā vedāntaparibhāṣāmate daśavidhateti bhedaḥ indriyaśabde uktaḥ . vapuṣā karaṇojjhitena sā karaṇāpāyavibhinnavarṇayā raghuḥ karaṇairanvitasyāpi pūrvajñānaṃ kathañcana yājña° . ātmanyātmānameva vyapagatakaraṇa paśyatastattvadṛṣṭyā veṇī° atra karaṇaṃ bāhyendriyam . ādhāre lyuy . 3 kṣetrarūpe dehe amaraḥ karaṇāśrayatvāt tasya tathātvam . upamānamabhūt vilāsināṃ karaṇaṃ yattava kāntimattayā kṛmā° . bhāve lyuṭ . 4 kriyāyām . pra te pūrvāṇi karaṇāni ṛ° 4, 19, 10 . āvāhanāgnaukaraṇarahiutamapasavyavat yājña° . halasya karaṇe cāpi vyādiṣṭāḥ sarvaśilpinaḥ bhā° va° 254 a° kṛtasya karaṇaṃ nāstātīti prācīnagāthā . 5 setikartagāke anuṣṭhāne 6 vyāpāramātre ca . 7 jyotiṣokteṣu tithyardhātmakeṣu bavādiṣu teṣāmānayanaprakāraḥ sūryasi° raṅganā° ukto yathā . dhrubāṇi śakunirnāgaṃ tṛtīyaṃ tu catuṣpadam . kintughnaṃ tu catardaśyāḥ kṛṣṇāyāścāparārghataḥ sū° si° . kṛṣṇapakṣīyāyāścaturdaśyāstitherdvitīyārdhāddvitīyārdhasārabhyetyarthaḥ . cakāra evārthe . tenānyātitheretattithipūrvārdhasya ca nirāsaḥ . dhruvāṇi sthirāṇi karaṇāni . tānyāha . śakuniriti . capuraṣpadaṃ tṛtīyamityanena śakunināgayoḥ krameṇādyadvitīyatvaṃ sūcitam . tukārāt krameṇa tithyardheṣu bhavanti . kintughnaṃ caturtham . turantāvadhidyotakaḥ tenoktātirikaṃ sthirakaraṇaṃ nāstīti sūcitam hi atha carakaraṇānyāha raṅga° . bavādīni tataḥ sapta carākhyakaraṇāyi ca . māse'ṣṭakṛtva evaukaṃ karaṇānāṃ pravartate sū° si° . tataḥ spirakaraṇapūrtyanantaraṃ bavādīni carasañjñakakaraṇāni sapta bhadrānāni śuklapatipaddvitīyārdhatasuturthyantaṃ bhavantīti cārthaḥ . nanu pañcamyāditaḥ kāni karaṇāni bhavantītyata āha māsa iti . carakaraṇānāṃ bavādīnāṃ saptānāṃ madhya ekaikamekamekaṃ karaṇaṃ sāse sthirakaraṇakālonitatriṃśattibhyātmakamāse svalpāntaratvānmāsagrahaṇam . aṣṭakṛtvo'ṣṭavāraḥ pravartate prakarpeṇa tiṣṭhati bhavatītyarthaḥ . tathā ca pañcamyādyardhādetāni punaḥ punaḥ paribhramanti . kṛṣṇacaturdaśyādyārdhaparyantamiti bhāvaḥ . nanu sthirakaraṇoktāvaparārdhata ityuktyā teṣāṃ caturṇāṃ tithyardhabhogena śuklapratipadādyardhaparṣantaṃ krameṇāvasthāna yuktaṃ carakaraṇānāṃ tu kevaloktyā tadanantaraṃ kṛṣṇacaturdaśyādyārdhaparthantameka eva paribhramo'stvityatastaduttaraṃ kathayannanyadapyāha raṅga° . tithyardhabhogaṃ sarveṣāṃ karaṇānāṃ prakalpayet . eṣā sphuṭamatiḥ proktā sūryādīnāṃ khacāriṇām sū° si0! saptānāṃ carakaraṇānāṃ pratyekaṃ tithyardvaścāsau bhogaśca taṃ tithyardhakālamitāvasthānaṃ prakalpayet . ekatra nirṇītaḥ śāstrārtho'paratra bhavatīti nyāyāt karaṇatvenaiṣāmapyavasthānaṃ tattulyaṃ kuryādityarthaḥ . ata eva tithyarghaṃ karaṇaṃ smṛtam ityuktyā cāndramāse triṃśattithyātmake ṣaṣṭikaraṇānāṃ sanniveśāccarakaraṇānāmeva paribhramaṇe pratimāsamaniyatatithibhogakaṃ karaṇaṃ bhavatīti tadvārakapratimāsaniyatatithibhogakakaraṇakasiddhyaryaṃ carakaraṇānāmaṣṭavāraparibhramaṇottaramavaśiṣṭatithyoścaturṣvardheṣu sthirakaraṇānyuktāṣnīti tātparyam . tatrāpi kṛṣṇacaturdaśyaparārdhatastatkalpanaṃ tadicchāniyāmakaṃ svatantrecchasya niyogānarhatvāt raṅga° karaṇāni ca vavavālavakaulavataitilagarabaṇigviṣṭibhadrākhyāni sapta carakaraṇāni . sthirakaraṇāni śakunyādīnīti 8 daśasaṃ khyāni . 8 jātibhede puṃstrī abharaḥ striyāṃ jātitvāt ṅīṣ . tajjātiścavrātyāt kṣatriyāt savarṇāyāmutpannaḥ jātibhedaḥ jhallomallaśca rājanyāt vrātyānnicchivireva ca . naṭaśca karaṇaścaiva khaso draviḍa eva ca manuḥ . karaṇarūpavarṇasaṅkarasyaiva kāyasthanāmatā tasyā karbhaviśeṣaparipākeṇa tajjātiprāptistasya vṛttibhedaśca brahmavai° pu° janmakhaṇḍe 85 ukte yathā . tailacaurastailakīṭo mūrdhnikīṭastrijanmakam . tato bhavet svarṇakāro janmaikaṃ duṣṭamānasaḥ . tamaḥkuṇḍe varṣaśataṃ sthitvā svarṇabaṇig bhavet . janmaikañca dusācāro janmaikaṃ karaṇo bhavet . viśvaikalipikartā ca bhakṣyadāturdhanaṃ haret . kāyasthenodarasthena māturmāṃsa ma nakhāditam . matra nāsti kṛpā tasyadantābhāveka kevalam . svarṇakāraḥ svarṇabaṇik kāyasthaśca vrajeśvaraḥ! . mareṣu madhye te dhūrtāḥ kṛpāhīnā mahītale . hṛdayaṃ kṣuradhārābhaṃ teṣāñca nāsti sādaram . śateṣu sajjanaḥ ko'pi kāyastho netarau ca tau . subuddhiḥ śivabhaktaśca śāstrajño dharmamānasaḥ . 9 varṇasaṅkarajātibhede puṃstrī śūdrāviśostu karaṇo'mbaṣṭau vaiśyādvijanbhanoḥ brahmavai° pu° . kāyasthaśca caturvidhaḥ vrātyakṣatriyaḥ śūdrāvaiśvayorjātaḥ karaṇanāmnā prasiddhaḥ amyaṣṭhaḥ citraguptajātaśrīvāstavaśca . kāmasthaśabde vivṛtiḥ . tasya vṛttimāha parāśaraḥ . dhanadhānyādhyakṣatā ca rājasevā tathaiva ca . dvijāteḥ paricaryā ca durgāntaḥpurarakṣaṇam . eṣā pāraśavasyoktā ugrasya karaṇasya ca proktā uganasā vṛttirubhayatra śubhapradā . nṛtyavāditragotānāṃ prayogavaśabhedinām . saṃsthānaṃ tāḍanaṃ rodhaḥ karaṇāni pracakṣate rājakandarpokte tālavyapasthāpake 10 tāḍanāviśeṣe na° śikharāsaktameghānām vyajyante yatra veśmānām . anugarjitasandigdhāḥ karaṇairmurajasvanāḥ kumā° sarvakaraṇaprayoktṛtvāt 11 parameśvare na° karaṇaṃ kāraṇaṃ kartā vikartā ca mato guruḥ viṣṇu° saṃ° . bhavādyarthe tataḥ kāśā° ṭhañ ñiṭha ca ikāra uccāraṇārthaḥ . kāraṇika tadbhave striyāṃ ṣṭhañi ṅīṣ ñiṭhi ṭāp . 12 krisādhanastriyāṃ strī ṅīp . kriyate kriyāviśeṣo 'syām ādhāre lyuṭ ṅīp . vījagaṇitokte yasya vargamūlādikaṃ syaṣṭaṃ na pratīyate tatrakriyā viśeṣadvārā tatkaraṇaviṣaye rāśibhede strī . sā ca ṣaḍvidhā saṅkalanavyavakalanaguṇabhāgavargavargamūla rūpabhedāt . tatrakriyāviśeṣovījagaṇite darśito yathā . atha karaṇī ṣaḍvidhā . tatra saṅkalanavyavakalanayoḥ karaṇasūtraṃ vṛttadvayam . yogaṃ karaṇyormahatīṃ prakalpa badhasya mūlaṃ dviguṇaṃ laghuñca . yogāntare rūpavadetayoḥ stovargeṇa vargaṃ gaṇaṃyedbhajecca . lavvyāhṛtāyāstu padaṃ mahatyāḥ saikaṃ nirekaṃ svahataṃ laghughnam . yogāntare staḥ kramaśasta yorbā pṛthak sthitiḥ syādyadi nāsti mūlam . udāharaṇam . dvikāṣṭamityostribhasaṅkhyayośca yomāntare brūhi pṛthakkaraṇyoḥ . trisaptamityośca ciraṃ vici tya cet ṣaddhidhāṃthetsi sakhe! karaṇyāḥ . nyāsaḥ ka 2 . ka 8 yoge jātam ka 18 antare ca ka 2 nyāsaḥ ka 3 . ka 27 yoge jātam ka 48 antare ca ka 12 nyāsaḥ ka 3 . ka 7 anayorghātemūlābhāvātpṛthak sthitireva yoge jātam ka 3 ka 7 antare ca ka 3 ka 7 iti karaṇīsaṅkalanavyavakalane . guṇanodāharaṇam . dvitryaṣṭasaṅkhyāguṇakaḥ karaṇyā guṇyastrisaṅkhyā ca sapañcarūpā . vadhaṃ pracakṣvāśu vipañcarūpe guṇe'tha vā tryarkamite karaṇyāḥ . nyāsaḥ guṇakaḥ ka 2 ka 3 ka 8 guṇyaḥ ka 3 rū 5 atra guṇyeguṇake vā bhājye bhājake karaṇīnāṃ karaṇyorvā yathāsambhavaṃ lāghavārthaṃ yogaṃ kṛtvā guṇanabhajane kāryetathā kṛte jāto guṇakaḥ ka 18 ka 3 guṇyaḥ ka 25 ka 3 guṇite jātam rū 3 ka 450 ka 75 ka 54 .
     kṣayavargādau viśeṣasūtraṃ vṛttam . kṣayobhavecca kṣaya rūpavargaścetsādhyate'sau karaṇītvahetoḥ . ṛṇātsikāyāśca tathā karaṇyāmūlaṃ kṣayorūpavidhānahetoḥ . nyāsaḥ guṇakaḥ ka 25 ka 3 ka 12 guṇyaḥ ka 25 ka 2 atra guṇake karaṇyoryoge kṛte guṇakaḥ ka 25ṃ ka 23 guṇite jātam ka 62ṃ5 ka 375 ka 75 ka 81 etāsvanayoḥ ka 625 ka 81 mūle rū 25 rū 9 anayoryoge jātam rū 16 anayoḥ ka 375 ka 75 antare yogaiti jātoyogaḥ ka 300 yathākramaṃ nyāsaḥ rū 16 ka 300 iti karaṇīguṇanam . pūrbaguṇanaphalasya khaguṇacchedasya bhāgārthaṃ nyāsaḥ bhājyaḥ ka 9 ka 450 ka 75 ka 54 bhājakaḥ ka 2 ka 3 ka 8 atra ka 2 ka 8 etayoḥ karaṇyoryoge kṛte jātam ka 18 ka 3 bhājyācchedaḥ śudhyati pracyutaḥ san ityādikaraṇena labdhoguṇyaḥ rū 5 ka 3 nyāsaḥ bhājyaḥ ka 25 6 ka 300 bhājakaḥ ka 2ṃ5 ka 3 ka 12 karaṇyoryoge kṛte jātam ka 25ṃ ka 27 atrādau tribhirguṇayitvā dhanakaraṇyoḥ ṛṇakaraṇyośca yogaṃ vidhāya paścātpañcaviṃśatyā guṇayitvā śodhite labdhaṃ rū 5 ka 3 atrāpi pūrbdhavallavdho guṇyaḥ rū 5 ka 3 atha vānthathocyate . dhanarṇatrāvyatyayamīpsitāyāśchide karaṇyāasakṛdvidhāya . tādṛkchidā bhājyaharau nihanyādekaiva yāvatkaraṇī haraḥ syāt . bhājyāstayā bhājyagatāḥ karaṇyolabdhāḥ karaṇyo thadi yogajāḥ syuḥ . viśleṣasūtreṇa pṛthak ca kāryāsthathāyathā praṣṭurabhīpsitāḥ syuḥ . tathā ca viśleṣasṛtraṃ vṛttam . yargeṇa yogakaraṇī vihṛtā viśudhyet svaṇḍāni tatkṛtipadasya yathepsitāni . kṛtvā tadīyakṛtayaḥ khalu pūrvalabdhyā kṣuṇṇā bhavanti pṛthagevamimāḥ karaṇyaḥ . nyāsaḥ bhājyaḥ ka 9 ka 540 ka 75 ka 54 mājakaḥ ka 18 ka 3 atra bhājake trimitakaraṇyāḥ ṛṇatvaṃ prakalpya ka 18 ka 3 anena bhājye guṇite yoge ca kṛte jātam ka 2625 ka 675 bhājake ca ka 225 anayā bhājaye hṛte labdham ka 25 ka 3 nyāsaḥ bhājyaḥ ka 256 ka 300 bhājakaḥ ka 25ṃ ka 27 atra bhājake pañcaviṃśatikaraṇyādhanatvaṃ prakalpya ka 25 ka 27 bhājye guṇite dhanarṇakaraṇīnāmantare ca kṛte jātam ka 100 ka 12 bhājake ca ka 4 anayā bhājye hṛte labdhamṛ ka 25 ka 3 idānīṃ pūrvīdāharaṇe guṇye bhājye kṛte nyāsaḥ bhājyaḥ ka 9 ka 450 ka 75 ka 54 bhājakaḥ ka 25 ka 3 . atrāpi trikaraṇyāḥ ṛṇatvaṃ prakalpya bhājye guṇite yute ca jātam ka 8012 ka 1452 bhājake ca ka 484 anayā hṛte bhājye labdho guṇakaḥ ka 18 ka 3 . pūrbaṃ guṇake syaṇḍatrayamāsīditi yogakaraṇīyam 18 viśleṣyā tatra vargeṇa yogakaraṇī vihṛtā viśuddhyediti navātmakavargeṇa 9 vihṛtā satī śudhyatīti lavdhaṃ 2 navānāṃ mūlam 3 asya khaṇḍe, 1, 4, pūrbalabdhyā 2 guṇite, 2, 8, evaṃ jātoguṇakaḥ ka 2 ka 3 ka 8 iti karaṇībhajanam .
     karaṇīvargāderudāharaṇam . dvikatripañcaprasitāḥ karaṇyastāsāṃ kṛtiṃ tridvikasaṅkhyayośca . ṣaṭpañcakatridvikasammitānāṃ pṛthak pṛthaṅme kathayāśu vidvan! . aṣṭādaśāṣṭadvikasammitānāṃ kṛtīkṛtānāṃ ca sakhe! padāni . nyāsaḥ prathamaḥ ka 2 ka 3 ka 5 . dvitoyaḥ ka 3 ka 2 . tṛtīyaḥ ka 6 ka 5 ka 3 ka 2 . caturthaḥ ka 18 ka 8 ka 2 sthapyo'ntyavargaśca caturguṇāntyanighna ityanena guṇyaḥ pṛthagguṇakakhaṇḍasamaityanena vā jātāḥ krameṇa vargāḥ prathamaḥ rū 10 ka 24 ka 40 ka 60 . dvitīyaḥ rū 2 ka 24 . tṛtīyaḥ rū 16 ka 120 ka 72 ka 60 ka 48 ka 40 ka 24 atrāpi karaṇīnāṃ yathāsambhavaṃ yogaṃ kṛtvā vargavargamūle kārye tadyayā ka 18 ka 8 ka 2 āsāṃ vogaḥ ka 72 asyāvargaḥ ka 5184 asyāmūlaṃ rū 72 . iti karaṇīvargaḥ . karaṇīmūle sūtraṃ vṛttadvayam . varge karaṇyāyadi vā karaṇyostulyāni rūpāṇyatha vā bahūnām . viśodhayedrūpakṛteḥ padena śeṣasya rūpāṇi yutonitāni . pṛthaktadaddhe karaṇīdvayaṃ syānmūle'bahvī karaṇī tayoryā . rūpāṇi tānyeva kṛtāni bhūyaḥ śeṣāḥ karaṇyoyadi santi varge . udāharaṇam . dbitīyavargasya sūlārthaṃ nyāsaḥ rū 5 ka 24 rūpakṛteḥ 25 karaṇotulyāni rūpāṇi 24 apāsya śeṣam 1 asya mūlena 1 ūnādhikarūpāṇāmardhe jāte bhūlakaraṇyau ka 2 va 3 prathamavargasya nyāsaḥ rū 10 ka 24 ka 40 ka 60 rūpakṛteḥ 100 caturviṃśaticatvāriṃśatkaraṇyostulyāni rūpāṇya pāsya śeṣam 36 asyamūlena 6 ū nādhikarūpāṇāmardhe jāte, 2, 8, tatrāpīmāṃ 2 mūlakaraṇīṃ dvitīyāṃ rūpāṇyeva prakalpya punaḥ śaṣakaraṇībhiḥ saḥ eva vidhiḥ kāryastatreyaṃ rūpakṛtiḥ 64 asyāḥ ṣaṣṭirūpāṇyapāsya śeṣam 4 asya mūlam 2 anenonādhikarūpāṇāmardhe, 3, 5, jāte mūlakaraṇyau ka 3 ka 5 mūlakaraṇīnāṃ yathākramaṃ nyāsaḥ ka 2 ka 3 ka 5 tṛgīyavargasya nyāsaḥ rū 16 ka 12 0 ka 72 ka 60 ka 48 ka 40 ka 24 rūpakṛteḥ 256 karaṇītritayasyāsya ka 48 ka 40 ka 24 tulyāni rūpāṇyapāsyoktavajjāte khaṇḍe, 2, 14, mahatī rūpāṇītyasyāḥ 14 kṛtiḥ 196 asyāḥ karaṇīdvayasyāsya ka 72 ka 120 tulyarūpāṇyapāsyoktavajjāte khaṇḍe, 6, 8, punārūpakṛteḥ 64 ṣaṣṭirūpāṇyapāsyoktavatkhaṇḍe, 3, 5, evaṃ mūlakaraṇīnāṃ yathākramaṃ nyāsaḥ ka 6 ka 5 ka 3 ka 2 caturthasya nyāsaḥ rū 72 ka° iyameva labdhā mūlakaraṇī 72 pūrvaṃ khaṇḍatrayamāsīditi vargeṇa yogakaraṇī vihṛtā śudhyatīti ṣaṭtriṃśatomūlam 6 etasya khaṇḍānāṃ, 1, 2, 3, kṛtayaḥ, 1, 4, 9, pūrbalabdhyānayā 2 kṣuṇṇāḥ, 2, 8, 18, evaṃ pṛthakkaraṇyojātāḥ ka 2 va 8 ka 18 . atha vargagatarṇakaraṇyāmūlānayanārthaṃ sūtraṃ vṛttam ṛṇā tmikā cetkaraṇī kṛtau syāddhanātmikāṃ tāṃ parikalpya sādhye . mle karaṇyāvanayorabhīṣṭā kṣayātmikaikā sudhiyāvagamyā . udāharaṇam . trisaptamityorvada me karaṇyorviśleṣavargaṃ kṛtitaḥ padaṃ ca . nyāsaḥ ka 3 ka 7 yadvā ka 3 ka 7 anayorvargaḥ samaeva rū 10 ka 84 atra varge ṛṇakaraṇyādhanatvaṃ prakalpya prāgvallabdhakaraṇyorekābhīṣṭā ṛṇagatā syāditi jātam ka 3 ka 7 vā ka 3 ka 7ṃ udāharaṇam . dvikatripañcapramitāḥ karaṇyaḥ svasvarṇagāsvasvadhanarṇagāvā . tāsāṃ kṛtiṃ brūhi kṛteḥ padaṃ ca cet ṣaddhidhā betsi sakhe! karaṇyāḥ . nyāsaḥ ka 2 ka 3 ka 5ṃ vā ka 2ṃ ka 3ṃ ka 5 āsāṃ vagaḥ samaeva jātāḥ rū 10 ka 24 ka 40ṃ ka 60 . atra ṛṇakaraṇyostulyāni dhanarūpāṇi 100 rūpakṛteḥ 100 apāsya śeṣasya mūlam° anegonādhikarūpāṇāmardve ka 5 kā atraikā ṛṇam ka 5ṃ anyā rūpāṇīti nyāsaḥ rū 5 ka 24 pūrvavajjāte karaṇyau dhane eva . ka 3 ka 2 yathākramaṃ nyāsaḥ ka 2 ka 3 ka 5ṃ atha vānayoḥ ka ka 24 ka 60 tulyāni dhanarūpāṇi 84 rūpakṛte 100 rapāsyoktavajjāte mūlakaraṇyau ka 7 ka 3 anayormahatī ṛṇaṃ ka 7ṃ tānyeva rūpāṇi prakalpya rū 7ṃ ka 40 ataḥ prāgvatkaraṇyau ka 5 ka 2 anayorapi mahatī ṛṇamiti yathākramaṃ nyāsaḥ ka 3 ka 2 ka 5ṃ
     atha dvitīyodāharaṇe prāgvatprathamapakṣe mūlakaraṇyau ka 5 ka 5 anayorekā ṛṇaṃ ka 5ṃ tānyeva rūpāṇīti ṛṇotpanne karaṇīkhaṇḍe ṛṇe eveti yathākramaṃ nyāsaḥ ka 3ṃ ka 2ṃ ka 5ṃ dvitīyapakṣeṇāpi yathoktāeva mūlakaraṇyaḥ ka 3ṃ ka 2ṃ ka 5ṃ evaṃ buddhimatānuktamapi jñāyate iti pūrvairnāyamartho vistīryoktaḥ bālāvodhārthaṃ tu mayocyate . ekādisaṅkalitamitakaraṇīkhaṇḍāni vargarāśau syuḥ . varge karaṇītritaye karaṇīdvitayasya tulyarūpāṇi . karaṇīṣaṭake tisṛṇāṃ daśacatasṛṇāṃ tithiṣu ca pañcānām rūpakṛteḥ prohya padaṃ grāhyaṃ cedanyathā nasat kvāpi . utpatsyamānayaivaṃ mūlakaraṇyālpayā caturguṇayā . yāsāmapavartaḥ syādrūpakṛtestāviśodhyāḥ syuḥ . apavartādapi labdhāmūlakaraṇyobhavanti tāścāpi . śeṣavidhinā na yadi tābhavanti mūlaṃ tadā tadasat . karaṇīvargarāśau rūpairavaśyaṃ bhavitavyam ekakara ṇyāvarge rūpāṇyeva . dvayoḥ svarūpaikā karaṇī . tisṛṇāṃ tisraḥ . catasṛṇāṃ ṣaṭ . pañcānā daśa . ṣaṇṇāṃ pañcadaśa ityādi . atodvyādīnāṃ vargeṣu ekādisaṅkalitamitāni kataṇīnāṃ khaṇḍāni rūpāṇi yathākramaṃ syuḥ . atha yadi udāharaṇe tāvanti na bhavanti tadāsau yogakaraṇī viśleṣyā vā bhavatīti kṛtvā mūlaṃ grāhyamittharthaḥ . varge karaṇītritaye karaṇīdvitayasya tulyarūpāṇīti spaṣṭārtham . udāharaṇam . vargeyatra karaṇyodantaiḥsiddhairgajairmitāvidvan! . rūpairdaśabhirupetāḥ kimmūlaṃbrūhi tasya syāt . nyāsaḥ rū 10 ka 32 ka 24 ka 8 atra varga karaṇītritaye karaṇīdvitayasyaiva tulyāni rūpāṇi prathamaṃ rūpakṛterapāsya mūlaṃ grāhyaṃ punarekasyāevaṃ kriyamāṇe'tra padaṃ nāstītyato'sya karaṇīgatamūlābhāvaḥ . athāniyamena sarvakaraṇītulyāni rūpāṇyapāsya mūlamānīyate tadidam ka 2 ka 8 mamāgacchati idamasat yato'sya vargoyam rū 18 atha vā dantagajamitayoryogaṃ kṛtvā rū 10 ka 72 ka 24 ānīyate tadidamapyasat rū 2 ka 6 . udāharaṇam . varge yatra karaṇyastithibiśvahutāśanaiścaturguṇitaiḥ . tulyādaśarūpāḍhyāḥ kimmūlaṃ brūhi tasya syāt . ka 60 ka 52 ka 12 atra kila varga karaṇītrayamastīti nyāsaḥ rū 10 tatkaraṇīdvayasya dvipañcāśaddvādaśamitasya ka 52 ka 12 tulyarūpāṇyapāsya ye mūlakaraṇya vutpadyete ka 8 ka 2 tayoralpayānayā 2 caturguṇayā 8 dvipañcāśadvādaśamitayorapavartona syādataste na śodhye yatauktamutpatsyamānayaivamityādi . atrālpayaikayetyupalajñaṇam tena kvacinmahatyāpi taḍhā mūlakaraṇīrūpāṇi prakalpyānye karaṇīkhaṇḍe sādhye sā mahatī prakalpyetyarthaḥ udāharaṇam . aṣṭau ṣaṭpañcāśat ṣaṣṭiḥ karaṇī trayaṃ kṛtau yatra . rūpairdaśabhirupetaṃ kimmūlaṃ brūhi tasya syāt . nyāsaḥ rū 10 ka 8 ka 5 6 ka 60 atrādyakhaṇḍadvaye ka 8 ka 56 śodhate utpannayālpayā caturguṇayā 8 tayoḥ khaṇḍayorapabartenalavdhekhaṇḍe . 1 . 7 . paraṃ śeṣavidhinā mūlakaraṇyau nītpadyete ataste khaṇḍe na śodhye anyathā tu śodhane kṛte mūlaṃ nāyātītyatastadasat . udāharaṇam . caturguṇāt sūyyatithīṣurudranāgartavoyatra kṛtau karaṇyaḥ . sabiśvarūpāvada tatpadaṃ te yadyasti vījepaṭūtābhimānaḥ . nyāsaḥ rū 13 ka 48 ka 60 ka 20 ka 44 ka 32 ka 24 atra karaṇīṣaṭke tisūṇāṃ karaṇīnāṃ tulyāni rūpāṇi prathamaṃ rūpakṛterapāsya bhūlaṃ grāhyaṃ praścāddvayostataekasyāevaṃ kṛte'tra mūlābhāvaḥ . athānyathā tu prathamamādyakaraṇyāstulyāni rūpāṇyapāsya paścāddvitīyatṛtīyostataḥ śeṣāṇāṃ rūpakṛterviśodhyāni tambūlam ka 1 ka 3 ka 5 ka 5 tadidamapyasat yato'sya vargoyam rū 23 ka 8 ka 80 ka 160 . yairasya mūlānayanasya nimamona kṛtasteṣāmidaṃ dūṣaṇam evaṃ vdighavarge karaṇīnāmāsannamūlakaraṇena mūlānyānīya rūpeṣu prakṣipya mūlaṃ vācyam . atha mahatīrūpāṇotyupalakṣaṇam . yataḥ kvacidalpāpi .
     tatrodāharaṇam . catvāriṃśadaśītirdviśatītulyāḥ ka raṇyaścet . saptadaśarūpayuktāstatra kṛtau kimpadaṃ brūhi .
     nyāsaḥ rū 17 ka 40 ka 80 200 godhite jāte khaṇḍe ka 10 ka 7 punaḥ laghvīṃ karaṇīṃ rūpāṇi kṛtvā labdhe karaṇyau ka 5 ka 2 . evaṃ mūlakaraṇīnāṃ nyāsaḥ ka 10 ka 5 ka 2 . iti karaṇyāḥ ṣaḍvidhāḥ .

karaṇatrāṇa na° karaṇairhastādibhistrāyate trai--karmaṇi lyuṭ . mastake .

karaṇavyāpāra pu° 6 ta° . karaṇajanyajanakatvabiśiṣṭe karaṇa janye tyāpārabhede . yathā chedanādikriyāyāṃ chedyadā trādisaṃyogaḥ tasya hi dātrajanyatvāt dātrajanyacchedanajanakatvācca tathātvam . evamindriyāṇāṃ viṣyasaṃyogaḥ tasya hi indriyajanyatvāt indriyajanyapratyakṣajñānajanakatvāccatathātvam nyāyaptate anumitau parāmarśaḥ śābdabodhe padārthasmṛtiḥ . upamitau upadeśavākyārthasmṛtiḥ . yathāyathamuhyam . sāṃkhyamatasiddhakaraṇavyāpārabhedastu karaṇśabde uktāḥ .

karaṇādhipa pu° 6 ta° . 1 jībe tadādhaṣṭhānenaiva karaṇānāṃ svasvakāryeṣu pravṛttestasya tadadhipatvam 2 indriyādhiṣṭhātṛdevabhede ca . tatra bāhyendriyāghiṣṭhātāraśca śā° ti° uktā yathā digvātārkapraceto'śvivahnīndropendramitrakāḥ . śrotrādīnāṃ daśānāṃ tu . tathā ca śrotrasya dik . tvaco vāyuḥ . netrasya arkaḥ . rasanāyāḥ pracetāḥ nāsikāyāḥ aśvisutau . vācaḥ vahniḥ, pāṇerindraḥ pādasya upendroviṣṇumūrtimedaḥ . pāyoḥ mitraḥ sūryamūrtibhedaḥ . upasthasya kaḥ prajāpatiḥ . antaḥkarānāntu manasaścandraḥ, buddheścaturmukhaḥ ahaṅkārasya rudracittasyācyutoviṣṇumūrtibhedaḥ . karaṇādhipānāñca sarveṣāmadhipaḥ parameśvaraḥ . karaṇādhipādhipraḥ parameśvaraḥ .

karaṇḍa pu° kṛ--karmaṇi aṇḍan . 1 madhukoṣe (mauvākaṃ) tasyamakṣikābhiściramadhusañcayanena kriyamāṇatvāt tathātvam vā° kṝ--aṇḍac . 2 khaḍage śatruvikṣepahetutvāt tasya tathātvam karaṇḍastadākāro'styasya arśa° ac . 3 kāraṇḍavakhage puṃstrī striyāṃ jātitve'pi saṃyogapadhatvāt na ṅīṣ kintu ṭāp . 4 dalāḍhake ca medi° . 5 vaṃśādiracitapuṣpādipātrabhede (sāji) śuṣkavanalatānirmitaṃ mahākusumakaraṇḍakena kāda° . sabhudge (kauṭā) amaraḥ . dīpabhājanabhramarakaraṇḍaprabhṛvyanekopakaraṇayuktaḥ daśakubhā° . 7 yakṛti kālakhaṇḍe śabdaci° . 8 puṣpabhāṇḍe strī ṭāp ata ittvam karaṇḍikā . ujjvaladattaḥ .

karaṇḍin pu° karaṇḍastadākāro'styasya ini . matsye trikā 0 .

karatala 7 ta° . 6 ta° 1 hastasya tale (hāteratelo) . nakhāni vidhuśaṅkayā karatalena taṇvyāvṛṇot udbhaṭaḥ karataladhṛtamapi naśyati hito° . karastalamiva . 2 haste ca .

karatāla (ka) na° kareṇa tāle yatra vā kap . jhallake vādye (kharatāla) śivāgāre jhallakañca sūryāgāre ca śaṅkhakam . durgāgāre vaṃśivādyaṃ madhurīñca na vādayet ti° ta° pu° tatra jhallakaṃ kāṃsyanirmitakaratālakamiti raghu° .

karatālī strau kareṇa dīyamānastālo yatra gaurā° ṅīṣ . 1 vādyabhede (kharatala) trikā° . 6 ta° . 2 karataṅśabde (hātatālī) . pu° kvacit strītvamapi yayā na syādālīkapaṭakaratālīpaṭuravaḥ udbhaṭaḥ svārthe kan ata ittvam . karatālikāpi karatalaśabde uccāṭanīyaḥ karatālikānāṃ dānādidānīṃ bhavatībhireṣaḥ naiṣa° .

karatoyā strī karatoyaṃ harapārbatīvivāhacyutajalat astyasyā hetutvena ac . nadībhede sadānīrāyām amaraḥ . gaurāvivāhe śaṅkarakaracyutajalabhavatvāt tasyāstathātvam . tasyāśca yathā sadānīratvaṃ tathoktaṃ smṛtau prathamaṃ karkaṭe devī tryahaṃ gaṅgā rajasvalā . sarvā raktavahānadyaḥ karatoyā 'mbavāhinīti tenānyanadīnāmivāsyāḥ uktakāle raktavahatvābhāvāt sadānīravāhitvāttathātvam . karatoṣāṃ samāsādya trirātropoṣitonaraḥ . aśvamedhamavāpnoti prajāpatikṛtovidhiḥ bhā° va° 85 . karatoyāṃ kuraṅge ca trirātropoṣito naraḥ . aśvamedhamavāpnoti vigāhyaprayataḥ śuciḥ bhā° anu° 23 a° . astyarthe ini karatoyinyapyatra . prabhāsaṃ mānasaṃ tīrthaṃ puṣkarāṇi mahat saraḥ . puṇyañca naimiṣaṃ tīrthaṃ vāhudāṃ ka toyinīm anu° pa° .

karada tri° karaṃ rājasvaṃ dadāti nā--ka . 1 rākhadāyake . kaccinna śūdreṇa na hīnajena vaiśyena vā karadenopapannā bhā° ā° 192 a° . ya ime pṛthivīpālāḥ karadāstava pārthiva! bhā° va° 254 a° bhrātṛbhirjitvarairdviṣām māghaḥ . 2 trāṇārthaṃ hastadāyake tri° .

karadruma pu° kirati samantāt śākhāḥ kṝ--ac nityasa° . kāraskaravṛkṣe rājani° .

karadviṣ pu° 1 gotrabhede 2 vedaśākhibhede ca . tāmetāḥ karadviṣa upāsate tasmātte sarvamāyuryanti tā° 2, 15, 4, karadviṣonāma gotrabhedāḥ śākhibhedā vā bhā° .

karandhama pu° karaṃ dhamati dhmā--khaś mum ca . 1 ikṣvākuvaṃśye khanīnetraputre muvarcīnṛpe tasya tannāmaniruktiḥ bhā° āśva° 4 a° . khanīnetrasyadurvṛttatāmuktvā tamapāsya ca tadrājye tasya putraṃ suvarcasam . abhyaṣiñcanta rājendra! muditāhyabhava stadā . sa pituvikriyāṃ dṛṣṭvā rājyānnirasanaṃ tathā . niyatovartayāmāsa prajāhitacikīrṣayā . brahmaṇyaḥ satyavādī ca śuciḥ śamadamānvitaḥ . prajāstañcānvarajyanta dharmanityaṃ manīṣiṇam . tasya dharmapravṛttasya vyaśīryat koṣavāhanam . taṃ kṣīṇakoṣaṃ sāmantāḥ samantāt paryapīḍayan . sa pīḍyamāno bahubhiḥ kṣīṇakoṣāśvavāhanaḥ . ārtimārchat parāṃ rājā saha bhṛtyaiḥ pureṇa ca . nacainamabhihantuṃ te śaknuvanti balakṣaye . sa pravṛtto hi rājā sa dharmanityo yudhiṣṭhira! . yadā ca paramāmārtiṃ gato'sau sapuro nṛpaḥ . tataḥ pradadhmau sa karaṃ prādurāsīttatovaram . tatastānajayat sarvān pratyamitrānnarādhipān . etasmāt kāraṇādrājan! yiśrutaḥ sa karandhamaḥ . tasya kārandhamaḥ putrastretāyugamukhe'bhavat 2 pāṇindhame mukhamārutapraśenena hastādhmāyakamātre tri° .

karandhaya tri° karaṃ dhayati dhe--khaś mum ca . hastalehake .

karanyāsa pu° kare karāvayave nyāsaḥ . tantroktamantrabhedena aṅguṣṭhatarjanīmadhyamānāmākaniṣṭhakataratalapṛṣṭheṣu nyāsabhede aṅganyāsaḥ karanyāso vījanyāsastathaiva ca vaṭukasta° .

karapattra na° karāt patati--pata--ṣṭran . (karāta) 1 krakace dārubhedake astrabhede amaraḥ . sphuṭañca patraiḥ karapatramūrtibhirviyogahṛddāruṇi dāruṇāyase neṣa° ketakavarṇane . tacca suśrutoktaśastrabhedaḥ . tatra hi viṃśatiḥ śastrāṇi ityuddiśya maṇḍalāgrakarapatretyādinā vibhajya tatra maṇḍalāgrakarapatre syātāṃ chedane bhedane ceti tasyopayoga uktaḥ . karāveva patraṃ vāhanaṃ yatra . 2 jalakrīḍāyāma jaṭādharaḥ . tatra hi hastābhyāṃ jalamuttolya parasparaṃ kroḍyate .

karapatravat pu° karapattraṃ tadākāraḥ patravṛnte'styasya matup masya vaḥ . tālavṛkṣe śabdaca° .

karapatrikā strī karau patramiva vāhanamasyāḥ kap ata ittvam . jalakrīḍāyāṃ jaṭā° . hastābhyāṃ jalottolanena anyonyaṃ tatkrīḍāracanāttasyāstathātvam .

karaparṇa pu° karaḥ hasta iva parṇaṃ yasya . (bhyeṭa) 1 bhiṇḍātakavṛkṣe 2 raktairaṇḍe ca (lālabheraṇḍā) rājanighaṇṭuḥ .

karapallava pu° karasya pallava iva . 1 aṅgulau . karaḥ pallava iva raktatvāt . 2 karakilaye . karapallavasaṅgīni tairasmān rakṣa sarvataḥ devomā° .

karapātra na° karaḥ pātrabhiva yatra . 1 jalakroḍābhada hārā° kararūpeṇaiva pātreṇa jalottolananena tatkrīḍākaraṇāttasyāstathātvam . kara eva pātram . 2 hastarūpe pātre ca . karapātre sthite toye kṛtvā mūtrapurīṣake . āsuraṃ tat bhavettoyaṃ pītvā cāndrāyaṇaṃ caret ā° ta° smṛtiḥ .

karapāla pu° karaṃ pālayaci pāla--aṇ upa° sa° . 1 khaḍge amaraṭīkā . gaurā° ṅīṣ . 2 hastayaṣṭau (sīṃṭā) strī jaṭā° . ṇvul ṭāp ataittvam . karapālikā'pyatra strī . sā ca ekadhārāstrabhede kṣīrasvāmī .

karapīḍana pu° karasya badhūkarasya poḍanaṃ grahaṇaṃ vareṇa yatra . 1 vibāhe sutapariṣṇayāt ṣaṇmāsāntaḥ sutākarapīḍanam mu° ci° . pāṇipīḍanādayo'pyatra .

karabāla pu° karasya bālaḥ śiśuriva . 1 nakhe śabdamā° . karaṃ balati saṃvṛṇoti bala--saṃvaṇe aṇ upa° sa° . 2 khaḍge (taravāla) bharataḥ śaktīśca vividhāstīkṣṇāḥ karabālāṃśca nirmalān bhā° ā° 3 7 . ṇvul ata ittvam . karabālikā astrabhede strī .

karabha pu° kṝ--abhac kare bhāti bhā--ka ghā . maṇibandhāt kaniṣṭhāparyante karasya 1 bāhyadeśe, amaraḥ . 2 kariśāvake, kadalī kadalī karabhaḥ karabhaḥ prasannarā° karabhoru ratiprajñe dvitīye pañcame'pyaham vidyāsu° 3 uṣṭraśiśau (nakhī) nāma 4 grandhadravye, 5 uṣṭramātre puṃstrī medi° . striyāṃ ṅīṣ karabhakaṇṭhakaḍāramāśāḥ māghaḥ sa tu bṛttasya parighaṃ karañca karabhopamam bhāga° 6, 12, 21 . vyajāyanta kharā gīṣu karabhā'śvatarīṣu ca bhā° mausa° 2 a° . karobabhetyasyāḥ kvip bhī bā° ḍa gaurā° ṅīṣ yā . 6 karabhī vṛścikālyām strī (vichāti) svārthe kan karabhaka . uṣṭrādyarthe puṃ strī . striyāṃ karabhikā .

karabhakāṇḍikā strī karabhapriyaṃ kāṇḍamasyāḥ kap ata ittvam . uṣṭrakāṇḍīvṛkṣe rājani° .

karabhañjikā strī bhanja--ṇvul 6 ta° . karamardabhede bhāvapra0

karabhaprivā strī 630 . 1 kṣudradurālabhāyām rājani° uṣṭrapriyatvāttasyāstathātvam . 2 uṣṭrayoṣiti ca .

karabhavallabha pu° 6 ta° . 1 uṣṭrapriye rīluvṛkṣe, 2 kapityavṛkṣaṃ ca rājani° . 2 karabhapriyamātre tri° . striyāṃ ṭāp .

karabhādano strī karabhairadyate ada--karmaṇi lyuṭ ṅīp . uṣṭrapriyāyāṃ durālabhāyām rājani0

karabhin puṃstrī karabhaḥ karāvayaṣabhedastadākāraḥ śuṇḍe'styasya ini . gaje rājani° tasya śuṇḍe karabhākāratvāt tathātvam . striyāṃ ṅīp .

karabhīra pu° karabhiṇaṃ gajamorayati palāyanāya prerayati īraaṇ . siṃhe śabdara° .

karabhūṣaṇa na° karobhūṣyate'nena bhūṣa--karaṇe lyuṭ . 1 kaṅkale (kāṅgani) hastabhūṣaṇe amaraḥ . karaṃ bhūṣayati bhūṣa--ṇicisyu . 2 hastabhūṣaṇamātre tri° .

karabhoru strī karabha iva ūruryasyāḥ ūṅ . praśastrorukāyāṃ uttamastriyām .

karamaṭṭa pu° karaṃ hastiśuṇḍamaṭṭati aṭṭa--anādare bā° kha mum ca . 1 guvākavṛkṣe trikā° tasya hastiśuṇḍavatkāṇḍatvāttathātvam . (pāṇiyā āmalā) 2 vṛkṣe ityeke .

karamarin tri° kiratyatra damyān kṛ--ādhāre ap karobandhanāgāraḥ tatra mriyate bā° ini . (kayedī) bandini trikā° tasya bandhanāgāre maraṇāttathātvam .

karamarda pu° karaṃ mṛdnāti mṛda--aṇupa° sa° . (pāṇiyāāmalā) vṛkṣe rājani° . ṇvul karamadako'pyatra . tatsparśehi karakaṇḍūriti tasya tathātvam . laghudīrghaphalābhyāṃ tu karamarda dvayaṃ matam . karamardadvayaṃ tvāmamamlaṃ guru tṛṣāharam . uṣṇa rucikaraṃ proktaṃ pittaraktakaphapradam . tat pakkaṃ madhuraṃ rucyaṃ laghu pittasamīrajit bhābapra° karamardāllaghuphalā sā jñeyā karamardikā iti tatrokte laghuphalake'tra strī

karamardin pu° kara mṛdnāti ṇini 6 ta° . karamarde (pāṇiyā āmalā) vṛkṣe ratnamā° .

karamāla pu° karaḥ hastiśuṇḍaiva tadākṛtirmālā'sya . dhūme hema° krameṇa hastiśuṇḍākāreṇa prasaraṇāttasya tathātvam

karamālā stro karaḥ karāṅguliparva māleva japasaṃkhyāhetutvāt . ārabhyānāmikāmadhyaṃ dakṣiṇāvartayogataḥ . tarjanīmūlaparyantaṃ karamālā prakīrtitā ityuktalakṣaṇāyāṃ japasaṃkhyārthaṃ karāṅguliparvarūpāyāṃ mālāyām . atra viśeṣastantrasā° uktaḥ yathā sanatkumārasaṃhitāyām tarjanī madhyamānāmā kaniṣṭhā ceti tāḥ kramāt . tisro'ṅgulyastriparvāṇo madhyamā caikaparvikā . parvadvayaṃ sadhyamāyā merutvenopakalpayet . kramamāha tatraiva anāmāmadhyamārabhya kaniṣṭhādita eva ca . tarjanīmūlaparyantaṃ daśaparvasu saṃ japet . tatraiva . anāmāmūlamārabhya kaniṣṭhādita eva ca . tarjanīmadhyaparyantamaṣṭaparvasu saṃjapet . etadvacanantu aṣṭottaraśataviṣayam viṣṇuviṣayañca . śaktiviṣaye punaḥ anāmikātrayaṃ parva kaniṣṭhā ca triparvikā . madhyamāyāśca tritayaṃ tarjanīmūlaparvaṇi . tarjanyagre tathā madhye yo japet sa tu pāpahṛt . anyacca avāmāmūlamārabhya prādakṣiṇyakrameṇa ca . madhyamāmūlaparyantaṃ saṃjapedaṣṭaparvasu . idamapi aṣṭottaraśataviṣayam . haṃsapārameśvare rpavatrayamanāmāyāḥ parivartona vai kramāt . parvatrayaṃ madhyamāyāstarjanyekaṃ samāhareta . parvadvayantu tarjanyāḥ meruṃtadviddhi pārvati! . śaktimālā samākhyātā sarvatantrapradīpitā . śrīvidyāyāmayaṃ viśeṣaḥ . anāmāmūlamārabhya prādakṣiṇyakrameṇa ca . madhyamāmūlaparyantaṃ daśaparvasu saṃjapet . anyacca madhyamāyā anāmāyā mūlāgrañca dvayaṃ dvayam . kaniṣṭhāyāśca tarjanyāstrayaṃ parva maheśvari! . anāmāmadhyamayośca meruḥsyāt dvitayaṃ śubham . prādakṣiṇyakramāddevi . japet tripurasundarīmiti yāmalāt kaniṣṭhāmūlamārabhya prādakṣiṇyakrameṇa tu . tarjanīmūlaparyantaṃ japadaṣṭasu parvasu iti śrīkramavacanācca . idamapi tathaiva . muṇḍamālātantre anāmikādvayaṃ parva kaniṣṭhādikrameṇa tu . tarjanīmūlaparyattaṃ karamālā prakīrtitā . aṅgalīṃ na viyuñjīta kiñcidākuñcite tale . aṅgulīnāṃ viyogācca chidrācca sravate japaḥ . anyatrāpi . aṅgulyagre ca yajjaptaṃ yajjaptaṃ merulaṅghane . parvasandhiṣu yajjaptaṃ tatsarvaṃ niṣphalaṃ bhavet . gaṇanāvidhimullaṅghya yo japet tajjapaṃ yataḥ . gṛhṇanti rākṣasāstena gaṇayet sarvathā budhaḥ . japasaṃkhyā tu kartavyā nāsaṃkhyātaṃ japet sudhīḥ . asaṃkhyākārakasyāsya sarvaṃ bhavati niṣphalam . hṛdaye hastamāropya tiryak kṛtvā karāṅgulīḥ . ācchādya vāsamā hastau dakṣiṇena sadā japet . gāyatrījape viśeṣaḥ vidhānapā° gāyatrīhṛdaye anāmikāmadhyarekhāvadhyadhaḥ prakrameṇa ca . tarjanthādigatānte ca akṣamālā kare sthitā anāmikāyā madhyarekhāmādiṃ kṛtvā tarjanyā ādirekhā ante yasyāḥ seyaṃ kare sthitā māletyarthaḥ vighānapā° . tatraiva yamaḥ . sahasraparamāṃ devīṃ śatamadhyāṃ daśābarām . gāyatrīṃ tu japennitthaṃ sarvakalamaṣanāśinīm . parvabhistu japeddevīmanyatrāniyamaḥ smṛtaḥ . gāyatryāvedavījatvāt gaditaṃ brahmaṇā svayam . aṅgaṣṭhāgreṇa yajjaptaṃ bajjaptaṃ merulaṅghatāt . asaṃkhyātaṃ tathā japtaṃ tatmarvaṃ niṣphalaṃ bhavet madanapārijāte tu madhyamāyā dvayaṃ parvetipāṭhaḥ . ā° ta° śaṅkhaḥ . tisro'ṅgulyastriparvāṇo madhyamā caikaparvikā . anāmāmadhyamārabhya japa evamudāhṛtaḥ kāgye mālā'bhāve evāsyāgrāhyatā nitye tu sarvathaiva grāhyatā yathāha yoginīta° . nityaṃ japaṃ kare kuryānnakāmyamavarodhanāt . kāmyamapi kare kuryāt mālā'bhāve priyaṃvade! . tatrāṅgulyā japaṃ kuryāt sāṅguṣṭhāṅgulibhirjapet . aṅguṣṭhena vinā karma kṛtaṃ tanniṣphalaṃ bhavet utpattitantre 1 pa° nityaṃ naimittikaṃ kāmyaṃ kare kuryādvicakṣaṇaḥ . karamālā mahādevi! sarvadoṣavivarjitā . chinnabhinnādidoṣo'pi kare nāsti kadācana . akṣayā tu kare devi! mālā bhavati tādṛśī . granthiḥ sā kuṇḍalīśaktiḥ pañcāśadvarṇarūgiṇī . ataeva maheśāni! karamālā mahāphalā . tataśca dakṣiṇeneti prāgukteḥ dakṣahastaparvamireva daśasaṃkhyajapaḥ kāryaḥ . śatādijape tu dakṣiṇahastena kṛtajapadaśasaṃkhyāyāḥ pratyekaṃ daśakasaṃkhyāgaṇanā vāmahastasthitanirdiṣṭaparvakrameṇa kāryā tathā ca daśakasya daśakena gaṇane śatasaṃkhyāpūrtiḥ . adhikāṣṭa saṃkhyā tu dakṣahasternava prāguktarītya kāryoti tattvam .

karamukta na° kare sthāpayitvā mucyate śatruṃ prati kṣipyate muca--kta (vaḍaśī) astrabhede hemaca° .

karamba tri° kṛ--karmaṇi ambac . 1 miśrite . bhāve ambac . 2 miśraṇe pu° . hemaca° . 3 karambhe ityamaraṭīvāyāṃnīlakaṇṭhaḥ

karambita tri° karambo miśraṇaṃ jāto'sya tāra° itac . miśrite madhukaranikarakarambiteti jayadevaḥ .

karambha pu° kena jalena rabhyate sicyate rabha--ghañ mum ca . 1 dadhimiśritasaktuṣu amaraḥ dhānāvantaṃ karambhiṇamapūpavantam ṛ° 3, 52, 1, . pūṣaṇvate te cakṛmā karambham ṛ° 3, 52, 7, ataṣāniva yavān kṛtvātānīṣadivopatapya karambhapātrāṇi teṣāṃ kurvanti śata° brā° 2, 5, 2, 4, 2 udaganthe dhānāḥ karambhaḥ saktavaḥ parivāpaḥ payo dadhi yaju° 9, 21, karambhaḥ udamanyaḥ vedadī° . rūpaṃ vadaramupavākā karambhasya 22 . karambhāditi pūṣaṇam ṛ° 6, 56, 1 . 3 bhraṣṭayavamātre . kāmadhiyastvayi racitā na paramārohanti yathā karambhavījāni bhāga° 3, 26, 37, karambhavījāni bharjitayavavījāni śrīdharaḥ . karambhabālukātāpān kumbhīpākāṃśca dāruṇāna manuḥ . karambhapākārthaṃ bālukāvadātāpoyeṣu iti . karambhabālukāṃ taptāmāyasīśca śilāḥ pṛthaka bhā° svargā° 2 a° . nirayavarṇane . dravyāvayavavaiṣampāt 4 miśragandhe . karambhapūtisaurabhyaśāntogrāmlādibhiḥ pṛthak ekovibhidyate gandhaḥ bhāga° 3, 26, 43, karambhomiśragandha śrīdharaḥ . 5 priyaṅguvṛkṣe 6 śatāvaryāñca rājani° . svārthe kan karambhaka tatrārthe

karambhi pu° yaduvaṃśye nṛpabhede . karambhiḥ śakuneḥ putrodeva rātastadātsajaḥ bhāga° 9, 24, 2,

kararuha pu° kare rohati ruha--ka . 1 nakhe amaraḥ . vāmaścāsyāḥ kararuhapadairmucyamānī madīyai megha° . 2 kṛpāṇe ca (taravāra)

karardhi strī kareṇa ṛddhiryatra . 1 karatālyām . trikā° 6 ta° . 2 hastasampattau ca .

karavī strī kasya vāyoḥ ravo'tra gau° ṅīṣ . 1 hiṅgupatre kareṇa vīyate vī--kvip . 2 kavaryāñca trikā0

karavīra pu° karaṃ vorayati cu° vīra vikrāntau aṇ . 1 kṛpāṇe khaḍge, 2 svanāmakhyāte 3 vṛkṣe, 4 deśabhede ca medi° . 5 śamaśāne, hema° . brahmāvarte 6 dṛśadvatīnadītīrasthacandraśekhararājapure ca . karavīravṛkṣabhedaguṇāśca bhāva° uktā yathā . karavīraḥ śvetapuṣpaḥ śatakumbho'śvamārakaḥ . dvitīyoraktapuṣyaśca caṇḍadroṇaḥ śubhastathā . karavīradvayaṃ tiktaṃ kaṣāyaṃ kaṭukañca tat . vraṇalāghavakṛnnetrakopakuṣṭavraṇāpaham . vīryoṣṇaṃ kṛmikaṇḍūghnaṃ bhakṣitaṃ viṣavanmatam! . 7 tīrthabhede . karavīrapure snātvā viśālāyāṃ kṛtodakaḥ . devahrada upaspṛśya brahmabhūto virājate bhā° anu° 25 a° . karavīrapurañca cedideśasannikṛṣṭaṃ gomantaparbartāt tridina gamyamārge sthitam . yathoktaṃ harivaṃ° 100 a° rājñāṃ parājayaṃ yuddhe gomante'calasattame . śravaṇāddhāraṇāccāsya svargalokaṃ vrajanti te . tatgacchāma mahārāja! karavīraṃ purottamam tvayādiṣṭena mārgeṇa cedirāja! śivāya ca . te syandanagatāḥ sarve pavanotpātibhirhayaiḥ . bhejire dīrghamadhvānaṃ mūrtimanta ivāgnayaḥ . te trirātroṣitāḥ prāpnāḥ karavīraṃ purottamam . śivāya ca śive deśe niviṣṭāstridaśopamāḥ tatpurādhīśaśca śṛgālanāmā bhṛpatistadapyāha tatraiva 101 a° tānāgatān viditvā'tha śṛgālo yuddhadurmadaḥ . purasya dharṣaṇaṃ matvā nirjagāmendravikramaḥ .

karavīraka pu° karavīra iva kāyati kai--ka . 1 arjunavṛkṣe rājani° svārthe kan . 2 karavīrārthe . karaṃ vīrayati ṇvul . 3 khaḍge śabdamā° . karavīre bhavaḥ kan . 4 karavīrabhūlajarūpe viṣabhede na° hemaca0

karavīrakandasaṃjña pu° karavīrakasya saṃjñā saṃjñā'sya . taila kande rājani° .

karavīrabhujā strī karavīrasya bhujaiva bhujo'syāḥ . āḍhakyām (arahara) rājani0

karavīrabhūṣā strī karavīrasya bhūṣeva mūṣā yasyāḥ . āḍhakyām . (arahara) śabdaci0

karavīrādya na° karavīramādyaṃ yatra . karavīrapuṣpaṃ jātyasanamallikāyāśca . etaiḥ samantu tailam nāmārśonāśanañca śreṣṭham iti cakradattokte tailabhede .

karavīrī strī kṛ--bhāve ap karāya vikṣepāya vīraḥ putro'syāḥ . 1 aditau tatputrāṇāṃ surakṣepakatvāttasyāstathātvam . kaṃ sukhaṃ rāti rā--ka karaḥ sukhadaḥ vīraḥ putro'syāḥ . 2 putravatyāṃ striyāñca medi° sarvataḥ gaurā° ṅīṣ .

karavīrya pu° karabīre pure bhavaḥ yat . dhanvantariṃ prati āyurvedajñānāya praśnakārake ṛṣibhede . kāśirājaṃ divodāsaṃ dhanvantarimaupadhenavavaitaraṇaurabhrapauṣkalāvatakaravīryagopurarakṣitasuśrutaprabhṛtaya ūcuḥ suśru° .

karaśākhā strī karasya śākheva . aṅgulau amaraḥ . aṅgulaśavdasya parimāṇaviśeṣe paribhāṣikatve'pi arsyatadarthe pārivibhāṣikatvakalpanaṃ śabdakalpadrume nirmūlameva .

karaśīkara pu° karasya hastihastasyaśīkaraḥ . hastihastāt nirgate jalakaṇe amaraḥ

karaśuddhi strī 6 ta° . phaḍitimantreṇa gandhapuṣpābhyāṃ hastayāḥ śodhane . ādāvṛṣyādikanyāsaḥ karaśuddhistataḥ param tantrasā° .

karaśūka pu° karasya śūkaḥ sūcīva . nakhe . trikā° .

karas na° kṛ--asun . karmaṇi . pra te pūrvāṇi karaṇāni viprā vidvāṃ āha vidurṣe karāṃsi ṛ° 4, 19, 20 . karāṃsi karmāṇi bhā° .

karasutra na° 6 ta° . vivāhādau haste maṅgalārthaṃ badhyamāne rūtre .

karasthālin pu° karaḥ sthālīvāstyasya brīhyā° ini . mahādeve talastālaḥ karasthālī ūrdhasaṃhanano mahān bhā° akha° . 7 a° śivasahasranāmakathane . tasya kālarūpeṇa sarvabhūtānāṃ kararūpasthālyaiva pacanāttathātvam .

karasna pu° karaṇaṃ karaḥ kṛ--bā° ap taṃ srāti karoti dhātūnāyanekārthatvāt srā--ka . karmakare bāhau niru° revatsṛprā karasnā dadhiṣe vapūṃṣi ṛ° 3, 18, 5 . karasnā karmāṇi prasnātārau bāhū bhā° pṛthūkarasnā bahulā gabhastī ṛ° 6, 19, 3 . etāmṛvamadhikṛtya karasnā bāhū karmaṇāṃ prasnātārau niru° 6, 16 niruktirdaśitā .

karahāṭa pu° karaiḥsūryakiraṇaiḥ hāṭyate dīpyate haṭa--dīptau ṇic karmaṇi ghaña . 1 padmādisamūhe, amaraḥ karaṃ hāṭayati haṭa--ṇic aṇ . 2 madanadrume, 3 deśabhede ca . mediniḥ . 4 piṇḍītakatarau rājani° .

karahāṭaka pu° karaṃ hāṭayati haṭa--dīptau ṇic--ṇvul . 1 madanavṛkṣe . karahāṭakārjunakakubhetyādi suśru° . 6 ta° . 2 hastābharaṇe suvarṇe . amaraḥ .

karāṅgaṇa na° karasya rājasvādānasyāṅgaṇam . rājasvādānasyāne . hārā° .

karāghāta pu° 6 ta° . karatalāghāte capeṭāghāte (cāpaḍamārā)

karāṭa tri° karāya vikṣepāyāṭati aṭa + ac . vikaṭe śabdaci0

karāmarda pu° karamāmṛdadnāti ā + mṛda--aṇa upa° sa° . karamarde śabdara° .

karāmbuka pu° kīryate vṝ--karmaṇi ap karamambuyataḥ kap . (pāṇiyā āmālā) karamardabhede śabdaca° .

karāmlaka pu° karaṃ kīryamāṇayamlaṃ yataḥ kap . karamardavṛkṣe rājani° .

karāyikā strī kara ivācarati kara + ācāre kyaṅ ṇvu l . 1 balākāyām tasyāḥ saṅkucitahastavat prakāśamānatvāttathātvan . 2 kūṭapūryām śabdaci0

karāroṭa pu° kare āroṭate ruṭa--dīptau ac . aṅgurīyake trikā° .

karāla pu° karāya vikṣekṣāyālati ṣaryāpnoti karaṃ lāti lāka vā . 1 sarjarasayuktataile (telaghṛnā) 2 kṛṣṇakuṭherake (kālatulasī) 3 tuṅge 4 danture unnatadante (deṃto) 5 bhayānake tri° medi° . karālavadanāṃ ghorām ghoradaṃṣṭrāṃ karālāsyām śyāmādhyānam . vapurmahoragasyeva karālaphaṇamaṇḍalam raghuḥ lambā karālā vinatā tathaiva bahuputrikā durdarśanā sudurgandhā karālā meghakālikā (pūtanā) suśru° . (anantamūla) 6 śāridhoṣadho strī rājani° . gaurā° ṅīṣ . 8 agnerjihvābhede jaṭādharaḥ . sā ca tāmasī yathāha śā° ti° viśvamūrtisphuliṅginyau dhūmrakarṇā manojavā . lohitānyā karālo ca kalī tāmasya īritāḥ . saṃjñāyāṃ kan ata ittvam . karālikā rājasavahnijihvāyām . padmarāgā suvarṇānyā tṛtāyā bhadralohitā . lohitānantaraṃ śvatā dhūminī ca karālikā . rājasyorasanā vahnervihitāḥ kāmyakarmamu agnijihvaśabde darśitavākyantu sāmānyaviṣayam . 9 dantarogabhede pu° . śanaiḥ śanairvikurute vāyudīntasamāśritaḥ . karālān vikṛtān dantān karālī na sa sidhyāta bhāvapra° . tādṛśarogayuktatvāt danturasya tathātvam . taptasnehe pacet pūrvaṃ vesavārakasaṃjñakam . pākaprāpitatasau rabhyaṃ karālaṃ sūdakairmatam pākaśāstrokte snehapakve 10 vesavāre na° . (kaḍi) 11 kastūrāmṛge puṃstrī eṇahariṇarṣyakuraṅgakarālakṛtamālaśarabhaśvadaṃṣṭrāpṛṣatacāruṣkamṛgamātṛkāprabhṛtatayo jaṅghalāḥ mṛgāḥ kaṣayā madhurā laghavo vātapittaharāstīkṣṇā hṛdyā vastiśodhanāśca suśrute mṛgabhedānuktvā tadguṇā uktāḥ . 12 daityabhede pu° . sasṛmaḥ kālavadanaḥ karālaḥ kauśikaḥ śaraḥ haritaṃ 42 asuranāmakathane . sasṛmaḥkālavadanaḥ karālaḥ keśireva ca hativaṃ° 263 a° . svārthe kan karālakaḥ uktārthekṛṣṇatulasyām pu° ratnā° .

karālatripuṭā strī karālāni trīṇi puṭānyasyāḥ . laṅkādhānye trikāṇḍikāyām rājani° .

karālabhairava na° tantrabhede . ma° ta° kūmapu° himālayaṃ prati devīvākyam . karālabhairavañcāpi yāmalaṃ vāmamāśritam . evaṃvidhāni cānyāni mohanārthāni yāni tu . mayā sṛṣṭāni cānyāni mohāyaiṣāṃ bhavārṇave

karālika tri° karāṇāṃ karatulyaśākhānāmāliryatra kap . vṛkṣe hemaca° .

karāsphoṭa pu° kareṇa āsphoṭaḥ śabdo yatra . vakṣaḥsthale saṅkucitarūpeṇa sthāpite ekabāhau itarakarāghātena tāḍane (tālaṭhīkā) . 6 ta° . 2 karāghāte .

karika pu° karo vikṣepo'styasya ṭhan . viṭsvadire śabdaca0

karikaṇavallī strī karikaṇaḥ gajapippalyavayava iva vallī . cavikāvṛkṣe (cai) rājani° .

karikā strī karovilekhanamastyasyām aśa° ac ataittvam . nakharekhāyām vaija° .

karikusumbha pu° karī nāgakeśarastasya kasumbhaiva . nāgakeśaracūrṇe śabdaci0

karija puṃstrī karitojāyate jana--ḍa . hastiśiśī śabdaratnā0

kariṇī strī karin + striyāṃ ṅīp . 1 hastinyām amaraḥ trāsāvasannamadadhārakapolabhāgāḥ sampādayanti kariṇaḥ karaṇībhramaṃ naḥ dhanañjayavija° . 2 devatābhede śabdaci° .

karidāraka pu° 1 kariṇaṃ dṛṇāti hinasti dṛ--ṇvul . siṃhe . śavdara° striyāṃ ṭāp ata ittvam .

karināsikā strī kariṇonāsevākāro'syāḥ . yantrabhede śavdaci0

karin puṃ strī karaḥ śuṇḍaḥ prāśastyenāstyasya ini . hastini gaje vṛṃhitaṃ karigarjitam amaraḥ muktāphalāya kariṇam hariṇa palāya vyā° udā° . arikariharaṇārthaṃ yojanānāmaśītyā līlā° . karīva siktaṃ pṛṣataiḥ payomucām kaṭaprabhedena karīva pārthivaḥ raghuḥ āyāmavadbhiḥ kariṇāṃ ghaṭāśataiḥ māghaḥ . 2 aṣṭasaṃkhyāyām ekāādiśabde vivṛtiḥ . karibhedādikam pṛ° 959 ibhaśabde uktam . tannāmanāmake 3 nāgakepare pu° .

karipa pu° kariṇaṃ pāti pā--ka . hastipake (māhuta) . cū rṇādi° aprāṇivācakaṣaṣṭyantāt asyādyudāttatā . vanakaripa ityādi .

karipatra na° karī tatkarṇa iva patramasya . tālipatravṛkṣe rājāna0

karipatha pu° 6 ta° ac samā° . hastigamanayogye pathi tataḥ saṃjñāyāṃ kan devapathādi° tasya luk . karipathanāmake deśabhede pu° .

karipippalī strī karipūrvapadayuktā piplī śā° ta° . gaja pippalyām amaraḥ

karipota pu° 6 ta° . hastiśāvake hārā° .

karibandha pu° kariṇaṃ badhnātyatra bandha--ādhāre ghañ . 1 hasti bandhastambhe hārā° . bhāve ghañ 6 ta° . 2 gajabandhane ca

karibha na° karīva bhāti bhā--ka . kuñjabhede trikā° .

karimācala puṃstrī maca--śāṭye ghañ kariṇi mācaṃ śāṭya lāti lā--ka . 1 siṃhe trikā° gajamācalādayo'pyatra striyāṃ jātitvāt ṅīṣ .

karimukha pu° kariṇomukhaṃ mukhamasya . 1 gaṇeśe yathā cāsya gajabaktratā tathā ibhānanaśabde 981 pṛ° uktam . 6 ta° . 2 gajasya mukhe na° .

karira puṃna° kṝ--iran . gūḍhapatre uṣṭrapriye marubhūmije karīre vṛkṣabhede . śabdaratnā° . karīraśabde guṇādi .

karirata na° bhūgatastanamūjāsyabhastakāmunnatāṃ svayamadhomukhoṃ striyam . krāmati svakarakṛṣṭamehane vallabhe karirataṃ taducyate ityuktalakṣaṇe 1 ratibandhabhede śavdaci° karipadamiti pāṭhāntare karipadamityapi tatrārthe . 6 ta° 2 gajaramaṇe ca .

kariva tri° kariṇaṃ vāti bā--ka . karigate aprāṇiṣaṣṭyantāttasya cūrṇā° ādyudāttatā . vanakariva ityādi

kariśāvaka pu° gajaśiśau yāvatpañcāvdametasmin karabhaḥ kalabho'pi ca śavdara° ukte pañcāvdaparyante hasti bālake .

kariṣṭha tri° atiśayena kartā iṣṭhan tṛṇolopaḥ . kartṛtame purū sakhibhya āsuti kariṣṭhaḥ ṛ07, 97, 7 . īyasun . karīyas kartṛtare tri° striyāṃ ṅīp .

kariṣyamāṇa tri° kṛ--bhaviṣyati śānac syaṭ . kartavye . vede tu ni° mānalopaḥ . yāni kariṣyā kṛṇuhi pravṛddha! ṛ° 1, 165, 9, kariṣyā kartavyāni bhā° . dvitīyāsthāne āṭ .

karisundarikā strī karīva sundarī saṃjñāyāṃ kan . nā gayaṣṭau vastraśoṣaṇāthamaṅgaṇasthāpiyantrabhede hārā° .

kariskandha na° kariṇāṃ sabhūhaḥ skandhac . gajasamūhe . 6 ta° . gajasya 2 skandhe puṃ na° .

karīra pu° kṝ--īran . 1 ghaṭe medi° . 2 vaṃśāṅkure amaraḥ . (vāśerakoṃḍa) 3 aṅkuramātre bhāvapra° vaṃśamuktvā tatkarīraḥ kaṭuḥ pāke rase rūkṣo guruḥ saraḥ . kaṣāyaḥ kaphakṛt svādurvidārha bātapittalaḥ tadguṇa uktaḥ . hiṃmāṃśuvaṃśasya karīrameva māṃ niśamya kinnāsi phalegrahigrahā naiṣa° . āninyire vaṃśakarīranīlaiḥ māghaḥ . vaṃśaśabdasyāmnānatāhetoralūnatāyāḥ pratipattyarthatvānna paunaruktyam ataeva ekārthaṃ padam na prayojyamityuktvā karikalabhakarṇāvata sādiṣu pratipāttiviśeṣakareṣu na doṣa ityāha vāmanaḥ malli° . tena vaṃśāṅkurārthaksyāpi karīraśabdasya pratipattiviśeṣārthaṃ vaṃśaśabdaprayoga iti tattvam . 3 gūḍhapatre marubhūmije uṣṭrapriyevṛkṣabhede bhāvapra° . karoraḥ kaṭukastiktaḥ svedyuṣṇobhedanaḥ smṛtaḥ . durnāmakaphavātāmagaraśothavraṇapraṇuta bhāvapra° 4 cīrikāyāṃ jhillyām (jhijhipokā) 5 hastidantabhūle ca strī uṇā° . asya prasthaśabdena samāse karīraprasthe karkyādi° nādyudāttatā . madhvā° caturarthyāṃ matup masya vaḥ . karīravat tatsannikṛṣṭadeśādau tri° striyāṃ ṅīp .

karīrakuṇa na° karīrasya pākaḥ pīlvā° pāke kuṇac . tatpāke

karīrikā strī karīramivākāro'styasya ṭhan . hastidantamūle trikā° .

karīrī strī kṝ--īran gaurā° ṅīṣ . nīrikāyāṃ (jhijipokā) 1 jhillyām 2 gajadantamūle ca medi° .

karīṣa puṃ na° . kṝ--īṣan . 1 śuṣkagomaye (ghuṭiyā . karīṣa miṣṭakāṅgārān śarkarā vālukāstathā manuḥ . 2 paśupurīpamātre ca ucchuṣkamṛgapurīṣapāṃśulā kādamba° . karīṣāgniḥ (ghuṭera āguna) .

karīṣagandhi pu° karīṣasyandha iva gandho'sya it samā° . karīṣatu nandhayukte tasyāpatyamaṇ striyāṃ ṣyaṅ kārīgagandhyā tadīyastryapatye . tasyāḥ putrapatiśabdābhyāṃ samāse saṃ pra° dīrghaśca . kārīṣagandhīputraḥ kāroṣagandhīpatiḥ evaṃ paramakārīgandhīputra ityādi upasarjane tu na atikārīṣagandhyāputra ityādyeva si° kau° .

[Page 1700b]
karīṣaṅkaṣā strī karīṣaṃ kaṣati hinasti kaṣa--thac mum ca . vātyāyām tasyāḥ gīmayaśoṣaṇāttathātvam .

karīṣin tri° karīṣasya deśaḥ puṣkarā° ini na matup . 1 karīṣayuktadeśe striyāṃ ṅīp . karīṣamāśrayatvenāstyasyāḥ ini ṅīp . gomayādhiṣṭhātṛdevyāṃ 2 lakṣmyām strī . gandhadvārāṃ durādharṣāṃ nityapuṣṭāṃ karīṣiṇīm śrīsūktam .

karuṇa tri° karoti manaḥ ānukūlyāya kṝ--unan . dayāyukte 2 rasabhede pu° tallakṣmādyuktaṃ sā° da° yathā iṣṭanāśādaniṣṭāpteḥ karuṇākhyo raso bhavet . dhīraiḥ kapotavarṇo'yaṃ kathito yamadaivataḥ . śoko'tra sthāyibhāvaḥ syācchocyamālambanaṃ matam . tasya dāhādikāvasthā bhaveduddīpanaṃ punaḥ . anubhāvā daivanindā bhūpātakranditādayaḥ . vaivarṇyocchvāsaniśvāsastambhapralapanāni ca . nirvedamohāpasmāravyādhiglānismṛtiśramāḥ . viṣādajaḍatonmādacintādyā vyabhicāriṇaḥ .
     śocyaṃ vinaṣṭabandhuprabhṛti . yathā rāghavāvalāse . vipine kva jaṭānibandhanaṃ tava cedaṃ kva manoharaṃvapuḥ . anayorghaṭanā vidheḥ sphuṭaṃ nanu khaḍgena śirīṣakartanam . atra hi rāmavanavāsajanitaśokārtasya daśarathasya daivanindā . evaṃ bandhuviyogavibhavanāśādāvapyudāhāryam . paripoṣastu mahābhārate strīparvaṇi draṣṭavyaḥ . asya karuṇavipralambhādbhedamāha . śokasthāyitayā bhinno vi pralambhādayaṃ rasaḥ . vipralambhe ratiḥ sthāyī punaḥ sambhogahatukaḥ 3 paraduḥ khaharaṇecchāyāṃ dayāyāṃ strī . aho vidhe tvāṃ karuṇā ruṇaddhvinaḥ naiṣa° . prāyaḥsadyobhavati karuṇāvṛttirārdrāntarātmā megha° . karuṇāvimukhena mṛtyunā raghuḥ . duḥkhiteṣu dayā karuṇā sā'styasya arśa° śvac viṣayatvena . 4 karaṇāviṣaye dīne tri° . aniśaṃ nijairakaruṇaḥ karuṇam māghaḥ . karuṇaṃ dīnaṃ yathā tatheti malli° . anuroditīva karuṇena patriṇāṃ virutena māghaḥ . virutaiḥ karuṇasvanairiyam kumā° . (karalahanevu) 5 vṛkṣabhede pu° trikā° . pikāt vane śṛṇvati mṛṅgahuṅkutairdaśāmudañcatkaruṇe viyoginām naiṣa° . karuṇasya phalaṃ mleṣmavātāmamedasāṃ punaḥ . nāśanaṃ pittakopasya śamanaṃ parikīrtitam iti tatphalaguṇāśca ṣaidyakoktāḥ . 6 buddhabhede pu° trikā° . 7 parameśvare 8 bhūtābhayakārake parivrāñake pu° śabdaci° .

karuṇamallī strī karuṇā karuṇāviṣayaḥ mallī . 1 navamallikāyām śabdatta° . tatpuṣpasyātisukumāratvāt karuṇātiṣayatvena sadaya cīyamānatayā tasyāstathāmū tatvam .

karuṇavipralambha pu° śṛṅgārarasabhede . śṛṅgāramuktvā sā° da° uktaṃ yathā
     vipralambho'tha sambhoga ityeṣa dvividho mataḥ . tatra yatra tu ratiḥ prakṛṣṭā nābhīṣṭamupaiti vipralambho'sau . abhīṣṭaṃ nāyakaṃ nāyikāṃ vā . sa ca pūrvarāgamānapravāsakaruṇātmakaścaturdhā syāt .

karuṇānidhi pu° karuṇā nidhīyate'tra ni + dhā--ādhāre ki upa° sa° . karuṇādhāre dayāyukte karuṇānidhānādayopyatra .

karuṇāpara tri° karuṇāyāṃ paraḥ āsaktaḥ karuṇā parā vā yasya . atyantakaruṇāyukte .

karuṇāmaya tri° karuṇā + prācurye mayaṭ . pracurakaruṇāvati kākutsthaṃ karuṇāmayaṃ guṇanidhim, viprapriyaṃ dhārmikam mahānā° striyāṃ ṅīṣ karuṇāmayī .

karuṇin tri° maruṇā'styasya sukhā° ini . kṛpāyukte striyāṃ ṅīp . siddhe sukhādigrahaṇam ṭhanādinivṛttyarthamiti si° kau° . tena sukhādibhyo na matup . ārṣe tu kvacidiṣyate .

karutthāma pu° turvamuvaṃsye duṣmantaputrabhede . turvasośca sutovahnirityupakramya duṣmantasya tu dāyādaḥ karutthāmaḥ prajeśvaraḥ harivaṃ 03 vṛa° .

karundhama pu° turvasuvaṃśye traisānoḥ putre nṛpabhede . karundhamastu traisānormaruttastasya cātmajaḥ harivaṃ° 32 a° .

karuma pu° piśācabhede . ye śālāḥ parinṛtyanti sāyaṃ gardabhanādinaḥ . kusūlā ye ca kukṣilāḥ kakubhāḥ karumāḥ srimāḥ . tānoṣadhe! tvaṃ gandhena viṣūcīnān vināśaya atha° 8, 6, 10 .

karū strī kṛ--hiṃsāyām ū . 1 kartane . caturdaśa vā āsāṃ karūkarāṇi śata° brā° 22, 3, 4, 10 . karmaṇi ū . 2 kṛtte ca . vāmaṃ devaḥ karūlatī ṛ° 4, 30, 24 . karūlatī kṛttadantaḥ bhā° pṛṣo° dantasya latādeśaḥ pūṣṇobhagnadantatvena tathātvam .

karūṣa pu° kṛ--ūṣan . 1 deśabhede yasyādhipatirdantabakraḥ eṣa madrān vaśe kṛtvā kurūṃśca saha somakaiḥ . cedikāśikarūṣāṃśca kurulakṣmīṃ vahiṣyati bhā° ā° 12 3 a° . śiśupālaḥ sahasutaḥ karūṣādhipatistathā bhā° sa° 4 a° . karūṣāṇāṃ janapadānāṃ rājā aṇ tadrājatvāt bahuṣu tasya luk . karuṣāḥ tadrājeṣu dantavakraḥ karūṣaśca karabhomeghavāhanaḥ bhā° sa° 13 a° . ekatve'pi luk ārṣaḥ . asya tālavyamadhyatā'pi bhargādigaṇe tathāpāṭhāt tato bhargā° stviyāṃ na tadrājapratyayasya luk si° kau° .

karūṣaja pu° karūṣadeśe jāyate jana--ḍa . dantavakre nṛpabhede tāvihātha punarjātau śiśupālakarūṣajau bhā° ā° 7, 10 , 30 . tau jayavijayau viṣṇoḥpārṣadau .

karūṣādhipati pu° 6 ta° . dantavakre nṛpe . kāśmīrarājogonardaḥ karūṣādhipatistathā harivaṃ° 9 . karūṣādhipādayo'pyatra .

kare'ṭa pu° kare aṭati aṭa--ac aluk sa° . nakhe trikā0

kare'ṭavyā strī kare'ṭanaṃ vyayati vye--ḍa ṭāp . dhanacchūpa kṣiṇi trikā° .

kareṭu pu° kena mastakena reṭati reṭa--ku . (karkaṭiyā) iti khyāte khage . amaraḥ .

kareṇu pu° kṛ--eṇu(nu)ke mastake reṇurasya vā . 1 gaje amaraḥ . trastaḥ samastajanahāsakaraḥ kareṇoḥ māghaḥ . utkṣiptagātraḥ sma viḍambayannabhaḥ--kareṇurārohayate niṣādinam māghaḥ svātantryamujjvalamavāva kareṇurājaḥ māghaḥ . 2 karṇikāravṛkṣe viśvaḥ . 3 gajastriyāṃ strī amaraḥ . gajāya gaṇḍūṣajalaṃ kareṇuḥ kumā° . kareṇubhirdantamṛṇālabhaṅgāḥ raghuḥ . kareṇudugdhaguṇāśca suśrute aśvāyāścaiva nāryāśca kareṇūnāñca yat payaḥ . tattvanekauṣadhirasaprasādaṃ prāṇadaṃ guru . madhuraṃ picchilaṃ śītaṃ snigdhaṃ ślakṣṇaṃ mṛdu smṛtam sāmānyata uktvā . hastinyāḥ madhuraṃ vṛṣyaṃ kaṣāyānurasaṃ guru . snigdhaṃ sthairyakaraṃ śītaṃ cakṣuṣyaṃ balavardhanam uktāḥ . kareṇuḥ sabahukṣīrā kandena gajarūpiṇī . hastikarṇaṃpalāśasya tulyaparṇā dviparṇinī suśrutoktalakṣaṇāyām 4 oṣadhau strī tadutpattikālaśca tatraivoktaḥ . kareṇustatra kanyā ca chatrāticchatrake tathā . golomo cājalomī ca mahatī śrāvaṇī tathā . vasante kṛṣṇasarpākhyo golomī ca pratāyate svārthe kan kareṇu kāpyatra strī . rāyamukuṭastu kareṇūśabdaṃ dīrghāntaṃ paṭhitvā hastini puṃstrītyāha .

kareṇubhū pu° kareṇau bhavavṛ bhū--kvip . 1 hastiśāstrapravartaṃke pālakāvyamunau hemaca° . 2 hastijātamātre tri° .

kareṇumatī strī nakulasya bhāryābhede . nakulastu caidyāṃ kareṇumatīṃ bhāryāmudāvahattasyāṃ putraṃ niramitraṃ nāmājanayat bhā° ā° 95 a° .

kareṇusuta pu° 6 ta0! pālakāvye munau trikā° .

[Page 1702a]
karenara pu° turaṣkanāmagandhadravye karevaro'pyatra rājani° .

karenduka pu° kareṇa kiraṇenendariva māyati kai--kṛ . mūtṛṇe rājani° .

karoṭa na° ke śirasi roṭate ruṭ--dyutau ac . śiro'sthni . (māthārakhuli) in karoṭirapyatra strī vā ṅīp amaraḥ . vapuṣi bhaṭakaroṭinyastakīlālasindhuḥ dhanañja° .

karoṭaka pu° nāgabhede āptaḥ karoṭakaścaiva śaṅkho vāliśikhastathā bhā° ā° 35 a° nāganāmakīrtane . atra karkoṭārthābhidhānaṃ prāmādikameva . upakrame airābatastakṣakaśca karkoṭakadhanañjayau iti karkoṭakasya pṛthaguktestatobhinna evāyamiti tattvam .

karka hāme sautraḥ para° aka° seṭ . karkati akakīṃt . cakarka pranikarkati .

karka pu° kṛnoti karoti kriyate vā kṛ--ka tasya nettvam karka-- ac vā . 1 vahnau 2 śvetāśve amaraḥ 3 darpaṇe 4 ghaṭe 5 meṣāvadhicaturthe rāśau 6 kulīre 7 karkaṭavṛkṣe (kāṃkaḍāśiṅā) ca hema° . 8 kātyāyanaśrautasūtrabhāṣyakāre pu° .

karkakhaṇḍa pu° karkaḥ śvetāśvayuktaḥ khaṇḍaḥ bhūmikhaṇḍo yatra deśabhede . māgadhān karkakhaṇḍāṃśca niveśya viṣaye tmanaḥ bhā° va° 253 a° .

karkacirbhaṭi strī karkavarṇā cirbhaṭī . karkaṭībhede . rājani° .

karkaṭa pu° sau° karka--aṭan . kṣadrāmalakavatkṣudraphalake 1 vṛkṣabhede 2 jalajantubhede kulīre . (kākaṃḍā) gaṇanāṭat karakarkaṭotkaram naiṣa° rājāna° . (karakaṭiyā) 3 pakṣibhede . 4 alābūvṛkṣe ca medi° . 5 padmakande jaṭā° meṣāditaścaturthe 6 rāśau pādaḥ punarvasorantyaḥ puṣyo 'śleṣā ca karkaṭaḥ jyo° ta° uktasapādanakṣatradvayātmakaḥ . tathā ca 360 aṃśātmake rāśicakre 90 aṃśottaram 30 triṃśadaṃśātmakaḥ sa rāśiḥ . śeṣāḥ svanāmasadṛśākṛtayo bhavanti jyo° ta° uktestasya kulīrākṛtitvam . asya varṇādyuktaṃ nīla° tā° bahuprajāsaṅgapadaḥ kulīraścaro'ṅganā pāṭalahīnaśabdaḥ . śubhaḥ kaphī snindhajano'mbucārī samodayī vipraniśottareśaḥ tathā ca asya bahuprajāsaṅgitā bahupadatā cararāśitvaṃ strīrūpatā pāṭalavarṇatā hīnaśabdatā śubhatvaṃ śubhasvāmikatā ca . kaphaprakṛtitvaṃ snigdhajanatvam jalacaratvam samarāśitvam vipravarṇatvam niśābalitvam uttaradigmukhatvañca . ayaṃ ca koṭarāśiḥ karkaṭavṛścikamīnā dhanuṣaścāntyārdhañca kīṭasaṃjñāḥsyuḥ ityukteḥ tatra samatvaṃ yugmarāśitvaṃ samaparimāṇañca . ojo'tha yugmaṃ viṣamaḥ samaśca krūro'tha somyaḥ puruṣo'ṅganā ca ityukteḥ hrasvāstini go'vighaṭā mithunaghanuḥkarkimṛgamukhāśca samāḥ ityukteśca . pṛṣṭhodayāvimithunā divā śīrṣodayāḥ pare ityukteḥ asya śīrṣodayatvam . asyādhipaḥ candraḥ . kujaśukrabudhendvarka saumya śukrāvanībhuvām .--kṣetrāṇi syurajādayaḥ ityukteḥ meṣa karkaṭayormadhye gāḍhaṃ tapati bhāskaraḥ tithi° pu° . karkaṭe prathamaṃ devī tryahaṃ gaṅgā rajasvalā smṛtiḥ . (kāṃkuḍa) 7 ervārau strī gaurā° ṅīṣ bhāvapra° . tasyāḥ guṇāḥ bhāvapra° uktāyayā . ervāruḥ karkaṭī proktā kathyante tadguṇā atha . karkaṭī śītalā rūkṣā grāhiṇī madhurā guruḥ . rucyā pittaharā sā'mā pakvā tṛṣṇāgnipittakṛt . asyāḥ pākaprakārastu . tvagvījarahitā prauḍhā gulikākārakhaṇḍitā . talitā sughṛte tapte karkaṭī vāvalehitā . vipāṇḍu khaṇḍaṃ dhṛtadugdhasārdhaṃ vibhāvitaṃ vallajaśarkarābhyām . kṛtailavāsañca kaduṣṇametat pratikṣaṇaṃ rocanamātanoti . ṅīṣantaḥ . 8 śālmalau medi° . 9 sarpe śabdaratnā° . 10 devadālīlatāyāṃ 12 ghoṣikā 13 vṛkṣe rājani° . 14 karkaṭajātistriyāñca . yathā ca karkaṭī garbhamādhatte mṛtyumātma bhā° virā° 272 ślo° . karkaṭasya koṣasthatā tanmāṃsaguṇāśca bhāvaprakā° uktā yathā . śaṅkhaḥ śaṅkhanakhaścāpi śuktisambūkakarkaṭāḥ . jīvā evaṃvidhāścānye kāṣasthāḥ parikīrtitāḥ . koṣasthā maṣurāḥ snigdhā vātāpattaharā himāḥ . tāmracūḍakarkaṭakṛṣṇamatsyaśiśumāra varāhavaśāḥ sakṣīraṃ karkaṭarase siddhaṃ cātra ghṛtaṃ pivet suśru° . smṛtau cāsyābhakṣyātoktā taccābhakṣyaśabde darśitam . karkaṭa stacchṛṅgākāro'styasya arśa° ac . tulāprāntanikheye karkaṭa śṛṅgākāre āyase 15 kīlakabhede pu° mitā° 16 kaṇṭake pu° ca . tatpādāgratulyāgratvāttasya tathātvam . 17 karkaṭaśṛṅgyām strī ṅīṣ bhāva° pra° .

karkaṭaka na° karkaṭaiva kāyati kai--ka . 1 yantrabhede (kampāsa) phaṇimakhakākalīsaṃdaśakapuruṣaśīrṣakayogacūrṇayogavartikāmānasūtrakarkaṭakarajjudīpabhājanabhramarakaraṇḍaka prabhṛtyenekopakaraṇayuktaḥ daśakumā° . karkaṭaḥ vṛkṣa iva kāyatike ka . 2 ikṣubhede śabdacintā° . svārthekan . 3 kulīre amaraḥ .

karkaṭaśṛṅgī strī karkaṭa iva śṛṅgaṃ yasyāḥ . (kāṃkaḍāśiṅā) 1 vṛkṣabhede . svārthe kan karkaṭaśṛṅgikāpyaka . śṛṅgī karkaṭaśṛṅgī ca syāt kulīraviṣāṇikā . ajaśṛṅgīca vakrā ca karkaṭākhyā ca kīrtitā . śṛṅgī kaṣāyā tiktoṣṇā kaphavātakṣayajvarān . śvāsordhvavātatṛṭkāsa hikkārucivamīn haret bhāvapra° tadguṇādi uktam

karkaṭākṣa pu° karkaṭa ivākṣi granthibhedo'sya . karkaṭyām (kāṃkuḍa) ratnamālā .

karkaṭākhyā strī karkaṭasyākhyākhyā yasyāḥ . (kāṃkaḍāśiṅā) śṛṅgyām bhāvapra° .

karkaṭāṅgā strī karkaṭasyāṅgaṃ śṛṅgamiva śṛṅgamagramasyāḥ ajā° ṭāp . śṛṅgyām . rājani° .

karkaṭāhva pu° karkaṭamāhvāyate kaṇṭakāratvāt ā + hve--ka . vilvavṛkṣe rājani° .

karkaṭi strī karkaṃ kaṇṭakamaṭati in śaka° . (kāṃkuḍa) 1 ervārau śabdaci° . vā ṅīp atrārthe, 2 śālmalīvṛkṣe 3 karkaṭaśṛṅgyāñca . medi° .

karkaṭinī strī karkaṭastadākāro'styasyāḥ ini ṅīp . dāruharidrāyām rājani° .

karkaṭu pu° karka--mṛgayā° ni° . (karkaṭiyā) pakṣibhede śabdaratnā° .

karkandha strī karkaṃ kaṇṭakaṃ dadhāti dhā--kū ni° mum . 1 vadaryām (kula) karkandhūphalamuccinoti śavarī muktāphalāśaṅkayā sā° da° . tasya pustvamapi . puṃsi striyāñca karkandhūḥ rvadarī kolamityapi . phenilaṃ kuvalaṃ ghoṭā sauvīraṃ vadaraṃ mahat . ajapriyā kuhā kolī viṣamobhayakaṇṭakā . pacyamānaṃ sumadhura sauvīraṃ vadaraṃ mahat . sauvīraṃ vadaraṃ śītaṃ bhedanaṃ guru śukralam . vṛṃhaṇampittadāhāsrakṣayatṛṣṇānivāraṇam . sauvīraṃ laghu sapakvaṃ madhura kīlamucyate . kolantu vadaraṃ grāhi rucyavuṣṇañca vātalam . kaphapittakarañcāpi guru sārakamoritam . karkandhūḥ kṣudravadaraṃ kathitaṃ pūrbasūribhiḥ . amlaṃ syāt kṣudravadaraṃ kaṣāyaṃ madhuraṃ manāk . snigdhaṃ guru ca tiktañca vātapittāpahaṃ smṛtam . śuṣkaṃ bhedyagnikṛtsarvaṃ laghutṛṣṇāklamāsrajit phale na° . dadhnorūpaṃ karkandhūni yaju° 19, 23, karkandhūnāṃ pākaḥ pīlvādi° kuṇac . karkandhūkuṇa tatpāke na° . prasthapare karkyādi° karkandhūprasthaityādau nādyudāstatā . tataḥ madhvā° caturarthyāṃ matup . karkandhūmat tatsannikṛṣṭadeśādau tri° striyāṃ ṅīp . karkandhūmato . tasyā adūrabhavaḥ suvāstvā° aṇ . kārkandhūmata tadadūradeśabhave tri° .

karkaphala na° karka--hāse ac karkaṃ prakāśānvitaṃ sat phalati phala--ac . kṣudrāmalake rājani° .

[Page 1703b]
karkara pu° karka--hāse--aran . 1 darpaṇe, medi° 2 cūrṇasādhane kṣudrapāṣāṇakhaṇḍe kaṅkare (kāṃkara) . karka--ghañ karkaṃ hāsaṃ rāti--rā--ka . 3 dṛḍhe 4 kaṭhine tri° medi° . kiṃno varkarakarkaraiḥ priyaśatairākramya vikrīyate amaruśa° . karīraḥ karkaro'rkaruk māghaḥ . 2 mudgare śabdaci° .

karkarāṅga pu° karkaraivāṅgaṃ yasya . khañjane kālakaṇṭhavihaṅgame śabdamā° .

karkarāṭu pu° karkaṃ hāsaṃ raṭati raṭa--ku . kaṭākṣe jaṭādharaḥ .

karkarāṭuka pu° karkaṃ kaṭhinaṃ raṭati raṭa--ukañ . (karakaṭiyā) vihabhede śabdara° .

karkarāndhuka pu° karkaraḥ kaṭhoraḥ atiśayitāndhākāravattvāt andhuḥ kūpaḥ saṃjñāyāṃ kana . atyantāndhakāravati kūpe . trikā° .

karkarāla pu° karkaraḥ san alati ala--ac . cūrṇakuntale hemaca° . tasya itarakeśāpekṣayā kaṭhinatvāttathātvam .

karkarikā strī karkara ivāstyasyāḥ ac saṃjñāyā kan ata ittvam . netrasvarjūbhede śabdaci° . tatra hi netre kaṅkarayuktatevopaṇabhyata iti tasyāstathātvam .

karkarī strī karkaṃ hāsaṃ rāti rā--ka gaurā° ṅīṣ . (jhārī) 1 sanālapātre, amaraḥ kandorghṛtādipakvaniṣkāśanasādhane (ñājarā) 2 dravye ca śabdaci° . karkaṃ rāti rāīkak . karkarīko'pyatra . karkarī + svārthe kan na hrasvaḥ karkarīkā tatrārthe strī .

karkarīka na° karka--pharpharīkā° īkan ni° . śarīre ujjvala° .

karkareṭa pu° karkaṃ karketi śabdaṃ reṭatyasmāt reṭa--apādāne ghañ . ardhacandre galahaste (galāṭipi) galāmardane hi karkaśabdakaraṇāttasya tathātvam .

karkareṭu pu° karketi śabdaṃ reṭati un upa° sa° . (karkaṭiyā) pakṣibhede amaraḥ .

karkaśa pu° kṛñ hiṃsāyāṃ vic kaḥ san + kaśati--karka--ac karka + lomādi° śaṃ, kare kaśati kaśa--śabde ac śaka° vā . 1 kāmpillavṛkṣe (guḍārocanī) amaraḥ . 2 kāsamarde . (kālkāsendā) 3 ikṣuvṛkṣe 4 khaḍge ca hema° . 5 sāhasike kaṭhore ca tri° amaraḥ veṇukarkaśaparvayā raghuḥ . airāvatāsphālanakarkaśena kumā° . kṛṣṇā stabdhāvaliptā vā jihvā śūnā ca yasya vai . karkaśā vā bhavedyasya so'citarādvijahāasūn suśru° . karkaśaṃ parijīrṇañca kṛmijuṣṭamadeśajam . varjayet patraśākantat suśru° suradvipāsphālanakarkaśāṅgulau raghuḥ . 6 kaṭhinamparśavati tri° amaraḥ 7 krūre 8 nirdaye ca tri° medi° . 9 durbodhe ca tarkevā bhṛśakarkaśe mama mamaṃ līlāyate bhāratī prasanna° . 10 atyante ca tasya karkaśavihāramambhavam raghuḥ karkaśasya bhāvaḥ tva . kaśatva na° talkarkaśatā strī . ṣyañ . kārkaśya na° iman karkaśiman pu° karkaśabhāve nāgendrahastāstvaci karkaśatvāt kumā° . āśleṣalolupabadhūstanakārkaśyasākṣiṇīm māghaḥ . kārkaśyañca sparśabhedaḥ . sparśanendriyavijñeyāḥ śītoṣṇaślakṣṇakarkaśabhṛdakaṭhināḥ ityādisuśrutoktestasya sparśendriyagrāhyatā . sa ca pārthivaguṇabhedaḥ . anyadravye tu kārkaśyavyavahārobhāktaḥ . suśrutokteṣu cikitsopayogiviṃśatiguṇeṣu 11 guṇabhede te ca guṇā yathā
     ata ūrdhvaṃ pravakṣyāmi guṇānāṃ karmavistaram . karma bhistvanumīyante nānādravyāśrayā guṇāḥ . hlādanaḥ sta mbhanaḥ śīto mūrchātṛṭsvedadāhajit . uṣṇastadviparītaḥ syātpācanaśca viśeṣataḥ . snerhamārdavakṛt snigdho balavarṇakarastathā . rūkṣastadviparītaḥ syādviśeṣātstambhanaḥ kharaḥ . picchilo jīvano balyaḥ sandhānaḥ śleṣmalo guruḥ . viśadī viparīto'smāt kledādūṣaṇaropaṇaḥ . dāhapākakarasta kṣṇaḥ srāvaṇo mṛduranyathā . sādopalepabalakṛdgurustaparṇavṛṃhaṇaḥ . laghustadviparītaḥ syāllekhano ropaṇastathā . daśādyāḥ karmataḥ proktāsteṣāṃ karmaviśeṣaṇaiḥ . daśaivānyān pravakṣyāmi dravādīṃstānnibodha me . dravaḥ prakledanaḥ sāndraḥ sthūlaḥ syādbandhakārakaḥ . ślakṣṇaḥ picchilavajjñeyaḥ karkaśo viśado yathā . sukhānubandhī sūkṣmaśca sumandho rocano mṛduḥ . durgaṃndho viparīto'smāddhṛllāsārucikārakaḥ . saro'nulomanaḥ prokto mado yātrākaraḥ smṛtaḥ . vyavāyī cākhilaṃ dehaṃ vyāpya pākāya kalpate . vikāsī vikasannevaṃ dhātubandhān vimokṣayet . āśukāraṃ tathāśutvāddhāvatyambhasi tailavat . sūkṣmastu saukṣmyāt sūkṣmeṣu srotassvanusaraḥ smṛtaḥ . guṇā viśatirityevaṃ yathāvatparikīttitāḥ . 11 vṛścikālīvṛkṣe strī rājani0

karkaśacchada karkaśaḥ chadaḥ patramasya . (śeoḍā) 1 śākoṭavṛkṣe śabdamā° 2 paṭotve ca trikā° karkaśadalo'pyatra . 3 koṣātakyāṃ strī ṭāp rājani° . karkaśadalā dagdhavṛkṣe rājani° .

karkaśavākya na° karmaṃ° . niṣṭhuravākye paruṣavākye śabdara° .

karkaśikā strī karkaśa--saṃjñāyāṃ kan ata ittvam . vanakolivṛkṣe ratnamā° .

karkasāra na° karkaḥ kaṭhinaḥ sāro'sya . karambhe dadhimiśritasakruṣu hārā° .

karkāru pu° karkaṃ hāsaṃ śvetatāmṛcchati ṛ--uṇa . 1 kuṣmāṇḍe . (pāḍakumaḍā) . amaraḥ tasya pakve phale śvetatāyuktatvāt tathātvam . asya strītvamapi kakīrurgrāhiṇī śīta raktapittaharā guruḥ . pakvā tiktāgnijananī makṣārā kaphavātanut iti bhāvapra° ukteḥ . 3 ervārukarkārukuṣmāṇḍaprabhṛtīnāṃ tailāni madhurāṇi suśru° tayorbhedanirdeśāt viśeṣakuṣmāṇḍa eva erkāruriti bodhyama . ervārukaṃ sakarkāru pakvaṃ syāt kaphavātakṛt . sakṣāraṃ madharaṃ rucyaṃ dīpanaṃ nātipittalam . sakṣāraṃ madhurañcaiva śīrṇavṛntaṃ kaphāpaham . bhedanaṃ dīpanaṃ hṛdyamānāhāṣṭhīlanullaghuḥ vapuḥ . iti karkāroḥ pittaghnaṃ teṣu kuṣmāṇḍam bālaṃ madhyaṃ kaphāvaham . pakvaṃ laghūṣṇaṃ kṣāraṃ ca dīpanaṃ vastiśodhanam . iti kuṣmāṇḍasya ca bhedena guṇabhedoktestayorbhedaḥ

karkāruka pu° karkaṃ hāsamṛcchati ṛ--ukañ 6 ta° . kālindavṛkṣe (kheṃḍo) hārā° kālindaśabde guṇādi vakṣyate

karki pu° karka--in . karkaṭarāśī . karkirmīnadhanurbhyāñca hariḥ kīṭaghaṭena ca jyo° ta° .

karkī karka--hāse ac gaurā° ṅīṣa . kuṣyāṇḍyām (kāṃkuḍa)

karketana pu° na° ratnaviśeṣe . ratnānyāha garuḍapurāṇe ā° ta° teṣurakṣoviṣavyālavyādhighnānyaghahāni ca . prādurbhavanti ratnāni tathaiva viguṇāni ca . ghajraṃ muktāmaṇayaḥ padmarāgāḥ sa marakatāḥ proktāḥ . api cendracīlamaṇayovaidūryāḥ puṣparāgāśca . karketanakuruvilvau rudhirākṣasamanvitaṃ tathā sphaṭikam . vidrumamaṇiśca yatnāduddiṣṭaṃ saṃgrahe tajjñaiḥ ityuddiśya . vāyurnakhān daityapate rgṛhītvā vikṣepa māsādya vaneṣu hṛṣṭaḥ . tataḥ prasūtaṃ pavanopapannaṃ karketanaṃ pūjyatamaṃ pṛthivyām . varṇena tadrudhiraśobhamadhuprakāśamātāmrapītadahanojjvalitaṃ vibhāti . nīlaṃ punaḥ sulasitaṃ paruṣaṃ vibhinna vyādhyādidoṣaharaṇena na tadvibhāti . snigdhā viśuddhāḥ samarāgiṇaśca āpītavarṇā guruvo vicitrāḥ . trāsavraṇavyāghivivarjitāśca karketanāste paramāḥ pavitrāḥ . patreṇa kāñcanamayena tu veṣṭayitvā haste gale'tha dhṛtametadatiprakāśama . roga praṇāśanakaraṃ kalināśanañca āyuṣkaraṃ kulakarañca sukhapradañca . evaṃvidhaṃ bahuguṇaṃ maṇimāvahanti karketanaṃ śubhamalaṃ katare varā ye . te pūjitā bahughanā bahuvāndhavāśca nityojjvalāḥ pramudita api te bhavanti . eke pinahyavikṛtākulanīlabhāsaḥ pramlānarāgalulitāḥ kaluṣā virūpāḥ . tejo'tidīprikulapuṣṭivihīnavarṇāḥ karketanasya sadṛśaṃ vapurudvahanti . karketanaṃ yadi parīkṣitavarṇarūpaṃ pratyagrabhāsvaradivākarasuprakāśam . tasyottamasya maṇiśāstravidā mahimnā tulyantu mūlyamuditaṃ tulitasya kāryam 75 a0

karkoṭa(ka) pu° karka--oṭa . 1 nāgabhede sa ca aṣṭanāgāntargataḥ . anantovāsukiḥ padmo mahāpadmo'pi takṣakaḥ . karkoṭaḥ kulikaḥ śaṅkha ityaṣṭau nāganāyakāḥ trikā° . ti° ta° purāṇāntare gāruḍe ca dvitīyārdhe kulikaḥ karkaṭaḥ śaṅkha iti pāṭhaḥ . ayañca nāgapañcamyāṃ pūjyaḥ yathāha tatraiva . śeṣaḥ padmo mahāpadmaḥ kulikaḥ śaṅkhapālakaḥ: vāsukiḥ śaṅkhakaścaiva kāliyo maṇibhadrakaḥ . airāvato dhṛtarāṣṭraṃ karkoṭakadhanañjayau iti . ayañca kadruputrabhedaḥ . śeṣaḥ prathamatojātovāsukistadanantarama . airāvatastakṣakaśca karkoṭakadhanañjayau bhā° ā° 35 a° nāganāmakathane . karkoṭakanāgasya nāradaśāpena jaḍatāprāptikathā nalena saha saṃvādaśca bhā° va° 66 a° utsṛjya damayantīntu nalo rājā viśāmpate! . dadarśa dāvaṃ dahyantaṃ mahāntaṃ gahane vane . tatra śuśrāva śabdaṃ vai madhye bhūtasya kasyacit . abhidhāva naletyuccaiḥ puṇyaśloketi cāsakṛt . mā bhairiti nalaścoktvā madhyamagneḥ praviśya tam . dadarśa nāgarājānaṃ śayānaṃ kuṇḍalīkṛtam . sa nāgaḥ prāñjalirbhūtvā vepamāno nalantantā . uvāca viddhi māṃ nāmnā nāgaṃ karkoṭakaṃ nṛpa! . mayā pralubdho maharṣirnāradaḥ sumahātapāḥ . tena manyuparītena śapto'smi manujādhipa! . tiṣṭha tvaṃ sthāvara iva yāvadeva nalaḥ kvacit . ito netā hi tatra tvaṃ śāpānmokṣyasi matkṛtāt . tasya śāpānna śaknomi padādvicalituṃ padam . upadekṣyāmi te śreyastrātumarhati māṃ bhavān . sakhā ca te bhaviṣyāmi matsamo nāsti pannagaḥ . lathaśca te bhaviṣyāmi śīghramādāya gaccha mām . evamuktvā sa nāgendro vabhuvāṅguṣṭhamātrakaḥ . taṃ gṛhītvā nalaḥ prāyāddeśaṃ dāvavivarjitam . ākāśadeśamāsādya vimuktaṃ kṛṣṇavartmanā . utsraṣṭukāmaṃ taṃ nāgaḥ punaḥ karkoṭako'bravīt . padāni gaṇayan gaccha svāni naiṣadha! kānicit . tatrate'haṃ mahāvāho! śreyo dhāsyāmi yat param . tataḥ saṅkhyātumārabdhamadaśaddaśame pade . tasya daṣṭasya rūpaṃ tat kṣipramantaradhīyata . sa dṛṣṭvā vismitastasthāvātmānaṃ vikṛta nalaḥ . svarūpadhāriṇaṃ nāgaṃ dadarśa sa mahīpatiḥ . tataḥ karkoṭako nāgaḥ sāntvayan nalamabravīt . mayā te'ntarhitaṃ rūpaṃ na tvāṃ vidyurjanā iti . yatkṛte cāsi nikṛto duḥ khena mahatā nala! . viṣeṇa sa madīyena duḥ khaṃ tvayi nivatsyati . viṣeṇa saṃvṛtairgātrairyāvattvāṃ na vimīkṣyati . tāvattvayi mahārāja! duḥkhaṃ vai sa nivatsyati . anāgā yena nikṛtastvamanarho janādhipa! . krodhādasūyayitvā taṃ rakṣā me bhavataḥ kṛtā . na te bhayaṃ naravyāghra! daṃṣṭribhyaḥ śatruto'pi vā . brahmadviḍbhyaśca bhavitā mataprasādānnarādhipa! . rājan! viṣanimittā ca na te pīḍā bhaviṣyati . saṃgrāmeṣu ca rājendra! śaśvajjayamavāspyasi . gaccha rājannitaḥ sūto vāhuko'hamiti bruvan . samīpamṛtuparṇasya sa hi vaivākṣanai puṇaḥ . ayodhyāṃ nagarīṃ ramyāmadya vai niṣadheśvara! . sa te'kṣahṛdayaṃ dātā rājāśvahṛdayena vai . ikṣvākukulajaḥ śrīmān mitrañcaiva bhaviṣyati . bhaviṣyasi yadākṣajñaḥ śreyasā yokṣyase tadā . sameṣyasi ca dāraistvaṃ mā sma śoke manaḥ kṛthāḥ . rājyena tanayābhyāñca satyametadbravīmi te . svaṃrūpañca yadā draṣṭumicchethāstvaṃ narādhipa! . saṃsmartavyastadā te'haṃ vāsaścedaṃ nivāsayeḥ . anena vāsasācchannaḥ svaṃ rūpaṃ pratipatsyase . ityuktvā pradadau tasmai divyaṃ vāsoyugaṃ tadā . evaṃ nalaṃ samādiśya vāso dattvā ca kaurava! . nāgarājastato rājaṃstatraivāntaradhīyata . 72 a° tasyākṣahṛdayajñasya śarīrānniḥsṛtaḥ kaliḥ . karkoṭakaviṣaṃ tīkṣṇaṃ mukhāt satatasudvaman . 79 a° . karkoṭakasya nāgasya damayantyā nalasya ca . ṛtuparṇasya rājñaśca kīrtanaṃ kalināśanam saṃjñāyāṃ kan 2 vilvavṛkṣe pu° rājani° . 3 phalalatābhede (kāṃkuḍa) gaurā° ṅīṣ karkoṭakīphalaṃ kuṣṭhahṛllāsārucināśanam . śvāsakāsajvarān hanti kaṭupākañca dīpanam . īṣadvibhinnamaricaḥ paripūrṇagarbhaṃ tailena randhitasusaindhavapātayogam . bāhlīkayuktapayasā vihitābhiṣekaṃ karkoṭakīphalamidaṃ rucikṛttarūttham . vaidyake tadguṇapākādi . 4 pītaghoṣāvṛkṣe strī rājani° . svārthe kan ata ittvam . karkoṭikā (kākarola) vṛkṣe (kāṃkuḍa) 5 kuṣmāṇḍyāñca strī rājani° .

karkoṭavāpī strī karkoṭanāgavāsena kṛtā vāpī . kāśosye tī bhede . karkoṭavāpyā īśāne marīceḥ kuṇḍamuttamam kāśīkha° .

karkyādi pu° prasthepare avṛddhapūrbapadasya ādyudāttatāparyudā sāṣiye pāṇinyukte śabdagaṇabhede sa ca karkī madhnī makarīṃ karkandhū karīra kanduka karaṇa vadarī karkīprasthaḥ .

karcarikā strī pūrikābhede (kacurī) pākarājeśvaraḥ . tatpākaprakāraḥ bhāvapra° ukto yathā māṣāṇāṃ piṣṭikā pūryā lavaṇārdrakahiṅgubhiḥ . tayā piṣṭikayā pūrṇā sammitā kṛtapolikā . tatastailena pakvā sā pūrikā kathitā budhaiḥ . rucyā svādvī gurusnigdhā balyā pittāsradūṣikā . cakṣustejoharī coṣṇā pāke vātavināśinī . tathaiva dhṛta pakvāpi cakṣuṣyā raktapittahṛt .

karcarī strī kaṃ jalaṃ curyate'tra cura--pṛṣo° ka gaurā° ṅīṣ . jalaśūnye śuṣkaphalakhaṇḍe (kacrī) pāścāttyabhāṣāprasiddhe dravye kṣīrāmlakṛtasaṃskārā śuṣkā snehavipācitā . arocakādirogāṇāṃ karcarī kaṇṭhakartarī . karcarī rucikudbalyā susvāduratilekhanī . uṣṇā pittakarī proktā kaphakṛt sārikā smṛtā bhāvapra° .

karcūra na° karja ūra + pṛṣo° . 1 svarṇe . 2 karvūravarṇe 3 tadvati tri° amaraṭīkā (kacūra) prasiddhe 4 gandhasāre śaṭyām pu° bhāvapra° . tadguṇādi karcūro vedhamukhyaśca drāviḍaḥ kalpakaḥ śaṭhī . karcūro dīpano rucyaḥ kaṭukastikta eva ca . sugandhiḥ kaṭupākaḥ syāt kuṣṭhārśovraṇakāsanut . uṣṇolaghuharecchvāsaṃ gulmavātakaphakrimīn 5 haritāle na° vaija° . rarāja karcūrapiśaṅgavāsasaḥ māghaḥ . karcuraḥ haritālam malli° .

karcūraka pu° karcūra + svārthe kan sa iva kāyati kai--ka vā . (kāṃcā) 1 haridrāyām kṣīrasvā° . tasyāḥ śaṭyākṛtitvāt tayātvam . 2 karcūraśabdārthe ca .

karjapīḍāyām bhvā° para° saka° seṭ . karjati akarjīt . cakarja pranikarjati .

karṇa bhedane adantacurādi° ubha° saka° seṭ . karṇayati te acakarṇat ta . karṇayām--babhūva āsa . cakāra cakre . karṇayitā karṇayiṣyati . karṇanam karṇaḥ karṇitaḥ karṇayitum . karṇayan karṇayamānaḥ . karṇayitvā ākarṇya karṇī . karṇyate akarṇi akarṇiṣātām akarṇayiṣātām
     ā + karṇa--śravaṇe . ākarṇayannutsukahaṃsanādān bhaṭṭiḥ . mithastadākarṇanasajjakarṇayā devākarṇaya suśrutena carakasyoktena jāne'svilam . adastadā'karṇiphalāḍhyajīvilam iti ca naiṣa° . ākarṇya samprati rutaṃ caraṇāyudhānām sā° da° .

karṇa pu° . karṇyate ākarṇyate'nena karṇa karaṇe ac kīryante śabdā vāyunā'tra kṝ--nan vā . 1 śrotre śabdajñānasādhane indriyabhede tadādhāre 2 golake ca . śrotrañca karṇaśaṣukalyavacchinnanabhorūpamiti naiyāyikādayaḥ . sātvikākāśasūkṣmāṃśa iti vedāntinaḥ sāṃkhyādayaśca svīcakruḥ . tatrādyamate śabdotpattideśe śrotrasya gamanābhāvena anyatrotpannaśabdagrahaṇāsambhavaḥ . tathā hi ākāśasyaikatve'pi upādhibhedena bhedāt yadīyakarṇaśaṣkulīpradeśe śabdasamavāyastasyaiva śrāvaṇam nānyasya, tataśca vīcitaraṅganyāyena kadambakorakakanyāyena vā śabdotpattāvapi śabdotpattideśasya śrotuśca vibhinnadeśasthatayā na śabdopalabdhiḥ syāt . atastattaddeśasthasya śīghraṃ dhāvamānasya vāyoḥ saṃyogavibhāgādayaḥ śrotuḥ śabdādabhivyañjakāḥ . tadetat śaṅkāpūrvakam mīmāṃsābhāṣye samarthitam yathā .
     yadi śabdaṃ saṃyogavibhāgā evābhivyañjanti na kurvanti, ākāśaviṣayatvācchabdasya, ākāśasyaikatvāt, ya evāparatra śrotrākāśaḥ, sa eva deśāntareṣvapīti srughnasyaiḥ saṃyogavibhāgairabhivyaktaḥ pāṭakiputre'pyupalabhyeta? . yasya punaḥ kurvanti, tasya vāyavīyāḥ saṃyogavibhāgā vāyvāśritatvādvāyuṣveva kariṣyanti . yathā, tantavaḥ tantuṣveva paṭaṃ, tasya pāṭaliputreṣvanupalalambhī yuktaḥ, srughnasthatvātteṣām . yasyāpyabhivyañjanti, tasyāpyeṣa na doṣaḥ, dūre satyāḥ karṇaśaṣkalyāḥ anupakārakāḥ saṃyogavibhāgāḥ . tena dūre yacchrotraṃ tena nopalamyate iti . naidadevaṃ, aprāptāścet saṃyogavibhāgāḥ śrotrasyopakuryuḥ sannikṛṣṭaviprakṛṣṭadeśasthau yugapacchabdamupalabheyātām na ca yugapadupalabhete . tasmānnāprāptāḥ upakurvanti, na cedupakurvanti, tasmādanimittaṃ śabdopalambhane saṃyogavibhāgau iti . naitadevaṃ, abhighātena hi preritāḥ vāyavastimitāni vāyvantarāṇi pratibādhamānāḥ sarvyatodikkān saṃyogavibhāgān utpādayanti, yāvadvegamabhipratiṣṭhante . te ca (saṃyogavibhāgāḥ) vāyorapratyakṣatvāt nopalabhyante . anuparateṣveva teṣu śabdaḥ upalabhyate, noparateṣu . ato na doṣaḥ . ata eva cānuvātaṃ dūrādupalabhyate śabdaḥ . vedāntyādimate śabdasya pañcamūtaguṇatayā śabdādhāraṃ vāyunā jhaṭiti kaṇṇadeśe yathāvegaṃ dhāvamānena karṇaprāpaṇasambhava stena śabdopalambhaḥ . tanmate śravaṇendriyasya prāpyakāritvoktirapyetatpareti bodhyam . karṇasyāviṣṭhātṛdevaśca dik iti karaṇādhiṣaśabde uktam . karṇagrāhyāśca śabdāstadbhedāstaddharmāśca karṇekṛtaṃ kanakapatramanālapantyā cogapa° . mithastadākarṇa nasajjakarṇayā naiṣa° tadguṇaiḥ karṇamāgatya cāpalāya praṇoditaḥ raghuḥ śravaṇendriyasya sūkṣmatve'pi tadādhārābhiprāyeṇa avalambitakarṇaśaṣkulīkalasīkaṃ racayannavocata naiṣa° vākyam . 3 suvarṇālīvṛkṣe medi° . trikoṇādikṣetre 4 bhujakoṭisaṃyojakarekhābhede tadrekhāmānajñānopāyaśca līlā° uktaḥ yathā iṣṭādbāho yaḥ syāttatspardhinyāṃ diśītarobāhuḥ . tryasre caturasre vā sā koṭiḥ kīrtitā tajjñaiḥ . tatkṛtyoryogapadaṃ karṇo, doḥkarṇavargayorvivarāt . mūlaṃ koṭiḥ, koṭiśrutikṛtyorantarāt padaṃ bāhuḥ iti udā° diṅmātramatrocyate bhujaḥ 4 koṭiḥ 3 anayorvargaḥ 16, 9, tayoryogaḥ 25 tasya mūlam 5 tathāca caturhastabāhuke trihastakoṭike kṣetre karṇamānam pañca hastāḥ . adhikaṃ kṣetravyavahāraśabde vakṣyate . asya ca bhujakoṭibhedanāt kṛtidvārā tayorvargavyāpanāccakarṇatvam . 5 kuṭile ca vyāghāraṇavat prāṇabhṛtaḥ karṇasahitāḥ kātyā° 17, 6, 0 . karṇena akṣṇayā sahitāḥ saṃgra° vyā° akṣṇayā kauṭilyena iti kātyā° 5, 4, 15 sū° vyā° karkaḥ . kuntyāḥ kanyāvasthāyāṃ sūryāt jāte svanāmakhyāte 6 vasuṣeṇe tadutpattikathā yathā śūronāma yaduśreṣṭovamudevapitā'bhavat . tasya kanyā pṛthā nāma rūpeṇāsadṛśī bhuvi . pituḥ svasrīyaputrāya so'napatyāya vīryavān . agramagra pratijñāya svasyāpatyasya vaitadā . agrajāteti tāṃ kanyāṃ śūro'nugrahakāṅkṣayā . adadat kuntibhojāya sa tāṃ duhitaraṃ tadā . sā niyuktā piturgeha brāhmaṇātithipūjane . ugramparyacaradghoraṃ brāhmaṇaṃ śa si tavratam . nigūḍhaniścayaṃ dharmavantaṃ durvāsasaṃ viduḥ . tamugraṃ śaṃsitātmānaṃ sarvayatnairatoṣayat . tuṣṭo'bhicārasaṃyuktamāca cakṣe yathāvidhi . uvācacaināṃ bhagavān prīto'smi subhage! tava . yaṃ yaṃ devaṃ tvametena mantreṇāvāhayiṣyasi . tasya tasya prasādāttva devi . putrān janiṣyasi . evamuktā ca sā bālā tadā kautūhalānvitā . kanyā satī devamarkamājuhāva yaśasvinī . prakāśakartā bhagavāṃstasyāṃ garbhaṃ daghau tadā . ajījanat sutaṃ tasyāṃ sarvaśastrabhṛtāṃparam . sakuṇḍalaṃ sakavacaṃ devagarbhaṃ śriyānvitam . divākarasamaṃ dāptyā cārusaṃrvāṅgabhūṣitam . nigūhamānā jātaṃ vai bandhupakṣabhayāt tadā . utsasarja jale kuntī taṅkumāraṃ yaśasvinam . tamutsṛṣṭaṃ jale garbhaṃ rādhābhartā mahāyaśāḥ . rādhāyāḥ kalpayāmāsa putraṃ so'dhirathistadā . cakraturnāmadheyañca tasya bālasya tāvubhau . dampatī vasuṣeṇeti dikṣu sarvākhu viśrutam . sa vardhamāno balavān sarvāstreṣūttamo 'bhavat . vedāṅgāni ca sarvāṇi samāpa jayatāṃvaraḥ . yasmin kāle japannāste ghīmān satyaparākramaḥ . nādeyaṃ brāhmaṇeṣvāsīttasmin kāle mahātmanaḥ . tamindro brāhmaṇobhūtvā putrārthebhūtabhāvanaḥ . yayāce kuṇḍale vīraṃ kavacañca sahāṅgajam . utkṛtya karṇohyadadat kavacaṃ kuṇḍale tathā . śaktiṃ śakrodadau tasmai vismitaścedamabravīt . devāsuramanuṣyāṇāṃ gandharvoragarakṣasām . yasmin kṣepsyasi durdharva . sa ekona bhaviṣyati . ṣurā nāma ca tasyāsīdvasuṣeṇa iti kṣitau . tato vaikartanaḥ karṇaḥ karmaṇā tena so'bhavat . āmuktakavacovīroyastu jajñe mahāyaśāḥ . sa karṇa iti vikhyātaḥ pṛthāyāḥ prathamaḥ sutaḥ . sa tu sūtakule vīro vavṛdhe rājasattama . karṇaṃ naranaraśreṣṭhaṃ sarvaśastrabhṛtāṃ varam . duryodhanasya sacivaṃ mitraṃ śatruvināśanam . divākarasya taṃ viddhi rājannaṃ śamanuttamam . tasyāṅgadeśāṣipatāprāptiḥ aṅgādhipaśabde uktā . karṇo'styasya prāśastyena arśa° ac . 7 lambakarṇe tri° . khaḍgovaiśvadevaḥ śvā kṛṣṇaḥ karṇogardabhaḥ yaju° 24, 40 . karṇo lamvakarṇaḥ vedadī° . 8 aritre ca pu° karṇaḥ śrotramaritrañceti durgaḥ . karṇadhāraḥ . hatakarṇeva naurjale rāmā° .

karṇaka pu° karṇayati vibhidya jāyate karṇa--ṇvul . vṛkṣādīnāṃ 1 patraśākhādau teṣāṃ dārusphoṭanena jāyamānatvena tathātvam . athaudubdharīmādadhāti ūrgvai rasa udumbara ūrjaivainametadrasena prīṇāti karṇakavatī bhavati paśayo vai karṇakāḥ yadi karṇakavatīṃ na vindet dadhidrapsamupahatyādadhyāt śata° brā° . 9, 2, 3, 40 . karṇakaśabdenātra patraśākhādikaṃ vivakṣyate bhā° . paśūnāñca karṇakaśabdavācyatvañca patraśākhādinā puṣṭimattvāt ityapi tatraivoktam patrāṇāñca karṇākāratvādapi karṇakatvamityapi bodhyam vṛkṣāṇāṃ dārasphoṭe 9 roge ca . pratyṛcamuttamā sakarṇakā kātyā° 18, 4, 6 . karṇakodārusphoṭīrogastadvatī audambarī saṃgra° . karṇakāmāve dadhidrapsāktāḥ kātyā° 18, 4, 7 . tataḥ tārādi° itac . karṇakitajātapatrādau tri0

karṇakaṇḍū strī 7 ta° . karṇagatarogabhede karṇagatarogaśabde vivṛtiḥ .

[Page 1708a]
karṇakīṭī strī karṇayati bhinatti ac svalpaḥ kīṭaḥ alpārthe ṅīp kāṭī karma° . śatapadyām (kāṇḍāi) . hemaca° .

karṇakṛmi pu° karṇagatarogaśabde suśrutokte karṇarogabhede kṛmikarṇako'pyatra .

karṇakṣveḍa pu° 7 ta° suśrutokte karṇagatarogabhede karṇagatarogaśabde vivṛtiḥ .

karṇagataroga pu° karṇe gatīrogaḥ . suśrutokte karṇagate rogabhede tadbhedanidānādi tatraivoktaṃ yathā . athātaḥ karṇagatarogavijñānīyamadhyāyaṃ vyākhyāsyāmaḥ . 1 karṇaśūlaṃ 2 praṇādaśca 3 bādhiryaṃ 4 kṣpeḍa eva ca . karṇasrāvaḥ 5 karṇakaṇḍūḥ 6 karṇagūtha 7 stathaiva ca . kṛmi 9 karṇapratīnāhau vidradhi 10 dvividha 11 stathā . karṇapākaḥ 12 pūtikarṇa 13 stathaivārśaścaturvigham 14, 15, 16, 17 . tathārvudaṃ saptavadhaṃ 18, 24, śothaścāpi caturvidhaḥ 25, 28 . ete karṇagatārogā aṣṭāviṃśatirīritāḥ . samīraṇaḥ śrotragato'nyathācaraḥ samantataḥ śūlamatīva karṇayoḥ . karoti doṣaiśca yadhāsvamāvṛtaḥ sa karṇaśūlaḥ 1 kathito durācaraḥ . yadā tu nāḍīṣ vimārgamāgataḥ sa eva śabdābhivahāsu tiṣṭhati . śṛṇoti śabdān vividhāṃstadā naraḥ praṇāda 2 bhenaṃ kathavanti cāmavam . sa eva śabdā bhivahā yadā sirāḥ kaphānuyāto 'pyanusṛvya tiṣṭhati . tadā narasyāpratikārasevino bhavettu bādhiryamasaṃśayaṃ khalu . śramātkṣatādrūkṣakaṣāyanojanāt samīraṇaḥ śabdapathe vyavasthitaḥ . viriktaśīrṣasya ca śītasebinaḥ karoti hi kṣveḍa 4 matīva karṇayoḥ . śiro'bhighātādaya vā nimajjato jale prapākādathavāpi vidradheḥ . sravettu pūyaṃ śravaṇo'nilāvṛtaḥ sakarṇasaṃsrāva 5 iti prakīrtitaḥ . kaphena kaṇḍūḥ pracite'tha karṇayo rbhṛśaṃ bhavet srotasi karṇa saṃjñite . viśoṣite śleṣmaṇi pittatejasā nṛṇāṃ bhavet srotasi karṇagūthakaḥ 6 . sa karṇagūtho dravatāṃ yadāgato vilāyito ghrāṇamukhaṃ prapadyate . tadā sa karṇapratināhasaṃjñito 7 bhavedvikāraḥ śiraso'titāpanaḥ . yadā tu mūrchantyatha vāpi jantavaḥ sṛjantya patyānyathavāpi makṣikāḥ . tadañjanatvācchravaṇo nirucyatebhiṣagnirādyaiḥ kṛmikarṇakastu 8 saḥ . kṣatābhiṣātaprabhavastu vidradhi 10 rbhavettathā doṣakṛto'thavā punaḥ . sa raktapītāruṇamasramāsvanetpratodadhūmāyanadāhapsoṣavāna . bhavetpapākaḥ 11 khalu pittakopato vikoṣavikladakaraśca kaṇaiyoḥ . sthite kaphe snotasi pittatejasā vilāpyamāne bhṛśasampratāpanāt . avedano vāpyathavā savedano ghanaṃ sravetpūti sapūtikarṇakaḥ 13 . pradiṣṭaliṅgānyarśāṃsi 14, 15, 16, 17 tattvatastathaiva śothā 18--24 rbuda 25--28 liṅga, mīritam . mayā purastātprasamīkṣya yojayedihaiva tāni prayato bhiṣagvaraḥ .

karṇagūtha na° 6 ta° . 1 karṇamale karṇagatarogaśabde suśrutokte 2 rogabhede ca .

karṇagocara pu° karṇasya karṇavyāpārajanyabodhasya gocaraḥ viṣayaḥ . śravaṇayogye viṣaye .

karṇagrāha pu° karṇamaritraṃ gṛhṇāti graha--aṇ upa° sa° . karṇadhāre nāvike . tasyāpatyaṃ revatyā° ṭhaka . kārṇagrāhika tadapatye puṃstrī° .

karṇacchidra na° 6 ta° . karṇarandhre karṇacchidrairvartamānaṃ kīṭaṃ kledamalādi vā . śṛṅgeṇāpahareddhīmānathavāpi śalākayā suśru° .

karṇa(karṇe)japa tri° karṇe japati vā saptamyā aluk . khale sūcake . karṇejapairāhitarājyalobhā bhaṭṭiḥ . aṇ karṇajāpo'pyatra .

karṇajalūkā strī karṇe jalūkeva . śatapadyām (kāṇḍāi) karṇajalaukas ityapyatra śabdaratrā° . karṇajalaukā'pyatra amaraḥ . karṇajalaukas ityapi tatrārthe bharataḥ .

karṇajāha na° karṇasya sūlam karṇa + jāha . karṇamūle karṇajāhavilocaneti bhaṭṭiḥ .

karṇajit pu° karṇaṃ jitavān ji--bhūte kvip . arjune tasya tajjayakathā bhā° ka° 91 a° . tayoryuddhamuktvā tato'rjunastasya śirojahāra, vṛtrasya vajreṇa yathā mahendraḥ . śarottamenāñjalikena rājan! tadā mahāstrapratimantritena . karṇahāpyadayo'pyatra!

karṇatāla(ḍa) pu° 6 ta° tasva la vā . karṇatāḍane . anṛtyata sphuṭakṛtakarṇatālayā māghaḥ .

karṇadarpaṇa pu° karṇedarpaṇa iva . karṇabhūṣaṇabhede (kānataḍkā) trikā° .

karṇadundubhi pu° karṇedundubhiriva tattulyadhvanihetutvāt . śatapadyām . (kāṇḍāi) śabdamā° tasyāḥ karṇapraveśe hi dundubhivaddhvānajananāttasyāstathātvam .

karṇadhāra pu° karṇamaritraṃ dhārayati ṛ--aṇ upa° sa° . 1 nāvike (mājī) amaraḥ . akarṇadhārā jaladhau viplaveteha nauriva hito° . sāhityārṇavakarṇadhāreti sā° da° . 2 duḥsvādinivārake tri° . akarṇadhārā pṛthivī śūnyeva pratibhāti me . gate daśarathe svargaṃ rāme ca raṇyamāśrite rāmā° .

karṇanāda pu° karṇe aṅgulyāpihitakarṇe nādaḥ dhvanibhedaḥ . aṅgulyāpihitakarṇe (bhoṃ bhoṃ) ityākāre madhyamāśabdasvarūpe dhvanibhede . madhyamā śrutigocarā ityuktestasyāstathātvam .

karṇapatraka pu° patramiva kāyati kai--ka karṇepatraka iva . karṇapālyām . kanīnike cākṣikūṭe śaṣkulī karṇa patrakau . karṇau śaṅkau bhruvau dantāveṣṭāvoṣṭhau kakundare yājña° . karṇapatrakau karṇapālyau mitā° .

karṇapatha pu° karṇa eva panthāḥ ac samā° . karṇarandhrarūpe śabdapraveśanayogye mārge .

karṇaparamparā strī 6 ta° . śravaṇaparamparāyām . (kāṇākāṇi) tenaiva ca krameṇaiṣa gataḥ karṇaparamparām . prabādobahulībhāvaṃ sarvatrāpi pure yayo kathāsaritsā° . ekasya sakāśādanyena śrutvā'ndhasmai kathane tenāpi punaranyasmai kathane evaṃ paramparayā śravaṇe asya vṛttiḥ .

karṇaparākrama pu° apabhraṃ śayogyabahucchandoyukte kāvyabhede .

karṇaparvan na° bhāratāntargate aṣṭame parvaṇi . tatparvaṇi kathāsaṃgrahaśca bhā° ā° 1 a° yathā
     ataḥ paraṃ karṇaparva procyate paramādbhutam . sārathyeviniyogaśca madrarājasya dhīmataḥ . ākhyānaṃ yatra paurāṇāṃ tripurasya nipātanam . prayāṇe paruṣaścātra saṃvādaḥ karṇa śalyayoḥ . haṃsakākīyamākhyānaṃ tathaivākṣepasaṃbhṛtam . badhaḥ pāṇḍasya ca tathā aśvatthāmnā mahātmanā . daṇḍasenasya ca tato daṇḍasya ca badhastathā . dvairathe yatra karṇena dharmarājo yudhiṣṭhiraḥ . saṃśayaṃ gamito yuddhe miṣatāṃ sarvadhanvinām . anyonyaṃ prati ca krodhaṃ yudhiṣṭhirakirīṭinoḥ . tatraivānunayaḥ proktomādhavenārjunasya hi . pratijñāpūrvakañcāpi vakṣoduḥśāsanasya ca . bhittvā vṛkodaro raktaṃ pītavānatra saṃyuge . dvairathe yatra pārthena hataḥ karṇo mahārathaḥ . aṣṭamaṃ parva nirdiṣṭametadbhāratacintakaiḥ . ekonasaptatiḥ proktā adhyāyāḥ karṇaparvaṇi . catvāryeva sahasrāṇi navaślokaśatāni ca . catuḥṣaṣṭistathā ślokāḥ parvaṇyasmin prakīttitāḥ . karṇaparvaṇyapi tathā bhojanaṃ sārvakāmikam . viprebhyaḥ saṃskṛtaṃ samyagdadyāt saṃyatamānasaḥ bhā° svargā° 6 a° .

karṇapāka pu° suśrutokte karṇarogabhede karṇagatarogaśabdevivṛtiḥ

karṇapāli(lī) strī 6 ta° . 1 karṇapālake karṇāṃśabhede . (kāṇerapātā) tadavayavaśca māṃsapeśībhedaḥ yathāha māvapra° māṃsapeśīsaṃkhyāvibhāge yathārthamūṣmaṇāṃ yuktovāyuḥ srotāṃsi dārayet . anupraviśya piśitaṃ peśīrvibhajate tathā . māṃsapeśyaḥ samākhyātānṛṇāṃ pañca śatāni ca ityupakramya gaṇḍayoścatastaḥ karṇayordve ityuktam . karṇeśothobhavet pālyām kurvanti pīḍikāṃ pālyām lihyāt sa śaṣkulīm pāleḥ . karṇaroge bhāvapra° lihyāt nirmāṃsīkuryāt bhāvapra° . karṇaṃ pāla yati pāla + aṇ upa° sa° gaurā° ṅīṣ . (kāṇavālā) 2 karṇālaṅkārabhede hārā0

karṇapālyāmaya pu° 7 ta° . karṇaṃvyadhadoṣaje suśrutokte karṇapālirogabhede sa ca suśrute sopadravo darśitaḥ yathā karṇapālyāmayānnṝṇāṃ punarvakṣyāmi suśruta! . karṇapā lyāṃ prakupitā vātapittakaphāstrayaḥ . dvidhā vāpyatha saṃ sṛṣṭāḥ kurvanti vividhā rujaḥ . visphoṭaḥ stabdhatā śothaḥ pālyāṃ doṣe tu vātike . dāhavisphoṭajananaṃ śothaḥ pākaśca paittike . kaṇḍūḥ saśvayathustambho gurutvañca kaphātmake . yathādoṣañca saṃśodhya kuryātteṣāṃ cikitsitam . svedābhyaṅgaparīṣekaiḥ pralepāsṛgvimokṣaṇaiḥ . mṛdvīṃ kriyāṃ vṛṃhaṇīyairyathāsvaṃ bhojanaistathā . ya evaṃ betti doṣāṇāṃ cikitsāṃ kartumarhati . ata ūrdhvaṃ nāmaliṅgairvakṣye pālyāmupadravān . utpāṭakaścotpuṭaka śyānaḥ kaṇḍūyuto bhṛśam . avamanthaḥ sakaṇḍūko granthiko jambulastathā . srāvī ca dāhavāṃścaiva śṛṇvaṣāṃ kramaśaḥ kriyām .

karṇapiśācī strī devībhede . tantrasāre mūlaṃ dṛśyam .

karṇapura na° 6 ta° ac samā° . campānagaryām hemaca° .

karṇapuṣpa pu° karṇa iva puṣpaṃ yasya . moraṭālatāyām rājani° .

karṇapūra pu° karṇaṃ pūrayati pūra--aṇ . 1 karṇābharaṇe, 2 nīlo tpale, 3 śirīṣavṛkṣe mediniḥ . 4 aśokavṛkṣe rājani° . eteṣāṃ puṣpaiḥ strīkarṇasya bhūṣā bhavatīti teṣāṃ tathātvam . yasyāścauraścikuranikuraḥ karṇapūromayūraḥ prasannarā° . prabhlānavījāṅkurakarṇapūraḥ vilambinīlotpalakarṇapūrā raghuḥ .

karṇapūraka pu° karṇaṃ pūrayati pūra--ṇvul . 1 kadamvavṛkṣe rājani° . svārthe kan . 2 karṇābharaṇe 3 nīlotpale, 4 śirīṣavṛkṣe 5 aśokavṛkṣe ca rājani° . eteṣāṃ puṣpaiḥ strīkarṇasya bhūṣā bhavatīti teṣāṃ tathātvam .

karṇapūraṇa na° 6 ta° . suśrutokteḥ tailādinā karṇasya pūraṇa snehasāro'yaṃ puruṣaḥ prāṇāśca snehabhūyiṣṭhāḥ snehasādhyāścabhavanti snehohi pānānuvāsanamastiṣkaśirovastyūttaravastinasyakarṇapūraṇagātrābhyaṅgabhojane ṣūpayojyaḥ suśru° .

karṇapraṇāda pu° karṇagatarogaśabde suśrutokte karṇarogabhede .

karṇapratināha karṇarīgabhede karṇagatarogaśabde vivṛtiḥ

karṇaprāya pu° deśabhede sa ca vṛ° saṃ° nairṛtyāmuktaḥ . nerṛtyāṃ diśi deśāḥ ityupakramya karṇaṃprāyapāraśavaśūdrāḥ 14, 18 .

karṇaphala karṇaḥ phalamivāsya . matsyabhede (kāṇalimācha) rājani° .

karṇabhūṣaṇa na° karṇaṃ bhūṣayati bhūṣa--lyu . karṇābharaṇe amaraḥ .

karṇamala na° 6 ta° . karṇasthe malākāre padārthe (kāṇera khala) hārā° karṇamalotpattiprakāraḥ bhāvapra° ukto yathā . tato māṃsāgninā punaḥ pacyamānaḥ pañcāhorātrāt sārdhadaṇḍāṃśca yāvanmāṃseṣveva tiṣṭhati tataḥ pacyamānāttasmān malaṃ nirgacchati tadvyānavāyunā kṣipraṃ karṇāvāgatya karṇaviḍbhavati . karṇaviṭhādayo'pyatra .

karṇamo(ṭi)ṭī strī karṇaṃ moṭayati in vā ṅīp . durgābhede hema° .

karṇayoni tri° karṇaḥ yoniḥ sthānamasya . karṇagrāhye viṣaye . nṛcakṣaso dṛśaye karṇayonayaḥ ṛ° 2, 24, 8 . karṇayonayaḥ śrotrendriyagrāhyāḥ bhā° .

karṇala tri° karṇaḥ karṇaśaktirastyasya sidhmā° ṇac . praśastaśravaṇaśaktiyukte .

karṇalatā strī karṇasya lateva . karṇapālyām (kāṇerapātā) svārthe kan ata ittvam . karṇalatikāpi tathārthe hema° .

karṇavaṃśa pu° karṇaḥ karṇākārovaṃśoyatra . mañce hārā° . tasya pādeṣu baṃśākāratvāttathātvam .

karṇavarjita tri° 3 ta° . 1 badhire (kālā) śrotraśūnye . 2 sarpe pu° strī śabdaca° . striyāṃ jātau ṅīṣ . tasya cakṣuḥśravastvāttathātvam . bādhiryañca śravaṇaśaktiśūnyatvam .

karṇaviṣ strī karṇasya viṭ . karṇamale (kāṇerakhala) vasāśukramasṛṅmajjāmūtraviḍdhrāṇakarṇaviṭ . śleṣmāśrudūṣikāsvedo dvādarśate nṛṇāṃ malāḥ manuḥ . śodhayet karṇaviṭkantu bhiṣak samyak śalākayā suśru° .

karṇavedha pu° vidha--ghañ 6 ta° . śāstroktavidhānena karṇayorvedhane . tatprakāramuhūrtādikaṃ muhūrtacintāmaṇipīyūṣadhārayorukta yathā .
     hitva tāṃścaitrapauṣāvatha hariśayanaṃ janmamāsaṃca riktāṃ yugamāvadaṃ janmatārāmṛtumunivasubhiḥ saṃsite māsyatho vā . janmāhātsūyaṃbhūpaiḥ parimitadivase jñejyaśukrenduvāre' thojābde viṣṇuyugmāditimṛdulaghubhaiḥ karṇavedhaḥ praśastaḥ . saṃśuddhe mṛtibhavane trikoṇakendratryāyasthaiḥ śubhakhacaraiḥ kavījyalagna . pāpākhyairarisahajāyagehasaṃsthairlagnasthe tridaśagurau śubhāvahaḥ syāt cintā° .
     ārabhya janmadivasaṃyāvatriṃśaddinaṃ bhavet . janmamāsaḥ sa vijñeyo garhitaḥ sarvakarmasu itilakṣaṇalakṣitam janmamāsam . riktāntithim 4, 9, 14 . yugmāvdaṃ samavarṣaṃ dvitīyacaturthādikam . janmatārāṃ prathamadaśamaikonaviṃśatikātmikāṃ hitvā . uktaṃ ca vyavahāroccaye . na janmamāse na ca caitrapauṣe na janmatārāsu harau prasupte . tithāva rikte na ca viṣṭiduṣṭe karṇasya vedhona samānavarṣe iti . atra caitrasya niṣedhomīnārkaviṣayaḥ pauṣaniṣedho'pi dhanurarka viṣayaḥ anyathā kārtike pauṣamāse vā catre vā phālgune'pi vā . karṇavedha praśaṃsanti śukle pakṣe śubhe'hanīti vyāsabavanamasaṅgataṃ syāt . atra kārtikaśuklapakṣaikādaśītaḥ paraḥ kārtikaḥ praśastaḥ pūrvatra devaśayanasattvānniṣedhaḥ . atra janmamāse varjyāntarāṇyapyāha prayogapārijāte vyāsaḥ . yojanmamāse kṣurakarmayātrā karṇasya vedhaṃ kurute vimohāt . mūḍhaḥ sa rogī dhanaputranāśaṃ prāptoti gūḍhaṃnidhanaṃ tadāśviti . vihitakālamāha ṛtviti ṛtavaḥ ṣaṭmunayaḥ sapta vasavo ṣṭau etaiḥ saṃbhite gaṇite māsi ṣaṣṭhamāse saptamamāse'ṣṭamamāse vā . athovā janmāhātsūrya bhūpairdvādaśabhiḥ ṣoḍaṣamirvā parimite gaṇite divase saurasāvane karṇavedhaḥ praśastauktaḥ yadāha jaga nmāhane vasiṣṭhaḥ māse ṣaṣṭhe saptame vāṣṭame vā vedhyau karṇau dvādaśe ṣoḍaśe'hni . madhye cāhnaḥ pūrvabhāge na rātrāviti yadā tu ṣaṣṭhamāsādau karṇavedhaścikīrṣitaḥ tadā tithīnāha jaganmohane vaśiṣṭhaḥ dvitīyā daśamī ṣaṣṭhī saptamī ca trayodaśī . dvādaśī pañcamī śastā tṛtīyā karṇavedhane iti . jñejya śukrenduvāre iti budhabṛhaspatiśukracandravāreṣu praśastaḥ kaṇavedhaḥ yadāha jaganmohane vasiṣṭhaḥ bhūmijārkātmajārkāṇāṃ bārān saṃvarjaye tsudhīḥ . jīvendujenduśukrāṇāṃ divasāḥ paripūjitāḥ iti . atheti ojāvde viṣamavarṣe vā karṇavedhaḥ praśastaḥ . sūryabale satītyapi dhyeyaṃ yadāha rājumārtaṇḍaḥ arke'nukūle śaśini praśastetārābale candravivṛddhipakṣe . ayugmavarṣe śubhadaṃ śiśūnāṃ karṇasya vedhaṃ munayo vadanti atra karṇasyetyekavacanaṃ grahaikatvādhikaraṇanyāyenāvivakṣitaṃ tena dvayorapi karṇayorvedhaḥ . viṣṇviti śravaṇā dhaniṣṭhāpunarvasucitrānurā dhāmṛgarevatyaśvinīpuṣyahastanakṣatrairdaśabhiruṣalakṣite kāle karṇavedhaḥ praśastaḥ . uktaṃ hi śrīpatinā pauṣṇavaiṣṇavakarāśvinacitrāpuṣyavāsavapunarvasuptaitreḥ . saindevaiḥ śravaṇavedhavidhānaṃ nirdiśanti munayo hi śiśūnām . nāradenāpi citrādityāśviviṣṇvantyaravimitravasūḍaṣa . samṛgejyeṣu bālānāṃ karṇavedhakriyā hiteti gargeṇottarātrayamapyuktam . puṣye dhaniṣṭhāsvaditau harīndutvāṣṭre kare'ntye tisṛṣūttarāsu . dasre samaitre'pyatha karṇavedho neṣṭāśca sarve'ṣṭamarāśisaṃsthāḥ iti . atraicchikovikalpaḥ . atra janmanakṣatraniṣedhaḥ sarvavādisiddhaḥ . taduktaṃ dīpikāyām janmanakṣatragaścandraḥ praśastaḥ sarvakarmasu . kṣaurabheṣajavādādhvakartaneṣu vivarjayet kṛtī cchedanaiti dhātvarthānusārāt kartanaśabdena karṇavedho vivakṣitaḥ . tayā ca smaryate . janmani māti vivāhaḥ śubhado janmarkṣajanmarāśyośca . aśubhaṃ vadanti gargāḥ śrutivedha kṣaurayātrāsviti . mṛtibhavane'ṣṭamasthāne saṃśuddhe sarvagrahavarjite sati . yadāha jaganmohane vasiṣṭhaḥ na kaścidiṣṭo'ṣṭamarāśisaṃsthastithidvayañcāvamasaṃjñakaṃ ceti atra vihitalagnāni prayogapārijāte nāradenoktāni . vṛṣabhe mithune mīne kulīre kanyakasu ca . tulācāpe ca kurvīta karṇavedhaṃ śubhāvaham . meṣaśca makaraścaiva madhyamā guruṇoditau . siṃhavṛścikakumbhāśca adhamatvādvivarjitāḥ iti . ataevokta varāhasaṃhitāyām lābhe tṛtīye ca śubhaiḥ samete krūrairvihīne śubharāśilagne . vedhyau tu karṇau tridaśejyalagna iti śubhāścandrabudhaguruśukrāḥ teṣāṃ rāśayaḥ karkamithunakanyāvṛṣatulādhanurmīnāsteṣāmanyatame lagne krūrairvihīne satītyarthaḥ . granthakṛddīpikākāramatamāśrityāha kavīti . kavījyayorlagne vṛṣatulādhanurmīnānāmanyatame lagne sati trikoṇe 5, 9, kendre 1, 4, 7, 10 tryāya 3, 11, sthitaiḥ śubhagrahaistathā pāpākhyairgrahairarisahajāyagehasaṃsthaiḥ ṣaṣṭhatṛtīyaikādaśasthānasthitairupalakṣite tathā lagnasthe tridaśagurau sati karṇavedhaḥ śubhāvahaḥ śubhakārakaḥ syāt uktañca dīpikāyām saumyaistryāyatrikoṇakaṇṭakagataiḥ pāpaistrilābhārigairojāvde śrutivedha ījyasatayorlagne'nukūle śubhe iti guru karṇavedhādikārtheṣu neṣṭāḥ sarte'ṣṭamasthitāḥ . karṇavedho vinirdeśyolagnasthe ca vṛhaspatau . tadabhāve'nyakendrasthe tadabhāve trikoṇṇage iti atra karṇavedhaprakāro ratnamālāyām śiśīrajātadantasya māturutsaṅgasarpiṇaḥ . saucikovedhayet karṇau sūcyā dviguṇasūtrayā karṇarandhre viśeṣamāha devalaḥ karṇarandhre ravecchāyā na viśedagrajanmanaḥ . taṃ dṛṣṭvā vilayaṃ yānti puṇyaughāśca purātanāḥ śālaṅkāyanaḥ aviddhakarṇairyadbhuktaṃ lambakarṇaistathaiva ca . dagdhakarṇaiśca yadbhuktaṃ tadvai rakṣāṃsi gacchatīti . karṇavedhaprakāraḥ karṇavyadhavidhiśabde vakṣyamāṇasuśrutoktāvanusandheyaḥ . vighā° pā° . śrīdharaḥ hariharakaracitrāsaumya pauṣṇauttarāryāditivasuṣu ghaṭālīsiṃhavarjye sulagne . śaśibudhagurukāvyānāṃ dine parvariktārahitatithiṣu śuddhe naidhane karṇavedhaḥ . sunakṣatre śubhe candre susthe śīrṣodaye śubhe . dinacchidravyatīpātaviṣṭivaidhṛtivarjite . śiśorajātadantasya māturutsaṅgasarpiṇaḥ . saucikovedhayet karṇau sūcya dviguṇasūtrayā . śātakumbhamayī sūcirvedhane tu śubhapradā . rājatī vāyasī vāpi yathā vibhavataḥ śubhā . subhūmau prāṅgaṇe ramye śuco deśe'mvare raveḥ . sannidhau vedhayet karṇau strīpuṃ sorvāmadakṣiṇau . krameṇa pūrvaṃ vedhyau dvau śiśorāyuṣyavardhanau . arṇave'pyuktam śuklasūtrasamāyuktatāmrasūcyātha vedhayet . vedhāt tṛtīye nakṣatre kṣālayeduṣṇavāriṇā . ropaṇārthasuśudhyarthaṃ bālasaṃpattimāpnuyāt . evaṃ chinne ca bhinne ca hitvā yojyāni yojayet viṣṇu dharmottare puṣkaraḥ śiśorevātha kartavyaṃ karṇavedhaṃ yathā śṛṇu . pūrvāhṇe pūjanaṃ kṛtvā keśavasya harasya ca . brahmaṇaścandrasūryābhyāṃ digīśānāntathaiva ca . nāsatyayoḥ sarasvatyā brāhmaṇānāṃ gavāṃ tayā . gurūṇāṃ, maṇḍalaṃ kṛtvā tatra dattvā varāsanam . tathopaveśayettatra dhātrī śuklāmbarāṃ tathā . alaṅkṛtaṃ tadutsaṅge bālandhṛtvā tu sāntvanaiḥ . dhṛtasya niścalaḥ samyak karṇayugmaṃ rasāṅkitam . vidhyedalaṅkṛte chidre sakṛdevātra lāghavāt . prāgdakṣiṇe kumārasya bhiṣagvāme tu yoṣitaḥ . śiśorvivardhanaṃ kāryaṃ yāvadābharaṇakṣamam . karṇavedhadine viprāḥ sāṃvatsaracikitsakau . pujyāśca vividhā nāryaḥ suhṛdaśca tathā dvijeti . atra puruṣakarṇarandhravṛddhiviṣaye piśeṣamāha hemādrau devalaḥ karṇarandhre raveśchāyā na viśedagrajanmanaḥ . taṃ dṛṣṭvā vilayaṃ yānti puṇyaughāśva purātanāḥ . tatpramāṇaṃ prasaṅgāntareṇāha śaṅkha . aṅguṣṭhamānaśuṣirau karṇau na bhavatoyadi . tasmai śrāddhaṃ na dātavya yadi ceda mura bhavet tasya śrāddhe'pātratāmāha śālaṅkāyanaḥ . avidvakarṇai ryadbhuktaṃ lambavarṇestathā ca yat . dagdhakarṇaiśca yadbhukta tadvai rakṣāṃsi gacchati . vidhā° pā° . tathā ca karṇabedhaḥ saṃskāraḥ kintu śrāddhādau pātratāsampādako'dṛṣṭaviśeṣajanakaḥ kriyābhedaḥ ityākare sthitam . śalākāmānaṃ karṇavedhanīśabde vakṣyate . atra kālādipratiprasavaḥ jyo° ta° māṇḍavyavṛhadrājamārtaṇḍakṛtyacintāmaṇiṣu yadāpatyadvayaṃ tiṣṭhet sambhavo'pyaparasya ca . ṣaṭkarṇaṃ taṃ vijānīyāt garhitañcatrayasya ca . ityāśaṅkya dvayormadhye śuddhiryasyātha vatsare . karṇavedho hitastasya nātra jyeṣṭhavicāraṇā . ṣaṭakarṇotpattimāśaṅkya bhānoḥ śuddhyā same'pi ca . karṇau vedhyau na doṣaḥ syādanyathā maraṇaṃ bhavet

karṇavedhanī strī karṇovidhyate anayā vidha--karaṇe lyuṭ ṅīp . karṇavedhasādhane śalākāyāṃ tanmānādiḥ madanaratne vṛha° pa° . sauvarṇī rājaputrasya, rājatī vipravaiśyayoḥ . śūdrasya cāyaso sūcī madhyamāṣṭāṅgulātmikā . asya trikāṇḍapramāṇatayā śabdakalpadrume hastikarṇavedhanyarthakatoktiḥnālīkarṇāretiparyāyoktiśca prāmādikī . trikāṇḍaśeṣe hi na nā gātrāvare nālī karṇarokantu vedhanītyeva pāṭhasyaiva darśanāt karṇacchidrasya vedhanīparyāyatāyā nālīśabdasya gātrāvasparyāyatāyāśca tataḥ pratīteḥ hastyavayavārthakaśabdakathanaprakaraṇe tatkarṇevadhanyastraparyāyakathanānaucityāt .

karṇaveṣṭa pu° karṇī veṣṭyete anena . 1 kuṇḍale . krodhavaśāsurāṃśe 2 dvāparayugīyanṛpabhede ca . gaṇaḥ krodhavaśonāma yaste rājan . prakīrtitaḥ . tataḥ saṃjajñire vīrāḥkṣitāviha narādhipāḥ . mardakaḥ karṇaveṣṭaśca siddhārthaḥ kīcakastathā bhā° ā° 67 a° . ṇvul, karṇaveṣṭako'traiva . karṇaveṣṭakāya hitam cha yat vā . karṇaveṣṭakīyakarṇaveṣṭakya taddhite suvarṇādau tri° . bhāve lyuṣṭ . karṇaveṣṭana karṇabhūṣaṇe na° . karaṇe lyuṭ . kuṇḍale amaraḥ . tataḥ tābhyāṃ sampādī ṭhak . kārṇaveṣṭakika kārṇaveṣṭanika karṇavaṣṭana(ke)na śobhamāne tri° kārṇaveṣṭanikaṃ mukham bhaṭṭiḥ .

karṇavyadhavidhi pu° karṇavyadhasya karṇavedhasya vidhiḥ . suśrutokte karṇavedhapraka rabhede sa ca prakāraḥ suśrute darśitoyathā athātaḥ karṇavyadhabandhavidhimadhyāyaṃ vyākhyāsyāmaḥ . rakṣābhūṣaṇanimittaṃ bālasya karṇau vidhyete ṣaṣṭhe māsi saptame vā śuklapakṣe praśasteṣu tithikaraṇamuhūrtanakṣatreṣu kṛtamaṅgalasvastivācanaṃ dhātryaṅke kumāramupaveśya vālakrāḍanakaiḥ pralobhyābhisāntvayan bhiṣagvāmahastenākṛṣya karṇaṃ daivakṛte chidre ādityakarāvabhāsite śanaiḥ śanairdakṣiṇahastena ṛju vidhyet pratanukaṃ sūcyā bahulabhārayā pūrvaṃ dakṣiṇaṃ kumārasya, vāmaṃ kanyāyāstataḥ picuvartiṃ praveśya samyak viddhamāmatailena pariṣecayet . śoṇitavahutvena vedanayā vānyadeśaviddhamiti jānīyānnirupadravatayā taddeśaviddhamiti . tatrājñena yadṛcchayā viddhāsu sirāsu kālikāmarmarikālohitikāsūpadravā bhavanti . tatra kālikāyāṃ jvaro dāhaḥ śvapathurvedanā ca bhavati . marmarikāyāṃ vedanā jvaro granthayaśca . lohitikāyāṃ manyāstambhāvatānakaśirograhakarṇaśūlāni bhavanti . teṣu yathāsvaṃ pratikurvīta . kliṣṭajihmāpraśastasūcīvyadhādgāḍhataravartitvāddoṣaprakopādapraśastavyadhādvā yatra saṃrambho vedanā vā bhavati tatra vartimupahṛtyāśu madhukairaṇḍamūlamañjiṣṭhāyavatilakalkairmadhughṛtapragāḍhairālepayettāvadyāvatsurūḍha iti surūḍhaṃ cainaṃ punarvidhyet vidhānantu pūrvoktameva . tryahāttryahācca vartiñca sthūlatarāṃ dadyātpariṣekaṃ tameva . atha vyapagatadoṣopadrave karṇe vardhanārthaṃ laghuvardhanakaṃ kuryāt . bhavati cātra . evaṃ vivardhitaḥ karṇaśkidyate tu dvidhā nṛṇām . doṣato vābhighātādvā sandhānaṃ tasya me śṛṇu . tatra samāsena pañcadaśakarṇabandhanākṛtayaḥ . tadyathānemisandhānaka utpalabhedyako vallūraka āsaṅgimo gaṇḍakarṇa āhāryo nirvedhimo vyāyojimaḥ kapāṭasa ndhiko'rdhakapāṭasandhikaḥ saṃkṣipto hīnakarṇo vallīkarṇo yaṣṭikarṇaḥ kākauṣṭhaka iti . teṣu pṛthulāyatasamobhaya pālirṇemisandhānakaḥ . vṛttāyatasamobhayapālirutpalabhedyakaḥ . hrasvavṛttasamobhayapālirvallūrakaḥ . abhyantaradārghaikapālirāsaṅgimaḥ . bāhyadīrghakapālirgaṇḍakarṇaḥ . apālirubhayato'pyāhāryaḥ . pīṭhopamapālirubhayataḥ kṣīṇaputrikāśrito nirvedhimaḥ . sthūlāṇusamaviṣamapālirvyāyojimaḥ . abhyantaradīrghaikapāliritarālpapāliḥ kapāṭasandhikaḥ . bāhyadīrghaikapāliritarālpapālirardhakapāṭasandhikaḥ . tatra daśaite karṇabandhavikalpāḥ sādhyāstreṣāṃ svanāmabhirevākṛtayaḥ prāyeṇa vyākhyātāḥ . saṃkṣiptādayaḥ pañcāsādhyāstatna śuṣkaśaṣkulirutsannapāliritarālpapāliḥ saṃkṣiptaḥ . anadhiṣṭhānapāliḥ paryantayoḥ kṣīṇamāṃsohīnakarṇaḥ . tanuviṣamālpapālirvallīkarṇaḥ, grathitamāṃsastabdhasirātataḥ sūkṣmapāliyaṣṭikarṇaḥ . nirmāṃsasaṃkṣiptāgrālpaśoṇitapāliḥ kākauṣṭhakapāliriti . bandheṣvapi tu śothadāharāgapākapiddhakāsravayuktā na siddhimupayānti . bhavanti cātra . yasya pālidvayamapi karṇasya na bhavediha . karṇapīṭhaṃ same madhye tasya viddhvā vivaddheyet . bāhyāyāmiha dīrghāyāṃ sandhirābhyantaro mavet . ābhyāntarāyāṃ dīrghāyāṃ bāhyasandhirudāhṛtaḥ . ekaivatu bhavetpāliḥ sthūlā pṛthvī sthirā ca yā . tāṃ dvidhā pāṭayitvā tu chittvā copari sandhayet . gaṇḍādutpāṭya māṃsena sānubandhena jīvatā . karṇapālimapālestu kuryānnirlikhya śāstravit . ato'nyatamaṃ bandhaṃ cikīrṣuragropaharaṇīyoktopasaṃbhṛtasambhāraṃ viśeṣataścātropaharet surāṃ maṇḍaṃ kṣīramudakaṃ dhānyāmlaṃ kapālacūrṇañceti . tato'ṅganāṃ puruṣaṃ vā grathitakeśāntaṃ laghu bhuktavantamāptaiḥ suparigṛhītañca kṛtvā bandhamupadhārya chedyabhedyalekhyavyadhanairupapannairupapādya karṇaṃśoṇitamavekṣeta tadduṣṭamaduṣṭaṃveti . tatra vātaduṣṭe dhānyāmlo ṣṇodakābhyāṃ, pittaduṣṭe śītodakapayobhyāṃ, śleṣmaduṣṭe surāmaṇḍoṣṇodakābhyāṃ prakṣālya karṇau punaravalikhyānunnatamahīnamaviṣamañca karṇasandhiṃ sanniveśya sthitaraktaṃ sandadhyāt . tato madhughṛtenābhyajya picuplotayoranyatareṇāvaguṇṭhya sūtreṇānapagāḍhamaśithilañca baddhvā kapālacūrṇenāvakīryācārikamupadiśeddvivraṇīyoktena vidhānenāvacaret . bhavataścātra . vighadṛnaṃ divāsvapnaṃ vyāyāmamatibhojanam . vyavāyamabhagnisantāpaṃ vākśramañca vivarja yet . āmatailaparoṣekaṃ trirātramavacārayet . tatastailena saṃsṛṣṭaṃ tryahādapanayet picum . na cāsaṃśuddharaktamatipravṛttaraktaṃ vā sandadhyāt . sa hi vātaduṣṭe rakte rūḍho'pi paripuṭanavān, pittaduṣṭe dāhapākarāgave danāvān, śleṣmaduṣṭe stabdhaḥ kaṇḍūmān, atipravṛddharakte śyāvaśophavān . kṣīṇo'lpamāṃso na vṛddhimupaiti . sa yadā surūḍho nirupadravaḥ savarṇo bhavati tadainaṃ śanaiḥśanairabhivardhayet . ato'nyathā saṃrambhadāhapākarāgavedanāvān punaśchidyate vā . athāsyāpyaduṣṭasyābhivardhanārthamabhyaṅgaḥ . tadyathā godhāpratudaviṣkirānūpaudakavasāma jjānau payaḥsarpistailaṃ gaurasarṣapajañca yathālābhaṃ sambhṛtyārkālarkabalātibalānantāpāmārgāśvagandhāvidārigandhākṣīraśuklajalaśūkamadhuravargaprativāpaṃ tailaṃ vā pācayitvā svanuguptaṃ nidadhyāt . sveditonmarditaṃ karṇaṃ snehenānena yojayet . athānupadravaḥ samyak balavāṃśca vivardhate . yavāśvagandhāyaṣṭyāhvaistilaiścodvartanaṃ hitam . śatāvaryaśvagandhābhyāṃ payasyairaṇḍajīvanaiḥ . tailaṃ vipakvaṃ sakṣīramabhyaṅgāt pālivardhanam . ye tu karṇā na vardhante vidhinānena yojitāḥ . teṣāmapāṅgadeśeṣu kuryāt pracchānameva tu . bāhyacchedaṃ na kurvīta vyāpadastu tato dhruvāḥ . baddhamātrantu yaḥ karṇaṃ sahasaivābhivardhayet . āmakośīsamādhmātaḥ kṣiprameva vimucyate . jātaromā suvartmā ca śliṣṭasandhiḥ samaḥ sthiraḥ . surūḍho'vedano yastu taṃ karṇaṃ vardhayecchanaiḥ . amitāḥ karṇabandhāstu vijñeyāḥ kuśalairiha . yo yathā suniviṣṭaḥ syāttaṃ tathā viniyojayet . evaṃ vedhaprakārābhijñenaiva bhiṣajā karṇavedhaḥ kārayitavyaḥ

karṇaśaṣkulī strī karṇasya śaṣkulīva . 1 karṇagolake, avalambitakarṇaśaṣkulīkalasīkaṃ racayannavocata naiṣa° . karṇaśaṣkatyavacchinnaṃ nabhaḥ śrotram muktā° 2 tanmadhyākāśe ca .

karṇaśūla na° 6 ta° . karṇarogabhede . karṇagatarogaśabde vivṛtiḥ

karṇaśobhana tri° karṇaṃ śobhayati śubha--ṇic--lyu . karṇābharaṇe uta naḥ karṇaśobhanā purūṇi ṛ° 8, 78, 3,

karṇaśrava tri° śrūyate śravaḥ śabdaḥ karṇena śravaḥ śravaṇayomyaḥ śabdoyatra . śravaṇayogyaśabdadhāre vayvādau karṇaśrave'nile rātrau divā pāṃśusamūhane manuḥ .

karṇasaṃsrāva pu° karṇarogabhede karṇagatarogaśabde vivṛtiḥ .

karṇasū strī karṇaṃ sūte sū--kvip . pṛthāyāṃ kuntyām tatprasavakathā karṇaśabde uktā . karṇajananyādayo'pyatra .

karṇasphoṭā strī karṇe sphoṭo vidāraṇaṃ yasyāḥ . (kāṇaphāṭā) latābhede rājani° . karṇasphoṭā kaṭustiktā himā ca parikīrtitā . sarvagrahabhūtaviṣadoṣavyādhi vināśinī rājani0

karṇasrotas na° karṇasya srota iva . karmamale

karṇasrotobhava pu° karṇasrotaso viṣṇukarṇamalādbhavati bhūac, bhavatyasmāt apādāne ap karṇasroto bhavoyasya vā . viṣṇukarṇamalodbhūte madhunāmake kaiṭabhanaḥmake cāsure . karṇasroto bhavañcāpi madhuṃ nāma mahāsuram . tamugramugrakarmāṇamugrāṃ buddhiṃ samāsthitam . brahmaṇo'pacitiṃ kurvan jaghāna puruṣottamaḥ bhā° anu° 66 a° yathācāsya viṣṇukarṇādudbhavaḥ tathā kaiṭabhaśabde vakṣyate .

karṇahīna tri° 3 ta° . 1 vadhire bādhiryaprāptiśca pāpaviśeṣajanyā yathāha śātā° sa° . kākaghātī karṇahīnodadyādgāmasitaprabhām . 2 sarpe ca puṃstrī cakṣuḥśravastrāttasya tathātvam . striyāṃ jātitvāt ṅīṣ .

[Page 1714a]
karṇākarṇi pu° karṇe karṇemṛhītvā pravṛttaṃ kayanam karmavyatihāre sa° ic samā° . (kāṇākāṇi) karṇaparamparayā śravaṇayogye'nyonyakathane karṇākarṇi hi kapayaḥ kathayanti ca tatkathām rāmā° .

karṇāṭa pu° rāmanāthaṃ samārabhya śrīraṅgāntaṃ kileśvari! . karṇāṭadeśa ityukto rājyasāmrājyadāyakaḥ śaktisaṅga° ukte deśabhede ayañca deśaḥ kūrmavibhāge vṛ° sa° dakṣiṇasyāmuktaḥ . atha dakṣiṇena laṅketyupakramya karṇāṭamahāṭavicitrakūṭetvādi koṅkaveṅkaṭakān dakṣiṇakarṇāṭān deśān yadṛcchayopagataḥ bhāga° 5, 6, 8, teṣāṃ mūrdhni dadāti vāmacaraṇaṃ karṇāṭarājapriyā udbhaṭaḥ . karṇāṭajanapade bhavaḥ aṇ . karṇāṭabhave tri° striyāṃ ṅīp kārṇāṭīcīnapīnastanavasanadaśāndolanaspandamandaḥ udbhaṭaḥ . bahuṣu tasya luk . karṇāṭāḥ taddeśavāsiṣu . tasya rājanthapi aṇ . kārṇāṭa taddeśanṛpe . tasya bahuṣu luk . ekatve na . araṇye kārṇāṭa tvadarivanitānāṃ vidhivaśāt udbhaṭaḥ . hrasvapāṭhe karṇāṭaśabdasya tannṛpe lakṣaṇeti bhedaḥ . 2 haṃsapadīlatāyāṃ strī rājani° . 3 rāgiṇībhede saṃgītadāmo° . sā tu mālavarāgasya bhāryā . karṇāṭe prasiddhā aṇ ṅīp kārṇāṭī . anuprāsāṅgavṛttibhede kārṇāṭī kavargeṇānuprāsavatīti sarasva° tadvākyañca alaṅkāraśabde 389 pṛ° darśitam .

karṇāṭaka pu° gotrapravartake ṛṣibhede tasya gotrāpatyam iñ . kārṇāṭaki . yaskādi° tasyāstriyāṃ bahuṣu luk . karṇāṭakāstadgotrāpatyeṣu . striyāṃ tu karṇāṭakyi ityeva

karṇāṭṭ na° karṇaḥ tiryagrekhākāravān ivāṭṭam . gṛhabhede tanniruktilakṣaṇam bibhiduste maṇistambhān karṇāṭṭaśikharāṇi ca bhā° va° 264 a° 30 ślokavyākhyāyāṃ nīlakaṇṭhenoktaṃ yathā . karṇastiryagyānaṃ tena prakāreṇa yatpāṣāṇādivistareṇa kriyate tattadgṛhaviśeṣaṃ karṇāṭṭamiti vadantitaddhi dikkoṇasya caturasrasyopari vidikkoṇa caturasraṃ taduparidikkoṇaṃ tadupari punarvidikvoṇamityevaṃ krameṇottarottaramalpapramāṇaiścaturasraiḥ samāpyam iti prasiddham . tatra karṇāṭeti pāṭhaḥ prāmādikaḥ nīlakaṇṭhena karṇāṭṭapadasyaiva vyākhyānāt .

karṇādi tri° pāṇinyukte jāhacpratyayanimitte 1 śabthagaṇe sa ca gaṇaḥ . karṇaḥ akṣi nakha mukha keśa pāda gulpha bhrū śṛṅkadanta oṣṭha pṛṣṭha, karṇajāham akṣijāhamityādi . caturarthyāṃ phiñpratyayanimitte pāṇinyukte 2 śabdagaṇe ca sa ca gaṇaḥ karṇavasiṣṭha arka arkalūṣa drupada ānaḍuhya pāñcajanya sphij kumbhī kuntī jitvan jīvanta kuliśa āṇḍīvata java jaitra ānaka karṇasya sannikṛṣṭadeśādi . kārṇāyani tatsannikṛṣṭadeśādau tri° .

karṇānuja pu° 6 ta° . yudhiṣṭhire trikā° .

karṇānda(ndū) puṃstrī karṇasyānduriva . karṇapālau . hema° (kāṇerapātā)

karṇābharaṇaka pu° karṇābharaṇamiva kāyati puṣ padvārā kai--ka . āragbadhe vṛkṣe . (sondāla) rājani0

karṇārā strī hastikarṇavedhanyām śabdakalpadrume trikāṇḍaprāmāṇyenoktaṃ tacca mūle na dṛśyate ityuktaṃ karṇavedhanīśabde .

karṇāri pu° 6 ta° . 1 arjune karṇajicchabde tatkathā (ājana) 2 nadīsarjavṛkṣe rājani° .

karṇāsphāla pu° ā + sphura--ṇic--sphālādeśaḥ 6 ta° . kariṇāṃ karṇacālane trikā0

karṇi pu° karṇa--in . 1 karṇākāraphalake śarabhede śabdaci° . bhāve in . 2 bhedane ca

karṇikā strī karṇa--ṇvul karṇe bhavaḥ alaṅkāraḥ ikan ata ittvam . 1 karṇābharaṇabhede (kāṇ) 2 kariśuṇḍāgravartinyaṅgulākāre padārye 3 padmavījakoṣe ca amaraḥ . yasyāmavasthitaḥ sarvataḥ sauvarṇaḥ kulagirirājomerurdvīpāyāmasamunnāhaḥ karṇikābhūtaḥ bhāga° 5, 16, 7, 4 kramukādivṛntaparamparāyām (chaḍā) 5 karamadhyāṅgulau ca medi° . 6 lekhanyāṃ hārā° . 7 agnimanthavṛkṣe 8 ajaśṛṅgīvṛkṣe ca rājani° karṇo vṛddho'styasya ṭhan . 9 vṛddhakarṇe tri° .

karṇikācala pu° karṇikāyāṃ sthito'cala . sumeruparvate hemaca° . yathā cāsya tayārūpeṇa sthiti tathā karṇikāśabde bhāga° 5, 16, 7 ślo° uktaṃ tacca karṇikāśabde uktam karṇikāparvatādayo'nyatra .

karṇikāra pu° karṇiṃ bhedanaṃ karoti kṛ--aṇ upa° sa° . (gaṇiyārī) 1 vṛkṣabhede, 2 āragbadhavṛkṣabhede ca (choṭa sondāla) śodhanarūpamalabhedakatvāt tayoḥ tathātvam . karṇikāraḥ parivyādhaḥ ṣādapotpalaḥ ityapi . karṇikāraḥ kaṭustiktastuvaraḥ śodhano laghuḥ . rañjanaḥ sukhadaḥ śo thaśleṣmāsravraṇakuṣṭhanut bhāvapra° guṇādi uktam ṣarṇaprakarṣe sati karṇikāraṃ dunoti nirgandhatayā sma cetaḥ kumā° . anantarañca kaścit karṇika ragauraḥ daśaku° .

karṇikin pu° karṇikā hastāgrāṅgulirastyasya ini . hastini jaṭā° striyāṃ ṅīp . 2 varṣaparvatabhede ca śabdaci° .

karṇin tri° karṇa--astyarthe tundā° vṛddhau vā ini . vṛddhakarṇayukte lambakarṇe lambakarṇamānantu vidhānapāri° śaṅkhalikhitāvāhatuḥ . hanumūlādadhaḥ karṇau lambau tu parikīrtitau . karṇau tu dvyaṅgulau śastāviti śātātapo'vravrīt . ardhahārārdhakeyūrāyārdhakuṇḍalakarṇine bhā° anu° 14 a° . striyāṃ ṅīp . sā suśrutokte 2 yonirogabhede ca sā ca viṃśatirvyāpadoyonernirdiṣṭā rogasaṅkule ityuddiśya udāvartā tathā bandhyā--atyānandā tu yā yoniḥ karṇinī caraṇāddhayam . ślaiṣmikā sakaphā jñeyā ityādinā tā vibhajya arṇinyāṃ karṇikā yonau śleṣmāsṛgbhyāṃ tu jāyate iti lakṣitā . vartiṃ pradadyāt karṇinyāṃ śodhanadravyasaṃbhṛtām . prasraṃsinīṃ ghṛtābhyaktvāṃ kṣīrasvinnāṃ praveśayet suśru° . 3 kuṭilāvayavayukte vāṇabhede pu° . karoti karṇino yastu yastu khaḍgādikṛnnaraḥ . prayānti te viśasane narake bhṛśadāruṇe viṣṇupu° 2 aṃ° 6 a° . karṇino vāṇaviśeṣān śrīdharaḥ . atra pakṣe tundā° vṛddhau vā ilac karṇilaḥ, pakṣe ṭhan karṇika, matup masya vaḥ, karṇavat dvyaṅgulāt vṛddhakarṇe hanubhāgādadholambakarṇetri° . matupi striyāṃ ṅīp .

karṇī strī karṇa--in vā ṅīp . karṇiśabdārthe yāṇabhede tasminpare ataḥ kṛkamikaṃsakumbhapātrakuśākarṇīṣu pā° ataḥpara visargasya nityaṃ saḥ . ayasā nirmitā karṇī ayaskarṇītyādi . 2 mūladevamātari strī karṇīsutaḥ .

karṇīmat pu° karṇirvāṇaviśeṣākāraḥ phale'styasya matup . saṃjñāyāṃ dīghaḥ . āragyadhe (sodāla) śabdaci° .

karṇīratha pu° karṇaḥ sāmīpyenāstyasya karṇī skandhaḥ tena ī śobhā yasya na samāsāntaḥ kap sa cāsau ratho rathatalyaṃ vāhanaṃ karma° . skandhavāhye yāne (pālakī) ityādau . śabdaci° tu anyā vyutpattirdarśitā yathā . karṇasādhyakriyā upacārāt gharṇaḥkarṇo'syāsti ini . karṇī cāsau rathaśca . śabdamātreṇa ratho na vastuto rathaḥ . yadvā sāmīpyāt karṇaśabdena skanyo lakṣyate so'syāsti vāhanatvena ini karṇī cāsau rathaśca . ubhayatra anyeṣāmapīti pā° dīrghaḥ iti . karṇīrathasthāṃ raghuvīrapatnīm raghuḥ .

karṇīsuta pu° 6 ta° . mūladeve trikā° hārā° ca . sa ca kaṃsāsuraḥ iti śabdakalpadrumaḥ tanmūlaṃ mṛgyaṃ kaṃsasya karṇīmātṛkatvābhāvāt kāda° ṭīkāyāmuktasteyaśāstrapravartakamūladevasyaiva tannāma na tu ugrasenajasya nāma . ataeva karṇīsutakatheva sannihitavipulācalā kāda° vyā° karṇīsutaḥ karaṭakaḥ steyaśāstrapravartakvaḥ . tasya khyātī sakhāyau dvau vipulācalasaṃjñakau ṭī° uktam . karṇīsutaprahite ca pathi matimakavaram daśaku° .

karṇecuracurā strī pātresamitā° samāsaḥ . (kāṇphusalāna) karṇejapane . yuktārohyā° asyādyudāttatā . evaṃ karṇeṭiraṭirā api tatrārthe tathā dyudāttatā ca .

karṇendu pu° karṇe induriva . ardhacandrākṛtikarṇālaṅkārabhede śabdara° .

karṇopakarṇikā strī karṇādupakarṇo'styasyāḥ ṭhan ata ittvam . (kāṇākāṇi) parasyaraśravaṇarūpe pravāde prāgeva karṇopakarṇikayā śrutāpavādakṣubhitahradayaḥ pañcata° .

karṇorṇa pu° karṇe urṇādhikaṃ loma yasya . mṛgamede . karṇorṇaikapadaśvāsyairnirjuṣṭaṃ vṛkanābhibhiḥ bhāga° 4, 6, 15,

karṇya tri° karṇe bhavaḥ śarīrāvayatvāt yat . 1 karṇabhave malādau . karṇa--karmaṇi yat 2 bhedye ca .

karta śaithilyeśithilīkaraṇe ārambhasaṃyogaśithilatāpādane a° cu° saka° seṭ . kartayati te matāntare kartāpayati te acakartat--ta kartayām--vamūva āsa cakāra cakre . karta yitā kartyāt kartayiṣīṣṭa kartayiṣyati te . kartanīyaḥ kartayitavyaḥ . kartayitā kartitaḥ . kartanaṃ kartanā . ka rtayitum kartayitvā ākartya . karmaṇi kartyate akartiṃ akartayiṣātām--akartivātām kartitākartiyitā kartayiṣyate kartiṣyate--evāhaṃ sarvaṃ durbhūtaṃ kartraṃ kṛtyā kṛtākṛtam atha° 10, 1, 32 . api kartamavartayo'yajyūn ṛ° 1, 121, 13 .

karta pu° kartayati śithilīkaroti kartaṃ--ac . 1 kūpe trādhvaṃ kartādapapado yajatrāḥ! yaju° 33, 51, kartāt kūpāt vedadī° . kṛta--bhāve ghañ . 2 bhede ca . sadhryaṅniyamya yatayo yamakartahetim bhāga° 2, 7, 49, kṛta--cat . 3 chedake tri° . vṛkasya kartādavapadoyajatrāḥ ṛ° 2, 30, 6 . he yajatrāḥ avapadaḥ āpadaḥ kartāt kartuḥ bhā° .

kartana na° kṛta--bhāve lyuṭ . 1 chadane . gulmagucchakṣupalatāpratānauṣadhivīrudhām . pūrvasmṛtādardhadaṇḍaḥ sthāneṣūkteṣu kartane prātilomye badhaḥ puṃsaḥ strīṇāṃ nāsa dikartanam yājña° karta--lyuṭa . 2 śithilīkaraṇe karaṇe lyuṭ . 3 kartanasāvane tri° . striyāṃ ṅīp kartanī . kṛta--kartari lyu . 4 bhedakartari tri° .

[Page 1716a]
kartarī strī kṛta--ghañ kartaṃ rāti rā--ka gaurā° ṅīṣ . kṛpāṇyām patrīkṛtahiraṇyādeḥ chedanasādhane (kātārī) 2 astrabhede dadarśaṃ kartarīyantramamṛtoparisaṃsthitam . manaḥpavanavegena bhramamāṇaṃ mahārayam . api spṛśantaṃ maśakaṃ yat khaṇḍayati koṭiśaḥ kāśī° . keśādikartanasādhane (kāṃci) 3 astre, krūramadhyagataścandrī lagnaṃ vā krūramadhyagan . kartaro nāma yogo'yam iti jyotiṣokte 4 yogabhede ca . kartaroyoga upayamaśabde 1259, 60 tatpratiprasaviśeṣo'pi uktaḥ . kṛta--ari--kartarirityapyatra strī . kṣarakartarisaṃdaśaistasya romāṇi nirharet suśru° . pāpo kartarikārakau mūhu° ci° . atra ṅyaporiti pā° hrasvaḥ pīyū° . vastutaḥ kṣurakartarisadaṃśairityatra dvandve hrasvāprasakteḥ hrasvānto'pi kartariśabdo'stīti gamyate . svārthe kan . kartarikāpyatra strī .

kartavya tri° kṛ mavaśyārye tavya . kartuṃ yogye . hīnasevā na kartaṃvyā kartavyo mahadāśrayaḥ cāṇakyaḥ . śaucaṃ yathārhaṃ kartavyaṃ kṣārāmlodakavāribhiḥ mahāvyāhṛtibhirhomaḥ kartavyaḥ svayamanvaham manuḥ manasyāhitakartavyāḥ kumā° . kṛta--karmaṇi tavya . 2 chedye tri° . putraḥ sakhā vā bhrātā vā pitā vā yadi vā guruḥ . ripusthāneṣu vartantaḥ kartavyā bhūtamicchatā bhā° ā° 140 a° ubhayato tavya . 3 avaśyakaraṇe 4 avaśyacchedane ca na° .

kartṛ tri° kṛ--tṛn tṛc vā . 1 kriyāniṣpādake kriyotpādakayatnayukte tṛjantayogakarmaṇi na ṣaṣṭhītibhedaḥ . sa ca kārakacakraprayojatvāt svatantraḥ yathāha pā° svatantraḥ rkattā . kriyāyāṃ svātantryeṇa vivakṣito'rthaḥ . kartā syāt si° kau° . vya kṛtañcaitadasyābhiḥ saralāyām yathā svatantraiti śapśyanādipratyayasamabhivyāhṛtadhātūpāttapradhānībhūtavyāpārāśrayatvamitaravyāpārānadhīnavyāpāravattvam vā kartṛtvaṃ bodhyam karmabodhakapratyayasamabhivyāhāre phalasyaiva pradhānatayā bodhasvīkartṛmate karmādivyāvṛttyarthaṃ śapśyanādisabhivya hṛteti . ṇijantasthale prayojyasya svātantryavāraṇāya pradhānavyāpāreti . hariṇā tu svātantrye viśeṣo darśito yathā . dhātṛpāttikriye nityaṃ kārake kartṛteṣyate iti sāmānyato'bhidhāya prādhānyataḥ śaktilābhāt prāgbhāvāpādanādapi . tadadhīnapravṛttitvāt pravṛttānāṃ nivartanāt . adṛṣṭatvāt pratinidheḥ praviveke ca darśanāt . ārādapyupakāratvāt svātantryaṃ karturiṣyate iti asyāyamarthaḥ itaravyāpārāt prāgapi prādhānyenātmaśakteḥ kartṛvyāpārasya sattvāt, tathāca itaravyāpārānadhīnavyāpāravattvādityarthaḥ itarakārakāṇāñcakartuḥ prayojyatvāt, na tathā, dātrādeḥ kuṭhārādivat kartuḥ pratinidhyasambhavāt kārakāntarāprayoge'pi kartuḥ prayogāt, ārāt sākṣāddhātūpāttaphalajanakavyāpāra vattvācca svātantryaṃ karturiti . kau° vivakṣitaiti karmakaraṇāderapi tattadvyāpārasya dhātunābhidhāne kartṛtvamiti dyotanāya . utpattimātre kartutvaṃ sarvatraivāsti kārake . vyāpārabhedāpekṣāyāṃ karaṇatvādisambhavaḥ iti hariṇā vivakṣāvaśāt sarveṣāṃ kartṛtvasvīkārāt . bhāṣyakṛtā tu paryāptaṃ karaṇādhikaraṇakarmaṇāmeva kartṛtvaṃ nidarśitamapādānādīnāṃ kartṛtvānidarśanāya ityuktatvāt karaṇādhikaraṇakarmaṇāmeva vivakṣayā kartṛtvamiti nāpādānasaṃpradānayoritivivekaḥ . kārakavyāpārabhedaśca mañjūṣāyāṃ darśitaḥ saṃkṣipya tato'smābhiḥ śabdārtharatne darśiṃtoyathā kartuḥ kārakāntarapravartanavyāpāraḥ . karaṇasya kriyājanakāvyāhitavyāpāraḥ . krimāphalenoddeśyakkavyāpāraśca karmaṇaḥ . kartṛkarmavyavahitakriyādhāraṇavyāpāro'dhikaraṇasya . preraṇānumatyāṭivyāprāraḥ sampradānasya, avadhi bhāvopagamavyāpāro'pādānasyeti . tatra karaṇādhāra karmakartṝṇāṃ kriyājanakatvaṃ suvyakta tairvinā kriyānutpatteḥ phalarūpakriyājanakatvena viśiṣṭakriyājanakatvācca karmaṇastathātvaṃ ghaṭaṃ smarati kaṭaṃ karotīvyādau ca vuddhisthaghaṭāderapi pūrvakālatvena smāṇādihetutvāttathātvamataeva teṣu kartṛtvavivakṣayā kāṣṭhaṃ pacati sthālī pacati odanaḥ pacyate ityādiprayogaḥ . apādānasya avadhibhāvopagamena hetutvāt sampradānasya ca dātṛbuddhisthatayā pūrvakālatvena hetutvācca kiyānirbdhāhakatve'pi na kartṛtvavivakṣā anabhidhānāt taduktaṃ bhāṣye'pādānādīnāṃ kartṛtvānidarśanāyetyantamanupadaṃ saralāgranthāṃśe darśitam . sa ca pravṛttinivṛttyorubhayorapi sampādakaḥ pravṛttau ca nivṛttau ca kārakāṇāṃ yaīśvaraḥ . sa kartā nāma vijñeyaḥ kārakāṇāṃ prayojakaḥ ityukteḥ . sa ca pañcaviṣaḥ kriyā sukhyomavet kartā hetukartā prayojakaḥ . anumantā grahītā ca kartā pañcavidhaḥ smṛtaḥ gopālabhaṭṭā° ataeva manunā anumantā viśasitā niyantā krayavikrayī . saṃskartā copahartā ca ṣaḍete spratakāḥ smṛtāḥ iti ṣaṇṇāṃ dhātakartṛtvamuktam kāśīkha° khādakoṣatakastatheti caturthacaraṇe pāṭhaḥ . tena aṣṭānāṃkartṛtvamuktam . sa ca prakārāntareṇa trividhaḥ tridheva jñāyate kartā viśeṣeṇa kriyāṃ prati . yogatvapratiṣiddhatvaviśeṣaṇapadānvayaiḥ bhaṭṭakā° . asyārthaḥ kriyāṃ prati prakāratrayeṇa kartā vijñāyate tasya vivaraṇam svādhyāyo'dhyetavyaḥ ityatra bogyatvena labdhavidyastraivarṇikaḥ, 1 . aharahardadyād dokṣito na dadāti ityatra pratiṣiddhatvena dīkṣitetaraḥparaḥ 2 . svargakāmo yajeta ityatra viśeṣaṇapadānvayena svargakāmaḥ kartā jñāyate 3, . sa ca prakārāntareṇa trividhaḥ sāttvikādibhedāt yathāha gītā muktasaṅgo 'nahaṃvādī dhṛtyutsāhasamanvitaḥ . siddhya'siddhyo rnirvikāraḥ kartā sātvika ucyate rāgī karmaphalaprepsurlubdhohiṃsātmako'śuciḥ . harṣaśokānvitaḥ kartā rājasaḥ parikīrtitaḥ ayuktaḥ prākṛtaḥ stavyaḥ śaṭhonaikṛtiko'lasaḥ . viṣādī dīrghasūtrī ca kartā tāmasa ucyate . kartṛpadañca kriyāśraye kṛtyāśrage vā matabhedena rūḍhaṃ na tu yaugikamityetat śabdaci° bhaṭṭamatadarśamaprastāve darśitaṃ yathā
     atha kriyājanyatvāviśeṣe'pi yatnajanyatvājanyatvābhyāṃ ghaṭāṅka raṣoḥ kṛtākṛtatvavyavahārāttṛjantakṛghātuvyutpannakatṛaipadasya kṛtyāśrayatvabodhakatvācca kṛñoyatrārthatvaṃ, kriyāmātrārthatve kṛñaḥ, kriyāśrayaḥ kartṛpadārthaḥ syāt . tathā ca kārakamātre'tiprasaṅgaḥ evañca kṛño yatnārthatvena cākhyātavivaraṇāt tasyāpi yatno'rthaḥ . taducyate . kṛtākṛtavibhāgena kartṝrūpavyavasthayā . yatnaeva kṛtiḥ pūrvā parasmin saiva bhāvanā saivākhyātārthobhāvaneti cet . vījenāṅkuraḥ kṛtaḥ svargādinā sukhaṃ kṛtaṃ vījamaṅkuraṃ karotīti yatnaṃ vināpi vyavahārāt kartṛpadañca na yaugikaṃ tathā hi kṛñoyatnārthatve tiṅaḥ kṛtyarthatve vā dhātupratyayārthayoḥ kṛtikṛñorvā parasparamananvayaḥ kṛtau kṛtijanyatvasya tadviṣayatvasya vā'bhāvāt kṛtiviśiṣṭasya kṛtinirākāṅkṣatvāditi . evaṃ kṛñaḥ kriyārthatve tṛcaśca kriyā śrayavācakatve tayoḥ parasparamanvaya eveti ubhayadarśane kartṛpadaṃ karmādipadavadrūḍhameva . rūḍhiśca kṛtyāśraye kriyāśraye vetyanyadetat tathā ca kṛtākṛtavibhāgīna ca kartṛrūpavyavasthayā ca na kṛño yatnārthatvamiti kiñcākhyātasya karoteśca na yatnārthatvam pākāya yatate pākaṃ karototyādau yatnadvayasya yatnaviṣayakayatnasya vā'pratītaḥ prakṛtipratyayārthayośca sā° myenānvayānupapatteḥ paunaruktyāt ekatraiva vidhyanuvādadoṣācca ityādikam bhaṭṭamatam . svamate tu kṛñaḥ yatnārthatvamiti bhedaḥ tacca kṛdhātuśabde darśayiṣyate . śabda° pra° kartṛpadaṃ yaugikamiti vyavasthāpya tallakṣaṇamuktaṃ yathā
     tiṅā vikaraṇāktasya dhātorarthastu yādṛśaḥ . svārtha yādṛśi bodhyastatkartṛtvaṃ tadihocyate . savikaraṇena yadvātunopasthāpyoyādṛśārtha staduttaratiṅā svopasthāpyayādṛśārtho'nubhāvayituṃ śakyastaddhātūpasthāpyasya tasya tadeva kartṛtvaṃ kārakamityarthaḥ . karmatvādau dhātunopasthāpyo'rthastiṅānubhāvyo'pi na vikaraṇākteneti na tatra prasaṅgaḥ . pacati jānātītyādau svopasthāpyakṛtyāśrayatvādau ghātūpasthāpyasya pākabuddhyāderanvayaḥ pacādyuttaratiṅā bodhyataiti pākasya yatnavattvaṃ, jñānasyāśrayatvamevaṃ naśyatītyatra nāśasya pratiyogitvaṃ prativimbataityatra bhramātmanaḥ prativimbasya prakāratvameva kartṛtvam . kartṛśabdastu avayavavṛttilabhye kṛtyāśraye yaugikaeva na tu śakyārthakaḥ prakārāntarālabhyasyaiva śakyatvāt nirūḍhalakṣaṇayā śaktyaiva vāśrayatvasya tṛcā pratyāyanāt . ghaṭasya kartetyādau cānukūlatvaṃ ṣaṣṭhyarthaḥ phalasya prāyaśaḥ kṛtiviṣayatvāt ghaṭādyupabhīgānukūlakṛtiśca na ghaṭādyanukūlā pramāṇābhāvāt atona ghaṭādibhoktustatka rtṛtvaprasaṅgaḥ . kriyāśraye kartṛśabdorūḍhastena rathādergatyādikartṛtvamapi mukhyameveti tu na yuktam . kriyā hi nātra spandaścetanasya pākakartṛtvānupapatteḥ pratyuta taṇḍulādereva tathātvāpatteḥ nāpi dhātvarthamātram ataeva, nāpi spandanānukūlavyāpāraḥ calamānukūlavyāpāravataḥ kārakamātrasya calanakartṛtvāpatteḥ . attijuhotītyādāvapyadāderuttaraṃ luptasyaiva vikaraṇasya pratisandhāne bhojanakartṛtvāderavavagamaiti . tadapratisandhāne'pīti matenāha . yagantabhinnadhātvarthavattayā yo'nubhāvyate . laṭā svārthaḥ sa dhātvarthaḥ kartṛtāvā nigadyate . yagantabhinnadhātūpasthāpyayādṛśārthaprakārayadarthadharmikānvayabodhaṃ prati laṭaḥ sāmarthyaṃ sa evārtho dhātūpasthāpya tadarthasya kartṛtvam pacyata ityādau dhātorarthavattayā svārthakarmatvaṃ laṭānubhāvyamapi na yagantabhinnasya, pakṣyate taṇḍulaityādau tu tādṛśasya dhātorarthavattayā tiḍaiva svārthakarmatvamanubhāvyate na tadviśeṣeṇa laṭeti tadvyudāsaḥ . apādānatvādibhedena ṣaḍvidhatvamivoktānuktatvabhedena kārakasya dvaividhyamapyastīti tadanukrapā nyūnatvamata āha . dhātvaryasya rmitayā tiṅādyairanubhāvyate . yattaduktaṃ dharmatayā tvanuktaṃ kārakaṃ bhavet . dhātvarthasya viśeṣyatayā tiṅādyanubhavyatvameva kārakasyoktatvaṃ tadviśeṣaṇatayā tadanubhāvyatvameva cānuktatvaṃ natu dhātusākāṅkṣapratyayasyābhidhneyatvamātramuktaṃ taṇḍulaṃ pacati ityādāvapi karmatvāderuktatvāpatteḥ . pacati pacyataityādau tiṅā, pācakaḥ pacyamānaityādau ca kṛtā, kartṛtvaṃ karmatvañca dhātvarthaviśeṣyatvenānubhāvyate tathā pacanaṃ kāṣṭhaṃ, dānīyo dvijaḥ, bhīmogajaḥ, śayanaṃ gṛhamityādau yathākramaṃ karaṇatvādi vyutpattivaicitryeṇa padārthaikadeśe'pi kartṛtvādau dhātvarthasya pākāderanvayāt . sevituṃ sāmprataṃ vijñairguruḥ paruṣavāgapi viṣavṛkṣo'pi sambardhvyasvayaṃ chettumamāmpratam ityādau nipātena kvacit karmatvakārakasyoktatvam . dhātubhedena karmatvakārakasyoktatāyāṃ niyamamāha . duhādibhyaḥ pratyayena bhukhyakarmatvamucyate . ṇijantebhyaḥ kartṛtākhyā tadasattve'nyakarmatā . duhādyuttarapratyayena mukhyaṃ sākṣāddhātvarthatāvacchedakaṃ yatkarmatvaṃ tadevocyate dhātvarthaviśeṣyatvebhānubhāvyate tena gauḥ payo duhyate dugdhā vetyatra payaḥkarmakamocanānukūlavyāpārajanyamocanavatī gaurityevaṃ bodhaḥ . tatra mocanāvacchinnavyāpārasya dhātuvācyatayā mīcanasyaiva sākṣaddhātvarthatāvacchedakaphalatvāt . vahiprabhṛtergatyavacchinnavyāpāraḥ . kṛṣeśca gatyavacchinnavikarṣaṇaṃ vācyamataḥ sākṣāt tadvācyatāvacchedakaṃ gatimattvameva phalaṃ na tu tadghaṭakasaṃ yogādi . tathāca bhārobhavanaṃ nīyate ityādau śākhā grāmaṃ kṛṣyate'ityādau ca yathākramaṃ bhavanakarmakagatyanukūlavyāpārajanyagatimān bhāraḥ, grāmakarmakagatyavacchinnavikarṣaṇakarmatāśrayaḥ śākhetyākārakabodhayorutpattyaiva mampattau duhādergauṇakarmatvaṃ, nīvahādeḥ pradhānatvamityādyuktibhedena vighidvayaṃ śābdikānāmanādeyam . ṇijantottaraṃ karmatāvācipratyayasthale tu mūladhātoḥ kartṛtāyāṅkarmatātideśasambhave tādṛśameva karmatvaṃ ghātvarthasya viśe ṣyatayā tiṅādyairbodhyate yathā caitrogrāmaṃ gamyate gamitovetyādau grāmakarmakavyāpārajanyagamanasya kartā caitraityādi . yatra tu na tadatideśastatra mūladhātoḥ karmatvameva tadarthaviśeṣyatayā tairucyate yathā odanaḥ pācyate khādyate vā bhṛtyena bhartrāṃityādau tatra bhartṛkartṛkavyāpājanyasya mṛtyakartṛkapākādeḥ karbhatayaudanādireva bodhyate maitreṇa pūgaṃ khādyamānaścaitrovrajatītyādau karmaṇi śānajādipatyayaḥ prāk paricintitaḥ . nyāyādimate kṛtimāneva kartṛśabdavācyaḥ ityataḥ kartṛtvamātmadharmaḥ . sāṃkhyamate buddheryo'yaṃ kartṛtvābhiniveśastaduparāgādakartuḥ puruṣasyāpi tadabhimānaḥ . tadetat sāṃ° pra° sū° bhāṣyayordarśitam yathā uparāgāt kartṛtvaṃ citsānnidhyāccitsānnidhyāt sū° . atra yathāyogyamanvayaḥ . puruṣasya yat kartṛtvaṃ tadbuddhyuparāgāt . buddheśca yā cittā sā puruṣasānnidhyāt . etadubhayamavāstavamityarthaḥ . yathāgnyayasoḥ parasparaṃ saṃyogaviśeṣāt parasparadharmavyavahāra aupādhiko yathā vā jalasūryayoḥ saṃyogāt parasparadharmāropastathaiva buddhipuṣayoriti bhāvaḥ bhā° . puruṣasya yathā'kartṛtā tathā sāṃ° kau° vyavasthāpitaṃ yathā tasmācca viparyāsātsiddhaṃ sākṣitvamasya puruṣasya . kaivalyaṃ mādhyasthyaṃ dṛṣṭṛtvamakartṛbhāvaśca kā° . tasmācceti caḥ puruṣasya bahutvena saha dharmāntarāṇi samuccinīti viparyāsādasmādityuktau traiguṇyaviparyayādityanantaroktaṃ sambadhyeta atastannirāsāya tasmādityuktam anantaroktaṃ hi sannidhānādidamoviṣayo viprakṛṣṭañca tada iti viprakṛṣṭaṃ triguṇamavivekotyādi sambadhyate . tasmāt triguṇādeḥ yo viparyāmaḥ sa puruṣasyātriguṇatvaṃ vivekitvamaviṣayatvamasādhāraṇatvaṃ cetanatvamaprasavadharmitvañca . tatra catanatvana aviṣayatvena ca sākṣitvadraṣṭṛtve darśite cetanohi draṣṭā bhavati nācatanaḥ sākṣī ca darśitaviṣayobhavati yasmai pradarśyate viṣayaḥ sa sākṣī yathā hi loke arthipratyarthinau vivādaviṣayaṃ sākṣiṇe darśayataḥ evaṃ prakṛtirapi svaracitaṃ viṣayaṃ puruṣāya darśayatīti puruṣaḥ sākṣī . na cacitanoviṣayo vā śakyoviṣayaṃ darśayitumiti caitanyādaviṣayatvācca bhavati sākṣī ataeva draṣṭāpi bhavati atraiguṇyāccāsya kaivalyam ātyaliko duḥkha trayābhāvaḥ kaivalyaṃ tacca tasya svābhāvikādevātraiguṇyātsukhaduḥkhamoharahitatvātsiddham . ataevātraiguṇyānmādhyasthyaṃ sukhī hi sukhena tṛpyan, duḥkhī hi duḥkhaṃ dviṣanna madhyasthobhavati tadubhayarahitastu madhyasthaityudāsīna iti cākhyāyate . vivekitvādaprasavadharmitvāccākarteti siddham . syādetat pramāṇana kartavyamarthamavagamya cetano'haṃ cikīrṣan karāmīti kṛticaitanyayoḥ sāmānādhikaraṇyamanubhavasiddhaṃ tadatasminmate nāvakalpate cetanasyākartṛtva tkartuścācaṃtanyādityataāha kau° tasmarattatsaṃ yogādacetanaṃ cetanāvadiva liṅgam . guṇakartṛtve ca tathā karteva bhavatyudāsaunaḥ kā° . yataścaitanyakartṛtve minnādhikakaraṇe yuktitaḥ siddhe tasmādbhrāntiriyamityaryaḥ . liṅgaṃ mahadādisūkṣmaparyantaṃ vakṣyati bhrāntivījaṃ tatsaṃyogastannidānam atirohitārthamanyat kau° . tadetanmatamuthāpya muktāvalyāṃ nirākṛtaṃ yathā etena prakṛtiḥ kartrī puruṣaḥ ṣuṣkarapalāśavannirlepaḥ kintu cetanaḥ kāryakāraṇayorabhedāt kāryanāśe kāryarūpatayā nāśaḥ syādityakāraṇatvaṃ tasya buddhigatacaitanyābhimānārthānupapattyā tadkalpanam . buddhiśca prakṛteḥ prathamaḥ pariṇāmaḥ . saiva mahattattvamantaḥkaraṇamapyucyate . tatsattvāsattvābhyāṃ puruṣasya saṃsārāpavargau . tasyā evendriyapraṇālikayā pariṇatirjñānarūpā ghaṭādinā sambandhaḥ . puruṣe kartṛtvābhimāno buddhau caitanyābhimānaśca bhedāgrahāt . mamedaṃ kartaṃvyamiti madaṃśaḥ puruṣoparāgo buddheḥ svacchatayā cetanaprativimbādatāttviko darpaṇasyeva mukhoparāgaḥ . idamiti viṣayoparāga indriyapraṇālikayā pariṇatibhedastāttviko niśvāsābhihatadarpaṇasyeva malinimā . kartavyamiti vyāpārāveśaḥ . tenāṃśatrayavatī buddhistatpariṇāmena jñānena puruṣasyātāttvikaḥ sambandhodarpaṇamalinimneva mukhasyopalabdhirucyate . jñānādivat sukhaduḥsvecchādveṣaprayatnadharmādharmā api buddhereva kṛtisāmānādhikaraṇyena pratīteḥ . na ca buddhiścetanā pariṇāmitvāditi sāṃkhyamatamapāstam kṛtyadṛṣṭabhogānāmiva caitanyasyāpi sāmānādhikaraṇyapratītestadbhinne mānābhāvāccetano'haṃ karomoti pratīteḥ . buddheḥ pariṇāmitvāccaitanyāṃśe bhrama iti cet kṛtyaṃśe kiṃ neṣyate . anyathā buddhernityatve tatpūbbamasaṃsārāpattiḥ . acetanāyāḥ prakṛteḥ kāryatvāt buddheracaitanyaṃ kāryakāraṇayostādātmyāditi cenna asiddheḥ karturjanyatve mānābhāvāt vītarāgajanmādarśanāda nāditvam . amādernāśāsambhavānnityatvam muktā° . vedāntimate āvidyikajīvasyaivaupādhikaṃ kartṛtvaṃ śā° sū° bhā° vyavasthāpitam yathā . kartā śāstrārthavattvāt . tadguṇasāratvādhikāreṇaivāparo'pi jīvadharmaḥ prapañcyate . kartā cāyaṃ jīvaḥ syāt kasmāt śāstrārthavattvāt evañca yajeta juhuyāt dadyādityevaṃvidhaṃ vidhiśāstramathavadbhavati anyathā tadanarthakaṃ syāt . taddhi kartuḥ sataḥ kartavyaviśeṣamupadiśati na cā sati kartṛtve tadupapadyate . tathedamapi śāstramevamasarṇamaddhevati eṣa hi draṣṭā śrītā mantā boddhā kartā vijñānātmā puruṣa iti bhā° . vihārovadeśāt sū° . itaśca jīṣasya kartṛtvaṃ yajjīvaprakriyāyāṃ sandhye sthāne vihāramupadiśati saīyate'mṛmoyatrakāmamiti sve śarīre yathākāmaṃ parivartate iti ca bhā° . upādānāt sū° . itaścāsya kartṛtvaṃyajjovaprakriyāyāmeva karaṇānāmupādānaṃ saṅkīrtayati . tadeṣāṃ prāṇānāṃ vijñānena vijñānamādāyeti . prāṇān gṛhītveti ca bhā° . vyapadeśācca kriyāyāṃ na cennirdeśaviparyayaḥ sū° . itaśca jīvasva kartṛtvaṃyadasya laukikīṣu vaidikīṣu ca kriyāsu kartṛtvaṃ vyapadiśyate vijñānaṃ yajñaṃ tanute karmāṇi tanute'piceti . nanu vijñānaśabdo buddhau samadhigataḥ kathamanena jīvasya kartṛtvaṃ sūcyeteti netyucyate jīvasyaivaiṣanirdeśo na vuddheḥ na cejjīvasya syāt nirdeśaviparyayaḥ syāt vijñānenetyevaṃ niradekṣyat . tathā hyanyatra buddhivivavakṣāyāṃ vijñānaśabdasya karaṇavibhaktinirdeśo dṛśyate tadeṣāṃ prāṇānāṃ vijñānena vijñānamādāyeti . iha tu vijñānaṃ yajñaṃ tanuta iti kartṛ samānādhikaraṇyanirdeśāt buddhivyatiriktasyaivātmanaḥ kartṛtvaṃ sūcyata ityadoṣaḥ . atrāha yadi buddhivyatirikto jīvaḥ kartā syāt sa svatantraḥ san priyaṃ hitaṃ caivātmanoniyamena sampādayet na viparotaṃ, biparītamapitu sampādayanna, palabhyate . na ca svatantrasyātmana īdṛśī pravṛttiraniyamenopapadyate iti atauttaraṃ paṭhati bhā° . upalabdhivadaniyamaḥ sū° . yathāyamātmopalabdhiṃ prati svatantro'pyaniyameneṣṭamaniṣṭañca upalabhate evamaniyamenaiveṣṭamaniṣṭañca sampādayiṣyati . upalabdhāvapyasvātantryamupalabdhihetūpādānopalambhāditi cenna viṣayavikalpanamātraprayojanavattvādupalandhihetūnām upalabdhau tvananyāpekṣatvamātmanaḥ caitanyayogāt . apicārthakriyāyāmapi nātyantamātmanaḥ svātantryamasti deśakālanimittaviśeṣāpekṣatvāt . na ca sahāyāpekṣasya kartuḥ kartṛtvaṃ nivartate . bhavati hyedhodakādyapekṣasyāpi paktuḥ paktṛtvam . sahakārivaicitryācceṣṭāniṣṭārthakriyāyāmaniyamena pravṛttirātmano na virudhyate mā° . śaktiviparyayāt sū° . itaśca bijñānavyatirikto jīvaḥ kartā bhavitu marhati . yadi punarvijñānaśabdavācyā buddhireva kartrī syāttataḥ śaktiviparyayaḥ syāt karaṇaśaktirbuddherhīyeta kartṛśaktiścāpadyeta . satyāñca vuddheḥ kartṛśaktau tasyā evāhaṃ pratyayaviṣayatvamabhyupagakavyam ahakaraṇapūrvikāyā eva pravṛtteḥ sarvatra darśanāt ahaṃ gacchāmyahaṃ bhuñje'haṃ pibābhīti ca tasyāśca kartṛśaktiyuktāyāḥ sarvārthakāriṇyāḥ sarvāthakāri karaṇamanyat kalpayitavya śakto'pi hi san kartā karaṇamupādāya kriyāsu pravartamāno dṛśyata iti . tataśca saṃjñāmātre visavādaḥ syāt na ca vastubhedaḥ kaścit karaṇavyatiriktasya kartratvābhyavagamāta bhā° samādhyabhāvākṣa sra° . yo'pyayamaupaniṣadātmapratipatti prayojanaḥ samādhirupadiṣṭo vedāntepu ātmā vā aredraṣṭavyaḥ śrotavyo mantavyo nididhyāsitavyaḥ so'nveṣṭavyaḥ sa vijijñosatavyaḥ omityavaṃ dhyāyeta ātmānam ityevaṃ lakṣaṇaḥ so'pyasatyātmanaḥ kartṛtvenopapoḍyeta, tasmādapyasya kartṛtvasiddhiḥ bhā° . yathā ca takṣīnayathā sū° evaṃ tāvat śāstrārthavattvādibhirhetubhiḥ katṛ tvaṃ śārīrasya pradarśitaṃ tatpunaḥ khābhāvikaṃ vā nyādupādhinimittaṃ veti cintyate . tatra taireva śāstvārthavattvādibhirhetabhiḥ svābhāvikaṃ kartṛtvam apavādahatvabhāvādityevaṃ prāpte vrūmaḥ . na svābhāvika kartṛtvamātmanaḥ sambhavati atirmokṣaprasaṅgāt . kartṛtvasvabhāvatve hyātmano na kartṛtvānnirmokṣaḥ sambhavati agnerivauṣṇyāt . na ca kartratvādanirmuktasyāsti puruṣārthasiddhiḥ kartṛtvasya duḥkhakharūpatvāt . nanusthitāyāmapi kartṛtvaśaktau kartṛtvakāryaparihārāt puruṣārthaḥ setsyati tatparihāraśca nimitaparihārāt yathāgnerdahanaśaktiyu vyyāpi kāṣṭhaviyogāddahanakāryā bhāvastadvat na, nimittānāmapi śaktilakṣaṇena sambandhena sanvaddhānāmatyantaparihārāsambhavāt . nanu mokṣasā dhanavidhanānmokṣaḥ setsyati na sādhanāyattasyānityatvāt . api ca nityaśuṣavuddhamuktātmapratipādanānmokṣasiddhirabhihitā tādvagātmapratipādanañca na svābhāvike kartṛtve'vakalpate . tasmādupādhidharmādhyāsenaivātmanaḥ kartṛtvaṃ na svāvāvikam . tathā ca śrutiḥ dhyāyatīva lelāyatīva iti . ātmendriyamanoyuktaṃ bhoktetyāhurmanīṣiṇa iti copādhi saṃyuktasyaivātmano bhoktṛtvādiviśeṣalābhaṃ darśayati . na hi vivekināṃ parasmādanyo jīvonāma kartā bhoktā vā vidyate nānyo'to'sti draṣṭetyādi śravaṇāt . paraeva tarhi saṃsārī kartā bhoktā ca prasajyeta parasmādanyaśceccitimān yuddhyādisaṃghātavyatirikto na syāt na avidyāpratyupasthāpitatvāt kartṛtvabhoktṛtvayoḥ . tathā ca śāstraṃ yatra hi dvaitamiva bhavati taditara itaraṃ paśyatīti avidyāvasthāyāṃ kartṛtvabhoktṛtve darśayitvā vidyāvasthāyāṃ te eva kartṛtva bhoktṛtve nivārayati yatra tvasya sarvamātmai vābhūttat kena kaṃ paśyediti . tathā svapnajāgaritayorātmana upādhisamparkakṛtaṃ śramaṃ śyenasyevākāśe viparipatataḥ śrāvayitvā tadabhāvaṃ suṣupte prājñenātmanā saṃ pariṣyaktasya śrāvayati tadvā asyaitadāptakāmamātmakāmamakāsaṃ rūpaṃ śokāntara mityārabhya eṣāsya paramā gatireṣāsya paramā saṃpat eṣā'sya paramolīka eṣo'sya paramānandaḥ ityupasaṃhārāt . tadetadāhācāryaḥ yathā ca takṣobhayatheti . tatvarthe cāyañcaḥ paṭhitaḥ . nevaṃ mantavyaṃ svābhāvikame vātmanaḥ kartṛtvam agnerivauṣṇyamiti . yathā ca loke takṣā vāsyādikaraṇahastaḥ kartā dukhī bhavati sa eva svagṛhaṃ prāptovimuktavāsyādikaraṇaḥ svasthonirvṛttonirvyāpāraḥ sukhī bhavati evamavidyāpratyupasthāpitadvaita saṃyukta ātsā svapnajāgaritāvasthayoḥ kartā dukhī bhavati sa tacchamāpanuttaye svamātmānaṃ paraṃ praviśya muktakāryakaraṇasaṃghāto'kartā sukho bhavati saṃprasādāvasthāyāṃ, tathā muktyavasthāyāmapyavidyādhvāntaṃ vidyāpradīpena vidhūyātmaiva kevalonirvṛttaḥ sukhā bhavati . takṣadṛṣṭāntaścaitāvatāṃśena draṣṭavyaḥ takṣā hi viśiṣṭeṣu takṣaṇādiṣu vyāpāreṣvapekṣyaiva pratiniyatāni karaṇāni vāsyādīni kartā bhavati khaśarāreṇa tvakartā, evamayamātmā sarvavyāpāreṣvapekṣyai va manaādīni karaṇāni kartā bhavati svātmanā khakartaivati natvātmanastakṣṇaivāvayavāḥ santi ryahastādibhiriva vāsyā dīni takṣā manaādīnikaraṇānyātmopādadīta nyasedvā . yattūktaṃ śāstrārthavattvādibhirhetubhiḥ svābhāvikamātmanaḥ kartṛtvamiti tatra vidhiśāstraṃ tāvadyathāprāptaṃ kartṛtvamupādāya kartavyaviśeṣamupadiśati sa kartṛtvamātmanaḥ pratipādayati . na ca khābhāvikamasya kartṛtvamasti brahmātmatvopadeśādityavocāma . tasmādavidyākṛtaṃ kartṛtva mupādāya vidhiśāstraṃ pravartiṣyate . kartā vijñānātmā puruṣa ityevaṃ jātīkamapi śāsnamanuvādarūpatvādyathāprāptamevāvidyākṛtaṃ katṛ tvamanuvadiṣyati . etena vihāropādāne parihṛte tayorapyanuvādarūpatvāt . sanu sandhye sthānesuṣupteṣu karaṇeṣu sveśarīre yathākāmaṃ parivartate iti vihāra upadiśyamānaḥ kebalasyātmanaḥ kartṛmāva iti, tathopādāne'pi tadeṣāṃ ghāṇānāṃ vijñānena vijñānamādāyeti karaṇeṣu karmakaraṇavibhaktī śrūyamāṇe kebalasyaivātmanaḥ kartṛbhāvaṃ gamayata iti . atrocyate na tāvat sandhyesthāne 'tyantamātmanaḥ karaṇaviramaṇamasti sadhīḥ svapnobhūtvemaṃ lokamatikrāmatīti tatrāpi dhīsambandhaśravaṇāt . tathā ca smaranti indriyāṇāmuparame mano'nuparataṃ yadi . sevate viṣayāneva tadvidyāt svapnadarśanamiti . kāmādayaśca manasovṛttaya iti śrutiḥ tāśca svapne dṛśyante tammātsamanā eva svapne viharati . vihāro'pi tatratyovāsanāmaya eva na pāramārthiko'sti . tathā ca śrutirivakārānubadvameva svapnavyāpāraṃ varṇayati uteva strībhiḥ saha modamāno yakṣadutevāpi bhayāni paśyanniti . laukikāapi tathaiva svasvapnaṃ kathayanti (ārukṣamiva giriśṛṅgam) adrākṣamiva vanarājimiti . tathopādāne yadyapi karaṇeṣu karmakaraṇavibhakti nirdeśastathāpi tatsaṃyuktasyaivātmanaḥ kartṛtvaṃ draṣṭavyaṃ kebalekartṛtvāsambhavasya darśitatvāt . bhavati ca loke'nekaprakārā vivakṣā (yodhāyudhyante) (yodhai rājāyudhyate) iti ca . api cāsminnupādāne karaṇavyāpāroparamamātraṃ vivakṣyate na svātatantyraṃ kasyacit, avuddhipūrbakasyāpi svāpekaraṇavyāpāroparamasya dṛṣṭatvāt . yastvayaṃ vyapadeśo darśitaḥ vijñānaṃ yajñaṃ tanute iti sa buddhereva kartṛtvaṃ prāpayati vijñānaśabdasya tatra prasiddhatvāt mano'nantara pāṭhācca tasya śraddhaiva śiraḥ iti vijñānamayasyātmanaḥ śraddhādyavayavatvasaṃkīrtanāt śraddhādīnāñca vuddhidharmatvaprasiddheḥ vijñānaṃ devāḥ sarve brahmajyeṣṭhamupāsate iti ca vākyaśeṣāt jyeṣṭhatvasya buddhau prasiddhatvāt sa eṣa vācaścittasyottarośvarakramo yadyajña iti ca śrutyantare yajñasya vāgbuddhisādhyatvāvadhāraṇāt . na ca buddheḥ śaktiviparyayaḥ karaṇānāṃ kartṛtvābhyupagame bhavati sarvakārakāṇāmeva svavyapāreṣu kartṛtvasyāvaśyaṃbhāvitvāt . upalabdhyapekṣaṃ tveṣāṃ karaṇatvaṃ sā cātmanaḥ . na ca tasyāmapyasya kartṛtvamasti nityāpalabdhisvarūpatvāt . ahaṅkārapūrvakamapi karvṛtvaṃ nopalabdhurbhavitumarhati ahaṅkārasyāpyupalabhyatvāt . na caivaṃ sati karaṇāntarakalpanāprasaṅgaḥ buddheḥ karaṇatvābhyupagamāt . samādhyabhāvastu śāstrārthavattvenaiva parihṛtaḥ . yathāprāptameva kartṛtvamupādāya samādhividhānāt . tasmāt kartṛtvamapyātmana upādhinibandhanamevesthitam bhā° . ahaṅkāravimūḍhātmā kartāhamiti manyate iti gītayā kartṛtvasyāhaṅkārādhīnatayaupādhikatvaṃ sūcitamiti draṣṭavyam . tathā cāntaḥkareṇopahitacaivatanyameva jīvaḥ sa eva vedāntimatekattati tattvam . tasya ca īśvarādhonayaiva katṛtvaṃ tadapi parāttu tacchateḥ ityādiśā° sūtrabhāṣyayorvyavasthāpitaṃ tacca īśvaraśabde darśitamiti . striyāṃ ṅīp kartrī . kartari kṛt kartṛkaraṇayostṛtīyā akartari ca kārake karturī psitatamaṃ karma karturupamānādācāre kyaṅ śeṣāt kartari parasmaipadam pā° kartṛkarmavyahitāmasākṣāddhārayat kriyām hariḥ 2 tatprayojake tatprayojakohetuśca pā° akartaryṛṇe pā° . karturbhāvaḥ tva kattṛtva na° tal kartṛtā strī kṛtyāśrayatve kriyāśrayatve ca . tatra naiyāyikamate ākhyātasya kṛtau śakiḥ vaiyākakaraṇamate kartari śaktiḥ kartari kṛt laḥ karmaṇi bhāve cākarmakebhyaḥ pā° sūtrābhyāṃ tathaiva pratipādanāt kartari kṛt ityataḥ kartṛpadasyaiva parasūtre 'nuvṛtteḥ lakārasyāpi tadarthakataivetyākare sthitam . aghikamākhyātaśabde uktam . na kartṛtvaṃ na karmāṇi lokasya sṛjati prabhuḥ gotā . 3 parameśvare pu° tasya sarvakartṛtvāt eteṣāṃ puruṣāṇāṃ sa kartā yasya vaitat karma sa vai veditavyaḥ iti śrutestasya tathātvam yathā ca tasya sarvakartṛtvaṃ tathā īśvaraśabde darśitam . karaṇaṃ kāraṇaṃ kartā vikartā gahano guruḥ viṣṇusa° . kṛta--tṛc . 4 chedake tri° striyāṃ ṅīp krodhahā krodhakṛtkartā viṣṇu sa° . krodhakṛtāṃ detyānāṃ kartā bhedakaḥ ityekaṃ nāmeti bhā° (kāta) 5 kṣudrakhaḍge na° . tasya kartanahetutvāt tathātvam caturbhujāṃ kṛśāṅgīṃ tu dakṣeṇa kartṛkharparau tārādhyānam . 6 śastrikāyāṃ strī ṅīṣ . kartrīñca kharparañcaiva kramādvāmena bibhratīm tārādhyādam . ubhayamapi ugratārāśabde darśitam . (kātāro) 7 kartaryām śabdaratnā° . alpārthe ka . kartṛkāpi kṣudrakhaḍge strī hāsyayuktāṃ trinetrāñca kapālakartṛkākarām tantrasā° śyāmādhyānam . kirati vikṣipati kāyam kṝ--vikṣepe tṛc . jvarādihetuke 8 dāhādau . tato'styarthe matup kartṛmat kartṛyukte tri° striyāṃ ṅīp . hrasvanuḍbhyāṃ matup pā° asya udāttatvam . kartṛśabde upapade divāvibhetyādinā kṛñaḥ ṭaḥ . kartṛkara kartṛkārake tatprayojake . striyāṃ ṅīp . iṣṭe īyasi ca tṛṇolopaḥ kariṣṭhaḥ karīyān . tṛcastu na luk . ḍidvadbhāve kartiṣṭhaḥ kartīyāniti bhedaḥ .

kartra śaithilyakaraṇe ada° curā° ubhaya° saka° śaithilye aka° seṭ kartrayati te kattrāpayatītyeke acakartrat ta . kartrayāmbabhūva āsacakāra cakre . kartryate akvartri--akartriṣātām--akartrayiṣātām . pranikartrayati . kta kartritaḥ .

kartrabhiprāya pu° kartāramabhipraiti saṃbaghnāti abhi + pra + iṇa--aṇ upa° sa° . 1 kartṛsambandhini . svaritañitaḥ kartrabhipāye kriyāphale pā° . atra kriyāphalasvarūpañcāsmābhiḥ śabdārtharatne nirūpitaṃ yathā . svaritañiddhātūttarataṅaḥ kartṛgāminyeva sati kriyāphale kartṛvācakatvaṃ nānyathā tatra phalañca na dhātūpasthāpyaṃ jānātyādīnāṃ jñānarūpaphalasya samavāyena kartṛniṣṭhatayā marvadaiva jānīte ityeva prayogāpatteḥ jānātītyāderapalāpāṣatteśca neṣyate tu tathā śāstrakāraiḥ . nāpi kriyājanyavetanadakṣiṇādirūpalābhādi gaurṇa phalamiha vivakṣitaṃ tathā sati sūdādestādṛśaphalavattvena sūdaḥ pacate ṛtvijoyajante ityādiprayogāpatteḥ . kintu phalatītivyutpattyā prayojanāparanāmakakriyājanyatṛptisvargādirūpameva mukhyaṃ phalaṃ grāhyaṃ yathoktaṃ hariṇā yasyārthaṃsya prasiddhyarthamārabhyante pacādayaḥ . tat pradhānaṃ phalaṃ tāsāṃ na lābhādi prayojanamiti . prasiddhyarthaṃ niṣpattyarthaṃ pacādayaḥ pākādayaḥtāsāṃ pacādīnāṃ pradhānaṃ phalaṃ tadityarthaḥ phalasya prādhānyañcetarāpekṣayā bodhyaṃ tena itarecchānadhīnecchāviṣayatvasya tasya sukhādiṣveva sattve'pi kvacit sākṣātsukhādirūpaprayojanālābhe tatsādhanarūpetaraphalasyāpi grahaṇamiti draṣṭavyam tena apādvadaḥ pā° ityādisūtravihitataṅaḥ sukhādirūpamukhyaprayojanābhāve'pi kartṛvācakatvam . karturabhiprāyo yatra . 2 karturabhiprāyaviṣaye tri° ukta pāṇinisūtrasya ātmanepadamapi kartrabhipretakriyā phalamātrajanakatveneti śabdaci° vyākhyānāttadarthatā ata eva pā° sūtrasyobhayārthatā . tadetatśabda° pra° vivṛtaṃ yathā atrobhayapadidhātūnāṃ yatra kriyāphalaṃ kartṛniṣṭhaṃ tatrātmanepadaṃ yatra ca kartṛbhinnaniṣṭhaṃ tatra parasmaipadaṃ sādhu svaritañitaḥ kartrabhipāye kriyāphale iti sūtreṇa kartrāramabhiprauti sambadhnātīti vyutpattyā kartṛsambaddhe kriyāphalaevātmanepadasya vidhānāt . ataeva svarijñiṇṇyantadhātūnāṃ kartṛniṣṭhe kriyāphale . ātmanepadamuddiṣṭaṃ tadaniṣṭhe padāntaram ityāpiśālīyāḥ paṭhanti . tadanusṛtyaiva dānādisthale svagate phale dade ityevaṃ, paragate tu dadānītyeva vākyaṃ prayuñjate vṛddhāḥ . svargaṃkāmoyajeta ityādau ca sāmānyataḥ śrutamapi phalaṃ kartṛniṣṭhameva śāstradeśitaṃ phalamanuṣṭhātaroti mīmāṃsayotsargatastathā kalpamāditi prāñcaḥ . cintāmaṇikṛtastu yatra krivāphale kartṛrabhiprāyaicchā tatraivātmanepadamiti sūtrārthastena yājakādyairdakṣiṇadilābhecchayaiva yāgādikaraṇe yajanti yājakāḥ paṭhanti pāṭhakāḥ iti parasmaipadam . paragatasyāpi yāga diphalasyecchayā tatkaraṇe tu yajante yājakāityādikaḥ sādhureva prayogo'taeva pitṛsvargakāmaḥ puṣkariṇyā yajeta ityādāvapyātmanepadam dhanakāmogaṇapatiṃ muktikāmo'rcayeddharim ityādau 8 parasmaipadaṃ saṅgacchate ityāhuḥ .

karda kutsitarave udaraśabde ca bhvā° para° aka° seṭ . kardati akardīt cakarda pranikardati .

karda pu° karda--ac . kardame . śabdara° .

kardaṭa pu° kardaṃ kardamaṃ kāraṇatvenāṭati prāpnoti aṭa--ac 6 ta° śaka° . 1 karahāṭe padmakande 2 kardamagantari tri° . medi° . karda--aṭan . 3 paṅke pu° medi° .

kardana na° karda--bhāve lyuṭ . udaraśabde hemaca° .

kardama pu° karda--ama . (kādā) 1 paṅke amaraḥ . saritaḥ kurvatī gādhāḥ pathaścāśyānakardamān raghuḥ . karaṇe ama . 2 pāpe uṇādikoṣaḥ . tasya kutsitaśabdahetutvāttathātvam . 3 māṃse na° śabdaci° . tatsevane hi udaraśabdojāyate iti tasya tathātvam . kardamaśchāyā kāraṇatvenāstyasya arśa° ac . brāhmaṇeśchāyājāte 4 prajāpatibhede . chāyāyāḥ kardamojajñe devahūtyāḥ patiḥ prabhuḥ bhāga° 3, 12, 14, prajāḥ sṛjeti bhagavān kardamo brahmaṇoditaḥ . sarasvatyāstapastepe sahasrāṇāṃ samā daśa . tataḥ samādhiyogena kriyāyogena kardamaḥ . saṃprapede hariṃ bhaktyā prapanna varadāśuṣam bhāga° 3, 21, aṣṭamaślokādau . tataḥ kapilasya prādurbhāvovarṇitaḥ . tannāmaniruktiḥ brahmavai° pu° bra° kha° darśitā yathā . vedeṣu kardamaḥ śabdaśchāyāyāṃ vartate sphuṭam . vabhūva kardamādbālaḥ kardamastena kīrtitaḥ . tena 5 chāyāyāmapi . tataḥ ṝśyādi° caturarthyāṃ ka . kardamaka paṅkasannikṛṣṭadeśādau tri° kardamojāto'sya tārakā° itac . kardamita jātakardama tri° . arśa° matvarthe ac . kardama 6 kardamayukte tri° . kāśyā° caturarthyāṃ ṣṭhañ ñiṭau kārdamika kardamasannikṛṣṭadeśādau tri° ṣṭhañi striyāṃ ṅīṣ . matvarthe ini kardamin pu° tadyukte tri° mudgavṛkṣe pu° vaidya° tasya kardamasamīpajātatvāttathātvam . pṛṣī° kardramītyapi tatrārthe .

kardamaka pu° kardame kāyati prakāśate kai--ka . śālibhede, tasya paṅke eva hi praroha iti tasya tathātvam . raktaśāliṣaṣṭikakaṅgukamukandakapāṇḍukapītakapramodakakālakāśanakapuṣpakakardamakaśakunāhṛtasugandhakakalamanīvārakodravoddālakaśyāmākagodhūmaveṇūyavādayaḥ suśru° .

kardamāṭaka pu° kardame iva āṭogatiratra kap . viṣṭhādinikṣepasthāne śabdaratnā° .

kardaminī strī kardamānāṃ deśaḥ puṣkarā° deśe ini . pracurakardamayuktadeśe .

karpaṭa puṃna° kṝ--karmaṇi vic--kar--paṭaḥ karma° . 1 laktake jīrṇavastrakhaṇḍe (lātākāni), 2 malinavastre . karasthaḥ paṭaḥ śaka° . gharmādimārjanārthaṃ hastanyastre . 3 vastrakhaṇḍe . 4 kaṣāyarakte vastre ca . nīlaśailasya pūrbasmin svarūpaṃ pratipāditam . nābhimaṇḍalapūrvasyāṃ bhasmakūṭasya dakṣiṇe . pūrvasyāṃ karpaṭo nāma parvatoyamarūpadhṛk kālikā 81 a° ukta . 5 parvatabhede pu° .

karpaṭika tri° karpaṭa--astyartheṭhan . karpaṭavastrayukte bhikṣukādau śabdaratnā° .

karpaṇa pu° kṛpa--lyuṭ kṛpā° latvābhāvaḥ . āyase śastrabhede . cāpavakrakaṇapakarpaṇaprāsapaṭṭiśamuṣalatomarādipraharaṇajālamupayuñjānaḥ daśaku° .

karpara pu° kṛp--aran latvābhāvaḥ . 1 kapāle ghaṭāvayave 2 śīrṣordhāsthani, amaraḥ (māthāra khulī), 3 śastrabhede (kāta) 4 kaṭāhe ca medinī 5 udumbare vṛkṣe śabdaca° .

karparāṃśa pu° 6 ta° . kapālāṃśe (khāvarā) śabdaci° .

karparāla pu° karpara ivālati aṇ--ac . parvatapīlubhede . (ākharoṭ) kandarāle ramānāthaḥ .

karparāśin pu° karpare'śnāti aśa--bhojane ṇini . vaṭukabhairave . śmaśānavāsī māṃsāśī kaparāśī makhāntakṛt vaṭukastavaḥ .

karparikātuttha karparyeva svārthe kan karparikā saiva tuttham . karparīrūpe tutthe hema° .

karparī strī kṛpa--aran--latvābhāvaḥ gau° ṅīṣ . 1 dāruharidrākṣārabhabe tuye(tuṃte) ama° . 2 rasake bhāvapra° kharparīti vā'tra pāṭhaḥ . rasakañcoparasabhedaḥ uparasabhedāśca uparasaśabde uktāḥ bhāvapra° tadguṇādyuktaṃ yathā ka(kha)rparītu yakaṃ tu thādanyatadrasakaṃ smṛtam . ye guṇāstutthake proktāste guṇā rasake smṛtāḥ . tu yasāmānyaṃ tu noparasa iti bhedaḥ .

karpāsa puṃ na° kṛ--pāsa . vastrahetusūtrayonau (kāpāsa) vṛkṣabhede amaraḥ . gaurā° ṅīṣ . tatraiva strī bhāvapra° . karpāso tuṇḍakerī ca samudrāntā ca kayyate . karpāsikā laghuḥ koṣṇā madhurā vātanāśinī . tatpalāśaṃ samīraghnaṃ raktakṛtmūtravardhanam . valkalaṃ piḍakānāha pūyasrāvavināśanam . tadvījaṃ stanyadaṃ vṛṣyaṃ snigdhaṃ kaphakaraṃ guru iti tatrokteḥ .

karpāsaphala na° 6 ta° . (mākāṭo) karpāsīvīje .

karpūra pu° na° kṛp--kharjū° ūra latvābhāvaḥ . svanāmakhyāte gandhadravye, tadguṇāḥ bhāvapra° uktāḥ, yathā karpūraḥ śītalovṛṣyaścakṣuṣyo lekhanolaghuḥ . surabhirmadhurastiktaḥ kaphapittaviṣāpahaḥ . dāhatṛṣṇāsyavairasyamedodaurgandhyanāśanaḥ . karpūrodvividhaḥ proktaḥ pakkāpakvaprabhedataḥ . pakvāt karpūrataḥ prāhurapakvaṃ guṇavattaram . (atha ciniā karpūra) cīnākasaṃjñaḥ karpūraḥ kaphakṣayakaraḥ smṛtaḥ . kuṣṭhakaṇḍūvamiharastathātiktarasaśca saḥ . karpūro nūtanastiktaḥ snigdhaścoṣṇāsradāhadaḥ . cirasthodāhaśoṣaghnaḥ sa dhautaḥ śubhakṛt paraḥ . tasya ca potāsaḥ bhīmasenaḥ sitakaraḥ śaṅkarāvālukasaṃjñaḥpāṃśuḥpiñjaḥ abdasāraḥ himavālukaḥ jūtikā tuṣāraḥ himaśītalaḥ patrikākhyabhedāt dvādaśa bhedā rājani° . tataḥ kāśā° caturarthyām ila . karpūrila tatsannikṛṣṭadeśādau tri° . śubhrādipāṭhāt tannāmake . 2 narabhede tasyāpatyaṃ śubhrā° ḍhak . kārpūreya tadapatye puṃstrī .

karpūraka pu° karpūra iva kāyati kai--ka . (kacūra) nāmadravye karcūre śabdaca° .

karpūratilakā strī umāsakhībhede vijayāyām śabdamālā .

karpūrataila na° karpūrasya tailamiva snehaḥ . karpūrasneharūpe himataile tailabhede rājani° . kaṭūṣṇaṃ himatailaṃ syāt kaphavātāmayāpaham . dantadārḍhyakaraṃ pittakārakaṃ parikīrtitam rājani° .

karpūranālikā strī ghṛtāḍhyayā samitayā lambaṃ kṛtvāpuṭaṃ tataḥ . lavaṅgolvaṇakarpūrayutayā sitayā'nvitam . pacedājyena siddhaiṣā jñeyā karpūranālikā . saṃyāvasadṛśī jñeyā guṇaiḥ karpūranālikā bhāvapra° ukte pākabhedasiddhe bhakṣyabhede .

karpūramaṇi pu° karpūravarṇo maṇiḥ . ratnabhede, karpūramaṇināmāyaṃ yuktyā vātādidoṣanut rājani° . karpūrāśmādayo'pyatra pu° .

karpūrarasa pu° karpūra iva kṛtorasaḥ pāradaḥ . pākaviśeṣeṇa kapūravatkṛte pārade rasakarpūre tatpākaprakāraḥ bhāvapra° ukto yathāatha karpūrarasasya vidhiḥ tatra pāradasya saṃkṣiptaṃ śodhanaṃ kattavyam . śuddhasūtasamaṃ kuryāt pratyekaṃ gairikaṃ sudhīḥ . iṣṭikāṃ khaṭikāṃ tadvatsphaṭikāṃ sindhujanma ca talmīkaṃ kṣāralavaṇaṃ bhāṇḍarañjakamṛttikām . sarvāṇyetāni sañcūrṇya vāsasā cāpi śodhayet . khaṭikā(kharī) (sthaṭikā) (phaṭkirī) sindhujanma saindhavam . balmīkam (ruimāṭī) kṣāralavaṇam (khāriloṇa) bhāṇḍarañjakamṛttikā (kāvisā) . ebhiścūrṇairyutaṃ sūtaṃ yāvadyāmaṃ vimardavet . taccūrṇasahitaṃ sūtaṃ sthālīmadhye parikṣipet . tasyāḥ sthālyāmukhe sthālīmaparāṃ dhārayet samām . savastrakuṭitamṛdā mudrayedanayormukham . saṃśoṣya mudrayedbhūyobhūyaḥ saṃśoṣya mudrayet . samyagviśoṣya mudrāṃ tāṃ sthālīñculyāṃ vidhārayet . agniṃ nirantaraṃ dadyādyāvaddinacatuṣṭayam . aṅgāroparitadyantraṃ rakṣedyatnādaharniśam . śanairudghāṭayedyantramūrdhasthālīgataṃ rasam . karpūravat suvimalaṃ gṛhṇīyādguṇavattaram . tadeva kusumacandanakastūrīkuṅkumai ryuktam . khādan harati phiraṅgavyādhiṃ sopadravaṃ sapadi . vindati vahnerdīptiṃ puṣṭiṃ vīryaṃbalaṃ vipulam . ramayati ramaṇīśatakaṃ rasakarpūrasya sevakaḥ satatam .

karpūrastava pu° karpūraśabdaghaṭitaḥ stavaḥ . karpūraṃ madhyamāntyasvaraparirahitam ityādike tantrokte śyāmāstavabhede .

karpūrā strī kṛpa--kharjū° ūra--latvābhāvaḥ . haridrābhede . dārvī medāsragandhā ca surabhī dārudāru ca . karpūrā padmapatrā syāt surīmat suratāvakāḥ bhāvapra° tatparyāyaḥ . madanapāle tu haridrāyāḥ pañcadhā vibhāgamuktvā tadguṇāuktāḥ, yathā dārvī dāruharidrā syāt pītadāru ca pañcadhā . kaṭaṅkaṭerī pītadruḥ svarṇavarṇā kaṭaṅkaṭī . dārvī tadvadviśeṣāttu mūtrakarṇāsyaroganut .

karpūrin tri° karpūro'styasya ini . karpūrayukte tataḥ suvāstvā° caturarthyām aṇ . kārpūra tasyādūrabhavadeśādau tri° .

karphara pu° kīryate vic phalyate phalaḥ prativimbaḥ kaḥ kīryamāṇaḥ phalaḥ prativimbaṃ yatra lasya raḥ . darpaṇe jaṭādharaḥ tatra hi prativimbasya patanāt tasya tathātvam .

karba gatau bhvā° para° saka° seṭ . karbati akarbīt . cakarba .

karbu pu° karba--u . 1 citravarṇe 2 tadvati tri° anantā ragasyastasya dīpavadyaḥ sthito hṛdi . sitāsitāḥ karbunolāḥ kapilāḥ potalohitāḥ yājña° . svārthe kan tatrārthe

karbudāra pu° karbuḥ san dārayati malaṃ dṛ--ṇic--ac karma° . 1 kovidāravṛkṣe 2 śvetakāñcane ca ratnamā° 3 nīlajhiṇṭyāṃ śabdaca° . kovidārakarbudārāriṣṭetyādi suśru° . tasya tailantu madhuram . piyālakarbudārasūryavallītrapusairvāruka karkārukuṣmāṇḍaprabhṛtīnāṃ tailāni madhurāṇi suśru° . accūyūthiketyādyupakrame karbudārakovidāraprabhṛtīni kaṣāyamvādatiktāni raktapittaharāṇi ca . kaphaghūnyanilaṃ kuryuḥ saṃgrāhīṇi laghūni ca iti suśrutena kovidārādasya bhedasya nirdeśāta tato'sya bhedaḥ iti bodhyam .

karbudāraka pu° karbuḥ san dārayati kaphaṃ dṛ--ṇic--ṇvul . śleṣmāntakavṛkṣe rājani° .

karbura pu° karba--gatau madgurā° urac . 1 citravarṇe śavale itaravarṇena saha saṃparkādasya tathātvam . 2 tadvati tri° pavanairbhasya kapotakarburam kumā° . oṣṭhamadhyo'pyayaṃ bavayorabhedāt dantyamadhyo'pīti śabdaci° . 3 pāpe narakādigatihetutvāttasya tathātvam . 4 nādeyaniṣpāvadhānye rājani° karburavarṇatvāttasya tathātvam . 5 jale na° medi° nīcagatitvāttasya tathātvam . karva--darpe, madgurā° urac dantyamadhyaḥ . 6 svaṇṇe na° medi° itaradhātubhyastasyotkarṣeṇa darpayogāttathātvam . tannāmanāmake 7 dhūstūre ca ama° . 8 śaṭhyām amaraṭīkā 9 rākṣase pu° amare pāṭhāntaram darpayuktatvāttasya tathātvam . 10 kṛṣṇapṛkkāyāṃ (pārula) strī ṭāp medi° 11 varvarāyāṃ (vāvui tulasī) strī jaṭā° gaurā° ṅīṣ karvurī . 12 durgāyāṃ strī trikā° .

karburaphala pu° karburaṃ phalamasya . sākaruṇḍavṛkṣe rājani0

karbū(rvū)ra pu° karva--gatau karba--darpe vā kharjūrā° ūra . 1 rākṣase uṇā° . 2 śaṭhyāṃ ca amaraḥ 3 karcūre (kācā) haridrāyām śabdara° . bhāvapra° karcūra ityeva pāṭhaḥ . 4 svarṇe 5 haritāle na° śabdaci° vaijayantyām karcaramiti pāṭhaḥ karcūraśabde udā° . 6 citravarṇe pu° 7 tadvati tri° amaraṭīkā svārthe kaḥ . karbūrakastatrārtheṣu .

karmakara tri° karma karoti bhṛtyaḥ kṛ--ṭa . vetanena karmakārake striyāṃ ṅīp . procuḥ prāñjalayaḥ striyaḥ vayaṃ karmakarīstubhyam bhāga° 3, 23, 26 . jasaḥ sthāne śas ārṣaḥ . tācchīlye ṭa . 2 dāse karmakaraṇaśīle cikitsakau karmakarau kāmarūpasamanvitau . loke carantau martyānāṃ kathaṃ somamihārhataḥ? bhā° va° 124 a° . nābhuktavati nāsnāte nāsaṃviṣṭe ca bhartari . na saṃviśāmi nāśrāmi sadā karmakareṣvapi bhā° va° 232 . striyāṃ ṅīp . kṛ--hiṃsāyāṃ man karma hiṃsāṃ karoti hetvādau ṭa . 3 yame pu° medi° . sarvaprāṇihiṃsāyāṃ tasyādhikṛtatayā ca tasya tathātvam . 4 mūrvālatāyām strī medi° . karmakaraśca dāsabhedastasya bhedakarmādikaṃ mitā° nāradenoktaṃ yathā . śuśrūṣakaḥ prañcavidhaḥ śāstre dṛṣṭomanīṣibhiḥ . caturvidhaḥ karmakarasteṣāṃ dāsāstripañcakāḥ . śiṣyāntevāsibhṛtakāścatuthaistvadhikarmakṛt . eta karmakarā jñeyā dāsāstu gṛhajādayaḥ . sāsānyamasvatantratvameṣāmāhurmanoṣiṇaḥ . jātikarmakarastūktoviśeṣovṛttireva ca . karmāpi dvivighaṃ jñeyamaśubhaṃ śubhameva ca . aṃśubhaṃ dāsakarmoktaṃ śubhaṃ karmakṛtāṃ smṛtam . gṛhadvārāśucisthānarathyāvaskaraśodhanam . guhyāṅgasparśanocchiṣṭaviṇmūtragrahaṇojjhanam . aśubhaṅkarbha vijñeyaṃ śubhamanyadataḥ para miti--tatra śiṣyovedavidyārthī . antevāsī śilpādiṣu . mūlyena yaḥ karma karoti sa bhṛtakaḥ . karmakurvatāmadhiṣṭhātā adhikarmakṛt . aśucisthānam ucchiṣṭaprakṣepaṇārthaṃ gartādikam . avaskaraḥ gṛhamārjitapāṃśvādinicayasthānam . ujjhanaṃ tyāgaḥ . bhṛtakaścātra trividhaḥ . taduktam uttamastvāyudhīyo'tra madhyamastu kṛṣīvalaḥ . adhamobhāravāhī syādityevantrividhobhṛtaḥ iti .

karmakartṛ pu° karnaiva kartā . vyākaraṇokte karmaṇaḥ kartṛtvavivakṣayā prāptakartṛtvabhāve karmaṇi . kriyamāṇantu yat karma svayameva prasidhyati . sukaraiḥ svairguṇaiḥ kartuḥ karmakartota tadviduḥ vyā° kā° . karmakartari ca kāryabhedātideśamāha karmavat karmaṇā tulyakriyaḥ pā° . si° kau° vivṛtametat yathā
     kartari tu karmasthayā kriyayā tulyakriyaḥ kartā karmavatsyāt . kāryātideśo'yam . tena yagātmanepadaciṇciṇvadiṭaḥ syuḥ . karturabhihitatvātprayamā . pacyate odanaḥ . bhidyate kāṣṭham . apāci . abhedi . nanu bhāve lakāre karturdvitīyā syādasmādatideśāditi cenna lakāravācya eva kartā karmavat . liṅyāśiṣyaṅiti dvilakārakā lla ityanuvṛtteḥ bhāve pratyaye ca karturlakāreṇānupasthiteḥ . ataeva kṛtyaktakhalarthāḥ karmakartari na bhavanti kintu bhāve eva . bhettavya kusūlena . nanu pacibhidyoḥ karmasthā kriyā viklittirdvidhābhavanañca . saivedānīṅkartṛsthā na tu tattulyā? satyam . karmatvakartṛtvāvasthābhedoṣādhikaṃ tatsamānādhikaraṇakriyāyā bhedamāśritya vyavahāraḥ . karmaṇeti kim? karaṇādhikaraṇābhyāṃ tulyakriye pūrvokte sādhvasirityādau mā bhūt . kiñca--kartṛsthakriyebhyo mā bhūt, gacchati grāmaḥ, ārohati hastī, adhigacchati śāstrāthaḥ, arati śraddadhāti vā . yatra karmaṇi kriyākṛto viśeṣo dṛśyate, yathā pakveṣu taṇḍuleṣu, yathā vā cchinneṣa kāṣṭheṣu tatra karmasthā kriyā, netaratra . na hi pakvāpakataṇḍuleṣviva gatāgatagrāmeṣu vailakṣaṇyamupalabhyate . karotirutpādanārthaḥ . utpattiśca karmasthā, tena kāriṣyate ghaṭa ityādi . yatnārthatve tu naitatsiddhyet . jñānecchādivadyatnasya kartṛsthatvāt etena anuvyavasyamāne'thaṃ iti vyākhyātam idamasmābhiḥ saralāyāṃ vyākhyātam yathāutpravṛttimātre kartṛtvaṃ sarvatraivāsti kārake . vyāpārabhedāpekṣāyāṃ karaṇatvādisambhavaḥ iti vākyamanurundhānaḥ kartṛtvakarmatvādikaṃ vyavasthāpya kāryaviśeṣāya karmātideśakasūtramavatārayati kartari tviti . karmasthayā karmamātrasthayā kriyayā phalena phalavyāpārayordhātuḥ ityukteḥ dhātorarthaḥ kriyocyate ityukteścetyarthaḥ . tulyakriyaḥ samānādhikaraṇakriya ityarthaḥ . kiñca karmasthabhāvakaeva kāryātideśārthaṃ karmaṇeti padam karmasthe'pi ca dhātvarthe karmakartā ca karmavat . kartṛsthe'pi ca dhātvarthe karmakartā ca kartṛvat ityukteḥ karmasyaḥ pacaterbhāvaḥ karmasthāśca bhidādayaḥ ityukteḥ bhidādayaḥ karmamātrasthāḥ . gamanādayastu kartṛsthāḥ kartṛsthobudhyaterbhāvaḥ kartṛsthāśca gamādayaḥ ityukteḥ . vyatyayobahulalliṅyāśiṣyaṅiti sūtrayoḥ sandhijātadvilakāramadhye ekalakārasyānuvṛtterityarthaḥ . kṛtyaktakhalarthāityatra ktagrahaṇaṃ prāyikaṃ sinogrāsaityādau karmaṃkartaṃri ktasya darśanāditi bodhyam . vāstavikabhedābhāve'pyaupādhikabhedo'stītyāha karmaṃtvakartṛtvāvastheti tathā cāvasthābhedena kriyābhedāt kartuḥ karmaṃsthakriyayā tulyakriyatvamiti bhāvaḥ . netaraḥ treti . nirvartye ca vikārye ca karmaṃvadbhāva iṣyate . na tu prāpye karmaṃṇīti siddhānto'yaṃ vyāsthitaḥ itiharyukteḥ kriyākṛtaviśeṣavatoreva nirvartyavikāryaṃyoḥ karmavadbhāvo na tu tadrahite prāpya iti siddhānto dyotita iti bhāvaḥ atra ca yathā bodhādhikaṃ tathā śabda° pra° uktaṃ yathā
     atha bhidyate abhedi kuśūlaḥ svayamityādau bhidādyanukūlavyāpāravattvarūpasya tatkartṛtvasya kathaṃ kuśūlādāvanvayaḥ bhidādeḥ parasmaipaditvena tadarthadharmitayā kartṛtvabodhane padāntarasyāsāmarthyāt yagiṇorviguṇatvāccetyata āha . ekakriyādharmitayā kartṛtā karmatobhayoḥ . bodhane karmatākāṅkṣaivāpekṣyotsargatobhavet . karmaṃtākāṅkṣā karmatānvayasyaivānukūlā ātmanepadayagādisamamivyāhārarūpākāṅkṣā vyutpattivaicitryādapekṣaṇīyā na tu kartṛtvānvayasya parasmaipadavikaraṇādisandaṃśarūpā yadyevaṃ taṇḍulacaitrau pakṣyete ityapi prayogaḥ syāt sāmagyrormithovirodhena vibhinnakarmāvacchinne pratyayānāṃ yugapatkartṛtākarmatvayoranubhāvakatvasyāvyutpannatvāt . ataeva pacelimau maitrataṇḍulāvityādikona prayogaḥ ātmane dhrauvyadhātūnāṃ sanantaṇyantayoḥ kiraḥ . śranthigranthyostathā brūñaḥ kartṛkarmatvabodhane . yagiṇau na duherno yagajantasya ca tasya ca . iṇvā syāduktadhātūnāṃ nityaṃ tatrātmanepada miti vṛddhasmṛteḥ . svayaṃ vikurute yuvetyādau, svayaṃ cikīrṣate kaṭa ityādau, svayaṃ kaṭaḥ kārayate gaurutpucchayate cirayate ityādau, svayameva kirate karītyādau, svayaṃ śrathnīte grathnīte vā māliketyādau, svayaṃ brūte kathetyādau, svayaṃ dugdhe gaurityādau, dhātvarthakartṛkarmatvayoryugapadanvaye karmatvānvayānukūlasya yakonāpekṣā, tathā svayaṃ vyakṛta yuvā, svayamacikīrṣata kaṭa ityādau, iṇo'pi evaṃ svayamalāvi alaviṣṭa vā kedāraityādau, svarāntasya dhātoḥ svayamadugdha adohi vā gaurityādau, duheścārthaṃsya tadubhayabhānārthamiṇo'nāvaśyakatvamatauktamutsargataiti . vi kārahetau sati vikriyante yeṣāṃ na cetāṃsi ta eva dhīrāḥ (kumā0) ityādau tu yakogatiścintyā . nanu śākaḥ pacatā bhujyate ityāditaḥ kutaḥ pākādau śākādikarmatvāvagamaḥ suvarthasyaiva karmatvasya dhātvarthe dharmiṇi sākāṅkṣatvādataāha . svakarmakaikadhātvarthakartṛkāparakarmatā . yatrānvetyasya karmatve prathamaivānuśiṣyate . svakarmatākatvaviśiṣṭaikadhātvarthakartṛkartṛkasyāparasya dhātunipātayoranyatarārthasya karmatvaṃ yatra dharmiṇyanveti tadīyatvenānubhāvye karmatve prathamaivānuśiṣyate natu dvitīyādirapekṣyate tena śākaḥ svakarmatākapākakartṛkartṛtākabhojanakarmatāvānityādyanvayadhīstatra syāt . ataeva pradhānaśaktyabhidhāne guṇaśaktiranihitavat prakāśate iti paṭhanti . śaktiḥ kārakamiti śābdikāḥ . karmatāmātrantu jyāyaḥ, tena hastena pacatā bhujyate śākaityādau nābhihitādhikārīyaprathamā śaktiḥ . atrābhihitādhikārīyaprathamāśaktiriti tu anabhihitādhikārīyā na tṛtīyāśaktirityetat param abhihite prathamā ityevamadhikārābhāvāt anabhihite ityasyaivādhikārāditi cintyam . 6 ta° . 2 karmakārake tri° . striyāṃ ṅīp . kṛ--kvip 6 ta° . karmakṛdapyatra . karmakaraśabde udā° .

karmakāṇḍa na° karmaṇāṃ kartavyatāpratipādakaṃ kāṇḍam . karmaṇāṃ kartavyatāpratipādake vedabhāga karmakāṇḍasyā rambhaprayojanañca vṛha° u° bhāṣye darśitaṃyathā . tatrāsya karmakāṇḍena sambandho'bhidhīyate . sarvo'pyayaṃ vedaḥ pratyakṣānumānābhyāmanavagateṣṭāniṣṭaprāptiparihāropāyaprakāśanaparaḥ sarvapuruṣāṇāṃ nisargaṃta eva tatprāptiparihārayeriṣṭatvāt . dṛṣṭaviṣaye ceṣṭāniṣṭaprāptiparihāropāyajñānasya pratyakṣānumānābhyāmeva siddhatvānnāgamānveṣaṇā . na cāsati janmāntarasambandhyātmāstitvavijñāne janmāntareṣṭāniṣṭaprāptiparihārecchā syāt svabhāvavādidarśanāt . tasmājjanmāntarasambandhyātmāstitve janmāntareṣṭāniṣṭaprāptiparihāropāyaviśeṣe ca śāstraṃ pravartate . yeyaṃ prete vicikitsā manuṣye'stītyeke nāyamastīti caike ityupakramya astītyevopalabdhavyaḥ ityevamādinirṇayadarśanāt . yathā ca maraṇaṃ prāpya ityupakramya yonimanye prapadyante śarīratvāya dehinaḥ . sthāṇumanye'nusayanti yathākarma yathāśrutam iti ca, svayaṃ jyotirityupakramya taṃ vidyākarmaṇī samanvārabhete puṇyovai puṇyena karmaṇā bhavati . jñapayiṣyāmītyupakramya vijñānamayaḥ iti ca vyatiriktātmāstitvam . tatpratyakṣaviṣayameveti cenna vādivipratipattidarśanāt . na hi dehāntarasambandhina ātmanaḥ pratyakṣeṇāstitvavijñāne lokāyatikā bauddhāśca naḥ pratikūlāḥ syuḥ . nāstyātmeti vadantaḥ . na hi ghaṭādo pratyakṣaviṣaye kaścidvipratipadyate nāsti ghaṭa iti . sthāṇvādau puruṣādidarśanānneti cet na nirūpite'bhāvāt . na hi pratyakṣeṇa nirūpite sthāṇvādau vipratipattirbhavati . vaināśikastvahamitipratyaye jāyamāne'pi dehāntaravyatiriktasya nāstitvameva pratijānate . tasmāt pratyakṣaviṣayavailakṣaṇyāt pratyakṣānnātmāstitvasiddhiḥ . tathānumānādapi . śrutyātmāstitve liṅgasyādarśitatvāt liṅgasya ca pratyakṣaviṣayatvānneti cet na janmāntarasambandhasyā grahaṇāt āgamena tvātmāstitve'vagate vedapradarśitalaukikaliṅgaviśeṣaiśca tadanusāriṇo mīmāṃsakāstārkikāścāhampratyayaliṅgāni ca vaidikānyeva svamatiprabhavānīti kalpayanto vadānti pratyakṣaścānumeyaścātmeti . sarvathāpyastyātmā dehāntarasamyandhītyevampratipatturdehāntaragateṣṭā niṣṭaprāptiparihāropāyaviśeṣārthinastadviśeṣajñāpanāya karmakāṇḍaṃ samārabdham . adhikāribhedenaiva karmakāṇḍe pravṛttiḥ loke'smitu dvividhā niṣṭhā purā proktā mayānagha! . jñānayogena sāṃkhyānāṃ karmayogena yoginām iti gītāyāmapi dvaividhyokteḥ ataeva tametaṃ brāhmaṇāvividiṣanti vedānuvacanena yajñena tapasā nāśakena iti śrutyaiva karmaṇāṃ vividiṣāhetutokteḥ vividiṣāyāmeva karmakāṇḍapratipādyakarmaṇāmupayoga ityākare sthitam .

karmakāra tri° karma karoti abhṛtyā aṇ upa° sa° . vinā vetanena 1 karmakārake (vegāra) (kāmāra) iti prasiddha saṅkīrṇajātibhede jātiśabde vivṛtiḥ . hariṇākṣi! kaṭākṣeṇa ātmānamavalokaya . nahi khaḍgovijānāti karmakāraṃ svakāraṇam udbhaṭaḥ .

karmakārin tri° karma karoti kṛ--ṇini striyāṃ ṅīp . karma kārake tān viditvā sucaritairgūḍhaistatkarmakāribhiḥ manuḥ

karmakīlaka pu° karmaṇā kīlaka iva . rajake jātibhede . trikā° .

karmakṣama tri° karmaṇi kṣamaḥ 7 ta° . karmakaraṇasamarthe ātmakarmakṣamaṃ dehaṃ kṣātrodharma ivāśritaḥ raghuḥ .

karmakṣetra na° karmaṇāṃ kriyānuṣṭhānānāṃ kṣetram . jambudvīpāntargate navasu varṣeṣu anuṣṭhānadeśe bhārate varṣe . navavarṣāṇyuktvā atrāpi bhāratameva varṣaṃ karmakṣetram . anyānyaṣṭavarṣāṇi svargiṇāṃ puṇyaśeṣopabhogasthānāni bhaumasvargapadāni vyapadiśanti bhāga° 5, 17, 12, 13, karmabhūmirapyatra strī . uttaraṃ yat samudrasya himādreścaiva dakṣiṇam . varṣaṃ tadbhārataṃ nāma bhāratī yatra santatiḥ ityupakramya karmabhūmiriyaṃ svargamapavargañca yacchati . atra saprāpyate svargomuktimasmāt prayānti ca . tiryaktvaṃ nārakitvañca madhyaṃ cātaśca gamyate . na svalvanyatra martyānāṃ karmabhūmau vidhīyate viṣṇu pu° parāśaravākyam .

karmagrāntha pu° karmaṇāṃ granthirbandhanamasmāt . ajñānajanya vāsanārūpe doṣe tasyaiva sakalapravṛttihetutvāttasya karmabandhanahetutvāttathātvam .

karmacaṇḍāla pu° karmaṇā caṇḍāla iva . asūyakaḥ piśunaśca kataghno dīrgharoṣakaḥ . catvāraḥ karmacaṇḍālā janmataścāpi pañcamaḥ vasiṣṭhokteṣu asūyakādiṣu caturṣu . 2 rāhau ca . uttiṣṭha gamyatāṃ rāhau! tyajyatāṃ candrasaṅgamaḥ . karmacaṇḍāla! yogotthaṃ mama pāpakṣayaṃ kuru grahaṇamuktisnānamantraḥ . rāhośca asūyakatvāddīrghadoṣavattvācca tathātvam .

karmacit tri° citavān ci--bhūte kvip 6 ta° . 1 kṛtakarmaṇi . karmaṇi kvip 6 ta° . 2 karmaṇā cīyamāne ca karmamayān karmacitaste karmaṇaivādhīyante karmaṇā cīyante śata° brā° . 10, 5, 3, 9 .

[Page 1727b]
karmacita tri° karmaṇā citaḥ ci--kta . karmānaṣpādye tadyatheha karmacitolokaḥ kṣīyate evamamutra puṇyacitaḥ vedapari° śrutiḥ

karmaceṣṭā strī karmaṇi kriyāyai ceṣṭā . kriyānuṣṭhānārthaṃ ceṣṭāyām ātmajanyā bhavedicchā, icchājanyā bhavet kṛtiḥ . kṛtijanyā bhavecceṣṭā, ceṣṭājanyā kriyā bhavet ityukteḥ ceṣṭāyāḥ kriyāhetutvena tathātvam karmaceṣṭāsvahaḥ kṛṣṇaḥ śuklaḥ svapnāya śarvarī manuḥ .

karmacodanā strī karmaṇi karmāvabodhane codanā vidhiḥ . karmaviṣaye 1 preraṇārūpe vidhau karmāvarodhanaṃ codanā kriyāyāḥ pravartakaṃ vacanamiti mīmā° bhā° . codyate pravartyate'nayā bā° karaṇe a 7 ta° . 2 karmapravṛttihetau jñānajñeyajñātṛrūpe'rthe ca . jñānaṃ jñeyaṃ parijñātā trividhā karmacodanā gotā . jñānamiṣṭasādhanamitibodhaḥ, jñeyamiṣṭasādhanaṃ karma, parijñātā tajjñānāśrayaḥ trividhā karmacodanā codyate pravartyate'nayeti codanā jñānāditritayaṃ karmapravṛttiheturityarthaḥ . yadvā codaneti vidhirucyate tadukta bhaṭṭaiḥ--codanā copadeśaśca viśiṣṭaikārthavācinaḥ iti tataścāyamarthaḥ--uktalakṣaṇaṃ triguṇātmakaṃ jñānāditrayamavalambya karmavidhiḥ pravartate iti śrīdharaḥ .

karmaja tri° karmaṇo karmajanyādṛṣṭāt jāyate jana--ḍa . karmahetuke rogādau . rogādivyādhayo hi nānāvidhāḥ yathoktaṃ bhāvapra0-
     teṣa svābhāvikāḥ kecitkecidāgantavaḥ smṛtāḥ . mānasāḥ kecidākhyātāḥ kathitāḥ ke'pi kāyikāḥ . tatra svābhāvikāḥ śarīrasvabhābādeva jātāḥ . kṣutpipāsā suṣuptyā ca jarāmṛtyupravṛttayaḥ . athavā svasvabhāvādutpatte rjātā svābhāvikāḥ sahajā iti yāvat . te ca janmāndhatvādayaḥ . āgantavo'bhighātādijanitāḥ . athavā janmottarabhāvinaḥ kāmakrodhalobhamohabhayābhimānadainyapaiśunyaśokaviṣāderṣyāsūyāmātsaryaprabhṛtayaḥ . atha vonmādāpasmāramūrchābhramamohatamaḥ saṃnyāsaprabhṛtayaḥ . kāyikāḥ pāṇḍurogaprabhṛtayaḥ . karmajāḥ kathitāḥ keciddoṣajāḥ santi cāpare . karmadoṣodbhavāścānye vyādhayastrividhāḥ smṛtāḥ . tatra karmajāḥ vyādhaya yatprāktananduṣkarmabhavaṅkevalabhoganāśyam prāyaścittanāśya vā tato jātāḥ na tu duṣṭavātādidoṣeṇa janitāstathā . yathāśāstrantu nirṇīto yathāvyādhicikitsitaḥ . na śamaṃ yāti yo vyādhiḥ sa jñeyaḥ karmajo budhaiḥ . doṣajāḥ mithyāhāravihāraprakupitavātapittakaphajāḥ . nanu mithyāhāravihāriṇāmapi prāktanasukṛtena nairujyaṃ dṛśyata eva . tato doṣajeṣvapi prāktanaṃ duṣkarmaiva kāraṇam tat kathaṃ doṣajā ityucyante? . doṣayeṣvapi vastutaḥ ādikāraṇaṃ duṣkarma vartata eva kintu tatra mithyāhāravihāradūṣitā doṣā hetavo dṛśyanta iti doṣajā ityucyanta iti samādhiḥ . karmadoṣīdbhavāḥ . svalpadoṣā garoyāṃsaste jñeyāḥ karmadoṣajāḥ . atrakāraṇaṃ duṣkarmaṃ prabalaṃ yato doṣālpatve'pi vyādhergaṃrīyastvantatkarmakṣayādeva kṣīṇaṃ bhavati . doṣāḥ svalpā api nidānatvanoktā dṛśyanta eveti doṣāṇāṃ kāraṇatāṃ manyanta iti . karmaṃkṣayāt karmakṛtā doṣajāḥ svasvabheṣajaiḥ . karmaṃdoṣodbhavā yānti karmadoṣakṣayāt kṣayam . doṣajāḥ svasvabhaṣajairiti dopajeṣvādikāraṇam duṣkarma tadbheṣajārthadravyakṣayādijanitaṃ duḥkhabhogena kaṭutiktakaṣāyādyahṛdyabhakṣaṇādijanitaduḥkhabhogena ca kṣayaṃ yānti . śeṣā duṣṭā hetavo doṣāste svasvabheṣajaiḥ kṣayaṃ yāntītyarthaḥ . 2 kāyikavācikamānasakarmabhave sthāvarādijanmani śubhāśubhaphalaṃ karma manovāgdehasambhavam . karmajāgatayo nṝṇāmuttamādhamamadhyamāḥ 3 karmajātamātre pāpādidoṣe ca tathā dahati vedajñaḥ karmajaṃ doṣamātmanaḥ manuḥ . kriyājanye 4 saṃyoge 5 vibhāge ca . aprāptayostu yā prāptiḥ saiva saṃyoga īritaḥ . kīrtitastrividhastveṣa ādyo 'nyatarakarmajaḥ . tathobhayakriyājanyo bhavet saṃyogajo'paraḥ . ādimaḥ śyenaśailādisaṃyogaḥ parikīrtitaḥ . neṣayoḥ sannipāto yaḥ sa dvitīya udāhṛtaḥ . kapālatarusaṃyogāt saṃyogastarukumbhayoḥ . tṛtīyaḥ syāt karmajo'pi dvidhaiva parikīrtitaḥ . abhighāto nodanañca śabdaheturihādimaḥ . śabdāheturdvitīyaḥ syādvibhāgo'pi tridhā bhaghet . ekakarmodbhavastvādyo dvayakarmodbhavo'paraḥ . vibhāgajastṛtīyaḥ syāt tṛtīyo'pi dvidhā bhavet bhāṣā° 6 vegākhyasaṃskāre ca mūrtamātre tu vegaḥ syāt karmajovegajaḥ kvacit bhāṣā° 7 vaṭavṛkṣe pu° jaṭā° . 8 kaliyuge pu° śabdara° . kriyājakarmabhavādayo'pyatrārthe . 9 dharmādharmarūpe guṇabhede adṛṣṭe vedāntimate karmaṇaḥ sūkṣmāvasthāpanne 10 saṃskārabhede 11 svarge 12 narake ca adṛṣṭadvārā tayoḥ karmajanyatvāttathātvam .

karmajit pu° jarāsandhavaṃśye māgadhe nṛpabhede atha māgadharājāno bhāvino ye vadāmi te bhavitā sahadevasya (jarāsandhaputrasya) mārjāriryacchrutaśravāḥ . tato'yutāyustasyāpi niramiratro'tha tatsutaḥ . sunakṣatraḥ sunakṣatrāt vṛhat seno'tha karmajit bhāga° 9, 22, 30 .

karmaṭha tri° karmaṇi ghaṭate karman + aṭhac . karmaniṣpādanārthaṃ ghaṭamāne . sa karmaṭhaḥ karma sutānubandhi bhaṭṭiḥ .

karmaṇi strī karma nayati samāptim nī--bā° ḍi ṇatvam . karmasamāptau kartavyāyāṃ prāyaścitteṣṭau . karmaṇireva tatra prāyaścittiḥ śata° 6, 6, 4, 9 .

karmaṇya tri° karmaṇā sampādi yat . 1 karmaṇā sampanne śau ryesi° kau° . karmaṇi sādhuyat . 2 karmakuśale si° kau° . yato vīraḥ karmaṇyaḥ sudakṣaḥ ṛ° 3, 4, 9 . akarmaṇyaṃ tithimalaṃ vidyādekādaśīṃ vinā ti° ta° . 3 vetane strī kṣīrasvāmī . vetanena hi karmasādhanāt tasya tathātvam .

karmaṇyabhuj tri° karmaṇyāṃ vetanaṃ bhuṅkte bhuja--kvip 6 ta° ṅyāporiti hrasvaḥ . vetanena karmakārake bharaṇyabhugityabharapāṭhāntaramiti kṣīra° .

karmadeva pu° karmaṇā devaḥ prāptadevabhāvaḥ . 1 trayastriṃśaddevabhede . sa ekaḥ karmadevānāmānandaḥ ye karmaṇā devānapi yanti śrotriyasya cākāmahatasya te, ye śataṃ karmadevānāmānandāḥ tai° u° . karmadevā ye vaidikenāgnihotrādinā kevalena devānapi yanti, devā iti trayastriśaddhavirbhujaḥ . indrasteṣāṃ svāmī tasyācāryo bṛhaspatiḥ . prajāpatirvirāṭtrailokya śarīro brahmā samaṣṭivyaṣṭisvarūpaḥ saṃsāramaraṇānalavyāpī śāṅkara bhā° . trayastriṃśacca devāḥ ānandagiriṇā darśitāḥ . aṣṭau vasavaḥ ekādaśa rudrāḥ dvādaśādityāḥ indraḥ prajāpatiśceti 2 karmaṇā devalokaṃ gate ca . sa ekaḥ karmadevānāmānando ye karmaṇā devatvamabhisampadyante atha ye śataṃ karmadevānāmānandāḥ śata° brā° 14, 7, 1, 35 . ye agnihotrādiśrautrakarmaṇā devalokaṃ prāpnuvanti te karmadevāḥ bhā° . karmadevatā'pyatra strī . jyotiṣṭomādinā svargaṃ prāptāḥ syuḥ karmadebatāḥ śabdaci° . asmin kalpe'śvamedhādi karma kṛtvā mahatpadam . avāpyājānadevairyāḥ pūjyāstāḥ karmadevatāḥ iti śabdaci° pu° .

karmadoṣa pu° karmaiva doṣaḥ, karmaṇi doṣaḥ, karmaheturdoṣo vā . 1 duṣṭe pāpajanake hiṃsādau karmaṇi . saṃnyasya sarvakarmāṇi karmadoṣānapānudan śarīrajaiḥkarmado ṣairyāti sthāvaratāṃ naraḥ manuḥ . 2 karmajanye pāpādau manovāgdehajairnityaṃ karmadoṣairna lipyate manuḥ . karmadoṣaiḥ pāpaiḥ kullū° . vihitākaraṇāvihitācaraṇarūpe 3 karmaviṣayadoṣe ca . avekṣeta gatīrnṝṇāṃ karmadoṣasamudbhavāḥ manuḥ . vihitākaraṇāvihitācaraṇarūpakarmadoṣajanyā gatīḥ kullū° . 6 sakalakarmahetau mithyājñānajanyavāsanārūpe doṣe ca . duḥkhajanmapravṛttidoṣamithyājñānānāma ityādi° gauta° sū° mithyājñānajanyavāsanārūpadoṣasya sakalapravṛttirūpakarmahetutvoktestasya tathātvam .

karmadhāraya pu° vyākaraṇokte samānādhikaraṇapadaghaṭite samāmādhīnalakṣaṇāśūnye samāsabhede samānādhikaraṇastatpuruṣaḥ karmadhārayaḥ pā° . tallakṣaṇādikaṃ śabda° pra° uktaṃ yathā
     kramikaṃ yannāmayugamekārthe'nyārthabodhakam . tādātmyena, bhavedeṣa samāsaḥ karmadhārayaḥ . kamikaṃ yannāmadvayaṃ tayorekasya nāmno'rthe dharmiṇi° tādātmyenāparanāmno'rthasyānvayabodhaṃ prati samarthaṃ tādṛśaṃ nāmadvayaṃ karmadhārayaḥ nīlotpalamityādāvutpalādipadasyārthenīlādiṣadārthasya tādātmyenānvayaḥ, tathā puruṣasiṃhaityādāvapi puruṣādāvuttarapadalakṣyasya siṃhādisadṛśasya puruṣaḥ siṃha ivetyādivigrahe prāyeṇopameyasyoṃpamānairiti karmadhārayānuśāsanāt . kumbhasya samīpamityādyarthakastūpakumbhādirna tādātmyenānvayabodhakaḥ, prabalamapadravyamityādeḥ saṃgrahāya nāmapadasya dhātubhinnopalakṣakatvāt sārthakasāmānyaparatve'pi kṣatyabhāvācca . nīlamutpalamityādau tu samānavibhaktikaṃ nāmadvayaṃ svārthayorabhedānvayaṃ bodhayadapi na kramikaṃ vibhaktyāvyavadhānāt . yadi ca tādātmyena nīlādināmārthasyānvayabuddhau nīlādināmottaranāmopasthāpyatvaṃ tantramatona tatrā bhedasambandhena nīlāderanvayaḥ, parantuviśeṣaṇavibhaktyupasthāpite tādātmyaevādheyatvena, nīlaghaṭapaṭāvityādau ca nīlapadāvyavahitena ghaṭapaṭetyevaṃdvandvātmakanāmnaivosthāpite ghaṭe paṭe ca nolasya tādātmyenānvayānna vyabhicāraḥ . stokaṃ pacati dhānyena dhanaṃ, prakṛtyā paṭurityādāvapi stokāderna dhātvādyarthe tādātmyenānvayaḥ kintu dvitīyādyarthe tādātmyaevādheyatvenetyādikaṃ vibhāvyate tadā kramikatvamanupādeyameva . rājapuruṣa ityādikastu tatpuruṣona pūrvapadalakṣitarājasambandhinastādātmyenānvayabodhakasamāsavigrahayostulyārthakatvahānyāpatteḥ, parantu rājasambandhasyaiva . ataeva rājapuruṣaityādau pūrvapade ṣaṣṭhyarthasambandhe lakṣaṇeti maṇikṛduktamapi saṅgacchate . yathā ca nāmārthayorbhedenānvaye'pi na kṣatistathopariṣṭādvakṣya te . kiñcidviśiṣṭasubarthānavacchinnasyaiva vā tādātmyenānvayabodhakatvamuktaniruktau niveśyam . nacaivamapi pañcapulyādidvigau dvigārgyaṃ gacchata ityādisthalīye dvitayādyabhinnagārgyādibodhakāvyayībhāve cātivyāptistadanyatvenāpi viśeṣaṇīyatvāt . atra ca mānuṣabrāhmaṇo brāhmaṇamānuṣaityādyaprayogādviśeṣaṇaviśeṣyayoryatra mithastādātmyena vyabhicārastatraiva karmadhārayaḥ sādhuḥ prameyadhūmaityādau tu narasya śarīraṃ rāhoḥ śira ityādāviva tādātmyasambandhārthakaṣaṣṭhyā tatpuruṣaeveti vṛddhāḥ . candanatarurvindhyagirirvasantasamayaityādiprayogasya prāmāṇikatvāt viśeṣyasyaiva viśeṣaṇavyabhicāritvaṃ karmadhāraye tantraṃ na tu viśeṣaṇasyāpi tadvyabhicāritvam . puruṣottamaityatra cottamatvaṃ na nityajñānādimattvaṃ kintu bhramavidhuratvam . ataeva tatra puruṣasyeva, puruṣe'pitasya vyabhicārasattvāduttamapuruṣaityapi karmadhārayaḥ sādhuriti tu navyāḥ . tadādyuttarapadakaḥ karmadhārayaḥ prāyaśoneṣyate nīlatadastītyāditojātvapi nīlotpalāderastitvādyapratīteḥ . pakvayadbhojanaṃ ramyamāmatadbhañjanaṃ vṛthā . nīlayadrasaāsvādyaḥ kaṭutadrūpamīkṣyate ityādiprayogāt kvacidiṣyate'pi . prayuktañca jumaranandinā paramaḥ sa ityādyarthe paramasaḥ paramatāvityādi . tatpuruṣo'pyete vyākhyātaḥ . nanu viśeṣyatayā nāmārthaprakārakānvayabaddhimātraṃ pratyeva nāmottaravibhaktyupasthāpyatvaṃ tantraṃ natu tādātmyasambandhānavacchinnatatprakāratākabuddhiṃ prati gauravādatonāmārthayornīlotpalayoranvayāsambhavāt karmadhārayādikaḥ samāsona yaugikaḥ kintu nīlotpalatvādiviśiṣṭe rūḍhaeva taduktaṃ bhartṛhariṇā abudhān pratyupāyāśca vihitāḥ pratipattaye . śabdāntaratvāda tyantaṃ bhedovākyasamāsayoḥ iti vaiyākaraṇāḥ, tanmandaṃ nīlotpalamityādau samudāye rūḍhyapratisandhāne'pi nīlādipratyekapadopasthityā tayostādātmyenānvayabodhasyānubhavikatvena gauravasya prāmāṇikatvādanyaghā nāmārthasyānvayabodhasāmānyaṃ pratyeva nāmottaranāmopasthāpyatvaṃ tantramurīkṛtya nīlamānayetyādau nāmārthasubarthayornānvayabodhaḥ, parantu subantabhāgasya nīlaviśiṣṭakarmatvādau rūḍhirevetyapi kinna rocayeḥ? . naca samāsasyāśaktatve nīlodravyañca ghaṭa ityādāviva nīlaghaṭodravyamityādāvapi ghaṭe dharmiṇyekatra dvayamiti nyāyena nīladravyayostādātmyenānvayāpattiriti vācyam, nāmārthasya mukhyaviśeṣyatāka iva tādātmyāvicchinnavidheyatāke'pi bodhe nāmnaḥ prathamāntatvasya tantratvāt . vidheyatvantu viṣayatāvacchedakatānyaprakāratvaṃ prakāratāprabhedovetyanyadetat paṭamityādau tu paṭādirna tādātmyena vidheya iti na tatra vyabhicāraḥ . nanu bhīlaṃ pītañcotpalaṃ yatra ityarthe nīlapītotpalaṃ saraityādiko bahuvrīhiriva nīlaṃ pītañcotpalamityarthe nīlapītotpalaṃ puṣpamityādikaḥ karmadhārayo'pyekatra dvayamiti nyāyena nīlapītābhyāmavacchinnotpalaniṣṭhadharmitākadhījanakaḥ kathaṃ na syāt? iti cenna bahupade bahuvrīhireva netarodvandvānyaḥ samāsa ityanuśiṣṭibalena bahuvrīhereva svaniviṣṭanāmadvayopasthāpyārthadvayāvacchinnatādṛśanāmāntarārthaniṣṭhaviṣayatākabodhaṃ prati hetutvena samāsāntarasya tādṛśadhiyaṃ pratyasamarthatvāt . nīlapītotpale ramye pītanīlotpalāśritamityādau tu nīlotpalaṃ pītotpalañca ramyamityākārakaeva bodho natu nīlaṃ pītañca yadutpalaṃ tadramyamityākāraḥ . ataeva dvandvāt parasya pratyekāmisambandhasūcanārthaṃ nīlapīte ca te utpale cetyādikameva tatra vigrahaṃ varṇayanti na tu nīlaṃ pītañca tadutpalañcetyādikam . ghaṭasya nādhikaraṇamityādivigrahe ghaṭānadhikaraṇamityādikastu madhyapadapradhānastatpuruṣona bahunāmagarbho navaikatra dvayamitinyāyena svārthasya bodhaka iti sampradāyavidaḥ . atra samāse viśiṣṭārthe na śaktirna vā lakṣaṇeti śabdaci° sthitau yathā . karmadhāraye tu na śaktirnavā lakṣaṇā tābhyāṃ vināpi vivakṣitārthānvayabodhopapatteḥ nanu nīlaghaṭayoḥ sāmānādhikaraṇyapratītestatra lakṣaṇaiva anvayaprakāratvādinā tasya bhāne rājapuruṣādau ṣaṣṭhyarthopasthitirapi tathāstu atra brūmaḥ--karmadhāraye sāmānādhikaraṇyaṃ nāmārthayorabhedo vā guṇaguṇinoḥ samavāyo vānubhūyate sacānvayaeva natvanvayapratiyogī ato'nvayapratiyoginorupasthitirnāmapadācchaktyaiveti na tadarthaṃ lakṣaṇā . rājapuruṣa ityatra tu rājasambandhipuruṣayoranvayo'nubhūyate . rājasambandhinaścānvayapratiyogina upasthitirnarājapade ṣaṣṭhyarthalakṣaṇāṃ vinā, rājñaḥ puruṣaṃ rājasambandhinaṃ puruṣaṃ rājapuruṣamānayetyādau paryāyatvādrājasambandhinaḥ puruṣe'nvayobhāsate rājasambandhī anvayapatiyogitvena . evañca bahubrīhau sarvatrāntyapadasya ṣaṣṭhītatpuruṣe pūrbapadasyāparaparatayā lākṣaṇikatvāt tābhyāṃ karmadhārayo balavān sarveṣāṃ padānāṃ svārthaparatayā mukhyatvād . ataeva etayaiva ṛcā niṣādasthapatiṃ yājayet ityatra karmadhāraya eva mukhyatve śabdasvarasāt ṣaṣṭhītatapuruṣe ca ṣaṣṭyarthe lakṣaṇāpatteḥ . vaiyākaraṇāstu samāsamātre viśiṣṭarthe'tiriktāṃ śaktiṃ kalpayantastadasvīkāre doṣaṃ varṇayanti yathā vaiyā° bhū0
     api ca samāse viśiṣṭaśaktyasva kāre rājapuruṣaścitraguḥ nīlotpalamityādau sarvatvānanvayaprasaṅgaḥ . rājapadādeḥ sambandhini lakṣaṇāyāmapi taṇḍulaḥ pacatītyādau karmatvādisaṃsargeṇa taṇḍulādeḥ pākādāvanvayavāraṇāya prātipadikārthaprakārakabodhaṃ prati vibhaktijanyopasthiterhetutāyā āvaśyakatvāt puruṣādestathātvābhāvāt . taṇḍulaḥ śubhra ityādau ca prātipradikārthakaprathamārthe taṇḍulādestasya ca śukle abhedenaivānvayaḥ . śubhreṇa taṇḍulenetyādau ca viśeṣaṇavibhaktirabhedārthā pārṣṇikovānvaya iti nātiprasaṅgaḥ . tathā ca samāse parasparamanvayāsambhavādāvaśyikaiva samudāyasya tādṛśe viśiṣṭārthe śaktiḥ . tanvastūktarītyā sarvatra samāse śaktirastu ca tathāvigrahastathāpi ṣaṣṭhītatpuruṣakarmadhārayayoḥ śaktimattvāviśeṣānniṣādasthapatyadhikaraṇasiddhāntasiddhirna syāt ityata āha . paryavasyacchābdabodhāvidūraprākkṣaṇasthite . śaktigrahe'ntaraṅgatvabahiraṅgatvacintanam . paryavasyaṃścāsau śābdabodhaśca tasmādavidūraścāsau prākkṣaṇaśca tadānīntanalāghavamādāyādhikaraṇāvirogha ityarthaḥ . ayaṃ bhāvaḥ--niṣādasthapatipadaṃ samāsaśaktipakṣe niṣādarūpe niṣādānāñca sthapatau niṣādasvāmike puruṣāntare cetyevaṃ sarvatra śaktatvānnānārthakam . tathā ca nānārthe tātparyādviśeṣāvagatiḥ iti nyāyena tatkalpanāyāṃ padadvaye pūrvopasthitārthe evopasthityādilāghavāt tatkalpanamiti . pareṣāmapi sati tātparye yaṣṭīḥ praveśayetivallakṣaṇāyādurvāratvāttātparyameva kalpyakoṭau avaśiṣyata iti dik . puṃvatkarmadhārayajātīyadeśīyeṣu tatpuruṣe'nañkarmadhārayaḥ pā° . dvandvodvigurapi cāhaṃ satatamasmadgṛhe'vyayībhāvaḥ . tat puruṣa! karma dhāraya yena syāṃ sadā bahuvrīhiḥ udbhaṭaḥ .

karman puṃna° kṛ--karmaṇi manin ardharcādi° pā° amare tu na° . vyākaraṇaparibhāṣite kartrā kriyāphalāśrayatayāptumiṣṭatame padārthe karturīpsitatamaṃ karma pā° . vyākhyātañcaitat si° kau° yathā-- kartuḥ kriyayā āptumiṣṭatamaṅkarmasaṃjñaṃ syāt . kartuḥ kim? māṣeṣvaśvaṃ badhnāti . karmaṇa īpsitā māṣā na tu kartuḥ . tamabgrahaṇaṃ kim? payasā odanaṃ bhuṅkte . karmetyanuvṛttau punaḥkarmagrahaṇamādhāranivṛttyartham, anyathā gṛhaṃ praviśatītyatra va syāt . vivṛtañcaitadasmābhiḥ saralāyāṃ yathā karturityādi . kartrāptumiṣyamāṇaṃ karmetyarthaḥ . dhātūpāttavyāpārāśrayaḥ kartā iti vakṣyate . āptiśca sambandhaḥ, sa ca kartṛviśeṣaṇībhūtakriyārūpavyāpāradvārakaevānupasthitakalpane mānābhāvāt, evañca kartrā svaniṣṭhakriyārūpavyāpāraprayojyaphalena sambaddhumiṣyamāṇaṃ karmetyarthaḥ, tadetadāha kartuḥ kriyayā āptumiti . kriyayā dhātūpāttavyāpāreṇa, āptuṃ dhātūpāttaphaladvārā sambandhum . phalavyāpārayordhātūpāttatvantu phalavyāpārayordhāturāśraye tu tiṅaḥ smṛtāḥ ityanena siddham . tacca karma saptavidham, yathoktaṃhariṇā nirvartyañca vikāryañca prāpyañceti tridhā matam . taccepsitatamaṃ karma caturdhānyattu kalpitam . audāsīnyena yat prāpyaṃ yacca karturanīpsitam . saṃjñāntarairanākhyātaṃ yadyaccāpyanyapūrvakam iti . tatra nirvartyādīnāṃ lakṣaṇādikamapi tenaivoktaṃ yathā--yadasajjāyate sadvā janmanā yatprakāśate . prakṛtestu vivakṣāyāṃ vikāryaṃ kaiścidanyathā . tannirvartyaṃ vikāryañca karmadvedhā vyavasthitam . prakṛtyucchedasambhūtaṃ kiñcit kāṣṭhādibhaspavat . kiñcit guṇāntarādhānāt suvarṇādivikāravat . kriyākṛtaviśeṣāṇāṃ siddhiryatra na vidyate . darśanādanumānādvā tat prāpyamiha kathyate iti, satī vā vidyamānā vā prakṛtiḥ pariṇāminī . yasya nāśrīyate tasya nirvartyatvaṃ pracakṣate iti ca . tadayaṃ lakṣaṇaniṣkarṣaḥ° prakṛtivācakapadāsamabhivyāhṛtapadopasthāpyatve sati kriyājanyotpattirūpaphalavattvaṃ nirvartyatvam yathā ghaṭaṃ karotītyādaughaṭādeḥ kriyājanyotpattimattvānnirvartyatvam . pratīyamānaprakṛtivikṛtibhāvatye sati kriyānirvāhyaviśiṣṭāsattvotpattirūpānyataraphalavattvaṃ vikāryatvam, yathā suvarṇaṃ kuṇḍalaṃ karotītyādau suvarṇasya pūrvarūpaviśiṣṭāsattvaphalavattvāt kuṇḍalasya cotpattimattvādubhayorapi vikāryatvam . kriyākṛtāsādhāraṇadharmaprakārakapratītiviṣayatānāśrayatve sati kriyājanyaphalavattvenoddeśyatvam, prāpyatvaṃ yathā grāmaṃ gacchatītyādau grāmādeḥ kartṛsādhāraṇasaṃyogarūpaphalavattve'pi kriyākṛtaśramādirūpāsādhāraṇaviśeṣaphalasyānādhāratvena tādṛśaphalaprakārakabodhāviṣayatvāt prāpyatvam nirvartyavikāryayostu kriyājanyotpattyādiphalasya karmamātraniṣṭhatayā asādhāraṇyena tadvattvānnātiprasaṅgaiti bodhyam . karturanuddeśyatve sati kriyājanyaphalavattvam, audāsīnya prāptaṃ yathā grāmaṃ gacchan tṛṇaṃ spṛśatītyādau tṛṇāderanuddeśyatve'pi kriyājanyasaṃyogarūpaphalavattvenodāsīnakarmatā . dviṣṭasādhanatve sati kriyāphalavattvaṃ, dveṣyaṃyathā annaṃ bubhukṣurviṣaṃ bhuṅkte'ityādau viṣasya tathātvam . kārakaviśeṣasaṃjñāntareṇāvivakṣitatve sati karmopakārakatvam, saṃjñāntarairanākhyātatvam yathā gāṃ payo dogdhītyādau gavādeḥ kārakāntarasaṃjñāyā avivakṣayā dugdhopayogitayā karmatvam . vyaktībhaviṣyati cedamupariṣṭāt . kārakāntarasaṃjñāpūrvakatvaṃ yathā jaladhimadhiśete ityādau jaladherādhārasaṃjñakatayā prāptatve'pi adhiśīṅsthāsāṃ karma pā° ityādinākarmasaṃjñayākarmatvam . payaseti bhujikriyāṃ prati payasaḥ prakṛṣṭopakārakatvavivakṣāyāṃ tasyaipsitatamatvāt payaḥ pibatīti syādeva . iha tu tathā vivakṣāviraheṇānnabhojanaṃ prati tasyāṅgatayā karaṇatvamātraṃ vivakṣitamiti na odanasya karmatvam . sahārthe tṛtīyeti tu nyāyyam, tasyāpradhānatvāttamapā bodhayitumaśakyatvāt . karmatābodhanaprakāralakṣaṇādika śabda° pra° anyathoktaṃ yathā yagantadhātorarthoyastiṅā svārthe'nubhāvyate . yatrāsau karmatā nāma kārakaṃ kartṛtetaraḥ yagantasya yaddhātoruttarasthatiṅā yatra svārthe tadīyoyādṛśo'rtho'nubhāvayituṃ śakyate, taddhātūpasthāpyatādṛśakriyāyāṃ sa tiṅarthaḥ kartṛtābhinnaḥ karmatvaṃ nāma kārakamityarthaḥ . grāmogamyata ityatra gamadhātūpasthāpyā yāḥ saṃyogāvacchinnakriyāyāḥ svajanyatvasambandhena tiṅpadopasthāpye saṃyoge evānvayo na tu tyajyataityādāvivavibhāgādau dhātvarthatāvacchedakasyaiva phalasya bodhane karmavihita pratyayānāṃ dhātusākāṅkṣatvādataḥ saṃyogasyaiva tatra gatikriyā karmatvaṃ natu vibhāgādeḥ, tena tarostyāgini svage taruṃ gacchatītyādikona prayogaḥ . gamyaterathaḥ svayamevetyādau (gamyate iti tvanuśāsanaviruddhaṃ kartṛsthabhāvakatayā karmavat kriyāyā aprasakteḥ) . karmatvamivānukūlavyāpāravattvalakṣaṇaṃ kartṛtvaṃ dhātvarthasya dharmyapi na tatkartṛtābhinnamiti tadvyudāsaḥ . nanu caitrakartṛkagamanajanyasaṃyogasya grāmaiva caitre'pi sattvāccaitreṇa gamyate caitraityapi prayogaḥ syāt, tiṅarthasaṃyogasya janyatvasvāśrayapratiyogikatvobhayasambandhena dhātvarthagateḥ sākāṅkṣatvena caitrakartṛkagatyāśrayapratiyogikatvaviśiṣṭasya saṃyogasya caitre vādhitatvāt . ataeva caitrogrāma gacchati itivat caitraścaitra gacchatītyapi na prayogaḥ, tatrāpi dvitīyārthasaṃyoge prakṛtyarthasya svapratiyogikatvasambandhenaiva sākāṅkṣatayā dvitīyāntalabhyasya caitrīyatvaviśiṣṭasaṃyonasya janakatvasvāśrayavṛttatvobhayasambandhenaiva kriyāyāmanvayena caitrapratiyogikasaṃyogāśrayavṛttigateścaitre bādhitatvāt . yattu phalamiva kriyāyāmanvitaṃ parasamavetatvamapi karmatāvācipratyayasyārthaḥ, paratvañca tiṅā svārthaphalānvayipratiyogikaṃ, dvitīyādisupā tu prakṛtyarthapratiyogikaṃ pratyāyyate tathā ca caitrakartṛkasya caitrānyasanavetagamanasyāprasiddhatvena caitre tajjanyasaṃyomasyāsambhavāccaitreṇa namyate caitraityādikona prayogaḥ . evaṃ caitrānyasamavetasya caitre bādhāccaitraścaitraṃ gacchatītyādirapi . caitreṇa namyate grāmaityādau tu caitrakartṛkasya grāmabhinnasamavetasya namanasya janyoyaḥ saṃyogasta dvān grāmaityanvayabodhanena kiñcidbādhakamitiprācyairuktaṃ tanna yuktam, saṃkhyākālātiriktasya tiṅarthasya dhātvaṃryaviśeṣyatvaniyamena tiṅarthasya parasamavetatvāderdhātvarthagatyādāvanvayāyogāt prathamāntopasthāpyagrāmāderabhedānyasambandhenānyatra pratyayārthe tiṅarthe vānvayasyādṛṣṭacaratvenāvyutpannatvāt, caitreṇa gamyate dravyaṃ, dravyaṃ, gacchati caitraityādau dravyānya samavetasya matyāderaprasiddhatvenāyomyatāpatteśca . navyāstu phalamiva bhedo'pi karmatvavācipratyayasyārthastathā ca caitreṇa gamyate grāma ityatra tiṅarthabhedasya sāmānādhikaraṇyasambandhena dhātvarthaviśeṣyatvāt pratiyogitvasambandhena prathamāntārthe grānādau viśeṣaṇatvānna vyutpattivirodho navātiprasaṅgaḥ caitrakartṛkagamanāśrayavṛttibhedapratiyogitvasya caitre virahāt caitraṃnacchatītyādāvapi pratiyogitvasambandhena caitrānvitasya dvitīyārthabhedaṃsya sāmānādhikaraṇyasambandhena dhātvarthabhatāvanvayāttādṛśanateścaitre bāṣṭhāccaitraṃ gacchati caitraityādikona prayogaḥ . pratiyogitvañca ubhayāvṛttidharmāvacchinnaṃ dharmadvayānavacchinnaṃ vā grāhyamatodravyaṃ gacchatītyādau gatau dravyabhedasāmānādhikaraṇyaviraha'pi na kṣatiriti prāhustaccintyam . vṛkṣaṃ khagastyajatītyādau vibhāgāvacchinnakriyā tyajerarthaḥ dvitīyāyāstu vibhāgastena vṛkṣāvadhikavibhāgavatī yā vibhāgāvacchinnakriyā tadvān svagaityākārastatra bodhaḥ . vṛkṣāvadhikavibhāgavattvañca janakatvasvāśrayavṛttitvobhayasambandhenaiva kriyāyāṃ grāhyamataḥ khagādyavadhikavibhāgasya khagādāvasattvāt khagaṃ tyajati khagaityāṭikona prayogaḥ . khagena tyajyate khagaityapi prayogaḥ prāguktarātyā nirasanīyaḥ . prāñcastu grāmaṃ gacchati tyajatītyādau sarvatra kriyāmātraṃ dhātvarthastyajigamyoḥ paryāyatve'pi na kṣatiḥ, gatyarthakriyāyāṃ saṃyogasyaika tyajyarthakriyāyāñca vinābhāgasyaiva bodhakatāyāḥ karmapratyayeṣu vyutpannatvāt taruṃ tyajatītyādau saṃyogasya taruṃ gacchatītyādau ca vibhāgasya dvitīyādito nāvagamaḥ parairapi samabhivyāhṛtadhātvarthatāvacchedakaphalasyaiva dvitīyādibodhyatāvyutpatterabhyupetavyatvāt anyathātiprasaṅgāt . nacaivaṃ spandona spandaityāderiva tyāgona natirityāderapi vākyasya nirākāṅkṣatāpattistatra tyajigamyorvibhāgādyavacchinnakriyālakṣakatvenaivānvayayogyatvāsambhavāt . dvitīyāsākāṅkṣatumantadhātutvaprayuktaeva ca dhātūnāṃ sakarmakatvavyavadeśonatu phalāvacchinnakriyāvācitvaprayuktaḥ jñāprabhṛtāvavyāptatvāt . smṛtyarthadhātūnāṃ karmaṇi ṣaṣṭhyā iva dvitīyāyā api sādhutvāt . evañca grāmaṃ gacchati taruṃ tyajatītyādau grāmasaṃyogajanakākrayāvāṃstaruvibhāgajanakakriyāvānityākāraka eva bodho natu grāmasaṃyogajanakasaṃyogāvacchinnakriyāvāṃstaruvibhāgajanakavibhāgāvacchinnakriyāvānityākārakaḥ, saṃyonavibhāgayorubhayathābhānasya nīlaghaṭajanakadaṇḍavānityādau ghaṭāderiva nirākāṅkṣatvenāsambhavādanubhavabādhitatvāccetyāhuḥ . pare tu saṃyogaḥ kriyā ca dvayameva pratyekaṃ namiśakyaṃ tayorjanyajanakabhāvastu vākyārthamaryādayā bhāsate evārthayoranyayogavyavacchedayoriva, gamyarthayoḥ saṃyogakriyayormithaeva sākāṅkṣatvācca naikamātre gamiprayogaḥ . puṣpavantapade candratvasūryatvābhyāmiva vibhinnarūpābhyāṃ prakṛte'pi saṃyonatvakriyātvābhyāṃ namadhātorekaśaktisvīkāre'pi na kṣatiḥ . iyāṃstu viśeṣo yastatra sūraśaśinormithonānvayaḥ prakṛte tu saṃyogakriyayostatheti tathāca grāmaṃ nacchatītyatra dvitīyāyā ātheyatvaṃ pratiyonitvaṃ vārthastena tadanvitasya saṃyogasya kriyāyāmanvayāt grāmavṛttistatpratiyogikovā yaḥ saṃyogastadviśiṣṭakriyāvānityārakastatra bodhaḥ, taruṃ tyajatītyatrāpyādheyatvamabadhitvaṃ vā dvitīyārthastena tadanvitasya dhātvaryavibhāgasya dhātvarthāntare kriyāyāmanvayāttaruvṛttistadavadhikovā yovibhāgastadviśiṣṭakriyāvānityākārakobodhaḥ saṃyīgādivaiśiṣṭyañca janakatvasvāśrayavṛttitvobhayasambandhenaiva brāgiva grāhyamatonātiprasaṅgaḥ . sakarmakatvamapi dhātoḥ svārthaphalāvacchinnasvārthakriyānvayabodhakatvaṃ jānātītyādau sakarmakatvavyavahārābhākta ityāhiḥ . (phalavyāpārayordhāturityanusāriṇaḥ)
     taṇḍulaṃ pacatītyatra rūpādiparāvṛttiphalakatejaḥsaṃyogāvacchinnakriyā pacerarthaḥ, tanniviṣṭe ca nirukte tejaḥsaṃyoge taṇḍulasyādheyatvenānvayaḥ paramāṇuṃ pacatītyapi prayujyataeva ataeva svatantrāḥ paramāṇavaḥ pacyante iti kiraṇākalyāmācāryāḥ . odanaṃ pacatītyādau tu taṇḍulādāvodanādipadasya lakṣaṇā tatra kriyāyāmanvitamanukūlatvaṃ dvitīyārtha ityapi kaścit . tṛṇaṃ chinattītyādāvārambhakasaṃyogavirodhivibhāgāvacchinnakriyā chiderarthastanniviṣṭe ca saṃyoge vibhāge vā svāvayavavṛttitvasambandhena tṛṇāderanvayaḥ . puṣpeṇa viṣṇuṃ yajataityatra prītyavacchinnasamantrakadravyatyāṃgoyajerarthaḥ, prītau viṣṇorādheyatvena dravye ca puṣpāderabhedenānvayastena viṣṇuniṣṭhaprītiheturyomantrakaraṇakaḥ puṣpābhinnadravyatyāgastadvān ityākārastatra bodhaḥ, svatvadhvaṃsajanakecchāparyavasannasya tyāgasyaikadeśe svatvaeva vā puṣpāderādheyatvena tatrānvayastena dravyeṇa viṣṇuṃ yajataityādau dravyasya dravyābhinnatvena śābdāsattve'pi na kṣatiḥ . pitaramārādhayati upāste pūjayatītyādau gauravaprayuktaprītyavacchinnakriyā dhātvarthastanniviṣṭayorgauravaprītyoḥ krameṇa viṣayatvādheyatvābhyāṃ pitrāderanvayastena pitṛgocaragauvaraprayuktā yā pitṛniṣṭhaprītihetukriyā tadvānityevaṃ tatra buddhiḥ . gauravaṃ punarārādhyatvāvagāhī jñānaprabhedoyeyaṃ bhaktirityucyate . pitrādisevāyāśca mantrakaraṇakatvābhāvānna tatra pitaraṃ yajataityādikaḥ prayogaḥ . paramātmānamupātve ityādau tu gaurakaprayuktakriyāmātre dhātulakṣaṇā nātaḥ parameśituḥ prītivirahādayogyatvāpattiḥ . ghṛtaṃ juhotītyādau vahnyādikaraṇakapatanāvacchinnamantrakaraṇakakriyā hudhātorarthaḥ, prokte ca patane ghṛtasyādheyatvenānvayastenāgnyādhikaraṇakasya ghṛtavṛttipatanasyānukūlamantrakaraṇakakriyāvānityevaṃ tatra bodhastādṛśī ca kriyā saghṛtasya karādeḥ prasāraṇanyubjīkaraṇādireva . ataeva ghṛtādeḥ parityāgitvavirahādṛtvigāderna yaṣṭṛtvaṃ kintu hotṛtvameva . vahnau juhotītyatra saptamyantasyārthona dhātvarthaniviṣṭe patane'nveti vahnivṛttitvaviśiṣṭapatane tadvṛttitiṅarthasyānvaye nirākāṅkṣatāpatteḥ parantu tadavacchinnakriyāyāmeva . pratimādau ghṛtādisnapanaṃ mantrakaraṇakamapi nāgnyadhikaraṇakaṃ vahnau ghṛtasya prakṣepamātramamnyadhikaraṇakatatpatanānukūlamapi na mantrakaraṇakamatastadubhayaṃ na homaḥ . prājāpatye'pi home mānasaeva mantraḥ karaṇam . yadvā vahnisaṃyogāvacchinnapatanānukūlamantrakaraṇakakriyaiva juhotyarthastena ghṛtaṃ juhotītyatra vahnisaṃyogajanakaṃ yad ghṛtasya patanaṃ tadanukūlamantrakaraṇakakriyāviśeṣavānityākārakobodhaḥ . na caivaṃ hudhātvarthatāvacchedakībhūtasaṃyogātmakaphalaśālitvena vahnyādestadarthakarmatayā vahniṃ juhotītyādikaprayogāpattiḥ sākṣāddhātvarthatāvacchedakībhūtasyaiva phalasyānvayinaḥ karmatvādanyathā gagane loṣṭramutkṣipatītyādau gaganāderutkṣepaṇādikarmatāyādurdhvāratāpatteḥ ūrdhvasaṃyogaphalakakriyāvacchinnavyāpārasyaivotkṣepaṇatvāt . nacotkṣepaṇatvādikaṃ jātireva tatra dhātvarthatāvacchedakam, praveśanatvādinā saṅkareṇa tasya jātitvāyogāt loṣṭrādestatkarmatvāprasaṅgācca . ataeva paramparayā duhādyarthatāvacchedakībhūtabahiḥ kṣaraṇaśālitvena payaḥprabhṛtestatkarmatvasampattyartham akathitañca iti sūtrāntarasya praṇayanamapi pāṇineḥ saṅgacchate . dhanaṃ pratigṛhṇātītyatra puṇyārthakadānajanyasvatvasya janakaḥ svīkāraḥ pratigrahaiti phalībhūtasvatvavattayā dhanasya karmatvaṃ, vikrayāderdānaviśeṣatve'pi na tasya puṇyajanakatvamatastallabdhasya svīkārona pratigrahaḥ . grāmaṃ krīṇātītyatra mūlyadānajanyasvatvasya janakaḥ svīkāraḥ, svatvajanakaṃ mūlyadānameva vā krayastatphale ca svatve grāmasyādheyatvenānvayastena grāmaniṣṭhasya mūlyadānajanyasvatvasyānukūlasvīkāravān, grāmaniṣṭhaṃ yatsvatvaṃ tadanukūlamūlyadātā veti tatra bodhaḥ . grāmaṃ vikrīṇātītyatra mūlyagrahaṇajanyasya parasvatvasya janakamūlyagrahaṇameva vā vikrayastena grāmaniṣṭhasya mūlyagrahaṇajanyaparasvatvasyānukūloyogrāmasya tyāgastadvān, grāmaniṣṭhaṃ yat parasvatvaṃ tadanukūlamūlyagrahaṇavāniti vā tatra bodhaḥ . mūlyañca paṇapurāṇādikameva rājanirdiṣṭaṃ natu dravyamātraṃ tena tilādīn dattvā māṣādīnāṃ vinimaye viprāṇāṃ tilavikrayādidoṣasyānavakāśa ityuktameva . narakaṃ patatītyatra bhogāvacchinnaṃ pātityameva paterarthastena narakabhogānukūlaprātityavānityākārakastatra bodhaḥ . narakapatita iti dvitīyātatpuruṣodāharaṇamapi vṛttikārasya, etadabhiprāyakameva patanakriyāyāstathātve tu narake patatotyādireva yuktaḥ prayogaḥ . svargegacchatītyādau svargādipadasyeva prakṛte narakapadasyāpi taddeśaparatvāt . dhanaṃ labhate prāpnotītyādau svatvāvacchinnovyāpārodhātvarthaḥ, tanniviṣṭe ca svatve dhanāderādheyatvenānvayaḥ . nanu yagantadhātvarthaviśeṣyatāpannastiṅarthoyaṭi karmatvaṃ tadā duhādermukhyakarmaṇyavyāptiḥ . gopena gauḥ payoduhyataityādau gopakartṛkavyāpārajanyaṃ yat payaḥkarmakamocanaṃ tadvatī gaurityevamanvaye mocanayahiḥ kṣaraṇayordvayoreva duhadhātvarthatāvacchedakaphalatve'pi gauṇaṃ yanmocanarūpaṃ tasyaiva karmaṇastiṅādyairbodhanāt gauṇaṃ karma duhādibhyastiṅādyairabhidhīyate iti vyutpatterataḥ prakārāntareṇa karmatvaṃ nirvakti . yasya dhātoryadartheyaḥ prakārībhūya bhāsate . dvitīyayā smārito'rthastadvā tatkarmatocyate . yaddhātoryādṛśārthedvitīyayā yādṛśaḥ svārtho'nubhāvyate taddhātvarthakriyāyāṃ tatkarmatvam . tacca gāṃ dogdhi payaityādiprayogāt payaḥprabhṛterapyakṣatam . pākaṃ kurute ityādau yatne prakārībhūtamapi viṣayatvaṃ na yaterarthe . bhavate grāmamityādau bhūdhātvartheprāptau tathābhūtamapi saṃyogatvādikaṃ na tadarthotpattau prakāraḥ . cauraṃ rujan payaḥ pariṣkurvannityādāveva rujādidhātvarthahiṃsāderdvitīyārthakarmatāyāṃ viśeṣyatvaṃ sulabhaṃ śatṛpānajāderniṣṭhādigaṇāntargatatvena tadantadhātoḥ karmaṇi ṣaṣṭhyāḥ pratiṣiddhatvāt . divaḥ karaṇasya karmatvopadeśāt akṣān dīvyatītyatra dvitīyārthaḥ karaṇatvamapi gauṇakarmatvameva, ataevākṣā dīvyante dyūtakārairityādau krīḍākaraṇatāyāmeva vihitāstiṅādikarmapratyayāḥ . duhādayastu phalāvacchinnakriyāhetuvyāpāravācitvādeva dvikarmakāstena gāṃ payodagdhi gopaityatra duhermocanānukūlavyāpāro'rthaiti tatratyamocane gorādheyatvena payasaḥ karmatvenānvayāt payaḥkarmatākaṃ yadgovṛttimocanaṃ tadanukūlavyāpāravān ityākārakabodhastatra bahiḥkṣaraṇāvacchinnavyāpāromocanaṃ tadanukūlavyāpārodohanamatodhātvarthatāvacchedakībhūtaṃ bahiḥkṣaraṇarūpaṃ phalamādāya payasomocanātmakañca tadādāya goḥ karmatvamavaseyam . evaṃ śiṣyaṃ dharmaṃ vadati, vakti, brūte, upadiśatyācaṣṭe, ityādau pratipattyavacchinnavyāpārovadaprabhṛtidhātvartha iti tanniviṣṭāyāṃ pratipattau śiṣyasyādheyatvena dharmasya ca viṣayatvenānvayāddharmaviṣayiṇī yā śiṣyaniṣṭhā pratipattistadanukūlavyāpāravān ityākārakobodhastādṛśavyāpāraśca dharmaḥ sevyatāmityādikogurvādyabhilāpaḥ . śatruṃ śatāni jayatītyatra grahaṇāvacchinnaparābhavojayaterathaḥ tathā ca śatasya grahaṇānukūloyaḥ śatrukarmakaparābhavastatkartetyevaṃ tatra bodhaḥ parābhavaśca tiraskāraḥ . prajāḥ śataṃ daṇḍayatītyatra grahaṇāvacchinnaśāsanaṃ daṇḍyartha stathā ca śatagrahaṇānukūlaṃ yat prajānāṃ śāsanaṃ tat katta tyevaṃ tatra bodhaḥ . śāsanaṃ niyantraṇam . sudhāṃ samudraṃ mathnātītyatra utthānāvacchinnonmanthanaṃ dhātvarthastena sudhotthānānukūlaṃ yatsamudrasyonmanthanaṃ tatkartetyarthaḥ . unmanthanamāloḍanam . pānthaṃ panthānaṃ pṛcchatītyatra abhidhānāvacchinnavyāpāraḥ pṛcchā, tathāca pānthaniṣṭhaṃ yatpatho'bhidhānaṃ tadanukūlavyāpāravānityevaṃ tatra bīdhaḥ . abhidhānamabhilāpastadanukūlavyāpāraścakena pathā gantavyamityādipraśnaḥ . nṛpamarthaṃ prārthayate yācate bhikṣate ityādau dānāya preraṇaṃ dhātvarthastathā ca nṛpaniṣṭhaṃ yadarthasya dānaṃ tatpreraṇāvānityarthaḥ . preraṇā pravartanā, sā ca dīyatāmityādyabhilāparūpā . grāmamajāṃ bahati nayatītyādau gatyavacchinnavyāpārovahiprabhṛterarthastena grāmakarmakaṃ yadajādiniṣṭhaṃ gamanaṃ tadanukūlavyāpāravānitye vaṃ tatra bodhastādṛśavyāpāraḥ prakṛte galarajjvākarṣaṇādiḥ . putraṃ dharmamanuśāstītyādāvanuśāsanaṃ deśanayā pravartanā, tathā ca ṣutraniṣṭhasya deśanayā pravartanasyānukūlavyāpāravānityarthaḥ tathāvidhovyāpāraḥ sandhyāṃ vidhehi samidhamādhehītyādyupadeśarūpaḥ . śākhāṃ grāmākarṣatītyatra gatihetukarṣaṇaṃ dhātvarthastena grāmakarmakaṃ yacchākhāgamanaṃ tadanukūlavikarṣaṇavānityarthaḥ . vikarṣaṇaṃ namrīkaraṇam . gāmavaruṇaddhi vraja mityatra gatipratirodhahetvāvaraṇamavarudherarthastena gogatipratirodhasyānukūlaṃ yadvrajasyāvaraṇaṃ tatkṛtimānityanvayadhīḥ . vṛkṣaṃ phalānyavavinoti ityatra chidāheturvighaṭṭanaṃ cinoterarthastathā ca phalakarmakacchidānukūlaṃ yadvṛkṣasya vighaṭṭanaṃ cālanaṃ tadvānityevaṃ tatra bodhaḥ . utkṣipatyādikastu dhātuḥ saphalakriyāhetuvyāpāravācyapi na duhādiḥ . yaduktamabhiyuktaiḥ duhirvadatyarthajidaṇḍimanthipṛcchārthanārthau nayanārthaśāsū . kṛṣīrudhiściñ ca tathārthavṛttau dvikarmako'yaṃ kathito duhādiḥ . tathārthavṛttau niruktataca darthavṛttau . gatibhojanadhīprāptiśabdārthadhrauvyadhātuṣu . kartṛtvaṃ hetuvihitaṇyanteṣveteṣu karmateti śābdikasmṛtaḥ, gopān gamayati, dvijān gamayati, dvijān bhojayati, gurūnanujñāpayati, śiṣyān pāṭhayati, sutān snāpayatītyādau mūlaghātvarthasya kartṛtvalakṣaṇaṃ gauṇameva karmatvaṃ dvitīyārthaḥ . tathā ca gopakartṛkagatyanukūlavyāpāravānityākārastatra bodhaḥ . putrān prītim prāpayatītyādau ca prāptirna gatiḥ caitrīgrāmaṃ bhāvayate, grāmasya bhāvaka ityādau prāmyaryasya bhavateḥ svārthavihitaṇyantasya kartuḥ karmatānirāsāyāṇaca henunihitatvamanusṛtam . hiṃsāyāmeva bhujyarthabhakṣerevaṃ vaherapi . ṇyantasya kartuḥ karmatvaṃ kriyayā vāhanaṃyadi iti smaraṇādbhakṣayati mūṣikān mārjāram, bhakṣayati latāṃ chāgamityādereva bhakṣeḥ kartari karmatā na tu bhakṣayatyodataṃ bhṛtyenetyādau, bhakṣayati prajāḥ parijanaiḥ kunṛpa ityādau tu na bhojanaṃ bhakṣerarthaḥ . vāhayati rathamaśvān sārathiḥ vāhayati goṇīṃ vṛṣabhān vāhika ityādāviva vāhayati bhāraṃ bhṛtyena dhanikaityādau svaceṣṭayā vāhakona dhanikādiḥ . hṛkrostu kartuḥ karmatvaṃ ṇyantatve syādvibhāṣayā . abhivādidṛśorevamātmanepadaiṣyate ityanaśiṣṭerhārayati kārayati vā paṭaṃ kuvindenetyatreya kavindamityato'pi kuvindasya gauṇa karmatvāvagamaḥ . tathā abhyavahārayatyodanaṃ tanayaṃ tanayena vā jananī, vikārayati nvittaṃ cittena vā vasantaityapi pramāṇam . parantu pūrvayoraprāptāvetayostu prāptāyeva karmatvasya vaikalpikovidhiḥ . gurumabhivādayate sutaṃ sutena vā gṛhasthaḥ, dhruvaṃ darśayate bhāryāṃ bhāryayā vā patirityādau tu dṛśeḥ prāptāvabhivādayatestvaprāptau saḥ . anātmanepadasthale tu panthānaṃ pathikaṃ darśayati, putreṇa mitramabhidādayatītyādau yagāprāptameva karmatvādikam . chātreṇārpyaṃ nirṇāyayati, caitreṇaudanaṃ khādayati, ādayati vā dāraiḥ krandayati, putreṇa mitramāhvāyayatītyādau tu nīprabhṛterbudyādyarthakatvena tatkartuḥ karmatvaṃ prasaktamapi na nīkhādyādiśabdāyakrandihvayatiṣu kvacit . hetuṇyanteṣu kartṛtvaṃ karmatā syāttiṅādiṣviti bhartṛharivacanānniṣidhyate . atra ca kacittiṅādiṣvitikathanāccaitreṇārthaṃ nirṇāyyamānastiṣṭhati, maitreṇa pūpaṃ khādyamānobrūte ityādau karmavihitasya śānajādernānupapattiriti vadanti . sukhaṃ prāpnototyādau prāptirutpattiḥ paramparayā tadāśrayatvañca tiṅarthaḥ . ghaṭaṃ jānātītyatra viṣayatvaṃ viṣayitā vā dvitīyārthaḥ . divākarastu saṃskārāvacchinnameva jñānaṃ jānātyarthaityuktasthale bhukhyameva karmatvaṃ ghaṭāderityāha tanmandaṃ jñānamityāditaḥ saṃskārāpratīterlāghabena jñānatvasyaiva jānātyarthatāvacchedakatvāt ghaṭasyopekṣātmakajñāne nirvikalpake vā ghaṭaṃ jānātītiprayogasyāprasaṅgācca . ataeva prākaṭyāvacchinnajñānameva tatra dhātvartha iti tattvāvacchedakībhūtajñātatāvattvādeva ghaṭāderjñānakarmateti bhaṭṭamatamapyanādeyaṃ jñānaviṣayatātiriktāyāṃ jñātatāyāṃ mānābhāvādanyathā jñātatāyāiva kṛtatāderapyatiriktāyāḥ kalpanāpatteḥ . vahnimanuminomi āpādayāmītyādau vidhayatānāmako viṣayatāprabhedaeva dvitīyārthaḥ parvatovahnimānityādyanumitāvāpattau vā parvatamanuminomītyādyaprayogāt viṣayanāvacchedakatvabhinnaprakāratvameva tatra dvitīyārthaityapi vadanti . ghaṭaṃ paśyati śabdaṃ śṛṇotyanubhavatītyādau darśanādyarthakadhātuyoge sā kṣātkāratvanirūpitameva viṣayatvaṃ karmatvaṃ ghaṭāderupa nītacākṣuṣādau tādṛśāprayogāt . ākāśaṃ na paśyatī tyādau punaranvayovakṣyate . taṇḍulapākaṃ karotītyatra cikīrṣājanyatāvacchedakaḥ kriyāyāsaddeśyatākhyoviṣayatābiśeṣa eva dvitīyārthaḥ kṛtau bhāsate, tena taṇḍulapākatvaprakārakakṛtestaṇḍulaviṣayatre'pi pākadaśāyāṃ taṇḍulaṃ karotītyādikona prayogaḥ pākadaśāyāmodanaṃ karotītyādau ca dvitīyāyā anukūlatve lakṣaṇā taṇḍulādikrayaṇakṛtistu naudanādijanikā pramāṇābhāghāt . bardhamānastūktasyale dhātunā utpattyanukūlā kṛtirucyate iti tatraudanasya mukhyameva karma tvamataeva yatra kṛtimātraṃ dhātvarthastatra na dvitāyā yathā ghaṭāya yatataityādāvivetyāha tanna kṛtyādipadādyatnamātrapratītyā yatnatvāvacchinnasyaiva karotyarthatvāt . mīmāṃsāmahāṇave tu pākakṛtau taṇḍulāderupādānavidhayeva phalavidhayodanāderapi viṣayatvamuktaṃ yadāha vatseśvaraḥ siṃddhaṃ sādhyaṃ phalañceti pravṛtterviṣayastidhā . tatra siddhamupādānaṃ kriyā sādhyaṃ phalaṃ sukhamiti tathā ca tanmate taṇḍulapaktṛdaśāyāmodanaṃ karotītyādiprayoge phalatvena viṣayataiva dvitīyārthaḥ . māsaṃ jīvati, krośaṃ svapiti, godohaṃ tiṣṭhati, kurūn krīḍatītyādāvadhikaraṇatvaṃ gauṇameva karmatvaṃ supā'nubhāvyate kālānāmadhvamānānāṃ kriyāṇāṃ nīvṛtāmapi . ādhāratā dhrauvyadhātoḥ karmatā syādvibhāṣayeti smṛteḥ . karmaṇi dvitīyā karmaṇyaṇ pā° . sakarmakaḥ akarmaka ityādi . 2 vaiśeṣikamatasiddhe mūrtadravyāśrite kriyārūpe padārthabhede . tallakṣaṇādi kaṇādasūtravṛttyordarśitaṃ yathāekadravyamaguṇaṃ saṃyogavibhāgeṣvanapekṣakāraṇamiti karmalakṣaṇam sū° guṇānantaramuddiṣṭasya karmaṃṇolakṣaṇamāha ekameva dravyam āśrayo yasya tadekadravyaṃ na vidyate guṇo'smiṃnnityaguṇaṃ, saṃyogavibhāgeṣvanapekṣakāraṇamiti svot pattyanantarotpattikabhāvabhūtānapekṣamityarthaḥ tena samavāyikāraṇāpekṣāyāṃ pūrvasaṃyogābhāvāpekṣāyāñca nāsiddhatvam khot pattyanantarotpattikānapekṣatvaṃ vā vivakṣitaṃ pūrvasaṃyogadhvaṃsasya svotpattyanantarānutpattikatvāt abhāvatvena tasyā dyakṣaṇasambandhābhāvāt . nityāvṛttisattāsākṣādvyāpyajāti mattvaṃ karmatvaṃ, calatīti pratyayāsādhāṇakāraṇatāvacchedakajātimattvaṃ vā, guṇānyanirguṇamātradṛttijātimattvaṃ svotpattyavyavahitottarakṣaṇavṛttivibhāgakāraṇatāvacchedakajātimattvaṃ vā . sa cāyaṃ calatīti pratyayasākṣikaḥ padārthonāviraladeśotpādanādinopapādyaḥ kṣaṇabhaṅgasyāgre nirākariṣyamāṇatvāt . lakṣaṇasya itarabhedasādhakatāprakāraḥ pūrvokta eva upaska° saṃyogavibhāgavegānāṃ karma samānam sū° . kvacidekasya karmaṇo'nekakāryakāritvamāha kāraṇamityanuṣaṅgaḥ yatra dravye karmotpannaṃ tena samaṃ yāvaddravyaṃ saṃyuktamāsīt tāvatsaṅkhyakān vibhāgān janayitvā tāvataḥ saṃyogānapi punaranyatra janayati vegaṃ punarekameva svāśraye karoti vegapadaṃ sthitisthāpakasapyupalakṣayati upaska° na dravyāṇāṃ karma sū° . nanu kriyā yatā dravyeṇārambhakasaṃyoge janite tena ca dravyamārabdha yattadapi karmajanyameva karmaṇastatpūrvavartitvādata āha karma dravyāṇāṃ na kāraṇamityarthaḥ . kuta evamata āha upaska° vyatirekāt sū° . vyatirekāditi nivṛtterityarthaḥ uttarasaṃyogena karmaṇi vivṛtte dravyamutpadyate iti na karmaṇodravyakāraṇatvaṃ vinaśyadavasthañca karmana dravyakāraṇam . kiñca karma dravyasyāsamavāyi kāraṇaṃ vā bhavennimittakāraṇaṃ vā, na tāvadādyaḥ, dravyasyāsamavāyikāraṇanāśanāśyatvena avayavakarmanāśādeva dravyanāśāpatteḥ . na dvitīyaḥ, mahāpaṭanāśe'vasthitasaṃyogebhya eva khaṇḍapraṭotpattau niṣkarmaṇāmevāvayavānāṃ dravyārambhadarśanādvyabhicārāt upaska° . guṇavaidharmyānna karmaṇāṃ karma sū° . nanu yathā dravyāṇāṃ dravyaṃ kāryaṃ guṇānāñca guṇastathā kiṃ karmaṇāmapi karma kāryam? ityata āha kāryamiti śeṣaḥ dravyaguṇayoḥ sajātīyārambhakatvaṃ sādharmyamuktaṃ tatra karma karmasādhyaṃ na vidyate iti sūtreṇa karmaṇāṃ karmajanakatvaṃ pratiṣiddhameva tadihānūdyate iti māvaḥ upaska° . asamavāyāt sāmānyakāryaṃ karma na vidyate sū° asamavāyādityatra dravyayordravyeṣviti yojyaṃ, tathā ca na dravyayorekaṃ karmasamavaiti na vā dravyeṣvekaṃ karma samavaiti tena sāmānyasya . dāyasya kāryaṃ karma na vidyate . atrāpi vidirjñānātho na sattāvacanaḥ yadi karmavyāsajyavṛtti syāt! ekasmin calati, dvayordravyayorbahuṣu ca dravyeṣu calatīti pratyayaḥ syāt! nacaitat, tasmānnakama vyāsajyavṛttītyarthaḥ . nanu śarīratadavayavānāṃ karma śarīratadavayavairbahubhirārabhyata eva kathamanyathā śarīre calati karacaraṇādāvapi calatīti pratyayaḥ, evamanyatrāpyavayavinīti cenna avayabikarmasāmagryā avayavakarmasāmagrīvyāptatvāt tathopalabdheḥ na tu vaiparītyam, nahyavayave calati sarvatrāvayavini calatīti pratyayaḥ anyathā kāraṇākāraṇasaṃyogāt kāryākāryasaṃyogo'pi na syāt, kāraṇakarmaṇaiva kāryasyāpi saṃyogopapatteḥ upaska° nanu mūrtaguṇānāṃ kāryāṇāṃ kāraṇaguṇapūrvakatvaṃ svāśrayaguṇapūrvakatvañcoktaṃ dravyakarmaṇośca na karma kāraṇamityuktaṃ, tathā ca karmaṇaḥ kimapi na kāryamityāyātaṃ, tathācātīndriyāṇāṃ sūryādigatīnām anumānamapi durlabhaṃ, liṅgābhāvāt ataḥ saṃyogavibhāgavegānāṃ karmeti sūtroktameva smārayannāha saṃyogavibhāgāśca karmaṇām sū° janyāiti śeṣaḥ vyaktyabhiprāyeṇa bahuvacanaṃ saṃskāro'pyuṣalakṣaṇīyaḥ . nanu dravyakarmaṇī na karma kārye iti pūrvamuktam, saṃyogavibhāgau tu saṃyomavibhāgakānāṃveva, tathā cedānīṃ karmaṇaḥ kāraṇatvābhidhānaṃ viruddhāmatyata āha upaska° . kāraṇasāmāṃnye dravyakarmaṇāṃ karmākāraṇamuktam sū° . kāraṇa sāmānyapadena tatprakaraṇamupalakṣyāte tena kāraṇasāmānyābhidhānaprakaraṇe dravyakarmaṇī prati karmaṇo'kāraṇatvamuktaṃ na tu sarvathāpyakāraṇameva karmeti vivakṣita yena saṃyogavibhāgāśca karmaṇāmiti sūtraṃvyāhanyeteti bhāvaḥ upaska° . tacca karma pañcavidham utkṣepaṇaṃ tayāvakṣepaṇamākuñcanaṃ tathā . prasāraṇañca gamanaṃ karmāṇyetāni pañca ca bhāṣā° atredaṃ bodhyam . kṛñoyatrārthakatvabādimate 'sya yatnārthakakṛdhātuniṣpannatve'pi uktalakṣaṇakriyāmātre rūḍhatvaṃ na tu yaugikatvam . tacca kartṛśabdepradarśite karmādiśabdavat kartṛpadasya rūḍhatvapratipādanapare śabdaci° vākye uktam . kṛña utpattyanukūlavyāpāramātrārthakatvavādimate tu yaugikatvamiti bhedaḥ . vyākarasṇamate 3 vyāpāramātrarūpakriyāyām vyāpārobhāvanā saivotpādanā saiva ca kriyā . kṛño'karmakattāpatternahi yatro'rtha iṣyate iti hariṇā kṛñoyatnārthakatvanirāsena karmaparyāyakriyāśabdasya vyāpārārthakatvasyokteḥ . kriyā ca dhātṛpāttavyāpārabhedaḥ adhikaṃ kriyāśabde vakṣyate . 4 śāstravihite agnihotrādiyāgādau tacca trividham nityaṃ naimittikaṃ kāmyaṃ karma caivaṃ tridhā matam iti vyāsokteḥ . tatra nityamakaraṇepratyavāyānubandhi sandhyāvandanādi . naimittikaṃ nimittaniścayādhīnakartavyatākaṃ jāteṣṭyādi . kāmyaṃ kāmanāvatkartavyamaśvamedhādi . punaḥ prakārāntareṇa tattrividhaṃ sātvikarājasatāmasabhedāt . tallakṣaṇanyuktāni gītāyāṃ yathā niyataṃ saṅgarahitamarāgadveṣataḥ kṛtam . aphalaprepsunā karma yattat sātvikamucyate 1 . yattu kāmepsunā karma sāhaṅkāreṇa . vā punaḥ . kriyate bahulāyāsaṃ tadrājasamudāhṛtam 2 . anubandhaṃ kṣayaṃ hiṃsāmanapekṣya ca pauruṣam . mohādārabhyate karma tattāmasamudāhṛtam 3 . niyataṃ nityatayā vihitaṃ, saṅgarahitamabhiniveśaśūnyam . arāgadveṣataḥ putrādiprītyā vā śatrudveṣeṇa vāṃ yat kṛtaṃ na bhavati phalaṃ prāptumicchatīti phalaprapsustadvilakṣaṇena niṣkāmeṇa kartrā yat kṛtaṃ karma tat sātvikamucyate 1 . yattu karma kāmepsunā phalaṃ prāptumicchunā sāhaṅkāreṇa vā matsamaḥ ko'nyaḥ śrotriyo'stītyeva nirūḍhāhaṅkārayuktena ca kriyate tacca punarbahulāyāsamatikleśayuktam tadrājasamudāhṛtam 2 . anubadhyata ivyanubandhaṃ paścādbhāvi śubhāśubhaṃ kṣayaṃ vittakṣayaṃ hiṃsāṃ parapīḍāṃ pauruṣañca svasāmarthyamanapekṣyāparyālocya kevalaṃ mohādeva yat karmārabhyate tattāmasamudāhṛtam 3 śrīdharaḥ . prakārāntareṇa tattrividhaṃ śuklakṛṣṇakṛṣṇaśuklabhedāt tatra śuklaṃ hiṃsādyanapekṣaṃ puṇyajanakaṃ svādhyāyādi . kraṣṇaṃ śāstraniṣiddhaṃ pāpajanakaṃ brahmahatyādi . kṛṣṇaśuklam hiṃsādisahitaṃ vedavihitaṃ puṇyāpuṇyajanakaṃ paśuyāgādi . karmavipākaśabde udā° . tacca prakārānta reṇa dvividhaṃ pravṛttaṃ nivṛttaṃ ca yathāha manuḥ iha cāmutra vā kāmyaṃ pravṛjñaṃ karma kīrtyate . niṣkāmaṃ jñānapūrvantu nivṛttamupadiśyate . pravṛttaṃ karma saṃsevya devānāmeti sārṣṭitām . nivṛttaṃ sevyamānantu bhūtānyatyeti pañca vai . kāmanāpūrvakaṃ karma śatīrapravṛttihetutvāt pravṛttaṃ, tadeva karma kāmanārahitaṃ punarbrahmajñānābhyāsapūrbakaṃ saṃsāra, nivṛttihetutvāt nivṛttamucyate mala° ta° raghuna° vihitakarmācaraṇaprakāraḥ karmayogaśabde dṛśyaḥ . 5 kṛṣau ca tadyatheha karmacitolokaḥ kṣīyate śrutiḥ phalasya karmaniṣpatterlokavat jai° sū° . atra karmaśabdaḥ kṛṣivaidikakarmobhayaparaḥ . eṣa eva sādhu karmakārayati taṃ yamebhya unninīṣate eṣaṃ u evāsādhu karmakārayatīti śrutiḥ . phalaṃ karmāyattam mīmāṃsakāḥ .

karmanāśā strī karma na śayati naśa--ṇic--aṇ . kīkaṭadeśasthenadībhede, yasyā jalasparśena sarvapuṇyakarmāṇi naśyanti . karma nāśājalastarśādinā nāśyastvasau mataḥ bhāṣā° .

karmaniṣṭha tri° karmaṇi niṣṭhā yasya . 2 yāgādikarmāsakte jñānaniṣṭhā dvijāḥ kecittaponiṣṭhāstathā'pare . tapaḥsvādhyāyaniṣṭhāśca karmaniṣṭhāstathā pare manuḥ . 7 ta° . 2 karmāsaktau strī .

karmanda pu° bhikṣusūtrakārake ṛṣibhede karmandena proktaṃ bhikṣasūtramadhīyate ini . karmandin tatproktabhikṣusūtrādhyāyiṣu ba° va° si° kau° . inerbahuṣveva pā° vidhānāt amare ekavacanaprayogaścintyamūlaḥ .

karmapatha pu° karmaṇāṃ kāyikādīnāṃ panthāḥ aca samā° . kāyena trividhaṃ karma vācā cāpi caturvidham . manasā trividham caiva daśa karmapathāṃstyajet bhā° anu° 13 a° ukteṣu daśasu śubhāśubhakarmamārgeṣu te ca daśakarmapathāstatraivoktāḥ yathā prāṇātipātaḥ stainyañca paradāramathāpi vā . trīṇi pāpāni kāyena sarvaṃtaḥ parivarjayet . asatpralāpaṃ pāruṣyaṃ paiśunyamanṛtantathā . catvāri vācā rājendra! na jalpennānucintayet . anabhidhyā parasveṣu sarvasatveṣu sauhṛdam . karmaṇāṃ phalamastīti trividhaṃ manasā caret . tasmādvākyāya manasā nācaredaśubhaṃ naraḥ . śubhāśubhānyācaran hi tasya tasyāśnute phalam .

karmapravacanīya pu° karma kriyāṃ proktavān iti karmapravacanīyaḥ kartari bhūte cānīyar . karmapravacanīyāḥ ityavikṛtya pāṇinyukte anvādiṣu śabdeṣu . te hi saṃprati kriyāṃ na kathayanti nāpi dyotayanti kintu kriyānirūpitasambandhaviśeṣaṃ dyotayantīti teṣāṃ tathātvaṃ yathoktaṃ hariṇā kriyāyā dyotakonāyaṃ sambandhasya na vācakaḥ . nāpi kriyāpadākṣepī sambandhasya tu bhedakaḥ iti adhiparī anarthakā vityādestaddyotakatvābhāve'pi yogya tayā tathātvam . anvādayaścārthabhede tatsaṃjñakāḥ syuste cārthā pā° darśitāḥ yathā karmapravacanīyāḥ ityadhikṛtya anurlakṣaṇe tṛtīyārthe hīne upo'dhikeca apaparī varjane āṅmaryādāvacane lakṣaṇetthambhūtākhyānabhāgavīpsāsu pratiparyanavaḥ abhirabhāge pratiḥ pratinidhipratidānayoḥ adhiparī anarthakau suḥ pūjāyām atiratikramaṇe ca apiḥ padārthasaṃbhāvanānvavasargagarhā samuccayeṣu adhirośvare pā° . karmaṃpravacanīyayukte dvitīyā pā° .

karmanyāsa pu° karmaṇāṃ vihitakamaṇāṃ vidhinā cāsaḥ tyāgaḥ, karmaṇām īśvarārpaṇabuddhyā'nuṣṭhīyamānānāṃ phalasya nyāso vā . vihitakarmaṇāṃ vidhānena 1 tyāgarūpapravrajyāyām īśvarārpaṇabuddhyānuṣṭhānena 2 karmaphalatyāge ca . karmasaṃnyāso'pyatra .

karmaphala na° karmaṇāṃ śāstravihitānāṃ niṣiddhānāṃ vā phalam . śubhāśubhakarmaṇāṃ 1 sukhaduḥkhādirūpe . phale tatra vihitakarmaṇāṃ phalābhisandhau tattatphalaprāptiḥ anabhisandhāne paramparayā cittaśuddhyā muktiprāptiriti bhedaḥ . yathāha mala° ta° viṣṇupu° viśiṣṭaphaladāḥ kāmyā niṣkāmāṇāṃ vimuktidāḥ gītāpi yuktaḥ karmaphalaṃ tyaktvā śāntimāpnoti naiṣṭhikīm ayuktaḥ kāmakāraṇa phale saktonibadhyate . yuktaḥ īśvarāya karmāṇi na phalāyetyevaṃ samāhitaḥ, phalaṃ tyaktvā phalamanabhisandhāya karmāṇi kurvannapītiśeṣaḥ . śāntimāpnoti satvaśuddhipāpakṣayasaṃnyāsaniṣṭhāṃ krameṇa prāpnotītyarthaḥ . ayuktastadbahirmukhaḥ kāmakāreṇa kāmapreritatayā kāmataḥ pravṛtteritiyāvat . phale saktaḥ mama phalāyedaṃ karma tatkaromītyevaṃ phale saktonibadhyate ma° ta° raghu° . viṣṇupurāṇe . karmāṇyasaṅkalpitatatphalāni sannyasya viṣṇau paramātmarūpe . avāpya tāṃ karmamahomanante tasmillaṃyaṃ te tvamalāḥ prayānti . tāṃ karmamahīṃ bhāratavarṣarūpām pitṝnnamasye divi ye ca mūrsāḥ kāmapradāḥ kāmyaphalābhisandhau--vimuktidā ye'nabhisaṃhiteṣu prā° ta° rucistavaḥ adhikaṃ karmayogaśabde vakṣyate . karmaphalānāmīśvarasyaiva dātṛtvamiti vedāntinaḥ . mīmāsakamate dharmādeva phalamiti bhedaḥ . tacca īśvaraśabde darśite phalamata upapatteḥ ityādike śā° sūtrabhāṣye darśitam yastu karmaphalatyāgī sa tyāgī tyabhidhīyate na me karmaphale spṛhā gītā . karmaraṅgasya phalam śā° madhyapadalopaḥ . (kāmarāṅgā) 2 phale medi° .
     atha karmaṇāṃ phalamasti na veti sandehe nirūpyate, tatra karmaṇaḥ prarocanārthatayā na phalamastīti śrībhāgavatavacanaṃ śrīdharavyākhyānañcopajīvya ma° ta° nirṇītaṃ yathā-
     vedoktameva kurvāṇoniḥsaṅgo'rpitamīśvare . naiṣkarmyāṃ labhate siddhiṃ rocanārthā phalaśrutiḥ bhāga° 11, 3, 48 . vedoktameva kurvāṇo na tu niṣiddham . nanu karmaṇi kriyamāṇe tasminnāsattistatphalañca syāt, na tu naiṣa karmārūpā phalasiddhiḥ . ataevāha nisaḥṅga iti anabhiniveśitavān īśvare'rpitaṃ na phaloddeśena . phalasya śrutatvāt karmaṇi kṛte phalaṃ bhavatyevetyata āha rocanārthāṃ iti karmaṇi rucyutapādanārthā . ataeva tatraiva phalaśrutiriyaṃ nṝṇāṃ na śrayorocanaṃ param . śreyovivakṣayā proktā yathā bhaiṣajyarocanam . utpattyaiva hi kāmeṣu prāṇeṣu svajaneṣu ca . āsaktamanasomartyā ātmano'nathahetuṣu . na tānaviduṣaḥ svārthaṃ bhrāmyato vṛjinādhvani . kathaṃ yuñjyāt punasteṣu tāṃstamoviśatobudhaḥ . evaṃ vyavasthitaṃ kecidavijñāya kubuddhayaḥ . phalaśrutiṃ kasumitāṃ na vedajñā vadanti hi . iyaṃ phalaśrutirna śreya, paramapuruṣārthaparā bhavati kintu bāharmukhānāṃ mokṣavivakṣayā avāntarakarmaphalaiḥ karmasu rucyutpādanamātram . yathā bhaiṣajye auṣadhe rucyutpādanam . yathā piba nimbaṃ pradāsyāmi khalu te khaṇḍalaḍaḍukān . pitraivamuktaḥ pibati tiktamapyativālakaḥ . atra tiktanimbādipānasya na khalu khaṇḍādilābha eva prayojanam, kintvārogyam . tathā vedopyavāntaraphalaiḥ pralobhayan mokṣāyaiva karmāṇi vidhatte . nanu karmakāṇḍe mokṣasya nābhāpi na śrūyate, kuta evaṃ vyākhyāyate, yathāśrutasyaivāghaṭanādityāha utpattyeti, dvābhyām . utpattyā svabhāvata eva kāmeṣu paśvādiṣu prāṇeṣu āyurindriyabalavīryādiṣu svajaneṣu putṛdārādiṣu pariṇāmatoduḥkhahetuṣu atastān svārthaṃ paramasukhamaviduṣaḥ ajānataḥ ato natān prahvībhūtān budhovedoyadbodhayati tadeva śreya iti viśvasitānityarthaḥ . tāneyaṃbhūtān vṛjinādhvani pāpe vartmani devādiyonau vā bhrāmyataḥ punastamobhūtavṛkṣādiyonau viśataḥ, paśukāma iti cāyurindriyādikāma iti ca putrādikāma iti ca katha punasteṣu svayaṃ budhovedoyuñjyāt . tathāsatyanāptaḥ syāditi bhāvaḥ . kathaṃ tahi karmamīmāṃsakāḥ karmaphalaparāṃ vadanti tatrāha evamiti vyavasthitam . vedasyābhiprāyamavijñāya kusumitām avāntaraphalarocanatayā ramaṇīyāṃ paraṃ phalaśrutiṃ vadanti kutaste kubuddhayaḥ? tadāha--hi yasmāt vedajñā vyāsādayaḥ tathā na vadantīti ataeva niṣkāmakarmaṇātmajñānamityuktam . yathā--ayameva kriyāyogo jñānayogasya sādhakaḥ . karmayogaṃ vinā jñānaṃ kasyacinnaiva dṛśyate . so'pi duritakṣayadvārā na sākṣāt . tathā ca jñānamut padyate puṃsāṃ kṣayāt pāpasya karmaṇaḥ . śrutiḥ tametamātmānaṃ brāhmaṇā vividiṣanti vedānuvacanena brahmacaryeṇa tapasā dānena śraddhayā yajñenānaśanena ce ti ataeva yajñādīnāṃ jñānaśeṣatāñcāvadhārya niṣkāmeṣu karmasu pravartayate . paṇḍitenāpi mūrkhaḥ kāmye karmaṇi na pravartayitavyaḥ ityāha ṣaṣṭhaskandhe--svayaṃ niḥśreyasaṃ vidvān na vaktyajñāya karma hi . na rāti rogiṇe'pathyaṃ vāñchate'pi bhiṣaktamaḥ . rāti dadāti . ma° ta° raghu° . idamapi jñānaniṣṭhāpraśaṃsāmātram anyathā saṃsārasya dharmādharmamūlakatayā dharmakāryasya phalābhāve kathaṃ sukhādibhogaḥ, kathaṃ vā saṃsārapravṛttiḥ . kiñca īśvaraśabde darśite phalamata upapatteḥ ityādike śā° sūtrabhāṣye dharmasya phaladātṛtvamatanivāraṇeneśvarasyaiva phaladātṛtvaṃ yaduktaṃ tadviruddhaṃ syāt . ekāntato'sati karmaṇaḥ phale kathamīśvarasya taddātṛtvoktiḥ saṅgacchate .
     ataeva tatraiva bhāga° 11, 3, 46 . parokṣavādo vedo'sau bālānāmanuśāsanam . karmamokṣāya karmāṇi vidhatte tvagadaṃ yathā iti pūrvataravākye karmaṇāṃ karmamokṣasyaiva mukhyaphalatvamuktaṃ na tu phalābhāvaḥ . vyākṛtañcaitat śrīdhareṇa yathā--nanu svargādyarthaṃ karmāṇi vidhatte na karmamokṣārthaṃ tatrāha bālānāmanuśāsanaṃ yathā bhavati tathā tatra dṛṣṭāntaḥ agadam auṣadha yathā pitā bālamagadaṃ pāyayan khaṇḍalaḍḍakādibhiḥ pralobhayan pāyayati dadāti ca tāni, naitāvatā'gadapānasya tallābhaḥ prayojanaṃ api cārogyaṃ tathā vedo'pyavāntaraphalaiḥ pralobhayan karmamokṣāyaiva karmāṇi vidhatte . tatra dṛṣṭānte dadāti ca tānīti vadatā dārṣṭāntike'pi khaṇḍalaḍḍukādidānavat phalavattvaṃ sūcitaṃ kintu tasya na mukhyoddeśyatvam taccārogyasthānīyamokṣasyaiveti susthitaṃ karmaṇaḥ phalavattvamiti dik .

karmabandha na° karmaṇā bandhaḥ śarīrasaṃbandhaḥ . 1 karmajanyādṛṣṭenā pūrbadehasaṃbandharūpe saṃsāre karmabandhaṃ prahāsyasi gītā karmabandhanamapyatra . karma bandhanaṃ bandhasādhanaṃ yasya . karmarūpabandhanasādhanayukte tri° . loko'yaṃ karma bandhanaḥ gītā .

karmabhīga pu° karmaṇaḥ karmajanyasukhaduḥkhāderbhogaḥ . karmajanyasukhaduḥkhāderbhoge tatsākṣātkāre .

karmabhū strī karmaṇaḥ kṛṣikarmaṇo bhūḥ . 1 kṛṣṭabhūmau (casākṣeta) hemaca° 2 bhāratavarṣe ca .

karmamūla na° karmaṇobhūlamiva mūlamasya . kuśatṛṇe śabdaca° . dīrghamūlatvāttasya tathātvam .

[Page 1739b]
karmamīmāṃsā strī 6 ta° . karmāvedakavākyamavalambya saṃśaya pūrbapakṣasiddhāntanirṇayātmake karmaviṣayake vicāraśāstrabhede sā ca athātodharmajijñāsā ityādikā jaiminipraṇītā

karmayuga na° kṛ--hiṃsāyām ādhāre manin karmadhā° . kaliyuge trikā° tasya hiṃsāpradhānakarmādhāratvāt tathātvam .

karmayoga pu° karmasu yogaḥ kauśalam . phalasādhanasyāpi karmaṇo'phalasādhanatvāpādānarūpe 1 kauśaṃlabhede 2 phalasiddhyasiddhyoḥ samatvabhāvane ca . yathā ca tatkauśalaṃ tathā bhāvanaṃ ca kattavyaṃ tathā gītāyāṃ nānāsthāneṣu darśitaṃ yathā
     eṣā te'bhihitā sāṃkhye buddhiryoge tvimāṃ śṛṇu . buddhyā yuktoyayā pārtha! karmabandhaṃ prahāsyasi . nehābhikramanāśo'sti pratyavāyo na vidyate . svalpamapyasya dharmasya trāyate mahatobhayāt . vyavasāyātmikā buddhirekeha kurunandana! . bahuśākhāhyanantāśca buddhayo'vyavasāyinām . yāmimāṃ puṣpitāṃ vācaṃ pravadantyavipaścitaḥ . vedavādaratāḥ pārtha! nānyadastītivādinaḥ . kāmātmānaḥ svargaparājanmakarmaphalapradām . kriyāviśeṣavahulāṃ bhogeśvaryagatiṃ prati . bhogaiśvaryaprasaktānāṃ tayāpahṛtacetasām . vyavasāyātmikā buddhiḥ samādhau na vidhīyate . traiguṇyaviṣayāvedā nistraiguṇyo bhavārjuna! . nirdvandvonityasatvasthoniryogakṣema ātmavān . yāvānartha udapāne sarvataḥ saṃplutodake . tāvān sarveṣu vedeṣu brāhmaṇasya vijānataḥ . karmaṇyevādhikāraste mā phaleṣu kadācana . mā karma phalaheturbhūrmā te saṅgo'stvakarmaṇi . yogasthaḥ kuru karmāṇi saṅgaṃ tyaktvā dhanañjaya! . siddhyasiddhyoḥ samobhūtvā samatvaṃ yoma ucyate . dūreṇa hyavaraṃ karma buddhiyogāddhanañjayaḥ . buddhau śaraṇamanviccha kṛpaṇāḥ phalahetavaḥ . buddhiyuktojahātīha ubhe sukṛtaduṣkṛte . tasmād yogāya yujyasva yogaḥ karmasu kauśalam . karmaṇo buddhiyuktā hi phalaṃ tyaktvā manīṣiṇaḥ . janmabandhavinirmuktāḥ padaṃ gacchantyanāmayam .
     adhikāribhedena karmayogasyānuṣṭhānaprakāramāha gotā loke'smin dvividhā niṣṭhā purā proktāṃ mayā'nagha! . jñānayogena sāṃkhyānāṃ karmayogena yoginām . na karmaṇāmanārambhānnaiṣkarmyaṃ puruṣo'śnute . na ca sannyasanādeva siddhiṃ samadhigacchati . na hi kaścit kṣaṇamapi jātu tiṣṭhatyakarmakṛt . kāryate hyavaśaḥ kamai sarvaḥ prakṛtijairguṇaiḥ . karmendriyāṇi saṃyamya ya āste manasā smaran . i ndriyārthān visūḍhātmā mithyācāraḥ sa ucyate . yastvindriyāṇi manasā niyamyārabhate'rjuna! . karmendriyaiḥ karmayogamasaktaḥ sa viśiṣyate . niyataṃ kuru karma tvaṃ karma jyāyohyakarmaṇaḥ . śarīrayātrāpi ca te na prasiddhyedakarmaṇaḥ . yajñārthāt karmaṇo'nyatra loko'yaṃ karmabandhanaḥ . tadarthaṃ karma kaunteya! muktasaṅgaḥ samācāra . saha yajñāḥ prajāḥ sṛṣṭvā purovāca prajāpatiḥ . anena prasaviṣyadhvameṣa vo'stviṣṭakāmadhuk . devān bhāvayatānena te devā bhāvayantu vaḥ . parasparaṃ bhāvayantaḥ śreyaḥ paramavāpsyatha . iṣṭān bhogān hi vodevā dāsyante yajñabhāvitāḥ . tairdattānapradāyaibhyoyobhuṅkte stena eva saḥ . yajñaśiṣṭāśinaḥ santomucyante sarvakilviṣaiḥ . bhuñjate te tvaghaṃ pāpā ye pacantyātmakāraṇāt . annādbhavanti bhūtāni parjanyādannasambhavaḥ . yajñādbhavati parjanyoyajñaḥ karmasamudbhavaḥ . kama brahmodbhavaṃ viddhi brahmākṣarasamudbhavam . tasmāt sarvagataṃ brahma nityaṃ yajñe pratiṣṭhitam . evaṃ pravartitaṃ cakraṃ nānuvartayatoha yaḥ . aghāyurindriyārāmomoghaṃ pārtha! sa jīvati . yastvātmaratireva syādātmatṛptaśca mānavaḥ . ātmanyeva ca saṃtuṣṭastasya kāryaṃ na vidyate . naiva tasya kṛtenārthonākṛteneha kaścana . na cāsya sarvabhūteṣu kaścidarthavyapāśrayaḥ . tasmādasaktaḥ satataṃ kāryaṃ karma samācara . asaktohyācaran karma paramāpnoti pūruṣam . karmaṇaiva hi saṃsiddhimāsthitājanakādayaḥ . lokasaṃgrahamevāpi saṃpaśyan kartumarhasi . yadyadācarati śreṣṭhastattadevetarojanaḥ . sa yat pramāṇaṃ kurute lokastadanuvartate . na me pārthāsti kartavyaṃ triṣu lokeṣu kiñcana . nānavāptamavāptavyaṃ varta eva ca karmaṇi . yadi hyahaṃ na varteyaṃ jātu karmaṇyatandritaḥ . mama vartmānuvartante manuṣyāḥ pārtha! sarvaśaḥ . utsīdeyurime lokā na kuryāṃ karma cedaham . saṅkarasya ca kartā syāmupahanyāmimāḥ prajāḥ . saktāḥ karmaṇyavidvāṃso yathā kurvanti bhārata! . kuryādvidvāṃstaghā'saktaścikīrṣurlokasaṃgraham . na buddhibhedaṃ janayedajñānāṃ karmasaṅginām . joṣayet sarbakarmāṇi vidvān yuktaḥ samācaran . prakṛteḥ kriyamāṇāni guṇaiḥ karmāṇi sarvaśaḥ . ahaṅkāravisūḍhātmā kartāhamiti manyate . tattvavittu mahābāho! guṇakarmavibhāgayoḥ . guṇā guṇeṣu vartanta iti satvā na sajjate . prakṛterguṇasaṃmūḍhāḥ sajjante guṇakarmasu . tānakṛtsnavidomandān kṛtsnavinnavicālayet . mayi sarvāṇi karmāṇi sannyasyādhyātmacetasā . nirāśīrnirmamobhūtvā yudhyasva vigatajvaraḥ . evaṃ jñātvā kṛtaṃ kama pūrvairapi mumukṣubhiḥ . kuru karmaiva tasmāttvaṃ pūrvaiḥ pūrvataraiḥ kṛtam . kiṃ karma kimakarmeti kavayo'pyatra mohitāḥ . tatte karma pravakṣyāmi yajjñātvā mokṣyase'śubhāt . karmaṇohyapi boddhavyaṃ boddhavyañca vikarmaṇaḥ . akarmaṇaśca boddhavyaṃ gahanā karmaṇogatiḥ . karmaṇyakarma yaḥ paśyedakarmaṇi ca karma yaḥ . sa buddhimān manuṣyeṣu sa yuktaḥ kṛtsnakarmakṛt . yasya sarve samārambhāḥ kāmasaṃkalpavarjitāḥ . jñānāgnidagdhakarmāṇaṃ tamāhuḥ paṇḍitaṃ budhāḥ . tyaktvā karmaphalāsaṅgaṃ nityatṛptonirāśrayaḥ . karmaṇyabhipravṛtto'pi naiva kiñcit karoti saḥ . nirāśīryatacittātmā tyaktasarvaparigrahaḥ . śarīraṃ kevalaṃ karma kurvannāpnoti kilviṣam . yadṛcchālābhasantuṣṭodvandvātītovimatsaraḥ . samaḥ siddhāvasiddhau ca kṛtvāpi na nibadhyate . gatasaṅgasya muktasya jñānāvasthitacetasaḥ . yajñāyācarataḥ karma samagraṃ pravilīyate . brahmārpaṇaṃ brahmahavirbrahmāgnau brahmaṇā hutam . brahmaiva tena gantavyaṃ brahmakarmasamādhinā . karmaṇāṃ tyājyakartavyatāyāṃ viśeṣo'nyatrādhyāye tatroktaḥ . sannyāsaḥ karmayogaśca niḥśreyasakarāvubhau . tayostu karmasaṃnyāsāt karmayogo viśiṣyate . jñeyaḥ sa nityaḥ saṃnyāsī yo na dveṣṭi na kāṅkṣati . nirdvanvo hi mahāvāho! sukhaṃ bandhāt pramucyate . sāṃkhyayogau pṛthagbālāḥ pravadanti na paṇḍitāḥ . ekamapyāsthitaḥ samyagubhayorvindate phalam . yat sāṃkhyaiḥ prāpyate sthānaṃ tadyogairapi gamyate . ekaṃ sāṃkhyañca yogañca yaḥ paśyati sa paśyati . saṃnyāsastu mahābāho! duḥkhamāptumayogataḥ . yogayuktomunirbrahma na cireṇādhigacchati . yogayuktoviśuddhātmā vijitātmā jitendriyaḥ . sarvatrātmamatiṃ kurvan kuryannāpa na lipyate . naivakiñcit karomīti yuktomanyeta tattvavit . paśyan śṛṇvan spṛśan jighrannaśnan gacchan svapan śvasan . pralapan visṛjan gṛhṇannunmimiṣannimiṣannapi . indriyāṇīndriyārtheṣu vartantaiti dhārayan . brahmaṇyādhāya karmāṇi saṅgaṃ tyaktvā karoti yaḥ . lipyate na sa pāpena padmapatramivāmbhasā . kāyena manasā buddhyā kevalairindriyairapi . yoginaḥ karma kurvanti saṅgaṃ tyaktvātmaśuddhaye . yuktaḥ karmaphalaṃ tyaktvā śāntimāpnoti naiṣṭhikīm . ayuktaḥ kāmakāreṇa phale saktonibadhyate . sarvakarmāṇi manasā saṃnyasyāste sukhaṃ vaśī . navadvāre pure dehī naiva kurvannakārayan . na kartṛtvaṃ na karmāṇi lokasya sṛjati prabhuḥ . na karmaphalasaṃyogaṃ svabhāvastu pravartate . evaṃ gītāyāṃ nānāsthāneṣa phalābhisandhityāgenaiva karmaṇāṃ paramparayā mokṣasādhanatvamuktamanupadaṃ vakṣyamāṇa pāta° bhāṣye ceśvarārpaṇabuddhyānuṣṭhīyamānānāṃ yogasāghanatvokteśca mumukṣuṇā uktaśāstrarītyaiva karma karaṇīyamiti sthitam . karma kriyaiva yogo yogasādhanam . tapaḥsvādhyāyeśvarapraṇidhānādirūpe kriyātmake 2 yogasādhane . yathā ca tapa ādīnāṃ yogasādhanatvaṃ tathā sādhanapāde pātañjala sūtrabhāṣyavivaraṇeṣūktaṃ yathātapaḥsvādhyāyeśvarapraṇidhānāni kriyāyogaḥ sū° . uddiṣṭaḥ samāhitacittasya yogaḥ, kathaṃ vyutthitacitto'pi yogayuktaḥ syādityetadārabhyate . nātapasvino yogaḥ siddhyati anādikarmakleśavāsanācitrā pratyupasthitaviṣayajālā cāśuddhirnāntareṇa tapaḥsambhedamapodyate iti tapasa upādānaṃ tacca cittaprasādanamabādhamānamanenāsevyamiti manyate, svādhyāyaḥ praṇavādipavitrāṇāṃ japomokṣaśāstrādhyayanaṃ vā . īśvarapraṇidhānaṃ sarvakriyāṇāṃ paramagurāvarpaṇaṃ tatphalasannyāso vā bhā° . uddiṣṭa iti . abhyāsavairāgye hi yogopāyau prathame pāde uktau, na ca tau vyatthitacittasya drāgityeva sambhavata iti dvitīyapādopadeśyānupāyānapekṣate satvaśuddhyarthaṃ, tato hi viśuddhasatvaḥ kṛtarakṣāsaṃvidhāno'bhyāsavairāgye pratyahaṃ bhāvayati . samāhitatvamavikṣiptatvaṃ, kathaṃ vyutthānacitto'pyupadekṣyamāṇairuṣāyairyuktaḥ san yogī syādityarthaḥ . tatra vakṣyamāṇeṣu niyameṣu ākṛṣya prāthamikaṃ pratyupayuktataratayā prathamataḥ kriyāyogamupadiśati sūtrakāraḥ . tapaḥ svādhyāyetyādi, kriyaiva yogaḥ kriyāyogo yogasādhanatvāt . ataeva viṣṇupurāṇe khāṇḍikyakeśidhvajasaṃvāde . yogayuk prathamaṃ yogī yuñjamāno'bhidhīyata ityupakramya tapaḥ svādhyāyādayo darśitāḥ . vyatirekamukhena tapasa upāyatvamāha . nātapasvina iti tapaso'vāntaravyāpāramupāyatopayoginaṃ darśayati anādoti . anādibhyāṃ karmakleśavāsanābhyāṃ citrā ataeva pratyupasthitamupanataṃ viṣayajālaṃ yasyāṃ sā tathoktā . aśuddhīrajastamaḥsamudreko nāntareṇa tapaḥsambhedamapodyate sāndrasya nitāntaviralatā sambhedaḥ, nanūpādīyamānamapi tapodhātuvaiṣamyahetutayā yogapratipakṣa iti kathaṃ tadupāya iti ata āha--tacceti, tāvanmātrameva tapaścaraṇīyaṃ na yāvatā dhātuvaiṣabhyamāpadyata ityarthaḥ . praṇavādayaḥ puruṣasūktarudramaṇḍalabrāhmaṇādayo vaidikāḥ, paurāṇikāśca brahmapārādayaḥ, paramagururbhagavānīśvarastasmin, yatredamuktamkāmato'kāmatovāpi yat karomi śubhāśubham . tatsaryaṃ tvayi sannyastaṃ tvatprayuktaḥ karomyaham iti tatphalasannyāso vā phalānabhisandhānena kāryakaraṇam . thatredamuktam karmaṇyevādhikāraste mā phaleṣu kadācana . mā karma phalaheturbhūrmā te saṅgostvakarmaṇi (gītā) viva0
     sa hi kriyāyogaḥ bhā° samādhibhāvanārthaḥ kleśatanūkaraṇārthaśca sū° sa hi āsevyamānaḥ samādhi bhāvayati, kleśāṃśca pratanūkaroti, pratanūkṛtān kleśān prasaṃkhyānāgninā dagdhavījakalpānaprasavadharmiṇaḥ kariṣyatīti teṣāṃ tanūkaraṇāt punaḥ kleśairaparāmṛṣṭā satvapuruṣānyatāmātrakhyātiḥ sūkṣmā prajñā samāptādhikārā pratiprasavāya kalpiṣyate iti bhā° . tasya prayojanābhidhānāya sūtramavatārayati sa hīti nanu kriyāyoga eva cet kleśān pratanūkaroti kṛtaṃ tarhi prasaṅkhyānenetyata āha pratanūkṛtāniti kriyāyogasya pratanūkaraṇamātre vyāpāro na tu bandhyatve kleśānāṃ, prasaṅkhyānasya tu tadbandhyatve, dagdhavījakalpāniti bandhyatvena dagdhakalamavījasārūpyamuktam syādetatprasaṅkhyānameva cet kleśān aprasavadharmiṇaḥ kariṣyati kṛtameṣāṃ pratanūkaraṇenetyata āha teṣāmiti . kleśānāmatānave hi balavaddhirodhigrastā satvapuruṣānyatākhyātirudetumeva notsahate kimu prāgeva tadbandhyabhāvaṃ kartum, pratanūkṛteṣu tu durbaleṣu tadvirodhinyapi vairāgyābhyāsābhyāmupajāyate upajātā ca tairaparāmṛṣṭā anabhibhūtā naiva yāvat parāmṛśyate satvapurūvānyatāmātrakhyātisūkṣmaprajñāyantritatayā sūkṣmo'syāviṣaya iti sūkṣmā prajñā pratiprasavāya pravilayāya kalpiṣyate, kutaḥ? samāpto'dhikāraḥ kāryārambhaṇaṃ guṇānāṃ yayā hetubhūtayā sā tathokteti viva° . kriyāyogo'pyatra .

karmaraṅga puṃna° karmaṇe hiṃsāyai rajyate ranja--ghañ aśvaghāsādivat nimittārthe 6 ta° . (kāmarāṅgā) 1 śirālaphalake vṛkṣe śabdaca° 2 tatphale na° tadguṇā bhāva° uktāḥ karmaraṅgaṃ himaṃ grāhi svādvamlaṃ kaphavātahṛt kaphavātahiṃsakatvācca tasya karmaraṅganāmateti bodhyam .

karmarī strī karma bhaiṣajyopayogakriyāṃ rāti--rā gaurā° ṅīṣ . ghaṃśarocanāyām rājani° .

karmavajra pu° karma śrautakarma vajramiva yasya . 1 śūdre tasya śrautakarmānadhikāreṇa tadācaraṇasya taṃ prati vajratulyahiṃsāhetutvāttathātvam .

karmavāṭī strī karmaṇāṃ vihitakarmaṇāṃ candrakalākriyāṇāṃ vā vāṭīva . tithau hemaca° . tithīnāṃ sarvakarmanimittatvāccandrakalākriyākriyārūpatvācca tathātvam .

karmavipāka pu° karmaṇoḥ puṇyāpuṇyakāraṇayorvipākaḥ viśeṣeṇa pacyamānaḥ phalaviśeṣaḥ . pāta° sū° bhāṣyādyukte jātyāyurbhogarūpe 1 karmaphale yathā ca karmaṇāṃ jātyāyurbhogātmakovipākaḥ tathā pāta° sū° bhā° vivaraṇeṣu prapañcitaṃ yathā . kleśamūlaḥ karmāśayodṛṣṭādṛṣṭajanmavedanīyaḥ sū° . tatra puṇyāpuṇyakarmāśayaḥ kāmalobhamohakrodhaprasavaḥ sa dṛṣṭajanmavedanīyaścādṛṣṭajanmavedanīyaśca tatra tīvrasaṃvegena mantratapaḥsamādhibhirnirvartita īśvaradevatāmaharṣimahānubhāvānāmārādhanādvā yaḥ pariniṣpannaḥ sa sadyaḥ paripacyate puṇyakarmāśaya iti . tathā tīvrakleśena bhītavyādhitakṛpaṇeṣu viśvāsopagateṣu vā mahānubhāveṣu kṛtaḥ punaḥ punarapakāraḥ, sacāpi pāpakarmāśayaḥ sadyaeva paripacyate . yathā nandīśvaraḥ kumāro manuṣyapariṇāmaṃ hitvā devatvena pariṇataḥ tathā nāhuṣo'pi devānāmindraḥ san khakaṃ pariṇāmaṃ hitvā tiryaktvena pariṇata iti . tatra nārakāṇāṃ nāsti dṛṣṭajanmavedanīyaḥ karmāśayaḥ kṣīṇakleśānāmapi nāstyadṛṣṭajanmavedanīyaḥ karmāśayaḥ iti bhā° . syādetajjātyāyurbhogahetavaḥ puruṣaṃ kliśnantaḥ kleśāḥ karmāśayaśca tathā, na tvavidyādayastatkathamavidyādayaḥ kleśāḥ? ityata āha . kleśamūlaḥ karmāśaya ityādi . kleśomūlaṃ yasyotpāde ca kāryakaraṇe ca sa tathoktaḥ . etaduktaṃ bhavati--avidyādimūlaḥ karmāśayī jātyāyurbhogaheturiti avidyādayo'pi taddhetavo'taḥ kleśā iti . vyācaṣṭe tatreti . āśerate sāṃsārikāḥ puruṣā asminnityāśayaḥ karmaṇāmāśayaḥ dharmādharmau, kāmātkāmyakarmapravṛttau svargādiheturdharmo bhavati evaṃ lobhāt paradravyāpahārapravṛttau narakaheturadharmaḥ mohādadharme hiṃsādau dharmabuddheḥ pravartamānasyādharma eva natvasti mohajīdharsmo, 'sti tu krodhajodharmaḥ tadyathā dhruvasya janakāpamānajanmanaḥ krodhāttajjigīṣayāhitena karmāśayena puṇyenāntarīkṣalokavāsināmuparisthānam, adharmastu krodhajo brahmabadhādijanmā prasiddhaeva bhūtānām . tasya dvaividhyamāha . sa dṛṣṭajanmeti tatra dṛṣṭajanmavedanīyamāha . tīvrasaṃvegeneti . yathāsaṅkhyena dṛṣṭāntāvāha . yathā nandīśvara iti . tatra nārakāṇāmiti . yena karmāśayena kumbhīpākādayo narakabhedāḥ prāpyante tatkāriṇo nārakāsteṣāṃ nāsti dṛṣṭajanmavedanīyaḥ karmāśayo nahi manuṣyaśarīreṇa tatṣariṇāmabhedena vā sā tādṛśī vatsarasahasrādibhirupabhogyā vedanā sambhavatīti śeṣaṃ sugamam vi° . sati mūle tadvipākojātyāyurbhogāḥ sū° . satsukleśeṣu karmāśayo vipākārambhī bhavati nocchinnakleśamūlaḥ . yathā tuṣāvanaddhāḥ śālitaṇḍulāḥ adagdhabījabhāvāḥ prarohaṇasamarthā bhavanti nāpanītatuṣā dagdhavīja bhāvā vā tathā kleśāvanaddhaḥ karmāśayo vipākaprarohī bhavati nāpanītakleśo na prasaṃkhyānadagdhakleśavījabhāvoveti . sa ca vipākastrividho jātirāyurbhoga iti tatredaṃ vicāryate kimekaṃ karma ekasya janmanaḥ kāraṇam 1 . athaikaṃ karmānekaṃ janmākṣipatīti 2 . dvitīyā vicāraṇā--kimanekaṃ karmānekaṃ janma nirvartayati 3 . athānekaṃ karmaikaṃ janma nirvarta yatīti 4 . na tāvadekaṃ karmaikasya janmanaḥ kāraṇam 1 kasmāt? anādikālapracitasyāsaṅkhyeyasyāvaśiṣṭakarmaṇaḥ sāṃpratikasya ca phalakramāniyamāt anāśvāso lokasya prasaktaḥ sacāniṣṭa iti . nacaikaṃ karmānekasya janmanaḥ kāraṇam 2 . kasmāt? anekeṣu janmasu ekaikameva karmānekasya janmanaḥ kāraṇamityavaśiṣṭasya vipākakālābhāvaḥ prasaktaḥ sacāpyaniṣṭa iti . nacānekaṃ karmānekasya janmanaḥ kāraṇam 3 . kasmāt? anekaṃ janma yugapanna sambhavatīti krameṇa vācyaṃ tathāca pūrvadoṣānuṣaṅgaḥ . tasmājjanmaprāyaṇāntare kṛtaḥ puṇyāpuṇyakarmāśayapracayo vicitraḥpradhānopasarjanabhāvenāvasthitaḥ prāyaṇābhivyaktaḥ ekapraghaṭṭake militvā maraṇaṃ prasādhya saṃmūrchita ekameva janma karoti 4 . tacca janma tenaiva karmaṇā labdhayuṣkaṃ bhavati tasminnāyuṣi tenaiva karmaṇā bhogaḥ saṃpadyate iti asau karmāśayo janmāyurbhogahetutvāt trivipāko'bhidhīyata iti . ataekabhavikaḥ karmāśayauktaiti . dṛṣṭajanmavedanīyastvekavipākārambhī bhogahetutvāt, dvivipākārambhī vāyurbhogahetutvāt--nandīśvaravat nahuṣavadveti, kleśakarmavipākānubhavanirmitābhistu vāsanābhiranādikālasaṃmūrchitamidaṃ cittaṃ citrīkṛtamiva sarvatomatsyajālagrānthābharivātatam ityetā anekabhavapūrvikā vāsanāḥ . yastvayaṃ karmāśaya eṣa evaikabhavika ukta iti . ye saṃskārāḥ smṛtihetavastā vāsanāḥ tāścānādikālīnā iti yastvasāvekabhavikaḥ karmāśayaḥ sa niyatavipākaścāniyatavipākaśca tatra dṛṣṭajanmavedanīyasya niyatavipākasyaivāyaṃ niyamo natvadṛṣṭajanmabedanīyasyāniyatavipākasya, kasmāt? yohyadṛṣṭajanmavedanoyo'niyatavipākastasya trayī gatiḥ--kṛtasyāvipakvasya nāśaḥ 1 pradhānakarmaṇyāvāpagamanaṃ 2 vā niyatavipākapradhānakarmaṇāsyābhibhūtasya vā ciramavasthānamiti 3 . tatra kṛtasyāvipakvasya nāśo 1 yathā śuklakarmodayādihaiva nāśaḥ kṛṣṇasya, yatredamuktam dvedveha vai karmaṇī veditavye pāpakasyaikorāśiḥ puṇyakṛto'pahanti tadicchasva karmāṇi sukṛtāni kartumihaiva karma kavayo vedayante pradhānakarmaṇyāvāpagamanaṃ 2 yatredamuktam syāt svalpaḥ saṅkaraḥ saparihāraḥ sapratyavamarśaḥ kuśalasya nāpakarṣāyālam kasmāt? kuśalaṃ hi me bahvanyadasti yatrāyamāvāpaṅgataḥ svargeṣvapakarṣamalpaṃ kariṣyatīti . niyatavipākapradhānakarmaṇābhibhūtasya vā ciramavasthānam 3 kathamiti? dṛṣṭajanmavedanīyasyaiva niyatavipākasya karmaṇaḥ samānaṃ maraṇamabhivyaktikāraṇamuktaṃ na tvadṛṣṭajanmavedanīyasyāniyatavipākasya, yattvadṛṣṭajanmavedanīyaṃ karmāniyataviprākaṃ tannaśyet āvāpaṃ vā gacchet abhibhūtaṃ vā ciramapyupāsīta yāvat samānaṃ karmābhivyañjakaṃ nimittamasya vipākābhimukhaṃ karotīti tadbipākasyaiva deśakālanimittānavadhāraṇādiyaṃ karmagatiścitrā durvijñānā ceti, nacotsargasyāpavādāt nivṛtti rityekabhavikaḥ karmāśayo'nujñāyataiti bhā° . syādetadavidyāsūlatve karmāśayo vidyotpāde satyavidyāvināśāt mā nāma tasya karmāśayāntaraṃ caiṣot, prāktana karmāśayānāmanādibhavaparamparāsañcitānāmasaṃkhyātānāmaniyatavipākakālānāṃ bhogena kṣapayitumaśakyatvādaśakyocchedaḥ saṃsāraḥ syādityata āha satīti . etaduktaṃ bhavati sukhaduḥkhaphalo hi karmāśayastādarthyena tannāntarīyakatayā janmāyuṣī api prasūte sukhaduḥkhe ca rāgadveṣānuṣakte tadavinirbhāgavattinī tadabhāve na bhavataḥ, na cāsti sambhavī, na ca tatra yastuṣyati vodvijate vā, na ca tasya sukhaṃ duḥkhaṃ veti . tadiyamātmabhūmiḥ kleśasalilāvasiktā karmaphalaprasavakṣatramityasti kleśānā phalopajanane'pi karmāśayasahakāriteti kleśasamucchede sahakārivaikalyāt sannapyananto'pyaniyatavipākakālo'pi prasaṅkhyānadagdhavījabhāvo na phalāya kalpata iti . uktamarthaṃ bhāṣyameva dyotayati satkhiti . atraiva dṛṣṭāntamāha--yathā tuṣeti . satuṣā api dagdhavījabhāvāḥ svedādibhiḥ . dārṣṭāntike yojayati tatheti . nanu na kleśāḥ śakyā apanetuṃ, na hi satāmapanaya ityata āha na prasaṅkhyānadagdhakleśavījabhāva iti . vipākasya traividhyamāha sa ceti . vipacyate sādhyate karmabhiriti vipākaḥ . karmaikatvaṃ dhruvaṃ kṛtvā janmaikatvānekatvagocarā prathamā vicāraṇā, dvitīyā tu karmānekatvaṃ dhruvaṃ kṛtvā janmaikatvānekatvagocarā . tadevaṃ catvāro vikalpāḥ--tatra prathamaṃ vikalpamapākaroti--na tāvadekaṃ karmaikasya janmanaḥ kāraṇam 1 . pṛcchati kasmāditi . uttaram anādikāle aikaikajanmapracitasya ataeva asaṅkhyeyasya ekaikajanmakṣayitādekaikasmāt karmaṇo'vaviṣṭasya karmaṇaḥ sāṃpratikasya ca phalakramāniyamādanāśvāso tokasya prasaktaḥ sacāniṣṭa iti . etaduktaṃ bhavati karmakṣayasya viralatvāt tadutpattivāhulyāccānyonyasaṃpīḍitāśca karmāśayā nirantarotpattayo nirucchvāsāḥ svavipākaṃ pratīti na phalakramaḥ śakyo'vadhārayituṃ prekṣāvatetyanāśvāso puṇyānuṣṭhānaṃ prati prasakta iti . dvitīyaṃ vikalpaṃ nirākaroti na ca ekaṃ karmānekasya janmanaḥ kāraṇam 2 . pṛcchati kasmāditi . uttaram anekasmin janmanyāhitamekameva karmānekasya janmalakṣaṇasya vipākasya nimittamityavaśiṣṭasya vipākakālābhāvaḥ prasaktaḥ sa cāpyaniṣṭa iti karmavaiphalyena tadanuṣṭhānāprasaṅgāt . yadaikajanmasamucchedye karmaṇyekammin phalakramāniyamādanāśvāsastadā kaiva kathā bahujanmasamucchedye karmaṇyekasmin? tatra hyavasarābhāvāt vipākakālābhāvaeva sāmpratikasyeti bhāvaḥ . tṛtīyaṃ vikalpaṃ nirākaroti--nacānekaṃ karmānekasya janmanaḥ kāraṇam 3 . atra hetumāha tadanekaṃ janma yugapanna sambhavatyayogina iti kraṃmeṇa vācyaṃ yadi hi karmasahasraṃ yugapajjanmasahasraṃ prasuvīta tata eva karmasahasrapṛkṣayādavaśiṣṭasya vipākakālaḥ phalakrame niyamaśca na syātāṃ natvasti janmanāṃ yaugapadyam, evameva prathamapakṣa evoktaṃ dūṣaṇamityarthaḥ . tadevaṃ pakṣatraye nirākṛte pāriśeṣyādanekaṃ karmaikasya janmanaḥ kāraṇamiti 4 pakṣo'vaśiṣyate tasmājjanmeti janma ca prāyaṇañca janmaprāyaṇe tayorantaraṃ madhyaṃ tasmin vicitraḥ sukhadukhaphalopahāreṇa vicitraḥ yadatyantasudbhūtamanantarameva phalaṃ dāsyati tat pradhānaṃ yattu kiñcidvilambena, tadupasarjanaṃ, prāyaṇaṃ maraṇaṃ, tenābhi vyaktaḥ svakāryārambhaṇābhimukhyamupanītaḥ ekapraghaṭṭake yugapat, saṃmūrchitaḥ janmādilakṣaṇe kārye kartavye ekalolībhāvamāpannaḥ ekameva janma karoti nānekaṃ tacca janma manuṣyādibhāvaḥ . tenaiva karmaṇā labdhāyuṣkaṃ kālabheda triyatajīvanañca bhavati tasminnāyuṣi tenaiva karmaṇā mogaḥ sukhaduḥkhasākṣātkāraḥ svasandhandhitayā sampādyata iti . tasmādamau karmāśayo jātyāyurbhīgahetutvāt trivipāko'bhidhāthate . autsargikamupasaharati--ata ekabhavikaḥ karmāśaya ukta iti . ekobhavaḥ ekabhavaḥ pūrvakāletyādinā samāsaḥ, ekabhavo'syāstīti martvathīya ṣṭhan . kvacitpāṭhaḥ aikabhavika iti tatraikabhavaśabdāt bhavārthe ṭhakpratyayaḥ ekajanmāvacchinnamasya bhavanamityarthaḥ, tadevamautsargikaikabhavikasya trivipākatvamuktvā dṛṣṭajanmavedanīyasyaihikasya karmaṇastrivipākatvaṃ vyavacchinattidṛṣṭeti . nandīśvarasya khalvaṣṭavarṣāvacchinnāyuṣo manuṣyajanmanastīvrasaṃvegenādhimātropāyajanmā puṇyabheda āyurbhogahetutvāt dvivipākaḥ, nahuṣasya tu pārṣṇiprahāra virodhināgasā svendrapadaprāptihetunaiva karmaṇā āyuṣo vihitatvādapuṇyabhedobhogamātrahetuḥ . nanu yathaikabhavikaḥ karmāśayastathā kiṃ kleśavāsanā bhogānukūlāśca karmavipākānubhavavāsanāḥ? tathā ca manuṣyastiryagyonimāpanno na tattajjātīyocitaṃ bhuñjītetyata āha--kleśeti . saṃmūrchitamekalolībhāvagāpannam . dharmādharmābhyāṃ vyavacchettuṃ bāsanāyāḥ svarūpamāha ye saṃskārā iti . autsargikamekabhavikatvam, kvacidapavadituṃ bhūmikāmāracayatiyastvasāviti . tuśabdena vāsanāto vyavacchinatti . dṛṣṭajanmavedanīyasya, niyatavipākasyaivāyamekabhavikatvaniyamaḥ na tvadṛṣṭajanmavedanīyasya, kiṃbhūtasyāniyatavipākasyeti . hetuṃ pṛcchati kasmāditi . hetumāha yohīti . ekāntāvadgatimāha kṛtasyeti . dvitīyāmāha pradhāneti . tṛtīyāmāha niyateti . tatra prathamāṃ vibhajate tatra kṛtasyeti . saṃnyāsikarmabhyo'śuklākṛṣṇobhyo'nyāni trīṇyeva karmāṇi kṛṣṇa 1 . śukla 2 . kṛṣṇaśuklāni 3 . tadiha tapaḥsvādhyāyādisādhyaḥ śuklakarmāśaya udita evādattaphalasya kṛṣṇasya nāśakaḥ, aviśaghācca śavala syāpi kṛṣṇabhāgayogāditi mantavyaṃ, tatraiva bhagavān āmnāyasudāharati yatredamiti--dvedve ha vai karmaṇī kṛṣṇakṛṣṇaśukle apahantīti sambandhaḥ vīpsayā bhūyiṣṭhatā sūcitā . kasyetyataāha pāpakasya puṃsaḥ ko'sāvapahantītyataāha ekorāśiḥ puṇyakṛtaḥ samūhasya samūhisādhyatvāt, tadanena śuklakarmāśayastṛtīya uktaḥ . etaduktaṃ bhavati īdṛśo nābhāyaṃ parapīḍādirahitasādhanasādhyaḥ śuklakarmāśayaḥ yadeko'pi san kṛṣṇān kṛṣṇaśuklāṃścātyantavirodhinaḥ karmāśayān bhūyaso'pyapahanti . tat tasmādicchasveti chāndasatvādātmanepadam . śeṣaṃ sugamam . atra ca śuklakarmodayasyaiva sa ko'pi mahimā yata itareṣāmabhāvaḥ, na tu svādhyāyādijanmano duḥkhātmano virodhyadharmaḥ api tu svakāryaduḥkhavirodhī, na ca svadhyāyādijanma duḥkhaṃ tasya kāryaṃ, tatkāryatve svādhyāyādividhānānarthakyāttadbalādeva tadutpatteḥ anutpattau vā kumbhīpākādyapi vidhīyeta avidhāne tadanutpatteriti sarvaṃ caturasram . dvitīyāṃ gatiṃ vibhajate pradhāne karmaṇi jyotiṣṭomādike tadaṅgasya paśuhiṃsāderāvāpagamanaṃ dve khalu hiṃsādeḥ kāryepradhānāṅgatvena vidhānāttadupakāraḥ, māhiṃsyāt sarvābhūtānīti hiṃsāyā niṣiddhatvādanathaśca, tatra pradhānāṅgatvenānuṣṭhānādapradhānatavetyato na drāgityeva pradhānamiraprekṣā satī svaphalamanarthaṃ prasotumarhati kintvārabdhavipāke pradhāne sāhāyakamācarantī vyavatiṣṭhate pradhānasāhāyakamācarantyāśca svakārye vījamātratayāvasthānaṃ pradhāne karmaṇyāvāpagamanaṃ, yatredamuktam pañcaśikhena svalpaḥ saṅkarojyotiṣṭomādijanmanaḥ pradhānāpūrvasya paśuhiṃsādijanmanānarthahetunā'pūrveṇa, saparihāraḥ śakyohi prāyaścittena parihartum, atha pramādataḥ prāyaścittamapi nācaritaṃ pradhānakarmavipākasamaye ca vipacyeta tathāpi yāvantamasābanarthaṃ prasūte tāvat sapratyavamarṣaḥ--mṛṣyante hi puṇyasambhāropanotasukhasudhāmahāhradāvagāhinaḥ kuśalāḥ pāpamātropapāditāṃ duḥkhavahnikaṇikām, ataḥ kuśalasya mahataḥ puṇyasya nāpakarṣāya prakṣayāya paryāptaḥ . pṛcchati kasmāt? uttaraṃ kuśalaṃ hi me bahvanyadasti pradhānakarmatayā vyavasthitaṃ dīkṣaṇīyādidakṣiṇāntaṃ yatrāyaṃ saṅkaraḥ svalpaḥ svarge'pyasya phale saṅkīrṇapuṇyalabdhajanmanaḥ svargāt sarbathā duḥkhenāparāmṛṣṭādapakarṣamalpamalpaduḥkhasambhedaṃ kariṣyatīti . tṛtīyāṃ gatiṃ vibhajate niyateti . balīyastva neha prādhānyamabhimata natvaṅgitayā balīyastvañca niyata vipākatvenānyadānavakāśatvāt, aniyatavipākasya tu durbalatvamanyadā sāvakāśatvāt, ciramavasthānaṃ vījabhāvamātreṇa, na punaḥ pradhānopakāritayā, tasya svatantratvāt . nanu prāyaṇenaikadaiva karmāśayo'bhivyajyata ityuktamidānīñca cirāvasthānamucyate, tat kathaṃ? varaṃ pūrveṇa na virudhyata ityāśayavān pṛcchati kathamiti . uttaram adṛṣṭeti . jātyabhiprāyamekavacanam . taditarasya gātamukāmavadhārayati yattvadṛṣṭeti . śeṣaṃ sugamam vive° . te hlādaparitāpaphalāḥ puṇyāpuṇyahetutvāt sū° . te janmāyurbhogāḥ puṇyahetukāḥ sukhaphalāḥ, apuṇyahetukāḥ duḥkhaphalā iti yathācedaṃ du khaṃ pratikūlātmakam evaṃ viṣayasukhakāle'pi duḥkhamastyeva pratikūlātmakaṃ yoginaḥ bhā° . uktam kleśamūlatvaṃ karmaṇaḥ, karmamūlatvañca vipākānām . atha vipākāḥ kasya mūlam? yenāmī tyaktavyā ityāha te ityādi . vyācaṣṭe--te janmāyurbhogā iti . yadyapi janmāyuṣoreva hlādaparitāpapūrvabhāvitayā tatphalatvaṃ na tu bhogasya hlādaparitāpodayānantarabhāvinastadanubhavātmanaḥ, tathāpyanubhāvyatayā bhogyatayā bhogaphalatvamiti mantavyam . nanvapuṇyahetukā jātyāyurbhogāḥ paritāpaphalā bhavantu heyāḥ pratikūlavedanīyatvāt, kasmāt punaḥ puṇyahetukāstyajyante sukhaphalā? anukūlabedanīyatvāt . nacaiṣāṃ pratyātmavedanīyānukūlatā śakyā sahasreṇāpyanumānāgamerapākartum, na ca hlādaparitāpau parasparāvinābhūto yatohlāde upādīyamāne paritāpo'pyavarjanīyatayā''patet tayorbhinnahetukatvāt rūpatvāt ityata āha--yathā cedamiti vivaraṇam maraṇasya yathā sarvakarmānabhivyañjakatva tathā śā° bhā0
     api ca prāyaṇamanārabdhaphalasya karmaṇo'bhivyañjakaṃ prāk prāyaṇādārabdhaphalena karmaṇā pratibaddhasya abhivyaktyanupapatteḥ . taccāviśeṣādyāvat kiñcidanārabdhaphalaṃ tasya sarvasyābhivyañjakam, na hi sādhāraṇe nimitte naimittikamasādhāraṇa bhavitumarhati, nahyaviśiṣṭe pradīpasannidhau ghaṭo'bhivyajyate na paṭa ityupapadyata ityā śaṅkya nirākṛtaṃ yathā-
     api ca kena hetunā prāyaṇamanārabdhaphalasya karmaṇo'bhivyañjakaṃ pratijñāyata iti vaktavyam . ārabdhaphalena karmaṇā pratibaddhasyetarasya vṛttyudbhavānupapattetadupaśamāt prāyaṇakāle vṛttyudbhavo bhavatīti yaducyata tato vaktavyaṃ yathaiva hi prākprāyaṇādārabdhaphalena karmaṇā pratibaddhasyetarasya vṛttyudbhavānupapattirevaṃ prāyaṇakāle'pi viruddhaphalasyānekasya karmaṇoyugapatphalārambhāsambhavādbalavatā pratibaddhasya durbalasya vṛttyudbhavānupapattiriti . nahyanārabdhaphalatvasāmānye jātyantaropabhogyaphalamapyanekaṃ karmaikasmin prāyaṇe yugapadabhivyaktaṃ sadekāṃ jātimārabhata iti śakyaṃ vaktum, pratiniyataphalatvavirodhāt . nāpi kasyacit karmaṇaḥ prāyaṇe abhivyaktiḥ kasyaciduccheda iti śakyaṃ vaktum, aikāntikaphalatvavirodhāt . na hi prāyaścittādibhirdetubhirvinā karmaṇāmucchedaḥ sambhāvyate . smṛtirapi viruddhaphalena karmaṇā pratibaddhasya karmāntarasya ciramapyavasthānaṃ darśayati . kadācit sukṛtaṃ karma kūṭasthamiha tiṣṭhati . pacyamānasya saṃsāre yāvadduḥkhādvimucyate ityevaṃjātīyakā . yadi ca kṛtsnamanārabdhaphalaṃ karmaikasmin prāyaṇe'bhivyaktaṃ sadekāṃ jātimārabheta, tataḥ svarganarakatiryagyoniṣvadhikārānavagamāt dharmādharmānutpattau nimittābhāvānnottarā jātirupapadyeta, brahmahatyādīnāṃ caikaikasya karmaṇo'nekajanmanimittatvaṃ smaryamāṇamuparudhyeta . na ca dharmādharmayoḥ svarūpaphalasādhanādisamadhigame śāstrādatiriktaṃ kāraṇaṃ śakyaṃ sambhāvayitum . na ca dṛṣṭaphalasya karmaṇaḥ kārīryādeḥ prāyaṇamabhivyañjakaṃ sambhavatītyavyāpikāpoyaṃ prāyaṇasyābhivyañjakatvakalpanā . pradīpopanyāso'pi karmabalābalapradarśanenaiva pratinītaḥ . sthūlasūkṣmarūpābhivyaktivaccedaṃ draṣṭavyam . yathā hi--pradīpa samāne'pi sannidhāne sthūlarūpamabhivyanakti na sūkṣmam evaṃ prāyaṇaṃ samāne'pyanārabdhaphalasya karmajātasya prāptāvasaratye balavataḥ karmaṇovṛttimudbhāvayati na durbalasyotaḥ . tasmāt śrutismṛtinyāyavirodhāḍhaśliṣṭoyamaśeṣakarmābhivyakterabhyupagamaḥ . śeṣakarmasadbhāve'nirmokṣaprasaṅga ityayamapyasyāne saṃbhramaḥ samyagdarśanādaśeṣakarmakṣayaśruteḥ .
     evaṃ śubhāśubhakarbhavipāka sāmānyato nirūpitaḥ . idānīmaśubhakarmavipākoviśeṣato nirūpyate sa cādharmaśabde 1220 pṛ° ukto'pi prapañcārthamihocyatepurāṇasarvasve viṣṇu pu° 2 a 6 a° parāśaramaitreyasaṃvāde . parāśara uvāca . tataśca narakān vipra! bhuvo'dhaḥsalilasya ca . pāpinī yeṣu pātyante tān śṛṇuṣva samāhitaḥ . rauravaścaiva vedhaśca śūkaroviśasastathā . sahājvālastaptakumbhaḥ śavalo'tha vimohanaḥ . rudhirāndho vaitaraṇī kṛmiśaḥ kṛmibhojanaḥ . asipatravanaṃ kṛṣṇolālābhakṣyaśca dāruṇaḥ . tathā pūyavahaḥ pāpovahnijvālohyadhaḥśirāḥ . sandaṃśaḥ kālasūtrañca tamaścāvīcireva ca . śvabhojano'thāpratiṣṭho hyavīciśca tathāparaḥ . ityādyā yātanā vipra! ghātakā bhṛśadāruṇāḥ . yamasya viṣaye ghorāḥ śastrāgnibhayadāyinaḥ . patanti yeṣu puruṣāḥ pāpakarmaratāśca ye . kūṭasākṣyaṃ tathā samyakpakṣapātena yovadet . yaścānyadanṛtaṃ vakti sa naroyāti rauravam . bhrūṇahā guruhantā ca mitrahā munisattama! . yānti te rauravaṃ vedhaṃ yaścocchvāsanirodhakaḥ . surāpobhrūṇahā hartā suvarṇānāñca śūkare . prayānti narake yaścataiḥ saṃsargamupaiti vai . rājanya vaiśyahā jva le tathaiva gurutalpagaḥ . taptakumbhe svasṛgāmī hanti rājabhaṭāṃścayaḥ . mādhvīvikrayakṛdbadhya(hatvā)prāṇinaṃ keśavikrayī . taptalohe patyantyete yaśca bhaktaṃ parityajet . snuṣāṃ sutāñcābhigāmī mahājvāle nipātyate . avamantā gurūṇāṃ yoyaścākroṣṭā narādhamaḥ . vedadūṣayitā yaśca veda vikrayikaścayaḥ . agamyāgāmī yaśca syātteyānti śavala dvija . caurovimohe patati maryādādūṣakastathā . devadvijapitṛdveṣṭā ratnadūṣayitā ca yaḥ . sa yāti kṛmibhakṣyevai kṛmiśe ca tvariṣṭakṛt . pitṛdevān surān yastu paryaśnāti narādhamaḥ . lālābhakṣye patatyugre śarakartā ca vedhake . karoti karṇinoyaśca yaśca khaḍgādikṛnnaraḥ . prayāntyete viśasane narake bhṛśadāruṇe . asatpratigrahītā tu narakaṃ yātyadhomukham . ayājyayājakastadvattathā nakṣatra sūcakaḥ . krūraḥ pūyavahañcaiko yāti miṣṭānnabhuṅnaraḥ . lākṣāmāṃsarasānāñca tilānāṃ lavaṇasya ca . vikretā brāhmaṇo yāti tameva narakaṃ dvija! . mārjārakukkuṭacchāgaśvavarāhavihaṅgamān . poṣayannarakaṃ yāti tameva dvijasattama! . raṅgopajīvī kaivartakuṇḍāśī garadastathā . mūcīmārīṣakaścaiva parvagāmī ca yodvija! . agārada hī mitraghnaḥ śākunirgrāmayājakaḥ . rudhirāndhe patantyete somaṃ vikrīṇate ca ye . madhuhārī grāmahantā yāti vaitaraṇoṃ naraḥ . retaḥpānādikartāromaryādābhedinohiye . te kṛṣṇe yāntyaśaucāśca kuhakājīvinaśca ye . asipatravanaṃ yāti vanacchedī vṛthaiva yaḥ . auraṣṭriko mṛgavyādho tahnijvāle patanti ve . pātyate dvija! tatraiva yaścāgāreṣu bahnidaḥ . vrateṣu lopakīyaśca svāśramādvicyutaśca yaḥ . sandaṃśayātānāsadhye patatastāvubhāvapi . divāsvapne retaḥ skandā ye narā brahmavādinaḥ . putrairadhyāpitā ye ca te patanti śvabhe jane . ete cānye ca narakāḥ śataśo'tha sahasraśaḥ . ye ca duṣakṛtakarmāṇaḥ pacyante yātanāgatāḥ . yathaiva pāpānyetāni tathānyāni sahasraśaḥ . bhujyante yāni puruṣairnarakāntaragocaraiḥ . varṇāśramaviruddhañca karma kurvanti ye narāḥ . karmaṇā manasā vācā, nirayeṣu patanti te . adhaḥśirobhirdṛśyante nārakairdivi devatāḥ . devāścādhīmukhān sarvānadhaḥ paśyanti nārakān . sthāvarāḥ kṛmayo'bjāśca pakṣiṇaḥ paśavonarāḥ . dhārmikāstridaśāstadvanmokṣiṇaśca yathākramam . sahasrabhāgaḥ prathamo dvitīyo'nukramāttataḥ . sarveṣvete mahābhāgā yāvanmuktisamāśrayāḥ . yāvanto jantavaḥ sarvetāvanto narakaukasaḥ . pāpakṛd yāti narakaṃ prāyaścittaparāṅmukhaḥ . viśeṣaśubhāśubhakarmavipākāḥ tatraiva śivadharmottare skandoktāḥ atha pāpairime yānti yamalokaṃ caturvidhaiḥ . santrāsajananaṃ ghāraṃ vividhāḥ sarva dehinaḥ . garbhasthairjāyamānaiśca bālaistaruṇamadhyamaiḥ . puṃstrīnapuṃsakairvṛddhairyātavyaṃ sarvadehibhiḥ . śubhāśubhaphalaṃ tatra dehināṃ pravicāryate . citraguptādibhiḥ sabhyairmadhyasthaiḥ samadarśibhiḥ . na te'tra prāṇinaḥ santi ye na yānti yamakṣayam . avaśyaṃ hi kṛtaṃ karma bhoktavya yad vicāritam . tatra ye śubhakarmāṇaḥ saumyacittā dayānvitāḥ . te narā yānti saumyena pathā yānti yamālayam . yaḥ pradadyāddvijendrāṇāmupānatkāṣṭhapāduke . sa varāśvena mahatā sukhaṃ yāti yamālayam . chatradānena gacchanti pathā śubhreṇa dehinaḥ . divyavastraparīdhānā yānti vastrapradāyinaḥ . śivikāyāḥ pradānena sadrathena sukhaṃ vrajet . śayyāsanapradānena svapan yāti yamāśrayam . ārāmakartā chāyāsu śītalāsu sukhaṃ vrajet . yānti puṣkarayānena puṣkarārāmadāyinaḥ . devāyatanakartā ca yatīnāmāśramasya ca . anāthapānthakānāñca krīḍan yātri rathottamaiḥ . devāgniguruviprāṇāṃ mātāpitrośca pūjakāḥ . pūjyamānā narā yānti kāmikena yathāsukham . dyotayanto diśaḥ sarvā yānti dīpapadāyakāḥ . pratiśrayapradānena sukhaṃ yāti gṛhe svapan . sarvaṃkāmasamṛddhena pathāgacchanti gopradāḥ . ye'nnadānāni kurvanti te tṛptā yānti satpathā . ārtauṣadhapradātāraḥ sukhaṃ yānti nirāmayāḥ . viśrāmyamāṇā gacchanti guruśuśrūṣaṇeratāḥ . pādaśaucapradānena śītalena pathā vrajet . pādābhyaṅgañca yaḥ kuryādaśvapṛṣṭhena sa vrajet . hemaratnapradānena yāti durgādi nistaran . varānaḍutpradānena varayānena gacchati . annapānapradānena piban khādaṃśca gacchati . ityevamādibhirdānaiḥ sukhaṃ yānti yamālayam . svarge'pi vipulān bhogān prāpnoti vividhānnaraḥ . sarveṣāmeva dānānāmannadānaṃ paraṃ smṛtam . sadyaḥ prītikaraṃ divyaṃ balabuddhivivardhanam . nānnadānasamaṃ dānaṃ triṣu lokeṣu vidyate . annādbhavanti bhūtāni tadabhāve mriyantica . raktaṃ māṃsaṃ vasā śukraṃ kramādannāt pravartate . śukrādbhavanti bhūtāni tasmādannamayaṃ jagat . hemaratnāśvanāgendranārīsrakcandanādibhiḥ . samastairapi saṃprāptairna ramante bubhukṣitāḥ . garbhasthā jāyamānāśca bālāvṛddhāśca madhyamāḥ . āhāramabhikāṅkṣanti devadānavatāpasāḥ . kṣudhā hi sarvarogāṇāṃ vyādhiḥ śreṣṭhatamaḥ smṛtaḥ . tasmādoṣadhilepena (āhāreṇa) pratīkāraḥ prakīrtitaḥ . nāsti kṣudhā samaṃ dukhaṃ nāsti rogaḥ kṣudhā samaḥ . nāstyāhārasamaṃ saukhyaṃ nāsti krodhasamo ripuḥ . ataeva mahāpuṇyamannadānaṃ pradhānataḥ . yataḥ kṣudhāgnisantaptā mriyante sarvadehinaḥ . annadaḥ prāṇadaḥ proktaḥ prāṇadaścāpi sarvadaḥ . tasmādannapradānena sarvadānaphalaṃ labhet . trailokye yāni ratnāni bhogastrīvāhanāni ca . annapānapradaḥ sarvamihāmūtra ca tallabhet . yasyānnapānapuṣṭāṅgaḥ kurute puṇyasañcayam . annapradātustatrārdhvaṃ kartuścārdhaṃ na saṃśayaḥ . dharmārthakāmamokṣāṇāṃ dehaḥ paramasādhanam . sthitistasyānnapānābhyāmatastat sarvasādhanam . annaṃ prajā patiḥ sākṣādannaṃ viṣṇuḥ śivaḥ svayam . tasmādannasamaṃ dānaṃ na bhūtaṃ na bhaviṣyati . trayāṇāmapi lokānāmudakaṃ jīvanaṃ smṛtam . pavitramamṛtaṃ divya śuddhaṃ sarvarasāśrayam . annapānāśvagovastrabhūśayyācchatramāsanam . pretaloke praśastāni dānānyaṣṭau viśeṣataḥ . evaṃ dānaviśeṣeṇa dharmarājapuraṃ narāḥ . yasmādyānti sukhenaiva tasmāddānaṃ samācaret . ye punaḥ krūrakarmāṇaḥ pāpā dānavivarjitāḥ . te ghoreṇa pathā yānti dakṣiṇena yamālayam . ṣaḍaśītisahasrāṇi yojanānāmatītya vai . vaivasvatapuraṃ jñeyaṃ nānārūpavyavasthitam . samīpasthamivābhāti narāṇāṃ śubhakarmaṇām . pāpānāmatidūrasthaṃ pathā raudreṇa gacchatām . tīvrakaṇṭakayuktena śarkarālicitena ca . kṣuradhārānibhaistīvraiḥ pāṣāṇairnicitaistathā . kvacit paṅkena mahatā sudustāraiśca khātakaiḥ . kvacit sūcīnibhairdantaiḥ saṃchannena pathā kvacit . taṭaprapātaviṣamaiḥ parvatairvṛkṣasaṅkulaiḥ . prataptāṅgārayuktena yānti mārgeṇa duḥkhitāḥ . kvacidviṣamagartaiśca kvacilloṣṭraiḥ supicchalaiḥ . prataptabālukābhiśca tathā tīkṣṇaiśca śaṅkubhiḥ . anekaśākhāvitatairvyāptaṃ vaṃśavanai kvacit . kaṣṭena tamasā mārgamanālambana kutracit . ayaḥśṛṅgāṭakaistaptaiḥ kvaciddāvāgnina punaḥ . kvacittaptaśilābhiśca kvacidvyāptaṃ himena ca . kvacidbālukayā vyāpta mākaṇṭhāntaprabeśayā . kvaciduṣṇāmbunā vyāptaṃ kvacicca karīṣāgninā . kvacit siṃhairvṛkairvyāptaṃ daṃśaiḥ kīṭaiśca dāruṇaiḥ . kvacinmahājalaukābhiḥ kvaciccājagaraiḥ punaḥ . makṣikābhiśca raudrābhiḥ kvacit sarpaviṣolvaṇaiḥ . mattamātaṅgayūthaiśca balonmattaiḥ pramāthibhiḥ . panthānamullikhadbhiśca tīkṣṇaśṛṅgairmahāvṛṣaiḥ . mahāviṣāṇairmahiṣairuṣṭrairmattaiśca rohakaiḥ . ḍākinībhiśca raudrābhirvikarālaiśca rākṣasaiḥ . vyādhibhiśca mahāghoraiḥ pīḍyamānā vrajanti te . mahādhūlivimiśreṇa mahācaṇḍena vāyunā . mahāpāṣāṇavarṣeṇa hanyamānā nirāśrayāḥ . kvacidvidyutprapātena dāryamāṇā vrajanti ca . mahāṭaṅkaughavarṣeṇa bhidyamānāśca sarvataḥ . patadbhirvajrasaṃghātairulkāpātaiśca dāruṇaiḥ . prataptāṅgāravarṣeṇa dahyamānārudanti ca . mahatā pāṃśuvarṣeṇa pūryamāṇā rudanti hi . bahumegharavairghorairvitrāsyante suhurmuhuḥ . niśitāyudhavarṣeṇa cūrṇyamānāśca sarvataḥ . mahākṣārāmbudhārābhiḥ sicyamānā dravanti ca . mahāśītena marutā rūkṣeṇa paruṣeṇa ca . samantāddhūyamānāste śuṣyante saṅkucanti ca . itthaṃ raudreṇa mārgeṇa pātheyarahitena ca . nirālambena durgeṇa nirjanena samantataḥ . aviśrāmeṇa mahatā nirgatāpāśrayeṇa ca . tamorūpeṇa kaṣṭena sarvaduḥkhāśrayeṇa ca . nīyante dehinaḥ sarve ye mūḍhāḥ pāpakāriṇaḥ . yamadūtairmahāghoraistadaṅgotkāribhirbalāt . ekākinaḥ parādhīnā mitrabandhu vivarjitāḥ . śocantaḥ svāni karmāṇi rudantaste muhurmuhuḥ . pretībhūtā vivastrāśca śuṣkakaṇṭhauṣṭhatālukāḥ . kṛśāṅgābhītabhītāśca dahyamānā kṣudhāgninā . baddhāḥ śṛṅkhalayā keciduttānāḥ pādayornarāḥ . ākṛṣyante ghṛṣyamāṇā yamadūtairbalotkaṭaiḥ . uramā'dhomusvāścānye kṛṣyamāṇāḥ suduḥkhitāḥ . keśapāśanibaddhāśca samākṛṣyanti rajjunā . lalāṭe cāsinā cānye bhinnāḥ kṛṣyanti dehinaḥ . uttānāḥ kaṇṭakapathā kvacidaṅgāravartmanā . paścādbāhūrubaddhāśca jaṭhare ca prapoḍitāḥ . pūritāḥ śṛṅkhalābhiśca hastayoścāpi kīlitāḥ . grīvāpāśena kṛṣyantaḥ prayāntyanye suduḥkhitāḥ . jihvāśaṅku prabaddhenākṛṣya nīyanti rajjunā . kṛkāṭyāmardhacandreṇa kṣipyamāṇā yatastataḥ . śiśne savṛṣaṇe baddhvā nīyante'nye ca rajjunā . nāsāpabaddharajvā ca samākṛṣyanti cāpare . bhinnāḥ kapolayorajvākṛṣyante te tathauṣṭhayoḥ . vibhinnāścodare cānye taptaśṛṅkhalayā narāḥ . kliśyante karṇayoścānye bhinnāśca cikure pare . chinnāgrapādahastāśca chinnakarṇauṣṭhanāsikā . saṃchinnaśiśnavṛṣaṇāśchinnabhinnāṅgasandhayaḥ . pratudyamānāḥ kuntaiśca bhidyamānāśca sāyakaiḥ . itastataḥ pradhāvanti krandamānā nirāśrayāḥ . mudgarailauhadaṇḍaiśca hanyamānā muhurmuhuḥ . karṣaiśca vividhairghorai rjvalitāgnisamaprabhaiḥ . bhindīprālairvibhidyante sravantaḥ pūyaśoṇitam . kṛmijagdhāśca nīyante sakṣatā vivaśā narāḥ . yācamānāśca salilamannañcāpi bubhukṣitāḥ . chāyāṃ prārthayamānāśca śītārtā analaṃ punaḥ . dānahīnā prayāntyevaṃ yācalo visukhā narāḥ . gṛhītadānapātheyāḥ sukhaṃ yānti yamālayam . evaṃ prayānti kaṣṭena prāptāḥ pretapuraṃ tadā . prajñāpitāstadā dūtairniveśyante yamāgrataḥ . tatra ye śubhakarṣāṇastāṃstu sammānayedyamaḥ . svāgatāsanadānena prādyārghyeṇa priyeṇa ca . dhanyā yūyaṃ mahātmānaḥ svātmanohitakāriṇaḥ . yena divyasukhārthāya bhavadbhiḥ sukṛtaṃ kṛtam . idaṃ vimānamāruhya divyastrībhogabhūṣitam . svargaṃ gacchadhvamatulaṃ sarvakāmasamanvitāḥ . tatra bhuktvā mahābhogāṃstadante puṇyasaṃkṣayāt . yatkiñcidalpamaśubhaṃ punastadiha bhokṣyatha . te cāpi dharmarājānaṃ narāḥ puṇyānubhāvataḥ . paśyanti saumyavadanaṃ pitṛbhūtamivātmanaḥ . ye punaḥ krūrakarmāṇaste paśyanti bhayānakam . pāpābaṣṭabdhanayanā viparītātmavuddhayaḥ . daṃṣṭrākarālavadanaṃ bhṛkuṭīkuṭilekṣaṇam . ūrdhvakeśaṃ mahāśmaśruṃ prasphuradadharottaram . aṣṭādaśabhujaṃ kruddhaṃ nīlāñjanacaya prabham . sarvāyudhodyatakaraṃ yamadaṇḍena tarjinam . mahāmahiṣamārūḍhaṃ dīptāgnisamalocanam . raktamālyāmbaradharaṃ mahāmerumivocchritam . pralayāmbudanirghoṣaṃ pibanta miva sāgaram . grasantamiva trailokyamudgirantamivānalam . mṛtyuśca tatsamīpasthaḥ kālānalasamaprabhaḥ . kālaścāñjanasaṅkāśaḥ kṛtāntaśca bhayānakaḥ . mārī cogrā mahāmārī kālarātrī ca dāruṇā . vividhāḥ vyādhayaḥ kaṣṭā nānā rūpā bhayāvahāḥ . śaktiśūlāṅkuśakarāḥ pāśacakrāsidhāriṇaḥ . cakradaṇḍadharā raudrāḥ kṣuratūṇadhanurdharāḥ . asaṃkhyātā mahāvoryāḥ krūrāñjanasamaprabhāḥ . sarvāyudhodyatakarā yamadūtā bhayānakāḥ . anena parivāreṇa mahāghoreṇa saṃvṛtam . yamaṃ paśyanti pāpiṣṭhāścittataptañca bhīṣaṇam . nirbhatsayati cāryarthaṃ yamastān pāpakarmiṇaḥ . citraguptaśca bhagavān dharmavākyaiḥ prabodhayet . bho bho duṣkṛtakarmāṇaḥ! paradravyāpahāriṇaḥ . garvitā rūpavīryeṇa paradāravimardakāḥ! . yat svaya kriyate karma tatsvayaṃ bhuñjate janāḥ . tat kimātmāpaghātārthaṃ bhavadbhirduṣkṛtaṃ kṛtam? . idānīṃ kiṃ pratapyadhvaṃ? pīḍyamānāḥ svakarmabhiḥ . bhuñjadhvaṃ svānikarmāṇi nātra doṣo'sti kasyacit . ete te pṛthivīpālāḥ saṃprāptāmatsamopataḥ . svakīyaiḥ karmabhirghoraiḥ rduṣprajñābaladarpitāḥ . bhobhonṛpā! durācārāḥ! prajāvidhvaṃsakāriṇaḥ! . alpakālasya rājyasya kṛte kiṃ duṣkṛtaṃ kṛtam? . rājyalobhena mohena balādanyāyataḥ prajāḥ . vidhvaṃsitāḥ phalaṃ tasya bhuñjadhvamadhunā nṛpāḥ . kva tadrājyaṃ kalatrañca yadarthamaśubhaṃ kṛtam . tat sarvaṃ saṃparityajya yūyamekākinaḥ sthitāḥ . paśyāmastadbalaṃ vono yena taddaṇḍitāḥ prajāḥ . yamadūtaistāḍyamānā adhunā kīdṛśaṃ bhavet . evaṃ bahuvidhairvākyairupālabdhāyamena te . śocantaḥ svāni karmāṇi tūṣṇīṃ tiṣṭhanti pārthiṃvāḥ . iti dharmaṃ samādiśya nṛpāṇāṃ dharmarāṭ punaḥ . tatpāpapaṅkaśuddhyarthamidaṃ vacanamabravīt . bhobhoścaṇḍā mahācaṇḍā gṛhītvā nṛpatīnimān . viśodhayadhvaṃ pāpebhyaḥ krameṇa narakāgninā . tataḥ śīghraṃ samutthāya nṛpān saṃgṛhya pādayoḥ . bhrāmayitvātivegena nikṣipyordhvaṃ pragṛhya ca . sarvaprāṇena mahatā pratapte'tha śilātale . āsphālayanti tarasā vajreṇeva mahādrumam . tataḥ sa rājadehāntaḥpraviṣṭo jarjarīkṛtaḥ . niḥsaṃṅgaḥ sa tadā dehī niśceṣṭaśca prajāyate . tataḥ sa vāyunā spṛṣṭaḥ śanairujjīvate punaḥ . tataḥ pāpaviśuddhyarthaṃ kṣipyate narakārṇave . aṣṭāviṃśatirevādhaḥ kṣiternarakakoṭayaḥ saptamasya talasyānte ghore tamasi saṃsthitāḥ . ghorā'tha prathamā koṭiḥ sughorā tadadhaḥsthitā . atighorā tṛtoyā ca ghoraghorā caturthikā . pañcamī ghorarūpā ca koṭirekā prakīrtitāḥ . ṣaṣṭī taralabhāvākhyā saptamī ca bhayānakā ityupakramya karālā vikarālā ca vajraviṃśatimā smṛtā . trikīṇā pañcakoṇā ca sudīrghā prativartulā . saptabhaumāṣṭabhaumā ca dīptamāyeti cāṣṭamī . etā nāmnā samuddiṣṭā ghorā narakakoṭayaḥ . aṣṭāviṃśatirevaitāḥ pāpānāṃ yātanātmakāḥ . āsāṃkrameṇa vijñeyāḥ pañcapañcaiva nāyakāḥ . pratyekaṃ sarvakoṭīnāṃ nāmatastannibodhata . rauravaḥ prathamasteṣāṃ rudanti yatra dehinaḥ . mahārauravapīḍābhirmahānto'pi rudanti hi . tamaḥ śītaṃ tathācoṣṇaṃ pañcānye nāyakāḥ smṛtāḥ . sughoṣaḥ sutalastīkṣṇaḥ padmaḥ sañjīvanaḥ śaṭhaḥ . mahāmāyī vilomaśca sulomaśca kaṭaṅkaṭaḥ . tīvravegaḥ karālaśca vikarālaḥ sukampanaḥ . mahāpadmaḥ suvakraśca kālasūtraḥ pragarjanaḥ . sūcīmukhaḥ sunemiśca khādakaḥ suprapīḍitaḥ . kumbhīpākaḥ supākaśca krakacaścāti dāruṇaḥ . aṅgārarāśibhavanamasṛkpūyahradantathā . tīkṣṇāyasantu śakunirmahāsaṃvartakaḥ kratuḥ . taptajantuḥ paṅkalepaḥ pūtimāṃsodravadvapuḥ . ucchvāsaśca nirucchvāsaḥ sudīrghaḥ kūṭaśālmaliḥ . ariṣṭaḥ sumahānādaḥ pravaho'sṛkpravāhaṇaḥ . jhaṣameṣavṛkaśalyasiṃhavyāghragajānanāḥ . śvaśūkarāśvamahiṣavṛṣakhaḍigakharānanāḥ . grāhakumbhīranakrāsyāḥ sarpakūrmāśca vāyasāḥ . gṛdhrolūkajalaukāśca śārdūlakapikarkaṭāḥ . gaṇḍakaḥ pūtivaktraśca raktākṣaḥ pūtimūrtikaḥ . kaṇadhūmastathāgniśca kṛmīṇāṃ nicayastathā . abhedyaścāpratiṣṭhaśca rudhirāndhaḥ śvabhojanaḥ . lālābhakṣyaścātmabhakṣyaḥ sarvabhakṣyaḥ sudāruṇaḥ . saṅkaṭaḥ subilaścaiva viṣamaḥ kaṭapūtranaḥ . ambarīṣaḥ kaṭāhaśca kaṣṭā vaitaraṇī nadī . sutaptalohaśayanamekapādaprapūraṇaḥ . asitālavanaṃ ghoramasthibhaṅgaḥ prapoḍanaḥ . tilātamī samudgau ca kūṭapāpaḥ pramardanaḥ . mahācūrṇaṃ sucūrṇañca taptalohamayī śilā . parvataḥ kṣuradhārākhyastathā yamala parvatau . mūtraviṣṭhāndhakūpaśca kṣārakūpaśca śoṣaṇaḥ . musalodūkhalaṃ yantraṃ śilāśakaṭalāñchanam . tālapatrāsigahana mahāmasakamaṇḍalam . sammohano'ṅgabhaṅgaśca taptaśūlamayoguḍaḥ . bahuduḥkhaṃ mahāduḥkhaṃ kaśmalaṃ samalaṃ ma tam . hālāhalo virūpaśca surūpaśca yamānugaḥ . ekapādodvipādaśca tīvraścāvīcivartinaḥ . aṣṭāviṃśati rityete kramaśaḥ pārakārtatāḥ . eṣāṃ nāmānupūrvyeṇa pañcapañcaiva nāyakāḥ . rauravādi avīcyantaṃ narakāṇāṃ śataṃ smṛtam . catvāriṃśatsamadhikaṃ mahā narakamaṇḍalam . eṣu pāpāḥ vipacyante narāḥ karmā nurūpataḥ . yātanābhirvicitrābhirā karmaprakṣayādbhṛśam . ā malaprakṣayāt yadvadagnau dhmāsyanti dhātavaḥ . tathā''pāpakṣayāt pāpāḥ śoṣyante narakāgniṣu . hastayoḥ pādayorbaddhā taptaśṛṅkhalayā narāḥ . mahāvṛkṣāgramāropya lambyante yamakiṅkaraiḥ . tataste sarvayatnena kṣiptvā dolyanti kiṅkaraiḥ . dolyantaścātivegena niḥsaṃjñā yānti yojanam . antarīkṣasthitānāñca lohabhāraḥ samantataḥ . pādayorbadhyate teṣāṃ yamadūtai rmahābalaiḥ . tena bhāreṇa mahatā bhṛśamātreṇa duḥkhitāḥ . dhyāyantaḥ svāni karmāṇi tuṣṇīṃ tiṣṭhanti niścalāḥ . kaśābhiragnivarṇābhirlauhadaṇḍaiḥ sakaṇṭakaiḥ . hanyante kiṅkarai rghoraiḥ samantātpāpakāriṇaḥ . tataḥ kṣāreṇa dīptena vahnināpi viśeṣataḥ . samantataḥ pralipyante kṣatāṅgā jarjarīkṛtāḥ . punarvidārya cāṅgeṣu śirasaḥ prabhṛti kramāt . vārtākuvat prabhajyante taptatailakaṭāhake . viṣṭhāpūrṇetataḥ kūpe kṛmīṇāṃ nicaye tathā . medo'sṛkpūyapūrṇāyāṃ vāpyāṃ kṣipyanti te punaḥ . bhakṣyante kṛmibhistīkṣṇairlauhatuṇḍaiśca vāyasaiḥ . śvabhirdaṃśairvṛrkarvyādhairvyāghraiśca vikṛtānanaiḥ . pacyante māṃsavaccāpi prataptāṅgārarāśiṣu . bhinnāḥ śṛṅgeṣu tīkṣṇeṣu narāḥ pāpena karmaṇā . tailapīḍairivākramya ghorakarmabhirātmajaiḥ . tilavat saṃprapīḍyante cakrākhye narake narāḥ . tudyante cātitapteṣu lauhabhāṇḍeṣvanekadhā . tailapūrṇaṃkaṭāheṣu sutapteṣu tathā punaḥ . bahuśaḥ pāṭhyate jihvā ye'satyāpriyavādinaḥ . sandaṃśena sudīptena prapīḍoruśca pādataḥ . mithyāgamapravaktuśca jihvārdhamāsyanirgatāt . jihvārdhāt krośavistārṇācchalyaistīkṣṇaiśca pāṭyate . nirbhatsayanti ye krūrā mātaraṃ pitaraṃ gurum . teṣāṃ vajrajalaukābhimukhamāpūrya sīvyate . tataḥ kṣāreṇa dīptena tāmreṇa trapuṇā punaḥ . drutenāpūrya te'tyarthaṃ taptatailaiśca tanmukham . itastataḥ punarvaktraṃ bhṛśamāpūrya hanyate . viṣṭhābhiḥ kṛmimiśrābhiḥ sopānaccaraṇairnaraiḥ . pariṣvajanti cātyugraṃ pradoptaṃ lauhaśālmalim . hanyante pṛṣṭhadeśe ca punarbhīmairmahānakhaiḥ . dantureṇāti kṛṣṇena krakacena balīyasā . śiraḥprabhṛti pūryante ghoraiḥ karmabhirātmajaiḥ . khādyante ca svamāṃsāni pāyyante śoṇitaṃ svakama . annapānaṃ na dattaṃ yairyairmūḍhairnānumoditam . ikṣuvat saṃprapīḍyante jajarīkṛtya mudgaraiḥ . asitālavanairghorsaśchedyante khaṇḍakhaṇḍaśaḥ . sūcībhirbhinnasarvāṅgāstaptaśūlāgraropitāḥ . sañcālyamānāvivaśāḥ kliśyante na mriyanti ca . dehādutpāṭyatemāṃsa bhidyante'sthoni mudgaraiḥ . atīvākṛṣyate tūrṇaṃ yamadūtairvalotkaṭaiḥ . nirucchvāse nirucchāsāstiṣṭhanti narake ciram . ucchvasantaḥ sadocchāse bālukāvadanāvṛtāḥ . raurave rodamānāśca pīḍyante vividhairbadhaiḥ . mahārauravapīḍābhirmahānto'pi rudantihi . padbhyāmāsye gude cākṣṇoḥ pade corasi mastake . nikhanyante ghanāstīkṣṇāḥ sutaptā lohaśaṅkavaḥ . sutaptabālukāyāñca prapoḍyante muhurmuhuḥ . jātupaṅke bhṛśaṃ tapte kṣiptāḥ krandanti visvaram . tena tenaiva rūpeṇa hasantīṃ paradārikām . gāḍhamāliṅgyate nāroṃ jvalantīṃ lohanirmitām . pūrvākārāśca puruṣāḥ prajvalantaḥ samantataḥ . duścāriṇīṃ striyaṃ gāḍhamāliṅganto vadanti ca . kiṃ pradhāvasi vegena na te mokṣo'sti sāmpratam . laṅghitaste yathā bhartā pāpaṃ bhuṅkṣva tathā'dhunā . lauhakumbhe tathā kṣiptvā supidhānaiḥ śanaḥ śanaiḥ . mṛdvagninā prapacyante śvapākairiva mānavāḥ . kṣodantyūdūkhale sāsrāḥ prakṛṣyante śilāsu ca . kṣipyante cāndhakūpeṣu daśyante, kṛmibhirbhṛśam . kṛmibhirbhinnasarvāṅgāḥ śataśo jarjarīkṛtāḥ . sutīkṣṇakṣārakūpeṣu kṣipyante tadanantaram . mahājvāle ca narake pāpāḥ phutkārayanti ca . itastataśca dhāvanti dahyamānāstadarciṣā . pṛṣṭhe cānīya jaṅghe dve vinyaste karayoḥ sthite . tayormadhyena cākṛṣya bāhupṛṣṭhena gāḍhataḥ . baddhvā parasparaṃ sarvaṃ sudṛḍhaṃ gāḍharajjubhiḥ . piṇḍabandhaṃ daśantyevaṃ bhramarāstīkṣṇalohajāḥ . mānināṃ krodhināñcaiva taskarāṇāñca dāruṇā . piṇḍabandhasamā yāmyā mahājvāle ca yātanā . rajjubhirveṣṭitāṅgāśca praliptāḥ kardamena ca . karīṣatuṣavahnau ca pacyante ca mriyanti ca . sūtīkṣṇadhāratoyena karkaśāsu śilāsu ca . ā pāpasaṃkṣayāt pāpā ghṛṣyante candanaṃ yathā . śarīrābhyantaragataiḥ prabhūtaiḥ kṛmibhirnarāḥ . makṣyante tīkṣṇavadanairā dehaprakṣayādbhṛśam . kṛmīṇāṃ nicaye kṣiptāḥ pūtimāṃsasya rāśiṣu . tiṣṭhantyu dvignahṛdayāḥ parvatābhyāñca pīḍitāḥ . sutaptavajralepena śarīramanulipyate . adhomukhordhvapādaśca dhūtāḥ kṛṣyanti vahninā . vadanāntaḥpravinyastaṃ suprataptamayoguḍam . te khādyante parādhīnā hanyamānāstu mudgaraiḥ . ye śivāyatanārāmavāpīkūpamaṭhāṅgaṇān . vidravāyanti pāpiṣṭhā nṛpāstatra vasanti ca . vyāyāmodvartanābhyaṅgasnānamāpānabhojanam . kroḍanaṃ dyūtamithunamācaranti vasanti ca . te badhairvividhairghorairikṣuyantrādipīḍanaiḥ . nirayārniṣu pacyante yāvadācandratārakam . ye śṛṇvanti gurornindāṃ teṣāṃ karṇau prapūryataḥ . agnivarṇairayaḥphālai staptatāmrādibhiḥ srutaiḥ . trapusīsārakūṭādyaiḥ kṣāreṇa jatunā punaḥ . sutaptatīkṣṇatailena vajralepena cāntataḥ . kramādāpūryataḥ karṇau narakeṣu ca yātanāḥ . anukrameṇa sarveṣu bhavantyete samantataḥ . sarvendriyāṇāmapyevaṃ kramāt pāpena yātanāḥ . bhavanti ghorāḥ pratyekaṃ śarīreṇa kṛtena ca . sparśalobhena ye mūḍhāḥ saṃspṛśanti parastriyam . teṣāṃ tvagvahnivarṇābhiḥ sūcībhiḥ pūryatebhṛśam . tataḥ kṣārādibhiḥ sarvaiḥ śarīramanulipyate . yātanāśca mahākaṣṭāḥ sarveṣu narakeṣu ca . gurau kurvanti bhṛkuṭoṃ krūranetrāśca ye narāḥ . paradārāṃśca paśyanti lubdhāḥ snigdhena cetasā . sūcībhiragnivarṇābhisteṣāṃ netre prapūryataḥ . kṣārādyaiśca kramāt sarvairdehe sarvāśca yātanāḥ . devāgniguruviprāṇāmanivedya ca bhuñjataḥ . lauhakīlaśataistaptaistajjihvāsya prapūryate . tataḥ kṣāreṇa dīptena tailatāmrādibhiḥ kramāt . śarīreṣu mahāghorāścitrā narakayātanāḥ . ye śivārāmapuṣpāṇi lobhāt saṃgṛhya pāṇinā . jighranti mūḍhamanasaḥ śirasā dhārayanti vā . āpūrya ca śirasteṣāṃ sutaptairloha śaṅkubhiḥ . nāsikā cātibahuśastataḥ kṣārādibhiḥ punaḥ . ye nindanti mahātmānamārādhyaṃ dharmadeśakam . śivabhaktāṃśca ye mūḍhāḥ śivadharmañca śāśvatam . teṣāmurasi kaṇṭhe ca jihvāyāṃ dantasandhiṣu . tālunyoṣṭhe ca nāsāyāṃ mūrdhni sarvāṅgasandhiṣu . agnivarṇāḥ sutaptāśca triśikhā lohaśaṅkavaḥ . āpothyante subahuśaḥ sthāneṣveteṣu mudgaraiḥ . tataḥ kṣāreṇa taptena tāmreṇa trapuṇā punaḥ . taptatailādibhiḥ sarvairāpūryante samantataḥ . yātanā ca mahācitrā śarīrasyāpi sarvataḥ . niḥśeṣaṃ narakeṣvevaṃ bhavanti kramaśaḥ punaḥ . ye gṛhṇanti paradravyaṃ padbhyāṃ vipraṃ spṛśanti ca . śivopakaraṇaṃ gāñca jñānañca likhitaṃ kvacit . hastapādau ghanau teṣāmācūrṇyante samantataḥ . kṣāratāmrādibhistaptaistadante bahuśaḥ punaḥ . marakeṣa, ca sarveṣu vicitrā dehayātanāḥ . bhavanti bahuśaḥ kaṣṭāḥ pāṇipādasamudbhavāḥ . śivāyatanaparyante śivārāmeṣu kutracit . samutsūjanti ye pāpāḥ purīṣaṃ mūtrameva vā . teṣāṃ śiśnaṃ savṛṣaṇaṃ cūrṇyate lauhamudgaraiḥ . sūcībhiragnivarṇābhistataścāpūryate punaḥ . lohadaṇḍaśca sumahānagnivarṇaḥ sakaṇṭakaḥ . āpothyate gude teṣāṃ yāvanmūddhni vinirgataḥ . tataḥ kṣāreṇa mahatā tāmreṇa trapuṇā punaḥ . drutenāpūryate gāḍhaṃ gudaṃ śiśnañca dehinām . manaḥ sarvendriyāṇāñca yasmāduktaṃ pravartakam . tasmādindriyaduḥkhena jāyate tat suduḥkhitam . dhane satyapi ye dānaṃ na prayacchanti tṛṣṇayā . atithiñcāvamanyante kālaprāptaṃ gṛhāśrame . tenaite vīraṇairajvā hastayoścāpi tāḍitāḥ . prasāritāṅgāḥ śuṣyantastiṣṭhantyavdaśataṃ narāḥ . hastapādalalāṭeṣu kīlitā lauhaśaṅkubhiḥ . nityañca vivṛtaṃ vaktraṃ kīlakatrayatāḍitam . kṛmibhiḥ prāṇibhiścograirlauhadaṇḍaiśca vāyasaiḥ . upadravairbahuvidhairmukhamanvaḥ prapīḍyate . jihvāvedhanibaddhāśca saṃpīḍyante bhṛśaṃ punaḥ . tiṣṭhanti lambamānāśca lohabhārāḥ suvartulāḥ . śiśne savṛṣaṇe tadvat lohabhāradvayaṃ punaḥ . tiṣṭhate lambamānañca bāhubhyāñca caturguṇam . tataḥ svamāṃsamutkṛtya tilamātrapramāṇataḥ . khādituṃ dīyate teṣāṃ sūcyagreṇa tu śoṇitam . yadā nirmāṃsatāṃ prāptāḥ kālena bahulā narāḥ . tataḥ kṣāreṇa dīptena taccharīraṃ vilipyate . klidyante varṣadhārābhiḥ kliśyante vai punaḥ punaḥ . śuṣkāḥ sicyanti tailena sutaptena samantataḥ . pacyanti bhūyo bhūyo'pi dūrasthena śarnaḥ śanaiḥ . niḥśeṣayātanābhiśca pīḍyante kramaśaḥ punaḥ . bhṛśaṃ bubhukṣayā pīḍa kaṣṭā cātipipāsayā . atyuṣṇenātiśītena pāpānāṃ smaraṇena ca . evamādyā mahāghorā yātanāḥ pāpākarmiṇām . ekaikanarake jñeyāḥ śataśo'tha sahasraśaḥ . pratyekaṃ yātanāścitrāḥ sarveṣu narakeṣu ca . kaṣṭā varṣaśatenāpi sarvā vaktuṃ na śakyate . iti tairvividhairghoraiḥ pāṭyamānāḥ sakarmabhiḥ . mriyante naiva pāpiṣṭhā yāvat pāpasya na kṣayaḥ . tatrānyā yātanāḥ kaṣṭā vividhāḥ pāpakāriṇām . mahāghorātighorāśca kalpāgnisadṛśopamāḥ . śrutvaiva yātanāstūrṇaṃ mriyante mṛducetasaḥ . tatastenātra kathitāḥ pāpā drakṣyanti yāḥ svayam . putramitrakalatrārthaṃ yadapuṇyaṃ tvayā kṛtam . ekākī dahyase tena nātra paśyasi bāndhavān . ātmanaiva kṛtaṃ pāpaṃ bhoktavyaṃ dhruvamātmanā . tat kimātmopaghātārthaṃ mūḍha! pāpaṃ kṛtaṃ tvayā . evaṃ dūtairupālabdhāstān pṛcchanti tataḥ punaḥ . kiyantaṃ kena pāpena kālamatrāsate narāḥ . devadravyavināśena gurudrohādikarmabhiḥ . kramāt sarveṣu pacyante narakeṣvā mahīkṣayāt . mahāpātakinaścāpi sarveṣu narakeṣviha . ācandratārakaṃ yāvat pīḍyante vividhairbadhaiḥ . mahāpātakinaḥ sarve nirayārṇavakoṭiṣu . caturdaśamanvantarakalpāntaṃ vividhairbadhaiḥ . upapātakinaścāpi tadardhaṃ yānti mānavāḥ . pāpaśeṣaistadardhañca kālañcāpi tathāvidham . tasmāt pāpaṃ na kurvīta cañcale jīvite sati . pāpena hi dhruvaṃ yānti narakeṣu narāḥ svayam . yaḥ karoti naraḥ pāpaṃ tasyātmā dhruvamapriyaḥ . pāpasya hi phalaṃ duḥkhaṃ tadbhoktavyamihātmanā . kathaṃ te pāpaniratā narā rātriṣu śerate . manvantarāntaṃ teṣāṃ ca narake tīvrayātanāḥ . evaṃ kliṣṭāḥ viśuddhāśca sāvaśeṣeṇa karmaṇā . tataḥ kṣitiṃ samāsādya punarjāyanti dehinaḥ . sthāvarā vividhākārāstṛṇagulmādibhedataḥ . tatrānubhūya duḥkhāni jāyante kīṭayoniṣu . niṣkrāntāḥ kīṭayonibhyastato jāyanti pakṣiṇaḥ . saṃkṣiptāḥ pakṣibhāvena bhavanti tṛṇajātiṣu . mārgaduḥkhamatikramya jāyante paśuyoniṣu . kramādgoyonimāsādya punarjāyanti mānuṣāḥ . evaṃ yoniṣu sarvāsu praribhramya krameṇa tu . kālāntaravaśād yānti mānuṣyamati durlabham . vyutkrameṇāpi mānuṣyaṃ prāpyate puṇyagauravāt . vicitrā gatayaḥ proktāḥ karmaṇāṃ gurulāghavāt . mānuṣyaṃ yaḥ samāsādya svargamokṣaprasādhakam . dvayorna sādhayedekaṃ sa mṛtastapyate ciram . devāsurāṇāṃ sarveṣāṃ mānuṣyamatidurlabham . tat saṃprāpya tathā kuryānna gacchennarakaṃ yathā . svargāpavargalābhāya yadi nāsti samudyamaḥ . sarvasya mūla mānuṣyaṃ tadyatnādanupālaya . dharmamūlena mānuṣyaṃ labdhvā sarvārthasādhakam . yadi lābhe na yatnaste mūlaṃ rakṣasva yatnataḥ . mānuṣatve ca vipratva yadi prāpnoti durlabham . na karotyātmanaḥ śreyaḥ ko'nyo'smādastyacetanaḥ . sarveṣāmeva deśānāmayaṃ deśaḥ paraḥ smṛtaḥ . itaḥ svargaśca mokṣaśca yataḥ saṃprāpyate naraiḥ . deśe'smin bhārate puṇyaṃ prāpya mānuṣyasambhavam . yaḥ kuryānnātmanaḥ śreyastenātmā vañcitaściram . bhogabhūmiḥ smṛtaḥ svargaḥ karmabhūmirayam matā . iha yat kriyate karma svarge tadupabhuñjate . yāvat susthaśarīrastva tāvaddharmaṃ samācara . asusthīnodito'pyanyairna kiñcit kartumutsahaḥ . adhruveṇa śarīreṇa dhruvaṃ yona prasādhayet . dhruvaṃ tasya paribhraṣṭamadhruvaṃ naṣṭameva hi . āyuṣaḥ khaṇḍakhaṇḍāni nipatanti tavāgrataḥ . ahorātrāpadeśena kimarthaṃ nāvabudhyase . yadā na jñāyate mṛtyuḥ kadā kasya bhaviṣyati . ākasmike hi maraṇe dhṛtiṃ vindeta kastadā . parityajya yathā sarvamekākī yāsyasi dhruvam . na dadāsi tadā kasmāt pātheyārthamidaṃ dhanam . gṛhītadānapātheyāḥ sukhaṃ yānti mahādhvani . anyathā kliśyate jantuḥ pātheyarahitaḥ pathi . yeṣāṃ dvijendra! vāhitrī pūrṇābhāṇḍasya gacchati . svargadeśasya puratasteṣāṃ lābhaḥ padepade . iti jñātvā naraḥ puṇyaṃ kuryāt pāpañca varjayet . puṇyena yāti devatvamapuṇyānnarakaṃ vrajet . ye manāgapi deveśaṃ prapannāḥ śaraṇaṃ śivam . te'pi ghoraṃ na paśyanti yamasya vadanaṃ narāḥ . kintu pāpairmahāghoraiḥ kiñcitkālaṃ śivājñayā . bhavanti pretarājānastatoyānti śivaṃ param . te na lipyanti pāpena padmapatramivāmbhasā . tasmādvivardhaṃyedbhaktimīśvare satataṃ budhaḥ . tanmāhātmyavicāreṇa bhavadoṣavicārataḥ . bhāga° 5, 26 a° . narakabhedatatsvarūponyāsamukhena teṣāṃ pāpaviśeṣajanyatvamuktaṃ tena tattatkarmaṇāṃ vipākāstāmisrādayo narakā iti gamyate . tatra narakaviśeṣasvarūpanidānamuktaṃ yathā-
     atha tāṃste rājannāmarūpalakṣaṇato'nukramiṣyāmaḥ . tāmisro 1 'ndhatāmisro 2 rauravo 3 mahārauravaḥ 4 kumbhīpākaḥ 5 kālasūtram 6 asipatravanaṃ 7 śūkaramukham 8 andhakūpaḥ 9 kṛmibhojanaḥ 10 sandaṃśaḥ 11 taptaśūrmiḥ 12 vajrakaṇṭakaśālmalī 13 vaitaraṇī 14 pūyodaḥ 15 prāṇavedho 16 viśasanaṃ 17 lālābhakṣyaḥ 18 sārameyādanam 19 avīciḥ 20 ayaḥpānam 21 iti . kiñca kṣārakardamo 22 rakṣogaṇabhojanaṃ 22 śūlaproto 24 dandaśūkaḥ 25 avaṭanirodhano 26 'paryāvartanaṃ 27 sūcīmukham 28 ityaṣṭāpiṃśatirnarakā vividhā yātanābhūmayaḥ . yastu paravittāpatyakalatrāṇyapaharati sa hi kālapāśabaddho yamapuruṣairatibhayānakaistāmisre 1 narake balānnipātyate . anaśanānipānadaṇḍatāḍanasantarjanādibhiryātanābhiyātyamāno janturyatra kaśmalamāsādita ekadaiva mūrchāmupayāti tāmisrapāye . evamevāndhatāmisre yastu vañcitvā puruṣaṃ dārādīnupayuṅkte yatra śarīrī nipātyamāno yātanāstho vedanayā naṣṭamatirnaṣṭadṛṣṭiśca bhavati . yathā vanaspatirvṛśvyamānamūlastasmādandhatāmisraṃ 2 tamupadiśanti . yastviha vā etadahamiti mamedamiti bhūtadroheṇa kevalaṃ svakuṭumbamevānudinaṃ puṣṇāti sa tadiha vihāya svayameva tadaśubhena raurave nipatati . ye tviha yathaivāmunā vihiṃsitā jantavaḥ paratra yamayātanā upagataṃ ta eva ruravo bhūtvā tathā tameva hiṃsanti tasmādrauravam 3 ityāhuḥ . rururiti sarpādatikrūrasatvāpadeśaḥ . evameva mahārauravo 4 yatra nivatitaṃ puruṣaṃ kravyādā nāma ruravastaṃ kravyeṇa ghātayanti yaḥ kevalaṃ dehambharaḥ . yastviha vā ugraḥ paśūn pakṣiṇo vā prāṇata uparandhayati . tamaprakaruṇaṃ puruṣādairapi garhitamamutra yamānucarāḥ kumbhīpāke 5 taptataile uparandhayanti . yastviha brahmadhruk sa kālasūtrasaṃjñake 6 narake ayutayojanaparimaṇḍale tāmramaye tapte khale uparya ghastādagnyarkābhyāmabhitapyamāne 'bhiniveśitaḥ kṣutpipāsābhyāṃ dahyamānāntarbahiḥśarīra āste śete ceṣṭate avatiṣṭhati paridhāvati ca yāvanti paśuromāṇi tāvadvarṣasahasrāṇi . yastviha vainijavedapathādanāpadyapagataḥ pāṣaṇḍañcopagatastamasipatravanaṃ 7 praveśya kaśayā praharanti tatra hāsāvitastato dhāvamāna ubhayatodhāraistālavanāsipatraiśchidyamānasarvāṅgo hā hatosmīti paramayā vedanayā mūrchitaḥ padepade nipatati svadharmahā pāṣaṇḍānugamanaphalaṃ bhuṅkte . yastviha vai rājā rājapuruṣo vā adaṇḍe daṇḍaṃ praṇayati brāhmaṇe vā śarīradaṇḍaṃ sa pāpīyānnarake'mutra śūkaramukhe 8 nipatati . tatrātibalairniṣpiṣyamāṇāvayavo yathaivehekṣukhaṇḍa ārtasvareṇa svanayan kvacinmūrchitaḥ kaśmalamupagato yathaivehādṛṣṭadoṣā uparuddhāḥ . yastviha vai bhūtānāmīśvarakalpitavṛttīnāmaviviktaparavyayānāṃ svayaṃ puruṣopakalpitavṛttirviviktaparavyathovyathāmācarati sa paratrāndhakūpe 9 tadabhidroheṇa nipatati . tatra hāsau taistairjantubhiḥ paśumṛgapakṣisarosṛpairmaśakayūkāmatkuṇamakṣikādibhirye kecābhidrugdhāstaiḥ sarvato'bhidruhyamāṇastamasi vihatanidrānirvṛtiralabdhāvasthānaḥ parikrāmati yathā kuśarīre jīvaḥ . yastviha vā asaṃ vibhajyāśnāti yat kiñcanopanirmitapañcayajño vāyasa saṃstutaḥ sa paratra kṛmibhojane 10 narakādhame nipatati . tatra śaṃtasahasrayojane kṛmikuṇḍe kṛmibhūtaḥ svayaṃ kṛmibhireva bhakṣyamāṇaḥ kṛmibhojano yāvattadaprattāprahutādo'nirveśamātmābaṃ yātayate . yastviha vai steyena balādvā hiraṇyaratnādīni brāhmaṇasya vā'paharati anyasya vā'nāpadi puruṣastamamutra rājan! yamapurūṣā ayasmayairagnipiṇḍaiḥ sandaṃśai 11 stvaci niṣkuṣanti . yastviha vā agamyāṃ striyaṃ puruṣo'gamyaṃ vā puruṣaṃ yoṣidabhigacchati . tāvamutra kaśayā tāḍayantastaptayā śūrmyā 12 lohamayyā puruṣamāliṅgayanti . striyaṃ ca puruṣarūpayā śūrmyā . yastviha vai sarvābhigamastamamutra niraye vartamānaṃ vajṛkaṇṭakaśālmalī 13 māropya niṣkuṣanti . ye tviha vai rājanyā rājapuruṣā vā pāṣaṇḍā dharmasetūn bhindanti te saṃparetya vaitaraṇyāṃ 14 nipatanti bhinnamaryādāḥ tasyāṃ nirayaparikhābhūtāyāṃ nadyāṃ yādogaṇairitastato bhakṣyamāṇā ātmanā na viyujyamānāścāsubhiruhyamānāḥ svādhena, karmapākamanusmarantau viṇmūtrapūyaśoṇitakeśanakhāsthimedomāṃsavaśāvāhinyāmupatapyante . ye tviha vai vṛṣalīpatayonaṣṭaśaucācāraniyamāstyaktalajjāḥ paśucaryāṃ caranti . te cāpi pretya pūyaviṇmūtraśleṣmalālāpūrṇe 15 nipatanti tadevātibībhatsitamaśnanti . ye tviha vai śvagardhabhapatayo brāhmaṇādayo mṛgayāvihārā atīrthe ca mṛgānnighnanti . tānapi saṃparetāllaṃkṣyabhūtān yamapuruṣā iṣubhirvidhyanti 16 . ye tviha vai dāmbhikā dambhayajñeṣu paśūn viśasanti . tānamuṣmilloṃke vaiśase 17 narake patitānnirayapatayo yātayitvā viśasanti . yastviha vai savarṇāṃ bhāryāṃ dvijoretaḥ pāyayati kāmamohitaḥ taṃ pāpakṛttamaṃ mūtraretaḥkulyāyāṃ pātayitvā retaḥ saṃpāyanti lālābhakṣye 18 . ye tviha vai dasyavo'gnidā garadā grāmān sārthān vā vilumpanti rājabhaṭā vā tāṃścāpi hi paretān yamadūtāvajradaṃṣṭrāḥ śvānaḥ 19 saptaśatāni viṃśatiśca sarabhasaṃ khādanti . yastviha vā anṛtaṃ vadati sākṣye dravyavinimaye dāne vā kathañcit, sa vai pretya narake avīcimati 20 adhaḥśirāniravakāśe yojanaśatocchrāyād girimūrdhnaḥ saṃpātyate . yatra jalamiva sthalamaśmapṛṣṭhamavabhāsate tadavīcimat tilaśī viśīryamāṇaśarīro na mriyamāṇaḥ punarāropito nipatati . yastviha vai viprorājanyo baiśyovā somapīthastatkalatraṃ vā surāḥ vratastho'pi vā pibati pramādataḥ teṣāṃ nirayaṃ nītānāmurasi padā''kramyāsye vahninā dravamāṇaṃ kārṣṇāyasaṃ 21 niṣiñcanti . atha ca yastviha vā ātmasaṃbhāvanena svayamadhamo janmatapo vidyācāravarṇāśramavato varoyaso na bahu manyeta sa mṛtakaeva kṣārakardeme 22 niraye'vākchirā nipatitodurantayātanāhyaśnute . ye tviha vai puruṣāḥ puruṣamedhena yajante yāśca striyonṛpaśūn khādanti tāṃśca tāśca te paśava iha nihatā yamasadane yātayanto rakṣogaṇāḥ śaunikā iva sudhitinā'vadāyā'sṛkpibanti nṛtyanti ca hṛṣyamāṇā yatheha puruṣādāḥ 23 . ye tviha vā anāgaso'raṇye grāme vāviśrabhyavaiśrambhakairupaśritānupajijīviṣūn sūtrādiṣūpaprotān krīḍanakatayā ghātayanti te'pi ca pretya yamayātanāsu śūlādiprotātmānaḥ 24 kṣuttṛḍbhyāṃ cābhihatāḥ kaṅkavaṭādibhiścetastatastigmatuṇḍai rāhanyamānā ātmakaśmalaṃ smaranti . ye tviha vai bhūtānyu dvejayanti narā ulvaṇasvabhāvā yathā dandaśūkāste'pi pretya narake dandaśūkākhye 25 nipatanti . yatra nṛpaṃ . dandaśūkāḥ pañcamukhā vā upasṛtya grasanti yathābileśayān . ye tviha vā andhāvaṭakuśūlaguhādiṣu bhūtāni nirundhanti tathāmutra teṣvevopaveśya sagareṇa vahninā dhūmena nirundhanti 26 . yastviha vā atithīnabhyāgatān vā gṛhapatirasakṛdupagatamanyurdidhakṣuriva pāpena cakṣuṣā nirīkṣate tasya cāpi niraye pāpadṛṣṭerakṣiṇī vajratuṇḍāgṛdhrakaṅkaṭādayaḥ prasahyorubalādutpāṭayanti 27 . yastviha vā āḍhyābhimatirahaṅkṛtistiryaṃkprekṣaṇaḥ sarvato'bhiviśaṅkī vvayavināśacintayā praviśuṣyamāṇa hṛdayavadano nirvṛtimanavagatograha ivārthamabhirakṣati . sa cāpi pretya tadutpādanotkarṣaṇasaṃrakṣaṇasamalagrahaḥ sūcīmukhe 28 narake nipatati . yatra ha vittagrahaṃ pāpagrahaṃ pāpapuruṣaṃ dharmarājapuruṣā vāyasā iva sarvato'ṅgeṣu sūtraiḥ parivayanti . evaṃvidhā narakā yamālaye santi śataśaḥ teṣu ca sarva evādharmavartino ye kecidihoditāścāvanipate! paryāyeṇa viviśanti . tathaiva dharmānuvartina itaratra . iha tu punarbhave ubhayaśeṣābhyāṃ viśanti bhā° ānu° 7 a° śubhakarmaviśeṣavipāka ukto yathā yudhiṣṭhiroktiḥ . karmaṇāñca samastānāṃ śubhānāṃ bharata rṣabha! . phalāni bharataśreṣṭha! prabrūhi paripṛcchataḥ . bhīṣma uvāca . hanta te kathayiṣyāmi yanmāṃ pṛcchasi bhārata! . rahasyaṃ yadṛṣīṇāntu tacchṛṇuṣva yudhiṣṭhira! . yāgatiḥ prāpyate yena pretyabhāve cirepsitā . yena yena śarīreṇa yadyatkarma karīti yaḥ . tena tena śarīreṇa tattatphalamupāśnute . yasyāṃ yasyāmavasthāyāṃ yatkaroti śubhāśubham . tasyāṃ tasyāmavasthāyāṃ bhuṅkte janmanijanmani . na naśyati kṛtaṃ karma sadā pañcendriyairiha . te hyasya sākṣiṇo nityaṃ ṣaṣṭha ātmā tathaiva ca . cakṣurdadyānmano dadyādvācaṃ dadyācca sūnṛtām . anuvrajedupāsīta sa yajñaḥ pañcadakṣiṇaḥ . yo dadyādaparikliṣṭamannamadhvani vartate . śrāntāyādṛṣṭapūrvāya tasya puṇyaphalaṃ mahat . sthaṇḍileṣu śayānānāṃ gṛhāṇi śayanāni ca . cīravalkalasaṃvīte vāsāṃsyābharaṇāni ca . vāhanāni ca yānāni yogātmani tapodhane . agnīnupaśayānasya rājñaḥ pauruṣameva ca . rasānāṃ pratisaṃhāre saubhāgyamanugacchati . āmiṣapratisaṃhāre paśūn putrāṃśca vindati . avākchirāstu yo lambedudavāsañca yo vaset . satatañcaikaśāyī yaḥ sa labhetepsitāṃ gatim . pādyamāsanamevātha dīpamannaṃ pratiśrayam . dadyādatithipūjārthaṃ sa yajñaḥ pañcadakṣiṇaḥ . vīrāsanaṃ vīraśayyāṃ vīrasthānamupāgataḥ . akṣayāstasya vai lokāḥ sarvakāmagamāstathā . dhanaṃ labheta dānena maunenājñāṃ viśāmpate! . upabhogāṃśca tapasā brahmacaryeṇa jīvitam . rūpamaiśvaryamārogyamahiṃsāphalamaśnute . phalamūlāśino rājyaṃ svargaḥ parṇāśināṃ bhavet . prāyopaveśino rājan! sarvatra sukhamaśnute . gavādyaḥ śākadīkṣāyāṃ svargakāmī tṛṇāśanaḥ . striyastriṣavaṇaṃ snātvā vāyuṃ pītvā kratuṃ labhet . svargaṃ satyena labhate dokṣayā kulamuttamam . salilāśī bhaved yastu sadāgniḥ saṃskṛto dvijaḥ . manuḥsādhayate rājyaṃ nākapṛṣṭhamanāśake . upavāsañca dokṣāyāṃ abhiṣekañca pārthiva! . kṛtvā dvādaśa barṣāṇi vīrasthānādviśiṣyate . adhītya sarvavedān vai sadyo duḥkhādvimucyate . mānasaṃ hi caran dharmaṃ svargalokamupāśnute . yā dustyajā durmatibhiryā na jīryati jīryataḥ . yo'sau prāṇāntiko rogastāṃ tṛṣṇāṃ tyajataḥ sukham . yathā dhenusahasreṣu vatso vindati mātaram . evaṃ pūrbakṛtaṃ karma kartāramanugacchati . anodyamānāni yathā puṣpāṇi ca phalāni ca . svakālaṃ nātivartante tathā karma purākṛtam . jīryanti jīryataḥ keśā dantā jīryanti jīryataḥ . cakṣuḥśrotre ca jīryete tṛṣṇaikā na tu jīryate . yena prīṇāti pitaraṃ tena prītaḥ prajāpatiḥ . prīṇāti mātaraṃ yena pṛthivī tena pūjitā . yena prīṇātyupādhyāyaṃ tena syāt brahma pūjitam . sarve tasyādṛtā dharmā yasyaite traya ādṛtāḥ . anādṛtāstu yasyaite sarvāstasyāphalāḥ kriyāḥ . tatraiva dānaviśeṣe gatibhedo nirūpitaḥ prapañcabhayāt tadvākya noddhṛtaṃ bhā° ānu° dānadharme dṛśyam . bhā° ānu° 111 a° saṃsāracakrapravṛttiruktā yathā-
     ekaḥ prasūyate rājannaika eka vinaśyati . ekastarati durgāṇi gacchatyekastu durgatim . asahāyaḥ pitā mātā tathā bhrātā suto guruḥ . jñātisambandhivargaśca mitravargastathaiva ca . mṛtaṃ śarīramutsṛjya kāṣṭhaloṣṭrasamaṃ janāḥ . muhūrtamiva roditvā tato yānti parāṅkhāḥ . taistaccharoramutsṛṣṭaṃ dharma eko'nugacchati . tasmāddharmaḥ sahāyaśca sevitavyaḥ sadā nṛbhiḥ . prāṇo dharmasamāyukto gacchet svargagatiṃ parām . tathaivādharmasaṃyukto narakañcopapadyate . tasmānnyāyāgatairarthairdhampraṃ seveta paṇḍitaḥ . dharma eko manuṣyasya sahāyaḥ pāralaukikaḥ . lobhānmohādanukrośādbhayādvāpyabahuśrutaḥ . naraḥ karotyakāryāṇi parārthe lobhamohitaḥ . dharmaścārthaśca kāmaśca tritayaṃ jīvite phalam . etattrayamavāptavyamadharmamparivarjitam . yudhiṣṭhira uvāca . śrutaṃ bhagavato vākyaṃ dharmayuktaṃ paraṃ hitam . śarīranicayaṃ jñātuṃ buddhistu mama jāyate . mṛtaṃ śarīraṃ hi nṛṇāṃ sūkṣmamavyaktatāṃ gatam . acakṣurviṣayaṃ prāptaṃ kathaṃ dharmo'nugacchati . vṛhaspatiruvāca . pṛthivī vāyurākāśamāpo jyotimeno'ntagaḥ . buddhirātmā ca sahitā dharmaṃ paśyanti nityadā . prāṇināmiha sarveṣāṃ sākṣībhūtā niśā'niśam . etaiśca saha dharmo'pi taṃ jīvamanugacchati . tvagasthimāṃsaṃ śukrañca śoṇitañca mahāmate! . śarīraṃ varjayantyete jīvitena vivarjitam . tato dharmasamāyuktaḥ prāpnute jīva eva hi . tato'sya karma paśyanti śubhaṃ vā yadi vā'śubham . devatāḥ pañcabhūtasthāḥ kiṃbhūyaḥ śrotumicchasi . tato dharmasamāyuktaḥ sa jīvaḥ sukhamedhate . iha loke pare caiva kiṃbhūyaḥ kathayāmi te . yudhiṣṭhira uvāca . taddarśitaṃ bhagavatā yathā dharmo'nugacchati . etattu jñātumicchāmi kathaṃ retaḥ pravartate? . vṛhaspati ruvāca . annamaśnanti yaddevāḥ śarīrasthā nareśvara! . pṛthibī vāyurākāśamāpo jyotirmanastathā . tatastṛpteṣu śuddhātman! retaḥ sampadyate mahat . tato garbhaḥ sambhavati śleṣāt strīpuṃsayornṛpa! . etatte sarvaṃmasākhyātaṃ bhūyaḥ kiṃ śrotumicchasi? . yudhiṣṭhirauvāca . ākhyātaṃ me bhagavatā garbhaḥ saṃjāyate yathā . yathā jātastu puruṣaḥ prapadyati taducyatām . vṛhaspatiruvāca . āsannamātraḥ puruṣastairbhūtairabhibhūyate . viprayuktaśca tairbhūtaiḥ punaryātyaparāṃ gatim . sarvabhūtasamāyuktaḥ prāpnute jīva eva hi . tato'sya karma paśyanti śubhaṃ vā yadi vā'śubham . devatāḥ pañcabhūtasthā kiṃ bhūyaḥ śrotumicchasi . yudhiṣṭhira uvāca . tvagasthimāṃsamutsṛjya taiśca bhūtairvivarjitaḥ . jīvaḥ sa bhagavan! kvasthaḥ sukhaduḥkhe samaśnute . vṛhaspatiruvāca . jīvaḥ karmasamāyuktaḥ śīghraṃ retastvamāgataḥ . strīṇāṃ puṣpaṃ samāsādya sūte kālena bhārata! . yamasya puruṣaiḥ kleśaṃ yamasya puruṣairbadham . duḥkhaṃ saṃsāracakrañca naraḥ kleśañca vindati . iha loke ca sa prāṇī janmaprabhṛti pārthiva! . svakṛtaṃ karmavai bhuṅkte dharmasya phalamāśritaḥ . yadi dharmaṃ yathāśakti janmaprabhṛti sevate . tataḥ sa puruṣo bhūtvā sevate nityadā sukham . athāntarā tu dharmasyāpyadharmamupasevate . sukhasyānantaraṃ duḥkhaṃ sa jīvo'pyadhigacchati . adharmeṇa samāyukto yamasya viṣayaṃ gataḥ . mahadduḥkhaṃ samāsādya tiryagyonau prajāyate . kammaṇā yena yeneha yasyāṃ yonau prajāyate . jīvo mohasamāyuktastanme nigadataḥ śṛṇu . yadetaducyate śāstre setihāse ca chandasi . iha sthānāti puṇyāni devatulyāni bhūpate! . tiryagyonyatiriktāni gatimanti ca sarvaśaḥ . yamasya sadane divye brahmalokasame guṇaiḥ . itaḥparaṃ karmavipāko'bhihitaḥ tatra adharmaśabde 121, 123 pṛṣṭhe karmabhirniyatairbaddha ityārabhya dharme kuru manaḥ sadā ityantaṃ vākyaṃ harivaṃśavākyatyena pramādāt likhitam . tacca bhā° anu° 111 a° sthaṃ bodhyam . evamadharmaśabde pṛ° 123 pṛṣṭhādau mitā° darśitavākyādapi karmavipākabhedo'vadheyaḥ .
     bhuktāvaśiṣṭakarmaṇāṃ vipākastu śātātapena darśito yathā prāyaścittavihīnānāṃ mahāpātakināṃ nṛṇām . narakānte bhavejjanma cihnāṅkitaśarīriṇām . pratijanma bhavetteṣāṃ cihnaṃ tatpāpasūcitam . prāyaścitte kṛte yāti paścāttāpavatāṃ punaḥ . mahāpātakajaṃ cihnaṃ saptajanmani jāyate . upapāpodbhavaṃ pañca trīṇi pāpasamudbhavam . duṣakarmajā nṛṇāṃ rogā yānti copakramaiḥ śamam . japaiḥ surārcanaihomairdānaisteṣāṃ śamobhavet . pūrvajanmakṛtaṃ pāpa narakasya parikṣaye . vādhate vyādhirūpeṇa tasya japyādibhiḥ śamaḥ . kuṣṭhañca rājayakṣmā ca pramehograhaṇī tathā . mūtrakṛcchrāśmarokāsā atīsārabhagandarau . duṣṭavraṇaṃ gaṇḍamālā pakṣāghāto'kṣināśanam . ityevamādayorogā mahāpāpodbhavāḥ smṛtāḥ . jalodaraṃ yakṛtplīhāśūlarogavraṇāni ca . śvāsājīrṇajvaracchardibhramamohagalagrahāḥ . raktārvudavisarpādyāupapāpodbhavāgadāḥ . daṇḍāpatānakaścitravapuḥ kampavicarcikāḥ . valmīkapuṇḍarīkādyā rogāḥ pāpasamudbhavāḥ . arśaādyā nṛṇāṃ rogā atipāpādbhavanti hi . anye ca bahavorogā jāyante varṇasaṅkarāḥ . ucyante ca nidānāni prāyaścittāni vai kramāt . mahāpāpeṣu sarvaṃ syāttadardhamupapātake . dadyāt pāpeṣu ṣaṣṭhaśaṃ kalpyaṃ vyādhibalābalam . atha sādhāraṇaṃ teṣu godānādi ca kathyate . godāne batsayuktā gauḥ suśīlā ca payasvino . vṛṣadāne śubho'naḍvān śuklāmbarasakāñcanaḥ . nivartanāni bhūdāne daśa dadyād dvijātaye . daśahastena daṇḍenatriṃśadṛṇḍaṃ nivartanam . daśa tānyeva gocarma dattvā svarge mahīyate . suvarṇaśataniṣkantu tadardhārdhapramāṇataḥ . aśvadāne mṛduślakṣṇamaśvaṃ sopaskaraṃ diśet . mahiṣīṃ māhipe dāne dadyāt svarṇāyudhānvitām . dadyādgajaṃ mahādāne suvarṇaphalasaṃyutam . lakṣasaṃkhyārhaṇaṃ puṣpaṃ pradadyāddevatārcane . dadyāddvijasahasrāya miṣṭānnaṃ dvijabhojane . rudraṃ japellakṣapuṣpaiḥ pūjayitvā ca tryambakam . ekādaśa japedrudrān daśāṃśaṃ guggulerghṛtaiḥ . hutvābhiṣecanaṃ kuryānmantrairvaruṇadaivataiḥ . śāntike gaṇaśāntiśca grahaśāntikapūrvakam . dhānyadāne śubhaṃ dhānyaṃ khārīṣaṣṭimitaṃ smṛtam . vastradāne paṭṭavastradvayaṃ karpūrasaṃyutam, daśapañcāṣṭa catura upaveśya dvijān śubhān . vidhāya vaiṣṇavīṃ pūjāṃ saṅkalpya nijakāmyayā . dhenuṃ dadyāddvijātibhyodakṣiṇāñcāpi śaktitaḥ . alaṅkṛtya yathāśakti vastrālaṅkaraṇaidvijān . yāceddaṇḍapraṇāmena prāyaścittaṃ yathoditam . teṣāmanujñayā kṛtvā prāyaścittaṃ yathāvidhi . punastān paripūrṇārthānarcayedvidhivaddvijān . santuṣṭā brāhmaṇā dadyuranujñāṃ vratakāriṇe . japacchidraṃ tapaśchidraṃ yacchidraṃ yajñakarmaṇi . sarvaṃ bhavati niśchidraṃ yasya cecchanti brāhmaṇāḥ . brāhmaṇā yāni bhāṣante manyante tāni devatāḥ . sarvadevamayā viprā na tadvacanamanyathā . upavāse vratañcaiva snānaṃ tīrthaphalaṃ tapaḥ . vipraiḥ sampāditaṃ sarvaṃ sampanna tasya tatphalam . sampannamiti yadvākyaṃ vadanti kṣitidevatāḥ . praṇanya śirasā dhāryamagniṣṭomaphalaṃ labhet . brāhmaṇājaṅgamaṃ tīrthaṃ nirjalaṃ sāvvakāmikam . teṣāṃ vākyādakenaiva śuddhyanti malinā janāḥ . tebhyo'nujñāmamiprāpya pragṛhya ca tathāśiṣaḥ . pūjayitvā dvijān śaṭhyā bhuñjīta saha bandhubhiḥ śātātapīye karmavipāke 1 adhyāye . brahmahā narakasyānte pāṇḍukuṣṭho prajāyata . prāyaścittaṃ prakurvīta sa tatpātakaśāntaye . catvāraḥ kalasāḥ kāryāḥ pañcaratnasamanvitāḥ . pañcapallavasaṃyuktāḥ sitavastreṇa saṃyutāḥ . aśvasthānādimṛdyuktāstīrthodakasupūritāḥ . kaṣāyapañcakopetā nānāvidhaphalānvitāḥ . sarvauṣadhisamāyuktāḥ sthāpyāḥ pratidiśaṃ dvijaiḥ . raupyamaṣṭadalaṃ padmaṃ madhyakumbhopari nyaset . tasyopari nyaseddevaṃ brahmāṇañca caturmukham . palārdhārdhapramāṇena suvarṇena vinirmitam . arcet puruṣasūktena trikālaṃ prativāsaram . yajamānaḥ śubhairgandhaiḥ puṣpairdhūpairyathāvidhi . pūrvādikumbheṣu tatobrāhmaṇā brahmacāriṇaḥ . paṭheyuḥ svasvavedāṃste ṛgvedaprabhṛtīn śanaiḥ . daśāṃśena tatohomograhaśāntipuraḥsaram . madhyakumbhe vidhātavyoghṛtāktaistilahemabhiḥ . dvādaśāhamirda karma samāpya dvijapuṅgavaḥ . tatra pīṭhe yajamānamabhiṣiñcedyathāvidhi . tatodadyādyathāśakti gobhūhematilādikam . brāhmaṇebhyastathā deyamācāryāya nivedayet . ādityāvasavorudrāviśve devāmarudgaṇāḥ . prītāḥ sarvevyapohantu mama pāpaṃ sudāruṇam . ityudīrya muhurbhaktyā tamācāryaṃ kṣamāpayet . evaṃvidhāne vihite śvetakuṣṭhī viśudhyati . kuṣṭhī gobadhadhakārī syānnarakānte'sya niṣkṛtiḥ . sthāpayedghaṭamekantu pūrvoktadravyasaṃyutam . raktacandanaliptāṅgaṃ raktapuṣpāmbarānvitam . raktakumbhantu taṃ kṛtvā sthāpayeddakṣiṇāṃ diśam . tāmrapātraṃ nyasettatra tilacūrṇena pūritam . tasyopari nyaseddevaṃ hemaniṣkamayaṃ yamam . yajet puruṣasūktena pāpaṃ me śāmyatāmiti . sāmapārāyaṇaṃ (sāmagānam) kuryāt kalase tatra sāmavit . daśāṃśaṃ sarṣapairhutvā pāvamānyabhiṣecane . vihite dharmarājānamācāryāya nivedayet . yamo'pi mahiṣārūḍhodaṇḍapāṇirbhayāvahaḥ . dakṣiṇāśāpatirdevomama pāpaṃ vyapohatu . ityuccārya visṛjyainaṃ māsaṃ tadbhaktimācaret . brahmagobadhayoreṣā prāyaścittena niṣkṛtiḥ . pitṛhā cetanāhīnomātṛhāndhaḥ prajāyate . narakānte prakurvīta prāyaścittaṃ yathāvidhi . prājāpatyāni kurvīta triṃśaccaiva vidhānataḥ . vratānte kārayennāvaṃ sauvarṇapalasammitām . kumbhaṃ raupyamayañcaiva tāmrapātrāṇi pūrvavat . niṣkahemnā tu kartavyodevaḥ śrīvatsalāñchanaḥ . paṭṭavastreṇa saṃveṣṭya pūjayettaṃ vidhānataḥ . nābaṃ dvijāya tā dadyāt sarvopaskarasaṃyutām . vāsudeva! jagannātha . sarvabhūtāśayasthita! . pātakārṇavamagnaṃ māṃ tāraya praṇatārtihṛt! . ityudīrya praṇamyātha brāhyaṇāya visarjayet . anyebhyo'pi yathāśakti viprebhyodakṣiṇāṃ dadet . svasṛghātī tu badhironarakānte prajāyate . mūkobhrātṛbadhe caiva tasyeyaṃ niṣtiḥ smṛtā . so'pi pāpaviśuddhyarthaṃ careccāndrāyaṇavratam . vratānte pustakaṃ dadyāt suvarṇaphalasaṃyutam . imaṃ mantraṃ samuccārya brahmāṇīṃ tāṃ visarjayet . svarasvati! jaganmātaḥ! śabdabrahmādhidevate! . duṣkarmakaraṇāt pāpāt pāhi māṃ parameśvari! . bālaghātī ca puruṣomṛtavatsaḥ prajāyate . brāhmaṇodvāhanañcaiva kartavyaṃ tena śuddhaye . śravaṇaṃ harivaṃśasya kartavyañca yathāvidhi . mahārudrajapañcaiva kārayecca yathāvidhi . ṣaḍaṅgaikādaśairudairudraḥ samabhidhīyate . rudraistathaikādaśabhirmahārudraḥ prakīrtitaḥ . ekādaśabhiretaistu atirudraśca kathyate . juhuyācca daśāṃśena dūrvayāyutasaṃkhyayā . ekādaśa svarṇaniṣkāḥ pradātavyāḥ sadakṣiṇāḥ . palānyekādaśa tathā dadyādvittānusārataḥ . anyebhyo'pi yathāśakti dvijebhyodakṣiṇāṃ diśet . snāpayeddampatīḥ paścānmantrairvaruṇa daivataiḥ . ācāryāya pradeyāni vastrālaṅkaraṇāni ca . gotrahā puruṣaḥ kuṣṭhī nirvaṃśaścopajāyate . sa ca pāpaviśuddhyarthaṃ prājāpatyaśatañcaret . vratānte medinīṃ dattvā śṛṇuyādatha bhāratam . strīhantā cātisārī syādaśvatthān ropayeddaśa . dadyācca śarkarādhenuṃ bhojayecca śataṃ dvijān . rājahā kṣayarogī syādeṣā tasya ca niṣkṛtiḥ . gobhūhiraṇyamiṣṭānnajalavastrapradānataḥ . ghṛtadhenupradānena tiladhenupradānataḥ . ityādinā krameṇaiva kṣayarogaḥ praśāmyati . raktārbudī vaiśyahantā jāyate sa ca mānavaḥ . prājāpatyāni catvāri sapta dhānyāni cotsṛjet . daṇḍāpatānakayutaḥ śūdrahantā bhavennaraḥ . prājāpatyaṃ sakṛccaivaṃ dadyāddhenuṃ sadakṣiṇām . kārūṇāñca badhe caiva rūkṣabhāvaḥ prajāyate . tena tatpāpaśuddhyarthaṃ dātavyovṛṣabhaḥ sitaḥ . sarvakāryeṣvasiddhārthogajaghātī bhavennaraḥ . prāsāda kārayitvā tu gaṇeśapratimāṃ nyaset . gaṇanāthasya mantrantu mantrī lakṣamitaṃ japet . kulatthaśākaḥ pūpaśca gaṇaśāntipuraḥsaram . uṣṭre vinihate caiva jāyate vikṛtasvaraḥ . sa tatpāpaviśuddhyarthaṃdadyāt karpūrakaṃ phalam . aśve vinihate caiva vakratuṇḍaḥ prajāyate . śataṃ palāni dadyācca candanānyaghanuttaye . mahiṣīghātane caiva kṛṣṇagulmaḥ prajāyate . khare vinihate caiva khararomā prajāyate . niṣkatrayasya prakṛtiṃ saṃpradadyāddhiraṇmayīm . tarakṣau nihate ceva jāyate kekarekṣaṇaḥ . dadyādratnamayīṃ dhenuṃ sa tatpātakaśāntaye . śūkare nihate caiva danturojāyate naraḥ . sa dadyāttu viśuddhyarthaṃ ghṛtakumbhaṃ sadakṣiṇam . hariṇe nihate khañjaḥ śṛgāle tu vipādakaḥ . aśvastena pradātavyaḥ sauvarṇapalanirmitaḥ . ajābhighātane caiva adhikāṅgaḥ prajāyate . ajā tena pradātavyā vicitravastrasaṃyutā . urabhre nihate caiva pāṇḍurogaḥ prajāyate . kastūrikāpalaṃ dadyādbrāhmaṇāya viśuddhaye . mārjāre nihate caiva pītapāṇiḥ prajāyate . parāvataṃ sa sauvarṇaṃ pradadyānniṣkamātrakam . śukaśārikayorghāte naraḥ skhalitavāgbhavet . sacchāstrapustakaṃ dadyāt sa viprāya sadakṣiṇam . vakaghāte dīrghanasodadyādgāṃ dhavalaprabhām . kākaghātī karṇahīnodadyādgāmasitaprabhām . hiṃsāyāṃ niṣkṛtiriyaṃ brāhmaṇe samudāhṛtā . tadardhārdhapramāṇena kṣatriyādiṣvanukamāt . 2 a° surāpaḥ śyāvadantaḥ syāt prājāpatyantu tārakam . śarkarāyāstulāḥ sapta dadyāt pāpaviśuddhaye . japitvā tu mahārudraṃ daśāṃśaṃ juhuyāttilaiḥ . tato'bhiṣekaḥ kartavyomantrairvaruṇadaivataiḥ . madyaporaktapittī syāt sa dadyāt sarpiṣoghaṭam . madhuno'rdhaghaṭañcaiva sahiraṇyaṃ viśuddhaye . abhakṣyabhakṣaṇe caiva jāyate kṛmilodaraḥ . yathāvattena śuddhyarthamupoṣyaṃ bhīṣmapañcakam . udakyāvīkṣitaṃ bhuktvā jāyate kṛmilodaraḥ . gomūtrayāvakāhārastrirātreṇaiva śuddhyati . bhuktvā cā spṛśyasaṃspṛṣṭaṃ jāyate kṛmilodaraḥ . trirātraṃ samupoṣyātha sa tatpāpāt pramucyate . parānnavighnakaraṇādajīrṇamabhijāyate . lakṣahomaṃ sa kurvīta prāyaścittaṃ yathāvidhi . mandodarāgnirbhavati sati dravye kadannadaḥ . prājāpatyatrayaṃ kuryādbhojayecca śataṃ dvijān . viṣadaḥ syācchardirogī dadyāddaśa payasvinīḥ . mārgahā pādarogī syāt so'śvadānaṃ samācaret . piśunonarakasyānte jāyate śvāsakāsavān . ghṛtaṃ tena pradātavyaṃ sahasvapalasanmitam . dhūrto'pasmārarogī syāt sa tatpāpaviśuddhaye . brahmakūrcamayīṃ dhenuṃ dadyādgāñca sadakṣiṇām . śūlī paropatāpena jāyate tatpramocane . so'nnadānaṃ prakurvīta tathā rudraṃ japennaraḥ . dāvāgnidāyakaścaiva raktātisāravā bhavet . tenodapānaṃ kartavyaṃ ropaṇīyastathā vaṭaḥ surālaye jale vāpi śakṛnmūtraṃ karoti yaḥ . gudarogobhavettasya pāparūpaḥ sudāruṇaḥ . māsaṃ surārcanenaiva godānadvitayena tu . prājāpatyena caikena śāmyanti gudajārujaḥ . garbhapātanajā rogā yakṛtplīhajalodarāḥ . teṣāṃ praśamanārthāya prāyaścittamidaṃ smṛtam . eteṣu dadyādviprāya jaladhenuṃ vidhānataḥ . suvarṇarūpyatāmrāṇāṃ palatraya samanvitām . pratimābhaṅgakārī ca apratiṣṭhaḥ prajāyate . saṃvatsaratrayaṃ siñcedaśvatthaṃ prativāsaram . udvāhayettamaśvatthaṃ svagṛhyoktavidhānataḥ . tatra saṃsthāpayeddevaṃ vighnarājaṃ supūjitam . duṣṭavādī khaṇḍitaḥ syāt sa vai dadyāddvijātaye . rūpyaṃ paladvayaṃ dugdhaṃ ghaṭadvayasamanvitam . khallāṭaḥ paranindāvān dhenuṃ dadyāt sakāñcanām . paropahāsakṛt kāṇaḥ sa gāṃ dadyāt samauktikām . sabhāyāṃ pakṣapātī ca jāyate pakṣaghātavān . niṣkatrayamitaṃ hema sa dadyāt satyavartinām 3 a° . kunakhī narakasyānte jāyate viprahemahṛt . sa tu svarṇaśataṃ dadyāt kṛtvā cāndrāyaṇatrayam . auḍumbarī tāmracauro narakānte prajāyate . prājāpatyaṃ sa kṛtvātra tāmraṃ palaśataṃ diśet . kāṃsyahārī ca bhavati puṇḍarīkasamanvitaḥ . kāṃsyaṃ palaśataṃ dadyādalaṅkṛtya dvijātaye . rītihṛt piṅgalākṣaḥ syādupoṣya harivāsaram . rītipalaśataṃ dadyādalaṅkṛtya dvijaṃ śubham . muktāhārī ca puruṣo jāyate piṅgamūrdhajaḥ . muktāpalaśataṃ dadyādupoṣya sa vidhānataḥ . trapuhārī ca puruṣo jāyate netrarogavān . upoṣya divasaṃ so'pi dadyāt palaśataṃ trapu . sīsahārī ca puruṣo jāyate śīrṣarogavān . upoṣya divasaṃ dadyādghṛtadhenuṃ vidhānataḥ . dugdhahārī ca puruṣo jāyate bahumūtrakaḥ . sa dadyāddugdhadhenuñca brāhmaṇāya yathāvidhi . dadhicauryeṇa puruṣo jāyate madavān yataḥ . dadhidhenuḥ pradātavyā tena viprāya śuddhaye . bhadhucaurastu purupojāyate netrarogavān . sa dadyānmadhudhenuñca samupoṣya dvijātaye . ikṣorvikārahāro ca bhavedudaragulmavān . guḍadhenuḥ padātavyā tena taddoṣaśāntaye . lohahārī ca puruṣaḥ karvurāṅgaḥ prajāyate . lohaṃ palaśataṃ dadyādupoṣya sa tu vāsaram . tailacaurastu puruṣo bhavet kaṇḍvādipīḍitaḥ . upoṣya ma tu viprāya dadyāttailaghaṭadvayam . āmānnaharaṇāccaiva dantahonaḥ prajāyate . sa dadyādaśvinau hemaniṣkadvayavinirmitau . pakvānnaharaṇāccaiva jihvārogaḥ prajāyate . gāyatryāḥ sa japellakṣaṃ daśāṃśaṃ juhuyāttilaiḥ . phalahārī ca puruṣojāyate vraṇitāṅguliḥ . nānāphalānāmayutaṃ sa dadyācca dvijanmane . tāmbūlaharaṇāccaiva śvetauṣṭhaḥ saṃprajāyate . sadakṣiṇaṃ pradadyācca vidrumasya dvayaṃ varam . śāṃkahārī ca puruṣojāyate nolalocanaḥ . brāhmaṇāya pradadyādvai mahānīlamaṇidvayam . kandamūlasya haraṇāddhrasvapāṇiḥ prajāyate . devatāyatanaṃ kāryamudyānaṃ tena śaktitaḥ . saugandhikasya haraṇāddurgandhāṅgaḥ prajāyate . sa lakṣamekaṃ padmānāṃ juhuyājjātavedasi . dāruhārī ca puruṣaḥ svinnapāṇiḥ prajāyate . sa dadyādviduṣe śuddhyai kāśmīraja--paladvayam . vidyāpustakahārī ca kila mūkaḥ prajāyate . nyāyetihāsaṃ dadyāt sa brāhmaṇāya sadakṣiṇam . vastrahārī bhavet kuṣṭhī saṃpradadyāt prajāpatim . hemaniṣkamitañcaiva vastrayugmaṃ dvijātaye . ūrṇāhārī lomaśaḥ syāt sa dadyāt kambalānvitam . svarṇaniṣkamitaṃ hemavahniṃ dadyāddvijātaye . paṭṭasūtrasya haraṇānnirlomā jāyate naraḥ . tena dhenuḥ pradātavyā viśuddhyarthaṃ dvijanmane . auṣadhasyāpaharaṇe sūryāvartaḥ prajāyate . sūryayārghaḥ pradātavyomāsaṃ deyañca kāñcanam . raktavastraprabālādihārī syādraktavātavān . savastrāṃ mahiṣīṃ dadyānmaṇirāgasamanvitām . vipraratnāpahārī cāpyanapatyaḥ prajāyate . tena kāryaṃ viśuddhyarthaṃ mahārudrajapādikam . mṛtavatsoditaḥ sarvovidhiratra vidhīyate . daśāṃśahomaḥ kartavyaḥ pāyasena yathāvidhi . devasya haraṇāccaiva jāyate dhividhojvaraḥ . jvaromahājvaraścaiva raudrovaiṣṇava eva ca . jvare raudraṃ japet karṇe mahārudraṃ mahājvare . atirudraṃ japed draudre vaiṣṇave taddvayaṃ japet . nānāvidhadravyacaurojāyate grahiṇīyutaḥ . tenānnodakavastrāṇi hema deyañca śaktitaḥ 4 a° . mātṛgāmī bhavedyastu liṅgaṃ tasya vinaśyati . cāṇḍālīgamane caiva hīnakoṣaḥ prajāyate . tasya pratikriyāṃ kartuṃ kumbhamuttaratonyaset kṛṣṇavastrasamācchannaṃ kṛṣṇamālyavibhūṣitam . tasyoparinyaseddevaṃ kāṃsyapātre dhaneśvaram . suvarṇaniṣkaṣaṭkena nirmitaṃ naravāhanam . yajet puruṣasūktena dhanadaṃ viśvarūpiṇam . atharvavedavidviprohyātharvāṇaṃ samācaret . suvarṇaputrikāṃ kṛtvā niṣkaviṃśatisaṅkhyayā . dadyādviprāya saṃpūjya niṣpāpo'hamiti bruvan . nidhīnāmadhipodevaḥ śaṅkarasya priyaḥ sakhā . saumyāśādhipatiḥ śrīmān mama pāpaṃ vyapohatu . imaṃ mantraṃ samuccārya ācāryāya yathāvidhi . dadyāddevaṃ hīnakoṣe liṅganāśe viśuddhaye . gurujāyābhigamanānmūtrakṛcchraḥ prajāyate . tenāpi niṣkṛtiḥ kāryā śāstradṛṣṭena karbhaṇā . sthāpayet kumbhamekantu paścimāyāṃ śubhe dine . nīlavastraṃsamācchannaṃ nīlamālyavibhūṣitam . tasyopari nyaseddevaṃ tāmrapātre pracetasam . suvarṇaniṣkaṣaṭkena nirmitaṃ yādasāmpatim . yajet puruṣasūktena varuṇaṃ viśvarūpiṇam . sāmavidbrāhmaṇastatra sāmavedaṃ samāmanet . suvarṇaputrikāṃ kṛtvā niṣkaviṃśatisaṃkhyayā . dadyādviprāya saṃpūjya niṣpāpo'hamiti bruvan . yādasāmadhipodevoviśveṣāmapi pāvanaḥ . sa sārābdhau karṇadhāro varuṇaḥ pāvano'stu me . imaṃ mantraṃ samu ccāryaṃ ācāryāya yathāvidhi . dadyāddevamalaṅkṛtya mūtrakṛcchrapraśāntaye . svasutāgamane caiva raktakuṣṭhaṃ prajāyate . bhaginīgamane caiva pītakuṣṭhaṃ prajāyate . tasya pratikriyāṃ kartuṃ pūrvataḥ kalasaṃ nyaset . pītavastrasamācchannaṃ pītamālyavibhūṣitam . tasyopari nyaset svarṇapātre devaṃ sureśvaram . suvarṇaniṣkaṣaṭkena nirmitaṃ vajradhāriṇam . yajet puruṣasūktena vāsavaṃ viśvarūpiṇam . yajurvedaṃ tatra sāma ṛgvedañca samācaret . suvarṇaputrikāṃ kṛtvā suvarṇadaśakena tu . dadyādviprāya saṃpūjya niṣpāpo'hamiti bruvan . devānāmadhipodevo vajrī viṣṇuniketanaḥ . śatayajñaḥ mahasrākṣaḥ pāpaṃ mama nikṛntatu . imaṃ mantraṃ samuccārya ācāryāya yathāvidhi . dadyāddevaṃ sahasrākṣaṃ sa pāpasyāpanuttaye . bhrātṛbhāryābhigamanādgalatkuṣṭhaṃ prajāyate . svavadhūgamane caiva kṛṣṇakuṣṭhaṃ prajāyate . tena kāryaṃ viśuddhyarthaṃ prāguktasyārdhameva hi . daśāṃśahomaḥ sarvatra ghṛtāktaiḥ kriyate tilaiḥ . yadagamyābhigamanājjāyate dhruvamaṇḍalam . kṛtvā lohamayīṃ dhenuṃ tilaṣaṣṭipramāṇataḥ . kārpāsabhārasaṃyuktāṃ kāṃsyadohāṃ savatsikām . dadyādviprāya vidhivadimaṃ mantramudīrayet . surabhī vaiṣṇavī mātā mama pāpaṃ vyapohatu . tapasvinīsaṅgamane jāyate cāśmarīgadī . sa tu pāpaviśuddhyarthaṃ prāyaścittaṃ samācaret . dadyādviprāya viduṣe madhudhenuṃ yathoditām . tiladroṇaśatañcaiva hiraṇyena samanvitam . pitṛṣvasrabhigamanāddakṣiṇāṃśavraṇī bhavet . tenāpi niṣkṛtiḥ kāryā ajādānena śaktitaḥ . mātulānyāntu gamane pṛṣṭhakubjaḥ prajāyate . kṛṣṇājinapradānena prāyaścittaṃ samācaret . mātṛṣvasrabhigamane vāmāṅge vraṇa vān bhavet . tenāpi niṣkṛtiḥ kāryā samyagdānapradānataḥ . bhṛtabhāryābhigamane mṛtamāryaḥ prajāyate . tatpātakaviśuddhyarthaṃ dvijamekaṃ vivāhayet . sagotrastrīprasaṅgena jāyate ca bhagandarī . tenāpi niṣkṛtiḥ kāryā mahiṣīdānayatnataḥ . tapasvinīprasaṅgena pramehī jāyate naraḥ . māsaṃ rudrajapaḥ kāryodadyācchaktyā ca kāñcanam . dīkṣitastrīprasaṅgena jāyate duṣṭaraktadṛk . sa pātakaviśuddhyarthaṃ prājāpatyadvayañcaret . sajātijāyāgamane jāyate hṛdayavraṇī . tatpāpasya viśuddhyarthaṃ prājāpatyadvayañcaret . paśuyonau ca gamane mūtrāghātaḥ prajāyate . tilapātradvayañcaiva dadyādātmaviśuddhaye . aśvayonau ca gamanādgudastambhaḥ prajāyate . sahasrakamalasnānaṃ māsaṃ kuryāt śivasya ca . ete doṣā narāṇāṃ syurnarakānte na saṃśayaḥ . strīṇāmapi bhavantyete tattatpuruṣasaṅgamāt . aśvaśūkaraśṛṅgyādi kṛmiśvaśakaṭena ca . bhṛgvagnivāntaśastrāśmaviṣodbandhanajalairmṛtāḥ . vyāghrāhigajabhūpālacauravairivṛkāhatāḥ . vṛkṣatalpamṛtā ye ca śauvasaṃskāravarjitāḥ . visūcikānnakabaladavātīsāratomṛtāḥ . śākinyādigrahairgrastā vidyutpātahatāśca ye . aspṛśyā apavitrāśca patitāḥ putravarjitāḥ . pañcatriṃśatprakāraiśca nāpnuvanti gatiṃ mṛtāḥ . pitrādyāḥ piṇḍabhājaḥ syustra yolepabhujastathā . tatonāndīmukhāḥ proktāstrayo'pyaśrumukhāstrayaḥ . dvādaśaite pitṛgaṇāstarpitāḥ santatipradāḥ . gatihīnāḥ sutādīnāṃ santatiṃ nāśayanti te . daśavyāghrādinihatā garbhaṃ nighnantyatho kramāt . dvādaśāstrādinihatā ākarṣanti ca bālakam . viṣādinihatāghnanti daśasu dvādaśasvapi . varṣaikabālakaṃ kuryādanapatyo'napatyatām . vyāghreṇa hanyate jantuḥ kumārīgamanena ca . viṣadaścaiva sarpeṇa gajena nṛpaduṣṭakṛt . rājñā rājakumāraghnaścaureṇa paśuhiṃsakaḥ . vairiṇā mitrabhedī ca vakavṛttirvṛkeṇa tu . gurughāto ca śayyāyāṃ matsarī śaucavarjitaḥ . drohī saṃskārarahitaḥ śunā nikṣepahārakaḥ . narovihanyate'raṇye śūkareṇa ca pāśikaḥ . kṛmibhiḥ kṛttavāsāśca kṛmiṇā yo nikṛntanaḥ . śṛṅgiṇā śaṅkaradrohī śakaṭena ca sūcakaḥ . bhṛguṇā medinīcaurovahninā yajñahānikṛt . davena dakṣiṇācauraḥ śastreṇa śrutinindakaḥ . aśmanā dvijanindākṛdviṣeṇa kumatipradaḥ . udbandhanena hiṃsraḥ syāt setubhedī jalena tu . drumeṇa rājadantihṛdatīsāreṇa lauhahṛt . śākinyādyaiśca mriyate sadarpakāryakārakaḥ . anadhyāye'pyadhīyāno mriyate vidyutā tathā . aspṛśyasparśasaṅgī ca vāntamāśritya śāstrahṛt . patitomadavikretānapatyodvijavastrahṛt . atha teṣāṃ krameṇaiva prāyaścittaṃ vidhīyate . kārayenniṣkamātrantu puruṣaṃ pretarūpiṇam . caturbhujaṃ daṇḍahastaṃ mahiṣāsanasaṃsthitam . piṣṭaiḥ kṛṣṇatilaiḥ kuryāt piṇḍaṃ prasthapramāṇataḥ . madhvājyaśarkarāyuktaṃ svarṇakuṇḍalasaṃyutam . akālamūlaṃ kalasaṃ pañcapallavasaṃyutam . kṛṣṇavastrasamācchannaṃ sarvoṣadhisamanvitam . tasyopari nyasedevaṃ pātraṃ dhānyaphalairyutam . saptadhānyantu saphalaṃ tatra tat sakalaṃ nyaset . kumbhopari ca vinyasya pūjayet pretarūpiṇam . kuryāt puruṣasūktena pratyahaṃ dugdhatarpaṇam . ṣaḍaṅgañca japedrudraṃ kalase tatra vedavit . yamasūktena kurvīta yamapūjādikaṃ tathā . gāyatryāścaiva kartavyojapaḥ svātmaviśuddhaye . gṛhaśāntikapūrvañca daśāṃśaṃ juhuyāttilaiḥ . ajñātanāmagotrāya pretāya satilodakam pradadyāt pitṛtorthena piṇḍaṃ mantramudīrayet . imaṃ tilamayaṃ piṇḍaṃ madhusarpiḥsamanvitam . dadāmi tasmai pretāya yaḥ pīḍāṃ kurute mama . sajalān kṛṣṇakalasāṃstilapātrasamanvitān . dvādaśa pretamuddiśya dadyādekañca viṣṇave . tato'bhiṣiñcedācāryodampatī kalasodakaiḥ . śucirvarāyudhadharomantrairvaruṇadaivataiḥ . yajasānastatodadyādācāryāya sa dakṣiṇām . tatonārāyaṇabaliḥ kartavyaḥ śāstraniścayāt . eṣa sādhāraṇavidhiragatīnāmudāhṛtaḥ viśeṣastu punarjñeyovyāghrādinihateṣvapi . vyāghreṇa nihate prete parakanyāṃ vivāhayet . sarpadaṃśe nāgabalirdeyaḥ sarpastu kāñcanaḥ . caturniṣkamitaṃ hemagajaṃ dadyādgajairhate . rājñā vinihate dadyāt purupantu hiraṇmayam . caureṇa nihata dhenuṃ vairiṇā nihate vṛṣam . vṛkeṇa nihate dadyād yathāśakti ca kāñcanam śayyāmṛte pradātavyā śayyā tūlīsamanvitā . niṣkamātrasuvarṇasya viṣṇanā samadhiṣṭhitā . śaucahīne mṛte caiva dviniṣkasvarṇajaṃ harima . saṃskārahīne ca mṛte kumārañca vivāhayet . śunā hate ca nikṣepaṃ sthāpayennijaśaktitaḥ . śūkareṇa hate dadyānmahiṣaṃ dakṣiṇānvitam . kṛmibhiśca mṛte dadyādgodhūmānnaṃ dvijātaye . śṛṅgiṇā ca hate dadyādvṛṣabhaṃ vastrasaṃyutam . śakaṭena mṛte dadyādaśvaṃ sopaskarānvitam . bhṛgupāte mṛte caiva pradadyāddhānyaparvatam . agninā nihate dadyādupānahaṃ svaśaktitaḥ . davena nihate caiva kartavyā sadane sabhā . śastreṇa nihate dadyānmahiṣīṃ dakṣiṇānvitām . aśmanā nihate dadyāt savatsāṃ gāṃ payasvinīm . viṣeṇa ca mṛte dadyānmedinīṃ kṣetrasaṃyutām . udbandhanamṛte cāpi pradadyādgāṃ payasvinīm . mṛte jalena varuṇaṃ haimaṃ dadyāttriniṣkakam . vṛkṣaṃ vṛkṣahate dadyāt sauvarṇaṃ svarṇasaṃyutam . atīsāramṛte lakṣaṃ gāyatryāḥ saṃyato japet . śākinyādimṛte caivaṃ japedrudraṃ yathocitam . vidyutā nihate caiva vidyādānaṃ samācaret . asparśe ca mṛte kāryaṃ vedapārāyaṇaṃ tathā . sacchāstrapustakaṃ dadyādvāntamāśritya saṃsthite . pātityena mṛte kuryāt prājāpatyāni ṣoḍaśa . mṛte cāpatyarahite kṛcchrāṇāṃ navatiñcaret . niṣkatrayamitaṃ svarṇaṃ dadyādaśvaṃ hayāhate . kapinā nihate dadyāt kapiṃ kanakanirmitam . visūcikāmṛte svādu bhojayecca śataṃ dvijān . tiladhenuḥ pradātavyā kaṇṭhe'nnakabale mṛte . keśarogamṛte cāpi aṣṭau kṛcchrān samācaret . evaṃ kṛte vidhāne tu vidyāttadaurdhvadehikam . tataḥ pretatvanirmuktāḥ pitarastarpitāstathā . dadyuḥ putrāṃśca pautrāṃśca āyurārogyasampadaḥ 6 a° . bhṛgubhāratasaṃvāde rogādirūpakarmaviśeṣavipāka ukto yathā-
     1 sarvaśeṣaḥ vātapittādibhirdoṣairyadutpannaṃ praśāmyati . agadena suvaidyena karmajaṃ nopaśāmyati . tasmāt karma parijñāya prāyaścittaṃ karoti yaḥ . sa tu doṣairvinirmukto bhogīva kañcukojjhitaḥ . bhavatīha pavitro'pi manujo nirupaplavaḥ . niśamya tasya tadvākyaṃ praṇamya saṃ mahāmatiḥ . kṛtakarmopaśamanaṃ vistareṇa mahāmate! . vadasva muniśārdūla! nānyo vaktā tvayā vinā . muniruvāca . dharmādharmasamāyuktā lobhamohasamāvṛtāḥ . bhavanti mānavāḥ sarve viṣṇumāyāvaguṇṭhitāḥ . svakarmavaśamāsādya patanti niraye narāḥ . tato janma samā sādya vyādhiṃ karmānurūpataḥ . avāpya paritapyanti pīḍyamānāḥ samantataḥ . devadravyavināśena gurudrohādi karmabhiḥ . kramāt sarveṣu pacyante narakeṣvā nahīkṣayāt . mahāpātakinaścāpi sarveṣu narakeṣviha ācandratārakaṃ yāvat pīḍyante vividhairgadaiḥ . upapātakinaścāpi tadardhamiha mānavāḥ . śeṣaiḥ pāpaistadardhañca kālaṃ prāpya viśeṣataḥ . athādhaḥpatatāṃ puṃsāmadharmaḥ parikīrtitaḥ . narakābdhau mahāghore patanāt pāpamucyate . tasmāt pāpeṣu duḥkhāni tīvrāṇi subahūnyapi . tasmāt pāpaṃ na kartavyamātmapīḍākaraṃ yataḥ . karmānusāri narakaṃ bhuktvāśeṣaṃ vrajanti vai . bhūmau vṛkṣalatāgulmapaśupakṣimṛgādibhiḥ . pratyakṣaṃ narakaṃ bhuktvā mānuṣatvaṃ prapadya ca . tadvyādhilakṣaṇaṃ sarvaṃ saṃprāpya paritapyate . pūrvajanmakṛta pāpaṃ vyādhirūpeṇa bādhate . tasyopaśamanaṃ kāryaṃ mantradānārcanādibhiḥ . prāyaścittamakṛtvā tu na kuryāt karma kiñcana . anistīrṇamadhaṃ nityaṃ vardhate dviguṇaṃ punaḥ . devadravyaṃ dvijaprāptaṃ brahmasvaṃ brāhmaṇastriyaḥ . droha eṣāṃ na kartavyastvadhogatibhayāt sadā . svarṇasteyī guroḥ śayyāyāyī nadyasya mojakaḥ . brahmahāpi ca teṣāṃ vai saṃsargī cāpi pañcamaḥ . garbhapātakaraḥ ṣaṣṭhaḥ kanyādūṣī ca saptamaḥ . strībālaghātakaścāpi navamo nyāsahṛttathā . viśvāsaghātakaścaiva daśamaḥ parikīrtitaḥ . ete daśavidhā ghorāstadanya upapātakāḥ . yat pāpaṃ brahmahatyāyā dviguṇaṃ garbhapātane . prāyaścittaṃ na tasyāsti dehatyāgo vidhīyate . kṛtadoṣasahasrāṇāṃ yoṣiddvijatapasvinām . na badho nāṅgavicchedo deśatyāgo vidhīyate . naite daṇḍyā mahībharturyamasya viṣayaṅgatāḥ . daṇḍayan doṣamāpnoti tasmādrājā parityajet . yathāparādhato rājā śāstā bhavati śāstrataḥ . na tasya kurute śāstiṃ yamomartyeṣu śāsitā . ajñātvā dharmaśāstrāṇi prāyaścittaṃ vadanti ye . prāyaścittaṃ bhavetteṣāṃ mahāpātakinaśca te . tasmādvimṛṣya vaktavyaṃ dharmaśāstrānusārataḥ . ye viprānnanamanti naiva ca guruṃ ye cātha karmojjhitā, ye śāstrokta vivarjitā janapadānāṃ tāpakāḥ pāpinaḥ . ye vaidyān gaṇakān grahāṃśca suhṛdaḥ sanmārgagān ye sadā, nindantyeva mahāpadaṃ gadabhayaṃ vindanti te dukhitāḥ . ye namantidvijatīrthamādarādauṣadhañca bhiṣajaḥ pratikṣaṇam . iṣṭamantramakhadānajaṃ phalaṃ te bhavanti nirujo nirāpadaḥ . vyādheryadā gadavikhaṇḍanabheṣajādyai, rdoṣo na yāti śamanaṃ sukṛtaprayogaiḥ . taṃ pūrvaṃjanmajanitaṃ tu vimṛṣya samyak kāryā sabhā tadupadiṣṭayathoktaśāntiḥ 1 a° .
     2 napuṃsakatā sādhvī yovanasampannā tyaktā doṣairbahiṣkṛtā . tena doṣeṇa rājendra! napuṃstvamanugacchati . mūṣkacchedanakṛdyastu so'pi ṣaṇḍatvamaśnute . rajasvalām sthitāṃ bhāryāṃ sannidhau yo n gacchati . ṣaṇḍatvantu bhavet tasya janma cāsādya bhūpate! .
     3 alpāyuḥprajatā śṛṇu vipra! purā snātuṃ gatastvaṃ saritastaṭam . gāvaḥ katipayāstatra tṛṣārtā vāritāstvayā . tasya vighnasya pāko'yaṃ jāyante'lpāyuṣaḥ prajāḥ .
     4 akiñcanatā adātā niṣṭhuro jātaḥ sa ca dharmasya nindakaḥ . mahādhano na devāgniṃ brāhmaṇaṃ toṣayan purā . āyuḥśeṣe mṛtiṃ prāpya gṛhīto yamakiṅkaraiḥ . baddhvā pāśena saṃnīto yatrāste dharmarāḍvibhuḥ . citraguptena tatpāpaṃ vistṛtañca yamājñayā . tena martyeṃmahāḍhyena hutaṃ dattaṃ na kiñcana . lolākhyasya narakasya viṣaye'yaṃ dvijo bhavet . ājñaptaḥ kiṅkarairnīto niḥkṣiptonarakārṇave . lolākhyanarake ghore sarvaprāṇibhayaṅkare . lolākhyanakarasyeha lakṣaṇaṃ tvamataḥ śṛṇu . sarvatra darśayet sarvaṃ bhakṣyapānādisarvataḥ . mṛgatṛṣṇājalākāraṃ dṛśyate na tu labhyate . nairāśyaṃ prāpya vivaśaḥ kṣutpipāsāsamākulaḥ . bahu kālantu vividhaṃ bhuktvā janma prapadya ca . akiñcanatvamāsādya mahākleśañca vindati . atyarthaṃ kadanaṃ bhuṅkte kadannamati durlabham . sa tu bhikṣāṭanenāpi jīrṇāmbaradharaḥ sadā
     5 viyogaḥ ayaṃ duṣṭodurācāraṃ duṣṭabuddhyā cakāra yat . snehabhedakaroyasmāttasmāddaṇḍyoyamasya hi . ityuktvā śṛṅkhalairbaddhvā tāḍayitvā bhṛśaṃ bahu . nītvā niyoginastatra yatrāste daṇḍanāyakaḥ . dṛṣṭvā taṃ citraguptena tatpāpaṃ prakaṭīkṛtam . vyāmohake tu narake pātito durmatirnṛpa! . vyāmohakasya yaccihnaṃ mānaṃ vakṣyāmyaśeṣataḥ . vyāyāmaḥ saptatistasya yojanaṃ durvahaṃ param . kumbhākāraṃ nirākāraṃ dhūmoṣmavyāptamantaram . vāyorgatirna tatrāsti na ca raśmirvibhāvasoḥ . mūḍhasya patanaṃ tatra yaśca maitrīvibhedakaḥ . jñātvā mantrasya niṣpādyaṃ vimantraṃ yo vidhāsyati . so'pi mṛtyuvaśaṃ prāpya mohakākhyañca gacchati . mithyāpavādamanyeṣāṃ yaḥ karoti mudhāmatiḥ . tasya mithyābhiśaṃsena mohakākhye gatirbhavet . yāni mithyābhiśaṃsena gratantyaśrūṇi rodanāt . tāni putrān paśūn ghnanti teṣāṃ mithyābhiśaṃsinām . mohakākhye mahāghore patantya te durāśayāḥ . pūrvāparaparijñānaṃvihīnaḥ parimuhya ca . evametat sahasrāṇi varṣāṇi ca caturdaśa . bhuktvā mṛgatanuṃ prāpya mṛgīdehasamākulaḥ . vyāpāditonṛśaṃsena navaśokasamāvṛtaḥ . mṛgayūthaparityaktastvekākī tiṣṭhate punaḥ . so'pi mṛtyuvaśaṃ prāpya matsyayonau prajāyate . tatomānuṣyamāsādya viyoge paritapyate .
     6 getrāmayaḥ . purā vipra! gṛhasthasya dīpasya haraṇaṃ kṛtam . tava putreṇa bho vipra! tena kāṇatvamasya vai . koṭavīñca prapaśyedyaḥ satīṃ vāpi parāṅganām . sakāmaḥ kāmato mohādratimālakṣya paśyati . so'pi netrāmayaṃ prāpya sīdatīha svakarmataḥ . sabhayaṃ nirayaṃ ghoraṃ saṃprāpya kadanaṃ bahu . bhuktvā janma samāsādya duṣṭakarmasamudbhavām . mānuṣīntu tanuṃ prāpya niṣkṛtiṃ na karoti yaḥ . punarjanma samāsādya prāptaṃ karma na muñcati .
     7 kubjatvam . devatāpratimāṃ dṛṣṭvā yastāṃ naivābhivādayet . brāhmaṇañca guruṃ śreṣṭhaṃ brahmacāritapasvinam . śmaśāne jāyate vṛkṣaḥ kākagṛdhropasevitaḥ . bhuktvā kālamaśeṣañca mānuṣatvamavāpya saḥ . kubjatvamaśnute tasmāt karmaṇo mānuṣo dhruvam .
     8 khañjatvam chinnapādatvañca upānahaṃ hared yastu tathaiva kāṣṭhapādukām . taptabālukadurbhedyamaṅge prāpya ca sīdati . sa nītoyamadūtaiśca tāḍyamāno bhṛśaṃ muhuḥ . praveśyadakṣiṇaṃ dvāraṃ baddhvā pādadvaye dṛḍham . hāhākārastu sarvatra śrūyate yatra bhīṣaṇaḥ . nītvā yamājñayā dūtai raurave ca niveśitaḥ . rauravasya ca yanmānaṃ tanme nigadataḥ śṛṇu . lakṣayojanavistīrṇaṃ gabhīraṃ syāddivāvṛtam . dahyamānastu tatraiva patitaḥ punarutthitaḥ . punaḥ patatitatraiva krandamāno muhurmuhuḥ . anekakālamāsādya pāraṃ prāpya suduḥkhitaḥ . mānuṣīṃ yonimāsādya khañjapādo bhavennaraḥ . gṛdhrasī (chinnapādatā) vyādhisaṃyukto bhavejjanmanijanmani .
     9 chinnaghrāṇatā śrutismṛtikathāyāntu yastatra vidhnamācaret . devadvijātidharmasya sadā yo devanindakaḥ . so'pi mutyuvaśaṃ prāpya yatra yāti ca tat śṛṇu . nairṛte paścime bhāge piṅgalā nāma yā purī . piśācā yatra tiṣṭhanti so'pi tatra svakarmataḥ . yamājñayā tatra nīto rakṣitastatradurmatiḥ . tatra duḥkhaṃ mahāghoraṃ bhuktvā karmāntare punaḥ . mānuṣatvamanuprāpya chinnaghrāṇohyaśobhanaḥ . sa nindyaḥ satsabhāmadhye na praveśyobhaveddhi saḥ .
     10 chinnahastatā chinnapādatā ca ataḥ paraṃ chinnahastoyato bhavati mānuṣaḥ . śṛṇuṣva tat pravakṣye'haṃ svakarmavaśataśca saḥ . pitā mātā gururvṛddhaḥ krodhāviṣṭena tāḍitaḥ . vinā'parādhato jantuṃ yovā hanyādvimohitaḥ . yamaloke vaset so'pi chinnahasto bhavediha . kareṇa tāḍanācchinnapāṇirbhavati pāmaraḥ . pādena chinnapādastu martyovai jāyate dhruvam .
     11 chinnakarṇatā . mithyāpavādadurvṛttaṃ yena tāpaḥ parobhavet . mānuṣasya, tatoduṣṭāḥ śrāvayanti mahīpatim . te krūrāśchinnakarṇāśca jāyante pṛthivītale .
     12 karāṅghrihīnatā . sainyayorubhayoryatra saṃgrāme cātidāruṇe . svāminaṃ saṅkaṭe tyaktvā ye bhagnāḥ pāpabuddhayaḥ . sa mṛto gṛhyate dūtaibhīṣaṇairvikaṭānanaiḥ . pūtigandhavṛtaiḥ pāśairnīyate yamasādanam . tarjyamānaḥ śaraiḥ khaḍgaiḥ kūṭamudgarapāṇibhiḥ . yamājñākāribhistaistu pātyate narakaṃ śṛṇu . asipatravanaṃ ghoraṃ narakaṃ śatayojanam . yojanāyutagambhīraṃ jvalatkhaḍgasamākulam . pāṭyante tatra taiḥ khaḍgaiḥ śitadhārasamāhitaiḥ . ye bhagnāḥ svāminaṃ tyaktvā mitraṃ prāpya ca mānuṣāḥ . krandamānāśca tiṣṭhanti yāvadābhūtasaṃplavam . karmāvasāne jāyante mānuṣatvamataḥ param . karāṅghribhyāṃ vihīnastu duṣṭajīvaḥ pravartate . nāstyasya karma saṃproktaṃ yena mukto bhavennaraḥ . janmajanmani jāyante chinnāṅghrikaravedanāḥ .
     13 prasaṅgāt yuddhakarmavipākaḥ ataḥparantu ye śūrāsteṣāṃ māhātmyamuttamam . stokamātramatastāta . śṛṇuṣvagadatomama . vidruteṣu ca sainyeṣu saṅkaṭeṣu samantataḥ . nṛpaṃ prati yadā gacchet sā yātrā kratubhiḥ samā . lalāṭadeśe rudhiraṃ sravacca yasyāpi vaktre patatīha kiñcit . tat somapānena hi tasya tulyaṃ saṃgrāmayajñe madhavā'pyuvāca . śūratveyasya gātrāṇi śarakhaḍgāditomaraiḥ . bhindanti na yamaḥ śaktograhītuṃ puṇyabhājanam . aśvopari ca yaḥ śūraḥ prāṇāṃstyajati dhātitaḥ . tisraḥ koṭyo'rdhakoṭī ca dviguṇaṃ kālatastu saḥ . apsarobhiḥ sevyamānodivyalokamavasthitaḥ . tameva puruṣaṃ prāpya dṛṣṭvā sarvāḥ surāṅganāḥ . vimānasthāḥ samastāśca gāyamānāḥ parasparam . parityajya surān yānti svāminaṃ prāpya harṣitāḥ .
     14 pakṣarogaḥ aśastraḥ puruṣo yena saśastreṇa hato raṇe . tatkarmaṇaḥ parijñānaṃ vistareṇa śṛṇuṣva vai . tyaktāstrahatyādoṣeṇa yamasya puruṣairbhṛśam . āyuḥśeṣe'tha saṃgṛhya yamadūtairbhayānakaiḥ . tasmin mārge durādharṣe nītvā''jñābhiryamasya ca . kṛkavākhye mahāghore nigye ca vaseddhi saḥ . prakṣiptaścirakālantu mahāduḥkhena pacyate . tato rāsabhayonau sa jāyate vai svayaṃ naraḥ . tato mṛgastato vyāghrastataḥ śastreṇa hanyate . sārameyatvamāsādya matsyayonau prajāyate . tasmādvai mānuṣīṃ prāpya pakṣarogeṇa gṛhyate .
     15 vaidhavyam virūpaṃ svāminaṃ dṛṣṭvā yauvanenātigarvitā . divānindati durvākyaiḥ śayyāṃ na bhajate niśi . tena doṣeṇa bho devi! vaidhavyaṃ tvamapāśritā . ājñaptā ramaṇī yā ca svāminaṃ bhajate na hi . sā vaidhavyamavāpnoti daridraṃ yāvamanyate . tasya doṣasya pāko'yaṃ devi! vaidhavyamāgatā .
     16 bandhyatā payaḥpātumanā vatsastvayā pūrvaṃ nivāritaḥ . puruṣo bandhyatāṃ yāti vīryavikramadoṣataḥ . adakṣiṇaṃ vrataṃ kṛtvā bandhyatvamanayorbhavet . adaivataṃ miṣṭaphalaṃ yo bhuṅkte prāpyalobhataḥ . so'pi bandhyatvamāpnoti kathayāmi tataḥ śṛṇu . dṛṣṭvā tu maithunībhāvaṃ vidhnaṃ tu kurute ca yaḥ . so'pi bandhyatvamāpnoti sarvajanmanijanmani .
     17 garbhasrāvaḥ tretāyugasya madhye tu sañjayonāma bhūpatiḥ . tasya bhāryādvayaṃ jātaṃ sumitrā nandinī tathā . nandinī subhagā tasya sumitrā yā yaśasvinī . prasūtā sā svaputreṇa tena patyā sumānitā . sāpatnyaparuṣāviṣṭā nandinī nītivarjitā . śūnyālaye ca sahasā chadmanā''nīya taṃ sutam . śatadhā khaṇḍakaṃ kṛtvā tailapāke vicikṣipe . sānena vidhinā rājan! duṣṭamatyā nijecchayā . cakāra dāruṇaṃ karma tatphalaṃ śṛṇu bhūpate! . sākālavaśamāsādya bālaghātābhidoṣataḥ . gṛhītvā niṣṭhurairbaddhvā pāśena yamakiṅkaraiḥ . nītvā nirayamadhye tu sā prakṣiptā durāśayā . karmānte kokilā nāmavaiśyasya ca sutā'bhavat . bhūyopi viśvāvasunā pariṇītā gṛhāśrame . sarvadravyasamāyukte dāsadāsīsamākule . sā punaḥ pañcame māsi tṛtīye vā caturthake garbhasrāvo'bhavat tasyāstena duḥkhena duḥkhitā .
     18 mṛtabhāryatā atikramya tvayā jyeṣṭhaṃ bhrātaraṃ cātmanaḥ kṛtaḥ . purā pariṇayastena mṛtabhāryatvamāgataḥ . saptamyāṃ yaḥ spṛśettailaṃ jyeṣṭhā māryāsya naśyati .
     19 bahuputratā aputratā ca gavīmukhādbahiṣkṛtvā yastu dravyaṃ haret punaḥ śṛṇu tasya yathā pāpaṃ kathayāmi tavāgrataḥ . nirjane durvahe ghore sikatāḍhye marusthale . kṛmirbhūtvā vasettatra kṣutpipāsāsamākulaḥ . manvantaratrayaṃ tatra tatonīhārasaṃplave . śīryamāṇastu niśceṣṭaḥ śītavātārdito bhṛśam . kalpamānantu duḥkhena mānuṣojāyate mṛtaḥ . bahuputrībhavet so'pi putraṃ na labhate hi vā .
     20 daurbhāgyam tṛtīyāsu ca sarvāsu tailasparśastvayā kṛtaḥ . durbhagatvañca te jātaṃ na tāpaṃ kuru sundari! .
     21 sāpatnyam . śṛṇu devi! pravakṣyāmi yattu sāpatnyasambhavam . duḥkhaṃ suparamaṃ strīṇāṃ svakarmavaśataḥ khalu . mithyāvākyapravādena vivādaṃ kurute tu yā . anyonyasnehavaiṣamyaṃ kārayitvā vrajedadhaḥ . karmānuyāyinībhūtvā jīvedvarṣacatuṣṭayam . tataḥ punarasau dīnā daivādbhavati mānuṣī . sāpatnyaṃ grāpya santaptā cittapīḍāsamanvitā . bhavatīti na sandehastasya dānamataḥ śṛṇu .
     22 jātyantaram śṛṇu deva! pravakṣyāmi yena jātyantaraṃ gataḥ . manuṣyo duḥkhamāpnoti bhavedvai garhito janaḥ . purā rājakulejāto viśvaseneti nāmataḥ . ekadā brāhmaṇī raṇḍā yauvanasthā tapasvinī . puṣpārthinī puṣpavanaṃ gatā dṛṣṭvātha tena sā . kāmavāṇārditenātha balātkāreṇa dharṣitā . hṛdrogeṇābhisaṃtaptā tataḥ svabhavanaṃ gatā . atrāntare gṛhaṃ tasyā bhikṣurekaḥ samāgataḥ . dharṣitā sāpi tanvaṅgī bhikṣave'nnaṃ dadau mudā . idaṃ kṛtaṃ tayā pāpaṃ śṛṇu tasya phalaṃ tathā . tatkarmavaśamāsādya yamasya viṣayaṅgatā . punarjanma samāsādyā'bhavanmlecchakulodbhavā . mlecchayoniṃ parityajya tataḥ kaivartayonijā . evaṃ bahuvavidhāṃ yoniṃ samāsādya dvijāṅganā . amedhyānnañca yataye dattvā prāpagatiṃ nṛpa! . manuṣyoduḥkhamāproti sa bhavedgarhitojanaḥ
     23 sūkatvam purā devāgrato rājan! gāyamāno dvijaḥ kvacit . nṛtyaṃśca praṇuvan vākyairhāsyayuktaiśca ninditaḥ . tasya vighnasya pāko'ya na vāk prasarate mukhāt . nṛtyamānantu devāgre gāyamānaṃ pradṛśya ca . nopahāsaṃ prakurvīta mahādoṣobhavedyataḥ .
     24 gadgadavacanatā ataḥ paraṃ mahābhāga! gadgadatvena dūṣitāḥ . bhavanti mānavā martyetacchṛṇuṣva vadāmi te . jigīṣākṛṣṭahṛdayovivādaṃ prakaroti yaḥ . gurornindāñca sūrkhatvādasya pāpamataḥ śṛṇu . yamaloke tu tasyaiva kuṭṭyate niśitaiḥ jihvāpi kiṅkaraḥ kruddherajasraṃ tasya doṣataḥ . aśevakālaparyantaṃ duḥkha prāpya mahattaram . mānuṣatvamanuprāpya gadgado jāyate naraḥ . tato gadgadayā vāṇyā martyaḥ sīdati sarvadā .
     25 mukharogaḥ . pitṛdevagurornindāṃ ye vai mithyā vadanti ca . abhakṣyabhakṣyakā ye ca te vai mukhagadārditāḥ . bhavanti narakasyānte mānuṣāstastha niṣkṛtim śṛṇu vakṣyāmi bhūpāla! .
     26 karṇarogaḥ . asambadvantu yacchadvakti pāpamantargatantu yat . samākarṇyāpi manujaḥ karṇarogī bhavet sadā . karṇaśūlaṃ bhavedevaṃ pūyaśoṇitasambhavam . karṇarogamiti khyātamavāpya paritapyate .
     27 durgandhagātratā . corayitvā tu gandhāḍhyaṃ dravyaṃ lobhaparāyaṇaḥ . pacyate narake ghore mūtraviṣṭhāsamākule . apratiṣṭhe'tidurgandhe divyavarṣāyutatrayam . martye tu śaśako bhūtvā jīvedvarṣacatuṣṭayam . tatomṛgastu saugandho bhūtvā śastreṇa hanyate . durgandhena samāyukto mānuṣatvamavāpya saḥ . svakarmavaśato rājan! durgandhaṃ gātramaśnute .
     28 dāridryaṃ virūpatā ca . purā saṅkalpanṛpateramātyenāsatāṃśṛṇu . dānavighnaḥ kṛtastena pāko'yaṃ nānyathā'bhavat . mā dadasveti yo brūyāddevāgnibrāhmaṇeṣu ca . sa narastasya pākena daridratvena gṛhyate . daridraḥ kurute pāpaṃ pāpādyāti yamālayam . punarāvṛtya pāpena dāridryeṇābhigṛhyate . na kṣayo'sti ca pāpasya tasmāt pāpaṃ tyajet sudhīḥ . adātā ca bhavet so'pi virūpaścāpi durvidhaḥ . tasmāt karma parijñāya dānaṃ dadyāt svaśaktitaḥ .
     29 sasvedapāṇipādatā corayitvā tu lavaṇaṃ mṛtaḥ kṣārābdhisaṃjñake . narake pacyate paścānmānuṣatvamavāpya saḥ . tasya karmabhavaṃ cihnaṃ jāyate hastapādayoḥ . sasvedaṃ marvadā tasya niṣkṛtiṃ tvamataḥ śṛṇu .
     30 dāhajvaraḥ purā yena gṛhaṃ grāmaḥ kṣetraṃ dagdhantu vahninā . sa mṛto rauravaṃ prāpya pīḍyamānaḥ svakarmaṇā . khadirāṅgāravaddīptajvālāmālāvaguṇṭhite . patitastiṣṭhate batra varṣāyutaśatatrayam . karmānte mānuṣīṃ yonimavāpya paridahyate . jvaradāhena ghoreṇa yeva śāmyati tacchṛṇu .
     31 agnimāndyam kalmaṣaṃ nāma narakaṃ pūyaśoṇitasaṃplutam . vistāralakṣadaśakaṃ mahāmohasamākulam . tiṣṭhanti pāpinastatra dvijapākasya viplavāt . tato mānuṣatāṃ prāpya bhuktvā pāpaṃ suduṣkaram . agnimāndyaṃ bhavettasya niṣakṛtiṃ kathayāmi te .
     32 ajīrṇarogaḥ tvayā kṛtaṃ purā karma yadayuktañca tacchṛṇu . kṛtvā pākañca pākāgniṃ śamayitvā jalena ca . bhojanañca kṛtaṃ tasmādajīrṇatvamupāgataḥ .
     33 atosāra athātīsāro rājendra! jāyate yena karmaṇā . dehināṃ doṣadurvṛttaḥ praśāmyati yataḥ śṛṇu . atyantaguptaṃ pāpiṣṭhaṃ nirucchvāsakanāmakam . sopadravañca narakaṃ viṣamopadravākulam . nirvātamūṣmaṇā yuktaṃ daṃśakādipariplutam . pacyante pāpinastatra varṣalakṣāyutatrayam . yajñāgnidūṣakā ye ca ye ca dānavilopakāḥ . parasyachāgaṃ cauryeṇa yātayantīha te'dhamāḥ . narakānte matsyayonau bhūtvā varṣatrayaṃ punaḥ . mānuṣatvamanuprāpya atīsāreṇa bhṛhyate .
     34 grahiṇī atyarthaṃ saṃgraha ye ca kurvanti dhanalubdhakāḥ . na dāsyanti na cāśnanti havyaṃ kavyañca kiñcana . tathā gobhūmihartāro niṣṭhurā ye ca gṛdhrakāḥ . aduṣṭānapatitāṃ bhāryāṃ yauvane yaḥ parityajet . sa mṛtaḥ pacyate rājan! svakarmavaśataḥ śṛṇu . narakañca pūrīṣākhyaṃ pralayānalapīḍitam . kalpakoṭiśataṃ tatra dahyante pāpadehinaḥ . narakānte gajayoniṃ mriyate prāpya bandhanāt . tasmāttu mānuṣīṃ yoniṃ tataḥ prāpyāvasīdati . grahaṇīrogavān bhūtvā paśudravyadhanādikam . prāpyate vividhairduḥkhaistasya vakṣyāmi niṣkṛtim .
     35 pāṇḍurogaḥ śṛṇu rājan! pravakṣyāmi pāṇḍurogodbhavo yataḥ . parabhāryāratoyaśca naraścaivāntyajārataḥ . sa mṛtaḥ kiṅkarairyāmyairbaddhaḥ śṛṅkhalayā dṛḍham . niṣṭhuraistāḍyamānastu krandamāno muhurmuhuḥ . śocamānaḥ svakaṃ karma pracalaṃśca padepade . saṃyamanyāṃ praveśyainaṃ dakṣiṇadvāribhīṣaṇe . śamanāgraṃ samānīya parabhāryābhimardakam . tato'muṃ yamadūto'pidṛḍhaṃ baddhvānirantaram . taṃ dṛṣṭvā citraguptena pāpakarmānusārataḥ . pratyakṣañcāvadat sarvaṃ duśceṣṭādikamasya vai . kathito'yaṃ durācāraḥ parastrīramaṇapriyaḥ . nayasva narakaṃ bhīmaṃ jvalantīmāyasīṃ śilām . bhṛśamāliṅganañcāsya kārayanti yamājñayā . varṣāyutasahasre dve paraṃ tāpañca vindati . punaḥ svakarmaprākena jvaladagnimaye hrade . vilipto dahyate tatra veṣṭyamānaḥ svakarmaṇā . varṣalakṣasahasrāṇi nava saptāyu tāni ca . tasmādbhūmipathaṃ gatvā mānuṣatvamavāpya ca . ṇḍurogamanuprāpya kṣīṇacetāḥ prapadyate .
     36 kāmalā bhaktādīnāntu caurā ye gatiṃ teṣāṃ tataḥ śṛṇu . āyuḥśeṣe tu te yāmyairgaṇairnītā yamājñayā . ghorā purīti vikhyātā piṅgalā nāma dustarā . piśācāstatra tiṣṭhanti svakarmavaśapīḍitāḥ . yatra saṃvardhate nityaṃ kṣutpipāsāmahoddhatā . bhaktacaurān janāṃstatra praveśya yamakiṅkaraiḥ . prayānti sadanaṃ yāmyaṃ citragupto'sti yatra vai . sa tatra bhaktacauraśca piśācakulaveṣṭitaḥ . bhaktasaṃkhyāpramāṇena vasati tatra karmataḥ . karmānte vāyasīṃ yoniṃ prāpya duḥkhañca vindati . kāko'ṣṭādaśa varṣāṇi tasmāt kaṅkaḥ prajāyate . so'pi dvādaśakaṃ jīvettatobhavati mānuṣaḥ . kāmalārogavān bhūtvā taddoṣajanitena ca .
     37 kāsaḥ kāsaḥ pañcavidhorājan! jāyate yena karmaṇā . tadahaṃ vistarādvakṣye bhūpa! karmavaśādyataḥ . yena dagdhojano nityaṃ mithyāvākyaiḥ sudāruṇaiḥ . pittaprabalakaṃ kāsaṃ prāpya kāsena sīdati . brāhmaṇasthānavidhvaṃsī vātakāsārditobhavet . gṛhyate śleṣmakāsena jalāśayasya vighnataḥ . brahmaviṣṇuśivaṃ yastu bhinnabhāvaṃ prapaśyati . sannipātotthakāsena gṛhyate tvamataḥ śṛṇu . ayajñena paśuṃ hatvābhuṅkte māṃsantu yonaraḥ . sarvadoṣotthakāsena gṛhyate śṛṇu bhūpate! . iti kāsaparijñānaṃ kathitañca mayā śṛṇu . punaste kathayiṣyāmi yatte manasi vartate . rājovāca . śrutaṃ kāsaparijñānaṃ karmaṇā yena jāyate . narakaṃ śrotumicchāmi tvattobrahmavidāṃ vara! . bhṛguruvāca . sa tu karma samāsādya pacyate yatra tacchṛṇu . cintayan svāni karmāṇi rodamānonirantaram . karambhabālukānāmanarakaṃ yojanāyutam . kūpākāraṃ bhṛśaṃ dīptaṃ vālukāṅgārakaṇṭakaiḥ . dahyate bhidyate tatra varṣalakṣatrayāvadhi . narakājjāyate durgejale kumbhīrasaṃjñakaḥ . kumbhīrācchūkarobhūtvā jīvedvarṣacatuṣṭayam . tasmādvṛṣatvamāsādya mahābhāravahobhavet . tadante mānuṣīṃ yoniṃ saṃprāpya paridahyate . asādhyakāsarogeṇa tapyamāno'vasīdati .
     38 śvāsakāsaḥ . śvāsakāso mahānugro bhaveddehābhighātakaḥ . udbhavet karmaṇā yena tanme nigadataḥ śṛṇu . mahordha cchinnatamakakṣudrabhedācca pañcadhā . śvāsaḥ saṃjāyate nṝṇāṃ pṛthakkarmavaśānugaḥ . yastu yajñamanāsādya paśuśvāsaṃ nirudhya ca . hanti, khādati vā mohāt mahāśvāsena 1 gṛhyate . paurāṇikakathāmadhye yastu vācā'nyathā vadet . ūrdhaśvāsaṃ 2 samāsādya dunotyaharaharbhṛśam . niṣiddhadānagrahaṇācchinnaśvāsena 3 gṛhyate . martyaḥ śāstrārthanirṇiktaṃ vākyaṃ yo dūṣayatyapi . pīḍyate tamakaśvāsaiḥ 4 kṣudraiḥ 5 pākasya vighnataḥ . paratra karmaṇā dehī narakeṣu vipacyate . narakānte vyālayoni vyāghrīṃ śaukara vāyasīm . pṛthakkarmavaśādyoniṃ gatvā sa paritapyate . mānuṣatvamanuprāpya pūrvoktanopagṛhyate .
     39 yakṣmarogaḥ . yakṣmarogasya vijñānaṃ durvṛttaṃ sarvarogataḥ . sahāyāṃstasyavai rājan! kayayāmi tavāgrataḥ . senāpatiḥ kṣayagadasya ca pāṇḍurogodāhajvaro'grasaraeva balāsamāsyam . hṛllāsakaḥ kāmalakaḥ sahāyoyau śvāsakāsāvapi mantriṇau ca . sa śrutvaivaṃvidhaṃ ghoraṃ yakṣmarīgaṃ sudāruṇam . praṇamyāha muniśreṣṭhaṃ trikālasarvadarśinam . rājovāca . asya rogasya cotpattirjāyate kena karmaṇā . kena dānena viprendra! paratrāpi na vardhate . tatsarvaṃ vistarādbrūhi śrotumicchāmi yatrataḥ . bhṛguruvāca . purā yena hato vipronyāsāpaharaṇaṃ kṛtam . vṛtticchedaḥ kṛto yena madhuvighnakaraśca yaḥ . sarvasvena prajāpīḍā kṛtā yena svakarmaṇā . sa mṛto dahyate yāmyai rdūtaireva bhayaṅkaraiḥ . niveśyāndhatame mārge dakṣiṇadvāribhīṣaṇe . tato nītvā yamasyāgre kampamānañca pāpinam . saṃyamanyāṃ yamasyāgre nītvā taṃ ṣāpakāriṇam . hṛṣṭapuṣṭāśca te dūtāścitraguptāntikaṃ yayuḥ . citraguptaśca taṃ dṛṣṭvā krodhāruṇitalocanaḥ . citragupta uvāca . imaṃ pāpaṃ durācāraṃ narakaṃ naya durvaham yojanānāṃ śataṃ lakṣaṃ kumbhīpākaṃ sudāruṇam . tāmrakumbhamaye dīpte vālukāṅgārasaṃvṛte . evaṃvidhe tu durvṛttaḥ kṣiptastatra svakarmataḥ . dahyamāno'tiduḥkhena yāvadābhūtasaṃplavam . kālānte sa punaḥ pāpī kṛmiyonau ca jāyatām . tatra jīvati varṣāṇi daśapañca ca bhūpate! duṣkṛtasya kṣayaṃ kṛtvā tato bhavati mānuṣaḥ . atyugrakṣayarogeṇa pīḍyamānastu dahyate .
     40 raktapittam . śṛṇu rājan! purā vṛttaṃ yasyedaṃ kadanaṃ mahat . kaṇṭakāraṇyasaṃsthāne suvrato nāma vai dvijaḥ . tasya putro durācāraḥ sarvadharmabahiṣkṛtaḥ . paradravyābhilāṣī ca parabhāryāratipriyaḥ . ekadā kāmatastena pitṛvyasya badhūrbalāt . dharṣitā tena doṣeṇa yamasya viṣayaṅgataḥ . narakānte kule jātastasya karmasamudbhavam . raktapittagadaṃ bhuṅkte svakarmārjitadoṣataḥ .
     41 gulmarogaḥ ataḥparaṃ pravakṣye'haṃ gulmarogaṃ sudāruṇam . yasmādutpadyate puṃsī mṛto vā yāti yatra vai . karmato yāti tāṃ yoniṃ yenopaśamanaṃ bhavet . kākolanāma narakaṃ kṛmipūyapariplutam . kṣipyate tatra duṣṭātmā ekākī miṣṭabhojanaḥ . antyajāgamanenāpi narakaṃ nāma durgamam . tasmāt pipīlikā bhūtvā jīvedvarṣacatuṣṭayam . duṣkṛtasya kṣayaṃ kṛtvā jāyate tatra mānavaḥ . gulmarogaṃ samāsādya vedanaiḥ paritapyate . agadairna śamaṃ yāti tadā jñeyaṃ tu kamajam .
     42 śūlarogaḥ śṛṇuṣva kathayiṣye'haṃ tava snehānmahīpate! . mūḍhā niraparādhena ye lokakadanapradāḥ . ghnanti śūlena cāstreṇa vākyadoṣodgamena ca . tāneva niṣṭhurā dūtā yamasyājñākarāśca ye . mahāpretākhyaniraye dīptaśūlasamāvṛte . bhedayantīva tatraiva dampatyorbhedakānapi . bhuktvā tu kadanaṃ ghoraṃ manvantaracatuṣṭayam . narakānte tato martyerjāyate pakṣiyoniṣu . pakṣī bhūtvā viyogīsyāt jīvedvarṣacatuṣṭayam . mānuṣatvamavāpyaiva śūlarogāturo bhavet .
     43 arśorogaḥ . śṛṇuṣva tava putreṇa purā janmāntare kṛtam . sādhvīmṛtumatīṃ snātāṃ sannidhiṃ nāgataśca saḥ . etatkarma kṛtaṃ tena gṛhītaścārśasā ca saḥ . ātmahā bhrūṇahā yastu kṛto yena ca gobadhaḥ . te cārśasā ca gṛhyante bhuktvā kaṣṭaṃ suduḥsaham . pañcatriṃśat samāḥ koṭyo lakṣāṇāmūnaviṃśatiḥ . tāmisrākhyaṃ mahāghoraṃ gāḍhāndhatamasāvṛtam . sarvāpadā samākīrṇa duṣprekṣyaṃ jīvavarjitam . sa tiṣṭhedvivaṃśā dīnī yenedaṃ duṣkṛtaṃ kṛtam . karmakṣayamanuprāpya paścādbhavati mānuṣaḥ . śeṣe'rśogadavān bhūtvā duḥkhena pīḍito bhavet .
     44 bhagandararogaḥ . gudasya dvyaṅgule pārśve pittaraktodakākṛtiḥ . prabhavedvikaṭākāro durvaho marmabhedakaḥ . sa vai bhagandaro jñeyaḥ karmajo nopaśāmyati . ācāryabhāryāgamanaṃ ye kurvanti narādhamāḥ . pakṣapātamadharmeṇa bālavṛddhadhanāpahāḥ . te patanti mahāghore narake ca sudāruṇe . yaḥ keśamūlahṛnmartyobāhanaṃ bhadrapīṭhakam . cīrayedyastu durbuddhigṛhṇīyāt strīdhanaṃ ca yaḥ . sa mṛtastu viṇmalākhyaṃ narakaṃ prāpya sīdati . gṛdhraśvavyāghragomāyubhakṣyamāṇo'tiduḥkhitaḥ . bhuktvāyutasahasrañca navasaṃkhyaṃ kṣapet punaḥ . so'pyanenaiva rogeṇa janmādāvapi gṛhyate .
     45 chardiḥ śṛṇuṣva nṛpaśārdala! kathayāmi tavāgrataḥ . gavā gṛhītaṃ yatkiñcit mukhādākṛṣya yoharet . so'nyajanma samāsādya vātāṃśacchardimān bhavet . atarpayitvā pitaraṃ jalapānaṃ karoti yaḥ . mṛtaḥ paiśīcakīṃ yoniṃ saṃprāpya kṣutpipāsayā . pīḍyate tapyate tāvad yāvadvyomagatī raviḥ . mānuṣatvamanuprāpya pittāṃśacchardipīḍitaḥ . vātapittaparijñānaṃ sadvaidyasyopadeśataḥ . jñātvā karmodbhavaṃ dānaṃ deyaṃ muktimabhīpsatā .
     46 hikkā hikkā na śāmyate yasya sadvaidyasyopadeśataḥ . tāṃ vidyāt karmajāṃ hikkāṃ śṛṇu bhūpa . vadāmi te . utsāditaṃ yena tapaḥ pravṛttaṃ yateśca govipramukhāsanastham . sa yāti ghoraṃ narakaṃ manuṣyo hikvāvipannaḥ punareti satyam .
     47 arocakam pitre mātre cātithaye nādau yastu ca bhojanam . dattvāśnāti sa pāpiṣṭho yāṃ gatiṃ yāti tāṃ śṛṇu . tasyānnaṃ koṣṭhadeśe tu kṛmirbhūtvā vipacyate . mṛte viṣṭhākṛmirbhūtvā pacyate bahuvāsarān . tato vāyasayonitvaṃ prāpya jīvecciraṃ dinam . tatra vāyasayonau tu sarvaduḥkhamavāpya vai . manuṣyatvamavāpnoti hīnayonau prajāyate . ārocakagadenāpi pīḍitastatra kevalam .
     48 svarabhaṅgaḥ tvayā kṛtaṃ purā yacca tanme nigadataḥ śṛṇu . susvaraṃ gāyamānantu śrutimantaṃ dvijīttamam . tvaṃ niṣedhitavān pūrvaṃ tasmātte gatirīdṛśī . asamāptapadaṃ yastu gāyamānantu susvaram . nivārayati so'pyevaṃ svarabhaṅgeṇa gṛhyate .
     49 atitṛṣṇā . tṛṣitaṃ gokulaṃ prāptaṃ jalapānāvalambanam . vighnamācaritaṃ tena prapādhvaṃsakṛte na ca . jalapātraṃ tathā hṛtvā mṛto yāti yamājñayā . ūṣare nirjale deśe durvahe sikatāmaye, kīṭayoniṃ samāsādya tatra tiṣṭhati pāpadhīḥ . golomasammitaṃ kālaṃ duḥkhamāpnoti nirbharam . mānuṣatvamanuprāpya tṛṣṇāvyādhiyuto bhavet .
     50 visphoṭakam . sudhanvā nāmatastena caṇḍālasya jalāśaye . kṛtaṃ snānaṃ jalaṃ pītaṃ tatkarmavaśataḥ śṛṇu . āyuḥśeṣe mṛto dūtairgṛhītaśca yamājñayā . bahūṣṇadhūmasaṃyukte kṣiptaḥ kūpe nirāśraye . bhuktvā tatra mahadduḥkhaṃ tasyānte tvatkule nṛpa! . jātodāhayuto bhūtvā visphoṭakagadārditaḥ . svakarmārjitadoṣaṃ yo bhuṅktekā tasya vedanā .
     51 bhramamūrchā bhramasūrchārujāviṣṭo yena saṃjāyate naraḥ . tacchṛṇuṣva mayākhyātaṃ kathayāmi samāsataḥ . bhramastu jāyate tasya tatra duḥkhakaraḥ paraḥ . sabhāyāṃ kuṭilolokaṃ bhrāmayitvā'nyathā vadet . mūrchānvito bhavet so'pi yatra yāti śṛṇuṣva tat . tamāyuṣo'nte durdharṣāḥ kiṅkarā yamadeśitāḥ . nītvā prayānti tatraiva tāmeva piṅgalāṃ purīm . svakarmavaśatastatra piśācāḥ santi duḥkhitāḥ . saṃkṣiptastatra duṣṭātmā piśācā yatra mūrchitāḥ . bhramayukto bhavettatra pūrṇamanvantaraṃ nṛpa! . ulūko jāyate tasmāddivā vasati koṭare . ulūkatvakṣayaṃ prāpya vakayonau prajāyate? vako jīvati varṣaikaṃ tato bhavati mānuṣaḥ . pūrvakarmaprabhāvena bhramamūrchānvito bhavet .
     52 hṛdrogaḥ . hṛdrogo jāyate yena karmaṇā tvamataḥ śṛṇu . sāvadhāno mahīpāla! kathayāmi tavāgrataḥ . lobhāt dveṣādbhavedyastu parapīḍāpradāyakaḥ . marmodghāṭanakṛdyo'pi kadanaṃ tena vindati . manuṣyastena doṣeṇa durvaham narakaṃ vrajet . narakānte punarmartye hṛdrogairatidāruṇaiḥ . pīḍyamānī dunotyāśu karmadoṣaviśeṣataḥ .
     53 āmavātaḥ . purā yena mahīpāla! kṛto yajñastvadakṣiṇaḥ . utsṛjya brāhmaṇāyaiva na dattaṃ yena vā punaḥ . adharmārjitavittānāṃ saṃgraho yena vā kṛtaḥ . granthigranthiṣu tasyaiva bhavedāmasya saṃgrahaḥ . tasmāt pravartate śotho vedanā cātidāruṇā . āmavātastu sa jñeyaḥ karmajaścāsya niṣkṛtim .
     54 sarvāṅgavātavyādhiḥ vātavyādhyudgamoyena karmaṇā dehināṃ nṛpa! . utpanno bahudhābhāvaiḥ samyag vakṣye tataḥ śṛṇu . surāpayoṣidramaṇaṃ yena vai vāñchatā haṭhāt . kṛtaṃ sa narakasyānte śunoyonau pratiśya ca . jaṅghāśūlakaṭīśūlayuktaḥ kevalakhañjakaḥ . parastrīvasanaṃ yena hṛtaṃ tasya tataḥ śṛṇu . mṛtaḥ sa puruṣairyāmyairnītaśce toyamājñayā . āyasīñca śilāṃ taptāṃ vandhadvārapariplutām . tadgale bandhayed yatnādyāvadindrā ścaturdhaśa . tasyānte śākunīṃ yoniṃ prayātyavdacatuṣṭayam . mānuṣatvamanuprāpya gṛhyate tena saṃśṛṇu . savyathā granthayastasya sarvāṅgaṃ vātapīḍitam . soṣṇagātraṃ sadā tasya bhavatīha svakarmataḥ .
     55 tundarogaḥ ghaṭo hṛtaḥ purā yena brāhmaṇasya mahīpate! . damyate sa ca durvattaḥ saṃyamanyāṃ yamājñayā . kumbhīrojāyate tasmāccirakālaṃ jale vaset . tasyānte mānuṣīṃ yoniṃ saṃprāpya tundavān bhavet . aśaktaḥ savvakāryeṣu gadopacayadoṣataḥ . sakalpya vipra kratudakṣiṇādikaṃ yadā na dadyāt tadupāhitaṃ phalam . samagramedopacayasya saṃgrahaṃ bhavatyatīvogratrareṇa taundikaḥ .
     56 amlapittam athāmlapittopacayo bhavedyena vadāmi tat . jihvāsvādasamāviṣṭo mānavoyo niṣevati . niṣiddhamavikalpena sa mṛtaḥ prāpya vāyasīm . gṛdhrasya sārameyīñca yonimāsādya karmataḥ . paścāt saṃjāyate dehī vidagdhānnaṃ prakupya ca . hṛtkaṇṭhañcāmlapittena dahyamāno'tidūṣitaḥ .
     57 śothodaram lobhānmohādbhayāddveṣāt kṛtvā'dharmaṃ vadettu yaḥ . sa bhuṅkte narakaṃ ghoraṃ paścācchothīdarī bhavet .
     58 jalodaram brahmaviṣṇumaheśeṣu bhinnabhāvaṃ karoti yaḥ . gṛhyate sa tu duṣṭātmā jalodararujā tataḥ .
     59 śothaḥ putraste śothavān jātaḥ svakarmārjitadoṣataḥ . kartā bhuṅkte'nyathā kātra kartavyā paridevanā . vināparādhena yatobahavastāḍitāḥ purā . kaṣāyavetravaṃśaiśca tena śothārditaśca saḥ . utpātakasamāviṣṭo jātastava gṛhe śṛṇu . tena śothārditaḥ putro vṛthā cintāparaḥ prabho!
     60 mūtrakṛcchram mūtrakṛcchraṃ bhavet bhūpa! karmaṇā yena dāruṇam . dehinī dehanāśārthaṃ tanme nigadataḥ śṛṇu . vidhavāgamanaṃ yena kṛtaṃ vā madyabhojanam . mūtrakṛcchrī bhavet so'pi bhuṅkte ca narakaṃ śṛṇu . akṛtvā viguṇaṃ karma janmakarma ca bardhate .
     61 mūtrāghātaḥ mūtrāghāto bhavedyena tanme nigadataḥ śṛṇu . dampatyormaithune yastu mahāvighnaṃ samācaret . mūtrāghāto bhavettasya durvahaṃ kadanapradam .
     62 aśmarī athāśmarī bhavedyena tanme nigadataḥ śṛṇu . ṛtusnātāṃ striyaṃ yastu sannidhau nopagacchati . aprītyā krodhabhāvādvā sa yāti narakaṃ naraḥ . pūyaśoṇitasaṃmiśre narake pacyate bhṛśam . mānuṣatvamanuprāpya śārkarāśmarirīgavān . bhūpa! vindatyanudinaṃ kadana mūtrarodhataḥ . ārtavasya viparyāsaṃ yaḥ karoti narādhamaḥ . tasmāt sarvaprayatnena naronāryāmṛtāviyāt .
     63 mehaḥ . mehāśca viṃśatiḥ khyātāḥ pṛthakkarmaprabhāvajāḥ . teṣāṃ nāmānyahaṃ vakṣye kramādutpadyate yataḥ . madhumehaḥ sāndramehaḥ surāśukrodakastathā . ikṣuḥ sikataśīdhuśca sitamehastathava ca . phenaḥkṣīraśca nīlaśca hāridraḥ kālasaṃjñakaḥ . vaśā raktaśca māñjiṣṭhomajjā kṣārastathā gajaḥ . sadvaidyasyopadeśena jñātvā mehān pṛthak pṛthak . nāmānubārataḥ pūrvaṃ karma jñātvā vidhiñcaret . pūrvaṃ maithunakṛdyastu śaukarīṃ yonimāvrajet . tasyānte mānuṣīṃ prāpya jalamehārdito bhavet . mātṛgāmī balānmohānmadhumehī bhavennaraḥ . rajakīgamanāccava kṣāramehī prajāyate . satīviparyayaṃ kṛtvā sāndramehānvito bhavet . rogiṇīgamanānmartyo bhavenmāñjiṣṭhamehavān . mitrastrī dharṣitā yena sa bhavecchukramehavān . catuṣpadābhigamane bhavetsikatamehavān . svarṇahartā kṣīramehī sitamehī surārataḥ . kālamehī bhavet so'pi puṣpavatyāśca dharṣaṇāt . rajasvalāyāṃ rati kṛdraktamehārdito bhavet . majjamehayutaḥ so'pi yo'ntyajāgamanañcaret . ikṣumehyatidurvṛttovidhavā gatidoṣataḥ . brāhmaṇīgamanāddehī hastimehena mehati . akṣatāgamanāsaktī haridrābhañca mehati . mātaraṃ ye'bhigacchanti bhaginīñcātmanaḥ sutām . śvaśrūñcaivākṣatā'raktāṃ bhrātṛbhāryāñca mātulīm . gurustrīṃ rājapatnīñca mitrastrīṃ vā kuṭumbinīn . mṛtā vaivasvatapurīṃ yānti bhūtaiḥ prapīḍitāḥ . tāḍyante tatra durvṛttā mattaḥ śṛṇu vadāmi te . aṅgārarāśau prakṣipya tān dahanti yamājñayā . dūtāstu mahatīṃ ghorāṃ jvalantīmāyasīṃ śilām . khādayanti ca tān paścāt narake ca kṣipanti vai . narakānte punaste'pi mṛtāḥ syuḥ śūkarā bhṛśam . śūkarāḥ pañcavarṣāṇi daśa varṣāṇi kukkurāḥ . pipīlikāstrayomāsā vṛścikāścāvdamātrakam . bhūtvā prayānti goyonau sarujā viphalendriyāḥ . tatrādharmakṣayaṃ kṛtvā tato mānuṣayoniṣu . pramehagadavantaḥ syuḥ prāpnuvanti manovyathām .
     64 puṃstvavināśaḥ dharmapatnīṃ parityajya yo'nyastrīmaithune rataḥ . sa strīvirakto bhavati puṃstvaṃ tasya vinaśyati .
     65 muṣkavṛddhiḥ sakhyaṃ kṛtvā lubdhakena viprovedabahiṣkṛta . sadaiva gahanaṃ yāti mṛgaṃ hanti niṣādavat . kṣipotān bahūn so'pi nityaṃ khāditavāṃstadā . āyuḥśeṣe sa vai dūtairyāmyairnītoyamājñayā . niḥkṣipto narake ghore tasyānte tvatkule dvija! . jātaḥ sarvaguṇotpannaḥ svakarmavaśataḥ śṛṇu . muṣkarogeṇa santaptaḥ kṣīṇaretāḥ suduḥkhitaḥ
     66 unmādaḥ brāhmaṇaṃ vaiṣṇavaṃ tīrthaṃ pitaraṃ mātaraṃ dvijam . nārcayennindayedvāpi purā sa naraka vrajet . purīṣākhya mahāghore niraye śleṣmabhojane . adhaḥśirā bhavet pāpī nānāduḥkhaprapīḍitaḥ . karmānte sa punaryoniṃ mānuṣīṃ prāpya karmabhiḥ . unmādarogavān sarvyojāyate nṛpanandana! smṛtibhramakaraṃ dravyaṃ yairdatta brāhmaṇe gurau . dambhācāraṃ caredyastu bhavedunmādarogavān unmādabhedāḥ suśrutoktā jñeyāḥ
     67 apasmāraḥ ye kopabuddhayaḥ pūrvaṃ na jānantyupakāriṇam . brāhmaṇagrāsarodhaśca yaiḥ kṛtomānavādhamaiḥ . gomukhaṃ raśmibhirbaddhaṃ te syurnirayagāminaḥ . narakānte vyālayoniṃ vaiyādhrīmapi śaukarīm . tato mānuṣayonau sa hyapasmāra yuto bhavet .
     68 asthiśūlādiḥ ajāñca tiladhenuñca lauhavarmatilājinam . gajobhayamukhīdhenusālūkasyāpi saṃgraham . kṣaudraṃ tailañca lavaṇaṃ mahādānasya vā graham . yaḥ karotyanyathā yonau maithunaṃ kāmamohitaḥ . nareṣu gavi yo retaḥsekaṃ vā kurute kvacit . brahmasvaṃ nṛpatidravyaṃ yoharedduṣṭabhāvataḥ . yastyajeccharaṇaṃ prāptaṃ tathā bhāryāṃ vivāhitām . dantidasyunakhivyāghrasiṃhagavādibhirhataḥ . sa mṛtaḥ svāsthyarahite sthāne ca sa viṣīdati . aśeṣakālaṃ tasyānte mānuṣatvamavāpya saḥ . asthigrahādibhī rogairgṛhītastapyate sadā .
     69 mūtrakṛmiḥ agnaye prakṣipedājyaṃ mantrahīnaṃ vimohitaḥ . sa mṛtaḥ parvatādbhūtaiḥ pātyate'dhaḥ punaḥ punaḥ . sarvāṅgavyādhidigdhaḥ sa krandamāno yamājñayā . bhuktvā kaṣṭaṃ cirādugraṃ mānuṣatvamavāpya saḥ . mūtrakramyarditaṃ gātraṃ prāpya muhyati nirbharam .
     70 vidradhiḥ phalāpaharaṇaṃ yena kṛtaṃ cauryeṇa vai purā . samṛto yamadūtaiśca śāsyamāno yamājñayā . saṃyamanyāṃ pīḍito'pi dakṣiṇadvāri kevalam . śocayitvā svayaṃ karma krandamānaḥ padepade . prakṣipto narake ghore sa nai sīdati pāpakṛt . tatovānarayonau ca janmāsādya sa duṣṭadhīḥ . taccheṣe mānuṣatve'pi sa vai vidradhimān bhavet .
     71 apacī vātagranthiśca tvaṅmadhye bahavo yasya parkaṭīphalasannibhāḥ . bhavanti granthayastasya nāma syādapacīgadam . bahirvṛhatphalākāraṃ vardhate ca dinaṃ prati . vātagranthīti sā jñeyā jāyate dehidehataḥ . idaṃ gadadvayaṃ bhūpa! jāyate yena tacchṛṇu . kathayāmi tava snehāddharmajño'si mahīpate! drumañcabahulacchāyaṃ parvatañca nadītaṭam . valmīkāgraṃ gavāṃgoṣṭha gośālāṃ devatālayam . samāsādya caren mūtraṃ tathā niṣṭhīvanādikam . sakāmaṃ kurute yastu sa prāpnoti tataḥ śṛṇu . thāmyapāśañca durbhedyaṃ pāpiṣṭhānāṃ bhayapradam . kṛmipūyavaśāviṣṭhāśoṇitenāpi picchilam . pāpinastatra gacchanti dūtairbaddhāḥ suniṣṭhuraiḥ . śocantaḥ svāni karmāṇi krandamānāḥ padepade . yamājñayā ca niraye ghore pūyapariplute . kṣiptāstiṣṭhanti tatraiva yairevaṃ duṣkṛtaṃ kṛtam . tasyānte mānuṣīṃ yoniṃ pāpya tadvyādhimān bhavet .
     72 śirorogaḥ saṃprāpya tīrthaṃ ye martyā nācarantīha cottamam . brāhmaṇañca guruṃdṛṣṭvā na namanti kubuddhayaḥ . tatkarmapāśabaddhāste gṛhītvā yamakiṅkaraiḥ . purīṃ kṛṣṇavatīṃ nītvā piśācakulasevitām . tāḍyante vividhairyantrairghoraiḥ pāpibhayāvahaiḥ . anekakālaṃ tatrāpi sthitvā bhallūkayoniṣu . jāyante tatra tiṣṭhanti varṣāṇi daśasaṃkhyayā . meṣayoniṃ tatoyānti trirakadaṃ tatra saṃsthitāḥ . bhuktvā karmavaśāt kaṣṭaṃ mānuṣyaṃ yānti te punaḥ . mānuṣīṃ yonimāsādyaśirorogayutāstu te .
     73 netrahīnatā purā sakāmato yena kauṭavī ca parāṅganā . dṛṣṭā netrābhighāto vā goḥ kṛto brāhmaṇasya vā . sa eva karmavaśagaḥ kupitairyamakiṅkaraiḥ . kākole narake kṣipto baddhastiṣṭhati śṛṅkhalaiḥ . vajratulyanakhaiḥ kākaistasya netrasya kṛntanam . kriyate'vadaśataṃ yāvat utpatyotpatya nityaśaḥ . śocate svāni karmāṇi krandamāno'tiduḥkhitaḥ . utpatyanarakāt paścāt ulūkojāyate hi saḥ . sadā koṭaraśāyī ca divāndhaḥ kākaśaṅkitaḥ . tiṣṭhatyavdāṣṭakaṃ yāvanmānuṣatvamavāpya saḥ . netrahīnobhavedduḥkhī bhavet karmavaśīkṛtaḥ . yasmin vayasi yat karma sukṛtaṃ vāpi duṣkṛtam . tasmin sahāyobhavati tadvayasyeva janmataḥ . jīvanaṃ tadvṛthā martye netrahīnasya dehinaḥ . vidyamāne śarīre'pi netrahīno nirarthakaḥ . prāṇāgāramidaṃ dehaṃ loṣṭravat prāṇavarjitam . tadvannetrabahirdeho vṛthā syānmaraṇaṃ varam .
     74 rātryandhatā purā parastrī khalu kāmabuddhyā vilokitā vastravivarjitāpi . goviprahiṃsāsu nitāntadṛṣṭirvakrīkṛtā netravihīnatāyai . naktāndhyamandatvamathānyarogaḥ divāndhatā cārbudadṛgrajā me . daivādupetā kuru dūramāśu tāṃ me'dyadeveśa! hare! prasīda .
     75 netrarogaḥ mandadṛṣṭirbhaved yena manuṣyastvamataḥ śṛṇu . udayāstamavelāyāṃ bhānuṃ madhyandine naraḥ . īkṣate kāmato yo'pi mandadṛṣṭiḥ sa vai bhavet . yaścāśuciśarīraḥ san vīkṣate divaseśvaram . nakṣatraṃ grahatārañca dvijaṃ vahniñca gāṃ diśam . so'nyajanma samāsādya netravyādhiyuto bhavet . anena paṭalacchannatimirārtiyutobhavet . dampatibhyāṃ pravṛttaṃ yo naraḥ praśyati maithunam . so'nyajanma samāsādya netrapūyagadārtimān . dampatyoḥ suratāsaktacittayoḥ suratekṣaṇam . yaḥ karoti sa vai netrapūyarogayuto bhavet . mṛtvā kaṣṭamavāpnoti picaṭādikṣatodbhavaiḥ . vihāyātmapatiṃ yā strī putramāpnoti jārataḥ . sā'nyajanmani bhūpāla! virūpākṣī bhaved dhruvam . valgudṛṣṭyā prapaśyedyaḥ puruṣovātha yoṣitam . krodhāviṣṭena manasā yā vā śreṣṭhaṃ patiṃ dvijam . sānyajanma samāmādya viṣamākṣībhaveddhruvam .
     76 galagaṇḍaḥ gaṇḍamālā ca purā yena kṛtaṃ mohādgurustrīkaṇṭhadarśanam . sa mṛtaḥ prāntare deśe nirjale ca yamājñayā . pātyate kiṅkarairvorairdivyavarṣāyutatrayam . punarjanma samāsādya khakama vaśataśca saḥ . galagaṇḍayutonityaṃ gaṇḍamālākulo'pi san . pāpī sīdati duśceṣṭaḥ ciraṃ karmakṣayāvadhi .
     77 nāsārogaḥ brāhmyakarmaparibhraṣṭo manmathāviṣṭacetanaḥ . sugandhikusumādīni yāni dravyāṇi tāni ca . tvayā satatamāghrātaṃ prāptaṃ dattaṃ na kasyacit . brāhmaṇebhyo na devebhyo dattaṃ tenedamīdṛśam . nāsikādeśamāsādya karma cāśritya tiṣṭhati . kiñca veśyāṅganāsaṅge yauvanaṃ viphalīkṛtam . veśyāśca ramitā yaiśca tenāspṛśyā dvijātayaḥ .
     78 kṣīrahīnastanatā yācamānaṃ payo yā strī na dadāti parārbhake . sā mṛtā sarpiṇī bhūtvā jīvedvarṣacatuṣṭayam . tasmāt kacchapikāyonau praviśyāvdacatuṣṭayam . pratyakṣaṃ narakaṃ bhuktvā mānuṣī tu bhavecca sā . śṛṇu bhūpa! prasūtā strī kṣīṇakṣīrastanī bhavet . kṣīraṃ na kṣarate yasyāḥ stanāt santapyate hi sā . ātmajapālane'śaktā bhūtvā kaṣṭañca vindati .
     79 stanavisphoṭarogaḥ stanapākobhavedyena karmaṇā tvamataḥ śṛṇu . dṛṣṭvā'nyapuruṣaṃ yā strī stanaṃ darśayate svakam . sakāmākāmabuddhyā vā duṣṭayauvanagarvitā . dūtairyamājñayā sāpi śāsyate ca nirantaram . bhuktvā svakarmajaṃ duḥkhaṃ punarbhūtvā ca mānuṣī . stanavisphoṭarogāḍhyā vismitā sukhavarjitā
     80 veśyātvam mṛte bhartari yā nārī parasvāmyabhilāṣiṇī . sā mṛtā kiṅkarairyāmyairdaṇḍapāśāsitāḍitā . nītvā yamājñayā sā ca viśuddhyarthaṃ tataḥ śṛṇu . āyasaṃ puruṣaṃ taptaṃ sphuradbabhrukarojjvalam . āliṅganamatikrūrāḥ kārayanti naraṃ bhṛśam . varṣāyutasahasrānte tato martye ca śaukarīm . sārameyīñca mārjārīṃ yonimāviśya karmataḥ . mṛtvā ca mānuṣī paścādvārastrītvamavāpya sā . aśeṣapuruṣaiḥ sā ca ramyamāṇā yathecchayā . martye mohavaśāt sā ca sukhaṃ prāpya suharṣitā . na bhavedyā cānyanārīyantragrahaṇajīvikā . yasyāḥ sā ca bhavedveśyā janmajanmanyanyathā na hi .
     81 bādhiryam purā yastu mahīpāla! dharmacintāparāṅmukhaḥ . nindakaḥ pitṛmātṝṇāṃ dvijatīrthamukhasya ca . śruterbādhiryarogeṇa sa eva parigṛhyate .
     82 śleṣmarogaḥ nityakriyābahiryastu bhūtvā bhuṅkte sa durmatiḥ . mṛtaḥ bhūmipathaṃ prāpya śuṣkakāṣṭhopajīvakaḥ . vāyasatvamanuprāpya gṛdhrakukkuṭaśūkaraḥ . bhūtvā ca mānuṣatve sa śleṣmarogī sadā bhavet .
     83 hastaśūlam dvijaḥ sandhyāvihīno yaḥ sa śūdrādadhamaḥ smṛtaḥ . sa mṛtaḥ śāsyate yāmyairvaivasvatapurogamaiḥ . kāṅkīṃ pārāvatīṃ yoniṃ gatvā tiṣṭhati vatsaram . tato mānuṣatāṃ prāpya hastaśūlārdito bhavet .
     84 yonirogaḥ ramamāṇaṃ patiṃ yā strī toṣayenna yathecchayā . uṣṭrā sā ca mṛtā vai syāt jīvedvarṣacaturdaśa . tasmādvai mānuṣīṃ prāpya yoniṃ vyādhyādiyoginīm gatvā santapyamānā sā yonirogeṇa nirbharam . kiñca cauryaprakāreṇa yā haratyanyabhojanam . sā tadrogeṇa satataṃ gṛhyate nātra saṃśayaḥ .
     85 asṛgdaram pradaram athāsṛgdaramatyugraṃ pradaraṃ yonidoṣajam . karmaṇā yena rājendra! tanmenigadataḥ śṛṇu . kṛtvā randhanamādau yā yoṣidbhuṅkte bubhukṣayā . bubhukṣitaṃ patiṃ tyaktvā vṛthā paśubadhena ca . prayāti narakaṃ ghoraṃ yat proktaṃ madyabhakṣaṇe . pratyakṣaṃ narakaṃ bhuktvā tato bhavati vāyasī . vāyasī daśa varṣāṇi śukī bhavati sā punaḥ . mānuṣī tu bhavet paścādasṛgdaragadārditā . śvetapradarayuktā sā bhaved yā bhaktacoriṇī .
     86 vṛṣalīsutotpādanam parakāntāsutotpādanañca . mahāmanā mahādātā tīrthakṛt puṇyakṛcchuciḥ . nagarīṃ bhramatā tena kācidekā manoharā . raṇḍā vyaloki saundaryalīlārasavilāsabhūḥ . tāṃ dṛṣṭvā mohito rājā samyaksaṃjātakautukaḥ . tāmādāya balācchīghraṃ yayau nijagṛhaṃ prati . vihāya mahiṣīranyā nārīḥ priyavaśaṃvadāḥ . atrānurāgavān rājā kṣaṇaṃ tāñca na muñcati . tasyā garbhesutaṃ rājā janayāmāsa sundaram . daivādapi mahīpāla āyuḥśeṣe yamājñayā . nīto yamāntikaṃ dūtairghoraiśca bhṛśadāruṇaiḥ . gharmarājapure tasya citraguptena dhīmatā . etat śrutvā yamaḥ kruddho'bravīddūtān suniṣṭhurān . evaṃ krūraṃ durācāraṃ parayoṣitpriyaṃ sadā . rauravaṃ narakaṃ nītvā tāḍayadhvaṃ nirantaram . tasyāḥ pūrīṣamūtrābhyāmutpannasya sutasa ca . etasya pitṛlokānāmāhārārthaṃ pradāsyatha . rārave'vdaśataṃ duṣṭaṃ sthāpayitvā ca yonigam . tataḥ śūkarayonau ca pāto'sya bhavitā punaḥ . yāvattiṣṭhati bhūloke vṛṣalīgarbhajaḥ sutaḥ . tāvatkālaṃ pitṝṇāñca narake'sya sthitirbhavet .
     ādarśagranthe yathā pāṭho'dhigatastathaiva likhitaḥ . pustakāntarasaṃvādena nyūnatātra yā'sti sā pariharaṇīyā
     atroktarogādīnāmakārādyakṣaravinyāsātikrameṇopanyāsastu tatratyakramānurodhena . tena tatratyakramānusāreṇa nidarśitarogādīnāmupaśamārthadānādikaparijñānaṃ sukaraṃ bhavati . tattaddānādikaṃ vistarabhayānnoktam tata evāvagamyam .
     śātātapabhṛgubhāratasaṃvādayorekatra viṣaye virodhaprasaṅge rogālpatvamahattvābhyāṃ vyavasthonneyā . evaṃ dānādibhedo'pi . mārkaṇḍeyapurāṇādyuktakarmavipākabhedo vistarabhayānnoṭṭaṅkitaḥ, tattadgranthebhyo'vadheyaḥ .

karmavyatihāra pu° vi--ati hṛ--ghañ karmaṇā vyatihāraḥ 3 ta° . parasparaikajātīyakriyākaraṇe, kriyāvinimaye . yathā yaḥ kaścit yena karmaṇā itaraṃ karmatvādinā saṃbadhnāti, itaro'pi tajjātīyenaiva karmaṇātaṃ karmatvādinā saṃbaghnāti, tayoḥ karmavinimayo bhavati . yathā anyonyaṃ tāḍayata ityādau . atra anyonyayorekajātīyatāḍanakriyāyāṃ karmatvena sambandhāttathātvam . kartari karmavyatihāre karmavyatihāre ṇac striyām na karmavyatihāre pā° . kriyāvyatihāro'pyatra

karmaśālā strī karmaṇaḥ śilpādeḥ śālā . śilpādeḥ śālāyām . gatvā tu tāṃ bhārgavakarmaśālām . jagāma bhārgavakarmaśālām bhā° ā° 19, 10

karmaśīla tri° karma śīlayati śīla--aṇ . karmakaraṇārthaśīlayukte amaraḥ .

karmaśūra pu° karmaṇi śūraḥ . prayatnena 1 prārabdhakarmasamāpake, āphalodayaṃ 2 karmakāriṇi ca .

karmaśreṣṭha pu° . 1 puṃlahaputrabhede pulahasya gatirbhāryā trīnasūtasatī sutān . karmaśreṣṭhaṃ varīyāṃsaṃ sahiṣṇuñca mahāmate! bhāga° 4, 1, 31 . karmaṇā śreṣṭhaḥ . 2 karmakāryakaraṇena variṣṭhe tri° .

karmasaṃnyāsa pu° karmaṇaḥ svarūpataḥ phalato vā saṃnyāsastyāgaḥ . phalābhisandhirāhityena 1 tatphalatyāge 2 svarūpataḥ karmatyāge ca . vā parasavarṇe karmasaṃnnyāso'pyatra . āśramaśabde 480 pṛ° saṃnyāsavivaraṇam .

karmasaṃnyāsika pu° karmaṇāṃ saṃnyāso'styasya ṭhan . pravrajyānvite bhikṣuke halāyudhaḥ . vā parasavarṇe karmasannyāsiko'pyatra

karmasaṃnyāsin pu° karmasaṃnyāso'styasya ini . vidhānena 1 karmatyāgini bhikṣuke 2 karmaphalatyāgini ca . dvividhaḥ karmaṇastyāgaḥ phalasādhanabhedataḥ . phalāya jñāninastyāgo jijñāsorjñānasiddhaye ityuktadiśā jñānārthaṃ karmaphalatyāgaḥ, mokṣārthaṃ svarūpataḥ karmatyāgaśca karmasaṃnyāsaḥ . ārurukṣomuneryoga karma kāraṇamucyate . yogārūḍhasya tasyaiva śamaḥ kāraṇamucyate iti gītokteḥ aviśuddhadhiyaḥ karmaṇyadhikāro viśuddhadhīḥ . satyāṃ vividiṣotpattau tadarthaṃ karma saṃtyajet ityukteśca vividiṣāyāmeva karmaṇohetutvāvagamāt tadutpattau tattyājyatvāvagamācca tathātvam . vā parasavarṇe karmasaṃnnyāsītyapyatra .

karmasaṅga pu° karmaṇi saṅga āsaktiḥ sanja--ghañ 7 ta° . idamahaṃ karomi anenaitatphalaṃ bhokṣye ityākārake'bhiniveśe .

karmasaciva pu° karmasu sacivaḥ 7 ta° . rājñāṃ mantravyatiriktakarmasu sahāye amaraḥ .

karmasākṣin pu° sākṣāt paśyati ni° sākṣī 6 ta° . sūryaḥ somo yamaḥ kālo mahābhūtāni pañca ca . ete śubhāśubhasyeha karmaṇo nava sākṣiṇaḥ ityukteṣu sūryādiṣu navasu . 6 ta° . kriyāsākṣātkartṛmātre tri° . yoyastatkarmasākṣī svabhujabalayutoyaśca yaśca pratīpaḥ veṇī0

karmasiddhi strī 6 ta° . iṣṭāniṣṭaphalaprāptau svakarmasiddhiṃ punarāśaṃśase iti kumā° .

karmasthāna na° karmaṇaḥ vyāpāracintanasya sthānam . jyotiṣokte lagnāvadhidaśamasthāne . ājīvaśabde vivṛtiḥ . lagnendubhyāṃ vīryabhājaḥ khabhaṃ syāt karmasthānaṃ kheśadṛṣṭaṃ yutaṃ sat . satkheṭairvā yuktadṛṣṭaṃ suvṛttyai pāpairdṛṣṭaṃ vā yutaṃ duṣṭavṛttyai . karmāstho'guḥ svagṛhe cet kujajñakavibhiryutaḥ . dṛṣṭo vā vṛddhihānibhyāṃ yutovittakaromataḥ . karmabhe śubhakhagāmilitāḥ syūrājyadā na ripunīcagṛhe cet . dharmadhānya sukhavṛddhikarāśca khāyuṣaḥ sthiradhanasya ca vṛddhyai . nīcārisaṃsthā api pāpadṛṣṭāḥ pāpāśca karmaṇyaśubhapradāḥsyuḥ . krūrā api khabhavane śubhāḥ syurviśeṣataḥ sadgrahavīkṣitāścet . śubhadṛṣṭāḥ śubhāyogāḥ karmabhe sadgrahodbhavāḥ . aśubhāḥ prāyaśaḥ proktāḥ khalakheṭanirīkṣaṇāt . cikitsakāḥ śāstravivādakāśca purohitā vañcanatatparā vā . narā atho syurgaṇakāḥ khalaistu karmasthitaiḥ sadgrahavīkṣitaiśca . tṛtīyaṣaṣṭhagāḥ pāpā lagnendubhyāṃ śubhā matāḥ . nidhanāntyagatā neṣṭā viśeṣāllagnasaṃsthitāḥ . ekonaviṃśe viyutiṃ raviḥ khe, candrodhana 3, candrasutaḥ 4, krameṇa . trivedanandaikamite 12 'rka ījyo 9 bhṛguḥ 1 sukhaṃ khe kusuto 12 'strabhītim jātake taccintāprakāraḥ .

karmāṅga na° 6 ta° . vihitasya yāgādikarmaṇo'ṅge yathā darśādeḥ prayājādi . deśakālādayo'pi karmāṅgāni . yathāha gargaḥ--tithinakṣatravārādi sādhanaṃ puṇyapāpayoḥ . pradhāna guṇabhāvena svātantryeṇa na te kṣamāḥ . pradhānasya vidheyasya karmaṇo guṇabhāvenāṅgatvena, taduktaṃ karmāsannihitaṃ naiva buddhau viparivartate . śabdāttu tadupasthānamupādeye guṇobhavet bhaṭṭakā° pramāṇāntarāsannihitaṃ karma buddhau prathamaṃ na viṣayībhavati prāthamikaśabdādeva tasya karmaṇa upasthitiriti upādeye svavidheye karmaṇi pūjādau candrādikriyātvena tadavacchinnakālatvena vā śucitatkālajīvinaḥ karmādhikārāt pramāṇāntaralabhyatvenāvidheyatvāttithyādirguṇaḥ ti° ta° raghu° . phalavatsannidhāvaphalaṃ tadaṅgamiti nyāyena phalavatprakaraṇe paṭhitānāmaphalānāṃ sarveṣāṃ tadaṅgatvamavadheyam .

karmājīva pu° karmaṇā ājīvaḥ jīvanam . 1 śilpādikarmadvārā jīvanasādhane . sa ca nṛṇāṃ janmalagnāvadhidaśamabhāve meṣādīnāṃ drekkāṇanavāṃśadvādaśatriṃśāṃśaiḥ śilpādikarmaviśeṣa ājīve jātake uktaḥ, tacca ājīvaśabde 641, 42 pṛ° darśitam . karma jīvati aṇ . 2 śilpādikarmajīvikāvati tri° .

karmātman pu° karmaṇā ātmā ātmabhāvo yasya . saṃsāriṇi svādṛṣṭopanibaddhaśarīrayukte 1 jīve . tasmin svapati tu khasthe karmātmānaḥ śarīriṇaḥ manuḥ . karmaṇi ātmāmano yasya . 2 kriyāsaktacitte ca .

karmādhyakṣa pu° 7 ta° . kriyāmākṣiṇi kṛtākṛtāvekṣake .

karmānta pu° karmaṇaḥ kṛṣikarmaṇo'nto yatra . sampannakṛṣikarmaṇi 1 kṛṣṭabhūmau hemaca° . ahanyahanyavekṣeta karmāntān vāhanāni ca manuḥ . karmaṇaḥ tatphalasyānto yatra . 2 ikṣudhānyādisaṃgrahasthāne ca . śucīnākarakarmānte bhīrūnantarniveśane manuḥ . kaccinna sarve karmāntāḥ parokṣāste viśaṅkitāḥ bhā° sabhā° 165 ślo° . 6 ta° . 3 karmasamāptau ca . karmānte dakṣiṇāṃ dayāt smṛtiḥ .

[Page 1771b]
karmāra pu° karma ṛcchati ṛ--aṇ . 1 karmakārake (kāmāra) jātibhede, namastakṣabhyorathakārebhyaśca vo namonamaḥ, namaḥ kulālebhyaḥ karmārebhyaśca vo namonamaḥ yaju° 6, 27 . tapase kaulālaṃ māyāyai karmāram yaju° 30, 7, puruṣamedhe māyāyai karmāraṃ lauhakāram vedadī° . karmārasya niṣādasya raṅgāvatārakasya ca manuḥ . ye dhīvānorathakārāḥ karmārā ye manīṣiṇaḥ atha° 6, 5, 2 vaṃśabhede (veḍavāṃśa), 3 karmaraṅgavṛkṣe ca rājani° . 4 karmaprāptari tri° svārthekan . karmāraka karmaraṅge vṛkṣe (kāmarāṅgā) pu° rājani° .

karmārha pu° karmārhati arha--aṇ . 1 puruṣe rājani° . tasya karmakaraṇasamarthatvāttathātvam . 2 karmakaraṇasamarthe tri° .

karmāśaya pu° āśerate puruṣā asmin ā + śī--ādhāre ac karmaṇāmāśayaḥ . karmajanye dharmādharmarūpe guṇabhede kleśamūlaḥ karmāśayo dṛṣṭādṛṣṭajanmavedanīyaḥ pāta° sū° . karmavipākaśabde ca asya bhāṣyavivaraṇe darśite .

karmin tri° karmāstyasya brīhyā° ini . vyāpārayukte striyāṃ ṅīp karmibhyaścādhiko yogī--tasmādyogī bhavārjuna! gītā . 2 phalābhisandhānena karmakartari ca . yatkarmiṇo na pravedayanti rāgāttenāturāḥ kṣīṇalokāścyavante muṇḍa° u° . iṣṭāpūrtādikarmiṇāṃ dhūmādimārgeṇa candramaṇḍalādiprāptiḥ śā° bhā° ṛtvikkarṣakakamiṃṇām yājña° .

karmiṣṭha tri° atiśayena karmī iṣṭhan inerluk . kriyādakṣe jane

karmendriya na° karmaṇāṃ vacanādīnāṃ nimittamindriyam aśvaghāsādivat nimittārthe 6 ta° . vacanādikarmakareṣu vāgādiṣu indriveṣu pañcoktyādānagamanavisargānandakāḥ kriyāḥ . kṛṣivāṇijyasevādyāsteṣvevāntarbhavanti hi . vākpāṇipādapāyūpasthairakṣestatkriyājaniḥ . mukhādi golakeṣvāste tatkarmondrayapañcakam pañcadaśyāṃ teṣāṃ nāma kāryāṇyuktāni . vākpāṇipādapāyūpasthāni karmendriyāṇyāhuḥ . vacanādānaviharaṇotsargānandāśca pañcanām sāṃ° kā° . indrasyātmanaścihnatvādindriyamucyate sāṃ° kau° vyākṛtañcaitadasmābhiḥ tadvivṛtau . teṣāmindriyaśabdārthatve kāraṇamāha indrasyātmanaiti . indromāyābhiḥ pururūvaīyate ityādi śrutau indraśabdasyātmārthakatvadarśanāt, pāṇininā indriyamindraliṅgam ityādinā indraśabdāt talliṅgādyarthe ghapratyayena nipātitatvāttasya tathātvama . karaṇavyāpāraḥ kartṛvyāpārādhīnaḥ karaṇavyāpāratvāt kuṭhārādivyāpāravaditi karaṇavyāpāreṇa karturanumānāt indriyādīnāṃ puruṣaliṅgatvam . atra viharaṇaśabdasya gatiparatvam . spaṣṭamuktaṃ śā° ti° . jñānendriyārthāḥ śabdādyāḥ smṛtāḥ karmendriyāṇyapi . vākpāṇipādapāyvandhusaṃjñānyāhurmanīṣiṇaḥ . vacanādānagatayovisargānandasaṃyutāḥ . karmendriyārthāḥsaṃproktāḥ andhurliṅgam rāghavabhaṭṭaḥ .
     teṣāṃ lakṣaṇanirṇayārthaṃ dvitīyā kārikā yā darśitā sā ca kau° vyākhyātā . pañcānāṃ karmendriyāṇām, kaṇṭhatālvādisthānamindriyaṃ vāk, tasyā vṛttirvacanam vyākṛtañcaitadasmābhiḥ evaṃ vāgindriyasya sthānamuktvā lakṣaṇakathanāya tadvṛttimāhatasyāvṛttirvacanamiti . tathā ca vacanasādhanamindriyaṃ vāk . evam ādānasādhanamindriyaṃ pāṇirityādi lakṣaṇam . kārikāyāṃ viharaṇapadaṃ calanaparaṃ tacca gatibhedaḥ . utsargaḥ udarād malasyāpasāraṇena tyāgaḥ . ānandaḥ ānandaviśeṣajanako ramaṇīsaṃbhogātmako vyāpārabhedaḥ . atratālvādisthānamityuktyā ādipadāt aṣṭau sthānāni varṇānāmuraḥkaṇṭhaḥ śirastathā . jihvāmūlañca dantauṣṭhaṃ nāsikā caiva tālu ca ityuktānāmura ādīnāṃ grahaṇam . ataeva śaṅkhena hastau pādāvupasthañca jihvā pāyustathaiva ca . karmendriyāṇi pañcaiva iti jihvāyāḥ karmondriyatvasyoktiḥ saṅgacchate . indriyāṇi ca āhaṅkārikāṇīti sāṃkhyā manyante prakṛtermahāṃstato'haṅkārastasmādgaṇaśca ṣoḍaśakaḥ . sātvika ekādaśakaḥ pravartate vaikṛtādahaṅkārāt iti sāṃ° kā° . prakāśalāghavābhyāmekādaśaka indriyagaṇaḥ mātvikaḥ vaikṛtādahaṅkārāt pravartate iti kau° vyākhyātañcaitadasmābhiḥ . ekādaśakagaṇasya sātvikatvamupapādayitumāha prakāśalāghavābhyāmiti satvaṃ laghu prakāśakam iti kārikayā lāghavasya prakāśasya ca satvadharmatvasyokteḥ indriyāṇāñca prakāśakatvāt lāghavācca satvakāryatvaṃ niścitaṃ, tathā ca sātvikādevāhaṅkārāt tasyotpattiryuktā . vaikṛtāt vikṛtameva vaikṛtantasmādityarthaḥ . indriyāṇāñca yathā āhaṅkārikatvaṃ tathā sāṃ° sū° bhāṣyayoḥ samarthitam .
     abhimāno'haṅkāraḥ ekādaśa pañcatanmātraṃ tatkāryam sū° .
     ahaṅkarotītyahaṅkāraḥ kumbhakāravat antaḥkaraṇadravyaṃ, sa ca dharmadharmyabhedādabhimāna ityukto'sādhāraṇavṛttitāsūcanāya, buddhyā niścita evārthe'haṅkāramamakārau jāyete . ato vṛttyoḥ kāryakāraṇabhāvānusāreṇa vṛttimatorapi kāryakāraṇabhāva unnīyata iti . ekādaśendriṃyāṇi śabdādipañcatanmātraṃ cāhaṅkārasya kāryamityarthaḥ . mayānenendriyeṇedaṃ rūpādikaṃ bhoktavyamidaṃ me sukhasādhanamityādyabhimānādevādisargeṣvindriyatadviṣayotpattyāhaṅkāra indriyādihetuḥ loke bhogābhikāmenaiva rāgadvārā bhogopakaraṇasarjanadarśanāt rūparāgādabhūccakṣurityādinā mokṣadharme hiraṇyagarbhasya rāgādeva samaṣṭicakṣurāderutpattismaraṇācceti bhāvaḥ . ataśca bhūtendriyayormadhye rāgadharmakaṃ mana evādāvahaṅkārādutpadyata iti viśeṣa, stanmātrādīnāṃ rāgakāryatvāditi tatrāpi viśeṣamāha sā° kā° . sātvikamekādaśakaṃ pravartate vai kṛtādahaṅkārāt . ekādaśānāṃ pūraṇamekādaśakaṃ manaḥ ṣoḍaśātmagaṇamadhye sātvikam . atastadvaikṛtāt sātvikāhaṅkārājjāyata ityarthaḥ . ataśca rājasāhaṅkārāddaśendriyāṇi tāmasāhaṅkārācca tanmātrāṇītyapi mantavyam . vaikārikastaijasaśca tāmasaścetyahaṃ tridhā . ahantattvādvikurvāṇānmano vaikārikādabhūt . baikārikāśca ye devā arthābhivyañjanaṃ yataḥ . taijasādindriyāṇyeva jñānakarmamayāni ca . tāmaso bhūtasūkṣmādiryataḥ svaṃ liṅgamātmanaḥ ityādismṛtibhya eva nirṇayāt . ataeva purāṇādyanusāreṇa kārikāyāmapyetaduktam . sātvika ekādaśakaḥ pravartate vaikṛtādahaṅkārāt . bhūtādestanmātraṃ sa tāmasastaijasādubhayam iti . taijaso rājasaḥ . ubhayaṃ jñānakarmendriye . nanu devatālayaśrutirityāgāmisūtre karaṇānāṃ devatālayaṃ vakṣyati tatkathaṃ kārikayāpi devānāṃ sātvikāhaṅkārakāryatvaṃ noktamiti ucyate samaṣṭicakṣurādiśarīriṇaḥ sūryādidevatā eva cakṣurādidevatāḥ śrūyante . ataśca vyaṣṭikaraṇānāṃ samaṣṭikaraṇāni devatetyeva paryavasyati . tathā ca vyaṣṭisamaṣṭyorekatāśayenātra śāstre devāḥ karaṇebhyo na pṛthaṅgirdiśyante . ataḥ samaṣṭīndriyāṇi mano'pekṣayālpasatvatvena rājasāhaṅkārakāryatvenaiva nirdiṣṭāni . smṛtiṣu ca vyaṣṭīndriyāpekṣayā'dhikasatvatvena sātvikāhaṅkārakāryatayoktānītyavirodhaiti mantavyam . tadevamahaṅkārasya traividhyānmahato'pi tatkāraṇasya traividhyaṃ mantavyam . sātviko rājasaścaiva tāmasaśca tridhā mahān iti smaraṇāt traividhyaṃ cānayorvyaktibhedādaṃśabhedādvetyanyadetat . ekādaśendriyāṇi darśayati bhā° . karmendriyabuddhīndriyairāntaramekādaśakam sū° karmendriyāṇi vākpāṇipādapāyūpasthāni pañca, jñānendriyāṇi ca cakṣuḥśrotratvagrasanaghrāṇākhyāni pañca . etairdaśabhiḥ sahāntaraṃ mana ekādaśakamekādaśendiyamityarthaḥ . indrasya saṅghāteśvarasya karaṇamindriyam . tathā cāhaṅkārakāryatve sati karaṇatvamindriyatvamiti . indriyāṇāṃ bhautikatvamataṃ nirākaroti bhā° . āhaṅkārikatvaśruterna bhautikāni sū° . indriyāṇīti śeṣaḥ . āhaṅkārikatve ca pramāṇabhūtā śrutiḥ kālaluptāpyācāryavākyānmanvādyakhilasmṛtibhyaścānumīyate . pratyakṣā śrutistu ahaṃ bahu syām ityādi . nanu--annamayaṃ hi saumya manaḥ ityādirbhautikatve'pi śrutirastīti cenna prakāśakatvasāmyenāntaḥkaraṇopādānatvasyaivocitatayāhaṅkārikatvaśrutereva mukhyatvāt . bhūtānāmapi hiraṇyagarbhasaṅkalpajanyatayānnasya manojanyatvācca . vyaṣṭimanaādīnāṃ bhūtasaṃsṛṣṭatayaiva tiṣṭhatāṃ bhūtebhyo'bhivyaktimātreṇa tu bhautikatvaśrutirgauṇīti . nanu tathāpyāhaṅkārikatvanirṇayo na ghaṭate? asya puruṣasyāgniṃ vāgapyeti vātaṃ prāṇaścakṣurādityam ityādiśrutau devatāsvindriyāṇāṃ layakathanena devatopādānakatvasyāpyavagamāt kāraṇa eva hi kāryasya laya ityāśaṅkyāha bhā° . devatālayaśrutirnārambhakasya sū° devatāsu yā layaśrutiḥ sā nārambhakaviṣayiṇītyarthaḥ, anārambhake'pi bhūtale jalavindorlayadarśanāt . anārambhakeṣvapi bhūteṣvātmano layaśravaṇācca . sa eṣa vijñānaghana evaitebhyo bhūtebhyaḥ samutthāya tānyevānu vinaśyati ityādiśrutāviti bhāvaḥ bhā° . etanmūlatayaiva śāṃ° ti° vaikārikādahaṅkārādde vā vaikārikā daśa . digvātārkapraceto'śvi + vahnīndropendramitrakāḥ . taijasādindriyāṇyāsaṃstanmātrakramayogataḥ . indriyāṇāmadhiṣṭhātṛdevānāñca āhaṅkārikatvamuktam .
     karmendriyāṇāmadhiṣṭhātṛdevāśca vācaḥ vahniḥ, pāṇerindraḥ, pādasya upendraḥ, pāyoḥ mitraḥ, upasthasya kaḥ brahmā .
     vedāntimate ca ākāśādīnāṃ rajoṃśaiḥ vāgādīnāṃ krameṇotpattiḥ rajo'śaiḥ pañcabhisteṣāṃ kramāt karmendriyāṇi tu . vākapāṇipādapāyūpasthābhidhānāni jajñire pañcadaśyukteḥ teṣāñcāhaṅkāritvaṃ prameyavivaraṇopanyāse nirākṛtaṃ, tacca ātmaśabde 666 pṛ° darśitam, teṣāmanumānena bhautikatvasiddhiriti śuṣkatārkikamatamapi tatra nirāsitaṃ tatraiva pṛ° dṛśyam . teṣāṃ rajo'ṃśairjātāni kramāt karmendriyāṇi ca śabdaci° bhāgavatavākyam .

karva darpe bhvā° pa° aka° seṭ . karvati akarvīt cakarva pranikarvati . karvaṭaḥ karvuraḥ karvūraḥ .

karva pu° kirati viṣayeṣu cittam kṝ--va . kāme ujjva° . kāmasya cittavikṣepakatvāt tathātvam .

karvaṭa pu° karva--aṭa . dviśatagrāmamadhye sundarasthāne, yatra gatvā krayavikrayādinā sannihitajanapadavāsino janājīvanti 1 tādṛśe grāme pure vā 2 nagaramātre ca amaraṭīkā karvaṭaṃ dviśatagrāmamadhye grāmomanoharaḥ hārā° ukteḥ na° ca . 3 pracurakaṇṭakasantāne grāme ca . dhanuḥśataṃ parīṇāho grāmāt kṣetrāntaraṃ bhavet . dve śate karvaṭasya syāt nagarasya catuḥśatam yājña° karvaṭasya pracurakaṇṭakasantānasya grāmasya mitā° kūrmavibhāge prācyāṃ diśi vṛ° saṃ° ukte 4 deśabhede atha pūrvasyāmañjanavṛṣabhadhvajapadmamālyavadgirayaḥ . vyāghramukhasuhmakarvaṭacandrapurāḥ śūrpakarṇāśca . tāmraliptaṃ ca rājānaṃ karvaṭādhiṃpatiṃ tathā . suhmānāmadhipaṃ caiva ye ca sāgaravāsinaḥ bhā° sa° 29 bhīmaprācīvijaye . trikāṇḍaśeṣe tu caturaṣṭaśatagrāmāntardroṇamukhakarkaṭau ityukteḥ 5 aṣṭhaśatagrāmamadhyasthagrāme ca pu° .

karvara na° kṛ--varac . 1 karmaṇi niru° . anyadadya karvaramanyadu ṛ° 6, 24, 5 . karvaraṃ karmanāmaitat bhā° . kṝ--vikṣepe ṣvarac . 2 vyāghre 3 rākṣase ca puṃstrī ujjva° jātitvāt striyāṃ ṅīṣ 4 niśāyāṃ strī viśvaḥ ṣittvāt ṅīṣ . karbarītyeva . sā ca 5 hiṅgupatryām jaṭāgha° 6 śivāyāṃ medi° .

karvudāra pu° karva darpe uṇ taṃ dārayati dṛ--aṇ . kovidāravṛṇe

karvu(rvū)ra pu° karbu(rbū)raśabdārthe .

karśya pu° kṛśa--yat . karcūre, (kacūra) rājani° .

karṣa puṃna° kṛṣa--ac karmaṇi ghañ vā . daśārdhaguñjaṃ pravadanti māṣaṃ māṣāhvayaiḥ ṣoḍaśabhiśca karṣam līlā° ukte aśītirattikāparimāṇe ṣoḍaśamāṣake mānabhede 2 tanmite suvarṇe ca . 3 vibhītakavṛkṣe pu° śabdaratnā° . bhvā° kṛṣa--bhāve ghañ . 4 ākarṣaṇe . tudā° kaṣa--bhāve ghañ . 5 vilesvane ca . atra prasaṅgāt paurāṇikasmārtakarmocita smṛtyādiparibhāṣitavaidyaka paribhāṣitamānabhedaucyate . tatra paurāṇikāṭimā namāha hemā° dā° kha° manuḥ lokasavyavahārārthaṃ yāḥ saṃjñāḥ prathitā bhuvi . tāmrarūpyasuvarṇānāṃ tāḥ pravakṣyāmyaśeṣataḥ . jālāntaragate bhānau yat sukṣmaṃ dṛśyate rajaḥ . prathamaṃ tat pramāṇānāṃ trasareṇuṃ pracakṣate . trasareṇvaṣṭakaṃ jñeyā likṣaikā paramā yataḥ . tā rājasarṣapastisraste trayogaurasarṣapaḥ . sarṣapāḥ ṣaṭ yavomadhyastriyavaścaiva kṛṣṇalaḥ . pañca kṛṣṇalako māṣaste suvarṇastu ṣoḍaśa . palaṃ suvarṇāścatvāraḥ palāni dharaṇaṃ daśa . dve kṛṣṇale samadhṛte vijñeyorūpyamāṣakaḥ . te ṣoḍaśa syāddharaṇaṃ purāṇaścaiva rājataḥ . kārṣāpaṇastu vijñeyastāmrikaḥ kārṣikaḥ paṇaḥ . dharaṇāni daśa jñeyaṃ śatamānasturājataḥ . catuḥsauvarṇiko niṣkovistaṃ tu tatpramāṇakam yājñavalkyaḥ jālasūryamarīcisthaṃ trasareṇū rajaḥ smṛtam . te'ṣṭau likṣā tu tāstimro rājasarṣapa ucyate . gaurastu te trayaḥ ṣaṭ te yavojñeyastu te trayaḥ . kṛṣṇalaḥ, pañca te māṣaste suvarṇastu ṣoḍaśa . palaṃ suvarṇāścatvāraḥ pañca vāpi prakīrtitam . dve kṛṣṇale rūpyamāṣo dharaṇaṃ ṣoḍaśaiva te . śāṇamānantu daśabhirdharaṇaiḥ palameva ca . niṣkaḥ suvarṇāścatvāraḥ kārṣikastāmrikaḥ maṇaḥ āha viṣṇuḥ jālasthārkamarīcigataṃ rajastrasareṇusaṃjñaṃ, tadaṣṭakaṃ likṣā, tattrayaṃ rājasarṣapaḥ, tattrayaṃ gaurasarṣapaḥ, te ṣaṭyavaḥ, tattrayaṃ kṛṣṇalaḥ, tatpañcakaṃ māṣaḥ, taddvādaśakamakṣārdhaṃ sa caturmāṣakaṃ suvarṇaḥ, taccatuḥsauvarṇikoniṣkaḥ . dve kṛṣṇale rūpyamāṣakaḥ te ṣoḍaśa dharaṇam tāmrikaḥ kārṣāpaṇaḥ paṇa kātyāyanaḥ māṣo viṃśatibhāgaśca jñeyaḥ kārṣāpaṇasya tu . kākinī tu caturbhāgo māṣasya parikīrtitā . pañcanadyāḥ pradeśe tu saṃjñeyaṃ vyāvahārikī . kārṣāpaṇapramāṇaṃ tu tat nibaddhamihaiva yat . te dvādaśa suvarṇastu dīnārastu trikaḥ smṛtaḥ nāradaḥ kārṣāpaṇo dakṣiṇasyāṃ diśi raupyaḥ pravartate . paṇo nibaddhaḥ pūrvasyāṃ ṣoḍaśaiva paṇāḥ palam . agastirapi yavaḥ syāt sarṣapaiḥ ṣaḍibharguñjā caikā tribhiryavaiḥ . guñjābhiḥ pañcabhiścaiko māṣakaḥ parikīrtitaḥ . bhavet ṣoḍaśabhirmāṣaiḥ suvarṇastaiḥ punaḥ smṛtaḥ . caturbhiḥ palamekantu daśa te gharaṇaṃ viduḥ . aṣṭabhirbhavati vyaktai staṇḍulaḥ gaurasarṣapaiḥ . sa vaiṇavayavaḥ prokto godhūmaṃ cāpare jaguḥ . viṣṇuguptaḥ pañcaguñjobhavenmāṣaḥ śaṇasteśca caturguṇaiḥ . kalañjaṃ dharaṇaṃ prāhurbhaṇimānaviśāradāḥ . majjāṭikākalañjastu taulye guñjādvayaṃ viduḥ . sajjāṭikā viṃśatistu dharaṇaṃ tadvidāṃ matam . sthūlamadhyātisūkṣmāṇāṃ susūkṣmāṇāmapi smṛtam . dīnāroropakairaṣṭārviṃśatyā parikīrtitaḥ . suvarṇasaptatitamobhāgoropaka iṣyate prakāntareṇāpyāha sukṣetre yathāvanmadhyapākakāle niṣpannadhānyayavādaśa suvarṇamāṣaḥ pañca vā guñjāḥ suvarṇamāṣakaḥ te ṣoḍaśa suvarṇaḥ evaṃ pramāṇasiddhasya dvitīyā saṃjñā karṣa iti catuṣkarṣaṃ palaṃ palānāṃ śatena tulā viṃśatitauliko bhāraḥ asyaiva bhārasya udataulika iti dvitīyā saṃjñā dānakhāṇḍe hemādriḥ . eteṣā mānabhedaḥ śaktitāratamyāpekṣayā grāhyatāvedanārthaḥ . vaidyakaparibhāṣitamānaṃ bhāvapra° . na mānena vinā yuktirdravyāṇāṃ jāyate kvacit . ataḥ prayogakāryārthaṃ mānamatrocyate mayā . carakasya mataṃ vaidyairādyairyasmānmataṃ tataḥ . vihāya sarvamānāni māgadhaṃ mānamucyate . trasareṇurbudhaiḥ proktastriṃśatā paramāṇubhiḥ . trasareṇustu paryāyanāmnā vaṃśī nigadyate . jālāntaragataiḥ sūryakarairvaṃśī vilokyate . ṣaḍvaṃśībhirmarīciḥ syāttābhiḥ ṣaḍbhiśca rājikā . tisṛbhīrājikābhiśca sarṣapaḥ procyate budhaiḥ . yavo'ṣṭasarṣapaiḥ prokto guñjā syāttaccatuṣṭayam . ṣaḍbhistu rattikābhiḥ syānmāṣako hemamānake . māṣaiścaturbhiḥ śāṇaḥ syāddharaṇaḥ sa nigadyate . ṭaṅkaḥ sa eva kathitastaddvayaṃ kola ucyate . kṣudrako vaṭakaścaivaṃ draṅkṣaṇaḥ sa nigadyate . koladvayantu karṣaḥ syāt sa proktaḥ pāṇimānikā . akṣaḥ picuḥ pāṇitalaṃ kiñcitpāṇiśca tindukam . viḍālapadakaṃ caiva tathā ṣoḍaśikā matā . karamadhyo haṃsapadaṃ suvarṇaṃ kavalagrahaḥ . udumbarañca paryāyaiḥ karṣameva nigadyate . syātkarṣābhyāmardhapalaṃ śuktiraṣṭamikā tathā . śuktibhyāñca palaṃ jñeyaṃ muṣṭirāmrañcaturthikā . prakuñcaḥ ṣoḍaśī vilvaṃ palamevātra kīrtyate . palābhyāṃ prasṛtirjñeyā prasṛtañca nigadyate . prasṛtibhyāmañjaliḥ syātkuḍavo'rdhaśarāvakaḥ . aṣṭamānañca sa jñeyaḥ kuḍavābhyāñca mānikā . śarāvo'ṣṭapalaṃ tadvajjñeyamatra vicakṣaṇaiḥ . śarāvābhyāṃ bhavet prasthaḥ catuḥprasthaistathāḍhakaḥ . bhājanaṃ kāṃsyapātraṃ ca catuḥṣaṣṭipalaśca saḥ . caturbhirāḍhakairdroṇaḥ kalaśonalvaṇo'rmaṇaḥ . unmānaśca ghaṭorāśidroṇaparyāyasaṃ jñitaḥ . doṇābhyāṃ sūryakumbhau ca catuḥṣaṣṭiśarāvakaḥ śūrpābhyāñca bhaveddroṇī vāhī goṇī ca sā smṛtā . droṇīcatuṣṭayaṃ khārī kathitā sūkṣmabuddhibhiḥ . catuḥsahasrapalikā ṣaṇṇavatyadhikā ca sā . palānāṃ dvisahasrañca bhāra ekaḥ prakīrtitaḥ . tulā palaśataṃ jñeyaṃ sarvatraivaiṣa niścayaḥ . māṣaṭaṅkākṣavilvāni kuḍavaprasthamāḍhakam . rāśirgoṇī khāriketi yathottaracaturguṇam . māgadhaparibhāṣāyāṃ ṣaḍrattiko māṣaścatuviṃśatirattikaṣṭaṅkaḥ ṣaṇṇavatirattikaḥ karṣaḥ . ayañcarakasammataḥ . suśrutamate pañcarattikomāṣo viṃśatirattikaṣṭaṅko'śītirattikaḥ karṣaḥ . ayameva kāliṅgaparimāṣāyāmapi yatastatrāṣṭarattikomāṣo dvātriśadrattikaṣṭaṅkaḥ sārdhaṭaṅkadvayamitaḥ karṣaḥ . guñjādimānamārabhya yāvat syātkuḍavasthitiḥ . dravārdraśuṣkadravyāṇāṃ tāvanmānaṃ samaṃ matam . prasthādimānamārabhya dviguṇaṃ taddravārdrayoḥ . mānantathā tulāyāstu dviguṇaṃ na kvacit smṛtam . mṛdvṛkṣaveṇulohāderbhāṇḍaṃ yaccaturaṅgulam . vistīrṇañca tathoccañca tanmānaṃ kuḍavaṃ vadet . iti māgadhamānam . kāliṅgamānam yato mandāgnayo hrasvā hīnasatvā narāḥ kalau . atastu mātrā tadyogyā procyate sujñasammatā . yavo dvādaśabhirgauraṣarṣapaiḥ procyate budhaiḥ . yavadvayena guñjā syāt triguñjo valla ucyate . māṣo guñjābhiraṣṭābhiḥ saptabhirvā mavet kvacit . caturbhirmāṣakaiḥ śāṇaḥ sa niṣkaṣṭaṅka eva ca . gadyāṇo māṣakaiḥ ṣaḍbhiḥkarṣaḥ syāddaśamāṣikaḥ . catuḥ karṣaiḥ palaṃ proktaṃ daśaśāṇamitaṃ budhaiḥ . catuḥ palaiśca kuḍavaprasthādyāḥ pūrvavanmatāḥ . sthitirnāstyeva mātrāyāḥ kālamagniṃ vayobalam . prakṛtiṃ doṣadeśau ca dṛṣṭvā mātrāṃ prakalpayet . nālpaṃ hantyauṣadhaṃ vyādhiṃ yathāmbho'lpaṃ mahānalam . atimātraṃ ca doṣāya śasyo yasthe bahūdakam . karṣaṃ nityamarhati ṭhañ . kārṣika karṣaparimāṇārhe kārṣikastāmrikaḥ paṇaḥ ityamaraḥ . nityakarṣaṇārhe kṣetrabhede ca ghañantakarṣasya karṣāntato ghaño'nta udāttaḥ pā° antodāttatā atra karṣetiśapā nirdeśāttudāderādyudāttateti si° kau° .

karṣaka tri° kṛṣa--vilekhane . 1 kṣetrakarṣaṃṇakārake (kṛṣāṇa) kaccinna vījaṃ bhaktañca karṣakasyāvasīdati bhā° sa° 5 a° paśyainaṃ karṣakaṃ kṣudraṃ durvalaṃ mama putrakam . pratodenābhinighnantaṃ lāṅgalena ca pīḍinam bhā° 9 a° surabhervākyam kālaprāptamupāsīta śasyānāmiva karṣakam bhā° va° 258 a° . tvaṃ samīraṇa iva pratīkṣitaḥ karṣakeṇa valajāṃ pupūṣatā māghaḥ 2 lekhake 3 ākarṣake ca .

karṣaṇa na° tudā° kṛṣa--bhāve lyuṭ . lāṅgalādinā bhūmervilekhane (cāsa deoyā) hema° . mṛtaṃ tu yācita bhaikṣyaṃ pramitaṃ karṣaṇaṃ smṛtam manuḥ . kṛṣiśabde vivṛtiḥ . bhvā° kṛṣalyuṭ . 2 ākarṣaṇe ca (ṭānā) bhajyamānamatimātrakarṣaṇāt raghuḥ śarīrakarṣaṇāt prāṇāḥ kṣīyante prāṇināṃ yathā manuḥ . 3 kṣīriṇīvṛkṣe strī rājani° gaurā° ṅīṣ .

karṣaṇi strī kṛṣa--ani . asatyāṃ striyām uṇādikoṣaḥ śabdakalpadrume uktam . taccintyam kṛṣerādeśca dhaḥ uṇā° 2, 105 sū° dharṣaṇirityasyaiva siddheḥ karṣaṇiriti pāṭho lipikarapramādakṛtaḥ . ataeva ujjvaladattena dharṣaṇi rbandhakītyuktvā dhṛṣeranipratyayena siddhe vaicitryārtham ityuktam

karṣaphala pu° karṣaḥ tanmātraṃ phalamasya . 1 vibhītakavṛkṣe, amaraḥ 2 āmalakyām strī ratramālā ṭāp .

karṣāpaṇa pu° karṣeṇāpaṇyate krīyate . ṣoḍaśapaṇaparimāṇa (kāhana) karṣasya ṣoḍaśamāṣakamitatvena ṣoḍaśabhiḥ paṇaistasya krayaṇāt tatsaṃkhyāsāmyāt tathātvam . aśītibhirvarāṭakaiḥ paṇa ityabhidhīyate . te ṣoḍaśa purāṇaṃ syāt rajataṃ sapta bhistutaiḥ gautamena ṣoḍaśapaṇeṣu purāṇaśabdasya paribhāṣitatvāt dvātriṃśatpaṇikā gāvo vatsaḥ paurāṇikomataḥ kātyāyanena dvātriṃśatpaṇānāṃ gomūlyatayābhidhānena dhenuḥ pañcabhirāḍhyānāṃ madhyānāṃ tripurāṇikā . kārṣāpaṇaikamūlyā hi daridrāṇāṃ prakīrtitā ṣaṭtriṃśanmate purāṇakārṣāpaṇayoḥ paryāyatādarśanācca tathārthatā . tataḥ prajñā° svārtheaṇ . kārṣāpaṇo'pyatra ardharcādi° tena puṃna° .

karṣin tri° kṛṣa--ākarṣeṇini . ākarṣake . stamberamāmukharaśṛṅkhalakarṣiṇaste raghuḥ . striyāṃ ṅīp . ghrāṇakāntamadhugandhakarṣiṇīḥ raghuḥ . ṅībantaḥ 2 kṣīriṇīvṛkṣe 3 aśvamukhabandhanarajjusthitalauhabhede kavikāyāṃ ca strī jaṭā0

karṣū pu° kṛṣa--ū . 1 karīṣānale (ghuṭera āguna) . 2 kulyāyāṃ strī amaraḥ . 3 iṣṭakhāte medi° . iṣṭakhātastu caturaṃṅgulapṛthvīstāvadantarāstathādhaḥkhātā vitastyāyatāstisraḥ karṣūḥ kuryāt prā° vi° viṣṇūktapramāṇakagartabhedaḥ . tataḥ karṣūḥkuryāt tanmūle prāgudagagnyupa samādhānaṃ kṛtvā piṇḍanirvapaṇam karṣūtrayamūle puruṣāṇāṃ, karṣūtrayamūle strīṇām . puruṣakarṣūtrayaṃ sānnenodakena pūrayet strīkarṣūtraya sānnena payasā dadhnā māṃsena, payasā ca pratyekaṃ karṣūtrayaṃ pūrayitvā japet viṣṇu° . 4 gartamātre ca . karṣūvīraṇavati kātyā° 21, 3 26 . karṣūḥ kuhara ucyate karkaḥ asya hrasvāntamapi . dakṣiṇataḥ kuṭile karṣū khātvā kṣīrodakābhyāṃ pūrayanti saptottarataḥ prācīrudaksthāḥḥ kātyā° 21, 3, 26 . śmaśānata uttarataḥ kuṭile karṣū gartau khātvā karkaḥ .

karhi avya° kasmin kāle kim + rhil kādeśaḥ . anadyatane kasmin kāle ityarthe . karhi svittadindra yannṛbhiḥ ṛ° 6, 35, 2 .

karhicit avya° karhi + cit mugdha° pā° mate bhinnaṃ padadvayam . kasmiṃścitkāle ivyarthe . aśvinā yaddha karhi cit ṛ° 5, 74, 10 . ataeva padakārāḥ karhi, cit . iti bhinnapadatayā peṭhuḥ yadadya karhi karhicit ṛ° 8, 73, 5 .

kala saṃkhyāyāṃ saka° śabde aka° bhvā° ātma° seṭ . kalate akaliṣṭa cakale pranikalate .

kala gatau saṃkhyāyāñca ada° curā° ubhaya° saka° seṭ . kalayati te acakalat ta . kalayām--babhūva āsacakāra cakre . gatyarthatvāt jñānārthatvamapi . kalayantyanukṣaṇamanekalayam māghaḥ vyālanilayamilanena garalamiva kalayati malayajasāram jayade° grahaṇe kalatha balayaśreṇīṃ pāṇau pade kurunūpurau jalade° . saṃkhyānañcātra gaṇanaṃ jñānabhedaśca . sa paścāt saṃpūrṇaḥ kalayati dharitrīṃ tṛṇasamām nītiḥ kalayaidamānamanasaṃ sakhi! mām māghaḥ . vācāmācakalat rahasyamakhilaṃ yaścākṣapādasphurām malli° . uccāraṇeca mādyantaḥ kalayantu cūtaśikhare, kelipikāḥ pañcamam . grāse kālaḥ kalayatāmasmi gītā . kalanātsarvabhūtānāṃ sa kālaḥ parikīrtitaḥ ti° ta° viṣṇudha° . kalanīyam kalayitavyam kalayitā kalitaḥ . kalayan kalayamānaḥ kalayitum kalayitvā ākalayya . kalitalalitavanamālam jayade° karakalitakapālaḥ kuṇḍalī daṇḍapāṇiḥ vaṭukastavaḥ .
     ava--avagame avakalayati vi + ava viyojane yadi vyakte yuktivyavakalanamārge'si kuśalā līlā° .
     ā + bandhane suvarṇasūtrākalikadharāmbarām, māghaḥ jñāne ca vācāmācakalat malli° . makaradhvajadviradamākalayat suktāvalīrākalayāñcakāra iti ca māghaḥ .
     prati ā + pratibodhe pratyākalitasvadurnayaḥ daśaku° .
     ud + utkṣipya grahaṇe sa tasya hastotkalitastadāsuro vikrīḍato yadvadahirgarutmataḥ bhāga° 7, 8, 16 .
     sam + ekasaṃkhyāpādanarūpe yoge . atha saṃṅkalanavyakalananayoḥ karaṇasūtram saikapadaghnapadārdhamathaikādyaṅgayutiḥ kila saṅgalitākhyā līlā° .

kala nodane preraṇe curā° ubhaya° saka° seṭ . kālayati te acīkalat ta . kālayāṃ babhūva āsa cakāra cakre . kālayitavyaḥ kālanīyaḥ . kālayitā kālitaḥ kālayan kālayamānaḥ . kālayitvā ākālya . karmaṇi kālyate akāli akālayiṣātām akāliṣātām . gavāṃ śatasahasrāṇi trigartāḥ kālayanti te bhā° vi° 100, 7 . gāvo na kālyanta idaṃ kuto rajaḥ bhāga° 4, 5, 8 . sā gaustatsakalaṃ sainyaṃ kālayāmāsa dūrataḥ bhā° ā° 6690 .

kala pu° kala--śabde ghañ ni° avṛddhiḥ . madhurāvyakte dhvanau amaraḥ . sārasaiḥ kalanirhrādaiḥ kalamanyamṛtāsu bhāṣitaṃ kalahaṃsīsu madālasaṃ gatam niśāsu bhāsvat kalanūpurāṇām raghuḥ . kalapakṣiṇīravamudāsi vapuḥ . kalakāñci kāñcidaruṇattaruṇaḥ māghaḥ . kalapradhānākāñciryatra evaṃ kalahaṃsa ityādau śā° ta° samāsastena tasya na tadyuktārthatā . ataevāmareṇa kalo mandrastu gambhīrastāro'tyuccaistrayastriṣu mandrādīnāṃ trayāṇāmeva triliṅgatvamuktam . udakaṇṭhi kaṇṭhaparivartikalasvaraśūnyagānaparayā parayā māghaḥ . kaḍa--made ac ḍasya laḥ . 2 śukre caramadhātau na° medi° . 4 kolivṛkṣe pu° śabdaca° . 4 sālavṛkṣe pu° rājani° . 5 ajīrṇe tri° medi° . kalāstyasya ac . kulānvite'vayave ca .

kalaka puṃstrī kala--cu° ṇvul . śakulamatsye hemaca° . striyāṃ jātitvāt ṅīṣ .

kalakaṇṭha puṃstrī kalaḥ kalapradhānaḥ kaṇṭho'sya . 1 kokile 2 haṃse, 3 pārāvate ca . jātitve'pi saṃyogopadhatvāt striyāṃ na ṅīṣ kintu svāṅgatvāt ṅīp . kaladhvaniyuktakaṇṭhake tri° striyāṃ ṅīp .

kalakala pu° kalaprakāraḥ guṇavacanatvāt prakāre dvitvam . kolāhale . calitayā vidadhe kalamekhalākalakalo'lakaloladṛśā'nyayā māghaḥ . kalasya śālavṛkṣasya kalā yatra . 2 śālaniryāse medi° .

kalakīṭa pu° kalapradhānaḥ kīṭaḥ śā° ta° . kīṭabhede . tatra bhavaḥ paladyā° aṇ . kālakīṭa tadbhave tri° .

[Page 1777a]
kalakūṭa pu° nagarabhede rājani° . tataḥ bhavārthe tadrājārthe ca sālvāvayavapratyagrathakalakūṭāśmakādiñ pā° iñ . kālakūṭi tadbhave tri° tannṛpe ca . iñaścāstriyāṃ bahuṣu luk . kalakūṭāstaddeśavāsiṣu tannṛpeṣu ca striyāṃ tu na luk . kālakūṭaya ityeva .

kalaghoṣa puṃstrī kaloghoṣo'sya . kokile śabdara° striyāṃ jātitvāt ṅīṣ

kalaṅka pu° kalayati kvip kal cāsau aṅkaśceti, kaṃ brahmāṇamapi laṅkayati gacchati laki--gatau aṇ vā . 1 cihne 2 apavāde, tāmrādidhātūnāṃ 3 malabhede (kalkāna), tāmrādiyogāt 4 amlādervikāre ca medi° . śaśakṛpāṇakavaceṣu kalaṅkāḥ kāda° . dhārānibaddheva kalaṅkarekhā mattaḥ sadācāraśuceḥ kalaṅkaḥ raghuḥ . tāmravarṇaśca paruṣo mandaraśmirdivākaraḥ . adṛśyata kalaṅkāṅkaḥ saṃsakto dhūmaketunā rāmā° . tataḥ astyarthe ini . kalaṅkin tadyukte tri° striyāṃ ṅīp . kalaṅkī jāyate vilve ti° ta° smṛtiḥ . tataḥ tārakā° jātārthe itac . kalaṅkita jātakalaṅke tri° .

kalaṅkaṣa puṃstrī kareṇa kaṣati bā° khac mum ca rasya laḥ . 1 siṃhe śabdamā° . jātitvāt striyāṃ ṅīṣ . 2 karatālyāṃ strī śabdaratnā° ṭāp .

kalaṅkura pu° kaṃ jalaṃ laṅkayati laki--gatau ṇica--urac . jalānāmāvarte svatojalabhrame trikā° .

kalañja pu° ketiśabdaṃ lañjati bhāṣate ka ityavyaktānukaraṇam laji--aṇ . viṣāktāstreṇa hate 1 mṛge, 2 pakṣiṇi ca . 3 tanmāṃse na° na kalañjaṃ bhakṣayediti śrutiḥ . 4 tāmrakūṭe ca (tāmāka) kalañjasaṃveṣṭanadhūmapānāt syāddantaśuddhirmukharogahāniriti vaidyake tatsevanān mukharogahānyādi uktam . 5 parimāṇabhede ca . karṣaśabde bhāvapra° tanmānabhedodṛśyaḥ .

kalañjādhikaraṇa na° na kalañjaṃ bhakṣayedityādivākyamadhikṛtya pañcāvayavanyāyabhede sa ca nyāyaḥ yathā kiṃ yadā kaṣṭāpi tadbhakṣaṇaniṣedhaḥ . uta sarvadeti saṃśayaḥ . yadā kadācinniṣedha iti pūrvapakṣaḥ sarvadā tanniṣedha iti siddhāntaḥ . tadetatbhaṅgyā ekā° ta° darśitaṃ yathā na kalañjaṃbhakṣayet iti śrutiḥ kalañjamakṣaṇābhāvaviṣayakaṃ kāryamityarthaḥ . tatra kālaviśeṣānupādānānniṣidhyamānakriyāyāṃ pravṛttimatoniṣedhavidhāvadhikārādyāvatkālameva tasyāṃ tasya nivṛttiḥ . na hi kalañjabhakṣaṇādyataḥ kutaścit karaṇānnivṛttasya niṣedhānupālana sakṛdvṛttamiti kalañjabhakṣaṇaniṣedho na punastaṃ nivartāyati kintu bhakṣaṇapravṛttimattāmātramadhikāriviśeṣaṇa yadā yadā bhavati tadā tadaiva niṣedhavidhirapi taṃ nivartayati . na hi kalañjasya bhakṣaṇamupakramya yāvat kālaṃ tadbhakṣayati . atastaditarakāle nivṛttiḥ siddhaiveti bhavati viphalovidhiḥ . nanu nāsau nivṛttirapravṛttasya nivṛttyanupapatteḥ . satyaṃ, pravṛttyupādhinā vināśaṃ prāpsyan prāgabhāva eva pravṛttinirākaraṇāt sādhyamānonivṛttirucyate na tu pravṛttirapi sādhyatayopadiśyate kintu rāgaprāptapravṛttimataeva niṣedhavidhāvadhikāraḥ . yattu manasā tu pravṛttasya bhūtaceṣṭāvato'pi vā . yadanāgatabhāvasya varjanaṃ tannivartanam iti . atrāpiśabdenāpravṛttamātrasamuccayānna virodhaḥ . bhūtaceṣṭāvata iti . bhūtaṃ kṣmādau piśācādau jantau klīvaṃ triṣūcite . prāpte vṛtte same satye devayonyantare tunā iti medinyukteḥ bhūte prāpte niṣedhye ceṣṭāvataityarthaḥ . tataśca prāgabhāva eva kālāntarasambandhitayā sādhyatvenopadiśyate . prāgabhāvaścānādisaṃsargābhāvamātraparaḥ sacāpravṛttasya bhakṣaṇakāraṇamananutiṣṭhataḥ sidhyatyeva . tasmāt sakṛtkriyāparyavasāyitve viphalovidhiḥ . kādācitkākaraṇasya niṣedhamantareṇāpi prāpteḥ . na ca svargakāmādivat sādhyatayā pravṛttimatkartṛkatvamapyaṅgaṃ viṣayamātrānanuṣṭhānādhīnasiddhatvānniṣedhaniyogānāmitikartavyatākāṅakṣāvirahāt ataeva śucitvamapi tatra nāṅgam . tasmānniṣedhavidhiṣu kākavantodevadattasya gṛhāityādivattaṭasthatvenādhikāriviśeṣaṇībhūtāyāḥ pravṛtteryāvatkālabhanuvṛttistāvatkālameva nivṛttau sāphalyaṃ punarnimittāntaravanna sakṛdanu ṣṭhānenaiva śāstrārthasiddhiḥ . yathā cātra nivṛttereva bodhyatā na pravṛttyabhāvasya tathā samarthitaṃ vṛhadāraṇyakabrāhmaṇabhāṣyayoḥ yathā-- pratiṣiddhāniṣṭaphalasambandhaśca vedādeva vijñāyate na cānuṣṭheyaḥ saḥ . na ca pratiṣiddhaviṣaye pravṛttakriyasyākaraṇādanyadanuṣṭheyamasti . akartavyatājñānaniṣṭhataiva hi paramārthataḥ pratiṣedhavidhīnāṃ syāt . kṣudhārtasya pratiṣedhajñānasaṃskṛtasyābhakṣye'bhojye vā pratyupasthite kalañjābhiśastānnādāvidaṃ bhakṣyamado bhojyamiti vā jñānamutpannaṃ tadviṣayayā pratiṣedhajñānasmṛtyā bādhyate mṛgatṛṣṇikāyāmiva peyajñāna tadviṣayayāthārthyavijñānena tasmin bādhite khābhāvikaviparītajñāne'narthakarī tadbhakṣaṇabhojanapravṛttirna bhavati . viparītajñānanimittāyāḥ pravṛtternivṛttireva na punaryatnaḥ kāryastadabhāve śaṅkarācāryakṛtabhāṣyam . yadyapi kalañjabhakṣaṇāderadhaḥpātasya ca sambandho na kalañjambhakṣayet ityādivākyātpratīyate, tathāpi tasyānuṣṭheyatvādvākyasyānuṣṭheyaniṣṭhatvasiddhirityāśaṅkyāha na ceti . sambandhasyāmāvārthatvānnānuṣṭheyatetyarthaḥ . abhakṣaṇādi kāryamiti vidhiparatvameva niṣedhavākyasya kinna syādityāśaṅkyāha na ceti . tasyāpi kāryārthatve vidhiniṣedhabhedabhaṅgāt nañaśca svasambandhyabhāvabodhane mukhyasyārthāntare vṛttau lakṣaṇāpātānniṣiddhaviṣaye rāgādinā pravṛttakriyāvato niṣedhaśāstrārthadhīsaṃskṛtasya niṣedhaśruterakaraṇāt prasaktakriyānivṛttyupalakṣitādaudāsīnya danyadanuṣṭheyaṃ na pratibhātītyarthaḥ . bhāvaviṣayaṃ kartavyatvaṃ vidhīnāmartho'bhāvaviṣayantu niṣedhānāmiti viśeṣamāśaṅkyāha . akartavyateti . abhāvasya bhāvatvābhāvāt kartavyatāviṣayatvāsiddhiriti hi śabdārthaḥ . pratiṣedhajñānavato'pi kalañjamakṣaṇādijñānadarśanāt tannivṛtterniyogādhīnatvāt tanniṣṭhameva vākyameṣṭavyamiti cennetyāha . kṣudhārtasyeti . viṣaliptavāṇahatasya paśormāsaṃ kalañjam . brahmabadhādyabhiśāpayuktasyānnapānādi . tasminnamakṣye'bhojyeca prāpte yadbhramajñānaṃ kṣutkṣāmasyotpannaṃ tanniṣedhadhīsaṃskṛtasya taddhīsmṛtyā bādhyamityatra laukikadṛṣṭāntamāha . mṛgatṛṣṇikāyāmiti . tathāpi pravṛttyabhāvasiddhaye vidhirarthyatāmiti cennetyāha . tasminniti . tadabhāvaḥ pravṛttyabhāvo na vidhijanyaprayatnasādhyo nimittābhāvenaiva siddherityarthaḥ ānandagiriḥ . naiyāyikamate tatra bodhaprakāraḥ śabdaci° darśito yathānanu na kalañjaṃ bhakṣayet ityatra vidhyarthaniṣedhānupapattiḥ tadbhakṣaṇasya śreyorūpeṣṭasādhanatvāt, na cāsurā'vidyāvat paryudāsalakṣaṇayā virodhyaniṣṭasādhanabodhanaṃ, naño'samastatvāt kriyāsaṅgatatvena pratiṣedhavācakatvavyutpatteśceti cet na viśeṣyavati viśiṣṭaniṣedhasya saviśeṣaṇe hīti nyāyena viśeṣaṇaniṣedhaparyavasāyitayā kalañjabhakṣaṇamiṣṭotpattināntarīyakaduḥkhādhikaduḥkhasādhanamiti na kalañjaṃ bhakṣayet ityanena bodhanāt, iṣṭasādhanatāvācakasya vidheḥ sāmātye niṣedhānupapatterbalavadaniṣṭānanubandhī ṣṭasādhanaviśeṣe tātparyaṃ tathā cāśakyaviśeṣaṇaniṣedhaparatvaṃ naña iti kaścit tanna yathāhyayogyatayā chidraṃ vihāya ghaṭatvena taditarānvayo na tacchidretaratvena, yugapadvṛttidvayavirodhāt tathehāpi balavadaniṣṭānanubandhitvena nopasthitiriti viśeṣabodhaprakārastu ākhyātavāde gadādhareṇa darśito yathā na kalañjaṃ bhakṣayet ityādiniṣedhavidheḥ prāmāṇyānurodhena balavadaniṣṭānanubandhitvasya vidhyarthepraveśaḥ niṣedho'pi, kalañjabhakṣaṇādau tṛptyādirūpeṣṭasāghanatāsattvena tadabhāvasya nañābodhane tatprāmāṇyānupapatteḥ balavadaniṣṭānanubandhitvasya vighipratyayavācyatve tasyaivābhāvo balavadaniṣṭanarakānubandhini tatkarmaṇyabāghito bodhyata iti tatprāmāṇyopapattiḥ . valavadaniṣṭānanubandhitvasyeṣṭasādhanatāviśeṣaṇatayā vācyatve viśiṣṭābhāvasyaiva śābdabodhe bhānaṃ so'pi viśeṣaṇābhāvāyatto'bādhitaḥ . kalañjabhakṣaṇādau viśiṣṭābhāvabodhānantaraṃ talliṅgakānumānagamyo balavadaniṣṭānanubandhitvarūpatadananubandhitvābhāvaḥ . pravartakamiva nivartakamapi jñānaṃ śrutivākyāt paramparayaiva, na tu sākṣāt . mavanmate ca tādṛśābhāvasya śābdabodhe na bhānaṃ padārthaikadeśa itaraviśeṣaṇatvenopasthitatvena nañarthaviśeṣaṇatayā aniṣṭānamubandhitvānvayāsambhavāt . vastuto viśiṣṭaśaktau viśeṣyaviśeṣaṇabhāve vinigamanāvirahāt pṛthageva balavadaniṣṭānanubandhitāyā vācyatvam . na ca balavadaniṣṭānanubandhitvasyeṣṭasādhanatāviśeṣyatve vidhivākyataḥ kriyāviśeṣyakeṣṭasādhanatājñānasambhavāt kriyāgocaracikīrṣādyarthaṃ vidhivākyajanyaśābdabodhottaramiṣṭasādhanatvaprakārakakriyāviśeṣyakajñānāntaraṃ kalpanīyamiti tadakalpanaprayuktalāghavameva balavadaniṣṭānanubandhitvaviśeṣaṇatve vinigamakamiti vācyaṃ kriyāyāṃ balavadaniṣṭāsādhanatvajñānatadgocarecchayorhetutayā balavadaniṣṭāsādhanatvasyeṣṭasādhanatāviśeṣaṇatvamate kriyāviśeṣyakatatprakārakajñānāntarasya kalpanīyatayā tannaye kalpanāsāmyāt . yadi ca balavadaniṣṭānubandhitvajñānameva taddveṣasāmagrītvena icchāpratibandhakaṃ na tu tadasādhanatvajñānamicchāhetustadoktaviśeṣyaviśeṣaṇabhāve vinigamakasya sambhave'pi viśiṣṭasya vācyatvopagame tatra vādhena tadvidhāyakaśruteraprāmāṇyaprasaṅga iti śaktibhedasya śyenasthale iṣṭasādhanatābodhasya copagama āvaśyakaḥ . maṇikṛtāpi tatra balavadaniṣṭasādhanatvavinirmokeṇeṣṭasādhanatvasya bhānaṃ likhitaṃ tadabhānañca viśiṣṭaśaktipakṣe na sambhavati viśiṣṭaśakterviśeṣaṇavinirmokeṇa viśeṣyābhāsakatvāt . taddharmaprakāreṇa padārthaviṣayakaśābdabodhe tattardhamāṃśe śakyatāvacchedakatāparyāptyavagāhijñānasyaṃ hetutvāt anyathā viśiṣṭasukhādivācakasvargādipadādvinā lakṣaṇāṃ kevalasukhatvādiśābdabodhāpatteḥ . idantu bodhyaṃ balavadaniṣṭājanakatvamatra na tīvraduḥkhājanakatvaṃ bahvāyātasādhyayāgādau tasya bādhāt nāpi balavaddveṣaviṣayaduḥkhājanakatvaṃ duḥkhamātrasya viraktānāṃ balavaddveṣaviṣayatvenā'vyāvartakatāpatteḥ tajjñānasyāpravartakatayā tasya vidhitvāyogācca yatra balavān dveṣastajjanakatājñānatvena baladdveṣaviṣayatvena vā pravṛttisāmānyaṃ prati pratibandhakatvāt, parantu narakājanakatvaṃ pāpājanakatvaṃ vā, tadvirahasyaiva kalañjabhakṣaṇādau nañā bodhanāt śabda° pra0

kalaṭa na° kaṃ jalaṃ laṭati āvṛṇoti laṭa--ac--630 . gṛhācchādane (cāla) tṛṇādimaye padārthe śabdara° .

kalatūlikā strī kaṃ sukhaṃ lāti viṣayatvena lā--ka kalaṃ sukhaviṣayaṃ kāmaṃ tūlayati niṣkarṣati pūrayati vā tūla pūraṇe--niṣkarṣe vā ṇvul . icchāvatyām striyāṃ trikā° . icchāyāḥ sukhaviṣayatvena sukhādhāyakatvāt tatpūrakatvāt tanniṣkarṣakatvādvā tasyāstathātvam . kalakūjikā kalatūṇikā vā atra pāṭhāntaramasti ubhayatra pṛṣo° sādhu .

kalatra na° gaḍa--secane atran ādeśca kaḥ ḍasya laḥ, kalaṃ trāyate trai--ka--kaḍa--śāsane vā° atran ḍasya lo vā . 1 bhāryāyām kalatravānahaṃ bāle! kalatravantamātmānamavarodhe mahatyapi vasumatyā hi nṛpāḥ kalatriṇaḥ raghuḥ . patyustviṣāmiha mahauṣadhayaḥ kalatra--sthānaṃ parairanabhibhūtamamūrvahanti māghaḥ nītvā rātriṃ ciravilasanāt khinnavidyutkalatraḥ megha° . 2 nitambe amaraḥ kalatrabhāreṇa vilolanīvinā kirā° . nṛpāṇāṃ 3 durgasthāne hemaca° .

kaladhūta na° kalenāvayavena dhautaḥ śuddhatvāt pṛṣo° . rūpye rājani° .

kaladhauta na° kalenāvayavena dhautaṃ śuddham . 1 svarṇe . yasyāṃ kapolaiḥ kaladhautadhāmastambheṣu bheje maṇidarpaṃṇaśrīḥ māghaḥ vyomaspṛśaḥ prathayatā kaladhautabhittīḥ māghaḥ . 2 rūpye ca medi° anaticirojjhitasya jaladena cirasthitabahubudvudasya payaso'nukṛtim . viralavikīrṇavajraśakalān sakalāmiha vidadhāti dhautakaladhautamahīm adhirātri yatra nipatannabholihāṃ kaladhautadhautaśilaveśmanāṃ rucau māghaḥ amalakaladhautapaṭṭāyitamaṣṭamīcandraśakalākāram kāda° . kalo dhvanibhedau dhautaḥ śuddho'tra . 3 kaladhvanau viśvaḥ .

kaladhvani pu° kalodhvanirasya . 1 pārāvate 2 kokile 3 mayūre jātitvāt strītvamapi . 4 madhurāvyaktadhvaniyukte tri° . karma° . 5 madhurāvyaktadhvanau pu° .

kalana na° kalayatyanena kala--gatau gatyarthasya jñānārthatvāt jñāne karaṇe lyuṭ . 1 cihne 2 vātapittādidoṣe ca taiḥ svarūpānumānāt tathātvam . 3 grahaṇe 4 grāse . kalanāt sarvabhūtānāṃ sa kālaḥ parikīrtitaḥ ti° ta° viṣṇudha° pu° . 5 jñāne ca lokānāmantakṛt kālaḥ kālo'nyaḥ kalanātmakaḥ sū° si° . kalanātmakaḥ jñānaviṣayasvarūpaḥ jñātum śakya ityarthaḥ raṅga° . na so'sti pratyayo loke yaḥ kālānugamādṛte ityukteḥ jñānamātrasya kālaviṣayakatvāt tathātvam . kaṃ jalaṃ lāti utpattisādhanatvena tathā san namati nama--bā° ḍa . 6 vetasavṛkṣe pu° rājani° . tasya jalasamīpajātatvāt tatsrotasā namanācca tathātvam . striyāḥ praviṣṭa udaraṃ puṃso retaḥ kalāśrayaḥ . kalanaṃ(laṃ)tvekarātreṇa pañcarātreṇa budbudam bhāga° 3, 30, 37 ukte 7 ekarātreṇa pacyamāne garbhakāraṇe retovikārabhede iti śabdakalpadrubhādayaḥ . taccintyam ārtavaṃ vāyurādāya kukṣau garbhaṃ karoti hi . māsi māsi vivardheta garbhiṇyā garbhalakṣaṇam . kalalaṃ jāyate tasyāḥ iti suśrute dṛṣṭāḥ karaṇāśrayiṇaḥ kāryāśrayiṇaśca kalalādyāḥ sā° kārikāyām kāryaṃ śarīraṃ tasyāvasthāḥ kalalabudbudamāṃsapeśīkaraṇḍāṅgapratyaṅgavyūhāḥ kau° ukteśca tadekavākyatayā lakāradvayayuktapāṭhasyaiva bhāgavate'vadhṛtatvena nakārayuktapāṭholipikarapramādakṛtaḥ iti vivecyam

kalanā strī cu° kala--bhāve yuc . 1 jñāne 2 grahaṇe 3 ādāne 4 āmocane 5 avamocane ca picchāvacūḍākalanāmivoraḥ māghaḥ kalanāmāmocanamavamocanaṃ vā malli° .

kalanāda puṃstrī kalonādo'sya . 1 rājahaṃse rājani° striyāṃ jātitvāt ṅīṣ . 2 kaladhvaniyukte tri° . karmadhā° . 3 kaladhvanau pu° .

kalandara puṃstrī varṇasaṅkarajātibhede striyāṃ jātitvāt ṅīṣ . jātiśabde vivṛtiḥ .

kalandikā strī kaṃ sukhaṃ lāti viṣayatayā lā--ka kalaṃ kāmaṃ dadāti dā--ka pṛṣo° mum ca ṭāp ata ittvam . sarvavidyāyām hemaca° . tasyāḥ sarvasaṃśayanirākaraṇena kāmadātṛtvāttathātvam .

kalandhu pu° kalāyā mātrāyāḥ andhuriva śaka° . gholīśāke rājani° .

kalabha pu° kareṇa śuṇḍena bhāti bhā--ka rasya laḥ . triṃśadvarṣastu kalabha iti vaijayantyukte 1 gajabhede . mudā ramante kalabhā vikasvaraiḥ . iha muhurmuditaiḥ kalabhai ravaḥ sakalakalabhakumbhavibhramābhyām māghaḥ . 2 pañcavarṣe karipote subhūtiḥ dvipendrabhāvaṃ kalabhaḥ śrayanniva moghavṛttikalabhasya ceṣṭitam . dṛṣṭo hi vṛṇvan kalabhapramāṇam raghuḥ . nanu kalabhena yūthapateranukṛtam mālavi° . gatvā sadyaḥ kalabhatanutāṃ śīghrasampātahetoḥ megha° . śāvakamātraparatvenakarikalabhakaramṛditatamālakiśalayā medinī kāda° . vayovācitvāt jātitvāt striyāṃ ṅīp . kaṃ vātaṃ labhate sādhanatvena labha--ac . dhustūre medi° tasya mādakadravyatvena vātādhāyakatvāttathātvam

kalabhavallabha pu° 6 ta° . pīluvṛkṣe rājani° . kalabhapriyādayopyatra .

kalabhī strī kaṃ jalaṃ labhate āśrayatvena labha--ac gaurā° ṅīṣ . cañcuvṛkṣe rājani° .

kalama pu° kalate akṣarāṇi kala--kamac . 1 lekhanyām jaṭādharaḥ 2 dhānyabhede ca rājava° . sa ca kalamaḥkalivikhyāto jāyate sa vṛhadvane . kaśmīradeśa evoktī mahātaṇḍulagarbhakaḥ iti bhāvapra° uktadeśajaḥ . 3 utkhātapratiropitadhānyabhede ca . āpādapadmapraṇatāḥ kalamā iva te raghum . phalaiḥ saṃvardhayamāsurutkhātapratiropitāḥ raghuḥ kalamagopabadhūrna mṛgavrajam māghaḥ tatra lohitakaśālikalamakardamakapāṇḍukasugandhakaśakunāhṛtapuṣpāṇḍakapuṇḍarīkamahāśāliśītabhīrukalodhrapuṣpakadīrghaśūkakāñcanakamahiṣamastakahāyanakadūṣakamahādūṣakaprabhṛtayaḥ śālayaḥ . madhurā vīryataḥ śītā laghupākā balāvahāḥ . pittaghnālpānilakaphāḥ snigdhā baddhālpavarcasaḥ . teṣāṃ lohitakaḥ śreṣṭho doṣaghnaḥ śukramūtralaḥ . cakṣuṣyovarṇa balakṛt svaryo hṛdyaśramāpahaḥ . vraṇyo jvaraharaścaiva sarvadoṣaviṣāpahaḥ . tasmādalpāntaraguṇāḥ kramaśaḥ śālayo'varāḥ suśrute tasya guṇā uktāḥ . asya ca ropitadhānyatvena guṇaviśeṣaḥbhāvapra° ukto yathā ropitāstu navā vṛṣyāḥ purāṇā ladhavaḥ sthirāḥ . tebhyastu ropitā bhūyaḥ śīghrapākāḥ guṇādhikāḥ . asya śilā piṅgalavarṇā kapoladeśe kalamāgrapiṅgalāḥ iti kubhāre piṅgalopamānatvena varṇanāt . kalayati paresvaṃ kala--amac . 4 caure pu° medi° .

kalamottama pu° 7 ta° . gandhaśālau rājani° .

kalamba pu° kala--kṣepe ambac kaḍa--made ambac ḍasya lo vā . śākanāḍikāyāṃ tasyā āhārakāle tyajyamānatvāt tathātvam . 2 śare amaraḥ tasya ariṃ prati kṣipyamāṇatvāt tathātvam 3 kadambavṛkṣe viśvaḥ kāmināṃ mādahetutvāttathātvam . saṃjñāyāṃ kan . kalambaka--dhārākadambe rājani° .

kalambikā strī kalambova kāyati kai--ka saṃjñāyāṃ hrasvaḥ . 1 grīvāpaścādbhāgasthanāḍyāṃ tasyāḥ kalambītulyaśuṣiramadhyatvāt tathātvam . svārthe kan hrasvaḥ . (kalamī) 2 śākabhede ca .

kalambī strī ke jale lambate labi--aviśraṃsane ac gaurā° ṅīṣ . (kalamī) śākabhede tasyā jale lambamānatvāttathātvam . bhāvapra° tadguṇādyuktaṃ yathā . kalambī śatavarṣī ca kathyante tadguṇā atha . kalamī stanyadā proktā madhurā śukrakāriṇī . ti° ta° smṛtau asyādaśamyāmabhakṣyatvamuktam tumbī gomāṃsatulyā syāt kalambī gobadhātmikā hariśayane cāsyā abhakṣyatvamabhakṣyaśabde uktam . ḍalayoraikyāt kaḍambītyapyatra śabdaratrā° .

kalambu(mbū) strī ke jale lambate lavi--uṇ 7 ta° . (kalamī) śākabhede śabdara° . aprāṇijātivācakatvāt vā ūṅ .

kalambuṭa na° ke jale lambate labi--bā° uṭa 3 ta° . 1 haiyaṅgavīne rājani° . 2 navanīte hārā° . tayorjalopariplavamānatvāttathātvam .

kalarava puṃstrī kaloravo'sya . 1 pārāvate (pāyarā) amaraḥ 2 kokile rājani° . striyāṃ jātitvādubhayato ṅīṣ . 3 kaladhvaniyukte tri° medi° karma° . 4 madhurāvyakte rave pu0

kalala puṃna° kala--vṛṣā° kalac . 1 garbhaveṣṭacarmaṇi amaraḥ kalanaśabdadarśitabhāgavatokte ekarātreṇa pacyamānagarbhādyavayavabhūte 2 retovikārabhede . udā° tatraiva śabde dṛśyam .

kalalaja pu° kalalamiva jāyate jana--ḍa karma° . 1 rāle rājani° . 2 garbhe ca .

kalalajodbhava pu° udbhavatyasmāt ud--bhū--apādāne ap 6 ta° . 1 sālavṛkṣe rājani° . tato rālarūpakalalajasyotpatteḥ tasya tathātvam .

kalaviṅka(ṅga) puṃstrī kalaṃ vaṅka(ṅga)te vagi (baki)--gatau ac pṛṣo° ata ittvam . 1 caṭake khage, amaraḥ jātitve'pi saṃyogopadhatvāt striyāṃ ṭāp . grīṣmāya kalaviṅgān varṣābhyastittirān yaju° 24, 20 . kalaviṅkolohitādiḥ puṣkarasādaste tvāṣṭrāḥ 24, 30 . aśvamedhapaśudevakathane . abhakṣyaprakaraṇe asyābhakṣyatoktā manunā kalaviṅkaṃ plavaṃ haṃsaṃ cakrāṅkaṃ grāmakukkuṭam banmāṃsaguṇāḥ tasya saṃjñābhedaśca suśrute ukto yathācakorakalaviṅkamayūrakrakaropacakrakukkuṭasāraṅgaśatapatrakatittirakurarabāhukaśaralaprabhṛtayastryāhanā viṣkarālaghavaḥ śītamadhurāḥ kaṣāyā doṣaśamanāśca . mukhapādairhananāttryāhanāḥ . bhāvapra° viśeṣatastanmāṃsaguṇā uktā yathā-
     caṭakaḥ kalaviṅkaḥ syāt kuliṅgaḥ kālakaṇṭhakaḥ . kuliṅgaḥ śītalaḥ snigdhaḥ svāduḥ śukrakaphapradaḥ sannipātaharo veśmacaṭakaścātiśukralaḥ 2 kaliṅgavṛkṣe medi° .

kalaśa pu° kalaṃ madhurāvyaktaṃ dhvaniṃ śavati śu--gatau bā° ḍa . 1 ghaṭe . karṣaśabde darśitabhāvaprakāśokte 2 mānabhede ca .

kalaśadir strī kalaśasya dīrdaraṇam dṝ--bhāve kvip . yajñiyakalaśavidāraṇe atha kalaśadirām yadi kalaśo dīryetānulipsadhvamiti brūyāt yadyanītāsu dakṣiṇāsu kalaśo dīryeta tatrāpyekāmeva gāṃ dadyādathāvabhṛthādevo detya punardīkṣeta punaryajñohyeva tatra prāyaścittiriti kalaśadirām śata° brā° 4, 5, 10, 7 .

kalaśapotaka pu° nāgabhede āryakaścograkaścaiva nāgaḥ kalaśapotakaḥ bhā° ā° 35 a° .

kalaśi strī kaṃ jalaṃ lāti lā--ka tathā satī śīryati bā° śṝ--ḍi . (cākuliyā) 1 pṛśniparṇyām amaraḥ 2 ghaṭe hemaca° kalaśimudadhigurvīṃ vallavā loḍayanti māghaḥ . asya kṛdikārāntatvāt vā ṅīp kalaśītyapyubhavatra .

kalaśīkaṇṭha tri° kalaśyāḥ kaṇṭha iva kaṇṭho'sya . 1 kalaśī kaṇṭhatulyakaṇṭhānvite 2 ṛṣibhede pu° tataḥ gotrapratyayasya bahuṣu upakā° vā luk . kālaśīkaṇṭhayaḥ kalaśīkaṇṭhāḥ

kalaśīpadī strī kalaśīva pādāvasyāḥ antyalopaḥ samā° kumbhapadyā° ṅīp padbhāvaśca . kumbhākārapādayutāyāṃ striyām .

kalaśī(sī)suta pu° kalaśyāḥ (syāḥ) suta iva tatrotpannatvāt . agastye munau kumbhasambhavaśabde tatkathā .

kalaśodara pu° kalaśa iva udaramasya . dānavabhede subāhuḥ khañjabāhuśca varuṇaḥ kalaśodaraḥ harivaṃ° 240 . 2 kumbhakārīdarayukte tri° striyāṃ vā ṅīp .

kalasa pu° kena jalena lasati lasa--ac 3 ta° . 1 ghaṭe hemaca° . tannāmaniruktiḥ kalāṃ kalāṃ gṛhītvā tu devānāṃ viśvakūrmaṇā . nirmito'yaṃ sa vai yasmāt kalasastena kathyate nirvāṇata° uktā . sāgare mathyamāne tu pīyūṣāthaṃ surāsuraiḥ . pīyūṣadhāraṇārthāya nirmito viśvakarmaṇā . kalāḥ kalāstu devānāmapi tāstāḥ pṛthak pṛthak . yataḥ kṛtāstu kalasāstataste parikīrtitāḥ kāli° pu° 87 a° pṛṣo° sādhanam . karmādau sthāpyaphalasamānamuktaṃ śā° ti° yathā--pañcāśadaṅgulo, vyāsaṃ utsedhaḥ ṣoḍaśāṅgulaḥ . kalasānāṃ pramāṇantumukhamaṣṭāṅgulaṃ matam . ṣaṭtriṃśadaṅgulaṃ kumbhaṃ vistāronnatiśālinam . ṣoḍaśaṃ dvādaśaṃ vāpi tato nyūnaṃ na kārayet . puṣpābhiṣeke kālikāpu° 87 . puṣpābhiṣeke sthāpyaghaṭanāmabhedastatsthāpanaprakāraśca tatraivādhyāye yathā navaiva kalasāḥ proktā nāmatastānnibīdhata . gohyopagohyo maruto mayūkhaśca tathā'paraḥ . manohā kṛṣibhadraśca vijayastanuśodhakaḥ . indriyaghno'tha vijayo navamaḥ parikīrtitaḥ . teṣāmeva kramādbhūpa! nava nāmāni yāni tu . śṛṇu tānyaparāṇyeva śāntidāni sadaiva hi . kṣitīndraḥ prathamaḥ prokto dvitīyo jalasambhavaḥ . pavanāgnī tato dvau tu yajamānastataḥ paraḥ . koṣasambhavanāmā tu ṣaṣṭhaḥ sa parikīrtitaḥ . somastu saptamaḥ proktaścādityastu tathāṣṭamaḥ . vijayo nāma kalaso yo'sau navama ucyate . sa tu pañcamukhaḥ prokto māhādevasvarūpadhṛk . ghaṭasya pañcavaktreṣu pañcavaktraḥ svayaṃ tathā . yathākāṣṭhaṃ sthitaḥ samyak vāmadevādināmataḥ . maṇḍalasya ca padmāntaḥ pañcavaktraghaṭaṃ nyaset . kṣitīndraṃ pūrvato nyasya paścime jalasambhavam . vāyavye vāyavaṃ nyasya āgneye hyagnisambhavam . nairṛtye yajamānantu aiśānyāṃ koṣasambhavam . somamuttarato nyasya sauraṃ dakṣiṇato nyaset . nyasyaivaṃ kalasāṃścaiva teṣu caitān vicintayet . kalasānāṃ mukhe brahmā grīvāyāṃ śaṅkaraḥ sthitaḥ . mūle tu saṃsthito viṣṇurmadhye mātṛgaṇāḥ sthitāḥ . dikpālā devatāḥ sarve veṣṭayanti diśo daśa . kukṣau tṛ sāgarāḥ sapta sapta dvīpāśca saṃsthitāḥ . nakṣatrāṇi grahāḥ sarve tathaiva kulaparvatāḥ . gaṅgādyāḥ saritaḥ sarvā vedāścatvāra eva ca . kalase saṃsthitāḥ sarveteṣu tāni vicintayet . ratnāni sarvavījāni puṣpāṇi ca phalāni ca . vajra mauktikavaidūryamahāpadmendrasphāṭikaiḥ . sarvadhāmamayaṃ vilvaṃ nāgaroḍumbaraṃ tathā . vījapūrakajambīrakāmrāmrātakadāḍimān . yavaṃ śāliñca nīvāraṃ gīdhūmaṃ sitasarṣapam . kuṅkumāgurukarpūramadanaṃ rocanaṃ tathā . candanañca tathā māṃsīmelāṃ kuṣṭhaṃ tathaiva ca . karpūrapatra caṇḍañca jalaṃ niryāsakāmbudam . śaileyaṃ vadaraṃ jāto patrapuṣpe tathaiva ca . kālaśākaṃ tathā pṛkvāṃ devīṃ parṇakameva ca . vacāṃ dhātrīṃ samañjiṣṭhāṃ turuṣkaṃ maṅgalāṣṭakam . dūrvāṃ mohanikāṃ bhadrāṃ śatamūlīṃ śatāvarīm . parṇālīṃ saralāṃ kṣudrāṃ sahadevīṃ gajāṅkuśām . pūrṇakoṣāṃ sitāṃ pāṭhāṃ guñjāṃ surasikālasau . vyāmakaṃ gajadantañca śatapuṣpāṃ punarṇavām . brāhmīṃ devīṃ śivāṃ rudrāṃ sarvasandhānikāṃ tathā . samāhṛtya śubhānetān kalaseṣu nidhāpayet . kalasasya yathā devān vidhiṃ śambhuṃ gadādharam . yathākramaṃ pūjayitvā śambhuṃ mukhyatayā yajet . prāsādena tu mantreṇa śambhutantreṇa śaṅkaram . prathamaṃ pūjayenmadhye nānānaivedyavedanaiḥ . sarvakarmopayogikalasasthāpanavidhiḥ rudrakalpe darśito yathā oṃ mūrasītimantreṇa maṇḍalātpūrvasyāṃ diśi bhūmisparśaḥ . oṃ oṣadhayaḥ samavanteti tatra dhānyapuñjīkaraṇam . oṃ citpatirmā punātviti saptabhirdarbhapavitraiḥ kalasapavitrīkaraṇam . oṃ ājighreti dhānyapuñjopari kalasasthāpanam . oṃ sthirobhaveti sthirīkaraṇam . oṃ mahī dyauriti jalena kalasapūraṇam . oṃ yā oṣadhīriti tatra sarvauṣadhiprakṣepaḥ . oṃ vrīhayaśca ma iti dhānyam . oṃ hiraṇyagarbha iti hiraṇyam . oṃ aśvattheva iti pañca pallavān . oṃ kāṇḍātkāṇḍāditi dūrvāḥ . oṃ syonā pṛthivīti pañca sapta vā mṛdaśca dāpayet . oṃ dhānyamasīti pūrṇapātre dhānyanidhānam . oṃ pūrṇādarvīti tasyaiva pūrṇapātrasya kalasoparinidhānam . oṃ yāḥ phalinīriti pūrṇapātre nārikelādiphalasthāpanam . oṃ sujāta iti vāsoyugmena vāsasā vā pavitreṇa vā kalasasaṃveṣṭanam . tataḥ kalase gaṅgādyāvāhanam imaṃ me gaṅge! yamune! sarasvati! sitā'site saritau! pāvakā naḥ sarasvatī . oṃ aśvāvatīrgomatoḥ . oṃ pañcanadyaḥ . oṃ prapadye varuṇaṃ devaṃ yādasāṃpatimīśvaram . yācitaṃ dehi me tīrthaṃ sarvapāpāpanuttaye . oṃ gaṅge! tvaṃ sarvatīrthānāmāśrayo'si yatastataḥ . yajamānābhiṣekārthamehi pāpa vināśaya . tāpani! yasune! devi! triṣu lokeṣu viśrute! yajamānābhiṣekārthamehi pāpaṃ vināśaya . sarasvati! namastubhyaṃ maheśvari! haripriye! . yajamānābhiṣekārthame hi pāpaṃ vyapīha vai iti mantraiḥ oṃ kalasasya mukhe viṣṇurityādikaiḥ prasannobhava sarvadetyantairmantraiścāvāhanam . oṃ manojūtiritimantrānte kalasa! supratiṣṭhitobhaveti pratiṣṭhā . tatogandhādibhiḥ kalasapūjanam .
     atra pratīkamātraṃ pradarśitam samagramantrāśca mat kṛtatulādānādipaddhatau 22 pṛṣṭhādau jñeyāḥ . atra śākhibhedāt mantrabhedāstu tattadgranthe'vadheyāḥ navarātre kalasasthāpane viśeṣaḥ ni° si° ukto yathā . bhārgavārcanadīpikāyāṃ devīpurāṇe tvāṣṭravaidhṛtiyuktā cet pratipannāmbikārcane . tayorante vidhātavya kalasāropaṇaṃ guheti . citrāvaidhṛtiyutāpi dvitīyāyutā cet saiva grāhyetyuktaṃ durgotsave . bhadrānvitā cet pratipattu labhyate viruddhayogairapi saṅgatā satī . saivāparāhṇe vibudhairvidheyā strīputrarājyādivivṛddhiheturiti . yadā tu vaidhṛtyādiparihāreṇa pratipanna labhyate . tadoktaṃ tatraiva kātyāyanena . pratipadyāśvine māsi bhavet vaidhṛticitrayoḥ . ādyapādau parityajya prārabhennavarātrakamiti . bhaviṣye'pi citrāvaidhṛtisaṃpūrṇāpratipaccedbhavennṛpa! . tyājyā aṃśāstrayastvādyāsturīye'ṃśe tu pūjanamiti . rudrayāmale'pi vaidhṛtau putra nāśaḥ syāccitrāyāṃ dhananāśanam . tasmānna sthāpayetkumbhaṃ citrāyāṃ vaidhṛtau tathā . saṃpūrṇā pratipaddeva! citrāyuktā yadā bhavet . vaidhṛtyā vāpi yuktā syāttadā madhyandine ravau . abhijittu muhūrtaṃ yattatra sthāpanamiṣyate . idaṃ kalasasthāpanaṃ rātrau na kāryam . na rātrau sthāpanaṃ kāryaṃ na ca kumbhāmiṣecanamiti mātsyokteḥ bhāskarodayamārabhya yāvattu daśa nāḍikāḥ . prātaḥ kāla iti proktaḥ sthāpanāropaṇādiṣu iti viṣṇudharmokteśca . rudrayāmale snānaṃ māṅgalikaṃ kṛtvā tato devīṃ prapūjayet . śubhābhirmṛttikābhiśca pūrvaṃ kṛtvā tu vedikām . yavānvai vāpayettatra godhūmaiścāpi saṃyutān . tatra saṃsthāpayetkumbhaṃ vidhinā mantrapūrvakam . sauvarṇaṃ rājataṃ vāpi tāmraṃ mṛṇmayameva veti . kalasaṃ jalasaṃbhṛtaṃ puraḥ naiṣa° .

kalasi strī kena lasati lasa--in . 1 ghaṭe 2 pṛśniparṇyāñca (cākuliyā) hema° . kṛdikārāntatvāt vā ṅīp kalasītyubhayatra alambitakarṇaśaṣkulīkalasīkaṃ racayannavocata naiṣa° .

kalaha puṃ na° kalaṃ kāmaṃ hantyatra hana--bā° ādhāre ḍa . ardharcādi . vivāde vāgvivāde (jhakḍā) kṣattaḥ! putreṣu putrairme kalahona bhaviṣyati bhā° ā° 48 . na vivāde na kalahe na senāyāṃ na saṅgare manuḥ . 2 yuddhe amaraḥ . vidhitsataḥ kalahamavekṣya vidviṣaḥ bhāvikalahaphalayogamasau māghaḥ .

kalahaṃsa puṃstrī kalapradhāno haṃsaḥ . 1 (bālahāṃsa) haṃsabhede 2 rājahaṃse 3 nṛpaśreṣṭhe ca medi° . kundāvadātāḥ kalahaṃsamālāḥ pratīyire śrotrasukhairninādaiḥ bhaṭṭiḥ . kalasaṃ jalasaṃbhṛtaṃ puraḥ kalahaṃsaḥ kalayāmbabhūva saḥ naiṣa° badhūdukūlaṃ kalahaṃsalakṣaṇam kumā° . striyāṃ jātitvāt ṅīṣ . kalahaṃsīṣu madālasaṃ gatam raghuḥ . 4 paramātmani brahmaṇi ca śabdara° .

kalahakāra tri° kṛlahaṃ karoti kṛ--hetvādāvapi na ṭa kintu aṇ upa° sa° . kalahakārake . hantuṃ kalahakāro'sau śabdakāraḥ papāta kham bhaṭṭiḥ .

kalahanāśana ca° kalahaṃ nāśayati naśa--ṇic--lyu . pūtikarañje śabdaratra° kalahanāśakatā cāsya kārmaṇa vidyāyāṃ vikhyātā .

kalahapriya pu° kalahaḥ priyo'sya . 1 nārade ṝṣau, tasya kalahapriyatvaṃ purāṇādau prasiddham . 2 sārikāpakṣiṇyām strī rājani° .

kalahāntaritā strī avasthāntaraprāpte nāyikābhede . sā ca cāṭukāramapi prāṇanāthaṃ doṣādapāsya yā . paścāttāpamabāpnoti kalahāntaritā tu sā sā° da° uktalakṣaṇā . yathā no cāṭuśravaṇaṃ kṛtaṃ na ca dṛśā hāro'ntike vīkṣitaḥ kāntasya priyahetave nijasakhīvāco'pi dūrīkṛtāḥ . pādānte vinipatya tatkṣaṇamasau gacchanmayā mūḍhayā pāṇibhyāmavarudhya hanta sahasā kaṇṭhe kathaṃ nārpitaḥ? .

kalahāya kalahaṃ karoti kalaha + ṅya nāmadhātuḥ ātma° aka° seṭ . kalahāyate akalahāyiṣṭa . kalahāyām babhūva āsa cakre . kalahāyamānaḥ kalahāyitaḥ .

kalā strī kalayati kalate vā kartari ac kalyate jñāyate karmaṇi ac vā . candramaṇḍalasya ṣoḍaśe bhāge yathā ca candrasya ṣoḍaśabhāgasya kalāśabdavācyatvam . tathā kālamā° uktaṃ yathā skāndeamā ṣoḍaśabhāgena devi! proktā mahākalā . saṃsthitā paramā māyā dehināṃ dehadhāriṇī . amādipaurṇamāsyantā yā eva śaśinaḥ kalāḥ . tithayastāḥ samākhyātāḥ ṣoḍaśaiva varānane! iti ayamarthaḥ yā mahāmāyā ādhāraśaktirūpā dehināṃ dehadhāriṇī saṃsthitā sā candramaṇḍalasya ṣoḍaśabhāgena parimitā candradehadhāriṇyamānāmnī mahākaleti proktā kṣayodayarahitā nityā tithisaṃjñikaiva itarā api pañcadaśa kalā divasavyavahāropayoginyaḥ kṣayodayavatyaḥ, pañcadaśa tithayo bhavantīti tithayaḥ ṣoḍaśaivetyaviruddhaṃ vacanamiti . śrutistvasminnarthe pakṣanirṇaya evodāhṛtā . tasya rātraya eva pañcadaśa kalā dhruvaivāsya ṣoḍaśī kaleti . evañca satyatra sāmānyaviśeṣarūpeṇa tithidvaividhyamuktaṃ bhavati tatra yeyamametyuktā kṣayodayavivarjitā dhruvā ṣoḍaśī kalā tadyuktaḥ kālastithisāmānyaṃ yāstvavaśiṣṭāḥ vṛddhikṣayopetāḥ pañcadaśa kalāstābhirviśiṣṭāḥ kālavibhāgāstithiviśeṣāḥ . tāsāṃ pañcadaśānāmekaikāṃ kalāṃ bahnyādayaḥ prajāpatyantāḥ pañcadaśa devatāḥ krameṇa pibanti . tatra vahninā yā kalā prathamaṃ pīyate mā prathametyucyate, tayā yuktaḥ kālaviśeṣaḥ prātha myavācinā pratipacchabdenābhidhīyate . evaṃ dvitīyādīnā pañcadaśyantānāṃ tithīnāṃ nāmānyavagantavyāni, tā etāḥ kṛṣṇapakṣe tithayo bhavanti . punaśca tāḥ pītāḥ kalāstenaiva krameṇa tatra tathā vahnyādidevatābhyo nirgatya candamaṇḍalaṃ pūrayanti tābhiryuktāḥ kālaviśeṣāḥ śuklapakṣagatāḥ prati padādyāstithayo bhavanti . bahnyādidevatānāṃ kalāpānaṃ somotpattau paṭhitam, tathā hi prathamāṃ pibate vahnirdvitīyāṃ pibate raviḥ . viśvedevāstṛtīyāntu caturthīṃ salilādhipaḥ . pañcamīṃ tu vaṣaṭkāraḥ ṣaṣṭhī pibati vāsavaḥ . saptamāmṛṣayodivyā aṣṭamīmaja ekapāt . navamīṃ kṛṣṇapakṣe 'sya yamaḥ prāśnāti vai kalām . daśamīṃ pibate vāyuḥ pibatyekādaśīmumā . dvādaśīṃ pitaraḥ sarve samaṃ prāśnanti bhāgaśaḥ . trayodaśīṃ dhanādhyakṣaḥ kuveraḥ pibate kalām . caturdaśīṃ paśupatiḥ pañcadaśīṃ prajāpatiḥ . niṣmītaḥ kalayā śeṣaścandramā na prakāśate . kalā ṣoḍaśikā yā sā tvapaḥ praviśate sadā . amāyāṃ tu sadā soma oṣadhīḥ pratipadyate . tamoṣadhigataṃ gāvaḥ pibantyambugatañca yat . tatkṣīramamṛtaṃ bhūtvā mantrapūtaṃ dvijātibhiḥ . hutamagniṣu yajñeṣu punarāpyāyate śaśī . dine dine kalāvṛddhiḥ paurṇamāsyāṃ tu pūrṇateti .
     evaṃ ṣoḍaśānāṃ kalānāmekā nityā anyā kṣayodayaśālinī, tadetat spaṣṭamuktam śata° brā° 14, 4, 3, 22 . yathā prajāpatiḥ ṣoḍaśakalastasya rātraya eva pañcadaśakalā dhruvaivāsya ṣoḍaśī kalā sa rātribhirevā ca pūryate 'pa ca kṣīyate so'māvāsyāṃ rātrimetayā ṣoḍaśyā kalayā sarvamidaṃ prāṇabhṛdanupraviśya tataḥ prātarjāyate tasmādetāṃ rātriṃ prāṇabhṛtaḥ prāṇaṃ na vicchindyādapi kṛkalāsasya yo'yamannātmā prajāpatiḥ prakṛtaḥ sa eṣa saṃvatsarātmanā viśeṣato nirdiśyate rātrayaḥ ahorātrāṇi tithaya eva pratipadādyāḥ dhruvaiva nityaiva vyavasthitā . etāsāṃ vittatvaṃ vaktuṃ tatsādharmyamāha sa candrātmā prajāpatīrātribhireva pratipadrādyābhirupacīyamānābhiḥ śuklapakṣe vardhate kṛṣṇapakṣe tābhirevāpacīyamānābhiḥ kalābhirapakṣīyate amāvāsyāyāṃ dhruvaikā kalā vyavasthitā . evaṃ kalānāṃ vittatve siddhe tadupacayāpacayau karmetyabhipretyāha sa kalātmā prajāpatiramāvāsyāṃ rātriṃ rātrau yā dhruvā kalātrāvasthitoktā etayā ṣoḍaśyā kalayā sarvamidaṃ prāṇijātaṃ sthāvarajaṅgamātmakamanupraviśya yadapaḥ pibati yaccoṣadhīraśnāti tat sarvamevauṣadhyātmanā vyāpyāmāvāsyāṃ rātrimavasthāya tato'paredyuḥ prātarjāyate dvitoyayā saṃyukto bhavati evamasau prajāpatiḥ pāṅaktātmakaḥ saṃvṛttaḥ evaṃ prajāpateḥ pāṅktakarmaphalatvamuktvā prāsaṅgikamathamāha tasmāditi prāṇinaṃ na pramāpayet kṛkalāsasyāpi saraṭasyāpi prāṇaṃ na vicchindyāt bhā° . candrakalānāṃ nāmabhedādikamanupadaṃ vakṣyate . sarvābhiḥ sarvadā candrastaṃ kalābhirniṣevate jyotsnāntarāṇīva kalāntarāṇi . kalā ca sā kāntimatī kalā(va)bhṛtaḥ kumā° . kalāsamagreṇa gṛhānamuñcatā kalādadhānaḥ sakalāḥ svabhābhirudbhāsayan saudhasitābhirāśāḥ nidhirambhasāmupacayāya kalāḥ iti ca bhāghaḥ kalādharaḥ kalābhṛt kalānidhiḥ kalāvān . 2 avayavamātre ca . somasūryāgnibhedena mātṛkāvarṇa sambhavāḥ . aṣṭatriṃśatkalāstattanmaṇḍaleṣu vyavasthitāḥ śā° ti° . somamaṇḍalasya ṣoḍaśakalatā sūryamaṇḍalasya dvādaśakalatā vahnimaṇḍalasya daśakalatoktā tāsāṃ nāmāni dhyeyarūpāṇi ca tatra darśitāni yathāamṛtā mānadā pūṣā tuṣṭiḥpuṣṭoratirdhṛtiḥ . śaśinī candrikā kāntirjyotsnā śrīḥ prītiraṅgadā . pūrṇā pūrṇāmṛtā kāmadāyinyaḥ svarajāḥ kalāḥ 16 . tapinī tāpinī dhūmrā marīcirjvālinī ruciḥ . suṣumṇā bhogadā viśvā yodhinī dhāriṇī kṣamā . kañādyā vasudāḥ saurāḥ ṭaṭhāntā dvādaśeritāḥ 12 . dhūmrārcirūṣmā jvalinī jvālinī visphuliṅginī . suśrīḥ surūpā kapilā havyakavyavahe api . ḍādīnāṃ daśavarṇānāṃ kalā dharmapradā imāḥ 10 . abhayeṣṭakarādhyeyā śvetapītāruṇāḥ kramāt .
     tathā akārokāramakāranādavindvātmakapraṇavasya pañcāśatkalātmakatāmuktvā tannāmadheyarūpāṇyapi tatroktāni yathātārasya pañcabhedasya pañcāśadvarṇagāḥ kalāḥ . sṛṣṭirṛddhiḥsmṛtirmedhā kāntirlakṣmīrdhṛtiḥ sthirā . sthitiḥ siddhiriti proktā kacavarnakalāḥ 10 kramāt . akārādbrahmaṇotpannāstaptacāmīkaraprabhāḥ . etāḥ karadhṛtākṣasrakpaṅkajadvayakuṇḍikāḥ . jarā ca pālinī śāntiraiśvarī ratikāmike . varadāhlādinī prītirdīrghā svuṣṭatavargajāḥ 10 . ukārādviṣṇunotpannāstamāladalasannibhāḥ . abhītiśaṅkha cakreṣṭabāhavaḥ parikīrtitāḥ . tīkṣṇā raudrī bhayā nidrā tandrā kṣut krodhinī kriyā . utkarī mutya retāḥ syuḥ kathitāḥ payavargajāḥ 10 . rudreṇa mārṇādutpannāḥ śaraccandrasamaprabhāḥ . udvahantyo'bhayaṃ śūlaṃ kapālaṃ bāhubhirvaram . īśvareṇoditā vindoḥpītāśvetā'ruṇā'sitāḥ 4 . anantāstāḥṣavargasthā javākusumasannibhāḥ . abhayaṃ hariṇaṃ ṭhaṅkaṃ dadhānā bāhubhirvaram . nivṛttiḥ supratiṣṭhā svādvidyā śāntiranantaram . indhikā dīpikā caiva recikā mocikāparā . sūkṣmā sūkṣmāmṛtā jñānāmṛtā cāpyāyinī tathā . vyāpinī vyomarūpā syuranantāḥ svarasaṃgatāḥ 16 . sadāśivena saṃjātānādādetāḥ sitatviṣaḥ . akṣasrakpustakaguṇakapā lāṭyakarāmbujāḥ . nyāse tu yojayedādau ṣoḍaśa svarajāḥ kalāḥ . iti pañcāśadākhyātāḥ kalāḥ sarvasamṛddhidāḥ kalyate jñāyate'nena . aṃśatulye 3 upādhibhede ca . tasmai sa hovāca . ihaivāntaḥ śarīre saumya! sa puruṣo yasminnetāḥ ṣoḍaśa kalāḥ prabhavantīti paśropaniṣat . tasmai sa hovāca . ihaivāntaḥ śarīre hṛdayapuṇḍarīkākāśamadhye he saumya! sa puruṣo na deśāntare vijñeyo yasmin etā ucyamānāḥ ṣoḍaśa kalāḥ prāṇādyāḥ prabhavantyutpadyanta iti ṣoḍaśakalābhirupādhirūpābhiḥ sakala iva niṣkalaḥ puruṣo lakṣyate'vidyayeti bhāṣyam . puruṣasya ṣoḍaśakalatvaṃ na sākṣātsāvayavatvena, kintu kalājanakatvena tadupādhimattvāditi vaktuṃyasminnetā iti vākyatātparyamāha ṣoḍaśakalābhiriti ānanda0
     yathā ca puruṣasya voḍaśakakṣatvaṃ tathoktaṃ tatraiva praśnopaniṣadi śaṅkarācāryakṛtatadbhāṣye ca yathāsa īkṣāñcakre kasminnahamutkrānta utkrānto bhaviṣyāmi kasmin vā pratiṣṭhite pratiṣṭhāsyāmīti upa° . tadupādhikalādhyāropāpanayanena vidyayā sa puruṣaḥ kevalo darśayitavya iti kalānāṃ tatprabhavatvamucyate . prāṇādīnāmatyantanirviśeṣe hyadvaye śuddhe tattve śakyate'dhyāropamantareṇa pratipādyapratipādanādivyavahāraḥ kartumiti kalānāṃ prabhavasthityapyayā āropyante avidyāviṣayāścaitanyāvyatirekeṇaiva hi kalā jāyamānāstiṣṭhantyaḥ pralīyamānāśca sarvadā lakṣyante . ata eva bhrāntāḥ kecidagnisaṃyogādghṛtamiva ghaṭādyākāreṇa caitanyameva pratikṣaṇaṃ jāyate naśyatīti tannirodhe śūnyamiva sarvamiti . apare ghaṭādiviṣayaṃ caitanyaṃ cetayiturnityasyātmano'nityaṃ jāyate vinaśyatīti . apare caitanyaṃbhūtadharma iti laukāyatikāḥ . anapāyopajananadharmakacaitanyamātmaiva nāmarūpādyupādhidharmaiḥ pratyavabhāsate . satyaṃ jñānamānandaṃ brahma vijñānaghana evetyādi śrutibhyaḥ . svarūpāvyabhicārāt yathā yathā yo yaḥ padārtho vijñāyate tathā tathā jñāyamānatvādeva tasya tasya caitanyasyāvyabhicāritvaṃ vastu ca bhavati kiñcinna jñāyata iti cānupapannam . rūpañca dṛśyate na cāsti cakṣuriti vat . vyabhicarati tu jñānaṃ, jñeyaṃ na vyabhicarati kadācidapi . jñeyābhāve'pi jñeyāntarebhāvājjñānasya . na hi jñāne'sati jñeyaṃ nāma bhavati kasyacitsuṣupte'darśanāt jñānasyāpi suṣupte'bhāvājjñeyājjñānasvarūpasya vyabhicāra iti cenna . jñeyāvabhāsakasya jñānasyālokavajjñeyābhivyañjakatvāt svavyaṅgyābhāve ālokābhāvānupapattivat suṣupne vijñānābhāvānupapatteḥ . na hyandhakāre cakṣuṣo rūpānupalabdhau cakṣuṣo'bhāvaḥ śakyaḥ kalpayitumavaināśikena . vaināśiko jñeyābhāve jñānābhāvaṃ kalpayatyeveti cet? yena tadabhāvaṃ kalpayettasyābhāvaḥ kena kalpyata iti vaktavyam vaināśikena . tadabhāvasyāpi jñeyatvājjñānābhāve jñānābhāva iti cet? na, abhāvasyāpi jñeyatvābhyupagamādabhāvo'pi jñeyo'bhyupagamyate vaināśikaiḥ, nityañca tadavyatiriktañcejjñānaṃ nityaṃ kalpitaṃ syāttadabhāvasya ca jñānātmakatvādabhāvatvaṃ vāṅmātrameva na paramārthato'bhāvatvamanityatvaṃ ca jñānasya . na ca nityasya jñānasyābhāvonāmamātrādhyārope kinnaśchinnam . athābhāvo jñeyo'pi san jñānavadatirikta iti cenna tarhi jñeyābhāve jñānābhāvaḥ jñeyaṃ jñānavyatiriktaṃ na tu jñānaṃ jñeyavyatiriktamiti cenna . śabdamātratvādviśeṣānupapatteḥ . jñeyajñānayorekatvañcedabhyupagamyate--jñeyaṃ jñānavyatiriktaṃ na jñeyavyatiriktaṃ jñānam jñeyavyatiriktaṃ neti tu śabdamātrameva tadvahniragnivyatirikto'gnirna vahnivyatirikta iti yadvadabhyupagamya jñeyavyatireke tu jñānasya jñeyābhāve jñānābhāvānupapattiḥ siddhā . jñeyābhāve'darśanādabhāvo jñānasyeti cenna suṣpterityabhyupagamāt . vaināśikairabhyupagamyate hi suṣupte'pi vijñānāstitvaṃ, tatrāpi jñeyasattvamabhyupagamyate jñānasya svenaiveti cenna bhedasya siddhatvāt . siddhaṃ hyabhāvajñeyaviṣayasya jñānasyābhāvajñeyavyatirekājjñeyajñānayoranyatvam . na hi tatsiddhaṃ mṛtamivojjīvayituṃ punaranyathā kartuṃ śakyate vaināśikaśatairapi jñānasya jñeyatvameveti . tadapyanyena tadapyanyeneti tvatpakṣe'tiprasaṅga iti cenna tadvibhāgopapatteḥ . sarvasya yadā hi sarvaṃ jñeyaṃ kasyacittadā tadvyatiriktaṃ jñānaṃ jñānameveti dvitīyo vibhāga evābhyupagamyate'vaināśikaiḥ . na tṛtīyastadviṣaya ityanavasthānupapattiḥ jñānasya sve vāvijñeyatve sarvajñatvahāniriti cet? so'pi doṣastasyaivāstu kintannivarhaṇenāsmākamanavasthādoṣaśca jñānasya jñayatvābhyupagamādavaśyañcaiva vaināśikānāṃ jñānaṃ jñeyam svātmanā cāvijñeyatvenanavasthā'nivāryā . samāna evāyaṃ doṣa iti cenna jñānasyaikatvopapatteḥ . sarvadeśakālapuruṣādyavasthamekameva jñānaṃ nāmarūpādyanekopādhibhedāt savitrādijalādiprativimbavadanekatayāvabhāsata iti . nā'sau doṣaḥ . tathā cedihedamucyate . nanuśruterihaivāntaḥ śarīre paricchinnaḥ kuṇḍavadaravatpuruṣa iti, na prāṇādikalākāraṇatvāt . na hi śarīramātraparicchinnasya prāṇasya śraddhādīnāṃ kalānāṃ kāraṇatvaṃ pratipattuṃ śaknuyāt . kalākāryatvācca śarīrasya . na hi puruṣakāryāṇāṃ kalānāṃ kāryaṃ saccharīraṃ kāraṇakāraṇaṃ svasya puruṣaṃ kuṇḍavadaramivābhyantaraṃ kuryāt, vījavatsyāditi cet? yathā vījakāryo vṛkṣastatkāryañca phalaṃ svakāraṇakāraṇaṃ vījamabhyantarīkarotyāmrādi tadvatpuruṣamabhyantarīkuryāt śarīraṃ svakāraṇakāraṇamapīti cenna anyatvāt sāvayavatvācca . dṛṣṭānte kāraṇavījādvṛkṣaphalasaṃvṛttānyanyānyeva vījāni dārṣṭāntike tu svakāraṇakāraṇabhūtaḥ sa eva puruṣaḥ śarīre'bhyantarīkṛtaḥ śrūyate . vījavṛkṣādīnāṃ sāvayavatvācca syādādhārādheyatvaṃ niravayavaśca puruṣaḥ sāvayavāśca kalāḥ śarīrañca etenākāśasyāpi śarīrādhāratvamanupapannaṃ kimutākāśakāraṇasya puruṣasya tasmādasamāno dṛṣṭāntaḥ . kindṛṣṭāntena vacanāt syāditi cenna vacanasyākārakatvāt . na hi vacanaṃ vastuno'nyathākaraṇe vyāpriyate kintarhi yathābhūtārthāvadyotane . tasmādantaḥ śarīra ityetadvacanaṃ aṇḍasyāntarvyometivacca draṣṭavyam . upalabdhinimittatvācca . darśanaśravaṇamananavijñānādiliṅgairantaḥśarīre paricchinna iva hyupalabhyate cāta ucyate--antaḥśarīre somya! sa puruṣa iti . na punarākāśakāraṇaṃ san kuṇḍavadaravaccharīraparicchinna iti manasāpīcchati vaktuṃ mūḍho'pi! kimuta pramāṇabhūtā śrutiḥ . yasminnetāḥ ṣoḍaśa kalāḥ prabhavantītyuktaṃ puruṣaviśeṣaṇāthaṃ kalānāṃ prabhavaḥ, sa cānyo'rtho'pi śrutaḥ kena krameṇa syādityata idamucyate . cetanapūrvikā ca sṛṣṭirityevamarthe ca puruṣaḥ ṣoḍaśakalaḥ pṛṣṭo yo bhāradvājena, sa īkṣāñcakre īkṣaṇaṃ darśanaṃ cakre kṛtavānityarthaḥ . sṛṣṭiphalakramādiviṣayaṃ kathamityucyate kasmin kartṛviśeṣe dehādutkrānto bhaviṣyāmyahameva vā kasminvā śarīre pratiṣṭhite'haṃ pratiṣṭhāsyāmi pratiṣṭhitaḥ syāmityarthaḥ .
     sa prāṇamasṛjata prāṇācchraddhāṃ khaṃvāyurjyotirāpaḥ pṛthivīndriyam . mano'nnamannādvīryaṃ tapo mantrāḥ karmalokā lokeṣu ca nāma ca upani° . nanvātmā'kartā, pradhānaṃ kartṛ, ataḥ puruṣāthe prayojanamurarīkṛtya pradhānaṃ pravartate mahadādyākāreṇa, tatredamanupapannaṃ puruṣasya svātantryeṇekṣāpūrvakaṃ kartṛtvavacanaṃ satvādiguṇasāmye pradhāne pramāṇopapanne sṛṣṭikartari sati īśvarecchānuvartiṣu paramāṇuṣu satsvātmano'pyekatvena kartṛtve sādhanābhāvādātmana ātmanyanarthakartṛtvānupapatteśca . na hi cetanāvān buddhipūrvakāryātmano'narthaṃ kuryāt, tasmātpuruṣārthena prayojanenekṣāpūrvakamiva niyatakrameṇa pravartamāne'cetane pradhāne cetanavadupacāro'yaṃ--sa īkṣāñcakre ityādiḥ . yathā rājñaḥ sarvārthakāriṇi bhṛtye rājeti iti cet? nātmano bhoktṛtvavatkartṛtvopapatteḥ . yathā sāṅkhyasya cinmātrasyāpariṇāmino'pyātmano bhoktṛtvaṃ tadvadvedavādinābhīkṣādipūrvakaṃ jagatkartṛtvamupapannaṃ śrutiprāmāṇyāt . tattvāntarapariṇāmādātmano'nityatvāśuddhatvānekatvanimittacinmātrasvarūpavikriyātaḥ puruṣasyātmanyeva bhoktṛtve cinmātrasvarūpavikriyā na doṣāya . bhavatāṃ ṣunarvedavādināṃ sṛṣṭikartṛtve tattvāntarapariṇāma evetyātmano'nityatvādisarvadoṣaprasaṅga iti cenna, ekasyāpyātmano'vidyāviṣayanāmarūpopādhyanupādhikṛtaviśeṣābhyupagamādavidyākṛtanāmarūpopādhikṛto hi viśeṣo'bhyupagamyate ātmanobandhamokṣādiśāstrakṛtasaṃvyavahārādyuparamārthaṃ paramārthatī'nupādhikṛtañca tattvamekamevādvitīyamupādeyaṃ sarvatārkikabuddhyanavagāhyamabhaya śivamiṣyate na tatra kartṛtvaṃ bhoktṛtvaṃ vā kriyākārakaphalañca syādadvaitatvātsarvabhāvānām . sāṅkhyāstvavidyādhyāropitameva puruṣe kartṛtvaṃ kriyākārakaṃ phalañceti kalpayitvā''gamabāhyatvātpunastatastrasyantaḥ paramārthata eva bhoktṛtvaṃ puruṣasyecchanti tattvāntarañca pradhānaṃ puruṣāt paramārthavastubhūtameva kalpayanto'nyatārkikanirākṛtabaddhiviṣayāḥ santo vihanyante . tathetare tārkikāḥ sāṅkhyairityevaṃ parasparaviruddhārthakalpanāt āmiṣāthina iva prāṇino'nyonyaṃ virudhyamānā arthadarśitvāt paramārthatattvāddūramevāpakṛṣyante'tastanmatamanādṛtya vedāntārthatattvamekatvadarśanaṃ pratyādaravanto mumukṣavaḥ syuriti tārkikamate doṣadarśanaṃ kiñciducyate 'smābhiḥ na tu tārkikatātparyeṇa tathaitat atroktam . vivadan khe'vanikṣipya virodhodbhavakāraṇam . taiḥ saṃrakṣitasadbuddhiḥ sukhaṃ nirvāti vedadit . kiñca--bhoktṛtvakartṛtvayorvikriyayorviśeṣānupapattiḥ . kā nāmāsau kartṛtvājjātyantarabhūtā bhoktṛtvaviśiṣṭā vikriyā yato bhoktaiva puruṣaḥ kalpyate na kartā . pradhānantu kartreva na bhoktriti nanūktaṃ puruṣaścinmātra eva svātmastho vikriyate bhuñjāno'nantāntarapariṇāmena . pradhānantu tattvāntarapariṇāmena vikriyate'to'nekamaśuddhamacetanañcetyādidharmavattadviparītaḥ puruṣaḥ . nā'sau viśeṣo vāḍmātratvātprāgbhogotpatteḥ . kevalacinmātrasya puruṣasya bhoktṛtvaṃ nāma viśeṣo bhogotpattikāle cejjāyate nivṛtte ca bhoge puniṣastadvādaśebhetaścinmātra eva bhavatīti cenmahadādyākāreṇa ca pariṇamya pradhānaṃ tato'petya punaḥ pradhānaṃ kharūpeṇāvatiṣṭhata iti asyāṃ kalpanāyāṃ na kaścidviśeṣa iti vāṅmātreṇa pradhānapuruṣayorviśiṣṭavikriyā kalpyate . atha bhogakāle'pi cinmātra eva prāgvatpuruṣa iti cet? na tarhi paramārthato bhogaḥ puruṣasya . bhogakāle cinmātrasya vikriyā paramārthaiva, tena bhogaḥ puruṣasyeti cenna pradhānasyāpi bhogakāle'vikriyatvādbhoktṛtvaprasaṅgaḥ . cinmātrasyaiva vikriyābhoktṛtvamiti cedauṣṇyādasādhāraṇadharmavatāmagnyādonāmabhoktṛtve hetvanupapattiḥ . pradhānapuruṣayoryugapadbhoktṛtvamiti cenna pradhānasya pārārthyānupapatteḥ . na hi bhoktrordvayoritaretaraguṇapradhānabhāva upapadyate prakāśayorivetaretaraprakāśane . bhogadharmavati satvāṅgini cetasi puruṣasya caitanyaprativimbādayo'vikriyasya puruṣasya bhoktṛtvamiti cenna puruṣasya kasyāpanayanārthaṃ mokṣasā dhanaṃ śāstraṃ praṇīyate'vidyādhyāropitānarthāpanayanāya śāstrapraṇayanamiti cet? paramārthataḥ puruṣo bhoktaiva na kartā pradhānaṃ kartreva na bhoktṛ paramarthasadvastvantaraṃ puruṣāccetīyaṃ kalpanā''gamabāhyā vyarthā nirhetukā ca iti nādartavyā mumukṣubhiḥ . ekatve'pi śāstrapraṇayanādyānarthakyamiti cenna abhāvāt . na hi śāstrapraṇetrādiṣu tatphalārthiṣu ca śāstrasya praṇayanamanarthakaṃ sārthakañceti kalpanā syāt . na hyātmaikatve śāstrapraṇetrādayastato'bhinnāḥ santi tadabhāve evaṃvikalpanaivānupapannāḥ . abhyupagate ātmaikatve pramāṇārthaścābhyupagato bhavatā yadātmaikatvamabhyupagacchatā . tadabhyupagame ca kalpanānupapattimāha śāstram . yatra tvasya sarvamātmaivābhūttatkena kaṃ paśyet? ityādiśāstrapraṇayanādyupapattiñcāha . anyatra paramārthavastusvarūpādavidyāviṣaye yatra hi dvaitamiva bhavatītyādi . vistarato vājasaneyake . vibhakte vidyā'vidye parāpare ityādāveva śāstrasyāto na tārkikavādabhaṭapraveśaḥ vedāntarājapramāṇabāhugupte ihārtmakatvaviṣaya iti . etenāvidyākṛtanāmarūpādyupādhikṛtānekaśaktisādhanakṛtabhedavattvādbrahmaṇaḥ sṛṣṭyādikartṛtve sādhanādyabhāvo doṣaḥ pratyukto veditavyaḥ parairukta ātmānarthakartṛtvādidoṣaśca . yastu dṛṣṭānto rājñaḥ sarvārthakāriṇi kartṛtvādyupacārādrājā karteti so'trānupapannaḥ . sa īkṣāñcakra iti śrutermukhyārthabādhanātpramāṇabhūtāyāḥ tatra hi gauṇī kalpanā . śabdasya, yatra mukhyārtho na sambhavati . iha tvacetanasya muktabaddhapuruṣaviśeṣāpekṣayā kartṛkarmadeśakālanimittāpekṣayā ca bandhamokṣādiphalārthā niyatā puruṣaṃ prati pravṛttirnopapadyate . yathoktasarvajñeśvarakartṛtvapakṣe tūpapannā, īśvareṇaiva sarvādhikārī prāṇaḥ puruṣeṇa sṛjyate . kathaṃ? sa puruṣa uktaprakāreṇekṣitvā prāṇaṃ 1 hiraṇyagarbhākhyaṃ sarvaprāṇikaraṇādhāramantarātmānamasṛjata sṛṣṭavān, atraḥ prāṇāt śraddhāṃ 2 sarvaprāṇināṃ śubhakarmapravṛttihetubhūtām . tataḥ karmaphalopabhogasādhanādhiṣṭhānāni kāraṇabhūtāni mahābhūtānyasṛjata . khaṃ 3 śabdaguṇaṃ vāyuṃ 4 svena sparśena kāraṇaguṇena ca viśiṣṭaṃ dviguṇam . tathā jyotiḥ 5 svena rūpeṇa pūrvābhyāñca śabdasparśābhyām viśiṣṭaṃ triguṇaṃ tathā''po 6 rasena guṇenāsādhāraṇena pūrvaguṇānupraveśena caturguṇāḥ . tathā gandhena pūrbaguṇānupraveśena pañcaguṇā pṛthivī 7 . tathā taireva bhūtairārabdhamindriyaṃ 8 dviprakāraṃ buddhyarthaṃ karmārthañca daśasaṅkhyam . tasya ceśvaramantaḥsthaṃ saṃśayasaṅkalpādilakṣaṇaṃ manaḥ 9 . evaṃ prāṇināṃ kāryaṃ karaṇañca sṛṣṭvā tatsthityarthaṃ vrīhiyavādilakṣaṇamannam 10 . tataścānnādadyamānādvīryaṃ 11 sāmarthyaṃ balaṃ sarvakarmapravṛttisādhanam . tadvīryavatāñca prāṇināṃ tapaḥ 12 viśuddhisādhanaṃ saṅkīryamāṇānāṃ, mantrā 13 stapoviśuddhāntarvahiḥkaraṇebhyaḥ karmasādhanametā ṛgyajuḥsāmātharvāṅgirasaḥ . tataḥ karma 14 agnihotrādilakṣaṇam . tato lokāḥ 15 karmaṇāṃ phalam . teṣu ca sṛṣṭānāṃ prāṇināṃ nāma 16 ca devadatto yajñadattaityādi . evametāḥ kalāḥ prāṇināmavidyādidoṣavījāpekṣayā sṛṣṭāstaimirikadṛṣṭisṛṣṭā iva dvicandramaśakamakṣikādyāḥ svapnadṛksṛṣṭā iva ca sarve padārthāḥ punastasminneva puruṣe pralīyante hitvā nāmarūpādivibhāgam bhā° . sa yathemā nadyaḥ syandamānāḥ samudrāyaṇāḥ samudraṃ prāpyāstaṃ gacchanti, bhidyete tāsāṃ nāmarūpe samudra ityevaṃ procyate . evamevāsya paridraṣṭurimāḥ ṣoḍaśa kalāḥ puruṣāyaṇāḥ puruṣaṃ prāpyāstaṃ gacchanti, bhidyete tāsāṃ nāmarūpe puruṣa ityevaṃ procyate, sa eṣo'kalo'mṛto bhavati, tadeṣa ślokaḥ
     kathaṃ sa dṛṣṭāntaḥ? yathā loke imā nadyaḥ syandamānāḥ sravantyaḥ samudrāyaṇāḥ samudro'yanaṃ gatirātmabhāvo yāsāṃ tāḥ samudrāyaṇāḥ samudraṃ prāpyopagamyāstaṃ nāmarūpatiraskāraṃ gacchanti . tāsāñcāstaṃ gatānāṃ bhidyete vinaśyete nāmarūpe gaṅgāyamunetyādilakṣaṇe . tadbhede samudra ityevaṃ procyate tadvastūdakalakṣaṇameva, yathā'yaṃ dṛṣṭāntaḥ . uktalakṣaṇasya prakṛtasya puruṣasyaparidraṣṭuḥ pari samantāddraṣṭurdarśanasya kartuḥ svarūpabhūtasya . yathārkaḥ svātmaprakāśasya kartā tadvad, imā ṣoḍaśa kalāḥ prāṇādyāḥ uktāḥ kalāḥ puruṣāyaṇā nadīnāmiva samudraḥ puruṣo'yanamātmabhāvagamanaṃ yāsāṃ kalānāṃ tāḥ puruṣāyaṇāḥ puruṣaṃ prāpya puruṣātmabhāvamupagamya tathaivāstaṃ gacchanti . bhidyete tāsāṃ nāmarūpe kalānāṃ prāṇādyākhyā rūpañca . yathāsvabhede ca nāmarūpayoryadanaṣṭaṃ tattvaṃ puruṣa ityeva procyate brahmavidbhiḥ . ya evaṃ vidvān guruṇā pradarśitakalapralayamārgaḥ sa eṣa vidyayā pravilāpitāsvavidyākāmakarmajanitāsu prāṇādikalāsvakalo'vidyākṛtakalānimitto hi mṛtyustadapagame'kalatvādevāmṛto bhavati . tadetasminnarthe eṣa ślokaḥ bhā° . arā iva rathanābhau kalā yasmin pratiṣṭhitāḥ . taṃ vedyaṃ puruṣaṃ veda yathā bhā vo mṛtyuḥ parivyatha upa° . arā rathacakraparikarā iva rathanābhau rathacakrasya nābhau yathā praveśitāstadāśrayā bhavanti yathā tathetyarthaḥ . kalāḥ prāṇādyā yasmin puruṣe pratiṣṭhitā utpattisthitilayakāleṣu taṃ puruṣaṃ kalānāmātmabhūtaṃ vedyaṃ vedanīyaṃ pūrṇatvāt puruṣaṃ puri śayanādvā veda jānīyāt . yathā he śiṣyā vo yuṣmānmṛtyurmā parivyathā mā parivyathayatu . vyathāmāpannā duḥkhina eva yūyaṃ stha atastanmā bhūd yuṣmākamityabhiprāyaḥ bhā° .
     tathā ca prāṇaḥ 1 śraddhā 2 vyoma 3 vāyuḥ 4 tejaḥ 5 jalaṃ 6 pṛthivī 7 indriyaṃ 8 manaḥ 9 annam 10 vīryam 11 tapaḥ 12 mantrāḥ 13 karma 14 lokaḥ 15 . nāma 16 ityetā prāṇādināmāntāḥ ṣoḍaśa kalāḥ puruṣasya upādhaya iti sthitam . gatāḥ kalāḥ pañcadaśa pratiṣṭhām śrutiḥ 3 aṃśamātre ca prācī dik kalā dakṣiṇā dik kalodīcīdikkalaiṣa saumya! catuṣkalaḥ pādo brahmaṇaḥ prakāśavānnāma sa ya etamevaṃ vidvāṃścatuṣakalaṃ pādaṃ brahmaṇaḥ prakāśavānityupāste prakāśavānasmiṃlloke bhavati prakāśavato ha lokāñjayati ya eta mevaṃvidvāṃścatuṣkalaṃ pādaṃ brahmaṇaḥ prakāśavānityupāste pṛthivī kalā'ntarikṣaṃ kalā dyauḥ kalā samudraḥ kalaiṣa vai saumya! catuṣkalaḥ pādobrahmaṇo'nantavānnāma . sa ya etamevaṃvidvāṃścatuṣkalaṃ pādaṃ brahmaṇo'nantavānityupāste'nantavānasmiṃlloke bhavatyanantavato ha lokāñjayati ya etamevaṃvidvāṃścatuṣkalaṃ pādaṃ brahmaṇo'nantavānityupāste . agniḥ kalā sūryaḥ kalā candraḥ kalā vidyutkalaiṣa vai saumya! catuṣkalaḥ pādo brahmaṇo jyotiṣmānnāma sa ya etamevaṃvidvāṃścatuṣkalaṃ pādaṃ brahmaṇojyotiṣmānityupāste jyotiṣmānasmilloṃke bhavati jyotiṣmato ha lokāñjayati ya etamevaṃvidvāṃścatuṣkalaṃ pādaṃ brahmaṇo jyotiṣmānityupāste . prāṇaḥ kalā cakṣuḥ kalā śrotraṃ kalā manaḥ kalaiṣa vai saumya! catuṣkalaḥ pādobrahmaṇa āyatanavānnāma sa ya etameva vidvāṃ ścatuṣkalaṃ pādaṃ brahmaṇa āyatanavānityupāste āyatanavānasmilloṃke bhavatyāyatanavato lokāñjayati ya etamevaṃvidvāṃścatuṣkalaṃ pādaṃ brahmaṇa āyatanavānityupāste . avatāraśabde bhūri udāharaṇam dṛśyam . paladvayātmake 4 kālāṃśabhede sa ca si° śi° darśitoyathāyo'kṣṇornimeṣasya kharāma 30 bhāgaḥ sa tatparastacchatabhāga uktā . truṭirnimeṣairdhṛtibhi 18 śca kāṣṭhā tattriṃśatā sadgaṇakaiḥ kaloktā . triṃ śatkalā''rkṣī ghaṭikā kṣaṇaḥ syānnāḍīdvayaṃ taiḥ khaguṇai 30 rdinaṃ ca . gurvakṣaraiḥ khendumitai 10 rasustaiḥ ṣaḍibhaḥ palaṃ tairghaṭikā khaṣaḍbhiḥ 60 . syādvā ghaṭīṣaṣṭirahakharāmai 30 rmāso dinaistairdvikubhi 12 śca varṣam . kṣetre samādyena samā vibhāgāḥ syuścakrarāśyaṃśakalāviliptāḥ śi° . yo'kṣṇorlocanayoḥ pakṣmapātaḥ sa nimeṣaḥ . sa yāvatā kālena niṣpadyate tāvān kālo'pi nimeṣaśabdenocyate upacārāt . tasya triṃśadvibhāgastatparasaṃjñaḥ tatparasya śatāṃśastruṭiriti . atha ca nimeṣairaṣṭādaśabhiḥ kāṣṭhā . kvacicchāstrāntare tithibhiriti pāṭhaḥ . kāṣṭhātriṃśatā kaloktā . kalānāṃ triṃśatā ghaṭikā . sācākṣīṃ bhabhramasya ṣaṣṭibhāga ityarthaḥ . ghaṭikādvayena kṣaṇo muhūrtaḥ . kṣaṇānāṃ triṃśatā dinam . atha prakārāntareṇa dinamucyate . gurvakṣaraiḥ khendumitaiḥ 10 asuriti . ekamātrolaghuḥ dvimātro guruḥ . tathā sānusvārī visargānto dīrghoyuktaparastu yaḥ iti chandolakṣaṇe pratipāditam yadakṣaraṃ sānusvāraṃ visargāntaṃ dīrghaṃ yasyākṣarasya parataḥ saṃyogastallaghvapi gurusaṃjñaṃ jñeyam . gurvakṣarasyoccāryamāṇasya yāvān kālastaddaśakenaiko'suḥ prāṇaḥ . praśastendriyapuruṣasya śvāsocchvāsāntarvartī kālaityarthaḥ . ṣaḍbhiḥ prāṇairekaṃ pānīyapalam . palānāṃ ṣaṣṭyā dhaṭī . ghaṭīnāṃ ṣaṣṭyā dinam . triṃśaddinairekomāsaḥ . māsairdvādaśabhirvarṣamiti kālasya vibhāgo darśitaḥ prami° . ahno'stamayavelāyāṃ kalāmātrā'pi yā tithiḥ kālamā° vyāsaḥ . pratipalleśamātreṇa kalāmātreṇa cāṣṭamī paṭhanti . sa ca trīṇi trīṇi kalāsahasrāṇi pañcadaśa ca kalā ekaikasmin dhātāvavatiṣṭhate iti suśru° . aṣṭādaśa sahasrāṇi saṃkhyā cāsmin samuccaye . kalānāṃ navatiḥ proktā suśru° . vikalānāṃ kalā ṣaṣṭyā tatṣaṣṭyā bhāga ucyate . tattriṃśatā bhavedrāśirbhagaṇodvādaśaiva te sū° si° . ukte rāśicakrasya 216000 mite bhāge ca kṣetre samādyena samā vibhāgā ityādi śi° kṣetre kakṣāyāṃ samādyena varṣādyena samāstulyāḥ kṣetravibhāgā jñeyāḥ . te ke . cakrarāśyaṃśakalāviliptāḥ . yathaikasya varṣasva māsadinādayo vibhāgā evaṃ bhagaṇasya rāśyaṃśādayaḥ prami° . si° śi° ukte dinamānajñānopayogini dinajyāguṇite vyāsārdhabhakte sūtrātmake 6 padārthe ca yathā-- uktā prabhābhimatadiṅniyamena tāvat tāmeva kālaniyamena ca vacim bhūyaḥ . syādunnataṃ dyugataśeṣakayoryaṃdalpaṃ tenonitaṃ dinadalaṃ natasaṃjñakaṃ ca . athonnatādūnayutāccareṇa kramādudagdahiṇagolayorjyā . syāt sūtrametadguṇitaṃ dyumaurvyā vyāsārdhabhaktaṃ ca kalābhidhānam śi° divasasya yadgataṃ yacca śeṣaṃ tayoryadalpaṃ tadunnatasaṃjñaṃ jñeyaṃ tenonnatenonīkṛtaṃ dinadalapramāṇaṃ tannatasaṃjñaṃ bhavati . athonnatādunnatakālāduttaragole careṇonitātdakṣiṇe yutādyā jyā tat sūtram sā sūtrasaṃjñetyarthaḥ . tat sūtraṃ dyujyayā guṇitaṃ trijyayā bhaktaṃ kalāsajñaṃ bhavati . atropapattiḥ . yasmin kāle chāyā sādhyā tasmin kāle svāhorātravṛtte yāvatībhirghaṭikābhiḥ kṣitijādunnato ravistāsāmunnatasaṃjñā . yena kālena madhyāhnānnatastasya natasaṃ jñā . atha careṇa madhyāhnānnatayutasyonnatakālasya kila jyā sādhyā sā ca jyāmadhyāvadhirbhavati . sa ca madhyapradeśo'horātravṛttasyonmaṇḍalasaṃpāte bhavati . yata unmaṇḍalasaṃpātābhyāmūrdhvamahorātravṛttasyārdhamadho'rdham . ata unmaṇḍalāvadhirjīvā sādhyā . kṣitijonmaṇḍalayorantaraṃ carārdham . ataścarārdhena varjitādunnatāduttaragole, dakṣiṇe tu yutāt . yata uttaragole kṣitijāduparyunmaṇḍalam dakṣiṇe'dhaḥ . tasmāt kālād yā jyā sādhitā sā trijyāvṛttapariṇatā . sā ca sūtrasaṃjñā . atha yadi trijyāvṛtte etāvatī, tadā dyujyāvṛtte kiyatītyanupātena dyujyāvṛttapariṇatā . sā ca kalāsaṃjñā . idānīṃ prakārāntareṇa kalā tasyāśceṣṭayaṣṭimāha prami° . sūtraṃ kujīvāguṇitaṃ vibhaktaṃ carajyayā syādathavā kalā sā . kalā palakṣetrajakoṭinighnī tatkarṇabhaktā bhavatīṃṣṭayaṣṭiḥ śi° . athavā tat sūtraṃ kujyayā guṇitaṃ carajyayā maktaṃ sat kalā mavati . sā kalāṣṭadhā palakṣetrakoṭibhirguṇyā svasvakarṇena bhājyā phalamaṣṭadheṣṭayaṣṭirbhavati . atropapattiḥ . atra carajyākujye trijyādyujyāpariṇate . atastābhyāṃ cānupātaḥ . yadi carajyayā kujyā labhyate tadā sūtreṇa kimiti . phalaṃ kalā . sā kalā'horātravṛtte jyā . sā palavaśādakṣakarṇavat tiraścīṃnāṃ jātā . atha tasyāḥ koṭisūtramātramāneyam . tatrānupātaḥ . yadi palakṣetrakarṇena tatkoṭirlabhyate tadā kalākarṇena kimiti . phalamunmaṇḍalaśaṅkṛgrasamasūtrāduparyarkabimbādadha ūrdhvaṃ koṭirūpaṃ bhavati . tasyeṣṭayaṣṭisaṃjñā prami° . snāyubhiśca praticchannān santatāṃśca jarāyuṇā . śleṣmaṇā veṣṭitāścāpi kalābhāgāṃstu tān viduḥ . dhātvāśayāntare dhātoryaḥkledastvadhitiṣṭhati . dehoṣmaṇābhipakvaśca sā kaletyabhidhīyate bhāvapra° ukte dehasthe dhātvāśayāntarasthe 7 dhātukledabhede tadbhedāśca tatraivoktāḥ . ādyā māṃsadharā proktā dvitīyā raktadhāriṇī . medodharā tṛtīyā tu caturthī śleṣmadhāriṇī . pañcamī ca malaṃ dhatte ṣaṣṭhī pittadharā matā . retodharā saptamī syāditi sapta kalāḥ smṛtāḥ 8 ekamātrātmakalaghuvarṇe ṣaḍviṣame'ṣṭau same kalāstāśca same'syurno nirantarāḥ . na samātra parāśritā kalā sarvagurvantamadhyādiguravo'tra catuṣkalāḥ . jñayāścaturlaghūpetā pañcāryādiṣu saṃsthitāḥ iti ca vṛttara° ṛṇaprayoge mūladhanādadhike āyatvenādhamarṇena uttamarṇāya dīyamāne 9 vṛddhirūpe (suda) padārthe medi° . māse śatasya yadi pañca kalāntaraṃ syāt līlā° 10 strīrajasi 11 naukāyāṃ 12 kapaṭe ca viśvaḥ . 13 gītādividyābhede sā ca catuḥṣaṣṭi 64 vidhā śaivatantroktā yathā--1 gītam 2 vādyam 3 nṛtyam 4 nāṭyam . 5 ālekhyam 6 viśoṣakacchedyam 7 taṇḍulakusumayalivikārāḥ 8 puṣpāstaraṇam 9 daśanavasanāṅgarāgāḥ 10 maṇibhūmikākarma 11 śayanaracanam 12 udakavādyam 13 udakaghātaḥ 14 citrāyogāḥ 15 mālyagrathanavikalpāḥ 16 keśaśekharāpīḍayojanam 17 nepathyayogāḥ 18 karṇapatrabhaṅgāḥ 19 gandhayuktiḥ 20 bhūṣaṇayojanam 21 indrajālam 22 kaucumārayogāḥ 23 hastalāghavam 24 citraśākāpūpabhakṣyavikārakriyā 25 pānakarasarāgāsavayojanam 26 sūcīvāpakarma 27 vīṇāḍamarukasūtrakrīḍā 28 prahelikā 29 pratimā 30 durvacakayogāḥ 31 pustakavācanam 32 nāṭikākhyāyikādarśanam 33 kāvyasamasyāpūraṇam 34 paṭṭikāvetravāṇavikalpāḥ 35 tarkūkarmāṇi 36 takṣaṇam 37 vāstuvidyā 38 rūpyaratnaparīkṣā 39 dhātuvādaḥ 40 maṇirāgajñānam 41 ākarajñānam 42 vṛkṣāyurvedayogāḥ 43 meṣakukkuṭalāvakayuddhavidhiṃ 44 śukasārikāpralāpanam 45 utsādanam 46 keśamārjanakauśalam 47 akṣaramuṣṭikākathanam 48 mlecchitaka vikalpāḥ 49 deśabhāṣājñānam 50 puṣpa śakaṭikānimittajñānam 51 (atra nimittajñānamiti pṛthak kecit paṭhanti) . yantramātṛkā 52 dhāraṇamātṛkā 53 sampāṭyam 54 mānasī kāvyakriyā 55 kriyāvikalpāḥ 56 chalitakayogāḥ 57 abhidhānakoṣacchandojñānam . 58 vastragopanāni 59 dyūtaviśeṣaḥ 60 ākarṣaṇakrīḍā 61 bālakakrīḍanakāni 62 vaināyikīnāṃ vidyānāṃ jñānam 63 vaijayikīnāṃ vidyānāṃ jñānam 64 vaitālikīnāṃ vidyānāṃ jñānam iti bhāga° 945 a° 28 ślo° ṭīkāyāṃ śrīdharalikhitāḥ . kvacit pustake sūcīvāpakarmasūtrakrīḍetyekaṃ padam taduttaraṃ vīṇāḍamarukavādyānīti . vaitālikīnāmityatra vaiyāsikīnāmiti ca pāṭho dṛśyate . ahorātraiścatuḥṣaṣṭyā saṃyatau tāvatīḥ kalāḥ bhāga° 10, 45, 28 . catuḥṣaṣṭyaṅgamadadat kalājñānaṃ mamādbhutam bhā° anu° 18 a° . adhigata kalākalāpakam kāṃda° . catuḥṣaṣṭikalāvidyā īśvarīprītivardhanam gāyatrīkavacam .

kalākula na° kalayā mātrayāpi ākulayati ākuli-- nāmadhā° ac . halāhalaviṣe rājani° .

kalākeli pu° kaleva kelirasya . kāmadeve trikā° .

kalāṅkura puṃstrī kalasyāṅkuro yatra . 1 sārasapakṣiṇi trikā° jātitvāt striyāṃ ṅīṣ . kalānāmaṅkuro yatra . 2 steyaśāstrapravartake mūladeve karṇīsute trikā° . mūladevasya steyarūpaśilpapravartakatvāt kalāṅkuratvam . kaṃsāsure iti śabdakalpadrumoktiścintyā karṇīsutaśabde vivṛtiḥ .

kalāṅgalā strī satomarāṅkuśā rājan! saśataghnīkalāṅgaleti bhā° va° 15 a° 16 śloke tādṛśaśabdaṃ kalpayan vothaliṅ budho bhrāntaḥ . tatra śataghnyā sahitaṃ saśataghnīkaṃ nadyṛtaḥ kap pā° kap . tādṛśaṃ lāṅgalaṃ yatra saśataghnīkalāṅgalā ityarthakatayā na tasya kalāṅgalaśabdaghaṭitatvamiti bodhyam .

kalācī strī kalāmacati gacchati aca--gatau aṇ upa° samā° gaurā° ṅīṣ pā° mugdhabo° ṣaṇ ṣittvāt īp . itibhedaḥ . prakoṣṭhe kaphoṇeradhaḥsthe maṇibandhaparyantahastāvayabe . svārthe kan . kalācikāpyatra hemaca° .

kalāṭīna puṃstrī kalenāṭanam āṭaḥ kalāṭastatra sādhuḥ kha . karkāṅge pakṣibhede hārā° jātitvāt striyāṃ ṅīṣ .

kalājājī strī kalāyai jāyate jana--ḍa tathā satoṃ ājāyate jana--ḍa gaurā° ṅīṣ . (kalauñjā) (maṅgrailā) pāścāttyabhāṣāprasiddhe vṛkṣabhede śabdaci° .

kalāda pu° kalāmaṃśamādatte ā--dā--ka . svarṇakāre amaraḥ alaṅkāragaṭhanārthaṃ gṛhītadhanasyāṃśaharaṇāttasya tathātvam

kalādaka pu° kalāmatti ada--ṇvul 6 ta° . svarṇakāre śabdaca° gaṭhanārthaṃ dattadravyāṃśasya bhojitvāttasya tathātvam .

kalādhara pu° kalāḥ dharati dhṛ--ac 6 ta° . 1 candre . 2 catuḥṣaṣṭikalādhārakamātre tri° .

kalānidhi ka° kalānidhīyate'smin ni + dhā--ādhāre ki upapa° sa° . candre amaraḥ . aho mahattvaṃ mahatāmapūrvaṃ vipattikāle'pi paropakāraḥ . yathā''syamadhye patito'pi rāhoḥ kalānidhiḥ puṇyacayaṃ dadāti udbhaṭaḥ .

kalānunādin pu° kalamanunadati anu + nada--ṇini 6 ta° . 1 bhramare 2 caṭake 3 kapiñjale 4 cātake ca jātitvāt strītvamapi tatra nāntatvāt ṅīṣ .

kalāntara pu° anyā kalā aṃśaḥ mayū° sa° . vṛddhibhede māse śatasya yadi pañca kalāntaraṃ syāditi lolāvatī, 2 anyasyāṃ candra kalāyāñca, jyotsnāntarāṇīva kalāntarāṇi kumā° .

kalānyāsa pu° kalānāṃ nyāsaḥ . tantrokte nyāsabhede kalāśca kalāśabde darśitāḥ śāradātilakoktarītyā tāsāṃ pūjāṅgatayā nyāsaḥ . dehe kalāviśeṣasya nyāsaśca yathātantrasāre śiṣyaśarīre kalānyāsaṃkuryāt . tadyathā īśatrayeṇa pādatalājjānuparyantam oṃ nivṛttyai namaḥ . jānuyanonābhiparyantam oṃ pratiṣṭhāyai namaḥ . nābherākaṇṭham oṃ vidyāyai namaḥ kaṇṭhādālalāṭam oṃ śāntyai namaḥ lalāṭādbrahmarandhaparyantam oṃ śāntyatītāyainamaḥ . punarbrahmarandhrādālalāṭam oṃ śāntthatītāyai namaḥ lalāṭādākaṇṭham oṃ śāntyai namaḥ . kaṇṭhānnābhiparyantam oṃ vidyāyai namaḥ nābherjānuparyantam oṃ pratiṣṭhāyai namaḥ jānunaḥ pādaparyantam oṃ nivṛttyainamaḥ .

kalāpa pu° kalāṃ mātrāmāpnoti āp--aṇ . 1 samūhe, 2 mayūrapicche, 3 bhūṣaṇe, 4 kāñcyām, 5 candre, medini° tatra samūhe muktākalāpīkṛtasindhuvāram kumā° . adhigatakalākalāpakam varhe ālambibhiścandrakiṇaḥ kalāpaiḥ . dṛṣṭveva nirjitakalāpabharāmadhastāt vyākīrṇamālyakavarāṃ kavarīṃ taruṇyāḥ māghaḥ . bhūṣaṇe muktākalāpasya ca nistalasya kumā° muktākalāpasya muktābhūṣaṇasya malli° . kāñcyām raśanākalāpaguṇena badhūḥ māghaḥ . 6 tūṇe tūṇaśca śarapūrṇaḥ carmamayaḥ bhastrārūpaḥ yathāha kalāpinaḥ kātyā° 22, 3, 18, vyā° kalāpaśabdena śarasūrṇā carmamayī bhastrocyate karkaḥ . kalāpī caṣālaḥ āśva° śrau° 9, 7, 18, sā medhī agrapradeśe dhānyapūlairbaddhā tiṣṭhati sa eva caṣālī bhavati nārā° vṛttyukteḥ dhānyapūlānāṃ śaratulyatvāropeṇa bahuśaravattvaguṇayogāttūṇavattvam iti tathā ca gauṇyā caṣālasya kalāpitvam . 7 śare kalāpinau dhanuṣpāṇī śobhamānau diśodaśa rāmā° 1, 22, 7, atrārthe klīvatvamapi parīpsamānaḥ pārthānāṃ kalāpāni dhanūṃṣi ca bhā° va° 157 a° . 8 dhanuṣi . hāridravarṇā ye tvete hemapuṅkhāḥ śilāśitāḥ (śarāḥ) . nakulasyakalāpo'yaṃ pañcaśārdūlalakṣaṇaḥ . yenāsau vyajayat kṛtsnāṃ pratīcīṃ diśamāhave bhā° vi° 65 a° nakulāstrakathane . 9 ardhacandrākārāstrabhede ca khaḍgāṃśca dīptān dīrghāṃśca kalāpāṃśca mahādhanān . vipāṭhān kṣuradhārāṃśca dhanurbhirnidadhuḥ saha bhā° vi° 5 a° . kalāpaḥ kārtikeyamayūrapicchaḥ utpattisthānatvenāstyasya ac . 10 vyākaraṇabhede kārtikeyamayūrapicchayonitvāttasya tathātvam . adhunā svalpatantratvāt kātantrākhyaṃ bhaviṣyati . tadvāhanakalāpasya nāmnā kālāpakaṃ tathā vṛhatkathā sāraḥ . 11 grāmabhede . devāpiryogamāsthāya kalāpagrāmamāsthitaḥ . somavaṃśe kalau naṣṭe kṛtādau sthāpayi ṣyati bhāga° 9, 12, 13, sudarśano'thāgnivarṇaḥ śīghrastasya maruḥ sutaḥ . yo'sāvāste yogasiddhaḥ kalāpagrāmamāsthitaḥ . kalerante sūryavaṃśaṃ naṣṭaṃ bhāvayitā punaḥ bhāga° 9, 12, 5, satyabhāmā tathaivānyā devyaḥ kṛṣṇasya sammatāḥ . vanaṃ praviviśūrājaṃstapase kṛtaniścayāḥ . phalamūlādi bhojinyo haridhyānaikatatparāḥ . himavantamatikramya kalāpagrāmamāviśan bhā° mau° 7 a° . tenāsya himacaduttarapārśve sanniveśa iti gamyate . candre tu kalāmāpnoti āpa--aṇ kalāṃ pāti pā--ka vā vyutpattiḥ . tasya kalāpatitvāt kalādhāratvācca tathātvam 14 vidagdhe tri° medi° vividhakalādharatvāttasya tathātvam .

[Page 1791b]
kalāpaka pu° kalāpa + svārthe kan . 1 kalāpārthe, 2 hastiskandhabandhe, hemaca° ekavākyatāpanne 3 ślokacatuṣke na° . chandobaddhapadaṃ padyaṃ tenaikena ca muktakam . dvābhyāṃ yugmañca sandānitakaṃ tribhiriheṣyate . kalāpakaṃ caturbhaiśca pañcabhiḥ kulakaṃ matam sā° da° ukteḥ kirāte udā° . lokaṃ vidhātrā vihitasya goptuṃ kṣatrasya muṣṇan vasu jaitramojaḥ . tejasvitāyā vijayaikavṛtternighnan priyaṃ prāṇamivābhimānam 1 . vrīḍānatairāptajanopanītaḥ saṃśayya kṛcchreṇa nṛpaiḥ prapannaḥ . vitānabhūtaṃ vitataṃ pṛthivyāṃ yaśaḥ samūhanniva digvikīrṇam 2 . vīryāvadāneṣu kṛtāvamarṣastanvannabhūtāmiva sampratītim . kurvan prayāsakṣayamāyatīnāmarkatviṣāmahna ivāvaśeṣaḥ 3 . prasahya yo'smāsu paraiḥ prayuktaḥ smartuṃna śakyaḥ kimutādhikartum . navīkariṣyatyupaśuṣyadārdraḥ sa tvadvinā me hṛdayaṃ nikāraḥ 4 . kalāpinomayūrāyasmin kāle so'pi kālaḥ kalāpī upacārāt tasmin kāle deyamṛṇam kalāpyaśvatthayavabusādvun pā° vun . kalāpaka 2 tatkāle deye ṛṇe na° si° kau° .

kalāpadvīpa pu° kalāpo grāmo dvīpa iva vṛhattvāt . kalāpagrāme sa ca grāmaḥ himavantamatikramya uttaratra vartamānaḥ kalāpaśabde darśitaḥ . agnivarṇasutaḥ śoghraḥ śīghrasya tu maruḥ sutaḥ . marustu yogamāsthāya kalāpadvīpamāsthitaḥ harivaṃ° 15 a° . asyaiva kalāpagrāmatvena bhāga° 9, 12, uktiḥ tacca vākyaṃ kalāpaśabde darśitam .

kalāpin pu° kalāpovarho'syāsti ini . 1 mayūre tadvarhatulyaśākhāvati 2 vaṭavṛkṣe medi° . thāpa--ṇini kalasyāpī 6 ta° . 3 kokile . dhvanihṛṣṭakūjitakalāḥ kalāpinaḥ māghaḥ . kalāpināmuddhatanṛtyahetau raghuḥ . 4 kalāpaśabdārthavati tri° kalāpaśabde rāmāyaṇādivākyamudāhṛtam . striyāṃ ṅīp . 4 vaiśampāyanāntivāsibhede pu° tadantevāsinaśca ālambaḥ laṅgaḥ kamalaḥ ṛcāmaruṇi tāṇḍyaḥ śyāmāyanaḥ kaṭhaḥ kalāpīti kalāpino'ntevāsinaśca haridruśchagalī tumbururulapaśceti catvāraḥ mano° . kalāpivaiśampāyanāntevāsibhyaḥ pā° tena proktamadhīyate ṇini . kalāpinastatproktādhyetṛṣu ba° va° .

kalāpinī strī kalāpaścandro'styasyām ini . 1 rātrau rājani° kalāpatulyākāravattvīḥ 2 nāgaramustāyāṃ rājani° .

kalāpūrṇa pu° kalābhiḥ pūrṇaḥ . 1 candre śabdacandrikā . 2 kalābhiḥ pūrṇetri° . sadā bhavān phālgunasya guṇairasmān vikatthate . na cārjunaḥ kalāpūrṇaḥ mama duryodhanasya ca bhā° vi° 39 a° .

kalābhṛt kalāṃ bibharti bhṛ--kvip 6 ta° . kalādhārake candre hema° kalā ca sā kāntimatī kalābhṛ(va)taḥ kumā° . 2 śilpādidhārake tri° . daśāvdākhyaṃ paurasakhyaṃ pañcāvdākhyaṃ kalābhṛtām manuḥ .

kalāya pu° kalāmayate aya--aṇ . (maṭara) 1 śamīdhānyabhede . kalāyomadhuraḥ svāduḥ pāke rūkṣaśca śītalaḥ . kapāyo vātalogrāhī kaphapittaharo laghuḥ bhāvapra° tadguṇāḥ . kalāyaparimaṇḍalamubhayatomukulāgram suśru° . vikasatkalāyakusumāsitadyate! māghaḥ 2 gaṇḍadūrvāyāṃ strī .

kalāyana kalānāmayanaṃ yatra . nartakamātre śabdaca0

kalālāpa puṃstrī kalamālapati ā + lapa--aṇ upa° sa° . 1 bhramare . rājani° . striyāṃ jātitvāt ṅīṣ . 6 ta° 2 kalasyālāpe pu0

kalāvat pu° kalā amṛtādikāḥ santyatra matup masya vaḥ . 1 candre kalā ca kāntimatī kalāva(bhṛ)taḥ kumā° 2 gītādikalāyuktamātre 2 aṃśavati ca tri° striyāṃ ṅīp

kalāvatī strī śā° ti° 4 paṭalokte dīkṣābhede . sa ca atha dīkṣāṃ pravakṣyāmi mantriṇāṃ hitakāmyayā . vivā'nayā na labhyeta sarvamantraphalaṃ tataḥ . jñānaṃ divyaṃ yatodadyāt kuryāt pāpakṣayaṃ yataḥ . tasmāddīkṣeti sā proktā deśikaistantravedibhiḥ . caturvidhā sā sandiṣṭā kriyāvatyādibhedataḥ . kriyāvatī varṇamayo kalātmā vedhavatyapi . tāḥ krameṇaiva kathyante tantre'smin sampadāvahāḥ ityupakramya darśitā . tatra kalātmā kalāśabdadarśitaśāradātilakoktapañcāśatkalāvatītyarthaḥ . kalātmāpyatra .

kalāvika puṃstrī kalena samyak vikāyati viśeṣeṇa śabdāyate ā + vi + kai--ka 3 ta° . kukkuṭe trikā° tasya rātriśeṣe viśeṣeṇa śabdāyamānatvāt tathātvam . striyāṃ jātitvāt ṅīṣ .

kalāvikala puṃstrī kalenāvikalaḥ . caṭake śabdara° striyāṃ jātitvāt ṅīṣ .

kalāhaka pu° kalamāhanti ā + han kvip saṃjñāyāṃ kan . kāhalavādye śabdaratnā° .

kali pu° kala--śabdādau in . caturthe yuge tanmānamāha purāṇasarvasve brahmapu° . divyavarṣasahasraistu kṛtatretādisaṃjñitam . caturyugaṃ dvādaśabhistadvibhāgaṃ nibodha me . catvāri trīṇi dve caikaṃ kṛtādiṣu yathākramam . divyāvdānāṃ sahasrāṇi yugeṣvāhuḥ purāvidaḥ . tatpramāṇaiḥ śataiḥ sandhyā pūrvā tatrābhidhīyate . sandhyāṇakaśca tattulyoyugasyānantarohi saḥ . sandhyāsandhyāṃśayorantaḥ kālovai munisattama! . yugākhyaṃ tattu vijñeyaṃ kṛtatretādisaṃjñitam . sūryasiddhānte'pyuktaṃ yathāsūryābdasaṅkhyayā dvitrisāgarairayutāhataiḥ . sandhyāsandhyāṃśasahitaṃ vijñeyaṃ taccaturyugam . kṛtādīnāṃ vyavastheyaṃ dharmapādavyavasthayā sū° si° . teṣāṃ divyavarṣāṇāṃ dvādaśa sahasrāṇi caturyugam . caturṇāṃ yugānāṃ kṛtatretādvāparakalpākhyānāṃ samāhāro yogastadātmakaṃ mahāyugamityarthaḥ . etaddyotanārthaṃ caturityuktiranyathā yugamityuktau tadvaiyarthyāpatteḥ . mānābhijñairuktam . atha sauramānena tatsaṃkhyāṃ viśeṣaṃ cāha . sūryāvdasaṅkhyayeti taddevāsuramānenoktaṃ caturyugaṃ dvādaśasahasravarṣātmakaṃ mahāyugaṃ sandhyāsandhyāṃśasahitam . yugacaraṇasyādyantayoḥ krameṇa pratyekaṃ sandhyāsandhyāṃśābhyāṃ yuktaṃ sadeva sandhyāsandhyāṃśāvantargatau na pṛthak yatraitādṛśam . sauravarṣapramāṇena dvitrisāgaraiḥ . aṅkānāṃ vāmato gatiḥ ityanena dvātriṃśadadhikaiścatuḥ śatamitaiḥ . ayutena daśasahasreṇa guṇitaiḥ . khacatuṣkadvātriṃśaccaturbhiḥ 4320000 parimitaṃ jñeyamityarthaḥ . atha caturyugāntargatayugāṅghrīṇāṃ viśeṣato mānāśravaṇāt samaṃ syādaśrutatvāditi nyāyena pratyekaṃ mahāyugacaturthāṃśo mānamiti caturyugamityanena phalitaṃ niṣedhati . kṛtādīnāmiti . kṛtatretādvāparakaliyugānām dharmapādavyavasthayā dharmacaraṇānāṃ sthityā . iyaṃ vakṣyamāṇā vyavasthā sthitirjñeyā na tu samakālapramāṇaṃ sthitiḥ . ayamarthaḥ--kṛtayuge catuścaraṇo dharma iti tasya māna madhikam . tatastretāyāṃ gharmasya tripādavattvāt tadanurodhena tretāmānaṃ nyūnam . evaṃ dvāparakalyordharmasya krameṇa dvyekacaraṇavattvāt kṛtatretāmānābhyāṃ krameṇoktānurodhānnyūnamānam . na tu samaṃ mānamiti . atha sarvadharmacaraṇayogena daśamitena yadi mahāyugaṃ bhavati tarhi svasvadharmacaraṇaiḥ kimatyanupātena pūrboktaphalitena kṛtādiyugānāṃ mānajñānaṃ saviśeṣaṇamāha . raṅga° . tena 432000 varṣāstanmānam . yugasya daśamo bhāgaścatustridvyekasaṅguṇaḥ . kramāt kṛtayugādīnāṃ ṣaṣṭhāṃśaḥ sandhyayoḥsvakaḥ sū° si° . prāguktadivyavarṣadvādaśasahasramitasya yugasya daśamo bhāgo daśāṃśa ityarthaḥ . caturdhā krameṇa catustridvyekairguṇitaḥ . guṇakramāt kṛtayugādonāṃ kṛtatretādvāparakaliyugānāṃ mānaṃ syāditi śeṣaḥ . nanu manugranthe kṛtādimānaṃ divyavarṣapramāṇena 4000 . 3000 . 2000 . 1000 uktam . atra tu tanmānaṃ tadvarṣapramāṇena 4800 . 3600 . 2400 . 1200 . iti virodha ityata āha . ṣaṣṭha iti . svakaḥ svasambandhī ṣaṣṭho vibhāgaḥ sandhyayorādyantasandhyayoraikyakāla iti śeṣaḥ . tathā ca maduktamānāni 4800 . 3600 . 2400 . 1200 . eṣāṃ ṣaḍaṃśāḥ 800 . 600 . 400 . 200 . ete svasvayugānāmādyantayoḥ sandhyayoryoga ityeṣāmardhaṃ sandhikālaḥ . pratyekamādyantayoḥ sandhikālaḥ 400 . 300 . 200 . 100 . anena pratyekaṃ maduktamānaṃ nyūnīkṛtaṃ granthāntaroktaṃ kevalaṃ mānaṃ bhavati na svasandhibhyāṃ sahitam . yathā kṛtādisandhiḥ 400 . kṛtamānam 4000 kṛtāntasandhiḥ 400 . yoge 4800 tretādisandhiḥ 300 tretāmānaṃ 3000 tretāntasandhiḥ 300 . 3600 dvāparādisandhiḥ 200 dvāparamānaṃ 2000 dvāparāntasandhiḥ 200 2400 . kalyādisandhiḥ 100 kalimānam 1000 kalyantasandhiḥ 100 . 1200 evaṃ ca svasandhibhyāṃ sahitaṃ mayoktaṃ svasambandhāt sandhyayostadantargatatvācceti na virodha iti bhāvaḥ raṅga° .
     kalau yathā prāṇināṃ duḥśīlatvam dharmādihāniśca tathā varṇitam bhā° va° 190 a° kṛte catuṣpāt sakalo nirvyājopādhivarjitaḥ . vṛṣaḥ pratiṣṭhitī dharmo manuṣye bharatarṣabha! . adharmapādaviddhastu tribhiraṃśaiḥ pratiṣṭhitaḥ . tretāyāṃ dvāpare 'rdhena vyāmiśro dharma ucyate . tribhiraṃśairadharmastulokānākramya tiṣṭhati . tāmasaṃ yugamāsādya tadā bharatasattama! . caturthāṃśena dharmastu manuṣyānupatiṣṭhati . āyurvīryamatho buddhirbalantejaśca pāṇḍava! . manuṣyāṇāmanuyugaṃ hrasatīti nibodha me . rājāno brāhmaṇā vaiśyā śūdrāścaiva yudhiṣṭhira! . vyājairdharmañcariṣyanti dharmavaitaṃsikā narāḥ . satyaṃ saṃkṣepsyate loke naraiḥ paṇḍitamānibhiḥ . satyahānyā tatasteṣāmāyuralpaṃ bhaviṣyati . āyuṣaḥ prakṣayādvidyāṃ na śakṣyantyupajīvitum . vidyāhīnānavijñānālloṃbho'pyabhibhaviṣyati . lobhakrodhaparā mūḍhāḥ kāmāsaktāśca mānavāḥ . vairabaddhā bhaviṣyanti parasparabadhaiṣiṇaḥ . brāhmaṇāḥ kṣatriyā vaiśyāḥ saṃkīryante paramparam . śūdratulyā bhaviṣyanti tapaḥsatyavivarjitāḥ . antyā madhyā bhaviṣyanti, madhyāścāntyā na saṃśayaḥ . īdṛśo bhavitā loko yugānte paryupasthite . vastrāṇāṃ pravarā śāṇī, dhānyānāṃ koradūṣakāḥ . bhāryāmitrāśca puruṣā bhaviṣyanti yugakṣaye . matsyāmiṣaṇa jīvanto duhantaścāpyajaiḍakam . goṣu naṣṭāsu puruṣā ye'pi nityaṃ dhṛtavratāḥ . te'pi lobhasamāyuktā bhaviṣyanti yugakṣaye . anyo'nyaṃ parimuṣṇanto hiṃsayantaśca mānavāḥ . ajapā nāstikāḥ stenā bhaviṣyanti yugakṣaye . sarittīreṣu kuddālairvāpayiṣyanti cauṣadhīḥ . tāścāpyalpaphalāsteṣāṃ bhaviṣyanti yugakṣaye . śrāddhe daive'pi puruṣā ye'pi nityaṃ dhṛtavratāḥ . te'pi lobhasamāyuktā bhokṣyantīha parasparam . pitā putrasya bhoktā ca, pituḥ puttrastathaiva ca . atikrāntāni bhojyāni bhaviṣyanti yugakṣaye . na vratāni cariṣyanti brāhmaṇā vedanindakāḥ . na yakṣyanti na hoṣyanti hetuvādavimohitāḥ . nimneṣvīhāṃ kariṣyanti hetuvādavimohitāḥ . nimne kṛṣiṃ kariṣyanti yokṣyanti dhuri dhenukāḥ . ekahāyanavatsāṃśca yojayiṣyanti mānavāḥ . putraḥ pitṛbadhaṃ kṛtvā pitā puttrabadhaṃ tathā . nirudvego vṛhadvādī na nindāmupalapsyate . mlecchabhūtaṃ jagartsarvaṃ niṣkriyaṃ yajñavarjitam . bhaviṣyati nirānandamanutsavamatho tathā . prāyaśaḥ kṛpaṇānāṃ hi tathā bandhumatāmapi . vidhavānāñca vittāni hariṣyantīha mānavāḥ . svalpavīryabalāḥ stabdhā lobhamohaparāyaṇāḥ . tatkathādānasantuṣṭā duṣṭānāmapi mānavāḥ . pratigrahaṃ kariṣyanti māyācāraparigrahāḥ . samāhvayantaḥ kaunteya! rājānaḥ pāpabuddhvayaḥ . parasparabadhodyuktā, mūrkhāḥ paṇḍitamāninaḥ . bhaviṣyanti yugasyānte kṣatriyā lokakaṇṭakāḥ . arakṣitāro lubdhāśca mānāhaṅkāradarpitāḥ . kevalaṃ daṇḍarucayo bhaviṣyanti yugakṣaye . ākramyākramya sādhūnāṃ dārāṃścāpi dhanāni ca . bhokṣyante niranukrośā rudatāmapi bhārata! . na kanyāṃ yācate kaścinnāpi kanyā pradīyate . svayaṃgrāhā bhaviṣyanti yugānte samupasthite . rājānaścāpyasantuṣṭāḥ parārthān mūḍhacetasaḥ . sarvopāyairhariṣyanti yugānte paryupasthite . mnecchībhūta jagatsarvaṃ bhaviṣyati na saṃśayaḥ . hastāhasti parimuṣedyugānte samupasthite . satyaṃ saṃkṣipyate loke naraiḥ paṇḍitamānibhiḥ . sthavirā bālamatayo bālāḥ sthavirabuddhayaḥ . bhīrustathā śūramānī śūrā bhīruvivādinaḥ . na viśvasanti cānyo'nya yugānte paryupasthite . ekahāryaṃ yugaṃ sarvaṃ lobhamohavyavasthitam . adharmo vardhate tatra na tu dharmaḥ pravartate . brāhmaṇāḥ kṣattriyā vaiśyā na śiṣyante janādhipa! . ekavarṇastadā loko bhaviṣyati yugakṣaye . na kṣaṃsyati pitā puttraṃ, puttraśca pitaraṃ tathā . bhāryāśca patiśuśrūṣāṃ na kariṣyanti saṃkṣaye . ye yavānnā janapadā godhūmānnāstathaiva ca . tān deśān saṃśrayiṣyanti yugānte paryupasthite . svairācārāśca puruṣā yoṣitaśca viśāmpate! . anyo'nyaṃ na sahiṣyanti yugānte paryupasthite . mlecchībhūtaṃ jagatsarvaṃ bhaviṣyati yudhiṣṭhira! . na śrāddhaistarpayiṣyanti daivatānīha mānavāḥ . na kaścit kasya cicchrotā na kaścit kasyacidguruḥ . tamograstastadā loko bhaviṣyati janādhipa! . paramāyuśca bhavitā tadā varṣāṇi ṣoḍaśa . tataḥ prāṇān vimokṣyanti yugānte samupasthite . pañcame vā'tha ṣaṣṭhe vā varṣe kanyā prasūyate . saptavarṣā'ṣṭavarṣāśca prajāsyanti narāstadā . patyau strī tu tadā rājan! puruṣo vā striyaṃ prati . yugānte rājaśārdūla! na toṣamupayāsyati . alpadravyā vṛthāliṅgā hiṃsā ca prabhaviṣyati . na kaścit kasyaciddātā bhaviṣyati yugakṣaye . aṭṭaśūlā janapadāḥ śivaśūlāścatuṣpathāḥ . keśaśūlāḥ striyaścāpi bhaviṣyanti yugakṣaye . mlecchācārāḥ sarvabhakṣā dāruṇāḥ sarvakarmasu . bhāvinaḥ paścime kāle manuṣyā nātra saṃśayaḥ . krayavikrayakāle ca sarvaḥ sarvasya vañcanam . yugānte bharataśreṣṭha! vittalobhāt kariṣyati . jñānāni cāpyavijñāya kariṣyanti kriyāntathā . ātmacchandena vartante yugānte samupasthite . svabhāvāt krūrakarmāṇaścānyo'nyamabhiśaṃsinaḥ . bhavitāro janāḥ sarve saṃprāpte tu yugakṣaye . ārāmāṃścaiva vṛkṣāṃśca nāśayiṣyanti nirvyathāḥ . bhavitā saṃśayo loke jīvitasya hi dehinām . tathā lobhābhibhūtāśca bhaviṣyanti narā nṛpa! . brāhmaṇāṃśca haniṣyanti brāhmaṇasvopabhoginaḥ . hāhākṛtā dvijāścaiva bhayārtā vṛṣalārditāḥ . trātāramalabhanto vai bhramiṣyanti mahīmimām . jīvitāntakarāḥ krūrā raudrāḥ prāṇivihiṃsakāḥ . yadā bhaviṣyanti narāstadā saṅkṣepsyate yugam . āśrayiṣyanti ca nadīḥ parvatān viṣamāṇi ca . pradhāvamānā vitrastā dvijāḥ kurukulodvaha! . dasyubhiḥ pīḍitā rājan! kākā iva dvijottamāḥ . kurājabhiśca satataṃ karabhāraprapīḍitāḥ . dhairyaṃ tyaktvā mahīpāla! dāruṇe yugasaṃkṣaye . vikarmāṇi kariṣyanti śūdrāṇāṃ paricārakāḥ . śūdrā dharmaṃ pravakṣyanti brāhmaṇāḥ paryupāsakāḥ . śrotāraśca bhaviṣyanti prāmāṇyena vyavasthitāḥ . viparītaśca loko'yaṃ bhaviṣyatyadharottaraḥ . eḍūkān pūjayiṣyanti varjayiṣyanti devatāḥ . śūdrāḥ paricariṣyanti na dvijān yugasaṃkṣaye . āśrameṣu maharṣīṇāṃ brāhmaṇāvasatheṣu ca . devasthāneṣu caityeṣu nāgānāmālayeṣu ca . eḍūkacihnā pṛthivī na devagṛhamūṣitā . bhaviṣyati yuge kṣīṇe tadyugāntasya lakṣaṇam . yadā raudrā dharmahīnā māṃsādāḥ pānapāstathā . bhaviṣyanti narā nityaṃ tadā saṃkṣepsyate yugam . puṣpaṃ puṣpe yadā rājan! phale vā phalamāśritam . prajāsyati mahārāja! tadā saṅkṣepsyate yugam . akālavarṣī parjantho bhaviṣyati gate yuge . akrameṇa manuṣyāṇāṃ bhaviṣyanti tadā kriyāḥ . virodhamatha yāsyanti vṛṣalā brāhmaṇaiḥ saha . mahī mlecchajanākīrṇā bhatiṣyati tato'cirāt . karabhārabhayādviprā bhajiṣyanti diśo daśa . nirviśeṣā janapadāstadā viṣṭikarārditāḥ . āśramānupalapsyanti phalamūlopajīvinaḥ . evaṃ paryākule loke maryādā na bhaviṣyati . na sthāsyantyupadeśe ca śiṣyā vipriyakāriṇaḥ . ācāryo'panidhiścaiva bhatrsyate tadanantaram . arthayuktyā pravatsyanti mitrasambandhibāndhavāḥ . abhāvaḥ sarvabhūtānāṃ yugānte sambhaviṣyati . diśaḥ prajvalitāḥ sarvā nakṣatrāṇyaprabhāṇi ca . jyotīṃṣi pratikūlāni vātāḥ paryākulāstathā . utkāpātāśca bahavo mahābhayanidarśakāḥ . ṣaḍamiranyaiśca sahito bhāskaraḥ pratapiṣyati . tumulāścāpi nirhrādā digdāhaścāpi sarvaśaḥ . kabandhāntarhito bhānurudayāstamane tadā . akālavarṣī bhagavān bhaviṣyati mahasradṛk . śaśyāni ca na rokṣyanti yugānte paryupasthite . abhīkṣṇa krūravādinyaḥ paruṣā ruditapriyāḥ . bhartṝṇāṃ vacane caiva na sthāsyanti tadā striyaḥ . puttrāśca mātāpitarau haniṣyanti yugakṣaye . sūdayiṣyanti ca patīn striyaḥ puttrānapāśritāḥ . aparvaṇi mahārāja! sūryaṃ rāhurupaiṣyati . yugānte hutabhuk cāpi sarvataḥ prajvaliṣyati . pānīyaṃ bhojanañcāpi yācamānāstadā'dhvagāḥ . na lapsyante nivāsañca nirastāḥ pathi śerate . nirghātavāyasā nāgāḥ śakunāḥ samṛgadvijāḥ . rūkṣā vāco vimokṣyante yugānte paryupasthite . mitraṃ sambandhinaścāpi santyakṣyanti narāstadā . janaṃ parijanañcāpi yugānte paryupasthite . atha deśān diśaścāpi pattanāni purāṇi ca . kramaśaḥ saṃśrayiṣyanti yugānte paryupasthite . hā tāta! hā sutetyevaṃ tadā vācaḥ sudāruṇāḥ . vikrośamānaścānyo'nyaṃ jano gāṃ (pṛthvīṃ) paryaṭiṣyati . tatastumulasaṃghāte vartamāne yugakṣaye . dvijātipūrvako lokaḥ krameṇa prabhaviṣyati . tataḥ kālāntare'nyasmit punarlokavivṛddhaye . bhaviṣyanti punardaivamanukūlaṃ yadṛcchayā . yadā sūryaśca candraśca tathā tiṣyavṛhaspatī . ekarāśau sameṣyanti pravatrsyati tadā kṛtam . kālavarṣī ca parjanyo nakṣatrāṇi śubhāni ca . pradakṣiṇā grahāścāpri bhaviṣyantyanulomagāḥ . kṣemaṃ subhikṣamārogyaṃ bhaviṣyati nirāmayam . kalkī viṣṇuyaśā nāma dvijaḥkālapraṇoditaḥ . utpatsyate mahāvīryo mahābuddhiparākramaḥ . sambhūtaḥ śambhalagrāme brāhmaṇāvasathe śubhe . manasā tasya sarvāṇi vāhanānyāyudhāniṃca . upasthāsyanti yodhāśca śastrāṇi kavacāni ca . sa dharmavijayī rājā cakravartī bhaviṣyati . sa cemaṃ saṅkulaṃ lokaṃ prasādamupaneṣyati . utthiyo brāhmaṇo dīptaḥ kṣayāntakṛdudāradhīḥ . saṃkṣepako hi sarvasya yugasya parivartakaḥ . sa sarvatra gatān kṣudrān brāhmaṇaiḥ parivāritaḥ . utsādayiṣyati tadā sarvamlecchagaṇān dvijaḥ .
     kaliyugaṃsya viśeṣapravṛttiruktā bhāga° 12, 2 a° .
     saptarṣīṇāntu pūrvau yau dṛśyete uditau divi . tayostu madhye nakṣatraṃ dṛśyate yat samaṃ niśi . tenaiva ṛṣayoyuktāstiṣṭhantyavdaśataṃ nṛṇām . te tvadīye dvijāḥ kāle adhunā cāśritā maghāḥ . viṣṇorbhagavato bhānuḥ kṛṣṇākhyo'sau divaṃ gataḥ . tadāviśat kalirlokaṃ pāpe yadramate janaḥ . yāvat sa pādapadmābhyāṃ spṛśannāste ramāpatiḥ . tāvat kalirvaipṛthivīṃ parākrāntuṃ na cāśakat . yadā devarṣayaḥ sapta maghāsu vicaranti hi . tadā pravṛttastu kalirdvādaśāvdaśatātmakaḥ . yadā maghābhyo yāsyanti pūrvāṣāḍhā maharṣayaḥ . tadā nandāt prabhṛtyeṣa kalirvṛddhiṃ gamiṣyati . yasmin dine divaṃ yātastasminneva tadā'hani . pratipannaṃ kaliyugamiti prāha purāvidaḥ . kalidoṣamuktvā tacchamanopāyaḥ bhāga° 12, 3 a° ukto yathā kenopāyena bhagavan! kalerdoṣān kalau janāḥ . vidhamiṣyantyupacitāṃstanme brūhi yathā mune! . yugāni yugadharmāṃśca mānaṃ pralayakalpayoḥ . kālasyeśvararūpasya gatiṃ viṣṇormahātmanaḥ . śrīśukauvāca . kṛte pravartate dharmaścatuṣpāttu janairbhṛtaḥ . satyaṃdayā tapodānamiti pādā vibho! nṛpa! . santuṣṭāḥ karuṇā maitrāḥ śāntā dāntāstitikṣavaḥ . ātmārāmāḥ samadṛśaḥ prāyaśaḥ śramaṇā janāḥ . tretāyāṃ dharmapādānāṃ turyāṃśohīyate śanaiḥ . adharmapādairanṛtahiṃsā'santoṣavigrahaiḥ . tadā kriyātaponiṣṭhā nātihiṃsrā na lampaṭāḥ . traivargikāstrayīvṛddhāvarṇā brahmottarā nṛpa! . tapaḥsatyadayādāneṣvardhaṃhrasati dvāpare . hiṃsā'tuṣṭyanṛtadveṣairdharmasyādharmalakṣaṇaiḥ . yaśasvinomahāśolāḥ sādhyāyādhyayane ratāḥ . āḍhyāḥ kuṭumbinohṛṣṭāḥ varṇāḥ kṣatradvijottarāḥ . kalau tu dharmahetūnāṃ turyāṃśo'dharmahetubhiḥ . edhamānaiḥ kṣīyamāṇohyante so'pi vinaṅkṣyati . tasmilluṃbdhādurācārānirdayāḥ śuṣkavairiṇaḥ . durbhagā bhūritarṣāśca śūdradāsottarāḥ prajāḥ . satvaṃ rajastamaiti dṛśyante puruṣe guṇāḥ . kālasaṃnoditāste vai parivartantaātmani . prabhavanti yadā satve manobuddhīndriyāṇi ca . tadā kṛtayugaṃ vidyājjñāne tapasi yadruciḥ . yadā karmasu kāmyeṣu bhaktiryaśasi dehinām . tadā tretā rajovṛttiriti jānīhi buddhiman! . yadā lobhastvasantoṣo mānodambho'tha matsaraḥ . karmaṇāñcāpi kāmyānāṃ dvāparaṃ tadrajastamaḥ . yadā māyā'nṛtaṃ tandrā nidrā hiṃsā viṣādanam . śokamohobhayaṃdainyaṃ sa kalistāmasaḥ smṛtaḥ . yasmāt kṣudradṛśomartyāḥ kṣudrabhāgyā mahāśanāḥ . kāminovittahīnāśca svairiṇyohi striyo'satīḥ . dasyūtkṛṣṭā janapadā vedāḥ pāṣaṇḍadūṣitāḥ . rājānaśca prajābhakṣyāḥ śiśnodaraparā dvijāḥ . avratā vaṭavo'śaucā bhikṣavaśca kuṭumbinaḥ . tapasvinogrāmavāsā nyāsino'tyarthalolupāḥ . hrasvakāyā mahāhārābhūryapatyā gatahriyaḥ . śaśvatkaṭukabhāṣiṇyaścauryamāyorusāhasāḥ . paṇayiṣyanti vai kṣudrāḥ kirāṭāḥ (baṇijaḥ) kūṭakāriṇaḥ . anāpadyapi maṃsyante vārtāṃ sādhujupsitām . patiṃ tyakṣyanti nirdravyaṃ bhṛtyā apyakhilottamam . bhṛtyaṃ vipannaṃ patayaḥ, kaulaṃ gāścāpayasvinīḥ . pitan bhrātṝn suhṛjjñātīn hitvā sauratasauhṛdāḥ . nanandṛśyālaṃsavādā dīnāstraiṇāḥ kalau narāḥ . śūdrāḥ pratigrahīṣyanti tapoveśopajīvinaḥ . dharmaṃ vakṣyantyagharmajñāadhiruhyottamāsanam . nityamudvignamanasodurbhikṣakarakarṣitāḥ . niranne bhūtale rājannanāvṛṣṭibhayāturāḥ . vāso'nnapānaśayanavyavāyasnānabhūṣaṇaiḥ . hīnāḥ piśācasandarśā bhaviṣyanti kalau prajāḥ . kalau kākiṇike'pyarthe vigṛhya tyaktasauhṛdāḥ . tyakṣyantīha priyān prāṇān haniṣyanti svakānapi . na rakṣiṣyanti manujāḥ sthavirau pitarāvapi . putrān bhāryāñca kulajāṃ kṣudrāḥ śiśnodarambharāḥ . kalau na rājan! jagatāṃ paraṃ guruṃ trilokanāthānatapādapaṅkajam . prāyeṇa martyā bhagavantamacyutaṃ yakṣyanti pāṣaṇḍavibhinnacetasaḥ . yannāmayeyaṃ gniyamāṇa āturaḥ patan skhalan vā vivaśogṛṇan pumān . vimuktakarmārgalauttamāṃ gatiṃ prāpnoti yakṣyanti na taṃ kalau janāḥ . puṃsāṃ kalikṛtān doṣān dravyadeśānusambhavān . sarvān harati cittastho bhagavān puruṣottamaḥ . śrutaḥ saṃkīrtitodhyātaḥ pūjitastvādṛto'pi vā . nṝṇāṃ kṣiṇoti bhagavān hṛtsthojanmāyutāśubham . yathā hemni sthitovahnirdurvarṇaṃ hanti dhātujam . evamātmagatoviṣṇuryogināmaśubhāśayam . vidyātapaḥprāṇanirodhamaitrītīrthābhiṣekavratadānajapyaiḥ . nātyantaśuddhiṃ labhate'ntarātmā yathā hṛdisthe bhagavatyanante . tasmāt sarvātmanā rājan! hṛdisthaṃ kuru keśavam . mriyamāṇohyavahitastatoyāti parāṃ gatim . mriyamāṇairapi dhyeyo bhagavān parameśvaraḥ . ātmabhāvaṃ nayatyaddhā sarvātmā sarvasambhavaḥ . kalerdoṣanidherājannasti hyekomahān guṇaḥ . kīrtanādeva kṛṣṇasya muktabandhaḥ parivrajet . kṛte yaddhyāyato viṣṇuṃ tretāyāṃ yajatomakhaiḥ . dvāpare paricaryāyāṃ kalau taddharikīrtanāt .
     viśveśvarasarasvatīkṛte kalidharme nānāpramāṇāttaddoṣo paśamanamuktaṃ yathā--viṣṇupurāṇāgnipurāṇayoḥ . dharmotkarṣamatīvāśuprāpnoti puruṣaḥ kalau . svalpāsena dharmajñāstena tuṣṭo'smyahaṃ kaleḥ . dhanye kalau bhajeddviprohyalpakleśairmahāphalam . atyantaduṣṭasya kalerayameko mahān guṇaḥ brahmāṇḍapurāṇe . tretāyāmāvdiko dharmodvāparemāsikaḥ smṛtaḥ . yathāśakti paraṃ prājñastadahnā prāpnuyāt kalau . viṣṇupurāṇabrahmapurāṇayoḥ yat kṛte daśabhirvarṣaiḥ tretāyāṃ hāyanena tat . dvāpare tattu māsena ahorātreṇa tat kalau . tapaso brahmacaryasya japādeśca phala dvijāḥ! . prāpnoti puruṣastena kaliḥ sādhviti bhāṣitam tathālpenaiva yatnena ṣuṇyaskandhamanuttamam . karoti yaḥ kṛtayuge kriyate tapasā hi saḥ . skānde kāśīkhaṇḍe . kalau viśveśvarodevaḥ kalau vārāṇasī ṣurī . kalau bhāgīrathī gaṅgā kalau dānaṃ viśiṣyate . agnipurāṇe nāsti śreyaskaraṃ nṝṇāṃ viṣṇorārādhanānmune! . yuge'smiṃstāmase ghore yajñavedavivarjite . kurvītārādhanaṃ rājan! vāsudeve kalau yuge . yadabhyarcya hariṃ bhaktyā kṛte varṣaśataṃ nṛpa! vidhānena kalau lebhe ahorātrāt kalau hi tat nāradīye . aho'tīva sabhāgyāste sakṛdye keśavācarkāḥ . ghore kaliyuge prāpte sarvadharmabahiṣkṛte . śivapūjāparā ye tu śivanāmaparāyaṇāḥ . ta eva śivatulyāśca ghore kaliyuge dvijāḥ . skandapurāṇe brahmā kṛtayuge devastretāyāṃ bhagavān raviḥ . dvāpare bhagavān viṣṇuḥ kalau devo maheśvaraḥ . matsyapurāṇaskandapurāṇayoḥ jñātvā kaliyugaṃ ghoraṃ hāhābhūtamacetanam . avimuktaṃ na muñcanti kṛtārthāste narā bhuvi . nānyaṃ paśyāmi jantūnāṃ muktvā vārāṇasīṃ purīm . sarvapāpopaśamanaṃ prāyaścittaṃ kalau yuge . bhaviṣyapurāṇe kṛte sarvāṇi tīrthāni tretāyāṃ puṣkaraṃ param . dvāpare tu kurukṣetraṃ kalau gaṅgaiva kevalam . dhyānaṃ kṛte mokṣahetu stretāyāṃ tacca vai tapaḥ . dvāpare taddvayaṃ yajñāḥ kalau gaṅgaiva kevalam . skandapurāṇanāradīyapurāṇayīḥ bhuktimuktiphalaprepsuralpopāyena cennaraḥ . tīrthānyevāśrayedvidvān kalau gaṅgāṃ viśeṣataḥ . manupārāśarautapaḥ paraṃ kṛtayuge tretāyāṃ jñānamucyate . dvāpare yajñamityāhuḥ dānamekaṃ kalau yuge . mahābhārate tapaḥ paraṃ kṛtayuge tretāyāṃ jñānamucyate . dvāpare yajñamevāhuḥ kalau dānaṃ dayā damaḥ . gītā gaṅgā tathā bhikṣuḥ kapilāśvatthasevanam . vāsaraṃ padmanābhasya saptamaṃ na kalau yuge .
     evamuktānāṃ viṣṇumahādevavārāṇasīgaṅgādānānāṃ kalau viśeṣataḥ sevāyāṃ yāni phalāni tāntyuttaratra krameṇa pradaśyante . tatrādau viṣṇorārādhanaphalaṃ kathyate . kalau kalimaladhvaṃsaṃ sarvapāpaharaṃ param . ye'rcayanti hariṃ nityante'pi vandyāyathā hariḥ nāradīye tīrthānvaśvatthataravonāvo viprāstathā bhuvi . madbhaktāśceti vijñeyāstanavomama pañcadhā . teṣāṃ puṇyātmanāṃ bhotobhṛśaṃ kaliraghātmakaḥ . mandībhavatkhavibhavo niḥśaṅkaṃ na pravardhate . pūjitāḥ praṇatāḥ spṛṣṭāḥ stutā dṛṣṭāḥ smṛtā api . nṝṇāṃ sarvāghahantāraḥ satataṃ te hi manmayāḥ .
     kalauviṣṇornāmasaṃ kīrtanena ārādhanaṃ kartavyam uktañca bhāgavate . kaliṃ sabhājayantyāryā guṇajñāḥ sava (yajña) bhāginaḥ . yatra saṃkīrtanenaiva sarvaḥ svārtho'pi labhyate . nāstyataḥ paramolābho dehināṃ bhrāmyatāmiha, . yatovindeta paramāṃ śāntiṃ, naśyati saṃsṛtiḥ . kalerṭoṣopaśamanopāye bhāgavatavākyamanupadaṃ darśitam . skandapurāṇe govindanāmā yaḥ kaścinnaro bhavati bhūtale . kīrtanādeva tasyāpi pāpaṃ yāti sahasradhā viṣṇudharmottare ye'harniśaṃ jagaddhāturvāsudevasya kīrtanam . kurvanti tānnaravyāghra! na kalirbādhate narān . cakrāyudhasya nāmāni sadā sarvatra kīrtayet . nāśaucaṃ kīrtane tasya sa pavitra karoyataḥ . ajñānādatha vā jñānāduttamaślokanāma yat . saṃkortitamaghaṃ puṃsodahededho yathā'nalaḥ . viṣṇurahasye sā hānistanmahacchidraṃ sa mohaḥ sa ca vibhramaḥ . yanmūhūrtaṃ kṣaṇaṃ vāpi vāsudevaṃ na cintayet . moho'vivekaḥ vibhramo viparītajñānam . skānde abhakṣyabhakṣaṇāt pāpamagamyāgamanādijam . naśyate nātra saṃdeho govindasya ca kīrtanāt . svarṇasteyaṃ surāpāṇaṃ gurudārābhimarśanam . govinda kīrtanāt sadyaḥ pāpaṃ yāti mahāmute! . tāvattiṣṭhati dehesmin kalikalmaṣasaṃbhavam . govindakīrtanaṃ yāvat kurute mānavona hi govindetyuktimātreṇa helayā kalivardhitam pāpaugho vilayaṃ yāti dānamaśrotriye yathā . govindeti tathā prātarmadhyāhne vā niśāgame . kīrtanāt puṇyamāpnoti janmakoṭiśatodbhavam . gavāmayutakoṭīnāṃ kanyānāma yutāyutaiḥ . tīrthakoṭisahasrāṇāṃ tulyaṃ govindakīrtanam . tannāsti karmajaṃ loke vāgjaṃ mānasameva vā . yattuna kṣīyate pāpaṃ kalau govindakīrtanāt . pramādādapi saṃspṛṣṭo yathā' nalakaṇodahet . tathauṣṭhapuṭasaṃspṛṣṭaṃ harināma haredagham . vāmanapurāṇe . aśvamedhādibhiryajñaiḥ naramedhaistathaiva ca . yājitaṃ tena, yenoktaṃ harirityakṣaradvayam . mahābhārate prāṇaprayāṇapātheyaṃ saṃsāravyādhibheṣajam . duḥkhaśokaparitrāṇaṃ harirityakṣaradvayam . viṣṇupurāṇe dhyāyan kṛte yajan yajñaiḥ tretāyāṃ, dvāpare'rcayan . yadāpnoti tadāpnoti kalau saṃkīrtya keśavam . avaśenāpi yannāmni kīrtite sarvapātakaiḥ . pumān vimucyatesadyaḥ siṃhatrastrairmṛgairiva .
     atha kalidoṣopaśamanāya śivapūjanādi vihitaṃ yathāliṅgapurāṇe kalau rudro mahādevaḥ śaṅkaro nīlalohitaḥ . prakāśate pratiṣṭhārthaṃ dharmasya vikaṭākṛtiḥ . ye taṃ viprāśca sevante yena kenāpi śaṅkaram . kalidoṣaṃ vinirjitya prayānti paramāṃ gatim vṛhannāradīye śiva! śaṅkara! rudreśa! nīlakaṇṭha! trilocana! . itīrayanti ye nityaṃ na hi tān bādhate kaliḥ . mahādeva! virūpākṣa! gaṅgādhara! mṛḍāvyaya! . itīrayantiye nityaṃ te kṛtārtho na saṃśayaḥ . harismaraṇaniṣṭhānāṃ śivanāmaratātmanām . satyaṃ samastakarmāṇi yānti saṃpūrṇatāṃ dvijāḥ! . śivapūjāparā ye tu śivanāmaparāyaṇāḥ . taeva śivatulyāśca ghore kaliyuge dvijāḥ mahābhārate yastvoṃ namaḥ śivāyeti mucyate sa kalau naraḥ . śāṭyenāpi namaskāraḥ prayuktaḥ śūlapāṇaye . saṃsārarogasaṃghānāmunmūlanakaraḥ kalau . yadā kadā taṃ yajate śraddhayā munipuṅgava! . liṅge'tha sthaṇḍile vāpi kautuke vidhipūrvakam . purā doṣaṃ vinirjitya rudraloke mahīyate! . śivapurāṇe dhyānaṃ paraṃ kṛtayuge tretāyāṃ yajanaṃ param . dvāpare liṅgapūjā ca kalau śaṅkarakortanam skandapurāṇe brahmā kṛtayuge devaḥ tretāyāṃ bhagavān raviḥ . dvāpare bhagavān viṣṇuḥ kalau devo maheśvaraḥ .
     atha kalau kāśīvāsasya tathātvamāha sma skandapurāṇe vyāsaḥ . idaṃ kaliyugaṃ ghoraṃ saṃprāptaṃ pāṇḍunandana! . tato gacchāmi devasya purīṃ vārāṇasīṃ śubhām . asmin kaliyuge ghore narāḥ pāpānuvartinaḥ . bhaviṣyanti mahābāho! varṇāśramavivarjitāḥ . nānyat paśyāmi jantūnāṃ muktvā vārāṇasīṃ purīm . sarvapāpapraśamanam prāyaścittaṃ kalau yuge . ye viprāstāṃ purīṃ prāpya na muñcanti kadācana . vijitya kalijān doṣān yānti tat paramaṃ padam liṅgapurāṇe kalau yuge tu martyānāṃ sthānaṃ mokṣapradāyakam . bhaktyā cārādhanenaiva snānatarpaṇapūjanaiḥ . jñātvā kaliyugaṃ ghoraṃ alpāyuṣamadhārmikam . siddhakṣetraṃ na sevante jāyante ca mriyanti ca matsyapurāṇe jñātvā kaliyugaṃ ghoraṃ hāhābhūtamacetanam . avimuktaṃ na muñcanti kṛtārthāste narā bhuvi . japyadhyānavihīnānāṃ jñānavijñānavarjinām . tapasyutsāhahīnānāṃ gatirvārāṇasī nṛṇām skānde kāśīkhaṇḍe na sidhyati kalau yogo na sidhyati kalau tapaḥ . nyāyārjitadhanotsargaiḥ sadyaḥ sidhyet kalau paraḥ . na vrataṃ na tapo jñānaṃ na japona surārcanam . dānameva kalau muktyai, kāśī dānena cāpyate . kalistāneva bādheta kālastāṃśca jighāṃsati . enāṃsi tāṃśca bādhante ye na kāśīṃ samāśritāḥ . kalika lakṛtaṃ karma trikaṇṭakamitīritam . etattrayaṃ na prabhavedānandavanavāsinām
     atha gaṅgāyāstathātvamāha tuḥ kāśīkhaṇḍabhaviṣyapurāṇe kṛte sarvatra tīrthāni tretāyāṃ puṣkaraṃ param . dvāpare tu kurukṣetraṃ kalau gaṅgaiva kevalam . dhyānaṃ kṛte mokṣahetustretāyāṃ tacca vai tapaḥ . dvāpare taddvayaṃ yajñāḥ kalau gaṅgaiva kevalam . viṣṇu dharmottare puṣakaraṃ tu kṛte sevyaṃ tretāyāṃ naimiṣaṃ tathā . dvāpare tu kurukṣetraṃ, kalau gaṅgāṃ samāśrayet . skandapurāṇe bhaktimuktiphalaprepsuralpopāyena cennaraḥ . tīrthānyevāśrayedvidvān kalau gaṅgāṃ viśeṣataḥ . nāradīye kalau tatparamabrahmaprāptaye satvaraṃ nṛṇām . gaṅgābhajanamevāhurmahopāyaṃ maharṣayaḥ . laiṅge kṛte yuge puṣkarāṇi tretāyāṃ naimiṣaṃ tathā . dvāpare tu kurukṣetraṃ kalau gaṅgāṃ samāśrayet kāmikasaṃhitāyām na bhavedvedamantrāṇāṃ saṃśuddhiḥ, śuddhivarjitaiḥ . mantrairvinā na sidhyanti yajñāḥ, śuddhiḥ sudurlabhā . kāle kalau viśeṣeṇa śuddhaṃ vastu na dṛśyate . kalau yuge hi tamasā naṣṭadharme bhayaṅkare . anekacchinnasantāno dharmatanturhi jāhnavī . vinā gaṅgāṃ dharmamayīṃ kathaṃ syācca gatiḥ kalau . śirasaḥ kartanaṃ tasya prāṇatyāgopi vā varaḥ . samarthastu kalau kāle gaṅgāṃ yo nābhigacchati bhaviṣyapurāṇe kalau kaluṣacittānāṃ pāpadravyaratātmanām . vidhihīnakriyāṇāñca gatirgaṅgāṃ vinā nahi . anāśritya tu gaṅgāṃ hi muktimicchati yaḥ kalau . sūryaṃ draṣṭumihodyukto jātyandhasadṛśastu saḥ . vṛthākulaṃ, vṛthā vidyā, vṛthāyajñā, vṛthā tapaḥ . vṛthā dānāni tasyeha kalau gaṅgāṃ na yāti yaḥ kūrmapu° gaṅgāmeva niṣeveta prayāge tu viśeṣataḥ . nānyat kaliyugodbhūtaṃ malaṃ hanti sudustaram .
     atha kaliyuge dānasya śreṣṭhatvam ataeva manuḥ anye kṛtayuge dharmāstretāyāṃ dvāpare pare . anye kaliyuge nṝṇāṃ yugahrāsānurūpataḥ iti yugabhedena dharmabhedamāha sma . manupārāśarau tapaḥ paraṃ kṛtayuge tretāyāṃ jñānamucyate . dvāpare yajñamityāhurdānamekaṃ kalau yuge . mahābhārate tapaḥ paraṃ kṛtayuge tretāyāṃ jñānamucyate . dvāpare yajñamevāhuḥ kalau dānaṃ dayā damaḥ vṛhaspatiḥ trayīdharmaḥ kṛtayuge, jñānaṃ tretāyuge smṛtam . dvāpare cādhvaraḥ proktaḥ, kalau dānaṃ dayā damaḥ . liṅgapurāṇe dhyānaṃ paraṃ kṛtayuge tretāyāṃ jñānamucyate . pravṛttaṃ dvāpare yuddhaṃ, dānamekaṃ kalau yuge . agnipurāṇe devatāveśmamūrtyādinagarāṇi kalau yuge . kartavyāni mahīpālaiḥ svargalokamabhīpsubhiḥ ityevaṃ kalau viśeṣadharmāḥ sevyā iti darśitam .
     sāmānyataḥ kalau sevyadharmānāha sma parāśaraḥ . asminmanvantare dharmāḥ kṛtatretādike yuge . sarve dharmāḥ kṛte jātāḥ sarve naṣṭāḥ kalau yuge . cāturvarṇyasamācāraṃ kiñcit sādhāraṇaṃ vada . vyāsavākyāvasāne tu munimukhyaḥ parāśaraḥ . dharmasya nirṇaya prāha sūkṣmaṃ sthūlañca vistarāt . śṛṇu putra! pravakṣye'haṃ śṛṇvantu ṛṣayastathā . kalpe kalpe kṣayotpattau brahmaviṣṇumaheśvarāḥ . śrutiḥ smṛtiḥ sadācārā nirṇetavyāśca sarvadā . na kaścidvedakartā ca vedasmartā caturmukhaḥ . tathaiva dharmaṃ smarati manuḥ kalpāntarāntare . anye kṛtayuge dharmāstretāyāṃ dvāpare pare . anye kaliyuge nṝṇāṃ yugarūpānusārataḥ . tapaḥ paraṃ kṛtayuge tretāyāṃ jñānamucyate . dvāpare yajñamityūcurdānamekaṃ kalau yuge . kṛte tu mānavodharmastretāyāṃ gautamaḥ smṛtaḥ . dvāpare śaṅkhalikhitaḥ kalau pārāśaraḥ smṛtaḥ . tyajeddeśaṃ kṛtayuge, tretāyāṃ grāmamutsṛjet . dvāpare kulamekantu kartārañca kalau yuge . kṛte sambhāṣaṇāt pāpaṃ, tretāyāñcaiva darśanāt . dvāpare cānnamādāya, kalau patati karmaṇā . kṛte tu tatkṣaṇācchāpastretāyāṃ daśabhirdinaiḥ . dvāpare māsamātreṇa, kalau saṃvatsareṇa tu . abhigamya kṛte dānaṃ, tretāsvāhūya dīyate . dvāpare yācamānāya, sevayā dīyate kalau . abhigamyottamaṃ dānamāhūtañcaiva madhyamam . adhamaṃ yācyamānaṃ syāt, sevādānañca niṣphalam . kṛte cāsthigatāḥ prāṇāstretāyāṃ māṃsasaṃsthitāḥ . dvāpare rudhiraṃ yāvat, kalāvannādiṣu sthitāḥ . dharmojitohyadharmeṇa, jitaḥ satyo'nṛtena ca . jitābhṛtyaistu rājānaḥ, strībhiśca puruṣā jitāḥ . sīdanti cāgnihotrāṇi, gurupūjā praṇaśyati . kumāryaśca prasūyante tasmin kaliyuge sadā . yuge yuge ca ye dharmāstatra tatra ca ye dvijāḥ . teṣāṃ nindā na kartavyā yugarūpā hi te dvijāḥ . yuge yuge ca sāmarthyaṃ śeṣairmunibhirbhāṣitam . parāśareṇa cāpyakaṃ prāyaścittaṃ pradīyate . ahamadyaiva taddharmamanusmṛtya bravāmi vaḥ . cāturvarṇyaṃsamācāraṃ śṛṇudhvaṃ munipuṅgavāḥ . parāśaramataṃ puṇyaṃ pavitraṃ pāpanāśanam ityārabhya kaliyuge kartavyāstattaddharsmāstatroktāste ca tata evāvaseyāḥ . kalisvabhāvavarṇanenāgamoktaivopāsanā kalau kāryeti mahānirvāṇatantre nirūpitaṃ yathā
     āyāte pāpini kalau sarvadharmavilopini . durācāre duṣprapañce duṣṭakarmapravartake . na vedāḥ prabhavastatra smṛtīnāṃ smaraṇaṃ kutaḥ . nānetihāsayuktānāṃ nānāmārgapradarśinām . bahulānāmpurāṇānāṃ vināśo bhavitā vibho! . tadā lokā bhaviṣyanti dharmakarmabahirmukhāḥ . ucchṛṅkhalā madonmattāḥ pāpakarmaratāḥ sadā . kāmukā lolupāḥ krūrā niṣṭurā durmukhāḥ śaṭhāḥ . svalpāyurmandamatayo rogaśokasamākulāḥ . niḥśrīkā nirbalā nīcā nīcācāraparāyaṇāḥ . nācasaṃsarganiratāḥ paravittāpahārakāḥ . paranindāparadrohaparīvādaparāḥ khalāḥ . parastrīharaṇe pāpaśaṅkābhayavivarjitāḥ . nirdhanā malinā dīnā daridrāścirarogiṇaḥ . viprāḥ śūdrasamācārāḥ sandhyāvandana varjitāḥ . ayājyayājakālubdhā durvṛttāḥ pāpakāriṇaḥ . asatyabhāṣiṇomūrkhā dāmbhikāḥ duṣpravañcakāḥ . kanyāvikrayiṇo vrātyāstapovrataparāṅmukhāḥ . lokapratāraṇā rthāya japapūjāparāyaṇāḥ . pāṣaṇḍāḥ paṇḍitammanyāḥ śraddhābhaktivivarjitāḥ . kadāhārāḥ kadācārābhṛtakāḥ śūdrasevakāḥ . śūdrānnabhojinaḥ krūrā vṛṣalīratikāmukāḥ . dāsyanti dhanalobhena svadārānnīcajātiṣu . brāhmaṇyacihnametāvat kevalaṃ sūtradhāraṇam . naiva pānādiniyamobhakṣyā bhakṣyavivecanam . dharmaśāstre sadā nindā sādhudroho nira ntaram . satkathālāpamātrañca na teṣāṃ manasi kvacit . tvayā kṛtāni tantrāṇi jīvoddhāraṇahetave . nigamāgamajātāni bhuktimuktikarāṇi ca . devīnāṃ yatra devānāṃ mantrayantrādisādhanam . kathitā bahavonyāsāḥ sṛṣṭisthityādilakṣaṇāḥ . baddhapadmāsanādīni gaditānyapi bhūriśaḥ . paśuvīradivyabhāvā devatāmantrasiddhidāḥ . śavāsanaṃ citārohomuṇḍasādhanameva ca . latāsādhanakarmāṇi tvayoktāni sahasraśaḥ . paśubhāvadivyabhāvau svayameva nivāritau . kalau na paśubhāvo'sti divyabhāvaḥ kuto bhavet . patraṃ puṣpaṃ phalaṃ toyaṃ svayayevā haret paśuḥ . na śūdradarśanaṃ kuryānmanasā na striyaṃ smaret . divyaśca devatāprāyaḥ śuddhāntaḥkaraṇaḥ sadā dvandvātītovītarāgaḥ sarvabhūtasamaḥ kṣamī . kalikalmapayuktānāṃ sarvadā'sthiracetasām . nidrālasyaprasaktānāmbhāvaśuddhiḥ kathambhavet? . vīrasādhanakarmāṇi pañcatattvāni yāni tu . madyaṃ māṃsaṃ tathā matsyo mudrā maithunameva ca . etāni pañca tattvāni tvayā proktāni śaṅkara! . kalijā mānavā lubdhāḥ śiśnodaraparāyaṇāḥ . lobhāt tatra patiṣyanti na kariṣyanti sādhanam . indriyāṇāṃ sukhārthāya pītvā ca bahulaṃ madhu . bhaviṣyanti madonmattā hitāhitavivarjitāḥ . parastrīdharṣakāḥ kecid dasyavo bahavo bhuvi . na kariṣyanti te mattāḥ pāpayonivicāraṇam . atipānādidoṣeṇa rogiṇo bahavaḥ kṣitau . śaktihīnā buddhihīnā bhūtvā ca vikalendriyāḥ . hrade garte prāntare ca prāsādāt parvatādapi . patiṣyanti mariṣyanti manujā madavihvalāḥ . kecidvivādayiṣyanti gurubhiḥ svajanairapi . kecinmaunā mṛtaprāyā apare bahujalpakāḥ . akāryakāriṇaḥ krūrā dharmamārgavilopakāḥ . hitāya yāni karmāṇi kathitāni tvayā prabho! . manye tāni mahādeva! viparītāni mānave . ke vā yogaṃ kariṣyanti nyāsajātāni ke'pi vā . stotrapāṭhaṃ yantralipiṃ puraścaryāṃ jagatpate! . yugadharmaprabhāvena svabhāvena kalau narāḥ . bhaviṣyantyatiduvṛaittāḥ sarvathā pāpa kāriṇaḥ . teṣāmapāyaṃ dīneśa! kṛpayā kathaya prabho! . āyurārogyavarcasyaṃ balavīryavivardhanam . vidyābuddhipradaṃ nṝṇāmaprayatnaśubhaṅkaram . yena lokā bhaviṣyanti mahābalaparākramāḥ . śuddhacittā parahitāḥ mātāpitroḥ priyaṅkarāḥ . svadāraniṣṭhāḥ puruṣāḥ parastrīṣu parāṅmukhāḥ . devatāgurubhaktāśca putrasvajanapoṣakāḥ . brahmajñā brahmavidyāśca brahmacintanamānasāḥ . siddhyarthaṃ lokayātrāyāḥ kathayasva hitāya yat . kartavyaṃ yadakartavyaṃ varṇāśramavibhedataḥ . vinā tvāṃ sarvalokānāṃ kastrātā bhuvanatraye 1 ullā° devīpraśnaḥ
     iti devyā vacaḥ śrutvā śaṅkaro lokaśaṅkaraḥ . kathayāmāsa tattvena mahākāruṇyavāridhiḥ . sadāśiva uvāca . sādhu pṛṣṭaṃ mahābhāge! jagatāṃ hitakāriṇi! . etādṛśaḥ śubhaḥ praśno na kenāpi kṛtaḥ purā . dhanyāsi sukṛtajñāsi hitāsi kalijanmanām . yad yaduktaṃ tvayā bhadre! satyaṃ satyaṃ yathārthataḥ . sarvajñā tvaṃ trikālajñā dharmajñā parameśvari! . bhūtambhavadbhaviṣyañca dharmamuktaṃ tvayā priye! . yathātattvaṃ yathānyāyaṃ yathāyogyaṃ na saṃśayaḥ . kalikalmaṣadīnānāṃ dvijādīnāṃ sureśvari! . medhyā'medhyāvicārāṇāṃ na śuddhiḥ śrautakarmaṇām . na saṃhitādyaiḥ smṛtibhiriṣṭasiddhirnṛṇāṃ bhavet . satyaṃ satyaṃ punaḥ satyaṃ satyaṃ satyaṃ mayocyate . vināhyāgamamārgeṇa kalau nāsti gatiḥ priye! . śrutismṛtipurāṇādau bhayevoktaṃ purā śive! . āgamoktavidhānena kalau devān yajet sudhīḥ . kalāvāgamamullaṅghya yo'nyamārge pravartate . ta tasya gatirastīti satyaṃ satyaṃ na saṃśayaḥ . sarvairvedaiḥ purāṇaiśca smṛtibhiḥ saṃhitādibhiḥ . pratipādyo'smi nānyo'sti prabhurjagati māṃ vinā . āmananti ca te sarghe matpadaṃ lokapāvanam . manmārgavimukhā lokāḥ pāṣaṇḍā brahmaghātinaḥ . ato manmatamutsṛjya yo yat karma samācaret . niṣphalaṃ tadbhaveddevi! kartāpi nārakī bhavet . mūḍho manmatamutsṛjya yo'nyamatamupāśrayet . brahmahā pitṛhā strīghnaḥ sa bhavennātra saṃśayaḥ . kalau tantroditā mantrāḥ siddhāstūrṇaphalapradāḥ . śastāḥ karmasu sarveṣu japayajñakriyādiṣu . nirvīryāḥ śrautajātīyā viṣahīnoragāiva . satyādau saphalā āsan kalau te mṛtakā iva . pañcālikā yathā bhittau sarvendriyasamanvitāḥ . amūraśaktāḥ kāryeṣu, tathā'nye mantrarāśayaḥ . anyamantraiḥ kṛtaṅkarma bandhyāstrīsaṅgamo yathā . na tatra phalasiddhiḥ syācchrama eva hi kevalam . kalāvanyoditairmārgaiḥ siddhimicchati yonaraḥ . tṛṣito jāhnavītīre kūpaṃ khanati durmatiḥ . madvaktrāduditaṃ dharmaṃ hitvānyadharmamīhate . amṛtaṃ svagṛhe vyaktvā kṣīramārkaṃ sa vāñchati . nānyaḥpanthāmuktiheturihāmutra sukhāptaye . yathā tantroditomārgo mokṣāya ca sukhāya ca . tantrāṇi bahudhoktāni nānākhyānānvitāni ca . siddhānāṃ sādhakānāñca vidhānāni ca bhūriśaḥ . adhikārivibhedena paśubāhulyataḥ priye! kulācāroditaṃ dharmaṃ guptyarthaṃ kathitaṃ kvacit . jīvapravṛttikārīṇi kānicit kathitānyapi . devā nānāvidhāḥ proktā devyo'pi bahudhā priye! . bhairavāścaiva vetālāvaṭukā nāyikā gaṇāḥ . śāktāḥ śaivā vaiṣṇavāśca saurā gāṇa satādayaḥ . nānāmantrāśca yantrāṇi siddhyupāyāhyanekaśaḥ . nūriprayāsasādhyāni yathoktaphaladāni ca . yathā yathā kṛtāḥ praśnā yena yena yadā yadā . tadā tasyopakārāya tathaivoktaṃmayā priye . sarvalokopakārāya sarva prāṇihitāya ca . yugadharmānusāreṇa yāthātathyena pārvati! . tvayā yādṛkkṛtaḥ praśno na kenāpi purā kṛtaḥ . tava snehena vakṣyāmi sārāt sāraṃ parāt param . vedānāmāgamānāñca tantrāṇāñca viśeṣataḥ . sāramuddhṛtya deveśi! tavāgre kathyate mayā . yathā nareṣu tantrajñāḥ saritāṃ jāhnavī yathā . yathāhaṃ tridiveśānāmāgamānāmidaṃ tathā . kiṃ vedaiḥ kiṃpurāṇaiśca kiṃ śāstrairbahubhiḥ śive! . vijñāte'sminmahātantre sarvasiddhīśvarobhavet . yato jaganmaṅgalāya tvayāhaṃ viniyojitaḥ . ataste kathayiṣyāmi yadviśvahitakṛtbhavet 2 ullā° . kalau pāpayuge ghore tapohīne'tidustare . nistāravījametāvadvrahmamantrasya sādhanam . sādhanāni bahūktāni nānātantrāgamādiṣu . kalau durbalajīvānāmasādhyāni maheśvari! . alpāyuṣaḥ khalpavṛttā annādhīnāsavaḥ priye! lubdhā dhanārjane vyagrāḥ sadā cañcakhamānasāḥ . samādhāvasthiradhiyo yo gakleśāsahiṣṇavaḥ . teṣāṃ hitāya mokṣāya brahmamārgo'yamīritaḥ . kalau nāstyeva nāstyeva satyaṃ satyaṃmayocyate . brahmadīkṣāṃ vinā devi . kaivalyāya sukhāya ca . yadā tu vaidikī dīkṣā dīkṣā paurāṇikītathā . na sthāsyati varārohe! tadaiva prabalaḥ kaliḥ . yadā tu puṇyapāpānāṃ parīkṣā vedasambhavā . na sthāsyati śive! śānte! tadaiva prabalaḥ kaliḥ . kvacicchinnā kvacidbhinnā yadā surataraṅgiṇī . bhaviṣyati kuleśāni! tadaiva prabalaḥ kaliḥ . yadā tu mlecchajātīyā rājānodhanalolupāḥ . bhaviṣyanti mahāprājñe! tadaiva prabalaḥ kaliḥ . yadā striyo'tidurdāntāḥ karkaśāḥ kalahe ratāḥ . garhiṣyanti svabhartāraṃ tadaiva prabalaḥ kaliḥ . yadā tu mānavā bhūmau strījitāḥ kāmakiṅkarāḥ . druhyanti gurumitrādīn tadaiva pravalaḥ kaliḥ . yadā kṣauṇī svalpaphalā toyadāḥ stokavarṣiṇaḥ . asamyakphalinovṛkṣāstadaiva prabalaḥ kaliḥ . bhrātaraḥ svajanāmātyā yadā dhanakaṇehayā . mithaḥ samprahariṣyanti tadaiva prabalaḥ kaliḥ . prakaṭe madyamāṃsādau nindādaṇḍavivarjite . gūḍhapānaṃ cariṣyanti tadaiva prabalaḥ kaliḥ 3 ullā° ityupakramya brahmasādhanaprakārastatra darśitaḥ sa ca tata evāvaseyaḥ . upāsanāyāṃ viśeṣaḥ . kubjikātantre 1 paṭale . śrutismṛtividhānena pūjā kāryā yugatraye āgamoktavidhānena kalau devān yajet sudhīḥ . na hi devāḥ prasīdanti kalau cānyavidhānataḥ . puraścaraṇarasollāsatantre 3 paṭale'pi . tantroktaṃ dhyānamantrañca praśastaṃ bhārate kalau . vedoktañcaiva smṛtyuktaṃ purāṇoktaṃ varānane! . na śastaṃ cañcalāpāṅgi! kadācidbhārate kalāviti . śrautodharmaḥ kṛtayuge tretāyāṃ smārta eva tu . dvāpare ca purāṇoktaḥ kalāvāgamasammataḥ paṭhanti . atredamabhidadhmahe . vedeṣu kāṇḍatrayamasti karmopāsanā brahmarūpapratipādyabhedāt . tatra karmakāṇḍamadhikṛtya jaiminipra bhṛtibhiḥ samyaktayā kartavyātādi viveci. tam upāsanākāṇḍamadhikṛtya śāṇḍilyanāradādibhiḥ, brahmakāṇḍamadhikṛtya ca vyasādirabhiḥ prapañco darśitaḥ . tatra upāsanākāṇḍamadhikṛtyaivāgamaśāstrapravrtiḥ tanmūlañca rāmatāpanīyamṛsiṃhatāpanīyaprabhṛti . ityāgamaśāstrasya prāmāṇyam . anupalabhyamānamūlakāgamasyāpi smṛtivat śrutikalpakatvena prāmāṇyam . tatra karmakāṇḍe sarve'pyadhikāriṇaḥ mumukṣorapi tattvajñānaparyantaṃ cittaśuddhyarthaṃ pratyavāyaparihārārthaṃ ca karmakaraṇavidhānāt tametamātmānaṃ vividiṣanti vedānubacanena yajñena tapasā nāśakeneti śrutyā tathokteḥ . upāsanākāṇḍe'pi tathaiva sarveṣāmadhikāraḥ tapasā kilviṣaṃ hanti vidyayā'mṛtamaśnute iti smṛteḥ . tatra sati kāme karmakāṇḍavihitakarmācaraṇe svargaḥ phalam . kāmanā'bhāve mokṣa eva phalam . evamupāsanāyāmapi . tatrāpi satyāṃ kāmanāyāṃ svargādi nānāphalam asatyāñca tasyāṃ kramamuktiḥ phalam . brahmakāṇḍe tu mumukṣorevādhikāraḥ . ityevaṃ viṣaya vibhāge sthite śrautīpaurāṇikīsmārtītāntrikīṣūpāsanāsu madhye kalau āgamoktaivopāsanādartavyeti pradarśitāgamavākyebhyo niścīyate . anyatra ca harernāma harernāma harernāmaiva kevalam . kalau nāstyeva nāstyeva nāstyeva gatiranyathā kalau jāgarti gopālaḥ kalau jāgarti kālikā paṭhanti . atha kaliyuge rājaviśeṣotpattiḥ kalervṛddhirante kalkirūpabhagavadavatāraprādurbhāvaśca bhāga° 121, 2 a° ukto yathāyo'ntyaḥpurañjayonāma bhaviṣyovārahadrathaḥ . tasyāmātyastu śunako hatvā svāminamātmajam . pradyotasaṃjñaṃ rājānaṃ kartā yat pālakaḥ sutaḥ . viśākhayūpastatputrobhavitā rājakastataḥ . nandivardhanastatputraḥ pañca pradyotanāime . aṣṭatriṃśottaraśataṃ 138 bhokṣyanti pṛthivīṃ nṛpāḥ! śiśunāgastato bhavyaḥ kākavarṇastu tatsutaḥ . kṣemadharmā tasya putraḥ kṣetrajñaḥ kṣetradharmajaḥ . vidhisāraḥ satastasyā jātaśatrurbhaviṣyati . darbhakastatsuto bhavyo darbhakasyājayaḥ smṛtaḥ . nandivardhana ājeyo mahānandistu tatsutaḥ! śaiśunāgā daśaivaite ṣaṣṭyuttara śatatrayam 360 . samā bhokṣyanti pṛthivīṃ kuruśreṣṭha! kalau nṛpāḥ . mahānandisuto rājan! śūdrāgarmodbhavo balī . mahāpadmapatiḥ kaścit nandaḥ kṣatravināśakṛt . tatonṛpā bhaviṣyanti śūdraprāyāadhārmikāḥ . sa ekacchatrāṃ pṛthivīmanulaṅghita śāsanaḥ . śāsiṣyati mahāpadmo dvitīya iva bhārgavaḥ . tasya cāṣṭau bhaviṣyanti sumālyapramukhāḥ sutāḥ . ya imāṃ bhokṣyanti mahīṃ rājānaśca śataṃ samāḥ 100 . nava nandān dvijaḥ kaścit prapannānuddhariṣyati . teṣāmabhāve jagatīṃ mauryā bhokṣyanti vai kalau . sa eva candraguptaṃ vai dvijo rājye'bhiṣekṣyati . matsuto vārisārastu tataścāśokavardhanaḥ . suyaśā bhavitā tasya saṅgataḥ suyaśaḥ sutaḥ . śāliśūkastatastasya somaśarmā bhaviṣyati . śatadhanvā sutastasya bhavitā tadvṛhadrathaḥ . mauryāstvete daśa nṛpāḥ saptatriṃśacchatottaram 137 . samā bhokṣyanti pṛthivīṃ kalau kurukulodvaha! . agnimitrastatastasmāt sujyeṣṭho bhavitā tataḥ . vasumitro bhadrakaśca pulindo bhavitā sutaḥ . tato ghoṣasutastasmādvajramitro bhaviṣyati . tato bhāgavatastasmāddevabhūtiḥ kurudvaha! . śuṅgā daśaite bhokṣyanti bhūmiṃ varṣaśatādhikam 112 . tataḥ kaṇvāniyaṃ bhūmiryāsyatyalpaguṇānnṛpa! . śuṅgaṃ hatvā devabhūtiṃ kāṇvo'mātyastu svāminam . svayaṃ kariṣyate rājyaṃ vāsudevo mahāmatiḥ . tasya putrastu bhūmitrastato nārāyaṇaḥ sutaḥ . kāṇvāyanā ime bhūmi catvāriṃśacca pañca ca . śatāni trīṇi 345 bhokṣyanti varṣāṇāñca kalau yuge . hatvā kāṇvaṃ suśarmāṇaṃ tadbhṛtyovṛṣalobalī . gāṃ bhokṣyatyandhajātīyaḥ kañcit kālamasattamaḥ . kṛṣṇanāmātha tadbhrātā bhavitā pṛthivīpatiḥ . śrīśāntakarṇastatputraḥ paurṇamāsastu tatsutaḥ . lambodarastu tatputrasta smācchivilakonṛpaḥ . meghasvāṃtiḥ śivilakāt dṛḍhamānantu tatsutaḥ . aniṣṭakarmā hāneyastalakastasya cātmajaḥ . purīṣabherustatputrastato rājā sunandanaḥ . cakoro vaṭako yatra śivasvātirarinda maḥ . tasyāpi gomatīputraḥ purīmān bhavitā tataḥ . medaśirāḥ śivaskandho yajñaśrīstatsutastataḥ . vijayastatsuto bhavyaścandravīryaśca somadhiḥ . ete triṃśannṛpatayaścatvāryavdaśatāni ca . ṣaṭ pañcāśacca 456 pṛthirvī bhokṣyanti kurunandana! . saptābhīrā āvabhṛtyā daśa gardhabhino nṛpāḥ . kaṅkā ṣoḍaśa bhūpālā bhaviṣyantyatilolupāḥ . tato'ṣṭau yavanā bhavyāścaturdaśa turuṣkakāḥ . bhūyo daśa guruṇḍāśca maulā ekādaśaiva tu . ete bhokṣyanti pṛthivīṃ daśa varṣaśatāni ca . navādhikāñca navatiṃ 1099 maulā ekādaśa kṣitim . bhokṣyantyavdaśatānyaṅga! trīṇi 300 taiḥ saṃsthite tataḥ . kilakilāyāṃ nṛpatayo bhūtanando'tha vaṅgiraḥ . śiśunandi stu tadbhrātā yaśonandiḥ pravīrakaḥ . bhokṣyantyete varṣaśataṃ bhaviṣyantyadhikāni ṣaṭ 106 . teṣāṃ trayodaśa sutā bhavitāraśca vāhlikāḥ . puṣpamitro'tha rājanyo durmitro'sya tathaiva ca . ekakālā ime bhūpā saptāndhrāḥ sapta kośalāḥ . vaidūrapatayo bhavyā naiṣadhāstata eva hi . māgadhānāñca bhavitā viśvasphūrjiḥ purañjayāt . kariṣyatyaparān varṇan pulinda yadumadrakān . prajāścābrahmabhūyiṣṭhāḥ sthāpayiṣyati durmatiḥ . vīryavān kṣatramutsārya padmavatyāṃ sa vai puri . anugaṅgamāprayāgaṃ guptāṃ bhokṣyati medinīm . saurāṣṭrāvantyābhīrāśca śūrā arbudamānavāḥ . vrātyādvijā bhaviṣyanti śūdraprāyā janādhipāḥ . sindhostaṭaṃ candrabhāgāṃ kāntīṃ kāśmīramaṇḍalam . bhokṣyanti śūdrā vrātyādyā mlecchā abrahmavarcasaḥ . tulyakālā ime rājan! mlecchaprāyāśca bhūbhṛtaḥ . ete'dharmānṛtaparāḥ phalgudāstīvramanyavaḥ . strībālagodvijaghnāśca paradāradhanādṛtaḥ . uditāstamitaprāyā alpasatvālpakāyuṣaḥ . asaṃskṛtāḥ kriyāhīnā rajasā tamasā''vṛtāḥ . prajāste bhakṣayiṣyanti mleccharājanyarūpiṇaḥ . tannāthāste janapadāstacchīlācāravādinaḥ . anyo'nyato rājabhiśca kṣayaṃ yāsyanti poḍitāḥ 1 a° .
     tataścānudinaṃ dharmaḥ satyaṃ śaucaṃ kṣamā dayā . kalinā balinā rājan! naṅkṣyantyāyurbalaṃ smṛtiḥ . vittameva kalau nṝṇāṃ janmācāraguṇādayaḥ . dharmanyāyavyavasthāyāṃ kāraṇaṃ balameva hi . dāmpatye'bhirucirheturmāyaiva vyāvahārike . strītve puṃstve ca hi ratirvipratve sūtrameva hi . liṅgamevāśramakhyātāvanyonyāprattikāraṇam . avṛttyā nyāyadaurbalyaṃ, pāṇḍitye cāpalaṃ vacaḥ . anāṭyataivāsādhutve sādhutve dambha eva ca . svīkāra eva codvāhe, snānameva prasādhanam . dūre vāryayanaṃ tīrthaṃ lāvaṇye keśadhāraṇam . udarambharatā svārthaḥ satyatve dhārṣṇyameva hi . dākṣye kaṭumbabharaṇaṃ, yaśo'rthe dharmasevanam . evaṃ pajābhirduṣṭābhirākīrṇe kṣiṃtimaṇḍale . brahmaviṭkṣatraśūdrāṇāṃ yo balī bhavitā nṛpaḥ . prajā, hi lubdhai rājanyairnirghṛṇairdasyudharmibhiḥ . ācchannadāradraviṇā yāsyanti girikānanam . śākamūlāmiṣakṣaudraphalapuṣpāṣṭi (āṃṭi) bhojanāḥ . anāvṛṣṭyā vinaṅkṣyanti durbhikṣakarapīḍitāḥ . śītavātātapaprāvṛṭhimairanyonyataḥ prajāḥ . kṣuttṛḍbhyāṃ vyādhibhiścaiva santapsyante ca cintayā . triṃśadviṃśati varṣāṇi paramāyuḥ kalau nṛṇām . kṣīyamāṇeṣu deheṣu dehināṃ kalidīṣataḥ . varṇāśramavatāṃ dharme naṣṭe vedapathe nṛṇām . pāṣaṇḍapracure'dharma dasyuprāyeṣu rājasu . cauryānṛtavṛthāhiṃsā nānāvṛttiṣu vai nṛṣu . śūdraprāyeṣu varṇeṣu chāgaprāyāsu dhenuṣu . gṛhaprāyeṣvāśrameṣu yaunaprāyeṣu bandhuṣu . aṇuprāyeṣvoṣadhīṣu śamīprāyeṣu sthāsnuṣu . vidytprāyeṣu megheṣu śūnyaprāyeṣu sadmasu . itthaṃ kalau gate prāyeṃ janeṣu kharadharmiṣu . dharmatrāṇāya satvena bhagavānavatariṣyati . carācaragurorviṣṇorīśvarasyākhilātmanaḥ . dharmatrāṇāya sādhūnāṃ janma karmāpanuttaye . śambhalagrāmamukhyasya brāhmaṇasya mahātmanaḥ . bhavane viṣṇuyaśasaḥ kalkiḥ prādurbhaviṣyati . aśvamāśugamāruhya devadattaṃ jagatpatiḥ . asinā'sādhudamanamaṣṭaiśvaryaguṇānvitaḥ . vicarannāśunā kṣauṇyāṃ hayenāpratimadyutiḥ . nṛpaliṅgacchadodasyūn koṭiśonihaniṣyati . atha teṣāṃ bhaviṣyanti manāṃsi viśadāni vai . vāsudevāṅgarāgābhipuṇyagandhānilaspṛśām . paurajānapadānāṃ vai hateṣvakhiladasyuṣu . teṣāṃ prajā visagaśca sthaviṣṭhaḥ sambhaviṣyati . vāsudeve bhagavati satvamūrtau hṛdi sthite . yadā'vatīrṇo bhagavān kalkirdharmapati rhariḥ . kṛta bhaviṣyati tadā prajāsūtiśca sātvikī . yadā sūryaśca candraśca tathā tiṣyavṛhaspatī . ekarāśau sameṣyanti bhaviṣyati tadā kṛtam . ye'tītāvartamānā ye bhaviṣyanti ca pārthivāḥ . te te uddeśataḥ proktāvaṃśajāḥ somasūryayoḥ . ārabhya bhavato janma yāvannandābhiṣecanam . etadvarṣasahasrantu śataṃ pañcadaśottaram yadā yadā satāṃ hānirvedamārgānusāriṇām . tadā tadā kalervṛddhiranumeyā vicakṣaṇaiḥ . anupadamadhikamuktam . adhikaṃ kalikhabhāvādikaṃ kalkiśabde vakṣyate . kaliyṛge ca śakakartāraḥ ṣaṭ yathoktaṃ jyotirvidābharaṇe yudhiṣṭhiro vikramaśālivāhanau dharādhināthau, vijayābhinandanaḥ . ime'nu nāgārjunamedinīpatirbaliḥ kramāt ṣaṭ śakakārakāḥ kalau . teṣāṃ śakakālaśca śakaśabde vakṣyate . kalau varjyadharmāḥ nirṇayasindhāvuktā yathā-
     vṛhannāradoye . samudrayātrāsvīkāraḥ kamaṇḍaluvidhāraṇam . dvijānāmasavarṇāsu kanyāsūpayamastathā . devarācca sutotpattirmadhuparke paśorbadhaḥ . māṃsadānaṃ tathā śrāddhe vānaprasthāśramastathā . dattā'kṣatāyāḥ kanyāyāḥ punardānaṃ parasya ca . dīrghakālaṃ brahmacaryaṃ naramedhāśvamedhakau . mahāprasthānagamanaṃ gomedhaśca tathā makhaḥ . imān dharmān kaliyuge varjyānāhurmanīṣiṇaḥ . kamaṇḍaluḥ sodakañca kamaṇḍalum ityuktaḥ mṛṇmayo vā . dattā ūḍhā . ūḍhāyāḥ punarudvāhaṃ jyeṣṭhāṃśaṃ gobadhaṃ tathā . kalaupañca na kurvīta bhrātṛjāyāṃ kamaṇḍalumiti hemādrau vacanāt . ūḍhā puruṣasaṃyogāt sṛte deyeti kecana ityādibhirvivāhyatoktā . hemādrau bāhme gotrānmātuḥ sapiṇḍācca vivāho gobadhastathā . narāśvamedhau madyañca kalau varjyaṃ dvijātibhiḥ . gotrāt gotrajāyāḥ pitṛṣvasuḥ, mātuḥ sapiṇḍāt mātulāt, tatkanyāyā vivāhaḥ kalau na kāryaḥ . tena yāni tadvidhāyakāni tāni yugāntaraviṣayāṇi . tathā ca vyāsaḥ . tṛtīyāṃ mātṛtaḥ kanyāṃ, tṛtīyāṃ pitṛtastathā . śuklena codvahiṣyanti viprāḥ pāpavimohitāḥ iti kalau nindāmāha . mātṛtastṛtīyāṃ mātulakanyāmityarthaḥ . uktañcaitat prāk . madyaṃ strībhyaḥ surāmācāmam ityādinā vihitamapi varjyam hemādrau ādityapurāṇe vidhavāyāṃ prajotpattau devarasya niyojanam . bālāyāḥ kṣatayonyāśca vareṇānyena saskṛtiḥ . kanyānāmasavarṇānāṃ vivāhaśca dvijātibhiḥ . ātatāyidvijāgryāṇāṃ dharmayuddhena hiṃsanam . dvijasyābdhau tu nauyātuḥ śodhitasyāpi saṃgrahaḥ . mahāprasthānagamanam, gosaṃjñaptiśca gosave . sautrāmaṇyāmapi surāgrahaṇasya ca saṃgrahaḥ . agnihotrahavanyāśca leholīḍhāparigrahaḥ . vṛttasvādhyāyasāpekṣamaghasaṅkocanaṃ tathā . prāyaścittavidhānañca viprāṇāṃ maraṇāntikam . saṃsargadoṣasteyānyamahāpātakiniṣkṛtiḥ . varātithipitṛbhyaśca paśūpākaraṇakriyā . dattaurasetareṣāṃ tu putratvena parigrahaḥ . savarṇānyāṅganāduṣṭaiḥ saṃsargaḥ śaudhitairapi . ayonau saṃgrahe vṛtte parityāgo gurustriyāḥ . paroddeśātmasaṃtyāga uddiṣṭasyāpi varjanam . pratimābhyacanā'rthāya, saṃkalpaśca sadharmakaḥ . astisañcayanādūrdhvamaṅgasparśanameva ca . śāmitraṃ caiva viprāṇāṃ somavikrayaṇaṃ tathā . ṣaḍbhaktānaśane cātha haraṇaṃ hīnakarmaṇaḥ . pṛthvīcandrādaye śūdreṣu dāsagopālakulamitrārdhasīriṇām . bhojyānnatā gṛhasthasya tīrthasevātidūrataḥ . śiṣyasya gurudāreṣu guruvadvṛttiśīlatā . āpadvṛttirdvijāgryāṇāmaśvastanikatā tathā . prajārthaṃ tu dvijāgryāṇāṃ parajāyāparigrahaḥ . brāhmaṇānāṃ pravāsitvaṃ mukhāgnidhamanakriyā . balātkārādiduṣṭastrīsaṃgraho vidhinoditaḥ . yateśca sarvavarṇeṣu bhikṣācaryā vidhānataḥ . navodake daśāhaśca dakṣiṇā guruṇoditā . brāhmaṇādiṣu śūdrasya ṣaca nādikriyāpi ca . bhṛgvagnipatanaiścaiva vṛddhādimaraṇaṃ tathā . gotṛptiśiṣṭapayasi śiṣṭairācamanakriyā . pitāputravirodheṣu sākṣiṇāṃ daṇḍakalpanam . yateḥ sāyaṃgṛhatvaṃ ca sūribhistattvadarśibhiḥ . etāni lokaguptyarthaṃ kalerādau mahātmabhiḥ . nivartitāni vidvadbhirvyavasthāpūrvakaṃ budhaiḥ . surāgrahaṇasya tatkartuḥ saṃgraho vyavahāraḥ . na ca madyaṃ ceti sāmānyena niṣiṣedhenāsyopasaṃhāra iti śaṅkyam . niṣedhasya nivṛttiphalatvena viśeṣānapekṣatvāt, mā hiṃsyādityasya na brāhmaṇaṃ hanyādityanenopasaṃhāre hiṃsāntarasyā doṣāpatteśca . nirūpitaṃ caitaddhemādriṇānyatretthuparamyate . ekāhādbrāhmaṇaḥ śudhyedyo'gnivedasamanvitaḥ ityukteḥ aghasya aśaucasya saṅkocaḥ na tasya niṣkṛtirdṛṣṭā bhṛgvagnipatanādṛte ityuktasya prāyaścittasya vidhānam upadeśaḥ . kalau kartaiva lipyata iti vyāsokteḥ patitasaṃsargadoṣe satya'pi pātityaṃ netyarthaḥ iti kecidāhuḥ . te mūrkhāḥ mānābhāvāt . tenāyamarthaḥ . tatsaṃsargī tu pañcamaḥ steyañca iti tadanyāni mahāpātakāni brahmabadhasurāpāṇagurutalpābhigamanāni trīṇi, teṣāṃ kāmakṛtānāṃ prāyaścittaṃ kalau na, teṣu kāmatomaraṇāntasyaivokteḥ . tatsthāne dvādaśāvadaṃ, dvaiguṇye ātmano brahmabadhanimitte ca caturviṃ śatyavdamiti caturguṇadvādaśābdāpattestasya ca caturthe nāsti niṣkṛtiriti niṣedhātsaṃsargiṇo vratasyaivaukteḥ . steye ca rājño badha kartṛtvānnātmabrahmabadhāpattiḥ . ato dvaiguṇyai yukto'dhikāraḥ . na ca vighitvaṃ, niṣedhabādhāt . ātmabadhadoṣāpavāde'pi brahmabadhābhāvāt yugānta radoṣasāmye'pikalau doṣādhikyāt . etadvipraparam . asavarṇānyā savarṇā kṣatriyādistayā duṣṭaiḥ . ayānau śiṣyādau . striyastathā parityājyāḥ śiṣyagā gurugāśca yāḥ ityuktestvāgaḥ . paroddeśena brāhmaṇādyartha ātmatyāgaḥ . yadvā paroddeśātmā tyāgodānaṃ manasā pātramuddiśyetyuktam . uddiṣṭasya tyaktasya varjanam pratigrahasamartho'pītyuktam . vetanagrahaṇena pratimāpūjā . svāśaucakālādvijñeyaṃ sparśanantu tribhāgataḥ ityuktaḥ sparśaḥ . ṣaḍiti upoṣitastryahaṃ sthitvā dhānyamabrāhmaṇāddharet ityuktamannacauryam . āpadi kṣatrādivṛttiḥ, mukhenaiva dhamedagnimityuktaṃ dhamanam . daśāhenaiva śudhyeta bhūmiṣṭhaṃ ca navodakam ityuktā daśāhaḥ . gurave tu varaṃ dattvā ityuktā dakṣiṇā . śūdreṣu dāsagopāleti . kandupakvaṃ snehapakvaṃ yacca dugdhena pācitam . etānyaśūdrānnabhujo bhojyāni manurabravīt ityaparārke sumantūktā śūdrasya pākakriyā . pitāputravivāde tu sākṣiṇāṃ tripaṇodamaḥ ityuktaḥ . sāyaṃgṛhatvam vidhūme sannamuṣale ityuktam . pṛthvī candraṇa tu . aṭanti vasudhāṃ viprāḥ pṛthivīdarśanāya ca . aniketā nirāhārā ye tu sāyaṃgṛhāstu te iti purāṇokto niṣiddhaḥ, tenājñātaśīlapānthādeḥ śrāddhādau viniyogo na kāryaḥ . kalau etāni varjyānītyarthaḥ . nigamaḥ . agnihotraṃ navālambhaṃ saṃnyāsaṃ palapaitṛkam . devarācca sutotpattiṃ kalau pañca vivarjayet . agnihotraṃ tadarthamādhānam . etacca sarvādhānaparam . ardhādhānaṃ smṛtaṃ śrautaṃ smārtāgnyostu pṛthakkṛtiḥ . sarvādhānaṃ tayoraikyakṛtiḥ pūrvayugāśriteti laugākṣivacanāditi smṛticandrikāyām etena catvāryavdasahasrāṇi catvāryabdaśatāni ca . kaleryadā gamiṣyanti tadā tretāparigrahaḥ . saṃnyāsaśca na kartavyo brāhmaṇena vijānateti vyāsavacanaṃ vyākhyātam . sarvādhāne'pi viśeṣamāha devalaḥ yāvadvarṇaṃvibhāno'sti yāvadvedaḥ pravartate . saṃnyāsañcāgnihotrañca tāvatkuryāt kalau yuge iti . saṃnyāsastridaṇḍaḥ kecit .
     dattaurasetareṣāntvityatra dattapadaṃ kṛtrimasyāpyupalakṣaṇam aurasaḥ kṣetrajaścaiva dattaḥ kṛtrima eva ca kalidharme parāśarasmaraṇāt iti dattakamīmāṃsādimatam . dattakaśabde candrikāmataṃ vakṣyate . samudrayātrāsvokāro'pyatra tīrthayātrārūpadharmaparaḥ tathā hi
     śodhitasyāpītyanena kṛtaprāyaścittasyaiva saṃgrahapadavācyavyavahāryatāniṣedhena yatra viṣaye samudranauyānaṃ niṣiddhaṃ tatraiva viṣaye kṛtaprāyaścittasyāpyasagraha iti pratipāditam . atra śodhitatvoktyaiva prāyaścittanimittībhūtapāpaniścaya ākṣipyate tanniścayaśca pāpāvedakaśāstrādeva, samudragamanamātre ca kutrāpi śāstre prāyaścittādyadarśanāt na tasya niṣiddhatā, kintu tadga manakāle mlecchādispṛṣṭajalānnasevana eva, tatpāpāpanodanāya tu kṛte'pi prāyaścitte na tadyātuḥ saṃgraha ityeva kalpayitumucitam śodhitasyāpīti padasvārasyāt . anyathā samudranaugamanamātre saṃgraha ityevābhidadhyāt . na ca tathābhihitam . na ca samudrayātrāsvīkāraḥ kamaṇḍalurvidhāraṇam . ityupakramya imān dharmān kaliyuge varjyānāhurmanīṣiṇaḥ iti vṛhannāradīyavacane samudrayātrāsvīkārasya kalau niṣiddhatayokteḥ niṣiddhātikrame ca vihitasyānanuṣṭhānānninditasya ca sevanāt . anigrahāccendriyāṇāṃ naraḥ patanamṛcchati itiyā° smṛtau kramaśastathācaraṇe pātityapratipādanāt tadviṣaya eva prāyaścittācaraṇasambhavena tatraiya śodhitasyāpītyasyāvakāśa iti vācyam vṛhannāradīyavacane upasaṃhāre imān dharmān ityukteḥ dharmārūpasamudrayātrāsvīkārasyaiva kalau niṣedhāt bāṇijyarājājñādinimittakasya tasya niṣedhābhāvena tadviṣayakatvāsambhavāt . smaryate ca brahmahatyādipāpāpanodanārthaṃ samudragamanaṃ parāśareṇa,prāyaścittaprakaraṇe śatayojanavistīrṇaṃ śatayojanamāyatam . rāmacandrasa--mādiṣṭa--nala--sañcaya--sañcitam . setuṃ dṛṣṭvā samudrasya brahmahatyāṃ vyapohati ityantena . na cāpyatra samudrasetudarśanasyaiva brahmahatyānāśakatvaṃ śaṅkyaṃ samudrayātrāsvīkāraṃ vinā śatayojanāya tasya setordarśanāsambhavena ākṣepeṇaiva tadgamanalābhāt . anyathā setoryatkiñcidaṃśamātrasya tathātve śatayojanamāyatam iti viśeṣaṇamanarthakaṃ syāt, tathā ca śatayojanavistārāyatasetubandhadarśanasyaiva prakṛtabrahmahatyāpāpanāśakatvaṃ na tu yatkiñcinmātradarśanasya, pāpaprābalyena pariśramaprābalyasyāpekṣitatvāt kintu ekādaśyādivratasyeva yatkiñcinmātradarśanasyātidiṣṭabrahmahatyānāśakatvam yuktam . ataeva yo bhūya ārabhate tasya phale viśeṣaḥ iti jaimininā samyagāyāsa phalabāhulyaṃ nirṇītam, nirṇītañca ṛgvedabhāṣye mādhavācāryeṇa samyagāyāsādinā anuṣṭhitāśvamedhādyaṣekṣayā tattadyajñavidyābodhakavedādhyāyino'tidiṣṭabrahmavadhādināśakatvam . evañca prakṛtabrahmahatyāyāḥ apanodanārthaṃ śatayojanadīrghavistārasetudarśanaṃ smṛtau vihitam . tenaiva ca samudranaugamanamarthāpattilabhyam evaṃ dvāravatyāditītha yātrāṅgamapi samudrayānagamanamarthāpattipramāṇalabhyam . evañca īdṛśasamudrayānasyaiva dharmarūpatayā vihitasya kalau niṣedhaḥ vṛhannāradīyavacane kamaṇḍaluvidhāraṇādibhiḥ puṇyāparaparyāyadharmasādhanatvena dharmarūpaiḥ samabhivyāhāreṇa paṭhitatvāt dharmarūpasyaiva samudrayānasya nigiddhatvaucityāt prāyeṇa samānarūpāḥ sahacarā bhavanti iti nyāyāt . etena vṛhannāradīye samudrayātrāsvīkāra iti pāṭhe raghunandanamādhavācāryādibahunibandhakārasammate sthite nirṇayasindhau samudrayātuḥ svīkāra iti kvācitkapāṭhastu anākaro'nucitaśca, tathā sati samudrayāturjanasya svīkārarūpavyavahārasya dharmarūpatvābhāvena imān dharmān ityabhidhānasyāyuktatvāpatteḥ . tataśca dharmārthasamudrayātrā--khīkārasyaiva niṣiddhatayā bāṇijyarājājñādinimittakasya tasya kutrāpyaniṣedhāt tatsamaye mlecchādigurutarasaṃsarge sandhyābandanādityāge ca tatpāpāpanodanārthaṃ śodhitasyāpi (kṛtaprāyaścittasya) na saṃgraha ityatraiva ādityapurāṇavacanatātparyam . yathā ca kāmato'vyavahāryastu yacanādiha jāyate, iti yājñavalkyena pātakaviśeṣe prāyaścittācaraṇe'pi avyavahāryatā'bhihitā, tatsamānanyāyādatrāpi prāyaścittācaraṇe'pi na vyavahāryateti yuktamutpaśyāmaḥ . evañca samudranaugamanakāle sandhyādikartuḥ . mlecchādibhirgurutaraṃ saṃsargamakurvataśca prāyaścittajñāpakaśāstrābhāvāt na avyahāryatā, nāpi prāyaścittācaraṇam . tataśca uṣitvā yatra kutrāpi svadharmaṃ pratipālayan . ṣaṭ karmāṇi prakurvīranniti dharmasya niścayaḥ iti smṛtau yatra kutvāpi vāse'pi svadharmānuṣṭhāne pāpaśūnyatvamuktaṃ sūpapannam . ataeva kalau vāṇijyādyarthasamudrayāne śiṣṭācāro'pi dṛśyate . tathā hi kaliyuga nṛpavatsarājāmātyayoryaugandharāyaṇabābhravyayoryuddhārthaṃ vatsarājājñayā samudrayānaṃ ratnāvalīnāṭake varṇitam, varṇitañca bhāṣācaṇḍīpustake śrīmantābhidhabaṇijastatpituśca ito vaṅgadeśāt siṃhalagamananam . naṃca tadgamanaṃ tadā kenāṣi vigītam . yadi tadvigītaṃ syāt tadā te hi śiṣṭāḥ kathaṃ tat kuryuḥ . idānīntanānāṃ vigānantu mlecchamūrisaṃsargāśaṅkayaiveti etanmūlakameva idānīmapi anyairdākṣiṇātya śiṣṭairbāṇijyādyarthaṃ siṃhalādigamanamanuṣṭhīyate . ataḥ samudrayānagamanamātraṃ niṣiddhamiti tu riktaṃ vacaḥ! tataśca dharmārthasamudrayānagamanameva kalau niṣiddhamityāyātam . tadgamanakāle ca yadā mlecchādibhirgurutarasaṃsargaḥ sandhyādityāgaśca tadaiva prāyaścittācaraṇe'pi dvijānāmavyavahāryatā śūdrāṇāntu prāyaścittācaraṇe vyavahāryataiva dvijapadasvārasyāt anyathā lokasyābdhau tvityabhidadhyāt . ityeva dvijebhyaḥ śūdrāṇāṃ viśeṣa iti diṅmātramupadarśitam 2 kalikālādhiṣṭātṛdevabhede ca tasyotpattiryathā pralayānte jagatsraṣṭā brahmā lokapitāmahaḥ sasarja ghoraṃ malinaṃ pṛṣṭhadeśāt sa pātakam . sacādharma iti khyātastasya vaṃśānukīrtanāt . śravaṇāt smaraṇāllokaḥ sarvapāpaiḥ pramucyate . adharbhasya priyā ramyā mithyā mārjāralocanā . tasyāḥ putro'titejasvī dambhaḥ paramakopanaḥ . sa māyāyāṃ bhaninyāntu lomaṃ putrañca kanyakām . nikṛtiṃ janayāsāsa tayoḥ krodhaḥ suto'bhavat . sa hiṃsāyāṃ bhaninyāntu janayāmāsa taṃ kalim . vāmahastadhṛtopasthaṃ tailābhyaktāñjanaprabham . kākodaraṃ karālāsyaṃ lolajihvaṃ bhayānakam . pūtinandhiṃ dyūtamadyastrīsuvarṇakṛtāśrayam . bhaginyāntu duruktyāṃ sa bhayaṃ putrañca kanyakām . mṛtyuṃ rsajanayāmāsa tayostu nirayo'bhavat . yātanāyāṃ bhaginyāntu lobhaputrāyutāyutam . itthaṃ kalikule jātā bahavo dharmanindakāḥ iti kalkipurāṇe 1 a° . tasya nalaṃ prati dveṣabhāvastaccharīre praveśaśca bhā° va° 58, 59 a° varṇitaḥ . yathā tato'bravīt kaliḥ śakraṃ damayantyāḥ svayaṃvaram . matvā hi varayiṣye tāṃ mano hi mama tāṅgatam . tamabravīt prahasyendro nirvṛttaḥ sa svayaṃvaraḥ . vṛtastayā nalo rājā patirammatsamīpataḥ . evamuktastu śakreṇa kaliḥ kopasamanvitaḥ . devānāmantrya tān sarvānuvācedaṃ kacastadā . devānāṃ mānuṣaṃ madhye yat sā patimavindata . tatra tasyā bhavennyāyyaṃ vipulaṃ daṇḍadhāraṇam . evamukte tu kalinā pratyūcuste divaukasaḥ . asmābhiḥ samanujñāte damayantyā nalo vṛtaḥ . kā ca sarvaguṇopetaṃ nāśrayeta nalaṃ nṛpam . yo veda dharmānakhilān yathāvaccaritavrataḥ . yo'dhīte caturo vedān sarvānākhyānapañcamān . nityaṃ tṛptā gṛhe yasya devā yajñeṣu dharmataḥ . ahiṃsānirato yaśca satthavādī dṛḍhavrataḥ . yasmin satyaṃ dhṛtirjñānaṃ tapaḥ śaucaṃ damaḥ śamaḥ . dhruvāṇi puruṣavyāghre lokapālasame nṛpe . evaṃ rūpaṃ nalaṃ yo vai kāmayecchapituṃ kale! . ātmānaṃ sa śapenmūḍho hanyādātmānamātmanā . evaṃguṇaṃ nalaṃ yo vai kāmayecchapituṃ kale! . kṛcchre sa narake majjedagādhe vipule hrade . evamuktvā kaliṃ devā dvāparañca divaṃ yayuḥ . tato gateṣu deveṣu kalirdvāparamabravīt . saṃhartuṃ notsahe kopaṃ nale vatsyāmi dvāpara! . bhraṃśayiṣyāmi taṃ rājyānna bhaimyā saha raṃsyate . tvamapyakṣān samāviśya sāhāyyaṃ kartamarhasi 58 .
     evaṃ sa samayaṃ kṛtvā dvāpareṇa kaliḥ saha . ājagāma tatastatra yatra rājā sa naiṣadhaḥ . sa nityamantaraṃ prepsurniṣadheṣvavasacciram . athāsya dvādaśe varṣe dadarśa kalirantaram . kṛtvā mūtramupaspṛśya sandhyāmanvāsta naiṣadhaḥ . akṛtvā pādayoḥ śaucaṃ, tatrainaṃ kalirāviśat . sa samāviśya ca nalaṃ samīpaṃ puṣkarasya ca . gatvā puṣkaramāhedamehi dīvya nalena vaṃ . akṣadyūte nalaṃ jetā bhavān hi sahito mayā . niṣadhān pratipadyasva jitvā rājyaṃ nalaṃ nṛpam . evamuktastu kalinā puṣkaro nalamabhyagāt . kaliścaiva vṛṣobhūtvā gavāṃ puṣkaramabhyagāt . āsādya tu nalaṃ vīraṃ puṣkaraḥ paravīrahā . dīvyāvetyabravīdbhuta vṛṣeṇeti muhutmuhuḥ . na cakṣame tato rājā samāhvānaṃ mahāmanāḥ . vaidarbhyāḥ prekṣamāṇāyāḥ paṇakālamamanyata . hiraṇyasya suvarṇasya yānayagyasya vāsasām . āviṣṭaḥ kalinā dyūte jīyate sma nalastadā 59 . adhikaṃ karkoṭakaśabde uktam karkoṭakasya nāgasya damayantyā nalasya ca . ṛtaparṇasya rājñaśca kīrtanaṃ kalināśanam . bhā° va° . 3 vibhītakavṛkṣe (vayaḍā) tasya nalapradharṣaṇārthaṃ kalināśritatvāttathātvam . vibhītakamadhiṣṭhāya yathā bhūtena tiṣṭhatā . tena bhīmabhuvo bhīruḥ sa rājarṣiradharṣi na . tamālambanamāsādya vaidarbhīniṣedheśayoḥ . kaluṣaṃ kaliranviṣyannavātsīdvasarāna bahūn naiṣa° . 4 kalahe . muhuruprahasitāmivālanādairvitarasi naḥ kalikāṃ kimarthabhenām . vasatimupagatena dhāmni tasyāḥ śaṭha! kalireṣa mahāṃstvayā'dya dattaḥ māghaḥ . 5 śūre 6 yuddhe ca hamaca° . dyūtaviṣaye 7 ekāṅkayuktapārśvakapāśake . yasmin akṣapārśve ekāṅkacihnamasti tasmin akṣabhāge . kalinā dṛṣṭaṃ sāma kalerapatyādi vā ḍhak . kāleya taddṛṣṭe sāmani tadapatyādau . 7 korake strī amaraṭīkā vā ṅīp .

kalika puṃ strī kala + matvarthe ṭhan . vakabhede (koṃcavak) śabdara° striyāṃ jātitvāt ṅīṣ .

kalikā strī kalireva svārthe kan . 1 korake (kaḍi) asphuṭitapuṣpe amaraḥ . vitarasi naḥ kalikāṃ kimarthamenām asakalakalikākulīkṛtāni skhalanavikīrṇavikāśikeśarāṇām māvaḥ . mugdhāmajātarajasaṃ kalikāmakāle sā° da° . cūtānāṃ ciranirgatāpi kalikā vadhnāti na svaṃ rajaḥ śaku° . sakalikā kalikāmajitāmapi raghuḥ . kalodhvanibhedaḥ sādhyatayā'styasya ṭhan . vīṇāmūle hemaca° tasya kalasādhanatvāt tathātvam . kalaiva svārthe kan . 3 kalāśarbdārthe . tanyante kalikā yasmāttasmāttāstithayaḥ smṛtāḥ si° śi° . kalikāpūrvam . prathamamaparacaraṇasamutthaṃ śrayati sa yadi lakṣma . itaraditaragaditamapi yadi ca turyam . caraṇayugalakamavikṛtamaparamiti kalikā sā vṛttara° ukte 4 chandobhede ca . 5 padasantatiyuktaracanābhede sā ca govindavīrudāvalītadbhāṣyayordarśitā yathā syurmahākalikārambhe ślokastu yugaśaḥ smṛtā . anyāsāṃ kalikānāntu bhavantyekaikaśohi te . pūrtau dvau kalikābhistu vīrudastulyasaṃkhyakāḥ . kalā nāma bhavettālaniyatā padasantatiḥ . kalābhiḥ kalikā proktā tatbhedāḥ ṣaṭ samīritāḥ . kalikā caṇḍavṛttyākhyā dvigādigaṇavṛttakā . tathā tribhaṅgī vṛttyākhyā madhyā miśrā ca kevaleti . caṇḍavṛtte daśadhā saṃyukta varṇāḥ . atra saṃyuktavarṇānāṃ niyamo daśadhā ca te . madhura śliṣṭaviśliṣṭaśithilahrādinastvamī . bhidyante hrasvadī rghābhyāṃ te darśyante sphuṭaṃ yathā . hrasvānmadhurasaṃyogāśaṅkarāṅkuśakiṅkarāḥ . tasmāttu śliṣṭasaṃyuktādarpakarparasarpavat . tatoviśliṣṭasaṃyaktā bhallakalyāṇavallayaḥ . tathā śithila saṃyaktāḥ paśyakaśyapavaśyavat . proktā hrādiyutā mahyaṃsahyaṃguhā prasahyavat . garhādīn hrādisaṃyuktabhedān kecit samūcire . dīrghāttuṅgāṅgakārpāsaṃ bālyaṃ vaiśyaśca nāhyakamiti . kalāparimāṇamuktam . adhikāśceccatuḥṣaṣṭi rnyūnā dvādaśataḥ kalāḥ . etābhyo nādhikāḥ kāryānyūnāścāpi na paṇḍitairiti . tatra tāvaccaṇḍavṛttakalikā dvividhā nakhoviśikhaśceti bhedāt tatra raṇādiviṃśatibhedasya nakhasyeha vardhitādayonava bhedā gṛhotāḥ vardhitaṃ vīrabhadraśca samagro'cyutautpalam . turaṅgaḥ śrīguṇaratistathā mātaṅga khelitam . tilakaśceti kalikānakhasyehoditā nava ityukteḥ atha viśikhaḥ padmakundacampakavañjulabakulabhedāt pañcavidhaḥ teṣvādimaṃ padmaṃ paṅkeruhasitakañjaprāṇḍūt palendīvarāruṇāmbhoruhakahṇārabhedāt ṣaḍvidham antimaṃ bakulantu bhāsuramaṅgalabhedāt dvividhamityekādaśabhedo viśikhaḥ paṅkeruhaṃ sitakañjaṃtathā pāṇḍūtpalaṃ param indīvarāruṇāmbhoje kahlārañceti ṣaḍvidham . īṣadbhedena kathita padmameva manīṣibhiḥ . campakaṃ vañjulaṃ kundaṃ bakulaṃ dvividhaṃ tathā . iti pañcavidhasyāpi viśikhasyeśasaṃkhyakāḥ ityukteḥ evaṃ caṇḍavṛttakalikāviṃśatidhā gṛhītāḥ atha pañcadhā dvigādigaṇavṛttakā kalikā mañjarītyabhihitā kramāt koraka gucchakasaṃphullakusumagandhākhyā tasyāścātra korakagucchakusumāni gṛhītāni korakogucchakusumai rmañjarī trividhātra tu ityukteḥ . tribhaṅgī kalikā tu śikhariṇyādipūrbā ṣoḍhā tasyāścātra daṇḍakapūrvā vidagdhapūrvā ca gṛhītā daṇḍakākhyā vidagdhākhyā trima ṅgīha dvidhā matā ityukteḥ atha miśrakalikā kalikā gadyasaṃpṛktā saptavibhaktikā vā akṣaramayī sarvalaghvī ceti dvibhedā kevalā cetyaṣṭau tadevaṃ ṣaḍbhyomahākalikābhyaḥ aṣṭāviṃśatiriha kalikā gṛhītāḥ . raṇādaya ekādaśa nakhabhedāḥ saṃphullagandhau mañjarībhedau śikhariṇyādayaḥ tribhaṅgībhedā madhyakalikā ca tyaktāścārutādhikyavirahāt .

kalikāpūrva ya° kalikayā aṃśena janyamapūrvam . paramāpūrvajanake aṅgajanyāpūrbabhede . tatsādhane yuktiḥ śabdacintāmaṇimāthuryordarśitā yathā-
     nanvevamāgneyādīnāṃ ṣaṇṇāṃ kṣaṇikatvāt yogyatānavagatau paramāpūrvakāraṇatvānavagame kathamapūrvakalpanam? iti cet kāmye'pūrvavācyatvasthitāvāgneyādau taddvārāsādhanatvasya yogyatvasambhavāt na tu prathama śabdaci° . vyākṛtaṃ caitat mathurānāthena yathā-
     nanu phalasādhanatānvaye phalasamayasthāyitvatādṛśavyāpāropadhāyakatvānyataratvasya yogyatātve āgneyāṣṭākapālayāgaindradadhiyāgaindrapayoyāgātmakayāgatrayarūpasya darśasya, āgna yāṣṭākapālopāṃśuyāgāgriṣomīyaikādaśakapālayāgātmakayāgatrayarūpasya paurṇamāsasya cāvāntarakalikāpūrbatraya vinā ṣaḍjanyaikaparamāpūrbajanakatvamanupapannaṃ yugapadāgna yādīnāṃ sahānavasthānādataḥ darśapaurṇamāsābhyāṃ yajeta svargakāmaḥ ityādi pradhānavidhibodhitaparamāpūrvasādhanatvānyayānupapattyā tatra paramāpūrbanāśyaṃ kalikāpūrbaṣaṭkaṃ kaṃlpyate iti tava middhānto vyāhataḥ yogyatājñānābhāvena pradhānavidhivākyāt prathamaṃ paramāpūrbasādhanatvānvayasyaivāsammavādityāśaṅkate nanvevamiti . evaṃsādhanatvānvaye niruktānyataratvasya yogyatātve . kṣaṇikatvāditi āśuvināśitvādityarthaḥ . paramparāghaṭakānupasthiteśceti śeṣaḥ . kathamiti . kathaṃ pradhānavidhibodhitaparamāpūrvasādhanatānyathānupapatteḥ kalikāpūrbakalpanam? ityarthaḥ . yadi ca niruktayogyatājñānaṃ vināpri paramāpūrbasādhanatvāvagamastadā paramāpūrbajñānaṃ vinā svargasādhanatvasyāpi jñānasambhavāt kiṃ paramāpūrbasyāpi vācyatayā? iti bhāvaḥ . na ca tatrāpi pradhānavidhibodhitaparamāpūrbasādhanatvānyathānupapattyā kalikāpūrbāṇi na kalpyante api tu āgneyādibovakapratyekavākyāt kalikāpūrbopasthitau pradhānavidhivākyāt paramāpūrbasādhanatvāvagamaḥ prathamantu pradhānavidhivākyaṃ mūkameveti vācyam apasiddhāntāt āgneyāṣṭākapālobhavatyamāvasyāyām ityādipratyekabodhakavākyānāṃ darśapaurṇamāsābodhakatayā kalikāpūrbābodhakatvācceti nigarvaḥ . āśuvināśitvena pratisaṃhitakarmaṇi yadrūpeṇa phalasya kālāntarabhāvitvapratisandhānaṃ tadrūpāvacchinnaphalasādhanatvānvaye tatparyantasthāyivyāpāropadhāyakatvaṃ yogyatā prakṛte ca pradhānavidhinā kāryatvarūpeṇa paramāpūrvaṃ bodhyate, tathāca kāryatvarūpeṇaṃ tajjanakatā darśādīnāṃ grāhyā, tatra ca paramāpūrvatvarūpeṇa kālāntarabhāvitvapratisandhāne'pi na kāryatvarūpeṇa kālāntarabhāvitvapratisandhānaṃ, kāryatvāvacchinnasya darśādyavyavahitakṣaṇe'pi sambhavādataḥparamāpūrvasamayasthāyivyāpāropadhāyakatvajñānaṃ vināpi prathamaṃ kāryatvarūpeṇa sāmānyatastatsādhanatvagrahaḥ, uttarakālañca svarmasamayasthāyikāryāntarājanakasya tādṛśakāryajanakatvaṃ paramāpūrvajanakatayaiva paryavasyati, tacca sākṣānna sambhavati āgneyāderāśuvināśitvādataḥ paramparayā janakatvaṃ, taccāvāntaravyāpāraṃ vinā'nupapannamityanupapattijñānāt kalikāpūrvāṇi kalpyānte, svargasya ca dehāntarabhogyatvena kālāntarabhāvitvapratisandhānāttatparyantasthāyivyāpāropadhāyakatvajñānaṃ vinā sāmānyato'pi na tatsādhanatvagrahasambhava iti gūḍhābhisandhinā samādhatte kāmya iti darśapaurṇamāsābhyāṃ thajeta svargakāmaḥ iti kāpyavidhāvityarthaḥ . apūrvavācyatvasthitāviti kāryatvarūpeṇa paramāpūrvavācyatvasthitāvityarthaḥ, taddvārā sādhanatvasyeti paramāpūrvadvārā sādhanatvasyetyarthaḥ, sāmānyataḥ svargasādhanatvarūpeṇānvaye iti śeṣaḥ . yogyatāsambhavāt yogyatājñānasambhavāt, na tu prathamamiti . na tu paramāpūrvavācyatvaṃ vinetyarthaḥ . svargasya dehāntarabhogyatvena kālāntarabhāvitvapratisandhānāt tatsādhanatvānvaye tatparyantasthāyivyāpāropadhāyakatvasya yogyatātvāt kāryatvarūpeṇa paramāpūrvasādhanatvānvaye ca na tatparyantasthāyivyāpāropadhāyakatvajñānamapekṣitaṃ kāryatvāvacchinnasya dehāntarabhāvipratisandhānādityabhisandhiḥ . etaccāpātataḥ svargasya kālāntarabhāvitvāpratisandhāne kriyāyāḥ kṣaṇikatvāpratisandhāne vā svargasādhanatvānvaye'pyapūrvopasthitiṃ vinā yogyatājñānasambhavāt . kecittu darśapaurṇamāsābhyāṃ yajeta svargakāmaḥ ityatra vidhipratyayasya kāryatvarūpeṇāpūrvasāmānya eva śaktatvāt prathamaṃ kāryatvarūpeṇa kalikāpūrvasādhanatrāvagamastataḥ kāryatvarūpeṇa paramāpūrbasādhanatvāvagamaḥ, na tu prathamameva paramāpūrvasādhanatvāyagamaḥ . na ca prathamaṃ kāryatvarūpeṇa kalikāpūrvasādhanatvāvagame'pi tatra paramāpūrvaparyantasthāyitvaṃ na gṛhītamiti vācyaṃ dvitīyabodhe paramāpūrvasvargaparyantasthāyitvavat prathamabodhe kalikāpūrvasya svargaparyantasthāyivyāpārasamayasthāyitvabhāne bādhakābhāvāditi samādhatte kāmya iti . darśapaurṇamāsābhyāṃ yajeta svargakāma iti kāmyavidhāvityarthaḥ, apūrvavācyatvasthitāviti kāryatvarūpeṇa kalikāpūrvasyāpi vācyatvasthitāvityarthaḥ, tadudvārā sādhanatvasyeti kalikāpūrvadvārā paramāpūrvasādhanatvasyetyarthaḥ, anvaya iti śeṣaḥ . yogyatāsambhavāt prathamaṃ yogyatājñānasambhavāt, na tu prathamamiti paramāpūrvasādhanatvāvagama iti śeṣaḥ . na caivaṃ pratītaparamāpūrvasādhanatvānupapattyā kalikāpūrvāṇāṃ kalpyatvamiti siddhāntavyāghāta iti vācyaṃ pradhānavidhivākyāt paramāpūrvasādhanatvānvayānupapattyā ka likāpūrvāṇāmeva prathamānvayabodhaviṣayatvam ityeva tadarthāt iti bhāvaḥ ityāhuḥ . nanu ekasminneva paramāpūrve svarge ca darśapaurṇamāsayoḥ kena rūpeṇa janakatvamiti ceducyate darśapaurṇamāsobhayasādhāraṇena darśapaurṇamāsatvavyāpakībhūtena vaijātyaviśeṣeṇa vijātīyāpūrvaṃ vijātīyasvargañca prati janakatvaṃ, vijātīyāpūrvajanakatāvacchedakatayaiva tadvaijātyasiddhiḥ, na ca daṇḍacakranyāyena darśapaurṇamāsatvābhyāmeva janakatvamastu kevaladarśāt kevalapaurṇamāsād vā phalānutpādasya parasparavyatirekādevopapatteriti vācyaṃ kāryakāraṇabhāvadvayakalpane gauravāt darśatvāderjanakatāvacchedakatāparyantasya vidhyarthatvābhāvāt . na ca tavāpi darśatvādi pratyekadharmamādāya vinigamanāvirahāt kāryakāraṇabhāvadvayamāvaśyakamiti vācyam, kevaladarśāt kevalapaurṇamāsācca phalotpādasya vāraṇāya kārya kāraṇabhāvadvayasyāvaśyakatvena gauravasyaiva vinigamakatvāt, yadi ca paurṇamāsaṃ vinā kṛte darśe darśatvasya, darśaṃ vinā kṛte ca paurṇamāse paurṇamāsatvasya pratyakṣasiddhatvaṃ nābhyupeyate kintu darśapūrvakṛte paurṇamāsa eva paurṇamāsatvaṃ, paurṇamāsottarakṛta eva darśe darśatvamupeyate, tadā tu pratyekaṃ darśatvapaurṇamāsatvābhyāmeva janakatvaṃ, na vyāpakajātyā, atiriktakalpane gauravāt atiriktajātikalpane'pi darśatvādikamādāya vinigamanāviraheṇa kāryakāraṇabhāvadvayasyāvaśyakatvāt . atha yadi paurṇamāsottarakṛte darśa eva darśatvaṃ, tadā darśatvenaiva hetutāstu kiṃ paurṇamāsatvena hetutayā? na ca vinigamanāvirahāt paurṇamāsatvenāpi hetutvamiti vācya kevalapaurṇamāsatvena hetutve paurṇamāsānantaraṃ darśotpādaprākkāla eva paramāpūrvotpattyāpattereva vinigamakatvāditi cenna darśapaurṇamāsābhyāṃ yajeta svargakāma iti śrutyā paurṇamāsasyāpi hetutvabodhanāt paurṇamāsatvenāpi hetutvasyāvaśyakatvāt darśatasya paurṇamāsā vṛttitvāt . etena payoyāgātmakadarśacaramayāgasyaiva payoyāgatvena hetutvamastvityapi nirastam . darśapaurṇamāsatvā krāntānāmanyeṣāmapi hetutvasya vedabodhitatvāt . athobhayasādhāraṇavaijātyena hetutāpakṣe jāteravyāsajyavṛttitayā āgneyādiyāgaṣaṭkasthala eva āgneyādiyatkiñcidyāgānantaraṃ paramāpūrbotpattyāpattiḥ kāraṇatāvacchedakāvacchinnayatkiñcitkāraṇasattvāt evaṃ darśatvapaurṇamāsātvādinā pratyekahetutvapakṣe'pi paurṇamāsānantaraṃ darśāntargatayatkiñcidyāge kṛta eva paramāpūrvotpattyāpattiriti cenna paramāpūrvavyāpārībhūtānāṃ kalikāpūrbaṣaṭkānāmapi tattadrūpeṇaṃ daṇḍacakravat hetutayā kalikāpūrbaṣaṭkānāṃ sambandhatayāvā tadabhāvādeva tatra paramāpūrvānutpādāt . nanu tathāpi darśapaurṇasāsasthale kiyantyapūrvāṇīti cedatra prāñcaḥ--prathamataḥ paurṇa māsatrayeṇa pratyekaṃ kalikāpūrba trayaṃ janayitvā madhye ekaṃ paramāpūrvaṃ janyate evaṃ darśatrayaṇāpi pratyekaṃ kalikāpūrbaṃtrayaṃ janayitvā madhye ekaṃ paramāpūrbaṃ janthate, tatastābhyāṃ paramāpūrbābhyāṃ caramaṃ paramāpūrbāntaraṃ janyate iti navāpūrvāṇītyāhuḥ . navyāstu madhyamaparamāpūrbadvaye mānābhāvāt ṣaḍbhiḥ kalikāpūrvereva caramaṃ paramāpūrvaṃ janyate iti saptāpūrvāṇi . na ca pūrbapūrba kriyābhirjanitaiḥ pañcabhiḥ kalikāpūrvaiḥ saha co ttarakriyaiva caramaṃ paramāpūrvaṃ janayatu kiṃ caramakriyājanyakalikāpūrbeṇeti vācyaṃ tasyā api svottarāṅgadakṣiṇādānādisācivyenaiva paramā pūrvajanakatvopagamena tāvatkālānavasthityā carama kalikāpūvvakhīkārāt, dakṣiṇādānādyuttarāṅgañca sākṣādeva paramāpūrbaheturnatu tatra dvārāpekṣeti prāhuḥ . ucchṛṅkhalāstu ṣaḍbhyaḥ kalikāpūrvebhya eva svargopapatteḥ paramāpūrbe mānābhāvaḥ . na ca khargaṃ prati ṣaṇṇāmapūrvāṇāṃṣaḍapūrbasambandhena darśapaurṇamāsayorvā hetutve gauravamiti vācyaṃ, tavāpi paramāpūrbaṃ prati ṣaḍapūrbāṇāṃ ṣaḍapūrvasambandhena darśapaurṇamāsayorvā hetutvena tulyatvāt ṣaḍapūrbāṇāṃ sambandhatvantu matadvaya eva . yadi ṣaḍapūrvāṇāmapi pṛthak hetutvaṃ tadā'pūrbatvenaiva . irathā ṣaṭkatvenetyanyadetadityāhuḥ . (apūrvaśabde paramāpūrbakhaṇḍanametanmanusāreṇaivoktamiti smartavyam) tadasat, paramāpūrvānabhyupagame dakṣiṇādānādeścaramāṅgasya khargopayīgitvānupapatteḥ na hi dakṣiṇādānaṃ sākṣāt khargahetuḥ, aṅgatvāt āśuvināśitvācca tajjanyasya pṛthagapūrvasya svīkāre kimaparāddhaṃ paramāpūrbeṇa? . paramāpūrbaṃ prati ca dakṣiṇādānādeścaramāṅgasya sākṣādeva hetutvam ityuktameva . na ca paramāpūrbābhyupagame tatra ṣaḍapūrbāṇāṃ dakṣiṇādānasya ca kāraṇatvaṃ kalpanīyamatogauravamiti vācyaṃ, tavāpi ṣaḍapūrbāṇāṃ dakṣiṇādānādijanyādṛṣṭasya ca khargaṃ prati hetutvena tulyatvāt mama tu kalikāpūrbaṣaṭkaṃ paramāpūrvajanana eva dvāraṃ natu svargahetuḥ, mānābhāvāt yāgasya hetutve ca śrutireva mānamiti na kiñcidetat . nanu tathāpi navā vṛttyādisthale daśapārthivaśivapūjādisthale ca kena rūpeṇa paramāpūrvaviśeṣe khargaviśeṣe ca hetutvaṃ, tatra navāvṛttitvāderjātitvābhāvāt na ca tatrāpi apekṣābuddhiviśeṣa viṣayatvarūpanavatvādiviśiṣṭāvṛttitvādinaiva hetutvam . apekṣābuddhiśca pratyekasaṅkalpapūrbakanavāvṛttyādivyāvṛttā grāhyā iti vācyaṃ pratyekanavāvṛttyādimātravṛttyapekṣābuddheḥ kāraṇatāvacchedakatve'nanugamāt sakala navāvṛttyādivṛttyapekṣābuddheḥ kāraṇatāvacchedakatve'sambhavāt atha caṇḍīpāṭhāvṛttitattannavatvetaranavatvatvādinā navatvādikamanugatīkṛtya tadviśiṣṭatvena hetutvaṃ vācyaṃ kāraṇatāvacchedakasambandhaśca khargaṃ prati paramāpūrbatvameva paramāpūrbaṃ prati tu paramāpūrvetarāpūrvasāmānyameva darśādisthānavadatrāpi pratyekāvṛttijanyakalikāpūrbanavakādidvāraiva paramāpūrvajananāt pratyekasaṅkalpapūrbakapratyekāvṛttijanyāpūrbato navāvṛttyādisthalīyapratyekāvṛttijanyakalikāpūrvasya na vailakṣaṇyamataḥ kalikāpūrbaṃ prati caṇḍīpāṭhatvādinaiva hetutvaṃ kāryatāvacchedakaśca caṇḍīpāṭhasāmānyajanyatāvacchedakatayā siddho navāvṛttyādijanyatāvacchedakajātivyāpako jātiviśeṣa eva . dhārāvāhikaparamāpūrvaṃ dvayādivāraṇāya paramāpūrvetareti . navatvādeḥ pratyekāparisamāptatvādekasmānna paramāpūrvotpāda iti cenna, nikhilāpekṣābuddhisādhāraṇasya navatvasya ekasyānugatasyābhāvena tena rūpeṇānugamāsambhavāt iti, maivaṃ navāvṛttitvāderapi navaṃpāṭhādiviṣayakamānasajñānaviśeṣavṛttimānasatvavyāpyajātitvāt navakṛtvaḥ paṭhet daśa pārthivaśivaliṅgāni pūjayet ityādāvapi tādṛśajñānaviśeṣa eva dhātvarthaḥ tādṛśajñānaviśeṣaśca paramāpūrbaṃ prati sākṣādeva heturiti saṃkṣepaḥ .

kalikāra puṃstrī kaliṃ kalahaṃ karoti kṛ--aṇ kalimṛcchati ṛ--aṇ vā upa° sa° . pītamastake 1 dhūmyāṭepakṣiṇi (phiṅge) . tasyāmastake kalikākarapītacihnavattvāt tathātvam . striyāṃ jātitvāt ṅīṣ . 2 pūtikarañje (kāṃṭākaramcā) pu° medi° . 3 viṣalāṅgalyām rājani° gaurā° ṅīṣ . 4 kalahakārake 5 kalikāprāptari ca tri° . 6 nārade pu° .

kalikāraka pu° kalikāmṛcchati ṛ--kaliṃ karoti kṛ--vā ṇvul . 1 pūtikarañje (kāṃṭākaramcā) 2 kalahakārake tri° . 3 nārade pu° hemaca° .

kaliṅga puṃstrī ke mūrdhni liṅgamasya . 1 dhūmyāṭe pakṣiṇi (phiṅge) amaraḥ tasya mastake pītacihnavattvāttathātvam . striyāṃ jātitve'pi saṃyogopadhatvāt ṭāp . kaliṃ gacchati bā° khac ḍit mum ca . 1 pūtikarañje (kāṃṭākaramacā) hemaca° 2 kuṭaje (kuḍacī) tasya phalam aṇ tasya lup . 3 indrayave na° . 4 śirīṣavṛkṣe 5 plakṣavṛkṣe ca medi° . jagannāthāt samārabhya kṛṣṇātīrāntagaṃ priye! kaliṅgadeśaḥ saṃprokto vāmamārgaparāyaṇaḥ iti tantrokte 6 deśabhede ba° va° medi° utkalādarśitapathaḥ kaliṅgābhimukhaṃ yayau raghuḥ . sa ca deśaḥ vṛhatsa° kūrmavibhāge āgneyyāmukaḥ yathā āgneyyāṃ diśi kośalakaliṅgavaṅgopavaṅgajaṭharāṅgāḥ . teṣāṃ rājā, te abhijano'sya vā aṇ . kāliṅga taddeśanṛpe taddeśavāsijane ca kāliṅgaḥ pratijagrāha tamastrairgajasādhanaḥ raghuḥ bahuṣu aṇo luk . kaliṅgāḥ . sa sāgaraṃ samāsādya gaṅgāyāḥ saṅgame nṛpaḥ . nadīśatānāṃ pañcānāṃ madhye cakre samāplavam . tataḥ samudratīreṇa jagāma vasudhādhipaḥ . bhrātṛbhiḥ sahito vīraḥ kaliṅgān prati bhārata! lomaśa uvāca . ete kaliṅgāḥ kaunteya! yatra vaitaraṇī nadī . yatrāyajata dharmo'pi devāñcharaṇametya vai . ṛṣibhiḥ samupāyuktaṃ yajñiyaṃ giriśobhitam . uttaraṃ tīrametaddhi satataṃ dvijasevitam . samānaṃ devayānena pathā svargamupeyuṣaḥ . triśataṃ vai sahasrāṇāṃ yojanānāṃ yudhiṣṭhira! . yatra dhvaniṃ śṛṇoṣyevaṃ tūṣṇīmāsva viśāmpate! . etat svayambhuvo rājan! vanaṃ divyaṃ prakāśate yatra prakāśate rājan! vedī sasthānalakṣaṇā . āruhyātra mahārāja! vīryavān vai bhaviṣyasi . saiṣā sāgaramāsādya rājan! vedī samāśritā . etāmāruhya bhadraṃ te, tvamekastara sāgaram . ahaṃ ca te svastyayanaṃ prayokṣye yathā tvame tāmadhirohase'dya . spṛṣṭāhi martyena tataḥ samudrameṣā vedī praviśatyājamīḍha! bhā° va° 114 a° . iti taddeśasthanadyādivivṛtiruktā . sa pratāpaṃ mahendrasya mūrdhni tīkṣṇaṃ nyaveśayat raghau kaliṅgadeśasthaḥ parvataḥ mahendra iti varṇitam . 7 uśīnarabhrātṛtitikṣuvaṃśyabalinṛpaputrabhede . mahāmanāstu dvau putrau janayāmāsa bhārata! . uśīnaraṃ ca dharmajñaṃ titikṣuñca mahābalam ityupakramya . titikṣostu prajāḥ śṛṇu iti pratijñāya . taitikṣavo'bhavadrājā pūrva syāṃ diśi bhārata! . uśadratho mahārāja! phenastasya suto'bhavat . phenāttu sutapā jajñe sutaḥ sutapaso baliḥ . jāto manuṣyayonau tu sa rājā kāñcaneṣudhiḥ . mahāyogī sa tu balirbabhūva nṛpatiḥ purā . putrānutpādayāmāsa pañca vaṃśakarān bhuvi . aṅgaḥ prathamatau jajñe vaṅgaḥ suhmastathaiva ca . puṇḍraḥ kaliṅgaśca tathā vāleyaṃ kṣatramucyate ityuktvā teṣāṃ janapadāḥ pañca aṅgā vaṅgāḥ sasuhmakāḥ kaliṅgāḥ puṇḍrakāścaiva prajāstvaṅgasya vai śṛṇu harivaṃ° 31 a° uktam . tena kaliṅganṛpādhiṣṭhitatvāt deśasya tathātvam . kāya sukhāya liṅgamasyāḥ . 8 yoṣiti strī hema° . trivṛti 9 (teoḍi) strī śabdaca° .

kaliṅgādyaguṭikā strī cakrada° ukte auṣadhabhede yathā kaliṅgavilvajambvāmrakapitthaṃ sarasāñjanam . lākṣāharidre hrīveraṃ kaṭphalaṃ śukanāsikām . lodhraṃ mocarasaṃ śaṅkhaṃ dhātakīvaṭaśuṅgakam . piṣṭvā taṇḍulatoyena vaṭakānakṣasammitān . chāyāśuṣkān pibecchīghraṃ jvarātīsāraśāntaye . raktaprasādanāścaite śūlātisāranāśanāḥ .

kaliñja pu° kaṃ vātaṃ lañjati rodhanena laji--bhatrsane aṇ upa° sa° . (daramā) kaṭe hemaca° . tasya gṛhādyāvaraṇena vātarodhanāttathātvam .

kalita tri° kala--karmaṇi kta . 1 vidite 2 prāpte, medi° 3 bhedite 4 saṃkhyāte, śabdaratnā° . 5 gṛhīte, 6 ukte 7 vicārite, 8 baddhe ca . bhāve kta 9 jñānalābhādau na° .

kalidruma pu° kalerāśrayaḥ drumaḥ . 1 vibhītakavṛkṣe ratnamālā . tatra hi nalasya rājñaśchidrānveṣaṇāya kalinā sucira sthitamiti kaliśabdadarśita naiṣadhavākye dṛśyam . kalivṛkṣādayo'pyatra

kalinda pu° kaliṃ dadāti dyati vā khac mum ca . adri viśeṣe, yato yamunā nadī niḥsṛtā, kalindagirinandinī taṭasuradrumālambinī rasagaṅgā° . 2 vibhītakavṛkṣe, rājani° . 3 sūrye bharataḥ tanmūla mṛgyam .

kalindakanyā strī kalindasya parbatasya kanyeva tatra prabhavatvāt . yamunāyām . kalindakanyā mathurāṃ gatāpi gaṅgormisaṃsaktajaleva bhāti raghuḥ . kalindatanayākalindajākalindagirijādayopyatra .

kalipriya pu° kaliḥ priyo'sya . nārade śabdara° .

kalimāraka pu° kalīnāṃ kalikānāṃ mālā atra lasya raḥ vā kap saṃjñāyāṃ kan . 1 pūtikarañje svāmī . vā na lasya raḥ . kalimālako'pyuktārthe amaraṭīkāyāṃ ramānāthaḥ .

kalimālya pu° kalīnāṃ kalikānāṃ mālyaṃ yatra . 1 pūtikarañje rājani° .

kaliyuga na° karma° rāhuśirovat tatpuruṣo vā . kalirūpe yuge kālaviśeṣe tanmānādikaṃ kaliśabde uktaṃ tadārambhatithiryugādyā sā ca gauḍīyamate māghapaurṇamāsī yathāha ti° ta° atha yugādyāḥ tāsu ca yugārdyā varṣavṛddhiśca saptamī pārvatī priyā . raverudayamīkṣante na tatra tithiyummatā . ityanena vyavasthā . brahmapurāṇe . vaiśākhe śuklapakṣe tu tṛtīyāyāṃ kṛtaṃ yugam . kārtike śuklapakṣe tu tretā'tha navame'hani . atha bhādrapade kṛṣṇatrayodaśyāntu dvāparam . māghe ca paurṇamāsyāṃ vai ghoraṃ kaliyugaṃ smṛtam . yugārambhāstu tithayo yugādyāstena viśrutāḥ . atra vaiśākhādayaḥ paurṇamāsyantāeva 1 brahmapurāṇe tathaiva tithikṛtyābhidhānāt . mukhyavācitve kārtike navame'hanītyanenaiva siddhau śuklapakṣa iti vyarthaṃ syāt tena bhādrakṛṣṇatrayodaśī aśvayukkṛṣṇapakṣīyeti maithisoktaṃ nirastam . āsāṃ praśaṃsāmāha viṣṇupurāṇam vaiśākhamāsasya tu yā tṛtīyā navamyasau kārtikaśuklapakṣe . nabhasyamāsasya tamisrapakṣe trayodaśī pañcadaśī ca māghe . etā yugādyāḥ kavitāḥ purāṇairanantapuṇyāstithayaścata sraḥ . upaplave candramasoraveśca tathāṣṭakāsvapyayanadvaye ca . upaplave grahaṇe pānoyamapyatra tilairvimiśraṃ dadyāt ṣitṛbhyaḥ prayatomanuṣyaḥ . śrāddhaṃ kṛtaṃ tena samāsahasraṃ rahasyametat pitarovadanti . snānamadhikṛtya bhaviṣye saṃvatsaraphalaṃ tatra navamyāṃ kārtike tathā . manvādau ca yunādau ca māsatrayaphalaṃ labhet . tadetat kalpabhedena vyavasthāpya māghāmāvasyaiva kaliyunā dyeti dākṣiṇātyāḥ pratipedire yathāha ni° si0
     ratnamālāyām māghe pañcadaśī kṛṣṇā nabhasye ca trayodaśī . tṛtīyā mādhave śuklā navamyūrje yugādayaḥ . yattu gauḍāḥ māghasya pūrṇimāyāṃ tu ghoraṃ kaliyugaṃ smṛtamiti brāhmokteḥ baiśākhamāsasya sitā tṛtīyā navamyasau kārtikaśuklapakṣe . nabhasyamāsasya tamisrapakṣe trayodaśī pañcadaśī ca māghe iti viṣṇupurāṇe cakāreṇa tamisrapakṣānuṣaṅgeṇa pūrvānurodhāt pūrṇimāsyaiva jñeyā . dve śukle ityādikantu nirmūlamityāhuḥ . tanna darśe tu māvamāsasya pravṛttaṃ dvāparaṃ yugam iti bhaviṣyavirodhāt etena brāhmānusārāt pūrṇimāyāmeva yugādiśrāddhaṃ vadan śūlapāṇiḥ parāstaḥ . tena kalpabhedāt vyavastheti tattvam . etena kārtike navamī śuklā mācamāse ca pūrṇimā iti nāradīyaṃ vyākhyātam . nirmūlatvoktirnāradīyājñānakṛtā . tatra śrāddhādikaraṇamubhayadine tatprāptau nirṇayaśca ni° si° .
     atra śrāddhamuktaṃ mātsye kṛtaṃ śrāddhaṃ vidhānena manvādiṣu yugādiṣu . hāyanāni dvisāhasraṃ pitṝṇām tṛptidaṃ bhavediti . bhārate'pi yā manvādyā yugādyāśca tithayastāsu mānavaḥ . snātvārcayitvā dattvā ca japtvānantakalaṃ labhediti śrāddhe'pi pūrvāhavyāpinī grāhyā pūrvāhṇe tu sadā kāryāḥ śuklā manuyugādayaḥ . daive karmaṇi pitrye ca kṛṣṇe caivāparāhṇikī iti pādmokteḥ . dve śukle dve tathā kṛṣṇe yugādī kavayo viduḥ . śukle pūrvāhṇike grāhye kṛṣṇe caivāparāhṇike hemādrau nāradīyavacanācca . dīpikāpi atho yugādi, manvādikarmatithayaḥ pūrvāhṇikāḥ syuḥ site . vijñeyā aparāhṇikāśca bahule iti . smṛtyarthasāre'pi yugādimanvādiśrāddheṣu śuklapakṣe udayavyāpinī tithirgrāhyā . kṛṣṇapakṣe parāhṇavyāpinīti . divodāsīye gobhilaḥ vaiśākhasya tṛtīyāṃ tu pūrvaviddhāṃ karoti vai . havyaṃ devā na gṛhṇanti kavyañca pitarastatheti . govindārṇave'pyevam . teneyaṃ pūrvāhṇavyāpinī dinadvaye satī paraiveti dharmatattvavidohemādryādayaḥ . anantabhaṭṭastu savaidhṛtirvyatīpāto yugamanvādayastathā . sammukhā upavāse syurdānādāvantimāḥ smṛtāḥ ityāha . dānādāviti śrāddhasaṃgrahaḥ . upavāsastvagre vakṣyate . yattu mārkaṇḍeyaḥ śuklapakṣasya pūrvāhṇe śrāddhaṃ kuryādvicakṣaṇaḥ . kṛṣṇapakṣāparāhṇe tu rauhiṇaṃ tu na laṅghayet . rauhiṇo navamomuhūrtaḥ . atra ca śuklapakṣayugādiśrāddhaṃ pūrvāhṇe kāryamiti śūlapāṇiḥ . nirṇayāmṛtādayastu kālādarśe amāśrāddhamāparāhṇikamuktvā eṣamanvādīnāṃ yugādīnāṃ nirṇaya ityuktatvād dve śukla ityādi vacanaṃ viṣṇupūjāviṣayam . śrāddhe tvāparāhṇikaiveti vyavasthāṃ jagaduḥ . seyaṃ pūrvoktānekavacovirodhāt svācchandyavilasitamityupekṣaṇīyā . pūrvāhṇe daivikaṃ kuryāt ityādiva canādeva tatsiddhervacanavaiyarthyācca . kiñca kālādarśoktirnyāyamūlā vacomūlā vā nādyaḥ yugādiśrāddhasyāmāśrāddhavikṛtitvena nyāyato parāhṇavyāptāvapi vacanena tasya bādhāt . nāntyaḥ atideśādevāparāhṇavyāptāprāptervacanavaiyarthyāt aprāpte śāstramarthavaditi nyāyāt tena yadi kālādarśokteḥ kathañcicchraddhājāḍyena samādhitsā tarhi nyāyaprāptakṛṣṇapakṣayugādiviṣayatvena sā vyavasthāpanīyeti dik . yugādikṛtyaṃ malamāse'pi kāryam daśaharāsu notkarṣaścaturṣvapi yugādiṣu . upākarmaṇi cotsarge hyetaddiṣṭaṃ vṛṣāditaḥ hemādrau ṛṣyaśṛṅgavacanāt etat daśaharādikam . avdodakumbhamanvādimahālayayugādi ca . malamāse ca kartavyam kālādarśavākyācca mahālayo'tra maghātrayodaśīti vodhyam
     smṛticandrikāyāṃ tu māsadbaye'pi kartavyamityuktam yaugādikaṃ māsikaṃ ca śrāddhaṃ cāparapakṣikam . manvādikaṃ tairthikañca kuryānmāsadvaye'pi ca taddhṛtavacanāt aparapakṣo'tra kṛṣṇapakṣaḥ na tu pretapakṣaḥ tasya tatra niṣedhāt pratimāsaṃ mṛtāhe ca śrāddhaṃ yat prativatsaram . manvādau ca yugādau ca tanmāsorubhayorapīti madanaratne marīcyukteḥ . prativatsaraṃ kriyamāṇaṃ kalpādiśrāddhamiti madanaratnam etena yugādyāvarṣavṛddhiśceti vacanaṃ śrāddhātiriktaviṣṇupūjādiviṣayam na tatra tithiyugmateti antyacaraṇasvarasāt tithiyugmādarasya daivaviṣayatayā tadviṣayakatvasyaivocitatvāt evaṃ nirṇayaḥ sarvāsu yugādyāsu .
     atrobhayamāse kartavyatāvidhānamapi saṃkrāntinimittapuṇyakālasyobhayatra lābhe pūrvadinākaraṇe paradine kartavyatāvat pūrvamāse daivādakaraṇe paramāse'pi kartarvyatābhyanujñānārtham natūbhayamāsayoḥ samuccayena . ekenaivānuṣṭhānena duradṛṣṭānutpatteḥ śvaḥ kāryamadya kartavyamityukteśca prathamabhāsaeva mukhyaḥkāla iti tattvam .
     atra śrāddhākaraṇe prāyaścittamuktamṛgvidhāne . na yasya dyāvāmantra ca śatavāraṃ tadā japet . yugādayo yadā nyūnāḥ kurute naiva cāpi yaḥ yadā nyūnā ityanena anyatamā karaṇaṃ naiba kurute ityanena sarvāsāmakaraṇamiti sūcitam . yugādau tu naraḥ snātvā vidhivallavaṇodadhau . gosahasrapradānasya kurukṣetre phalaṃ hi yat . tatphalaṃ labhate martyo bhūmidānasya ca dhruvamiti pṛthvī ca° sau° samudrasnānamuktam .
     yugādivat yugāntakālo'pyakṣaya puṇyadaḥ tannirūpaṇādikaṃ hemā° dā° yathā-
     navamyāṃ śuklapakṣasya kārtike niranāt kṛtam . tretā sitatṛtīyāyāṃ vaiśākhe samapadyata . darśe tu māghamāsasya pravṛttaṃ dvāparaṃ yugam . kaliḥ kṛṣṇatrayodaśyāṃ nabhasye māsi nirgataḥ . yunādayaḥ smṛtā hyete dattasyākṣayakārakāḥ brahmapurāṇe yugārambhāstu tithayo yugādyāstena kīrtitāḥ . phalaṃ dattahutānāñca tāsvanantaṃ prakīrtitam tathā--etāścatasrastithayo yugādyā dattaṃ hutañcākṣayamāśu vindyāt . yuge yuge varṣaśatena yattapo yugādikāle divasena tadbhavet . tathā--sūryasya siṃhasaṃkrāntyāmantaḥ kṛtayugasya ca . tathā vṛścikasaṃkrāntyāmantastretāyugasya ca . jñeyastu vṛṣasaṃkrāntyāṃ dvāparāntastu saṃkhyayā . tathā ca kumbhasaṃkrāntyāmantaḥ kaliyugasya ca . padmapurāṇe yugādiṣu yugānteṣu snānā--dāna--japādiṣu . yatkiñcit kriyate tasya yugāntāḥ phalasākṣiṇaḥ ādityapurāṇe dinarkṣaṃ revatī yatra gamanañcaiva rāśiṣu . yugāntadivasaṃ viddhi tatra dānamanantakam . grahoparāge viṣuve saumye vā mihiropadiḥ . saptamī śuklākṛṣṇā vā yugādidivasaṃ viduḥ .

kalila tri° kala--ilac . 1 gahane, amaraḥ thadā te mohakalilaṃ buddhirvyatitariṣyati gītā . 2 miśre ca ujjva° . lokālokī kalo'kalkakalilo'likulālakaḥ māghaḥ .

kalihārī strī kaliṃ harati hṛ aṇ gaurā° ṅīṣ . (viṣalāṅgaliyā) lāṅgalyām bhāvapra° kalihārī sarā kuṣṭha śokārśovraṇaśūlajit . sakṣārā śleṣmajittiktā kaṭukātuvarā'pi ca . tīkṣṇoṣṇā kṛmihṛllaghvī pittalā garbhapātinī bhāvaprakāśe tadguṇā uktāḥ .

kaluṣa puṃ strī kala--uṣac luṣa--hiṃsāyāṃ ka 1 kasya jalasya luṣo ghātakaḥ iti vā . 1 mahiṣe rājani° striyāṃ jātitvāt ṅīṣ . 2 pāpe na° . tvāṃ pratyakasmāt kaluṣapravṛttau raghuḥ . 3 tadvati tri° . 4 anacche ābile tri° amaraḥ . vibhinnaśaṅkhaḥ kaluṣīmavanmuhurmadena dantīva manuṣyadharmaṇaḥ māghaḥ . 5 garhite tri° śabdaci° . akaluṣaḥ kaluṣo bhavati kaluṣāyate . kaluṣāyitaḥ . kaluṣaṃ karoti ṇic kaluṣayati kaluṣitaḥ . 6 asamarthe . bhāvāvabodhakaluṣā dayiteva rātrau raghuḥ .

kalūtara pu° deśabhede . tataḥ kacchādi° bhavādau aṇ . kālūtara taddeśabhavādau tri° .

kalevara na° kale śukre varaṃ śreṣṭham tadutpannatve'pi śuci saptamyā aluk . dehe . yaṃ yaṃ cāpi smaran bhāvaṃ tyajatyante kalevaram gītā . śarīre jarjarībhūte vyādhigraste kalevare . auṣadhaṃ jāhnavītoyaṃ vaidyonārāyaṇaḥ svayam purā° paṭhanti .

kalka puṃna° kala--ka tasya nettvam . 1 ghṛtatailādipākasaṃskāraviśeṣe, 2 dambhe, 3 vibhītakavṛkṣe, 4 viṣṭhāyām 5 kiṭṭe 6 pāpe ca medi° . 7 turaṣkanāmagandhadravye rājani° 8 ghṛtatailādipāke deye auṣadhidravyabhede ca . kalkaprakāraḥ bhāvapra° ukto yathā . svarasaśca tathā kalkaḥ kvāthaśca himaphāṇṭakau . jñeyā kaṣāyāḥ pañcaite laghavaḥsyuryathottaram iti vibhajya dravyamārdraṃ śilāpiṣṭaṃ śuṣkaṃ vā sajalaṃ bhavet . prakṣipya gālayedvastre tanmānaṃ karṣasaṃmitam . kalke madhughṛtaṃ tailaṃ deyaṃ dviguṇamātrayā . sitāṃ guḍūsamāṃ dadyāt dravodeyaścaturguṇaḥ . kvāthyāccaturguṇaṃ vāri--pādasthaṃ syāccaturguṇam . snehāt snehasamaṃ kṣīraṃ kalkastu snehapādikaḥ . caturguṇantvaṣṭaguṇaṃ dravadvaiguṇyato bhavet . pañcaprabhṛti yatra syurdravyāṇi snehasaṃvidhau . tatra snehasamānyāhurarvāk ca syāccaturguṇam cakrada° tatra deyadravyamānaparibhāṣoktā . akalkako nirārambhaḥ prā° ta° tīrthayātrāṅgadharmoktau bhāva° . 9 rūkṣatāsādhane cūrṇabhede ca . tāṃ lodhrakalkena hṛtāṅgatailām kumā° . lokālakīkalo'kalkakalilo'likulālakaḥ māghaḥ . pāpāśaye tri° medi° .

kalkana na° kalkaṃ śāṭyaṃ karoti ṇic--bhāve--lyuṭ . śāṭhyācaraṇe caha kalkane kalkanaṃ dambhaḥ śāṭhyaṃ ca si° kau° .

kalkaphala pu° kalkasya vibhītakasya phalamiva phalamasyākārasāmyāt . dāḍimavṛkṣe rājani° .

kalki pu° kalko'styasya hāryatayā in . bhagavatodaśame'vatāre tadāvirbhāvaprasaṅgādi kalkipu° uktaṃ yathā ādhivyāghijarāglāniduḥkhaśokabhayāśrayāḥ . kalirāṃjānugāśceruryūthaśololanāśakāḥ . babhūvuḥ kālavibhraṣṭāḥ kṣaṇikāḥ kāmukānarāḥ . dambhācāradurācārāstātamātṛ vihiṃsakāḥ . vedahīnā dvijā dīnāḥ śūdrasevāparāḥ sadā . kutarkavādavahulā dharmavikrayiṇo'dhamāḥ . vedavikrayiṇo vrātyā rasavikrayiṇastathā . māṃsavikrayiṇaḥ krūrāḥ śiśnodaraparāyaṇāḥ . paradāraratā mattā varṇasaṅkarakārakāḥ . hrasvākārāḥ pāpacārāḥ śaṭhā maṭhanivāsinaḥ . ṣoḍaśābdāyuṣaḥ śyālabāndhavā nīcasaṅgamāḥ . vivādakalahakṣubdhāḥ keśaveśavibhūṣaṇāḥ . kalau kulīnā dhaninaḥ, pūjyā vārdhuṣikā dvijāḥ . sannyāsino gṛhāsaktā gṛhasthāstvavivekinaḥ . gurunindāparā dharmadhvajinaḥ sādhuvañcakāḥ . pratigraharatāḥ śūdrāḥ parasvaharaṇādarāḥ . dvayoḥ svīkāraudvāhaḥ śaṭhe maitrī, vadānyatā . pratidāne, kṣamā'śaktau, viraktiḥkaraṇākṣame . vācālatvañca pāṇḍitye, yaśo'rthe dharmasevanam . dhanāḍhyatvañca sādhutve, dūre nīre ca tīrthatā . sūtramātreṇa vipratvaṃ, daṇḍamātreṇa maskarī . alpaśasyā vasumatī nadītīre'varopitā . striyo veśyālāpasukhāḥ svapuṃsā tyaktamānasāḥ . parānnalolupā viprāścaṇḍālagrāmayājakāḥ . striyo vaidhavyahīnāśca svacchandācaraṇapriyāḥ . citravṛṣṭikarā meghā, mandaśasyā ca medinī . prajābhakṣā nṛpā, lokāḥ karapīḍāprapīḍitāḥ . skandhe bhāraṃ, kare putraṃ, kṛtvā kṣubdhāḥ prajājanāḥ . giridurgaṃ vanaṃ ghoramāśrayiṣyanti durbhagāḥ . madhumāṃsairmūlaphalairāhāraiḥ prāṇadhāriṇaḥ . evaṃ tu prathame pāde kaleḥ kṛṣṇavinindakāḥ . dvitīye tannāmahīnāstṛtīye varṇasaṅkarāḥ . ekavarṇāścaturthe ca vismṛtācyutasatkriyāḥ . niḥ--svādhyāya--svadhā--svāhā--vauṣaḍoṃkāra--varjitāḥ . devāḥ sarve nirāhārāḥ brahmaṇaṃ śaraṇaṃ yayuḥ . ityantena 1 a° kalisvabhāvamupavarṇya bhagavataḥ prādurbhāvapratijñoktā stutvā prāha purobrahmā devānāṃ hṛdayepsitam . tatśrutvā puṇḍarīkākṣo brahmāṇamidamabravīt . śambhale viṣṇuyaśasogṛhe prādurbhavāmyaham sumatyāṃ mātari vibhoḥ kanyāyāṃ tvannideśataḥ . caturbhirbhrātṛbhirdeva! kariṣyāmi kalikṣayam . bhavantobāndhavā devāḥ svāṃśenāvatariṣyatha . iyaṃ mama priyā lakṣmīḥ siṃhale saṃbhaviṣyati . vṛhadrathasya bhūpasya kaumudyāṃ kamalekṣaṇā . bhāryāyāṃ, mama bhāryaiṣā padmānāmnā janiṣyate . yāta yūyaṃ bhubaṃ devāḥ svāṃśāvataraṇe ratāḥ . rājānau marudevāpī sthāpayiṣyāmyahaṃ bhuvi . punaḥ kṛtayugaṃ kṛtvā dharmān saṃsthāpya pūrvavat . kalivyālaṃ saṃnirasya prayāsye svālayaṃnibho! . ityudīritamākarṇya brahmā devagaṇai rvṛtaḥ . jagāma brahmā sadanaṃ devāśca tridivaṃ yayuḥ . mahīmāśvāsya bhagavān nijajanmakṛtodyamaḥ . viprarṣe! śambhalagrāmamāviveśa parātmakaḥ . sumatyāṃ viṣṇuyaśasā garbhamādhatta vaiṣṇavam . grahanakṣatrarāśyādisevitaśrīpadāmbujam . saritsamudrāgirayolokāḥsthāvarajaṅgamāḥ . saharṣā ṛṣayo devā jāte viṣṇau jagatpatau . babhūva sarvasatvānāmānandovividhāśrayaḥ . nṛtyanti pitarohṛṣṭāstuṣṭā devā jaguryaśaḥ . cakrurvādyādi gandharvā nanṛtuścāpsarogaṇāḥ . dvādaśyāṃ śuklapakṣasya mādhave māsi mādhavaḥ . jātaṃ dadṛśatuḥ putraṃ pitarau hṛṣṭamānasau . dhātrī mātā mahāṣaṣṭhī nāḍīcchetrī tadambikā . gaṅgodakakledamokṣā sāvitrī mārjano dyatā . tasya viṣṇoranantasya vasudhā'dāt payaḥ sudhām . mātṛkāmaṅgalavacaḥ kṛṣṇajanmadine'bhavat . brahmā taduṣadhāryāśu svāśugaṃ prāha sevakam . yāhīti sūtikāgāraṃ gatvā viṣṇuṃ prabodhaya . caturbhujamidaṃrūpaṃ devānāmapi durlabham . tyaktvā mānuṣavadrūpaṃ kuru nāthā! vicāritam . iti brahmavacaḥ śrutvā pavanaḥ surabhiḥ sukham . suśītaḥ prāha tarasā brahmaṇovacanādṛtaḥ . tacchrutvā puṇḍarīkākṣasta tkṣaṇāt dvibhujo'bhavat . tadā tatpitarau dṛṣṭvā visvayāpannamānasau . bhramasaṃskāravat tatra menāte tasya māyayā . tatastu śambhalagrāme sotsavā jīvajātayaḥ . maṅgalācārabahulāḥ pāpatāpavivarjitāḥ . sumatistaṃ sutaṃ labdhvā viṣṇuṃ jiṣṇuṃ jagatpatim . pūrṇakāmā vipramukhyānāhūyādādgavāṃ śatam . hareḥ kalyāṇakṛdviṣṇuyaśāḥ śuddhena cetasā . sāmarg yajurvidbhiragryaistannāmakaraṇe rataḥ . tadā rāmaḥ kṛpovyāso drauṇirbhikṣuśarīriṇaḥ . samāyātā hariṃ draṣṭuṃ bālakatvamupāgatam . tānāgatān samālokya caturaḥ sūryasannibhān . hṛṣṭaromā dvijavaraḥ pūjāñcakre sa īśvarān . pūjitāste svāsaneṣu saṃviṣṭāḥ svasukhāśrayāḥ . hariṃ kroḍagataṃ tasya dadṛśuḥ satvamūrtayaḥ . taṃ bālakaṃ narākāraṃ viṣṇuṃ natvā munīśvarāḥ . kalkiṃ kalkavināśārthamāvirbhūtaṃ vidurbudhāḥ . nāmākurvaṃstatastasya kalkirityabhiviśrutam . kṛtvā saṃskārakarmāṇi yayuste hṛṣṭamānasāḥ . tataḥ sa vavṛdhe tatra sumatyā paripālitaḥ . kālenālpena kaṃsāriḥ śuklapakṣe yathā śaśī . kalkerjyeṣṭhāstrayaḥ śūrāḥ . kaviprājñasumantrakāḥ . tātamātṛpriyakarā guruviprapratiṣṭhitāḥ . kalkeraṃśāḥ puro jātāḥ sādhavo dharmatatparāḥ . gārgyabhargyaviśālādyā jñātayastadanuvratāḥ . viśākhayūpabhūpālapālitāstāpavarjitāḥ . brāhmaṇāḥ kalkimālokya parāṃ pītimupāgatāḥ . tato viṣṇuyaśāḥ putraṃ dhīraṃ sarvaguṇākaram . kalkiṃ kamalapatrākṣaṃ provāca paṭhanādṛtam . tāta! te brahmasaṃskāraṃ yajñasūtramanuttamam . sāvitrīṃ vācayiṣyāmi tato vedāna paṭhiṣyasi 2 a° . tasya caritādikaṃ kalkipurāṇaśabde dṛśyam

kalkin pu° kalko nāśyatayā'styasya ini . bhagavato daśame 'vatāre kalkiśabde vivaraṇam . matsyaḥ kūrmo varāhaśca narasi haśca vāmanaḥ . rāmorāmaśca rāmaśca buddhaḥ kalkī ca te daśa purā° . kalkī satāṃ ca bhavitā prahariṣyate'rīn mugdha° .

kalkipurāṇa na° . vedavyāsapraṇīte anubhāgavate upapurāṇabhede tatra pratipādyaviṣayāśca yathāsūtasamīpe śaunakādīnāṃ bhaviṣyapraśnaḥ . śukasya kalkipurāṇaprāptivivaraṇam . kalerutpattiḥ . kalivivaraṇam . kalau ācārabhraṃśaḥ . dharitryā saha devānāṃ brahmalokagamanam . brahmalokavarṇanam . brahmasamīpe kalerdīṣakīrtanam . brahmaṇā saha devānāṃ goloke gamanam . viṣṇusamīpe kalivrtanivedanam . viṣṇorviṣṇuyaśaso gṛhe avatāratayāvirbhāvāṅgīkāraḥ . viṣṇuyaśasaḥ patnyāḥ sumatyā garbhaḥ . viṣṇau jāte devānāṃ harṣaḥ . viṣṇoścaturbhujamūrtiparihārapūrvakaṃ mānuṣarūpadhāraṇam . rāmakṛpavyāsadrauṇīnāṃ kalkidarśanārthamāgamanam . kalkernāmakaraṇam . kalkerupanayanakāle piturupadeśaḥ . kalkergurukulavāsārthaṃ yātrā jāmadagnyaprāptiśca . kalkervedādhyayanaṃ dhanurvedaśikṣā ca . gurudakṣiṇādānābhilāṣaḥ . kalkervilvodakeśvaraśivadarśanaṃ tatstutiśca . śivayā śivasyāvirbhāvo varadānañca . śaṅkarāt kalkeḥ karavālāśugaturaṅgaprāptiḥ . kalkergṛhapratyāgamanam . kalkerāśramadharmopadeśaḥ . kalkerdharmakathanam . brāhmaṇalakṣaṇam . siṃhaladvīpavarṇanam . padmāyā rājakanyāyā vivaraṇam . śivāt padmāyā varalābhaḥ . padmāyāḥ svayaṃvarodyogaḥ . samāgatabhūpānāṃ strītvaprāptiḥ . pādmāyā vilāpaḥ . kalkerādeśena śukasya padmāsamīpe gamanam . padmāśukasaṃvādaḥ . viṣṇupūjāprakaraṇam . padmāsamīpe acyutāvatārakathanam . śukasya śambhale pratigamanam . kalkiśukasaṃvādaḥ . kalkeḥ siṃhalagamanam . padmāyāḥ kalkisamīpe gamanam . padmāyāḥ kalkidarśanam . kalkidarśanena bhūpānāṃ puruṣatvaprāptiḥ . rājagaṇakṛtakalkistavaḥ . anantasyāgamanam . anantopākhyānam . anantena haṃsasya sākṣātkāraḥ . kalkerājñayā viśvakarmaṇaḥ śambhale purīnirmāṇam . kalkeḥ sastrīkasya śambhale pratyāgamanam . kalkeḥ sutotpattiḥ . bauddhayuddham . jinavināśaḥ . bauddhajayaḥ . mlecchajayaḥ . mlecchakāminībhiḥ kalkeryuddham . bālakhillānāmāgamanam . nikumbhaduhiturākhyānam . kuthodaryāḥ saṃhārārthaṃ kalkeryātrā . kuthodaryā badhaḥ . nāradādīnāṃ maharṣīṇāmāgamanam . marorātmaparicayārthaṃ sūryavaṃśavarṇanam . śrīrāmacaritam . sītāparityāgaḥ . sītāyā bhūtalapraveśaḥ . rāmasya svargārohaṇam . rāmasya vaṃśāvalī . marorutpattivivaraṇañca . candravaṃśe devāperutpattivivaraṇam . devāpermaroścadivyarathaprāptiḥ . kṛtayugasyāgamanam . manvantaravarṇanam . kalinā saṃgrāmodyogaḥ . kalkerdigvijayayātrā . dharmasya kalinā samāgamaḥ . kalkisamīpe dharmasyātmanivedanam . kalinā kalkeḥ saṃgrāmaḥ . marudevāpiprabhṛtīnāṃ khaśakāmbojavarbaracaulādibhiḥ saṃgrāmaḥ kalisahacarāṇāṃ parābhavaḥ . lokavikokabadhaḥ . kalkerbhallāṭanagaragamanam . śaśidhvajasya samarodyogaḥ . mūrchitaṃ kalkimādāya śaśidhvajasya gṛhāgamanam . suśāntāyā gotam . śaśidhvajakanyayā kalkervivāhaḥ . śaśidhvajasya haribhaktikāraṇam . śaśidhvajasya pūrvajanmavṛttāntakathanam . bhaktilakṣaṇam . haribhaktasya saṃgrāmapravṛttikāraṇam . dvividopākhyānam . kṛṣṇāvatāravṛttāntaḥ . kalkeḥ kāñcanapuryāṃ praveśaḥ . viṣakanyāsaṃvādaḥ . kalkeranucarāṇāṃ pṛthak pṛthak rājye'bhiṣekaḥ . kalkeḥ śambhale pratigamanam . satyayugapravartanam . māyāstavaḥ . viṣṇuyaśaso rājasūyayajñārambhaḥ . nāradasyāgamanam . māyājīvayoḥ kathopakathanam . viṣṇuyaśaso vanagamanam . paraśurāmasyāgamanam . rukmiṇīvratakathanam . kalkeḥ patnībhirvihāraḥ . śambhale devānāmāgamanam . kalakeḥ svargārohaṇam . gaṅgāstotram . kalkipurāṇasyānukramaṇikā . kalkipurāṇaśravaṇādiphalam .

kalpa pu° kalpate samartho bhavati svakriyāyai viruddhalakṣaṇayā asamarthobhavati vā'tra, kṛpū sāmarthye viruddhalakṣaṇayā asāmarthye vā ādhāre ghañ kalpayati sṛṣṭiṃ vināśaṃ vātra kṛpa-ṇicādhāre ac . brahmaṇo rātrirūpe jagatāṃ ceṣṭārāhityasampādake 1 pralaye 2 tasya dinarūpe jagatāṃ ceṣṭāsampādake ca kālabhede . yadā sa devo jāgarti tadedaṃ ceṣṭate jagat . yadā svapiti śāntātmā tadā sarvaṃ nimīlati manunā jagacceṣṭātadrāhityayorbrahmāhorātrayoruktestathātvam .
     kaliśabde darśitavākyena yugamānamuktvā kalpamānaṃ pradarśya brahmaṇaḥ āyuḥparimāṇaṃ tasya gatāyuḥkālaśca sū° si° ukto yathāyugānāṃ saptatiḥ saikā manvantaramihocyate . kṛtāvdasaṅkhyastasyānte sandhiḥ prokto jalaplavaḥ sū° . yugānāṃ saikā saptatirekasaptatirmahāyugamityarthaḥ . iha--mūrtakāle . manvantaraṃ manvārambhatatsamāptikālayorantarakālamānamityarthaḥ . mūrtakālamānabhedābhijñaiḥ kathyate . tasya manorante virāme jāte sati kṛtāvdasaṅkhyaḥ maduktakṛtayugavarṣamitaḥ sandhiḥ kālavidbhiḥ prakarṣeṇa dvitīyamanvārambhaparyantaṃ bhūtamāvimanvorantimādisandhirūpaikakālena kathitaḥ . tatsvarūpamāha jalaplava iti . jalapūrṇā sakalā pṛthvī tasmin lokasaṃhārakāle bhavati . atha kalpapramāṇaṃ saviśeṣamāha raṅga° . sasandhayaste manavaḥ kalpe jñeyāścaturdaśa . kṛtapramāṇaḥ kalpādau sandhiḥ pañcadaśaḥ smṛtaḥ sū° . te ekasaptatiyugarūpā manavaḥ svāyambhuvādyāḥ sasandhayaḥ svasvasandhisahitāścaturdaśasaṅkhyākāḥ kalpakāle jñātavyāḥ . svasandhiyuktacaturdaśamanubhiḥ kalpaḥ syādityarthaḥ . nanu granthāntare kalpamānaṃ yugasahasraṃ tvayā tu yugamānamekasaptatiguṇaṃ manumānaṃ 306720000 kṛtāvad 1728000 yuktaṃ sasandhimanumānaṃ 308448000 idaṃ caturdaśaguṇaṃ 431872000 kalpapramāṇaṃ tacca kṛtīnaṃ yugasahastramityata āha . kṛtapramāṇa iti . kalpādau prathamamanvārambhe kṛtayugavarṣamito manoścaturdaśatve'pyādyaḥ pañcadaśakaḥ sandhiḥ kālajñairuktaḥ . tathā ca kṛtavarṣānantaraṃ prathamamanvārambha iti tadvarṣaṃyojanenāvirodha iti bhāvaḥ . atha brahmaṇo dinarātryoḥ pramāṇamāha raṅga° . itthaṃ yugasahasneṇa bhūtasaṃhārakārakaḥ . kalpo brāhmamahaḥ proktaṃ śarvarī tasya tāvatī sū° itthaṃ pūrvoktaprakārasiddhena yugasahasreṇa bhūtasaṃhārakārako layātmakaḥ kalpakālī brāhmaṃ brahmaṇaḥ sambandhyahaḥ dinaṃ kālajñairuktam . tasya brahmaṇastāvatī dinaparimitā śarvarī rātriḥ . kalpadvayaṃ tadahorātramiti phalitārthaḥ . atha brahmaṇaāyuḥpramāṇamatītavayaḥpramāṇaṃ cāha raṅga° . paramāyuḥ śataṃ basya tayāhorātrasaṅkhyayā . āyuṣo° 'rdhamitaṃ tasya śeṣakalpo'yamādimaḥ sū° . paramaparaṃ śṛṇu pūrvoktaṃ tvayā śrutamaparaṃ ca vakṣyamāṇaṃ śṛṇu tvam . yadvā parameti daityavarārthakaṃ sambodhanam . tvaṃ tasya brahmaṇastathā pūrboktayāhorātramityā kalpadvayarūpayā śataṃ śatavarṣaparimitamāyuḥ śarīraghāraṇakālaṃ jānīhi . etaduktaṃ bhavati . ahorātramānāt pūrbaparibhāṣayā (30) māsamānaṃ tasmāt pūrvoktaparibhāṣayā (12) brahmaṇo varṣamānametacchatasaṅkhyayā brahmāyuriti . na tu yathāśrutārthena kalpaśatadvayamāyuḥ, koṭādīnāmapi dinasaṅkhyayāyuṣo'nukteḥ sutarāṃ brahmaṇaḥ śatadinātmakāyuṣo'sambhavāt nijenaiva tu mānena āyurvarṣaśataṃ smṛtam iti viṣṇupurāṇokteśca . etena paramā--rityekaṃ padamiti nirastam brahmaṇo'niyatāyurdāyāsambhavāt . tasya brahmaṇa āyu śatavarṣarūpamasyārdhaṃ pañcāśa dvarṣaparimitamitaṃ gatam . ayaṃ vartamāna ādimaḥ prathamaḥ śeṣakalpaḥ śeṣāyurdāyasya brahmadivasa uttarārdhasya prathamadivaso vartamāna iti phalitārthaḥ . atha vartamāne'smin divase'pyetadgatamityāha raṅga° . kalpādasmācca manavaḥ ṣaḍ vyatītāḥ sasandhayaḥ . vaivasvatasya ca manoryugānāṃ trighano gataḥ sū° . asmādvartamānāt kalpād brahmadivasāt ṣaṭsaṅkhyākā manaya ekasaptatiyugarūpāḥ sasandhayaḥ saptabhiḥ sandhibhiḥ kṛtayugapramāṇaiḥ sahitā vyatītā gatāḥ . cakāraāyuṣo'rdhamitamiti prāguktena samuccayārthakaḥ . vartamānasya saptamasya manorvaivasvatākhyasya yugānāṃ trighanastrayāṇāṃ ghanaḥ sthānatrayasthitatulyānāṃ ghātaḥ saptaviṃ śatisaṅkhyātmako gataḥ . saptaviṃśatiyugāni gatānītyarthaḥ . caḥ samuccaye . atha vartamānayugasyāpi gatametaditi vadannabhimatakāle'grato varṣagaṇaḥ kārya ityāha raṅga° . aṣṭāviṃśād yugādasmādyātametat kṛtaṃ yugam . ataḥ kālaṃ prasaṅkhyāya saṅkhyāmekatra piṇḍayet sū° . aṣṭāviṃ śatitamādvartamānānmahāyugādetadalpakālena pūrvakāle sāmprataṃ sthitaṃ kṛtaṃ yugaṃ gatam . ataḥ kṛtayugāntā nantaramabhimatakāle kālaṃ varṣātmakaṃ prasaṅkhyāya gaṇayitvā saṅkhyāṃ pañcasthānasthitāṃ bhinnāmekatraikasthāne piṇḍayet saṅkalanaviṣayāṃ kuryāt . sarveṣāṃ gatānāṃ yogaṃ kuryādityarthaḥ raṅga0!
     māsasya triṃśattithyātmakatayā brahmasāsasya triṃśatkalpaghaṭitatvāt teṣāṃ kalpānāṃ nāmāni hemā° dā° mātsye āha sma
     kalpānukīrtanaṃ vakṣya sarvapāpapraṇāśanam . yasyānukīrtanādeva vedapuṇyena yujyate . prathamaḥ śvetakalpastu dvitīyo nīlalohitaḥ . vāmadevastṛtīyastu tato raṣantaro'paraḥ . rauravaḥ pañcamaḥ proktaḥ ṣaṣṭhaḥ prāṇa iti smṛtaḥ . saptamo'tha vṛhatkalpaḥ kandarpo'ṣṭama ucyate . sadyo'tha navamaḥ prokta īśāno daśamaḥ smṛtaḥ . vyāna ekādaśaḥ proktaḥ tathā sārasvato'paraḥ . trayodaśa udānastu gāruḍo'tha caturdaśaḥ . kaurmaḥ pañcadaśojñeyaḥ paurṇamāsī prajāpateḥ . ṣoḍaśonārasiṃhastu samānastu tataḥ paraḥ . āgneyo'ṣṭādaśaḥ proktaḥ somakalpastathā'paraḥ . mānavo viṃśatiḥ proktastat pumāniti cāparaḥ . vaikuṇṭhaścāparastadvallakṣmīkalpastathā paraḥ . caturviṃśastathā proktaḥ sāvitrīkalpasaṃjñakaḥ . pañcaviṃśatimo ghoro vārāhastu tato'paraḥ . saptaviṃśo'tha vairājo gaurīkalpastathā'paraḥ . māheśvarastataḥ prokto tripuro yatra ghātitaḥ . pitṛkalpastathānte tu yā kuhūbrahmaṇaḥ smṛtā . ityayaṃ brahmaṇomāsaḥ sarvapāpapraṇāśanaḥ . ādāveva hi māhātmyaṃ yasmin yasya vidhīyate . tasya kalpasya tannāma vihitaṃ brahmaṇā pārā . tadārambhakālaśca brahmasiddhānte uktaḥ caitrasitāderbhānorvarṣarṣṭhumāsayugakalpāḥ . sṛṣṭyādau laṅkāyāmiha pravṛttāḥ dinairvatsa! caitrasitādeḥ caitraśuklapratipadamārabhyetyarthaḥ . brahmapu° caitre māsi jagat brahmā sasarja prathame'hani . śuklapakṣe samagrantu tadā sūryodaye sati . pravartayāmāsa tadā kālasya gaṇanāmapi iti kālasāmānyagaṇanasya tata ārabhyokteḥ evaṃ caitraśuklapratipadi kalpaprārambhe'pi māghaśuklatṛtīyāyāṃ kṛṣṇāyāṃ phālyunasya ca . pañcamī caitramāsasya yathaivādyā tathā parā . śuklā trayodaśī māghe kārtikasya tu saptamī . navamī mārgaśīrṣasya saptaitāḥ saṃsmarāmyaham . kalpānāmādayo hyetā dattasyākṣayakārakāḥ vārāhavākyāni yadi samūlāni tadā kalpabhedādaviruddhāni kalpāditvena tattattithiṣu śrāddha kartavyatopayogipāribhāṣikatvaparatayā vā samarthanīyāni . ataeva sū° si° surāsurāṇāmanyonyamahorātraviparyayāt . yat proktaṃ tadbhaveddivyaṃ bhānorbhagaṇapūraṇāt . manvantaravyavasthā ca prājāpatyamudāhṛtam na tatra . dyuniśo rbhedo brāhmaṃ kalpaḥ prakīrtitaḥ, ityādinā yugamanvantarakalpānāṃ sauratvenoktiḥ . sauramāne ca niyatayugādikāleṣu aniyatatithisambhave'ṣi sarveṣāṃ kalpānāmādau caitrasitāditithireva niyatā pāyuktavacanaprāmāṇyāt . kintu prāguktamātsye brāhmakalpānāṃ cāndratvokteḥ cāndratvamapi tena tithibhedasambhavaḥ sū° si° vākyaṃ tu grahaspaṣṭīkaraṇopayogītyavirodhaḥ . atra tithidvaidhe yugādivat vyavasthā . kṛpa--ṇic--bhābe ac . 2 racane 3 vikalpe ca itikartavyatāyukte 4 vidhāne ca . prabhuḥ prathamakalpasya yo'nukalpe pravartate manuḥ . kalpovidhānamastyatra aucityena . 5 ucite tri° śāśvataḥ . kalpyate'nuṣṭhīyate'nena karaṇe ac . 6 vaidikavidhānajñāpake śāstrabhede sa cāśvalāyanāpastambabaudhāyanakātyāyanādisūtrātmakaḥ . tasya yathopayogitā tathoktaṃ sāyaṇācāryeṇa ṛgvedabhāṣyopodghāte yathā-
     kalpastvāśvalāyanāpastambavaudhāyanādisūtraṃ, kalpyate samarthyate yābaprayogo'neneti vyutpatteḥ . nanvāśvalāyanaḥ kiṃmantrakāṇḍamanusṛtya pravṛttaḥ? kiṃ vā brāhmaṇamanusṛtya? nādyaḥ daśapūrṇamāsau tu pūrvaṃ vyākhyāsyāma ityevaṃ tenopakrāntatvāt na hyagnimīḍa ityādayomantrā daśapūrṇamāsayoḥ kacidviniyuktāḥ . na dvitīyaḥ āgnāvaiṣṇavamekādaśakapālaṃ puroḍāśaṃ nirvapanti dīkṣaṇīyāyām ityevaṃ dīkṣaṇīyeṣṭerbāhmaṇe prakrāntatvāt . atrocyate--mantrakāṇḍobrahmayajñādijapakrameṇa pravṛtto na tu yāgānuṣṭhānakrameṇa brahmayajñaścaivaṃ vihitaḥ yat svādhyāyamadhīyītaikāmapyṛcaṃ yajuḥ sāma vā tadbrahmayajñam iti so'yaṃ brahmayajña japī'gnimīḍe ityāmnāyakrameṇaivānuṣṭheyaḥ tathā sarvā ṛcaḥ sarvāṇi yajūṃṣi sarvāṇi sāmāni vācaḥ stome pāriplavaṃ śaṃsatīti vivīyate tathā āśvine śasyamāne sūryo nodiyādapi sarvā dāśatayīranubrūyāditi vidhīyate tathā ricyata iva vā eṣa preva ricyate yo yājayati yo vā pratigṛhṇāti yājayitvā pratigṛhya vā'naśnan triḥsvādhyāyaṃ vedamadhīyīteti prāyaścittarūpaṃ vedapārāyaṇaṃ vihitam ityādiṣu kṛtsnamantrakā ḍviniyogeṣu saṃpradāyapāramparyāgata eva krama ādaraṇīyaḥ . viśeṣaviniyogastu mantraviśeṣāṇāṃ śrutiliṅgavākyādipramāṇānyupajīvyāśvalāyanodarśayati atomantrakāṇḍakramābhāve'pi na kaścidvirodhaḥ . iṣe tvetyādimantrāstu kratvanuṣṭhānakrameṇaivāmnātā ityāpastambādayastenaiva krameṇa sūtranirmāṇe pravṛttāḥ . āmnātatvādeva japādiṣvapi sa eva kramaḥ . yadyapi brāhmaṇe dīkṣaṇīyeṣṭirupakrāntā tathāpi tasyā iṣṭerdarśapūrṇamāsavikṛtitvena tadapekṣatvādāśvalāyanasyādau tadvyākhyānaṃ yuktam ataḥ kalpasūtraṃ mantraviniyogena kratvanuṣṭhānamupadiśyopakaroti tarhi pra vo vājā ityādīnāṃ sāmidhenīnāmṛcāmeva viniyogamāśvalāyanobravītu namaḥ pravaktra ityādaya stvanāmnātāḥ kuto viniyujyante? iti cet nāyaṃ doṣaḥ śāsvāntarasamāmnātānāṃ brāhmaṇāntarasiddhasya viniyogasya guṇopasaṃhāranyāyenātra vaktavyatvāt sarvaśākhāṃ pratyayamekaṃ karmeti nyāyavidaḥ, tasmācchikṣeva kalpo'pyapekṣitaḥ . kātyā° vyā° karkeṇa kalpaśāstraprayojanamitthaṃ darśitaṃ yathā-- iha puṇyo vai puṇyena karmaṇā bhavati tametaṃ vedānuvacanena vividiṣanti brahmacaryeṇa tapasā śraddhayā yajñeneti agnihotraṃ juhuyāt svargakāma ityādimirvākyaiḥ karmaṇāṃ svargāpavargādiśreyaḥsādhanatvaṃ pratīyate . tāni cāgnihotrādikarmāṇi vedavākyaikavedyāni . vedavākyāni cānekaśāsvāvasthitatayā svataśca prativākyaṃ nānāvidhaparasparaviruddhārthasphuraṇena durbodhārthāni bahubhirarthavādavākyairmiśritāni ca tathāhi agnihotraṃ juhuyāt svargakāmaḥ ityatra kiṃ svargo homāya, uta homaḥ svargāya, tathā agnihotraśabdoguṇavidhānārtho nāmadheyaṃ yeti tathā sa vai saṃvatsaraṃ dīkṣābhireti ityādrau kvacit saṃvatsaraśabdasya mukhyārthatvam sahasrasaṃvatsarādau tasyaiva gauṇatvam . arthavādādibhiśca pāṭhāt vidhyarthavādasaṃdeho'pi bhavati kimayaṃ vidhiḥ? utārthavādaḥ? iti yadya pi jaimini śavarasvāmikubhaṭṭamārilaprabhṛtibhirmīmāṃsāyāṃ tāni vākyāni saṃdehanirāsapūrvakaṃ yathārthaṃ vyākhyātāni santi . adhīta śāstrāṇāṃ ca tadārthāvagamo'pi sukara eva, tathāpi teṣāṃ nānāśākhāvyavasthitatvenedānīntanaiḥ sarvaiḥ puruṣairadhyetuṃ jñātuṃ vā'śakyatvāttadadhīnaṃ karmaṇāṃ jñānaṃ duḥśakyamidānīntanānāmiti matvā paramakāruṇiko bhagavān kātyāyanācāryo nānāśākhāgatavidhivākyasaṃgraharūpaṃ kalpasūtraṃ praṇītavān . tatra pratipādyaviṣayāḥ kātyāyanaśabde vakṣyante
     ārṣeyakalpasūtraviṣayāśca athārṣeyakalpo vyākhyātavyaḥ ityupakramya sarvakratuprakṛtibhūtasya triparvaṇojyotiṣṭomasya sarvāhargaṇaprakṛtibhūtasya vyūḍhasya dvādaśāhasya ca brāhmaṇavākyenaiva prayogo darśitastadupajīvanena kratvantarāṇi prayoktavyānīti darśayitumādau ṛtvigvaraṇādikamabhidhāya 1 pra° kḷpto jyotiṣṭomo'tirātraḥ ṣoḍaśikaḥ ityādinā saubharamudvaṃ śīyamityantena sāmaviśeṣayuktasya prāyaṇīyasya prayogo darśitaḥ . tataḥ upāsmai gāyatā naraḥ ityādinā abhiplavasya prathamāhasya . pavasva vācaḥ ityādinā dvitīyāhasya . davidyutatyāru cā ityādinā tṛtoyāhasya . pavamānoajījanat ityādinā caturthāhasya . pavamānasya viśvavit ityādinā pañcamāhasya . asṛta pravājinaḥ ityādinā ṣaṣṭhāhasya . pṛṣṭyaḥ ṣaḍahaḥ sasūḍho vā vyūḍho vā ityārivā pṛṣṭyaṣaḍahasya tyahāṇāṃ prayogaḥ . evam caturthasyāhna ityādilā uttaratryahakalpaḥ . 2 gra° pavasya vāco agriyaḥ ityādinā abhijito'hnaḥ kalpaḥ . upāsmai gāyatā naraḥ ityādinā svarasāmnāṃ prathamasya . pavasva vāco'gri yaḥ ityādinā teṣāṃ dvitīyasya davidyutatyārucā ityādinā tṛtīyasya . upāsmai gāyatā naraḥ ityādina viṣuvāyanānāmāvṛttānāṃ svarasāmnām kalpaḥ . upa tva jāmayaḥ ityādinā viśvajitaḥ . pauramīḍhaṃ mānavaṃ janitram ityādinā āvṛttayoḥ pṛṣṭyābhiplavayoḥ, . jyotiṣṭomamājyetyādinā āyuṣṭomasya . pavasva vāco'griyaḥ ityādinā goṣṭomasya . upāsmai gāyatā naraḥ ityādinā mahāvratasya . 3 pra° kḷpto jyotiṣṭomaḥ ityādinā goḥ, āyuṣaḥ, abhijitaḥ viśvajitaśca mahāvratasya . pavasva vāco'griyaḥ ityādiṃnā prathama sāhasrasya . eṣaivottarasya kḷptiḥ ityādinā dvitīyatṛtīyayoḥ . upāsmai gāyatā naraḥ iti caturthasya . upāsmai gāyatā naraḥ ityādinā prathamasādyaskramya . eṣaivottarasya kḷptiḥ ityādinā sādyaskratrikasya . pavamānasya jinvate ityādinā śyenarūpasādyaskrasya . upāsmai gāyatā naraḥ ityādinā ekatrikasādyaskrasya . jyotiṣṭomaṃ bahiṣpava mānamityādinā prathamavrātyastomasya . ete asṛgramindava ityādinā dvitīyatṛtīyavrātyastomayoḥ . agriyavatī pratipat idityādinā caturthavrātyastomasya . agna! āyūṃṣi pavasa ityādinā prathamasyāgniṣṭutaḥ . eṣaivottarasya kḷptiḥ ityādinā dvitīyatṛtīyacaturthānāmagniṣṭutām prajāpaterapūrvasya vṛhaspatisavasya, iṣu nāmakayajñasya ca . pra somāso adhandiṣuḥ ityādinā sarvasvārasya . 4 pra° . agna! āyūṃṣi pavase ityādinā vaiśvadevavāruṇapraghasikaikāhasya . kayā tvaṃ na ūtyā pavasva ityādinā vāruṇapraghāsikadvitīyāhasya . upa tvā jāmayogiraḥ ityādinā śākamedhaprathamāhasya . indrāyendo! marutvate ityādinā tadīyadvitīyāhasya . viśvakarman haviṣā ityādinā tadīyatṛtīyāhasya śunāsīryasya ca . pavasvendo! vṛṣāsutaḥ ityādinā upahavasya . dvitīyasya svarasāmna ityādinā ṛtapeyadūṇāsavaiśyastomatīvrasudvājapeyeṣu pratyavarohaṇīyābhyārohaṇīyayoḥ kalpaḥ . vāyoḥ śukro ayāmi ta ityādinā abhiṣecanīyasya . rājā medhābhirīyate ityādinā daśapeyasya . keśavapanāya vyuṣṭirdvirātra ityādinā tadīyadvitīyāhasya . itthaṃ kṣatrasya dhṛteśca . evamuktarūpeṇa saptasutyasya vājapeyasya ca .
     5 pra° rājā medhābhirīyate ityādinā rāḍvirāḍorupasadām . rauravayaudhājaye ityādinā punastomasya catuṣṭomasya ca . upoṣu jāta ityādinā udbhidbalamidorapaciteśca . sāhasraṃ vahiṣpavamānam ityādinā sarvastomopaciteragneḥ stomayośca . punānaḥ somadhārayā ityādinā ṛṣabhagoṣavamarutstomānāmindrāgnyoḥ kulāyāśca . indrāyondo! marutvata ityādinā indrastomasya . pavasva vāco agniya ityādinā indrāgnyoḥstomasya ādyavighanasya ca . pavasva vāco agriyaḥ ityādinā dvi tīyavighanasya . śyenamājyabahiṣpavamānam ityādinā ekāhasādhyānāṃ kalpaḥ . ete ekāhasādhyā ituktiśca .
     6 pra° . kḷpto jyotiṣṭomo'tirātro'ṣoḍaśika ityādinā jyotiṣṭomātirātrasya, āhīnikyā rātre, sarvastomāptoryāmasya, navasaptadaśasya, viṣuvataḥ goāyuṣaḥ viśvajidabhijitoḥ ekastomānāñca prathamāhasya kalpaḥ . gorājyabahiṣpavamānam ityādinā, uktānāṃ jyotiṣṭomātirātrādīnāṃ dvitīyatṛtīyacaturthāhānām ekastomānāmāṅgirasacaitrarathakāpivanarūpāṇāṃ dvirātrāṇāṃ ca kalpaḥ . abhiplavasya prathamasyāhnaḥ ityādinā gargatrirātre prathamāhasya . upoṣu jātam ityādinā tatra dvitīyāhasya . pavasva vācaḥ ityādinā tatra tṛtīyāhasya kalpaḥ . pavasva vāja sātaye ityādinā aśvamedhatrirātrasya . prasomāso vipaścita ityādinā vaidatrirātrasya . sāṃvatsarikasya viṣuvataḥ ityādinā, chandomapavamānatrirātrasya . ye gargatrirātrasyetyādinā antarvasuparākatrirātrayoḥ kalpaḥ . 7 pra° . upāsmai gāyatā naraḥ ityādinā caturaha prathamāhasya . pavasva vāco agriyaḥ ityādinā tadīyadvitīyāhasya . davidyutatyārucā ityādinā tṛtīyāhasya . pavamāno ajījanat ityādinā caturthāhasya . upoṣu jātam ityādinā jāmadagnyacaturahasya . yā jāmadagnyasya ityādinā vāśiṣṭhacaturahasya . prasomāsovipaścitaḥ ityādinā jāhnavacaturahasya . vaiśvāmitrodvyahaḥ ityādinā devapañcarātrasya trayāṇāmahnām . pavamāno ajījanat ityādinā tadīyacaturthāhasya . pavamānasya viśvavit ityādinā pañcamāhasya kalpaḥ . eṣa caturahoyīdevānām ityādinā pañcaśāradīyavratamadhvoḥ . pṛṣṭyaḥ ṣaḍahaḥ samūḍho vyūḍho vā ityādinā ṛtuṣaḍahāyuṣkāmapṛṣṭhyālambanānāṃ ṣaḍahānām . eṣa eva ṣaḍaho ya kratūnām ityādinā saptarṣīṇāṃ prajāpateḥ chandogānāṃ jamadagnerindrasya ca pañcasaptarātrāṇām . yā devānāṃ pañcarātrasya ityādinā janakasaptarātrasya . eṣa eva ṣaḍahoyaḥ kratūnām ityādinā pṛṣṭhyastomasya saptarātrasya aṣṭarātranavarātrayośca kalpaḥ .
     8 pra° . agna āyūṃṣi pavasa ityādinā trikakubdaśarātrasya dvayīrahnoḥ . davidyutatyārucā ityādinā tadīyatṛtīyāhasya . pavamāno ajījanat ityādinā caturthāhasya . pavamānasya viśvavit ityādinā pañcamāhasya . asṛkṣata pravājinam ityādinā ṣāṣṭhāhasya . ye somāsaḥ parāvati ityādinā maptamāhasya . pavamānā asṛkṣata ityādinā aṣṭamāhasya . upoṣu jātam ityādinā navamāhasya viśvajidatirātrasya ca kalpaḥ . yā vṛhaspatisavasya sā kusuruvindasya ityādinā kusuruvindudaśarātrasya . pṛṣṭhyālambasya pañcāhaḥ ityādinā chandomadaśarātrasya . triṣṭomo'gniṣṭomoyat ityādinā devapūrdaśarātrasya puṇḍarīkaikādaśarātrasya ca kalpaḥ . ityete ahargaṇasādhyatvāt ahīnā ityucyantaṃ ityuktiśca .
     9 pra° . dvādaśarātrasya ṣoḍaśimantāvatirātrau ityādinā trayīdaśarātrayordvayoḥ, tṛtīyaṣaḍviṃśatirātrasya, caturdaśarātrāṇāṃ trayāṇāṃ, pañcadaśarātrāṇāṃ caturṇām, ṣoḍaśarātrasyaikasya ca kalpaḥ . ete satrasaṃjñā ityuktiśca . saptadaśarātre catvāryābhiplavakānyahāni ityādinā saptadaśarātrasya, aṣṭādaśarātrasya, ekonaviṃśarātrasya ca . viṃśatirātre sāṃvatsarikau viśvajidabhijitau ityādinā viṃśatirātrasya . ekaviṃśatirātrayordvayoḥ, trayoviṃśatirātrasya, caturviṃśatirātrasambandhipṛṣṭhyātirātrayośca kalpaḥ . pavasvendo! vṛṣā sutaḥ ityādinā trayoviṃśatirātrasya . upāsmai gāyatā nara ityādinā tadīyaprathamaviśālasya . eṣa usyavṛṣā ratham ityādinā tadīyadvitīyaprabhṛtiviśālasya, caturviṃśatirātrasya ca kalpaḥ . tatraikaikottaravṛddhāaṣṭau ityuktiśca . nānābrahmasāmnāmatirātraḥ ityādinā nānābrahmasāmādīnāṃ trayāṇāṃ trayastriṃśadrātrāṇāñca tatra ca ekottaravṛddhāni saptetyuktiśca . vidhṛtīnāṃ jyotiṣṭomo'tirātro'ṣoḍaśikaḥ ityādinā vidhṛtīnām . pṛṣṭhyaḥ ṣaḍahaḥ samūḍhovā ityādinā, ca vidhṛtīnām . yamātirātrāsu gīṣṭomasya ityādinā yamātirātraprabhṛtīnāṃ ṣaṇṇām, ekapañcāśadrātrasya, ekaṣaṣṭirātrasya, śatarātrasya sāṃvatsarikasya gavāmayanasya ca kalpaḥ . 10 pra° madhye pṛṣṭhyasya kḷpto'tirātraḥ ityādinā madhye pṛṣṭyasya, kḷptānāṃ vyūhāgniṣṭomebhya ādvitīyādahnaḥ kalpaḥ . dvitīyasyāhna ityādinā tatraiva dvitīyāhādi pañcānāmaṅgām . saptamasyāhnaḥ ityādinā saptamaprabhṛtīnāṃ trayāṇānahnām . daśamasyāhnaḥ pañcānām ityādinā daśamāhaprabhṛtikḷptasya cchandomadaśāhasya arhagaṇasya . asya pratnā sanudyatam ityādinā chandomadaśāhaprathamāhasya . pavasva vāco agriyaḥ ityādinā chandomadvitīyāhasya . davidyutatyārucā ityādinā chandomatṛtīyāhasya . pavamāno ajījanat ityādinā chandomacaturthāhasya . utaśugrāsaḥ ityādinā tadīyapañcamaṣaṣṭhayorahnoḥ . ye somāsaḥ parāvati ityādinā tatra saptamāhasya . hinvanti sūramusrayaḥ ityādinā tatra aṣṭamāhasya . upoṣu jātam ityādinā navamadaśamayorahnoḥ kalpaḥ . 11 pra° purastāt pṛṣṭhyasya kḷpto'tirātraḥ ityādinā pura stāt pṛṣṭyasya, trirātrābhiplavasya, goḥ, āyuṣaśca kalpaḥ . asya pratmāmamudyutam ityādinā dvitīye chandome prathamāhasya . pavasva vāco agniyaḥ ityādinā tatra dvitīyāhasya . davidyutatyārucā ityādinā tatra tṛtīyāhasya . babhrave nu svatavase ityādinā tatra caturthapañcamayoḥ ṣaṣṭhasya ca . ye somāsaḥ parāvati ityādinā saptamādidaśamāntānāṃ, mahāvratasyātirātrasya ca kalpaḥ . vidhṛtibhiḥ kḷptam ityādinā dṛtikuṇḍapāyināmayanānāṃ, dvādaśasaṃvatsarasya, ṣaḍviṃśatisaṃvatsarasya, śatasaṃvatsarasya, agneḥ sahasrasādhyāyanasya ca . prathamasya sārasvatasya ṣoḍaśimantāvatirātrau ityādinā trayāṇāṃ sārasvatīnāṃ, dāṣardṛtatairayoḥ, sarpasatrātirātrayoḥ daśi prathamasya ca kalpaḥ . pavasva vāco agriyaḥ ityādinā daśi dvitīyasya, tatra uttaraṣaṇmāse viparyāsasya ca kalpaḥ . ityevaṃ yāgaviśeṣe dinabhede sūktapāṭhādiprayogo darśitaḥ . anyeṣu āśvalāyanasūtrādirūpeṣu teṣu pratipādyaviṣayāśca tattacchabde dṛśyāḥ . kalpagranthaśca vedāṅgabhedaḥ tanmūlamaṅgaśabde 72 pṛ° śikṣādivākyamuktam tatra haloṃ kalpo 'tha paṭhyate ityatra vaidikakarmaṇāṃ vidhānajñānasya kalpagranthādhīnatvāt karmasādhanatvena hastasādṛśyāddhastatā . pivṛkalpaḥ śrāddhakalpaḥ paśukalpaityādi kalpavit kalpayāmāsa vanyāmevāsya saṃvidhām raghuḥ . anuṣṭhāne . vaiśyavacchaucakalpaśca manuḥ . sapūrvapadaḥ kalpapratyayaniṣpannastu īṣadasamāptaprakṛtyarthe . ete pradīpakalpāḥ parasparavilakṣaṇaguṇaviśeṣāḥ sāṃ° kā° . kāryaṃ tvayā naḥ pratipannakalpam kumā° . śrāddhakalpātmakaśca yajurvedapariśiṣṭabhāgaḥ yajurvedaśabde vivṛtiḥ . atharvavedasyāṃśabhedarūpakalpastu pañcavidhaḥ . nakṣatrakalpovedānāṃ saṃhitānāṃ tathaiva ca . caturthaḥ . syādāṅgirasaḥ śāntikalpaśca pañcamaḥ viṣṇupu° . hemā° dā° devīpurāṇe ca pañca kalpā mavanti nakṣatrakalpo vaitānaḥ saṃhitāvidhirāṅgirasaḥ śāntikalpaśca ātharvaṇaḥ iti .

kalpaka tri° kalpayati racayati āropayati vā kṛpa--ṇicṇvul . 1 racake 2 āropake ca . 3 karcūre (kacūra) bhāvapra° 4 nāpite pu° śabdamālā tasya keśaveśaracakatvāt tacchedatvāt vā tathātvam . kalpa + svārthe kan . 4 kalpaśabdārthe ca

kalpakāraḥ pu° kalpaṃ kalpasūtraṃ karoti kṛ--ṇvul . 1 kalpasūtrakārakeṣu āśvalāyanādiṣu kalpaṃ veśaṃ karoti aṇ . 2 veśādikārake tri° 3 nāpite pu° ṇvul . kalpakārako'pyatra

kalpakṣaya pu° kalpasya sṛṣṭeḥ racanāviśeṣasya kṣayoyatra . pralaye . purā kalpakṣaye vṛtte jātaṃ jalamayaṃ jagat vṛhatkathā . kalpakṣaye punaste tu praviśanti paraṃ padam viṣṇupurā° .

kalpataru pu° karma° rāhuśirovat ta° vā . 1 devatarubhede kalpapādapaśabde vivṛtiḥ . āsīt kalpatarucchāyānāśritā surabhiḥ pathi merau kalpataroriva raghuḥ . nigamakalpatarorgalitaṃ phalam bhāga° 1, 1, 2 . 2 smṛtinibandhanabhede śārīrakasūtrabhāṣyaṭīkābhāmatīvyākhyānarūpe 3 granthe ca

kalpadruma pu° karma° rāhuśirovat ta° vā . devatarubhede . saṃkalpaviṣayaphaladātṛtvācca tasya kalpadrumatvam anukūlayatīndro'pi kalpadrumavimūṣaṇaiḥ kumā° . nābuddha kalpadrumatāṃ vihāya jātaṃ tamātmanyasipatravṛkṣam raghuḥ . kalpadrumairiha vicitraphalairvirejuḥ māghaḥ . kalpadrukalpavṛkṣādayo'pyatra .

kalpana na° kṛpa--chedane bhāve lyuṭ . 1 chedane trikā° . kṛpūsāmarthye ṇic--bhāve lyuṭ . 2 racamāyām 3 vidhāne 4 ārope ca .

kalpanā strī kṛpa--ṇic--bhāve yuc . 1 racanāyām uddhāre'nuddhṛte teṣāmiyaṃ syādaṃ śakalpanā manuḥ prabandhakalpanā kathā ama° 2 vidhāne 3 ārohaṇāya gajasajjīkaraṇe hema° sakalpanaṃ dviradagaṇaṃ varūthinaḥ māghaḥ . 4 vyatirekavyāptijñānādhīne anumānabhede naiyā° 5 arthāpattirūpe pramāṇā'ntare mīmāṃsakāvedāntinaścāhuḥ . āropaścāvidyamānapadārthasya anyatra sthitasya anyatra pratibhāsarūpaḥ mānasavyāpāraḥ . kalpanāpoḍhamabhrāntaṃ pratyakṣaṃ nirvikalpakam sarvada° sa° . yathā rajjau sarpakalpanā . vedāntimate evaṃ prapañcasya brahmaṇi kalpanārūpa āropaḥ . cinmayasyādvitīyasya niṣkalasyāśarīriṇaḥ . upāsakānāṃ siddhyarthaṃ brahmaṇorūpakalpanā . nirākārasya sākaratayā jagadākāreṇāropo'pi kalpanaiva sa cādhyāsaśabde uktaḥ . tadetat muktāphale taṭṭīkāyāṃ ca nirṇītaṃ yathā-
     ahamevāsamevāgre nānyadyat sadasat param . paścādahaṃ yadetacca yo'vaśiṣyeta so'smyaham muktāpha° . ahameveti kartrantarasya vyāvṛttiḥ āsameveti kriyāntarasya . agre māyāsambandhādahameva tridhā vibhakta ityarthaḥ, paścānmāyāviyogādanantaramapyahameva prapañcasyādimadhyāvasāneṣvahamityarthaḥ . yaccaitat prapañcarūpaṃ tadapyahaṃ nānyatra siddhaṃ mayyāropitaṃ yathā' nyatra siddhaḥ sarporajjau evaṃ vivecanāt bhrame nivṛtte yo'vaśiṣyeta so'hamasmi idantayā svarūpasya nirdeṣṭumaśakyatvādevamucyate . etena yathā kaṭakādiṣvavasthātraye'pi suvarṇatvameva satyam . tathā jagadādimadhyānteṣvanuṣyūtaṃ sattāmātraṃ bhagavatsvarūpamiti lakṣaṇārtha ityuktaṃ, na tāvadasyāsambhavaḥ sadeva somyedam ityādiśrutisiddhatvāt . na ca kālākāśādiṣvativyāptiḥ tadutpatteḥ śrutatvāt vimatamanityaṃ bādhyatvāt śuktirūpyavadityanumānācca . nāpi sākāreṣu caturṣvavyāptiḥ teṣāmākāratirohitatvāt tasmānnirdoṣaṃ lakṣaṇam . evaṃ sāmānyalakṣaṇamuktvā viśeṣāllakṣayitumāha ṭī° sa dvedhā nirākāraḥ sākāraśca anavacchinnaṃ caitanyaṃ nirākāraḥ, satvāvacchinnaṃ caitanyaṃ sākāraḥ . sa caturdhā rajastamobhyāṃ yukte satve puruṣaḥ 1 rajasā brahmā 2 tamasā rudraḥ 3 śuddhe viṣṇureva 4 muktā° . sa dvedheti dvedhātvamevāha nireti anavacchinne vastunyavacchedaka upādhirākāraḥ tena rahito nirākāraḥ tatsahito'nyaḥ . tatrādyaṃ lakṣayati anavacchinnamiti . dvitīyaṃ lakṣayati satveti . asyaiva bhedānāha sa ceti saḥ sākāraḥ . tadādyaṃ bhedamāha rajastamobhyāmiti . tulyābhyāṃ rajastamobhyāṃ yukte satve pratiphalitaṃ caitanyaṃ puruṣaśabdārthaṃ iti pūraṃṇīyam . evamuttaratra rajastamobhyāmiti tṛtīyayā tayoraprādhāntha sahayukte cāpradhāne (pā0) iti smaraṇāt tena puruṣe satvaṃ bahulaṃ, rajastamaśca tadapekṣavā nyūnamityarthaḥ . na tu trīṇi samānyeva trisāmyasya prakṛtilakṣaṇatvāt, stokādhikabhāvaścaiṣāṃ kārya gamyo na tu māsādimūrtadravyavat pratyakṣaḥ . yuktagrahaṇaṃ dvayorvartate, satvagrahaṇaṃ triṣu . dvitīyaṃ bhedamāha rajaseti . rajasā yakte satve brahmā . atra ca mātrayā vidyamānamapi tamo rajasaḥ prādhānya vaktuṃ noktam natu tannāstyeva tatkāryasyopalambhāt tṛtīyā tu prāgvat tena brahmaṇi tamastokaṃ tadapekṣayā rajaḥ prabhūtamityarthaḥ . rajasaḥ prāguktiḥ satvāpekṣayā heyatvāt turyaprakaraṇānurodhācca tṛtīyaṃ bhedamāha tamaseti . atra rajomātrānurodhādikaṃ prāgvat . caturthamāhaśuddheviṣṇureveti śuddhe rajastamobhyāmaspṛṣṭe satve viṣṇureva viṣṇusaṃjñaiva kriyate na tu tatrāvantaravatsaṃjñāntaramityevaśabdārthaḥ . tathāhi tamenaṃ viśuddhorjitasatvākāraṃ sadāśiva ityācakṣate śaivāḥ . paśupatiriti pāśupatāḥ . puruṣottama iti pāñcarātrāḥ . ādividvān siddha iti kāpilāḥ . īśvara iti ṣātañjalāḥ . iha tu tasya viṣṇusaṃjñaiva . yadvā viṣṇuṃ pañcātmaka mityatra pañcānāmapi viṣṇusaṃjñāmuktvā caturṇāṃ saṃjñāntaramapyuktam . śuddhasatvopādhistu viṣṇusaṃjña evetyepaśabdārthaḥ . te ca brahmaviṣṇurudrāḥ pratyekam ādhidaivikādibhedāt tredhā viṣṇureva ṭo° agocarasya gocaratve hetuḥ prakṛtiguṇaḥ satvam, gocarasya bahurūpatve rajaḥ, bahurūpasya tirohitatve tamaḥ . tathā parasparamudāsīnatve satvam muktā° . evamupādhisaṃbhedāt pañcarūpatāmuktvā idānīmananusaṃhitopādherupahitapratyayāyogādupādhīn lakṣayati agocarasyeti . agocarasya aviṣayabhūtasya vastunogocaratve viṣayībhāve heturyaḥ prakṛtiguṇaḥ tat satvamityarthaḥ . hetuḥ prakṛtiguṇaityuttaratra pañcasvanuvartate . gocarasya satoyatsambandhānnānātvaṃ tadrajaḥ . tasyaiva tirohitatve kāraṇātmanāvasthāne hetustamaḥ ityarthaḥ . vināśe ityanuktvā satkāryapakṣāśrayaṇāttirohitatve ityuktam . evamādhidaivikopādhisvarūpamuktvā ādhyātmikopādhisvarūpamāha tatheti . ayamarthaḥ--parasparamudāsīnamitradviṣatsu udāsīnatve hetuḥ satvam iti ṭī° gocaratve satvam, upakāritve rajaḥ, apakāritve tamaḥ . gocaratvādīni, sthitisṛṣṭisaṃhārāḥ muktā° . ādhidaivikādhyātmikopādhilakṣaṇādādhibhūtopādhisvarūpamapi lakṣitaṃ yena hi ekasmin vastuni dvirūpovicchedaḥ asāvādhibhautikaḥ taduktam yodhyātmiko'yaṃ puruṣaḥ so'sāvevādhidaivikaḥ . ya stratrobhayavicchedaḥ sa smṛtohyādhibhautikaḥ . uktān gocaratvādīn upādhīnunmīlayitumāha gocaratyādīnīti . gocaratvabahurūpatvatirohitatvāni kramāt sthityādiśabdai rucyanta ityarthaḥ . na caivaṃ sṛṣṭyanantarasthitiriti viruddhatvaṃ śaṅkyaṃ sthitipūrvakatvāt sṛṣṭeḥ . sthitā hi mṛdādayoghaṭādyātmanā sṛjyante nāsthitā iti ataevoktaṃ satvaṃ trilokamthitaye svamāyayā vibharṣi śuklaṃ khalu varṇamātmanaḥ . svargāya raktaṃ rajasopasaṃhitaṃ kṛṣṇaṃ ca varṇaṃ tamasā janātyaye iti ṭī° udāsīnatvādīni ca muktā° . evamādhyātmikeṣvapītyāha udāsīneti . ayamarthaḥ yadidaṃ caitrāderupakārāpakāravaidhuryeṇāvasthānaṃ sā sthitiḥ . upakārakatvena sṛṣṭiḥ . apakārakatvena tu saṃhāraḥ . tataśca jagatsthityādihetava ādhidaivikāḥ, anye tvādhyātmikāḥ . suranarādayaḥ avatārāśca sarve vinā kṛṣṇam, sa tu puruṣaḥ trivikramāvatāratvāt yathoktam tayorvāṃ punarevāhamadityāmāsa kaśyapāt . upendra iti vikhyāto vāmanatvācca vāmanaḥ (bhāga0) iti . ata eva tatra tatra viśvarūpaprakaṭanaṃ pūrvāvatāradeśavātsalyañca . dṛśyate cādyāpi kuśasthalīmūrtau traivikramacihnaṃ kṛṣṇavyapadeśaśca . ataeva prahrādasaṃhitāyāṃ dvārakāmāhātmye tṛtīye adhyāye vaikuṇṭhamalaṅkariṣyatā bhagavatā sakalaṃ nijaṃ tejastasyāṃ mūrtau vinyakhamiti darśitam . tathā hi yatra traivikramī mūrtirvahate yatra gomatī . narā muktiṃ prayāsyanti cakratīrthena saṃgatāḥ . kalevaraṃ parityaktaṃ prabhāse hariṇā tadā . kalābhiḥ sahitaṃ tejastasyāṃ mūrtau niveśitam . tasmāt kaliyuge viprā! nānyatra prāpyate hariḥ . yadi kāryaṃ hi kṛṣṇena tatra gacchata mā ciram iti . tathā ādau trivikrama iti khyātirāsīnmahītale . kṛṣṇasya tu kalānyāsāt kṛṣṇa ityabhidhīyata iti . yattu satvaṃ viśuddhamityādinā śuddhasatvatāsaṃkīrtanaṃ ttat satvamyastvaviṣayaṃ, na tu yathāśrutameva guṇāntarakāyyasyāpyupalambhāt tatra tadasatyamanyatra tu vāstavamiti tu bhaktimātraṃ tasmāt puruṣa evāyamiti santoṣṭavyaṃ niṣkraṣṭavyaṃ cedamupariṣṭāt . yathā caitā brahmādimūrtayoguṇamūlāḥ tathā hāsyādayorasāśca tanmūlā evetyupariṣṭāt pravedayiṣyāmaḥ . kiṃ bahunā tattritayatāratamyavaicitryākrāntamidaṃ viśvaṃ taduktaṃ na tadasti pṛthivyāṃ vā divi deveṣu vā punaḥ . satvaṃ prakṛtijairmuktaṃ yadebhiḥ syāt tribhirguṇairiti ṭī° teṣu viṣṇubrahmarudrā nimittaṃ puruṣa upādānaṃ gocaratve tu caitanyam, eva pañca bhedāḥ tatra nirākāraḥ muktā° . evamupādhisvarūpaṃ nirdhāryopahiteṣu saṃkhyāyiśeṣasyopayogamāha teṣviti teṣu sthitisṛṣṭisaṃhāreṣu viṣṇudayaḥ kramān nimittam kulāla iva ghaṭasya, puruṣa upādānaṃ samavāyikāraṇaṃ ghaṭasyeva mṛt, dṛṣṭā ca kāraṇadvayapūrvikā kāryapravṛttiḥ asamavāyikāraṇaṃ tu nimittāntargatameveti pṛthaṅnoktam . ataeva anvayāditarataśceti bhāga° prathamaśloke dvayamevopāttam . gocaratve pratītiviṣayatve tu nirviśeṣacaitanyaṃ hetuḥ tasya bhāsā sarvamidaṃ vibhātīti śruteḥ . tatra sthityādinimittārthaṃ trayaḥ, upādānārthaṃ caikaḥ gocaratvārthamanyaśceti viṣṇuṃ pañcātmakam ityatra pañcaivoktā na nyūnādhikā ityabhipretyāha evamiti . nacaivamekaḥ sāmānyātmā viśeṣarūpāśca pañceti ṣaṭkamāśaṅkyaṃ viśeṣaparihāre sāmānyasyānavasthānāt evaṃ tāvat pañca vastūni svayaṃ lakṣayitvā tadeva granthāntarānurūpeṇa lakṣaṇena draḍhayitumāha tatreti . nirākāra iti nirākārasya lakṣaṇaṃ kathyata ityarthaḥ ṭī° . na yatra kālo'nimiṣāṃ paraḥ prabhuḥ kuto nu devā jagatāṃ ya īśire . na yatra satvaṃ na rajastamaśca na vai vikāro na mahān pradhānam . paraṃ padaṃ vaiṣṇavamāmananti tat yatra netītyatadutsisṛkṣavaḥ . visṛjya daurātmyamananyasauhṛdāhṛdopaguhyārhapadaṃ pade pade (bhāga0) muktā° . tatrāpi na yatreti taṭasthasya, paraṃ padamiti svarūpasya . tat paraṃ padaṃ vaiṣṇavam āmananti viṣṇunādhiṣṭhitaṃ aghikṛtādhiṣṭhitena rājñādhiṣṭhitavat brahmādipadānāmapi viṣṇunā'dhiṣṭhitatvāt paramityuktaṃ viṣṇunaivādhiṣṭhitamityarthaḥ . yatra pade kālonāsti yaḥ animiṣāṃ brahmādīnāṃ paraḥ prabhuḥ sahartā mahāpralaye'pi nāśonāstyevetyarthaḥ . ataeva kālābhāve kiṃpunarnyāyena devā api tatra na santītyāha kutonviti . tathā devābhāve jīvā api na santītyāha jagatāmiti . ye devā jagatām uccāvacāṃ gatiṃ gacchatāṃ jīvānāmīśāḥ teṣāṃ kā vārtā? tatkṛtavighnagandho'pi nāstītyāha īśire ityanityatvadyotanārthaṃ liṭprayogaḥ . yatra ca pade satvādirnāsti satvamindriyadevatārūpaṃ, raja indriyam, . tama indriyārtharūpaṃ, vikāro'haṅkārasteṣāṃ trayāṇāṃ kāraṇaṃ mahān buddhitattvaṃ tadahaṅkārasya pradhāna mavyaktaṃ tanmahataḥ . satvādyabhāvādetat prāptavatāṃ punarjanmādiśaṅkāvījaleśo'pi nāstītyarthaḥ . evaṃ duḥkhaṃ nāstītyuktvāsukhamastītyāha yatretīti . yat viṣṇupadaṃ hṛdā manasā upaguhyā śliṣya ananyasauhṛdābhavanti anyatra viṣaye prītiṃ parityajanti tādṛksukhābhāvāt taddhi pade pade kṣaṇe kṣaṇe arhapadaṃ arhaṇasya ādarasya sthānam uttarottaracamatkaraṇīyatvāt dorātmyaṃ visṛjya anādidurvāsanāvāsitatva tyaktvā viṣayāntarasmṛtirapi nāstītyarthaḥ neti netītyupaniṣadupadeśaviśvāsabalāt atat viṣṇupadādanyat utsisṛkṣavaḥ svecchayaivotsṛṣṭavantaḥ . nityaniratiśayasukhānubhavarūpe viṣṇupade anubhavitā anubhavanaṃ anu bhavanīya iti kartṛkaraṇakarmāṇi atacchabdenīcyante tāni hyanubhavārthamupādīyante satyanubhave tu tyajyanta asatyatvādantarāyatvācca ṭī° itthaṃ munistūparamedvyavasthito vijñānadṛgvīryasurandhitāśayaḥ . puruṣaḥ--bhūtairyadā pañcabhirātmasṛṣṭaiḥ puraṃ virājaṃ viracayya tasmin . svāṃśena viṣṭaḥ puruṣāmidhānamavāpa nārāyaṇa ādidevaḥ (bhāga0)muktā° . evamasya dvividhalakṣaṇamuktvā atrādhikāriṇamhāha itthamiti . itthaṃ vyavasthitaḥ anena prakāreṇa viśiṣṭāmavasthāmāpanno muniruparamet na kiñcit kuryāt yatovijñānasya viśuddhajñānarūpasya viṣṇordṛk darśanaṃ sākṣātkāraḥ tasya vīryaṃ balaṃ tena surandhito yathā punarnodeti tathā hiṃsitaḥ āśayojīvatvopādhiryena sa tathā . ayamarthaḥ vakṣyamāṇa bhūmikopāsanākramabalāt satvapuruṣānyatākhyātimāpannastāmapi sāyujyārthī niroddhukāma ityetāmavasthāmāpanno muniratrādhikriyate nānyaḥ . avaśyañcādhikārinirdhārārthaṃ itthamityādi jñeyam anyathāsyoddharaṇaṃ niḥprayojanaṃ syāt . iti śukaḥ rājānaṃ prati puruṣalakṣaṇamāha . bhūtairityādi . ātmasṛṣṭaiḥ ātmanā prakṛtimadhiṣṭhāya sṛṣṭaiḥ puraṃ dehaṃ virājaṃ brahmāṇḍaṃ viracayya niṣpādya tasmin svāṃśena jīvakalayā yadā praviṣṭaḥ tadā puruṣasaṃjñāmavāpa puri śayanādvasanādvā puruṣaḥ anaṃśe'pyaṃśoktiḥ kalpanayā . nārāyaṇaḥ jalaśāyī ādidevo nirākāraḥ ṭī° . muktāphalasthāḥ ślokāstu bhāgavatīyāḥ .

kalpanākāla tri° kalpanāyāḥ kālaḥ kālo yasya . saṃkalpavadāśuvināśini asthire padārthe tri° .

kalpanī strī kṛpa--chedane karaṇe lyuṭ ṅīp . kartaryām . (kāñci) hemaca° .

kalpapādapa pu° karma° rāhuśirovat ta° sa° vā . 1 suratarubhede mṛṣā na cakre'lpitakalpapādapaḥ naiṣa° . mahādānāntargate svarṇanirmitapādapākāre deye 2 dravyabhede tadvidhānaṃ hemā° dā° uktaṃ yathāmatsya uvāca . kalpapādapadānākhyamataḥ paramanuttamam . mahādāna pravakṣyāmi sarvapātakanāśanam . puṇyaṃ dinamathāsādya tulāpuruṣadānavat . puṇyāhavācanaṃ kuryāllokeśāvāhanaṃ tathā . ṛtvigmaṇḍapasambhārabhūṣaṇācchādanādikam . ādiśabdeṇa kāladeśavṛddhiśrāddhaśivādipūjāgurvṛtvigcatuṣṭayavaraṇa--madhuparkaṃ--dāna--homa--vedikoparicakra--lekhanapañcavarṇa--vitānapatākātoraṇādi, matsyapurāṇoktatulāpuruṣadānavadveditavyam . kāñcanān kārayedvṛkṣān nānāphalasamanvitān . nānāvihāravastrāṇi bhūṣaṇāni ca kārayet . nānāphaleti, pūṃstrīgogaja--vāji--maṇi--vajra--kanaka--rajata--bhakṣyaphalādoṇi . śaktitastripalādūrdhamāsahasrāt prakalpayet . ardhāt kḷptasuvarṇasya kārayet kalpapādaṣam . guḍaprasthopariṣṭācca sitavastrayugāvṛtam . kāmadevamadhastācca sakalatraṃ prakalpayet . ardhāt kḷptasuvarṇasyeti yathāśakti dānārthakḷptasubarṇasyārdhena brahmādipratimāsahitaṃ kalpapādapa kuryāt dvitīyamapyardhaṃ caturdhā vibhajya ekaikāṃśena vakṣyamāṇasvasvadevatāsahitān santānādīn vidadhyāt, guḍaprastho'tra dvātriṃśatpalikaḥ prasthaḥ purāṇe parikīrtita iti . brahmādilakṣaṇamuktaṃ brahmāṇḍadāne, kāmadevarūpantu viṣṇu dharmottarāt kāmadevastu kartavyorūpeṇāpratimo bhuvi . aṣṭabāhuḥ prakartavyaḥ śaṅkhapadmavibhūṣaṇaḥ . cāpavāṇakaraścaiva samākuñcitalocanaḥ . ratiḥ prītistathāśaktirbhāryāścaitāstathojjvalā . catasrastasya kartavyāḥ patnyorūpamanoharāḥ . catvāraśca karāstasya kāryā bhāryāstanopagāḥ . ketuśca makaraḥ kāryaḥ pañcavāṇamukhomahāniti . adhastāditi brahmādibhirapi sambadhyate . atra prakṛtau parimāṇābhāvāt puruṣecchayā pratimādiparimāṇāniyamaḥ . santānaṃ pūrvavattadvatturīyāṃśena kalpayet turīyāṃśena, dvitīyārdhacaturthāṃśenetyarthaḥ . tadvatkalpavṛkṣabat, pañcaśākhaṃ guḍaprasthoparigataṃ brahmādipratimānvitaṃ kuryādityarthaḥ . kecittu kāmadevamadhastāt prakalpayeditisantānavṛkṣe yojayanti, tanmate tatpratimaiva kartavyā . mandāra dakṣiṇe pārśveśriyā sārdhaṃ ghṛtopari . paścime pāribhadrantu sāvitryā saha jīrake . surabhīsaṃyutaṃ tadvanniveśyaṃ haricandanam . turīyāṃśena kurvīta saumyena phalasaṃyutam . śrolakṣaṇamuktaṃ brahmāṇḍadāne, sāvitrīlakṣaṇamāha nāradaḥ padmāsanā ca sāvitrī sākṣasūtrakamaṇḍaluḥ . surabhīlakṣaṇaṃ brahmāṇḍapurāṇe savatsā surabhī, dhenurāraktā prasnutastanīti, saumyena, uttareṇa . ghṛtādīnāsapi parimāṇāpekṣāyāṃ tadvaditi vacanāt malidhānācca prasthaparimāṇatvamavadheyam . kauśeyavastraṃsaṃyuktānikṣumālyaphalānvitān . tathāṣṭau pūrṇakalaśān pādukāsanabhājanam . dīpakopānahacchatracāmarāsanasaṃyutam . phalamālyayutaṃ tadvadupariṣṭādvitānayakam . tathāṣṭādaśa dhānyāni samantāt parikalpayet . aśanabhājanaṃ, bhojyānvitabhājanaṃ vitānaṃ pañcavarṇam . atha pūrvavat pūrvedyuravivāsanaṃ vidhāya śvobhūte brāhmaṇavācanādipūrṇāhutiparyantaṃ karmaśeṣaṃ samāpayet . homādhivāsanānte ca snāpito vedipuṅgavaiḥ . triḥpradakṣiṇamāvṛtya mantrametamudīrayet . namaste kalpavṛkṣāya cintitārthapradāyine . viśvambharāya devāya namaste viśvamūrtaye . yasmāt tvameva viśvātmā brahmā sthāṇurdivākaraḥ . mūrtāmūrtaparaṃ vījamataḥ pāhi sanātanaḥ! tvamevāmṛtasarvasvamanantaḥ puruṣo'vyayaḥ . santānādyairupetaḥ san pāhi saṃsārasāgarāt . amṛtā, devāḥ teṣāṃ sarvasvaṃ, amṛtasarvasvam . evamāmantrya taṃ dadyāt gurave kalpapādapam . caturbhyaścāpi ṛtvigbhyaḥ santānādīn prakalpayet . dānavākyamatra tulāpuruṣoktamūhanīyaṃ, caturbhyaḥ prakalpayedityekaikasmai dadyādityarthaḥ . caturbhyaitivacanādatra caturṇāmevartvijāṃ varaṇamiti gamyate ṛtvigaṣṭakapakṣe tu ṛtvigbhya iti ṛtvigyugmebhya ityarthaḥ . etasmiṃśca pakṣe jāpakādibhyo'nyaiva dakṣiṇā dātavyā . vedacatuṣṭayāpekṣayā catuḥsaṃkhyatvamidamṛtvijāmiti kecit . ihāpi prāpya teṣāmanujñāñca tathānyebhyopi dāpayediti boddhavyama . dakṣiṇānirṇayaśca pūrvavat . svalpeṣvekāgnivat kuryād gurave vābhipūjanam . na vittaśāṭhyaṃ kurvīta na ca vismayavān bhavet . svalpatvavivaraṇamukta brahmāṇḍadāne . tataḥ puṇyāhavācane kṛte vedisamīpa gatvā kṛtadevapūjoyajamānoguruśca pūrvavadeva devatāvisarjanaṃ kuryāt . anena vidhinā yastu mahādānaṃ nivedayet . sarvapāpavinirmuktaḥ so'śvamedhaphalaṃ labhet . apsarobhiḥ parivṛtaḥ siddhacāraṇapannagaiḥ . bhūtān bhavyāṃśca manujāṃstārayedromasaṃmitān . stūyamāno divaḥpṛṣṭhe pitṛputraprapau travān . vimānenārkavarṇena viṣṇulokaṃ sa gacchati divi kalpaśataṃ tiṣṭhedrājarājo bhavet tataḥ . nārāyaṇa balopeto nārāyaṇaparāyaṇaḥ . nārāyaṇakathāsakto nā rāyaṇapuraṃ vrajet . yo vā paṭhet sakalakalpatarupradānaṃ, yo vā śaṇoti puruṣo'lpadhanaḥ smaredvā . so'pīndralokamayigamya sahāpsarobhirmanvantaraṃ vasati pāpavimuktadehaḥ . iti matsyapurāṇoktakalpatarudānavidhiḥ . tatraiva liṅgapurāṇe, sanatkumāra uvāca . athānyat saṃpravakṣyāmi kalpapādapamuttamam . śataniṣkeṇa kartavyaṃ sarvaśasyasamanvitam . sarvaśākhāḥ, sarvadigantaśākhāḥ . śākhāyāṃ vidhinā kṛtvā muktādāma pralambitam . divyairmarakataiścaiva cāṅkurāṇi pravinyaset . divyaiḥ, utkṛṣṭairityarthaḥ . prabālaṅkārayeddhīmān prabālena drumasya ca . prabālena prabālaṅkārayediti, vidrumairbālapallavān kārayetyadirthaḥ . phalāni padmarāgaiśca pārijātasya śobhanam . mūladaṇḍañca nīlena vajreṇa skandhamuttamam . vaidūryeṇa drumāgrañca puṣparāgeṇa mastakam . skandhādūrdhvabhāgo mastakaṃ, tadūrdhaṃ, drumāgram . gomedakena vai skandhaṃ sūryakāntena suvrataḥ . candrakāntena vā vediṃ drumasya spaṭikena vā . vitastimātra āyāmo vṛkṣasya parikīrtitaḥ . śākhāṣṭakasamānañca vistārañcordhatastathā . śākhāvyatiriktasya vṛkṣasya vitastimātra ucchrāyaḥ kāryaḥ, urdhvatastatheti, skandhādūrdhvamukhī navamī yā madhyamaśākhā tasyā api vitastimātra ucchrāyaḥ, śākhāṣṭakasamānaṃ vistāramiti, aṣṭadigmukhīnāmaṣṭaśākhānāṃ vistāraṃ tirya gvyāptivitastimātrameva kuryādityarthaḥ . tanmūle sthāpayelliṅgaṃ lokapālasamāvṛtam . pūrvīktavedimadhye tu maṇḍale sthāpya pādapam . pūjayeddevamīśānaṃ lokapālāṃśca yatnataḥ . pūrvavajjapahomādyantulābhāravadācaret . nivedayeddrumaṃ śambhorbrāhmaṇāyātha vā nṛpa! . brāhmaṇebhyo'thavā rājā sārvabhaumo bhaviṣyati . tulābhāravadācarediti liṅgapurāṇoktatulāpuruṣadānavihitavidhimācaredityarthaḥ . kālottare . phalānāntu sahasreṇa kalpayet kalpapādapam . samūladaṇḍapatrañca phalapuṣpasamanvitam . pañcaskandhantu saṃkalpya pañcānāṃ sthāpayet sudhīḥ . sadyojātena mantreṇa deya grāhyaṃ śivāgrataḥ . divyairvimānairdehānte śivaloke mahīyate . pitarastasya modante satyaloke mahīpate! . iti liṅgapurāṇo ktakalpapādapadānavidhiḥ .

kalpapāla pu° kalpaṃ surāvidhānakalpaṃ saṃkalpaṃ madyābhilāṣaṃ vā tatpāyināṃ, pālayati pāla--aṇ . śauṇḍike surājīve hemaca° . kalyapāla ityeva pāṭhaḥ sādhuḥ .

kalpalatā strī kṛpa--ṇic--karmaṇi ac karma° . mahādānāntargate svarṇaṃkalpitalatākāre dānīyadravyabhede tadvidhiḥ hemā° dā° matsya pu° ukto yathā-- athātaḥ sampravakṣyāmi mahādānamanuttamam . mahākalpalatā nāma mahāpātakanāśanam . puṇyāṃ tithimathāsādya kṛtvā brāhmaṇavācanam . ṛtvigmaṇḍapasambhārabhūṣaṇācchādanādikam . tulāpuruṣavat kuryāt lokeśāvāhanādikam . ādiśabdavyākhyānaṃ pūrvavat (kalpapādapoktavat) . cāmīkaramayīḥ kuryāt daśa kalpalatāḥ śubhāḥ . nānāpuṣpaphalopetā nānāṃśukavibhūṣitā . vidyādharasuparṇānāṃ mithunairupaśobhitāḥ . harīnāditsubhiḥ siddhaiḥ phalāni ca vihaṅgamaiḥ . cāmīkaraṃ, suvarṇaṃ kalpalatāstulākārā vidheyāḥ, . nānāphalāni, puṃstrīgogajavājiprabhṛtīni, svarūpapuṣpaphalānāṃ tulanārthatvenaivopapatteḥ . aṃśukāni, vastrāṇi . suparṇāḥ pakṣiṇaḥ . evaṃ daśa kalpalatā vidhāya vedikāyām likhitacakrasyopari madhye dvayaṃ, pūrvādidikṣu cāṣṭau sthāpayet . lokapālānusāriṇyaḥ kartavyāstāsu devatāḥ . brāhmīmanantaśaktiñca lavaṇasyopari nyaset . adhastācca tayormadhye padmaśaṅkhakare śubhe . lokapālānusāriṇyo devatā, lokapālaśaktaya ityarthaḥ . adhastācca tayoriti, madhyasthāpitayoḥ kalpalatayoradhastāt padmakarāṃ brāhmīṃ, śaṅkhadharāmanantaśaktiñca sthāpayet . lavaṇādiparimāṇañca, parimāṇaviśeṣānirdeśāt puruṣecchayā niyamyate . lavaṇastūpayornyasyediti kvacit pāṭhaḥ . tatra stūpo rāśiḥ dvivacanaṃ rāśidvayāpekṣayeti . ibhāsanasthā tu guḍe pūrvataḥ kuliśāyudhā . rajanyajasthitā''gneyī sruvapāṇirayānale . yāmyā mahiṣamārūḍhā gadinī taṇḍulopari . pṛtena nairṛtī sthāpyā sakhaḍgā dakṣiṇāpare . vāruṇe vāruṇī kṣīre jhaṣasthā nāgapāśinī . patākinī ca vāyavye mṛgasthā śarkaro pari . saumyā tileṣu saṃsthāpyā śaṅkhinī nidhisaṃsthitā . māheśvarī vṛṣagatā tvīśapāṇiḥ triśūlinī . ibhogajaḥ sa ca caturdantovidheyaḥ, kuliśaṃ, vajraṃ, rajanyajasthiteti, rajanī, haridrā, ajaḥ, chāgaḥ, haridrīparisthāpitā chāgavāhanetyarthaḥ anale, āgneyadigbhāge, dakṣiṇāpare nairṛtadigbhāge nairṛtī pretavāhanetyavadheyaṃ, jhaṣasthā makaravāhanetyarthaḥ . nidhisaṃsthiteti nidhirūpaṃ kalaśānukāri . maulinyovaradāstadvat kartavyā bālikānvitāḥ . śaktyā pañcapalādūrdhamā sahasrāt prakalpayet . sarvāsāmupariṣṭācca pañcavarṇaṃ vitānakam . dhenavo daśa kumbhāśca vastrayusmāni caiva hi . maulinyo mukuṭagharāḥ, varadā iti, yathoktāyudhadhāriṇaḥ karāditareṇa kareṇa varadamudrānvitāityarthaḥ . bālikā, karṇabhūṣaṇaṃ (vāli) bālakānvitā iti kvacitpāṭhaḥ tadā vāmotsaṅgasthitavālakāiti vyākhyā . etacca pañcapalādiparimitakalpalatākaraṇopakḷptasuvarṇenaiva vibhajya sarvaṃ kartavyaṃ, pṛthagdravyeṇa kartavyānupadeśāt . madhyame dve tu gurave ṛtvigyo'nyāstathaiva ca . tato maṅgalaśabdena snātaḥ śuklāmbaro budhaḥ . triḥ pradakṣiṇamāvṛtya mantrānetānudīrayet . tata iti homādhivāsanapuṇyāhavācanādi pūrvoktakarmakalāpānantaryamucyate, snāta iti kuṇḍasamīpavartikalaśasthitasarvauṣadhijalena ṛtvigbhiḥ snāpitaḥ, gṛhītakusumāñjalirityapi jñeyam . atra mantraḥ namonamaḥ pāpavināśinībhyo brahmāṇḍalokeśvarapālinībhyaḥ . āśaṃsitādhikyaphalapradābhyo digbhyastathākalpalatābadhūbhyaḥ . atha pūrvavat prayogamuccārya madhyame dve devatādisahite kalpalate gurave pratipādya śeṣā ṛtvigbhyaḥ pratipādayet . tadanujñayā anyebhyo'pi dānaṃ dīnānāthapūraṇaṃ, svalpetvekāgnividhānaṃ ceti pūrvoktamanusandheyam . tataḥ puṇyāhavācanadevatāpūjanavisarjanāni kuryāt . iti sakaladi gaṅganāpradānaṃ bhavabhayasūdanakāri yaḥ karoti . abhimataphalade su nākaloke vasati pitāmahavatsarāṇi triṃśat . abhimataphalade, iṣṭaphaladāyini . pitṛśatamavatārayedbhavābdheḥ sa ca duritaughavināśaśuddhadehaḥ . marapativanitāsahasraṃsaṃkhyaḥ parivṛtamambujasaṃsadābhivandyaḥ . iti vidhānamidaṃ sadigaṅganākanakakalpalatāvinivedane . paṭhati yaḥ smaratīha tadīkṣate sa padameti purandarasevitam . kalpasya saṃkalpavivayasya sādhanaṃ latā . 2 suravṛkṣaśākhārūpalatāyāñca .

kalpavarṣa pu° ugrasenabhrāturdevakasyātmajopadevasyātmajabhede āhukātmajau devakaścograsenaśca catvāro devakātmajāḥ . devavānupadevaśca sudevodevavardhanaḥ ityuktvā rājanyakalpavarṣādyā upadevasutā daśa bhāga° 9, 24, 25 uktam .

kalpasūtra na° kalpasya vaidikakarmānuṣṭhānasya pratipādakaṃ sūtram . āśvalāyanāpastambapraṇīteṣu vaidikakarmaprayogāvedakeṣu sūtrātmakagrantheṣu tryaho'śvamedhaḥ saṃkhyātaḥ kalpasūtreṇa brāhmaṇaiḥ . catuṣṭomamahastasya prathamaṃ parikalpitam rāmā° .

kalpānta pra° . kalapagvāloyala . palaye amaraḥ . katapāntaidhitasindhavaḥ bhāga° 3, 11, 3 .

[Page 1825b]
kalpita tri° kṛpa--ṇic--kta . racite prajāpatiḥ kalpitayajñabhāgam kumā° . madīyasīmapi ghanāmanalpaguṇakalpitām 2 vyañjite . saptabhedakarakalpitasvaram māghaḥ . kareṇa kalpitovyañjitaḥ svaroyatra malli° . 3 āropite ca . adhiṣṭhānāvaśeṣo hi nāśaḥ kalpitavastunaḥ sūtasaṃ° . kiṃ na paśyasi saṃsāraṃ tatraivājñānakalpitam vedā° pra° . 4 ārohaṇārthaṃ sajjitagaje hemaca° 5 kṛtrimasaṃjñayā paribhāṣite taccepsitatamaṃ karma caturdhā nyattu kalpitam vākyapa° .

kalpin tri° kalpayati kṛpa--ṇic--ṇini . 1 racake 2 āroṣake 3 veśakārake ca 4 nāpite pu° . tretāyai kalpinaṃ dvāparāyādhikalpinam yaju° 30, 18 .

kalpya tri° kṛpa--ṇic--yat . 1 racanīye 2 āropye 2 anuṣṭheye 4 vidheye kālopapannātithikalpyabhāgam raghuḥ .

kalman na° karman + rasya laḥ . karmaṇi .

kalmali pu° kalayatyapagamayati malam pṛṣo° . 1 tejasi . tasya prācyāṃ diśi śraddhā puṃścalī mantro māgadho vijñānaṃ vāso'haruṣṇīṣaṃ rātrī keśā haritau pravartau kalmalirmaṇiḥ atha° 15, 2, 1 .

kalmalīka na° kalayatyapagamayati malam pṛṣo° . jvalanayukte tejasi niru° . namasyā kalmalīkinam namobhiḥ ṛ° 2, 33, 8 . kalamalīkilaṃ jvalatonāmadheyametat niru° . 1, 17 . jvalantaṃ kalayatyapagamayati malamiti kalmalīkaṃ tejaḥ tadvantaṃ rudram bhā° tataḥ astyarthe ini .

kalmaṣa na° karma śubhakarma syati so--ka pu° ṣatvaṃ rasya laḥ . 1 pāpe vyapetakalmaṣo nityaṃ brahmaloke mahīyate vyapetakallaṣo'bhyeti yāmīstāyātanāḥ prāpya sa jīvo vītakalmaṣaḥ manuḥ . 2 tadvati tri° amaraḥ 3 hastapucche na° trikā° 4 narakabhede pu° medi° . 5 maline tri° jaṭādharaḥ janmanyṛkṣe yadi syātāṃ vārau bhaumaśanaiścarau . sa māsaḥ kalmaṣo nāma manoduḥkhapradāyakaḥ dīpikokte 6 māsabhede pu° .

kalmāṣa pu° kalayati kala--kvip kal māṣayati hinasti anyavarṇam svabhāsā cu° maṣa--hiṃsāyām ac karma° . 1 citravarṇe 2 tadvati tri° amaraḥ aśvāṃstittirikalmāṣān bhā° ā° 9 a° . tittirivaccitravarṇān ityarthaḥ . kalmāṣā āgnimārutāḥ yaju° 24, 7 . kalmāṣāḥ karvurāstrayaḥ paśavaḥ āgnimārutāḥ ṣaṣṭhe yape vedadī° kalamāṣa aindrāgnyaḥ yaja° 29, 58 . mārutaḥ kal māṣa āgneyaḥ kṛṣṇa yaju° 29, 59 . 3 kṛṣṇavarṇe 4 kṛṣṇapāṇḍaravarṇe pu° 5 tadvati tri° . 6 rākṣase ca puṃstrī striyāṃ jātitvāt ṅīṣ medi° . varṇavācitve gaurā° pāṭhāt striyāṃ ṅīṣ . 7 gandhaśālau pu° rājani° . 8 agnibhede bhāratam . agnīnāṃ vāsudevena saṃsaktānāṃ mahāmṛdhe! . te jātavedasaḥ sarve kalmāṣaḥ kusumastathā . dūhanaḥ śoṣaṇaścaiva tapanaśca mahālayaḥ harivaṃ° 180 a° . 9 nāgabhede nīlānīlau tathānāgau kalmāṣaśavalau tathā bhā° ā° 35 nāganāmoktau . 10 kṛṣṇavinda, cite ca . kalmāṣamityeke āśva° gṛ° 4, 9, 5 . kalmāṣo nāma kṛṣṇavinducitaḥ nārā° .

kalmāṣakaṇṭha pu° kalmāṣaḥ kṛṣṇapāṇḍuraḥ kṛṣṇovā kaṇṭho'sya . mahādeve hārā° tasya svataḥ śvetavarṇatve'pi viṣapānakāle nīlakaṇṭhatvāt tathātvaṃ kalmāṣagrīvādayīpyatra . dhruvā digviṣṇuradhipatiḥ kalmāṣagrīvo rakṣitā atha° 3, 27, 5 . dhruvāya tvā diśe viṣṇave'dhipataye kalmāṣagrīvāya rakṣitre atha° 12, 3, 59 .

kalmāṣapāda pu° kalmāṣau pādau yasya . sūryavaṃśye sudāsaputre nṛpabhede . dvebhārye sagarasyāstām ityupakramya ayu tājitsutastvāsīdṛtaparṇo mahāyaśāḥ . divyākṣahṛdayajño'sau rājā nalasakho balī . ṛtaparṇasutastvāsīdārtaparṇirmahīpatiḥ . sudāsastanayastasya rājā indrasakho'bhavat . sudāsasya sutastvāsīt saudāso nāma pārthava! . khyātaḥ kalmāṣapādo vai nāmnā mitrasaho'bhavat harivaṃ° 15 a° . tasya brahmaśāpāt rākṣasatvaprāptervasiṣṭhena śāpavimocanasya ca kathā bhā° ā° 177, 780 a° yathākalmāṣapāda ityevaṃ loke rājā babhūva ha . ikṣvākuvaṃśajaḥ pārtha! tejasā'sadṛśo bhuvi . sa kadāvidvanaṃ rājā mṛgayāṃ niryayau purāt . mṛgān vidhyan varāhāṃśca cacāra ripumardanaḥ . tasmin vane mahāghore khaḍgāṃśca bahuśo'hanat . hatvā ca suciraṃ śrānto rājā nivavṛte tataḥ . akāmayattaṃ yājyārthe viśvāmitraḥ pratāpavān . sa tu rājā mahātmānaṃ vāśiṣṭhamṛṣisattamam . tṛṣṇārtaśca kṣudhārtaśca ekāyanagataḥ pathi . apaśyadajitaḥ saṅkhye muniṃ pratimukhāgatam . śaktriṃ nāma mahābhāgaṃ vaśiṣṭhakulavardhanam . jyeṣṭhaṃ putraṃ putraśatādvaśiṣṭhasya mahātmanaḥ . apagaccha patho'ṇākamityevaṃ pārthivo'bravīt . tathā ṛṣiruvācainaṃ sāntvayan ślakṣṇayā girā . mama panthā mahārāja! dharma eṣa sanātanaḥ . rājñā sarveṣu dharmeṣu deyaḥ panthā dvijātaye . evaṃ parasparaṃ tau tu patho'rthaṃ vākyamūcatuḥ . apasarpāpasarpeti vāguttaramakurvatām . ṛṣistu nāpacakrāma tasmin dharmapathe sthitaḥ . nāpi rājā munermānāt krodhāccāpajagāma ha . amuñcantaṃ tu panthānaṃ tamṛṣiṃ nṛpasattamaḥ . jaghāna kaśayā mohāttadā rākṣasa vanmunim . kaśāprahārābhihatastataḥ sa munisattamaḥ . taṃ śaśāpa nṛpaśreṣṭhaṃ vāśiṣṭhaḥ krodhamūrchitaḥ . haṃsi rākṣasavadyasmādrājāpasada! tāpasam . taṇāttvamadyaṃprabhṛti puruṣādo bhaviṣyasi . manuṣyapiśite saktaścariṣyasi mahīmimām . gaccha rājādhametyuktaḥ śaktriṇā vīryaśaktinā . tato yājyanimittantu viśvāmitravaśiṣṭhayoḥ . vairamāsottadā tantu viśvāmitro'nvapadyata . tayorvivadatorevaṃ samīpamupacakrame . ṛṣirugratapāḥ pārtha! viśvāmitraḥ pratāpavān . tataḥ sa bubudhe paścāttamṛṣiṃ nṛpasattamaḥ . ṛṣeḥ puttraṃ vaśiṣṭhasya vaśiṣṭhamiva tejasā . antardhāya tadātmānaṃ viśvāmitro'pi bhārata! . tāvubhāvaticakrāma cikīrṣannātmanaḥ priyam . sa tu śaptastadā tena śaktriṇā vai nṛpottamaḥ . jagāma śaraṇaṃ śaktriṃ prasādayitumarhayan . tasya bhāvaṃ viditvā sa nṛpateḥ kurusattama . viśvāmitrastato rakṣa ādideśa nṛpaṃ prati . śāpāttasya tu viprarṣerviśvāmitrasya cājñayā . rākṣasaḥ kiṅkaro nāma viveśa nṛpatiṃ tadā . rakṣasā taṃ gṛhītantu viditvā munisattamaḥ . viśvāmitro'pyapākrāmattasmāddeśādarindama! . tataḥ sa nṛpatistena rakṣasāntargatena ca . balavatpīḍitaḥ pārtha! nānvavudhyata kiñcana . dadarśātha dvijaḥ kaścidrājānaṃ prasthitaṃ vanam . ayācata kṣudhāpannaḥ samāṃsambhojanantadā . tamuvācātha rājarṣirdvijaṃ mitrasahastadā . āsasva vrahmaṃstvamatraiva muhūrtaṃ pratipālayan . nivṛttaḥ pratidāsyāmi bhojanaṃ te yathepsitam . ityuktvā prayayau rājā tasthau sa dvijasattamaḥ . tato rājā parikramya yathākāmaṃ yathāsukham . nivṛtto'ntaḥpuraṃ pārtha! praviveśa mahāmanāḥ . tato'rdharātra utthāya sūdamānāyya satvaram . uvāca rājā saṃsmṛtya brāhmaṇasya pratiśrutam . gacchāmuṣmin vanoddeśe brāhmaṇo māṃ pratīkṣate . annārtho taṃ tvamannena samāṃsenopapādaya . gandharva uvāca . evamuktastataḥ sūdaḥ so'nāsādyāmiṣaṃ kvacit . nivedayāmāsa tadā tasmai rājñe vyathānvitaḥ . rājā tu rakṣasāviṣṭaḥ sūdamāha gatavyathaḥ . apyenaṃ naramāṃseba bhojayeti punaḥ punaḥ . tathetthuktvā tataḥ sūdaḥ sa sthānaṃ badhyaghātinām . gatvā''jahāra tvarito naramāṃsamapetabhīḥ . sa tat saṃskṛtya vidhivadannopahitamāśuvai . tasmaiprādād brāhmaṇāya kṣudhitāya tapasvine . sa siddhacakṣuṣā dṛṣṭvā tadannaṃ dvijasattamaḥ . abhojyamidamityāha krodhaparyākulekṣaṇaḥ . brāhmaṇa uvāca . yasmādabhojyamannaṃ me dadāti sa nṛpādhamaḥ . tasmāttasyaiva mūḍhasya maviṣyatyatra lolupā . sakto mānuṣamāṃseṣu yathoktaḥ śaktriṇā purā . udvejanīyo bhūtānāṃ cariṣyati mahīmimām . dviranuvyāhṛto rājñaḥ sa śāpo balavānabhūt . rakṣobalasamāviṣṭo visaṃjñaścābhavannṛpaḥ . tataḥ sa nṛpatiśreṣṭho rākṣasopahatendriyaḥ . uvāca śaktriṃ taṃ dṛṣṭvā na cirādiva bhārata! . yasmādasadṛśaḥ śāpaḥ prayukto'yaṃ mayi tvayā . tasmāttvattaḥ pravartiṣye svādituṃ mānuṣānaham . evamuktvā gataḥ sadyastaṃ prāṇairviprayujya ca . śaktriṃ ta bhakṣayāmāsa vyāghraḥ paśumivepsitam . śaktriṃ tantu mṛtaṃ dṛṣṭvā viśvāmitraḥ punaḥ punaḥ . vaśiṣṭhasyaiva putreṣu tadrakṣaḥ sandideśa ha . sa tān śaktryavarān puttrān vaśiṣṭhasya mahātmanaḥ . bhakṣayāmāsa saṃkruddhaḥ siṃhaḥ kṣudrān mṛgāniva . vaśiṣṭho ghātitān śrutvā viśvāmitreṇa tān sutān . dhārayāmāsa taṃ śokaṃ mahādririva medinīm . tataḥ pratinivṛttaḥ sa tayā badhvā sahānaghaḥ . kalmāṣapādamāsīnaṃ dadarśa vijane vane . sa tu dṛva taṃ rājā kruddha utthāya bhārata! . āviṣṭo rakṣasogreṇa iyeṣāttuṃ tadā munim . adṛśyantī tu taṃ dṛṣṭvā krūrakarmāṇamagrataḥ . bhayasaṃvignayā vācā vaśiṣṭhamidamabravīt . asau mṛtyurivogreṇa daṇḍena bhagavannitaḥ . pragṛhītena kāṣṭhena rākṣasī'bhyeti dāruṇaḥ . taṃnivārayituṃ śakto nānyo'sti bhuvi kaścana . tvadṛte'dya mahābhāga! sarvavedavidāṃ vara! . pāhi māṃ bhagavan! pāpādasmāddāruṇadarśanāt . rākṣaso'yamihāttuṃ vai nūnamāvāṃ samīhate . vaśiṣṭha uvāca . mā bhaiḥ puttri! na bhetavyaṃ rākṣasāttu kathañcana . naitadrakṣo bhayaṃ yasmāt paśyasi tvamupasthitam . rājā kalmāṣapādo'yaṃ vīryavān prathito bhuvi . sa eṣo'smin vanoddeśe nivasatyatibhīvaṇaḥ . gandharva uvāca . tamāpatanta saṃprekṣya vaśiṣṭho bhagavānṛṣiḥ . vārayāmāsa tejasvī hūṅkāreṇaiva bhārata! . mantrapūtena ca punaḥ sa tamabhyukṣya vāriṇā . mokṣayāmāsa vai śāpāt tasmādghorānnarādhipam . sa hi dvādaśa varṣāṇi vāśiṣṭhasyaiva tejasā . grasta āsīdgraheṇeva pūrṇakāle divākaraḥ . rakṣasā vipramukto'tha sa nṛpastadvanaṃ mahat . tejasā rañjayāmāsa sandhyābhramiva bhāskaraḥ . pratilabhya tataḥ saṃjñāmabhivādya kṛtāñjaliḥ . uvāca nṛpatiḥ kāle vaśiṣṭhamṛṣisattamam . saudāso'haṃ mahābhāga! yājyaste munisattama! . asmin kāle yadiṣṭante brūhi kiṃ karavāṇi te . vaśiṣṭha uvāca . vṛttametadyathākālaṃ gaccha rājyaṃ praśādhi vai . brāhmaṇāṃstu manuṣyendra! māvamaṃsthāḥ kadācana . rājovāca . nāvamaṃsye mahābhāga! kadācidbrāhmaṇarṣabhān . tvannideśe sthitaḥ samyak pūjayiṣyāmyahaṃ dvijān .
     kal māṣāṅghrirapyatra . tasya kalmāṣapādatākathā strīsaṃsarge mṛtyurūpaśāpādikathā ca bhāga° 9, 9 a° yathā-
     ṛtaparṇo'nalasasvoyo'śvavidyāmiyānnalāt . dattvā'kṣahṛdayañcāsmai, sarvakāmastu tatsutaḥ . tataḥ sudāsastatputromadayantīpatirnṛpaḥ . āhurmitrasahaṃ yaṃ vai kalbhaṣāṅghrimuta kvacit . vaśiṣṭhaśāpādrakṣo'bhūdanapatyaḥ svakarmaṇā . śrīrājovāca . kiṃnimittoguroḥ śāpaḥ saudāsasya mahātmanaḥ . etadveditumicchāmi kathyatāṃ na rahoyadi . śrīśuka uvāca . saudāsomṛgayāṃ kiñciccaranṛkṣojaghāna ha . mumoca bhrātaraṃ, so'tha gataḥ praticikīrṣayā . saṃcintayannayaṃ rājñaḥ sūdarūpadharogṛhe . gurave bhoktukāmāya paktvā ninye narāmivam . parivekṣyamāṇaṃ bhagavān vilokyābhakṣyamañjasā . rājānamaśapat kruddhorakṣohyevaṃ bhaviṣyasi . rakṣaḥkṛtaṃ tadviditvā cakre dvādaśavārṣikam . so'pyapo'ñjalimādāya guruṃ śaptuṃ samudyataḥ . vāritomadayantyā'poruśatīḥ pādayorjahau . diśaḥ svamavanīṃ sarvaṃ paśyañjīvamayaṃ nṛpaḥ . rākṣasaṃ bhāvamāpannaḥ pāde kalmāṣatāṅgataḥ . vyavāyakāle dadṛśe vanaukodampatī dvijau . kṣudhārtojagṛhe vipraṃ tatpatnyāhākṛtārthavat . na bhavānrākṣasaḥ sākṣādikṣvākūnāṃ mahārathaḥ . madayatnyā patirvīra! nādharmaṃ kartumarhasi . dehi me'patyakāmāyā akṛtārthaṃ dvijaṃ patim . deho'yaṃ mānuṣorājan! puruṣasyākhilārthadaḥ . tasmādasya badho vīra! sarvārthabadha ucyate . eṣa hi brāhmaṇo vidvāṃstapaḥśīlaguṇānvitaḥ . ārirādhayiṣurbrahma mahāpuruṣasaṃjñitam . sarvabhūtātmabhāvena bhūteṣvantarhitaṃ guṇaiḥ . so'yaṃ brahmarṣivaryaste rājarṣipravarādvibho . kathamarhati sarvajña! vadhaṃ piturivātmajaḥ . karmaṇā manasā vācā sarvamūteṣu sauhṛdam . vidyāvivekasampannāḥ śolametadvidurbudhāḥ . tasya sādhorapāpasya bhrūṇasya brahmavādinaḥ . kathaṃ badhaṃ yathā babhrormanyate sammatobhavān . yadyayaṃ kriyate bhakṣyastarhi māṃ svāda pūrvataḥ . na jīviṣye vinā yena kṣaṇañca mṛtakaṃ tathā . evaṃ karuṇabhāṣiṇyā vilapantyā anāthavat . vyāghraḥ paśumivākhādat saudāsaḥ śāpamohitaḥ . brāhmaṇī vīkṣya didhiṣuṃ puruṣādena bhakṣitam . śocantyātmānamurvīśamaśapat kupitā satī . yasmānme bhakṣitaḥ pāpa! kāmataḥ svapatistvayā . tavāpi mṛtyurādhānādakṛtaprajña! darśitaḥ . evaṃ mitrasahaṃ śaptvā patilokaparāyaṇā . tadasthīni samiddhe'gnau prāsya bharturgatiṅgatā . viśāpodvādaśābdānte maithunāya samudyataḥ . vijñāpya brāhmaṇīśāpaṃ mahiṣyā sa nivāritaḥ . tataūrdhvaṃ sa tatyāja strīsukhaṃ karmaṇā'prajaḥ . vaśiṣṭhastadanujñātomadayantyāṃ prajāmadhāt .

kalmāṣī strī kalmāṣa + anyato ṅīṣ pā° ṅīṣ . 1 citravarṇayuktāyāṃ striyāṃ 2 kṛṣṇavarṇāyāṃ yamunānadyāñca pratikartaṃ nṛpaśreṣṭho yatamāno'pi bhārata! . abhitaḥ so'tha kalmāṣīṃ gaṅgākūle paribhraman bhā° ā° 167 . kalmāṣīṃ kṛṣṇavarṇāṃ yamunāmabhitaḥ nīlaka° kal māṣītīrasaṃsthasya gatastvaṃ śiṣyatāṃ bhṛgoḥ bhā° sa° 76 a° . gaṅgāyamunāsaṅgamasamīpe eva bhṛgorāśrama iti bhāratādau loke ca prasiddhirataḥ kalmāṣīśabdena yamunocyate sitāsitayornadyoḥmiśritatvena kṛṣṇapāṇḍuravarṇatvāt prayāgasthayamunāyastathātvam

kalya na° kalayati ceṣṭāmatra aghnyā° yak, kalyate kala--gatau karmaṇi yat, kalāsu sādhu yat vā . 1 pratyūṣe amaraḥ 2 madhuni hemaca° . 3 nirāmaye yāvadeva bhavet kalyastāvat śreyaḥ samācaret mā° sa° 55 a° . 4 sajje samarthe udyukte ca tri° amaraḥ kathayasva kathāmetāṃ kalyāḥ sma śravaṇe tava bhā° ā° 5 a° . labdhvā rathaṃ dhanuścaiva tathā'kṣayyemaheṣudhīḥ . babhūva kalyaḥ kaunteyaḥ prahṛṣṭaḥ sahyakarmaṇi bhā° ā° 225 a° . kalyau svobhagavan yoddhumapi sarvaiḥ surāsuraiḥ bhā° ā° 225 a° . 5 vākśrutivarjite(kālā vovā) 6 upāyavacane kalyāṇavacane ca tri° medi° . 6 surāyāṃ stro medi° 7 śubhātmikāyāṃ vāṇyāṃ strī amaraḥ 8 harītakyāṃ strī śabdara° .

kalyajagdhi strī ada--ktin kalye prātarjagdhiḥ . 1 prātarbhojane upacārāt 2 tatkālabhakṣye jaṭādharaḥ kalyāśādayo'pyatra

[Page 1828b]
kalyapāla pu° kalyaṃ madhu madyaṃ pālayati pāla--aṇ upa° sa° . śauṇḍike hemaca° . ṇvul kalyapālako'pi tatrārthe śabdamā° .

kalyavarta pu° kalye prātarvartyatervṛta--ṇic karmaṇi ac . prātarbhojane, trikā0

kalyāṇa na° kalye prātaḥ aṇyate śabdyate aṇa--ghañ . 1 hemni, medi° 2 maṅgale . abhipretārthasiddhirmaṅgalam yasminneva kule nityaṃ kalyāṇaṃ tatra vai dhruvam pūjyā bhūṣayitavyāśca bahukalyāṇamīpsubhiḥ manuḥ . tadrakṣa kalyāṇaparamparāṇām anvamīyata kalyāṇaṃ tasyā vicchinnasantatiḥ raghuḥ taddheturapi śaṅkhādikaṃ maṅgalam . kalyāṇānāṃ tvamasi mahasāṃ bhājanaṃ viśvamūrte! mālatīmā° . 3 śubhayukte tri° amaraḥ . kalyāṇapañcamā rātrayaḥ kalyāṇapañcamīkaḥ pakṣaḥ si° kau° udagayane āpūrbamāṇe pakṣe kalyāṇe nakṣatre caulopanayanagodānavivāhāḥ āśva° gṛ° 1, 4, 1, prātiveśyānuveśyau ca kalyāṇe viṃśatidvijeḥ manuḥ . striyāṃ bahvā° vā ṅīṣ . upasthiteyaṃ kalyāṇī nāmni kīrtita eva yat raghuḥ . upo paviṣṭaḥ kalyāṇīḥ kathāścakre manoramāḥ bhā° va° 124 uvāca cainaṃ kalyāṇyā vācā nadhurayorjitam bhā° ā° 173 a° . ṅībantaḥ 3 māṣaparṇyām 4 gavi ca rājani0

kalyāṇakaguḍa pu° muśrutokte dravyaviśeṣasaṃyuktatayā pakve guḍa bhede . yathā prasthatrayeṇāmalakīrasasya śuddhasya dattvārdhatulā guḍasya . cūrṇīkṛtairgranthikacavyajīravyoṣebhakṛṣṇāhavuṣā 'jamodaiḥ . viḍaṅgasindhu triphalāyamānīpāṭhāgnidhānyaiśca picupramāṇaiḥ . dattvā trivṛccūrṇaphalāni cāṣṭāvaṣṭau kṣa tailasya pacet yathāvat . taṃ bhakṣayedakṣaphalapramāṇaṃ yatheṣṭaceṣṭaṃ trisugandhiyuktam . anena sarve grahaṇīvikārāḥ . saśvāsakāsasvarabhedaśoṣāḥ . śāmyanti, cāyaṃ ciramantaragnerhatasya puṃstvasya ca vṛddhihetuḥ . strīṇāṃ ca bandhyāmayanāśanaḥ syāt kaṃlyāṇako nāma guḍaḥ pratītaḥ .

kalyāṇakaghṛta na° suśrutokte oṣadhibhedayuktaghṛtabhede yathā-- viḍaṅgatriphalāmustāmañjiṣṭhādāḍimotpalaiḥ . piyaṅgvelailabālūkacandanāmaraṭārubhiḥ . varhiṣṭhakuṣṭharajanīparṇinīsārivādvayaiḥ . hareṇukātrivṛddantīvacātālīśakesaraiḥ . dvikṣīraṃ vipacetsarpirmālatīkusumaiḥ saha . viṣamajvarakaśvāsagulmonmādagarāpaham . etatkalyāṇakaṃ nāma sarpirmāṅgalyamuttamam . alakṣmīgraharakṣo'gnimāndyāpasmāratāpanut . śasyate naṣṭaśukrāṇāṃ bandhyānāṃ garbhadaṃ param . medhyañcakṣuṣyamāyuṣyaṃ retomārgarujāpaham . etaireva yathādravyaiḥ sarvagandhaiśca sādhitam . kapilāyā ghṛtaprasthaṃ suvarṇamaṇisaṃyutam . tatkṣīreṇa sahaikadhyaṃ prasādhya kusumairimaiḥ . sumanaścampakāśokaśirīṣakusumairghṛtam . tathā naladapadmānāṃ keśarairdāḍimasya ca . tithau praśaste nakṣatre sādhakasyāturasya ca . kṛtaṃ manuṣyadevāya brāhmaṇairabhimantritam . dattaṃ sarvajvarān hanti mahākalyāṇakaṃ ghṛtam . darśanasparśanābhyāntu marvarogaharaṃ śivam . adhṛṣyaḥ sarvabhūtānāṃ valīpalitavarjitaḥ . asyābhyāsādghṛtasyeha jīvedvarṣaśatatrayam .

kalyāṇakalavaṇa na° suśrutokte auṣadhabhedayukte lavaṇabhede yathā gaṇḍīrapalāśakuṭajavilvārkasnuhyapāmārgapāṭalāpāribhadrakanādeyīkṛṣṇagandhānīpanirdahanyaṭarūṣakanaktamālakapūtikāvṛhatīkaṇṭakārikābhallātakeṅgudīvaijayantīkadalīvarṣābhūhrīverakṣurakendravāruṇīśvetamokṣakāśokā ityevaṃvargaṃ samūlapatraśākhamārdramāhṛtya lavaṇena saha saṃsṛṣṭaṃ pūrbavaddagdhvā kṣārakalpena parisrāvya vipacedetatprativāpaścātra hiṅgvādibhiḥ pippalyādibhirvā . ityetatkalyāṇakalavaṇaṃ vātarogeṣu gulamaplīhābhiṣaṅgājīrṇārśo'rocakārtānāṃ kāsādibhi rupadrutānāṃ copadiśanti pānabhojaneṣviti . bhavati cātra . viṣyandanāduṣṇabhāvāddoṣāṇāñca vipācanāt . saṃskārapācanāccedaṃ vātarogeṣu śasyate . kalyāṇakaṃ vā lavaṇaṃ pibettu suśrutaḥ .

kalyāṇayoga pu° jyotiṣokte yātrāṅge lagnāvadhisthānaviśeṣasthitagrahayogabhede yathā gurau kendre 1, 4, 7, 10, trikoṇe 5, 9, vā ravirlābhe 11 ca karmaṇi 10 . kalyāṇayogo bhūpasya yātuḥ kalyāṇakṛdbhavet . trikoṇage 5, 9, śubhe kheṭe sabale vā dvitīyage . kalyāṇasaṃjño yogo'yaṃ yāyināṃ maṅgalapradaḥ iti ca

kalyāṇakṛt tri° kalyāṇaṃ śubhaṃ śāstravihitaṃ karoti kṛ--kvip 6 ta° . 1 śāstravihitakarmakārake nahi kalyāṇakṛt kaściddurgatiṃ tāta! gacchati gītā 2 kalyāṇakaramātre ca tri° .

kalyāṇavat tri° kalyāṇa + astyarthe matup masya vaḥ . maṅgalayukte trikā° striyāṃ ṅīp .

kalyāṇavācana na° 6 ta° . śāstravihitakartavyakarmaṇaḥ prākkartavye brāhmaṇādidvārā kalyāṇayuktamantraviśeṣavācane . tatprakāroyathā oṃ śvaḥ kartavye'smit karmaṇi kalyāṇaṃ bhavanto'ghibruvantuṃ iti prārthite brāhmaṇaiḥ oṃ kalyāṇam iti trirukte oṃ pṛthivyāmuddhṛtāyāntu yat kalyāṇaṃ purā kṛtam . ṛṣibhiḥ siddhagandharvaistat kalyāṇaṃ sadāstu naḥ itiya themāmityasya laugākṣirṛvisnuṣṭupchando brahmā devatā kalyāṇavācane viniyoga iti smṛtvā oṃ yathemāṃ vācaṃ kalyāṇīmāvadāni janebhyaḥ brahmarājanyābhyāṃ śūdrāya cāryāya ca svāya cāraṇāya ca priyodevānāṃ dakṣiṇāyai dāturiha bhūyāsamayaṃ me kāmaḥ samṛdhyatāmupamādo namatu yaju° 29, 2, iti ca paṭhet .

kalyāṇavīja pu° kalyāṇaṃvījaṃ yasya . masūre rājani° .

kalyāṇikā strī kalyāṇa + saṃjñāyāṃ kan ata ittvam . manaḥśilāyām rājani° .

kalyāṇin tri° kalyāṇa + astyarthe ini . 1 kalyāṇayukte striyāṃ ṅīp sā ca 2 valānāmoṣadhau rājani° .

kalyāṇyādi pu° pāṇinyukte ḍhakpratyayenaṅādeśanimittabhūte śabdagaṇe sa ca gaṇaḥ kalyāṇī subhagā durbhagā bandhakī anudṛṣṭi anusṛṣṭi jagatī valī badī jyeṣṭhā kaniṣṭhā madhyamā parastrī kālyāṇeneya ityādiḥ .

kalyāpāla pu° kalyāṃ surāṃ pālayati pāla--aṇ upa° sa° . śauṇḍike trikā° . ṇvul . kalyāpālakopyatra .

kalla kūjane aśabde ca bhvā° ātma° aka° seṭ . kallate akalliṣṭa cakalle pranikallati kallaḥ .

kalla tri° kalla--ac . badhire trikā° . tasya śabdāśrotṛtvāttathātvam .

kallatva na° kallasya bhāvaḥ tva . 1 svarasya bhedane . hemaca° 2 bādhirye ca .

kallola pu° kalla--bā° olac, kam jalaṃ lolaṃ capalaṃ yasmādvā atra nityaṃ anusvārasya latvam ni° tasyānanunāsikatvaṃ ca . 1 mahātaraṅge, amaraḥ kālindījalakallolakolāhalakutūhalī udbhaṭaḥ . kallolāḥ salilanidheravāpyapāram māghaḥ 2 harṣe ca 3 vairiṇi tri° medi° . kallolo'styatra puṣkarā° ini . kallolin kallolayukte deśe nadyāṃ strī . kallolinīvallabhamullalaṅghe mahānā° sa jāto'sya tāra° itac . kallolita jātamahātaraṅge tri0

kava stutau varṇane ca bhvā° ātma° saka° seṭ . kavate akaviṣṭa . cakave ṇic--kāvayati te ṛdit acakāvat . pranikavate

kavaka pu° ku--ac saṃjñāyāṃ kan . 1 grāse, 2 bhūcchatrāke, na° hemaca° . laśunaṃ gṛñjanañcaiva palāṇḍuṃ kavakāni ceti abhakṣye manuḥ . devatārthaṃ haviḥ śigruṃ lohitān vraścanāṃstathā . anupākṛtamāṃsāni viḍja ni kavakāni ca . abhakṣye yājña° kavakāni chatrākārāṇi mitā° .

kavaca pu° kaṃ vātaṃ vañcati vanca--mūla° ka ṛtanītyā° uṇā° aca vā . 1 gardabhāṇḍe vṛkṣe 2 paṭahavādye ca medi° . 3 sannāhe gātratrāṇe yoddhṛbhiryuddhakāle śastrāghātarakṣaṇārthamaṅge dhārye lauhādinirmite varmaṇi pu° na° amaraḥ . kavacalakṣaṇādikaṃ yuktikalpātarāvuktaṃ yathākhaḍgādīnāntu gaṇanā pūrvameva nidarśitā . astrātmanaiva nirdiṣṭaḥ kavācādirarpāṣyate . tallakṣaṇaṃ saṃgraheṇa pravakṣyāmi nibodhata . kāṣṭhaṃ carma savalkaṃ ca trayametattu dustaram . yathottaraṃ guṇayutaṃ yathāpūrvantu ninditam . śarīrāvarakatvantu laghutvaṃ dṛḍhatā tathā . durbhedyateti kathitaḥ kavace guṇasaṃgrahaḥ . sacchidratātigurutā tanutā sukhabhedyatā . kavacānāṃ vinirdiṣṭaḥ samāsāddoṣasaṃgrahaḥ . atra varṇo vinardiṣṭaḥ kramādevaṃ caturvidhaḥ . sitoraktastathā pītaḥ kṛṣṇo brahmādiṣu kramāt . kecit kurvanti kuśalāḥ kavacaṃ dhātusambhavam . kanakaṃ rajataṃ tāmraṃlauhaṃ teṣu yathākramam . adhikaṃ varmaśabde vakṣyate . yathā śastraprahārāṇāṃ kavacaṃ prativāraṇam . tathā daivopaghātānā śāntirbhavati vāraṇam mala° ta° pu° . vitatya ṇārṅgaṃ kavacaṃ pinahya sacchatrakavacaṃ ratham bhaṭṭiḥ . kavacojāto'sya tāra° itac . kavacittata taddhārake tri° . saḥ astyasya ini . kavacin taddhārake tri° namo vilmine ca kavacine ca yaju° 16, 35 yaśca kavacī yaścā'kavaco'mitro yaścājmani jyā pāśaiḥ kavaca pāśairajmanābhihataḥ śayām atha° 11, 10, 22 striyāṃ ṅīp . tantrokte mantrasādhanāṅge 4 vākyasaṃghabhede . mantreṇa mriyate yogī rakṣyate kavacairyataḥ iti tantroktestasya rakṣāsādhakatvena varmatulyatvāttathātvam . śrījamanmaṅgalasyāsya kavacasya ṛṣiḥ śivaḥ idaṃ kavacamajñātvā yobhajet kālidakṣiṇām iti ca bhai° ta° . kavacāni ca devatābhede bhinnāni tantroktāni tāni ca santrasāre stotrakavacaprakaraṇe anyatra ca dṛśyāni . tāni ca bhūrje vilikhitaṃ caitat svarṇasthaṃ dhārayedyadi . kaṇṭhe vā dakṣiṇe vāhau ityādinā tantre likhitvā kaṇṭhādau dhāryatayā vihitāni .

kavacapatra pu° kavacaṃ tallekhanasādhanaṃ patramiva valkalaṃ yasya . bhūrjapatravṛkṣe śabdaca° . bhūrje vilikhitaṃ caitat tantroktestadvalkalasya kavacalekhanādhāratvāttathātvam .

kavacahara pu° kavacaṃ harati yena vayasā hṛ--ladyame ac upa° sa° . kavacaharaṇodyamayogyavayaske kumāre kavacaharaḥ kumāraḥ si° kau° . varmaharādayo'pyatra varmaharaḥ kumāraḥ raghuḥ .

kavaṭī strī kauti śabdāyate ku--aṭan gaurā° ṅīṣ . kapāṭe dvirūpakoṣaḥ . tasyāḥ rodhanakāle śabdāyamānatvāttathātvam

kavatī strī kaśabdaḥ astyasyā matup striyāṃ ṅīp . kayā naścitra ityādikāsu ṛkṣu . kavatīṣu rathantaram gāyatīti tāṇḍya° śrutiḥ . kayā naścitra ityādyāstrisra ṛcaḥ kavatyaḥ sā° saṃ bhā° mādhavaḥ . atideśyaṃ viniścetuṃ kavatīṣu rathantaram adhikara° mā° . tāśca ṛcaḥ ṛ° 4, 31 sūkte ādyāstisraḥ . tatrāntyāyāḥ kavattvābhāve'pi āyyayordvayoḥ kavattvena bāhulyāttathātvam .

kavayi(yī) strī kājjalāt vayate gacchati sthānāntaraṃ vayagatau in kṛdikārāntatvāt vā ṅīp . (kai) matsyabhede . trikā° . tasyā balātikrameṇa gamanāttathātvam . kavayī maghurā snigdhā kaṣāyā rucikāriṇī . kiñcit pittakarī vātaśamanī balavardhinī bhāvapra° uktaguṇā .

kavara pu° kauti ku--śabde--aran . pāṭhake ujjva° pāṭhakāle tasya śabdāyamānatvāt tathātvam . kaṃ jalaṃ vṛṇoti vṛ--ac . 2 lavaṇe 3 amle ca puṃna° medi° . lavaṇasya jalasaṃparkamātreṇa dravībhāvena jalarūpeṇa pariṇāmāt amlasya ca darśanamātreṇa mukhāt jalasrāvaṇāt tathātvam . ke mūrdhani varam varaṇīyam . 4 keśabhūṣāyāṃ tri° . keśavinyāsa eva striyāṃ ṅīṣ . anyatra tu ṭāp . sā ca . 5 kharapuṣpāyāṃ (vāvui) śabdaca° . kavarīmṛtomalayajārdramiva vyākīrṇamālyakavarāṃ kavarīṃ taruṇyāḥ māghaḥ . vyākīrṇamālyena karvuravarṇām malli° 6 karvuravarṇe pu° 7 tadvati tri° halā° . kava--gtutau aran . 8 khacite 9 saṃpṛkte tri° halāyudhaḥ . gaurā° ṅīṣ . 10 varvarāyām (vāvui) medi° . tasyāḥ kavarītulyatvāttattvam .

kavarakī strī kavaraṃ kirati kṣipati kṝ--bā° ḍa gaurā° ṅīṣ . vandyām tasyāḥ bandhanāgāre kavarabandhanābhāvena tathātvam .

kavarga pu° kaghaṭitovargaḥ ekasthānotpattikasamūhaḥ . kakhagaghaṅarūpeṣu varṇeṣu teṣāṃ kaṇṭhasthānotpattikatvena tathātvam . tataḥ vargāntāt bhavārthe śabdatvāt cha . kavarṇīya tadbhave tri° .

kavala pu° kena jalena valate vala calane ac . 1 grāse mustāprarohakanalāvayavānukīrṇam āsvādavadbhiḥ kavalaistṛṇānām raghu° roganāśārthaṃ bhāvapra° uktedavyabhedasya 2 kriyābhede ca . tatkaraṇavidhiguṇau bhāvapra° uktau yathā . vātapittakaphaghnasya dravyasya kavalaṃ mukhe . ardhaṃ nikṣipya saṃcarvya niṣṭhoyet kavale pidhiḥ . kavalaḥ kurute kāṅkṣāṃ bhakṣyeṣu, harate kapham . tṛṣṇāṃ śaucaṃ ca vairasyaṃ dantacālañca nāśayet . kejale valate ac . (velyāmāc) 3 matsyabhede śabdaca° puṃstrī striyāṃ jātitvāt ṅīṣ . lasya ṅīvā . kavaḍo'pyatra .

kavalaprastha pu° kavalasya prasthaḥ . kavalayogyaparimāṇa bhede tasya prasthaparatve'pi karkyādi° na ādyudāttatā .

kavalikā strī kavala iva ivārthe kan . (pulaṭṭiśa) iti khyāte vraṇacikitsāṅge auṣadhabhede tataḥ kalkenācchādya nātisigdhāṃ nātirūkṣāṃ kavalikāṃ dattvā vastrapaṭṭena badhnīyāt ghanāṃ kavalikāṃ dattvā mṛdu caivāpi paṭṭakam tataḥ kavalikāṃ dattvā veṣṭayet susamāhitaḥ suśru0

kavalita tri° kavalaṃ karoti kabala + ṇic--karmaṇi--kta . 1 kṛtagrāse 2 bhukte 3 vyāpte ca jaṭā° .

kavaṣa tri° kauti ku--śabde bā° aṣac . 1 sacchidre kavāṭādau tasya pidhānakāle śabdāyamānatvāttathātvam . striyāṃ gaurā° ṅīṣ . indra! duraḥ kavaṣyodhāvamānāḥ yaja° 2, 4, kavaṣyaḥ saśuṣirā, sacchidra eva śabdaprasarāt kauterauṇādiko'ṣac pratyayaḥ vedadī° . kavaṣyona vyacasvatīḥ yaju° 20, 60, hotā yakṣaddurodiśaḥ kavaṣyaḥ 21, 34,

kavaṣ tri° ku--śabde asun vede ṣatvam . sacchidre kavāṭādau sacchidrasya śabdāyamānāttathātvam . ṛṣvāḥsatīḥ kavaṣaḥ indra! śumbhamānāḥ yaju° 29, 5, kavaṣaḥ ku--śabde kuvanti śabda kurvanti kavaṣaḥ kuvaterasunpratyayaḥ ṣatvamārṣam kapāṭyaḥ pidhānasamaye śabdaṃ kurvāṇāḥ saśuṣirā vā vedadī0

kavasa pu° ku--ṛtanītyādinā asa . 1 kavace sannāhe 2 kaṇṭakajātibhede ca ujjva° .

kavāṭa na° ku--bhāve ap kavaṃ śabdamaṭati, kaṃ vātaṃ vaṭati vaṭa veṣṭane vā aṇ upa° sa° . dvārarodhake (kapāṭa) khyāte kāṣṭhādimaye padārthe amaraḥ tasya dvārapidhānakāle śabdāyamānatvāt vātarodhakatvācca tathātvam uraḥśriyā tatra ca gopurasphu ratkavāṭadurdarṣatiraḥprasāritā naiṣa° . mokṣadvārakabāṭapāṭanakarī kāśīpurāghośvarī annadāsta° . kavāṭaparimāṇādikaṃ vṛ° sa° uktaṃ yathā . vistārārdhaṃ bhavedgarbho bhittayo'nyāḥ samantataḥ . garbhapādena vistīrṇaṃ dvāraṃ dviguṇamucchritam . ucchrāyāt pādavistīrṇā śākhā tadvadudumvaraḥ . vistārapādapratimaṃ bāhulya śākhayoḥ smṛtam . tripañcasaptanavabhiḥ śākhābhistat praśasyate . tatkāṣṭhaniyamaśca jyo° ta° bhāratoktaḥ kṣīravṛkṣīdbhavaṃ dāru gṛheṣu na niveśayet . kṛtādhivāsaṃ vihagairanilānalapīḍitam . gajairvibhagnañca tathā vidyunnirghātapīḍitam . caityadevālayotpannaṃ vajrabhagnaṃ śmaśānajam . devādyadhiṣṭhitaṃ dāru nīpanimbavibhītakān . kaṇṭakino'sāratarūn varjayet gṛhakarmaṇi . vaṭāśvatthau ca nirguṇḍīṃ kovidāravibhītakau . palākṣaṃ śālmaloñcaiva palāśañca vivarjayet . vistārāt dviguṇocchrāyaṃ dvāraṃ kuryāttathā gṛham . adhikaṃ gṛhaśabde vakṣyate . alpārthe ṅīp . kavāṭī svalpakavāṭe strī .

kavāṭaghna tri° kavā(pā)ṭaṃ hanti śaktyā śaktau hastikavā(pā)ṭayoḥ pā° hana--ṭak . kavāṭahananaśakte caurabhede .

kavāṭavakra na° kavāṭaṃ vakraṃ yasmāt . (kavāṭaveṭu) vṛkṣabhede .

kavāra na° kaṃ jalaṃ vṛṇoti āśrayatvena aṇ upa° sa° . padme trikā° .

kavāri ca° kutsito'riḥ kugati° sa° bā° koḥ kavādeśaḥ . kutsite śatrau daivī pūtirdakṣiṇādevayājyā na kavāribhyo na te pṛṇanti ṛ° 10, 107, 3 .

kavāsakha tri° kutsitasya sakhā ṭac pṛṣo° ni° . kutsitasahāye . apāpa śakrastatanuṣṭimūhati tanuśubhraṃ maghavā yaḥ kavāsakhaḥ ṛ° 5, 34, 3 . kutsitapuruṣasahāyaḥ bhā° nirukte tu kavāsakhaḥ yasya kapūyāḥ sakhāyaḥ ityuktaṃ tatra bahuvrīhau ṭajapi nipātyaḥ iti bhedaḥ .

kavi pu° kava--varṇane gatau ku--śabde vā in . krāntadarśini--sarvajñe--1 brahmaṇi hemaca° . tasyasarvagatatvāt sarvajñatvāt krāntadarśitvācca tathātvam . kavirmanīṣī paribhūḥ svayambhūḥ 1 śā° kaviḥ krāntadarśī sarvadṛk nānyato'sti draṣṭā iti śruteḥ śāṅkha° bhā° . kaviṃ purāṇamunuśāsitāram gītā . 2 stutye hotā vā devyā kavī yaju° 28, 30 . pṛthagbarajaṃ bheṣajaṃbakavim yaju° 28, 34 . 3 vālmike munau tasya prathamaṃ kāvyakartṛtvāt tathātvam . 4 kavitākārake mandaḥ kaviyaśaḥprepsuḥ raghuḥ naikamojaḥ prasādī vā rasabhāvavidaḥ kaveḥ māghaḥ . idaṃ kavibhyaḥ pūrvebhyo namovāka praśāsmahe uttara° ca° (kāvyam) kaviḥ kurvan kīrtiṃ prītiñca vindati candrā° . eko'bhūnnalināt paraśca pulināt valmīkataścāparaste sarve kavayastrilokaguravastebhyo namaska mahe udbhaṭaḥ . raveḥ kaveḥ kiṃ samarasya sāram vidagdhamu° . 5 bhṛgusute ṛṣibhede 6 tatputre śukrācāryetasya kaviputratve'pi janyajanakayorabhedopacārāttattvam bhṛgoḥ putraḥ kavirvidvān śukraḥ kavisuto grahaḥ bhā° ā° 66 a° . 7 sūrye medi° . 8 kalkidevasya jyaṣṭhabhrātari kalkerjyeṣṭhāstrayaḥ śūrāḥ kaviprājñasumantrakāḥ iti kalkiśabde udāhṛtam . 9 caurayodhe vedhasthāne raṇe bhaṅgo durge khañjiḥ prajāyate . kavipraveśanaṃ tatra yodhāghātaśca tatra vai jyo° ta° . kaviścaurayoddhā raghu° . 10 khalīne strī medi° . vā ṅīp . 11 krāntadarśini tri° . ūrṇāsūtreṇa kavayo vayanti yaju° 19, 8 . kavayaḥ krāntadaśinaḥ vedadī° 12 medhāvini tri° adhyāpayāmāsapitṛn śiśurāṅgirasaḥ kaviḥ manuḥ . ka ū te śāsitā kaviḥ yaju° 33, 39 . kavirmedhāvī vedadī° . 13 cākṣuṣamanoḥ vairājaprajāpateḥ kanyājātasutabhede pu° . kanyāyāṃ bharataśreṣṭha! vairājasya prajāpateḥ . ūruḥ pūruḥ śatadyumnastapasvī satyavāk kaviḥ harivaṃ° 2 a° . 14 stotari tri° indramagniṃ kavicchadā ṛ° 3, 12, 3 . kavicchadā kavīnāṃ stotrṛṇāmucitaphalapradānenopacchandakau bhā° .

kavika pu° kavi + svārthe kan kvacit svārthakapratyayasya prakṛtiliṅga vyatikrama iti . khalīne (lāgāma) halāyudhaḥ .

kavikalpadrama pu° vopadevakṛte dhātupāṭhagranthamede kavikalpadrumo nāma padyairniṣpādyate'tra ca iti tadupodghāte .

kavikalpalatā strī kāvyaracanāśikṣopayogigranthabhede .

kavikā strī kavi + svārthe kan . (lāgāma) svalīne amaraḥ 2 kavikāpuṣpe rājani° . 3 kavayīmatsye(kai)bhāvapra° . kavayīśabde tadguṇādyuktam tatra kavayītyatra kaviketi pāṭhāntaram .

kavijyeṣṭha pu° kaviṣu jyeṣṭhaḥ . 1 vālmīkimunau . trikā° .

kavitā strī kaveḥ varṇayiturbhāvaḥ tal . kavikarmaṇi kāvye kāvyaśabde vivṛtiḥ . keṣāṃ naiṣā bhavati kavitākāminī kautukāya prasa° rā° . tva . kavitvamapyatra na° . kavitvaṃ durlabhaṃ loke śaktistatra sudurlabhā sā° da° agnipurā° . sa bhavati kavitvāmṛtanadīnadīnaḥ paryante paramapadalīnaḥ prabhavati karpūrasravaḥ . tā ū kavitvamā kavī ṛ° 8, 43, kavitvanā kavitvena bhā° pṛṣo° sādhu .

kaviputra pu° kaveḥ bhṛgusutasya putraḥ 6 ta° . 1 bhārgave 3 śukrācārye bhṛgoḥ putraḥ kavividvān śukraḥ kavisuto grahaḥ bhārate ādiparvaṇi 66 adhyāye . kavisutādayo'pyatra .

kaviya na° kaṃ sukhamajati aja--ka vībhāvaḥ . 1 khalīne trikā° . kaviyaṃ kavikocyate trikāṇḍe klīvatayā pāṭhāt śabdakalpadrume pu klīvatoktiḥ cintyamūlā .

kavirahasya na° halāyudhakṛte ślokātmake arthabhedena ekākāradhātubhedapradarśake granthabhede .

kavirāja pu° kavīnāṃ rājā kaviḥ rājeva vā ṭac samā° . kaviśreṣṭhe . śrīharṣaṃ kavirājarājamukuṭālaṅkāra hīraḥ sutam naiṣadham . śrīviśvanāthakavirājakṛtipraṇītaṃ sāhityadarpaṇamamuṃ sthagitaprameyam sā° da° ṭī° rāmacaraṇaśloke kavirājaśabdasya tadarthataiva cikitsake prasiddhestu mūlaṃ na dṛśyate'to na tadarthakatā .

kavirāmāyaṇa pu° kavinā kavitvena rāmaḥ athamaṃ yasya ṇatvam . vālmīkimunau . śabdaratnā0!

kavila tri° ku--kava varṇane vā vā° ilac . 1 stotari 2 śabdakārake ca . tataḥ pragadyā° caturarthyām ñya . kāvilya tatsannikṛṣṭadeśādau tri° .

kavivedin tri° kaviṃ kavitvaṃ vetti vida--ṇini . kāvyavettari kavau jaṭā° striyāṃ ṅīp .

kavīya na° kavi + svārthe cha kvacit svārthikasyāpi prakṛtiliṅgātikramaḥ . khalīne (lāgāma) jaṭādharaḥ .

kavīyat tri° kavirivācarati kaviṃ stotāram icchati vā kavīya--nāma° śatṛ . 1 kavisadṛśe 2 ātmanaḥ stoturicchau ca . apo vṛṇāna pavate kavīyan vrajam ṛ° 9, 514, 1 . 3 kavīyan kavirivācaran kavayaḥ stotāraḥ tānicchan vā bhā° . etena asyāḥ śrute kavīyaḥ śabdodāharaṇatayopanyāsaḥ prāmādikaḥ . striyāṃ ṅīp .

kavīyas tri° atiśayena kaviḥ īyasu . kavitare striyāṃ ṅīp kavīyasī . tarap . kavitara tatrārthe . tamap . kavitama bahūnāṃ madhye atiśayastotari kāvyakārakena ca tri0

kavūla na° nīlakaśaṭhatājakokte kaṃvulayoge kaṃvulaśabde lakṣaṇādi . ityaśāli kavūlaṃ taduttarottamamucyate nīla° tā0

kavela na° kaṃ jalaṃ vilati stṛṇāti vila--stṛtau aṇ upa° sa° . kuvalaye śabdaca° .

kavoṣṇa na° kutsitamuṣṇaṃ kugatisamāsaḥ koḥ kavādeśaḥ . 1 īṣaduṣṇe sparśe 2 tadvati tri° amaraḥ . payaḥ pūrvaiḥ saniśvāsaiḥ kavoṣṇamupabhajyate raghuḥ .

kavya na° kavayaḥ krāntadarśinaḥ pitarastasyedaṃ yat, kūyate pitṛbhyaḥ ku śabde karmaṇi yatvā . pitryuddeśena dīyamāne'nnādau amaraḥ . havyakavyadānapātrāpātrabrāhmaṇānāha sma manuḥ śrotriyāyaiva deyāni havyakavyāni dātṛbhiḥ . arhattamāya viprāya tasmai dattaṃ mahāphalam . ekaikamapi vidvāṃsaṃ daive pitrye ca bhojayet . puṣkalaṃ phalamāpnoti nāmantrajñān bahūnapi . dūrādeva parīkṣeta brāhmaṇaṃ vedapāragam . tīrthaṃ taddhavyakavyānāṃ pradāne so'tithiḥ smṛtaḥ . sahasraṃ hi sahasrāṇāmanṛcāṃ yatra bhuñjate . ekastān mantravit prītaḥ sarvānarhati dharmataḥ . jñānotkṛṣṭāya deyāni kavyāni ca havīṃṣi ca . na hi hastāvasṛgdigdhau rudhireṇaiva śudhyataḥ . yavato grasate grāsān havyakavyeṣvamantravit . tāvato grasate pretya dīptaśūlarṣṭyayoguḍān . jñānaniṣṭhā dvijāḥ kecit taponiṣṭhāstathā'pare . tapaḥsvādhyāyaniṣṭhāśca karmaniṣṭhāstathā'pare . jñāna niṣṭheṣu kavyāni pratiṣṭhāpyāni yatnataḥ . havyāni tu yathānyāyaṃ sarveṣveva caturṣvapi . aśrotriyaḥ pitā yasya puttraḥ syādvedapāragaḥ . aśrotriyo vā putraḥ sthāt pitā syādvedapāragaḥ . jyāyāṃsamanayorvidyāt yasya syācchrotriyaḥ pitā . mantrasampūjanārthantu satkāramitaro'rhati . na śrāddhe bhojayenmitraṃ dhanaiḥ kāryo'sya saṃgrahaḥ . nāriṃ na mitraṃ yaṃ vidyāt taṃ śrāddhe bhojayeddvijam . yasya mitrapradhānāni śrāddhāni ca havīṃṣi ca . tasyapretya phalaṃ nāsti śrāddheṣu ca haviḥṣu ca . yaḥ saṅgatāni kurute mohācchrāddhena mānavaḥ . sa svargāccyavate lokācchāddhamitro dvijādhamaḥ . sambhojanī sābhihitā paiśācī dakṣiṇā dvijaiḥ . ihaivāste tu sā loke gaurandhevaikaveśmani . yatheriṇe vījamuptvā na vaptā labhate phalam . tathā'nṛce havirdattvā na dātā labhate phalam . dātṝn pratigrahītṝṃśca kurute phalabhāginaḥ . viduṣe dakṣiṇā dattā vidhivat pretya ceha ca . kāmaṃ śrāddhe'rcayenmitraṃ nābhirūpamapi tvarim . dviṣatā hi havirbhuktaṃ bhavati pretya niṣphalam . yatnena bhojayecchrāddhe bahvṛcaṃ vedapāragam . śākhāntagamathādhvaryuṃ chandogantu samāptikam . eṣāmanyatamo yasya bhuñjīta śrāddhamarcitaḥ . pitṝṇāṃ tasya tṛptiḥ syācchāśvatī sāptapauruṣī . eṣa vai prathamaḥ kalpaḥ pradāne havyakavyayoḥ . anukalpastvayaṃ jñeyaḥ sadā sadbhiranuṣṭhitaḥ . mātāmahaṃ mātulañca svasrīyaṃ śvaśuraṃ gurum . dauhitraṃ viṭpatiṃ bandhumṛtvigyājyau ca bhojayet . na brāhmaṇaṃ parīkṣeta daive karmaṇi dharmavit . ṣitrye karmaṇi tu prāpne parīkṣeta prayatnataḥ . ye stenapatitaklīvā ye ca nāstikravṛttayaḥ . tān havyakavyayorviprānanarhānmanurabravīt . jaṭilañcānadhīyānaṃ durbalaṃ kitavantathā . yājayanti ca ye pūgāṃstāṃśca śrāddhe na bhojayet . cikitsakān devalakān māṃsavikrayiṇastathā . vipaṇena ca jīvanto varjyāḥ syurhavyakavyayoḥ . preṣyo grāmasya rājñaśca kunakhī śyāvadantakaḥ . pratiroddhā guroścaiva tyaktāgnirvārdhaṣistathā . yakṣmī ca paśupālaśca parivettā nirākṛtiḥ . brahmadviṭ parivittiśca gaṇābhyantara eva ca . kuśīlavo'vakīrṇī ca vṛṣalīpatireva ca . paunarbhavaśca kāṇaśca yasya copapatirgṛhe . bhṛtakādhyāpako yaśca bhṛtakādhyāpitastathā . śūdraśiṣyo guruścaiva vāgduṣṭaḥ kuṇḍagolakau . akāraṇaparityaktā mātāpitrorgurostathā . brāhmyairyaunaiśca sambandhaiḥ saṃyogaṃ patitairgataḥ . agāradāhī garadaḥ kuṇḍāśī somavikrayī . samudrayāyī vandī ca tailikaḥ kūṭakārakaḥ . pitrā vivadamānaśca kitavo madyapastathā . pāparogyabhiśastaśca dāmbhiko rasavikrayī . dhanuḥśarāṇāṃ kartā ca yaścāgredidhiṣūpatiḥ . mitradhruk dyūtavṛttiśca putrācāryastathaiva ca . bhrāmarī gaṇḍamālī ca śvitryatho piśunastathā . unmatto'ndhaśca varjyāḥ syurvedanindaka eva ca . hastigo'śvoṣṭradamako nakṣatrairyaśca jīvati . pakṣiṇāṃ poṣako yaśca yuddhācāryastathaiva ca . srotasāṃ bhedako yaśca teṣāñcāvaraṇe rataḥ . gṛhasaṃveśako dūtī vṛkṣāropaka eva ca . śvakrīḍī śyenajīvī ca kanyādūṣaka eva ca . hiṃsro vṛṣalavṛttiśca gaṇānāñcaiva yājakaḥ . ācārahīnaḥ klīvaśca nityaṃ yācanakastathā . kṛṣijīvī ślīpadī ca sadbhirnindita eva ca . aurabhriko māhiṣikaḥ parapūrvāpatistathā . pretanirhārakaścaiva varjanīyāḥ prayatnataḥ . etān vigarhitācārānapāṅkteyān dvijādhamān . dvijātipravaro vidvānubhayatra vivarjayet . brāhmaṇastvanadhīyānastṛṇāgniriva śāmyati . tasmai havyaṃ na dātavyaṃ na hi bhasmani hūyate . apāṅktadāne yo dāturbhavatyūrdhaṃ phalodayaḥ . daive haviṣi pitrye vā taṃ pravakṣyāmyaśeṣataḥ . avrataiyaṃddvijairbhuktaṃ parivettrādibhistathā . apāṅkteyaiyedanyaiśca tadvai rakṣāṃsi bhuñjate . dārāgnihītrasayoga kurute yo'graje sthito . parivettā sa vijñeyaḥ parivittistu pūrvajaḥ . parivittiḥ parīvettā yayā ca parividyate . sarve te narakaṃ yānti dātṛyājakapañcamāḥ . bhrāturmṛtasya bhāryāyāṃ yo'nurajyeta kāmataḥ . dharmeṇāpi niyuktāyāṃ sa jñeyo didhiṣūpatiḥ . paradāreṣu jāyete dvau sutau kuṇḍagolakau . patyau jīvati kuṇḍaḥ syānmṛte bhartari golakaḥ . tau tu jātau parakṣetre prāṇinau pretya ceha ca . dattāni havyakavyāni nāśayete pradāyinām . apāṅkyo yāvataḥ pāṅktyān bhuñjānānanupaśyati . tāvatāṃ na phalaṃ tatra dātā prāpnoti bāliśaḥ . vīkṣyāndho navateḥ, kāṇaḥ ṣaṣṭeḥ, śvitrī śatasya tu . pāparogī sahasrasya, dāturnāśayate phalam . yāvataḥ saṃspṛśedaṅgairbrāhmaṇān śūdrayājakaḥ . tāvatāṃ na bhaveddātuḥ phalaṃ dānasya paurtikam . vedaviccāpi vipro'sya lobhāt kṛtvā pratigraham . vināśaṃ vrajati kṣipramāmapātramivāmbhasi . somavikrayiṇe viṣṭhā, bhiṣaje pūyaśoṇitam . naṣṭaṃ devaloke dattam, apratiṣṭhantu vārdhuṣau . yattu bāṇijake dattaṃ, neha nāmutra tadbhavet . bhasmanīva hutaṃ havyaṃ tathā paunarbhave dvije . itareṣu tvapāṅkyeṣu yathoddeṣṭeṣvasādhaṣu . medo'sṛṅmāṃsamajjāsthi vadantyannaṃ manīṣiṇaḥ . apāṅkyopahatā paṅktiḥ pāvyate yairdvijottamaiḥ . tānnibodhata kātrsnyena dvijāgryān paṅktipāvanān . agryāḥ sarveṣu vedeṣu sarvapravacaneṣu ca . śrotriyānvayajāścaiva vijñeyāḥ paṅktipāvanāḥ . triṇāciketaḥ pañcāgnistrisuvarṇaḥ ṣaḍaṅgavit . brāhmyadeyātmasantāno jyeṣṭhasāmaga eva ca . vedārthavit pravaktā ca brahmacārī sahasradaḥ . śatāyuścaiva vijñeyā brāhmaṇāḥ paṅktipāvanāḥ bhāga° 4, 18, 18 . vatsena pitaro'ryamṇā kavyaṃ kṣīramadhukṣateti pṛthivyāḥ pitṛbhiḥ kavyarūpakṣīradohanāt tasya tadannatvam . ku--śabde karmaṇi yat . 2 stutye kavyo'si kavyavāhanaḥ tāṇḍya° brā° . kavyaḥ stutyaḥ bhā° . kavalaṃ kavaḥ ku--bhāve ap kave sādhu yat . 3 stavasādhakestotari . vītī janasya divyasya kavyairadhi ṛ° 9, 91, 2 . kavyaiḥ kavanasādhubhiḥ stotṛbhiḥ bhā° .

kavyabāla pu° kavyaṃ balate dadāti atra bala--dāne ādhāre ghañ . 1 vahnau tatra dāne hi pitṝṇāṃ dānanippattestathātvam . kavyaṃ balyate dīyate bala--dāne sampradāne ghañ . 2 pitṛdevabhede trikā° kavyabālī'nalaḥ somaḥ yamaścaivāryamā tathā . agniṣvāttā barhiṣadaḥ somapāḥ pitṛdevatāḥ vāyu° pu° lasya bā ḍaḥ kavyabāḍo'pyatra .

kavyavāha pu° kavyaṃ vahati prāpayati pitṝn vaha--aṇ upa° sa° . agnau . kavyavāhanaśabde vivṛtiḥ .

kavyavāh pu° kavyaṃ vahati vaha--ṇvi . pitṛbhyaḥ kavyaprāpake vahnau .

kavyavāhana pu° kavyaṃ vaha--vahati kavyapurīṣapūrīṣyeṣu ñyuṭ pā° vaha--ñyuṭ . pitṛbhyaḥ kavyaprāpake vahnau trayo vā agnayo, havyavāhano devānāṃ, kavyavāhanaḥ pitṝṇāṃ, saharakṣā asurāṇām taitti° 2, 5, 8, 6 . agnaye kavyavāhanāya svāhā yaju° 2, 29 . agnaye kavyavāhanāyānuvrūhīti tatsviṣṭakṛte havyavāhano devānāṃ, kavyavāhanaḥ pitṝṇāmiti śata° brā° 3, 6, 1, 30 .

kaśa śabde aka° vopa° gatau śāsane ca saka° pā° bhvā° para° seṭ . kaśati akaśīt--akāśīt cakāśa . pranikaśati . antho'naśnannabhicākaśīti śrutiḥ . yaṅluki laṭorūpam . ubhayapadītyeke .

kaśa pu° kaśati śabdāyate śāsti tāḍayati vā karaṇasya kṛrtṛvivakṣayā kartari kaśa--ac . aśvādestāḍanasādhane carmavastrādinirmite padārthabhede (cāvuka) sa rājā taṃ kaśenātāḍayat mā° va° 196 a° . amare asya strītvamāha . jaghāna kaśayā mohāttadā rākṣasavanmunim bhā° ā° 177 a° . samyakkaśātrayavicāravatā niyuktaḥ māghaḥ 5, 10 ślo° vyā° malli° .
     atra kaśāḥ kaśāghātāstāsāṃ trayamuttamamadhyamādhameṣu yathāsaṅkhyaṃ mṛdusamaniṣṭhuradvitrirūpaṃ tritayantasya vicāraḥ eteṣu nimitteṣu aṅgeṣvevantāḍyaḥ iti vimarṣaḥ tadvatā tajjñena . yathāha bhojaḥ mṛdunaikena ghātena daṇḍakāleṣu tāḍayet . tīkṣṇaṃ madhyaṃ punardvābhyāñjaghanyanniṣṭhuraistribhiḥ . upaveśe'tha nidrāyāṃ skhalite duṣṭaceṣṭite . baḍavālokanautsukye bahugarvitahreṣite . santrāse ca durutthāne vimārgagamane bhaye . śikṣātyāgasya samaye sañjāte cittavibhrame . daṇḍaḥ prayojyo vāhānāṃ kāleṣu dvādaśasvapi . grīvāyāmbhītamāhanyāt trastañcaiva ca vājinam . vibhrāntacittamadhare tyaktaśikṣañca tāḍayet . prahreṣitaṃ skandhavāhvorbāḍavālokinaṃ tathā . upaveśe ca nidrāyāṃ kaṭideśe ca tāḍayet . duśceṣṭitaṃ mukhe hanyādunmārgaprasthitaṃ tathā . jaghane skhalitaṃ hanyānnetramārge durutthitam . yaḥ kuṇṭhaprakṛtirvājī taṃ sarvatraiva tāḍayet iti . adhikamaśvaśabde uktam . māṃsarohiṇyāṃ strī bhāvapra0

kaśakṛtsna pu° ṛṣibhede tasyāpatyam śivā° aṇ . kāśakṛtsnavyākaraṇaśāstrakārake ṛṣibhede indraścandraḥ kāśakṛtsnāpiśilīṃśākaṭāyanaḥ . pāṇinyamarajainendrāḥ jayantyaṣṭādiśābdikāḥ vopadevaḥ . tataḥ upakā° gotrapratyayasya bahuṣu luk . kaśakṛtsnena nirvṛttam caturarthyām arīhaṇādi° vuñ . kāśakṛtsnaka tannirvṛttādau tri° .

kaśas na° kaśati nīcaṃ kaśa--gatau asun . jale niru° .

kaśārha tri° kaśāmarhati arha--aṇ upa° sa° . kaśātāḍanayogye duṣṭe aśvādau amaraḥ .

kaśika pu° kaśati hinasti sarpam kaśa--śāsane bā° ika . nakule tasya pādāviva pādāvasya upamānapūrvakatve'pi hastvā° pāṭhāt nāntyalopaḥ . kaśikapādaḥ .

kaśipu pu° kaśati duḥkham kaśyate vā kaśa--gatiśāsanayoḥ mṛgayvā° ni° . 1 anne ācchādane ca 2 amaraḥ . ekaśaktyā 3 bhaktācchādanayośca viśvaḥ . puṣpavantāvityatreva ayaṃ dvivacanāntaḥ iti medi° . 4 śayyāyām . kḷptaiḥ kaśipubhiḥ kāntaṃ paryaṅkavyajanāśanaiḥ bhāga° 3, 23, 16 . cedasti bhūḥ kiṃ kaśipoḥ prayāsaiḥ bhā° 2, 2, 5 . kaśipoḥ śayyāyāḥ śrīdharaḥ . 5 āsanabhede ca kvacicchaye varopasthe tṛṇaparṇāśmaveśmamu . kvacit prāsādaparyaṅke kaśipau vā yathecchayā bhāga° 7, 13, 37 . vede asya klīvatvamapi pramucyāśvaṃ dakṣiṇena vedim hiraṇmayaṃ kaśipūpastṛṇāti tasmin hotopaviśati hiraṇmayayoḥ kaśipunoḥ purastāṃt pratyaṅṅadhvaryuḥ śata° brā° 13, 4, 3, 1 . kaśipu āsanabhedaḥ . hotradhvaryū hiraṇmayayoḥ kaśipunorupaviṣṭau kātyā° 15, 6, 1 . kaśipuśabdena masūraka ucyate . phalakamiti pitṛbhūtiḥ saṃ° vyā° . adhvaryuyajamānau kūrcayoḥ phalakayorvā, hotṛbrahmodgātāraḥ kaśipuṣu kātyā° 20, 2, 2, 19, 20, 21 . sapādamāsanaṃ kūrcaḥ (kurachīcaukī) pādarahitaṃ phalakaṃ kaśipuśabdena mṛdvāsanaṃ masūraka ucyate saṃgra° vyā° . tena mṛdvāsanaṃ pādarahitaṃ phalakaṃ ca kaśipuśabdārthaḥ .

kaśīkā strī kaśa + bā° īkan . sūtavatsāyāṃ nakulyām . āgadhitā parigadhitā yā kaśīkeva jaṅgāhe ṛ° 1, 126, 6 . kaśīkā sūtavatsā nakulī sā yathā patyā saha ciraṃ krīḍati na kadācidapi vimuñcati bhā0

kaśu pu° cediputre rājabhede . yathā ciccaidyaḥ kaśuḥ śatamuṣṭrāṇām ṛ° 8, 5, 37 .

kaśeraka pu° yakṣabhede . maṇibhadro'tha dhanadaḥ śvetabhadraśca guhyakaḥ . kaśerakogaṇḍakaṇḍuḥ ityupakramya ete cānye ca bahavo yakṣāḥ śatasahasraśaḥ iti bhā° ma° 10 a° kuverasabhāvarṇane uktam .

kaśeru(rū) strī kaṃ jalaṃ vātaṃ vā śṛṇāti śṝ--ke śra erakcāsya uṇā° ū u vā . tṛṇakandabhede (keśura) ujjva° . dīrghāntaḥtvaṣṭuścaturdaśyāṃ 2 kanyāyāṃ sā ca narakāsureṇa gajarūpeṇa hṛtā tatkathā harivaṃ° 121 a° yathā tvaṣṭurduhitaraṃ bhaumaḥ (narakāsuraḥ) kaśerūmagamattadā . gajarūpeṇa jagrāha rucirāṅgīṃ caturdaśīm . pramathya tāṃ varārohāṃ narakovākyamabravīt upratyayāntaḥ puṃsi ca . kiṃ kurvatā varāheṇa khādyante hi kaśeravaḥ . ujjva° candraḥ . hrasvāntaṃ klīvamāha amaraḥ . śṛṅgāṭakaṃ visaṃ drākṣā kaśeru madhukaṃ sitā suśru° . svārthekan . tatrārthe na° . tadbhedaguṇā bhāvapra° uktā yathā . kaśeru dvividhaṃ tattu mahadrājakaśerukam . mustākṛti laghu syādyattaccicoṭamiti smṛtam . kaśerukadvayam śītaṃ madhuraṃ tuvaraṃ guru . pittaśoṇitadāhaghnaṃ nayanāmayanāśanam . grāhi śukrānilaśleṣmarucistanyakaramparam . bhāratavarṣasya navakhaṇḍāntargate 3 khaṇḍabhede pu° aindraṃ kaśeruśakalaṃ kila tāmraparṇamanyadgabhastimadataśca kumārikākhyam . nāgaṃ ca saumyamiha vāruṇamantyakhaṇḍaṃ gāndharvasaṃjñamiti bhāratavarṣamadhye si° śi° . purāṇasarvasve viṣṇupurāṇeca bhāratasyāsya varṣasya nava bhedānniśāmaya . indradvīpaḥ kaśeruśca tāmravarṇo gabhastimān . nāgadvīpastathā saumyo gāndharvastvatha vāruṇaḥ . ayantu (kumārikākhyaḥ) navamasteṣāṃ dvīpaḥ sāgarasaṃvṛtaḥ . yojanānāṃ sahasrantu dvīpo'yaṃ dakṣiṇottarāt . pūrve kirātā yasyānte paścime yavanāḥ sthitāḥ . brāhmaṇāḥ kṣatriyāvaiśyā madhye śūdrāśca bhāgaśaḥ . ijyāyuddhavaṇijyādyai rvartayantovyavasthitāḥ . vedasmṛtimukhāścānyāḥ pāripātrodbhavā mune! . narmadāsurasādyāśca nadyovindhyavinirgatāḥ . tāpīpayoṣṇīnirvindhyākāverīpramukhā nadī . godāvarībhīmarathīkṛṣṇavenvādikāstathā . sahyapādodbhavānadyaḥ smṛtāḥ pāpabhayāpahāḥ . hṛtāmalātāmraparṇīpramukhāmalayodbhavāḥ . trisāmā ṛṣikulyādyā mahendraprabhavāḥ smṛtāḥ . ṛṣikulyākumārādyāḥ śuktimatpādasambhavāḥ . śatadrucandrabhāgādyā himavatpādaniḥsṛtāḥ . āsāṃ nadyupanadyaśca santyanyāśca sahasraśaḥ . paścime kurupañcālamadhvadeśādayojanāḥ . pūrvadeśādikāścaiva kāmarūpanivāsinaḥ . oḍrāḥ kaliṅgamagadhā dākṣiṇātyāśca sarvaśaḥ . tathā'parāntāḥ saurāṣṭrāḥ śuddhābhīrāstathārbudāḥ . mārukāmālavāścaiva pāripātranivāsimaḥ . sauvīrāḥ sendhavā hūṇāḥśālvāḥ śākalavāsinaḥ . madrābhārgāstathāmvaṣṭhāḥ pārasīkādayastathā . āsāṃ pibantaḥ salilaṃ vasanti sahitāḥ sadā . catrāri bhārate varṣe yugānyatra mahāmune! . kṛtaṃ tretā dvāparañca kaliścānthatra na kvacit . tapastapyanti munayojuhvate cātra yajvinaḥ . dānāni cātra dīyante paralīkārthamādarāt . puruṣairyajñapuruṣo jambudvīpe sadejyate . tatrāpi bhārataṃ śreṣṭhaṃ jambudvīpe mahāmune! . yato hi karmabhūreṣā tato'nyābhogabhūmayaḥ . atra janmasahasrāṇāṃ sahasrairapi sattamaḥ . kadācillabhate janturmānuṣyaṃ puṇyasañcayāt . gāyanti devāḥ kila gītakāni dhanyāstu ye bhāratabhūmibhāge svargāpavargāspadahetubhūte bhavanti bhūyaḥ puruṣāḥ suratvāt . karmāṇyasaṃ kalpitatatphalāni sannyasya viṣṇau paramātmarūpe . avāpya tāṃ karmamahīmanante tasmillaṃyaṃ ye tvamalāḥ prayānti . jānīma naitat kva vayaṃvilīne svargaprade karmaṇi dehabandham . prāpyātha dhanthāḥ khalu te manuṣyā ye bhārate cendriyasaṅgahīnāḥ . navavarṣantu maitreya! jambudvīpamidaṃ mayā . lakṣayojanavistāraṃ saṃkṣepāt kathitaṃ mayā 4 pṛṣṭhadaṇḍasthni puṃna° halā° svārthe kan . pṛṣṭhāsthibhede strī amaraḥ . tṛṇakaṃnde'pi strī ratnamālā kaśerukañcātiyuktaṃ śleṣakopakaṃ yathāha suśrutaḥ . divāsvapnetyādyupakrame kaśerukaśṛṅgāṭakamadhuravallīphalasamaśanādhyaśanaprabhṛtibhiḥ śleṣmā kopamāpadyate . etadrasaśca kūlacaramāṃsabhojane'nupānam yathāha anupānavarge suśrutaḥ kūlacarāṇāṃ śṛṅgāṭakakaśerukāsavaḥ . idañca suśrute madhuravarge uktam . tadvākyaṃ madhuravarge dṛśyam . etasya śleṣmapitta prakopakatvenakṛmikāritvamuktam suśru° māṣapiṣṭānnadvidalavisaśālūkaśerukairityupakrame śleṣmā pittaṃ ca kupyati . kṛmīn bahuvidhākārān karoti vividhāśrayān .

kaśerumat pu° yavanarājabhede . indradyumnohataḥ kopād yavanaśca kaśerumān harivaṃ° 16 a° . bhā° va° 12 a° .

kaśoka tri° kaśa--tāḍane bā° oka . hiṃsake rākṣasādau mā tvā dabhan dūre vāsaḥ kaśokāḥ ava° 5, 2, 4 .

[Page 1836b]
kaścana avya° kaḥ + vibhaktyantāt cana iti mugdha° pāṇinyamaramate pṛthak padamiti bhedaḥ . (keo) ityarthe damaghoṣasutena kaścana pratiśiṣṭaḥ pratibhānavānatha māghaḥ . cit . kaścidapyatra avya° ekapadaṃ dvipadaṃ veti bhedaḥ . kaścit kāntāvivahaguruṇā svādhikāre pramattaḥ megha° .

kaśmala na° kaśa--kala muṭ ca . 1 mūrchāyāṃ, 2 mohe, kutastvā kaśmalamidaṃ viṣame samupasthitam gītā . mā rājan! kaśmalaṃ ṣoraṃ prāviśo buddhināśanam bhā° sa° 44 a° . vede pṛṣo° lasya śaḥ . kaśmaśa tatrārthe vidveṣa kaśmaśaṃ bhayamamitreṣu nidadhmasi atha° 3 pāpe ca śabdamā° 4 maline tri° hema° .

kaśmīra pu° kaśa--īran muṭ ca . svanāmakhyā te deśabhede . tato bhavādau kacchā° aṇ . kāśmīra taddeśabhave tri° . kaśmīro'bhijano'sya takṣaśilā° añ . kāśmīra pitrādikrameṇa taddeśavāsini tri° striyāmubhayatra ṅīp . tasya rājanyapi tathā . bahuṣu tu tasya luk . kaśmīrāḥ . striyāṃ bhargādi° na luk . kāśmīrī . ata ūrdhaṃ janapadān nibodha gadato mama ityupakrame kaśmīrāḥ sindhusauvīrāḥ gāndhārā darśakāstathā bhā° bhī° 9 a° jambukhaṇḍavibhāge deśakīrtane . taddeśasīmādi śaktisaṅgamatantre 7 paṭale uktaṃ yathā--śāradāmaṭhamārabhya kuddhumādritaṭāntakaḥ . tāvat kaśmīradeśaḥ syāt pañcāśadyojanātmakaḥ .

kaśmīrajanman na° kaśmīradeśe janma yasya . kuṅkumabhede . kaśmīrajādayo'pyatra . tadbhedaguṇādi bhāva pra° uktaṃ yathākuṅkumaṃ masṛṇaṃ raktaṃ kāśmīraṃ pītakaṃ varam . saṅkocaṃ piśunandhīraṃ vāhlīkaṃ śoṇitābhidham . kaśmīradeśajekṣetre kuṅkumaṃ yadbhaveddhi tat . sūkṣmakeśaramāraktaṃ padmagandhi taduttamam . vāhlīkadeśasañjātaṃ kuṅkumaṃ pāṇḍurammatam . ketakīgandhayuktantat madhyarma sūkṣmakeśaram . kuṅkunampārasī ke yat madhugandhi tadīritam . īṣatpāṇḍuravarṇaṃ tadadhamaṃ khalu keśaram . kuṅkumaṃ kaṭukaṃ snigdhaṃ śirorugvraṇajantujit . tiktaṃ vamiharaṃ vastyaṃ vyaṅgadoṣatra yāpaham

kaśya na° kaśatyanena kaśa--śabde bā° karaṇe yat . 1 madye vaija° . madyapānena yatheṣṭaśabdakaraṇāt tathātvam . kaśāmarhati daṇḍā° yat . 2 kaśāghātayogye aśvamadhyabhāge tri° amaraḥ .

kaśyapa pu° kaśyaṃ pivati vā--ka upa° sa° . brahmaṇo mānasaputrasya marīceḥ putre ṛṣibhede tasya tannāmaniruktiryathā--brahmaṇastanayo yo'bhūt marīciriti viśrutaḥ . kaśyapastasya putro'bhūt kaśyapānāt sa kaśyapaḥ mārkaṇḍe° pu° . tasya vaṃśādikathā brahmaṇo mānasāḥ putrā viditāḥ ṣaṇmaharṣayaḥ . marīciratryaṅgirasau pulastyaḥ pulahaḥ kratuḥ . marīceḥ kaśyapaḥ putraḥ kaśyavāttu imāḥ prajāḥ . prajagmire mahābhāgā dakṣakanyāstrayodaśa . aditiditirdanuḥ kālā danāyuḥ siṃhikā tathā . krodhā pradhā ca viśvā ca vinatā kapilā muniḥ . kadrūśca manujavyāghra! dakṣakanyaiva bhārata! . etāsāṃ vīryasampannaṃ putrapautraprapautrakam bhā° ā° 65 a° etāsāmapatyabhedāstattacchabde dṛśyāḥ . kaśyapāya trayodaśaḥ manuḥ . tasya ca vaṃśādikathā bhāga° anyathaivoktā yathā--patnī marīcestu kalāsuṣuve kardamātmajā . kaśyapaṃ paurṇamāsaṃ ca rāpūritaṃ jagat bhāga° 4, 1, 11 ślo° ityuktvā tatpatnīnāṃ dakṣaprajāpatikanyānāṃ nāmabhedaḥ nāmāntareṇa tārkṣyanāmakasya tasya ca anyā api catasraḥ dakṣa kanyāḥ patnya āsan iti 6 ska° uktaṃ yathā° tataḥ prāceta taso'siknyāmanunītaḥ svayambhuvā . ṣaṣṭiṃ saṃjanayā māsa duhitṝḥ pitṛvatsalāḥ . daśa dharmasya kāyendordviṣaṭ trinava dattavān . bhūtāṅgirākṛśāśvebhyo dve dve tārkṣyāya cāparāḥ nāmādheyānyamūṣāṃ tvaṃ sāpatyānāñca me śṛṇu ityupakrame (kāya kaśyapāya dviṣaṭ ṣaṭdviguṇāḥ dvādaśa trayodaśatyarthaḥ śrīdharaḥ) uttaratrādityādīnāṃ trayodaśānāṃ vaṃśakīrtanattathārthaḥ . tārkṣyāya nāmāntaraṃ prāptāya kaśyapāyaiva aparā avaśiṣṭhāṣṭatasraḥ iti śrīdharaḥ) tārkṣyasya vinatā kadrūḥ pataṅgī yāminīsyapi . pataṅgyasūta patagān yāmino śalabhānatha . suparṇā' (vinatā) sūta garuḍa sākṣād yajñeśavāhanam . sūryasūtamanūruñca kadrūrnāgānanekaśaḥ iti . tārkṣyanāmakakaśyapasya patnīputrānuktvā prasiddhanāmakakaśyapasya patnīputranāmādikamuktaṃ yathā tatraiva
     atha kaśyapapatnīnāṃ yatprasūtamidaṃ jagat . aditirditirdanuḥ kāṣṭhā ariṣṭā surasā ilā . muniḥ krodhavaśā tāmyā surabhiḥ saramā timiḥ . timeryādogaṇā āsan śvāpadāḥ saramāsutāḥ . surabhermahiṣā gāvo ye cānye dviśaphā nṛpa! . tāmrāyāḥ śyenagṛdhrādyāmunerapsarasāṃ gaṇāḥ . dandaśūkādayaḥ sarpā rājan! . krodhavaśātmajāḥ . ilāyābhūruhāḥ sarve jātudhānāśca saurasāḥ . ariṣṭāyāstu gandharvāḥ kāṣṭhāyā dviśaphetarāḥ . sutā danorekaṣaṣṭisteṣāṃ prādhānikān śṛṇu . dvimūrdhā śambaro'riṣṭo hayagrīvo vibhāvasuḥ . ayomukhaḥ śaṅkuśirāḥ svarbhānuḥ kapilo'ruṇaḥ . pulomā vṛṣaparvā ca ekacakro'nutāpanaḥ . dhūmrakeśovirūpākṣo vipracittiśca durjayaḥ . svarbhānoḥ saprabhāṃ kanyāmuvāha namuciḥ kila . vṛṣaparvaṇastu śarmiṣṭhāṃ yayātirnāhuṣo balī . vaiśvānarasutāyāśca catasraścārudarśanāḥ . upadānavī hayaśirā pulomā kālakā tathā . upadānavīṃ hiraṇyākṣaḥ kraturhayaśirāṃ nṛpa . pulomā kālakā ca dve vaiśvānarasute tu kaḥ . upayeme'tha bhagavān kaśyapo brahmanoditaḥ . paulamāḥ kālakeyāśca dānavā yuddhaśālinaḥ . tayoḥ ṣaṣṭisahasrāṇi yajñaghnāṃste pituḥ pitā (arjunaḥ) . jaghāna svargato rājanneka indrapriyaṅkaraḥ . vipracittiḥ siṃhikāyāṃ śatañcaikamajījanat . rāhujyeṣṭhaṃ ketuśataṃ grahatvaṃ ya upāgatāḥ . athātaḥ śrūyatāṃ vaṃśoyo'diteranupūrvaśaḥ . yatra nārāyaṇo devaḥ svāṃśenāvataradvibhuḥ . vivasvānaryamā pūṣā tvaṣṭā'tha savitā bhagaḥ . dhātā vidhātā varuṇo mitraḥ śakra urukramaḥ . vivasvataḥ śrāddhadevaṃ saṃjñā' sūyata vai manum . mithunañca mahābhāgā yamaṃ ca yamunāṃ tathā . saiba bhūtvātha baḍavā nāsatyau suṣuve bhuvi . chāyā śanaiścaraṃ lebhe sāvarṇiñca manuṃ tataḥ . kanyāṃ ca tapatīṃ yā be vabre saṃvaruṇaṃ patim . aryamṇo mātṛkā patnī tayoścarṣaṇayaḥ sutāḥ . yatra vai sānuṣo jātirbrahmaṇā copakalpitā . pūṣānapatyaḥ piṣṭādo bhagnadanto'bhavat purā . yo'sau dakṣāya kupitaṃ jahāsa vivṛtadvijaḥ . tvaṣṭurdaityānujā bhāryā racanā nāma kanyakā . sanniveśastayorjajñe viśvarūpaśca vīryavān . taṃ vabrire suragaṇāḥ svastrīyaṃ dviṣatāmapi . vimatena parityaktā guruṇāṅgirasena yat bhāga° 6, 6 a° . kaśyapasyeva tatpatnīnāmapi nāmāntarakalpanayā virothaḥ pariharaṇīyaḥ . tasya pṛthivyāḥ pratigraharūpeṇa prāptikathādi bhā° harivaṃ° 53 . yathā mārgaveṇa pituḥ śrāddhe kaśyapāya niveditā . māṃsamedo'sthidurgandhā digdhā kṣatriyaśoṇitaiḥ . rajasvaleva yuvatiḥ kaśyapaṃ samupasthitā . sa māṃ brahmarṣirapyāha kimurvi! tvamavāṅmukhī . vīrapatnobratamidaṃ ghārayantī viṣīdasi . sāhaṃ vijñāpitavatī kaśyapaṃ lokabhāvanam . patayo me hatā brahman! bhārgaveṇa mahātmanā . sāhaṃ vihīnā vikrāntaiḥ kṣatriyaiḥ śastravṛttibhiḥ . vidhavā śūnyanagarā na dhārayitumutsahe . tanmahyaṃ dīyatāṃ bhartā bhagavaṃ statsamo nṛpaḥ . rakṣet sagrāmanagarāṃ yo māṃ sāgaramālinīm . sa śrutvā bhagavān vākyaṃ vāḍhamityabravīt prabhuḥ . tato māṃ mānavendrāya manave saṃpradattavān . sā manupramavaṃ puṇyaṃ prāpyekṣvākukulaṃ mahat . vipule nāsmi kālena pārthivāt pārthivaṃ gatā . evaṃ dattāsmi manave mānavendrāya dhīmate . bhuktā rājasahasraistu maharṣikulasambhavaiḥ . bahavaḥ kṣatriyāḥ śūrā māṃ jitvā divamāśritāḥ . ayaṃ ca gotrapravartakaḥ . ārṣaśabde gotraśabde ca vivṛtiḥ . tryāyuṣaṃ jamadagneḥ kaśyapasya tryāyuṣam yaju° 3, 62 . kaśyapasyaitannāmakasya prajāpateḥ vedadī° . tasyāpatyāni vidā° añ bahuṣu luk . kaśyapāstadgotrāpatyeṣu kaśyapānāṃ kāśyapāvatsārāsiteti . kaśyapāsitadevaleti vā 8 . śāṇḍilānāṃ kaśyapaśāṇḍilayoḥ ā° śrau° 12, 14, 7 . ete kaśyapāḥ . eteṣāṃ parasparamavivāhaḥ nārā° . kāśyapirgaruḍāgrajaḥ ityatra tu bhavārthe iñ . 1 mṛgabhede 2 matsyabhede ca medi° striyāṃ jātitvāt ṅāṣ . 4 kacchape apāmudro māsāṃ kaśyapaḥ yaju° 24, 27 . kaśyapaḥ kacchapaḥ vedadī° . 4 śyāvadante tri° . prasṛptebhyaścānyat kaṇvakaśyapayācamānavarjam kātyā° 10, 2, 35 . kaṇvaśabdaṃ badhiraṃ manyante kaśyapañca śyāvadantamiti kecit karkaḥ .

kaśyapanandana pu° 6 ta° . garuḍe halāyu° . kaśyapasutādayo'pyatra

kaṣa badhe bhvā° para° saka° seṭ badho'tra niṣpīḍanaṃ gharṣaṇañca . kaṣati akaṣīt--akāṣīt . kakāṣa pranikaṣati . chadahema kaṣannivālasat kaṣapāṣāṇanibhe nabhastale naiṣa° . asya parasmaipadiṣu pā° ga° pāṭhāt śabdakalpadrume ca tathā pāṭhāt ā° uktirbhrāntimūlā . pāmānaṃ kaṣamāṇam ityādiprayogastu tācchīlikacānaśaivopapatteḥ . nimūlasamūlayoḥ kaṣaḥ kaṣādiṣu yathāvidhyanuprayogaḥ pā° ṇamul anuprayogaśca . nimūlakāṣaṃ kaṣati samūlakāṣaṃ kaṣati samūlaṃ nimūlaṃ vā kaṣatītyarthaḥ si° kau° samūlakāṣaṃ cakaṣūrudantaḥ bhaṭṭiḥ . sarvakūlābhrakarīṣeṣu kaṣaḥ pā° karmarūpeṣveṣūpapadeṣu khac . sarvaṅkaṣaḥ kūlaṅkaṣaḥ abhraṅkaṣaḥ karīṣaṅkaṣaḥ

kaṣa pu° kaṣa--ac . svarṇaṣarṇarūpajñānārthe (kaṣaṭī) pāṣāṇabhede itaraprastarasya svarṇena gharṣaṇāttasyaiva tathātvam . astrādestīkṣṇī karaṇasādhane śāṇākhye padārthe amaraḥ . kaṣapāpāṇanibhe nabhastale naiṣa° suvarṇarekheva kaṣe niveśitā mṛccha° .

kaṣaṇa tri° kaṣyate kaṣa--karmaṇi lyuṭ . 1 apakve śalāṭau śabdaca° . bhāve lyuṭ . 2 gharṣaṇe 3 cālane na° . kaṣaṇakampanirastamahāhibhiḥ māghaḥ . kaṣaṇena kampanena malli0

kaṣā strī kaṣyate tāḍyate'nayā kaṣa--bā° karaṇeac . aśvādestāḍanasādhane carmādinirmite padārthe (cāvuka) ramānāthaḥ . kṛcchreṇa pṛṣṭhe kaṣayā ca tāḍitaḥ bhāga° 3, 30, 22 .

kaṣāku yu° kaṣa--āku . agnau sūrye ca uṇādiko° .

kaṣāya puṃna° kaṣati kaṇṭham, kaṣa--āya--ardharcādi . (kaṣā) 1 rasabhede 2 tadvati tri° . tasya kāraṇaguṇādi suśrute uktaṃ yathā--tatra śaityaraukṣalāghavavaiśadyavaiṣṭambhyaguṇalakṣaṇovāyustasya samānayoniḥ kaṣāyo rasaḥ so'sya śaityāt śaityaṃ vardhayati, raukṣyāt raukṣyaṃ, lāghavāt lāghavaṃ, vaiśadyāt vaiśadyaṃ, vaiṣṭambhyāt vaiṣṭambhyamiti yovaktraṃ pariśoṣayati jihvāṃ stambhayati kaṇṭhaṃ badhnāti hṛdayaṃ kaṣati pīḍayati ca sa kaṣāyaḥ . kaṣāyaḥ saṃgrāhakoropaṇaḥ stambhanaḥ śodhanālekhanaḥ śoṣaṇaḥ pīḍanaḥ kledīpaśoṣaṇaśceti . sa evaṃguṇo'tyekaevātyarthamupasevyamānaḥ pīḍāsyaśoṣodarādhmānavākyagrahamanyāstambhagātrasphuraṇacumucumāyanākuñcanakṣepaṇaprabhṛtīn janayati iti ca . kaṣāyavargaśca . nyagrodhādirambaṣṭhādiḥ priyaṅgvādīrodhrādistriphalāśallakījambvāmrabakulatindukaphalinīkatakaśākapāṣāṇabhedakavanaspatiphalāni sālasārādiśca prāyaśaḥ kuravakakovidārakajīvantīcillīpālaṅkyasu niṣaṇṇakaprabhṛtīni nīvārakādayomudgādayaśca samāsena kaṣāyovargaḥ suśru° . asyotpattikāraṇamapi tatroktaṃ yathātasmādāpyorasaḥ parasparasaṃsargāt parasparānugrahāt parasparānupraveśācca sarvesu sarveṣāṃ sānnidhyamastyutkarṣāpakarṣāttu grahaṇam . sa khalvāpyorasaḥ śeṣabhūtasaṃsargādvidagdhāḥ ṣoḍhā vibhajyate ityupakramya . pṛthivyanilaguṇabāhulyāt kaṣāyaḥ iti . tatra tasya ca pittakaphaghnatvamapi tatraivoktam maghurātaktakaṣāyāḥ pittaghnāḥ kaṭutiktakaṣāyāḥ śleṣmaghnāḥ iti . kecidāhuragnīṣomīyatvājjagato rasāḥ dvividhāḥ saumyā āgneyāśca, tatra madhuratiktakaṣāyāḥ saumyāḥ, kaṭvamlalavaṇā āgneyāḥ madhurāmlalavaṇāḥ snigdhāḥ guravaśca kaṭutiktakaṣāyā rūkṣā laghavaśca . saumyāḥ śītā āgneyāścīṣṇāḥ iti suśrute anyamatenoktvā tacca dūṣayitvā pūrvadarśitamatamādṛtam bhāvapra° tadetadvivṛtam yathākaṣāyo ropaṇo grāhī stambhanaḥ śodhanastathā . lekhanaḥ pīḍanaḥ saumyaḥ śoṣaṇo vātakopanaḥ . kaphaśoṇitapittaghno rūkṣaḥ śīto laghurmataḥ . tvakprasādanamālasya stambhano viṣado mataḥ . jihvāyā jāḍyakṛt kaṇṭhasrotasāñca vibandhakṛt . ropaṇaḥ vraṇasya, stambhano gātrāṇāṃ, śodhano vraṇasya, lekhano vraṇādyutsannamāṃsasya, śoṣaṇovraṇamajjādīnām . pīḍano hṛdayasya vātakāritvāt, saumyaḥ somādutpannaḥ . athātiyuktasya kaṣāyasya guṇāstatroktāḥ so'ticayukto gudādhmānahṛtpīḍākṣepaṇādikṛt . abhayāyāmatra viśeṣaḥ . prāyaśaḥ stambhanaṃ proktaṃ kaṣāyamabhayāṃ vinā . 3 rāgadveṣādidoṣe . āhāraśuddhau satvaśuddhiḥ satvaśuddhau dhruvā smṛtiḥ, smṛtilambhe sarvagranthīnāṃ vipramokṣastasmai mṛditakaṣāyāya tamasaḥ pāraṃ darśayati chā° u° . tasmai mṛditakaṣāyāya vārkṣārādiriva kaṣāyo rāgadbeṣādidoṣaḥ, satvasya rañjanarūpatvāt jñānavairāgyābhyāsarūprakṣāreṇa kṣālitomṛdito vināśito yasya nāradasya tasmai bhā° . kaṣāye karmabhiḥ pakve tato jñānaṃ prajāyate vedā° pa° karmaṇāṃ rāgadveṣādidoṣarūpakaṣāyanāśakatvamuktam . layavikṣepābhāve'pi cittavṛtteḥ rāgādivāsanayā stakībhāvāt akhaṇḍavastvanavalambanaṃ kaṣāyaḥ iti vedāntasāroktalakṣaṇe 4 nirvikalpakasamādhivighnabhede sakaṣāyaṃ vijānīyāt śamaprāptaṃ na cālayet . sakaṣāyaṃ kaluṣitaṃ me cittamiti, vijñāya śame'dvitī yātmani niveśayet vidvanma° . 5 rakte anurāgānvite 6 surabhau 7 apaṭau ca keśavaḥ . cūtāṅkurāsvādakaṣāya kaṇṭhaḥ kumā° . kaṣāyaḥ raktaḥ malli° . nidrākaṣāyitavipāṭalalocaneṣu māghaḥ kaṣāyitānyapaṭūkṛtāni malli° . 8 rāge 9 kvāthabhede 10 niryāse ca rāge kvāthe kaṣāyo'strī niryāse saurabhe rase vaija° . kaṣāyaḥ jāto'sya tāra° itac, tatkarotīti ṇickarmaṇi ktavā . kaṣāyita jātakaṣāye kaṣāyīkṛte ca tri° amunaiva kaṣāyitastanī kumā° kaṣāyitaḥ rañjitaḥ malli° . 11 vilepane 13 aṅgarāge ca viśvaḥ . karṇārpitolodhrakaṣāyarūkṣe kumā° kaṣāyeṇa vilepanena malli° . kvaṣāyaśca sarasādikaḥ pañcavidhaḥ bhāvapra° darśito yathā . sarasaśca tathā kalkaḥ kvāthaśca himaphāṇṭakau . jñeyāḥ kaṣāyāḥ pañcaite laghavaḥ syuryathottaram teṣāṃ pañcānāṃ lakṣaṇāni tu tattacchabde dṛśyāni . 13 śyonākavṛkṣe pu° jaṭāgharaḥ . 14 kaliyuge amaraṭīkā rāgadīṣahetutvāttasya tathātvam 15 lohitavarṇayukte tri° medi° 16 raktapītamiśritavarṇe amaraṭīkā . 17 dhavavṛkṣe pu° rājani° 18 kṣudradurālabhāyāṃ strī rājani° . deśe gamye asmāt pānaśabdasya ṇatvam . kaṣāyapāṇodeśabhedaḥ .

kaṣāyapāka pu° suśrutokte dravyaviśeṣāṇāṃ kvāthabhede . tatprakāro yathā kecidāhustvakpatramūlādīnāṃ bhāgantaccaturguṇajalamāvāpya, caturbhāgāvaśeṣaṃ niḥkvāthyāpaharedityeṣaḥ kaṣāyapākakalpaḥ iti paramatamuktvā etattu na samyak iti tanmataṃ dūṣayitvā dravyaparimāṇabhedaṃ darśayitvā ca tatrānyatamaṣarimāṇasammitānāṃ yathāyogaṃ tvakpatramūlādīnāmātapapariśoṣitānāṃ chedyāni khaṇḍaśaśchedayitvā, bhedyāni aṇuśobhedayitvā'vakuṭyāṣṭaguṇena ṣoḍaśaguṇena vā jalenābhiṣicya sthālyāṃ caturbhāgāvaśiṣṭaṃ kvāthayitvā'paharedityeṣa kaṣāyapākakalpaḥ iti svamatenoktvā pakṣāntaramapyuktam atha vā tatrodakadroṇe tvakpatramūlādīnāṃ tulāmāvāpyacaturbhāgāvaśiṣṭaṃ niḥkvāthyāpaharedityeṣa kaṣāyapākakalpaḥ iti, . ayañca kalpo viśeṣānuktaviṣaye viśeṣanirdeśe tu tathaiva grāhyaḥ yathāha tatraiva snehabheṣajatīyānāṃ pramāṇaṃ yatra neritam . tatrāyaṃ vidhirākhyeyo nirdiṣṭe tattadeva tu . anuktadravyakārye tu sarvatra salilaṃ matam . kalkakvāthāvanirdeśe gaṇāttasmāt vinirdeśet .

kaṣāyayāvanāla pu° nityakarma° . tuvarayāvanāle dhānyabhede rājani° .

kaṣāyavāsika pu° suśrutokte kīṭabhede . sūcīmukhaḥ kṛṣṇagodhā yaśca kaṣāyavāsikaḥ ityupakrame trayodaśaite saumyāḥ syuḥ kīṭāḥ śleṣmaprakopaṇāḥ iti vibhajya--teṣāṃ saumyatvaṃ śleṣmaprakopakatvañcoktam tasya śakṛnmūtraviṣatvañcatatraivoktaṃ yathā cipiṭapiccaṭakakaṣāyavāsikasarṣapavāsikatoṭakavarcaḥkīṭakauṇḍilyakāḥ śakṛnmūtraviṣāḥ .

kaṣāyita tri° kaṣāyo raktapītavarṇādirjāto'sya tāra° itac . jātakaṣāye tatkarotīti ṇic--karmaṇi kta . kaṣāyīkṛte ca amunaiva kaṣāyitastanī iti kumā° .

kaṣāyin pu° kaṣāyoniryāso'styasya ini . 1 śālavṛkṣe jaṭā° 2 kharjūravṛkṣe 3 lakucavṛkṣe ca rājani° 4 kaṣāyayukte tri0

[Page 1840a]
kaṣi tri° kaṣa--hiṃsāyāṃ in . hiṃsākārake uṇādikoṣaḥ .

kaṣīkā strī kaṣa--hiṃsane kaṣiduṣibhyāmīkan uṇā° karmaṇi īkan . 1 pakṣijātau ujjvala° . śabdakalpadrume hrasvamadhyapāṭhaḥ prāmādikaḥ uṇādisūtre īkano dīrghatayā nirdeśāt . ita uttaratra pharpharīkādayaścetyādau sarvatra dīrghāderevānuvṛtteḥ dīrghāderevocitatvāt . kaṣatyanayā karaṇe īkan . 2 khanitre strī śabdaci° .

kaṣerukā strī kaśerukāvat . (keśura) tṛṇakande rāyamukuṭaḥ .

kaṣkaṣa pu° kaṣityavyaktaṃ śabdamucārya kaṣati kaṣa--hiṃsane ac . kṛmibhede . yevāṣāsaḥ kaṣkaṣāsa ejatkāḥ śipavitnukāḥ . dṛṣṭaśca hanyatāṃ kṛmirutādṛṣṭaśca hanyatām atha° 5, 23, 7 .

kaṣṭa na° kaṣa--kta kṛcchragahanayoḥ kaṣaḥ pā° neṭ . 1 pīḍāyām vyathāyām, kaṣṭaṃ yuddhe daśa śeṣāḥ śrutā me bhā° ā° 3 a° . ekasya kaṣṭasya na yāvadantam pañcata° 2 pīḍāyukte 3 gahane 4 pīḍākārake ca tri° bandhanāni ca kaṣṭāni parapreṣyatvameva ca manuḥ . mohādabhūt kaṣṭatamaḥ prabodhaḥ raghu° . śītātapādikaṣṭāni sahate'nyāni sevakaḥ pañcata° tataḥ kaṣṭataraṃ nu kim gītā . etatkaṣṭatamaṃ vidyāccatuṣkaṃ kāmaje gaṇe . krodhaje'pi gaṇe vidyāt kaṣṭametattrikaṃ budhāḥ manuḥ . 5 kaṣṭasādhye bahūpāyena śāmye ripurogādau . sa hi kaṣṭatamo ripuḥ kṛtajñaṃ dhṛtimanta ca kaṣṭamāhurariṃ budhāḥ manuḥ . rogāṇāṃ kaṣṭatā ca bahvāyāsasādhyatā yathoktaṃ suśrute kevalaḥ samadehāgneḥ sukhasādhyatamogadaḥ . ato'nyathā tvasādhyaḥ syāt kṛcchrovyāmiśralakṣaṇaḥ . kriyāyāstu guṇālābhe kriyāmanyāṃ prayojayet . pūrvasyāṃ śāntavegāyāṃ na kriyāsaṅkaro hitaḥ . guṇālābhe'pi sapadi yadi saiva kriyā hitā . kartavyaiva tadā vyādhiḥ kṛcchrasādhyatamo yadi . tathā ca rogaḥ trividhaḥ sādhyaḥ asādhyaḥ yāpyaśca . tatra sādhyo'pi dvividhaḥ alpāyāsasādhyobahvāyāsasādhyaśca bahvāyāsasādhyasyaiva kaṣṭatā . kaṣṭasādhyāśca rogāḥ suśrute tattatsthāne uktāstata ebāyaseyāḥ . kaṣṭasādhane 6 pāpe ca . kaṣṭāya kramaṇe pā° kyaṅ kaṣṭāyate kaṣṭaṃ pāpaṃ kartumutsahate ityarthaḥ si° kau° . alaṅkārokte 7 doṣabhede yatra sandhyādinā arthasya durbodhatvaṃ tatra kaṣṭatvam kaṣṭaṃ tadarthāvagamodurāyattobhaved yadi ityaktalakṣaṇāt tacca sandhikṛtam ataeva sā° darpaṇe sandhau viśleṣāślīlakaṣṭatāḥ ityuktvodāhṛtam urvyasāvatra cārvaṅgi! marvante cārvavasthitiḥ idantu vākyagatam . kliṣṭatvamapyasyaiva nāmāntaraṃ avācakatvaṃ kliṣṭatvamiti sā° da° padagatadoṣe uktvā kṣīrodajāvasati janmabhuvaḥ prasannāḥ iti atra arthapratītervya vahitatvamiti tat lakṣayitvā kṣīrodajālakṣmīstasyā vaṃsatiḥ padmaṃ tasya janmabhuvo jalāni arthāvabodhe vyavadhānaṃ darśitam .

kaṣṭakāra pu° kaṣṭaṃ karoti kṛ--aṇ upa° sa° . 1 saṃsāre trikā° . 2 pīḍākārake tri° .

kaṣṭaripu pu° karma° . kaṣṭasādhye ripau sa ca manunoktalakṣaṇo yathā prājñaṃ kulīnaṃ śūrañca dakṣaṃ dātārameva ca . kṛtajñaṃ dhṛtimantañca kaṣṭamāhurariṃ budhāḥ iti .

kaṣṭasthāna na° kaṣṭasya sthānam . duḥkhadasthāne hārā° .

kasa gatau bhvā° para° saka° seṭ . kasati akasīt--akāsīt . cakāsa--jvalāditvāt kartari vā ṇa . kāsaḥ . yaṅ canīkasyate yaṅ luk canīkasīti--kasti . pranikasati
     ud + ūrdhagatau utkasantu hṛdayānyūrdhvaṃ prāṇa udīṣatu atha° 11, 9, 2 1 .
     nis + nir + apagatau niṣkasati . ṇici niṣkāsayati nirakāsayadravimapetavasum māghaḥ .
     vi + prakāśe . vikasati paṅkajakalikā phullaśca ite vikasite amaraḥ sa prītiyogāt vikasanmukhaśrīḥ kumā° . kṣaṇadṛṣṭipātavikasadvadanām māghaḥ . vikasadbhirāsyakamalaiḥ kamalaiḥ pramadāḥ māghaḥ mukhaṃ vikasitasmitaṃ vaśitavakrimaprekṣitam mālatīmā° . ṇici vikāsayati vyacīkasat . vacanena copakusumaṃ vyacīkasat māghaḥ . vau kasala setyā0 pā° ini vikāsī . varac . vikasvaraḥ mudā ramante kalabhā vikasvaraiḥ māghaḥ .
     anu + vi + anurūpavikāśe antarjale'nuvikasanmadhumādhavīnām bhāga° 3, 15, 17 .
     pravi + prakarṣavikāśe pravikasati cirāyadyotitāśeṣaloke māghaḥ sam + samyaggatau saṅkasukaḥ .

kasa śātane gatau ca adā° idit ātma° saka° seṭ śātamamiha nāśanam . kaṃste akaṃsiṣṭa . cakaṃse . pranikaṃste . karmaṇi kaṃsyate . akaṃsi .

kasa śātane gatau ca saka° adā° ātma° seṭ . śātanamatra nāśanam . kaste akasiṣṭa . cakase pranikaste .

kasa pu° kasa--ac . (kaṣaṭīpātara) kaṣapāṣāṇe bharataḥ .

[Page 1841a]
kasana pu° kasati hinasti kasa--lyu . 1 kāsaroge 2 lūtābhede strī . ālamūtraviṣā kṛṣṇā kasanā cāṣṭamī smṛtā suśru° lūtābhedakayane . picchilā kasanādaṃśāt rudhiraṃ śītalaṃ sravet suśru° .

kasanotpāṭana pu° kasanaṃ kāsarogam utpāṭayati utpāṭi--lyu . vāsakavṛkṣe, śabdaca° . yena tena prakāreṇa vāsakaḥ kāsanāśakaḥ iti vaidyoktestasya tathātvam .

kasarṇīra pu° sarpabhede . etaṃ kasarṇīraḥ kādrayeyo mantramapaśyat taitti° saṃ° 1, 5, 4, 1 . rasya latvamapi paidvo hanti kasarṇīlam pedvaḥ śvitramutāsitam atha° 14, 3, 5 . viṣanāśakalpe .

kasāmbu na° pitṛbhyaḥ kavyadānakāle deye jale . upāsate ṣitaraḥ svadhābhiḥ ityupakrame idaṃ kasāmbu cayanena citaṃ tatsajātā apaśyatevata atha° 18, 4, 37 .

kasipu pu° kaśipuvat . anne jaṭādharaḥ .

kaseru pu° kasa--u erugāgamaḥ . 1 kaśerau, (keśura) śūkarasya priye 2 jalakandabhede ca . 3 kaśeruśabdārthe ca rājani° .

kaserukā strī kaśerukāvat . 1 pṛṣṭhāsthni rājani° .

kaskādi pu° pāṇinyukte visarjanīyasya satvanimitte śabdagaṇe sa ca gaṇaḥ kaskaḥ kautaskutaḥ bhrātuṣputraḥ śunaskarṇaḥ sadyaskālaḥ sadyaskrāḥ kāṃskān sarpiskuṇḍikā dhanuṣkapālaṃ barhiṣpalaṃ yajuṣpātraṃ ayaskāntaḥ tamaskāṇḍaḥ ayaskāṇḍaḥ medaspiṇḍaḥ bhāskaraḥ ahaskaraḥ ākṛtigaṇaḥ

kastambhī strī kaṃ śiro'grabhāga stabhnāti stanbha--aṇ gaurā° ṅīṣa mugdha° ṣaṇīp . śakaṭasyādhaḥpatanavāraṇārthamīṣādaṇḍāgrottambhnārthāyāṃ methau atha yajjaghane kastambhīm śata° brā° 1, 1, 2, 9 . śakaṭasyādhaḥpatanaṃ vārayitumīṣādaṇḍāgrottastanārthā methiḥ kastambhī bhā° .

ka(kā)stīra na° īṣattīramatra kugati° samā° koḥ kādeśaḥ kāstīrājastunde nagare pā° sṛṭ . 1 nagaraviśeṣe 2 tajjāte raṅge hema° . hemacandre kastīramiti hrasvapāṭhaḥ prāmādikaḥ pā° sūtre kāstīre dīrghapāṭhadarśanāt .

kastūrī strī kasati gandho'syāḥ dūrataḥ kasa--ūra--bā° tuṭ ca . mṛgamade mṛganābhijāte gandhadravyabhede svārthe kan . kastūrikā tatraiva tadguṇaparyāyādi māvapra° uktaṃ yathā-- mṛganābhirmṛgamadaḥ kathitastu sahasrabhit . kastūrikā ca kastūro vedhamukhyā tu sā smṛtā . kāśmīrī kapilacchāyā kastūrī trividhā smṛtā . kāmarūpodbhavā śreṣṭhā naipālī madhyamā bhavet . kāmarūpodbhavā kṛṣṇā naipālī nīlavarṇayuk . kāśmīradeśasambhūtā kastūrī tvadhamā matā . kastūrikā kaṭustiktā kṣārīṣṇā śukralā guruḥ . kaphavātaviṣacchardiśītadaurgandhyaśoṣahṛt . prasthaṃ himādrermṛganābhigandhi kumā° ślokavyā° mallināthena mṛganābhiḥkastūrī tadgandhi kastūrīmṛgādhiṣṭhānādityuktaṃ tena himādrāvapi tanmṛgasya sañcāro'stīti gamyate . kastūrītilakaṃ lalāṭapaṭale viṣṇumūrtivarṇane . kastūrikājananaśaktibhūtā mṛgeṇa kiṃ sevyate sumanasāṃ manasāpi gandhaḥ rasaga° . kastūrikāmṛgavimardasugandhireti māghaḥ . kastūrikāheturmṛgaḥ kastūrikāmṛgaḥ .

kastūrī(ma)vallikā strī kastūrīgandhayuktā ma(va)llikā . (musakdānā) latābhede rājani° vamadhyapāṭhaḥ bhāvapra° sammataḥ . tadguṇā bhāvapra° uktā yathā . latā kastūrikā tiktā svādvī vṛṣyā himā laghuḥ . cakṣuṣyā bhedinī śleṣmatṛṣṇā vastyāsyarogahṛt atra lateti viśeṣyapadokteḥ kastūrikā valliketyevetyucitam .

kasmala na° kaśmalavat . pāpādyarthe rāyamukuṭaḥ .

kasvara tri° kasa--gatau śātane ca varac . 1 gantari 2 hiṃsake ca

kahaya pu° kasya sūryasya hayaḥ . sūryāśve tasyāpatyam śivā° aṇ . kāhaya tadapatye puṃstrī . pāṇinigaṇe kahveti pāṭhaḥ sādhuḥ .

kahūya pu° hve--kyap hūyaḥ kaḥ sūryo hūyo yasya . sūryahvāyake ṛṣibhede . tasyāpatyaṃ śivā° aṇ . kāhūya tadapatye puṃstrī .

kahoḍa pu° ṛṣibhede sa ca uddālakarṣiśiṣyaḥ aṣṭāvakrasya pitā . uddālakasya niyataḥ śiṣya eko nāmnā kahoḍa iti viśruto'bhūt bhā° va° 132 a° . adhikamaṣṭābakraśabde dṛśyam . vā ḍasya laḥ kaholo'pyatra . tataḥ anukampāyāṃ nītau ca vā ṭhak dvitīyājādeḥ sandhyakṣarasya ca lk . kahika anukampitakahoḍe . vā ila . kahila . gha . kahiya ityādirapi tatrārthe .

kahlāra na° ke jale hlādate hlāda--ac pṛṣo° dasya raḥ . śvetotpale . āhlādikahlārasamīraṇāhite māghaḥ . nalavañjulakahlāracandanotpalapadmakaiḥ suśru° . tasya guṇādi utpalaśabde uktam .

kahva pu° kaṃ jalaṃ hvayati spardhate śuklarūpatvāt hve--ka . vake amaraḥ . asyaiva śivādigaṇe pāṭhamate apatye aṇ . kāhva tadapatye puṃ strī .

[Page 1842a]
kāṃśi pu° kaṃsa bhavārthe bā° iñ vede pṛṣo° sasya śaḥ . kaṃsanirmite pātre trīṃstrīn kaṃśīstrirātraṃ, dvau dvau trirātraṃ cekaikaṃ ṣaḍrātram kauṣī° sū° .

kāṃsa tri° kaṃsodeśabhedo'bhijano'sya takṣaśilā° añ . kaṃsādhiṣṭhitabhojadeśābhijane narādau .

kāṃsya na° kaṃsāya pānapātrāya hitaṃ kaṃsīyaṃ tasya vikāraḥ yañ chalīpaḥ . tāmraraṅgajadhātubhede kaṃsaśabde vivṛtiḥ . na pādau dhāvayet kāṃsye kadācidapi bhājane manuḥ . asya śodhanavidhirbhāvapra° ukto yathā--pattalīkṛtya patrāṇi kāṃsyasyāgnau pratāpayet . niṣiñcet taptataptāni taile takre ca kāñjike . gomūtre ca kulatyānāṃ kaṣāye ca tridhā tridhā . evaṃ kāṃsyasya rīteśca viśuddhiḥ samprajāyate . māraṇavidhistatraiva arkakṣīreṇa sampiṣṭo gandhakastena lepayet . samena kāṃsyapatrāṇi śuddhānyamladravairmuhuḥ . tatomūṣāpuṭe dhṛtvā paced gajapuṭena ca . evaṃ puṭadvayāt kāṃsyaṃ rītiśca mriyate dhruvam tasya guṇāḥ yathā--kāṃsyaṃ kaṣāyaṃ tīkṣṇoṣṇaṃ lekhanaṃ viśadaṃ saram . guru netrahitaṃ rūkṣaṃ kaphapittaharaṃ param bhāvapra° . kāṃsyamupahitasarojasāpatat māghaḥ .

kāṃsyakāra pu° strī kāṃsyaṃ tatpātraṃ karoti kṛ--aṇ upa° sa° . (kāṃsāri) . jātibhede jātitvād striyāṃ ṅīṣ . kaṃsakāraśabde vivṛtiḥ .

kāṃsyanīla pu° . kāṃsyena kṛtaḥ nīlaḥ . (kīmakājala) añjanabhede hemaca° .

kāka puṃstrī kai--śabde kan . svanāmakhyāte vihagabhede striyāṃ jātitvāt ṅīṣ aṇḍaśāvakayoḥ parataḥ 6 ta° puṃvat kākāṇḍaḥ kākaśāvakaḥ . kākāllaulyaṃ yamāt krauryam smṛtiḥ kākamāṃsaṃ śunocchiṣṭaṃ svalpaṃ tadapi durlabham udbhaṭaḥ kākaḥ kākaḥ pikaḥ pikaḥ nītimā° . kākālī kāmamadharā kāśītalavāhinī gaṅgā . kaṃsaṃ jaghāna kṛṣṇaḥ kambalavantaṃ na bādhate śītam vidagdhamu° . tanmāṃsaguṇā madanapālenoktā yathā--kākabhāsabhavaṃ māṃsa cakṣuṣyaṃ dīpanaṃ laghu . āyuṣyaṃ vṛṃhaṇaṃ balyaṃ kṣatadoṣakṣayāpaham kākajaṅghāyāṃ kākatiktatvokteḥ tanmāṃsasya tiktatvamapi bodhyam . rājani° kākāhveti kākajaṅghāparpyāyokteḥ 2 kākajaṅghāyāṃ pu° kākajaṅghātulyākāratvāttathātvam . kutsitamakati aka--ac koḥ kādeśaḥ . 3 pīṭhamarpiṇi(khoḍe) 4 kākapradhāne dvīpabhede . kasya śirasaḥ āka sedhanam aka--ghaṅ 6 ta° . 5 śiro'vakṣālane 6 kākapadatulyākāre 7 tilakabhede kākavaccañcalatvāt 8 atidhṛṣṭe ca śabdaratnā° . kākānām saṃghaḥ aṇ . 9 kākasamūhe kākapadarūpe 10 suratabandhabhede ca na° medi° . kākapadaśabde tallakṣaṇaṃ dṛśyam . īṣat kaṃ koḥ . kādeśaḥ . 11 īṣajjale . bahu° 12 īṣajjalayukte tri° . kākamudgā .

kākakaṅgu pu° kākapriyaḥ kaṅguḥ īṣajjalayukto vā kaṅguḥ . (cīnā) dhānyabhede hemaca° .

kākakalā strī kākasya kalā avayavo jaṅghevāvayavo yasyāḥ . kākajaṅghāvṛkṣejaṭādha° .

kākaghnī strī kākaṃ hanti ṭa ṭittvāt ṅīp . 1 mahākarañje rājani° . tatphalasevane hi kākasya nāśaḥ .

kākaciñcā strī kāmavarṇā cañcā prāntabhāgaḥ phale yasyāḥ . pṛṣo° . guñjāyām amaraḥ . pṛṣo° kākaciñciḥ, kākaciñcī, kākacañcāpyatra śabdaratnā° .

kākacchada puṃstrī kākasya cchadaḥ pakṣa iva chadaḥ kṛṣṇatvāt yasya . khañjanaviśeṣe striyāṃ jātitvāt ṅīṣ . bā° ic samā° . kākacchadirapyatra trikā° .

kākajaṅghā strī kākasya jaṅghevāvayavo yasyāḥ . (keoyāṭeṅgā) khyāte vṛkṣabhede . kākajaṅghā nadīkāntā kākatiktā sulomaśā . pārāvatapadī dāsī kākāhvāpi prakīrtitā . kākajaṅghā himā tiktā kaṣāyā kaphapittajit . nihanti jvarapittāsrajvarakaṇḍūviṣakramīn bhāvapra° tatparyāyaguṇādyuktam .

kākajambu strī kākavarṇā jambuḥ . bhūmijambvām śabdamā° . (vaḍajāma) svārthe kan tatrārthe .

kākajambū strī kaṃ jalamakati utpattisthānatvena aka-- aṇ upa° sa° kākā kākavarṇā vā jambūḥ karma° ūṅ . jalajātajambūbhede rājani° . tasyāḥ kākanīleti jalajambuketi paryāyatokteḥ tasyāḥ kṛṣṇavarṇaphalakatvājjalajātatvācca tathātvam kṣudrajambūḥ sūkṣmapatrā nādeyī jalajambukā . jambūḥ saṃgrāhiṇī rūkṣā kaphapittāsradāhajit . māvapra° tatparyāyaguṇādyuktam .

kākaṇa na° suśrutokte mahākuṣṭhabhede . mahākuṣṭhānyauḍumbararṣyajihvakapālakākaṇakapuṇḍarīkadadrukuṣṭhānīti vibhajya . kākaṇantikāphalasadṛśyānyatīva raktakṛṣṇāni kākaṇakam iti, lakṣitam . atra svārthe kan . sarvairevolvaṇairdoṣaiḥ prāhuḥ kākaṇakaṃ budhāḥ bhāvapra° tannidānamuktvā yat kākaṇantikāvarṇamapākaṃ tīvravedanam . tridoṣaliṅga tat kuṣṭhaṃ kākaṇaṃ naiva sidhyati kākaṇantikā guñjā guñjāvarṇatvena madhye kṛṣṇam, ante raktam athavā madhye raktam ante kṛṣṇam . apākaṃ svabhāvāt, tridoṣaliṅgam sarveṣāṃ kuṣṭhānāṃ tridoṣajatve'pi ulvaṇadoṣatrayaliṅgam bhāvapra° lakṣitam . ataeva pūrvavākye ulvaṇairdoṣairityuktam .

kākaṇantī strī īṣat kaṇantī nimīlantī kaṇa--nimīlane śatṛ ṅīpa kugatisa° koḥ kādeśaḥ . guñjāyām suśru° . tasyāḥ phalakoṣasyeṣannimīlanāttathātvam . koṣṭhaṃ gatvā kṣobhayan yasya raktaṃ, taccādhastāt kākaṇantīprakāśam suśru° svārthe kan . kākaṇantikāpyatra ratnamā° . kākaṇaśabde udā° . raktajāni nyagrodhaprarohavidrumakākaṇantikāphalasadṛśāni suśru° .

kākatālīya na° avitarkitasambhavatulye yādṛcchikanyāye tadvyutpattyādiryathā samāsācca tadviṣayāditi pā° cha . asmādeva jñāpakādivārthe, saha supeti vā samāsaḥ, dvāvivārthau kākāgamanamiva tālapatanamiva kākatālam kākatālamiva kākatālīyam vṛttiviṣaye kākatālaśabdau kākatālasamavetakriyāvācinau tatra kākāgamanaṃ devadattāgamanasyopamānam tālapatanaṃ dasyūpanipātasya, tālena tu yaḥ kākasya baghaḥ sa devadattasya dasyunā badhasyopamānam iti vadhādiḥ kākatālīyādiśabdavācyaḥ sampadyate . kākatālasamāgamasadṛśaścorasamāgama iti samāsārthaḥ tatprayuktakākamaraṇasadṛśastu devadattavadhādiḥ chapratyayārthaḥ . yattayā melanaṃ tatra lābho me yaśca tadrate . tadetat kākatālīyamavitarkitasambhavam candrālokaḥ . phalanti kākatālīyaṃ tebhyaḥ prājñā na bibhyati veṇī° .

kākatiktā strī kākamāṃsavat tiktā . kākajaṅghāyāṃ bhāvapra° kākajaṅghāśabde vivṛtiḥ . (kuṃca) 3 guñjāyāṃ ratnamā° . tayoḥ kākanāṃsatulyatiktatvāttathātvam .

kākatinduka pu° kākaīṣajjalakastindutikendukaḥ, kākavarṇo vā tindukaḥ kākapriyo vā tindukaḥ . (kuṃciliyā) (mākaḍāteṃdu) iti ca prasiddhe kupīlau bhāvapra° . tatparyāyaguṇādi tatroktaṃ yathā tinduko yastu kathito jalajo dīrghapatrakaḥ . kupīluḥ kulayaḥ kākatindukaḥ kākapīlukaḥ . kupīlu śītalaṃ tiktaṃ vātalaṃ madakṛllaghu . pādavyathāharaṃ grāhi kaphapittāsranāśanam atra phalaparatvāt na° .

kākatuṇḍa pu° kākatuṇḍasya varṇo'styasya ac . kālāguruṇi hemaca° .

kākatuṇḍaphalā strī kākatuṇḍamiva phalamasyāḥ . kākanāsāyām bhāvapra° . kākanāsāśabde vivṛtiḥ .

[Page 1843b]
kākatuṇḍikā strī kākatuṇḍasya varṇaḥ ardhaphale'syāḥ ṭhan . guñjāyām halā° .

kākatuṇḍī strī kākam īṣadakaṃ īṣadduḥkhaṃ tuṇḍate tuḍi ṅa--badhe aṇ upa° sa° pā° gaurā° ṅīṣ, mugdha° ṣaṇ īp iti bhedaḥ . 1 rājarītau nṛpayogye pittale (gilṭīkarāpitala) tasya svarṇarūpatayā darśanāt duḥkhanāśakatvāt tathātvam . kākatuṇḍa ivākāro'syāḥ ac gaurā° ṅīṣa . (keoyāṭhoṭā) 2 kākanāsāvṛkṣe ca .

kākadantagaveṣaṇa pu° kākasya dantāḥ santi na yeti saṃśaye tatra varṇabhedasya saṃkhyāviśeṣasya ca gaveṣaṇamiva anarthakaḥ prayatnī yatra . niṣprayojanānveṣaṇayukte nyāyabhede .

kākadhvaja pu° kākamīṣajjalaṃ bāṣpaṃ dhvaja ivāsya . bāḍavāgnau trikā° . tasya samudrādudgacchantyā jvālayā jātavāṣpasya tatketanatulyatvāt tasya tathātvam .

kākanāman pu° kākenāpi nāmyate'sau nama--ṇickarmaṇi ṅvanip . vakavṛkṣe ratnamālā tasya mṛduśākhatvena kākārohaṇenāpi nāmitvāt tathātvam .

kākanāsa pu° kākasya nāsā tadvarṇaḥ phale'sya . vikaṅkatavṛkṣe (vaṃici) rājani° . tasya phalasya kākanāsātulyakṛṣṇatvāttathātvam .

kākanāsā strī kākasya nāseva phalamasyāḥ . kākajaṅghāyām (keoṭheṅgā) . bhāvapra° tadparyāyaguṇādyuktaṃ yathākākanāsā kaṣāyoṣṇā kaṭukā rasapākayoḥ . kaphaghnī vamanī tiktā śothārśaḥ śvitrakaṇḍunut . svārthe kan . kākanāsikā tatrārthe amaraḥ . sā ca trivṛti rājani° .

kākanīlā strī kāka iva nīlā . jambubhede . rājami° .

kākandi(ndī) strī deśabhede . vā ṅīp . tatra bhavādyarthe dīrdhāntāt vuñ . kādandaka tatra bhave tri° . 2 taddeśavāsiṣūpacārāt tecāyudhajīvinaḥ . saṃghaparatve tataḥ dāmanyādi° svārthe cha . kākandīya taddeśavāsini āyudhajīvisaṃghe .

kākapakṣa pu° kākasya pakṣaḥ tadākāro'styasya ac . (kāṇapāṭā) kāṇajulapī) prasiddhe śiro'dhaḥkarṇapārśvasthe keśabhede . sa vṛttacūlaścalakākapakṣakaiḥ kākapakṣadharametya yācitaḥ tau praṇāmacalakākapakṣakau kākapakṣadhare'pi rāghave iti ca raghuḥ kākapakṣadharo yuvā padmapu° rāmakavacam .

kākapada pu° pādau dvau skandhayugmasthau kṣiptvā liṅgaṃ bhage laghu . kāmayet kāmukāṃ kāmī bandhaḥ kākavado mataḥ ratimañjaryukte 1 ratibandhabhede . kākasya padaṃ padamānam . 2 kākapadatulyaparimāṇe na° . tatparimāṇena śirasi śikhāsthāpanaṃ smṛtau vihitam . kākasya padākāro 'styasya ac . 3 kākapadatalyākāre granthalekhanakāle ūrdhvamadhovābhinnapaṅktilekhane prakṛtagranthatruṭisūcake 3 rekhāviśeṣe . lekhakasaṃpradāyaprasiddhiḥ .

kākaparṇī strī kāka iva kṛṣṇaṃ parṇamasyāḥ kākamīṣajjalaṃ parṇe'syā vā gaurā° ṅīṣ . mudgaparṇyāṃ bhāvapra° tasyāḥ kākakṛṣṇaparṇatvāt īṣajjalayuktapatratvācca tathātvam .

kākapīlu pu° kākapriyaḥ pīluḥ . (kucilā) kupīlau . rājani° saṃjñāyāṃ kan . tatrārthe bhāvaprakāśoktatadguṇādi kākatindukaśabde uktam .

kākapuccha puṃstrī kākasyeva puccho yasya . kokile śabdaratnā° . striyāṃ jātitve'pi saṃyogopadhatvānna ṅīṣ . kintu pucchācceti vārti° vā ṅīṣ .

kākapuṣṭa pu° kākena puṣṭaḥ . kokile trikā° . kokilyā hi svāṇḍasphoṭanāśaktatayā kākāṇḍaṃ tannīḍāt niṣkāsya svāṇḍaṃ tatra sthāpayitvā kākadvārā svāṇḍajapoṣaṇāt kokilasya tathātvam .

kākapuṣpa na° kākavarṇaṃ puṣpamasya . gandhaparṇe rājani° .

kākapeya tri° kākairanatakandharaiḥ pīyate pā--yat kṛtyairadhikārthavacane pā° 3 ta° . pūrṇodakatvena praśasye kākaiḥ peye nadādau . kākapeyā nadī si° kau° .

kākaphala pu° kākapriyaṃ phalamasya . nimbavṛkṣe rājani° . tasya tiktatve'pi kākasya tatphalapriyatvāttathātvam .

kākabandhyā strī kākīva bandhyā puṃvat . kākīvat ekamātraputrajananena bandhyātvaprāptāyāṃ striyām kākasya sakṛtprajatvañca kākarutaśabdoktapramāṇādabaseyam . kākabandhyā ca yā nārī mṛtāpatyā ca yā bhavet . bahvapatyā jīvavatsā sā bhavennātra saṃśayaḥ padmapu° rāmakavacam .

kākabali pu° 4 ta° . kākebhyodeyeralau kākarutaśabde vivṛtiḥ

kākabhāṇḍī strī kākasya īṣajjalasya mukhanisrāvahetukasya bhāṇḍī kṣudrabhāṇḍamiva . mahākarañje rājani° . tatphalasevanāt sukhāt īṣajjalasrāvāttasyāstathātvam .

kākabhīru pu° 5 ta° . pecake trikā° .

kākamadgu pu° kāka iva kṛṣṇomadguḥ dātyūhe khage trikā° ghṛtaṃ hṛtvā tu durburdhiḥ kākamadguḥ prajāyate bhā° anu° 5520 ślo° .

[Page 1844b]
kākamarda pu° kākaṃ mṛdnāti mṛda--aṇ upa° sa° . (mākhālaśaśā) iti styāte mahākālavṛkṣe rājani° . ṇvul . kākamardako'pyatra ratnamālā .

kākamācī strī kākān mañcate maci--aṇ pṛṣo° nalopaḥ pā° gaurā° ṅīṣ, mugdha° ṣaṇ īp . kaṭphalalatāyām . (kaṭheyā guḍkāmāi) iti khyāte vṛkṣe bhāvapra° . tatparyāyaguṇādyuktaṃ tatraiva yathā--kākamācī dhvāṅkṣamācī kākāhvā ceva vāyasī . mākamācī tridoṣarghna snigdhoṣṇā svaraśukradā . tiktā rasāyanī śothakuṣṭhāśe jvararogajit . kaṭurnetrahitā hikkācchardihṛdroganāśinī kākamācijanitaṃ mṛduśākaṃ veśavāramilitaṃ śubhavāsam . taptatailatalanena supākaṃ kairavāpya na kṛtaṃ mukhavāsam ityatra vaidyake asaṃjñāyāmapi ṅyāporiti pā° hrasvaḥ iti bodhyam . svārthe kan kākamācikā'pyatra .

kākamātṛ strī kākasya māteva poṣikā tasya tatphalapriyatvāt . kākamācyām . rājani° .

kākamudgā strī kākena īṣajjalena mudaṃ gacchati gama--ḍa . mudgaparṇyām amaraḥ .

kākayava pu° kākamīṣajjalamatra tāvṛśo yava iva nīrasatvāt . (āgḍā) iti khyāte padārthe yathā'phalāḥ ṣaṇḍatilāḥ yathā carmamayā mṛgāḥ . tathaiva pāṇḍavāḥ sarve yathā kākayavā iva bhā° 175 a° . kākayavā niṣphalatṛṇadhānyāni nīlakaṇṭhaḥ .

kākaruta na° kākasya rutam . kākaśabde . kākādiravādeḥ bhāviśubhāśumasūcakatayā śakunatvaṃ yathāha vṛha° saṃ° 95 a° . prācyānāṃ dakṣiṇataḥ śubhadaḥ kākaḥ karālako vāme . viparītamanyadeśeṣvavadhirlokaprasiddhyaiva . vaiśākhe nirupahate vakṣe nīḍaḥ subhikṣaśivadātā . ninditakaṇṭakiśuṣkeṣvasubhikṣabhayāni taddeśe . nīḍaḥ prākchākhāyāṃ śaradi bhavetprathamavṛṣṭiraparasyām . yāmyottarayormadhyā pradhānavṛṣṭistarorupari . śikhidiśi maṇḍalavṛṣṭirnairṛtyāṃ śāradasya niṣpattiḥ . pariśeṣayoḥ subhikṣaṃ mūṣakasampattu vāyavye . śaradarbhagulmavallīdhānyaprāsādagehanimneṣu . śūnyo bhavati sa deśaścaurā'nāvṛṣṭirogārtaḥ . dvitricatuḥ . śāvatvaṃ subhikṣadaṃ pañcabhirnṛpānyatvam . aṇḍāvakiraṇamekāṇḍatāprasūtiśca na śivāya . caurakavarṇaiścaurāścitrairmṛtyuḥ sitaiśca vahnibhayam . vikalairdurbhikṣabhayaṃ kākānāṃ nirdiśecchiśubhiḥ . animittasaṃhatairgrāmamadhyagaiḥ kṣudbhayaṃ pravāśadbhiḥ . rodhaścakrākārairabhighāto vargavargasthaiḥ . abhayāśca tuṇḍapakṣaiścaraṇavighātairjanānabhibhavantaḥ . kurvanti śatruvṛddhiṃ niśi vicaranto janavināśam . savyena khe bhramadbhiḥ svabhayaṃ, viparītamaṇḍalaiśca parāt . atyākulaṃ bhramadbhirvātodbhrāmo bhavati kākaiḥ . ūrdhvamukhāścalapakṣāḥ pathi bhayadāḥ kṣudbhayāya dhānyamuṣaḥ . senāṅgasthā yuddhaṃ parimoṣaṃ cānyabhṛtapakṣāḥ . bhasmāsthikeśapatrāṇi vinyasan patibadhāya śayyāyām . maṇikusumādyavahanena sutasya janmāṅganāyāśca . pūrṇānane'rthalābhaḥ sikatādhānyārdramṛtkusumapūrvaiḥ . bhayado janasaṃvāsād yadi bhāṇḍānyapanayetkākaḥ . vāhanaśastropānacchatracchāyāṅgakuṭṭane maraṇam . tatpūjāyāṃ pūjā viṣṭhākaraṇe'nnasamprāptiḥ . yaddravyamupanayettasya labdhirapaharati cetpraṇāśaḥ syāt . pītadravye kanakaṃ, vastraṃ kārpāsike, site rūpyam . sakṣīrārjunavañjulakūladvayapulinagā ruvantaśca . prāvṛṣi vṛṣṭiṃ durdinamanṛtau snātāśca pāṃśujālaiḥ . dāruṇanādastarukoṭaropago vāyaso mahābhayadaḥ . salilamavalokya viruvan vṛṣṭikaro 'bdānurāvī vā . dīptodvigno viṭape vikuṭṭayan vahnikṛdvighutapakṣaḥ . raktadravyaṃ dagdhaṃ tṛṇakāṣṭhaṃ vā gṛhe vidadhat . aindrādidigavalokī sūryābhimukho ruvan gṛhe gṛhiṇaḥ . rājabhayacorabandhanakalahāḥ syuḥ paśubhayaṃ ceti . śāntāmaindrīmavalokayan ruyādrājapuruṣamitrāptiḥ . bhavati ca suvarṇalabdhiḥ śālyannaguḍāśanāptiśca . āgneyyāmanalājīvikayuvatipravaradhātulābhaśca . yāmye māṣakulatthā bhojya gāndharvikairyogaḥ . nairṛtyāṃ dūtāśvopakaraṇadadhitailapalalabhojyāptiḥ . vāruṇyāṃ māṃsasurāsavadhānyasamudraratnāptiḥ . mārutyāṃ śastrāyughasarījavallīphalāśanāptiśca . saumyāyāṃ paramānnāśanaturaṅgāmbaraprāptiḥ . aiśānyāṃ samprāptirghṛtapūrṇānāṃ bhavedanaḍuhaśca . evaṃphalaṃ gṛhapatergṛhapṛṣṭhasamāśrite bhavati . gamane karṇasamaścet kṣemāya na kāryasiddhaye mavati . abhimukhamupaiti yāturviruvanvinivartayedyātrām . vāme vāśitvādau dakṣiṇapārśve'nuvāśate yātuḥ . arthāpahārakārī tadviparīto 'rthasiddhikaraḥ . yadi vāma eva viruyān muhurmuhuryāyino 'nulomagatiḥ . arthasya bhavati siddhyai prācyānāṃ dakṣiṇaścaivam . vāmaḥ pratilomagatirvāśan gamanasya vighnakṛdbhavati . tatrasthasyaiva phalaṃ kathayati yadvāñchitaṃ gamane . dakṣiṇavirutaṃ kṛtvā vāme viruyādyathepsitāvāptiḥ . prativāśya puro yāyād drutamagre'rthāgamo'timahān . prativāśya pṛṣṭhato dakṣiṇena yāyād drutaṃ kṣatajakartā . ekacaraṇo 'rkamīkṣan viruvaṃśca purī rudhirahetuḥ . dṛṣṭvārkamekapādastuṇḍena likhedyadā svapicchāni . parato janasya mahato badhamabhidhatte tadā balibhuk . sasyopete kṣetre viruvati śānte sasasyabhūlabdhiḥ . ākulaceṣṭo viruvan sīmānte kleśakṛdyātuḥ . susnigdhapatrapallavakusumaphalānamrasurabhimadhureṣu . sakṣīrāvraṇasusthitamanojñavṛkṣeṣu cārthakaraḥ . niṣpannasasyaśādvalabhavanaprāsādaharmyahariteṣu . dhānyocchrayamaṅgalyeṣu caiva viruvan dhanāgamadaḥ . gopucchasthe valmīkage 'thavā darśanaṃ bhujaṅgasya . sadyo jvaro mahiṣage viruvati gulme phalaṃ svalpam . kāryasya vyāghātastṛṇakūṭe vāmage 'sthisaṃsthe vā . ūrdhvāgnipluṣṭe 'śanihate ca kāke vadho bhavati . kaṇṭakimiśre saumye siddhiḥ kāryasya bhavati kalahaśca . kaṇṭakini bhavati kalaho vallīpariveṣṭite bandhaḥ . chinnāgre'ṅgacchedaḥ kalahaḥ śuṣkadrumasthite dhvāṅkṣe . purataśca pṛṣṭhato vā gomayasaṃsthe dhanaprāptiḥ . mṛtapuruṣāṅgāvasthito 'bhivāśan karoti mṛtyubhayam . bhañjannasthi ca cañcvā yadi vāśatyasthibhaṅgāya . rajjvasthikāṣṭhakaṇṭakiniḥsāraśiroruhānane ruvati . bhujagagadadaṃṣṭritaskaraśastrāgnibhayānyanukramaśaḥ . sitakusumāśucimāṃsānane'rthasiddhiryathepsitā yātuḥ . vunvan pakṣāvūrdhvānane ca vighnaṃ muhuḥ kvaṇati . yadi śṛṅkhalāṃ varatrāṃ vallīṃ vādāya vāśate bandhaḥ . pāṣāṇasthe ca bhayaṃ kliṣṭāpūrvādhikayutiśca . anyo'nyabhakṣasaṅkāmitānane tuṣṭiruttamā bhavati . vijñeyaḥ strīlābho dampatyorvāśatoryugapat . pramadāśiraupagatapūrṇakumbhasaṃsthe'ṅganārthasamprāptiḥ . ghaṭakuṭṭane sutavipad ghaṭopadahane'nnasamprāptiḥ . skandhāvārādīnāṃ niveśasamaye ruvaṃścalatpakṣaḥ . sūcayate 'nyasthānaṃ niścalapakṣastu mayamātram . praviśadbhiḥ sainyādīn sagṛdhrakaṅkairvināmiṣaṃ dhvāṅkṣaiḥ . aviruddhaistaiḥ prītirdviṣatāṃ yuddhaṃ viruddheśca bandhaḥ . śūkarasaṃsthe paṅkākte śūkare dvike 'rthāptiḥ . kṣemaṃ kharoṣṭrasaṃsthe kecitprāhurbadhaṃ tu khare . vāhanalābho 'śvagate, viruvatyanuyāyini kṣatajapātaḥ . anye 'pyanuvrajanto yātāraṃ kākavadvihagāḥ . dvātriṃśatpravibhakte dikcakre yadyathā samuddiṣṭam . tattattathā'bhidheyaṃ guṇadoṣaphalaṃ yiyāsūnām . kā iti kākasya rutaṃ svanilayasaṃsthasya niṣphalaṃ proktam . kavaiti cātmaprītyai ka iti rute snigdhamitrāptiḥ . kara iti kalahaṃ kurukuru, harṣamatha kaṭakaṭeti dadhibhaktam . keke virutaṃ kuku vā dhanalābhaṃ yāyinaḥ prāha . khare khare pathikāgamamāha kakhākheti yāyino mṛtyum . gamanapratiṣedhakamākhalakhala sadyo'bhivarṣāya . kāketi vighātaṃ kākaṭīti cāhāradūṣaṇaṃ prāha . prītyāspadaṃ kavakaveti bandhamevaṃ kagākuriti . karakau virute varṣaṃ guḍavattrāsāya, vaḍiti vastrāptiḥ . kalayeti ca saṃyogaḥ śūdrasya brāhmaṇaiḥ sākam . phaḍiti phalāptiḥ phalavāhidarśanaṃ ṭaḍiti prahārāḥ syuḥ . strīlābhaḥ strīti rute gaḍiti gavāṃ, puḍiti puṣpāṇām . yuddhāya ṭākuṭākviti guhu vahnibhayaṃ kaṭekaṭe kalahaḥ . ṭākuli ciṇṭici kekeketi purañceti doṣāya . kākadvayasyāpi samānametat phalaṃ yaduktaṃ rutaceṣṭitādyam . patattriṇo 'nya 'pi yathava kāko vanyāḥ śvavaccoparidaṃṣṭriṇo ye . sthala salilacarāṇāṃ vyatyayo meghakāle pracurasalilavṛṣṭyai śeṣakāle bhayāya . madhu bhavananilīnaṃ tatkarotyāśu śūnyaṃ maraṇamapi nilīnāma kṣikā mūrghninīlā . vinikṣipantyaḥ salile 'ṇḍakāni pipīlikā vṛṣṭinirodhamāhuḥ . tarusthalaṃ vāpi nayanti nimnād yadā tadā tāḥ kathayanti vṛṣṭim . kāryaṃtu sūlaśakune 'ntaraje tadahni vindyāt phalaṃ niyatamevamime vicintyāḥ . prārambhayānasamayeṣu tathā praveśe grāhyaṃ kṣutaṃ na śubhadaṃ kvacidapyuśanti . śubhaṃ daśāpākamavighnasiddhiṃ mūlābhirakṣāmatha vā sahāyān . iṣṭasya saṃsiddhimanāmayatvaṃ vadanti te mānayiturnṛpasya . krośādūrdhvaṃ śakunivirutaṃ niṣphalaṃ prāhureke tatrāniṣṭe prathamaśakune mānayetpañca ṣaṭ ca . prāṇāyāmānnṛpatiraśubhe ṣoḍaśaiva dvitīye pratyāgacchet svabhavanamato yadyaniṣṭastṛtīyaḥ . kākasya varṇādibhedena viprādibhedakathanapūrbakaṃ kālabhedena tadrutādiphalamuktaṃ vasantarājaśākune yathā
     athocyate kākarutaṃ rutānāṃ mūrdhni sthitaṃ śākunabhāṣitānām . acintitāveditakāryasiddhiḥ pūrvādikāṣṭhāpraharakrameṇa . ye brāhmaṇakṣatriyavaiśyaśūdrāḥ kākā bhavantyantyajapañcamāste . varṇākṛtibhyāṃ ṛṣibhāṣitābhyāṃ sadābhiyuktairupalakṣaṇīyāḥ . vṛhatpramāṇo gurudīrghatuṇḍo dṛḍhasvaraḥ kṛṣṇavapuḥ sa vipraḥ . piṅgākṣanīlākṣavimiśravarṇaḥ syāt kṣatriyastīkṣṇaravo'tiśūraḥ . yaḥ pāṇḍunīlaḥ sitanīlacañcurnātyartharūḍho raṭitaśca vaiśyaḥ . bhasmacchavirbhūrikakāraśabdaḥ śūdraḥ kṛśāṅgaścapalo nirūkṣaḥ . virūkṣasūkṣmāsyatanurviśaṅko yaḥ kandharādīptaravaṃ vibhārti . sthirāravaḥ sthairyasametabuddhiḥ kāko'ntyajātiḥ khalu pañcamo'tra . droṇābhidhaḥ kṛṣṇavapurdvijo yo grāhyaḥ sa kākaḥ svalu mukhyavṛttyā . tasmādṛte śyāmagalo nirīkṣyaḥ śvetaśca nindyo'dbhutadarśane 'sau . vipraḥ sphuṭaṃ jalpati pṛchyamāno nyūnaṃ tataḥ kṣatriyajātirāha . ākhyāti vaiśyastvadhivāsanena bravīti śūdro validānalobhāt . praśnaṃ kṛtaṃ jalpati kṛṣṇavarṇaḥ sadā samastaṃ vihago'ntyajātiḥ . sadyastrisaptāhadaśāhapakṣaiḥ pañcāpi kākāḥ phaladāḥ krameṇa . śānte pradīpte ca raṭan vihaṅgaḥ śubhaprado dīptaparāṅmukhaḥ san . na kvāpi raudro raṭitaḥ praśastaḥ sarvatra śasto madhuraśca raktaḥ . dīptasthito yaḥ paruṣasvareṇa virauti dīptābhimukhaḥ sa kāryam . niṣpādya nirnāśayate ca samyagdīptonmukhaḥ śāntaravo hi siddhyai . śāntapradīptābhimukho vidhāya śabdaṃ praviśyātha punaḥ pradīptām . yo rauti kāko madhurasvareṇa hṛtvā viruddhaṃ sa dadāti siddhim . vidhāya dīptāmimukho virāvaṃ tataḥ praśāntābhimukho virauti . yo vāyaso'sau vinihantyasamyak kāryāṇi sarvāṇi punaḥ karoti . viprādiśa0
     sūryodaye pūrvadiśi praśastasthāne sthito yo 'bhimukhaṃ virauti . nāśaṃ ripościntitakāryasiddhiṃ strīratnalābhaṃ sa karoti kākaḥ . dhvāṅkṣaḥ prabhāte yadi vahnibhāge virauti tiṣṭhan ramaṇīyadeśe . śatrūn praṇaśyatyacirādviśaṅkaḥ prayāti yoṣit samavāpyate tat . ruvan prabhāte diśi dakṣiṇasyāṃ kākaḥ samāvedayate'tiduḥkham . rogārtimṛtyuṃ paruṣasvareṇa ramyeṇa ceṣṭāgamayoṣidāptim . nairṛtyabhāge yadi ca prabhāte karoti kākaḥ sahasā virāvam . krūraṃ tataḥ karma samabhyapaiti dūtāgamo madhyamikā ca siddhiḥ . prātaḥ pratīcyāṃ yadi rauti kāko dhruvaṃ tadā varṣati vārivāhaḥ . strīvastrabhūbhṛtpuruṣāgamaśca kaliḥ kalatreṇa samaṃ tadā syāt . dhvāṅkṣasya śabde pavanālayasthe vastrānnayānābhimatāgamāḥ syuḥ . pānthāgamaḥ prāktanavṛttināśaḥ syādanyadeśe gamanaṃ svadeśāt . diśyucarasyāṃ suravaḥ prabhāte nirīkṣamāṇo balibhug narāṇām . dadāti duḥkhaṃ bhujagācca bhītiṃ daridratāṃ naṣṭadhaneṣṭalābham . diśīśavatyāṃ yadi rauti kāka āgacchatastadvanitāntyajātī . vyādhernimittaṃ priyavastralābho bhavettadā rogabale'vasānam . brahmapradeśe sthitavāyasasya prabhātakāle madhurasvareṇa . abhīpsitārthāgamanaṃ dhruvaṃ syāt svāmiprasādo draviṇasya lābhaḥ . iti sūryodaye kākaśakunam . pūrvatra yābhe prathame saśabdaḥ kāko bhaveccintitakāryasiddhyai . arbhāṣṭalokāgamanaṃ tathā syānnaṣṭārthalābho niyataṃ narāṇām . āgneyabhāge yadi cādyayāme strīlābhavidveṣibadhau bhavetām . kṛtāntabhāge balibhugvirāvaḥ strīlābhasaukhyapriyasaṅgakārī . nairṛtyakoṇe priyayīṣidāptirmiṣṭāśanaṃ siddhyati cintito'rthaḥ . diśi pratīcyāṃ virute bhavetāmabhyarthanīyāgamanāmbuvṛṣṭī . vāyavyakoṇe karaṭaḥ śubhaḥ syāt nṛpaprasādo 'dhvagadarśanaṃ ca . saumye ca bhīstaskaraśokavārtā saumyā ca vārtā dhanalābhavārtā . īśānadeśe 'bhimatena saṅgastrāso hutāśādbahulokasaṅgaḥ . brahmapradeśe sukhakāmabhogaḥ sammānasampaddraviṇeṣṭasiddhiḥ . iti prathamaprahare kṣaku° . prācyāṃ dvitīye prahare virāvaiḥ kākasya kaścit pathiko'bhyupaiti . caurādbhayaṃ vyākulatā ca bahvī jāyeta kācinmahatī ca śaṅkā . hutāśadeśe niyataṃ kaliḥ syāt priyāgamākarṇanayoṣidāptiḥ . yāmye tu vṛṣṭirmahatī ca bhītiḥ priyasya ceṣṭasya samāgamaḥ syāt . rakṣodiśi prāṇabhayaṃ tadā syuḥ strībhojyalābhākhilarukpraṇāśāḥ . bhavet pratīcyāṃ prabalā balāptiryoṣāgamo vṛddhi suvarṣaṇaṃ ca . samīrabhāge dhvajacaurasaṅgo dūtāgamastrī piśitānnalābhaḥ . saumye gaṇeṣṭāgamanaṃ jayaṃ ca ramye rave, caurabhayaṃ tvaraṇye . maheśvarāśāvirutaśca kākaścaurāgnisaṃtrāsaviruddhavārtāḥ . bravīti rūkṣairaṭanairarūkṣaiḥ sadāryagurvāgamanaṃ jayaṃ ca . brahmapradeśe prahare dvitīye kākaḥ suśabdo nṛpatiprasādam . miṣṭānnabhojyaṃ ca dadāti puṃsāṃ karotyasau caurabhayaṃ kuśabdaḥ . iti dvitīyaprahara śa° . aindryāṃ virūkṣaḥ prahare tṛtīye vṛddhiṃ tathā caurabhayaṃ bravīti . kṛṣṇastu rājāgamanaṃ jayaṃ ca karoti yātrāṃ śubhakāryasiddhim . agnervibhāge'gnibhayaṃ kaliśca viruddhavārtā viphalā ca yātrā . bhavedviruddhairbalibhugvirāvairjayādivārtā ca bhavedviśuddhaiḥ . kakubhyavācyā kurute'titūrṇaṃ rogaṃ tathāptāgamanaṃ vihaṅgaḥ . kṣudrāṇi kāryāṇi ca yānti siddhiṃ sarvāṇi tanmukhyatayā narāṇām . kravyādadeśe jaladāgamaḥ syānmiṣṭānnalābho ripavo na santi . śūdrāgamaḥ svāmiviruddhavārtā bhavanti yātrāsu ca kāryanāśaḥ . syāt paścime naṣṭadhanasya lābho dūrādhvayānaṃ suhṛdāgamaśca . yoṣāgamo'bhīṣṭajayādivārtā yātrāsu ramye raṭite'rthasiddhiḥ . vātālaye durdinameva vārtā caurābhinaṣṭārthasamāgamaśca . santoṣavārtā varayoṣidāptiryātrā rave syānmadhure praśastā . yāme tṛtīye viruvantyudīcyāṃ kāryārthalābho nṛpasevakānām . bhojyapravṛddhyai śubhadā ca vārtā prayāṇakaṃ vaiśyasamāgamaśca . diśyandhakāreḥ kurute suśabdo bhojyaṃ jayaṃ hāni kalī kuśabdaḥ . brahmapradeśe tilataṇḍulābhyāṃ bhojyaṃ ca tāmbūlayutaṃ dadāti . iti tṛtīyapraharaśaku° . aindryāṃ turīyaprahare'rthalābho bhūmīśapūjā bhayavṛddhirogāḥ . vahnervibhāge bhayarogamṛtyuḥ śiṣṭāgamo vāyasavāśitena . yāmye rave taskaravairibhītī syātāṃ viśiṣṭāgamarogamṛtyuḥ . syāt yātudhānyāṃ mahatī pravṛddhirabhīṣṭasiddhiḥ pathi caurayuddham . diśi pratīcyāṃ prahare caturthe dvijātirabhyeti tato 'rthalābhaḥ . āyāti yoṣidvijayāmbuvṛṣṭiḥ siddhiḥ prayāṇe nṛpatervaraśca . vāyavyabhāge karaṭasya śabdai rāyāti yoṣit prayamāninī yā . dhruvaṃ pravāso dinasaptakena śīghrāgamaḥ syāt gamane kṛte ca . kuverabhāge pathiko 'bhyupaiti tāmbūlalābhaḥ kuśalasya vārtā . vaiśyāddhanāptisturagādirūḍhā yātrā viruddhe mriyate ca rogī . sthāṇau sthitaḥ syādbalibhugvirāvaiḥ suvarṇavārtā sarujo vināśaḥ . brahmapradeśe prahare caturthe vārtā bhavenmadhyamikā ca siddhiḥ . iti caturthapraharaśaku° . yadbhāṣitaṃ śākunikairvimiśraṃ śubhāśubhaṃ dikpraharakrameṇa . tatrāśubhaṃ yacchati dīptaśabdaḥ śreyaṣkaraḥ śāntaravaśca kākaḥ . ramyaṃ ravaṃ dīptadiśi prasarpan śāntāṃ diśaṃ bhūri phalaṃ dadāti . tadaiva tucchaṃ vitaratyasau vai dīptā sthitaḥ paśyati dīptakāṣṭhām . yathopadiṣṭaṃ phalamatraduṣṭaṃ tathaiva taddīptadiśi sthitaḥ san . dhvāṅkṣo'dhirūḍho viruvan karoti nirīkṣamāṇaḥ kakubhaṃ pradīptām . kākaḥ paśāntābhimukho'tituccha dīptāśrito duṣṭaphalaṃ dadāti . śyāmāśritaḥ śāntadigīkṣaṇena rūkṣāravo 'lpaṃ kathayatyaniṣṭam . śāntasvaraḥ śāntakakuppradeśe tiṣṭhan pradīptāṃ kakubhañca paśyan . dadātyabhīṣṭaṃ phalamevamalpaṃ dīptāṃ sa paśyaṃstu tadeva tūrṇam . ākāraceṣṭāravabhāgavijñāścatvāri kāṣṭhādinayoḥ krameṇa . sadābhiyuktāśca nirūpayanti yasmācca te kākarutaṃ manuṣyāḥ . iti kākarute dikcakrabheda śaku° . varṣakālamadhikṛtya kiñcana procyate balibhajo yathākramam . ālayāṇḍakavicārasundaraṃ śākunaṃ sakalaśākunottamam . vaiśākhamāse nirupadraveṣu drumeṣu kākasya śubhāya nīḍam . nindyeṣu śuṣkeṣu sakaṇṭakeṣu drumeṣu durbhikṣamalābhahetuḥ . praśastavṛkṣe yadi pūrvaśākhāmāśritya kākena kṛtaḥ kulāyaḥ . tadvṛṣṭiriṣṭā śakunapramodo nīrogatā syādvijayaśca rājñaḥ . āgneyaśākhāracite ca nīḍe syādvṛṣṭi riṣṭārtibhayaṃ kaliśca . durbhikṣaśatrūdbhavadeśabhaṅgo bhavanti rogāśca catuṣpadānām . yāmyāsu śākhāsu ca vāyasena nīḍe kṛte'lpaṃ jalapātamāhuḥ . vyādhiprakopaṃ maraṇaṃ samantādannakṣayaṃ śatruvirodhitāṃ ca . nairṛtyaśākhāracite ca nīḍe tasmācchanairvarṣati varṣakāle . pīḍā nṛṇāṃ viplavacaurabhītidurbhikṣayuddhāni bhavantyavaśyam . nīḍe kṛte paścimavṛkṣaśākhāmāśritya kākaiḥ kathitā ca vṛṣṭiḥ . nīrogatā kṣemasubhikṣavṛddhiḥ sampatpramodāśca bhavanti loke . vāyavyaśākhāsu kṛte ca nīḍe prabhūtavātālpajalāśca meghāḥ . syurmūṣikopadravaśasyanāśa pakṣadvayodvegamahārirodhāḥ . kauveraśākhāmadhikṛtya nīḍe kṛte bhavet prāvṛṣi vṛṣṭiriṣṭā . bhavanti ca kṣemasubhikṣasaukhyanīrogatāvṛddhisamṛddhayo'smit . īśānaśākhāsu ca vṛṣṭiralpā vairaṃ prajānāmupasargadoṣaḥ . syādbāndhavānāṃ kalahapravṛtti rmaryādayā hīyata eṣa lokaḥ . vṛkṣāgranīḍe tvativarṣakāle madhye punarmadhyamatoyapātaḥ . tucchāpi vṛṣṭirna bhavatyadhastāt sphuṭaṃ diśoktaṃ na diśaḥ sphuṭatvam . avṛṣṭirogādibhayādivṛddhiṃ vidyācca bhūmau valibhuk kulāye . śuṣke ca vṛkṣe ḍamarānnanāśau prākārarandhre ca bhayaṃ prabhūtam . nimnapradeśe tarukoṭare vā valmīkarandhre vratatiṣvapīha . kākasya nīḍe rugavṛṣṭidoṣairbhavanti śūnyā niyamena deśāḥ . iti kākanīḍaśakunam . atha kākāṇḍaśakunam . ekaṃ bhavedvāruṇamagnisaṃjñaṃ dvitīyakaṃ mārutakaṃ tṛtīyam . aindraṃ tathā nāma caturthameva maṇḍāni kākyāḥ parikīrtitāni . kākyā bhavedvāruṇamaṇḍakaṃ cet pṛthvī tadā nandati sarvaśasyaiḥ . mandapravarṣo 'nalasaṃjñake 'ṇḍe bhoptasya vījasya bhavet prarohaḥ . jātāni śasyāni samīraṇe'ṇḍe khādanti kīṭāḥ śalabhāḥ śukādyāḥ . kṣemaṃ subhikṣaṃ sukhitā dharitrī syādaindraḍo 'ṇḍe'bhimatā ca siddhiḥ . iti kākāṇḍaśa° . yātrānimittāni ca kīrtayāmaḥ sakṛtprajānāṃ śakunāni yāni . vijñāyatāni prajahātyanarthānathāṃśca sarvāna kurute'dhvanīnaḥ . bhuṅkṣe baliṃ pakṣiṣu mantrapūtaṃ tvaṃ prāṇiṣu prāṇiṣi varṣalakṣam . guptena ca strīṃ bhajase namo'stu tubhyaṃ svagendrāya sakṛtprajāya . vilokya kākaṃ vinivedya tasmai mantreṇa pūjāṃ dadhibhaktayuktām . udīrya kāryaṃ nijamadhvagena vilokanīyaṃ śakunaṃ tadartham . vāmena śabdaṃ madhuraṃ vimuñcan vrajaṃ stvavāmena karoti kākaḥ . sarvārthasiddhiṃ punarāgamañcāśubhapradeśe tu tadantharūpam . pradakṣiṇaṃ saṃpravidhāya mārge vāmena kāko vinivartate'sau . yātuḥ karotīhitakāryasiddhiṃ kṣemañca śīghraṃ punarāgamañca . vāme kalaṃ rautyanulomayāyī yo vāyaso 'sau sakalārthasiddhyai . syātāṃ kramāddakṣiṇavāmaśabdau siddhyai, viruddhau viparītabhūtau . pṛṣṭhe virāvaṃ madhuraṃ vimuñcannanuvrajaṃ ścāpi mato hitāya . prāyeṇa yātāramanuvrajantaḥ sarve'pi kākaiḥ kathitā vihaṅgāḥ . kṛtvā ravaṃ yaḥ purataḥ prayāti upasthito yo mudamādadhāti . kaṇḍūyate yaḥ svaśiro'ṅghriṇā'sau puṃsāṃ tadābhīṣṭaphalaṃ dadāti . stambhe gajānā niyataṃ gajāptiṃ gaje'dhiruḍhaḥ pṛthivīpatitvam . turaṅgame vāhanabhūmilābhaṃ karoti kāko vijayaṃ dhvaje ca . pranaṣṭalābhaṃ vijayaṃ ca kūpe, kṣipraṃ nadīrodhaṃsi kāryasiddhim . pūrṇe ghaṭe'dbhiśca dhanāptivṛddhiṃ dhvāṅkṣo'dhirūḍhaḥ kurute saśabdaḥ . prāsādadhānyoccayaharmyapṛṣṭhaniṣ pannaśasyāvani śādvalādau . dhvāṅkṣo 'dhirūḍho dhanasādhanāya rauti śriyaṃ yacchati yugmarāvaḥ . pṛṣṭhe puro vā yadi gomayastho tathā vaṭādyeṣu taruṣvapīha . sthito ruvan bhojanapānamiṣṭaṃ viṣṭhāṃ ca kurvan vitaratyavaśyam . annādyaviṣṭhāphalasūlapuṣpamatsyādibhiḥ pūrṇamukhaḥ sadaiva . saṃdṛṣṭamātro 'bhimatārthasiddhyai miṣṭānnabhojyāya sadaiva kākaḥ . nārīśiraḥpūrṇaghaṭasthitasya kākasya śabdairvanitādhanāptiḥ . śayyādhirūḍhasya ca tasya śabdaiḥ samāgamaḥ syāt svajanena sārdham . gopṛṣṭhadūrvātarugomayeṣu tuṇḍāni gharṣannavalokitāgraḥ . āhāramanyasya tathā dadāno dadāti bhojyaṃ balibhukhicitram . dhānyaṃ yavaṃ vā dadhiṃ vāpi cājyaṃ virauti paśyannidhilābhakārī . karoti lābhaṃ purataḥ sa dṛṣṭo yasyāsti vaktre tṛṇamapyaśuṣkam . vṛkṣeṣu ramyāṅkurapatrapuṣpacchāyāphalādyeṣu sakṛtprajasya . śabdena sidhyantyasakṛnnarāṇāṃ sadaiva sarvāṇi samīhitāni . praśāntanādaḥ śikhare tarūṇāṃ strīsaṅgasaukhyaṃ karaṭo'sidhatte . dhānyādikūṭeṣu tathānnalābho gopṛṣṭhago govanitādhanāptim . kṣemaṃ vidhatte karabhasya pṛṣṭhe kharasya pṛṣṭhe'ribhayaṃ badhañca . krīḍasya pṛṣṭhe badhamarthalābhaṃ tasyaiva pṛṣṭhe ghanalagnapaṅke . sadyojvaraṃ sairibhapṛṣṭhasaṃstho mṛtāṅgasaṃstho maraṇaṃ karīti . kāryakṣatiṃ riktaghaṭasya saṃsthaḥ kākaḥ kaliṃ kāṣṭhamadhiṣṭhitaśca . yo dakṣiṇaṃ kūjati dakṣiṇaina prayāti yaścābhimukho'bhyupaiti . yo yāti pṛṣṭhe pratilomagatyā kṛtāravaḥ pātayate sa raktam . vāme ravo dakṣiṇatastato yaḥ so'narthaheturbalibhojanasya . vāmapradeśe pratilomayānaṃ vighnāya lābho gṛha eva tena . prayāti pṛṣṭhe yadi dakṣiṇena kṛtāravastadrudhiraṃ puraḥ syāt . vallīvaratrādi ca yo gṛhītvā pradakṣiṇaṃ yāti sa sarpabhītyai . gopucchavalmīkakṛtāspadaśca ruvan bhavet sarpavilokanāya . syānmṛtyave'ṅgāracitāsthisaṃsthaḥ kākaḥ prakurvan karacarvaṇaṃ ca . ruvan puro hānirujau karoti mṛtyuṃ punarniṣṭhurapṛṣṭhaśabdaḥ . prasārya riktaṃ vadanaṃ ya āste sarvatra nindyo balibhojano'sau . vāmo'pyasṛkpātabhayaṃ mṛtiṃ vā santāḍayan vā rasacarmakhaṇḍam . cañcvā'sthibhaṅgaṃ dhruvamasthibhaṅgabandhau badhaṃ jalpati yudhyamānaḥ . vāmo'pi rogaṃ kurute viśuṣke tikte'pi vṛkṣe kalikāryanāśau . pakṣau vidhunvan viruvaṃśca rūkṣaṃ sakaṇṭake mṛtyumupādadhāti . badho bhavedbhūruhabhagnaśākhe bandho latābhiḥ pariveṣṭite syāt . ramye tarau kaṇṭakayuktavṛkṣe sadā bhavetāṃ kalikāryasiddhī . channādhirūḍho na raveṇa yāyāt prayāti cet syāt khalu raktapātaḥ . avaskarāmbhastṛṇakāṣṭhakūpabhasmādisaṃstho vinihanti kāryam . vallīvaratrākaca śuṣkakāṣṭhacarmāsthijīrṇāmbaravalkalāni . aṅgāraraktotpalakarparāṇi dṛṣṭāni cet kākamukhe tadānīm . puṇyakṣayaḥ pāpasamāgamaśca mahadbhayaṃ rogasamudbhavaśca . bandho badhaḥ sarvaghanāpahāra ityādikaṃ syāt pathi mandire ca . ūrdhvānanaścañcalapakṣayugmaḥ kākaḥ kunādī vidadhāti mṛtyum . chāyāyudhacchatraghaṭāsthiyānavāditrakāṣṭhādikakuṭṭanāni . saṅkocitaikāṅghrirupetacinto dīptasvaro bhāskaramīkṣate ca . kāṣṭhādikaṃ kuṭṭayate'tha vā yo yuddhādhikānarthakaraḥ khago'sau . tuṇḍena picchaṃ vilikhan raveṇa yo rauti tūrṇañca nirīkṣate kam . ekena pādena tathopaviṣṭo brūte sa bandha purato janasya . viḍgomayau nyasyati yasya mūrdhni tasyā'nalatrāsarujau bhavetām . yasyāsthikhaṇḍaṃ visṛjatyasau tu prayāti tūrṇaṃ nagarīṃ yamasya . brahmapradeśe viruvan yiyāsoḥ kalatradoṣaṃ janayatyavaśyam . manuṣyamātaṅgaturaṅgamāṇāṃ śirodhirūḍho nidhanāya teṣām . nadītaṭe vā'tha raṭannaṭavyāṃ kharasvaro vyāghrabhayāya gantuḥ . naivāturaḥ kvāpi mato hitāya na duṣṭaceṣṭo vitanoti śāntim . yātrodyame sainyabadhāya kāko dṛṣṭo rathe sāśvanṛmastakeṣu . āyāti yasyābhimukho balasya yuddhodyame tasya parājayaḥ syāt . sagṛdhrakaṅkaiḥ kaṭake nṛpasya kākaiḥ praviṣṭaiḥ piśitaṃ vināpi . saṃyudhyamānai raribhiḥ samaṃ syānmahāhave sandhirayudhyamānaiḥ . cihnadhvajacchatrakṛtādhirohaḥ samudyataṃ śatrubalaṃ prapaśyan . ājau jayaṃ jalpati bhūmipānāṃ kṛtadhvaniḥ kṣīratarau ca kākaḥ . gatisvarau vāyasasaṃprayuktau prācyāṃ phalāyoditavaiparītyāt . evaṃ jano'pyācarati prabhūto yathoditaṃ tatra yathāgamārtham . digyāmacakre'pi śubhāśubhāni phalāni yāni pratipāditāni . pratiṣṭhamānasya bhavanti tāni tathāvidhānīti vadanti tajjñāḥ . iti yātrāṅgakākaśa° . sthānasthitibhyāṃ kathayanti kākāśceṣṭāviśeṣeṇa śubhāśubhāni . prabodhitāḥ prāktanakarmabhirye tallakṣaṇāya kriyate prayatnaḥ . niṣkāraṇaṃ saṃvalitā ruvanto grāme 'nnanāśātha bhavanti kākāḥ . rodhañca cakrākṛtayo vadanti savyāpasavyabhramaṇādbhayañca . vighātamāhubahuvargasaṃsthā rātrau ruvanto janatāvināśam . lokañca cañcacaraṇaprahārairudvejayantaḥ paracakravṛddhim . yaḥ snāti dhūlyāntu vilokya rauti vṛṣṭiṃ samāśaṃsati vāyaso 'sau . jalasthalaprāṇiviparyayeṇa varṣāsu vṛṣṭiṃ bhayamanyadā tu . madhyaṃdine veśmani yasya kāko virauti raudraṃ vidhunoti vāṅgam . haranti caurā draviṇāni tasya dhruvaṃ tathānyo bhavati pramādaḥ . ruvannadṛṣṭastṛṇapūrṇavaktro hutāśabhītiṃ karaṭaḥ karoti . syāt prasthitasyāpyatha vā sthitasya duḥkhaṃ prabhūtaṃ divasatrayeṇa . chāyāsu lābhaṃ, bhuvi bhūmilābhaṃ, vighnaṃ jale, grāvaṇi kāryanāśam . karoti kāko viruvannarasya prasthāyinaḥ sthānagatasya vāpi . dvārapradeśe rudhirānulipto virauti kākaḥ śiśunāśanāya . pakṣau vidhunvan viruvaṃśca rūkṣaṃ śānte ca dīpte bhavane na śastaḥ . bhūyastathordhve pravidhāya pakṣau kākaḥ kunādaṃ pralayaṃ karoti . kruddho'dhiruḍhaḥ karaṭāntarañca rogeṇa mṛtyuṃ kurute narāṇām . dravye hate vā'pahṛte khagena vināśalābhāvapi tādṛśasya . rukmasya pīte, rajatasya śukle, celasya kārpāmamaye bhavetām . praśne kṛte rogavināśabuddhyā hantyāśu rogaṃ suravaḥ pradīpte . śānte pradeśe karaṭaścireṇa svalpāravo rogamapākaroti . praśne śubhe śāntadigāśrayasthaḥ śāntasvaro yaḥ śubhamādaghāti . yo vāyasastaṃ śubhadaṃ vadanti tadvyatyaye vyatyayaheturuktaḥ . virauti kumbhe maṇike'tha vā yaḥ sa garbhavatyāḥ sutajanmahetuḥ . uḍḍīyate kaṇṭakinīñca śākhāmādāya rājāgamanāya kākaḥ . annādiviṣṭhāpiśitādibhi ryaḥ pūrṇānano 'bhīṣṭaphalaprado'sau . santrādisiddhau baṇijādilāme śasto vivāhādividhau ca kākaḥ . iṣṭārthado'śvādikavāhanasthaśchattrādisa sthastadavāptakārī . badhvāgamaṃ jalpati toraṇastho hṛdyārthado hṛdyatarusthitaśca . vāyasaḥ kulakuladhvaniṃ yadā vyāharedbhavanasaṃ mukhaṃ tadā . abhyupaiti pathikastadā dhvaniṃ sarvakāryaśubhadaṃ vadatyasau . idaṃ tvihotpātayugaṃ pṛthivyāṃ mahābhayaṃ śākunikā vadanti . yadvāyaso maithunasanniviṣṭo dṛśyeta 1 yadvā dhavalaḥ 2 kadācit . udvegavidveṣabhayapravāsaghanakṣayavyādhibhayaprahārāḥ . buddhipraṇāśākulatāpravādā nṛṇāṃ bhavantyadbhutadarśanena . śamāya tat sūcitaduḥkharāśeḥ snānaṃ bahistatkṣaṇameva kuryāt . ātmīyaśaktyā ca sadakṣiṇāni dvijāya dadyāt vasanāni tāni . nayedahaḥśeṣamapuṇyahānyā śayīta bhūmāvakṛtānnabhakṣaḥ . haviṣyabhojī na bhajecca nārīṃ dināni sapta triguṇāni yāvat . akākaghātavratamādadhīta baliṃ ca dadyādbalibhojanebhyaḥ . snātvā prabhāte vidadhīta śāntiṃ dadyāt svaśaktyā draviṇaṃ guṇibhyaḥ . deśe tu yatrādbhutametadugramālokyate tatra samāpatanti . avṛṣṭidurbhikṣabhayopasargacaurāgniśatrūdbhavadharmanāśāḥ . karmaṇi tasyopaśamāya rājā pravartayet śāntikapauṣṭikāni . annādyagobhūmivasūni dadyāt yuddhaṃ vidadhyānna ca yāvadavdam . iti sthānaviśeṣasthitakākaceṣṭā śaku° . atha kākadhvanibhedaśa° . kakāmiti kṣemavidho virāvaḥ kekāmitīṣṭāśanapānahetuḥ . karoti kūṃkūmiti cārthalābhaṃ, kkaṃ kkaṃ dhvaniḥ kāñcanalābhamāha . keṃkemiti strīvarayoṣidāptyai bhogāya kāṃkāmiti śabdataḥ syāt . apatyalābhaḥ kuva ityanena gantuḥ phalaṃ kekava ityanena . kauṃ komitīdaṃ śubhalābhakāri kuṃkuṃninādaḥ priyasaṅgamāya . krāṃ krumiti krāmiti ca trayo'mī krāṃ krāmiti dvau ca ravau raṇāya . krāṃ krāmiti krau miti ca dviruktaṃ krūṃ krūmiti krau kuku kū itīdam . rutaṃ pradiṣṭaṃ maraṇāya nṝṇāṃ gantuḥ praṇāśaṃ kurute khagākhyaḥ . krīṃ krīmitīṣṭārthavinā śanāya jvalajvaletyagnibhayāya śabdaḥ . kīkīti kokā viti yaḥ kathañcinmuhu rmuhuḥ syāt sa mato badhāya syāt kā itīdaṃ viphalaṃ sadaiva mitrāptaye syāt ka itī dṛśañca . kākā itīdaṃ tu vighātakāri karoti kāko vadati svatuṣṭyai . āhāradoṣāya ca kākaṭīti syādākulaṃ kukkunibhaṃ raṇāya . keke dhvaniḥ kākuṭi kiṃ ṭikīti trayaṃ tvidaṃ syāt puradūṣaṇāya . yat kā iti tristadanusvareṇa śabdadvayaṃ syānmahate raṇāya . kāmityayaṃ vāhananāśanañca dadāti harṣaṃ kukukurvitīdam . yatkā itīdaṃ virutaṃ sudīrghakṛtasvareṇoccaritam pramādāt . utsāhahīnaḥ śramadainyayuktaḥ sa vāyasaḥ kāryavināśanāya . sāmiṣaṃ vakavaketi bhojayedvārayet kalikalīti vāśanam . abhyupaiti svararūkṣabhāṣite proṣitaḥ śavaśavārave śavaḥ . syāt kaliḥ kavakavadhvanau nṛṇāṃ jāyate kaṇakaṇādhvanau raṇaḥ . āvrajet kulukuludhvanau priyaḥ saudanaṃ kaṭakaṭadhvanau dadhi . evaṃprakārā bahavo 'pare'pi praśāntadīptā balibhojanānām . bhavanti śabdāḥ khalu teṣu kecidasmābhiruktāḥ khalu lakṣaṇīyāḥ . iti kākadhvanibhedaśakunam . hitaṃ narebhyo munibhiḥ purāṇairjñānaṃ yaduktaṃ balipiṇḍayuktyā . taducyate saṃprati yena kākā vadanti nityaṃ balilābhatuṣṭāḥ . adakṣiṇasyāṃ diśi yatra kākairyuto bhavet kṣīrataruḥ prabhūtaḥ . gatvā nivṛtte 'hani tatra kākā nimaṃ ntraṇīyā balipiṇḍabhojye . prātastataḥ kṣīrataroradhastādviśodhya lipyeta ca gomayena . bhūmipradeśe caturasramasya madhye 'rcayet brahmamurāribhānūn . indrāgnivaivasvatayātudhānajaleśavāyudraviṇeśaśambhūn . abhyarcayedaṣṭasu dikṣu bhaktyā krameṇa cāṣṭāvapi lokapālān . namoyutaiḥ sapraṇavaiśca sarvānnijābhidhānaiḥ prayato manuṣyaḥ . arghāsanālepanapuṣpadhūpanevedyadīpākṣatadakṣiṇābhiḥ . ābrahma kākāṃstarusanni viṣṭānādhyāya tatprāktanamantrayuktyā . tata stadarthaṃ balimājyasiktaṃ mantreṇa dadyāt dadhipiṇḍayuktam . udīryaṃ kāryaṃ svamathāvasṛtya tataḥ pradeśe karaṭasya ceṣṭāḥ . stabdhokṛtāṅgaśca śubhāśubhārthaṃ saṃlakṣayenniścalapāṇipādaḥ . pūrveṇa svādan sukhavittavṛddhiṃ karoti vahne rdiśi vahnibhītim . kāko'thenāśaṃ diśi dakṣiṇasyāṃ nairṛtyadiggovarakṛtyadiṣṭaḥ . jaleśadeśe'bhimatārthasiddhirvāyordiśītiprabhavālpavṛṣṭiḥ . saumye sukhārogyasamīhitārthamīśānadeśe vitaratyabhīṣṭam . balau vilupte karaṭaiḥ samantāt kārye vimiśraṃ paribhāvanīyam . baliṃvikīryāpi na bhakṣayanti kākāstadānīṃ bhayadā bhavanti . kṣīradrumārāmacatuṣpatheṣu saritsamīpe tridaśālayeṣu . deyo balirbhūtadināṣṭamī ṣukulmāṣadadhyodanataṇḍulādyaiḥ . iti kākabalidānaśaku° . piṇḍatrayasyātha vidhānametadākhyā yate yat kila nāradādyaiḥ . dṛṣṭaṃ munīndrairaśubhaśubhañca yathāvadasmin kathayanti kākāḥ . gatvā śubhe'hni prahare caturthe deśeṣu pūrvapratipāditeṣu . nareṇa piṇḍatrayabhojanārthaṃ kākāḥ prayatnena nimantraṇīyāḥ . tataḥ prabhāte hyupalipya bhūmiṃ tasyāñca pūrvoditamantrayuktyā . brahmācyuteśāppatilokapālāḥ kākāśca puṃsāṃ kramato'rcanīyāḥ . dadhyodanādyarvihitaṃ niveśya piṇḍatraye maṇḍalakasya madhye . abhyarcayedakṣatapuṣadhūpairmanoharairyatnaparo manuṣyaḥ . teṣu kṣipet prāgdiganukrameṇa piṇḍeṣu hema prathame, dvitīye . rūpyaṃ, tathā lauhalavaṃ tṛtīye, śeṣaṃ ca kuryādvalipiṇḍatulyam . triḥsaptakṛtvo viniveśapiṇḍe piṇḍā niveśyā balibhojanebhyaḥ . mantroktamāvāhanatoṣitebhyaḥ kāryaṃ vicāryā'pasarettataśca . kākena bhukte sasuvarṇapiṇḍe jñeyaṃ nareṇottamamātmakāryam . bhukte sarūpye khalu madhyamaṃ syādbhukte sa lohe tvadhamaṃ pradiṣṭam . vivādabāṇijyavivāhavṛṣṭikṣemāśvacintākṛṣibhogarogāḥ . saṃgrāmasevānṛpakāryadeśāḥ ityādayo'smin paribhāvanīyāḥ . ceṣṭāḥ surāmā vidadhāti yāti pradakṣiṇaṃ dakṣiṇapakṣamuccaiḥ . grīvāṃ tathoccāṃ kurute saśabdaḥ sthānaṃ manojñaṃ śrayati drumañca . evavidhāṃ yo vidadhāti ceṣṭāṃ piṇḍaṃ samādāya śubhaṃ khago'sau . abhīṣṭakāryādadhikaṃ karoti ceṣṭāviparyāsatayānyathātvam . piṇḍa samādāya yadi pradhānaṃ śāntāṃ diśaṃ gacchati kākapakṣī . pūrṇaṃ phalaṃ tat kurute narāṇāṃ cikīrṣite vastuni yatra tatra . kāko gṛhītvā yadi mukhyapiṇḍaṃ prayāti dīptāṃ kakubhaṃ tadānīm . atyattamaṃ kāryaphalaṃ pradarśya tataḥ samastaṃ vinihantyavaśyam . dvitīyakaṃ yadyapahṛtya piṇḍam praḍīyate śāntadigāśrayeṇa . phalaṃ tadānīṃ śubhadaṃ narāṇāṃ yāpyaṃ khago jalpati kāryajātam . kāke samādāya jaghanyapiṇḍaṃ yāte pradīptāṃ kakubhaṃ vadanti . kāryaṃ jaghanyādadhikaṃ jaghanyaṃ syānmadhyamaṃ madhyamapiṇḍabhāge . iti validāne piṇḍatrayaśakunam . maharṣayo vāyasaśākunasya vadanti sārādapi sāramūtam . piṇḍāṣṭakaṃ yattadaśeṣametadākhyāyate kāryaviniścayārtham . śubhe'hni kākānadhivāsya sāyaṃ piṇḍāṣṭakaṃ bhoktumatha prabhāte . yatkākabhogyāni samastavastūnyādāya yāyād bahirapramattaḥ . ekāntadeśe tarupārśvabhūmau mṛdgomayābhyāmupalepitāyām . satpañcagavyena samukṣitāyāṃ saumyopahārairupaśobhitāyām . vidhāya pūjāṃ kuladevatānāṃ madhye tato'ṣṭāsvapi dikṣu deyam . bhaktena sarpirdadhimiśritena piṇḍāṣṭakaṃ prāgdiganukrameṇa . pakṣīndravahnyantakarākṣasendrān viṣṇuṃ viriñciṃ dhanadaṃ maheśam . pūrvādikāṣṭhākramayojiteṣu nyasyet kramādaṣṭasu piṇḍakeṣu! namoyutaistān praṇavaiśca sarvāṃstato'rcayettannijanāmantraiḥ . arghāsanālepanapuṣpadhūpairnaivedyadīpākṣatadakṣiṇābhiḥ . abhyarcitebhyo vidhinoditena piṇḍāṣṭakaṃ tat vitaret dvijebhyaḥ . mantreṇa saṃmantrya nivedanārthaṃ kāryaṃ vicintyāpasarecca kiñcit . kākena piṇḍe prathame gṛhīte tiṣṭhan prajan vāpi bhavet kṛtārthaḥ . udvegaśokau viphalaṃ prayāṇe, hāniḥ kalirvā bhavati dvitīye . yāmye rugāpadbhayamṛtyavaḥ syuḥ piṇḍe caturye vijayo raṇeṣu . syādvaiṣṇave'bhīṣṭamakaṣṭasādhyaṃ bhavet pravāso viphalaśca ṣaṣṭhe . nāstīha tanniścayameva kāryaṃ bhukte na yat siddhyati saumyapiṇḍe . santāpaśaukau viphalā ca yātrā piṇḍe'ṣṭame vāyasabhakṣite ca . piṇḍaṃ na gṛhṇātyatha vā na bhuṅkte cañcūnakhairvikṣipati dvijo yaḥ . kāryeṣu sarveṣu sa na praśasto vravīti ghoraṃ samaraṃ sa puṃsām

kākaruhā strī kākaiva rohati antarīkṣe mūlaśūnyatayā jāyate . (paragāchā) vandākavṛkṣe trikā° .

kākarūka pu° kutsitaṃ karoti kṛ--ūka koḥ kādeśaḥ . 1 strījite strījitasya strīmatānusāreṇa kutsitakaraṇāttathātvam . 2 nirdhane 3 digambare 4 bhīrau ca tri° . teṣā kutsitācaraṇāt tathātvam . karaṇe ūka . 5 dambhe pu° . dambhena dharmācaraṇasya kutsitatvāt tasya tathātvam . kākena lūyate lū--chidi karmaṇi kvip lasya raḥ saṃjñāyāṃ kan . 6 pecake puṃstrī hemaca° . tasya kākacchedyatvāttathātvam . striyāṃ jātitvāt ṅīṣ .

kākala na° īṣat kalo yasmāt koḥ kādeśaḥ . 1 grīvāsthe unnatapradeśe (ṭuṃṭi) trikā° . tato vā kap . tatrārthe pu° hemaca° . ekaḥ kākalake nāsāyāñca iti śarīrasthasandhikathane ekaikā kākalakagalayoḥ iti peśīsaṃkhyānoktau ca suśru° keti kalo yasya . 2 droṇakāke puṃ strī śabdara° striyāṃ ṅīṣ . īṣat kaṃ jalaṃ lāti lā--ka saṃjñāyāṃ kan . ṣaṣṭikadhānyabhede tasyeṣajjalaniṣpannatvāttathātvam . ṣaṣṭikakaṅgukamukandakapītakapramodakakākalakāsanapuṣpakamahāṣaṣṭikacūrṇakakuravakakedārakaprabhṛtayaḥ ṣaṣṭikāḥ suśru° . garbhasthā eva ye pākaṃ yānti te ṣaṣṭikā matāḥ . bhāvaprakā° ṣaṣṭikalakṣaṇamuktvā tadguṇā darśitā yathā-- ṣaṣṭikāḥ madhurāḥ śītāḥ laghavo baddhavarcasaḥ . vātapittapraśamanāḥ śālibhiḥ sadṛśā guṇaiḥ iti evaṃ suśrute'pi .

kākali(lī) strī kala--in īṣat kaliḥ koḥ kādeśaḥ . kṛdikārāntatvāt vā ṅīp . sūkṣmamadhurāsphuṭadhvanau amaraḥ sahakārakisalayamakarandāsvādanaraktakaṇṭhānāṃ madhukarakalakaṇṭhānāṃ kākalīkalakalena daśaku° . unmīlanmadhugandhalbdhamadhupavyādhūtacūtāṅkurakrīḍakokilakākalīkalakalairudgīrṇakarṇajvarāḥ sā° da° . kākalaṃ galasthonnatapradeśākāraḥ astyasya ac gorā° ṅīṣ . kākalākāre2 steyasādhane padārthe phaṇimukhakākalīsaṃdaśakapuruṣaśīrṣakayogacūrṇayogavartikāmānasūtrakarkaṭakarajjudīpabhājanabhramarakarabhakaprabhṛtyanekopakaraṇayuktogatvā kasyacilluvdheśvarasya gṛhe sandhiṃ chittvā daśaku° . kākaṃ kākavarṇamardhaphale lāti lā--ka gaurā° ṅīṣ . 3 guñjāyām . kākalīmūlaṃ guñjāmūlam jyo° ta° raghu° .

kākalīdrākṣā strī kākalīva sūkṣmā drākṣā . avījāyām kṣudradrākṣāyām(kis mis)rājani° . avījānyā svalpatrā gostanīsadṛśairguṇaiḥ bhāvapra° . gostanīabde tadguṇā dṛśyāḥ

kākalīrava puṃstrī kākalī madhurāvyaktī ravo yasya . 1 kokile rājani° striyāṃ jātitvāt ṅīṣ . karma° . 2 kākalīrūpe rave pu° . kākalīkalādayo'pyatra .

kākavallabhā strī 6 ta° . kākajambuke rājani° .

kākavallarī strī kākapriyā vallarī śāka° ta° . svarṇavallyām rājani0

kākaśimyī strī kākapriyā śimbī . kākatuṇḍyām rājani0

[Page 1852b]
kākaśīrṣa pu° kākaḥ śīrṣe'gre'syāḥ . vakavṛkṣe jaṭādharaḥ . kākasya tadagre vāsayogyatvāttasya tathātvam .

kākastrī ca° kākasya strīva nāmyatvāt . vakavṛkṣe śabdaci° .

kākasphūrja pu° kākaḥ sphūrjatyatra sphūrja--ādhāre ghañ . kākatinduke rājani° .

kākā strī īṣat kaṃ jalamatra, kākaḥ kākākāro'styasya ac vā . 1 kākanāsāvṛkṣe 2 kākolyāṃ 3 kākajaṅghāyām 4 guñjāyāṃ 5 malapvām (kākīdumbarikāyām) 6 kākamācyāñca medi° .

kākākṣigolakanyāya pu° kākasyākṣigolakamiva nyāyaḥ . kākasya ekaṃ cakṣuryathā ubhayagolake paryāyeṇa cakṣuḥ kāryakārakamevamekasyobhayasaṃbandhajñāpake nyāye .

kākāṅgī strī kākasyāṅgaṃ jaṅghevākāro'syāḥ vā ṅīṣ . kākajaṅghāvṛkṣe amaraḥ . pakṣe ṭāp kākāṅgā tatrārthe ramānāthaḥ .

kākāñcī strī kākaṃ tajjaṅghākāramañcati gacchati ancagatau aṇ gaurā° ṅīṣ, pā0, mugdha° ṣaṇ īp . kākajaṅghāvṛkṣe śabdaratnā° .

kākāṇḍa pu° kākyā aṇḍa iva phalaṃ yasyāḥ puṃvat . 1 mahānimbe tasya guṇādi suśrutenoktaṃ yathā māṣaiḥ samānaṃ phalamātmaguptamuktañca kākāṇḍaphalaṃ tathaiva . 2 kolaśimbyām strī gaurā° ṅīṣ tadantaḥ 3 mahājyotiṣmatyāṃ rājani° . 6 ta° . 4 kākyāaṇḍe puṃna° .

kākāṇḍolā strī kākāṇḍasya tulā upamā phale yatra pṛṣo° talopaḥ . kolaśimbyām rājani° .

kākādanī strī kākairadyate'sau ada--karmaṇi lyuṭ 6 ta° ṅīp 1 guñjāyām śabdara° . 2 śvetaguñjāyām rājani° 3 kulikavṛkṣe (kuliyākhāḍā) vṛkṣe ratnamā° . madyenāśvamārakaguñjākākādanīmūlakalkanaṃ pāyayet saśru° iyañca suśrute kāleyakāgurutilaparṇītyādyupakrame sumanaḥ kākādanīlāṅgalītyādinā samāsena śleṣmasaṃśamano vargaḥ iti śleṣmaśamanatayoktā .

kākāyu pu° kākasyāyuryasmāt . svarṇaballīvṛkṣe śabdaci° .

kākāra tri° kaṃ jalamākirati ā + kṝ--aṇ . jalasrāyiṇi . striyāṃ ṭāp mugdha° ṣaṇ īp iti bhedaḥ .

kākāri pu° kāko'rirasya . pecake . hemaca° .

kākāla puṃstrī keti śabdaṃ kalate rauti kala--aṇ . droṇakāke śabdaratnamā° striyāṃ jātitvāt ṅīṣ .

[Page 1853a]
kāki puṃ strī kākasyāpatyam vā iñ . kākāpatye striyāṃ ṅīp . pakṣe vākinā° phiñ kuk ca . kākakāyani tadarthe puṃ strī . striyāṃ ṅīp .

kākiṇī strī kākiṇī ca caturbhāgo māṣakasya paṇasya ca śu° ta° nāradokte 1 māṣakacaturthabhāge 2 paṇacaturthabhāge ca . varāṭakānāṃ daśakadvayaṃ yat sā kākinī(ṇī)tāśca paṇaścatasraḥ iti līlā° . tasmāt paṇaṃ kākiṇīṃ vā phalaṃ puṣpamathāpi vā . pradadyāt dakṣiṇāṃ yajñe yayā sa saphalo bhavet śu° ta° vṛha° . svārthe kan . kākiṇikā tatrārthe kkacicchilpivyavahāreṇa yatkiñciddhanamanebhyo vā kākiṇikāmātram bhāga° 1, 14, 2 .

kākinī strī 1 paṇapāde 2 mānapāde 3 varāṭake ca medi° . mānapādaḥ nivarta napāda iti kecit (cārikāṭhā) māṣapāda ityevaḥ pāṭho nyāyyaḥ kākiṇīśabdadarśitanāradavākyaikavākyatvāt

kākila pu° īṣat kirati kṝ--ka koḥ kādeśaḥ rasya laḥ . galasthonnatadeśe (ṭuṃṭi) śabdamā° .

kākī strī kāka + jātitvāt striyāṃ ṅīṣ . 1 kākayoṣiti kākavarṇatvāt 2 vāyasīlatāyām 3 kākolyāñca śabdaci0

kāku strī kaka--uṇ . 1 śokabhītyādibhirdhvanervikāre, alaṅkāraprasiddhe 2 viruddhārthakalpake nañādau śabdeca . kāmekānte sā rasikā kākurutena sā° da° . praṇijagadurakāku śrāvakāḥsnigdhakaṇṭhāḥ māghaḥ . sā° da° vaktṛboddhavya vākyānāmanyasannidhivācyayoḥ . prastāvadeśakālānāṃ kāko śceṣṭādikasya ca . vaiśiṣṭyādanyamarthaṃ yā bodhayet sā'rthasambhavā iti vyañjanāhetūn nirdiśya bhinnakaṇṭhadhvanirdhīraiḥ kākurityabhidhīyate kākuṃ lakṣayitvā udā° guruparatantratayā vata dūrataraṃ deśamudyato gantum . alikulakokilalalitairnaiṣyati sakhi! surabhisamaye'sau naiṣyati api tarhi aiṣyatyeveti kākvā vyajyate ityuktam .

kākutstha puṃstrī kakutsthasyanṛpasyāpatyaṃ śivā° aṇ . kakutsthavaṃśye striyāṃ ṅīp . kukutsthaśabde vivṛtiḥ kākutsthamālokayatāṃ nṛpāṇām taṃ viniṣpiṣya kākustho purā dūṣayati sthalom asajjanena kākutsthaḥprayuktamatha dūṣaṇam raghuḥ . kākutstha īṣatsmayamāna āsta bhaṭṭiḥ

kākuda na° kākuṃ dadāti dā--ka upa° sa° . tāluni amaraḥ tālunā kākūccāraṇāt tasya tathātvam udvimyāṃ kākudasya prā° bahu° asyāntyalopaḥ utkākut° vikākut si° kau° pūrṇādvibhāṣā pā° bahuvrīhau vā'ntyalopaḥ . pūrṇakākut pūrṇakākudaḥ .

kākubha tri° kakubha idaṃ utsā° añ . 1 kakupchandaske pragāthādau . 2 diksambandhini ca striyāṃ ṅīp . kakubho'patyam śivā° aṇ . tadapatye puṃ strī striyāṃ ṅīp .

kākekṣu pu° kākamīṣajjalamatra koḥ kādeśaḥ karmadhā° . (nalakhāgḍā) 1 tṛṇabhede trikā° 2 kāśabhede rājani° .

kākendu pu° kākasya indurivāhlādakatvāt kākasya priyastinduḥ pṛṣo° bā . (mākaḍākendu) kulikavṛkṣe amaraḥ .

kākeṣṭa pu° 6 ta° . nimbavṛkṣe rājani° .

kākocika pu° īṣat koco saṅkocī kuca--ṇini svārthe kan (kuṃce) matsyabhede kanabhāve kākocin ityapi tatra hārā° pu° . hārāvalyāṃ kākocikastu kākocītyatra puṃsāhacaryāt puṃstvameva nyāyyam . īkārāntatvabhrameṇa śabdakalpadrume strītvoktiḥ prāmādikī .

kākoḍu(du)mbara pu° kākamīṣajjalamatra karma° kākasya priyaudu(ḍu)mbaro vā . (koṭāḍumara) 6 u(du)ḍumbarabhede śabdaratnā° . svārthe kan ata ittvam svārthikapratyayasya prakṛtiliṅgavyatikramaḥ . kākoḍu(du)mbarikāpyatra strī amaraḥ . tatra dadyāt pratīvāpaṃ kākoḍu(du)mbarikārasam kākoḍu(du)mbarikāgojīpatrairviṃsrāvayedasṛk suśru° . kākodu(ḍu)mbarikā phalgurmalapūrjaghanephalā malapūstambhakṛt tiktā śītalā tuvarā jayet . kaphapitta vraṇaśvitrakuṣṭhapāṇḍvarśaḥkāmalāḥ iti bhāvapra° tadguṇaparyāyoktiḥ .

kākodara puṃstrī kutsitaṃ kuṭilamakati aka--vakragatau ac koḥ kādeśaḥ kākamudaraṃ yasya . 1 sarpe amaraḥ striyāṃ jātitvāt ṅīṣ tasya urasā kuṭilagāmitvāttathātvam kākodaroyena vinītadarpaḥ rāghavapāṇḍavīyam .

kākola pu° kākayati lolayati kaka--laulye ṇicbā° ola kākena ullāya adyate'tra ud + lāghañarthe ādhāre ka pṛṣo° vā . 1 narakabhede mahā narakakākolam saṃjīvanamahāyasam narakabhedakīrtane manuḥ, kākolaṃ yatra kākairbhakṣyate prā° vi° . kaṃ jalamākolati ā + kula--saṃ styāne aṇ upa° sa° . 2 kumbhakāre tasya ghaṭanirmāṇena jalasaṃstyānakaraṇāttathātvam . kaka--laulye svārthe ṇic bā° ola . 3 droṇakāke puṃstrī medi° striyāṃ jātitvāt ṅīṣ . vakañcaiva balākāñca kākolaṃ khañjarīṭakam abhakṣyamāṃsoktau manuḥ . kalaviṅkaṃ sakākolaṃ kuraraṃ rajjudānakam abhakṣyamāṃsoktau yājña° . īṣat kolati kula--styāne karaṇe ghañ koḥ kādeśaḥ . kākolamugratejaḥ syāt kṛṣṇacchavi mahāviṣam vaidyakoktalakṣaṇe 4 viṣabhede amaraḥ 5 sarpe 6 śūkarabhede puṃstrī śabdaratnā° striyāṃ jātitvāt ṅīṣ . kākolīnāmoṣadhau pu° dharaṇī .

kākolī strī kākola + gaurā° ṅīṣ . jīvakarṣabhakau mede kākolyau ṛddhivṛddhike . aṣṭavargo'ṣṭabhirdravyaiḥ kathitaścarakādibhiḥ iti bhāvaprakāśīktāṣṭavargāntargate latābhede tadbhedalakṣaṇaguṇādikaṃ bhāvapra° uktaṃ yathā jāyate kṣīrakākolī mahāmedodbhavasthale . yatra syāt kṣīrakākolī kākolī tatra jāyate . pīvarīsadṛśaḥ kandaḥ kṣīraṃ sravati gandhavān . sā proktā kṣīrakākolī kākolyapi tathā bhavet . eṣā kiñcidbhavet kṛṣṇā bhedo'yamubhayorapi . kākolī vāyasolī ca vīrā kāyasthikā tathā . sā śuklā kṣīrakākolī vayasthā kṣīravallikā . kathitā kṣīriṇī dhārā kṣīraśuklā payasvinī . kākolīyugalaṃ śītaṃ śukralaṃ madhuraṃ guru vṛhaṇaṃ vātadāhāsrapittaśoṣajvarāpaham . somāmṛtāśvagandhāsu kākolyādau gaṇe tathā . kṣīripraroheṣvapi ca vartayoropaṇāḥ smṛtāḥ . samaṅgā somasaralā somavalkā sacandanā . kākolyādiśca kalkaḥsyāt praśastovraṇaropaṇe . pṛśniparṇyātmaguptā ca haridre mālatī sitā . kākolyādiśca yojyaḥsyāt praśastoropaṇe ghṛte iti ca suśru° .

kākolūka na° kākaśca ulūkaśca śāśvatikavirodhitvāt samāhāradvandvaḥ . kākolūkasamāhāre tataḥ vaire vuñ . kākolūkikā tayorvaire strī . kākolūkamadhikṛtya kṛtogranthaḥ dvandvācchaḥ pā° kākolūkīya tayorākhyāne tacca bhā° sau° 1 a° sthitaṃ yathā-
     supteṣu teṣu kākeṣu viśrabdheṣu samantataḥ . so'paśyat sahasāyāntamūlūkaṃ ghoradarśanam . mahāsvanaṃ mahākāya haryakṣaṃ vabhrupiṅgalam . sudīrghaghoṇānakharaṃ suparṇamiva vegitam . so'tha śabdaṃ mṛduṃ kṛtvā rlāyamāna ivāṇḍajaḥ . nyagrodhasya tataḥ śākhāṃ prārthayāmāsa bhārata sannipatga tu śākhāyāṃ nyagnoghasya vihaṅgamaḥ . suptān jaghāna subahūn bāyasān vāyamāntakaḥ . keṣāñcidacchinat pakṣāñchirāṃsi ca cakarta ha . caraṇāṃścaiva keṣāñcidbabhañja caraṇāyudhaḥ . kṣaṇenāhatya balavān ye'sya dṛṣṭipathe sthitāḥ . teṣāṃ śarīrāvayavaiḥ śarīraiśca viśāmpate! . nyagrodhamaṇḍalaṃ sarvaṃ sañchannaṃ sarvato'bhavat . tāṃstu hatvā tataḥ kākān kauśikomudito'bhavat . pratikṛtya yathākāmaṃ śatrūṇāṃ śatrusūdana! .

kākolyādi pu° suśrutokte kākolīprabhṛtau oṣadhigaṇe sa ca gaṇaḥ kākolīkṣīrakākolījīvakarṣabhakamudgaparṇīmāsaparṇībhedāmahāmedāchinnaruhākarkaṭaśṛṅgītugākṣīrīpadmakaprapauṇḍarīkardhivṛddhimṛdvīkājīvantyo madhukañceti kākolyādirayaṃ pittaśoṇitānilanāśanaḥ jīvano vṛṃhaṇo vṛṣyaḥ stanyaśleṣmakarastathā .

kākoṣṭhaka pu° kākasyoṣṭha iva kāyati kai--ka . suśrutokte karṇabandhākṛtibhede tatra samāsena pañcadaśa karṇabandhākṛtayaḥ ityupakrame . nemisandhānaka ityādinā ṣaṣṭikarṇakākoṣṭhaka ityantena vibhajya nirmāsasaṃkṣiptālpaśoṇitapāliḥ kākoṣṭhakapāliriti suśru° lakṣitam .

kākṣa kāṅkṣaṇe idit bhvā° saka° seṭ . kāḍkṣati akāṅkṣīt cakāṅkṣa kāṅkṣā pranikāṅkṣati . na śocati na kāṅkṣati gītā kāṅkṣannu gatimuttamām manuḥ . asyātmanepaditvamicchanti . na kāṅkṣe vijayaṃ kṛṣṇa! gītā kāṅkṣāvahe dvārapatestavājñām bhā° va° 10623 . nāhaṃ bhūyo varaṃ kāṅkṣe bhā° anu° 769 bhā° sa° 2135 .
     anu + ānulomyena prārthane . ataḥ priyaṃcedanukāṅkṣase tvam
     abhi + ābhimukhyena prārthane atyarthamabhikāṅkṣāmi mṛgayāṃ sarayūvane rāmā° .
     ā + samyakprārthane rāmābhiṣekamākāṅkṣannākāṅkṣadudayaṃ raveḥ rāmā° . dhīreva kanyā piturācakāṅkṣa raghuḥ . ākāṅkṣeyaṃ tanugurutayā naiva gantuṃ samarthā padāṅkadūtam .
     prati + ā pratyāśāyāma . ihaiva phalamāsīnaḥ pratyākāṅkṣata sarvagam bhā° śā° 487 .
     prati + pratirūpatayābhilāṣe . tvāmegha pratikāṅkṣanta parjanyamiva karṣakāḥ rāmā° .

kākṣa pu° kutsitamakṣamatra kā prathyakṣayā prā° koḥ kādeśaḥ . kaṭākṣe trikā° . ājñālābhonma khodūrāt kākṣeṇānādarekṣitaḥ bhaṭṭiḥ .

kā(cchī)kṣī strī kakṣe(cche) bhavaḥ aṇ ṅīp . 1 tuvarikāyām (arahara) 2 saurāṣṭratṛttikāyāñca medi° . 3 kakṣa(ccha) bhavamātre tri° .

[Page 1855a]
kākṣīva pu° īṣat kṣīvayati kṣīva--ṇic--ac koḥ kādeśaḥ . 1 śobhāñjanavṛkṣa amaraḥ 2 gautamāt śūdrāyāmauśīnaryāṃ jāte putrapnede . śūdrāyāṃ gautamo yatra mahātmā saṃśitavrataḥ . auśonaryāmajanayat kākṣīvādyān mutān muniḥ bhā° sa° 20 a° magadhadeśavarṇane . ṇvul . kākṣīvako'pi śobhāñjanavṛkṣe pu° śabdaca° .

kākṣīvat pu° dīrghatamasa ṛṣeḥ śūdrāyāmutpanne putrabhede tadutpattikathā gotamādibhiḥ putrairbaddhvā uḍupena gaṅgāmbhasi niḥkṣipaṃ dorghamasamupakramya bhā° ā° 104 a° uktā yathā . tantu rājā balirnāma sarvadharmaviśāradaḥ . apaśyanmajjanagataḥ srotasābhyāsamāgatam . jagrāha cainaṃ dharmātmā baliḥ satyaparākramaḥ . jñātvā cainaṃ sa vavre'tha putrārthe bharatarṣabha! . santānārthaṃ mahābhāga! bhāryāsu mama mānada! . puttrān dharmārthakuśalānutpādayitumarhasi . evamuktaḥ sa tejasvī taṃ tathetyuktavānṛṣiḥ . tasmai sa rājā svāṃ bhāryāṃ sudeṣṇāṃ prāhiṇottadā . andhaṃ vṛddhañca taṃ matvā na sā devo jagāma ha . svāntu dhātreyikāṃ tasmai vṛddhāya prāhiṇottadā . tasyāṃ kākṣīvadādīn sa śūdrayonāvṛṣirvaśī . janayāmāsa dharmātmā puttrānekādaśaiva tu . kākṣīvadādīn putrāṃstān dṛṣṭvā marvānadhīyataḥ . uvāca tamūṣiṃ rājā mamema iti bhārata . netyuvāca maharṣistaṃ mamema iti cābravīt . śūdrayonau mayā hīme jātāḥ kākṣīvadādayaḥ . andhaṃ vṛddhañca māṃ dṛṣṭvā sudeṣṇā mahiṣītava . avamanya dadau mūḍhā śūdrāṃ dhātreyikāṃ mama . 3 caṇḍakauśikapitari gautame munibhede . atha kākṣīvataḥ putraṃ gautamasya mahātmanaḥ . suśrāva tapasi śrāntamudāraṃ caṇḍakauśikam bhā° sa° 16 a° . kākṣīvānauśijaścaiva nāciketo'tha gautama 4 a° . atra pṛthagnirdeśāt kākṣīvato'nya eva gautamaḥ tato rājagṛhaṃ gacchettīrthasevī narādhipa . upaspṛśya tatastatra kākṣovānivamodate bhā° va° 84 a° . kākṣovāna gautamo'ātraśca māga° 2, 9, 5 . 4 rājabhede ca . suhotra rāntadavañca kākṣīvantaṃ mahādyutim bhā° ā° 1 a° caturviśativikhyātanṛpakathaṃne .

kākṣīvata puṃ strī kakṣāvatīmunerapatyam aṇ tasyedasityaṇ vā 1 kalīvaṭapatye 2 tatasambandhini ca striyāṃ ṅīp . sā ca vyuṣitāśvasya . bhadākhyāyāṃ bhāryāyāṃ taditivṛtta bhā° ā° 121 a° yathāāsīt kākṣīvatī cāsya bhāryā paramasammatā . bhadrā nāma manuṣyendra! rūpeṇāsadṛśī bhuvi . kāmayāmāsatustau ca parasparamiti śrutam . sa tasyāṃ kāmasampanno yakṣmaṇā samapadyata . tenācireṇa kālena jagāmāstamivāṃśumān . tasmin prete manuṣyendre bhāryāsya bhṛśadukhitā . aputrā puruṣavyāghra! vilalāpeti naḥ śrutam . bhadrā paramaduḥkhārtā tannibodha janādhipa! . bhadrovāca . nārī paramadharmajña! sarvā bhartṛvinākṛtā . patiṃ vinā jīvati yā na sā jīvati duḥkhitā . patiṃ vinā mṛtaṃ śreyo nāryāḥ kṣatriyapuṅgava! . tvadgatiṃ gantumicchāmi prasīdasva nayasva mām . tvayā hīnā kṣaṇamapi nāhaṃ jīvitumutsahe . prasādaṃ kuru me rājannitastūrṇaṃ nayasva mām . pṛṣṭhato'nugamiṣyāmi sameṣu, viṣameṣu ca . tvāmahaṃ naraśārdūla! gacchantamanivartinam . chāyevānugatā rājan! satataṃ vaśavartinī . bhaviṣyāmi naravyāghra! nityaṃ priyahite ratā . adyaprabhṛti māṃ rājan! kaṣṭā hṛdayaśoṣaṇāḥ . ādhayo'bhibhaviṣyanti tvāmṛte puṣkarekṣaṇa! . abhāgyayā mayā nūnaṃ viyuktāḥ sahacāriṇaḥ . tena me viprayogo'yamupapannastvayā saha . viprayuktā tu yā patyā muhūrtamapi jīvati . duḥkhaṃ jīvati sā pāpā narakastheva pārthiva! . saṃyuktā viprayuktāśca pūrvadehe kṛtā mayā . tadidaṃ karmabhiḥ pāpaiḥ pūrvadeheṣu sañcitam . duḥkhaṃ māmanusamprāptaṃ rājaṃstvadviprayogajam . adyaprabhṛtyahaṃ rājan! kuśasaṃstaraśāyinī . bhaviṣyāmyasukhāviṣṭā tvaddarśanaparāyaṇā . darśayasva naravyāghra! śādhi māmasukhānvitām . kṛpaṇāṃ nātha! kṛpaṇaṃ vilataṣantīṃ nareśvara! . kuntyuvāca . evaṃ bahubidhaṃ tasyāṃ vilapantyāṃ punaḥ punaḥ . ta śavaṃ saṃpariṣūjya vākkilāntarhitā'bravīt . uttiṣṭha bhadre! gaccha tvaṃ dadānīha varaṃ tava . janayiṣyāmyapatyāni tvayyahaṃ cāruhāsini! . ātmakīye varārohe! śayanīye caturdaśīm . aṣṭamīṃ vāpyṛtau snātā saṃviśethā mayā saha . evamuktā tu sā devo tathā cake patibratā . vathoktameva tadvākyaṃ bhadrā putrārthinī tadā . sā tena suṣuve devī śavena bharatarvabha . trīn śālāścaturo sadrāna sutān bharata sattama!

kāga puṃ strī keti śabdaṃ gāyati ge--ka . kāke jaṭā° . striyāṃ jātitvāt ṅīṣ .

kāgada na° kāgaḥkākavarṇomasyādirdīyate'tra dā--dhañarthe,ka kāgena kāgavarṇena masyādinā dāyati śudhyati vā dai--śodhe ka vā . lekhanādhāre patrabhedetappa ṣppavarṇamasyādidānādhāratvāt tena śuddhatvācca tathātvam . bhūrje vā vasane rakte kṣaume vā tālapatrake . kāgade vā'ṣṭagandhena pañcagandhena vā punaḥ . trigandhenaikagandhena vilikhya dhārayennaraḥ mantrakalpadrume hanumtkavacam .

kāgni pu° īṣadagniḥ koḥ kādeśaḥ . īṣadagnau mugdha° .

kāṅkṣā strī kākṣi--bhāve a . abhilāṣe udgāraśuddhāvapi bhakta kāṅkṣā suśru° .

kāṅkṣin tri° kākṣi--ṇini . abhilāṣiṇi devā apyasya rūpasya nityaṃ darśanakāṅkṣiṇaḥ gītā striyāṃ ṅīp . tadāśvasihi bhadraṃ te bhava tvaṃ kālakoṅkṣiṇī rāmā° .

kāṅgā strī kutsikamaṅgamasyāḥ . varāṭikāyām śabdaca° .

kāca dīptau aka° bandhane saka° idit bhvā° ātma° seṭ . kāñcate akāñciṣṭa cakāñce pranikāñcate .

kāca na° kacyate'nena kaca bandhane karaṇe ghañ na kutvam . (moma) sikthe tasya bandhahetutvāttathātvam . kācaḥ kṣāramṛttikā'styasyākaratvena ac . kṣāranṛttikodbhave 3 lavaṇabhede (kālālona) . rājani° . 3 tatsādhane mṛttikābhede pu° . (kṣārīmāṭī) amaraḥ . 4 śikye (śikā) 5 maṇibhede (kāṃca) medi° . ākare padmarāgāṇāṃ janma kācamaṇeḥ kutaḥ kācaḥ kācaḥ maṇirmaṇiḥ udbhaṭaḥ . kācaśca suśrute anuśastratayokto yathāanuśastrāṇi tu tvaksārasphaṭikakācakuruvindajalaukāgnikṣāranakhagojīśephālikāśākapatnakarīrabālāṅgulayaḥ iti . śiśūnāṃ śastrabhīrūṇāṃ śastrābhāve ca yojayet . tvaksārādicaturvargaṃ chedye bhedye ca buddhimān iti tadupayogaviṣayastatraivoktaḥ . pānīyaṃ pānakaṃ madyaṃ mṛṇmayeṣu pradāpayet . kācasphaṭikapātreṣu śītaleṣu śubheṣu ca kācāmlakothān paṭalāṃśca ghorān puṣpañca hantyañjananasyayogaiḥ suśru° . 6 netrarogavede tallakṣmādi suśrute uktaṃ yathātimirākhyaḥ sa yo doṣaścaturthaṃ paṭalaṃ gataḥ . ruṇaddhi sarvaṃ to dṛṣṭiṃ liṅganāśa iti kvacit . asminnapi tamobhūte nātirūḍhe mahāgade . candrādityau sanakṣatrau antarikṣe ca vidyutaḥ . nirmalāni ca tejāṃsi bhrājiṣṇūnīvapaśyati . sa eva liṅganāśastu nīlikākācasaṃjñitaḥ vyākṛtametat māvapra° yathā yo doṣonetrarogaḥ caturthaṃ paṭalaṃ bāhyaṃ paṭalaṃ gataḥ sa timirākhyaḥ timiradarśanena timiramasyāstīti timiraḥ arśaāditvāt ac . tasya lakṣaṇamāha ruṇaddhītyādi sarvataḥ sarvatra . liṅganāśa iti kvacit tantrāntare liṅganāśasaṃjñaḥ . tasya niruktiśca . liṅgyate jñāyate'neneti liṅgaṃ dṛṣṭitejaḥ tasya nāśo'sminniti liṅganāśaḥ . asminnapi timire'pi tamobhūte tamastulye atra bhūtaśabdastulyārthaḥ bhūtaṃ prāṇyatīte same ityamarāt nātirūḍhe aprauḍhe nave, candrādityau nakṣatrāṇi ca paśyati antarikṣe antarikṣasya prakāśamayatvena tamo'bhibhavāt tejāṃsi agnyādeḥ bhrājiṣṇūni ratnasuvarṇādīni . asmin prauḍhe ciraje candrādīnyapi na paśyatītyāśayaḥ . nīlikākācasaṃjñitaḥ nīkikā kāceti nāmāntarābhyāṃ yuktaḥ . tannidānādi dṛṣṭirogaśabde vakṣyate . svārthe kan kācako'pyuktārthe .

kācana na° kaca--bandhane svārthe ṇic--bhāve lyuṭ . 1 pustakādibandhane trikā° svārthe kan . kācanaka tatrārthe hārā° . kā + cana mugdha° . 2 asākalyānvitāyāṃ kimśabdārthastriyām avya° . vyūḍhā kācana kanyakā khalu mayā tenāsmi tātādhikaḥ prabodhaca0

kācanakin pu° kācanakamastyasya ini . lekhapatre jaṭā° tasya kācanakarūpabandhanavattvāt tathātvam .

kācabhājana na° kācamayaṃ bhājanam . (kāceravāsana) kācapātre trikā° .

kācamala na° kācasya kṣāramṛttikāyāḥ mala iva . kācabhave sauvarcale lavaṇabhede rājani° .

kācalavaṇa na° kācaḥ kācahetukaṃ lavaṇam . (kālālona) sauvarcale lavaṇamede rājani° tasya kṣāramṛttikodbhavatvāttathātvam . tadguṇādyuktaṃ suśru° . laghu sauyarcalaṃ pāke vīryoṣṇaṃ viśadaṃ kaṭu . gulmaśūlavibandhaghnaṃ hṛdyaṃ surabhi rocanam .

kācasambhava na° sambhavatyasmāt sam + bhū--apādāne ap kācaḥ kṣāramṛttikā sambhavo'sya . kācalavaṇe sauvarcale rājani° . kācodbhapamapyatra na° .

kācasauvarcala na° kācasthānikaṃ sauvarcalam śā° ta° . (kālālona) lavaṇabhede . rājani° .

kācasthālī strī kācasya kṣārasya sthālīva . (pārulagācha) 1 phaleruhāvṛkṣe amaraḥ . 6 ta° . 2 kācapātreca .

kācākṣa puṃstrī kāca ivākṣi asya ṣac samā° . vakabhede striyāṃ jātitve'pi saṃyogopadhatvāt na ṅīṣ kintu ṣittvāt ṅīṣ iti bhedaḥ . ayañca plavaḥ sabacārī ca suśrutenoktaḥ yathā haṃsasārasetyādyupakrame kācākṣamallikākṣetyādīnuktvā plavāḥ saṃghacāriṇaśca .

kācigha pu° kaca--dīptau bā° iṇ kāciṃ kāntiṃ hanti nacchati hana--gatau bā° ḍa pṛṣo° hasya ghaḥ . 1 kāñcane . 2 chemaṇḍe (chemaḍā) 3 sūcake ca medi° .

kācita tri° kaca--bandhane ṇic karmaṇi kta . śikyāropite amaraḥ .

kācit avya° kā + cit mudha° pāṇinyādimate dvipadam . asākalyānvite kāpītyarthe . gopībharturvirahavidhurā kācidindīvarākṣī padāṅkadūtam . cayanaṃ cit cisaṃpa° kvip--īṣat cit koḥ kādeśaḥ . īṣaccayane . priyaṃ kācitkaraṃ haviḥ ṛ° 1086, 13 . kācit karam īṣaccayanakaram .

kācima pu° kaca--bandhe ṇic--iman . devakulodbhave bhañjakavṛkṣe trikā° .

kācūka puṃstrī kaca--dīptau bā° ūkañ . 1 kṛkavākau tāmracūḍe pītamastake khage 2 koke cakravāke ca medi° striyāṃ jātitvāt ṅīṣ .

kājala na° kutsitaṃ jalam koḥ kādeśaḥ . kutsitajale mugdha0

kāñcana na° kāci--dīptau bhāve lyuṭ . 1 dīptau . kāci--dīptau lyu . 2 svarṇe amaraḥ . amitrādapi sadvṛttamamedhyādapi kāñcanam vāryannagomahīvāsastilakāñcanasarpiṣām govījakāñcanairvaiśyaṃ śūdraṃ sarvaistu pātakaiḥ manuḥ . 3 padmakeśare medi° . 4 nāgakeśarapuṣpe 5 dhane rājani° . 6 campake 7 nāgakeśaravṛkṣe 8 udumbare 9 dhustūre 10 svanāmakhyāte vṛkṣe ca pu° medi° . svārthe kan . kāñcanavṛkṣe . kāñcanavṛkṣaśca suśrute vātaśamanatayoktaḥ . bhadradārukuṣṭhetyādyupakrame kāñcanakabhārgītyādinā samāsena vātasaṃśamanovarga iti . kāñcanāraḥ kāñcanako gaṇḍāriḥ śoṇapuṣpakaḥ . kovidāraśca maricaḥ kuddālo yugmapatrakaḥ . kuṇḍalī tāmrapuṣpaścāśmantakaḥ svalpakorakaḥ . kāñcanāro himagrāhī tuvaraḥ śleṣmapittanut . kṛmikuṣṭhagudabhraṃśa gaṇḍamālāvraṇāpahaḥ . kovidāro'pi tadvat syāt tayoḥ puṣpaṃ laghu smṛtam . rūkṣaṃ saṃgrāṃhi pittāsrapradarakṣayakāsanut bhāvapra° tatparyāyabhedaguṇādyuktam . kāñcanamiva kāyati kai--ka . haritāle na° rājani° śālibhede suśru° lohitakaśālikalametyādyupakrame dīrgha śūkakāñcanaketyādi mahādūṣakaprabhṛtayaḥ śālayaḥ ityantam . kāñcanasya vikāraḥ aṇ . 11 kāñcanavikāre tri° . sa kāñcane yatra muneranujñayā māghaḥ . nirlepaṃ kāñcanaṃ bhāṇḍamadbhireva viśudhyati manuḥ . striyāṃ ṅīp . tanmadhye ca sphaṭikaphalakā kāñcanī vāsayaṣṭiḥ megha° . kimaḥ dvitīyāntāt striyāṃ cana mugdha° . 13 kāñcidityarthe avya° . na ca kāñcana kāñcanasadmacitim bhaṭuḥ . na kāñcana pariharet chā° u° . dvipadamiti bahavaḥ . kāci bandhane bhāve lyuṭ . 12 bandhane na° .

kāñcanakadalī strī kāñcanavarṇā kadalī . svarṇakadalyām (cāṃpākalā) rājani° .

kāñcanakāriṇī strī kāñcanaṃ bandhanaṃ karoti kṛ--ṇini 6 ta° . śatamūlyāṃ śabdaca° . tasyā bahumūlatvena bandhanakāritvāt tathātvam .

kāñcanakṣīrī strī kāñcanamiva kṣīramasyāḥ gaurā° ṅīṣ . kṣīriṇīlatāyām rājani° .

kāñcanagiri pu° kāñcanamayastatpradhāno vā giriḥ śāka° ta° . 1 sumeruparvate hemaca° . 2 dānārthakalpitasvarṇācale ca . kāñcanācalasvarṇācalādayo'pyatra .

kāñcanapuṣpaka na° kāñcanamiva pītaṃ puṣpamasya kap . āhulyavṛkṣe rājani° āhulyaśabde 905 pṛ° dṛśyam .

kāñcanapuṣpī strī kāñcanamiva puṣpamasya ṅīp . ganikārī vṛkṣe rājani° .

kāñcanaprabha pu° ailavaṃśye nṛpabhede . ailaputravaṃśopakrame amāvasostu dāyādo bhīmorājātha lagnajit . śrīmān bhīmasya dāyādo rājāsīt kāñcanaprabhaḥ harivaṃ° 27 a0

kāñcanākṣa pu° dānavabhede . kāñcanākṣaḥ kapiskandho vyāghrākṣaḥ kṣitikalpanaḥ harivaṃ° 240 a° .

kāñcanāra pu° kāñcanaṃ tadvarṇamṛcchati puṣpeṇa, ṛ--aṇ apa° sa° . pītapuṣpe kovidāre kāñcanavṛkṣabhede bhāvapra° .

kāñcanāla pu° kāñcanaṃ tadvarṇamalati ala--aṇ upa° sa° . pītapuṣpe kovidāre kāñcanavṛkṣabhede śabdara° .

kāñcanī strī kāñcate dīpyate'nayā kāci--dīptau karaṇe lyuṭ ṅīp . 1 haridrāyām medi° 2 gorocanāyām . kāñcanaṃ tadvarṇaḥ kṣīre'syāḥ ṅīṣ . 3 svarṇakṣīriṇīvṛkṣe ca rājani° .

kāñcanīyā strī kāñcanāya dīptau hitā cha . 1 gorocanāyām rājani° kāñcanasyedam vṛddhatvāt cha . 2 kāñcanasambandhini tri° . kāñcanīyā'pi mālā yā na sā duṣyati karhicit bhā° anu° 104 a° .

kāñci(ñcī) strī kāci--bandhane karmaṇi in . raśanāyām (candrahāra goṭa) ityādau kaṭibandhadāmabhede . svakarāvalambanavimuktagalatakalakāñci kāñcidaruṇattaruṇaḥ māghaḥ . kāci--dīptau kartari in . 2 mokṣadasaptapuryantargatapurībhede ca ayodhyā mathurā māyā kāśī kāñciravantikā . purī dvāravatī caiva saptaitā mokṣadāyikāḥ kāñcirabhijano'sya aṇ tasya bahuṣu luk . 3 pitrādikrameṇa tatra vāsiṣu janeṣu pu° ba° va° . mūtrataścāsṛjat kāñcīṃccharabhāṃścai vai pārśvataḥ bhā° ā° 175 a° . kṛdikārāntatvāt vā ṅīp uktārthe . vārikṣobhāttaritavihagaśreṇikāñcīguṇāyāḥ megha° . punaḥ punaḥ keśaradāmakāñcīm kāñcīguṇasthānamaninditāyāḥ kumā° . māhiṣmatīvapranitambakāñcīm raghuḥ . muktisthānānānyakenītyupakrame kāñcī ca tryambakaṃ cāpi saptagodāvarītaṭam kāśī° 6 a° jagāma nagarīṃ kāñcīṃ kāntāṃ tribhuvanādapi . lakṣmīkāntaḥ svayaṃ sākṣājjantūstatra nivāsinaḥ . śrīkāntāneva kurute paratreha ca niścitam . dṛṣṭvā kāñcīṃ kāntimatīṃ kāntimadbhirniṣevitām . kāntimānabhavat so'pi nākāntistatra kasyacit kāśīkha° . ityañca dvividhā śivakāñcī viṣṇukāñcī ca pu° prasiddhā . kāñcīpurī ca dakṣiṇasyāṃ vṛ° sa° kūrmavibhāge uktā . atha dakṣiṇena laṅketyupakrame kāñcī marucīpaṭṭana ceryāryakasiṃ halā ṛṣabhāḥ iti . kāñcīśabdasya prasthaśabde pare ādyudāttatā . mekhalābhedaśca ekayaṣṭirbhavet kāñcī mekhalā tvaṣṭayaṣṭikā . raśanā ṣoḍaśa jñeyā kalāpaḥ pañcaviṃśakaḥ ityuktalakṣaṇaḥ . abhedopacārādanyayaṣṭikāyāmapi vattiriti bodhyam .

kāñcika na° kāci--bandhane in saṃjñāyāṃ kan . kāñjike hemaca° .

kāñci(ñcī)pada na° 6 ta° . jaghane . hemaca° .

kāñjika na° anja--dhātvarthanirdeśe ṇvul kutsitā añjikā vyaktiryasya . āranāle (kāṃji) hemaca° . tasya graṇādi sāva° pra° uktaṃ yathā kāñjikaṃ rocanaṃ rucyaṃ pācanaṃ vahnidīpanam . śūlājīrṇavibandhaghnaṃ koṣṭhaśuddhikaraṃ param anyatra vaidyake ca saṃhitaṃ dhānyamaṇḍādi kāñjikaṃ kathyate janaiḥ . kāñjikambhedi tīkṣṇoṣṇaṃ rocanaṃ pācanaṃ laghu . dāhajvaraharaṃ sparśāt pānādvātakaphāpaham . nāṣādivaṭakairyattu kriyate tadguṇādhikam . laghu vātaharaṃ tattu rocanaṃ pācanamparam . śūlājorṇavibandhānāṃ nāśanaṃ vastiśodhanam . dhānyāmlamacchataramāmanivāri hāri śuṇṭhīrajolavaṇajīrakasaṃskṛtaṃ yat . āvāsitaṃ surabhi hiṅgukaṇena yatnāt tenāśuśukṣaṇikaṇo'dhikatāṃ prayāti . elāmahauṣadhavibhāvitamāṇimanthaṃ saṃsiddhamāmalakamedakakāñjikaṃ yat . mandaṃ vivardhayati jāṭharavītihotraṃ nirvāṇadīpamiva gandhakacūrṇayogaḥ . kāñjikaṃ rucidaṃ hṛdyaṃ svacchamagnikaraṃ param . vātahṛdbaladaṃ śreṣṭhaṃ gurvāhārasya pācakam . anyatra ca kāñjikaṃ dadhitailantu balīpalitanāśanam . gātraśaithilyadānāya mardanānna ca bhakṣaṇāt . bhāvapra° tadbhedatadvidhānādyuktaṃ yathā--kulmāṣadhānyamaṇḍena saṃhitaṃ kāñjikaṃ bhavet . yanmastvādi śucau bhāṇḍe saguḍaṃ kṣaudrakāñjikam . dhānyarāśau trirātrasthaṃ śuktaṃ cukraṃ taducyate . tuṣāmbusaṃhitam jñeyamāmairvidalitairyavaiḥ . yavestu nistuṣaiḥ pakvaiḥ sauvīraṃ sādhitaṃ bhavet . āranālantu godhūmairāmaiḥ syānnistuṣīkṛtaiḥ . pakvairvā saṃhitai stattu sauvīrasadṛśaṃ guṇaiḥ . kalmāṣadhānyamaṇḍādi saṃhitaṃ kāñjikaṃ viduḥ . śiṇḍikā saṃhitā jñeyā mūlakaiḥ sarṣapādibhiḥ .

kāñjikavaṭaka pu° (kāṃjivaḍā) prasiddhe bhāvaprakāśokte vaṭakabhede tadvidhānaguṇādi tatroktaṃ yathā manthanī nūtanā dhāryā kaṭutailena lepitā . nirmalenāmbunāpūrya tasyāṃ cūrṇaṃ viniḥkṣipet . rājikājīralavaṇahiṅguśuṇṭhīniśākṛtān . niḥkṣipedvaṭakāṃstatra bhāṇḍasyāsyañca mudrayet . tatodinatrayādūrdhamamlāḥ syurvaṭakā dhruvam . kāñjiko vaṭakorucyo vātaghnaḥ śleṣmakārakaḥ . śītodāhaṃ śūlamajīrṇaṃ harate dṛgāmayeṣvahitaḥ .

kāñjikā strī īṣadañjikā anja--ṇvul ata ittvam koḥ kādeśaḥ . 1 jīvantīlatāyāṃ 2 palāśīlatāyāṃ rājani° . vaidyakīkte sārṣapakandena kṛte vyañjanabhede tallakṣaṇaṃ yathā sārṣapīkrandalī sūkṣmā khaṇḍitā snigdhabhājane . sthāpitā maṇḍa sahitā tvatha vā taṇḍulodake . saptarātrāt paraṃ cukraṃ tataḥ samyak prajāyate . tasmādeva samākṛṣya talayedvāpralehayet . kāñjiketi samākhyātā sūdadharmopajīvakaiḥ . sārṣapasya guṇā ye hi te cāsyā api kīrtitāḥ .

kāñjī strī kaṃ jalamanakti anja--aṇ upa° sa° gaurā° ṅīṣ pā0, mugdha° ṣaṇ īp . mahādroṇīvṛkṣe rājani0

kāṭa pu° kaṃ jalamaṭyate prāpyate'tra aṭa--ādhāre ghañ . 1 kūpe niru° . indraṃ kutso vṛtrahaṇaṃ śacīpatiṃ kāṭe nibāhlaḥ ṛ° 1, 106, 6, kūṭayāsya saṃśīryante śloṇayā kāṭamardati atha° 12, 4, 3, 2 vipamamārge vedadī0

kāṭuka na° kaṭukasya bhāvaḥ yuvā° aṇ . kaṭukarase .

[Page 1859a]
kāṭya tri° kāṭe viṣamamārge kūpe vā bhavaḥ yat . 1 viṣamamārgabhave 2 kūpabhave ca 3 rudrabhede pu° . namaḥ kāṭyāya ca nīpyāya ca yaju° 16, 37, namaḥ kāṭyāya ca gahvareṣṭhāya ca . kāṭe kūpe viṣamamārge vā bhavaḥ vedadī° .

kāṭha pu° kaṭhyate taṅkyate kaṭha--taṅkane karmaṇi ghañ . 1 pāṣāṇe trikā° . kaṭhasyedam aṇ . 2 kaṭhasaṃbandhini tri° striyāṃ ṅīp .

kāṭhaka na° kaṭhānāṃ dharmaāmnāyaḥ samūho vā vuñ . 1 kaṭhaśākhādhyāyidharme 3 tadāmnāye 3 tatsamūhe ca devasumnayoryajuṣi kāṭhake pā° kaṭhaśabde vyākṛtametat . yadarodīttadrudrasya rudratvamiti kāṭhakam niru° .

kāṭhinyaphala pu° kāṭhinyaṃ phale'sya . kapitthe rājani° .

kāṭheraṇi pu° ṛṣibhede . tasyedaṃ tatrabhavo vā gahā° cha . kāṭheraṇīya tatsambandhini tatrabhave vā tri° .

kāṇa puṃ strī kaṇa--nimīlane saṃjñāyāṃ kartari ghañ . 1 kāke medi° striyāṃ jātitvāt ṅīṣ . 2 ekacakṣuryukte tri° . kāṇatvañca cakṣurindriyaśūnyaikagolakavattvam . paunarbhavaśca kāṇaśca yasyopapatirgṛhe vīkṣyāndho navateḥ kāṇaḥ ṣaṣṭeḥ śvitrī śatasya tu apāṅkteyakathane manuḥ . khañjo vā yadi vā kāṇo dātuḥ preṣyo'pi vā bhavet kāṇaṃ vāpyathavā khañjamanyaṃ vāpi tathāvidham . tathyenāpi bruvan dāpyo daṇḍaṃ kārṣāpaṇaṃ varam manuḥ . asya nirukte 6 a° adāyikāṇe vikaṭe ityṛcamadhikṛtya anyā'pi niruktirdarśitā yathā-- adāyini kāṇe vikaṭe vikrāntadarśane ityaupamanyavaḥ . kaṇatervā syādaṇūbhāvakarmaṇaḥ . kaṇatiḥ śabdāṇūbhāve bhāṣyate'nukaṇatīti mātrāṇūbhāvāt kaṇādarśanāṇūbhāvāt kāṇaḥ iti paropahāsakṛt kāṇo gāṃ dadyāt sa samauktikām śātā° paropahāsakarmavipākaḥ kāṇatvamuktam . manunā tu dīpanirvāṇakarmavipākatvamuktam . dīpahartā bhavedandhaḥ kāṇo nirvāpako bhavet .

kāṇabhūti pu° vararucināmakātyāyanena vṛhatkathāśrāvaṇoddeśye piśācatvaprāpte yakṣabhede . vindhyāṭavyāṃ kuverasya śāpāt prāptaḥ piśācatām . supratīkābhidhoyakṣaḥ kāṇabhūtyākhyayā sthitaḥ ityākhyāya kathāmadhye vindhyāntaḥ kāṇabhūtaye . punarvararucistasmai prakṛtārthamavarṇayat iti ca vṛhatka° taditivṛttaṃ tatraiva dṛśyam .

kāṇuka tri° kaṇa--dīptau bā° ukañ . 1 kānte 2 krānte 3 pūrṇīkṛte ca . indraḥ somasya kāṇukā ṛ° 8, 77, 4 . kāṇukā kāntāni krāntāni somena, kṛtāni vā somapūrṇāni bhā° . nirukte tu imāmṛcamavikṛtya 5, 11, uktaṃ yathā--kāṇukā kāntakānīti vā krāntakānīti vā kṛtakānīti vā indraḥ somamya kānta iti vā kaṇeghāta iti vā kaṇehataḥ kāntihata iti . tatra pṛṣo° sarvatra sādhu .

kāṇūka puṃstrī kaṇati kaṇa--ūkaṇ . vāyase ujjva° . striyāṃ jātitvāt ṅīṣ .

kāṇeya puṃstrī kāṇāyāḥ apatyam strībhyo ḍhak pā° ḍhak . kāṇāyā apatye pakṣe kṣudrābhyo vā pā° ḍhrak . kāṇeratatrārthe puṃstrī kṣudrāśca aṅgahīnāḥ śīlahīnāśca si° kau° . kāṇeyānāṃ viṣayo deśaḥ bhairikā° vidhal . kāṇeyavidha tadviṣaye deśe .

kāṇelī strī 1 anūḍhāyāṃ kanyāyām 2 asatyāṃ striyāñca . kāṇelīmātaḥ! vāmatastasya sārthavāhasya gṛham mṛccha° .

kāṇṭakamardanika tri° kaṇṭakamardanena nirvṛttam akṣadyūtā° ṭhak . kaṇṭakamardanena nirvṛtte svāsthyādau .

kāṇṭheviddhi puṃstrī kaṇṭhe viddhaḥ 7 ta° saptamyāḥ aluk kaṇṭhe viddhaṛṣibhedastasyāpattham iñ . kaṇṭheviddhasyāpatye striyāṃ tu gotrapratyayāntatvāt vā ṣyañ pakṣe ṅīp . kāṇṭheviddhyā kāṇṭheviddhī vā .

kāṇḍa puṃna° kanī--dīptau ḍa tasya nettvaṃ kicca dīrghaḥ . 1 daṇḍe 2 vāṇe 3 parvaṇi kutsite 4 varge 5 avasare 6 jale ca ama° . 7 nāle (ḍāṃṭā) 8 vṛkṣaskandhe (guṃḍi) 9 stamve (gulmabhede) 10 nirjane dharaṇiḥ 11 nāṅīvṛnde 12 vṛkṣabhede (śaravṛkṣe) medi° . 13 ślāghāyāṃ hemaca° . ṭaṇḍaścātra ṣoḍaśahastamitaḥ vaṃśaḥ vaṃśāṭiṇḍaśca kāṇḍāntāt kṣetre pā° kṣetre yaḥ kāṇḍānto dvigustato na ṅīp taddhitaluki sati dve kāṇḍe pramāṇamasyāḥ sā dvikāṇḍā kṣetrabhaktiḥ . pramāṇe dṛyasajiti pā° vihitasya mātracaḥ pramāṇe lodvigornityamiti vārti° luk . kṣetre kiṃ dvikāṇḍī rajjuḥ si° kau° . pṛṣatā varatrākāṇḍenāhanti kātyā° 8, 7, 27 . varatrākāṇḍena vaṃśadaṇḍena karkaḥ . vāṇe savipa kāṇḍamādāya mṛgayāmāsa vai mṛgam bhā° anu° 265 o° . varge kṣapātamaskāṇḍamalīmasaṃ nabhaḥ māghaḥ . ghṛkṣakāṇḍamito bhāti rāmā° . dūrvākāṇḍamiva śyāmā bhaṭṭiḥ . vargaśca ekajātīyasamudāyaḥ kriyākāṇḍeṣu niṣṇātoyogeṣu ca kurūdvaha! bhāga° 4, 24, 9 . agnirmukhaṃ yasya tu jātavedā jātaḥ kriyākāṇḍanimittajanmā bhāga° 8, 4, 24 . upacārāt 14 tatpratipādakagranthe ca brahmakāṇḍaṃ karmakāṇḍam avasaraścātra yogyakālaḥ prastāvaśca tatra yogyakāle akāṇḍaśabde 539 udā° . prastāve ayodhyākāṇḍaṃ laṅkākāṇḍamityādi . nālamatralatādīnāṃ patrādhāradaṇḍaḥ (ḍāṃṭā)nālārūpañca . tatra nāle kāṇḍamūlapatrapuṣpaphalapraroharasagandhānāṃ sādṛśyena pratinidhiṃ kuryāt sarvābhāve yavaḥ pratinidhiḥ śrā° ta° paiṭhī° . kāṇḍaṃ nālam raghu° . pucchakāṇḍāddakṣiṇe'sthani kātyā° 25, 6, 5 . pucchaṃ kāṇḍamiva nālārūpatvāt . stambe kāṇḍāt kāṇḍāt prarohantīḥ yaju° 13, 14 . mahataḥ pañcamūlasya kāṇḍamaṣṭādaśāṅgulam suśru° . skandhe ikṣukāṇḍāni vā kṛṣṇasarpeṇa daṃśayitvā bhakṣayet dūrvendīvaranistriṃśārdrāriṣṭaśarakāṇḍānāmanyatamavarṇaḥ suśru° udbhijjāḥ sthāvarāḥ sarve vījakāṇḍaprarohiṇaḥ vījakāṇḍaruhāṇyeva pratānāballya eva ca manuḥ . 15 granthaparicchede . madhukāṇḍaṃ śrāddhakāṇḍam 16 sandhivicchinnaikakhaṇḍāsthni na° . bhagnaṃ samāsāt dvividhaṃ hutāśakāṇḍe ca sandhau ca hi tatra sandhau . utpiṣṭaviśliṣṭavivartitañca tiryaggataṃ kṣiptamadhaśca ṣaṭ ca . roganiścayaḥ . sandhivicchinnamekakhaṇḍemasthi kāṇḍam taṭṭīkākāṇḍasyāvayavo vikāro vā vilvā° aṇ . 17 kāṇḍāvayave 18 tadvikāre ca tri° 19 aṅkoṭhavṛkṣe pu° śabdaci° .

kāṇḍakaṭuka pu° kāṇḍe stambe'pi kaṭukastiktaḥ . kāravelle, (karelā) rājani° .

kāṇḍakāṇḍaka pu° kāṇḍasya śaravṛkṣasya kāṇḍamiva kāṇḍamasya kap . kāśatṛṇe rājani° .

kāṇḍakāra pu° kāṇḍaṃ kirati vistīrṇatayā kṝ--ṇvul . 1 guvākavṛkṣe śabdamā° . kṛ--ṇvul . 2 vāṇakārake tri° .

kāṇḍakīlaka pu° kāṇḍe kīlamiva yasya kap samā° . lodhravṛkṣe rājani° . tasmit hi kīṭasambandhāt kīlamiva skandhe jāyate .

kāṇḍaguṇḍa pu° kāṇḍena guṇḍayati guḍi--veṣṭane aṇ . doghakāṇḍe guṇḍanāmatṛṇe rājani° .

kāṇḍagocara pu° kāṇḍasya bāṇasya gocara iva gocaro'sya . lohanāle nārācākhye astrabhede trikā° .

kāṇḍatikta pu° kāṇḍe tiktaḥ . bhūnimbe (cirātā) rājani° . svārthekan . kāṇḍatiktaka tatraiva .

[Page 1860b]
kāṇḍadhāra pu° kāṇḍaṃ ghārayatyatra dhṛ--ṇic ādhāre ac . 1 deśabhede . sa abhijano'sya takṣaśilā° añ . 2 kāṇḍadhāra pitrādikameṇa tatravāsini tri° .

kāṇḍanīla ca° kāṇḍe nolaḥ kīṭākalitatvāt . lodhravṛkṣe rājani° .

kāṇḍapaṭa pu° kāṇḍa iva paṭaḥ . (kānāta) paṭabhede, hemaca° . tasya hi saṃkoce kāṇḍarūpatā bhavati . tataḥ svamevāgāramānīya kāṇḍapaṭaparikṣipte viviktoddeśe daśaku° svārthe kan . kāṇḍapaṭaka tatraiva . utkṣiptakāṇḍapaṭakāntaralīyamānaḥ māghaḥ .

kāṇḍapuṅkhā strī kāṇḍasya śarasya puṅkho yasyāḥ 5 ta° . śarapuṅkhāvṛkṣe rājani° .

kāṇḍapuṣpā strī kāṇḍāt puṣpamasyāḥ kāṇḍaprāntaśataikebhyaḥ puṣpāt pā° ṭhāp . droṇavṛkṣe śabdaca° puṣpe na° .

kāṇḍapṛṣṭha na° kāṇḍaṃ vṛkṣaskandhaiva sthūla pṛṣṭhamasya . 1 sthūlapṛṣṭhe dhamurādau . kāṇḍaḥ pṛṣṭhe'sya . 2 śastrājīvini pu° . strīpūrvāḥ kāṇḍapṛṣṭhāśca yāvanto bharatarṣabha! . ajapā brāhmaṇaścaiva śrāddhaṃ nārhanti ketanam bhā° anu° 23 a° . avratānāmupādhyāyaḥ kāṇḍapṛṣṭhastathaiva ca bhā° anu° 10 a° apāṅkteyakathane . cikitsakaḥ kāṇḍapṛṣṭhaḥ purādhyakṣaḥ purohitaḥ bhā° anu° 135 a° abhojyānnakathane . pāprināṃ tiryagyonitaḥ kāṇḍapṛṣṭhatāprāptiśca kramaśo yathā bhavati tathā bhā° anu° 28 a° nirūpitaṃ yathā tiryagyonigataḥ sarvomānuṣyaṃ yadi gacchati . sa jāyate pukkaśo vā caṇḍālo vā'pyasaṃśayaḥ . pukkaśaḥ pāpayonirvā yaḥ kaścidiha lakṣyate . sa tasyāmeva suciraṃ mātaṅgaḥ parivartate . tatodaśaśate kāle labhate śūdrayonitām . śūdrayonāvapi tato bahuśaḥ parivartate . tatastriṃśadguṇe kāle labhate vaiśyatāmapi . vaiśyatāyāṃ ciraṃ kālaṃ tatraiva parivartate . tataḥ ṣaṣṭitraye kāle labhate brahmabandhutām . brahmabandhuściraṃ kālaṃ tatraiva parivartate . tatastu dviśate kāle labhate kāṇḍapṛṣṭhatām . kāṇḍapṛṣṭhaściraṃ kālaṃ tatraiva parivartate . tatasta triśate kāle labhate jaḍatāmapi . tāñca prāpya ciraṃ kālaṃ tatraiva parivartate . tataścatuḥśata kāle śrotriyo nāma jāyate . svakulaṃ pṛṣṭhataḥ kṛtvā yovai parakulaṃ vrajet . tena duścaritenāsau kāṇḍapṛṣṭha iti smṛtaḥ smṛtyantaroktakarmavipākaḥ kāṇḍapṛṣṭhatā . 3 veśyāpatau śabdakalpadrumaḥ tanmūlaṃ mṛgyam .

kāṇḍaruhā strī kāṇḍāt rohati rula--ka . (kaṭakī) 1 kaṭukyām ratnamālā . 2 . skandharuhamātre tri° . vījakāṇḍaruhāṇyeva manuḥ .

kāṇḍarṣi pu° kāṇḍasya vedabhāgabhedasya ṛṣiḥ tadadhikāreṇa vicārakaḥ . vedabhāgabhedamīmāṃsake jaiminyādau trikā° . tatra karmakāṇḍa mīmāṃsako jaiminiḥ tena hi athāto dharmajijñāsā ityādisūtrajātena karmakāṇḍasya vicāraḥ kṛtaḥ . brahmakāṇḍasya vicārako vedavyāsaḥ tena hi athāto brahmajijñāsā ityādisūtrajāte brahmakāṇḍasya vicāraḥ kṛtaḥ . evaṃ bhaktikāṇḍasya vicārakaḥ śāṇḍilya iti bodhyam

kāṇḍavat pu° kāṇḍo'styasya praharaṇatvena matup masya vaḥ . śaradhāriṇi (tīrandāja) amaraḥ .

kāṇḍavāriṇī strī kāṇḍān ripuvāṇān vārayati smaraṇena vṛ--ṇic--ṇini . durgāyām mahāgajaghaṭāṭīpasaṃyuge naravājinām . smaraṇāt vārayet vāṇān tena sā kāṇḍavāriṇī devīpu° 45 a° devīnāmabhedaniruktau .

kāṇḍalāva tri° kāṇḍaṃ lunāti lū--aṇ upa° sa° . 1 vṛkṣaskandhacchedake kāṇḍaṃ lavitum aṇ karmaṇi ca pā° . kriyārthāyāṃ kriyāyāṃ karmaṇyupapade'ṇ . 2 kāṇḍaṃ chettumityarthe . kāṇḍalāvo vrajati si° kau° kāṇḍaṃ chettaṃ vrajatītyarthaḥ .

kāṇḍavoṇā strī kāṇḍa iva sthūlā vīṇā . 1 sthūlavīṇāyāṃ cāṇḍālavīṇāyām . kāṇḍasya śarasya vikāraḥ vilvā° aṇ kāṇḍī vīṇā karma° . 2 śaramayyāṃ vīṇāyām 2 godhāvīṇāḥ kāṇḍavīṇāśca patnyovādayantyupagāyanti kātyā° 13, 3, 17 . śarakāṇḍamayyovīṇāḥ kāṇḍavīṇāḥ karkaḥ .

kāṇḍasandhi pu° 6 ta° . granthau parvaṇi (pāv) (gāṃṭa) rājani0

kāṇḍaspṛṣṭa pu° spṛṣṭaṃ gṛhītaṃ kāṇḍaṃ yena niṣṭhāntatvāt parani° . śastrājīve amaraḥ .

kāṇḍahīna na° kāṇḍena hīnam 3 ta° . bhadramustake śabda ca° .

kāṇḍikā strau kāṇḍo'styasyāḥ prāśastyena ṭhan . 1 laṅkānāmakadhānyabhede 2 vālukānāmakarkaṭībhede ca rājani° .

kāṇḍin tri° kāṇḍaḥ gulamī'styasya prāśastyena ini . praśastagulmayukte striyāṃ ṅīp . aśumatīḥ kāṇḍinīryā viśākhā hvayāmi te vīrudhaḥ atha° 8, 7, 4 .

kāṇḍīra pu° kāṇḍovāṇo'styasya ityarthe kāṇḍāṇḍādīrannīracau pā0 ityatvana īran īracvā . 1 vāṇāstradhāriṇi (tīrandāja) amaraḥ kāṇḍīraḥ khāḍgikaḥ śārṅgī bhaṭṭiḥ vāṇākāraśikhāvattvāt 2 apāmārge kāṇḍavela iti khyāte 3 latābhede ca rājani° 4 mañjiṣṭhāyāṃ strī ratnamālā atrārthe gaurāditvāt ṅīṣ .

kāṇḍekṣu pu° kāṇḍe ikṣuriva (tālmākhanā) iti khyāte kāśatṛṇabhede rājani° .

kāṇḍerī strī kāṇḍaṃ vāṇākāraṃ hastidantamiva puṣpam īrte īraṅ--gatau aṇ gaurāderākṛtigaṇatvāt ṅīṣ pā0, mugdha° ṣaṇ īp . nāgadantīvṛkṣe ratnamālā .

kāṇḍeruhā strī kāṇḍe rohati ruha--ka 7 ta° aluksa° . (kaṭkī) kaṭukīvṛkṣe ratnamā° .

kāṇḍola pu° kaṇḍola + prajñā° svārthe aṇ . kaṇḍolaśabdārthe amare pāṭhāntaram .

kāṇva pu° kāṇvyasya kaṇvagotrāpatyasya chātraḥ kaṇvādi° aṇ yalopaḥ . 1 kaṇvagotrāpatyasya chātre yajurbhirakarocchākhā daśapañcaśaterbibhuḥ . jagṛhurvājasaṃnyastāḥ kāṇvamādhyandinādayaḥ bhāga° 12, 6, 77 . 2 tadadhītaśākhāyāṃ strī ṅīp . kaṇvasyāpatyaṃ śivā° aṇ . 3 kaṇvāpatye puṃ strī yābhiḥ kāṇvasyopa bahiḥ ṛ° 8, 1, 8 . ithā dhīmantamadrivaḥ kāṇvaṃ medhyātithim 8, 2, 40 . kāṇaṃ kaṇvasya putram bhā° . gotrāpatye tu gargā° yañ . kāṇvya tadgotrāpatye bahuṣu tasya luk . striyāṃ gotrāntatvāt ṅīp yalopaśca . kāṇvī tadgotrāpatyastriyām . kāṇvīputrāt kāṇvīputra vṛ° u° vedavaṃśavarṇane . tataḥ striyāṃ lohitā° phak . kāṇvāyanī . tatoyūnyapatye tu yañiñośca 4 . 1 . 101 pā° phak . kāṇvyāyana tadīyayuvāpatye puṃstrī . kaṇvena dṛṣṭaṃ sāma aṇ . 4 kaṇvadṛṣṭe sāmabhede . kautsaṃ bhavati kāṇvaṃ bhavati śrutiḥ . tacca sāma geya(ve)gāne 16 prapāṭhake dṛśyam .

kāt avya° kutsitamatatyanena ata--ādhāre kvip koḥ kādeśaḥ . tiraskāre tiraskārasya kutsitaprāptihetutvāttathātvam . yanmayaiścaryamattena guruḥ sadasi kātkṛtaḥ bhāga° 6, 7, 9 . kātkṛtastiraskṛtaḥ śrīdharaḥ .

kātantra na° īṣattantramasya koḥ kādeśaḥ . kālāpakavyākaraṇe tacca kārtikeyaprasādena sarvavarmaṇā kṛtaṃ yathoktaṃ vṛhatkathāsāre sarvavarmābhyabhāṣatetyupakrame tato'ntaḥpabhaṇā tena skandena mama darśanam . dattaṃ tatra praviṣṭā me mukhe mūrtā sarasvatī . athāsau bhagavān sākṣāt ṣaḍbhirānanapaṅkajaiḥ . siddhovarṇasamāmnāyaḥ iti sūtramu dairayat . tacchrutvaiva manuṣyatvasulabhāccāpalāt param . uttaraṃ sūtramabhyuhya svayameva mayoditam . athābravīt sa devo māṃ nāvadiṣyaḥ svayaṃ yadi . amaviṣyadidaṃ śāstraṃ pāṇirīyopamardakam . adhunā svalpatantralāt kātantrākhyaṃ bhaviṣyati . madvāhanakalāpasya nāmnā kālāpakaṃ tathā . ityuktvā śabdaśāstraṃ tatprakāśyābhinavaṃ laghu . sākṣādeva sa māṃ devaḥ punarevamabhāṣata

kātara tri° īṣattarati svakāryasamāptiṃ gacchati tṝ--ac koḥ kādeśaḥ . 1 adhīre, vyasanākule amaraḥ 2 bhīte, 3 vivaśe, 4 cañcale ca . ghenvā tadadhyāsitakātarākṣyā raghuḥ . tayoḥ samāpattiṣu krātarāṇi kumā° . kātaro'pi yadi codgatārciṣā raghuḥ . madgehinyāḥ piya iti sakhe! cetasā kātareṇa megha° . viddhā mṛgī vyādhaśilīmukhena mṛgo'pi tatkātaravīkṣaṇena udbhaṭaḥ . ke jale ātarati plavate na tu viśeṣatī majjati . 5 uḍupe . (kātalā) 6 matsyabhede puṃstrī striyāṃ jātitvāt ṅīṣ . 7 ṛṣibhede pu° tataḥ gotre naḍā° phak . kātarāyaṇa tadgotrāpatye puṃstrī . bhāve ṣyañ . kātarya vyākulatāyāṃ na° kātaryaṃ kevalā nītiḥ śauryaṃ śvāpadaceṣṭitam raghu . tal kātaratā strī, tva kātaratva na° tadarthe .

kātala pu° kasya jalasya na talamasti spṛśyatvenāsya ac . (kātalā) 1 matsyabhede rājami° . striyāṃ jātitvāt ṅāṣ . kātalo madhuraścoṣṇogurupākī tridoṣakṛt vaidya° . 2 ṛṣibhede ca tataḥ gotrāpatye naḍā° phak . kātalāyana tadapatye puṃstrī striyāṃ gotratvāt ṅīṣ .

kāti strī kai--śabde ktin . stave ṛṇakātiśabde udā° .

kātīya tri° kātyāyanasya chātraḥ tasyedaṃ vā vṛddhācchaḥ pā° cha tatra phako vā luk . 1 kātyāyanacchātre 2 tatsambandhini ca tri° . kātīyaṃ śrautasūtraṃ gṛhyasūtra mityādi pakṣe na luk . kātyāyanīya tadarthe tri° . kātīya śrautasūtrapratipādyaviṣayāśca kātyāyanaśabde dṛśyāḥ .

kātu pu° kaṃ jalamatati sātatyena gacchati ata--un 6 ta° . kūpe niru° tasya grīṣme niḥśeṣeṇa śoṣaṇābhāvāt tathātvam

kātthakya pu° kattha--ślāghāyām ṇvul katthakaḥ svārthe ṣyañ agnibhede niru° . yajñaidhma iti kātthakyo'gniriti śākapūṇiḥ . nārāśaṃso yajña iti kātthakyaḥ narā asminnāsīnāḥ śaṃsanti agniriti śākapūṇiḥ . iti ca niru° 8, 5, 6,

kātya puṃ strī katasyarṣeḥgotrāpatyam gargā° yañ . katarṣigotrāpatye .

kātyāyana pu° katasya gotrāpatyaṃ yuvā gargā° yañ yañantatvāt yani phak . katasya yuvagotrāpatye ṛṣibhede . sa ca trividhaḥ viśvāmitravaṃśyā, gobhilaputraḥ, katavaṃśyasomadatta dvijaputraḥ vasudattāgarbhajaḥ vararucināmnā khyātaśca . tatra viśvāmitragotrotpannaḥ harivaṃ 2830 uktoyathā . viśvāmitrasya ca sutā devarātādayaḥ smṛtāḥ . vikhyātāstriṣu lokeṣu teṣāṃ śīlāni ye śṛṇu . devaśravāḥ kataścaiva yataḥ kātyāyanāḥ smṛtāḥ iti . ayañca gobhilaputrakātyāyanāt bhinnaḥ . gobhilaputrakātyāyanena ca karmapradīpākhyaṃ chandogapariśiṣṭarūpaṃ śāstraṃ praṇītaṃ tasyedamādimaṃ vacanam . athāto gobhiloktānāmanyeṣāñcaiva karmaṇām . aspaṣṭānāṃ tathā samyagdarśayiṣye pradīpavat . tatra 1 prapāṭhake 10 khaṇḍāḥ tatra 1 kha° yajñopavītādiparibhāṣā . 2 kha° śrāddhadṛvyādi paribhāṣā . 3 kha° akriyāditraividhyādikathanapūrvakaṃ śrāddhavidhinirūpaṇam . 4 kha° piṇḍadānavidhānam . 5 kha° nāndīmukhaśrāddhādikartavyatāvidhānāni . 6 kha° agnyādhānādikālādhikāridharmavidhānam . 7 kha° araṇīnirmāṇaprakārādi . 8 kha° agnyuddhāraprakārādi . 9 kha° agnihotrakālāditadvidhānādi . 10 kha° dantadhāvanasnānādividhānam upākarmotsargādisnānādividhānañca .
     2 prapāṭhake nava khaṇḍāḥ . tatra 1 kha° sandhyopāsanakālāditadvidhānāni . 2 kha° tarpaṇaprakārādi . 3 kha° pañcayajñavidhānaprakārādi . 4 kha° vaiśvadevavidhānaprakāraḥ . 5 kha° dakṣiṇādānādiprakāraḥ . 6 kha° amāvāsyādiśrāddhakālavyavasthā tadvidhānaprakāraśca . 7 kha° karṣūnirmāṇaprakāraḥ śrāddhavidhānaprakāraśca . 8 kha° darśapaurṇamāsavidhānaprakāraḥ . 9 kha° pravāsagamanakāle sāgnikasya kartavyaviśeṣakathanam .
     tṛtīyaprapāṭhake . 1 khaṇḍāḥ . tatra 1 kha° sāgnikasya patnīmaraṇe kartavyaviśeṣavidhānam . 2 kha° sāgnerdāhaprakāraḥ . 3 kha° śavasparśikarta vyabhedavidhānam sāgnikasya videśamaraṇe dāhavidhānañca . 4 kha° sūtake sandhyādityāge'pi śrautakarmaṇāmanuṣṭhānavidhānam . 5 kha° puṃsavanādikriyāṅgahomāhutisaṃkhyāviśaṣakathanaṃ śuṅgāpativratābahmabandhuśalāṭugranthakapuṣṇikākapucchalakṛṣarādiśabdaparibhāṣā brahmacārikartavyavidhānañca . 6 kha° samaśanīyacarukartavyatāviṣayopadarśanam navayajñakālakathanañca . 7 kha° vihitakarmātikrame prāyaścittaviśeṣavidhānam, anṛcaiṇaruruśaṃvaraśabdaparibhāṣā . 8 kha° varṇabhedena daṇḍapramāṇakathanam, grāhyadarbhanirūpaṇañca . dakṣiṇāyāṃ goḥ pravaratoktiḥ upākarmaprakāraśca . 9 kha° yavadhānādiśabdānāṃ pāribhāṣikārthakathanam . vedotsargakathanaṃ tatra baliprakāraḥ sūtakādinā tadakaraṇe āgrahāyaṇikakartavyatāvidhānam tatra balidānavarjanañca . traiyambakamaṇḍakagolakacīvaraśabdaparibhāṣā . anumantraṇaprakāraḥ . 10 kha° . paśusaṃskārasthānaviśeṣakathanam . paśvavadāne ekādaśasthānakathanam . paśvabhāve pāyasapiṇḍaiḥ homavidhānam śrāddhe piṇḍadānaprādhānyaṃ gayādau piṇḍamātradānadarśanāditi paramatamuktvā annadānasya prāghānyamiti svamatakathanam . āmaśrāddhavidhāne piṇḍābhāva ityuktiḥ . dvīpārghyamadhuparkādiśabdaparibhāṣā . anenaiva dharmasaṃhitā kṛtā . manvatriviṣṇuhārītayājñavalkyośano'ṅgirāḥ . yamāpastambasaṃvartāḥ kātyāyanavṛhaspatī ityupakrame dharmaśāstraprayojakāḥ yājña° . tatra ca prāyeṇāṣṭādaśavivādanirṇayaḥ . kātīyaśrautagṛhyasūtrasarvānukramaṇikādikamanenaiva kṛtam . vararucināmakātyāyanaśca puṣpadantāvatārastatkathā ca vṛhatkathāyām . supratīkayakṣāvatārakāṇabhūtaye svajanmādi śrāvaṇarūpaśāpāntamupavarṇya svajanmakathādi tatroktaṃ yathā . tataḥ sa martyavapuṣā puṣpadantaḥ paribhraman . nāmnā vararuciḥ kiñca kātyāyana iti śrutaḥ . pāraṃ saṃprāpya vidyānāṃ kṛtvā nandasya mantritām . khinnaḥ samāyayau draṣṭuṃ kadācit vindhyavāsinīm ityupakramya tasya kāṇabhūtinā saha melane jāte kāṇabhūtinā nijaśāpādivṛttānte ukte . itthaṃ me śāṣadoṣo'yaṃ puṣpadantāgamāvadhiḥ . ityuktvā virate tasmin kāṇabhūtau ca tatkṣaṇam . smṛtvā vararucirjātiṃ suptotthita ivāvadat . saeva puṣpadanto'haṃ mattastāñca kathāṃ śṛṇu . ityuṃktvā granthalakṣeṇa sapta sapta mahākathāḥ . kātyāyanena kathitāḥ kāṇabhūtistato'bravīt ityupakramya tadbrūhi nijavṛttāntaṃ janmanaḥ prabhṛti prabho! iti kāṇabhūtipraśne tato vararucistasya praṇatasyānurodhataḥ . sarvamājanmavṛttāntaṃ vistarādabravīdidam . kauśāmbyāṃ somadattākhyo nāmnā gniśikha ityapi . dvijo'bhūt tasya bhāryā ca vasudattābhi dhā'bhavat . tasyāṃ tasmāt dvijavarāt eṣa jāto'smiśāpataḥ iti svajanmamūmyādikamuktam . paścācca vyāḍisamīpe tanmātrā tasya janmavṛttānto yathā varṇitastadapyuktaṃ tatraiva tathā hi pūrvaṃ jāte'sminnekaputre mama sphuṭā . gaganādevamudabhūdaśarīrā sarasvatī . ekaśrutidharo jāto vidyāṃ varṣādavāpsyati . kiñca vyākaraṇaṃ loke pratiṣṭhāṃ prāpayiṣyati . nāmnā vararuciścāyaṃ tattadasmai hi rocate . yad yad varaṃ bhavet kiñcidityuktvā vāgupāramat itthaṃ tajjanmakathānte vyāḍīndrattābhyāṃ tanmātuḥ sakāśādabhyarthyataṃ gṛhītvā tena saha varṣasamīpaṃ gatamityapyuktaṃ tatraiva yathā vyāḍīndradattau tarasā nirgatau nagarāttataḥ . atha krameṇa varṣasya gṛhaṃ prāptā vayaṃ guroḥ ityupakrame adhyāpayitumasmāṃśca pravṛtto'bhūdasau tataḥ . sakṛcchrataṃ mayā tatra, dviḥśrutaṃ vyāḍinā tathā . triḥśrutañcendradattena guruṇoktamagṛhyata iti svasya varṣasamīpe'dhyayanaṃ varṇitam . atha kālena varṣasya śiṣyavargo mahā nabhūt . tatraikaḥ pāṇinirnāma jaḍabuddhitaro'bhavat . sa śuśrūṣāparikliṣṭaḥ preṣitovarṣabhāryayā . agacchat tapase khinno vidyākāmo himālayam . tatra tīvreṇa tapasā toṣitādinduśekharāt . sarvavidyāmukhaṃ tena prāptaṃ vyākaraṇaṃ navam . tatastatrāvayorvāde prayātāḥ sapta vāsarāḥ . aṣṭame'hni mayā tasmin jite tat samanantaram . namaḥsthena mahāghoro huṅkāraḥ śambhunā kṛtaḥ . tena pranaṣṭamaindraṃ tadasmadvyākaraṇaṃ bhuvi . jitāḥ pāṇininā sarve mūrkhībhūtā vayaṃ punaḥ . atrāntare tuṣārādrau kṛtvā tīvrataraṃ tapaḥ . ārādhito mayā devo varadaḥ pārvatīpatiḥ . tadeva tena śāstraṃ me pāṇinīyaṃ prakāśitam . tadicchānugrahādeva mayā pūrṇīkṛtaṃ ca tat . anenaiva pāṇinivyākaraṇatātpayaprakāśakaḥ pariśiṣṭarūpo vārtikapāṭhoniramāyi sa ca siddhe śabdārthasambandhe lokato'rthaprayukte śabdeprayoge śabdena dharmaniyamaḥ ityā dikaḥ aṣṭādhyāyyātmakaḥ . vṛhatkathāyām tadaivānīya dattā me yoganandena mantritā ityanena vararucestanmantritākaraṇaṃ varṇitam . tena pāṇinervararucināmakātyāyanasya ca yoganandasamakālatā pratīyate . vṛhatkathāyā idānīmaprāpyatve'pi tatkathāsārasyādhunopalambhāt tatra ca yathāvarṇitakālatā'vagamyate vṛhatkathāsārasya cāprāmāṇyaṃ nāśaṅkanīyaṃ tatkathāsāre yathāmūlaṃ tathaivaitanna manāgapyatikramaḥ . granthavistarasaṃkṣepamātrabhāṣā ca bhidyate ityuktyā vṛhatkathāmūlakatāyāstatkathāsārasyokteḥ . sa ca katagotrāpatyatvāt kātyāyanaḥ . ataeva harivaṃ° tataḥ kātyāyanāḥ smṛtāḥ iti bahutvanirdaśāt anyasyāpi tadgītrabhavayuvāpatyasya kātyāyanatvamiti bhūtasya bhaviṣyato vā syāditi sūcitam iti . tataḥ prācīnena kātyāyanena śuklayajurvedavihitakarmaṇāmanuṣṭhānajñāpakaṃ ṣaḍviṃśatyadhyāyātmakaṃ kātīyaṃ śrautasūtraṃ gṛhyākhyaṃ sūtrañca praṇītam . tatra śrautrasūtre 1 adhyāye 1 kaṇḍikāyāṃ 21 sūtrāṇi . tatra agnyādhyānādiṣu adhītasārthavedānāṃ dvijānāṃ sapatnīkānām rathakārasya cādhikāraḥ . aṅgahīnaklīvapatitaśūdrāṇāmanadhikāraḥ . niṣādasthapatergāvedhuke carāvadhikāraḥ . avakīrṇinaśca prāyaścitta rūpagardabhejyāyām . tatra gāvedhukacaruravakīrṇigardabhejyā ca laukike'gnau kāryā . gardabhejyāyāṃ puroḍāśa śrapaṇaṃ bhūmāveva na kapāle kāryam . tatra avadānahoma udake eva nāgnau, anyadāghārādi agnāveva . prāśitraṃ gardabhasya śiśnādavadeyam . śrautaṃ karma vaitānikeṣu vihārārtheṣu gārhapatyāhavanīyadakṣiṇāgniṣu kartavyam . smārtantu āvasathye'gnau kartavyam . gṛhārambhe māṃsapākaniṣedhaḥ . 2 ka° 23 sū° . tatra devatoddeśena dravyatyāgoyāga iti yāgalakṣaṇam darśapaurṇamāsādiśabdavācyārthastyāgaviśeṣaḥ . tasya ca prādhānyaṃ, tatprakaraṇapaṭhitāgnyānvādhānādibrāhmaṇadakṣiṇāntasya karmajātasyāṅgatvam . evaṃ prayājādayaḥ pūrbāghārādihomāśca tadaṅgāni . tiṣṭhatā homaḥ vaṣaṭkāra pradānaḥ yajatiśabdārthaḥ tatra yājyāpuro'nuvākye ca . upaviṣṭena svāhākārapradāno homaḥ juhotiśabdārthaḥ . sarvakarmasu brāhmaṇā eva ṛtvijaḥ, na kṣatriyavaiśyāḥ teṣā haviḥśeṣabhakṣaṇaniṣedhāt . phalecchāsattve kāsyakarmāṇi kartavyāni nāvaśyam . nityāni tu agnihotrādānyavaśyaṃ kartavyāni akaraṇe doṣaśravaṇāt . dokṣitena satyavacamādhaḥśayanabrahmacaryādiniyamāḥ avaśyaṃ kāryāḥ . gṛhadāhādinimitta dhanahāninimittaṃ ca prāyaścittamavaśyaṃ kāryaṃ na tasya icchayānuṣṭhānam . nityāni yathāśaktyaṅgayuktānyapi kāryāṇi . kāmyāni tu sarvāṅgopetānyeva . kāmanāsattve'pi yadā yathāśrutāṅgāni kartuṃ śakyante tadaiva kāmyaṃ kāryaṃ nānyadā . 3 ka° 42 sū° . tatra ṛgyajuḥsāmapraiṣabhedena mantrāścaturvidhāḥ . ṛgādilakṣaṇam (ṛgvedaśabde uktam) . yajuṣāṃ yāvati padasamūhe uccarite padasamūhonirākāṅkṣobhavati . tāvatparimitamekaṃ vākyaṃ karmakāle prayoktavyam . yatra tu madhye paṭhitaiḥ padairyajurnirākāṅakṣaṃ na bhavati tatra padāntaraṃ yogyamadhyāhṛtya pūrbapaṭhitaṃ vānuṣajya nirākāṅkṣīkṛtya prayojyam . prayoge mantrāḥ karmārambhe prayojyāḥ . yajurvedamantrāśca upāṃśu prayojyāḥ ṛgvedasāmavedayostu mantrāuccaiḥprayojyāḥ . yājuṣā api praiṣā uccaiḥprayojyāḥ . kuśajātimātraṃ barhiḥśabdārthaḥ . agnyagārādau vasordhārāhomādau ca viśeṣasaṃkhyānuktau yāvatā kāryasiddhistāvatsaṃkhyā grāhyā . idhmabarhirbandhārthāni saṃnahanāni viṣamasaṃkhyatṛṇamuṣṭivaddhānīti . saṃnahane bhedastu prāgagre saṃhanane udagraṃ bahirnidhāya saṃnahanena dṛḍhaṃ baddhā barhimūlabhāge granthimupagūhet, udagagre saṃnahane tu prāgagramidhmabhāgaṃ nidhāyedhmamūle granthimupagūhet iti . aṣṭādaśasaṃkhyāratnimātrakāṣṭhakaḥ tathābhūtaikaviṃśatikāṣṭhako vā pālāśastadabhāve vaikaṅkataḥ idhmaḥ kāryaḥ . tadabhāve śrīparṇavṛkṣabhavaḥ vaiṇvaḥ audumbaraḥkhādiro vā tattadabhāve idhmastathābhūtaḥ kāryaḥ . idhmādeva trīṇi kāṣṭhānyādāya paridhiparidhānaṃ kuryāt . sāmidhenīvṛddhau cedhmakāṣṭhavṛddhiḥ pitryādau sāmidhenīhrāse'pi nedhmasaṃkhyāhrāsaḥ . agnipraṇayanārtha iṣma uktasaṃkhyādhikakāṣṭhako'pi bhavati . iṣṭakāpaśau aṣṭāviṃśatiprabhṛtibhistathābhūtakāṣṭhaiḥ idhmaḥ kāryaḥ . saca tribhiḥ saṃhananairmūlabhāge baddhaḥ kalpyaḥ . darśapaurṇamāsa eva vedakaraṇam . sūtre āṅśabdārtho'bhividhiriti pratijñā . sarvakarmasvanuktamapi gārhapatyāt āhavanīyadakṣiṇāgnyoruddharaṇaṃ kāryam . anyakarmārthamuddhṛtayostayorāgantukānyakāryāpāte tatkaraṇaṃ noddharaṇāntaram . yathā darśādyarthamuddhṛtayostayoḥ prāptakālāgnihotrahomaḥ . yatkarmārthamuddhṛtau to tatsamāptau laukikāveva bhavataḥ . tata ūrdhvaṃ tatrāhavanīyādivihitaṃ karma na kāryaṃ tayoḥ laukikatvopadeśāt . tena yatra paurṇamāsādau pṛthaktantrā bahvyaḥ iṣṭayaḥ santi tatra pratīṣṭi pṛthagagnyuddharaṇena tāḥ kāryāḥ . tathā ca na sakṛduddhṛtayoḥ sarvatropayogaḥ . khādirasruvādīnāṃ kvacidanuktau prakṛtivat vikṛtāvapi kāryatā . sruvasphyasrugjuhūprabhṛtihomasādhanapadārthānāṃ lakṣaṇam . tāni ca tadbhāṣye vivṛtāni yathā (khādiraḥ sruvo'ṅguṣṭhaparvavṛttapuṣkaro nāsikāvatparvārdhakhāto bhavati . sphyaśca khādiraḥ khaḍgākṛtiraratnimātraḥ sruco bāhumātryo mūladaṇḍāstvagbilā haṃsamukhasadvaśaikapraṇālikāyuktāḥ pāṇimātrapuṣkarāstāvatkhātayuktāśca kāryāḥ . pālāśī juhūḥ . upabhṛdāśvatthī, vaikaṅkatī dhruvā, eteṣāṃ vṛkṣāṇāmekasya vā sarvāḥ srucaḥ kārayet . agnihotrahavaṇī vaikaṅkatī, agnihotrasruvo vaikaṅkataḥ . yaiḥ pātrairhomona kriyate tāni sarvāṇi vāraṇāni bhavanti tāni colūkhalamūsalakūrceḍāpātrīpiṣṭapātrīpuroḍāśapātrīśamyāśṛtāvadānābhryupaveṣāntardhānakaṭaprāśitraharaṇaṣaḍavatta brahmāsanādīni . tatrolūkhalamūsalau lokaprasiddhau . kūrco bāhumātraḥ pīṭhākāraḥ . iḍāpātrī piṣṭapātryau aratnimātryau madhyasaṃgṛhīte . puroḍāśapātrī prādeśamātrī samacaturasrā ṣaḍaṅgulavṛttakhātavatī . śamyā prādeśa dvādaśāṅgulā . prāśitraharaṇaṃ vṛttamādarśākāraṃ vaturasraṃ camasākāraṃ vā tathaiva dvitīyamapidhānapātram . ṣaḍavattaṃ cobhayatra khātavat . āsanāni cāratnimātradīrghāṇi prādeśamātravipulāni . sarveṣu pātreṣu mūlābhijñānārthaṃ vṛntāni kāryāṇi . anādaśe somasādhanapātrāṇi vaikaṅkatāni kāryāṇi . ṣoḍaśinaḥ pātraṃ khādiraṃ caturasram . aṃśvadābhyapātramaudumbaram . vājapeye saptadaśagrahapātrāṇi varaṇavṛkṣabhavāni . surāgrahapātrāṇyapi . mṛṇmayāni vā . iṣṭisu praṇītotkarāvantareṇa sarveṣāṃ gamanāgamanārtho mārgaḥ, sottaravedikeṣu karmasu cātvālotkarayorantarālena mārgaḥ .
     4 ka° 19 sū° . tatra vihitadravyābhāve kāmyaṃ karmanārabdhavyam . nityantu mukhyadravyābhāve pratinidhināpyārabhyam . kāmye'ṅgasadbhāvaṃ jñātvā''rambhottaram mukhyadravyāpacāre pratinidhidravyeṇa samāpanam . na tu asamāptasya tyāgaḥ . nitye tu ārabdhe 'nārabdhe vā pratinidhyupādānamiti bhedaḥ . kāmyasyāvaśyakāryatvābhāvāt pratinidhinā nārambhaḥ . ārabdhe cāvaśya samāpanīyatvāt samāptyarthaṃ pratinidhirbhavati . dīkṣitasya payaādike vrate'pi pratinidhirasti . pratinidhinā karaṇapakṣe mutyadravyavācakapadaghaṭitamantre ūho na kārthaḥ . yatra jātyantaraṃ vihitaṃ tatra ūhaḥ . vikalpasthale anyatara dravyārabdhe karmaṇi daivāttasya doṣevināśe vā tatpratinidhidravyāntareṇaiva samāpyaṃ na tu vaikalpikadravyeṇa yathā vrīhyārabdhe karmaṇi vrīhināśadoṣayoḥ vrīhisadṛśanīvārādinā samāpanaṃ na tu yavena, evamanyatra . vrīhyabhāve nīvāraiḥ prayoge ārabdhe nīvāreṣu vinaṣṭeṣu kathañcid vrīhiprāptau vrīhibhireka aprāptau vrīhisadṛśaireva karma samāpanam na nīvārasadṛśaiḥ nāpi vaikalpikairyavaiḥ . mukhyadravyeṇa sarvaprayojanāsiddhau tatsamarthapratinidhinaiva karmakāryam . yatra kṛṣṇāḥ vrīhayovihitāstatra kṛṣṇavrīhyalābhe śuklavrīhibhiḥ karma kāryaṃ na tu kṛṣṇanīvāraiḥ guṇasya dravyāpekṣayā durbalatvāt . puṃvatsatvalakṣaṇaṃ guṇaṃ hitvā strīvatsāyāapi goḥ payasā homo na tu puṃvatsāyāḥ meṣyāḥ payasā . evamārdratvaguṇālābhe śuṣkapalāśairapi karma kāryaṃ na tu ārdrasamidantareṇa evaṃ sarvatra . evaṃ prāśitrādisarvakarmasu pāryāptavrīhyalāme'pi avadānadvayaparyāptapu roḍāśaniṣpattisamarthā vrīhaya eva grāhyā na tu prāśitrādisarvakāryaparyāptā nīvārā iti 5 ka° 17 sū° . tatra śrutipāṭhamantrapāṭhārthasiddhikrameṇa padārthānuṣṭhānam . yatra ca pāṭhakramārthasiddhikramayorvirodhaḥ tatra pāṭhakramamanādṛtyārthasiddhikramogrāhyaḥ . yathā sa vai parṇaśākhayā vatsānapākaroti tāmācchinatti ityatra pāṭhakramamanādṛtya pūrbaṃ chedanaṃ tato'pākaraṇam . yatra tu śrutipāṭhakramayorvirodhaḥ saṃsthite yajñe brāhmaṇaṃ tarpayitavai brūyāditi śrutiḥ saṃsthite yajñe brahmatarpaṇaṃ vidadhāti pāṭhakramastu prāśitrāvadānāt pūrvam . tatra śrutikrameṇa saṃsthitaeva kāryam na pāṭhakrameṇa . yatra ca śrutipāṭhamantrapāṭhayorvirodhaḥ tatra śrutipāṭhakramamanādṛtya mantrapāṭhakrameṇa kāryam . yathā so'sāvājyamadhiśrayatītyadhiśrayaṇaṃ vidhāya, tadanantaramevodvāsanaṃ vihitam mantrakramastu patnīsaṃhananānte iti virodhaḥ tatramantrapāṭhakrameṇaivājyodvāsanam . yatra bahūnāṃ pradhānānāṃ saha prayogastadā sannipatyopakārakāḥ padārthāḥ sarveṣāṃ pradhānānāṃ pṛthaka pṛthak sadṛśapadārthānusamaye kāryāḥ yathā saptadaśasu prājāpatyeṣu paśuṣu sarveṣāṃ prathama mupākaraṇaṃ tataḥ sarveṣāṃ niyojanama vataḥ sarveṣāṃ prokṣaṇamityādi . ārā kārakāstu tantreṇa kāryā na teṣu kramacintā . yathā darśādau prayājādaya ārādupakārakāstantreṇa kāryāḥ . caturmuṣṭikanirvāpaḥ ekādaśādikapālopadhānañca ekaikasya kāryam . some caikaikasya grahasyāsādanāntaṃ grahaṇaṃ kāryam . sarvatrahaviṣo'vadānaṃ pradānāntaṃ kāryam . devatā'bhede havirmātrabhede devatāguṇe vā upāṃśvādike'bhinne pradānāntamavadānaṃ na bhavati kintu krameṇa sarṣāṇi huvīṃṣyavadāya paścā ttebhyaḥ pradānaṃ kāryam . saptadaśasu prājāpatyapaśuṣu upākaraṇarūpe prathamapadārthe kṛte dvitīyapadārthādau upākaraṇakrama ādartavyaḥ na kramāntaram . ayaṃ prāvṛttikaḥ kramaḥ . pradhānānāmāgneyādīnāṃ pāṭhakrameṇa tadaṅgānāṃ nirvāpādikramaḥ . yathā prathamapaṭhitasyāgneyasya prathamaṃ nirvāpādi . paścāt paṭhitasyāgnīṣomīyasya paścāt ityayaṃ kramo mukhyaḥ . anekāhasādhyadarśādau kriyamāṇe madhye nityasyāgnihotrādeḥ kāle prāptekāmyamadhye'pi tat kārya meva na tu darśādyanurodhena nityāgnihotrādikālātikramaḥ kāryaḥ . sautrāmaṇyādivikṛtimadhyaevāmāvāsyāyāṃ dakṣiṇāgnau piṇḍapitṛyajñaḥ kāryaḥ . ṣoḍaśyatirātrādau ca ṣoḍaśinoniyatakālatve'pi daivādukthyotkarṣe tadanantarameva ṣoḍaśiyāgaḥ kāryaḥ na tu kālānurodhāt tataḥ pūrvam . agniṣṭomādisatraparyantānāṃ pradhānānāmanuṣṭhāne kramā bhāvaḥ . yadā yatra yasyecchā tadā tadanuṣṭheyam . adhyayanārtha evaiṣāṃ pāṭhakramaḥ nānuṣṭhānārthaḥ . 6 ka° 26 sūtrāṇi . tatra avattahavirnāśe'nyaddhaviḥ kāryaṃ na sviṣṭakṛdādipratipattisahitaḥ yāgaḥ kāryaḥ . navā punaḥ śeṣādavadeyam . agnyādidevatānāṃ, mantrāṇāṃ, prayājānuyājādikriyāṇāñca na pratinidhirasti . dṛṣṭārthānāṃ tu kriyāṇāmavaghātādīnāṃ pratinidhirasti . pratiṣiddhaṃ vastu śrutadravyasadṛśamapi na pratinidheyam . yathā maudge carau māṣādi . tyāgādau vapanādau saṃskārakarmaṇi ca yajamānasya pratinidhirnāsti . guṇakarmasu pātrāsādanājyāvekṣaṇāgnyādhānavyūhanavedabandhanādiṣu yannamānasyāpi pratinidhirasti . patnyabhāve'pyājyāvekṣaṇānvārambhopāñjanādau guṇakarmaṇi pratinidhirasti . satreṣu yajamānasya pratinidhirasti . yajamānakarmaṇā sambandhāt yajamānadharmā api dīkṣaṇādayaḥ pratinihitasya bhavanti satreṣu yajamānānāmṛtvikpadārthakartṛtvavidhānāt . brāhmaṇasyaiva satneṣu adhikāro na kṣātravaiśyānām . brāhmaṇānāmapyekakalpānāṃ na bhinnakalpānām . vaiśya kṣatriyayorgṛhapatitve'pi satreṣu nādhikāraḥ . sahasra saṃvatsarasatraṃ manuṣyāṇāmapi bhavati tatra saṃvatsaraśabdasya ahaḥsu lakṣaṇā yatastatra sahasrasaṃvatsare sahasraṃ sautyānya hāni tāni ca dinasahasre sambhavantīti . 7 ka° 28 sūtrāṇi . yatra ekaphalārthaṃ bahūni pradhānāni eka vākyena vidhīyante . tatra teṣāṃ saha prayogaḥ . deśakāla phalakarmādisāmye sati pradhānānāmārādupakārīṇi āghāraprayājājyabhāgādīni sakṛdeva kāryāṇi . na pratipradhānaṃ pṛthak pṛthak kāryāṇi . deśabhede kālabhede ca tantrabhedaeva bhavati na sahakriyā . yathā darśapaurṇamāsayoḥ kālabhede . varuṇapraghāseṣu ca mārutyā deśabhede . ahargaṇe subrahmaṇyānigade dvādaśāhe sutyāmupagacchedityatra kālasaṃyuktaṃ karma tantreṇaiva sakṛt prayojyam . ekadravye karmāvṛttau satyāṃ mantravacanaṃ sakṛdeva kāryam na pratikriyam . yathā sphyena padaṃ triḥ parilikhedasme ramasvetyatra ekavāraṃ mantreṇa, dvistūṣṇomiti . havirgrahaṇe barhiṣolavane tasya staraṇe ājyagrahaṇe ca pratikriyaṃ mantrāvṛttiḥ na sakṛt . ājyagrahaṇe tu vacanāt tridhā mantreṇa grahaṇam śeṣaṃ tūṣṇīṃ havirgrahaṇe caturthaṃ tūṣṇīm . vacanāduttame muṣṭau mantranivṛttiḥ . dīkṣitasyānekaduḥsvapnadarśane sakṛdeva mantrapāṭhaḥ . ekanadyā anekapravāhataraṇe'numantraṇaṃ sakṛdeva . avavarṣaṇe anekavṛṣtidhārāsaṃyoge'pi anumantraṇaṃ sakṛdeva . yugapadanekāmedhyadarśane sūryopasthāpanaṃ sakṛdeva . vanīvāhane (viśramya viśramya punaḥ punaḥ prayāṇe) amedhyadarśane mantrapāṭhaḥ sakṛdeva . ekarātrimadhye punapunaḥsvāpādau amedhyadarśanādiṣu ca kālabhede bhedenaivānumantraṇaṃ na sakṛt . apradhānakālīnamaṅgaṃ sakṛdeva, na pratidhānamāvartate . yathā'gniṣomīyasavanīyānūbandhyapaśūnāṃ sādhāraṇa eva svarurapi yūpavat sarvapaśusādhāraṇa eva . ādhānādikarmasu puruṣāeva kartārona svayaṃ kevalaṃ yajamānaḥ . tatrāyaṃ bhedaḥ devatoddeśena dravyatyāgātmakakarmāṇi yajamānaḥ svayaṃ kuryāt . puruṣayogimantrān yajamānaḥ svayaṃ japet vapanābhyañjanādayo yajamānasyaiva saṃskārāḥ . sati viśeṣavacane ṛtvijāmapi te saṃskārāḥ yathā hiraṇyamālinovājapeyena caranti . sati vacane uktādanyadapi yajamānasya bhavati . yathā yajamānovasordhārāṃ juhoti . yajamānaḥ pātrāṇyāsādayatītyādi . śeṣaṃ karmaṃ yathāsamakhyamṛtvigādayaḥ kuryuḥ . yathā adhvaryurādhvaryavaṃ, hotā hautram, udgātā audgātramityādi . sarvāṇi karmāṇi yajñopavītinaḥ kuryaḥ tāni ca prāksaṃsthāni udaksaṃsthāni vā kuryuḥ . paristaraṇaparyukṣaṇādau pradakṣiṇaṃ kāryam . pitrye'pasavyam . daive yatrāvṛttiḥ paitre tatra sakṛt . dakṣiṇā ca dik pitrye . yaddaive prāksaṃsthādi paitre tatdakṣiṇasaṃsthaṃ kāryam . pradhānadravyavināśe sannipatyopakārakāṅgasahitasyaiva tasyāvṛttiḥ nārādupakārakasahitasya . 8 ka° 47 sū° . vikalpasyale ekeneva kāryakaraṇam . adṛṣṭārtheṣu bahuṣu vihiteṣu samuccayaḥ yathā hotṛmantrāṇāmagnimanthanīyādīnām agnisthāpanamantrāṇāñca . hotṛmantratve'pi yājyānuvākyayorna samuccayaḥ . tathā ca yājyā purīnuvākyā ca ekaikasmin yāge ekaikaiva . ekanimittakaprāyaścittānāṃ samuccayaḥ . yajñakāle mantrāṇāmekaśrutyā prayogaḥ, na saṃhitāsvareṇa, nāpi brāhmaṇaṃsvareṇa . subrahmaṇyāsāmajapanyūṅkhayājamānānāṃ mantrāṇāṃ saṃhitāvadeva svareṇa prayogona tvekaśrutisvareṇa . ādhāne vihitadakṣiṇābhedasya vikalpaḥ, na samuccayaḥ . aneka sāghanake karmaṇi ūbadhyādīnāṃ samuccayaḥ . sarvapaśūnāṃ tāni kāryāṇi . somakraye vihitagavādidravyadaśakasya dṛṣṭārthatvāt na samuccayaḥ . sarvatra gārhapatyāhavanīyayoḥ pradakṣiṇīkṛtyāpasavyāvṛttiḥ apasavyīkṛtya ca pradakṣiṇā vṛttiḥ kāryā . vihārottarataḥ sarvakarma kāryam . vihārasya dakṣiṇataḥ brahmayajamānayorāsane kārye . tayormadhye yajamānasya vediṃ spṛṣṭvā (vedimadhye pādāgraṃ nidhāya) upaveśanam . paścāt brahmopaveśanam . anādeśe'dhvaryuḥ yajurvihitaṃ karma kuryāt ādeśe tu anyo'pi . virodhe tu anyo'pe kartā yathā peṣaṇe'dhvaryorvyāpṛtatvena virodhāt kapālopadhānamagnīt kuryāt . haviṣpātrasvāmṛyatvijāmekatra samāveśe yadyat pūrvaṃ tattadantaraṃ, yadyaduttaraṃ tadbahirbhavati . haviṣāmapi madhye pūrbaṃ pūrbaṃ havirantaraṃ kāryaṃ uttaramuttaraṃ bahiḥ . pratāpanādyagnisādhyasaskārā gārhapatyāgnau kāryāḥ . sarvakarmasu haviḥśrapaṇaṃ gārhapatye āhavanīye vā kāryam . saṃskārarahitaṃ ghṛtamātramājyaśabdārthogrāhyaḥ . ghṛtaṃ ca gavyameva grāhyam . dravyaviśeṣānuktau sarvatra ghṛtena homaḥ kāryaḥ viśeṣavacane tenaivaṃ . cātvālāt bahisthaṃ purīṣaṃ nivapet . āhavanīye yajatayaḥ, ājyabhāgopāṃśuyājādayaḥ ājyahaviṣkā dhruvātaḥ ājyaṃ gṛhītvā caturavadāya kāryāḥ . iḍāprāśitrāghārānapyeke dhruvātaḥ kurvanti . āghārau prāñcau vidiśau vā hotavyau ubhayapakṣe'pi ṛjū dīrghau santatau ca tau kāryau . anādeśesarve homā āhavanīye eva kāryāḥ . ādeśe tu yathādeśa manyatrāgnau . ādeśābhāve sarvatra sakṛdgṛhītameva hotavyam ādeśaviśeṣe'nyathā . 9 ka° 21 sū° . sarvatra vrīhayoyavā vā havīṃṣi bhavanti . vrīhyāgrayaṇānantaraṃ yavāgrayaṇādarvāk vrīhibhireva darśapaurṇamāsau kāryau yavāgrayaṇānantaraṃ ca prāgvrīhyāgrayaṇāt yavaireva tau kāryau . āpastambamate sarvadā vrīhibhireveti bhedaḥ . darśapaurṇamāsayorevāyaṃ dravyaniyamaḥ na vikṛtau . dviravadānavidhāne puroḍāśacarvāderma dhyadeśādeka maṅguṣṭhaparvamātraṃ tiraścīnam ādyamavadānam . dvitīyaṃ tu haviḥpūrvabhāgāt tathāvadānam . taccāvadānayormaryādābhaṅgābhāvenaiva kāryam . pañcārṣeyāṇāṃ jamadagnīnāṃ jamadagnipravarāṇāñca haviṣastriravadānam . tatrādyaṃ madhyāt, dvitīyaṃ pūrbabhāgāt, tṛtīyam paścādbhāgāt . yatra ājyabhāgapatnīsaṃyājopāṃśuyājāgnihotrahomādau caturavadānaṃ vihitaṃ tatra jamadagnīnāṃ pañcaśo'vadānam . dadhipayasīrapi sruveṇāvadānagrahaṇam . tadapyaṅguṣṭhaparvamātrameva kāryam . puroḍāśādihaviṣo'vadānāt prathamamājyaṃ sakṛdavadāya tato'nyaddhaviravadeyam . punarapyante ājyaṃ sakṛdavadeyam . sviṣṭikṛddhome tu pradhānāvadānādekonaṃ haviṣo'vadānam . tathā ca yeṣāṃ pradhānayāge'vadānadvayaṃ vihitaṃ teṣāṃ sviṣṭikṛddhome sakṛdavadānaṃ, yeṣāṃ pradhāne'vadānatrayaṃ teṣāṃ haviṣa uttarārdhādeva sviṣṭikṛti avadānadvayam . evaṃ catuḥ pañcaśo'vadāne triḥ caturvā'vadānam . upastāraḥ sakṛt . uparyabhighāraṇaṃ tu dvirvāraṃ bhavati . haviṣo'vadeyāvadānayoḥ pratyabhighāraṇam . sviṣṭikṛdavadānānantaram haviṣo na pratyabhidhāraṇam . ekakapālaḥ puroḍāśaḥ sarvahutaḥ kāryaḥ . caturthyantena devatāpadenānuvacanapraiṣā kāryā yathā agnaye'nubrūhīṣevaṃrūpā . āśrāvaṇānantaraṃ yatra maitrāvaruṇaḥ praiṣyate tatrāpi caturthyantaṃ devatāpada prayojyam . agnaye preṣya, somāya preṣyetyevam . āśrāvaṇānantaraṃ yatra metrāvaruṇasya preṣābhāvastatra dvitīyāntaṃ devatāpadaṃ prayojyam . agniṃ yaja somaṃ yajetyevam . praiṣasambandhinyanuvācane dravyāt ṣaṣṭhī bhavati yathā indrāgnibhyāṃ chāgasya haviṣo'nubrūhīti . vapāyai dhānā somebhyaḥ iti praiṣadvaye tu na ṣaṣṭhī . yatrāsau yajeti vihitaṃ yathā nāmagrāhaṃ yajeti praśāstrādīn prati . tatra devatāpadaṃ na prayojyam . praśāstaryaja poṭarśrajetyevaṃ prayojyam . yatra yatra mantre asāviti padaṃ śrūyate tatra tatra asāviti padamapanīya tasya sthāne tatpadavācyasya maitrādernāmoccāryaṃ yathā imamamuṣya putramityādau devadatasya putramityādi . savaṣaṭkārāsvāhutiṣu vederdakṣiṇabhāge udakprāṅ itīśānābhimukhastiṣṭhan vaṣaṭkārānantaraṃ vaṣaṭkāreṇa saha vā juhuyāt . yatrājyamiśraṃ havirvihitaṃ, tatra pūrbamājyaṃ hutva tato madhye havirhutvā punaruparyājyaṃ juhuyāt . atha vā sahaiva sarvamājyaṃ haviśca juhuyāditi pakṣadvayam .
     10 ka° 14 sū° . tatra āgneyo'ṣṭākapālo bhavatītyādau laṭaḥ liṅparatvakalpanayā vidhiparatvam . karmasu kartavyeṣu tadupakaraṇadravyasamudāyānāmādau upakalpanaṃ tāni cānīya karmadeśasthāne sthāpayet . carmāṇyu ttaralomāni prāggrīvāṇi sarvatrāstaraṇīyāni . haviṣāṃ madhye yat paścāt paṭhitaṃ taddeśataḥ kālataścottaraṃ kāryam . grahaṇādikaṃ pūrbapaṭhitasya pūrvam uttarapaṭhitasyottaram kāryam . evam adhiśrayaṇādyapi pūrbapaṭhitasya dakṣiṇataḥ paścātpaṭhitasyottarata iti . ekadravye sthālīsruvādau sājye dakṣahastena gṛhīte sati vāmena vedasyopa grahaṇaṃ kāryam . ekadravyaityukteḥ upabhṛdādau dvitīyadravye sati vedopagrahaṇābhāvaḥ . ājyādanyadravyeṇa dravyavati yāge upasthānādau ca sphyenopagrahaṇaṃ kāryam . asatsu vedavajradvitīyadravyeṣu kuśairupagrahaṇam . yathā sphye anyakarmavyāpṛte some grahahomādau dvitīyadravyābhāve ca kuśopagrahaṇam . srucorādānakāle āsāditāṃ srucaṃ juhūñca pāṇimyāṃ parigṛhya upabhṛtaupari nidadhyāt . tatra ca parasparasaṃsparśajaśabdo na kāryaḥ . viśvajinnyāyena sarvatra svargaḥ phalatvena kalpyate . ekasmin karmaṇi vaikalpikānāmaṅgānāṃ yathāśrutañca vihitānāṃ madhye adhikāṅgānuṣṭhānapakṣe sarvatra phalādhikyam . yathā paurṇamāsādau vaikalpikavaimṛdhādyadhikāṅgānuṣṭhāne . evamanvāhāryādidakṣiṇādāne ṣaḍdakṣiṇāpakṣatodvādaśacaturviṃśatidakṣiṇāpakṣayoḥ phalatāratamyam . dānānvārambhaṇavaraṇavratapramāṇāni yajamānasambanghīni grāhyāṇi . tathāca yāni dānādīni pramāṇāni vihitāni ca tāni yājamānānyeva vratañca satyavadanādhaḥśayanapayovratādikaṃ yajamānasyeva, prayāṇaṃ cāgnikharavediśālāsadogṛhādimānaṃ yajamāna hastamānenaiva kāryam . yūpāvaṭoparavādau khāte, lūne barhiṣi, chinne yūpe, avahateṣu vrīhiṣu piṣṭeṣu taṇḍuladhānādiṣu, dugdhepayasi, dagdheṣu mahāvīreṣṭakādiṣu tadavayavalakṣaṇayā kriyādisambhavaḥ . raudramantraṃ rakṣodaivatam asuradaivataṃ śaivyaṃ mantramuccārya tattaddevatākaṃ karma ca kṛtvā ātmānamupaspṛśyāpāṃ sparśanaṃ hastena kuryāt . iti sarvakāryopayogividhānāni prathamādhyāye uktāni . eteṣāṃ sarvakarmopayogitvāt vistareṇoktiḥ . anyānyādhyāyārthāḥ saṃkṣepaṇocyante . 2 adhyāye aṣṭau kaṇḍikāḥ . tatra 1 ka° paurṇamāseṣṭikālaḥ tatrāgnyānvādhāne'dhvaryuyajamānayoradhikāraḥ . tadvidhānaprakāraḥ . dīkṣāgrahaṇe dīkṣitadharmāḥ . divāmaithunamāṃsavarjanam aśikhakeśādivāpanam . aparāhṇe patnī yajamānayoratṛptyā haviṣā saha vratakālayogyaṃ māṣamāṃsalavaṇavarjaṃhaviṣyaṃ bhojyam . tatra vratayogyaṃ bhojyaṃ bhāṣye darśitaṃ yathā pulastyaḥ sakṛt parvaṇi sarpiṣmat haviṣyaṃ laghu bhojanam . na sāyaṃ nopavāsaḥ syāt tailāmiṣavivarjitam baudhā° sarvamevaitadahaḥ, kauśīdhānyaṃ vivarjayedanyatra tilebhyaḥ . pariśiṣṭe ca śākaṃ māṃsaṃ maśūraṃ ca caṇakaṃ koradūṣakam . māṣān madhu parānnañca varjayedaupavastake . karmapradīpe lavaṇaṃ madhu māṃsañca kṣārān śvoyena hūyate . upavāse na bhuñjīta norurātrau na kiñcana . tilamudgādṛte śaityaṃ śasyaṃ godhūbhakodravau . caṇakaṃ devadhānyañca sarvaśākaṃ tathaikṣavam (guḍam) . sarjīkṣāraṃ yavakṣāraṃ ṭaṅkaṇakṣārameva ca . vratastho varjayennityaṃ sāmudraṃ lavaṇaṃ tathā . sāmudraviśeṣaṇāt saindhavamānasayorna niṣedhaḥ . saindhavaṃ lavaṇaṃ yacca yacca mānasasambhavam . pavitraṃ lavaṇaṃ hyete pratyakṣe api marvataḥ iti smṛteḥ . satyavadanañcātra karmārtham upanayanottaravihitaṃ tu puruṣārthaḥ ataḥ prāyaścittabhedaḥ . rātrau tasminneva vihāre'gnihotrahomaḥ . sāyamaśanecchāyāṃ homānantaramāraṇyauṣadhīnāṃ nīvārādīnāmannam āraṇyavṛkṣādīnāṃ ca phalamanatirātrau bhuñjīta . āhavanīyagṛhe gāhapatyagṛhe vā'dhaḥ śayanaṃ tatrāpyāstaraṇaniṣedhaḥ, brahmacaryañca . eṣa niyamaḥ sapatnīkayajamānasyaiva . paurṇamāse anvādhānādikarmāpavargānte dvyehe ekāhe vā kāryabhedoktiḥ tacca prātareva kāryam . 2 ka° . agnihotrānantaraṃ brahmavaraṇaṃ tatprakāraḥ . 3 ka° 8 ka° paryante brahmasadanādeḥ ātmasparśaparyantasya karmakalāpasyānuṣṭhānaprakāramantrādikīrtanam . 3 adhyāye aṣṭau kaṇḍikāḥ . tatra hotṛsadanādipaurṇamāsasamāptiparyantakartavyakāryakalāpasyānuṣṭhānaprakāramantrādi . 4 a° 15 ka0! tatra 1 . 2 . 3 ka° darśayāgāt prākkartavyaṃ piṇḍapitṛyajñānuṣṭhānaprakāramantrādikathanam . tatra dravyadevatāyuktaḥ ākhyātapratyayāntakarmaśabdovedabodhito yāgaśabdārthaḥ ityuktiḥ . sarvāsu iṣṭiṣu agnīṣomīye paśau ca darśapaurṇamāsa yāgadharmātideśaḥ . vaiśvadevavaruṇaprāghāsasākamedhaśunāsīrīyarūpacatuḥparvātmakacāturmāsyasyādye vaiśvadeve parvaṇi darśapaurṇadharmāḥ . tato'tiriktatrayeṣu aupadeśikāḥ prāconapravaṇe tridhābarhiḥprastārādrayodharmā bhavanti . cāturmāsye varuṇapraghāsādiṣu triṣu tu vaiśvadevaparvadharmāḥ kintu mārutyādiṣu na bhavanti . saumikādavabhṛthāt vāruṇaprāghāsikāvabhṛthe dharmābhavanti . kva? kuryāditi sandehe laukikāgnireva grāhyaḥ . darśapaurṇamāsayorāgneyādayaḥ ṣaṭ pradhānayāgāḥ . vaikṛte karmaṇyekadaikye sarvatrāgneyadharmāḥ . atekadaivatye tu agnīṣomīyaindrāgnādeḥ . tatrāpi āgnāvaiṣṇavādau agnīṣomīyasyaiva dharmā naindrāgnyāsyeti nirdhāryam . māruteṣu aindrāgnyasyeti nirdhāryam . dravyasāmānyenāpi dharmapravṛttirbhavati yathā puroḍāśacarudhānāsaktvādau puroḍāśasya, sānnāyye sānnāyyasya, ājye ājyasyeti . devatāguṇasyopāṃśutvādeḥ sāmye dharmapravṛttirbhavati . yathopāṃśuyāje upāṃśuyāgaḥ . dravyadevatāsāmānyavirodhe dravyasāmānyādeva dharmābhavanti na devatāsāmānyāt yathā aindrapuroḍāśādau devatā sāmānyāt puroḍāśasyaiva . payasyāyāṃ payasa eva dharmābhavanti na dadhnaḥ . ataścātursāsyādau parivāsitayā śākhayā pavitnabandhanānantaraṃ vatsāpākaraṇaṃ dohanacatuṣṭayāsādanañca bhavati . paśāvapi payasa eva dharmābhavanti na dadhnaḥ . ataḥsānnāyyokhāsthānāpannānāṃ vaśāśrapaṇīśūlokhānā māsādanaprokṣaṇe bhavataḥ . dravyeṣū sthānāpatterdharmābhavanti yathā śyāmākānāṃ vrīhivavasthānāpattestardharmā grahaṇā sādanaprokṣaṇakaṇḍanādayo gṛhyante . prākṛtasthānāpannasyāpi dravyasya ye sthānino dharmāvirudhyante sthānāpanne dravye naṃ te bhavanti yathā paridhau paśuniyojane yūpasthānāpannasyāpi paridheḥ takṣaṇāṣṭāśrīkaraṇādayodharmā na bhatanti viruddhatvāt . vikṛtau yatra prākṛtadravyadevatāsthāne'nyadravyadevatādirvihitastatra prākṛtamantrasya yathārtha mūhobhavati . yathā agnaye tvā juṣṭabhiṇasya prakṛtau mantrasya indrāgnivyāṃ vāṃ juṣṭamityūhaḥ . prakṛtau mantrāṇāmūho na bhavati prakṛterapūrvatvāt . yathā patnīṃ saṃnahyetyekavacanāntamantrasya bahupatnīkayāge'pi nohaḥ . kintu ekavacanānta eva prayojyaḥ . tathā pavitre stha iti mantrasya pavitradvayapakṣe'pi nohaḥ . atrāpavādaḥ . vikṛtau vacanaviśeṣe prākṛtadharmā na bhavanti . arthalopāt (prayojanalopādapi) prākṛtadharmā na bhavanti . yathā maudge carau kaṇḍanasya prakṛtitaḥ prāptasyāpi prayojanābhāvāt nānuṣṭhānam . tathā virodhādapi prākṛtadharmāṇāṃ vikṛtāvapravṛttiḥ . yathā carau peṣaṇasya dadhyupasarjanīnāmadhiśrayaṇasya ca . yacca prakṛtau parārthatayā vihitaṃ vikṛtau parārthābhāvena tasyāpravṛttiḥ yathā prakṛtau pratipattikarmaṇāṃ parārthā (pratipādyadravyārthā) utpattirasti atī vikṛtau pratipādyadravyābhāve dravyakarmaṇāmapyabhāvo bhavati . yatra tu parārthotpannaṃ dravyaṃ kvacit karmāntarasādhanatvena vihitaṃ tatra parasyābhāve'pi parārthotpannasya bhāvo bhavati (parārthotpannena dravyeṇa yatkāryaṃ tadanyenāpi yena kenacit kāryam) yathā yūpaśakalena śukraṃ samārṣṭītyatra yūpārthaṃ takṣyamāṇe yūpe yat śakalamutpannaṃ yūpābhāvena tatsambandhiśakalābhāve'pi grahasaṃmārgasādhanatvena vihitatvādyena kenacicchakalena śuklasaṃmārjanaṃ kāryam . sarvāsāmiṣṭīnāṃ sadyaskālatvam . 4 ka° . prajāpaśvannayaśaskāmakārya dākṣāyaṇayajñamantraprakārādi . darśapaurṇamāsayordevadravyabhedakathanapūrbakatadvidhānaprakāraḥ . 5 ka° . upāṃśuśabdārthakathanam . (vyaktatve codanaikatve tantraikye yatra kāmanā . tādarthyenaiva cotpattistatraiva syādupāṃśutā karkaḥ . tatradravyadevatādikathanam .
     6 ka° vrīhīṇāṃ yavānāṃ vā pāke āgrayaṇasaṃjñaṃ karma kāryam tatra śaradvasantādikāladravyadevatādimantravidhānaprakārāśca . darśapaurṇamāseṣṭyanantaramevāgrayaṇādyā prakṛtivat kāryāḥ na pūrbam . darśapaurṇamāsotsarge kṛte agnihotrameva juhvata āgrayaṇavidhānaprakāraḥ . dīkṣite viśeṣaḥ . saṃvatsaropasatkādau yajñe āgrayaṇaviśeṣaḥ . saṃvatsarasutyādau dravyaviśeṣāḥ . śyāmākāgrayaṇavidhāna prakāraḥ . 7 ka° . agnyādhyeyakarmakāladevatāmantravidhānaprakārādi agnādheyaśabde ṛgve davidhirukto mādhyandinānāṃ viśeṣastu vistarabhayānnoktaḥ paddhatau dṛśyaḥ . 8 . 9 . 10 ka° . ādhānasyāṅgakarmaṇāṃ vidhānam . mantrādikathanam . 11 ka° . punarādhāne nimittaṃ vittahānyādi . tadvidhāna12 ka° . agnihotrāṅgasya vātsaprasyopasthānaprakāraḥ . 13 . 14 . 15 ka° . agnihotrakāladravyadevatāvidhānamantrādi . tatra kāganābhedenāvasthābhedayukte vahnau homaḥ kāryaḥ yathā prajābhyobalenānnādikaṃ jihīrṣuṇā samiddhe dhūmamiśre'gnau homaḥ kāyaḥ . prajāuparudhya tābhyo'nnaṃ jihīrṣuṇā atibahulajvālāyukte, śrīkāmaiḥ yaśaskāmairbrāhmaṇādibhiḥ pradīpte, mitrabhāvena prajābhyo'nnaṃ jighṛkṣuṇā rājñā jvālāpasaraṇe jāte, brahmavarcasakāmena dedīpyamāneṣvaṅgāreṣu satsu vahnau homaḥ . kāmanābhede hīmyadravyabhedāḥ . yathā svargakāmaḥ paśukāmo vā payasā'gnihotraṃ juhuyāt . evaṃ grāmakāmo yavāgvā, balakāmaḥ vrīhiśyāmākanīvārayavagodhūmaśālīnāṃ taṇḍulaiḥ, yāvanālaiḥ priyaṅgubhiśca . indriyakāmodadhnā, tejaskāmo ghṛtena . etamuktadravyāṇāṃ pratyahaṃ saṃvatsarahome tattatphalasiddhiḥ . agnihotrahome sarvāsviṣṭiṣu ca gārhapatyāgārasya dakṣiṇadvāreṇa praveśanam . sarvadā yajamānaḥ svayaṃ homaḥ kāryaḥ, kāryavaśāt tanniyuktena adhvaryuṇā vā . kintu darśe paurṇamāsyāñca sadā svayaṃ homaḥ kāryaḥ . pravāse sūtakādau ca viśeṣaḥ . 5 adhyāye . 1 3 kaṇḍikāḥ tatra . 1 . 2 ka° . cāturmāsyayajña vaiśvadevaparvakāladravyadevatāprayogādi . 3, 4, 5, ka° varuṇaprāghāsarūpatadīyaparvakāladravyadevatāmantravidhānādi . 6 ka° . sākamedharūpatadīyaparvakālavidhānadravyadevatāmantrādi . 7 ka° tatra dvihaviṣkakrauḍinīyeṣṭikālavidhānadravyadevatāmantrādikathanam . 8, 9, ka° tatra pitryeṣṭikāladravyadevatāmantrādikathanam . 10 ka° tatra traiyambakahomakālavidhānadravyadevatāmantrādi 11 ka° cāturmāsyaparbabhedaśunāsīrīyakāladravyadevatāmantrādikathanam . tatrāyaṃ viśeṣaḥ . kṛtavaiśvadevaparvaṇa eva varuṇaprāghāsasākamedhādiparvatrayasya niyatakālatvāt varuṇaprāghāsādi kartavyameva . kṛte paurṇamāme darśeṣṭivat . cāturmāsyānāṃ ṣunaḥprārambhaḥ sūtakādāvapi kāryaeva . cāturmāsyāni trividhāni aiṣṭikāni, pāśukāni saumikāni veti teṣāṃ dravyadevatāmantravidhānādi . 12, 13, ka° mitravindeṣṭidravyadetatā mantrabidhānakathanam . 6 a° daśabhiḥ kaṇḍikābhiḥ nirūḍhapaśubandhayāgakāladravyadevatāmantravidhānādikathanam . 7 a° 9 ka° . tatra jyotiṣṭomakāladravyadevatāmantrādi vidhānādi . tatra somayāgarūpasyādyasaṃsthasya dravyadevatādi vidhānādi . 8 a° 9 ka° . tatra 1, 2, ka° ātithyakarmadravyadevatāmantrādi 3 ka° aupavasathyakāladravyadevatāmantrādikathanam . 4, 5, 6, 7, 9, ka° . āsu9 a° 14 kaṇḍikātmake 1 kaṇḍikāyāñca sautyakarmakāladravyadevatāmantravidhānādikathanam . adhyāyaśeṣe samāptiparyante prātaḥsavanadravyadevatāmantravidhānoktiḥ . 10 a° 9 ka° . tatra kiñcidūnādhyāyasamāptiparyante madhyandinasavanatṛtīyasavanayordravyadevatāmantravidhānakathanam . ante jyotiṣṭome somottarakartavyānām atyagniṣṭomaḥ ukthyaḥ ṣoḍaśī vājapeyo'tirātraḥ āptoryāma ityevaṃ rūpāṇāṃ ṣaṇṇāṃ somasahitānāṃ saptānāṃ yāgānāṃ jyotiṣṭomatvamuktaṃ tatra ca jyotiṣṭomasyādhvaryavavidhānaprakāraḥ . 11 a° 1 kaṇḍikā . tatrajyotiṣṭomāṅgabrahmatvavidhānādi . 12 a° 6 ka° . tatra dvādaśāhayāgavidhānam . tatra ekādaśāhādiyāge ca jyotiṣṭomadharmātideśaḥ . tatrāgniṣṭuto dharmātideśaḥ ityekasya matam . dvādaśāho dvividhaḥ satrarūpaḥ ahīnarūpaśca . tatrobhayarūpayorliṅgapradarśanam . yathā yasyādyantayoḥ atirātrayāgastatsatraṃ, yatra tu anteeva atirātroyāgaḥ saḥ ahīna iti tayorliṅgatoktiḥ . satreṣu yajamānasahitānāṃ ṣoḍaśartvijāṃ kartṛtvāt sarveṣāṃ yajamānatvam tena tatra dakṣiṇābhāvaḥ sarveṣāṃ svāmitvayogāt phalavattvācca yajamānatvātideśena saptadaśānāmeva yajamānadharmadīkṣaṇādi . anvārambhastu gṛhapatereva . kratuniṣpattyarthaṃ pātrāsādanādau karmaṇi ekasyaikakartṛtvaṃ tenaiva kṛte sarvakṛtatvam . gṛhapatyāhavanīyīya eva aṅgāraprāmanam . adhyāyasamāptiparyante tadīyadravyadevatāmantradīkṣākālavidhānādi . 13 a° 4 ka° . tatra 1 ka° gavāmayanamatraprakāraḥ tatra dvādaśāhadharmātideśaḥ . 2, 3, 4 ka° tatradravyadevatāmantravidhānādi 14 a° 3 ka° . tāsu jyotiṣṭomasaṃsthābhedavājapeyakāla dravyadevatāmantravidhānādi . 15 a° 10 ka° . tāsu rājasūyayāga uktaḥ tatra kṣatriyajāterevādhikāraḥ vājapeyeneṣṭvā na rājasūyaḥ kāryaḥ . tatra dravyadevatāmantravidhānādi 16 a° 8 ka° . tatra 1 ka° pañcacitikasthalaviśeṣasthāgnividhānaprakāraḥ cayanarūpāṅgakāgneḥ somāṅgatvoktiḥ tatra ca icchayā'dhikāraḥ tatrāyaṃ bhedaḥ mahāvratasaṃjñakastotrasādhyasomayāge eva pañcacitikasthalasya niyamaḥ anyatra icchayā vikalpaḥ . 4 ka° paryante ukhānirmāṇaprakārādi . ukhāśabde tadvidhiruktaḥ 4 kaṇḍikānte 5 ka° ca agnicayanaprakārastatratyadevatāmantrādikathanam . 6 ka° agniviśeṣapañcakacayanaprakāraḥ 7 ka° tatratyaprāyaścittihomavidhānam 8 ka° agnicayanasya pūrvamuktasya prakārabhedatatkāladravyadeva tāmantrādi . 17 a° 12 ka° . tatra prāyaścittāntakarmottarakartavyavidhānabhedadravyadevatāmantrādikathanam . 18 a° 6 ka° tāsu śatarudriyahomaḥ tadaṅgakarmadravyaṃdevatāmantrādikayanam . 6 ka° śeṣe agnicitoniyamā uktā yathā agnicidvarṣati na paṭhet . pakṣimāṃsābhojanam . prathamacayane dvijātibhāryāmeva gacchet na śūdrām . dvitīyacayane savarṇāmevopagacchet nānyavarṇāṃ kṣatriyāṃ vaiśyāṃ vā . tṛtīvye na kāñcana striyaṃ gacchet . brahmacāryeva bhūyāt . yāvajjīvamitthaṃ vrataṃ kuryāt . saṃvatsaraṃ veti pakṣāntaram . cityāśaktau somejyāyāṃ svaya mātṛṇṇāviśvajyotirṛtavyānāmanyatamānāmiṣṭakānāmupadhānam . punaścayanamacayanaṃ veti pakṣāntaroktiḥ . 19 a° . 7 ka° . tatra sautrāmaṇīyāgovihitaḥ . tatra ṛddhikāmasya brāhmaṇasyaivādhikāraḥ . sa ca agnimatā somayājinā somayāgānte kāryaḥ . sīmātipūtasya (yasya mukhātiriktanāsākarṇaguhyādicchidrebhyaḥ pītaḥ somaḥ sravati sa somātipūtaḥ) somavāminaśca (mukhena yaḥ pītasīmaṃ vamati sa somavāmī) tasyā'trādhikāraḥ . svarājyāt ripubhiḥ pracyāvitasya rājño'pi svarājyaprāptyarthamadhikāraḥ . paśuprāptiyogyasyāpi aprāptapaśoḥ paśukāmanayā vaiśyasyā'pyatrādhikāraḥ . ayaṃ catūrātrasādhyaḥ . tadaṅgasurāsandhāna prakārāda . tatra dravyadevatāmantrādi . 20 a° 8 ka° . tatrāśvamedhayāgovihitaḥ tatra abhiṣekavataḥ kṣatriyajāteḥ rājño'dhikāraḥ na vipravaiśyayoḥ . sa ca trirātrasādhyaḥ sarvakāmāptiphalakaḥ . tatra kāladravyadevatāmantrādi . aśvamedhaśabde'sya vivṛtiḥ . 21 a° 4 ka° . tatra 1 ka° puruṣamedhayajñovihitaḥ sarvabhūtebhyo'tiṣṭhotkarṣakāmasyātrādhikāraḥ . sa ca pañcarātrasādhyaḥ ekaviṃśatidīkṣaḥ brāhmaṇakṣatriyayostatrādhikāraḥ na vaiśyasya . tadīyadravyadevatāmantrādi . 2 ka° sarvakāmasya sarvamedhayāgovihitaḥ sa ca daśarātrasādhyaḥ . 3 . 4 ka° . tatra puruṣaḥ aśvaḥ gauḥ meṣaḥ ajaḥ iti pañcapaśvālambhanaṃ tadvidhānādi proṣitasya mṛtasya vā saṃvatsarāsmṛtau pitṛmedho yajño vihitaḥ tatra nakṣatrādikāladraṣṭavyadevatāmantravidhānādikathanam . 22 a° 11 ka° . tatra 1 ka° yajurvedoktādhānādipitṛmedhāntakarmāṇyuktvā sāmavedavihitā ekāhasādhyayāgā vihitāḥ . tatra paribhāṣā . saṃsyāntarānuktau agniṣṭomamaṃsthaeva kraturbhavati . bhūrnāmaikāhaḥ 1 dhanumātradakṣiṇaḥ . jyītirnāmaikāhaḥ 2 . tau ca viśeṣānuktau agniṣṭomasaṃsthau . gosaṃjñakaḥ 3 āyuḥsaṃjñakaśca 4 etāvekāhau ukthyasaṃsthau abhijidviśvajitau 56 etau agniṣṭomakalpau . tatrābhijiti gosahasraṃ śatāśvaṃ vā samuditaṃ vā dakṣiṇā . viśvajiti sahasraṃ sarvasvaṃ vā samuditaṃ vā dakṣiṇā . tatra jyeṣṭhaputrasya vibhāgayogyadravyabhinnaṃ bhūmidāsavarjaṃ sarvasvapadārthaḥ . yato bhūmeḥ dhāraṇacaṅkramaṇadvāreṇa upayogāt dāsasya śuśrūṣārthamupayogāt tadvarjaṃ hiraṇyādikaṃ sarvasvapadārthaḥ ityekamatam . svamate puruṣamedhe garbhadāsadānadarśanāt bhūmyekadeśaparityāge dhāraṇasambhavāt tadvyatiriktaṃ sarvasvaṃ deyamiti . avabhṛthasnāne vatsacchaviṃ paridadhātītiśruteḥ tadvyatiriktaviṣayaṃ sarvasvam . evaṃ dīkṣopayogidravyavyatiriktaviṣayamapi . sahasrādadhikaṃ sarvasvaṃ dakṣiṇā deyeti phalitam . viśvajiti dvādaśarātrādiniyamabhedaḥ . abhijiti kṛte viśva jito'nuṣṭhānam abhijidviśvajitoryugapadanuṣṭhānaṃ vā . tayoryugapatkaraṇe devayajanasthānaviśeṣoktiḥ tatra vṛtaṣoḍaśartvijāṃ bāhulyāt anyatamenānyatra karma sampādyam . tatra bahirvedikāni karmāṇi samānāni . antarvedikānyeva viśiṣṭāni . yugapatkaraṇapakṣe'pi abhijita eva pūrvaṃ pūrva maṅgaṃ kṛtvā viśvajitaḥ uttaramuttaraṃ kāryam . sarvajinnāmā 7 ekāhaḥ sa ca mahāvratasaṃjñasāmastavasādhyaḥ tadvidhānādi tatra saṃvatsaraṃ dīkṣā saptāhābhiṣavaḥ . tatra tisraḥ ṣaṭ vā upasadaḥ . tathā ca saṃvatsaraṃ dīkṣāṃ kṛtvā tadūrdhvaṃ saptamāhe abhiṣavaṃ kṛtvā saptāhe atīte sutyā bhavati tatra ca tisraḥ ṣaḍ vā upasadaḥ kāryāḥ . tatra saṃvatsaraṃ dīkṣāagnicayanavadvā dīkṣā kāryā . sa ca agniṣṭomasaṃsya eva . 2 ka° sarvajiti dakṣiṇābhedatadvidhānādi . ayañca ukyyakalpaḥ . uktānāmabhijidādīnāṃ saṃjñāntaram . tatra abhijito jyotiḥsaṃjñā viśvajitaḥ viśvajyotiḥsaṃjñā . sarvajitaḥ sarvajyotiḥsaṃjñā . taddakṣiṇābhedavidhānādi . ukthyasaṃsthaścaturthastrirātrasammitasaṃjñaḥ . sādyaskrasaṃjñāḥ 8, 9, 10, 11, 12, 13 ṣaṭ kratavovihitāḥ . te ca krameṇottaratra darśitāḥ . tatrādye 8 svargakāmapaśukāmabhrātṛvyavatāmevādhikāraḥ . dvitīye sādyaskre 9 dīrghavyādhiśamapratiṣṭhānnādyakāmānāmadhikāraḥ . anukrīnāma sādyaskraḥ tṛtīyaḥ 10 tatra karmādinā hīnasya tannivṛttikāmasyādhikāraḥ . viśvajicchilpākhyaḥ 11 caturthaḥ . tasmin dakṣiṇābhedaḥ tatra sarvasvapratinidhirveti dakṣiṇoktā sarvasvapratinidhidravyāṇyevamuktāni yathā dhetvanuḍutsīradhānyapalādimānārhasvarṇarūpyādidāsadāsīmithunasopakaraṇamahānasahayādyārohaṇagṛhaśayyā . tena sarva svapadenaiṣāmeva grahaṇam . vairaniryātanakāmasya śyenonāma 12 pañcamaḥ sādyaskraḥ . tatra dakṣiṇā'nuṣṭhānamantradevatādi . ekatrikanāmā ṣaṣṭhaḥ 13 sādyaskraḥ . sarveṣāmeṣāṃ dīkṣāyāḥ sadyaḥkriyamāṇatvāt sādyaskrasaṃjñā . vrātyastomāścatvāra ekāhāḥ 14 . 15 . 16 . 17 vihitāḥ . iha tripuruṣaṃ patitasāvitrīkā vrātyāstaddoṣaśāntyai ete kāryāstatra laukike'gnau homaḥ . teṣāṃ prathame 14 vrātyastome gānanartanakāriṇāṃ vrātyānāmadhikāraḥ . nṛśaṃsatvena ninditasya dvitīye ukthyasaṃsthe 15 adhikāraḥ . kaniṣṭhasya tṛtīye 16 . tathā ca kaniṣṭhaṃ gṛhapatiṃ kṛtvā sa kāryaḥ . jyeṣṭhasya alpaprajanasya sthavirasya caturthe 17 adhikāraḥ tādṛśaṃ gṛhapatiṃ kṛtvā gārhapatye sa kāryaḥ . taddīkṣāvidhānādi . kṛtavrātyastomasya vyavahāryatā bhavati . ante brahmavarcasavīryānnādyapratiṣṭhākāmasya ātmano'pūtatvanivṛttikāmasya ca kartavyaḥ agniṣṭomasaṃsthaḥ agni ṣṭunnāmaikāhaḥ 18 . 5 ka° . tatra dravyadevatāmantravidhānādyuktam . trivṛtstomakā agniṣṭomasa sthāḥ catvāraḥ kratavovihitāḥ . tatra aniruktaprātaḥsavanaḥ prathamaḥ 19 . tasya īpsuyajña iti saṃjñā . hiraṇyādikāmasya grāmakāmasya cātrādhikāraḥ . tatra dravyadevatāmantravidhānādi . vṛhaspatisavaḥ dvitīyaḥ 20 . rājñā sahitā brāhmaṇāḥ yaṃ brāhmaṇaṃ dharmasthāpakatvenāṅgīkurvīran tasyātrādhikāraḥ . iṣusaṃjña 21 stṛtīyaḥ . sa ca śyenavatkāryaḥ kintu na sadya iti bhedaḥ . sa ca maraṇakāmakartavyaḥ . 6 ka° sarvaṃsvāraścaturthaḥ 22 ekāhaḥ kratuḥ jīvitukāmasya martukāmasya vātrādhikāraḥ . tatrasiddhānnadakṣiṇā . tasya dravyadevatāvidhānādi . ṛtvigapohanīyāstrayaḥ 23, 2425 kratavovihitāḥ . teṣu ādyaḥ sarvastomaḥ 23 . dvādaśāhikacchandomatrayamadhye ukthyasaṃsthe uttame ahano pṛthak kṛtvā dvitīyatṛtīyau 24, 25, ṛtvigapohanīyau kāryau . vācastomāścatvāraḥ 26, 27, 28, 29 . chāndogye caiṣāṃ viśeṣaḥ . ante trivṛtpañcadaśasaptadaśaikaviṃśatrinavatrayastriṃśākhyāḥ ṣaṭ 30, 31, 32, 33, 34, 35, pṛṣṭyastomāḥ ekāhaviśeṣāvihitāḥ . 7 ka° . teṣāṃ vidhānaprakāramantradevatādikathanam . agnyādheyapunarādheyāgnihotradarśapaurṇamāsadākṣāyaṇāgrayaṇa saṃjñāḥ 36, 37, 38, 39, 40, 41, ṣaṭ pratikarmasomāḥ kratavovihitāḥ . tadvidhānādi . 8 ka° . saptadaśastomakāḥ 42, 43, 44, 45, 46, pañca kratabovihitāḥ tatra grāmakāmasya upahavyanāmā 42 aniruktaḥ . mithyābhiśastasyāpi tatrādhikāraḥ . taddakṣiṇāvidhānādi . svargakāmasya ṛtapeyaḥ 43 . tadvidhānaprakāradevatāmantrakathanam . 9 ka° paśuvaiśyakāmayorvaiśyastomaḥ 44 . tadvidhānādi . tīvrasunnāmakaḥ 45 ukthyasaṃsthaḥ kratuḥ . tīvrasuti somātideśe'pi viśeṣavidhānam . tatra somātipūtasya svarājyāt pracyāvitasya rājñaḥ dīrghavyādhiśāntigrāmaprajāpaśukāmānāñcādhikāraḥ . tadvidhānādi . 10 ka° rājyakāmasya rājanyasya rāṭsaṃjñakaḥ kratuḥ 46 tadvidhānādi . sacāgniṣtomasaṃsthaḥ . saaindrapariyajñaḥ ṛṣabhavatkāryaḥ . virāḍākhyaḥ 47 kratuḥ annādyakāmasya kartavyaḥ saaindrapariyajñavat ādyantayoḥ āgneyapaśukaḥ kāryaḥ . aupaśadanāmā 48 ekāhaḥ prajātikāmasya vihitaḥ . tadvidhānādi . punastomanāmā 49 ekāha ukthyasaṃsthaḥ . tatra pratigrahadoṣaśāntikāmasyādhikāraḥ taddakṣiṇādi . paśukāmasya catuṣṭomanāmakau 50, 51 udbhidbalabhidau ca ekāhau 52, 53 darśapaurṇamāsaṃvat saṃhatāveva tau phalasādhakau . iṣuriṣṭiḥ 54 tadvidhānādi . udbhidā iṣṭvā tataeva dinādārabhyārdhamāsa māsaṃ saṃvatsaraṃ vā pratyahaṃ iṣuriṣṭirvidheyā . tadvidhānādi . pūjākāmasya apacitināmakau 55, 56, dvau yajñau vihitau . tatrārājñastraivarṇikasya vādhikāraḥ . tadvidhānādi . tatrapūrbasya pakṣītisaṃjñā 55 uttarasya jyotiḥ saṃjñā 56 . tau ca sāgnicityau sarvajidvaddīkṣāyuktau ca 11 ka° tayordakṣiṇā . ṛṣabhagoṣava u57, 58, dvau kratū vihitau tatra agniṣṭomasaṃsthe ṛṣabhe rājño'dhikāraḥ taddakṣiṇābhedaśca . goṣava ukyyasaṃsthaḥ gavāyutadakṣiṇaḥ tatra vaiśyasyānyeṣā vā adhikāra iti matadvayam . tadvidhānādi . marutstomanāmā 59 yajñaḥ tatra bhātṝṇāṃ sakhīnāṃ vā gaṇabhūtānāmadhikāraḥ . vaiśyastomoktadakṣiṇā . aindrāgnakulāyonāma 60 kratuḥ prajākāmapaśukāmayostatrādhikāraḥ . gokuladakṣiṇā . tatra ca dvayorbhrātroḥ sakhyorvā'dhikāraḥ na gaṇānām . rājakartavyaḥ ukthyasaṃstha indrastomo 61 vihitaḥ . purodhākāmasya indryāgnostomaḥ 62 kratuḥ vihitaḥ . sāyujyakāmayoḥ rājapurohita yorapyatrādhikāraḥ . tayoḥ pṛthak vā saha vādhikāra iti vikalpaḥ . paśukāmasya agniṣṭomasaṃsthau vighanau 63, 64 nāma yajñau vihitau . abhicārakāmasya paśukāmasya vā tayoradhikāraḥ tatra paśukāmasya sampannā vṛhatī, abhicārakāmasya triṃśadgāvodakṣiṇeti bhedaḥ . abhicārakāmasya saṃdaśabajrau 65, 66 dvau yajñau vihitau, tau ca dvandvasomau kartavyau, tatra vajraḥ ṣoḍaśisaṃsthaḥ kartavyaḥ tatra viśeṣoktiḥ . sa daśena rājānamevābhicaret na janapadam . vajreṇa janapadamevābhicaret na rājānam . vaiparītyena veti matāntaram . abhicāreṇa rājādyupaśamaṃ kṛtvā mārayitvā vā ātmaśuddhyarthaṃ jyotiṣṭomena yajeteti . iti sāmaveda vihitā ekāhāḥ darśitāḥ . 23 a° 5 ka° . tatra 1 ka° . ahīnasaṃjñakayāgānāṃ dvādaśa upasadaḥ, māsasamāpyatvañca . sutyopasadviśeṣopadeśaḥ dīkṣābhedaśca ca vihitaḥ . tathā ca sautyāni upasadāñca dināni parigaṇayya dīkṣā . dvirātrāvadhidvādaśāhaparyantasādhyā yāgāḥ ahīnā ityucyate . tatra pāṭhāt atirātrasyāpyahīnasaṃjñatvam ityekīyamatam . dvyahādiṣu daśarātrādikādipravṛttirgauṇyā ityuktiḥ . dvādaśāhakartavyadaśarātrasya dvyahādiṣu kartavyatoktiḥ . dvirātrādiṣu sahasradakṣiṇā catūrātrādiṣvadhikā dakṣiṇā . tatra dakṣiṇādāne pratyahaṃ samabhāgena deyatoktiḥ . antye'vaśiṣṭadānam . 13 trayodaśa atirātrāḥ vihitāḥ . yathā tatra ṣoḍaśigraharahitāścatvāraḥ prathamā atirātrāḥ . tatra prajātikāmasya navasaptadaśasaṃjñaḥ 1 jyeṣṭhabhrātṛmatyāḥ striyāḥ jyeṣṭhaputrasya kartavyaḥ viṣuvannāmātirātraḥ 2 . bhrātṛvyavataḥ gaurnāmātirātraḥ 3 . svargakāmasyārogyakāmasya vā āyurnāmātirātraḥ 4 . iti prathamāḥ catvāraḥ . ṛddhikāmasya jyotiṣṭomanāmā 5 . paśukāmasya viśvajinnāmā 6 . brahmavarcasakāmasya trivṛnnāmā 7 . vīryakāmasya pañcadaśanāmā 8 . annādyakāmasya saptadaśanāmā 9 . pratiṣṭhākāmasya ekaviṃśanāmā 10 iti ṣaṭ atirātrā vihitāḥ . prāptasyaprāptasyapaśorbhraṃśe tallābhakāmasya āptoryāmo'tirātraḥ 11 . bhrātṛvyavato'bhijinnāmātirātraḥ 12 . bhūtimicchoḥ sarvasto'motirātraḥ 13 . iti trayodaśa atirātrāḥ . 2 ka° . dvisutyāstrayaḥ ahīnāḥ . tatra dvitīyatṛtīyayoḥ ṣoḍaśigraharahitau dvau atirātrau . āṅgirasacaitrarathakāpivanā iti teṣāṃ saṃjñāḥ . dvitīyaṃ dvirātramukthya pūrvakameke icchanti . pārṣṭhikasyāgniṣṭomasya syāne ukthyaṃ kurvanti . saṃsthānyatvamātraṃ dharmāstu tadīyāeva . puṇyārho'pi yaḥ puṇyahīna iva syāt tasya āṅgirasadvirātre'dhikāraḥ . 1 . prajākāmasya caitrarathe 2 . svarga kāmasya paśukāmasya vā kāpibane'dhikāraḥ 3 . trisutyā ahīnāḥ gargavaidacchandomāntarvasuparākākhyāḥ pañca kratavaḥ . tatra vaide trirātre 1 trivṛtstomayuktāḥ sarve atirātrāḥ tatsaṃsthānyatvamātram . tatra rājyakāmasyādhikāraḥ . paśukāmasya antarvasau 2 . svargakāmasya parāke 3 iti bhedaḥ . atricaturvīṃrajāmadagnyavaśiṣṭhasaṃsarpaviśvāmitrākhyāścatvāraḥ caturahasādhyāḥkratavo vihitāḥ . tatra jāmadagnye, caturahe puṣṭikāmo'dhikārī . tatra viṃśatirdīkṣāḥ . sarveṣu upasadaḥ puroḍāśavatyaḥ syuḥ . 3 ka° teṣāṃ vidhānādi . 4 ka° . pañcāhasādhyāḥ trayaḥ ahīnāḥ . tatra prathamaḥ devapañcāhasaṃjñakaḥ pañcaśāradīyaḥ dvitīyaḥ tadvidhānādi vratavat saṃjñakastṛtīyaḥ pañcāhaḥ . tatra jyotirgaurmahāvrataṃ gaurāyuḥ ityetannāmakā pañca ekāhāḥ . sarvajitaivātra dīkṣā bhavati . tadvidhānadi . 5 ka° . ṣaḍahā ahīnāstrayaḥ . ṛtuṣaḍahaḥ 1 pṛṣṭhyāvalambākhyaḥ 2 trikadrukaḥ 3 iti teṣāṃ nāma . teṣu stomavidhānādi . sapta saptāhā ahīnā vihitāḥ . tatra caturṇāṃ mahāvratamuttamaṃ bhavati . caturṇāṃ madhyetṛtīyaḥ paśukāmasya bhavati . indrasaptāhasaṃjñaḥ pañcamaḥ . tatra pañcame saptāhe dvitīyādekāhādārabhya ṣaḍekāhāḥ sutyāhāni bhavanti . tatra jyotirgauḥ āyuḥ abhijidviśvajit sarvajit ityete ṣaṭ pratyekaṃ samahāvratāḥ kāryāḥ . evañca mahāvrataṃ sarvāheṣu bhavati . sarvastomauttamaḥ śeṣāhe jyotirgaurāyurabhijit viśvajit sarvajit mahāvrataṃ sarvasmomo'tirātraḥ . janakasaptarātraḥ ṣaṣṭhaḥ saptāhaḥ . tadvi dhānādi . uttame saptame saptāhe vṛhadrathantarasāmayuktavṛṣṭyaḥ te ca pṛṣṭyastīmākhyāḥ ityevaṃ sapta saptāhā ahīnā uktāḥ . tatra vidhānādi . aṣṭasutye ahīne pārṣṭhikāt ṣaḍahādavasitāt mahāvratam bhavati . navarātre trikadrukā jyotiḥ gauḥ āyuḥ ityetannāmakāḥ . navarātre ṣaḍahādūrdhvaṃ jyotiḥ gauḥ āyurityete rakāhā bhavanti . tasyaiva prakārāntaram . tadvidhānādi . daśarātrāścatvāraḥ . trikakup prathamaḥ pratiṣṭhākāmasya . tadvighānādi . kosuruvindo nāma dvitīyaḥ abhicaryamāṇasya . pūrdaśarātranāmā tṛtoyo daśarātraḥ . tadvidhānādi . paśukāmasya chandomanāmā caturtho daśarātraḥ . poṇḍarīkanāmā ekādaśarātraḥ tadvidhānādi . 24 a° 7 kaṇḍikāḥ . tatra 1 ka° . dvādaśarātrādīni ekaikāharvṛddhyā catvāriṃśadrātrāntāni satrāṇi uktāni . tatra ca yena krameṇa yānyahāni upadiṣṭāni tāni tathaivāvagamyāni . tatra āvāpikānāmanyaḥ kramaḥ aupadeśikānāntu upadeśakramaeva grāhyaḥ . tatropadiṣṭāharvyatiriktānāmahnā māvāpakramoktiḥ . yathā apūryamāṇe satre daśarātrāvāpobhavatiṃ sa ca bhavan para eva bhavati na pūrbaḥ . ṣaṭ pārṣṭhikāni ahāni, catvāri chandomāni ahānīti daśarātraḥ . pṛṣṭyaḥ ṣaḍahaḥ trayaśchandomā avivākyodaśama ityayaṃ vā daśarātro bhavati . ayañca sarveṣāmahnāmante paromavati . prakṛtivihiteṣu mahāvrataṃ daśarātrāduttaramekāhārthe bhavati . ekāhaṃ vinā satrasaṃkhyāpūraṇe daśarātrāt paraṃ mahāvrataṃ bhavatītyarthaḥ . mahāvratādamyatra āvāpānantaraṃ daśarātrāt pūrvaṃ bhavati . yatra ṣaḍbhirahobhirvinā na pūryate satrasaṃkhyā tatrābhiplavaḥ ṣaḍahāthe pūraṇobhavati . abhiplavasyāditaḥ pañcāhāni . pañcāhārthe (pañcāhana vinā (saṃkhyā'pūraṇe) . tryahārthe (tryahema vinā satrasaṃkhyā'pūraṇe) jyotirgaurāyuḥ . jyotirādīnāṃ trikadrukā iti saṃjñā . caturahārthe (catūrahaṃ vinā satrasaṃkhyā'pūraṇe) . jyotirāditrikam mahāvratañca . etaccatuṣkaṃ pūraṇaṃ bhavati . dvyahārthe (dvyahaṃ vinā satrasaṃkhyā'pūraṇe) gaurāyuśca pūraṇa bhavati . satrasyādyantayoratirātraḥ kāryaḥ prāyaṇīyodayanīyayorantarāle . āvāpasthānam . yaścāvāpaḥ kriyate tasya tayoratirātrayormadhye karaṇaṃ vihitam . āvāpānāṃ samavāyena yatra satraṃ pūryate tatra yadyadalpaṃ tattatpūrbaṃ bhavati . yathā eko'bhiplavaḥ ṣaḍahaḥ aparastasyaiva pañcāhaḥ caturahastryahohyaho vā tatra pañcāhādeḥ pūrvamāvāpaḥ . iti satrāvāpopayoginī paribhāṣā . dvetrayodaśarātrasatre . tatra pṛṣṭhyādavasitāt sarvastomasaṃjño'tirātro bhavati . ayaṃ bhāvaḥ sarveṣu satreṣu dvādaśāhadharmāvihitā atastrayodaśarātre satre sakalo'pi dvādaśāho bhavati, ekamaharavaśiṣyate . tatra pṛṣṭhyāt paraḥ sarvastīmo'tirātraḥ kāryaḥ . tathāca 1 prathamadine prāyaṇīyātirātraḥ, tato dvitīyādiṣu ṣaṭsu dineṣu saptamāhānteṣu pṛṣṭyaḥ ṣaḍahaḥ, aṣṭame sarvastomo'tirātraḥ, navamādiṣu caturṣu chandomāścatvāraḥ, trayodaśe udayanīyātirātra ityevaṃ kramaḥ, evamanyatrāpi . dviyoye trayodaśarātre tu daśarātrāduttaraṃ mahāvratamiti bhedaḥ . sambhāryatṛtīyatrayodaśarātrasya gavāmayanavat sambharaṇaprakāraḥ . caturdaśarātrāṇi trīṇisatrāṇi . teṣāṃ vidhānādi . tatrāntime vivāhodakatalpasaṃśayitānāmadhikāraḥ . pañcadaśarātrāṇi catvāri . tadvidhānādi saptadaśarātre aṣṭādaśarātre ekonaviṃśarātre viṃśatirātre ca evamevāvapanapūrtiḥ . 2 ka° ṣoḍaśarātrādiṣu caturṣu āvāpaprakāraḥ . tatra ṣoḍaśarātre prāyaṇīyāt trikadrukāḥ daśarātrottaraṃ vratañca . saptadaśarātre prāyaṇīyāt pañcāhaḥ . aṣṭādaśarātre prāyaṇīyāt ṣaḍahaḥ, ekonaviṃśarātre prāyaṇīyāt ṣaḍahodaśarātrottaraṃ vratañca . ityevamāvāpoktyā vidhānaprakāraḥ . ekaviṃśatirātrau aṣoḍaśiko dvau atirātrau . tatrāvāpaprakāraḥ . tadvidhānāti . annādyakāmasya dvātiṃśatirātro vihitaḥ . tadvidhānādi . pratiṣṭhākāmasya trayoviṃśatirātrovihitaḥ . prajākāmasya paśukāmasya ca caturviṃśatirātrovihitaḥ . tacca dvividhaṃ tatra prathamasya vidhānādi . dvitīyasya saṃsadasaṃjñā . tatra vidhānādi . annādyakāmasya pañcabiṃśatirātraṃ, pratiṣṭhākāmasya ṣaḍviṃśatirātram, ṛddhikāmasya saptaviṃśati rātram, prajākāmasya paśukāmasya vā aṣṭāviṃśatirātras, dvātriṃśadrātrañca vihitam . teṣāṃ kramaśo vidhānāni . ekonatriṃśadrātrasya triṃśadrātrasya ekatriṃśadrātrasya dvātriśadrātrasya ca vidhānādi . trayastriṃśadrātrasya trayo bhedāsteṣāṃ vidhānādi . catustriṃśadrātramārabhya ā catvāriṃśadrātrāt saptāni satāṇi āvāpakrapteṇa pūryāṇi . tatra ca viśeṣaḥ annādyakāmasya catustriṃśadrātram pratiṣṭhākāmasya ṣaṭtriṃśadrātram samṛddhikāmasya saptatriṃśadrātraṃ prajākāmasya paśukāmasya vā aṣṭātriṃśadrātra catvāriṃśadrātrañca satraṃ vihitam . ekānnapañcāśadrātrāṇi sapta satrāṇi vihitāni . tatra prathamasya vidhṛtisaṃjñā . tadvidhānādi . dvitīyasya yamā tirātrasaṃjñā tadvidhānādi . añjanābhyañjanīyam tṛtīyaṃ, vidvatsu madhye ātmānaṃ vikhyāpayitukāmasyātrādhikāraḥ . tadvidhānādi . saṃvatsaramitaṃ nāma caturthaṃ tadvidhānādi . 3 ka° . prajātikāmasya vihitasya ekaṣaṣṭirātrasya etat samānatayā vidhānādiprasaṅgāduktam . savituḥ kakubhaḥ pañcamaḥ tadvidhānādi . tatra prajātikāmasyādhikāraḥ . ṣaṣṭhasaptamayoḥ sāmānyatovidhānādi . śatarātrasya vidhānādi . tatra vidhāne vikalpaḥ . 4 ka° . tatra savanasantanyādihomavidhānādi . saṃvatsaraprabhṛtisatre gavāmayanadharmātideśaḥ . ādityānāmayanasaṃjñakasatrasya vidhānādi . ādityānāmayanavat aṅgirasāmayanaṃ kāryaṃtatra viśeṣaḥ . dṛtivātavatorayanasaṃjñasatrasya vidhānādi . kuṇḍapāyināmayanasaṃjñasatrasya kālavidhānādi . tatra sutyāsthāneṣu somopanahanādiviśeṣaḥ . sarpasatrasaṃjñasya satrasya bhedavidhānādi tatra gavāmayanadharmātideśaḥ . 5 ka° . tāpaścitanāmasatrasya vidhānādi . mahatāpaścitanāmasatrasya vidhānādi . kṣullakatāpaścitanāmasatrasya, sahasrasāvyāgnisatrasya ca vidhānādi . trisaṃvatsarasatrasya vidhānādi . mahāsatrasaṃjñasatrasya vidhānādi . prajāpatisatrasaṃjñasya dvādaśasaṃvatsarasādhyasya vidhānādi . ṣaṭtriṃśadvatsarasādhyasya śaktyānāmayanāsaṃjñasatrasya vidhānādi . śatasaṃvatmarasādhyasya sādhyānāmayanasaṃjñasatrasya vidhānādi . sahasrasaṃvatsarasādhyasya viśvasṛjāmayananāmasatrasya vidhānādi . tasya ca gauṇyā vṛttyā sahasradinasādhyatā tena sahasrasutyametat satramityunneyam . sārasvatasatrāṇāṃ vidhānādi . yātsatranāma satram . ṛṣabhenādhikaṃ garbhiṇīnāṃ vatsatarīṇāṃ prathamagarbhāṇāṃ śataṃ sahasrapūraṇāyāraṇye utsṛjet tāsāṃ sahasrapūraṇe idaṃ satraṃ samāpyate strīvatsānāṃ dohanābhāve kṣipraṃ vardhamānānāṃ tāsāṃ sahasrapūraṇaṃ sampadyate ityuktiḥ . sārasvatasya dīkṣākāladeśādi yathā cetraśuklasaptamyām sarasvatīvinaśane sthāne dīkṣā . sarasvatī nāma pratyaksrotā nadī pravahati . tasyāḥ prākpaścādbhāgau sarvaloka pratyakṣau madhyamastu bhāgaḥ bhūmyantarnimagnaḥ pravahati nāsau kenaciddṛśyate tatsthānaṃ vinaśanamucyate tacca prabhāsasthānamiti mādhavācāryaḥ . tatra dīkṣāvidhānādiprakāraḥ . 6 ka° . tadīyāṅgavidhānādi . sarasvatīdṛṣadvatyoḥ saṅame tadvidhānādi . plakṣasravaṇe (sarasvatyā utpattisthāne) agnaye kāmāye ṣṭirvihitā tatra kārapacadeśabhede yajamānāvabhṛthasnānam . udavasanīyā iṣṭiścānte kāryā . pṛṣṭhaśamanīyarahitāni svārasvatāni trīṇi satrāṇotyuktiḥ . pūrvoktasahasrāpūraṇe gṛhapatimaraṇe sarvāsāṃ gavāṃ hānau vā etat satraṃ samāpyate ityuktiḥ . tatra vakṣyamāṇairatirātrairiṣṭvā satraṃ samāpyamityuktiḥ . tatra sahasrapūraṇe tadeva dattvā satrasamāptiḥ . gṛhapatimaraṇe āyuḥsaṃjñātirātraṃ kṛtvā, sarvahānau tu viśvajitsatraṃ kṛtvā samāpayet iti bhedaḥ . ubhayathā'pi jyotiṣṭomaṃ kṛtvā veti pakṣāntaram . iti prathamasārasvatam . dvitīya dṛtivātavatorayanavat kāryaṃ tadvidhānādi . tatra tithikṣayavṛddhyorapyaviśeṣa vidhānam . śuklakṛṣṇayorviśeṣavidhānādi . tṛtīye sārasvate viśvajidabhijitorvidhānādi . ṛtvijā''cāryeṇa vā tatra dārṣadvataṃ nāma satraṃ kāryam . tatra araṇye utsṛṣṭāgāvaḥ saṃvatsaraṃ, dvitīyasaṃvatsaraṃ vigatodake sthāne rakṣaṇīyāḥ . sarasvatītīre netandhavānāma purāṇā grāmāḥ santi, tatrāgnyādhānamārambhaṇīyaṃ, kurukṣetre parīṇatsthale anvārambhaṇīyam . tatastṛtīyavatsare parīṇannāmasthale darśapaurṇamāsāntaṃ kuryāt . avaśiṣṭavidhānādi . dṛṣadvatītīreṇāgatya yamunāyā mavabhṛthasnānam tatra sthāne mantrapāṭhe viśeṣaḥ . 7 ka° . caitrasya vaiśākhasya vā śuklapañcamyāṃ turāyaṇanāma sārasvataṃ satraṃ kāryam . tasya dīkṣāvidhānādi . taccaikavarṣasādhyaṃ tatra varṣaparyantakartavyopadeśaḥ . dārṣadvatavadaniyatoke'vabhṛthasnānam . bharatadvādaśāhādiḥ dvādaśāhabhedaḥ tadvidhānādi . utsarpiṣu gavāmayanavikalpābhidhānam . 25 a° 14 ka° . tatra aṅgavaiguṇyadoṣopaśamārthaṃ prāyaścittavidhānam . tatra prāyaścittaśabdārthastu prapūrvakāyaterbhāve ghañ prāyovināśaḥ sa ca vidhyatikramadoṣaḥ tasya cittaṃ sandhānaṃ citadhātorbhāve ktaḥ cittaṃ dhātūnāmanekārthatvāt sandhānamityucyate . prāyasya vidhyatikramadoṣasya cittaṃ sandhānam prāyasya citicittayoḥ iti pāraskaraprabhṛtīnīti pā° vā° suṭ . tacca vināśakālaeva kāryamiti pūrbapakṣe āgantukānāmante niveśaḥ iti nyāyena sarvakāryānte kāryamiti siddhānto gauṇaḥ . nimittakāle eva kartavyatetimukhyasiddhāntaḥ tatkālākaraṇe'nte karaṇamititasya gauṇakālatāvyapasthāpanam . anādeśe sarvatra prāyaścittaṃ mahāvyāhṛtihomaḥ . ādeśa viśeṣe tu yathādiṣṭaṃ karaṇīyam . yathā praṇītāḥ skannā abhimṛśediti yaju° 5, 28, praṇītābhimarśanameva prāyaścittam . mahāvyāhṛtihome'yaṃ viśeṣaḥ . hautrike (ṛgvedodite) karmaṇi upaghāte gārhapatye'gnau bhūḥsvā heti prā° homaḥ ayamagnidaivataḥ . sa ca anādiṣṭakartṛkatvāt brahmaṇā kāryaḥ . brahmavaraṇāt prāknimitte jāte brahmavaraṇāt prāk vyāhṛtihomāya brahmāntaraṃ vṛtvā tena kārayitavyam . abrahmavaraṇake'gnihotrādau tu svayaṃ kāryaḥ . some tu kālāhutimirasya samuccayaḥ . yajurvedoktakarmopavāte dakṣiṇāgnau bhuvaḥsvāheti prā° homaḥ kāryaḥ sa ca prāgvat brahmaṇaiva kāryaḥ . some tu tatrāpi āgnīdhrīye bhuvaḥ svāheti homa iti bhedaḥ . tasya vāyurdevatā . sāmavedavihitakarmopaghāte āhavanīye'gnau svaḥsvāheti prā° homaḥ sa ca sūryadaivataḥ . caturgṛhītāni sarvatra . sarvavedoktakarmopaghāte vyastaistribhiḥ samastena bhūrbhuvaḥ svaḥsvāhetyekeneti caturvārahomaḥ kāryaḥ . ayāścāgne ityādyābhiḥ pañcabhiḥ pratyṛcamāhavanīye pañcāhutirūpaḥ sarvaprāyaścittasaṃjñakohomaḥ . avijñāte smārtādau karmaṇi vyastasamastamahāvyāhṛtihomāścatvāraḥ kāryāḥ . tathā hi yatra ṛgvedoktatvādinā viśeṣagrahonāsti atha ca smṛtirupalabhyate . yathā yajñopavītinā vaddhaśikhena dakṣiṇapāṇinā pavitrapāṇinā karma kartavyamityādi smṛtivihitaṃ yajñopavītadhāraṇādi . tasya kathañcidupaghāte vyastasamastamahāvyāhṛtihomacatuṣṭayaṃ prāyaścittaṃ kāryam . tadante ca yājuṣeḥ prāguktaṃ sarvaprāyaścittasaṃjñakaṃ pañcarcāhutirūpaṃ sarvatra jñāte'vijñāte nimitte vā karaṇīyam . atrāyaṃ sampradāyabhedaḥ . bhūriti gārhapatye, bhuva iti dakṣiṇāgnau, svariti āhavānīye bhūrbhuvaḥ svariti, sarvaprāyaścittasaṃjñakanañcārcāhutihomaśca āhavanīye iti yājñika vāsudeva bhaṭṭāḥ . bhūrityādyāhutinavakamāhavanīya eveti sampradāyakārikākārau . mahāpitṛyajñe, dakṣiṇāgnau avabhṛthe'psveva, śatarudriye pariśritsu . tryambakāsu ca catu ṣaśathāgnau iti karkaḥ . atha karmaviśeṣeṣu prāyaścittabhedāḥ 7 ka° 8 sū° paryanteṣu uktāḥ . 7 ka° 9 sūtrādau karmasamāptitaḥ pūrbaṃ yajamāne mṛte tadaiva karmasamāptirbhavatyekaḥ pakṣaḥ ṛtvigādibhiḥ śeṣaṃ samāpyamityaparaḥ pakṣaḥ . tatra karmasamāptāvapi uttarakriyāviśeṣovihitaḥ . 8 ka° upakṛtapaśupalāyanādau prāyaścittabhedaḥ . tato'ntyeṣṭipaddhatiḥ . 9 ka° . asthicayanaprakārādi . 10 ka° . satraviśeṣakaraṇārthaṃ kṛte udyame daivāttadakaraṇe viśvajinnāmakenātirātreṇa yajet . satrādyarthaṃ kṛtadīkṣāṇāṃ yadi devānmānuṣādvā nimittāt sāmikṛte dīkṣāmātra kṛte vā satre svāminaḥ satraṃ na samāpayāmīti buddhirjāyate tadā somenopalakṣitaṃ sādhāraṇaṃ dhānyaghṛtādikaṃ putrādibhyaḥ pṛthagātmīyaṃ kṛtvā sarvasvadakṣiṇena viśvajitā'tirātreṇa yajet . sa ca some krītaeva bhavati nākṛte iti tāṇḍye sthitam . krīte'krīte vā some viśvajidbhavatīti svamatam . adhvaryuprabhṛtīnāṃ daivāt svasvakāryākaraṇe adakṣiṇaṃ karma samāpya pṛnaranyavaraṇapūrvakaṃ yāgārambhaḥ . tatra dinabhede viśeṣaḥ . dīkṣitasya patnī cet rajasvalā tadā dīkṣārūpāṇi śaṅkvādīni nidhāya sikatāsu ā raktasravaṇāt āsīta . sutyāsu vartamānāsu sikatāsūpaviśet . prātaḥsāyañca vedisamīpe sikatāsveva tiṣṭhet . caturthe'hani gomūtramiśrodakena smārtaṃ snānaṃ vidhāya vāso dhṛtvā sānnipātikaṃ kuryāt nārādupakārakam . ārādupakārakaṃ ca dīkṣaṇīyabhūmyullekhanādi . prasūtāyāstu daśarātrādūrdhvaṃ snānādi . garmiṇīṃ na dīkṣayediti taddīkṣāniṣedhaḥ iti matāntaram . ayajñiyāḥ garbhā iti śruteḥ anubandhyāprakaraṇīyatvāt niṣedhasya tadviṣayatvena garmavatyā api dīkṣādhikāraḥ iti svamatamuktam . dīkṣitasya duḥsvapnādidarśanādiprāyaścittaviśeṣaḥ . camasasya pītāpītatvaviṣaye prāyaścittam . somasyopari meghavarṣaṇe bhakṣābhakṣanirṇayapūrbakaṃ tatra prāyaścittam . camasadoṣe droṇakalasaśoṣe ca prāyaścittam . abhribhedane homabhedaḥ prāyaścittam . somāpaharaṇe, avyaktarāgapuṣpāṇi tṛṇāni somakārye nidhāya abhiṣavaṃ kuryāt . bahukālīnakhādiravṛkṣasya vallīrūpā aṅkurā jāyamānā śyenahṛtamityucyate tat, śyāmakān, somasadṛśān latāviśeṣān pūtīkān, aruṇadūrvā avyaktarāgā dūrvā haritakuśān aśuṣkān darbhān vā pūrvapūrvābhāve uttarottarān pratinighāyābhiṣuṇuyāt . tatra godānaṃ prāyaścittaṃ kṛtvā uktadravyeṇa yāgasamāpanam . tatra ca avabhṛyānte punaḥ yajñaḥ karaṇīyaḥ, somakalasabhede brahmasāma pāṭhaḥ prāyaścittam iti vikalpaḥ . abhiṣavaṇacarmaṇi prasṛtyādimātrasomarasalābhe jalādinā tasya vardhanena kalasamāpūrya droṇakalasapūraṇaṃ sampādyam . some'nulabhyamāne yatkiñcidavigatamānīya punaḥ yajñaḥ . tatra godānaṃ prāyaścittam . 12 ka° . somātireke ādyādisavanabhede prāyaścittabhedaḥ . dīkṣitasya roge droṇakalase uptānāṃ śuṇṭhīpiṣpalyādīnāṃ madhye yene cchet tena bhiṣak vicikitset nānyena . tasya vidhānādi . jvaritasyāpi rogaśāntiṃ yāvat prāgvihitadeśa eva vāsonānyatra . prātaḥsavane ca tasya mantraviśeṣeṇābhiṣekaprakāraḥ . evaṃ dīkṣitaṃ sarve ṛtvijaḥ savanānteṣu spṛśeyuḥ . tatra yajamānasya mantrabhedena sparśaḥ . tatra maraṇe tasya dāhaviśeṣaṃ kṛtvā dīkṣitasyāsthīni kṛṣṇājine baddhvā mṛtasyaiva patnyapi svakarma patikarma ca kuryāt . patnīmaraṇe'pyevam iti pakṣāntaram . tasya bhrātrādikaṃ nediṣṭhinaṃ dīkṣayitvā satrasya samāpanam iti matāntaram . khamate maraṇe eva karmasamāptiḥ . ubhayapakṣe'pi . tatra prāyaścittavidhānādi . 14 ka° . ukhābharaṇadine yajamānamaraṇe viśeṣavidhānaprāyaścittāni . satradīkṣāmadhye maraṇe'pi uktasomādikarmāntakaraṇāya dīkṣitasya tatkamephalaṃ bhavati dīkṣitasya bhrātrādereva prakṛtakratuphalaprāptiriti matāntaram . tsāgninā nediṣṭhinā putrādinā svakīyeṣvagniṣu svakīyena dravyeṇānuṣṭhitasya sāgnicityādikakratoḥ nediṣṭhinaeva phalaṃ prakṛtakratuphalaṃ tu mṛtayajamānasyeti svamatam . tatra upadīkṣī sveṣvagniṣu nasvanikṛntanāvadhi dvādaśāntaṃ sānniprātikaṃ kuryāt . yadyanāhitāgnirnediṣṭhī tadā satriṇāmevāgniṣu karaṇaṃ tatra ca vaiśvānaranirvāpaḥ prāyaścittam . ekarājakayoraparvatāntare'badyantare samānadeśe yajamānayoḥ yajñakaraṇe somasaṃsavo bhavati . tathāca dvau yajamānau cet mitho vairiṇau samakāle ekasmin deśe, girinadyādivyavadhānaṃ vinā yāgārthaṃ somamekakālaṃ sunutaḥ tadā sametya savanāt saṃsava ityucyate . tatra sarvaṃ karma satvaraṃ kāryam . parayajñāpekṣayā svayajñe saṃsthādhikyamicchan satvaraṃ sarvaṃ kāryaṃ kuryāt . tadvidhānādi . bhinnadeśakālādau parvatādyantare prītau ca na saṃsava . ti bhedaḥ . saṃsavaviṣayaeva hotrādibhisvasadṛśamaraṇakāmaiḥ kartavyakarmaviśeṣavidhānam . yayā hotrā hotuḥ adhvaryuṇā'dhvaryoḥ yajamānena yajamānasyetyādirūpeṇa maraṇamicchatā tatkarma kāryam . ayañca yajñaḥ ekadinarathagamyadeśe parasparadveṣe bhavati anyatarasya dbeṣābhāve uktadeśatodūratveca na sambhavati . uktānāmekatareṇa tathānuṣṭhite ekatarasya maraṇe . svasvayajñāntargatā adhvaryvādayaḥ tadīyakarmaśeṣaṃ smaraṇapūrbakaṃ kuryuḥ na varaṇāntaramapekṣyate . somādidāhe pratinidhinā karma samāpayeyuḥ . pañcagodānaṃ dattvā yajñasamāpanam . dvādaśyā rātreḥ prāk tathābhūte doṣe punaryajñārambhaḥ uttarantu pañcagodānamātradakṣiṇā prāyaścittamiti matāntaram . brahmaṇaeva vihitakarmādhikārāt anādeśe sarvatra prāyaścittahome tasyevādhikāraḥ . abrahmake tu agnihotrādau yajamānādhikāraḥ ityuktaṃ prāk . 26 a° 6 ka° kaṇḍikāḥ pravargyopayogimahāvīrasambharaṇakarmapratipādikāḥ . yathā mṛtpiṇḍasañcayaṃ valmīkaloṣṭaṃ śūkarotkhātāṃ mṛttikāṃ pūtikālatāviśeṣaṃ gavedhukāḥ (jalasannihitamahātṛṇajāni śuklāni phalāni) ityetān sambhārān prāksaṃsthān udaksaṃsthān vā kṛtvā kṛṣṇājinam vakṣyamāṇalakṣaṇam, abhrim (kuddālam) uttaratonidadhyāt . teṣāmādānanidhānādimantrāḥ . mṛccātra aticikkaṇā bhāṇḍādinirmāṇayogyā kumbhakārasaṃskṛtaiva gṛhyate . tathābhūtamṛdaḥ kṛṣṇājine uttaratonidhānam . dakṣiṇataśca kṛṣṇājine valmīkaloṣṭasya . kṛṣṇājinaṃ parigṛhya pañcāratnipramāṇaṃ samacaturasraṃ bhūbhāgaṃ prāgdvāraṃ kṛtvā sapta bhūsaṃskārān kṛtvā sikatopakiraṇe parivṛte uktasthāne kṛṣṇājinasthān sambhārān nidadhyāt . ullekhane jalairabhyukṣaṇe sambhāraiḥ saṃsarge ca mantrāḥ . tato'dhvaryuḥ gavedhukā ajāpayaśca pṛthak nidhāya valmīkaloṣṭādibhiḥ saha mṛtpiṇḍaṃ miśrayet . tato mahāvīraṃ kāryam . tatsvarūpaṃ prādeśamātramūrdhvamāsecanavantaṃ (gartavantam) madhyadeśe saṅkucitamekhalam (ulūkhalavat muṣṭigrahaṇayogyam) . mekhalāyā ūrdhvaṃ tryaṅgulam (prādeśamātrasyoparibhāge tryaṅgulam) pariśeṣya tato'dhastā mekhalā kāryā . makhasya śira iti mantreṇa niṣpannamahāvorasparśanam . anenaiva mantreṇa tadādānamapītyeke . evamitarau mahāvīrau kuryāt . abhimarśanānantara marveṣāṃ bhūmau nidhānam . sruḍmukhākṛtī pinvane (dohanapātre) rauhiṇakapāle vakṣyamāṇapurāḍāśakapāle vartule sarvasamīpe bhūmau nidhāya . upaśāyām (tadavaśiṣṭāṃ sṛdam) prāyaścittārthaṃ nidadhyāt . makhāya tveti mantreṇa gavedhukābhiḥ ślakṣṇīkuryāt . dakṣiṇāgninādīptena aśva purīṣeṇ aśvasya tveti tasyāḥ mṛdodhūpanam . ukhāvatpradāhanādi . caturasramavaṭaṃ khātvā tatra śrapaṇam (pākasādhanamindhanādi) āstīrya tatra trīn mahāvīrān nyubjīkṛtān nidhāya pinvane (dohanapātre) rauhiṇakapāle ca nyubje nidhāya punaḥ śrapeṇāvacchādya dakṣiṇāgninā dīpayet . ṛjave tveti mantreṇa pakvāṃ mṛdamudvaret divaiva pradāhanoddhvārau kāryau . tatastāni ajāpayasāvasiñcet . tūṣṇīṃ pinvanādīnāṃ karaṇābhimarśanaślakṣaṇadhūpanapradahanoddharaṇāvasecanādi kuryāt . 2 ka° mahāvīramuktvā pravargyacaraṇaprakāraḥ . yathā pratyahaṃ sāyaṃprātaḥ prāgupasadaḥ pravargyacaraṇaṃ kāryam . apihitadvāre pravargyacaraṇam . patnīsannidhāvapi tayā tasya darśanaṃ na kāryam . vaidikaśabdānuktistatra kāryā . prakṛtyantarābhāvāt yāvaduktaṃ tāvadevātra bhavati nādhikam . atra gharmasambandhipātramaudumbaram mānasūtraṃ mauñjaṃ trivṛt . tatra viśeṣaḥ yajamānaskandhapramāṇapādāyā audumbaryā āsandyā vālvajaṃ valvajatrayaṃ bandhanarajjurbhavati . gārhapatyaṃ pūrbeṇa prāgagrakuśānāstīrya teṣu pātrāsādanaṃ dvandvaśaḥ kāryam . pātrāṇi tu upasaṃyamanīṃ mahāvīraṃ, parośāsau, pinvane, rauhiṇakapāle, rauhiṇahavanyau . anutkīrṇe srucau, sthūṇāmayūkham, dhṛṣṭī, śatamāne, viṃśatiṃ muñjapralavān, prādeśamātrān vikaṅkataśakalān, sruvaṃ muñjavedam, dhavitrāṇi, paridhīn, rajjusandānamāsandīm kṛṣṇājinamabhrim, kharārthāḥ sikatā arthavacca, pāṭhakrameṇaivāsādayet . tatra bāhupramāṇā audumbarī upasaṃyamanī . mahāmukhā pracaraṇīyā sruk . parīśāsau saṃdaśākārau, sthūṇā gorbandhānārthaḥ stambhabhedaḥ . mayūkhaḥ ajābandhanārthaḥ śaṅkurūpaḥ kīlakaḥ . dhṛṣṭī upaveṣau audumbarau . ekaṃ rajatarattikāśatamānaṃ, dvitīyaṃ svarṇarattikāśatamānam iti dve śatamāne . audumbaraevāratnimātraḥ sruvaḥ . vedomuñjamayaḥ . dhunotyemiriti dhavitrāṇi kṛṣṇājinakhaṇḍanirmitāni daṇḍavanti trīṇi vyajanāni . sandānaṃ dohanakāle gopādabandhanārthā ajabagyanārthā ca rajjuḥ . arthavat prayojanopayogi anyadapi dvandvaśa āsādayet . prayojanavaddravyañca sphyaḥ pavitre, agnihotrahavanī ājyasthālī prabhūtamājyaṃ, śūrpaṃ, pātrīpiṣṭam, upasarjanīpātram, upaśayā, itarau mahāvīrau, ca . hotṛṣadanaṃ mauñjaṃ kāryam audumbarī samidityādi dvandvaśa āsādayet . prokṣaṇīḥ saṃskṛtya utthāya brahmaṇo'nujñākaraṇam . hotrādipreṣaṇañca yamāya tveti, mantreṇa pratimantram uktadravyāṇāṃ pratyekaṃ prokṣaṇaṃ rāśīkṛtya ca tūṣṇīṃ prokṣaṇañca kāryam . śālāyāḥ pūrbadvāreṇa sthūṇāṃ mayūkha ca niṣkāsya, śālāyā dakṣiṇasyāṃ hotuḥ sandarśane nikhananam, (gārhapatyasamīpe upaviṣṭo hotā yatra nikhātāṃ sthūṇāṃ mayūkhaṃ ca paśyati tādṛśaṃ sthānaṃ hotṛsandarśanam) . gārhapatyāhavanīyayoruttarataḥ kharanivāpaḥ . dakṣiṇataśca bhittalagnamucchiṣṭakharanivāpaḥ kāryaḥ . āhavanīyaṃ pūrbeṇa samrāḍāsandīṃ paryāhṛtya dakṣiṇataḥ prācīmāsādayet . rājāsandyā uttarataḥ kṛṣṇājinamathāstṛṇāti tasminnabhryupaśaye nidadhyāt mahāvīrau cācchādayedveti . sthūṇādinirharaṇāni adhvaryuranyo vā kuryāt . devasya tve ti mantreṇa eteṣāmañjanaṃ hotā kuryāt . mahāvīramājyaṃ ca saṃskṛtya pṛthivyāḥ saṃspṛśa iti mantreṇa rajataśatarattikāmānaṃ sikatāmadhye praveśayet . 3 ka° śukraṃ gāyeti prastotuḥ preṣaṇam . patnīśira ācchādanam . saṃsīdasveti yadā''jyaṃ saṃskṛtya hotā vakti tadā muñjapralavān śareṣīkāparitobhavāni śaratṛṇāni madhyamoṭanena dviguṇīkṛtānādīpya pratidiśaṃ sikatāsu nidadhyāt . teṣu muñjapralaveṣu saṃskṛtaṃ pracaraṇīyaṃ mahāvīraṃ ghṛta pūrṇam arcirasīti mantreṇa nidadhyāt . mahāvīrasyopari prādeśadhārakaṃ yajamānam anādhṛṣṭeti mantraṃ vācayet . pratidiśaṃ vā tathā vācanamiti vikalpaḥ . dakṣiṇata uttānaṃ pāṇiṃ yajamānonidadhyāt . manoraśveti mantreṇa mahāvīrasyottarataḥ prādeśanidhānam . mahāvīraṃ paritaḥ bhasmakṣepaṃ kṛtvā gārhapatyāṅgāraiḥ upaveṣābhyāṃ mahāvīraṃ marudbhiriti parikīrya (mahāvīrasya sarvato nirantarānaṅgārān nidhāya) . aṅgāraiḥ vikaṅkataśakalaiśca prāgudagbhiḥ trayodaśabhiḥ svāhāmarudbhiriti mantreṇa pariśrapayet . teṣāṃ trayodaśānāṃ madhye pratidiśaṃ trīn trīn sthāpayet tatra dvau dvau samantrakamekaṃ tūṣṇīṃ tayorupari ityevaṃ prāgādiṣu caturṣu dikṣu sthāpitānāṃ dvādaśānāmadhikamekaṃ dakṣiṇataḥ sthāpayet sthāpanakrameṇaiva śrapaṇañca . muvarṇaśatarattikāmānena divaḥ saṃspṛśa iti mantreṇa mahāvīraṃ pidadhyāt . 4 ka° tatrapidhānakāle candraṃ gāyeti prastotuḥ preṣaṇam . kṛṣṇājinakhaṇḍanirmitervyajanairdaṇḍavadbhistribhiḥ mahāvīraṃ paritaḥ prakīrṇānaṅgārān dīpanāya upavījayeyuḥ . teṣu vyajaneṣu ekaṃ pratiprasthātā, apara magnīdhā, śiṣṭamadhvaryuṇā gṛhītvā dhūnayadbhiḥ savyāpasavyaṃ triḥ pradakṣiṇaṃ kāryam . tatra savyāvṛttau vyajana dhūnanam dakṣiṇāvṛttau vyajanānyantaḥ kṛtveti bhedaḥ . dhūnanena pradīptatvāt jāte arciṣi suvarṇaśatamānaṃ nidhāyājyena sruveṇa mahāvīraṃ siñcet . etacca suvarṇaśatamānaṃ mahāvīrādanyatra sugupte deśe sthāpayitvā kāryam . adhvaryo rmahāvīraseke vyāpṛtatayā pratiprasthātā laukikapiṣṭānāṃ vrīhīṇāṃ yavānā rauhiṇau puroḍāśau pacet . rauhiṇa puroḍāśayoranyapuroḍāśadharmatvaṃ tena kapālayoḥ saṃskārādi kāryam . īḍe dyāvāpṛthīvī iti mantreṇa paridhīn paridhāya rauhiṇau puroḍāśau pātrīsthānīyayorupastīrṇayoḥ rauhiṇahavanyoḥ srucorudvāsya tatsthāveva āhavanīyadakṣiṇottarayoḥ ekaṃ dakṣiṇato'paramuttarataśca sthāpayet . gharmasya tanvau gāyeti prastotṛpreṣaṇam . yajamānasahitānāmṛtvijāṃ parikramaṇam . prastotṛvyatiriktāḥ pañcartvijaḥ upatiṣṭheyuḥ . chandogānāṃ mate tatsahitāḥ ṣaṭ parikrameyuḥ . garbho devānāmiti sakṛt, dvistūṣṇīṃ parikrameyuḥ . patnīśiro'pagatācchādanaṃ kṛtvā mahīvāramīkṣamāṇāṃ patnīṃ tvaṣṭṛmanta ityetaṃ mantraṃ vācayeyuḥ . prātaḥ ahaḥ ketuneti mantreṇa dakṣiṇaṃ rauhiṇaṃ, sāyaṃ rātririti mantreṇa uttaraṃ rauhiṇaṃ juhuyāt . 5 ka° . gharmadhugbandhanārthā pāśavatī rajjuḥ tasyāeva paścātpādabandhanārthaṃ mandānaṃ taddvayamādāya iḍaehīti mantreṇa upāṃśu, nāmnā ca triruccaiḥ gārhapatyaṃ gacchan tāmāhvayet . dhenuṃ gāyeti prastotṛpreṣaṇam . adityai rāsnāsīti mantreṇasamāgatāṃ gāṃ pāśena pratimucya (tasyāḥ rajjupāśaṃ śṛṅgayoḥ protaṃ kṛtvā sthūṇāyāṃ baddhā) pūṣāsīti mantreṇa dhenuṃ paścātpādayoḥ sandānena (niyamanena) baddhvā gharmāya dīṣveti vatsaṃ tato'pākuryāt . (stanapānāt nivartayet) aśvibhyāṃ pinvasveti mantreṇa pinvane (pātrabhede) duhet . svāhendravaditi mantreṇa pinvane patitāvipruṣo'bhimantrayet . yaste stana iti stanālambhanam . pratiprasthātā ajāmevaṃ mayūkhe tūṣṇīṃ baddhvā duhet . payogāyeti pratiprasthātṛpreṣaṇam . uttiṣṭha brahmaṇaspate iti mantre hotrocyamāne adhvaryuḥ goḥ samīpāduttiṣṭhet . upadrava payaseti mantre hītrīccāryamāṇe gārhapatyaṃ prati adhvaryugatiḥ . gāyatraṃ chando'sīti pratimantraṃ parīśāsāvādadyāt . vasiṣṭhaśaphau gāyeti prastotṛpreṣaṇam . dyāvāpṛthivībhyāṃ tvā parigṛhṇāmīti mantreṇa parīśāsābhyāṃ mahāvīragrahaṇam parīśāsābhyāṃ mahāvīramutkṣipya muñjavedenopamṛjya upayamanyā antarikṣeṇopayacchāmīti gṛhṇīyāt . upayamanīṃ ca dugdharūpadharmasya adhastāt sthāpayet . upayamanyā gṛhītaṃ mahāvīramajapayasāsekena śānte mahāvīre praitu brahmaṇaspate iti vākye hotrocyamāne indrāśvineti goḥ payo'panayet .
     6 ka° āhavanīyaṃ gacchan samudrāya tveti mantreṇa vātanāma japet . upayamanyāṃ patitaṃ payoghṛtaṃ vā gharme (dugdhe) svāhā gharmāyeti āsiñcet . svāhā gharmaḥ pitre iti japitvā'tikramyāśrāvya prastotāraṃ gharmasya yajetipreṣayet . vaṣaṭkāreṇa viśvāāśā iti mantreṇa homaḥ . divi vā iti mantreṇa mahāvīraṃtrirutkampayet . svāhā'gnaye iti mantreṇa vaṣaṭkārayojitena homaḥ . hutāvaśiṣṭadravyasya aśvinī gharmamiti brahmānumantraṇam . apātāmiti mantreṇa gharmasya yajamānānumantraṇam . atitaptatvāt pātramadhye sarvataḥ itastata ucchalanto ye gharmaleśāsteṣām iṣe pinvasveti mantreṇānumantraṇam . gharmāditi mantreṇa aiśānyāmadhvaryurudgacchan amenyasme iti mantreṇa mahāvīraṃ sikatāsu nidadhyāt . tacca parīśāsagṛhītameva sthāpayet . nīcairgharmamadhye śakalaṃ praveśya tatsthenājyena vikaṅkataśakalam aktvā aktvā svāhā pūṣṇe śavasa iti mantreṇa tadeva juhuyāt hutvā hutvā ca prathamaparidhau vikaṅkataśakalān nidadhyāt . evaṃ tridhā hutvā caturthamahutaṃ tacchakalamīkṣamāṇo dakṣiṇato barhiṣi upagūhet (praveśayet) . ahutaṃ saptamaṃ ca vikaṅkataśakalam dakṣiṇekṣamāṇaḥ sarvalepāktaṃ (mahāvīrasthaghṛtalepevāktam) mūlāgraparyantaṃ pratiprasthātre dadyāt . pratisthātā taṃ śakalamudañcaṃ niyacchet . gharmasambandhi navanītādi svāhā saṃ jyotiṣā iti mantreṇa parīśāsābhyāmutpādya upayamanyāṃ srucyāsiñcati (srugmukhasyīpari adhomukhaṃ karotītyarthaḥ) tatodvinīyarauhiṇahomaḥ . madhyamaparidhau nihitāni pañca vaikaṅkataśakalāni āhavanīye juhuyāt . upayamanyāṃ sthitaṃ ghamājyamagnihotravidhānena hutvā madhu hutamiti mantreṇa sarve ṛtvigādayo vājinavat bhakṣayeyuḥ . ucchiṣṭakhare prakṣālya upayamanīṃ nidadhyāt . atra kāle upaśritānāṃ pañcaśakalānāmāhavanīye praharaṇam . adhvaryurhotrā saṃsādyamānāya mahavīrāyānubrūhīti anuvācayet . tato dhenave tṛṇodake dadyāt . sarvaṃ pātrajātamanāśāya āsandyāṃ kuryāt . abhīmamiti mantreṇa mahāvīramāsandyāṃ sthāpayet . itarāṇi tu pātrāṇi tūṣṇīmiti bhedaḥ . tataḥ śāntipāṭhaḥ dvārodghāṭanañca . kharasthūṇāmayūkhakṛṣṇājinābhryupaśayāsandīnāṃ sakṛdāsādana prokṣaṇe . ārādupakārakatvāt prathame pravargyacaraṇe eva āsādanaprokṣaṇe ityekapakṣaḥ . asakṛt, pratipradhānaṃ guṇā vṛttiriti nyāyāt iti pakṣāntaram . 7 ka° . upasadante pravargyotsādanaprakāraḥ . yathā śālāmadhyāt dakṣiṇena dvāreṇa gharmasambandhi dravyaṃ niṣkrāsya antaḥpātyasamope sāditapātrebhyo dakṣiṇataeva nidadhyāt . āhavanīye trīn śālākān pradīpya pradīpya agnīdhro dhārayet yajamāna sakteṣu mukhamātranābhimātrajānumātra pramāṇeṣu tān pradīptān śālākān nidadhyāt . adhvaryurājyaṃ saṃskṛtya caturgṛhītaṃ gṛhītvā teṣāṃ pradīptānāṃ śālākānāmupari yāte gharma! divyā śugiti pratimantraṃ juhuyāt . ekameva caturgṛhītaṃ gṛhītvā triṣvapi śālākeṣu juhuyāt . tathāca śalākānāṃ samūhaḥ śālākaḥ tena trisṛbhiḥ śalākābhiḥ ekaḥ śālākaḥ . tādṛśān trīn śālākān haste gṛhītvā teṣāmekaṃ śālākaṃ śālādvārye pradīpyāgnīdhroyajamānamukhamātre āhavanīyasyopari dhārayet . adhvaryuścaturgṛhītaṃ tṛtīyāṃśaṃ tasmiśchālāke pradīpte juhuyāt . tatastraṃ śālākamāhavanīyamadhyaeva kṣipet . tatodvitīyaṃ śālākaṃ pradīpyāgnīdhro yajamānasya nābhidaghne āhavanīyasyopari dhārayet adhvaryustathaiva juhuyāt . tṛtīyantu agnīdhā pradīpya yajamānajānumātre dhṛtamadhvaryurāhavanīye nikṣipya tata upaviśya sarvaṃ caturgṛhītaṃ śeṣaṃ juhuyāt . atra upaviśye yukteḥ pūrvayoḥ tiṣṭhatā homau kāryau . tato'dhvaryuḥ purastāt patnīmagre kṛtvā kṣatrasya tveti mantreṇa śālāyā niṣkramet . avabhṛthavat adhvaryuṇā prastotuḥ sāmagānārthaṃ preṣaṇam . avabhṛthavat deśagatiḥ nidhanañca . sāmagānāt paraṃ marve utsādanadeśaṃ gaccheyuḥ . (utsādanadeśaśca mahāvīrādi pātrādīnāṃ parityāgadeśaḥ pariṣyandovā anyovā deśaḥ iti śata° brā° 14, 3, 1, 14, vihitadeśaḥ) . tatra agnicityārahite yajñe uttaravediṃ prati sarvegaccheyuḥ . agnicityāyukte yajñe tu pariṣyandaṃ (jalaparivṛtaṃ dvīpam) (nirjanasthalaṃ vā) pratyeva gamanam . tamutsādanadeśam uttaravediṃ vā acikradaditi triḥ pariṣicya uttarakāryaṃ kāryam . adhvaryuruttaravedau utsādanapakṣe prathamaṃ mahāvīraṃ nābhispṛṣṭaṃ catuḥsraktiriti nidadhyāt . itarau mahāvīrau prāksaṃsthau prācyāṃ mantrāvṛttyā nidadhyāt . upaśayām (mahāvīraghaṭanāvasare puriśeṣitāṃ mṛdam) tathaiva tūṣṇīṃ nidadhyāt . mahāvīrādikamabhitaḥ parīśāsau nidadhyāt . avakṛṣṭe (nīce vāhye) rauhiṇahavanyau srucau nidadhyāt . rauhiṇahavanyoruttarataḥ abhrinidhānam . tayoreva dakṣiṇataḥ āsandīm, abhreruttarataḥ sarvadhavitrāṇi ca nidadhyāt . tathāca dakṣiṇataḥ, paścāt, uttarataścaikaikaṃ dhavitraṃ nidadhyāt . paridhīnapi nihitadravyāṇyabhito nidadhyāt . nihitaprātragaṇasya paścāt upayamanīṃ srucaṃ prāgagrāṃ nighāya rajjusaṃdānaṃ vedañca tanmadhye nidadhyāt . pinvane (dohanapātre) upayamanīmukhasya paścāt abhitodaṇḍaṃ nidadhyāt . pinvanayoḥ paścāt dakṣiṇataḥ sthūṇām, uttarato mayūkhaṃ, nidadhyāt sthūṇāmayūkhayoḥ paścāt rauhiṇakapāle nidadhyāt . tayoreva paścāt dhṛṣṭī (upaveṣau) nidadhyāt . gharmopayuktaṃ sruvamauñjakūrcādi āsāditapātrāṇāṃ madhye nidadhyāt . sarvapātrāṇāmuttarataḥ pracaraṇīyau kharau nidadhyāt . mārjālīyasthānasya dakṣiṇato vederbahirbhāge ucchiṣṭakharaṃ nidadhyāt . sagartāni sapta pātrāṇi (mahāvīratrayaṃ dve pinvane upayamanīṃ sruvañca) etāni gharmaitatte iti pratimantraṃ payasā pūrayet . vratamiśraṃ payaḥśeṣaṃ pūrbamadattaṃ cet sāgnike some prāgeva sakalaṃ deyamiti vidhānāt . varṣāhāreṣṭāhotrīya māmagānārthaṃ prastoturadhvaryuṇā preṣaṇam . sapatnīkāḥ sarve sumitriyā na iti mantreṇa cātvālaṃ mārjayeyuḥ . aiśānīṃ prati udvayamiti mantreṇa yajamāna udgacchet . prādeśamātrāmekāṃ samidhaṃ hastena anapekṣametyedho'sīti mantreṇādāya samidasīti mantreṇa āhavanīye dadyāt . gārhapatye tu tādṛśīṃ samidhaṃ tūṣṇīṃ dadyāt . yajamānaḥ rajatasuvarṇaśatamāne brahmaṇe dadyāt . yajamānavratadughāṃ rūpāṃ gharmadughāṃ yajamānaḥ adhvaryave dadyāt . patnīvratadughāṃ gāmudgātre dadyāt . ajāmagnīdhe dadyāt . gharmasya mahā vīrasya bhedane yathākālaṃ prāyaścittaṃ kuryāt . tatprāyaścitta prakārādi . abhagnena dvitīyatṛtīyayormadhye dvayenānyatareṇa vā pravargyaṃ caret . tatra pūrṇāhutihomaprakāraḥ . saṃbhriyamāṇo mahāvīro yadi bhidyate tadā prāyaścittahome prajāpatirdevatā . niṣṭhitābhimarśanādārabhya ajāpayo'vasecanāntakāle mahāvīrabhedane prāyacittamedaḥ . tatra prathamadine bhedane prā° savitā devatā . dvitīye'hani bhede agnirdevatā tṛtīyadine bhedane vāyurdevatā . atha pravargyādhikāriṇaḥ . agniṣṭomasyāṭhyasaṃsthātirātrasya prathame prayoge na pravargyacaraṇam ityekaḥ pakṣaḥ . vikalpena tatrāpi pravargyacaraṇamiti śākhāntaram . sapravargye yajñe dadhigharmasambandhinītikartavyatā . sapavitrāyāmagnihotrahavanyāṃ dadhigharmagrahaṇaṃ kuryāt . tacca yathākathañcit sthālīmukhenaiva sruci ninayet . prastaraṇābhi ghāraṇe apyatra na . hutaśeṣasya mayi tyaditi mantreṇa bhakṣaṇam . tacca mahāvratīye'hni kartavyam . dadhibhakṣānantaraṃ cātvāle mārjanam . pravargyacaraṇasyādau ante ca śāntikādhyāyapāṭhaḥ . (śāntikādhyāyaśca ṛcaṃ vācamityādyadhyāyaḥ) . śāntikaraṇadvayamadhye dvārapidhānottarakāle ādimam . pātrāṇāmāsandyāṃ nidhānānantaramantimam iti bhedaḥ . kātīyagṛhyasūtrapratipādyaviṣayāśca vistarabhayānnātroktāstata evāseyāḥ . kātyāyanasarvānukramaṇikāpratipādyaviṣayāśca sarvānukramaṇikāśabde vakṣyante .

kātyāyanī strī katasya gītrāpatyaṃ strī gargā° yañ lohitakatantā° ṣphaḥ ṣittvāt ṅīṣ . 1 katagotrāpatyastriyām . patnyāṃ ṅīṣ . 2 kātyāyanarṣeḥ patnyām 3 tattulya kaṣāyādivastradhāriṇyāmardhavṛddhāyāṃ vidhavāyāṃ striyāṃ 4 kalpabhede katagotrotpannāyāṃ durgāyāṃ 5 yājñavalkyarṣipatnībhede ca . yājñavalkyasya dve bhārye babhūvatuḥ maitreyo kātyāyanī ca tayorha maitreyī brahmavādinī babhūva strīprajñaiva tarhi kātyāyanī vṛ° u° .

kātyāyanītantra na° 6 ta° . kātyāyanīpūjāmantrādividhāyake śivapraṇīte tantrabhede .

kātyāyanīputra pu° 6 ta° . kārtikeye .

kāthakya pu° strī kathakasya gotrāpatyaṃ gargā° yañ . kathakarṣergotrāpatye yūni tu yañantatvāt phak . kāthakyāyana tadīya yuvagotrāpatye . striyāṃ lohitakatāntādi° ṣphaḥ ṣittvāt ṅīṣ . kāthakyāyanī tadgotrāpatyastriyām .

[Page 1881b]
kāthañcitka na° kathañcit + vinayādi° svārthe ṭhak tāntatvāt ṭhasya kaḥ . kathañcidityarthe .

kāthika tri° kathāyāṃ sādhu kayādi° ṭhak . kathāracanāsamarthe

kādamba pu° strī sau° kadi--ṇic--ambac . (bālihāṃsa) 1 haṃsabhede striyāṃ jātitve'pi saṃyogopadhatvānna ṅīṣ kintu ṭāp . tasya ca nīlavarṇatvam kvacit khagānāṃ priyamānasānāṃ kādambasaṃsargavatīva paṅktiḥ sitāsitagaṅgāyamunāsaṃgamavarṇane raghuḥ . tadvyā° kādambasaṃsargavatī nīlahaṃsasaṃsṛṣṭā malli° . suśrute haṃsasārasetyupakrame kādambasya plavatvaṃ saṃghacāritvañcoktvā raktapittaharāḥ śītāḥ snigdhā vṛṣyā marujjitaḥ . sṛṣṭamūtrapurīṣāśca madhurā rasapākayoḥ iti teṣāṃ māṃsaguṇā uktāḥ . 2 ikṣau pu° viśvaḥ . 3 vāṇe medi° . kādambānāmekapātairasīvyat māghaḥ . kadambe samūhe bhavaḥ aṇ . 5 samūhabhave tri° . kadambasyedam aṇ . 6 kadambasambandhini tri° kādambamardhodgatakeśarañca raghuḥ . kādambaṃ nīpakusuma miti malli° . vastutaḥ kadambaśabdasya puṣpaparatve kadambamityeva hrasvapāṭhaḥ syāt dīrghapāṭhe tu kadamvānāṃ kusumānāṃ samūha ityarthe'ṇ . iti tasya kadambasamūhaparateti bodhyam . kadamba eva svārthe'ṇ . 7 kadambavṛkṣe pu° vetrakādambavalvajakarambhamahākarambhāḥ pañca puṣpaviṣāṇi sthāvaraviṣakīrtane suśru° . svārthe kan vāṇe hārā° .

kādambara na° kādambaṃ lāti prakṛtitvena lā--ka lasya raḥ . 1 aikṣave guḍādau, tasya 2 vikāre madye ca . niṣevya madhu mādhavāḥ sarasamatra kādambaram māghaḥ . tadvyākhyāyāṃ mallināthenoktā vyutpattiruktā . kādambaṃ kadambodbhavaṃ rasaṃ rāti rā--ka . tattulyarasayukte 3 dadhisare pu° medi° .

kādambarī strī kutsitaṃ malinamambaraṃ yasya koḥ kadādeśaḥ kadambaro līlāmbarī balabhadrastasya priyā aṇ . halipriyāyām, madirāyām . asyāniruktirbalabhadrapriyatā ca hari° 98 a° darśitā yathā atha saṅkarṣaṇaḥ myīmān vinā kṛṣṇena vīryavān . cacāra tasya śikhare nagasya nagasannibhaḥ . praphullasya kadambasya pracchāye niṣaṣāda ha . vāyunā madagandhena vījyamānaḥ sukhena vai . tasya tenānilaughena sevyamānaspa tatra vai . mada saṃsparśajo ganghaḥ saṃspṛśan ghrāṇamāgataḥ . tṛṣṇā cainaṃ viveśāśu vāruṇoprabhavā tadā . śuśoṣa ca mukhaṃ tasya mattasyevāpare'hani . smāritaḥ sa purāvṛttamamṛtaprāśanaṃ vibhuḥ . tṛṣitomadirānvevī tatastaṃ tarumaikṣata . tasya prāvṛṣi phullasya yadambho jaladojjhatam . tatkoṭarasthaṃ madirā vyajāyata manoharā . tāntu tṛṣṇābhibhūtātmā pibannārtaivāsakṛt . madācca calitākāraḥ samajāyata sa prabhuḥ . tasya mattasya vadanaṃ kiñciccalitalocanam . ghūrṇitākāramabhavaccharatkālendusaprabham . kadambakoṭare jātā nāmnā kādambarīti sā . vāruṇī rūpiṇī tatra devānāmamṛtāraṇī . kādambarīmadakalaṃ viditvā kṛṣṇapūrbajam . tisrastridaśanāryastamupatasthuḥ priyaṃvadāḥ . madirā rūpiṇī bhūtvā kāntiśca śaśinaḥ priyā . śrīśca devī variṣṭhā strī svayamevāmbujadhvajā . kādambarīmadavighūrṇitalocanasya yuktaṃ hi lāṅgalabhṛtaḥ patanaṃ pṛthivyām udbha° . tena kādambaṃ kadambakoṭaramutpattisthānatvena lāti lā--ka lasya raḥ matvarthe ra veti bodhyam . kādambaṃ rasaṃ rāti rā--ka gaurā° ṅīṣ . 2 kokilāyām, 3 sarasvatyām, 4 śārikāyāñca medi° vāṇabhaṭṭaracite 5 kathābhede . sā ca vāṇabhaṭṭena sāmikṛtā tatputreṇa samāptiṃ nītā .

kādambarīvīja na° 6 ta° . madyasādhane kitvādidravyabhede ratnamā° .

kādambarya pu° kādambaryāṃ hitaṃ yat . kadambavṛkṣe jaṭādharaḥ tasya kādambarīmadyahetutvāt tathātvam .

kādambā strī kādambaivācarati kadamba + ācāre kvip ac . kadambapuṣpyāṃ (suṇḍarī) latāyāṃ śabdaca° .

kādambinī strī kādambāḥ kalahaṃsā anudhāvakatvena santyasyāḥ ini . meghamālāyām amaraḥ madīyamaticumbinī bhavatu kāpi° kādambinī rasaga° .

kādaleya tri° kadalena nirvṛttādi kadala + sakhyā° caturarthyāṃ ḍhañ . kadalena nirvṛttādau .

kādācitka tri° kadācidbhavaḥ kālavācitvāt ṭhañ . kadācitkālabhave . tathāpi tasya kadācitkatayā upacaritena kāryatvena kāryatvamupacaryate sā° da° . aniyatāvadhikatve ca kādācitkatvavyākopaḥ . anādiścet kāryakāraṇapravāhaḥ kādācitkatvānyathānupapattyā kalpyaḥ iti ca kusu° haridāsaḥ . kṣaṇikatvañca svādhikaraṇasamayaprāgabhāvakṣaṇānutpattikatve sati kādācitkatvam bau° śi° . kādācitkatvañca prāgabhāvapratiyogitvadhvaṃsapratiyogitvānyataratvam . anyataratvaniveśena ca dhvaṃ se prāgabhāvapratiyogitvasya, prāgabhāve ca dhvaṃsapratiyotitvasya sattvānnāvyāptiḥ nitye ca tadubhayāsattrānna prasaṅgaḥ .

[Page 1882b]
kādraveya puṃstrī kadrvāḥ apatyam śubhā° ḍhak . phaṇālāṅgūlavati sarīsṛpabhede nāge, sarpe . striyāṃ jātitvāt ṅīṣ . kādraveyāśca balinaḥ sahasramamitaujasaḥ . suparṇavaśagāḥ nāgā jajñire' nekamastakāḥ harivaṃ° 3 a° kāśyapapatnībhedaka druputravarṇane

kānaka tri° kanakasyedamaṇ . 1 kanakasambandhini . kanakaṃ phalamiva ugraṃ phalama styasya aṇ . jayapālavoje rājani° .

kānana na° kana--dīptau ṇic lyuṭ lyu vā . 1 vane, 2 gṛhe, kasya brahmaṇa ānanam . 3 brahmaṇo mukhe ca medi° . channopāntaḥ pariṇataphalacyotibhiḥ kānanāmraiḥ śītovāyuḥ pariṇamayitā kānanaudumbarāṇām megha° . sakānanā niṣpatatīva bhūmiḥ puṇyagandhena kānanam raghuḥ .

kānanāgni pu° 6 ta° . bāḍavānale

kānanāri pu° kānanasyāririva . śamīvṛkṣe śabdaca° . śamīgarbhasthāgninā nikhilavanadāhāttasya tadaritvam

kānalaka tri° kanalena nirvṛttādi° kanala + arīhaṇā° caturarthyāṃ vuñ . kanalanāmajananirvṛttādau .

kāniṣṭhika na° kaniṣṭhikaiva kaniṣṭhikā + śarkarā° svārthe aṇ svārthikasyāpi praṃtyayasya kvacilliṅgātikramokteḥ klīvatā . kaniṣṭhāyām .

kāniṣṭhineya puṃstrī kaniṣṭhāyā apatyaṃ kalyāṇyādi° ḍhak inaṅ ca . kaniṣṭhāyā apatye . kṛte kāniṣṭhineyasya jyaiṣṭhineyovivāsitaḥ bhaṭṭi° striyāṃ ṅīp .

kānīta pu° kanītasyāpatyam śivā° aṇ . kanītanāmanṛpasyāpatye pṛthuśravasi rājñi . pṛthuśravasi kānīte syā vyuṣyādade ṛ° 8, 46, 21 .

kānīna pu° kanyāyā anūḍhāyā apatyam aṇ kanīnādeśaśca . kānīnaḥ kanyakājāto mātāmahasuto mataḥ iti yājña° ukte putrabhede . yathā vyāsaḥ karṇaśca . yājña° mātāmahasutatvamuktam . manunā tu pitṛveśmani kanyā tu yaṃ putraṃ janayedrahaḥ . taṃ kānīnaṃ vadennāmnā voḍhuḥ kanyāsamudbhavam ityanena voḍhuḥ sutatvamuktam . anayorvirodhaḥ abhyupagamānabhyupagamābhyāmanyatarayoḥ saputrāputratvābhyāṃ vā samādheyaḥ . kānīnaśca sahoḍhaśca krītaḥ paunarbhavastathā . svayaṃdattaśca śaudraśca ṣaḍadāyādabāndhavāḥ iti manunā tasyādāyāda dhanahāritvamuktam . karṇasya yathā kānīnatvaṃ tathāruṇātmajaśabde 359 pṛ° uktam . kānīnañcāpi jānāmi savituḥ prathamaṃ sutam . pitṛṣvasari karṇaṃ vai prasūtaṃ sūtatāṃ gatam hari° 60 a° . bhīṣmaḥ khalu pituḥ priyacikīrṣayā satyavatīṃ mātarasudavāhayat yāmāhurgandhakālīmiti . tasyāṃ pūrvaṃ kānīno garbho parāśarād dvaipāyano'bhavaditi bhā° ā° 95 a° . vyāsasya kānīnatvamuktam .

kānta pu° kana dīptau kama--vā kta . 1, patyau kāntavakṣasthalasthitā udbhaṭaḥ . śivarātrau dadāmyarghamumākānta! gṛhāṇa me śivārghadānamantraḥ . sūyya pūrvakaḥ sūryakāntaśilāyām, candrapūrvakaḥ candrakāntamaṇau, aya° pūrvaḥ ayaskāntamaṇau (cumbakapāthara) 2 candre 3 vasante 4 hijjalavṛkṣe ca . 5 kuṅkume, na° 6 śobhane, kāntālakāntālalanāḥ surāṇām māghaḥ nātra kāntamupagītayā tayā māghaḥ . 7 abhīṣṭe ca tri° . bhīmakāntairnṛpaguṇaiḥ raghuḥ . 8 nāryāṃ, 9 priyaṅguvṛkṣe ca strī . medi° 10 vṛhadelāyāṃ 1 1 reṇuko ṣadhau 12 nāgaramustāyāṃ strī rājani° . 13 sukhasyānte 14 lohabhede na° bhāvapra° tasya lakṣaṇaguṇādi tatroktaṃ yathā yatpātre na prasarati jale tailavinduḥ pratapte, hiṅgurgandhāṃ styajati ca nijaṃ tiktatāṃ nimbavalkaḥ . taptaṃ dugdhaṃ bhavati śikharākārakaṃ, naiti bhūmiṃ, kṛṣṇaṃ na syāt sajalakaṇataḥ kāntalohaṃ taduktam . māritasya cūrṇīkṛtasya tasya sevane guṇā uktāstatraiva gulmodarārśaḥśūlāmamāmavātaṃ bhagandaram . kāmalāśothakuṣṭhāni kṣayaṃ kāntamayo haret . plīhānamamlapittañca yakṛccāpi śirorujam . sarvānrogān vijayate kāntalohaṃ na saṃśayaḥ . balaṃ vīryaṃ vapuḥ puṣṭiṃ kurute'gniṃ vivardhayet . tatraiva sāmānyalauhamāraṇavidhiguṇādi . śuddhaṃ lohabhavaṃ cūrṇaṃ pātālagaruḍīrasaiḥ . mardayitvā puṭedvahnau dadyādevaṃ puṭatrayam . puṭatrayaṃ kumāryāśca kuṭhāracchinnikārasaiḥ . puṭaṣaṭkaṃ tatodadyādevaṃ tīkṣṇamṛtirbhavet . anyacca . kṣipeddvādaśamāṃśena daradaṃ tīkṣṇacūrṇataḥ . mardayetkanyakādrāvairyāmayugmaṃ tataḥ puṭet . evaṃ saptapuṭai rmṛtyuṃ lohacūrṇamavāpnuyāt . satyānubhūto yogīndraiḥ kramo'nyolohamāraṇe . kathyate rasarājena kautūhaladhiyā'ghunā . sūtakāt dviguṇaṃ gandhaṃ dattvā kuryācca kajjalīm . dvayoḥ samaṃ lohacūrṇaṃ mardayetkanyakādravaiḥ . yāmatrayaṃ tataḥ piṇḍaṃ kṛtvā tāmrasya pātrake . varme dhṛtvā rucūkasya patrairācchādayedbudhaḥ . yāmadvayādbhaveduṣṇaṃ dhānyarāśau nyasettataḥ . dattvopari śarāvaṃ tu tridinānte samuddharet . piṣṭvā ca gālayedvasrādevaṃ vāritaraṃ bhavet . dāḍimasya dalaṃ piṣṭvā taccaturguṇavāriṇā . tadrasenāyasañcūrṇaṃ sannīya plāvayediti . ātape śoṣayettacca puṭedevaṃ punaḥ punaḥ . ekaviṃśativāraistanmriyate nātra saṃśayaḥ . evaṃ sarvāṇi lohāni svarṇādīnyapi mārayet . evaṃ māritasya lauhasya guṇāḥ . lohaṃ tiktaṃ saraṃ śītaṃ kaṣāyaṃ madhuraṃ guru . rūkṣaṃ vayasyaṃ cakṣuṣyaṃ lekhanaṃ vātalaṃ jayet . kaphaṃ pittajvaraṃ śūlaṃ śophārśaḥplīhapāṇḍutāḥ . medomehakrimīn kuṣṭhaṃ tatkiṭṭaṃtadvadeva hi . guñjāmekāṃ samārabhya yāvat syurnavarattikāḥ . tāvallauhaṃ samaśnīyādyathādoṣānalaṃ naraḥ . kuṣmāṇḍaṃ tilatailaṃ ca māṣānnaṃ rājikāṃ tathā . madyamamlarasañcaiva varjayelloha sevakaḥ . śilāgandhārkadugdhāktāḥ svarṇādyāḥ sarvadhātavaḥ . mriyante dvādaśapuṭaiḥ satyaṃ guruvaco yathā . kāme kānte rasikā kākurutena māghaḥ . kāntājanena rahasi gṛhītā . vapuṣyaśeṣe'khilalokakāntā sānanyakāntāhyurasītarā tu . māghaḥ kaṃ brahmāṇamantayati dviparārdhakāle . 15 vāsudeve parameśvare pu° kāmadevaḥ kāmapālaḥ kāmī kāntaḥ kṛtāgamaḥ viṣṇusa° . 16 patnyāṃ strī mā kānte pakṣasyānte paryākāśe deśe svāpsīḥ jyo° ta° kāntayā kāntasaṃyoge kimakāri navoḍhayā vidagdhamu° . 17 kārtikeye pu° . āgneyaścaiva skandaśca ityupakrame kāmajit kāmadaḥ kāntaḥ ityuktvā . nāmānyetāni divyāni kārtikeyasya yaḥ paṭhet bhā° vana° 231 a° . bhavet kāntā yugarasahayairyanau narasā lagau ityaktalakṣaṇe 18 chandobhede strī . 19 kāmadevabhede pu° kāmaśabde vivṛtiḥ .

kāntapakṣin pu° strī kāntomanoharaḥ pakṣo'styasya prāśastyena iti . mayūre śabdaca° striyāṃ ṅīp .

kāntapuṣpa pu° kāntaṃ puṣpamasya . kovidāravṛkṣe . rājani° .

kāntalaka pu° kāntaṃ lakyate laka--āsvādane karmaṇi ghañarthe ka . (tuṃda) tunnavṛkṣe amaraḥ .

kāntaloha pu° kāntaṃ priyaṃlohaṃ yasya . ayaskānta . karma° . (kāntilauha) lauhasāre . kāntaśabde tadguṇādyuktam .

kāntāṅghrilohada pu° kāntāṅghristattāḍanaṃ dohadamasya puṣpodgame . aśokavṛkṣe trikā° . yathā ca tasya tathātvaṃ tathā'śokaśabde 485 pṛ° uktam kāntāpādadohadādayo'pyatra .

kāntāyasa na° nityakarma° jātitvāt ac sasā° . kāntalohe rājani° .

kāntāra pu° kāntā abhīṣṭā arāiva granthayo'sya, kasya jalasyāntaṃ kāntaṃ manojñaṃ vā rasam ṛcchati ṛ--aṇ upa° sa° . (kājaliyā) 1 ikṣubhede bhāvapra° . tatra tadguṇādyuktam kāntarekṣurgururvṛṣyaḥ śleṣmalovṛṃhaṇaḥmaraḥ . 2 kovidāravṛkṣe 3 vaṃśe ca rājani° . kasya sukhasyāntamṛcchatyatra ṛ--ādhāre ghañ . 6 ta° . durgame pathi 4 mahāraṇye ca pu° na° ama° 6 chidre medi° . svārthe kan ikṣubhede amaraḥ .

kāntārapathika tri° kāntārapathenāhṛtam ṭhañ . kāntārapathenāhṛte .

kāntārī strī kāntāra + gau° ṅīṣ . kāntārekṣau rājava° .

kānti strī kama--kāme kana--dīptau vā bhāve ktin . 1 dīptau 2 śobhāyām 3 icchāyām 4 strīṇāṃ śṛṅgāraje saundarya guṇabhede ca . kāntau kāraṇaṃ ca suśrute darśitaṃ yathā tejo'pyāgneyaṃ kramaśaḥ pacyamānānāṃ dhātūnāmabhinirvṛttamantarasthaṃ snehajātaṃ rasākhya strīṇāṃ viśeṣato bhavati tena mārdavasaukumāryamṛdvalparomatotsāhadṛṣṭisthitipaṅktikānti dīptayo bhavanti . ghṛtasya taijasatvena kāntidatvam yathoktaṃ tatraiva ghṛtantu ityupakramyam smṛtimatimedhākānti svaralāvaṇyasaukumāryaujastejobalakaram . śobhākānti dīptidyutīnāṃ bhedastu sā° da° uktaḥ rūpayauvanalālityaṃ bhogādyairaṅgabhūṣaṇam . śobhā proktā, saiva kāntirmanmathāpyāyitā dyutiḥ . kāntirevātivistīrṇā dīptirityabhidhīyate . iti bhedena lakṣayitvāṃ manmathonmeṣeṇātivistīrṇā śobhaiva kāntirucyate iti vyākhyātam . teṣāṃ ca nāyikāgatateva nāyakagatatā'pi . candrādau tu śobhādīptikāntidyutīnāmabheda eva . kalā ca sā kānti matī kalābhṛtaḥ kumā° . badhvā ivādhvaṃsitavarṇakānteḥ māghaḥ . candrakalāsu madhye 7 kalābhede . śaśinī candrikā kāntirjyotsnā śā° ti° . kalāśabde vivṛtiḥ . 8 lakṣmyā anucaradevībhede evamuktvā tu sā devī lakṣmīrdaityavṛṣaṃ tvalim . praviṣṭā ityupakrame śiṣṭāśca devyaḥ pravarā hrīḥ kīrtidyutireva ca ityādyuktvā śrutiḥ prītiriḍā kāntiḥ ityādikamabhidhāya upatasthurmahāsatvaṃ valimindraṃ mahāratham ityuktam hari° 256 a° . 9 śaśinaḥ priyābhede ca tisrastidaśanāryastam ityupakrame madirā rūpiṇī bhūtvā kāntiśca śaśinaḥ priyā hari° 98 a° . 10 durgāyāṃ stutiḥ siddhiriti khyātā śriyā saṃśrayaṇācca yā . lakṣmīrvā lananā vāpi kāmāt sā kāntirucyate devīpu° 45 a° . 11 kāmaśaktibhede . tathā kāntiḥ kalakaṇṭhī vṛkodarā śā° ti° rāghavabhaṭṭaḥ . kāmaśaktiśabde vivṛtiḥ .

kāntida na° kāntiṃ dadāti dā--ka . 1 pitte dhātau śabda ca° tasya taijasatvāt tathātvam . tejasaśca yathā kāntikaratvaṃ tathā kāntiśabde udāhṛtasuśrutavākye darśitam . 2 ghṛte ca . 3 śobhādāyakamātre tri° kāntikarādayo'pyatra . 4 somarājyāṃ strī rājani° .

kāntidāyaka na° kāntiṃ dadāti dā--ṇvul . kālīyake gandhadravyabhede jaṭādharaḥ . tasya sevanena kāntipoṣaṇāt tasya tathātvam . 2 kāntidātari tri° .

kāntinagarī strī kāñcinagaryāṃ kāśī° mokṣapurībhedakāñcī nagarīvarṇane kāntipurīti pāṭhāntaram kāñcīśabde ca tadvākyamuktam .

kāntibhūt tri° kāntiṃ bibharti bhṛ--kvip . 1 kāntidhārake 2 candre pu° tasya kāntināmakalādhāritvāt viśiṣṭakānti dhāritvāt kāntināmadevībhedapatitvācca tathātvam . kānti śabde ca kāntiśabdasya kalācandrapatnīvācakatvaṃ darśitam .

kāntimat kāntirastyasya matup . 1 kāntiyukte . upamānamabhūt vilāsināṃ karaṇaṃ yattava kāntimattayā kumā° . śeṣaiḥ puṇyairhṛtamiva divaḥ kāntimat khaṇḍamekam meghadū° striyāṃ ṅīp kalā ca sā kāntimatī kalābhṛtaḥ kumā° . 2 apsarobhede strī vapuṣmatī kāntimatī līlāvatyutpalāvatī kāśī° apsaronāmakathane . 3 candre pu° kāntināmakalāvattvāt tasya tathātvam . 4 kāmadevabhede rāghavabha° .

kānthaka tri° varṇusamīpasthā kanthā tato jātādau varṇau vuk pā° vuk . varṇunadasamīpasthakanthājātādau . yathāhi jātaṃ himavatsu kānthakam si° kau0

kānthakya pu° strī kanthakarṣibhedasya gotrāpatyaṃ gargā° yañ . kanthakarṣigotrāpatye . yūnyapatye yaṅantatvāt phak . kānthakyāyanaḥ bahuṣu tasya luk . kanthakāḥ . striyāntu lohitā° ṣphaḥ ṣittvāt ṅīṣ . kānthakyāyanī .

kānthika tri° kanthāyāṃ jātādi ṭhak . kanthābhave .

kānda tri° kandasyedaṃ tatra bhavo vā aṇ . 1 tatsambandhini 2 kandabhave viṣādau ca . tataḥ aśmādi° caturarthyāṃ ra . kāndara tannirvṛttādau tri° .

kāndarpa puṃ strī kandarpasyāpatyaṃ vidādau kindarbhetyatra kandarpeti pāṭhāntare añ . kandarpāpatye tasyedamaṇ . 2 kandarpa sambandhini tri° .

[Page 1885a]
kāndarpika na° kandarpastadvivṛddhiḥ prayojanamasya ṭhak . kandarpavṛddhisādhane vṛ° sa° ukte vidhānabhede . tadvidhānaṃ ca tatra kāndarpikanāmakaṣaṭsaptatitame'dhyāye uktaṃ yathā . rakte'dhike strī, puruṣastu śukre, napuṃsakaṃ śoṇitaśukrasāmye . yasma dataḥ śukravivṛddhidāni niṣevitavyāni rasāyanāni . harmya pṛṣṭhamuḍunātharaśmayaḥ sotpalaṃ madhu madālasā priyā . vallakī smarakathā rahaḥ srajo varga eṣa madanasya vāgurā . mākṣīkadhātumadhupāradalohacūrṇapathyāśilājatuviḍaṅgaghṛtāni yo'dyāt . saikāni viṃśatirahāni jarānvito'pi so 'śītiko'pi ramayatyabalāṃ yuveva . kṣīraṃ śṛtaṃ yaḥ kapikacchumūlaiḥ pibet kṣayaṃ strīṣu na so'bhyupaiti . māṣān payaḥsarpiṣi vā vipakvān ṣaḍgrāsamātrāṃśca payo'nupānān . vidārikāyāḥ svarasena cūrṇaṃ muhurmuhurbhāvitaśoṣitaṃ ca . śṛtena dugdhena saśarkareṇa pibetsa yasya pramadāḥ prabhūtāḥ . dhātrīphalānāṃ svarasena cūrṇaṃ subhāvitaṃ kṣaudrasitājyayuktam . līḍhvānupāyātha payo 'gniśaktyā kāmaṃ nikāmaṃ puruṣo niṣevet . kṣīreṇa vastāṇḍayujā śṛtena samplāvya kāmo bahuśastilān yaḥ . suśoṣitānatti pibetpayaśca tasyāgrataḥ kiṃ caṭakaḥ karoti . māṣasūpasahitena sarpiṣā ṣaṣṭikaudanamadanti ye narāḥ . kṣīramapyanupibanti tāmu te śarvarīṣu madanena śerate . tilāśvagandhākapikacchumūlairvidārikāṣaṣṭikapiṣṭayogaḥ . ājena piṣṭvā payasā ghṛtena paktvā bhavecchaskalikā'tivṛṣyā . kṣīreṇa vā gokṣurakopayogaṃ vidārikākandakabhakṣaṇaṃ vā . kurvanna sīdedyadi jīryate 'sya mandāgnitā cedidamatra cūrṇam . sājamodalavaṇā harītakī śṛṅgaverasahitā ca pippalī . madyatakrataraloṣṇavāribhiścūrṇapānamudarāgnidīpanam . atyamlatiktalavaṇāni kaṭūni vātti sakṣāraśākabahulāni ca bhojanāni . dṛkcchukravīryarahitaḥ sa karotyanekān vyājān jaranniva yuvāpyabalāmavāpya . bhāvapra° tadupāyavidhānādyuktaṃ yathā . atha vājīkaraṇādhikāraḥ . tatra vājīkaraṇasya lakṣaṇamāha . yaddravyaṃ puruṣaṃ kuryādvājīva suratakṣamam . tadvājīkaramākhyātaṃ munibhirbhiṣajāṃ varaiḥ . atra prasaṅgāt klaivyasya lakṣaṇaṃ saṃkhyāṃ nidānaṃ cāha . klīvaḥ syāt suratāśaktastadbhāvaḥ klaivyamucyate . tacca saptavidhaṃ proktaṃ nidānaṃ tasya kathyate . taistairbhāvairahṛdyasistu riraṃsormanasi kṣate . dhvajaḥ patatyato nṝṇāṃ klaivyaṃ samupajāyate . dveṣyastrīsaṃprayogācca klaivyaṃ tanmānasaṃ smṛtam . taistairbhāvaiḥbhayaśokakrodhādibhiḥ,--ahṛdyaiḥ--hṛdayāhitaiḥ--duḥsthatvāt kṣate pīḍite asvasthīkṛte iti yāvat . dhvajaḥ--śiśnaḥ . patati natūnnamati saṃprayogormathunam . kaṭukāmlauṣṇalavaṇairatimātropasevitaiḥ . pittācchukrakṣayo dṛṣṭaḥ klaivyaṃ tasprātprajāyate . kaṭukādinātimātreṇa pravṛddhena pittena śukrasya dagdhatvāt klaivyaṃ bhavati pittajamiti dvitīyam . ativyavāyaśīlo yo na ca vājīkriyārataḥ . dhvajabhaṅgamavāpnoti sa śukrakṣayahetukaḥ . śukrakṣayeṇa tṛtīyam . mahatā meḍhrarogeṇa caturthī klīvatā bhavet . vīryavāhiśirācchedānme hanādunnatirbhavet . balinaḥ kṣubdhamanaso nirodhād brahmacaryataḥ . ṣaṣṭhaṃ klaivyaṃ smṛtaṃ tattu śukrastambhanimittakam . balinaḥ puṣṭasya kṣubdhamanasaḥ kāmātsaṃ calataḥ manaso, brahmacaryam amaithunaṃ tasmānnirodhāt śukrasya, klaivyaṃ bhavati . janmaprabhṛti yatklaivyaṃ sahajaṃ taddhi saptamam . asādhyaṃ klaivyamāha . asādhyaṃ sahajaṃ klaivyaṃ marmacchedācca yadbhavet . manmarmachedādvīryavāhiśirācchedāt atha klaivyasya cikitsā . klaivyānāmiha sādhyānāṃ kāryo hetuviparyayaḥ . mukhyaṃ vikitsitaṃ yasmānnidānaparivarjanam . atha klaivyasya cikitsāyāṃ vājīkaraṇa vidhimāha . naro vājīkarān yogān samyak śuddho nirāmayaḥ . saptatyantaṃ prakurvīta barṣādūrdhvantu ṣoḍaśāt . naca vai ṣoḍaśādarvāk saptatyāḥ parato na ca . āyuṣkāmo naraḥ strībhiḥ saṃyogaṃ kartumarhati . kṣayavṛddhyupadaṃśādyā rogāścātīva durjayāḥ . akālamaraṇañca syādbhajate striyamanyathā . vilāsināmarthavatāṃ rūpayauvanaśālinām . narāṇāṃ bahubhāryāṇāṃ vidhirvājīkaro hitaḥ . sthavirāṇāṃ riraṃsūnāṃ strīṇāṃ vāllabhya micchatām . yoṣitprasaṅgāt kṣīṇānāṃ klīvānāmalparetasām . hitā vājīkarā yogāḥ prīṇayantyabalāḥ sadā . ete'pi puṣṭadehānāṃ sevyāḥ kālādyapekṣayā . vājīkaraṇānyāha . bhojanāni vicitrāṇi pānāni vividhāni ca . gītaṃ śrotrābhirāmāśca vācaḥ sparśasukhāstathā . yāminī sāndratilakā kāminī navayauvanā . gītaṃ śrotramanojñañca tāmbūlaṃ madirāḥ srajaḥ . gandhā manījñā rūpāṇi citrāṇyupavanāni ca . manasaścāpratīghātaṃ vājī kurvanti mānavam . mākṣīkadhātumadhupāradalohacūrṇam pathyāśilājatuviḍaṅgaghṛtāni lihyāt . ekāgraviṃśatidināni gadārdito'pi sāśītiko'pi ramayetpramadāṃ yuveva . tatrauṣadhabhedāstu tata evāvaseyāḥ .

kāndava na° kandau saṃskataṃ bhakṣyam aṇ . kandusaṃskṛte bhakṣye

kāndavika tri° kāndavaṃ paṇyamasya ṭhak . kandusaṃskṛtabhakṣyadravyavikretari miṣṭānnapaṇyake .

kāndigbhūta tri° kāṃ diśaṃ yāmītyākulatāṃ bhūtaḥ prāptaḥ bhūprāptau kartari kta 2 ta° pṛṣo° . kāṃ diśaṃ yāmītyākulataṃ prāpte . sa kathañcidbhayāttasmādvimukto brāhmaṇastadā . kāṃdigbhūto jīvitārthī pradudrāvottarāṃ diśam bhā° śā° pa° 169 a° . kāṃ diśaṃ yāmītyākulaḥ kāndigbhūtaḥ nīlaka° . kāndigbhūtaṃ chinnagātraṃ visaṃjñaṃ duryodhanodrakṣyati sarvasainyam bhā° udyo° 47 a° .

kāndiśīka tri° kāṃ diśaṃ yāmītyāha tadāheti māśabdādibhyaḥ upasaṃkhyānāt ṭhak pṛṣo° mayū° ākṛtigaṇatvāt samāsaḥ . kadi--vaiklavye bhāve in kandiḥ vaiklavyam . śīkasecane kṣaraṇārthatvādaśrupātārthakatā bhāve ghañ kandiścaśīkaḥ aśrupātaśca vidyete asya bā° aṇ rāyamukuṭaḥ . bhayadrute palāyite amaraḥ . bahūnāṃ pralayojātaḥ kāndiśīkamabhūjjagat kāśī° .

kānyakubja pu° deśabhede kanyakubjaśabde vivaraṇam . kānyakubje mahānāsīt pārthivobharatarṣabha! . gādhīti viśruto loke kuśikasyātmasambhavaḥ bhā° va° 174 a° .

kānyajā strī kāt jalādanyasmin jāyate jana--ḍa . nalī nāmagandhadravye śabdaca° .

kāpaṭava puṃ strī kāpaṭorgotrāpatyam aṇ . 1 kāpaṭugotrāpatye striyāṃ tu gotrapratyayāntatvena jātitve'pi na ṅīṣ . kintu śārṅgaravādi° ṅīn svarebhedaḥ . kāpaṭavī . gotrāntatvāt tata āgate'rthe vuñ . kāpaṭavaka tataāgate . kutsitaḥ paṭuḥ kāpaṭustasya bhāvaḥ karma vā aṇ . kāpaṭava 2 ninditapaṭutāyāṃ na° .

kāpaṭika tri° kapaṭena carati ṭhak . 1 kapaṭavyavahāriṇi kṛtsnaṃ cāṣṭavidhaṃ karma pañcavargañca tattvataḥ iti 7154 . ślokavyā° kāpaṭikodāsthitagṛhapativaidehikatāpasavyañjanātmakaṃ pañcavidhaṃ cāravargaṃ pañcavargaśabdavācya tattvataścintayet tatra paramarmajñaḥ pragalbhaśchātraḥ kapaṭavyavahāritvāt kāpaṭikastaṃ vṛttyarthinamarthamānābhyāmupagṛhya rājā brūyāt yasya durvṛttaṃ paśyasi tattadānīmeva mayi vaktavyamiti kullū° ukte rājñaḥ pañcavargāntargate 2 chātrarūpe cārabhede pu° .

[Page 1886b]
kāpatha pu° kutsitaḥ panthāḥ ac samā° kādeśaḥ . 1 nindyevartmani amaraḥ . āsthātuṃ kāpathaṃ duṣṭaṃ viṣamaṃ bahukaṇṭakam rāmā° . duṣṭapathavartini 2 dānavabhede ca pu° . śarabhaḥ śalabhaścaiva kupathaḥ kāpathaḥ krathaḥ iti hari° 263 a° dānavanāmakathane . 3 uśīre na° medi° . kāpathajātatvāttasya tathātvam .

kāpā strī kam sukhamāpyate'nayā āpa--karaṇe ghañ 6 ta° . prātaḥprabodhakavandivāṇyām . prātarjarethejaraṇeva kāpayā ṛ° 10 . 40 . 3 . prātaḥprabodhakasya vandino vāṇī kāpā tayā bhā° .

kāpāṭika na° kapāṭikaiva śarkarā° svārthe aṇ svārthikasyāpi kvacilliṅgātikramokteḥ klīvatā . kṣudrakapāṭe .

kāpāla na° kapālameva tasyedaṃ vā aṇ . 1 kapālarūpākāre kuṣṭhabhede kapālaśabde udā° . 2 kapālasambandhini tannirmite bhūṣaṇādau ca . triśūlamastraṃ ghorañca kāpālamatha kaṅkaṇam vikramo° . (kāliyākhaḍā) 3 karkaṭāvṛkṣe pu° ratnamā° . gaurā° ṅīṣ . 4 viḍaṅgāyāṃ strī rājani° .

kāpālika tri° kapālena nṛkapālena carati abhyavahārādikaṃ karoti ṭhak . 1 śaivācārabhedayukte siddhāntebhede teṣāmācāraśca . narāsthimālākṛtabhūribhūṣaṇaḥ śmaśānavāsī nṛkapālabhojanaḥ . paśyāmi yogāñjanaśuddhadarśano jaganmithobhinnamabhinnamīśvarāt . tasya dharmabhedaḥ prabodhaca° varṇito yathā . mastiṣkāktavasābhighāritamahāmāṃsāhutīrjuhvatāṃ vahnau brahyakapālakalpitasurāpānena naḥ pāraṇā . sadyaḥkṛttakaṭhorakaṇṭhavigalatkīlāladhārokṣaṇairarcyo naḥ puraṣopahārabalibhirdevo mahābhairavaḥ iti . atha tīrthakarāgraṇīḥ pratasthe bahukāpālikajālakaṃ vijetum śaṅkaradigvijayaḥ . 2 antyajajātibhede (kapāli) pu° strī° striyāṃ ṅīṣ . antyajaśabde kapālinśabde ca vivṛtiḥ . kapālikaiva śarkarā° aṇ . 3 kṣudrakapāle na° .

kāpālin pu° kāpāla kapālaṃ brahmakapālaṃ vrate dhārpyatvenāstyasya ini . brahmaśiroharaṇajapāpāpanuttaye vratārthaṃ brahmakapāladhāriṇi 1 śive . ajaikapācca kāpālī triśaṅkurajitaḥ śivaḥ bhā° anu° 17 a° śivasahasranāmakathane . vāsudevasya 2 putrabhede . kauśikyāṃ sutasomāyāṃ yaudhiṣṭhiyyāṃ yudhiṣṭhira! . kāpālī garuḍaścaiva jajñāte citrayodhinau hari° 162 a° . (kapāli) 3 jātisaṅkare antyajabhede puṃ strī . striyāṃ ṅīp . naṭī kāpālinī veśyā kulaṭā nāpitāṅganā tantrasāre saptakulanāyikākīrtane .

kāpika pu° kapireva aṅgulyādi° ṭhak . kapiśabdārthe

kāpiñjala puṃ strī kapiñjalasyāpatyaṃ śivā° aṇ . kapiñjalasyāpatye striyāṃ ṅīp .

kāpiñjalādi puṃ strī kapiñjalān tanmāṃsānyatti ada--aṇ upa° sa° kapiñjalādastasyāpatyam ata iñ pā° iñ . kapiñjalapakṣimāṃsabhakṣakasyāpatye striyāṃ ṅīp . tasyāpatyam kurvādi° ṇya . kāpiñjalādya tadapatye puṃstrī .

kāpittha na° kapityasya vikāraḥ anudāttāditvāt anudāttādeśca pā° añ . kapitthavikāre

kāpila tri° kāpilaṃ taduktaśāstraṃ vettyadhīte vā'ṇ . 1 kapilaśāstrajñe 2 tadadhyetari ca hema° . kapilena proktam aṇ tasyedaṃ vā aṇ . 3 kapilaprokte 4 tatsambandhini śāstre na° kapilaśabde tatproktaviṣayā darśitāḥ . mārgajñāḥ kāpilāḥ sāṃkhyāḥ bhā° śā° 303 . buddhiśca paramā yatra kāpilānāṃ mahātmanām pitu rniyogājjagrāha śuko dharmabhṛtāṃ varaḥ . yogaśāstraṃ ca nikhilaṃ kāpilañcaiva bhārata! bhā° śā° 327 a° . svārthe'ṇ . 5 ṣiṅgalavarṇe pu° 6 tadvati tri° bharataḥ kapilamadhikṛtya kṛtogranthaḥ aṇ . 6 kapilādhikāreṇa kṛte upapurāṇabhede anyānyupapurāṇāni munibhiḥ kathitāni tu ityupakramya kāpilaṃ mānavañcaiva tathaivośanaseritam . hemā° dā° kha° kūrmapu° upapurāṇagaṇane uktam

kāpilika puṃstrī kapilikāyāḥ kapilavarṇāyāḥ apatyam śivā° aṇ . kapilikāyā apatye striyāṃ ṅīp .

kāpileya pu° kapilāyāḥ tannāmnyā brāhmaṇyā apatyam ḍhak . kapilānāmnyāḥ stanapāyitvena tadapatye brāhmaṇyāḥ kapilaśiṣye munibhede . tasya sambhavādikaṃ bhā° śā° 218 a° varṇitaṃ yathā tatra pañcaśikho nāma kāpileyo mahāmuniḥ . paridhāvan mahīṃ kṛtsnāṃ jagāma mithilāmatha . sarvasaṃnyāsadharmāṇāṃ tattvajñānaviniścaye . suparyavasitārthaśca nirdvandvonaṣṭasaṃśayaḥ . ṛṣīṇāmāhurekaṃ tu yaṃ kāmānāvṛtaṃ nṛṣ . śāśvataṃ sukhamatyantamanvicchantaṃ sudurlabham . yamāhuḥ kapilaṃ sāṃkhyāḥ paramarṣiṃ prajāpatim . samanye tena rūpeṇa vismāpayati hi svayam . āsureḥ prathamaṃ śiṣyaṃ yamāhuścirajīvinam . pañcasrotasi yaḥ satramāste varṣasahasrikam . yatna cāsīnamāgamya kāpilaṃ maṇḍalaṃ mahat . pañcasrotasi niṣṇātaḥ pañcarātraviśāradaḥ . pañcajñaḥ pañcakṛt pañcaguṇaḥ pañcaśikhaḥ smṛtaḥ . puruṣāvasthamavyaktaṃ paramārthaṃ nyavedayat . iṣṭasatreṇa saṃpṛṣṭo bhūyaśca tapasā''suriḥ . kṣetra kṣetrajñayorvyaktiṃ bubudhe devadarśanaḥ . yattadekākṣaraṃ brahma nānārūpaṃ pradṛśyate . āsurirmaṇḍale tasmin pratipede tadavyayam . tamya pañcaśikhaḥ śiṣyo mānuṣyā payasā bhṛtaḥ . brāhmaṇī kapilā nāma kācidāsīt kuṭumbinī . tasyāḥ putratvamāgamya striyāḥ sa pibati stanau . tataḥ sa kāpileyatvaṃ lebhe buddhiṃ ca naiṣṭhikīm . etanme bhagavānāha kāpileyasya saṃbhavam . tasya tat kāpileyatvaṃ sarvavittvamanuttamam . vyākhyātañcaitat nīlakaṇṭhena yathā kāpileyaḥ kapilāyāḥ putraḥ paridhāvan ekatra vāsamakurvan . suparyavasitārthaḥ samyagniścitaprayojanaḥ . kāmairanāvṛtaṃ kāmādavasita mitipāṭhe yadṛcchayā sthitaṃ nṛṣu sukham anvicchantaṃ sthāpayitumiti śeṣaḥ . saḥ kapilaḥ, tena pañcaśikhasaṃjñena tatprāśaṣyatvāttattulyatvam . pañca srotāṃsi viṣayakedāra praṇāḍikāḥ yasya tasmin manasi mānasaṃ satramityarthaḥ . yatra yatsamīpe, kāpilaṃ kapilamatānusāri maṇḍalaṃ muni samūhaṃ prati paramārthaṃ yo nyavedayadityuttareṇa samvandhaḥ . pañcasrotasi manasi niṣṇātaḥ ūhāpohakośalavān . pañcarātro nāma viṣṇu tvaprāpakaḥ kratuḥ puruṣoha vai nārāyaṇo 'kāmayatātyatiṣṭheyaṃ sarvāṇi bhūtānyahamevedaṃ sarvaṃ syāmiti saetaṃ pañcarātraṃ puruṣamedhaṃ yajñakratumapaśya diti śatapavoktastatra viśāradaḥ anuṣṭhitākhilakarmetyarthaḥ . pañca annamayaprāṇamayamanomayavijñānamayānandamayān koṣān mitha ātmanaśca viviktān jānātīti pañcajñaḥ ataeva pañcakṛt pañca tadviṣayānyu pāsanāni bhṛgurvai vāruṇirityasyāmupaniṣadi satapastaptvā'nnaṃ brahmeti vyajānadityādi vihitāni karoti pañcakṛt, pañca śāntodānta uparatastitikṣuḥ samāhito bhūtvātmanyevātmānaṃ paśyatīti śrutāḥ śāntādayo guṇāḥ yasmin sa pañcaguṇaḥ tataśca brahmavidbrahmaiva bhavatīti śruteḥ pañcabhyo'tiricyamānatvāt śikheveti pañcaśikhaṃ pucchaṃ brahma tajjñatvāt munirapi pañcaśikhaḥ . nanu pañcakṛt kathaṃ ṣaṣṭhajñaḥ syāditi vet? śṛṇu--yathānnamayaṃ vikāramupāsīnastatprakṛtimannaṃ virāḍākhyameti evaṃ māyayā vikṛtamānandaṃ tatpatimetīti na ṣaṣṭhopāstiḥ pṛyagvaktavyā . ṣaṣṭhajñānāya tasya pañcamopāstiphalatvāt tadetadāha puruṣeti . puruṣā annamayādayaḥ pañca avasannatayā bādhitatayā tiṣṭhantītyasminniti puruṣāvastham ataeva śiraādyavayavarahitatvādavyayam abādhyatvācca paramārtham abodhayat . tasyāpi gurumāha iṣṭetyādinā . iṣṭasatreṇa ātmayajñena hetau tṛtīyā, adhyayanena vasatītivat, samyak pṛṣṭaṃ praśno yasya sa saṃpṛṣṭaḥ, ātmajñānārthaṃ kṛtapraśna ityarthaḥ . vyaktiṃ bādhyatvābādhyatvena spaṣṭatām devadarśanaḥ divyadṛṣṭirityarthaḥ . sāṃkhyasammataṃ guṇapuruṣāntarajñānāt kaivalyaṃ pradhānaṃ copādānamiti pakṣaṃ nirasyati yattariti, akṣarameva jagadupādānatayā nānārūpaṃ na tu kṣaraṃ pradhānam, avyayaṃ brahmaiva pratipede jñātavān, na tu guṇa puruṣāntaram . bhagavān mārkaṇḍeyaḥ sanatkumāro vā .

kāpilya tri° kapilena nirvṛttādi kapila + caturarthyāṃ saṅkāśā° ṇyaḥ . kapilena nirvṛttādau .

kāpivana na° dvyahasādhye ahīne yāgabhede dvyahāstraya ityupakrame āṅgirasacaitrarathakāpivanāḥ kātyā° 23 . 2 . 3 . caitrarathamannādyakāmaḥ kāpivanaṃ svargakāma iti dvyahāḥ āśva° śrau° 10 . 2 . 3 .

kāpiśa na° kapiśā mārdhavī tatpuṣpam sādhanatenāstyasya aṇ . mādhavīlatākusumajāte madyabhede hemaca° .

kāpiśāyana tri° kapiśeva svārthe'ṇ tatra jātaṃ kāpiśyāḥṣphak pā° ṣphak . mādhavīpuṣpalatājāte madye jaṭā° . kāpiśāyana sugandhi vidhūrṇan māghaḥ . devatāyāṃ pu° dhara° . drākṣāyāṃ strī si° kau° ṣittāt ṅīṣ .

kāpiśeya pu° strī kapiśāyā apatyam ḍhak . kapiśāpatye piśāce trikā° .

kāpiṣṭhala pu° kapiṣṭhalasyedam aṇ . madhyadeśabhede vṛha° sa° . kūrmavibhāge audumbarakāpiṣṭhalagajāhvayāśceti madhyamidam ityuktestasya madhyadeśatvam .

kāpiṣṭhali pu° strī kapiṣṭhalasya gotrāpatyam iñ . kapiṣṭalagotrāpatye stri yāntu krauḍyā° ṣyañ . kāpiṣṭhilyā iti bhedaḥ . yūnyapatye tu yañiñośca pā° phak . kāpiṣṭhalāyana tadgotrayuvāpatye pu° .

kāpuruṣa pu° kutsitaḥ puruṣaḥ koḥ kā . 1 kutsite puruṣe śatrorvikhyātavīryasya vyañjanīyasya vikramaiḥ . paśyatoyuddhalubdho'haṃ kṛtaḥ kāpuruṣastvayā rāmā° kāpuruṣasyedamaṇ . 2 kutsitapuruṣasambandhini tri° . strīṣu śauryamanathāsu paradārapradharṣaka! . kṛtvā kāpuruṣaṃ karma śūro'hamiti manyase rāmā° . striyāṃ ṅīp . brāhmaṇādi° bhāve karmaṇi ca ṣyañ . kāpuruṣya tadbhāve tatkarmaṇi ca na° .

[Page 1888b]
kāpeya na° kaperbhāvaḥ karma vā kapijñātyorḍhak pā° ḍhak . 1 kaperbhāve karmaṇi ca . apatye idantatvāt ḍhak . 2 kapigotrāpatye anāṅgirase puṃstrī 3 śaunakarṣau pu° śabdaci° . striyāṃ gotrapratyayāntatvāt ṅīṣ . tasyedaṃ ḍhak . kapisambandhini tri° striyāntu ṅīṣ . kaccinnukhalu kāpeyī saiva te calacittatā rāmā° .

kāpota na° kapotānāṃ samūhaḥ aṇ . 1 kapotasamūhe kapotasyedam . anudāttādeḥ pā° añ . 2 kapotasambandhini tri° striyāṃ ṅīp . atithivratī kriyāvāṃśca kāpotīṃ vṛttimāsthitaḥ bhā° va° 259 a° . kāpotīṃ dṛttiṃsvalpasaṃgraharūpām nīlakaṇṭhaḥ stuvan vṛttiṃsa kāpotī duhitrā sa yayau purāt bhāga° 9, 18, 15, kāpotī muñchavṛttim śrīdharaḥ . kapotasya yathā uñchavṛttitvamalpasaṃgrahatvañca tathā kapotalubdhakīyaśabde 1670 pṛ° darśitam . kāpotavarṇo'styasya arśa° ac . 3 sauvīrāñjane 4 rucake (sarñikākṣāre) na° medi° . 5 kapotābhavarṇe pu° 6 tadvati tri° hema° . 7 oṣadhibhede strī gau° ṅīṣ . tallakṣmasthānamuktaṃ suśrute kauśikīṃ saritaṃ tīrtvā sañjayantyāstu pūrvataḥ . kṣitipradeśovalmīkairācitoyojanatrayam . vijñeyā tatra kāpotī śvetā valmīkamūrdhasu suśru° . oṣadhilakṣaṇādikathane .

kāpotaka tri° kapotāḥ santyasyām naḍā° chaḥ kuk ca kapotakīyaḥ tatrabhavaḥ aṇ vilvakā° chasya luk . kapotakīyabhave .

kāpotapākya pu° kapotānāṃ pākaḥ ḍimbaḥ teṣāṃ pūgaḥ ṇyaḥ . kapotaḍimbasamudāye .

kāpotāñjana na° kāpotaṃ ca tadañjanaṃ ceti karma° . sauvīrāñjane amaraḥ .

kāpya puṃstrī kapergotrāpatyam āṅgirasaḥ kapivodhādāṅgirase pā° yañ . 1 kapigotrāpatye āṅgirase . striyāntu śārṅgaravādau kāvyetyatra kāpya iti pāṭhāntare ṅīn yalopaḥ kāpī . yaṅantantāt yūnyapatye phak . kāpyāyanaḥ kapigotrayuvāpatye, striyāntu lauhitā° ṣphaḥ ṣittvāt ṅīṣ . kāpyāyanī . anāṅgirase tu itaścāniñaḥ pā° ḍhak . kāpeya iti bhedaḥ . kutsitamāpyam koḥ kā . 2 pāpādau tri0

kāpyakara tri° kutsitamāpyaṃ kāpyaṃ pāpaṃ karoti dhātūnāmanekārthatvāt kathayati kṛ--tācchīlyādau--ṭa . pāpaṃ kṛtvā parasya kathake svapāpavaktari śabdara° . karmaṇi aṇ . kāpyakāro'pyatra tri° trikā° .

[Page 1889a]
kāphala pu° kutsitaṃ phalamasya . (kaṭphala) vṛkṣabhede . śabdaratnā0

kābara pu° kutsito bandhaḥ koḥ kā vede pṛṣo° . kutsitabandhe . śravasyuṃ śuṣmaṃ kābaraṃ badhriṃ kaṇvantu bandhuraḥ . śunāṃ kapiriva dūṣaṇo bandharā kābarasya ca duṣṭau hitvā bhartsyāmi dūṣayiṣyāmi kābaram atha° 3 . 9 . 3 . 4 . 5 .

kāma avya° kama--ghañ . 1 anujñāyāṃ viśvaḥ . 2 nikāme 3 atyarthe 4 kāmye na° medi° kāmāya hitam aṇ . 5 retasi na° medi° 6 vāḍhamityarthe, 7 anumatau kāmamāmaraṇāt tiṣṭhet gṛhe kanyartumatyapi yamamanūḥ . manāganabhyāvṛttyā vā kāmaṃ kṣamyatu yaḥ kṣamī māghaḥ . 8 icchāyām kāmaḥ saṅkalpovicitsā śraddhā'śraddhā dhṛtiradhatirhrīrdhīrbhīrityetat sarvaṃ manaeva śruteḥ tasya manodharmatvamiti vedāntinaḥ sāṃkhyāśca manyante manohetukatvoktāveva śrutestātparyaṃ manyamānā ātmadharmatvamiti naiyāyikā āhuḥ . abhilāṣaśabde icchāśabde cāsya vivṛtiḥ . saṅkalpamūlaḥ kāmo vai yajñāḥ saṅkalpasambhavāḥ ityupakramya akāmasya kriyā kācit dṛśyate neha karhicit . yadyaddhi kurute kiñcit tattat kāmasya ceṣṭitam iti manunā sarvakriyāṃ prati kāmasya hetutvamuktam . saṅkalpaḥ anena karmaṇā idamiṣṭaṃ phalaṃ sādhyatām iti buddhiḥ . tathāca iṣṭasādhanatājñānarūpāt saṅkalpāt kāma icchā bhavati, tataḥ kriyāniṣpattiḥ . sacāprāptaviṣayasya prāptisādhane cittavṛttibhedaḥ kāmastu rajoguṇahetukaḥ . yathoktaṃ gītāyām kāmaeṣa krodhaeṣa rajoguṇasamudbhavaḥ kāmaśca iṣṭaviṣayābhilāṣaḥ . puṃsoṃ yā viṣayāpekṣā sa kāma iti bhaṇyate . pumānādau kāmamaya eva bhūtvārthakarmakṛt . yato'yaṃ karmaṇohetuḥ kāmo'to'sya pradhātatā saṅgāt sañjāyate kāmaḥ kāmāt krodho 'bhijāyate gotā . karmaṇi ghaña . 9 kāmanāviṣaye, kāmanāviṣayaśca trividhaḥ vāhyābhyantaravāsanāmayabhedāt tatra gṛhakṣetrādikaṃ śabdādiviṣayāśca vāhyaviṣayāḥ śārīramānasikakarmajātam ābhyantaraḥ saṃghaḥ svapnahetukaḥ vāsanāyayaḥ na jātu kāmaḥ kāmānāmupabhīgena śāmyati . haviṣā kṛṣṇavartmeva bhūyaevābhivardhate manuḥ . dharmārthakāmamokṣamadhye kāmaśabdena kāmyasyaiva grahaṇaṃ tasyaiva puruṣārthatvāt puruṣeṇa iṣyamāṇatvāt icchāyāstathātvābhāvāt . apyarthakāmau tasyāstāṃ dharmaeva manīṣiṇaḥ raghuḥ . santāna kāmasya tatheti kāmam raghuḥ . kāmyamānatvāt kāmaṃ varamityarthaḥ . tatheti kāma pratiśuśruvān raghoḥ raghuḥ . iti svapnopamān matvā kāmān mā gāstadaṅgatām raghuḥ . kāmanāviṣayaśca sukhasvarūpamātmaiveti vedāntinaḥ, tadeva mukhyaṃ prayojanam navā are patyuḥ kāmāya patiḥ priyobhavati ātmanastu kāmāya patiḥ priyobhavati vṛ° upa° sukhasvarūpātmana eva parapremāspadatvokteḥ . tatsādhanānāntu gauṇaprayojanatvam . sukhamiva duḥkhābhāvo'pi mukhyaṃ kāmyamiti naiyāyikādayaḥ, mokṣakāṅkṣibhiḥ kāmyamāne 10 parameśvare ca . kāmahā kāmakṛt kāntaḥ kāmaḥ kāmapradaḥ prabhuḥ viṣṇusa° . strīpuruṣayoḥ upasthasādhyānandasādhane tayoḥ parasparāliṅganādipravartake 11 anurāgabhede tatraiva loke kāmaśabdasya rūḍhirdṛśyate . sa ca tithiviśeṣe strīpuruṣayoḥ sthānaviśeṣaeva cumbanādinā vyajyate, yathoktaṃ smaradīpikāyām pāde gulphe tathorau ca bhage nābhau kuce hṛdi . kakṣe kaṇṭhe tathauṣṭhe ca gaṇḍe netre śrutāvapi . lalāṭe śorṣakeśeṣu kāmasthānaṃ tithikramāt . dakṣe puṃsāṃ striyā vāme śukle kṛṣṇe viparyayaḥ . pādāṅguṣṭhe pratipadi dvitīyāyāñca gulphake . ūrudeśe tṛtīyāyāṃ caturthyā bhagadeśataḥ . nābhisthāne ca pañcamyāṃ ṣaṣṭhyāntu kucamaṇḍale . saptamyāṃ hṛdaye caiva aṣṭamyāṃ kakṣadeśataḥ . navamyāṃ kaṇṭhadeśe ca daśamyāṃ coṣṭhadeśataḥ . ekādaśyāṃ gaṇḍadeśe dvādaśyāṃ nayanetathā . śravaṇe ca trayodaśyāṃ caturdaśyāṃ lalāṭake . paurṇamāsyāṃ śikhāyāñca jñātavyañca iti kramāt . yatra sthāne vaset kāmastatraiva nakhacumbanam . hadi kāmaḥ bhruvoḥ krodho lobhaścādhoradacchadāt bhāga° . tasya samaṣṭirūpasya virājo brahmaṇaḥ hṛdayajātatvena vyaṣṭīnāmapyasmadādīnāmapi manasijanyatvam . prāṇināṃ janmāvadhi sarvakāleṣvasya vartamānatve'pi yauvane evāsya yathā prādurbhāvastathā kālikā° pu° 19 . 22 a° varṇitaṃ yathā brahmāpi tanayāṃ sandhyāṃ dṛṣṭvā pūrbamathātmanaḥ . kāmāyāśu manaścakre tyaktvā buddhiṃ suteti vai . tasyāśca calitaṃ cittaṃ kāmavāṇaviloḍitam . ṛṣīṇāṃ prekṣatāṃ teṣāṃ mānasānāṃ mahātmanām . bhargasya vacanaṃ śrutvā sopahāsaṃ vidhiṃ prati . ātmanaścalacittatvamamaryādamṛṣīn prati . kāmasya tādṛśaṃ bhāvaṃ munimohakaraṃ tadā . dṛṣṭvā sandhyā svayaṃ tatra trapāmāpātiduḥkhitā . tatastu brahmaṇā śapte madane tadanantaram . antarbhūte vidhau śambhau gate cāpi nijāspade . amarṣavaśamāpannā sandhyā dhyānaparā'bhavat .
     tatastasyāstapasā tīṣitena viṣṇunā tatprārthanayā kāmapravṛttikālaniyamanarūpovarodatto yathā sandhyovāca . yadi deva! prasanno'sitapasā mama saṃprati . vṛtastadāyaṃ prathamaṃ baro mama vidhīyatām . utpannanātrā deveśa! prāṇino'smin bhuvastale . na bhavantu krameṇaiva sakāmāḥ sambhavantu vai . śrībhagavānuvāca . prathamaṃ śaiśavo bhāvaḥ kaumārākhyo dvitīyakaḥ . tṛtīyo yauvano bhāvaścaturthaṃ vārdhakaṃ tathā . tṛtīye tvatha saṃprāpte vayobhāge śarīriṇaḥ . sakāmāḥ syurdvitīyānte bhaviṣyanti kvacit kvacit . tapasā tava maryādā jagati sthāpitā mayā . utpannamātrā na yathā sakāmāḥ syuḥ śarīriṇaḥ . tathā ca kāmapravṛttiheturhi śukravṛddhiḥ bālye ca śukravṛddherasambhavāt na kāmapravṛttiḥ . bālānāmapi annarasapākena caramadhātoḥ śukrasyodbhavasambhave'pi tasya sūkṣmatvāt na prasaraṇam yathāha bhāvapra° . bālānāṃ śukramastyeva kintu saukṣmyānna dṛśyate . puṣpāṇāṃ mukule gandho yathā sannapi nāpyate . teṣāṃ tadeva tāruṇye puṣṭatvādvyaktimeti hi . kusumānāṃ praphullānāṃ gandhaḥ prādubhavedyathā . tatra kāraṇañca anupadoktaviṣṇuvara eva iti na bālye tasya prādurbhāvaḥ . 12 tādṛśānurāgādhiṣṭhātṛ devabhede sa ca pañcāśadvidhaḥ . yathoktaṃ śā° ti° ṭī° rādhavabhaṭṭena yathā kāma 1 kāmada 2 kāntā 3 śca kāntimān 4 kāmaga 5 stathā . kāmacāraśca 6 kāmī 7 ca kāmukaḥ 8 kāmavardhanaḥ 9 . rāmo 10 ramaśca 11 ramaṇo 12 ratinātho 13 ratipriyaḥ 14 . rātri mātho 15 ramākānto 16 ramamāṇo 17 niśācaraḥ 18 . nandako 19 nandana ścaiva 20 nandī 21 nandayitā 22 punaḥ . pañcavāṇo 23 ratisakhaḥ 24 puṣpadhanvā 25 mahādhanuḥ 26 . bhrāmaṇo 27 bhramaṇa 28 ścaiva bhramamāṇo 29 bhramottaraḥ 30 . bhrānta śca 31 bhramuko 32 bhṛṅgo 33 bhrāntacāro 34 bhramāvahaḥ 35 . mohano 36 mohako 37 moho 38 mohavardhana 39 eva ca . madano 40 manmatha 41 ścaiva mātaṅgo 42 bhṛṅganāyakaḥ 43 . gāyano 44 gītija 45 ścaiva nartanaḥ 46 khelaka 47 stathā . unmattonmattaka 48 ścaiva vilā 49 lobhavardhanaḥ 50 .
     tena ca kārtikeyotpattare śivadhyāna bhaṅgārthamindraniyuktena śivadhya nabhaṅgārthamudyuktena pānabhaṅgajanitaharakopāt bhasmībhāvamāsādyāṅgahīnatramāpta . yathāha śivapu° 14 a° . kāmodhanuṣi saṃyojya puṣpavāṇaṃ tadā sute! . pārvatī sanmukhe sthāṇau moktukāmo vyavasthitaḥ . harastu rdharyamālambya kimetaditi cintayan . dadarśa pṛṣṭhataḥ kārmaṃ puṣpabāṇadhanurdharam . vivṛddhamanyostasyātha tṛtīyanayanānmune! sphurannudarciragnistu papāta madanopari . krodhaṃ saṃhara he deva! iti yāvat vadanti khe . indrādisakalādevāstāvadbhasmīcakāra tam sa ca paścāt vāsudevāt rukmiṇyāṃ prādurbhūya māyāvatīrūpāṃ ratiṃ śambarabhāryātvena prathitāmupayeme . tadetat hari° varṇitam . rukmiṇyāṃ vāsudevasya lakṣmyāṃ kāmodhṛtavrataḥ . śambarāntakarojajñe pradyumnaḥ kāmadarśanaḥ . ta saptarātre sampūrṇe niśīthe sūtikāgṛhāt . jahāra kṛṣṇasya sutaṃ śiśuṃ vai śambaro nṛpa! . sa mṛtyanā parītāyurmāyayā prajahāra tam . dorbhyāsutkṣipya nagaraṃ svaṃnināya mahāsuraḥ . anapatyā tu tasyāsīdbhāryā rūpaguṇānvitā . nāmnā māyāvatī nāma māyeva śubhadarśanā . dadau taṃ vāsudevasya puttraṃ puttramivātmajam . tasyā mahiṣyā nāthinyā dānavaḥ kālacoditaḥ . māyāvatī tu taṃ dṛṣṭvā samprahṛṣṭatanūruhā . harṣeṇa mahatā yuktā punaḥpunarudaikṣata . atha tasyā nirīkṣantyāḥ smṛtiḥ prādurbabhūva ha . ayaṃ sa mama kānto'bhūt smṛtyevaṃ cānvacintayat . ayaṃ sa nāthomartā me yasyārthe hi divāniśam . cintāśokahrade magnā na vindāmi ratiṃ kvacit . ayaṃ bhagavatā pūrvaṃ devadevena śūlinā . kheditena kṛto'naṅgo dṛṣṭojātyantare mayā . kathamasya stanaṃ dāsye mātṛbhāvena jānatī . bharturbhāryā tvahaṃ bhūtvā vakṣye vā putra ityuta . evaṃ sañcintya manasā dhātryāstaṃ sā samarpayat . rasāyanaprayogaiśca śīghramevānvavardhayat . dhātryāḥ sakāśāt sa ca tāṃ śṛṇvan rukmiṇinandanaḥ . māyāvatīmavijñānānmene svāmeva mātaram . sā ca taṃ vardhayāmāsa kārṣṇiṃ kamalalocanam . māyā ścāsmai dadau sarvā dānavīḥ kāmamohitā . sa yadā yauvanasthastu pradyumnaḥ kāmadarśanaḥ . cikārṣitajño nārīṇāṃ sarvāstravidhipāragaḥ . taṃ sā māyāvatī kāntaṃ kāmayāmāsa kāminī hari° 163 a° . kumāra! paśya māṃ prāptaṃ devagandharvanāradam . preṣitaṃ devarājena tava sambodhanāya vai . smara tvaṃ pūrvakaṃ bhāvaṃ kāmadevo'si mānada! . harakopānalāddagdhastenānaṅgastvihocyase . tvaṃ vṛṣṇivaṃśe jāto'si rukmiṇyā garbhasambhavaḥ . jāto'si keśavena tvaṃ pradyumna iti kīrtyase . āhṛtya śambareṇa tvamihānīto'si mānada! . saptarātre tvasampūrṇe sūtikāgāramadhyataḥ . badhārthaṃ śambarasya tvaṃ hriyamāṇo hyupekṣitaḥ . keśavena mahābāho! . devakāryārthasiddhaye . yaiṣā māyāvatī nāma bhāryā vai śambarasya tu . ratiṃ tāṃ viddhi kalyāṇī tava bhāryāṃ purātanīm . tava sā rakṣaṇārthāya śambarasya gṛhe'vasat . māyāṃ śarīrajāṃ nyasya mohānārthaṃ durātmanaḥ . raterutpādanārthāya preṣayatyaniśaṃ tadā . evaṃ pradyumna! buddhvā vai tava bhāryāṃ pratiṣṭhitām . hatvā taṃ śambaraṃ vīra! vaiṣṇavāstreṇa saṃyuge . gṛhya māyāvatī bhāryāṃ dvārakāṃ gantumarhasi hari° 165 a° kāmaṃ pratināradavākyam . so'bravīt sahasā devīṃ rukmiṇīṃ devatāmiva . ayaṃ sa devi! saṃprāptaḥ putraścāpadharastava . anena śambaraṃ hatvā māyāyāñca viśāradam . hṛtā māyāśca tāḥ sarvā yābhirdevānabādhata . satī ceyaṃ śubhā sādhvī bhāryā'pi tanayasya te . māyāvatīti vikhyātā śambarasya gṛhoṣitā . mā ca te śambarasyeyaṃ patnīti bhavatu vyathā . manmathe'tha gate nāśaṃ gate cānaṅgatāṃ purā . kāmapatnī, na kāntaiṣā śambarasya ratiḥ priyā . māyārūpeṇa taṃ daityaṃ mohayantyasakṛcchubhā . na caiṣā tasya kaumāre vaśe tiṣṭhati śobhanā . ātmamāyāmayaṃ kṛtvā rūpaṃ śambaramāviśat . patnyeṣā mama putrasya snuṣā tava varāṅganā hari° 167 a° . rukmiṇīṃ prati kṛṣṇavākyam . tena 13 raukmiṇeye pu° 14 baladeve śabdara° tasya kāmapālatvāttathātvam . 15 mahārāja cūte rājani° . karmapūrbakāt kāmayateḥ kartari aṇ . tattatpadārthakāmanāyukte yathā svargakāmo'śvamedhena yajeta paśukāmaḥ prajākāma ityādi . ghañntakāmaśabde pare tumunnantasyāntalopaḥ . yathā gantukāmaḥ rantukāmaḥ ityādi vṛṣādi° tasyādyudāttatā . kāmanāyuktavācakakāmādiśabdasamabhivyāhāre yāge tanniyojyakatvaṃ tatkṛtisādhyatvañca matabhedena pratīyate yathā svargakāmo yajetetyatra svargakāma niyojyakastatkṛtisādhyovā yāga iti bodhaḥ . liṅādinā yāgādeḥ kartavyatvabodhanāt yāgādestathātvam . yāgajanyaphalaṃ ca kāmanāvatīva tattatphalakāmanoddeśye'pi bhavati ataḥ pitṛsvargakāmanayā kṛtapūrtādeḥ phalaṃ pitarīti maṇikṛt . arthaśabdena dvande'sya vā pūrvaṃ nipātaḥ . arthakāmau kāmārthau . tantrokte 16 vījabhede . taduddhāro yathā tantrasā° kulārṇave devīṃ dakṣiṇabāhuśakranayanaṃ kāmaṃ kalālāñchitam dakṣiṇabāhuḥ kakārastasya varṇasya mātṛkānyāse dakṣabāhumūle nyasyatvāt tathātvam śakrolakāraḥ nayanaṃ vānanetraṃ tena īkāraḥ kalālāñchitaṃ vindubhūṣitam tena klīm ityevaṃ rūpaṃ kāmam ityarthaḥ . prakārāntareṇa taduddhāraḥ tantrasā° śrīkrame . tāṃ vidyāṃ śṛṇu deveśi! kāmamindrasamanvitam . nādavindukalābhedāt turīyasvarasayutam . mahāśrīsundarī vidyā mahātripurasundarī . kakāre sarvamutpannaṃ kāmekaivalyadāyakam . lakāre sakalaiśvaryamīkāre sarvasaukhyadam kubjikāta° . parā ca kamalā kāmo vāgbhavaṃ śaktireva ca . 17 kakārākṣare ca . śivavījaṃ (ha) . tathā kāmaṃ (ka) indram (la) devīṃ (sa) niyojayet . ṣoḍaśīvidyāyāṃ śaktikūṭoddhāre .

kāmakalā strī° kāmasya kalā priyā . tatkalāhetutvāt kāmapatnyām 1 ratau śabdaratnā° . 3 ta° 2 kāmahetukalāyāñca .

kāmakāti tri° kai--śabde ktin kāmaparā kātiryasya . kāmaśabdayukte . tve suputra! śavaso'vṛttan kāmakātayaḥ . ṛ° 8 . 81 . 14 .

kāmakāma tri° kāmaṃ kāmyaṃ kāmayate kama--ṇiṅ--aṇ upa° sa° . abhīṣṭakāme evaṃ trayīdharmamanuprapannāḥ gatāgataṃ kāmakāmā labhante gītā . ṇiniḥ kāmakāmītyapyatra . āpūryamāṇamacalapratiṣṭhaṃ samudramāpaḥ praviśanti yadvat . tadvat kāmā yaṃ praviśanti sarve, sa śāntimāpnoti na kāmakāmī gītā . striyāṃ ṅīp .

kāmakāra tri° kāmaṃ kāmyaṃ karoti kṛ--aṇ upa° sa° . 1 kāmyaniṣpādake . kāraḥ karaṇaṃ 3 ta° . 2 kāmena icchayā phalābhisandhinā karaṇe pu° . ayuktaḥ kāmakāreṇa phale sakto nibadhyate gītā agnihotryapavidhyāgnīn brāhmaṇaḥ kāmakārataḥ . kāmakārakṛte'pyāhureke śrutinidarśanāt manuḥ . yaḥ śāstravidhimutsṛjya vartate kāmakārataḥ, gītā . kāmacārata iti pāṭhāntaram .

kāmakūṭa pu° kāmaeva kūṭaṃ śṛṅgaṃ pradhānamasya . 1 veśyāpriye (ṣiḍge) (nāṅa) . 6 ta° . 2 veśyāyāvibhrame ca medi° tantrokte 3 kāmarājākhye śrīvidyāyāḥ mantrabhede . viyaccandrastataḥ paścāt kalau nakulivahni ca . māyāsvareṇa saṃyuktaṃ nādavindukalānvitam . prathamaṃ kāmarājasya kūṭaṃ paramadurlabham (hasakalahrīm) viyadviṣṇuyutaṃ kāmohaṃsaḥ śakrastataḥparam . mahāmāyā tataḥ paścāt svapnavatīti kathyate hakasalarhrī) dvitīyam kāmakūṭam . madanaṃ śivavījaṃ ca vāyuvījaṃ tataḥparam . indravījaṃ tataḥ paścāt mahāmāyāṃ masuddharet . (kahasalahrāṃ) tṛtīyaṃ kāmakūṭam iyaṃ madhumatī .

kāmakṛt tri° kāmena karoti kṛ--kvip 3 ta° . 1 yathecchaṃ kāriṇi . kāmaṃ kāmyaṃ karoti . 2 abhīṣṭadāyake tri° . 3 parameśvare pu° kāmahā kāmakṛtkāntaḥ kāmaḥ kāmapradaḥ prabhuḥ viṣṇusaha° .

kāmakeli pu° kāme taddhetukaratau keliryasya . 1 jāre trikā° . karma° . 2 surate hemaca° .

kāmakrīḍā strī kāmena kroḍā . 1 kāmahetukakrīḍāyām . māḥ pañca syuryasyāṃ sā kāmakrīḍāsaṃjñā jñeyā ityuktalakṣaṇe pañcadaśākṣarapādake 2 chandobhede ca .

kāmakhaḍgadalā strī kāmoddīpakaṃ khaḍgaiva dalamasyāḥ . svarṇaketakyām rājani° .

kāmaga tri° kāmena vāhyasya icchayā yatheṣṭadeśaṃ gacchati gama° ḍa . vāhyasya icchayā yatheṣṭadeśagāmini yānādau . evamādi mahārāja! vilapya divasāsthitaḥ . kāmagena sa saubhena bhā° va° 14 a° . kāmagena sa saubhena śālvaḥ punarupāgaman . va° 16 a° . kāmagatyādayo'pyatra . kāmena anurāgabhedena gacchati . yathecchaṃ puruṣagāminyāṃ kulaṭāyām strī pāṣaṇḍyanāśritāstenāḥ bhartṛghnyaḥ kāmagādikāḥ . surāpā ātmatyāginyī nāśaucodakabhājanāḥ yājña° . kāmagā kulaṭā mitā° . 3 yatheṣṭaṃ strī gāmini puṃsi pu° . 4kandarpabhede pu° kāmaśabde udā° .

kāmagāmin tri° kāmaṃ yatheṣṭaṃ yonivicāramakṛtvā gacchati gama--ṇini . anukāmīne yatheṣṭastrīgāmini puruṣe yatheṣṭa puruṣagāminyāṃ striyāṃ strī ṅīp . kāmamityavyayagarbhakaḥ kāmaṅgāmītyapyatra amaraḥ .

kāmagiri pu° kāsapradhānogiriḥ . bhāratavarṣasthe kāmarūpasthe parvatabhede . malayo maṅgalaprastha ityupakrame indrakīlaḥ kāmagiririti cānye ca śatasahasvaśaḥ śailāḥ iti bhāga° 5, 19, 17 . kāmarūpaśabde tatsthānaṃ vakṣyate .

kāmaguṇaḥ pu° 6 ta° kāmakṛto vā guṇaḥ . 1 anurāge 2 viṣaye 3 āmoge ca medi° .

kāmacara tri° kāmena carati cara--ṭa 3 ta° . yathākāmaṃ cāriṇi tāṃ nāradaḥ kāmacaraḥ kadācit kumā° . ihāhamicchāmi tavānadhāntike vastuṃ yathākāmacarastathā vibho! bhā° vi° 222 ślo° .

kāmacāra tri° pu° kāmena svecchayā cāraḥ cara + ghañ . yathecchācaraṇe na kāmacāromayi śaṅkanīyaḥ raghuḥ . tañcedabhyudayāt sūryaḥ śayānaṃ kāmacārataḥ manuḥ . cara ṇic--ac 3 ta° . kāmena gavādeścāraṇe pathi grāmavivītānte kṣetre doṣo na vidyate . akāmataḥ, kāmacāre cauravaddaṇḍamarhati yājña° .

kāmacārin tri° kāmena carati cara--ṇini . 1 kāmuke 2 yatheṣṭācāravati ca na tvaṃ dṛṣṭvā na punaralakāṃ jñāsyase kāmacārin! megha° . striyāṃ ṅīp . 3 caṭake medi° . tasyātikāmitvāt tathātvam . striyāṃ ṅīp 4 garuḍe pu° śabdaratnā° .

kāmaja tri° kāmājjāyate jana--ḍa 5 ta° . kāmajāte 1 vyasanādau kāmajavyasanāni ca daśavidhāni manunoktāni yathā mṛgayākṣodivāsvapnaḥ parīvādaḥ striyomadaḥ . tauryatrikaṃ vṛthāṭyā ca kāmajodaśakogaṇaḥ . tanmadhye caturṇām atyantakaṣṭatoktā tenaiva yathā pānamakṣāstriyaścaiva mṛgayā ca yathākramam . etat kaṣṭatamaṃ vidyāt catuṣkaṃ kāmaje gaṇe . kāmajeṣu prasakto hi vyasaneṣu mahīpatiḥ . viyujyate'rtha dharmābhyāṃ tatovarjyāḥ sadaiva te iti taddoṣastenaivoktaḥ . 2 kāmajātamātre putrādau . jyeṣṭhaputrasyaiva pitryarṇāpākaraṇa sādhanatvoktyā itareṣāṃ kāmajatvamuktaṃ manunā yathā jyeṣṭhena jātamātreṇa putrī mavati mānavaḥ . pitṝṇāmanṛṇaścaiva sa tasmāt sarvamarhati . yasminnṛṇaṃ sannayati yenānantyaṃ samaśnute . sa eva dharmajaḥ putraḥ kāmajānitarān viduḥ . ayuktayānyataścaiva putriṇyāptaśca devarāt . ubhau tau nārhato bhāgaṃ jārajātakakāmajau manuḥ yā'niyuktānyataḥ putraṃ devarādvāpyavāpnuyāt . taṃ kāmajamarikthīyaṃ vṛthotpannaṃ pracakṣate manuḥ .

kāmajāna puṃstrī kāmajamānayati prāpayati uddīpayati dhvaninā ā + nī--ḍa . kokile śabdara° . candracandanarolambarutādyuddīpanaṃ matam sā° da° kokilaśabdādīnāṃ kāmoddīpakatvoktestasya tathātvaṃ striyāṃ jātitvāt ṅīṣ . kāmajaniriti vā pāṭhaḥ . tatra kāmasya uddīpakadhvanihetutvātutpattirasmāt iti vākyam .

kāmajit pu° kāmaṃ jayati dharṣaṇena ji--kvip . 1 mahādeve tasya kāmadharṣaṇāt tathātvam . kāmaṃ kāmadevaṃ rūpeṇa jayati kvip . 2 kārtikeye . kāmajit kāmadaḥ kāntaḥ bhā° va° 231 a° kārtikeyanāmakathane . kāmaṃ kāmavyāpāraṃ jayati . 3 jinadeve arhati tasya strīsaṅgavarjanāt tathātvam .

kāmaṭhaka pu° dhṛtarāṣṭranāgakulajāte sarpasatre naṣṭe sarpabhede amāṭhakaḥ kāmaṭhakaḥ suṣeṇomalayo'vyayaḥ iti sarpasatranaṣṭadhṛtarāṣṭrakulajanāganāmakathane bhā° ā° 5 0 a° .

kāmatāla puṃstrī kāmaṃ tālayati pratiṣṭhāpayati tala + pratiṣṭhāyāṃ ṇica--aṇ upa° sa° . kokile trikā° . tasya dhvaninā kāmoddopakatvāt tathātvam . striyāṃ jātitvāt ṅīṣ

kāmatithi pu° strī kāmapūjārthā tatsvāmikā vā tithiḥ trayodaśyāṃ tasyāḥ kāmapūjāṅgatā kāmamahaśabde darśayiṣyate .

kāmada tri° kāmān dadāti dā--ka . 1 amīṣṭadāyake, 2 kāmadhenau strī medi° bhaktānāṃ kāmapūrake 3 parameśvare pu° . kāmaṃ kāmarūpaṃ saundaryeṇa dyati do--avakhaṇḍane--ka . 4 kārtikeye . kāmajit kāmadaḥ kāntaḥ bhā° va° 231 a° . kārtikeyanāmakathane .

kāmadugha tri° kāmaṃ dogdhi duha--ka ghādeśaḥ . 1 abhīṣṭasampādake indrasya kāmadughāḥstha kāmān dhugdhvam āśva° śrau° 6, 12, 4 . ārādhaya sapatnīkaḥ prītā kāmadughā hi sā avehi māṃ kāmaduvāṃ prasannām raghuḥ . 2 surabhau gavi strī .

kāmaduh tri° kāmaṃ dogdhi duha--kvip 6 ta° . kāmyaniṣpādake . eṣa (yajñaḥ) vastviṣṭakāmayuk gītā . tasyā tha kāmadhugdhenurtasiṣṭhasya mahātmanaḥ bhā° ā° 175 . śraddhayārcitasatpātre nyastaṃ (munyannam) kāmadhugakṣayam . bhāga° 7, 15, 5 . ekaḥ śabdaḥ suprayuktaḥ samyagjñāteḥ svarge loke kāmadhugbhavati śrutiḥ . ka (kāmaduho'pyatrārthe) tri° taistairguṇaiḥ kāmaduhātha bhūtvā naraṃ pradātāramuṃpaiti sā gauḥ bhā° va° 186 a° .

kāmadūtī strī kāmasya dūtīva uddīpakatvāt . 1 nāgadantīvṛkṣe ratnamā° . 2 pāṭalāvṛkṣe śabdara° . svārthe kan . tatrārthe .

kāmadeva pu° kāmaeva devaḥ . kandarpe tasya dhveyarūpam hemā° dā° viṣṇudharmo° uktaṃ yathā . kāsadevastu kartavyaḥ śaṅkhapadmavibhūṣaṇaḥ . cāpavāṇakaraścaiva madākuñcitalocanaḥ . ratiḥ prītistathā śaktirbhāryā ścaitāstathojvalā . catasrastasya kartavyāḥ patnyorūpamanoharāḥ . catvāraśca karāstasya kāryā bhāryāstanopagāḥ . ketuśca makaraḥ kāryaḥ pañcavāṇamukhomahāniti . kāmyate mokṣakāṅkṣibhiḥ kāmyastathābhūtaḥ san dīvyati dyotate . 2 parameśvare . kāmadevaḥ kāmapālaḥ kāmī kāntaḥ kṛtāgamaḥ viṣṇusa° . cakradattokte 3 ghṛtabhede tatpākādiprakāro yathā tatraiva śaṇasya kovidārasya vṛṣasya kakubhasya ca . kalkāḍhyatvak puṣpaphalaprasthe palacatuṣṭatham . aśvagandhā palamitā tadardhaṃ gīkṣurasya ca . śatāvarī vidārī ca śālaparṇī balā tathā . aśvatthasya ca śuṅgāni padmavījaṃ punarnavā . kāśmarīphalametat tu māṣavījaṃ tathaiva ca . pṛthagdaśapalān bhāgāṃścaturdroṇe'mbhasaḥ pacet . caturbhāgāvaśeṣantu kaṣāya mavatārayet . mṛdvīkāṃ padmakaṃ kuṣṭhaṃ pippalīṃ raktacandanam . bālaka nāgapuṣpañca ātmaguptāphalaṃ tathā . nīlotpalaṃ śārive dve jīvanīyaṃ viśeṣataḥ . pṛthakkarṣasamañcaiva śarka rāyāḥ paladvayam . rasasya poṇḍrakekṣūṇāmāḍhakaṃ tatra dāpayet . caturguṇena payasā ghṛtaprasthaṃ vipācayet . raktapittaṃ kṣatakṣīṇaṃ kāmalāṃ vātaśoṇitam . hṛllāsakaṃ tathā śothaṃ varṇabhedaṃ svarakṣayam . arocakaṃ mūtrakṛcchraṃ pārśvaśūlañca nāśayet . etadrājñāṃ prayoktavyaṃ bahvantaḥpuracāriṇām . strīṇāñcaivānapatyānāṃ durbalānāñca dehinām . klīvānāmalpaśukrāṇāṃ jīrṇānāmalparetasām . śreṣṭhaṃ balakaraṃ hṛdya dṛṣyaṃ peyaṃ rasāyanam . ojasteja skarañcaiva āyuḥprāṇavivardhanam . saṃvardhayati śukrañca puruṣaṃ durbalendriyam . sarvarogavinirmuktastoyasikto yathā drumaḥ . kāmadeva iti khyātaḥ sarvarogeṣu śasyate .

kāmadhara pu° kāmarūpasthamatsyadhvajaparvatasthite sarovarabhede kāli° 81 a° . tatsthānasnānamāhātmyādyuktam . maṇikūṭācalāt pūrvaṃ matsyadhvajakulācalaḥ . nirdagdho yatra madano haranetrāgninā punaḥ . śarīraṃ prāpya tapasā samārādhya vṛṣaghvajam . tatra prāpya svarūpantu kāmadevena saṃsthitam . adhityakāyāṃ tasthau sa vīkṣamāṇaḥ samantataḥ . tadā tu śāśvatī nāma tatrāste dakṣiṇasravā . saraḥ kāmadharo nāma tasmit śaile vyavasthitaḥ . āśvinyāṃ vidhivat snātvā pītvā kāmadharāmbhasi . vimuktapāpaḥ śuddhātmā śivaloke mahīyate .

kāmadhenu strī kāmapratipādikā dhenuḥ . 1 abhīṣṭapratipādikāyā svargadhenvām surabhikanyāyāḥ rohiṇyāḥ 2 kanyāyāṃ gavi ca tasyā utpattyādikamuktaṃ kālikāpu° 91 a° . dakṣasya tanayā yā'bhūt surabhirnāma nāmataḥ . gavā mātā mahābhāgā sarvalokopakāriṇī . tasyāntu tanayā jajñe kaśyapāttu prajāpateḥ . sāmrā sā rohiṇī śubhrā sarvakāma dughā nṛṇām . tasyā jajñe śūrasenānusoratitamojjvalāt (tasyāṃ jajñe śunaḥśephān muneratitamojjvalāt vā pāṭhaḥ kāmadhenuriti khyātā sarvalataṇasaṃyutā . sā sitābhra pratīkāśā caturvedacatuṣpadā . stanaiścaturbhirdharmārthakāmaprasavakāriṇī . kāmadhenukulajātāyāṃ 3 nandinyām śavalānāmnyāṃ vaśiṣṭhadhenau ca tasyāśca kāmyapadārthasampādakatvāttathātvam yathā ca tasyāḥ kāmaniṣpādakatvaṃ tathā rāmā° ādi° 51 sa° varṇitaṃ yathā evamuktā vaśiṣṭhena śavalā śatrusūdanaa! . vidadhe kāmadhukkāmān yasya yasyepsitaṃ yathā . ikṣūnmadhūṃstathā lājān maireyāṃśca surāsavam . pānāni ca mahārhāṇi bhakṣyāścoccāvacānapi . uṣṇāḍhyasyaudanasyātra rāśayaḥ parvatopamāḥ . sṛṣṭānyannāni sūpāśca dadhikulyāstathaiva ca . nānāsvādurasānāñca khāṇḍavānāṃ tathaiva ca . bhojanāni supūrṇāni gauḍāni ca sahasraśaḥ . sarvamāsīt susantuṣṭaṃ hṛṣṭapuṣṭajanāyutam . viśvāmitravalaṃ rāma! vaśiṣṭhena sutarpitam . viśvāmitro hi rājarṣirhṛṣṭapuṣṭastadābhavat . sāntaḥpuracaro rājā sabrāhmaṇapurohitaḥ . sāmātyo mantrisahitaḥ sabhṛtyaḥ pūjitastadā . yuktaḥ paramaharṣeṇa vaśiṣṭhamidamabravīt . pūjito'haṃ tvayā brahman! pūjārheṇa susatkṛtaḥ . śrūyatāmabhidhāsyāmi vākyaṃ vākyaviśāraṃda! . gavāṃ śatasahasreṇa dīyatāṃ śavalā mama . ratnaṃhi bhagavanne tadratnahārī ca pārthivaḥ . tasmānme śavalāṃ dehi mamaiṣā dharmato dvija! . evamuktastu bhagavānvaśiṣṭho munipuṅgavaḥ . viśvāmitreṇa dharmātmā pratyuvāca mahīpatim . nāhaṃ śatasahasreṇa nāpi kīṭiśatairgavām . rājan . dāsyāmi śavalāṃ rāśibhīrajatasya vā . na parityāgamarheyaṃ matsakāśādarindama! . śāśvatī śavalā mahyaṃ kīrtirātmavato yathā . asyāṃ havyaṃ ca kavyañca prāṇayātrā tathaiva ca . āyattamagnihotrañca balirhomastathaiva ca . svāhākāravaṣaṭkārau vidyāśca vividhāstathā . āyattamatra rājarṣe! sarvametanna saṃśayaḥ . sarvasvametat satyena mama tuṣṭikarī tathā . kāraṇairbahubhīrājanna dāsye śavalāṃ tava . tenāsyā atyāge ca balāt viśvāmitreṇa haraṇo dyoge kṛte dhenvā utpāditairnānāvidhaisainyaivi śvāmitraḥ parājitaḥ ityapi tatraiva varṇitaṃ 53 sa° yathā kāmadhenuṃ vaśiṣṭho'pi yadā na tthajate muniḥ . tadāsya śavalāṃ rāma! viśvāmitro'nvakarṣata . nīyamānā tu śavalā rāma . rājñā mahātmanā . duḥkhitā cintayāmāsa rudantī śīkakarṣitā . parityaktā vaśiṣṭhena kimahaṃ sumahātmanā . yāhaṃ rājabhṛtairdīnā hriyeya bhṛśaduḥkhitā . kiṃ mayāpakṛtaṃ tasya maharṣerbhāvitātmanaḥ . yanmāmanāgasaṃ dṛṣṭvā bhaktāṃ nyajati ghārmikaḥ . iti sañcintayitvā tu niśvasya ca punaḥ punaḥ . jagāma vegena tadā vaśiṣṭhaṃ paramaujasam . nirdhūya tāṃstadā bhṛtyān śataśaḥ śatrusūdana! . jagāmānilavegena pādamūlaṃ mahātmanaḥ . śavalā sā rudantī ca krośantī cedamabravīt . vaśiṣṭhasyāgrataḥ sthitvā rudantī meghaniḥsvanā . bhagavan! kiṃ parityaktā tvayāhaṃ brahmaṇaḥsuta! . yasmādrājabhaṭā māṃ hi nayante tvatsakāśataḥ . evamuktastu brahmarṣiridaṃ vacanamabravīt . śokasantaptahṛdayāṃ svasāramiva duḥkhitām . na tvāṃ tyajāmi śavale! nāpi me'pakṛtaṃ tvayā . eṣa tvāṃ nayate rājā balānmatto mahābalaḥ . na hi tulya balaṃ mahyaṃ rājā tvadya viśeṣataḥ . balī rājā kṣatriyaśca pṛthivyāḥ patireva ca . iyamakṣauhiṇī pūrṇā gajavājirathākulā . hastidhvajasamākīrṇā tenāsau balavattamaḥ . evamuktā vaśiṣṭhena pratyuvāca vinitavat . vacanaṃ vacanajñā sā brahmarṣimatulaprabham . na balaṃ kṣattriyasyāhurbrāhmaṇā balavattarāḥ . brahman! . brahmabalaṃ divyaṃ kṣatrācca balavattaram . aprameyabalaṃ tubhyaṃ na tvayā balavattaraḥ . viśvāmitro mahāvīryastejastava durāsadam . niyuṅkṣva māṃ mahātejastvadbrahmabalasambhṛtām . tasya darpaṃ balaṃ yattannāśayāmi durātmanaḥ . ityuktastu tayā rāma . vaśiṣṭhastu mahāyaśāḥ . sṛjasveti tadovāca bala parabalārdanam . tasya tadvacanaṃ śrutvā suramiḥ sā'sṛjattadā . tasyā hambhāravotsṛṣṭāḥ pahlavāḥ śataśo nṛpa! nāśayanti balaṃ sarvaṃ viśvāmitrasya paśyataḥ . sa rājā paramakruddhaḥ krodhavisphāritekṣaṇaḥ . pahlavānnāśayāmāsa śastrairuccāvacairapi . viśvāmitrārditān dṛṣṭvā pahlavān śataśastadā . bhūya evāsṛjadghorāṃcchakān yavanamiśritān . tairāsīt saṃvṛtā bhūmiḥ śakairyavanamiśritaiḥ . prabhāvadbhirmahāvīryairhemakiñjalkasannibhaiḥ . tīkṣṇāsipaṭṭiśadharairhemavarmabhirāvṛtaiḥ . nirdagdhaṃ tadbalaṃ sarvaṃ pradīptairiva pāvakaiḥ . tato'strāṇi mahātejā viśvāmitro mumoca ha . taiste yavanakāmbojā varvarāścākulīkṛtāḥ 54 sa° . tatastānākulān dṛṣṭvā viśvāmitrāstra mohitān . vaśiṣṭhonodayāmāsa kāmadhuk sṛja yogataḥ . tasyā huṅkārato jātāḥ kāmbojā ravisannibhāḥ . ūdhasaścātha sambhūtā varvarā śastrapāṇayaḥ . yonideśācca yavanāḥ śakṛddeśācchakāḥ tmṛtāḥ . romakūpeṣu mlecchāśca hārītāḥ sakirātakāḥ . taistanniṣūditaṃ sarvaṃ viśvāmitrasya tatkṣaṇāt . sapadātigajaṃ sāśvaṃ sarathaṃ raghunandana! . dṛṣṭvā niṣūditaṃ sainya vaśiṣṭhena mahātmanā . viśvāmitrasutānāntu śataṃ nānāvidhāyudham . abhyadhāvat susaṃkruddhaṃ vaśiṣṭhaṃ japatāṃ varam . hūṅkāreṇaiva tān sarvān nirdadāha mahānṛṣiḥ 55 sa° . dānārthakalpite svarṇādinirmite ṣoḍaśamahādānāntargate dānīye 4 dhenubhede tatprakāro yathā hemā° dā° matsya° pu° . athātaḥ sampravakṣyāmi kāmadhenuvidhiṃ param . sarvakāmapradaṃ nṝṇāṃ mahāpātakanāśanam . lokeśāvāhanaṃ tadvaddhomaḥ kāryo'dhivāsanam . tulāpuruṣavat kuryāt kuṇḍamaṇḍapa vedikāḥ . svalpreṣvekāgnimat kuryāt gurureva samāhitaḥ . kuṇḍamaṇḍapavedikā ityupalakṣaṇam . iha hi deśa--kālavṛddhiśrāddha--śivādipūjā--brāhmaṇavācanācāryartvigvaraṇamadhuparkadāna--vedikoparicakralekhana--pañcavarṇavitānatoraṇapatākādi sarvaṃ matsyapurāṇokta--tulāpuruṣadānavihitaṃ veditavyam . kāñcanasyātiśuddhasya dhenuṃ vatsañca kārayet . uttamā palasāhasraistadardhena tu madhyamā . kanīyasī tadardhena kāmadhenuḥ prakīrtitā . śaktitastripalādūrdhvamaśakto'pīha kārayet . atra yadyapi vatsaparimāṇamanuktaṃ tathāpi kāmadhenuvidhāna kḷptakāñcanacaturyāṃśena vatsaḥ kalpanīyaḥ, samastadhenuṣu parimitadravyaniṣkṛṣṭavatsanirmāṇakḷptidarśanādihāpi dhenudānatvāviśeṣāt tathaiva niścīyate . tathā ca guḍadhenvādiṣu caturthāṃśena vatsaḥ syāditi tatra tatra vakṣyate . vedyāṃ kṛṣṇājinaṃ tasya guḍaprasthasamanvitam . nyasedupari tāṃ dhenuṃ mahāratnairalaṅkṛtām . kumbhāṣṭakasamopetāṃ nānā phalasamanvitām . kalpatarudāne prastho vyākhyātaḥ . mahāratnāni, padmarāgaprabhṛtīni, vatsandakṣe tu vinyasediti kvacitpāṭhaḥ, nānā phalāni, gogajavājistrīpuruṣaprabhṛtīni, sauvarṇāni, kalpatarudānoktāni . tathāṣṭādaśadhānyāni samantāt parikalpayet . ikṣumaṇyaṣṭakaṃ tadvannānāphalasamanvitam . bhājanaṃ cāsanaṃ tadvat tāmradohanakaṃ tathā . kauśeyavastradvayasamprayuktāṃ dopātapatrābharaṇābhirāmām . sacāmarāṃ kuṇḍalinīṃ saghaṇṭāgaṇatrikāpādukaraupyapādām . raṃsaiśca sarvaiḥ parito'bhijuṣṭāṃ haridrayā puṣpaphalairanekaiḥ . ajājikustumburuśarkarābhiḥ vitānakaṃ copari pañcavarṇam . snātastato maṅgalavedaghoṣaiḥ pradakṣiṇīkṛtya sapuṣpahastaḥ . āvāhayettāṅguḍadhenumantraiḥ dvijāya dadyādatha darbhapāṇiḥ . ghaṇṭāgaṇatrikāpādukābhiḥ saha vartata iti saghaṇṭāgaṇatrikāpādukā sā cāmau raupyapādā ceti vigrahaḥ . gaṇanāsādhanatvādgaṇatrikā, akṣamālā galatriketi kvacitpāṭhaḥ . tatra galatrikā kaṇṭhabhūṣaṇamiti kecit, kecittu galantiketi paṭhitvā jalapūrṇā karkarīti vyācakṣate . rasāḥ paribhāṣāyāmuktāḥ . ajāji jīrakaṃ, kustumburuḥdhānyakam . evamupakalpitasambhāraḥpūrvavadadhivāsanaṃ vidhāya tadanyadivase prātaḥ kṛtapuṇyāhavācano'gnikuṇḍeṣu ṛtvigupaveśanādipūrṇāhuti paryantakarmaśeṣasamāptiṃ kṛtvā sarvauṣadhijalasnātaḥ śuklamālyāmbaro gṛhītakusumāñjaliryajamānastriḥpradakṣiṇamāvṛtya guḍadhenumantraistāmāvāhayet . guḍadhenumantrāḥ . yā lakṣmīḥ sarvabhūtānām ityādayaḥ, tatprakaraṇe draṣṭavyāḥ . āvāhanāna ntaraṃ vakṣyamāṇamantreṇāmantrayet . tvaṃ sarbadevagaṇamandiramaṅgabhūtā viśveśvaratripathagodadhiparvatānām . tvaddānaśastra śakalīkṛtapātakaughaḥ prāpto'smi nirvṛtimatīva parāṃ namāmi . loke yathepsitaphalardhividhāyinīṃ tvāmāsādya kohi bhavaduḥkhamupaiti martyaḥ . saṃsāraduḥkhaśamanāya yatasva kāmaṃ, tvāṃ kāmadhenuriti vipragaṇā vadanti . āmantrya śīlakularūpaguṇānvitāya viprāya yaḥ kanakadhenumimāṃ pradadyāt prāpnoti dhāma sa purandaradevajuṣṭaṃ, kanyāgaṇaiḥ parivṛtaṃ padamindumauleḥ . dānavākyamatra tulāpuruṣoktamūhanīyam . viprāyetyekavacanamekāgnividhānapakṣe, anekāgnividhānapakṣe tu prakṛtībhūtatulāpuruṣadānavadācāryādīnāṃ vibhāgavyavasthā tadanantaraṃ puṇyāhavācanavedisthitadevatāpūjanavisarjanāni kuryāt . dakṣiṇāvicāraśca pūrvavat . matsya pu° uktavidhiḥ . vyāsauvāca . rājannihaikāmapi kāmadhenuṃ dadyāt samuddiśya tu keśavaṃ vā . viprāya vai sarvaguṇopapannāṃ kṛtvā vrataṃ kṛcchramanoyamaistu . mamyak pradattaistu gavāṃ sahasraiḥ savatsavastraiḥ sahitaiśca hemnā . kāle phalaṃ yallabhate manuṣyo na kāmadhenośca samaṃ dvijebhyaḥ . śataiḥ sahasraiśca tathā hayānāṃ samyakpradattaiśca mahādvipānām . kanyā rathairvā karivājiyuktaiḥ śataiḥ sahasraiḥ satataṃ dvijebhyaḥ . dattaiḥ phalairyallabhate manuṣyaḥ, samaṃ tathā syānnatu kāmadhenoḥ . yo jāhnavītīragato himādrau santapyate'tīva tapaḥ sadā vai . brāhmaṃ padaṃ gantumānā dvijendro naitat phalaṃ tacca hi kāmadhenoḥ . cāndrāyaṇaiḥ kṛcchraṃmahāparākaiḥ saṃśuddhyate pāpayuto manuṣyaḥ . kārtike kṛṣṇapakṣe tu naraḥ prayatamānasaḥ . ekādaśyāmupoṣyātha naro dinacatuṣṭayam . ghṛtena snāpayedviṣṇuṃ gavyena payasāpi vā . naktāśī gorasairhavyaiḥ pūjayenmadhusūdanam . gandhapuṣpaiḥ sunaivedyairvastrābharaṇakuṇḍalaiḥ . śaṅkhāsicakrodyatabāhuviṣṇorgadā bjahastasya tu śārṅgapāṇeḥ . arghyaṃ prayacchāmi janārdanasya śriyā yutasyāpi dharādharasya . śriyaḥ patiṃ śrīdharamekakāntaṃ śriyaḥ sakhāyaṃ hi śriyo'nukūlam . namānyahaṃ śrīdharasannivāsaṃ samarcito me pradadātu kāmān . evaṃ pūjya vidhānena śriyā yuktaistu nāmabhiḥ . pṛthagjāgaraṇaṃ kuryāt, śriyā sārdhaṃ jagatpateḥ . yā devī bhārgavaṃ bheje kulaṃ sarvatra pūjitā . āyātu sā gṛhe nandā, suprītā varadā mama . yā'ṅgirasaṃ sadā devī sunandā pratyupasthitā . āyātu me gṛhe sā tu suprītā varadā satī . surabhī yā bharadvājaṃ kāmadhenuḥ 1 sukāmadā . sadā bhejegṛhaṃ sātra mamāyātu surārcitā . suśīlā kaśvapaṃ yā tu bheje sarvatra kāmadā . sā me bhavatu suprītā kāmadhenurgṛhe sadā . śavalāyā vaśiṣṭhantu samprāpya mumude śubhā . sā me gṛhaṃ sadāyātu kāmadā varapūjitā . evaṃ pūjya vidhānena prabhāte vimale śubhe . śuklāmvaradharaḥ snātaḥ śuklamālyānulepanaḥ . kṛtanityakriyo hṛṣṭaḥ kuṇḍalāṅgadabhūṣitaḥ . anulipte mahīpṛṣṭhe kṛṣṇājinasusaṃstṛte . tilaprasthena vākīrṇecaturvarṇavibhūṣite . kṣaumavastrānvite śubhre madhvājyapātrasaṃyute . śubhavastraiḥ samāvṛtya sarvaratnairalaṅkṛtām suvarṇaśṛṅganakhurāñcatuṣkarṣāṃ manoramām . kṣīrābdhipayī sopetāṃ dhenumantraistu pūjayet . yā dhanuḥ sarvadevānāmṛṣīṇāṃ bhāvitātmanām . kṣīrābdhinirgatā yā ca sā me bhavatu susthirā . ghṛtakṣīrābhiṣekaṃ ca kṛtvā viṣṇoḥ prayatnataḥ . samabhyarcya yathāyogaṃ gandhapuṣpādibhiḥ kramāt . gāvo mamāgrataḥ santu gāvaḥ pārśve tu pṛṣṭhataḥ . gāvo me hṛdaye nityaṃ gavāṃ madhye vasāmyaham . prāṅmukhodaṅamukho vāpi sitayajñopavītinīm . imāṃ tvaṃ pratigṛhṇīṣva devadeva! jagatpate! . savatsālaṅkṛtāṃ dhenuṃ govinda! bhajatāmiti . evaṃ viprāya tāndadyāt, kṛtvā caiva pradakṣiṇam . anuvrajecca gacchantaṃ padānyaṣṭau narādhipa! . anena vidhinā yastu kāmadhenuṃ prayacchati . sarvakāmasamṛddhyarthaṃ svargaloke sa gacchati . yaddattvā sakalāṃ pṛthvīṃ rāhugraste divākare . tat phalaṃ prāpyate rājan! kābhadhenvā na saṃśayaḥ . cintāmaṇiḥ kāmadhenustathā bhadraghaṭo nṛpa! . trīṇi samaphalānyāhurdānāni munisattamāḥ . saptāvarān sapta parān ātmānaṃ caiva mānavaḥ . śatajanmakṛtātpāpānmocayantyavanīpate! . padepade'śvamedhasya phalaṃ prāpnoti mānavaḥ dānānāmeva sarveṣāmuttamaṃ parikīrtitam . sarvakāmapradaṃ dhanyaṃ, pāpaghnaṃ sarvadaṃ śubham . sarveṣāmeva pāpānāṃ jātānāṃ mahatāmapi . prāyaścittamidaṃ śastaṃ kathitaṃ brahmaṇā nṛpa! . brahmaviṭ--kṣatra--śūdrāṇāṃ kartavyā yatnato nṛpa! . sarvakāmaphalārthāya kāmadhenuriyaṃ satām . madhvājyatila--homena kāmadhenuṃ--prayatnataḥ . sakalpaṃ pratipādyeha sarvapṛthvoprado bhavet . vahnipurāṇoktakāmadhenudānavidhiḥ . avaśiṣṭetikartavyatā ca matkṛtatulādānādipaddhatyuktadiśā jñeyā . atha liṅgapurāṇoktastadvidhiḥ . sanatkumāra uvāca . athātaḥ saṃpravakṣyāmi hemadhenuvidhiṃ kramāt . sarvapāpapraśamanaṃ deśadurbhikṣanāśanam . upasargavināśañca sarvavyādhinivāraṇam . niṣkāṇāntu sahasreṇa suvarṇena tu kārayet . tadardhenāpi vā samyak tadardhārdhena vā punaḥ . śatena vā prakartavyaṃ sarvakāryeṣu suvrata! . sarvakāryeṣviti avyakneṣu anuktamāneṣu sauvarṇeṣu deyeṣu sahasrādiśatāvaramānatvamavadheyamiti iyaṃ coktiḥ prāsaṅgikī vātule mānāntaramuktam . tripalādisahasrāntaṃ hemnā dhenuṃ prakalpathediti . śivāgre kāmadhenuntu palānāṃ pañcabhiḥ śataiḥ . yo dadāti mahāsena! rāhugraste divākare . tena dattaṃ bhavetsarvamābrahmabhuvanāntikam iti kālottaramatam . gorūpaṃ sakhurandivyaṃ sarvyalakṣaṇasaṃyutam . khurāgre vinyasedvajraṃ śṛṅge vai padmarāgakam . bhruvorsadhye nyaseddivyaṃ mauktikaṃ munisattama! . vedūryeṇa stanān kuryāllāṅgūlaṃ nīlanirmitam . dantasthāne prakartavyaṃ sarvaratravibhūṣitam . paśuvat kārayitvā tu vatsaṃ kuryāt suśobhanam . daśāṃśakena kartavyaṃ sarvaratnavibhūṣitam . kāmike tu, turīyāṃśena vatsakaḥ ityuktam . pūrboktavedikāmadhye maṇḍalañca prakalpayet . tanmadhye surabhiṃ sthāpya sarvataḥ sarvaratnakām . savatsāṃ surabhi tatra vastrayugmena veṣṭayet . saṃpūjayettu gāyatryā savatsāṃ surabhiṃ punaḥ . athaikāgnividhānena homaṃ kuryāt yathāvidhi . samidhantvājyabhāgena pūrvavaccheṣamācaret . śivapūjā prakartavyā liṅgaṃ snāpya ghṛtādibhiḥ . gāmālabhya ca gāyatryā vipebhyo dāpayecca tām . dakṣiṇā ca pradātavyā triṃśanniṣkaṃ mahāmate! . gāyatryā gosāvitryākhyastotramantreṇetyarthaḥ, gosāvitrītimantreṇa mantrayīta vicakṣaṇaḥ iti vātulokteḥ, kāmike tu ghṛtādyaiḥ pūjayaddevaṃ sahasrakalaśādibhiḥ . gāmārādhya tu gāyatryā viprebhyo dāpayecca tām . ācāryaṃ pūjayet pūrvaṃ keyūrakaṭakādibhiḥ . vastrayugmañca dattvā tu vijñāpya vidhipūrvakam . dakṣiṇā tu pradātavyā triṃśanniṣkā mahātapaḥ! . triṃśanniṣkadakṣiṇādānantu ekāgnipakṣaviṣayam, anekāgnipakṣe tulāpuruṣavaddakṣiṇā . taduktaṃ śaive . athaikāgnividhānaṃ vā samidājyaṃ haviṣyayuk . triṃśanniṣkāvarā deyā gurorekāgnikalpataḥ iti . ekāgnipakṣaśca svalpavittaviṣayaḥ . pūrbavaccheṣamiti, śeṣamanuktaṃ kiñcit tadakhilaṃ liṅgapurāṇoktatulāpuruṣavihitamācaredityarthaḥ . kālottare etasyāstu pradātā yastena dattaṃ carācaram . triḥsaptakulasaṃyukto vimānairdivyavarcasaiḥ . śivalokamavāpnoti yāvadindrāścaturdaśa . tadante cakravartī syāt, jñānavāṃstu śivaṃ vrajet . iti nānāśāstrīyakāmadhenudānam . vopadevadhātupāṭhavyākhyāne 5 granthabhede .

kāmadhenutantra na° śivanirmite tantrabhede .

kāmadhvaṃsin pu° kāmaṃ dhvaṃsayati dhvansa--ṇic--ṇini . mahādeve halā° .

kāmana tri° kama--ṇiṅ--lyu . 1 kāmuke ama° bhāve lyuṭ . 2 abhilāṣe na° . yuc abhilāṣe strī halā° . samuccitaphalakasyāpi tattatkāmanāsahakāreṇa pratyekaphaladātṛtvam iti vidhisvarūpe gadādhareṇoktam .

kāmandaki na° kamandakasyāpatyam . vidvadbhede tenaiva nītiśāstraṃ praṇītam . tasyedam vṛddhācchaḥ pā° cha° . kāmandakīya tatpraṇītanītiśāstre na° .

kāmandhamin pu° strī kāmaṃ yatheṣṭaṃ dhamati dhmā--ṇini bā° dhamādeśaḥ . kāṃsyakāre (kāṃsāri) saṅkorṇajātibhede jaṭā° striyāṃ ṅīp .

kāmanīyaka na° kamanīyasya bhāvaḥ yopadhādgurūpottamādvuñ pā° vuñ . ramaṇīyatāyām vyalokayat kānanakāmanīyakam naiṣa° pāṭhāntaram .

kāmapa(trī)ti strī kāmaḥ patiryasyāḥ sapūrvakatvāt nāntādeśaḥ ṅīṣ ca vā . kāmadevabhāryāyāṃ ratyāṃ śabdaratnā° .

[Page 1897b]
kāmapāla pu° kāmān pālayati pāla--aṇ upa° sa° 1 baladeve amaraḥ . bhaktānāṃ kāmakhābhīṣṭasya pālake svaputrasya kāmasya vā pālake ca 2 vāsudeve . kāmahā kāmapālaśca kāmī kāntaḥ kṛtāgamaḥ viṣṇ sa° .

kāmapūra tri° kāmaṃ pūrayati pūra--ṇic--aṇ upa° sū° . 1 abhīṣṭapūrake 2 parameśvare pu° . kāsapūrosmya'haṃ nṝṇām bhāga° 7 . 2 . 25 .

kāmapra tri° kāma piparti pṝ--mūlavibhujā° ka upa° sa° . 1 abhīṣṭapūrake . kāmapreṇa manasā carantā ṛ° 1 . 10 8 . 2 . bi° ki . kāmapri tatrārthe marutaḥ pariveṣṭāromaruttasyāvasangṛhe . āvikṣitasya kāmaprerviśve devāḥ sabhāsadaḥ aitareyabrāhmaṇam .

kāmaprada tri° kāmaṃ pradadāti pra + dā + ka upa° sa° 1 abhīṣṭasya prakarṣeṇa dātari . 2 parameśvare pu° . kāntaḥkāmapradaḥ prabhuḥ viṣṇusa° . kāmaṃ kāmajaratibhedaṃ pradadāti . dvau pādau skandhasaṃlagnau kṣiptvā liṅgaṃ bhage tathā . kāmayet kāmukaḥ prītyā bandhaḥ kāmaprado hi saḥ smaradī pikokte 3 ratibandhabhede pu° .

kāmapravedana na° kāmasyābhilāṣasya pravedanam āviṣkaraṇam . svābhiprāyaprakāśane kaccit kāmapravedane amaraḥ . kāmapravedane'kacciti pā0

kāmapraśna pu° kāmaṃ yatheṣṭam praśnaḥ . yatheṣṭapraśne tasmai ha yājñavalkyo varaṃ dadau sahovāca kāmapraśnaeva . śata° brā° 11 . 6 . 2 . 10 . kāmapraśnaḥ yathākāmaṃ praśnaḥ bhā° yājñavalkyo varaṃ dadau saha kāmapraśnameva śata° brā° 14, 7, 1, 1,

kāmaprastha pu° na° kāmasya kāmagireḥ prasthaḥ . kāmagirisānau tatra mālādīnāñca pā° vṛddhapūrvasyāpi pasthaśabde pare ādyudāttatā . gahā° bhavādyarthecha . kāmaprasthīya tadbhave tri0

kāmaphala pu° kāmaṃ yatheṣṭaṃ phalamasya . mahārājāmravṛkṣe . rājani° .

kāmam avya° kama--ṇiṅ--bā° amu . 1 anumatau, 2 prakāme, 3 paryāpte, 4 asūyāyām, 5 akāmānumatau, 6 svaccha ndārthe, 7 aniṣṭasyāgatyā svīkāre ca . amaramedinyādayaḥ .

kāmamaha pu° 6 ta° . caitramāse kartavye kāmasya 1 mahotsave tadādhāratvāt 2 caitrapaurṇamāsyāṃ trikā° . kāmamahasya caitrapaurṇamāsyāṃkartavyatoktiḥ prāyikī śatrodevatābhiprāyā vā tithitattve bhavipu° caitraśuklatrayayeśyadva damanaṃ madanātmakam . kṛtvā saṃpūjayet kāmaṃ vījayedvyajanena tu . tatra sandhukṣitaḥ kāmaḥ putrapautrapravardhanaḥ . kāmadevastrayodaśyāṃ pūjanīyo yathāvidhi . iti caitratrayodaśyāṃ tatpūjanabidhānāt ni° si° rāmārcanaca° dvādaśyāṃ caitramāsasya śuklāyāṃ madanotsavaḥ . baudhāyanādibhiḥ proktaḥ kartavyaḥ prativatsaram tadīyadvādaśyāṃ vidhānāt tatra syāt svīyatithiṣu vahnyāderdamanārpaṇamiti pādmokteḥ vahnyādibhaktānāṃ svasvatithiṣvapi vidhānāt . tatra tithidevatāśca vahni 1 rviriñci 2 rgirijā 3 gaṇeśaḥ 4 phaṇī 5 viśākho 6 dinakṛt 7 maheśaḥ . 8 durgā 9 'ntako 10 viśva 11 harī 12 smaraśca 13 śarvaḥ 14 śacī 15 ceti tithīṣu pūjyāḥ ityuktā vedyāḥ . etadanusāreṇa śivabhaktādibhistu caturdaśyāṃ kāryamiti ni° si° vyavasthāpitam . raghunandanena trayodaśyāṃ kāryatoktiḥ trayodaśyāḥ smaratithitvādanyadevatānupāsakābhiprāyeṇeti na virodhaḥ . tasya nityatoktā ni° si° pādme ūrje vrataṃ madhau dolām śrāvaṇe tantupūjanam . caitre ca damanāropamakurvāṇo vrajatyadhaḥ prāguktarāmārcanaca° vākye ca pratisaṃvatsaramityukterapi nityatā . sā ca trayodaśīkaraṇapakṣe dvādaśīyuktā grāhyā trayodaśī prakartavyā dvādaśī saṃyutā vibho! . ti° ta° brahmavaivartāt . dvādaśīkaraṇapakṣe viśeṣaḥ ni° si° rāmārcanaca° ukto yathā . pāraṇāhe na labhyeta dvādaśī ghaṭikā'pi cet . tadā trayodaśī grāhyā pavitradamanārpaṇe . caturdaśīkaraṇapakṣe pūrbaviddhaiva grāhyā . madhoḥ śrāvaṇamāsasya yā ca śuklā caturdaśī . sā rātrivyāpinī grāhyā nānyā śuklā kaṭācaneti hemādrau baudhāyanokteḥ . anyadivasakaraṇe tu tantudāmanaparvaṇotyuktavākyota pūrbaviddhaiva tithirgrāhyā . daivāt caitre tadakaraṇe gauṇaḥ kāla uktaḥ ni° si° rāmārcanaca° . harau dvidaśyāṃ) na damanāropaḥ syānmadhau vighnatoyadi . vaiśākhe śrāvaṇe vāpi tattithau syāttadarpaṇam āvaṇe vāpi śukrāste kartavyamiti iti vā tatrapāṭaḥ . idañca malamāse na kāryam upākarmotsarjanañca pavitradamanārpaṇamiti kālādarśe malamāsavarjyeṣu parigaṇanāt . upākarma ca havyañca kāryaṃ parvotsavaṃ tathā . utare niyataṃ kuryāt pūrbe tanniṣphalaṃ bhavet kālamā° prajāpatiyacanācca . śukrāstādau tu kāryaeva . rāmārcanaca° pūrvoktavacanāt upākarmotsarjanañca pavitadamanārpaṇam . īśānasya baliṃ viṣṇoḥ śayanaṃ parivartanam . kuryācchukrasya ca gurormauḍhye'pīti viniścayaḥ vṛddhagargavacanācca . iti damanāroparūpakāmamahotsavastithibhedena darśitaḥ . anaṅgavratarūpastanmahotsavastu caitra śuklatrayodaśyāmeva . hemādrau kālakhaṇḍe bhaviṣye caitrotsave sakalalokamanovilāse kāmaṃ trayodaśatithau ca vasantayuktam . patnyā sahārcya puruṣapravaro'tha yoṣit saubhāgyarūpamutasaukhyayutaḥ sadā syāt sā ca pūrbayutā grāhyā trayīdaśatithiḥ site iti pūrbaviddhā grahaṇe dīpikokteḥ . evaṃ ca kāmamahaśabdena lakṣaṇayā tadādhāraparatve caitraśuklatrayodaśyeva grāhyeti tu nyāyyam .

kāmamudrā strī tantrasā° hastau tu saṃpuṭau kṛtvā prasṛtāṅgulikau tathā . tarjanyau madhyamāpṛṣṭhe aṅguṣṭau madhyamāśritau . kāmamudreyamuditā sarvadevapriyaṅkarī jñānārṇavokte mudrābhede .

kāmamūta tri° kāmena mūtaḥ mūrchitaḥ mava--kta vede ni° iḍabhāvaḥ ūṭh kāmamūrchite . kāmamūtā bahve tadrapāmi ṛ° 10, 10, 11, kāmamūtā kāmamūrchitā bhā° .

kāmayamāna tri° kāma--ṇiṅ śānac . kāmuke .

kāmayāna tri° kama--ṇiṅ śānac āgamaśāstramanityamiti mugabhāvaḥ . kāmuke . kāmayānasamavasthayā tulām raghuḥ . kāmayānaśabdaḥ siddho' nādiśca vāmanaḥ . āne muk pā° . ādau mukśūnyatayā'nāditvena siddhaḥ .

kāmayitṛ tri° kama--ṇiṅ tṛc . kāmuke amaraḥ . striyāṃ ṅīp .

kāmarūpa pu° kāleśvaraṃ śvetagiriṃ traipuraṃ nīlaparvatam . (yāvadatiśeṣaḥ) kāmarūpābhidhodeśo gaṇeśagirimūrdhani ityuktakāleśvarādigiricatuṣṭayamadhyavartini gaṇeśagirimūrdhasthe prāgjyotiṣākhye deśabhede . yonipīḍe kāmagirau kāmākhyā tatra devatā ityupakrame sarvatra viralā cāhaṃ kāmarūpe gṛhe gṛhe tantracūḍā° . kāmena rūpamasya . 2 yatheṣṭarūpadhāriṇi tri° jānāmi tvāṃ prakṛtipuruṣaṃ kāmarūpaṃ maghonaḥ megha° . svecchādhīnavigrahaṃ durgasañcārakṣamam malli° . kāmaṃ kāmyaṃ sundaraṃ rūpamasya 3 atiśobhane tri° .

kāmarūpin tri° kāmaṃ kāmyarūpamastvasya prāśastyena ini . 1 praśastarūpavati . kāmena svecchayā rūpaṃ dhāryatvenāstyasya ini . svecchayā 2 yatheṣṭarūpadhāriṇi tri° . sarvamāśu nicetavyaṃ haribhiḥ kāmarūpibhiḥ rāmā° . 2 vidyādhare

[Page 1899a]
kāmarekhā strī kāmānāṃ kāmavyāpārāṇāṃ lekhā paṅktiryatra lasya raḥ . kāmavyāpārarāśiyuktāyāṃ veśyāyām śabdamā0

kāmala tri° kama--kalac . 1 kāmuke . ādhāre kalac . 2 vasantakāle pu° kasya jalasyāmalo'sambandho yatra . 3 marudeśe ca medinī . 4 rogaptede puṃstrī medi° . tannidānādi . pāṇḍurogī ca yo'tyarthaṃ pittalāni niṣevate . tasya pittamasṛṅmāṃsaṃ dagdhvā rogāya kalpate nidānam . haridranetraḥ subhṛśaṃ hāridradṛṅnakhānanaḥ . raktapittaśakṛnmūtro bhedakarṇo hatendriyaḥ . dāhāvipākadaurbalyasadanārucikarṣitaḥ . kāmalā bahupittaiṣā koṣṭhaśākhāśrayā matā . kālāntarāt kharībhūtā kṛchrā syāt kumbhakāmalā . tasya sampraptiḥ . tasyāriṣṭalakṣaṇaṃ yathā . kṛṣṇaprītaśakṛnmūtro bhṛśaṃ śūnaśca bhānavaḥ . sa raktākṣimukhacchardiviṇmūtrī yasya tāmyati . dāhārucitṛṣānāhatantrāmohasamanvitaḥ . naśyati śvāsakāśārto viḍbhedī kumbhakāmalī . chardyarocakahṛllāsajvaraklomanipīḍitaḥ . naṣṭāgnisaṃjñaḥ kṣipraṃ hi kāmalāvān vipadyate mādhavanidānam .

kāmalatā strī kāmasya lateva tadguṇabhūyiṣṭhatvāt . puṃcihne liṅge hema° .

kāmalāyana pu° kamalasyāpatyaṃ naḍādi° phak . kamalāpatye upakolākhye munau . upakosaloha vai kāmalāyanaḥ satyakāme jāvāle brahmacaryamuvāsa chā° u° .

kāmalākṣī strī kāmaṃ yatheṣṭaṃ lāti ākarṣati lā--ka tādṛśa makṣi yasyāḥ ṣac samā° ṣittvāt ṅīṣ . ākarṣaṇakārake devīmūrtibhede tantrasā° ākarṣaṇaprakaraṇe . anāmārakta miśreṇa kāmalākṣīmanuṃ japet tanmantrastu tatraiva dṛśyaḥ .

kāmalikā strī kasya jalasyāmalo'sambandho'styasya ṭhan . kaṅkudhānye śabdaci° .

kāmalin pu° ba° va° . kamalena vaiśampāyanāntevāsibhedena proktamadhīyate ṇini . vaiśamāyanāntevāsibhedakamalarṣi proktādhyāyiṣu .

kāmavat tri° kāmo'styasya matup masya vaḥ . 1 abhilāṣayukte 2 maithunānurāgayukte ca striyāṃ ṅīp tyāgaḥ kāmavatīnāṃ hi strīṇāṃ sadbhirvigarhitaḥ bhā° ā° 386 ślo° . ṅībantaḥ 3 dāruharidrāyāṃ rājani° .

kāmavallabha pu° 6 ta° . 1 āmavṛkṣe tanmukulaṃ hi kandarpapriyam . 2 jyotsnāyāṃ strī rājani° .

kāmavṛkṣa pu° kāmaṃ vījāṅkuranirapekṣatayā yathecchaṃ vṛkṣaḥ . vandāke (paragāchā) . rājanighaṇṭuḥ .

kāmavṛtta tri° kāmaṃ yatheṣṭaṃ niraṅkuśaṃ vṛttamasya . yatheṣṭācāriṇi . yastu syāt kṣatriyaḥ kaścit kāmavṛttaḥ parantapa! yastu syāt kāmavṛtto'pi pārtha brahmapuraskṛtaḥ . bhā° ā° 170 a° .

kāmavṛtti strī 6 ta° . 1 kāmasya ceṣṭite . kāmena svecchayā vṛttiḥ . 2 svecchācāre . na kāmavṛttirvacanīyamīkṣate kumā° kāmatovṛttirasya . 3 yatheṣṭācārayukte tri° .

kāmavṛddhi pu° kāmasya vṛddhiryasmāt . karṇāṭadeśaprasiddhe (kāmaja) itikhyāte kṣupabhede rājani° . 6 ta° . 2 kāmasya vṛddhau strī

kāmavṛntā strī kāmato vṛntaṃ yasyāḥ . pāṭalāyām śabdamā° .

kāmaśakti strī . kāmasya śaktirnāyikābhedaḥ . padārthādarśe rāghavabhaṭṭokte 1 kāmadevapatnībhede . sā ca pañcāśadvidhā yathā ratiḥ 1 prītiḥ 2 kāminī ca 3, mohinī 4 kamalapriyā 5 . vilāsinī 6 kalpalatā 7, śyāmalā ca 8 śucismitā 9 . vismitākṣī 10 viśālākṣī 11, lelihānā 12 digambarā 13 . vāmā 14 kubjā 15 dharā 16 nityā 17, kalyāṇī 18 mohinī 19 tathā . sulocanā 20 sulāvaṇyā 21, tathaiva ca vimardinī 22 . kalahapriyā 23 cekākṣī 24, sumukhī 25 nalinī 26 tathā . jaṭilā 27 pālino 28 ceva śivā 29 mugdhā 30 rasā 31 bhramā 32 . cārulolā 33 cañcalā 34 ca, dīrghajihvā 35 ratipriyā 36 . lolākṣī 37 bhṛṅgiṇī 38 caiva° pāṭalā 39 mādinī 40 tathā . mālā 43 ca haṃsinī 42 viśvatomukhī 43 nandinī 44 tathā . rāñjanī ca tathā kāntiḥ 46 . kalakaṇṭhī 47 vṛkodarā 48 . meghaśyāmā 40 ruṣonmattā 50, evaṃ pañcāśadīritāḥ . śaktayaḥ kuṅkumanibhāḥ sarvābharaṇabhūṣitāḥ . nīlotpalakarā dhyeyāstrailokyākarpalakṣamāḥ iti . tantrasāre kāmaratinyāse pañcāśadvarṇātmakamātṛkāyā ekaikavarṇayogena kāmaśabadadarśitānāṃ pañcāśataḥ kāmānāṃ yogena ca etāsāṃ nyāso'bhihitaḥ . tatranāmamātre kvacidbhodo'sti . pañcāśadvarṇaguṇitā pañcāśadvarṇamālikām . sūte tadvarṇatobhinnāṃ tathā rudrādikān kramāditi śā° ti° padyavyā° rāghavabhaṭṭena ādipadena pañcāśatkāmāstacchaktayaśca grāhyā iti kīrtaṇāt pañcāśadeva kāmaśaktayaḥ . ataḥ śabdakalpadrume kāmaśabde ratibhedasyaikapañcāśattva yat pratijñātaṃ tatprāmādikameva . kiñca ekapañcāśatkāmaśaktayo ratiśabde draṣṭavyā ityuktirāpi pratijñāmātraṃ ratiśabde tatra tannāmānullekhanāt pañcāśatkāmānāmekapañcāśat śaktayo''nupapannā eveti bodhyam .

kāmaśara pu° kāmasya śara iva . 1 āmravṛkṣe rājani° . tanmukulasya kāmaśarākāratvāttasya tathātvam .

kāmaśāstra na° kāmasya kāmyasya svargādeḥ pratipādakaṃ śāstram . 1 kāmyapratipādakaśāstre . arthaśāstramidam prokta dharmaśāstramidaṃ mahata . kāmaśāstramidaṃ prokta vyāsenāmitabuddhinā bhā° ā° 1 a° bhāratapraśaṃsāyān . kāmasya tacceṣṭitasya pratipādakaṃ śāstram . 2 ratiśāstre ca .

kāmasakha pu° 6 ta° ṭac samā° . vasantakāle rājani° . ataeva kumāre sahacaramadhuhastanyastacūtāṅkurāstraḥ iti sa mādhavenābhimatana sakhyā iti sahāyamekaṃ madhumeva labdhvā iti ca vasantasya tatsahāyatvaṃ varṇitam .

kāmasuta pu° rda ta° . aniruddhe hema° .

kāmasū tri° kāmamabhīṣṭaṃ sūte sū--kvip 6 ta° . abhīṣṭasampādake . kimatra citraṃ yadi kāmasūrbhūḥ raghuḥ . kāmaṃ kāmāvatāraṃ kandarpaṃ sūte . 2 rukmiṇyāṃ strī . gabhādhānasya sūterarthatve . 3 vāsudeve pu° .

kāmasūtra na° kāmasya tadvyāpārasya pratipādakaṃ sūtram . vātsyāyanādipraṇīte kāmavyāpārabodhake śāstrabhede .

kāmastuti strī 6 ta° . pratigrahadoṣāpanuttaye pratigrahītrāpāṭhye kāmasya stutirūpe mantrabhede sa ca mantraḥ ko'dāt? kasmāadāt? kāmo'dāt kāmāyādāt kāmodātā kāmaḥ pratigrahītā kāmaitatte yaju° 7 . 48 . yathācāsya pratigrahadoṣābhāvajñāpakatvam tathā'sya mantrasya vyākhyānena vedadīpe darśitam . yathā dāturdānābhimānābhāvāya svasya pratigrahadoṣābhāvāya ca dehendriyasaghāt kāmaṃ vivinakti ko'dāditi . konaro'dāt? dattavān kasmai narāyādāt? . praśnadvayasyottaramāha . kāmo'dāt kāmāyaivādāt na tvaṃ dātā nāhaṃ pratigrahītā . tvatkāmābhimānī devo matkāmābhimānine'dāt . evañca kāmaeva dātā kāmaeva pratigrahītā nānyaḥ . he kāma! etad dravyaṃ te tava dātṛpratigrahītṛtvāt . aya bhāvaḥ tattat phalakāmanayava dātrā tattaddravyāṇāṃ dānāt svābhīṣṭasiddhaye ca pratigrahītrā teṣāṃ grahaṇāta kāmābhimāninī devasyaiva dānapratigrahayoḥ prayojakatvāt dravyasvāmitvaṃ kāmadevasyaiveti na pratigrahīturiti uktamantrapāṭhe na pratigrahadoṣaḥ iti . ataeva pratigrahajadoṣasya śāntyai kāmastutiṃ paṭhet smṛtau tatpāṭhovihitaḥ .

kāmahan tri° kāmaṃ hatavān han kvip--6 ta° . parameśvare . kāmadvā kāmakṛt kāmī viṣṇusa° . tasya ca svātmajñānena sarvakāmahantṛtvāt tathātvam chidyate hṛdayagranthirbhidyante sarvasaṃśayāḥ . kṣīyante cāsya karmāṇi dṛṣṭe tasmin parāvare iti śrutyā tasya darśanenāvidyāgranthirūpakāmādivibhedakatvamuktam . tathāca tattvajñānena mithyājñānasya nāśe tatkāryāṇāṃ rāgadveṣādidoṣāṇāṃ nāśāt tasya tathātvam tadetaduktam gau° sū° tattvajñānādityanuvṛttau duḥsvajanmapravṛttidoṣamithyājñānānāmuttarottarāpāyādanantarāpāyādapadargaḥ iti 2 mahādeve ca .

kāmākṣī strī kāmaṃ śobhanamakṣi yasyāḥ ṣac samā° ṣittvāt ṅīṣ . 1 devīmūrtibhede tantrokte 2 vījabhede ca .

kāmākhyā strī satīdevyā 1 yonipīṭharūpe sthāne 2 tadadhiṣṭhātryāṃ devyāñca . tannāmanirukti 5 durbhāvādi kāli° pu° 61 a° darśitaṃ yathā śrībhagavānuvāca . kāmārṣṭamāgatā yasmānmayā sārdhaṃ mahāgirau . kāmākhyā procyate devī nīlakūṭe rahogatā . kāmadā kaminī kāmā kāntā kāmāṅgadāyinī . kāmāṅganāśinī yasmāt kāmākhyā tena cocyate . tatpīṭhakāraṇamuktaṃ tatraiva . atha kāle bahutithe vyatīte prāṇisarjane . agṛhṇāṃ dakṣatanayāṃ, bhāryārthe'haṃ badhūvarām . sā me'bhūt preyasī bhāryā, pradāya samayaṃ pituḥ . aniṣṭakārī tvañcet syāḥ, prāṇāṃstyakṣye tadā tvahaṃ . tato yajñe samastantu sa ca vabre carācaram . na māṃ nāpi satīṃ vabre tadaniṣṭānmṛtā tu sā . tato mohasamāpannastāmādāya mṛtānaham . prāptapīṭhavaraṃ tantu bhramamāṇa itastataḥ . tasyāstvaṅgāniparyāyāt patitāni yato yataḥ . tattat puṇyatamaṃ jātaṃ yoganindrāprabhāvataḥ . tasmiṃstu kubjikāpīṭhe satyāstadyoni maṇḍalam . patitaṃ, tatra sā devī mahāmāyā vyalīyata . līnāyāṃ yoganidrāyāṃ mayi parvatarūpiṇi . sa nīlavarṇaḥ śailo'bhūt patite yonimaṇḍale . sa tu śailo mahātuṅgaḥ pātālatalamāviśat . tasyā ākramaṇādgāḍhaṃ tatastaṃ druhiṇo'bhyayāt . sa tu pūrvaṃ brahmaśaktiśilāṃ dhartuṃ caturmukhaḥ . śailarūpo'bhavattena śailarūpeṇa māmadhāt brahmā parvatarūpeṇa mayi parvatarūpiṇi . saṃsaṃkto'dho 'gamadgāḍhamākrānto māyayā vidhiḥ . tato varāhaḥ sasakto mayi māṃ sa tu mādhavaḥ . śailarūpaḥ śailarūpaṃ dhartuṃ samupacakrame . so'pyadho'gānmayā sārdhaṃ tadā parvatarūpiṇā . ākramya devīṃ pṛthivīṃ sthito bhuvi nikhātakaḥ . śataṃ śataṃ yojanānāṃ tuṅgamāsīdgiritrayam . tadākrāntaṃ mahādevyā sarvameva hyadhogatam . krośamātre sthitaṃ tuṅgaṃ śeṣaṃ tattriyasya tu . ekā samastajagatāṃ prakṛtiḥ sā yatastataḥ . brahmaviṣṇuśivaidevairdhṛtā sā jagatāṃ prasūḥ . tatra pūrbo brahmaśailaḥ śveta ityucyate budhaiḥ . madrūpadhārī śailastu nīla ityucyate tathā . sa tu madhyagataḥ śailastrikoṇodūkhalākṛtiḥ . vibhrājamānaḥ satataṃ madhye brahmavarāhayoḥ . varāhaḥ śailarūpo yaḥ sa citra iti kathyate . sa sarveṣāṃ sthitaḥ paścāt dīrghaḥ sarvebhya eva tu . aiśānyāṃ yo'bhavat kūrmaḥ śailarūpo mahādyutiḥ . maṇikarṇaḥ sa nāmnā tu khyāto devaughasevitaḥ . yo'nantarūpaḥ śailastu vāyavyāṃ samavasthitaḥ . maṇiparvatasaṃjño'sau parvato mādhavapriyaḥ . mahāmāyāgiriryastu nairṛtyāṃ samavasthitaḥ . sa gandhamādano nāmnā sarvadā śaṅkarapriyaḥ . varāhapṛṣṭhabhavane yatra chinnau mahāsurau (madhukaiṭabhau) . hariṇā tatra saṃjātaḥ prāṇḍunātha iti smṛtaḥ . brahmaśaktiśilāyāstu pūrbabhāge tu madhyataḥ . yastu parvatarūpo'haṃ sa tu bhasmācalāhvayaḥ . puṇyakūṭe mayā sārdhaṃ devī rahasi saṃsthitā . satyāstu patitaṃ tatra viśīrṇaṃ yonimaṇḍalam . śilātvamagamata śaile kāmākhyā tatra saṃsthitā . saṃspṛśya tāṃ śilāṃ martyo hyamartyatvamavāpnuyāt . tasyāḥ śilāyā māhātmyāt yatra kāmeśvarī sthitā . adbhutaṃ yasya guhye tu lohaṃ bhasma bhavedgatam . sā cāpri pratyahaṃ putra! pañcamūrtidharā bhavet . mohārthaṃ sarvalokānāṃ mamāpi prītaye śivā . aha pañcamukhenāśa pañcabhāge vyavasthitaḥ . īśānaḥ pūrvabhāgasthaḥ kāmeśvaryāḥ pradhānataḥ . aiśānyāṃ vai tatpuruṣo hyaghorastasya sannidhau . sadyojāto'tha vāya vyāṃ vāmadevastu saṅgataḥ . devyāścāpi suraśreṣṭha! pañcarūpāṇi bhairava! . śṛṇu vetāla! guhyāni devairapi sadaiva hi . kāmākhyā tripurā caiva tathā kāmeśvarī śivā . sāradā'tha mahotsāhā kāmarūpaguṇairyutā . mayi liṅgatvamāpanne śilāyāṃ yonimaṇḍale . sarve śilātvamagaman śailarūpāśca nirjarāḥ . yathāhaṃ nijarūpeṇa reme vai saha sāyayā . tilārūpapraticchannāstadā sarvāstu devatāḥ . śilārūpapraticchannāḥ śaile śaive vyavasthitā . ramante ca svarūpeṇa nityaṃ rahasi saṅgatāḥ . brahmā viṣṇurahañcātra dikpālāḥ sarva eva te . anye'pyatra sthitā devāḥ sānukūlāḥ sadā mayi . upāsituṃ tadā devīṃ kāmākhyāṃ kāmarūpiṇīm . nīlaśailastrikoṇastu madhye nimnaḥ sadāśivaḥ . tanmadhye maṇḍalaṃ cāru ṣaṣṭiśaktisamanvitam . guhā manobhavā tatra manobhavavinirmitā . yonistasyāṃ śilāyāntu śilārūpā manoharā . vitastimātravistīrṇā ekaviṃśāṅgulāyatā . kramasūkṣmavinirmāṇabhasmaśailānugāminī . sindūrakuṅkumāraktā sarvakāmapradāyinī . tasyāṃ yonau pañcarūpā nityaṃ tiṣṭhati kāminī . mahāmāyā jagaddhātrī mūlabhūtā sanātanī . tatrāṣṭau yoginīrnityaṃ sūlabhūtāḥ sanātanīḥ . pūrboktāḥ śailaputrādyāḥ sthitā devyāḥ samantataḥ . tāsāntu pīṭhanāmāni śṛṇu caikatra bhairava! . guptakāmā 1 ca śrīkāmā 2 tathā ca vindhyavāsinī 3 . koṭīśvarī 4 dhanasthā 5 tu pādadurgā 6 tathāparā . dīrgheśvarī 7 kramādeva prakaṭā bhuvaneśvarī 8 svayoginyaḥ poṭhanāmnā khyātā aṣṭau ca devatāḥ . sarvatīrthāni caikatra jalarūpāṇi bhairava! . sthitāni nāmnā saubhāgyā vareṇyā prāṇipuṇyadā . viṣṇustu tīre tasyāḥ sa nāmnā kamala ityuta . kāmukākhyastu vaṭukaḥ kāmākhyābhyarṇasaṃsthitaḥ . lakṣmīḥ sarasvatī devyau devyā aṅge vyavasthite . lalitākhyā'bhavallakṣmīrmātaṅgī tu sarasvatī . gaṇādhyakṣaḥ pūrbabhāge tasya śailasya saṃsthitaḥ . siddhaḥ sa nāmnā vikhyāto dvāri devyāḥ priyaḥ sutaḥ . kalpavṛkṣaḥ kalpaballī tintiḍī cāparājitā . bhūtāstasminmahāśaile sthite devyā dhṛtapriye . varāhaḥ pāṇḍunāthākhyaḥ sthitastatra hariryataḥ . jaghane śirasī kṛtvā jaghāna madhuvaiṭabhau . tasyāsanne brahmakuṇḍaṃ brahmaṇā nirmitaṃ purā . īśānākhyaṃ śiroratnaṃ tat siddheśvarasaṃjñakam . śilārūlaṃ siddhakuṇḍaṃ madhyasthaṃ viddhi bhairava! . tasyāsanne gayākṣetraṃ kṣetraṃ vārāṇasī tathā . yonimaṇḍalasaṅkāśaṃ kuṇḍaṃ bhūtvā vyavasthitam . tatraivāmṛtakuṇḍantu sudhāsaṃghaprapūritam . mama priyārthamindreṇa sthāpitaṃ saha nirjaraiḥ . vāmadevāhvayaṃ śīrṣaṃ śrīkāmeśvarasaṃjñakam . kāmakuṇḍaṃ mahāpuṇyaṃ tasyāsanne vyavasthitam . kedārasaṃjñakaṃ kṣetraṃ madhyasthaṃ siddhakāmayoḥ . dīrghaṃ caturdaśavyāmaṃ chāyācchatrāhvayaṃ tu tat . tasyāsanne śailaputrī guptakāmāhvayā tu sā . guptakuṇḍasya madhyamthā kāmeśagrāvṇi saṅgatā . kāmeśvaraśilāsaktā lāmākhyāsajñitā sadā . pūrvabhāgeṇa saṃsaktā yonestu parabhāgataḥ . kāmakāmākhyayormadhye kālarātrirvyavasthitā . pīṭhe dīrgheśvarī nāmnā sīmābhāge pracaṇḍikā . kāmākhyāprastaraprānte kuṣmāṇḍī nāma yoginī . pīṭhe koṭīśvarī nāmnā yonirūpeṇa saṃsthitā . yaccāghorāhvayaṃ śīrṣaṃ tat kāmāyāstu dakṣiṇe . pīṭhe bhairavanāmā tu gīyate paramarṣibhiḥ . cāmuṇḍābhairavī nāmnā bhairavāsannasaṃsthitā . nāyikā kāmadā bhakte, caṇḍamuṇḍavināśinī . kāmābhairavayormadhye svayaṃ devī surāpagā . hitāya sarvajagatāṃ devyāstu prītaye sthitā . sadyojātāhvayaṃ śīrṣaṃ pīṭhe tvāmrātakeśvaram . bhairavākhye gahvare tu sthitaṃ devarṣisevitam . viddhi tatraiva durgākhyāṃ nāyikāṃ yogarūpiṇom . siddhakāmeśvarīṃ nāmnā khyātāṃ deveṣu nityaśaḥ . ajīrṇapatraḥ succhāyo vṛkṣastatra tu saṃsthitaḥ . āmrātakaḥ kalpavṛkṣaḥ kalpavallīsamanvitaḥ . pīṭhe tu siddhagaṅgākhyā svayaṃ gaṅgā samutthitā . āmrātakasya nikaṭe mama prītivivṛddhaye . puṣkarākhyantu tat kṣetraṃ pīṭhe tvāmrātakāhvayam . aiśānyāṃ tatpuruṣākhyaṃ mama śīrṣaṃ vyavasthitam . bhuvaneśvaranāmnā tu pīṭhe khyātañca bhairava! . gahvaraṃ bhuvaneśasya bhuvanānandasaṃjñakam . tasyāsanne tu surabhiḥ śilārūpeṇa saṃsthitā . kāmadhenuriti khyātā pīṭhe kāmapradāyinī . yo'sau sarabhamūrtistu madhyakhaṇḍapracaṇḍakaḥ . caṇḍabheravanāmā'bhūt koṭiliṅgāhvayastu saḥ . mūrtibhiḥ pañcabhiḥ pañcabhāgeṣa samamāsthitaḥ . ahaṃ paścādatiprītyā bhairavākhyaḥ sthito'dhare . mahāgaurī tu yā devī yoginī siddharūpiṇī . sā brahmaparvate cāste śilārūpeṇa cordhataḥ . atīvarūpasampannā nāmnā sā tvaparājitā . kāmadhenoradūrasthā pūrbabhāge maheśvarī . śrīkāmākhyā yonirūpā caṇḍikā sā tu yoginī . āgneyyāṃ viddhi tāṃ saṃsthāṃ sarvakāmapradāṃ śubhām . yoginī caṇḍaghaṇṭākhyā pīṭhe'bhūt vindhyavāsinī . yoginī skandamātā tatpīṭhe'bhūdvanavāsinī . kātyāyanīpīṭhanāmnā pādadurgeti gadyate . nairṛtyāṃ nīlaśailasya prānte sā saṃsthitā śivā . yo'sau nandī mama tanuḥ sa tu pāṣāṇarūpadhṛk . saṃsthitaḥ paścimadvāri hanūmān pāṭhanāmataḥ . kṣetraparatvamapyuktaṃ devīgītāyām yathā śrīmat tripurabhairavyāḥ kāmākhyā yonimaṇḍalam . bhūmaṇḍale kṣetraratnaṃ mahā māyādhivāsitam . nātaḥparataraṃ sthānaṃ kvacidasti dharātale . pratimāsaṃ bhaveddevī yatra sākṣādrajasvalā . tatratyāḥ devatāḥ sarvoḥ parvatātmakatāṃ gatāḥ . parvateṣu vasantyeva mahatyo devatā api . tatratyā pṛthivī sarvā devīrūpā smṛtā budhaiḥ . nātaḥparataraṃ sthānaṃ kāmākhyāyonimaṇḍalāt .

kāmāgnisandīpana na° bhaiṣajyaratnāvalīdarśite modakabhede karṣorasogandhakamabhrakañca dvikṣāracitre lavaṇāni pañca . śaṭhīyamānīdvayakīṭahāritālīśapatrāṇyaparaṃ dvikarṣam . jīraṃ caturjātalavaṅgajātiphalañca karṣatrayamevamanyat . savṛddhadāraṃ kaṭukatrayañca tathā catuṣkarṣamitaṃ nibodha . dhanyākayaṣṭīmadhukaṃ kaśeru, karṣāḥ pṛthak pañca varī vidārī . vīrebhakāṇebhabalātmaguptāvījaṃ tathā gokṣuravījayuktam . savījapatrendrarajaḥsamānaṃ samā sitā kṣaudraghṛtañca tulyam . karṣaikamindoratha modakaṃ tat kāmāgnisandīpanametaduktam . tadguṇāśca kāmasyāgneśca dīpakatādayastatroktā draṣṭavyāḥ .

kāmāṅkuśa pu° kāme kāmoddīpane aṅkuśaiva . 1 nakhe trikā° tasyāghātena kāmoddīpanāt tasya tathātvam . kāmasya ca tithibhede sthānaviśeṣe nakhāghātena yathoddīpanaṃ bhavati tathā smaradīpikāyāmukaṃ tacca vākyaṃ kāmaśabde darśitam . 2 puṃsoliṅge jaṭādharaḥ . kāmasyāṅkuśaiva . 3 kāmapratirodhake ca .

kāmāṅga pu° kāmaṃ kāmoddīpanam aṅgaṃ mukulamasya . āmravṛkṣe jaṭādharaḥ .

kāmātmaja pu° 6 ta° . aniruddhe .

kāmātman pu° kāmapradhānaḥ rāgapradhāna ātmā manoyasya . rāgapradhānacitte . kāmātmatā na praśastā na caivehāstyakāmatā manuḥ . kāmaḥ tadāyattaḥ ātmā svarūpaṃ yasya . 2 kāmāyattasvarūpe kāmaprasakte 3 kāmamaye ca . kāmātmānaṃ tadātmānaṃ na śaśāka niyacchitum bhā° ā° 184 ślo° . kāmātmānaṃ kāmamayamātmānamantaḥkaraṇam niyacchitumityārṣaḥ niyantumityarthe .

kāmādhiṣṭhāna na° 6 ta° . indriyamanobuddhiṣu indriyāṇi manobuddhirasyādhiṣṭhānamucyate gītāyāmindriyādīnāṃ asya--kāmasyādhiṣṭhānatvoktesteṣāṃ tathātvam .

kāmānaśana na° kāmamanaśanam . yatheṣṭabhījanarahite tapobhede . rārgadveṣādirahitairindriyaiḥ viṣayasevane'pi yatheṣṭānaśanaṃ bhavatyeveti bodhyam .

[Page 1903a]
kāmāndha puṃstrī kāmena kāmoddīpanena andhayati andha ṇicac . 1 kokile rājani° . tadudhvaninā hi kāmasyoddīpanāttasya tathātvam . striyāṃ jātitvāt ṅīṣ . kāmenāndhaḥ 6 ta° . 2 smarāndhe smaravegena kartavyatājñānaśūnye tri° .

kāmāndhā strī kāmaṃ yatheṣṭamandhayati andha--ac . kastūryāṃ rājani° . tasyāḥ kṛṣṇarūpatvena yatheṣṭāndhakāratulyatvāt tathātvam .

kāmāyudha yu° kāmasyāyudhamiva mukule ākāro'styasya ac . āmravṛkṣe rājani° . 6 ta° . kāmasyāstre na° .

kāmāyus pu° kāmaṃ yatheṣṭamāyuryasya . garuḍe trikā° .

kāmāraṇya na° kāmaṃ śobhanamaraṇyam . manoharavane śabdara0

kāmāri pu° 6 ta° . 1 mahādeve . 2 mākṣikopadhātubhede ca hemaca0

kāmārta tri° kāmena ṛtaḥ 3 ta° vṛddhiḥ . kāmena pīḍite kāmārtāhi prakṛticapalāścetanācetaneṣu megha0

kāmālikā strī kāmamalati bhūṣayati ala--bhūṣaṇe ṇvul ṭāpi ata ittvam . surāyāṃ hārā° .

kāmālu pu° kāmaṃ yatheṣṭamalati puṣpavikāśena ala--paryāptau uṇ . raktakāñcane śabdaca° . tasya puṣpeṇa sarvāvayavavyāpanāt tathātvam .

kāmāvatāra pu° 6 ta° . raukmiṇeye vāsudevātmaje .

kāmāvaśāyitā strī kāmena icchayā avaśāyayati padārthān svacitte ava + śī--ṇic--ṇini tasya bhāvaḥ tal . satyasaṅkalpatve yogināmaiśvaryabhede śabdaci° yathecchaṃ padārthānāṃ svacitte samāveśanāt yoginastathātvam . anyeṣāṃ niścetavyānusāreṇa padārthaniścayānna tayātvam .

kāmāvasāyitā strī kāmena svecchayā'vasyati padārthān ava + so--ṇini tasya bhāvaḥ tal . satyasaṅkalpatvarūpe yogināmaiśvaryabhede . aṇimā laghimā prāptiḥ prākāmyañca tatheśitā . vyāpitvañca vaśitvañca tathā kāmāvasāyitā . yathāsya saṅkalpo bhavati bhūteṣutathaiva bhūtāni bhavanti anyeṣāṃ niścayā niścetavyamanuvidhīyante iti sāṃ° kau° .

kāmāsana na° kāmasyati kṣipatyanena asa--karaṇe lyuṭ 6 ta° . rudrayāmalokte āsanabhede . tallakṣaṇaṃ yathā atha kāmāsanaṃ vakṣye kāmamardanahetunā . garuḍāsanamākṛtya kaniṣṭhāgraṃ spṛśedbhuvi . garuḍāsanañca garuḍāsanaśabdevakṣyate

kāmi tri° kama--ṇiṅ--iṇ . kāmuke . kāmapatnyāṃ ratyāṃ strī medi° .

kāmika puṃstrī kāmo'styasyaṭhan . 1 kāraṇḍavapakṣiṇi śabdara° striyāṃ jātitvāt ṅīṣ . kāmena nirvṛttam ṭhañ . 2 kāmena nirvṛtte kāmye . devatāstasya tuṣyanti kāmikaṃ tasya sidhyati bhā° anu° 6025 ślo° . striyāṃ ṅīp . tataiṣṭiṃ cakārarṣistasya vai putrakāmikīm bhā° anu° 1969 ślo° . kāmikaṃ kāmyamadhikṛtya kṛtogranthaḥ aṇ . 3 kāmyādhikāreṇa kṛte granthe hemādrau tatpramāṇāni bhūrīṇi santi kāmadhenuśabde diṅmātraṃ dṛśyam .

kāmin tri° kama--ṇiṅ--ṇini . 1 kāmanāyukte 2 atiśayasmaravegayukte ca . sa babhūva tataḥ kāmī tayā sārdhamakāmayā bhā° ā° 4184 ślo° . striyāṃ ṅīp ṅībantaḥ 3 strīsāmānye . kāma + bhūmni prāśastye vā ini ṅīp . 4 atismaravegayuktāyāṃ striyāṃ 5 sundaryāṃ ca strī amaraḥ . keṣāṃ naiṣā bhavatikavitā kāminī kautukāya prasannarā° . madhūni vaktrāṇi ca kāminīnāmāmodakarma vyatihāramīyuḥ māghaḥ . 6 bhīrustriyāṃ 7 vandāyāṃ (paragāchā) medi° . 8 dāruharidrāyāṃ sundaravarṇavattvāt tasyā tathātvam 9 surāyāñca strī rājani° . tasyāḥ kāmādhikyasampādakatvāttathātvam . praśastaḥ kāmo'styasya ini . 10 satyasaṅkalpe parameśvare pu° . kāmī kāntaḥ kṛtāgamaḥ viṣṇusa° . 11 cakravāke 12 pārāvate ca puṃstrī medi° 13 caṭake puṃstrī śabdara° eteṣāṃ kāmātiśayavattvāttathātvam . 14 candre pu° trikā° kāmoddīpakatvāttasya tathātvam . 15 ṛṣabhoṣadhau pu° sevanena kāmapoṣaṇāttasya tathātvam . 16 sārasapakṣiṇi ca puṃstrī rājani° kāmukatvāttasya tathāttvam . sarvatra striyāṃ ṅīp 17 kāmaśaktibhede strī . kāminīvirāgānurāgacihnatatsevaprakārādiḥ vṛ° sa° darśito yathā śastreṇa veṇīvinigūhitena vidūrathaṃ (rājabhedam) svā mahiṣī jaghāna . viṣapradigdhena ca nūpureṇa devī viraktā kila kāśīrājam . evaṃ viraktā janayanti doṣān prāṇacchido'nyairanukīrtitaiḥ kim? . raktā viraktāḥ puruṣairato'rthāt parīkṣitavyāḥ pramadāḥ prayatnāt . snehaṃ manomavakṛtaṃ kathayanti bhāvānnābhībhujastanavibhūṣaṇadarśanāni . vastrābhisaṃyamanakeśavimokṣaṇāni bhrūkṣepakampitakaṭākṣanirīkṣaṇāni . ucceḥṣṭhīvanamutkaṭaprahasitaṃ śaryāsanotsarpaṇaṃ gātrāsphoṭanajṛmbhaṇāni sulabhadravyālpasamprārthanā . bālāliṅganacumbanānyamimukhe sakhyāḥ samālokanaṃ dṛkpātaśca parāṅnukhe guṇakathā karṇasya kaṇḍūyanam . imāṃ ca vindyādanuraktaceṣṭāṃ priyāṇi vakti svadhanaṃ dadāti . vilokya saṃhṛṣyati vītaroṣā pramārṣṭi doṣān guṇakīrtanena . tanmitrapūjā tadaridviṣatvaṃ kṛtasmṛtiḥ proṣitadaurmanasyam . stanauṣṭhadānānyupagūhanaṃ ca svedo'tha cumbāprathamābhiyogaḥ . viraktaceṣṭā bhrukuṭīmukhatvaṃ parāṅmukhatvaṃ kṛtavismṛtiśca . asaṃbhramoduṣparitoṣatā ca taddviṣṭamaitrī paruṣaṃ ca vākyam . spṛṣṭvāthavālokya dhunoti gātra karoti garvaṃ na ruṇaddhi yāntam . cumbāvirāme vadanaṃ pramārṣṭi paścātsamuttiṣṭhati pūrvasuptā . bhikṣāṇikā pravrajitā dāsī dhātrī kumārikā rajikā . mālākārī duṣṭāṅganā sakhī nāpitī dūtyaḥ . kulajanavināśaheturdūtyo yasmādataḥ prayatnena . tābhyaḥ striyo'bhirakṣyā vaṃśayaśomānavṛdyatham . rātrīvihārajāgararogavyapadeśaparagṛhekṣaṇikāḥ . vyasanotsavāśca saṃketahetavasteṣu rakṣyāśca . ādau necchati nojjhati smarakathāṃ vrīḍāvimiśrālasā madhye hrīparivarjitābhyuparame lajjāvinamrānanā . bhāvairnaikavidhaiḥ karotyabhinayaṃ bhūyaśca yā sādarā buddhā pumprakṛtiṃ ca yānucarati glānetaraiśceṣṭitaiḥ . strīṇāṃ guṇā yauvanarūpaveṣadākṣiṇyavijñānavilāsapūrvāḥ . strīratnasañjñā ca guṇānvitāsu strīvyādhayo 'nyāścaturasya puṃsaḥ . na grāmyavarṇairmaladigdhakāyā nindyāṅgasambandhikathāṃ ca kuryāt . na cānyakāryasmaraṇaṃ rahaḥsthā mano hi mūlaṃ haradagdhamūrteḥ . śvāsaṃ prakampeṇa samaṃ tyajantī bāhūpadhānastanadānadakṣā . sugandhakeśā prasabhoparāgā supte 'nusuptā prathamaṃ vibuddhā . duṣṭasvabhāvāḥ parivarjanīyā vimardakāleṣu ca na kṣamā yāḥ . yāsāmamṛgvā sitanīlapītamātāmravarṇaṃ ca na tāḥ praśastāḥ . yā svapnaśīlā bahuraktapittā pravāhinī vātakaphātiriktā . mahāśanā svedayutāṅgaduṣṭā yā hrasvakeśī palitānvitā ca . māṃsāni yasyāśca calanti nāryā mahodarā khikkhiminī ca yā syāt . strīlakṣaṇe yāḥ kathitāśca pāpāstābhirna kuryātsaha kāmadharmam . śaśaśoṇitasaṅkāśaṃ lākṣārasasannikāśamathavā yat . prakṣālitaṃ virajyati yaccāsṛk tadbhavecchuddham . yacchabdavedanāvarjitaṃ tryahātsannivartate raktam . tat puruṣasamprayogādavicāraṃ garbhatāṃ yāti . na dinatrayaṃ niṣevet snānaṃ mālyānulepanaṃ ca strī . snāyāccaturthadivase śāstroktenopadeśena . puṣpasnānauṣadhayo yāḥ kathitāstābhirambumiśrābhiḥ . snāyāttathātramantraḥ sa eva yastatra nirdiṣṭaḥ . yugmāsu kila manuṣyā niśāsu nāryo bhavanti viṣamāsu . dīrghāyuṣaḥ surūpāḥ sukhinaśca vikṛṣṭa (praśasta) yugmāsu . dakṣiṇapārśve puruṣo, vāme nārī, yamāvubhayasaṃsthau . yadudaramadhyopagataṃ napuṃsakaṃ tanniboddhavyam . kendratrikoṇeṣu śubhasthiteṣu lagne śaśāṅke ca śubhaiḥ samete . pāpaistrilābhārigataiśca yāyāt puñjanmayogeṣu ca samprayogam . na nakhadaśanavikṣatāni kuryād ṛtusamaye puruṣaḥ striyāḥ kathañcit . ṛturapi daśa ṣaṭ ca vāsarāṇi prathamaniśātritayaṃ na tatra gamyam . āyuḥkṣayabhayādvidvānnāhni seveta kāminīm . avaśo yadi seveta tadā grīṣmavasantayoḥ iti sāmānyata uktvā bālādyavasthāpannakāminīnāṃ sevane phalam, kāminīsevana prakāraśca bhāvapra° darśito yathā bāleti gīyate nārī yāvadvarṣāṇi ṣoḍaśa . tatastu taruṇī jñeyā dvātriṃśadvatsarāvadhi . tadūrdhvamadhirūḍhā syāt pañcāśadvatsarāvadhi . vṛddhā tatparato jñeyā suratotsavavarjitā . adhirūḍhā prauḍā . nidāghaśaradorbālā hitā viṣayiṇī (bhogārhā) matā . taruṇī śītasamaye prauḍhā varṣāvasantayoḥ . nityambālā sevyamānā nityaṃ vardhayate balam . taruṇī hṇāsayecchaktiṃ prauḍhodbhāvayate jarām . sadyo māṃsannavañcānnaṃ bālā strī kṣīrabhojanam . ghṛtamuṣṇodake snānaṃ sadyaḥ prāṇakarāṇi ṣaṭ . pūti māṃsaṃ striyo vṛddhā bālārkastaruṇaṃ dadhi . prabhāte maithunaṃ nidrā sadyaḥ prāṇaharāṇi ṣaṭ . prāṇaśabdo'tra balavācakaḥ . bālārkaḥ kanyārkaḥ . vṛddho'pi taruṇīṃ gatvā taruṇatvamavāpnuyāt . vayo'dhikāṃ striyaṅgatvā taruṇaḥ sthavirāyate . āyuṣmanto mandajarā vapūrvarṇabalānvitāḥ . sthiropacita māṃsāśca bhavanti strīṣu saṃmatāḥ . seveta kāmataḥ kāmaṃ balādvājīkṛto hime . prakāmantu niṣeveta maithunaṃ śiśirāgame . tryahādvasantaśaradoḥ pakṣāt vṛṣṭinidāghayoḥ . suśrutastu tribhistribhirahobhirhi sameyātpramadāṃ naraḥ . sarveṣvṛtuṣu gharmeṣu pakṣātpakṣādvrajedbudhaḥ . sameyāt saṅgaccheta gharmeṣu grīṣmeṣu . śīte rātrau divā grīṣme vasante tu divāniśi . varṣāsu vāridadhvāne śaratsu sarasaḥ smaraḥ . upeyāt puruṣo nārīṃ sandhyayornaca parvasu . gosarge cārdharātre ca tathā madhyadine'pi ca . vihārambhāryayā kuryāddeśe'tiśayasaṃvṛte . ramye śravyāṅganāgāne sugante mukhamārute . deśe gurujanāsanne vivṛte'titrapākare . śrūyamāṇe vyathāhetuvacane na rameta nā . snātaścandanatiptāṅgaḥ sugandhaḥ sumano'nvitaḥ . bhuktavṛṣyaḥ suvasanaḥ suveśaḥ samalaṅkṛtaḥ . tāmbūlavadanaḥ patnyāmanurakto'dhikasmaraḥ . putrārthī puruṣo nārīmupeyācchayane śubhe . atyāśito'dhṛtiḥ kṣudvān savyathāṅgaḥ pipā sitaḥ . bālo vṛddho'nyavegārtastyajedrīgī ca maithunam . rogī maithunasaṃvardhanīyarogayuktaḥ . bhāryāṃ rūpaguṇopetāṃ tulyaśīlāṃ kulodbhavām . abhikāmo'bhikāmāntu hṛṣṭo hṛṣṭāmalaṅkṛtām . seveta pramadāṃ yuktyā vājīkaraṇavṛhitaḥ . rajasvalāmakāmāñca malināmapriyāntathā . varṇavṛddhāṃ vayovṛddhāṃ tathā vyādhiprapīḍitām . hīnāṅgīṃ garbhiṇīṃ dveṣyāṃ yonirogasamanvitām . sagotrāṅgurupatnīñca tathā pravrajitāmapi . nābhigacchet pumānnārīṃ bhūrivaiguṇyaśaṅkayā . rajasvalāṅgatavato narasyāsaṃyatātmanaḥ dṛṣṭyāyustejasāṃ hāniradharmaśca tato bhavet . liṅginīṃ gurupatnīñca sagotrāmatha parvasu . vṛddhāñca sandhyayoścāpi gacchato jīvanakṣayaḥ . liṅginīṃ prabrajitām . garbhiṇyāṃ garbhapīḍā syādvyādhitāyāṃ balakṣayaḥ . hīnāṅgīṃ malināṃ dveṣyāṃ kṣāmāmbandhyāmasaṃ vṛte . deśe'bhigacchato retaḥ kṣīṇaṃ mlānaṃ mano bhavet . garbhiṇīṃ garbhavāsadivasāt dvitīye māsi, garbhasthiteraniścaye yathoktanakṣatrādilābhābhāve vā tṛtīye māsi puṃsavane kṛte nābhigacchet . yataḥ puṃsavanānantaramāha vyāsaḥ tatastyajennadītīraṃ devakhātodakaṃ tathā . bhartuḥ śayyāṃ mṛtāpatyāṃ tathaivāmiṣabhojanam . anyacca āmiṣasyāśanaṃ yatnātpramadā parivarjayet . devārāmanadīyānaṃ prayogaṃ puruṣasya ceti . kṣudhitaḥ kṣubdhacittaśca madhyāhne tṛṣito'balaḥ . sthitasya hāniṃ śukrasya vāyoḥ kopañca vindati . vyādhitasya rujā plīhā mūrchā mṛtyuśca jāyate . pratyūṣe cārdharātre ca vātapitte prakupyataḥ . tiryagyonāvayonau vā duṣṭayonau tathaiva ca . upadaṃśastathā vāyoḥ kopaḥ śukrasukhakṣayaḥ . uccārite mūtrite ca retasaśca vidhāraṇe . uttāne ca bhavet śīghraṃ śukrāśmaryāstu sambhavaḥ . sarvametattyajettasmādyato loka dvayā'hitam . śukrantūpasthitammohānna sandhāryaṃ kadācana . snānaṃ saśarkvaraṃ kṣīraṃ bhakṣyamaikṣavasaṃyutam . vātomāṃsarasaḥ svapno suratānte hitā amī . śūlakāsajvaraśvāsa kārśyapāṇḍvāmayakṣayāḥ . ativyavāyājjāyante rogāścākṣeprakāṃdayaḥ .

[Page 1905b]
kāminīśa pu° kāminyāḥ kāminīpriyāñjanasya imakhatsādhanatvāt . śobhāñjanavṛkṣe śabdaca° . tasya kāminī priyāñjanahetutvāt tathātvam .

kāmīna pu° kāmamanugacchati kha . 1 rāmapūge trikā° . kāmānugate tri° . kāmīla iti trikā° pāṭhāntaraṃ pṛṣo° . rāmapūge .

kāmuka tri° kamaḥ ukañ . 1 aśokavṛkṣe 2 mādhavīlatāyām medi° . 3 caṭake puṃstrī rājani° . maithunecchāvati tri° ama° . striyāṃ ṅīp . icchāmātrayukte tri° ama° tatra striyāṃ na ṅīp kintu ṭāp iti bhedaḥ bodhayitvā śubhairvākyaiḥ kāminīmiva kāmukaḥ rāmā° .

kāmukakāntā strī 6 ta° . mādhavīlatāyām rājani° .

kāmukāyana pu° strī kāmukasyāpatyaṃ naḍādi° phak . kāmukāpatye striyāṃ ṅīp .

kāmeśvara pu° kāmānāmīśvaraḥ . 1 parameśvare 2 bharavībhade strī kāmeśvarī ca rudrārṇā pūrvasiṃhāsane sthitā tantrasā° kāmākhyāpañcamūrtyantargate 3 mūrtibhede ca strī devyāścāpi naraśreṣṭha! pañca rūpāṇi bhairava! . śṛṇu vetāla! guhyāni devairapi sadaiva hi . kāmākhyā 1 tripurā 2 caiva tathā kāmeśvarī 3 śivā 4 . sāradā 5 'tha mahotsāhā kāmarūpaguṇairyutā kālikā pu° 61 a° .

kāmodaka na° kāmena svecchatā pretoddeśena dīyamānam udakam . mṛtoddeśena svecchayā dīyamāne udake . svecchayā taddānañcapretaviśeṣāyaiva yathāha manuḥ nādvivarṣasya kartavyā bāndhavairudakakriyā . jātadantasya vā kuryurnāmnivā'pi kṛte sati atra vāśabdena icchayā taddānam . vyaktamāha laugākṣiḥ tūṣṇīmevodakaṃ kāryaṃ tūṣṇīṃ saṃskārameva ca . sarveṣāṃ kṛtacūḍānāmanyatrāpīcchayā dvayam caulakarmānantarakāle niyamenāgnyadakaṃ kāryam anyatrāpi nāmakaraṇādūrdhvabhakṛtacūḍe'pi icchayā pretābhyudayakāmanayā dvayamagnyudakadānākhyaṃ tūṣṇīṃ kāryaṃ na niyameneti vikalpaḥ mitā0

kāmodā strī kutsito modo yasyāḥ . rāgiṇībhede halā° .

kāmpilya pu° 1 deśabhede śabdaratnā° 2 purabhede ca . mākandīmatha gaṅgāyāstīre janapadāyutām . so'dhyavātsīt dīnamanāḥ kāmpilyañca purottamam . dakṣiṇāṃścāpi pāñcālān yāvat carmaṇvatīṃ nadīm . droṇena caivaṃ druṣadaḥ paribhūyā'tha pālitaḥ bhā° ā° 180 . kāmpilye brahmadattasya tvantaḥpuranivāsinī bhā° śā° 139 a° . tatra jātādi dhanvayopadhādvuñ pā° vaña . kāmpilyaka tadbhavādau . kāmpilyadeśaḥ utpattisthānatvenāstyasya ac . (guḍārocanā) 3 nāmagandhadravye asyaiva cūrṇam (kamalā guḍi) kāpilla kāmpilyaka etāvapyatra pṛṣo° sādhu .

kāpillakā strī deśabhede hārāvalī .

kāmpīla pu° pṛṣo° kāmpilyaśabdārthe devīṃ kāmpīla vāsinom yaju° 23 . 18 . svārthe kan tathārthe .

kāmbala pu° kambalena parivṛto rathaḥ aṇ . kambalaparivṛte rathe amaraḥ .

kāmbavika pu° strī kambuḥ śaṅkhabhūṣaṇaṃ śilpamasya ṭhak . yeṣāñca virodhaḥ śāśvatikaḥ pā° nirdeśāt isusukatāntāt kaḥ pā° ityasyānityatvena na kādeśaḥ kintu ṭhasyekaḥ . śaṅkhakāre (śāṃkhārī) amaraḥ striyāṃ jātitvāt ṅīṣ .

kāmbukā strī° kutsitamambu yasya koḥ kādeśaḥ kap . aśvagandhāyām ratnamālā .

kāmboja tri° kambojo'bhijano yasya sindhvā° aṇ . pitrādikrameṇa kambojadeśavāsini striyāṃ ṅīp . kambojadeśe bhavaḥ kacchā° aṇ . kambojabhave'manuṣye tri° śataṃ yastu kāmbojān brāhmaṇebhyaḥ prayacchati bhā° śā° 35 a° . 2 somabalke 3 punnāgavṛkṣe ca pu° medi° . kambojānāṃ janapadānāṃ rājā aṇ . 4 kambojadeśanṛpe śakāyavanakāmbojāstāstāḥ kṣatriyajātayaḥ . vṛṣalatvaṃ prarigatā brāhmaṇānāmadarśanāt bhā° anu° 33 a° . na kevalaṃ teṣāṃ śūdratvaṃ kintu sagareṇa veśānyatvaṃ dharmahīnatvaṃ ca kṛtaṃ tacca harivaṃ 14 a° varṇitaṃ yayā . tataḥ śakān sayavanān kāmbojān pāradāṃstathā . pahravāṃścātha niḥśeṣān kartuṃ vyavasitaḥ kila . te badhyamānā vīreṇa sagareṇa mahātmanā . vaśiṣṭhaṃ śaraṇaṃ gatvā praṇipeturmanīṣiṇam . vamiṣṭhastvatha tān dṛṣṭvā sabhayena mahādyutiḥ . sagaraṃ vārayāmāsa teṣāṃ dattvā'bhayaṃ tadā . sagarastu pratijñāya gurorvākyaṃ niśamya ca . dharmaṃ jadhāna teṣāṃ vai veśānyatvaṃ cakāra ha . ardhaṃ śakānāṃ śiraso muṇḍayitvā vyasarjayat . yavanānāṃ śiraḥ sarvaṃ kāmbojānāṃ tathaiva ca . pāradā muktakeśāśca pahnavāḥ śmaśrudhāriṇaḥ . niḥsvādhyāyavaṣaṭkārāḥ kṛtāstana mahātmanā . śakā yavanakāmbojāḥ pāradāḥ pahnavāstathā . kolisarpāḥ samahipāḥ dārvāścolāḥ sakeralāḥ . sarvete kṣatriyā stāta! dharmasteṣāṃ nirākṛtaḥ . vasiṣṭhadacanādrājan! sagareṇa mahātmanā . tena teṣāṃ prākkṣatriyatve'pi paścāt sagareṇa svadharmanirākaraṇena niḥsvādhyāyatādikaraṇena ca mnecchatvaṃ kṛtam . kambojeṣu bhavā amanuṣyatatsyatvāt kacchā aṇ ṅīp . 5 māghaparṇyām (māṣāṇī) ama° . 6 śvetakhadire (pāpaḍīkhaera) medi° . 7 guñjāyāṃ (kuṃca) 8 vākucyām (hākuca) ca strī rājani° .

kāmbojaka na° kamboje bhavo manuṣyastatsthovā manuṣyatat sthayorvuñ pā° vuñ . kambojadeśabhave 1 manuṣye 2 tatsthe hāsyādau ca .

kāmya tri° kama--ṇiṅ karmaṇi yat . 1 kāmanāviṣaye kāmyohi vedādhigamaḥ karmayogaśca vaidikaḥ manuḥ . kāmyānāṃ svaphalārthañca doṣaghātārthameva ca . ataḥkāmyaṃ naimittikaṃ prāyaścittamiti sthitiḥ prā° ta° jāvālaḥ . kāmyatvañca tattatphalakāmanāvadadhikārikartavyatvam . kāmyakarmaṇāmapi phalābhisandhānābhāvenānuṣṭhāne mokṣadatvam tadetat mala° ta° nirṇītam . manuḥ iha cāmutra vā kāmyaṃ pravṛttaṃ karma kīrtyate . niṣkāmaṃ jñānapūrvantu nivṛttamupradiśyate . pravṛttaṃ karmbha saṃsevya devānāmeti sārṣṭitāg . nivṛttaṃ sevamānastu bhūtānyatyeti pañca vai . kāmanāpūrvakaṃ karma śarīrapravṛttihetutvāt pravṛttaṃ tadeva karma kāmanārahitam punarbrahmajñānābhyāsapūrvakaṃ saṃsāranivṛttihetutvāt nivṛttamucyate . sārṣṭitāṃ samānagatitām ṛṣergatyarthatvāt . pañca bhūtānyatyeti atikrāmati mokṣaṃ prāpnotītyarthaḥ viṣṇupurāṇam . viśiṣṭaphaladāḥ kāmyā niṣkāmāṇāṃ vimuktidāḥ . bhagavadgītāpi yuktaḥ karmaphalaṃ tyaktvā śāntimāpnoti naiṣṭhikīm . ayuktaḥ kāmakāreṇa phale saktonibavyate . yuktaīśvarāya karmāṇi, na phalāya ityevaṃ samāhitaḥ phalaṃ tyaktvā karmāṇi kurvanniti śeṣaḥ śāntiṃ mokṣākhyāṃ naiṣṭhikīṃ niṣṭhāyāṃ bhavām . satvaśuddhijñānaprāptisarvakarmasannyāsajñānaniṣṭhākrameṇeti vākya śeṣaḥ . ayuktastadbahirmukhaḥ kāmakāreṇa kāmapreritatayā kāmataḥ pravṛtteriti yāvat . phale saktaḥ mama phalāya idaṃ, karma karomītyevaṃ phale saktoniyataṃ bandhaṃ prāpnoti tathācārjunaṃ prati bhagavaddhākyam . mayi sarvāṇi karmāṇi sannyasyādhyātmacetasā . nirāśīrnirmamobhūtvā yudhyasva vigatajvaraḥ . sannyasya niḥkṣipya samarpya iti yāvat . adhyātmacetasā vivekabuddhyā ahaṃkartā īśvarāya bhṛtyavat karomītyanayā buddhyā . nirāśīstyaktakāmasaṅkalpaḥ . ataeva nirmanomasatārahitaḥ vigatajvaraḥ vigatasantāpaḥ . vyaktamāha saeva yat karoṣi yadaśnāsi yajjhoṣi dadāsi yat . yat tapasyasi kaunteya! tat kuruṣva madarpaṇam . viṣṇupurāṇe . karmāṇyasaṅkalpitatatphalāni sannyasya viṣṇau paramātmarūpe . avāpya tāṃ karmamahomanante tasmiṃllayaṃ te tvamalāḥ prāyanti . tāṃ kamamahīṃ bhāravarṣarūpām . bhāga° ekādaśaskandhe vedoktameva kurvāṇoniḥsaṅgo'rpitumośvare . naiṣkarmyāṃ labhate siddhiṃ rocanārthā phalaśrutiḥ . vedoktameva kurvāṇo na tu niṣiddham . nanu karmaṇi kriyamāṇe tasminnāsattistat phalañca syāt natu naiṣkarmyarūpā phalasiddhiḥ? ataāha niḥsaṅga iti anabhiniveśitavān, īśvare'rpituṃ na phaloddeśena . atha phalasya śrutatvāt karmaṇi kṛte phalaṃ bhavatyeva ityata āha rocanārthā iti . karmaṇi rucyutpādānārthā . ataeva tatraiva phalaśrutiriyaṃ nṝṇāṃ na śreyo rocanaṃ param . śreyovivakṣayā proktā yathā bhaiṣajyarocanam . utpattyaiva hi kāmeṣu prāṇeṣu svajaneṣu ca . āsaktamanasomartyā ātmano'narthahetuṣu . na tānaviduṣaḥ svārthaṃ bhrāmyatovṛjinādhvani . kathaṃ yuñjyāt punasteṣu tāṃstamoviśatobudhaḥ . evaṃ vyavasthitaṃ kecidavijñāya kubuddhayaḥ . phalaśrutiṃ kusumitāṃ na vedajñā vadanti hi . iyaṃ phalaśrutirna śreyaḥparamapuruṣārthaparā na bhavati kintu bahirmukhānāṃ mokṣavivakṣayā avāntarakarmaphalaiḥ karmasu rucyutpādanamātram . yathā bhaiṣajye auṣadhe rucyutpādanam . yathā piba ninvaṃ pradāsyāmi khalu te svaṇḍalaḍḍukān . pitraivamuktaḥ pibati tiktamapyatibālakaḥ . atra yathā tiktanimbādipānasya na khalu khaṇḍalaḍḍukādilābha eva prayojanam kintvārogyam . tathā vedo'pyavāntaraphalaiḥ pralobhayan mokṣāyaiva karmāṇi vidhatte . nanu karmakāṇḍe mokṣasya nāmāpi na śrūyate kuta evaṃ vyākhyāyate yathāśrutasyaivāghaṭanādityataāha utpattyeti dvābhyām . utpattyā svabhāvataeva kāmeṣu paśvādiṣu prāṇiṣu āyurindriyabalavīryādiṣu putradārādiṣu paripākatoduḥkhahetuṣu atastān svārthaṃ paramasukhamaviduṣaḥ ajānato ato natān prahvībhūtān budhovedoyadbodhayati tadeva śreya iti viśvasitānityarthaḥ tānevambhūtān vṛjinādhvani pāpe vartmani devādiyonau bhrāmyataḥ . punasta mobhūtavṛkṣādiyonau viśataḥ paśukāma iti cāyurindriyādikāma iti ca putrādikāma iti ca kathaṃ punasteṣu svayaṃ budhovedoyuñjyāt . tathāsatyanāptaḥ syāditi bhāvaḥ . kathaṃ tarhi karmamīmāṃsakāḥ karmaphalaparatāṃ vadanti tatrāha evamiti vyavasthitam . vedasyābhiprāyamavijñāya kusumitām avāntaraphalarocanatayā ramaṇoyāṃ paramaphalaśrutiṃ vadanti yataste kubuddhayaḥ tadāha hi yasmāt vedajñā vyāsādayaḥ tathā na vadantīti . ataeva niṣkāmakarmaṇātmajñānamityuktam . yathā ayameva kriyāyogojñānayogasya sādhakaḥ . karmayogaṃ vinā jñānaṃ kasyacinnaiva dṛśyate . so'pi duritakṣayadvārā na sākṣāt . tathāca jñānamutpadyate puṃsāṃ kṣayāt pāpasya karmaṇaḥ . śrutiḥ tametaṃ vedārthavacanena brāhmaṇā vividiṣanti brahmacarthyeṇa tapasā dānena śraddhayā yajñenānaśanena ceti tamātmānam . ataeva yajñādīnāṃ jñānaśeṣatāñcāvadhārya niṣkāmeṣu karmasu pravartate . paṇḍitenāpi mūrkhaḥ kāmye karmaṇi na pravartayitavyaḥ ityāha bhāga° ṣaṣṭhaskandhe svayaṃ niḥśreyasaṃ vidvān na vaktyajñāya karma hi . na rāti rogiṇe'pathyaṃ vāñchate'pi bhiṣaktamaḥ . rāti dadāti . phalakāmanānindyatvamuktaṃ tatraiva akāmaḥ sātvikoloko yatkiñcidvinivedayet . tenaiva sthānamāpnoti yatra gatvā na śocate . dharmabāṇijikāmūḍhāḥ phalakāmā narādhamāḥ . arcayanti jagannāthaṃ te kāmānāpnuvantyatha . antavattu phalaṃ teṣāṃ tadbhavatyalpamedhasām . padbhyāṃ pratīcchate devaḥ sakāmena niveditam . mūrdhnā pratīcchate dattamakāmena dvijottamāḥ! iti vāmanapurā° kāmyamapi dānaṃ viṣṇuprītaye sārvakālikam yathā ma° ta° puruṣottamasya tuṣṭyarthaṃ pradeyaṃ sārvakālikam śrīdattaḥ sārvakālikaṃ malamāsādāvapi viṣṇuprītyarthaṃ deyam mala° ta° raghu° . samyak saṃsādhanaṃ karma kartavyamadhikāriṇā . niṣkāmeṇa sadā pārtha! kāmyaṃ kāmānvitena ca prā° ta° bhaviṣyapu° . kāmyañca yāṃtkañcit kurute karbhayajñadānajapādikam . kriyate kāyikaṃ yacca tatkāmyamiti kīrtitam ityuktalakṣaṇam . kāmyācca sarvāṅgopetāt phalaniṣpattiḥ iti kātyā° śrau° pratipāditam tacca kātyāyanaśabde 1865 pṛ° pradarśitam . 2 abhirūpe sundare ca nāsau na kāmyo naca veda samyak raghuḥ . kāmāya hitaṃ yat . 3 kāmoddīpake tri° .

kāmyaka na° 1 vanabhede . tasya sthānādi bhā° va° 5 a° darśitaṃ yathā sarasvatīdṛṣadvatyau yamunāṃ ca niṣevya te . yayurvanenaiva vanaṃ satataṃ paścimāṃ diśam ityupakrame tataḥ sarasvatī kūle sameṣu marudhanvasu . kāmyakaṃ nāma dadṛśurvanaṃ sunijanapriyam . 2 sarovarabhede ca . śailābhānnityamattāṃścāpyabhitaḥ kāmyakaṃ saraḥ bhā° pra° 51 a° .

kāmyakarman na° karmadhā° . svargādīṣṭakāmanāvadadhikārikartavye jyotiṣṭomādau tathaiva kāmyaṃ yatkarma vatsarāt prathamādṛte laghubaudhā° .

kāmyadāna na° karmadhā° . svargādiphalakāmanayā kartavye dāne apatyavijayaiśvaryasvargārthaṃ yatpradīyate . dānaṃ tatkāmyamākhyātamṛṣibhirdharmacintakaiḥ maruḍapu° . tasya bandhahetutve nāmare prāvaraṇasaṃjñā kṛtā .

kāmyaphala na° kāmyasya phalam . kāmyakarmaṇaḥ abhisandhīyamāne phale . pitṝnnamasye divi ye ca mūrtāḥ svadhābhujaḥ kāmyaphalābhisandhau . pradānaśaktāḥ sakalepsitānāṃ vimuktidā ye'nabhimaṃhiteṣu prā° ta° rucistavaḥ . kāmyānāmapi phalābhisandhānābhāve muktiphalakatvamuktaṃ kāmyaśabde . kṛtrimadevānāṃ pitṝṇāṃ tathātvoktyā svataḥsiddhānāmājānadevānāmindrādīnāṃ tathātvasyaucityameva .

kāmyā strī kama--ṇiṅ bhāve bā° kyap strītvam . kāmanāyām aṣṭaitānyavrataghnāni āpomūlaṃ phalaṃ payaḥ . havirbrāhmaṇakāmyā ca gurorvacanamauṣadham prā° ta° baudhā° . prokṣitaṃ bhakṣayenmāṃsaṃ brāhmaṇānāñca kāmyayā manuḥ . puṃsaḥ kathaṃ syādiha putrakāmyā ityādau tu kāmyacca pā° subantāt karmaṇa icchāyāṃ kāmyac tatobhāve a . svaputrecchā ityarthaḥ .

kāmla na° kugatisa° koḥ kādeśaḥ . īṣadamle 1 rase 2 tadvati tri° .

kāya tri° kaḥ prajāpatiḥ, kaṃ sukhaṃ vā tataḥ devatādyarthe tasyedaṃ vā aṇ kasyet pā° idantādeśe vṛddhiḥ . prajāpatidevatāke havirādau atha kāya ekakapālaḥ puro ḍāśobhavati kaṃ vai prajāpatiḥ prajābhyaḥ kāyenaikādaśakapāle na puroḍāśena kurute tasmātkāya ekakapālaḥ puroḍāśobhavati śata° brā° 2, 5, 2, 13! striyāṃ ṅīp kāyī vaśā . kāyaṃ kaniṣṭhikāmūle tīrthamuktaṃ karasya tu śaṅkhokte 2 kaniṣṭhāṅgulimūlasthānarūpe prajāpatitīrthe na° . brāhmeṇa viprastīrthena nityakālamupaspṛśet . kāyatraidaśikābhyāṃ vā na pitryeṇa kadācana . aṅguṣṭha mūlasya tale brāhmaṃ tīrthaṃ pracakṣate . kāyamaṅgulimūle'gre daivaṃ pitryaṃ tayoradhaḥ manunā pavitratāsādhanatayā tattatsthānasya tīrthatvamuktam . yājña° kaniṣṭhadeśinyaṅguṣṭhamūlānyagraṃ karasya ca . prajāpatipitṛbrahmadevatīthānyanukramāt . tena kaniṣṭhāṅgulimūlasya prajāpatitīrthatvāt kāyatvaṃ suvyaktamuktam . etena śabdakalpadrume medinisthakadaivataśabdasya brāhmatīrthaparatāvyākhyānaṃ nirmūla brāhmaprājāpratyatīrthayo uktasmṛtiṣu bhedena nirdeśāt . kāyasambandhikāryopayogitvāt 3 manuṣyatīrthe na° medi° . 4 prajāpatidevatāke vivāhabhede pu° . ityuktvā''caratāṃ dharmamiti vācānubhāṣya ca . kanyāpradānamabhyarcya prājāpatyovidhiḥ smṛtaḥ iti prājāpratyaṃ paribhāṣya prājāpatyakāyayoḥ paryāyatvāśayena manunā tārayantītyanuvṛttau ārṣoḍhājaḥ sutastrīṃ strīn ṣaṭ ṣaṭ kāyoḍhajaḥ sutaḥ ityuktam . kāyoḍhaja ityatra vaha bhāve kta ūḍhaṃ vivāhaḥ kāyādūḍhāt vivāhājjāyate ityarthaḥ . cīyate'daḥ ci--karmaṇi ghañ ceḥ katvam . 5 mūladhane pu° . mūladhanasya vṛddhyā upacīyamānatvāt tathātvam kāyāvirodhinī śaśvat paṇavṛddhyā tu kāyikā nāradasmṛtiḥ . karaṇe ghañ . svabhāve 6 vastusvabhāvena pradārthānāṃ cīyamānatvāt tathātvam . cidhātorniścayaparatve karmaṇi ghañ . 7 lakṣyemedi° lakṣaṇena lakṣyasya niścīyamānatvāttathātvam . bhāve ghañ . 8 saṃghe pu° medi° cīyate bhakṣitānnādirasaiḥ karmaṇi, cīyate'sthyādikamatra ādhāre vā ghañ . 9 dehe tasya viśeṣasvarūpaṃ yājña° mitākṣarayordarśitaṃ yathā kāyasvarūpaṃ vivṛṇvannāha tasya ṣoḍhā śarīrāṇi ṣaṭ tvaco dhārayanti ca . ṣaḍaṅgāni tathāsthnāñca saha ṣaṣṭyā śatatrayam yājña° . tasyātmanoyāni jarāyujāṇḍajaśarīrāṇi tāni pratyekaṃ ṣaṭprakārāṇi raktādiṣaḍdhātuparipākahetubhūtaṣaḍagnisthānayogitvena . tathāhyannaraso jāṭharāgninā pacyamāno raktatāmpratipadyate raktañca svakośasthāgninā pacyamānaṃ māṃsatvam, māṃsañca svakośānalaparipakvaṃ medastvam, medo'pi svakośavahninā pakvamasthitām, asthyapi svakośaśisviparipakvaṃ majjātvam, majjāpi svakīśapāvakaparipacyamānaścaramadhātutayā pariṇamate . caramadhātīstu pariṇatirnāstīti saevātmanaḥ prathamaḥ kośa ityevaṃ ṣaṭkośāgniyogitvātṣaṭprakāratvaṃ śarīrāṇām . annarasarūpasya tu prathamadhātoraniyatatvānna tena prakārāntaratvam . tāni ca śarīrāṇi ṣaṭ tvacodhārayanti raktamāṃsamedosthimajjāśukrākhyāḥ ṣaṭdhātava eva rambhāstambhatvagiva bāhyābhyantararūpeṇa sthitāḥ . tvagivācchādakatvācca ṣaṭ tvacodhārayanti . tadidamāyurvede prasiddham . tathāṅgāni ca ṣaḍeva . karayugmaṃ caraṇayugalamuttamāṅgaṅgātramiti . asthnāntu ṣaṣṭisahitaṃ śatatrayamuparitanaṣaṭślokyā vakṣyamāṇamavagamyam . kiñca sthālaiḥ saha catuṣraṣṭirdantā vai viṃśatirnakhāḥ . pāṇipādaśalākāśca tāsāṃ sthānacatuṣṭayam yā° . sthālāni dantamūlapradeśasthānyasthīni dvātriṃśat taiḥ saha dvātriṃśaddantāścatuḥṣaṣṭirbhavanti . nakhāḥ kararuhā viṃśatirhasta pādasthāni śalākākārāṇyasthnīni maṇibandhasyoparivartīnyaṅgulimūlasthāni viṃśatireva . teṣāṃ nakhānāṃ śalākāsthnāñca sthānacatuṣṭayaṃ, dvau caraṇau dvau karau cetyevamasthnāñcaturuttaraṃ śatam . kiñca . ṣaṣṭyaṅgalīnāṃ dve pārṣṇyorgulpheṣu ca catuṣṭayam . catvāryaratnikāsthīni jaṅghayostāvadeva tu yā° . viṃśatiraṅgulayastāsāmekaikasya trīṇi trīṇītyeva maṅgulisambaddhānyasthīni ṣaṣṭirbhavanti . pādayoḥ paścimau bhāgau pārṣṇī tayorasthinī dve ekaikasmin pāde gulphau dvāvityevañcaturṣu gulpheṣu catvāryasthoni . bāhvoraratnipramāṇāni catvāryasthīni . jaṅghayośca tāvadeva catvārye vetyebañcatuḥ saptatiḥ . kiñca dvedve jānukapoloruphalakāṃsasamudbhave . akṣatālūṣake śroṇiphalake ca vinirdiśet yā° . jaṅghosasandhirjānuḥ . kapologallaḥ . ūruḥ sakthi tatphalakam . aṃsobhujaśiraḥ . akṣaḥ karṇanetrayormadhye śaṅkhādadhobhāgaḥ . tālūṣakaṅkākudam . śroṇī kakudmatī tatphalakam . teṣāmekaikatrāsthinī dve dve vinirdiśedityevaṃ caturdaśāsthīni bhavanti . kiñca bhagāsthyekantathā pṛṣṭhe catvāriṃśacca pañca ca . grīvā pañcadaśāsthiḥ syājjattvrakaikantathā hanuḥ yā° . guhyāsthyekaṃ, pṛṣṭhe paścimabhāge pañcacatvāriṃśadasthīni bhavanti . grīvā kandharā sā pañcadaśāsthiḥsyāt bhavet . vakṣo'sayoḥ sandhirjatru pratijattvekaikam . hanuścivukam . tatrāpyekamasthi ityevañcatuḥṣaṣṭiḥ . kiñca tanmūle dve lalāṭākṣigaṇḍe nāsāghanāsthikā . pārśvakāḥ sthālakaiḥ sārdhamarbudaiśca dvisaptatiḥ yā° . tasya hanormūle'sthinī dve . lalāṭambhālam . akṣi cakṣuḥ . gaṇḍaḥ kapolākṣayormadhyapradeśaḥ teṣāṃ samāharolalāṭākṣigaṇḍam . tatra pratyekamasthiyugalam . nāsāghanasaṃjñakā'sthimatī . pārśvakāḥ kakṣādhaḥpradeśasaṃbaddhānyasthīni . tadādhārabhūtāni sthālakāni taiḥ sthālakaiḥ arbudaiścāsthiviśeṣaiḥ saha pārśvakā dvisaptatiḥ . pūrboktaiśca navabhiḥ sārdhamekāśītirbhavanti . kiñca dvau śaṅkhakau kapālāni catvāri śirasastathā . uraḥsaptadaśāsthi syāt puruṣasyāsthisaṃgrahaḥ yā° . bhrūkarṇayormadhyapradeśāvasthiviśeṣau śaṅkhakau . śirasaḥ sambandhīni catvāri kapālāni . urovakṣaḥ tatsaptadaśāsthikaṃ ityevaṃ trayoviṃśatiḥ . pūrvoktaiśca saha ṣaṣṭyadhikaṃ śatatrayamityevaṃ puruṣasyāsthisaṃgrahaḥ kathitaḥ . saviṣayāṇi jñānendriyāṇyāha . gandharūparasasparśaśabdāśca viṣayāḥ smṛtāḥ . nāsikālocane jihvātvakśrotrañcendriyāṇi ca yā° . ete gandhādayo viṣayāḥ puruṣasya bandhanahetavaḥ viṣayaśabdasya ṣiñ bandhana ityasya dhātorvyutpannatvāt . etaiśca gandhādibhirbodhyatvena vyavasthitaiḥ . svasvagocarasaṃvitsādhanatayā'numeyāni ghrāṇādīni pañcendriyāṇi bhavanti . karmendriyāṇi darśayitumāha . hastau pāyurupasthañca jihvā pādau ca pañca vai . karmendriyāṇi jānīyānmanaścaivobhayātmakam yā° . hastau prasiddhau . pāyurgudam . upasthaṃ ratisampādyasukhasādhanam . jihvā prasiddhā, pādau ca etāni hastādīni pañcakarmendriyāṇi . ādānanirhārānandāhāravihārādikarmasādhanāni jānīyāt . mano'ntaḥkaraṇaṃ yugapajjñānānutpapattigamyaṃ tacca buddhikarmendriyasahakāritayobhayātmakam . prāṇāyatanāni darśayitumāha nābhirojo guda śukraṃ śoṇitaṃ śaṅkhakau tathā . mūrdhāṃsakaṇṭhahṛdayaṃ prāṇasyāyatanāni tu yā° . nābhiprabhṛtīni daśa prāṇasya sthānāni . samānanāmnaḥ pabanasya sakalāṅgacāritve'pi nābhyādisthānaviśeṣavācīyuktiprācuryābhiprāyeṇa . prāṇāyatanāni prapañcayitumāha . vapāvasāvahananaṃ nābhiḥ kloma yakṛt plihā . kṣudrāntraṃ bukvakau vastiḥ purīṣādhānameva ca . āmāśayo'tha hṛdayaṃ sthūlāntraṃ gudaeva ca . udarañca gudau koṣṭyau vistāro'yamudāhṛtaḥ yā° . vapā prasiddhā . vasā māṃsasnehaḥ . nābhiḥ prasiddhā . avahananaṃ puppusaḥ . plīhā āyurvedaprasiddhaḥ . tau ca māṃsapiṇḍākārau savyakukṣigatau . yakṛtkālikā . kloma māṃsapiṇḍastau ca dakṣiṇakukṣigatau . kṣadrāntraṃ hṛtsthāntram . bukvakau hṛdayasamīpasthau māṃsa piṇḍau . vastirmūtrāśayaḥ . purīṣādhānaṃ purīṣāśayaḥ . āmāśayo'pakvānnasthānam . hṛdayaṃ hṛtpuṇḍarīkas . sthūlāntragudodarāṇi prasiddhāni . bāhyāt gudavalayadintargudavalaye dve . tau ca gudau koṣṭhyau koṣṭhe nābheradhaḥpradeśebhavau . ayañca prāṇāyatanasya vistāra uktaḥ pūrvaśloke tu saṃkṣepaḥ . ataeva pūrvaślokoktānāṃ keṣāñcidiha pāṭhaḥ . punaḥ prāṇāyatanaprapañcārthamāha . kanīnike cākṣikūṭe śaṣkulī karṇapatrakau . karṇau śaṅkhau bhruvau dantaveṣṭāvoṣṭhau kakundare . vaṅkṣaṇau vṛṣaṇau bukvau śleṣmasaṅghātajau stanau . upajihvasphijau bāhū jaṅghoruṣu ca piṇḍikā . tālūdarasvastiśīrṣaṃ civuke galaśuṇḍike . avaṭaścaivametāni sthānānyatra śarīrake . akṣikarṇacatuṣkañca yaddhastahṛdayāni ca . navacchidrāṇi tānyeva prāṇasyāyatanāni tu yā° . kanīnike akṣitārake . akṣikūṭe akṣināsayoḥsandhī, śaṣkulī karṇaśaṣkulī . karṇapatrakau karṇapālyau . karṇau prasiddhau . dantaveṣṭau dantapālyau . oṣṭhau prasiddhau . kakundare jaghanakūpakau . vaṅkṣaṇau jaghanorusandhī . bukkau pūrvoktau . stanau ca śleṣmasaṃghātajau . upajihvā ghaṇṭikā . sphicau kaṭiprothau . bāhūprasiddhau . jaṅghoruṣu ca tathā piṇḍikā . jaṅghayorūrvośca piṇḍikā māṃsalapradeśaḥ . galaśuṇḍike hanumūlagalayoḥ sandhī . śīrṣaṃ śiraḥ . avaṭaḥ śarīre yaḥ kaścinnimnodeśaḥ kaṇṭhamūlakakṣādiḥ . avaṭuriti pāṭhe kṛkāṭikā . tathākṣṇoḥ kanīnikayoḥ pratyekaṃ śvetapārśvadvayamiti varṇacatuṣṭayam . yadvākṣipuṭacatuṣṭayam . śeṣaṃ prasiddham . evametāni kutsite śarīre sthānāni . tathākṣiyugalaṃ karṇayugmaṃ nāsāvivaradvayamāsyaṃ pāyurupasthamityetāni pūrvoktāni nava chidrāṇi ca prāṇasyāyatanānyeva . kiñca sirāśatāni saptaiva nava snāyu śatāni ca yā° . sirā nābhisambaddhāḥ catvāriṃśatsaṃ khyāḥ vātapittaśleṣmavāhinyaḥ sakalakalevaravyāpinyo nānāśākhāḥ satyaḥ saptaśatasaṃkhyā bhavanti . tathāṅgapratyaṅgasandhibandhanāḥsnāyavo nava śatāni . dhamanyo nāma nābherudbhūtāścaturvi śatisaṃkhyāḥ prāṇādivāyuvāhinyaḥ śākhābhedena dviśataṃ bhavanti . peśyaḥ punarmāṃsalākārā ūrupiṇḍakādyaṅgapratyaṅgasambandhinyaḥ pañca śatāni bhavanti . punaścāsāmeva śirādīnāṃ śākhāprācuryeṇa saṃkhyāntaramāha . ekonatriṃśallakṣāṇi tathā nava śatāni ca . ṣaṭpañcāśacca jānīta śirādhamani saṃjñitāḥ yā° . śirādhamanyo rmilitāḥ śākhopa śākhābhedena ekonatriṃśallakṣāṇi nava śatāni ṣaṭpañcāśacca bhavantītyevaṃ he somaśravaḥprabhṛtayo munayaḥ! jānīta . kiñca trayolakṣāstu vijñeyāḥ śmaśrukeśāḥ śarīriṇām . saptottaraṃ marmaśataṃ dve ca sandhiśate tathā yā° . śarīriṇāṃ śmaśrūṇi keśāśca militāḥ santastrayo lakṣāvijñeyāḥ . marmāṇi maraṇakarāṇi kleśakarāṇi ca sthānāni teṣāṃ saptottaraṃ śataṃ vijñeyam . asthnāntu dve sandhiśate snāyuśirādisandhayaḥ punaranantāḥ . sakalaśarīramuṣirādisaṃkhyā māha . rīmṇāṃ kīṣṭyastu ṣañcāśaccatsraḥ kīṣṭyaeva ca . saptaṣaṣṭistathā lakṣāḥ sārdhāḥ svedāyanaiḥ saha . vāyavīyairvigaṇyante vibhaktāḥ paramāṇavaḥ . yadyapyeko'nuvedaiṣāṃ bhāvānāñcaiva saṃsthitim yā° . pūrvoditaśirākeśādisahitānāṃ rogṇāṃ paramāṇavaḥ sūkṣmasūkṣmatararūpābhāgāḥ svedasravaṇasuṣiraiḥ saha catuḥpañcāśatkoṭyaḥ tathā saptottaraṣaṣṭilakṣāḥ sārdhāḥ pañcāśatsahasrasahitāḥ vāyavīyairvibhaktāḥ pavanaparamāṇubhiḥ pṛthak kṛtāvigaṇyante . etacca śāstradṛṣṭyā abhihitam cakṣurādikaraṇapathagocaratvābhāvādasyārthasya . imamatigahanamarthaṃ śirādibhāvasaṃsthānarūpaṃ he munayaḥ! bhavatāṃ madhye yadi kaścidanuveda vetti so'pi ekomahān agryo buddhimatām . ato yatnato buddhimatā boddhavyā bhāvasaṃsthitiḥ . śārīrarasādiparimāṇamāha rasasya nava vijñeyā jalasyāñjalayo daśa . saptaiva tu purīṣasya raktasyāṣṭau prakīrtitāḥ . ṣaṭśleṣmā pañca pittantu catvāro mūtrameva ca . vasātrayī dvau tu medo majjaiko'rdha'ntu mastake . śleṣmaujasastāvadeva retasastāvadeva tu . ityetadasthiraṃ varṣma yasya mokṣāyakṛtyasau yājña° samyakpariṇatāhārasya sārorasastasya parimāṇaṃ navāñjalayaḥ . pārthivaparamāṇusaṃśleṣanimittasya jalasyāñjalayo daśa vijñeyāḥ . purīṣasya varcaskasya saptaiva . raktasya jāṭharānalaparipākāpāditalauhityasyānnarasasyāṣṭāvañjalayaḥ prakīrtitāḥ . śleṣmaṇaḥ kaphasya ṣaḍañjalayaḥ . pittasya tejasaḥ pañca . mūtrasyoccārasya catvāraḥ . vasāyāmāṃsasnehasya trayaḥ . medaso māṃsarasasya dvāvañjalī . majjā tvasthigatasuṣiragatastasyaiko'ñjaliḥ . mastake punarardhāñjaliḥ . śleṣmaujasaḥ śleṣmasārasya . tathā retasaścaramadhātostāvadevārdhāñjalireva . etacca samadhātupuruṣābhiprāyeṇoktam . viṣamadhātostu na niyamaḥ . vailakṣaṇyāccharīrāṇāmasthāyitvāt tathaiva ca . doṣadhātumalānāṃ ca parimāṇaṃ na vidyate ityāyurvedasmaraṇāt . itīdṛśamasthisnāyvādyārabdhametadaśuci nidhānaṃ varṣmāsthiramiti yasya buddhirasau kṛto paṇḍitomokṣāya samartho bhavati vairāgyanityānityavivekayormokṣopāyatvāt mitā° . suśrute kāyotpattikāraṇoktipūrbakaṃ tatsvarūpavibhāgādikaṃ darśitaṃ yathā . agni somo vāyuḥ satvaṃ rajastamaḥ pañcendriyāṇi bhūtātmeti prāṇāḥ tasya khalvevampravṛttamya śukraśoṇitasyābhiparcyamānasya kṣerasyeva sāntānikāḥ sapta tvaco bhavanti . tāsāṃ prathamā'va bhāsinī nām, yā sarvavarṇānavabhāsayati pañcavidhāñca chāyāṃ prakāśayati sā vrīheraṣṭādaśabhāgapramāṇā sidhmapadmakaṇṭakādhiṣṭhānā, dvitīyā lohitā nāma ṣoḍaśabhāgapramāṇā tilakālakanyacchavyaṅgādhiṣṭhāmā, tṛtīyā śvetā nāmadvādaśabhāgapramāṇā carmadalājagallīmaśakādhiṣṭhānā, caturthītāmrā nāmā'ṣṭabhāgapramāṇā vividhakilāsakuṣṭhādhiṣṭhānā, pañcabhī vedinī nāma vrīhipañcabhāgapramāṇā, kuṣṭhavisarpādhiṣṭhānā, ṣaṣṭhī rohiṇī nāma vrīhipramāṇā granthyapacyarbudaślīpadagalagaṇḍādhiṣṭhānā, saptamī māṃsadharā nāma vrīhidvayapramāṇā bhagandaravidradhyarśī'dhiṣṭhānā, yadetatpramāṇam nirdiṣṭaṃ tanmāṃleṣvavakāśeṣu na lalāṭe sūkṣmāṅgulyādiṣa . yato vakṣyatyudareṣu vrīhimukhenāṅguṣṭhodarapramāṇamavagāḍham vidhyediti .
     kalāḥkhalvapi sapta sambhavanti dhātvāśayāntaramaryādāḥ . bhavataścātra . yathāhi sāraḥ kāṣṭheṣu chidyamāneṣu dṛśyate . tathā dhāturhi māṃseṣu chidyamāneṣu dṛśyate . snāyubhiśca praticchannān santatāṃśca jarāyuṇā . śleṣmaṇā veṣṭitāṃścāpi kalābhāgāṃstu tān viduḥ . tāsāṃ prathamā māṃsadharā nāmayasyāṃ māṃse śirāsnāyudhamanīsrotasāṃ pratānā bhavanti bhavati cātra . yathā visamṛṇālāni vivardhante samantataḥ . bhūmau paṅkodakasthāni tathā māṃse śirādayaḥ . dvitīyā raktadharā nāma māṃsasyābhyantaratastasyāṃ śoṇitaṃ viśeṣataśca śirāsu yakṛtplīhnośca bhavati . bhavati cātra vṛkṣādyathābhiprahatāt kṣīriṇaḥ kṣīramāvahet . māṃsādevaṃ kṣatāt kṣipraṃ śoṇitaṃ samprasicyate . tṛtīyā medodharā nāma, medohi sarvabhūtānāmudarasthamaṇvasthiṣu ca mahatsuca majjā bhavati . bhavati cātra . sthūlāsthiṣu viśeṣeṇa majjā tvabhyantarāśritaḥ . athetareṣu sarveṣu saraktaṃ medaucyate . śuddhamāṃsasya yaḥ snehaḥ sā vasā parikīrtitā . caturthī śloṣmadharā nāma sarvasandhiṣu prāṇabhṛtāṃ bhavati . bhavati cātra . snehābhyakte yathā tvakṣe cakraṃ sādhu pravartate . sandhayaḥ sādhu vartante saṃśliṣṭāḥ śleṣmaṇā tathā . pañcamī purīṣadharā nāma, yā'ntaḥkoṣṭhe malamabhivibhajate pakvāśayasthā . bhavati cātra . yakṛtsamantāt koṣṭhañca tathāntrāṇi samāśritā . uṇḍukasthaṃ vibhajate malaṃ maladharā kalā . ṣaṣṭhī pittadharā nāma yā caturvidhamannapānamupayuktamāmāśayāt pracyutaṃ pakvāśayoparisthitaṃ dhārayati . bhavati cātra . aśitaṃ khāditaṃ pītaṃ līḍhaṃkoṣṭhagataṃ nṛṇām . tajjīryati yathākālaṃ śoṣitaṃ pittatejasā . saptamī śukradharā nāma, yā sarvaprāṇināṃ sarvaśarīravyāpinī . bhavanti cātra yathā payasi sarpistu gūḍaścekṣau raso yathā . śarīreṣu tathā śukraṃ nṝṇāṃ vidyād bhiṣagvaraḥ . dyvaṅgule dakṣiṇe pārśve vastidvārasya cāpyadhaḥ . mūtrasrotaḥpathācchrukraṃ puruṣasya pravartate . kṛtsnadehāśritaṃ śukraṃ prasannamanasastathā . strīṣu vyāyacchataścāpi harṣāttat sampravartate . gṛhītagarbhāṇāmārtavavahānāṃ srotasāṃ vartmānyavarudhyante garbheṇa, tasmādgṛhītagarbhāṇāmārtavaṃ na dṛśyate . tatastadadhaḥ pratihataḥ mūrdhamāgatamaparañcopacīyamānamaparetyabhidhīyate . śeṣañcordhataramāgataṃ payodharāvabhipratipadyate tasmādgarbhiṇyaḥ pīnonnatapayodharā bhavanti . garbhasya yakṛtplīhānau śoṇitajau, śoṇitaphenaprabhavaḥ ṣuppusaḥ śoṇitakiṭṭaprabhavauṇḍukaḥ . asṛjaḥ śleṣmaṇaścāpi yaḥ prasādaḥ paromataḥ . taṃ pacyamānaṃ pittena vāyuścāpyanudhāvati . tato'syāntrāṇi jāyante gudaṃ vastiśca dehinaḥ . udare pacyamānānāmādhmānādrukmasāravat . kaphaśoṇitamāṃsānāṃ sāro jihvā prajāyate . yathārthamūṣmaṇā yukto vāyuḥ srotāṃsi dārayet . anupraviśya piśitaṃ peśīrvibhajate tathā . medasaḥ snehamādāya śirā snāyutvamāpnuyāt . śirāṇāṃ ca mṛduḥ pākaḥ snāyūnāñca tataḥ svaraḥ . āśayyā'bhyāsayogena karotyāśayasambhavam . raktamedaḥprasādādbukkau māṃsāsṛkakaphamedaḥprasādādvṛṣaṇau, śoṇitakaphaprasādajaṃ hṛdayaṃ yadāśrayā hi dhamanyaḥ prāṇavahāḥ . tasyādhovāmataḥ plīhā phuppusaśca dakṣiṇato yakṛt kloma ca . taddhṛdayaṃ viśeṣeṇa cetanāsthānamatastasmiṃstamasā''vṛte sarvaprāṇinaḥ svapanti . bhavati cātra . puṇḍarīkeṇa sadṛśaṃ hṛdayaṃ syādadhomukham . jāgratastadvikasati svapataśca nimīlati . nidrāntu vaiṣṇavī pāpmānamupadiśanti sā svabhāvata eva sarvaprāṇino'bhispṛśati . itaḥ paraṃ nidrāviśeṣakāraṇādikamuktaṃ tacca nidrāśabde vakṣyate . śukraśoṇitaṃ garbhāśayasthamātmaprakṛtivikārasaṃmūrchitaṃ garbhaṃ ityucyate . tañca cetanāvasthitaṃ vāyurvibhajate teja ena pacati, āpaḥ kledayanti, pṛthivī saṃhanti, ākāśaṃ vivardhayati . evaṃvivardhitaḥ sa yadā hastapādajihvāghrāṇakarṇanitambādibhiraṅgarupetastadā śarīramiti saṃjñāṃ labhate tacca ṣaḍaṅgaṃ śākhāścatasro madhyaṃ pañcamaṃ ṣaṣṭhaṃ śira iti . tataḥ pratyaṅgavibhāga uktaḥ tacca aṅgaśabde 72 pṛ° darśitam . evaṃ samāsata uktvā vistārata uktaṃ yathā vistāro 'ta ūrdham . tvaco'bhihitāḥ kalā dhātavo malā doṣā yakṛtplīhānau puṣpusa uṇḍuko hṛdayaṃ bukkau ca . āśayāstu vātāśayaḥ pittāśayaḥ śleṣmāśayo raktāśaya āmāśayaḥ pakvāśayo mūtrāśayaḥ strīṇāṃ garbhāśayo'ṣṭama iti . sārdhatrivyāmānyantrāṇi puṃsāṃ, strīṇā mardhavyāmahīnāni . śravaṇanayanavadanaghrāṇagudameḍhrāṇi nava srotāṃsi narāṇāṃ bahirmukhānyetānyeva, strīṇāmaparāṇi ca trīṇi dvestanayoradhastādraktavahañca .
     ṣoḍaśa kaṇḍarāḥ . tāsāñcatasraḥ pādayostāvatyo hastagrīvāpṛṣṭheṣu . tatra hastapādagatānāṃ kaṇḍarāṇāṃ nakhāḥ prarohāḥ . grīvāhṛdayanibandhinīnāmadhobhāgagatānāṃ meḍhraśroṇipṛṣṭhanibandhinīnāmadhobhāgagatānāṃ vimbaḥ mūrdhoruvakṣo'kṣapiṇḍādīnāñca .
     māṃsaśirāsnāyvasthijālāni patyekaṃ catvāri catvāri . tāni maṇibandhagulphasaṃśritāni parasparanibaddhāni parasvarasaṃśliṣṭāni parasparagavākṣitāni ceti yairgavākṣitamidaṃ śarīram .
     ṣaṭ kūrcāste hastapādagrīvāmeḍhreṣu . hastayordvau pādayordvau grīvāmeṭrayorekaikaḥ .
     mahatyo māṃsarajjavaścatasraḥ pṛṣṭhavaṃśamubhayataḥ peśīnibandhanārthaṃ dve bāhme ābhyantare ca dve .
     sapta sevanyaḥ . śirasi vibhaktāḥ pañca, jihvāśephasorekaikā . tāḥ parihartavyāḥ śastreṇa caturdaśāsthrāṃ saṃghātāḥ . teṣāṃ trayogulphajānuvaṅkṣaṇeṣu etenetarasakthi 3 bāhū ca 6 vyākhyātau trikaśirasorekaikaḥ 2 .
     caturdaśaiva sīmantāḥ . tecāsthisaṃghātavadgaṇanīyā yatastairyuktā asthisaṅghātāḥ . ye hyuktāḥ . saṅghātāstu khalvaṣṭādaśaikeṣām . trīṇi saṣaṣṭīnyasthiśatāni ve davādino bhāṣante . śalyatantretu trīṇyeva śatāni . teṣāṃ saviṃśamasthiśataṃ śākhāsu . saptadaśottaraṃ śataṃ śroṇipārśvapṛṣṭhodarorassu . grīvāṃ pratyurdhvaṃ triṣaṣṭiḥ . evamasthrāṃ trīṇi śatāni pūryante asthiśabde 568 pṛ° vivṛtiḥ . ekaikasyāntu pādāṅgulyāṃ trīṇi trīṇi tāni pañcadaśa . talakūrcagulphasaṃśritāni daśa . pārṣṇyāmekam . jaṅghāyāṃ dve . jānunyekam . ekamūrāviti . triṃśadevamekasmin sakthni bhavanti . etenetarasakthi 30 bāhū 60 ca vyākhyātau . śroṇyāṃ pañca teṣāṃ gudabhaganitambeṣu catvāri . trikasaṃśritamekam . pārśve ṣaṭtriṃ śadevamekasmin, dvitīye'pyevam 36 . pṛṣṭhe triṃśat . aṣṭāvurasi . dve akṣakasaṃjñe . grīkāthāṃ navakam . kaṇṭhanāḍyāṃ catvāri . dve hanvoḥ . dantā dvātriṃśat . nāsāyāṃ trīṇi . ekaṃ tāluni . gaṇḍakarṇaśaṅkheṣvekaikam . ṣaṭ śirasi .
     etāni pañcavidhāni bhavanti . tadyathā kapālarucakataruṇa valayanalakasaṃjñāni . teṣāṃ jānunitambāṃsagaṇḍatāluśaṅkhaśirassu kapālāni . daśanāstu rucakāni . ghrāṇakarṇagrīvākṣikośeṣu taruṇāni . pāṇipādapārśvapṛṣṭhodarorassuvalayāni, śeṣāṇi nalakasaṃjñāni . bhavanti cātra . abhyantaragataiḥ sārairyathā tiṣṭhanti bhūruhāḥ . asthisāraistathā dehā dhriyante dehināṃ dhruvam . tasmācciravinaṣṭeṣu tvaṅmāṃseṣu śarīriṇām . asthīni na vinaśyanti sārāṇyetāni dehinām . māṃsānyatra nibaddhāni śirābhiḥ snāyubhistathā . asthīnyālambanaṃ kṛtvā na śīryante patanti vā .
     sandhayastu dvividhāśceṣṭāvantaḥ sthirāśca . śākhāsu hanvoḥ kaḍhyāñca ceṣṭāvantastu sandhayaḥ . śeṣāstu sandhayaḥ sarve vijñeyā hi sthirā budhaiḥ . saṅkhyātastu daśottare dve śate teṣāṃ śākhāsvaṣṭaṣaṣṭirekonaṣaṣṭiḥ koṣṭhe grīvāṃ pratyūrdhvaṃ tryaśītiḥ . ekaikasyāṃ pādāṅgulyāṃ trayastrayo dvāvaṅguṣṭhe te caturdaśa . jānugulphavaṅkṣaṇeṣvekaikaḥ 3 . evaṃ saptadaśaikasmin sakthni bhavanti . etenetarasakthi 17 bāhū 34 ca vyākhyātau . trayaḥ kaṭīkapāleṣu . caturviṃśatiḥ pṛṣṭhevaṃśe tāvanta eva pārśvayoḥ . urasyaṣṭau tāvanta eva grīvāyām . trayaḥ kaṇṭhe . nāḍīṣu hṛdayaklomanibaddhāsvaṣṭādaśa . dantaparimāṇā 32 dantamūleṣu . ekaḥ kākalake nāsāyāñca . dvau vartmamaṇḍalajau netrāśrayau . gaṇḍakarṇaśaṅkheṣvekaikaḥ . dvau hanumandhī . dvāvupariṣṭādbhruvoḥ śaṅkhayośca . pañca śiraḥkapāleṣu . eko mūrdhni . ta ete sandhayo'ṣṭavidhāḥ . korodūkhalasāmudgaprataratunnasevanīvāyasatuṇḍamaṇḍalaśaṅkhāvartāḥ . teṣāmaṅgulimaṇibandhagulphajānukūrpareṣu korāḥ sandhayaḥ . kakṣāvaṅkṣaṇadaśaneṣūdūkhalāḥ . aṃsapīṭhagudabhaganitambeṣu sāmudgāḥ . grīvāṃ pṛṣṭhavaśaṃyoḥ pratarāḥ . śiraḥkaṭīkapāleṣu tunnasevanī . hanvau rubhayatastu vāyasatuṇḍāḥ . kaṇṭhahṛdyanetraklomanāḍīṣu maṇḍalāḥ . śrotraśṛṅgāṭakeṣu śaṅkhāvartāḥ . teṣāṃ nāmabhirevākṛtayaḥ prāyeṇa vyākhyātāḥ . asthrāntu sandhayo hyete kevalāḥ parikīrtitāḥ . preśīsnāyuśirāṇāntu sandhisaṅkhyā na vidyate .
     nava snāyuśatāni tāsāṃ śākhāsu ṣaṭ śatāni . dve śate triṃśacca koṣṭhe . grīvāṃ pratyūrdhvaṃ saptatiḥ . ekaikasyāntu pādāṅgulyāṃ ṣaṭ nicitāstāstriṃśat . tāvatya 30 eva talakūrcagulpheṣu . tāvatya 30 eva jaṅghāyām . daśa jānuni . catvāriṃśadūrau . daśa vaṅkṣaṇe . śatamadhyardhamevamekasmin 150 sakthni bhavanti . etenetarasakthi 150 bāhū ca 300 vyākhyātau . ṣaṣṭiḥ kaṭhyām . aśītiḥ pṛṣṭhe . pārśvayoḥ ṣaṣṭiḥ . urasi triṃśat . ṣaṭtriṃśadgrīvāyām . mūrdhnicatustriṃśat . evaṃ nava snāyuśatāni vyākhyātāni . bhavanti cātra . snāyuścaturvidhā vidyāttāstu sarvā nibodha me . pratānavatyo vṛttāśca pṛthvyaśca śuṣirāstathā . pratānabatthaḥ śākhāsu sarvasandhiṣu cāpyatha . vṛttāstu kaṇḍarāḥ sarvā vijñeyāḥ kuśalairiha . āmapakvāśayānteṣu vastau ca śuṣirāḥ khalu . pārśvorasi tathā pṛṣṭhe pṛthulāśca śirasyatha . nauryathā phalakāstīrṇā bandhanairbahubhiryutā . bhārakṣamā bhavedapsu nṛyuktā susamāhitā . evameva śarīre'smin yāvantaḥ sandhayaḥ smṛtāḥ . snāyubhirbahubhirbaḍāstena bhārasahā narāḥ . nahyasthīni na vā peśyo na śirā naca sandhayaḥ . vyāpāditāstathā hanyuryathā snāyuḥ śarīriṇam . yaḥ snāyuḥ pravijānāti bāhyāścābhyantarāstathā . sa gūḍhaṃ śalyamāhartuṃ dehācchakoti dehinām .
     pañca peśīśatāni bhavanti . tāsāṃ catvāri śatāni śākhāsu . koṣṭhe ṣaṭṣaṣṭiḥ . grīvāṃ pratyūrdhañcatustriṃśat . ekaikasyāntu pādāṅgulyāṃ tisrastisrastāḥ pañcadaśa . daśa prapade . pādoparikūrcasanniviṣṭāstāvatya eva . daśa gulphatalayoḥ . gulphajānvantareviśaṃtiḥ . pañca jānuni . viṃśatirūrau . daśa vaṅkṣaṇe . śatamevamekasmin sakthni bhavanti . etenerasaktha 100 vāhū ca 200 vyākhyātau . tisraḥ pāyau . ekāmeḍhre . sevanyāṃ cāparā . dve vṛṣaṇayoḥ . siphacoḥ pañca pañca . dve vastiśirasi . pañcodare . nābhyāmekā . pṛṣṭhordhasaṃ niviṣṭāḥ pañca pañca dīrghāḥ . ṣaṭ pārśvayoḥ . daśa vakṣasi . akṣakāṃsau prati samantāt sapta . dve hṛdayāmāśayayoḥ . ṣaṭ yakṛtplīhoṇḍukeṣu . grovāyāñcatasraḥ . aṣṭau hanvoḥ . ekaikā kākalakagalayoḥ . dve tāluni . ekā jihvāyām . oṣṭhayordve . ghoṇāyāṃ dve . dve netrayoḥ . gaṇḍayoścatasraḥ karṇayordve . catasro lalāṭe . ekā śirasītyevametāni pañca peśīśatāni . śirāsnāyvasthiparvāṇi sandhayaśca śarīriṇām . peśībhiḥ saṃvṛtānyatra balavanti bhavantyataḥ . strīṇāntu viṃśatiradhikā . daśa tāsāṃ stanayorekaikasmin pañca pañca yauvane tāsāṃ parighṛddhiḥ . apatyapathe catasrastāsāṃ prasṛte abhyantarato dve mukhāśrite bāhye ca pravṛtte dve . garbhacchidrasaṃśritāstisraḥ . śukrārtavapraveśinyastisra eva . pittapakvāśayamadhye garbhāśayo yatra garbhastiṣṭhati . tāsāṃ bahalapelavasthūlāṇupṛthuvṛttahrasvadīrghasthiramṛduślakṣṇakarkaśabhāvāḥ sandhyasthiśirāsnāyupracchādakā yathādeśaṃ svabhāvata eva bhavanti . bhavanti cātra . puṃsāṃ peśyaḥ purastād yāḥ proktā lakṣaṇamuṣkajāḥ . strīṇāmāvṛtya tiṣṭhanti phalamantargataṃ hi tāḥ . marmaśirādhamanīsrotasāmanyatra pravibhāgaḥ . śaṅkhanābhyākṛtiryonistryāvartā sā prakīrtitā . tasyāstṛtīye tvāvarte garbhaśayyā pratiṣṭhitā . yathā rohitamatsyasya mukhaṃ bhavati rūpataḥ . tatsaṃsthānāṃ tathārūpāṃ garbhaśayyāṃ vidurbudhāḥ . ābhugno'bhimukhaḥ śete garbho garbhāśaye striyāḥ . sa yoniṃ śirasā yāti svabhāvāt prasavaṃ prati . tvakūparyantasya dehasya yo'yamaṅgaviniścayaḥ . śalyajñānādṛte naiṣa rvarṇyate'ṅgeṣu keṣucit . tasmānniḥsaṃśayaṃ jñānaṃ hartrā śalyasya vāñchatā . śodhayitvā mṛtaṃ samyagdraṣṭavyo'ṅgaviniścayaḥ . pratyakṣato hi yaddṛṣṭaṃ śāstradṛṣṭañca yadbhavet . samāsatastadubhayaṃ bhūyo jñānavivardhanam . tasmātsamastagātramaviṣopahatamadīrghavyādhipīḍitamavarṣaśatika niḥsṛṣṭāntrapurīṣaṃ puruṣamapavahantyāmāpagāyāṃ nibaddhaṃ pañjarasthaṃ muñjavalkalakuśaśaṇādīnāmanyatamenāveṣṭitāṅgasaprakāśe deśe kothayet samyakprakuthitañcoddhṛtya tato dehaṃ saptarātrāduśīrabālaveṇuvalkalakūcīnāmanyatamena śanaiḥ śainaravagharṣayaṃstvagādīn sarvāneva bāhyāmyantarāṅgapratyaṅgaviśeṣān yathoktān lakṣayeccakṣuṣā . ślokau cātra bhavataḥ . na śakyaścakṣuṣā dūṣṭaṃ dehe sūkṣmatamo vibhuḥ . dṛśyate jñānacakṣubhirstapaścakṣurbhireva ca . śarīre caiva śāstre ca dṛṣṭārthaḥ syādviśāradaḥ . dṛṣṭaśrunābhyāṃ sandehamathāpohyācaret kriyāḥ . athātaḥ pratyekamarmanirdeśaṃ śārīraṃ vyākhyāsyāmaḥ . saptottaraṃ marmaśatam . tāni marmāṇi pañcātmakāni . tadyathā māṃsamarmāṇi, śirāmarmāṇi, snāyumarmāṇi, asthimarmāṇi sandhimarmāṇi ceti . na khalu māṃsaśirāsnāyvāsthisandhivyatirekeṇānyāni marmāṇi bhavanti yasmānnopalabhyante . tatraikādaśa māṃsamarmāṇi . ekacatvāriṃśat śirāmarmāṇi . saptaviṃśaṃtiḥ snāyumarmāṇi . aṣṭāvasthimarmāṇi . viśaṃtiḥ sandhimarmāṇi . tadetat saptottaraṃ marmaśatam . teṣāmekādaśaikasmin sakthni bhavanti . etenetarasakthi 11 bāhū 22 ca vyākhyātau . udarorasordvādaśa caturdaśa vā pṛṣṭhe . grīvāṃ pratyūrdhaṃ saptatriṃśat . tatra sakthimarmāṇi kṣipratalahṛdayakūrcakūrcaśirogulphendravastijānvāṇyurvīlohitākṣāṇi viṭapañceti . etenetaraṃ sakthi vyākhyātam . udarorasostu gudavastinābhihṛdayastanamūlastanarohitāpalāpānyapastambhau ceti . pṛṣṭhamarmāṇi tu kaṭīkataruṇakukundaranitambapārśvasandhivṛhatyaṃsaphalakānyaṃsau ceti . bāhumarmāṇi tu kṣipratalahṛdayakūrcakūrcaśiromaṇibandhendravastikūrparāṇyūrvīlohitākṣāṇiṃ kakṣadharañceti . etenetaro bāhurvyākhyātaḥ . jatrūrdhamarmāṇi, catasro dhamanyo,'ṣṭau mātṛkā, dvekṛkāṭike, dve vidhure, dvau phaṇau, dvāvapāṅgau dvāvāvartau dvāvutkṣepau dvau śaṅkhāvekā sthapano pañca mīmantāścatvāri śṛṅgāṭakānyeko' dhipatiriti . tatra talahṛdayendravastigudastanarohitāni māṃsamarmāṇi . nīladhamanīmātṛkāśṛṅgāṭakāpāṅgasthapanīphaṇastanamūlāpalāpā pastambhahṛdayanābhipārśva sandhivṛhatīlohitākṣorvyaḥ śirāmarmāṇi . āṇiviṭapakakṣadharakūrcakūrcaśirovastikṣiprāṃsavidhurotkṣepāḥ snāyumarmāṇi . kaṭīkataruṇanitambāṃsaphalakaśaṅkhāstvasthimarmāṇi . jānukūrparasīmantādhipatigulaphamaṇibandhakukundarāvartakṛkāṭikāśceti sandhimarmāṇi . tānyetāni pañcavikalpāni marmāṇi bhavanti tadyathā, sadyaḥprāṇaharāṇi, kālānyaraprāṇaharāṇi, viśalyaghnāni, vaikalyakarāṇi, rujākarāṇītmi . tatra sadyaḥ prāṇaharāṇyekonaviśaṃtiḥ . kālāntaraprāṇaharāṇi trayastriṃśat . trīṇi viśalyaghnāni . catuścatvāriṃśadvaikalyakarāṇi . aṣṭau rujākarāṇīti . bhavanti cātra . śṛṅgāṭakānyadhipatiḥ śaṅkhau kaṇṭha śirāgudam . hṛdayaṃ vastinābhī ca ghnanti sadyo hatāni tu . vakṣomarmāṇi sīmantatalakṣiprendravastayaḥ . kaṭīkataruṇe sandhī pārśvajau vṛhatī ca yā . nitambāviticaitāni kālāntara harāṇi tu . utkṣepau sthapanī caiva viśalyaghnāni nirdiśet . lohitākṣāṇi jānūrvīkūrcāviṭapakūprparāḥ . kukundare kakṣadhare vidhure sakṛkāṭike . aṃsāṃsaphalakāpāṅganīle manye phaṇau tathā . vaikalyakaraṇānyāhurāvartau dvau tathaiva ca . gulphau dvau maṇibandhau dvau dve dve kūrcaśirāṃsi ca . rujākarāṇi jānīyādaṣṭāvetāni buddhimān . kṣiprāṇi viddhamātrāṇi ghnanti kālāntareṇa ca .
     marmāṇi nāma sāṃsaśirāsnāyvasthisandhisannipātasteṣu svabhāvata eva viśeṣeṇa prāṇāstiṣṭhanti tasmānmarmasvabhihatāstāṃstān bhāvānāpadyante .
     tatra sadyaḥprāṇaharāṇyāgneyānyagniguṇeṣvāśukṣīṇeṣu kṣapayanti . kālāntaraprāṇaharāṇi saumyāgneyānyagniguṇeṣvāśu kṣīṇeṣu krameṇa ca somaguṇeṣu kālāntareṇa kṣapayanti . viśalyaprāṇaharāṇi vāyavyāni śalpamukhaniruddhau yāvadantarvāyustiṣṭhati tāvajjīvatyuddhṛtamātre tu śalye marmasthānāśrito vāyurniṣkrāmati tasmātsaśalyo jīvatyuddhṛtaśalyo mriyate . vaikalyakarāṇi saumyāni somohi sthiratvācchaityācca prāṇāvalambanaṃ karoti . rujākarāṇyagnivāyuguṇabhūyiṣṭhāni viśeṣataśca tau rujākarau . pāñcabhautikīñca rujāmāhureke . kecidāhurmāṃsādonāṃ pañcānāmapi samastānāṃ vivṛddhānāñca samavāyātsadyaḥprāṇaharāṇi . ekahīnānāmalpānāṃ vā kālāntaraprāṇaharāṇi . dvihīnānāṃ viśalyaprāṇaharāṇi . trihīnānāṃ vaikalyakarāṇi . ekasminneva rujākarāṇīti . yataścaivamato'sthimarmasvapyabhihateṣu śoṇitāgamanaṃ bhavati .
     caturvidhā yāstu śirāḥ śarīre prāyeṇa tā marma su sanniviṣṭāḥ . snāyvasthimāṃsāni tathaiva sandhīn santarpya dehaṃ pratipālayanti . tataḥ kṣate marmaṇi tāḥ pravṛddhaḥ samantato vāyurabhistṛṇoti . vivardhamānastu sa mātariśvā rujaḥ sutīvrāḥ pratanoti kāye . rujābhibhūtantu punaḥ śarīraṃ pralīyate naśyati cāsya saṃjñā! atohi śalyaṃ vinihartumicchanmarmāṇi yatnena parīkṣya karṣet . etena śeṣaṃ vyākhyātam . tatra sadyaḥ prāṇaharamanteviddhaṃ kālāntareṇa mārayati . kālāntaraprāṇaharamanteviddhaṃ vaikalyamāpādayati . viśalyaprāṇaharamanteviddhaṃ kālāntareṇa kleśayati rujāñca karoti . rujākaramatīvravedanaṃ bhavati . kālāntaraprāṇaharāṇi pakṣānmāsādvā . teṣvapitu kṣiprāṇi kadācidāśu mārayanti . viśalyaprāṇaharāṇi vaikalyakarāṇi ca kadācidatyabhihatāni mārayanti . ataūrdhaṃ pratyekaśo bharmasthānānyanuvyākhyāsyāmaḥ . tatra pādāṅguṣṭhāṅgulyormadhye kṣipraṃ nāma marma tatra viddhasyākṣepakeṇa maraṇam . madhyamāmāṅgulīsanupūrveṇa madhye pādatalasya talahṛdayaṃ nāma, tatrāpi rujābhirbharaṇaṃ . kṣiprasyopariṣṭādubhayataḥ kūrconāma, tatra pādasya bhramaṇavepane bhavataḥ . gulphasandharadhaubhayataḥ kūrcaśiro nāma, tatra rujāśophau . padajaṅghayoḥ sandhāne gulpho nāma, tatra rujaḥ stabdhapādatā khañjatā vā . pārṣṇiṃ prati jaṅghāmadhye indravastirnāma, tatra śīṇitakṣaye maraṇam . jaṅghorvoḥ sandhāne jānu nāma, tatra khañjatā . jānuna ūrdhamubhayatastryaṅgulamāṇirnāma, tatra śophābhivṛddhiḥ stabdha sakthitā ca . ūrumadhye ūrvī nāma, tatra śoṇitakṣayāt sakthiśoṣaḥ . ūrvyā ūrdhvamadhovaṅkṣaṇasandherūrumūle lohitākṣaṃ nāma, tatra lohitakṣayeṇa pakṣāghātaḥ . vaṅkṣaṇavṛṣaṇayorantare viṭapaṃ nāma, tatra ṣāṇḍyamalpaśukratā vā bhavati . evametānyekādaśa sakthimarmāṇi vyākhyātāni . etenetarasakthi 11 bāhū 22 ca vyākhyātau . viśeṣatastu yāni sakthi gulphajānuviṭapāni tāni bāhau maṇibandhakūprparakakṣadharāṇi yathā ṣaṅkṣaṇavṛṣaṇayorantare viṭapameva, vakṣaḥkakṣayormadhye kakṣadharaṃ, tasminviddhe taevopadravāḥ . viśeṣatastu maṇibandhe kuṇṭhatā . kūprparākhye kuṇiḥ . kakṣādhare pakṣāghātaḥ . evametāni catuścatvāriṃśacchākhāsu marmāṇi vyākhyātāni .
     ata ūrdhamudarorasormarmasthānānyanuvyākhyāsyāmaḥ . tatra vātavarconirasanaṃ sthūlāntrapratibaddhaṃ gudaṃ nāma marma, tatra sadyomaraṇam . alpamāṃsaśoṇito'bhyantarataḥ kaṭyāṃ mūtrāśayo vastirnāma, tatrāpi sadyomaraṇamaśmarīvraṇādṛte tatrāpyubhayato bhinne na jīvatye katobhinne mutrasrāvī vraṇī bhavati sa tu yatnenopakrānto rohati . pakvāmāśayayorbhadhye sirāprabhavā nābhirnāma, tatrāpi sadya eva maraṇam . stanayormadhyamadhiṣṭhāyorasyāmāśayadvāraṃ satvarajastamasāmadhiṣṭhānaṃ hṛdayaṃ nāma, tatra sadyaeva maraṇam stanayoradhastāt hyaṅgulamumayataḥ stanamūle nāma marmaṇī, tatra kaphapūrṇakoṣṭhatayā kāsaśvāsābhyāṃ mriyate . stanacūcukayo rūrdhaṃ dvyaṅgulamubhayataḥ stanarohitau nāma, tatra lohitapūṇakoṣṭhatayā kāsaśvāsābhyāṃ ya mriyate . aṃsakūṭayo radhastāt pārśvoparibhāgayorapalāpau nāma, tatra raktena pūyabhāvaṃ gatena maraṇam . ubhayatrorasonāḍyau vātavahe apastambhau nāma, tatra vātapūṇakoṣṭhatayā kāsaśvāsābhyāṃ ca maraṇam . evametānyudarorasordvādaśa marmāṇi vyākhyātāni .
     ata ūrdhvaṃ pṛṣṭhamarmāṇyanuvyākhyāsyāmaḥ . tatra pṛṣṭhavaṃśamubhayataḥ pratiśroṇīkāṇḍamasthinī koṭīkataruṇe nāma marmaṇī, tatra śoṇitakṣayāt pāṇḍurvivarṇo hīnarūpaśca mriyate . pārśvajaghanabahirbhāge pṛṣṭharvaśamubhayato nātinimte kukundare nāma marmaṇo, tatra sparśājñānamadhaḥ kāye ceṣṭopaghātaśca . śroṇīkāṇḍayoruparyāśayācchādanau pārśvāntarapratibaddhau nitambau nāma, tatrādhaḥkāyaśoṣo daurbalyācca maraṇam . adhaḥpārśvāntarapratibaddhau jaghanapārśvamadhyayosiryagūrdhaṃ ca jaghanāt pārśvasandhī nāma, tatra lohitapūrṇakoṣṭhatayā mriyate . stanamūlādubhayata pṛṣṭhavaṃ śasya vṛhatī nāma, tatra śoṇitātipravṛttinimittairupadravairmriyate . pṛṣṭheparipṛṣṭhavaṃśamubhayatastrikasambaddhe aṃsaphalake nāma, tatra ṣāhvoḥ svāpaḥ śoṣovā . bāhubhūrdhagrīvāmadhye'saṃpīṭhaskandhanibandhanāvaṃsau nāma, tatra svabdhabāhutā . evametāni caturdaśa pṛṣṭhamarmāṇi vyākhyātāni .
     ata ūrdhvaṃ jatrugatāni vyākhyāsyāmaḥ . tatra kaṇṭhanāḍīmubhyatścatasro dhamanyo dve nīle, dve ca manye, vyatyāsena tatra mūkatā svaravaikṛtabharasagrāhitā ca . grīvāyāmubhayataścatasraḥ sirāmātṛkāḥ tatra sadyomaraṇam . śirogrovayoḥ sandhāne kṛkāṭike nāma, tatra calamūrdhatā . karṇapṛṣṭhato'dhaḥ saṃśrite vidhure nāma, tatra bādhiryam . ghrāṇamārgamubhayataḥ srotomārgaṃ pratibaddhe abhyantarataḥ phaṇe nāma, tatra gandhājñānam . bhrūpucchāntayoradho'kṣṇīrbāhyato 'pāṅgau nāma, tatrāndhyaṃ dṛṣṭhyupaghāto vā . bhruvorupari nimna yorāvartau nāma, tatrāndhyaṃ dṛṣṭyupadhātaśca . bhruvoḥ pucchāntayorupari karṇalalāṭayormadhye śaṅghau nāma, tatra sadyo maraṇam . śaṅkhayorupari keśānta utkṣepau nāma, tatra saśalyo jīvati pākāt patitaśalyo vā noddhṛtaśalyaḥ . bhrubormadhye sthapanī nāma, tatrotkṣevavat . pañca sandhayaḥ śirasi vibhaktāḥ sīmantā nāma, tatronmādabhayacittanāśairmaraṇam . ghrāṇaśrotrākṣijihvāsantarpaṇīnāṃ sirāṇāṃ madhye sirāsannipātaḥ śṛṅgāṭakāni, tāni catvāri marmāṇi tatrāpi sadyomaraṇam . mastakābhyantaropariṣṭāt sirāsandhisannipāto romāvarto'dhipatiḥ, tatrāpi sadyomaraṇam . evametāni saptatriṃśadūrdhajatru gatāni marmāṇi vyākhyātāni . bhavanti cātra . ūrvyaḥ śirāṃsi viṭape ca sakakṣapārśve ekaikamaṅgulamitāḥ stanapūrbamūlam . viddhyaṅguladvayamitaṃ maṇivandhagulphaṃ trīṇyeva jānu saparaṃ saha kūrparābhyām . hṛdvastikūrcagudanābhi vadanti mūrdhni catvāri pañca ca gale daśa yāni ca dve . tāni svapāṇitalakuñcitasaṃmitāni śeṣāṇyavehi parivistarato'ṅgulārdham . etatpramāṇamabhivokṣya vadanti tajjñāḥ śastreṇa karma karaṇaṃ parihṛtya marma . pārśvābhighātitamapīha nihanti marma tasmāddhi marmasadanaṃ parivarjanīyam . chinneṣu pāṇicaraṇeṣu sirā narāṇāṃ saṅkocamīyurasṛgalpamato nireti . prāpyāmitavyasanamugramato manuṣyāḥ saṃchinnaśākhataruvannidhanaṃ na yānti . kṣipreṣu tatra sataleṣu hateṣuraktaṃ gacchatyatīva pavanaśca rujaṃ karoti . evaṃ vināśamupayānti hi tatra viddhā vṛkṣā ivāyudhavighātanikṛttamūlāḥ . tasmāttayoramihatasya tu pāṇipādaṃ chettavyamāśu maṇibandhanagulaphadeśe . marmāṇi śalyaviṣayārdhamudāharanti yasmācca marmasu hatā na bhavanti sadyaḥ . jīvanti tatra yadi vaidyaguṇena kecitte prāpnuvanti vikalatvamasaṃśayaṃ hi . sambhinnajarjaritakoṣṭhaśiraḥkapālā jīvanti śastravihataiśca śarīradeśaiḥ . chinnaiśca sakthibhujapādakarairaśeṣairyeṣāṃ na marmapatitā vividhāḥ prahārāḥ . somamārutatejāṃsi rajaḥsatvatamāṃsi ca marmasu prāyaśaḥ puṃsāṃ bhūtātmā cāvatiṣṭhate . marmasvabhihatāstasmānna jīvanti śarīriṇaḥ . indriyārtheṣvasamprāptirmanobuddhiviparyayaḥ . rujaśca vividhāstīvrā bhavantyāśuhare hate . hate kālāntaraghne tu dhruvo dhātukṣayo nṛṇām . tato dhātu kṣayājjanturvedanābhiśca naśyati . hate vaikalya janane kevalaṃ vaidyanaipuṇāt . śarīraṃ kriyayā yuktaṃ vikalatvamavāpnuyāt . viśalyaghneṣu vijñeyaṃ pūrvoktaṃ yacca kāraṇam . rujākarāṇi marmāṇi kṣatāni vividhā rujaḥ . kurvantyante ca kaikalyaṃ kuvaidyavaśago yadi . chedabhedābhighātebhyo dahanāddāraṇādapi . upaghātaṃ vijānīyānmarmaṇāntulyalakṣaṇam . marmābhighātaśca na kaścidasti yo'lpayo vāpi niratyayo pā . prāyeṇa marmasvabhitāḍitāstu vaiphalyamṛcchantyatha vā mriyante . marmāṇyadhiṣṭhāya hi ye vikārā mūrchanti kāye vividhā narāṇāma . prāyeṇa te kṛcchratamā bhavanti narasya yatnairapi sādhyamānāḥ . athātaḥ sirāvarṇanavibhakti nāma śārīraṃ vyākhyāsyāmaḥ . sapta sirāśatāni bhavanti . yābhiridaṃ śarīramārāma dūṣa jalapracāriṇībhiḥ kedāra iva ca kulyābhirupasnihyate'nugṛhyate cākuñcanaprasāraṇādibhirviśaiṣaiḥ . drumapatrasevanīnāmiva ca tāsāṃ pratānāstāsāṃ nābhimūlaṃ tataśca prasarantyūrdhvamadhastiryak ca . bhavataścātra yāvatyastu sirāḥ kāye sambhavanti śarīriṇām . nābhyāṃ sarvā nibaddhāstāḥ pratanvanti samantataḥ . nābhisthāḥ prāṇināṃ prāṇāḥ prāṇānnābhirvyupāśritā . sirābhirāvṛtā nābhiścakranābhirivārakaiḥ . tāsāṃ mūlasirāścatvāriṃ śattāsāṃ vātavāhinyo daśa, pittavāhinyo daśa, kaphavāhinyo daśa, daśa raktavāhinyaḥ . tāsāntu vātavā hinīnāṃ vātasthānagatānāṃ pañcasaptatiśavaṃ bhavati tāvatya 175 eva pittavāhinyaḥ pittasthāne . kaphavāhinyaśca 175 kaphasthāne raktavāhinyaśca 175 yakṛtplohnoḥ, evametāni sapta sirāśatāni . tatra vātavāhinthaḥ sirā ekasmin sakthni pañcaviṃśatiḥ . etenetarasakthi 25 bāhū 50 ca vyākhyātau . viśeṣatastu koṣṭhe catustriṃśattāsāṃ gudameḍhrāśritāḥ śroṇyāmaṣṭau dve dve pārśvayoḥ, ṣaṭ pṛṣṭhe, tāvatya 6 eva codare, daśavakṣasi ekacatvāriśaṃjjatruṇa ūrdhvaṃ, tāsāṃ cartudaśa grīvāyām . karṇayoścatasraḥ . tava jihvāyām . ṣaḍ nāsikāyām . aṣṭau tetrayoḥ . evametat pañcasaptatyadhikaśataṃ vātavahānāṃ sirāṇāṃ vyākhyātam! eṣa eva vibhāgaḥ śeṣāṇāmapi . viśeṣatastu pittavāhinyo netrayordaśa, karṇayordve, evaṃ raktavahāḥ kaphavahāśca . evametāni sapta śirāśatāni savibhāgāni vyākhyātāni .
     athāto dhamanīvyākaraṇaṃ śarīraṃ vyākhyāsyāmaḥ . caturviṃśatirdhamanyo nābhiprabhavā abhihitāḥ . tatra kecidāhuḥ sirādhamanīsrotasāmavibhāgaḥ sirāvikārā eva dhamanyaḥ srotāṃsi ceti . tattu na samyak . anyā eva hi dhamanyaḥ srotāṃsi ca sirābhyaḥ, kasmāt? vyañjanānyatvānmūlasanniyamāt karmavaiśeṣyādāgamācca kevalantu parasparasannikarṣāt sadṛśāgamakarmatvāt saukṣmyācca vibhaktakarmaṇāmapyavibhāga iva karmasu bhavati .
     tāsāntu nābhiprabhavāṇāṃ dhamanīnāmūrdhagā daśa, daśa cādhogāminyaḥ, catasrastiryaggāḥ . ūrdhagāḥ śabdasparśarūparasagandhapraśvāsocchvāsajṛmbhitakṣuddhasitakathitaruditādīn viśeṣānabhivahantyaḥ śarīraṃ dhārayanti . tāstu hṛdayamabhiprapannāstridhā jāyante tāstriśat . tāsāntu vātapittakaphaśoṇitarasān dve dve vahatastā daśa, śabdarūparasagandhānaṣṭābhirgṛhṇīte . dvābhyāṃ bhāṣate ca, dvābhyāṃ ghoṣaṃ kūroti, hābhyāṃ svapiti, dvābhyāṃ pratibudhyate . dve cāśruvāhinyau . dve stanyaṃ striyā vahataḥ stanasaṃśrite . te eva śukraṃ narasya stanābhyāmabhivahataḥ . tāstvetāstriṃśatsavibhāgā vyākhyātā etābhirūrdhvaṃ nābherudarapārśvapṛṣṭhoraḥskandhagrīvābāhavo dhāryante yāpyante ca .
     bhavati cātra . ūrdhvaṃ gatāstu kurvanti karmāṇyetāni sarvaśaḥ . adhogamāstu vakṣyāmi karma tāsāṃ yathāyatham .
     adhogamāstu vātamūtrapurīṣaśukrārtavādīnyadho vahanti . tāstu pittāśayamabhiprapannāstatrasthamevānnapānarasaṃ vipakvamauṣṇyādvivecayantyo'bhivahantyaḥ śarīraṃ tarpayantyarpayanti cordhavagatānāṃ tiryaggatānāṃ rasasthānañcābhipūrayanti mūtrapurīṣasvedāṃśca vivecayantyāmapakvāśayāntare ca tridhā jāyante tāstriṃśat . tāsāntu vātapittakaphaśoṇitarasān dve dve vahatastā daśa, dve annavāhinyāvantrāśrite, toyavahe dve, dve mūtravastimabhiprapanne mūtravahe, dve śukravahe, dve śukraprādurbhāvāya, dve visagāya, te eva raktamabhivahato nārīṇāmārtavasaṃjñam . dve varconirasanyau sthūlāntrapratibaddhe . aṣṭāvanyā stiryaggānāṃ dhamanīnāṃ svedamarpayanti . tāstvetāstriśat savibhāgā vyākhyātāḥ etābhiradhonābheḥ pakvāśayakaṭīmūtrapurīṣagudavastimeḍhrasakthoni dhāryante yāpyante ca .
     bhavati cātra . adhogamāstu kurvanti karmāṇyetāni sarvaśaḥ . tiryaggāḥ saṃpravakṣyāmi karma tāsāṃ yathāyatham .
     tiryaggānāntu catasṛṇāṃ dhamanīnāmaikaikā śatadhā sahasradhā cottarottaraṃ vibhajyante tāstvasaṃkhyeyāstābhiridaṃ śarīraṃ gavākṣitaṃ vibaddhamātatañca . tāsāṃ mukhāni romakūpapratibaddhāni yaiḥ svedamabhivahanti rasañcāpi santarpayantyantarbahiśca, taireva cābhyaṅgapariṣekāvagāhālepanavīryāṇyantaḥśaroramabhipratipadyante tvaci vipakvāni, taireva sparśasukhamasukhaṃ vā gṛhṇāti . tāstvetāścatasro dhamanyaḥ sarvāṅgagatāḥ savibhāga vyākhyātāḥ .
     bhavataścātra . yathā svabhāvataḥ kharani mṛṇāleṣu viseṣu ca . dhasanīnāṃ tathā khāni raso yairupacīyate . pañcābhibhūtāstvatha pañcakṛtvaḥ pañcendriyaṃ pañcasu bhāvayanti . pañcendriyaṃ pañcasu bhāvayitvā pañcatvamāyānti vināśakāle .
     ata ūrdhvaṃ srotasāṃ mūlaviddhalakṣaṇamupadekṣyāmaḥ . tāni tu prāṇānnodakarasaraktamāṃ samedomūtrapuroṣaśukrārtavavahāni, yeṣvadhikāra ekeṣāṃ bahūni . eteṣāṃ viśeṣā bahavaḥ . tatra ghāṇavahe dve, tayormūlaṃ hṛdayaṃ rasavāhinyaśca dhamanyaḥ . tatra viddhasya krośanavinamanamohanabhramaṇavepanāni maraṇaṃ vā bhavati . annavahe dve, tayormūlamāmāśayaḥ annavāhinyaśca dhamanyastatra viddhasyādhmānaṃ śūlānnadveṣau chardiḥ pipāsāndhyaṃ maraṇaṃ vā . udakavahe dve, tayormūlaṃ tālu kloma ca . tatra viddhasya pipāsā sadyomaraṇaṃ ca . rasavahe dve, tayormūlaṃ hṛdayaṃ, rasabāhinyaśca dhamanyastatra viddhasya śoṣaḥ prāṇavahaviddhavacca maraṇaṃ talliṅgāni ca . raktavahedve, tayormūlaṃ yakṛtplīhānau raktavāhinyaśca dhamanyastatra viddhasya śyāvāṅgatā jvaro dāhaḥ pāṇḍutā śoṇitātigarbhamaraktanetratā ceti . māṃsavahe dve, tayormūlaṃ snāyutvacaṃ, raktavahāśca dhamanyastatra viddhasya śvayathurmāṃsaśoṣaḥ sirāgranthayo maraṇam . medovahe dve tayormūlaṃ kaṭībukkau ca tatra viddhasya svedāgamanaṃ snigdhāṅgatā tāluśoṣaḥ sthūlaśophatā pipāsā ca . mūtravahe dve, tayīrmūlaṃ vastimeḍhrañca tatra viddhasyā''naddhavastitā mūtranirodhaḥ stabdhameḍhratā ca . purīṣavahe dve, tayormūlaṃ pakvāśayo gudañca tatra viddhasyā''nāho durgandhatā grathitāntratā ca . śukravahe dve, tayormūlaṃ stanau vṛṣaṇau ca tatra viddhasya klīvatā cirāt praseko raktaśukratā ca . ārtavavahe dve, tayorsūlaṃ garbhāśayaḥ ārtavavāhinyaśca dhamanyastatra viddhāyāṃ bandhyātvaṃ maithunāsahiṣṇutvamārtavanāśaśca . sevanīcchedādrujāprādurbhāvaḥ . vastigudaviddhalakṣaṇaṃ prāguktamiti . srotoviddhantu pratyākhyāyopacareduddhṛtaśalyantu kṣatavidhānenopacaret . mūlāt syādantaraṃ dehe prasṛtantvabhivāhi yat . srotastaditi vijñeyaṃ sirādhamanivarjitam . śārīkasthāne
     etacca manuṣyakāyaviṣayaṃ tulyaprakaraṇe śā° ti° pañcabhūtātmakaṃ sarvaṃ carācaramidaṃ jagat . acarā bahudhā bhinnā girivṛkṣādibhedataḥ . carāstu trividhāḥ proktā svedāṇḍajajarāyujāḥ . svedajāḥ kṛmikīṭādyāḥ aṇḍajāḥ pannagādayaḥ . jarāyujā manuṣyādyāsteṣu nṝṇāṃ nigadyate . udbhavaḥ puṃstriyoyorge śukrācchoṇitasaṃyutāt . vindureko viśedgarbhamubhayātmā kramādasau . rajodhiko bhavennārī bhavedreto'dhikaḥ pumān . pūrbakarmānurūpeṇa mohapāśena yantritaḥ . kaścidātmā tadā tasmin jīvabhāvaṃ prapadyate . atha mātrāhṛtairannapānādyaiḥpoṣitaḥ kramāt . dināt pakṣāt tato māsādvardhate tattvadehavān . doṣadūṣyaiḥ sukhaṃ prāptovyaktiṃ yāti nijendriyaiḥ . vātapittakaphāḥ doṣāḥ dūṣyāḥ myuḥ sapta dhātavaḥ . tvagasṛṅmāṃsamedo'sthimajjaśukrāṇi tān viduḥ ityantena manuṣyāṇāmeva viśeṣyokteḥ . etadyā° padā° dvāviṃśatī rajobhāgāḥ śukramātrāścaturdaśa . garbhasaṃjanane kāle puṃstriyoḥ sambhavanti hi . nārī gjo'dhikāṃśe syānnaraḥ śukrādhike'śake . ubhayostulyasaṃkhvāyāṃ syānna puṃsakasambhavaḥ iti . kintu paśupakṣyādīnāmapi yathā sambhavamasthyādisañcayojñeyaḥ . ṣaṭtvagdhāritvantu aṇḍa jādīnāmapyasti tasya ṣoḍhā śarīrāṇi ṣaṭ tvacodhārayanti ca yā° vyā° tasyātmanoyāni jarāyujāṇḍajaśarīrāṇi tāni pratyekaṃ ṣaṭprakārāṇi raktādiṣaḍghātuparipākahetubhūtaṣaḍagnisthānayogitveneti mitā° ukteḥ . cīyate karmabhiḥ karmaṇi ghañ . 10 svasvādṛṣṭasañcitabhogāyatanamātre ca . vakṣyamāṇacaturvidhakāyānāṃ karmajatvena tathātvam .
     tataśca kāyodvividhaḥ caro'caraśca . tatra carāstrividhāḥ svedajāṇḍajajarāyujabhedāt acarā girivṛkṣabhedāt nānāvidhāḥ prāgukta śā° ti° vākyāt . eṣāñcotpattibhedāt caturvidhatvam yathoktaṃ padārthādarśe dehaścaturvidhojñeyo jantorutpattibhedataḥ . udbhijjaḥ svedajo'ṇḍotyaścaturthastu jarāyujaḥ iti . udbhijjaśabde 1180 pṛ° udbhijjotpattiprakāro darśitaḥ . careṣu svedajāḥ kṛmikīṭapataṅgādyāḥ svedajā nāma dehinaḥ padādarśoktā bodhyāḥ . tadutpattiprakārastatrevokto yathā svedajaṃ svidyamānebhyo bhūbhāgebhyaḥ prajāyate iti . eṣāṃ sthirāṇāṃ cāyonitvaṃ prayogasāre uktaṃ yathā kintvatra svedajā ye tu jñeyāste cāpyayonijāḥ . sthirā iva bāyubhinnāścatvāriṃśatsahasradhā . aṇḍajāstu aṇḍajāḥ pakṣiṇaḥ sarpā nakramatsyāśca kacchapā, iti tatroktāḥ bodhyāḥ . teṣādutpattiprakāro yathā . aṇḍajā vartulībhūtāt śukraśoṇitasaṃyutāt . kālena bhinnāt pūrṇātmā nigarchan prakramiṣyati . jarāyujāstu manuṣyādyāḥ garbhāśayarūpacarmaveṣṭanajātatvāt teṣāṃ tathātvam . te ca yonijāḥ yonijāḥ prāṇinobhinnāścatuḥṣaṣṭisahasradhā iti tatrokteḥ . tathā'nye'pi ayonijāḥ dehāḥ santi te ca ayonijaśabde 347 pṛ° uktāḥ . tatra manuṣyāṇāṃ kāyasya pāñcabhautikatvaṃ tadutpattiprakāraścayājña° mitā° darśitoyathā sargādau sa yathā''kāśaṃ vāyuṃ jyotirjalammahīma . sṛjatyekottaraguṇāṃstathā''datte bhavannapi yā° . sṛṣṭisamaye sa paramātmā yathā''kāśādīn, śabdaikaguṇaṃ gaganam, śabdasparśaguṇaṃ pavanam, śabdasparśarūpaguṇantejaḥ śabdasparśarūparasaguṇavadudakam, śabdasparśarūparasagandhaguṇāṃ, jagatīmityevamekottaraguṇān sṛjati . tathātmā jīvabhāvamāpanno bhavannutpadyamāno'pi svaśarīrasyārambhakatvenāpi tānupādatte gṛhṇāti . kathaṃ śarīrārambhakatvaṃ pṛthivyādonām? ityata āha . āhutyā''pyāyate sūryaḥ sūryādvṛṣṭirathauṣadhiḥ . tadannaṃ rasarūpeṇa śukratvamadhigacchati yā° . yajamānaiḥ prakṣiprayā''hutyā puroḍāśādirasenāpyayate sūryaḥ sūryācca kālavaśena paripakājyādihavīrasādvṛṣṭirbhavati . tato vrīhyādyoṣadhirūpamannam . taccānnaṃ sevitaṃ sat rasarudhirādikrameṇa śukraśoṇitabhāvabhāpadyate . tataḥ kim? ityāha strīpuṃsayośca saṃyoge viśuddhe śukraśoṇite . pañca dhātūn svayaṃ ṣaṣṭhaādatte yugapatprabhuḥ yā° . ṛtuvelāyāṃ strīpuṃsayoḥ saṃyoge śukrañca śoṇitañca śukraśoṇitam tasmin parasparasaṃyukte viśuddhe vātapittaśleṣmaduṣṭagranthi pūyakṣīṇamūtrapuroṣagandhiretāṃsya vījānīti smṛtyantarokta dāṣarahite sthitvā pañca dhātūn pṛthivyādipañcabhūtāni śarīrārambhakatayā svayaṃ ṣaṣṭhaściddhāturātmā prabhuḥ śarīrārambhakāraṇādṛṣṭakarmayogitayā samartho yugapadādatte bhīgāyatanatvena svīkaroti . tathā ca śārīrake stropuṃsayoḥ saṃyoge yonau rajasābhisaṃsṛṣṭaṃ śukrantatkṣaṇameva saha bhūtātmanā guṇaiśca satvarajastamobhiḥ saha vāyunā preryamāṇaṃ garbhāśaye tiṣṭhatīti . kiñca indriyāṇi manaprāṇojñānamāyuḥ sukhandhṛtiḥ . dhāraṇā preraṇaṃ duḥkhamicchāhaṅkāra eva ca . prayatna ākṛtirvarṇaḥ svaradveṣau bhavābhavau . tasyaitadātmajaṃ sarvamanāderādimicchataḥ yā° . indri yāṇi jñānakarmondrayāṇi vakṣyamāṇāni . bhanaścobhayasādhāraṇam . prāṇo'pānovyāna udānaḥ samāna ityeva mpañcavṛttibhedabhinnaḥ śārīrovāyuḥ prāṇaḥ, jñānamavagamaḥ, āyuḥ kālaviśaṣāvacchinnañjīvanam, sukhaṃ nirvṛtiḥ, dhṛtiścittasya sthairyam, dhāraṇā prajñā medhā ca, preraṇaṃ jñānakarmondriyāṇāmadhiṣṭhātṛtvam, duḥkhamudvegaḥ, icchāspuhā ahaṅkāro'haṅkṛtiḥ prayatnaḥ kṛtiḥ ākṛtirākāraḥ, kṣarṇogaurimādiḥ, svaraḥ ṣaḍjagāndhārādiḥ, dveṣovairam, bhavaḥ putrapaśvādivibhavaḥ, abhavastadviparyayaḥ, tasyānāderātmanonityasyādimicchataḥ śarīrañjighṛkṣamāṇasva sarvametadindriyādikamātmajanitaṃ prāgbhavīyakarmavījajanyamityarthaḥ . saṃyuktaśukraśoṇitasya kāyarūpapariṇatau kramamāha prathame māsi sakledabhūto dhātuvimūrchitaḥ . māsyarbudaṃ dvitīye ca tṛtāye'ṅgendriyairyutaḥ . asau ca cetanaḥ ṣaṣṭho dhāturdhātuvimūrchitaḥ yā° . dhātuṣu pṛthivyādiṣu mūrchito lolībhūtaḥ kṣīranīravadekībhūtaiti yāvat . prathame garbhamāse saṃkladabhūto dravarūpatāṃ prāptaevāvatiṣṭhate na kaṭhinatayā pariṇamate . dvitīye tu māsyarbudamīṣatkaṭhinaṃ māṃsapiṇḍarūpambhavati . ayamabhiprāyaḥ--koṣṭhapravanajaṭharadahanābhyāṃ pratidinamīṣadīṣacchoṣyamāṇaṃ śukrasamparkasampāditadravībhāvaṃ bhūtajātaṃ triṃśadbhirdinaiḥ kāṭhinyamāpadyata iti . tathāca śuśrute--dvitīye māsi śītoṣṇānilairabhipacyamāno bhūtasaṃghāto ghanojāyata iti . tṛtīye tu māsyaṅgairindriyaiśca saṃyukto bhavati . kiñca ākāśāllāghavaṃ saukṣmyaṃ śabdaṃ śrotraṃ balādikam . vāyośca sparśanaṃ ceṣṭāṃ vyūhanaṃ raukṣyameva ca . pittāttu darśanampaktimauṣṇyaṃ rūpaṃ prakāśitām . rasāttu rasana śaityaṃ snehaṃ kladaṃ samārdavam . bhūmegandhaṃ tathā ghrāṇaṃ gauravaṃ mūrtimeva ca . ātmā gṛhlātyajaḥ sarvaṃ tṛtīye spandate tataḥ yā° . ātmā gṛhṇātīti sarvatra sambadhyate . gaganāllaghimānaṃ laṅghanakriyopayogitām, saukṣmyaṃ sūkṣmokṣitvam, śabdaṃ viṣayam, śrotraṃ śravaṇendriyam, balaṃ dārḍhyam, ādigrahaṇāt śuṣiratvaṃ viviktatāṃ ca . ākāśācchabdaṃ śrotraṃ viviktatāṃ sarvacchidrasamūhāṃśceti garbhāṃpaniṣaddarśanāt . pavanāt sparśanendriyam, ceṣṭāṅgyanāgamanādikām, vyūhanam aṅgānāṃ vividhaṃ prasāraṇam, raukṣyaṃ karkaśatvam, caśabdāt sparśaṃ ca . pittāttejaso darśanaṃ cakṣurindriyam, paktiṃ bhuktasyānnasya pacanam, auṣṇyam uṣṇasparśatvam, aṅgānāṃ rūpaṃ śyāmikādi prakāśitāṃ bhrājiṣṇutām . tathā santāpāmarṣādi ca, śauryāmarṣataikṣṇyaṃ paktyauṣṇyaṃ bhrājiṣṇutāṃ santāpavarṇaprakarṣarūpendriyāṇi taijasānīti garbhopaniṣaddarśanāta . evaṃ rasādudakādrasanendriyam śaityamaṅgānāṃ, snehaṃ snigdhatām, mṛdutvasahitaṃ kledamārdatām, tayā bhūmergandhaṃ ghrāṇendriyaṃ garimāṇaṃmūrtiṃ ca . sarvametat paramārthato janmamaraṇarahito'pyātmā tṛtīye māsi gṛhṇāti tataścaturye māsi spandate calati . tathāca śārīrake tasmāccatutha māsi calanādāvabhiprāyaṅkarototi . kiṃ ca dohadasyāpradānena marbhodoṣamavāpnuyāt . vairūpyaṃ maraṇaṃ vāpi tasmātkāryaṃ priyaṃ striyāḥ . garbhasyaikaṃ hṛdayaṃ garbhiṇyāścāparamityevaṃ dvihṛdayāyāḥ striyā yadabhilaṣitantaddohadam . tasyāpradānena garbhovirūpatāṃ maraṇarūpaṃ vā doṣa prāpnoti tasmāt taddoṣaparihārārthaṃ garbhapuṣṭyarthaṃ ca garbhiṇyāḥ striyā yatpriyamabhilaṣitaṃ tatsampādanīyam . kiṃ ca sthairyaṃ caturthe tvaṅgānāmpañcame śoṇitodbhavaḥ . ṣaṣṭhe balasya varṇasya nakharomaṇāṃ ca sambhavaḥ yā° . tṛtīye māsi prādurbhūtasyāṅgasaṃghasya caturthe māsi stharyaṃ sthemā bhavati . pañcame lohitasyodbhava utpattiḥ . tathā ṣaṣṭhe balavarṇakararuharomṇāṃ sambhavaḥ . kiṃ ca manaścetanyayukto 'sau nāḍīsnāyusirāyutaḥ . saptame cāṣṭame caiva tvagmāṃmassṛtimānapi yā° . asau pūrvokto garbhaḥ saptame māsi manasā cetanayā ca yukto nāḍīmirvāyuvāhinībhiḥ, snāyubhirasthibandhanaiḥ sirābhirvātapittaśleṣmavāhinobhiśca saṃyutaḥ . tathā'ṣṭame māsi tvacā māṃsena smṛtyā ca yukto bhavati . kiṃ ca punardhātrīṃ punargarbhamojastasya pradhāvati . aṣṭame māsyatogarbhojātaḥ prāṇairviyujyate yā° tathāṣṭamamāsikasya garbhasyaujaḥ kaścana guṇaviśeṣodhātrīṃ garbhaṃ caprati punaḥ punaratitarāṃ cañcalatayā śīghraṃ gacchati . ato'ṣṭame māsi jāto garbhaḥ prāṇairvibujyate . anenaujaḥsthitireva jīvanaheturiti darśayati . ojaḥsvarūpaṃ ca smṛtyantare darśitam hṛdi tiṣṭhati yat śuddhamīṣaduṣṇaṃ sapotakam . ojaḥ śarīre saṃkhyātantannāśānnāśamṛcchatīti . kiṃ ca navame daśame vāpi prabalaiḥ sūtimārutaiḥ . niḥsāryate vāṇaiva yantracchidreṇa sajvaraḥ yā° evaṃ prakāreṇa caturādiparipūrṇāṅgendriyo navame daśame vāpi māse'piśabdāt prāgapi saptase vāṣṭame vā atyāyāsādidoṣavaśāt, prabalasūtihetuprabhañjanapreritaḥ snāyvasthicarmādinirmitavapuryantrasya chidreṇa sūkṣmaśuṣireṇa sajvaro duḥsahaduḥkherabhibhūyamānoniḥsāryate dhanuryantreṇa sudhanvapreritavāṇūivātivegena . nigamasamanantarañca bāhyapavanaspṛṣṭo naṣṭaprācīnasmṛtirbhavati jātaḥsa vāyunā spṛṣṭo na smarativapūrva janmamaraṇaṃ karma ca śubhāśubhamiti niruktasyāṣṭādaśe'bhidhānāt .
     padārthādarśe yogārṇave tvatra viśeṣaukto yathā kalalaṃ caikarātreṇa pañcarātreṇa badbudasa . śoṇitaṃ daśarātreṇa māṃsapeśī caturdaśe . ghanamāṃsaṃ ca viṃśāhe piṇḍībhāvopalakṣitam . pañcaviṃśatipūrṇāhe kalalamaṅkurāyate . ekamāse tu sampūrṇe pañca bhūtāni dhārayet . māsadvaye tu saṃptāpte śirā medaśca jāyate . majjāsthi ca tribhirmāsaiḥ keśāṅgulyaścaturyake . karṇākṣināsikānāṃ ca randhraṃ māse tu pañcame . āsyarandhrodaraṃ ṣaṣṭhe vāyurandhnaṃ tu maptame sarvāṅgaṃ sandhisampūrṇaṃ māsairaṣṭabhiriṣyate .
     tatraiva adhyātmaviveke viśeṣaḥ . dravatvāt prathame māsekalalākhyaṃ prajāyate . dvitīye tu dhanaḥ piṇḍaḥ peśyā tmā ghanamarvudam . puṃstrīnapuṃsakānāntu prāgavasthāḥ kramādimāḥ . ghṛtīye tvaṅkurāḥ pañca karāṅghriśirasāṃ matāḥ . aṅgapratyaṅgabhāgāśca sūkṣmāḥ syuryugapattadā . vihāya śmaśrudantādīn janmānantarasambhravān . eṣā prakṛtiranyā tu vikṛtiḥ sammatā satām . caturthe vyaktatā teṣāṃ bhāvānāmapi jāyate .
     suśrute tu kāyotpattiprakāraścetthamuktaṃ yathā āyurvedaśāstreṣvasarvagatāḥ kṣatrejñā nityāśca tiryagyonimānuṣadeveṣu sañcaranti dharmādharmanimittaṃ, taete'numānagrāhyāḥ paramasūkṣmāścetanāvantaḥ śāśvatā lohitaretasoḥ sanni pāteṣva'bhivyajyante yato'bhihitaṃ pañcamahābhūtaśarīrasamavāyaḥ puruṣa iti . saṃ eva karmapuruṣaścikitsādhikṛtaḥ . ityupakramya sātvikarājasatāmasaguṇān karmapuruṣasyoktvā pañcabhūtakāryāṇi śarore darśitāni yathā āntarīkṣāstu śabdaḥ śabdendriyaṃ sarvacchidrasamūho viviktatā ca . vāyavyāstu sparśaḥ sparśendriyaṃ sarvaceṣṭāsamūhaḥ sarvaśarīraspandanaṃ laghutā ca . taijasāstu rūpaṃ rūpendriyaṃ varṇaḥ pnantāpo bhrājiṣṇutā paktiramarṣastaikṣṇyaṃ śauryañca . āpyāstu raso rasanendriyaṃ sarvadravasamūho gurutā śaityaṃ sneho retaśca . pārthivāstu gandho gandhendriyaṃ sarvamūrtisamūho gurutā ceti . tatra satvatamobahulā āpaḥ . tamobahulā pṛthivīti . ślokau cātra bhavataḥ . anyonyānupraviṣṭāni sarvāṇyetāni nirdiśet . sve sve dravye tu sarveṣāṃ vyaktaṃ lakṣaṇamiṣyate
     tataḥ śukraśoṇitayordoṣaguṇapradarśanena śuddhayostayorgarbhahetutvamukaṃ yathāathātaḥ śukraśoṇitaśuddhināma śārīraṃ vyākhyāsyāmaḥ . vātapittaśleṣmakuṇapagandhigranthibhūtapūtipūyakṣīṇamūtrapurīṣagandhiretasaḥ prajotpādane na samarthābhavanti . teṣu vātavarṇavedanaṃ vātena . pittavarṇavedanaṃ pittena . śleṣmavarṇavedanaṃ śleṣmaṇā . śoṇitavarpavedanaṃ kuṇapagandhyanalpaṃ raktena . granthibhūtaṃ śleṣmavātābhyām . pūtipūyanibhaṃ pittaśleṣmabhyām . kṣīṇaṃ prāgukta pittamārutābhyām . mūtrapurīṣagandhi sannipāteneti . teṣu kuṇapagandhi--granthibhūta--pūtipūya--kṣīṇa retasaḥ kṛcchrasādhyāḥ . mūtrapurīṣagandhiretasassvasādhyāḥ sādhyamanyacceti
     tata ārtavadoṣaguṇādikamuktaṃ tacca ārtavaśabde pṛ° 808 darśitam . labdhagarbhāyāścaiteṣvahaḥsu lakṣaṇāvaṭaśuṅgāsahadevāviśvānāmanyatamaṃ kṣīreṇābhiṣutya trīṃścaturo vā vindūndadyāddakṣiṇe nāsāpuṭe putrakāmāyai na ca tānniṣṭhīvet . dhruvañcaturṇāṃ sānnidhyādgarbhaḥ syādvidhipūrvakaḥ . ṛtukṣetrāmbuvījānāṃ sāmagryādaṅkuro yathā . evaṃ jātarūpavanto mahāsatvāścirāyuṣaḥ . bhavantyṛṇasya moktāraḥ suputrāḥ putriṇe hitāḥ . tatra tejodhātuḥ sarvavarṇānāṃ prabhavaḥ sa yadā garbhotpattāvabdhātuprāyo bhavati tadā garbhaṃ gauraṃ karoti, pṛthivīdhātuprāyaḥ kṛṣṇaṃ, pṛthivyākāśadhātuprāyaḥ kṛṣṇaśyāmaṃ, toyākāśadhātuprāyo gauraśyāmam . yādṛgvarṇamāhāramupasevate garbhiṇī, tādṛgvarṇaprasavā bhavatītyeke bhāṣante . tatra dṛṣṭibhāgamapratipannaṃ tejo jātyandhaṃ karoti . tadeva raktānugataṃ raktākṣaṃ, pittānugataṃ śuklākṣaṃ, vātānugataṃ vikṛtākṣamiti . bhavanti cātra . ghṛtapiṇḍo yathaivāgnimāśritaḥ pravilīyate . visarpatyārtavaṃ nāryāstathā puṃsāṃ samāgame . vīje'ntarvāyunā bhinne dvau jīvau kukṣimāgatau . yamāvityabhidhīyete dharmetarapuraḥsarau . pitroratyalpavījatvādāsekyaḥ puruṣo bhavet . saśukraṃ prāśya labhate dhvajocchrāyamasaṃśayam . yaḥ pūtiyonau jāyeta sa saugandhikasaṃjñitaḥ . sa yoniśephasorgandhamāghrāya labhate balam . sve gude'brahmacaryādyaḥ strīṣu puṃvat pravartate . kumbhīkaḥ sa ca vijñeyaīrṣyakaṃ śṛṇu cāparam . dṛṣṭvā vyavāyamanyeṣāṃ vyavāye yaḥ pravartate . īrṣyakaḥ sa ca vijñeyaḥ ṣaṇḍakaṃ śṛṇu pañcamam . yo bhāryāyāmṛtau mohādaṅganeva pravartate . tataḥ strīceṣṭitākāro jāyate ṣaṇḍasaṃjñitaḥ . ṛtau puruṣavadvāpi pravartetāṅganā yadi . tatra kanyā yadi bhavet sā bhavennaraceṣṭitā . āsekyaśca sugandhī ca kumbhokaścerṣyakastathā . saretasastvamī jñeyā aśukraḥ ṣaṇḍasajñitaḥ .
     anayā viprakṛtyā tu teṣāṃ śukravahāḥ sirāḥ . harṣāt sphuṭatvamāyānti dhvajocchrāyastato bhavet . āhārācāraceṣṭābhiryādṛśībhiḥ samanvitau . strīpuṃsau samupeyātā tayoḥ putro'pi tādṛśaḥ . yadā nāryāvupeyātāṃ vṛṣasyantyau kathañcana . muñcantyau śukramanyonyamanasthistatra jāyate . ṛtusnātā tu yā nārī svapne maithunamāvahet . ārtavaṃ vāyurādāya kukṣau garbhaṃ karoti hi . māsi māsi vivardheta garbhiṇyā garbhalakṣaṇam . kalalaṃ jāyate tasyā bardhitaṃ paitṛkairguṇaiḥ . sarpavṛścikakuṣmāṇḍadhikṛtākṛtayaśva ye . garbhāstvete striyāścaiva jñeyāḥ pāpakṛtā bhṛśam . garbho vātaprakopeṇa dohade cāvamānite . bhavet kubjaḥ kuṇiḥpaṅgurmūko minmiṇa eva ca . mātāpitrostu nāstikyādaśubhaiśca purākṛtaiḥ . vātādīnāñca kopena garbho vikṛtimāpnuyāt . malālpatvādayogācca vāyoḥ pakvāśayasya ca . vātabhūtrapūrīṣāṇi na garbhasthaḥ karoti hi . jarāyuṇā mukhe cchanne kaṇṭhe ca kaphaveṣṭite . vāyormārganirodhācca na garbhasthaḥ praroditi . niśvāsocchvāsasaṅkṣobhasvapnān garbho'dhigacchati . māturniśvasitocchvāsasaṅkṣobhasvapnasambhavān . sanniveśaḥ śarīrāṇāṃ dantānāṃ patanodbhavau . taleṣvasambhavo yaśca romṇāmetat svabhāvataḥ . bhāvitāḥ pūrbadeheṣu satataṃ śāstrabuddhayaḥ . bhavanti satvabhūyiṣṭhāḥ pūrvajātismarā narāḥ . karmaṇā nodito yena tadāpnoti punarbhave . abhyastāḥ pūrvadehe ye tāneva bhajate guṇān .
     athāto garbhāvakrāntiśārīraṃ vyākhyāsyāmaḥ . maumyaṃ śukramārtabamāgneyamitareṣāmapyatra bhūtānāṃ sānnidhyamastyaṇunā viśeṣeṇa parasparopakārātparasparānugrahātparasparānupraveśācca . tatra strīpuṃsayoḥ saṃyoge tejaḥ śarīrādvāyurudīrayati . tatastejo'nilasannipātācchukraṃ cyunaṃ yonimabhipratipadyate saṃsṛjyate cārtavena . tato'gnisomasaṃyogāt saṃsṛjyamāno garbho garbhāśayamanupratipadyate . kṣetrajño vedayitā spraṣṭā ghrātā draṣṭā śrotā rasayitā puruṣaḥ sraṣṭā gantā sākṣī dhātā vaktā yo'sāvityevamādibhiḥ paryāyavācakai rnāmabhirabhidhīyate daivasaṃyogādakṣayo'vyayo'cintyo bhūtātmanā sahānvakṣaṃ satvarajastamobhirdevāsurairaparaiśca bhāvairvāyunābhipreryamāṇo garbhāśayamanupraviśyābatiṣṭhate tatra śukravāhulyāta pumān, ārtavabāhulyāt strī, sāmyādumayorna puṃsakamiti . ṛtustu dvādaśarātraṃ bhavati dṛṣṭārtavaḥ . adṛṣṭārtavāpyastītyeke bhāṣante . bhavanti cātra . pīnaprasannavadanāṃ prasvinnātmamukhadvijām . narakāmāṃ priyakathāṃ srastakukṣyakṣimūrdhajām . sphuradbhujakucaśroṇinābhyūrujaghanasphicam . harṣautsukyaparāñcāpi vidyādṛtumatīmiti . niyataṃ divase'tīte saṅkucatyambujaṃ yathā . ṛtau vyatīte nāryāstu yoniḥ saṃvriyate tathā . māsenopacitaṃ kāle dhamanībhyāntadārtavam . īṣat kṛṣṇaṃ vigandhañca vāyuryonisukhaṃ nayet . tadvarṣāddvādaśātkāle vartamānamasṛk punaḥ . jarāpakvaśarīrāṇāṃ yāti pañcāśataḥ kṣayam . yugmeṣu tu pumān prokto divaseṣva'nyathā'balā . puṣpa kāle śucistasmādapatyārthī striyaṃ vrajet . tatra sadyogṛhītagabhoyā liṅgāni śramo glāniḥ pipāsā sakthisadanaṃ śukraśoṇitayoranubandhaḥ sphuraṇañca yoneḥ . stanayoḥkṛṣṇamukhatā romarājyudgamastathā . akṣipakṣmāṇi cāpyasyāḥ saṃmolyante viśeṣataḥ . akāmataśchardayati gandhādudvijate śubhāt . prasekaḥ sadanañcāpi garbhiṇyā liṅgamucyate . tadā prabhṛtyeva vyāyāmaṃ vyavāyamapatarpaṇamatikarṣaṇam divāsvapnaṃ rātrijāgaraṇam śokaṃyānārohaṇaṃ bhayamutkuṭāsanaṃ caikāntataḥ snehādikriyāṃ śoṇitamokṣaṇaṃ cākāle vegavidhāraṇaṃ ca na seveta . doṣābhighātairgarbhiṇyā yo yo bhāgaḥ prapīḍyate . sa sa bhāgaḥ śiśostasya garbhasthasya prapīḍyate . tatra prathame māsi kalalaṃ jāyate . dvitīye śītoṣmānilairabhiprapacyamānānāṃ mahābhūtānāṃ saṅghāto ghanaḥ sañjāyate yadi piṇḍaḥ pumān,strī cetpeśī, napuṃsakaṃ cedarbudamiti . tṛtīye hastapādaśirasāṃ pañca piṇḍakā nirvartante'ṅgapratyaṅgavibhāgāśca sūkṣmā bhavanti . caturthe sarvāṅgapratthaṅgavibhāgaḥ pravyaktataro bhavati garbhahṛdayapravyaktabhāvāccetanāghāturabhivyakto bhavati, kasmāt? tatsthānatvāttasmādgarbhaścaturthe māsyabhiprāyamindrayārtheṣu karoti dvihṛdayāṃ ca nārīṃ dauhadinīmācakṣate . dauhadavimānanāt kubjaṃ kuṇiṃ khañja jaḍaṃ yāmanaṃ vikṛtākṣamanakṣaṃ vā nārī sutaṃ janayati . tasmāt sā yadyadicchettattasyai dāpayet . labdhadohadā hi vīryavantam cirāyuṣaṃ ca putraṃ janayati . bhavanti cātra . indriyārthāṃstu yān yān sā bhoktumicchati garbhiṇī . garbhābādhabhayāttāṃstāna bhiṣagāhṛtya dāpayet . sā prāptadauhadā putraṃ janayecca guṇānvitam . alabdhadauhadā garbhe labhetātmani vā bhayam . yeṣu yeṣvindriyārtheṣu dauhade vai vimānanā . prajāyeta sutasyārtistasmistasmi stathendriye . rājasandarśane yasyā dauhadaṃ jāyata striyāḥ . arthavantaṃ mahabhigaṃ kumāraṃ sā prasūyate . dukūlapaṭṭakauśeyabhūṣaṇādiṣu dauhadāt . alaṅkāraiṣiṇaṃ putraṃ lalitaṃ vā prasūyate . āśreme, saṃyatātmānaṃ dharmaśīlaṃ prasūyate . devatāpratimāyāntu, prasūte pārṣadopamam . darśane vyālajātīnāṃ hiṃsāśīlaṃ prasūyate . godhāmāṃsā'śane putra suṣupsuṃ dhāraṇātmakam . gavāṃ māṃse ca balinaṃ sarvakleśasahantathā . māhiṣedauhadācchūraṃ raktākṣaṃ lomasaṃyutam . varāhamāṃsāt svapnāluṃ śūraṃ sañjanayetsutam . mārbhāduvikrāntajaṅghālaṃsadā vanacaraṃ sutam . sṛmarādvignamanasaṃ nityabhītaṃ ca taittirāt . ato'nukteṣu yā nārī samādhyāyati dauhadam . śarīrācāraśīlaiḥ sā samānaṃ janayiṣyati . karmaṇā noditaṃ jantorbhavitavyaṃ punarbhavet . yathā tathā daivayogāddauhadaṃ janayeddhṛdi .
     pañcame manaḥ pratibuddhataraṃ bhavati . ṣaṣṭhe buddhiḥ . saptame sarvāṅgapratyaṅgavibhāgaḥ pravyaktataraḥ . aṣṭame'sthirībhavatyojastatra jātaścenna jīvennairṛtabhāgatvācca tato baliṃ māṃsaudanamasmai dāpayet . navamadaśamaikādaśānāmanyatame jāyate ato, 'nyathā vikārī bhavati . mātustu khalu rasavahāyāṃ nāḍyāṃ garbhanābhināḍī pratibaddhā sāsya māturāhārarasavīryamabhivahati . tenopasnehenāsyābhivṛddhirbhavati . asañjātāṅgapratyaṅgapravibhāgamāniṣekātprabhṛti sarvaśarīrāvayavānusāriṇīnāṃ rasavahānāṃ tiryaggatānāṃ dhamanīnāmupasneho jīvayati . garbhasya hi sambhavataḥ pūrvaṃ śiraḥ sambhavatītyāha śaunakaḥ śiromūlatvāddehendriyāṇām . hṛdayamiti, kṛtavīryo buddhermanasaśca sthāna tvāt . nābhiriti pārāśaryastato hi vardhate deho dehinaḥ . pāṇipādamiti mārkaṇḍeyastanmūlatvācceṣṭāyā garbhasya . madhyaśarīramiti subhūtirgautamastannibaddhatvāt sarvagātrasambhavasya . tattu na samyak sarvāṅgapratyaṅgāni yugapat sambhavantītyāha dhanvantarirgarbhasya sūkṣmatvānnopalabhyante vaṃśāṅkuravaccūtaphalavacca . tadyathā cūtaphale paripakve keśarabhāṃsāsthimajjānaḥ pṛthagdṛśyante kālaprakarṣāt, tānyeva taruṇe nopalanyante sūkṣmatvātteṣāṃ sūkṣmāṇāṃ keśarādīnāṃ kālaḥ pravyaktatāṃ karoti . etenaiva vaṃśāṅkuro'pi vyākhyātaḥ . ebaṃ garbhasya tāruṇye sarveṣvaṅgapratyaṅgepu satstrapi saukṣmyādanupalabdhiḥ . tānyeva kālaprarkaṣāt pravyaktāni bhavanti . tatra garbhasyapitṛjamātṛjarasajātmajasatvajasātmyajāni śarīralakṣaṇāni vyākhyāsyāmaḥ . garbhasya keśaśmaśrulomāsthinakhadantaśirāsnāyudhamanīretaḥprabhṛtīni sthirāṇi pitṛjāni . māṃsaśoṇitamedomajjahṛnābhiyakṛtplohāntragudaprabhṛtīni mṛ dūni mātṛjāni . śarīropacayo balaṃ varṇaḥ sthitirhāniśca rasajāni . indriyāṇi jñānaṃ vijñānamāyuḥ sukhaduḥkhādikānyātmajāni . satvajānyuttaraṃ vakṣyāmaḥ . vīryamārogya balavarṇau medhā ca sātmryajāni . tatra yasyā dakṣiṇe stane prāk payodarśanaṃ bhavati dakṣiṇākṣima hattvaṃ ca pūrvaṃ ca dakṣiṇaṃ sakthyutkarṣati bāhulyāccapunnāmadheyeṣu dravyeṣu dauhadamabhidhyāyati svapneṣu copalabhate padmotpa lakumudāmrātakādīni punnāmānyeva, prasannamukhavarṇā ca mavati tāṃ brūyāt putramiyaṃ janayiṣyatīti . taduviparyaye kanyām . yasyāḥ pārśvadvayamunnatampurastānnirgatamudaraṃ prāgabhihitalakṣaṇaṃ ca tasyā napuṃsakamiṭi vidyāt . yasya madhye nimnaṃ droṇīprabhūtamudaraṃ sā yugmaṃ prasūte iti . bhavanti cātradevatābrāhmaṇaparāḥ śaucācārahite ratāḥ . mahāguṇān prasūyante viparītāstu nirguṇān . aṅgapratyaṅganirvṛttiḥ svabhāvādeva jāyate . aṅgapratyaṅganirvṛttau ye bhabanti guṇāguṇāḥ . te te garbhasya vijñeyādharmādharmanimittajāḥ .
     evaṃ yājñavalkyasuśrutādivākyaiḥ kāyasya pāñcabhautikatve sthite'nye'pi bhūtaviśeṣaguṇādibhedāḥ padārthādarśe uktā yathā . asthi māṃsaṃ tvacā snāyūroma caiva tu pañcamam . ete pañcavidhā proktā pṛthivī kaṭhinātmikā . lālā mūtraṃ tathā śukraṃ śoṇitaṃ majjapañcamam . apāṃ pañca guṇā ete dravarūpāḥ prakīrtitāḥ . kṣudhātṛṣṇā''mayaṃ nidrā ālasyaṃ kṣāntireva ca . uṣṇātmakā guṇāete tejasaḥ parikīrtitāḥ . dhāvanaṃ gamanaṃ bhuktirākuñcanaprasāraṇe . ete pañcaguṇāvāyoḥ kriyārūpā vyavasthitāḥ . rāgadveṣau tathā lajjā bhayaṃ mohastathai ca . vyomnaḥ pañca guṇā ete śūnyākhye śuṣirātmani . tatrāyaṃ viśeṣaḥ manuṣyakāyasya pārthivatvaṃ, candrālokasthakāyasyāpyatvaṃ sūryādilokasthakāyasya taijasatvaṃ vāyulokakāyasya vāyavyatvam bāhulyena tattatkāyeṣa pṛthivyādiguṇādhikyo palabdheḥ . itarabhūtānāntu upaṣṭambhakatāmātraṃ tadetat gauta° sū° bhāṣyayornirṇītaṃ yathā . pārthivaṃ guṇāntaropalabdhe 3 a° 28 sū° tatra mānuṣaṃ śarīraṃ pārthibam . kasmāt? guṇāntaropalabdhe . gandhavatī pṛthivī, gandhavaccharīram, avādīnāmagandhatvāt tatprakṛtyagandhaṃ syāt na tvidamabādibhirasaṃpṛktayā athivyārabdhaṃ ceṣṭendriyārthāśrayabhāvena kalpyata ityataḥ pañcānāṃ saṃyoge sati śarīraṃ bhavati bhūtasaṃyogīhi mithaḥ pañcānāṃ na niṣiddha iti, āpyataijasavāyavyāni lokāntare śarīrāṇi, teṣvapi bhūtasaṃyogaḥ puruṣārthatantra iti sthālyādidravyaniṣpattāvapi niḥsaṃśayaṃ, nābādisaṃyogamantareṇa niṣpattiriti . pārthivāpyataijasaṃ tadguṇopalabdheḥ, niśvāsocchāsopalabdheścāturbhautikam, gandhakledanavyūhāvakāśadānebhyaḥ pāñcabhautikam, ta ime sandigdhā hetava ityapekṣitavān sūtrakāraḥ . kathaṃ sandigdhāḥ? sati ca prakṛtibhāve bhūtānāṃ dharmopalabdhiḥ, asati ca saṃyogāpratiṣedhāt sannihitānāmiti yathā sthālyāmudakatejovāyvākāśānāmiti, tadidamekabhūtaprakṛti śarīranagandhamarasamarūpamasparśaṃ ca prakṛtyanuvidhānāt syāt natvidamitthaṃbhūtam tasmāt pārthivaṃ guṇāntaropalabdheḥ bhā° .
     śrutiprāmāṇyāca 3 a° 29 sū° sūryaṃte cakṣurgacchavāt ityatra mantre pṛthivīṃ te śarīramiti śrūyate tadidaṃ prakṛtau vikārasya pralayābhidhānamiti sūryaṃ te cakṣuḥ stṛṇomi ityatra mantrāntare pṛthivīṃ te śaroramiti śrūyate, seyaṃ kāraṇādvikārasya stṛtirabhidhīyata iti, sthālyādiṣu ca tulyajātīyānāmekakāryārambhadarśanādbhinnajātīyānāmekakāryārambhānupapattiḥ vātsyā° bhā° sāṃ° sūtreṣu ca pāñcabhautikodehaḥ sū° pañcānāṃ bhūtānāṃ militānāṃ pariṇāmodeha ityekīyamatam . cāturbhautikamityeke sū° . ākāśasyānārambhakatvamabhipretyedam . etacca cārvākādiptate taspate bhūtacatuṣṭayasyaiva svīkārāt cārvākaśabde vivṛtiḥ . aikabhautikamityapare sū° . pārghivameva śarīramanyāni bhūtānya, paṣṭambhakamātrāṇi . athavā aika bhautikamaikaikabhautikamityarthaḥ tataśca manuṣyadehe pārthivāṃśādhikyena pārthivatā . candrādilokeṣu abādyaṃśādhikyena āpyatvādi . himakarakasuvarṇādīnāmiva bhūtāntarasaṃsargamātram bhā° . ūṣmajādidehānuktvā sarveṣu pṛthivyevopādānam asādhāraṇyāt tadvyapadeśaḥ pūrbavat sū° . sarveṣa sthāvarāsthāvaradeheṣu pṛthivyevopādānam asādhāraṇyāt ādhikyādibhirutkarṣāt atrāpi kāye pañcacaturādibhūtajatvavyapadeśaḥ pūrbavat indriyāṇāṃ bhautikatva vadupaṣṭambhamātreṇetyarthaḥ bhā° . śā° sū° bhāṣyayośca chā° u° māṃsādīnāṃ pṛthivyādikāryatva nyoktyākayisya traibhautikatvaṃ vyavasthāpita yathā māṃsādi bhaumaṃ yathāśabdamitarayośca sū° . bhūmestrivṛtkṛtāyāḥ puruṣeṇopayujyamānāyāḥ māṃsādi kāryaṃ yathāśabdaṃ niṣpadyate . tathāhi (chā0) śrutiḥ annamaśitaṃ tredhā vidhīyate tasya yaḥ sthaviṣṭhodhātustatpurīṣaṃ bhavati, yo madhyama stanmāsaṃ, yo'ṇiṣṭhastanmanaḥ iti . trivṛtkṛtā bhūmirevaiṣā vrīhiyavādyannarūpeṇādyate ityabhiprāyaḥ . tasyāśca sthaviṣṭhaṃ rūpaṃ purīṣabhāvena bahirnirgacchati madhyamamadhyātmaṃ māṃsaṃ vardhayati aṇiṣṭhantu manaḥ . evamitaravoraptejasoryathāśabda kāryamavagantavyam . mūtraṃ lohitaṃ prāṇaścāpāṃ kāryam . asthi majjā vāk ca tejasa iti . atrāha yadi sarvameva trivṛtkṛtaṃ bhūtabhautikam aviśeṣaśrute tāsāṃ trivṛtaṃ trivṛtamekaikāmakaroditi kikṛtastarhyayaṃ viśeṣavyapadeśaḥ idaṃ tejaḥ imā āpa idamannamiti tathā dhyātmamidamannasyāśitasya kāryaṃ māṃsādi, idamapāṃ potānāṃ kāryaṃ lohitādi, idaṃ tejaso'śitasya kāryaṃ majjādi . atrocyatevaiśeṣyāttu taduvādastaduvādaḥ sū° . tuśabdena noditaṃ doṣamapanudati . viśeṣasya bhāvo vaiśeṣyaṃ bhūyastvamityetat . satyapi trivṛtkaraṇe kvacit kasyacidbhūtadhātorbhūyastvamupalabhyate . agnestejobhūyastvam, udakasyābbhūyastvaṃ, pṛthivyā annabhūyastvamiti vyavahāraprasiddhyarthaṃ caivaṃ trivṛtkaraṇam . vyavahāraśca trivṛtkṛtarajvuvadekatvāpattau satyāṃ na bhedena bhūtatrayagocarolokasya prasiddhyet . tasmāt satyapi trivṛtkaraṇe vaiśeṣyādeva tejobannaviśeṣavādo bhūtabhautikaviṣaya upapadyate bhā° .
     uttarapāde ca bāhuṇyāt dehasva traimautikatvamuktaṃ yathā .
     tadantarapratipattau raṃhati saṃpariṣvaktaḥ praśnanirūpaṇāvyām sū° . tadantara pratipattau dehāddehāntarapratipattau dehavījairbhūtasūkṣmaiḥ saṃpariṣvakto gacchatītyavagantavyaṃ kutaḥ? praśnanirūpaṇābhyām . tathāhi praśnaḥ vettha yathā saumya! pañcamyāmāhutāvāpaḥ puruṣavacaso bhavantīti . nirūpaṇaṃ ca prativacanaṃ dyuparjanyapṛthivīpuruṣayoṣitsu padyasvagniṣa śraddhāmeghavṛṣṭyannaretorūpāḥ pañcāhutīrdarśayitvā iti tu pañcamyāmāhutāvāpaḥ puruṣavacaso bhavantīti tasmādadbhiḥ pariveṣṭito jīvorahtīti gamyate . nanvanyā śrutirjalūkāvat pūrvaṃ dehaṃ na muñcati yāvaddehāntaraṃ na krāmatoti darśayati tadyayā tṛṇajalāyūketi . vatrāpyappariveṣṭitasyaiva jīvasya karmopasthāpitapratipattavyadeha viṣayabhāvanayā dordhībhāvamātraṃ jalūkayopamīyate ityavirodhaḥ evaṃ śrutyukte dehāntarapatipattiprakāre sati yāḥ puruṣamatiprabhavāḥ kalpanāḥ vyāpināṃ karaṇānāmātmanaśca dehāntarapratipattau karmavaśādvṛttilābhastatra bhavati, kevalasyeva vātmano vṛttilābhastatra bhavati, indriyāṇi tu dehavadaminavānyeva tatra tatra bhogasthāna utpadyante, manaeva vā kevadbhaṃ bhogasthānamabhipratiṣṭhate, jīvaeva vā utplutya dehādvehāntaraṃ pratipadyate śukaiva vṛkṣādvṛkṣāntaramityevamādyāḥ tāḥ sarvāevānādartavyāḥ śrutivirodhāt . nanūdāhṛtābhyāṃ praśnaprativacanābhyāṃ kevalābhiradbhiḥ sapariṣvaktoraṃhati iti prāpnoti apśabdaśravaṇasāmarthyāt tatra kathaṃ sāmānyena pratijñāyate? sarvaireva bhūtasūkṣmaiḥ saṃpariṣraktoraṃhatītyata uttaraṃ paṭhati .
     tryātmakatvāttubhūyastvāt tadvyapadeśaḥ sū° . tuśabdena noditāmāśaṅkāmucchinatti tryātmikāhyāpaḥ trivṛtkaraṇaśruteḥ tāsvārambhikāsvapsvabhyupagatāsvitaradapi bhūtadvayamavaśyābhyupagantavyaṃ bhavati tryātmakaśca dehaḥtrayāṇāmapi tejobannānāṃ tasmin kāryopalabdheḥ punaśca tryātmakaḥ tridhātukatvāt tribhirvāta pittaśleṣmāḥ . na sa bhūtāntarāṇi pratyākhyāya kevalābhi radbhirārabdhuṃ śakyate . tasmādbhūyastvāpekṣo'yamāpaḥ puruṣavacasa iti praśnaprativacanayorapśabdo na kaivalyāpekṣaḥ . sarvadeheṣu hi rasalohitādidravabhūyastvaṃ dṛśyate . nanu pārthivo dhāturbhūyiṣṭho deheṣūpalabhyate! naiṣa doṣaḥ itarāpekṣayā apāṃ bāhulyaṃ maviṣyati, dṛśyate ca śukraśoṇi talakṣaṇe'pi dehavīje dravadravyabāhulyam . karma ca nimittaṃ kāraṇaṃ dehāntarā rambhe, karmāṇi cāgnihotrādīni somājyapayaḥprabhṛti dravadravyavyapāśrayāṇi, karmasamavāyinyaścāpaḥ śraddhāśabdoditāḥ saha karmibhirdyulokākhye'gnau hūyanta iti vakṣyati tasmādapyapāṃ bāhulyaprasiddhiḥ . bāhulyāccāpśabdena sarveṣāmeva dehavījānāṃ bhūtasūkṣmāṇāmupādānamiti niravadyam . tathā ca traibhautikatvaṃ bāhulyābhiprāyeṇa aitareyopaniṣadi pāñcabhautikatvokteḥ . yathā
     eṣa brahmaiṣa indra eṣa prajāpatirete sarve devā imāni ca pañca mahābhūtāni--pṛthivī vāyurākāśa āpo jyotīṃṣītyetānomāni ca kṣudramiśrāṇīva vījānītarāṇi cetarāṇi cāṇḍajāni ca jārujāni ca sve dajāni codbhijjāni cāśvā gāvaḥ puruṣā hastino--yat kiñcedaṃ prāṇi jaṅgamaṃ ca patatri ca yacca sthāvaram, sarvaṃ tat prajñānetraṃ prajñāne pratiṣṭhitaṃ prajñānetro lokaḥ prajñā pratiṣṭhā prajñānaṃ brahma upa° 3 a° .
     sa eṣa prajñānarūpa ātmā brahma . aparaṃ sarvaśarīrasthaprāṇaprajñātmāntaḥkaraṇopādhiṣvanupraviṣṭo jalabhedagatasūryaprativimbavaddhiraṇyagarbhaḥ prāṇaḥ prajñātmā . eṣa evendra indraguṇavān devarājo vā . eṣaḥ prajāpatiryaḥ prathamajaḥ śarīrī, yato sukhādinirbhedadvāreṇāgnyādayo lokapālā jātāḥ . saprajo vā eṣaḥ prajāpatireṣa eṣa ye'pyete agnyādayaḥ sarve devā eṣa eva . imāni ca sarvaśarīropādānabhūtāni--pañca pṛthivyādīni mahābhūtānyannānnahetvādi lakṣaṇānyetāni . kiñcemāni ca kṣudrairalpakairmiśrāṇi sarpādīni . ivaśabdo'narthakaḥ . vījāni kāraṇāni cetarāṇi cetarāṇi ca dvairāśyena calācalatayā nirdiśyamānāni . kāni tāni? ityucyante--aṇḍajāni pakṣyādīni . jārujāni jarāyujāni manuṣyādīni . svedajāni yūkādīni udbhijjāni ca vṛkṣādīni . aśvāḥ, gāvaḥ, manuṣyāḥ, hastinaḥ . anyacca yatkiñcididaṃ prāṇijātam . kiṃ tat? jaṅgamaṃ yaccalati padbhyāṃ gacchati . yacca patatri ākāśena patanaśīlam . yacca sthāvaramacalaṃ sarvaṃ, tadaśeṣataḥ prajñānetram--prajñaptiḥ prajñā, tacca brahmaiva, nīyate sattā prāpyate aneneti netraṃ, prajñā netraṃ yasya tadidaṃ prajñānetram . prajñāne brahmaṇyutpattisthitilayakāleṣu pratiṣṭhitaṃ prajñāśrayamityarthaḥ . prajñānetro lokaḥ pūrvavat . prajñācakṣurvā sarva eva lokaḥ . prajñā pratiṣṭhā sarvasya jagataḥ . tasmāt prajñānaṃ brahma . tadetat pratyastamitasarvopādhiviśeṣaṃ sannirañjanaṃ nirmalaṃ niṣkriyaṃ śāntamekamadvayaṃ, neti sarvaviśeṣāpohasaṃvedyaṃ sarvaśabdapratyayāgocaraṃ tadatyantaviśuddhaprajñopādhi sambandhena sarvajñamīśvarasaṃjñaṃ bhavati . sarvasādhāraṇāvyākṛtajagadvījapravartakaṃ niyantṛtvādantaryāmisañjñaṃ bhavati . tadeva jagadvījabhūtabuddhyātmābhimānalakṣaṇahiraṇyagarbhasañjñaṃ bhavati . tadevāntaraṇḍodbhūtaprathamaśaroropādhimadvirāṭ prajāpatisañjñaṃ bhavati . tadudbhūtāgnyādyupādhimaddevatāṭisañjñaṃ bhavati . tathā viśeṣaśarīropādhiṣvapi brahmādistambaparyanteṣa tattannāmarūpalābho brahmaṇastadevaikaṃ sarvopādhibhedabhinnaṃ sarvaiḥ prāṇibhistārkikaiśca sarvaprakārena jñāyate vikalpyate cānekadhā . etameke vadantyagniṃ manumanye prajāpatim . indrameke'pare prāṇamapare brahma śāśvatabhityādyā smṛtiḥ śāṅkarabhāṣyam .
     kaṇādasūtravṛttyostu kāyasya pañcādibhautikatva nirākaraṇena ekaikabhūtārabdhatvaṃ vyavasthāpitaṃ yathā pṛthivyādi kāryadravyaṃ trividhaṃ--śarīrendriyaviṣayasaṃjñakam ka° sū° . tatra śarīratvaṃ prayatnavadātmasaṃ yogāsamavāyikāraṇavatkriyābadantyāvayavitvam upādhibhedaḥ na tu śarīratvaṃ jātiḥ pṛthivyādinā parāparabhāvānupapratteḥ upaskaravṛttiḥ . tathā ca śarīratvam antyāvayavimātravṛttitve sati ceṣṭāvadvattijāti mattvaṃ . hastatvapṛthivītvadravyatvasattādivāraṇāya satyantam . ghaṭatvādivāraṇāya ceṣṭāvadvṛttoti . ghaṭaśarīrasaṃyogādivāraṇāya jātīti . manuṣyatvacaitratvādijātimādāya mānuṣādiśarore lakṣaṇasamanvayaḥ . vṛkṣādāvapi ceṣṭā astyeva ādhyātmikavāpusambandhātu anyathā bhagnakṣatasaṃrohaṇādikaṃ na syāt . kalpabhedena nṛsiṃhaśarīrasya nānātvāt nṛsiṃhatvajātimādāya tatra lakṣaṇasamanvayaḥ natu śarīratvaṃ jātiḥ pṛthivītvādinā saṅkarāt nāpi ceṣṭāśrayatvam miśceṣṭaśarore'vyāpteḥ .
     idānīṃ śarīrasya traibhautikatvacāturbhautikatvapravādaṃ nirākartumāha upaskaravṛttiḥ . pratyakṣāpratyakṣāṇāṃ sayogasyāpratyakṣatvāt pañcātmakaṃ na vidyate sū° yadi gandhakledapākavyūhāvakāśadānebhyaḥ pāñcabhautikaṃ śarīraṃ bhavet tadā'pratyakṣaṃ bhavet yathā pratyakṣāpratyakṣāṇāṃ vāyuvanaspatīnāṃ saṃyogo'pratyakṣastathā śarīramapyapratyakṣaṃ syāditi dṛṣṭāntadvārakaṃ sūtraṃ, pañcātmakaṃ na vidyata iti śarīramiti śeṣaḥ . kledapākādayastu upaṣṭambhakajalānalagatā eva, cāturbhautikamapyevam . nanvastu traibhautikam, trayāṇāṃ bhūtānāṃ pratyakṣatvāditi cenna vijātīyārambhasya pratiṣedhāt . ekasya guṇasyāvayavini guṇānārambhakatvāt . tathā ca yadi pṛthivījalābhyāmārambhaḥ syāt! tadā tadārabdhamagandhamarasañca syāt! evaṃ pṛthivyanalābhyāmagandhamarūpamarasañca syāt! pṛthivyanilābhyāmagandhamarasamarūpamasṇarśañca syādityādyūhyam u° vṛttiḥ guṇāntarāprādurbhāvācca na tryātmakam sū° . pṛthivyaptejasāṃ pratyakṣāṇāmevārabdhaṃ śarīraṃ pratyakṣaṃ syādapi yadi tatra guṇāntaraṃ kāraṇaguṇapūrvakaṃ prādurbhavet, na tvetadasti ekasya gandhāderanārambhakatvasyoktatvāt tathāca na tryātmakamapi śarīraṃ na rūpavadbhūtatrayārabdhamapītyarthaḥ . kathaṃ tarhyekasminneva śarīre pākādīnāmupalambhaḥ? ityata āhaṃ vṛttiḥ . aṇusaṃyogastvapratiṣiddhaḥ sū° mithaḥ pañcānāṃ bhūtānāṃ parasparamupaṣṭambhakatayā saṃyego na niṣidhyate, kintu vijātīyayoraṇvordravyaṃ pratyasamavāyikāraṇaṃ saṃyogo neṣyate . tathāca tadupaṣṭambhāt pākādīnāṃ śarīre bhavatyupalambha iti tarhi kiṃprakṛtikamidaṃ mānuṣaśarīram? ityatra gotamīyaṃ sūtramupatiṣṭhate pārthivaṃ tadviśeṣaguṇopalabdheḥ (pāṭhāntaram) pṛthivīviśeṣaguṇo gandho mānuṣaśarīre ānāśamanapāyī dṛśyate, pākādayastu śuṣkaśarīre nopalabhyante iti teṣāmaupādhikatva gandhasya svābhāvikatvamiti pārthivatvavyavasthiteḥ upaskaravṛttiḥ .
     vedāntinastu manuṣyādikāyasya pāñcabhautikatvameva pratipedire . tacca prameyavivaraṇopanyāse uktaṃ tacca 664 pṛ° darśitam . cārvākāstu kāyasyaiva bhoktṛtvaṃ manyante tanmataṃ tatraiva nirākṛtaṃ tacca 664 pṛ° darśitam .
     atredamabhidhīyate . prādhānyena yadyekaikabhūtārabdhatvaṃ tathāpi kasya mānabadehārambhakatvam tadvivecanīyam . prāguktasuśrutavākyena yā° vākyena pratyakṣeṇa avarohaśabde 440 pṛ° darśitaśā° sūtrabhāṣyeṇa vakṣyamāṇaitareyaśrutyā ca śukraśoṇitayoreva yoniniṣekeṇa cetanādhiṣṭhāne dehārambhasyoktatvāt śukraśoṇitayorupādānatvaṃ yuktaṃ tābhyāmeva dehā rambhaṇāt śukraśoṇitopādānavatvāt dehasyāpyatvaṃ śukrasya taijasatvāt taijasatvañca yuktaṃ, śrutau vettha yathā saumya! pañcamyāmāhutāvāpaḥ puruṣavacasobhavantīti praśne iti tu pañcamyāmāhutāvāpaḥ puruṣavacaso bhavantīti prativacane ca chā° u° puruṣaśabdavācyadehendriyasaṃghātasya ammayatvamuktam śukrasya ca brīhyannopādanakatvena pārthivatvamapi ādityājjāyate vṛṣṭirvṛṣṭerannaṃ tataḥ prajāḥ iti manunā prāgdarśitena yājña° vacanena ca annopādānakatvasyoktyā ca pārthivatvasiddheḥ . tathā ca nūthastvena tryatmakatvameva mānavadehānāṃ yuktam ataeva tryātmakatvāttubhūyastvāttadvyapadeśaḥ śā° sū° tryātmakatvamevoktaṃ tena pāñcabhautikatvoktiritarabhūtopaṣṭambhakatāmātrābhiprāyā . śrutyā balavadāgameśca virodhāt kāyasya ekabhūtārabdhāvānumānaṃ naraśiraḥkapālaśucitvānumānavat na prasarati . 664 pṛ° darśitavivaraṇopanyāsoktadiśā pāñcabhautikatvavat traibhautikatvasyāpyupapatteriti .
     garbhata utpattiprakāraḥ aitarayopaniṣadi tadbhāṣye ca darśito yathāpuruṣe ha vā ayamādito garbho bhavati . yadetadretastadetat sarvebhyo'ṅgebhyastejaḥ sambhṛtamātmanye vātmānaṃ bibharti . tadyadā striyāṃ siñcatyathaitajjanayati tadasya prathamaṃ janma .
     tat striyā ātmabhūyaṃ gacchati yathā svamaṅgaṃ tathā . tasmādenāṃ na hinasti sāsyaitamātmānamatra gataṃ bhāvayati .
     sā bhāvayitrī bhāvayitavyā bhavati taṃ strīgarbhaṃ bibharti so'gra eva kumāraṃ janmano'gre'dhibhāvayati . sa yat kumār janmano'gre'dhibhāvayati ātmānameva tadbhāvayatyeṣāṃ lokānāṃ santatyāevaṃ santatā hīme lokāstadasya dvitīyaṃ janma . upa0
     vairāgyahetorayamevāvidyākāmakarmavān yajñādikarma kṛtvā asmāllokāddhūmādikrameṇa candramasamprāpya kṣīṇakarmā vṛṣṭyā dikrameṇemaṃ lokaṃ prāpyānnabhūtaḥ puruṣe'gnau hutaḥ . tasmin puruṣe ha vai ayaṃ saṃsārī rasādikrameṇāditaḥ prathamaṃ retorūpeṇa garbho bhavatīti tadāha tadetat puruṣe retastena rūpeṇeti . taccaitadreto'nnamayasya piṇḍasya sarvebhyaḥ aṅgebhyo rasādilakṣaṇebhyastejaḥ sārarūpaṃ śarīrasya, sambhṛtaṃ pariniṣpannaṃ tat puruṣasyā''tmabhūtatvādātmā . tamātmānaṃ retorūpeṇa garbhībhūtamātmānamātmanyeva svaśarīre eva bibharti dhārayati . tadreto yadā yasmin kāle bhāryā ṛtumatī tasyāṃ yoṣā'gnau striyāṃ siñcati . upagacchannatha tadaitadreta ātmano garbhabhūtaṃ janayati pitā . tasya suruṣasya sthānānnirgamanaṃ retaḥsekakāle retorūpeṇāsya saṃsāriṇaḥ prathamaṃ janma prathamāvasthābhivyaktiḥ . tadetaduktaṃ purastādasāvātmā'mumātmānamityādinā . tadreto vasyāṃ striyāṃ siktaṃ sat tasyā ātmabhūyamātmāvyatirekatāṃ yathā piturevaṃ gacchati prāpnoti yathā svamaṅgaṃ stanādi tathā tadvadeva . tasmāddhetorenāṃ mātaraṃ sa garbho na hinasti piṭakādivat . yasmāt stanādi sva ṅgavadātmabhūyaṃ gataṃ tasrānna hinasti na bādhate ityarthaḥ . sā'ntarvatnī evamasya bharturātmānamannātmana udare praviṣṭaṃ gataṃ budhvā bhāvayati vardhayati paripālayati garbhaviruddhāśanādiparihāramanukūlāśanādyupayogañca kurvatī . sā bhāvayitrī vardhayitrī bharturātmano garbhabhūtasya bhāvayitavyā rakṣayitavyā ca bhartrā bhavati . na hyupakārapratyupakāramantareṇa lokekasvacit kenacit sambandha upapadyate . taṃ garbhaṃ strī yathoktena garbhadhāraṇavidhānena bibharti dhārayati prāgjanmanaḥ . sā pitā agra eva pūvameva kumāraṃ jātamātraṃ janmano'dhyūrdghañjanmano jātaṃ kumāraṃ jātakarmādinā yadbhāvayati tadātmānameva bhāvayati piturātmaiva putrarūpeṇa jāyata . tathā hyuktaṃ patirjāyāṃ praviśataḥtyādi tat kimarthamātmānaṃ putrarūpeṇa janayitvā bhāvayati? ucyate--eṣāṃ lokānāṃ santatyai avicchedāyetyarthaḥ . vicchidyeran hīme lokāḥ putrotpādanādi yadi na kuryuḥ te ca putrotpādanādikarmā'vicchedenaiva santatā hi prabandharūpeṇa vartante yasmādime lokāstasmāttadavicchedāya tatkartavyaṃ na mokṣāyetyarthaḥ . tadasyaṃ saṃsāriṇaḥ puṃsaḥ kumārarūpeṇa māturudarādyannirgamanaṃ tadretorūpāpekṣayā dvitoyaṃ janmadvitīyāvasthābhivyaktiḥ asya pituḥ śāṅkarabhāṣyam . sthāvarāṇāmapi bhogāyatanadehavattvamasti . tadetadudbhijjaśabde 808 pṛ° uktaprāyamapi sāṃ° sū° pra° bhāṣyayorvyaktaṃ darśitaṃ yathā . na bāhyabuddhiniyamo vṛkṣagulmalatauṣadhivanaspatitṛṇavīrudādīnāmapi bhoktṛbhogāyatanatvaṃ pūrvavat sū° . na bāhyajñānaṃ yatrāsti tadeva śarīramiti niyamaḥ kintu vṛkṣādīnāmantaḥsaṃjñānāmapi bhoktṛbhogāyatanaṃ śarīraṃ mantavyam . yataḥ pūrvavat pūrvokto yo bhoktradhiṣṭhānaṃ vinā manuṣyādiśarīrasya pūtibhāvastadvadeva vṛkṣādiśarīreṣvapi śuṣkatādikamityarthaḥ . tathā ca śrutiḥ atha yadekāṃ śākhāṃ jīvo jahātyatha sā śuṣyatītyādiriti . na bāhyabuddhiniyama ityaśasya pṛthakasūtratve'pi sūtradvayamekokṛtyetthameva vyākhyeyam . sūtrabhedastu dairghyabhayāditi bodhyam bhā° . smṛteśca sū° . śarirajaiḥ karmadoṣairyāti sthāvaratāṃ naraḥ . vācikaiḥ pakṣimṛgatān mānasairantyajātitām ityādismṛterapi vṛkṣādiṣu bhoktṛbhogāyatanatvamityarthaḥ . nanu vṛkṣādiṣvapyevaṃ cetanatvena dharmādharmotpatiprasaṅgastatrāha .
     na dehamātrataḥ karmādhikāritvaṃ vaiśiṣṭyaśruteḥ sū° na dehamātreṇa dharmādharmotpattiyogyatvaṃ jīvasya, kutaḥ? vaiśiṣṭyaśruteḥ brāhmaṇādidehaviśiṣṭatvenaivādhikāraśravaṇādityarthaḥ bhā° .
     tasya kāyasya ṣāḍvidhyaṃ sāṃ° sū° bhā° uktaṃ yathā . sthūlaśarīragataṃ viśeṣaṃ prasaṅgādabadhārayati bhā° . ūṣmajāṇḍajajarāyujodbhijjasāṅkalpikasāṃsiddhikaṃ ceti na niyamaḥ sū° . teṣāṃ khalveṣāṃ bhūtānāṃ trīṇyetavījāni bhavanti aṇḍajaṃ jīvajamudbhijjamiti śrutāvaṇḍajādirūpaṃ śarīratraividhya prāyikābhiprāyeṇoktaṃ na tu niyamaḥ . yata ūṣmajādiṣaḍvidhameva śarīraṃ bhavatītyarthaḥ . tatroṣmajā dandaṃśūkādayaḥ . aṇḍajāḥ pakṣisarpādayaḥ . jarāyujā manuṣyādayaḥ . udbhijjā vṛkṣādayaḥ . saṅkalpajāḥ sanakādayaḥ . sāṃsiddhikā mantratapaādisiddhijāḥ . yathā raktavījaśarīrotpannaśarīrādayaḥ iti bhā° .
     kaṇādena saṃkṣepeṇa kāyasya yonijāyonijatvabhedena dvaividhyamuktam tacca ayonijaśabde 347 pṛ° darśitam . prakārāntareṇa kāyasya cāturvidhyamuktaṃ sāṃ° sū° bhā° yayā . tridhā trayāṇāṃ vyavasthā karmadehopabhogadehobhayadehāḥ sū° trayāṇa muttamādhamamadhyamānaṃ sarvaprāṇināṃ triprakāro dehavibhāgaḥ, karmadehabhogadehobhayadehā ityarthaḥ . tatra karmadehaḥ paramarṣīṇām, bhogadeha indrārdanām, ubhaya dehaśca rājarṣīṇāmiti . atra prādhānyena tridhā vibhāgaḥ . anyathā sarvasyaiva bhogadehatvāpatteḥ . caturthamapi śarīramāha bhā° .
     na kiñcidapyanuśayinaḥ sū° . vidyādanuśayaṃ dveṣyaṃ paścāttāpānutāpayoḥ itivākyādanuśayo vairāgyam viraktānāṃ śarīrametattrayavilakṣaṇamityarthaḥ . yathā dattātreyajaḍabharatādīnāmiti bhā° .
     sarveṣu ca kāyeṣu bhokturadhiṣṭhānameva tadārambhe prayojakaṃ tadetat sāṃ° sū° bhāṣyayordarśitaṃ yathā
     bhoktu radhiṣṭhānādbhogāyatananirmāṇamanyathā pūtibhāvaprasaṅgāt sū° .
     bhoktuḥ prāṇino dhiṣṭhānādvyāpārādeva bhogāyatanasya śarīrasya nirmāṇaṃ bhavati . anyathā prāṇavyāpārābhāve śukraśoṇitayoḥ pūtibhāvaprasaṅgāt mṛtadehavadityayeḥ . tathā ca rasasañcārādivyāpāraviśeṣaiḥ prāṇo dehasya nimittakāraṇaṃ dhārakatvāditi bhāvaḥ . nanu prāṇasyaivādhiṣṭhānatvaṃ sambhavati vyāpāravattvāt, na prāṇinaḥ, kūṭasthatvāt nirvyāpārasyādhiṣṭhāne prayojanābhāvācceti tatrāha bhā° .
     bhṛtyadvārā svāmyadhiṣṭhitirnaikāntāt sū° . dehanirmāṇe vyāpārarūpamadhiṣṭhānaṃ svāminaścetanasyekāntāt sākṣānnāsti, kintu prāṇarūpabhṛtyadvārā, yathā rājñaḥ puranirmāṇa ityarthaḥ . tathā ca prāṇasyādhiṣṭhātṛtvaṃ sākṣāt, puruṣasyādhiṣṭhātṛtvaṃ prāṇasaṃyogamātreṇeti siddham . kulālādīnāṃ ghaṭādinirmāṇeṣvapyevam . viśeṣastvaya tatra cetanasya baddhyādeścāpyupayogo'sti buddhipūrvakasṛṣṭitvāditi . yadyapi prāṇādhiṣṭhānādeva dehanirmāṇaṃ tathāpi prāṇadvārā prāṇisaṃyogo'pyapekṣyate puruṣārthameva prāṇena dehanirmāṇādityāśayena bhokturadhiṣṭhānādityuktam bhā° .
     sa ca prakārāntareṇa dvibidhaḥ sthūlasūkṣmabhedāt tatrasthūlakāyo'pi vyaṣṭisamaṣṭibhedāt dvividhaḥ . tatra vyaṣṭi kāyo'smadādīnāṃ, tadutpattiprakāro vistareṇa darśitaḥ . samaṣṭikāyastu virāṭśabdavācyaḥ . tasyotpattiprakāraḥ saṃkṣepeṇa aitareyopaniṣadi tadbhāṣye ca darśito yathā .
     sa aikṣateme nu lokā lokapālāmnu sṛjā iti . so'dbhya eva puruṣaṃ samuddhṛtyāmūrchayat upani° .
     sarvaprāṇikarma phalopādānādhiṣṭhānabhūtān caturo lo kān sṛṣṭvā sa īśvaraḥ punarevaikṣata--ime tvambhaḥprabhṛtayo mayā sṛṣṭā lokāḥ paripālayitṛvarjitā vinaśyeyuḥ, tasmādeṣāṃ rakṣaṇārthaṃ lokapālān lokānāṃ pālayitṝn sṛje 'hamiti . evamīkṣitvā so'dbhya evāppradhānebhyaḥ pañcabhūtebhyo yebhyo'mbhaḥprabhṛtīn sṛṣṭavān tebhya evetyarthaḥ . puruṣaṃ puruṣaprakāraṃ śiraḥpāṇyādimantaṃ samuddhṛtyādbhyaḥ samupādāya mṛtpiṇḍamiva kulālaḥ pṛthivyā asūrchayat saṃmūrchitavān sampiṇḍitavān svāvayavasaṃyojanenetyarthaḥ śāṅka° bhā0
     tamabhyatapattasyā'bhitaptasya mukhaṃ nirabhidyata yathāṇḍam, mukhādvāgvāco'gniḥ, nāsike nirabhidyetāṃ, nāsikābhyāṃ prāṇaḥ, prāṇādvāyuḥ, akṣiṇī nirabhidyetām, akṣimyāñcakṣuścakṣuṣa ādityaḥ, karṇo nirabhidyetāṃ, karṇābhyāṃ śrotraṃ śrotrāddiśaḥ, tvaṅnirabhidyata, tvaco lomāni, lomabhya oṣadhivanaspatayo, hṛdayaṃ nirabhidyata, nābhyā apānaḥ, apānānmṛtyuḥ, śiśnaṃ nirabhidyata, śiśnādreto, retasa āpaḥ upa° .
     taṃ piṇḍaṃ puruṣavidhamuddiśyābhyatapat tadabhidhyānaṃ saṅkalpaṃ kṛtavānityarthaḥ . yasya jñānamayaṃ tapaḥ iti śruteḥ tasyābhitaptasyeśvarasaṅkalpena tapasābhitaptasya piṇḍasya mukhaṃ nirabhidyata mukhākāraṃ suṣiramajāyata . yathā pakṣiṇo'ṇḍaṃ nirbhidyate evam . tasmānnirbhinnānmukhādvākkaraṇamindriyaṃ niravartata tatovācastadadhiṣṭhātāgnirlokapālaḥ . tathā nāsike nirabhidyetām, nāsikābhyāṃ prāṇaḥ, prāṇādvāyuriti savva trādhiṣṭhānaṃ karaṇaṃ devatā ca trayaṃ krameṇa nirbhinnamiti . akṣiṇī karṇau tvak . hṛdayamantaḥkaraṇādhiṣṭhānam . mano'ntaḥkaraṇam . nābhiḥ sarvaprāṇanibandhanasthānam . tasmādapānasaṃyuktatvādapāna iti pāyvindriyamucyate . tasyādhiṣṭhātrī devatā mṛtyuryathānyatra tathā, śiśnaṃ nirabhidyata prajanendriyasthānamindriyaṃ, retovisargārthatvātsaha retasā ucyate retasa āpaḥ iti bhā° .
     evaṃ sādhidaivatendriyādisṛṣṭimuktvā sṛṣṭadevatānāṃ yathāyatanaṃ praveśo'pi tatrokto yathā
     tā abravīdyathāyatanaṃ praviśateti upa° . tā devatā īśvaro'bravīt--iṣṭamāsāmidamadhiṣṭhānamiti matvā, sarvohi svayoniṣu ramante, ato yathā''yatanaṃ yasya yadvadanādikriyāyogyamāyatanaṃ tatpraviśeti bhā° .
     agnirvāgbhūtvā mukhaṃ prāyiśadvāyuḥ prāṇobhutvā nāsike prāviśadādityaścakṣurbhūtvā'kṣiṇī prāviśaddiśaḥ śnotraṃ bhūtvā karṇau prāviśannoṣadhivanaspatayo lomāni bhūtvā tvacaṃ prāviśan, candramā mano bhūtvā hṛdaya prāviśat mṛtyurapāno bhūtvā nābhiṃ prāviśat āpo reto bhūtvā śiśnaṃ prāviśat upani° .
     tathāstvityanujñāṃ pratilabhya īśvarasya nagaryāmiva balādhikṛtāḥ . agnirvāgabhimānī vāgeva bhūtvā svāṃ yoniṃ mukhaṃ prāviśattathoktārthamanyat . vāyurnāsike . ādityo'kṣiṇo . diśaḥ karṇau . auṣadhivanaspatayastvacam . candramā hṛdayam . mṛtyurnābhim . āpaḥ śiśnaṃ prāviśan bhā° . vistarastu bhāga° 2 ska° 10 a° uktoyathā
     puruṣo'ṇḍaṃ vinirbhidya yadāsau sa vinirgataḥ . ātmano'yanamanvicchannapo'srākṣīcchuciḥ śuciḥ 11 .
     uktamevādhyātmādivibhāgaṃ prapañcayan yadutāhaṃ tvayā pṛṣṭo vairājāt puruṣādidam . yathāsīttadupākhyāsye iti pratijñātaṃ tadutpattiprakāramāha puruṣa ityādinā puruṣo vairājaḥ aṇḍaṃ vinirbhidya pṛthakkṛtya vinirgataḥ pṛthak sthitaityarthaḥ ayanaṃ sthānamanvicchan yataḥ śuciḥ svayaṃ ataḥ śucīḥ śuddhāḥ apaḥ garbhodakasaṃjñāḥ asnākṣīt sasarja 11 śrīdharaḥ .
     tāsvavātsīt svasṛṣṭāsu sahasraṃ parivatsarān . tena nārāyaṇo nāma yadāpaḥ puruṣodbhavāḥ 12 .
     apsu nivāsaṃ nārāyaṇanāmaniruktyā spaṣṭayati tena apsuvāsena, yat yasmāt puruṣo naraḥ tasmādudbhavo yāsāṃ tānārā āpo'yanamasya iti nārāyaṇa ityarthaḥ . taduktaṃ āpo nārā iti proktā āpo vai narasūnavaḥ . ayanaṃ tasya tāḥ pūrvaṃ tena nārāyaṇaḥ smṛtaḥ iti 12 śrīdharaḥ
     dravyaṃ karma ca kālaśca svabhāvo jīvaeva ca . yadanugrahataḥ santi na santi yadupekṣayā 13 .
     tasya prabhāvamāha dravyamupādānaṃ karmādīni nimittāni, jīvo bhoktā yasyā'nugrahāt santi kāryakṣamā bhavantītyarthaḥ 13 środharaḥ .
     eko nānātvamanvicchan yogatalpāt samutthitaḥ . vīryaṃ hiraṇmayaṃ reto māyayā vyasṛjat tridhā 14 .
     yogaeva talpaṃ śayyā tasmāt . vīryaṃ garmarūpaṃ dehaṃ hiraṇmayamiva prakāśabahulam 14 śrīdharaḥ .
     adhidaivamathādhyātmamadhibhūtamiti prabhuḥ . athaikaṃ pauruṣaṃ vīrya tridhā'bhidyata tacchṛṇu 15 .
     tasyaiva prapañcaḥ adhītyādinā 15 śrīdharaḥ .
     antaḥśarīra ākāśāt puruṣasya viceṣṭataḥ . ojaḥ sahobalaṃ jajñe tataḥ prāṇo mahāna'suḥ 16 .
     antaḥśarīra yaākāśaḥ tasmāt, kriyāśaktyā tatra vividhaṃ ceṭamānasya sataḥ, ojaḥ--indriyaśaktiḥ, saho--manaḥ śaktiḥ, balaṃ--dehaśaktiḥ, tataḥ śaktyātmakāt sūkṣmādrūpāt prāṇaḥ sūtrākhyaḥ mahān sukhyaḥ asuḥ prāṇaḥ sarveṣām 16 śrīdharaḥ .
     anuprāṇanti yaṃ prāṇāḥ prāṇantaṃ sarvajantuṣu . apānantamapānanti naradevamivā'nugāḥ 17 .
     mahattvaṃ darśayati anviti yaṃ prāṇantaṃ ceṣṭāṃ kurvantaṃ prāṇā indriyāṇi anu paścāt prāṇanti ceṣṭāṃ kurvanti apānantaṃ ceṣṭāṃ tyajantaṃ anu apānanti ceṣṭāṃ tyajanti, rājānamanu bhṛtyā iva 17 śrīdharaḥ .
     prāṇena kṣipatā kṣuttṛḍa'ntarājāyate vibhoḥ . pipāsatojakṣataśca prāṅmukhaṃ nirabhidyata 18 .
     kṣipatā cālayatā nimittena kṣuttṛḍādikantu virāḍ jīvābhedenopāsanārthamuktam ājāyate sma tataḥ jakṣato bhakṣayitumicchata ityarthaḥ prāk prathamaṃ nirabhidyata vibhaktamabhūt 18 śrīdharaḥ .
     mukhatastālu nirbhinnaṃ jihvā tatropajāyate . tato nānāraso jajñe jihvayā yo'dhigamyate 19 .
     tālu adhiṣṭhānaṃ, jihvā indriyaṃ mānāraso viṣayaḥ ṣaruṇaśca devatā jñātavyā evaṃ sarvatra adhiṣṭhānamindriyaṃ devatā viṣaya ityetaccatuṣṭayamanuktamapyūhyam 19 śrīdharaḥ .
     vivakṣormukhato bhūmno vahnirvāgvyāhṛtaṃ tayoḥ . jale vai tasya suciranirodhaḥ samajāyata 20 .
     vivakṣorvaktubhicchormukhataeva vahnirdebatā vāk indriyaṃ vyāhṛtaṃ bhāṣaṇaṃ tayoriti indriyadaivatādhīnatvaṃ karmaṇo darśayati 20 śrī° .
     nāsike nirabhidyetāṃ dodhūyati mabhasvati . tatra vāyurgandhavaho ghrāṇonasi jighṛkṣataḥ 21 .
     nabhasvati prāṇavāyau dodhūyati dodhūyamāne atyantaṃ pracalati sati . tatra nasi nāsikāyāṃ vāyurdevatā gandhaṃ vahatīti tathā, anena gandho viṣayo darśitaḥ ghrāṇa indriyaṃ jighṛkṣataḥ gandhaṃ gṛhotumicchataḥ 21 śrīdharaḥ .
     yadātmani nirālokamātmānañca didṛkṣataḥ . nirbhinne akṣiṇī tasya jyotiścakṣurguṇagrahaḥ 22 .
     nirālokaṃ prakāśaśūnyam āsīditi śeṣaḥ nirmakṣikamitivadavyayīgāvaḥ . tadā ātmānaṃ dehaṃ cakārādanyacca vastu didṛkṣataḥ akṣiṇī sthānaṃ jyotirādityo devatā, cakṣurindriyaṃ, tato guṇasya rūpasya grahograhaṇam anena rūpaṃ viṣayo darśitaḥ 22 śrīdharaḥ .
     bodhyamānasya ṛṣibhirātmanastajjighṛkṣataḥ . karṇau ca nirabhidyetāṃ diśaḥ śrotraṃ guṇagrahaḥ 23 .
     ṛṣibhiverdairbodhyamānasya tadātmanaḥ prabodhanaṃ grahītumicchataḥ tato guṇagrahaḥ śabdagrahaṇam 23 . śrīdharaḥ
     vastuno mṛdukāṭhinyalaghugurvoṣṇaśītatām . jighṛkṣatastvaṅ nirbhinnā tasyāṃ roma mahīruhāḥ 24 .
     mṛdutvañca kāṭhinyañca laghutvañca gurutvañca āuṣṇatvañca īṣaduṣṇatvaṃ śītatāñcetyarthaḥ . yadyapyatyuṣṇatvamapatvagīndriyaviṣayameva tathāpi tasya jighṛkṣābhāvāt oṣṇatvamityuktaṃ gurvuṣṇeti pāṭhe vaṅādeśaśchāndasaḥ . vastuna etān dharmān jighṛkṣatastvaṅnirbhinnā tvagindriyādhiṣṭhānaṃ carma jātamityarthaḥ . tasyāṃ romāṇi, indrivaṃ, mahoruhāśca devatā jātā vastuni hastenottolite laghutvagurutvayorjñānāttayorapi tvagindriyaviṣayatvamiti paurāṇikāḥ 24 . śrīdharaḥ .
     tatra cāntarbahirvātastvacālabdhaguṇovṛtaḥ 25 . tatra tvaci antarbahiśca vāto vāyurvṛtaḥ āvṛtyasthitaḥ kartari niṣṭhā . kathambhūtaḥ? tvacā labdho guṇasparśo yena . ayamarthaḥ tvagindriyameva bahiḥkaṇḍūtisahitaṃ sparśaṃ gṛhlatromaśabdenocyate . tatra mahīruhāṇāṃ devatātvam . antarbahiśca sparśaṃ gṛhṇat tadeva tvakśabde nocyate tatra vāto devatā . tathāca tṛtīye vakṣyati tvacamasya vinirbhinnāṃ viviśurdhiṣṇyamoṣadhīḥ . aṃśena lomabhiḥ kaṇḍūṃ yairasau pratipadyate . nirbhinnānyasya marmāṇi lokapālo'nilo'viśat . prāṇināṃśena saṃspaśeṃ yenāsau pratipadyate iti . tatra marmāṇoti marmopalakṣitā tvagityatheḥ prāṇenāṃśeneti prāṇavāyunā vyāptena tvagindriyeṇetyarthaḥ . bahvṛcaśrutau tveka evāṃśonirdiṣṭaḥ tvaṅnirabhidyata tvacolomāni lomabhya oṣadhivanaspataya iti 25 . śrīdharaḥ
     hastau ruruhatustasya nānākarmacikīrṣayā . tayostu balavānindra ādānamubhayāśrayam 26 .
     ruruhatuḥ nirbhinnau balamindriyam indro devatā tadubhayāśrayam ādānaṃ karma 26 . śrīdharaḥ
     gatiṃ jigīṣataḥ pādau ruruhāte'bhikāmikām . padbhyāṃ yajñaḥ svayaṃ havyaṃ karmabhiḥ kriyate nṛbhiḥ . 27
     abhikāmiktām abhīṣṭāṃ vihitāmityarthaḥ . padbhyāṃ sahayajño viṣṇureva svayaṃ tadadhiṣṭātṛrūpeṇa sthitaḥ . karmabhiriti gatyākhyakarmaśaktirindriyamuktaṃ havyaṃ kriyate iti gatiprāpyaṃ yajñārthaṃ dravyaṃ viṣaya ityuktaṃ nṛbhiriti vyaṣṭijīveṣvapīyameva rītiriti darśayannarādhikāritvaṃ yajñādīnāṃ darśayati 27 śrīdharaḥ .
     nirabhidyata śiśnovai prajānandāmṛtārthinaḥ . upastha āsīt kāmānāṃ priyaṃ tadubhayāśrayam 28 . prajā apatyam ānandoratiḥ amṛtaṃ svargādi tadarthinaḥ śiśno'dhiṣṭhānam upastha indriyaṃ prajāpatiścāsiditi jñeyam . tadubhayāśrayam indriyadevatāśrayam . kāmānāṃ strīsambhogānāṃ mambandhi priyaṃ sukham 28 śrīdharaḥ
     utsisṛkṣordhātumalaṃ niranidyata vai gudam . tataḥ pāyustato mitra utsarga ubhayāśrayaḥ 29 .
     dhātumalaṃ bhuktānnādīnām asārāṃśaṃ tyaktumicchoḥ gudapāyumitrotsargā adhiṣṭhānendriyadevatāviṣayāḥ 29 śrī0
     āsisṛpsoḥ puraḥpuryā nābhidvāramapānataḥ . tatrāpānastato mṛtyuḥ, pṛthaktvamubhayāśrayam 30 .
     puryā dehāt purā dehāntarāṇi āsisṛpsoḥ sarvato gantumicchoḥ, nirabhidyata ityanuṣaṅgaḥ . apānataḥ apagacchataḥ pṛthaktvaṃmaraṇaṃ . nābhyādīnyadhiṣṭhānādīni nābhyāṃ hi prāṇāpānayorbandhaviśleṣe mṛtyuriti prasiddham 30 . śrī0
     āditsorannapānānāmāsan kukṣyantranāḍayaḥ . nadyaḥ samudāśca tayostuṣṭiḥ puṣṭistadāśraye 31 .
     annapānamāditsoḥ saṃgrahecchoḥ kukṣiśca antrāṇi ca nāḍyaścāsan . tatra kukṣiradhiṣṭhānam . antrāṇi annasaṃgrahekaraṇam indriyasthānīyaṃ, nāḍyastu pānasaṃgrahe tayornāḍyantravargayoḥ krameṇa nadyaḥ samudrāśca devate tuṣṭirudarabharaṇaṃ puṣṭistu rasapariṇāmataḥ sthaulyaṃ, tadāśraye tadubhayanimitte tatrānnasaṃgrahecchoḥ kukṣyantrasamudratuṣṭaya iti catuṣṭayaṃ, peyasaṃgrahecchoḥ kukṣināḍīnadīpuṣṭaya iti vivekaḥ 31 śrī0
     nididhyāsorātmamāyāṃ hṛdayaṃ nirabhidyata . tatomanaścandraiti saṅkalpaḥ kāmaeva ca 32 .
     nididhyāsornitarāṃ cintayitumicchoḥ kāmo'bhilāṣaḥ hṛdayamanaścandrasaṅkalpā adhiṣṭhānādayaḥ 32 śrīdharaḥ .
     tvakcarmamāṃsarudhiramedomajjāsthidhātavaḥ . bhūmyaptejomayāḥ sapta, prāṇovyomāmba vāyubhiḥ 33 .
     tadevam adhidaivādibhedaṃ vibhajya uktvā tadaṃśabhūtānaṃ dhātvādīnāṃ svarūpamāha tvagiti dvābhyāṃ, tvaksthūlaṃ carma, taduparisthitaṃ sūkṣma, tvagādayo'sthyentādvandvaikavadbhāvena nirdiṣṭāḥ sapta ye dhātavaste bhūmyaptejomayāḥ teṣāṃ pāñcabhautikatve'pi vāyvākāśayorāhārarūpatvena saṃvardhakatvābhāvādevamuktam 33 śrīdharaḥ .
     guṇātmakānīndriyāṇi bhūtādiprabhavā guṇāḥ . manaḥ sarvavikārātmā buddhirvijñānarūpiṇī 34 .
     guṇātmakāni guṇeṣu śabdādiṣu ātmā yeṣāṃ viṣayābhimukhasvabhāvānītyarthaḥ . guṇāḥ śabdādayaḥ bhūtādirahaṅkāraḥ tataḥ prakarṣeṇa bhavatīti tathā, ahaṅkārakalpitaśobhanasvabhāvā na vastutastathetyarthaḥ . atra hetuḥ yato manaeva sarvavikārāṇām ātmā svarūpaṃ, buddhistu tathā bhūtārthavijñānarūpiṇī . na tu paramārthagrāhiṇīti vairāgyārthamuktam anenaiva buddhimanasoḥ svarūpañcoktam .
     etadbhagavato rūpaṃ sthūlaṃ te vyāhṛtaṃ mayā . mahyādibhi ścāvaraṇairaṣṭabhirbehirāvṛtam 35 .
     upasaṃ harati etaditi prakṛtyā saha aṣṭabhiḥ 35 śrī° . vistarastu virāṭśabde dṛśyaḥ .
     sūkṣmo'pi dvividhaḥ ādhārādheyabhedāt . tatrādhārabhūtasya ātivāhikatvaṃ tatsvarūpādikaṃ ca 663 pṛ° darśitam . tatkṣaṇādeva gṛhṇāti śarīramātivāhikamiti viṣṇudha° . ātivāhikasa jño'sau deho bhavati bhārgava! . kevalaṃ tanmanuṣyāṇāṃ nānyeṣāṃ prāṇināṃ kvacit viṣṇudha° . ātivāhika eko'sti deho'nyastvādhibhautikaḥ . sarvāsāṃ bhūtajātīnāṃ brahmaṇastveka eva kim sāṃ° pra° bhā° dhṛtavākyam . ādheyakāyastu tadāśritaṃ saptadaśāvayavaṃ sūkṣmaśarīram tacca ātivāhikaśabde 663 pṛ° darśitam . tacca vedāntimate pañcaprāṇamanobuddhidaśendriyasamanvitam . apañcīkṛtabhutotthaṃ sūkṣmāṅgam bhogasādhanam ityuktalakṣaṇam . sāṅkhyamate pañcaprāṇasthale pañcabhūtānīti bhedaḥ ātivāhikaśabde 663 pṛ° vivṛtiḥ . sa ca prathamataḥ hiraṇyagarbhasyaivotpede tata eva karmaviśeṣāt uccāvacakāyotpattiryathoktaṃ sāṃ° sū° bhā° nanu liṅgaṃ cedekaṃ tarhi kathaṃ puruṣabhedena vilakṣaṇā bhogāḥ syuḥ? tatrāha . vyaktibhedaḥ karmaviśeṣāt sū° . yadyapi sargādau hiraṇyagarbhopādhirūpamekameva liṅgaṃ tathāpi tasya paścādvyaktibhedo vyaktirūpeṇāṃśato tānātvamapi bhavati yathedānīmekasya pitṛliṅgadehasya nānātvamaśato bhavati putrakanyādiliṅgadeharūpeṇa . tatra kāraṇamām karmaviśeṣāditi . jīvāntarāṇāṃ bhogahetukarmārerityarthaḥ . atra viśeṣavacanat samaṣṭisṛṣṭirjīvānāṃ sādhāraṇai karmabhirbhavatītyāyātam . ayaṃ ca vyaktibhedo manvādibhirapyuktaḥ . yathā manau puruṣasya ṣaḍindriyotpattyanantaram
     teṣāṃ tvavayavān sūkṣmān ṣaṇṇāmapyamitaujasām . sanniveśyātmamātrāsu sarvabhūtāni nirmame iti ṣaṇṇāmiti samastaliṅgaśarīropalakṣaṇam . ātmamātrāsu cidaṃśeṣu saṃyojyetyarthaḥ . tathā ca tatraiva vākyāntaram
     taccharīrasamutpannaiḥ kāryaistaiḥ karaṇaiḥ saha . kṣetrajñāḥ samajāyanta gātrebhyastasya dhīmataḥ .
     tasya ca sarvakāyavyāpitve'pi śāstre'ṅguṣṭhamātratayā kalpanaṃ yathā sāṅkhyapravacanabhāṣyeaṅguṣṭhamātraḥ puruṣo'ntarātmā sadā janānāṃ hṛdaye sanniviṣṭaḥ . aṅguṣṭhamātraṃ puruṣaṃ niścakarṣa balādyamaḥ iti śrutismṛtī na hi liṅgaśarīrasya sakalaśarīravyāpinaḥ svato'ṅguṣṭhamātratvaṃ sambhavati . ata ādhārasyāṅguṣṭhamātratvamarthāt siddhyati . yathā dīpasya sarvagṛhavyāpitve'pi kalikākāratvaṃ tailavartyādisūkṣmāṃśasya daśopari sampiṇḍitasya pārthivabhāgasya kalikākāratā tatheva liṅgadehasya dehavyāpitve'pyaṅguṣṭhaparimāṇatvaṃ sūśmabhūtasyāṅguṣṭhaprarimāṇatvenānumeyamiti .
     tathā ca bhogasādhanatvena mogāyatanatvaṃ liṅgaśarīrasthaiva tadāśrayatvāt sthūlaśarīrasya tathā vyavahāra upacārāt, tadetat sāṃ° pra° bhāṣyayordarśitaṃ yathā tadadhiṣṭhānāśraye dehe tadvādāt tadvādaḥ mū° . tasya liṅgasya yadadhiṣṭhānamāśrayo vakṣyamāṇabhūtapañcakaṃ tasyāśraye ṣāṭkauṣikadehe tadvādo dehavādastadvādāt tasyādhiṣṭhānaśabdoktasya dehavādādityarthaḥ liṅgasambandhādadhiṣṭhānasya dehatvam, adhiṣṭhānāśrayatvācca sthūlasya dehatvamiti paryavasito'rthaḥ . adhiṣṭhānaśarīraṃ ca sūkṣmaṃ pañcabhūtātmakaṃ vakṣyate tathā ca śaroratrayaṃ siddham bhā° .
     vedāntimate kāraṇaśarīramapyekamasti taccāvidyārūpaṃ vedāntasāre taccoktam . cīyate sañcīyate saṃghātarūpeṇa ci--karmaṇi ghañ . ārhatamatasiddhe jovadharmādharmā kāśapudgalopādhike vidyamāne 13 saṃghātabhede jīvāstikāyaḥ dharmāstikāyaḥ adharmāstikāyaḥ ākāśāstikāyaḥ pudgalāstikāyaḥ iti hi teṣāṃ mate pañca padārthāḥ . arhacchabde 384 pṛ° vivṛtiḥ . kāyena manasā buddhyā kevalairindriyairapi . yoginaḥ karma kurvanti gītā . paścārdhena praviṣṭaḥ śarapatanabhayāt bhūyasā pūrvakāyam śaku° . paryaṅkabandhasthirapūrvakāyam kumā° .

kāyacikitsā strī 6 ta° aṣṭavidheṣu āyurvedāṅgeṣu madhye suśrutokte cikitsāṅgabhede . tato'lpāyuṣṭvamalpamedhastvañcāvalokya narāṇāṃ bhūyo'ṣṭadhā praṇītavān--tadyathā śalyaṃ śālakyaṃ kāyacikitsā bhūtavidyā kaumārabhṛtyamagadatantraṃ rasāyanatantraṃ vājīkaraṇatantramiti vibhajya suśrute lakṣitaṃ yathā kāyacikitsā nāma sarvāṅgasaṃsṛtānāṃ vyādhīnāṃ jvarātisāraraktapittaśothonmādāpasmārakuṣṭhādīnāmupaśamanārtham .

kāyabandhana na° kāyaṃ badhnāti bandha--lyu . cetanādhiṣṭhete śukra śoṇitayoḥ saṃyogabhede . bhokturadhiraṣṭhānāt bhogāyatananirmāṇamanyathā pūtibhāvaprasaṅgāt sā° sū° cetanādhiṣṭhānenaiva śukraśoṇitasaṃyogasya dehārambhahetutvīktestasya tathātvam .

kāyamāna na° kāyasya mānamiva mānamasya . 2 parṇakuṭīre trikā° . tasya viśālatvābhāvena kāmamātraparicchedakatvāttanmānatvam . 6 ta° . 2 dehaparimāṇe na° .

kāyarūpasaṃyama pu° māta° sūtrādyukte dhyānaviśeṣarūpe saṃyama bhede sa ca tatra savistaraṃ phalasahito darśito yathā . kāyarūpasayamāttadgrāhyaśaktistambhe cakṣuprakāśāsaṃyoge'ntardhānam sū° .
     kāyarūpe saṃyamādrūpasya yā grāhmā śaktistāṃ pratibadhnāti grāhyaśaktistambhe sati cakṣuḥprakāśāsaṃyoge'ntardhānamutpadyate yoginaḥ . etena śabdādyantardhānamuktaṃ veditavyam vyāsabhāṣya° .
     pañcātmakaḥ kāyaḥ sa ca rūpavattayā cākṣuṣo bhavati rūpeṇa hi kāyaśca tadrūpañca cakṣurgrahaṇakarmaśaktimanubhavati tatra yadā rūpe saṃyamaviśeṣo yoginā kriyate tadā rūpasya grāhyaśaktau rūpavatkāyapratyakṣatāhetuḥ stabhyate tasmāt grāhyaśaktistambhe satyantardhānayoginastataḥ parakīyacakṣurjanitena prakāśena jñānenāsamprayogaḥ cakṣurjñānāviṣayatvaṃ yoginaḥ kāyasyaiveti yāvat tasmin kartavye'ntardhānaṃ kāraṇamityarthaḥ . eteneti kāyaśabdasparśarasagandhasaṃyamāttadugrāhyaśaktistambhe śrotratvagrasanaghrākṣaprakāśāsamprayoge'ntardhānamiti viva° .

[Page 1931b]
kāyavalana na° kāyovalyate ācchādyate'nena vala--stṛtau karaṇe lyuṭ . kavace varmaṇi hārā° .

kāyavya pu° bhāratokte dasyuprabhubhede tadutpattikathādi bhā° śā° 135 a° yathā .
     niṣādyāṃ kṣatriyājjātaḥ kṣatradharmānupālakaḥ . kāyavyo nāma naiṣādirdasyutvāt siddhimāptavān . araṇye sāyaṃ pūrbāhṇe mṛgayūthaprakīpitā . vidhijño mṛgajātīnāṃ naiṣādānāñca kovidaḥ . sarvakālapradeśajñaḥ pāriyātracaraḥ sadā . dharbhajñaḥ sarvabhūtānāmamogheṣurdṛḍhāyudhaḥ . apyanekaśatā senā eka eva jigāya saḥ . sa vṛddhāvandhabadhirau mahāraṇye'bhyapūjayat . madhumāṃsairmūlaphalairannairuccāvacairapi . satkṛtya bhojayāmāsa mānyān paricacāra ca . āraṇyakān pravrajitān brāhmaṇān paripūjayan . api tebhyo mṛgān hatvā nināya satataṃ vane . ye'smānna pratigṛhṇanti dasyuto janaśaṅkayā . teṣāmāsajya geheṣu kalya eva sa gacchati . bahūni ca sahasrāṇi grāmaṇītve'bhivavrire . nirmaryādāni dasyūnāṃ niranukrośavartinām . dasyavaḥ ūcuḥ . muhūrtadeśakālajñaḥ prājñaḥ śūro dṛḍhavrataḥ . grāmaṇīrbhava no mukhyaḥ sarveṣāmeva saṅgataḥ . yathā yathā vakṣyasi naḥ kariṣyāmastathā tathā . pālayāsmān yathānyāyaṃ yathā mātā yathā pitā . kāyavya uvāca . sā badhāstvaṃ striyaṃ bhīruṃ mā śiśuṃ mā tapasvinam . nāyudhyamāno hantavyo na ca grāhyā balāt striyaḥ . sarvathā strī na hantavyā sarvasattveṣu kenacit . nityantu brāhmaṇe svasti yoddhavyñja tadarthataḥ . satyañca nābhihantavyaṃ sārabighnañca mā kṛthāḥ . pūjyate yatra devāśca pitaro'tithayastathā . sarvabhūteṣvapi ca vai brāhmaṇo mokṣamarhati . kāryā copacitisteṣāṃ sarvasvenāpi yā bhavet . yasya hyete sampraruṣṭā mantrayanti parābhavam . na tasya triṣu lokeṣu trātā bhavati kaścana . yo brāhmaṇān parivadedvināśañcāpi rocayet . sūryodaya iva dhvānte dhruvaṃ tasya parābhavaḥ . ihaiva phalamāsīnaḥ pratya kāṅkṣeta sarvaśaḥ . ye ye no na pradāsyanti tāṃstāṃstenābhiyāsyati . śiṣṭhyarthaṃ vihito daṇḍo na vṛddhyarthaṃ viniścayaḥ . ye ca śiṣṭān pravādhante daṇḍasteṣāṃ badhaḥ smṛtaḥ . ye ca rāṣṭrāparodhena vṛddhiṃ kurvanti kecana . tadaiva te'numīyante kuṇape kramayo yathā . ye punardharmaśāstreṇa varteranniha dasyavaḥ . api te dasyavo bhūtvā kṣipra siddhimavāpnuyuḥ .

[Page 1932a]
kāyavyūha kāye vātādīnāṃ dhātūnāṃ saptānāṃ tvagādīnāñca vyūho vyūhanam . kāyasthavātādonāṃ vinyāse nābhicakre kāyavyūhajñānam pāta° sū° nābhicakre saṃyamaṃ kṛtvā kāyavyūhaṃ vijānīyāt . vātapittaśleṣmāṇastrayo doṣāḥ sapta santi dhātavaḥ--tvaglohitamāṃsasnāyvasthimajjāśukrāṇi pūrbaṃ pūrbameṣāṃ bāhyamityevaṃvinyāsajñānam bhā° . 6 ta° . yogibhiḥ karmabhogārthaṃ kalpite 2 kāyasamudāye ca yathā ca bhogārthaṃ kāyavyūharacanā tathā cintāmaṇau muktivāṭe uktaṃ yathā yattu mā'bhuktamiti smṛtivirodhena kṣīyantaityādiśruteranyathārthavarṇanaṃ, tannasmṛteḥ pratyakṣavedabādhitatvena tadviruddhārtha kavedānanumāpakatvāt . vāmadevasaubhariprabhṛtīnāṃ kāyavyūhaśravaṇāttattvajñānena kāyavyūhamutpādya bhogadvārā karmakṣaya iti cenna tapaḥprabhāvādeva tattvajñānānutpāde vā kāyavyūhasambhavāt . bhogajananārthañca karmabhiravaśyaṃ tattatkāyaniṣpādanamiti na tatra tattvajñānopayogaḥ . yaugapadyañca kāyānāṃ tajjanakadharmasvabhāvāt tapaḥpramāvād vā .
     ekasyaiva jauvasya cittāntarāṇikāyendriyāṇi ca nirmāya tattatkarmabhogārtharacitakāyavyūhena yoga ityetat śā° bhā° samarthitaṃ yathā . saṅkalpādeva tu tacchruteḥ śā° sū° . hārdavidyāyāṃ śrūyate--sa yadi pitṛlokakāmobhavati saṅkalpādevāsya pitaraḥ samuttiṣṭhantītyādi . tatra saṃśayaḥ--kiṃ saṅkalpa eva kevalaḥ pitrādisamutthānahetuḥ uta nimittāntarasahitaḥ? iti . tatra satyapi saṅkalpādeveti śravaṇe lokavannimittāntarāpekṣā yuktā yathā loke'smadādīnāṃ saṅkalpād gatyādibhyaśca hetubhyaḥ pitrādisampattirbhavatyevaṃ muktasyāpi syāt evaṃ dṛṣṭaviparītaṃ na kalpitaṃ bhaviṣyati . saṅkalpādeveti tu rājñaiva saṅkalpitārthasiddhikarīṃ sādhanāntarasāmagrīṃ sulabhāmapekṣyocyate . na ca saṅkalpamātrasamutthānāḥ pitrādayomanorathavijṛmbhitavaccañcalatvāt puṣkalaṃ bhogaṃ samarpayituṃ paryāpnuyurityevaṃ prāpte brūmaḥ--saṅkalpā deva tu kevalāt pitrādisamutthānamiti . kutaḥ? tacchruteḥ saṅkalpādevāsya pitaraḥ samuttiṣṭhantītyādikā hi śruti rnimittāntarāpekṣāyāṃ pīddhyeta . nimittāntaramapi yadi saṅkalpānuvidhāyyeva syādbhavatu na tu prayatnāntarasampādyaṃ nimittāntaramiṣyate prāk tatsampatterbandhyasaṅkalpatvaprasaṅgāt . na ca śrutigamye'rthe lokavaditi sāmānyato dṛṣṭaṃ kramate . saṅkalpabalādeva caiṣāṃ yāvatprayojanaṃ sthairyopapattiḥ, prākṛtasaṅkalpavilakṣaṇatvānmuktasaṅkalpasya bhā° . ataeva cānanyādhipatiḥ sū° ataeva cābandhyasaṅkalpatvāda nanyādhipatirvidvān bhavati nāsyānyo'dhipatirbhavatītyathaḥ . na hi prākṛto'pi saṅkalpayannanyasvāmikatvamātmanaḥ satyāṃ gatau saṅkalpayati . śrutiścaitaddarśayati atha ya ihātmāna manuvidya pravrajantyetāṃśca satyān kāmān teṣāṃ sarveṣu lokeṣa kāmacārobhavatīti bhā° . abhāvaṃ vādarirāha hyevas sū° saṅkalpādevāsya pitaraḥ samuttiṣṭhanti ityataḥ śrutermanastāvatsaṅkalpasādhanaṃ siddhaṃ śarīrendriyāṇi punaḥ prāptauśvaryasya viduṣaḥ santi na santīti samīkṣyate tatra vādaristāvadācāryaḥ śarīrasyendriyāṇāñcābhāvaṃ mahīyamānasya viduṣo manyate . kasmāt? evaṃ hyāhāmnāyaḥ manasaitānkāmān paśyan ramate yatra te brahmalokaḥ iti . yadi manasā śarīrendriyaiśca viharet manaseti viśeṣaṇaṃ na syāt . tasmādabhāvaḥ śarīrendriyāṇāṃ mokṣe bhā° bhāvaṃ jaiminirvikalpāmananāt sū° jaiminirācāryomanovaccharīrasyāpi sendriyasya bhāvaṃ muktaṃ prati manyate, yataḥ sa ekadhābhavati tridhā bhavati ityādinā'nekadhābhāvakalpamāmananti nahyanekavidhatā vinā śarīrabhedenāñjasī syāt . yadyapi nirguṇāyāṃ bhūmavidyāyāmayamanekadhābhāve vikalpaḥ paṭhyate, tathāpi vidyamānamevedaṃ saguṇāvasthāyāmaiśvaryaṃ bhūmavidyāstutatye saṅkīrtyata ityataḥ saguṇavidyāphalabhāvenopatiṣṭhata ityucyate bhā° dvādaśāhabadubhayavidhaṃ vādarāyaṇo'taḥ sū° vādarāyaṇaḥ punarācāryo'taevobhayaliṅgaśrutidarśanādubhayavidhatvaṃ sādhu manyate, yadā saśarīratāṃ saṅkalpayati tadā saśarīro bhavati, yadā tvaśarīratāṃ tadā aśarīra iti satyasaṅkalpatvāt saṅkalpavaicitryācca, dvādaśāhavat--yathā dvādaśāhaḥ satramahrīnaśca bhavati ubhayaliṅgaśrutidarśanāt evamidamapīti bhā° tadabhāve sandhyavadupapadyate sū° yadā tu sendriyamya śarīrasyābhāvastadā yathā sandhye sthāne śarīrendriyaviṣayeṣvavidyamāneṣvapyapalabdhimātrāeva pitrādikāmābhavantyevaṃ mokṣe'pi syuḥ evaṃ tadupapadyate bhā° bhāve jāgradvat sū° bhāve punastanoryathā jāgarite vidyamānāeva pitrādikāmāsavantyevaṃ muktasyāpyupapadyante bhā° pradīpavadāveśastathāhi darśayati sū° bhāvai jaiminirvikalpāmananādityatra saśarīratvaṃ muktasyoktaṃ tatra tridhā bhāvādiṣvanekaśarīrasarge kiṃ nirātmakāni śarīrāṇi dāruyantravat sṛjyante? kiṃ vā sātmakāni? asmadādiśarīravaditi bhavati vīkṣā . tatrātmamanasorbhedānupapatterekena śarīreṇa yogāditarāṇi nirātmakānītyevaṃ prāpte pratipadyate pradīpavadāveśa iti . yathā pradīpaeko'nekapradīpabhāvamāpadyate vikāraśaktiyogāt, evameko'pi san vidvānaiśvaryayogādanekabhāvamāpadya sarvāṇi śarīrāṇyāviśati . kutaḥ! tathāhi darśayati śāstramekasyānekabhāvam sa ekadhā bhavati tridhā bhavati pañcadhā saptadhetyādi . naitaddāruyantropamābhyupagame'vakalpate nāpi jīvāntarāveśe . na ca nirātmakānāṃ śarorāṇāṃ pravṛttiḥ sambhavati . yattvātmamanasorbhedānupapatteranekaśarīrayogāsambhava iti naiṣa doṣaḥ ekamano'nuvṛttīni samanaskānyevāparāṇi śarīrāṇi satyasaṅkalpatvāt srakṣyati . sṛṣṭeṣu ca teṣūpādhibhedādātmano'pi bhedenādhiṣṭhātṛtvaṃ yākṣyate . eṣaiva ca yogaśāstreṣu yogināmanekaśarīrayogaprakiyā bhā° . yathā ca paraśarore cittasyāveśastathā pāta° sū° bhāṣyayoḥ darśitaṃ yathā bandhakāraṇaśaithilyāt pracārasaṃvedanācca cittasya paraśarīrāveśaḥ pāta° sū° lolībhūtasya manaso'pratiṣṭhasya śarīre karmāśayavaśādbandhaḥ pratiṣṭhetyarthaḥ tasya karmaṇobandhakāraṇasya śaithilyaṃ samādhibalādbhavati pracārasaṃvedanañca cittasya samādhijameva, karmabandhakṣayāt svacittasya pracārasaṃvedanācca yāgī cittaṃ svaśarīrānniṣkṛṣya śarīrāntareṣu niḥkṣipati niḥkṣiptaṃ cittañcendriyāṇyanupatanti yathā madhukararājānaṃ makṣikā utpatantamanutpatanti, niviśamānamanuniviśante tathendriyāṇi paraśarīrāveśe cittamanuvidhīyanta iti vyāsabhā° .

kāyasampad strī 6 ta° . rūpalāvaṇyabalavajrasaṃhananatvāni kāyasampadaḥ pāta° sūtrokte rūpalāvaṇyādau . tato'ṇimādiprādurbhāvaḥ kāyasampaddharmānabhighātaśca pāta° sū° . vyākhyātamidamaiśvarya śabde tacca 1551 pṛ° dṛśyam .

kāyastha pu° kāyeṣu sarvabhūtarūpadeheṣu tiṣṭhati antaryāmi tayā sthā--ka 7 ta° . 1 paramātmani medi° . yathā ca sarva śarīreṣu adhiṣṭhātṛtayāsya sthitistathā antaryāmibrāhmaṇe darśitaṃ tacca vākyaṃ 130 pṛ° darśitam . 2 jātibhede kara ṇarūpe vrātyakṣatriye karaṇaśabde tasya vivṛtiḥ .
     atha kāyasthānāṃ śūdratvāśūdratvaviṣaye bahudhā vipratipattirasti atastannirūpaṇāya pramāṇānyuddhṛtya mīmāṃsyate . evaṃ hatvā'rjunaṃ rāmaḥ sandhāya niśitān śarān . eka eva yayau hantuṃ sarvānevāturān nṛpān . kecit gahanamāśritya kecit pātālamāviśan . sagarbhā candrasenasya bhāryā dālbhyāśramaṃ yayau . tato rāmaḥ samāyāto dālbhyāśramamanuttamam . pūjito muninā sadyaḥ pādyārdhyācamanādibhiḥ . dadau madhyāhnasamaye tasmai bhojanamādarāt . rāmastu yācayāmāsa hṛdisthaṃ svaṃ manoratham . yācayāmāsa rāmācca kāmaṃ dālbhyo mahāmuniḥ . tatastau paramaprītau bhojanaṃ cakraturmudā . bhojanānantaraṃ dālbhyaḥ papraccha bhārgavaṃ prati . yattvayā prārthitaṃ deva! tat tvaṃ śaṃsitumarhasi . rāma uvāca tavāśrame mahābhāga! sagarbhā strī samāgatā . candrasenasya rājarṣeḥ kṣatriyasya mahātmanaḥ . tanme tvaṃ prārthitaṃ dehi hiseyaṃ tāṃ mahāmune! . tato dālbhyaḥ pratyavāca, dadāmi tava vāñchitam . dālbhya uvāca . striyaṃ garbhamamuṃ bālaṃ tanme tvaṃ dātumarhasi . tato rāmo'bravīddālbhyaṃ yadarthamahamāgataḥ . kṣatriyāntakaraścāhaṃ tat tvaṃ yācitavānasi . prārthitaśca tvayā vipra! kāyastho garbha uttamaḥ . tasmāt kāyastha ityākhyā bhaviṣyati śiśoḥ śubhā . evaṃ rāmo mahābāhurhitvā taṃ garbhamuttamam . nirjagāmāśramāt tasmāt kṣatriyāntakaraḥ prabhuḥ . kāyastha eṣa utpannaḥ kṣatrāyāṃ kṣatriyāttataḥ . rāmājñayā sa dālbhyena kṣatradharmāt bahiṣkṛtaḥ . kāyasthadharmodatto'smai citraguptasya yaḥ smṛtaḥ . tadgotrajāśca kāyasthā dālbhyagotrāstato'bhavan . dālbhyopadeśataste vai dharmiṣṭhāḥ satyavādinaḥ . sadācāraparānityaṃ ratā hariharārcane . devaviprapitṝṇāñca atithonāñca pūjakāḥ iti skānde reṇakāmāhātmyam . atra kṣātradharmadbahiṣkṛtaḥ ityanena sagareṇa kāmbojādīnāmiva tasya tadvaṃśasya ca kṣatriyadharmayuddhopanayanādirāhityapratītāvapi citraguptadharmatvadānakathanenopanayanādimattvaṃ vedādhikāritvaṃ ca sūcitaṃ tena kebalayuddhādirāhityamātraṃ citraguptadharmatvadānena lekhanādhikāraḥ sūcitaḥ . citraguptadharmaśca tadutpattisahitaḥ padmapurāṇe sṛṣṭikhaṇḍe uktoyathā-- kṣaṇaṃ dhyānasthitasyāsya sarvakāyādvinirgataḥ . divyarūpaḥ pumān vibhrat masīpātrañca lekhanīm . citragupta iti khyāto dharmarājasamīpataḥ . prāṇināṃ sadasatkarmalekhāya sa nirūpitaḥ brahmaṇā,'tīndriyajñānī devāgnyoryajñabhuk sa vai . bhojanācca sadā tasmāda hutirdīyate dvijaḥ . brahmakāyodbhavo yasmāt kāyastho varṇa ucyate . nānāgotrāśca tadvaṃśyāḥ kāyasthā bhuvi santi vai . bhaviṣya purāṇe ca . dattātreya uvāca . trikālajñaṃ mahāprājñaṃ pulastyamunipuṅgavam . upasaṃgamya papraccha bhīṣmaḥ śāstrabhṛtāṃ varaḥ . caturṇāmapi varṇānāmāśramāṇāṃ tathaiva ca . sambhavaḥ saṅkarādīnāṃ śruto vistarato mayā . kāyasthotpattayo loke khyātāścaiva mahāmune! . bhūya eva mahāprājña! śrotumicchāmi tattvataḥ . vaiṣṇavā dānaśīlāśca pitṛyajñaparāyaṇāḥ . sudhiyaḥ sarvaśāstreṣukāvyālaṅkārabodhakāḥ . poṣṭāro nijavargāṇāṃ brāhmaṇānāṃ viśeṣataḥ . tānahaṃ śrotumicchāmi kathayasva mahāmune etanma saṃśayaṃ vipra! vaktumarhasyaśeṣataḥ . iti pṛṣṭo muniprājñaḥ gāṅgeyaṃ! prāha tattvataḥ . pulastya uvāca . śṛṇu gāṅgeya! vakṣyāmi kāyasthotpattikāraṇam . na śrutaṃ yat tvayā pūrvaṃ tanme kathayataḥ śṛṇu . yenedaṃ sakalaṃ viśvaṃ sthāvaraṃ jaṅgamaṃ tathā . utpādya pālyate bhūyo nidhanāya prakalpyate . avyaktaḥ puruṣaḥ śānto brahmā lokapitāmahaḥ . yathā'sṛjat purā viśvaṃ kathayāmi tava prabho! . mukhato'sya dvijā jātā bāhubhyāṃ kṣatriyāstathā . ūrubhyāñca tathā vaiśyāḥ padbhyāṃ śūdrāḥ samudbhavāḥ . dvicatuḥṣaṭpadādīṃśca plavaṅgamasarīsṛpān . ekakāle'sṛjat sarvaṃ candrasūryagrahāṃstathā . evaṃ bahuvidhānena viśvamutpādya bhārata! . uvāca taṃ sutaṃ jyeṣṭhaṃ kaśyapaṃ cātitejasam . pratiyatnena bhoḥ putra! jagatpālaya suvrata! . ityājñāpya sutaṃ jyeṣṭhaṃ ṛṣisambhavahetukam . tatastu brahmaṇā tena yat kṛtaṃ tannibodha me daśa varṣasahasrāṇi daśa varṣaśatāni ca . samādhistho'bhavat prāṇān saṃyamya śāntamānasaḥ . tataḥ samāhitamateyadbhūtaṃ tadvadāmi te . taccharīrānmahābāhuḥ śyāmaḥ kamalalocanaḥ . kambugrīvo gūḍhaśirāḥ pūrṇacandranibhānanaḥ . lekhanocchedanīhasto masībhājanasaṃyutaḥ . niḥsṛtya darśane tasthau brahmaṇo'vyakta janmanaḥ . uttamaḥ suvicitrāṅgaḥ dhyānastimitalocanaḥ . tyaktvā samādhiṃ gāṅgeya! taṃ dadarśa pitāmahaḥ . adhaūrdhaṃ nirīkṣyātha puruṣaścāgrataḥ sthitaḥ . nāmadheyaṃ hi me tāta! vaktumarhasyataḥparam . yathocitañca yat kāryaṃ tat tvaṃ māmanuśāsaya . pulastya uvāca . ityākarṇya tato brahmā puruṣaṃ svaśarīrajam . prahṛṣya pratyuvācedamānandi tamatiḥ punaḥ . sthiracittaṃ samādhāya dhyānasthamatisundaraḥ . maccharīrāt samudbhūtastasmāt kāyasthasaṃjñakaḥ . citragupteti nāmnā vai khyāto bhuvi bhaviṣyasi . dharmādharmavivekārthaṃ dharmarājapure sadā . sthitirbhavatu te vatsa! mamājñāṃ prāpya niścalām . kṣatravarṇocito dharmaḥ pālanīyo yathāvidhi . prajāḥ sṛjasva bho putra! bhuvi bhāvasamanvitāḥ . tasmai dattvā varaṃ brahmā tatraivāntaradhīyata . pulastya uvāca . citraguptānvaye jātāḥ śṛṇu tān kathayāmi te . śrīmadrā nāgarā gaurāḥ śrīvatsāścaiva māthurāḥ . ahiphaṇāḥ saurasenāḥ śaivasenāstathaiva ca . varṇā varṇadvayañcaiva ambaṣṭhādyāśca sattama! . śṛṇu teṣāñca karmāṇi kuruvaṃśavivardhana! . putrān vai sthāpayāmāsa citragupto mahītale . dharmādharmavivekajñaścitragupto mahāmatiḥ . bhūsthānaṃ bodhayāmāsa sarvasādhanamuttamam . pūjanaṃ devatānāñca pitṝṇāṃ yajñasādhanam . varṇānāṃ brāhmaṇānāñca sarvadātithisevanam . prajābhyaḥ karamādāya dharmādharma vilokanam . kartavyaṃ hi prayatnena putrāḥ svargasya kāmyayā . yā māyā prakṛtiḥ śaktiścaṇḍī caṇḍapramardinī . tasyāstu pūjanaṃ kāryaṃ siddhiṃ prāpya divaṃ gatāḥ . svargādhikāramāsādya yato yajñabhujaḥ sadā . bhavadbhiḥ sā sadā pūjyā dhyātavyā maphalādibhiḥ . bhavantaṃ siddhidā nityaṃ putradā sā tu caṇḍikā . tantroktā na surā peyā yā na peyā dvijātibhiḥ . vaiṣṇavaṃ dharmamāśritya madvākyaṃ pratipālaya . kartavyaṃ hi prayatnena lolakadvayahitāya vai . anuśāsya sutānevaṃ citragupto divaṃ yayau . dharmarājasyādhikārī citragupto babhūva ha . svayaṃ bhīṣma! samutpannāḥ kāyasthā ye prakīrtitāḥ . ye pṛṣṭāste mayākhyātāḥ saṃvādaṃ śṛṇu cāparam .
     padmapu° pātālakhaṇḍe sūtaṃ prati śaunakādyuktiḥ . śrotumicchāmahe tvattaḥ śreyasi premasaddhiyaḥ . purāṇasaṃhitāmetāṃ kāyasthasthitilakṣaṇām . ko hetustasya cotpattau, kiṃvidhaḥ, karma kīdṛśam . ki varṇaḥ kvāstikasmaicit kārya vādāya ko hi saḥ . kiṃkulonaḥ kimācāraḥ kigotraḥ kasya cānvayaḥ . etadvistarato brūhi kāyasthakṛtaśāsanam . sūta uvāca . idamadbhutamākhyānaṃ kāyasthasthitilakṣaṇam . kathayāmi mahābhāgā bhagavadguṇakīrtaye . vicitro jagatāṃ heturbhagavacchaśvadāśrayaḥ . tasyodbhavo'pi vaicitro jagataḥ kṛtavān vidhiḥ . citrovicitra iti tat vijñaptau tāvubhāvapi . dharmarājasya sacivau dattāvasya tu vedhasā . asatāṃ daṇḍanetārau nṛpanītivicakṣaṇau . yathārthavādinau syātāṃ śāntikarmaṇi tāvubhau . kāyasthasaṃjñayā khyātau sarvakāyasthapūrvajau . lesvanajñānavidhinā mukhyakāryaparāyaṇau . asmin saṃsārapāthodhau ṣaḍvidhāḥ kāyavartinaḥ . tatrastha kāyavijñānāt kāyasthatvamihaitayoḥ . dharmarājasya sācivyaṃ kurvatoḥ śāntikarmaṇi . hareranugraho'pyāste tayościtra vicitrayoḥ . ekaviṃśatibhedena yābhyāṃ kāyasthajātayaḥ . ityudīrya vidhistatra vacaścitravicitrayoḥ . tūṣṇīmāsa tatastābhyāṃ pṛṣṭaṃ svātmaviceṣṭitam . asmākaṃ keca saṃskārā kiṃ varṇajā? vayaṃ vibho! . tatsarvaṃ kathayasvāvāṃ bhavatsevāparāyaṇau . sūta uvāca . iti śrutvā tayorvākyamanumodya pitāmahaḥ . bhaktasyottaramutkṛṣṭamuvāca prahasanniva . brahmovāca . bhavantāvādikalpasya prathame yuganāyake . paramāyāñca śuddhāyāmabhūtāṃ dvijaveśmani . dāsatāṃ diṣṭataḥ prāptau paridākṣiṇyavartinau . svāmisevāparāyattau mithaḥ snehānuvartinau . dvijanmakiṅkarau--teṣāṃ gṛhakarmaṇi santatam . cakratuḥ prabhubhāvena taducchiṣṭabhujau yuvām . traidivaṃ sukhamāsādya yāvadyugacatuṣṭayam . martyatāmāpya devatvaṃ tataevaṃ krameṇa tu . tanmahāpralaye jāte sarvaprāṇihiteratau . dāsīsutau bhavantau, vāṃ bhagavadvapuṣi sthitiḥ . adhunā sṛṣṭisamaye mattojanmāpi vāmidam . dharmādhikāra ṣapuṣau svāmibāndhavajīvanāt . yatra varṇebhya utkṛṣṭo brāhmaṇaḥ sarvasammataḥ . tasyānantarejo yasmāt kṣatriyaḥ parirakṣakaḥ . vijñānajīvanopāyī vyavahāranayānvitaḥ . vaiśyo vaṇastṛtīyaḥ syād varṇadvitayasevakaḥ . mantravarjitasaṃskāro namaskārakriyāparaḥ . caturthaḥ śūdravarṇaḥ syād varṇatritayasevakaḥ . anekavyavahārajñaḥ kṣatriyanva yajaśca saḥ . teṣāmuttamatāṃ yāyāt kāyastho'kṣarajīvakaḥ . bhavantau kṣatravarṇasthau dvijanmānau mahāśayau . kṛtopavītinau syātāṃ vedaśāstrādhikāriṇau . pūrvapuṇyabalotkarṣasādhyasādhanabhāvinau . sarvajñakalpau bhūyātāṃ bhagavadgatamānasau . evamākhyāya bhagavān sarvāmaragaṇānvitaḥ . antardadhe tayorantaḥ sthitaḥ pratyakṣavṛttitaḥ .
     sūta uvāca . asmin jagati duḥkhāni durdāntāeva bhuñjate . tasmāddurnayakartāro nirayeṣvadhivāsinaḥ . durnayaṃ sunayaṃ vāpi sarveṣāṃ nayavartinām . anyāyināmapi tathā likhataḥ karmasūtriṇām . etallikhanamadhyasthaṃ karmasūtraṃ yathātatham . na nyūnamadhikaṃ vāpi dehārambhasya karma yat . janmānantyabhavaṃ karma jīvānāṃ bhāvitāvubhau . upayogaṃ vināpyetau lekhayāmāsatuḥ svataḥ . vilokya prāṇināmāyuḥ saṃpūrṇaṃ karma vā yathā . samānapatitāneva nāparābiti nirṇayaḥ . dharmarājānuvacanamekavākyamiva priyam . sammānayitvā sutarāṃ kṣetrabhūtāviva sthitau . ṣaṭkāyamatavijñānaṃ jānītaḥ karmayogi yat . kāyastha saṃjñayā citravicitrau viṣṇuvallabhau . sūta uvāca . evamābhāṣya manasā pramāṇapadasiddhaye . vacasā chandayāmāsa maitrastau prītihetave . aneke bhuvi satkīrtisambhavāya sthitiṃ svakām . nirūpayanti nitarāṃ munayo devamānavāḥ . parivāravibhūtyaiva svasantānaprasiddhaye . bhavantāvapi tasmāttu kurutāṃ sutasaṃsthitim . ityuktvā kalpayāmāsa kanye dve paramottame . marutprabhoḥ samādheśca tanaye kṣatrajanmanaḥ . sampannakulaśīle te kartavye gṛhamedhase . kalatre vaṃśavistārahetave tu pṛthak pṛthak . evamādiṣṭadharmāṇau praṇamya svāminaṃ prati . devādeśapramāṇaṃ syāt ityuktvāstviti cakratuḥ . vidhinā parinetārau samaye bhavanocite . tataeva samāmnāyahetave kṛtaniścayau . samādhimānasau dharmarājasya vacaneritau . kālikāmādijananīṃ prārthayāmāsatu stataḥ . citro'pyatha bicitropi mitho niścitya sāmpratam . vicitra! jagataḥ kāryaṃ tvayā tattadvidhīyatām . kāryadvayantu kartavyamasmābhiḥ svāmivākyajam . vyāpāro'pi prakartavyaḥ kālikāpi hi sevyate ityupakrame padmavai° pu° pātālakhaṇḍe subhāmā citraguptasya gṛhasvāmitvayoginī . bhāminī tu vicitrasya sundarī sundarasthitiḥ . ubhe api samāmnāte pātivratyaśiromaṇī . devadattāṃ puraṃ prāpya sukhenaivānutiṣṭhatām . pareritā pravṛttaiṣā purī sā''yatanī kṛtā . citraguptena bhāmāyāṃ trayautpāditāḥ sutāḥ . udāraśīlācaritā dharmarājasya vallabhāḥ . śarīravegāḥ sudṛḍhāḥ pitṛvatkāryahetavaḥ . vicitrasya sutāḥ pañca samabhūvan bhahāśayāḥ . kalīraḥ susamaḥ sūkṣmaḥ saṅgavān karmakastvamī . māminī kukṣijāstāvacchārdūlaguṇaśālinaḥ . teṣāntu kalpayāmāsa kaśyapo jātakarma vai . tadācarati tatpūrvaṃ nāma garbhādi vaidikam . tayoḥ kulapatistasmāt tāvat kaśyapasammataḥ . vyātene sakalābhīṣṭamāśīḥśata samuccayaiḥ . etāvete ca sarve syurgotriṇaḥ kaśyapābhidhāḥ .
     evaṃ citraguptavaṃśyānāṃ candrasenavaṃśyānāñca kṣatriyavadupanayanavedādhikāre sthite kālavaśāt tadanvajayātānāmupanayanādilopāt vrātyakṣatniyatvam . vrātyānāñcākṛtaprāyaścittānām upranayanādirāhityāt śūdradharmatvam idānīntanānām yadyapi vrātyakṣatriyāṇāṃ kṣatriyatulyāśaucabhāgitvamucitaṃ tathāpi manunā śanakaistu kriyālopādimāḥ syuḥ kṣatriyajātayaḥ . vṛṣalatvaṃ gatā loke brāhmaṇādarśanena ca iti śūdratvaprāptiṃ prati kriyālopaṃsya vedānadhyayanasya ca hetutāyā ukteḥ idānīntanānāmubhayāsadbhāvena vṛṣaladharmatvaprāptyā akṛtaprāyaścittakṣatriyāṇāmupanayādirāhityena śūdradharmaprāptyā māsāśaucavyavahāro nānupapannaḥ . raghunandanena mahānandiprabhṛtikṣatriyāṇāmapi kalau śūdratvasyokteḥ śūdratulyatayā māsāśaucavyavahārasya yuktatvāt gatānugatikanyāyādeva tathā cāra ityanumīyate . brātyaprāyaścittañca mitā° āpastambenoktaṃ yathā yasya prapitāmahādernānusmaryate upayanaṃ tasya dvādaśa dharṣāṇi traividyakaṃ brahmacaryam . eteṣāñca bahukālāvadhivrātyatvaṃ, yato manunā jhallomallaśca rājanyāt brātyāt nicchivireva ca . naṭaśca karaṇaścaiva khaso draviḍa eva ca iti vrātyakṣatrādeva taṣāmutpatterukteḥ bahukālapatitasāvitrīkasyāpi prāguktāpastambavacanena prāyaścittasya vidhānāt tathā prāyaścittācaraṇe ca upanayanādyadhikāritā bhavitumarhatyeva kintu varṇasaṅkarajātibhedarūpakaraṇasya na tathātvaṃ tannirṇayaśca vaṃśaparamparāsmṛtyabhāve durghaṭaeva śūdravadvarṇasaṅkarā iti smṛteḥ teṣāṃ śūdradharmātideśāt, teṣāṃ māsāśaucādyācāradarśanāt tadanyeṣāmapi brātyakṣatriyarūpakaraṇānāṃ tathaivācāra iti gamyate . karaṇaśabde udā° . tajjātistriyāṃ saṃyogopadhatvāt ṭāp puṃyoge tu ṅīṣ . kāyastiṣṭhatyanayā sthā--karaṇe ghañcarthe ka 6 ta° ṭāp . 3 harītakyāṃ medi° 4 dhātrīvṛkṣe jaṭā° 5 kākolyāṃ bharataḥ 6 elādvaye 7 tulasyāñca rājani° .

kāyasthairya na° 6 ta° . rasāyanādinā dehapiṇḍasya sthiratāyām kāyasya bahukālasthāyitāyām sādhanañca sarva° saṃ° . apare māheśvarāḥ parameśvaratādātmyavādino'pi piṇḍasthairye sarvābhimatā jīvanmuktiḥ setsyatītyāsthāya piṇḍasthairyogāvaṃ pāradādipadavedanīyaṃ rasameva saṅgirante ityupakrampa darśitaṃ raseśvaraśabde vistareṇa vakṣyate .

kāyākāśasambandhasayama pu° pāta° sūtrādyukte saṃyamabhede . sa ca pāta° sūtrādau phalasahitodarśito yathā kāyākāśayoḥ sambandhasaṃyamāt laghutūlasamāpatterākāśagamanam pāta° sū° aiśvaryaśabde 1549 pṛ° vivṛtamidam .

kāyika tri° kāyena nirvṛttaṃ ṭak . dehanirvṛtte puṇyapāpādau karmaṇi . adattānāmupādānaṃ hiṃsā caivā'vidhānataḥ . paradāropasevā ca kāyikaṃ trividhaṃ smṛtam ti° ta° daśavidhapāpakīrtane vālmī° . manasā tu kṛtaṃ karma manasaivopabhuñjate . vācā vācā kṛtaṃ karma kāyenaiva tu kāyikam sā° bhā° dhṛtā smṛtiḥ .

kāyikā strī kāyena tadvyāpāreṇa nirvṛttā ṭhak . 1 balībardhādikāyapariśramasādhye vṛddhibhede . dohavāhyakarmayutā kāyikā samudā hṛtā vyāsaḥ . sūladhanāvirodhena pratyahamadhamarṇadeyapaṇapādādirūpāyāṃ 2 vṛddhau ca . kāyāvirodhinī śaśvat paṇapādādyā tu kāyikā nāradaḥ . ṛṇādānaśabde vivṛtiḥ .

kāra pu° kṛ--kṛtau ghañ . 1 kriyāyām 2 yatne sakāranānāra kāsā ityādi māghaḥ . sakārāḥ sayatnāḥ sotsāhāḥ malli° karaṇe ghañ . 3 bale . kasya susvasyāraḥ prāptiryatra . 4 ratau viśvaḥ kṛ--hiṃsāyāṃ bhāve ghañ . 5 badhe dhātūnāmanekārthatvāt 6 niścaye . karmaṇi ghañ . 7 pūjopahāre balau . kaṃ sukhamṛcchatyanena ṛ--karaṇe 6 ta° . 8 patyau kaṃ sukhaṃ nirvṛtimṛcchati kartari aṇ . 10 yatirūpe pravrajyānvite caturthāśrame ca śabdaratnā° kaṃ jalaṃ niṣyandajamṛcchati aṇ . 11 himāthale medi° . karakāyāṃ bhavam aṇ pṛṣo° kalopaḥ . 12 karakāje jale na° suśrutaḥ . tatra tvantarīkṣaṃ caturvidhaṃ tadyathā dhāraṃ kāraṃ tauṣāraṃ haimañceti suśrute kāramityatra kārakamityeva pāṭhaḥ samucitaḥ kakāralopaḥ lipikarapramādāt iti bodhyam . karmaṇyupapade kṛ--aṇ . svarṇakāra kumbhakāra ityādau tattatkarmakārake tri° . striyāṃ ṭāp, vopadevamate karmaṇi ṣaṇ ṣittvāt īp iti bhedaḥ .

kāraka na° karoti kartṛtvādivyapadeśān kṛ--ṇvul . 1 kartṛtvādisaṃjñāprayojake karmaṇi--kriyāyām . kārake pā° . kartṛtvādivyavadeśakāriṇyāṃ kriyāyāmityarthaḥ . karoti kriyāṃ niṣpādayati kṛ--ṇvul . 2 kriyāniṣpādakeṣu kartṛkarmādiṣu kārakasaṃjñānviteṣu na° teṣāñca kriyāyāmevānvayaḥ sambodhanāntaṃ kṛtvorthāḥ kārakaṃ prathamovatiḥ . dhātusambandhādhikāravihitamasamastanañ . tathā yasya ca māvena, ṣaṣṭhī cetyuditaṃ dvayam . sambandhaścāṣṭakasyāsya kriyayaivāvadhāryatām iti haryukteḥ . vaiyākaraṇabhūṣaṇakāramate kārakalakṣaṇādikaṃ śabdārtharatne'smāmirdarśitaṃ yathā tatra kārakatvaṃ nāma kriyājanakaśaktisattvaṃ karoti kriyāṃ nivartayatīti mahābhāṣyevyutpādanāt sādhakaṃ kriyāniṣpādakaṃ kārakasaṃjñaṃ bhavatīti vārtikokteśca . dravyasya svatastadhātvābhāve'pi śaktyā''viṣṭasyaiva tasya tathātvam . tataścānvayavyatirekasa ttvāt śaktireva kārakamiti matāntaraṃ taduktaṃ hariṇā svāśraye samavetānāṃ tadvadevāśrayāntare . kriyāṇāmabhiniṣpattau sāmarthyaṃ sādhanaṃ viduriti . śaktiśaktimatorabhedācca dravyaṃ kārakamiti vyavahāraityavadheyam, evañca kriyājanakatvena sarveṣāṃ kartṛtve'pi svasvāvāntaravyāpāravivakṣayaiva karaṇatvādikaṃ yathoktaṃ hariṇā niṣpattimātre kartṛtvaṃ sarvatraivāsti kārake . vyāpārabhedāpekṣāyāṃ karaṇatvādisambhavaḥ iti . tadbhedaśca mañjūṣāyāṃ darśitoyathā--kartuḥ kārakāntarapravartanavyāpāraḥ, karaṇasya kriyājanakāvyavahitavyāpāraḥ, kriyāphalenoddeśyatvarūpavyāpāraśca karmaṇaḥ, kartṛkarmavyavahitakriyādhāraṇavyāpāro'dhikaraṇasya, preraṇānumatyādivyāpāraḥ sampradānasya, avadhibhāvopagamavyāpāro'pādānasyeti tatra karaṇādhārakarmakartṝṇāṃkriyājanakatvaṃsuvyaktaṃ tairvinā kriyānutpatteḥ phalarūpakriyājanakatvena viśiṣṭakriyājanakatvācca karmaṇastathātvaṃ ghaṭaṃ smarati kaṭaṃ karotītyādau ca buddhisthaghaṭāderapi pūrvakālatvena smaraṇādihetutvāttathātvam ataeva teṣu kartṛtvavivakṣayā kāṣṭhaṃ pacati, sthālī pacati, odanaḥ pacyate ityādi prayogaḥ . apādānasya avadhibhāvopagamena hetutvāt sampradānasya ca dātṛbuddhisthatayā pūrvakālatvena hetutvācca kriyānirvāhakatve'pi na kartṛtvavivakṣā anabhidhānāt taduktaṃ mahābhāṣye paryāptaṃ karaṇādhikaraṇakarmaṇāmeva kartṛtvaṃ nidarśitamapādānādīnāṃ kartṛtvānidarśanāyeti .
     tacca kārakaṃ ṣaḍvidham apādanasampradānakaraṇādhikaraṇakarmakartṛbhedāt . eteṣāñca ekasyā kriyāyāmubhayaprāptau vipratiṣedhe paraṃ kāryam ityukte ruttarottaraprābalyaṃ taduktaṃ hariṇā--apānānasampradānakaraṇādhārakarmaṇām . kartuścobhayasamprāptau parameva pravartate iti . guṇapradhānakriyayorekasmin dravye ubhayaśaktiprasaṅge tu pradhānena vyapadeśā bhavantīti nyāyāt kāryasya pradhānānuṇodhitvāt pradhānaśaktibodhikaiva vibhaktirjāyate guṇakriyāśaktistu tātparyavaśādeva tatra pratīyate taduktaṃ hariṇā pradhānetarayoryatra dravyasya kriyayoḥ pṛthak . śaktirguṇāśrayā tatra prdhānamanurudhyati . pradhānaviṣayā śaktiḥ pratyayenābhidhīyate . yathā guṇetathā tadvadanuktāpi pratīyate iti ataḥ sthitvāśvena gacchatītyeva prayogaḥ .
     nyāyamate ghātvarthe prakāratayā bhāsamāne 3 subarthe tanmate hi subarthasyaiva kārakatvaṃ mukhyam . tadarthānvayitvācca padārthasya tattvaṃgauṇam . tathāca vibhaktyarthadvārā kriyānvayitvaṃ kārakatvam iti tenāpādānādeḥ kriyāniṣpādakatvā'bhāve'pi na kṣatiḥ svānvayivibhaktyarthadvārā kriyānvayitvāt . yathā ca tasyanvayaḥ tathā śabda° prakā° tathā darśitaṃ yathā
     kārakārthetarārthe ca sup dvidhā ca vibhajyate . dhātvarthāṃśe prakāro yaḥ subarthaḥ so'tra kārakam . vṛttyā kārakasya bodhikā tadanyasya cetyebaṃ dvividho'pi supo vibhāgastatra yaddhātūpasthāpyayādṛśārthe'nvaye prakārībhūya bhāsate yaḥ subarthaḥ sa taddhātūpasthāpyatādṛśakriyāyāṃ kārakam . vṛkṣāt patati, vyāghrādbibheti ityādau, brāhmaṇāya dadāti, putrāya krudhyatītyādau, dātreṇa chinatti ghaṭatvena jānātītyādau sthālyāṃ pacati, śuktau bhāsata ityādau, grāmaṃ gacchati ghaṭuṃ paśyatītyādau caitreṇa pacyate ghaṭena bhūyata ityādau ca pataprabhṛtidhātvarthe patanādau pañcamyādyupasthito vibhāgādiḥ prakārībhūya bhāsate iti tattaddhātūpasthāpitatattatkriyāyāṃ vibhāgādikaṃ prakṛte kārakamato dhātvarthe svārthabodhakatayā tatratyapañcamyādiḥ kārakavibhaktirucyate . yādṛśena nāmārthenāvacchinnasya subarthasya yādṛśadhātvarthe'nvayaḥ sa eva tādṛśa dhātvarthekārakatayā vyapadiśyate, tena vṛkṣāt patatītyādauvṛkṣāderapi patanādikriyāyāmapādānādikārakatvavyavahāraḥ . stokaṃ pacatītyādau kriyāyā prakārībhūto'pi stokādirna kārakaṃ supānupasthāpanāt, dvitīyā tu tatra klīvaliṅgatvavadānuśāsanikyeva stokapācakaityādikastu tatpuruṣo girikāṇa ityādivadviśeṣavidhereva . ṣaṣṭhyarthastu sambandho na dhātvarthe prakārībhūya bhāsate, taṇḍulasya pacatīdyaprayogāt ityataḥ sambandho na kārakaṃ, na vā tadarthikāpi ṣaṣṭhyādiḥ kārakavibhaktiḥ . ataeva kriyāprakārībhūto'rthaḥ kārakaṃ tacca ṣaḍvidham . kartṛkarmādibhedena, śeṣaḥ sambandha iṣyata iti śābdikāḥ smaranti . kārakavyapadiṣṭe ca śrūyamāṇakriye punaḥ kārakaṃ prathamovatiḥ iti ca bhartṛhariḥ . 4 kartṛmātre tri° medi° . doṣairetaiḥ kulaghnānāṃ varṇasaṅkarakārakaiḥ gītā . jagatāṃ kārakaḥ kṛṣṇaḥ vopadevaḥ tumarthe ṇvul . 5 kartumityarthe . tadyoge karmaṇi na ṣaṣṭhī atoghaṭaṃ kārako vrajatyeva prayogaḥ . dhātusambandhe pratyayāḥ pā° ityadhikāre tasya vidhānenatadarthasya kriyāyāmevānvayaḥ prāguktaharivākyāt . karakāyāidaṃ tatra bhavaṃ vā aṇ . 6 karakāsambandhini tri° . 7 tanniṣyandijale na° rājani° 8 apsu strī ṅīp . tallakṣaṇaguṇādi bhāvapra° uktaṃ yathā divyavāyvagnisaṃyogāt saṃhatāḥ khāt patanti yāḥ . pāṣāṇakhaṇḍavaccāpastāḥ kārakyo'mṛtopamāḥ . karakājaṃ jalaṃ rūkṣaṃ viśadaṃ guru ca sthiram . dāruṇaṃ śītalam sāndraṃ pittahṛt kaphavātakṛt .

kārakadīpaka na° dīpakabhedarūpārthālaṅkārabhede alaṅkāraśabde 399 pṛ° vivṛtiḥ

kārakavibhaktiḥ strī kārakaśaktibodhikā vibhaktiḥ . vyākaraṇokte karmādibodhake vibhaktibhede kārakaśabde vivṛtiḥ . upapadavibhakteḥ kārakavibhaktirgarīyasīti vyā° pa° .

kārakara tri° kāraṃ karoti kṛ--ṭa . kriyākārake dāsādau .

kārakukṣīya pu° sālvadeśe hema° tatra bhavaḥ aṇ bahuṣu tasya luk . taddeśavāsijaneṣu bahuva° .

kāraja tri° . kārāt kriyāto jāyate jana--ḍa . 1 kriyājanye karaje nakhe bhavaṃ tasyedaṃ vā aṇ . 2 nakhabhave 3 nakhasambandhini ca tri° .

kārañja tri° karañjasya tatphalasthedam aṇ . karañjavṛkṣaphalatailādau tattailaguṇādi suśrute uktaṃ yathā . nimbātasītyupakrame karañjeṅgudīśigrusarṣapasuvarcalāviḍaṅgajyotiṣmatīphalatailāni tīkṣṇāni laghūnyuṣṇavīryāṇi kaṭūni kaṭuvipākāni sarāṇyanilakaphakṛmikuṣṭhapramehaśirorogaharāṇi ceti .

kāraṇa na° kārayati kriyānivartanāya pravartayati kṛ--ṇiclyu . 1 kriyāniṣpādake hetau 2 uddeśye 3 dehe 4 indriye . kṛ--badhe svārthe ṇic--bhāve lyuṭ . 5 badhe medi° . 6 kara vādyabhede . karaṇaeva kāraṇaḥ . 7 kāyasthe pu° . karaṇameva svārthe aṇ . 8 sādhane 9 karmaṇi . 10 gītabhede ratnakoṣaḥ . nyāyamate kāraṇatvalakṣaṇabhedādikaṃ bhāṣā° muktābalyordarśitaṃ yathā . pārimāṇḍalyabhinnānāṃ kāraṇatvamudāhṛtam bhāṣā° .
     pārimāṇḍalyeti pārimāṇḍalyam aṇuparimāṇaṃ, kāraṇatvaṃ tadbhinnānāmityarthaḥ . aṇuparimāṇaṃ tu na kasyāpi kāraṇaṃ taddhi svāśrayārabdhadravyaparimāṇārammakaṃ bhavet tacca na sambhavati parimāṇasya svasamānajātīyotkṛṣṭaparimāṇajanakatvāt mahadārabdhasya mahattaratvavat aṇujanyasyāṇutaratvaprasaṅgāt evaṃ paramamahatparimāṇam atīndriyasāmānyaṃ viśeṣaśceti bodhyam . idamapi yogipratyakṣe viṣayasya na kāraṇatvaṃ, jñāyamānasāmānyaṃ na pratyāsattiḥ, jñāpyamānaṃ liṅgaṃ nānumitikāraṇam ityabhiprāyeṇa . bhānasapratyakṣe ātmamahattvasya kāraṇatvāt mahatparisāṇaṃ kālārerbodhyaṃ tasyāpi na kāraṇatvamityācāryāṇāmāśaya ityanye tanna jñānātiriktaṃ prati kāraṇatāyā eva ācāryairuktatvāt muktā° . anyathāsiddhiśūnyasya niyatā pūrbavartitā . kāraṇatvaṃ bhavet tasya traividhyaṃ parikīrtitam . samavāyikāraṇatvaṃ jñeyamathāpyasamavāyihetutvam . evaṃ nyāyanayajñaistṛtīyamukta nimittahetutvam . yatsamavetaṃ kāryaṃ bhavati jñeyantu samavāyijanakaṃ tat . tatrāsannaṃ janakaṃ dvitīyamābhyāṃ paraṃ tṛtīya syāt bhāṣā° .
     nanu kāraṇatvaṃkim? ata āha anyatheti . tasya--kāraṇatvasya . tatra--samavāyikāraṇe, āsannaṃ kāraṇaṃ dvitīyamasasavāyikāraṇamityarthaḥ . atra yadyapi turītantusaṃyogānāṃ paṭāsamavāyikāraṇatvaṃ syāt, evaṃ vegādīnāmapi abhighātādyasamavāyikāraṇatvaṃ syāt evaṃ jñānādikamicchādyasamavāyikāraṇaṃ syāt, tathāpi paṭāsamavāyikāraṇalakṣaṇe turītantusaṃyogabhinnatvaṃ deyaṃ, turītantusaṃyogastu turīpaṭasaṃyogaṃ pratyasamavāyikāraṇaṃ bhavatyeva, evaṃ vegādikaṃ yegaspandādyasamavāyikāraṇaṃ bhavatyeveti tattatkāryāsamavāyikāraṇalakṣaṇe tattadvibhinnatvaṃ na deyam ātmaviśeṣaguṇānāntu kutrāpyasamavāyikāraṇatvaṃ nāsti tena tadbhinnatvaṃ sāmānyalakṣaṇe deyameva . tatra samavāyikāraṇe pratyāsannaṃ dvividhaṃ kāryaikārthapratyāsattyā,kāraṇaikārthapratyāsattyā ca . ādyaṃ yathā ghaṭādikaṃ prati kapālasaṃyogādikaṃ, tatra kāryeṇa ghaṭena saha kāraṇasya kapālasaṃyogasya ekasmin kapāle pratyāsattirasti, dvitīyaṃ yathā ghaṭarūpaṃ prati kapālarūpamasamavāyikāraṇaṃ tatra ghaṭarūpaṃ prati kāraṇaṃ ghaṭaḥ tena saha kapālarūpasya ekasmin kapāle pratyāsattirasti, tathāca kvacit samavāyasambandhena, kvacit svasamavāyisamavāyasambandheneti phalitārthaḥ . itthañca kāryakāraṇaikārthānyatarapratyāsattyā kāraṇaṃ jñānādibhinnamasamavāyikāraṇamiti sāmānyalakṣaṇaṃ paryavasannam ābhyāṃ samavāyikāraṇāsamavāyikāraṇābhyāṃ bhinnaṃ kāraṇaṃ tṛtīyaṃ nimittakāraṇamityarthaḥ muktā° . kāraṇatāgrāhakaṃ pramāṇaṃ ca sarvadarśanasaṃgrahe darśitaṃ yathā
     anvayavyatirekāvavinābhāvaniścāyakāviti nanu pakṣe sādhyasādhanayoravyabhicārī duravadhāraṇo bhavet bhūte, bhaviṣyati, vartamāne--anupalabhyasāne ca vyabhicāraśaṅkāyā anivāraṇāt . nanu tathāvidhasthale tāvake'pi mate vyabhicāraśaṅkā duṣparihareti cet maivaṃ vocaḥ, vināpi kāraṇaṃ kāryamutpadyatāmityevaṃ vidhāyāḥ śaṅkāyā vyāghātāvadhikatayā nivṛttatvāt . tadeva hyāśaṅkyeta yasminnāśaṅkyamāne vyāghātādayo nāvatareyuḥ taduktam vyāghātāvadhirāśaṅketi tasmāttadutpattiniścayena avinābhāvo niścīyate tadutpattiniścayaśca kāryahetvoḥ pratyakṣopalambhānupalambhapañcakanibandhanaḥ . kāryasyotpatteḥ prāganupalambhaḥ 1 kāraṇopalambhe 2 sati upalambhaḥ 3 upalabdhasya paścāt kāraṇānupalambhāt 4 anupalambhaḥ 5 iti pañcakāraṇyā dhūmadhūmadhvajayoḥ kāryakāraṇabhāvo niścīyate .
     kāraṇatvañca niyatapūrbasattvaṃ tacca kāryāvyavahitaprākkṣaṇāvacchedena kāryasamānādhikaraṇātthantābhāvāpratiyogitvamiti naiyāyikā manyante . tacca sattvagarbhaṃ na beti sandehe sattvagarbhaṃ śrīharṣakhaṇḍane nirākṛtaṃ yathā
     nanu tadasattāviśeṣāttatkāryasyānyadāśi prasaṅgaḥ, nakāryasyādyasattākṣaṇaivānyadāpi sāmagrīsattā'viśeṣāttavāpi kiṃ nānyadā kāryajanma? . atha na mama tadānīntanaṃ sāmagrīsattvaṃ tadātanasya kāryajanmano niyāmakaṃ kintu tataḥ prāk sāmagrīsattvaṃ, tathādarśanāt . tarhi mamāpi kālāntarasthamapi tadasattvaṃ tadātanakārya janmanoniyāmakaṃ, tathādarśanādeva . mama tadavyavahitottaratvaṃ tadā kāryajanmaniyāmakamiti cet na asamasamayatvādāgantukatvāccāviśeṣeṇa niyamyaniyāmakavyavasthānupapatteḥ tasmādanyadāsthāyā eva sāmagyrāstadā kāryaniyamo'bhyupeyaḥ tathādarśanādi tyeva mantavyam . tathā ca samaḥ samādhiḥ . tathāpi kāryajanmakālasya koviśeṣaḥ . anyathā yadviśeṣāntaraṃ tadapi viśeśāntaravataḥ kālasya syāditi aparyavasānameva paryavasyet, tatkāla ityākalaya . tathāpi tatkālasyānugataṃ kiṃ rūpam? iti cenna rūpāntaravato'pi kiṃ rūpam? ityapi paryanuyogasyānuvṛtteḥ . kiñca antarbhāvitasattvañcetkāraṇaṃ tadasattataḥ . nāntarbhāvitasattvaṃ cet kāraṇaṃ tadasattataḥ . tathāhyantarbhūtasattvaṃ yadi kāraṇatvaṃ tadā svaviśiṣṭe svavṛttirasataḥ svāśrayatvamāpādayati . viśiṣṭasyārthāntaratve'pi ca svasmin svavṛttivyatirekavat svaviśiṣṭe svavṛttivyatireka niyamadrśanāt na saiva sattā tasminniti anyasyāstasthāviśiṣṭavṛttyabhyupagame tāmasanniveśya kāraṇatvamabhyupagantuḥ sarvathaiva kāraṇamasatparyavasyati . aparāparasattāniveśane cāparyāvasānameva . na ca sattābhedānantyamastyevetyapi pādaprasārikā nistārāya, sattābhede hi sadbuddhivyavahārānugamananibandhanalaṅghinaḥ prathamāpi sattā na syāditi sattvavṛddhimiṣṭavato sūlamapi te naṣṭamiti kaṣṭataram . na ca svarūpasattopagamāya svasti, bhinnāmapyanugatabuddhyādyādhānapade'bhiṣiñcatā tvayā jātimātrāya jalāñjalirvitīryeta . mā bhūdanugatiḥ svarūpasattvasyeti ca vadan tadgarbhiṇīṃ kāraṇatāṃ kathamanugamayitāsi? . kiñca svarūpasattvaṃ svarūpāt ghaṭādyātmano nādhikamasato'pi svarūpaṃ svarūpameva na hyasan ghaṭādirna ghaṭādiḥ tathā sati ghaṭādirnetyapi na syāt asato'ghaṭāditvāt . atha sadapi sattāmanantarbhāvya kāraṇaṃ, tadānīmasadapi tattathāstu sattāsattayoḥ kāraṇakoṭyapraveśāviśeṣāt . atha na sattākāraṇakoṭiniviṣṭā kintu kāraṇatvaṃ sattvaṃ niyatapūrbasattāṃ hi kāraṇatāmmanyeiti manyase tarhi matpakṣe saiva kāraṇatā'stu tarhi kāraṇasattāmabhyupagatavānasīti ghaṭṭakuṭyāṃ prabhātamiti cenna bhāvānavabodhāt sattāmasatīmabhyupagacchatā'pi sattā kiṃ mayābhyupagataiva? anyathā kāsāvasatīti tvamapi kiṃ sattāntatsattāmantarbhāvya kāraṇatvamicchasi? natvevaṃ, pūrvavat kvāpi sattātyāgo vā anavasthāyāṃ paryavasānaṃ syāt asattā'viśeṣāt . asattvāviśese kāraṇaniyamaḥ kathaṃ syāt iti cenna sattāviśeṣe'pi tulyatvāt . sattve'styanvayādyanuvidhānaṃ tasya tajjātīyasya vā tvatpakṣe tvasattvāviśeṣāt vyatirekaḥ paraṃ, so'pyaniyato yadā kāraṇābhāvastadā kāryābhāvāvaśyambhāvābhyupagamāt nityāsataḥ kāraṇasyāsattvaeva kadācitkāryotpādāt anvayastu na kadācidapīti cenna tulyatvāt . anvayonāstītyabhyupagacchatāpi anvayopagamāt . anvayasyāpi sattāntarbhāve kathitadoṣāpatteḥ, etena āśāmodakatṛptā ye ye copārjitamodakāḥ . rasavīryavipākādi teṣāṃ tulyaṃ prasajyate ityasyāpi bādhakatvamāśāmodakāyate . sattāntarbhāvānantarmāvābhyāṃ pratyādeśāt āśāmodakādināpi ca rasavīryavipākādijananāt tadasatkathaṃ kāryaṃ syāt? iti cenna sattāmantarbhāvyakāryatvopagamekāraṇavatkārye'pi uktadoṣasyānantarbhāve vā'viśeṣasya pūrvavadāvṛtteḥ tasmāt pūrbasambandhaniyame hetutve tulya eva nau . hetutattvabahirbhūtasattvāsattvakathā vṛthā . āstāṃ prativandigrahagrahaḥ kathaṃ punarasataḥ kāraṇatvamavaseyam? prāksattvaniyamasya viśeṣasyānabhyupamāditi cenna idamanugataniyataṃ prāka saditi buddhyā viśeṣāt . bhrāntyaivaṃbuddhigocare'tiprasaṅga iti cenna yādṛśyā hi dhiyā tricaturādikakṣānudhāvanaviśrāntayā vastusattvaniścayaste, tādṛśyava viṣayokṛtasya mamāpi kāraṇatāniścayaḥ, kevalaṃ tataḥ parāsvapi kakṣāsu bādhāt pūrvapūrvabhrāntisambhavena na tata eva sattvāvadhāraṇaṃ vayaṃ manyāmahe iti viśeṣaḥ .
     tatra hetau pañcemāni mahābāho! kāraṇāni nibodha me gītā . na liṅgaṃ dharmakāraṇam manuḥ . uddeśye tasyāgamanakāraṇam raghuḥ . phalasya kāraṇatvañca icchādvārā, upāyecchāṃ prati phalecchāyāḥ kāraṇatvāt sarvohi lokaḥ phalamicchanneva tadupāye pravartamāno dṛśyate iti tasya tathātvam . kāraṇamastyasya arśa° ac . 10 uttarabhede uttaraśabde vivṛtiḥ . mithyottare pūrbavāde kāraṇe prativādini mitā° smṛtiḥ . bhāve tal kāraṇatā strī . tva kāraṇatva na° kāraṇabhāve ekaḥ kāraṇatāṃ gataḥ kumā° . kāraṇatvaṃ bhavettasya bhāṣā° .

kāraṇakāraṇa na° 6 ta° . anyathāsiddhapadārthabhede yathā kulālaḥ ghaṭādīnāṃ kāraṇaṃ, tatkāraṇaṃ tajjanakaḥ ghaṭaṃ pratyanyathāsiddhaḥ . vyāpāradvārā tu na kāraṇakāraṇasyānyathāsiddhiḥ . yathā kuṭhārādīnāṃ, te hi chedanakriyākāraṇacchedyasaṃyogajanakā api nānyathāsiddhāḥ evaṃ vyāptijñānasya anumitijanakaparāmarśarūpasya, cakṣurādīnāṃ pratyakṣajanakaviṣayasaṃyogarūpasya ca kāraṇasya kāraṇatve'pi nānyathāsiddhiḥ . nahi vyāpāreṇa vyāpāriṇo'nyathāsiddhiḥ ityukteḥ 2 parameśvare ca sahi sarveṣāṃ nimittopādānakāraṇānāmadhiṣṭhātṛtvena prayojakatvāt tathā, 3 prayojakekāraṇakāraṇasyākāraṇatve'pi prayojakatvamastyeveti naiyāyikādayaḥ .

kāraṇaguṇa pu° 6 ta° . upādānakāraṇasya guṇai kāraṇaguṇāḥ kāryaguṇānārabhante iti nyāyapra° . yathā tantvādirūpo pādānaguṇāḥ śuklādayaḥ, kāryasya paṭasya śuklaguṇārambhakā bhavanti na vaiparītyeneti ākare sthitam .

kāraṇaguṇodbhava pu° kāraṇaguṇa udbhavo'sya . upādāna kāraṇaguṇenopapanne guṇabhede . te ca guṇā bhāṣāyāṃ darśitā yathā . apākajāstu sparśāntādradhatvañca tathāvidham . snehavegagurutvaikapṛthaktvaparimāṇakam . sthitisthāpaka ityete syuḥ kāraṇaguṇodbhavāḥ . sparśāntāḥ . rūparasagandhasparśāḥghaṭādau pākajarūpādīnāṃ kāraṇaguṇapūrvakatvābhāvāt apākajā ityuktam . tathāvidhaṃ apākajamiti . sparśotrānuṣṇāśīto grāhyaḥ . ekapṛthaktvetyatra tvapratyayasya pratyekamanvayāt ekatvaṃ pṛthaktvañca grāhyam pṛthaktvapadena cekapṛthaktvaṃ grāhyam muktā° .

kāraṇamālā strī athālaṅkārabhede alaṅkāraśabde 398 pṛ° vivṛtiḥ .

kāraṇaśarīra na° kāraṇarūpaṃ śarīram . vedāntimate ajñānarūpe śarīre . vedāntasāre tadvivṛtiḥ dṛśyā .

kāraṇā strī kṛ--hiṃsāyā svārthe ṇic--bhāve yuc . 1 tīvravedanāyām amaraḥ . kṛ--ṇic--yuc . 2 preraṇāyām

kāraṇika tri° kāraṇaiścarati ṭhak . kāraṇena vicārake 1 parīkṣake amaraḥ . karaṇasyedam kāśyā° ṣṭhañ ñiṭh vā . 2 karaṇasambandhini tri° striyāṃ ṣṭhañi ṣittvāt ṅīṣ ñiṭha iduccāraṇārthaḥ striyāṃ ṭāp iti bhedaḥ .

kāraṇottara na° kāraṇena uttaram . vyavahāreṣu vādyupanyastaṃ vastu satyatvenāṅgīkṛtya tatpratikūlatāsādhanakāraṇakathanarūpe uttarabhede, yathā ayaṃ śataṃ me dhārayatītyabhiyoge satyaṃ gṛhītaṃ kintuṃ śodhitam, iyaṃ bhūmirmadīyānena bhujyate ityabhiyoge satyametasya bhūmiḥ kintu dānena krayādinā vā idānīṃ mametyuttaram . uttaraśabde 1090 pṛ° vivṛtiḥ .

kāraṇḍava puṃstrī rama--ḍa tasya nettvam raṇḍaḥ īṣat raṇḍaḥ kāraṇḍaḥ taṃ vāti vā--ka karaṇḍasyedaṃ kāraṇḍaṃ tadākāraṃ vāti vā--ka vā . haṃsabhede haṃsakāṇḍavodgītāḥ sārasābhirutāstathā bhā° va° 38 a° . striyāṃ jātitvāt ṅīṣ . asya ajirādi° pāṣṭhāt matau saṃjñāyāmapi na dīrghaḥ kāraṇḍavavatī nadīviśeṣaḥ . hasasārasakrauñcacakravākakurarakādambakāraṇḍavetyupakrame plavāḥ sadhacāriṇaśca iti suśrute tasya plavatvaṃ sa ghacāritvañcoktam .

kāraṇḍavyūha pu° bauddhabhede trikā° 2 bauddhaśāstraviśeṣe ca .

kārandhama pu° karandhamasyāpatyaṃ śivā° aṇ . 1 karandhamanṛpasyā patye avikṣannāmni nṛpe tadutpattyādi etasmāt kāraṇādrājan! viśrutaḥ sa karandhamaḥ . tasya kārandhamaḥ putrastretāyugamukhe'bhavat . indrādanavaraḥ śrīmān devairapi mudujayaḥ . tasya sarve mahīpālāḥ vartante vya vaśe tadā . sa hi samrāḍabhūtteṣāṃ vṛttena ca balena ca . avikṣinnāma dharmātmā vīryeṇendrasamo'bhavat ityupakame tasya putro'ticakrāma pitaraṃ guṇavattayā . maruttonāma gharmajñaścakravartī mahāyaśāḥ bhā° āśva° 4 a° uktam . 2 gotrāpatye aṇ . karandhamapautre avikṣinnṛpaputre 2 marutte nṛpe ca . kathaṃ yajñe maruttasya ityupakrame yadi suśrūṣase pārtha . śṛṇu kārandhamaṃ nṛpam tatraiva 3 a° maruttasya kārandhamamiti viśeṣaṇāt . tasyedamaṇ . 3 nārotīrthabhede na° tattīrthaprādurbhāvādi bhā° ā° 217, 18 a° . yathā
     tataḥ samudre tīrthāni dakṣiṇe bharatarṣabhaḥ . abhyagacchat supuṇyāni śobhanāni tapasvibhiḥ . varjayanti sma tīrthāni pañca tatra tu tāpasāḥ . avakīrṇāni yānyāsan purastāttu tapasvibhiḥ . agastyatīrthaṃ saubhadraṃ paulomañca supāvanam . kārandhamaṃ prasannañca hayamedhaphalañca tat . bhāradvājasya tīrthantu pāpapraśamana mahat . etāni pañca tīrthāni dadarśa kurusattamaḥ . viviktānyupalakṣyātha tāni tīrthāni pāṇḍavaḥ . dṛṣṭvā ca varjyamānāni munibhirdharmabuddhibhiḥ . tapasvinastato'pṛcchat prāñjaliḥ kurunandanaḥ . tīrthānīmāni varjyante kimarthaṃ brahmavādibhiḥ . tāpasā ūcuḥ . grāhāḥ pañca vasantyeṣu haranti ca tapodhanān . tata etāni varjyante tīrthāni kurunandana! . vaiśampāyana uvāca . teṣāṃ śrutvā mahābāhurvāryamāṇastapodhanaiḥ . jagāma tāni tīrthāni draṣṭuṃ puruṣasattamaḥ . tataḥ saubhadramāsādya maharṣestīrthamuttamam . vigāhya sahasā śūraḥ snānaṃ cakre parantapaḥ . atha taṃ puruṣavyāghramantarjalacaro mahān . jagrāha caraṇe grāhaḥ kuntīṣutraṃ dhanañjayam . sa tamādātha kaunteyo visphurantaṃ jalecaram . udatiṣṭhanmahābāhurbalena valināṃ varaḥ . utkṛṣṭa eva grāhastu so'rjunena yaśasvinā . babhūva nārī kalyāṇī sarvābharaṇamūṣitā . dīpyamānā śriyā rājan! divyarūpā manoramā . tadadbhutaṃ mahaddṛṣṭvā kuntīputro dhanañjayaḥ . tāṃ striyāṃ paramaprīta idaṃ vacanamabravot . kā vai tvamasi kalyāṇi! kuto vāsi jalecarī . kimarthañca mahat pāpamidaṃ kṛtavatī purā? . bargovāca . apsarāsmi mahāvāho! devāraṇyavihāriṇī . iṣṭā dhanapaternityaṃ vargā nāma mahābala! . mama sakhyaścatasro'nyāḥ sarvāḥ kāmagamāḥ śubhāḥ . tābhiḥ sārdhaṃ prayātāsmi lokapālaniveśanam . tataḥ paśyāmahe sarvā brāhmaṇaṃ saṃśitavratam . rūpavantamadhīyānamekamekāntacāriṇam . tasya vai tapasā rājaṃstadvanaṃ tejasā yutam . āditya iva taṃ deśaṃ kṛtsnaṃ sarvaṃ vyakāśayat . tasya dṛṣṭvā tapastādṛgrūpañcādbhutamuttamam . avatīrṇāḥ sma taṃ deśaṃ tapovighnacikīrṣayā . ahañca saurabheyo ca samīcā budbudā latā . yaugapadyena taṃ viprasamyagacchāma bhārata! . gāyantyo'tha hasantyaśca lobhayantyaśca taṃ dvijam . tu ca nāmmāsu kṛtavān mano vīra! kathañcana . nākampata mahātejāḥ sthitastapasi nirmale . so'śapat kupito'smāṃstu brāhmaṇaḥ kṣatriyarṣabha! . grāhabhūtā jale yūyaṃ cariṣyatha śataṃ samāḥ! . vargovāca . tato vayaṃ pravyathitāḥ sarvā bhāratasattama! . ayāma śaraṇaṃ vipraṃ taṃ tapodhanamacyutam . rūpeṇa vayasā caiva kandarpeṇa ca darpitāḥ . ayuktaṃ kṛtavatyaḥ sma kṣantu marhasi no dvija! . eṣaeva badho'smākaṃ suparyāptastapodhana! . yadvaya saṃśitātmānaṃ pralobdhaṃ tvāmihāgatāḥ . abadhyāstu striyaḥ sṛṣṭā manyante dharmacāriṇaḥ . tasmāddharmeṇa vartasva nāsmān hiṃsitumarhasi . sarvabhūteṣu dharmajña! metrobrāhmaṇa ucyate . satyo bhavatu kalyāṇa evaṃ vādo manīṣiṇām . śaraṇañca prapannānāṃ śiṣṭāḥ kurvanti pālanam . śaraṇaṃ tvāṃ prapannāḥ smastasmāttvaṃ kṣantumarhasi . vaiśampāyana uvāca . evamuktaḥ sa dharmātmā brāhmaṇaḥ śubhakarmakṛt . prasādaṃ kṛtavān vīra! ravisomasamaprabhaḥ . brāhmaṇa uvāca . śataṃ śatasahasrantu sarvamakṣayyavācakam . parimāṇaṃ śataṃ tvetannedamakṣayyavācakam . yadā ca vo grāhamūtā gṛhṇatīḥ puruṣān jale . utkarṣati jalāttasmāt sthalaṃ puruṣasattamaḥ . tadā yūyaṃ punaḥ sarvāḥ svaṃ rūpaṃ pratipattsyatha . anṛtaṃ noktapūrvaṃ me hasatāpi kadācana . tāni sarvāṇi tīrthāni tataḥ prabhṛti caiva ha . nārītīrthāni nāmneha khyātiṃ yāsyanti sarvaśaḥ . puṇyāni ca bhaviṣyanti pāvanāni manīṣiṇām . cargovāca . tato'bhivādyataṃ vipraṃ kṛtvā cāpi pradakṣiṇam . acintayāmāpasṛtya tasmāddeśāt suduḥ khitāḥ . ka nu nāma? vayaṃ sarvāḥ kālenālpena taṃ naram . samāgacchema yo nastadrapamāsādayet punaḥ . tā bayaṃ cintayitvaiva muhūrtādiva bhārata! . dṛṣṭavatyo mahābhāgaṃ devarṣimuta nāradam . saṃprahṛṣṭāḥ sma taṃ dṛṣṭvā devarṣimamitadyutim . abhivādya ca taṃ pārtha! sthitāḥ smovrīḍitānanāḥ . sa no'pṛcchadduḥkhamūlamuktavatyo vayañca tat . śrutvā tatra yathāvṛttamidaṃ vacanamabravīt . dakṣiṇe sāgarānūpe pañca tīrthāni santi vai . puṇyāni ramaṇīyāni tāni gacchata mā ciram . tatrāśu puruṣavyāghraḥ pāṇḍaveyo dhanañjayaḥ . mokṣayiṣyati śuddhātmā duḥkhādasmānna saṃśayaḥ . tasya sarvā vayaṃ vīra! śrutvā vākyamihāgatāḥ . tadidaṃ satyamevādya mokṣitvā māṃ tvayākṛtam . etāstu mama tāḥ sakhyaścatasro'nyā jale śritāḥ . kuru karma śubhaṃ vīra! etāḥ śāpādvimokṣaya! vaiśampāyana uvāca . tatastāḥ pāṇḍavaśreṣṭhaḥ sarvā eba viśāmpate! . tasmācchāpādadānātmā mokṣayāmāsa vīryavān . utthāya ca jalāttasmāt pratilabhya vapuḥ svakam . tāstadāpsaraso rājamnadṛśyanta yathā purā . tīrthāni śocayitvā tu tathānujñāya tāḥ prabhum . citrāṅgadāṃ punardraṣṭuṃ tadā maṇipuraṃ yayau .

kārandhamin pu° strī karaeva kārastaṃ dhamati dhmā--ini pṛṣo° . 1 kāṃsyakāre striyāṃ ṅīp . 2 dhātuvādarate ca medi0

kārapacava pu° deśabhede . avabhṛthamalabhyavayanti yamunāṃ kārapacavaṃ prati kātyā° śrau° 24 . 6 . 10 kārapacavo deśabhedastanmadhye yamunā vartate tāṃ kārapacavadeśasthāṃ yamunāṃ prāpya tatrāvabhṛthamabhyabayanti saṃgra° vyā° .

kārabha tri° karabhasyedam aṇ . karabhasambandhini mūtrādau arśoghnaṃ kārabhaṃ mūtraṃ mānuṣantu viṣāpaham suśrutaḥ .

kārabhū strī karaevakāraḥ tasya bhūḥ . rājagrāhyakaragrahaṇabhūmau .

kāramihikā strī kāraṃ jalasambandhaṃ mehati miha--seke ka tataḥ svārthe ka ata ittyam . karpūre rājani° .

kārammā strī° īṣat rambhā koḥ kādeśaḥ . priyaṅguvṛkṣe ama0

kārayiṣṇu tri° kṛ--ṇic--iṣṇuc . kārayitari .

kārava pu° strī keti ravo'sya . kāke trikā° striyāṃ ṅīṣ .

kāravallī strī kutsitaāro gatiryasyāḥ karma° . kāravelle (karelā) . kāravān karmayuktaḥ san līyate lī--kvip . 2 kāṇḍīre kāṇḍadhare rājani° .

kāravī strī kāraṃ vāti vā kake jalopalakṣitavarṣākāle ravo'sya kāravomayūrastasya pucchamivākāro'styastha ac, kṛ hiṃsāyāṃ svārtheṇic--kvip kāḥ tamavati aṇ vā gaurā° ṅīṣ . 1 śatapuṣpāyām, (maura) 2 rudrajaṭāyām, 3 mayūraśisvālatāyām . 4 kāravelle, (karelā) 5 tvakpatryām (tejapāta) 6 kṛṣṇajīrake ca . 7 kṣudrakāravelle amaraḥ rājani° 8 kākayoṣiti ca .

kāravīreya tri° karavīreṇa nirvṛttādi karavīra + caturarthyāṃ sakhyā° ḍhañ . karavīranirvṛttādau .

kāravella pu° kāreṇa vātagatyā vellati vella--cālane ac . śātābhede (karelā) 2 tatphale na° . kāravellaṃ himaṃ bhedi laghu tiktamavātalam . jvarapittakaphāsraghnaṃ pāṇḍumeha kṛmīn haret bhāvapra° . svārthe ka kāravellako'pi tatraiva alpārthe ṅīṣ . 2 kṣudrakāravelle (ucchā) . amaraḥ . kāra vellamuktvā tadguṇā kāravellī syādviśeṣāddīpanī laghuḥ . kāravellīphalaṃ takre sveditaṃ hiṅgumarditam . bharjitaṃ navanītena saindhavena samanvitam bhāvapra° . vidalitamukhamīṣat kāravellīkaṭhoraṃ pulakitamiva tailaiḥ mādhitaṃ rāmaṣṭhena . racitamaricacūrṇaṃ saindhavenātipūrṇaṃ sulalitarasanāgraṃ lolatāmātanoti pākaśā° . kāravellīphalaṃ bhedi laghu tiktaṃ muśītalam . pittāsrakāmalāpāṇḍukaphamedakṛmīn haret vaidyakam . svārthe ka kāravellikāpyatra strī .

kāraskara kāraṃ badhaṃ karoti kṛ--hetvādau ṭa vṛkṣe ni° suṭ . viṣatindau kimpāke vṛkṣe rājani° dāsādau na suṭ .

kāraskarāṭikā strī kāraskara ivāṭati aṭa--ṇvul . karṇajalaukāyām . trikā° .

kārā strī kṛ--hiṃsāyāṃ bhidā° bhāve aṅa ṛdṛśo'ṅi pā° guṇaḥ kārābandhane pā° ga° dīrghanirdeśāt dīrghaḥ . 1 bandhane medi° 2 pīḍāyāṃ trikā° pā° ga° bandhanaśabdasya bandhanādhāraparatve 3 bandhanāgāre amaraḥ . kutsitamṛcchati ṛ--ac koḥ kā . 4 dūtyām 5 prasevake . 6 svarṇakārikāyāñca medi° . 7 śabde ca . kārādhunī .

kārāgāra na° kārāyābandhanasyāgāraṃ gṛham bandhanāgāre (jelakhānā) ripuḥ kārāgāraṃ kalayati ca taṃ kelikalayā karpūrastavaḥ . kārāgṛhādayo'pyatra .

kārāgupta tri° kārāyāṃ bandhanāgāre guptaḥ . (kaedī) bandhanākāraruddhe hemaca° .

kārāpatha pu° deśabhede . tatra ca lakṣmaṇātmajāṅgadacandraketu rājyamāsīt aṅgadaṃ candraketuñca lakṣmaṇo'pyātmasambhavam . śāsanāt raghunāyasya cakre kārāpatheśvarau raghuḥ .

kārāyikā strī kaṃ jalamārāti pracaraṇasthānatvena ā + rā--ṇvul . balākāyāṃ jaṭādharaḥ .

kārādhunī strī kārā śabdaḥ tasyādhunī utpādayitnī . śabdaniṣpādake śaṅkhādau . agastyonarāṃ nṛṣu praśastaḥ kārādhunīva ṛ° 1, 180, 4 . kārā śabdaḥ bhā0

kāri strī kṛ--bhāve praśnākhyānaviṣaye iñ . praśnākhyānaviṣaye 1 kriyāyām . kāṃ kārimakārṣīḥ? sarvāṃ kārimakārṣam ityādi . kṛ--kartari śilpini iñ . 2 śilpini tri° .

kārikā strī kṛ--bhāve ṇvul . 1 kriyāyām . kārikāśabda syopasaṃkhyānam vārti° kriyāyoge'sya gatitvam tatra kārikā kriyā, kārikākṛtya si° kau° . tatra dāsīślokavā cakasya kriyāśabdasya na grahaṇaṃ tathāvyākhyanāt . kāraḥ rogabadhaḥ sādhyatayāstyasya ṭhan, kṛ--hiṃsāyāṃ ṇvul vā . roganāśikāyāṃ 2 kaṇṭakāryāṃ rājani° . 3 naṭayoṣiṭi 4 vivaraṇaśloke alpākṣareṇa bahvarthajñāpakaślokabhede . 5 śilpiracanīyām medi° . 6 vṛddhibhede (muda) ramānāthaḥ .

kārita strī kṛ--ṇica--karmaṇi ktaḥ . 1 karaṇāya prerite . viṣṇuḥ śarīragrahaṇamahamīśānaeva ca . kāritāste yato'tastvām devīmā° . 2 adhamarṇena svakāryasiddhaye niyatavṛddheraṅgīkṛtādhikavṛddhau strī vṛddhiḥ sā kāritā nāma yarṇikena svayaṃ kṛtā mitā° nā° smṛtiḥ . ṛṇikena tu yā vṛddhiradhikā saṃprakīrtitā . āpatkāle kṛtā nityaṃ sā tu syāt kāritā matā kātyā° .

kārī strī kṛ--hiṃsāyām iñ striyāṃ ṅīṣ . kaṇṭakārivṛkṣe rājani° . tasyāḥ aṇṭakācitatvena hiṃsāsādhanatvāt rogahiṃsākārakatvādvā tathātvam .

kārīra na° karīrasyāvayavaḥ kāṇḍaṃ bhasma vā palāśā° añ . 1 vaṃśasya kāṇḍe 2 vaṃśabhasmani ca .

kārīrī strī kaṃ jalamṛcchati ṛ--vic kāraṃ sajalameghamīrayati īra--aṇ upa° sa° gau° ṅīṣ . varṣahetau iṣṭabhede . varṣakāmeṣṭiḥ kārīrī tasyāṃ prati tyaṃ cārumadhvaramīḍe agniṃ svavasaṃ namobhiriti dhārye āśva° śrau° 2 . 13 . 1 . 2 . varṣakāmasya kārīrī nāma iṣṭiḥ kāryā . tasyāṃ--kārīryām . atra bahudaivatyāyā āmnānāt anyadā iyameva kārorī ekadaibatyā bhavati tasyāmapi prāpaṇārthaṃ tasyāṃ grahaṇamiti nārā° . ārabdhāyāṃ kārīryāṃ kṛtārdhāyāṃ varṣaṇe sati sā samāpanīyā na veti sandehe kātyā° śrau° 1 . 2 . 22 sū° nirṇītaṃ yathā dṛṣṭe tatparimāṇam kṛtārdhāyāmiṣṭau varṣaṇe dṛṣṭe sati tatparimāṇameva karma kartavyaṃ yatparimāṇamadṛṣṭhe varṣaṇe kriyate . na tu vṛṣṭau dṛṣṭāyāṃ kimapyanyūnaṃ kṛtārdhaṃ parityājyamiti . na ca varṣaṇaṃ tatra tasyā iṣṭeḥ phalaṃ, kintu kālasbabhāvāt pratibandhakāpagamācca svayaṃ pravṛttam ityāśayaḥ saṃ° vyā° . ataeva jaimininā 6, 2, 13, karmaṇi ārabdhe phalecchārāhitye, kathañcit phalaprāptau ca ārabdhasya kāmyakarmaṇaḥ samāpyatvamuktaṃ yathā prakramāttu niyujyetārambhasya nimittatvāditi vyākhyātaṃ cedaṃ śavarasvāminā yathā prajākāmo yajeta, grāmakāmo yajeta--ityevamādi karma samāmnāyate . tatra sandehaḥ--kiṃ prakrāntaṃ niyogataḥ samāpanīyam, utecchayā kāryaṃ heyaṃ vā?--iti kutaḥ? evaṃ prāptaṃ?--niyogataḥ parisamāpayitavyam--iti . kutaḥ? evaṃ hi śrūyate,--idaṃkāmo yajeta--iti, evaṃ tasya ākhyātasya artham upadiśanti, upakramaprabhṛti apavargaparyantam āha--iti, upakramādārabhya yāvat parisamāptiḥ--ityetāvān vyāpāraviśeṣaḥ tasya arthaḥ, na yathā pākaḥ tyāgaḥ--iti . tatra hi pākasattāmātraṃ nirdiśyate na ārabhya parisamāpayitavyam . evaṃ ca ākhyātāthaiṃ laukikā api pratipadyante, tatra na ārambhe puruṣaprayatnaḥ nodyate--iti gamyate . yato noditaṃ na niyogata ārabhante, niyogataḥ punaḥ parisamāpayanti, tena nobhe ārambhaparisamāptī śabdārthaḥ kintarhi?--parisamāptiḥ śabdārthaḥ parisamāptyā'rthaprāptatvāt ārambhasya . tasmāt parisamāptiḥ śabdārthaḥ--ḍati gamyate . sā cet śabdārthaḥ, sā kartavyatayā nodyate, ārambhe nāsti kartavyatāvacanaṃ tena na niyogata ārambhaḥ, niyogatastu parisamāptiḥ . tena upakrānte karmaṇi yadi vīyāt phalecchā, avāpnoti vā phalaṃ, tasyāmapyavasthāyāṃ, kartavyameva upakrāntasya parisamāpanam . nanu athino yo'rthaḥ so'tra kartavyatayocyate . naitadevaṃ, vākyārtho hi sa bhavati, yāgasya tu kartavyatā śrutyā gamyate . tasmāt grāmakāmeṇa yāga ārabdhaḥ parisamāpanīyaḥ grāmādikāmanāvacanaṃ nimittatvena tadā bhavati nimitte ca utpanne yat kartavyam--ityucyate, tadvinaṣṭe'pi nimitte kartavyam, na hi tadvinaṣṭam anutpannaṃ bhavati, utpattiśca nimittaṃ na bhāvaḥ tasmāt vītāyāmapi phalecchāyām upakrāntaṃ parisamāpayitavyama . kriyāyā hi nimittam ārambhaḥ so'ṣi parisamāpteḥ iti . kārīrīṣṭiṃ prakṛttha śrūyate ca . yadi varṣettāvatyeva juhuyāt kārīrīmanuvṛṣṭiḥ si° kau° .

kārīṣa na° karīṣāṇāṃ samūhaḥ aṇ . śuṣkagomayasamūhe .

kārīṣagandhi tri° kārīṣasyeva gandho'sya itsamā° . śuṣkagomayasaṃghagandhayukte striyāṃ ṣyaṅ cāp . kārīṣagandhyā tasyāḥ tatpuruṣe putrapatyoḥ paravoḥ saṃprasā° dīrghaśca . kārīṣagandhīputraḥ kārīṣagandhīpatiḥ . evaṃ paramakārīṣagandhīputraḥ . upasarjane tu na, atikārīṣagandhyāpatiḥ . bandhuśabdepare tu vahuvrīhau tathā vā, kārīṣagandhyābandhuḥ kārīṣagandhībandhuḥ . evaṃ kaumudagandhyāśabdasyāpi saṃprasāraṇadīrghau .

kāru tri° kṛ--uṇ . 1 śilpini . iti sma sā kārutareṇa lekhitaṃ nalasya ca svasya ca sakhyamīkṣate naiṣa° . kārayitvā tu karmāṇi kāruṃ paścānna vañcayet kūrmapu° upastutiṃ bharamāṇasya kāroḥ ṛ° 1, 148, 2, . nityaṃ śuddhaḥ kāruhastaḥ paṇye yacca prasāritam manuḥ . kāruhastaḥ śuciḥ paṇyaṃ bhaikṣaṃ yoṣinmukhaṃ tathā yājña° gorakṣakān bāṇijakān tathā kārukuśīlavān . preṣyān vārdhuṣikāṃścaiva viprān śūdravadācaret manuḥ . 2 sūpakārādau dhānye'ṣṭamaṃ viśāṃ śulka viṃśaṃ kārṣāpaṇāvaram . karmopakaraṇāḥ śudrāḥ kāravaḥ śilpinastathā manunā kāruśilpinorbhedena nirdeśāt kāravaḥ sūpakārādayaḥ kullū° . eteṣāṃ ca karmakaraṇarūpa eva karo na dhanarūpādirmanunā karmopakaraṇatvena teṣāṃ nirdeśāt . tatra karapratirūpakarmakaraṇaprakāro manunādarśito yathā kārukān śilpinaścaivaṃ śūdrāṃścātmopajīvinaḥ . ekaikaṃ kārayet karma māsimāsi mahīpatiḥ māsi māsi karma ekaikaṃ dinaṃ kārayedityarthaḥ . sambhūya kurvatāmardhaṃ sabādhaṃ kāruśilpinām . arghasya hrāsaṃ vṛddhiṃ vā jānatāṃ dama uttamaḥ yājña° . 3 kārake tattatkriyāniṣpādake tri° medi° . rāghavasya tataḥ kāryaṃ kārurvānarapuṅgabaḥ bhaṭṭiḥ . bhāve uṇ . 4 karmaṇi medi° 5 śilpe hemaca° 6 stotaviniru° . atredaṃ bodhyam uṇādīnāmavyutpattipakṣe samudāyaśaktyā śilpiprabhṛtitattadarthavācakatā, vyutpattipakṣe avayavaśaktyā avayavārthasyāpyupasthāpanena yogena viśiṣṭārthaparatayā yaugikatvaṃ tena kāryaṃ kārurityādau karmāderanvayaḥ udantakṛdyogācca tatra karmaṇi na ṣaṣṭhī asatyavayavārthe karmaṇo'nvayāsambhavāt na dvitīyādiprasaktiḥ . svārtheka . kāruko'pi sūpakārādau . na sākṣī nṛpatiḥ kāryo na kārukakuśīlavau manuḥ . aśaknuvaṃstu suśrūṣāṃ śūdraḥ kartuṃ dvijanmanām . putradārātyayaṃ prāptā jīvet kārukakarmabhiḥ . yaiḥ karmabhiḥ pracaritaiḥ śuśrūṣyante dvijātayaḥ . tāni kārukakarmāṇi śilpāni vividhāni ca manuḥ . striyāmūṅ . kārū śilpinyāṃ rajakādistriyām .

kārucaura pu° kāruṇā śilpena corayati cura--ac . sandhicaure śabdaci0

kāruja pu° kaṃ jalamārujati, īṣat rujati vā ā + ruja--ka . 1 karabhe, 2 valmīke, 3 nāgakeśare, 4 gairike, 5 svayaṃjāte dehasthe tilādicihne ca hemaca° . kārutojāyate jana--ḍa 5 ta° . takṣaṇacitralekhanādau na° .

kāruṇika tri° karuṇā śīlamasya ṭhak . dayālau dayāśīle amaraḥ . samyak kāruṇikasyedaṃ vatsa! te vicikitsitam bhāga° 2, 5, 10 . ācāryā vai kāruṇikāśca bhā° vi° 47 a° .

kāruṇḍī strī īṣan ruṇḍī mūrdhahīnā . jalaukāyāṃśabdaca° . svārthe ka . kāruṇḍikā tatrārthe .

kāruṇya na° karuṇaḥ karuṇāyuktaḥ karuṇāviṣayo vā tasya bhāvaḥ, karuṇaiva vā ṣyañ . karuṇāyāṃ paraduḥkhapraharaṇecchāyābh amaraḥ . 2 karuṇāviṣayatve ca dayāsamudre sa tadāśaye'tithīcakāra kāruṇyarasāpagāgiraḥ naiṣa° kāruṇyavārāṃnidhe! nīlatantram .

kāru(rū)ṣa pu° karu(rū)ṣasya rājā aṇ . karu(rū)ṣadeśādhipe dantavakre kāru(rū)ṣānmānavādāsan kāru(rū)ṣāḥ kṣatra jātayaḥ bhāga° 9, 21 karu(rū)ṣo'bhijana eṣām aṇ bhargā° bahuṣu na tasya luk . pitrādikrameṇa taddeśavāsiṣu ba° va° .

kāreṇava tri° kareṇoridamaṇ . kareṇusambandhidugdhādau . kaṣāyaṃ baddhaviṇmūtraṃ tiktamagnikaraṃ param . sarpiḥ kāreṇavaṃ hanti kaphakuṣṭhaviṣakrimīn suśru° .

kāreṇupāli puṃstrī kareṇupālasyāpatyam iñ . kareṇupālakāpatye . yubāpatye tu iñantatvāt phak tasya taulvalā° na luk kāreṇupālāyana tadīyayuvāpatye puṃstrī .

kārottara pu° kāreṇa surāgālanakriyayā uttarati ud + tṝac . 1 surāmaṇḍe amaraḥ svāmī tu kārottama iti paṭhitvā tatrārthe ityāha surāgālana kriyāyāṃ maṇḍasyottamatvāttathātvam . kāreṇa īṣadgatyā uttīryate'sau ud + tṝ--karmaṇi ap . 2 kūpe halā° taddhetutvāt cālanīrūpe vaṃśādije 3 pātrabhede . antara uttaravedyā rūpaṃ kārottarobhiṣak yaju° 19, 16 . kārottaraḥ surāpāvanacālanī vedadī° asthi majjānaṃ māsaraiḥ kārottareṇa yaju° 19, 82 . susāgālanī cālanī ca vaṃśamayī tayā yajñiyasurāgālanaprakāraḥ kātyā° śrau° 19, 2, 7, sū° darśitoyathā . śvabhraṃ khātvā svaramapareṇa carmāvadhāya parisrutamāsicya kārottaramavadadhāti, kārottarādvā carmaṇi mantraliṅgāt pūtāmādatte siñcanti pariṣiñcantīti . tato dakṣiṇavedisvaramapareṇa bahirvedi śvabhraṃ gartaṃ khātvā tatra garte gocarmāvadhāya parisruta surāṃ carmaṇi āsicya surāyā upari kārottaraṃ vaṃśamayaṃ pātra (karottaraścālanikā) surāgālanasarmathaṃ nidadhāti evaṃ kṛte malastale tiṣṭhati galitā surā kārottarasyoparyāyāti eko'yaṃ gālano pāyaḥ . athavā pūrbaṃ carmaṇi kārottaramavadhāya tatra surāmāsiñcati tathā ca sati kārottarāt carmaṇi surā patati saṃ° vyā° . tasya lomānyeva puṣpāṇi, tvak tokmāni, māṃsaṃ lājā asthi kārottaro majjā māsaraṃ rasaḥ parisrunnagrahurlohitaṃ, retaḥ payaḥ, sūtraṃ surovadhyam valkasam śata° brā° 12, 9, 1, 2 . evaṃ kārottaraśabdasya cālanīparatve sthite surāmaṇḍasya tatsādhyatvāt tathātvaṃ bodhyam .

kārkaśya na° karkaśasya bhāvaḥ ṣyañ . kaṭhorasparśe āśleṣa lolupabadhūstanakārkaśyasākṣiṇī māghaḥ .

kārkaṣi puṃ strī karkaṃ syati so ka--pṛṣo0ṣatvam karkaṣaḥ kāṭhinyanāśakaḥ tasyāpatyam pakṣe iñ tadapatye pakṣe vākinyā . vā phiñ kuk ca . kārkaṣakāyani tatrārthe puṃstrī .

kārkīka tri° karkaḥ śuklo'śvaḥ sa iva īkak . śvetāśvatulye .

kārṇa puṃstrī karṇasyāpatyaṃ śivā° aṇ . 1 karṇāpatyevṛṣaketau karṇasyedam aṇ . 2 śravaṇasambandhimalādau tri° .

kārṇāyani tri° karṇena nirvṛttādi karṇa + karṇā° caturarthyāṃ phiñ . karṇena nirvṛttādau . sutaṅgamādipāṭhāt pakṣe iñ . kārṇirapyatra tri° .

kārta tri° kṛtaḥ kṛtpatyayasya vyākhyānogranthaḥ aṇ . 1 kṛt pratyayavyākhyāne granthe . kṛtasyedam aṇ . 2 kṛtasambandhini asya kaujapena sahadvandve kārtakaujapā° pūrvapade prakṛtisvaraḥ . kṛtameva svārthe aṇ . 3 kṛtayuge kiṅkāraṇaṃ kārtayugapradhānaḥ bhā° ā° 90 a° .

kārtakaujapādi pu° pāṇinyukte dvandve pūrvapade prakṛtisvaranimitte śabdagaṇabhede sa ca gaṇaḥ kārtakaujapau sāvarṇimāṇḍūkeyau avantyaśmakāḥ pailaśyāparṇeyāḥ kapiśyāparṇeyāḥ śaitikākṣapāñcāleyāḥ kaṭūkavādhūleyāḥ śākalaśunakāḥ śākalaśaṇakāḥ śaṇakabābhruvāḥ ārcābhimaudgalaḥ kuntisurāṣṭrāḥ cintisurāṣṭrāḥ taṇḍavataṇḍāḥ avimattakāmaviddhāḥ bābhravaśālaṅkāyanāḥ bābhravadānacyatāḥ kaṭhakālāpāḥ kaṭhakauthumāḥ kauthumalaukākṣāḥ strīkumāram maudapaippalādāḥ vatsajarantaḥ sauśrutapārthivāḥ jarāmṛtyū yājyānuvākye .

kārtavīrya pu° kṛtavīryasyāpatyam aṇ . kṛtavīryanṛpāpatye sahasravāhau arjune . arjunaḥkṛtavīryasya saptadvīpeśvaro'bhavat . dattātre yāddhareraṃśāt prāptayogamahāguṇaḥ . na nūnaṃ kārtavīryasya gatiṃ yāsyanti pārthivāḥ . yajñadāna tapoyogaiḥ śrutavīryajapādibhiḥ bhāga° 9, 23, 27 . tatkathādi arjunaśabde 366 pṛ° uktaprāyasadhikaṃ bhā° ānu° 152 a° uktaṃ yathā . sahasrabhujabhṛt śrīmān kārtavīryo'bhavat prabhuḥ . asya lokasya sarvasya māhiṣmatyāṃ mahābalaḥ . sa tu ratnākaravatīṃ sadvīpāṃ sāgarāmbarām . śaśāsa pṛthivīṃ sarvāṃ haihayaḥ satyavikramaḥ . svavittaṃ yena dattantu dattātreyāya kāraṇe . kṣattradharmaṃ puraskṛtya vinayaṃ śrutameva ca . ārādhayāmāsa ca taṃ kṛtavīryātmajo munim . nyamantrayata santuṣṭo dvijaścainaṃ varaistribhiḥ . sa varaiśchanditastena nṛpo vacanamabravīt . sahasravāhurbhūyāsaṃ camūmadhye gṛhe'nyathā . mama bāhusahasrantu paśyantāṃ sainikā raṇe . vikrameṇa mahīṃ kṛtsnāṃ jayeyaṃ śaṃsitavrata! . tāñca dharmeṇa samprāpya pālayeyamatandritaḥ . caturthaṃ cavaraṃyāce tvāmahaṃ dvijasattama! taṃ mamānugrahakṛte dātumarhasyanindita! . anuśāsantu māṃ santo mithyodvṛttaṃ tvadāśrayam . ityuktaḥ sa dvijaḥ prāha tathāstviti narādhipam . evaṃ samabhavaṃstasya varāste dīptatejasaḥ . tataḥ sa rathamāsthāya jvalanārkasamadyutim . abravīdvīryasammohāt ko' nvasti sadṛśo mama . dhairyevīrye yaśaḥśaurye vikrameṇauja sā'pi vā . tadvākyānte'ntarīkṣe vai vāguvācāśarauriṇī . na tvaṃ mūḍha! vijānīṣe brāhmaṇaṃ kṣatriyādvaram . sahito brāhmaṇeneha kṣatriyaḥ śāsti vai prajāḥ . arjuna uvāca . kuryāṃ bhūtāni tuṣṭo'haṃ kruddho nāśantathā naye . karmaṇā manasā vācā na matto'sti baro dvijaḥ . pūrbo brahmottaro vādo dvitīyaḥ kṣatriyottaraḥ . tvayoktau hetuyuktau tau kathaṃ nu brāhmaṇo varaḥ . sarvabhūtapradhānāṃstān bhaikṣavṛttīnahaṃ sadā . ātmasambhāvitān viprān sthāpayāmyātmano vaśe . kathitaṃ hyanayā satyaṃ gāyatryā kanyayā divi . vijeṣyāmyabaśān sarvān brāhmaṇāṃścarmavāsasaḥ . na ca māṃ cyāvayedrāṣṭnāttriṣu lokeṣu kaścana . devo vā mānuṣo vāpi tasmājjyeṣṭho dvijādaham . atha brahnottaraṃ lokaṃ kariṣye kṣatriyottaram . na hi me saṃyuge kaścitsoḍhumutsahate balam . arjunasya vacaḥ śrutvā vitrastā'bhūnniśācarī . athainamantarikṣasthastato vāyurabhāṣata . tyajainaṃ kaluṣaṃ bhāvaṃ brāhmaṇebhyo namaskuru . eteṣāṃ kurvataḥ pāpaṃ rāṣṭrakṣobho bhaviṣyati . atha vā tvāṃ mahīpāla! śamayiṣyanti ye dvijāḥ . nirasiṣyanti te rāṣṭrāddhatosāhaṃ mahābalāḥ . taṃ rājā kastvamityāha tatastaṃ prāha mārutaḥ . vāyurvaidevadūto'smi hitaṃ tvāṃ prabravīmyaham . arjuna uvāca . aho tvayā'dya vipreṣu bhaktirāgaḥ pradarśitaḥ . yādṛśaṃ pṛthivībhūtaṃ tādṛśaṃ brūhi vai dvijam . vāyorvā sadṛśaṃ kiñcit bruhi tvaṃ brāhmaṇottamam . apāṃ vai sadṛśo vahniḥ sūryasya nabhaso'pi vā . tataḥ pavanārjunayoḥ saṃvāde bahukathā tatra dṛśyā . bhavantaṃ kārtavīryoyohīnasandhimacīkarat bhaṭṭiḥ . ananyasādhāraṇarājaśabdībabhūva yogī kila kārtavīryaḥ raghuḥ .

kārtavīryadīpa pu° 6 ta° . kārtavīryārjunoddeśena dīyamāne dīpe . taddānavidhānādi vidhānapārijāte uḍḍāmeśvaratantre uktaṃ yathā
     gomayenopaliptāyāṃ śuddhabhūmau samāhitaḥ . tanmadhye maṇḍalaṃ kāryaṃ trikoṇaṃ vindusaṃyutam . ṣaṭkoṇaṃ tadbahiḥ kāryaṃ madhye mūlaṃ samālikhet . taṇḍulaiḥ kuṅkumāktairvā raktacandanamiśritaiḥ . tasyopari nyaseddāpaṃ ghṛtapūritavartikam . taṃ dīpaṃ vidhināyujya paścātsaṅkalpayettataḥ . kārtavīrya! mahābāho! bhaktānāmabhayaprada! . gṛhāṇa dīpaṃ maddattaṃ kalyāṇaṃ kuru sarvadā . anena dīpadānena kārtavīryastu prīyatām . paścimābhimukhaṃ dīpaṃ kārayet śubhakarmaṇi . abhicāre tu tritayaṃ dakṣiṇottarapaścime . naṣṭaprāptau ca kurvīta pañcādiviṣamān punaḥ . vaśyābhikākṣī kurvīta gurvājñāṃ prāpya sādhakaḥ . caturvargaphalāyaiva śatadīpābaliṃ tataḥ . māraṇe tu sahasraṃ syāddaśāsāhasrameva ca . dīpāvaliṃ prakuvīrta gurvājñāṃ prāpya sādhakaḥ . caturvargaphalāvāptyai kurvīta prativāsaram . anena dīpadānena kārtavīryaḥ prasīdati . evaṃ dīpaṃ sureśāni! kurvīta guruśāsanāt! . mahābhaye samutpanne cintāvyākulitekṣaṇe . lavaṇaṃ svarṇasaṃyuktaṃ deyaṃ rātrau vicakṣaṇaiḥ . pūrṇamāsīdine kuryānnagaraikā pradakṣiṇā . grāme pure govraje vā sādhakaḥ sarvakālataḥ . etat sārataraṃ devi! na deyaṃ yasya kasyacit . gurubhaktāya śāntāya sādhakāya prakāśayet . nāstikāya na dātavyaṃ paraśiṣyāya no vadediti . taddīpapātrādivivṛtiḥ tatraiva
     rājacorādipīḍāsu graharogabhayeṣu ca . nānādu sveṣu deveśi! sukhaprāptyai tathaiva ca . dīpaṃ kurvīta vidhivadugurudarśitamārgataḥ . dīpapātraṃ navaṃ kāryaṃ mahākārye viśeṣataḥ . sauvarṇaṃ rājataṃ tāmraṃ kāṃsyaṃ lauhaṃ ca mṛṇmayam . godhūmamāṣamudgānāṃ cūrṇena ghaṭite'thavā . sauvarṇe kāryasiddhiḥ syāt raupye vaśya jagat bhavet . tāmre ripobhayābhāvaḥ kāṃsye vidveṣaṇaṃ bhavet . māraṇe lohapātraṃ ca uccāṭe mṛṇmayaṃ tathā . godhūmacūrṇghaṭite vivāde vijayo ghruvam . māṣe śatrumukhastambho mudge syācchāntiruttamā . sandhikārye nadīkūladvayormṛtsnāṃ tu kārayet . alābhe sarvapātrāṇāṃ tāmre kuryādvicakṣaṇaḥ . sapta pañca tathā tisra ekā vā vartikā bhavet . ayugmā bartikā grāhyā ekottaraśatāvadhiḥ . gurukārye'dhikā kāryā svalpe svalpatamā priye! . sūtraṃ śvetaṃ tathā pītaṃ māñjiṣṭhañca kusumbhajam . kṛṣṇañca karvurañcaiva kramato viniyojayet . sarvābhāve sitenaiva kuryādvartīḥ pṛthak bhavet . daṇapañcādhikāścaiva viṃśatriṃśā stathaiva ca . catvāriṃśattathā kāryāḥ pañcāśadapi vā bhavet . aṣṭottarasahasraṃ vā śataṃ pañcāśadeva ca . tattatkāryavaśād devi! kuryāttantūn samāhitaḥ . ṣaṭkarmāṇi tathā kuryāt sādhakaśca subuddhimān . catvāriṃśadadhikāṃśca nityadīpe tu kārayet . tadardhamapi ca proktaṃ devi! viśvārtihāriṇi! . goghṛtena prakartavyo dīpaḥ sarvārthasiddhaye . gomayenopaliptāyāṃ bhūmau yantraṃ samālikhet . kapilāgomayenaiva ṣaṭkoṇañca likhettataḥ . māravījaṃ (klāṃ) karṇikāyāṃ ṣaṭpātre vojaṣaṭkakam . dikṣuvījacatuṣkañca śeṣaiḥ saṃveṣṭayeddhi tat . tatra pratyaḍmukho dīpaḥ sthāpyaḥ sarvāṅgasundrari! . prāṇānāyanya vidhivanmūlenāṅgaṃ samācaret . mantrarājaṃ likhitvā tu tāmrapātre'ṣṭagandhakaiḥ . sthāpayetpūrvatastasya kuryātsaṅkalpamādarāt . anena vidhinā devi! kārtavīryasya gopateḥ . dīpodeyaḥ prayatnena sarvakāryamabhīpsatā . gurorājñāṃ puraskṛtya kuryādudevi! prayatnataḥ . anyathā tu kṛtaṃ loke viparītaphalaṃ bhavet . vidhānaṃ dīpadānasya kṛtaghnapiśunāya ca . brahmakarmavihīnāya na vaktavyaṃ kadācana . subhaktāya suśiṣyāyasādhakāya viśeṣataḥ . vaktavyaṃ devi! vidhinā mama prītikaraṃ śivam . kiṃ bahūktena bho devi! kalpo'yamakhilārthadaḥ . athābhidhoyate mānamājyasya varavarṇini! . sādhakānāṃ hitārthāya sarvārthasya ca siddhaye . palānāṃ pañcaviṃśastu dīpo deyo'rthasiddhaye . pañcāśatā ghoraśāntyai śatruvaśyāya ceṣyate . pañcasaptatirdeveśi! śatrūṇāṃ syāt parājaye . etena roganāśaḥ syāt sahasreṇākhilāḥ kriyāḥ . sidhyanti sādhakānāṃ hi prayogā ye'tiduṣkarāḥ . nityadīpe na mānaṃ hi kāryaḥ so'tra svaśaktitaḥ . yathākathañciddeveśi! nityaṃ dīpaṃ prakalpayet . kārtavīryāya deveśi! sarvakalpāṇa siddhaye . gurukārye'dhikaṃ mānaṃ kartavyaṃ devi! sarvadaśi laghudravyaiḥ prakartavyaḥ laghukārye varānane! . vinā mānaṃ na kurvīta kārtavīryasya gopateḥ . adhikaṃ tatra dṛśyam . mantramahodadhau 17 taraṅge . kārtavoryamantrādikamuktvā viśeṣo darśito yathā atha dīpavidhiṃ vakṣye kārtavīryapriyaṅkaram . vaiśākhe śrāvaṇe mārge kārtikāśvinapauṣataḥ . māghaphālgunayormāsordīpārambha samācaret . tithau riktāvihīnāyāṃ vāre śanikujau vinā . hastottarāśviraudreṣu 6 puṣpavaiṣṇava 22 vāyubhe15 . dvidaivate 16 ca rohiṇyāṃ dīpārambho hitārthinām . carame 27 ca, vyatīpāte dhṛtau vṛddhau sukarmaṇi . prītau harṣe ca saubhāgye śobhanāyuṣmatorapi . karaṇe viṣṭirahite grahaṇe'rdhodayādiṣu . yogeṣu rātrau pūrvāhṇe dīpārambhaḥ kṛtaḥ śubhaḥ . kārtike śuklasaptamyāṃ niśīthe'tīva śobhanaḥ . yadi tatra ravervāraḥ śravaṇaṃ tatra durlabham . atyāvaśyakakāryaṣu māsādīnāṃ na śodhanam . ādye'hnyupoṣya niyato brahmacārī śayīta kau . prātaḥ snātvā śuddhabhūbhau liptāyāṃ gomayodakaiḥ . prāṇānāyamya saṅkalpya nyāsān pūrboditāṃścaret . ṣaṭkoṇaṃ racayedbhūmau raktacandanataṇḍulaiḥ . antaḥsmaraṃ (klāṃ) samālikhya ṣaṭkoṇeṣu samālikhet . mantrarājasya ṣaḍvarṇān kāmavījavivarjitān . sṛṇi padmaṃ varma cāstraṃ pūrvādyāśāstu saṃlikhet . navārṇairveṣṭayettacca trikoṇaṃ tadbahiḥ punaḥ . evaṃ vilikhite yantre nidadhyāddīpabhājanam . svarṇajaṃ rajatotthaṃ vā tāmrajaṃ tadabhāvataḥ . kāṃsyapātraṃ mṛṇmayañca kaniṣṭhaṃ lauhajaṃ mṛtau . śāntaye mudgacūrṇotthaṃ sandhau godhūmacūrṇajam . budhneṣūrdhvaṃ samānaṃ tu pātraṃ kuryāt prayatnataḥ . arkadigvasuṣaṭ pañcacatūrāmāṅgulairmitam . ājya palasahasre tu pātraṃ śatapalaiḥ kṛtam . ājye'yutapale pātraṃ palapañcaśatīkṛtam . pañcasapratisaṃkhye tu pātraṃ ṣaṣṭipalaṃ matam . trisahasrīkṛtapale śarārka 125 palabhājanam . dvisahasryāṃ śaraśivaṃ 115 śatārdhe triṃśatā mitam . śaṭhe'kṣiśara 55 saṃkhyātamevamanyatra kalpayet . nityadīpe vahnipalaṃ pātramājye smṛtaṃ palam . evaṃ pātraṃ pratiṣṭhāpya vartīḥ sūtrotthitāḥ kṣipet . ekā tisro'tha vā pañca saptādyā viṣamāapi . tithi 15 mādyā ''saha srantu tantusaṃkhyā vinirmitā . goghṛtaṃ prakṣipettatra śuddhavastraviśodhitam . sahasrapalasaṃkhyādi daśāntaṃ kāryagauravāt . suvarṇādikṛtāṃ ramyāṃ śalākāṃ ṣoḍaśāṅgulām . tadardhāṃ vā tadardhāṃ vā sūkṣmāgrāṃ sthūlamūlikām . visuñceddakṣiṇe bhāge pātramadhye kṛtāgrakām . pātrāddakṣiṇadigbhāge muktvā'ṅgulacatuṣṭayam . adho'grāṃ dakṣiṇādhārāṃ nikhanecchurikāṃ śubhām . dīpaṃ prajvālayettatra gaṇeśasmṛtipūrbakam . dīpāt pūrbatra di gbhāge sarvato bhadramaṇḍale . taṇḍulāṣṭadale vāpi vidhivat sthāpayedghaṭam . tatrāvāhya nṛpādhīśaṃ pūrvavat pūjayet sudhīḥ . lājākṣatān samādāya dīpaṃ saṅkalpayettataḥ . dīpasaṅkalpamantro'tha kathyate dvīṣu 52 bhūmitaḥ . tatastanmantrādikamuktvā śeṣavidhirdarśito yathā evaṃ dīpapradānasya kartāpnotyakhilepsitam . dīpaprabodha kāle tu varjayedaśubhāṅgiram . viprasya darśanaṃ tatra śubhadaṃ parikīrtitam . śūdrāṇāṃ madhyamaṃ proktaṃ mlecchasya badhabandhanam . ākhotvordarśanaṃ duṣṭaṃ gavāśvasya sukhāvaham . dīpajvālā samā siddhyai, vakā nāśavidhāyinī . kṛte dīpe yadā pātra bhagnaṃ dṛśyeta daivataḥ . pakṣādarvāk tadā gacche duyajamānoyamālayam . vartyantaraṃ yadā kuryāt kāryaṃ sidhyedvilambataḥ . netrahīno bhavet kartā tasmin dīpāntare kṛte . aśucisparśane vyādhirdīpanāśe tu caurabhīḥ . śvamārjārākhusaṃsparśe bhavedbhūpatitobhayam . yātrārambhe vasupaleḥ kṛtodīpo'khileṣṭadaḥ . tasmāddīpaḥ prayatnena rakṣaṇīyo'ntarāyataḥ . ā samāpteḥ prakurvīta brahmacaryañca bhūśayaḥ . strīśūdrapatitādīnāṃ sambhāṣāmapi varjayet . japet sahasraṃ pratyahni mantrarājaṃ navākṣaram . strotrapāṭhaṃ pratidinaṃ niśīthinyāṃ viśeṣataḥ . ekapādena dīpāgre sthitvā yo mantranāyakam . sahasraṃ prajapedrātrau so'bhīṣṭaṃ kṣipramāpnuyāt . samāpya śobhane ghasre saṃbhojya dvijanāyakān . kumbhodakena kartāramabhiṣiñenmanuṃ smaran . kartā tu dakṣiṇāṃ dadyāt puṣkalāṃ toṣahetave . gurau tuṣṭe dadātīṣṭaṃ kṛtavīryasutonṛpaḥ . gurvājñayā svayaṃ kuryādyadi vā kārayedgurum . kṛtvā ratnādidānena dīpadānaṃ dharāpateḥ . gurvājñāmantarā kuryādyo dīpaṃ sveṣṭasiddhaye . pratyutānubhavatyeṣa hānimeva pade pade . dīpadānavidhiṃ brūyāt kṛtaghnādiṣu no guruḥ . duṣṭebhyaḥ kathitomantro vaktu rduḥkhāvaho bhavet . uttamaṃ goghṛtaṃ, proktaṃ madhyamaṃ mahiṣībhavam . tilatailantu tādṛk syāt kanīyo'jādijaṃ ghṛtam . āsyaroge sugandhena dadyāttailena dīpakam . siddhārthasambhavenātha dviṣatāṃ nāśasiddhaye . sahasreṇa palardīpe vihite cenna dṛśyate . kāryasiddhistadā kuryāddvivāraṃ dīpajaṃ vidhim . tadā sudurlabhaṃ kāryaṃ sidhyatyeva na saṃśayaḥ . yathā kathañcidyaḥ kuryāddīpadānaṃ svaveśmani . vighnāḥ sarve'ribhiḥ sākaṃ tasya naśyanti dvarataḥ . sarvadā jayamāpnoti putrān pautrān dhanaṃ yaśaḥ . yathā kathañcidyo gehe nityaṃ dīpaṃ samācaret . kārtavīryārjunaprītyai so'bhīṣṭaṃ labhate naraḥ . dīpapriyaḥ kārtavīryomārtaṇḍo nativallabhaḥ . stutipriyo mahāviṣṇurgaṇeśastarpaṇapriyaḥ . durgā'rcanapriyā nūnamabhiṣekapriyaḥ śivaḥ .
     kārtavīryasya ca dattātreyalabdhayogaprabhāvāt hareścakrāvatārācca upāsyatvam . yathā cāsya hareścakrāṃvatāratvaṃ tathā tasya dhyāne varṇirta yathā udyatsūryasahasrakāntirakhilakṣauṇīdhavairvandito hastānāṃ śatapañcakena ca dadhaccāpāniṣūṃstāvatā . kaṇṭhehāṭakamālayā parivṛtaścakrāvatāro hareḥ pāyāt syandanago'ruṇābhavasanaḥ śrīkārtavīryo nṛpaḥ . 2 subhūmākhye jainarājacakravartibhede hemaca° .

kārtavīryāri pu° 6 ta° . paraśurāme yathā ca tasya tadaritvaṃ tathā varṇitam bhā° va° 116 a° yathā
     athānūpapatirvīraḥ kārtavīryo'bhyavartata . tamāśramapadaṃ prāptamṛṣerbhāryā samārcayat . sa yuddhamadasammatto nābhyanandattathārcanam . pramathya cāśramāttasmāddhīmadhenostato balāt . jahāra vatsaṃ krośantyā ṣabhañja ca mahādrumān . āgatāya ca rāmāya tadācaṣṭa pitā svayam . gāñca rorudatīṃ dṛṣṭvā kopo rāmaṃ samāviśat . sa mṛtyuvaśamāpannaṃ kārtavoryamupādravat . tasyātha yudhi vikramya bhārgavaḥ paravīrahā . ciccheda niśitairbhallairbāhūn parigha sannibhān . sahasrasammitān rājan! pragṛhya ruciraṃ dhanuḥ . abhimūtaḥ sa rāmeṇa saṃyuktaḥ kālaśadharmaṇā . kārtavīryavijetrādayotra .

kārtasvara na° kṛtasvare ākarabhede bhavam aṇ kṛtāḥ paṭhitāḥ svarā yena kṛtasvaraḥ sāmagānakartṛbhedastasme dakṣiṇātvena deyam śaiṣiko'ṇ vā . 1 svarṇe tannāmanāmake 2 dhūsture ca amaraḥ sa taptakārta svarabhāsvarāmbaraḥ mādhaḥ . pṛthukārtasvarapātram sā° da° .

kārtāntika tri° kṛtāntaṃ vetti ukthāderākṛtigaṇatvāt ṭhak . jyotirvidyāvettari amaraḥ .

kārtika pu° kṛttikānakṣatreṇa yuktā paurṇamāsī kṛttikā + aṇ ṅīp kārtikī sā'smin māse aṇ pakṣe ṭhak . vaiśā khāvadhike saptame 1 cāndremāse yanmāsīyapaurṇamāsyāṃ kṛttikānakṣatrasambandhaḥ sambhavati tādṛśe māse tasya ca yathā tathā tvaṃ tathā sū° si° raṅganāthābhyāṃ darśitaṃ yathā nakṣatranāmnā māsāstu jñeyāḥparvāntayogataḥ sū° si° . māsasañjñā mahānakṣatranāmneti . parvāntayogataḥ parvāntaḥ pūrṇimāntaḥ tasya yogāttatsambandhāt . nakṣatrasaṃjñayā māsāḥ . tukārāccāndrāmāsā jñeyā iti tātparyārthaḥ . tathā hi yaddarśāntāvadhikaścāndro māsastadabhyantarasthitapūrṇimāntasthitacandranakṣatrasañjñaḥ . yathācitrāsambandhāccaitraḥ . viśākhāsambandhādvaiśākhaḥ . jyeṣṭhāsambandhājjyaiṣṭhaḥ . āṣāḍhāsambandhādāṣāḍhaḥ . śravaṇa sambandhācchrāvaṇaḥ . bhādrapadāsambandhādbhādrapadaḥ . aśvinīsambandhādāśvinaḥ . kṛttikāsambandhāt kārtikaḥ . mṛgaśīrṣasambandhānmārgaśīrṣaḥ . puṣyasambandhāt pauṣaḥ maghāsambandhānmāghaḥ . phālgunīsambandhāt phālguna iti . nanu pūrṇimānte tattannakṣatrābhāve kathaṃ tatsañjñā māsānāmucitetyata āha raṅga° . kārtikyādiṣu saṃyoge kṛttikādi dvayaṃ dvayam . antyopāntyau pañcamaśca tridhā māsatrayaṃ smṛtam sū° si° . nakṣatrasaṃyogārthamiti nimittasaptamī . kārtikyādiṣu kārtikamāsādīnāṃ paurṇamāsīṣvityarthaḥ . kṛttikādi dvayaṃ dvayaṃ nakṣatraṃ kathitaṃ kṛttikārohiṇībhyāṃ kārtikaḥ . mṛgārdrābhyāṃ mārgaśīrṣaḥ . punarvasupuṣyābhyāṃ pauṣaḥ . aśleṣāmaghābhyāṃ māghaḥ . citrāsvātībhyāṃ caitraḥ . viśākhānurādhābhyāṃ vaiśākhaḥ . jyeṣṭhāmūlābhyāṃ jyaiṣṭhaḥ . pūrvottarāṣāḍhābhyāmāṣāḍhaḥ . śravaṇadhaniṣṭhābhyāṃ śrāvaṇa iti phalitam . avaśiṣṭamāsānāmāha . antyopāntyāviti . atra kārtikasyāditvena grahādantya āśvinaḥ . upāntyo bhādrapadaḥ . etau māsau pañcamaḥ phālagunaḥ . cakāraḥ samuccayaḥ iti māsatrayaṃ tridhā sthānatraya uktam . revatyaśvinībharaṇīti nakṣatratrayasambandhādāśvinaḥ . śatatārāpūrvottarābhādrapadeti nakṣatratrayasambandhādbhādrapadaḥ . pūrvottarāphālgunīhasteti nakṣatratrayasambandhāt phālguna iti siddham raṅganātha .
     āndrakārtikatvañca tulārāśistharavyārabdhaśuklapratipadādidarśāntatvam mīnādistho raviryeṣāmārambhaprathamakṣaṇe . bhavette'bde cāndramāsāścaitrādyā dvādaśa smṛtāḥ vyāsa vacanāt . 2 tulāstharavike tādṛśe sauramāse . tallakṣaṇantu tulāstharavikatriṃ śaddinatvaṃ saurakārtikatvam . candramāḥ kṛṣṇapakṣānte sūryeṇa saha yujyate . sannikarṣādathārabhya sannikarṣamathāparam . candrārkayorbudhairmāsaścāndraityabhidhīyate . ādityarāśibhogena sauromāsaḥ prakīrtitaḥ iti viṣṇudha° vacanāt . caṇḍālo jāyate rājan! kārtike māṃsabhakṣaṇāt padma pu° śete viṣṇuḥ sadāṣāḍhe bhādre ca parivartate . kārtike paribudhyeta śuklapakṣe harerdine matsyapu° . tatra nānārthaśabdānāmekatra śaktiranyatra lakṣaṇeti siddhāntāt cāndre mukhyatvam, saure gauṇatvamiti raghu° . ubhayatra śaktiriti kālamādhavīye sthitam . māsaśabde vivṛtiḥ . evaṃ mārgādīnāṃ cāndrasauralakṣaṇamūhyam . 3 kṛttikānakṣatrayuktapaurṇamāsīghaṭite ardhamāsātmake tatpakṣe ca . nakṣatreṇa yuktaḥ kālaḥ sāsmin paurṇamāsīti saṃjñāyām pā° vyā° jayādityena asminniti daśarātrādivyāvṛrtyarthaṃ māsārdhamāsasaṃvatsarāṇāmiya saṃjñeti vyākhyāya udāhṛtaṃ pauṣomāsaḥ poṣo'rdhamāsaḥ pauṣaḥ saṃvatsara iti . guroḥ kṛttikārohiṇyoranyataranakṣatreṇa parvāntayoge gurorastodayopalakṣite 4 varṣe ca yathoktaṃ sū° si° raṅganāthābhyām atha prasaṅgāt kārtikādivṛhaspativarṣāṇyāha raṅga° . vaiśākhādiṣu kṛṣṇe ca yogaḥ pañcadaśe tithau . kārtikādīni varṣāṇi gurorastodayāt tathā sū° si° .
     yathā paurṇamāsyāṃ nakṣatrasambandhena tatsañjño māso bhavati . tatheti samuccayārthakam . vṛhaspateḥ sūryasānnidhyadūratvābhyāmastādudayādvā vaiśākhādiṣu dvādaśasu māseṣu kṛṣṇapakṣe pañcadaśe tithau amāyāmityarthaḥ . cakāraḥ paurṇamāsīsambandhasamuccayārthakaḥ . yoge uktanakṣatramambandhe--kārtikādīni dvādaśa varṣāṇi bhavanti . vaiśākhakṛṣṇapakṣīyāmāyāṃ vṛhaspaterasta udaye vā jāte sati tadādi vṛhaspatirvaṣaṃ kṛttikādinakṣatrasaṃbandhāt kārtikasa--ñjñam . evaṃ jyaiṣṭhāṣāḍhaśrāvaṇabhādrapadāśvinamārgaśīrṣapauṣamāghaphālgunacaitrāmādiṣu mṛgapuṣyamaghāpūphācitrāviśākhājyeṣṭhāpūrvāṣāśravaṇapūbhāśvinīdina nakṣatrasambandhānmārga śīrṣādīni bhavanti . atrāpi proktanakṣatradvayatrayasambandhaḥ prāgukto bodhyaḥ . ametyādyupalakṣaṇam . tena yaddine bṛhaspaterudayo'sto vā taddine yaccandrādhiṣṭhitanakṣatraṃ tatsañjñaṃ bārhaspatyaṃ varṣaṃ bhavatīti tātparyam . saṃhitāgrantha'stodayavaśādvarṣoktiḥ paramidānīmudayavarṣavyavahāro gaṇakairgaṇyate yenoditejya ityukteriti raṅga° .
     tasya ca vivṛtiḥ malamāsatattve yathā
     yathā māsānāṃ paurṇamāsyāṃ kṛttikādisambandhāt kārtikāditvaṃ tathā varṣāṇāṃ vṛhaspaterastodayasambandhāt kārtikāditvam tena kṛttikārohiṇyorekatarasmin vṛhaspaterastodayaikataralābhe kārtikavarṣam evaṃ mārgaśīrṣādi . yatra varṣadvayaghaṭakayonekṣatrayorekatarasminnastaṃ gatogururanyasminnadeti tatra kā gatireti cet kārtikottaraṃ mārgaśīrṣaṃ mārgaśīrṣottraṃ pauṣamityādikamādgatiḥ
     vārhaspatyavarṣaprayojanamuktaṃ sū° si° vārhaspatyena ṣaṣṭhyabdaṃ jñeyaṃ nānyaistu nityaśaḥ . ṣaṣṭhyabdaṃ prabhavādivarṣāṇi .
     yathā ca kārtikaśabdasya kārtikīyuktārdhamāsaparatvaṃ varṣabheda paratvaṃ ca jayādityena darśitaṃ tathā āgrahāyaṇāśvināṣāḍha śabdānāmapi tādṛśapaurṇamārsāghaṭitapakṣavatsaraparatvaṃ pūrbamanuktamapi jñeyam .
     kṛttikāṇāmayaṃ poṣyatvena aṇ . agnau niṣiktarudratejojāte 5 skande deve . tasya kṛttikāpoṣyatvakathā ca bhā° ānu° 84 a° yathā .
     śūlapāṇebharga vato rudrasya ca mahātmanaḥ . girau himavati śreṣṭhe tadā bhṛgukulodvaha . devyā vivāhe nirvṛtte rudrāṇyā bhṛgunandana! . samāgame bhagavato devyā saha mahātmanaḥ . tataḥ sarve samudvignā devaṃ rudramupāgaman . te mahādevamāsīnaṃ devīñca varadāmumām . prasādya śirasā sarve rudramūcurbhṛgūdvaha! . ayaṃ samāgaso deva! devyā saha tavānagha! . tapasvinastapasvinyā tejasvinyā'titejasaḥ . amoghatejāstvaṃ deva! devī ceyamumā tathā . apatyaṃ yuvayordeva! balavadbhavitā vibho! . tannūnaṃ triṣu lokeṣu na kañciccheṣayiṣyati . tadebhyaḥ praṇatebhyastvaṃ devebhyaḥ pṛthulocana! . varaṃ prayaccha lokeśa! trailokyahitakāmyayā . apatyārthaṃ nigṛhṇīṣvatejaḥ paramakaṃ vibho! . trailokyasārau hi yuvāṃ, lokaṃ santāpayiṣyathaḥ . tadapatyaṃ hi yuvayordevānabhibhaveddhruvam . na hi te pṛthivī devī naca dyaustridivaṃ vibho! . nedaṃ dhārayituṃ śaktāḥ samastā iti no matiḥ . tejaḥ prabhāvanirdagdhaṃ tasmāt sarvamidaṃ jagat . tasmāt prasādaṃ bhagavana! kartumarhasi naḥ prabho! . na devyāṃ sambhavetputtro bhavataḥ surasattama! . dhairyādeva nigṛhlīṣva tejo jvalitamuttamam . iti teṣāṃ kathayatāṃ bhagavān govṛṣadhvajaḥ . evamastviti devāṃbavān viprarṣe . pratyabhāṣata . ityuktvā cordhvamanayadreto vṛṣabhavāhanaḥ . ūrdhvaretāḥ samabhavattataḥ prabhṛti cāpi saḥ . rudrāṇī tu tataḥ kruddhā prajocchede tathā kṛte . devānathābravīttatra strībhāvāt paruṣaṃ vacaḥ . yasmādapatyakābho vai bhartā me vinivartitaḥ . tasmāt savva surā yūyabhanapatyā bhaviṣyathi . prajocchado mama kṛto yasmādya ṣmābhiradya vai . tasmāt prajā vaḥ khagamāḥ sarveṣāṃ na bhaviṣyati . pāvakastu na tatrāsīcchāpakāle bhṛgūdvaha! . de devāvyāstathā śāpādanapatyāstathā'bhavan . rudrastu tejo'pratima dhārayāmāsa vai tadā . praskannantu tatastasmāt kiñcittatrāpatadbhuvi . utpapāta tadā vahnau vavṛdhe cādbhutopamam . tejastejasi saṃpṛktamātmayonitvamāgatam . ityupakramya tārakāsureṇa bādhitānāṃ devānāṃ brahmasamīpe varaprārthanādikamuktaṃ yathā
     devā ūcuḥ . asurastārako nāma tvayā dattovaraḥ prabho! . surānṛṣīṃśca kliśnāti badhastasya vidhīyatām . tasmādbhayaṃ samutpannamasmākaṃ vai pitāmaha! . paritrāyasva no deva! na hyanyā gatirasti naḥ . brahmovāca . samo'haṃ sarvabhūtānāmadharmaṃ neha rocaye . hanyatāṃ tārakaḥ kṣipra surarṣigaṇabādhitā . vedā dharmāśca noccheda gaccheyuḥ surasattamāḥ! . vihitaṃ pūrbamevātra mayā vai vyetu vo jvaraḥ . devā ūcuḥ . varadānādbhagavato daiteyobalagarvitaḥ . devairna śakyate hantuṃ sa kathaṃ praśamaṃ vrajet . sa hi naiva sma devānāṃ na surāṇāṃ na rakṣasām . badhyaḥ syāmiti jagrāha varaṃ tvattaḥ pitāmaha! . devāśca śaptā rudrāṇyā prajocchede purā kṛte . na bhaviṣyati vo'patyamiti sarve jagatpate! . brahmovāca . hutāśano na tatrāsīcchāpakāle surottamāḥ! . sa utpādayitā'patya badhāya tridaśadviṣām . tadvai sarvānatikramya devadānavarākṣasān . manuṣyānatha gandharvānnāgānatha ca pakṣiṇaḥ . astreṇāmoghapātena śaktyā taṃ ghātayiṣyati . yato vo bhayamutpannaṃ ye cānye suraśatravaḥ . sanātano hi saṃkalpaḥ kāma ityabhidhīyate . rudrasya retaḥ praskannamagnau nipatitañca yat . tattejo'gnirmahadbhūtaṃ dvitīyamiva pāvakam . badhārthaṃ devaśatrūṇāṃ gaṅgāyāṃ janayiṣyati . sa tu nāvāpa taṃ śāpaṃ naṣṭaḥ sa hutabhuk tadā . tasmādvo bhayahṛddevāḥ! samutpatsyati pāvakiḥ . anviṣyatāṃ vai jvalanastathā cādya niyujyatām . tārakasya badhopāyaḥ kathito vai mayā'naghāḥ! . na hi tejasvināṃ śāpāstejaḥsu prabhavanti vai . balānyatibalaṃ prāpya durbalāni bhavanti vai . hanyādabadhyān varadānapi caiva tapasvinaḥ . saṅkalpābhiruciḥ kāmaḥ sanātanatamo'bhavat . jagatpatiranirdeśyaḥ sarvagaḥ sarvasāvanaḥ . hṛcchayaḥ sarvabhūtānāṃ jyeṣṭho rudrādapi pabhuḥ . anviṣyatāṃ sa tu kṣipraṃ tejorāśirhutāśanaḥ . sa vo manogataṃ kāmaṃ devaḥ sampādayiṣyati . etadvākyamupaśrutya tato devā mahātmanaḥ . jagmuḥ saṃsiddhasaṅkalpāḥ paryeṣanto vibhāvasum . tatastrailokyamṛṣayo vicinvantaḥ suraiḥ saha . kāṅkṣanto darśanaṃ vahneḥ sarve tadgatamānasāḥ . pareṇa tapasā yuktāḥ śrīmanto lokaviśrutāḥ . lokānanvacaran siddhāḥ sarva eva bhṛgūttama! . naṣṭamātmani saṃlīnaṃ nādhijanmurhutāśanam . tataḥ sañjātasantrāsānagnerdarśanalālasān . jalecaraḥ klāntamanāstejasā'gneḥ pradīpitaḥ . uvāca devānmaṇḍūko rasātalatalotthitaḥ ityupakramya 85 a° devairagnisamāgametato devaiḥ prārthitavarādimuktaṃ yathā .
     agniruvāca . brata yadbhavatāṃ kāryaṃ kartā'smi tadahaṃ surāḥ! . bhavatantu viyojyo'smi mā vo'trāsti vicāraṇā . devā ūcuḥ . asurastārako nāma brahmaṇo varadarpitaḥ . asmān prabādhate vīryādbadhastasya vidhīyatām . imān devagaṇāstāta! prajāpatigaṇāṃstathā . ṛṣīṃścāpi mahābhāga! paritrāyasva pāvaka! . apatyaṃ tejasā yuktaṃ pravīraṃ janaya prabho! . yadbhayaṃ no'surāttasmānnāśayeddhavyavāhana! . śaptānāṃ no mahādevyā nānyadasti parāyaṇam . anyatra bhavato vīryāttasmāttrāyasva naḥ prabho! . ityuktaḥ sa tathetyuktvā bhagavān havyabāhanaḥ . jagāmātha durādharṣo gaṅgāṃ bhāgīrathīṃ prati . tayā cāpyabhavanmiśro garbhañcāsyā dadhe tadā . vavṛdhe sa tadā garbhaḥ kakṣe kṛṣṇagatiryathā . nejasā tasya devasya gaṅgā vihvalacetanā . santāpamagamattīvraṃ sā soḍhuṃ na śaśāka ha . āhite jvalanenātha garbhe tejaḥsamanvite . gaṅgāyāmasuraḥ kaścidbhairavaṃ nādamānadat . abuddhipatitenātha nādana vipulena sā . vitrastodbhrāntanayanā gaṅgā vihvalalocanā . visajñā nāśakadgarmaṃ voḍhumātmānameva ca . sā tu tejaḥparītāṅgī kampayantīva jāhnavī . uvāca jvalanaṃ vipra! tadā garbhabaloddhṛtā . na te śaktā'smi bhagavaṃstejaso'sya vidhāraṇe . vimūḍhā'smi kṛtā'nena na me svāsthyaṃ yathā purā . vihvalā cāsmi bhagavaṃśceto naṣṭañca me'nagha! . dhāraṇe nāsya śaktā'haṃ garbhasya tapatāṃ vara! . utsrakṣye'hamimaṃ duḥkhānna tu kāmāt kathañcana . na tejaso'sti saṃmparśo mama deva! vibhāvaso! . āpadarthe hi sambandhaḥ susūkṣmo'pi mahādyute! . tadanna guṇasampannamitaradvā hutāśana! . tvayyeva tadahaṃ manyedharmādharmau ca kevalau . tāmuvāca tato vahnirdhāryatāṃ dhāryatāmiti . garbho mattejasā yukto mahāguṇaphalodayaḥ . śaktā hyasi mahīm kṛtsnāṃ voḍhuṃ dhārayitu tathā . na hi te kiñcidaprāpyamanyato dhāraṇaḍate . sā vahninā vāryamāṇā deverapi saridvārā . sasutsasarja taṃ garbhaṃ merau girivare tadā . samarthā dhāraṇe cāpi rudratejaḥpradharṣitā . nāśakattaṃ tadā garbhaṃ saṃdhārayitumojamā . sā samutsṛjya taṃ du khāddīptavaiśvānaraprabham . darśayāmāsa cāgnistāṃ tadā gaṅgāṃ bhṛgūdvaha! . papraccha saritāṃ śreṣṭhāṃ kaccidgarbhaḥ sukhodayaḥ . kodṛgvarṇo'pi vā devī kīdṛgrūpaśca dṛśyate . tejasā kena vā yuktaḥ sarvametadbravītu me .
     gaṅgovāca . jātarūpaḥ sa garbho vai tejasāṃ tvamivānagha! . suvarṇo vimalo doptaḥ parvatañcāvabhāsayat . padmotpalavimiśrāṇāṃ hradānāmiva śītalaḥ . gandho'sya sakadambānāṃ tulyo vai tapatāṃvara! . tejasā tasya garbhasya bhāskarasyeva raśmibhiḥ . yaddravyaṃ parisaṃsṛṣṭaṃ pṛthivyāṃ parvateṣu ca . tat sarvaṃ kāñcanībhūtaṃ samantāt pratyadṛśyata . paryadhāvata śailāṃśca nadīḥ prasravaṇāni ca . vyādīpayaṃstejasā ca trailokyaṃ sacarācaram . evaṃ rūpaḥ sa bhagavan! putraste havyavāhana! . sūryavaiśvānarasamaḥ kāntyā soma ivāparaḥ . evamuktvā tu sā devī tatraivāntaradhīyata . pāvakaścāpi tejasvī kṛtvā kāryaṃ divaukasām . jagāmeṣṭaṃ tato deśaṃ tadā bhārgavanandana! . etaiḥ karmaguṇairloke nāmāgneḥ pariga yate . hiraṇyaretā iti vai ṛṣibhirvibudhaistathā . pṛthivī ca tadā devī khyātovasumatīti vai . sa tu garbho mahātejā gāṅgeyaḥ pāvakodbhavaḥ . divyaṃ śaravaṇaṃ prāpya vavṛdhe'dbhutadarśanaḥ . dadṛśuḥ kṛttikāstantu bālārkasadṛśadyutim . putrañcaitāśca taṃ bālaṃ pupuṣustanyavisravaiḥ . tataḥ sa kārtikeyatvamavāpa paramadyutiḥ . skannatvāt skandatāñcāpi guhāvāsādguho'bhavat . adhikaṃ kārtikeyaśabde vakṣyate . kārtikasyeyam aṇ ṅīp . kārtikī 6 devīśaktibhede kaumāryām navapatrikāntargate jayantīsthe 7 devībhede ca kṛttikānakṣatreṇa yuktā paurṇamāsī aṇ ṅīp . cāndrakārtikamāsasya 8 paurṇamāsyām strī . kārtikyāḥ āgrahāyaṇo māse mahābhā° .

kārtikavrata na° kārtike kartavyaṃ vratam . kārtikamāse kartavye niyamabhede . tanmāhātmyavratādi pādmaskāndayo rdarśitaṃ tatrādau tasya nityatvamuktam skānde
     duṣprāpaṃ prāpya mānuṣyaṃ kārtikoktaṃ carenna hi . dharmaṃ dharmabhṛtāṃ śreṣṭha! sa mātṛpitṛdhātakaḥ . avratena kṣiped yastu māsaṃ dāmodarapriyam . tiryagyīnimavāpnoti sarvadharmabahiskṛtaḥ . sa brahmahā sa goghnaśca svarṇasteyī sadā'nṛtī . na karoti muniśreṣṭha! yo naraḥ kārtikavratam . vidhavā ca viśeṣeṇa vrataṃ yadi na kārtike . karoti muniśārdūla . narakaṃ yāti sā dhruvam . vratantu kārtike māsi yadā na kurute gṛhī . iṣṭāpūrtaṃ vṛthā tasya yāvadāhūtanārakī . saṃprāpte kārtike māse dvijo vrataparāṅmukhaḥ . bhavanti vimukhāḥ sarve tasya devāḥ savāsavāḥ . iṣṭvā ca bahubhiryajñaiḥ kṛtvā śrāddhaśatāni ca . svargaṃ nāpnoti viprendra! akṛtvā kārtike vratam . yatiśca vidhavā caiva viśeṣeṇa vanāśramī . kārtike narakaṃ yāti akṛtvā vaiṣṇavaṃ vratam . vedairadhītaiḥ kiṃ tasya? purāṇapaṭhanaiśca kim? . kṛtaṃ yadi na viprendra! kārtike vaiṣṇavaṃ vratam . janmaprabhṛti yat puṇyaṃ vidhivat samupārjitam . bhasmībhavati tat sarvamakṛtvā kārtike vratam . yaddattañc paraṃ japtaṃ kṛtañca sumahattapaḥ . sarvaṃ viphalatāmeti akṛtvā kārtike vratam . saptajanmārjitaṃ puṇyaṃ vṛthā bhavati nārada! . akṛtvā kārtike māmi rvaṣṇavaṃ vratamuttamam . pāpabhūtāstu te jñeyā loke martyā mahāmune! . vaiṣṇavākhya vrataṃ yaistu na kṛtaṃ kārtike śubham . kiñca akṛtvā niyamaṃ viṣṇoḥ kārtikaṃ yaḥ kṣipennaraḥ . janmārjitasya puṇyasya phalaṃ nāpnoti nārada! . kiñca niyamena vinā caiva yo nayet kārtikaṃ mune! . cāturmāsyaṃ tathā caiva brahmahā sa kulādhamaḥ . kiñca piṇḍadānaṃ pitṝṇāñca pitṛpakṣe na vai kṛtam . vrataṃ nā kārtike māsi śrāvaṇyāmṛṣitarpaṇam . caitre nāndolito viṣṇurmādhasnānaṃ na sajjale . na kṛtāṃ majjana puṣye, śrāva rohiṇāṣṭamī . saṅgame na kṛtā yena dvādaśī śravaṇānvitā . kutra yāsyanti te mūḍhā nāhaṃ vedmi kalipriya! . pādme ca saunakādimunigaṇasaṃvāde mānuṣaḥ karmabhūmau yaḥ kārtikaṃ nayate mudhā . cintāmaṇiṃ kare prāpya kṣipate kardamāmbuni . niyamena vinā viprāḥ! kārtikaṃ yaḥ kṣipennaraḥ . kṛṣṇaḥ parāṅmukhastasya yasmādūrjo'sya vallabhaḥ . yai rna dattaṃ hutaṃ japtaṃ na snānaṃ na harervratam . na kṛtaṃ kārtike putra! dvijāste vai narādhamāḥ . kiñca yai rna dattaṃ hutaṃ japtaṃ kārtiṃke na vrataṃ kṛtam . tenātmā hārito nūnaṃ na prāptaṃ prārthitaṃ phalam . anyatra ca saṃprāpte kārtike māsi ye ratā na janārdane . teṣāṃ sauripure vāsaḥ pitṛbhiḥ saha nārada! . kiñca kārtike nārcito yaistu bhaktibhāvena keśavaḥ . narakaṃ te gamiṣyanti yamadūtai stu yantritāḥ . janmakoṭisahasrastu mānuṣyaṃ prāpya durlabham . kārtike nārcito dhiṣṇurhāritaṃ tena janma vai . viṣṇoḥ pūjā kathā viṣṇo rvaiṣṇavānāñca darśanam . na bhavet kārtike yamya hanti puṇyaṃ daśābdikam . kārtikasāhātmyaṃ skānde kārtikasya tu māhātmyaṃ prāk sāmānyena likhyate . tato viśeṣatastatra karma deśādibhedataḥ ityupakramya kārtikasya tu māsasya kodyaṃśenāpi nārhati . sarbatīrtheṣu yat snānaṃsarvadāneṣu yatphalam . ekataḥsarvatīrthānisarveyajñāḥ sadakṣiṇāḥ . ekataḥpuṣkare vāsaḥ kurukṣetre himācale . merutulyasuvarṇāni sarvadānāni cekataḥ . ekataḥ kārtiko vatsa . sarvadaḥ keśavapriyaḥ . yat kiñcit kriyate puṇyaṃ viṣṇu suddiśya kārtike . tadakṣayaṃ bhavet sarvaṃ satyoktaṃ tava nārada! . kārtikaḥ khalu vai māsaḥ sarvamāseṣu cottamaḥ . puṇyānāṃ parama puṇyaṃ pāvanānāñca pāvanaḥ . yathā nadīnāṃ vipendra! śailānāñcaiva nārada! . udadhīnāñca viprarṣe! kṣayo naivopapadyate . puṇyaṃ kārtikamāse tu yatkiñcita kriyate mune! . na tasyāsti kṣayo brahmam! pāpasyāpyevameva ca . na kārtikasamo māso na kṛtena samaṃ yugam . na vedasadṛśaṃ śāstraṃ na tīrthaṃ gaṅgayā samam . kārtikaḥ pravaro māso vaiṣṇavānāṃ priyaḥ sadā . kārtikaṃ sakalaṃ yastu bhaktyā seveta vaiṣṇavaḥ . pitṝnuddharate sarvān narakasthān mahāmune! . pādme dvādaśasvapi māseṣu kārtikaḥ kṛṣṇavallabhaḥ! . tasmin saṃpūjito viṣṇuralpakairapyupāyanaiḥ . dadāti vaiṣṇavaṃ lokamityevaṃ niścitaṃ mayā . yathā dāmodaro bhaktavatsalo vidito janaiḥ . tasyāyantādṛśo māsaḥ svalpamapyurukārakaḥ . durlabho mānuṣo deho dehināṃ kṣaṇabhaṅguraḥ . tatrāpi durlabhaḥ kālaḥ kārtiko harivallabhaḥ . dīpenāpi hi tatrāsau prīyate harirīśvaraḥ . sugatiñca dadātyeba paradīpaprabodhanāt .
     atha tadvratamāhātmyaṃ skānde vratānāmiha sarveṣāmekajanmānugaṃ phalam . kārtike tu vratasyoktaṃ phalaṃ janmaśatānugam . akrūratīrthe viprendra! kārtikyāṃ samupoṣya ca . snātvā yat phalamāpnoti tat śrutvā vaiṣṇavaṃ vratam . vārāṇasyāṃ kurukṣetre naimiṣe puṣkare'rvude . gatvā yat phalamāpnoti vrataṃ kṛtvā tu kārtike . aniṣṭvā ca sadā yajñairna kṛtvā pitṛṣu svadhām . vratena kārtike māsi vaiṣṇavantu padaṃ vrajet . pravṛttānāñca bhakṣyāṇāṃ kārtike niyame kṛte . avaśyaṃ kṛṣṇarūpatvaṃ prāpyate muktidaṃ śubham . kiñca brāhmaṇaḥ kṣatriyo vaiśyaḥ śūdro vā munimattama! viyoniṃ na vrajatyeva vrataṃ kṛtvā tu kārtike . kiñca kārtike muniśārdūla! svaśaktyā vaiṣṇavaṃ vratam . yaḥ karoti yathoktantu muktistasya kare sthitā . supuṇye kārtike māsi devarṣipitṛsevite . kriyamāṇe vrate nṝṇāṃ svalpe'pi syānmahāphalam . tatra kamaviśeṣamāhātmyaṃ skānde dānaṃ datta hutaṃ japtaṃ tapaścaiva tathā kṛtam . tadakṣayaphalaṃ proktaṃ kārtike ca dvijasattama! . kiñca yatkiñcit kātike dattaṃ viṣṇumuddiśya mānavaiḥ . tadakṣayaṃ labhyate vai annadānaṃ viśeṣataḥ . kiñca ye tu savatsaraṃ pūrṇamagnihotramupāsate . kārtike svastikaṃ kṛtvā samametanna saṃśayaḥ . kārtike yā karotyevaṃ keśavālayamaṇḍanam . svargasthā śobhata sā tu kapauto pakṣiṇī yayā . vaḥ karoti naro nityaṃ kārtike patrabhojanama . na sa durgatimāpnoti yāvadindāścaturdaśa . janmaprabhṛti yat pāpaṃ mānavaiśca kṛtaṃ bhavat tat sarva nāśamāpnoti brahma(palāśa)patreṣu bhojanāt . sarvakāmaphalaṃ tasya sarvatīrthaphalaṃ bhavet . na cāpi narakaṃ paśyedbrahmapatreṣu bhojanāt . brahma caiṣa smṛtaḥ sākṣāt palāśaḥ sarvakāmadaḥ . madhyamaṃ varjitaṃ patraṃ śūdrasya muni sattama! . bhuñjannarakamāpnoti yāvadindrāścaturdaśa . tiladānaṃ nadīsnānaṃ satkathā sādhusevanam . bhojanaṃ brahma patreṣu kārtike muktidāyakam . jāgaraṃ kārtike māsi yaḥ karotyaruṇodaye . dāmodarāgreviprendra! gosahasraphalaṃ labhet . jāgaraṃ paścime yāme yaḥ karoti mahāmune! . kārtike sannidhau viṣṇostatpadaṃ karasaṃsthitam . sādhusevā gavāṃ grāsaḥ kathā viṣṇorathārcanam . jāgaraḥ paścime yāme durlabhaḥ kārtike kalau . kiñca jaladhenusahasrañca vṛṣasaṃsthe divākare . toyaṃ dattvā yadāpnoti snānaṃ kṛtvā tu kārtike . sannihatyāṃ kurukṣetre rāhugraste divākare . sūryavāreṇa yat snānaṃ tadekāhena kārtike . pitṝnudiśya yaddattaṃ kārtike kṛṣṇavallabhe! annodakaṃ muniśreṣṭha . akṣayaṃ jāyate nṛṇāṃ kiñca gītaśāstravinodena kārtikaṃ yo nayennaraḥ . na tasya punarāvṛttirmayā dṛṣṭā kalipriya! . kiñca pradakṣiṇañca yaḥ kuryāt kārtike viṣṇusadmani . padepade'śvamedhasya phalabhāgī bhavennaraḥ . gītaṃ vādyañca mṛtyañca kārtike purato hareḥ . yaḥ karoti naro bhaktyā labhate cākṣayaṃ phalam . harernāma sahasrākhya gajendrasya ca mokṣaṇam . kārtike paṭhate yastu punarjanma na vidyate . kārtike paścime yāme stava gānaṃ karoti yaḥ . vasate śvetadvīpe tu pitṛbhiḥ saha nārada! . naivedyadānena hareḥ kārtike yavasaṃkhyayā . yugāni vasate svarge tāvanti munisattama! apuruntu sakarpūraṃ yo dehat keśavāgrataḥ . kārtike tu muniśreṣṭha . yugānte na punarbhavaḥ kiñca niyamena kathāṃ viṣṇorye śṛṇvanti ca bhāvitāḥ . ślokārdhaṃ ślokapādaṃ vā kārtike gośataṃ phalam . sarvadharmān parityajya kārtike keśavāgrataḥ . śāstrasyoccāraṇaṃ puṇyaṃ śrotavyañca mahāmune! . śreyasā lobhabuddhyā vā yaḥ karoti hareḥ kathām . kārtike muniśārdūla! kulānāṃ tārayecchatam . nityaṃ śāstravinodena kārtikaṃ yaḥ kṣipennaraḥ . nirdahet sarvapāpāni yajñāyutaphalaṃ labhet . na tathā tuṣyate dānai rna yajñairgogajādikaiḥ . yathā śāstrakathālāpaiḥ kārtike madhusūdanaḥ . kārtike muniśārdūla! yaḥ śṛṇoti hareḥ kathām . sa nistarati dūrgāṇi janmakoṭigatāni ca . yaḥ paṭhet prayato nityaṃ ślokaṃ bhāgavataṃ muneḥ . aṣṭādaśapurāṇānāṃ kārtike phalamāpnuyāt kiñca sarvān dharmān parityajya iṣṭāpūrtādikānnaraḥ . kārtike parayā bhaktyā vaiṣṇavaiḥsaha saṃvaset . padme kārtike mūmiśāyī yo brahmacārīhaviṣyabhuk . palāśapattre bhuñjāno dāmodaramaghārcayet . sa sarvapātakaṃ hitvā vaikuṇṭhe harisannidhau . modate viṣṇusadṛśo bhajanānandanirvṛtaḥ kiñca kārtikaṃ sakalaṃ māsa prātaḥ snāyī jitendriyaḥ . japan haviṣyabhuk dāntaḥ sarvapāpaiḥ pramucyate . kārtikantu naroḥ māsaṃ yaḥ kuryādekabhojanam . śūraśca bahuvīryaśca kīrtimāṃśca sa jāyate . kiñca palāśapatrabhojī ca kārtike puruṣo naraḥ . niṣpāpaḥ syāttu naivedyaṃ harerbhuktvā vimucyate . madhyasthamaiśvaraṃ patraṃ varjayedvrāhmaṇetaraḥ . kiñca aparādhasahasrāṇi pātakāni mahāntyapi . kṣamate'sya hari rdevaḥ pūjitaḥ kārtike prabhuḥ . naivedyaṃ pāyaso viṣṇoḥ priyaṃ khaṇḍaṃ ghṛtānvitam . vibhajya tacca bhuñjāno yajñasāmyaṃ dine dine . tatraiva śrīkṛṣṇasatyāsaṃvāde snānaṃ jāgaraṇaṃ dīpaṃ tulasīvanapālanam . kārtike ye prakurvanti te narā viṣṇumūrtayaḥ . itthaṃ dinatrayamapi kārtike ye prakurvate . devānāmapi te vandyāḥ kiṃ yairājanma tat kṛtam . skāndekārtikavratāṅgāni harijāgaraṇaṃ prātaḥsnānaṃ tulasisevanam . udyāpanaṃ dīpadānaṃ vratānyetāni kārtike . kiñca pañcabhirvratakairebhiḥ sampūrṇaṃ kārtike vrato . phalamāpnoti tatproktaṃ bhukti suktiphalapradam . viṣṇoḥ śivasya vā kuryādālaye harijāgaram . kuryādaśvatthamūle vā tulasīnāṃ vaneṣu ca . āpadgato yadāpyambho na labhet savanāya saḥ . vyādhito vā punaḥ kuryādviṣṇornāmnā'ghamārjanam . udyāpanavidhiṃ kartumaśakto yo vrate sthitaḥ . brāhmaṇān bhojayecchaktyā vratasampūrṇahetave . aśakto dīpadānasya paradīpān prabodhayet . teṣāṃ vā rakṣaṇaṃ kuryādvātādibhyaḥ prayatnataḥ . abhāve tulasīnāñca pūjayedvaiṣṇavaṃ dvijam . sarvābhāve vratī kuryādbrāhmaṇānāṃ gavāmapi . sevāṃ bā bodhivaṭayo rvratasampūrṇahetave . tatra dīpadānamāhātmyam skānde
     kṛtvā koṭisahasrāṇi pātakāni bahūnyapi . nimeṣārdhena dīpasya vilayaṃ yānti kārtike kiñca śṛṇu dīpasya māhātmyaṃ kārtike keśavapriyam . dīpadānena viprendra! na punarjāyate bhuvi . ravigrahe kūrukṣetre narmadāyāṃ śaśigrahe . tat phalaṃ koṭiguṇitaṃ dīpadānena kārtike . ghṛtena dīpako yasya tilatailen vā punaḥ . jvālyate muniśārdūla! aśvamedhena tasya kim? . mantrahīnaṃ kriyāhīnaṃ śaucahīnaṃ janārdane . sarve saṃpūrṇatāṃ yāti kārtike dīpadānataḥ . teneṣṭaṃ kratubhiḥ sarvaiḥ kṛtaṃ tīrthāvagāhanam . dīpadānaṃ kṛtaṃ yena kārtike keśavāgrataḥ . tāvadgarjanti puṇyāni svarge martye rasātale . yāvanna jvalate jyotiḥ kārtike keśavāgrataḥ . śrūyate cāpi pitṛbhi rgāthā gītā purā dvija! . bhaviṣyati kule'smākaṃ pitṛbhaktaḥ suto bhuvi . kārtike dīpadānena yastoṣayati keśavam . muktiṃ prāpsyāmahe nūnaṃ prasādāccakrapāṇinaḥ kiñca merumandaramātrāṇi kṛtvā pāpānyaśevataḥ . dahate nātra sandeho dīpadānāttu kārtike . gṛhe vā''yatane vāpi dīpaṃ dadyācca kārtike . puratī vāsudevasya mahāphalavidhāyinaḥ . sa jāto mānuṣo loke sa dhanyaḥ sa ca kīrtimān . pradattaḥ kārtike māsi dīpo vai madhhāgrataḥ . nimeṣārdhārdhamātreṇa dīpadānena kārtike . na tat kratuśataiḥ prāpyaṃ phalaṃ tīrthaśatairapi . sarvānuṣṭhānahīno'pisarvapāparato'pi san . pūyate nātra sandeho dīpaṃ dattvā tu kārtike . tannāsti pātakaṃ kiñcit triṣu lokeṣu nārada! yanna śodhayate dīpaḥ kārtike keśavāgrataḥ . purato vāsudevasya dīpaṃ dattvā tu kārtike . prāpnoti śāśvataṃ sthānaṃ sarvabādhāvivarjitam . yaḥ kuryāt kārtike māsi karpūreṇa tu dīpakam . dvādaśyāñca viśeṣeṇa tasya puṇyaṃ vadāmi te . kule tasya prasūtā ye ye bhaviṣyanti nārada! . samatītāśca ye kecidyeṣāṃ saṅkhyā na vidyate . krīḍitvā suciraṃ kālaṃ devaloke yadṛcchayā . te sarve mukti māyānti prasādācakrapāṇinaḥ kiñca dyūtavyājena viprendra! kārtike keśavālayam . dyotayedvā mahābhāgāḥ! punātyāsaptama kulam . kārtike dīpadānantu kuryādyo vaiṣṇavālaye . dhana putro yaśaḥ kīrtirbhavettasya ca sarvadā . yathā ca mathanādvahniḥ sarvakāṣṭheṣu dṛśyate . tathā ca dṛśyate dharmo dīpadāne na saṃśayaḥ kiñca nirdhanenāpi viprendra! kṛtvā caivātmavikrayam . kartavyaṃ dīpadānantu yāvat kārtikapūrṇimā . vaiṣṇavo na sa mantavyaḥ saṃprāpte kārtike mune! . yo na yacchati mūḍhātmā dīpaṃ keśavasadmani . nāradīye śrīrukmāṅgadamohinīsaṃvāde ekataḥ sarvadānāni dīpadānāni caikataḥ . kārtike na samaṃ proktaṃ dīpado hyadhikaḥ smṛtaḥ . kārtike kārtike khaṇḍadīpaṃ yo dadāti harisannidhau . divyakāntivimānāgre ramate sa hareḥ pure . tatra paradīpaprabodhanamāhātmyaṃ skānde pitṛpakṣe'nnadānena jyaiṣṭhāṣāḍhe ca vāriṇā . kārtike tatphalaṃ puṃsāṃ paradīpaprabodhanāt . bodhanāt paradīpasya vaiṣṇavānāñca sevanāt . kārtike phalamāpnoti rājasūyāśvamedhayoḥ . doyamānantu ye dīpaṃ bodhayanti harergṛhe . pareṇa nṛpaśārdūla! nistīrṇā yamayātanāṃ . na tadbhavati viprendra! iṣṭairapi mahāmakhaiḥ . kartike yat phalaṃ proktaṃ paradīpaprabodhanāt . ekādaśyāṃ parairdattaṃ dīpaṃ prajvālya mūṣikā . mānuṣyaṃ durlabhaṃ prāpya parāṃ gatimavāpa sā . tatra śikharadīpamāhāstryaṃ skānde . yadā yadā bhāsayate dopakaḥ kalasopari . tadā tadā muniśreṣṭha! dravate pāpasañcayaḥ . yo dadāti dvijātibhyo mahīmudadhimekhalām . hareḥ śikharadīpasya kalāṃ nārhati ṣoḍaśīm . yo dadāti gavāṃ koṭiṃ savatsāṃ kṣīrasaṃyutām . hareḥ śikharadopasya kalāṃ nārhati ṣoḍaśīm . sarvasvadānaṃ kurute vaiṣṇvānāṃ mahāmune! śikharopari dīpasya kalāṃ nārhati śoḍaśīm kiñca yaḥ karoti paraṃ dīpaṃ mūlyenāpi mahāmune! . śikharopari madhye ca kulānāṃ tārayecchatam . vimānaṃ jyotiṣā dīpraṃ ye nirokṣanti kārtike . keśavasya mahābhaktyā kule teṣāṃ na nārakī . divi devā nirokṣante viṣṇudīpapradaṃ naram . kadā bhaviṣyatyasmākaṃ saṅgamaḥ puṇyakarmaṇā . kārtike kārtikoṃ yāvat prāsādopari dīpakam . yo dadāti muniśreṣṭha! tasyendratvaṃ na durlabham . tatra dīpamālāmāhātmyaṃ skānde dīpapaṅkteśca racanā sabāhyābhyantare hareḥ . viṣṇovimāne kurute sa naraḥ śaṅkhacakradhṛk . dīpapaṅkteśca racanāṃ kurute keśavālaye . tasyālaye prasūtānāṃ lakṣāṇāṃ narakaṃ na hi . viṣṇorvimānaṃ dīpāḍhyaṃ sabāhyābhyantare mune! . dīpoddyotakare mārge tena prāptaṃ paraṃ padam . bhaviṣyeca yaḥ kuryāt kārtike māsi śobhanāṃ dīpamālikām . prabodhe caiva dghādaśyāmekādaśyāṃ viśeṣataḥ . sūryāyataprakāśastu tejasā bhāsayan diśaḥ . tejorāśivimānastho jagadududyotayaṃstviṣā . yāvat pradīpasaṃkhyā tu ghṛtenāpūrya bodhitā . tāvadvarṣasahasrāṇi viṣṇuloke mahīyate .
     tatra ākāśādidīpamāhātmyaṃ pādme uccaiḥ pradīpamākāśe yo dadyāt kārtike naraḥ . sarvaṃ valaṃ samuddhṛtya viṣṇulokamavāpnuyāt . viṣṇukeśavamudṛśya dīpaṃ dadyāt tu kārtike . ākāśastha jalasthañca śṛṇu tasyāpi yat phalam . dhanaṃ dhānyaṃ samṛddhiśca putravānīśvaro gṛhe! locane ca śubhe tasya vidvānapi ca jāyate kiṃca vipraveśmani yo dadyāt kārtike māsi dīpakam . agniṣṭomaphalaṃ tasya pravadanti manīṣiṇaḥ . catuṣpatheṣuy rathyāsu brāhmaṇāvasatheṣu ca . vṛkṣamūleṣu goṣṭheṣu kāntāre gahaneṣu ca . dopadānāddhi sarvatra mahāphalamavāpnuyāt .
     deśaviśeṣe kārtikamāhātmyaviśeṣaḥ pādme . yatra kutrāpi deśe'yaṃ kārtikaḥ snānadānataḥ . agnihotra samaphalaḥ pūjāyāñca viśeṣataḥ . kurukṣetre koṭiguṇo gaṅgāyāṃ cāpi tatsamaḥ . tato'dhikaḥ puṣkare syād dvārakāyāñca bhārgava . . kṛṣṇasālokyado māsaḥ pūjāsnānaiśca kārtikaḥ . anyāḥ puryastatsamānā munayo mathurāṃ vinā . dāmodaratvaṃ hi harestatraivāsīdyataḥ kila . mathurāyāṃ tataścorjo vaikuṇṭhaprītivardhanaḥ . kārtiko mathurāyāṃ vai paramāvadhiriṣyate . yathā māghe prayāgaḥ syādvaiśākhejāhnavī yathā . kārtike mathurā sevyā tathotkarṣaḥ paro nahi . mathurāyāṃ narairūrje snātvā dāmodaro'rcitaḥ . kṛṣṇarūpā hi te jñeyā nātra kāryā vicāraṇā . durlabhaḥ kārtiko vipra! mathurāyāṃ nṛṇāmiha . yatrārcitaḥ svakaṃ rūpaṃ bhaktebhyaḥ saṃprayacchati . bhuktiṃ muktiṃ harirdadyādarcito'nyatra sevinām . bhaktiñca na dadātyeṣa yato vaśyakarī hareḥ . sā tvañjasā hare rbhaktirlabhyate kārtike naraiḥ . mathurāyāṃ sakṛdapi śrīdāmodarapūjanāt . mantradravyavihīnañca vidhihīnañca pūjanam . manyate kārtike devo mathūrāyāṃ sadarcanam . yasya pāpasya yujyeta maraṇāntā hi niṣkṛtiḥ . tacchuddhyartha midaṃ proktaṃ prāyaścittaṃ suniścitam . kārtike mathurāyāṃ vai śrīdāmodarapūjanam . kārtike mathurāyāṃ vai pūjanādadarśanaṃ dhruvaḥ . śīghraṃ saṃprāptavān bālo durlabhaṃ yogavat paraiḥ . sulabhā mathurā bhūmau pratyabdaṃ kārtikastathā . tathāpi saṃsarantīha narā mūḍhā bhavāmbudhau . kiṃ yajñaiḥ kiṃ tapobhiśca tīrthairanyaiśca sevitaiḥ . kārtike mathurāyāñcedarcyate rādhikāpriyaḥ . yāni sarvāṇi tīrthāni nadā nadyaḥ sarāṃsi ca . kārtike nivasantyatra māthure sarvamaṇḍale . kārtike janmasadane keśavasya ca ye narāḥ . sakṛtpraviṣṭāḥ śrīkṛṣṇaṃ te yānti paramavyayam . paropahāsamudidaśya kārtike haripūjayā . mathurāyāṃ labhedbhaktiṃ kiṃ punaḥ śraddhayā naraḥ iti .
     atha kārtikavratārambhakālakramau . pādme āśvinasya tu māsasya yā śuklaikādaśī bhavet . kārtikasya vratānīha tasyāṃ kuryādatandritaḥ . nityaṃ jāgaraṇāyāntye yāme rātreḥ samutthitaḥ . śucirbhūtvā prabodhyātha stotrairnīrājayet prabhum . niśamya vaiṣṇavān dharmān vaiṣṇavaiḥ saha harṣitaḥ . kṛtvā gītādikaṃ prātadavaṃ nīrājayet punaḥ . nadyādau ca tato gatvācamya saṅkalpamācaret prabhuṃ prārthyātha tasmai ca dadyādarvyaṃ yathāvidhi . tatra saṅkalpamantraḥ . kārtike'haṃ kariṣyāmi prātaḥsnānaṃ janārdana! . prītyarthaṃ tava deveśa! dāmo dara! mayā (lakṣmyā) saha iti . prārthanāmantrastu--tava dhyānena deveśa! jale'smin snātumudyataḥ . tvatprasādācca me pāpaṃ dāmodara! vinaśyatu . ardhyamantraḥ--vratinaḥ kārtike māsi snātasya vidhivan mama . ardhyaṃ gṛhāṇa deveśa! tvāṃ namāmi sureśvara! . kāśīsvaṇḍe vratinaḥ kārtike māsi snātasya vidhivan mama . dāmodara! gṛhāṇārdhyaṃ danujendranisūdana! nitye naimittike kṛtsne kārtike pāpaśoṣaṇe . gṛhāṇārdhyaṃ mayā dattaṃ rādhayā sahito hare! . iti . pādme tilairālipya dehaṃ svaṃ nāmoccāraṇapūrvakam . snātvā tu vidhinā sandhyāmupāsya gṛhamābrajet . upalipyātha devāgre nirmāya svastikaṃ prabhum . tulasīmālatī padmāgastyapuṣpādinārcayet . nityaṃ vaiṣṇavasaṅgatyā seveta bhagavatkathām . sarpiṣāharniśaṃ dīpaṃ tilatailena cārcayet . viśeṣataśca naivedyānyarpayedācarettathā . praṇāmāṃśca yathāśakti ekabhaktādikaṃ vratam . pādme'nyatra prātarutthāya śaucādi kṛtvā gatvā jalāśayam . kṛtvā ca vidhivat snānaṃ tato dāmīdarārcanam . kiñca maunena bhojanaṃ kāryaṃ kārtike vratadhāriṇā . ghṛtena dīpadānaṃ syāt tilatailena vā punaḥ . dinañca kṛṣṇakathayā vaiṣṇavānāṃ ca saṅgamaiḥ . nīyatāṃ kārtike māsi maṅkalpavratapālanam . āśvine śuklalakṣasya prārambho harivāsare . atha vā paurṇamāsītaḥ saṃkrāntau vā tulāgame . dīpadānamakhaṇḍañca dadyādvai viṣṇusannidhau . devālaye tulasyāṃ vā ākāśe vā taduttamam . kiñca rajataṃ kanakaṃ dīpān maṇimuktāphalādikam . dāmodarasya prītyarthaṃ pradadyāt kārtike naraḥ . skānde ca na gṛhe kārtike kuryādveśeṣeṇa tu kārtikom . tīrthetu kārtikīṃ kuryāt sarvayatnena bhāvini! . kārtike varjyāni skānde brahmanāradasaṃvāde kārtike tu viśeṣeṇa rājamāṣāṃśca bhakṣayan . niṣpāvān muniśārdūla! yāvadāhūtanārakī . kaliṅgāni paṭolāni vṛntākaṃ sandhitāni ca . na tyajet kārtike māsi yāvadāhūtanārakī . kārtike māsi dharmātmā matsyamāṃsaṃ na bhakṣayet . tatraiva yatnatastyājya śāśakaṃ śaukaraṃ tathā . kiñca--parānnaṃ paraśayyāñca prarīvādaṃ parāṅganām . sarvadā varjayet prājño viśeṣeṇa tu kārtike . tailābhyaṅgaṃ tathā śayyāṃ parānnaṃ kāṃsyabhojanam . kārtike varjayedyastu paripūrṇabratī bhavet . saṃprāptaṃ kārtikaṃ dṛṣṭvā parānnaṃ yastu varjayet . dine dine tu kṛcchasya phalaṃ prāpnoti mānavaḥ . tatraiva śrīrukyāṅgadamohinīsaṃvāde kārtike varjayenmadhu . kārtike varjayet kāṃsyaṃ kārtike śuktasandhitam . na matsyaṃ bhakṣayenmāṃsaṃ na kaurmaṃ nānyadeva hi . cāṇḍālaḥ sa bhavet subhru! kārtike māṃsabhakṣaṇāt .

kārtikika pu° kārtikī paurṇamāsī asmin māse ṭhaka . 1 cāndrakārtikamāse evaṃ 2 kārtikīyukta pakṣe 3 kārtikākhye jīvavarṣe ca .

[Page 1956a]
kārtikeya pu° kṛttikānāmapatyaṃ pālyatvena ḍhak . agniniṣiktarudratejasa utpanne kṛttikābhiḥ pālite skande deve kārtikaśabde tatkathādi uktam . rāmāyaṇetu saṃkṣepeṇoktaṃ yathā kumāraścābhavat tatra taruṇārkasamadyutiḥ . vahnitejobhavaḥ śrīmān gaṅgākukṣiparicyutaḥ . taṃ kumāraṃ tato jātaṃ dṛṣṭvā sendrā marudgaṇāḥ . tadā kṣīrapradānārthaṃ kṛttikāḥ saṃnyayojayan . tāḥ kṣīraṃ tasya devasya samayena dadustadā . syādasmākamayaṃ putraḥ khyāto nāmnoti rāghava! . anyonyaṃ pibatastāsāṃ tanayasya mukhāni ṣaṭ . samabhūvan mahābāho! ṣaṇmukhastena viśrutaḥ . tatastādevatā ūcuḥ kārtikeya iti prabhuḥ . putro'yaṃ jagati khyāto bhaviṣyati na saṃśayaḥ .

kārtikeyaprasū strī kārtikeyaṃ prasūte pra + sū--kvip . ṣārvatyāṃ śabdaratnā° . ṣārvatyāṃ śivavīryaniṣekakāle devairvighne kṛte tadretaso bhūmivahnyādiniṣekeṇa tasyotpattestasyāstadīyamūlakāraṇatvāt tatprasūtvaṃ yathā brahmavai° pu° gaṇeśakha° sambabhūvarahaḥ krīḍā pārvatīśivayoḥ purā . dṛṣṭasya ca suraiḥ śambho rvīryaṃ bhūmau papāta ha . bhūmistadakṣipat vahnau vahniśca śarakānane . tattvaṃ puṣṭaḥ kṛttikābhiḥ . ṣaṭsu ṛṣipatnīṣuvahneretaso niṣeke tābhiśca śaravaṇekṣepāttajjanme tasyamūlamagnikumāraśabde 54 pṛ° bhāratavākyaṃ darśitam tena gaṅgāyāṃ niṣekājjanmakathanantu kalpabhedādityavirodhaḥ .

kārtāyaṇi pu° strī karturapatyam kurvā° ṇyaḥ kārtyaḥ tasyāpatyam aṇodvyacaḥ pā° phiñ yalopaḥ . karturapatyasyāpatye .

kārtikotsava pu° 7 ta° . 1 kārtikakartavye utsave upacārāt tadādhāre kārtikapaurṇamāsīrūpe 2 kāle trikā° .

kārtsnya na° kṛtsnasya bhāvaḥ 6 ta° ṣyañ . sākalye vibhāṣā sātiḥ kātrsnye pā° tannibodhata kātrsnyena dvijāgryān paṅktipāvanān manuḥ .

kārdama(mika) tri° kardamena raktaṃ aṇ vṛttikāramate ṭhak vā . kardamena rakte vastrādau .

kārpaṭa pu° karpaṭaeva svārthe'ṇ, kārpāṭaḥ sa ivākāro'styasya, ac vā . 1 jīrṇavastrakhaṇḍe (lātā kāni) . tādṛśa vastrayukte 2 kāryārthini (umedāra) tri° hemaca° . tadākārayukte jatuni (jau) hemaca° .

kārpaṭaguptikā strī kārpaṭena khaṇḍavastreṇa guptaiva svārthe ka . (jhulī) (vaṭuyā) iti khyāte padārthe śabdaci° .

kārpaṭika tri° karpaṭena carati ṭhak kārpaṭo'styasya vā ṭhan kaṣāyakhaṇḍavastreṇa cāriṇi 1 tīrthayātrāprasakte . viśrā ntakārpaṭikaprasphuṭitacaraṇadhūlidhūsarakiśalayalāñcchitopakaṇṭaiḥ kāda° . nityaṃ kārpaṭikān sarvān samaṃ putreṇa paśyati kārī° sva° 12 a° . 2 karmaṭhe trikā° .

kārpaṇya na° kṛpaṇasya bhāvaḥ ṣyañ . 1 kṛpaṇatve 2 dīnatve ca kārpaṇyadoṣopahatasvabhāvaḥ gītā . kārpaṇyaṃ kevalā nītiḥ krauryaṃ śvāpadaceṣṭitam hito° .

kārpāsa tri° karpāsyā avayavaḥ vilvā° aṇ . karpāsīvikā re sūtrādau . tasya phale luk . karpāsī svārthe'ṇ ṅīp karpāsī (kāpāsa) 2 vṛkṣe strī . svārthe ka . kārpāsikā'pyatra . svārthikasyāpi prakṛtiliṅgātikramasya kvācitkatvāt kārpasako'pyatra pu° . kārpāsako laghuḥ koṣṇo madhuro vātanāśakaḥ . tatpalāśaṃ samīraghnaṃ raktakṛnmūtra vardhanam . tatphalaṃ piṇḍikānāhapūyasrāvavināśakṛt . tadvījaṃ stanyadaṃ vṛṣyaṃ snigdhaṃ kaphakaraṃ guru bhāvapra° . adhikaṃ karpāsaśabde 1723 pṛ° dṛśyam .

kārpāsadhenu strī strī kārpāsaracitā dhenuḥ . dānārthaṃ kalpitāyāṃ kārpāsavastrādinirmitāyāṃ dhenau . tadvidhānaṃ hemā° dā° kha° varāhapurāṇe yathā ataḥparaṃ pravakṣyāmi dhenuṃ kārpāsikīṃ śubhām . viśvasya guhyaguptyarthaṃ brahmaṇā cāṃśukaṅkṛtam . kārpāsamūlantaccāpi tenāsāvuttamā smṛtā . sā ca kārpāsabhāreṇa dhenuḥ śreṣṭhā prakīrtitā . madhyamā ca tadardhena kanyasī (kaniṣṭhā) ca tadardhataḥ . pūrvavadvastradhānyañca hiraṇyañca tathaiva ca . vatsakantu caturthāṃśairdānamantro'bhidhīyate . pūrvavaditi varāhapurāṇoktatiladhenuvadityarthaḥ . hemakundendudeveśi! kṣīrārṇavasamudbhave! . somapriye! sudhenvākhye! saurabheyi! namo'stu te . datteyamindunāthāya śaśāṅkāyāmṛtāya ca . atrinetraprajātāya somarājāya vai namaḥ . yastvevaṃ parayā bhaktyā brāhmaṇāya prayacchati . sa yāti somalokantu somena saha modate . na rogī na jvarī kuṣṭhī kule tasya prajāyate . putradārasamopeto jīvecca śaradāṃ śatam . vastra dhenvādayopyatra

kārpāsanāsikā strī kārpāsasya tatpūraṇārthā nāsikeva . (ṭeko) tarkau śabdaratnā° . karpāsanāsikāpyatra .

kārpāsaparvata pu° dānārthaṃ kalpite dhānyaśailādiṣu daśasu acaleṣu karpāsavastranirmite parvatabhede tadvidhānādi hemā° dānakha° brahmāṇḍapurāṇe yathā bhagavānuvāca . ataḥparaṃ pravakṣyāmi kārpāsācalamuttasam . paramaṃ sarvadānānāṃ priyaṃ sarvadivaukasām . deśakālau samāsādya dhanaṃ śraddhāñca yatnataḥ . deyametanmahādānaṃ tāraṇārthaṃ kulasya ca . parvataṃ kalpayettatra kārpārsena vidhānataḥ . pūrvoktena vidhānena kṛtvā sarvaṃ vidhānataḥ . viṃśadbhārastu kartavya uttamaḥ parvato budhaiḥ . madhyamo daśabhiḥkuryājjaghanyaḥ pañcabhistathā . sarvadhānyasamūhasya madhye hyoṣadhibhirvṛtaḥ . rasairatnaiśca saṃyukto lokapālāvṛtastathā . brahmādayastathā śṛṅge kāñcanena vinirmitāḥ . kulācalāṃśca caturaścaturbhāgena kalpayet . sauvarṇaśikharān sarvān sarvaratnopaśobhitān . nānādhātuvicitrāṅgān bhakṣyabhojyasamāvṛtān . kaṇḍe vā sthaṇḍile vāpi tatra homo vidhīyate . ṛtvijaśca tathā cāṣṭau kārayedvedavittamān . homovyāhṛtibhiścaiva agnau taddaivatairapi . gandhena sarpiṣā tatra tathā kṛṣṇatilairapi . ayutaṃ homasaṃkhyā ca pālāśasamidhastathā . śaṅkhatūryaninādaiśca tathā maṅgalapāṭhakaiḥ . utsavaṃ kārayettatra dinamekamatandritaḥ . parvakāle tato dadyāt pūjayitvā vidhānataḥ . namaḥ sarvāmarāvāsā bhūtasaṅghairabhiṣṭutāḥ . brahvādayo me varadā bhavantu vibudhāḥ sadā . ityuccārya naro dadyānnārī vā vidhipūrvakam . pūjayitvā dvijān samyak vāsobhirbhūṣaṇaistathā . anena vidhinā yastu dānametat prayacchati . sa gacchettridaśāvāsaṃ vimānopari saṃsthitaḥ . apsarogaṇasaṃvīto gandharvairabhisaṃstutaḥ . tatra manvantaraṃ yāvaduṣitvā vibudhālaye . puṇyakṣayādihābhyetya mahīmbhuṅakte sasāgarām . rūpavān subhagovāgmī śrīmānatulavikramaḥ . pañca janmāni nārī vā jāyate nātra saṃśayaḥ . bhūyaśca śṛṇu rājendra! divyaṃ kārpāsaparvatam . tañca bhāraśatenaiva kuryādardhena vā punaḥ . śeṣaṃ pūrvavidhānena sarvaṃ kuryādyathākramam . phalaṃ pūrvoditañcaiva jāyate nṛpasattama! . kārpāsācalakārpāsaśailādayo'pyatra .

kārpāsasautrika tri° karpāsasūtreṇa nirvṛttaḥ ṭak anuśatikāderākṛtigaṇatvena dvipadavṛddhiḥ . karpāsasūtranirmite vastrādau . śate daśapalā vṛddhiraurṇe kārpāsa sautrike yājña° .

kārpāsika tri karpāsena nirvṛttaḥ ṭhak . karpāsasūtraniṣpanne paṭādau śataṃ dāsīsahasrāṇāṃ kārpāsikanivāsinām bhāṃ° sa° 50 a° . kārpāsavastrācchādinām .

kārma tri° karma śīlamasya chatrā° ṇaḥ . kārmastācchīlye pā° ni° ṭilopaḥ . phalamanapekṣya karmasu pravṛtte karmaśīle striyāṃ ṭāp .

kārmaṇa na° karmaiva karman + tadyuktāt karmaṇo'ṇ pā° aṇ . 1 vācikaṃ śrutvā kriyamāṇe karmaṇi si° kau° . karmaṇe hitam aṇ . 2 mūlakarmaṇi mantrauṣadhyādibhirvaśyādi karaṇe amaraḥ (yādukarā) . kārmaṇatvamagaman ramaṇeṣu māghaḥ . tataḥ svārthe'ṇ svārthikapratyayasya kvacit prakṛtiliṅgāti krama vidhānāt kārmaṇī ttrārthe strī° . dhautaṃ nadyā kimidamathavā kārmaṇī māthurīṇām uddhavadū° kārmaṇamiti tu jyāyaḥ . 3 mantrādiyogavidyāyām na° karma sādhyatvena astyasya aṇ . 4 karmadakṣe tri medi° . prapañcasāroktamalatrayāntargate 5 malabhede ca . māyikaṃ nāma yoṣotyaṃ pauruṣaṃ kārmaṇaṃ malam . ālavyaṃ taddvayaṃ proktaṃ niṣiddhaṃ tanmalatrayam jyotirmantreṇa vidhivaddahenmalatrayaṃ yatī tantrasā° .

kārmāra pu° kārmāraeva svārthe'ṇ . 1 karmakāre (kāmāra) kārmāro aśmabhirdyutibhiḥ ṛ° 9, 112, 2 . kārmāraḥ ayaskāraḥ bhā° . karmārasyāpatyam śivā° aṇ . 2 karmakārāvatye puṃstrī striyāṃ ṅīp .

kārmāraka tri° karmāreṇa kṛtaṃ kulālā° vuñ . karmakārakṛte .

kārmāryāyaṇi puṃstrī karmārasyāpatyaṃ phiñ ni° . karmakārāpatye striyāṃ vā ṅīp .

kārmika tri° karmaṇā citrakvarmaṇā nirvṛttaḥ ṭhak . niṣpattyuttaraṃ citrasūtraiḥ cakrasvastikādicihnayuktatayā kriyamāṇe praṭādau . kārmike romabaddhe ca triṃ śadbhāgaḥkṣayomataḥ yājña° . kārmikaṃ karmaṇā citreṇa nirmitam . yatra niṣpanne paṭe cakrasvastikādikaṃ citrasūtraiḥ kriyate tatkārmika sityucyate mitā° . tasya bhāvaḥ purohi° yak . kārmikya tadbhāve na° .

kārmuka na° karmaṇe prabhavati ukañ . 1 dhanuṣi amaraḥ . kārmukeṇeva guṇinā vāṇaḥ sandhānameṣyati māṣaḥ . vihāya lakṣmīpatilakṣma kārmukam kirā° . 2 karmakṣame tri° medi° . kārmukaṃ sādhyatvenāstyasya ac . . 3 vaṃśe medi° . 4 śvetakhadiśe 5 hijjaladṛkṣe 6 mahānimbeca pu° rājani° . meṣādiṣu navame 7 rāśau kārmukaṃ tu parityajya ṛṣaṃ (makaram) saṃkramate raviḥ . prabhāte cārdharātre ca snānaṃ kuryāt pare'hani kālamā° bhaviṣyapu° . kṛmukasyedam aṇ . 8 kṛmukasaṃbandhini tri° striyāṃ ṅīp . agnāvārūḍhe trayodaśāsyāṃ prādeśamātrāḥ samidha ādadhāti ghṛtonnāṃ kārmukīṃ drvannaḥ iti kātyā° śrau° 16, 4, 33, 35, . atra kṛmukaḥ dhamanavṛkṣa karkaḥ . ma ca śvetakhadiraḥ . ataeva svārthe aṇantatayā śvetakhadirārthatetyuktaṃ rājani° . tūlasphoṭane tadākāre (ācaḍā) (dhunārā) itikhyāte 9 yantrebhede . agnipurāṇe dhanurvedaprakaraṇe dhanvināṃ vaiśākhādisthānapañcakamuktvā dhanuḥ śikṣāprakāralakṣaṇādikamuktaṃ yathā
     kārmukaṃ gṛhya vāmena vāṇaṃ dakṣiṇakena tu . vaiśākhe yadi vā sthāne saṃsthito'pyatha vā''yate . guṇāḍhyaṃ tu tataḥ kṛtvā kārmukaṃ priyakārmukaḥ . adhaḥ koṭintu dhanuṣaḥ phaladeśantu patriṇaḥ . dharaṇyāṃ sthāpayitvā tu tolayitvā tathaiva ca . bhujābhyāṃ mandakubjābhyāṃ prakoṣṭhābhyāṃ dṛḍhavrataḥ . nyasyetvāṇaṃ dhanuḥśreṣṭhe puṅghadeśañca patriṇaḥ . vinyāso dhanuṣaścaiva dvādaśāṅgulamantaram . jyayā viśiṣṭaḥ kartavyo nātihīno nacādhikaḥ . niveśya kārmukaṃ nābhyāṃ (dhanurmadhye) nitāntaṃ saśaraṃ karam . utkṣipedunnataṃ hastamantareṇākṣikarṇayoḥ . pūrbeṇa muṣṭinā grāhyaṃ talāgre dakṣiṇe śaram . haraṇantu tataḥ kṛtvā śīghraṃ pūrbaṃ prasārayet . nābhyantarā naiva bāhyā nordhakā nāvarā tathā . na ca kubjā na cottānā na calā nātiveṣṭitā . mamāsthairye guṇopetā maurvī daṇḍaiva sthitā . chādayitvā tatolakṣyaṃ pūrbaṇānena muṣṭinā(vāmamuṣṭinā) . urasā tūtthito yantā trikoṇāvanatasthitaḥ . stabdhāṅgo niścala grīvo mayūrāñcitamastakaḥ . lalāṭanāsāvaktrāṃsāḥ kurparo'sya samobhavet . antare dvyaṅgulaṃ jñeyaṃ civukasyāsyakasya ca . prathamaṃ tryaṅgulaṃ proktaṃ dvitīye dvyaṅgulaṃ tathā . tṛtīye'ṅgulamuddiṣṭamāyataṃ ttivukāsyayoḥ . gṛhītvā sāyakaṃ tūṇyā mayūrāñcitamastakaḥ . tarjanyāṅguṣṭhakenātha pūrayet sāyakaṃ punaḥ . anāmayā punargṛhya tathā madhyamayā'pi ca . tāvadākarṣayedvegāt yāvadvāṇaḥprapūritaḥ . evaṃvidhamupakramya moktavyovidhivat khagaḥ . dṛṣṭimuṣṭigataṃ lakṣyaṃ bhindyādvāṇena suvrataḥ . tyaktvā tu paścimaṃ hastaṃ kṣipedvegena pṛṣṭhataḥ . etaducchedamicchanti jñātavyaṃ hi tvayā dvija! . kurparaṃ tadadha . kuryādākṛṣya tu dhanuṣmatā . ūrdhvaṃ vai lastake (dhanurmadhye) kuryādaṅkaśliṣṭantu madhyamam . jyeṣṭhaṃ prakṛṣṭaṃ vijñeyaṃ dhanuḥ śāstraviśādaiḥ . jyeṣṭhastu sāyako jñeyobhaveddvyadaśa muṣṭikaḥ . ekādaśastathā madhyaḥ kanīyān daśamuṣṭikaḥ . caturhastaṃ dhanuḥ śreṣṭhaṃ trayaṃ sārdhantu madhyamam . kanīyastu trayaṃ proktaṃ nityameva padātinaḥ . aśve rathe gaje jyeṣṭhaḥ sadaiva parikīrtitaḥ
     pūrṇāyataṃ dvijaḥ kṛtvā tato māṃsairgatāyuṣām . sunirdhautaṃ tataḥ kṛtvā yajñabhūmau vidhānavat . tato vāṇaṃ samāgṛhya daṃśitaḥ susamāhitaḥ . tūṇamāsādya bandhīyāt dṛḍhāṃ kakṣyāñca dakṣiṇām . vilakṣyamapi labdhā yastatra caiva susaṃsthitaḥ . tataḥ samuddharedvāṇaṃ tūṇāddakṣiṇapāṇinā . tenaiva sahitaṃ bhadhye śaraṃ saṃgṛhya dhārayet . ākṛṣya tāḍayettatra candrakaṃ (candrākāralakṣyam) ṣoḍaśāṅgulam . yuktvā vāṇaṃ tataḥ paścāddhanuḥ śikṣā tataḥsmṛtā . nigṛhṇīyānmadhyamayā tato'ṅgulyā punaḥ punaḥ . akṣilakṣyāt kṣipettūṇāccaturasraṃ tu dakṣiṇam . caturasragataṃ vedhyamabhyasyeccāditaḥ sthitam . tasmādanantaraṃ tīkṣṇaṃ parādṛttagataṃ ca yat . nimramunnatavedhyañca abhyasyet kṣiprakaṃ tataḥ . vedhya sthāneṣvathaiteṣu sannyasya puṭakaṃ dhanuḥ . hastāvāpaśataiścitraistarjayeddurjarairapi . tasmin madhyagate vipra! dve vedhye dṛḍha saṅgare . dve vedhye dve tathā citraduṣkare dṛḍhaduṣkare . na tu nimnañca tīkṣṇañca dṛḍhavedhye prakīrtite . nimnaṃ duṣkaramuddiṣṭaṃ vedhyaṃ murdhni śatañcaret . lastakāyanamadhye tu citraduṣkarasaṃjñake . evaṃ vedhyagaṇaṃ kṛtvā dakṣiṇenetareṇa ca . ārohet prathamaṃ vīrojitalakṣyastato naraḥ . eṣa eva vidhiḥ proktastatra dṛṣṭaḥ prayoktṛbhiḥ . adhikaṃ bhramaṇaṃ tasya tasmādviṣvak prakīrtitam . lakṣya saṃyojayettatra patripatra gataṃ dṛḍham . bhrāntaṃ pracalitaṃ caiva sthiraṃ yacca bhavediti . samantāttāḍayedbhindyācchedayed vyathayedapi . karmaṇā saṃvidhānajño jñātvaiva vidhimācaret . manasā cakṣuṣā dṛṣṭvā yogasiddhiṃ dhruvaṃ vrajet . 10 vṛttakṣetrasya paridhyardhātmake rekhābhede 11 tadīyāṃśabhede ca tayordhanurākāratvāttathātvam . tadānayanaprakāraḥ jīvānayanaprakārasuktvā līlā° darśitoyathā .
     atha cāpānayanāya karaṇasūtraṃ vṛttam . vyāsā bdhighātayutamaurviktayā vibhakto jīvābdhipañcaguṇitaḥ paridhestu vargaḥ . labdhocitātparidhivarga catuthaibhāgādāpte pade vṛtidalātpatite dhanuḥ syāt .
     udāharaṇam . vihitāiha ye guṇāstatovada teṣā madhunā dhanurmitim . yadi te'sti dhanurguṇakriyāgaṇite gāṇitikātinaipuṇam nyāsaḥ . 42 . 82 . 120 . 154 . 208 . 226 . 226 . 240 . [etā jīvāsaṃkhyā yathā bhavanti tathā jīvāśabde vakṣyate] saevāpavartitaḥ paridhiḥ 18 . 42 jīvāṅghriṇā 21/2 pañcabhi 5 śca paridheḥ 18 rvargo 324 guṇitaḥ . 17010 . vyāsābdhi 240 . 4 ghāta 960 yuta 42 bhaurvikayānayā 1002 vibhaktolabdho 17 'trāṅkalāghavāya caturviṃśaterdvyadhikasahasrāṃśayutogṛhīto'nenonitātparidhi 18 . 324 varga caturthabhāgāt 81 (17 unitāt) 64 pade prāpte 8 vṛti 18 dalāt 9 . patite 1 jātaṃ dhanuḥ evaṃ jātāni dhanūṃṣi . 1 . 2 . 3 . 4 . 5 . 6 . 7 . 8 . 9 . etāni paridhiṣvaṣṭādaśāṃśena guṇitāni syḥ . evaṃ 82 sṃkhyādau kalpyam . dalīkṛtaṃ cakramuśanti cāpam iti si° śi° ukte 12 rāśicakrasyārdharūpe khaṇḍe ca tasya ca jīvābhedenānyavidhā mitiḥ yathokta tatraiva jptāṃ projjhya tattvāśvi 225 hatāvaśeṣaṃ yātaiṣyajīvāvivareṇa bhaktam . jīvā viśuddhā yatamā ca tajjñaistatvāśvibhistat sahitaṃ dhanuḥsyāt yasya dhanuḥ sādhyaṃ tasmādyā jīṣā viśudhyati sā śodhyā śeṣāttatvāśvi 225 guṇādgatāgāmijyāntarahatādyallabhyate tatsthāpyaṃ tatoyatamā jīvā viśuddhā tadguṇitaistattvāśvibhiḥ 225 sahitaṃ dhanuḥ syāt prami0
     sū° si° raṅganāthābhyāñca tathaivoktaṃ yathā . jyāṃ projjhya śeṣaṃ tattvāśvihataṃ tadvivaroddhatam . saṅkyātattvāśvisaṃvarge saṃyojya dhanurucyate sū° si° .
     yasya dhanuḥ kartumiṣṭaṃ tasminnaśuddhapūrvaṃ jyāpiṇḍaṃ nyūnīkṛtya śeṣaṃ pañcākṛti 225 guṇaṃ tadvivaroddhṛtaṃ tayoḥ śuddhā'śuddhapiṇḍayorantareṇa bhaktaṃ phalaṃ śuddhā jyā yatamā yatamasaṅkhyā tattvāśvinoḥ saṃvarge ghāte saṃyojya siddhaṃ dhanuḥ kathyate . atropapattiḥ . jyā yatamā śuddhyati tatamā yāścāpakalāstatamasaṅkhyāguṇitatattvāśvinaḥ . yadi jyāntareṇa tattvāśrikalāstadā śeṣajyayā kā? ityanupātāgataphalayutā iti vaiparītyena sugamatarā . adhikaṃ jīvāśabde vakṣyate .

kārmukāsana na° . rudrāyāmalokte āsanabhede tallakṣaṇaṃ yathā kārmukāsanamākuryādudare pūrayenmukham . tadā vāyuradhoyāti kālena sūkṣmavāyunā kṛtvā padmāsanaṃ mantrī veṣṭayitvā ca dhārayet . kareṇa dakṣiṇenaiva vāmapādāṅgulī tathā . savyāpasavyadviguṇaṃ kārmukāsanameva ca . kārmukadvayayogena śavavadvāyumānayet rudrayāmale .

[Page 1959b]
kārya tri° kṛ--karmaṇi ṇyat . 1 kṛtisādhye 2 kartavye . tasmāt śāstraṃ pramāṇante kāryākāryavyavasthitau gītā . nāsya kāryo'gnisaṃskāro na ca kāryodakakriyā manuḥ . śabdānāṃ kārye kāryānvite vā śaktiriti mīmāṃsakāḥ . 3 utpādye janye vyāpārobhāvanā saivotpādanā saiva ca kriyā . kṛño'karmatāpatterna hi yatno'rtha iṣyate haryukteḥ kṛñobhāvanārūpavyāpārārthakatvāt tatsādhye yadi rasaḥ kāryaḥ syāt vibhāvādikāraṇakaḥ syād sā° da° . gurumate yāgādikṛtisādhye 4 apūrbe . yathā cāpūrbasyaiva kāryatvaṃ tathā'pūrva śabde 248 pṛ° darśitam . 5 prayojane 6 uddeśye tadicchayaiva karmasu pravṛttestasya tathāttham upasarpati kāryārthī kṛtārthī nopasarpati hito° . aṣṭādaśānāṃ vivādapadānāñca uddeśyatvādeva tathātvam . yasmātkārya samārambhaścirāttena viniścitaḥ vya° ta° kātyā° smṛtiḥ . upracārāt 7 hetau ca medi° . vyākaraṇamate 8 ādiśyamāne varṇādau . kāryamanubhavan hi kāryī nimittatayā nāśroyate mahābhā° bhiṣak kartātha karaṇaṃ rasā, doṣāstu kāraṇam . kāryamārīgyamevaikam suśrutokte 9 ārogye ca tatra kartṛtvakaraṇatvakāraṇatvakāryatvārtheṣu bhiṣagādiśabdānāṃ paribhāṣitatvāt . bhāve ṇyat . 10 karmaṇi vyāpāre . jyotiṣokte 11 janmalagnāvadhi daśamasthāne . kāryādhīśaḥ svagehe budhagurukavibhiḥ saṃyuto vīkṣito vā jātakam kāryasya vyāpārarūpatvāttathātvam .
     kāryotpattiprakāromatabhedena caturdhā tatra asataḥ sajjāyate iti saugatāḥ tairabhāvādeva kāryāṇāmutpatteḥ svīkārāt . sato'sajjāyate iti naiyāyikāḥ taiḥ prāgutpatteḥ ghaṭādonāmasattvasya, mṛdādikāraṇasya ca tadāsattvasya ca svīkāreṇa asata utpatteḥ svīkārāt . satovivartaḥ kāryaṃ jagat na vastu saditi advaitavādinaḥ . sataḥ sajjāyate iti sāṅkhyāḥ . vivṛtañcaitadutpattiśabde 1108 pṛ° . yathā ca liṅgādeḥ kāryatvenāpūrvavācakatā tathā gurumata pradarśane śabdaci° uktaṃ yathā
     atha khargakāmoyajetetyādau iṣṭasādhanatvaṃ kāyyatvaṃ vā yadvidhiḥ samabhivyāhṛtakriyānvayī tadanyānvayī vā . tatra guravaḥ nāhatya kriyā kāryatayā liṅā bodhayituṃ śakyate svargakāmaniyojyānvayayogyatājñānavirahāt kāmanāviśiṣṭasyahi mamedaṃ kāryamitiboddhṛtvaṃ niyojyatvaṃ tatkāmanāyāstadbodhopayoge sati bhavati . sa ca kāmanānantaraṃ kāmyasādhanatābodhāt kāryatābodhe sati syāt evañca svargasādhanatābodhe sati svargakāmaniyojyānvayayogyatā . na ca kālāntarabhāvisvarge kriyā sākṣāt paramparayā vā sādhanamiti śabdobodhayitumarhati āśuvināśitvāt paramparāghaṭakānupasthitestṛtīyaprakārābhāvāt anyathā tamādāya sādhanatvasambhavāt kalpyamapyapūrvaṃ na syāt iṣṭasādhanatā vidhipakṣe sphuṭaivānupapattiḥ kāryatāvidhipakṣe'pi anvaya prakāratayā sādhanatvaṃ śābdamiti phalato na viśeṣaḥ . ataḥ kriyāto'nyat khargasādhanatārhaṃ kriyākāryatānirvāhakaṃ liṅādyarthaḥ . vyākṛtañcai tat mathurānāthena--
     prasaṅgādapūrvasya vidhipratyayavācyatāṃ prabhākarābhimatāṃ nirākartuṃ vicārāṅgasaṃśayaprayojikā vipratipattimādarśayati athetyādinā yadvidhiḥ yadvidhipadopasthāpitārthaḥ . samabhivyāhṛtakriyānvayīti etadvidhisamabhivyāhṛtadhātūpasthāpitārthānvayī tadanyānvayī vetyarthaḥ tadanvayitvañca tadviśeṣyakatvāvacchinnaśābdabodhaprakāratāśrayatvam . atra vidhikoṭiḥ, vidheḥ kāryatve śaktivādināṃ naiyāyikānāṃ, tannaye svargakāmakṛtisādhyo yāgaitthanvayāt, niṣedhakoṭistu kāryatvarūpeṇāpūrve śaktivādināṃ prābhākarāṇāṃ, tannaye svargakāmasya yāgaviṣayakaṃ kāryamiti yāgaviṣayakakāryavān svargakāma ityeva vānvayabodhāt atra viṣayakatva janyatvaṃ tacca yāgakāryayoḥ saṃsargaḥ . kāryatvaṃ kṛtisādhyatvam apūrvasyāpi kvacillakṣaṇādinā dhātūpasthāpitatvācca vidhikoṭau siddhasādhanaṃ niṣedhakoṭau bādha iti tadvāraṇāya etadvidhi samabhivyā hṛteti dhātuviśeṣaṇam . tadanyānvayitvañca tadanvayibhinnatvaṃ yathāśrutasya virodhikoṭitvābhāvāt . iṣṭasādhanatvādinā pratyekarūpeṇa pakṣatve dvayorasaṃgrahaḥ . iṣṭasādhanatāvidhipakṣe iṣṭasādhanatvasyāpi vidhyarthakārye'nvayādataḥ pakṣe yadvidhiriti . itthañca yadvidhyarthatvena dvayoranugamānnoktadeṣaḥ iṣṭasādhanatvaṃ kāryatvaṃ veti tu svarūpakathanaṃ na tu tadrūpeṇa pakṣe praveśaḥ iṣṭasādhanatvamiti prābhākaraikadeśimate . kāryatvaṃkṛtisādhyatvam . na ca gurunaye kāryasya dharmiṇo vidhyarthatayā kṛtisādhyatvarūpasya kāryatvasya vidhipratyayapravṛttinimittatvameva kuto vidhyarthatvamiti vācyaṃ kāryasya vidhyarthatve'pi avacchedakavidhayā kāryatvasyāpi vidhyarthatvāt . vastutastu tanmate kṛtisādhyatvarūpaṃ kāryatvaṃ na śakyatāvacchedakam api tu prāgabhāvapratiyogitvarūpaṃ dhvaṃsapratiyogitvarūpaṃ dharmatvarūpaṃ vā lāghavāt . kṛtisādhyatvantu pṛthageya śakyaṃ liṅsāmānyaśakyaṃ vā pacetetyādilaukikasthalānurodhāt . anvayabodho'pi yāgaviṣayakaṃ kāryaṃ svargakāmakṛtisādhyamityākārakaḥ, kṛtisādhyayāgaviṣayakakāryavān svargakāma ityākārakoveti yathāśrutaeva sādhuḥ . pakṣatāvacchedakāvacchedena vidhikoṭi siddheruddeśyatayā balavadaniṣṭānanubandhitvasya prakṛtyarthe'nvayamādāya nāṃśataḥ siddhasādhanaṃ na vā kṛtisādhyatveṣṭasādhanatvayoranyataratrāṃśataḥ sādhyasiddhimādāyārthāntaratvam . pravartakajñānaprakārībhūtatvena vidhyartho viśeṣaṇīyaḥ, tena vartamānatvādeḥ kālasya saṃsyāyāśca tādṛśavidhipratipādyatve'pi na tatra vidhikoṭāvaṃśato bādhaḥ . na ceṣṭasādhanatvatvādau bidhyartha tāvacchedake'śato bādhaḥ, pravartakajñānaprakārībhūtatvasya pravṛttiviśeṣyāṃśe pravartakajñānaprakāratvarūpatvāt . yadvā saṃkhyākālātiriktatvena vidhyartho'pi viśeṣaṇīyaḥ . vidhiśakyatvarūpasya vidhyarthatvasya pakṣatāvacchedakatvādiṣṭasādhanatvatvādau nāṃśatobādhaḥ . kṛtisādhyatvasya pṛthak śakyatayā naitadasaṃgrahaḥ niṣedhasiddhistu pakṣatāvacchedakasāmānādhikaraṇyena uddeśyā nātobaladaniṣṭānanubandhitve'śato bādhaḥ . pravartakajñānaprakārībhūtatvamātreṇa pakṣatāyām odanakāmaḥ pacedityādividhyarthe odanasādhanatvapākamātraviṣayakakṛtisādhyatvādau vidhikoṭāvaṃśato bādha iti . svargakāmo yajetetyādisthalīya tattadvidhyarthatvena pakṣatālābhāya svargakāmo yajetetyādāviti vidhiviśeṣaṇamiti bhāvaḥ . navyāstu vijñātavidhitattvārthastu tadanvayinaṃ pṛcchati atheti na tu vipratipattiparo'yaṃ granthaḥguruṇā samaṃ vivāde tu kāryatvaṃ vidhipratyayaśakyatāvacchedakaṃ naveti vipratipattirūhanīyā vidhikoṭiḥ pareṣām . naca kāryasya vidhipratyayaśakyatve'pi tasya prakṛtyarthayāgādāvabhedānvaye'pi naiyāyikānāṃ vivakṣitārthasiddhyā'rthānvaraprasaṅga iti vācyaṃ dhātvarthapratyayārthayorabhadānvayabodhasyāvyutpannatayā tādṛśabodhāsammavāt . anyathā vipratipattāvapi yāganiṣṭhakṛtisādhyatvasya nirūpakatāsambandhena vidhyarthe kṛtāvanvayādapi naiyāyikānāṃ vivakṣitārthasiddhyā'rthāntaraprasaṅgasya durvāratvāditi prāhuriti dik . atra gurava iti atra vipratipattau praśne vā . nāhatyeti āhatya--sākṣāt apūrvakāryatvānupapattijñānadvārā paścātta bodhyataeveti bhāvaḥ . kriyā--yāgādiḥ, kāryatayā svargakāma kṛtisādhyatayā . nacaivam anupapattijñānottarakālikabodha mādāya vidhau siddhasādhanaṃ niṣedhe ca bādha iti vācyaṃ tadanvayitvasya śābdatvaghaṭitatvādeva siddhasādhanādinirāsāt anupapattijñānottarakālikabodhasyaiva aupādānikabodhatvena śābdatvavirahāt . aupādānikatvañca pratyakṣatvādivadanubhavatva vyāpyodharmaviśeṣaḥ tadavacchinnaṃ prati ca śrautānupapatti jñānasacivaḥ śabdaeva punaranusandhīyamānohetuḥ . ataevānupapattijñānasacivaḥ śabdaeva pañcamaṃ pramāṇamiti parasiddhānta iti bhāvaḥ . svargakāmaniyojyeti svargakāmoyovidhivākyaniyojyastadīyakṛtisādhyatvānvayabodhaprayojakībhūtasya jñānasya virahādityarthaḥ . vakṣyamāṇayuktyā yāge svargakāmakṛti sādhyatvānvayabodhe yāganiṣṭheṣṭasādhanatājñānasya hetutvena grathamaṃ tadvirahāditi bhāvaḥ . prayojakajñānavirahamevopapādayati kāmanāviśiṣṭasya hīti mamedaṃ kāryamiti yāgaviśeṣyakasvargakāmakṛtisādhyatvaprakārakamityarthaḥ boddhṛtvaṃ śābda bodhopayogitvaṃ tacca kāraṇatāvacchedakasādhāraṇaṃ tena vakṣyamāṇakrameṇa kāmanāyā api tādṛśaśābdabodhopayogitvaṃ saṅgacchate kāmanāviśiṣṭasya tādṛśabodhopayogitvaṃ samavāyikāraṇatayā niyojyatvaṃ sakalaprāmāṇikasiddhaniyojyavyavahāraviṣayatāvacchedakaṃ taditi svargakāmanāviśiṣṭasya tādṛśabodhopayogitvamityarthaḥ . --tadbodhorpayoge tadbodhopayogitve satītyarthaḥ . viśeṣyānvayinā'nvayina eva viśeṣaṇatayā viśeṣaṇasya tadupayogitvaṃ vinā viśiṣṭasya tadupayogitvā sambhavāt . na ca rūpavati rasa ityādivat kāmanā copalakṣaṇamiti vācyaṃ viśeṣaṇatvasambhave upalakṣaṇatvasyānyāyyatvāditi bhāvaḥ . sa ceti kāmanāyāstādṛśabodhopayogaścetyarthaḥ . kāmanānantara kāmanāprakārakajñānānantaraṃ yaḥ kāmyasādhanatābodhaḥ . kāmanāghaṭitakāmyasādhanatābodha iti yāvat tasmāt kāryatābodhe sati tajjanyo yadi kāryatābodhastadaiva syāt kāmanāyāḥ kāraṇatāvacchedakatvāt na hi kāmanaiva sākṣāt kāryatābodhajanikā'sambhavāt ityarthaḥ . ataḥ kāmyasādhanatājñānaṃ svargakāmakṛtisādhyatvānvayaprayojakam iti bodhaḥ . svargakāmeti svargakāmoyo niyojyastadīyakṛtisādhyatvānvayabodhaprayojakaṃ jñānamityaryaḥ . nandhevaṃ prathamaṃ vedāduyāge svargasādhanatājñāne sati tadanantaraṃ tatra svargakāmakṛtisādhyatā bodho bhaviṣyati kiṃ kāryatvarūpeṇa vidhera pūrvaśaktyetyata āha naceti kriyā--yāgādiḥ . sākṣāditi avyavahitapūrvatvasambandhena kāryādhikaraṇībhūtakṣaṇaniṣṭhātyantābhāvapratiyogitānavacchedakānyathāsiddhyanirūpakadharmavattvaṃ sākṣāt sādhanatvaṃ, tādṛśadharmāvacchinnajanakatve sati kāryaniyatapūrvavartitāvacchedakānyathāsiddhyanirūpakadharmavattvañca paramparāsādhanatvamiti bhāvaḥ . sākṣātsādhanatvasyābodhane hetumāhāśviti yāgādericchāviśeṣarūpatayā tṛtīyakṣaṇavṛttibdhaṃsapratiyogitvāt ityarthaḥ . paramparāsādhanatvasyābodhane hetumāha parampareti avyavahitapūrvatvasambandhena svargaviśeṣādhikaraṇībhūtakṣaṇaniṣṭhātyantābhāvapratiyogitānavacchedakānyathāsiddhyanirūpakadharmāvacchinnajanakatve sati svargaviśeṣaniyatapūrvavartitāvacchedakānyathāsiddhyanirūpakadharmavattvarūpaparamparāsādhanatvaghaṭakasyānupasthiterityarthaḥ . nacāpūrvaghaṭitarviśiṣṭaparamparāsādhanatvasyaiva vidhyarthatayā tata eva viśiṣṭopasthitisambhavāt kimapūrvasya pṛthagupasthityā iti vācyaṃ paramparāsādhanatvānvayabodhe paramparāghaṭaka phalaparyantasthāyivyāpāropadhāyakatvasyānvayaprayojakarūpatvena yomyatātvāt prathamantajjñānaṃ vinā tadanvayabodhāsambhavāditi bhāvaḥ . nanvetadubhayavilakṣaṇameva sādhanatvaṃ bodha yiṣyatītyata āha tṛtīyeti anyathā--tṛtīyaprakārasattve . sādhanatvasambhavāditi apūrvaṃ vināpi yāgasya svargasādhanatva sambhavāditi bhāvaḥ . kalpyamiti tava naye'pyapūrvakalpanā na syādityarthaḥ āśuvināśino yāgasya kālāntarabhāvisvarga sādhanatvānyathānupapattyaiva tvayāpya'pūrvakalpanāditi bhāvaḥ . nanveṣaṃ prathamaṃ paramparāsādhanatvarūṣeṇa paramparāsādhanatvānvayāsambhave'pi sāmānyataḥ svargasādhanatvarūpeṇānvayaḥ syādityataāha iṣṭasādhanatāvidhiprakṣa iti . sāmānyata iṣṭasādhanatvasya bidhyarthatvapakṣe ityarthaḥ . anupapatteḥ sākṣātparamparaudāsīnyena phalasādhanatvānvaye'pi phalaparyantasthāyitvatādṛśavyāpāropadhāyakatvānyataratvasya yogyatātvena tajjñānaṃ vinā sāmānyato'pi sādhanatvānvayā sambhavāt iti bhāvaḥ . atraivānupadaṃ nanu sajātīya iti na ca sākṣāt paramparāsādhanatvobhayasādhāraṇaṃ khargasādhanatvamanugatameva durvacamiti vācyaṃ khargatvāvacchinnavijātīyasvarganiyatapūrvavartitāvacchedakānyathāsiddhyanirūpaka dharmavattvasyaiva tattvāt . nacaivamavyavadhānasyāpraveśāt svatovyāpārato vā svargāvyavahitapūrvakṣaṇamasato'pi niyata pūrbakāraṇatvāpattiriti vācyaṃ anyathāsiddhyanirūpakalpa viśeṣaṇenaiva tadvāraṇāt vijātīyasvarganiyatapūrbavartitā vacchedakatvantu yāvatyovijātīyasvargavyaktayaḥ pratyekaṃ tatpūrbakṣaṇavṛttiniyatatvaṃ vijātīyasvargotapattyadhikaraṇaniṣṭhasvāvacchinnottaratvasambandhāvacchinnābhāvapratiyogitāvacchedakānyatvamiti yāvat evamagre'pi sarvatra bodhyam . kāryatvaṃ kāraṇatvañcātiriktapadārtha ityabhiprāyeṇedamityapi kaścit . nanu bhavanmate'pi bidhipratyayāt kāryatva rūpeṇāpūrvāvagame'pi tasya svargasādhanatvaṃ nāvagataṃ tathā ca tāvanmātrajñānāt kathaṃ pravṛttyarthamuttarakālaṃ paramparayā svargasādhanatvāvagamaḥ paramparāsādhanatvasyāpūrvaniṣṭhasādhanatāghaṭitatvāt . na ca kāryavat sākṣāt sādhanatvasyāpi vidhyarthatayā tasya ca samānapadopāttatayā kārya evānvayādapūrvasya svargasādhanatvāvagama iti vācyaṃ tathāpi kāryamātrasya vidhyarthatvapakṣe'pratīkārādityata āha kāryatāvidhipakṣa iti . kāryatvamātrasya vidhipravṛtti nimittatvapakṣe ityarthaḥ mātrapadādiṣṭasādhanatvamātrasya vyavacchedaḥ tena saṃkhyādervidhyarthatve'pi na kṣatiḥ . kṛtisādhyatvasya pṛthakśakyatvapakṣe kārya mātrasyavidhiśakyatvapakṣe'pautyarthaḥ . mātrapadādiṣṭasādhanatvavyavacchedaḥ . anvayaprakāratayeti kṛtisādhyatvānvayaprayojakarūpatayetyarthaḥ . sādhanatvaṃ padānupasthitamapi svargasādhanatvaṃ ghaṭena jalamāharetyādau apadārthasyāpi cchidretaratvasya bhānavaditi bhāvaḥ . yadyapi apūrbe kṛtisādhyatvānvayabodhe svargasādhanatvasyānvayaprayojakarūpatayā yogyatātve śābdabodhāt pūrbamapūrvetajjñānamasambhavi apūrvasya śābdabodhāt pūrvamajñānāt, tathāpi paranaye bodhanīyapadārthe bodhyatājñānaṃ na kāraṇaṃ bodhanīyapadārthasyāpūrvatvāt kintu padārthatāvacchedakāvacchinne kvacittasya jñānaṃ tacca prakṛte'pi sambhavati kāryatva rūpeṇa ghaṭādāveva jalāharaṇarūpakāryasādhanatājñāna sattvāditi nigarvaḥ . svayamupasaṃharati ata iti svargasādhanatārhamiti sākṣātsvargasādhanatvasyānvayayogyamityarthaḥ . kriyākāryatānirvāhakamiti kāryopasthiti riṣṭasādhanatājñānaṃ tataḥ kṛtiriti praṇālyā kriyāyāḥ kṛti sādhyatānirvāhakatvamityarthaḥ liṅādyartha iti ādipadāttavyādiparigrahaḥ .
     śabdacintāmaṇau sthānāntare gurumate vaidikaliṅādeḥ kāryatvenāpūrvavācakatā śaṅkāpūrbakaṃ darśitā yathā .
     nanvapūrve vyutpattivirahaḥ tathā hi prasiddhārthe svargapadasamabhivyāhārānyathānupapattyopasthite śaktirgrahītavyā na ca śābdānubhavāt pūrvamapūrvamuprasthitaṃ mānābhāvāt apūrvatvavyāghātādavācyatvāpātācca . na ca liṅādinā tadupasthitiḥ vyūtpattyanantaraṃ tatpravṛttāvanyonyāśrayāt . na ca kāryatvenopalakṣite tatra śaktirāhaḥ upalakṣaṇaṃ hi smāraṇamanumāpanaṃ vā agṛhīte samba vāgrahāt aśakyamiti? maivam kāryedharmiṇikāryatvena śa ktagrahāt kāryatvaviśiṣṭañcopasthitameva tatonvitābhidhānadaśāyāṃ yāgaviṣayakaṃ kāryamityanubhavaḥ svargakāmāyogyatayā dhaṭādikaṃ tiraskṛtya kriyā bhinne yogyatāvaśādyāgaviṣayakāpūrve paryavasyati, natvapūrvatvena śaktigraho na vā'pūrvaṃ kāryamityanubhavaḥ bhavati ca sāmānyataḥ sambandhabuddhiḥ sahakārivaśādviśeṣabuddhyupāyaḥ yathātavaiva kartṛmātrasambandhagrahāt kartṛviśeṣasiddhiḥ . nanu kāryatvenāpi kiṃ ghaṭādau śaktigrahaḥ utāpūrve ubhayatra vā? nādyaḥ, anyapratipattāvanyaśaktigrahānupayogāt . nāntyau, prāganupasthiteriti cet? na yenahi rūpeṇa śabdenānubhavo janyate tena rūpeṇa śaktigrahaḥ padārthasmaraṇañca śabdānubhavahetuḥ . nahi prameyatvena śaktigrahaḥ padārthasmaraṇañca ghaṭatvena śābdānubhavahetuḥ . evañca ghaṭādāveva kārye śakto liṅiti śaktigrahaḥ tataḥ kāryamiti smaraṇaṃ tato yogyatādivaśāt pracaraddravyaguṇakarmāṇi kāryāṇi vihāya yāga viṣayakaṃ kāryamityanubhavo bhavannapūrvamālambate yogyatvācca tasya sthāyitvalābhaḥ . ataeva vākyārthānubhavamātraviṣayatvāttadapūrvam . na ca smṛtānāmākāṅkṣādivaśādanvayabodhaḥ padena kriyate, nacāpūrvaṃ smṛtigocara iti vācyaṃ? śaktigrahapadārthasmaraṇaśābdānubhavānāṃ samānaprakārakatāmātreṇa hetuhetumadbhāvāvadhāraṇāt lāghavādāvaśyakatvācca . na ca kvacit sahacāramātreṇānvayapratiyogina evopasthitistathā, gauravāt gopadādapūrvagavānanubhavaprasaṅgācca, viśiṣṭavaiśiṣṭya bodhe sarvatra tathaiva, anyathā parvatīyavahnirvyāpakatayā nāvagata iti kathaṃ tadanvayo'numitau . nanu sāmānyalakṣaṇayā pratyāsattyā sarvāeva vyaktayo vyāptigrahe śaktigrahe ca viṣayī bhavanti kathamanyathā parvatīyadhūmavyāptyagrahe tasma danumitaḥ? iti cet na yena rūpeṇa vyāptigrahastena rūpeṇa vyāpyatvena vā pakṣadharmatāgraho'numitau kāraṇamastu kintayā . api ca sā yadyasti mamāpi, nāsti cettavāpi . kiñca tava darśane nāstīti sutarāmapūrvavācyatā kāryatvena hi rūpeṇāpūrvasyāpi śaktigrahaviṣayatvaṃ padārthasmṛtiviṣayatvañca . nacaiva mapūrvatvakṣatiḥ yāgaviṣayakatvāderviśeṣasya kārye liṅaṃvinānupasthiteḥ yathā parvatoyatvabhānaṃ vahnau, nānumitiṃ binānanu yadi kārye kriyāsādhāraṇe liṅ śaktiḥ kriyā cāyogyeti yogyāpūrvalābhaḥ tadā nityaniṣedhāpūrvayoralābhaḥ na hi tatrāyogyatayā kriyā tyaktuṃ śakyate phalāśravaṇāt kalpanāyāñca vījābhāvāt nacaikatra nirṇītaḥ śāstrārthaḥ paratrāpi tathaiveti nyāyāttatrāpyapūrvameva liṅādyartha iti yuktaṃ nahyapūrvatvena śaktigrahaḥ kintu kāryatvaviśiṣṭe dharmiṇi, kriyā ca tathā bhavatyeva na ca kāryeṇa samaṃ kriyānvayānupapattyā'pūrve paryavasānamabhedasyāpyanvayatvāditi maivam na hi loka pacetetyādau kārye dharmiṇi śaktiḥ kalpitā kintvananyalabhyakṛtirūpe kāryatvamātre . dharmiṇaḥ pākāderdhātorevopasthitisambhavāt kriyākāyatānvayasyānvi tābhidhānalabhyatvāt tathāca yarmiṇi śaktirvedekalpanīyā sā ca kriyānirāsenaiva, na hi kriyāyāḥ kāryatvānvayayogyatvena dharmiṇi śaktiḥ kalpayituṃ śakyate tasmādayogyatayā kriyānirāsānantaraṃ tadatirikta eva śaktikalpanaṃ na hi kriyātiriktakāryāt kāryamātraṃ laghu tataḥ kriyāpi śakyaiveti vācyaṃ yato na brūmaḥ kriyātiriktakāryatvena śaktiḥ kintvayogyatayā nirastāyāṃ kriyāyāṃ dharmiṇi śaktikalpanasamaye yatkriyātiriktaṃ tatra śaktiḥ na tu śaktigrahe kriyātiriktatvaprabeśaḥ na hi yatprayuktānupapattyā yat kalpanaṃ tadeba tasya viṣayaḥ evañca kāryatvenāpi tadatirikta eva śaktikalpanā . nityaniṣedhayorapi tadevopāsanādyanvayayogyaṃ liṅā'bhidhīyate na tu kāryatvamātre dharmiṇi bādhakābhāvāt lakṣaṇāprasaṅgācca . ghaṭādistu liṅaśaktigraheṇa tiraskriyate na vā puraskriyate ubhayathāpi gauravāt anvitābhidhāna daśāyāṃ tvayogyatayā tasyāpraveśaḥ . vidhipratyayasya ca tatrāprayogaḥ kebalasya tasyāsādhutvāt dhātusabhabhivyāhāre ca tadarthenānvayabodhajanananiyamena ghaṭādyapratipādakatvāt ataevāprayogādevāprayogo'pūrbatvaṃ vā prayogopādhiriti vadanti . ayāpratipādyameva ghaṭādivṛttitayā na kāryatvaṃ pravṛttinimittaṃ pratipādyamātravṛttereva tathātvāt anyathā prameyatvameva tathāstviti cet na, yatprakārikā hi pratipattiḥ padajanyā tadeva tatra pravṛttinimittaṃ phalabalakalpyatvācchakteḥ natu pratipādyamātravṛttiḥ sāsnātvādau vyabhicārāt na ca prameyatvaṃ tathā, tadbodhasyāpravartakatvāt ataeva loke liṅ lākṣaṇikī, kriyābhinne dharmiṇi vede śaktikalpanāta . na ca laukikānāmapūrve tātparye sambhavati pūrvaṃ pramāṇāntareṇā pratīteḥ . kriyāsādhāraṇaśaktāvapi loke lakṣaṇaiva pracetetyatra hi pākakāryatāvagamyate tatra kāryatve liṅastāvaparyaṃ lāghavāt na dharmiṇi, kriyāyā dhādalabhyatvāt tadāhuḥ tātparyāddhi vṛttirna vṛttestātparyamiti . tṛtīyāyāḥ karaṇatvaikatvavat kāryaṃ kāryatvañca na svatantraṃ śakyaṃ kintu viśiṣṭaṃ viśeṣyācca viśeṣaṇamanyadeveti karyatve lakṣaṇā na ca kāryatvaviśiṣṭadhamyupasthitāvapi dharmyaṃśamapahāya kriyayā kāryatānvayo'stu kiṃ lakṣaṇayeti vācyaṃ nahītaradharmigatatvenopasthitasya dharmyantarākāṅkṣāsti ataḥ svatantrakāryoprasthitaye lakṣaṇā yathā purodvāśakapālena tuṣānupabapati ityatra puroḍāśārthatayā tadanvitatve nopasthitasya kapālasya nopavāpākāṅkṣeti svatantrakapālopasthitaye'dhiṣṭhāne lakṣaṇā . na ca vyutpattivirodhaḥ na hi la ke kriyākāryatvena śaktiravadhāritā yena virodhī bhavet kintu kāryatvamātre, kriyāyā dhātulabhyatvāt, na ca dharmyantare śaktāvapi tadbhaṅgaḥ . tasmāt prakṛtyarthānitasvārthabodhakatvaṃ pratyayānāṃ gṛhītapratyayārghaṃ vā'pūrvamapīti na virodhaḥ . cāstu vā loke liṅaḥ kriyākāryatve śaktiḥ tathāpi tadbhaṅga vinaiva nānārthanyāyena vede dharmyantare śaktiḥ tāṃ vinā svargakāmānvayāsambhavāt . vyākṛtañcedaṃ mayurānāthena yathā--
     vyutpattiviraha iti vidheḥ śaktigrahāsambhava ityarthaḥ samabhivyāhārānupapattyeti taduprasthāpitasya svargakāmanāvato yāge kṛtisādhyatvānvayānupapattyetyarthaḥ . grahotavyetyagreṇānvayaḥ . nanvanyathānupapattyā janmāntarīyasaṃskārādeva tadupasthitiḥ kalpanīyetyataāha apūrbatvavyāghātāditi śābdabodhāt pūrvaṃ pramāṇāntarāviṣayatvasyaivāpūrvarūpatvāditi bhāvaḥ . nanu sannapi yogārtho'tra tyajyate maṇḍapapadavadityasvarasādāha avācyatveti . prakārāntareṇāpūrvasyopasthitau tadvācyatvaṃ vināpi taddvārā janakatvaniścayasambhavāditi prāvaḥ . tatpravṛttau--liṅādinā'pūrvopasthitau . apūrbatvenopasthitiḥ prāk nāstotyāśayenāśaṅkate na ceti .--upalakṣite upasthite . smāraṇaṃ liḍayadinā smāraṇam . gūḍhābhisandhiḥ samādhatte maivamiti . kārye dharmiṇīti kāryatāśraye dharmiṇītyarthaḥ . kāryatvaviśiṣṭañceti ghaṭādau viśeṣaḥ yāgaviṣayakaṃ kāryamiti svargasādhanamiti śeṣaḥ . svargakāmeti svarga sādhanatvānvayāyogyatayetyarthaḥ . viśeṣabuddhupāya iti sāmānyarūpeṇa viśeṣabuddhyupāya ityarthaḥ . sambandhagrahāt kṛtsambandhagrahāt kartṛviśeṣeti paktetyādau pākakarkatvādinā viśeṣasiddhirityarthaḥ . abhisandhimudghādayituṃ śaṅkate nanviti . anupasthiteriti apūrbdhasya prāganupasthiterityarthaḥ . yena hīti śaktigrahapadārthasmaraṇaśābdānubhavānāṃ samānaprakāra tvenaiva kāryakāraṇabhāvaḥ na tu samānadhiṣayakatvenāpi gauravādityarthaḥ . nanu samānaviṣayakatvenaiva kāryakāraṇabhāvo na tu samānaprakārakatvenetyataāha nahīti . padārthasmaraṇañca--prameyattvena padārthasmaraṇañca tathāca samāna prakārakatvasyāvaśyakatvāttenaiva rūpeṇa hetutvamiti bhāvaḥ . smaraṇaṃghaṭādeḥ smaraṇam . nanu kāryamātraśaktyā kathaṃ svargaparyantasthāyikāryalābhaḥ? ityata āha yogyatvācceti yāgaviṣayakakāryesvargasādhanatvānvaye svargaparyantasthāyitvasya yogyatārūpa tvāccetyarthaḥ . ataeveti yataeva prathamaṃ na tajjñānamityarthaḥ apūrvam apūrvartvavyavahāraḥ . padena kriyata iti niyama iti śeṣaḥ . śaktigraheti tathā ca tādṛśaniyamo'siddha iti bhāvaḥ . nanvākāśādipadasthale grāhyapadārthopasthiterhetutvasya dṛṣṭatvādatrāpi tathetyataāha naceti . kvacit--ākāśādipade . tathā--śābdadhīhetuḥ . apūrveti śaktigrahāviṣayībhūtetyarthaḥ . nanu biśiṣṭavaiśiṣṭyabodhe viśe ṣaṇatāvacchedakaprakārakaviśeṣaṇajñānasya hetutayā yāgaviṣayakakāryavān svargakāma iti viśiṣṭavaiśiṣṭyabodhānurodhādapūrbajñānamāvaśyakamityataāha viśiṣṭeti viśiṣṭavaiśiṣṭyabodhe'pi viśeṣaṇatāvacchadakaprakārakajñānameva heturnatu viśeṣaṇaviṣayatvamyāpi tatra praveśa ityarthaḥ . anyayā--viśaṣaṇaviṣayatvasyāpi tatra praveśe . vyāpakatayeti . jñānena na bhāta ityarthaḥ . tadanvayaḥ tadviṣayatvam . tasmāt--tadīyapakṣadharmatājñānāt . tena rūpeṇeti svamate, tanmate vyāpyatāvacchedakaprakārakapakṣadharmatājñānasyaivānumiti hetutvāt . vyāpyatvena veti mahānasīyadhūme gṛhītena dhūmavyāpakavahnisamānādhikaraṇadhūmatvarūpeṇa vahnimadanyāpṛttitvarūpeṇa vā vyāpyātvenetyarthaḥ . etacca nyāyanaye paranaye vahnivyāpyodhūmaḥ dhūmavān parvata iti jñānādapyanumityutpatteḥ vahnivyāpyavān parvata iti jñānādapyanumityutpatteśceti dhyeyam . sā--sāmānyapratyāsattiḥ . sutarāmiti vivṛṇoti kāryatvena hīti . kriyāsādhāraṇena--kriyāsādhāraṇadharmaprakāreṇa . ayogyā--sākṣātphalajananāyogyā . yogyeti sākṣātphalajananayogyetyarthaḥ . nityanirṣedheti sandhyāmupāsītetyatra sandhyāvandanāpūrvasya, na kalañjaṃ bhakṣayedityatra kalañjabhakṣaṇābhāvajanyāpūrvasya vetyarthaḥ . tathā ca tavāpasiddhānta iti bhāvaḥ . ayogyatayā--sākṣātphalajananāyogyatayā . phalāśravaṇāt iti nityeniṣedhasthale ca phalāśravaṇādityarthaḥ . kalpanāyāñcati phalakalpanāyāñcetyarthaḥ . vījābhāvāt pramāṇābhāvāt . kāryeṇa samaṃ--kriyārūpakāryeṇa samam . abhedasyāpīti yadyapi niṣethasthale kalañjabhakṣaṇābhāvasya kāryatvābhāvena kāryatvarūpeṇa liṅā na tadbodhasambhavastathāpi abhāvasyotpādavināśaśālitvanaye'bhāvasyāpi kāryatva sambhava ityabhiprāyeṇedaṃ dharmatvarūpakāryatvābhiprāyeṇa vā . kecittu kāryatvaṃ kṛtisādhyatvaṃ tacca yogakṣemasādhāraṇa mityabhāvasyāpi kāryatvasambhava ityāhuḥ . kṛtirūpa iti sādhyatvasaṃsarga iti bhāvaḥ . anvitābhidhānetiśābdabodhetyarthaḥ . dharmiṇi--kārye . kāryatvānvayeti svargakāma kṛtisādhyatvānvayetyarthaḥ ayogyatayā svargakāmakṛti sādhyatvānvayāyogyatayā . evamagre'pi . tatra śaktiriti tatra śaktigraha ityarthaḥ . yatprayukteti yanniṣṭhasvargakāmakṛtisādhyatvānvayānupapattyetyarthaḥ . śaktikalpanāditi vaidikaliṅmātraśaktikalpanādityarthaḥ . upāsanādīti sandhyopāsanādītyarthaḥ ādipadānniṣedhavidhisthale kalañjabhakṣaṇādyabhāvaparigrahaḥ . lakṣaṇeti vaidikaliṅaḥ kārye dharmiṇyeva śaktikalpanāditi bhāvaḥ . etacca lokasthale laukika liṅatvaṃ kāryatvaśaktatāvacchedakamityabhiprāyeṇānthathā tatra liṅtvasya śaktatāvacchedakatve lakṣaṇāyā asaṅgateriti dhyeyam . etaccāpātataḥ tannaye'pūrbasya śaktigrahāviṣayatve'pi śābdabodhaviṣayatvavat kriyāyā api kāryatvarūpeṇa vaidikaliṅaḥ śaktigrahāviṣayatve'pi śābdabodhaviṣayatva sambhavāt na hi nyāyanayaiva tanmate grāhyapadārthaśakti dhīrapekṣitā kintu padārthatāvacchedakarūpeṇa yatra kutraciddharmiṇi śaktigrahādeva śābdabodhe yogyavyakterbhānam . kiñcaivamapi niṣedhasthale'pūrbālābhaḥ tatra kalañjabhakṣaṇābhāvasyāpi kriyātiriktatayā kāryatvarūpeṇa liṅā tasyaiva bodhasambhavāt . vastutastu prakṛtipratyayārthayorabhedānvayasyāvyutpannatayā liṅā kriyāderna bodhasambhavaityeva tattvam . nanu ghaṭādilakṣaṇakāryatvasya śaktyatāvacchedakatve yajetetyādau kathamapūrbalābhaḥ ghaṭādibhinnakāryatvasya śakyatāvacchedakatve' pūrbasyānupasthitatvāt kutra kārye śaktigraha ityataāha ghaṭādistviti . ubhayathāpīti ghaṭādibhinnakāryatvasya ghaṭādikāryatvasya ca śakyatāvacchedakatve ityarthaḥ . kintu kāryatvameva śakyatāvacchedakamiti bhāvaḥ . nanu sāmānyataḥ kāryatvasya śakyatāvacchedakatve yajetetyādaughaṭāderapi śābdabodhe bhānāpattirityata āhānviteti ayogyatayā--dhātvarthānvayāyogyatayā . nanvevaṃ kāryatvena ghaṭāderapi śakyatvāttatrāpi liṅaḥ kadācit prayogaḥ syādityataāha vidhīti kevalasya--dhātvasamabhivyāhṛtasya, tasya--vidhipratyayasya, aprayogādeveti asādhutvādevetyarthaḥ . aprayogaḥ vidhi pratyayādghaṭāderaprayogaḥ . prayogopādhīti śaktipramājanya śābdabodhe'bhāvasambandhena pratibandhakamityarthaḥ . tādṛśabodhe'pūrbatvaṃ kāraṇamiti paryavasito'rthaḥ . pratipattiḥ śakyapratipattiḥ . tadeva tatreti tadvṛtti tadeveti yojanā śakyavṛtti tadevetyaryaḥ tathā ca tatpadaśakyavṛttitve sati tatpadajanyopasthitiprakāratvaṃ tatpadapravṛttinimittatvamiti lakṣaṇaṃ phalitam . ākṛterapi gopadādijanyapratītau gavādyaṃśe svasamavāyisamavetatvasambandhena prakāratvāttatrātivyāptivāraṇāya satyantam . ākṛtistu avayavasaṃyogaviśeṣarūpā na gopadaśaktyavṛttiḥ svasamavāyisamavetatvalakṣaṇaparamparāsambandhasya vṛttyaniyāmakatvāt . vṛttyaniyāmaka sambandhena tu na kopi dharmaḥ kutrāpi śakyatāvacchedakaḥ paśupadāderapi lomavallāṅgūlādisamavetatvādikameva śakyatāvacchedakaṃ na tu samavetatvasambandhena lomavallāṅgūlādikam . tadādipadāt kadācit paramparāsambandhena kapālatvādiprakāreṇa ghaṭādibodhastu lakṣaṇayaiva, ākṛterapi dravyādipadaśakyavṛttitvāt . tatpadeti na cākṛterapi kālikādisambandhena śākyagavādivṛttitvādativyāptistadavastheti vācyaṃ tatpadaśaktiviśeṣyatāvacchedakatāniyāmaka sambandhena tatpadaśaktimukhyaviśeṣyavṛttitvasya vivakṣitatvāt mukhyetyupādānāt mūrtādipade parimāṇatvādeḥ, ghaṭādipade ākṛtivṛttyavāntarajāteḥ śakyatāvacchedakatvavyudāsaḥ . jñānaviṣayaśaktavastvādipade jñānasyāpi śaktimukhya viśeṣyatayā jñānatvasya śakyamukhyavṛttitve'pi na yathokta sambandhena tadvṛttitvam . nacākāśāderapi ākāśādipada śakyatāvacchedakatvāpattiriti vācyaṃ navyamate ghaṭatvāderghaṭādipadaśakyatāvacchedakatvavadākāśāderapyākāśādipadaśakyatāvacchedakatve iṣṭāpatteḥ . sampradāyamate cākāśādipadaśakterviśeṣyāṃśe nirvikalpakarūpatayā viśeṣyatāvacchedakatāniyāmakasambandhāprasiddhyaivātivyāptivirahāt, avayavāvayavivācidadhyādipade dadhyādeḥ śakyatāvacchedakatvavāraṇāya viśeṣyadalam . upasthitirhi lakṣaṇāśaktibhramājanyatvena viśeṣaṇīyā tena lakṣyatāvacchedake nāti prasaṅgaḥ . na ca samūhālambanamādāyātiprasaṅga iti vācyaṃ yatprakāratāghaṭitadharmāvacchedena tatpadajanyatvaṃ tattvasya vivakṣitatvāditi nigarvaḥ . tatpadaśaktiviśeṣyatāvacchedakatvaṃ tatpadapravṛttinimittatvaṃ saṃsthānañca gurunaye, navya naiyāyikanaye ca samamiti na tatrātivyāptiriti tu jyāyaḥ . sāsnādau sāsnāsamavetatvādau tathā--yathokta lakṣaṇāśrayaḥ . tadbodhasya tatprakārakajñānasya apravartakatvāt śaktyā'janakatvāt ghaṭādipadasyeti śeṣaḥ . nanu laukikaliṅaḥ kāryatve śaktiḥ vaidikaliṅaḥ kārye dharmiṇi śaktirityabhyupagame laukikaliṅatvavaidikaliṅatvayoḥ śaktatāvacchedakatve śaktatāvacchedakagauravamityataāha ataeveti śaktatāvacchedakagauravādevetyarthaḥ . lākṣaṇikī--kāryatve lākṣaṇikī vede--vedasthale . śaktikalpanāditi liṅsāmānyasyaiva śaktikalpanādityarthaḥ . na ca liṅmātrasya kāryatve śaktiḥ vede ca kārye dharmiṇi lakṣaṇā ityeva kiṃ na syāt kāryatvatvāpekṣayā kāryatvatvaviśiṣṭasya kāryatvasya gurutvāt binigamakābhāvācceti vācyaṃ kṛtisādhyatvatvarūpakāryatvatvāpekṣayā prāgabhāvapratiyogitvādirūpasya dharmatvarūpasya vā kāryatvasya laghutvādityabhiprāyaḥ . vastutastu lāghavālliṅmātrasya kṛtāveya śaktiḥ sādhyatvaṃ saṃsargaḥ . vede ca prāgabhābavattvādirūpakāryatvāśraye dharmiṇi lakṣaṇā'stvevetyāśayaḥ . nanu lokasthale kāryatvarūpeṇāpūrvamevā'rtho'stu kiṃ lakṣaṇayetyata āha naceti pūrbamiti vede tu anādiliṅpravādādevā dhyāpakānāmapūrbāvagamāttatra tātparyasambhava iti bhāvaḥ . vastuto'pūrbaṃ loke bādhitaṃ mānābhāvādityeva draṣṭavyam . nanu liṅaḥ śaktigrahe kriyābhinnadharmiṇoviṣayatve'pi kāryatvasya śakyatāvacchedakatayā kriyāyāṃ śaktirastyeva tathā ca loke'pi pākaḥ kāryābhinna ityabhedānvayabodhasya śaktyaivopapattau kiṃ lakṣaṇayā ityatamāha kriyāsādhāraṇeti . lakṣaṇaiva kāryatve lakṣaṇaiva . pākakāryatāvagamyate ityādhārādheyabhāvasambandhena pākaviśeṣyakakṛtisādhyatvaprakārakānvayabodhojāyate ityarthaḥ . anyathā pravṛttyanupapattestathā ca pravartakajñānānurodhāllakṣaṇeti bhāvaḥ . idañcābhyupagamavādenoktaṃ vastutodhātvarthapratyayārthayorabhedānvayabodhasyāvyutpanna tayā kriyāsādhāraṇaśaktāvapi śaktyānopapattiranyathā nityaniṣedhasthale'pi tathānvayabodhasambhavādapūrvalopāpatteriti dhyeyam . nanu loke pacetetyādau liṅīlakṣaṇāyāṃ liṅpradāt kāryatvarūpeṇa ṣākopasthitidvārā pākaviśeṣyakakārya tvaprakārakānvayabodho jāyatāmiti vaktustātparyamanupapannaṃ liṅolakṣaṇayā kāryatvamātropasthāpakatvādityataāha tatreti kāryatve kāyatvopasthitau . tātaparyāddhoti loke lāghavāt kevalakāryatvopasthitau liṅastātparyāt kevalakāryatvaeva vṛttirityarthaḥ natu vṛtteriti anyatreti śeṣaḥ idamāpātataḥ laukikatātpayasya pumicchāniyantritatvāttatra lāghavasyā kiñcitkaratvāt . vastutastu tātparyasyāpyākāṅkṣānurodhena lakṣaṇāyā abhyupagama ityeva tattvam . nanu tathāpi yanmate ṭeṭamyale kṛtisādhyatvarūpakāryatvāśraye liṅaḥ śaktistanmate kṛtisādhyatvasapakāryatvasyāpi viśeṣaṇavidhayā śakyatayā loke śaktyaiva kāryatvopasthitisambhavāt kiṃ lakṣaṇayā ityata āha tṛtīyāyā iti . na svatantraṃ śakyamiti dharmyaṃśe nirvikalpakaśaktyāpatteriti bhāvaḥ . kāryatve lakṣaṇeti kṛtisādhyatvarūpakāryatvaciśiṣṭaśaktādonāmapi tādṛśakāryatve lakṣaṇaiva ityarthaḥ . gatatvena--viśepaṇatvena . svatantreti itarā viśeṣaṇatayetyarthaḥ . tuṣānupavapatīti puroḍāśāya kapālaṃ puroḍāśakapālamiti caturthīsamāse satoti śeṣaḥ puroḍāśārthatayeti puroḍāśaprayojanakatvarūpeṇetyarthaḥ tadanvitatveneti puroḍāśaprayojanakarūpapuroḍāśapadārthānvitatvena, śābdānubhavaviṣayasya kapālasyetyathaḥ, nopavāpākāṅkṣā iti enajva jijñāsāyogya tākāṅkṣeti mate ekaprayojanakatvenāvagatasya prayojanāntare jijñāsāyā asambhavānna kapālasya kiṃ prayojanamiti jijñāsā sambhavatīti bhāvaḥ . svatantrakapālopasyitaye iti puroḍāśaprayojanakānanvitatvena kapālaśābdabuddhaye icarthaḥ adhiṣṭhānalakṣaṇeti puroḍāśapadasya puroḍāśādhiṣṭhāne mṛṇmayapātraṃ lakṣaṇetyarthaḥ . evañca puroḍāśādhiṣṭhānābhinnakapālena tuṣānupavapatītyenvayabodhaḥ puroḍāśasya kapālamiṣṭi ṣaṣṭhītatpuruṣaḥ, puroḍāśañca tatkapālañceti karsadhārayo veti bhāvaḥ . upavāpaḥ sphoṭanaṃ yadyapyatra itaraviśeṣaṇatayā upasthitinibandhanaṃ na nirākāṅkṣatvamapi tu prayojanāntaravattvopasthitinibandhanameveti dṛṣṭāntadārṣṭāntikayorbhahadvaiṣamyameva tathāpi nirākāṅkṣatvaniba ndhanalakṣaṇāmātre dṛṣṭāntaḥ . etaccāpātataḥ jijñāsāyogyatāyā ākāṅkṣātvābhāvāt ghaṭajanakena daṇḍena gāma bhyājetyatrāpyevaṃrūpeṇa nirākāṅkṣyatayā'nvayabodhānupapatteḥ kiñcāvāntaravākyārthabodhapūrvakamahāvākyārthabodhe'stvevaṃrūpeṇa nirākāṅkṣatvaṃ tathāpi khalekapotanyāyega yugapattathānvayabodhe na kāpyanupapattiḥ . vastutastu vedasthale ekapayojanakatva viśiṣṭasya prayojanāntare nānvayaḥ ānupūrvīmedena vyutpatti bhedāt vedānupūrvīsthale tathaiva vyutpatteḥ sakalavaidikaikavākya tayā tathā nirṇītatvādityadhiṣṭhānalakṣaṇetyeva tattvam . vyutpatti virodha iti loke liṅtvāvacchedena kriyāniṣṭhakāryatābodhakatvamavadhāritaṃ vede ca kārye dhārmaṇi liṅśaktau tadbhaṅga ityarthaḥ . loke iti liṅatvāvacchedeneti śeṣaḥ . kriyākāryatve śaktiḥ kriyāviśeṣyakakāryatvānubhavajanakanā . kāryatvamātre iti śaktiravadhāritetyanuṣajyate śaktiranubhavajanakatā . na ceti vedasthale iti śeṣaḥ . dharyantare kārye dharmiṇi tadbhaṅga iti kriyāniṣṭhakāryatvasyaiva liṅā bodhanāditi bhāvaḥ . nanu tathāpi lokasthale liṅaḥ kriyāniṣṭhakāryatābīdhakatayā prakṛtyarthānvita svārthabodhakatvaṃ liṅtvāvacchedena siddhaṃ kārye dharmiṇi śaktau ca tadbhaṅgaḥ kārye dharmiṇyeva liṅarthakāryatvānvayādityataāha tasmāditi lokasthale liṅaḥ kriyānvittakāryatā bodhakatvāt ityarthaḥ . pratyayānāṃ gṛhītamiti liṅpatyayatvāvacchedena gṛhītamityarthaḥ . na tu prakṛtyarthānvitatayā yāvat svārthavodhakatvaptiti bhāvaḥ . pratyayāthaśca--liṅpratyayārthaśca . na virodha iti apūrvarūpasvārthasyaiva prakṛtyaryānvitatvāditi bhāvaḥ . tuṣyatu durjana iti nyāyenāha astu veti . kriyākāryatva iti kriyākṛtistasyāḥ kāryatve tatsādhyatve ityarthaḥ śaktatāvacchedakañca liṅtvameva vede'pi apūrvaniṣṭhakṛtisādhyatvāvagamāditi bhāvaḥ . nānārthanyāyeneti haryādi padanyāyenetyarthaḥ . yathāśrute'syāpi nānārthatayā nānārtha tulyatvābhidhānasyāsaṅgatatvāpatteḥ . vede--vedasthale dharmyantare kārye dharmiṇi śaktatāvacchedakantu atrāpi liṅtvameveti bhāvaḥ . tathāca yathā haryādipadasthale ekameva hārapadatvādikaṃ śaktatāvacchedakaṃ viṣṇutvacandratvādimedena śakyatāvacchedakañca nānā tarthabaikameva liṅtvaṃ śaktatāvacchedakaṃ śakyatāvacchedakañca kāryatvatvaṃ kāryatvañca dvayamiti phalito'rthaḥ . na ca liṅtvāvacchadena kārye śakto, loke'pyapūrvalābhāpattiriti vācyaṃ prāgeva samāhitatvāt tatrāpūvasya vādhitatvācceti bhāvaḥ .
     maṇikṛtā tu etanmataṃ pūrvapakṣīkṛtya dūpitam . tacca tataevāvaseyam . vistarabhayānnoktam .

kāryakāraṇabhāva pu° kāryañca kāraṇañca tayorbhāvaḥ . ekasya svakāraṇāpekṣayā kāryatve tadapekṣayā cānyasya kāraṇatve hetuhetumadbhāve yathā ghadadaṇḍayoḥ kāryakāraṇabhāvaḥ . kāryakāraṇabhāvādvā svabhāvādvā niyāmakāt . avinābhāvaniyamo darśanāntaradarśanāt sarvada° bauddhadarśane . tatra kāryabhedena kāraṇabhede kāraṇaśabde 1938 pṛ° uktaprāye'pi kiñcidādhikyamucyate . kāraṇaṃ ttāvat dvividhaṃ mukhyamamukhyañca tatra ghaṭādikaṃ prati mṛdādikaṃ mukhyaṃ, tathā pratyakṣe indriyamityādi . tadbhinna mamukhyaṃ tacca sahakāri kāraṇam . mukhyamapi trividhaṃ nyāyamate samavāyi asamāyi nimittamiti bhedāt tatra ghaṭādikaṃ pati mṛdādikaṃ samavāyikāraṇaṃ, kapālasaṃyogādi asamavāyikāraṇaṃ, daṇḍādayo nimittakāraṇani . tatrādye asādhāraṇe eva kāraṇe . asādhāraṇakāraṇamapi kāryabhedānnānāvidham . nimittakāraṇamapi dvividhaṃ sādhāraṇāsādhāraṇabhedāt tatra sādhāraṇanimittakāraṇāni cāṣṭavidhāni īśvarastajjñānecchākṛtayaḥ dikkālau adṛṣṭaṃ prāgabhāvaśceti bhedāt . asādhāraṇanimittakāraṇāni cānekavidhāni . pratibandhakābhāvasya kāraṇatvaṃ naiyāyikā manyante . sa ca nimittakāraṇameva . vedāntinaśca abhāvasya na kāraṇatvam icchanti kathamasataḥ sajjāyeteti śruteḥ nāsatovidyate bhāvaḥ iti gītokteśca . tadetannirṇītaṃ taittirīyopaniṣadbhāṣyeyathā
     nityānāñcākaraṇamabhāvastataḥ pratyavāyānupapattiriti . ataḥ pūrvopacitaduritebhyaḥ prāpyamāṇāyāḥ pratyavāyakriyāyā nityākaraṇaṃ lakṣaṇamiti akurvan vihitaṃ karmeti hi śaturnānupapattiḥ . anyathā abhāvādbhāvotpattiriti sarbapramāṇavyākopaḥ bhā° .
     vyākṛtañcaitat ānandagiriṇā yathā
     yaccoktamakaraṇanimittapratyavāyaparihārārthāni nityānīti tatrāha nityānāñceti . āgāmi duḥkhaṃ pratyavāya ucyate tasya bhāvarūpasya nābhāvo nimittam pāpaḥ pāpeneti śruteḥ . niṣiddhācaraṇanimiṭatvādduḥkhasyetyarthaḥ . akurvan vihitaṃ karma ninditañca samācaran . prasajaṃścesdriyārtheṣu naraḥ patanamṛcchatīti śatṛpratyayādakaraṇasyāpi pratyavāyanimittatvamavagatimityāśaṅkyāha ataḥ pūrveti . yadi yathāvannityanaimittikānuṣṭhānamabhaviṣyacadā sañcitaduritakṣayo'bhaviṣyat . na cāyaṃ vihitamakārṣīdityataḥ pratyavāyo bhaviṣyatīti śiṣṭairlakṣyate . yathā vicikitsan śrotriya iti . tataḥ śatṛpratthayasyānyathāvyutpannatvānna tadbalādakaraṇa hetutvamavagantuṃ śakyata ityarthaḥ . lakṣaṇahetvoḥ kriyāyāḥ iti (pā0) śatṛpratyayasthobhathatra vidhāne sati kimiti hetutvameva na gṛhyate? tatrāha anyatheti . abhāvarūpasya kāryasya bhāvarūpameva kāraṇamiti pratyakṣādibhiravagataṃ śatṛpratyayādabhāvasya hetutvābhidhāne sarvapramāṇavirodhaḥ syādityarthaḥ .
     nanu tvayāpyakaraṇasya pratyavāyalakṣaṇatvamiṣṭam . bhāṭṭaiścānupalambhasyābhāvapramitihetutvamiṣyate . tārkikeśca pratibandhakābhāvasya tattatprāgabhāvasya ca tattatkāryavyavasthāpakatvamiṣyate tatkathaṃ bhāvasyaiva kāraṇatvam taduktam . bhāvo yathā tathā'bhāvaḥ kāraṇaṃ kāryavanmatam iti ucyate . asmāmistāvadabhāvasya svarūpeṇa kāraṇatvaṃ neṣṭaṃ kintu tadbhānasya pratyavāyagamakatvamiṣṭam . tena ca rūpeṇa na pratyavāyajanakatvamiṣyate . nityākaraṇājñāne pratyavāyābhāvaprasaṅgāt . bhāṭṭānāmapi ca keṣāñcijjñātasya yogyānupalambhasyābhāvapramitihetutvamiṣṭaṃ jñānadhvaṃsatayā tu pramitihetutve'bhāvapramāyāḥ pratyakṣatvāpātaḥ . tārkikāṇāmapi pratibandhakābhāvasya kāraṇatve'nyonyāśrayatvaprasaṅgānna prāmāṇikatvam . prāgabhāvasyāpi jñātarūpeṇa janyajñāpakatvameva . yasmādidaṃ prāṅnāsīttasma didānīṃ jātamiti . na tu janakatvaṃ prāgabhāvasya, niyataprāgabhāvitvena kāraṇatve prākkālasya svavṛttitāpātaḥ . prāgabhāvitvamapi cānyathāsiddhamityuktaṃ tattvāloke .
     kāryavivṛtiśca kāryaśabde uktā . tatra samāyikāraṇotpādyaṃ samavetākhyamupādeyamityucyate tadbhinnaṃ kāryaṃ kāryotpādyādiśabdena vyavahriyate iti bhedaḥ .

kāryakuśala tri° 7 ta° . kāryajñe kriyādakṣe .

kāryacintaka tri° kārye cintayati cinti--ṇvul upa° sa° . kartavyaviṣaye kṛtākṛtacintake . dharmajñāḥśucayo 'lubdhābhaveyuḥ kāryacintakāḥ yājña° .

kāryatā strī kāryasyabhāvaḥ tal . 1 kartavyatāyāṃ 2 kṛtisādhyatāyām . tvakāryatva tatrāthe na° gurumate yathā ca tajjñānasyaiva pravartakatvaṃ tathā śabdaci° gurumatapradarśane darśitaṃ yathā . kāryatvajñānaṃ pravartakamiti guravaḥ tathāhi jñānasya kṛtau janayitavyāyāṃ cikīrṣātiriktaṃ na karta vyamasti tatsattve kṛtivilambahetvantarabhāvāt . cikīrṣā ca kṛtisādhyatvaprakārikā kṛtisādhyakriyāviṣayecchā pākaṃ kṛtyā sādhayāmīti tadanubhavāt . sā ca svakṛtisādhyatājñānasādhyā icchāyāḥ svaprakārakadhīsādhyatvanivamāt ataeva svakṛtisādhye pāke pravartate na tviṣṭasādhanatājñānasādhyā, svakṛtyasādhye cikorṣāpatteḥ . svakṛtyasādhyatājñānaṃ pratibandhakamiti cet na tadabhāvasya kāraṇatve gauravāt athābhāva ubhayasiddhaḥ kṛtisādhyatādhorasiddhetyato na lāghavāvasara iti cet na yatra śabdādanumānādvā daivāt sā, tatra lāghavāvatārāt icchāyāḥ svaprakāśakajñānasādhyatvaniyamena kṛtisādhyatvajñānasyāvaśyakatvāt janakajñānaṃ vighaṭayataeva jñānasya pratibandhakatvācca vyāptidhīvighaṭanadvārānumitipratibandhakānaikāntajñānavat anyathā svakṛtyasādhyatvāniṣṭasādhanatvopekṣa ṇoyatvaniṣphalatvajñānaṃ pratibandhakaṃ kriyājñānameva pravartakaṃ kalpyeta . nanu sanodhātvarthagocarecchāvācitvāllāghavācca kṛtāvicchā cikorṣā sā ca vṛṣṭāviveṣṭasādhanatājñānāditi cet na vahninā sādhayāmītivat kṛtyāsādhayāmītīcchāyāḥ kṛtipūrvamanubhūyamānāyāḥ sanantavācyatvena gauraveṇa ca pratyākhyātumaśakyatvāt . kiñca pākaṃ cikīrṣatotyatra prādhānyena pākasyecchāviṣayatvamanubhūyate na tu kṛteḥ, dhātāśca sanpratyayābhidhayecchāprakāravācitvam odanaṃ bubhukṣata ityatra bhojanaviṣayatayodanasyecchāviṣayatvānubhavāt iṣṭasādhanatvena vṛṣṭāviva kṛtāvicchāsambhave'pi kṛtīcchā na pravartikā kintu kṛtisādhyecchaiva . ghaṭaṃ janāti cikīrṣati karototi jñānacikorṣāpravṛttīnāmekaviṣayatvānubhavāt . atha yadi kṛtyā sādhayitumicchā sā tadā cikīrṣitasya pākasyānyataḥ siddhau sā nāpagacchet nahyupāya viśeṣasādhyatvenecchopāyāntarādhīnaphalalābhena nivāryate prītyā dhanalābhe'pi pratigraheṇa tallipsāyā anivṛtteriti cat na svaviṣayasiddhatvasya phalecchāvicchedasya copāyecchā virodhitvāt asti ca tatra pākodanayoḥ siddhatā . anyaudanecchāyāṃ pākacikorṣā bhavatyeva pratyuta asiddhanpāt kṛtā vevecchā na vicchidyeta yadi kṛtiviṣayasiddhatpaphalecchāvicchedau na virodhinau prītyā dhanalābhe'pi tadadhika dhanecchā na vicchidyate tasya asiddhatvāt tatphalecchāyāśca sattvāt dhanamātrārthinaśca prītyā tallābhe pratigraheṇa tallipsā nāstyeva dhanamātrasya siddhatvāt kiñcidviśeṣasya siddhaiva hi sāmānyecchāvicchedaḥ . anyathā sakalasvaviṣaya siddherasambhavena tadvicchedo na syādeva . vastutastu kriyānukūlā kṛtiriṣṭopāya iti jñāne kriyāyāḥ kṛtisādhyatvam iṣṭīpāyatvañca bhātaṃ kriyādvāraiva kṛteriṣṭasādhanatvāditi tadbodhāt kṛtāviva kṛtisādhyatvena kriyāyāmapi saiveccheti cikīrṣāyāṃ kṛtisādhyatāprakāranaiyayam . ataḥ kṛtisamānaviṣayacikīrṣātvena cikīrṣāyāḥ kṛtikāraṇatvaṃ na tu kṛtīcchātvena bhinnaviṣayatayā gauravāt tathāpi yena rūpeṇa yasyeṣṭasādhanatvaṃ tena prakāreṇa tatrecchā yathā svakedāravṛṣṭitveneṣṭasādhanatvāttathaivecchā tathā kṛtisādhyatvena pākasyeṣṭasādhanatvam ataḥ kṛtisādhyatvena tatrecchā bhavatīti kṛtau kṛtiviṣaye vā cikīrṣāyāṃ na vṛṣṭīcchāvilakṣaṇasāmagyrantarakalpanamiti cet bhavedevaṃ yadi kṛtisādhyatvena pākasyaudanasādhanatā syāt na caivaṃ, gauravāt kintu pākatvena, sā tu kṛtiṃ vinā netyanyadetat . vahninā sādhayāmīti vat kṛtyā sādhayāmītīcchā iṣṭasādhanatājñānādeveti cet tarhi tatra vahnisādhyatājñānavadatrāpi kṛtisādhyatājñānaṃ kāraṇamāvaśyakaṃ kṛtau cānubhavasiddhaṃ cikīrṣādhīnatvaṃ viśeṣaḥ, tena prāṇapañcakasañcāre jīvanayonikṛtisādhye na pravṛttiḥ . anyathā kṛtisādhyeṣṭasādhanatāpakṣe'pi tatra pravarteta nanu cikīrṣādhīnatvasya upalakṣaṇatve upalakṣyamātragatānatiprasaktadharmābhāvāt kṛtimātrasya cātiprasaṅgāt tattatkṛtiviśeṣā upalakṣyāḥ tathā ca tadananugamāt pravṛtte rananugamaḥ viśeṣaṇatve cikīrṣāyāṃ pravṛttau ca cikīrṣājñānakāraṇatve gauravaṃ pramāṇābhāvaśca . kiñca cikīrṣāsādhyāvasthāyāḥ kṛteḥ siddhābasthasādhanañca virodhena kṛtisādhyatā pākādau na jñāyeteti cet na, asti hi kṛtiviśeṣo mānasaprayakṣasiddho jīvanayoniyatnavyāvṛttaḥ svacikīrṣopalakṣyaḥ yatra cikīrṣākāraṇatvagrahaḥ sa ca tava jāti rūpo mama tvanugatakāraṇopādhirūpaḥ . evañca nikīrṣādhīnatvenānugatena kṛtiviśeṣāṇāmupalakṣyamāṇānāmanugatatvamapi yathā gotvena taṭasthenopalakṣitā mahiṣyādivyāvṛttā dhāna karmavyaktiviśeṣā dhenupadenocyantye natu gotvamapi, tathā cikīrṣāpi evaṃ jīvanayonivyāvṛttakṛtiviśeṣāṇāṃ kṛtitvena jñānaṃ kāraṇamiti nānanugamaḥ . nanu kṛtisādhye na kṛtirviśeṣaṇam asattvāt sattve vā kṛtau satyāṃ jñānaṃ jñāne ca kṛtirityanyonyāśrayaḥ nopalakṣaṇam atiprasaṅgāditi cet na kṛtirhi jñāne viṣayatayā viśeṣaṇameva sādhye ca paricāyakatayopalakṣaṇam anyatheṣṭasādhaje'pīṣṭaṃ na viśeṣaṇam asattvānnopalakṣaṇam atiprasaṅgāt liṅgajñānādau vā kāgatiḥ . nanvevaṃ śrame'pi cikīrṣā syāt tasyāpi cikīrṣādhīnakṛtisādhyatvāt . śramastu bhojanādikriyāmādhyo na tatkṛtisādhyo'cikīrṣitatvāt kṛteḥ svadhvaṃsasākṣātkārātirikte cikīrṣāviṣayamātre janakatvāt nahi bhojanādicikīrṣādhīnakṛtyā gamanaṃ sādhyata iti kecit tanna gurutarabhārottolane kṛtyasādhye bhramāt pravṛttasya nigaḍaniścalabaddhadehasya vā kṛtau satyāmuddelanacalanakriyānutpāde'pi śramānubhavāt kṛtereva kāraṇatvāt . na tu tajjanyakriyāyāḥ sukhe vyabhicārācca na hi sukhaṃ kṛtisādhanacikīrṣāviṣayaḥ upāyacikīrṣājanyā hi kṛtiḥ na tu sukhacikīrṣājanyā . cikīrṣājanyakṛtisādhyatvaṃ na śrame, dveṣayoniyatnādapi tadutpatterityapare tanna śatrubadhasyeṣṭasādhanatvena cikīrṣājanyakṛtisādhyatvāt dveṣasya yatrājanakatvāt dveprasiddhistu śatruṃ dveṣmītyabādhitānubhavabalāt . yattu śramaḥ kṛtitvena kṛtisādhyo na cikīrṣādhīnakṛtitvena, yadyacikīrṣite'pi śrame cikīrṣādhīnakṛtitvena kāraṇatā syāttadā cikīrṣitameva bhojanaṃ kṛtyā sādhyate nācikorṣitaṃ gamanādīti na syāt śramavadgamane'pi tajjanyatvaprasaṅgāt bhojanādiśca cikīrṣādhīnakṛtiviśeṣāt sahi kṛtimātraṃ vyabhicarati jīvayonikṛtestadanutpādāt . yadvā śramo na bhojanakṛtisādhyaḥ kintu tannirantarotpannājjīvanayoniyatnādeveti tanna nahi kṛtitvena śramajanakatvaṃ nāpi kṛtyantarādeva śramotpattiḥ jīvanayoniyatnena cāpi bhārodvahanādi karma kurvatastādṛśaśramānubhavena tasya śramājanakatvāt . tasmādbhojanādivat śramaviśeṣāṇāmapi bhojanādikṛtisādhyatva mananyagatikatvāt . suptasya svedādyanumitaḥ śramastajjanya iti cet na svedādeḥ ścamānyahetukatvāt anyathā jāgare'pi tadanuvṛttau śramānuvṛttiprasaṅgāditi maivaṃ svecchādhīnatvasya kṛtiviśeṣaṇatvāt . śramaśca niyamato 'nyecchādhīnakṛtisādhyaḥ śrame duḥkhatvena icchāvirahāt . ataevānyecchājanyakṛtisādhyatvena tramonāntarīyaka ityucyate . svacikīrṣādhīnatvantu na kṛtau viśeṣaṇaṃ, gauravāt . anye tu kṛtigatadharmāntaramevoddeṣyatvaṃ tadviśiṣṭakṛtisādhyaśca na śramaḥ acikīrṣitatvāt kintu kṛtimātrasādhyaḥ ataeva kaṣṭaṃ karmetyanubhavolokānām . evaṃ cikīrṣāyāṃ mamaikaṃ kṛtisādhyatvaṃ prayojakaṃ tava tu kṛtisādhyatve satīṣṭasādhanatvaṃ sukhatvaṃ duḥkhābhāvatvañceti catuṣṭayam icchāprayojakantu mama sukhatvaṃ duḥkhābhāvatvañceti dvayaṃ vṛṣṭisādhye sukhe hīcchā vṛṣṭimapi viṣayīkaroti . natviṣṭasādhanatvena tatrecchāsādhanatvasya icchāvirodhitvāt tava tu trayam viṣabhakṣaṇe kṛtisādhyatve'pi balavadaniṣṭasādha natvena cikīrṣā nāstīti kṛtau cikīrṣājanyatvaṃ viśeṣaṇamiti kaścit tattucchaṃ viṣabhakṣaṇe kṛtisādhyatvameva na syāt jīvanayonikṛtestasyānutpatteriti vyarthaviśeṣaṇam . sthādetat iṣṭasādhanatābhramādviṣabhakṣaṇe caityavandane ca cikorṣājanyakṛtisādhyatvamasti jñānaprayuktatvāt kāryatvasya, tathāca sañjātabādho'pi tatra kāryajñānāt pravarteta tathā tṛpto'pi bhojane natu kṛtisādhyatānubhavastathā, anyatheṣṭasādhanatāsmaraṇe viṣabhakṣaṇe'pi pravarteta . naceṣṭa sādhanatājñānaṃ vedovānumāvako'stviti cet na vastutastatra kṛtisādhyatve liṅgāntareṇāptabākyana vā tadanbhavāsambhavāt liṅgābhāsācchabdabhāsādvā pravṛttiprasaṅgācca bhedāgrahavādina statra tava tadanubhavābhāvāt maivaṃ svaviśeṣaṇavattāpratisandhāna janyaṃ hi kāryatājñānaṃ pravartakaṃ tathāhi kāmye puruṣaviśeṣaṇaṃ kāmanā tataḥ kāmyasādhanājñānena yāgapākādau kāryatājñānaṃ nitye ca kālaśaucādi svaviśeṣaṇaṃ tathācaitatsandhyāyāmahaṃ kṛtisādhyasandhyāvandanaḥ sandhyāsamaye śaucādimattvāt pūrvasandhyāyāmahamiveti, kāryatājñānaṃ śaucādisvaviśeṣaṇajñānajanyam . taduktaṃ sa kāryaviśeṣaḥ puruṣaviśeṣabhāvagataḥ pravṛttiheturiti . saṃjātabādhasya ca viṣabhakṣaṇe caityavandane ca bhramadaśāyāmiva neṣṭamādhanatājñānamasti yena tajjanyakāryatājñānāt pravarteta . tṛptasya ca tṛptau kāmanāviraheṇeṣṭasādhanatājñānābhāvānna tathā bodhaḥ . anye tvātmano jīvatvapratisandhānajanyaṃ śrame kṛtisādhyatājñānaṃ na sambhavatīti jīvanavyatiriktatvaṃ svaviśeṣaṇe viśeṣaṇamiti, tanna śrame khecchādhīnakṛtisādhyatvajñānābhāvena sādhyatvābhāvāt . iṣṭasādhanatāliṅgaṃ kāryatājñānaṃ pravartakamityapare tanna nitye tadabhāvāt . nanu viṣabhakṣaṇavyāvṛttamiṣṭasādhanatvameva kṛtisādhyatājñāne viṣayatayā viśeṣaṇamastu svaviśeṣaṇavattājñānajanyatvāpekṣayā laghutvāt . kiñcopāyaviprayā cikīrṣā iṣṭasādhanatājñānasādhyā upāyecchāvat vṛṣṭīcchāvat . bhogacikīrṣāyāṃ tadabhāvādaprayojakami ṣṭasādhanatvamiti cet na tavāpi svaviśeṣaṇadhījanyatvābhāvena tatra tasyāprayojakatvāt kṛtihetucikīrṣāyāṃ tatprayojakaṃ na bhogacikīrṣāyāṃ tathā, upāyacikīrṣātaeva kṛtisammavāditi cet tulyamiti maivaṃ sādhyatvasādhanatvayorvirodhenaikatra jñātumaśakyatvāt asiddhāvasthasya hi sādhyatvaṃ, siddhatādaśāyāṃ tadabhāvāt siddhatādaśāyāñca sādhanatvam asiddhāvasthāvataḥ kāryānutpatteḥ . tathā ca pākāderasiddhatvasiddhatvajñāne sādhyatvasādhanatvagrahaḥ nacaikamekenaikadā siddhamasiddhañceti jñāyate . na ca svarūpagatatā sādhyatvasādhanatvayorato na virodha iti vācyaṃ yadi hi svarūpanibandhanaṃ tadubhayaṃ tatsvarūpaṃ sadaiva siddhamasiddhañca syāt . bhinnanirūpitatve'pi tayo tiddhatvāsiddhatve'navagamyājñānāt . tasmāt samayabhedopādhikaeva tadubhayasambandhaḥ . pāke idānoṃ sādhyatvam agre ca sādhanatvaṃ jñāyata iti cet? na idānīmagrimapadārthayornānātvādananugamena vyāptyagrahāt, śabdena tathā pratipādayitumaśakyatvāt gauravācca . svakṛtitaḥ siddhamiṣṭasādhanamiti jñānāccikārṣā, na hi siṃ kiściccikīrṣiti, kṛteḥ pūrbaṃ kṛtitaḥ tiddhamiti jñānābhāvācca . na ca kṛtisādhya tvana pākāderiṣṭasādhanatvāt sādhanatvamapi sādhyaṃ na hi kṛtisādhyatvena pākasyaudanasādhanatetyaktam . tasmāt kṛti kriyamāṇavilakṣaṇaṃ kṛtyanantarabhaviṣyattārūpaṃ kṛtisādhyatvaṃ cikorṣāprayojakaṃ tādṛśañca sādhanatvavirodhyeva kiñcasādhanatvasya siddhamātradharmatvāt sādhanatvajñānamicchāvirodhi . na hi kaścit siddhamicchatītyuktam . etena vṛṣṭyādāviṣṭasādhanatājñānamupāyecchākāraṇatvena kḷptamiti nirastam kathaṃ tarhi svato'sundare vṛṣṭyādāvicchā? tatsādhyeṣṭajñānāditi gṛhāṇa . anyetu sukhaduḥkhābhāvatatsādhaneṣvicchāprayojakamanugatamuddeśyatvaṃ puruṣārcapadavedyaṃ dharmāntaramasti anugatakāryasyānugatakāraṇagiyasyatvāt tadeva duḥkhasādhanavyāvṛttasukhatatsādhanādau cikīrṣāprayojakamiti . na ca duḥkhavirodhitvameva tathā'stviti vācyaṃ sahānavasthānaniyamavirodhasyāsambhavāt . badhyadhātakabhāvasyaikasamaye sāmānādhikaraṇyābhāvasya ca yatnādisādhāraṇatvāditi tanna tadajñāne'pi mukhatvajñānādicchotpatteḥ na hi sukhe jñāte dharmāntarajñānaṃ vinā necchā . tathātve svataḥ prayojanatvahānyāpatteḥ tadeva hisvataḥ prayojana--yadavagataṃ sat svavṛttitayeṣyate . kiñcānagatadharmakalpanāpi kāraṇaiḥ, na ca sukhādāvicchākāraṇatvaṃ anāgatatvāt kintu tadavagamaḥ . tarhi sukhādijñāne tatsvarūpasadevecchāprayojakamastviti cet? na, yathāhyuddeśyatvaṃ sukhajñānādiṣūtpadyate anyataratvāt tṛṇāraṇi maṇinyāyādvā tathecchaiva jāyatām . kṛtisādhyatvañca kṛtau satyāmagrimakṣaṇe svarūpaṃ na kṛti vinā . kṣemasādhāraṇañcaitat kṛtisādhyatvaṃ na tu kṛteḥ pūrvam . nanu kṛtau naṣṭāyāṃ sannapi dharmī na kāryaḥ, tathā ca kathaṃ kārye'pūrve kāmino'nvathaḥ kṣaṇikatvena kriyātulyatvāditicet? na, yadvṛtti kāmyasādhanatvaṃ tatra kāryatābuddheḥ prayojakatvāt na tu kāryatāviśiṣṭasya kāmyasādhanateti vyāptiḥ . nanu pākādau kṛtisādhyatājñānaṃ na pratyakṣeṇa, kṛtyanantaraṃ pāke sati kṛtisādhyatājñānaṃ tasmin sati kṛtirityanyonyaśrayāt . kṛtisādhyatottīrṇe cikīrṣākṛtyorasambhavācceti cet na pākomatkṛtisādhyomatkṛtiṃ vinā'satve sati madiṣṭasādhanatvāt daivādyanadhīnatve sati madiṣṭasādhanatvādvā madbhojanavat inyanumānāt svakṛtisādhyatvajñānaṃ yasya yadiṣṭasādhanaṃ yatkṛti vinā yadā na sambhavati tattadā tatkṛti sādhyamiti vyāpteḥ asiddhasyeṣṭasādhanatvābhāvāt . balavada niṣṭājanakatvañca liṅgaviśeṣaṇaṃ tena madhuviṣasampṛktānna bhojane na vyabhicāraḥ atītapāke kṛtisādhyatottīrṇe ca na vyabhicāraḥ sāmānyatastasyā'pi kṛtisādhyatvāt . atotatādaśāyāñcātītodane icchāvirahe svaṣṭasādhanatvābhāvāt ataeva nidāghadūnadehorṣaṣati vāride toyadāttoyalābhasambhāvanāyāṃ vā sarovagāhane na pravartate iṣṭasantāpaśāntisādhanasya toyasambandhasya svakṛtiṃ vinā'pi siddhipratisandhāne liṅgābhāvena svakṛtisādhyatvajñānābhāvāt . yadā ca matkṛtiṃ vinā sa na sambhavatīti pratiptandhatte, tadā pravartate . yasya santāpaśāntimātramiṣṭaṃ sa sarovagāhanasyeṣṭasādhanatvameva na prattisandhatte . upasthitavṛṣṭito'pi tatsambhavāditi kaścit . tannatoyasambandhatvena na santāpaśāntisādhanatvaṃ tasya saro'vagāhane'pi sattvāt anyathā vṛṣṭirapi tatsādhanaṃ na syāt saro'vagāhanādapi tatsiddheḥ kintukāryabhedasādhanatvaṃ kṛtisādhyatvena liṅgaṃ pākādivadodanāderapi pravṛtteḥ pūrvaṃ kṛtisādhyatrajñāne hetvabhāvāt . nanvevaṃ liṅgajñānameva pravartakamastu prāthamikatvādāvaśyakatvācca . na ca lāghavāt kṛtisādhyatājñānaṃ tathā, kṛtisādhyatānumitau tadā mānābhāvena yugapadupasthityabhāvāt pravṛttisāmagryā anumitipratibandhācceti cet na liṅgajñāne kṛtisādhyatāprakāśe tatprakārakacikīrṣāyāṃ tasyāhetutvāt . ataeva liṅgāntarajñānamapi na pravartakam . nanu pākādiḥ kṛtaḥ kriyamāṇovā na pakṣaḥ tasya kṛtisādhyatve bādhāt nāpyanāgataḥ bhāvipāke mānābhāvenāśrayāsiddheḥ . pākatvaṃ bhaviṣyadvṛtti sāmānyatvāt gotvavaditi mānamiti cet na mānābhāvena gotve'pi tasyāprasiddheḥ . pākamātraṃ pakṣaḥ iti cet na mātrāryo yadi pākatvaṃ tadā bādho laṅgāsiddhiśva . sarvapākaparatve ca tasyasiddhapākabhāge bādhaḥ, anā gatabhaḥge cāśrayāsiddhiḥ . vartamānādyudāsīnaḥ pākaḥ pakṣaḥ pakatāmānye ca kṛtisādhyatvaṃ bādhitamityanena siddhasya pakṣatvaṃ nāsiddhasyetyanumiteśca siddhaviṣayatve bādhātbhinnaviṣayatve cāmiddhaviṣayecchāpravṛttyanutpādakatvāt . kṛtakriyamāṇasādhāraṇakṛtisādhyatājñānādevāsiddhaviṣayā cikārṣā kṛtiścotpadyate ananyagatikatvena tathā kāraṇasvabhāvakalpanāditi cet tarhi yādṛśaṃ kṛtisādhyatvaṃ cikīrṣāyāṃ prakāraḥ tādṛśaṃ jñāne nāstītyanyaprakāraka jñānādeva vikorṣā syāt . tathā ca liṅgajñānameva pravṛttiheturastu prāthamikatvāt . yatt smṛtapākekṛtisādhyatvāsaṃsargāgrahāt pravṛttiḥ, sacāsaṃsargāgraha iṣṭasādhanatājñānāditi, tanna smṛtapākasya siddhatvena tatra kāryatvāsaṃsargāgrahānumānabādhāt . smṛtapākasya siddhatvaṃ tadā na gṛhyate iti cet tahiṃ smṛtapākasya siddhatvagrahe odanārthī pākena pravarteta siddhaudano'pi pāke tṛpto'pi bhojane pravarteta . nanu tatra pākādau siddhatvagrahāt tadasaṃsargāgraha iti cet tulyam . api ca smṛtapāke kāryatvāsaṃsargāgrahādvidyamānāsaṃsargāgrahādvisaṃvādinī pravṛttiḥ syāt . kiñcaivaṃ siddhapākajñānādajñāne'siddhe pāka icchāpravṛttīsyātāmiti . atra brūmaḥ . pāke kṛtisādhyatvaṃ siddhyat siddhye bādhādanāgataṃ pākamādāya siddhyati . pakṣatāvacchedakadharmasāmānādhikaraṇyaṃ sādhyamānasya siddhe na siddhyatītyanumāne kḷptatvāt yathā prasiddhavahnibādhe'pi vahnimātraṃ na bādhitamityaprasiddho'pi vahniḥ sidhyati . aprasiddhayoḥ pakṣasādhyayoḥ siddhāvaviśeṣāt tasmāt asiddhasya kvacit siddheḥ siddhe siddhasya ca kvacit . aprasiddhasya cāsiddhe siddhistenānumā tridhā . anyathā kṛtisādhyeṣṭasādhanatāpakṣe'pi pākādau kṛtisādhyatvaṃ kathamavagamyate? . kiñca tavāpīṣṭasādhanaṃtājñānāt kathaṃ vṛṣṭādāvicchā? siddhatvasyecchāvirodhi tvādanāgatasya jñātumaśakyatvāt . ataeva siddhāsiddhaviṣayanirāsena sukhādijñānāt phale'pi neccheti na vṛṣṭyādāviṣṭasādhanatāpi . na ca vṛṣṭyādisādhyeṣṭajñānādvṛṣṭyādāvicchā icchāyāḥ siddhāsiddhavṛṣṭyāditatphalaviṣayakatva vikalpagrāsāt . atha sāmānyalakṣaṇāpratyāsattyā vṛṣṭyāditvena sukhāditvena va siddhāsiddhavṛṣṭyāditatphalaviṣayakajñānamupannaṃ tena siddhaṃ virodhinaṃ tyaktvā'siddhaviṣayecchotpadyate . yadi ca sāmānyalakṣaṇā nāsti tadā yena rūpeṇa iṣṭasādhanatāgrahastena rūpeṇa jñāte'siddhe cecchotpadyate anvaya vyatirekābhyāṃ tādṛśajñānasya tādṛśecchājanakatvāvadhāraṇāt . sukhecchāyāmapyevamiti cet tarhi mamāpi pākatvāvacchedena kṛtisādhyatājñānādanāgate cikīrṣā . tacca jñānaṃ sakalapākaviṣaya sannikṛṣṭapākaviṣaya vetyanyadetat . bālasya vyāptāgrahe'pyādyā pravṛttirjīvanādṛṣṭodvodhitajanmāntarīyasaṃskārajanyāt stanapānaṃ kāryamiti smaraṇāt tatrā pīṣṭasādhanatāsmaraṇāttatra pravṛttirananyagatikatvāt . na ca janmāntare'pi paryanuyogaḥ, janmadhārāyā anāditvāt . pratyakṣānumānamūlatvācca nāndhaparamparā . vastutastu śuṣkakaṇṭhatayā bālo duḥkhamanubhavan virodhitayā sukhaṃ smarati tataḥ sukhavṛtti kāryatvaṃ sukhavṛttitayā antaraṅgatvātmātuḥmtanapāna miṣṭasādhanamiti smaraṇaṃ sukhāvṛttitvena bahiraṅgatvāt . sukhakāryatvañca stanapānadvārā janmāntarānubhūtamiti kāryatvasmaraṇe stanapānamapi viṣayaḥ tena stanapāne kāryatvajñāṃnādeva pravṛttiḥ iṣṭasādhanatājñānasya tadānīṃ sāmagyrabhāvāt . evañcādyapravṛttau kāryatājñānaṃ prayojakaṃ kḷptamityagre'pi tadeva pravartakaṃ kḷptatvāt .
     atra diṅamātraṃ mathurānāthavyākhyā pradarśyate .
     kāryatājñānamiti kṛtisādhyatājñānamityarthaḥ, na ca kṛtisādhyatājñānaṃ vināpi ghaṭayāgapākādikartustadupāyakapālahavistaṇḍulādisiddhaviśeṣyakapravṛttidarśanādvyabhicāra iti vācyaṃ pravṛtterhi viṣayatā trayī ekā sādhyatvākhyaviṣayatā sā ca yanniṣṭhakṛtisādhyatājñānacikīrṣādinā pravṛttistanniṣṭhā, taccaghaṭayāgapākādyeva na tu tajjanakībhūtakapālahavistaṇḍulādisiddhaniṣṭhā adaeva ghaṭaṃ karomi yāga karomītyādyevānuvyavasāyo . na tu kapāla havirādeḥ siddhatādaśāyāṃ kapālaṃ karomi haviḥ karomītyādyanuvyavasāyaḥ vyavahāro vā kṛtivācidhātuyogidvitīyāyāḥ sādhyatākhyaviṣayatārthakatvaniyamāt . na ca sādhyatākhyāyā eva viṣayatāyāḥ kṛtivācidhātuyogidvitīyārthatvaniyame kapālatantvādeḥ siddhatādaśāyāṃ kapālaṃ karoti tantuṃ karotītyādi vyavahārābhāvavat kapālaṃ ghaṭavat karoti, tantuṃ paṭavantaṃ karotītyādi vyavahāro'pi na syāditivācyaṃ sādhyavaiśiṣṭyabodhakapadāsamabhivyāhṛtakṛtivācidhātuyogidvitīyāyā eva tathāniyamāt tatra kapālādipadottaradvitīyāyā ādheyacamarthaḥ ghaṭādipadañca ghaṭatvādiparaṃ dhāvākhyātayorvyāpāraprayatnau yathāyogyamarthaḥ tathā ca kapālavṛttighaṭacāśrayānukūlavyāpa rajanaka yatnavāninyādyanvayadhīḥ kapāla ghaṭavat karomītyādivat kapāle ghaṭa karāmītyādiprayogo'pa ṣyataevetyapi vadanti .
     aparā ca upādānatāperanāmnī siddhatvākhyaviṣayatā sa ca siddhakapālahavistaṇḍulādyapāya naṣṭhā . kapālena ghaṭaṃ karomi haviṣā ya gaṃ karomītyādyanuvyacasāyāt tatra upādānatvākhyaviṣayatāyā eva tṛtīyārthatvāt tasya ca dhātvarthakṛtāvanvayāt . na ca tatrajanyatvaṃ viṣayatvavā tṛtīyārthastasya ca ghaṭayāgādāvevānvaya iti vācyama sarvatra tṛta yārthasya dha tvarthaevānrayamya vyutpannatvāt anyathā taṇḍulābayavena taṇḍulaṃ pacatītyapi vyavahārāpatteḥ .
     anyā ca uddeśyacākhyaviṣayatā sā ca yatasādhanatājñānādhīnā cikīrṣā tanniṣṭhā tacca jalāharaṇasvargādanādirūpaṃ jalāharaṇārthitayā ghaṭaṃ karomi svargārthitayā yāgaṃ karotityanavyavasāyāt . jalāharaṇamuddeśya ghaṭaṃ kāromi svargamudviśya yāgaṃ karomotyanuvyavasāyācca evañca tattatsādhyatāvacchedakatattat sādhyakapravṛttitvāvacchinnaṃ prati kattatasādhyatāvacchadakaviśaṣyavāvacchedakakatattatsādhyaviśeṣyakakṛtisādhyatājñānaṃ heturiti na vyabhicāraḥ evaṃ cikīrṣāyā api hetutvamavaseyaṃ tena tasyā api kapālahavistaṇḍuścādau na vyabhicāra anyathā naiyāyikabhate'pi vyabhicārasya durvāratvāt tairapi kṛtisādhyata jñānacikīrṣayorhetutvopragamāditi bhāva . yattupravṛtterviṣayavātraividhye mānābhāvaḥ kintu kapālahavistaṇḍulādyupāya eva pravattigṣiyaḥ pravattiviśeṣyatvameva copādānatvam . nacaivaṃ ṣaṭaṃ karoti yāgaṃ kārotātyādivya ha rānupapāttaḥ kṛtibācidhātayo gadvavīyāyā viśaṣyavārthakatvādanyathā kapālaṃ karototyādivyāhārāpattiriti vācyam tatra ghaṭayāgapākādipadasya kapa lahavistaṇḍulādau lakṣaṇikatvāt kṛtivācidha--tuyo gadvitīyāyā viśeṣyatānukūlatānyatarārthakatvaniyamenānukūlatvaṃ viśaṣyatā vā tatra dvitāyārthaḥ iti prāñconaiyāyikā badanti . tadasat lakṣaṇayā śabdaprayogarūpavyavahārasamathatte'pi ghaṭādiviśeṣyakatvāvagāhitvenānubhūyamānāyā ghaṭaṃ karomītyādiprātyakṣikapratīteranupapādanāt lakṣaṇāyāṃ mānābhāvācca . kiñca jalāharaṇasvargādirūpa kalasya uddeśyatākhyaviṣayatāyā ghaṭayāgapākādeśca sādhyātākhyaviṣayatāyā anabhyupagame iṣṭasādhanatājñāna kṛtisādhātācikīrṣāṇāṃ kāryakāraṇabhāvo'pi durvaca ityuktaprāyaeva vakṣyamāṇaścopariṣṭāt iti dik . atra ca tatprakārakatadviśeṣyakatatsādhanatājñānatvaṃ tatsādhyatāvacchedakakatatsādhyakatadarthipravṛttikāraṇatāvacchedaka na vā, jñānatadarthipravṛttitvaṃ tatsādhanatājñānajanyavṛtti navetyādi vipratipattayaḥ tena naiyāyikairapi kṛttisādhyatājñānastha pravattakatvābhyapagame'pi na kṣati . tadarthitvañca taduda śyakatvaṃ na tu iṣṭasa--dhanatājñānaṃ pravartakaṃ na vā tatsādhanatājñānaṃ tadarpipravattikāraṇaṃ navetyādivipratipattiḥ pararapi havirādyapādānaniṣṭhayāgādirūpacikārṣāviṣayasādhanatājñānasya yāgādigocarapravṛttau hetutvasyābhyapagamāt iṣṭasādhanatvakṛtisādhyatvobhayaviṣayakasamūhālambanasya pravṛttihetutvābhyupagamācceti dhyeyam . cikīrṣātirikaṃ na kartavyamastīti kartavyaṃ dvāraṃ cikīrṣā avaśyaṃ dvāramiti samuditārthaḥ tathaiva prakṛtopayogāt . nacaivaṃ pravartakajñānatvavyāpakaṃ cikīrṣāvyāpārakatvamiti phalitārthaḥ taccāyuktaṃ upādāna pratyakṣe vyabhicārāt tasya sākṣādeva pravṛttihetutvāta upādānecchayostasya dvāratvamate'pi cikīrṣāyā advāratvācca iti vācyaṃ jñānasyetyasya pravṛttiṃ prati sākṣādasādhanībhūtasya jñānasyetyarthāt upādānapratyakṣañca na sākṣāt sādhanaṃ upādānapratyakṣavirahe pravṛttyanudayāt upādānecchāya staddvāratvamate'pi tasya sākṣātsādhanatvāvaśyakatvāt . na ca tathāpi phalajñāne vyabhicāraḥ phalacikīrṣāyāḥ pravṛttāvahetutvāt iti vācyaṃ phalajñānasya phalecchādvārā upāyecchāmātrasampādakatvanātyathāsiddhatayā pravṛttijanakatvasyaiva tatrāsiddheḥ . yadi ca phalajñānamapi pravṛttijanakaṃ tadā upāyacikīrṣāyā eva tadvyāpāratvena cikīrṣāvyāpārakatva rūpasādhyasyāpi tatra sutarāṃ sattvācca na hi svamamānaviśeṣyakacikīrṣāvyāpārakatvaparyantaṃ sādhyamanupayogāditi dhyeyam . nanu cikārṣārūpavyāpārasattve'pi kuto na kvacit kṛtyutpādaiyata āha tatsattve iti . hetvantareti hetvantara daṇḍakapālādyupādānalaukikapratyakṣaṃ, pratibandhakābhāvaścati bhāvaḥ . nanu tattadupādanatāvacchedakakatattadupādānakapravṛttitvena tattaduprādānatāvacchedakaprakāraka tattadupādānaviśeṣyakalaukikasākṣātkāratvenoprādānapratyakṣasya hetuhetumadbhāvāt daṇḍakapālādyupādānapratyakṣābhāve taduṣādānakapravṛttirmāstu ghaṭādisādhyakapravṛttiṃ vināpi saṃyogādisādhyakapravṛttau daṇḍādyupādānakapradhattisattvena tadupa dānakyavṛttisāmagyrāḥ ghaṭādisādhyakapravṛttisāmagryapekṣayā viśeṣasābhagratvicirahāt daṇḍopādānaka pravṛttiṃ vināpi kapālopādānakaghaṭasādhyakapravṛttā ghaṭa sādhyakapavṛttisattvena tadupādānakapravṛttisāmagryā ghaṭādi sādhyakapravṛttisāmagyrapekṣayā sāmānyasāmagrītvavivahāccati cenna sāmagryāḥ sāmānyaviśeṣabhāvānāpannatve'pi daṇḍacaka kapa lādyanyatamopādānakapravṛttyatiriktāyā ghaṭādisādhyakapravraterala katayā tādṛśānthatabhopādānakapravṛtti sāmagrīvirahādeva tādṛśānyatamopāda napratyakṣābhāvadaśāyāṃ tadanutpattastadarmāvacchinnayatkiñcidvyaktisāmagrīsahitāyā eva taddharmāvacchinnasāmagryāstaddharmāvacchinnakāryopadhāyakatvāt idameva ca kāraṇasamājādhīnā kāryotpattiriti gīyate . etena ghaṭādicika rṣāvirahe'pi daṇḍagocarapratyakṣāt daṇḍopādānakapavṛttyāpattistadavacchinnasya sattvādityapi nirastaṃ saṃyogabhramyādyanyatamasādhyakapravṛttyatiriktāyā daṇḍopādānakapravṛtteralīkatayā tādṛśānyatamasādhyakapavṛttisāmagrīvirahādeva tadanutpādāt kāryotpatteḥ kāraṇasamājādhīnatvāt . navyāstu upādānapratyakṣamya hi svātantryeṇa na hetutā kintu ghaṭādiniṣṭhacikīrṣāyā daṇḍādyupādānakalaukikasākṣātkārasya ca sattva 'pi daṇḍādau ghaṭasādhanatvajñānābhāvadaśāyāṃ ghaṭasādhyakadaṇḍopādānakapravṛttivāraṇīya daṇḍopādānaniṣṭhacikārṣāviṣayaghaṭādisādhanatājñānasyāpi ghaṭādisādhyakada ṇḍādyupādānakapavṛttitva vācchanna prati nyāyanaye paranaye ca viśeṣakāraṇatvāvaśyakatvāttadeva cikorṣāviṣayasādhanatājñāna mupādānāṃśe laukikapratyakṣātmaka heturupeyate ka ryakāraṇabhāvadṛyakalpanāmapekṣya lāghavāt . na ca ghaṭasādhyakakapālopādānakaghaṭadhvaṃ sasādhyakadaṇḍopādānakasamūhālambanapravṛttau daṇḍaniṣṭhaghaṭasādhanatājñānasyāhetucāt tatra vyabhicāravāraṇāya ghaṭatvāvacchinnasādhyatānirūpitadaṇḍatvā bacchinnopādanatāśālivatttitvameva kāryatāvacchedakamupeyaṃ tathāca daṇḍatvāvacchinnopādanatānirūpataṣṭhaṭatvāvaccchinnasādhyatāśālipravṛttitvamādāya vinigamanāvirahāttavāpi gurutarakāryakāraṇabhāvadvayamāvaśyakamiti vācya daṇḍādyupādānaniṣṭhacikīrṣāviṣayaghaṭasadhinatājñānasya ghaṭādisādhyakadaṇḍādyupādanakapravṛtti prati viśeṣakāranatvāvaśyakatayā vinigamanāvirahāt tādṛśakāryaka raṇabhāvadvayasya sarvasammatatvāt . ityañca viśaṣasāmagrovirahādeva upādānapatyakṣābhāvadaśāyāṃ na ghaṭādisa dhyakāvṛttyutpattiprasaṅgaḥ . etena ghaṭādiniṣṭhacirkārṣāvirahe'pi daṇḍagocarapatyakṣāt daṇḍaniṣṭhaghaṭasādhanatājñānātmakaviśeṣasāmagrīsahakṛtāta daṇḍopādānakapravattya pattistadavacchinnasāmagrīsattvāditi dvirtāyātiprasaṅgo'pi nirastaḥ, kevaladaṇḍopādānakāvṛttitvasya kāyatānavacachedakatvāt ghaṭādisādhyakadaṇḍādyapādaḥnakapavṛtteśca ghaṭādiniṣṭhacikīrṣālakṣaṇaghaṭādisādhyakapravṛttasāmānyasāmagrīvirahādevāsambhava diti pra huḥ . atha pratyajaviṣayakapālavyakto idaṃ na kapālamityamasargagrahasattve'pi kapālatvapraka reṇa kapālaṃ ghaṭasādhanabhiti kapālatvāṃśa nirdharmitāvacchedakakatatkapālāvaṣayakalākikapratyakṣāta kapālatvapraka reṇa tatkapālopādanakapravṛttyāpattiḥ . na ca kapālatvaprakāreṇa tadvyaktau vṛṣṭāviveṣṭa pattirita vācyam anubhavavirodhādi ta cenna tadupādanatāvacchedakāṃśe idantvadhammitāvacchedakakatadupādānaviśeṣyakapratyakṣasyedaṃ ghaṭasādhanamityākārasya vā tattadupādānatāvacchedaka katadupādānakapravṛttiṃ prati hetutvena nirdharmitāvacchedakakajñānasyāhetutvāt . nacaivamida ghaṭasādhanamiti laukikapratyakṣādidantvaprakāreṇetadvyaktyupāda nakāvṛttirna syāt tasya idantvāṃśe nirdharmitāvacchedakakatvāditi vācyam upādānatāvacchedakabhadena kāryakāraṇabhāvabhedādidantva sthale nirdha rmatā cchedakakajñānasyāpi pravartakatvāt idamidaṃ netyamaṃsargāgrahāsambhavena tatrāpi pramaṅgavirahādityāstāṃ vistaraḥ . cikīrṣā ceti vyāpārībhūta cikīrṣā cetyarthaḥ . anyathā--cikārṣāsāmānyamya ssakṣyatve . lakṣaṇe phalacikīrṣāyāmativyāptivārakaṃ kṛtisādhyākrayā viṣayatvaṃ viśeṣaṇaṃ vyarthaṃ syādityanupadameva sphuṭībhaviṣyati . kṛtisādhyatvaprakāriketi . atra phalacikīrṣāyāvyāpāratvābhāvena lakṣyacāttatrātivyāptivāraṇāya kṛti sādhyakriyeti kriyāpadaṃ dharmimātraparam kṛtisa dhyatvañca sādhyatvākhyaphalīmūtaviṣayatāśāliniṣṭhatva nathā ca sa dhya tvākhyaphalībhūtakṛtiviṣayatāśālidharmiviṣayiketyarthaḥ phalañca na tādṛśaviṣayatāśālīti bhāvaḥ . kecittu kriyāpadameva sādhyacākhyaphalībhūtakṛtiviṣayatāśāliparam na caiva pṛthak kṛtisādhyatvaṃ kriyāviśeṣaṇaṃ vyarthamiti vācyaṃ kṛtisādhyatvaprakārakajñānasya vyāpārībhūtā yā cikorṣā sarva prakṛte lakṣyā sā ca saṃvādinī cikārṣaiva, visaṃvādicikīrṣāyāṃ tatprakārakajñānasya hetutve'nyathākhyātyāpatteḥ . tathā ca pṛṣthādivisaṃvādicikīrṣāyāmativyāptivāraṇāya tadviśeṣaṇasyāvaśyakatvāt ityāhuḥ . pākamiti pākaṃ kṛtyā sādhayāmītyākārikāyāṃ tasyāṃ tadanubhavāt kṛtisādhyatvaprakārakatvasyānubhavamiddhatvādityarthaḥ kṛtisādhyatvena pākamicchāmīti tadanuvyavasāyasattvāditi bhāvaḥ . icchāyā ityādi . icchāyāḥ svaprakārakasaṃvādīcchāyāḥ tatprakārakasaṃvādīcchāyāstatprakārakadhosādhyatvaniyamāditi phalitārthaḥ . gurunaye rajatādiprakārakavisaṃvādīcchāyāṃ rajatādiprakārakajñānājanyāyāṃ vyabhicāravāraṇāya saṃvāditvopādānaṃ kūṭaliṅgasthale'pyanāyattyā tadicchāyā viṣayāntaraciṣayakatvakalpanena visaṃvādaḥ kalpyate . na caivaṃ saṃvādivikorṣāyāṃ tajjanya pravṛttau ca kṛtisādhyavaprakārakajñānasya hetutve'pi cikorṣāsāmānye ca kṛtisādhyatvajñānasya na hetutvasiddhiriti vācyaṃ saṃvādicikorṣādau kṛtisādhyatāprakārakajñānasya hetutye sidve yadviśeṣayoriti (yadviśeṣayoḥ kārya kāraṇabhāvastatsāmānyayorapīti) nyāyāt cikīrṣādimātraṃ pratyeva kṛtisādhyatāviṣayakajñānasya hetutvaṃsiddheriti bhāvaḥ evamagre'pi . kecittuyā yatprakārikecchā sā tadviṣayakajñānasādhyeti niyamaḥ na tu prakāratāparyanta praveśaḥ mūle'pi svaprakāraketyasya svaviṣayaketyarthaḥ evañca rajatādivisaṃvādīcchāyāṃ na vyabhicāraḥ tatra tannaye icchā viśeṣyaviśeṣyakarajataprakārakajñānasyāhetutve'pi svātantryeṇa rajatopasthiteravaśyaṃ hetutvāt . na ca tannaye visaṃvādīcchāyāmupasthiteṣṭatāvacchedakāsaṃsargāgrahasyaiva hetutayā raja tajñānaṃ tatra kāraṇatāṃvacchedakameva na tu kāraṇamiti vyabhicāro durvāraeveti vācyaṃ kāraṇakāraṇatāvacchedaka sādhāraṇaprayojyatvarūpasya sādhyatvasya niyamaghaṭakatvāt . nacaivaṃ prakṛte'pi kṛtisādhyatājñānasyaikakālāvacchinnaikātmavṛttitvasambandhena iṣṭasādhanatājñānaniṣṭhakāraṇatāvacchedakatva mevāyātu kutaḥ kāraṇatvam? iti vācyaṃ vakṣyamāṇakrameṇa tannaye iṣṭasādhanatvajñānasyecchāvirodhitayā iṣṭasādhanatājñānasya cikīrṣāhetutvāsambhavāt pariśeṣeṇa janyatārūpasyaiva kṛtisādhyatājñānaprayojyatvasya cikīrṣāyāṃ siddheḥ . naceṣṭasādhanatājñānasyājanakatve'pi balavadaniṣṭānanubandhitvajñānaniṣṭhajanakatāvacchedakatvamevāyātviti vācyaṃ balavaddveṣasyaivecchāvirodhitayā tajjñānasyāpi cikīrṣāhetutvāsiddheḥ . vastutastu viśeṣyaviśeṣaṇabhāve vinigamakābhāvādupasthiteṣṭatāvacchedakāsaṃsargāgrahavaduagṛhotāsaṃsargakeṣṭatāvacchedakopasthiterapi visaṃvādīcchājanakatayā janyatvarūpasādhyatvameva niyamaghaṭakamiti na ko'pi doṣa iti prāhuḥ . ataeveti cikīrṣāyāḥ svakṛtisādhyatājñānasādhyatvādevetyarthaḥ . svakṛtisādhye--svakṛtisādhyatvena jñāte . idañcāpātataḥ vastuto lāghavātpāko matkṛtimān bhavatvityākārikā sādhyatāsaṃsargeṇa kṛtiprakārikā icchaiva vyāpāro na tu kṛtisādhyatvaprakārikā gauravādataeva jñānamapi sādhyatāsaṃsargeṇa kṛtiprakārakameva heturiti tattvam . yadyapyuktaniyamavalena kṛtisādhyatājñānasya hetutvaṃ sādhitameva tathāpi yuktyantaradānāya punaranuvadati na dviṣṭeti iṣṭasādhanatājñānasādhyākṛtisādhyatājñānaṃ vināpi iṣṭasādhanatājñānasādhyā yathāśrute'grimahetvasaṅgateḥ . svakṛthasādhye--svakṛtyasādhyatvena niścite svakṛtyasādhyatājñānabhiti svakṛtyasādhyatāniścaya ityarthaḥ kṛtisādhyatāsaṃśaye'pi pravṛtteranubhavādyathāśrutā saṅgateḥ . na ca kṛtisādhyatāsaṃśaye pravṛttirsvakāre bahuvittavyayāyāsasādhye'pi pravṛttvāpattiriti vācyaṃ balavadaniṣṭānubandhitvajñānasya virodhitvādeva tatrecchāpravṛttyorabhāvāditi dhyeyam . tadabhāvakāraṇatva iti kṛtimādhyatājñānatvena kāraṇatvamapekṣya kṛtyasādhyatāniścayābhāvatvenakāraṇatve gauravāt ityarthaḥ . nacāprāmāṇyaniścayānāskanditakṛtisādhyatājñānatvāpekṣayā'prāmāṇyajñānānāskandita kṛtyasādhyatāniścayābhāvatvameva laghviti vācyaṃ kṛtisādhyatājñānasyāprāmāṇyaniścaye balavadaniṣṭānubandhitājñānodayādeva pravṛttyabhāvasambhavāttatra tadanāskanditatva syāpraveśāt svakṛtatyasādhyatāniścayavattadabhāvavyāpyādininiścayasyāpi pratibandhakatvāvaśyakatayā bahutarakāryakāraṇa bhāvakalpanāgoravācceti bhāvaḥ . kecittu nanūktaniyamabalādastu kṛtisādhyatājñānaṃ hetustathāpi kṛtisādhyatājñānatvena tasya na hetutā api tu iṣṭasādhanatājñānatvena sarvatreṣṭasādhanatākṛtisādhyatobhayaviṣayakasamūhālambanādeva cikīrṣetyata āha na dviṣṭasādhanatājñānasādhyeti na dviṣṭasādhanatājñānatvāvacchinnakṛtisādhyatājñānakāraṇa tāketyarthaḥ . svakṛtyasādhye svakṛtyasādhyatvena niścite . cikīrṣāpatteḥ--kevaleṣṭasādhanatājñānāccikīrṣāpatteḥ kāraṇatāvacchinnasattvādiṣṭāpattau coktaniyamabhaṅgāditi bhāvaḥ . tadabhāvakāraṇatve gauravāditi . idamupalakṣaṇaṃ kṛtyasādhyatāniścayasya pratibandhakatve'pi yatra kāraṇāntarābhāvādiṭasādhanatājñāne kṛtisādhyatvasya na bhānaṃ tatra kavaleṣṭasādhanatājñānāccikīrṣāpatterdurvārratvācca ityapibodhyam . uktaniyamamasmṛtvaiva taṭasthaḥ śaṅkate athetīti . abhāvaḥ--kṛtyasādhyatāniścayābhāvaḥ . ubhayasiddhaḥ--cikīrṣāpūrbamubhayasiddhaḥ, asiddhā--cikīrṣāpūrbamubhayāsiddhā . na lāghavāvasaraḥ iti kṛtisādhyatājñānatvasya sadapi lāghavaṃ na kāraṇatāvacchedakatāyāṃ vinigamakam ityarthaḥ laghu gurudharmadvayāvacchinnaṃ yadi phalapūrbamubhayabādisiddhaṃ tadeva lāthāsya kāraṇatāvacchedakatāyāṃ vinigamakatvāditi bhāvaḥ . daivātpratibandhakavirahāt . sā--cikīrṣāpūrvakṛtisādhyatādhīḥ . lādhavāvatārāditi kṛtisādhyatājñānatvarūpalaghudharmāvacchinnasya cikīrṣāpūrvamubhayamataṃ sattvādityarthaḥ . icchāyā iti tatprakārakasaṃvādīcchāyāstatprakāraka jñānajanyatāniyamenetyarthaḥ . āvaśyakatvāt--cikīrṣāhetutāvaśyakatvāt api ca kṛtyasādhyatājñānapratibandhakatānyathānupapattyā kṛtisādhyatājñānasya cikīrṣāhetutā siddhirityāha janakajñānamiti . tajjanakībhūtajñānavighaṭakasyaiva jñānasya vidhipratibandhakatvāccetyarthaḥ . atra vyāptau dṛṣṭāntamāha vyāptijñānavighaṭanadvāreti anumiti janakavyāptijñānavighaṭanenetyarthaḥ . tathā ca yat yatpratibandhakaṃ jñānaṃ bhavati tattajjanakajñānavighaṭakaṃ yathā vyabhicārajñānamanumitipratibandhakaṃ jñānaṃ bhavat anumitijanakavyāptijñānavighaṭakamapi bhavati iti sāmānyatovyāptyā kṛtyasādhyatāniścayasya cikīrṣāpratibandhakajñānatvena hetunā cikīrṣājanakajñānavighaṭakatvasā dhane pakṣadharmatābalātkṛtisādhyatājñānasyaiva cikīrṣājanakatvasiddhiriti bhāvaḥ . na ca janakajñānavighaṭakatvenā'nyathāsiddhatayā tadabhāvasyāhetutvāt svarūpāsiddhirdṛṣṭāntāsiddhiśca iti vācyaṃ pratibandhakatvaṃ hi na kāraṇībhūtābhāvapratiyogitvam kintu prayojakībhūtābhāvapratiyogitvam . prayojakatvaṃ ca kāraṇakāraṇavyāvṛttānyathāsiddhicatuṣṭayarāhitye sati niyatapūrvavartitvam--kāraṇatatkāraṇasādhāraṇam . hetau jñānapadopādānādeva ca viṣayāntarasañcārādau na vyabhicāraḥ . sādhya ca jñānapadaṃ svarūpakathanam . vighaṭakatvañca pratibandhakatvameva natvekakālāvacchedena tadadhikaraṇāvṛttitvarūpavirodhitvaṃ gurunaye'dhikaraṇajñānarūpatayā kṛtisādhyatājñānasyāpi kṛtyasādhyatājñānābhāvasya jñānātmakasya virodhitayā siddhasādhanāpatteḥ . nacāsādhutvajñāne sādhutvajñānājanyaśābdadhīpratibandhake vyabhicāra iti vācyam nirākāṅkṣatvarūpāsādhutvajñāne ākāṅkṣājñānamādāya sādhyasyāpi sattvāt asādhutvajñānasya ca pratibandhakatve mānābhāvāt . na ca tathāpi siddhau vyabhicāra iti vācyam gurunaye siddherapratibandhakatvāt tadvyāvṛttapratibandhakatāyā vā hetau niveśāt . ataevāsiddhatvajñānājanyecchāpratibandhakasiddhatvajñāne'pi na vyabhicāraḥ tadvyāvṛttapratibandhakatāyā eva hetau niveśāt asiddhatvaniścayasyāpi icchāhetutvādvā . atha tathāpi bādhasatpratipakṣādau vyabhicāraḥ . na ca tadvyāvṛttā'pi pratibandhakata hetau niveśanāyeti vācyam kṛtyasādhyatājñānābhāvavyabhicārajñānābhāvayorapi bādhābhāvatayaiva cikīrṣānumityoḥ prayojakatayā svarūpāsiddhi dṛṣṭāntāsiddhyorāpatteḥ . na ca sākṣādavirodhitve satītyanena heturviśeṣaṇīya iti bācyam sākṣādavirodhitvaṃ hi na grāhyābhāvatadvyāpyādyanavagāhitvaṃ, prakṛte'pi tadasiddheḥ kṛtyasādhyatājñānasya cikīrṣāprakārībhūtakṛtisādhyatvābhāvāvagāhitvāt ataeva na kāraṇībhūtābhāvapratiyogitvamapi, prakṛte'pi tadasiddheḥ pūrvapakṣiṇā kṛtyasādhyatā dhiyaḥ sākṣādeva pratibandhakatvābhyupagamāt na ca hetau pratibandhakajñānatvapadena jñānatvāvacchinnapratibandhakatāśālitvaṃ vivakṣitaṃ bādhasatpratipakṣādeśca niścayatvena pratibandhakatvamiti vācyam prakṛte tadasiddheḥ uktayuktyā kṛtyasādhyatāniścaya syaiva pūrvapakṣimate pratibandhakatvāditi cenna hetau svagrāhyavirodhāvagāhijñānabhinnatvena yatpadārthaviśeṣaṇāt . svapadaṃ pratibandhakajñānaparaṃ cikīrṣāyāśca jñānabhinnatvādeva saṃgrahaḥ svagrāhyavirodhāvagāhitvantu svaṃ yatra yadabhāvatadvyāpya tadavacchedakādyanyatamamavagāhate tatra tadavagāhitvaṃ saṃvāditvenāpi hetau yatpadārtho viśeṣaṇīyaḥ tena iṣṭabhedagrahe pravṛttyādipratibandhake tannaye na vyabhicāraḥ . saṃvādipravṛttau viśiṣṭajñāvameva heturiti sādhyasattvādeva na tamādāya vyabhicāraḥ . na ca tathāpi kūṭabhramaparāmarśaliṅgasthale liṅgāsaṃsargāgraheṇa laiṅgikāsaṃsargāgrahādhīnasaṃvādīcchāprabṛttipratibandhakeṣṭabhedagrahe janakībhūtaviśiṣṭajñānavighaṭakatvābhāvādvyabhicāra iti vācyam viśiṣṭajñānasya saṃvādīcchāpravṛttihetutvenānāyatyā tatrāpīcchāpravṛttyorviṣayāntaraviṣayakatvakalpanena visaṃvāditvasya taiḥ svīkārāditi dik . anyathā--etādṛśavyāptyanaṅgīkāre . upekṣaṇīyatvamiṣṭasādhanatāvacchedakarūpaśūnyatvam . niṣphalatvam iṣṭaphalopa dhānaśūnyatvam, pratibandhakaṃ--cikārṣāpatibandhakam . kriyājñānameveyokāreṇa iṣṭasādhanatvādijñānavyavacchedaḥ . sondaḍaḥ śaṅkate nanviti . sana iti . vācicāt bodhakatāt patacca cirkarṣāpadasya yaugikatvapakṣe cika rṣāpadasyākhaṇḍarūḍhatvapakṣe tvāhalāghavātiti, kṛtisa dhyatvaprakārakecchātva pejñayā kṛtīcchātvasya pravṛttinimittasya laghu vāditharyaḥ . cikīrṣācikarṣāpadapratipādyā . vṛṣṭāviveti vṛṣṭirbhavatvitācchaivetyarthaḥ . iṣṭasaḥdhanatājñānāt--iṣṭasādhanatājñānamātrāt kṛtisādhyavājñānaṃ vināpīṣṭasādhanatājñānāditi yāvat . tatra kṛtisādhyatvasyāprakāratayā kṛtyasādhyata niścayasyāpratibandhaka tayā ca kṛtisādhyatājñānasya hetutve mānābhāvāditi māvaḥ . atra vṛṣṭirbhavatvita ccheveti prakṛtasādhyāṅgako dṛṣṭāntaḥ gurunaye vṛṣṭisādhyaṃ sukhaṃ bhavatvitīcchaiva viśeṣaṇatayā sukhatvamiva vṛṣṭimapi viṣaya karoti na tu vṛṣṭirbhavatviti svātantryeṇecchā kṛtisādhyatvaprakārakecchāṃ prati sukhatvaduḥkhābhāvatvaprakārakajñānayorhetutvena kṛtisādhyatvāprakārakopā yecchāyā alīkatvāt vṛṣṭisādhyaṃ sukhaṃ bhavatvitocchāyāntu sukhevṛṣṭisādhyatvajñānameva hetu rati mantavyam . vahninā sādhayāmītivaditi sādhyatvaprakārikāyā iti śeṣaḥ . anubhūyamānāyāḥ--niyamato'nubhūyamānāyaḥ . sanantāvācyadhenasanantāpratipādyatvena . gauraveṇa--pravṛttinimittagauraveṇa . pratyākhyātuptaśaktyatvātiti kāraṇatāyāḥ pratyākhyātumaśakyatvādityarthaḥ tathāca cikīrṣāpadāpratipādyāpi sā pravṛttihetturiti bhāvaḥ . prādhānyeneti viśeṣyavayetyarthaḥ . aprādhānyena viṣayatvasya tatra dvitīyārthatve pākatvaṃ cikīrṣati ityapi prayogāpatteriti bhāvaḥ . na tu kṛteriti ato na kṛtīcchā cikīṣāpratipādyeti bhāvaḥ . nanu cikorṣatītyatra pākasya viśaṣyatayā icchāviṣayatvamanubhūyate ityayuktaṃ satprathayasamabhivyāhṛtadhātoricchāviśeṣavācitayā dhātvarthasyau viśeṣyatvātityataāha dhātośceti . icchāprakāra vācitvamiti na tu viśeṣyapācitvamiti śeṣaḥ . pakāraśca kṛtisādhyatvaṃ sādhyatāsaṃsargeṇa kṛtirvā . ādye tu lakṣaṇādikaṃ śaraṇamityanyadetat . bhojanaviśeṣyatayeti bhojanaprakārakecchāviśeṣyavayetyarthaḥ . odanaviśeṣyakabhojanaprakārakecchāśraya ityanvayabodhāditi bhāvaḥ . nanu kṛtisādhyatvaprakārakecchāyāniyamataḥ kṛtipūrvamanubhavasiddhatve'pi na sā pravṛtterheturavacchedakagauravāt, kintu kṛtīcchaiva iṣṭa sādhanatā jñānena, tasyā api pūrvaṃ sambhavāt . nacaivaṃ kriyāyā iṣṭāsādhanatādijñāne'pi kṛteriṣṭopāyatvādistānāt pravṛttyāpattiriti vācyam iṣṭatvāt . anyathā tavāpi kṛteriṣṭājanakatvādijñānadaśāyāmapi kriyāyā iṣṭajanakatvādi jñāna tpragttyāpattestulyatvādataāha iṣṭabhāṣṭanatveneti iṣṭasādhanatvajñānenetyarthaḥ . vuṣṭāviveti pravṛttipūrvamiti śeṣaḥ . karotīti tādṛśānuvyavasāyenetyarthaḥ . jñānacikīrṣāpravṛttīnāmiti pravṛttyā saha pravṛttikāraṇajñānacikīrṣāyāḥ samānaviśeṣyakatvasya viṣayokaraṇāta ityarthaḥ . idamupalakṣaṇam atipramaṅgabhaṅgāya tadvigeṣyakakṛtau tada kūlakṛtocchāyāeva hetutāyā vaktavyatvāt pākānukūlakṛtīcchātvasvakṛtisādhyatvaprakārake cchātvayoḥ samaśaroratvena lāghavagaura mapi nāstītyavadhayam . kṛtyā sādhayitumiti kṛtisadhadatvaprakāriketyarthaḥ . sā--cikorṣā cikīrṣatasya pākasyaticikīrṣāviṣayatācacchedakapākatvāvacchinnasyertyathaḥ . anyataḥ siddhau anyataḥ siddhatvagrahe, sā--pākatvapṛkarikā nāpagacchet na na jāyeta jāyeteti yāvat . upāyaviśeṣasādhyatveneti ekopāyasādhyatvaprakāriketyarthaḥ . upāyāntarādhoneti upāyāntarādhonasiddhatvajñānenetyarthaḥ . protyeti pratyādhanalābhasya prītyā siddhatvajñāne'pītyarthaḥ . pratigraheṇeti pratigrahasādhyatvaprakārakadhanalābhecchāyā ityarthaḥ . anivṛtterutpattyanivṛtterutpatteriti yāvat . tathā ca tadupāyasādhyatvaprakārakecchāṃ prati tadupāyataḥsiddhatvajñānasyaiva pratibandhakatayā upāyāntarādhīnasiddhatvajñāne'pi kṛ tasādhyatvajñakārakecchotpattau na bādhakamiti bhāvaḥ . svaviṣayasiddhatvasyeti svaviṣayatāvacchedakāvacchinna vaśeṣyatākasiddhatvajñānasyetyarthaḥ yathā śrute pākaṃ kṛtyā sādhayāmītīcchāyā anyataḥ siddhapākā ṣiyatayā tatsiddhau tannivṛtteranupapādanāt . na ca tasyā anyataḥ siddhapāko'pi viṣayaḥ vyadhikaraṇa kārakecchāyā abhyupagamāt iti vācyaṃ tathāpi pākatvarūpreṇānyataḥ siddhapāke siddhatvajñāne tena rūpeṇa siddhapākamātre tadāpattestādavasthyāt bhinnaprakārakasyāpi siddhatvajñānasya pratibandhakatvāpātācca . siddhatvañca kvacidutpannatvaṃ, kvacidvidyabhānatvaṃ, kvacicca kṣemasādhyatāvirodhitvarūpaṃ, yathā duḥkhaprāgabhāvādau pratibandhakābhāvakūṭasya hetutvācca nānanugamodoṣāya . nacaivaṃ siddhe grāmādau kathamiccheti vācyaṃ tatra grāmādilābhasyāsiddhasyaiva icchāviṣayatvāt na tu grāmāderiti bhāvaḥ . upāyecchāvirodhitvāt upāyecchaganutapā prayojakavāt, phalecchāvicchedasya pratibandhakatvābhāvena yathā śrutāsaṅgateḥ . tatra--cika rṣatasya pākasyānyavaḥ siddhatvajñāna sthale . siddhatvam--middhatvagrahaḥ pākasya siddhatvajñānāt svavi ṣaya saddhatvajñānam odanasya siddhatvajñānāt phalecchā vaccheda iti bhāvaḥ . nanusvapiṣayatābacchedakāvacchinnaviśeṣyatākasiddhatvajñānatvena patibandhakatve svavāntarbhāvāt ananugamaḥ na ca taddharmāśrayaviśeṣyakecchāṃ prati tādṛśasiddhatvajñānaṃ virodhīti vācyaṃ visaṃvādocchāyā asaṃgrahāt . atha tadarmāva cchinnaviśeṣyatākasiddhatvajñānaṃ virodhi nacai . śūdrādipāke siddhatvajñāne'pi brāhmaṇasya pāke cika rṣā na syāditi vācyaṃ tadānīṃ svīyapākatvādirūpeṇaiva brāhmaṇasya cikīrṣotpādāt pākatvarūpeṇa tadanutpādāt iti cenna grāme svatvaṃ me bhavatviya disiddhagrāmādigocarecchāyāṃ grāmatvādi rūpeṇa siddhatvajñāne'pi ja yamānāyāṃ vyabhicārāt kapālahavirādirūpeṇa siddhatvajñāne'pi kapālahavirādya pādānecchāyāṃ vyabhicārāt siddhatvajñānadaśāyāṃ tadanabhyupagame ta dānīṃ pravṛtterapyapalāpaprasaṅgāt upādānecchāyāḥ pravṛttauhetuvādataeva tadvarmaprakārakacāvacchinnamukhyaviśeṣyatākecchāṃ prati tadvarmāvacchinnaviśeṣyanākasiddhatvajñāna virodhi nāto grāme svatvaṃme bhavatviti siddhagrāmādigācarecachāyāṃ vyabhicāra iti kasyacit pralapitamapāstaṃ, kapālahavi rādyupādānecchāyāṃ vyabhicarāt pākatvādirūpeṇa siddhatvajñānadaśāyāṃ mama kṛtisādhyapākobhavatviti cikīrṣāyā anutpādavat ghaṭatvādirūpeṇa siddhatvajñānadaśāyāmapi nīṇoghaṭobhavatvitīcchāyā anutpattiprasaṅgācca iti cet? maivaṃ taddharmeddeśyatāvacchedakakecchāṃ prati taddharmaprakārakasiddhatvajñānasya pratibandhakatvāt . uddeśyatvañca bhavatvityādipadābhilapyanāno viṣavatāviśeṣaḥ grāme svatvame bhavatvityādau grāmādirnoddeśyaḥ kintu svacameva evaṃ kapālādyupādāna gocarecchāyāmapi kapāla dirnoddaśyaḥ . uddeśyatāvacchadakatvañca tatparyāptyadhikaraṇatvaṃ tena ghaṭatvādirūpeṇa siddhatvajñānadaśāyāṃ nīloghaṭobhavatvitīcchotpattiḥ . ataeva yasyāṃ pākādiviśeṣyakadhikīrṣāyāṃ, pākatvādimātreṇoddeśyatā pākatvādirūpeṇa siddhatvajñānādeva sāpaiti yasyāntu svakṛtisādhyapākatvādirūpeṇa, sā tu svakṛtisādhyapākatvādirūpeṇa siddhatvajñānādevāpaiti iti vibhāgaḥ . tādṛśavilakṣaṇaviṣayatānaṅgīkāra tu tattadvyaktitvenaiva pratibadhyatā, pratibandhakatā tu sāmānyatastaddharmāvacchinnaviśeṣyatākasiddhatvajñānatvena tattadvyaktitvena vetyanyadetat . kecitta yaddharmāvacchedeneṣṭasādhanatājñānādhīnā icchā taddharmaprakārakasiddhatva naścayo virodha . iṣṭasādhanaṣiyatvañca yatra pākatvarūpeṇa gṛhotaṃ tatra pākatvaprakārakasiddhatvadhiyova sāpagacchati yatra matkṛtisādhyapākatvādinā tadavagataṃ, tatra tadavacchinnasiddhacadhiyaiveti vibhāgaḥ . tena pratigrahasādhyadhanalābhatvasyeṣṭasādhanatva vacchedakatvāt prakārāntareṇa talla bhe'pi na tadapagamaḥ . na ca siddhatvajñānadaśāyāṃ ghaṭayāgadisādhyakapravṛttijanakakapālahavirādyupādānecchāyāṃ vyabhicāra iti vācyam gurunaye upādānaniṣṭhacikorṣāviṣayasādhanatājñā nasya sākṣādeva pravṛttihetutvena tādṛśecchāyāṃ mānābhāvāt . tacchāgre sphaṭabhaviṣyati evaṃ nyāyanaye'pi na ca tathāpi yathā pākacarūpeṇa iṣṭasādhanatājñānāt kṛtisādhyatvaprakārakajñānasahakṛtāt pākaḥ kṛtisādhyo bhavatu itīcchāyā grāmatvādirūpeṇa siddhagrāma dāviṣṭasādhanatājñānāt svīyasvatvapraka rakajñānasahakṛtāt grāmo me svatvavān bhavatu iti siddhagrāmaviśeṣyakecchāyāścotpattaubādhakabhāvāt tatra vyabhicāraḥ grāmatvādirūpeṇa siddhatvajñāne'pi tadutpatteriti vācyam svakṛ tasādhyatātiriktasthale tatpraka rakaphalārthī cchāyāṃ tatprakārakaphalasādhanatājñānasya phalabalena hetutayā grāmatvarūpeṇeṣṭasādhanatājñāne tādṛśecchāyā evāsiddherityāhuḥ, tadasat gurunaye nityaviṣayakecchāyā asaṃgrahāt . ghaṭādisāghyakapravṛttau ghaṭādicikīrṣāvat kapālādyupādānakapravṛttau ghaṭādicikīrṣāvatkapālādyupādānakapravṛttau kapālādīcchāyā api he tvena kapālādyudānakecchāyā vyabhicārasya durvāratvācca, anyathā cikīrṣāviṣayasādhanatā jñānasya laukikapratyakṣasya cāviśiṣṭatve'pi yatrecchā tatraivopādānatayā pravṛttiryava necchā tatra neti niyamānupapatteḥ . nya yamīmāṃsāsiddhāntasya ca yuktiviruddhatvenānupādeyatvāditi saṃkṣevaḥ . adhikaṃ tadgranthe dṛśyam . nyāvayate tu kāryatvajñānamiṣṭasādhanatvajñānaṃ balavadaniṣṭā nanubandhitvajñānaṃ ceti yathāyayam pravartakamiti bhedaḥ vistarastu ākare dṛśyaḥ .

kāryapuṭa pu° kāryāṃ kartavye karmaṇi na puṭati puṭa--śleṣe ka 7 ta° . 1 kṣapaṇake 2 unmatte 3 anarthakare tri° medi° .

kāryapradveṣa pu° kāryaṃ pradviṣatyanena pra + dviṣa--karaṇe ghañ 6 ta° . ālasye rājani° ālasyena hi kāryadveṣāttasya tathātvam .

[Page 1978a]
kāryaśabdika tri° kāryaḥ śabda ityāha ṭhak . kāryaḥ śabda iti kathake naiyāyike tena śabdasyānityatvasya svīkārāttasya tathātvam .

kāryasiddhi strī kāryasyābhīṣṭasya siddhiḥ . 1 abhīṣṭasiddhau vittaṃ brahmaṇi kāryasiddhiratulā śakre hutāśe bhayam ti° ta° khañjanaśakune . 2 kartavyakarmaniṣpattau nīla° tājakīkte 3 sahamabhede ca tatra hi puṇyaṃ gururjñānayaśo'tha mitram ityupakrame syādanyakarmasabaṇik tvathakāryasiddhiḥ ityādinā pañcāśat sahamāni vibhajya syāt karmasiddhiḥ satataṃ (divāniśoḥ) viśodhya mandaṃ sitāt syāttu vivāhasadma ityanena tadānayanaprakārodarśitaḥ tathā ca barṣalagnakālikasphuṭa śaniṃ śukrasphuṭāt tyaktvā lagnayoge tatsahamasphuṭaṃ bhavati iyāṃstu bhedaḥ śodhyamandaśuddhyāśraya śukrayormadhye yadi lagnasphuṭaṃ na bharvattadā rāśau ekāṅka yogaḥ kārya iti . tatphale ca tatraivoktaṃ yathā kāryasiddhisahamaṃ yutaṃ śubhairdṛṣṭamūthaśilagam jayapradam . saṅgare'tha śubhapāpadṛṣṭiyuk kleśatojaya udīrito vudhaiḥ

kāryā strī kṛ--ṇyat . kārovṛkṣe rājani° .

kāryādhipa pu° 6 ta° . jyotiṣokte 1 vyāpārarūpakāryasthānādhipe lagnāvadhikadaśamasthānādhīśvare . 2 kāryādhyakṣe ca . kāryādhīśādayo'pyatra .

kāryānvita tri° kāryeṇa kartavyenānvitaḥ . 1 kāryayukte 2 kārya tābodhakapudapratipādyārthānvite ca . mīmāṃsakanaye kāryānvite eva śabdasya yathā śaktistathā pūrbapakṣavidhayā śabdaci° nirṇītaṃ yathā
     nanvarthabādānāṃ siddhārthatayā na prāmāṇyaṃ kāryānvita eva padānāṃ śaktyavadhāraṇāt vṛddhavyavahārādeva hi sarveṣāmādyā vyuppattiḥ upāyāntarasya śabdavyutpattyadhīnatvāt . tathāhi prayojakavākyoccāraṇānantaraṃ prayojyasya vṛddhasya pravṛttimupalabhamānobālaḥ prekṣāvadvākyoccāraṇasya prayojanajijñāsāyāṃ tadanvayavya tarekānuvidhāyitvādupasthitatvācca prayojyavṛddhapravṛttimeva prayojanamavadhārayati nacākiñcit kurvatastādarthyaṃ sambhavatīti ca tajjanyaṃ pravṛttyanukūlaṃ kāryatājñānameva kalpayati svapravṛttau tena kāryatājñānasya hetutvāvadhāraṇāt nānyataḥ pravṛtteḥ kāryatājñānāvaruddhatvāt, nacaivaṃ śabdasya svārthajñānadvārā pravṛttihetutvam . svapravṛttau bālena śabdāhitaviśeṣasya kāryatājñānasya hetutvenānadhāraṇāt . jñāne ca pratyakṣādinānopāyakatvadarśanāt śabdo'pi kāryatājñānaheturityavadhārya tatraiva śaktiṃ kalpayati upasthitatvāt . paścādāvāpoddhāreṇa kriyākārakapadānāṃ kāryānvitatattadaryeṣu śaktiṃ gṛhṇāti prathamagṛhītasāmānyaśaktyanurodhāt . atha yadyapi vṛddhavyavahārādau kāryānvitadhīranumitā tathāpyanvatamātraśaktyaiva kāryavācakapadasamabhivyāhārādākāṅkṣādimahimnā kāryatvadhīsambhavānna kāryāṃśe'pi śaktiḥ paramparayāpi śabdasya kāryānvitajñānānukūlatvādarthāpattāvanyathopapattirapi . avaśyañcākāṅkṣādeḥ kāraṇatvaṃ kāryāṃśaśaktāvapi . tadvyatirekādanvitābhidhānavyatirekaniyamāt sati cākāṅkṣādau kāryatvavyatirekadarśanādanvitābhidhānavyatireko na kvāpyasti . anyathā gavādipadānāṃ vyaktāvapi śaktiḥ syāt . saṃskārādeva vyaktilābhadarśanānna tathota yadi, tadā kāryavācakapadādeva kāryānvitalābha iti kiṃ śaktyā vṛddhavyavahāre niyamataḥ kāryānvitajñānaṃ dṛṣṭamiti tatra śaktikalpane vṛddhavyavahāre śabdopasthāpitenaivānvayabodhadarśanācchābdasannidherapyanvayahetutvakalpane dvāramityādau śabdaevādhyāhriyeta . kvacidasaṃpūrṇavākye vṛddhavyavahārādyavyutpatteḥ śabdasannidhiṃ vyabhicaratīti cet tarhi siddhārthe'pyanvayapratītidarśanāt kāryatvamapi vyabhicāri . na ca tatra lakṣaṇā, bādhakābhāvāt . śaktikalpanabhiyāhyanyatra lakṣaṇāmatā . iha tu ladhīyasyā ubhayasādhāraṇapadārthamātraśaktyā mukhyasyaivocitatvāt . kiñca kāryavāciliṅādīnāmā kāṅkṣādyupetapadārthānvitasvārthabodhakatvamavaśyaṃ vācyam ato'viśeṣāt padāntarāṇāmapi tathātvamastu lāghavāditi? maivaṃ, vyavahāṃrahetutayānumiti he kārye'nvitajñāne'nvayavyatirekābhyāṃ śabdasya sākṣātkāraṇatvamadhārayati na paramparayā, sākṣāttvasyautsargikatvena tatsambhave paramparāyā anyāyyatvāditi tatraiva śaktiṃ kalpayati nānvitajñāne, padārthajñāne vā'pravartakatayā pravṛttyā svakāraṇatvena tayoranupasthāpanāt . na cānvitajñānaśaktāvapi paramparayā kāryatvadhīḥ sambhavatītyarthāpattyā saiva kalpyatāṃ, lāghavāt, na tu viśiṣṭajñāne śaktiranyalabhyatvāditi vācyam arthāpatteḥ sākṣādupapādakamātraviṣayakatvena nyūnādhikāgrāhakatvāt . sākṣādupapādakakāryānvitajñāne śaktiḥ kalpyate liṅādīnāṃ śakterakalpanādanyalabhyatvasyāpyabhāvāt . ādyavyutpattervicāryatvāt . kiñca pravṛttikāraṇatayopasthitaṃ kāryānvitajñānamapahāyānupasthitānvitajñānamātre śaktikalpanamayuktaṃ hetvabhāvāt upasthityantare gauravāt . atha kāryānvitajñānopasthitāvāpyanvitajñānamapyapasthitamiti lāghavāt kāryāṃśamapahāyānvite śaktirgṛhyatāmiti cet na jñāne hi padānāṃ śaktiḥ śakyatvāt, nārthe . anyacca kāryānvite jñānamanyadanvitajñānaṃ piṣayabhedena jñānabhedāt . taduktamabhāvavāde, anyadubhūtalajñānaṃ anyacca ghaṭavaddbhūtalajñānamiti anvitajñānamupasthāpya tata śaktigraha iti gauravameva laghuni śakye sambhavatyanyalabhyaṃ guru na, yugapadupasthitau tatha tvāt . na ca tasyāpyanupasthitiḥ puruṣaviśeṣadoṣāt sarvairevādyapravṛttau tathānavagamāta . tathāpi na kāryanvite śaktiḥ kāryavāciliṅādīnāṃ vyabhicārāditi cet na sarvapadānāṃ kāryatvaviśiṣṭadhījanakatvāt tacca kāryānvitasvārthapratipādakatayetarānvita svārthakāryapratipādakatayā veti . evaṃ kāryānvitavyutpattau satyāmanākāṅkṣādau vyabhicārādākāṅkṣāderupādhitvam . tayocopajīvyaprathamabhāvikāryānvitavyutpattyanurodhena vidhyaśrutāvapi kāryādhyāhāraḥ . kvacillakṣaṇā kvacidasaṃsargāgraha iti siddhārthe'nvayapratitidarśanāduttarakālamanvitamātre śaktireva kalpyatāṃ prāconakāryānvitajñānaṃ bādhyatāmityapyataeva nirastaṃ pūrvakalpanātaḥ kalpanāntaraprasaṅgācca . uttarakālabhāvisiddhārthaprayogasya lakṣaṇādibhirapyupapatterananyathāsiddhatvābhāvena prācīnajñānābādhakatvāt upajīvyavyāghātācca . atha siddhārthe'pi vyutpattiḥ sambhavati tathāhi upalabdhacaitraputrajanmā bālastādṛśenaiva vārtāhāreṇa caitrasabhīpaṃ gataḥ--caitra! putraste jāta, iti vārtāhāravākyaṃ śṛṇvan caitrasya mukhaprasādaṃ paśyan śroturharṣamanuminoti . harṣācca tatkāraṇaṃ putrajanmajñānaṃ kalpayati upasthitatvāt upapādakatvāt athopasthitau gauravācca tatra vākyasya kāraṇatāṃ kalpayati lāghavāditi cet na harṣahetūnāṃ bahūnāṃ sambhavāt harṣeṇa liṅgena putrajanmajñānasya bālenānumātumaśakyatvāt priyāntarajñānasya pariśeṣayitumaśakyatvāt . atha putrajanmajñānāvyabhicāri vṛddhi śrāddhādikriyāviśeṣadarśanāt putrajanmajñānānumānamiti cet tarhi putraste jāta iti vākyaṃ tattatkriyākartavyatā parameveti kāryānvitajñānajanakatvameva tasya prathamato gṛhyate taduttarakālaṃ putrajanmajñānānumānamiti na vyutpattiḥ kāryaṃ jahāti . yatrāpīha sahakāratarau pikorautīti prasiddhārthakapadasāmānādhikaraṇyādibhirvyutpattistatrāpi vyavahārādhīnavyutpattipūrbikā kāryānvita eva yuktā pikapadaśaktiḥ . pūrvaṃ nāvadhṛteti cet tatrāpi pikamānayetyādau kasyacit kāryānviva eva vyutpatteḥ upajīvyājātīyatayā ca tasyābalavattvam . kiñcedamapi padaṃ kāryānvitajñānaśaktam padatvāditi sāmānyato'vagataḥ viśeṣaḥ tvārthaḥ paraṃ nādhigata sa idānīṃ suhṛdupadeśādibhiravagamyate . ataḥ siddhapravṛttiparāṇāṃ śabdānāṃ pravartakajñānajanakatā tacca kvacit sākṣāt kvacit paramparayā, kāryānvayāt kāryānvitasvārthabodhakamiti . yatra purāṇabhāratādipāṭhe phalaśrutirasti tatrārthavādakalpitavidhiśeṣībhūtatvena pravṛttiparatvena teṣāmiti paramparayā kāryānvayat kāryānvitasvārthabedhakatvaṃ svarūpākhyānapagāṇāntu kāvyanāṭakādīnāṃ padārthāsaṃsargāgraheṇa saṃsargavyavahāro na saṃsargagraha iti .
     tadetanmataṃ pūrbapakṣatvenoktvā maṇikṛtā nirākṛtaṃ yathāatrocyate ghaṭamānayeti vākyaśravaṇānantaraṃ prayojyasya dhaṭānayanagocarapravṛttyā ghaṭānayanakāryatājñānamanumitaṃ bālena, natu kāryānvitajñānaṃ pravṛttiviśeṣe tasyā'hetutvāt viṣayādipadaśaktigrahe tasyānupayogācca tatra ca jñānaviśeṣe ghaṭamānayeti vākyaviśeṣasyānākalitapadavibhāgasya hetutvamavadhārya ghaṭapadadvitīyādhātuvidhipratyayānāṃ pratyekāvāpoddhāreṇa ghaṭakarbhatvānayanakāryatvajñāneṣu pratyekaṃ kāraṇatvamavagamya śaktiṃ kalpayati . paścātpravṛttisāmānyenānumita kāryatānvitajñāne vākyamātrasyānanyalabhyatvena kāryāṃśamapahāyānvitajñānamātre śaktiṃ kalpayati natu prathamaṃ vākyamātrasya kāryānvitajñānamātrahetutvakalpanam .
     atha ghaṭānayanakriyāyāḥ prathamaṃ kriyātvajñānātpravṛtti mātrānumānaṃ na tu kāryānvitajñānamanumāya tatra vākyamātrasya hetutvaṃ kalpayitvā śaktiṃ kalpayati taduttaraṃ viśeṣayoḥ kāryakāraṇabhāva iti cet na prathamaṃ pravṛttimātrakāryānvitajñānamātrayoranumānaṃ bālasya kramaśo bhavarta tyatra mānābhāvāt ghaṭādipadaśaktigrahasya tena vināpi sambhavāt, na ca tadanumānasāmagrī tadā vṛtteti vācyam tadā vyāptyādismṛtau mānābhāvāt sāmānyayoḥ kāryakāraṇabhāvagraho viśepayostathātvagrahe heturiti cet na viśeṣayoranvayavyatirekābhyāmeva tadugrahāt yathā dhūmadhahniviśeṣayoḥ kāryakāraṇabhāvagrahe tatmāmānyayorapi hetuhetumadbhāvā rāsate avyayā na sakṛddaśanagamyā vyāptiḥ syāt tathātrāpi . viśeṣayoḥ kāryakāraṇabhāvatulyavittivedya eva sāsānyayostathābhāva iti cet na pratyakṣeṇa viśeṣagrahe yogyatvāt sāmānyamapi bhāsate . prakṛte ca kāryaviśeṣeṇa kāraṇaviśeṣo'nusito na sāmānyamiti na yugapadupasthitiḥ . atha viśeṣayoḥ kāryakāraṇabhāvāt sāmānyayorapi tathātvamavadhārayatīti cet tarhi viśeṣayoḥ kāryakāraṇabhāvāvagamaḥ prāthamika iti tanmūlakaḥ prathamaṃ kāryānvitapadaviśeṣaśaktigraha eva syāt niṣprayojanakatvenānantarānumitau mānābhāvāt . yaccoktaṃ pravṛttikāraṇatayopasthitaṃ kāryānvitajñānamapahāyānvitajñānaṃ kalpayitvā tatra śaktikalpanamayuktam ubhayathā gauravāditi tanna kāryānvitajñāne'nvitajñānatvasya sattvāt tadbādhakatvācca tasya . atastatraiva śaktigraho na kāryatvāṃśe'pi . ataeva ghaṭavadbhūtalajñāne bhūtalajñānatvamapīti tadbhinnaṃ tajjñānamabhāva vyavahārakāraṇaṃ tvayā svīkṛtam . astvevaṃ kintu tadupasthitāvapyanvitajñānatvaṃ na viṣaya iti tasyopasthityantaraṃ kalpya miti cet na kāryānvitajñāne'nvitajñānatvaḥ viśeṣyamiti tadupasthitau tasyāpi viṣayatvāt viśiṣṭajñānasāmagrīto viśeṣyabhānāvaśyambhāvāt . anyayānyajjātijñānamanyacca jātiviśiṣṭajñānamiti vyaktijñānamapahāya jātijñānaṃ kvāpi noprasthitamiti na tava jātireva padārthaḥ syāt . jāteḥ kevalopasthitau ca na vyaktisamānasaṃvitvedyatvam . atha jātiviśiṣṭajñānopasthitervyaktijñānaviṣayatve'pi gauravāt, vyakterananyalabhyatvācca jātiviśiṣṭajñānatvaṃ na śakyatāvacchedakaṃ kintu jātijñānatvaṃ lāghavāditi cet tarhi tulyam . na ca yugapadusthitau lāghavāvatāraḥ . nacātra yugapadupasthitiriti vācyam viśiṣṭajñānasya viśeṣyaviṣayakatvaniyamāt . kiñca mamedaṃ kāryamiti jñānaṃ sākṣādupapādakaṃ pravṛttyā svakāraṇatvaṃ nānumitamatastatra śaktiṃ gṛhṇīyāt . sākṣādupapādakaviṣayatvāt kalpanāyāḥ, mamedaṃ kāryamiti jñāne tasya sākṣādupapādakatvāt . athedaṃ kāryamiti jñānaśaktyaiva paramparayānumānadvarā mamedaṃ kāryamiti jñānasambhavādanyalabhyatva na na tatra śaktikalpanamiti tarhītarānvitajñānaśaktyaiva kāryavācakapadasamabhivyāhāreṇa kāryānvitajñānasambhavādanyalabhyatvena na tatra śaktikalpanamiti tulyam . nanvidaṃ kāryamiti jñānaṃ sākṣādeva pravartakaṃ kartavyavāprayojakavātadaśaeṣaviśepaṇasya svagatatvapratisandhānaṃ sahakāri tena nātiprasaṅgaḥ na ca sahakāritilambena kāryānutpāde sākṣātsādhanatvaṃ nivartata iti cet na lāghavena mamedaṃ kāryamiti jñānādeva pravṛtteḥ . yathā ca bhaviṣyadviṣayā kāryatānumitistathoktamadhastāt . api ca yādṛśasya puruṣasyāvigītakṛtisādhyamidaṃ tādṛśo'hamiti dhīrna pravṛttihetuḥ kṛtakriyamāṇaviṣayakṛtisādhyatājñānasya siddhaviṣayasyāsiddhaviṣayecchānutpādakatvāt icchāyāḥ svaprakārakadhīsādhyatvena kṛtyā sādhayāmītīcchāyāḥ sva kṛtyanantarabhaviṣyattārūpakṛtisādhyatādhījanyatvācca . api cāstu prathamaṃ kāryānvitajñāne vākyasya sākṣātkāraṇatābodhāt tatra śaktigrahaḥ tathāpi paścādāvāpoddhāreṇa padaviśeṣasyetarānvitasvārthajñāne śaktiṃ kalpayati lāghavāt na tu kāryatvāṃśe'pi gauravāt anyalabhyatvācca . nacaivaṃ prathamaṃ pravṛttasya sākṣātkāraṇatābodhakasya tanmūlakakāryānvitaśaktigrahasya ca bādhaḥ syāditi vācyam iṣṭatvāt anyathā siddhimapaharato hi bālasya sa (bādhaḥ) bhūta iti tasyābalavattvāt goravānyalabhyatvatarkasahakṛtapramāṇajanyatvenottarasya balavattvāt nacopajīvyabādhānna tathā pratyetīti vācyam upajīvyatve mānābhāvāt daivāddhi prathamaṃ tadvṛttaṃ na tu padaviśeṣaśaktigrahe tasya hetutvam tena vināpi tatsambhavāt . na ca prāthamikatvena balavattvaṃ, vyabhicārāt . nāpi sarvaiḥ prathamaṃ pratīyamānatvena balavattvam . sarveṣāṃ śarīrāhaṃpratyaye, candratārakādiparimāṇasya sarveralpatvagrahe ca vyabhicārāt . ataeva pūrvakalpanātaḥ kalpanāntaraprasaṅgaḥ syāditi nirastam . yatrānanyathāsiddhatayopajīvyatayā vā balavattvaṃ pūrbakalpanāyāstatra tathātvāt . kintu prathamaṃ kāryānvitajñāne vākyasya sākṣātparamparodāsīnaṃ kāraṇatvamātraṃ gṛhyate na tu viśeṣo'pi upāyasyānvayavyatirekāderubhayaviśeṣasādhāraṇatvena tatsāṃśayikatvāt . utsargo'pi bādhakābhāvaniścayasahakṛtīniścāyakaḥ . nacā'nyalabhyatvasya bādhakasyābhāvamāpātataḥ svato darśanamātreṇa bālo niścetumarhati ataeva prāmāṇyasyotsargikatve'pi bādhakābhāvaniścayādeva niścayaḥ . anyathā pramā'pramā vā sākṣātparamparāsādhanaṃ veti saṃśayaḥ kvāpi na syāt . yacca harṣahetūnāṃ bahūnāṃ sambhavādityādi tanna sato gṛhīta harṣahetustanapānāderbādhāvatārādanyasya harṣahetoragrahāt . upasthitatvādupapādarkatvācca putrajanmajñānasyava harṣahetutvena kalpanāt . anyapriyajñānaṃ harṣakāraṇaṃ bhaviṣyatoti śaṅkāyāṃ kathamevamiti cet evantarhi kāryānvitajñāne'pi śaktirna gṛhyeta prayojyajñānahetūnāṃ bahutvāt . ananyathāsiddhaśabdānuvidhānasya ca tulyatvāt anyapriyajñānasyājñānacca jñāne'pi vā tadupasthitiniyame mānābhāvāt sandehābhāvopapatteḥ liṅgābhāsajanyakākatālīyasampannasaṃvādānumitivaddharṣeṇa liṅgena putrajanmajñānānumānasambhavācca . nacābhāsatvenānumitebhramatve taddhetuśaktigraho bhramaḥ, viṣayasya tathābhāvena tayoryathārthatvāt . yathā kaścit sūtrasañcārādhiṣṭhitaṃ dāruputrakaṃ ghaṭamānayeti niyuṅkte sa ca tamānayati tadā cetanavyavahārādivat taddarśībālo vyutpadyate--iyaṃ kriyā, kṛtijanyā, sā jñānajanyā, jñānaṃ tadvākyajanyamityanmitiparamparāyāḥ bhramatve'pi taddhetu śaktigrahaḥ tajjanyaśābdabodhaśca yathārtha eva viṣayasya tathābhāvāditi siddhaḥ siddhārthe śaktigraha iti . ataeva yanna duḥkhena sambhinnaṃ na ca grastamanantaram . abhilāṣopapannañca tat sukhaṃ svaḥpadāspadam ityarthavādopasthite sukhe vedādevaṃ svargapadasya śaktigrahaḥ .

kāryin tri° kāryamastyasya ini 1 kāryayukte 2 kāryārthini (umedāra) vyākaraṇokte 3 ādeśasthānini ca kāryamanubhavan hi kāryī nimittatayā nāśrīyate paribhā° . atra kāryīti nirdeśāt ekākṣarāt kṛtojāteḥ saptamyāñca na tau (iniṭhanau) smṛtau ityuktirapyanityā . tataḥ matup masya vaḥ . kāryavat . ṭhan kāryikatatrārthe tri° . tatra inau matupi ca striyāṃ ṅīp .

kārśakeya puṃ strī kṛśakasyārrepatyaṃ bā° ḍhañ . kṛśakarṣerapatye ṛṣibhede striyāṃ ṅīp kārśakeyīputrāt kārśakeyīputraḥ śata° brā° 14, 9, 4, 32, veda vaṃśavarṇane .

kārśāśvīya tri° kṛśāśvena nirvṛttādi kṛśāśvā° caturarthyāṃ chaṇ . kṛśāśvanirvṛttādau .

kārśmarī strī kṛśa--svārthe ṇic--bhāve manin kārśmatat rāti rā--ka gaurā ṅīṣ . śrīparṇivṛkṣe karkaḥ 2 gāmbharīvṛkṣebharataḥ .

kārśya na° kṛśasya bhāvaḥ ṣyañ . 1 kṛśatve nirbandhasañjātaruṣārtha kārśyam raghuḥ . svārthe ṣyañ . 2 kṛśe 3 śālavṛkṣe, 4 lakuce (ḍeo) vṛkṣe 5 kaccure ca pu° rājani° .

kārṣa tri° kṛṣiḥ śīlamasya chatrā° ṇaḥ . kṛṣiśīle kṛṣītale bharataḥ .

kārṣāpaṇa puṃna° karṣasyedam svārṣevā aṇ . tena āpaṇyate ā + paṇa--karmaṇi gha . 1 aśītirattike tāmrike karṣe kārṣāpaṇastu vijñeyaḥ kārṣikastāmrikaḥ paṇaḥ manuḥ . 2 ṣoḍaśapaṇātmake purāṇe (kāhana) iti khyāte mānabhede . māṣaḥ ṣoḍaśabhāgastu jñeyaḥ kārṣāpaṇasya tu . kākinī (vuḍi) tu caturbhāgo māṣasya parikārtitā . pañcanadyāḥ pradeśe tu saṃjñeyaṃ vyārahārikī . kārṣāpanapramāṇantu tannibaddham (paribhāṣitam) iheva tat kātyā° smṛ° ṣoḍaśetyatra hemādrau viṃśatīti pāṭhaḥ . ataeva dvātriṃśatpaṇikāgāvo vatsaḥ paurāṇikobhavet kātyā° smṛtau purāṇadvayavācyadvātriṃśatpaṇānāṃ gomūtyatvenābhidhānam . aśītibhirvarāṭakaiḥ paṇa ityabhidhīyate . te ṣoḍaśaḥ purāṇaṃ syāt rajataṃ saptabhistu taiḥ bhaviṣyapu° . kārṣāpaṇaikamūlyā hi daridrāṇāṃ prakīrtitā prā° ta° . kārṣāpaṇaṃ bhaveddaṇḍyo yatnānyaḥ prākṛtojanaḥ . tatra rājā bhaveddaṇḍyaḥ sahasramiti dhāraṇā samutsṛjedrājamārge yastvamamedhyamanāpadi . sa dvau kārṣāpaṇau dadyāt manuḥ . kārṣākpaṇo dakṣiṇasyāṃ diśi raupyaḥ pravartate . paṇonibaddhaḥ pūrvasyāṃ ṣoḍaśaiva paṇāḥ palam . iti nāradokte 3 dakṣiṇadeśaprasiddhe pūrvadeśaprasiddhapaṇa parimāṇe ca . kārṣāpaṇena krītaḥ ṭiṭhan vā pratirādeśaśca iduccāraṇārthaḥ kārṣāpaṇika pakṣe pratika tatkrīte tri° striyāṃṅīp . kārṣāpaṇikī pratikī adhyardhapūrvāt dvigośca tasya vā luk . adhyardhakārṣāpaṇa adhyardhakārṣāpaṇikaṃ sārdhakārṣāpaṇakrīte evaṃ dvikārṣāpaṇa dvikārṣāpaṇikaṃ kārṣāpaṇadvayakrīte tri° . parśvādipāṭhāt svārthe'ṇ . kārṣāpaṇa kārṣāpaṇasaṃghajīviṣu tri° ba° va° .

kārṣi tri° karṣatīti karmaḥ tataḥ svārthe bā° iñ . 1 karṣaṇaśīle 2 antargatamalāpanetari . kārṣirasi samudrasya tvā kṣityā unnayābhi yaju06, 28 . karbatītyebaṃśīlaḥ kārṣiḥ antargataśamalāpanetāsi vedadī° kārṣirasītyāha śamalamevāsāyapaplāvayati taitti° .

kārṣika tri° karṣaṃ nityamarhati chedā° ṭhañ . 1 nityakarṣaṇa rha karṣeṇa krītaḥ ṭhañ . 1 karṣeṇa krīte . tatparimāṇamasya ṭhak . 3 karṣaparimāṇayukte . karṣaḥ karṣaṇaṃ śīlamasya ṭhak . 4 kṛṣake hemaca° . svārthe ṭhak . 5 karṣaparimāṇe . tāmrikaḥ kārṣikaḥ paṇaḥ manuḥ .

kārṣṭya na° kṛṣṭasya bhāvaḥ dṛḍhā° ṣyañ . kṛṣṭatvepakṣe imabhic kṛṣṭiman tatrārthe pu° . ṣittvāt striyāṃ ṅīṣyalopau .

kārṣṇa tri° kṛṣṇasyedam aṇ . 1 kṛṣṇamṛgasandhini . kārṣṇarauravavāstāni carmāṇi brahmacāriṇaḥ manuḥ . 2 kṛṣṇadvaipāyanasambandhini ca kārṣṇaṃ vedamimaṃ vidvān śrāvayitvārthama śnute bhā° ā° pa° 1 a° . kṛṣṇodevatāsya aṇ . 3 kṛṣṇākhyaviṣṇu devatāke havirādau tri° . kārṣṇeṇa patriṇā śatruḥ sa bhinnahṛdayaḥ patan raghuḥ . 4 śatāvaryāṃ strā rājani0

kārṣṇājini pu° kṛṣṇājinasyarṣerapatyam iñ . kṛṣṇājinarṣe rapatye kulamatrimiti kārṣṇājiniḥ kātyā° śrau01, 623

kārṣṇāyana pu° kṛṣṇasya vyāsasya gotrāpatyam naḍā° brāhmaṇe vāsiṣṭhe ca viśeṣye phak . kṛṣṇasya vyāsasya gotrāpatye 1 brāhmaṇe 2 vāsiṣṭhe ca .

kārṣṇāyasa na° kṛṣṇasyāyasovikāraḥ aṇ . kṛṣṇāyasasya vikāre kārṣṇāyasamalaṅkāraḥ parivrajyā ca nityaśaḥ manuḥ . striyāṃ ṅīp . abhriṃ kāṣṇāyasīṃ dadyāt manuḥ .

kārṣṇi puṃstrī kṛṣṇasyāpatyaṃ bāhvā° iñ . kṛṣṇasya vyāsasyāpatye śukadeve . yugapastṛṇapaḥ kārṣṇinandiścitrarathastathā bhā° ā° 122 a° ṛṣikīrtane . 3 raukmiṇeye kāmadeve ca . sā ca taṃ vardhayāmāsa kārṣṇiṃ kamalalocanam hari° 163 a° . asyotpattikathā kāmaśabde uktā .

kārṣṇya na° kṛṣṇasya bhāvaḥ dṛḍhādi° ṣyañ vā . 1 kṛṣṇatve kṛṣṇasya gotrāpatyam gargā° yañ . brāhmaṇavāsiṣṭhannekṛṣṇasya vyāmasya gotrāpatye puṃstrī striyāṃ ṅīp tasya chātraḥ kaṇvā° aṇ . kārṣṇa kṛṣṇagotrāptyacchātre striyāṃ ṅīp .

kārṣman na° karṣatyatra kṛṣa--svārtheṇic--ādhāre manina . 1 yuddhe tatra hītaretaraṃ yodhāḥ karṣantīti tasya tathātvam . kārṣman vājī nyakramīt ṛ09 . 36 . 1 kārṣman kārṣma yuddham bhā° . tataḥ bhāve manin . 2 karṣaṇe ca .

kārṣmarī strī kṛṣa--ṇic--manin kārṣma karṣaṇaṃ rāti dadāti rā--ka gaurā° ṅīṣ . śrīparṇīvṛkṣe tasyāḥ vikāraḥ yat . kārṣmarya śrīparṇīvṛkṣāvayave . pālāśavaikaṅgatakārṣmarya vailvān kātyā° śrau° 2, 8, 1 . karkabhāṣye kārśmaryeti pāṭhasyāpi dṛṣṭatvāt tālavyamadhyo'pi tatrārthe .

kārṣya pu° kṛṣyate'sau kṛṣa--ghañ svārthe ṣyañ . śālavṛkṣe amaraḥ .

kāla kālopadeśe (iyattayā kālaniścayārthopradeśe) ada° cu° ubha° saka° seṭ . kālayati te avakālat--ta, kalayām--babhūva--āsa--cakāra--cakre . kālayiṣyati--te

kāla pu° īṣadalati ala--ac koḥ kā° . 1 kṛṣṇabarṇe tasya varṇeṣu īṣadbhūṣakatvāt tathātvam . astyarthe arśa ādyac . 2 tadvarṇayukte tri° . 3 lauhe na° vācaspatiḥ . dhātuṣu tasya kṛṣṇatvāt tathātvam . 4 kakkole na° rājani° 5 kāloyake gandhadravyabhede na° śabdaca° . tayaurgrandhadravyeṣu kṛṣṇatvāttathātvam . 6 kokile puṃstrī° rājani° tasya pakṣiṣu kṛṣṇatvāttathātvam striyāṃ ṅīṣ . 7 rāle 8 raktacitrake 9 ka samarde (kālaka sendā) vṛkṣe ca pu° rājani° . 10 śanigrahe medi° kṛṣṇatvāttasya tathātvam . kalayatisarvaṃ cu° kala--ac kālasamayavelāsviti pā° nirdeśāt ni° upadhārdardhaḥ . 11 yamarāje 12 mahākāle śive medi° . 13 parameśvare kālo'smi lokakṣayakṛtpravṛddhaḥ kālaḥ kalayatāmaham iti ca gītā ṛtuḥ sudarśanaḥ kālaḥ parameṣṭhī parigrahaḥ viṣṇusa° . trayīmayo'yaṃ bhagavāna kālātmā kālakṛdvibhuḥ sū° si° . svanāmakhyāte paratvāparatvadhīhetau nyāyādimatasiddhe 1 4 dravyabhede . tannirūpaṇaṃ kaṇādasūtre upaskaravṛttau ca yathā
     aparasminnaparaṃ yugapat ciraṃ kṣipramiti kālaliṅgāni ka° sū° .
     itiśabdo jñānaprakāraparaḥ pratyekamabhimambadhyate tathācāparamiti pratyayo yugapaditipratyayaḥ ciramitipratyayaḥ kṣipramitipatyayaḥ kālaliṅgānītyarthaḥ aparasminnaparamityanena parasmit paramityapi draṣṭavyaṃ, tenāyamarthaḥ--bahutaratapanaparispandāntaritajanmani sthāpire yuvānamavadhiṃ kṛtvā 'paratvamutpadyate taccāparatvamasamavāyikāraṇasāpekṣam, na ca rūpādyasamavāyikāraṇaṃ vyabhicārāt trayāṇāṃ gandhādīnāṃ vāyau paratvādyanutpādakatvāt sparśasyāpyuṣṇādibhedena bhinnasya pratyekaṃ vyabhicārāt na cāvacchinnaparimāṇaṃ tathā tasya vijātīyānārambhakatvāt tapanaparispandānāñca vyadhikaraṇatvāt tadaṣacchinnadravyasaṃyoga evāsamavāyikāraṇaṃ pariśiṣyate tacca dravya piṇḍamārtaṇḍobhayasaṃyuktaṃ vibhu syāt ākāśasya tatsvābhāvyakalpane kvacidapi bheryabhidhātāt sarvabherīṣu śabdotpattiprasaṅgaḥ . tathāca kālasyaiva mārtaṇḍasaṃyuktasya piṇḍena saṃyogo'paratvāsamavāyikāraṇaṃ kāla eva mārtaṇḍakriyopanāyakaḥ ātmanaśca dravyāntaradharmeṣu dravyāntarāvacchedāya svapratyāsattyatiriktasannikarṣāpekṣatvāt anyathā vārāṇasīsthena mahārajanāruṇimnā pāṭaliputre'pi sphaṭikamaṇerāruṇyaprasaṅgāt . kālasya tu tatsvabhāvatayaiva kalpanādayamadoṣaḥ . kālenāpi rāgasaṃkramaḥ kathaṃ na iti cet niyatakriyopanāyakatvenaiva tatsiddheḥ evaṃ sthaviramavadhiṃ kṛtvā yūni paratotpattirnirūpaṇīyā . yugapaditi yugapajjāyante yugapattiṣṭhanti yugavat kurvanti ityādi--pratyayānāñca ekasmin kāle ekasyāṃ sūryagatau ekasmin sūryagatvavacchinnakāle ityarthaḥ, na cāprāptā e sūryagatayo viśeṣaṇatāmanubhavanti . na ca svarūpapratyayāsannāeva tāḥ tasmādetāvṛśaviśiṣṭapratyayānyathānupapattyā viśeṣaṇa prāpakaṃ yad dravyaṃ sa kālaḥ upaskaravṛttiḥ .
     nanu sidhyatu kālaḥ, sa tu nityo dravyaṃ veti na pramāṇamata āha .
     dravyatvamityatve vāyunā vyākhyāte ka° sū° .
     yathā vāyuparamāṇorguṇavattvāddravyatvam adravyadravyatvācca nityatvaṃ tathā kālasyāpītyarthaḥ upa° .
     tathāpi santu bahavaḥ kālā ityata āha .
     tattvambhāvena ka° sū° .
     vyākhyātamiti bipariṇatenānvayaḥ . cirādiprayayānāṃ kālaliṅgānāṃ sarvatrāviśeṣādanekatve'pyāratmanāmiva viśeṣaliṅgābhāvāt sattāvadekatvaṃ kālasyetyarthaḥ . nanvevaṃkṣaṇalavamuhūrteyāmadivasāhorātrapakṣamāsartvayanasaṃvatsarādibhedena bhūyāṃsaḥ kālāstat kathamekaḥ iti cenna bhedabhānasya upādhinibandhanatvāt yathā eka eva sphaṭikamaṇirjavātāpiñjādyupādhyaparāgeṇa bhinna iva bhāsate tathaika eva kālaḥ sūryaspandādyavacchedabhedenatattatkāryāvacchedakabhedena ca bhinna iva bhāsat ityayupagamāt tathāca kālopādhyavyāpakaḥ kālopādhiḥ, svādheyakādācitkābhāvapratiyogyanādhāraḥ kālo vā kṣaṇaḥ pratikṣaṇaṃ kasyacidutpatteḥ kasyacidvināśādetadadhyavaseyam . kṣaṇadvayañca lavaṃ ityādyāgamaprasiddham . nanu tathāpyatītānāgatavartamānabhedena kālatrayastu, śradhūyate hi trekālyamupāvartate traikālyāsiddhiḥ ityādīti cenna traikālyavyavahārāt yena hi vastunā yaḥ kālo'vacchidyate sa tasya vartamānaḥ yatprāgabhāvena yaḥ kālo'vacchidyate sa tasya bhaviṣyatkālaḥ yatpradhvaṃ sena yaḥ kālo'vacchidyate sa tasyātītakālaḥ tathācāvacchedakatritvādhīnaḥ kālatritvavyavahāraḥ upaskaravṛttiḥ!
     idānīṃ sarvotpattimatāṃ kālaḥ kāraṇamityāha .
     nityaṣvabhāvādanityeṣu bhāvāt kāraṇe kālākhyeti ka° sū° . itiśabdo hetau itihetoḥ kāraṇe--sarvotpattimatkāraṇe kālaḥ ityākhyā . hetumāha nityeṣvabhāvāt anityeṣu bhāvāditi nityeṣu ākāśādiṣu yugapajjātaḥ ciraṃjātaḥ kṣipraṃ jātaḥ idānīṃ jātaḥ divā jātaḥ rātrau jāta ityādipratyayasyābhāvāt anityeṣu ghaṭapaṭādiṣu yaugapadyādipratyayānāṃ bhāvāt anvayavyatirekābhyāṃ kāraṇaṃ kāla ityathaḥ . na kevalaṃ yaugapadyādipratyayabalāt kālasya sarvotpattimannimittakāraṇatvam api tu puṣpaphalādīnāṃ haimantikavāsantikaprāvṛṣeṇyādisajñābalādeva tadadhyavaseyam upa° . bhāṣāmuktāvalyośca saṅkṣepeṇa tannirṇayo yathā
     janyānāṃ janakaḥ kālojagatāmāśrayomataḥ .
     parāparatvadhīhetuḥ kṣaṇādiḥ syādupādhitaḥ bhāṣā .
     kālaṃ nirūpayati janyānāmiti tatra pramāṇaṃ darśayitumāha jagatāmiti tathāhi idānīṃ ghaṭaityādipratītiḥ sūryaparispandādikaṃ yadi viṣayīkaroti tadā sūryaparispandādinā ghaṭādeḥ sambandhovācyaḥ sa ca saṃyogādirna sambhavatīti kālaeva tatsambandhaghaṭakaḥ kalpyate itthañca tasyāśrayatvamapi samyak . pramāṇāntaraṃ darśayati parāparatveti paratvāparatvabuddherasādhāraṇaṃ nimittaṃ ka laeva paratvāparatvayorasamavāyikāraṇasaṃyogāśrayolāghavādatiriktaḥ kalpyataiti bhāvaḥ . nanvekatya kālasya siddhau kṣaṇadinamāsavarṣādisamayabhedona syādataāha kṣaṇādiriti kālastveko'pi upādhibhedāt kṣaṇādivyāhāraviṣayaḥ . upādhistu svajanyavibhāgaprāgabhāvāvacchinnaṃ kamma, pūrbasaṃyogāvacchinnavibhāgovā pūrbasaṃyogāvacchinnauttarasaṃyogaprāgabhāvo vā uttarasaṃyāgāvacchinnaṃ karma vā . nacottarasaṃyogānantaraṃ kṣaṇavyavahārī na syāditi vācyaṃ karmāntarasattvāditi . mahāpralaye kṣaṇādivyavahāroyadyapi, tadā'nāyattyā dhvaṃ senopapādanāyaḥ . dinādivyavahārastu tattatkṣaṇakūṭaireveti muktābalī .
     tārkikaśiromaṇinā raghunāthaśiromaṇinā ca padārthanirūpaṇaprakaraṇe tatra dikkālau neśvarādatiricyete iti vadatā vibhurūpasyaikasya kālasya khaṇḍanaṃ kṛvam . raghudevarāmabhadrābhyāṃ tadvivṛtaṃ tataḥ saṃkṣipya padārthatattvasāre ca jayanārāyaṇatarkapañcānanena darśitaṃ yathā
     dikkālau neśvarādatiriktau prācyāṃ ghaṭa idānīṃ ghaṭaḥ ityādivyavahārasya īśvarātmakavibhuviṣayakatvenaivograpatteḥ, naca tayorbhinnaviṣayakatvamanubhavasiddhamiti vācyaṃ tathā sati prācyāṃ ghaṭaḥ pratīcyāṃ ghaṭaḥ idānīṃ ghaṭaḥ tadānīṃ ghaṭa ityāderapi bhinnabhinnaviṣayakatvānubhavāt kāladiśorapi bahutvāṅgokāraprasaṅgāt, tathā ca upādhibhedādekayā diśā ekena kālena ca yathā bhavatāṃ bahūnāṃ vyavahārāṇa apaprattistathā'smākamapi ekeneśvareṇāgamānumānāpyāṃ siddhena sarveṣāmeva tādṛśavyavahāṇāsupadhibhedāduṣapatti sambhavati, suryakriyādau svasaṃyukteśvarasaṃyogitapanāśritatvādisambandhena ghaṭādeḥ sattvasambhavena tatsambandhaghaṭakatayā'pyati raktakālādyasiddheḥ . ayavā kṣaṇā evātiriktāḥ idānāmityādivyavahāraviṣayāḥ, vibhāgaprāgabhāvāvacchinnakarmaṇaḥ kṣaṇatvāsambhavāt bhābikarmāntarajanyavibhāgāntaraprāgabhāvāvacchinnasya karmaṇaḥ kṣaṇacatu yādisthāyitvena tādṛśasyopā dhitvāmambhavāt naca vibhāge svajanyatvaṃ viśeṣaṇīyam, svavānanugamādanangaptāpatteḥ, vibhāgajananādidaśāyāmupādhyantarasya vācyatayā tāvatāpyananugamācca, evañcopādhīnāmatiriktānāṃ kṣaṇikapadārpamvarūpāṇāṃ kṣaṇānāmavaśyābhyupeyatayā tere . tādṛśāḥ sarve vyavahārā upapādanīyāḥ kimatiriktena kāleveti . sāṃkhyamate tasya kāśalarbhāvaḥ na pṛthakatattvāntaratvaṃ tadetatsāṃkhyasūtrabhāṣyayordarśitam
     khaṇḍadikkālayoḥ sṛṣṭimāha bhā° .
     dikkālābākāśādibhyaḥ sāṃ° sū° .
     nityau yau dikkālautāvākāśaprakṛtibhūtau pakṛterguṇaviśeṣaveva . ato dikkālayorvibhatvopapattiḥ . ākāśavat savagataśca nitya itya diśrutyaktaṃ vibhutvaṃ cākāśasyopapannam . yau tu khaṇḍadikkālau tau tu tacadupādhisayogādākāśādatpadyete ityathaḥ ādaśabdenopādhigrahaṇāditi . yadyapi tattadupādhiviśiṣṭākāśameba khaṇḍadikka lau tathāpi ṣiśiṣṭasyātiriktatābhyupagamavādena vaiśeṣikanaye śrotrasya kāryatāvat tatkābhāpamatroktam pra° bhā° .
     atapadaṃ darśayiṣyamāṇamādhavagranthe ca vācaspatimatena kālakhaṇḍanaṃ tu nityapibhukālakhaṇḍanaparaṃ tathāhi upādhibhidyate na tu tadvāniti sā° sū° upādhibhedeca dharmibhedāsambhavasya vyāsthāpanāt dharmiṇaḥ kālasya ekatvena upādhinā bhedāsambhavāt upādhinā nā'nāgatādi bhedavyavahārasambhavaḥ tathā ca kriyādereva upādhibhūtasyānāgatādivyavahāropapādakatayā tasyaiva kālatvam . ataeva kriyaiva kāla ityabhiyuktoktiḥ . kālamādhavīye ca mādhavena śaṅkāpūrvakaṃ kālaścetthaṃ nyarūpi
     nanu nāyamudyamaḥ saphalaḥ kālasya gaganakusumāyamānatvāta tadetatparamarahasyamabhijānānaḥ kapilamahāmunistattvāni nirvivektukāmaḥ kālamupekṣyānyānyeva pañcaviṃśatitattvāni viveca mūlaprakṛtiravikṛtirmahadādyāḥ prakṛtivichatayaḥ sapta . ṣāḍaśakastu vikārā na prakṛtina vikṛtiḥ puruṣaḥ iti . na caiteṣveva tattveṣakālamyāntarbhāvo muninā vivajita iti śaṅūnīyam tvadabhimatamya kālamya pañcaviṃśatitattvānāṃ cānyādṛśāni lakṣaṇāni . satvarajastamoguṇānāṃ sāmyāvasthā malaprakṛtirmadahaṅkārapañcataktātrākhyānāṃ svaptānāṃ prakṛtivikṛtīnām madhyetdhyavasāyaheturmattattvava abhimānaheturahaṅkāraḥ . śabdasparśaruparasagandhātmakāni pañcatanyātrāṇi pṛthivyādipañcamahābhūtānāṃmekādaśendiyāṇāñca ṣoḍaśavikārāṇāṃ lakṣaṇāni prasiddhāni . apra kṛtiravikṛtiḥ puruṣaścidātmakaḥ . na hyevaṃlakṣaṇakeṣ tattveṣu kālamyāntarbhāvaḥ sambha vyate nāpi ṣaḍvaṃśaṃ tattvāntaraṃ muniranubhanyate . kathaṃ tarhi munipraṇītāni tattvāni āryābhiḥ saṃgṛhṇāna īśvarakṛṣṇau bahiḥkaraṇāntaḥkarane vicinvan kālaṃ vyājahāra? sāṃpratakālaṃ bāhya trikālamābhyantara karaṇamiti . paraprasiddhyāparo bodhanīya iti nyāyenāyaṃ vyavahāro na tu sasiddhāntābhipāyeṇeti vadāmaḥ . ata evaitadvaco vyācakṣāṇā vācaspatimiśrāstattvakaumuhyāmevamāhuḥ kālastu vaiśeṣikābhibhata eko nānāgatātītādi bhedaṃ pravartayitumarhati . tasmādayaṃ yairupādhibhedairatītānāgatādibhedabhāvaṃ pratipadyate santu taevopādhayo vyavahārahetavaḥ kṛtamantargaḍunā kāleneti sāṃkhyācaryāḥ . tasvānna kālarūpatattvāntarābhyupagama iti . athocyeta--bhūtakālo vartamānakāloṃ bhaviṣyatkāla iti evaṃ triṣvapi bhūtādiṣvanugataḥ kālapratyaya ekamanugataṃ kālatvamantareṇānupapanna iti tanna padārthapratyayavadupapatteḥ yathā bhavanmate dravyapadārtho guṇapadārtha iti ṣaṭsu bhāveṣu caturṣvabhāveṣvanugataḥ padārthapratyaya ekamanugata padārthaśabdavācyaṃ tattvāntaramantareṇāpyupapannaḥ . tathā kālaprayogo'pi kuto nopapadyeta! . tasmānnistattvaṃ kāla nirṇetuṃ mahānayamudyamaḥ prekṣāvacchiromaṇermādhavācāryasya na kathañcidapyapapanna ityevaṃ prāpte brūmaḥ āyuṣmataśce tasyevaṃ nirūḍhakālatattve yaḥ pradvaṣaḥ sa kasya hetoḥ? itivaktavyam . ki kapilamahāmuninā nirākṛtatvāt? 1 kiṃvā sāṃkhyaśāstrapraṇoteṣutattveṣu asaṃgṛhītatvāt? 2 uta lakṣaṇābhāvāt? 3 āhosvitpramāṇā bhāvān? 4 athavā prayojanāmāvāt? 5, athavā tattvagatapañcaviṃśatisaṃ khyābhyāsapāṭavenābhyasitāt śraddhājāḍyāt? 6, na prathamaḥ kālanirākaraṇasūtrasya muninā praṇītasyānupalambhāt . na dvitīyaḥ atiprasaṅgāt ṛgvedaproktānā jyotiṣṭomādīnāmāyurvedadhanurvedagāndharvavedaproktānāsaitradhapastrasvarādīnāṃ māsaṃgṛhītatvena teṣvapi bhāvataḥ pradveṣaḥ phana vāryeta? . aya teṣāṃ viṣaśaṣyā'maṃgrahe'pi sukhaduḥkhamohātmakatvena guṇatrayāntargatatvādastyevārthāt saṃgrahaiyacyate tarhi kālasyāpyasau na daṇḍavārita iti buddhiṃ samādhatasva . kālasya guṇavayapariṇāmatve sāvayavatvama nityatā ca ghaṭāderiva prasajyeteti cet? nityaniraptayava kālatattvābhiniveśavato vaiśeṣikādeḥ patatvayaṃ vajraprahāraḥ śirasi . vedavādināṃ tu na kāpi kṣatiḥ . kālasyotapattisāvayatvayoḥ pratyakṣaśrutāvapalabhyamānatvāta . taittiroyaśa khāyāṃ nārāyaṇīye kālotpattirāmnāyate sarve nimeṣajijñire vidytaḥ puruṣādadhi kalāmuhūrtā kāṣṭhāścāhorātrāśca sarvaśaḥ . ardhasāmā māmā ṛtavaḥ saṃvatsaraśca kalpattāmiti tamyāmeva śāsvayāmāruṇakrtukacayana brāhmaṇe māvayavatvaṃ śrūyate uktoveṣo vāsāṃsi ca ka lābayavānāmitaḥ pratīcyeṣiti . itosmādanuvākātpranocyeṣ adhastaneṣu anuvākeṣa kālāvayavānāmṛtnāṃ dhyātavyo beṣa uktaḥ vastrāṇi coktānītyathaḥ . nityatvaniravayavatvābhidhāyino vaiśeṣikādiśāstrasya amṛtā devatā iti badāpekṣikanityatāyāmantardhānaśaktyupetayakṣarākṣasādivat saṃṛrśayogyāvayavaśvanyatāthā ca tātparye varṇanīyam .
     atha manyase mahatā tapasā śivamārādhya tatprasāda labbasarvajñatvapadaḥ kaṇādamunirvedavātparyaṃ mamyagvettīti ved syaiva mandamatipratītādarthādarthāntaraṃ netavyasiti . evamapi yasya prasādādayaṃ sarvaṃjñatāmalabhata saeva śivo mukhyaḥ sarvajña iti tanmatānusāreṇa kaṇādamatasyaivātyathānayanamatyantamucitam . śivo hi śaiveṣu āgameṣu ṣaṭatriṃ śattattvāni nirūpayat kālavattvasyotpattimaṅgīncakāra . nikhilaśaivāgamasāramāryābhiḥ saṃgṛhṇāno bhojarājaḥ śuddhāni pañca tattvaḥni śivaśaktisadāśiveśvaravidyākhyāni nirdiśyetarāṇi nirdiśanmāyākāryatvoktipūrvakameva kālaṃ niradikṣat puṃso jagataḥ kṛtaye māyātastattva pañcakaṃ bhavati . kālo niyatiśca tathā kalā ca vidyā ca rāgaśca iti tāni māyāsahitānyekādaśa tattvāni sāṃkhyaprasiddhapañcaviṃśatitattvāni coddiśya vivṛṇvannidamāha nānāvidhaśaktimayī sā janayati kālatattvamevādau . bhāvi bhavadbhūtamayaṃ kalayati jagadeṣa kālo'taḥ iti . taṭṭīkākāra itthaṃ vyācakhyau . nanveṣa kālo naiyāyikādibhinityo'bhyapagataḥ ata āha māvibhavadbhūtamayamiti . bhūtādi rūpeṇa trividhatvāt acetanatvenāsyānityataṃ siddhamiti bhāvaḥ . kena ka ryeṇāsya siddharataāha kalayavi jagadeṣa kālo'taḥ iti . cirakṣiprādipratyayopādhidvāreṇa kalayatyākṣipatatyartha'iti . ittha pratyakṣaśrutisahakṛtaśaitāptamaiḥ kaṇādaśāstrasya bādhe sati uttaramāmāṃsāgataḍitīyādhyāyaprathamādhikaraṇanyāyo'nugṛhyate tasya ca nyāyasya saṃgrāhakau ślokau sāṃkhyasmṛtyaḥsti saṅkoco na vā yedasamanvaye . dharme vedaḥ sāvakāśaḥ saṅkocyo'navakāśayā . pratyakṣaśrutimūlābhirmanvādismṛtibhi smṛtiḥ amūlākāpilo bādhyā na saṅkoca'nayā tataḥ iti . ayamarthaḥ . ṛgvedadi bharagnihotrādidharmo brahmaṇo jagatkartṛtvaṃ ca prati pādyate . sāṃkhyasmṛtyādistu padhānasya jagatkāraṇatva pratipāṭayati tatra tayā smṛtyā vedasya saṅkoco'sti . veti saṃśaye smṛterjagatkāraṇatvamantareṇānavakāśatvāt prābalya vedasya tu dharme'pi caritārthacāddaurbalyam . tataḥ smṛtyanusāreṇa vedaḥ samkucita iti pūrvaḥ pakṣaḥ . pratyakṣaśrutibhirbahva bhiranugṛhītābahvyo manvādimṛtayo brahmakāraṇatāmācakṣate sāṃkhyasmṛtistvekā mūlahīnā ceti durbalatvāt saiva bādhyā ato nāsti vedasya saṅkoca iti siddhānta iti . atha tārkikatvābhimānagrahagṛhītaḥ sana paravaśa evaṃ brūṣe bhūtādonāmaupādhikānāṃ kālaviśeṣāṇāmevotpattirna tu nirupādhikasya mukhyasya kālasyeti tarhi kapardikānveṣaṇāya pravṛttaścintāmaṇimalabhatetyevaṃvāsiṣṭarāmāyaṇa proktasyābhāṇakamya tvameva viṣayo'bhūḥ . yataḥ sādharyavaidharmyajñānāya dravya dīnyanviṣyan parabrahmatattvamavāgamaḥ . vyavahārahetūnāṃ bhūtādikālaviśeṣāṇāmādhāraḥ svayaṃ vyāhārātīto nityo niracayavo mukhyoyaḥ kālaḥ sa paramātmaiva . tathāca śvetāśvatarā āmananti . yaḥ kālakālo guṇī sarvavidya iti . āstāṃ nityatvānityatvasāvayavatvacintā . sarvathāpyasti sāṃkhyatattveṣu ārthikaḥ kālasargrahaḥ sākṣātsaṃgrahābhāvastu jyotiṣṭomādivat prakṛtipuruṣavivekānupayogādityavagantavyam . tṛtīyacaturthapakṣau tu bhavato vaiśeṣikaparicayagandho'pi nāstīti prakaṭayataḥ . vaiśeṣika grantheṣu sarveṣvapi kālaprakaraṇeṣu tallakṣaṇasya tatsādhakānumānasya ca papañcitvāt pramāṇāntarāṇi tu kālasādhakāni śrutyaivopanyastāni tathā ca taittirīyā āruṇaketuke mantramāmananti smṛtiḥ pratyakṣamaitihyam anumānaścatuṣṭayam . etairādityamaṇḍalai sarvaireva vidhāsyate iti . tatra smṛti anumeyaśrutimūlaṃ manvādiśāstraṃ prayakṣaṃ śrotragrāhyo 'kṛtrimo vedākhyo'kṣararāśiḥ, yogipratyakṣamaupaniṣadābhimataṃ sākṣipratyakṣaṃ vā . aitihyamitihāsapurāṇādike jyotiḥśāstrasyāpyatrāntarbhāvo draṣṭavyaḥ . anumīyate svamūlabhūtaṃ smṛtivākyamanenetyenumānaḥ śiṣṭācārastasya ca smṛtyanumāpakatvaṃ . bhaṭṭācāryarvispaṣṭamabhihitam . ācā rācca smṛtiṃ jñātvā smṛteśca śrutikalpanamiti, tadevaṃ smṛtyādīnāṃ catuṣṭayaṃ saphalam, etaiścaturbhiḥ sarvairapyādityamaṇḍalaṃ pramīyata iti mantrasyārthaḥ . nanu smṛtyādīni maṇḍalasādhakatvenātropanyastāni na tu kālasādhakatveneti cet maivaṃ maṇḍalasya sārvajanīnapratyakṣasiddhatvena tatra smṛtyādyanupayogāt, kālavivakṣayevātra kālanirvāhakamaṇḍale tānyupanyastāni, tathā ca maṇḍaladvārā kālaḥ pramīyate . kālavivakṣā cottaramantreṣvatisphuṭā tatrānantaro mantraevamāmnāyate, sūryo marīcimādatte sarvasmādbhuvanādadhi, tasyāḥ pākaviśeṣeṇa smṛtaṃ kālaviśeṣaṇamiti tasyāyamarthaḥ . bhuvanagataṃ sarvabhūtajātamadhikṛtyarasavīryapākādibhistattadanugrahasamarthaṃ marīciṃ sūryaṃ svīkaroti tatkṛtena bhūtapākabhedena nimeṣādiḥ parārdhaparyantaḥ kālavibhedo'smābhiravagato bhavatīti . kālaprati pādakāni ca smṛtyādītyudāharāmaḥ . tatra manuḥ kālaṃ kālavibhaktiñceti sṛṣṭiprakaraṇe kālaṃ vyavajahāra . yājñavalkyo'pi, śrāddhakālaḥ prakīrtitaḥ iti . evamanyāsvapi smṛtiṣūdāhāryam . śrutiṣvapi kṛtaṃ svapne vicinoti kālaḥ iti bahvṛcāḥ . ahameva kālonāhaṃ kālasyeti taittirīyāḥ . kā ca sandhyā kaśca sandhyāyāḥ kāla iti sāmagāḥ . yogaśāstre'pi saṃyamaviśeṣāddhāraṇādhyānasamādhitrayarūpādyogino'tītādikālaṃ pratyakṣataḥ paśyantīti abhihitam tathā ca pātañjalabhūtram pariṇāmatrayasaṃyamādatītānāgatādijñānamiti . sāṃkṣipratakṣamapi, ahamasminakāle nivasāmi, ityanubhavastāvatsārvajanīnaḥ . na cāsau bāhyendriyakṛtaḥ kālasya rūpādihīnatvāt . nāpi mānasastārkikaistadanaṅgīkārāt . nāpyanumānādijanyaḥ aparokṣapratyayatvāt . ataḥ sāmagryabhāva'pyaparokṣadarśanātsākṣipratyakṣametadityaupaniṣadāmanyante . itihāse'pi mahābhārate praharau ghaṭikānyūnau praharau ghaṭikādhikau . sa kālaḥ kutapojñeya pitṝṇāṃ, dattamakṣayamiti . purāṇe'pi anādireṣa bhagavānkālo'santā'jaraḥ paraḥ iti śiṣṭāśca paurṇamāsyākhyakāle svasvakalocitān devaviśeṣebhyaḥ kṣīradadhyādisamarpyaṇādikāndharmaviśeṣānbhānuvārādikālaviśeṣe ca samācaranti . tadevamanekapramāṇapramite kāle pramāṇābhāvarūpaścaturthaḥ pakṣaḥ kathamāśaṅkyeta? . nāpi prayojanābhāvāditi pañcamaḥ pakṣo yujyate . tārkikaistāṣat sarvotpattinimittakāraṇatvamuddhoṣitam . loke kṛṣyādyupayogaḥḥkālaviśeṣya kṛṣīvalādibhirvyavahriyate . gṛhapraveśaprayāṇādyupayogo jyotiḥśāstraprasiddhaḥ . śrautasmārtakarnopayogastu pradarśayiṣyate . tasmāt sāṃkhyaśraddhājāḍyakṛtasrava pradveṣa ityayaṃ ṣaṣṭaḥ pakṣaḥ pariśipyate . tathāca pāpā tmanaḥ svasya budbyaparādhaṃ puṇyātmani mādhavācārye samāro payan kayā vā śikṣayā na daṇḍyo'si . tadevaṃ kālasyapratyā khyātumaśakyatvānnirṇayodyamaḥ saphala iti sthitam . nanu katarakālo'tra nirṇīyate . kiṃ kevalaḥ kālaḥ kiṃ vā kālakālaḥ . nanu kimityaprasiddhabhāṣayā bhīṣayasi, na bhīṣayāmyahaṃ kiñcāstyeva kalayitavyabhedātkāladvaividhyam . yena prāṇidehādayo'tītavartamānādirūpeṇa kalayitavyāḥ sa kevalaḥ kālaḥ . sa ca tattvaprakāśavacanena pūrvam udāhṛtaḥ kalayati jagadeṣa kālo'taḥ iti . tādṛśo'pi kāryotpattisthitivināśakāriṇā yena kalayitavyaḥ sa kālakāla iti . sa ca vāsiṣṭharāmāyaṇedaśitaḥ kāle pi kalyte yeneti śrutiśca bhavati sa viśvakṛdviśvavidātma yonirjñaḥ kālakālo guṇī sarvavidyaḥ pradhānakṣatrajñaḥ iti guṇī sasāramokṣasthitibandhaheturiti ca kūrmapurāṇe'pi anādireṣa bhagavān kālo'nanto'jaraḥ paraḥ . sarvagatvāt svatantratvāt sarvātmatvānmaheśvaraḥ . brahmāṇo bahavo rudrā anye nārāyaṇādayaḥ . ekohi bhagavānīśaḥ kālaḥ kaviriti smṛtaḥ . brahmanārāyaṇeśānāṃ trayāṇāṃ prākṛtolayaḥ . procyate kālayogena punareva ca sambhavaḥ . paraṃ brahma ca bhūtāni vāsudevo'pi śaṅkaraḥ . kālenaiva ca sṛjyante saeva grasate punaḥ . tasmāt kālatmakaṃ viśvaṃ sa eva parameśvaraḥ iti . viṣṇudharmottare'pi . anādinidhanaḥ kālo rudraḥ saṅkarṣaṇaḥ smṛtaṃ . kalanātsarvabhutānāṃ sa kālaḥ parikīrtitaḥ . karṣaṇāt sarvabhūtānāṃ sa tu saṅkaṣaṇaḥ smṛtaḥ . sarvabhūtaśamitvācca sa rudraḥ parikīrtitaḥ anādinidhanatvana sa mahān parameśvara iti jyotiḥśa stre'pi bhūtānāmantakṛtkālaḥ kālo'nyaḥ kalanātmakā iti . tatraivaṃ sati dvayormadhye kālakālotra na nirṇetaka tasya dharmānuṣṭhāneṣvahetutvema heyatvādanupādeyatvācca . yastvitaro māsapakṣatithyādirūpaḥ so'pi jyotiḥśāstre samyaṅnirṇīta iti kṛtamanayā kālanirṇayapravṛttyeti prāpte brūmaḥ umayamapyatra nirṇetavyaṃ kālakālasya jagadīśvarasya sarveṣu karmārambheṣu anusmartavyatvāt ataeva śiṣṭāḥ puṇyāhavācanādāvīśvaramanusmaranti . sarveṣu kāleṣu samasta deśeṣvaśeṣakāryeṣu tayeśvareśvaraḥ . sarvaiḥsvarūpairbhagavānanādimānmamāstu māṅgalyavivṛddhaye hariḥ . yasya smṛtyā ca nāmoktyā tapoyajñakriyādiṣu . nyūnaṃ saṃpūrṇatāṃ yāti sadyovande tamacyutamiti . māsādirūpabhedasya tu svarūpeṇa jyotiṣe nirṇītatve'pi śrautasmārtakarmaviśeṣeṇa saha kālasyāṅgāṅgibhāvī nirṇetavyaḥ . yadyapyasau hemādiprabhṛtiṣu grantheṣu nirṇītastathāpyanekatra viprakīrṇasyaikatra saṃgrahārthamatra yatnaḥ kriyate . tadevaṃ cikīrṣitasya granyasya kālarūpo viṣayaḥ saṃgraharūpaṃ prayojanaṃ cāstīti ayaṃ grantha ārabhyate . nityo janyaśca kālau dvau tayorādyaḥ pareśvaraḥ . so'vāṅamanasagamyo'pi dehī bhaktānukampayā nityakālasya parameśvaratve pramāṇaṃ pūrvamevopanyastam . parameśvarasya cāvāṅmanasagocaratve sarve vedāntāstadanusārismṛtipurāṇāni tattvavidanubhavaśca pramāṇam . bhaktānugrāhimūrtisvīkāraśca ta lavakārākhye sāmavedaśākhāviśeṣe kasyāṃ cidākhyāyikāyāmāmnāyate tasyāṃ hyāstyāyikāyāmevamuktam--agnivāyvi ndrādayo devā īśvarānugṛhītāḥ sarvatra vijayamānāḥ svakīyameva tatsāmarthyamityamimanyante sma . tān bodhāyitumavāṅmanasagamyaṃ parameva brahma pūjyāṃ cakṣurgamyāṃ kāñcinmūrtiṃ dhārayitvā prādurbabhūva . tayā saha vādaṃ kṛtvāpi rājasacittāvagnivāyū tadbrahmatattvaṃ naiva bubudhāte indrastu sātvika cittobubudhe iti . vāsiṣṭharāmāyaṇe'pi śukropākhyāne śukraṃ mṛtamavalokya tatpitā bhṛguḥ kruddho mārayitāraṃ kālaṃ śapnumudyata tadānīṃ kālo'nugrahītumīdṛśena rūpeṇāvirbabhūveti paṭhyate athākalitarūpo'sau kālaḥ kavalitaprajaḥ . ādhibhautikamāsthāya vapurmunimupāyayau . bahupāśadharaḥ śrīmān kuṇḍalī kavacānvitaḥ . ṛtuṣaṭkamayodāravaktraṣaṭkasamanvitaḥ . māsadvādaśakoddāsabhujadvādaśakodbhaṭaḥ . svākārasamayā bahvyā vṛtaḥ kiṅkarasenaya . sa upetya praṇamyādau kupitaṃ taṃ mahāmunim . kalpakṣubdhāvdhigambhīraṃ sāntvapūrvamuvāca h . tvamatyantatapā vipra! vayaṃ niyatiprālakā tena saṃpūjyase pūjya . sādho! netaravīkṣayā . mā tapaḥ kṣapayā'buddha! kalpakālamahānalaiḥ . yo na dagdho'smi me tasya kiṃ tvaṃ śapena dhakṣyasi? . saṃsārāvalayo grastā nigīrṇārudrakoṭayaḥ . bhuktāni viṣṇuvṛndāni kena śaptā vayaṃ mune! . bhoktāro hivayaṃ brahman bhojanaṃ yuṣmadādayaḥ . svayaṃ niyatireṣā hi nāvayoretadokṣitamiti . na ca bhaktānujighṛkṣayā svekṛtā mūrtirīdṛśyeveti kaścinniyamosti sarvātmakasya parameśvarasya bhaktacittapriyāyāḥ sarvasyā api mūrte svakīyatvāt ataeva bhagavadgītāyām yo yo yāṃ yāṃ tanu bhaktaḥ śraddhayārcitumicchati . tasya tasyācalāṃ śraddhāṃ tāmeva vidadhāmyaham . sa tayā śraddhayā yuktastasyā rādhanamīhate . labhate ca tataḥ kāmān mayaiva vihitān hitāniti . viṣṇurudrādivat acetanamūrtayo'pi tattatphalaviśaṣārthibhirośvaratvenopāsyāḥ . tadetadṛgvede samāmnāyate . etaṃ hyeva bahvyaca mahatyukthe mīmāṃsa ntaetamagnāvadhvaryava, etaṃ mahāvratecchandogā, etamasyām (pṛthivyām) etaṃ divyetaṃ vāyāvetamākāśa etamoṣadhīṣvetaṃ vanaspatiṣvetaṃ chandasyetaṃ nakṣatreṣvetaṃ sarveṣu bhūteṣviti vājasaneyino'pi maṇḍalabrāhmaṇe tametamagnimadhvaryava upāsata ityāramya paṭhanti viṣamiti sarpāḥ, sarpa iti sarpavidaḥ, urgiti devaḥ, rayiriti manuṣyāḥ, māyetyamurāḥ, svadheti pitaro, devajana iti devajanavido rūpamiti gandharvā, gandhaityapsarasastaṃ yathāyathopāsate tadeva bhavatīti . taittirīyāśca paṭhanti kṣema iti vāci, yogakṣemam iti prāṇāpānayorityādi . parabrahmaṇyāropitaṃ yadyāvajjagadrūpam asti tena sarveṇaḥpyupāsanayā parameśvaro rūpavānbhavatītihiraṇmayādhikaraṇatejomayādhikaraṇayoḥ prapañcitam . evaṃ ca sati yo yadā yatkarmārabhate sa tadā tatkarmopayuktāṃ kālātmakasyeścarasya mūrtimiṣṭadevaṃtārūpeṇānusmaret . ata eva mantraśāstreṣu nānāvidhāni dhyānānyupadiṣṭāni . loke'pyāvidvadāgopālāṅganaṃ sarvo'pi jana ekaikāṃ devatāṃ svecchayā pūjayati tadetadbhagavānāha yajante sātvikādevān yakṣarakṣāṃsi rājasāḥ pretān bhūtagaṇāṃścānthe yajante tāmasā janāḥ iti tasma dārabhyamāṇakarmaphalapradonijeṣṭadevatārūponityaḥ kālaḥ karmārambheṣu anusmartavya iti siddham .
     atha janyaṃ kālaṃ nirūpayāmaḥ . nanu kālasya janyatve sati kathaṃ pralaye kālavyavahāraḥ . pralayatvasya janyānadhikaraṇatvarūpatvāt . pralayo'tītaḥ pralayobhāvīti kālanityatvavādinastavāpi samodoṣaḥ . nityasya kālasya tapanaparisyandādyupādhibhiḥ paricchede satyetāvān kāla iti kāleyattā varṇayitavyā . na ca pralaye tadupādhayaḥ santi . atastava kathaṃ pralayakāle iyattānirṇayaḥ . atha satkāryavādābhyupagamenopādhayo'pi vāsanā rūpeṇa santi tarhi kāle'pi tatsamānaṃ, na caitāvatā nityatāprāptiḥ upādhiṣu tadanaṅgīkarāt . atha manyase iyattārahite'pi pralayakāle sṛṣṭikāleyattāvāsanāvaśādiyattā vyavahriyate . tatropādhyāyatvādirdṛṣṭāntaḥ . yathā kaścinmāṇavakaḥ triṃśadvarṣavayaskādadhyetumupakramya saṃvatsaramadhītyāsmadupādhyāya ekatriṃśadvarṣavayaska ityadhyayanarahite'pyatote vayasyvapādhyāyatvaṃ vyavaharati . tadvadiyattāvyavahāraḥ . evaṃ tarhyanena nyāyena kālarahitapralaye kālavyavahāraḥ kiṃ na syāt? . kālarahitaṃ ca pralayādikaṃ vastvastoti māṇḍūkyādiśrutayo'bhyupra gacchanti . tathā ca śrūyate, yaccānyattrikālātītaṃ tadapyoṅkāra eveti . prābhākarāścāpūrvasya kālatrayāsaṃsṛṣṭāṅkāñcidavasthābhāhuḥ . tasmātkālaḥ sukhena janyatāṃ sa ca sāmānyaviśeṣābhyāndvividhaḥ . tasya cobhayavidhasyeśvarākhyānnityātkālādutpattiṃ manurāha kālaṃ kālavibhaktiñca nakṣatrāṇi grahāṃstathā . sṛṣṭiṃ sasarja caivemāṃ sraṣṭumicchannimāḥ prajāḥ iti . tatra yaḥ sāmānyakālaḥ sa viśeṣānugatatvāttadapekṣayā nityograhagatyādibhiranumeyo bhūtotpattinimittakāraṇamiti tārkikajyautiṣikādayaḥ pratipedire . tatra jyautiṣikā evamāhuḥ prabhavaviratibhadhyajñānabandhyā nitāntaṃ viditaparamatattvā yatra te yogino'pi . tamahamiha nimittaṃ viśvajanmātyayānāmanumitamabhivande bhagrahaiḥ kālamīśam . yugavarṣamāsadivasāḥ samaṃ pravṛttāstu caitraśuklādeḥ . kālo'yamanādyanto graharbharanumīyate kṣetra iti kālaviśeṣeṣu ca saṃvatsaraḥ prādhānabhūtaḥ . anye sarve guṇabhūtāḥ . tathācāruṇaketuke samāmnāyate nada va prabhavā kācidakṣayyā syandate yathā . tāṃ nadyobhisamāyanti saha, sā na nivartate . evaṃ nānāsamutthānāḥ kālāḥ saṃvatsaraṃ śritāḥ . aṇuśaśca mahāntaścasarvesamavayanti tam . sa taiḥ sarvaiḥ samāviṣṭa ūhaḥ sanna nivartate iti . ayamarthaḥ . bhāgīrathīgodāvaryādikā nadīva kālaḥ kutaścidutpattisthānādutpadyate . taccotpattisthānaṃ sāṃkhyoktaṃ prakṛtiḥ śivāgamoktamāyā vā śrutismṛtyuditā nityakālātmaka īśvaro vā bhaviṣyati . yathā tāṃ gaṅgādikāṃ mahānadī manyāṃ svalpanadyo'bhitaḥ praviśanti sā ca praviṣṭairnadyantaraiḥ saha vistīrṇā pravahatpravāhā satī na kadācit śuṣyati . evaṃ nānāvidharūpaiḥ samutpannāḥ kālabhedāḥ saṃvatsarākhyaṃ pradhānaṃ kālamāśritāḥ . tatra nimeṣādyā ayanaparyantāḥ kālabhedāḥ saṃsatsarādaṇavo, yugādyāḥ parārdhaparyantāḥ saṃvatsarānmahāntaste sarve taṃ saṃvatsaraṃ samyak praviśanti . aṇū nāmavayavatvena praveśaḥ . mahatāntu saṃvatsarāvṛttiniṣpādyānāmadhyakṣaḥ saṃvatsaraiti tatra praveśo'bhidhīyate . tathāca yedāṅgajyotiṣagranthe paṭhyate pañcasaṃyatsaramayaṃ yugādhyakṣaṃ prajāpatim . dinartvayanamāsāṅga praṇamya śirasā sthita iti . sa ca saṃvatsarasteraṇubhirmahadbhiśca sarvaiḥ samāviṣṭo'tidīrghaḥ sannasmin jagati ta cchidyata iti . nanvaṇutvaṃ nimeṣe paryavasitaṃ mahattvotu parārdhe tathā ca tayoranyatarasya prādhānyamucitam . tatra kathaṃ saṃvatsarasya prādhānyam? iti cet īśvareṇa prathamaṃ sṛṣṭatvāditi brūmaḥ . tathā ca vājasaneyinaḥ samāmananti so'kāmayata dvitīyoma ātmājāyeteti sa manasā vācā mithunaṃ samabhavadyattadreta āsīt sa saṃvatsaro'bhavaditi . tasmātsaṃvatsaraḥ pradhānam, ataeva vayaṃ saṃvatsarabhāramya kālaviśeṣaṃ nirṇayāmaḥ . tatra saṃvatsaro'yanamṛturmāsaḥ pakṣaḥ tithirnakṣatraṃ yoga ityevaṃ vidhāḥ karmakālāḥ . yadyapi purāṇaṣu mṛtyumārkaṇḍeyādīnāṃ yugādikalpādiparimitaṃ tapaḥ smaryate tathāpi śatasaṃvatsarāyuṣo manuṣyānadhikṛtya dharmaśāstrapravṛtteḥ yugādinirṇayonoyayuktaḥ . śāstrāṇāṃ manuṣyādhikāratvaṃ cāsmābhiḥ pārāśarasmṛtivyākhyāne manuṣyāṇāṃ hitaṃ dharmam ityasminvacane prapañcitam . yetu kalau pañca vivarjayet ityādayomanuṣyadharmāsteṣvapi na yugādikaṃ nirṇetavya saṃdehābhāvāt . na ca śatāyuṣāmadhikāre kathaṃ sahasrasaṃvatsarasatraśrutiriti śaṅkanīyam tatra saṃvatsaraśabdodivasapara iti ṣaṣṭhādhyāye sapnamapādenirṇītatvāt . ye'pi caturdaśasavatsarāvṛttisādhyā anantavratādayasteṣvapi na saṃvatsarādhikaḥ kaścitkālo nirṇetavyo'sti . ataḥ saṃvatsaramārabhyāvāṃñca eva nirṇetavyāḥ karmāṅakālāḥ . na ca kālasya karmāṅgatve vivaditavyam sāyaṃ buhoti prātarjahotītiḥ śruteḥ tattatkarmaṇastāvadapūrvaviṣayatvāt (apūrvajanakatvāt, prādhānyamabhyugamya tathā ca kālasya guṇatvenānvayaḥ pariśiṣyate ataeva gargaḥ tithinakṣatravārādi sādhanaṃ puṇyapāpayoḥ . pradhānaguṇabhāvena svātasthyeṇa na te kṣamāḥ iti . tasmādaṅgabhūteṣa nirṇeyeṣa kāleṣvavayavitvena saṃvatsarasyābhyarhitatvādalpavaktavyatayā sūcīkaṭāhanyāyānusāreṇa ca saeva ādau nirṇīyataitisthitam . sū° si° raṅga° kālavibhāgaścetthaṃ pradarśitaḥ
     lokānāmamakṛtkālaḥ kālo'nyaḥ kalanātmakaḥ . sa dvidhā sthūlasūkṣmatvānmūrtaścāmūrta ucyate sū° si° . kālo dvidhā tatraikaḥ kālo'khaṇḍadaṇḍāyamānaḥ śāstrāntarapramāṇasiddhaḥ . lokānāṃ jīvānāmupalakṣaṇādacetanānāmapi . antakṛdvināśakaḥ . yadyapi kālasteṣāmutpattisthitikārakastathāpi vināśasyānantatvāt kālatvapratipādanāya cāntakṛdityuktam . antakṛdityanenaivotpattisthitikṛdityaktamanyathā nāśakatvāsambhavāt . ataeva kālaḥ sṛjati bhūtāni kālaḥ saṃharati prajāḥ ityādyuktaṃ granthāntare . anyo dvitīyaḥ kālaḥ khaṇḍakālaḥ . kalanātmako jñānaviṣayasvarūpaḥ . jñātuṃśakyaityarthaḥ . sa dvitīyaḥ kalanātmakaḥ kālo'pi dvidhā bhedadvayātmakaḥ . tadāha sthūlasūkṣmatvāditi mahattvāṇutvābhyām . mūrtaḥ--iyattāvacchinnaparimāṇaḥ . amūrtastadbhinnaḥ kālatattva vidbhiḥ kathyate . cakāro hetukrameṇa mūrtāmūrtakramārthakaḥ . tena mahān mūrtakālo'ṇṛramūrtaḥ kāla ityarthaḥ . athoktaṃ bhedadvayaṃ svarūpeṇa pradarśayan prathamabhedaṃ pratipipādayiṣustadavāntarabhedeṣu bhedadvayamāha raṅganāthaḥ . prāṇādiḥ kathito mūrtastruṭyādyo'mūrtasañjñakaḥ . ṣaḍabhiḥ prāṇairvināḍī syāt tatṣaṣṭhyā nāḍikā smṛtā sū° si° .
     prāṇaḥ svasthasukhāsīnasya śvāsocchāsāntarvartī kālo daśagurvakṣaroccāryamāṇa ādiryasyaitādṛśaḥ prāṇanāntargato mūrtaḥ kāla uktaḥ . truṭirādyā yasyaitādṛśaḥ kāla eva prāṇāntargatastraṭitatparādiko'mūrtasañjñaḥ . athāmūrtasya mūrtādibhūtasya vyadhahārāyogyatvenāpradhānatayānantaroddiṣṭasya bheda pratipādanamupekṣya mūrtakālasya vyavahārayogyatvena pradhānatayā prathamoddiṣṭabhedān vivakṣuḥ prathamaṃ palaghaṭyāvāha . ṣaḍbhiriti . ṣaḍabhiḥprāṇairasubhiḥ pānīyapalaṃ bhavati palānāṃ ṣaṣṭhyā caṭikoktā kālatattvajñaiḥ . atha dinamāsādikamāha raṅga° .
     nāḍīṣaṣṭyā tu nākṣatramahorātraṃ prakīrtitam . tattriṃśatā bhavenmāsaḥ sāvano'rkodayaignathā .
     aindavastithibhistadvat saṅkrāntyā saura ucyate . māsairdvādaśabhirvarṣaṃ divyaṃ tadaharucyate .
     surāsurāṇāmanyo'nyamahorātraṃ viparyavāt . tatṣaṣṭiḥ ṣaḍguṇā 360 divyaṃ varṣamāsurameśa ca .
     taddvādaśa sahasrāṇi caturyugamudāhṛttam . sūryābdasaṅkhyayā dvitrisāgarairayutāhataiḥ 4320000 .
     sandhyāsandhyāṃśasahitaṃ vijñeyaṃ taccaturyugam . kṛtādīnāṃ vyavastheyaṃ dharmapādavyavasthāyā . yugasya daśamo bhāgaścatustridvyekasaṅguṇaḥ . kramāt kṛtayugādīnāṃ, ṣaṣṭhāṃśāḥ sandhayaḥ svakāḥ .
     yugānāṃ saptatiḥ saikā manvantaramihocyate . kṛtābdasaṅkhya 1728000 stasthānte sandhiḥ proktojalaplavaḥ .
     sasandhayaste manavaḥ kalpe jñenyāścaturdaśa . kṛtapramāṇaḥ kalpādau sandhiḥ pañcadaśaḥ smṛtaḥ .
     ityaṃ yugasahasreṇa bhūtasahārakārakaḥ . kalpo brāhmamahaḥ proktaṃ śarvarī tasya tāvatī .
     paramāyuḥ śataṃ tasya tayā'horātnasaṅkhyayā . āyuṣordhamitaṃ tasya śeṣe kalpoyamādimaḥ sū° si° . aharādikālabhedāḥ (ahan) śabde uktāḥ .
     si° śi° tu nimeṣatatparatruṭirūpāḥ sūkṣmāḥ kālāvayavāḥ darśitāḥ tasya vākyaṃ 1788 pṛ° darśitam . sa ca kālastrividhaḥ vartamānabhūtabhaviṣyadbhedāt tatra bhūtabhaviṣyat kālāvapi pratyekaṃ dvidhā adyatanānadyatanabhedāt tadbhedenaiva lakāraviśeṣaṃ pāṇiniranuśaśāsa .
     so'yaṃ kālaḥ ṣaḍindriyavedyaḥ iti mīmāṃsakā manyante na so'sti pratyayoloke yatra kālo na bhāsate iti teṣāmukteḥ . vedāntinastu tasya sākṣipratyayabhāsyatvamaṅgīcakruḥ tatra pramāṇaṃ kālamā° anupadameva darśitam . so'yaṃ kālaḥ deśavṛttaravyāpyavṛttitāniyāmakaḥ . tathāhi yaḥ padārthaḥ svādhikaraṇavṛttyabhāvapratiyogī so'vyāpyavṛttiriti bhaṇyate tattānirvāhakaśca kālodeśaśca . kvaciddeśe sthitasya tādṛśapadārthasya kālabhedena tatraivādhikaraṇe'bhāvastiṣṭhati yathā jñānāśraye ātmani suṣuptikāle icchādiviśeṣaguṇāntarakāle ca jñānābhāvaḥ . yathā vā guṇavati janyadravye utpattikāle guṇābhāvaḥ śyāmale apakve ghaṭe raktatvābhāvaḥ raktatvasya pākīttaraṃ jāyamānatvāt . kālasattva ca deśo'pi tathā . yathā ātmani jñānakāle śarārāvacchedena jñānaṃ, ghaṭādyavacchedena tadabhāvaḥ . tathā vṛrkṣa kapisaṃyogakāle'pi mūle tadabhāvaḥ . kālena kṛtasambandhaśca kālikasambandhaḥ tena sambandhena sarveṣu janyabhāveṣu janyabhāvānāṃ vṛttimattā nityeṣu gu kālikasambandhena na kasyāpi sattvam nityānuyogikakālikatambanyānupagamāt iti naiyāyikāḥ . tasya ca pauruṣaṃ daivasampāyā kāle phalati pārthiva! . trayametanmanuvyasya piṇḍitaṃ syāt phalāvaham ityukteḥ kāryamātre nimittakāraṇatā . yadyapi kṛṣervṛṣṭisamāyoge dṛśyante phalasiddhayaḥ . tāstu kāle pradṛśyante naivākāle kathañcaneti śāstrāntareṇa tattatkālānāmeva yattatkāryotpattau hetutā 'dhigatā tathāpi yadviśeṣayoḥ kāryakāraṇabhāvastatsāmānyayorapīti nyāyāt sāmānyataḥ kāryamātraṃ prati kālasāmānyasya hetutvam . kālaḥ krīḍati gacchatyāyustadapi na muñcatyāśāvāyuḥ mohamu° . kāle bhavaḥ ṭhañ . kālika kālabhave tri° samāsapratyayabidhau pratiṣedho vaktavyaḥ bā° ukteḥ tadantavidhiparibhāṣāyāḥ apravṛtteḥ kālāntaśabdānnāsya pravṛttiḥ tena tadanta śabdāt khaeva sādhuḥ samānakānīnaḥ prākkālīna ityādi bhūriprayogāt . si° kau° samānakālonaprākkālonaśabdayoraprāmāṇikatoktiḥ prauḍhoktireva udāhṛtavārtikasya jāgarūkatvāt iti gauḍāāhuḥ . pratīcyāstu kaumudīkāraśraddhāvaśāt ṭhañvidhāyakasūte kālasāmānyatadviśeṣaparyāyāṇāṃ grahaṇāt samānakālaprākkālayorapi kālaviśeṣatvena tataḥ ṭhañeva pravṛttirna khasyeti bhāṣyādiprayogastu ārṣatvāt samādheyaḥ iti manyante . kālena nirvṛttaḥ ṭhañ kālika kālasādhye tri° striyāṃ ṅīp . kartustātkālikī śuddhiriti smṛtiḥ tatra tatkālaśabdasyaiva ṭhañaḥ prakṛtitvāt tena na pūrvoktavārtikasaṅkocaḥ ataeva tatra tacchabdasyaivādyacovṛddhiḥ tena nivṛttamityadhikārāt prakṛtimātrasyaiva grahaṇāt na kālatvena tatraprakṛtitā . kāle sādhuḥ puṣyan pacyamāno vā aṇ . kāla--kāle sādhau kāle yikaśa māne kāle pacyamāne ca tri° . atra sūtre kālaviśeṣasyaiva grahaṇaṃ na svarūpasya tena na tato'ṇ ityanye . kālaḥ prāpto'sya yat . kālya prāptakāle śītādau tri° kālodevatā'sya kālebhyobhavavat pā° ṭhañ . kālika kāla devatāke havirādau striyāṃ ṅīp . 15 tattatkarmocitakāle varamekāhutiḥ kāle nākāle lakṣakoṭayaḥ tri° ta° . akāle'pyatha vā kāle gaṅgāṃ prāpya saridvarām prā° ta° . kāle kālakṛto naśyet phalabhogyo na naśyati yā° smṛ° . ardhayāmaśabde 376 pṛ° darśite ravyādivāreṣu kālavelākhye 16 divāniśorardhayāmabhede yātrāyāṃ maraṇaṃ kāle vaidhavyaṃ pāṇipīḍane . brate brahmabadhaḥ proktaḥ sarvaṃ karma tatastajet jyo° ta° tasya sarvakarmasu varjyatāmāha 17 sāṃkhyīkte meghāsvye vivekasākṣātakārāntarāye tuṣṭibhede yathā ādhyātmikyaścatasraḥ prakṛtyupādānakālabhāgyākhyāḥ . bāhyāviṣayoparamāt pañca, nava tuṣṭayobhavanti sā° kā0
     yā tu pravrajyāpi na sadyonirvāṇadeti saiva kālaparipākamapekṣya siddhinte vidhāsyati alamuttaptatayā tavetyapadeśe yā tuṣṭiḥ sā kālākhyā megha (1) ucyate kau° . vivṛtañjaitadasmābhiḥ . pravrajyāmātrasya vivekakhyātihetutve prabrajyāgrahaṇamātreṇa vivekakhyātyāpattirūpam upadeśe asattavaprayojakaṃ dūṣaṇam sahakāryantarāpekṣākalpanāt pariharannupadeśāntaraṃ darśayati na sadyo nirvāṇadeti . sadyaḥ, grahaṇamātrāt na tu kālarūpasahakāryantarāpekṣaṇāta na nirvāṇadā vivekakhyātijananadvārā na muktidetyarthaḥ . tathā ca kṛṣervṛṣṭisamāyoge vṛśyante phalasiddhayaḥ . tāstu kāle pradṛśyante naivākāle kathañcana iti śāstreṇa kāryamātraṃ prati kālasya sahakāritāyā anvayavyatirekābhyāṃ ca prasiddhatvāt kālasyaiva taddhetutvamastu kṛtaṃ dhyānābhyasādineti samuditārthaḥ . kālasyasādhanatāsādhakaśāstreṇa kṛṣyādeḥ pradhāna phalahetutvaṃ tatra kālasya sahakāritāmātraṃ pratipāditaṃ na tu tanmātrasya hetutvamevañca kālasya sādhāraṇakāraṇatvam asādhāraṇakāraṇatvantu kṛṣyādereva evañca prakṛte'pi vivekakhyātiṃ prati dhyānābhyāsāderevārādpakārakatvāt asādhāraṇahetutvaṃ, kālasya sādhāraṇahetutvamityasyāsadudhadeśatva miti bodhyam iti .
     varsavācikālaśabdasya striyāṃ janapadā° ni° ṅīṣ . kālī kākālī kāmadhurā kāśītalavāhino gaṅgā . bidagdha mu° samānapraśnottaram .
     18 hiṃsake tri° tataḥ striyāṃ na ṅīṣ . kālāt vaṇṇaścet vārtikokteḥ . kālānyā si° kau° . kālasyeyam aṇ ṅīp kālasya patnī ṅīṣ vā . kālī kālaśaktau śivakāntāyāñca strī . adhikaṃ kālīśabde vakṣyate . 19 mṛtyau medi° sarvasyāgrahaṇānāttasya tathātvam . aśumāṃśca tapastepe gaṅgānayanakāmyayā . kālaṃ mahāntaṃ nāśaknīt tataḥ kālena saṃsthitaḥ . dilīpastatsutastadbadaśaktaḥ kālameyikān bhāga° 9 9 2 3 1 kālaṃ mṛtyum śrīdharaḥ .
     varṇavācakāt tasya bhāva ityarthe imanic kāliman pu° tal kālatā strī, tva kālatva na° . kṛṣṇavarṇe . tatra yame upetya muniveśo'tha kālaḥ provāca rāghavam raghuḥ . yamaparatve 20 dvitvasaṃkhyāyāṃ 21 tatsaṃkhyānvite ca bharaṇyāyamadaivatatvāt tasyāśca aśvinyādinakṣatracakre dvitīyatvāt lakṣitalakṣaṇayā tatparatvam . śivaparatve 22 ṣaṭsaṃkhyāyāṃ 23 tadanvate ca śivadaivatārdrāyā aśvinyādiṣu ṣaṣṭhatvāduktarītyā tathātvam . ṛṇidhanicakraśabde 1428 pṛ° darśitaṃ ṣaṭkālakāletyādi vākyam udā° kālasya velā ravitaḥ śarākṣikālānalāgāmbudhayo gajendū jyo° ta° .
     candrādigrahāṇāṃ dṛṣṭiyogyatāprāpakakālātmake 24 aṃśabhede ca . sa ca si° śi° darśito yathā
     dasrendavaḥ 12 śaulabhuvaśca 17 śakrā 14 rudrāḥ 11 khacandrā 10 stithayaḥ 15 krameṇa . candrāditaḥ kālalavā niruktāḥ jñaśukrayorvakragayordvihīnāḥ si° śi° .
     candrādīnāmene 12 . 17 . 14 . 11 10 . 15 . kālāṃśā jñeyāḥ . budhaśukrayostu vakragatayordvihīnā 12 . 8 dvivarjitā jñeyāḥ .
     atropapattiḥ . kālāṃśā iti kālātmakā aṃśāḥ ṣaḍbhira śairekā ghaṭikā . ekasyāṃśasya daśa pānīyapalāni . atraitaduktaṃ bhavati . candrasya kila dvādaśa 12 kālāṃśāḥ . arkasyāstamayādudayādvā ghaṭikādvayādhike'ntare candro dṛṣṭiyogyo bhavati . tadūne tatprabhācchāditatvādadṛśyaḥ . atastasya dvādaśa kālāṃśāḥ . evaṃ bhaumasya saptadaśa 17 ṣaḍaṃśonāstisro ghaṭikāḥ 2 . 50 ityarthaḥ . ebamanyeṣāṃ yathāpaṭhitāsteṣāṃ vimbasya sthūlasūkṣmatāvaśāt nyūnādhikatā . ata eva budhaśukrayorvakragatayorvimbasya sthūlatvāddvihīnāḥ . atropalabdhireva vāsanā prami0
     yatrodayo vāstamayo'vagamyastaddigbhavo dṛkkhacaro raviśca . astodayāsannadine kadācit sādhyastu paścāt taraṇiḥ saṣaḍbhaḥ si° śi° .
     iha kendrabhāgairgrahasyodayo'stamayo vā yasmin dina āyātastasyāsanne kasmiṃściddine taṃ grahaṃ raviṃ ca sphuṭaṃ kṛtvā yasyāṃ diśi grahodayo'stamayo vā taddigbhavo dṛggrahaḥ kāryaḥ . yadi prācyāṃ tadaudayikaṃ grahaṃ kṛtvodayalagnaṃ sādhyam . yadi ca pratīcyāṃ tadāstamayikaṃ grahaṃ kṛtvāstalagnaṃ sādhyamityarthaḥ . yadā pratīcyāṃ, tadāraviḥ saṣaḍbhaśca kāryaḥ . idānīmiṣṭakālāṃśānayanamāha prami° .
     dṛkkhecarārkāntarajātanāḍyo rasāhatāḥ kālalavāḥ syuriṣṭāḥ si° śi° .
     dṛggrahārkayorantaraghaṭikāḥ sādhyāstā rasa 6 hatā iṣṭāḥ kālāṃśā bhavanti . atha tairudayāstayorgataiṣyāḥ nāḍyaḥ prami° .
     uktebhya ūnābhyadhikā yadīṣṭāḥ kheṭodayo gamyagatastadā syāt . ato'nyathā vā'stamayo'vagamyaḥ prokteṣṭakālāṃśaviyogaliptāḥ . khābhrāṣṭabhū 1800 ghnādyucarodayāptāḥ kheṭārkabhukyantarabhājitāśca . vakre tu bhuktyaikyahṛtā avāptāstadantarāle divasā gataiṣyāḥ . tātkālikābhyāṃ ravidṛggrahābhyāṃ muhuḥ kṛtāste sphuṭatāṃ prayānti si° śi° .
     evaṃ ya iṣṭakālāṃśā ānītāste proktebhyo yadi svalpā bhavanti tadā grahasyodayo gamyaḥ . yadyadhikāstadā gata iti veditavyam . ato'nyathāstamaya iti . atha proktāuktebhyoyadīṣṭāḥ svalpāstadā grahasyāstamayogatoyadyadhikastadā gamya iti . atha proktānāmiṣṭakālāṃśānāṃ ca yā antare kalāstā aṣṭādaśaśatai 1800 rguṇyā dṛggrahākrāntasya rāśeḥ svadeśodayāsubhirbhājyāḥ . phalakalānāṃ grahārkabhuktyantareṇa vakrage grahe bhuktiyogena bhāge gṛhīte yallabdhaṃ te gatā eṣyā vādivasā bhavantyudaye vāstamaye vā . tairdivasaistātkālikau dṛggrahārkau kṛtvaivamasakṛtkarmaṇā samyak tatkālajñānaṃ bhavati .
     atropapattiḥ . iṣṭakālāṃśasādhane lagnavāsanaiva . proktānāṃ kālāṃśānāmanantarvartī graho dṛśyo bhavati . ato yāvadiṣṭā nyūnāstāvadadṛśyaḥ . udaye vilokyamāne udeṣyati . aste bilokyamāne'staṃ gata ityarthājjñāyate . iṣṭā yadyadhikāstadā proktebhyo vilokyamāne'staṃgate bahirbhūtādgraho'dṛśya udaye vilokyamāna uditaḥ astaṃ yāsyatītyarthājjñāyate . atha teṣāṃ prokteṣṭānāṃ kālāṃśānāṃ ca yā antare kalāstāsāṃ kṣetraliptīnāṃ karaṇāyānupātaḥ . yāvatyaḥ kālakalāstāvanta evāsavo bhavanti . atha yadi dṛggrahodayāsubhiraṣṭādaśaśatāni 1800 kṣetraliptā labhyante tadā tadantarakalāsubhiḥ kimiti . phalaṃ kṣaitraliptāḥ . tā grahārkabhuktyantareṇa bhājyāḥ . bhuktyantaraṃ hi kṣetraliptāntarātmakamataḥ sajātīyakaraṇāya kṣetraliptīkaraṇam . bhuktyantareṇaiko divaso labhyata iti yuktamuktam . vakre tu bhuktiyoga eva bhuktyantaram . dūrāntare sthūlakālo bhavatītyasakṛtkarma sūkṣmārtham . atra viśeṣamāha . prami0
     prāgdṛggarhaścedadhiko raveḥ syādūno'tha vā paścimadṛggrahaśca . prokteṣṭakālāṃśayuteḥ kalābhiḥ sādhyastadānīṃ divasāgataiṣyāḥ . tathā yadīṣṭakālāṃśāḥ proktebhyo'bhyadhikāstadā . vyatyayaścagataiṣyatve jñeyo'hnāṃ sudhiyā khalu si° śi0
     yadi prāgdṛggraho raveradhiko bhavati . atha vā paścimadṛggraho nyūno bhavati tadāye iṣṭakālāṃśā ānītāsteṣāṃ proktānāṃ ca yogakalābhirdivasāḥ sādhyāḥ . nāntarakalābhiḥ tathā prāgdṛggrahe'rkādadhike sati paścāddṛggrahe vā nyūne ya iṣṭakālāṃśā āgatāste ca yadi proktebhyo'dhikāntarāḥ tadā prokteṣṭakālāṃśayuteḥ kalābhirye divasāḥ sādhitāsteṣāṃ divasānāṃ gataiṣyatve viparyayojñeyaḥ .
     atropapattiḥ . yo grahaḥprācyāmudeti pratitiṣṭhati vā asau raverūnaḥ san praścimāyām adhikaḥ san prācyāṃ diśi proktakālāṃśairūnaḥ san dṛśyatāmeti . tāvadbhireva paścimā yāmadhikaḥsan . ato raveḥ pṛṣṭhataḥ prācyāṃ proktakālāṃśāḥ pratīcyāmagrataḥ . prācyāmūne grahe ya iṣṭakālāṃśāḥ sādhyante te raveḥ pṛṣṭhataḥ . ataḥ pṛṣṭhagataireva proktakālāṃśaisteṣāmantaraṃ kartuṃ yujyate . atha prācyāṃ raveradhike dṛggrahe ya iṣṭakālāṃśāḥ sādhyante te raveragrato bhavanti . ato'gragatānāṃ pṛṣṭhagatānāñca kālāṃśānāṃ yoge kṛtesatyantaraṃ kṛtaṃ bhavati tathā uktebhya ūnābhyadhikā yadīṣṭā iti yadgatagamyalakṣaṇamuktaṃ tat sajātīyānāmeva . yadā punareke pṛṣṭhagatā eke'gragatāstadā tadgatagamyalakṣaṇaṃ vyatyayena bhavati . ata uktaṃ vyatyayaśca gataiṣyatva ityādi . atra sudhiyeti viśeṣaṇādubuddhimataidadanuktamapi jñāyate prami° . vyavahāre vādiprativādinoḥ pratijñātārthasāghanāya rājñādeye 25 avasararūpe samayabhede ca tatkālaviśeṣaḥ smṛtau darśito yathā pratyarthī labhate kālaṃ tryahaṃ saptāhameva ca . arthī tu prārthayan kālaṃ tatkṣaṇādeva hīyate . pratyarthino'pi kvacidviṣayena kālo deyaḥ kvaciccārthipratyarthinoricchayā kālodeyaḥ yathāha yājña° sāhasasteyapāruṣyago'bhiśāpātyaye striyām . vivādayet sadyaeva kālo'nyatrecchayā smṛtaḥ .
     samayarūpakālasya vaiśeṣikamate saṃyogavibhāgapṛthaktvasaṃkhyāparimāṇarūpā pañca guṇāḥ . bhīmo bhīmasenavat uttarapadalopaḥ . kāladaṇḍarūpe 26 yoge kāladaṇḍaśabde udā° . vāraviśeṣe digbhedena jyotiṣokte yātrādau niṣiddhe 27 yogabhede . sa ca yogaḥ mu° ci° uktaḥ . kauverīto vaiparītyena kālo'rkādye vāre sammukhe tasya pāśaḥ . rātrāvetau vaiparītyena gamyau yātrā yuddhe saṃmukhau varjanīyau . ayamaryaḥ . ravāvuttarasyāṃ kālaḥ, some vāyavyāṃ, bhaume paścimāyām, budhe nairṛtyām, gurau dakṣiṇasyām, śukre āgneyyāṃ, śanau pūrvasyām . ravāvuttarataḥ kālaḥ some vāyavyabhāgake . bhaume tu paścime bhāge budhe nairṛtabhāgake . jīve ca yāmyadigbhāge śukre cāgneyakoṇake . śanau tu pūrvadigbhāge kālacakraṃ prakīrtitam . svarodaye yatrasthastatrakālaḥ syāt pāśastasya tu sammukhaḥ . dakṣiṇasthaḥ śubhaḥ kālaḥ pāśo vāmadigāśrayaḥ . yātrāyāṃ samare śreṣṭhastato'nyatra na śobhavaḥ . rātrau ca vaiparītyena yathā ravau rātrau dakṣiṇasyāṃ kālaḥ uttarasyāṃ pāśa ityādikrameṇetyūhyam . 28 kalāye (maṭara) śimbībhede, vaija° . vikasatkalāyakusumam māghavyā° kālakusumamiti malli° dhruvanāmakavasoḥ 29 putrabhede pu° . dhruvasya putro bhagavān kālo lokaprakālanaḥ harivaṃ° 3 a° .

kālaka na° kāla--svārthe ka kalayati raktatāṃ kala--nodane ṇvul vā . 1 kālaśāke bhāvapra° tasya kṛṣṇavarṇatvāt tathātvam . 2 yakṛti hemaca° . nikhiladeharaktaprerakatvāt tasya tathātvam . yathoktaṃ bhāvapra° . yadā raso yakṛt yāti tatra rañjakapittataḥ . rāgaṃ pākaṃca saṃprāpya sa bhavedraktasaṃjñakaḥ . yakṛt plīhā ca raktasya mukhyasthānaṃ tayoḥ sthitam . anyatra saṃsthitavatāṃ raktānāṃ poṣakaṃ bhavet iti ca . dehasthe kṛṣṇavarṇe (jaḍula) 3 cihnabhede jatuke pu° amaraḥ 4 alagardhe jalavyāle (kālaḍhoḍā) sarpe pu° strī śabdara° . anitye varṇe tena rakte cārthe kālācca pa° kan . kālaka kālavarṇena rakte 5 paṭādau tri° tasya varṇasyānityatvāt rāgeṇa raktatayā'nityatvācca tathātvam . striyāṃ ṭāp . kālikā śāṭī si° kau° . vījagaṇitokte 6 avyaktarāśisaṃ jñābhede pu° avyaktaśabde 467 pṛ° vivṛtiḥ .

kālakacu strī ni° varma° . kṛṣṇavarṇe kacubhede śabdaci° .

kālakañja na° ni° karma° . 1 nīlapadme . 2 dānavabhede pu° . paulomaiḥ kālakañjaiśca hṛṣṭapuṣṭairadhiṣṭhitam bhā° va° 173 a0

kālakaṭaṅkaṭa pu° kālarūpaḥ kaṭaṅkaṭaḥ . śive . vaiṇavī paṭavī tālī khalī kālakaṭaṅkaṭaḥ bhā° ānu° 17 a° śivastave .

kālakaṇṭaka pu° strī kālaḥ kṛṣṇaḥ kaṇṭako'sya . 2 kṛṣṇakaṇṭakayukte tri° dātyūhe (ḍāka) pakṣibhede amaraḥ striyāṃ jātitvāt ṅīṣ . 3 pītasāre vṛkṣe medi° .

kālakaṇṭha pu° kālaḥ kaṇṭho'sya viṣapānāt . 1 śive sa hi amṛtamanthanakāle utthitaviṣapānāt kālakaṇṭho jātaḥ tatkathā bhāga° 8 . 7 a° yathā . tataḥ sa kavalīkṛtya vyāpi hālāhalaṃ viṣam . abhakṣayanmahādevaḥ kṛpayā bhūtabhāvanaḥ . tasyāpi darśayāmāsa svābhāvyaṃ jalakalmaṣaḥ . yaccakāra gale nīlaṃ tacca sādhorvibhūṣaṇam . 2 mayūre 3 dātyūhe 4 khañjane ca pakṣibhede trikā° striyāṃ jātitvāt ṅīṣ . teṣāṃ kṛṣṇavarṇatvāt tathātvam . vā kap . dātyūhe pu° strī

kālakandaka puṃstrī kālaḥ kanda iva kāyati kai--ka . kālaḍhoḍā) jalasarpe . striyāṃ jātitvāt ṅīṣ .

kālakarṇī strī kālaḥ karṇo'syāḥ ṅīp . alakṣmībhede alakṣmīḥ kālakarṇī ca purā° . svārtheka hrasvaḥ . kālakarṇikā tatrārthe hema° . alakṣmīśabde'nuktastadutpattyādiratrābhidhīyate pādme uttarakhaṇḍe devīṃ prati śivavākyam .
     māṃ praṇamya punardevā mamanthuḥ kṣīrasāgaram . tasmin pramathyamāne tu mayā devaiśca bhāvini! . jyeṣṭhā devī samutpannā raktasragvāsasāvṛtā . utpannā sā'bravīddevān kiṃkartavyaṃ? mayeti vai . tāmabruvaṃstadā devīṃ sarve devagaṇā stadā . yeṣāṃ gṛhāntare nityaṃ kalahaṃ saṃpravartate . tatte sthānaṃ prayacchāmo vāsastatra śubhānane! . yasya gehaṃ kapālāsthibhasmakeśādicihnitam . paruṣaṃ bhāṣate nityaṃ vasantyanṛtavādinaḥ . sandhyākāle ca ye pāpāḥ svapanti malacetasaḥ . teṣāṃ veśmani saṃtiṣṭha duḥkhadāridryadāyinī . kapālakeśabhasmāsthituṣāṅgārāṇi yatra tu . tatra te satataṃ sthānaṃ bhaviṣyati na saṃśayaḥ . akṛtvā pādayoḥśaucaṃ yastvācāmati durmatiḥ . taṃ bhajasva sadā devi! kaluṣeṇāvṛtā bhṛśam . tṛṇāṅgārakapālāśmabālukāyasacarmabhiḥ . dantadhāvana kartāro saviṣyanti narādhamāḥ . ramasvakalinā devi! teṣāṃ veśmasu nityaśaḥ . tilapiṣṭañca naktañca kāliṅgaśigrugṛñjanam . chatrākaṃ viḍvarāhañca vilvakoṣātakīphalam . alābūṃ (vartulāra) śrīphalaṃ yevai svādayanti narādhamāḥ . teṣāṃ gṛhe tava sthāna devi! dāridryade! sadā . ityādiśya surāḥ sarve te jyeṣṭhāṃ kalivallabhām . tasyā uddālakamuninā saha vivāhādikathā ca pādme 161 a° .
     samudramathanādyāni ratnānyāpuḥ surottamāḥ . śreṣṭhañca kaustubhaṃ teṣu viṣṇave pradaduḥ surāḥ . yāvadaṅgīcakārāsau lakṣmīṃ bhāryārthamātmanaḥ . tāvadvijñāpayāmāsa lakṣmīstaṃ cakrapāṇinam . lakṣmīruvāca . asaṃskṛtya kathaṃ jyeṣṭhāṃ kaniṣṭhā pariṇīyate . tasmānmamāgrajāmetāmalakṣmīṃ madhusūdana! . vivāhyodvaha māṃ paścādeṣa dharmaḥ sanātanaḥ tasmāt dharmavyatikrāmaṃ na kuryā madhusūdana! . iti taddacanaṃ śrutvā sa viṣṇurlokabhāvanaḥ . uddālakāya munaye sudīrdha tapase tadā . āptavākyānurodhena tāmalakṣmīṃ dadau kila . sthūloṣṭhīṃ śuṣkavadanāṃ virūpāṃ bibhratīṃ tanum . sravadāraktanayanāṃ rūkṣapakvaśiroruhām . sa munirviṣṇuvākyāttāmaṅgīkṛtya svamāśramam . vedadhvanisamāyuktamānayāmāsa dharmavit . homadhūpasugandhādyaṃ vedadhoṣeṇa nāditam . āśramaṃ taṃ vilokyātha vyathitā sā'bravodidam . jyaiṣṭhovāca . na hi vāsonurūpo'yaṃ vedadhvaniyuto mama . nātrāgamiṣye bho brahman! nayasvānyatra māṃ dhruvam . uddālaka uvāca . kathaṃ nāyāsi kiñcātra? vartate svamataṃ tava . tavayogyā ca vasatiḥ kā bhavettadvadasva mām . jyeṣṭhovāca . vedadhvanirbhaved yasminnatithīnāñca pūjanam . yajñadānādikaṃ yatra naiva, tatra vasāmyaham . parasparānurāgeṇa dāmpatyaṃ yatra vidyate . pitṛdevārcanaṃ yatra tatra naiva vasāmyaham . dānaśauce na vidyete paradravyāpahāriṇaḥ . paradāraratā yatra tatra sthāne ratirmama . vṛddhasajjanaviprāṇāṃ yatra syādavamānanam . niṣṭhuraṃ bhāṣaṇaṃ yatra tatra samyagvasāmyaham . sūta uvāca . iti tadvacanaṃ śrutrā viṣaṇṇa vadano'bhavat . uddālakastatovākyaṃ tāmalakṣmīmuvāca ha . uddālaka uvāca . aśvatthavṛkṣamūle'smin alakṣmi! śramyatāṃ kṣaṇam . āśramasthānamālokya yāvadāyārmyahaṃ punaḥ . sūta uvāca . iti tāṃ tatra saṃsthāpya jāgāmoddālako muniḥ . pratīkṣantī ciraṃ tatra yadā na taṃ dadarśa sā . tadā ruroda karuṇaṃ bhartustyāgena duḥkhitā . tattasyāḥ kranditaṃ lakṣmīrvaikuṇṭhabhavane'śṛṇot . tadā vijñāpayāmāsa viṣṇumudvignamānasā . lakṣmīsvavāca . svāmin! madbhaginī jyeṣṭhā svāmityāgena duḥkhitā . tāmāśvāsayituṃ yāhikṛpālo! yadyahaṃ priyā . sūta uvāca . lakṣmyā sahatato viṣṇustatrāgāt kṛpayānvitaḥ . āśvāsayanna lakṣmīṃ tāmidaṃ vākyamathābravīt . viṣṇuruvāca . aśvattha vṛkṣamāsādya sadā'lakṣmi! sthirā bhava . mamāṃśasambhavo hyeṣa āvāsaste sayā kṛtaḥ . mandavāre sadā nūnaṃ lakṣmī ratrāgamiṣyati . aspṛśyo'sau bhavettasmāt mandavāraṃ vinā kila .
     dīpānvitāmāvasyāyāṃ tatpūjāvidhānaṃ mantraliṅgāt yathā alakṣmīstvaṃ kurūpāsi kutsitasthānavāsini! . sukharātrau mayā dattāṃ gṛhṇa pūjāñca śāśvatīm . dāridrya kalahapriye devi! tvaṃ dhananāśinī . yāhi śatrogṛ'haṃ nityaṃ sthirā tatra bhaviṣyasi . yadi tvaṃ me mahābhāge! prītā bhavasi sarvadā . putrabandhukalatreṣu kadācinnā gamiṣyasi . gacchatvaṃ mandiraṃ śatrorgṛhītvā cāśubhaṃ mama . madāśrayaṃ parityajya sthitā tatra bhaviṣyasi . kiñca . evaṃ gate niśīthe tu nārībhiḥ svagṛhāṅganāt . alakṣmīśca vahiṣkāryā amantrañca yathāvidhi iti kṛtyatattvārṇavadhṛta brahmapurāṇam . evaṃ gate niśīthe tu jane nidrārdhalocane . tāvannagaranārībhiḥ śūrpaḍiṇḍimavādanaiḥ . niṣkāsyate prahṛṣṭābhiralakṣmīḥ svagṛhāṅganāt iti madanaratnadhṛtañca . grahakuṣmāṇḍakheṭādyāḥ kālakarṇīśiśugrahāḥ kāśī0

kālakavṛkṣīya pu° kālakovṛkṣo yatra deśe tatra bhavaḥ vṛddhāccha pā° cha . vāyasavidyābhijñe ṛṣibhede . tatkathā ca bhā° śā° 82 a° kośalānāmādhipatyaṃ samprāptaṃ kṣemadarśinam . muniḥ kālakavṛkṣīya ājagāmeti naḥ śrutam . sakākaṃ pañjare baddhvā viṣayaṃ kṣemadarśinaḥ . sarvaṃ paryacaradyuktaḥ pravṛttyarthī punapunaḥ . adhīdhvaṃ vāyasīṃ vidyā śaṃsanti mama vāyasāḥ . anāgatamatītañca yacca samprati vartate ityupakramya darśitā . kṣemadarśī nṛpasutau yatra kṣīṇabalaḥ purā . muniṃ kālakavṛkṣīyamājagāmeti naḥ śrutam ttatraiva 104 a° . muniḥ kālakavṛkṣīya āśrāvyo'tha hiraṇmaya bhā° sa° 7 a0

kālakastūrī strī ni° sa° . kastūrobhede śabdaci° .

kālakā strī kāleva ka bā° nettvam . dakṣakanyābhede jaṭā° . tasyā apatyaṃ ḍhak . kālakeya asurabhede kālakeyaśabde udā° .

kālakāla pu° kālamapi kālayati prerayati svakarmaṇi kala--nodane aṇ . parameśvare kālaśabde darśitakālamādhavīyagranthe udā° .

kālakīṭa pu° kālaḥ kīṭo'tra . 1 deśabhede tatra bhavaḥ paladyā° aṇ . kālakīṭa 2 taddeśabhave tri° .

kālakīrti pū° candrahantrasurāṃśasambhūte bhārataprasiddhe nṛpa bhede . kālakortiriti khyātaḥ pṛthivyāṃ so'bhavannṛpaḥ . candrahanteti yastve ṣa kīrtitaḥ pravaro'suraḥ bhā° ā° 17 a0

kālakīla pu° kālaṃ tajjñānaṃ kolayati kīla--aṇ upa° sa° . kolāhale śabdaratnā° kolāhalasya kālarūpaparameśvarajñānavirodhitvāttathātvam .

kālakuṇṭha pu° kālena kuṇṭhyate kuṇṭha--karmaṇi ghañ . yamarāje śabdamā° . bhīṣāsmādvātaḥ pavate--mṛtyurdhāvati pañcamaḥ iti śrutyukteḥ īśvarabhiyaiva yamādibhiḥ svasvakāryāṇāṃ karaṇāttasya tatkuṇṭhitatvāt tasya tathātvam .

kālakuṣṭha na° ni° karma° . kaṅkuṣṭhe parvatīyamṛttikābhede rājani0

kālakūṭa na° . kālaṃ śivamapi kūṭayati kūṭa--upatāpe aṇ upa° sa0, kālasya mṛtyoḥ kūṭaiva vā kālabarṇasya kūṭaiva vā . 1 viṣabhede pu° na° . viṣabhedakālakūṭalakṣaṇaguṇādyuktaṃ bhāvaprakāśe yathā viṣaṃ tu garalaḥ kṣveḍastasya bhedānudāhare . vatsanābhaḥ sahāridraḥ saktukaśca pradīpanaḥ . saurāṣṭrikaḥ śṛṅgikaśca kālakūṭastathaiva ca . hālāhalo brahmaputro viṣabhedā amī nava iti vibhajya devāsuraraṇe devairhatasya pṛthumālinaḥ . daityasya rudhirājjātastaruraśvatthasannibhaḥ . niryāaḥ kālakūṭo'sya munibhiḥ parikīrtitaḥ . sahi kṣetre śṛṅgavere koṅkaṇemalaye bhavet iti lakṣitam .
     viṣaśodhanasya vidhānādikaṃ tatraivoktaṃ yathāgomūtre tridinaṃ sthāpyaṃ viṣaṃ tena viśuddhyati . rakta sarṣapatailākte tathā dhāryañca vāsasi . ye guṇā garale proktāste syurhīnaviśodhanāt . tasmādviṣaṃprayoge tu śodhayitvā prayojayet . śodhitaviṣaguṇāḥ tatraiva .
     viṣaṃ prāṇaharaṃ prokta vyavāyi ca vikāśi ca . āgneyaṃ vātakaphahṛt yogavāhi tamovaham . vyavāyi sakalakāyaguṇavyāpanapūrvakapākasthānagamanaśīlam . vikāśi aojaḥśoṣaṇapūrvakasandhibandhaśithilīkaraṇaśīlam . āgneyam adhikāgnyaṃśam . yogavāhi saṅgiguṇagrāhakam . tamovahaṃ tamoguṇaprādhānyena buddhividhvaṃsakam . tadeva yuktiyuktantu prāṇadāyi rasāyanam . yogavāhi paraṃ vātaśleṣmajitsannipātahṛt . 2 kāke pu° strī rāja° . atikṛṣṇatvātmṛtyordūtarūpatvādvā tasya tathātvam striyāṃ jātitvāt ṅīṣ . 3 viṣamātre ca . kālimā kālakūṭasya nāpaiti harasaṅgamāt . tatoduryodhanaḥ pāpaḥ tadbhakṣye kālakūṭakam . kṣipraṃ prakṣepayāmāsa bhīmasenajighāṃsayā bhā° ā° 5008 ślokaḥ .

kālakūṭi tri° kālakūṭe bhavaḥ iñ! kālakūṭabhave .

kālakṛt pu° kālaṃ kālamānaṃ karoti svagatyā kṛ--kvip 6 ta° . sūrye tadgatyā hi kṣaṇadaṇḍādivyavahārasya kṛtatvāttasya tathātvam 2 parameśvare ca kālātmā kālakṛdvibhuḥ sū° si0

[Page 1995a]
kālakṛta pu° kālaḥ kṛtoyena . 1 sūrye śabdaratnā° kālo'vadhirūpaḥ kṛto yasya . kṛtāvadhike 2 ādhibhede . kāle kālakṛvonaśyet phalabhogyona naśyati yājña° . 3 ta° . 3 kālena kṛte sarvaṃ kālakṛtaṃ manye kālo hi balavattaraḥ purā° .

kālakeya pu° kālakāyāḥ apatyam ḍhak . dānavabhede tatkathā yathā purā kṛtayuge ghorā dānavā yuddhadurmadāḥ . kālakeyā iti khyātā gaṇāḥ paramadāruṇāḥ iti bhā° va° 101 a° ityupakramya pradhānabhūtasya vṛttasya badhe teṣāṃ samudradurgāśrayaṇaṃ rātrau ca nānāmunyāśramahiṃsā divā punaḥ samudrapraveśo varṇitaḥ paścāt viṣṇorādeśenāgastyamuninā teṣāṃ samudrarūpasya durgasya śoṣaṇe kṛte devaiste nāśitāstadavaśiṣṭāśca kālekeyāye kecit hiraṇyapuravāsinaste arjunena nihatāḥ ityuktam harivaṃ° 103 a° yathā caturdaśa śatānyanyān hiraṇyapuravāsinaḥ ityupakramya 105 a° tatraiva marīcirjanayāsāsa mahatā tapasānvitaḥ . paulomān kālakeyāṃśca dānavāste mahābalāḥ . abadhyādevatānāñca hiraṇyapuravāsinaḥ . kṛtāḥ pitāmahenājau nihatāḥ savyasācinā . kālāyā apatyam ḍhak . kāleyo'pyatra udā° tatraiva .

kālakeśī strī kālaḥ keśa iva patrādiryasyāḥ gaurā° ṅīṣ . nīlyāmoṣadhau śabdaci° 2 kṛṣṇakeśayuktastriyāñca .

kālakṣepa pu° kālasyakṣepaḥ kṣepaṇam . 1 kartavyakarmakālalaṅghane 2 kālayāpane ca .

kālakhañja pu° dānavabhede saṃhrādo vipracittiśca kālakhañjāśca dānavāḥ bhā° sa° 9 a° varuṇasabhyakīrtane .

kālakhañjana na° kālena khañjati khaji--lyu . yakṛti hṛdayasthe raktādhārasthāne hemaca° .

kālakhaṇḍa na° kālaṃ kṛṣṇaṃ khaṇḍam . dakṣiṇakukṣisthe māṃsakhaṇḍe amaraḥ . hemādridhṛte kālapratipādake granthabhede ca .

kālagaṅgā strī kālo gaṅgā nadī . yamunāyāṃ śabdaci° tasyā nadīṣu kṛṣṇatvāttathātvam .

kālagandha pu° kālaḥ kṛṣṇogandho ndhavadudravyam . 1 kālāguruṇi śabdaci° . kālasya gandholeśaḥ . 2 kālaleśe kālakalāyāṃ ca . 3 kālacandane śabdaci° .

kālagranthi pu° kālasya granthiriva . saṃvatsare hārā° .

kālaghaṭa pu° janamejayasarpasatre ārtvijyakārake brāhmaṇaviśeṣe ātreyaḥ kuṇḍajaṭharodvijaḥ kālaghaṭastathā bhā° ā° 53 a° .

kālaṅkṛta pu° īṣadalaṅkṛtaḥ koḥ kā . (kālakāseṃdā) vṛkṣabhede ratnamā° .

[Page 1995b]
kālacakra na° kālasya kālagateścakramiva . hemaca° ukte dvādaśāre 1 kālacakrabhede . (utsarpin) śabde 113 pṛ° vivṛtiḥ . kālaścakramivāniśaṃ parivartamānatvāt . viṣṇupurāṇādyukte jyotiścakrādhiṣṭhite cakravatparivartamāne 2 kāle . yathā kulālacakreṇa bhramatā saha bhramatāṃ tadāśrayāṇāṃ pipīlikādīnāṃ gatiranyaiva pradeśāntarepūpalabhyamānatvāt evaṃ nakṣatrarāśibhirupalakṣitena kālacakreṇa dhruvaṃ meruñca dakṣiṇataḥ paridhāvatā saha paridhāvamānānāṃ tadāśrayāṇāṃ sūryādīnāṃ grahāṇāṃ gatiranyaiva nakṣatrāntare rāśyantare copalabhyamānatvāt . bhāga° 5 22 9ślo . bhā° va° 163 a° kalākāṣṭhādivibhāgamuktā evameṣa caran pārtha! kālacakramatantritaḥ . vardhayan sumahātejāḥ savitā parivartate prapañcastu viṣṇupurāṇe yathā
     parāśara uvāca . vyākhyātametadbrahmāṇḍasaṃsthānaṃ tava suvrata! . tataḥ pramāṇasaṃsthāne sūryādīnāṃ śṛṇuṣva me . yojanānāṃ sahasrāṇi dvitīyo'kṣo vivasvataḥ . īśādaṇḍastathaivāsya dviguṇo munisattama! . sārdhakoṭistathā saptaniyutānyadhikāni vai . yojanānāntu tasyākṣastatra cakraṃ pratiṣṭhitam . trinābhimati sañcāre ṣaṇṇeminyakṣayātmake . saṃvatsaramaye kṛtsnaṃ kālacakraṃ pratiṣṭhitam . catvāriṃśat sahasrāṇi dvitīyo'kṣo vivasvataḥ . pañcāpyanyāni sārdhāni syandanasya mahāmate! . akṣapramāṇamubhayoḥ pramāṇaṃ taduyugārdhayoḥ . hrasvo'kṣastatyugārdhañca dhruvādhārarathasya vai . dvitīye'kṣe tu taccakraṃ sthitaṃ vai mānasācale . hayāśca sapta chandāṃsi teṣāṃ nāmāni me śṛṇu . gāyatrī ca vṛhatyuṣṇigjagatī triṣṭubeva ca . anuṣṭup paṅktirityetāśchandāṃsi harayo raveḥ . mānasottaraśaile tu pūrvato vāsavī purī! dakṣiṇena yamasyānyā pratīcyāṃ varuṇasya vai . uttareṇa tu somasya tāsāṃ nāmāni me śṛṇu . vasvekasārā śakrasya, yāmyā saṃyamanī smṛtā . purī sukhā jaleśasya, somasya tu vibhāvarī . kāṣṭhāṅgato dakṣiṇataḥ kṣipteṣuriva bhacchati . naitreya! bhagavān bhānujyortiṣāṃ cakrasaṃ yutaḥ . ahorātravyavasthānakāraṇaṃ bhagavān raviḥ . devayānaparaḥ panthāyogināṃ kleśasaṃkṣaye . divasasya ravirbhadhye sarvakālaṃ vyavasthitaḥ . sarva dvīpeṣu maitreya! niśārdhasya ca sammukhaḥ . udayāstamanañcaiva sarvakālañca sammukhe . diśāsu śeṣāsu tathā maitreya! vidiśāsu ca . yairyatra dṛśyate bhāsvān sa teṣāmudayaḥ smṛtaḥ . tirobhāvañca yatraiti yatra ca stamanaṃ raveḥ . naivāṣtamanamarkasya nodayaḥ sarvadā mataḥ . udayāstamanākhyaṃ hi darśanādarśanaṃ raveḥ . śakrādīnāṃ pure tiṣṭhan spṛśatyeṣa puratrayam . vikarṇau dvau vikarṇasthastrīlloṃkān dve pure tathā . uditovardhamānābhirāmadhyāhnāttapanraviḥ . tataḥparaṃ hṛsantībhirgobhirasta niyacchati . udayāstamanābhyāñca smṛtaṃ pūrvāpare diśau . yāvat purastāttapati tāvat pṛṣṭhe ca pārśvataḥ . ṛte'marāsurairmerorupari brahmaṇaḥ sabhā . ye ye marīcayo'rkasya prayānti brahmaṇaḥ sabhām . te te nirastāstadbhāsā pratīpamyuyānti vai . tasyāṃ diśyuttarasyāṃ vai divārātriḥ sadaiva hi . sarveṣāṃ dvīparṣāṇāṃ meruruttarato yataḥ . prabhā vivasvato rātrāvastaṅgacchati bhāskare . viśatyagnimatorātrau vahnirekaḥ prakāśate . vahnipādastathā bhānuṃ dineṣvāviśati dvija! . atīva vahnisaṃyogādataḥ sūryaḥ prakāśate . tejasī bhāskarāgneye prakāśoṣṇa svarūpiṇī . parasparānupraveśādāpāyyete divāniśam . dakṣiṇottarabhūmyardhe samuttiṣṭhati bhāskare . ātāmrāhi bhavantyāponaktamahnaḥ praveśanāt . dinaṃ viśati caivāmbho bhāskare'stamupāgate . tasmācchuklībhavantyāpo naktamahnaḥ praveśanāt . evaṃ puṣkaramadhyena yadā yāti divākaraḥ . triṃśadbhāgāstu medinyāstadā mauhūrtikī gatiḥ . kulāla cakraparyasto bhramanneva divākaraḥ . karotyatastadā rātriṃ bimuñcanmedinīṃ dvija! . ayanasyottrasyādau makaraṃ yāti bhāskaraḥ . tataḥ kumbhañca mīnañca rāśe rāśyantaraṃ dvija! . teṣuteṣvatha bhukteṣu tato vaiṣuvatīṃ gatim . prayāti savitā kurvannahorātraṃ tataḥ samam . tatorātrikṣayaṃ yāti vardhate ca dinaṃ dinam . tataśca mithunasyānte paraṃ kāṣṭhāmupāgataḥ . rāśiṃ karkaṭakaṃ prāpya kurute dakṣiṇāyanam . kulālacakraparyasto yathā śīghraṃ pravartate . dakṣiṇe prakeame sūryastathā śīghraṃ pravartate . ativegita yā kālaṃ vāyuma rgavaśāccalan . tasmāt prakṛṣṭāṃ bhūmiñca kālenānyena gacchati . sūryodvāḍhaśabhiḥśaighyrānmuhūrtairdakṣiṇāyane . trayodaśārdhamṛkṣāṇāmahnācarati vai dvija! . muhūrtaistāvadṛkṣāṇi naktamaṣṭādaśaiścaran . kulālacakamadhyastho yathā mandaṃ prasarpati . tathodagayane sūryaḥ sarpate mandavikramaḥ . tasma ddīrgheṇa kālena sūmimalpantu gacchati . aṣṭādaśamuhūrtaṃ yaduttarāyaṇapaścimam . aharbhavati taccābhicarate mandavikramaḥ . trayodaśārdha mahrā tu ṛkṣāṇāṃ carate raviḥ . muhūrtaistāvadṛkṣāṇi rātrau dvādaśabhiścaran . adhomandataraṃ nābhyāṃ cakraṃ bhramati vai yathā, mṛtpiṇḍavaccakramadhye dhruvo bhavati vai tathā . kalālacakranābhistu yathā tatraiva vartate . dhruvastathāhi maitreya! tathaiva parivartate . ubhayoḥ kāṣṭhayormadhye bhramatormaṇḍalāni tu . divā naktañca sūryasya mandā śīghrā ca vai gatiḥ . mandāhni yasminnayate śīghrā naktaṃ tadā gatiḥ . śīghrā niśi yadā sā ca tadā mandā divā gatiḥ . evaṃ pramāṇenaivaiṣa mārgaṃ yāti divākaraḥ . ahorātreṇa yobha'ṅkte samastā rāśayo dvija . ṣaḍevarāśīnyo bhuṅkterātrāvacyāṃśca ṣaḍdivā . rāśipramāṇajanitā hrasvadīrghānvitā dvija! . tathā niśāyāṃ rāśīnāṃ pramāṇairlaghudīrghatā . dināderdīrghahrasvatvaṃ tadbhogenaia jāyate . uttame prakrame śarthrā niśi mandā gatirdivā . dakṣiṇe tvayane caiva viparītā vivasvataḥ . narapatijayacaryokte caturaśīticakrabhadhye 3 cakrabhede tatsvarūpaṃ cakraśabde vakṣyate . dānārthakalpite hemā° dā° ukte rajatamaye 4 cakramede yathā
     cakra raupyamayaṃ kṛtvā muktāraśmimayātmakam . kṛtvā mūrdhniśaraccandraraśmimadhyāntarasthitam . tvaṅmāṃsāni tu raupyāṇi gātreṣu ca samantataḥ . evaṃ dhyānavatastasta sa candraḥ kṛṣṇatāṃ vrajet . tato'pyanantaraṃ paścāt sthitvā viprapradakṣiṇam . taṃ gṛhītvā vrajeddūramadṛṣṭatvamapi vrajet . svayañcāmṛtasaṃvāghatapūrṇakāyasthitisthitaḥ . kālacakramidaṃ nāmrā dānaṃ mṛtyuvināśanam . idante rājataṃ cakraṃ raśmijālasamākulam . apanṛtyuvināśāya dadāmīti samuccaran . suvarṇaṃ dakṣiṇāyuktaṃ brāhmaṇāya nivedayet . evaṃ kṛte vinaśyeta apamṛtyurna saṃśayaḥ . tatastasmātsadā deyamapamṛtyubhayānvitaiḥ . jvarādirogagrastairvā mahāpatpatitairapi . tato gṛhyoktavidhinā sthāpayejjātavedasam . juhuyāt kālanāmnā tu śatamaṣṭottarantilaiḥ . tatastu bhojayedbhaktyā viprān dvādaśasaṃkhyayā . svayamakṣāralavaṇaṃ bhuñjīta sakṛdeva hi . evaṃ kṛte narīnūnaṃ ciraṃ jīvenna saṃśayaḥ ravyādivāre nakṣatrayogabhedāt 5 daṇḍabhede kāladaṇḍaśabde vivṛtiḥ .

kālacintaka pu° kālaṃ cintayati vicārayati cinti--ṇvul . jyotirvidi daivajñe .

kālacihna na° kālasya mṛtyorjñāpakaṃ cihnam . mṛtyujñāpake lakṣaṇabhede . tallakṣaṇamuktaṃ kāśīkha° 41 a° yathā
     vadāmi kālacihnāni jāyante yāni dehinām . mṛtyau nikaṭamāpanne mune! tāni niśāmaya . dakṣanāsā puṭe yasya vāyurvāti dibāniśam . akhaṇḍamekaṃ tasyāyuḥ kṣayatyabdatrayeṇa hi . dvyahorātraṃ tryahorātraṃ ravirvahati santatam . sārdhaikadarṣantasyeha jīvitāvadhirucyate . vahennāsāpuṭayuge daśāhāni nirantaram . vātaścet sahasaṃkrāntistayā jīveddinatrayam . nāsāvrtmadvayaṃ hitvā mātariśvā mukhādvahet . saṃśeddinatrayādarvāk prayāṇaṃ tasya cādhva na . sūrye saptamarāśisthe janmarkṣasthe niśācare . pauṣṇaḥ sa kālo draṣṭavyo yadā yāmye ravirvahet . akasmādeva tatkāle mṛtyuḥ sannihito mavet . vañcanoyaḥ prayatnena sa kālo mṛtyubhīruṇā . akasmādvīkṣate yastu puruṣaṃ kṛṣṇapiṅgalam . tasminneva kṣaṇe guptaṃ sajīvedvatsaradvayam . yasya vījaṃ malaṃ mūtraṃ, kṣutam mūtraṃ malantathā . ihaikadā patedyasya abdantasyāyuriṣyate . indranīlanibhaṃ vyomni nāgavṛndaṃ yaīkṣate . itastataḥ prasṛmaraṃ ṣaṇmāsaṃ na sa jīvati . vyabhre'hni vāripūrṇāsyaḥ pṛṣṭhīkṛtya divākaram . phutkṛtyāpsvindracāpañca paśyet ṣaṇmāsajīvanaḥ . arundhartī dhuvañcaiva viṣṇostrīṇi padāni ca . āsannamṛtyurnopaśyeccaturthaṃ mātṛmaṇḍalam . arundhatī bhavejjihvā bruvo nāsāgramucyate . viṣṇoḥ padāni bhrūmadhye netrāgnau mātṛmaṇḍalam . vetti nīlādivarṇasya kaṭvamlādirasasya hi . akasma danyathābhāvaṃ ṣaṇmāsena sa mṛtyubhāk . ṣaṇmāsa mṛtyorsatyesya kaṇṭhoṣṭharasanāradā . śuṣyanti satataṃ tadvadvi cchāyāstālupañcamāḥ . dantaḥkarajanetrāntā nīlimānaṃ bhajanti cet . sahi kīnāśanagarīṃ ṣaṣṭhe māsi vrajennaraḥ . saṃpravṛtte nidhuvane madhyānte kṣauti cennaraḥ . niścitaṃ pañcamemāsi dharmarājātithirbhavet . drutamāruhya saraṭastrivarṇo yasya mastakam . prayāti, yāti tasyāyuḥ ṣaṇmāse sampari kṣayam . susnātasyāpi yasyāśu hṛdayaṃ pariśuṣyati . caraṇau ca karau vāpi trimāsantasya jīvitam . prativimbe bhavedyasya padaṅghaṇḍapadākṛti . pāṃśau vā kardame vāpi pañcamāsān sa jīvati . chāyā prakampate yasya dehabandhe'pi niścale . kṛtāntadūtā badhnanti caturthe māsi tannaram . nijasya prativimbasya nīrājamukūṭādiṣu . uttamāṅgannayaḥ paśyet sa māsena vinaśyati . matibhrārmyetssvaledvāṇī dhanuraindraṃ niśīkṣate . rātrau, candradvayaṃ vāpi divā dvau cā divākarau . divā ca tārakācakraṃ rātrau vyoma vitārakam . yugapacca caturdikṣuśākraṃ kodaṇḍamaṇḍalam . bhūruhe bhūdharāgre vā gandharvanagarodayam . divā piśācanṛtyañca ete pañcatvahetavaḥ . sarveṣvaiteṣu cihneṣu yadyekamapi vīkṣate . tadā māsāvadhirmṛtyuḥ pratākṣeta nacādhikam . karāvaruddhaśravaṇaḥ śṛṇoti na yadā dhvanim . sthūlaḥ kṛśaḥ kṛśaḥ sthūlastadā māsānnivartate . yaḥ paśye dātmanaśchāyāṃ dakṣiṇāśāsamāśritām . dināni pañca jīvitvā pañcatvamupayāti saḥ . prohyate bhakṣyate vāpi piśācāsuravāyasaiḥ . bhūtaiḥ pretaiḥ śvabhirgṛdhrairgomāyukhara śūkaraiḥ . sarabhaiḥ karabhaiḥ kīśaiḥ śyenairaśvataraivṛrkaiḥ . svapnosa jovitaṃ tyaktvā varṣānte yamamīkṣate . gandhapuṣpāṃśukaiḥ śoṇaiḥ svāntanuṃ bhūṣitānnaraḥ . yaḥ paśyet svaprasamaye sau'ṣṭaumāsānanityaho . pāśurāśiñca valmīkaṃ yūpaṃ daṇḍamathāpi vā . yo'dhirohati vaisvapne ṣaṣṭhe māsi sa naśyati . rāsabhārūḍhamātmānaṃ tailābhyaktañca muṇḍitam . nīyamānaṃ yamāśāṃ yaḥ svapne paśyet svapūrvajān . svapaulau svatanau vāpi yaḥ paśyet svaptatonaraḥ . tṛṇāni śṛṣkakāṣṭhāni ṣaṣṭhe māsi na tiṣṭhati . lohadaṇḍadharaṃ kṛṣṇaṃ puruṣaṃ kṛṣṇa vāsasam . svayaṃ yo'gre sthitaṃ paśyet sa trīnmāsānna laṅgha yet . kālī kumārī yaṃ svapne badhnīyādbāhupāśakaiḥ . sa māsena samīkṣeta nagarīṃ śamanoṣitām . naro yo vānarārūḍhaḥ prayān prācīṃ diśaṃ svapan . dinaiḥ sa pañcamaireva paśyet saṃyamarnī purīm . kṛpaṇo'pi vadānyaḥ syāt vadānyaḥ kṛpaṇoyadi . prakṛtirvikṛtiścetsapāttadā pañcatvamṛcchati . etāni kālacihnāni santyanyāni bahūnyapi . jñātābhyasyennaroyogamathavā kāśikāṃ śrayet . na kālavañcanopāyaṃ sune'nyamavayāmyaham .

kālajoṣaka tri° kāle yathāyogyakāle juṣate bhojanādi juṣa--ṇvul . yathāyogyakāle'lpāhārādinā tuṣṭe gopabhede vāhīkā vāṭadhānāśca ābhīrāḥ kālajoṣakāḥ bhā° bhī° 9 a° .

kālajña tri° kālaṃ yogyakālaṃ jyotiṣoktakālāyavavaṃ vā jānāti--jñā--ka . ucitasamayābhijñe atyārūḍhī hi nārīṇāmakālajño manobhavaḥ raghuḥ . tejaḥ kṣamā vā naikāntaṃ kālajñasya mahīpateḥ māghaḥ . śkālakalājñānayukte jyotiṣike ca .

kālajñāna na° . kālo jñāyate'nena jñā--karaṇe lyuṭ 6 ta° . 1 saurāgamādi jyotiḥśāstre viditaste mayā bhāvastoṣitastapasā hyaham . dadyāṃ kālāśrayaṃ jñānaṃ grahāṇāṃ caritaṃ tathā ityupakramya sū° si° mayanāmāsurāya svāṃśapuruṣadvārā kālajñānamuktam . bhāve lyuṭ 2 yogyasamayajñāne ca . kālo mṛtyurjñāyate'nena karaṇe lyuṭ . 3 mṛtyujñāpake cihnabhede kālacihnaśabde taccoktam . kālajñānaṃ tataḥ proktaṃ divodāsasya varṇanam kāśīkha° anukramaṇikādhyāye .

kālañjara pu° kālaṃ jarayati jṛ--ṇic--ac bā° mum . parvatabhede sapta vyādhā daśārṇeṣu mṛgāḥ kālañjare girau bhāra° pitṛkalpagāthā . tanmāhātmyaṃ bhā° va° 85 a° tatra kālañjaro nāma parbato lokaviśrutaḥ . tatra devahrade snātvā gosahasraphalaṃ labhet . yaḥ snātastāpayettatra girau kālañjare nṛpaḥ . svargaloke mahīyeta naronāstyatra saṃśayaḥ . tato girivaraśreṣṭhe citrakūṭe viśāmpate! . tenāsyaṃ citrakūṭaparvatasānnidhyaṃ gamyate . tatra māsaṃ kṛtastāne daśāśvamedhaphalaṃ yathoktam bhā° anu° 35 a° gaṅgāyamunayostīrthe tathā kālañjare girau . daśāśvamedhānāpnoti tatra māsaṃ kṛtodakaḥ .
     ayañca bhūmimadhyastharekhātaḥ prācyāṃ diśi vartata yathā bhā° va° 87 a° . pūrvaṃ prācīṃ diśa rājan! rājarṣigaṇasevitām ityupakramya pūrvadiksthatīrthakathane prayāgamiti vikhyātaṃ tasmādbharatasattama! . agastyasya tu rājendra! tatrāśramavaro nṛpa . tattathā tāpasāraṇyaṃ tāpasairupaśobhitam . hiraṇyavinduḥ kathito girau kālañjare mahān . ityukteḥ . tīrthaparatve asya klīvatvamapi . kālañjaraṃ prabhāsañca tathā vadarikāśramaḥ iti kāśī° bhaumatīrthakathane 6 a° tathāprayogāt . 2 yogicakramelake . 3 bhairadhabhedemedi° . 4 deśabhede dhara° . sa ca kālañjaragirirūpajanapadāvadhibhūtaḥ . tato bhavādau ropadhatvāt prāgvartitvācca vuñ . kālarañjaka tadbhave tri° . kālaṃ mṛtyuṃ jarayati jṛ--bā° khac . 5 kālasya mṛtyorjārake tri° . indriyāṇāṃ hi sarveṣāṃ vaśyātmā calitasmṛtiḥ . ātmanaḥ sampradānena martyomṛtyumuvāśnute . āhatya sarvasaṅkalpān satve cittaṃ niveśayet . satve cittaṃ samāveśya tataḥ kālañjaro bhavet bhā° śā° 24 a° . kālaṃ mṛtyuṃ jarayati . mṛtyuñjaye 6 śive tasya patnī ṅīp kālañjarī 7 caṇḍikāyāṃ strī dhara° . svayaṃ tajjārakatve tu ṭābeveti bhedaḥ .

kālatama(ra) tri° atiśayena kālaḥ kṛṣṇaḥ tamap (tarap) vā . atiśayakṛṣṇe . strītve tu atiśayena kālī itivigrahe puṃvat kālatamā(rā) iti bhedaḥ .

kālatāla pu° kālatā yai alati paryāpnoti ala--ac 4 ta° . tamālavṛkṣe rājani° .

kālatinduka pu° ni° karma° . kuphīlau rājani° .

[Page 1998b]
kālatīrtha na° kośalāsthe tīrthabhede . kośalāntu samāsādya kālatīrthamupaspraśet . vṛṣabhaikādaśaphala labhate nātra saṃśayaḥ bhā° va° 85 a° .

kāladaṇḍa yu° kālaprāpakodaṇḍaḥ . jyotiṣokte vārādiyogabhede sa ca vāraviśeṣanakṣatrabhedayogarūpaḥ yathoktaṃ nāradena ānandaḥ kāladaṇḍo'tha dhūmro dhātā śubhāvahaḥ . dhvāṅkṣo dhvajākhyaṃ śrīvatsavajramudgarachatrakāḥ . citramānasapadmākhyalumbakotpātamṛtyavaḥ . kālaḥ siddhiḥ śubhābhṛtamusalātaṅkakuñjarāḥ rākṣasākhyaścarasthairyavardhamānāḥ kramādamī . yogāḥ svasaṃjñāphaladāstvaṣṭāviṃśatisaṃkhyakāḥ . ravivāre kramādete dāsrabhādindubhāvidhau . sārpādbhaume, vudhe hastānmaitrabhāddevamantriṇi . vaiśvadevādbhṛgusute vāruṇādbhāskarātmaje . ayamarthaḥ ānandādayaḥ aṣṭāvaṃśatiryogā ataḥ sājitkānāmaśvinyādīnāmaṣṭāviṃśateriha grahaṇam . tathā ca ravivāre aśvinīnakṣatrāt yāvatsaṃkhyakaṃ nakṣatamiṣṭadine bhavati ānandādiṣu madhye tāvatsaṃkhyako yogo bhavati evaṃ somavāre mṛgāt 5 yāvatsaṃkhyakaṃ nakṣatramiṣṭadine tāvatsaṃkhyako yogaḥ . tathā bhaume aśle ṣātaḥ 9 ityādi . budhe hastāt 13, gurau anurādhātaḥ 17, śukre uttarāṣāḍhātaḥ 21, śanau śatabhiṣātaḥ 24 . eṣuvarjyadaṇḍādikanuktaṃ muhu0ci° dhvāṅkṣe vajre mudgare ceṣu 5 nāḍyo varjyāvedāḥ 4 padmalambe gade'śvāḥ 7 . 1 dhūmre 2 kāṇe mausale 3 bhūrdvayaṃ dve rakṣomṛtyutpātakālāśca sarveṃ . tasyāpavādovasiṣṭhenoktaḥ sūryāccaturthe daśame ca ṣaṣṭhe viśvarkṣage viṃśatige ca candre . bhavanti ṣaḍbhānugatarkṣayogāḥ kuyogavidhvaṃsakarāḥ śubheṣu .

kāladantaka pu° kālodanto'sya kap . vāsukikulaje sarpasatranaṣṭe 1 nāgabhede . hiraṇyabāhuḥ śaranaḥ takṣakaḥ kāladantakaḥ . ete vāsukijā nāgāḥ praviṣṭā havyavāhanam bhā° ā 457 a° . 2 kṛṣṇadantayukte tri° .

kāladharma pu° 6 ta° . 1 mṛtyauḥ amaraḥ aprāptavati tasmiṃstu yauvanaṃ puruṣarṣabhe . sa rājā śāntanudhīrman kāladharmamupeyivān bhā° ā° 102 a° . kālasya ṛtuviśeṣasya dharmaḥ 6 ta° . 2 samayasya svabhāve ṛtvādikālasya3 dharme ca .

kāladharman pu° kālasyeva hiṃsāśālitayā dharmo'sya anic samā° . mṛtyau . sa pāṇḍuḥ kāladharmaṇā bhā° ā° 124 a° . etāścaitā 1 prajāḥ sarvāḥ dakṣakanyāsu jajñire . kaśyapenāvyayeneha, saṃyuktāḥ kāladharmaṇā hari° 312 a° .

[Page 1999a]
kālanara pu° anuvaṃśye nṛpabhede . 1 anoḥ sabhānaraścakṣuḥ parekṣuśca trayaḥ sutāḥ sabhānarāt kālanaraḥ sṛñjayastatsutaḥ śubhaḥ bhāga° 9, 23, 2 ślo° . kālaḥ kālacakraṃ rāśicakraṃ naraiva . meṣādidvādaśarāśirūpamastakādyaṅgayukte 2 kālapuruṣe tacchabde vivṛtiḥ . iti kālanarasyāṅge sadasadugrahayogataḥ vṛhajjātakam .

kālanātha pu° kālasya kālabhairavasya nāthaḥ . mahādeve kālanāthāya kalpāya kṣayāyopakṣayāya ca bhā° śā° 286 a° dakṣaproktaśivasahasranāmakīrtane .

kālanābha pu° kālaḥkṛṣṇaḥ nābhirasya saṃjñāyām acsamā° . hiraṇyākṣāsuraputrabhede hiraṇyākṣasurāḥpañca vidvāṃsaḥ sumahābalāḥ . jharjharaḥ śakuniścaiva bhūtasantāpanastathā . mahānābhaśca vikrāntaḥ kālanābhastathaiva ca hari° 3 a° . 1 dānavabhede mahānābhaśca vikrāntaḥ kālanābhastathaiva ca hari° 3 a° . ayañca saihikeyaḥ yathoktaṃ tatraiva saiṃhikeyā iti khyātāstyrayodaśa mahābalāḥ . vyaṃśaḥ śalyaśca balinau nabhaścaiva mahābalaḥ . pātāpirnamuciśaiva ilvalaḥ svasṛmastathā . āñjiko narakaśaiva kālanāmastathaiva ca . rāhurjyeṣṭhastu teṣāṃ vai sūryacandrapramardanaḥ .

kālaniyoga pu° kālena kṛto niyogaḥ kālasya vā niyogaḥ ājñā ni + yuja--ghañ . 1 daivājñāyāṃ 2 kālakṛtaniyameca

kālaniryāsa pu° ni° ka° . guggulau ratnamā° tasya niryāseṣu kṛṣṇatvāttathātvam .

kālanemi pu° kālasya mṛtyornemiḥ stambha iva . dānavabhede tadutpattyādikathā hari° 470 yathāpūrvadevabhayaṃ śrutvā mārutā'gnikṛtaṃ mahat . kālanemiriti khyāto dānavaḥ pratthadṛśyata . bhāskārākāramukuṭaḥ śiñjitāṅgadabhūṣaṇaḥ . mandarācalasaṅkāśo mahārājatasaṃvṛtaḥ . śatapraharaṇodagraḥ śatabāhuḥ śatānanaḥ . śataśīrṣaḥ sthitaḥ śromān śataśṛṅga ivācalaḥ . kakṣe mahati saṃvṛddho nidāva iva pāvakaḥ . dhūmrakeśo haric śmaśrurdaṃṣṭrālauṣṭhapuṭānanaḥ . trailokyāntaravistārī nāmayan vapuṣā kṣitim . bahunistulayan vyoma kṣipan padbhyāṃ mahīgharān . īrayan muhaniḥśvāsairvṛṣṭibhājobalāhakān . tiryagāyataraktākṣaṃ mandarodagravarcasam . didhakṣantamivāyāntaṃ sarvān devagaṇānmṛdhe . tarjayantaṃ suragaṇān chādayantaṃ diśodaśa . saṃvartakāle tṛṣitaṃ dṛptaṃ mṛtyumivotthitam . sutalenocchrāyavatā vipulāṅguli parvaṇā . mālyābharaṇapūrṇena kiñciccalitavarṣmaṇā . ucchritenāgrahastena dakṣiṇena vapuṣmatā . dānavān devanihatānuttiṣṭhadhvamiti bruvan . samare kālanemiṃ taṃ dviṣatāṃ kālaneminam . vīkṣante sma surāḥ sarve bhayaviklava locanāḥ . taṃ vīkṣanti sma bhūtāni kramantaṃ kālaneminam trivikramaṃ vikramantaṃ nārāyaṇamivāpram . socchrayanprathā pādaṃ mārutāghūrṇitāmbaraḥ . prākrāmadasuroyuddhe trāsaya sarvadevatāḥ . sa mayenāsurendreṇa pariṣvaktaḥ kramanraṇe kālanemirbabhau daityaḥ saviṣṇuriva mandaraḥ . atha vivya thire devāḥ sarve sendrapurogamāḥ . dṛṣṭvā kālamivāyānta kālanemiṃ bhayāvaham . tatstatparākramamuktvā 49 a° tamapratimakarmāṇaṃ samānaṃ sūryavarcasā . cakramudyamya samare krīdhadīpto gadādharaḥ . sa muṣṇan dānavaṃ tejaḥ samare svena tejasā . viccheda bāhuṃ cakreṇa śrīdharaḥ kālaneminaḥ . tacca taktra śataṃ ghoraṃ sāgnicūrṇāṭṭahāsi vai . tasya daityasya cakreṇa pramamātha balāddhariḥ ityanena hariṇā tasya badhakathoktā . kālanemibadhātprītasturāṣaddhiva śāṅrgiṇam raghuḥ kālanenibadhe yuddhe yuddhe tripuradhātane durgārcāpaddhatiḥ .

kālanemin pu° kālasyeva nemirastyasya brīhyāderākṛtigaṇatvāt ini . kālanemidānabe tacchabade udā° .

kālanemihan pu° kālanemiṃ hatavān hana--bhūte kvip 6 ta° . viṣṇau trikā° tena tasya badhakathā kālanemiśabde uktā kālanemiriputacchatruprabhṛtayo'pyatra .

kālapatha pu° viśvāmitraputrabhede . madhucchandaśca bhagavān devarātaśca vīryavān . ṛjīkaśca śakuntaśca babhruḥ kālapathastathā bhā° ānu° 4 a° viśvābhitraputrakīrtane .

kālaparṇa pu° kālaṃ kṛṣṇaṃ parṇamasya . tagaravṛkṣe śabdaratnā° .

kālaparyaya pu° kālasya paryayaḥ vaiparītyena gamanam 6 ta° . 1 śubhadāyakakālasya aśubhadāyakatve aśubhatadāyakasya 2 śubhadāyakatve ca . sa (karṇaḥ) hi teṣāṃ mahāvīryo dvīpo'bhūt sumahābalaḥ . bhinnanaukā yathā rājan! dvīpamāsādvya nirvṛtāḥ . bhavanti puruṣavyāghra! nāvikāḥ kālaparyaye . tathā karṇaṃ samāsādya tārakaṃ puruṣarṣabham bhā° vi° 77 a° . 3 kālakrame ca .

kālaparvata pu° ni° ka° . trikūṭaparvatanikaṭasthaparvatabhede sa (rāvaṇaḥ) niścimya tataḥ kṛtyaṃ smṛsāram (śūrpanasyām) upasāntvya ca . ūrdhamācakrame rājan! vidhāya nagare (laṅkāyām) vidhim . trikūṭaṃ samatikramya kālaparvata meva ca . dadarśa makarāvāsaṃ gambhīrodaṃ mahodadhim bhā° va° 276 a° .

kālapālaka na° kālaṃ kṛṣṇavarṇaṃ samayaṃ vā pālayati pālaṇvul . 1 kaddhuṣṭhamṛttikāyām rājani° tasyāḥ kṛṣṇavarṇatvāt tathātvam . 2 samayapratīkṣake tri° striyāṃ ṭāp ataittvam .

kālapīlu pu° ni° karma° . pīlubhede kupīlau bhāvapra° .

kālapuccha puṃstrī° kālaḥ puccho'sya . guṇaireṇasamayaḥ kālapucchomunibhirīritaḥ kātyā° smṛtyukte mṛgabhede striyāṃ jātitvāt ṅīṣ . sa ca kūlacaratvena suśrute uktaḥ kūlacaraśabde vivṛtiḥ .

kālapuruṣa pu° kālaḥ kālacakraṃ puruṣa iva . meṣādidvādaśa rāśisvarūpe kālavyavahārakārake puruṣākāre gaganasthe 1 vāyucakrabhede . tasya ca janmādau śubhāśubhajñānāya yathāṅgādivibhāgaḥ, tathā vṛhajjātake uktaṃ yathā śīrṣaṃ mukhabāhū hṛdayodarāṇi kaṭiastiguhyasaṃjñakāni . jānuūrṅgheca ca ūrū caraṇāviti rāśayo'jādyāḥ tasyārthaḥ . meṣaḥ śirovṛṣovaktraṃ miyunaṃ bāhuyugyakam . karkaṭohṛdayañcaiba sihastūdarameva ca . kanyā kaṭistulā vastirvṛściko guhyameva ca . dhanurūrū mṛgo jānu kumbhojaṅghe prakīrtite . mīnaḥ pādadvayañcaivāṅgāni kālanarasya tu . tataśca yadaṅgarāśirāśīśau dīrghau tadaṅgaṃ dīrghaṃ, tayorlaghutve laghu, rāśirāśīśayorbhinnarūpatve madhyamam iti kalpyam . lagnadrekkāṇabhedenāṅgaviśeṣaḥ tatddyekkāṇe sadasadgrahayogena phalaviśeṣaśca vṛhajjā° uktaḥ yathā . kaṃ dṛkśrotranasākapolahanavo vaktrañca horādayaste kaṇṭhāṃsakavāhupārśvahṛdayakroḍāni nābhistataḥ . vastiḥ śiśnagude tataśca vṛṣaṇāvūrū tato jānunī--jaṅghraṅghrī hyubhayatra vāmamuditaidrekkāṇabhāgaistidhā vacanasyāyamarthaḥ tribhirdrekkāṇabhāgaistridhā dehavibhāga iti śeṣaḥ . tatra prathamena drekkāṇena mūrdhādyaṅgaṃ, dvitīyena kaṇṭhādi, tṛtīyena vastyādi . tatrāpyvaditairdṛśyabhāgasthairvāmamaṅgamanuditairadṛśyabhāgasthairdakṣiṇāṅgamityarthaḥ . tathāca lagnāt dvādaśaikādaśadaśamanavamāṣṭamasaptamāḥ uditabhāgasthā dṛśyāḥ . anuditabhāgastho'dṛśyaḥ saca lagnāt dvitīyatṛtīyacaturthapañcamaṣaṣṭhasaptamāṃśabhedabhāgasthaḥ . tathācāyamarthaḥ prathamedrekkāṇa lagnaṃ śiraḥ, dvitīye dvādaśe ca krameṇa dakṣavāme dṛśau, tṛtīyaikādaśayoḥ dakṣavāmaśrotre, caturthapañcamayoḥ, dakṣavāme nāse, pañcamanavabhayo, dakṣavāmakapolau, ṣaṣṭhāṣṭamayoḥ dakṣavāme hanū, saptamaṃ mukham . lagnage dvitīye drekkāṇe lagnaṃ kaṇṭhaḥ, dvitīyadvādaśayoḥ dakṣavābhaskandhau, tṛtīyaikādaśayoḥ dakṣavāmau bāhū, caturthadaśamayoḥ dakṣavāme pārśve pañcamanavamayoḥ dakṣavamau hṛdbhāgau, ṣaṣṭhāṣṭamayoḥ dakṣavāmau udarabhāgau, saptamaṃ nābhiḥ . lagnasya tṛtīye drekkāṇe lagnaṃ vastiḥ (nābhiliṅgamadhyabhāgaḥ) dvitīyadvādaśayoḥ dakṣavāmau śiśnaguhyabhāgau, tṛtīyaikādaśayoḥ dakṣavāmau ūrū . pañcamanavapnayoḥ dakṣavāme jānunī . ṣaṣṭhāṣṭhamayoḥ dakṣavāme jaṅghe, saptamaṃ pādāviti . iti mahīdharakṛtavyākhyānusāri . tatphalamāha tatraiva tasmin pāpayute vraṇaṃ, śubhayute saumyaṃ, hi lakṣmādiśet . svarkṣāṃśe sthira 2, 5, 8, 11, saṃyute ca sahajaḥ, syādanyathā''gantakaḥ . mande khānilajo'gniśastraviṣajo bhaume, budhe (pāpayute) bhūbhavaḥ, sūrye kāṣṭhacatuṣpadācca, himagau (hīnacandre) śṛṅgyabjajo'nye śubhāḥ . kālapuruṣaḥ pratipādyatayāstyasya ac . 2 jyotiḥśāstre kintvasya kālapuruṣasya mahārṇavasya gacchet kadācidanrṣirmanasā'pi pāram bhaṭṭotpalaḥ . karma° . 3 kṛṣṇavarṇapuruṣe . kālaḥ puruṣa iva . dānārthaṃ kalpite puruṣākāre 3 kālarūpeśvaramūrtibhede pu° tatprakāro hemā° dā° kha° uktobhaviṣyo° pu° yathā kāmyodānavidhiḥ pārtha! kriyamāṇo yathātatham . phalāya munibhiḥ prokto viparīto bhayāya ca . jñeyaṃ niṣkaśataṃ pārtha! dāneṣu vidhiruttamaḥ . madhyamastu tadardhena tadardhenādhamaḥ smṛtaḥ . meṣyāñca kālapuruṣe tathānyeṣu mahatsu ca . evaṃ vṛkṣe rathe'ṇḍe ca dhenoḥ kṛṣṇājinasya ca . aśaktasyāpi kliṣṭo'yaṃ pañcasauvarṇikovidhiḥ . ato'pyalpena yodadyāt mahādānaṃ narādhipa! . pratigṛhṇāti vā tasya duḥkhaśokāvahaṃ bhavet . puṇyandinamathāsādya bhūmibhāge same śume . caturdaśyāṃ caturthyāṃ vā viṣthāṃ va pāṇḍunandana! . pumān kṛṣṇatilaiḥ kāryoraupyadantaḥ suvarṇadṛk . suvarṇādiparīmāṇamatra yathāśakti sampādanīyam . khaḍgodyatakarodīrghojavākusumakuṇḍalaḥ . raktāmbaradharaḥ sragvī śaṅkhamālāvibhūṣitaḥ . tīkṣṇāsiputrībandhena visṛgdārikaṭītaṭaḥ . upānaduyuayuktāṅghriḥ kṛṣṇakambalapārśvagaḥ . gṛhītamāṃsapiṇḍaśca vāme karatale tathā . evaṃvidhaṃ naraṃ kṛtvā gṛhītakusumāñjaliḥ . yajamānaḥ prasannātmā imaṃ mantramudīrayeta . sampūjya gandhakusumairnaivedyaṃ vinivedya ca . sarvaṃ kalayase yasmāt kālastvaṃ tena cocyase . brahmaviṣṇuśivādīnāṃ tvamārādhyo'si suvrata! . pūjitastvaṃ mayā bhaktyā pārthivaśca tathāsukham . yadbudhyate tava vibho! tatkuruṣva namonamaḥ . evaṃ saṃpūjayitvā taṃ brāhmaṇāya nivedayet . brāhmaṇaṃ prathamaṃ pūjya vāsobhirbhūṣaṇaistathā . dakṣiṇāṃ śaktito dadyāt praṇipatya visarjayet . dakṣiṇāṃ pūrvoktāṃ niṣkādikām anena bidhinā yastu dānametat prayacchati . na ca mṛtyubhayaṃ tasya na ca vyādhikṛtaṃ bhavet . bhavatyavyāhataiśvaryaḥ sarvabādhāvivarjitaḥ . dehānte sūryabhavanaṃ bhittvā yāti paraṃ padam . puṇyakṣayādihāgatya rājā bhavati dhārmikaḥ . satrayājī śriyā yuktaḥ putrapautrasamanvitaḥ . saṃpūjya kālapuruṣaṃ bidhivaddvijāya dattvā śubhāśubhaphalodayahetubhūtam . rogāture sakaladoṣamaye'tra dehe dehī na mohamupagacchati tatprabhāvāt .

kālapṛṣṭha pu° kālaṃ pṛṣṭhaṃ yasya . 1 karṇadhanuṣi 2 dhanurmātre hemaca° .

kālapeṣī strī piṣyate'sau piṣa--karmaṇi ghañ karma° gaurā° ṅīṣ . śyāmālatāyāṃ ratnamā° .

kālaprabhāta na° kālaṃ kṛṣṇaṃ prabhātaṃyatra . śaradṛtau trikā° .

kālapravṛtti strī 6 ta° . khaṇḍakālasya vyavahārārambhe . tatpravṛttikālaśca si° śi° uktoyathā laṅkānagaryāmudayācca bhānostasyaiva vāre prathamaṃ babhūva . madhoḥ sitāderdinamāsavarṣayugādikānāṃ yugapat pravṛttiḥ kālasya vyaktīnāmapi dinamāsavarṣayugādīnāṃ yugapadekahelayā pravṛttirbabhūva . etaduktaṃ bhavati . candrārkayormeṣādisthayoścaitrasya śuklapakṣādiḥ pratipat . ato madhoḥ sitāderdinānāṃ saurādimāsānāṃ varṣāṇāṃ yugānāṃ manvantarāṇāṃ kalpasya ca tadaiva pravṛttiḥ . athodayācca bhānoḥ . sa codayaḥ kasmit deśe . laṅkānagaryām . tathā tasyaiva vārocādityavāra ityarthaḥ .

kālabhāṇḍikā strī kālabhāyai kṛṣṇaprabhāyai aṇḍati aḍiudyame ṇvul . mañjiṣṭhāyāṃ rājani° tasyā raktaniryāsavattve'pi klāthanāt pūrbaṃ kṛṣṇakāṇḍatvāttathātvam .

kālabhairava pu° bhīrorbhāvaḥ aṇ bhairavaṃ bhīrutvaṃ kālasya bhairavaṃ bhayaṃ yasmāt . kāśīsthe śivāṃśaje bhairava bhede saca śivatattvajñānavighurabrahmaṇaḥpañcamaśiraśchedanāya śiyena prādurbhāvitaḥ . tatkathādi kāśīkha° 32 a° . tadvākyañca kapālamocanaśabde 1655 pṛ° darśitam . tannāmaniruktistatraiva darśitā yathā tvatto bheṣyati kālo'pi tatastu kālabhairavaḥ . kālarājo'pyatra tatraiva tannāmanirukti rdarśitā yathā kālavadrājase yasmāt kālarājastato bhavān . tasya ca kāśyāmādhipatyaṃ tatraivoktaṃ yathā ādhipatyañca tasyāṃ te kālarāja! sadaiva hi . tatra ye pāpakartārasteṣāṃ śāstā tvamevahi . śubhāśubhaṃ na tatkarma citragupto likhiṣyati .. etān varān pragṛhyātha tatkṣaṇāt kālabhairavaḥ . vāmāṅgulinakhāgreṇa cakarta ca śirīvidheḥ

kālamayūkha pu° kālasya prakāśakatvena mayūkhaiva . kālasvarūpa karmāṅgabhāvādijñāpake smṛtinibandhabhede .

kālamasī strī kālī masīva puṃvat . nadobhede . mahī kālamasī caiva tamasā puṣpavāhinī hari° 236 a° .

kālamādhavīya pu° mādhavasya mādhavācāryasyāyaṃ cha kāla pratipādakomādhavīyaḥ mādhavakṛtaḥ granthaḥ . mādhavācārya praṇīte kālabhedakarmāṅgabhāvanirūpake smṛtinibandhabhede .

kālamāna pu° kālomanyate'sau mana--karmaṇi ghañ sup° sa° . kṛṣṇārjake (kālatulasī) ratnamālā . 6 ta° . 2 kālaparimāṇe na° . mala--māve ghañ kālena kṛṣṇavarṇena mālaḥ sambandho'sya . kālamālo'pi kṛṣṇārjake pu° rājani° .

kālamukha puṃstrī° kālaṃ mukhaṃ yasya . 1 kṛṣṇamukhe vānarabhede striyāṃ ṅīṣ . yasya śākhāmṛgā mitrāṇyṛkṣāḥ kālamukhāstathā bhā° va° 291 a° . ye ca kālabhukhānāma nararākṣasayonayaḥ bhā° sa030 a° .

kālamuṣkaka pu° kālosuṣka iva kāyati kai--ka . ghaṇṭāpārulivṛkṣe ratnamā° .

kālamūla pu° kālaṃ mūlamasya . raktacitrakavṛkṣe rājani° .

kālameṣī strī kālaṃvarṇaṃ miṣati spardhvate kāṇḍena miṣa--aṇ u° sa° . 1 mañjiṣṭhāyām, 2 somārājyām, trivṛti (teoḍi) ca amaraḥ . svārthe ka . kālameṣikā tatrārthe bharatastu tālavyamadhyaṃ paṭhitvā tadarthatāmāha .

kālayavana pu° karma° . yavanādhipe nṛpabhede . mithyābhiśasto gārgyastu manyunābhisamīritaḥ . gopakanyāmupādāya maithunāyopacakrame . gopālī tvapsarāstasya gopastrīveśadhāriṇī . dhārayāmāsa gārgyasya garbhaṃ durdharamacyuta! . mānuṣyāṃ gārgyabhāryāyāṃ niyogācchūlapāṇinaḥ . sa kālayavanonāma jajñe rājāmahābalaḥ . vṛṣapūrbārdhakāyāstamavahan vājino raṇe . aputrasya sa rājñastu vavṛdhe'ntaḥpure śiśuḥ . yavanasya mahārāja! sa kālayavano'bhavat . sa yoddhukāmo nṛpatiḥ paryapṛcchaddvijottamam . vṛṣṇyandhakakulaṃ tasya nārado'kathayadvibhuḥ . akṣauhiṇyā tu sainyasya mathurāmabhyayāttadā . dūtaṃ sampreṣayāmāsa vṛṣṇyandhakaniveśanam . tatovṛṣṇyandhakāḥ kṛṣṇaṃ puraskṛtya mahāmatim . sametāmantrayā māsuryavanasya bhayāttadā . kṛtvā ca niścayaṃ sarve palāyanamarocayan . vihāya mathurāṃ ramyāṃ mānayantaḥ pinākinam . kuśasthalīṃ hāravatīṃ niveśayitumīpsavaḥ hari° 36 a° . asti tasya raṇe jetā yavanādhipatirnṛpaḥ . sa kālayavano nāma abadhyaḥ keśavastha ha . tatvā sudāruṇaṃ ghoraṃ tapaḥ paramaduścaram . rudramārādhayāmāsa dvādaśābdān yaśodhanaḥ . putrakāmeṇa muninātoṣyarudraṃ suto vṛtaḥ . māthurāṇāmamabadhyo'sau bhavediti ca śaṅkarāt . evamastviti rudro'pi pradadau munaye sutam . evaṃ gārgyasya tanayaḥ śrīmān rudravarodbhavaḥ . māthurāṇāmabadhyo'sau mathurāyāṃ viśeṣataḥ . kṛṣṇo'pi balavāneṣa māthuro jātavānayam harivaṃ 111 a° . vāsudevastu taṃ dṛṣṭvā nihataṃ yogamātmanaḥ . utsṛjya mathurāmāśu dvārakāmabhijagmivān! vairasyāntaṃ vidhitsaṃstu vāsudevo mahāyaśāḥ . niveśya dvārakāṃ rājan! vṛṣṇīnāśvāsya caiva ha . padātiḥ puruṣavyāghro bāhupraharaṇastadā . ājagāma mahāyogī mathurāṃ madhusūdanaḥ . taṃ dṛṣṭvā niryayau hṛṣṭaḥ sakālayavanoruṣā . prekṣāpūrbañca kṛṣṇo'pi niścakrāma mahābalaḥ . athānvagacchadgovindaṃ jighṛkṣuryavaneśvaraḥ . na cainamaśakadrājā grahītuṃ yogadharmiṇam . māndātustu suto rājā mucukundo mahāyaśāḥ . purā devāsure yudve kṛtakarmā mahābalaḥ . vareṇa cchandito devairnidrāmeva gṛhītavān . śrāntasya tasya vāgevaṃ tadā prādurabhūt kila . prasuptaṃ bodhayedyo māṃ taṃ daheyamahaṃ surāḥ! . cakṣuṣā krodhadīptenetyevamāha punaḥ punaḥ . evamastviti taṃ śakra uvāca tridaśaiḥ saha . sa surairabhyanujñātatvadrirājamupāgamat . sa parvataguhāṃ kāñcit praviśya śramakarṣitaḥ . suṣvāpa kālametaṃ vai yāvat kṛṣṇasya darśanam . tat sarvaṃ vāsudevasya nāradena niveditam . varadānañca devebhyastejastasya ca bhūpateḥ . kṛṣṇo'nugamyamānaśca tena mlecchena śatruṇā . tāṃ guhāṃ mucukundasya praviveśa vinītavat . śiraḥsthāne tu rājarṣermucukundasya keśavaḥ . sandarśanapathaṃ tyaktvā tasthau buddhimatāṃ varaḥ . anupraviśya yavano dadarśa pṛthivīpatim . sa taṃ suptaṃ kṛtāntābhamāsasāda sudurmatiḥ . vāsudevantu taṃ matvā ghaṭṭayāmāsa pārthivam . pādena pādamākramya pādasprarśaprabodhitaḥ . cukopa nidrācchedena pādasparśena tena ca . sa saṃsmṛtya varaṃ śakrādavaikṣata tamagrataḥ . sa dṛṣṭamātraḥ kruddhena sa prajajvāla sarvataḥ . dadāha pāvakastantu śuṣkaṃ vṛkṣamivāśaniḥ . kṣaṇena kāla yavanaṃ netratejovinirgataḥ hari° 115 a° . tadbaghakathā

kālayāpana na° kālasya yāpanamativāhanam . kālakṣepaṇe

kālayukta pu° prabhavādiṣaṣṭisaṃvatsarāntargate 1 dvāpañcāśattame vatsarabhede prabhabādivarṣānayanaṃ jyo° ta° uktaṃ yathā śakendrakālaḥ pṛthagākṛti 22 ghnaḥ śaśāṅkanandāśviyugaiḥ 4291 samevaḥ . śarādrivasvindu 1875 hṛtaḥ sa labdhaḥ ṣaṣṭhyāvaśiṣṭāḥ prabhavādayo'bdāḥ . varṣavarjantu yaccheṣaṃ sūrthyaiḥ 12 saṃpūrya khormibhiḥ 60 . hṛto vyutkramataḥ khāgni 30 hṛte'ṃśe māsakādayaḥ asyārthaḥ . śākendrakālaḥ śakarājāvdakālaḥ pṛthak ākṛtighnaḥ dvāviṃśatyā pūritaḥ śaśāṅkanandāśviyugairekanavatyadhikaśatadvayādhikacatuḥsahasraiḥ sameto'ṅkaḥ śarādrivasvinduhṛtaḥ pañcasaptatyadhikāṣṭādaśaśatairyāvatsaṃkhyaṃ hartuṃ śakyate tāvatā hṛtaḥ kartavyaḥ sa labdhaḥ pūrvaśakāvdaḥ śaretyādinā labdhasaṃkhyayā yutaḥkāryaḥ ṣaṣṭhyāptāvaśeṣe pūrvavat ṣaṣṭhyāhṛtalabdhasyāvaśiṣṭe prabhavādayaḥ ekāvaśeṣe prabhavaḥ dvyādyavaśiṣṭe vibhavādiḥ . varṣavarjantu yaccheṣaṃ varṣātiriktaṃ śarādrivasvinduhṛtāvaśiṣṭaṃ tat sūryaiḥ dvādaśabhiḥ saṃpūrya khormibhiḥ ṣaṣṭhyā hṛte vyutkramata ityanena ṣaṣṭihṛtāvaśiṣṭaḥ aṅkādaṇḍāḥ ṣaṣṭihṛta labdhāṃśake khāgnihṛte triṃśatā hṛtāvaśiṣṭā aṃśakālabghā māsāḥ syuriti . prabhavādivarṣātyupakramya ādyā tu viṃśatirvrāhmī dvitīyā vaiṣṇavī smṛtā . tṛtīyā rudradaivatyā iṣṭā madhyādhamā bhavet ityuktvā tatphalamuktaṃ bhaviṣpa pu° yathā gomahiṣyo vinaśyanti ye cānye naṭanartakāḥ . bāsavo varṣate devi! śasyañca na hi kāyate . tilasarṣapamāṣādikārṣāsānāṃ mahārghatā . gomahiṣyaḥ suvarṇāni kasyatāmrāṇyaśeṣataḥ . tat sarvaṃ debi! vikrīya kartavyodhānyasañcayaḥ . tena dhānyena loko'yaṃ nistariṣyati durdinam . pārthivā moṣakā dīnāḥ kālayuke prapoḍitāḥ 52 varṣaphalakathane . 3 ta° . 2 kālena kāladharmeṇa mṛtyunā yukteca tri0

kālayoga pu° 650 . kālasambandhe . mahatā kālayogena prakṛtiṃ yāsyate'rṇavaḥ bhā° va° 10 a° . karma° jyo° ukte kālarūpe yogabhede ca kālaśabde vivṛtiḥ .

kālayogin pu° tri° kālaeva yogo'styasya ini 11 śive . kālayogī mahānādaḥ sarvakāmaścatuṣapathaḥ bhā° ānu° 17 a° . śivasahasranāmoktau . 2 kālasambaddhe tri° .

kālarātri strī kālo rātririva kālasya khaṇḍakālasya rātririva aprakāśakatvāt . 1 pralayarātrau 2 pralayakāle tatra sarvaceṣṭārāhityāt tathātvam . yadā sa devo jāgarti tadedaṃ ceṣṭate jagat . yadā svapiti śāntātmā tadā sarvaṃ pralīyate iti manunā pralayakāle sarvaceṣṭārāhityoktestatkālasya rātrirūpatvam . 3 durgāmūrtibhede sā ca kālarātri mathovakṣye sapatnagaṇasūdanīm ityupakramya mantra mahodacau 18 taraṅge uktā, tatraiva tasyā mantrapūjādikaṃ dṛśyam . śaktibhiḥsahitā durgā kārśīṃ rakṣati sarvataḥ . tāḥ prayatnena saṃpūjyāḥ kālarātrimukhā naraiḥ kāśīkha° kālarātrirmahārātrirmoharātriścadāruṇā devīmā° vyākṛtañcaitad guptavatyāṃ yathā kālarātriḥ sarvajantumaraṇopalakṣitā kalparātriḥ . mahārātriḥ brahmalayopalakṣitā mahāpralayarātriḥ, moharātriḥ mohāvartagartapātinī mahāmāyākhyā saṃsṛtikartrī, yadvā dainandinapralayabrahmapralayamokṣarūpamahāpralayarūparātraya iti padatrayasyārthaḥ . 4 tatpratipādakamantrabhede ca abhedopacārāt sa ca mantraḥ bahvṛcagranthe rātrisūktatvena prasiddhaḥ . sāmabhede ca rutriṃ prapadye ityādiḥ . 5 bhīmarathyām (ativṛddhavayaske) hārā° . sarvaprāṇināśikāyāṃ 6 yamabhaginyāṃ bhāvapra° . 7 dīpānvitāmāvasyāyām dīpāvalī tu yā proktā kālarātriśca sā matā ityāgamokteḥ .

kālarudra pu° kālarūpo rudraḥ . kālarūpapralayāgnirūpe rudrabhede yāḥ puraḥ kālarudrasya nānāstrīśatasaṅkulāḥ . vicitraharmyavinyāsāḥ kutastā merupṛṣṭhataḥ . tāeva kālarudrasya tanurūpeṇa saṃsthitāḥ . yā parā śivarūpeṇa paramā padadāyikā . tasyā yadduḥsahaṃ tejo brahmādīnāṃ kṣayaṅkaram . taṃ viddhi kālarudreti saumyarūpaṃ sadāśivam . kālāgnivyasanaṃ (vyāsaḥ) lakṣaṃ yojanānāṃ pramāṇataḥ . ardhenocchrayatastasva pādaḥ pādena bhāsate . siṃharūpā mahāghorā mahānakramahābalāḥ . kālāgni rudrarūpo yobahurūpasamāvṛtaḥ . anantapadmarūpaśca dhātuśca kāraṇeśvaraḥ . dāruṇāgniśca rudraśca yamahantā kṣayāntakaḥ devīpu° . kālāgnirudro'pyatra

kālala tri° kālaḥ kālakaṃ cihnabhedaḥ astyasya sidhmā° lac . kālakacihnayukte trikā° .

kālalavaṇa na° ni° karma° . viḍlavaṇe ratnamā° . rocanaṃ tīkṣṇamuṣṇañca viḍaṃ vātānulomanam suśrute tadguṇā uktāḥ . viḍaṃ pākañca katakaṃ tathā drāviḍa māsuram . viḍaṃ sakṣāramuṣṇañca kaphavātānulomanam . ūrdhaṃ kaphamadho vātaṃ sañcārayatītyarthaḥ . dīpanaṃ laghu tīkṣṇoṣṇaṃ rūkṣaṃ rucyaṃ vyavāyi ca . vibandhānāhaviṣṭambhihṛdruggauravaśūlanut bhāvapra° tatparyāyaguṇāḥ

kālalocana pu° 1 dānavabhede . pralambo narako bālī khasṛmaḥ kālalocanaḥ harivaṃ° 240 a° dānavoktau . karma° . 2 kṛṣṇe locane na° ba° va° . 3 tadyukte tri0

kālaloha na° ni° karma° . kṛṣṇāyase ratnamā° lohasyotpattilakṣaṇaguṇā bhāvapra° uktā yathā purā lominadaityānāṃ nihatānāṃ surairyudhi . utpannāni śarīrebhyo lohāni vividhāni ca . loho'strī śastrakaṃ tīkṣṇaṃ piṇḍaṃ kālāyasāyasī . gurutā dṛḍhatotkledaḥ kaśmalaṃ dāhakāritā . aśmadoṣaḥ sudurgandho doṣāḥ saptāyasastu vai . lohaṃ tiktaṃ saraṃ śītaṃ madhuraṃ tuvaraṃ guru . rūkṣaṃ vayasyaṃ cakṣuṣyaṃ lekhanaṃ vātalaṃ jayet . kaphaṃ pittaṃ garaṃ śūlaṃ śothārśaḥplīhapāṇḍutāḥ . medomehau kṛmīn kuṣṭhaṃ, tatkiṭṭaṃ tadvadeva hi . pāṇḍutvakuṣṭhāmayamṛtyudaṃ bhavet hṛdrogaśūlau kurute'śmarīñca . nānārujānāñca tathā prakopaṃ karoti hṛllāsamaśuddhaloham . jīvahāri madakāri cāyasaṃ dehaśuddhimadasaṃskṛtaṃ dhruvam . pāṭavaṃ na tanute śarīrake dāruṇāṃ hṛdi rujāñca yacchati . kuṣmāṇḍa tilatailañca māṣānnaṃ rājikāṃ tathā . madyamamlarasañcāpi tyajellohasya sevakaḥ .

kālavṛnta pu° kālaṃ kṛṣṇaṃvṛntamasya . kulatthavṛkṣe ratnamā° gaurā° ṅīṣ . kālavṛntī pāṭalāvṛkṣe strī rājani° .

kālavelā strī kālasya śaneḥ velā kālamedaḥ . ravyādivāreṣu divāniśorardhayāmabhede saca ardhvayāmāśabde 376 pṛ° uktaḥ tatphalamāha vasiṣṭhaḥ nidhanaṃ paharārdhe tu niḥkhatvaṃ yamaghaṇṭake . kulika sarvanāśaḥ syāt rātrāvete na doṣadāḥ . tataścārdhayāmarūpakālavelāyāḥ rātrāvapi sambhavena tasya rātrau doṣābhāvoktiḥ vāraviśeṣaviṣayā taduktaṃ jyotirnibandhe na vāradoṣāḥ prabhavanti rātrau devejyadaityendradivākarāṇām . divā śaśāṅkārkajabhūsutānāṃ sarvatra nindyo budhavāradoṣaḥ . tasyāḥ sarvadeśe varjanīyatāmāha gargaḥ vindhyasyottarakūle tu yāvadātuhinācalam . yamaghaṇṭhakadoṣo'sti nānyadeśe tu vidyate . matsyāṅgamāgadhāndhreṣu yamaghaṇṭastu doṣakṛt . kāśmīre kulikaṃ duṣṭamardhayāmastu sarvataḥ . vindhyottarakūlādyanantargatatvāt matsyādīnāṃ pṛthaguktiḥ .

kālaśāka na° ni° karma° . svanāmakhyāte(naricā)hindī bhāṣāprasiddhe śrāddhaśāke bhāvapra° . nāḍikaṃ kālaśākañca śrāddhaśākañca kālakamiti tatparyāyamuktvā kālaśākaṃ saraṃ rūkṣaṃ vātakṛt kaphaśothahṛt . balyaṃ rucikaraṃ medhyaṃ raktapittaharaṃ himam tatguṇādyuktam . rucyaṃ rucaye dīptaye hitamityarthaḥ . medhyaṃ śrāddhadeyatvena pavitram yathāha hārītaḥ kālaśākañca vāstūkaṃ mūlakaṃ kṛṣṇanālikām . vetrāṅkuraṃ kalāyañca (maṭara) paṭolaṃ sarṣapaṃ tathā . sūryāvartaṃ suniṣaṇṇaṃ śākānyāhurmanīṣiṇaḥ .

kālaśāli pu° ni° karma° . kṛṣṇavrīhau dhānyabhede rājani° kṛṣṇavrīhi--śālāmukha--jatumukha--nandīmukha--lāvākṣaka--tvaritaka--kukkuṭāṇḍaka--pārāvatakapāṭaprabhṛtayo vrīhayaḥ . kaṣāyamadhurāḥ pāke madhurā vīryato himāḥ . alpābhiṣyandinastulyāḥ ṣaṣṭikairbaddhavarcasaḥ . kṛṣṇavrīhirvarasteṣāṃ kaṣāyānu raso laghuḥ . tasmādalpāntaraguṇāḥ kramaśo vrīhayo'pare . dagdhāyāmavanau jātāḥ śālayo laghupākinaḥ . kaṣāyā baddhaviṇmūtrā rūkṣāḥ śleṣmāpakarṣaṇāḥ suśrutaḥ . tallakṣaṇamuktaṃ bhāvapra° kṛṣṇabrīhiḥ sa vijñeyoyaḥ kṛṣṇatuṣataṇḍulaḥ .

kālaśe(se)ya na° kalaśyām(syām) bhavaḥ ḍhak . takreama0

kālaśaila pu° ni° karma° . parvatabhede tatsthānādi bhā° va0139 a° uktaṃ yathā uśīravījaṃ mainākaṃ giriṃ śvetañca bhārata! . samatīto'si kaunteya . kālaśailañca pārthiva! . eṣā gaṅgā saptavidhā rājate bharatarṣabha! . sthānaṃ virajasaṃ puṇyaṃ yatrāgnirnityamidhyate . etadvai mānuṣeṇādya na śakyaṃ draṣṭumadbhutam . samādhiṃ kurutāvyagrāstīrthānyetāni drakṣyatha . etaddṛśyati devānāmākrīḍañcaraṇāṅkitam . atikrānto'si kaunteya! kālaśailañca parvatam .

[Page 2004b]
kālasaṃrodhaḥ pu° 6 ta° . 1 cirakālāvasthāne . naśvādheḥ kālasaṃrodhānnisargo'stri na vikrayaḥ manuḥ . kālasaṃrodhaḥ cirāvasthānam kūllū° . 3 ta° . 2 kālena rodhe ca

kālasaṅkarṣā na° kālena saṅkṛṣyate'sau sam--kṛṣa--karmaṇighañ . navavarṣāyāṃ kumāryām . ekavarṣā bhavet sandhyā dvivarṣā ca sarasvatī . trivarṣā tu trimūrtiśca caturvarṣā tu kālikā . subhagā pañcavarṣā ca ṣaḍvarṣā ca umā bhavet . saptabhirmālinī sākṣādaṣṭavarṣā ca kubjikā . navabhiḥ kālasaṅkarṣā daśabhiścāparājitā . ekādaśe tu rudrāṇī dvādaśābde tu bhairavī . trayodaśe mahālakṣmīrdvisaptā pīṭhanāyikā . kṣetrajñā pañcadaśabhiḥ ṣoḍaśe cānnadā matā . evaṃ krameṇa saṃpujyā yāvat puṣpaṃ na jāyate . puṣpitāpi ca sampūjyā tatpuṣpādānakarmaṇi annadākalpaḥ .

kālasarpa puṃstrī ni° ka° . kṛṣṇasarpe trikā° striyāṃ saṃyogopadhatvāt ṭāp . puṃyoge tu ṅīṣ .

kālasāra puṃstrī° kālaḥ kṛṣṇavarṇaḥ sāraḥ pradhānamasya . kṛṣṇasāre mṛge śabdara° striyāṃ jātitvāt ṅīṣ . tallakṣaṇaṃ kṛṣṇasāraśabde dṛśyam 2 pītacandane kālānusārye na° bhāvapra° . tasya guṇādi kālānusāryaśabde dṛśyam . kālasārājakarṇakhadirakadarakālaskandhetyādi suśru° .

kālasāhvaya na° kālena samānaḥ āhvayoyasya . kālasūtrā khye narakabhede yo manuṣyaḥ svakaṃ putraṃ vikrīya dhanamicchati . kanyāṃ vā jīvitāryāya yaḥ śuklena prayacchati . saptāvare mahāghore niraye kālasāhvaye . svedaṃ mūtraṃ purīṣañca tasmin mūḍhaḥ samaśnute bhā° ādu° 45 a° .

kālasūtra na° kālasya yamasya sūtramiba bandhanahetutvāt . 1 narakabhede bhāga° 5, 26 a° tāmisro'ndhatāmisraḥ ityādinarakabhedoktau rauravaḥ kumbhīpākaḥ kālasūtram ityādinā tadbhedānuktvā yastviha brahmadhruk sa kālasūtra saṃjñake narake ayutayojanaparimaṇḍale tābhramaye tapte khale uparyadhastādagnyarkābhyāmabhitapyamāno'bhiniveśitaḥ kṣutpipāsābhyāṃ dahyamānāntarbahiḥśarīra āste ceṣṭate abatiṣṭhate paridhāyati ca yovanti paśuromāṇi tāvadvarṣasahasrāṇi iti lakṣitam . kālasāhvayaśabdadarśitabhāratavākye 'nyo'pi taddheturukto manunā tu śrāddhaṃ bhuktvā ya ucchiṣṭaṃ vṛṣalāya prayacchati . sa mūḍho narakaṃ yāti kālasūtramavākśirāḥ ityanyo'pi taddheturvithiṣyoktaḥ sāmānyatastu ekaviṃśatinarakaheturanyāyavartirājapratigraha eva manunā yo rājñaḥ pratigṛhṇāti lubdhasyocchāstravartinaḥ . sa paryāyeṇa yātīmānnarakānekaviṃśatim . tāmisramandhatāmisram ityupakramya narakaṃ kālasūtrañca mahānarakameva ca ityādinā ekaviṃśatinarakahetutvokteḥ . kālasya mṛtyoḥ sūtramiva . 2 mṛtyuhetusūtre vaḍiśo'yaṃ tvayā grastaḥ kālasūtreṇa lambitaḥ bhā° va° 11490 ślo° .

kālaskandha pu° kālaḥ kṛṣṇaḥ skandho'sya . 1 tamālavṛkṣe 2 tindukavṛkṣe (teṃda) 3 jīvakavṛkṣe (jiola) medi° . 4 duṣkhadire 5 udumbare ca rājani° . 6 ta° . 6 kālāyavabhede

kālahara pu° kālaṃ mṛtyuṃharati hṛ--ṭac . 1 śive 2 kāmarūpāntargate talliṅgabhede ca . tasmāt pūrvaṃ bhadrakāmaḥ parbatastu trikoṇakaḥ . yatra kālaharonāma śivaliṅgaṃ vyavasthitam kāli° pu° 78 a° . 3 samayahare tri° striyāṃṅīp

kālahāni strī 6 ta° . vilambe śabdaci0

kālahīna pu° kālena kṛṣṇavarṇena hīnaḥ . lodhne śabdaci° .

kālahorā strī kāle kālabhede horā . 1 ahorātroditadvādaśalagnārdharūpahorāyāṃ 2 samayabhede ca tattadīśiturānayanam muhūrtaci° yathā
     vārāderghaṭikā dvighnāḥ svākṣahṛccheṣavarjitāḥ . saikāstaṣṭā nagaiḥ kālahoreśā dinapātkramāt mu° ci° .
     vārāderiti vārapravṛttiprakāreṇa yasmin kṣaṇe vārapravṛttirjātā tata iṣṭaghaṭikādviguṇāḥ kāryāstā dvisthāne sthāpyāḥ tatra pañcabhirbhakte yallabdhaṃ tattyājyaṃ yaccheṣaṃ tat dviguṇaghaṭīmadhye varjitaṃ kāryam . evaṃ vidhāghaṭyaḥsaikā ekayuktāḥ kāryāstatonagaiḥ saptabhistaṣṭābhaktā avaśiṣṭāḥ kālahorāḥ syustādinapādvārāt kramādgaṇanīyāḥ . yathā ravivāre iṣṭaghaṭikāḥ ṣaṭ 6 dviguṇāḥ 12 pṛthagakṣāptaśeṣa 2 varjitāḥ 10 nagaistaṣṭāḥ śeṣaṃ 3 saikaṃ 4 ravivāra kramagaṇanayā caturtho budhastasya horā yathāha vasiṣṭhaḥ vārapravṛttergaditādineśātkālākhyahorāpatayaḥ krameṇa . sārdhena nāḍīdvitayena ṣaṣṭhaḥ ṣaṣṭhaśca ṣaṣṭhaśca punaḥpunaḥ syāt tathā kṛte'horātre caturviṃśatiḥ kālahorā bhavanti atrānupātaḥ yadi ghaṭikānāṃ ṣaṣṭyā 60 caturviṃśatirhorā 24 labhyante tadā ekayā kimiti atraikena guṇe viśeṣābhāvāccaturviṃśatiḥ chedaḥ ṣaṣṭirjātaḥ ubhayordvādaśāpavarte iṣṭaghaṭikādviguṇāḥ pañcabhaktāḥ kālahorāḥ syuriti . tathācoktaṃ ratnamālāyām vārapravṛtterghaṭikādvinighnāḥ kālākhyahorāpatayaḥ śarāptāḥ . dinādhipādyāraviśukrasaumyaśaśāṅkasaurejyakujāḥ krameṇa atha grantha kṛtoktau vāsanā sārdhaghaṭīdvagenaikā horā dviguṇitāḥ sārdhadvighaṭyaḥ pañca bhavanti . ataevoktaṃ vārāderghaṭikā dvighnā iti ekayoge ṣaṭ jātā evaṃ ravivārakrameṇa gaṇanayā dvitīyā śukrasya kālahorā pravṛttā atauktaṃ saikā iti . bhavanmate'pi sūryāt ṣaṣṭhaḥ śukrastasyaiva horā iyañca śukrahorā pañcaghaṭīparyantaṃ svamate iṣṭaghaṭikāḥ 4 dviguṇāḥ 8 atra pañcabhya ādhikyamanucitamiti dvitīyasthāne sthāpayitvā pañcabhaktāvaśiṣṭatrayeṇonāḥ pañca jātāḥ ata uktaṃ svākṣahṛccheṣavarjitā iti . ekayoge ṣaṭ evaṃ sati punaḥ saiva horā evamiṣṭaghaṭībhiḥ kālahorā''nayanaṃ sugamam . vārāṇāṃ saptasaṃkhyātvāttadādhikyamanucitamiti nagaistaṣṭā ityuktam . kramagaṇanāyāntviyaṃ yuktiḥ dvayorhorāsvāminorantaraṃ pañca sambhavati . ekayogastu vartamānakālahorājñānārthamato ravikramagaṇanayā bhavadvivakṣitā saiva horā bhavati . vivāhavṛndāvane tu kālahorā udayamārabhyoktāḥ yathā tatkālārkanyūnalagnāṃśapiṇḍobhaktāḥ pañcakṣauṇibhirbhuktahorāḥ . bhāsvacchukrajñendusaurejyabhaumā saṃkhyāyairanvāratāste tadīśāḥ anayorviṣayavibhāgo vasiṣṭhasaṃhitāyām vārapravṛttervijñānaṃ kṣaṇavārārthameva hi . akhileṣyanyakāryeṣu dinādirudayādbhavet . kṣaṇavāraḥ kālahorārūpaḥ tadarthaṃ vārapravṛttiḥ, anyakāryeṣu dikśūlādiṣu tithivāraprayukteṣu nakṣatravāraprayukteṣu cāyogeṣu suyogeṣu ca sūryodayādeva vārā grāhyāḥ pī° dhā° . vāre proktaṃ kālahorāsu tasya dhiṣṇye proktaṃ svāmitithyaṃśake'sya mu° .
     atha kālahorāprayojanamanyacca śālinyāha . vāre proktamiti . yatkarma yasmin vāre proktaṃ taddinasya sadoṣatve'tyāvaśyakakṛtye tasya kālahorāyāṃ kartavyaṃ yadāha nāradaḥ yasya kheṭasya yatkarma vāre proktaṃ vidhīyate . grahasya kṣaṇavāre'pi tasya tatkarma sarvadā . atra kecit yasya vāroyatkarmaproktaṃtasya balino navāṃśe sūryaścandrovā cettiṣṭhet tadā tatkarma kāryamityāhuḥ uktañca yasya grahadine karma yatkiñcidabhidhīyate . tasyāṃśasaṃsthite sūrye candre vā tadvidhīyata iti . kaiṇit pratyekaṃ horāphalānyuktāni bhānuhorā mṛtiṃ kuryāccandrahorā sthirāsanam . kārābandhaṃ bhaumahorā budhahorā ca putradā . vastrālaṅkāradā jīvahorā śaukrī vivāhadā . jaḍatvaṃ śanihorāyāṃ saptahorāphalantvidam udayakāle yadā horā tadā udayādārabhyahorānayanaprayojanantu pādaḥ svavarṣe cadalaṃ svamāse dine svakīye caraṇonarūpam . rūpaṃ svahorāsviti kālavīryamuktaṃ hi horānipuṇaiḥ purāṇairiti . yuktaṃ caitat varṣeśādīnā mudayāditaḥ pravṛttānāṃ sāhacaryādvāreśā apyudayādeva gaṇanīyāḥ pī° dhā° .

kālā strī kālovarṇo'styasya--arśa° ac . kālāt varṇaścet vārti° kālaśabdasyaiba varṇabācitve ṅīṣ iha tu arśa ādyajantatvāt na ṅīṣ . 1 nīlinyām 2 kṛṣṇatrivṛtāyāṃ (kālateoḍī) 3 kṛṣṇajīrake ca amaraḥ phara paratve'pi harī° strī . kala--vikṣepeṇic--pacādyac . 4 mañjiṣṭhāyāṃ medi° kulikavṛkṣe (kuliyākhāḍāṃ) ratnamā° . 6 aśvagandhāvṛkṣe rājani° 7 pāṭalāvṛkṣe bhāvapra° . 8 dakṣaprajāpatikanyārūpe kaśyapapatnībhede . prajajñira mahābhāga! dakṣakanyāstrayodaśa .. aditirditirdanuḥ kālā danāyuḥ siṃhikā tathā ityādinā bhā° ā° 65 a° tāḥ uktāḥ kālāyāḥ prathitāḥ putrāḥ kālakalpāḥ prahāriṇaḥ . pravikhyātā mahāvīryā dānavaṣu parantapāḥ . vināśanaśca krodhaśca krodhahantā tathaiva ca . krodhaśatru stathaivānye kālakeṣā iti śrutāḥ kālāyā apatyam ḍhak . kāleya tadapatye

kālāṃśa pu° kālarūpo'ṃśaḥ . grahāṇāṃ dṛśyatāyogye kālalavabhede kālaśabde vivṛtiḥ

kālākṣarika strī kāle yathāyogyakāle akṣaraṃ vetti ṭhak . śikṣitākṣare trikā° .

kālāguru na° karma° . kṛṣṇāguruṇi amaraḥ tadguṇādi bhāvapra° uktaṃ yathā aguru pravaraṃ lohaṃ rājārhaṃ yogajaṃ tathā . baṃśikaṃ kṛmijaṃ cāpi kṛmijagdhamanāryakam . agurūṣṇaṃ kaṭu tvacyaṃ tiktaṃ tīkṣṇañca pittalam . laghu karṇākṣirogaghnaṃ śītavātakaphapraṇut . kṛṣṇaṃ guṇādhikaṃ tattu lauhavadvāri majjati . aguruprabhavaḥ snehaḥ kṛṣṇāgurusamaḥ smṛtaḥ . tadutpattideśaśca prāgjyotiṣadeśaḥ yathāha raghau cakambe tīrṇalauhitye tasmin prāgjyotiṣeśvaraḥ . tadgajālānatāṃ prāptaiḥ saha kālāgurudrumaiḥ .

kālāgni pu° kālaḥ sarvahiṃsako'gniḥ . 1 pralayāgnau . kālānalaprabhṛtayo'pyatra 2 tadadhiṣṭhātari rudre 3 tatpriye pañca mukhe rudrākṣe . pañcavaktraḥ svayaṃ rudraḥ kālāgnināma nāmataḥ . agamyāgamanāccaiva abhakṣyasya ca bhakṣaṇāt . mucyate sarvapāpe'bhyaḥ pañcavaktrasya dhāraṇāt ti° ta° skandapu° rudraparatve kālarudraśabde udā° dṛśyam .

kālāgnirudra pu° kālāgniriva rudraḥ . sarvahārake pralayāgnitulye rudre tamadhikṛtyaiva kālāgnirudropaniṣat pravṛttā . abhedopacārāt tadupāsake 2 ṛṣibhede vaidika mantrāṇāṃ bahūnāṃ taddṛṣṭatvāt tadārṣatvam kātyā° sarvānukramikāyāmuktam .

kālāṅga na° 6 ta° . 1 kālapuruṣasyāṅge . kālapuruṣaśabde pramāṇādi . karma° . 2 kṛṣṇavarṇadehe na° kālamaṅgaṃ yasya . 3 kṛṣṇavarṇāṅgayukte tri° asiñca kālāṅgamakoṣamabraṇam bhā° vi07 a° .

kālājina na° kālasya kṛṣṇamṛgasyājinam . 1 kṛṣṇasāramṛgacarmaṇi kālamajinaṃ yatra . 2 kālājinapradhāne deśabhede sa ca deśo vṛha° sa° kūrmavibhāge dakṣiṇasyāmuktaḥ yathā atha dakṣiṇena laṅkākālājinasaurikīrṇatālikaṭāḥ .

kālāñjana na° kālamañjanam . kṛṣṇavarṇādhikyayukte añjanabhede (kājala) na cakṣuṣoḥ kāntiviśeṣabuddhyā kālāñjanaṃ maṅgalamityupāttam kumā° .

kālāñjanī strī ajyate anayā anja--karaṇe--lyuṭ ṅīp kālī añjanī puṃvadbhāvaḥ . recanyāṃ kṣupabhede rājani0

kālāṇḍaja puṃstrī° ni° karma° . kokile tasyāṇḍajeṣu (pakṣiṣu) atikṛṣṇatvāt tathātvam . kālāṇḍajakaṇṭharāgaraktaraktādharāratiraṇāgramannāhaśālini daśaka° striyāṃ jātitvāt ṅīṣ .

kālātireka pu° 6 ta° . ucitasamayātikrame saṃvatsarātireke ca . kālātireke dviguṇam prāyaścittaṃ samācaret prā° ta° debalaḥ . kālātireke saṃyatsarātikramesaṃvatsarābhiśastasya duṣṭasya dviguṇodamaḥ iti manuvacanaika vākyatvāt daṇḍavatprāyaścittāni bhavanvīti nyāyācca kālātikramakālātyayādikamapyatra kālātyaye ca kanyāyāḥ kāladoṣo na vidyate udvā° ta° bhujabalaḥ .

kālātīta na° kālasyātītamatyayaḥ ati + iṇa--bhāve kta 6 ta° . 1 kālātikrame . kālātīte vṛthā sandhyā bandhyastrīmaithunaṃ yathā ma° ta° kāśī° . atītaḥ kālo'sya niṣṭhāntatvāt paranipātaḥ 2 atikrāntakāle tri° . gautamokte kālātyayāpadiṣṭākhye bādharūpe 3 hetvābhāsabhede kālātyayāpadiṣṭaśabde vivṛtiḥ .

[Page 2007a]
kālātman pu° kālaātmāsya . kālasvarūpe parameśvare . kālātmā kālakṛdvibhuḥ .. sū° si° .. vā kap . kālātmako'pyatra . kālena tatkṛta ātmā svarūpaṃ yasya vā kap . 2 kālakṛtasvabhāvake sthāvarajaṅgamādau tri° sātvikā rājasāścaiva tāmasā ye ca kecana . bhāvā kālātmakāḥ sarve pravartante hi jantuṣu . jaṅgamāḥ sthāvarāścaiva divi vā yadi vā bhuvi . sarve kālātmakāḥ sarpa! kālātmakamidaṃ jagat . pravṛttayaśca loke'smiṃstathaiva ca nivṛttayaḥ . tāsāṃ vikṛtatāyāśca sarvaṃ kālātmakaṃ smṛtam . bhā° ānu° 1 a0

kālātyayāpadiṣṭa pu° kālātyayenāpadiṣṭaḥ 3 ta° gautamīkte hetvābhāsabhedarūpe hetudoṣe tallakṣaṇādikaṃ gau° sū° bhāvyādau darśitam yathā kālātyayāpadiṣṭaḥ kālātītaḥ sū° kālātyayena prayukto yasyārthasyaikadeśo'padiśyamānaḥ sa kālātyayāpadiṣṭaḥ kālātīta ityucyate . nidarśanam . nityaḥśabdaḥ saṃyogavyaṅgyatvāt rūpavat, prāgūrdhvañca vyakteravasthitaṃ rūpaṃ pradīpaghaṭasaṃyogena vyajyate tathā ca śabdo'pyavasthito bherīdaṇḍasaṃyogena vyajyate dāruparaśusaṃyogena vā . tasmāt saṃyogavyaṅgyatvāt nityaḥśabda ityayamahetuḥ kālātyayāpadeśāt vyañjakasya saṃyogasya kālaṃ na vyaṅgyasya rūpasya vyakteratyeti sati pradīpaghaṭasaṃyoge rūpasya grahaṇaṃ bhavati na nivṛtte saṃyoge rūpaṃ gṛhyate, nivṛtte dāruparaśusaṃyoge dūrasthena śabdaḥśrūyate . vibhāgakāle seyaṃ śabdavyaktiḥ saṃyogakālamatyetīti na saṃyoganirmitā bhavati . kasmāt? kāraṇābhāvāddhi kāryābhāva iti . evamudāharaṇasādharmyasyābhāvādasādhanamayaṃ heturhetvābhāsa iti . bhā° . uktasūtraṃ bṛttau tvevaṃ vyākhyātaṃ yathā . kramaprāptamatītakālaṃ lakṣayati . atītakālasya samānārthakatvāt kālātītaśabdenoktakālasya sādhanakālasyātyaye'bhāve'padiṣṭaḥ prayukto hetuḥ etena sādhyābhāvapramālakṣaṇārtha iti sūcitaṃ sādhyābhāvanirṇaye sādhanāsambhavādayameva bādhitasādhyaka iti gīyate . tathā vahniranuṣṇaḥ kṛtakatvādityādau . na ca bādhe āvaśyakasya vyabhicārasvarūpāsiddhyanyatarasyaiva doṣatvamucitamiti vācyaṃ tadapratisandhānena bādhasya doṣatvāvaśyakatvāt upādheyasaṅkare'pyupādherasaṅkarāt . utpattikālāvacchinno ghaṭo gandhavān, śikharāvacchinnaḥ parbatovahnimānityādāvasaṅkarācca sādhyābhāvavatpratyakṣatāvacchedakāvacchinnakatvasya tatra sattvāt . pare tu ghaṭaḥ sakartṛkaḥ kāryatvādityādau yatra lāghavopanītamekamātrakartṛkatvaṃ bhāsate tatra tadabhāvo'maṅkīrṇodāharaṇamiti vadanti .
     maṇikṛtā tu bādhatvenāyaṃ vyavahṛtaḥ tallakṣaṇādikaṃ tatroktaṃ yathā bādho na sādhyābhāvavatpakṣakatvaṃ pakṣavṛttyabhāvapratiyogisādhyakatvaṃ vā pakṣe sādhyābhāvajñānamātrasya pramātvajñānaṃ vinā adhikabalatvājñānena bādhābhāvāditi vakṣyate ataeva sādhyābhāvavatpakṣavṛttitvamapi na, asiddhisaṅkīrṇabādhāvyāpteśca . kintu sādhyābhāvavattvapramāviṣayapakṣakatvaṃ, pramitasādhyābhāvavatpakṣakatvaṃ, pakṣaniṣṭhapramāviṣayatvaprakārābhāvapratiyogisādhyakatvaṃ veti vivakṣitavivekena sādhyābhāvapramaiva doṣaḥ sā ca pramātvena jñātā na svarūpasatī hetvābhāsatvāt pramātvajñānaṃ vinā adhikabalatvābhāvenādoṣatvāt apramāyāmapi pramātvajñāne'numitipratibandhācca . kālātyayāpadiṣṭaśca hetvābhāsāśca pañcadhā bhāṣā° .

kālādarśa pu° kālaḥ kālasvarūpakarmāṅgatvādi ādarśyate'tra ā + dṛśa--ṇic--ādhāre ac . smṛtinibandhabhede

kālādhyakṣa pu° kālānāṃ khaṇḍakālānāmadhyakṣaḥsvagatyā pravartanāt . 1 sūrye kālādhyakṣaḥ prajādhyakṣo viśvakarmā tamonudaḥ bhā° va° 30 . sūryasyāṣṭādhikaśatanāmakathane . sarvakālapravartake 2 parameśvare ca .

kālānala pu° kālaḥsarvasaṃhārakaḥ analaḥ . 1 pralayāgnau daṃṣṭrākarālāni ca te mukhāni dṛṣṭvaiva kālānalasannibhāni gītā . 2 nṛpabhede sabhānaraścākṣuṣaśca parame kṣustathaiva ca . sabhānarasya putrastu vidvān kālānalo nṛpaḥ . kālānalasya dharmajñaḥ sṛñjayonāma viśrutaḥ . sṛñjayasyā bhavat putro vīrorājā purañjayaḥ . harivaṃ° 31 a0

kālānalacakra na° kālānala iva hiṃsakaṃ cakram . narapatijayacaryokte'niṣṭādijñāpake cakrabhede tadbhedādikañca cakraśabde vakṣyate .

kālānunādin na° kalaeva kālaḥ taṃ, kāle varṣākāle vā anunadati anu + nada--ṇini . 1 bhramare 2 caṭake 3 kapiñjale 4 cātake pakṣiṇi ca medi° . striyā jātitvāt ṅīṣ

kālānuśārivā strī kālena varṇena anukṛtā śārivā anuśārivā . 2 tagaramūle 3 śītalījaṭāyāñca (śiulīchopa) ratnamā° tayoḥ kālavarṇatayā śārivātulyatvāttathātvam .

[Page 2008a]
kālānusāraka na° kālaṃ kṛṣṇavarṇaṃ mṛgamadamanurasati gandhena anu + sṛ--ṇvul . 2 pītacandane kālānusāryake kālīyake (kalambaka) bhāvapra° 2 samayānusāriṇi tri0

kālānusārin na° kālaḥ mṛgamadaivānusarati gandhena dūrato gacchati anu + sṛ--ṇini . 1 śailaje gandhadravyabhede śabdaratnā° 2 samayānusārake tri° striyāṃ ṅīp .

kālānusārya na° kālomṛgamadogandhenānusāryo yasya . tagarabhede bhāvapra° (kalambaka) kālānusāryaṃ tagaraṃ kuṭilaṃ trapuṣaṃ tathā . aparaṃ piṇḍatagaraṃ daṇḍahastī ca bārhiṇam . tagaradvayamuṣṇaṃ syāt svādu snigdhaṃ laghu smṛtam . viṣāpasmāraśūlākṣirogadoṣatrayāpaham tatraiva tadguṇādikamuktam . bahu° vā kap . kālānusāryaka 2 kālīyake śailaje rājani° 3 śiṃśapāvṛkṣe (śiśu) medi° .

kālāntara na° anyaḥ kālaḥ mayū° ni° sa° . 1 anyasmin kāle 2 utpattyuttarakāle kālāntarakṣamā śaku° . 3 samayāntarasthāyini ca .

kālāntaraviṣa puṃstrī° kālāntare daṃśanakālāt dīrghakāle viṣaṃ vikārakāri yasya . mūṣike hema° tasya daṃśanāddīrghakāle viṣasya vikārakāritvāttathātvam striyāṃ ṅīṣ .

kālāpa pu° kālo mṛtyurāpyate yasmāt āpa--apādāne ghañ 6 ta° . 1 sarpabhoge 2 rākṣase puṃstrī° dharaṇiḥ striyāṃ ṅīṣ . kalāpaṃ vyākaraṇabhedaṃ vettyadhīte vā aṇ . 3 kalāpavyākaraṇābhijñe 4 tadadhyetari ca tri° . kalāpinā vaiśampāyanāntevāsibhedena proktamadhīyate kalāpino'ṇ pā° aṇ inolopaḥ . 5 kalāpinā prīktādhyetṛṣu bhūmni udaguḥ kaṭhakālāpā si° kau° . 6 tatproktavedaśākhābhede ca

kālāpaka na° kālāpasya kalāpinā proktasya śākhābhedasya dharma āmrāyo vā caraṇāddharmāmnāyayoḥ pā° vuñ . 1 kalāpiproktaśākhābhedasya 2 dharme āmnāye ca

kālābhra pu° karma° . sajale kṛṣṇavarṇe meghe sajalasyaiva meghasya kālatvāt tathātvam kālābhrābhaiḥ kaṭākṣairarikulabhayadām tantrasā° . kālameghādayo'pyatra . te nardamānā ivakālameghāḥ bhā° ā° 193 a° .

kālāmra pu° kāla āmroyatra . dvīpabhede kṛrūn yātyuttarān vīra! kālāmradvīpameva ca hari° 151 a° .

kālāyana tri° kālena nirvṛttādi pakṣā° caturarthyāṃ phak . kālanirvṛttādau .

kālāyasa na° karma° ac samā° . kṛṣṇavarṇe lohabhede . kālalauhaśabde dṛśyam . 2 lauhamātre hema° . vahninā drāvyamāṇaṃ kālāyasaṃ niṣiñcanti bhāga° 5, 26, 37,

kālāśuddhi strī kālasya karmayogyasumayasyāśuddhiḥ . samayāśuddhau kālasya karmaviśeṣānarhatvaprayojake dharmabhede sā ca guruśukrāstatvādikṛtā bhavati . vakrāticāra vṛddhāstabālatve guruśukrayoḥ . gurau makarasiṃhasthe kṣaya māsadvimāsayoḥ . trayodaśadine pakṣe gurvāditye tathaiva ca . luptābde trividhotpāte kālāśuddhirudāhṛtā . jyo° pra° . etadupalakṣaṇam anyānyapi tannimittāni tattadgranthe uktāni tatra kālasya śāstrādeva tattatkarmasādhanatve'vagate śāstreṇa ca kālaviśeṣasya paryudastatvādaśuddhatvam . dravyakriyāguṇādīnāṃ dharmatvaṃ sthāpayiṣyate . teṣāmaindriyakatve'pi na tādrūpyeṇa dharmatā . śreyaḥsādhanatā hyeṣāṃ nityaṃ vedāt pramīyate bhaṭṭavārtikokteḥ tasya puṇyatvaṃ tacca riktādidoṣarāhitye aṣṭamacandrādidoṣarāhitye malamāsādirāhitye ca bhavati atasteṣāṃ paryudāsāt karmaviśeṣe kālāśuddhiḥ . tannimittajñāpakañca ratnākarādidhṛtaṃ nyāyaratnavākyam ma° tattve yathā tacca malimluca--guruśukrabālyavṛddhāstamaya--siṃhamakarānyataragurusthiti--pūrvarāśyanāgatāticārigurukavatasara--pūrvarāśigamiṣyamāṇāticārigurukapakṣatraya--vakrigurukāṣṭāviṃśativāsara--kampādyadbhutottarasaptāha--siṃhāditya--gurvāditya--pauṣādimāsacatuṣṭayānyatamaikadvitritadadhikānyatamadinavṛttyākālikavṛṣṭyuttaraikatrisaptāhānyatamadina--niṣiddharūpasamayānyatvamiti . ma° ta° eṣu pramāṇaṃ vakṣyāmaḥ . atra navyavardhamānaḥ ekadvitritadadhikānyatamadinavṛttyākālikavṛṣṭyuttaraikatrisaptāhetyatra uttaradinatvasya pūrvadinanirūpyatvāt uttaratvapūrvatvayorviruddhatayā nānātvāt . ato'grimadināditvaprāptiriti jīvamiśreṇābhihitam . nacaikamekadinaṃ vṛṣṭyavacchedānavacchedābhyāṃ bhinnamiti vācyaṃ viśeṣyībhūtadinasyaikatvena pratyabhijñānavirodhena upādhimātrabhedāt anyathā agrāvacchinnavṛkṣānmūlāvacchinnavṛkṣasyābhedenānyonyābhāvasyāvyāpyavṛttitvaprasaṅgādityāha tanna vṛṣṭidinottaradinasya niṣedhaviṣayatve vṛṣṭidinasya karmārhatā syāt . tasmāt viśeṣyāyā vṛṣṭerevottaratvam, na tu tadavacchedakadinasyāpīti . tenaikasmin dine vṛṣṭyā taddinamātratyāgaḥ dvitīyadinādau tu antima dinamārabhya tryahasaptāhayostyāgaḥ . tathā ca vyāsaḥ no sandhyāgarjite prāhurvratopanayanaṃ budhāḥ . na ca vṛṣṭāvathākāla vṛṣṭāvā''saptavāsarān . āsaptavāsarānityatra upasthitatvādvṛṣṭikālamādāya saptāhagaṇanā āsaptabāsarāniti adhikasaṃkhyāvyavacchedārtham . etena vidhyanuvādabhiyā adhikasaṃkhyā nirastā . atra vṛṣṭyuttarameva saptāhatyāgaḥ etadvacanantu tṛtīyādidivasīyākālavṛṣṭyabhiprāyeṇa . atodinenaikadinaṃ tyājyaṃ dvitīyena dinatrayam . tṛtīyena ca saptāhaṃ tyajedakāla varṣaṇe nyāyaratnaparigṛhītavākye'pi dinena dinavṛttivarṣaṇena evaṃ dvitīyenetyādau jñeyam . ataeva nyāyaratne'pi vṛṣṭyattaratvamuktaṃ natu vṛṣṭiyuktadinottaratvamiti . ekādidinavṛttitvaviśeṣaṇaṃ dinālpatvabahutvajñāpanārthamiti . śrīpativyavahāranirṇaye ākālikīṃ vṛṣṭimavekṣya gantā padaṃ na gacchecchubhamātmanīcchan . kṣauraṃ vratañcāpi śubhābhilāṣī kadāpi naiva manasāpi kuryāt . atra nosandhyā garjita iti ākālikīvṛṣṭimavekṣya ityādi śravaṇāt . vrate'hni pūrvasandhyāyāṃ vāridoyadi garjati . vratantatra tu naiva syāditi dharmo vyavasthitaḥ iti vacane pūrvapadamapi kāraṇatāgrāhakatvena parasandhyāvyāvartakam . anyathā saṃkrāntibadbhāvinimittatvena parasandhyāyāṃ garjite'pi vratavaiguṇyaṃ syāt . etena pūrvadine sāyaṃ sandhyāgarjane'pi paradine vrataniṣedha iti maithilamataṃ cintyamiti . saptamyarthānupapatteḥ gītāyāṃ mayaivaite nihatāḥpūrvameva nimittamātraṃ bhava savyasācin! itivat svarūpākhyānaparaṃ bā pūrvapadam . kāmarūpīyanibandhe'pyevam . yogīśvaraḥ caturmāse nivṛtte tu cakrapāṇau samutthite . akālavṛṣṭiṃ jānīyāt yāvanna supyate hariḥ . atra yāvadviṣṇumahotsava iti jīmūtavāhanaḥ paṭhati mahotsavaḥ phālgunī pūrṇimā iti vyākhyāti ca . kṛtyacintāmaṇibhojarājavyavahārasamuccayaśrīdharasamuccayeṣu pauṣādi caturo māsān jñeyā vṛṣṭirakālajā . vratayajñādikaṃ tatra varjayet sapta vāsarān . mārgānmāsāt prabhṛti munayovyāsabālmīkigargāścaitraṃ yāvat pravarṣaṇavidhau neti kālaṃ vadanti . nāḍījaṅghaḥ suragurumunirvakti vṛṣṭerakālau māsāvetau na śubhaphaladau pauṣamāghau na śeṣāḥ . mārgādityavadhau pañcamī nāmividhau . vyāsavālmīkigargā ityatra vyāsabālmīkiśiṣyā iti jīmūtavāhanaḥ paṭhati . pravarṣaṇetyatra chandobhaṅga ārṣatvāt soḍhavyaḥ . evaṃ pakṣatraye vyavasthite yena sarvaparigrahaḥ syāt tasyaiva grahaṇamiti nyāyenādyaḥ pakṣaḥ śreyān, taduttarantu pakṣadvayamāpadatyantāpadviṣayamevamanyatrāpi . ataeva rājamārtaṇḍe uktāni pratiṣiddhāni punaḥ sambhāvitāni ca . sāpekṣanirapekṣāṇi śrutivākyāni kovidaiḥ . iti śeṣacaraṇe mīmāṃsyānīha kovidairiti kṛtyacintāmaṇau pāṭhaḥ . yadvā spaṣṭasya tu vidhernānyairupasaṃhāra iṣyate iti nyāyena doṣātiśayārtha eva sāmānyaniṣedhe viśeṣaniṣedhaḥ . tatrāpi viśeṣaukto vṛhaspatinā vṛṣṭiḥ karoti doṣaṃ tāvannākālasambhavā rājñaḥ . yāvanna bhavati yāne narapaśucaraṇāṅkitā vasudhā . kāśyapaḥ ṝkṣaikamandiragatau yadi jībabhānū śukrī'stagaḥ suravaraikaguruśca siṃhe . nārabhyate vratavivāhagṛhapratiṣṭhā kṣaurādikarma gamanāgamanañca dhīraiḥ . ṛkṣaikamandiragatāviti viśiṣṭaṃ na pṛthak tathā ca ekarāśigatau syātāmekarkṣaviṣaye yadi . gurvādityau tadā tyājyā yajñodvāhādikāḥ kriyāḥ . cāturmāsyavrate tu pratiprasavamāha mahābhārate cāturmāsyavratārambhamastage'pi gurau bhṛgau . khaṇḍe'vāpi tithau kuryāt evameva samāpanam . gārgyaḥ jīvāditye bāle śukre ūrdhvaṃ daśāhānmāṅgalyaṃ pratiṣṭhāṃ khātañca kuryāt . māṅgalyaṃ vivāhādi . khātaṃ puṣkariṇyādi . rājamārcaṇḍe hārītaḥ yātrāṃ cūḍāṃ vivāhaṃ śrutivivaravidhiṃ grāmasadmapraveśaṃ prāsādodyānaharmyān suranarabhavanārambhavidyāpradānam . mauñjībandhaṃ pratiṣṭhāṃ maṇivarakanakādhāraṇaṃ kurvate ye mṛtyusteṣāñca siṃhe gurudinakarayorekarāśisthayośca . siṃhe gurudinakarayoḥ--siṃhasthe gurau ravau ca ekarāśisthayoryugapattayoreva teṣāñca siṃha ityatra teṣāṃ harījya iti pāṭhāntaram . harījye--siṃhe vṛhaspatau . somaśekharākhyanibandhe vāpīkūpataḍāgayāgagamanakṣaurapratiṣṭhāvrataṃ vidyāmandirakarṇavedhanamahādānaṃ vanaṃ sevanam . tīrthasnānavivāhadevabhavanañcānādidevekṣaṇaṃ dūreṇaiva jijīviṣuḥ pariharedastaṃ gate bhārgave . dīpikāyām gurvāditye gurau siṃhe naṣṭe śukre malimluce . yāmyāyane harau supte sarvakarmāṇi varjayet . sarvakarmāṇīti vacanāntaroktaprātisvikaniṣiddhakarmaparaṃ lāghavāt anyathā atiprasaṅgāpatteḥ . vṛhadrājamārtaṇḍaḥ yātrāvivāhavratabandhaveśmaprāsādacūḍākaraṇaṃ hitaiṣī . naṣṭe bhṛgau nopadiśennarāṇāṃ devapratiṣṭhāmapi karṇavedham . hitvādyaṃ śubhakarmāṇi kuryādastamite site . vivāhaṃ mekhalābandhaṃ yātrāñca parivarjayet . atra yātrāñceti cakāraḥ pūrvavacanopāttamunyantaroktaprātisvikaniṣiddhakarmāṇi sa muccinoti . bāle śukre, vṛddhe śukre, naṣṭe śukre, jīve naṣṭe . bāle jīve, jīve siṃhe, siṃhāditye jīvāditye . tayā malimluce māsi surācārye'ticārage . vāpīkūpataḍāgādikriyāḥ prāguditāstyajet . evañca kālāśuddhau vidyārambhaṃ na kuryāt tadvidhānañca viṣṇudharmottare . saṃprāpte pañcame varṣe aprasupte janārdane . ṣaṣṭhīṃ pratipadañcaiva varjayitvā tathāṣṭamīm . riktāṃ pañcadaśīñcaiva saurimaumadinantathā . evaṃ suniścite kāle vidyārambhaḥ praśasyate devalaḥ bāle vṛddhe tathaivāste kurute daityamantriṇi . udvāhitāyāṃ kanyāyāṃ dampatyorekanāśanam . antaka iti śeṣaḥ . rājamārtaṇḍe siṃhe gurau pariṇītā patimātmānamātmajān hanti . kramaśastriṣu pitrādiṣu vaśiṣṭhagargādayaḥ prāhuḥ . pitrādiṣu--siṃhaghaṭakamaghā pūrvaphālgunyuttaraphālgunīprathamapādeṣu . pratiprasavamāha śātātapaḥ māghyāṃ yadi maghā nāsti siṃhaṃ gururakāraṇam . tatraiva hemādridhṛtamāṇḍavyavacanam śrutivedhajātakānnaprāśanacūḍādikaḥ sarvaḥ . ravibhavanasthe jīve kāryovarjyovivāhastu . mādhyāṃ maghāyoge tu ṛkṣaikamandiragatāvityādinā sarvakarmaniṣedhāt . athaivaṃ vivāho'pi śrūyate tathāca rājamārtaṇḍe dakṣaḥ gurau haristhe na vivāhamāhurhārītagargapramukhāmunīndrāḥ . yadā na māghī maghasaṃyutā syāt tadā ca kanthodvahanaṃ vadanti . itthañca māghyāṃ maghāyogābhāve'pi śrutivedhādi, maghāsthe'pi gurau bhavati vivāhastu gurormaṣāparityāgādeva tathāca māṇḍavyaḥ maghāṛkṣaṃ parityajya yadā siṃhe gururbhavet . tatrābde kanyakā coḍhā sumagā supriyā bhavet . vātsyāyanaḥ yātrodvāhapratiṣṭhādigṛhacūḍāvratādikam . yatnato varjayeccaiva jīve vakrāticārage . kīrtibhaṅgaḥ pratiṣṭhāyāṃ, bhayaṃ caurāttathā'dhvani . cūḍodvāhe bhavenmṛtyurvrate hāni, rbhayaṃ gṛhe . aticāre tripakṣaḥ syāt vakre pakṣacatuṣṭayam . na kuryāttatra yātrādi gurorvakrāticārayoḥ gargaḥ gurorvakrāticāre ca varjayettadanantaram . yajñavratavivāhādāvaṣṭāviṃśativāsarān . māṇḍavyaḥ yadā vakrāticārābhyāṃ rāśiṃ gacchati vākpatiḥ . dināmi saptaviṃśāni tyaktvā karma samācaret . atrāpi pūrvaḥ pūrvaḥ pakṣaḥ śreyān . rāśiṃ--rāśyantaram anyathā vyarthaṃ syāt . ataeva nyāyaratnenāpi pūrvarāśigamiṣyamāṇāticāriguruketyuktam . vṛhadrājamārtaṇḍe vakāticāropagatāḥ kujādyā yadyanyarāśau, parivarjanīyāḥ . yathākramasthāḥ svagṛhasthitā vā na varjanīvā yavanā vadanti . vyavahārasamuccaye kṛtyacintāmaṇau ca hārītaḥ kṛtvā'ticāraṃ yadi pūrvarāśiṃ nāyāti mantrī vibudhādhipānām . yānaṃ vivāhaṃ vratabandhagehaṃ sarvaṃ tadā hanti mataṃ munīnām . aticāraṃ gate jīve vṛṣe vṛścikakumbhayoḥ . yajñodvāhādikaṃ kuryāttatra kālo na lupyate . kṛtyakalpalatāyāṃ vācaspatimiśraiḥ pūrvarāśiṃ yadā tyaktvā apūrṇe vatsare guruḥ . luptaḥkālaḥ sa vijñeyaḥ paragehaṃ gato yadā . mīne meṣe vṛṣe caiva tathā mithunakanyayoḥ . aticārānna doṣaḥ syānniyataṃ kālalopajaḥ . dvaitanirṇaye kanyāvṛścikameṣeṣu manthathe ca ṛṣe vṛṣe . aticāreṣu kartarvyavivāhādi ṣudhaiḥ sadā iti amūlakamityuktam . varāhasaṃhitāyām aticāraṃ gatojīvastatraiva kurute sthitim . tadā mahāticāraḥ syāt luptasaṃvatsarakriyaḥ . aticāreṇa yorāśirlaṅghitodevamantriṇā . tadādyo vatsaroluptoyo'narhaḥ sarvakarmasu . tatra varṣe karmaṇoluptatvāt vatsarolupta iti tadāha yo'narha iti . bhujabalabhīmādinibandheṣu śubhaṃ bhavanamāsādya yadātikramate guruḥ . atra saṃvardhitā kanyā sukhaṃ bhartuḥ pramodate dīpikāyām trikoṇajāyādhanalābharāśau vakrāticāreṇa guruḥ prayāti . yadā, tadā prāha śubhe vilagne hitāya pāṇigrahaṇaṃ vaśiṣṭhaḥ . trikoṇaṃ navapañcamam . jāyā--saptamaṃ, dhanaṃ--dvitīyaṃ, lābha--ekādaśagṛham . ratnakoṣe pakṣodaśāhāni tathā tripakṣī māsatribhāgaḥ khalu ṣaṭ ca māsāḥ . eṣo'ticāraḥ kathitograhāṇāṃ bhaumādikānāṃ paratastu cāraḥ . pratiṣṭhākāṇḍe kalpatarau devīpurāṇam yathā jīve sthite siṃhe tathaiva makarasthite . devārāmataḍāgādipurodyānagṛhāṇi ca . vivāhādi mahābhāga bhayadāni vinirdiśet . yadā dvādaśage jīge aṣṭame vātha bhāskare . pratiṣṭhā kāritā viṣṇormahābhayakarī matā . kṛtyacintāmaṇau devīpurāṇam siṃhasaṃsthaṃ guruṃ śukraṃ sarvārambheṣu varjayet . ārabdhañca na siddhyeta mahābhayakaraṃ bhavet . kūpārāmataḍāgeṣu purodyānagṛheṣu ca . siṃhasthaṃ makarasthañca guruṃ yatnena varjayet . kārakovrajate nāśaṃ santānaḥ kṣīyate'cirāt . guṇisarvasve makarasthagurau pravartakaṃ narasiṃhapurāṇam vivāhonaiva kartavyaḥ siṃhasaṃsthe gurau sadā . makarasthe ca tatkāryaṃ kalyāṇaṃ sarbatobudhaiḥ . tathā devīpurāṇam makarastho yadā jīvo varjayet pañcamāṃśakam . śeṣeṣvapi ca bhāgeṣu vivāhaḥ śobhano mataḥ . etadvākyaṃ vyavahārāparigṛhītamiti kṛtyacintāmaṇiḥ . etenaitadanākaraṃ na bhavati kintu maithilānāmanācāraḥ iti svaraso'vagamyate . ataeva ratnāvalyādiṣu nīcasthagurāveva doṣa uktaḥ . gurornīcasthatvamapi triṃśāṃśamakararāśeḥ pañcamāṃśaṃ yāvaditi jyotistattve jñeyam . ratnāvalyām nīcasthaḥ siṃhagovā yadi bhavati guruḥ sūryaraśmau ca līnaḥ saṃyukto vā yadi syāt daśaśatavṛṇinā kṣīṇarūpo'tha bālaḥ . yātrāgehaṃ vivāhovratamamaragṛhaṃ yajñacūḍādi sarvaṃ vāpī codyānakūpam na bhavati śubhadaṃ yadyadiṣṭañca loke . śrīpatiratnamālāyāṃ kṛtyacintāmaṇau ca vātsyaḥ śākhādhipe balini kendragate'tha vāsmin vāre'sya copanayanaṃ kathitaṃ dvijānām . nīcasthite'rigṛhage'tha parājite vā jīve bhṛgau vratavidhau smṛtikarmahīnaḥ . asyaśākhādhipasya . tena sāmagānāṃ kujabāre'pyupanayanam sāmavedādhipo bhaumaḥ ityuktatvāt . kāmarūpīyanibandhe smṛtisāgare devīpurāṇam makarastho yadā jovastadā triṃśaddinaṃ tyajet . tyaktvā tu ṣaṣṭidivarsa kuryāt karmāṇi mānavaḥ . rāyamukuṭajyotiḥkālakaumudyām yattu makarasthaṃ guruṃ yatnāt siṃhavat parivarjayet . devārāmataḍāgeṣu purodyānagṛheṣu ca ityādi devalavacanaṃ tadapi siṃhavat parivarjayedityanena yathā siṃhasthasya gurostyājyatā tathā makarasthasyāpīti gamyate . siṃhastha gurormaghāyuktamāghyāṃ satyāmeva tyājyatā ato makarasthasyāpi gurostasyāmeva tyājyatā ityavagamyate . ataeva devīpurāṇam yathā jīvasthite siṃhe tathaiva makarasthite ityatra yathātathopādānam . tadapi deśaviśeṣa eva dūṣaṇam tathāhi gaṇḍakyā uttare tīre girirājasya dakṣiṇe . siṃhasthaṃ makarasthañca guruṃ yatnena varjayet . ataevānyadeśābhiprāyeṇa bhīmaparākrame vāpīkūpataḍāgādi niṣiddhaṃ siṃhage gurau . makarasthe tu tatkāryaṃ na doṣaḥ kālalopajaḥ . kāryaṃ makarage jīrva vivāhādyakhilaṃ budhaiḥ . na tu siṃhagate jīve kuryādvipraḥ kathañcana . atra pūrvoktanarasiṃhapurāṇavacane makarasthamātre vivāha uktaḥ . ataeva tatsārabhūtaṃ vyavahāramātraṃ vibakṣitaṃ śrīpatinātmabuddhyeti pratijñāyasamayāśuddhau makarasthavṛhaspatidoṣamanabhidhāya kevalamupanayane nīcasthavṛhaspatirniṣiddhaḥ . etena dvaitanirṇaye śrīpatisaṃhitāyāṃ vyavahāropavṛṃhitameva vacanaṃ naca vyavahāraviruddhamiti . etena yat makarasthagurvādau vivāhādividhāyakaṃ vacanaṃ tadācāravirahādanādaraṇīyam iti vācaspatimiśroktaṃ heyam makarasthagurau pratiṣṭhāvyatiriktakarmaniṣedhakaśrīpatigranthavirahāt . atha tanniṣedhakamunivacanāni prāmāṇikāntaradhṛtatvādupādeyānīti cet tarhi pratiprasavavacanānyapi tathā . evañcāticāre vivāhādiniṣedhakavacanāni śrīpatinā likhitāni natu tadapavādakānīti tena tānyaprāmāṇikānīti yaduktaṃ tadapi heyam prakṛte pūrvoktayuktestaulyāt bhujabalabhīme jībo'rkeṇa yutaḥ karoti maraṇaṃ bālāṃśukobhāguriḥ nakṣatraikagato vadanti yavanāḥ pādasthito devalaḥ . prāyogargaparāśarādimunayo necchanti cāstaṃgate tasmādastamite surendrasacive neṣṭaṃ vivāhādikam śrīpatiratnamālāyām prāgudgataḥ śiśurahastritayam sitaḥ syāt paścāddaśāhamitapañcadināni vṛddhaḥ . prāk pakṣameva kathito'trivaśiṣṭhagargairjīvastu pakṣamapi vṛddhaśiśurvivarjyaḥ . vṛddhaśiśutvagantetikvacitpāṭhaḥ . sitaḥ śukraḥ . iha--paścāddiśi . rājamārtaṇḍe bhavet sandhyāgataḥ paścāt astamaiṣyan dinatrayam . dināni pañca pūrveṇa, tatkṛte karma varjayet . bāle bṛddhe ca sandhyāṃśe catuḥpañcatrivāsarān . jīve ca bhārgave caiva vivāhādiṣu varjayet . bāle bṛddhe ca sandhyāyāṃ naṣṭe ca bhṛgunandane . durbhagā cāsatī bandhyā mṛtyuyuktā phalaṃ kramāt . bāle ca durbhagā nārī vṛddhe naṣṭaprajā bhavet . naṣṭe ca mṛtyumāpnoti sarvamevaṃ gurāvapi . vṛddhe pañcadinatvakīrtanamapyāpadviṣayaṃ jyotiḥparāśareṇa bhṛgoḥ pādāste'pi daśāhavidhānāt . evaṃ gurāvapi . ratnamālāyāṃ pakṣavidhānāt tayormate na sandhyāyāḥ pṛthaṅnirdeśo'pi vṛddhatvenaiva tadgrahaṇāt . dīpikāyām gurvāditye, gurau siṃhe, naṣṭe śukre malimluce . yāmyāyane harau supte sarbakarmāṇi varjayet . tatraiva no śukrāste'ṣṭame'rke gurusahitaravau janmamāse'ṣṭamendau, viṣṭau, māsemalākhye, kujaśaśidivase, janmatārāsu cātha . nāḍīnakṣatrahīne, gururavirajanīnāthatārādiśuddhau, prātaḥ kāryā parīkṣā dvitanucaragṛhāṃśodaye śastalagne . jyotiṣe siṃhasthe makarasthe ca jīve cāstamite tathā . siṃhasthe tu ravau naiva parīkṣā śasyate budhaiḥ . gargaḥ dāhe diśāñcaiva dharāprakampe, vajraprapāte'tha vidāraṇe vā . dhūme, tathā pāṃśukaraprapāte na kārayenmāṅgalikādi kāryam . ulkāpāte ca nirghāte tathaivākālavarṣaṇe . chidre sūrye vinirdiṣṭe naṃ kuryānmaṅgalakriyām . dhūmaketau samutpanne, grahaṇe candrasūryaryāḥ . grahāṇāṃ saṅkare caiva na kuryānmaṅgalakriyām . dvisūryaṃ vā trisūryaṃ vā dṛṣṭvā gaganamaṇḍalam . rātrauśakradhanuścaiva maṅgalāni vivarjayet . digdāhedinamekañca grahe sapta dināni ca . bhūmikampe ca sambhūte tryahāṇi parivarjayet . ulkāpāte ca tritayaṃ, dhūme pañca dināni ca . vajrapāte dinamekaṃvarjayet sarvakarmasu . bhojarājaḥ grahe ravīndvoravaniprakampe ketūdgamolkāpatanādidorṣa . vrate daśāhāni vadanti tajjñāntrayodaśāhāni vadanti kecit . grahaṇakāle bhūkampolkāpātavajrapātādidoṣasamāhāre trayodaśāhamaśuddham kiñcidūnatatsamāhāre daśāham . grahaṇādyekaikadoṣe tryahamiti vācaspatimiśrāḥ . atra smṛtisāgaradhṛtasārasaṃgrahe rājyādikamahāsiddhau yajñadānatapaḥsu ca . hāmakhādhyāyayoścaiva varjayeddaśarātrakam . lakṣahome mahādāne varjayet somake makhe . tapaḥsvādhyāyayoścaiva cirārambhe trayodaśa iti vyavasthā anyatra ulkāpāte bhuvaḥ kampe akālavarṣagarjite . vajraketūdgamotpāte grahaṇe candrasūryayoḥ . prayāṇantu tyajet kṣattraḥ saptarātramataḥ param . brāhmaṇaḥ kṣattriyo vaiśyastyajet karma trirātrakam . śūdrastyaktvā caikarātraṃ sarvakarma samācaret . parāśaraḥ prayāṇe saptarātraṃ syāt trirātraṃ vratabandhane . ekarātraṃ parityajya kuryāt pāṇigrahaṃ grahe . bhṛguḥ kampe rājani saptāhaṃ brāhmaṇānāṃ tryahantathā . śūdrasyārdhadinaṃ proktaṃ sarvakāryeṣu vai bhṛguḥ . śūdrasyāpadviṣayam . kampaityupalakṣaṇam . grahaṇādāvapyevamevānyatraikatra paṭhitatvāt . bhojadevavyavahārasamuccaye sarvaṃ kāryaṃ ga kurvīta gurau siṃhe'stage'pi ca . vratadīkṣe na kurvīta tamoyukte vṛhaspatau . tamoyukte rāhuyukte . vratadīkṣe iti nityetarakarmopalakṣaṇam . tathāca smṛtisāgarasāre jyotiṣam ekarāśau sthitau syātāṃ yadi rāhuvṛhaspatī . vivāhavratayajñādi sarvantatra vivarjayet . malamāsādyupakramya bhaviṣye ṛkṣabhede'pyekarāśau samparko yadi vā'nayoḥ . gurorāhorapi tathā tyajedvidvānna saṃśayaḥ . atra gurorlajjitatvaṃ hetuḥ . tadyathā yatra tatra sthito jīvastamoyogena lajjate . upahāsāya kiṃ na syādasatsaṅgo manīṣiṇām iti . aniṣṭe trividhotpāte siṃhikāsūnudarśane . saptarātraṃ na kurvīta yātrodvāhādimaṅgalam . iti dopikāyāmaniṣṭaityabhidhānāt aniṣṭajanakotpāta eva sarvakarmānadhikāraḥ . pūrvalikhitabhojarājavacane'pi ketūlkāpatanādidoṣe, iti doṣajanaka eva tathoparāge maṇḍalataḥ śubhe'pi yātrāniṣedhāya siṃhikāsuta iti pṛthagupādananam . atra vivāhādāvapi saptarātraniṣedhāt parāśaroktasvalpakālaniṣedha āpadviṣayaḥ . tenāniṣṭājanake bhūmikampādau na doṣaḥ . ataeva vṛhatsaṃhitāyāṃ varāheṇa utpātaprakaraṇe prāyaḥpadamabhihitam tathā ca yaḥ prakṛtiviparyāsaḥ prāyaḥ saṃkṣepataḥ sa utpātaḥ . kṣitivyomadivyajātoyathottaraṃ gurutaro bhavati prāyaiti ṛtvādiprayuktaviparyāsavyāvṛttyarthaṃ yadāha tatraiva ye ca na doṣaṃ janayantyutpātāstān ṛtusvabhāvakṛtān . ṛṣiputtraiḥ kṛtaiḥ ślokairvidyādetaiḥ samāsoktaiḥ manunāpi nirghāte bhūmicalane jyotiṣāñcopasarpaṇe . etānākālikān vidyādanadhyāyānṛtāvapi . atrānadhyayanārthamṛtāvapotyuktam . utpāte doṣabhaṅgamāha śrīpativyavahāranibandhe atha divasatrayamadhye mṛdujalapatanaṃ yadā syāt . tadotpātadoṣaṃ śamayedityāhurācāryāḥ vārhaspatye śamayantyāsaptāhāt kampādikṛtaṃ nimittamāśveva . ativarṣaṇopabāsavratadokṣājapyahavanāni . viṣṇudharmottare śete'tra caturonāsān yāvadbhavati kārtikaḥ . viśiṣṭā na pravartante tadā yajñādikāḥ kriyāḥ . nābhiṣecyo nṛpaścaitre nādhimāse kadācana . na supte ca tathā kṛṣṇe viśeṣāt mpavṛṣi dvija! . bhaviṣyottare supte mayi jagannāthe keśave garuḍadhvaje . nivartante kriyāḥ sarvāścāturvarṇyasya bhārata! . vivāhabratabandhādicūḍāsaṃskāradīkṣaṇam . yajñagṛhapraveśādidānārcanapratiṣṭhanam . puṇyāni yāni karmāṇi varjayeddakṣiṇāyane . sarvāstattadvākyagaṇitāḥ pūrvaprātisvikoktāḥ evaṃ pupayānīti anyathā viśeṣavacanavaitharthyā dati vadanti . bhojarājaḥ vāpo taḍāgagṛhagāpuradevasadmapāsādavārimaṭhakūpavivāhacaityāt . kartuṃ yathāgamavighānavidhirvadhātrā proktastathaiva kathayāmi samāsato'ham . supte harau prakaṭaśeṣaphaṇopadhāne lakṣmokarābjaparimārjitapādapadme . mīne ravau dhanuṣi cāstamite tathejye vāstukriyāvidhirasau munibhirniṣiddhaḥ . ijyoguruḥ . nāradaḥ vāpīkūpataḍāgādipratiṣṭhāyajñakarma ca . na kuryātmalamāse ca mahādānavratāni ca . dānapadaṃ sāmānyadānaparamiti vadanti . tathāca smṛtiḥ aste sandhyāgate bāle bhṛgau māsi malimluce . devatādarśanaṃ dānaṃ mahādānaṃ vivarjayet . laṣuhārītaḥ bhṛgāvaste gurau siṃhe gurvāditye malimluce . tyajet dānaṃ mahādānaṃ vrataṃ devavilokanam . etadvacanadvayaṃ kālaviveke'pi . atra dānamahādānayorupādānāt ga° ta° . muhūrtacintāmaṇipīyūṣadhārādau viśeṣa ukto vistarabhayānnokta stataevāvaseyaḥ .

kālika puṃstrī kāle varṣākāle carati ṭhaña, ke jale alati ala--bā° ikan 7 ta° vā . 1 krauñce vake śabdaratnā° striyāṃ ṅīṣ . kālovarṇo'styasya ṭhan kālāt varṇa bācitve jānapadā° ni° ṅīṣ tataḥ svārthe ka hrasvaḥ iti vā . kālikā 2 devīmūrtibhede tasyāṃ vinirgatāyāṃ tu kṛṣṇā'bhūt sā'pi pārvatī devīmā° tasyāḥ kṛṣṇavarṇatayāvirbhāvāttathātvam vivṛtiḥ kālikāpurāṇe 60 a° yathā sarve suragaṇāḥ sendrāstato gatvā himācalam . gaṅgāvatāranikaṭe mahāmāyāṃ pratuṣṭuvuḥ . aneka saṃstutā devī tadā sarvāmarotkaraiḥ . mātaṅgavanitāmūrti rbhūtvā devānapṛcchata . yuṣmābhiramarairatra stūyate kā ca bhāvinī . kimarthamāgatā yūyaṃ nātaṅgasyāśramaṃ prati . evaṃ brabatyā mātaṅgyāstasyāstu kāyakoṣataḥ . samudbhūtā'vīddevī māṃ stuvanti surā iti . śumbho niśumbho hyasurau bādhete sakalān surān . tasmāttayorbadhāyāhaṃ stūye'dya sakalaiḥ suraiḥ . viniḥsṛtāyāṃ devyāntu mātaṅgyāḥ kāyatastadā . bhinnāñjananibhā kṛṣṇā sā'bhūt gaurī kṣaṇādapi . kālikākhyā'bhavat sāpi himācalakṛtāśrayā . 3 vṛścikapatravṛkṣe 4 kramadeyavastumūlye 5 dhūsaryām 6 jaṭāmāṃsyāṃ 7 kākyāṃ 8 paṭolaśākhāyāṃ 9 romāvalyāṃ 10 śivāyām 11 mevābalyāṃ strī medi° . 12 kṣīrakīṭe hārā° 13 masyāṃ śabdaratnā° 14 kākolyāṃ 15 śyāmāpakṣiṇi strī rājani° . 16 himācalabhavāyāṃ triśirāyāṃ harītakyām strī medi° . 17 caturbarṣa kumārībhede annadākalpaḥ kālasaṅkarṣāśabde vivṛtiḥ . kālasya bhāvaḥ vā° bā vuṇ . 18 kṛṣṇavarṇe strī . 19 svarṇadoṣe jaṭādharaḥ bahninā dāhe yaddoṣāt svarṇasya kṛṣṇatā bhavati sā ca tāmrādidhātuyogaiḥ . hemnaḥ saṃlakṣyate hyagnau viśuddhiḥ śyāmikā'pi vā raghau agnāveva kālikājñānasyoktestasyaiva tathātvam . kāya jalāya alati paryāpnoti ala--paryāptau ṇvul ṭāp ataittvam . 20 kujjhaṭikāyāṃ bharataḥ 21 navameghe strī medi° . kāle dīyate ṭhak . 22 pratimāsadeyavṛddhau (suda) pratimāsaṃ sravantī yā vṛddhiḥ sā kālikā matā nāradaḥ . kaṃ jalamalati bhūṣayati alabhūṣaṇe ṇvul ṭāp ataittvam . 23 surāyāṃ strī hemaca° . kālovarṇo'styasya ṭhan . 24 kālīyake kṛṣṇacandane na° śabdaca° . prakṛṣṭaḥ dīrghaḥkālo'sya prakṛṣṭe ṭhañ . 25 vaire na° tasya dīrghakālasthāyitvāttathātvam . varṇe cānitye ityadhikāre kālācca pā° kan . kālaka striyāṃ ṭāp ata ittvam . 26 kālikā anityakṛṣṇavarṇayukta śāṭyādau strī kālikā śāṭī si° kau° . kālena nirvṛttaḥ ṭhañ . kālika 27 kālanirvṛtte kālakṛte tri° . viśeṣaḥ kāliko'vasthā amaraḥ . kāle bhavaḥ ṭhañ . 28 kālabhave tri° . ubhayatra striyāṃ ṅīp iti bhedaḥ .

kālikāpurāṇa na° kālikāyā māhātmyādipratipādakaṃ purāṇam . upapurāṇabhede upapurāṇaśabde pṛ° tasya tathātvamuktaṃ tatpratipādyaviṣayāśca 1 a° brahmaṇonāradādikrameṇa tatpurāṇavaṃśavarṇanam . ṛṣipraśne mārkaṇḍeyoktiḥ . prajāsṛṣṭiḥ--vrahmamanasaḥ sandhyāsṛṣṭiḥ kandarpasṛṣṭiḥ . tasya brahmaṇā strīpuraṣayormelanāya nideśaḥ . 2 a° tasya manmathanāmādiniruktiḥ . tasya harṣaṇarocanadrāvaṇaśoṣaṇamāraṇākhyapañcavāṇoktiḥ . sandhyāṃdṛṣṭvā brahmaṇo manovikāraḥ sandhyādarśanena jātasātvikaparmāt agniṣvāttādīnāmutpattiḥ . tāṃ dṛṣṭvā vikārānvitadakṣadharmataḥ ratināmakakanyotpattiḥ . 3 a° brahmaṇaḥ kāmadevaśāpaḥ . ratyāḥ kāmena vivāhaḥ . 4 a° śivamohanāya brahmaṇā kāmasya niyogaḥ . śivamohanāya brahmaṇā viṣṇumāyāyāḥ stutiḥ . dakṣakanyāsatītvena tasyāḥ prādubhāvaprārthanaḥ dakṣeṇa mahāmāyāyāḥ stutiḥ . 5 a° viṣṇumāyāyā dakṣāya varadānam . 6 ta° śambhordāragrahaṇāya brahmaṇā kāmasya niyojanam . tena saha mārādigaṇa sya preraṇam . 7 a° kāmena haramohanaprakāroktiḥ . 8 a° dakṣakṛtamahāmāyāstavaḥ . satījanmatatpālana prakāraḥ tannāmaniruktiḥ . nāradena satyā hararūpavaraprāptyuktiḥ . 9 a° satīkṛtaśivavratam . brahmaṇaḥ śivasamīpe dāragrahaṇaprārthanam . tadaṅgīkāre tatpariṇayayogyatayā dakṣakanyāyāḥ kathanam . 10 a° satyā nandīvratasamāptau śivena tasyai svasya bhāryābhavanarūpavaradānam . dakṣasamīpe svena satīvivāhārthaṃ śivena brahmaṇaḥpreraṇam . brahmaṇodakṣaṃ prati tayāprārthane tena tadaṅgīkāraḥ . satīvivāhārthaṃ brahmādibhiḥ saha śivasya dakṣapuragatiḥ . 11 a° vivāhakāle satīrūpaṃ dṛṣṭvā brahmaṇomanovikāraḥ . tataḥ saṃvartādimevādīnāmutpattiḥ . tatodakṣavākyena brahmāṇaṃ prati śivasya kopaḥ . viṣṇunā sāntvanam . 12 a° ṛṣipraśne brahmaviṣṇuśivānāmabhedoktiḥ . 13 a° śivāya viṣṇunā brahmāṇḍasaṃsthānasya darśanam . tathā rūpadarśanena teṣāmekatvoktyā brahmāṇaṃ prati tasya kopaniṃvṛttiḥ . 14 a° śivasatīvihāravarṇanam . 16 a° dakṣayajñaprārambhaḥ . tatra śivasatīnimantraṇābhāve satyāḥ pitaraṃ prati kopaḥ . tatra dakṣakopena satyā dehatyāgaḥ . 17 tena kruddhaśivena vīrabhadraṃ sṛṣṭvā taṃ prati dakṣayakṣanāśanāyādeśaḥ . tena tadyajñasyanāśanam . satīvirahe śivavilāpaḥ . 18 a° śivasya satīvirahavarṇanam . śivarodanāmbuno bhūmau patane tannāśāśaṅkayā devānāṃ śaniṃ prati tacchoṣaṇaprārthane tena tasyāṅgīkāraḥ . tadvāṣpeṇa vaitaraṇīnadīprādurbhāvaḥ . satīmṛtadehagrahaṇapūrbakaṃ śivasyabhramaṇam . śaninā satīśavadehāvayavānāṃ kramaśaḥkhaṇḍane aṅga bhedena tattatsthānānāṃ pīṭhatvaprāptiḥ . kramaśaḥ sarvasatīdehapatate śivasya liṅgatvaprāptiḥ . brahmaṇā tasya sāntvanam . 19 candrabhāgāntike śiprasaraḥ śiprānadīsamutapattiḥ . candrabhāgānadyutpattiḥ . candrabhāgā nāmaniruktiḥ . saptaviṃśatau aśvinyādiṣu strīṣu rohiṇyāmindoratyanurāge aśvinyādīnāṃ candreṇa vivādaḥ . tatra 2 3 9 10 12 16 21 26 bharaṇyādibhirnavabhiścandrasya bhartsane kṛte candrasya tāḥ prati yātrāyāṃ varjanīyatārūpaśāpadānam . sarvāsāṃdakṣasamīpe gatiḥ tābhiḥ candradaurātmyasyakathane dakṣeṇa candraṃ prati sarvāsutulyavartanopadeśe'pi candreṇa tathānācaraṇe dakṣeṇa rājayakṣmāṇaṃ gadamutpādyacandrābhibhavāya tasya niyogaḥ . tasya praveśena candrasya kṣayaḥ . candrakṣaye oṣadhīnāmapuṣṭau yajñābhāvāt vṛṣṭyabhāvena prajākṣayoktiḥ . 21 tadālokya dakṣasamīpe devānāṃ gamane tadupadeśena rājayakṣmaṇā gīrṇakalānāṃ jyotsnādīnāñca niṣkāsanam . bṛhallohitānadīsnānāt candrayakṣmamīkṣaḥ . rājayakṣmasthitisthānakathanam . tatpatnīkathanam . dakṣavākyānusāreṇa candramaso māsārdhaṃ hrāsavṛddhiprakārakathanam . sūryavimbena candrabṛddhikathanam . śivena candrasyaikakalādhāraṇaṃ tataeva jyot snāyāḥ kṣīṇa candre praveśena candrabṛddhikathanam . sītānadīprādurbhāvaḥ . candrabhāgānāmaprāptisamarthanam nirvirṇāṃ sandhyāṃ prati viṣṇūpāsanārthaṃ vasiṣṭhopadeśaḥ . sandhyāṃ prati viṣṇoḥ prasāde tayā tasya stutiḥ . tasyai tena varasya dānam . viṣṇorupadeśānmedhātithiyajñāgnau tasyā dehatyāgaḥ taccharīrasya viṣṇorājñayā sūryamaṇḍale nayanam . sūryeṇa tasya tridhākaraṇena sandhyātrayakalpanam . medhātithiyajñāgnaḥ arundhatīsamutthānaṃ tannāmaniruktiḥ . 23 a° candrabhāgānadīmāhātmyam arundhatyā vasiṣṭhena saha vivāhaḥ . 24 a° brahmādibhiḥ śivavaikalyavāraṇārthaṃ yoganidrāyāḥ stutiḥ . viṣṇunā śivasya sāntvanam . nimeṣādiparārdhaparyantakālamānoktiḥ . manvantaroktiḥ . pralayaprakāraḥ . sṛṣṭiprakāraḥ . 25 a° sṛṣṭervivṛtiḥ . brahmāṇḍādisaṃsthānam . 26 a° varāhakalpe pratisargaḥ . 27 a° yajñavarāheṇa pṛthvīdhāraṇaprakāraḥ . 28 a° jagatoniḥ sāratvoktyā tattvajñānena mokṣopadeśaḥ . 29 śivagaṇānā mutpattyādi . 30 yajñavarāhasya dharārūpayā vārāhyā saha krīḍanena tadanurāgāt taddehatyāge'nicchā . taddehatyāgārthaṃ devairviṣṇoḥ stravaḥ . varāhadehanāśārthaṃ śivasya śarabhamūrtidhāraṇam tena tasya yuddhe pṛthivyā naṣṭaprāyatāśaṅkayā rohitamatsyarūpeṇa viṣṇorāvirbhāvaḥ . tena pṛthivīvedamunyādīnāṃ dhāraṇam . śivena nānāvidhagaṇānāṃ sṛṣṭiḥ . varāhamūrteḥ śarabheṇa saha yuddhe tasyāṃśatonaranārāyaṇayorutpattiḥ . śivena varāhasya badhaḥ . śivagaṇānāṃ svarūpaguṇādi . 31 a° mṛtavarāhadehāvayavebhyo jyotiṣṭomādiyajñakalpanam . varāhaputratrayasya tretāgnirūpeṇotpattiḥ . 32 a° svāyambhuvamanuṃ prati kapilaśāpaḥ . manorbiṣṇūpāsanam . tatsamīpe viṣṇormatsyarūpeṇāgatya vāsasthānaprārthanaṃ, kṣudrapātrādivṛhatsarovaraparyante kramaśo vardhamānasya matsyadehasyādhāratvābhāvoktiḥ . 33 a° manunā'dbhutadarśanena taṃ prati tasya svarūpajñānāya praśnetasmaitena ātmasvarūpasya kathanam . kapilavākyānusāreṇācireṇa bhāvikhaṇḍapralayā padvāraṇārthaṃ matsyena vṛhannaukānirmāṇasya tatravījasañcayasthāpanasyopadeśaḥ . svaśṛṅgeṇa ca tannaukāyāḥ samākarṣaṇaṃ kartavyamityuktiḥ . pralayānte jagatāṃ śeṣarūpeṇa dhāryatoktiḥ . 34 a° kūrmarūpeṇa varāhaśarabhayuddhena naṣṭaprāyāyābhūmeḥ samīkaraṇam . naranārāyaṇābhyāṃ tapasā sūryādisthitikaraṇam . pūrvasañcitavījaiḥ manunā punaḥ śasyapravardhanam . 35 a° śivasya pūrbagṛhītaśarabhamūrtityāgakāle aṣṭābhiḥ pādaiḥ sūryādyaṣṭamūrtigrahaṇam tena tasyāṣṭamūrtināmatā . śārabhakāyāt kapālibhairavaprādurbhāvaḥ . tadyajanaprakāraḥ . 36 a° rajasvalāyāḥ pṛthivīrūpavarāhapatnyāḥ varāheṇa saṅgamāt narakāsurotpattiḥ . 37 a° janakanṛpāt sītādyutpattiḥ . dharopadeśena janakena narakasya pratipālanādi . 38 a° tasya prāgjyotiṣadeśe rājyakaraṇam taddeśasīmādi . 39 a° dvāparayuge utpannavāṇāsurasaṃsargāt narakasyātyācāraḥ . nīlakūṭe sthitadevīdarśanārtha māgatavasiṣṭhadarśananivṛttaye narakeṇa taddevīdvārācchādāne kṛte taṃprati yena janitastvaṃ mānuṣarūpeṇa tenaiva tava badho bhaviṣyatīti, vasiṣṭhasya śāpadānam . 40 a° tasya bhagadattādiputrotpattiḥ . vasiṣṭhaśāpānusāreṇa kṛṣṇena dvāparayuge narakasya badhaḥ . 41 a° menakāyāḥ mainakādiputraśatasya kālīnāmaka kanyāyāścotpattiḥ . nāradena tasyāḥ śivavivāhayogyatvasya taddehāīharatvasya ca himācalasamīpe kathanam . 42 a° śiprasarastyāgena himavatprasthe śivagatiḥ . śivaśuśrūṣārthaṃ himādriṇā svasutākālīniyojanam . devānāṃ tārakāsurapīḍanakathā . tadbadhāya devaprārthi tabrahmaṇā śivasya pārvatīsaṅgaptāccyuta tejojāt kumārāt tasya badho bhaviṣyatītyuktau tayā saha śivasya melanārthaṃ śakreṇa kāmasya preṣaṇe kṛte tena kālīsannidhāne harasya manasovikāre janite śivena lalāṭanotrotthāpitena vahninā tasya dāhaḥ tadbhasmadhāraṇañca . haranetrotthitāgneḥ vāḍavāgnirūpeṇa sindhupraveśaḥ . 43 ta° nāradopadeśena kālyāḥ śivārādhanārthaṃ pitroḥ samīpe banagamanaprārthanā . tasyāumānāmaprāptikāraṇoktiḥ . tadāṃrādhanena tuṣṭasya harasya brahmacāriveśena tadantike āgatasya tatsakhīṃ prati kālītapasyāprayojanapraśnaḥ . tacchrutvā brahmacāriṇā harasya nindanena anyapativaraṇīyatopadeśaḥ . tacchravaṇe taṃ prati krodhāt kālyā śivasvarūpādeḥ kathanam . śivasya nindāśravaṇāparādhamārjanāya kālyā tasya stutiḥ, anyatra gamanodyogaśca svarūpagrahaṇena śivena tasyāḥ nivāraṇam varadānañca . 44 a° kālyā śivaṃ prati kanyāyāḥ pitṛdeyatvoktyā pitṛsamīpe prārthanakartavyatoktiḥ . kālyāstapaḥphalalābhe sva gṛhagatiḥ . śivena sārundhatīkasaptarṣīṇāṃ tatkṛtye niyojanam tairhimācalaṃ prati kālyāḥ śivena vivāhadānārthaprārthanā tena tathāṅgīkāre śivena kālīvivāhaḥ . bhinnāñjananibhāyāḥ kālyāḥ gaurāṅgātvaprāptikathā . 45 a° ardhanārīśvaramūrtiprādurbhāvaḥ tanmūrtivarṇanam . a° 46 kālīśivayormahāmaithunānivṛttau devaprārthitena hareṇa anale tejasautsargaḥ . tadutsargakāle'ṇudvayasya himaprasthe patanāt tatobhṛṅgimahākālabhairavayorutpattiḥ . devairmahāmaithunavighne kṛte kupitayā kālyā devānāṃ svasvabhāryāsu apatyābhāvarūpaśāpadānam . haropadeśena kālījyeṣṭhābhaginyāṃ gaṅgāyāṃ vahninā harotsṛṣṭatejoniṣekaḥ . gaṅgayāskandaviśākhayordvayoḥ putrayoḥprasavaḥ tatastayorekatvoktiḥ . jātamātrasya tasya śaravaṇe tayā tyāgaḥ . kṛttikābhiḥ stanadānena tasya poṣaṇam . tataḥ kālyai tatputradānam . maithunāt nivṛttayā galitavastrayā pūrvaṃ dvāriniyukta yorbhṛṅgimahākālayoḥ svaputrayordarśanena lajjitayā kālyā tayormartyajanmaprāptirūpe śāpe datte nirāgobhyāṃ tābhyāmapi śivāśivayormānuṣyaprāpti śāpasya dānam . pauṣyaputratvena candraśekharanāmnā śivajanma . 48 a° kālyāḥ kakutsthabhāryāyāṃ janma tasyāstārāvatīti nāma . pauṣyatārāvatyorvivāhaḥ . 49 a° . tārāvatyāṃ kāmukasya kāpotamunervañcanāthaṃ citrāṅgadānāma svabhaginyāḥ svaveśena preraṇe tena tasyāṃ sutadvayasyotpādanam citrāṅgadotpattikathā . 50 a° paścāt tasyāḥ khavañcanaṃ jñātvā kruddhakāpotamunināṃ kapālinā te putrau janayiṣyete iti tārāvatīṃ prati śāpe datte tadanusāreṇa kapāliveśadhāriṇā śivena tārāvatīdehe kālīṃ praveśya tayā saha saṅgamya vetālabhairavayorutpādanakathā . nāradāt śrutavṛttāntena candraśekharanṛpeṇa tayoḥ jyeṣṭhasya bhairaveti kaniṣṭhasya vetāleti nāmakaraṇam . tayoḥpūrvataḥ uparicaraḥ damanaḥ alarka iti trayaḥ putrāstārāvatyāṃ candraśekharasya babhūvuḥ . 51 a° candraśekharasya aurasaputreṣviva śivaputrayorvetālabhairavayoḥ snehā bhāvena tayornirvedaḥ . kāpotamunerupadeśāt tayoḥ śivārādhanāya pravṛttayostadārādhanasthānapraśne kāpotena tadupāsanāsthānakathanam . tatrādau vārāṇasyāḥ mukhyatvamuktvā anyāni kāmarūpādīni tīrthāni tatsthānatvena kathitāni śivopāsanāprakāraḥ tadupadeśānusāreṇa tābhyāṃ svajanakasya śivasyārādhanam . tābhyāṃ tathācaraṇe śivena taddehena gāṇapatyapadalābhavaradānam . 52 a° kālīpūjanāyai śivena tayorniyogaḥ . 53, 54, 55, 56, 57, a° kālīpūjā tatpūjāsthānaviśeṣoktiḥ . 58 a° kāmākhyādeḥ viśeṣaphaloktiḥ . 59 a° tasyāaṅgamantrādi . mahiṣamardinīdhyānapūjādi . tasyāḥ pūjāvidhiḥ . mahiṣāsurabṛttāntakathanan! 60 a° devyāḥ samīpe hananakāle mahiṣāsuravaraprārthanā . mahiṣasya pūrbasṛṣṭau ugracaṇḍāmūrtyā, paścāt kālīmūrtyā, etatkalpe durgāmūrtyā ca vināśanoktiḥ . śivavarāt rambhāsurāt mahiṣyāṃ mahiṣāsurotpattiḥ . pitrārādhitaśivavareṇa tasyaiśvaryaprāptiḥ . 61 a° aṣṭādaśamujīgracaṇḍāyāḥ prādurbhāvaḥ . tasyā eva ugratārārūpatvam . tasyādhyānapūjāpīṭhaśaktyādi . kauśikīprādurbhāvaḥ tadrūpamantrādi . śivadūtīprādurbhāvaḥ tadrūpamantrapūjādi . 62 a° kāmākhyānāmaniruktiḥ . madhukaiṭabhotpattitannāmaniruktī . viṣṇunā tayorbadhaprakāraḥ . tanmedasolepanena pṛthivyādṛḍhatākaraṇātmedinīti nāma prāptiḥ . kāmākhyātīrthotpattiḥ . nīlādiparvatotpattiḥ śilārūpeṇa brahmādīnāṃ tatra sthitiḥ . tatratyakālakuṇḍā dinānātīrthakathanam . 63 a° kāmākhyāmantrapūjāvidhiḥ . tatra jayantyādyekādaśamurtipūjā--ugracaṇḍādinavaśaktipūjāvidhā . tripurādhyānapūjāprakāraḥ . 64 a° kāmeśvarīmūrtidhyānapūjāvidhā . 65 a° śāradīyāpūjāviśeṣavidhiḥ . 66 a° kāmākhyāṅganyāsādividhā . 67 a° valicchadanaprakāranirūpaṇam . devyai dattavalestadgaṇatvaprāptiḥ . kāṇavyaṅgādīnāṃ balidāne niṣedhaḥ . 68 a° ṣoḍaśopacārāḥ . tatrāsanādiṣu varjyāvarjye gandhapuṣpādauviśeṣaḥ . 70 a° nevadyadravyādi . 71 a° pradakṣiṇapraṇāmaprakāraḥ . 72 a° kāmākhyākavacam . 73 a° mātṛkānyāsabidhā . 74 a° aṣṭadhā yonimudrāsvarūpāṇi taddarśanaphalañca . mantrarahasyam . tathyantradhāraṇavidhā . bālātripurāsantrarūpapūjāvidhā . tripurabhairavyāḥ pūjādi . 75 a° tripurabhairavyāḥ puraścaraṇahomādividhā . 76 a° mantraśodhanaprakāraḥ . tatra siddhasādhyādicakravarṇacakrādikathanam . evaṃ śivopadeśaṃ prāptayovetālabhairavayorvasiṣṭhopadeśena kāmākhyātīryagatistatra puraścaraṇādisamāptau devyāḥ prasāde tayormānuṣatvatyāgena devatvaprāptiḥ! śivā śivayoḥ sevakatvaprāptiśca . 77 a° kāmarūpasthanandikuṇḍādanānātīrthamāhātmyam . tatratyajaṭodakānadīnāmaniruktiḥ . navatoyānadīnāmaniruktiḥ agadanadamāhātmyādi . jalpīśanāmaniruktimāhātmyādi . 78 a° tatratyabahurokānadī māhātmyādi . kṛttivāsagiricandrikānadīphenilāsvamadanānadīmāhātmyādi . bhadrānadīsubhadrānadīmānasa vairaṭagiribhairavīnadī varṇalānadīmāhātmyādi . trisrotaḥ kapotakuṇḍavāruṇakuṇḍatattvācalamāhātmyādi . suranadīkṣīrodānīlānadīcaṇḍikācandrikānadīmāhātmyādi . antarālakakuṇḍaśṛṅgeśakubjapīṭhamaṇikūṭagirilauhityabrahmaputrādimāhātmyādi . bhadrakāmācalakālaharaliṅgapunarbhavakuṇḍahayagrīvaśilāgokarṇaśivaliṅgakedāraliṅgakamalaliṅgamāhātmyādi . hayagrīvamantrādi . 79 a° tatratyadarpaṇarohaṇadarpaṭanadāgnimānagirivaruṇakuṇḍakaṃsakaravāyukūṭācalacandrakūṭācalasomakuṇḍanandanācalabhasmakūṭācalorvaśīkuṇḍasadāmṛtakuṇḍamaṇikūṭamaṇikarṇaliṅgasumaṅgalānadīmatsyadhvajakulācalasthaśvetānadīkāmadharasaraḥsukāntācalarakṣaḥkūṭācalapāṇḍunādhamairavapāṇḍunāthācalabrahmakuṇḍanīlakūṭācalogratārāsthānamāhātmyapūjādi . karpaṭācalacitrācalakajjalācalaśakrācalakapilabhaṅgikānadīdamanānadīvṛddhācalākāśagaṅgāsthāvarasarodurjayācalakṣobhakācalakāntānadīdivyakuṇḍapuṣkariṇīherukaliṅgasandhyācalalalitānadīmāhātmyādi 80 a° dīpavatīnadīśṛṅgāṭagirisiddhatrisrotonadīgṛhavedikābhaṭṭārikānadīnāṭakācalasthasaraḥsarittrayadikkarikānadīvṛddhagaṅgāsvarṇanadīśrīnadīviśvanāthaliṅgaviśvadevīmūrtimāhātmyādi . somāśanānadī sitagaṅgālalitakāntaliṅgatīkṣṇakāntā khyogratārāmūrti pūjāmāhātmyādi . lalitakāntaliṅgamaṅgalacaṇḍikāpūjāvidhā tatra sthaviṣṇumūrtibhedatatpūjāprakārādi . 81 a° kāmarūpasthatattīrthasevanena sarveṣāṃ nirvāṇādiprāptau yamena svakāryābhāvākalane brahmādisamīpagamanena tannivāraṇopāyacintanam . brahmaprārthitena śivena kāmarūpasthatīrthebhyaḥ sarbalokotsāraṇārthaṃ gaṇaiḥ saha ugratārāyāniyojanam . ugratārayā ca tatrasthavasiṣṭhasyotsāraṇe kṛte vasiṣṭhena tāṃ prati mlecchādyupāsyatāvāmamārgopāsyatādirūpaśāpadānam . kānarūpasya mlecchāvṛtatvaśāpadānam kāmākhyātārāgamayośca viralatvādiśāpadānam . tena śāpena ugratārā sahitāgatāgaṇāśca mlecchatāṃ prāptā ugratārā'pi tadavadhi vāmamārgaratā śivasya mleccharatistadavadhi jātā vamiṣṭhaśāpācca tatratyasarvatīrthaguptiḥ lauhityamātrasya tatramāhātmyasthitiḥ . 82 a° lauhityotpattitanmāhātmyādi . jāmadagnyopākhyānam . 83 a° tatkṛtamātṛbadhapāpanirmocanena lauhityapraśaṃsā . pūrbakalpe'njakavāṇāsurayorbhṛṅgimahākālarūpagaṇatvaprāptikathā . 84 a° rājanītikathanam durgādikaraṇaprakāraḥ 85 a° . prajāsu rājāvṛttiprakāraḥ . nṛpakartavyadurgāpūjāviśeṣa kālāḥ . tatpūjāprakāraḥ nīrajanaprakāraḥ . 86 a° puṣyābhiṣekaprakāraḥ 87 a° śakradhvajotthānavidhiḥ . 88 daśaharāyāṃ viṣṇoriṣṭiprakāraḥ . śrīpañcamyāṃ lakṣmīpūjāvidhiḥ bṛddhyarthakācāraviśeṣāḥ . dvādaśavidhaputravidhiḥ . dattakādīnāṃ grahītrā saṃskārakaraṇe putratvaprāptiḥ . pitṛgotreṇa saṃskāre gṛhītuḥ putratvābhāvaḥ . grahīvṛgotreṇa cūḍādisaṃskārābhāve dāsatvam, pañcamavarṣādūrdhvagrahaṇe na putratvasiddhiḥ . pañcamavarṣīyagrahaṇe tatra putreṣṭividhānam . dāsīputre viśeṣaḥ . śūdrāṇāṃ purāṇādivācane'nadhikāraḥ . varjya purohitalakṣaṇam . viśiṣya nṛpakartavyācārabhedaḥ . āyuṣkāmasya kartavyācāraḥ 89 a° . aputrasya gatirnāstīti nandinaupadeśāt vetālabhairavayoḥ putrotpādanābhilāṣe jātebhairavasya urvaśyāḥ saṅgame sureśanāmaputrotpattiḥ . tapasā tasyavidyādharādhyakṣatāprāptiḥ . tasya dhṛtarāṣṭrakanyāyāṃ devasenanāmaputrotpattiḥ . tataḥ devasenādivaṃśavarṇanam . tadvaṃśyavijayena khāṇḍavanasya nirmāṇam . arjunena vahniprītyarthaṃ tasya dāhanam . 90 a° vetālasya kāmadhenau vṛṣabharūpaputrotpādanam . tasva bhṛṅganāmnā bhṛṅgitvena śivavāhanatāprāptiḥ . tasya vaṃśavarṇanam . vetālabaṃśodbhavā eva sarve gāvaityuktiḥ tataupasaṃhāraḥ . ityete pradhāna bhūtāḥ padārthāstatratyāḥ prasaṅgāgatāścānye'pi padārthā abhigheyāḥ santi vistarabhayānnoktāḥ atreṭaṃcintyate 89, 90 a° vetālabhairavayorvibhinnavaṃ śakathate sthite datakacandrikādau bhairavaputrasyaiva vetālena dvyāmuṣmāyaṇaputrakaraṇapratipādakavākyāni yānyuddhṛtāni tāni nirmūlānītyavagamyate . piturgotreṇetyādivacanānāṃ tatra yā nirbhūlatvāśaṅkā kṛtā sāpi kālikāpurāṇādarśanamūlikaiva 89 a° tadvacanānāṃ pratyakṣata upalabhyamānatvāt iti . kālīpurāṇamapyatra na° .

[Page 2017b]
kālikāvrata na° kālikāyāḥ prītyarthaṃ vratam . purāṇokte vratabhede śacyuvāca . vidhānaṃ cāsya me brūhi kālikāyā vratasya ca . mamopadiśyatāmeva tadvratañca karomyaham . tasyāstadbacanaṃ śrutvā pratyuvācātha sā tadā . śuddhakāle samārabhya kṛṣṇapakṣe caturdaśīm . saṃkalpya vidhinā pūrva mamāvāsyāṃ vrataṃ caret . samārabhya guṇaikena dviguṇaṃ pariśodhayet . na rātrau bhojanaṃ kāryaṃ vāmahaste bhujikriyā . siddhamannaṃ rātrikāle dagdhamīnañca sarvadā . varjayet piṣṭakaṃ kiñcit raktaśākañca cāmlakam . dviṣaṭkāṃ viprajāyāñca sadhavāṃ bhojayettataḥ . evaṃ krameṇa kṛtvā tu katikālaṃ nayedvratam . tataḥ śuddhadine prāpte bhaumāhe mandavāsare . yathāśaktyupacāraiśca pūjāṃ kuryādvidhānataḥ . tathāparāhṇakāle tu sandhyopasamaye tathā . rātrau tu kadalīkāṇḍe gṛhaṃ nirmāya prāṅgaṇe . tasya madhye samāropya kālikāṃ pūjayet sadā . pādyārghācamanīyaiśca gandhapuṣpādibhistathā . dhūpaurdavyapradīpaiśca naivedyai rvividhaistathā . piṣṭakaṃ caiva sindhānnaṃ vyañjanaṃ dagdhamīnakam . nivedya sakalaṃ devyai baliṃ dattvā praṇamya ca . tadannaṃ vyañjanaṃ sarvaṃ naivedyādi baliṃ tathā . mahāraṇye pradātavyaṃ kṛtvaitat vratamuttamam . vaiṇave kadalīmūle yā kuryāt kālikāvratam . kāryasiddhirbhavet tasyā bhavitā gati ruttamā!

kālikāśrama na° 6 ta° . mārataprasiddhe vipāśānadītīrasthe tīrthabhede kālikāśramamāsādya vipāśāyāṃ kṛtodayaḥ . brahmacārī jitakrodhastrirātraṃ mucyate bhavāt bhā° ānu° 25 a° .

kāliṅga na° kena jarlanāliṅgyate ā + ligi--karmaṇi ghañ 3 ta° . (taramuja) madhyasthajalake phalamede . kālindaṃ kṛṣṇavījaṃ syāt kāliṅgaṃ ca suvartulam . kāliṅgaṃ grāhi dṛkpittaśukrahṛcchītalaṃ guru . pakvaṃ tu soṣṇaṃ sakṣāraṃ pittalaṃ kaphavātajit bhāvapra° tatparthyāyasvarūpa guṇādikamuktam . kaliṅge bhavaḥ aṇ . 2 kaliṅgadeśodbhave tri° striyāṃ ṅīp . taddeśānāṃ rājā aṇ . 3 kaliṅgadeśanṛpe . pratijagrāha kāliṅgastamastrairgajasādhanaḥ raghuḥ vargairāgneyādyaiḥ krūragrahapīḍitaiḥ krameṇa nṛpāḥ . pākalomāgadhikaḥ kāliṅgaśca kṣayaṃ yānti vṛhatsaṃ° . nirvṛttaśatruṃ kāliṅgaṃ gāndhārādhipatiṃ tathā hari° 1117 a° . bahuṣu tu aṇoluk . kaliṅgā ityeva tadrājeṣu tadvāsiṣu ca bhūmni . kvacinna luk . kāraskarān māhiṣakān kāliṅgān keralāṃstathā bhā° ka° 44 a° . kośalāḥkāśapauṇḍrāśca kāliṅgā magadhāstathā 45 a° . kaliṅgadeśamārabhya pañcāṣṭayojanaṃ śive! . dakṣiṇasyāṃ maheśāni! . kāliṅgaḥ parikīrtitaḥ iti 3 uktadeśabhede etatparatayaiva prāguktabhāratavākye lugabhāvo na kalpanīyaḥ . kaṃ jalamāliṅgati ā + ligi--aṇ upa° sa° . 4 hastini 5 sarpe ca puṃstrī striyāṃ jātitvāt ṅīṣ . 6 bhūmikarkārau pu° medi° . kāliṅgoliṅgavānyaḥ syāddhanaḥ sūkṣmāṅgakomataḥ iti sukhabodhokte 7 lauhamede pu° . 8 rājakarkaṭyāṃ strī gaurā° ṅīṣa medi° . svārthe ka ata ittvam . kāliṅgikā trivṛti (teoḍī) rājani° .

kālidāsa pu° 6 ta° saṃjñāyāṃ hrasvaḥ . raghuvaṃśādikāvyakārake mahākavibhede tadvṛttāntakālādikamucyate itaḥ pūrbaṃ saṃvatsaranāmakaśākābdapravartako bhāratavarṣe mālavadeśe ujjayinīnāmarājadhānyāmasīmaguṇadhāma vikramādityanāmā nṛpatirāsīt . tasya dhanvantariprabhṛtayo nava kavivarāḥ sabhāsado babhūvuḥ . teṣu kālidāsa eva prathitayaśā mahākavirāsīt . tena ca raghuvaṃśa--kumārasambhava--mevadūtāmidhaṃ kāvyatrayaṃ, smṛticandrikābhidha utkaladeśapracalito vedoktakarmapratipādakaprabandho jyotirvidābharaṇanāmakaṃ kālajñānaśāstraṃ ca krameṇa niramāyi . anantarañca mālavikāgnimitra--vikramorvaśī--śākuntalābhidhāni dṛśyakāvyāti praṇītāni . etacca tatkṛtajyotirvidābharaṇagranthe śeṣādhyāye spaṣṭamupalabhyate yathāmatto'dhunā kṛtiriyaṃ sati mālavendre śrīvikramārkanṛparājavare samāsīt iti . dhanvantariḥ kṣapaṇako'marasiṃhaśaṅkurvetālabhaṭṭaghaṭasva[ka]rparakālidāsāḥ . khyāto varāhamihiro nṛpateḥ sabhāyāṃ ratnāni vai vararucirnava vikramasya . yadrājadhānyujjayinī mahāpurī sadā mahākālamaheśayoginī . śaṅkvādipaṇḍitavarāḥ kavayastvaneke jyotirvidaḥ samabhavaṃśca varāhapūrvāḥ . śrīvikramasya budhasaṃsadi prājyabuddhestairapyahaṃ nayamakhaḥ kila kālidāsaḥ . kāvyatrayaṃ sumatikṛd raghuvaṃśapūrvaṃ jātaṃ yato nanu kiyacchrutikarmavādaḥ . jyotirvidābharaṇakālavidhānaśāstraṃ śrīkālidāsakavito hi tato babhūva iti varṣe sindhuradarśanāmbaraguṇairyāte kaleḥ saṃmite māse mādhavasaṃjñite'tra vihito granthakriyopakramaḥ . iti ca anena 3068 aṣṭaṣaṣṭyuttaratrisahasrasaṃkhyake kalerabdavṛnde yāte tadgranthakaraṇaṃ suvyaktam . idānīñca kalergatābdāḥ 4975 teṣunirdiṣṭa 3068 saṃkhyayoniteṣu 1907 varṣāḥ samāyānti . tena itaḥ 1907 varṣagaṇāt pūrvaṃ kālidāsakavito jyotirvidābharaṇaṃ jātaṃ tataḥ pūrbaṃ raghu vaṃśādikamabhūditi pratibhāti . etat sandarbhairyadyapi dṛśyakāvyatrayakaraṇaṃ na pratīyate tathāpi dṛśyakāvyānāṃ prāguktānāṃ jyotirvidābharaṇagranvāt paścāt kāle kālidāsakṛtatvena na teṣāṃ tatra samullekhaḥ kintu tattadgrantheṣveva tatkṛtatvaṃ suvyaktameva . ṛtusaṃhāranalodayayoryadi tatkālidāsakṛtatvaṃ tadā tataḥ parācīnatayā na tatrollekhaḥ . kālidāsaśca katamamanvayaṃ katamañcajanapadamalañcakāra tannākalayāmaḥ . kintu tasya caritaviṣaye'smaddeśe bhūyiṣṭhapracāramevamaitihyamasti . tadatra sarvatra vijñāpanāya pradarśyate . kācit bidvattamā kanyā vivāhārthaṃ pitrānītān bahūn pātrabhūtān dvijān vādavicāreṇa parājigye . evam āgatyāgatya tesyāḥ sakāśāt vicāre parājayamāptvā pratinivṛtteṣu vareṣu taduttaraṃ parājayabhayenetare varā yadā naivāgantumaicchan tadā tatpitrā vicārābhāvenaiva āgatamātrāya pātrāya kanyā deyeti pratijñāte pūrvapūrbavarānayane niṣphalaprayatnatayā bahudhā khinnā jāterṣyā dūtāḥ punarvarānayanārthaṃ tatpitrā noditāḥ svāvalambitaśākhāccheditayā kālidāsamalpabuddhimavetya tatkanyāyā varatvenāvadhāryā ninyuḥ . ānītāya ca tasmai avicārya taddoṣaguṇau tatpitā tāṃ kanyāṃ prāyacchat . evaṃ tasya vivāhe saṃvṛtte dampatyoḥ parasparālāpakāle kālidāsenāpabhraṃśaśabdamātrābhijñenāpabhraṃśaśabdaḥ prāyoji . tat śrutvā ca tadbhāryā tamatyantaṃ tiraskṛtya gṛhāt niṣkāsayāmāsa . evaṃ patnyā niṣkāsitaḥ kālidāso'tīva nirvedamāpadyāraṇyaṃ gatvā sarasvatīmārādhya tatprasādāt labdhavidyaḥ gṛhaṃ prati nivavṛte . āgatya ca rātrau gṛhadvāraṃ ruddhaṃ vilokya tena svapatnīṃ prati (anāvṛtakapāṭaṃ dvāraṃ dehi) ityabhihitam tat śrutvā ca svaraviśeṣeṇa taṃsvapatimavagatya kālidāsapatnyā'nuyuktam (asti kaścit vāgviśeṣaḥ) iti ityevaṃ patnyā kṛte vāgviśeṣāstitvapraśne tadvākyaṃ padatrayaghaṭitamiti kṛtvā tatrasthamekaikaṃ padamadhikṛtya tena ekaikaṃ kāvyaṃ viracitam . tatra tadvākyastham astīti prathamaṃ padamadhikṛtya astyuttarasyām ityādi saptadaśasargātmakaṃ kumārasambhavākhyaṃ mahākāvyam, kaściditi dvitīyaṃ padamadhikṛtya kaścit kāntāvirahaguruṇā ityādikaṃ meghadūtākhyaṃ khaṇḍakāvyam, vāgviśeṣaḥ iti tṛtīye pade tadekadeśaṃ vāgiti padamadhikṛtya vāgarthāviva saṃpṛktau ityādikamūnaviṃśatisargātmakaṃ raghuvaṃśākhyaṃ mahākāvyañca tena kramaśo racitam . tadracanayā ca kālidāsaḥ sarvatra prathitasukavitayā prakhyātimupalabhya krameṇa vikramādityasya sabhāsadatām āsasādeti . mālavikāgnimitrasya tatkṛtatvaviṣaye kecit sandihānā evamāhuḥ . kālidāsāhvayāstrayaḥ kavaya āsan tatra eko vikramādityasabhyaḥ, aparo bhojadevasabhyaḥ aparo bhāminīvilāsakartā jagannāthamiśraḥ abhinavakālidāsākhyaḥ . teṣāṃ madhyeprācīnakālidāsasya naiṣā kṛtiḥ śākuntalasyeva tatra vāgvaidarbhīvirahādityanyasyevaiṣā kṛtiriti . tatra mālavikāgnimitrasya prācīnakālidāsakṛtitvābhāve tadīyasandarbhasya bhojadevapivṛvyasabhāsadadhvanikena daśarūpake kathantarāṃ mālavāgnimitranāmatvena samudvāraḥ saṅgacchate . bhojadevāttasya prācīnatve eva taduddhāraḥ saṅgacchate nānyathā bhojadevena ca sarasvatīkaṇṭhābharaṇe granthanāmādattvaiva mālavāgnimitranāṭakapadyasya samuddhārācca tadgranthasya tataḥ prācīnakālidāsakṛtitvam nānyakṛtiteti niścetavyam . kiñca śrīharṣadevanṛpateḥ sabhyasya ratnābalyādikārakasya dhāvakasyaiva tataḥ prācīnanāṭakakartṛtvena tadgranthopodghāte tasya nāmollekhāt prācīnasyaiva kālidāsasya tatkartṛtvaṃ suvyaktam . bhojadevasabhyakālidāsasya tatkartṛtve tataḥ prācīnābhijñānaśakuntalādikartṛnāmakīrtanasyaivīcitatvena kimiti tadupekṣyātiviprakṛṣṭadhāvakādināmotkīrtanam? sannikṛṣṭaṃ parityajya viprakṛṣṭagrahaṇasyānyāyyatvāt . prācīnakālidāsasya mālavikāgnigranthakartrapekṣayā prācīnatvena prathitayaśaskatvena ca tannāmollekhasyaivocitatvāt . bhojadevasabhyakālidāsaśca bhojadevakālikaḥ tadetat bhojaprabandhe varṇitaṃ yathā bhavannāmnā kānyakṣarāṇi saubhāgyāvalambitāni kasya vā deśasya bhavadvirahaḥ sujanān bādhata iti . tataḥ kavirlikhati rājñīhaste kālidāsa iti rājā vācayitvā pādayoḥ patati tatastatrāsīnayoḥ kālidāsabhojarājayorāsīt sandhyā . yasyāścoraścikuranikaraḥ kālidāsovilāsaḥ praśannarā° . upamā kālidāsasya bhāraverarthagauravam . naiṣadhe padalālityaṃ māghe santi trayoguṇāḥ . kālidāsakavitā navaṃ vayaḥ iti ca udbhaṭaḥ . svārthe ka tatraiva .

kālin pu° kālaḥ kālarūpaḥ khaḍgo'styasya ini . 1 parānanda matasiddhe parameśvare kālin! kalimaladhvaṃsin! dhvaṃsayāśu madāpadaḥ iti tanmate īśvaraprārthanam . kālayati kala--nodane ṇini . 2 prerake tri° striyāṃ ṅīp .

kālinī strī kālaḥ śivaḥ adhiṣṭhātṛtvenāstyasyāḥ kālaḥ puruṣākāraḥ gaganasthaḥ lubdhakaḥ astyasyāḥ sannikṛṣṭatvena vā, ini ṅīp . ārdrānakṣatre hemaca° tasyāḥ taddaivatatvaṃ ca aśleṣāśabde 498 pṛ° darśitam ilvalarūpasya mṛgaśiro mūrdhadeśasthitanakṣatrasyāsannatvāttasyāstathātvam

kālinda na° kāliṃ jalarāśiṃ dadāti dā--ka pṛṣo° mum (taramuja)khyāte jalapradhānaphalake vṛkṣe bhāvapra° kāliṅgaśabde vivṛtiḥ . svārthe ka . kālindaka tatrārthe na° rājani° . kalinde bhavaḥ aṇ . kalindaparvatabhave tri° striyāṃ ṅīp

kālindī strī kalinde parvate tatsannikṛṣṭadeśe vā bhavaḥ aṇ ṅīp . yamunānadyām amaraḥ . kalindagirinandino taṭasuradrumālambinī rasaraṅgādhare tasyāḥ kalindaparvata sutatvoktestathātvam . kālindījalajanitaśriyaṃ śrayante māvaḥ . 2 raktatrivṛti (lālateoḍī) vṛkṣe rājani° .

kālindīkarṣaṇa na° kālindīṃ yamunāṃ karṣati kṛṣa--lyu 6 ta° . baladeve tatkarṣaṇakathā ca hari0112 a° yathā sa matto balināṃ śreṣṭho rarājāghūrṇitānanaḥ . śaiśirīṣu triyāmāsu yathā svedālayaḥ śaśī . rāmastu yamunāmāha snātumicche mahānadi! . ehi māmabhigaccha tvaṃ rūpiṇī sāgarāṅgane . saṅkarpaṇasya matproktāṃ bhāratīṃ paribhūya sā . nābhyavartata taṃ deśaṃ strīsvabhāvena mohitā . tataścukrodha halabhṛdrāmo madasamīritaḥ . cakāra sa halaṃ haste karṣaṇādhomukhaṃ balī . tasyāmupari medinyāṃ petustāmarasasrajaḥ . mumucuḥ puṣpakoṣaiśca puṣpareṇvaruṇaṃ jalam . sa halenānatāgreṇa kūle gṛhya mahānadīm . cakarṣa yamunāṃ rāmo vyutthitāṃ vanitāmiva . sā vihvalajalasrotā hradaprasthitasañcayā . vyāvartata nadī bhītā halamārgonusāriṇī . lāṅgalādiṣṭamārgā sā vegagā vakragāmiṇī . saṅkarṣaṇabhayatrastā yoṣevākulatāṅgatā . pulinaśroṇivimboṣṭhī mṛditaistoyatāḍitaiḥ . phenamekhalasūtraiśca cchinnaistīrāntagāminī . taraṅgaviṣamāpīḍā cakravākonmukhastanī . vegaganbhīravakrāṅgī trastamīnavibhūṣaṇā . sitahaṃsekṣaṇāpāṅgī kāśakṣaumoñjhitāmbarā . tīrajoddhṛtakeśātā jalaskhalitagāminī . lāṅgalollikhitāpāṅgī kṣubhitā sāgarāṅganā . matteva kuṭilāpāṅgī rājamārgeṇa gacchati . kṛṣyate sā sma vegena srotaskhalitagāminī . unmārgānītamārgā sā yena vṛndāvanaṃ vanam . vṛndāvanasya madhyena sā nītā yamunā nadī . rorūyamāṇeva kharairanvitā toyavāsibhiḥ . sā yadā samanukrāntā nadī vṛndāvanaṃ vanam . tadā strīrūpiṇī bhūtvā yamunā rāmamabravīt . prasīda nātha! bhītā'smi pratilomena karmaṇā . viparītamidaṃ rūpaṃ toyañca mama jāyate . asatyahaṃ nadīmadhye rauhiṇeya! tvayā kṛtā . karṣaṇena mahābāho! svamārgavyabhicāriṇī . prāptāṃ māṃ sāgare nūnaṃ sapatnyo vegagarvitāḥ . phenahāsairhasiṣyanti toyavyāvṛttagāminīm . prasādaṃ kuru me vīra! yāce tvāṃ kṛṣṇapūrbaja! . suprasannamanā nityaṃ bhavasva tvaṃ surottama! . karṣaṇāyudhakṛṣṭā'smi roṣo'yaṃ vinivartyatām . gacchāmi caraṇau mūrdhnā tavāhaṃ lāṅgalāyudha! . mārgamādiṣṭamicchāmi kva gacchāmi mahābhuja! . praṇāmāvanatāṃ dṛṣṭvā yamunāṃ lāṅgalāyudhaḥ . pratyuvācārṇavabadhūṃ madaklāntamidaṃ vacaḥ . lāṅgalādiṣṭamārgā tvamimaṃ me priyadarśane! . deśamambupradānena plāvayasvāsvilaṃ śubhe! . eṣa te subhru! sandeśaḥ kathitaḥ sāgarāṅgane! . śāntiṃ vraja mahābhāye! gamyatāñca yathāsukham . lokā hi yāvat sthāsyanti tāvat tiṣṭhatu me yaśaḥ . yamunākarṣaṇaṃ dṛṣṭvā sarve te vrajavāsinaḥ . kālirndī bhinatti bhida--lyu 6 ta° . kālindībhedano'pyatra amaraḥ .

kālindīsū strī kālindīṃ yamunāṃ sūte sū--kvip 6 ta° . sūryapatnyāṃ saṃjñāyām .

kālindīsodara 6 ta° . yame hemaca° tatkathā aruṇātmajaśabde 359 pṛ° dṛśyā

kāliman pu° kālasya bhāvaḥ imanic . kṛṣṇavarṇe svānamānamatikālimālayā māghaḥ .

kālimmanyā strī ātmānaṃ kālīṃ manyate man--khaś--mum hrasvaḥ . ātmānaṃ kṛṣṇatayā manyamānāyām striyām .

kāliya pu° ke jale ālīyate ā + lī--mūlavibhujā° ka . nāgabhede kāliyadamanaśabde vivṛtiḥ . trastena tārkṣyāt kila kāliyena maṇiṃ visṛṣṭaṃ yamunaukasā yaḥ raghuḥ . tolāsi kāliyakulā yamasyeva svasā svayam māghaḥ kāliyaṃ takṣakañcaiva piṅgalaṃ maṇibhadrakam ti° ta° garu° pu° . garuḍabhiyā yamunāhradajale nilīnatvāttasya tathātvam .

kāliyadamana pu° kāliyaṃ damayati dama--ṇic--lyu . vāsudeve kṛṣṇe tatkathā bhāga° 10, 16 a° yathā kālindyāṃ kāliyasyāsīdhradaḥ kaścidviṣāgninā . śrapyamāṇapayā, yasmin patantyuparigāḥ khagāḥ . vipruṣma tā viṣodormimārutenābhimarśitāḥ . mriyante tīragā yasya prāṇinaḥ sthirajaṅgamāḥ . taṃ caṇḍavegaviṣavīryamavekṣyatena kṛṣṇāṃ nadīñca khalasaṃyamanāvatāraḥ . kṛṣṇaḥ kadambamadhiruhya tato'tituṅgādāsphoṭya gāḍhavasano'bhyapatadviṣode . sarpahradaḥ puruṣasāranipātavegasaṃkṣobhitoraga viṣocchasitāmburāśiḥ . paryak plutoviṣakaṣāyita bhīṣaṇormirdhīman! dhanuḥśatamanantabalasya kintat . tasmin hrade viharato bhujadaṇḍaghūrṇavārghoṣamaṅga! varavāraṇabikramasya . āśrutya tatsvasadanābhibhavaṃ nirīkṣya cakṣuḥśravā samasarattadamṛṣyamāṇaḥ . taṃ prekṣaṇīyasukumāraghanāvadātaṃ śrīvatsapītavasanaṃ smitasundarāsyam . krīḍantamapratibhayaṃ kamalodarāṅghriṃ saṃdaśya marmasu ruṣā bhujagaścakhāda . taṃ nāgabhogaparipītamadṛṣṭaceṣṭamālokya tatpriyasakhāḥ paśupā bhṛśārtāḥ . kṛṣṇe'rpitātmasuhṛdarthakalatrakāmā duḥkhānuśokabhayamūḍhadhiyonipetuḥ . gāvovṛṣā vatsataryaḥ krandamānāḥ suduḥkhitāḥ . kṛṣṇe nyastekṣaṇā bhītārudantya iva tasthire itthaṃ gopādīnāmākulatāmupavarṇya
     itthaṃ svagokulamananthagatiṃ nirīkṣya sastrīkumāra matiduḥsvitamātmahetoḥ . ājñāya martyapadavīmanuvartamānaḥ sthitvā muhūrtamuṃdatiṣṭhaduraṅgabandhāt . taṃ prathyamānavapuṣā vyathitātmabhogastyaktvonnamayya kupitaḥ svaphaṇān bhujaṅgaḥ . tasthau śvasan śvasanarandhraviṣāmbarīṣa stabdhekṣaṇonmukhamukhoharimīkṣamāṇaḥ . taṃ jihvayā dviśikhayā parilelihānaṃ dve sṛkkaṇī ativiṣālakarāladṛṣṭim . krīḍannamuṃ parisakṣāra yathā khagendrobabhrāma so'pyavasaramprasamīkṣamāṇaḥ . evaṃ paribhramahataujasasunnatāṃsamānamya tatpṛthuśiraḥsvadhirūḍha ādyaḥ . tanmūrdharatnanikarasphuraṇātitāmrapādāmbujo'khilakalādigururnanarta . tannartumudyatamavekṣya tadā tadīyagangharvasiddhamunicāraṇa devabadhvaḥ . prītyā mṛdaṅgapaṇavānakavādyagītapuṣpopahāranutibhiḥ sahasopaseduḥ . yadyacchiro na namate'ṅgaśataikaśīrṣṇastattanmamarda khaladaṇḍadharo'ṅghripātaiḥ . kṣīṇāyuṣobhramata ulvaṇamāsyato'sṛṅgastovaman paramakaśmalamāpa nāgaḥ . tasyākṣibhirgaralamudvamataḥ śiraḥsu yadyat samunnamati niśvasato ruṣoccaiḥ . nutyan padā tu namayan damayāmbabhūva puṣpaiḥ prapūjita iveha pumān purāṇaḥ kālimathanādayo'pyatra bhāve lyuṭ 6 ta° . kāliyasya 2 mardane na0

kāliyahnada pu° 6 ta° . kāliyanāgādhiṣṭhite vṛndāvanastha yamunāntargate hradabhede kāliyadamanaśabde vivṛtiḥ . tasya kāliyasya tapradāśrayaṇakathābhāga° 10, 17 a° yathā nāgālayaṃ ramaṇakaṃ kathaṃ tatyāja kāliyaḥ . kṛtaṃ vā kiṃ suparṇasya tenaikenāsamañjasam . vādarāyaṇiruvā ca . upahāryaḥ sarpajanairmāsimāsīha yobaliḥ . vānaspatyo mahāvāho . nāgānāṃ prāṅnirūpitaḥ . svaṃ svaṃ bhāgaṃ prayacchanti nāgāḥ parvaṇi parvaṇi . gopīthāyātmanaḥ sarve suparṇāya mahātmane . viṣavīryamadāviṣṭaḥ kādraveyastu kāliyaḥ . kadarthīkṛtya garuḍaṃ svayaṃ taṃ bubhuje balim . tat śrutvā kupitorājan! bhagavān bhagavatpriyaḥ . vijighāṃsurmahāvegaḥ kāliyaṃ samupādravat . tamāpatantaṃ tarasā viṣāyudhaḥ pratyabhyayādutthitanaikamastakaḥ! dadbhiḥ suparṇaṃ vyadaśaddaśāyudhaḥ karālajihvocchvasitogralocanaḥ . taṃ tārkṣaputraḥ sa nirasya manyumān pracaṇḍavegomadhusūdanāsanam . pakṣeṇa savyena hiraṇyarociṣā jaghāna kadrāḥ sutamugravikramaḥ . suparṇapakṣābhihataḥ kāliyo'tīvavihvalaḥ . hradaṃ viveśa kālindyāstadagamyaṃ durāsadam . tatraikadā jalacaraṃ garuḍobhakṣyamīpsitam . nivāritaḥ saubhariṇā prasahya kṣudhito'harat . mīnān suduḥkhitān dṛṣṭvā dīnān mīnapatauhṛte . kṛpayā saubhariḥ prāha tatratyakṣemamācaran . atra praviśya garuḍo yadi matsyān sa khādati . sadyaḥ prāṇairviyujyeta satyametadbravīmyaham . tat kāliyaḥ paraṃ veda nānyaḥ kaścana lelihaḥ . avātsīdgaruḍādbhītaḥ kṛṣṇena ca vivāsitaḥ .

kālī strī kālasya śivasya patnī ṅīṣ . 1 śivapatnyām . ūrdhvaretā bhavaḥkāṃlaḥ iti bhāga° 3, 9, 2 śivasya kālanāmatoktestasyāstathātvam . kālavarṇā strī kālātvarṇaścet vārti° ṅīṣ . 2 kṛṣṇavarṇāyāṃ striyām kā kālī kāmadhurā vidagdhamu° 3 himācaladuhitari umāyāṃ tasyāśca janmataḥ nīlāñjananibhavarṇatayā tathātvam . sutāmanujagāmāśu gatāṃ kālīṃ harāśramam . tāṃ tatra kālīṃ tanayām bhayaśokākulāmumām kāli° pu° 40 a° . kāli! bhinnāñjanaśyāme! urvaśyādyapsarogaṇaiḥ . gauratvāsādanañcaiva kālikāyāstathā śrutam iti ca tatra tasyāgauratvaprāptikathanam . 4 durgāmūrtibhede kālī karālavadanā viniṣkrāntāsipāśinī . vicitra khaṭvāṅgadharā naramālāvibhūṣaṇā . dvīpicarmaparīdhānā śuṣkamāṃsātibhairabā ityādi devīmā° tadāvirbhāvauktaḥ . sā ca bahuvidhā siddhakālī mahākālī guhyakālī dakṣiṇākālī bhadrakālī śmaśānakālī rakṣākālī tibhedāt tathā anye'pi tadbhedā bhairavata° darśitā yathā kālī kapālinī kulvā kurukulvā virodhinī . vipracittā tathogrograprabhā nīlaghanatviṣaḥ . nīlā ghanā balākā ca mātrā mudrā mitā tathā . etāḥ sarvā asidharā muṇḍamālāvibhūṣitāḥ . kāli! kāli mahākāli! śīdhumāṃsapaśupriye bhā° vi° 4, a° . 5 mātṛbhede kālī kapālābharaṇā cakāśe kumā° 6 bhīmasenasya patnībhede . yudhiṣṭhirāttupauravyāṃ devako'tha ghaṭotkacaḥ . bhīmasenāddhiḍimbāyāṃ kālyā sarvagatastataḥ bhāga° 9, 22, 24 . bhā° ā095 a° tu bhīmaseno'pi kāśyāṃ balandharāṃ nāmopayeme vīryaśulkāṃ, tasyāṃ putraṃ sarvagamutpādayāmāsa ityuktaṃ tadaikavākyāt kāśyāmityeva pāṭhaḥ samucitaḥ gandhakālītyasya pūrvapadalopaḥ . kālī 7 dāsakanyāyāṃ gandhakālyāṃ satyavatyām śāntanupatnyām . bhīṣmaḥ khalu pituḥ priyacikīrṣayā satyabatīṃ mātaramudavāhayat gandhakālīmitiyāmāhuḥ bhā° ā° 95 a° . cu° kala--nodane ac gaurā° ṅīṣ . 8 tuvaryām 9 trivṛti 10 rātrau 11 kālāñjanyām rājani° 12 tayoḥ kṛṣṇatvāttathātvam agniśikhābhede jaṭādharaḥ . agnijihvaśabde darśitaśāradātilakavākye etasyāḥ tacchikhāsu nāntarbhāva iti cintyam . 13 vṛścikālau (vicāti) ratnamālā . 14 kālarātrau yamabhaginyām tantroktāsu daśamahāvidyāsu ādyāyāṃ 15 mahāvidyāyām tāśca kālī tārā mahāvidyā ṣoḍaśī bhuvaneśvarī, bhairavī chinnamastā ca vidyā ghūmāvatī tathā . vagalā siddhavidyā ca mātaṅgī kamalātmikā . etā daśa mahāvidyāḥ siddhavidyāḥ prakīrtitāḥ tantrasā° kālīpūjā śrutā nātha! bhāvāśca vividhāḥ prabho! bhairavata° tārāyāścaiva kālyāśca tripurāyā viśeṣataḥ . janane maraṇe caiva na tyajeyurjapārcane tantra0

kālīka puṃstrī° ke jale'līkaiva matsyaghātāya niśceṣṭatvāt . krauñce vake śabdaratnā° striyāṃ ṅīṣ .

kālīcī strī kālyā yamabhaginyā cīyate 'tra--cī--bā° ādhāre ḍa gaurā° ṅīṣ . yamavicārabhūmau trikā° .

kālītanaya puṃstrī° kālīmitaḥ prāptonayaḥ prāpaṇaṃ yasya . mahiṣe hemaca° striyāṃ ṅīṣ . mahiṣasya kālyai balidānārthaṃ nīyamānatvāttathātvam .

kālīya na° kālasthāne bhavam vṛddhācchaḥ pā° cha . kṛṣṇacandane śabdaca° .

kālīyaka na° kālīyamiva kāyati--kai--ka . kālānusārye sugandhikāṣṭhe (kalambaka) amaraḥ .

kāleya pu° kālayāpatyam ḍhak . 1 daityabhede, kālakeye, kalāyai 1789 pṛ° darśitaraktadhāriṇyai hitaṃ ḍhak . 2 yakṛti kaṃ sukhamāleyamādeyaṃ yasmāt . 3 kālacandane na° āśyānakāleyakṛtāṅgarāgām kumā° . kalinā dṛṣṭaṃ māsa ḍhak . 4 kalidṛṣṭe sāmabhede tacca mādhyandinasavane saptamaṃ sūktamadhikṛtya geyam . tatprakāra ūhagāne dṛśyaḥ

kāleyaka puṃstrī° kalaye virodhāya sādhu phali + ḍhak saṃjñāyāṃ ka . 1 kukkure tasyānyonyavirodhitvāt tathātvam striyāṃ ṅīṣ . kāleya + svārthe saṃjñāyāṃ vā ka . 2 kālīyacandane madhukarakulakalaṅkakālīkṛtakāleyakakusumakuṭmaleṣu kāda° . 3 haridrāyāṃ pu° 4 dāruharidrāyāṃ na° rājani° . tatrārthe pu° śabdara° .

kāleśa pu° 6 ta° . 1 sūrtye tasya svagatyā kālapavartakatvāt tathātvam . 2 śive ca . 3 makāravarṇe . viṣṇurośastatohāntaḥ kāleśaḥ pṛthivī tataḥ śrīvidyāmantroddhāre kāleśomakāraḥ tantrasā° . kāleśvarādayo'pyatra .

kālodaka na° bhārataprasidve tīrthabhede . kālodakaṃ nandikuṇḍaṃ tathā cottaramānasam bhā° ānu° 38 a° .

kālpa pu° kalpe vidhau bhavaḥ aṇ . (kāṃcāhalud) karcure śabdara° . svārthe ka . tatrārthe amaraḥ .

kālpanika ni° kalpanāyāḥ āgataḥ ṭhañ . kalpanābhave 1 kalpite, 2 āropite, ca . striyāṃ ṅīp . iti vyutpattistu kālpanikī ti° ta° .

kālpasūtra tri° kalpasūtraṃ vettyadhīte vā sūtrāntatvāt ṭhaki prāpte akalpādeḥ ityukteḥ aṇ . 1 kalpasūtrābhijñe 2 tadadhyetari ca striyāṃ ṅīp .

kālpika tri° kalpagranthe uktaḥ ṭhañ . vedāṅgakalpagranthokte vidhānādau .

kālya na° kalyameva svārthe aṇ . 1 pratyūṣe hemaca° . kālaḥpāpto'sya yat . 2 prāptakāle śītādau tri° . kāle bhavaḥ digā° yat . 3 kālabhave tri° tadantasamāse akarmadhāraye uttarapadasya ādyudāttatā . tatonaḍā° pāṭhāntare gotre phak . kālyāyana kālyagotrāpatye pu° strī .

kālyaka na° kāle sādhu yat svārthe ka . karcure (kāṃcāhalud) śabdara° .

kālyā strī kālaḥ garbhagrahaṇakālaḥ prāpto'syāḥ yat . prāptagarbhagrahaṇayogyakālāyām ṛtumatyām amaraḥ upasaryā kālyāprajane pā0

kālyāṇaka na° kalyāṇasya bhāvaḥ manojñā° vuñ . kalyāṇabhāve .

kāva na° kavirdevatā'sya aṇ . kavidevatāke sāmabhede . tacca tṛtīyasavane geyārbhavapavamānāntargatam . ābhīpriyāṇīti sūkte geyam . tatprakāraśca ūhagāne darśitaḥ .

kāvacika na° kavacināṃ samūhaḥ ṭhañ kavacinaśca pā° ṭhañ inolopaḥ . varmadhāriṇāṃ samūhe .

kāvaṭa pu° karvaṭa + pṛṣo° . karvaṭe halā° .

kāvaṣeya pu° yajurvedavaṃśāntargate turākhye ṛṣibhede . kāvaṣeyāttu kāvaṣeyaḥ śata° 10, 6, 5, 9, turoha kāvaṣeyaḥ kārotyāṃ devebhyo'gniṃ cikīrṣa tatraiva 9, 5, 2, 15,

kāvāda pu° kutsitaīṣadvā vādaḥ koḥ kā . vākkalahe śabdaci° .

kāvāra na° kaṃ jalamāvṛṇoti ā + vṛ--aṇ upa° sa° . śaivāle tṛṇādicchatre trikā° .

kāvī strī kaveriyaṃ ṣyañ tataḥ śārṅgara° striyāṃ ṅīn yalopaḥ . kavisambandhinyām striyām .

kāvṛka puṃstrī kutsitaḥ īṣadvā vṛka iva . 1 kukuṭe 2 cakravāke 3 pītavarṇamastakapakṣibhede ca medi° teṣāṃ vṛkatulyeṣacci hnayuktatvāt tathātvam . striyāṃ jātitvāt ṅīṣ .

kāvera na° kasya sūryasyeva īṣatveramaṅgamasya . 1 kuṅkume jaṭā° . tasya śikhābhiḥ sūryatulyaraktatvāt tathātvam .

kāverī strī kasya jalasya veraṃ śarīraṃ tasyedamityaṇ ṅīp . 1 saridbhede . kutsitamapavitraṃ veraṃ yasyāḥ svāṅgatvāt ṅīṣ . 2 veśyāyām 5 ba° . 3 haridrāyām . dṛṣadvatī ca kāverī vaṅkurmandākinī tathā bhā° ānu0165 a° . bhāratīguptatoyā ca kāverī murmurā tathā bhā° va0221 . candravaśā tāmraparṇī avaṭodā kṛtamālāvohā masī kāverī vennetyādi bhāga° 5, 19, 18, bhāratavarṣanadīkathane . sā ca sahyādreḥ malayādreśca sānusannikṛṣṭasthā tadetat raghau varṇitam yathā gṛhītapratimuktasya sa dharmavijayī nṛpaḥ . śriyaṃ mahendra nāthasya jahāra natu medinīm . tato velātaṭenaiva phalavatpūgamālinā . agastyācaritāmāśām anāśāsyajayo yayau . sa saityaparibhogeṇa gajadānasugandhinā . kāverīṃ saritāṃ patyuḥ śaṅkanīyāmivākarot . balairadhyupritāstasya vijigīṣorgatādhvanaḥ . mārīcodbhrāntahārītāḥ malayādrerupatyakāḥ . kāverītīrabhūmīruhabhujagabadhūbhuktamuktāvaśiṣṭaḥ malayajavātavarṇane tato gaccheta kāverīṃ vṛtāmapsarasā gaṇaiḥ . tatra snātvā naro rājan! gosahasraphalaṃ labhet bhā° va° 85 . gaṅge! ca yamune! caiva godāvari! sarasvati! narmade! sindhu! kāveri! jale'smin sannidhiṃ kuru, tīrthavāhana mantra

kāvya pu° kaveḥ bhṛguputrasyāpatyam yañ . śukre amaraḥ bhṛgoḥ putraḥ kavirvidvān śukraḥ kavisutagrahaḥ bhā° ā° 60 . jigīṣayā tatodevāvavrire'ṅgirasaṃ munim . paurohityena yājyārthe kāvyaṃ tūśanasaṃ pare bhā° ā075 a° . kaveridam yañ . 2 kavisambandhini . kava--varṇane stutau ca karmaṇi ṇyat . 3 varṇanīye 4 stutye ca tri° striyāṃ ṭāp duryodhanasya rūpeṇa śṛṇu kāvyāṃ giraṃ mama bhā° sa° 60 a° . bhāṣyāṇi tarkayuktāni dehavanti viśāṃpate! . nāṭakā vividhāḥ kāvyāḥ kathākhyāyikakārikāḥ bhā° sa° 11 a° . śārṅgaravādau tu kāvyaśabdasya yaña ntasyaiva grahaṇāt tataḥ striyāṃ ṅīn . kaveḥ karma ṣyañ . kavikṛtagadyapadyātmake 5 vākyaviśeṣe na . kāvyapra° tat karaṇaprayojanamuktaṃ yathā-- kāvyaṃ yaśase'rthakṛte vyavahāravide śibetarakṣataye . sadyaḥparanirvṛtaye kāntāsammitatayopadeśayuje mū° kālidāsādīnāmiva yaśaḥ, śrīharṣāderdhāvakādīnāmiva dhanaṃ, rājādigatocitācāraparijñānam, ādityādermayūrādīnāmivānarthanivāraṇaṃ, sakalaprayojanamaulibhūtaṃ samagantarameva rasāsvādanasamudbhūtaṃ vigalitavedyāntaramānandaṃ, prabhusammitaśabdapradhānavedādiśāstrebhyaḥ suhṛtsammitārthatātparyavatpurāṇādītihāsebhyaśca śabdārthayorguṇabhāvena rasāṅgabhūtavyāpārapravaṇatayā vilakṣaṇaṃ yatkāvyaṃ lokottaravarṇanānipuṇakavikarma, tat kānteva sarasatāpādanenābhimukhīkṛtya rāmādivat vartitavyaṃ na rāvaṇādivadityupadeśañca, yathāyogaṃ kaveḥ sahṛdayasya ca karotīti sarvathā tatra yatanīyam . asya kāraṇamāha vṛttiḥ śaktirnipuṇatā lokaśāstrakāvyādyavekṣaṇāt . kāvyajñaśikṣayābhyāsa iti hetustadudbhave mū° śaktiḥ kavitvavījarūpaḥ saṃskāraviśeṣaḥ, yāṃ vinā kāvya na prasaret prasṛtaṃ vā upahasanīyaṃ syāt, lokasya sthāvarajaṅgamātmakalokavṛttasya, śāstrāṇāṃ chandovyākaraṇābhidhānakoṣakalācaturvargagajaturagakhaḍgādilakṣaṇagranthānāṃ, kāvyānāñca mahākavisambandhinām, ādigrahaṇāditihāsādīnāñca vimarśanādvyutpattiḥ, kāvyaṃ kartuṃ vicārayituñca ye jānanti tadupadeśena karaṇe yojane ca paunaḥpunyena pravṛttiriti trayaḥ samuditāḥ na tu vyastāstasya kāvyasyodbhave nirmāṇe samullāse ca heturnatu hetavaḥ vṛttiḥ sā° da° anyaprakāraṃ kāvyasya prayojanaṃ muktaṃ yathā caturbargaphalaprāptiḥ sukhādalpadhiyāmapi . kāvyādeva yatastena tatsvarūpaṃ nirūpyate sū° . caturbargaphalaprāptirhi kāvyato rāmādivat pravartitavyaṃ na rāvaṇādivadityādikṛtyākṛtyapravṛttinivṛttyupadeśadvāreṇa supratītaiva . uktañca dharmārthakāmamokṣeṣu vaicakṣaṇyaṃ kalāsu ca . karoti kīrtiṃ prītiñca sādhukāvyaniṣevaṇamiti . kiñca kāvyāddharmaprāptirbhagavannārāyaṇacaraṇāravindastavādinā ekaḥ śabdaḥ suprayuktaḥ samyagjñātaḥ svarge loke ca kāmadhugbhavati ityādivedavākyebhyaśca suprasiddhaiva . arthaprāptiśca pratyakṣasiddhā . kāmaprāptiścārthadvāraiva . mokṣaprāptiścaitajjanyadharmaphalānanusandhānāt mokṣopayogivākye vyutpattyādhāyakatvācca . caturvargaprāptirhi vedaśāstrebhyo nīrasatayā duḥkhādeva pariṇatabuddhīnāmeva jāyate . paramānandasandohajanakatayā sukhādeva sukumārabuddhīnānapi punaḥ kāvyādeva . nanu tarhi pariṇatabuddhibhiḥ satsu vedaśāstreṣu kāvyeṣu kimiti yatnaḥ karaṇīya ityapi na vaktavyam kaṭukauṣadhopaśamanīyasya rogasya sitaśarkaropaśamanīyatve kasya vā rogiṇaḥ sitaśarkarāpravṛttiḥ sādhīyasī na syāt . kiñca . kāvyasyopādeyatvamāgneyapurāṇe'pyuktam . naratvaṃ durlabhaṃ loke vidyā tatra sudurlabhā . kavitvaṃ durlabhaṃ tatra śaktistatra sudurlabheti trivargasādhanaṃ nāṭyamiti ca . viṣṇupurāṇe kāvyālāpāśca ye kecidgītakānyakhilāni ca . śabdamūrtidharasyaite viṣṇoraṃśā mahātmanaḥ iti vṛttiḥ . tasya lakṣaṇaṃ tatraiva vākyaṃ rasātmakaṃ kāvyaṃ doṣāstasyāpakarṣakāḥ . utkarṣahetavaḥ proktā guṇālaṅkāra rītayaḥ sū° . anthetu guṇālaṅkārarītiyuktaṃ doṣarahitaṃ vākyaṃ kāvyamiti vadanti . ānandaviśeṣajanakavākyaṃ kāvyamiti rasagaṅgādharaḥ . tadbhedāḥ prathamaṃ trividhāḥ uttamamadhyamādhamabhedāt . yathāha kāvyapra° idamuttamamatiśayini vyaṅge vācyāddhvanirbudhaiḥ kathitaḥ . atādṛśi guṇībhūtavyaṅgye kāvyaṃ tu madhyamam . śabdacitraṃ vācyacitramavyaṅgyantvavaraṃ smṛtam . rasagaṅgādhare tu arthacitrāpekṣayā śabdacitrasyālpacamatkārakāritvāttasyādhamādhamatvoktyā kāvyabhedacāturbidhyamuktam . mā° da° mate avyaṅgyasya kāvyatvābhāvāt dhvaniguṇībhūtavyaṅgyabhedena dvaividhyamiti bhedaḥ . tadbhedāḥ sodāharaṇaṃ darśitā tatra yathā . kāvyaṃ dhvanirguṇībhūtavyaṅgyañceti dvidhā matam . mū° tatra . vācyātiśayini vyaṅgye dhvanistatkāvyamuttamam mū° vācyādadhikacamatkāriṇi vyaṅgyārthe dhvanyate'sminniti vyutpattyā dhvatirnāmottamaṃ kāvyam vṛttiḥ bhedau dhvanerapi dvāvudīritau lakṣaṇābhidhāmūlau . avivakṣitabācyo'nyovivakṣitānyaparavācyaśca . mū° tatrāvivakṣitavācyo nāma lakṣaṇāmūlo dhvaniḥ . lakṣaṇāmūlatvādevātra vācyamavivakṣitaṃ bādhitasvarūpam . vivakṣitānyaparavācyastvabhidhāmūlaḥ . ata evātra vācyaṃ vivakṣitam anyaparaṃ vyaṅgyaniṣṭham atra hi vācyo'rthaḥ svarūpaṃ prakāśayanneva vyaṅgyārthasya prakāśakaḥ . yathā pradīpo ghaṭasya . abhidhāmūlasya bahuviṣayatayā paścānnirdeśaḥ . avivakṣitavācyasya bhedāvāha vṛttiḥ arthāntaraṃ saṅkramite vācye'tyantaṃ tiraskṛte . avivakṣitavācyo'pi dhvanirdvaividhyamṛcchati mū° . avivakṣitavācyo nāma dhvanirarthāntarasaṅkramitavācyo'tyantatiraskṛtavācyaśceti dvividhaḥ . yatra svayamanupayujyamāno mukhyo'rthaḥ svaviśeṣarūpe'rthāntare pariṇamati tatra mukhyārthasya svaviśeṣarūpārthāntarasaṅkramitatvādarthāntarasaṅkramitavācyatvam yathā . kadalī kadalī karabhaḥ karabhaḥ karirājakaraḥ karirājakaraḥ . bhuvanatritaye'pi vibharti tulāmidamūruyugaṃ na camūrudṛśaḥ . atra dvitīyakadalyādiśabdāḥ paunaruktyabhiyā sāmānyakadalyādirūpe mukhyārthe bādhitā jāḍyādi guṇaviśiṣṭasvārthaparā jāḍyādyatiśayaśca vyaṅgyaḥ . yatra punaḥ svārthaṃ sarvathā parityajannarthāntare pariṇamati tatra mukhyārthasyātyantatiraskṛtatvādatyantatiraskṛtavācyatvam . yathā niḥśvāsāndha ivādarśaścandramā na prakāśate . atrāndhaśabdo mukhyārthe bādhito'prakāśarūpamarthaṃ bodhayati aprakāśātiśayaśca vyaṅgyaḥ . andhatvāprakāśatvayoḥ sāmānyaviśeṣabhāvābhāvānnārthāntarasaṅkramitavācyatvam . yathā bhama dhammia! vīsattho so suṇaho ajja mārio dena . golāṇaīkacchakuḍaṅgavāsinā darīasīhena . atra bhrama dhārmiketyato bhramaṇasya vidhiḥ prakṛte'nupayujyamānatayā bhramaṇaniṣedhe paryavasyatīti viparītalakṣaṇāśaṅkā na kāryā . yatra khalu vidhiniṣedhāvutpadyamānāveva niṣedhabidhyoḥ paryavasyatastatraiva tadavasaraḥ . yatra punaḥ prakaraṇādiparyālocanena vidhiniṣedhayorniṣedhavidhī avagamyete tatra dhvanitvameva . taduktam kvacidbādhyatayā khyātiḥ kvacitkhyātasya bādhanam . pūrvatra lakṣaṇaiva syāduttaratrābhidhaiva tu . atrādye mukhyārthasyārthāntare saṅkramaṇaṃ (praveśaḥ) na tu tirobhāvaḥ ata evātrājahatsvārthalakṣaṇā . dvitīye tu svārthasyātyantaṃ tiraskṛtatvājjahatsvārthā vṛttiḥ .. vivakṣitābhidheyo'pi dvibhedaḥ prathamaṃ tataḥ . asaṃlakṣyakramo yatra vyaṅgyo lakṣyakramastathā mū° vivakṣitānyaparavācyo'pi dhvanirasaṃlakṣyakramavyaṅgyaḥ saṃlakṣyakramavyaṅgyaśceti dvividhaḥ vṛttiḥ . tatrādyo rasabhāvādireka evātra gaṇyate . eko'pi bhedo'nantatvāt saṅkheyastasya naiva yat mū° uktasvarūpo rasabhāvādirasaṃlakṣyakramavyaṅgyaḥ . atra vyaṅgyapratītervibhāvādipratītikāraṇakatvāt kramo'vaśyamasti kintu utpalapatraśatavyatibhedavallāghavānna saṃlakṣyate . eṣu rasādiṣu ca ekasyāpi bhedasyānantatvāt saṅkhyātumaśakyatvādasaṃlakṣyakramavyaṅgyadhvanirnāma kāvyamekabhedamevoktam . tathāhi ekasyaiva śṛṅgārasya eko'pi sambhogarūpo bhedaḥ parasparāliṅganādharapānacumbanādibhedāt pratyekañca vibhāvādivaicitryāt saṅkhyātumaśakyaḥ kā gaṇanātra sarveṣām vṛttiḥ .. śabdārthobhayaśaktyutthe vyaṅgye'nusvānasannibhe . dhvanirlakṣyakramaṃvyaṅgyastrividhaḥ kathito budhaiḥ mū° kramalakṣyatvādevānuraṇanarūpo yo vyaṅgyastasya śabdaśaktyudbhavatvena arthaśaktyudbhavatvena śabdārthaśaktyudbhavatvena ca traividhyāt saṃlakṣyakramavyaṅgyanāmno dhvaneḥ kābyasyāpi traividhyam vṛttiḥ . tatra
     vastvalaṅkārarūpatvācchabdaśaktyadbhavo dvidhā mū° . alaṅkāraśabdasya pṛthagupādānādanalaṅkāro vastumātraṃ gṛhyate . tatra vasturūpaśabdaśaktyudbhavo vyaṅgyo yathā . panthia! ṇa ettha sattaramatthimaṇaṃ pattharatthale gāme . uṇṇaapaoharaṃ pekkhia uṇa jai vasasi tā vasasu . atra srastarādiśabdaśaktyā yadyupabhogakṣamo'si tadāssveti vastu vyajyate . alaṅkārarūpo tathā durgālaṅghitavigrahomanasijaṃ saṃmīlayaṃstejasā prodyadrājakalo gṛhītagarimā viṣvagvṛtobhogibhiḥ . nakṣatreśakṛtekṣaṇo giri gurau gāḍhāṃ ruciṃ dhārayan gāmākrasya vibhūtibhūṣitatanū rājatyumāvallabhaḥ atra prākaraṇikasya umā nāmamahādīvīvallabhabhānudevanṛpatervarṇane dvitīyārthasūcitamaprākaraṇikasya pārvatīvallabhasya varṇanamasambaddhaṃ mā prasāṅkṣīditīśvarabhānudevayorupamānopameyabhāvaḥ kalpyate . tadatra umāvallabha umāvallabha ivetyupamālaṅkāro vyaṅgyaḥ . yathā vā amitaḥ samitaḥ prāptairutkarṣairharṣadaḥ prabho! . ahitaḥ sahitaḥ sādhuryaśobhirasatāmasi . atrāmita ityādāvapiśabdābhāvādvirodhābhāso vyaṅgyaḥ vyaṅgyasyālaṅkāryatve'pi brāhmaṇaśramaṇanyāyādalaṅkāratvamupacaryate vṛttiḥ . vastu vālaṅkṛtirvāpi dvidhārthaḥ sambhavī svataḥ . kaveḥ prauḍhoktisiddho vā tannibaddhasya ceti ṣaṭ .. ṣaḍbhistairvyajyamānastu vastvalaṅkārarūpakaḥ . arthaśaktyudbhavo vyaṅgyo yāti dvādaśabhedatām mū° .. svataḥ sambhavī aucityādbahirapi sambhāvyamānaḥ . prauḍhoktyā siddho na tvaucityena . tatra krameṇa yathā . dṛṣṭiṃ he prativeśini! kṣaṇamihāpyasmadgṛhe dāsyasi prāyeṇāsya śiśoḥ pitā na virasāḥ kaupīrapaḥ pāsyati . ekākinyapi yāmi satvaramitaḥ srotastamālākulaṃ nīrandhrāstanumālikhantu jaraṭhacchedā nalagranthayaḥ . anena svataḥsambhavinā vastumātreṇa etatpratipādikāyā bhāviparapuruṣopabhogajanakhakṣatādigopanarūpaṃ vastumātraṃ vyajyate . diśi mandāyate tejo dakṣiṇasthāṃ raverapi . tasyāmeva raghoḥ pāṇḍyāḥ pratāpaṃ na viṣehire . anena svataḥ sambhavinā vastunā ravitejaso raghupratāpo'dhika iti vyatirekālaṅkāro vyajyate . āpatantamamuṃ durādūrīkṛtaparākramaḥ . balo'valokayāmāsa mātaṅgamiva kesarī . atropamālaṅkārarūpeṇa svataḥsambhavinā vyañjakārthena baladevaḥ kṣaṇenaiva veṇudāriṇaḥ kṣayaṃ kariṣyatīti bastu vyajyate . gāḍhakāntadaśanakṣatavyathāsaṅkaṭādaribadhūjanasya yaḥ, . oṣṭhavidrumadalānyamocayannirdaśan yudhi ruṣā nijādharam . atra svataḥ sambhavinā virodhālaṅkāreṇādharo nirdaṣṭaḥ śatravo vyāpāditāśceti samuccayālaṅkāro vyaṅgyaḥ . sajjei surahimāso ṇa āpaṇei juvaijaṇalakkhasahe . ahiṇaasahaāramuhe ṇaaallabapattaṇe aṇaṅgasma sare . atra vasantaḥ śarakāraḥ kāmo dhanvī yuvatayo lakṣyaṃ puṣpāṇi śarā iti kaviprauḍhoktisiddhaṃ vastu prakāśībhavanmadanavijṛmbhaṇarūpa vastu vyanakti . rajanīṣu vimalabhānoḥ karajālena prakāśitaṃ vīra! . ghavalayati bhuvanamaṇḍalamakhilaṃ tava kīrtisantatiḥ satatam . atra kaviprauḍhoktisiddhena vastunā kīrtisantateścandrakarajā lādadhikakālaprakāśakatvena vyatirekālaṅkāro vyaṅgyaḥ daśānanakirīṭebhyastatkṣaṇaṃ rākṣasaśriyaḥ . maṇivyājena paryastāḥ pṛthivyāmaśruvindavaḥ . atra kaviprauḍhoktisiddhenāpahnutyalaṅkāreṇa bhaviṣyadrākṣasaśrīvināśarūpaṃ vastu vyajyate . dhammillenavamallikāsamudayo, haste sitāmbhoruhaṃ, hāraḥ kaṇṭhataṭe, payodharayuge śrīkhaṇḍalepo ghanaḥ . eko'pi trikaliṅgabhūmitilaka! tvatkīrtirāśiryayau nānāmaṇḍanatāṃ purandarapurīvāmabhruvāṃ vigrahe . atra kaviprauḍhoktisiddhena rūpakālaṅkāreṇa bhūmiṣṭho'pi svargasthānāmupakāraṃ karoṣīti vibhāvanālaṅkāro vyajyate śikhariṇi kva nu nāma kiyacciraṃ kimabhidhānamasāva karottapaḥ . sumukhi! yena tavādharapāṭalaṃ daśati vimbaphalaṃ śukaśāvakaḥ . atrānena kavinibaddhasya kasyacit kāminaḥ prauḍhoktisiddhena vastunā tavādharaḥ puṇyātiśayalabhya iti vastu pratīyate . subhage koṭisaṅkhyatvamupetya madanāśugaiḥ . vasante pañcatā tyaktā pañcatāsīdviyoginām . atra kavinibaddhavaktṛprauḍhoktisiddhena kāmaśarāṇāṃ koṭisaṅkhyatvaprāptyā nikhilaviyogimaraṇena vastunā śarāṇāṃ pañcatā śarān vimucya viyoginaḥ śritetyutprekṣālaṅkāro vyajyate mallikāmukule caṇḍi! bhāti guñjanmadhuvrataḥ . prayāṇe pañcavāṇasya śaṅkhamāpūrayanniva . atra kavinibaddhavaktṛprauḍhoktisiddhena utprekṣālaṅkāreṇa kāmasyāyamunmādakaḥ kālaḥ prāptastratkathaṃ mānini! mānaṃ na muñcasītivastu vyajyate . mahilāsahassabharie tuha hiarasuhaa! sā amāantī . aṇudiṇamaṇaṇammā aṅgaṃ taṇuaṃ pi taṇu ei . (atrāmāyantīti) kavinibaddhavaktṛ poḍhoktisiddhena kāvyaliṅgālaṅkāreṇa tanostanūkaraṇe'pi tava hṛdaye na vartata iti viśeṣoktyalaṅkārovyajyate . na khalu kateḥ kavinibaddhasyeva rāgādyāviṣṭatā . ataḥ kavinibaddhavaktṛprauḍhoktiḥ kaviprauḍhokteradhikaṃ sahṛdayacamatkāriṇīti pṛthakpratipāditā . eṣu ca alaṅkṛtivyañjanasthaleṣu rūpaṇotprekṣaṇavyatirecanādimātrasya prādhānyaṃ sahṛdayasaṃvedyaṃ na tu rūpyādīnāmityalaṅkṛtereva mukhyatvam . vṛttiḥ ekaḥ śabdārthaśaktyutthe mū° ubhayaśaktyudbhave vyaṅgye ekodhvanerbhedaḥ . yathā himamuktacandraruciraḥ sapadmako madayan dvijān janitamīnaketanaḥ . abhavat prasāditasuro mahotsavaḥ pramadājanasya sa cirāya mādhavaḥ .. atra mādhavaḥ kṛṣṇo mādhavo vasanta ivetyupamālaṅkāro vyaṅgyaḥ . evañca vyaṅgyabhedādeva vyañjakānāṃ kāvyānāṃ bhedaḥ . vṛttiḥ tadaṣṭādaśadhā dhvaniḥ mū° . avivakṣitavācyo'rthāntarasaṅkramitavācyo'tyantatiraskṛtavāśceti trividhaḥ . vivakṣitānyaparavācyastu asaṃlakṣyakramavyaṅgyatvenaikaḥ . saṃlakṣyakramavyaṅgyavācyatvena ca śabdārthābhayaśaktimūlatayā pañcadaśeti aṣṭādaśabhedo dhvaniḥ vṛttiḥ eṣu ca . vākye śabdārthaśaktyutthastadanye padavākyayoḥ mū° . tatra arthāntarasaṅkramitavācyo dhvaniḥ padagato yathā . dhanthaḥ sa eva taruṇo nayane tasyaiva nayane ca . yuvajanamohanavidyā bhaviteyaṃ yasya sammukhe sumukhī . atra dvitīyanayanaśabdo bhāgyavattādiguṇaviśiṣṭanayanaparaḥ . vākyagato yathā . tvāmasmi vacmi viduṣāṃ samudāyo'tra tiṣṭhati . ātmīyāṃ matimādāya sthitimatra vidhehi tat atra pratipādyasya sammukhīnatvādeva labdhe pratipādyatve tvāmiti punarvacanamanyavyāvṛttiviśiṣṭaṃ tvadarthaṃ lakṣayati . evaṃ vacmītyanenaiva kartari labdhe asmīti punarvacanamanyavyāvṛttiviśiṣṭaṃ madarthaṃ lakṣayati . tathā viduṣāṃ samudāya ityādivacanenaiva vaktuḥ pratipādane siddhe punaḥ vacmīti vacanaṃ upadiśāmi iti vacanaviśeṣarūpamarthaṃ lakṣayati . etāni ca lakṣitāni svātiśayaṃ vyañjayanti . etena mama vacanaṃ tavātyantaṃ hitaṃ tadavaśyametat kartavyamityabhiprāyaḥ . tadevamayaṃ vākyagato'rthāntarasaṅkamitavācyo dhvaniḥ . atyantatiraskṛtavācyaḥ padagato yathā niśvāsāndha ivetyādi . vākyagato yathā . upakṛtaṃ bahu tatra kimucyate sujanatā prathitā bhavatā param . vidadhadīdṛśameva sadā sakhe! sukhitasāssva tataḥ śaradāṃ śatam anyeṣāṃ vākyagatatve udāhṛtam . padagatatve yathā . lāvaṇyaṃ tadasau kāntistadrūpaṃ sa vacaḥkramaḥ . tadā sudhāspadamabhūdadhunā tu jvaro mahān atra lāvaṇyādīnāṃ tādṛganubhavaikagocaratāvyañjakānāṃ tadādiśabdānāmevaprādhānyam . anyeṣāntu tadupakāritvameveti tanmūla eva dhbanivyapadeśaḥ . taduktaṃ dhvanikṛtā ekāvayavasaṃsthena bhūṣaṇeneva kāminī . padadyotyena sukaverdhvaninā bhāti bhāratī . evaṃ bhāvādiṣvapyūhyam . bhuktimuktikṛdekāntasamādeśanatatparaḥ . kasya nānandaniṣyandaṃ vidadhāti sadāgamaḥ . atra sadāgamaśabdaḥ sannihitamupanāyakaṃ prati sacchāstrārthamabhidhāya sataḥ puruṣasyāgamaḥ iti vastu vyanakti . nanu sadāgamaḥ sadāgama iveti na kathamuṣamādhvaniḥ, sadāgamaśabdārthayorupamānopameyabhāvāvivakṣaṇādrahasyasaṃgopanārthameva hi dvyarthapadapratipādanaṃ prakaraṇādiparyālocanena ca sacchāstrābhidhānasyāsambandhatvāt . ananyasādhāraṇadhīrdhṛtāsvilavasundharaḥ . rājate ko'pi jagati sa rājā puruṣottamaḥ . atra puruṣaśreṣṭhaḥ puruṣottama ivetyupamādhvaniḥ . anayoḥ śabdaśaktimūlau saṃlakṣyakramabhedau . sāyaṃ snānamupāsitaṃ malayajenāṅgaṃ samālepitaṃ yāto'stācalamaulimambaramaṇirviśrabdhamatrāgatiḥ . āścaryaṃ tava saukumāryamabhitaḥ klāntā'si yenādhunā netradvandvamamīlanavyatikaraṃ śaknoti tenāsitum . atra svataḥsambhavinā vastunā kṛtaparapuruṣaparicayā snātā'sīti vastu vyajyate . taccādhunā klāntā'si na tu pūrvaṃ kadācidapi tavaivaṃbidhaḥ klamo dṛṣṭa iti bodhayato'dhunāpadasyaivetarapadārthotkarṣādadhunāpadasyaiva padāntarāpekṣayā vaiśiṣṭyam . tadaprāptimahāduḥkhavilīnāśeṣapātakā . taccintāvipulāhṇādakṣīṇapuṇyacayā tathā . cintayantī jagatsūtiṃ paraṃ brahmasvarūpiṇam . nirucchārutayā muktiṃ gatā'nyā gopakanyakā . atrāśeṣacayapadaprabhāvādanekajanmasahasrabhogyaduṣkṛtasukṛtaphalarāśitādātmyādhyavasitatayā bhagavadvirahaduḥkhacintāhṇādayoḥ pratyāyanamityatiśayoktidvayapratītiraśeṣacayapadadvayadyotyā . atra ca vyañjakasya prauḍhauktimantareṇāpi sambhavāta svataḥsambhavitā . paśyantyasaṃkhyapathagāṃ tvaddānajalavāhinīm . deva! tripathagātmānaṃ gopayatyugramūrdhani . atra paśyantīti kaviprauḍhoktisiddhena kāvyaliṅgālaṅkāreṇa na ke'pyanye dātārastava sadṛśā iti vyatirekālaṅkāro'saṃkhyapadadyotyaḥ . evamanyeṣvatyarthaśaktimūlasaṃlakṣyakramabhedeṣūdāhāryam . tadevaṃ dhvaneḥ pūrbokteṣvaṣṭādaśasu bhedeṣu madhye śabdārthaśaktyuttho vyaṅgyo vākyamātre bhavannekaḥ . anye punaḥ saptadaśa vākye pade ceti catustiṃśaditi pañcatriṃśadbhedāḥ vṛttiḥ . prabandhe'pi mato dhīrairarthaśaktyudbhavo dhvaniḥ mū° . prabandho mahāvākyam . anantaroktadvādaśabhedo'rthaśaktyutthaḥ . yathā mahābhārate gṛdhragomāyusaṃvāde alaṃ sthitvā śmaśāne'smin gṛdhragomāyusaṅkule . kaṅkālabahule ghore sarvaprāṇibhayaṅkare . na ceha jīvitaḥ kaścit kāladharmamupāgataḥ . priyo yā yadi vā dveṣyaḥ prāṇināṃ gatirīdṛśī . iti divase śaktasya gṛdhrasya śmaśāne mṛtaṃ bālamupādāya tiṣṭhatāṃ divase taṃ parityajya gamanamiṣṭam . ādityo'yaṃ sthito mūḍhāḥ! snehaṃ kuruta sāmpratam . bahuvighno muhūrto'yaṃ jīvedapi kadācana . amuṃ kanakavarṇābhaṃ bālamaprāptayauvanam . gṛdhravākyāt kathaṃ bālāstyajadhvamaviśaṅkitāḥ . iti niśi samarthasya gomāyordivase parityāgo'nabhilaṣita iti vākyasamūhena dyotyate . atra svataḥsambhavī vyañjakaḥ . evamanyeṣvekādaśabhedeṣūdāhāryam . evaṃ vācyārthasya vyañjakatve udāhṛtam . lakṣyārthasya yathā niḥśeṣacyutacandanaṃ stanataṭaṃ nirmṛṣṭarāgo'dharo netre dūramanañjane pulakitā tanvī taveyaṃ tanuḥ . mithyāvādini! dūti! bāndhavajanasyājñātapīḍāgame! vāpīṃ snātumito gatāsi na punastasyādhamasyāntikam . vyaṅgyārthasya yathā ua ṇiccala ṇippandobhisiṇopattampi reai balāā . ṇimmalamaragaabhāaṇapariṭhṭhiā saṃkhasuttibba . anayoḥ svataḥsambhavinau lakṣyavyaṅgyārthau vyañjakau . evamanyeṣvekādaśabhedeṣūdāhāryam vṛttiḥ . padāṃśavarṇaracanāprabandheṣvasphuṭakramaḥ . asaṃlakṣyakramavyaṅgyo dhvanistatra padāṃśagaḥ mū° . prakṛtipratyayopasarganipātādibhedādanekavidhaḥ . yathā calāpāṅgāṃ vṛṣṭiṃ spṛśasi bahuśo vepathumatīṃ rahasyākhyāyīva svanasi mṛdu karṇāntikacaraḥ . karaṃ vyādhunvatyāḥ pibasi ratisarvasvamadharaṃ vayaṃ tattvānveṣānmadhukara! hatāstvaṃ svalukṛtī . atra hatāḥ iti na punarduḥkhaṃ prāptavanta iti hanprakṛteḥ . muhuraṅgulisaṃvṛtādharauṣṭhaṃ pratiṣedhākṣaraviklavābhirāmam . mukhamaṃsavivartipakṣmalākṣyāḥ kathamapyunnamitaṃ na cumbitantu . atra tu iti nipātasyānutāpavyañjakatvam . nyakkāro hyayameva me yadarayastatrāpyasau tāpasaḥ, so'pyatraiva nihanti rākṣasakulaṃ, jīvatatyaho rāvaṇaḥ . dhigdhik śakrajitaṃ, prabodhitavatā kiṃ kummakarṇena vā? svargagrāmaṭikāviluṇṭanavṛthocchūnaiḥ kimebhirbhujaiḥ arayaḥ iti bahuvacanasya, tāpasaḥ ityekavacanasya, atraiveti sarvanāmnaḥ, nihantīti jīvatīti ca tiṅaḥ aho ityavyagasya, grāmaṭiketi karūpataddhitasya, viluṇṭhaneti vyupasargasya, bhujairiti bahuvacanasya vyañjakatvam . āhāre viratiḥ samastaviṣayagrāme nivṛttiḥ parā, nāsāgre nayanaṃ, tadetadaparaṃ yaccaikatānaṃ bhanaḥ . maunañcedamidañca śūnyamadhunā yadviśvamābhāti te tadbrūyāḥ sakhi! yoginī kimasi bhoḥ! kiṃ vā viyoginyasi . atra tu āhāra iti viṣayasaptamyāḥ, samasteti pareti ca viśeṣaṇadvayasya, maunaṃ cedamiti pratyakṣaparāmarśinaḥ sarvanāmnaḥ, ābhātīti upasargasya, sakhīti praṇayasmāraṇasya, asi bho iti sopahāsotprāsasya, kiṃ vā ityuttarapakṣadārṭyasūcakasya vāśabdasya, asīti vartamānopadeśasya, tattadviśeṣavyañjakatvaṃ sahṛdayasaṃvedyam . varṇaracanayorudāhariṣyate . prabandhe mahābhārate śāntaḥ . rāmāyaṇe karuṇaḥ mālatīmādhavaratnāvalyādau śṛṅgāraḥ . evamanyatra . vṛttiḥ . tadevamekapañcāśadbhedāstasya dhvanermatāḥ . saṅkareṇa trirūpeṇa saṃsṛṣṭyā caikarūpayā . vedakhāgniśarāḥ 5304 śuddhairiṣuvāṇāgnisāyakāḥ 5355 mū° śuddhaiḥ śuddhabhedairekapañcāśatā yojane ityarthaḥ . diṅmātraṃ tūdāhriyate . atyunnatastanayugā taralāyatākṣī dvāri sthitā tadupayānamahotsavāya . sā pūrṇakumbhanavamīrajatoraṇasvaksambhāramaṅgalamayatnakṛtaṃ vidhatte . atra stanāveva pūrṇakumbhau, dṛṣṭaya eva navanīrajasraja iti rūpakadhvānarasadhvanyorekāśrayānupraveśaḥ saṅkaraḥ . dhrinvantyamūni madamūrchadalidhvanīni dhūtādhvanīnahṛdayāni madhordināni . nistandracandravadanāvadanāravindasaurabhyasauhṛdasagarvasamīraṇāni . atra nistandretyādilakṣaṇāmūladhvanīnāṃ saṃsṛṣṭiḥ . atha guṇībhūtavyaṅgyam . vṛttiḥ aparantu guṇībhūtavyaṅgyaṃ vācyādanucame vyaṅgye mū° . aparaṃ kāvyam . anuttamatvaṃ nyūnatayā sāmyena ca sambhavati vṛttiḥ . tatra syāditarāṅgaṃ kākvākṣiptañca vācyasiddhyaṅgam . sandigdhaprādhānyaṃ tulyaprādhānyamasphuṭamagūḍham . vyaṅgyamasundaramevaṃ bhedāstasyoditā aṣṭau mū° . itarasya rasāderaṅgaṃ rasādi vyaṅgyaṃ yathā ayaṃ sa rasanotkarṣī pīnastanavimardanaḥ . nābhyūrujaghanasparśī nīvīvisraṃsanaḥ karaḥ . atra śṛṅgāraḥ karuṇasyāṅgam . mānonnatāṃ praṇayinīmanunetukāmastvatsainyasāgararavodgatakarṇatāpaḥ . hā! hā! kathaṃ nu bhavato ripurājadhānī--prāsādasantatiṣu tiṣṭhati kāmilokaḥ . atrautsukyatrāsasandhisaṃsṛṣṭasya karuṇasya rājaviṣayaratāvaṅgabhāvaḥ . janasthāne bhrāntaṃ kanakamṛgatṛṣṇāndhitadhiyā vaco vaidehīti pratipadamudaśru pralapitam . kṛtā laṅkābharturvadanaparipāṭīṣu ghaṭanā mayāptaṃ rāmatvaṃ kuśalavasutā na tvadhigatā . atra rāmatvaṃ prāptamityavacane'pi śabdaśaktereva rāmatvamavagamyate . vacanena tu sādṛśyahetukatādātumyāropaṇamāviṣkurvatā tadgopanamapākṛtam tena vācyaṃ sādṛśyaṃ vākyārthānvayopapādakatayā'ṅgatāṃ nītam . kākvā kṣiptaṃ yathā mathnāsi kauravaśataṃ samare na kopād duḥśāsanasya rudhiraṃ na pibāmyurastaḥ . saṃcūrṇayāmi gadayā na suyodhanorū sandhiṃ karotu bhavatāṃ nṛpatiḥ paṇena . atra mathnāmyevetyādi vyaṅgyaṃ vācyasya niṣedhasya saha bhāvenaiva sthitam . dīpayan rodasīrandhrameṣa jvalati sarvataḥ . pratāpastava rājendra . vairivaṃśadavānalaḥ . atrānvayasya veṇutvāropaṇarūpo vyaṅgaḥ pratāpasya davānalatvāropasiddhyaṅgam . harastu kiñcit parivṛttadhairyaścandrodayārambhaivāmburāśiḥ . umāmukhe vimbaphalādharauṣṭhe ṣyāpārayāmāsa vilocanāni . atra vilocanavyāpāracumbanābhilāṣayoḥ prādhānye sandehaḥ . brāhmaṇātikramatyāgo bhavatāmeva bhūtaye . jāmadagnyaśca vo mitramanyathā durmanāyate . atra paraśurāmo rakṣaḥkulakṣayaṃ kariṣyatīti vyaṅgyasya vācyasya ca samaṃ prādhānyam . sandhau sarbasvaharaṇaṃ vigrahe prāṇanigrahaḥ . anvāpadīnanṛpatau na sandhirna ca vigrahaḥ . atra anvāpadīnākhye nṛpatau dānasāmādi mantareṇa nānyaḥ praśamopāyaḥ vyaṅgyaṃ vyutpannānāmapi jhaṭityasphuṭam . anena lokaguruṇā satāṃ dharmopadarśinā . ahaṃ bratavatī svairamuktena kimataḥ param atra pratīyamāno'pi śākyamunestiryakyoṣiti balātkāropabhogaḥ sphuṭatayā vācyāyamāna ityagūḍham . bāṇīrakuḍuṅguḍḍīṇasauṇikolāhalaṃ suṇantīe . gharakammabāvaḍāe bahūe sīanti aṅgāim . atra dattasaṅketaḥ kaścillatāgṛhaṃ praviṣṭa iti vyaṅgyāt sīdantyaṅgāni iti vācyasya camatkāraḥ sahṛdayasaṃvedya ityasundaram . kiñca yo dīpakatulyayogitādiṣu upamādyalaṅkāro vyaṅgyaḥ sa guṇībhūtavyaṅgya eva kāvyasya dīpakādimukhenaiva camatkāravidhāyitvāt taduktaṃ dhvanikṛtā alaṅkārāntarasyāpi pratītau yatra bhāsate . tatparatvaṃ na kāvyasya nāsau mārgo dhvanermataḥ . yatra ca śabdāntarādinā gopanakṛtacārutvasya viparyāsaḥ yathā dṛṣṭyā keśava! goparāgahṛtayā kiñcinna dṛṣṭaṃ mayā tenātra skhalitāsmi nātha! patitāṃ kiṃ nāma nālambase . ekastvaṃ viṣameṣu khinnamanasāṃ sarvābalānāṃ gatirgopyaivaṃgaditaḥ saleśamavatādgoṣṭhe harirvaściram . atra goparāgādiśabdānāṃ gope rāga ityādivyaṅgyārthānāṃ saleśamiti padena sphuṭatayābabhāsaḥ . saleśamitipadasya parityāge dhvanireva . kiñca yatra vastvalaṅkārarasādirūpavyaṅgyānāṃ rasābhyantare guṇībhāvaḥ tatra pradhānakṛta eva kāvyavyahāraḥ taduktaṃ tenaiva prakāro'yaṃ guṇībhūtavyaṅgyo'pi dhvanirūpatām . dhatte rasāditātparyaparyālocanayā punariti . yatra ca yatronmadānāṃ pramadājanānāmabbhraṃlihaḥ śoṇamaṇīmayūkhaḥ . sandhyābhramaṃ prāpnuvatāmakāṇḍe'pyanaṅganepathyabidhiṃ vyadhatta ityādau rasādīnāṃ nagarīvṛttādivastumātre'ṅgatvaṃ tatra teṣāmatātparyaviṣayatve'pi taireva guṇībhūtaiḥ kāvyavyavahāraḥ . taduktamasmatsagotrakavipaṇḍitamukhyaśrīcaṇḍidāsapādaiḥ kāvyārthasyākhaṇḍabuddhivedyasya tanmayībhāvenāsvādadaśāyāṃ guṇapradhānabhāvāvabhāsastāvannānubhūyate kālāntare tu prakaraṇādiparyālocanayā bhavannapyasau na kāvyavyapadeśaṃ vyāhantumīśastasyāsvādamātrāyattatvāditi . kecit citrākhyaṃ tṛtīyaṃ kāvyabhedamicchanti tadāhuḥ śabdacitraṃ vācyacitramavyaṅgyaṃ tvavaraṃ smṛtam iti tanna yadi hi avyaṅgyatvena vyaṅgyābhāvastadā tasya kāvyatvamapi nāstīti prāgevoktam . īṣadvyaṅgyatvamiti cet kiṃ nāma īṣadvyaṅgyatvam āsvādyavyaṅgyatvam anāsvādyavyaṅgyatvaṃ vā . ādye prācīnabhedayorantaḥpātaḥ . dvitīye tvakāvyatvam . yadi cānāsvādyatvaṃ tadā kṣudratvameva . kṣudratāyāmanāsvādyatvāt . taduktaṃ dhvanikṛtā pradhānaguṇabhāvābhyāṃ vyaṅgyasyaivaṃ vyavasthiteḥ . ubhe kāvye tato'nyadyattaccitramabhidhīyate iti vṛttiḥ . tacca kāvyaṃ prakārāntareṇa dvividhaṃ mahākāvyakhaṇḍakāvya bhedāt . tallakṣaṇādikaṃ sā° da° 6 pari° uktaṃ yathā sargabandho mahākāvyaṃ tatraiko nāyakaḥ suraḥ . sadvaṃśaḥ kṣattriyo vāpi dhīrodāttaguṇānvitaḥ . ekavaṃśabhavā bhūpāḥ kulajā bahavo'pi vā . śṛṅgāravīraśāntānāmeko'ṅgī rasa iṣyate . aṅgāni sarve'pi rasāḥ sarve nāṭakasandhayaḥ . iti hāsodbhavaṃ vṛttamanyadvā sajjanāśrayam . catvārastasya vargāḥ syusteṣvekañca phalaṃ bhavet . ādau namaskriyāśīrvā vastunirdeśa eva vā . kvacinnindā khalādīnāṃ satāñca guṇakīrtanam . ekavṛttamayaiḥ padyairavasāne'nyavṛttakaiḥ . nātisvalpā nātidīrghāḥ sargā aṣṭādhikā iha . nānāvṛttamayaḥ kvāpi sargaḥ kaścana dṛśyate . sargānte bhāvisargasya kathāyāḥ sūcanaṃ bhavet . sandhyāsūryendurajanīpradoṣadhvāntavāsarāḥ . prātarmadhyāhnamṛgayāśailartuvanasāgarāḥ . sambhogavipralambhau ca munisvargapurādhvarāḥ . raṇaprayāṇopayamamantraputrodayādayaḥ . varṇanīyā yathāyogaṃ sāṅgopāṅgā amī iha . kavervṛttasya vā nāmnā nāyakasyetarasya vā . nāmāsya sargopādeyakathayā sarganāma tu . asminnārṣe punaḥ sargā bhavantyākhyānasañjñakāḥ . prākṛtairnirmite tasmin sargā āśvāsasañjñakāḥ . chandasā skandakenaitat kvacidgalitakairapi . apabhraṃśanibandhe'smin sargāḥ kaḍavakābhidhāḥ . tathāpabhraṃśayogyāni chandāṃsi vibidhānyapi . bhāṣāvibhāṣāniyamāt kāvyaṃ sargasamujjhitam . ekārthapravaṇaiḥ padyaiḥ sandhisāmagryavarjitam . svaṇḍakāvyaṃ bhavet kāvyasyaikadeśānusāri ca . tacca kāvyaṃ prakārāntareṇa dvividhaṃ dṛśyaśravyatvabhedena punaḥ kāvyaṃ dvidhā matam . dṛśyaṃ tatrābhineyaṃ tat rūpāropātturūpakam iti sā° da° ukteḥ

kāvyacandrikā strī kāvye kāvyalakṣaṇādiprakāśane candrikeva . alaṅkāragrandabhede

kāvyaprakāśa pu° kāvyasya svarūpādiprakāśo yatra . kāvyasva rūpādijñāpake mammaṭabhaṭṭapraṇīte alaṅkāragranthabhede .

[Page 2029b]
kāvyapradīpa pu° kāvyasvarūpādiprakāśane pradīpa iva . govindaṭhakkuranirmite bhaṅgyā kāvyaprakāśārthaprakāśake alaṅkāragranthabhede

kāvyacaura pu° kāvyasya cauraiva . parakīyakāvyasya svakīya tvena prakhyāpake candrareṇau caurabhede trikā0

kāvyarasika tri° kāvyasya rasaṃ vetti ṭhak . kāvyapratipādyarasābhijñe

kāvyaliṅga na° arthālaṅkārabhede alaṅkāraśabde 398 pṛ° vivṛtiḥ

kāvyaśāstra na° kāvyaṃ śāstramiva upadeśakatvāt . kāvyarūpe śāstre kāntāsammitatayopadeśayuje iti kāvyaprakāśe tasya upadeśayogitvokteḥ hitaśāsakaśāstratulyatvam . kāvyaśāstravinodena kālo gacchati dhīmatām

kāvyā strī kava--varṇane karaṇe bā° ṇyat . buddhau tayā hi nānāvidhavarṇanāt tathātvam . 2 pūtanāyāṃ ca medi° .

kāvyārthāpatti strī arthālaṅkārabhede alaṅkāraśabde 398 pṛ° vivṛtiḥ .

kāśa dīptau bhvā° ātma° aka° seṭ . kāśate akāśiṣṭa, kāśāmbabhūva kāśāmāsa kāśāñcakre cakāśe . ṇic acakāśat--ta . ṛdittvāt caṅi nopadhāhrasyaḥ . kālī kapālābharaṇā cakāśe tayā duhitrā sutarāṃ savitrī sphuratprabhāmaṇḍalayā cakāśe kumā° naṃnamyamānāḥ phaladitsayeva cakāśire tatra latā vilolāḥ bhaṭṭiḥ . kāśī kāśakaḥ kāśitaḥ kāśamānaḥ kāśaḥ kāśanaṃ kāśitum kāśitvā prakāśya . yaṅ luk cākāśīti . vede hrasvaḥ cākaśīti
     anu + anurūpadīptau anukāśate
     abhi + sarvataḥ prakāśe abhikāśate anyoanaśnannabhicākaśīti śata° vrā° 14, 7, 1, 12, ābhimukhyena darśane saka° . ghṛtasya dhārā abhicākaśīmi ṛ° 4, 58, 5, 9, vyañjyamānābhicākaśīmi 9, ābhicākaśīmi abhi paśyāmi bhā0
     ava + avakāśe svavāsayogyatāprāptau ubhayato māṃsaiḥ saṃchannaṃ nāvakāśate śata08, 7, 4, 20, yadamutrāgre'dhiśrayati patnīṃ hyavakāśayiṣyan bhavati atha yatputnīṃ nāvakāśayet śata01, 3, 1, 20, avakāśaḥ kṛtvāvakāśe rucisaṃprakḷptam bhaṭṭiḥ avekṣaṇe saka° . jñātapriyānūcānānavakāśayet kā° śrau° 9, 7, 16, avakāśayet avekṣayet karkaḥ .
     ā + samantātsthitau ākāśaḥ . abhijñāpane saka° . saṃpratyuraḥ puruṣamākāśya śata° brā° 7, 4, 1, 43, ākāśya abhijñāpya bhā° .
     ud + ūrdhvagatau ūrdhvaprakāśe ca . utkāśate utkāśaḥ .
     ni + tulyatve nīkāśaḥ ghañi pūrvasvaradīrvaḥ .
     sam + ni + niṣkāśane . na sannikāśayeddharmam bhā° āśva° 46 a° .
     nir + niḥsāraṇe . mātrā niṣkāśayedeṣā punaḥ sandhānakāṅkṣayā sā° da° . atra niḥkasorūpatvena niṣkāsayedityeva pāṭhoyuktaḥ
     pra° + prakṛṣṭadīpvau eṣu sarveṣu bhūteṣu gūḍhotmā na prakāśate kaṭho° . ubhāvapi prakāśete pravṛddhau vaṣamāviva bhā° vi° 755 ślī° .
     prati + pratirūpaprakāśe sārūpye ca pratīkāśaḥ . yamasya tvā gṛhe'rasaṃ praticākaśāna atha° 6, 29, 3,
     vi + mukulībhāvāpanodanena prakāśe . puṣpaṃ vikāśate . prakāśe ca . āditya iva taṃ deśaṃ kṛtsnaṃ sarvaṃ vyakāśayat bhā° ā° 7456 ślo° vīkāśaḥ .
     sam + samyakprakāśe sādṛśyena prakāśe ca saṅkāśaḥ pratisrotastṛṇāgrāṇāṃ sahasraṃ sañcakāśire rāmā0

kāśa--dīptau divā° ā° aka° seṭ . kāśyate akāśiṣṭa kāśāmbabhūva āsa cakre cakāśe ṛdit ṇic acakāśat ta

kāśa pu° kena jalena kaphātmakena aśyate vyāpyate'tra aśa--vyāptau ādhāre ghañ . 1 kāśaroge, bharataḥ . kāsaśabde vivṛtiḥ kāśāśrulālāvilaḥ śāntiśa02 kṣute (hāṃci) śabdara° . tayoḥ jalenākīrṇatvāttathātvam . kāśa dīptau ac . (keśiyā) 3 vṛṇabhede keśaḥ kāśastavakavikāśaḥ sā° da° ākarṇamullasitamambu vikāśikāśanīkāśamāpa samatāṃ sitacāmarasya māvaḥ kailāsakāśanīkāśamūrtyā daśaku° kāśaḥ syānmadhurastiktaḥ svādupākohimaḥ saraḥ . mūtrakṛcchrāśmadāhāsrakṣayapittajarogahṛt bhāvapra° tadguṇādyuktam tatpuṣpe na° . īṣadaśnāti aśa--ac koḥ kā . 4 mūṣikabhede puṃstrī striyāṃ ṅīṣ . bhūmyā ākhūnālabheta ityupakrame kāśān digbhyaḥ yaju° 24, 25, kāśān mūṣikabhedān vedadī° . 5 ṛṣibhede pu° kāśasya gotrāpatyam aśyā° phañ . kāśāyana tadgotrāpatye puṃstrī

kāśaka pu° kāśa--ṇvul . 1 kāśatṛṇe śabdaratnā° 2 suhotrasya putrabhede suhotrasya sutadvayam . kāśakaśca mahāsatvastathāśubhamatirnṛpaḥ hariva032 a° . asyaiva kāśirityapi nāma tatraiva kāśestu kāśayorājan! iti tadanantarokteḥ kāśena nirvṛttādi kāśā° caturarthyām ila . kāśila kāśanirvṛttādau tri° kāśe bhavaḥ utkarā° cha . kāśīya kāśabhavādau tri° . 3 prakāśānvite tri0

kāśakṛtsna pu° ādiśābdike ṛṣibhede indraścandraḥ kāśa kṛtsnāpiśiliśākaṭāyanāḥ pāṇinyamarajainendrā jayantyaṣṭādiśābdikāḥ vopadevaḥ . avasthiteriti kāśakṛtsnaḥ śā° sū° . kāśakṛtsnena nirvṛrtādi arīhaṇā° caturarthyāṃ vuñ . kāśakṛtsnaka tannirvṛttādau tri0

kāśaja tri° kāśe jāyate jana° ḍa 7 ta° . kāśajāte dīrgha kāśatuṣabhrāṣṭvavaṭaṃ je pā° tasya ādyudāttatā

kāśaparī strī kāśaḥ paroyasyāḥgaurā° ṅīṣ . kāśāvṛtanadyām tatra bhavaḥ nadyā° ḍhak . kāśapareya tannadībhave tri° pṛṣo° pasya phaḥ . kāśapharītyapi tatraiva nadyādi gaṇe tasya pāṭhāt bhavārthe ḍhak . kāśaphareya tadbhave tri0

kāśapauṇḍra pu° kāśapradhānaḥ pauṇḍraḥ . deśabhede kośalāḥ kāśapauṇḍrāśca kāliṅgā māgadhāstathā bhā° ka° 45 a0

kāśamaya tri° kāśena pracuraḥ tadvikārovā prācurye tadvikāre vā mayaṭ . 1 kāśapracure 2 tannirmite ca kuśakāśamayaṃ barhi rāstīrya bhagavānmanuḥ bhāga° 3, 2, 2, ślo° . striyāṃ ṅīp .

kāśamarda pu° kāśaṃ mṛdnāti mṛda--aṇ upa° sa° . (kālakāsendā) vṛkṣe rāyamukuṭaḥ

kāśaya pu° kāśinṛpaputre kāśestu kāśayorājan harivaṃ° 32 a° .

kāśādi pu° pāṇinyukte caturarthyāmilapratyayanimitte śabdagaṇe sa ca gaṇaḥ kāśa pāśa, aśvattha palāśa, pīyūkṣā caraṇa vāsa naḍa, vana, kardama, kacchūla, kaḍkaṭaguhā, visa, tṛṇa, karpūra, varvara, madhura, graha, kapittha, jatu, sīpāla

kāśānmali strī kutsitā śānmaliḥ koḥ kā . kūṭaśānmalivṛkṣe jaṭādharaḥ

kāśi strī kāśa--in . 1 kāśyām vā ṅīp kāśītyapitatra kāśīśabde vivṛtiḥ āḥkāśivāsijanatā nanu vañcitā'bhūt kāśīkha° . 2 kāśīnagaropalakṣite deśabhede pu° bhūmni . ataḥ kāśayo'gnīnādatta yajñaṃ kāśīnāṃ bharataḥ sātvatāmiva śata° brā° 3, 5, 4, 19, 21 . kāśiṣvapi nṛpo rājan divodāsapitāmahaḥ haryaśva iti vikhyātaḥ bhā° ānu° 30 a° saudhā madrabhujiṅgāśca kāśayo'parakāśayaḥ bhā° sa° 9 a° . 3 sūrye pu° ucchala° . 4 muṣṭau niru° 6 . 1 āpaiva kāśinā saṃgṛbhītāḥ ṛ° 7, 104, 8, kāśinā muṣṭinā bhā° . bhāve in 5 prakāśe ca apāre yat saṃgṛbhnā maghavan! kāśiritte ṛ° 3, 30, 5 kāśirit loke prasiddhva eva yadvā kāśirmuṣṭiḥ bhā° 6 prakāśānvite tri° kāśeridam tasyāṃ bhavaṃ vā kāśyā° ṣṭhañ ñiṭh vā . kāśika kāśisambandhini tatrabhaye ca tri° ñiṭhait uccāraṇārthaḥ striyāṃ ṣṭhañi ṅīṣ ñiṭhi ṭhāp . sāca vā manakṛtāyāṃ pāṇinivṛttau svārtheka . kāśikā kāśīpuryāṃ strī .

kāśin tri° kāśate kāśa + ṇini . 1 prakāśaśīle . jayakāśī striyāṃ ṅīp mattakāśinī kāśa + ini . 2 kāśarogayukte tri0

kāśipa pu° kāśīn deśān tatsthapurīṃ vā pāti pā--ka 1 kāśideśādhipe divodāsādau kāśīnāthe 2 mahādeve ca kāśināthādayo'pyatra . suvarṇavarmāṇamupetya kāśipaṃ vapuṣṭamārthaṃ varayāṃpracakrire

kāśipurī strī kāśīdeśe purī karma° vā . kāśyām svanāmakhyātapurībhede . sametaṃ pārthivaṃ kṣatraṃ kāśipuryāṃ svayaṃvare bhā° ānu° 168 a° . kāśinagaryādayo'pyatra strī

kāśirāja pu° kāśīnāṃ janapadānāṃ rājā ṭacsamā° . kāśideśādhipe . taddeśādhipāśca kālabhedena yadyapi bahahavastathāpi kāśināmakanṛpeṇa tadanvayena tatra kāśīpurīkaraṇāt tadanvayajasyaiva tadadhipatvaṃ prathitaṃ tadetat harivaṃ 32 a° varṇitaṃ yathā kāśestu kāśayorājan putro dīrghatapāstathā . vabhūba dīrghatapaso vidvān dhanvantariḥ sutaḥ . dhanvantarestu tanayaḥ ketumāniti viśrutaḥ . atha ketumataḥ puttro vidvān bhīmarathaḥ smṛtaḥ . divodāsa iti khyātaḥ sarvarakṣaḥ praṇāśanaḥ . etasminneva kāle tu purīṃ vārāṇasīṃ nṛpaḥ . śūnyāṃ niveśayāmāsa kṣemako nāma rākṣasaḥ . śaptāhi sā matimatā nikumbhena mahātmanā . śūnyā varṣasahasraṃ vai bhavatviti narādhipa! . tasyāntu śaptamātrāyāṃ divodāsaḥ prajeśvaraḥ . viṣayānte pūrīṃ ramyāṃ gomatyāṃ saṃnyaveśayat . bhadraśreṇyasya puttrāṇāṃ śatamuttanadhanvinām . hatvā niveśayāmāsa divodāsaḥ prajeśvaraḥ . divodāsasya puttrastu vīro rājā pratardanaḥ . pratardanasya puttrau dvau vatso bhārgava eva ca . alarko rājaputtrastu rājā sannatimān bhuvi . haihayasya tu dāyādyaṃ hatavān vai mahīpatiḥ . ājahre pitṛdāyādyaṃ divodāsahṛtaṃ balāt . bhadraśreṇyasya puttreṇa durdamena mahātmanā . divodāsena bāleti ghṛṇayā sa visarjitaḥ . aṣṭāratho nāma nṛpaḥ suto bhīmarathasya bai . tena puttreṣu vāleṣu prahṛtaṃ tasya bhārata . vairasyāntaṃ mahārāja! kṣatriyeṇa vidhitsatā . alarkaḥ kāśirājastu brahmaṇyaḥ satyasaṅgaraḥ . ṣaṣṭiṃ varṣasahasrāṇi ṣaṣṭi varṣaśatāni ca . tasyāsītsumahadrājyaṃ rūpayauvanaśālinaḥ . yuvā rūpeṇa sampanna āsīt kāśikulodvahaḥ . lopāmudrāprasādena paramāyuravāpa saḥ . vayaso'nte mahābāhurhatvā kṣemakarākṣasam . ramyāṃ niveśayāmāsa purīṃ vārāṇasīṃ nṛpaḥ . tatrāpi divodāsasyaiva tathātvam sarvatra prathitaṃ sahi devān pṛthivyā niṣkāsya vārāṇasyāṃ rājyaṃ cakāreti kāśīkha° 43 a° varṇitaṃ yathā gateṣu devasaṃgheṣu pṛthivyāḥ pṛthivīpatiḥ . cakāra rājyaṃ nirdvandvaṃ divodāsaḥ pratāpabān . vidhāya rājadhānīṃ sa vārāṇasyāṃ suniścalām . ityupakramya tadrājyaṃ varṇitam divodāsasya tasyaivaṃ kāśyāṃ rājyaṃ praśāsataḥ . yātamekadinaprāyaṃ śaradāmayutāṣṭakamiti tatra tasya bahukālarājyakaraṇāt tathātvam kāśirājaṃ divodāsam suśru° . dvāpare tu dīrghajihvāsurāṃśa nṛpabheda stannāmnā prasiddhaḥ dīrghajihvastu kauravya! ya uktodānavarṣabhaḥ . kāśirājaḥ sa vikhyātaḥ pṛthivyāṃ pṛthivīpatiḥ bhā° ā° 67 a° . tasyāsurāṃśabhavatvāt viṣṇuṃ prati dveṣo yathā harivaṃ091 a° . kauśalyaḥ kāśirājaśca daśārṇādhipatistathā ityupakramya tamanvayurjarāsandhaṃvidviṣantojanārdanam ityuktam . sa ca ambikādīnāṃ pitā . vicitravīryo'thovāha kāśirājasute kramāt . svayaṃvarādupānīte hyambikāmbālike ubhe bhāga° 9, 22, 18 . sa ca nāmnā kāśirājatve'pi kāśipatirāsīt . atha kāśipaterbhīṣmaḥ kanyāstisro'psaropamāḥ . śuśrāva sahitā rājan vṛṇvānā vai svayaṃvaram bhā° ā° 102 a° . evamuktvā mahīpālān kāśirājañca vīryavān tatraivokteḥ dhṛṣṭaketuścekitānaḥ kāśirājaśca vīryavān gītā . kāśipatyādayo'pyatra .

kāśiṣṇu tri° kāśa--bā° iṣṇuc . prakāśaśīle . kāśiṣṇunā kanakavarṇavibhūṣaṇena bhāga° 4, 30, 6,

kāśī strī kāśate kāśa--in striyāṃ ṅīp . kāśaṇic--ac gaurā° ṅīṣ . asivaruṇayormadhyavartinyāṃ svanāmakhyātāyāṃ śivapuryām . tanniruktyādi kāśīkha° . nirvāṇakāśanādyatra kāśīti prathitā purī . avimukte mahākṣetre na mukte śambhunā kvacit . prāgeva hi mune'narghyaṃ jātaṃ jāmbunadaṃ svayam . punaḥ svardhunitoyena hīreṇa yadi saṅgatam . cakrapuṣkariṇītīrthaṃ prāgeva śreyasāṃpadam . tataḥ śreṣṭhataraṃ śambhormaṇiśravaṇabhūṣaṇāt . ānandakānane tasminnavimukte śivālave . prāgeva muktiḥ saṃsiddhā gaṅgā--saṅgāttato'dhikā . yadāprabhṛti sā gaṅgā maṇikarṇīsamāgatā . tadāprabhṛti tat kṣetraṃ duṣprāpaṃ tridaśairapi . kṛtvā karmāṇyanekāni kalyāṇānītarāṇi ca . tāni kṣaṇāt samutkṣipya kāśīsaṃstho'mṛto bhavet . tasya vedāntavedyasya nididhyāsanato vinā . vinā sāṅkhyena yogena kāśyāṃ saṃstho'mṛto bhavet . karmanirmūlanakṛtā vinā jñānena kumbhaja! . śaśimauliprasādena kāśyāṃ saṃstho'mṛtobhavet . yatnato'yatnato vāpi kālāt tyaktvā kalevaram . tārakasyopadeśena kāśīsaṃstho'mṛto bhavet . anekajanmasaṃsiddhairbaddho'pi prākṛtairguṇaiḥ . asisaṃbhedayogena kāśīsaṃstho'mṛto bhavet . dehatyāgo'tra vai dānaṃ dehatyāgo'tra vai tapaḥ . dehatyāgo'tra vai yogaḥ kāśyāṃ nirvāṇasaukhyakṛt . prāpyottaravahāṃ kāśyāmapi duṣkṛtavānapi . yāyāta svaṃ helayā tyaktvā tadviṣṇoḥ paramaṃ padam . mahendrāgnimukhā devā dṛṣṭvā muktipathonmukhān . sarvān sarveśamālokya rakṣāñcakruḥ purā puraḥ . asinmahāsirūpāñca pāpisaṅgatikhaṇḍinīm . duṣṭapraveśaṃ dhunvānāṃ dhunīṃ devā vinirmamuḥ . varaṇāñca vyadhustatra kṣetravighna nirvāriṇīm . durvṛttasya pravṛtteśca nivṛttikaraṇīṃ surāḥ . dakṣiṇottaradigbhāge kṛtvāsiṃ varaṇāṃ surāḥ . kṣetrasya mokṣaniḥkṣeparakṣāṃ nirvṛtimāyayuḥ . kṣetrasya paścāddigbhāge taṃ dehalivināyakam . svayaṃ vyāpārayāmāsa rakṣārthaṃ śaśiśekharaḥ . anujñātapraveśānāṃ viśveśena kṛpāvatām . te praveśaṃ prayacchanti nānyeṣāṃ hi kadācana . atrārthe prācīnetihāsamuktvā māhātmyādikamuktaṃ yathāevaṃ kāśyāṃ praviśyāpi pāpī dharmānuṣaṅgataḥ . na kṣetraphalamāpnoti bahirbhavati tatkṣaṇāt . tasmādviśveśvarājñaiva kāśīvāse'tra kāraṇam . asiśca varaṇā yatra kṣetrarakṣākṛtau kṛte . vārāṇasīti vikhyātā tadārabhya mahāmune! . aseśca varaṇāyāśca saṅgamaṃ prāpya kāśikā . vārāṇasīha karuṇāmayadivyamūrtirutsṛjya yatra tu tanuṃ tanubhṛt sukhena . viśveśadṛṅmahasi yat sahasā praviśya rūpeṇa tāṃ vitanutāpadavīndadhāti . jāto mṛto bahuṣu tīrthavareṣu re tvaṃ janto! na jātu tava śāntirabhūnnimajya . vārāṇasīti gadatīha mṛto'mṛtatvaṃ prāpyādhunā mama balāt smaraśāsanaḥ syāḥ . anyatra tīrthasalile patito dvijanmā devādibhāvamayate na tathā tu kāśyām . citraṃ yadatra patitaḥpunarutthitaṃ na prāpnoti pukvaśajano'pi kimagrajanmā . saiṣā purī saṃsṛtirūpapārāvārasya pāraṃ puruṣaḥ purāriḥ . yasyāṃ paraṃ pauruṣamarthamicchan siddhiṃ nayet pauraparamparāsaḥ . tīrthāntarāṇi manujaḥ parito'pagāhya hitvā tanuṃ kaluṣitāṃ, divi daivataṃ syāt . vārāṇasīparisare tu visṛjya dehaṃ sandehabhāgbhavati dehalavāptaye'pi . vārāṇasī śamavaśīkaraṇādṛte'pi yogādayogijanatāñjanatāpahantrī . tattārakaṃ śravaṇagocaratāṃ nayantī tadbrahma darśayati yena punarbhavo na . vārāṇasīparisare tanumiṣṭadātrīṃ dharmārthasaukhyanilayāmaha hā visṛjya . iṣṭaṃ padaṃ kimapi hṛṣṭataro'bhilāṣyalābho'stu mūlamapi no yadavāpa śūnyam . āḥ kāśirāsijanatā nanu vañcitābhūdbhālebilocanavatā vanitārdhabhājā . ādāya yat sukṛtabhājanamiṣṭadehaṃ nirvāṇamātramapavarjayatā'punarbhu . vārāṇasī sphuradasīmaguṇaikabhūmiryatra sthitāstanubhṛtaḥ śaśibhṛtprabhāvāt . sarve galegaraliṇo'kṣiyujo lalāṭe, vāmārdha, vāmatanavo'tanavastato'nte . ānandakānanamidaṃ sukhadaṃ puraiva tatrāpi cakrasarasī maṇikarṇikā'tha . svaḥsindhusaṅgatirathoparamāspadañca viśneśituḥ kimiha tanna vimuktaye yat . vārāṇasīha varaṇāsisaridvariṣṭhāsaṃbhedakhedadamanī dyu nadīlasacchrīḥ . viśrāmabhūmiracalāmalabhokṣalakṣmyā haināṃ vihāya kimu sīdati mūḍhajantuḥ . kiṃ vismṛtaṃ tvahaha garbhajamāmanasyaṃ kārtāntadrūtakṛtabandhanatāḍanaṃ vā . śambhoranugrahaparigrahalabhyakāśīṃ mūḍho vihāya kimu yāti karasthamuktim . tīrthāntarāṇi kaluṣāṇi vahanti sadyaḥ śreyodravantyapi bahu tridivaṃ nayanti . pānāvagāhanavidhānatanuprahāṇairvārāṇasī tu kurute vata mūlanāśam . kāśīpurīparisare maṇikarṇikāyāṃ tyaktvā tanuṃ tanubhṛta stanumāptuvanti . bhālevilocanavatīṃ galanīlalakṣmīṃ vāmārdhabandhurabadhūṃ vivudhaikarādhyām . jñātvā prabhāvamatulaṃ maṇikarṇikāyā yat pudgalantyajati cāśuci pūyagandhi . svātmāvabodhamahasā sahasā militvā kalpāntareṣvapi sa naiva pṛthaktvameti . rāgādidoṣaparibhūtamanohṛṣīkāḥ kāśīpurīmatuladivyamahāprabhāvām . ye kalpayanti paratīrthasamāṃ samantātte pāpino na saha taiḥ paribhāṣaṇīyam . vārāṇasīṃ smaraharapriyarājadhānīṃ tyaktvā kuto vrajasi mūḍha! digantareṣu . prāpyāpyajāḍyasulabhāṃ sthiramokṣalakṣmīṃ lakṣmīṃ svabhāvacapalāṃ kimu kāmayethāḥ? . vidyādhanāni sadanāni gajāśvabhūtyā snakcandanāni vanitāśca nitāntaramyāḥ . svargo'pyagamyaiha nodyamabhāji puṃsi vārāṇasī tvasulabhā'sulabhā vimuktiḥ . dhātrā dhṛtāni tulayā tulanāmavaituṃ vaikuṇṭhamukhyabhuvanāni ca kāśikā ca . tānyudyayurlaghutayā nyagi yaṃ gurutvāt tasthau purīha puruṣārthacatuṣṭayasya . kāśīpurīmadhivasan hi naro'naro'pi hyārīpyamāṇa iha mānyaihaikarudraḥ . nānopasargaja nisargajaduḥkhabhārai karmāpanutya sa viśet parameśadhāmni . sthirāpāyaṃ kāyaṃ jananamaraṇakleśanilayaṃ vihāyāsyāṃ kāśyāmahaha parigṛhṇīta na kutaḥ . vapustejorūpaṃ sthiratarapadānandasadanaṃ vimūḍho'sau jantuḥ sphuṭitamiva kāśyāṃ vinimayan . aho lokaḥ śokaṃ kimiha sahate hanta hatadhīrvipadbhāraiḥ sārairniyatanidhanairdhvaṃsitadhanaiḥ . kṣitau satyāṃ kāśyāṃ kathayati śivo yatra nidhane śrutau kiñcidbhūyaḥ praviśati na yenodaradarīm . kāśivāsini jane vanecare dvitribhujyapi samīrabhojane . svairacāriṇi jitendriye'pyaho kāśivāsipuruṣe viśiṣṭatā nāstīha duṣkṛtakṛtāṃ sukṛtātmanāṃ vā kācidviśeṣagatirantakṛtā . hi kāśyām . vījāni karmajanitāni yadūṣarāyāṃ nāṅkūrayanti haradṛgjvalitāni teṣām . śaśakā masakā vakāḥ śukāḥ kalaviṅgāśca vṛkāḥ sajambukāḥ . turagoragavānarā narā girije! kāśimṛtāḥ gatāmṛtāḥ . arudrarudrākṣaphaṇīndrabhūṣaṇā tripuṇḍra candrārdhadharā dharāṅgatāḥ . nirantaraṃ kāśinivāsino janā girīndraje! pāriṣadā matā mama . yāvanta eva nivasanti ca jantavo'tra kāśyāṃ jalasthalacarājhaṣajambukādyāḥ . tāvanta eva madanugraharudradehādehāvasānamadhigamya mayi praviṣṭāḥ . ye tu varṣeṣavo rudrā divi! devi! prakīrtitāḥ . vāteṣavo'ntarīkṣe ye ye bhuvyanteṣavaḥ priye! . rudrā daśa daśa prācyavācīpratyagudaksthitāḥ . ūrdhadiksthāśca ye rudrāḥ paṭhyante vedavādibhiḥ . asaṃkhyātāḥ sahasrāṇi ye rudrā adhibhūtale . tatsarvebhyo'dhikāḥ kāśyāṃ jantavo rudrarūpiṇaḥ . rudrāvāsastataḥ proktamavimuktaṃ ghaṭodbhava! . tasmādabhyarcya kāśīsthān varṇān varṇetarāśramān . śraddhayeśvarabuddhyā ca rudrārcāphalabhāk naraḥ . śmaśabdena śavaḥ proktaḥ śānaṃ śayanamucyate . nirvacanti śmaśānārthaṃ mune! śabdārthakovidāḥ . mahāntyapi ca bhūtāni pralaye samupasthite . śerate'tra śavā bhūtvā śmaśānantu tato mahat . apsu bhūriha laye layaṃ vrajedāpaaurvavadanograkandare . mātariśvani mahātanūnapādvyomni saṃkṣayati vai sadāgatiḥ . vyoma cāpi layametyahaṅkṛtau sāpi ṣoḍaśavikārasaṃyutā . līyate mahati buddhisaṃjñake hā mahān prakṛtimadhyago bhavet . sā guṇatrayamayī ca nirguṇaṃ taṃ pumāṃsamavaguhya tiṣṭhati . pañcaviṃśatitamaḥ paraḥ pumān dehagehapatireṣa jīvakaḥ . prākṛtaḥ pralaya eṣa ucyate haṃsayānaharirudravarjitaḥ . kālamūrtiratha tañca puruṣaṃ helayā kalayatīśvaraḥ paraḥ . sa vai mahāviṣṇuritījyate budhaistaṃ vai mahādevamudāharanti . so'ntādi madhyaiḥ parivarjitaḥ śivaḥ sa śrīpatiḥ so'pi hi pārvatopatiḥ . dainandine'tha pralaye triśūlakoṭīṃ samutkṣipya purīṃ haraḥ svām . bibharti saṃvartamahāsthibhūṣaṇastato hi kāśī kalikālavarjitā . skanda uvāca . vārāṇasīti kāśīti rudrāvāsa iti dvija! . mahāśmaśāna mityevaṃ proktamānandakānanam . iti devīpuraḥ proktaṃ devadevena śambhunā . yathā viṣṇau purākhyātaṃ tathaivaca mayā śrutam . sā ca saptamokṣapuryantargatā . ayodhyā mathurāmāyā kāśī kāñciravantikā . purī dvāravatī caiva saptaitā mokṣadāyikāḥ . kāśī° . anyāni yāni tīrthāni kāśīprāptikarāṇi ca . kāśīṃ prāpyaiva mokṣante nānyathā kalpakoṭibhiḥ bhā° ṭī° nīlakaṇṭhadhṛtam tatra hi jantoḥ prāṇeṣūtkramaṃ māṇeṣu rudrastārakaṃ vrahma vyācaṣṭe yenāsāvamṛtībhūyamokṣībhavati śrutiḥ . tena kāśīmṛtānāṃ jantūnāṃ śivasakāśāttattvajñānalābhena tatkṣaṇāt muktiḥ tattvajñānasya prārabdhetarasarvakarmanāśakatvāt tenaiva sarvakarmanāśaḥ . sañcitakarmaṇāṃ kāyavyūhena bhogāt parikṣapaṇamityanye . itaratīrthamṛtānāṃ tu brahmādilokaprāptau tatra śravaṇamananādyapekṣeti bhedaḥ . sā kāśī tripurārirājanagarī pāyādapāyājjagat . kāśī° kadā kāśyāṃ gamiṣyāmi kadā drakṣyāmi śaṅkaram . iti bruvāṇaḥ satataṃ kāśīvāsaphalaṃ labhet . 2 kāśīsthadevīmūrtibhedeca viśveśaṃ mādhavaṃ duṇḍhiṃ daṇḍa pārṇiñca bhairavam . vandekāśīṃ guhāṃ gaṅgāṃ bhavānīṃ maṇikarṇikām . svalpārthe ṅīp . 3 khalpakāśatṛṇe bharataḥ

[Page 2034a]
kāśīkhaṇḍa na° kāśīmāhātmyapratipādakaṃ khaṇḍam . skandapurāṇāntargate kāśīmāhātmyādipratipādake vyāsapraṇīte khaṇḍabhede tatpratipādyaviṣayāśca tatrānukramaṇikādhyāye darśitā yathā vindhyanāradasaṃvādaḥ prathamaṃ parikīrtitaḥ . satyaloka prabhāvaśca dvitīyaḥ samudāhṛtaḥ . agasterāśrama pade devānāmāgamastataḥ . patibratācaritraṃ ca prasthānaṃ kumbhasambhuvaḥ . tīrthapraśaṃsā ca tataḥ saptapūryastataḥ smṛtāḥ . saṃyaminyāḥ svarūpañca brahmalokastataḥ param . indrāgnyorlokasaṃprāptistataśca śivaśarmaṇaḥ . agneḥ samudbhavastasmāt kravyādbaruṇasambhavaḥ . gandhavatyalakāpuryorīśayostu samudbhavaḥ . candralokapariprāptiḥ śivaśarmadvijanmanaḥ . uḍulokakathā tasmāttataḥ śukrasamudbhavaḥ . maheśaguruśaurīṇāṃ lokānāṃ varṇanaṃ tataḥ . saptarṣīṇāṃ tatolokādhruvasya ca tanastapaḥ . tatodhruvapadaprāpti rdhuvalokasthitistataḥ . darśanaṃ satyalokasya tasya vai śivaśarmaṇaḥ . caturbhujābhiṣekaśca nirvāṇaṃ śivaśarmaṇaḥ . skandhāgastyośca saṃvādo maṇikarṇyāḥ samudbhavaḥ . tatastu gaṅgāmāhātmyaṃ tatodaśaharāstavaḥ . prabhāvaścāpi gaṅgāyā gaṅgānāmasahasrakam . vārāṇasyāḥ praśaṃsā ca bhairavāvirbhavastataḥ . daṇḍapāṇeḥ samudbhūtirjñānavāpyudbhavastataḥ . ākhyānañca kalāvatyāḥ sadācārastataḥ param . brahmacāriprakaraṇaṃ tataḥ strīlakṣaṇāni ca . kṛtyākṛtyaprakaraṇamavimukteśavarṇanam . tatogṛhasthadharmāśca tatoyoganirūpaṇam . kālajñānaṃ tataḥ proktaṃ divodāsasya varṇanam . kāśyāśca varṇanaṃ tasmādyoginīvarṇanaṃ tataḥ . lolārkasya samākhyānamuttarārkakathā tataḥ . śāmbādityasya mahimā drupadādityaśaṃsanam . tatastu garuḍākhyānamaruṇārkodayaḥstataḥ . daśāśvamedhikaṃ tīrthaṃ mandarācca gaṇāgamaḥ . piśācamocanākhyānaṃ gaṇeśapreṣaṇaṃ tataḥ . māyā gaṇa pateścātha ḍhuṇṭiprādurbhavastataḥ . viṣṇumāyāprapañco'tha divodāsavisarjanam . tataḥ pañcanadotpattirvindumādhavasambhavaḥ . tatovaiṣṇavatīrthānāṃ māhātmyaparivarṇanam . prayāṇaṃ mandarātkāśyāṃ vṛṣabhadhvajaśūlinaḥ . jaigīṣavyeṇa saṃvādo jyeṣṭhasthāne maheśituḥ . tataḥ kṣetrarahasyasya kathanaṃ pāpanāśanam . athātaḥ kandukeśasya vyāghreśasya samudbhavaḥ . tataḥ śaileśvarakathā ratneśasya ca darśanam . kṛttivāsaḥsamutpattistataścāyatanāgamaḥ . devatā nāmadhiṣṭhānaṃ durgāsuraparākramaḥ . durgāyā vijayaścātha tata oṅkāravarṇanam . punaroṅkāramāhātmyaṃ trilocanasamudbhavaḥ . trilocanaprabhāvo'tha kedārākhyānameva ca . tato dharmeśamahimā tataḥ pakṣikathā śubhāḥ . tato viśvabhujākhyānaṃ durdamasya kathā tataḥ . tatovīreśvarākhyānaṃ vīreśamahimā punaḥ . gaṅgā tīrthaiśca saṃyuktā kāmeśamahimā tataḥ . viśvakarmeśamahimā dakṣayajñasamudbhavaḥ . satyā dehavisargaśca tatodakṣeśvarodbhavaḥ . tato vai pārbatīśasya mahimnaḥ parikīrtanam . gaṅgeśasyātha mahimā narmadeśasamudbhavaḥ . satīśvarasamutpattiramṛteśādivarṇanam . vyāsasya hi bhujastambho vyāsaśāpavimokṣaṇam . kṣetratīrthakadambaṃ ca muktimaṇḍapasaṅkathā . viśveśāvirbhavaścātha tatoyātrā parikramaḥ . etadākhyānaśatakaṃ krameṇa parikīrtitam .

kāśīnātha pu° 6 ta° . mahādeve kāśīpatyādayo'pyatra kālaṃ nikaṭato jñātvā kāśīnāthaṃ samāśrayet . kāśīnāthaṃ samāśritya kutaḥkālabhayaṃ nṛṇām kāśīkha° .

kāśīyātrā strī 7 ta° . kāśīsthatīrtheṣu yātrāyām tatprakāraḥ kāśīkha° darśatoyathā . śrīvedavyāsa uvāca . niśāmaya mahāprājña! lomaharṣaṇa! vacmi te . yathā prathamato yātrā kartavyā yātrikairmudā . sacelamādau saṃsnāya cakrapuṣkariṇījale . saṃtarpya devān sapitṝn brāhmaṇāṃśca tathārthinaḥ . ādityaṃ draupadīṃ viṣṇuṃ daṇḍapāṇiṃ maheśvaram . namaskṛtya tatogaccheddraṣṭuṃ ḍhuṇḍhivināyakam . jñānavāpīmupaspṛśyanandikeśaṃ tato'rcayet . tārakeśaṃ tato'bhyarcya mahākāleśvaraṃ tataḥ . tataḥ punardaṇḍapāṇirityeṣā pañcatīrthikā . dainandinī vidhātavyā mahāphalamabhīpsubhiḥ . tato vaiśveśvarī yātrā kāryā sarvārthasiddhidā . dvisaptāyatanānāñca 14 kāryā yātrā prayatnataḥ . kṛṣṇāṃpratipadaṃ prāpya bhūtāvadhi yathāvidhi . atha vā pratibhūtañca kṣetrasiddhimabhīpsubhiḥ . tattattīrthakṛtasnānastattalliṅgakṛtārcanaḥ . maunena yātrāṃ kurvāṇaḥ phalaṃ prāpnoti yātrikaḥ . oṅkāraṃ prathamaṃ paśyenmatsyodaryāṃ kṛtodakaḥ . tripiṣṭapaṃ mahādevaṃ tatovai kṛttivāsasam . ratneśaṃ cātha candreśaṃ kedāraṃ ca tatovrajet . dharmeśvaraṃ ca vīreśaṃ gacchet kāmeśvaraṃ tataḥ . viśvakarmeśvaraṃ cātha maṇikarṇīśvaraṃ tataḥ . avimukteśvaraṃdṛṣṭvā tatoviśveśamarcayet . eṣā yātrā prayatnena kartavyākṣetravāsinā . yastu kṣetramupitvā tu naitāṃ yātrāṃ samācaret . vighnāstasyopatiṣṭhante kṣetroccāṭanasūcakāḥ . aṣṭāyatanayātrā'nyā kartavyā vighnaśāntaye . dakṣeśaḥ pārvatīśaśca tathā paśupatīśvaraḥ . gaṅgeśo narmadeśaśca gabhastīśaḥ satīśvaraḥ . aṣṭamastārakeśaśca pratyaṣṭami viśeṣataḥ . dṛśyānyetāni liṅgāni mahāpāpopaśāntaye . aparāpi śubhā yātrā yogakṣemakarī sadā . sarvavighnopahantrī ca kartavyā kṣetravāsibhiḥ . śaileśaṃ prathamaṃ vīkṣya varaṇāsnānapūrvakam . snānaṃ tu saṅgame kṛtvā draṣṭavyaḥ saṅgameśvaraḥ . svarlīna tīrthe susnātaḥ paśyet svarlīnamīśvaram . stātvā mandākinītīrthe draṣṭavyo madhyameśvaraḥ . paśyeddhiraṇyagarbheśaṃ tatra tīrye kṛtodakaḥ . maṇikarṇyāṃ tataḥ snātvā paśyedīśānamīśvaram . upaśāntaśivaṃ paśyet tatkūpavihitodakaḥ . pañcacūḍāhrade snātvā jyeṣṭhasthānaṃ tato'rcayet . catuḥsamudrakūpe tu snātvā devaṃ samarcayet . devasyāgre tu yā vāpī tatropasparśane kṛte . śukreśvaraṃ tataḥ paśyet tatkūpavihitodakaḥ . daṇḍakhāte tataḥ snātvā vyāghreśampūjayettataḥ . śaunakeśvarakuṇḍe tu snānaṃ kṛtvā tato'rcayet . jambukeśaṃ mahāliṅgaṃ kṛtvā yātrāmimāṃ naraḥ . kvacinna jāyate bhūyaḥ saṃsāre duḥsvasāgare . samārabhya pratipadaṃ yāvat kṛṣṇacaturdaśīm . etat krameṇa kartavyānyetadāyatanāni vai . imāṃ yātrāṃ naraḥ kṛtvā na bhūyo'pyabhijāyate . anyā yātrā prakartavyaikādaśāyatanodbhavā . agnīdhrakuṇḍe susnātaḥ paśyedagnīdhramīśvaram . urvaśīśaṃ tato gacchettatastu nakulīśvaram . āṣāḍhīśaṃ tato dṛṣṭvā bhārabhūteśvaraṃ tataḥ . lāṅgalīśamathālokya tatastu tripurāntakam . tato manaḥprakāśeśaṃ pratīkeśamatho vrajet . madālaseśvaraṃ tasmāttilaparṇeśvaraṃ tataḥ . tatraikādaśaliṅgānāmeṣā kāryā prayatnataḥ . imāṃ yātrāṃ prakurvāṇo rudratvaṃ prāptuyānnaraḥ . ataḥparaṃ pravakṣyāmi gaurīyātrāmanuttamām . śukapakṣe tṛtīyāyāṃ sā yātrā viṣvagṛddhidā . goprekṣyatīrthe susnāya sukhanirbhālikāṃ vrajet . jyeṣṭhavāpyāṃ naraḥ snātvā jyeṣṭhāṃ gaurīṃ samarcayet . saubhāgyagaurī saṃpūjyā jñānavāpyāṃ kṛtodakaiḥ . tataḥ śṛṅgāragauroñca tatraiva ca kṛtodakaḥ . snātvā viśālagaṅgāyāṃ viśālākṣīṃ tato vrajet . susnāto lalitātīrthe lalitāmarcayettataḥ . snātvā bhavānītīrthe'tha bhavānīṃ paripūjayet . maṅgalā ca tato'bhyarcyā vindutīrthakṛtodakaiḥ . tato gacchenmahālakṣmīṃ sthiralakṣmīsamṛddhaye . imāṃ yātrāṃ naraḥ kṛtvā kṣetre'smin muktijanmani . na duḥkhairabhibhūyeta ihāmutrāpi kutracit . kuryāt praticaturthīha yātrāṃ viśveśituḥ sadā . vrahmaṇebhyastaduddeśāddeyā vai modakā mude . bhaume bhairavayātrā ca kāryā pātakahāriṇī . ravivāre raveryātrā ṣaṣṭyāṃ ghā ravisaṃyuji . tatraiva ravisaptamyāṃ sarvavighnopaśāntaye . navamyāmatha vāṣṭamyāṃ caṇḍīyātrā śubhāvahā . antargṛhasya vai yātrā kartavyā prativatsaram . prātaḥ snānaṃ vidhāyādau natvā pañca vināyakān . namaskṛtyātha viśveśaṃ sthitvā nirvāṇamaṇḍape . antargṛhasya yātrāṃ vai kariṣye'ghaughaśāntaye . gṛhītvā niyamaṃ ceti gatvātha maṇikarṇikām . snātvā maunena cāgatya maṇikarṇīśamarcayet . kambalāśvatarau natvā vāsukīśampraṇamya ca . parvateśaṃ tato dṛṣṭvā gaṅgākeśavamapyatha . tatastu lalitāṃ dṛṣṭvā jarāsandheśvaraṃ tataḥ . tatovai somanāthañca vārāhañca tato vrajet . brahmeśvaraṃ tato natvā natvāgastīśvaraṃ tataḥ . kaśyapeśaṃ namaskṛtya harikeśavanaṃ tataḥ . vaidyanāthaṃ tato dṛṣṭvā dhruveśamatha vīkṣya ca . gokarṇeśvaramabhyarcyahāṭakeśamatho vrajet . asthikṣepataḍāge'tha dṛṣṭvā vai kīkaseśvaram . bhārabhūtaṃ tatonatvā citragupteśvaraṃ tataḥ . citraghaṇṭāṃ praṇamyātha tataḥ paśupatīśvaram . candreśaścātha vīreśo vidyeśo'gnīśa eva ca . divāmaheśvaraṃ natvā tatastu kalaseśvaram . nāgeśvaro hariścandraścittāmaṇivināyakaḥ . senāvināyakaścātha draṣṭavyaḥ sarvavighnahṛt . vaśiṣṭhavāmadevau ca mūrtirūpadharāvubhau . draṣṭavyau yatnataḥ kāśyāṃ mahāvighna vināśakau . sīmāvināyakaṃ cātha karuṇeśaṃ tato vrajet . trisandhyeśo viśālākṣī dharmeśo viśvabāhukā . āśāvināyakaścātha vṛddhādityastataḥ punaḥ . caturvaktreśvaraṃ liṅgaṃ brāhmīśaśca tataḥ param . tato manaḥprakāśeśaṃ śmaśāneśastataḥ param . caṇḍīcaṇḍīśvarau dṛśyaubhavānīśaṅkarau tataḥ . ḍhulḍhiṃ praṇamya ca tato rājarājeśamarcayet . lāṅgalīśastato'bhyarcyastatastu nakulīśvaraḥ . parānneśamatho natvā paradravyeśvaraṃ tataḥ . pratigraheśvaraṃ cāpi niṣkalaṅkeśameva ca . mārkaṇḍeyeśamabhyarcya tata āpsaraseśvaram . gaṅgeśo'rcyastato jñānavāpyāṃ snānaṃ samācaret . nandikeśaṃ tārakeśa mahākāleśvaraṃ tataḥ . daṇḍapāṇiṃ maheśañca mokṣeśaṃ praṇamet tataḥ . vīrabhadreśvaraṃ natvā avimukteśvaraṃ tataḥ . vināyakāṃstataḥ pañca viśvanāthaṃ tatovrajet . tato maunaṃ visṛjyātha mantrametamudīrayet . antargṛhasya yātreyaṃ yathāvadyā kṛtā mayā . nyūnātiriktayā śambhuḥ prīyatā manayā vibhuḥ . imaṃ mantraṃ samuccārya kṣaṇaṃ vai muktimaṇḍape . viśramya yāyādbhavanaṃ niṣpāpaḥ puṇyavānnaraḥ . saṃprāpya vāsaraṃ viṣṇorviṣṇutīrtheṣu sarvataḥ . kāryā yātrā prayatnena mahāpuṇyasamṛddhaye . navamyāṃ pañcadaśyāṃ ca kulastambhaṃ samarcayet . duḥkharudrapiśācatve na labhed yasya pūjanāt . śraddhāpūrvamiyaṃ yātrā kartavyā tīrthavāsibhiḥ . sarvasyāpi viśeṣeṇa kāryā yātrāśca sarvataḥ . na bandhyaṃ divasaṃ kuryādvinā yātrāṃ kvacit kṛtī . yātrādvayaṃ prayatnena kartavyaṃ prativāsaram . ādau svargataraṅgiṇyāstato viśveśituḥstavam . yasya bandhyaṃ dinaṃ yātaṃ kāśyāṃ nivasataḥ sataḥ . nirāśāḥ pitarastasya tasminneva dine'bhavan . sadaṣṭaḥ kālasarpeṇa sa dṛṣṭo mṛtyunāsphuṭam . sa muṣṭastatra divase viśveśo yatra nekṣitaḥ . sarvatīrtheṣu sasnau sa sarvayātrāṃ vyadhāt sa ca . maṇikarṇyāṃ tu yaḥ snāto yo viśveśaṃ niraikṣata . satyaṃ satyaṃ punaḥ satyaṃ satyaṃ satyaṃ punaḥ punaḥ . dṛśyoviśveśvaro nityaṃ snātavyā maṇikarṇikā .

kāśīrahasya na° kāśyārahasyam . 1 kāśīsthaiḥ kartavyācārabhede 2 tanmāhātmyaprakāśane tacca kāśīkha° darśitaṃyathā yeṣāṃ hṛdi sadaivāste kāśī tvāśīviṣāṅgadaḥ (śivaḥ) saṃsārāśīviṣaviṣaṃ na teṣāṃ prabhavet kvacit . garbharakṣāmaṇirmantraḥ kāśīvarṇadvayātmakaḥ . yasya kaṇṭhe sadā tiṣṭhettasyākuśalabhīḥ kutaḥ . sudhāṃ pibati yonityaṃ kāśīvarṇadbayātmikām . sa nairjarīṃ daśāṃ hitvā sudhaiva parijāyate . śrutaṃ karṇāmṛtaṃ yena kāśītyakṣarayugmakam . na samākarṇayatyeva sa punargarbhajāṃ kathām . kāśīrajo'pi yanmūrdhni patedapyanilāhṛtam . candraśekharatanmūrdhā bhaveccandrakalāṅgataḥ . prasaṅgato'pi yannetrapathamānandakānanam . yātaṃ, te'tra na jāyante nekṣeran pitṛkānanam . gacchatā tiṣṭhatā vāpi svapatā jāgratātha vā . kāśītyeṣa mahāmantro yena japtaḥ sa nirbhavaḥ . yena vījākṣarayugaṃ kāśīti hṛdi dhāritam . avījāni bhavantyeva karmavījāni tasya vai . kāśī kāśīti kāśīti japatoyasya saṃsthitiḥ . anyatrāpi satastasya puro muktiḥ prakāśate . kṣemamūrtiriyaṃ kāśī kṣemamūrtimayo bhavaḥ . kṣemamūrtistripathagā nānyat kṣematrayaṃ kvacit . brāhmaṇānāmiti vacaḥ kṣetrabhaktivi vṛṃhitam . niśamya girijākāntastutoṣa nitarāṃ haraḥ . provāca ca prasannātmā ghanyā yūyaṃ dvijarṣabhāḥ! . yeṣāmihedṛśī bhaktirmamakṣetre'tipāvane . jāne satvamayā jātāḥ kṣetrasyāsya niṣevaṇāt . nīrajaskā vitamasaḥ saṃsārārṇavapāragāḥ . vārāṇasyāstu ye bhaktāste bhaktā mama niścitam . jīvanmuktāhi te nūnaṃ mokṣalakṣmyā kaṭākṣitāḥ . yaiśca kāśīsthito janturalpako'pi virodhitaḥ . taiśca viśvambharā sarvā mayā saha virodhitā . vārāṇasyāstu nāmāpi yo niśamyānumodate . api brahmāṇḍamakhilaṃ dhruvantenānumoditam . nivasanti hi ye martyā asminnānandakānanai . mamāntaḥkaraṇe te vai nivaseyurakalmaṣāḥ . nivasanti mama kṣetre mama bhaktiṃ nakurvate . mama liṅgadharāye no, na tānupadiśāmyaham . kāśī nirvāṇanagarī yeṣāṃ citte prakāśate . te matpuraḥ prakāśante naiḥśreyasyā śriyā vṛtāḥ . mokṣalakṣmīriyaṃ kāśī na yemyaḥ parirocate . svarlakṣmīṃ kāṅkṣamāṇebhyaḥ patitāste na saṃśayaḥ . kāśīṃ saṃkāṅkṣamāṇānāṃ puruṣārthacatuṣṭayam . puraḥ kiṅkaravattiṣṭhenmamānugrahato dvijāḥ! . ānandakānane hyatra jvalandāvānalo'smyaham . karmavījāni jantūnāṃ jvālaye, na prarohaye . vastavyaṃ satataṃ kāśyāṃ yaṣṭavyo'haṃ prayatnataḥ . jetavyau kalikālau ca labdhavyā muktiraṅganā . prāpyāpi kāśīṃ durbuddhiryo na māṃ pariṣevate . tasya hastagatāpyāśu kaiva lyaśrīḥ praṇaśyati . dhanyā madbhaktilakṣmāṇo brāhmaṇāḥ kāśivāsinaḥ . yūyaṃ, yaccetaso vṛttau na dūre'haṃ na kāśikā . dātavyo vo varaḥ ko'tra vriyatāṃ sa yathāruci . preyāṃso me yato yūyaṃ kṣetrasannyāsakāriṇaḥ . iti pītvā maheśānamukhakṣīrābdhijāṃ sudhām . paritṛptā dvijāḥ sarbe vavrurvaramanuttamam . brāhmaṇā ūcuḥ . umāpate maheśāna! sarvajña! vara eṣa naḥ . kāśī kadāpi na tyājyā bhavatā bhavatāpahṛt! . vacanādvrāhmaṇānāntu śāpo mā prabhavatviha . kadācidapi keṣāṃcit kāśyāṃ mokṣe'ntarāyakaḥ . tava pādāmbujadvandve nirdvandvā bhaktirastu naḥ . ākalevarapātañca kāśīvāso'stu no'niśam . kimanyena vareṇeśa deya eṣa varo hi naḥ . avadhehyandhakadhvaṃsin! varamanyaṃ vṛṇīmahe . tava pratinidhīkṛtyāsmābhistvadbhaktibhāvitaiḥ . pratiṣṭhiteṣu liṅgeṣu sānnidhyaṃ bhavato'stviha . śrutveti teṣāṃ vākyāni tathāstviti pinākinā . proce'nyo'pivaro datto jñānaṃ vaśca bhaviṣyati . punaḥ provāca deveśo niśāmayata bho dvijāḥ! . hitaṃ vaḥ kathayāmyatra tadanuṣṭhīyatāṃ dhruvam . sevyottaravahā nityaṃ liṅgamarcyaṃ prayatrataḥ . damodānaṃ dayā nityaṃ kartavyaṃ muktikāṅkṣibhiḥ . idameva rahasyañca kathitaṃ, kṣetravāsinā . matiḥ parahite kāryā vācyaṃ nodvegakṛdvacaḥ . manasā'pi na kartavyameno'tra vijīgīṣuṇā . atyarthamakṣayaṃ yasmāt sukṛtaṃ sukṛtetarat . anyatra yat kṛtaṃ pāpaṃ tat kāśyāṃ parinaśyati . vārāṇasyāṃ kṛtaṃ pāpamantargehe vinaśyati . antargehe kṛtaṃ pāpaṃ paiśācyanarakāvaham . piśācanarakaprāptirgacchatyeva bahiryadi . na kalpakoṭibhiḥ kāśyāṃ kṛtaṃ karma prabhujyate . kintu rudrapiśācatvaṃ jāyate'trāyutatrayam . vārāṇasyāṃ sthito yo vai pātakeṣvārataḥ sadā . yoniṃ prāpyāpi paiśācīṃ varṣāṇāmayutatrayam . punaratraiva nivasan jñānaṃ prāpsyatyanuttamam . tena jñānena saṃprāpte mokṣamāpsyatyanuttamam . duṣkṛtāni vidhāyeha bahiḥ pañcatvamāgatāḥ . teṣāṃ gatiṃ pravakṣyāmi śṛṇuta dvijasattamāḥ! . yāmyākhyā me gaṇāḥ santi ghorā vikṛtamūrtayaḥ . mūṣāyāṃ te dhamantyādau kṣetraduṣkṛtakāriṇaḥ . nayantyanūpaprāyāñca tataḥ prācīṃ durāsadām . varṣākāle durācārān pātayanti mahājale . jalaukābhiḥ sapaṅkābhirdandaśūkairjalodbhavaiḥ . durnivāraiśca masakairdaśyante te divāniśam . tato yāmyairhimartau te nīyante'drau himālaye . aśanāvaraṇairhīnāḥ kleśyante te divāniśam . marusthale tato grīṣme vārivṛkṣavivarjite . divākarakaraistībraiḥ sthāpyante te pipāsitāḥ . kleśitāste gaṇairugrairyātanābhiḥ samantataḥ . itthaṃ kālamasaṅkhyāta mānīyante tatastviha . nivedayanti te yāmyāḥ kālarājāntikaṃ tataḥ . kālarājo'pi tān dṛṣṭvā karmasaṃsmārya duṣkṛtam . vivastrān kṣuttṛṣārtāṃśca lagnapṛṣṭhodaratvacaḥ . anyairudrapiśācaiśca saha saṃyojayatyapi . tato rudrapiśācāste bhairavānucarāḥ sadā . sahante klamamatyarthaṃ kṣuttṛḍlagnatvasambhavam . āhāraṃ rudhironmiśraṃ te labhante kadācana . evaṃ tryayutasaṃkhyātaṃ kālaṃ tatrāpi duḥkhitāḥ . śmaśānastambhamabhito nīyante kaṇṭhapāśitāḥ . pipāsitā api na te'mbusparśamapi cāpnuyuḥ . atha saṃkṣīṇapāpāste kālabhairavadarśanāt . ihaiva dehito bhūtvā mucyante te mamājñayā . tasmānna kāmayedatra vāḍmanaḥkarmaṇāpyagham . śucau pathi sadā stheyaṃ mahālābhamapīpsubhiḥ . nāvimukte mṛtaḥ kaścinnarakaṃ yāti kilviṣī . mamānugrahamāsādya gacchatyeva parāṃ gatim . anaśanaṃ yaḥ kurute madbhakta iha suvrataḥ . na tasya punarāvṛttiḥ kalpakoṭiśatairapi . aśāśvatamidaṃ jñātva mānuṣyaṃ bahukilviṣam . avimuktaṃ sadā sevyaṃ saṃsāra bhayamocakam . nānyat paśyāmi jantūnāṃ muktvā vārāṇasīṃ purīm . sarvapāpapraśamanīṃ prāyaścittaṃ kalau yuge . janmāntarasahasreṣu yatpāpaṃ samupārjitam . avimuktaṃ praviṣṭasya tartsavaṃ vrajati kṣayam . janmāntarasahasreṣu yuñjan yogaṃ yadāpnuyāt . tadihaiva paro mokṣo maraṇādadhigamyate . tiryagyonigatāḥ satvā ye'vimukte kṛtālayāḥ . kālena nidhanaṃ prāptāste yānti paramāṃ gatim . avimuktaṃ na sevante ye mūḍhāstamasā vṛtāḥ . viṇmūtraretasāṃ madhye te vasanti punaḥ punaḥ . avimuktaṃ samāsādya yo liṅgaṃ sthāpayet sudhīḥ . kalpakoṭiśatairvāpi nāsti tasya punarbhavaḥ . grahanakṣatratārāṇāṃ kālena patanaṃ dhruvam . avimuktamṛtānāntu patanaṃ naiva vidyate . vrahmahatyāṃ naraḥ kṛtvā paścāt saṃyatamānasaḥ . prāṇāṃstyajati yaḥ kāśyāṃ sa mukto nātra saṃśayaḥ . striyaḥ pativratā yāśca mama bhakti samāhitāḥ . avimukte mṛtā viprā! yānti tāḥ paramāṃ gatim . atrotkramaṇakāle'haṃ svayameva dvijottamāḥ! . diśāmi tārakaṃ brahma, dehī svādyena tanmayaḥ . manmanā mama bhaktaśca mayi sarbārpitakriyaḥ . yathā mokṣamihāpnoti na tathā'nyatra kutracit . maraṇaṃ niścitaṃ jñātvā gatiñcāsukhadāyinīm . calamāgantukaṃ sarvaṃ, tataḥ kāśīṃ samāśrayet . kāśī samāśritā yaistu manovākvāyakarmabhiḥ . tānatra nirmaladhiyo nirvāṇaśrīḥ . samāśrayet kāśīsthitaikamapi yaḥ prīṇayennyāyajairdhanaiḥ . tena trailokyamakhilaṃ prīṇitaṃ tu mayā saha . yaḥ prīṇayati puṇyātmā nirvāṇanagarīśvaram . praṇayena sthito nityaṃ brāhmaṇāḥ! prīṇayāmi tam . divodāso'pi rājarṣiḥ kāśīṃ dharmeṇa pālayan . sadeho matpadaṃ prāpto yato na punarāgatiḥ . atra yogastathā jñānaṃ muktireke janmananā . ato vimuktamāsādya nānyadgacchettapovanam . mokṣaṃ sudurlabhaṃ jñātvā saṃsārañcātibhīṣaṇam . aśmanā caraṇau hatvā kālamatra pratīkṣayet . avimuktaṃ parityajya yadā yāsyanti durdhiyaḥ . hasivyanti tadā bhūtānyanyonyakaratāḍanaiḥ . prāpya vārāṇasīṃ puṇyāṃ siddhikṣetramanuttamam . pariniṣkrāntumanyatra kasya jantormatirbhavet . mahādānena cānyatra yat phalaṃ labhyate naraiḥ . avimukte tu kākinyāṃ dattāyāṃ tadavāpyate . ekaḥ samarcayelliṅgaṃ tapastapyeta cāparaḥ . tayormadhye tu sa śreṣṭho yo liṅgaṃ pūjayediha . tīrthāntare gavāṃ koṭiṃ vidhivadyaḥ prayacchati . ekāhaṃ yo vasat kāśyāṃ kāśīvāsī tayorvaraḥ . anyatra brāhmaṇānāṃ tu koṭiṃ saṃbhojya yat phalam . vārāṇasyāṃ tadaikena bhojitena tadāpyate . sannihityāṃ kurukṣetre rāhugraste divākare . tulāpuruṣadānena kāśyāṃ bhikṣā samā bhavet . mameha paramaṃ jyotirāpātālādvyavasthitam . atītya satyalokādīnanantaliṅgarūpadhṛk . pṛthivyantaḥsthitaṃ liṅgamavimuktaṃ smaranti ye . kaluṣaiste vimucyante mahadbhiriti niścitam . asmin kṣetre tu yenāhaṃ dṛṣṭaḥ spṛṣṭaḥ samarcitaḥ . samprāpya tārakaṃ jñānaṃ na sa bhūyo'bhijāyate . yo māmiha samabhyarcya mriyate'nyatra kutracit . janmāttare'pi māṃ prāpya sa vimukto bhaviṣyati . ityuktvā kṣetramāhātmyaṃ dvijānāmagrato haraḥ . paśyatāmeva teṣāntu tatraivāntarhito'bhavat .

kāśīsetu pu° tristhalīsetvantargate kāśīmāhātmyayātrādividhāyake granthabhede .

kāśeya pu° kāśyāṃ bhavaḥ ḍhak kāśernṛpatyāpatyaṃ vā ḍhak . kāśyāṃ bhave striyāṃ ṅīp . bharataḥ khalu kāśeyīmupayeme sārvasenīṃ sunandāṃ nāma tasyāṃ jajñe bhumanyurnāma . bhā° ā° 95 .

kāśīśa(sa) na° kāśiṃ prakāśamīṣṭe īśa--ka . (hīrākasa) khyāte upadhātubhede kāśīśaṃ(saṃ)dhātukāśīśaṃ (saṃ)pāṃśukāśīśa(sa)mityapi . tadeva kiñcitpītaṃ tu puṣpakāśīśa (sa)mucyate . kāśīśa(sa)samlamuṣṇañca tiktañca tuvaraṃ tathā . vātaśleṣmaharaṃ keśyaṃ retaḥkaṇḍūviṣapraṇut . mūtrakṛcchrāśmarīśvitranāśanaṃ parikīrtitam bhāvapra° kāśīṃ dīptiṃ syati so--ka . dantyānto'pyatra bhāvapra° .

kāśū(sū) strī kaśa(sa) ūṇicca ujjvaladattīye tālavyamadhyapāṭhaḥ pā° sūtre dantyamavyapāṭhaḥ 1 śaktirūpāstre 2 vikalavāci ca medi° 3 buddhau roge śabdaci° .

kāśū(sū)kāra pu° kāśūṃ(sūṃ)vikalavācaṃ karoti kṛ--aṇupa--ka° . guvākeśa būci° tatphalasevane hi jihvājādyāt vāco vaikalyaṃ jāyate iti tasya tathātvam .

[Page 2038b]
kāśū(sū)taro strī° hrasvā kāśūḥ (sūḥ) hrasvārthe ṣṭarac ṅīṣ . hrasve kāsūnāmāstrabhede .

kāśma(śva)rī strī kāśa--vanip vanoraca naścāntādeśaḥ pṛṣo° vā vasya maḥ . gāmbhāryām amaraḥ, phale'pi harīta° aṇolupi strī . 0 vilvān kapilatthān jambūśca kāśmarīrvadarīstathā bhā° va° 158 a° .

kāśmarya pu° kāśmarī + svārthe ṣyañ . gāmbhāryām amaraḥ vadareṅgudakāśmaryabhallātakaphalāni ca bhā° ānu° 530 . ayañca madhuravarge piyālavījakāśmaryetyādyupakrame samāsena saṣurovargaḥ suśrute uktaḥ .

kāśmīra na° kāśmīre bhavaḥ kacchā° aṇ . 1 puṣkaramūle ama° . 2 ṭaṅke 3 kuṅkumabhede medi° kāśmīradeśage kṣetre kuṅkumaṃ yat bhaveddhi tat . sūkṣmakeśaramāraktaṃ padmagandhi taduttamam bhāvapra° tatsvarūpādyuktam . kāśmīradravasāndradigdhavapuṣaḥ bhartu° . kāśmīrāgurukastarītrilaharīkāśīpurādhīśvarī annadāsta° . 4 kāśmīradeśabhave tri° striyāṃ ṅīp . tena tenaivamāpannā kāśmīrīva turaṅgamī bhā° vi09 a° . sā ca 5 gāmbhīryāṃ bhābapra° . kāśmīradeśānāṃ rājā aṇ . 6 taddeśarāje . kāśmīrāśca kumārāśca ghorakā haṃsakāyanāḥ . śivitrigartayaudheyāḥ rājanyā madrakaikayāḥ bhā° sa° 52 . kāśmīro'bhi jano'sya sindhvā° aṇ . pitrādikrameṇa 7 taddeśavāsini tri° kāśmīrāḥ sindhusauvīrā gāndhārādarśakāstathā bhā° bhī09 a° . śūdrābhīrāśca daradāḥ kāśmīrāḥ pattibhiḥ saha tatraiva . śāradāmaṭhamārabhya kuṅkumādritaṭāntakaḥ . tāvatkāśmīradeśaḥ syāt pañcāśadyojanātmakaḥ ityukte 8 deśabhede ca . kāśmīreṣu saro divyaṃ nāmnā kṣudrakamānasam suśru° . kāśmīramaṇḍalatīrthādikathā bhā° va0130 a° yathā eṣā ramyā vipāśā ca nadī paramapāvanī . atra vai puttraśokena vaśiṣṭho bhagavānṛṣiḥ . baddhvātmānaṃ nipatito vipāśaḥ punarutthitaḥ . kāśmīramaṇḍalañcaitat sarvapuṇyamarindama! . maharṣibhiścādhyuṣitaṃ paśyedaṃ bhrātṛbhiḥ saha . yatrottarāṇāṃ sarveṣāmṛṣīṇāṃ nāhuṣasya ca . agneścaivātra saṃvādaḥ kāśyapasya ca bhārata! . etaddvāraṃ mahārāja . mānasasya prakāśate . varṣamasya girermadhye rāmeṇa śrīmatā kṛtam . eṣa vātikakhaṇḍo vai prakhyātaḥ satyavikrama! . nātyavartata yaddvāraṃ videhāduttarañca yaḥ . idamāścaryamaparaṃ deśe'smin puruṣarṣabha! . kṣīṇe yuge tu kaunteya! śarbasya saha pārṣadaiḥ . sahomayā ca bhavati darśanaṃ kāmarūpiṇaḥ . asmin sarasi satrairvai caitre māsi pinākinam . yajante yājakāḥ samyak parivāraśubhārthinaḥ . atropaspṛśya sarasi śraddaghāno jitendriyaḥ . kṣīṇapāpaḥ śubhān lokān prāpnute nātra saṃśayaḥ . kāśmīramaṇḍale nadyo yāḥ patanti mahānadam . tāḥ nadīḥ sindhumāsnāya śīlavān svargamāpnuyāt bhā° ānu025 a° . kāśmīradeśautpattisthānatvenāstyasyāḥ ac ṭāp . 8 kapiladrākṣāyāṃ strī rājani° . 9 ativikāyāṃ strī medi° .

kāśmīraka tri° kāśmīre bhavaḥ manuṣyastatsthovā vuñ . kāśmīradeśodbhave 1 manuṣye 2 tatsthe ca . tataḥ kāśmīrakān vīrān kṣatriyān kṣatriyarṣabhaḥ bhā° sa° 26 a° .

kāśmīraja na° kāśmīre jāyate jana--ḍa 7 ta° . 1 kuṣṭhe (kuḍa) 2 kuṅkuma bhede ca medi° . 3 puṣkaramūle viśvaḥ .

kāśmīrajanman na° kāśmīre janma yasya . kuṅkumabhede amaraḥ .

kāśmīrya tri° kāśmīreṇa nirvṛttādi saṅkāśā° caturarthyāṃ ṇya . 1 kāśmīranirvṛttādau 2 kuṅkumabhede na0

kāśya na° kaṃ jalamāśyaṃ yatra kutsitaṃ vā āśyaṃ aśa--ṇyat kaśya + svārthe'ṇ vā . 1 madye hemaca° . kāśyāṃ bhavaḥyat . 2 kāśirāje pu° . svārtheka . tatraiva . śalātmajaścārṣṭiṣeṇa stanayastasya kāśyakaḥ . kāśyasya kāśyapaḥ putro rājā dīrghatapāstathā harivaṃ° 29 a° .

kāśyapa na° kāśyaṃ madyaṃ pibatyatra pā--ghañarthe ka . 1 māṃse hemaca° . māṃsasya madyapānāvyabhicārāttathātvam . kāśyaṃ rājabhedaṃ pāti narakāt pā--ka . kāśyasya nṛpasya 2 putrabhede kāśyaśabde udā° . kaśyapasya gotrāpatyam vidā° añ . 3 kaśyapagotrāpatye puṃstrī . 4 kaṇāde munau pu° trikā° . 5 mṛgabhede puṃstrī medi° striyāṃ jātitvāt ṅīṣ . kaśyapasyedam aṇ . 6 kaśyapasambandhini tri° eṣa eva ditergarbha ojaḥ kāśyapamarpitam bhāga° 3, 15, 11 ślo° . striyāṃ ṅīp . sā ca 7 pṛthivyām strī tasyāḥ tatsambandhitayā tatsutatvakathā bhā° ānu° 154 a° uktā yathā imāṃ bhūmiṃ dvijātibhyo ditsurvai dakṣiṇāṃ purā . aṅgo nāma nṛpo rājaṃstataścintāṃ mahī yayau . dhāriṇīṃ sarvabhūtānāmayaṃ prāpya baro nṛpaḥ . kathamicchati māṃ dātuṃ dvijebhyo brahmaṇaḥ sutām . sā'haṃ tyaktvā gamiṣyāmi bhūmitvaṃ brahmaṇaḥ padam . ayaṃ sarāṣṭro nṛpatirmā bhūditi tato'gamat . tatastāṃ kaśyapo dṛṣṭvā vrajantī pṛthivīṃ tathā . praviveśa mahīṃ sadyo muktvātmānaṃ samāhitaḥ . ṛddhā sā sarvato jajñe tṛṇauṣadhisamanvitā . dharmottarā naṣṭabhayā bhūmirāsīttato nṛpa! . evaṃ varṣasahasrāṇi divyāni satataṃ nṛpa! . triṃśataḥ kāśyapo rājan! bhūmirāsīdatandritā . athāgamya mahārāja! namaskṛtya ca kaśyapam . pṛthivī kāśyapī jajñe sutā tasya mahātmanaḥ . 8 tadgotrāpatyastriyāṃ strī ṅīp kāśyapībālākyamāṭharī putrāt kāśyapībālākyamāṭharīputraḥ śata° vrā° 14, 9, 4, 310 9 kaśyapapatnyāṃ strī kāśyapeyaḥ . kaśyapagotrotpanne viṣacikitsābhijñe 10 ṛṣibhede pu° tatkathā bhā° ā° 42 a° yathā kāśyapo'bhyāgamadvidvāṃstaṃ rājānaṃ cikitsitum . śrutaṃ hi tena tadabhūdyathā taṃ rājasattamam . takṣakaḥ pannagagaśreṣṭho neṣyate yamasādanam . taṃ daṣṭaṃ pannagendreṇa kariṣye'hamapajvaram . tatra me'rthaśca dharmaśca bhaviteti vicintayan . taṃ dadarśa ca nāgendrastakṣakaḥ kāśyapaṃ pathi . gacchantamekamanasaṃ dvijo bhūtvā vayo'tigaḥ . tamavravīt pannagendraḥ kāśyapaṃ munipuṅgavam . kva bhavāṃstvarito yāti kiñca kāryaṃ cikīrṣati . kāśyapa uvāca! nṛpaṃ kurukulotpannaṃ parīkṣitamarindamam! takṣakaḥ pannagaśreṣṭhastejasādya pradhakṣyati . taṃ daṣṭaṃ pannagendreṇa tenāgnisamatejasā . pāṇḍavānāṃ kulakaraṃ rājānamamitaujasam . gacchāmi tvaritaṃ saumya! sadyaḥ kartumapajvaram . takṣaka uvāca . ahaṃ sa takṣako vrahmaṃstaṃ dhakṣyāmi mahīpatim . nivartasva na śaktastvaṃ mayā daṣṭaṃ cikitsitum . kāśyapa uvāva . ahaṃ taṃ nṛpatiṃ gatvā tvayā daṣṭamapajvaram . kariṣyāmīti me vuddhirvidyābalasamanvitaḥ . takṣaka uvāca . yadi daṣṭaṃ mayeha tvaṃ śaktaḥ kiñciccikitsitum . tato vṛkṣaṃ mayā daṣṭamirma jīvaya kāśyapa! . paraṃ mantravalaṃ yatte taddarśaya yatasva ca . nyagrodhamenaṃ dhakṣyāmi paśyataste dvijottama! . kāśyapa uvāca . daśa nāgendra! vṛkṣaṃ tvaṃ yadyetadabhimanyase . ahamenaṃ tvayā daṣṭaṃ jīvayiṣye bhujaṅgama! . sautiruvāca . evamuktaḥ sa nāgendraḥ kāśyapena mahātmanā . adaśadvṛkṣamabhyetya nyagrodhaṃ pannagottamaḥ . ma vṛkṣastena daṣṭastu pannagena mahātmanā . āśīviṣaviṣopetaḥ prajajvāla samantataḥ . taṃ dagdhvā sa nagaṃ nāgaḥ kāśyapaṃ punarabravīt . kuru yatnaṃ dvijaśreṣṭha! jīvayainaṃ vanaspatim . sautiruvāca . bhasmībhūtaṃ tato vṛkṣaṃ pannagendrasya tejasā . sarvaṃ bhasma samāhṛtya kāśyapo vākyamabravīt . vidyābalaṃ pannagendra! paśya me'dya vanaspatau . ahaṃ sañjīvayāmyenaṃ paśyataste bhujaṅgama! . tataḥ sa bhagavān vidvān kāśyapo dvijasattamaḥ . bhasmarāśīkṛtaṃ vṛkṣaṃ vidyayā samajīvayat . aṅkuraṃ kṛtavāṃstatra tataḥ parṇadvayānvitam . palāśinaṃ śākhinañca tathā viṭapinaṃ punaḥ . taṃ dṛṣṭvā jīvitaṃ vṛkṣaṃ kāśyapena mahātmanā . uvāca takṣako vrahmannaitadatyadbhutaṃ tvayi . dvijendra! yadviṣaṃ hanyā mama vā madvidhasya vā . kaṃ tvamarthamabhiprepsuryāsi tatra tapodhana! . yatte'bhilaṣitaṃ prāptuṃ phalaṃ tasmānnṛpottamāt . ahameva pradāsyāmi tatte yadyapi durlabham . vipraśāpābhibhūte ca kṣīṇāyuṣi narādhipe . ghaṭamānasya te vipra! siddhiḥ saśayitā bhavet . tato yaśaḥ pradīptante triṣu lokeṣu viśrutam . niraṃśuriva varmāṃśurantardhānamito vrajet . kāśyapa uvāca . dhanārthī yāmyahaṃ tatra tanme dehi bhujaṅgama! . tato'haṃ vinivartiṣye svāpateyaṃ pragṛhya vai . takṣaka uvāca . yāvaddhanaṃ prārthayase tasmādrājñastato'dhikam . ahameva pradāsyāmi nivartasva dvijottama! . sautiruvāca . takṣakasya vacaḥ śrutvā kāśyapo dvijasattarmaḥ . pradadhyau sumahātejā rājānaṃ prati buddhimān . divyajñānāt sa tejasvī jñātvā taṃ nṛpatiṃ tadā . kṣīṇāyuṣaṃ pāṇḍaveyamapāvartata kāśyapaḥ .

kāśyapanandana pu° kaśyapasyāyam aṇ karma° . 1 garuḍe 2 aruṇe 3 devamātre ca . dadāni medinībhāgaṃ bhavadbhyo'haṃ surarṣabhāḥ! . yasmin deśe kariṣyadhvaṃ yajñān kāśyapanandanāḥ bhā° ānu° 66 a° . marīceḥ kaśyapaḥ putraḥ kaśyapāttu imāḥ prajāḥ . prajajñire mahābhāgā dakṣakanyāstrayodaśa ityupakramya adityā dvādaśādityāḥ sambhūtā bhuvaneśvarāḥ ityuktvā sarveṣāṃ surāsurādīnāṃ tatautpattyukteḥ 4 asurādiṣu ca . kaśyapaśabde 1837 pṛ° vivṛtiḥ

kāśyapāyana puṃstrī° kaśyapasya gotrāpatyaṃ naḍā° phak . kaśyapagotrāpatye

kāśyapi pu° kaśyape bhavaḥ iñ . 1 aruṇe 2 garuḍe ca . tayoḥ kaśyapena vinatāyāmutpattikathā ca bhā° ā° 31 a° yathā etasminneva kāle tu devī dākṣāyaṇī śubhā . vinatā nāma kalyāṇī putrakāmā yaśasvinī . tapastaptvā vrataparā mnātā puṃsayane śuciḥ . upacakrāma bhartāraṃ, tāmuvācātha kaśyapaḥ . ārambhaḥ saphalo devi! bhavitā yastvayepsitaḥ . janayiṣyasi puttrau dvau vīrau tribhuvaneśvarau . tapasā vālikhilyānāṃ mama saṅkalpajau tathā . bhaviṣyato mahābhāgau puttrau trailokyapūjitau . uvāca caināṃ bhagavān kaśyapaḥ punareva ha . dhāryatāmapramādena garbho'yaṃ sumahodayaḥ . etau sarvapatattriṇāmindratvaṃ kārayiṣyataḥ . lokasambhāvitau vīrau kāmarūpavihaṅgamau . śatakrutumathovāca prīyamāṇaḥ prajāpatiḥ . tvatsahāyau mahāvīryau bhrātarau te bhaviṣyataḥ . naitābhyāṃ bhavitā doṣaḥ sakāśātte purandaraḥ . vyetu te śakra! santāpastvamevendro bhaviṣyasi . na cāpyevaṃ tvayā bhūyaḥ kṣeptavyā brahmavādinaḥ . na cāvamānthā darpātte vāgvajrā bhṛśakopanāḥ . evamukto jagāmendro nirviśaṅkastripiṣṭapam . vinatā cāpi siddhārthā babhūva muditā tathā . janayāmāsa puttrau dvāvaruṇaṃ garuḍaṃ tathā . vikalāṅgo'ruṇastatra bhāskarasya puraḥsaraḥ . patattriṇāñca garuḍa indratvenābhyaṣicyata .

kāśyapin pu° bhūmni . kāśyapena proktamadhīyate ṇini . kāśyapaproktaśākhādhyetṛṣu .

kāśyapeya pu° kaśyapasyeyam aṇ kāśyapī kaśyapabhāryā tatra bhavaḥ ḍhak . 1 kaśyapapatnījāte surāsurādau . ityete dvādaśādityāḥ kāśyapeyāḥ prakīrtitāḥ bhā° ānu° 150 a° garuḍe ca nāgakṣayakaraścaiva kāśyapeyo mahābalaḥ bhā° ā023 a° . kāpyapeyo'mṛtāhartā dhvajapūjāmantraḥ .

kāśyādi pu° ṣṭhaññiṭhoḥ pratyayayoḥ prakṛtibhūte pāṇinyukte śabdagaṇe sa ca gaṇaḥ kāśi vedi (cedi iti bā) sāṃyāti saṃvāha acyuta modamāna śakulāda hastikarṣū kunāman hiraṇya karaṇa govāsana bhāraṅgī arindama aritra devadatta daśagrāma śauvāvatāna yuvarāja uparāja devarāj modana sindhumitra dāsamitra yudhāmitra somamitra chāgamitra sadhamitra (āpadādipūrvapadātkālāntāt) āpad ūrdhva tat . tātkālikaḥ .

kāśyāyana puṃstrī kāśyasya kāśirājasya gotrāpatyam naḍā° phak . kāśirājagotrāpatye

kāṣa pu° kaṣyate'nena kaṣa--karaṇe ghañ . 1 kaṣaṇapāṣāṇe (kaṣṭīpātara) khyāte prastarabhede śabdaci° . 2 ṛṣibhede ca

kāṣāya tri° kaṣāyeṇa raktaḥ aṇ . kaṣāyeṇa rakte 1 vastrādau yadi vāsāṃsi bamīran raktāni vasīran kāṣāyaṃ brāhmaṇo, māñjiṣṭhaṃ kṣatriyo, hāridraṃ vaiśyaḥ āśva° śrau° 1, 19, 9 . kātyāyanyardhavṛddhā yā kāṣāyavasanā'dhavā amaraḥ . striyāṃ ṅīp . tadantasya raktārthāṇantatvāt ekārthaviśeṣyastrīliṅge śabde pare puṃvat . kāṣā yī kanthā yasya kāṣāyakanthaḥ

kāṣāyaṇa pu° aśvā° gaṇe kāśetyatra kāṣeti pāṭhe gotrāpatye phañ . 1 kāṣagotrāpatye śuklayajurvedavaṃśāntargate ṛṣibhede . kāṣāyaṇāt kāṣāyaṇaḥ śata brā° 13, 7, 3, 27 .

kāṣāyavāsika puṃstrī kāṣāye vastre vāso'styasya ṭhan . kīṭabhede striyāṃ ṅīṣ . sūcīmukhaḥ kṛṣṇagodhā yaśca kāṣāyavāsikaḥ suśru° . kīṭaśabde vivṛtiḥ .

kāṣāyin pu° bhūmni . kaṣāyeṇa proktamadhīyate ṇini . kaṣāyarṣiproktaśākhādhyāyiṣu .

kāṣṭha na° kāśatyanena kāśa--kthan neṭ śasya ṣa 1 analāderindhanārthe dāruṇi sasāramatiśuṣkaṃ yat muṣṭimadhye sameṣyati . tat kāṣṭhaṃ kāṣṭhamityāhuḥ khadirādisamudbhavam ityuktalakṣaṇayukte 2 dārubhede ca . kāṣṭhena vā nakhena vā kaṇḍuyeta śata0, vrā0, 3, 2, 1, yathā kāṣṭhañca kāṣṭhañca sameyātāṃ mahodadhau . sametya ca vyapeyātāṃ tadvadbhūtasamāgamaḥ bhā0, śā0, 864 ślo° tathāśmānastṛṇakāṣṭhañca sarvaṃ diṣṭakṣaye svāṃ prakṛtiṃ bhajanti bhā0, ā0, 89 a° .

kāṣṭhaka tri° kāṣṭhaṃvidyate'sya naḍādi° cha kuk ca vilvakādi° chamātrasya luk . kāṣṭhayukte . 2 agurucandane na śabdamā° tasya praśastakāṣṭhavattvāt tathātvam .

kāṣṭhakadalī strī kāṣṭhamiva kaṭhinā kadalī . (kāṭhakalā kadalībhede rājani° .

kāṣṭhakīṭa puṃ strī kāṣṭhekīṭaḥ . ghuṇākhye kīṭe hema° striyāṃ ṅīṣ .

kāṣṭhakuṭṭa puṃ strī° kāṣṭhaṃ kuṭṭati kuṭṭa--aṇ upa° sa° . (kāṭhaṭhokarā) pakṣibhede trikā° striyāṃ jātitve'pi saṃyogopadhatvāt ṭāp .

kāṣṭhakuddāla pu° kāṣṭhamayaḥ kuddālaḥ . naukāsthamalagharṣaṇārthe kāṣṭhamaye kuddāle avbhrau amaraḥ .

kāṣṭhajambū strī kāṣṭhapradhānā jambūḥ . bhūmijambūvṛkṣe rājani0

kāṣṭhatakṣa pu° kāṣṭhaṃ takṣati takṣa--kvip . (chutāra) itiprasiddhe jātibhede . ṇvul . kāṣṭhatakṣako'pyatra striyāṃ jātitvāt ṅīṣ . kāṣṭhatakṣaṇakartṛ mātre tri° . striyāṃ ṭāp iti bhedaḥ .

kāṣṭhatantu pu° kāṣṭhe tatturiva dorghatvenāvasthitatvāt . kāṣṭhastha kṛmibhede hārā° .

kāṣṭhadāru pu° kāṣṭhapradhāno dāruḥ . devadāruvṛkṣe rājani° . tasya śākhābāhulyayogena kāṣṭhapradhānatvāt tathātvam .

kāṣṭhadru pu° kāṣṭhapradhānodrurvṛkṣaḥ . palāśavṛkṣe rājani° tasya kāṣṭhato'pi puṣpodgamāttatprādhānyāttathātvam!

kāṣṭhadhātrīphala na° kāṣṭhamiva śuṣkaṃ dhātrīphalam . āmalake rājani° tatphalābhyantare aṣṭeḥ kāṣṭhasyeva śuṣkatvāttasya tathātvam .

kāṣṭhapāṭalā strī kāṣṭhamiva kaṭhinā pāṭalā . sitapāṭa lāyām rājani0

kāṣṭhamaṭhī strī kṣudromaṭhaḥ maṭhī kāṣṭhena nirmitā maṭhīva citāyām trikā° . tasyāḥ kvāṣṭhanirmitakṣudramaṭhākāratvāt tathātvam .

kāṣṭhamaya tri° kāṣṭhātmakaṃ mayaṭ . 1 kāṣṭhātmake 2 kāṣṭhatulyakaṭhina hṛdaye nirdaye ca . durdaśāḥ kecidāmānti narāḥ kāṣṭhamayā iva . bhā0, rā0, 344, .

kāṣṭhamalla puṃ kāṣṭhaṃ malla iva yatra . śavarnihāraṇe yānabhede hārā

kāṣṭhamauna na° kāṣṭhamiva maunam . iṅgitenāpi svābhiprāyāprakāśanarūpe maune śabdaci0

kāṣṭhalekhaka pu° kāṣṭhaṃ likhati ṇvul . ghuṇākhye kīṭe .

kāṣṭhalauhin pu° kāṣṭhañca lauhañca sto'sya . lauhayukte kāṣṭhamaye mudgare trikā0

kāṣṭhavallikā strī kāṣṭhamiva śuṣkā vallikā . kaṭukāyāṃ (kaṭkī) khyāte vallībhede vaidyakam

kāṣṭhaśārivā strī kāṣṭhamiva śuṣkā śārivā . (anantamūla) śarivābhede rājani0

kāṣṭhā strī kāśa--kthan neṭ śaṣyaṣaḥ . 1 diśi . sa rājapatrovadṛdha āśu śukla ivoḍuvaḥ . āpūrbamāṇaḥ piṣṭabhiḥ kāṣṭhābhiriva so'nvaham . 2 aṣṭādaśanimeṣātmake 2 kāle khaṃ muhūrtasthitistvaṃ ca lavaśca tvaṃ punaḥ kṣaṇaḥ śuklastvaṃ bahulastvaṃ ca kalā kāṣṭhā trūṭistathā bhā° ā025 a° . kalākāṣṭhādirūpeṇa pariṇāma pradāyini! devīmā° . 3 sīmāyām parā hi kāṣṭhā tapasastayā punaḥ kumā° . 4 sthitau kāṣṭhāṃ bhagavatodhyāyet svanāmāgrāvalokanaḥ bhāga° 1, 1, 23, ślo° . 5 utkarṣe ca amaraḥ kāṣṭhāgatasneharasānuviddham kumāraḥ . kāṣṭhaṃ prādhānyenāstyasyām ac . 6 dāruharidrāyāṃ medi° . 7 kaśyapapatnībhede . atha kaśyapapatnīnāṃ yatprasūtamidaṃ jagat . aditirditirdanuḥ kāṣṭhā āraṣṭā surasā ilā . muniḥ krodhavaśā tāmrā surabhiḥ sarabhā tisiḥ ityupakramya ariṣṭāyāstu gandharvāḥ kāṣṭhāyā dviśaketarāḥ bhāga° 6, 6, 23, uktam

[Page 2042a]
kāṣṭhāgāra na° kāṣṭhanirmitamāgāram . (kāṭheraghara) kāṣṭhanirmite gṛhe trikā° .

kāṣṭhāmvavāhinī strī kāṣṭhanirmitā'mbuvāhinī . (seoti) khyāte droṇīrūpe naukājalasecanapātrabhede amaraḥ

kāṣṭhālaka na° kāṣṭhamiva kaṭhinamālukam . kandabhede . kandātana ūrdhvaṃ vakṣyāmaḥ vidārikanda--śatā--varī--visa--mṛ ṇāla--śṛṅgāṭaka--kaśeruka--piṇḍāluka--madhvāluka--hastyāluka kāṣṭhāluka--śaṅkhāluka--raktālukendīvarotpala--kandaprabhṛtīni . raktapittaharāṇyāhuḥ śītāni madhurāṇi ca . gurūṇi bahuśukrāṇi stanyavṛddhikarāṇi ca suśrutaḥ .

kāṣṭhika tri° kāṣṭhamastyasya ṭhan . bahukāṣṭhayukte anale deśādau kṣudraṃ kāṣṭhaṃ ṅīp kāṣṭhī svārthe ka hrasvaḥ ṭāp . kāṣṭhikā kṣudrakāṣṭhakhaṇḍe strī . viṃśati kāṣṭhikāḥ bhavadevaḥ

kāṣṭhin tri° kāṣṭhamastyasya ini . bahukāṣṭhayukte striyāṃ ṅīp

kāṣṭhīla pu° kāṣṭhinā ilyate ila--kṣepaṇe karmaṇi ghañ . 1 rājārke rājani° īṣadaṣṭhīleva . 2 kadalībhede (kāṭhakalā) śabdaci0

kāṣṭhekṣu pu° kāṣṭhamiva kaṭhinakāṇḍa ikṣuḥ . ikṣubhede suśru° ikṣuśabde 909 pṛ° vivṛtiḥ . bhāvapra° kāṇḍekṣuriti pāṭhaḥ .

kāṣṭhoḍumbarikā strī kāṣṭhapradhānā udumbarikā . kākodumbarikāyām śabdaci° .

kāsa kutsita śabde (rogahetukaśabdabhede) bhvā° ātma° aka° seṭ . kāsate akāsiṣṭa kāsām--babhūba--āsa--cakre cakāse asītorāvaṇaḥ kāsāñcakre śastrernirākulaḥ bhaṭṭiḥ . kāsāñcakre kutsitaśabdamabhihitavān jayama° . ataūrdhvaṃ pravakṣyāmi dhūmopahatalakṣaṇam . śvasiti kṣauti cātyarthamatyādhamati kāsate sa pūrbaṃ kāsate śuṣkam suśru° . kāsamānaśca tṛṣṇābhibhūtaḥ suśru° . asva kvacit parasmaipaditvamicchanti . prasaktavegaśca samīraṇena kāsettu śuṣkaṃ svarabhedayuktaḥ suśru° kāsaśabde udā° . kvip kāḥ . yattvaṃ śīto'thorūraḥ saha kāsā vepayaḥ atha° 5, 22, 10, bhāve ghañ . kāsaḥ kutsitaśabdaḥ muñca śīrpaktyā uta kāsaenam atha° 1, 12, 3 .

kāsa tri° kasa hiṃsane kartari ṇa . 1 hiṃsake . kāsate'nena kāsa--karaṇe ghañ . 2 rogabhede pu° kuruthā valāsaṃ kāsamudyugam atha° 5, 22, 11 . tallakṣaṇanidānādi suśrute uktaṃ yathā athātaḥ kāsapratiṣedhamadhyāyaṃ vyākhyāsyāmaḥ . uktā ye hetavo nṝṇāṃ rogayoḥ śvāsahikkayoḥ . kāsasyāpi ca te jñeyāsta evotpattihetavaḥ . dhūmopaghātādrajasastathaiva vyāyāmarūkṣānnaniṣevaṇācca . vimārgagatvādapi bhojanasya vegāvarodhāt kṣavathostathaiva . prāṇohyudānānugataḥ praduṣṭaḥ saṃbhinnakāṃsyasvanatulyaghoṣaḥ . nireti vaktrātsahasā sadoṣaḥ kāsaḥ sa vidvadbhirudāhṛtastu . sa vātapittaprabhavaḥ kaphācca kṣatāttathānyaḥ kṣayajo'paraśca . pañcaprakāraḥ kathito bhiṣagbhirvivardhito yakṣavikārakṛt syāt . bhaviṣyatastasya tu kaṇṭhakaṇḍūrbhyojyoparodho galatālulepaḥ . svaśabdavaiṣamyamarocako'gnisādaśca liṅgāni bhavantyamūni . hṛcchaṅkhamūrdhodarapārśvaśūlī kṣāmānanaḥ kṣīṇabalasvaraujāḥ . prasaktavegaśca samīraṇena kāsettu śuṣkaṃ svarabhedayuktaḥ . urīvidāhajvaravaktraśoṣairabhyarditastiktamukhastṛṣārtaḥ . pittena pītāni vametkaṭūni kāsetsa pāṇḍuḥ paridahyamānaḥ . vilipyamānena mukhena sīdan śirorugārtaḥ kaphapūrṇadehaḥ . abhaktarug gauravasādayuktaḥ kāsedbhṛśaṃ sāndrakaphaḥ kaphena . vakṣo'timātraṃ vihatañca yasya vyāyāmabhārādhyayanābhidhākaiḥ . viśliṣṭavakṣāḥ sa naraḥ saraktaṃ ṣṭhīvatyabhīkṣṇaṃ kṣatajaḥsa uktaḥ . ativyavāyabhārādhvayuktāśvagajavigrahaiḥ . rahasyoraḥkṣataṃ vāyurgṛhītvā kāsamāvahet . sa pūrbaṃ kāsate śuṣkaṃ tataḥ ṣṭhīvet saśoṇitam . kaṇṭhena rujatā'tyarthaṃ vibhinnenaiva corasā . sūcībhiriva tīkṣṇābhistudyamānena śūlinā . duḥkhasparśena śūlena bhedapīḍābhitāpinā . parvabhedajvaraśvāsavṛṣṇāvaisvaryapīḍitaḥ . pārāvataivākūjan kāsavegāt kṣatodbhavāt . viṣamā'sātmyabhojyātivyavāyādveganigrahāt . vṛṇināṃ śocatāṃ nṝṇāṃ vyāpanne'gnau trayo malāḥ . kupitāḥ kṣayajaṃ kāsaṃ kuryurdehakṣayapradam . sa gātraśūlajvaraṭāhamohān prāṇakṣayañcopalabheta kāsī . śuṣyan viniṣṭhīvati durbalastu prakṣīṇamāṃso rudhiraṃ sapūyam . taṃ sarvaliṅgaṃ bhṛśaduścikitsyaṃ cikitsitajñāḥ kṣayajaṃ vadanti . vṛddhatvamāsādya bhavatyathau vai yāpyantamāhurbhiṣajastu kāsam . bhāvapra° etadvivṛtaṃ yathā pañca kāsāḥ smṛtā vātapittaśleṣmakṣatakṣayaiḥ . kṣayāyopekṣitāḥ sarve balinaścottarottaram . kṣayāya rājayakṣmaṇe . atha pūrvarūpamāha . pūrvarūpaṃ bhaveteṣāṃ śūkapūrṇagalāsyatā . kaṇṭhe kaṇḍūśca bhojyānāmavarodhaśca jāyate . bhojyānāmavarodhaḥ kavalagilane kaṇṭhavyathā . atha vātikasya rūpamāha hṛcchaṅkhapārśvodaramūrdhvaśūlī kṣāmānanaḥ kṣīṇavalasvaraujāḥ . prasaktavegastu samīraṇena bhinnasvaraḥ kāsati śuṣkameva . śaṅkho lalāṭaikadeśaḥ, śuṣkaṃ śleṣmādirahitam . paittikasya rūpamāha tanorbidāhajvaravaktraśoṣairabhyarditastiktamukhastṛpārtaḥ . pittena pītāni vametkaṭūni kāset sapāṇḍuḥ paridahāmānaḥ . sapāṇḍuḥ, pāṇḍurogayuktaḥ . ślaiṣmikasya rūpamāha pralipyamānena mukhena sīdet śirorujārtaḥ kaphapūrṇadehaḥ . abhaktaruṅnīravakaṇḍuyuktaḥ kāsedbhṛśaṃ sāndrakaphaḥ kaphena . pralipyamānena mukhena śleṣmaliptena mukhenopalakṣitaḥ . abhaktaruk na bhakte ruk ruciryasyasaḥ kaṇḍūḥ kaṇṭha eva . kṣatakāsasya nidānapūrbikāṃ samprāptimāha ativyavāyabhārādhvayuddhāśvagajanigrahaiḥ . rahasyoraḥkṣataṃ vāyurgṛhītvā kāsamāvahet . aśvagajayornigraho damanam . lakṣaṇamāha sa pūrbaṃ kāsate śuṣkaṃ tataḥ ṣṭhīvet saśoṇitam . kaṇṭhena kūjatyatyarthaṃ vibhagneneva corasā . sūcībhiriva tīkṣṇābhistudyamānena śūlinā . duḥkhasparśena śūlena bhedapīḍābhitāpinā . parvabhedajvaraśvāsatṛṣṇāvaisvaryapīḍitaḥ . pārāvata ivākūjan kāsavegāt kṣatodbhavāt . kaṇṭhenetyupalakṣaṇe tṛtīyā evamuraseti . kṣayakāsasya nidānapūrbakāṃ samprāptimāha viṣamā'sātmyabhojyātivyavāyādveganigrahāt . vṛṇināṃ śocatāṃ nṝṇāṃ vyāpanne'gnau trayo malāḥ . kupitāḥ kṣayaṇaṃ kāsaṃ kuryurdehakṣayapradam . ghṛṇināṃ vicikitsāyuktānām . lakṣaṇamāha sagātraśūlajvaramohadāhaprāṇakṣayañcopalabhetsa kāsī . śuṣkaṃ viniṣṭhīvati nirbalastu prakṣīṇamāṃso rudhiraṃ sapūyam . taṃ saryaliṅgaṃ bhṛgaduścikitsyaṃ cikitsitajñāḥ kṣayajaṃ vadanti . asādhyasādhyayāpyānāha ityeṣa kṣayajaḥ kāsaḥ kṣīṇānāṃ dehanāśanaḥ . sādhyo balavatāṃ vā syādyāpyastvevaṃ kṣatotthitaḥ . evaṃ kṣatotthitaḥ kṣīṇānāmasādhyaḥ . balavatāṃ sādhyo yāpyo vā syāt . na vā kadācit sidhyetāmapi pādaguṇānvitau sidhyetāṃ kṣatajakṣayajau sadvaidyaḥ sadbheṣajaḥ satparicārakathuktasya sadāturasya jātau . sthavirāṇāṃ jarākāsaḥ sarvo yāpyaḥ prakīrtitaḥ . sthavirāṇāṃ jarākāsaḥ vṛddhānāṃ yaḥ kāso bhavati sa jarākāsasaṃjñaḥ sa sarvaeva vātajādirapi yāpyaḥ . trīn pūrvān sādhayet sādhyān pathyairyāpyāṃstu yāpayet . svalpo'pi kāsa upekṣaṇīyo na bhavati . kintu śīghraṃ pratikuraṇīya ityāha jvarārocaka hṛllāsasvarabhedakṣayādayaḥ . bhavantyupekṣayā yasmāttasmārta tvarayā jayet . kāsarogabhedasya hetupāpādi karmavipākaśabde 1764, pṛ° uktam kaṃ jalamasyate'nena asa--kṣepaṇe karaṇe ghañ 6 ta° . 3 śobhāñjanavṛkṣe pu° śabdaca° . tadañjanasevane netrājjalanismāraṇāttasya tathātvam .

kāsakanda pu° kāsahetuḥ kandaḥ . kāsālau rājani0

kāsaghna tri° kāsaṃ hanti hana--hetvādau ṭaka . kāsahare suśrutokte 1 vidhānabhede . prāyogikaḥ snehanovairecanaḥ kāsaghnaḥ vāmanīyaśca ityupakrame vṛhatīkaṇṭhakārikātrikaṭukakāsamardaneṅgudītvaṅmanaḥśilācchinnaruhākarkaṭaśṛṅgīprabhṛtibhiḥ kāsaharaiśca kāsaghne (dhūme) . striyāṃ ṅīp . sā ca 2 kaṇṭakāryāṃ strī śabdaca° . harītako kaṇā śuṇṭhī maricaṃ kṣaudrasaṃyutam . kāsaghnomodakaḥ proktastūṣṇārocakanāśanaḥ bhāvapra° ukte 3 modakabhede pu° . kāśanāśakakāśaharādayo'pi . kāśaroganivārake tri° yena tena prakāreṇa vāsakaḥ kāsanāśakaḥ vaidyakam kāsaharaiśceti suśrutaḥ

kāsajit strī kāsaṃ jayati ji--kvip . 1 bhārgyām (vāmanahāṭī) rājani° . 2 kāśanāśake tri° .

kāsanāśinī strī kāsaṃ nāśayati naśa--ṇic--ṇini ṅīp . karkaṭaśṛṅgīvṛkṣe ratnamā° .

kāsandīvaṭikā strī veśavārabhede rājavallabhaḥ .

kāsamarda pu° kāsaṃ mṛdnāti mṛda--aṇ upa° sa° . kālakāsendā) vṛkṣe tadguṇādyuktaṃ bhāvapra° yathā kāsamardo'rimardaśca kāsāriḥ karkaśastathā . kāsamardadalaṃ rucyaṃ vṛṣyaṃ kāsaviṣāsranut . madhuraṃ kaphavātaghnaṃ pāṭanaṃ kaṇṭhaśodhanam . viśeṣataḥ kāsaharaṃ pittaghnaṃ grāhakaṃ laghu . suśrute'yaṃ surasādigaṇe paṭhitaḥ surasādiśabde vivṛtiḥ . kasya jalasyāsena kṣepeṇa mṛdyate'sau mṛda--karmaṇi ghañ veśavārabhede sa ca piṣṭajalamiśritavastragālitavesāvāra iti pākarājeśvaraḥ .

kāsamardana pu° kāsaṃ mṛdnāti mṛda--lyu 6 ta° . paṭole hārā

kāsara puṃstrī° ke jale āsarati ā + sṛ--ac 7 ta° . mahiṣe amaraḥ tasya kale sarvadāsaraṇāttathātvaṃ striyāṃ ṅīṣ .

kāsahan pu° kāsaṃ hanti hana--kvip . kaṇṭakārīkṛtaḥ kvāthaḥ sakṛṣṇaḥ sarvakāsahā ityukte kāsanāśake 1 kvāthabhede tasya kāsanāśakatvāt tathātvam 2 kāsanāśakamātre tri0

kāsāra pu° kasya jalasyāsārī'tra . 1 sarovare viṃśatyā ragaṇairacite 2 daṇḍakacchandobhede ca vṛtta° ṭī° . 3 pakvānnabhede na° bhāvapra0
     ghṛte tapte viniḥkṣipya kaṭāhe pācayenmanāk . tatastatra viniḥkṣipya khaṇḍaṃ bhāgasamaṃ pacet . tataścākṛṣya tat pātre kṣiptvā samyak sucikkaṇe . caturasrīkṛtaṃ hyetat bhavet kāsārasaṃjñakam . kāsāraṃ rucidaṃ śreṣṭhaṃ nātirūkṣaṃ napicchilam . hṛllāsakaphapittaghnaṃ virucau rucikārakam . prakṣipya māṣāśṛṅgāṭakaśerūṇāṃ pṛthak pṛthak . śālūkasya ca kartavyaṃ kāsāraṃ khaṇḍasarpiṣā .

kāsāri pu° 6 ta° . kāsamardavṛkṣe bhāvapra° kāsamardaśabde vivṛtiḥ .

kāsālu pu° kāsakārī āluḥ . koṅkaṇadeśaprasiddhe ālukabhede rājani0

kāsīsa na° kāsīṃ kṣudrakāsaṃ syati so--ka . (hirākas) upadhātubhede dantyadvayavānayamityeke kāśīsaśabde vivṛtiḥ . kāsīsaṃ trivṛtā dantī haritālaṃ surāṣṭrajā suśru° .

kāsṛti strī° kutsitā sṛtiḥ saraṇam . kutsitagatau na kāsṛtyā grāmaṃ praviśet gobhi0

kāstīra na° īṣattīramasyāsti koḥkā ni° suṭ . īṣattīrayukte nagarabhede si° kau° .

kāsmarya pu° kāśmarya + pṛṣo° śasya saḥ . gāmbhāryām

kāhakā strī kāhalā + pṛṣo° lasya kaḥ . kāhalāvādye dvirūpakoṣaḥ .

kāhala puṃstrī kutsitaṃ halati likhati hana--ac, koḥ kā . 1 viḍāle 2 kukvuṭe, striyāṃ ṅīṣ 3 śabdamātre pu° 4 mahāḍhakkāyām, strī ṭāpmedi° 5 dhustūrākāre vādyaśabdabhede 6 apsarobhede strī śabdaca° 7 adhyaktavākye na° hemaca° . 8 śuṣke 9 bhṛśe, 10 khale ca tri° medi° .

kāhalāpuṣpa pu° kāhaleva puṣpamasya . dhustūre śabdamā0

kāhali pu° kaṃ sukhamāhalati dadāti ā + hala + in 6 ta° . 1 śive mukhyo'mukhyaśca dehaśca kāhaliḥ sarvakāmadaḥ bhā° ānu01 7 a° 2 taruṇyāṃ yuvatyāṃ strī ṅīp medi° .

kāhī strī īṣadāhanti ā + hana--ḍa gaurā° ṅīṣ . kuṭajavṛkṣe rājani0

ki jñāne juho° para° saka° aniṭ . ciketi akaiṣīt . cikāya . vaidiko'yaṃ dhātuḥ

kiṃyu tri° kimicchati māntatvena niṣedhe'pi vede kyac tataḥ chandasi u . kimicchau kiṃyurvipronadyojohavīti ṛ° 3, 31, 4, kiṃyuḥ kimicchuḥ bhā0

kiṃrājan pu° kaḥkutsito rājā kṣepārthatvāt na ṭacsamā° . kutsite rājani . kimaḥ praśnārthakatve tu ṭac . kiṃ rājaityeva ba° va° . kiṃrājan ninditanṛpayukte deśādau tri0

kiṃvat tri° kiṃ vidyate'sya matup māntatvāt masya vaḥ . kiṃviśiṣṭe striyāṃ ṅīp . kasyeva kasminniva vā vati . kiṃtulyārthe ṣaṣṭhyantārthe saptamyantārthe ca avya° .

kiṃvadanti(ntī) strī kim + vada--jhic vā ṅīp . janaśrutau satye asatye vā lokapravāde amaraḥ . iti vyādhānāṃ mukhāt kiṃvadantī śrūyate hito° . asti kilaiṣā kiṃvadantī--asmākaṃ kule kālarātrikalpā vidyā nāma rākṣasī samutpasyate prabodhaca0

kiṃvā avya° kiñca vā ca dvandvaḥ . 1 vitarke 2 sambhāvanāyāṃ 3 pakṣāntaradyotane ca medi° padadvayamityanye

kiṃśāru pu° kutsitaṃ śṝṇāti kim + śṝ--ñuṇ . 1 dhānyādyagrabhāge, ama° śūrpaśodhritakaṇakiṃśārukāṃstaṇḍulānasakadadbhiḥ prakṣālya daśaku° 2 vāṇe° 3 kaṅkapakṣiṇi ca medi° kiñjarayoḥ śriṇaḥ uṇā° sū° śṝhiṃsāyām ityujjvaladattokteḥ śāntamadhyo'yaṃ śabdaka° dantyamadhyapāṭhaḥ prāmādikaeva . gatikārakopadatvena tatpu° prakṛtisvaraḥ .

kiṃśuka pu° kiñcit śukaiva śukatuṇḍābhapuṣpatvāt . 1 palāśe amaraḥ phalastanasthānavidīrṇarāgihṛdviśacchukāsyasmarakiṃśukāśugām naiṣa° kiṃśukāmbhojabakulacūtāśokādipuṣpitaiḥ suśrutaḥ te (daityā) hemaniṣkābharaṇāḥ kuṇḍalāṅgadadhāriṇaḥ . nihatā bahvaśobhanta puṣpitā iva kiṃśukāḥ bhā° va0105 a° . asyaca nirgandhatvam vidyāhīnā na śobhante nirgandhāiva kiṃśukāḥ cāṇakyaḥ . phalahīnatvañca avijñāya phalaṃ yohi karmetyevānudhāvati . sa śocet phalavelāyāṃ yathā kiṃśukasecakaḥ rāmā° 2 nandivṛkṣe rājani0

kiṃśulakaṃ pu° kiṃśuka + kiṃśulukādīnām pā° ni° lumadhyatā . palāśavṛkṣe śabdara° . asya giriśabde pare dīrghaḥ . kiṃśulukāgiriḥ (palāśapradhānaparvataḥ)

kiṃśulukādi pu° girau pare dīrghanimitte pā° ukte śabdagaṇe sa ca gaṇaḥ kiṃśuluka śāva naḍa añjana bhañjana lohita kukkuṭa .

kiṃsa tri° kiṃ syati so--ka savanādi° pūrvapadasthanimittāt na ṣatvam . kutsitacchedake tadgaṇe kiseti pāṭhāntaram pṛṣo° anusvāralopaḥ . tadarthe

kiṃsakhi pu° kaḥ kutsitaḥ sakhā kimaḥkṣepārthatvāt na ṭacsamā° . kutsite sakhyau sa kiṃsakhā sādhu na śāsti yo'dhipam kirā° praśnārthe kimaḥ ṭacsamā° . kiṃsakhaityeva .

kiṃsvit avya° dvandvaḥ . vitarke gaṇara° sthāṇurayaṃ kiṃsvit puruṣaḥ . sthāṇutvapuruṣatvābhyāṃ vitarko'tra gamyate .

kiki pu° kaka in pṛṣo° ittvam . 1 nārikele rājani° . kikītiśabdakārake 2 cāṣapakṣiṇi (svarṇacātaka) śabdamā° .

kikidiva pu° kikītyavyaktaśabdena dīvyati diva--ka . cāṣapakṣiṇi . in . kikidivirapyatra śabdamā° .

kikin pu° kikītiśabdo'styasya vīhyā° ini . kāṣapakṣiṇi kikīdiviriti padadvayam amaravyākhyāne kṣīrasvāmī .

kikira stri° kṝ--ghañarthe karmaṇi ka vede pṛṣo° ādau kyāgamaḥ . kīrṇe āviśya kikirā kṛṇu patnīnām ṛ° 6, 53, 7, kikirā kīrṇāni bhā° supāṃ sulugityādi nā āc . etena kikirāśabdakalpanaṃ cintyam .

kikīdi(dī)vi pu° kikītiśabdena dīvyati diva--in uṇā° sū° kikīdivīti nirdeśāt ni° dīrghaḥ . cāṣe si° kau° atra pūrvottarapadayorhrasvadīrghavinimaye kikidīviri tyapi tatraiva si° kau° . sākaṃ yakṣma prapata cāṣeṇa kikidīvinā ṛ010, 97, 13 .

kikkiṭa tri° kutsite . kikkiṭākāreṇa grāmyāḥ paśavobhavanti taitti° sa0

kikkiśa pu° suśrutokte daihike kṛmibhede . keśaromanakhādāśca dantādāḥ kikkiśāstathā kṛmiśabde vivṛtiḥ

kikkisāda pu° rājimantastu ityupakrame godhūmakaḥ kikkisāda iti suśrutokte sarpabhede . sarpaśabde vivṛtiḥ

kikhi pu° strī° (khyāṃka śeyāli) śṛgālabhede trikā0

kiṅkaṇī strī kiñcitkaṇati kaṇa--śabde in ṅīp . kṣudraghaṇṭikāyāṃ hemaca0

kiṅkara tri° kiñcit karoti ac . 1 dāse sevake striyāntu ṭāp . kiṅkarasya patnī ṅīṣ . 2 kiṅkarī dāsapatnyām strī avehi māṃ kiṅkaramaṣṭabhūrteḥ raghuḥ . viprasya kiṅkaro bhūpo vaiśyībhūpasya bhūmipa! . sarveṣāṃ kiṅkaraḥ śūdro brāhmaṇasya viśeṣataḥ purā° . kiṅkarasya gotrāpatyaṃ naḍā° phak . kaiṅkarāyaṇa tadgotrāpatye puṃstrī .

kiṅkala pu° sātvatavaṃśye nṛpabhede . bhajamānasya nimlociḥ kiṅkalomuṣṭireva ca bhāga° 9, 24, 5, naḍādau kiṅkaleti vā pāṭhaḥ tato gotrāpatye phak . kaṅkilāyana tadgotrāpatye puṃstrī0

kiṅkiṇī strī kiṅkiṇī + pṛṣo° ittvam . 1 kṣudraghaṇṭikāyām ama° . tadākāraphale 2 vikaṅkatavṛkṣe rājani° rathena kāñcanāṅgena kalpitena yathāvidhi . śaivyasugrīvayuktena kiṅkiṇījālamālināḥ bhā° ā° 220 a° saubhāgyaṃ mahadāpnoti kiṅkiṇīṃ pradadaddhareḥ viṣṇudha° pu° bhagnaṃ bhīmena marutā bhavatorathaketanam . pātitaṃ kiṅkiṇījālam veṇī° . 3 amlarasāyāṃ drākṣāyāṃ rudradharaḥ jalajambūvṛkṣe halāyudhaḥ kaṭphalaṃ kiṅkiṇī drākṣā lakucaṃ mocameva ca hārī° . kaṃśabdaḥ kiṇa iva yasyāṃ stutau gaurā° ṅīṣu . tantrasārokte 5 devīstutibhede sā ca kiṃ kiṃ duḥkhaṃ sakalajanani! kṣīyate na smṛtāyām ityādistutiḥ .

kiṅkiṇīkā strī kaṇa--śabde īkan prakṛteḥ kiṅkiṇādeśaḥ . kṣudravaṇṭikāyām . tamuvāha vāhaḥ saśabdacāmīra kiṅkiṇīkaḥ kumā° . abhūmipālān bhojān svānātiṣṭhat kiṅkiṇīkinaḥ hariva° 38 . asya puṃstvamapi kiṅkiṇīkavibhūṣitān

kiṅkiṇīkāśrama puṃna° bhā° prasiddhe tīrthabhede . vaimānika uspṛśya kiṅkiṇīkāśrame tathā nivāse'psarasāṃ divye kāmacārī mahīyate bhā° anu° 25 a° .

kiṅkira puṃstrī kiñcit kirati viyoginaṃ rāgāya vā kṝ--ka . 1 mramare 2 kokile 3 aśve ca sārasvataḥ striyāṃ jātitvāt ṅīṣ . 3 kāme pu° 4 gajakumbhe na° 5 raktavarṇe pu° 6 tadvati tri0

kiṅkirāta puṃ° kiṅkiraṃ raktavarṇamatati ata--aṇ . aśokavṛkṣe jaṭā° bharanamitaśiraḥ śekharaiḥ kiṅkirātaiḥ ratnā° .

kiṅkirāla pu° kiṅkirāya raktatāyai alati kāryānnoti ala--ac 3 ta° . varvūre vaidya° tasya niryāsayogena raktavarṇasthiratvakaraṇāt tasya tathātvam .

kiṅkirin pu° kiṅkara + ini . (vaici) vikaṅkatavṛkṣe jaṭā0

kiṅkila avya° kim + kila + dvandvaḥ . kiṅkileti kopāśraddhayoḥ gaṇaratnokte 1 kope 2 aśraddhāyāñca . na marṣaye na śraddadhe kiṅkila bhavān vṛṣalaṃ yājayet bhavatkartṛkaṃ śūdrayājanaṃ kopaviṣayaḥ aśraddhāviṣayaśca . tadarthaka kiṅkilaśabdayoge liṅ .

kiñca avya° kiñca ca ca dva° . 1 ārambhe, 2 samuccaye, 3 sākalpe, 4 sambhāvanāyāñca medi° 5 avāntare jaṭā0

kiñcana avya° kim + cana mugdha° padadvayamityanye . 1 asākalye, 2 alpe ca kim + cana--ac . 3 hastikarṇapalāśe pu° śabdaratnā° asākalye tu ciccana ityamarokteḥ caleti bhinnaṃ padam ataeva mayū° akiñcanaśabdonipātitaḥ .

kiñcit avya° kim + cit kiñca cicca samā° vā . 1 asākalye, 2 alpe ca rājani° . asya padadvayatvamate 1 akiñcitkara ityādau saha supeti samāsa iti vodhyam . idantayā nirdeṣṭumaśakyatvameva kiñcittvam . kampena kiñcit pratigṛhya mūrdhnaḥ raghuḥ kiñcit prakāśastimitogratāraiḥ . āvarjitā kiñcidiva stanābhyām kumā° .

kiñcilika pu° kiñcit culumpati sautraḥ culumpa--ḍu saṃjñāyāṃ kan . (keṃco) mahīlatākhye kīṭamede ama° pṛṣo° kiñciliko'pyatra amaraṭī° .

kiñjapya na° kiñcijjapyaṃ yatra . bhā° prasiddhe tīrthabhede kindānaśabde dṛśyam .

kiñjala na° kiñcit jalamatra . padmādeḥ keśare śabdara° pṛṣo° lalope kiñjalamapyatra rājani° .

kiñjalka pu° kiñcit jalati jala--apavāraṇe ka tasya nettvam . puṣpādeḥ 1 keśare, 2 puṣpareṇau, 3 nāgakeśare ca medi° padmamadhyasthe keśākāre padārthe . kecit kiñjalkasaṅkāśāḥ kecit pītāḥ payodharāḥ bhā° va0188 a° . padmodaracyutarajaḥ kiñjalkāruṇatāṃ gataiḥ bhā° va0158 a° kiñjalkinīṃ dadau cārbdhimālāmamlānapaṅkajām devīmā amare puṃstvaṃ jaṭādhare klīvatetyubhayaliṅgatā tadguṇādikaṃ bhāvapra° uktaṃ kiñjalkaḥ śītalorūkṣaḥ kaṣāyo grāhako'pi saḥ . kaphapittavṛṣānāharaktārśoviṣaśothajit tatra puṣpakeśare hiraṇyasrajoyājayeyuḥ vajrakiñjalkāḥ śatapuṣkarā hotuḥ ā° śrau° 9, 4, 5 vajraiḥkṛtakiñjalkāḥ kṛtakeśarā hotuḥ srajaḥkāryāḥ nārā0

kiṭa gatau saka° bhaye aka° bhvā° para° seṭ . keṭati akeṭīt kikeṭa pranikaṭati .

kiṭakiṭāya kiṭakiṭetyavyaktaśabdakaraṇe ḍāc--kyac--nāmadhātuḥ kiṭakiṭāyate akiṭakiṭāyīt dantāt kiṭakiṭāyate udgatākṣojihvāṃ khādati suśrutaḥ

kiṭi pu° kiṭa--gatau in kicca . śūkare amaraḥ striyā midantatvāt vā ṅīp

kiṭibha pu° kiṭiriva bhāti kṛṣṇatvāt bhā--ka . 1 keśakīṭe (ukuṇa) hema° . 2 sarpadaṃśanopadravabhede na° suśru° . dadravaḥ karṇikāścaiva visaryāḥ kiṭibhāni ca . tairbhavanīha daṣṭānāṃ yathāsvañcāpyupadravāḥ . piḍakopacayaścogrāḥ visarpāḥ kiṭibhāni ca . parvabhedorujastīvrojvaromūrchā ca dāruṇāḥ . daurbalyamaruciśvāsovamathurlomaharṣaṇam . daṣṭarūpaṃ samāsoktametacca vyāsataḥ śṛṇu suśru° . tallakṣaṇaṃ tatroktaṃ yathā . yat srāvi vṛttaṃ ghanamugrakaṇḍu tat snigdhakṛṣṇaṃ kiṭibhaṃ vadanti

kiṭṭa na° kiṭa--kta ni° iḍabhāvaḥ . 1 dhātūnāṃ male, 2 tailādyadhobhāgasthe male ca pṛthak kiṭṭaṃ pṛthaṅmalam yogārṇavaḥ . āhārasya rasaḥ sāra sārahīno maladravaḥ . sirāmi stattalaṃ nītaṃ vastiṃ mūtratvamāptuyāt . śeṣaṃ kiñcit, ca yattvasya tatpurīṣaṃ nigadyate bhāvapra° .

kiṭṭavarjita na° 3 ta° . śukre caramadhātau yathā ca tasya pāke kiñcit malaśūnyatvaṃ tathoktaṃ bhāvapra° tacca asṛkkaraśabde 560 pṛ° uktam .

kiṭṭāla pu° kiṭṭamālāti ā + lā--ka . 1 tāmbakalase kiṭṭarūpeṇa alati paryānnoti ala--ac . 2 lauhamale medi0

kiṇa pu° kaṇa gatau ac pṛṣo° ata ittvam . (gheṃṭā) . (kaḍā) 1 śuṣkabraṇe, 2 māṃsagranthau, 3 gharṣaṇaje cihne ca . jyāghātarekhākiṇalāñcanena raghuḥ karābhyāṃ kiṇajātāgyāṃ śanakaiḥ saṃvavāhatuḥ bhā° va° 144 a° .

kiṇi strī kiṇāya tannivṛttaye prabhavati bā° in . apāmārge śabdara0

kiṇihī strī kiṇa--astyarthe ini kiṇino vraṇān hanti hana--ḍa gau° ṅīṣ . apāmārge amaraḥ . iṅgudī--kiṇihī--dantī--saralā--devadārubhiḥ suśru0

kiṇva na° ulvādi° ni° . 1 surāvīje 2 pāpe ca medi° surāvījadravyabhedaśca nānāvidhaḥ sautrāmaṇīśabde vakṣyate, bhāvapra° surāvījantu kiṇvakam iti paribhāṣya surāvījaṃ yavagodhūmataṇḍulādi iti vyākhyātaṃ suśrute tu kalvasya taṇḍulāditī bhinnatvena nirdeśaḥ kṛtaḥ yathā vairecanikamūlānāṃ kvāthe māṣān subhāvitān . sudhautāṃstatkaṣāyeṇa śālīnāñcāpi taṇḍulān . avakṣudyaikataḥ piṇḍān kṛtvā śuṣkān sucūrṇitān . śālitaṇḍula cūrṇañca tatkaṣāyoṣmasādhitam . tasya piṣṭasya bhāgāṃstrīn kiṇvabhāgavimiśritān . maṇḍodakārthe kvāthañcadadyāttatyarvamekataḥ . nidadhyātkalase tāntu surāṃ jātarasāṃ pivet kiṇvādibhyomadaśaktivat sāṃ° sū° . ayaṃ śabda pu° na° iti bharataḥ . tasmai hitam apūpā° yat cha vā kiṇvya kiṇvītya tatsādhane dravye tri0

[Page 2047a]
kita saṃśaye rogāpanayane ca cā° para° saka° seṭ etadarthe svārthesan . cikitsati a cakitsīt cikitsā cikitsitum cikitsitaḥ . vāse aka° na san icchāyāṃ saka° na san . ketati aketīt . ketanaṃ ketuḥ

kita jñāne juho° para° saka° seṭ vaidiko'yam . cikitti aketīt . yaṃ noaciket citrabhāno ṛ010, 51, 3,

kita pu° kita--ka .? ṛṣibhede tasya gotrāpatyam aśvādi° phañ . kaitāyana tadgotrāpatye puṃ strī0

kitava pu° ki--bhāve--kta kitena vāti vā--ka . 1 dyūtakārake 2 dhustūravṛkṣe amaraḥ 3 vañcake, 4 khale, ca tri° medi° 5 cauranāmakagandhadravye, pu° śabdaratnā° . yanmā piteva kitavaṃ śaśāsa ṛ° 2, 29, 5 . ghṛtakārake kitavānakṣairdidhyāsamaprati atha° 7, 5, 1, stenāḥ māhasikādhūrtāḥ kitavā yodhakāśca ye . asākṣiṇaśca te dṛṣṭāsteṣu satyaṃ na vidyate nāradaḥ . kitavādyūtakarāḥ raghu° . dyūte viśeṣaḥ yā° mitā° darśitoyatha draṣṭārovyavahārāṇāṃ sākṣiṇaśca ta evahi yā° dyūtavyavahārāṇāṃ draṣṭārasta eva kitavā eva rājñā niyoktavyāḥ na punaḥśrutādhyanasampannā ityādi niyamo'sti . sākṣiṇaśca dyūte dyūtakārā eva kāryāḥ na tatra strībālakitavetyādiniṣedho'sti . kvacit dyūtanniṣeddhundaṇḍamāha mi° rājñā sacihnannirvāsyāḥ kūṭākṣopadhidevinaḥ yā° kūṭairakṣādibhirupadhinā ca mativañcanahetunā maṇimantrauṣadhādinā ye dīvyantitān śvapadādinā'ṅkayitvā rājā svarāṣṭrānnirvāsa yet . nāradena nirvāsane viśeṣa uktaḥ kūṭākṣadevinaḥ pāpān rājā rāṣṭrādvivāsayet . kaṇṭhe'kṣamālāmāsajya sahye ṣāṃ vinayaḥ smṛta iti . yāni ca manuvacanāni dyūtaniṣedhaparāṇi dyūtaṃ samāhvayañcaiva yaḥ kuryātkārayeta vā . tān sarvān ghātayedrājā śūdrāṃśca dvijaliṅginaḥ ityādīni tānyapi kūṭākṣadevanaviṣayatayā rājādhyakṣasabhikarahitadyūtaviṣayatayā ca yojyāni mi° kiñca dyūtamekamukhaṃ kāryantaskarajñānakāraṇāt yā° . yatpūrvoktaṃ dyūtantadekaṃ mukhaṃ pradhānaṃ yasya dyūtasya tattathoktaṃ kāryam . rājādhyakṣādhiṣṭhitaṃ rājñā kārayitavyamityarthaḥ taskarajñānakāraṇāt taskarajñānarūpamparyālocya prāyaśaḥ cauryārjitadhanā eva kitavābhavantyataścauravijñānārtha mekamukhaṃkāryam mitā° . glahe śatikavṛddhestu sabhikaḥ pañcakaṃ śatam . gṛhṇīyādghūrtakitavāt itarāddaśakaṃ śatam yā° . yadā'śrauṣaṃ vāsasāṃ tatra rāśiṃ samākṣipat kitavo mandabuddhiḥ bhā° ā° 1 a° . kitavasya gotrāpatyam aśvā° phañ . kaitavāyana tadgotrāpatye puṃstrī . utkarā° caturarthyāṃ cha . kitavīya tannirvṛttādau anantarāpatyetikā° jhiñ . kaitavāyani tadapatye puṃstrī° taikāyaniśabdena dvandve phiño luk, bahutve . taikāyanayaśca kaitavāyanayaśca tikakitavāḥ, . asya vyāghrādi° upamitasamāsaḥ . kitavadhūrtaḥ . śauṇḍā° 7 ta° . akṣakitavaḥ . vañcake tava kitava! kimāhitairvṛthā naḥ māghaḥ 6 rocananāmagandhadravye rājani° .

kintanu pu° kā kutsitā tanurasya . (mākaḍasā) khyāte kīṭabhede trikā0

kintamām avya° kutsitārthe kim + bahūnāṃ madhye ekasyāti śaye tamap āsu . bahuṣu madhye prakṛṣṭe kutsite

kintarām avya° kutsitārthe kim + dvayormadhye ekasyātiśaye tarap āmu . dvayormadhye prakṛṣṭe kutsite .

kintu avya° kiñca tu ca dva° . 1 pūrvavākyasaṅkocajñāpane, 2 prāguktaviruddhārthe, 3 kiṃpunarityarthe ca medi° .

kintughna pu° tithyardharūpakaraṇabhede karaṇaśabde vivṛtiḥ

kindata pu° bhārataprasiddhe kūpabhedarūpe tīrthe kindataṃ kūpa māsādya tilaprastha pradāya ca . gaccheta paramāṃ siddhimṛṇai rmuktaḥ kurūdvaha! bhā° va0830 a° .

kindama pu° ṛṣibhede sahi mṛgarūpeṇa mṛgīrūpadhāriṇyā striyā saha saṅgamakāle pāṇḍunā mṛgabuddhyā hataḥ . tatkathā bhā° ā° 118 a° yathā rājā pāṇḍurmahāraṇye mṛgavyālaniṣevite . caran maithunadharmasthaṃ dadarśa mṛgayugmakam . tatastāñca mṛgīṃ tañca rukmapuṅkhaiḥ sa patribhiḥ . nirbibheda śaraistīkṣṇaiḥ pāṇḍuḥ pañcabhirāśugaiḥ . sa ca rājan! mahātejā ṛṣiputrastapodhanaḥ . bhāryayā saha tejasvī mṛgarūpeṇa saṅgataḥ ityupakramya pāṇḍuṃ prati taccharaviddhasya tasya śāpadānamuktaṃ tatraiva yathā mṛga uvāca . nāhaṃ ghnantaṃ mṛgān rājan! vigarhecātmakāraṇāt . maithunantu pratīkṣyaṃ me tvayehādyānṛśaṃsyataḥ . sarvabhūtahite kāle sarvabhūtepsite tathā . ko hi vidvān mṛgaṃ hanyāccarantaṃ maithunaṃ vane . asyāṃ mṛgyāñca rājendra! harṣānmaithunamācaram . puruṣārthaphalaṃ kartuṃ tattvayā viphalīkṛtam . pauravāṇāṃ mahārāja! teṣāmakliṣṭakarmaṇām . vaṃśe jātasya kauravya! nānurūpamidantava . nṛśaṃsaṃ karma sumahat sarvalokavigarhitama . asvargyamayaśasyañcāpyadharmiṣṭhañca bhārata! . strībhogānāṃ viśeṣajñaḥ śāstradharmārthatattvavit . mārhastvaṃ surasaṅkāśa! kartumasvargyamīdṛśam . tvayā nṛśaṃsakartāraḥ pāpācārāśca mānavāḥ . nigrāhyāḥ pārthivaśreṣṭha! trivargaparivarjitāḥ . kiṃ kṛtaṃ te naraśreṣṭha! māmihānāgasaṃ ghnatā . muniṃ mūlaphalāhāraṃ mṛgaveśadharaṃ nṛpa! . vasamānamaraṇyeṣu nityaṃ śamaparāyaṇam . tvayāhaṃ hiṃsito yasmāttasmāttvāmapyahaṃ śape . dvayornṛśaṃsakartāramavaśaṃ kāmamohitam . jīvitāntakaro bhāva evamevāgamiṣyati . ahaṃ kimindamo nāma tapasā bhāvito muniḥ . vyapatrapanmanuṣyāṇāṃ mṛgyāṃ maithunamācaram . mṛgo bhūtvā mṛgaiḥ sārdhaṃ carāmi gahane vane . na tu te brahmahatyeyaṃ bhaviṣyatyavijānataḥ . mṛgarūpadharaṃ hatvā māmevaṃ kāmamohitama asya tu tvaṃ phalaṃ mūḍha! prāpsyasīdṛśameva hi . priyayā saha saṃvāsaṃ prāpya kāmavimohitaḥ . tvamapyasyāmavasthāyāṃ pretalokaṃ gamiṣyasi . antakāle hi saṃvāsaṃ yayā gantāsi kāntayā . pretarājapuraṃ prāptaṃ sarvabhūtaduratyayam . bhaktyā matimatāṃ śreṣṭha! saiva tvānugamiṣyati . vartamānaḥ sukhe duḥkhaṃ yathāhaṃ prāpitastvayā . tathā tvāñca sukhaṃ prāptaṃ duḥkhamabhyāgamiṣyati .

kindarbha pu° ṛṣibhede tasyāpatyam vidā° añ . kaindarbha tadapatye puṃstrī0

kindāna na° kiñcidapi dānamāvaśyakaṃ yatra . bhārataprasiddhe sarakatīrthasthe tīrthabhede sarakamupakrasya kindāne ca naraḥ snātvā kiñjapye ca mahīpate! . aprameyamavāptoti dānaṃ japyañca bhārata! bhā0, va0, 83 a° .

kindāsa puṃ kaḥ kutsitodāsaḥ . nindite dāse tataḥ anārṣatvāt apatye vidā° añ . kaindāsa tadapatye puṃstrī° .

kindhin puṃ kutsitā dhīrastyasya vrīhyā° ini . aśve trikā° striyāṃ ṅīp .

kinnara puṃstrī kaḥ kutsito naraḥ turaṅgavadanatvāt . devayonibhede sa ca pulastyarṣiputrabhedaḥ . rākṣasāśca pulasvasya vānarāḥ kinnarāstathā . yakṣāśca manujavyāghra! putrāstasya ca dhīmataḥ bhā° ā° 66 a° . kinnarān vānarān matsyān vividhāṃśca vihaṅgamān manuḥ striyāṃ ṅīṣ . ṛkṣīṣu ca tathā jātā vānarāḥ kinnarīṣu ca rāmā° . kiñcitkvaṇatkinnaramadhyuvāsa udgāsyatāmicchati kinnarāṇām kumā° . kimidaṃ kinnarakaṇṭhi! supyate raghuḥ . 2 varṣabhede ca kimpuruśabde vivṛtiḥ 3 arhadupāsakabhede hema° .

[Page 2048b]
kinnareśa puṃ 6 ta° . kuvere tasya tadadhipatvakathā kāśī° kha° 13 a° yathā varaṃ dadāmi te vatsa! tapasā'nena toṣitaḥ . nidhīnāmadhināthastvaṃ guhyakānāmapīśvaraḥ . yakṣāṇāṃ kinnarāṇāñca rājā rājñāñca suvrata! . patiḥ puṇyajanānāñca sarbeṣāṃ dhanadobhava kinnareśvarādayo'pyatra

kinnu avya° kiñca nu ca dva° . 1 praśne, 2 vitarke 3 sādṛśye 4 sthāne ca jaṭādharaḥ padadvayamityeke .

kipya pu° suśrutokte purīṣaje kṛmibhede . ayavā viyavāḥ kipyāścipyā gaṇḍūpadāstathā . curavodvimukhāścaiva saptaivaite purīṣajāḥ suśru° .

kim tri° ku--śabde bā° ḍimu . 1 kutsite 2 jijñāsite 3 vitarkaviṣaye . 4 kutsāyāṃ 5 garhaṇe 6 vitarke 7 praśne 8 sādṛśye, (prakāre) 9 karaṇe ca avya° jaṭā° 10 īṣadarthe 11 atiśaye gaṇaratnam . tatra triliṅgasya sarvanāmatā ke kasmai ityādi ke yūyaṃ sthala eva saṃprati vayaṃ praśnoviśeṣāśrayaḥ sā° da° . kasmai nātha! samarpya kairavakulaṃ vyomāntamālambase udbhaṭaḥ . keṣāṃ naiṣā bhavati kavitā kāminī kautukāya prasannarā° . kasmiṃścidvanoddeśe bhāsurakonāma siṃhaḥ prativasati pañcatantram . kasminnu khalu vijñāte sarvaṃ vijñātaṃ bhavati muṇḍakaśrutiḥ . ninditārthe kiṃrājā kiṅgauḥ ityādi . kiṃrājā yo na rakṣati sa kiṃsasrā sādhu na śāsti yo'dhipam kirā° ityādi tatra īṣadarthe na kimapyasyāsti . kiñcidapi nāstītyarthaḥ atiśaye kimapyeṣa pragalbhase atiśayitaṃ pragalbhase ityarthaḥ avyayasya praśne kimidaṃ kinnarakaṇṭhi supyate raghuḥ tatra kiṃśabdaśaktibodhādiprakāro gadādhareṇa śaktivāde darśito yathā . kiṃpadasya jijñāsite śaktiḥ etadeva svīyajijñāsājñāpanāya kiṃpadaghaṭitapraśnavākyaṃ prayujyate . tatroddeśyavācakakiṃpadasya samabhivyāhṛtapadopasthāpyatāvacchedakadharmābacchinnavidheyatānirūpitoddeśyatāvacchedakatvena vaktṛjijñāsito dharmaḥ pravṛttinimittaṃ upasthāpyatāvacchedakatvāntamupalakṣaṇatayānugamakaṃ śābdabodhe tadabhānāt . evañca kaḥ pacatītyataḥ pākakṛtitvāvacchinnavidheyatānirūpitoddeśyatāvacchedakatvena jijñāsito yo dharmastadvānpacatītyākāro'nvayabodhaḥ pratipādyate kiñciddharmāvacchinnoddeśyatānirūpitapākakṛtitvābacchinnabidheyatāśālijñānaṃ bhabatvityākārikāyā jijñāsāyāstādṛśabodhaviṣayakatayā tādṛśecchāviyayībhūtajñānajanakādbrāhmaṇaḥ pacatītyuttaravākyāttannivṛttiriti tādṛśapraśnānantaraṃ tathaivottaraṃ prayujyate . na caivaṃ prameyaḥ pacatītyuttaravākyameva kathaṃ tādṛśapraśnānantaraṃ na prayujyate tajjanyajñānasyāpi tādṛśecchāviṣayatvāditi vācyaṃ jijñāsāviṣayībhūtasvasamabhivyāhṛtapadopasthāpyavidheyanyūnavṛttidharmāvacchinnaeva tādṛśakiṃpadasya śaktyabhyupagamāt . abhedena svārthānvitoddeśyavācakapadāntarasamabhivyāhṛtakiṃpadasya śakyatāvacchedakagarbhe ca svārthābhedānvayitāvacchedakatvopalakṣitadharmanyūnavṛttitvamapi dharmāṃśe viśeṣaṇaṃ deyamataḥ ko brāhmaṇaḥ pacatītyādipraśnānantarañcaitraḥ pacatītyādikamuttaravākyaṃ prayujyate natu manuṣyaḥ pacatītyādikaṃ manuṣyatvāderbrāhmaṇatvādyanyūnavṛttitvāttadavacchinnoddeśyakatvena jñānaviṣayecchāyāstatrāpratīteḥ evaṃ yatroddeśyatāvacchedake kiṃpadārthasyābhedenānvayastatra tadanvayitāvacchedakadharmāvacchinnabiśeṣaṇatāpannatadanvayitāvacchedakadharmanyūnavṛttidharmābacchinnoddeśyatāvacchedakatākaprakṛtajñānagocarecchā kiṃpadena bodhyate'taḥ kati ghaṭāḥ santītyādau ḍatipratyayārthe saṃkhyādau kiṃpadārthakha jijñāsitadharmāvacchinnasyābhedenānvayāt saṃkhyātvanyūnavṛttidaśatvatvādyavacchinnoddeśyatāvacchedakatākabodhajanakaṃ daśasaṃkhyakā ghaṭāḥ santītyuttaraṃ tatra prayujyate . yatroddeśyatāvacchedakībhūtavibhaktyādyarthe bhedena kiṃpadārthānvayaḥ kasya putraḥ sundara ityādau tatra yādṛśasambandhena yadavacchinne yadanvayastatra tādṛśasambandhena viśeṣadharmāvacchinnaviśeṣitatadavacchinnaniṣṭhoddeśyatāvacchedakatāvacchedakatākaprakṛtabidheyajñānagocarecchā pratīyate evaṃ vidheyavācakakiṃpadasya svasamabhivyāhṛtapadopasthāpyatāvacchedakatvopalakṣitadharmāvacchinnoddeśyatānirūpitavidheyatāvacchedakatayā jijñāsito viśeṣadharmastadavacchinne śaktirityayaṃ ka ityādau idantvāvacchinnāṃśe bidheyatāvacchedakatvena jijñāsitadharmavānityākārako'nvayabodhaḥ . tena tadviṣayakajijñāsājanakajñānajanakaṃ cāyaṃ brāhmaṇa ityādyuttaravākyaṃ tādṛśapraśrānantaraṃ prayujyate . evaṃ yatra vedheye vidheyatāvacchedake vā kiṃpadārthasya tadavacchedakadharmasyābhedena vānvayaḥ idaṃ kim idaṃ kiṃdhanaṃ bhavataḥ kati putrāḥ bhavān kasya putra ityādau rītiḥ pūrvavadūhanīyā kiminduḥ kiṃ padmaṃ kimu mukuravimbaṃ kimu mukhaṃ kimabje kiṃ mīnau kimu madanavāṇau kimu dṛśau . kaṭau vā gucchau vā kanakakalaśau vā kimu kucau taḍidvā tārā vā kanakalatikā vā kimabalā ityādāvavyayakimo vāśabdasyeva vitarko'rthaḥ . vitarkaśca prayoktuḥ sambhāvanātmakaṃ jñānaṃ tadarthasya ca viśeṣyatāsambandhena prathamāntapadopasthāpyaviśeṣye prakāritāsambandhena tatra ca viśeṣaṇasya candrāderanvayaḥ nāmārthenāvyayārthasya bhedānvaye'virodhāt . yatra viśeṣaṇavācakamapi prathamāntaṃ tatrābhedasambandhāvacchinnaprakāritāsaṃsargaḥ yatra tu prakṛtyarthasya viśeṣyatayā svārthabodhakaṃ vibhaktyantaṃ, yatra kiṃpadāsattve tādṛśavibhaktyantasamudāyārthasya viśeṣye yādṛśasambandhenānvayastādṛśasambandhāvacchinnaprakāritaiva tādṛśārthasya kiṃpadārthe saṃsargo'taḥ kimindurityādāvabhedena candrādiprakārikā ghanamidaṃ kiṃ caitrasyetyādāvāśrayatvādisambandhena caitrasvatvādiprakārikā sambhāvanā niyamataḥ pratīyate kimindurityādau sambhāvanābodhottara tatprayojakāhlādakatvādipratītistvārthī . kutsārthakamapi kvacitkiṃpadaṃ yathā kiṅgaurityādau .

kimicchaka tri° kimicchasi kimicchasīti pṛcchati pṛṣo° . kimicchasi kimicchasīti praśnakārake bhojanādyarthamāhvānāya niyukte 1 bhṛtyādau . sumanomodakai ratnairhiraṇyena ca bhūriṇā . gobhirvastraiśca rājendra! vividhaiścakimicchakaiḥ bhā° śā° 38 kimicchasi kimicchasītipraśnakārakairbhṛtyaiḥ vividhairgovastrādibhirnimantrayadbhiḥ nīlaka° . kimicchasīti praścena dānārthaṃ kāyati śabdāyate'tra pṛṣo° . 2 mārkaṇḍeyapurāṇīkte vratabhede pu° tadvrate hi purohitasya vīrāyā(tannāmarājamahiṣyāḥ) vadato'rthijanaṃ prati . kaḥ kimicchati duḥsādhyam kāryaṃ kiṃsādhyatāmiti . karandhamasya mahiṣī kimicchakamupoṣitā . rājaputro'pyavikṣittu śrutvā paurohitaṃ vacaḥ . pratyuvācārthinaḥ sarvān rājadvāramupāgatān . mayā sādhyaṃ śarīreṇa kāryaṃ kiñcit bravītu me . mama mātā mahābhāgā kimicchakamupoṣitā . śṛṇvantu me'rthinaḥ sarve pratijñātaṃ mayātra vai . kimicchatha dadāmyevaṃ kriyamāṇe kimicchake arthino'bhilāṣānurūpadānārtha kecchāpraśnapūrvakaṃ taddānaṃ vihitamiti tasya tathātvam . 3 icchāviṣayapraśnapūrvakeṣṭecchānurūpadeyamātre'pi prati śrayān sabhāḥ kūpān prapāḥ puṣkariṇīstathā . naityakāni ca sarvāṇi kimicchakamatīva ca bhā° śā06685 ślo0

kimīdin tri° kimidānīmiti carati kim + idānīm + ini pṛṣo° . kimidānīmityevaṃ caraṇaśīle piśunekhale dveṣe dhattamanavāyaṃ kimīdine ṛ° 7, 104, 2, kimīdine kimidānī maticarate piśunāya bhā° vilupantu yātudhānā atriṇo ye kimīdinaḥ atha° 1, 7, 3,

kimu avya° kai--ḍimu . 1 praśne, 2 niṣedhe, 3 vitarke, 4 nindāyāñca medi° kimu bhīrurarāryase bhaṭṭiḥ

kimuta avya° kiñca uta ca dva° . 1 praśne, 2 vitarke 3 vikalpe, 4 atiśaye ca . kaimatikanyāyaḥ tasya śabdadvayātmakatve tanna syāditi bodhyam āho utāho kimuta vitarke kiṃ kimūta ca hema° kimu--uta iti chedaḥ tena kimūtetyekaśabdakalpanaṃ cintyam

kimpaca tri° kiṃ pacati paca--ac . kṛpaṇe rāyasu° . sahi ātmodarapūrtisamarthamātraṃ pacati nāgantukātithibhyodānaparyāptam . iti tasya tathātvam .

kimpacāna tri° kim + pala--ānac . ātmodarapūrtimātraparyāptapākakartari kṛpaṇe amaraḥ .

kimpāka pu° kutsitaḥ pākoyasya . (mākhāla) mahākāla latāyāṃ ratnamā0

kimpunā strī bhā° prasiddhe nadībhede kimpunā ca viśalyā ca tathā vaitaraṇī nadī bhā° sa09 varuṇasabhāvarṇane . vitastāñca mahābhāga! kāverīñca mahānadīm . śoṇañca puruṣavyāghra! viśalyāṃ kimpunāmapi bhā° va° 188 a0

kimpu(mpū)ruṣa pu° kutsitaḥ pu(pu)ruṣaḥ . devayonibhede devagāyake amaraḥ . sa ca aśvākārajaghanaḥ narākāramukhaḥ . kinnarastu aśvākāravadanaḥ narākārajaghana iti tayorbhedaḥ . ataeva rākṣasāśca pulastyasya vānarāḥ kinnarāstathā iti pulastyasya vaṃśamuktvā pulahasya sutāḥ rājan! śalabhāśca prakīrtitāḥ . siṃhāḥ kimpuruṣā vyāghrā yakṣāīhāmṛgāstathā bhā° ā° 66 a° pulahavaṃśe kimpuruṣasya kīrtanam . ataeva bhāga° 8, 20, 13, nedurmuhudundabhayaḥ sahasraśogangharvakimpūruṣakinnarājaguḥ . tayorbhedena nirdeśaḥ . sa yaṃ puruṣamālabhata sa kimpuruṣo'bhavat śata° vrā° 1, 2, 3, 9, kiṃpuruṣāvāse 2 varṣabhede . kutsitapuruṣatvasāmyāt parasparamabhedābhiprāyeṇa ubhayorapyubhayaparatā tena kvacit kinnaravarṣamityucyate kvacicca kimpuruṣavarṣam iti . tadadhiṣṭhānadeśabhedaśca varṣabhedaḥ sa ca kiṃnnaravarṣamato harivarṣamiti vibhajya mālyavajjaladhimadhyavarti yat tattu bhadraturagaṃ (mukhena turagatulyam) jagurbudhāḥ si° śi° uktaḥ bhāga° 5, 19, kimpuruṣe varṣe ityuktam . deśaṃ kimpuruṣāvāsaṃ drumaputreṇa rakṣitam bhā° sa° 27 a° . drumaḥ kiṃpuruṣeśaśca upāste dhanadeśvaram bhā° sa° 10 a° . kāśmīrarājo gonardaḥ karūṣādhipatistathā . drumaḥ kimpuruṣaścaiva parvatīyohyanāmayaḥ harivaṃ° 92 a° . priyāmukhaṃ kimpuruṣaścucumbe yadṛcchayā kimpuruṣāṅganānām kumā° .

kimpuruṣeśvara puṃ 6 ta° 1 kuvere kumpuruṣavarṣeśvare 2 drumābhidherājani ca .

kimbharā strī kiñcit bibharti bhṛ--ac . nalīnāmagandhadravye śabdaca0

kiyat tri° kimu + parimāṇe, vatup kimaḥ kyādeśaḥ vasya yaḥ . kiṃparimāṇe gantavyamasti kiyadityasakṛd bruvāṇā sā0, da0, madarthasandeśamṛṇālamantharaḥ priyaḥkiyaddūramiti tvayodite bhavedamībhiḥ kamalodayaḥ kiyān naiṣa0, striyā° ṅīp niviśate yadi śūkaśikhā pade sṛjati sā kiyatīmiva na vyathām naiṣa° .

kiyadetikā strī kiyat etat ārabhyamāṇaṃ karoti ṇici ḍidvattve ṭilope ṇvul . udyoge utsāhe hema° . trikā° kiyetadaketi pāṭhaḥ prāmādikaḥ .

kiyāmbu tri° kiyadambuyatra vede pṛṣo° tolopaḥ . kiṃpramāṇāmbuyukte kiyāmbvatra rohatu pākadūrvā vyalkaśā ṛ° 10, 16, 13, .

kiyāha puṃ raktavarṇe aśve hemaca° .

kiyedhās avya° kiyatprakāre ityarthe niru6 20 vṛtrāya vajramīśānaḥ kiyedhāḥ va0, 1, 61, 12, kiyedhāḥ kiyaddhā-- iti bhā° .

kira puṃstrī kṝ--ka . 1 śūkare amaraḥ striyāṃ jātitvāt ṅīṣ 2 vikṣepakamātre tri° . kīryate'tra ādhāre kṝ--ghañarthe ka . 3 avaskaravikṣepadeśe paryantabhūmau . kirātaḥ

kiraka puṃ svalpaḥ kiraḥ alpe kan . 1 vālaśūkare 2 lekhake ca trikā0

kiraṇa puṃ kīryate paritaḥ kṝ--karmaṇi kyu . sūryādeḥ raśmau svakiraṇapariveṣonmeṣaśūnyaḥ pradīpaḥ raghuḥ ekohi doṣo guṇasannipāte nimajjatīndoḥ kiraṇeṣvivāṅkaḥ kumā° . tataḥ arīhaṇā° caturarthyā vuñ . kairaṇaka tannirvṛttādau tri0

kiraṇamālin puṃ kiraṇānāṃ mālā'styasya ini . sūrye hārā° .

kirāṭikā strī° kire paryanta bhūmau aṭati aṭa--ṇvul . varyanva bhūmicāriṇyāṃ śārikāyāṃ pakṣiṇyām śabdaci0

[Page 2051a]
kirāta puṃstrī kiramavaskarāderniḥkṣepasthānaṃ paryantabhūmimatati ata + aṇa upa° sa° . 1 nīcajātibhede sa ca avaskaraniḥkṣepasthānaparyantadeśāśrayaḥ vyādhādiḥ . jātiśabde vivṛtiḥ . taptakuṇḍaṃ samārabhya rāmakṣetrāntakaṃ śive! . kirātadeśo vijñeyo vindyaśaile'vatiṣṭhate iti śaktisaṃgamokte 2 deśabhedepu° bhūmni . vṛhat sa° kūrmavibhāge 3 aiśānyamukte 3 deśabhede ca aiśānyāṃ merukanaṣṭarājyeṇrapakrame vanarājyakirātacīnakaulindāḥ ityuktam taddeśānāṃ rājā aṇ . kairāta taddeśanṛpe vahuṣu aṇoluk . kirātāḥ . te ca kramaśo vedānadhyayanādinā vṛṣalatvamāptā yathāha manuḥ śanakaistu kriyālopādimāḥ syuḥ kṣatrajātayaḥ . vṛṣalatvaṃ gatā loke brāhmaṇādarśanena ca . pauṇḍrakāścauḍradraviḍāḥ kāmbojā yavanāḥ śakāḥ . pāradāpahnavāścīnā kirātāḥdaradāḥ khasāḥ iti . jātau striyāṃ ṅīṣ . 4 matsyabhede puṃstrī° kirātastathā striyāṃ cāmaravāhinyāṃ matsyajātyantare dvayoḥ keśavokteḥ 5 cāmaravāhinyāṃ strī . nausaṃśrayāṃ pārśvagatāṃ kirātīm raghuḥ kirātīṃ--cāmaragrāhiṇīṃ dāsīm malli° . tapasyadarjunaprasādārthaṃ kirātarūpeṇa gatatvāt 6 śive tasya patnyāṃ tathārūpāyāṃ 7 purgāyāṃ strī ṅīṣ kirātī ñcīravasanāṃ caurasenānamaskṛtām . ājyapāṃ somapāṃ saumyāṃ sarvaparvatavāsinīm harivaṃ° 178 a° durgāstave . tatra vyādhe muktāphalaiḥ keśariṇāṃ kirātāḥ yadvāyuranviṣṭamṛgaiḥkirātaiḥ, kumā° . 8 bhūminimbe puṃ° rājani° 9 ghoṭakarakṣake sārasvataḥ . 10 alpatanau tri° medi° . paryantāśrayibhirnijasya sadṛśaṃ nāmraḥ kirātaiḥ kṛtam ratnā° . atra svanāmasadṛśatvañca vānarabhiyā saṅkocitadehatvenālpatanutvāt svanāmasamānupūrvīkapadabodhyālpatanutvakaraṇāt paryantāśrayitvaviśeṣaṇādvā tathātvam tatra bhūnimbaguṇādyuktaṃ bhāvapra° yathā kirātaḥ sārako rūkṣaḥśītalastiktako laghuḥ . sannipātajvaraśvāsakaphapittāsradāhanut . kāsaśothatṛṣākuṣṭha jvaravraṇakṛmipraṇut . svārthe ka . kirātaka bhūminimbe rājani° . kirātaṃ śivamadhikṛtya kṛtogranthaḥ aṇ kairāta bhāratavanaparvāntargate'vāntara parvabhede tatratyakathā bhā° va039 a° yathā gateṣu teṣu sarveṣu tapasviṣu mahātmasu . pinākapāṇirbhagavān sarvapāpaharo haraḥ . kairātaṃ veśamāsthāya kāñcanadrumasannibham . vibhrājamāno vipulo girirmerurivāparaḥ . śrīmaddhanurupādāya śarāścāśīviṣopamān . niṣpapāta mahāvego dahano dehavāniva . devyā sahomayā śrīmān samānavrataveśayā . nānāveśadharairhṛṣṭairbhūtairanugatastadā . kirātaveśasaṃchannaḥ strīmiścāpi sahasraśaḥ . aśobhata tadā rājan! sa deśo'tīva bhārata! . kṣaṇena tadvanaṃ sarvaṃ niḥśabdamabhavattadā . nādaḥ prasravaṇānāñca pakṣiṇāñcāpyupāramata . sa sannikarṣamāgamya pārthasyākliṣṭakarmaṇaḥ . mūkaṃ nāma danoḥ putraṃ dadarśādbhutadarśanam . vārāhaṃ rūpamāsyāya tarjayantamivārjunam . hantuṃ paramaduṣṭātmā tamuvācātha phālgunaḥ . gāṇḍīvaṃ dhanurādāya śarāṃścāśīviṣopamān . sajyaṃ dhanurdharaṃ kṛtvā jyāghoṣeṇa ninādayan . yanmāṃ prārthayase hantumanāgasamihāgatam . tasmāttvāṃ pūrvamevāhaṃ netā'dya yamasādanam . dṛṣṭvā taṃ prahariṣyantaṃ phālgunaṃ dṛḍhadhanvinam . kirātarūpī sahasā vārayāmāsa śaṅkaraḥ . mayaiṣa prārthitaḥ pūrvamindrakīlasamapramaḥ . anādṛtya ca tadvākyaṃ prajahārātha phālgunaḥ . kirātaśca samaṃ tasminnekalakṣye mahādyutiḥ . pramumocāśaniprakhyaṃ śaramagniśikhopamam . tau muktau sāyakau tābhyāṃ samaṃ tatra nipetatuḥ . mūkasya gātre vistīrṇe śailasaṃhanane tadā . yathā'śanervinirghoṣo vajrasyeva ca parvate . tathā tayoḥ sannipātaḥ śarayorabhavattadā . sa viddho bahubhirvāṇai rdīptāsyaiḥ pannagairiva . mamāra rākṣasaṃ rūpaṃ bhūyaḥ kṛtvā vibhīṣaṇam . sa dadarśa tato jiṣṇuḥ puruṣaṃ kāñcanaprabham . kirātaveśasaṃchannaṃ strīsahāyamamitrahā . tamabravīt prītamanāḥ kaunteyaḥ prahasanniva . ko bhavānaṭate śūnye vane strīgaṇasaṃvṛtaḥ . na tvamasmin vane ghore bibheṣi kanakaprabha! . kimarthañca tvayā viddho varāho matparigrahaḥ . mayā'bhipannaḥ pūrvaṃ hi rākṣaso'yamihāgataḥ . kāmāt paribhavādvā'pi na me jīvan vimokṣyase . na hyeṣa mṛgayādharmo yātvayā'dya kṛto mayi . tena tvāṃ bhraṃśayiṣyāmi jīvitāt parvatāśrayam . ityuktaḥ pāṇḍaveyena kirātaḥ prahasanniva . uvāca ślakṣṇayā vācā pāṇḍavaṃ savyasācinam . na matkṛte tvayā vora! bhīḥ kāryā vanamantikāt . iyaṃ bhūmiḥ sadā'smākamucitā vasatāṃ vane . tvayā tu duṣkaraḥ kasmādiha vāsaḥ prarocitaḥ? . vayantu bahusatve'sminnivasāmastapodhana! . bhavāṃstu kṛṣṇavarṇābhaḥ sukumāraḥ sukhocitaḥ . kathaṃ śūnyamimaṃ deśamekākī vicariṣyati . arjuna uvāca . gāṇḍīvamāśrayaṃ kṛtvā nārācāṃcāgnisannibhān . nivasāmi mahāraṇye dvitīya iva pāvakaḥ . eṣa cāpi mahājanturmṛgarūpaṃ samāśritaḥ . rākṣaso nahato ghorī hantuṃ māmiha cāgataḥ . kirāta uvāca . mayaiṣa dhanurnirmuktaistāḍitaḥ pūrvameva hi . vāṇairabhihataḥ śete nītaśca yamasādanam . mamaiṣa lakṣyabhūto hi mama pūrvaparigrahaḥ . mamaiva ca prahāreṇa jīvitādvyaparopitaḥ . doṣān svānnarhase'nyasmai vaktuṃ svavaladarpitaḥ . avalipto'si mandātman! na me jīvan vimokṣyase . sthiro bhavasva mokṣyāmi sāyakānaśanīriva . ghaṭasva parayā śaktyā muñca tvamapi sāyakān . tasya tadvacanaṃ śrutvā kirātasyārjunastadā . roṣamāhārayāmāsa tāḍayāmāsa ceṣubhiḥ . tato hṛṣṭena manasā pratijagrāha sāyakān . bhūyobhūya iti prāha mandamandetyuvāca ha . praharasva śarānetānnārācānmarmabhedinaḥ . ityukto vāṇavarṣaṃ sa mumoca sahasā'rjunaḥ . tatastau tatra saṃrabdhau rājamānau muhurmuhuḥ . śarairāśīviṣākāraistatakṣāte parasparam . tato'rjunaḥ śaravarṣaṃ kirāte samavāsṛjat . tatprasannena manasā pratijagrāha śaṅkaraḥ . muhūrtaṃ śaravarṣaṃ tat pratigṛhya pinākadhṛk . akṣatena śarīreṇa tasthau giririvācalaḥ . sa dṛṣṭvā vāṇavarṣantu moghībhūtaṃ dhanañjayaḥ . paramaṃ vismayañcakre sādhu sādhviti cābravīt . aho'yaṃ sukumārāṅgo himavacchikharāśrayaḥ . gāṇḍīvamuktānnārācān pratigṛhṇātyavihvalaḥ . ko'yaṃ devo bhavet sākṣāt rudro yakṣaḥ suro'suraḥ . vidyate hi giriśreṣṭhe tridaśānāṃ samāgamaḥ . nahi madvāṇajālānāmutsṛṣṭānāṃ sahasraśaḥ . śakto'nyaḥ sahituṃ vegamṛte devaṃ pinākinam . devo vā yadi vā yakṣo rudrādanyo vyavasthitaḥ . ahamenaṃ śaraistīkṣṇairnayāmi yamasādanam . tato hṛṣṭamanā jiṣṇurnārācānmarmabhedinaḥ . vyasṛjacchatadhā rājan! mayūkhāniva bhāskaraḥ . tān prasannena manasā bhagavān lokabhāvanaḥ . śūlapāṇiḥ pratyagṛhṇācchrilāvarṣamivācalaḥ . kṣaṇena kṣīṇavāṇo'tha saṃvṛttaḥ phālgunastadā . bhīścainamāviśattīvrā taṃ dṛṣṭvā śarasaṃkṣayam . cintayāmāsa jiṣṇuśca bhagavantaṃ hutāśanam . purastādakṣayau dattau tūṇau yenāsya khāṇḍave . kiṃ nu mokṣyāmi dhanuṣā yanme vāṇāḥ kṣayaṃ gatāḥ . ayañca puruṣaḥ ko'pi vāṇān grasati sarvaśaḥ . hatvā cainaṃ dhanuṣkoṭhyā śūlāgreṇeva kuñjaram . nayāmi daṇḍadhārasya yamasya sadanaṃ prati . pragṛhyātha dhanuṣkoṭhyā jyāpāśenāvakṛṣya ca . muṣṭibhiścāpi hatavān vajrakalpairmahādyutiḥ . saṃprayuddho dhanuṣkoṭhyā kaunteyaḥ paravīrahā . tadapyasya dhanurdivyaṃ jagrāha girigocaraḥ . tato'rjuno grastadhanuḥ khaḍgapāṇiratiṣṭhata . yuddhasyāntamabhīpsan vai vegenābhijagāma tam . tasya mūrdhni śitaṃ khaḍgamasaktaṃ parvateṣvapi . mumoca bhujavīryeṇa vikramya kurunandanaḥ . tasya mūrdhānamāsādya paphālāsivaro hi saḥ . tato vṛkṣaiḥ śilābhiśca yodhayāmāsa phālgunaḥ . tadā vṛkṣānmahākāyaḥ pratyagṛhṇādatho śilāḥ . kirātarūpo bhagavāṃstataḥ pārtho mahābalaḥ . muṣṭibhirvajrasaṅkāśairdhūmamutpādayan mukhe . prajahāra durādharṣe kirātasamarūpiṇi . tataḥ śakrāśanisamairmuṣṭibhirbhṛśadāruṇaiḥ . kirātarūpī bhagavānardayāmāsa pāṇḍavam . tataścaṭacaṭāśabdaḥ sughoraḥ samapadyata . pāṇḍavasya ca muṣṭīnāṃ kirātasya ca yudhyataḥ . sumuhūrtantu tadyuddhamabhaballomaharṣaṇam . bhujaprahārasaṃyuktaṃ vṛtravāsavayoriva . jaghānātha tato jiṣṇuḥ kirātamurasā balī . pāṇḍavañca viceṣṭantaṃ kirāto'pyahanadbalī . tayorbhujaviniṣpeṣāt saṅgharṣeṇorasostathā . samajāyata gātreṣu pāvako'ṅgāradhūmavān . tata enaṃ mahādevaḥ pīḍya gātraiḥ supīḍitam . tejasā vyakramadroṣāccetastasya vimohayan . tato'bhipīḍitairgātraiḥ pīṇḍīkṛta ivābabhau . phālguno gātrasaṃruddho devadevena bhārata! . nirucchvāso'bhavaccaiva sanniruddho mahātmanā . papāta bhūmyāṃ niśceṣṭo gatasatva ivābhavat . sa muhūrtantathā bhūtvā sacetāḥ punarutthitaḥ . rudhireṇāplutāṅgastu pāṇḍavo bhṛśaduḥkhitaḥ . śaraṇyaṃ śaraṇaṃ gatvā bhagavantaṃ pinākinam . mṛṇmayaṃ sthaṇḍilaṃ kṛtvā mālyenāpūjayadbhavam . tacca mālyaṃ tadā pārthaḥ kirātaśirasi sthitam . apaśyat pāṇḍavaśreṣṭho harṣeṇa prakṛtiṅgataḥ . papāta pādayostasya tataḥ prīto'bhavadbhavaḥ . uvāca cainaṃ vacasā meghagambhīragīrharaḥ . jātavismayamālokya tapaḥkṣīṇāṅgasaṃhatim . bhava uvāca . bho bho phālguna! tuṣṭo'smi karmaṇā'pratimena te . śauryeṇānena dhṛtyā ca kṣattriyo nāsti te samaḥ . samaṃ tejasi vīryañca mamādya tava cānagha . prītaste 'haṃ mahābāho! paśya mā bharatarṣabha! . dadāmi te viśālākṣa! cakṣuḥ pūrva ṛṣabhavān . vijeṣyasi raṇe śatrūnapi sarvān divaukasaḥ . proyā ca te'haṃ dāsyāmi yadastramanivāritam . tvaṃ hi śakto madoyaṃ tadastraṃ dhārayituṃ kṣaṇāt . vaiśampāyana uvāca . tato devaṃ mahādevaṃ giriśaṃ śūlapā ṇanam . dadarśa phālgunastatra saha devyā mahāghutim . sa jānubhyāṃ mahīṃ gatvā śirasā praṇapatya ca . prasādavāmāsa haraṃ pārthaḥ parapurañjayaḥ .

kirātatikta pu° kirāto bhūnimbaiva tiktaḥ (carātā) vṛkṣe amaraḥ kirātatiktastu himastiktaḥ pittakaphāpahaḥ bhāvapra0

kirātārjunīya na° kirātañcārjunañcādhikṛtya kṛtogranthaḥ dvandvācchaḥ pā° cha . bhārabikavipraṇīte aṣṭādaśasargātmake mahākāvyabhede

kirātāśin pu kirātānaśnāti aśa--ṇini 6 ta° . garuḍe śabdara° tasya kirātāśanakathā bhā° ā° 28 a° yathā ityukto garuḍaḥ sarpaistato mātaramabravīt . gacchāmyamṛtamāhartuṃ bhakṣyamicchāmi veditum . vinatovāca . samudrakukṣāvekānte niṣādālayamuttamam . niṣādānāṃ sahasrāṇi tān bhuktvā'mṛtamānaya . na ca te brāhmaṇaṃ hantuṃ kāryā vuddhiḥ kathañcana . abadhyaḥ sarvabhūtānāṃ brāhmaṇo hyanalopamaḥ . agnirarko viṣaṃ śastraṃ vipro bhavati kopitaḥ . gururhi sarvabhūtānāṃ brāhmaṇaḥ parikīrtitaḥ . evamādibhīrūpaistu satāṃ vai brāhmaṇo mataḥ . sa te tāta! na hantavyaḥ saṃkruddhenāpi sarvathā . brāhmaṇānāmabhidroho na kartavyaḥ kathañcana . na hyevamagnirnādityo bhasma kuryāttathānagha! . yathā kuryādabhikruddho brāhmaṇaḥ saṃśitavrataḥ . tadetairvividhairliṅgaistvaṃ vidyāstaṃ dvijottamam . bhūtānāmagrabhūrbipro varṇaśreṣṭhaḥ pitā guruḥ . garuḍa uvāca . kiṃrūpo brāhmaṇo mātaḥ kiṃśīlaḥ kiṃparākramaḥ . kiṃsvidagninibho bhāti kiṃsvit saumyapradarśanaḥ . yathāhamabhijānīyāṃ brāhmaṇaṃ lakṣaṇaiḥ śubhaiḥ . tanme kāraṇato mātaḥ! pṛcchato vaktumarhasi . vinatovāca . yaste kaṇṭhamanuprāpto nigīrṇaṃ vaḍiśaṃ yathā . dahedaṅgāravat putra! taṃ vidyābrāhmaṇarṣabham . viprastvayā na hantavyaḥ saṃkruddhenāpi sarvadā . provāca cainaṃ vinatā putrahārdādidaṃ vacaḥ . jaṭhare na ca jīryedyastaṃ jānīhi dvijottamam . punaḥ provāca vinatā putrahārdādidaṃ vacaḥ . jānātyapyatulaṃ vīryamāśīrbādaparāyaṇā . prītā paramaduḥkhārtā nāgairviprakṛtā satī . sautiruvāca . tataḥ sa māturbacanaṃ niśamya vitatya pakṣau nabha utpapāta . tato niṣādān balavānupāgato vubhukṣitaḥ kāla ivāntako'paraḥ . sa tānniṣādānupasaṃharaṃstadā rajaḥ samuddhūya nabhaḥ spṛśanmahat . samudrakukṣau ca viśoṣayan payaḥ samīpajān bhūdharajān vicālayan . tataḥ sa cakre mahadānanaṃ tadā niṣādamārgaṃ pratirudhya pakṣirāṭ . tato niṣādāstvaritāḥ pravavrajuryato mukhaṃ tasya bhujaṅgabhojinaḥ . tadānanaṃ vivṛtamatipramāṇavat samabhyayurgaganamivārditāḥ khagāḥ . sahasraśaḥ pavanarajovimohitā yathā'nilaḥ pracalitapādape vane . tataḥ khago vadanamamitratāpanaḥ samāharat paricapalo mahābalaḥ . nisūdayan bahuvidhamatsyajīvino bubhukṣito gaganacareśvarastadā .

kirāti strī kireṇa samantāt jalakṣepeṇa atati gacchati ata in 3 ta° . 1 gaṅgāyāṃ jaṭā° tasyā yojanaparyantajalakṣepeṇa himācalāt samudraparyantagamanāttathātvam . vā ṅīp . tatraiva . 2 kirātaveśadhāriṇyāṃ durgāyāñca tasyāḥ kirātaveśadhāraṇaṃ yathā tathā, kirātaśabde darśitam .

kirātinī strī kirātadeśa utputtisthānatvenāstyasyā ini ṅīp . jaṭāmāṃsyāṃ śabdara° .

kiri puṃstrī kirati bhūmim kṛ--kṛṣyādi° ik . bhūvidāre 1 śūkare amaraṭī° bharataḥ striyāṃ ṅīp . 2 meghe ca tasya jalakṣepakatvāt tathātvaṃ kirikaḥ

kirika pu° kirirmegha iva kāyati kai--ka . sajalamegha tulye rudrabhede . namo vaḥ kirikebhyo devānāṃ hṛdayebhyaḥ yaju016, 46 .

kiriṭi na° kiriṇā śūkareṇa ṭalyate viklavyate ṭala viklaveḍi . hintāle amaraḥ 2 phale trikā° .

kirīṭa puṃna° kṝ--īṭan kicca . 1 mukuṭe 3 śiroveṣṭane (pāgaḍi) ca śabdaci° daśānanakirīṭabhyaḥ sā° da° . kirīṭabaddhāñja yonipetuḥ raghuḥ

kirīṭamālin pu° mala--sambandhe ṇini 6 ta° . arjune śabdaci° .

kirīṭin pu° kirīṭo'styasya ini . arjune bhā° vi° 44 a° . purā śakreṇa me baddhaṃ yudhyato dānavarṣabhaiḥ . kirīṭaṃ mūrdhni sūryābhaṃ tenāhurmāṃ kirīṭinam uttarasamīpe'rjunena svanāmabhedaniruktikathanāttasya tathātvam . śakreṇa tasya mūrdhani kirīṭayojanakathā ca tatomātalisaṃyuktaṃ mayūrasamaromabhiḥ . hayairupetaṃ prādānme rathaṃ divyaṃ mahāprabham . babandha caiva me mūrdhni kirīṭamidamuttamam . svarūpasadṛśaṃ caiva prādādaṅgavibhūṣaṇam . abhedyaṃ kavacaṃ cedaṃ sparśarūpavaduttamam . nāgarājamivā siṃ ca gāṇḍīve samayojayat iti bhā° va0161 a° . 2 kirīṭayuktamātre tri° . kirīṭinaṃ gadinaṃ cakrahastam gotā striyāṃ ṅīp

kiroḍāṭa dhaurtye ākṛtigaṇatvāt kaṇḍvā° yaka pa° seṭ aka° . kiroḍāṭyati akiroḍāṭīt .

kirmi strī kṝ--ki ni° muṭ . 1 palāle (poyāla) 2 gṛhe 3 svarṇa puttalikāyāñca medi° . vā ṅīp kirmītyapi tatrārthe

kirmira tri° kirmīra + pṛṣo° vede hasvaḥ . citravarṇayukte . nakṣatrebhyaḥ kirmiraṃ candramase kilāsam yaju° 30, 21 . puruṣamedhe

kirmīra pu° kṝ--gambhīrā° īran ni° . nāgaraṅge (nāreṅgī) 1 jambīrabhede . 2 rākṣasabhede . 3 citravarṇe ca medi° 4 tadvati tri° .

kirmīrajit pu° kirmīraṃ rākṣasabhedaṃjitavān ji--bhūtekvip . mīmasene tadvadhakathā bhā° va011 a° yathā pratyuvācātha tadrakṣo dharmarājaṃ yudhiṣṭhiram . ahaṃ vakasya bhrātā vai kirmīra iti viśrutaḥ ityupakramya tato bhīmo mahābāhurāsahya tarasā drumam . daśavyāmamathodvidvaṃ niṣpatramakarottadā . cakāra sajyaṃ gāṇḍīvaṃ vajraniṣpeṣagauravam . nimeṣāntaramātreṇa tathaiva vijayo'rjunaḥ . nivārya bhīmo jiṣṇuṃ taṃ tadrakṣo meghanisvanam . abhidrutyābravīdvākyaṃ tiṣṭha tiṣṭheti bhārata! . ityuktvainamabhikruddhaḥ kakṣāmutpīḍya pāṇḍavaḥ . niṣpiṣya pāṇinā pāṇiṃ saṃ daṣṭauṣṭhapuṭo balī . tamabhyadhāvadvegena bhīmo vṛkṣāyudhastadā . yamadaṇḍapratīkāśaṃ tatastaṃ tasya mūrdhani . pātayāmāsa vegena kuliśaṃ maghavāniva . asaṃbhrāntantu tadrakṣaḥ samare pratyadṛśyata . cikṣepa colmukaṃ dīptamaśaniṃ jvalitāmiva . tadudastamalātantu bhīmaḥ praharatāṃ varaḥ . padā savyena cikṣepa tadrakṣaḥ punarāvrajat . kirmīraścāpi sahasā vṛkṣamutpāṭya pāṇḍavam . daṇḍapāṇiriva kruddhaḥ samare pratyadhāvata . ityupakramya tayoryuddhamupavarṇya athainamākṣipya balādgṛhya madhye vṛkodaraḥ . dhūnayāmāsa vegena vāyucaṇḍa iva drumam . sa bhīmena parāmṛṣṭo durvalo valinā raṇe . vyastambhata yathāprāṇaṃ vicakarṣa ca pāṇḍavam . tata enaṃ pariśrāntamupalabhya vṛkodaraḥ . yoktrayāmāsa bāhubhyāṃ paśuṃ raśanayā yathā . vinadantaṃ mahānādaṃ bhinnabherīsvanaṃ balī . bhrāmayāmāsa suciraṃ viṣphuralamacetanam . taṃ viṣīdantamājñāya rākṣasaṃ pāṇḍunandanaḥ . pragṛhya tarasā dorbhyāṃ paśumāramamārayat . ākrabhya ca kaṭīdeśe jānunā rākṣasādhamam . ṣīḍayāmāsa pāṇibhyāṃ tasya kaṇṭhaṃ vṛkodaraḥ . atha jarjarasarbāṅgaṃ vyāviddhanayanāmbaram . bhūtale bhrāmayāmāsa vākyañcedamuvāca ha . hiḍimbavakayoḥ pāpa! na tvamaśrupramārjanam . kariṣyasi gataścāpi yamasya sadanaṃ prati . itye vamuktrā puruṣapravīrastaṃ rākṣasaṃ krodhaparītacetāḥ . visrastavastrābharaṇaṃ sphurantamudbhrāntacittaṃ vyatumutsarja . kirmīrahādayo'pyatra .

kirmīratvac pu° kirmīrā citrā tvagyasya . nāgaraṅgejambīrabhede trikā0

kila śauklye krīḍāyāñca tudā° para° aka° seṭ . kilati akelīt cikela pranikilati

kila preraṇe curā° saka seṭ . kelayati te acīkilat kelayām babhūvaāsa cakāracakre keliḥ

kila avya° kila--ka . 1 vārtāyām 2 anuśayārthe, 3 niścaye, 4 saṃbhāvye 5 prasiddhārthadyotane 6 hetau 7 arucau 8 alīke 9 tiraskāre ca . damayantī kilakiñcitaṃ kila naiṣa° . amūṃ kila tvaṃ tridivādavātaraḥ sāghaḥ . taddaghnaṃ tadavayatī kilātmano'pi tadapi na kila bāla pallavāgreti māghaḥ, dhruvaṃ kilāvyājamanoharaṃ vapuḥ śaku° . 1 kiletyāgamārucinyakkaraṇasaṃbhāvyahetvalīkeṣu gaṇaratne uktvā tattadviṣaye udāhṛtaṃ yathā āgame, kaṃsaṃ jaghāna kilaṃ vāsudevaḥ kṛṣṇakartṛkaṃ kaṃsahananamāgamasiddhamityarthaḥ . arucau evaṃ kila kecidvadanti keṣāñcidevaṃ kathanaṃ vakturaruciviṣaya ityarthaḥ nyakkāre sa kila yotsvate tasya yīvanaśaktirāhityadyotanāt tiraskārogamyate sambhāvanāyām pārthaḥ kila vijeṣyate kurūn pārtha kartṛkakuruvijayaḥ sambhavanāviṣayaityarthaḥ . hetau sa kilaivamuktavān tatkathanasyānvatra hetutā dyotyate . alīke prasahya siṃhaḥ kila tāṃ cakarṣa raghuḥ . siṃhakartṛkaṃ nandinīkarṣaṇaṃ vastuto'līkaṃ kālpanikatvāt . avyayaviśeṣasya asya śabdāntarasahakāreṇa prayogaviśeṣo niruktakāreṇa niraṇāyi yathā kiletiviṣyāprakarṣe evaṃ kiletyathāpi na nanu ityetābhyāṃ saṃprayujyate'nupṛṣṭe na kilaivam . nanu kilaivam . iti praśnānantaraṃ tasyānabhyupagame na kilaivamiti, abhyupagame tu nanu kilaivamiti prayojyamityarthaḥ tathāca tasya evaṃśabdottaratā na--nanu ityetacchrabdapūrvakatā ca .

[Page 2055a]
kilakiñcita na° kila alīkena īṣat citaṃ racitam . smitaśuṣkaruditahasitatrāsakrodhaśramādonām . sāṅkaryaṃ kilakiñcitamabhīṣṭatamasaṅgamādijāddharṣāt sā° darpaṇokte strīṇāṃ bhāvabhede yathā pāṇirodhamavirodhitavāñchaṃ bhartsanāśca madhurasmitagarbhāḥ . kāminaśca kṛrute karabhorurhāri śuṣkaruditañca sukhe'pi māghaḥ tvayi vīra! pirājate paraṃ damayantīkilakiñcitaṃ kila naiṣa° .

kilakilā strī kila--ka prakāre dvitvam ṭāp . 1 harṣadhvanau trikā° . tataḥ kilakilāśabdastasmin vadati pārthive bhā° ā061 a . jitaśātravadarpasya pratijñāpūraṇīkṛtaḥ . vīrasya garjitaṃ siṃhanādaḥ kilakilā tathā ityukte vīrasya 2 siṃhanāde ca viśvaḥ

kilāṭa pu° naṣṭadugdhasya pakvasya ṣiṇḍaṃ proktaḥ kilāṭakaḥ iti bhāvapra° paribhāṣite viśrathitadugdhasya pākena ghanobhūte piṇḍākāre padārthe . tadguṇādyuktaṃ tatraiva yathā peyūṣañca kilāṭaśca kṣīraśākaṃ tathaiva ca . takrapiṇḍa imevṛṣyā vṛṃhaṇā balavardhanāḥ . guravaḥ śleṣmalā hṛdyā vātapittavināśanāḥ . dīptāgnau ca vinidrāṇāṃ vidradhau cātipūjitām . guruḥ kilāṭo'nilahā puṃstvanidrāpradaḥ smṛtaḥ . tataḥ svārthe ka . kilāṭaka tatrārthe . kūrcikāyāṃ kṣīravikārabhede strī hemaca° gaurā° ṅīṣ .

kilāṭin puṃ kilati kila--ka, aṭa--ṇini karma° . vaṃśa vṛkṣehārā° .

kilāta puṃ kila--śauklye ka kilamatati ata--aṇ . ṛṣibhede tasya gotrāpatyam vidā° añ . kailāta tadgotrāpatye puṃstrī° kilātākulī iti hāsurabrahmāvāsatuḥ . śata° vrā° 1, 1, 4, 14,

kilāsa na° kila varṇekakilamasyati asa + aṇ . 1 sidhmaroge (chulī)tadasyāsti ac . 2 tadviśiṣṭe tri° candramase kilāsam yaju° 30, 21, . kilāsaṃ sidhmarogavantam vedadī° . sidhma ca kṣudrakuṣṭhabhedaḥ yathāha suśrutaḥ kṣudrakuṣṭhamata ūrdhvaṃ vakṣyāma ityupakrame kaṇḍvanvitaṃ śvetamapāki sidma vidyāttanu prāyaśa ūrdhakāye iti tasya lakṣaṇādikamuktvā kilāsamapi kuṣṭhavikalpaeva . tattrividhaṃ vātena pittena śleṣmaṇā ceti . kuṣṭhakilāsayorantarantvagtameva kilāsamaparisrāvi ca . tadvātena maṇḍalamaruṇaṃ paruṣaṃ paridhvaṃsi ca; pittena padmapatrapratīkāśaṃ saparidāhañca . śleṣmaṇāpi śvetaṃ snigdhaṃ bahulaṃ kaṇḍūmacca . teṣu sambaddhamaṇḍalamantejātaṃ raktaroma cā'sādhyamagnidagdhañca . kuṣṭheṣu ruktvaksaṅkocasvāpasvedaśophabhedakauṇyasvaropaghātā vātena . pākāvadaraṇāṅgulipatanakarṇanāsābhaṅgākṣirogasatvotpattayaḥ pittena . kaṇḍūvarṇabhedaśophāsrāvagauravāṇi śleṣmaṇā .

kilāsaghna pu° kilāsaṃ hanti han--ṭak . (kāṃkarola) khyāte vṛkṣe hemaca° .

kilāsanāśana tri° kilāsaṃ nāśayati naśa--ṇic--lyu . sidhmaroganāśake auṣadhādau āsurī cakre prathamedaṃ kilāsabheṣajamidaṃ kilāsanāśanam atha° 1, 24, 2 .

kilāsin tri° kilāsamastyarthe ini . (chulī) rogayukte striyāṃ ṅīp .

kiliñja na° kilyate'nena kili--in tatojāyate jana--ḍa pṛṣo° mum . 1 vīraṇādijāte kaṭe 2 sūkṣmadāruṇi ca jaṭā° . trikā° pu° . tena ubhayaliṅgatā . syārthe ka . kaṭe kāśādirajjau ca amaraḥ . kṣuṇṇān yabān niṣpūtān rātrau gomūtraparyuṣitān mahati kiliñjeśoṣayet . āstīrya kiliñje'nyasmin vā tatpratirūpake śayānaṃ prāvṛtya svedayet suśrutaḥ

kilima na° kila--iman . devadāruvṛkṣe rājani° .

kilvin pu° strī kila--śauklye bhāve kvip tato'styarthe bā° vini . ghīṭake trikā° striyāṃ nāntatvāt ṅīp .

kilviṣa na° kila--ṭiṣac--vuk ca . 1 pāpe 2 aparādhe ca amaraḥ 3 roge medi° tasya pāpahetutvāt tathātvam . na kilviṣādīṣatte basva ākaraḥ ṛ05, 35, 4, kṣīraṃ yadasyāḥ pīyate tadvai pitṛṣu kilviṣam, atha° 5, 195 . aparādhe . kome lubdhaka! doṣo'tra bidyate yadi vāliśa! . asvatantraṃ ca māṃ mṛtyurvivaśaṃyadacūcudat . tasyaiva vacanāddaṣṭo na kopena na kāmyayā . tasya tat kilviṣaṃ lubdha! vidyate yadi kilviṣam iti lubdhakaṃ prati sarpoktiḥ . pāpe yadyanyavaśagenedaṃ kṛtaṃ tu pannagāśubham . kāraṇaṃ vai tvamapyatra tasmāttvamapi kilviṣī sarpaṃ prati lubdhakoktiḥ bhā° ānu01 a° . tatra pūrvavākye doṣatvena kīrtanāt apakāraparatvam . uttaratra aśubhatvena kīrtanāt pāpaparatvam . evaṃ sati na doṣo me nāsti badhyo na kilviṣī . kilviṣaṃ samavāye syāt manyase yadi kilviṣam tatraiva . kīrtibhedake kāyike 4 pāpe ca . apāghamapa kilviṣam yaju° 35, 11, kilviṣaṃ kīrtibhedakaṃ kāyikaṃ pāpam vedadī° . tataḥ astyarthe ini . kilviṣin . tadyukte tri° .

kiśa(sa)ra puṃna° kim + sṛ--(śṝ)--ac pṛṣo° . sugandhadravyabhede . tat paṇyamasya kiśa(sa)rā° ṣṭhan . kiśa(sa)rika kiśa(sa)ravikrayakartari striyāṃ ṣittvāt ṅīṣ . śabdenduśekhare tālavyamadhyatayā paṭhitaḥ anyatra dantyamadhyatayetyubhayarūpatā

kiśarā strī° kiñcit śṛṇāti śṝ--ac . śarkarāsu . ta tomadhvā° caturarthyāṃ matup masya vaḥ . kiśarāvat tadvati deśe

kiśa(sa)rādi puṃ pāṇinyukte ṣṭhanpratyayaprakṛtibhūte śabda gaṇe saca gaṇaḥ kiśa(sa)ra narada nalada sthāsaka tagara guggulu uśīra haridrā haridruparṇī .

kiśala puṃ na° kiñcitśalati śala--gatau ac pṛṣo° malopaḥ . navapallave śabdaratnā° .

kiśalaya puṃ na° kiñcitśalati śala--calane bā kayan pṛṣo° . navapallave śabdaratnā° .

kiśora puṃ kaśa--śabde kiśorā° nipā° . 1 aśvaśiśau 2 tailapaṇyauṣadhau 3 sūrye ca medi° kiñcicchūraḥ kiśoraḥ syāt yato hi daśamāt param . śūratvaṃ dṛśyate kiñcidanuvṛddhaṃ dine dine 3 ityuktāvasthāpanne tri° . striyāṃ vayovācitvāt ṅīṣ kiśorī . kaumāraṃ pañcamāvdāntaṃ paugaṇḍa daśatāvadhi . kaiśoramāpañcadaśāt yauvanañcaṃ tataḥ param bhāga° ṭīkākṛcśrīdharadhṛtavacanāt daśavarṣottaraṃ pañcadaśāvdaparyantavayaskaḥkiśora iti bodhyam .

kiṣka badhe curā° ātma° saka° seṭ . kiṣkayate acikiṣkata

kiṣkindha pu° kiṃ ki dadhāti dhā--ka pāraskarā° suṭ ṣatvaṃ malopaḥ . vṛha° sa° kūrmavibhāge āgneyyāmukte 1 deśabhede āgneyyāṃ diśi kośalakaliṅgavaṅgopavaṅgajaṭarāṅgāḥ ityupakrame kiṣkindhakaṇṭakasthalaniṣādavāstrāṇi purikadāśārṇāḥ iti . tatratye 2 parvatabhede ca . 3 tatratyavālirāja dhānyāṃ 4 tatratyaguhāyāñca strī śabdara° . tvayā saha mahābāho! kiṣkindhopavane tadā . gaccha lakṣmaṇa! jānīhi kiṣkindhāyāṃ kapīśvaram . kiṣkindhādvāramāsādya prabiveśānivāritaḥ bhā° va° 281 a° . guhāmāsādayāmāsa kiṣkindhāṃ lokaviśrutām . tatra vānararājābhyāmaindena dvipadena ca . yuyudhe divasān sapta bhā° ma° 30 a° . dakṣiṇadigvijaye . kiṣkindhā abhijanosya sindhvā° aṇ . kaiṣkindha pitrādikrameṇa kiṣkindhāguhātatpurīvāsini tri° striyāṃ ṅīp .

kiṣkindhā(ndhyā)kāṇḍa na° vālmīkirāmāyaṇāntargate kiṣkindhādhikāreṇa vālisugrībādīnāmitivṛttapratipādake kāṇḍabhede .

[Page 2056b]
kiṣkindhī strī kiṣkindha + gaurā° ṅīṣ . kiṣkindhaparvataguhāyām abhyetya sarve kiṣkindhyām bhā° va° 279 a° .

kiṣkindhya pu° kiṣkindha + svārthe yat . 1 kiṣkindhaśabdārthe 2 tatratyaparvataguhāyāṃ 3 vālirājaghānyāṃ ca strī .

kiṣkindhyā(ndhyā)dhipa pu° 6 ta° . vālināmake vānararāje jaṭā° śabdara0

kiṣku pu° strī° kiṣka--un, kim + kai--bhu pṛṣo° malopaḥ pāraska° suṭṣatvamvā . 1 vitastau dvādāṅgulaparimāṇe caturviśatyaṅgula parimāṇe 2 hastamāne medi° 2 prakīṣṭhe 3 kaphoṇeradhomaṇibandhaparthyante ca 4 kutsite tri° viśvaḥ daśaviṣkusahasrāṃ tāṃ māpayāmāsa sarvataḥ bhā° sa° 130 a° daśakiṣkusahasrāṇi samantādāyatā'bhavat bhā° sa° 3 a° . avardhata mahātejāḥ kiṣkūnrājaṃstrayodaśa bhā° va° 126 a° .

kiṣkuparvan na° kiṣkumitaṃ vitastimitaṃ hastamitaṃ vā parvāsya . 1 vaṃśe (vāṃśa) 2 ikṣau 3 poṭagale (naḍā)ca medi0

kisala puṃna° kimīṣat salati sala--gatau ac pṛṣo° malopaḥ . navapallave trika° .

kisalaya puṃna° kim īṣat salati--sala gatau bā° kayan pṛṣo° . navapallave amaraḥ . kisalayaiḥ salayairiva pāṇibhiḥ raghuḥ . tārakā° jātārthe itac . kisalayita navapallavite . kisalayaśca navapatrādiyuktaśākhāgrasthitaḥ pallavaḥ .

avya° kutsāyām .

kīkaṭa pu° kī + kaṭa--ac . caraṇādriṃ samārabhya gṛdhrakūṭāntakaṃ śive! . tāvat kīkaṭadeśaḥsyāt tadantarmagadhobhavet śaktisaṅkamīkte 1 deśabhede . taddeśavāsijanavācitve'sya bhūmni sādhavaḥ samudācārāste pūyante'pi kīkaṭāḥ bhāga° 7, 10, 20 . upacārāt deśe'pi bhūmni tataḥ kalau saṃpravṛtte sammohāya suradviṣām . buddhonāmnā jinasutaḥ kīkaṭeṣu bhaviṣyati bhāga° 1, 3, 25 . 4 nirdhane 5 kṛpaṇe ca tri° medi° . 6 voṭake puṃ strī viśvaḥ striyāṃ jātitvāt ṅīṣ

kīkaśa pu° kīti kaśati kaśa--śabde ac . caṇḍāle . śabdaci° .

kīkasa pu° kīti kasati kasa--gatau ac . 1 kṛmijantubhede 2 asthni na° amaraḥ 3 kaṭhine tri° medi° . yadantarnyastakīkasam amaraḥ . śabdaratnā° strītvamapi tasmādimā ubhayatra parśavovaddhāḥ kīkasāsu ca jatruṣu ca śata° vrā° 8, 6, 2, 10 . kīkaseśvaraḥ kāśīkhaṇḍaśabde udā0

kīkasāsya puṃstrī° kīkasamāsye'sya . pakṣiṇi hārā° striyāṃ jātitve 'pi saṃyogopadhatvāt ṭāp . tasya ca mukhasthāsthno dṛṣṭigocaratvāt tathātvam . kīkasamukhādayo'pyatra

kīki puṃstrī° kītiśabdaṃ kāyati kai vā° ḍi . cāṣapakṣiṇi amaraṭīkā striyāṃ ṅīp .

kīcaka pu° kītyavyaktaṃ cakati caka--tṛptyādau ac . 1 daityabhede kīcakā nāma te vaṃśā ye svanantyanilāhatāḥ ityukte 2 veṇubhede (talatārvāśa)amaraḥ . yaḥ pūrayan kīcakarandhramāgān darīmukhotthena samīraṇena kumā° saṅkīrṇakīcakavanaskhalitaikabāletyādi māghaḥ virāṭarājaśyāle 3 kekayātmaje virāṭasenādhipabhede ca kīcakasya draupadyāmanurāgādikathā bhā° vi° a° yathātasmin varṣe gataprāye kīcakastu mahābalaḥ . senāpatirvirāṭasya dadarśa drupadātmajām . tāṃ dṛṣṭvā devagarbhābhāṃ carantīṃ debatāmiva . kīcakaḥ kāmayāmāsa kāmavāṇaprapīḍitaḥ . ityupakramya sairindhrīrūpāṃ dropadīṃ prati tatprārthane tayā tasya pratyākhyānamupavarṇitaṃ yathāsairindhryuvāca . mā sūtaputtra! muhyasva mā'dyātyākṣīḥ svajīvitam . jānīhi pañcabhidevairnityaṃ māmabhirakṣitām . na cāpyahaṃ tvayā labhyā gandharvāḥ patayo mama . te tvāṃ nihanyuḥ kupitāḥ sādhvasūn mā vyanīnaśaḥ . aśakyarūpaṃ puruṣairadhvānaṃ gantumicchasi . yathā niścetano bālaḥ kūlasthaḥ kūlamuttaram . tartumicchati mandātmā tathā tvaṃ tartumicchasi . antarmahīṃ vā yadi vordhvamutpateḥ samudrapāraṃ yadi vā pradhāvasi . tathā'pi tebhyo na vimokṣamarhasi pramāthino devasutā hi khecarāḥ . tvaṃ kālarātrīmiva kaścidāturaḥ kiṃ māṃ dṛḍhaṃ prārthayase'dya kīcaka! . kiṃ māturaṅke śayito yathā śiśuścandraṃ jighṛkṣuriva manyase hi mām 13 a° . tayaivaṃ nirastena tena svabhaginīṃ sudeṣṇāṃ prati tasyāvaśyatāsampādanaprārthane tayā tatropāyavidhānaṃ varṇitaṃ yathāpratyākhyāto rājaputtryā sudeṣṇāṃ kīcako'bravīt . amaryādena kāmena voreṇābhipariplutaḥ . kīcakauvāca . yathā kaikeyi! serindhrī sameyāttadvidhīyatām . yenopāyena sairindhrī bhajenmāṃ gajagāminī . taṃ sudeṣṇe! parīpsasva no cet prāṇān prahāsiṣam . vaiśampāyanauvāca . tasya sā bahuśaḥ śrutvā vācaṃ vilapatastadā . virāṭamahiṣī devī kṛpāñcake manasvinī . svātantryamabhisandhāya tasyārthamanucintya ca . udyogañcaiva kṛṣṇāyāḥ sudeṣṇā sūtamabravīt . sudeṣṇovāca . parvaṇi tvaṃ samuddiśya surāmannañca kāraya . tatraināṃ preṣayiṣyāmi surāhārīṃ tavāntikam . tatra sampreṣitāmenāṃ vijane niravagrahe . sāntvayethā yathākāmaṃ sāntvyamānā ramedyadi . vaiśampāyanaubāca . ityuktaḥ sa viniṣkramya bhaginyā vacanāttadā . surāmāhārayāmāsa rājārhāṃ supariṣkṛtām . madyāṃśca vividhākārān bahūṃścoccāvacāṃstadā . kārayāmāsa kuśalairannapānaṃ suśobhanam . tasmin kṛte tadā devī kīcakenopamantritā . sudeṣṇā preṣayāmāsa sairindhrīṃ kīcakālayam . tatpreṣitāyā draupadyāḥ kīcakena kathādi draupadyuvāca . saṃpraiṣīdrājaputtrī māṃ surāhārīṃ tavāntikam . pānamāhara me kṣipraṃ pipāsā mayi cābravīt . kīcakauvāca . anyā bhadre! nayiṣyanti rājaputtryāḥ pratiśrutam . ityenāṃ dakṣiṇe pāṇau sūtaputtraḥ parāmṛśat . draupadyuvāca! yathaivāhaṃ nābhicare kadācit patīnmadādvaimanasā'pi jātu . tenaiva satyena vaśīkṛtaṃ tvāṃ drakṣyāmi pāpaṃ parikṛṣyamāṇam . vaiśampāyana uvāca . sa tāmabhiprekṣya viśālanetrāṃ jighṛkṣamāṇaḥ paribhatrsayantīm . jagrāha tāmuttaravastradeśe sa kīcakastāṃ sahasā''kṣipantīm . pragṛhyamāṇā tu mahājavena muhurviniśvasya ca rājaputtrī . cikṣepa taṃ gāḍhasamṛṣyamāṇā pravepamānā'tiruṣā śubhāṅgī . tayā samākṣiptatanuḥ sa pāpaḥ papāta śākhība nikṛttamūlaḥ . sā gṛhītā vidhunvānā bhūmāvākṣipya kīcakam . sabhāṃ śaraṇamāgacchadyatra rājā yudhiṣṭhiraḥ . tāṃ kīcakaḥ pradhāvantīṃ keśapāśe parāmṛśat . athaināṃ paśyato rājñaḥ pātayitvā padā'badhīt . tasyā yo'sau tadā'rkeṇa rākṣasaḥ sanniyojitaḥ . sa kīcakamapovāha vātavegena bhārata! . sa papāta tadā bhūmau rakṣovalasamāhataḥ . vighūrṇamāno niśceṣṭaśchinnamūla iva drumaḥ . bhā° vi° 15 a0

kīcakajit pu° kīcakaṃ jitavān ji--bhūte kvip . bhīmasene kīcakabhidādayo'pyatra bhīmena tasya badhakathā ca bhā° vi° 22 a° . tatrāyaṃ saṃkṣepaḥ kīcakadharṣitayā draupadyā tadbavārthaṃ prārthitena bhīmena ekākinā nāṭyaśālāyāṃ tvayā rātrau ā gatena saha mamamelanaṃ bhaviṣyatīti kīcakaṃ prati saṅketadānāya bhīmena noditayā draupadyā tathā'nuṣṭhite bhīmasya nāṭyaśālāyāṃ rātrau draupadīsthānīyatayāgrepraveśe tatra kīcakagatau tayoryuddhādikamupavarṇya bhīmena kīcakasya badha hoddedi karapāda--praveśanañceti varṇitaṃ yathā bhīmo'tha prathama gatvā rātrau cchanna upāviśat . mṛgaṃ haririvādṛśyaḥ samākāṅkṣata kīcakam . kīcakaścāpyalaṅkṛtya yathākāmamupāgamat . tāṃ velāṃ nartanāgāraṃ pāñcālīsaṅgamāśayā . manyamānaḥ sa saṅketamāgāraṃ prāviśattataḥ . praviśya ca sa tadveśma tamasā saṃvṛtaṃ mahat . pūrvāgataṃ gatastatra bhīmamapratimaujasam . ekāntāvasthitaṃ cainamāsaṃsāda sudurmatiḥ . śayānaṃ śayane tatra mṛtyuṃ sūtaḥ parāmṛśat . pataṅgaḥ pāvakaṃ dīptaṃ siṃhaṃ kṣudrapaśuryathā . jājvalyamānaṃ kopena kṛṣṇādharṣaṇajena ha . upasaṃgamya caivenaṃ kīcakaḥ kāmamohitaḥ . harṣonmathitacittātmā smayamāno'bhyabhāṣata . prāpitaṃ te mayā vittaṃ bahurūpamanantakam . tvatkṛte dhanaratnādyaṃ dāsīśataparicchadam . rūpalāvaṇyayuktābhiryuvatībhiralaṅkṛtam . gṛhaṃ sāntaḥpuraṃ subhru! krīḍārativirājitam . tat sarvaṃ tvāṃ samuddiśya sahasā samupa gataḥ . ābālānmāṃ praśaṃsanti sarvā gṛhagatāḥ striyaḥ . suvāsā darśanīyaśca nānyo'sti tvādṛśaḥ pumān . bhīma uvāca . diṣṭyā tvaṃ darśanīyo'si diṣṭyātmānaṃ praśaṃsasi . īdṛśastu tvayā sparśaḥ spṛṣṭapūrvo na karhicit . sparśaṃ vetsi vidagdhastvaṃ kāmadharmavicakṣaṇaḥ . strīṇāṃ prītikaro nānyastvatsamaḥ puruṣastviha . vaiśampāyana uvāca . ityuktvā taṃ mahābāhurbhīmo bhīmaparākramaḥ . sahasotpatya kaunteyaḥ prahasyedamuvāca ha . adya tvāṃ bhaginī pāpa! kṛṣyamāṇaṃ mayā bhuvi . drakṣyatyadripratīkāśaṃ siṃheneva mahādvipam . nirābādhā tvayi hate sairindhrī vicariṣyati . sukhamevaṃ cariṣyanti sairindhyrāḥ patayastathā . tato jagrāha keśeṣu mālyavatsu mahābalaḥ . sa keśeṣu parāmṛṣṭo balena balināṃ varaḥ . ākṣipya keśān vegena bāhvorjagrāha pāṇḍabam . bāhuyuddhaṃ tayorāsīt kruddhayornarasiṃhayoḥ . vasante vāsitāhetorbalavadgajayoriva . kīcakānāntu mukhyasya narāṇāmuttamasya ca . bālisugrīvayorbhrātroḥ pureva kapisiṃhayoḥ . tatastayoryuddhamupavarṇyoktam muhūrtantu sa taṃ vegaṃ sahitvā bhūriduḥsaham . balādahīyata tadā sūto bhīmabalārditaḥ . taṃ hīyamānaṃ vijñāya bhīmaseno mahābalaḥ . vakṣasyānīya vegena mamaddainaṃ vicetasam . krodhāviṣṭo viniśvasya punaścainaṃ vṛkodaraḥ . jagrāha jayatāṃ śreṣṭhaḥ keśeṣveva tadā bhṛśam . gṛhotvā kīcakaṃ bhīmo virurāva mahābalaḥ . śārdūlaḥ piśitākāṅkṣī gṛhītveva mahāmṛgam . tata enaṃ pariśrāntamupalabhya vṛkodaraḥ . yoktrayāmāsa bāhubhyāṃ paśuṃ raśanayā yathā . nadantañca mahānādaṃ bhinnabherīsamasvanam . bhrāmayāmāsa suciraṃ viṣphurantamacetasam . pragṛhya tarasā dorbhyāṃ kaṇṭhaṃ tasya vṛkodaraḥ . apīḍayata kṛṣṇāyāstradā kopopaśāntaye . atha taṃ bhagnasarvāṅgaṃ vyāviddhanayanāntaram . ākramya ca kaṭīdeśe jānunā kīcakādhamam . apīḍayata bāhubhyāṃ paśumāramamārayat . taṃ viṣīdantamājñāya kīcakaṃ pāṇḍunandanaḥ . bhūtale bhrāmayāmāsa vākyañcedamuvāca ha . adyāhamanṛṇo bhūtvā bhrāturbhāryāpahāriṇam . śāntiṃ labdhāsmi paramāṃ hatvā sairindhrikaṇṭhakam . ityevamuktvā puruṣa pravīrastaṃ kīcakaṃ krodhasarāganetraḥ . āsrastavastrābharaṇaṃ sphurantamudbhrāntanetraṃ vyasumutsarja . niṣpiṣya pāṇinā pāṇiṃ sandaṣṭoṣṭhapuṭo balī . samākramya ca saṃkruddho balena balināṃ varaḥ . tasya pāṇī ca pādau ca śiro grīvāñca sarvaśaḥ . kāye praveśayāmāsa paśoriva pinākadhṛk . taṃ sammathitasarvāṅgaṃ māṃsapiṇḍopamaṃ kṛtam . kṛṣṇāyai darśayāmāsa bhīmaseno mahābalaḥ .

kīja tri° kimasya kathaṃjāta iti vā pṛṣo° . adbhute yaḥ śakro mṛkṣo aśvyo yo vā kījo hiraṇmayaḥ ṛ08 . 66 . 30 . kīja ityadbhutamāha bhā0

kīṭa bandhe varṇe ca curā° ubha° saka° seṭ . kīṭayati te acīkiṭat--ta . kīṭayām babhūva āsa cakāra cakre kīṭaḥ .

kīṭa pu° kīṭa--ac . kṛmibhyaḥ sthūle kṣudrajantubhede . svārthe ka . tatrārthe 2 māgadhajātau ca dharaṇiḥ . 3 kaṭhine tri° mediniḥ . kīṭabhedalakṣaṇādikaṃ suśrute darśita yathāathātaḥ kīṭakalpaṃ vyākhyāsyāmaḥ . sarpāṇāṃ śukraviṇmūtraśavapūtyaṇḍasambhavāḥ . vāyvagnyambuprakṛtayaḥ kīṭāstu vividhāḥ smṛtāḥ . sarvadoṣaprakṛtibhiryuktāścāpariṇāmataḥ . kīṭatve'pi sughorāste sarva eva caturvidhāḥ . kumbhīnasastuṇḍikerī śṛṅgī śatakulīrakaḥ . ucciṭiṅgo'gnināmā ca vicciṭiṅgo mayūrikā . āvartakastathorabhrasārikāmukhavaidalau . śarāvakurdo'bhīrājī paruṣaścitraśīrṣakaḥ . śatabāhuśca yaścāpi raktarājiḥ prakīrtitaḥ . aṣṭādaśeti vāyavyāḥ kīṭāḥ pavanakopanāḥ . tairbhavantīha daṣṭānāṃ rogā vātanimittajāḥ . kauṇḍilyakaḥ kaṇabhako varaṭī patravṛścikaḥ . vināsikā brahmaṇikā vindulo bhramarastathā . vāhyakī picciṭaḥ kumbhī varcaḥkīṭo'rimedakaḥ . padmakīṭo dundubhiko makaraḥ śatapādakaḥ . pañcālakaḥ pākamatsyaḥ kṛṣṇatuṇḍo'tha gardabhī . klītaḥ kṛmisarārī ca yaścāpyutkleśakaḥ smṛtaḥ . ete hyagniprakṛtayaścaturviṃśāḥ prakīrtitāḥ . tairbhavattīha daṣṭānāṃ rogāḥ pittanimittajāḥ . viśvambharaḥ pañcaśuklaḥ pañcakṛṣṇo'tha kokilaḥ . saireyakaḥ pracalako balabhaḥ kiṭibhastathā . sūcīmukhaḥ kṛṣṇagodhā yaśca kāṣāyavāsikaḥ . kīṭagardabhakaścaiva tathā troṭaka eva ca . trayodaśaite saumyāḥ syuḥ kīṭāḥ śleṣmaprakopaṇāḥ . tairbhavantīha daṣṭānāṃ rogāḥ kaphanimittajāḥ . tuṅgīnāso vicilakastālako vāhakastathā . koṣṭhāgārī krimikaro yaśca maṇḍalapucchakaḥ . tuṅganābhaḥ sarṣapiko'valgulī śambukastathā . agnikīṭaśca ghorāḥ syurdvādaśa prāṇanāśanāḥ . tairbhavantīha daṣṭānāṃ vegajñānāni sarṣavat . tāstāśca vedanāstīvrārogā vai sānnipātikāḥ . kṣārāgnidagdhavaddaṃśo raktapītasitāruṇaḥ . jvarāṅgamardaromāñcavedanābhiḥ samanvitaḥ . chardyatīsāratṛṣṇā ca dāho mohovijṛmbhikā . vepathuśvāsahikvāśca dāhaḥ śītañca dāruṇam . piḍakopacayaḥ śopho granthayo maṇḍalāni ca . dadravaḥ karṇikāścaiva visarpāḥ kiṭibhāni ca . tairbhavantīha daṣṭānāṃ yathāsvañcāpyupadravāḥ . ye'nye teṣāṃ viśeṣāstu tūṇaṃ teṣāṃ samādiśet . dūṣīviṣaprakopācca tathaiva viṣalepanāt . liṅgaṃ tīkṣṇaviṣeṣvetacchṛṇu mandaviṣeṣvataḥ . praseko'rocakaśchardiḥśirogauravaśītatā . piḍakākoṭakaṇḍūnāṃ janma doṣavibhāgataḥ . yogairnānāvidhaireṣāṃ cūrṇāni garamādiśet . dūṣīviṣaprakārāṇāṃ tathaivāpyanulepanāt . ekajātīnatastūrdhvaṃ kīṭān vakṣyāmi bhedataḥ . sāmānyato daṣṭaliṅgaiḥ sādhyāsādhyakrameṇa ca . trikaṇṭhakaḥ kuṇī cāpi hastikakṣo'parājitaḥ . catvāra ete kaṇabhā vyākhyātāstīvravedanāḥ . tairdaṣṭasya śvayathuraṅgamardo gurutā gātrāṇāṃ daṃśaḥkṛṣṇaścabhavati . pratisūryaṃ piṅgabhāsī bahuvarṇo mahāśirāḥ . tathā nirupamaścāpi pañca gaudherakāḥ smṛtāḥ . tairbhavantīha daṣṭānāṃ vegajñānāni sarpavat . rujaśca vividhākārā granthayaśca sudāruṇāḥ . galagolī śvetakṛṣṇā raktarājī raktamaṇḍalā sarvaśvetā sarṣapikā ityevaṃ ṣaṭ tābhirdaṣṭe sarṣapikāvarjaṃ dāhaśophakledā bhavanti . sarṣapikayā hṛdatyapīḍātisāraśca . śatapadyastu paruṣā kṛṣṇā citrā kapilikā pītikā raktā śvetā agniprabhā ityaṣṭau tābhirdaṣṭe śopho vedanā dāhaśca hṛdaye śvetāgniprabhābhyāmetadeva dāho mūrchā cātimātraṃ śvetapiḍakotpattiśca . maṇḍūkāḥ kṛṣṇaḥ sāraḥ kuhako harito rakto yavavarṇābho bhṛkuṭī koṭikaścetyaṣṭau tairdaṣṭasya daṃśakaṇḍūrbhavati pītaphenāgamaśca vaktrāt . bhṛkuṭīkoṭikābhyāmetadeva dāhaśchardirmūrchā cātitimātram . viśvambharābhirdaṣṭe daṃśaḥ sarṣapākārābhiḥ piḍakābhiścīyate śītajvarārtaśca puruṣo bhavati . ahiṇḍukābhirdaṣṭetodadāhakaṇḍūśvayathavo mohaśca . kaṇḍūmakābhirdaṣṭe pītāṅgaśchardyatīsārajvarādibhirabhihanyate . śūkavṛntādibhirdaṣṭe kaṇḍūkoṭhāḥ pravardhante śūkañcātra lakṣyate . pipīlikāḥ sthūlaśīrṣā saṃvāhikā brāhmaṇikāṅgulikā kapilikā citravarṇeti ṣaṭ tābhirdaṣṭe daṃśe śvayathuragnisparśavaddāhaśophau bhavataḥ . makṣikāḥ kāntārikā kṛṣṇā piṅgalikā madhūlikā kāṣāyī sthāliketyevaṃ ṣaṭ tābhirdaṣṭasya dāhaśophau bhavataḥ . sthālikā kāṣāyībhyāmetadeva piḍakāśca sopadravā bhavanti . maśakāḥ sāmudraḥ parimaṇḍalo hastimaśakaḥ kṛṣṇaḥ pārvatīya iti pañca tairdaṣṭasya tīvrakaṇḍūrdaṃśaśophaśca pārvatīyastu kīṭaiḥ prāṇaharaistulyalakṣaṇaḥ . nakhāvakṛṣṭe'tyarthaṃ piḍakāḥ sadāhapākābhavanti . jalaukasāṃ daṣṭalakṣaṇamuktaṃ cikitsitañca . bhavanti cātra . godherakaḥsthālikā ca ye ca śvetāgnisaṃprabhe . bhṛkuṭīkoṭikaścaiva na sidhyantyekajātiṣu . śavamūtrapurīṣaistu saviṣairavamarṣaṇāt . syuḥ kaṇṭadāhakoṭhāruḥ piḍakātodavedanāḥ . prakledavāṃstathāsrāvo bhṛśaṃ sampācayettvacam . digdhaviddhakriyāstatra yathāvadavacārayet . nāvasannaṃ nacotsannamatisaṃrambhavedanam . daṃśādau viparītārti kīṭadaṣṭaṃ subādhakam . kīṭairdaṣṭānugraviṣaiḥ sarpavat samupācaret . trividhānāntu sarpāṇāṃ traividhyena kriyā hitā . svedamālepanaṃ sekaṃ coṣṇamatrāvacārayet . anyatra mūrchitāddaṃśāt pākakothaprapīḍitāt . viṣaghnañca vidhiṃ sarvaṃ kuryāt saṃśodhanāni ca . 2 kīṭākhyeṣu rāśiṣu

kīṭagardabhaka pu° kīṭabhede kīṭaśabde vivṛti° .

kīṭaghna pu° kīṭaṃ hanti hana--ṭak . gandhake rājani° .

kīṭajā strī° kīṭebhyo jāyate jana--ḍa . 1 jatuni lākṣāyām ratnamālā° 2 kīṭajātamātre tri° .

kīṭapādikā strī kīṭāḥpāde mūle'syāḥ kap ataittvam .

[Page 2060a]
kīṭamaṇi pu° kīṭeṣu maṇiriva . khadyote śabdaci° .

kīṭamātṛ strī kīṭasya māteva mūle bahulakīṭaprasavāt . haṃsapadīvṛkṣe bhāvapra° .

kīṭamārī strī kīṭān mārayati sevanena mṛ--ṇic--aṇ upa° sa° gaurā° ṅīṣ mugdha° mate ṣaṇ īp . haṃsapadīvṛkṣe rājani° .

kīṭameṣa pu° kīṭomeṣa iva . nadītīre sikatāmadhye sthāyini (ucciṅiḍā) itikhyāte kīṭabhede śabdaci° .

kīṭasaṃjña pu° kīṭaḥ saṃjñā yasya . karkaṭavṛścikamīnā makarāntyārdhañca kīṭasajñāḥ syuḥ jyo° ukteṣu karkaṭādiṣu rāśiṣu kīṭākhyādayo'pyatra . yadyapyeṣāṃ sarveṣāṃ kīṭasaṃjñā tathāpi kvacit kīṭaśabdasya vṛścikarāśimātraparatā yathā hariḥ kīṭaghaṭena ca patākīvethe vṛścikasyaiva siṃhakumbhābhyāṃ vedhāttasyaiva grahaṇam .

kīḍera pu° kīla--erac lasya ḍaḥ . taṇḍulīyaśāke--bhābapra° .

kīdṛkṣa tri° kasyeva darśanamasya kim + dṛśa--ksa kyādeśe dīrghaḥ . kimprakāre . kvin . kīdṛś . kaṅ . kīdṛśa tatrārthe tri° tatra kaṅi striyāṃ ṅīp, kse ṭāp iti bhedaḥ . priye! sa kīdṛk bhavitā tava kṣaṇaḥ naiṣa° . yadyetāni jayanti hanta paritaḥ śastrāṇyamoghāni me tadbhoḥ kīdṛgasau vivekavibhavaḥ kīdṛk prabodhīdayaḥ pravodhaca° .

kīnāśa pu° kutsitaṃ nāśayati, kīcanāśi ac kliśnāti ni° vā . 1 yame vidhehi kīnāśaniketanātithim māghaḥ . 2 vānare puṃstrī abharaḥ striyāṃ jātitvāt ṅīṣ . 3 paśukeḥ . 4 kṣudre 5 karṣake ca tri° medi° . kīnāśo govṛṣo yānamalaṅkāraśca veśma ca . viprasyauddhārikaṃ deyamekāṃśaśca pradhānataḥ manuḥ kīnāśaḥ karṣakaḥ kullū° . śunaṃ na phālā vikṛṣantu bhūmiṃ śunaṃ kīnāśā abhiyantu vāhaiḥ ṛ04, 57, 8, kīnāśāḥ balīvardharakṣakāḥ bhā° . nādriyante yathāpūrvaṃ kīnāśāiva gojaram bhāga° 3, 30, 11 . kṣudre ya udyatamanādṛtya kīnāśamabhiyācate . kṣīyate tadyaśaḥ sphītaṃ mānaścāvajñayā hataḥ bhāga° 322, 12

kīra puṃstrī kīti īrayati īra--ṇic--ac . 1 śuke pakṣibhede amaraḥ . khagavāgiyamityato'pi kiṃ na mudaṃ dhāsyati? kīragīriva naiṣa° jātitvāt striyāṃ ṅīṣ . 2 kāśmīradeśe pu° bhūmni medi° alpārthe kan . kīraka śukaśāve saṃjñāyāṃ kan . vṛkṣabhede kṣapaṇake ca dharaṇiḥ

kīravarṇaka na° kīrasyeva varṇo'sya kap . (sthauṇeyaka) nāma sugandhidravye rājani° .

[Page 2060b]
kīri pu° kīryate vikṣipyate kṝ--bā° ye 1 stotre kīriṇā devānnamasopaśikṣan ṛ° 5, 40, 8, kīriṇā stotreṇa bhā° 2 stutyādiṣu vikṣipte tri° . thasyā hṛdā kīriṇā manthamānaḥ ṛ° 5, 4, 10, kīriṇā statyādiṣu vikṣiptena hṛdā bhā° 3 stotari tri° niru° vasu stuvate kīraye ṛ° 6, 23, 3, kīriritisto nāma bhā° sakhāyaṃ kīricodanam ṛ° 6, 45, 19, kīrīṇāṃ stotṝṇāṃ codanaṃ prerayitāram bhā° .

kīreṣṭa pu° kīrasya iṣṭaḥ . 1 āmravṛkṣe 2 ākhoṭavṛkṣe (ākharoṭa) 3 jalamadhūkavṛkṣe ca rājani° .

kīrṇa tri° kvṛ--kta . 1 ācchanne 2 nihite 3 vikṣipte 4 hiṃsite ca medi° . śramavivṛtanukhabhvaṃśibhiḥ kīrṇavartmā śaku° . kīrṇaṃ śanairanukapolamanekapānām māghaḥ .

kīrṇi strī° kṝ--bhāve ktin ni° nibhāvaḥ . 1 vikṣepe 2 hiṃsane 3 ācchādane ca .

kīrtana na° cu° kṛta--kīrtādeśaḥ sautra--kīrta--vā bhāve lyuṭ . kathane .

kīrtanā strī cu° kṛta kīrtādeśe bhāve yuc . 1 kathane . karmaṇi yuc . 2 yaśasi śabdaratnā° .

kīrti strī sau° kīrta--ktin . 1 prasāde medi02 śabde 3 dīptau 4 mātṛkāviśeṣe ca śabdaratnā° 5 vistare 6 kardame ca viśvaḥ . 7 khyātibhede amaraḥ . khyātibhedaśca dhārmikatvādi praśastadharmavattvenanānādeśīya kathana jñānaviṣaya tā . kīrtiśca jīvatomṛtasya vetyatra viśeṣonāsti . yasya kīrtiḥ śrutā loke dhanyaṃ tasya sujīvitam nītisāre sambhāvitasya cākīrtirmaraṇādatiricyate gītāyāñca jīvato'pi kīrtisattvasyokteḥ . tatra dānādiprabhāvā khyātiḥ kīrtiḥ śauryādiprabhavā khyātiryaśa iti kecidyaśaḥkīrtyorbhedamāhuḥ kīrtiṃ svargaphalāmāhurāsaṃsāraṃ nṛṇāṃ kila ityanena kīrteḥ svargaphalatokteḥ . jīvataḥkhyātiryaśaḥ mṛtasya khyātiḥ kīrtiriti vibhāgastu na samyak iha kīrtimavāpnoti pretya cānuttamaṃ sukham iti manunā ihaloke 'pi kīrtiprāpte rukteḥ . etena prajñāṃ yaśaśca kīrtiñca brahmavarcasameva ca manuvākyasya jīvan yaśaḥ mṛtaśca kīttimiti kullū° vyākhyā cintyā prāgdarśitamanuvākyāntaravirodhāt kintu svargādiphalakadānādidharmeṇaiva kīrtiḥ, śauryādinā yaśa ityubhayārbhedasambhavena manuvākyasya tadarthaparatvamevocitam svakāntikīrtivrajamauktikasrajam naiṣa° .

[Page 2061a]
kīrtita tri° cu° kṛta--kīrtādeśekta . 1 kathite--2 khyāte ca .

kīrtibhāj pu° kīrtiṃ bhajate bhaja--ṇvi 1 droṇācārye śabdaratnā° . 2 kīrtiyukte tri0

kīrtimat tri° kīrtirastyasya matup . 1 kīrtiyukte striyāṃ ṅīp . viśvadevāntargate śrāddhadevabhede pu° 2 viśvedevāśca bhā° ānu° 152 a° darśitā yathā viśve cāgnimukhā devāḥ saṅkhyātāḥ pūrbameva te . teṣāṃ nāmāni vakṣyāmi bhāgārhāṇāṃ mahātmanām . balaṃ dhṛtirvidhātā ca puṇyakṛt pāvanastathā . pārṣṇikṣemī samūhaśca divyasānustathaiva ca . vivasvān vīryavān hrīmān kīrtimān kṛta eva ca . jitātmā munivaryaśca dīptaromā bhayaṅkaraḥ . anukarmā pratītaśca pradātā'thāṃśumāṃstathā . śalābhaḥ paramakrodhī ghīroṣṇībhūpatistathā . ajī vajro barī caiva viśvedevāḥ sanātanāḥ . vidyudvarcāḥ somavarcāḥ sūryaśrīśceti nāmataḥ . somapaḥ sūryasāvitro dattātmā puṇḍarīyakaḥ . uṣṇīnābho nabhodaśca viśvāyurdīptireva ca . camūharaḥ sureśaśca vyomāriḥ śaṅkaro bhavaḥ . īśaḥ kartā kṛtirdakṣo bhuvano divyakarmakṛt . gaṇitaḥ pañcavīryaśca ādityo raśmimāṃstathā . saptakṛt somavarcāśca viśvakṛt kavireva ca . anugoptā sugoptā ca naptā ceśvara eva ca . kīrtitāste mahābhāgāḥ kālasyāgatigīcarāḥ . 3 vasudevajyeṣṭhaputre vasudevastu devakyāmaṣṭau putrānajījanat . kīrtimantamityādi bhāga° 9, 21, 25 .

kīrtiśeṣa tri° kīrtiḥśeṣoyasya . nāmaśeṣe mṛte śabdaci0

kīla bandhe bhvādi° para° saka° seṭ . kīlati akīlīt . cikīla kīlaḥ . kīlitaḥ kīlanam . pranikīlati

kīla pu° kīla--bandhe yathāyathaṃ bhāvakaraṇādau ghañ . 1 vahniśikhāyāṃ 2 śaṅkau (goṃja) amaraḥ . 3 stambhe (khoṃṭā) 3 leśe 4 kaphoṇau medi° . 5 kaphoṇinimnadeśe viśvaḥ . parikhāścāpi kauravya! kīlaiḥ sunicitāḥ kṛtāḥ bhā° 3, 650 ślo° 6 ratiprahārabhede strī kīlā urasi, kartarī śirasi, viddhā kapolayoḥ vātsyā° bhāve a, 7 bandhe strī

kīlaka pu° kīlati badhnātyanena karaṇe ghañ svārthe ka . 1 stambhabhede (khoṃṭā) gavāderdohanakāle rodhanārthe 2 kāṣṭhamayastambhe subhūtiḥ . tantrokte devatābhede 3 mantraviśeṣe na° . prabhavādiṣaṣṭivarṣamadhye 4 varṣabhede tatphalañca jāyante sarvaśasyāni subhikṣaṃ nirupadravam . saumyavṛṣṭi rbhavedrājan! kīcake ca śubhaṃ bhavet jyo° ta° saptaśatījapāṅgatayā pāṭhye 5 stravabhede na° sa ca sarvametadvinā yastu mantrāṇāmapi kīlakam ityādi . tasya ca kīlakatvam tajjñānaṃ vinā phalājanakatvāt taduktaṃ tatraiva kṛṣṇāyāṃ ca caturdaśyāmaṣṭamyāṃ vā samāhitaḥ dadāti pratigṛhṇāti nānyathaiṣā prasīdati itthaṃ rūpeṇa kīlena mahādevena kīlitam . yo niṣkīlāṃ vidhāyaināṃ nityaṃ japati sampuṭām . tatraiva tajjñānasyā bhāve niṣkalatvokteśca tacca gurulaghubhedena dvividhaṃ guptavatyāṃ vivṛtiḥ . tena kṛṣṇāṣṭamīcaturdaśyoḥ nūtanārjitadhanasya devātithyādibhyo yathocitāṃśadānaṃ tadavaśiṣṭasya svāyattīkaraṇamāvaśyakaṃ tadvinā saptaśatījapasya na phalajanakatvamiti gamyate argala kīlakaṃ cādau paṭhitvā kacam paṭhet tatraiva

kīlasamparśa pu° kīlaṃ tadupakāraṃ saṃspṛśati sam + spṛśa--aṇ upa° sa° . (gāva) vṛkṣabhede śabdaca0

kīlāla pu° kīlāya bandhāya alati paryāpnoti ala--ac 4 ta° . 1 paśau2 bandhanayogye tri° medi° . kīlāṃ vahniśikhāṃ kīlaṃ mṛtyubandhaṃ vā'lati vārayati ala--aṇ upa° sa° . 3 jale kīlāṃ tadvarṇamalati yāti 4 rudhire na° amaraḥ 5 amṛte 6 madhuni ca śabdara° . madhunaḥ śīghrasaṃgrāhakatvena bandhahetutvāt tathātvam . ūrjaṃ vahantīramṛtaṃ ghṛtaṃ payaḥ kīlālaṃ parisrutam yaju° 2, 4, 7 . 7 rase pu° . athoannāya kīlālaḥ upahūto gṛheṣu yaju° 3, 13, tatra rudhire sadyaḥkṛttakaṭhorakaṇṭhavigalatkīlāladhārojjvalaiḥ . jale kīlālajaṃ na khādeyaṃ kariṣye cāsuravratam . bhā° va° a° kīlālajaṃ jalajam .

kīlāladhi pu° kīlālaṃ dhīyate'smin dhā--ādhāre ki 6 ta° . samudre śabdaca0

kīlālapa puṃstrī kīlālaṃ rudhiraṃ pivati pā--ka . rudhirape rākṣase ratnamā° striyāṃ ṅīṣ sa ca kīlālopayastu parānnaṃ bhoktumicchati bhā° va° 13241 .

kīlita tri° kīla--kta . 1 baddhe 2 jātakīle ca bhāve--kta . 3 bandhe na° .

kīyat tri° kiyat + pṛṣo° vede ni° dīrghaḥ . kiyadityarthe āḥ kīyataḥ lalūkaṃ cakartha ṛ° 3, 30, 17,

kīśa puṃstrī kasya vāyorapatyam ata--iñ kiḥ hanumān īśo yasya kutsitaṃ śete śī--ḍa vā . vānare amaraḥ striyāṃ jātitvāt ṅīṣ . 2 sūrye kapikapolatulyavarṇa tvāt tattvaṃ 3 pakṣiṇica śabdara° kutsitaśayanāttasya tathātvam . 4 nagne medi° . kīśavaduvastrarāhityāttasya tathātvama .

[Page 2062a]
kīśaparṇa pu° kīśaḥ tallomeva parṇamasya . apāmārge śabdara° . jātitvena ṅīṣ . kīśaparṇītyapyatra amaraḥ

ku śabde varṇe ca bhvā° ātma° aka° aniṭ kavate akoṣṭa cukuye pranikavate

ku ārtasvare tudā° ātma° a° ka° aniṭ . kuṭādi . kuvate akoṣṭa cukāva

ku śabde adā° para° aka° aniṭ . kauti akauṣīt cukāva

ku avya° ku + ḍu . 1 pāpe, 2 nindāyām, 3 īṣadarthe, 4 nivāraṇe ca . 5 bhūmibhāge 6 dharāyāñca strī . kutsitārthatve īṣadarthatvecāsya kugatiprādayaḥ pā° samarthena nityasamāsaḥ kurūpam kudeśaḥ tatrāyaṃ bhedaḥ tatpuruṣe ajādau śabdepare koḥ kat . kutsito'śvaḥ kadaśvaḥ kadannamkadadhvaḥ kadagniḥ . rathavadayośca pā° kadraghaḥ kadvadaḥ tṛṇe ca jātau pā° kattṛṇam pathiśabde kṛtasamāsāntākṣaśabde pare ca kādeśaḥ kāpathaḥ kākṣaḥ . īṣadarthasya koḥ kā, īṣajjalaṃ kājalam puruṣe pare kā vā īṣat puruṣaḥ kupuruṣa kāpuruṣaḥ . uṣṇe uktatrayādeśaḥ koṣṇaṃ kavoṣṇaṃ kaduṣṇam gatiprādisāhacaryāt avyayasyaiveha grahaṇāt na bhūmivācasya nityasamāsaḥ navā kadādeśaḥ avyayapūrba katvāt prakṛtisvaraḥ, rāhuḥ kubhāmaṇḍalagaḥ śaśāṅkaṃgraste jyo° brāhmaṇa iva kuśāsanasahitaḥ kāda° . kudinam kujaḥ avyayasya vede dīrghaḥ kūṣṭhodevāvaśvinādyādivomanāvasū ṛ° 5, 74, 1 .

kuṃsā strī kusi--bhāve a . 1 bhāṣaṇe 2 jñāpane ca

kuka ādāne bhvā° ātma° saka° seṭ . kokate . akokiṣṭa . cukuke kokaḥ pranikokate

kuka tri° kuka--ka . 1 samarthe 2 ādāyini ca .

kukabha na° kukasya bhā yatra . madye śabdaca° . tatpānasya sāmarthyāghāyakatvāt tathātvam

kukara pu° kutsitaḥādānādimāndyayuktaḥ karoyasmāt . karasya kriyāmāndyasampādake kuṇiroge amaraḥ . ba° ba° 2 tadrogayukte tri° . ku + kṛ--ṭa . 3 kukarmakārake tri° .

kukarman na° kutsitaṃ karma nityasa° . 1 lokaśāstranindite karmaṇi ba° va° . 2 tadyukte tri° striyāṃ vā ṅīp

kukīla pu° koḥ pṛthivyā . kīlaiva . pūrvate trikā° tasya bhūmau kīlarūpeṇāvasthānāt tathātvam

kukuṭa pu° kau kuṭati kuṭa--ka, koḥ kuṭaiva vā . (suṣuṇi) itikhyāte śākabhede rājani° tasya pṛthivyāḥ kuṭatulyatvāt tathātvam

kuku(kū)da pu° koḥ pṛthivyāḥ kuda īṣaddaḥ . satkṛtālaṅkṛtāyāḥ kanyāyā dātari pṛṣo° dīrghapāṭhaḥ ityanye . kanyādasya īṣadbhūmidānasamatvāttasya tathātvam . satkṛtālaṅkṛtāṃ kanyāṃ dadānaḥ kakudaḥ smṛtaḥ amare pāṭhāntaram atra prasiddhapadasānnidhyāt kukudapadasya uktārthe śakti graha iti śabda° pra° . prasiddhapadasānnidhyañca prasiddhārtha padasāmānādhikaraṇyam sāmānādhikaraṇyañca abhedenānvayabodhakatvam . nyāyamate tiṅarthasyābhedena prathamāntārthe anvayāsambhavena yo dadāti sa kuku(kū)daḥ ityamara pāṭhe sthite dadātītisthāne dadāna iti pāṭhaḥ kalpitaḥ . vyākaraṇamate tu tiṅantārthasya prathamāntārthe'bhedenānvayasvīkārānna yathāśrutapāṭhe'pi kṣatiḥ . vivecitaṃ caitadasmābhiḥ śabdārtharatne tata eva tadavaseyam .

kukundara pu° kuṃ bhūmiṃ dārayati antarbhūtaṇyarthe dṛ--aṇ ni° kutsitaṃ kundaramatra, skudyate kāminā'tra skud ni° vā . strīṇāṃ 1 nitambasthe āvartākāre pṛṣṭhavaṃśādadhobartigartadvaye . amaraḥ . (kukurasoṅgā) 2 vṛkṣe bhāvapra° .

kukubhā strī rāgiṇībhede halāyudhaḥ .

kukura pu° kuṃ pṛthivī° kurati tyajati svāmitvena kura--ka . yaduvaṃśīyanṛpabhede teṣāṃ yayātiśāpāt rājyaṃ nāstīti purāṇakathā yaduśabde dṛśyā . vidhuri tā dhuritāḥ kukurastriya māghaḥ . 2 daśārhe deśabhede pu° ba° va° . kukaurac kicca . 3 kukkure haḍḍacandraḥ . 4 granthiparṇyoṣadhau trikā° . kukuranṛpaścāndhakaputrabhedaḥ . kukuraḥ bhajamānaśucikambalabarhiṣāstathāndhakasya putrāḥ iti viṣṇu pu° kukuro bhajamānaśca śuciḥ kambalabarhiṣaḥ . andhakāt kāśyaduhitā caturolabhatātmajān kukuraṃ bhajamānaṃ ca śamaṃ kambalabahiṣam harivaṃ° 38 a° tadadhiṣṭhānadeśabhedaśca daśārhaḥ .

kukūṭī strī koḥ pṛthivyāḥ kūṭo'styasyāḥ ac gaurā° ṅīṣ . śālmalīvṛkṣe rājani° tasyā dīrghatayā bhūmikūṭatulyatvāttathātvam .

kukūla pu° koḥ bhūmeḥ kūlaṃ, kutsitaṃ vā kūlam ku--ūlac dhātoḥ kugāgamaśca vā . 1 tuṣānale 2 śaṅkubhiḥ saṅkīrṇe 2 garte 3 varmaṇi ca amaraḥ . śirīṣādapi mṛdvaṅgī kveyamāyatalocanā . ayaṃ kvaca kukūlāgniḥ karkaśo madanā'nalaḥ .

kukola na° kutsitaṃ kolati kula--ac . kolivṛkṣe . śabdaca° .

kukkuṭa puṃstrī° kuka--sampa° kvip kukā ādānena kuṭati kuṭaka . pakṣibhede caraṇāyudhe 1 tāmracūḍe striyāṃ jātitvāt ṅīṣ . tasya śubhāśubhalakṣaṇamuktam vṛha° saṃ° yathākuchuṭastvṛjutanūruhāṅgulistāmravaktranakhacūlikaḥ sitaḥ . rauti sukharamuṣātyaye ca yo vṛddhidaḥ sa nṛparāṣṭravājinām . yavagrīvo yo vā vadarasadṛśo vāpi vihago vṛhanmūrdhā varṇairbhavati bahubhiryaśca ruciraḥ . sa śastaḥ saṅgrāme madhumadhupavarṇaśca jayakṛnna śasto yo'to'nyaḥ kṛśatanuravaḥ khañjacaraṇaḥ . kukkuṭī ca mṛducārubhāṣiṇī snigdhamūrtirucirānanekṣaṇā . sā dadāti suciraṃ mahīkṣitāṃ śrīyaśovijayavīryasampadaḥ . tanmāṃsaguṇā bhāvapra° uktā yathā kukkuṭo vṛṃhaṇaḥ snigdho vīryoṣṇo'nilahṛdguruḥ . cakṣuṣyaḥ śukrakaphakṛt valyo vṛṣyaḥ kaṣāyakaḥ . vātapittakṣayavamiviṣamajvaranāśanaḥ . abhakṣyaprakaraṇegrāmyakukkuṭasyābhakṣyatvamāha manuḥ cha trākaṃ viḍvarāhaṃ ca lasunaṃ grāmyakakkuṭam 2 tṛṇolkāyāṃ (uko) 3 kukkubhakhage ca 4 vahnikaṇe skuliṅge hema° . svārthe ka tatrārtheṣu medi° . śūdrajātoniṣādyāṃ tu sa vai kakkuṭakaḥ smṛtaḥ manūkte niṣādījāte śūdraputre ca

kukkuṭa(ṭī)vrata na° bhādraśulkasaptamyāṃ kartavyavratabhede bhādre māsi site pakṣe saptamyāṃ niyamena yā . snātvā śivaṃ lekhayitvā maṇḍale ca sahāmbikam . pūjayecca tadā tasyā duṣprāpaṃ naiva vidyate ti° ta° bhavi° pu° . idaṃ kukkuṭīvratamiti ti° ta° raghunandanaḥ

kukkuṭamaṇḍapa kāśīsthe muktimaṇḍape sthāne . tasya tannāma kāraṇakathā ca kāśo° 98 a° darśitā yathākaibalyamaṇḍapasyāsya bhaviṣyadvāvare hare! . loke khyātirbhavitrīyameṣa kukakuṭamaṇḍapaḥ iti śivonokte tadviṣaye haripraśne yathā tasya kukkuṭamaṇḍapanāmaprāptistathetihāso varṇitaḥ . tatra caṇḍālataḥ pratigrāhakaviprasya sutadvayapatnībhyāṃ sahitasya kīkaṭe kukkuṭayonitvaprāptimupavarṇya tasya maraṇakāle kāśīsmaraṇajāt puṇyāt kukkuṭayonigatāvapi kāśīprāptyā muktirityuktam yathā na kāśyāṃ maraṇaṃ prāptaṃ tasmādduṣṭapratigrahāt . prānte kuṭumbasmaraṇāttathā kāśīsmṛterapi . caurairhato'pi sa tadā kokaṭe kukkuṭo'bhavat . sā kurkuṭīsutau tau tu tāmracūḍatvamāpatuḥ . prānte kāśīsmaraṇatojātā jātismṛtiḥ purā . itthaṃ bahutithe kāle gate kārpāṭikottamāḥ . tasminnevādhvani prāptāścatvāro yatra kukkuṭāḥ . vārāṇasyāḥ kathāṃ proccaiḥ kurvanto'nyonyameva hi . kāśīkathāṃ samākarṇya tadā te caraṇāyudhāḥ . jātismṛtiprabhāvena tatsaṅgena tu nirgatāḥ . taiśca kārpaṭikaśreṣṭhaiḥ pathi dṛṣṭāḥ kṛpālubhiḥ . taṇḍulādiparikṣaipeḥ prāpitāḥ kṣetramuttamam . te tu kṣetraṃ samāsādya catvāraścaraṇāyudhāḥ . cariṣyanto'tra paritomuktimaṇḍapamuttamam . jitāhārān saniyamān kāmakrodhaparāṅmukhān . śṛṇvataḥ satkathālāpān lobhamohavivarjitān . svardhunīsnānasaṃklinnasunirmalaśiroruhān . mannāmoccāraṇaparān matkathārpitasuśrutīn . maddattacittasadvṛttīn dṛṣṭvā kṣetranivāsinaḥ . mānayāmāsuratha tān kukkuṭān sāghuvartmanaḥ . prāktanādvāsanāyogāt saṃpradhārya parasparam . krameṇāhāramākuñcya prāṇāṃstyakṣyanti cātra te . paśyatāṃ sarvalokānāṃ viṣṇo! te madanugrahāt . vimānamadhiruhyāśu kailāsaṃ prāpya matpadam! nirbiśya suciraṃ kālaṃ divyān bhogānanuttamān . tato'tra jñāninobhūtvā muktiṃ prāpsyanti śāśvatīm . tato lokāstadārabhya kathayiṣyanti sarbataḥ . muktimaṇḍapanāmaitadeṣa kukkuṭamaṇḍapaḥ .

kukkuṭamastaka pu° kukkuṭasyeva mastakaṃ śikhā yasya . cavye (cai) . rājani0

kukkuṭaśikha pu° kukkuṭasya śikheva śikhā yasya . kusumbhavṛkṣe śabdaca° tasyahi puṣpāṇi kukkuṭaśikhātulyānīti tasya kukkuṭatulyaraktaśikhapuṣpatvāttathātvam

kukkuṭāgiri pu° kukkuṭapradhānogiriḥ kiṃśulukā° dīrghaḥ . kukkuṭapradhāne parvate

kukkuṭāṇḍa pu° kukkuṭyā aṇḍaḥ puṃvadbhāvaḥ . kukkuṭyāaṇḍe

kukkuṭābha puṃstrī kukkuṭa ivābhāti ā + bhā--ka . kakkuṭacaraṇatulye sarpabhede hemaca° striyāṃ jātitvāt ṅīṣ .

kukkuṭāsana na° kukkuṭāsanamāvakṣye nāḍīnirmalahetunā . satkulāgamamārgeṇa kuryāt vāyunirodhanam . nijahastadvayaṃ bhūmau pātayitvā jitendriyaḥ . padbhyāṃ baddhaṃ yat karoti karparadvayamadhyagam . savyāpasavyayugalaṃ tatkukvuṭāsanamucyate iti rudrayāmalokte āsanabhede

kukkuṭāhi pu° kukkuṭa iva taccaraṇaivāhiḥ . sarpabhede hemaca° .

kukkuṭi strī kukkuṭa ivācarati kukkuṭa + ācārārthe kvip tataḥ in . dambhacaryāyām hemaca° . vā ṅīp . tatraiva . sā ca 2 kukkuṭajātistriyām 3 jyeṣṭhyām (ṭikṭikī) kīṭamede śabdaratnā° . 4 śālmalīvṛkṣe jaṭā0

kukkubha pu° kuk ityavyaktaṃ śabdaṃ kauti ku--bhak . vana kukkuṭe . kukkuśabdaṃ bhāṣate bhāṣa--bā° ḍa . 2 kukvuṭe pakṣiṇi . (pātkukā) iti khyāte 3 pakṣibhede amaraḥ .

kukkura puṃstrī kokate kvip kurati śabdāyate kura--śabde ka karma° . 1 svanāmakhyāte paśau . tacchubhāśubhalakṣaṇamuktaṃ vṛ° sa° yathā pādāḥ pañcanakhāstathāgracaraṇaḥ ṣaḍbhirnakherdakṣiṇastāmroṣṭhāgranaso mṛgeśvaragatirjighran bhuvaṃ yāti ca . lāṅgūlaṃ sasaṭaṃ dṛgṛkṣasadṛśī karṇau ca lambau mṛdū yasya syāt sa karoti poṣṭuracirāt puṣṭāṃ śriyaṃ śvā gṛhe . pādepāde pañca pañcāgrapāde vāme yasyāḥ ṣaṇnakhā mallikākṣāḥ . vakraṃ pucchaṃ piṅgalālambakarṇā yā sā rāṣṭraṃ kukkurī pāti poṣṭuḥ . striyāṃ jātitvāt ṅīṣ . kukuraguṇāścāṇyakyenoktāḥ yathā bahvāśī svalpasantuṣṭaḥ sunidraḥ śīghracetanaḥ . prabhubhaktaśca śūraśca ṣaḍete ca śunoguṇāḥ . 2 granthiparṇovṛkṣe na° śabdaci° .

kukkuradru pu° kukkurastadgandhayuktodrurvṛkṣaḥ . (kukurasoṅgā) kṛkṣabhede kukkuradruḥ kaṭustikto jvararaktakaphāpahaḥ . tanmūlamārdraṃ nikṣiptaṃ vadane mukhaśoṣahṛt māvapra° .

kukkuravāc pu° kukkurasyeva vāgasya . sāraṅgamṛge rājani0

kukṣa pu° kuṣa--ksa . jaṭhare ujjvaladattaḥ .

kukṣi pu° kuṣa--ksi . 1 udare vipulena sāgaraśayasya kukṣiṇā māghaḥ kumbhīnasyāśca kukṣijaḥ raghuḥ . tava kukṣau mahābhāge! . acirāt saṃjaniṣyate rāmā° 2 udarasya vāmadakṣiṇaprārśvayośca(koṃka) amaraḥ . 3 madhyabhāge tataḥ māgaramāsādya kukṣau tasya mahīrmiṇaḥ bhā° va° 79 a° . kukṣau bhavaḥ aṇ . kaukṣa udarabhave madhyabhave ca tri° striyāṃ ṅīp . kukṣau baddho'siḥ ḍhakañ . kaukṣeyako'siḥ . kukṣideśe bhavaḥ dhūmā° vuñ . kaukṣaka madhyadeśabhave tri° .

kukṣimbhari tri° kukṣiṃ bibharti bhṛ--khi--mum ca . devātithivañcanenātmodaramātrapūrake kṛpaṇe!

kukṣirandhra pu° kukṣau madhyamāge randhraṃ chidraṃ yasya nala rāyamu° .

kukṣiśūla na° kukṣau śūlaḥ . suśrutokte śūlarogabhede prakupyati yadā kukṣau vahnimākramya mārutaḥ . tadāsya bhojanaṃ bhuktaṃ sopaṣṭambhaṃ na pacyate . ucchvasityāmaśakṛtā śūlenāhanyate muhuḥ . naivāsane na śayane tiṣṭhanna lamate sukham . kukṣiśūla iti khyātovātādāmasamudbhavaḥ suśru° . tasya klīvatvamapi hṛtkukṣiśūlaṃ mukhakaṇṭhaśoṣaḥ suśrutaḥ

kuṅkuma na° kukyate ādīyate kuka--ādāne--umak ni° mum . kāśmīrādideśaje svanāmakhyāte 1 gandhadravyabhede . deśabhedaviśeṣajātasya tasya lakṣaṇādi bhāvaprakāśe darśitaṃ yathākāśmīradeśaje kṣetre kuṅkamaṃ yadbhaveddhi tat . sūkṣmakeśaramāraktaṃ padmagandhi taduttamam . vāhlīkadeśasaṃjātaṃ kuṅkumaṃ pāṇḍurammatam . ketakīgandhayuktantanmadhyamaṃ sūkṣmakeśaram . kuṅkumaṃ pārasīke yanmadhugandhi tadīritam . īṣatpāṇḍuravarṇaṃ yadadhamaṃ sthūlakeśaram . kuṅkamaṃ kaṭukaṃ snigdhaṃ śirorugvraṇajantujit . tiktaṃ vamiharaṃ varṇyaṃ vyaṅgadoṣaśramāpaham

kuṅkumādri pu° kuṅkumasyākaro'driḥ . kāśmīradeśasthe parvatabhede

kuṅkumī strī kuṅkumavarṇo'styasyāḥ acgaurā° ṅīṣ . mahājyotiṣmatīlatāyām rājani° . pṛṣo° kuṅkunīti pāṭhāntaram tatraivārthe

kuca rodhe, samparke lekhane ca saka° kauṭilyaṃ aka° tu° para° seṭ kuṭādi . kucati akucīt cukoca kucaḥ . pranikucati

kuca pu° kuca--kartari ka . stane . strīṇāṃ kucavṛddhiryauvane yathāha suśrutaḥ strīṇāṃ tu biṃśatiradhikā daśa tāsāṃ stanayorekaikasmin pañca pañca, yauvane tāsāṃ parivṛddhiḥ iti vivṛtañcaitat bhāvapra° yathāpuṣpāṇāṃ mukule gandho yathā sannapi nāpyate . teṣāṃ tadeva tāruṇye puṣṭatvādvyaktimeti hi . kusumānāṃ praphullānāṃ gandhaḥ prādurbhavedyathā . romarājyādayaḥ puṃsāṃ nārīṇāmapi yauvane . jāyate'tra ca yo bhedo jñeyo vyākhyānataḥ sa ca . vyākhyānaṃ yathā puṃsāṃ romarājīśmaśruprabhṛtayaḥ nārīṇāntu romarājīstanārtavaprabhṛtayaḥ . yāvannotadbhidyete stanau tāvaddeyā iti smṛtau kucodbhedakālāt pūrvaṃ dānaṃ vihitam . sa ca kālaḥ dbhādaśavarṣādiḥ, sa taduccakucau bhavan prabhājharacakrabhramimātanoti yat naiṣa° sakaṭhinakucacūcukapraṇodam natyunnatatvāt kucamaṇḍalena kausumbhaṃ pṛthukucakumbhasaṅgivāsaḥ māghaḥ tanvi! tava kucāvetau niyataṃ cakravartinau udbhaṭaḥ piturgṛhe cet kucapuṣpasambhavaḥ jyo° 2 saṅkucite tri0

kucaṇḍī strī kutsitā caṇḍī vikārakāritvāt kopaneva . mūrvālatāyām śabdaci° . svārthe ka . kucaṇḍikā tatraiva .

kucataṭa tri° kucastaṭamiva viśālatvāt . viśāle 1 kuce 6 ta° . 2 kucaikadeśe ca .

kucandana na° kutsitaṃ gandhahīnatvāt candanam . (vakamakāṭha) 1 kāṣṭhabhede medi° 2 raktacandane amaraḥ . idaṃ suśrute paṭolādigaṇe sālasārādigaṇe coktam tattacchabde vivṛtiḥ 3 kuṅkume śabdacintā° . raktacandanatulyatvāttasya tathātvam

kucaphala pu° kucaiva phalamasya . dāḍimbavṛkṣe rājani° .

kucara tri° kutsitaṃ carati cara--ac . 1 paradoṣakathanaśīle . hemaca° kutsite sthāne carati cara--ac . 2 durgamadeśagantari na bhīmaḥ kucarogariṣṭhāḥ ṛ 1, 154, 2, kucaraḥ kutsitahiṃsākartā durgamadeśagantā vā bhā° kau carati cara--ṭa . 3 bhūmicare ci° . striyāṃ ṅīp

kucāgra pu° 6 ta° . cūcuke kucayoragrabhāge amaraḥ .

kucāṅgerī strī--kutsitā cāṅgerī . (cukapālaṅga) cukre śākabhede ratnamā° cukraśabde guṇādi

kucika puṃstrī° kuca--vā° ikan . (kuṃciyā) matsyabhede striyāṃ jātitvāt ṅīṣ . vṛha° sa° kūrmavibhāve aiśānyāmukte deśabhede bhallāpalolajaṭāsurakunaṭhakhasaghoṣakucikākhyāḥ .

kucita tri° kuca--kitac . parimite ujvaladattaḥ .

kucela tri° kutsitaṃ cetaṃ vastramasya . kutsitavastradhare . kucā saṅkucā ilā yasyāḥ 5 ta° . 2 viddhakarṇṭām 3 pāṭhāyām strī medi° gaurā° ṅīṣ . (ākanādī) 4 vṛkṣe strī ratnamā° .

kuccha na ku + cho--ka . kumude śabdaca° .

kuja steye bhvā° para° saka° seṭ . kojati akojīt cukoja udit kujitvā kukktvā . pranikujati

kuja pu° koḥ pṛthivyā jāyate jana--ḍa . maṅgalagrahe yathā ca tasya tajjātatvaṃ tathā āvaneyaśabde kāśīkhaṇḍavākyena darśitam 2 narakāsure tasya vārāhīrūpāyāḥ pṛthivyāutpannatvāt tathātvam tatkathā kālikāpurāṇe 36 a° yathā yathā sa narakojāto dharāgarbhe mahāsuraḥ . rajasvalāyā gotrāyāgarge vīryeṇa potriṇaḥ (varāhasya) . yatojātastatobhūto debaputro'pi so'suraḥ ityupakramya garbhasaṃsthaṃ mahāvīryaṃ jñātvā brahmādayaḥ surāḥ . garbhaeva tadā devaśaktyā dadhruściraṃ dṛḍham . yathākāle'pi saṃprāpte no garbhājjāyate sa ca . tatastyaktaśarīrastu varāhastanayaiḥ saha . atīva śokasantaptā jagaddhātryabhavat kṣitiḥ . śokākulā sā vyalapaccirakālaṃ muhurmuhuḥ . prakṛtisthā kṣitirbhūtā mādhavena prabodhitā . tataḥ kāle'pi saṃprāpte devaśaktyā yadā dhṛtaḥ . na garbhaḥ prasavaṃ yāti tadā'bhūt pīḍitā mahī . kaṭhoragarbhā sā devī garbhabhāraṃ na cāśakat . yadā voḍhuṃ, tadā devaṃ mādhavaṃ śaraṇaṃ gatā śaraṇyaṃ śaraṇaṃ gatvā mādhavaṃ jagatā patim . praṇamya śirasā devī vākyametaduvāca ha . stavaprasannamādhavoktidharāpratyuktibhyāṃ tretāyugārdhe tadutpattikathāiti stuto hṛṣīkeśojagaddhātryā tadā hariḥ . prādurbhūtastadā prāha dharitrīṃ dīnamānasām . śrībhagavānuvāca . kathaṃ dīnamanā devi! dharitri! paridevase . tava vā kiṅkṛtā pīḍā vettumicchāmi tadaham . mukhante pariśuṣkantu śarīraṃ kāntivarjitam . ākulaṃ nayanadvandvaṃ bhrūvibhramavivarjitam . īdṛśantava rūpantu dṛṣṭapūrvaṃ kadā ca na . rūpasya tu viparyāse duḥkhe vījañca bhāṣaya . etacchutvā vacastasya mādhavasya jagatpateḥ . vinayāvanatā devī pṛthvī prāhasagadgadam . pṛthivyuvāca . garbhabhāraṃ na saṃvīḍhuṃ mādhavāhaṃ kṣamā'dhunā . bhṛśaṃ nityaṃ viṣīdāmi tasmāttvaṃ trātumarhasi . tvayā varāharūpeṇa malinī (ṛtumatī) kāmitā purā . tena kāmena kukṣau me smayaṃ garbho'yamāsthitaḥ . kāle prāpte sa garbho'yaṃ na pracyavati mādhava! . kaṭhoragarbhā tenāhaṃ pīḍitāsmi dinedine . yadi na trāsi māṃ deva! garbhaduḥkhājjagatapate! . na cirādeva yāsyāmi mṛtyorvaśamasaṃśayam . kadāpi nedṛśogarbho dhṛtomādhava! vai purā . yo'calāṃ cālayati māṃ sarasīmiva kuñjaraḥ . etacchrutvā vacastasyāḥ pṛthivyāḥ pṛthivīpatiḥ . āhlādayan pratyuvāca haristaptāṃ latāmiva . śrīmagavānuvāca . na dhare te mahāduḥkhaṃ cirasthāyi bhaviṣyati . śruṇu yena prakāreṇa cānubhūtamidaṃ tvayā . malinyā saha saṅgena yo garbhaḥ saṃvṛtastvayā . so'bhūdasurasatvastu vṛṣṭeḥ (varāhasya) putrastu dāruṇaḥ . jñātvā tasya ca vṛttāntaṃgarbhasya druhiṇādayaḥ . devībhiḥ śaktibhiḥ subhrūstava kukṣau sutaṃ kharam . sargādauyadi jāyeta bhavatyāstādṛśaḥ sutaḥ . bhraṃśayet sakalālloṃkāṃ strīnimān sasurāsurān . atastasya balaṃ vīryaṃ jñātvā brahmādayaḥ surāḥ . prāksṛṣṭikāle te garbhaṃ tadā'dhurjagatāṃ kṛte . aṣṭāviṃśatime prāpte ādisargāccaturyuge . tretāyugasya madhye tu sutaṃ tvaṃjanayiṣyasi . yāvat satyayugaṃ yāti tretārdhañca varānane! . tāvadvaha mahāgarbhaṃ dattaḥ kālomayā tava . na yāvajjāyate dhātri! garbhaste hyatidāruṇaḥ . tāvadgarmavatī duḥkhaṃ na tvaṃ prāsyasi bhāvini! ye ca pralambakharadardurariṣṭanumimallebhakaṃsayavanāḥ kujapauṇḍrakādyāḥ bhāga° 27, 36 . tatrāhṛtāstā naradevakanyāḥ kujena dṛṣṭvā harimārtabandhum bhāga° 3, 3, 8 ślo° . kujaśukrabudhenddarkasaumyaśukrāvanībhuvām jyo0 maṅgalagrahasya cārādikamaṅgārakaśabde 79 pṛ° uktam . kalpe tadīyabhagaṇādikamucyate yugmayugmaśaranāgalocanavyālaṣaṇṇavayamāśvino'sṛjaḥ 96828522 si° śi° . kalpe etāvantaḥ kujasya bhagaṇāḥ asyopattyādikaṃ grahabhagaṇaśabde darśayiṣyate . tasya caloccabhagaṇamānañca tatraivoktam arkaśukrabudhaparyayā vidherahni koṭiguṇitā radābdhayaḥ 4320000000 . etaeva śanijīvabhūbhuvāṃ kīrtitāśca gaṇakai ścaloccakāḥ tatpātasya bhagaṇāstatraivoktāḥ kubhṛdrasāśvinaḥ 267, tasya mandakendrabhagaṇamānaṃ nibandhe kharāmāśvyahidvyaṣṭaṣaḍgodvidasrāḥ 2296828230 . śīghrakendrabhagaṇāḥ gajādrimanusaptendutryaśvikhāśvimitāḥ 2023171478, . tasya kakṣāmānam śrīpatinoktaṃ yathā aṣṭhyaṅkaṣaṇmanugajāḥ kṣitinandanasya 8146915 yojanānimadhyamakujasphuṭīkaraṇam si° śi° prami° darśitaṃ yathā dinagaṇārdhamatho guṇasaṃguṇaṃ dyugaṇasaptadaśāṃśavivarjitam . lavakalādiphaladvayasaṃyutaḥ kṣitisutadhruvakaḥ kṣitijo bhavet si° śi° . atropapattiḥ . dinagaṇārdhaṃ bhāgā iti pratyahaṃ triṃśat kalā gṛhītāḥ . tat pṛthak triguṇaṃ jātam etāḥ kalāḥ pūrvakalāmiśrīkṛtā jātāḥ . etat kujagateradhikamato'taḥ kujagatiṃ viśodhya śeṣam . anena saptadaśaguṇenaikā kalā bhavati . ata uktaṃ dyugaṇasaptadaśāṃśavivarjitamiti . pūrvaphalena bhāgādinā'nena ca kalādinā bhaumadhruvaka3370 yuktaḥ kujo bhavati . yato'yamahargaṇo'rkāvdāntādūrdhvamatastadutthaṃ phalaṃ ravimaṇḍalāntike yojyamityupapannam prami° kujasyadhruvakamānaṃ tatraivakhādrirāmāgnayaḥ 3370 . tathāca kalerārambhe rāśicakrasthavikalābhyo dhruvakeṇa hīnatāyāṃ tatkāle 11 . 29 . 3 . 50 . rāśyādi kujadhruvakaḥ tasya mandaśīghraparidhī tatraiva uktau yathā mandoccanīcaparidhistrilavonaśakra 14 bhāgā raverjina 24 kalona 32 radā himāṃśoḥ . khāśvā 70 bhujaṅgadahanā 38 amarā 33 bhavāśca 11 pūrṇeṣavo 50 nigaditāḥ kṣitijādikānām si° śi0 iha grahaphalopapattyarthaṃ mandoccanīcavṛttāni pūrvaiḥ kalpitāni teṣāṃ pramāṇānyetāvanto bhāgāḥ . atropapattiḥ grahasya yantravedhavidhinā yat paramaṃ phalamutpadyate tasya jyā paramā phalajyā paramaphalajyā'ntyaphalajyā cocyate . antyaphalajyātulyavyāsārdhena yaddṛttamutpadyate tannīcoccavṛttam . tatparidhistrairāśikena . yāda trijyavyāsārdhe bhāṃśāḥ paridhistadāntyaphalavyāsārdhe kimiti labdhaṃ paridhibhāgāḥ . evamarkādīnāṃ trilavonaśakrā ityādaya utpadyante . atha bhaumādīnāṃ calaparidhīnāha prabhi° . eṣāṃ calāḥ kṛtajinā 244 strilabena hīnā danteṣavo 532 vasurasā 68 vasuvāṇadasrāḥ 258 . pūrṇābdhayo 40 'tha bhṛgujasya tu mandakendra--doḥśiñjinī dviguṇitā triguṇena bhaktā . labdhena mandaparidhīrahitaḥ sphuṭaḥ syāt tacchrīghrakendrabhujamaurvyatha vāṇanighnī . trijyoddhṛtāśuparidhiḥ phalayuk sphuṭaḥ syādbhaumāśukendrapadagamyagatālpajīvā . tryaṃśonaśaila 7 guṇitārva 7 yutasya rāśermaurvyoddhṛtāptalabahīnayutaṃ mṛdūccam . bhaumasya karkimakarādigate svakendre labdhāṃśakairvirahitaḥ paridhistu śaidhyraḥ . maumasya bhūmadhyāducchritiyojanāni si° śi° gokurasañca ṣaṇṇavasūryasaṃkhyāḥ 1296619 . tasya kālāṃśāḥ śailabhuvaḥ 17 . asya kṣetraṃ meṣavṛścikau, uccaṃmakaraḥ paramoccaṃ makarasyāṣṭāviṃśo'ṃśaḥ . nīcaḥ karkaṭaḥ tadīyāṣṭāviṃśo'ṃśaḥ sunīcaḥ . mūlatrikoṇaṃ meṣasya daśamīṃ'śaḥ . ravicandra jīvāmitrāṇi budhoripuḥ, śukraśanī samau . caturthe aṣṭame cāsya pūrṇadṛṣṭiḥ . viṣamarāśiṣu meṣamithunādiṣu prathamapañcāṃśā asya triṃśāśāḥ samarāśiṣu vṛṣakarkaṭādiṣu śeṣapañcāṃśā asya triṃśāśāḥ . aṣṭottarīyanākṣatrikadaśāyāṃ tasya aṣṭau varṣā daśābhoga kālaḥ . viṃśottarīyanākṣatrikadaśāyāṃ tu sapta varṣāḥ . nakṣatrakakṣāyām ayaṃ śaneradhastṛtīyakakṣāyāṃ vartate, ayaṃ ravitastṛtīyavāreśaḥ . ayaṃ dakṣiṇāśādhipatiḥ atastadvāre dakṣiṇaddiggatiḥ praśastā . ayaṃ pāpagrahaḥ kṣatriyavarṇaḥ bhāradvājagotraḥ avantideśabhavaḥ meṣavāhanaḥ caturbhujaḥ raktavarṇaḥ . tasya skando'dhidevatā pṛthivī pratyadhidevatā . pūkane raktacandanaṃ raktavastram javādiraktapuṣpaṃ sarjarasayuktasihlakaṃ dhūpaḥ, yāvakaṃ naividyaṃ pūgaṃ phalam prabālaṃ ratnaṃraktavṛṣabho dakṣiṇā . tasya dausthyopaśamanāya viprāya raktavṛṣabhaṃ raktavastraṃ prabālaṃ dadyāt svayaṃ vā prabālaṃ dhārayet . anantamūlaṃ vā dhārayet . home dhūmaketuragniḥ khādirī samit . kujavāre divā 2 yāmārdhe vāravelā 6 ṣaṣṭhe kālavelā rātrau 3 tṛtīṃye kālavelā . ayaṃ puṃgrahaḥ dakṣiṇadigbalī . ayaṃ rajoguṇaprakṛtiḥ, tiktarasāpradhānaḥ sāmavedādhipaḥ taruṇamūrtiḥ paittikaḥ kṛśamadhyaḥ . asya rāśibhogakālaḥ 45 dināni'janmarāśitaḥ ṣaṣṭhe tṛtīye ekādaśe cāyaṃ śubhaḥ . vikramāyaripugaḥ kujaḥśubhaḥ syāttadāntyasutadharmpagaiḥ khagaiḥ . cenna viddha inasṛnurapyasau jyo° ta° uktasthāneṣu anyagrahāsattve śubhadaḥ antyasutadharmasthitī'yaṃ krameṇa tṛtīyaikādaśaṣaṣṭheṣu anyagrahaiḥ sthitairvāmavedhena śuddhaḥ raktasrāvaviṣāstrakarmahutatukkāryaṃ vivādaṃ raṇaṃ kuryāddvandvavidhiṃ suduṣṭadamanam setuprabhedaṃ tathā . vṛkṣacchedanabhedanāni mṛgayāṃ cauryaṃ tathā sāhasaṃ senānyaṃ kṛṣikarma dhātukaraṇaṃ bhaumasya lagne'hni vā jyo° ta° . uktakarma tadvāre tallagne ca śubhadam . karkaṭarāśau rātrau varṣapraveśe'yaṃ trirāśipatiḥ, vṛścikalagne dine varṣapraveśe ayaṃ trirāśipatiḥ, makararāśau varṣapraveśe divāniśorayaṃ trirāśipatiḥ varṣalagnāt ṣaṣṭhasthānamasya harṣapadam mūlaṃ nī° tā° dṛśyam . anyadgrahaśabde vakṣyate

kujapa puṃtri° kutsitaṃ japati--japa--ac . kutsitajapakārake tasyedam aṇ . kaujapa tatsambandhini tri° kārtena saha dvandve tasya prakṛtisvaraḥ pā0

kujambha tri° kutsito jambhodanto'sya . 1 kutsitadantayukte 2 asurabhede pu° prahlādasya trayaḥputrā vikrāntāśca mahābalāḥ . virocanaśca jambhaśca kujambhaśceti viśrutāḥ hariva° 226 a° virocanānujaścaiva kujambhonāma vīryavān hariva° 242 a° .

kujambhana pu° koḥ pṛthivyā jambhanamivātra . sandhicaure hārā° tasya pṛthivyāṃ sandhikhananakāle maithunavadācaraṇāt tathātvam . kujambho'styasya ilac . kujambhilo'pyatra śabdaratnā° .

kujā strī koḥ pṛthivyāḥ jāyate jana--ḍa . sītādevyāṃ tasyāḥ pṛthivītojanmakathā kāli° 37 a° tacchrutvā janako rājā praviśyāntaḥpuraṃ svakam . bhāryābhirmantrayāmāsa yajñārthaṃ putrajanmane . mantrayitvā tadā rājā mahiṣīpramukhaiḥ svayam . catasṛbhistu bhāryābhiryajñārthaṃ dīkṣito'bhavat . tataḥ purodhasaṃ rājā gautamaṃ munisattamam . tatputrañca śatānandaṃ purodhāyākaronmakham . dvau putrau tasya sañjātau yajñabhūmau parau smṛtau . ekā ca duhitā sādhvī mūmyantaragatā śubhā . nāradasyopadeśena yajñabhūmiṃ tato nṛpaḥ . halena dārayāmāsa yajñavāṭāvadhi svayam . tadbhūmau jātasītāyāṃ śubhāṃ kanyāṃ samutthitām . lebhe rājā mudā yuktaḥ sarvalakṣaṇasaṃyutām . tasyāntu jātamātrāyāṃ pṛthivyantarhitā svayam . jagāda vacanañcedaṃ gautamaṃ janakaṃ nṛpam . pṛthivyuvāca . eṣā sutā mayā dattā tava rājanmanoharā . enāṃ gṛhāṇa subhagāṃ lokadvayaśubhāvahām . anayā me mahābhāra uddhṛtau hetubhūtayā . kṣayaṃ yāsyati bhārārtiṃ mocayiṣyāmi dāruṇām . rāvaṇādyā mahā vīrāḥ kumbhakarṇādayo'pare . nāśaṃ yāsyanti durdharṣāḥ kṛte'syā rākṣasāḥ pare . tvañca modaṃ durādharṣaṃ yaddahitṛ kṛtaṃ nṛpa! . avāpsyasi surāṇāñca pitṝṇāmṛṇaśodhanam . kujāḥ vṛkṣā āśrayatvena santyasyāḥ ac . 2 kātyāyanīdevyāṃ medi° kadalī dāḍimī dhānyaṃ haridrā mānakaṃ kacuḥ . vilvo'śoko jayantī ca vijñeyā navapatrikā ityuktanavapatrikāṇām tava sthānamidaṃ martye iti mantraliṅgena āśrayaṇīyatvoktestasyāstathātvam .

kujāṣṭama pu° kujo maṅgalagraho'ṣṭamoyatra . jyo° ukte janmalagnāvadhyaṣṭamasthānasthitamaṅgalagraharūpayogabhede sarvaguṇānnihantyāśu vilagnādaṣṭamaḥ kujaḥ . astage nīcage bhaume śatrukṣetragate'pi vā . kujāṣṭamodbhavo doṣo na kiñcidapi vidyate jyo° .

kujjiśa puṃstrī° matasyabhede kujjiśomadhurohṛdyaḥ kaṣāyodīpanastathā . balyaḥ snigdhogururgrāhī vātakṛt rocanīmataḥ rājani° . striyāṃ jātitvāt ṅīṣ .

kujyā strī si° śi° ukte vṛttākārākṣakṣetrārdhāvayabadhanuḥ sādhanāṅgajyāpañcakāntargate jīvābhede . jyāpañcakaṃ ca tatra darśitam yathā idānīṃ pañcajyāsādhanamāha . yuktāyanāṃśādapamaḥ prasādhyaḥ kālau ca kheṭāt khalu bhuktabhogyau . jināṃśamaurvyā 1397 guṇitārkadorjyā trijyo 3438 ddhṛtā krāntiguṇṇo'sya vargam . trijyākṛteḥ 11819844 prohya padaṃ dyujīvā krāntirbhavet krāntiguṇasya cāpam . akṣaprabhāsaṃguṇitāpamajyā taddvādaśāṃśo bhavati kṣitijyā . sā trijyakāghnī vihṛtā dyumaurvyā carajyakāsyāśca dhanuścaraṃ syāt si° śi° . atra kheṭādityupalakṣaṇam yasmāt kheṭāllagnādvā'pamaḥ sādhyastasmāt sāyanāṃśādeva . tathāyasmādudayasambandhinau bhuktabhogyakālau sādhyau tasmādapi sāyanāṃśādeva . sāyanārkasya dorjyā jinabhāgajyayā guṇitā trijyayā bhaktā krāntijyā syādityādi spaṣṭārtham . asyopapattiḥ . viṣuvatkrāntivṛttayoryāmyīttaramantaraṃ krāntiḥ . tayorhiḥ saṃpāte krāntyabhāvaḥ . tatastribhe'ntare paramā jinatulyamāgāḥ . atastatsaṃpātādārabhya krāntiḥ sādhyā . udayāśca tata eva . sa tu saṃpāto meṣādeḥ prāgayanāṃśatulye'ntare . ataḥ sāyanāṃśāt kheṭāt krāntirbhuktabhogyakālau cetyuktam . yadi trijyātulyayā bhujajyayā jināṃśajyātulyā krāntijyā labhyate tadeṣṭajyayā kimiti . phalaṃ krāntijyā viṣuvadvṛttāt tiryagrūpā bhavati . krāntijyā bhujastrijyā karṇastadvargāntarapadamahorātravṛttavyāsārdham . saiva dyujyā . atha kujyocyate . yadi dvādaśakoṭeḥ palabhā bhujastadā krāntijyākoṭeḥ kimiti . phalaṃ kṣitijonmaṇḍalayormadhye'horātravṛtte jyārūpaṃ syāt . saiva kujyā . sā dhanuḥkaraṇārthaṃ trijyavṛtte pariṇāmyate . yadi dyujyāvyāsārdhe etābatī tadā trijyāvyāsārthe kimiti . phalaṃ carajyā . taddhanuścaramityupapannam . prami° akṣakṣetra śabde 42 pṛ° darśite si° śi° vākye dṛśyam

kujjhaṭi strī ku--kvip jhaṭa--in karma° . nīhāre (koyāsā) trikā° vā ṅīp kujjhaṭītyapyatra . svārtheka . kujjhaṭikāpi tatrārthe śabdaratnā° . jñeyā kujjhaṭikā rūkṣā tamaḥprāyā caṃ sā tathā . kaphapittakarī loke bhiṣagbhiḥ parikīrtitā vaidyake tadguṇā uktāḥ .

kuñcana na° kunca--karasye lyuṭ . vātādyā vartma saṅkocya janayanti yadā malam . tadā draṣṭuṃ na śaknoti kuñcanaṃ nāma tadviduḥ iti nidānokte 1 netrarogabhede! bhāve lyuṭ . 2 saṅkoce . kuryāt sirāgataṃ mūlasirākuñcanapūraṇam suśrutaḥ .

kuñcaphalā strī kuñcaṃ saṅkucitaṃ phalamasyāḥ jātitve'pi phalāntatvāt ṭāp . kuṣmāṇḍyām rājani° .

kuñci pu° kunca--in . aṣṭamuṣṭirbhavet kuñciḥ kuñcayo'ṣṭau ca puṣkalam ityukte aṣṭamuṣṭimāne smṛtiḥ

kuñcikā strī° kunca ṇvul--ṭāp . 1 guñjāyām(kuṃca)śabdara° (kancī) 2 vaṃśaśākhāyām jaṭā° 3 kūrcikāyāṃ(cāvikāṭi) hemaca° . udghāṭinī kuñcikā prasannarā° 4 mahīlatāyām (keṃco) kuñcikayainaṃ bhāyayati vismāyayati vā mugdha0

kuñcita tri° kunca--kta . 1 vakre 2 tagarapuṣpe na° rājani0

kuñja pu° na° ardharcādi° kau--jāyate jana--ḍa pṛṣo° mum . parvatādau latādibhirācchādite madhyaśūnye 1 sthāne nikuñje amaraḥ . latākuñjaṃ guñjanmadavadalipuñjaṃ capalayan sā° da° cala sakhi! kuñjaṃ satimirapuñjam kūjitakuñjakuṭīre jayade° tyaktvā gehaṃ jhaṭiti yamunāmañjukuñjaṃ jagāma padā° 2 hastidante 3 hastihanau 4 medi° ṛṣibhede tataḥ gotrāpatye kuñjā° caphañ . kauñjāyana tadgotrāpatyai puṃstrī0

kuñjara puṃstrī° kuñjaḥdanto hanurvā prāśastyenāstyasya . 1 hastini striyāṃ jātitvāt ṅīṣ kuñjarasyeva saṃgrāme parigṛhyāṅkuśagraham bhā° va026 a° adrīndrakuñjacarakuñjaragaṇḍakāṣa--saṃkrāntadānapayasovanapādapasya māghaḥ . asya samarthena vyāghrā° upamitasamāsaḥ rājā kuñjara iva rājakuñjaraḥ . evamuktvā pariṣyajya detyāstaṃ rāja kuñjaram bhā° va° 251 a° . atra kuñjarasādṛśyena rājñaḥ śreṣṭhatvam gamyate . tadabhiprāyeṇaiva syuruttarapade vyāghrapuṅgavarṣabhakuñjarāḥ . siṃhaśārdūlanāgādyāḥ puṃsi śreṣṭhārthavācakāḥ ityamaroktiḥ . 5 deśabhede ca medi° . mātrāprastāre pañcamātrasya prathame 6 prastāre'' . chandogranthaḥ! kṣiterdakṣiṇadigasthite gajākṛtau 7 parvatabhede . kṛtvā prācīvibhāgantu dakṣiṇāyāmathodiśi ityupakramaṃ cakāra kuñjarañcaiva kuñjarapratimākṛtim . parvataṃ kāñcanaguhaṃ bahuyojanavistṛtam harivaṃ° 225 a° . ṛṣabhaḥ parvataścaiśa śrīmadṛṣabhasaṃsthitaḥ . kuñjaraḥ parvataścaiva yatrāgastyagṛhaṃ śubham havivaṃ° 236 a° . 8 hastanakṣatre ca tasya hastikarākāratvāttathātvam . kuñjarapippalī śabdasyāntyalope 9 pippalyāñca śabdaci° .

kuñjarakṣāramūla pu° kuñjarasya gajapippalyā iva kṣāramugraṃ mūlamasya . mūlake rājani° .

kuñjaracchāya na° kuñjarasyachāyāyatra . yogomaghātrayodaśyāṃ kuñjaracchāyasaṃjñitaḥ . bhavenmaghāyāṃ saṃsthe ca śaśinyarke karasthite ityukte yogabhede . vivṛtametat ti° ta° yathā kare hastāyāṃ tatsthe sūrye . maghāsaṃsthe candre ceti maghātrayodaśyāṃ kuñjaracchāyasaṃjñito yogo bhavati . hastāvasthānañca sūryasya kanyādaśamāṃśottarakiñcidadhikasapādatrayodaśāṃśaṃ 13, 20 yāvat . nacānena kuñjaracchāyayogaḥ saṅketito natu gajacchāyeti vācyaṃ kuñjaracchāyasya gajacchāyādikā saṃjñā jātā asyetītacpratyayena gajacchāyāyāapi saṅketitatvāt (dhustūraḥ kanakāhvayaḥ) itivat . vyaktaṃ kṛtyacintāmaṇau . kṛṣṇapakṣe trayodaśyāṃ maghāsvinduḥ kare raviḥ . yadā tadā gajacchāyā śrāddhe puṇyairavāpyate . evañca śrāddhe nimittāntaratvenānaṅgīkārādgauḍīyamaithilābhyāṃ kuñjaracchāyayogaḥ phalātiśayārtha ityuktam . tāśca maghātrayodaśīśrāddhaṃ kṛtvā paradine kuñjaracchāyayoge śrāddhaṃ kartavyamiti vācaspatimiśroktaṃ heyam . manuvyā° kullūkabhaṭṭena etasya tithyantare'pi sambhava uktaḥ yathā api naḥsa kule jāyāt yo no dadyāt trayodaśīm . pāyasaṃ madhusarpibhyāṃ prākchāye kuñjarasya ca manuvyākhyāyām prakṛtāyāṃ trayodaśyāṃ tathā tithyantare'pi hastinaḥ pūrvāṃ diśaṃ gatāyāṃ chāyāyāṃ madhuvṛtasaṃyuktaṃ pāyasaṃ dadyāt . natu trayodaśīhasticchāyayoḥ samuccayaḥ yathāha viṣṇuḥ api jāyeta so'smākaṃ kule kaścinnarottamaḥ . prāvṛṭkāle'site pakṣe trayodaśyāṃ samāhitaḥ . madhuplutena yaḥ śrāddhaṃ pāyasena samācaret . kārtikaṃ sakalaṃ vāpi prākchāye kuñjarasya ca . ityuktam tenāsya pṛthaṅinamittatā . anyetu rāhurve hastī bhūtvā candramasaṃ gṛhṇātīti śruteḥ kuñjararūpasya rāhośchāyāyatra iti vyutpattyāgrahaṇaparatāmāhuḥ . gajacchāyādayo'pyatra

kuñjaradarī strī° kūrmavibhāge vṛhatsaṃ° dakṣiṇasyāmukte deśabhede atha dakṣiṇe nalaṅketyupakrame kaccho'tha kuñjaradarī satāmraparṇīti vijñeyāḥ .

kuñjarapippalī strī kuñja ropapadā pippalī śā° ta° . gajapippalyām rājani° . gajapippalyādayo'pyatra strī

kuñjarā strī kuñjaḥ hastidanta iva puṣpamastyasyā ac . 1 dhātakīdrume (dhāiphula) tasyā hastidantaśubhrapuṣpatvāttathātvam 2 pāṭalāvṛkṣe ca medi° . ajādi° ṭāp . 3 hastinyām śabdaci° . jātitvāt ṅīṣ . kuñjarītyeva trikā0

kuñjarārāti pu° 6 ta° . śarame aṣṭāpade paśubhede hemaca° . 2 siṃhe ca

kuñjarāluka na° hastyāluke ālukabhede śabdaca° .

kuñjarāśana pu° kuñjarairaśyate aśa--bhakṣe karmaṇi lyuṭ . aśvatthavṛkṣe amaraḥ

kuñjarāsana na° kuñjarasyevāsanamatra . atha vakṣye mahākāla! kuñjarāsanamuttamam . karadvayena pādābhyāṃ bhūmau tiṣṭhet śiraḥkaraḥ iti rudrayāmalokte āsanabhede

kuñjala na° kutsitaṃ jalaṃ yatra pṛṣo° . kāñjike . (āmāni) amaraḥ

kuñjavallarī strī kuñjākārā vallarī . nikuñjikāmlāvṛkṣe rājani° .

kuñjādi pu° gotre cakañpratyayaprakṛtibhūte śabdagaṇe sa ca gaṇaḥ kuñja vradhna śaṅkha bhasman gaṇa loman śaṭha śāka śuṇḍā śubhavipāśa skanda skandha .

kuṭa kauṭilye tudā° para° saka° seṭ kuṭādi kuṭati akuṭīt cukoṭa . kuṭitā kuṭituṃ kuṭitavyam . kuṭilaḥ pranikuṭati ud + utthitau aka° vi + kutsane saka° . vikuṭitaḥ kutsitaḥ .

[Page 2069b]
kuṭa pratāpane curā° ātma° saka° seṭa . koṭayate acūkuṭata .

kuṭa vaikalye bhvā° idit pa° aka° seṭa . kuṇṭati akuṇṭīt .

kuṭa kuṭṭane (koṭā) divā° aka° seṭ . kuṭyati akoṭīt jovanaṃ kuṭyatīva . bhakṣayanti smamāṃsāni prakuṭya vidhivattathā bhā° ā° 2642 ślo0

kuṭa pu° kuṭa--ka . 1 koṭe (gaḍa) medi° 2 śilākuṭṭe (pāthara bhāṅgāhātuḍī) 3 vṛkṣe ca hema° 4 parvate hārā° 5 kalaśe pu° na° ama° 6 ṛṣimede pu° tataḥ gotrāpatye aśvā° phañ . kauṭāyana tadgotrāpatye puṃstrī anantarāpatye tu kurvā° ṇya . kauṭya tadapatye puṃstrī° haviṣā jāro arpāsi parti papurirnarā pitā kuṭasya carṣaṇiḥ a° 1, 46, 4

kuṭaka pu° dakṣiṇasthadeśabhede, caṅkramamāṇaḥ koṅkaveṅkaṭakuṭakān dakṣiṇakarṇāṭān yadṛcchayopagataḥ kuṭakācalopavane bhāga° 5, 6, 8, yasya (ṛṣabhadevasya) kilānucaritamupākarṇya koṅkaveṅkakuṭakānāṃ rājārhannāmopaśikṣya kalāvadharma utkṛṣyamāṇe bhavitavyena vimohitaḥ svadharmapatha makutobhayamapahāya kupathapāṣaṇḍamasañjasaṃ nijamanīṣayā mandaḥ saṃpravartayiṣyati tatraiva 10 ślo0, . taddeśādhipati rjinācāryaḥ . kuṭakadeśastho'calaḥ kuṭakācalaḥ tatratyaparyata bhedaḥ . 2 phāle na° śabdaci0

kuṭaṅka pu° kurgṛhabhūmiḥ ṭaṅkya'te ācchāte'nena ṭaki--ācchādane karaṇe ghañ 6 ta° . gṛhācchādane tṛṇādau (cāla) śabdamā0

kuṭaṅgaka pu° kuṭasyāṅgamiva śaka° ivārthe ka . 1 chadiṣi paṭale (cāla) hemaca° patrādicchādite 2 gṛhabhede (kuṃḍe) rāya0

kuṭaca pu° kuṭaiva ṭhīyate ci--ḍa . kuṭajavṛkṣe(kuracī)śabdacandri0

kuṭaja pu° kuṭe parvate jāyate jana--ḍa . (kuracī) 1 vṛkṣabhede amaraḥ . kuṭajaḥ kaṭuko rūkṣo dīpanastuvarohimaḥ . arśo'tīsārapittāsrakaphatṛṣṇāmakuṣṭhanut bhāvapra° tatguṇādyuktam . kuṭajaḥ kūṭajaḥ kauṭo vatsakogirimallikā . kāliṅgaḥ śakraśākhā ca mallikāpuṣpa ityapi . indrayavaphalaḥ prokto vṛkṣakaḥ pāṇḍuradrumaḥ iti bhāvapra° tadparyāye indrayavaphalatvokteḥ tatphalasya indrayavanāmatā kuṭajapuṣpaparāgakaṇāḥ sphuṭam mādhaḥ alirasau nalinovanavāllabhaḥ kumudinīkulakelikalālasaḥ . vidhivaśena videśamupāgataḥ kuṭajapuṣparasaṃ bahu manyate kuṭe ghaṭe jāyate . 2 agastyamunau 3 droṇācāryeca medi° tayostadutpattikathā kumbhajaśabde vakṣyate .

[Page 2070a]
kuṭajagati strī kuṭajagatirnajaustastatastau guruḥ vṛ° ra° ṭī° ukte chandobhede

kuṭajapuṭapāka pu° cakradattokte atisāraroganāśake auṣadha bhede yathā snigdhaṃ ghanaṃ kuṭajavalkamajantujagdhamādāya tatkṣaṇamatīva ca pācayitvā . jambūpalāśapuṭataṇḍulatoyasiktaṃ baddha kuśena ca bahirṣanapaṅkaliptam . susvinnametadavapīḍya rasaṃ gṛhītvā kṣaudreṇa yuktamatisāravate pradadyāt . kṛṣṇātriputtramatapūjita eṣa yogaḥ sarvātisāraharaṇeṣvayameva rājā .

kuṭajarasa pu° cakra° ukte arśonāśake rasabhede yathākuṭajatvaco vipācya śatapalamārdraṃ mahendrasalilena . yāvat syādarasaṃ taddravyaṃ svarasastato grāhyaḥ . mocarasaḥ samaṅgā phalinī palāśibhistribhistaiśca . vatsakabījaṃ tulyaṃ cūrṇīkṛtamatra dātavyam . pūtotkvāthitaḥ sāndraḥ sarasī darvīpralepano grāhyaḥ . mātrākālopahitā rasakriyaiṣā jayatyasṛksrāvam . chāgalīpayasā yuktā peyā maṇḍenāthavā yathāgnibalam . jīrṇauṣadhaśca śālīn payasā chāgenabhuñjīta . raktaṃ gudajātīsāraṃ śūlaṃ sāsṛgrujo nihantyāśu . balavacca raktapittaṃ rasakriyaiṣā hyubhayabhāgam .

kuṭajaleha pu° cakradattokte atisāranāśake lehabhede yathā śataṃ kuṭajamūlasya kṣuṇṇaṃ toyārpaṇaiḥ pacet . kvāthe pādāvaśeṣe'smin lehaṃ pūte punaḥ pacet . sauvarcalayavakṣāraviḍasaindhavapippalīm . dhātakīndrayavājājīcūrṇaṃ dattvā paladvayam . lihyādvadaramātraṃ tat śītaṃ kṣaudreṇa saṃyutam . pakvāpakvamatīsāraṃ nānāvarṇaṃ savedanam . durvāraṃ grahaṇīrogaṃ jayeccaiva pravāhikām . arśoroganāśake tatrokte 2 lehabhede ca yathākuṭajatvakpalaśataṃ jaladroṇe vipācayet . aṣṭabhāgāvaśiṣṭantu kaṣāyamavatārayat . vastrapūtaṃ punaḥ kkāthaṃ pacellehatvamāgatam . bhallātakaviḍaṅgāni trikaṭutriphalāntathā . rasāñjanaṃ citrakañca kuṭajasya phalāni ca . vacāmativiṣāṃ vilvaṃ pratyekañca palaṃ palam . triṃśatpalāni guḍasya cūrṇī kṛtya nidhāpayet . madhunaḥ kuḍavaṃ dadyāt ghṛtasya kuḍavantathā . eṣa lehaḥ śamayati cārśoraktasamudbhavam . vātikaṃ paittikañcaiva ślaiṣmikaṃ sānnipātikam . ye ca durnāmajā rogāstān sarvān nāśayatyapi . amlapittamatīsāraṃ pāṇḍurogamarocakam . grahaṇīmārdavaṃ kārśyaṃ śvayathuṃ kāmalāmapi . anupānaṃ ghṛtaṃ dadyāt madhu takraṃ jalaṃ payaḥ . rogānīkavināśāya kauṭajo leha ucyate .

kuṭajavīja na° 6 ta° . indrayave bhāvapra° .

kuṭajā strī sajasā bhavediha sagau kuṭajākhyam vṛ° ra° uktalakṣaṇe chandobhede

kuṭajādyaghṛta na° cakrodattokte śūlādiroganāśake ghṛtabhede yathā kuṭajaphalavalkalakeśaranīlotpalalodhradhātakīkalkaiḥ . siddha ghṛtaṃ vidheyaṃ śūlaraktārśasāṃ bhiṣajā .

kuṭajāṣṭaka pu° cakradattokte atisārādiroganāśake auṣadhabhede yathā tulāmathārdrāṃ girimallikāyāḥ saṃkṣudya paktrā rasamādadīta . tasmin supūte palasāmbhatāni ślakṣṇāni piṣṭvā saha śālmalena . pāṭhāṃ samaṅgātiviṣāṃ samustāṃ vilvaṃ ca puṣpāṇi ca dhātakīnām . prakṣipya bhūyo vipacet tu tāvat darvīpralepaḥ svarasastu yāvat . pītastvasau kālavidā jalena maṇḍena vā'jāpayasā'thavā'pi . nihanti sarvaṃ tvatisāramugram kṛṣṇaṃ sitaṃ lohitapītakaṃ vā . doṣaṃ grahaṇyā vividhaṃ ca raktaṃ śūlaṃ tathārśāṃsi saśoṇitāni . asṛgdarañcaivamasādhyarūpaṃ nihantyavaśyaṃ kuṭajāṣṭako'yam .

kuṭannaṭa pu° kuṭan san naṭati naṭa--ac . 1 śyonākavṛkṣe (śonā) amaraḥ 2 kaivartīmustake (keśara) na° amaraḥ atrakuṭannaka iti pāṭhāntaram

kuṭapa pu° kuṭa--kapan . 1 munau 2 gṛhasamīpasthopavane, 3 kuḍavarūpamānabhede ca . 4 padme na° hema0

kuṭara pu° kuṭa--karan . manthānadaṇḍastharajjubandhanastambhe amaraṭīkā

kuṭaru pu° kuṭa--aru . vastragṛhe (kānāt) ujjvala° tasya kauṭilyakaraṇayogyatvāttathātvam .

kuṭaruṇā strī kuṭeṣu vṛkṣeṣvaruṇā śaka° . trivitāyām (teoḍi) ratnamā0

kuṭala na° kuṭa--kalac . (cāla) chadiṣi paṭale hārā° .

kuṭahārikā strī kuṭaṃ ghaṭaṃ harati hṛ--ṇvul ata ittvam . dāsyāṃ hema° . 1 vaṭasya hārakamātre tri° . kuṭahārakaḥ

kuṭi strī kuṭha--in . gṛhe brahmahā dvādaśa samāḥ kuṭiṃ kṛtvā vane vaset manuḥ vā ṅīp . vaṭṭakuṭyāṃ prabhātavṛttāntamanuharati khaṇḍa° kuṭīcakaḥ kuṭīcaraḥ . bhāve in . 2 kauṭilye strī vā ṅīp bhrukuṭīkuṭilāttasyāḥ devīmā0! 3 vṛkṣe pu° śabda ratnā° 4 dehe pu° si° kau° . alpārthe ka kuṭikā kṣudragṛhe(kuḍe) strī śirasomuṇḍanādvāpi na sthānakuṭikāsanāt . bhā0, va0, 13454, 5 kartari in . 5 kauṭilyātvite tri° .

[Page 2071a]
kuṭicara puṃstrī° kuṭi kuṭilaṃ jale carati cara--ac . jalaśūkare (śuśuka)śabdaratnā° . striyāṃ jātitvāt ṅīṣ .

kuṭita tri° kuṭa--itac . kuṭile ujjvaladattaḥ .

kuṭira na° kuṭa--iran kicca . (kuṃḍe) svalpagṛhe bharataḥ

kuṭila tri° kuṭa--ilac . 1 vakre amaraḥ bhrukuṭīkuṭilāttasyāḥ devīmā° . 2 tagarapuṣpe na° rājani° yugadigbhiḥ kuṭilamiti mataṃ smau nyau gau vṛ° ra° ṭī° ukte 3 chandobhede na° 4 nadībhede (vāṃkā) 5 sarasvatyāṃ strī medi° 6 spṛchānāma gandhadravye strī rājani° .

kuṭī strī kuṭa--in ṅīp . 1 gṛhe 2 kuṭinyāṃ 3 murānāmagandhadravye ca medi° .

kuṭīkuṭa na° kuṭī ca kuṭaśca gavā° ni° samā° dva° . kuṭī kuṭayoḥ samāhāre .

kuṭīkṛta na° kuṭi + cvi--kṛ--kta . gṛhīkṛte vastre aurṇañca rāṅgavañcaiva kīṭajaṃ paṭṭajaṃ tathā . kuṭīkṛtaṃ tathaivātra kamalābhaṃ sahasraśaḥ bhā° sa° 1847 ślo° .

kuṭīcaka pu° kuṭyāṃ cakate tṛpnoti caka--tṛptau ac . saṃnyāsibhede caturvidhā bhikṣavaste kuṭīcakabahūdakau . haṃsaḥ paramahaṃsaśca yo'tra paścāt sauttamaḥ bhā° ānu° 14 a° . kuṭīcakalakṣaṇādikam āśramaśabde 841 pṛ° darśitam nyāse kuṭīcakaḥ pūrbaṃ bahvodo haṃsaniṣkriyau bhāga° 3, 12, 27

kuṭīmaya tri° kuṭyā vikāro'vayabo vā śarā° mayaṭ . 1 kuṭyavayave tadvikāre ca striyāṃ ṅīp .

kuṭīmukha pu° kuṭīva mukhamasya . śivapāriṣadabhede . śaṅkukarṇamukhāḥ sarve śaivāḥ pāriṣadāstathā . kāṣṭhaḥ kuṭīmukho dantī vijayā ca tapo'dhikā bhā° sa010 a0, .

kuṭīya kuṭyāmivācarati kyac nāmadhā° para° aka° seṭ kuṭīyati prāsāde si° kau° .

kuṭīra pu° hrasvā kuṭī hratvārthe raḥ svārthikapratyayasya kvacit prakṛtiliṅgātikramasyokteḥ puṃstvam . 1 hrasvāyāṃ kuṭyām kūjitakuñjakuṭīre jayade° tasyāvayavaḥ vilvā° aṇ . kauṭīra kuṭīrāvayave tadvikāre vā tri° . striyāṃ ṅīp 2 kevale 3 rate ca hema° .

kuṭīcara pu° kuṭyāṃ carati cara--ṭa . kuṭīcake bhikṣubhede svārthe ka . tatraiva .

kuṭuṅgaka pu° kuṭaṅga--pṛṣo° . 1 paṭale chadiṣi bharataḥ 2 gṛhabhede 3 piṭe (ḍola) vaṃśādinirmite dhānyādyāvāre pātre

kuṭunī strī kuṭa--una gaurā° ṅīṣ . kuṭṭinyām amaraṭīkā .

[Page 2071b]
kuṭumba dhṛtau curā° ātma° aka° seṭ . kuṭambayate acuku ṭumbata . kuṭumbaḥ pranikuṭumbayate .

kuṭumba pu° na° kuṭumba--ac . 1 poṣyavarge amaraḥ 2 bāndhave 3 santatau 4 nāmani śabdaratnā° . kuṭumbaṃ bibhūyāt mrātu ryovidyāmadhigacchataḥ . bhāgoyavīyasa tatra yadi vidyānupālinaḥ dā° bhā° smṛtiḥ tasya bhṛtyajanaṃ jñātvā kuṭumbāṃśca mahīpatiḥ . śrutaśīle ca vijñāya vṛttiṃ dharmyāṃ prakalpayet na nirhāraṃ striyaḥ kuryuḥ kuṭumbādbahumadhyagāt vaiśyaśūdrāvapi prāptau kuṭumbe'tithidharmiṇau manuḥ svārtho ka . tatraiva puṃna° ayaṃ nijaḥ paroveti gaṇanā laghucetasām . udāracaritānāṃ tu vasudhaiva kuṭumbakam hito° .

kuṭumbavyāpṛta tri° kuṭumbe tadbharaṇe vyāpṛtaḥ . kuṭumbabharaṇāsakte .

kuṭumbika tri° kuṭumbo'styasya ṭhan . kuṭumbayukte gṛhasthāśrame muniśca syāt sadā vipro vedāṃścaiva sadā japet . kuṭumbikodharmakāmaḥ sadā'svapnaśca mānavaḥ bhā° ānu° 93 a° . ini . kuṭumbin api tatrārthe . āśāsate kuṭambibhyastebhyaḥ kāryaṃ vijanatā prāyeṇa gṛhiṇīnetrā kanyārtheṣu kuṭumbinaḥ kumā° . 3 karṣake tri° śabdaca° .

kuṭumbinī kuṭumbo'styāsyā ini ṅīp . 1 bhāryāyāṃ pā putravatyāṃ 2 striyāṃ śaucaṃ tu ca yāvat kurute bhājane kuṭambinī bhā° va° 205 a° . kuṭumbānāṃ samū khalā° ini . 3 kuṭumbasamūhe strī . 4 kṣīriṇyāṃ kṣu rājani° .

kuṭṭa chedane, nindane ca ada° carā° ubha° saka° seṭ . kuṭṭa . ti te acukuṭṭat ta . pranikuṭṭayati kāṣṭhakuṭṭaḥ śilākuṭṭaḥ

kuṭṭa pratāpane ada° curā° ātma° saka° seṭ . kuṭṭayate acukuṭṭata .

kuṭṭaka tri° kuṭṭa--ṇvul . chedake dantolūkhalikaḥ kālapakvāśī vāśmakuṭṭakaḥ . 1 līlāvatyādau prasiddhe 2 gaṇitopayogikriyābhede kuṭṭakavidhiśca līlāvatyāṃ saṃkṣepeṇoktaḥ vījagaṇite kuṭṭakādhyāyaṃ viśeṣeṇokto yathā bhājyohāraḥ kṣepakaścāpavartyaḥ kenāpyādau sambhave kuṭṭakārtham . yena cchinnau bhājyahārau na tena kṣepaścaitaddaṣṭamuddiṣṭameva . parasparaṃ bhājitayoryayoryaḥ śeṣastayoḥ syādapavartanaṃ saḥ . tenāpavartena vibhājitau yau tau bhājyahārau dṛḍhasaṃjñitau staḥ . mithobhajettau dṛḍhabhājyahārau yāvadgibhājye bhavatīha rūpam . phalānya dho'dhastadadhoniveśyaḥ kṣepastathānte khamupāntimena . svordhvehate'ntyena yute tadantyaṃ tyajyenmuhuḥ syāditi rāśiyugmam . ūrdhvovibhājyena dṛḍhena taṣṭaḥ phalaṃ guṇaḥ syādaparo hareṇa . evaṃ tadaivātra yadā samastāḥ syurlabdhayaścedviṣamāstadānīm . yadāgatau labdhiguṇau viśodhyau svatakṣaṇāccheṣamitau tu tau staḥ . bhavati kuṭṭavidheryuti bhājyayosmamapavartitayoratha vā guṇaḥ . bhavati yo yutimājakayoḥ punaḥ saca bhavedapavartanasaṅguṇaḥ . guṇalabdhyosramaṃ grāhyaṃ dhīmatā takṣaṇe phalam . harataṣṭe dhanakṣepe guṇalabdhī tu pūrvavat . yogaje takṣaṇācchuddhe guṇāptī stoviyogaje . dhanabhājyodbhave tadvadbhavetāmṛṇabhājyaje . kṣepatakṣaṇalābhāḍhyā labdhiḥ śuddhau tu varjitā . atha vā bhāgahāreṇa taṣṭayoḥ kṣepabhājyayoḥ . guṇaḥ prāgvattatolabdhirbhājyāddhatayutoddhṛtāt . kṣepābhāvo'tha vā yatra kṣepaḥ śudhyeddharoddhṛtaḥ . jñeyaḥ śūnyaṃ guṇastatra kṣepohārahṛtaḥ phalam . iṣṭāhatasvasvahareṇa yukte te vā bhave tāṃ bahudhā guṇāptī . udāharaṇam . ekaviṃśatiyutaṃ śatadvayaṃ yadguṇaṃgaṇaka! pañcaṣaṣṭiyuk . pañcavarjitaśatadvayoddhṛtaṃ śuddhimeti guṇakaṃ vadāśu tam . nyāsaḥ bhā 221 hā 195 kṣepaḥ 65 atra parasparaṃ bhājitayorbhājyabhājakayoḥśeṣam 13 anena bhājyahārakṣepāapavartitājātā dṛḍhāḥ bhā 17 hā 15 kṣepaḥ 5 anayordṛḍhabhājyahārayoḥ parasparaṃ bhaktayorlabdhamaghodhastadadhaḥ kṣepastadadhaḥ śūnyaṃ niveśyamiti nyaste jātā vallī 1 . 7 . 5 . 0 upāntimena svordhve hataityādikaraṇena jātaṃ rāśidvayam . 40 . 35 etau dṛḍhabhājyahārābhyāmābhyāṃ 17 . 15 taṣṭau śeṣamitau labdhiguṇau anayoḥsvatakṣaṇamiṣṭaguṇaṃ kṣepaiti . atha vā labdhiguṇau 23 . 20 vā40 . 35 ityādīni udāharaṇam . śataṃ hataṃ yena yutaṃ navatyā vivarjitaṃ vā vihṛtaṃ tripaṣṭhyā . niragrakaṃ syādvada me guṇaṃ taṃ spaṣṭaṃ paṭīyānyadi kuṭṭake'si . nyāsaḥ bhā 100 hā 63 kṣepaḥ 90 atra ballī 1 . 1 . 1 . 2 . 2 . 1 . 9 . 0 upāntimenetyādinā jātaṃ rāśidvayaṃ 2430 . 1530 pūrbavallabdhiguśau 30 . 18 atha vā bhājyakṣepau daśabhirapavartitau bhā 10 hā 63 kṣepaḥ 9 ebhyo'pi pūrbavadballī 0 . 6 . 3 9 . 0 upāntimenetyādinā rāśidvayam 27 . 171 pūrbavajjātau labdhiguṇau 7 . 45 . atra sabdhayoviṣamā iti svatakṣaṇābhyāmābhyāṃ 10 . 63 śodhitau jātau babdhiguṇau 3 . 18 atra labdhirna grāhyā guṇaghnabhājye kṣepayute hara bhakte labdhiśca 30 . atha vā bhājyakṣepāpavartanena 10 pūrbānītā labdhi 3 rguṇitā jātā saiva labdhiḥ 30 . atha vā hārakṣepau navabhirapavartitau bhā 100 hā 7 kṣe 30 pūrbavadballī 14 . 3 . 10 . 0 jātaṃ rāśidvayam 430 . 30 takṣaṇe jātaṃ 30 . 2 hārakṣepāpavartanena 9 guṇaṃ saṅguṇya jātau labdhi guṇau tāveva 30 . 18 . atha vā mājyakṣepau hārakṣepau cāpavartya nyāsaḥ bhā 10 hā 7 kṣe 1 atra jātā vallī 1 . 2 . 1 . 0 pūrbavajjātaṃ rāśidvayam 3, 2 takṣaṇājjātaṃ tadeva 3 . 2 bhājyakṣepahārakṣepāpavartanena krameṇa labdhiguṇau guṇitau jātau tāveva 30 . 18 guṇaladdhyīḥ svahārau kṣepāviti atha vā labdhiguṇau 130 18 vā 230144 ityādi . yogaje guṇāptī 18 . 30 svatakṣaṇābhyāmābhyāṃ 63 . 100 śuddhe jāte navatiśuddhau guṇāptī 45 . 70 vā 108 . 170 vā . 171 . 270 . ityādi . udāharaṇam . yadguṇākṣayagaṣaṣṭiranvitā varjitā ca yadi vā tribhistataḥ . syāttrayodaśahṛtā niragrakā taṃ guṇaṃ gaṇaka! me pṛthagvada . nyāsaḥ bhā 60 hā 13 kṣe 3 . prāgvajjāte dhanabhājye dhanakṣepe guṇāptī 11 . 51 ete svasvatakṣaṇābhyāmābhyāṃ 13 . 60 śuddhe jāte ṛṇabhājye dhanakṣepe 2 . 9 . atra bhājyabhājakayorvijātīyayo rbhāgahāre'pi caivaṃ niruktamityuktatvāllabdheḥ ṛṇatvaṃ jñeyam 2 9 punarete svatakṣaṇābhyāmābhyāṃ 13 . 60 śuddhe jāte ṛṇabhājye ṛṇakṣepe guṇāptī 11 . 51 . ṛṇabhājye ṛṇakṣepe dhanabhājyavidhirbhavet . tadṛtkṣepe ṛṇagate vyastaṃ syādṛṇabhājyake . dhanabhāūyodbhave tadvadbhavetāmṛṇabhājyaje . mandāvabodhārthaṃ mayoktam . anyathā yogaje takṣaṇācchaddhe ityādinaiva siddhaṃ yataḥ ṛṇadhanayīgo viyogaeva . ataeva bhājyabhājakakṣepāṇāṃ dhanatvameva prakalpya guṇāptī sādhye . ye yogaje bhavataḥ te svatakṣaṇābhyāṃ śuddhe viyogaje kārye . bhājye bhājake vā ṛṇagate parasparabhajanāllabdhayaḥ ṝṇagatāḥ sthāpyāiti kiṃ tena prayāsena tathākṛte sati bhājyabhājakayorekasmin ṛṇagate guṇāptī dvau rāśī kṣipettatretyādinā paroktasūtreṇa labdhau vyabhicāraḥ syāt . udāharaṇam . aṣṭādaśa hatāḥ kena daśāḍhyā vā daśonitāḥ . śuddhaṃ bhāgaṃ prayacchanti kṣayagaikā daśoddhṛtāḥ . nyāsaḥ bhā 18 hā 11 kṣe 10 atra bhājakasya dhanatvaṃ pakalya sādhitau labdhiguṇau 14 . 8 etāveva ṛṇabhājake . kiṃ tu labdheḥ pūrba dhavadṛṇatvaṃ jñeyaṃ tathāṃkṛte jātau labdhiguṇau 14 . 8 ṛṇakṣepe tu yogaje takṣaṇācchruddhe ityādinā labdhiguṇau 4 . 3 bhājakasya dhanatve ṛṇatve vā labdhiguṇāvetāveva . parantu bhājake bhājye vā ṛṇagate labdheḥ ṛṇatvaṃ sarvatra jñeyam . udāhaṇam . yena saṅguṇitāḥ pañca trayoviṃ śatisaṃyutāḥ . varjitā vā tribhirbhaktāniragrāḥsyuḥ sa koguṇaḥ . nyāsaḥ bhā 5 hā 3 kṣe 23 atra vallī 1 . 1 . 23 . 0 . pūrvavajjātaṃ rāśidvayam 46 . 23 atra takṣaṇe'dhorāśau sapta labhyante, ūrdhvarāśau tu nava labhyante te nava na grāhyāḥ guṇalabdhyoḥ samaṃ grāhyaṃ dhīmatā takṣaṇe phalamityataḥsaptaiva grāhyāiti jātau labdhiguṇau 11 2 viyogaje etau svasvatakṣaṇābhyāṃ śodhitau jātau ṛṇakṣepe 6 . 1 iṣṭāhatasvasvahareṇa yuktāviti dviguṇitau svasvahārau kṣepyau yathā dhanalabdhiḥ syāditi kṛte jātau labdhiguṇau 4 . 7 evaṃ sarvatra jñeyam . atha vā harataṣṭe dhanakṣepaiti nyāsaḥ bhā 5 hā 3 kṣe 2 pūrbavajjātaulabdhiguṇau yogajau 4 . 2 etau svatakṣaṇābhyāṃ śuddhau 1 . 1 jātau viyogajau . kṣepatakṣaṇalābhāḍhyā labdhiriti kṣepatakṣaṇalābhena 7 yogajalabdhiryutā 11 jātā yogajā labdhiḥ śuddhau tu varjiteti takṣaṇalābhena 7 labdhiriyaṃ 1 varjitā 6 dhanalabdhyarthaṃ dviguṇe hare kṣipte jātau tāveva labdhiguṇau 4 . 7 . athavā bhāgahāreṇa taṣṭayoriti nyāsaḥ bhā 2 hā 3 kṣe 2 atrāpi jātaṃ rāśidvaya 2 . 2 takṣaṇājjātaṃ 2 . 2 . atrāpi jātaḥ pūrbaeva guṇaḥ 2 labdhistu bhājyāddhatayutoddhṛtāditi guṇa 2 guṇitobhājyaḥ 10 kṣepa 23 yuto 33 harabhaktolabdhiḥsaiva 11 . udāharaṇam yena pañca guṇitāḥ khasaṃyutāḥ pañcaṣaṣṭisahitā ścate'tha vā . syustrayodaśahṛtāniragrakāstaṃ guṇaṃ gaṇaka! kīrtayāśu me . nyāsaḥ bhā 5 hā 13 kṣe° kṣepābhāve guṇāptī 0 . 0 . evaṃ pañcaṣaṣṭikṣepe 0 . 5 vā 13 . 10 ityādi . atha sthirakuṭṭake sūtraṃ vṛttam . kṣepaṃ viśuddhiṃ parikalpya rūpaṃ pṛthak tayorye guṇakāralabdhī . abhīpsitakṣepaviśuddhinighne svahārataṣṭe bhavatastayoste . prathamodāharaṇe ṭṭaḍhabhājyahārayoḥ rūpakṣepasya ca nyāsaḥ bhā 17 hā 15 kṣe 1 atrīktavadguṇāptī 7 . 8 ete abhoṣṭapañcaguṇe svahārataṣṭe jāte 5 . 6 te eva . atha rūpaśuddhau guṇāptī 8 . 9 ete pañcakaguṇe svahārataṣṭe jāte 10 . 11 te eva evaṃ sarvatra . asya gaṇitasya grahagaṇite mahānupa yogaḥ . tadarthaṃ kiñciducyate . kalyyāviśuddhirvikalāvaśeṣaṃ ṣaṣṭiśca bhājyaḥ kudināni hāraḥ . tajjaṃ phalaṃ syurvikalā guṇastu liptāgramasmācca kalā lavāgram . evaṃ tadūrdhaṃ ca tathā'dhimāsāvamāgrakābhyāṃ divasā ravīndvoḥ . grahasya vikalāvaśeṣādgrahāhargaṇayorānayanam . tadyathā . ṣaṣṭirbhājyaḥ . kudināni hāraḥ . vikalāvaśeṣaṃśuddhiriti prakalyya sādhye guṇāptī . tatra labdhirvikalāḥ syurguṇastu kalāvaśeṣam . evaṃ kalāvaśeṣaṃ śuddhiḥ . ṣaṣṭirbhājyaḥ . kudināni hāraḥ phalaṃ kalāḥ guṇo'ṃśaśeṣam . evamaṃśaśeṣaṃ śuddhistriṃśadbhājyaḥ . kudināni hāraḥ . phalaṃ bhāgāḥ guṇorāśiśeṣam . evaṃ rāśiśeṣaṃ śuddhirdvādaśa bhājyaḥ . kudināni hāraḥ . phalaṃ gatarāśayoguṇobhagaṇaśeṣam . evaṃ kalpabhagaṇābhājyaḥ . kudināni hāraḥ . bhagaṇaśeṣaṃ śuddhiḥ phalaṃ gatabhagaṇāḥ guṇo'hargaṇaḥ syāditi . asyodāharaṇāni tripraśnādhyāye . evaṃ kalpādhimāsābhājyo, ravidināni hāro, 'dhimāsaśeṣaṃ śuddhiḥ . phalaṃ gatādhimāsāḥ, guṇo gataravidivasāḥ . evaṃ yugāvamāni bhājyaścandradibasāhāro'vamaśeṣaṃ śuddhiḥ . phalaṃ gatāvamāni . guṇogatacandradivasāiti . atha saṃśliṣṭakuṭṭake karaṇasūtraṃ vṛttam . ekoharaścedguṇakau vibhinnau tadā guṇaikyaṃ parikalpya bhājyam . agraikyamagraṃ kṛtauktavadyaḥ saṃśliṣṭasaṃjñaḥ sphuṭakuṭṭako'sau . udāharaṇam . kaḥ pañcanidhnovihṛtastriṣaṣṭyā saptāvaśeṣo'tha saeva rāśiḥ . daśāhataḥ syādvihṛtastriṣaṣṭyā caturdaśāgrovada rāśimenam . atra guṇaikyaṃ bhājyaḥ ayameva rāśiḥ agraikyaṃ śuddhiriti nyāsaḥ bhā 15 hā 63 kṣepaḥ 21 pūrbavajjātoguṇaḥ 1 labdhiḥ 3 .

kuṭṭanī strī kuṭṭa--lyuṭ ṅīp . (kuṭnī) parapuruṣeṇa saha parastriyāḥ samāgamakārayitryāṃ striyām . tadāliṅganamavalokya samīpavartinī kuṭṭanyacintayat akasmādiyamenamupagūḍhavatīti tatastayā kuṭṭanyā tatkāraṇaṃ parijñāya sā līlāvatī guptena daṇḍitā hito° . ṇini kuṭṭinyapyatra

kuṭṭamita na° keśastanādharādīnāṃ grahe harṣe'pi sambhramāt . prāhuḥ kṭṭamitaṃ nāma śiraḥkaravidhūnanam iti sā° da° ukte strīṇāṃ vilāsabhede . udā° yathā pallavopamitisāmyasapakṣaṃ daṣṭavatyadharavimbamabhīṣṭe . paryakūji sarujeva taruṇyāntāralolavalayena kareṇa .

kuṭṭāka tri° kuṭṭa--ṣākat . chedake striyāṃ ṅīṣ .

kuṭṭāparānta pu° bhūmni . janapadabhede ata ūrdhvaṃ jana padānnibodha gadatomama ityupakrame kuṭṭāparāntāmāheyā kakṣāḥ sāmudraniṣkuṭāḥ bhā° bhī° 9 a° .

kuṭṭāra pu° kuṭṭa--karmabhāvādau bā° āran . 1 parvate 2 kevale 3 ramaṇe na° medi° 4 kambale na° viśvaḥ .

kuṭṭita tri° kuṭṭa--kta . 1 chedite khaṇḍīkṛte . tādṛśe 2 pakva māṃsabhede na° . māṃsamasnāyu saṃgṛhya sūkṣmaṃ kṛtvā sukuṭṭitam . veśavārasugagdhāḍhyam sveditaṃ pācita bhavet . kuṭṭitaṃ pācitaṃ māṃsaṃ susvādu laghu dīpanam . tatrāpi jāṅgalaṃ śreṣṭhaṃ jāṅgaleṣvapi pakṣiṇām bhāvapra° .

kuṭṭima puṃna° ardharcādi kuṭṭa--bhāve ghaj tena nirvṛttaḥ imap . 1 ratnamayabhūmau bharataḥ 2 sudhāliptabhūtale subhūtiḥ 3 kuṭīre svalpagṛhe mathurānāthaḥ . 4 dāḍimbavṛkṣe rājani° (chāta) iti khyāte baddhabhūmibhāge 5 saudhapradeśabhede halā° . kāntendukāntopalakṛṭṭimeṣu pratikṣaṇaṃ harmyataleṣu yatra māghaḥ śādvalopacitāṃ bhūmiṃ yathākāñcanakuṭṭimām bhā° ānu054 a° . prāsādajātasambādhaṃ maṇipravarakuṭṭimam bhā° āśva° 85 a° .

kuṭṭimita na° kuṭṭa--bhāve ghaj tena nirvṛttaḥ imap tataḥ tāra° itac . kuṭṭamitaśabdārthe śabdaci° tanmate sā° da° kuṭṭimitamiti pāṭhaḥ keśādharādigrahaṇe modamāne'pi mānase . duḥkhiteva bahiḥ kuryādyatra kuṭṭimitaṃ matam . tatra strīṇāmeṣa svabhāvaḥ yadiṣṭamapyaniṣṭatayā nivārayantya eva suratasukhamupabhuñjate iti tena gāḍhaparipīḍane keśastanādigrahaṇe ca harṣāt sukhe'pi duḥkhāviṣkaraṇaṃ duḥkhe'pi sukhāviṣkakaraṇam iti

kuṭṭihārikā strī° kuṭṭa--in kuṭṭiṃ kuṭṭitadravyaṃ māṃsādi harati hṛ--ṇvul ṭhāp ataittvam . dāsyāṃ halāyudhaḥ .

kuṭṭīra pu° kuṭṭa--īran . 1 kṣudraparvate hārā° . 2 chedake tri° .

kuṭṭīraka tri° kuṭṭīraḥkṣudraparvata iva kāyati kai--ka . kṣudraparvatavatstūpīkṛte dvitīyena tasyāsthīni tadbhasma ca śmaśāne kuṭṭīrakaṃ kṛtvā rakṣitāni vetālaḥ .

kuṭmala puṃ na° kuṭa--kamalac . 1 mukule vikāśonmukhapuṣpakalikāyām . dyotitāntaḥsabhaiḥ kunda--kudmalāgradataḥ smitaiḥ māghaḥ . agrāntatvāt dantasya vā dattrādeśaḥ . 2 narakabhede na° yatra rajjubhiryantraṇā nārakibhyo dīyate tatra . tāmisramagdhatāmisramityekaviṃśatinarakakathane saṃghātañca sakākālaṃ kudmalaṃ pūtimṛttikam manuḥ kuṭmalaṃ yatra bahubhiḥ pīḍanam prā° vi° . mudritapu° kuḍyalamiti pāṭhaḥ . kuḍmalamapi narakabhede . 3 kudmalākāre vāṇāgramāge phalake ca viṣṇuṃ somaṃ hutāśaṃ ca tasyeṣuṃ samakalpayan . śṛṅganagnirbabhūvāsya bhallaḥ somoviśāmpate! . kudmalaścābhava dviṣṇustasminniṣuvare tadā bhā° ka° 36 a0,

kuṭha chedane sautraḥ para° saka° seṭ . koṭhati akoṭīt . pranikoṭhati .

kuṭha vaikalye (gatipratighāte) ālasye aka° mocane saka° idit mbā° pa° seṭ . kuṇṭhati akuṇṭhīt . pranikuṇṭhati kuṇṭhanam kuṇṭhā .

kuṭha pu° kuṭha--chedane vañarthe karmaṇi ka . vṛkṣe amaraḥ .

kuṭhara pu° kuṭha--vā° karan . manthānadaṇḍākarṣaṇarajjuyuktastambhe amaraḥ .

kuṭhāku pu° kuṭha--ākun kicca . (kāṭha ṭhāṃkarā) pakṣibhede ujvaladattaḥ

kuṭhāṭaṅga puṃstrī kaṭhārarūpaḥṭaṅgaḥ pṛṣo° . kuṭhāre astre jaṭā0

kuṭhāra puṃstrī° kuṭha--karaṇe āran . svanāmakhyāte kāṣṭhacchedanasādhane astrabhede strītve gaurā° ṅīṣ . rājanyoccāṃsakūṭakrathanapaṭuraṭadghoradhāraḥ kuṭhāraḥ prabīdha° . mātuḥ kevalameva yauvanavanacchede kuṭhārāvayam bhartṛ° . taṃ tvā gatāhaṃ śaraṇa śaraṇyaṃ sabhṛtyasaṃsārataroḥ kuṭhāram bhāga° 3, 25, 12, tallakṣaṇaṃ hemā° pari° kha° lakṣaṇasamuccaye yathājamadagniṃ prati śukraḥ provāca yathopadeśaṃ śuśrūṣo! nibodha paraśorutpattiṃ dravyakramayogaṃ pramāṇaṃ cottamamadhyamādhamānāṃ narāṇāṃ sapāṇiḥ pāṇimuktaiti dvikarmā paraśurbhavati . tatra pañcāśatpalikaḥ śreṣṭhaścatvāriṃśatpalikomadhyamastriṃśatpalikaḥ kaniṣṭha iti . jātaprāṇasya puruṣasya sarvāyasamayastrividhaḥ paraśurbhavati sārdhapañcāṅgulaṃ śreṣṭhasya, sārdhacaturaṅgulaṃ madhyamasya, sārdhatryaṅgulaṃ nikṛṣṭasya, mūlaṃ visṛtambhavati . tathā madhye sārdhapañcāṅgulaṃ visṛtaṃ cottamamadhyamakaniṣṭhānāṃ bhavati . tathāṅgamapi pañcadaśoṅgalamuttamasya, sārdhatrayodaśāṅgulaṃ madhyamasya, dvādaśāṅgulaṃ nikṛṣṭasyeti paraśoḥphalam . tathottamaṃ dvādaśāṅgulāyāmaṃ, madhyamaṃ daśāṅgulāyāmamadhamama ṣṭāṅgulāyāmamityevamapi trividhaṃ bhavati . kuṇapeṣviva daṇḍapramāṇamuttamamadhyamakaniṣṭhabhedātrividhaṃ śālakadhabadhanvanaśākājunāśarīṣaśiṃśapāsanarājavṛddhendravṛddhatinda kasomavalkaśvetakārjunaprabhṛtīnāṃ hrasvapramāṇo daṇḍagranthirbhavet . yastu sapāṇiḥ paraśuḥ sa yathākāmaṃ prayojyaḥ . kuṇapalakṣaṇaṃ tu kuṇapaśabde dṛśyaṃ . 2 vṛkṣe pu° śabdaratnā° . tasyedam śivā° aṇ . kauṭhāra tatsambandhini tri° striyāṃ ṅīp . alpārthe ka . kuṭhāraka kṣudrakuṭhāre puṃstrī° striyāṃ kuṭhārikā .

kuṭhāru pu° kuṭha--āru . 1 vṛkṣe 2 vānare puṃstrī° medi° . 3 śastrakāre pu° śabdaratnā° .

kuṭhi pu° kuṭhi--in kicca . 1 parvate 2 vṛkṣe ca uṇā° ko° .

kuṭhika pu° kuṭha--ikan kicca . (kuḍa) kuṣṭhe hārā° .

kuṭhera pu° kuṭhi--eran bā° numabhāvaḥ . 1 parṇāse ujjva° . 2 vahnau śabdamā° . 3 śvetatulasyām (vāvuitulasī) rājani° .

kuṭheraka pu° kuṭhera iva kāyati kai--ka . nāndīvṛkṣe rājani° . svārthe ka . 2 śvetatulasyāṃ (vāvuitulasī) śabdaca° .

kuṭheraja pu° kuṭheraiva jāyate jana--ḍa saha mupā pā° sa° . śvetatulasyām śabdaratnā° .

kuṭheru pu° kuṭha--eruk . cāmaravāte trikā° .

kuḍa vaikalye mbā° idit para° aka° seṭ . kuṇḍati akuṇḍīt pranikuṇḍati kuṇḍaḥ .

kuḍa dāhe bhvā° idit ātma° saka° seṭ . kuṇḍate akuṇḍiṣṭa pranikuṇḍate . kuṇḍam .

kuḍa rakṣaṇe curā° idit ubha° saka° seṭ . kuṇḍayati te acukuṇḍat ta . pranikuṇḍayati te .

kuḍa adane saka° bālye aka° tudā° para° seṭ kuṭādi . kuḍati akuḍīt cukoḍa . pranikuḍati kuḍapaḥ kuḍavaḥ

kuḍapa(va) pu° kuḍa--kapan (kavan)vā . prasthacaturthāṃśarūpe parimāṇabhede amaraḥ ardharcādi . karṣaśabde vivṛtiḥ kṣīrasvāmimate pāntaḥ . droṇastu khāryāḥ khalu ṣoḍaśo'ṃśaḥ syādāḍhakodroṇacaturthabhāgaḥ . prasthaścaturthāṃśa ihāḍhakasya prasthāṅghrirādyaiḥ kuḍavaḥ pradiṣṭaḥ līlā° tena ṣoḍaśakarṣamitaḥ kuḍavaḥ ārdradravāṇāṃ tu dvātriṃśatkarṣamita ityāha suśrutaḥ palakuḍavādīnāmato mānantu vyākhyāsyāmaḥ . tatra dvādaśadhānyamāṣā madhyamāḥ suvarṇamāṣakaḥ . te ṣoḍaśa suvarṇam . atha madhyamaniṣpāvā vā ekonaviṃśatirdharaṇam . tānyardhatṛtīyāni karṣaḥ . tataścoddhaṃ caturguṇamabhivardhayantaḥ palakuḍavaprasthāḍhakadroṇā ityabhiniṣpadyante tulā palaśataṃ tāni viṃśatirbhāraḥ śuṣkāṇāmidaṃ mānamārdradravāṇāñca dviguṇamiti . atha ṣaṣṭhe gate kāle yavaprasthamupārjayan . yavaprastha tu taṃ saktūnakurvanta tapasvinaḥ . kṛtajapyāhnikāste tu hutvā cāgniṃ yathāvidhi . kuḍavaṃ kuḍavam sarve (catvāraḥ) vyabhajatta tapasvinaḥ ityuktaḥ pratigṛhyātha saktanā kuḍavaṃ dvijaḥ bhā° āśva° 90, .

kuḍi pu° kuṇḍyate dahyate kuḍi--dāhe in nalopaśca . dehe si° kau° kuṭhikampyornalopaśceti uṇā° ujjvaladattena kuṭhi gatiprativāte iti vyākhyātam kaumudīkṛtā tu kuḍi-- dāhe iti vyākhyātam . ataḥ matabhedena uṇādisūtre pāṭhadūyam .

kuḍiśa puṃstrī° kuḍyate kuḍa--adane bā° śa iṭ . (kuḍacī) khyāte matsyabhede rājani° . kuḍiśo madhurobalyaḥ kaṣāyo vahnidīpanaḥ . laghuḥ snigdho vātaroge pathyaśca rocanastathā . balakārī koṣṭhabandhakārī ca bhiṣajāṃ mataḥ rājani° .

kuḍihuñcī strī° kṣudrakāllāvellavṛkṣe(choṭa ucchiyā) rājani° .

kuḍmala kuḍa--bālye bā° kmalac . 1 mukule vikāśonmukhe kusume si° kau° . 2 narakabhede na° kuṭmalaśabde udāhṛta manuvacane kuḍmalamiti vā pāṭhaḥ dalitakomalapāṭala kuḍmale māghaḥ tārakā° itac . kuḍmalita jātamukukule tri° .

kuḍya na° kudḍa kārkaśye ṇyat kauteraghnyā° yak ḍugāgamaśva ityujjvaladattaḥ . 1 bhittau (bhita) amaraḥ 2 vilepane medi° 3 kautūhale śabdaratnā° . vaidyaṃ sambhāṣamāṇo'ṅgaṃ kuḍyamāstaraṇāni vā . candanarasairupaliptakuḍye suśru° . vaidūrthyakuḍyeṣu śaśidyutibhyaḥ māghaḥ . svārthe ka . bhittau śabdara° .

kuḍyacchedin pu° chida--ṇini 6 ta° . caurabhede yena gṛhabhittiṃ vidārya cauryaṃ kriyate tatra śabdaratna° .

kuḍyacchedya pu° kuḍyaṃ cchedyaṃ yasya . 1 khanakeṃ . kuḍyasya tannirmāṇāya tadarthe cchedyam caturthyarthe 6 ta° . bhittinirmāṇāya svāte 2 garte trikā° .

kuḍyamatsya puṃstrī° kuḍye matsya iba . gṛhagodhikāyāṃ hema° jātitvāt striyāṃ ṅīṣ yalopaḥ . kuḍyamatsī tatraiva śabdara° .

kuṇa ābhāṣaṇe, mantraṇe ca ada° cu° ubha° saka° seṭ . kuṇayati te acukuṇat ta . pranikuṇayati

kuṇa upakaraṇe śabde ca tudā° para° saka° seṭ . kuṇati akoṇīt . pranikuṇati upakaraṇaṃ dānādinā poṣaṇam .

kuṇaka pu° kuṇyate upakriyate kuṇa--karmaṇi ghañarthe ka tata anukampāyāṃ kan . bālake śiśau . taṃ tvaṃṇakuṇakaṃ kṛpaṇaṃ srotasānuvāhyamānamabhīkṣya tasya havā eṇa kuṇake uccaistarāmetasmin kṛtanijābhimānasyāharaha statpoṣaṇapālanaprīṇanalālanānudhyānena aho vatāyaṃ hariṇakuṇakaḥ kṛpaṇaḥ iti ca bhāga° 5, 8, 7, 8, 9, eṇakuṇakaṃ hariṇabālakam śrīdharaḥ .

kuṇañja puṃstrī° kuṇaṃ śabdakārakaṃ svarabhedaṃ jarayati antarbhūtaṇyarthe jṝbā° ḍa pṛṣo° mum . vanavāstūke śākabhede (vanavethuyā) kuṇañjo madhurorucyo dīpanaḥ pācanohitaḥ . tacchākaṃ tu tridoṣaghnaṃ madhuraṃ rucikārakam . īṣatkaṣāyaṃ saṃgrāhi pittaśleṣmaharaṃ laghu rājani° . strītvamapyatra .

kuṇañjara pu° kuṇaṃ jarayati hṛ--bā° khac . vanavāstūke rājani0

kuṇapa pu° kaṇa--kapan saṃpra° . tyaktaprāṇe mṛtadehe śave amaraḥ vārāṇasyāṃ mahārāja . darśanepsurmaheśvaram . tasyā dvāraṃ samāsādya nyasethāḥ kuṇapaṃ kvacit . taṃ dṛṣṭvā yo nivarteta sa saṃvarto mahīpate! . nāradoktau kuṇapaṃ sthāpayāmāsa nāradasya vacaḥ smaran . yaugagadyena vipraśca purīdvāramathāviśat tataḥ sa kuṇapaṃ dṛṣṭvā sahasā saṃnyavartata bhā° āśva06 a° . śoṇitavarṇavedanaṃ kuṇapagandhyanalpaṃ raktena suśru° ardharñcā° pā° . 2 pūtigandhe pu° 3 tadati tri° sedi° . kuṇapaṃ mastulāṅgābhaṃ sugandhaṃ kvathitaṃ bahu mādhavani° tasya devā yāvanmātramiva gandhasyāpajaghnustaṃ paśuṣvadadhuḥ sa eva paśuṣu kuṇapagandhastasmāt kuṇapagandhānnapigṛhṇīta śata° brā° 4, 1, 3, 8, . (vaḍaśā) 4 astrabhede . śaktibhiḥ kavacaiścitraiḥ kuṇapai raṅku śarapi bhā° bhī° 57 a° . kuṇapalakṣaṇantu hemā° pa° kha° lakṣaṇasamuccaye darśitaṃ yathā jamadagniṃ prati uśanāḥ provāca sādhu pṛṣṭaṃ kuṇapā nāṃ vidhānaṃ yathāpṛṣṭaṃ kathayāmi śṛṇu viṃśatyaṅgulo'ṣṭādaśāṅgulaḥ ṣoḍaśāṃṅgulaśceti śreṣṭhamadhyādhamatvena kuṇapo'ṅgulamāne trividhobhavedevaṃ palapramāṇe viṃśatipalaḥ ṣoḍaśapalodvādaśapalaśceti . bālayogyānāmetat pramāṇamuktamabālānāṃ tu kuṇapastriṃśatpalaḥ śreṣṭhaḥ pañcaviṃśatipalomadhyamaḥ viṃśatipalastu nikṛṣṭaḥ, śreṣṭhaścaturviṃśatyaṅgulo dvāviṃśatyaṅgulomadhyamaḥ kaniṣṭhastu viṃśatyaṃṅgulo bhavet kaṇapeti pāṭhāntaram . 5 śavatulye niścaitanye jaḍe dehādau āścaryametat yadasatsu sarvadā mahadvinindā kuṇapātmavādiṣu bhāga° 4, 4, 14, kuṇapaṃ jaḍaṃ śarīraṃ tadevātmeti vadanti ye teṣu śrīdharaḥ . gaurā° ṅīṣ . 6 viṭśārikāyāṃ (guiyāśālika) strī° medi0

kuṇāru tri° kvaṇa--śabde bā° āru saṃpra° . kvaṇanaśīle sahadānuṃ puruhūta kṣiyantamahastamindra! saṃpinakkuṇārum ṛ° 3, 30, 8, kuṇāruṃ kvaṇanaśīlam mā° .

kuṇāla pu° kvaṇa--kālan saṃpra° . deśabhede si° kau° .

kuṇi pu° kuṇa--in . 1 tundavṛkṣe medi° . 2 ādānādikriyā mandakarānvite tri° ama° . dauhadavimānanāt kubjaṃ kuṇiṃ khañjaṃ jaḍaṃ vāmanaṃ vikṛtākṣamanakṣaṃ vā nārī sutaṃ janayati, suśru0 garbho vātaprakopeṇa dauhade cāvamānite . bhavetkubjaḥ kuṇiḥ paṅguḥ mūko minmiṇa eva ca suśru° kuṇerbhāvaḥ ṣyañ . kauṇya hastasyādānādivighātarūpe doṣe ekādaśendriyabadhāḥ sā° kā° vyākhyāyāṃ kaumudyāṃ bādhiryaṃ kuṣṭhitāndhatvam jaḍatā'jidhratā tathā . mūkatā kauṇvapaṅgutvaklaivyodāvartamandatāḥ indriyabhedena kriyāvighātabhedo darśitaḥ .

kuṇinda pu° kvaṇa--bhāve kindac saṃpra° . śabde ujjvalada0

kuṇipadī strī kuṇiriva kuṇṭhitaśaktiḥ pādo'syāḥ kumbhapadyā° ṅīṣ padbhāvaśca . kriyāmandapādayuktastriyām .

kuṇṭaka tri° kuṭi--ṇvul . sthūle śabdaratnā° .

kuṇṭha tri° kuṭhi--vaikalye ac . 1 kriyāsu mande akarmaṇye amaraḥ pūrvaṃ tapovīrṣyamahasu kuṇṭham kumā° vibhāvasostulyamakuṇṭhamaṇḍalam (sudarśanam) bhā° ā019 a° . 2 mūrkhe medi° . kartari kta kuṇṭhita tatrārthe . vṛtrasya hantuḥ kuliśaṃ kuṇṭhitāsrīva lakṣyate kumā° .

kuṇṭhaka tri° kuṭhi--ṇvul . 1 saṅgucite kriyāmande . 2 sūrkhe pu° śabdamā° 3 tatpraghānadeśabhede pu° bhūmni . mālavā vallavā ścaiva tathaivāparavallavāḥ . kulindāḥ kālakāścaiva kuṇṭhakāḥ karaṭāstathā bhā° bhī° 9 janapadakathane .

kuṇḍa na° kuṇḍyate rakṣyate jalaṃ vahnirvā'tra kuḍi--rakṣaṇe ādhāre--acṇilopaḥ . jalādhāre vṛttākāre 1 pātrabhede(kuṇḍā) bhuvaṃ koṣṇena kuṇḍodhnī raghuḥ atsarukā kuṇḍaprati rūpāścamasāḥ kātyā° śrau° 24, 4, 4, atsarukāḥ avṛntakāḥ kuṇḍapratirūpā vṛttākārāḥ karkaḥ . 2 devādikhātajalāśaye agastyakuṇḍaṃ saptarṣikuṇḍaṃ somakuṇḍam 3 kamuṇḍalau strī gaurā° ṅīṣmedi° . homārthamagnyādhāre 4 sthānabhede . tallakṣaṇādikaṃ hemā° dā° kha° darśitaṃ tathā . bhaviṣyatpurāṇe vedipādāntaraṃtyaktvā kuṇḍāni nava pañca vā . vedāsrāṇyeva tāni syurvartulānyatha vā kvacit . vedāsrāṇi, caturasrāṇi . āmnāyarahasye kuṇḍāni caturasrāṇi vṛttanālākṛtīni vā . nava pañcātha vā caikaṃ kartavyaṃ lakṣaṇānvitam . navakuṇḍavidhāne tu dikṣu kuṇḍāṣṭhake sthite . navamaṃ kārayet kuṇḍaṃ pūrveśānadigantare . vidhāne pañca kuṇḍānāmīśāne pañcamaṃ bhavet . jñānaratnāvalyām dikṣu vedāsravṛttāni pañcamaṃ tvīśagocare . nāradīye'pi yatropadiśyate kuṇḍacatuṣkantatra karmaṇi . vedāsramardhacandrañca vṛttaṃ padmanibhaṃ tathā . kuryāt kuṇḍāni catvāri prācyādiṣu vicakṣaṇaḥ . kuṇḍavedyantarañcaiva sapādakarasammitam . pīṭhabaddhantu yatkuṇḍaṃ supramāṇaṃ sugartakam . bahvṛcapariśiṣṭe bhuktau muktau tathā puṣṭau jīrṇoddhāre viśeṣataḥ . sadā home tathā śāntau vṛttaṃ varuṇadiggatam . kāmike tu tattaddikṣu tattatphalārthaṃ kuṇḍoktiryathā aindyrāṃ--stambhe catuṣkoṇamagnau bhāge bhagākṛti . candrārdhaṃ māraṇe yāmye, nairṛte hi trikoṇakam . vāruṇyāṃ śāntike vṛttaṃ, ṣaḍasryuccāṭane'nile . udīvyāṃ pauṣṭike padmaṃ raudryāmaṣṭāsramuktidam . sarveṣu caiteṣu homānusāreṇa hastādimānaṃ kṣetraphalamupakalpanīyam . taduktaṃ bhaviṣyapurāṇe muṣṭimānaṃ śatārdhe tu śate cāratnimātrikam . sahasre tvatha hotavye kuryātkuṇḍaṃ karātmakam . dvihastamayute tacca lakṣahome catuḥkaram . aṣṭahastātmakaṃ kuṇḍaṃ koṭihomeṣu nāghikam . muṣṭimānamiti, baddhamuṣṭihastamātramityarthaḥ . idānīṃ caturasrādikuṇḍānāmuddhārakramo'bhidhīyate . caturasraṃ tāvadāha viśvakarmā kṛtvā prāk sūtramardhāṅkaṃ dakṣiṇottaramatsyayoḥ . nyasya sūtraṃ tataḥ koṇairaṅkitaiścaturasrakam . pūrvaṅkenāpyupāyena prācīṃ niścitya prākpaścimāyātāṃ rekhāmālikhya tāmardhabhāge lāñchayitvā dakṣiṇottaradiśorsmatsyadvayaṃ kuryāt sūtropari sūtrāntaranipātanāt svastikamadhyākṛtiḥ śilpaśāstreṣu matsya ityucyate . matsyadvayaniṣpattiścātraivaṃ kāryā . pūrvoktarekhāparimitasya sūtrasyādiṃ tasyāeva rekhāyā mūle nidhāya tatsūtrāntaraṃ paribhrāmya vṛttaṃ racayet tasyā evarekhāyā aparaprānte tasyaiva sūtrasyādiṃ nidhāya tatsūtrā ntaṃ paribhrāmya dvitīyāntaṃ kuryāt evaṃ vṛttadvaye kṛte dakṣiṇottaradiśormatsyadvayaṃ niṣpadyate atha matsyadvaye pūrvoktarekhālāñchane caikaṃ sūtraṃ niṣpātya dakṣiṇottarāyatāṃ rekhāṃ likhet . evaṃ dikṣa sādhitāsu vidiksādhanārthaṃ koṇān lāñchayet . tatrāyaṃ prakāraḥ--pūrvaniṣpannaresvāprāntacatuṣṭayasya pratyekaṃ pārśvadvaye cikīrṣitaparimāṇasyārdhamardhaṃ nidhāya tatsandhau koṇalāñchanāni kuryāt tataḥ koṇalāñchaneṣu sūtracatuṣṭayanipātanāt pūrvadiśyudaṅmukhayonikaṃ caturasraṃ kuṇḍaṃ kuryāt . yonyākārādīnāmuddhāraścaturasraprakṛtikastu kāmikaśāstrāt pañcamāṃśaṃ puronyasya madhye vedāṃśamānataḥ . bhramādaśvatthapatrāmaṃ kuṇḍamāgneyamucyate . kṣetrasya pañcamabhāgaṃ puraḥprācyāṃ diśi vinyasya madhye koṇasūtrasyeti śeṣaḥ . vedāṃśaḥ, turīyāṃśaḥ . bhramāt, sūtrāntaparibhramaṇena aśvatthapatrākāraṃ kuṇḍamāgneyadiśi kuryāditi . tatrāyaṃ nirmāṇaprakāraḥ pūrvoktanyāyena samacaturasrīkṛtasya kṣetrasya paścimarekhāmadhyāt pūrvarekhāmadhyabhedinīṃ kṣetrasūtrapañcamāṃśādhikāṃ garbharekhāmālikhya nairṛtyadeśe koṇasūtranturīyāṃśe lāñchayitvā tallāñchanopari vinyastādeḥ sūtrasya pūrvoktagarbharekhāmūlavinyastaṃ prāntaṃ paribhrāmya bahirvṛttārdhaṃ niṣpādya vāyavyakoṇe'pyevameva vṛttārdhaṃ racayet . tato garbharekhāprāntāt vṛttadvayaprāntasparśi sūtradvayaṃ nipātya piṣpalapatrākāramāgneyadiśyudaṅmukhayonikaṃ yonikuṇḍaṃ vidadhyāt . caturasre grahairbhakte tyaktvādyantau tadaṃ śakau . madhyasaptāṃśamāne tu kuṇḍaṃ khaṇḍenduvat kramāt . caturasre kṣetre grahairnavabhirvibhakte ādyantau tyaktvā avaśiṣṭasaptamāṃśamānena sūtrabhrāmaṇāt khaṇḍendusadṛśaṃ kuṇḍaṃ kuryāt . atraivaṃ kṛtiḥ--caturasraṃ kṣetraṃ navadhā vibhajya tatra prayamo'ntimaśceti bhāgadvayaṃ parimṛjya avaśiṣṭasaptabhāgādimarekhāgarbhadeśe sūtrādiṃ nidhāya tasyaiva bhāgasaptakasyāntimarekhāgarbhadeśe sūtrāntaṃ niveśya tatsūtraparibhrāmaṇena prathamarekhātulyaṃ viśrāntaprāntavṛttārdhaṃ viracayet . atha prathamarekhāprāntadvayamapi vṛttārdhe saṃyojya dakṣiṇadigavasthitamuttarāśābhimukhayo nikaṃ kuṇḍaṃ candrakhaṇḍaṃ vidadhyāt . tribhāgavṛddhito matsyaistribhirnaiśācaraṃ bhavet . sthānatraye tṛtīyāṃśatrayaṃ vṛddhyā matsyatrayeṇa naiśācaraṃ nairṛtyadiksambandhi kuṇḍaṃ kuryāt . ihāyaṃ sampradāyaḥ . pūrvavatsamacaturasraṃ kṣetraṃ nirmāya tattiraścīnapaścimarekhāmadhyāt tiryagavasthitapūrvarekhāmadhyabhedinīṃ kṣetrasūtratṛtīyabhāgādhikāṃ garbharekhāmālikhya pūrvoktapaścimarekhāprāntadvayamapi kṣetrasūtravaṣīyabhāgādhikaṃ kuryāt tato garbharekhāprāntāt pūrvoktapaścimarekhāprāntadvayamapi kṣetrasūtra tṛtīyabhāgādhikaṃ kuryāt . tato garbharekhāprāntāt pūrvoktapaścimarekhāprāntadvayasparśisūtradvayaṃ nipātya nairṛtyadiśi pūrvābhimukhayonikaṃ trikoṇaṃ kuṇḍamutpādayet . evañca vidhīyamāne syānatraye tṛtīyāṃśatrayavṛddhistatraiva matsyatrayamapi niṣpadyata iti . karmārdhāṣṭāṃśasaṃnyāsādvṛttaṃ kuṇḍamihoditam . karmasūtrārdhasya yo'ṣṭamāṃśastasya saṃnyāsāt samyak nyāsāt vṛttaṃ kuṇḍaṃ syāditi . atraivaṃ racanāprakāraḥ caturasre kṣetre koṇāt koṇāntaragāminaḥ sūtrasyārdhaṃ koṇārdhaśabdavācyamaṣṭadhā vibhajya yāvānaṣṭamo bhāgastāvantaṃ bhāgaṃ caturdikṣu bahirvinyaset . tataḥ kṣetragarbhadeśe sūtrādiṃ nidhāya vahiḥsthitāṣṭamabhāgavinyastaṃ tasyaiva sūtrasya prāntaṃ sarvataḥ paribhrāmya paścimadiśi pūrvābhimukhayonikaṃ vṛttakuṇḍaṃ kuryāt . ṣaḍbhāgavṛddhito matsyaiścaturbhiḥ syāt ṣaḍasrakam kṣetrapārśvayoḥ pratyekaṃ ṣaṣṭhabhāgavṛddhaṃ kṛtvā avaśiṣṭadiśormatmyacaṣṭayamutpādya sūtraṣaḍkupātāt ṣaḍasrakuṇḍaniṣpattiriti . atraivaṃ sampradāyaḥ--samacaturasraṃ kṣetraṃ ṣoḍhā vibhajya yāvān ṣaṣṭhobhāgastāvatā mānena kṣetrasya dakṣiṇottarapārśve samantādvardhayitvā tadeva kṣetramāyatacaturasraṃ sampādayet . athānantaroktapārśvadvayarekhāsparśinīṃ dakṣiṇottarāyatāṃ garbharekhāṃ racayet . tataḥ kṣetramadhyāduttarapāṃrśvarekhāmadhyācca pūrvoktagarmarekhārdhaparimitamekaikaṃ sūtraṃ nipātya pūrvośānadiśorantarāle matsyamutpādya tenaiva prakāreṇa paścimavāyavyayorantarāle matsyaṃ kuryāt . atha bhūyo'pi kṣetramadhyāddakṣiṇapārśvarekhāmadhyācca prāguktagarbharekhāprāntadvayāt lāñchanacatuṣṭayasparśisūtracatuṣṭayaṃ nipātayet . evaṃ lāñchanānantarālasthitasūtradvayena saha sūtraṣaṭkayogādvāyavyadiśi prāṅmukhayonikaṃ ṣaṭkoṇakuṇḍaṃ kuryāt . caturasrāṣṭabhāgena karṇikā syādvibhāgaśaḥ . tadbahistyekabhāgena kesarāṇi prakalpayet . tṛtīye dalamadhyāni turīye dalakoṭayaḥ . bhrāmaṇāt padmadalaṃ syāddalāgraṃ darśayedbahiḥ . caturasrasya aṣṭadhā vibhaktasya madhye aṣṭamabhāgena karṇikā syāt karṇikāyā bahiḥ paridhisthe dvitīye aṣṭamabhāge vinyāse kesarāṇi syaḥ . kesarādvahiḥ paridhisthite tṛtīye aṣṭamabhāge vinyāse dalamadhyāni kalpayitvā caturthe dalakoṭīṃ vidhāya caturasrādbahirdalāgrāṇi darśayet . atrāpyaṣṭamabhāgeneti sambadhyate . vibhāgaśa° vibhāge vibhāge sarvadigbhāgeṣvityarthaḥ . bhrāmaṇāt,sūtrasyeti śeṣaḥ etacca padmadalaṃ sarvatra yojanīyam . ayamarthaḥ--caturasraṃ kṣetraṃ prāgagrābhirudagagrābhiśca rekhābhiraṣṭadhā vibhajya madhyadeśe lāñchayitvā kṣetrādbahiścaturdikṣu samantādaparamaṣṭabhāgaṃ vinyaset satyevaṃ lāñchanāt paritaḥ pratidiśaṃ pañcapañcāṣṭamabhāgāvadhirekhā bhavanti . tataḥ pūrvoktalāñchanopari vinyastādestattadrekhāvinyastaprāntasya ca sūtrasya paribhrāmaṇāt pañca vṛttāni sampādya vṛttātiriktarekhāḥ parimārjayet . tataḥ prathame vṛtte karṇikā dvitīye kesarāṇi tṛtīye dalamadhyāni caturthe dalakoṭayaḥ pañcame dalāgrānoti kṛtvā aṣṭadala pūrvābhimukhayonikaṃ padmakuṇḍamuttaradiśi kuryāt . idānīmetadeva kuṇḍaṃ prakārāntareṇocyate vṛttakuṇḍaṃ samaṃ cānyadathavānyaprakārataḥ . vṛttakuṇḍaṃ purā kṛtvā caturdhā''mekhalaṃ bhajet . utsedhañca tathā kṛtvā karṇikā sārdhakā bhavet . avaśiṣṭaṃ dalaṃ vedadalamaṣṭadalantu vā yathā pratīcyāṃ diśi vṛttakuṇḍamabhihitamihāpi tatheva kṛtvā tanmadhye yathāvibhāgaṃ padmakuṇḍaṃ kuryāditi . athavetyādinā tṛtīyaḥ prakāra ucyate pūrvaṃ vṛttakuṇḍameva āmekhalaṃ prekhalamavadhīkṛtya antaścaturdhā bhajet . vṛttakuṇḍamadhye anyasyā pi samabhāgasya vṛttatrayasya karaṇāccaturthakṣetravibhāgaḥ kāryaityarthaḥ . tataḥ kṣetramadhye sārdhabhāgena vistṛtā karṇikā vidheyā . utsedhañca tathā kṛtveti, karṇikāyā ucchrayamapi sārdhabhāgena kṛtvetyarthaḥ . avaśiṣṭena sārdhabhāgadvayena kesaravyatiriktāni dalānyeva kuryāt . evañcaturdalamaṣṭadalaṃ vā padmakuṇḍaṃ kuryāt . kṣetrāt dvādaśamaṃ bhāgaṃ caturdikṣu tadantare . vinyasya tatpramāṇena turyāṃśamaparaṃ nayet . tasya karṇapramāṇena tadbhujāsvapi lāñchayet . tatrāṣṭasūtrasaṃyogādaṣṭāsraṃ kuṇḍamucyate . dvādaśadhā vibhaktasya kṣetrasya yāvān dvādaśo bhāgastāvantaṃ bhāga caturdikṣuvinyasya, tadantare, tasya kṣetrasya antare bahiḥpradeśe antaraṃ bahiryogoparsavyānayoriti jñāpakādantaraśabdo'tra bahirvacanaḥ . tat pramāṇeneti tasya vahirvinyastadvādaśabhāgasya parimāṇena aparaṃ dvitīyaṃ turyāsraṃ caturasraṃ nayet praṇayet kuryāta iti yāvat . turyāsramiti, svārthiko'tra pūraṇapratyayaḥ . tasya karṇapramāṇeneti . koṇāt koṇāntarasparśisūtraṃ śilpaśāstreṣu karṇa iti prasiddham . iha tu kṣetragarbhādārabhya catuṣkoṇagāminaḥ pṛthageva catvāraḥ karṇā ityabhiprāyeṇa karṇārdhamapi karṇaśabdenoktam tenāyamarthaḥ . bāhyasthitacaturasrasya garbhadeśāvaghiryāvān karṇastāvatā mānena tadbhujāsu tasya karṇasya bhujāsu lāñchayet . atra bāhyacaturasra sūtrāṇyeva karṇobhayapārśvavartīni nijabhujākāratayā bhujāśabdenocyante . ayamāśayaḥ--bāhyacaturasrasambandhinyekasmin koṇe karṇārdhaparimitasya sūtrasyādiṃ vidhāya tatsūtraṃ caturasrarekhopari prasārya sūtraprānte lāñchayet . evaṃ pratikoṇaṃ sūtrādiṃ nidhāya prātilomyānulomyena sūtra prasāraṇāt tattatprānte lācchayan pratidiśaṃ lāñchanadvayakaraṇāddikcatuṣṭayena lāñchaneṣu sūtrāṣṭakanipātanādaṣṭāsrakuṇḍaṃ kuryāditi . ayamiha nirmāṇaprakāraḥ--pūrvavaccaturasrīkṛtasya kṣetrasya bahiścaturdikṣa dvādaśamaṃ bhāgaṃ vinyasya tatparimāṇena aparaṃ caturasraṃ kuryāt . atha tadīyakarṇārdhaparimitasya sūtrasya pratikoṇamādiṃ vidhāya caturasrarekhopari prasāraṇāt tattatprānteṣu lāñchayan dikcatuṣṭayena lācchanāṣṭakaṃ kṛtvā tallācchanopari sūtrāṣṭakanipātanādaiśānadiśi pūrvābhimukhayonikamaṣṭāsrakuṇḍaṃ kuryāt . idānīṃ digniyamamantareṇaiva tattatkarmopayogitayā vijñānalalitopadiṣṭaṃ kuṇḍamucyate . saptamāṃśaṃbahirnyasya kṛtvā vṛttamiha bhramāt . caturthabhāgānnyūnena pūrvakṣetreṇa sambhitaiḥ . ghanurjyākṛtibhiḥ pañcasūtraiḥ pañcāsrakuṇḍakam . home praśasyate bhūtaśākinīgrahanigrahe . caturasrasya kṣetraśya bahiḥpradeśe caturdikṣu kṣetrasaptamāṃśaṃ vi nyaset . tataḥ kṣetragarbhavinyastādeḥ bāhyasthitasaptamāṃśopari vinthastaprāntasya sūtrasya sarvataḥ paribhrāmaṇāt vṛttaṃ niṣpādayet . pūrvakṣetreṇeti, bahisthitavṛttāpekṣayā, pūrvakṣetraśabdena āntarañcaturasrakṣetramevocyate . tataścāyamarthaḥ āntaracaturasrasya yaddairghyaṃ tataḥ svakīyacaturthabhāgānnyūnaṃ kṛtvā yanmānaṃ bhavati tāvatā mānena parimitaṃ sūtraṃ nidhāya tādṛśāni pañca sūtrāṇi bāhyavṛttasyāntarvinyasya sūtrasandhau koṇaṃ kuryāt . tāni ca pañca sūtrāṇi pratyekaṃ prāntadvayasaṃspṛṣṭavṛttatvāt dhanurjyākṛtīni dhanurārūḍhamaurvīsadṛśāni syuḥ . tataḥ pañcasūtrātiriktaṃ sarvaṃ parimṛjya pañcāsrakuṇḍaṃ racayet . tacca grahanigrahādihome prayojyam . daśamāṃśaṃ bahirnyasya kṛtvā vṛttamiha bhramāt . bhaktvā kṣetraṃ catuḥṣaṣṭhyā tadbhāgaiḥ triṃśatā tribhiḥ . samānasūtraṃ tādṛkṣāt saptāsraṃ sūtrasaptakāt . abhicāropaśāntyarthaṃ homakuṇḍamiti smṛtam . ihāpi caturasrasya kṣevasya daśamabhāgaṃ caturdikṣu vahirvinyasya pūrvavat vṛttaṃ kuryāt . atha pūrvakṣetraṃ catuḥṣaṣṭyā vibhajya teṣāṃ catuḥṣaṣṭisaṃkhyānāṃ bhāgānāṃ madhye trayastriṃśatsaṃkhyairbhāgaiḥ parimitaṃ sūtraṃ kṛtvā tādṛśāni sapta sūtrāṇi vṛttasyānte vinyasya saptāsraṃ kuṇḍaṃ kuryāt . atrāpi sūtrāṇāṃ dhanurjyākāratvaṃ sūtrasandhau koṇanirmāṇaṃ saptasūtrātiriktaparimārjanaṃ ceti pūrvavadeva veditavyam . etacca kuṇḍamabhicāradoṣopaśamanahomeṣu prayojyam . āha viśvakarmā yāvanmātraḥ kuṇḍavistāra uktastāvat khātasyāpi mānaṃ pradiṣṭam . yādṛk kuṇḍasyākṛtiḥ saṃpradiṣṭā tādṛgrūpaṃ mekhalāyā vidadhyāt . sthāpane sarvakuṇḍānāṃ dhvaṃjāyaḥ sarvasiddhidaḥ . sarveṣu caiteṣu proktamānādvṛddhāṅgulayavādi nyūnamatiriktaṃ vā vidhāya dhvajāyaḥ sādhanīyaḥ . vistāre dairdhyaguṇite aṣṭabhirvibhakte yadyekaḥ pariśiṣyate tadā dhvajāya iti . khāte'dhike bhavedrogo hīne dhenudhanakṣayaḥ . vakrakuṇḍe tu santāpo maraṇaṃ bhinnamekhale . mekhalārahite śoko'bhyadhike vittasaṃkṣayaḥ . bhāryāvināśanaṃ proktaṃ kuṇḍe yonyā vinā kṛte . apatyadhvaṃsanaṃ proktaṃ kuṇḍaṃ yat kaṇṭhavarjitam . khātahīne bhavedrogaḥ ityādinā khātādilakṣaṇarahitasya kuṇḍasyāniṣṭaphalatvadarśanādidānīṃ khātādīnāmeva lakṣaṇamabhidhīyate . tadyathā mohacūḍottaraśāstre caturviṃśatimaṃ bhāgamaṅgulaṃ parikalpya tu . caturviṃśāṅgulaṃ hastaṃ kuṇḍānāṃ parikalpayet . hastamātraṃ khanettiryagūrdhaṃ mekhalayā saha . muṣṭimānaṃ śatārdhe tvityādinā prasiddhenaiva hastāṅgulavyavahāreṇa homānusārāt kuṇḍamānamuktam . iyantu khātādimāna kathanārthaṃ paribhāṣā kriyate . cikīrṣitakuṇḍakṣetraṃ caturviṃśatidhā vibhajya yāvān caturviṃśatimo bhāgastāvatparimāṇamaṅgulaṃ parikalpya caturviṃśatyā aṅgulairhastaṃ parikalpayet . tatastena hastena parimitaṃ sarvakuṇḍānāṃ tiryakkhātamānaṃ vidhāya mekhalāsahitasya khātasya tenaiva hastena parimitamūrdhvamānaṃvididhyāt . prathame uktam kuṇḍaṃ jināṅgulam . tiryagūrdhvamekhalayā saha jināṅgulaṃ caturviṃśatyaṅgulam . pratiṣṭhāsārasaṃgrahe'pi pañca--trimekhalocchrāyāṃ jñātvā śeṣamadhaḥ khanet . viśvakarmaṇāpyu ktam vyāsāt khātaḥ karaḥ prokto nimnastithyaṅgulena tu . tithyaṅgulāni--pañcadaśāṅgulāni khārtasya nityatvam . unnatā sā navāṅgulairiti, vakṣyamāṇatvānmekhalātrayapakṣe navāṅgulaṃ prathamamekhalayotsedha ityubhayoścaturviṃśatyaṅgulatvam . kaṇṭhamānamuktaṃ kālottare khātādbāhye'ṅgulaḥ kaṇṭhaḥ sarvakuṇḍeṣvayaṃ vidhiḥ . khātamekhalayo rantarāle aṅgulamānena kaṇṭhamoṣṭhāparaparyāyaṃ kuryāt . sārasamuccaye khātādbāhyāṅgulaḥ kaṇṭhastadvāhye mekhalā kramāt . mekhalālakṣaṇamuktaṃ kāmike kṣetrārkāṃśena tasyauṣṭhaḥ syāttadvedarnubhāgataḥ . mekhalāpṛthutocchrāyaḥ kuṇḍākārā tu mekhalā . sarveṣāntu prakartavyā mekhalaikātra lāghavāt . kṣetrasya arkāṃśena--dvādaśāṃśena kuṇḍasyauṣṭhaḥ kaṇṭhaśabdavācyaḥ syāt tadvedabhāgataḥ kuṇḍacaturthāṃśato mekhalāyāḥ pṛthutā vistāraḥ . tathā ṛtubhāgataḥ ṣaṣṭhabhāgena mekhalocchrāyaḥ kāryaḥ . piṅgalāmate'pi khātādekāṅgulaṃ tyaktvā mekhalānāṃ sthitirbhavet . mekhalaikāthavā tisro bhūtasaṃkhyāthavā priye . bhūtasaṃkhyāḥ--pañcasaṃkhyāḥ . uktañca prathame kaṇṭhāṅgulādbahiḥ kāryā mekhalaikā paḍaṅgulā . catustriḍyaṅgulā yadvā tisnaḥ sarvatra śobhanāḥ . yadā ekā mekhalā tadā sā vistārotsedhābhyāṃ ṣaḍaṅgulā vidheyā ekā ṣaḍaṅgulotsedhavistārā mekhalā mateti piṅgalokteḥ . yadā tu gekhalātrayapakṣastadā krameṇa catustridvyaṅgulamānāḥ kartavyāḥ . mohacūḍottare mekhalātritayaṃ kāryaṃ koṇarāmayamāṅgulaiḥ . koṇāḥ--catvāraḥ . rāmāḥ--trayaḥ . yamau--dvau . tatra sarvāntimā, dvyaṅgulā . madhyasthā tryaṅgulāḥ . kuṇḍakaṇṭhasannihitā caturaṅgulā iti . satyevaṃ prathamamekhalāthāḥ kuṇḍakaṇṭhādārabhya navāṅgula utsedhaḥsyāt . lakṣaṇasaṃgrahe'pi prathamāṣṭāṅgulā vyāsādunnatā sā navāṅgulaiḥ . madhyā tu tryaṅgulā bāhye tṛtīyā tu yamāṅgulā . mekhalāḥ pañca vā kāryāḥ ṣaṭpañcābdhitripakṣakaiḥ prathamā kuṇḍasannihitā āntarotsedhanavāṅgulā vāhye tu caturaṅgulaiva . abdhyāṅgulā--caturaṅgulā . abdhayaḥcatvāraḥ . pakṣau--dvau . yonilakṣaṇamuktaṃ svāyambhuve mekhalāmadhyato yoniḥ kuṇḍārdhā tryaṃśavistṛtā . aṅguṣṭhamānoṣṭhakaṇṭhā kāryāśvatthadalākṛtiḥ . prāgagniyāmyakuṇḍānāṃ proktā yonirudaṅmukhā . pūrvamukhāḥ smṛtāḥśeṣā yathāśobhaṃ samanvitāḥ . mekhalāyā garbhadeśe kuṇḍārdhadīrghā kuṇḍaṣṭatīyāṃśavistṛtā yoniḥkāryā . atrauṣṭhaśabdena yonyagramucyate . kaṇṭhaśabdena ca yonimekhalā aṅgaṣṭhaśabdaḥ, aṅgulaparyāyaḥ . ekāṅgulaparimāṇena yoneragraṃ mekhalāñca kuryādityarthaḥ vistāro'ṣṭāṅgalo yoneragramaṅgulasaṃ mitamiti piṅgalokteḥ . nāradīye kuṇḍatryaṃśapravistārā yonirucchrayatāṅgulam . kuṇḍārdhena tu dīrghā syāt kuṇḍoṣṭhī bodhipatravat . kuṇḍoṣṭhīti yathā kuṇḍe dvādaśāṃśena oṣṭho vihita evaṃ yonerapi dvādaśabhāgena oṣṭhaḥ kārya ityarthaḥ . tathā kuṇḍe praviṣṭaoṣṭho yasyā iti . bodhipatram, aśvatthapatram . trailokyasāre dīrghāt sūryāṅgulā nābhistryaṃśonā vistareṇa tu . ekāṅgulocchritā sā tu praviṣṭābhyantare tathā . kumbhadvayasamāyuktā cāśvatthadalavanmatā . aṅguṣṭhamekhalāyuktā madhye tvājyadhṛtistathā . dakṣasthā pūrvayāmye tu vāmasthā paścimottare . navamasyāpi kuṇḍasya yonirdakṣadalasthitā . sūryāṅgulā--dvādaśāṅgulā . tryaṃśonetidairghyatṛtīyāṃśanyūnavistārā . ekenāṅgulenocchritā tathā, ekenāṅgulena kuṇḍamadhye praviṣṭā . kumbhadvayasamāyuktetipūrvoktāgneyakuṇḍasya tulyākṛteryonertudhnadeśasthitaṃ vṛttadvayameva gajakumbhākṛtitvāt kumbhaśabdenoktam . tenātra kuṇḍasthalākṛtirvaṭadvayaṃ mṛtpiṇḍadvayaṃ vā sthāpyamiti tadgrāham . aṅguṣṭhamekhaleti, ekāṅgulamānayā mekhalayā pariveṣṭitetyarthaḥ . madhye tviti, yathā śruci ghṛtadhāraṇayā bilaṃ kriyate tathā yonimadhye'pi bilaṃ kartavyamityabhiprāyaḥ . dakṣastheti, pūrvāgneyayāpyakuṇḍeṣu dakṣiṇabhāge uttarābhi mukhā yoniḥ kāryā nairṛtyādikuṇḍeṣu tu paścimabhāge prāṅ mukhā vidheyā . navama iti, aṣṭadikṣu kuṇḍāṣṭakaṃ vidhāya pūrvośānadiśorantarāle yannavamaṃ kuṇḍaṃ caturdikṣu vā kuṇḍhacatuṣṭayaṃ kṛtvā īśānadiśi yat pañcamaṃ kuṇḍaṃ tayorapi dakṣiṇabhāge'pi yoniḥ kāryetyarthaḥ .
     tatra viśeṣakṣetraphalādikaṃ kuṇḍoddyote uktaṃyathā śāradātilake aṣṭāsvāśāsu ramyāṇi kuṇḍānyetā nyanukramāt . caturasraṃ yonirardhacandraṃ tryasrañca vartulam . ṣaḍasraṃ paṅkajākāramaṣṭāsrantāni nāmataḥ . ācāryakuṇḍaṃmadhyesyādgaurīpatimahendrayoriti siddhāntaśekhare purandareśayormadhye vṛttaṃ vā caturasrakam . tadācāryaṃ vinirdiṣṭamiti ayamuttamaḥ pakṣaḥ . atha pañcakuṇḍyekakuṇḍaniveśanaṃ yathā āśeśakuṇḍairiha pañcakuṇḍī caikaṃ yadā paścimasomaśaive . vedyāḥ sapādena kareṇa yadvā pādāntareṇākhilakuṇḍasaṃsthā āśā--dik tatra kuṇḍāni caturasravṛttārdhavṛttapadmāni īśadiśi kuṇḍaṃ caturasraṃ vṛttaṃ vā taiḥ pañcakuṇḍīniveśanaṃ syāt yadā caikameva kuṇḍaṃ tadā paścime uttare vā aiśānyāṃ vā syāt parantu caturasraṃ, vedyāḥ sakāśāttāni sarvāṇi kuṇḍāni sapādena kareṇa triṃśadaṅgulāntareṇa vā pādāntareṇa dvādaśāṅgulāntareṇa vā vedīpādāntareṇa vedyāścaturthāṃśena vā maṇḍape navakoṣṭhe kṛte'ṣṭasu bhāgeṣu madhye bhavattīti vyākhyā nāradīye yatropadiśyate kuṇḍacatukaṃ tatra karmaṇi . vedāsramardhacandraṃ ca vṛttaṃ padmanibhaṃ tathā . catuḥkuṇḍapakṣe khātonāstītyuktaṃ bhāradīye pīṭhavadvartayetkuṇḍaṃ supramāṇamagartakam kuryāt kuṇḍāni catvāri prācyādiṣu vicakṣaṇaḥ . pañcamaṃ kārayet kuṇḍanīśadiggocaraṃ dvijeti ayaṃ madhyamaḥ pakṣaḥ . kaiścitpūrveśayoriti likhitantadasat somaśambhau evaṃ vā śivakāṣṭhāyāṃ pratīcyāṅkārayedbudhaḥ ācāryā api athavā diśi kuṇḍamuttarasyāṃ pravidadhyāccaturasramekameva iyaṃ kaniṣṭaḥ pakṣaḥ . navagrahādhikāre vasiṣṭhasaṃhitāyām kuṇḍantanmadhyabhāge tu kārayeccaturasrakam . vitastidvayakhātaṃ tat kuṇḍaṃ tu caturaṅgulamiti . vedīpādāntarantyaktvā kuṇḍāni navapañca veti . nāradīye kuṇḍapedyantarañcaiva sapādakarasaṃmitamiti kaiścittrayodaśāṅgulamapyantaramuktaṃ tatra maṇḍapānusāreṇa vyapasthā . atha varṇaviśeṣasya strīṇāñca kuṇḍaviśeṣamāha viprācchrutyasraṃ ca vṛttaṃ ca vṛttāṃrdhaṃ tryasraṃ syādvedakoṇāni vāpi . sarvasyāhurvṛttarūpāṇi cānye yonyākārāṇyaṅganānāṃ matāni viprādārabhya viprakṣatriyaviṭśūdrāṇāṃ catuḥkoṇavṛttavṛrtārdhatrikoṇāni bhavanti . athavā viprādi varṇeṣu catuḥkoṇāni vartulāni vā sarvāṇi kuṇḍāni bhavanti yadā strī yajamānā tadā yonyākārāṇyeva kuṇḍāni bhavantīti vyākhyā . śāradāyām viprāṇāṃ caturasraṃ syādrājñāṃ vartulamiṣyate . vaiśyānāmardhacandrābhaṃ śūdrāṇāṃ tryasramīritam caturasrantu sarveṣāṃ kecidicchanti tāntrikāḥ . pañcarātre sarvāṇi tāni vṛttāni caturasrāṇi vā sadā sanatkumāraḥ strīṇāṃ kuṇḍāni viprendra! yonyākārāṇi kārayediti . atha prācyādikuṇḍeṣu phalaviśeṣamāha siddhiḥ putrāḥ śubhaṃ śatrunāśaḥ śāntirmṛticchide vṛṣṭimārogyasuktaṃ hi phalaṃ prācyādikuṇḍake prācyādikuṇḍeṣvaṣṭasvaṣṭau phalāni syuḥ . śāradāyām sarvasiddhikaraṃ kuṇḍaṃcaturasramudāhṛtam . putrapradaṃ yonikuṇḍamardhendvābhaṃ śubhapradam . śatrukṣayakarantryasraṃ vartulaṃ śāntikarmaṇichedamāraṇayoḥ ṣaṣṭhaṃ ṣaḍasraṃ padmasannibham . vṛṣṭidaṃ rogaśamanaṃ kuṇḍamaṣṭāsramīritam . kāmike tu phalāntaram aindryāṃ stambhe catuḥkoṇamagnau bhīge bhagākṛti . candrārdhaṃ māraṇe yāmye, dveṣe tryasrantu nairṛte . vāruṇyāṃ śāntikevṛttaṃ, ṣaḍasnyu ccaṭine'nile . udīcyāṃ pauṣṭike padmaṃ raudyrāmaṣṭāsri bhuktidamiti atha homasaṃkhyayā kuṇḍamānam . śatārdheratniḥ syācchataparimite'ratnivitataḥ sahasre hastaḥsyādayutahavane hastayugalam . caturhastaṃ lakṣe prayutahavane ṣaṭkaramibhaiḥ 8 kakububhirvā 10 koṇairnṛpakaramapi prāhurapare śatārdhamite pañcāśanmite home ratnimitaṃ kuṇḍaṃ, śatamite aratrimitaṃ, sahasramite home hastamitaṃ, daśasahasramite dvihastaṃ, lakṣahome caturhastamita daśalakṣahome ṣaḍḍhastamitaṃ, koṭihome'ṣṭahastamitaṃ daśahastamitaṃ vā . kecit ṣoḍaśakaramapi prāṃhuritivyākhyā bhaviṣyapurāṇe muṣṭimānaṃ śatārdhetu śate cāratnimātrakam . sahasre tvatha hotavye kuṇḍaṅkuryātkarātmakam . dvihastramayute tacca lakṣamāne catuḥkaram . daśalakṣamite home ṣaṭkaraṃ sampracakṣate . aṣṭahastātmakaṃ kuṇḍaṃ koṭihomeṣu nādhikam śāradāyām daśahastamitaṃ kuṇḍaṃ koṭihome'pi śasyate skānde koṭihome caturhastaṃ caturhastaṃ samantataḥ yonivaktradvayopetantadapyāhustrimekhalamiti idaṃ prāya sthūlahavyaviṣayam atha keṣāṃcinmate kuṇḍamānā lakṣaikavṛddhyādaśalakṣakāntaṅkaraikavṛddhyādaśahastakañca . koṭyardhadigviṃśatilakṣalakṣadale munīṣvartukṛśānuhastam lakṣasyaikavṛddhyā daśalakṣakāṇāmantaṃ samāptīkṛtyādaśa lakṣakāntam ekalakṣamārabhya lakṣavṛddhyā daśalakṣaparyantamityarthaḥ karasya ekavṛddhyādaśahastakamparyādīkṛtyetyādaśahastakam ekakaramāramya ekakaravṛddhyā daśahastaṃ yāvatkuṇḍaṃ prāhuriti pūrveṇānvayaḥ koṭerardhe pañcāśallakṣe daśaviṃśatilakṣe lakṣadale pañcāśatsahasre kramāt saptapañcaṣaṭtrikaraṃ kuṇḍamiti vyākhyāḥ śāradāyām ekahastamitaṃ kuṇḍaṃ lakṣahome vidhīyate . lakṣāṇāṃ daśakaṃ yāvattāvaddhastena vardvayet siddhāntaśekhare lakṣārdhe trikaraṃ kuṇḍaṃlakṣahome catuḥkaram . kuṇḍaṃ pañcakaramproktaṃ daśalakṣāhutau kramāt . ṣaḍḍhastaṃ lakṣaviṃśatyāṃ, koṭyardhe saptahastakamiti . idameva kuṇḍamānaṅkāmikādimataṃ siddhānta śekharaśāradāhemādripramukhaiḥ prācīnaiḥ rāghavabhadṛrāmavājape yikuṇḍaratnākarakuṇḍakaumudīkārādibhirnavīnaiśca likhitaṃ kutracidanyathāpi kuṇḍamānānyuktāni tāni tattatprakaraṇavaśāttatkarmaviśeṣe draṣṭavyāni . athaikahastāddaśahastāntaṃ yāvatkuṇḍeṣu bhujakoṭimānam vedākṣoṇi yugāgnayaḥśaśiyugānyaṣṭābdhayastrīṣavo'ṣṭākṣāvahnirasārasāṅgakamitā netrarṣayo'kṣasvarāḥ . aṅgulyo,'tha yavāḥ svamabhramiṣavaḥ khaṃ pañcaṣaṭ sāgarāḥ saptābhraṃ munayastvamī nigaditā vedāsrake bāhavaḥ . ekahaste kuṇḍe caturviṃśatyaṅgulānyāyāmavistārau, dvihaste catustriṃśadaṅgulāni . imāni pādona likṣācatuṣṭayanyunāni alpāntaratvāt pūrṇānyeva dhṛtāni . trihaste ekacatvāriṃśadaṅgulāni . caturhaste aṣṭacatvāriṃśadaṅgulāni . pañcahaste pañcayavādhikāni tripañcāśadaṅgulāni . ṣaḍḍhaste tripadonaikonaṣaṣṭiḥ, saptahaste sārdhatriṣaṣṭiḥ . aṣṭahaste yavonā saptaṣaṣṭiḥ . navahaste dvisaptatiḥ daśahaste yavonā 1 ṣaṭsaptatiriti ṣoḍaśahaste ṣaṇṇavatiḥ caturbhuje kuṇḍe mujāuktā iti vyākhyā . atropapattiḥ ekahastasya caturviṃśatyaṅgulātmakasya bhujakoṭighātaḥ kṣetraphalaṃ tacca ṣaṭsaptatyadhikapañcaśatī 576 . etatpadamekahastakṣetrāṅgulāni caturviṃśatiḥ . evaṃ kṣetraphalasya dvyādiguṇasya mūlaṃ catustriṃśadādyaṅgulāni bhavanti . atha yoniniveśanam kuṇḍatrayī dakṣiṇayoniraindryāḥ saumyāgrakā syāditarāṇi pañca . paścādbhagānīndradigagrakāṇi yonirna koṇe na ca yonikuṇḍe aindryāḥ prācyā ārabhya kuṇḍatrayī caturasrayonivṛttārdharūpā dakṣiṇṇayoniḥ syāt uttarāgrā arthāddhotā udaṅmukhaḥ . itarāṇi pañca kuṇḍāni tryasrivṛttaṣaḍasripadmāṣṭāsrāṇi pratyagyonīni prāgagrāṇi arthāddhotā prāṅmukhaḥ . navamamapi kuṇḍaṃ dakṣiṇayonyudagagram . yoniḥ koṇe yonikuṇḍe ca na kāryeti vyākhyā . svāyambhuve prāgagniyāmpakuṇḍānāṃ proktā yonirudaṅmukhī . pūrvamukhā sthitāḥ śeṣāḥ yathāśobhaṃ vyavasthitāḥ iti . trailokyasāgare navabhasyāpi kuṇḍasya yonirdakṣadale sthiteti anyatra nārpayet kuṇḍakoṇeṣu yoniṃ tāntantravittamaḥ iti yonikuṇḍe tathā yīniṃ, padme nābhiṃ vivarjayediti . atha sarveṣāṃ kuṇḍānāṃ prakṛtibhūtaṃ caturasramāha dvighnavyāsantūryacihnaṃ mapāśaṃ mūtraṃ śaṅkau paścime pūrbage'pi . dattvākarpet koṇayoḥ pāśaturyaṃ syādevaṃ vā vedakoṇe samānam . iṣṭavyāsād dviguṇitaṃ vyāsaṃ caturthāṃśakṛtacihnaṃ sapāśaṃ mūtraṃ pūrvapaścimasthayoḥ śaṅkvordattvā dakṣiṇottarasūtramadhye yathāmadhyacihnaṃ bhavati tathā koṇayoḥ pāśāccaturthāṃśe ākarpet evamanyato'pi . evaṃ kṛte samacaturasraṃ syāt idameva sarveṣāṃ kuṇḍānāṃ mūlamiti vyākhyā . uktaṃ ca caturasramidaṃ proktaṃ sarvakuṇḍeṣu kāraṇamiti atra samaśrutau tulya caturbhuje ca tathā''yate tadbhujakoṭighātaḥ kṣetraphalaṃ ṣaṭsaptatyadhikapañcaśatī 576 etāvadeva yonyādikuṇḍeṣu ekahasteṣu yathā kṣetraphalaṃ sampadyate tathā yatitavyamiti . atha yonikuṇḍamāha kṣetre jināṃśe tu puraḥśarāṃśān saṃvardhya ca svīyaradāṃśa 32 yuktān . karṇāṅghrimānena likhendukhaṇḍe pratyakpuro'ṅkādguṇatobhagābham . caturasrekṣetre caturviṃśatidhā bhakte sati pañcāṃśān svīyadvātriṃśadaṃ śayuktān agre saṃvardhya tataścaturdhā vibhaktasya kṣetrasya paścimacaturasradvayamadhyāṅkāt karṇasūtrasya caturthāṃśena pratyakpaścimabhāge indukhaṇḍe vṛttārdhadvayaṃ vidvan . likha . tataḥ pūrvāṅkāddakṣiṇottarasaṃlagnaṃ vṛttārdhaṃ yābannīyamānaguṇadvayato bhagākāraṃ yonikuṇḍaṃsyāditi vyākhyā . atha kṣetraphalānayanam atra kṣetra trayaṃ pūrbāṅkāddakṣiṇottarasūtrāgraṃ yāvannīyamānasūtradvayaṃ trikoṇamekaṃ, tathā dakṣiṇottarasūtrāgrātpūrvāparasūtrānvaṃ yāvannīyamānasūtradvayādaparaṃ trikoṇam ubhayavṛttārdhe militvā ekaṃ vṛttamiti tṛtīyaṃ, kṣetratrayaphalayoge pūrṇaphalam tatra prathamasya kṣetraphalaṃ yathā atra lambaḥ aṅgulāni 17 yavaḥ 1 yūkā 2 . bhūḥ 24 lambenanighnaṃ kumukhaikyakhaṇḍamiti . atra mukhābhāvādbhūmadhyameva lambena guṇitaṃ sajjātaṃ prathamaṃ kṣetraphalam aṅgulāni 205 yavāḥ 7 . athāparasya lambaḥ 12 bhūḥsaiva atrāpi tayaiva rītyā kṣetraphalaṃ 144 . atha vṛttārdhayorekaṃ vṛttaṃ tatphalaṃ yathā tatra vṛttavyāsaḥ 16, 7, 4, 1 vyāsasya varge bhanavāgninighne sūkṣmaṃ phalaṃ pañcasahasrabhakte iti vyāsavargaḥ 288 0 . 0 . 2 . ayambhanavāgni 3927 nighnaḥ pañcasa-- 5000 bhaktojātaṃ kṣetraphalaṃvṛttasya 116 . 1 . 4 . 5 . trayāṇāṃ yoge kṣetraphalaṃ pūrṇaṃ 576 . 0 . 4 . 5 . atra likṣā pañcakaṃ yūkācatuṣṭayañcādhikam alpāntaratvādadoṣaḥ . dhvajāyasiddhiścānyannoktā . sthāpane sarvakuṇḍānāṃ dhvajāyaḥ sarvasiddhidaḥ . śatāṃśovādhikaṃ hīnaṃ hrāsavṛddhī na dūṣayet . āyadoṣaviśuddhyarthaṃ kriyate śāstrakovidairiti . etatkṣetrasyottarāgratvāt udīcīprācīvadvyavahartavyā evamanyayorapi . padārthādarśe caturviṃśatidhā madhya sūtraṃ bhaktvā puronyaset . pañcāṃśān vaikakasya trīnviṃśāśān koṇapādataḥ . vṛttārdhesto madhyatiryak sūtrāntañca tato'rpathet . puro vardhitasūtrāntaṃ, sūtre dve syādbhagākṛtiriti imāni kuṇḍāni kādigrathaviruddhānīyatādaraṇīyāni . tānivacanāni tu tadākāratvamātrasampādakāni na kṣetraphalapūrtipharāṇi tatra śivyakleśomā bhūditi sthūlamārgeṇa yonyādyākāramātraṃ pratipādyate . yogaṇitānabhijñastena caturasrakaṇḍaṃ taṇḍulādinā pūrayitvā tāneva taṇḍulān yonyādikuṇḍe dhṛtvā tatpūrtau toṣṭavyamiti . aṅgalayavayūkālikṣāḥ kṛtvā gomūtrikārītyā gaṇayitvā aṣṭabhirbhāge gṛhīte phale uparyupari ca yojyamāne phalāyutapadyate aṃśasavarṇanādi kuṇḍamātreṣviti jñeyam . vṛttārdhakuṇḍamāha svaśatāṃśayuteṣubhāgahīna svadharitrīmitakarkaṭena madhyāt . kṛtavṛttadale'grataśca jīvāṃ vidadhātīndudalasya sādhu siddhyai . svīyaśatāṃśena yutoya iṣubhāgaḥ pañcamāṃśaḥ arthāt kṣetrasyaiva, tena hīnā cāsau svabhūmiḥ kṣetrantanmitena karkaṭena sūtreṇa vā madhyāṅgāt kṛtaṃ yadvṛttārdhantasminpūrvāparāṃ rekhāñjīvārūpāṃ vṛttārdhasya siddhyai sādhu syādyathā, tathā karotu vidvāniti vyākhyā . atra kṣetraphalam kṣetrasya pañcāṃśo'ṅgulādyaḥ 4 . 6 . 3 . 1 . 5 . tasya śatāṃśo'ṅgulādyaḥ 0 . 0 . 3 . 0 . 4 . anenānvitaḥ pañcāṃśaḥ 4 . 6 . 6 . 2 . 1 anenonā kṣetrabhūmiḥ 19 . 1 . 1 . 5 . 7 etadvyāsārdhaṃdviguṇaṃ vyāsaḥ 38 . 2 . 3 . 3 . 6 . atrāpi vyāsasya vargaḥ 1444 . 5 . 2 . 5 . 4 . bhanavogninivne 3927 . pañcasahasrabhakte ityādi rītyā kṣetraphalam 1152 . 2 . 2 . 6 . 2 . etadvṛttasya phalam asyārdhaṃ vṛttārdhakṣetraphalam 576 . 1 . 3 . 1 atrāpi dhvajāyasiddhiḥ . atha tryasnivṛttakaṇḍamāha vahnyaśaṃ puratonidhāya ca punaḥ śroṇyoścaturthāṃśakañcihneṣu triṣu sūtradānataidaṃ syātatryasri kathojjhitam . viśvāṃśaiḥ svajināṃśakena sahitaiḥ kṣetre jināṃśe kṛte vyāsārdhena mitena maṇḍalamidaṃsyādvṛttasaṃjñaṃ śubham atra pūrvārtvoktaṃ kuṇḍaṃ vyākhyāyate kṣetrasya tṛtīyāṃśampūrvatonidhāya tataubhayaśroṇyoścaturthāṃśaṃ nidhāya dakṣiṇata uttarataśca dattvā tricihneṣu sūtradānāt kaṣṭarahitaṃ tryasri jāyate iti tṛtīyāṃśo'ṣṭāṅgulāni madhyasūtre yojitāni jātolambaḥ paścimabhaja ubhataścaturthāṃśaḥ ṣaḍaṅgulāni yojitāni jātāni bhūḥ 36 atra mukhābhāvāt bhūmerardhaṃ kṛtam 18 idaṃ lambenānena nighnañjātaṃ atra kṣetraphalam 576 samabhuje kṣetraphalañca siddhyatīti kaṣṭojjhitamityuktam kiñcidbhujavaiṣamyaṃ na doṣāya atrāpi dhvajāya eveti . athottarārdhena vṛttamāha kṣetre caturviṃśatibhakte sati trayodaśāṃśaiḥ saha caturviṃśatyaṃśayutaiḥ mitena vyāsārdhena maṇḍalaṃ yadvṛttaṃ tat vṛttasaṃjñaṃ kuṇḍaṃ sundaraṃ syāt . atha kṣetraphalānayanam atra trayodaśānāñcaturviṃśāṃśo'ṅghulādyaḥ° 4 . 2 . 5 . 3 . anena yutāstrayodaśa 13 . 4 . 2 . 5 . 2 . idaṃ vyāsārdhabhetaddviguṇaṃ vyāsaḥ 27 . 0 . 5 . 2 . 4 atra° vyāsasya varge'smin 739 . 0 . 3 . 1 . 2 bhanavāgninighne° pañcasahasrabhakte ityādinā kṣetraphalam 576 . 0 . 6 . 0 . atrāpi dhvajāya eveti . atha ṣaḍasramāha bhakte kṣetre jināṃśairdhṛtimitalavakaiḥ svākṣiśailāṃśayuktairvyāsārdhaṃ maṇḍale tanmitadhṛtaguṇake karkaṭe sendudiktaḥ . ṣaṭcihneṣu pradadyādrasamitaguṇakānekamekantu hitvā nāśe sandhyaṃśadoṣāmapi ca dhṛtikṛte netraramyaṃ ṣaḍasram . kṣetrecatuviṃśatidhā vibhakte sati aṣṭādaśāṃśaiḥ svadvāsaptatitamāṃśayuktaistāvatā vyāsārdhena vṛtte kṛte sati tenaivavyāsārdhena mite guṇake sūtre sati karkaṭe vā uttaradikto dhṛte sati parāvartanena ṣaṭcihnāni bhavanti teṣu ṣaṭsu cihneṣu ṣaṭsūtrāṇi ekāntareṇa parasparalagnāni dadyāt tataḥ sandhau ye aṅgadoṣāḥ ṣaḍbhujāsteṣāṃ nāśedhṛtikṛte maṇḍalasya vināśe ṣaḍasni ramaṇīyañjāyata iti vyākhyā asmin ṣaḍasre vyāsaḥ 36 . 4 . 0 atrottarāgraṃ trikoṇamekaṃ mahat tadbhujamānaṃ tridvyaṅkāgri nabhaścandrairvṛttavyāse samāhate . khakhakhābhrārka 120000 saṃbhakte labhyante kramaśobhujāḥ iti trayāṇāṃ bhujānāṃ mānaṃ 31 . 4 . 3 . 0 uttarāgrāt pūrbāparabhujamavyaṃ yāvannīyamānaṃ sūtraṃ labdhaścaturthāṃśovyāsaeva 27 . 6 . 0 bhujāḥ, evaṃ bhūḥ mukhārbhāvadbhūmyardhaṃ 15 . 6 . 3 . 4 lambena nighnamityādinā jātaṃ kṣetraphalaṃ 432 . 5 . 3 athāsya mahatasyibhujasya triṣvapi bhujeṣu trīṇi tryasrāṇi samānyeva luynāni bhavanti tatraikasya phalamānīya triguṇaṃ kṛtvā pūrbaphale yojitaṃ sat pūrṇaṃ kṣetraphalaṃ syāt . tatra dakṣiṇakoṇāgrāt pūrvāparabhujamadhyaṃnīyamānaṃ sūtraṃ lambaḥ 9 . 1 . 0 ayaṃ vyāsacaturthāṃśaḥ bhujatthaṃśobhūmiḥ 10 . 4 . 2 . 3 sarvatratryaṃśa eva bhujasampātāt atra mukhābhākādbhūmerardhaṃ 5 . 2 . 1 . 1 . idaṃ lambena guṇitaṃ kṣetraphalaṃ 48 . 0 . 4 . 2 . 1 . jātaṃ idaṃ triyuṇaṃ tryastāṇāmapi phalaṃ 144 . 1 . 4 . 6 . 3 . idaṃ pūrvakṣetraphale'smin 432 . 5 . 3 yojitaṃ 576 . 7 . 1 . 4 . 6 . idapakiñcidadhikaikayukādhikaṃ saptayavādhikaṃ alpāntaratvādadoṣaḥ . aya vā vyāsoyūkayā nyūnaḥ kāryaḥ . dhvajāyasiddhiśca . atha vā kimetāvatā prayāsena laghutrikoṇaṃ kuṇḍaṃkṣetraṃ dvādaśāṃśaḥ tatkṣetraphalaṃ syāt dvādaśaguṇitaṃ pūrṇaṃkṣetraphalam . athedaṅkuṇḍaṃ svabuddhi vilāsamātraracitamiti nopekṣaṇīyaṃ yataḥ ṣaṭkoṇatā samabhujatāphalaṃ ca sampadyate eva mānādhikye bhavedrogomāna hīne daridratā ityādidoṣāpattirapi nāsti . atha vaktavyaṃ prācīnakṛtakuṇḍaviruddhantarhi dṛśyate ca prācīnakṛtakuṇḍeṣu parasparaviruddhatā idameva kuṇḍaṃ rāmavājapeyibhi rviṣamabhujaṃ mṛdaṅgākāraṃ kṛtaṃ rāghavabhaṭṭādibhiḥ samabhujameva kāritaṃ lakṣmaṇācāryādayo'pyanyathaivocuḥ tasmādasma dukte netrarabhaṇīye samabhuje kṣetraphalasaṃvādini ṣaṭ--koṇe vidvadbhirnānādaraibhāvyamiti . atha ye prācīnakṛtāvevāgrahiṇasteṣāntoṣāyāpi samabhujamāha atha vā jinabhaktakuṇḍapānāttithibhāgaiḥ svakhabhūpabhāgahīnaiḥ . mitakarkaṭakodbhave tu vṛtte vidhudiktaḥ samaṣaḍbhujaiḥ ṣaḍastam athavā caturviṃśatibhakte kuṇḍamāne sati svīyaṣaṣṭhyadhikaśatabhāgena hīnaiḥ pañcadaśabhāgairmitoyaḥ karkaṭastadudbhave vṛtte uttaradikaḥ sakāśāt samaiḥ ṣadbhirmujairdattaiḥ parasparalagnaiḥ ṣaḍasraṃ vṛttamārjamena bhavatīti vyākhyā . atha kṣetra phalānayanaṃ tatra vṛttavyāse dvisaṃbhāge ṣaḍasre syurbhujāḥ sphuṭā iti bhujamānam 14 . 7 . 2 . 2 kṣetramadhye dakṣiṇottarāṃ rekhāndattvā ūrdhvaṃ bhujasaṃpātataḥ pūrbāparaṃ rekhādvayam adhobhujasaṃpātāvadhi dadyāt evaṃ kṛte caturasradvayaṃ parasparalagnaṃ bhavati pūrbāpararekhayordakṣiṇottararekhayā sahasampātaścaturthāṃśe eva bhavati saivābādhā tanmānaṃ 7 . 3 . 5 bhujaḥ 14 . 7 . 2 svāvādhābhujakṛtyorantaramūlaṃ prajāyate lambaḥ iti sādhitolambaḥ 12 . 7 . 1 . ayameva madhyalambaḥ lambena nighnaṃ ku 29 . 6 . 4 mukhai 14 . 7 . 5 . 2 kya 44 . 5 . 6 khaṇḍam 22 . 2 . 7 . iti jātaṃ kṣetraphalaṃ 288 . 1 . 1 . 6 evamaparasyā pi khaṇḍasya . ubhayayoge dhvajāyasiddhiśceti . atha padmakuṇḍamāha aṣṭāṃśācca yutaśca vṛttaśarake tatrādibhe karṇikāyugme ṣoḍaśa keśarāṇi carame svāṣṭatribhāgonite . bhakte ṣoḍaśa keśarāṇi ca dhṛte syuḥ karkaṭe'ṣṭau chadāḥ sarvāṃstān khana karṇikāṃ tyaja nijāyāmauccyakaṃ syāt kajam . kṣetrasyāṣṭamāṃśādaṣṭāṃśavṛddhyā ca vṛttapañcake kṛte sati tatra pañcakamadhye prathamaṃ tatkarṇikā, dvinīye ṣoḍaśa keśarāṇi, dvitīyaṃ keśarasthānamityarthaḥ . antime pañcame vṛtte svasya aṅgulatrayātmakasyāṣṭatriṃśadaṃ śonitasya ṣoḍaśasu sthāneṣu dikṣu vidikṣu tadantarāle ca samatayā bhājite tasminvṛtte pañcacihnāntare diśi vidiśi ca karkaṭake dhṛte sati parāvartanenāṣṭau patrāṇi jāyante sarvāṃstrān keśarādīn keśaravṛttatṛtīyacaturthavṛttāni patrāṇi ca he vidban! khana karṇikāṃ tyaja mā khana . kīdṛśīṃnijaḥ svakīyaścāyāmo vistārastattulyamauccyaṃ yasyāstāṃ, kajaṃpadmakuṇḍam vahirvṛttamārjanena syāditi vyākhyā . atha kṣetraphalānayanam atropāntimasya caturviṃśatyaṅgulasya pūrbavat kṣetraṃ 45 . 2 . 3 . 1 antimavṛttasyāsya 29 . 3 . 4 . kṣetraphalaṃ 699 . 4 . 5 . 0 . anayorantarārdham 123 . 4 . 6 . 0 idaṃ pūrbakṣetraphale yojitaṃ vā antimavṛttakṣetraphalam . pravartitaṃsajjātaṃ pūrṇaṃ phalaṃ 576 . 0 . 1 yūkonaṃ phalamāyātyato'doṣaḥ . antimavṛtte likṣāmātravardhanena dhvajāyasiddhiśceti . atrāntimavṛtte patrāntarārdhabhūsaṃgrahordhabhūtyāgaśca buddhimatā pratyakṣataevopalabdhavyaḥ . athāṣṭāsrikuṇḍamāha kṣetre jināṃśe gajacandrabhāgaiḥ svāṣṭāśvi--28 bhāgena yutaistu vṛtte . vidigdiśorantarato'ṣṭasūtraistṛtīya muktairidagaṣṭakoṇam . kṣetnacaturviṃśatibhāge kṛte satyaṣṭādaśabhāmaiḥ svīthāṣṭāviṃśena yutaiḥ karkaṭakena vṛtte kṛte sati vidigdiśorbhadhye kṛtāṣṭacihnebhyaḥ aṣṭabhujebhyastṛtīyāṃśamilitaiḥ cihnadvayaṃ vidhāya tṛtīyacihnena yojitairaṣṭakoṇaṃ vṛttamārjanānmadhyasthāṣṭadoḥkhaṇḍamājenācca bhavatīti vyākhyā . atha kṣetraphalānayanaṃ vyāsādviṃ 18 . 5 . 1 . 0 . vyāsaḥ 37 . 2 . 2 . atha dvidvinandeṣusāgarairvṛttavyāse samāhate . khakhakhāmnārkasaṃbhakte labhyante kramaśo bhujāḥ iti 14 . 2 etadvṛhadbhujamānaṃ dakṣiṇottararekhā koṭiḥ āyate kṣetrebhujakoṭighātaḥ kṣetraphalam . bhujakoṭijñānaṃ tu vṛhadbhujatulyaṃ madhye'ntaram 14 . 2 . 2 yābhyottararekhobhayaprāntavartirekhā khaṇḍamāne yojitaṃ satkoṭiḥ syāt yathā dakṣiṇottarapūrbāpararekhā khaṇḍayogādūrdhvarekhātiryagrekhe bhujakoṭirūpe tadagrānnīyamāno mahāmujaeva karṇaḥ 14 . 2 . 2 . 5 . 0 . asya vargārdhamūlaṃ tiryagrarūpabhujakoṭimānaṃ laghuḥ 10 . 0 . 6 . 2 . yato'tra bhujakoṭiyargayogaḥ karṇavargo bhavati idaṃ koṭimānaṃ dvighnaṃ sat pūrbabhuje yojitaṃ jātā koṭiḥ dakṣiṇottararekhārūpā 34 . 3 . 5 . 4 . etadvṛhadbhujapātaphale 492 1 . 1 . 2 . atha koṇakṣelayoḥ phalaṃ laghubhuja--vargeṇa tulyametat 101 . 7 . 6 . pūrbaphalādasmā 492 . 1 . 1 . 2 . cchodhitaṃ sajjātaṃ phalam 390 . 1 . 3 . 2 . asmin pūrbāparakoṇānāṃ caturṇāṃ phalaṃ yojitaṃ satpūrṇaṃ phalaṃ syāt . tatra pūrbakoṇayoḥ phalaṃ yathā vṛhadbhujobhujaḥ 14 . 22 . pūrvāpararekhākhaṇḍaṃ koṭiḥ 10 . 0 . 6 . 2 . anayorghātaḥ 144 . 1 . 5 . 62 asmātkoṇakṣetraphalametat 50 . 7 . 7 śodhitaṃ sajjātaṃ pūrvakoṇayoḥ phalam 93 . 1 . 6 . etadevāparakoṇayoḥ, atodvighnametat 186 . 3 . 4 . pūrvakṣetraphale'smin 390 . 1 . 3 . 2 . yojitaṃ sajjātaṃ kṣetraphalaṃ 576 . 5 . 0 . 0 . alpāntaratvādadoṣaḥ dhvajāyasiddhiśca . idaṃ sarvathā netraramaṇīyamityaṅgīkartavyam . atha prakārāntareṇa samāṣṭabhujāṣṭāsra kuṇḍamāha mādhye guṇe vedayamairvibhakte śakrairnijādryabdhilavena yuktaiḥ . vṛtte kṛte digvidiśo'ntarāle gajairbhujaiḥ syādathavāṣṭakoṇam . mādhye guṇe--sūtre caturviṃśatibhakte svasaptacatvāriṃśadaṃśasahitaiścaturdaśabhirvyāsārdhena maṇḍale kṛte tatra digvidiśormadhye kṛtāṣṭasūtraiḥ parasparasaṃlagnairaṣṭakoṇam prakārāntareṇa prācīnakṛtirasikābhimataṃ kuṇḍaṃ vṛttamārjanādbhavatīti vyākhyā . atha kṣetraphalānayanam candrartunandākṛtibhi 22961 rvyāsārdhe tu samāhate . khakhakhābhrāgnisaṃbhakte 30000 labhyante kramaśobhujāḥ iti bhujamānaṃ 10 . 7 . 4 . 3 . 4 . tataḥjyāvyāsayogāntaraghātamūlaṃ vyāsastadūto dalitaḥ śaraḥ syāditi . jātaḥ śaraḥ 1 . 0 . 7 . 2 . 6 . atha yāmyabhujasyobhayāntāt samukhāpara bhujaprāntadvayaṃ yāvat sūtradvayaṃ kuryāt . evaṅkṛte tiryagdīrghacaturasraṃ pārśvayorviṣamabhujacaturasradvayañcasyāt tatra vyāsādasmāt 28 . 4 . 6 . sakāśāddviguṇaṃ śaraṃ vihāya śeṣodīrvacaturasrasya bhujaḥ . atha vā jyāvyāsavargāttaramūlaṃ bhujaḥ kiṃ śarakaraṇaprayāsena 26 . 3 . 0 . aṣṭāsribhujaeva koṭiḥ āyate bhujakoṭighātaḥ kṣetraphalam 288 . 4 . 4 . atha viṣamabhujacaturbhujakṣetraphalam jīvārdhaśaronavyāsārdhaṃviṣamacaturbhuje lambaḥ 7 . 5 . 5 . 0 . jyaiva mukhaṃ dīrghacaturasrabhuja eva bhūḥ lambena niynaṃku 26 . 3 . 0 mukhai 10 . 7 . 4 . 3 . kya 37 khaṇḍam 18 . 5 . 2 . 1 kṣetraphalam 144 . 3 . 6 . 4 evamaparasyāpi trayāṇāṃ yogaḥ 576 . 1 . 4 dhvajāyasiddhiśca . athavāṣṭadhanuṣāṃ phalamānīya vṛttaphalāt saṃśodhyāpi kṣetraphalaṃ syāditi asminsamāṣṭabhuje rāghavabhaṭṭādibhirukte śāradātilakā divākyaiḥ saha mahānvirodhastasmādasmaduktamaṣṭāsri netra ramyaṃkṣetraphalasaṃvādisamabhujamevādaraṇīyamiti . athakhātalakṣaṇaṃ kaṇṭhalakṣaṇañcāha . khātaṃ kṣetrasamaṃ prāhuranye tu mekhalāṃ vinā . kaṇṭhojināṃśamānaḥ syādarkāṃ' śa iti cāpare . kuṇḍakhananaṃ kṣetrasama kuṇḍasya yā vānvistāra āyāmaśca tāvatkhananamādyamekhalayā sahitaṃ kuṇḍe kāryam yonyādikuṇḍeṣu vistārāyāmayo rnānātvāccaturasrasyaivāyāmavistārau grāhyau . anye tu mekhalāṃ varjayitvā bhūmāveva tāvatkhananaṃ kāryamityāhuḥ . kaṇṭho'pi kṣetracatuviṃśatyaṃśamānaḥ khātādbahiḥ kāryaḥ samantādekāṅgulamitaḥ . anye kṣetradvādaśāṃśaparimina iti prāhuriti vyākhyā . siddhāntaśekhare khātaṃ kuṇḍapramāṇaṃ syādūrdhamekhalayā saha pratiṣṭhāsārasaṃgrahe pañcatrimekhalocchrāyaṃ jñātvā'śeṣamadhaḥ khanet mohamūlottare hastamātra khanettiryagūddhvaṃ mekhalayā saheti . atha pakṣāntare śāradātilake yāvān kuṇḍasya vistāraḥ khananaṃ tāvadīritamiti . prayogasāre caturasrañcatuḥkoṣṭhe sūtraiḥ kṛtvā yathā purā . hastamātreṇa tanmadhye tāvannimnāyataṃ khanet . gaṇeśavi marśinyām caturviṃśāṅgulāyāmaṃ tāvatkhātasamanvita miti pakṣadvaidhe vayantu smṛtidvaidhe tu viṣayaḥ kalyanīyaḥ pṛthak pṛthagiti vacanāt homālpatvabahutvayoranthatara pakṣāvāśrayaṇīyāviti yuktamutpaṇyāmaḥ . aucityādarthāt parimāṇamiti kātyāyanoktiḥ . lokāntare khātādbāhye'ṅgulaḥ kaṇṭhaḥ sarvakuṇḍeṣvayaṃ vidhiḥ . caturviśatamobhāgaḥ kuṇḍānāmaṅgulaṃ smṛtāṃmati . etatpāribhāṣikamaṅgalaṃ sarvatra boddhavyam . sīmaśambhau bahirekāṅgulaḥ kaṇṭhodvyaṅgulaḥ kvacidāgamaḥ iti tenādyaḥ pakṣaeva śreyān bahusaṃbhatatvāt . atha mekhalānāmadhamatādipakṣamāha adhamā mekhalaikā syānmadhyamaṃ mekhalādvayam . śreṣṭhā stasro' thavā dvitripañcasvadhamatādikam . ekamekhalāpakṣo'dhamo dvimekhalo madhyaḥ, trimekhalaḥ śreṣṭhaḥ . atha pakṣāntare dvimekhalo'dhamaḥ trimekhalomadhyaḥ pañcamekhalaḥ śreyān ekamekhalo'dhamādhama iti vyākhyā . kriyāsāre nāmiyonisamāyuktaṃ kuṇḍaṃ śreṣṭhaṃ trimekhalam . kuṇḍaṃ dvimekhalaṃ madhyannīcaṃ syādekamekhalamiti lakṣaṇasaṃgrahe mukhya stu pañcatāḥ proktāmadhyamāstisrā eva ca . dve syātāmavame pakṣeekā sā tvadhamādhameti somaśambhunā tu viśeṣa uktaḥ trimekhalaṃ dvije kuṇḍaṃ kṣatriyasya dvimekhalam . mekhalaikā tu vaiśyasyeti atha khātaṃ samekhalaṃ kṣetrasamaniti spaṣṭaṃvadanmekhalālakṣaṇamāha aṣṭadhā vihitakuṇḍaśarāṃśaiḥsaṅkhanedbhuvamuparyanalāṃśaiḥ . mekhalāviracayedapi tikhaḥṣaḍgajārkalavavistṛtipiṇḍāḥ aṣṭadhā bhaktasya kṣetrasya yaḥ tryaṅga lātmakobhāgastāḍaśaiḥ pañcabhirbhārgarbhuvaṃ khanet uparitrimistādṛśairbhāgaistisromekhalā racayet kīdṛśīḥ ṣaḍaṣṭadvādaśāṃśāḥ catustridvyaṅgulamitāstaistulyavistārauccyaṃ yāsāntā iti vyākhyā . viśvakarmā vyāsātkhātaḥ karaḥ proktonimnantithyaṅgulena tu . kaṇṭhāt paraṃ mekhalā tu unnatā sā navāṅgulairiti . kriyāsāre pradhānamekhalotsedhauktamatra navāṅgulam . tadvāhyamekhalotsevamaṅguladvitayaṃkramāt . catustridbyaṅgulavyāsīmekhalātritayasya tu yoginīhṛdaye'pi mekhalāḥ śṛṇu me devi! hastādiṣu viśeṣataḥ . ṣaṇṇāgārkāṃśasambhāgairmitāḥ syurbhopitāḥ śubhāḥ iti . atha prakārāntareṇa mekhalālakṣaṇaṃ nābhilakṣaṇaṃ cāha rasāṃśakādunnatavistṛtāśca tisro'thavaikā yugabhāgatulyā . pañcāthavā ṣaṭśaravedarāmadvyaṃśaistatāḥ syurnavabhāgapiṇḍāḥ . ādyāparāstaccharabhāgahīnā jināṃśakaṇṭhādbahireva sarvāḥ . kuṇḍānusārā api mekhalāḥ syurarkāṅgabhāgauccyatatistu nābhiḥ . kuṇḍākāronābhirambhojasāmyovābje'yaṃ nenāṃśahānirdalāgre . śeṣakṣetre vahnivṛttaiḥ same te syurvai karṇaiḥ keśarāḥ patrakāṇi athavā kṣetraṣaḍaṃśādunnatāḥ ṣaḍaṃśenaiva vistṛtāstisro mekhalā bhavanti athaikayekhalāpakṣamāha ekaivamekhalā kṣetracaturthāṃśoccā tattṛtīyāṃśavistṛtā ca syāt . pañcamekhalāpakṣamāha . atha pañca mekhalāḥ kāryāḥ ṣaṭpañcacatustridbyaṅgulaiḥ pāribhāṣikairvistṛtāḥ . athapañcamekhalānāmuccatā māha tatrādimā navabhāgaḥ piṇḍaḥauccyaṃ yasyāḥ sā pāribhāṣikanavāṅguloccā syāt aparā mekhalāstasyā ādyāyā yaḥ śarāṃśaḥ pañcāṃśastena hīnā bhavanti yathā ekahaste kuṇḍe prathamamekhalā navāṅguloccā asyāḥ pañcamāṃgaḥ 1 . 6 . 3 . 1 . 5 eṣa ekadvitricaturguṇaḥ prathamamekhalāmāne nyūnaḥ kṛtaḥ san tadadhaḥsthānāṃ mekhalānāmauccyaṃ syāt yathedaṃ dvitīyamekhalauccyam 7 . 1 . 4 6 . 3 evamaparāsāmapi draṣṭavyam . tāḥ mekhalāḥ sarvāḥkṣetra caturviṃśatibhāgamitāt kaṇṭhādbahireva bhavanti kīdṛśyaḥ kuṇḍānukārāḥ yonyādikuṇḍeṣu yonyādyākārāeva svuḥ apirevārthe . atha nābhilakṣaṇamāha nābhirdvādaśāṃśenoccaḥ ṣaḍaṃśena vistṛtaḥ kuṇḍānukāraḥ yāḍaśañcaturasrādyākāraṃ kuṇḍaṃ tādṛśonābhiḥ . athavā nāmirambhojasamaḥ kamalākāraḥ kāryaḥ ayaṃ nābhiravje padmakuṇḍem bhavati tatra nābhirūpāyāḥ karṇikāyāḥ samatvāt . atha padmāvārakaraṇaṃ nābherucyate dalāgre dalāgranimittaṃ dvyaṅgulocce caturaṅgulavistārāyāme nābhau ināṃśahānirdvādaśāṃśatyāgaḥ kāryaḥ śeṣamavaśiṣṭaṃ kṣetraṃ tasmin vṛttatrayaṃ samabhāgena kāryam . tatra madhyacihnāt prathamaṃ vṛttaṃ karṇikā dvitīyaṃ vṛttaṅkeśarasthānaṃ tṛtīyaṃ patrāṇi tadbahiravaśiṣṭa dvādaśāṃśena dalāgrāṇi racayediti vyākhyā . vāśiṣṭhyām prathamaṃ mekhalā tatra dvādaśāṅgulavistṛtiḥ . caturbhiraṅgulaistasyāśconnatiśca samantataḥ . tataścoparivapraḥ syāccaturaṅgulamunnataḥ . aṣṭābhiraṅgulaiḥ samyagvistīrṇaśconnatasta thā . piṅgalāmate ekā ṣaḍaṅgulotsedhavistārā mekhalā mateti lakṣaṇasaṃgrahe tu viśeṣa uktaḥ . caturaṅgulavistārotsedhā caikaiva mekhaleti tantrāntare ṣaṣṭhāṃśenāṣṭamāṃśena mekhalādvitayaṃ viduritiḥ ayaṃ pakṣo' bahusaṃmatatvādupekṣita eva . sidvāntaśekhare ṣaḍvāṇābdhivahninetramitāḥ syuḥ pañca mekhalāḥ iti lakṣaṇa saṃgrahe pañca vā mekhalāḥ kāryāḥ ṣaṭpañcābdhitripakṣakaiḥ . prathamā kuṇḍasahitottarotsedhanavāṅguleti piṅgalāmate khātādekāṅgulantyaktvā mekhalānāṃ sthitirbhavediti śāradāyām kuṇḍānāṃ yādṛśaṃ rūpaṃ mekhalānāñca tādṛśam iti tatraiva kuṇḍānāṃ kalpayedantarnābhimambujasannibham . tattatkuṇḍānurūpaṃ vā mānamasya nigadyate muṣṭyaratniratnihastā nābherutsedhatā matā . netravedāṅgulopeteti padmenābhiṃ vivarjayediti prāgeva likhitam . ambujākārakaraṇaṃ tatraiva padmakuṇḍetu kṣetrasya dvādaśāṃśaṃ bahiḥ sudhīḥ . tanmadhyevibhajed vṛttaistribhiḥ samavibhāgataḥ . ādyaṃ syāt karṇikāsthānaṃ keśarāṇāṃ dvitīyakam . tṛtīyantatra patrāṇāṃ muktvāṃśena dalāgrakamiti atha yonilakṣaṇamāha yonirvyāsārdhadīrghā vitataguṇalavādāyatābdhidvibhāgāttuṅgātāvat samantāt paridhiruṣarigastāvadagreṇa ramyam . nimnaṃ kuṇḍaṃ viśantī balayadalayugenānvitādho viśālā, mūlāt sacchidranālāntaravaṭarucirāśvattha patrākṛtiḥ syāt yonirvyāsārdhena dīrghā vistāratṛtīyāṃ śena vistīrṇā caturviśāṃśenoccā caturviṃśāṃśena paridhi rmekhalā yasvāḥ sā tāvataivāgreṇa caturviśāṃśena nimnaṃ yathā tathā kuṇḍaṃ prati viśantī balayadala yugena vṛttārdhadvayena yutā adho viśālā arthāduparikhalpasaṃkocanavatīmūlātsthalātsakāśāt madhye sacchidraṃ bālaṃ yasthāḥsā padmanālākāratvānnāloktiḥ . antarmadhye avaṭogartaḥ sruci dhṛtadhāraṇārthaṃ yadvattena rucirā sundarā sā aśvatthapatrākṛtiḥ syyāditi vyākhyā . vāyavīye mekhalāṃ madhyataḥ kuryāt paścime dakṣiṇe'pi vā . śobhanāṃ madhyataḥ kiñcinnimnāmunmīlitāṃ śanairiti yonimiti śeṣaḥ . trailokyasāre dīrghā sūryāṅgulā yonistryaṃ śonā vistareṇa tu . ekāṅgulocchritā sā tu praviṣṭā'bhyantare tathā . kumbhadvayārdhasaṃyuktā sāśvatthadalavanmatā . aṅguṣṭhamekhalāyuktā madhye vājyadhṛtistatheti pañcarātre arkāṅgulocchritāṃ yoniṃ vidadhyāttāvadāyatām tāvaddīrghām ekāṅgulocchritā ityasya vivaraṇam aṅguṣṭhamekhalāyuktetyatra aṅguladvayamucchrāyaḥ kutraciduktaḥ aṅgulaṃ paridhiriti dvādaśāṅgulocchrāyaḥ ayaṃ na prāyobahusaṃmatapakṣaḥ ato'smadukta ekāṅgulocchrāyapakṣobahusaṃmataḥkāryaḥ . śāradāyām mūlādārabhya nālaṃ syādyonyā madhye sarandhraka miti dvādaśāṅgulamekhalāpakṣeyonilakṣaṇa māha athārkāṅgulapakṣe tu mekhalānāndaśāṅgulaiḥ . vistṛtā tithibhirdīrvāṅgulibhiryoniriṣyate mekhalānāṃ daśāṅgulairvistṛtā tithyaṅgulairdīrghā yoniḥ syāditi vyākhyā . prayogasāre sthitāṃ pratīcyāmāyāme samyak pañcadaśāṅgulām . dvipañcāṅgulavistārāṃ ṣaṭ caturdvyaṅgulāḥ kramāt . trayodaśāṅgulotsedhāṃ boniṃ kuṇḍasya kārayet . kecit yonikṣetrasya dīrghacaturasrarūpa sya yatphalaṃ tasya mūlamānīya tāvatsamacaturasraṃ saṃśodhya yonikuṇḍavadyoniṃ sādhayedityāhuḥ . adhikaṃ kuṇḍārkāṭau dṛśyam . rasaṃ pibet kumāro'yaṃ tvatprasādāt mahābalaḥ . balaṃ nāgasahasrasya yasmin kuṇḍepratiṣṭhitam . yāvat pibati bālo'yaṃ tāvadasmai pradīyatām . ekocchvāsāttatra kuṇḍe pibati sma mahābalaḥ . evamaṣṭau sa kuṇḍāni hyapibat pāṇḍunandanaḥ bhā° ā° 128 a° . sādhubhirgarhitaṃ karma caṇḍālasya vidhīyate . tasmāt gorajasā dhvastamapāṃ kuṇḍe niṣiñcati bhā° ānu° 101 a° . kaṇḍyate kulamanena kuḍi--dāhe karaṇe ghañ . amṛte bhartari 5 jārajāte striyāṃ ṭāṣ . paradāreṣu jāyete dvau sutau kuṇḍagolakau . patyau jīvati kuṇḍaḥsyāt mṛte bhartari golakaḥ . tau tu jātau parakṣetre prāṇinau pretya ce ha ca . dattāni havyakavyāni nāśayete pradāyinām manuḥ . brāhmaṇā eva saṃpūjyā puṇya svargamabhīpsatā . śrāddhakāle tu yatnena bhoktavyāhyajugupsatā . durvacāḥ kunakhī kuṣṭhī māyāvī kuṇḍagolakau . varjanīyāḥ prayatnena kāṇḍapṛṣṭhāśca dehinaḥ bhā° va° 199 a° . dvijāt dvijātibhāryāyāṃ savarṇāyāmutpānnakuṇḍagolakayoḥ saṃskārārhatā yathāha prayogapārijāte brāhme brāhmaṇyāṃ brāhmaṇājjāto brāhmaṇaḥ sa iti śrutiḥ . tasmācca ṣaṇḍabadhirakubjavāmanapaṅguṣu . jaḍagadgadarogārtaśuṣkāṅgavikalāṅghriṣu . mattonmatteṣu mūkeṣu śayanasthe nirindriye . dhvastapuṃstveṣu caiteṣu saṃskārāḥ syuryathocitam . mattonmattau na maṃskāryāviti kecit pracakṣate . karmasvanadhikārācca pātityaṃ nāsti caitayoḥ . tadapatyañca saṃskāryamapare prāhuranyathā . saṃskāramantrahomādīn karotyācāryaeva tu . upaneyāśca vidhivadāryasya samīpataḥ . ānīyāgnisamīpaṃ vā sāvitrīṃ spṛśya vācayet . kanyāsvīkaraṇādanyat sarvaṃ vipreṇa kārayet . evameva dvijairjātau saṃskāryau kuṇḍagolakau atastasya brāhmaṇatve'pi śrāddhe'nnadānaniṣedha iti viśeṣaḥ . atredaṃ bodhyam . aśulkopahṛtāyāṃ tu piṇḍadā voḍhureva te smṛtyukteḥ śulkadānaṃ vinā upagataparastriyāṃ jātasya voṭureva putratvaṃ śulkadāne tu utpādayitureveti . ataeva yanme mātā pralulobha retaḥ ityādi śrutyā kṣetriṇaeva piṇḍadatvaṃ bhaṅgyoktam . asya prasthena saha samāse ādyudāttatā . tena nirvṛttādyarthe caturarthyāṃ aśmā° ra . kuṇḍara tannirvṛttādau tri° kuḍi--dāhe bhāve a . 6 dāhe strī .

kuṇḍaka pu° dhṛtarāṣṭraputrabhede . kuṇḍakaścitrasenaśca suvarcāḥ kanakadhvajaḥ bhā° ā° 186 a0, kuṇḍa + svārthe ka . 2 kuṇḍārthe,

kuṇḍakīṭa pu° kuṇḍe yonikuṇḍe kīṭaiva vicāraśūnyatvāt . 1 patitabrāhmaṇaputre 2 jārajātabrāhmaṇaputre 3 dāsīkāmuke 4 cārbākavacanābhijñe puruṣe ca medi° .

kuṇḍagolaka na° kuṇḍe golaṃ golākāraṃ kaṃ jalamatra . 1 kāñjike hemaca° . sa° dvandvaḥ . 2 kuṇḍagolakayoḥ samā hāre ca .

kuṇḍaṅga pu° kuṇḍaṃ tadākāraṃ gacchati gama--bā° kha ḍicca . nikuñjikāvṛkṣe hema° tasya latādinā'pidhānena kuṇḍākāratvāttathātvam

kuṇḍaja pu° dhṛtarāṣṭraputrabhede kuṇḍajaścitrakaścaiva duḥśalā ca śatādhikā bhā° ā° 67 a° .

kuṇḍajaṭhara pu° kuṇḍaiva jaṭharamasya . 1 kuṇḍākārodare 2 ṛ ṣibhede pu° ātreyaḥ kuṇḍajaṭharodvijaḥ kālaghaṭastathā bhā° ā° 53 a0,

kuṇḍadhāra tri° kuṇḍaṃ kuṇḍākāraṃ dhārayati dhāri--aṇ u pa° sa° . nāgabhede, maṇimān kuṇḍadhāraśca karkoṭakadhanañjayau bhā° sa° 9 a0,

kuṇḍapāyin pu° bhūmni kuṇḍena kuṇḍākāracamasena pibanti somam pā--ṇini . kuṇḍena somapāyiṣu sayajamāna ṣoḍaśartviksādhyasatrabhedakāriṣu

kuṇḍapāyināmayana na° 6 ta° aluk sa° . satrabhede taditikartavyatādikam āśva° śrau° 12 . 2 . 3--sūtrādau uktaṃ yathā kuṇḍapāyināmayanam sū° . etannāmakamidaṃ satramadhikṛtaṃ veditavyam vṛ° . māsandīkṣitā bhavanti sū° . ayaṃ māsaśabda ekānnaviṃśatirātre upacaritaḥ, ekānnaviṃśatirātrādikaṃ sāvanavadbhavatītyarthaḥ vṛ° . te māsi somaṃ krīṇanti sū° . ayamapyupacāra eva dīkṣākāle . māsyatīte dīkṣitāḥ somaṃ krīṇantītyarthaḥ vṛ° . teṣāṃ dvādaśopasado bhavanti sū° . sātrikāṇāndīkṣāṇāmapavādo dīkṣāvidhiḥ, tathā sātrikāṇāmupasadāmapavādo'yamupasadvidhiḥ vṛ° . somamupanahya pravargyapātrāṇyutsādyopanahya vā māsamagnihotraṃ juhvati sū° . upatsasvatītāsu pravargya pātrāṇyutsādyopanahya vā tāni tāni, te ekaṃ māsam agnihotraṃ juhvati sāyaṃ prātaḥ vṛ° . prātarupakramaḥ sāyamapavargaḥ sū° prātaḥkālasya prathamaprāptatvāt upasatkāle dvādaśāhe'tīte'gni hotrasya prātarārambhānnaimittikādagnihotrāt karmāttarametaditi nyāyavidāṃ prasiddham vṛ° . māsaṃ darśapūrṇamāsābhyāṃ yajante sū° . agnihotramāse'tīte tataḥ anantaramekaṃ māsaṃ darśapūrṇamāsābhyāṃ yajante vṛ° . kṛṣṇapakṣe'harahaḥ paurṇamāsyā, śuklapakṣe'haraharamāvāsyayā, mitrāvaruṇayorayane tathā dṛṣṭatvāt sū° . evamatra sampādanīyam--yathā kṛṣṇapakṣādau paurṇamāsyā'haḥ sambhavati, tatra dīkṣārambhaḥ kartavya iti vṛ° . māsaṃ vaiśvadevena sū° . aharaharanena yaṣṭavyam . vaiśvānarapārjanyā tu na bhavati ārambhārthatvāttasyāḥ, sa cārambhaḥsatre na prasakta iti vṛ° . bhāsaṃ varuṇapraghāmaiḥ māsaṃ śākamedhaiḥ etairaharaharyajeran mū° ekāhenāpavṛjya prakṛterdvyahasamāpanīyatvāddvyahena vā kuryāt . adhvaryupratyayātsamāpanamiti sthitiḥ vṛ° . māsaṃ śunāsīroṣeṇa mū° . anenāpyaharahareva vṛ° . yadaharmāsaḥ pūryate tadahariṣṭiṃ samāpyāgnipraṇayanādidharmotsādanādi vaupavasathikaṃ karma° kṛtvā śvobhūte prasunuyuḥ sū° . yasminnahani māsaḥ pūryate tasminnahani śunāsīrīyeṣṭiṃ samāpya tadanantaraṃ yadi pūrvameva pravargyapātrāṇyutsāditāni tadāgnipraṇayanādyaupavasathikaṃkarma kṛtvā sutyārambhaḥ vṛ° . taddhaika upasadbhya evānantaraṃ kurvanti tathādṛṣṭatvāt sautyānmāsānagnihotrādīn vadantaḥ sū° . tadidamagnipraṇayanādyaupavasathikaṃ karma kuṇḍapāyināmayane agnihotrādimāsebhyaḥ kartavyamityuktam tatraika āhuḥ tatkarmāgnihotrādimāsebhyaḥ prāgupasadbhyo'nantaraṃ kartavyamiti . tatra hetumāhuḥ prakṛtau tathādṛṣṭatvāditi . na tvagnihotrādimāsebhya upariṣṭāt, kriyamārṇe vā aupavasathike sutyānantarasya vidyamānatvāditi . tathādṛṣṭatvātsādhāraṇamiti, tatparihārārthamagnihotrādimāsān sautyāniti . katham? asya satrasya gavāmayanaprakṛtikatvāttasya sāṃvatsarikatvāt kuṇḍapāyināmayane trivṛdādayaḥ ṣaṇmāsā ekaḥ pakṣaḥ, agnihotrādayaḥ ṣaṇmāsā aparaḥ pakṣa iti manyamānāḥ . evaṃ ca upasadāñca sutyāñca sutye aupavasathikasya kṛtatvānna kaściddhetudoṣa iti vadanto'gnihotrādimāsebhyaḥ prāgupasadbhyaḥ ūrdhvamaupavasathikaṃ kurvanti . etaduktam bhavati . agnihotrādimāsān sutyāniti manyamānāḥ tebhyaḥ purastādupasadbhya ūrdhvaṃ aupavasathikaṃ karma kecit kurvanti prakṛtau tathādṛṣṭatvāditi . yadetadagnihotrādimāsān sautyāniti vadanti tadanupapannam . kutaḥ? somayāgasvarūpatvāt sutyānām agnihotrādīnāṃ tu haviryajñasvarūpatvādasutyatvamiti . yatpunaridamuktaṃ gavāmayanaprakṛtikatvādagnihotrādimāsaiḥ pūrvapakṣasiddhiriti . tadayuktam somayāgānāmeva gavāmayanaprakṛtikatvaṃ pūrvapakṣastvamuttarapakṣastvañceti . agnihotrādayo'smin satre aprākṛtā āgantavaḥ karmaviśeṣāḥ atasteṣāntatsthānāpannatvamapi na sa mbhavati . atasteṣāṃ sutyatvanna sambhavati . sutyatvāsambhave tathādṛṣṭatvādityasya hetoḥ sādhāraṇyādasādhakatvādityanenābhiprāyeṇoktaṃ bhagavatācāryeṇa tadanupapannam iti vṛ° paśvarthaṃddhyagnipraṇayanantasya ca śvaḥsutyānimittam sū° . paroktasya hetorasādhakatvamuktvā svapakṣaṃ samarthayati . aupavasatheṣu karmasu yaḥ paśubhāgaḥ saḥ śvaḥsutyānimittamiti pratyakṣaṃ śrūyate agnīṣomābhyāmindro vṛtramahaṃstāvenamabrūtām ityādinā . ato vacanāt paśoḥ sutyānantaryameva sampādanīyam . tatra yadagnipraṇayanantat somayāgārthameba paśorapyupakaroti prasaṅgāditi paśvarthamityuktam . ato'gnipraṇayanasya paśoḥ śvaḥsutyānantaryameva kartuṃ yuktam vṛ° . atipraṇītacaryāyāṃ ca vaiguṇyaṃ darśapūrṇamāsayoḥ tathāgnihotrasya sū° evaṃ tāvadaupavasathikasya agnipraṇayanāderagnihotrādimāsebhya ūrdhvameva kartavyatāṃ pratipādyedānīmagnipraṇayanasyāgnihotrādimāsebhyaḥ purastāt kriyāyāṃ darśapūrṇamāsayoragnihotrasya ca vaiguṇyaṃ bhavatīti pratipādayati . kutaḥ? iti cet, prakṛtau naiyamike'tipraṇīte uttaravedyāntayoryāgādidarśanāt . ato vaiguṇyakaratvādagnipraṇayanantāvat purastānna kartavyamityasya viśeṣo'nyebhya ityuktam vṛ° . sado havirdhānānyāgnīdhrīyāgniṣomapraṇayanavasatīvarīgrahaṇāni paśvarthāni bhabanti sutyārthānyeke sū° . evaṃtāvadaupavasathikeṣuyaḥ, saḥśvaḥsutyānimittatvādagnihotrādimāsebhya ūrdhvaṃ kartavyaityuktam . agnipraṇayanañca sutyārthatvāt paśorapyupakārakatvācca purastāt kriyāyāñcāgnihotrādīnāṃ vaiguṇyakaratvāttadvadityuktam . idānīṃ yeṣāṃ śvaḥsutyāvacanaṃ nāsti śrutyādibhistu sutyāṅgabhāvo'styeva aṅgabhāvaśca sannipatyopakāradvāreṇa, teṣāṃ sutyākarmaṇoddeśādisādhana ityakalparūpāṇāṃ sadaādīnāmagnihotrādimāsebhyaḥ purastāt karaṇe kiñcidadṛṣṭaṃ dṛṣṭaṃ vā prayojanaṃ nāsti . teṣāṃ purastāt karaṇe pramāṇaṃ ca nāsti, kutaḥ? vṛ° . tatkālāścaiva tadguṇāḥ sū° . yasya pradhānasya yaḥ kālaḥ sa eva kālastadguṇānāṃ pradhānakāla eva aṅgānāṃ mukhyakāla ityarthaḥ . tadetannyāyavidāṃ prasiddhvam . ata eva prasiddhavadupadiṣṭavānācāryaḥ tatkālāścaiva tadguṇāḥ, iti . etaduktaṃ bhavati yasmāt pradhānakālā eva pradhānaguṇāḥ tasmāt sadaādīnāmagnihotrādimāsebhyaḥ purastādakriyaiva . tatkālāścaiva tadguṇā iti caśabdo'tra paṭhitaḥ pradhānakāle ca guṇāḥ kartavyā ityarthaḥ . sadaādīnāmpaśvarthatāvacanam abhyupagamya sadaādoni paśvarthāni vā bhavantu, sutyārthāni vā, sarvathā tāvadagnihotrādibhyaḥ purastāt kriyā na syādityayamabhiprāyaḥ . aṅgānāṃ pradhānakālatvamukta tatkālāścaiva tadguṇāḥ, iti . yāni punaraṅgāni bradhānakālādviprakṛṣṭāni, yathā agnimārutādūrdhvamanuyājaiśvaranti iti teṣāṃ paśvarthatā nāsti saumikaiḥ padārthairvyavadhānāditi . ato'nuyājasadṛśāni karmāntarāṇi somāṅgatvenaiva vidhīyanta iti prāpte ucyate vṛ° . siddhasvabhāvānāṃ na vyavadhānādanyatvaṃ yathā pṛṣṭhyābhiplavayoḥ sū° . prakṛtau siddhasvabhāvānāṃ padārthānāṃ vikṛtau padārthāntaravyavadhānamātreṇa teṣāmanyatvaṃ na syāt . ananyatve ca prākṛtoṣakāratvenāṅgatvamapi syāt . prākṛtānāṃ vikṛtāvupakāradvāreṇa hi padārthānāṃ prāptānānāmanupakārakatvamityayuktaṃ yadi paraṃ vyavadhānādanyatvaṃ bhavati . ato viprakṛṣṭakālā api padārthāstadguṇā eva bhavanti, taddhyanapagamāditi karmāntaratvapakṣe vākyabhedāditi prasajyeta . yathā pṛṣṭhyābhiplavayoriti vyavadhānādanyatvābhāve dṛṣṭāntaḥ . yathā pṛṣṭhyasya vābhiplavasya vānyasya vā saṅghāte rūpaviśeṣasya madhye yajamānamaraṇasya nimittena naimittikamaharantaramupajāyate tatra tena vyavadhānamasti, tathā pṛṣṭhyādisaṅghātaviśeṣabuddhirnāpaiti tadvadatrāpīti . yasmādvyavadhānāt padārthānyatvaṃ nāsti, ata evaupavasathikasyāgnihotrādimāsebhyaḥ purastāt kriyāśaṅkānirākaraṇārthamidaṃ prakaraṇamārabdham . kānicidaṅgāni tatkālāni kānicidviprakṛṣṭakālānītyevamubhayathā vyavahāro'sti . sarvathā tāvadagrihotrādimāsebhyaḥ purastādaupavasathikaṃ na kartavyamiti prakaraṇārthaḥ vṛ° . saguṇānāṃ hyeva karmaṇāmuddhāra upajano vā sū° ayamapyagnihotrādimāsebhyaḥ upariṣṭādaupavasathikakriyāyāṃ hetuḥ . yasmāt pradhānakarmaṇāmuddhāre upajane--utkarṣe ca saguṇānāmeva sarvatroddhārādirdṛṣṭaḥ yathā snānabhojanavihārāṇāmaharahaḥ kāryāṇāṅkasyaciduddhāre saguṇasyaivoddhāro dṛṣṭaḥ, utkarṣe ca saguṇa evotkṛṣyate, eteṣāṃ nityakāryāṇāmantarāle anyannaimittikamupajāyamānaṃ saguṇamevopajāyate, evamatrāpi vaiśeṣikairagnihotrādibhirutkṛṣyamāṇa, sautyaṃ karma ātmano guṇabhūtena aupavasathikena sahotkṛṣyate . hiśabdaḥ prasiddhau . yasmāt sarvatra uddhāropajanotkarṣāḥ saguṇānāmeva dṛṣṭāḥ tasmādatrāpi saguṇasya sautyasya utkarṣo yukta iti sūtrārthaḥ vṛ° . subrahmaṇyā tvatyantam sū° . prāsaṅgiko'yaṃ subrahmaṇyāvicāraḥ prakṛtāvupasatsutyākālatvāt . subrahmaṇyāyāḥ agnihotrādimāsānāñca sutyopasadabhāvāt subrahmaṇyāyā abhāvaśaṅkā syāt, tata idamucyate . subrahmaṇyāyā ayaṃ viśeṣaḥ . atyantaṃ--nityaṃ kartavyā, agnihotrādimāseṣvapi aprākṛto'yaṅkāla iti notsraṣṭavyā . anavadhṛtehakālasaṃśayatvāt . prakṛtāvupasatsutyākālā satī subrahmaṇyā takālaviśeṣaviśiṣṭā''hūyate . iha punaraprākṛtatvātkālasya tenopalakṣaṇaṃ prakṛtyā subrahmaṇyāyā ayuktamiti manyamānenānavadhṛtā kālasaṅkhyāviśeṣaṇā''hvātavyā . sutyāmāgaccheti kālasaṃśayatvādityasyāyamarthaḥ . prakṛtau dvādaśāhe sutyānītyādayaḥsaṅkhyāviśeṣāḥ kimupasadahaḥsaṅkhyāviśeṣaprayuktāḥ āhosvitprāksutyābantyahāni . tatra tadahaḥsaṅkhyāprayuktā ityevaṅkālasaṃśayatvādityarthaḥ vṛ° . utsargameke sutyopasadguṇatvāt sū° . subrahmaṇyāyā utsargameke icchanti sutyopasadguṇatvāt . kimidaṃ sutyopasadguṇatvamiti? sutyānāmevāyaṅguṇo nopasadāṃ kramālliṅgaṃ balīya iti . ato'yamupasadāṅguṇa upasatkālavartitvāt upasadguṇatvopacāraḥ agnihotrādimāsānāmasutyatvāt upasatkālatvāt suvrahmaṇyotsargameka āhurityarthaḥ vṛ° . kriyā tveva pravṛtte hyantamagatvā'vasthāne doṣaḥ sū° . asyāḥ kriyaiva niścīyate somayāgasādhanasaṃskāratvāt mantrasya, prakṛtau somayāgādūrdhvaṃ yāvatsutyākālastāvadāhūyate . tadvadatrāpyāhvātavyā . tāvataḥkālasyopasatsvevaitatsambandhādasyā upasatsambandhaḥ tadabhāvānnāsyāstyāgo yuktaḥ . atrāyamapi viśeṣo'sti . aucityādapi na tyājyā . āditaārabhya sarveṣvevāhaḥsvāhvayanti kathamidānīṃ nāhvayanti . nūnamayaṃ somo'smabhyanna dāsyata iti devatāyāḥ śaṅkā syāt tannivṛttyarthamāhvātavyā . prārabdhasya madhye tyāgasya kāraṇābhāvāt tyāge doṣa eva syādityabhiprāyaḥ . paravadarthavicāro'tra svapadārthaparijñānārtha eva . atipraiṣaḥ śvaḥsutyarūpohyata iti vṛ° . trivṛtā māsa pañcadaśena māsam saptadaśena māsam ekaviṃśena māsam triṇavena māsam aṣṭādaśatrayastriṃśāni dvādaśāhasya daśāhāni . mahāvratañcātirātraśca sū° . atra pṛṣṭhyasya pañcabhirahobhiḥ pañca māsāḥ kartavyāḥ . ṣaṣṭhenāṣṭādaśāhāni daśarātro mahāvratamudayanīyaḥ . kṛtsnoktatvānnātra prāyaṇīyaḥ vṛ° . sarveṇa yajñena yajante ya etadupayanti sū° . stutivādo'yaṃ bahūnāmatra sambhavādṛtviksamāso'nena sūtrakāreṇa na sūtritaḥ . sa kartavyaścet parapratyayādeva kartavyaḥ nārāyaṇavṛttiḥ kātyā° śrau° 24, 4, 2, sūtrādau viśeṣa ukto yathā kaṇḍapāyināmayanaṃ paurṇamāsīdīkṣam sū° . kuṇḍapāvināmayanamiti satrasya saṃjñā tasya paurṇamāsyāṃ dīkṣā bhavati karkaḥ . caturyo vā'parapakṣasya sū° . iti vikalpaḥ phālgunāparapakṣasya vā caitryāṃ paurṇamāsyāmiti karkaḥ māsaṃ dīkṣāḥ sū° . tasya bhavanti karkaḥ . somamupanahya sutyāsthāneṣu māsamagnihotraṃ juhvati sū° . somopanahanaṃ kṛtvā yāni sutyāsthānāni teṣvagnihotrahomaḥ . agnihotraṃ ca sāyārambhaṃ prātarapavargam tatra dvāvapi homau kālaikyāttantreṇopakramitavyau . pradhānasya tu bhedaḥ caturgṛhītenāgneyīṃ sāyamāhutiṃ hutvā punaścaturgṛhītena saurīmāhutiṃ juhoti tantreṇottarāṃ juhoti . gārhapatyakāryaṃ tatra prāgabhihiteeva na śālādvārthye, jyotiṣṭome hi tacchrutam na cāgnihotraṃ jyotiṣṭomaḥ na ca tadaṅgatvamiti āhavanīyastvatipraṇīta eva karkaḥ somabandhanapūrvakam atrāgnihotraśabdonityāgnihotradharmātideśārthaḥ tataśca taddharmakaṃ karmāntaraṃ māsapūrtiparyantaṃ pratyahaṃ bhavati saṃ° vyā° . darśapūrṇamāsābhyāṃ māsam sū° . nayeyuḥ karkaḥ . pakṣādau yadyaddhavistatsarvasmin sū° . pakṣasyādau pratipadi yadyaddhavistadeva sarvasmin pakṣe bhavati sakale śukle darśeṣṭiḥ, sakale kṛṣṇe paurṇamāseṣṭiḥ saṃ° vyā° . sārasvate ca prathame sū° . evameva karkaḥ tantreṇa vā samastacoditatvāt sū° . vāśabdaḥ pakṣavyāvṛttau tantreṇaiva darśapūrṇamāsau kartavyau samastayorhi codanā darśapaurṇamāsābhyāṃ māsamiti nahyatra kālabhedakaḥ tasmādagnihotravadatrāpi tantrameva karkaḥ nadarśapaurṇamāsasya pakṣabhedenānuṣṭhānam kiṃ tarhi tantreṇa kartavyau kutaḥ? samasta coditatvāt samastayoreva darśapaurṇamāsayoḥ pratyahaṃ māsa paryantaṃ vihitatvāt sārasvate tu pakṣabhedenaiva, tatra tathaiva vidhānāt saṃ° vyā° . agnihotraṃ ca sū° . asya sūtrasya pūrvamevābhihito nyāyaḥ karkaḥ tantreṇa na tu nityāgnihotravatsāyamprātaḥ pṛthakpṛthagiti ato divase eva sāyamprātastanamagnihotraṃ tantreṇaiva hotavyam ekakālatvādaṅgāni tantreṇa pradhānāhutayastu bhinnāḥ saṃ° vyā° . pṛthaṅmāsāścāturmāsyaparvabhiḥ sū° nīyanve vaiśvadevena māsam varuṇapraghāsairmāsam sākamedhairmāsam śunāsīrīyeṇa māsamiti tāṇḍya° śruteḥ karkaḥ . pṛthak pṛthakcatvāro māsā neyāḥ saṃ° vyā° . sākamedhā darśapūrṇamāsavat sū° . tantreṇetyukto nyāyaḥ karkaḥ . somā vā sāmānvāt sū° . ete agnihotrādayaḥ somā vā bhavanti kutaḥ sāmānyāt satraṃ hi somayāgaiḥ pūraṇīyam saṃ° vyā° . na juhotiśabdāt sū° . naitadevam somā iti kutaḥ? etat? juhotiśabdāt māsamagnihotraṃ juhotīti ju hotiśabdo'tra bhavati na cāsau somayāgeṣu prasiddhaḥ tasmānna somā iti saṃ° vyā° . kāmamitare sū° . itare tarhi darśapūrṇamāsādayo bhavantu somāḥ na hi tatra juhotiśabda iti netyucyate darśapūrṇamāsādayaḥ śabdā nirupapadā eva darśapaurṇamāsādon somān pratthāyayanti somopapadāḥ nirupapadāścaite māsaṃ darśapaurṇamāsābhyāmiti tasmāddarśapaurṇamāsādayo'pi na somā ete saṃ° vyā° . darśapīrṇamāsādayaḥ kāmaṃ somā bhavantu yatastatra juhotiśabdonāsti paramārthatastu te'pyatra somā na bhavanti yato darśapūrṇamāsādayaḥ śabdā nirupapadā atra śrūyante na cāturmāsyasomā darśapūrṇamāsasomā ityevaṃ somopapadāḥ ataste'pi na somā iti siddhāntaḥ . evaṃ ṣaṇmāsāḥ paripūrṇāḥ māsaścātra sarvatra sāvanastriṃśaddinātmakaḥ athottareṣu ṣaṭsu māseṣvahānyāha karkaḥ . dṛtivātavatorayanapūrvapakṣeṇa ṣaṇmāsān sū° . dṛtivātavatorayanasya pūrvapūrvapakṣeṇa ṣaṇmāsān nayeyuḥ . tatra viśeṣamāha karkaḥ uttame trayo'bhiplavā daśarātro mahāvratam sū° . uttame dvādaśe māse etānyahāni bhavanti saṃ° vyā° . upariṣṭādatirātraṃ bhavati sū° . anugrahaśruteḥ yadanyatarato'tirātrastenāhīna iti deva° ante eka udayanīyātirātra eva bhavati na prāyaṇīya ityarthaḥ karkaḥ . ubhayato vā sū° atirātro bhavati satratvāt anugrahaśrutistu ahīnatvena saṃstauti tatkatham? haviryajñairvyavahitatvāt deva° athavobhayato'tirātraṃ bhavati prāyaṇīyaścodayanīyaścātra dvāvapi bhavata ityarthaḥ saṃ° vyā° . haviryajñebhyo'tirātrameke somānantaryāt sa° haviryajñebhyo'vasitebhyaḥ eke prāyaṇīyamatirātramicchanti evaṃ somānantaryaṃ bhavatie ke tannecchanti agnīṣomīyottarakālatā hi tasya prakṛtau dṛṣṭā ihāpi tadvadeva tasmāt prāgeva haviryajñebhyaḥ prāyaṇīyaḥ karkaḥ ubhayato 'tirātrapakṣe prāyaṇīyamatirātrameke ācāryāḥ haviryajñe bhyo'gnihotradarśapūrṇamāsacāturmāsyaparvabhyaḥ paraṃ kurvanti evaṃ hi sarveṣāṃ somayāgānāmānantaryamavyavadhānaṃ kṛtaṃ bhavati itarathā havirvajñairvyavadhānaṃ syāt eke etanna vāñchanti yataḥ prakṛtau prāyaṇīyasyāgnīṣomīyottarakālatā dṛṣṭā ihāpi ca tadvadevānuṣṭhānaṃ yuktam tasmāddhaviryajñebhyaḥ pūrva eva prāyaṇīyo bhavati . anyebhyaḥ satrebhyo'tra viśeṣamāha saṃ° vyā° . atsarukāḥ kuṇḍapratirūpāścamasāḥ sū° . atsarukāḥ avṛntakā kuṇḍapratirūpāḥ vṛttākārāḥ karkaḥ . atra atsarukā avṛntā mūlajñāpakacihnadaṇḍarahitāḥ kuṇḍapratirūpāḥ kuṇḍākārā vṛttāśca bhavanti saṃ° vyā° . pañcartvijastrīṇi trīṇi karmāṇi kuryuḥ sū° . atra kuṇḍapāyināmayane vakṣyamāṇāḥ pañcartvijastrīṇitrīṇi karmāṇi kurvanti trayāṇāṃtrayāṇāmṛtvijāṃ karmāṇi ekaikaḥ karoti sa° vyā° hotādhvaryavapotrīye ca sū° . caśabdāddhautraṃ ca karkaḥ . udgātā naiṣṭrācchāvākīye sū° . maitrāvaruṇo brahmatvaprātihartre . prastotā brāhmaṇācchaṃsigrāvastotroye sū° . sarvatra prathamāntaḥ kartā saṃ° vyā° pratiprasthātāgnīdhraunnetre sū° . cakāraḥsa rvatrānuvartate karkaḥ . mukhyāsanebhyo'nusaṃsarpamitarāṇi sū° . āsanaśabdaḥ sthānavācī mukhyasthānebhyaḥ anu sṛptvā--sṛptvā parakīyāṇi karmāṇi kuryuḥ svakarmakartṛkasya caritārthatvāt karkaḥ .

kuṇḍapāyināmayananyāya pu° jaiminyukte kuṇḍapāyināmayananāmakasanne 'gnihotrapadasya prakṛtāgnihotrāt karmānta ratvapratipādake nyāyabhede sa ca nyāyo jai° sū° darśitoyathā prakaraṇāntare prayījanānyatvam jai° sū° . kuṇḍapāyināmayane śrūyate--sāyam agnihotraṃ juhoti, māsaṃ darśapūrṇamāsābhyāṃ yajate ityevamādi . tatra sandihyate,--kiṃ niyate agnihotre niyatayośca darśapūrṇamāsayormāso vidhīyate kālaḥ? atha kiṃ niyatāgnihotrāt niyatābhyāñca darśapūrṇamāsābhyāṃ karmāntaravidhānam?--iti . kiṃ tāvat prāptaṃ?--niyateṣu kālavidhiḥ iti kutaḥ? kālavidhisarūpa eṣa śabdomāsamiti . kathaṃ kālavidhisarūpatā? . yat agnihotraṃjuhoti--iti viditaṃ, māsamityaviditam . evaṃ ca agnihotraśabdo darśapūrṇamāsaśabdaśca na arthāntaravṛttībhaviṣyataḥ tasmāt kālavidhiḥ . nanu kuṇḍapāyināmayanaprakaraṇaṃ bādhyetaivam . kāmaṃ bādhyatāṃ, vākyaṃ hi balavattaram . evaṃ prāpte brūmaḥ,--prakaraṇāntare śrūyamāṇaṃ vākyaṃ yasya prakaraṇe tasya vācakaṃ bhavitumarhati . nanu pratyakṣo'gnihotrasya darśapūrṇamāsayośca guṇavidhiḥ . na,--ityucyate . katham? . upasadbhiścaritveti hyuktvā idamabhidhīyate, na ca, upasado'gnihotrasya darśapūrṇamāsayośca santi . tasmāt aśakyaḥ tatra māsavidhiḥ atha ucyeta,--upasado'pi vidhīyante--iti . tathā guṇabidhānārthe'smin vākye anekaguṇavidhānāt vākyam bhidyeta! asmin pakṣe punaratantram agnihotraśabdo na karma viśekṣyati tena vākyamedo na bhaviṣyati . tasmāt karmālaram iti siddham bhāvyam . tattvavodhinyāṃ vivṛtametat yathā upasadbhiścaritvā māsamagnihītraṃ juhoti darśapaurṇamāsābhyāṃ māsaṃ yajeteti śrūyate . upasadaśca jyotiṣṭomayāge dīkṣādivasādūrdhvaṃ somābhiṣavadivasāt pūrbakartavyā homaviśeṣā iti mādhavācāryaprabhṛtiyājñikamīmāṃsakāḥ tatparipāṭī ca(ḍāvakā) ityasmaddeśaprasiddhajalapātrasadṛśākārakambugrīvādivadanekarekhāviśiṣṭāgrabhāgamahāvīrākhyapātrabiśeṣaḥ tatsaṃsthānaṃ yathā tasmin pātre yavāgūsahitaṃ dadhi kṛtvā saṃdaṃśākārakāṣṭhadvayena tasya grīvāṃ dhṛtvā dakṣiṇāvartena parāvṛtya ekavāraṃ tatra sthitaṃ prataptaṃ yavāgūdadhi juhoti vāmāvartenāparavāramiti vāradvayahomenaikopasaṣadbhavatīti yājñikaprasiddhiḥ . upasadbhirityabhede tṛtīyāśvamedhenetyādivat tathāca upasadyāgācaraṇaṃ kṛtvetyarthaḥ etena upasatkathyate tvatra satilairvrīhibhiścaruriti mīmāṃsānabhijñasya kalpanaṃ nirastaṃ mīmāṃsāsannibandhrā kenāpi tathānabhidhānāt . atra yāvajjīvamagnihotra juhotīti śrutiprāptāgnihotramanūdya upasadānantaryaṃ māsasādhyatvañceti guṇadvayaṃ vidhīyate kiṃ vā viśiṣṭakarmāntaramiti saṃśaṃye nāyaṃ karmāntaravidhi rgauravāt kintu kḷptāgnihotre guṇadvayavidhirlāghavāt naca prakaraṇāntarapaṭhitatvenāgnihotrapadānukḷptasyopasthitiriti vācyam agnihotraśabdasya tatraiva śakternānārthatvābhāvācca prakaraṇāntare'śumpasthitisambhavāt na ca kathaṃ traṣṭaivāgnihotrapadaśaktiḥ kauṇḍapāyināmayane'pi tacchakti sambhavādi te vācyaṃ yāvajjīvamagnihotraṃ juhotīti śrutyuktāgnihotrasya yadagnaye ca prajāpataye ca sāyaṃ prātarjuhotīti śratyā devatākāṅkṣānirāsenāgnihotrapadasya yāganāmaparatvena tatra rūḍhatyāt iha tu devatākāṅkṣānirāsārtham agnerhītramiti vyutpattikalpanenāgnidevatā katvarūpopādhihotraguṇayogādgauṇatvasvāpi jñāpitatvāt nānāśaktikalpane gauravāditi prāpre ucyate prāpte karmaṇi guṇadvayavidhāne vākyabhedāpatteḥ tathāhi kiṃ māsa eva vidhīyate utaupasadbhiścaritveti upasadapi, nādyaḥ nityāgnihotre upasado'sattvena tasyāpi vidhātavyatvādityubhayaguṇavidhau vākyabhedāpatteḥ pradhānānuvādena guṇapakārakāṅgatayā ekaguṇavidhānenākāṅkṣānivṛttau vidheyāntaraṃ prati ākāṅkṣāmutthāyya vākyāntarakalpanenāgnihotraṃ māsaṃ kuryān agnihotramupasadanantaraṃ kuryāditi vidhidvaye paryavasānāt apūrbadvayaṃ vidheyaṃ syāt tatra pratyekaguṇānuṣṭhāne pratyekamapūrbamityapūrbadvayaṃ militānuṣṭhāne ca pratyekajanyāpūrvadvayam ubhābhyāṃ vilakṣaṇamapūrvaṃ vā janyata iti gauravaṃ viśiṣṭaikakarmavidhāne guṇānāṃ pradhānasvarūpanirbāhakāṅgatayā sāṅgapradhānajanyamekamevāpūrbaṃvidheyaṃ svādityapūrbaikyādekavidhiḥ . ataevoktaṃ prāptekarmaṇi nānekovidhātuṃ śakyate guṇaḥ . aprāpte tu vidhīyante bahavo'pyekayatnataḥ . vidhyantaraprāpte pradhāne anekaguṇovidhātuṃ na śakyate vākyabhedāpatteriti śeṣaḥ aprāpte tu pradhāne bahavo'pi guṇā ekayatnata ekavākyāt vidhīyante nānāguṇaviśiṣṭaikapradhānavidhisambhavenāpūrbaikyādityarthaḥ . nacaikaguṇaviviṣṭāparaguṇovidheyaḥ yathāgnihotramupasadanantaraṃmāsaṃkuryāditi na vākyabheda iti vācyam guṇānāṃ parasparaṃ viśeṣaṇaviśiṣyabhāvenānvayavodhe nirākāṅkṣatvāt tathāca jaiminisūtraṃ guṇānāñca parārthatvādasambandhaḥ samatvāt . guṇānāṃ viśeṣaṇānāṃ aṅgānāñca parasparamasambhandhaḥ viśeṣyaviśeṣaṇabhāvena nānvayaḥ parārthatvāt dvayorapi viśeṣyānvayitvāt tathāsatyeva kathaṃ nānvayastatrāha samatvāt dvayoreva parasākāṅkṣatayā tulyarūpatvāt na parasparaṃ guṇapradhānabhāvaḥ . yattu parasparavaiśiṣṭyena guṇadvayaikavidhitve vinigamakābhāvādubhayorapi viśeṣyatvena viśeṣaṇatvena ca vidheyatvena vākyabhede iti, tanna vinigamakābhāvena vākyasya dvaividhye'pi nāpūrbabhedakalpanā kintu kāraṇatāvacchedakabhedena kāraṇabhedamātram anyathā īdṛśavākyabhedasya viśiṣṭaikapradhānavidhipakṣe'pi sambhavāt . kimupasadānantaryaviśiṣṭe māsasādhyatvavaiśiṣṭyaṃ māsasādhyatvaviśiṣṭe vā upasadānantaryavaiśiṣṭyamiti vinigamakābhāvāt . nacaikatra dvayamiti nyāyena viśeṣye yugapa dviśeṣaṇadvayamiti vācyaṃ vede viśiṣṭavaiśiṣṭyabodhasyautsargikatvāt . kiñca viśeṣyaviśeṣaṇa bhāvasya dvaividhye'pi biśiṣṭasyānatiriktatayā kāraṇaikyāt kāryaikyācca na kāryakāraṇabhāvamaido'pi ekāṅgāpūrvaṃ pratyeva parasparasāpekṣatayā ubhayorhetutvāditi vākyārthaikyānnoktibhedarūpavākyabhedodoṣāya kāraṇatāvacchedakagauratathācaitādṛśalāghavavṛṃhitakauṇḍapāyināmayanaprakaraṇapāṭha eva karmā taratve pramāṇaṃ tathāca siddhāntasūtram prakaraṇānyatve prayojanānyatvamiti ataeva prakaraṇādvākyasya balīyastvāt śaktyā nityāgnihotrasyopasthityā guṇavidhirityapi nirastaṃ tasyoktagauravaparāhatatvāt . evañca gauṇyāgnihotrapadaprayogastaddharmātideśārthaḥ ataeva devaśrāddhādau śrāddhaśabdogauṇastaddharmaprāptyarthaḥ kauṇḍapāyināmayana ivāgnihotraśabda iti śrāddhavivekaḥ .

kuṇḍapāyya pu° kuṇḍena kuṇḍākāreṇa camasena pīyate somo'tra ādhāre yat--pā° yugāgamaśca . kuṇḍapāyināmayamayananāmake satrabhede yaste śṛṅgavṛṣo napāt praṇapāt kuṇḍapāyyaḥ ṛ° 8, 17, 13

kuṇḍabhedin pu° dhṛtarāṣṭraputrabhede, anādhṛṣyaḥ kuṇḍabhedī virāvī dīrghalocanaḥ bhā° ā° 67 a0

kuṇḍala puṃna° ardharcā° . kuṇḍate kuṇḍayate kuḍi--dāhe kuḍirakṣāyāṃ vā kartari karmaṇi vā vṛṣā° kalac, kuṇḍaṃ kuṇḍākāraṃ lāti lā--ka kuṇḍastadākāro'styasya sidhmāditvāllac vā . 1 karṇabhūṣaṇabhede kanakakuṇḍalavān kiriṭī viṣṇudhyā° 2 balaye 3 veṣṭane medi° maṇḍalāni patākāśca marīcīḥ kuṇḍalāni ca suśru° athaitānyupakalpayīta samāvartyamāne maṇikuṇḍale vastrayugamityādi āśva° gṛ° kuṇḍale ābadhnīta tatraiva te ca sauvarṇe eva yathāha manuḥ yajñopavītaṃ vedañca ubhe raukme ca kuṇḍale tāḍakācalakapālakuṇḍalā raghuḥ

kuṇḍalanā strī kuṇḍalaṃ veṣṭanaṃ karoti kuṇḍala + ṇic--bhāve yuc . veṣṭanakaraṇe (veḍā deoyā) phaṇibhāṣitabhāṣyaphakkikā viṣamāṃ kuṇḍalamāmavāpitā naiṣa° .

kuṇḍalikā strī mātrāvṛttabhede tallakṣaṇaṃ yathā kuṇḍalikā sā kathyate prathamaṃ dohā yatra . volācaraṇacatuṣṭayaṃ prabhavati vimalaṃ tatra . prabhavati vimala tatra padamatisulalitayamakam . aṣṭapadī sā bhavati vimalakavikauśalagamakam . aṣṭapadī sā bhavati sukhitapalitamaṇḍalikā kuṇḍalināyakabhaṇitā vibudhakarṇe kuṇḍaliketi

kuṇḍalin puṃstrī kuṇḍalaṃ pāśākāraṃ veṣṭanaṃ vā styasya ini . 1 sarpe striyāṃ ṅīp 2 varuṇe tasya pāśāstravattvāt tathātvam . 3 mayūre puṃstrī medi° 4 citramṛge 5 veṣṭanayukte tri° striyāṃ ṅīṣ . sā ca (jilepī) itikhyāte pakvānnabhede bhāvapra° tatpākaprakāro darśito yathā nūtanaṃ ghaṭamānīyaṃ tasyāntaḥ kuśalojanaḥ . prasthārdhvapari māṇena dadhnā'mlena pralepayet . dviprasthāṃ samitāṃ tatra dadhyamlaṃ prasthasammitam . vṛtamardhaśarāvañca gholayitvā ghaṭe kṣipet . ātape sthāpayettāvadyāvadyāti tadamlatām . tatastatprakṣipetpātre sacchidre bhājane tu tat . paribhrāmya paribhrāmpa tat santapte ghṛte kṣipet . punaḥ punastadāvṛttyā vidadhyānmaṇḍalākṛtim . tāṃ supakvāṃ ghṛtānnītvā sitāpāke tanudraye . karpūrāditugandhena snapayitvoddharettataḥ . eṣā kuṇḍalinī nāmnā puṣṭikāntibalapradā . dhātuvṛddhikarī vṛṣyā rucyā ca kṣipratarpaṇī . tantrasāraprasiddhe mūlādhārasthite ṣaṭcakramadhyavartisthe devībhede yathā dhyāyet kuṇḍalinīṃ sūkṣmāṃ mūlādhāra nivāsinīm . tāmiṣṭadevatārūpāṃ sārdhatribalayānvitām . koṭisaudāmanībhāsāṃ svayambhūliṅgaveṣṭinīm . tāmutthāpya mahādevīṃ prāṇamantreṇa sādhakaḥ . udyaddinakaroddyotāṃ yāvacchvāsaṃ dṛḍhāsanaḥ . aśeṣāśubhaśāntyarthaṃ samāhitamanāściram . tatprabhāpaṭalavyāptaṃ śarīramapi cintayet iti

kuṇḍaśāyin pu° dhṛtarāṣṭranṛpaputrabhede aparājitaḥ kuṇḍa śāyī viśālākṣo dṛḍhādharaḥ bhā° ā° 17 a0

kuṇḍāśin pu° dhṛtarāṣṭranṛpaputrabhede . kuṇḍāśī virajāścaiva duḥśalā ca śatādhikā bhā° ā° 117 a° . amṛte jārajaḥ kuṇḍomṛte bhartari golakaḥ . yastayo rannamaśnāti sa kuṇḍāśīti kayyate devalokte 2 kuṇḍagola kayorannabhakṣake tri° striyāṃ ṅīp agāradāhī garadaḥ kuṇḍāśī somavikrayī manuḥ avratī vṛpalībhartā kuṇḍāśī somavikrayī bhā° ānu° 143 a0

kuṇḍika pu° kaurave rājabhede . dhṛtarāṣṭro'tha rājāsīt tasya putro'tha kuṇḍikaḥ . hastīvitarkaḥ kuṇḍākṣaḥ kuṇḍinaścāpi pañcamaḥ bhā° ā° 94 ayañca dhṛtarāṣṭraḥ duryobanapiturbhinnaḥ kuruvaṃśyaḥ tatraiva vistaraḥ .

kuṇḍikā strī kuḍi--ṇvul . 1 kamaṇḍalau hemaca° . 2 piṭhare (kuṃḍi) śabdaca° .

kuṇḍin tri° kuḍi--ṇini--kuṇḍa + astyarthe inirvā . 1 kuṇḍayukte striyāṃ ṅīp rāvaṇastu yatirbhūtvā muṇḍaḥkuṇḍī tridaṇḍadhṛk bhā° va° 277 a° daṇḍī chatrī ca kuṇḍī ca dvijānāṃ ghāraṇastathā bhā° va° 14 a° ityukte 2 śive pu° ratnabhāṇḍabhede strī santi niṣkasahasrāṇi kuṇḍinyo bharitāḥ śubhāḥ bhā° sa° 59 a° kuṇḍinyaḥ pātrabhedāḥ bhāṇḍinya iti vā pāṭhaḥ nīlaka° . kuṇḍina iti pāṭhastu prāmādikaḥ

kuṇḍina pu° kuruvaṃsye nṛpabhede . 1 kuṇḍikaśabde udā° 2 bhojadeśasthe purabhede na° kuṇḍine puṇḍarīkākṣa! bhojaputrasya śāsanāt harivaṃ° 104 a° tacca dakṣiṇadeśastham . rājarṣeryādavasyāsīdvidarbho nāma vai sutaḥ . vindhyasya dakṣiṇe pārśve vidarbhāṃ yo nyaveśayat . krathakauśikamukhyāśca puttrāstasya mahātmanaḥ . babhūvurvīryasampannāḥ pṛthagvaṃśakarā nṛpāḥ . tasyānvavāye bhīmasya jajñire vṛṣṇayo nṛṣa! . krathasya tvaṃśumān vaṃśe kaiśikasya tu bhīṣmakaḥ . hiraṇyarometyāhuryaṃ dākṣiṇātyeśvaraṃ janāḥ . agastyaguptāmāśāṃ yaḥ kuṇḍinastho'nvaśānnṛpaḥ . vilāsinaḥ kuṇḍinamaṇḍanāyitam naiṣa° . tasmāda pāvartata kuṇḍineśvaraḥ raghuḥ 3 ṛṣibhede pu° . tasya gotrāpatyam gargā° yañ . kauṇḍinya tadgotrāpatye puṃstrī brāhmaṇebhyo dadhi dīyatāṃ kauṇḍinyāya takram . bahuṣu tasya luk . kuṇḍināstadgotrāpatyeṣu bhūmni . kuṇḍinānāṃ vāsiṣṭhamaitrāvaruṇakauṇḍinyeti āśva° śrau° 12, 15, 2,

kuṇḍīra puṃ kuḍi--īran . 1 manuṣye 2 valavati tri° dharaṇī .

kuṇḍṛṇācī strī kuṭilagatau . patāti kuṇḍṛṇācyā ṛ° 1 . 29 . 60 kuṇḍṛṇācyā--vakrayā gatyā bhā° .

kuṇḍoda pu° bhārataprasiddhe parbatabhede kuṇḍodaḥparbatoramyo bahumūlaphalodakaḥ naiṣadhastṛṣitoyatra jalaṃ śarma ca labdhavān bhā° va° 87 a° .

kuṇḍodara pu° kuṇḍa iva udaramasya . 1 nāgabhede . karkarākarkarau nāgau kuṇḍodaramahodarau bhā° ā° 35 a° . 2 apraśastodarayukte tri° . tataḥkṣepe udarāśveṣu pā° pareṣu pūrvamantodāttam .

kuta āstaraṇe sau° pa° saka° seṭ . kotati akotīt . cukota .

kutanu puṃ kutsitā tanurasya . 1 kuvere trikā° kuveraśabde vivṛtiḥ 2 kutsitadehānvite tri° . kugatisa° . 3 kutsitadehe strī .

kutantrī strī kugatisa° . kutsitāyāṃ vīṇāyām . seva . 3kṣudradaṇḍe strī . sa dadarśa śvamāṃsasya kutantrīṃ vitatāṃ muniḥ (viśvāmitraḥ) bhā° śā° 14 a° kutantrīṃ daṇḍikām nīlakaṇṭhaḥ .

[Page 2094b]
kutapa pu° kutsitaṃ pāpaṃ tapati kuṃ bhūmiṃ tapati--tapa--ac kutakapan vā . 1 sūrye 2 vahnau 3 atithau 4 gavi 5 bhāgineye 6 dvijātau ca 7 dauhitre 8 vādyabhede 9 nepālakambale 10 kuśatṛṇe ca na° medi° . pañcadaśadhā vibhaktadinasyāṣṭame 11 bhāge amaraḥ ardharcādi madhyāhnaḥ khaḍgapātrañca tathā nepālakambalam . raupya darbhāstrilāḥ śākaṃ dauhitraścāṣṭamaḥ smṛtaḥ iti smṛtyukteṣu aṣṭasu padārtheṣu . kutsitaṃ pāpamityāhustrasya santāpakāriṇaḥ . aṣṭāveteyastasmāt kutapā iti viśrutāḥ iti smṛtyuktesteṣāṃ tathātvam . ahnomuhūrtā vikhyātā daśa pañca ca sarvadā . tatrāṣṭamo muhūrtośaḥ sa kālaḥ kutapaḥsmṛtaḥ smṛtiḥ . sa ca ekoddviṣṭaśrāddhārambhakālaḥ kutapaprathame bhāge ekodiṣṭamupakramet . āvartanasamīpe vā tatraiva niyatātmavān kālamā° vyāsokteḥ . āvartanaṃ paścimadigavasthitacchāyāyāḥ pūrvapadiggatikālaḥ kutapaśeṣapadaṇḍa ityarthaḥ raghu° . ārabhya kutape śrāddhaṃ kuryādārohiṇaṃ budhaḥ . vidhijño vidhimāsthāya rīhiṇaṃ tu na laṅghayet gautamaḥ . divasasyāṣṭame bhāge sandībhavati bhāskaraḥ . sa kālaḥ kutapojñeyaḥ pitṝṇāṃ dattamakṣayam mat° pu° trīṇi śrāddhe praśasyante dauhitraḥ kutapastilāḥ manūktau dauhitratilānāṃ pṛthaṅmirdeśātuktakālaparatā . tathāca tatraiva mukhyatvam dauhitrādau paribhāṣikatvamiti vivekaḥ . jyotsnādi° caturarthyām aṇ . kautapa tannirvṛttādau tri° .

kutas avya° kasmāt kim + tasil kimaḥ kuḥ . 1 kasmādi tihetuviṣaye 1 praśne 2 nihnave ca viśvaḥ . 3 ākṣepaviṣaye hetau madamūḍhavṛddhiṣu vivekitā kutaḥ? māghaḥ kutastvā kaśmalamidaṃ viṣame samupasthitam gītā . kutastu khalu bhomyaivaṃ syāt kathamasataḥ sajjāyeta śrutiḥ . tataḥ ākṣe patiśayārthe tarap tamap vā āmu° ca° kutastarām kutastamām ākṣepaviṣayahetvatiśaye avya° tatobhavārthe tyap . kutastya kutobhave tri° . kutastyaṃ bhīru! yattebhyo druhyadbhyo'pi kṣamāmahe bhaṭṭiḥ .

kutuka na° kuta bā° ukaṅ . 1 kautūhale phalanirapekṣatayā kartumautsukye amaraḥ . kramavigalitapucchairabhimatamāstāṃ badhena kiṃ śikhinaḥ . kutukini! punarna lābho viṣadharaviṣamaṃ vanaṃ bhavitā udbhaṭaḥ . tato yuvā° svārthe aṇ . kautuka kautūhale na° .

[Page 2095a]
kutupa puṃ na° kutasa + pṛṣo° . 1 pañcadaśadhā vibhaktadivasasyāṣṭamāṃśe śabdaratnā° . hṛsvā kutūḥ ḍupac . (choṭakupā) carma maye hrasve 2 snehapātre pu° amaraḥ .

kutumburu na° kugatisa° . kutsitatindukīphale śabdaci0

kutū strī kuta--bā° kū . carmamaya snehapātre (kupo) amaraḥ

kutū(kū)ṇaka pu° kutū(kū)ṇakaḥ kṣīradoṣācchiśūnāmeva vartmani . jāyate tena tannetraṃ kaṇḍūraṃ ca sravenmahuḥ . śiśuḥ kuryāllalākṣikūṭanāsāvagharṣaṇam . śakto nārkaprabhāṃ draṣṭuṃ na vartmonmīlanakṣamaḥ iti mādhavanidānokte bālānāṃ netravartmarogabhede (kutuyā)

kutūhala na° kutūṃ carmamayaṃ snehapātramiva hṛdayaṃ halati hala--ac . apūrbavastudidṛkṣātiśayajanye ceṣṭābhede phalanirapekṣatayā cikīrṣite 1 kautuke amaraḥ priyāviyogādvidhuro'pi nirbharaṃ kutūhalākrāntamanā manāgabhūt naiṣa° . kutūhalāccāruśilopaveśam bhaṭṭiḥ . athasti me śakuntalādarśanaṃ prati kutūhalam śaku° 2 praśaste 3 adbhute ca tri° hemaca° . ramyavastusamāloke lolatā syāt kutūhalam sā° ṭa° ukte 4 nāyakayorbhāvabhede na° . tārakā° itac . kutūhalita jātakautuke tri° . svārthe yuvā° aṇ . kautūhala kautuke na° amaraḥ .

kutṛṇa na° . kugatisa° . (pānā) kumbhyām śabdara° .

kutonimitta tri° kutaḥ kiṃ nimittaṃ yasya kim + prathamārthe tasil ba° va° . kinnimitte kiṃhetuke . kutonimittaḥ śokaste rāmā° .

kutra avya° kim + saptamyāḥ tral--kimaḥ kuḥ . kasminnityarthe praśnaviṣaye ākṣepaviṣaye ca adhikaraṇe hā sītā kena nītā mama hṛdayagatā kena vā kutra dṛṣṭo mahānāṭa° kutrāśiṣaḥ śrutisukhā mṛgatṛṣṇirūpāḥ bhāga° 7 . 9 . 25 . tato bhavārthetyap . kutratya kasminbhave tri° kasyāpi kutratya ihāpi kasmāt bhāga° 5 . 10 . 20 .

kutracit avya° kutra + cit mugdha° . kvacidityarthe asākalyena kasmit deśe kāle vetyarthe . asurebhyobhayaṃ nāsti yuṣmākaṃ kutracit kvacit bhā° va° 142 a° . kutracit deśe kvacit kāle ityarthaḥ . pā° amaramate padadvayamiti bhedaḥ . viśiṣṭaṃ kutracidvījaṃ strīyonistveva tu kutracit manuḥ . cana . kutracana tatrārthe avya° .

kutsa nindane curā° ātma° saka° seṭ . kutsayate acukutsata kutsayām babhūva āsa cakre . katasayamānaḥ kutsayitvā saṃ kutsya . kutsyaḥ kutsitaḥ kutsanaṃ kutsā kutsaḥ . kutsanā . karmaṇi kutsyate akutsi akutsiṣātāmakutsayiṣātām vahatkutsamārjanena śatakratuḥ ṛ° 1 . 63 . 3 . kutsāyaśuṣmamaśūṣam ṛ° 4 . 16 . 42 kutsitāni kutsanaiḥ pā° . kutsakaḥ . parivittiḥ parīvettā brahmaghnoyaśca kutsakaḥ bhā° śā° 340 a° . yadā'śrauṣaṃ karṇa māsādya muktaṃ nāvaghītbhīmaṃ kutsayitvā vacobhiḥ bhā° ā° a° nāstikyam vedanindāñca devatānāñca kusanam manuḥ . naitacchatacchakyaṃ tvayā veddhuṃ lakṣyamityeva kutsayan bhā° ā° 5286 ślo° . atra parasmaipadamārṣam

kutsa pu° kutsayate saṃsāraṃ kutsa--ac . 1 ṛṣibhede tasyāpatyam ṛṣyaṇ . kautsa tadapatye puṃstrī kautsaḥ prapede varatantuśiṣyaḥ raghuḥ . vahuṣu tasya atribhṛgu kutmeti pā° luk . kutsāḥ tadapatyeṣu . kṛ--bā° sa pṛṣo° . 2 kurvati tri° . kutsāete haryaśvāya ṛ° 7 . 25 . 5 . kutsāḥ kurbāṇāḥ . karoteḥ kutsaśabdaniṣpattiḥ bhā° . tataḥ pakṣā° caturarthyāṃ phak . kautsāyana tannirvṛttādau tri° .

kutsakuśikikā strī kutsānāṃ kuśikānāṃ ca maithunam dvandvādvunvairamaithunayoḥ pā° maithune vun . kutsagotrāṇāṃ kuśikagotrāṇāñca strīpuṃsāṃ maithune .

kutsana na° kutsa--bhāve lyuṭ . 1 nindane devatānāñca kutsanam manuḥ . kutsyate 'nena karaṇe lyuṭ . 2 nindāsādhanadharme upacārāt 3 tadyukte tri° . kutsitāni kutsanaiḥ pā° . vaiyākaraṇakhasūciḥ . praśnavismaraṇārthakhasūcitvena dharmeṇa vaiyākaraṇasya nindanāttādṛśadharmasya kutsanatvam tadvattvācca khasūcakasya tathātvam .

kutsalā strī kutsa--karmaṇi bā° kalac kutsaṃ nindāṃ lāti lā--ka vā . nīlīvṛkṣe śabdaca° . tasya krayavikrayayoḥ ninditatvāt tathātvam nīlīśabde vivṛtiḥ .

kutsā strī kutsa--bhāve a . nindāyām amaraḥ . gurukutsāmatiśca yā bhā° anu° 6589 ślokaḥ .

kutsita na° kutsa--karmaṇi kta . 1 kuṣṭhanāmauṣadhau (kuḍa) rājani° 2 nindite tri° kutsitāni kutsanaiḥ pā° . bhāve kta 3 nindāyām na0

kutha kleśe (koṃthapāḍā)idit bhvodi° aka° seṭ . kunyati akunthīt cukuntha kunthyāt

kutha pūtigandhe divā° para° aka° pa° seṭ . kuthyati akothīt . pranikuthyati ṇici kothayati (poṃthā) nikhanane . tasya pūtibhāvasādhanatvāttathātvam . aprakāśe deśe kothayet suśrutaḥ .

kutha puṃstrī° kutha--pūtībhāve ka kuntha--niṣkarṣe--ka nalopovā . kuthā 1 kanthā samākhyātā kuthaḥ syāt 2 karikambalam . kuthaḥ 3 kugaḥ kuthaḥ 4 kīṭaḥ 5 prātaḥsnāyī dvijaḥ kuthaḥ, ityukte ṣvarthabhedeṣu liṅgabhedastu rūpabhedādunnevaḥ . kuthena nāgendramivendravāhanam . ākṣiptaketukuthasainyagajacchalena māghaḥ . śataśaśca kuthāṃstatra siṃhalāḥ samupāharan bhā° sa° 51 a° . hastikambale puṃstrī amaraḥ . mahatyā kuthayāstīrṇāṃ pṛthivīlakṣaṇāṅkayā rāmā° . tatra kuśe śādvaleṣu yadāśiśye vanānte vanagocarā . kuthāstaraṇatalpeṣu kiṃ syāt sukhataraṃ tataḥ rāmā° .

kuthuma pu° sāmavedaśākhābhede . taṃ vetti ini . kuthumin aṇ vā . kauthuma tacchākhāṣyāyini . sāmavedaśabde vivṛtiḥ . kuthuminā proktamadhīyate aṇ nāntasya ṭilope sabrahmacāripīṭhasarpisamāpikuthumītyādi vā° ṭilopaḥ . kauthuma tatproktādhyāyiṣu bhūmni tri° .

kuthodarī strī kumbhakarṇapautryāṃ nikumbhaduhitari . sā ca kalkinā hatā yathāha kalkipu° 16 a0
     munaya ūcuḥ . śṛṇu viṣṇuyaśaḥputra! kumbhakarṇātmajātmajā . kuthodarīti vikhyātā gaganārdhasamutthitā .. kīlakañjasya mahiṣī nikañjajananī ca sā . himālaye śiraḥ kṛtvā pādau ca niṣadhācale .. śete stanaṃ pāyayantī nikañjaṃ prasnutastanī . tasyā niśvāsavātena vivaśā vayamāgatāḥ .. daivenaiva samānītāḥ prāptāstava padāmbujam . munayo rakṣaṇīyāste rakṣaḥsu ca vipatsu ca .. iti teṣāṃ vacaḥ śrutvā kalkiḥ parapurañjayaḥ . menāgaṇaiḥ parivṛto jagāma himavadgirim . ityupakramya tayā saha yuddhe sasainyakalkestadudaraveśamupavarṇyya kalkiḥ kamalapatrākṣaḥ surārātinisūdanaḥ . vāṇāgnicelacarmabhyāṃ kambalairyānadārubhiḥ . prajvālyodaramadhyena karavālaṃ samādade .. tena khaḍgena mahatā kukṣiṃ nirbhidya bandhubhiḥ . balibhirbhrāṣṭabhirvāhairvṝtaḥ śastrāstrapāṇibhiḥ . vahirvabhūva sarveśaḥ kalikaḥ kalkavināśanaḥ . sahasrākṣo yathā vṛttakukṣiṃ dambholineminā .. yonirandhrādgajarathāsturagāścābhavat bahiḥ . nāsikākarṇavivarāt ke'pi tasyā vinirgatāḥ . te nirgatā statastasyāḥ sainikā rudhirokṣitāḥ . tāṃ vivyadhurniḥkṣipantīṃ tarasā caraṇau karau .. mamāra sā bhinnadehā bhinnakukṣiśirodharā .

kuda mithyoktau cu° saka° ubha° seṭ . kodayati te . acūkudat . dhātupāṭhaḥ .

kudāla pu° kuṃbhūmiṃ dalati dala--bhedane aṇ upa° sa° . kuddāle (kodāla) ramānāthaḥ .

kudina na° koḥ pṛthivyāḥ bhramaṇena dinam . 1 sāvanadine . taduktaṃ sū° si° . odayādodayaṃ bhānoḥ sāvanaṃ tat prakīrtitam . sāvanāni syuretena yajñakālavidhistu taiḥ sūryasyodayādudayakālamārabhyāvyavahitodayakālaparyantaṃ yat kālātmakaṃ tat sāvanaṃ mānajñairuktam . etenodayadbayāntarātmakakālasya gaṇanayā sāvanāni vasudvyaṣṭādrītyādinā madhyamādhikāroktāni bhavanti . tadvyavahāramāha . yajñakālavidhiriti yajñasya yaḥ kālastasya gaṇanā taiḥ sāvanaiḥ . tukāro'nyamānanirāsārthakaivakāraparaḥ raṅganā° . nirupapadasāvanadinasya sūryasaṃvandhisāvanadinaparatvaṃ yuge tatsaṃkhyā ca tatraiva darśitā yathā odayādodayaṃ bhānorbhūmisāvanavāsarāḥ .. nanu bhodayā bhagaṇairityādinā pūrbaṃ sarveṣāṃ sāvanadivasā uktā ityatra kasya grāhyā ityataḥ sūryasāvanasvarūpakathanacchalenottaramāha . odayāditi . sūryasyodayakālamārabhyāvyavahitatadudayakālaparyantaṃ yaḥ kālaḥ sa eko divasaḥ . iti ye divasāste bhūmisāvanavāsarāḥ . bhūdivasā udayasya bhūsambandhenāvagamāt sāvanadivasāścetyarthaḥ . tathā ca nirupapadasāvanabhūmiśabdābhyāṃ sūryasya vāsarā eva nānyeṣāṃ sopapadatvābhāvāditi bhāvaḥ raṅganā° . te kiyanta ityatastatpramāṇamāha vasudvyaṣṭādrirūpāṅka saptādritithayoyuge sū° si° . aṣṭāśvigajasaptabhūgonagasaptapañcabhūmitā 1577917828 yuge sūryasāvanadivasāḥ raṅganā° . si° śi° anyathoktaṃ yathā bhūdināni śaravedabhūpagosaptasaptatithayo'yutāhatāḥ 1577919450000 . bhabhramāstu bhagaṇairvivarjitā yasya tasya kudināni tāni vā si° śi° . eṣāmupapattiḥ prāgevoktā . ekasmin ravivarṣe yāvanto bhabhramāḥ syustāvanta evaikonā ravisāvanadivasā bhavanti . yato raviḥ prāggatyā ekaṃ paryāyaṃ gataḥ . ato bhagaṇasaṃ khyayonā bhabhramāḥ kvahā bhavanti . evamanyeṣāmapi grahāṇāṃ kudināni syurityupapannam prami° . inodayadvayāntaraṃ tadarkasāvanaṃ dinam . tadeva medinīdinaṃ bhavāsarastu bhabhramaḥ iti siddhāntaśiromaṇiḥ . inodayadvayāntaramiti . arkodayayorantaraṃ yat tadarkasāvanaṃ dinam . tadeva kuṭinasaṃjñaṃ jñeyam . ato'pi pūrvavanmāsavarṣādikalpanā . atrārkagrahaṇamupalakṣaṇa tenānyeṣāmapi grahāṇāṃ tadudayadvayāntaraṃ tatsāvanamiti prami° .
     taddivasasya kāryaviśeṣe ādartavyatāmāha sū° si0sūtakādiparicchedo dinamāsābdapāstathā . madhyamā grahabhuktistu sāvanenaiva gṛhyate . sūtakaṃ janmamaraṇasambandhi . ādipadagrāhyaṃ cikitsitacāndrāyaṇādi tasya paricchedo nirṇayaḥ . dināghipamāseśvaravarṣeśvarāḥ . tathā--samuccaye . grahāṇāṃ gatirmadhyamā . tukārāt sphuṭagaternirāsaḥ tasyāḥ pratikṣaṇaṃ vailakṣaṇyāddinasambandhasyābhāvāt . etena spaṣṭagatyā spaṣṭagrahasya cālanaṃ nirastaṃ sthūlatvāditi sūcitam . sāvanamānena . evakārādanyamānanirāsaḥ prami° . prāyaścittaṃ sūtakādyaṃ cikitsā yajñādyevaṃ karma vārādikaṃ ca . śāstre tvasmin khecarāṇāṃ ca cārā vijñātavyāḥ sāvanāt bhāskarīyāt śrīpatiḥ .. kuvāsarabhūmidinādayo'pyatra . 2 jyotiṣaniṣiddhe dine ca

kudṛṣṭi strī kutsitā dṛṣṭiḥ jñānam . vedabāhyatārkika kalpanāyām . yā vedavāhyāḥ smṛtayo yāśca kāśca kudṛṣṭayaḥ manuḥ .

kudeha pu° kutsitodeho'sya . 1 kavere 2 kutsitadehayukte tri° . kugatisa° 3 kutsite dehe pu° . kudehamānāhividaṣṭadṛṣṭeḥ bhāga05 . 12 . 3 .

kuddāra pu° kuṃpṛthvīṃ dārayati dṛ--vidāre aṇ pṛṣo° . 1 kuddālebhūmividāraṇājjāte 2 kovidāravṛkṣe amaraṭīkā .

kuddāla pu° kuṃ bhūbhiṃ dalati dala--aṇ upa° sa° pṛṣo° . covidāre vṛkṣe amaraṭī° 2 bhūbhidāraṇāstre (kodāla) medi° . samāsādya bilaṃ taccāpyakhanan sāgarātmajāḥ . kuddālai rhreṣukaiścaiva samudraṃ yatnamāsthitāḥ bhā° va° 107 a° . kuddālaṃ dātrapiṭakaṃ prakīrṇaṃ kāṃsyabhājanam bhā° śā° 228 a° . hastyādi° bahuvrīhau etatpūrvasya pādasya nāntyalovaḥ kuddālapādaḥ . svārthe ka . kuddālaka tatrārthe .

kudmala na° kudmala + pṛṣo° . vikāśonmukhe puṣpamukule amaraṭī0

kudya na kuda--kyap . bhittau amaraṭīkā .

kudra mithyoktau idit cu° ubha° saka° seṭ . kundrayati acukundrat . pranikundrayati nopadhakaraṇenaiveṣṭasiddhau iditkaraṇaṃ svarārthama .

[Page 2097b]
kudraṅka pu° kutsitaḥ raṅkaścihnamasya pṛṣo° . mañcoparisthe maṇḍape trikā° .

kudraṅga pu° kutsitoraṅgoyatra pṛṣo° . mañcakoparisthe maṇḍape hārā0

kudrava pu° kuṃ bhūmiṃ dravati drāvayati dru--antarbhūtaṇyarthe--ac . kodrave dhānyabhede (kodo) bharataḥ .

kudri pu° ṛṣibhede tasyāpatyaṃ gṛṣṭyā° ḍhañ . kaudreya tadapatye puṃstrī° .

kudhānya sa° kutsitaṃ dhānyaṃ kugatisa° . kutsite dhānyabhede sa ca suśrute guṇasahitodarśitoyathā koradūṣakaśyāmākanīvāraśāntanutuvarakoddālakapriyaṅgumadhū likānāndīmukhakuruvindagavedhukāvarukatīnaparṇīmukundakaveṇuyavaprabhṛtayaḥ kudhānyaviśeṣāḥ .. uṣṇāḥ kaṣāyamadhurā rūkṣāḥ kaṭuvipākinaḥ . śleṣmaghnā baddhaniṣyandā vātapittaprakopaṇāḥ . kaṣāyamadhurāsteṣāṃ śītapittāpahāḥ smṛtāḥ . kodravaśca sanīvāraḥśyāmākaśca saśāntanuḥ . kṛṣṇā raktāśca pītāśca śvetāścaiva priyaṅgavaḥ . yathottaraṃ pradhānāḥ syūrūkṣāḥ kaphaharāḥ smṛtāḥ . madhūlī madhurā śītā snigdhā nāndīmukhī tathā . viśoṣī tatra bhūyiṣṭhaṃ varakaḥ samukundakaḥ . rūkṣā veṇuyavā jñeyā vīryoṣṇāḥ kaṭupākinaḥ . baddhamūtrāḥ kaphaharāḥ kaṣāyā vātakopanāḥ

kudhra pu° kuṃ pṛthivīṃ dhārayati dhṛ--mūlavibhujādi° ka 6 ta° . mahīdhre parvate halā° .

kunaka puṃstrī karaṭe striyāṃ jātitvāt ṅīṣ .

kunakha pu° kutmito nakho'tra . suśrutokte rogabhede (kuni) tallakṣaṇaṃ tatraivoktaṃ yathā . abhighātāt praduṣṭo yonakhoṃ rūkṣo'sitaḥ kharaḥ . bhavettu kunakhaṃ vidyāt kulīnamiti saṃjñitam . kunakhe vidhirapyeṣa suśru° . 6 va° . kutsitanakhayukte tri° striyāṃ svāṅgatvāt vā ṅīṣ .

kunakhin tri° kunakho rogo'styasya ini . kunakharogayukte saca rogo bhuktāvaśiṣṭasuvarṇasteyarūpajanmāntarīṇa mahāpātakacihnaṃ yathāha viṣṇuḥ atha narakānubhūtaduḥkhānāṃ tiryaktvamuttīrṇānāṃ mānuṣye lakṣaṇāni bhavanti kuṣṭhyatipātakī, brahmahā yakṣmī, surāpaḥ śyāvadantakaḥ, suvarṇahārī kunakhī gurutalpagoduścarmā . kunakhī śyāvadantaśca dvādaśarātraṃ caritvā taddantanakhāvuddhareyātām viṣṇuḥ . striyāṃ ṅīp . saca rogaḥ garbhāvasthāyāṃ māturdoṣabhedājjāyate tadukte suśrute divāsvapantyāḥ svāpaśīlo'ñjanādandho rodanāt vikṛtadṛṣṭiḥ snānānulepanāt duḥkhaśīlastailābhyaṅgāt kuṣṭhī nakhāvakartanāt kunakhītyādi . kunakhī ca śrāddhakāle varjanīyaḥ yathāha manuḥ varjyāḥsyurhavyakavyayoḥ . preṣyo grāmasya rājñaśca kunakhī śyāvadantakaḥ . durvarṇaḥ kunakhī kuṣṭhī māyāvī kuṇḍagolakau, varjanīyāḥ prayatnena bhā° va° 199 . śrāddhe varjanīyoktau .

kunaṭa pu° kutsitaṃ naṭati--naṭa--ac . 1 śyonākabhede rājani° gaurā° ṅīṣ . kunaṭī 2 manaḥśilāyām amaraḥ 3 vanyāke rājani° . kutsitonaṭaḥ kuga° sa° . 4 kutsite naṭe pu° .

kunalin pu° īṣat nalo'styasya ini . vakavṛkṣe trikā° . tasya phaleṣu īṣannalākāratvāttathātvam .

kunaha(ṭa) pu° kūrmavibhāge vṛha° saṃ° aiśānyāmukte 1 deśabhede aiśānyāṃ merukanaṣṭarājyetyupakrame bhallopanīlajaṭāsurakunaha(ṭa)khasakucikākhyāḥ iti tatroktatvāt . ku + naha--ac . 2 kutāsatabagdhake tri° .

kunātha pu° kutsitonāthaḥ . 1 kutsitapālake . kunāthasyājitātmano yathā sārthasya bhāga° 5 . 14 . 4 . hatāsmyahaṃ kunāthena napuṃsā vīramāninā bhāga° 9 . 14 . 4 . kupālakakupatyādayo'pyatra . kornāthaḥ . 2 mahīnāthe rājani pu° .

kunābhi pu° īṣat nābhiriva āvartavattvāt . 1 vātamaṇḍalyām (ghurṇāvātāsa) trikā° . 2 nidhibhede hemaca° .

kunāmat tri° kutsitaṃ prātarasmaraṇīyaṃ nāmāsya . atikṛpaṇe striyāṃ vā ḍāp ṅīp . tasyāpatyaṃ bāhvā° iñ . kaunāmi tadapatye puṃstrī° . tasyedam kāśyā° ṣṭhaññiṭhau . kaunāmika tatsambandhini tri° ṣṭhañi striyāṃ ṅīṣ ñiṭhi ṭāp iduccāraṇārthaḥ iti bhedaḥ .

kunāśaka pu° īṣat nāśayati sparśanāt naśa--ṇicṇvul . durālabhāyām yavāse (ālkusī) amaraḥ .

kuniṣañja pu° daśamamanoḥ putrabhede . daśame tvatha paryāye dvitīyasyāntare manoḥ ityupakrame manoḥ sutauttamājāśca kunipañjaśca vīryavān harivaṃ° 7 a° .

kunca vakraṇe anādare ca bhvā° para° saka° seṭ . kuñcati akuñcīt cukuñca cukuca(ñca)tuḥ . kuñcanam ā + saṅkocane ākuñcati maṃkocayati . vi prasāraṇe . vikuñcati prasārayati saṅkucitaḥ ṇic ākuñcitaḥ ākuñcitasavyapādam bhaṭṭiḥ .

kunta pu° kuṃ bhūmittimunatti unda--bā° ta śakandhvā° . gabedhu kāyāṃ (gaḍagaḍe) 1 dhānyabhede . 2 prāsāstre ca medi° . 3 kṣudrakīṭabhede (ukun) kuntalaḥ . 4 caṇḍabhāve viśvaḥ . kuntāstralakṣaṇaṃ hemā° parikha° lakṣaṇasamuccaye uktaṃ yathā uktā kuntotpattiranantaraṃ kuntadravyaṃ vakṣyate veṇurvetraṃ vilvaścandano vardvanaṃ śiśaṃpā khadirodevadārurghaṇṭārohaśceti kuntasya daṇḍadravyāṇi tatra saptahastapramāṇaḥ śreṣṭhaḥ . ṣaḍbhirhastairmadhyamaḥ . pañcahastaśca nikṛṣṭo bhavati lohasyākārau dvau bhavataḥ ekaṃ puṣkalāvartakaṃ dvitīyaṃ cīnotthitaṃ tattu tīkṣṇaṃ, yattu puṣkalāvartakaṃ tallohaṃ mṛdu . tayostviyaṃ parīkṣā yattāḍitaṃ nadati tattīkṣṇaṃ yanniḥśabdaṃ tatmudu, nipāte yadbhidyate tattīkṣṇaṃ, yannamati tatpuṣkalāvartaṃ mṛdu . tatra cīnodbhavaṃ bhavatyapraśastaṃ puṣphanāvartakameva praśasyate . kuntasya phalaṃ ca mṛdunā lohena kartavyaṃ tīkṣṇena lohena dhārā kāryā tayoralābhe śeṣāṇi lāhāni śodhayitvā kuntaphalaṃ taiḥ kārayet . tatra sapraparṇaśākakharjūrīvetrakaravīravesthūnāṃ tālaphalakayoḥ ketakyāḥ sruhyā vā patrākāraḥ kuśāgrasya sannibhaśca . tathā karṇasaṃsthānaṃ vā kartavya tacca nirvraṇaṃ manodṛṣṭiharantokṣṇaṃ śubhañca śreṣṭhaṃ ṣoḍaśāṅgulāyāmaṃ, madhyamaṃ caturdaśāṅgulāyāmamadhamaṃ dvādaśāṅgulaṃ bhavati . aṅgalavistāraṃ sārdhāṅgulavistāraṃ dvyaṅgulavistārañca kramādbhavati . dviyavavaipulyaṃ sārdvaikayavavaipulyamekayavavaipulyañca . tatra ślokāḥ . veṇvādidumajātīnāṃ kāryo daṇḍaḥ saca tridhā . saptaṣaṭpahalaśca uttamo madhyamo'dhamaḥ . tasyākārau ca dvau syātāṃ sacīnaṃ puṣkalaṃ tathā . tatraikatīkṣṇaṃ lohasya dvitīyaṃ mṛdunastathā . tat phalaṃ mṛdulohena dhārā tīkṣṇena kārayet . saptaparṇādipratrāṇāṃ samākāraṃ phalaṃ bhavet . ṣoḍaśāṅgulamāyāmodvyaṅgulañcāpi vistṛtam . yavadvitayavaipulyaṃ śreṣṭhaṃ kuntaphalaṃ bhavet . madhvamādhamayorhānirdvyaṅgulārdhāṅgulaṃ kramāt . āyāne vistṛte vatsa . vaipulye ca yathākramam . suśabdatvaṃ mṛdugandhatvaṃsupītatvaṃ varṇapajitatvañceti phalaguṇāḥ . campakotpalacandanāgurupadmośīrapatrarasānāṃ sugandhidānām bhavati phalasya gandhasaṃpat . tayā yuktaṃ phalamatikramyāpi rūpaṃ pūjitaṃ bhavati vasāgandhi matsyagandhi gomūtragandhi durgandhi ca ninditaṃ bhavati . madhuraṃ yadyayavāmlaṃ yatkaṣāyaṃ bhavati tallakṣmīpravardhanaṃ, yallavaṇaṃ kaṭukaṃ tiktaṃ vāpi rūkṣaṃ kṣayāvahaṃ tannirdiśet . śabdastu hiraṇyasthālīśabdavat ghaṇṭāśabdavacca praśasto, jharjharībhinnapātraśabdavadbherīḥ śabdavacca śabdo nindito bhavati . vaidūryanibhaṃ candrasamāna varṇakasammitotphalasadṛśavarṇaṃ nirmalākāśasavarṇamatasī puṣpanibhaṃ vā kuntaphalaṃ śriyaṃ bharturdadāti, madhukośasamānavarṇaṃ śyāmalohavarṇaṃ makṣikāsavarṇaṃ ninditaṃ bhavati . haṃsaśukamayūratāmracūḍaghaṭanandyāvartakūrmamatsya saritprabhā anye ca maṅgalaśaṃsinaḥ padārthāḥ kuntavraṇeṣu yadi dṛśyante tadā te dharmakāmārthasādhakāvinirdiṣṭāḥ .
     pādukīlūkapādapavāyasaścagṛdhrajambūkanigalakṛkalāsāścetyevaṃ ninditāḥ padārthā dṛśyante vraṇeṣu te dṛṣṭāḥ śriyamapaharanti vatseti vraṇalakṣaṇam . chāyā vakṣyate dhvajapatākācāmaracchatratoraṇaśivikāveśmāṅkuśavardvamānabhṛṅgāragajaturaṅgāyasmin kuntaphale dṛśyante dhautacchāyāntaragatāstaṃ kuntamapuṇyakṛtona labhante nakularkṣavṛkasūkaramahiṣavāyasolūkavalmīkādayo ye ninditāyadi kunte syurdhautavyakte tadā sa kuntaḥ śriyaṃ bhujyamānāmapi vināśayedyastādṛśaṅguntaṃ bibhṛyāt . sa badhaṃ bandhaṃ sadyolabheta tasya mahiṃṣī vā . cūlikayorvyāghranakhasya śuklāni cūrṇāni samabhāgāni kārayet . tat cūrṇitaṃ kṛtvā tena cūrṇena phale gharṣopagharṣitaṃ kuntaphalaṃ nirmalaṃ bhavati durgandhaṃ na bhavettathā malena na lipyate . tacca varmakoṣasamandvitaṃ samāhitaṃ kārayennālikābannirvraṇaṃ sudṛḍhā yāmena anubandhena suśliṣṭaiśchādairvalakṣakaiḥ suvarṇamaye rajata maye vā varmaṇi ratnālaṅkṛtairnalikā śliṣṭā kartavyā . skandhedṛḍhaparigrahaśca tathācoktaṃ kuntasya kartavyaṃ nalikāsahajaṃ vā . nalikā cātra pramāṇataḥ śriṣṭā kāryā harītakīsadṛśantālaphalasamānaṃ vilvaphalākāraṃ kakubhakapitthaphalasadṛśaṃ vā vṛttamaṣṭāsraṃ vā kalaśāmalakākāraṃ vā bhavati sarvopaska rānvitaṃ kuntāyudhaṃ ṣaṣṭipalaṃ śreṣṭhaṃpañcāśatpalaṃ madhyamaṃ catvāriṃśatpalaṃ nikṛṣṭamiti prabalaripuvināśakaṃ kriyānvitañca kuntaṃ kārayennatu syapramāṇādadhigauravaṃ, yo hi kāyasārasya balamaviditvā kuntamāyudhamāvahet sādikastasyājīrṇamajānataḥ puruṣaṃsyevāti bhuktamaśanaṃ kuntāyudhaṃ viṣībhavati . ityauśanase kuntalakṣaṇam kuntāḥ praviśantītyatra kuntadhārisi lakṣaṇetyālaṅkārikāḥ . śaktikuntadhvajarathāvājivāraṇagodṛṣāḥ suśru° . śakti kuntādyāyudhānīti muśrutaḥ .

kuntala pu° kuntaṃ kṣudrakīṭaṃ (ukuṇa) lāti lā--ka . 1 keśe kāpi kuntalasaṃvyānasaṃyamavyapadeśataḥ . bāhumūlaṃ stanau nābhipaṅkajaṃ darśayet skuṭam sā° da° . tadāva kāratvāt 2 hrīvere ca amaraḥ . kuttalākāraṃ keśāgrākāraṃ lāti lā--ka . 3 yave 4 caṣake pānapātre 5 lāṅgale ca viśvaḥ . 6 dhruvakabhede varṇaiḥ ṣoḍaśabhiḥ kāryaḥ kuntalo laghuśekharaiḥ . śṛṅgāre ca rase prokta ānandaphaladāyakaḥ iti saṃgītadāmo° . kāmagiriṃ samārabhya dvārakāntaṃ maheśvari! . śrīkuntalābhidhodeśaḥ kathitaḥ pūrbasūribhiḥ śaktisaṅgamatantrokte 7 deśabhede pu° bhūmnisnātā tiṣṭhati kuntaleśvarasutā vāro'ṅgarājasvasuḥ sā° da° . athāpare janapadā dakṣiṇā bharatarṣabha ityupakrame jillikāḥ kuntalāścaiva sauhṛdā nalakānanāḥ bhā° bhī° 9 a° dakṣiṇātyajanapadoktau . teṣāṃ rājā aṇ . kauntala taddeśanṛpe . bahuṣu tasya luk . kvacit ekatve'pi luk . ākarṣaḥ kuntalaścaica mālavāścāndhrakāstathā . drāviḍāḥ siṃhalāścaiva rājā kāśmīrakastathā bhā° sa° 1 a° . te abhijano'sya aṇ . kauntala pitrādikrameṇa taddeśavāsini . bahuṣu tasya luk .

kuntalavardhana pu° kuntalān vardhayati vṛdha--ṇic--lyu . bhṛṅgarāje (bhīmarāja) rājani° . tadrasasevanena hi keśavṛddhiriyi vaidyakaprasiddhiḥ .

kuntalikā strī kuntalāgrākāro vidyate'syāḥ ṭhan ata ittvam . dadhyādicchedatyāṃ 1 churikābhede pālikāyāma hārā° . 2 bālānāmauṣadhau (bālā) strī suśrutaḥ . yathā kuntalikākuraṇṭikāprabhṛtānītyupakrame svādupākarasāḥśītāḥ kaphaghnāścātipittalāḥ . lavaṇārdrarasārūkṣāḥ sakṣārāḥ vātalāḥ sarāḥ . svādutiktā kuntalikā .

kuntalośīra na° kuntala ivośīram . (vālā) nāmoṣadhau rājani° .

kuntāpa pu° . 1 vaidike ṛcāṃ pāṭhaprakārabhede tatprakāraḥ āśva° śrau° 8 . 3 . 7 . 8 . 9 . sū° darśitoyathā tasmādūrdhvaṃ kuntāpam sū° tasmādvṛpākaperūrdhvaṃ kuntāpaṃ śaṃset . tasmādūrdhvamiti vacanāt mādhyandine vṛṣākapau praviṣṭe tadanantaraṃ kuntāpaḥ syādasati praveśe tṛtīyasavane'pi tasya praveśo nāstīti gamyate nārā° vṛ° . tasyāditaścaturdaśavigrāhaṃ ninardya śaṃseta sū° . tasya kuttāpasyāditaścaturdaśa ṛco vigṛhya ninardo'yamapūrva iti tasyāḥ svarūpanidarśanamāha vṛ° . tṛtīyeṣu pādeṣūdāttamanudāttaparaṃ yat prathamaṃ tannimardet mū° tṛtīyeṣu pādeṣvādito yadakṣaraṃ tadanudāttīkṛtya brūyāt . etaduktaṃ bhavati tṛtīyeṣu prathamamādita ityarthaḥ . ādito ye dve akṣare tayoḥ pūrbamanudāttaṃ, tasmāt praraṃ dvitīyam udāttaṃ yathā bhavet tathā ninardet, nitarāṃ brūyādityarthaḥ . tadevamuccāraṇaṃ ninardaśabdenocyata ityarthaḥ nārāyaṇavṛttiḥ . udarābhyantarasthite 2 antrabhede na° . udaramekaviṃśaṃ viṃśatirvā antarudare kuntāpānyudaramekaviṃśaṃ tasmādudaramekabiṃśaḥ śata° vrā° 12 . 2 . 4 . 12 . atha yatkuntāpamāsīt yo majjā sa sārdhaṃ samabhavat tatraiva 13 . 4 . 4 . 8 .

kunti pu° bhūmni kama--jhic pṛṣo° . 1 deśabhede kuntayo'vanta yaścaiva tathaivāparakuntayaḥ bhā° bhī° 9 a° janapadoktau teṣāṃ rājā aṇ . kaunta taddeśanṛpe pu° bahuṣu tasya luk . kuntayaḥ tannṛpeṣu bhūmni . susthalāśca mukuṭṭāśca kulindāḥ kuntibhiḥ saha . sālvāyanāśca rājānaḥ bhā° sa° 13 a° . vidarbhavaṃśaje krathasya putre 3 nṛpabhede tasyāṃ vidarmo'janayat putrau nāmnā kuśakrathau ityupakrame krathasya kuntiḥ putro'bhūdrucistasyātha nirvṛtiḥ bhāga° 9 . 3 . 2 . kunteḥ sakhyuḥ pitā śūrohyaputrasya pṛthāmadāt tatraiva 24 a° 19 ślo° . kārtakau° surāṣṭreṇa sahadva° prakṛtisvaraḥ

kuntibhoja pu° kuntisaṃjñako bhojaḥ bhojadeśādhipaḥ . pṛthāpitari kuntisaṃjñake bhejarāje nṛpabhede pṛthāṃ duhitaraṃ vavre kuntistāṃ kurunandana! . śūraḥpūjyāya vṛddhāya kuntibhojāya tāṃ dadau harivaṃ° 35 a° .

kuntisutā strī 6 ta° . vasudevabhaginyāṃ kuntibhojāya pitrā śūreṇa dattakatvena dattāyāṃ pṛthāyām . kuntīśabde vivṛtiḥ kuntitanayādayo'pyatra strī .

kuntī strī vasudevabhaginyāṃ kuntibhojadattakasutāyāṃ pṛthā yām yudhiṣṭhirādimātari tatkathā yathā mahiṣyāṃ jajñire śūrādbhojyāyāṃ puruṣā daśa ityupakrame vasudevādyutpattimuktvā pañca cāsya varāṅganāḥ . pṛthukīrtiḥ pṛthā caiva śrutadevī śrutaśnavāḥ . rājādhidevī ca tathā pañcaitā vīramātaraḥ . pṛthāṃ duhitaraṃ vavre kuntistāṃ kurunandana! . śūraḥ pūjyāya vṛddhāya kuntibhojāya tāṃ dadau . tasmāt kuntīti vikhyātā kuntibhojātmajā pṛthā harivaṃ° 35 . ityuktvā pṛthāṃ duhitaraṃ cakre kuntistāṃ pāṇḍurāvahat harivaṃ° 35 a° uktam .

kuntītanaya pu° 6 ta° . kuntyāṃ dharmādito jāteṣu 3 yudhiṣṭhirādiṣu triṣu sūryā jāte 4 karṇe ca . tatkathā yathā yasyāṃ (kuntyām) sa dharmavidrājā dharmājjajñe yudhiṣṭhiraḥ . bhīmasenastathā vātādindrāccāpi dhanañjayaḥ harivaṃ° 35 a° . karṇotpattikathā bhā° ā° 111 a° yathā śūro nāma yaduśreṣṭho vasudevapitā'bhavat . tasya kanyā pṛthā nāma rūpeṇāpratimā bhuvi . pitṛsvasrīyāya sutāmanapatyāya bhārata! . agryamagre pratijñāya khasyāpatyaṃ sa satyavāk . agrajāmatha tāṃ kanyāṃ śūro'nugrahakāṅkṣiṇe . pradadau kuntibhojāya sastā sakhye mahātmane . niyuktā sā piturgehe brāhmaṇātithipūjane . ugraṃ paryacarattatra brāhmaṇaṃ śaṃsitavratam . nigūḍhaniścayaṃ dharme yaṃ taṃ durvāsasaṃ viduḥ . tamugraṃ śaṃsitātmānaṃ sarvayatnairatoṣayat . tasyai sa pradadau mantramāpaddharmānvavekṣayā . abhicārādibhiryuktamabravīccaiva tāṃ muniḥ . yaṃ yaṃ devaṃ tvametena mantreṇāvāhayiṣyasi . tasya tasya prasādena tava putro bhaviṣyati . tathoktā sā tu vipreṇa kuntī kautūhalānvitā . kanyā satī devamarkamājuhāva yaśasvinī . sā dadarśa tamāyāntaṃ bhāskaraṃ lokabhāvanam . vismitā cānavādyāṅgī dṛṣṭvā tanmahadadbhutam . tāṃ samāsādya devastu vivasvānidamabravīt . ayamasmyasitāpāṅgi . brūhi kiṃ karavāṇi te . kuntyuvāca . kaścinme brāhmaṇaḥ prādādvaraṃ vidyāñca śatruhan! . tadvijijñāsayāhvānaṃ kṛtavatyasmi te vibho! . etasminnaparādhe tvāṃ śirasāhaṃ prasādaye . yoṣito hi sadā rakṣyāḥ svaparādhe'pi nityaśaḥ . sūrya uvāca . vedāhaṃ sarvamevaitat yaddurvāsā varaṃ dadau . saṃtyajya bhayameveha kriyatāṃ saṅgamo mama . amoghaṃ darśanaṃ mahyamāhūtaścāsmi te śubhe! . vṛthāhvāne'pi te bhīru! doṣaḥ syānnātra saṃśaya . vaiśampāyana uvāca . evamuktā bahuvidhaṃ sāntvapūrbaṃ bivasvatā . sā tu naicchadvarārohā kanyāhamiti bhārata! . bandhupakṣabhayādbhītā lajjayā ca yaśasvinī . tāmarkaḥ punarevedamavravīdbharatarṣabha! . matprasādānna te rājñi! bhavitā doṣa ityuta . evamuktvā sa bhagavān kuntirājasutāṃ tadā . prakāśakartā tapanaḥ sambabhūva tayā saha . tatra vīraḥ samabhavat sarvaśastrabhṛtāṃvaraḥ! āmuktakavacaḥ śrīmān devagarbhaḥ śriyānvitaḥ . sahajaṃ kavacaṃ bibhrat kuṇḍaloddyotitānanaḥ . ajāyata sutaḥ karṇaḥ sarvalokeṣu viśrutaḥ . prādācca tasya kanyātva punaḥ sa paramadyutiḥ . dattvā ca tapatāṃ śreṣṭho divamācakrame tataḥ . dṛṣṭvā kumāraṃ jātaṃ sā vārṣṇeyī dīnamānasā . ekāgraṃ cintayāmāsa kiṃ kṛtvā sukṛtaṃ bhavet . gūhamānāpacāraṃ sā bandhupakṣabhayāttadā . utsasarjakumāraṃ taṃ jale kuntī mahābalam . yudhiṣṭhirādutpattistatraiva 122 . 123 a° yathā evamuktā tataḥ kuntī pāṇḍuṃ parapurañjayam . pratyuvāca varārohā bhartuḥ priyahite ratā . pitṛveśmanyahaṃ bālā niyuktā'tithipūjane . ugraṃ paryacarantatra brāhmaṇaṃ śaṃsitavratam . nigūḍhaniścayaṃ dharme yantaṃ durvāsasaṃ viduḥ . tamahaṃ śaṃsitātmānaṃ sarva yatnairatoṣayam . sa me'bhicārasaṃyuktamācaṣṭa bhagavān varam . mantrantvimañca me prādādabravīccaiva māmidam . yaṃ yaṃ devaṃ tvametena mantreṇāvāhayiṣyasi . akāmo vā sakāmo vā vaśaṃ te samupaivyati . tasya tasya prasādātte rājñi! putro bhaviṣyati . ityuktāhaṃ tadā tena pitṛveśmani bhārata! . brāhmaṇasya vacastathyaṃ tasya kālo'yamāgataḥ . anujñātā tvayā devamāhvayeyamahaṃ nṛpa! . tena mantreṇa rājarṣe! yathā syānnau prajā hitā . āvāhayāmi kaṃ devaṃ brūhi satyavatāṃvara! . tvatto'nujñāpratīkṣāṃ māṃ bidvyasmin karmaṇi sthitām . pāṇḍuruvāca . adyaiva tvaṃ varārohe! prayatasva yathāvidhi . dharma māvāhaya śubhe! sa hi deveṣu puṇyabhāk . adharmeṇa na no dharmaḥ saṃyujyeta kathañcana . lokaścāyaṃ varārohe! dharmo'yamiti manyate . dhārmikaśca kurūṇāṃ sa bhaviṣyati na saṃśayaḥ . dharmeṇa cāpi dattasya nādharme raṃsyate manaḥ . tasmāddharmaṃ puraskṛtya niyatā tvaṃ śucismite! . upacārābhicārābhyāṃ dharmamāvāhayasva vai . vaiśampāyana uvāca . sā tathoktā tathetyuktvā tena bhartrā varāṅganā . abhivādyābhyanujñātā pradakṣiṇamavartataṃ . saṃvatsaradhṛte garvbhe gāndhāryā janamejaya . āhvayāmāsa vai kuntī gavrbhārthe dharmamacyutam . sā baliṃ tvaritā devī dharmāyopajahāva ha . jajāpa vidhivajjapyaṃ dattaṃ durvāsasā purā . ājagāma tato devo dharmo mantrabalāttataḥ . vimāne sūryasaṅkāśe kuntī yatra japasthitā . vihasya tāṃ tato brūyāḥ kunti! kinte dadāmyaham . sā taṃ vihasyamānāpi putraṃ dehyabravīdidam . saṃyuktā sā hi dharmeṇa yogamūrti dhareṇa ha . lebhe putraṃ varārohā sarvaprāṇabhṛtāṃ hitam . aindre (jyeṣṭhābhe) candrasamāyukte suhūrte'bhijite'ṣṭame . divāmadhyagate sūrye tithau pūrṇe'tipūjite . samṛddhayaśasaṃ kuntī suṣāva pravaraṃ sutam . jātamātre sute tasmin vāguvācāśarīriṇī . eṣa dharmabhṛtāṃ śreṣṭho bhaviṣyati narottamaḥ . vikrāntaḥ satyavāk caiva rājā pṛthvyāṃ bhaviṣyati . yudhiṣṭhira iti khyātaḥ pāṇḍoḥ prathamajaḥ sutaḥ . bhavitā prathito rājā triṣu lokeṣu viśrutaḥ . yaśasā tejasā caiva vṛttena ca samanvitaḥ . dhārmikaṃ taṃ sutaṃ labdhvā pāṇḍustāṃ punarabravīt . prāhuḥ kṣatraṃ balajyeṣṭhaṃ balaśreṣṭhaṃ sutaṃ vṛṇu . tatastathoktā bhartrā tu vāyumevājuhāva sā . tatastāmāgato vāyurmṛgārūḍho mahābalaḥ . kinte kunti! dadāmyadya brūhi yatte hṛdi sthitam . sā salajjā vihasyāha putraṃ dehi surottama! . balabantaṃ mahākāyaṃ sarvadarṣaprabhañjanam . tasmājjajñe mahābāhurbhīmo bhīmaparākramaḥ . tamapyatibalaṃ jātaṃ vāguvācāśarīriṇī . sarbeṣāṃ balināṃ śreṣṭho jāto'yamiti bhārata . idamatyadbhutaṃ cāsījjātamātre vṛkodare . yadaṅkāt patito mātuḥ śilāṃ gātrairacūrṇayat . kuntī vyāghrabhayodvignā sahasotpatitā kila . nānvabudhyata saṃsuptamutsaṅge sve vṛkodaram . tataḥ sa vajrasaṅghātaḥ kumāro nyapatadgirau . patatā tena śatadhā śilā gātrairvicūrṇitā . tāṃ śilāṃ cūrṇitāṃ dṛṣṭvā pāṇḍurvismayamāgataḥ . yasminnahani bhīmastu jajñe bharatasattama! . duryodhano'pi tatraiva prajajñe vasudhādhipa! . jāte vṛkodare pāṇḍuridaṃ bhūyoṃ'nvacintayat . kathaṃ nu me varaḥ putro lokaśreṣṭho bhavediti . daive puruṣakāre ca loko'yaṃ sampratiṣṭhitaḥ . tatra daivantu vidhinā kālayuktena labhyate . indro hi rājā devānāṃ pradhāna iti naḥ śrutam . aprameyabalotsāho vīryavānamitadyutiḥ . santoṣayitvā tapasā putraṃ lapsye mahābalam . yaṃ dāsyati sa me putraṃ sa varīyān bhaviṣyati . amānuṣānmānuṣāṃśca saṃgrāme sa haniṣyati . karmaṇā manasā vācā tasmāttapsye mahattapaḥ . tataḥ pāṇḍurmahārājomantrayitvā maharṣibhiḥ . dideśa kuntyāḥ kauravyo vrataṃ saṃvatsaraṃ śubham . ātmanā ca mahābāhurekapādasthito'bhavat . ugraṃ sa tapa āsthāya parameṇa samādhinā . ārirādhayiṣurdevaṃ tridaśānāṃ tamīśvaram . bhāryayā saha dharmātmā paryatapyata bhārata! . tantu kālena mahatā vāsavaḥ pratyapadyata . śakra uvāca . putraṃ tava pradāsyāmi triṣu lokeṣu viśrutam . brāhmaṇānāṃ gavāñcaiva suhṛdāñcārthasādhakam . durhṛdāṃ śokajananaṃ sarvabāndhavanandanam . sutaṃ te'gryaṃ pradāsyāmi sarvāmitravināśanam . ityuktaḥ kauravo rājā vāsavena mahātmanā . uvāca kuntīṃ dharmātmā devarājavacaḥ smaran . udarkastava kalyāṇi! tuṣṭo devagaṇeśvaraḥ . dātumicchati te putraṃ yathā saṅkalpitaṃ tvayā . atimānuṣakarmāṇaṃ yaśasvinamarindamam . nītimantaṃ mahātmānamādityasamatejasam . durādharṣaṃ kriyāvantamatīvādbhutadarśanam . putraṃ janaya suśroṇi! dhāma kṣatriyatejasām . labdhaḥ prasādo debendrāt tamāhvaya śucismite! . vaiśampāyana ughāca . evamuktā tataḥ śakramājuhāva yaśasminī . athājagāma devendro janayāmāsa cārjunam . kuntyā apatyaṃ ḍhak . kaunteya tadapatye kaunteya pratijānīhi gītā .

kuntha kleśe śleṣe ca kryādi° pa° aka° seṭ . kuthnāti akunthīt cukuntha pranikuthyāt .

kunthu pu° kuntha--un . bauddhabhede hemaca° kunthuraveti pāṭhāntaram .

kunda pu° kunda iva śvetatvāt, kūṃ pṛthivīṃ kaśyapāya dadāti dā--ka vā . 1 viṣṇau tasya kundopamāṅgatvāt svacchatayā sphakavannirmalatvāt śvetāraktastathā pīta idānīṃ kṛṣṇatāṃ gataḥ ityukteḥ yugāvatāre satyayuge śvetatvādvā, paraśurāmāyatāre kaśyapāya bhūmidānādvā tathātvam . yathāha harivaṃśe sarvapāpaviśuddhyarthaṃ vājimedhena ceṣṭavān . tasminyajñe mahādāne dakṣiṇāṃ bhṛgunandanaḥ . mārīcāya dadau prītaḥ kaśyapāya vasundharām . kuṃ bhūmibhunatti undaaṇ śaka0, kauteḥ avdā° dan mumac vā . 2 kundarunāmagandhadravye 3 bhramiyantrabhede (kuṃda) 4 kuverasya nidhibhede ca pu° medi° 5 karavīravṛkṣe pu° rājani° svanāmakhyāte khyāte 6 puṣpapradhānavṛkṣe puṃna° puṣpe na° amaraḥ . kundaṃ śītaṃ laghu śleṣmaśirorugvātapittahṛt bhāvapra° . kundakudmalā gradataḥ smitaiḥ māghaḥ . kundendusundararuciḥ sā° da° . śaṅkarāya na dātavyāḥ kundaśephālikājavāḥ purā° . 7 padme ca kundinī trikā° . śālmaladvīprasthe 8 varṣa parvatabhede . śālmaladvīpavarṇane bhāga° 5, 20 a° . teṣu varṣeṣvadrayo nadyaśca saptaivābhijñātāḥ surasaḥ śataśṛṅgo vāmadevaḥ kundaḥ kumudaḥ puṣpavarṣaḥ sahasrasrutiriti . viṣṇpu° tu eṣāṃ nāsāntarāṇi dṛśyante kumudaśconnataścaiva tṛtīyaśca valāhakaḥ . droṇoyatra mahauṣadhyaḥ sa caturtho mahīdharaḥ . kundastu pañcamaḥ ṣaṣṭho mahiṣaḥ saptamastathā . kumudvān parvatavaraḥ anayoḥ kalpabhedādavirodhaḥ .

kundaka pu° kunda + saṃjñāyāṃ kan . 1 kundaruvṛkṣe rājani° svārthe ka . 2 kundaśabdārthe

kundama puṃstrī° kundena mīyate śubhravarṇatvāt mā--ghañarthe ka . viḍāle trikā° striyāṃ jātitvāt ṅīṣ . tasya ca pāṇibhinnaṣaṣṭhyantāt parasya cūrṇāṃ° tatpuruṣe ādyudāttatātatra gaṇe mukunda iti pāṭhāntaram . tena saha śreṇyāditvāt tatpuruṣaḥ .

kundamālā strī granthabhede sā° da° .

kundara pu° kundavat śuddhāni dharmānubandhīni phalāni rāti dadāti rā--ka, kuṃ dharāṃ dārayati hiraṇyākṣajighāṃsayā varāharūpāvatāre dṛ--ac pṛṣo° sum . 1 viṣṇau . kumudaḥ kundaraḥ kundaḥ viṣṇusa° . kuṃ bhūmiṃ dārayati antarbhūtaṇyarthe dṛ--ac pṛṣo° . kaliṅgeṣu (kundarā) vikhyāte 2 tṛṇabhede pu° rājani° . tasya paryāyoktidvārā lakṣaṇaṃ rājani° darśitam . kaṇḍuro dīrghapatraḥ kharacchadaḥ rasālakṣetrasaṃbhūtaḥ mṛgavallabhaḥ . jñeyaṃ kundaramūlantu sthaulyaśaityopakārakam . pittātisāranāśi syāt godhanānāṃ praśasyate . balapṛṣṭikarañcaiva rājani° tadguṇā uktāḥ .

kundinī strī kundānāṃ padmānāṃ samūhaḥ khalā° ini . padmasamūhe trikā° .

kundu pu° kuṃ bhūmiṃ dṛṇāti dṛ bā° ḍu . 1 mūṣike śabdaratnā° . 2 kundurunāma gandhadravye strī .

kundura pu° kuṃ bhūmiṃ dārayati dṛ--vidāre uran pṛṣo° . kundurunāmagandhadravye bharataḥ .

kunduru puṃstrī kuṃ bhūmimunatti unda--jatrvā° ni° . svanāmakhyāte gandhadravyabhede amaraḥ . kundururmadhurastīkṣṇastikta stvacyaḥ kaṭurharet . jvarasvedagrahālakṣmīmukharogakaphānilān bhāvapra° . svārthe ka . tatraiva puṃstrī rājani° . sa ca tuśrute elādigaṇe paṭhitaḥ . sa ca gaṇo yathā
     elātagarakuṣṭhamāṃsīdhyāmakatvakpatranāgapuṣpapriyaṅguhareṇukā vyāghranakhaśukticaṇḍāsthauṇeyakaśrīveṣṭakacocacorakabālakaguggulusarjarasaturaṣkrakunda rukā'guruspṛkko śīrabhadradārukuṅkumāni punnāgakeśarañceti . elādiko vātakaphau nihanyādviṣameva ca . varṇaprasādanaḥ kaṇḍūpiṭakākoṭhanāśanaḥ .

[Page 2103a]
kupa ācchādane idit vā curā° ubha° pakṣe bhvādi° para° saka° seṭ . kumpayati te kumpati acukumpat ta akumpīt . kumpayām babhūva āsa cakāra--cakre . cukumpa . prani kumpyāt

kupa dyutau curā° ubha° aka° seṭ . kopayati te acūkupat ta . kopayām babhūva āsa cakāra cakre . kupitaḥ kopaḥ kopanam kupitvā prakupya . procuḥ prāñjalayo viprāḥ prahṛṣṭāḥ kupitatvacaḥ bhāga° 3, 16,

kupa roṣe divā° saka° pa° seṭ . kupyati irit akupat akopīt cukopa . yasmin yasmin ṛtau ye ye doṣāḥ kupyanti dehinām suśru° . tasya tadvavanaṃ śrutvā rūkṣaṃ rūkṣākṣaraṃ bahu . cukopa balināṃ śreṣṭhaḥ bhā° sa° 41 a° . kupitakapikapolakrāḍatāmrastamāṃsi . udbhaṭaḥ druhya kupyasi yācake bhā° ā° 78 a° asya ārṣe padavyatyayo'pi dṛśyate . nandate kupyate cāpi tathā huṅgārayatyapi bhā° ānu° 14 a° . na ca kupye mahāsarpa! na cātmānaṃ vigarhaye bhā° ba° 179 a° . upasargapūrbakasya tattadupasargadyotyārthaparatvam yathā prakopaḥ saṃkopaḥ atikoṣaḥ ityādi . krudhadruherṣyāsūyārthānāṃ yaṃ prati kopaḥ pā° karmaṇaḥ sampradānatā .

kupatha pu° kutsitaḥ panthāḥ kugatisamā° ac samā° . 1 kutsite pathi śabdaratnā° . svadharma pathamakutobhayam vihāya kupathapāṣaṇḍamasamañjasaṃ saṃpravartayiṣyati bhāga° 5, 6, 10 ślo . sa sevyatve nāstyasya arśa° ac . 2 asurabhede pramado mayaśca kupathohayagrīvaśca vīryavān hari° 3 a° tathā nikumbhaḥ kupathaśca dānavaḥ hari° 241 a° . saeva supārśvanṛparūpeṇa dvāpare āvirbhūtaḥ kupathastu mahāvīryaḥ śrīmān rājan! mahāsuraḥ . supārśva iti vikhyātaḥ kṣitau jajñe mahīpatiḥ bhā° ā° 67 a° .

kupana pu° kupa--kyu . hiraṇyākṣasainyasthe asurabhede śarabhaḥ śalabhaścaiva kupanaḥ kopanaḥ krathaḥ harivaṃ° 42 a° .

kupaya tri° gupa--kyap pṛṣo° . gopaṃnīye . ā sācyaṃ kupayaṃ vardhanaṃ pituḥ ṛ° 1, 140, 3, kupayaṃ gopanīyam bhā0

kupāṇi tri° kutsitaḥ pāṇirasya . vakrahaste bāhukuṇṭhe (kopā) . jaṭā0

kupiñjala puṃstrī kutsitaḥ piñjala iva puccho'sya . pakṣibhede striyāṃ ṅīṣ tataḥ śivā° aṇ . kaupiñjala tadapatye puṃstrī° .

kupinin pu° kupinī matsyadhānī astyasya vrīhyā° ini . matsyadhārake kaivarte trikā° .

[Page 2103b]
kupinī strī gupyate matsyo'tra gupa--vā° ini kicca ṅīp pṛṣo° . (mācherakhālui) matsyādhāre pātrabhede śabdaratnā° .

kupinda puṃstrī kupa--kindac . tantuvāye uṇādiko° .

kupīlu pu° kutsitaḥ pīluḥ kugatisa° . (mākaḍātendu) kākenduvṛkṣe māvapra° . yasya phalaṃ (kucilā) itikhyātam . tatparyāyaguṇādi māvapra° uktaṃ yathā tinda ko yastu kathito jalado dīrghapatrakaḥ . kupīluḥ kulakaḥ kālastindukaḥ kālapīlukaḥ . kākendurviṣatinduśca tathā markaṭatindukaḥ . kupīlu śītalaṃ tiktaṃ vātalaṃ madakṛllaghu . pādavyathāharaṃgrāhi kaphapittāsranāśanam .

kuputra pu° kutsitaḥ putraḥ kugatisa° . kutsite putre 1 tādṛśaṃ phalamāpnoti kuputraiḥ santaraṃstamaḥ manuḥ . ba° vrī° . 2 kutsita putrayukte tri° . bhāve karmaṇi ca tato manojñā° vuñ . kauputrikā tadbhāve strī . koḥ pṛthivyāḥ putraḥ . 3 maṅgalagrahe 4 narakāsure ca .

kupūya tri° kutktitaṃ pūyate pūya--visaraṇe ac . jātyācārādinindite amaraḥ

kupya na° gupa--kyap ni° . svarṇarūpyābhyāmanyasmin 1 tejasādau dhātau, amaraḥ (dastī) iti khyāte 2 dhātau ca

kupyaśālā strī kupyasya tatpātrādinirmāṇasya śālā . (kāṃsārira dokāna) kāṃsyādipātranirmāṇagṛhe hemaca° .

kupriya tri° ku + prī--ka . jaghanyehalā° .

kuplava pu° kugatisa° . tṛṇādinirmite uḍape śabdaci° . yādṛśaṃ phatamāpnoti kuplavaiḥ santaran jalam manuḥ

kuba stṛtau (ācchādane) idit vā curā° ubha° pakṣe bhvā° para° saka° seṭ . kumbayati te kumbati acukumbat ta akumbīt . kumbayām--babhūva āsa cakāra cakre cukumba . kumbā

kubala tri° kutsitaṃ balamasya . ninditabalayukte .

kubalāśva tri° kubalo'śvo'sya . 1 durvalāśvayukte sūryavaṃśye 2 nṛpabhede tasyadhundhumārasaṃjñāprāptiḥ bhā° va° 201 a° uktā yathā mārkaṇḍeya uvāca . ikṣvākau saṃsthyite rājan! śaśādaḥ pṛthivīmimām . prāptaḥ paramadharmātmā so'yodhyāyāṃ nṛpo'bhavat . śaśādasya tu dāyādaḥ kakutstho nāma vīryavān . anenāścāpi kākutsthaḥ pṛdhuścānenasaḥ sutaḥ . viṣvagaśvaḥ pṛthoḥ putrastasmādadriśca jajñivān . adreśca yuvanāśvastu śrāvastasyātmajo'bhavat . tasya śrāvastakojñeyaḥ śrāvastī yena nirmitā . śrāvastasya tu dāyādo vṛhadaśvo mahābalaḥ . vṛhadaśvasya dāyādaḥ kubalāśva iti smṛtaḥ . kubalaḥśvasya putrāṇāṃ sahasrāṇyekaviṃśatiḥ . sarve vidyāsu niṣṇātā balavantaḥ sudāruṇāḥ . kubalāśvaśca pitṛto guṇairabhyadhiko'bhavat . samaye taṃ pitā rājye vṛhadaśvo'bhyaṣecayat . kubalāśvaṃ mahārāja . śūramuttamadhārmikam . putrasaṃkrāmitaśrīstu vṛhadaśvo mahīpatiḥ . jagāma tapase dhīmāṃstapovanamamitrahā . ityupakramya madhukaiṭabhayoḥsamutpattibadhakathānte 203 a° mārkaṇḍeyauvāca . dhundhurnāma mahārāja! tayoḥ putroḥmahādyutiḥ . sa tapo'tapyata mahat mahāvīryaparākramaḥ . atiṣṭhadekapādena kṛśo dhamanisantataḥ . tasmai brahmā dadau prīto varaṃ vavre sa ca prabhum . devadānavayakṣāṇāṃ sarpagandharvarakṣasām . abadhyo'haṃ bhaveyaṃ vai vara eṣa vṛto mayā . evaṃ bhavatu gaccheti tamuvāca pitāmahaḥ . sa evamuktastatpādau mūrdhnā''spṛśya jagāma ha . sa tu dhundhurvaraṃ labdhvā mahāvīryaparākramaḥ . anusmaran pitṛbadhaṃ drutaṃ viṣṇumupāgamat . sa tu devān sagandharvān jitvā dhundhuramarṣaṇaḥ . babādhe sarvānasakṛdviṣṇuṃ devāṃśca vai bhṛśam . samudre bālukāpūrṇe ujjālaka iti smṛte . āgamya ca sa duṣṭātmā taṃ deśaṃ bharatarśabha! . vādhate sma paraṃ śaktyā tamutaṅkāśramaṃ vibho! . antarbhū migatastatra bālukāntarhitastathā . madhukaiṭabhayoḥ putro dhundhurbhīmaparākramaḥ . śete lokavināśāya tapobalamupāśritaḥ . utaṅkasyāśramābhyāse niḥśvasan pāvakārciṣaḥ . etasminneva kāle tu rājā savalavāhanaḥ . utaṅkaviprasahitaḥ kubalāśvo mahīpatiḥ . putraiḥ saha mahīpālaḥ . prayayau bharatarṣabha! . sahasrairekaviṃśatyā putrāṇāmarimardanaḥ . kubalāśvo narapatiranvito balaśālinām . tamāviśattato viṣṇurbhagavāṃstejasā prabhuḥ . utaṅkasya niyo gena lokānāṃ hitakāsyavā . tasmin prayāte durdharṣe divi śabdo mahānabhūt . eṣa śromānabadhyo'dya dhundhumāro bhaviṣyati . divyaiśca puṣpaistaṃ devāḥ samantāt paryavākiran . devadundumayaścāpi neduḥ svayamanīritāḥ . śītaśca vāyuḥ pravavau prayāṇe tasya dhīmataḥ . vipāṃśulāṃ mahīṃ kurvan vavarṣa ca sureśvaraḥ . antarīkṣe vimānāni devatānāṃ yudhimira! . tatraiva samavṛśyanta dhundhuryatra mahāsuraḥ . kubalāśvasya dhundhośca yuddhaṃ kautūhalānvitāḥ . devagandhavasahitāḥ samavaikṣatmaharṣayaḥ . nārāyaṇena kauravya! tejasāpyāyitastadā . sa gato nrapatiḥ kṣipraṃ putraistaiḥ sarvato diśam . arṇavaṃ khānayāmāsa kubalāśvomahīpatiḥ . kubalāśvasya putraiśca tasmin vai bālukārṇave . saptabhirdivasaiḥ khātvā dṛṣṭo dhundhurmahābalaḥ . āsīdghoraṃ vapustasya bālukāntarhitaṃ mahat . dīpyamāno yathā sūryastejasā bharatarṣabha! . tato dhundhurmahārāja! diśamāvṛtya paścimām . supto'bhūdrājaśārdūla! kālānalasamadyutiḥ . kubalāśvasya putraistu sarvataḥ parivāritaḥ . abhidrutaḥ śaraistīkṣṇairgadābhirmusalairapi . paṭṭiśaiḥ parighaiḥ prāsaiḥ khaḍgaiśca vimalaiḥ śitaiḥ . sa badhyamānaḥ saṃkruddhaḥ samuttasthau mahābalaḥ . kruddhaścābhakṣayatteṣāṃ śastrāṇi vividhāni ca . āsyādvaman pāvakaṃ sa saṃvartakasamaṃ tadā . tān sarvānnṛpateḥ putrānadahat svena tejasā . mukhajenāgninā kruddho lokānudvartayanniva . kṣaṇena rājaśārdūla! pureva kapilaḥ prabhuḥ . sagarasyātmajān kruddhastadadbhutamivābhavat . teṣu krodhāgnidagdheṣu tadā bharatasattama! . taṃ prabuddhaṃ mahātmānaṃ kumbhakarṇa mivāparam . āsasāda mahātejāḥ kubalāśvo mahīpatiḥ . tasya vāri mahārāja! susrāva bahu dehataḥ . tadāpīyata tattejo rājā vārimayaṃ nṛpa! . yogī yogena vahniñca śamayāmāsa vāriṇā . brahmāstreṇa ca rājendra! daityaṃ krūraparākramam . dadāha bharataśreṣṭha! sarvalokābhayāya vai . so'streṇa dagdhvā rājarṣiḥ kubalāśvo mahāsuram . suraśatrumamitraghnaṃ trailokyeśaivāparaḥ . dhundhorbadhāttadā rājā kubalāśvo mahāmanāḥ . dhundhumāra iti khyāto nāmnā'pratiratho'bhavat .

kuve(be)ra pu° kumbati dhanam kubi--erak ni° nalopaśca kutsitaṃ veramasya iti vā . 1 dhanade yakṣarāje amaraḥ kutsāyāṃ kvitiśabdo'yaṃ śarīraṃ veramucyate . kuveraḥ kuśarīratvāt nāmnā tenaiva so'ṅkitaḥ vāyupu° . kuverobhava nāmnā tvaṃmama rūpervyayā suta! kāśīkha° devīśāpoktestasya tathātvam . kuverasya manaḥśalyaṃ śaṃsatīva parābhavam kumā° . tasyedamaṇ . tatsambandhini tri° striyāṃ ṅīp kauveradigbhagamapāsya mārgam māvaḥ . kṣubhnā° pāṭhāt kuveravanamityādau na ṇatvam vākap . kuverako'pyatrārthe kugatisa° . 2 ninditadehe na° .

kuberākṣī strī kuverasyākṣīva piṅgalaṃ puṣpamasyāḥ ṣac samā° ṅīṣ . 1 pāṭalavikṣe 2 latākarañje ca rājani° .

kube(ve)rācala pu° 6 ta° . kailāsaparvate jaṭā° tasya kuverāvāsatvāttathātvam . kuve (ve) rādriprabhṛtayo'pyatra .

kubja pu° īṣat ubjamārjāvaṃ yatra śaka° . 1 apāmārge rājani° 2 khaḍge śabdamā° . (kuja) 3 hṛdayapṛṣṭharoge pu° hṛdayaṃ yadi vā pṛṣṭhamunnataṃ kramaśaḥ saruk . kruddho vāyuryadā kuryāt tadā taṃ kubjamādiśet mādhavoktaṃ tallakṣaṇam . 4 tadyukte (kujo) tri° . kubjā nīcatayaiva yānti śanakairātmekṣaṇāśaṅkinaḥ ratnā° . saca rājñāmantaḥ purasahāyabhedo yathāha sā° da° tadvadavarodhe ityupakrame vāmanaṣaṇḍakirātamlecchābhīrāḥ śakārakubjādyāḥ avarodhādhikārikubjalakṣaṇamuktaṃ vṛha° sa° 69 a° pañcāpare vāmanako jaghanyaḥ kubjo'paro maṇḍalako'tha sāmī . pūrvoktabhūpānucarā bhavanti saṅkīrṇasaṃjñāḥ śṛṇu lakṣaṇaistān . kubjo nāmnā yaḥ sa śuddho hyadhastāt kṣīṇaḥ kiñcit pūrbakāye nataśca . haṃsāsevī nāstiko 'rthairupeto vidvān śūraḥ sūcakaḥ syāt kṛtajñaḥ . kalāsvabhijñaḥ kalahapriyaśca prabhūtabhṛtyaḥ pramadājitaśca . sampūjya lokaṃ prajahātyakasmāt kubjo'yamuktaḥ satatodyataśca .

kubjaka pu° kau ubjati ubja--ṇvula śaka° . atisurabhipuṣpe vṛkṣabhede campakāt puṣpaśatakādaśokaṃ puṣpamuttamam . aśokapuṣpasāhasrāt sevatīpuṣpamuttamam . sevatīpuṣpasāhasrāt kubjakaṃ puṣpamuttamam śabdaci° . narasi° purā° kubjakaḥ surabhiḥ svāduḥ kaṣāyānurasaḥ saraḥ . tridoṣaśamano vṛṣyaḥ śītahartā ca sa smṛtaḥ iti bhāvapra° .

kubja kaṇṭaka pu° kubjaḥ kaṇṭako'sya . śvetakhadire rājani0

kubjā strī kaṃsabhavanasthe sairindhrībhede yāṃ padbhyāmākramya kṛṣṇaḥ surūpāṃ cakāra tatkathā bhāga° 10 ska° 41 a° yathā atha vrajan rājapathena mādhavaḥ striyaṃ gṛhītāṅgavilesabhājanām . vilokya kubjāṃ yuvatīṃ varānanāṃ papracchayāntīṃ prahasanrasapradaḥ . kā tvaṃ varorve! taduhānulepanaṃ kasyāṅgane! vā kathayasva sādhu naḥ . dehāvayoraṅgavilepamuttamaṃ śreya stataste nacirādbhaviṣyati . svairindhryuvāca . dāsyasmyahaṃ sundara! kaṃsasammatā trivakranāmā hyanulepakarmaṇi . madbhāvitaṃbhojapateratipriyaṃ vinā yuvāṃ konyatamastada rhati . rūpapeśalamādhuryairhasitālāpavīkṣitā . dharṣitātmā dadau sāndramubhayoranulepanam . tatastāvaṅgarāgeṇa suvarṇetaraśobhinā . saṃprāptaparabhāgeṇa śuśubhāte surañjitaiḥ . prasannobhagavān kubjāṃ trivakrāṃ rucirānanām . ṛjvīṃ kartuṃ manaścakre darśayan darśane phalam . padbhyāmākramya prapade dvyaṅgulottānapāṇinā . pragṛhya civuke'dhyātmamudanīnamadacyutaḥ . sā tadarjusamānāṅgī vṛhacchroṇipayodharā . mukundasparśanāt sadyobabhūva pramadottamā .

kubjāmraka na° bhārataprasiddhe tīrthabhede tataḥ kubjāmrake gacchet tīrthasevī narādhipa! . gosahasramavāpnoti svargalokaṃ ca gacchati bhā° va° 84 a° . tacca tīrthaṃ brahmāvartasamīpasthaṃ tatraiva vivṛtiḥ .

kubjikā strī 1 aṣṭavarṣāmāṃ kanyāyām . aṣṭavarṣā ca kubjikā annadākalpaḥ kālasaṅkarṣāśabde 2004 pṛ° vivṛtiḥ . 2 devībhūrtibhede tasyāḥ pūjādividhāyakaṃ tantraṃ kubjikā tantratvena prasiddham tantrasāre tatpramāṇaṃ dṛśyam .

kubra na° kubi--ācchādane ran ṛjrendretyādinā ni° . araṇye ujjvaladattaḥ . 2 kuṇḍe 3 kuṇḍale 4 tantau 5 śaraṇe 6 śakaṭe ca saṃkṣiptasāravṛttiḥ .

kubra(vra)hma pu° kutsito bra(vra)hmā vā ṭac . kutsite bra(vra)hmaṇi ṭajabhāvapakṣe kubra(bra)hmanśabdo'pyatra .

kubha undane bhvā° para° saka° seṭ . kobhati akobhīt cukobha . ṛ° bhā° mādhavasaṃmato'yam .

kubha na° kubha--ka . udake ṛ° bhā° mādhavaḥ . kubhanyuśabde vivṛtiḥ .

kubhanyu tri° kubha--karmaṇi ghañarthe ka kubhamudakamicchati kyac vā° anaṅ chandasi u . ātmanaḥ sekamicchati udakasya sektari chandastubhaḥ kubhanyavaḥ ṛ° 5, 52, 12, kubhanyavaḥ kubhirundanakarmā bhā° .

kubhā strī koḥ pṛthivyāḥ bhā . pṛthivīcchāyāyām rāhuḥ kubhāmaṇḍalagaḥ śaśāṅkam jyoti° . uparāgaśabde 1285 pṛ° vivṛtiḥ . kugatisa° . 2 kutsitadīptau . mā vorasānitabhā kubhā ṛ° 5, 53, 9, kubhā kutsita dīptiḥ bhā° . 3 tadyukte tri° .

kubhṛt pu° kuṃ pṛthivīṃ bibharti bhṛ--kvip . 1 bhūdhare śaile 2 saptasaṃkhyāyām . ekādiśabde 1508 pṛ° vivṛtiḥ kubhṛdresrikaṃ saptaśālākacakram jyoti° .

kumāra kelau ada° curā° ubha° aka° seṭ . kumārayati te acukumārat ta . kumarayām babhūva āsa cakāra cakre .

kumāra pu° kumārayati krīḍota, kutsito māro yasmāt, kaumārayati duṣṭān mṛ--ṇic--ac vā . 1 kārtikeye, nāṭyīktau 2 yuvarāje, ama° 3 śuke pakṣiṇi 4 aśvavārake, 5 varuṇavṛkṣe 6 pañcavarṣīye, bālake ca medi° . kaunāraṃ pañcamābdāntaṃ paugaṇḍaṃ daśamāvadhi bhāga° 10 śrīdhara dhṛtavacanam . striyāṃ vayovācitvāt ṅīṣ . trīṇi varṣāṇyudīkṣeta kumāryutumatī satī manuḥ . 7 sindhunade śabdara° . 8 arhadupāsakabhede hemaca° . 9 śākadvīpeśvaraputrabhede 10 tadīyavarṣabhede ca viṣṇupu° śākadvīpeśvarasyāpi bhavasya sumahātmanaḥ . saptaiva tanayāsteṣāṃ dadau varṣāṇi sapta ca . jaladaśca kumāraśca sukumāro maṇīvakaḥ . kumudodaḥ, samodākiḥ saptamaśca mahādrumaḥ . tatsaṃjñānyapi tānyeva saptavarṣāṇyanukramāt . 11 śuktimatparvatodbhave ṛṣikulyābhede ṛṣikulyāḥ kumārādyāḥ śuktimatpādasambhavāḥ viṣṇupu° . 12 sundare tri° . 13 avivāhitāvasthāyāmupacārāt . kaumārā pūrbabacane pā° . anekāni sahasrāṇi kumāravrahmacāriṇām . dibaṃ gatāni viprāṇāmakṛtvā kulasantatim manuḥ . ataeva annadākalpe ekavarṣā bhayetsandhyā ityādinā ṣoḍaśavarṣāntāyā api kumārītva muktam . tatra bālake kumāraṃ mātā bibharti ṛ° 5, 2, 1, kumārasya retaḥ siktaṃ na sambhavati śata° brā° 1, 4, 5, 7, kanyānāṃ saṃpradānañca kumārāṇāñca rakṣaṇam manuḥ nāṭyoktiṃ vināpi kāvye rājadārake kumāraśabdaḥ prayujyate . āptaḥ kumārānayanotsukena bhojena dūtoraghave visṛṣṭaḥ . kumārasainyaṃ sapadi sthitaṃ ca tat raghuḥ tadānujagmatuḥ sthāṇuṃ kumārāviva pācakī rāmā° . viśvasārokte 15 mantramede pu° 16 vidyāyāṃ strī ṅīp . mantraviśeṣāṇāṃ saṃjñābhedāśca tantrasāre darśitā yathā
     viśvasāre nibandhe ca . chinnoruddhaḥ śaktihīnaḥ parāṅmukha udīritaḥ . badhironetrahīnaśca kīlitaḥ stambhitastathā . dagdhaḥsrastaśca bhītaśca malinaśca tiraskṛtaḥ . bheditaśca suṣuptaśca madonmattaśca mūrchitaḥ . hṛtavīryaśca bhīmaśca pradhvastobālakaḥ punaḥ . kumāraśca yuvā prauḍhovṛddho nistriṃśakastathā . nirvījaḥ siddhihīnaśca mandaḥ kūṭastathā punaḥ . niraṃśakaḥ satvahīnaḥ kekarojīvahīnakaḥ . dhūmitāliṅgitau syātāṃ mohitaśca kṣudhārtakaḥ . atidīpto'ṅgahīnaḥ syādatikruddhaḥ samīritaḥ . atikrūraśca subrīḍaḥ śāntamānasa eva ca . sthānabhraṣṭaśca vikaloniḥsnehaḥ parikīrtitaḥ . ativṛddhaḥ pīḍitaśca vakṣyāmyeṣantu lakṣaṇam . manoryasvādimadhyānteṣvānilaṃ vījamucyate . saṃyuktaṃ vā viyuktaṃ vā purākrāntastridhā punaḥ . caturdhā pañcadhā vāpi sa mantraśchinnasaṃjñakaḥ . ādimadhyāvasāneṣu bhūvījadvayalāñchitaḥ . ruddhamantraḥ sa vijñeyobhaktimuktivivarjitaḥ . māyātritayaśrīvījarākāhīnastu yomanuḥ . śaktihīnaḥ sa kathito yasya madhye na vidyate . kāmavījaṃ mukhe māyā śirasyaṅkuśameva ca . asau parāṅmukhaḥ proktohakāro vindulāñchitaḥ . ādyantamadhye vindurvā na bhavedbadhiraḥ smṛtaḥ . pañcavarṇomanuryaḥsyādrephārkenduvivarjitaḥ . netrahīnaḥ sa vijñeyo duḥkhaśokāmayapradaḥ . ādimadhyāvasāneṣu haṃsaprāsādavāgbhavau . hakārovindumān jīvo vāvaścāpi catuḥkalaḥ . māyā namāmi ca padaṃ nāsti yasmit sa kīlitaḥ . ekaṃ madhye dvayaṃ mūddhni yasminnastrapurandarau . na vidyete sa mantrastu stambhitaḥ siddhivarjitaḥ . vahnirvāyusamāyukto yasya mantrasya mūrdhani . saptadhā dṛśyate tantu dagdhamantraṃ pracakṣate . astraṃdvābhyāṃ tribhiḥ ṣaḍbhiraṣṭabhirdṛśyate'kṣaraiḥ . srastaḥ so'bhihito yasya mukhe na praṇava smṛtaḥ . śivovā śaktiratha vā bhītākhyaḥ sa prakīrtitaḥ . ādau madhye tathā cānte yasya mārṇacatuṣṭayam . saeva malino mantraḥ sarvavighnasamanvitaḥ . yasya madhye dakāro'sti kavacaṃ mūrdhani dvidhā . astraṃ tiṣṭati mantraḥ sa tiraskṛta udāhṛtaḥ . dyodvayaṃ hṛdaye śīrṣe vaṣaṭvauṣaṭ tu madhyame . saeva bheditomantraḥ sarvaśāstravivarjitaḥ . trivarṇo haṃsahīnoyaḥ sa suṣuptaudāhṛtaḥ . mantrovāpyatha vā vidyā saptādhikadaśākṣarā . phaṭkārapañcakādiryomadonmatta udāhṛtaḥ . tadvadastraṃ sthitaṃ madhye yasya mantraḥ sa mūrchitaḥ . virāme'ṅgasya yo mantro hṛtavīryaḥ sa ucyate . ādau madhye tathā cānte caturasrayutomanuḥ . jñātavyobhīma ityeṣa yaḥsyādaṣṭādaśākṣaraḥ . ekonaviṃśatyarṇo vā yomantrastārasaṃyutaḥ . hṛllekhāṅkuśavījāḍhyaṃ pradhvastaṃ taṃ pracakṣate . saptavarṇo bhavedbālaḥ kumāro'ṣṭākṣaraḥsmṛtaḥ . poḍaśārṇo yuvā prauḍhaścatvāriṃsallipirmanuḥ . triṃśadarṇaścatuḥṣaṣṭivarṇomantraḥ śatākṣaraḥ . catuḥśatākṣaraścāpi vṛddhaḥ sa parikīrtitaḥ . navākṣaro dhruvayuto manurnistriṃśa īritaḥ . yasyāvasāne hṛdayaṃ śiromantrau ca madhyataḥ . śikhā varma ca na syātāṃ vauṣaṭphaṭkāra eva vā . śibaśaktyarṇahīno vā sa nirvījaḥ udāhṛtaḥ . eṣu sthāneṣu phaṭkāraḥ ṣoḍhā yasmin pradṛśyate . sa mantraḥ siddhihīnaḥsyā nmandaḥpaṅktyakṣaromanuḥ . kūṭa ekākṣaro mantraḥ sa evoktoniraṃśakaḥ . dvivarṇaḥ satvahīnaḥ syāccutarvarṇastu kekaraḥ . ṣaḍakṣarojīvahīnaḥ sārdhasaptākṣaromanuḥ . sārdhadvādaśavarṇo vā dhūmitaḥ sa tu ninditaḥ . sārdhavījatrayastadvadekaviṃśativarṇakaḥ . viṃśadarṇastriśadarṇovaḥsyādāliṅgitaḥ smṛtaḥ . dvāviṃśatyakṣaro mantro mohitaḥ parikīrtitaḥ . dvātriṃśadarṇo mantroyaḥ saptaviṃśativarṇakaḥ . kṣudhārtaḥ sa tu vijñeyaśvaturviṃśativarṇakaḥ . ekādaśākṣarovā'pi pañcaviṃśatisaṃkhyakaḥ . trayoviṃetivarṇo vā mantro'tidīptaīritaḥ . ṣaḍviṃśatyakṣaromantraḥ ṣaṭtriṃśadarṇakastathā . triṃśadekonavarṇo vā tvaṅgahīnaḥ sa eva hi . aṣṭāviṃśatyakṣaroya ekatriṃśadathāpi vā . atikruddhaḥ sa vijñeyo ninditaḥ sarvakarmasu . triṃdaśadakṣarakomantrastrayastriṃśadathāpi vā . atikrūraḥ sa sijñeyo ninditaḥ sarvakarmasu . catvāriṃśattamā vidyā triṣaṣṭiryāvatā bhavet . tāvatsaṃkhyā nigaditā ma ntrāḥ sadasaṃjñakāḥ . pañcaṣaḍakṣarā ye syurmantrāste śāntamānasāḥ . ekonaśataparyantaṃ pañcaṣaṣṭhyakṣarāditi . te sarve kathitāmantrāḥ sthānabhraṣṭā na śobhanāḥ . trayodaśākṣarā ye syurmantrāḥ pañcadaśākṣarāḥ . vikalāste'bhidhīyante śataṃsārdhaśataṃtathā . śatadvayaṃdvinayatirekahīnā tathāpi vā . yāvacchatatrayaṃ saṃkhyā niḥsnehāste prakīrtitāḥ . catuḥśatamathārabhya yāvadvarṇasahasrakam . ativṛddhaḥ sa mantrastu sarvaśāstravivarjitaḥ . sahasrārṇādhikā mantrā daṇḍakāḥ pīḍitāhvayāḥ . dvisahasrākṣarāmantrāḥ khaṇḍaśaḥsaptadhā kṛtāḥ . jñātavyāstotrarūpāste mantrāete yathāsthitāḥ . tathā vidyāśca voddhavyā mantrimiḥ sarvakarmasu . doṣānimānavijñāya yomanraṃ bhajate budhaḥ . siddhirna jāyate tasya kalpakoṭiśatairapi atha mantrāṇāṃ doṣaśāntiḥ taduktaṃ tatraiva chinnādiduṣṭāye mantrāstantretantrenirūpitāḥ . te sarve siddhimāyānti māvṛkārṇaprabhāghataḥ . mārakārṇaiḥ puṭīkṛtya mantraṃ vidyāṃ viśeṣataḥ . śatamaṣṭottaraṃ pūrvaṃ prajapet phalasiddhaye . tadā mantromahāvidyā yathokaphaladā bhavet . mātṛkāpuṭitaṃ kṛtvā madhye varṇānnidhāya ca . mattravarṇāṃstataḥ kuryācchodhanantatra sammatam . baddhvā tu yonimudrāṃ tāṃ saṃṅkocyādhārapaṅkajam . tadutpannān mattravarṇān kurvataśca gatāgatān . brahmarandhrāvadhi dhyātvā vāyumāpūrya kumbhayet . sahasraṃ prajapenmantraṃ matradoṣopaśāttaye . tathā . eṣu doṣeṣu prāpteṣu māyāṃ kāmamathāpi vā . kṣipvā cādau śriyaṃ caiva taddūṣaṇavimuktaye . tathā . tārasaṃpuṭitovāpi duṣṭamantro'pi sidhyati . yasya yatra bhavedbhaktiḥ so'pi mantro'sya sidhyati tathā . praṇavomāvṛkā devī hṛllekhetyamṛtatrayam . amṛtatrayasaṃyogādduṣṭamantro'pi sidhyati tatra vidyāyāṃ kumārī yā ca vidyeyaṃ tvayā śaptā pativrate! . kevalaṃ śivarūpeṇa śaktirūpeṇa kebalam muṇḍamā° . 17 svarodayekte bālādicakrasthe svarabhede pu° cakraśabdasthabālādicakre vivṛtiḥ . tatra skande agne putraḥ kumārastu śrīmān śaravaṇālayaḥ bhā° ā° 66 a° . kumāramabhigamyāya vīrāśramanivāsinam . aśvamedhamavāpnoti naro nāstyatra na saṃśayaḥ bhā° va° 84 a° . tasya kandarpāpekṣayādhikasaukumāryāttathātvam . 18 vālopadrāvakagrahabhede skandaḥ sṛṣṭo bhagavatā devena tripurāriṇā . bibharti cāparāṃ saṃjñāṃ kumāraḥ iti sa grahaḥ suśrutaḥ . 19 śuddhasuvarṇe na° medi° . saṃjñāyāṃ kan . varuṇavṛkṣe tiktaśāke . svārthe ka . bālake hemaca° . tasyedaṃ tasya bhāvo vā aṇ . kaumāra śiśutve bālyāvasthāyāṃ dehino'smin yathā dehe kaumāraṃ yauvanaṃ jarā gītā .

kumārakalyāṇa na° . cakradattokte ghṛtabhede tallakṣaṇaṃ yathā śaṅkhapuṣpī vacā brāhmī kuṣṭhaṃ triphalayā saha . drākṣā saśarkarā śuṇṭhī jīvantī jīrakaṃ balā . śaṭhī durālabhā vilvaṃ dāḍimaṃ surasaḥ sthirā . mustaṃ puṣkaramūlañca sūkṣmailā gajapippalī . eṣāṃ karṣasamairbhāgairdhṛtaprasthaṃ vipācayet . kaṣāye kaṇṭakāryāśca kṣīre tasmiṃścaturbhuṇe . etat kumārakalyāṇaṃ ghutaratnaṃ sukhapradam . balavarṇakaraṃ dhanyaṃ puṭyagnibalavardhanam . chāyāsarvagrahālakṣmīkrimidantagadāpaham . sarvabālāmayaharaṃ dantodbhedaṃ viśeṣataḥ .

kumāraghātin tri° kumāraṃ hanti hana--ṇini . śiśumārake .

kumārajīva pu° kumāraṃ jīvayati jīva--ṇic aṇ upa° sa° . (jiyāpotā) jīvaputravṛkṣe ratnamā° .

kumāradeṣṇa pu° kumārāṇāṃ dātā dā--bā° iṣṇac . kumāra dātari kumāradeṣṇāḥ jayataḥ punarhaṇaḥ ṛ° 10, 34, 7, kumāradeṣṇāḥ kumārāṇāṃ dātāraḥ, bhā0

kumāradhārā strī bhāratokte tīrthabhede . pitāmahasarogatvā śailarājasamīpataḥ . tatrābhiṣekaṃ kurvāṇohyagniṣṭomamavāptuyāt . pitāmahasya sarasaḥ prasrutā loka pāvanī . kumāradhārā tatraiva triṣu lokeṣu viśrutā . yatra snātvā kṛtārtho'smītyātmānamavagacchati . ṣaṣṭhakālopavāsena mucyate bhrūṇahatyayā bhā° va° 81 adhyāye sthitam

kumārapālana pu° kumāreṇa pālyate karmaṇi pāli--lyuṭ . śālivāhane 1 nṛpe hemaca° . kumāraṃ pālayati pāli + lyu upa° sa° . 2 bālakapālake tri° .

kumārabhṛtyā strī bhṛ--kyap bhṛtyā bharaṇam 6 ta° . kumārarakṣaṇopāyabhūte suśrutokte kaumārabhṛtyākhye kaumāratantre . kumārabhṛtyā adhikṛtyam pravṛttaṃ tantram aṇ . kaumārabhṛtya kumārarakṣaṇopāyajñāpake tacchāstrāṃśe . śalyaṃ śālakyaṃ kāyacikitsā bhūtavidyā kaumārabhṛtye tyādinā aṣṭadhāśāstraṃ vibhajya tallakṣaṇamuktaṃ tatraiva yathā kaumārabhṛtyaṃ nāma kumārabharaṇadhātrīkṣīradoṣasaṃśodhanārthaṃ duṣṭastanyagrahasamutthānāñca vyādhīnāmupaśamanārtham .
     vivṛtamuttaratra tatraiva yathā navagrahākṛtijñānaṃ skandasya ca niṣedhanam . apasmāraśakunyoñca revatyāśca punaḥpṛthak . pūtanāyāstathāndhāyā maṇḍikā śītapūtanā . naigameyacikitsā ca grahotpattiḥ sayonijā . kaumāratantramityetacchārīreṣu ca kīrtitam .
     tatprakārastatraiva uttaratantre darśito yathā athāto navagrahākṛtivijñānīyamadhyāyaṃ vyākhyāsyāmaḥ . vālagrahāṇāṃ vijñāna sādhanañcāpyanataram . ūtpattiṃ kāraṇañcaiva suśrutaikamanāḥ śṛṇu . 1 skandagrahastu prathamaḥ 2 skandāpasmāra evaca . 3 śakunī 4 revatī caiva 5 pūtanā cāndhapūtanā 6 . pūtanā 7 śītanāmā ca tathaiva 8 mukhamaṇḍikā . navaso 9 naigameyaśca yaḥ piṣṭagrahasaṃjñitaḥ . dhātrīmātroḥprāk pradiṣṭāpacārācchaucabhraṣṭānmaṅgalācārahīnān . trastān hṛṣṭāṃstarjitān kranditānvā pūjāhetorhiṃsyurete kumārāt . aiśvaryasthāste na śakyā viśanto dehaṃ duṣṭaṃ mānuṣairviśvarūpāḥ . āptaṃ vākyaṃ tatsamīkṣyābhidhāsye liṅgānyeṣāṃ yāni dehe bhavanti . śūnākṣaḥ kṣatajasagandhikaḥ stanadviḍvakrāsyo hatacalitaikapakṣmanetraḥ . udvignaḥ sululitacakṣuralparodī skandārto bhavati ca gāḍhamuṣṭivarcāḥ 1 . niḥsaṃjño bhavati punarbhavedvisaṃjñaḥ saṃrabdhaḥ karacaraṇaiśca nṛtyatīva . viṇmutre sṛjati vinadya jṛmbhamāṇaḥ phenañca prasṛjati tatsakhābhipannaḥ 2 . srastāṅgo bhayacakito vihaṅgagandhiḥ saṃsrāvivraṇaparipīḍitaḥ samantāt . sphoṭaiśca pratatatanuḥ sadāhapākairvijñeyo bhavati śiśuḥ kṣataḥ śakunyā 3 . raktāsyo haritamalo'tipāṇḍudehaḥ śyāvo vā jvaramukhapākavedanārtaḥ . revatyā 4 vyaṃthatatanuśca karṇanāsaṃ mṛdnāti ghruvamabhipīḍitaḥ kumāraḥ . srastāṅgaḥ svapiti sukhaṃ divā na rātrau viḍaminnaṃ sṛjati ca kākatulyagandhiḥ . chardyārto hṛṣitatanūruhaḥ kumārastṛṣṇālurbhavati ca pūtanāgṛhītaḥ 5 . yo dveṣṭi stanamatisārakāsahikkācchardībhirjvarasahitābhirardyamānaḥ . durvarṇaḥ satatamadhaḥśayo'mlagandhistaṃ brūyurvarabhiṣajo'ndhapūtanārtam 6 . udvigno bhṛśama tavepate prarudyāt saṃlīnaḥ svapiti ca yasya cāntrakūjaḥ . visrāṅgo bhṛśamatisāryate ca yastaṃ jānīyādbhiṣagiha śītapūtanārtam 7 . mlānāṅgaḥ surucirapāṇipādavaktro bahnāśī kaluṣāsarāvṛtodaro yaḥ . sodvego bhavati ca mūtratulyagandhiḥ sa jñeyaḥ śiśuratha vaktramaṇḍikārtaḥ 8 . yaḥ phenaṃ vamati vinamyate ca madhye sodvegaṃ bilapati cordhvamīkṣamāṇaḥ . jīryeta pratatamatho vasāsagandhi rniḥsaṃjño bhavati hi naigameyajuṣṭaḥ 9 . prastabdho yaḥ stanadveṣī muhyate cāviśanmuhuḥ . taṃ bālaṃ na cirāddhanti grahaḥ sa mpūrṇalakṣaṇaḥ . virītamataḥsādhyaṃ cikatsedacirārditam . gṛhe purāṇahaviṣābhyajya bālaṃ śucau śuciḥ . sarṣapān prakiretteṣāṃ tailairdīprañca kārayet . sadā sannihitañcāpi juhuyāddhvavyavāhanam . sarvagandhauṣadhīvījairgandhamālyairalaṅkṛtam . agnaye kṛttikābhyaśca svāhā svāheti saṃsmaran . namaḥ skandāya devāya grahādhipataye namaḥ . śirasā tvābhivande'haṃ pratigṛhṇīṣva me balim . nīrujo nirvikāraśca śiśurme jāyatāṃ dhruvam . athātaḥ skandagrahapratiṣedhaṃ vyākhyāsyāmaḥ . skandagrahopasṛṣṭānāṃ kumārāṇāñca śasyate . vātaghnadrumapatrāṇāṃniḥkvāthaḥ pariṣecane . teṣāṃ mūleṣu siddhañca tailamabhyañjane hitam . sarvagandhasurāmaṇḍakaiṭaryāvāpamiṣyate . devadāruṇi rāsnāyāṃ madhureṣu drumeṣu ca . siddhaṃ sarpiśca sakṣīraṃ pānamasmai prayojayet . sarṣapā sarpanirmoko vacā kākādanī ghṛtam . uṣṭrājāvigavāñcaiva romāṇyuddhūpanaṃ śiśoḥ . somavallīmindravallīṃ śamīṃ vilvasya kaṇṭakān . mṛgādanyāśca mūlāni grathitānyeva dhārayet . raktāni mālyāni tathā patākā raktāśca gandhā bividhāśca bhakṣyāḥ . ghaṇṭā ca devāya balirnivedyaḥ sakukkuṭaḥ skandagṛhe hitāya . snānaṃ trirātraṃ niśi catvareṣu kuryātpunaḥ śāliyavairnavaistu . adbhiśca gāyatryabhimantritābhiḥ prajvālanaṃ cāhutibhiśca vahneḥ . rakṣāmataḥ pravakṣyāmi bālānāṃ phāpanāśinīm . ahanyahani kartavyā yā bhiṣagmiratandritaiḥ . tapasāṃ tejasāṃ caiva yaśasāṃ vapuṣāṃ tathā . nidhānaṃ yo'vyayo devaḥ sa te skandaḥ prasīdatu . graha senāpatirdevo devasenāpatirbibhuḥ . devasenāparipuharaḥ pātu tvāṃ bhagavān guhaḥ . deva devasya mahataḥ pāvakasya ca yaḥ sutaḥ . gaṅgomākṛttikānāñca sa te śarma prayacchatu . raktamālyāmbaraḥ śrīmān raktacandanabhūṣitaḥ . raktadibyavapurdevaḥ pātu tvāṃ krauñcasūdanaḥ 1 . athātaḥ skandāpasmārapratiṣedhaṃ vyākhyāsyāmaḥ . vilvaḥ śirīṣo golomī surasādiśca yo gaṇaḥ . pariṣeke prayoktavyaḥ skandāpasmāraśāntaye . sarvagandhavipakvantu tailamabhyañjane hitam . kṣīravṛkṣakaṣāye ca kākolyādau gaṇe tathā . vipaktavyaṃ ghṛte vāpi pānīyaṃ payasānvitam . utsādanaṃ vacāhiṅguyuktaṃ skandagrahe hitam . gṛdhrolūkapurīṣāṇi keśāhastinakhā ghṛtam . vṛṣabhasya ca romāṇi yojyānyuddhūpane'pi ca . anantāṃ kukkuṭīṃ vimbīṃ markaṭīñcāpi dhārayet . pakkāpakkāni māṃsāni prasannaṃ rudhiraṃ payaḥ . ghṛtodano nivedyaśca skandāpasmāriṇo'vaṭe . catuḥpathe ca kartavyaṃ snānamasya yatātmanā . skandāpasmārasaṃjñoyaḥ skandasya dayitaḥ sakhā . viśākhasaṃjñaśca śiśoḥ śivo'stu vikṛtānanaḥ 2 . athātaḥ śakunīpratiṣedhaṃ vyākhyāsyāmaḥ . śakunyabhiparītasya kāryo vaidyena jānatā . vetasāmrakapitthānāṃ niḥkvāthaḥ pariṣecane . kaṣāyamadhuraistailaṃ kāryamagthañjane śiśoḥ . madhukośīrahrīveraśārivotpalapadmakaiḥ . rodhrapriyaṅgumañjiṣṭhāgairikaiḥ pradihecchiśum . vraṇeṣūktāni cūrṇāni pathyāni vividhāni ca . skandagrahe dhūpanāni tānīhāpi prayojayet . śatāvarīmṛgairvārunāgadattīnidigdhikāḥ . lakṣmaṇāṃ sahadevīñca vṛhatīñcāpi dhārayet . tilataṇḍulakaṃ mālyaṃ haritālaṃ manaḥśilā . balireṣa karañjeṣu nivedyo niyatātmanā . nikuñce ca prayoktavyaṃ snānamasya yathāvidhi . skandagrahopaśamanaṃ ghṛtaṃ tacceha pūjitam . kuryācca vividhāṃ pūjāṃ śakunyāḥ kusumaiḥ śubhaiḥ . antarikṣacarā devī sarvālaṅkārabhūṣitā . avomukhī tīkṣṇatuṇḍā śakunīte prasīdatu . durdarśanā mahākāyā piṅgākṣī bhairavasvanā . lambodarī śaṅkukarṇī śakunī te prasīdatu 3 . athāto revatīpratiṣedhaṃ vyākhyāsvāmaḥ . aśvaganndhājaśṛṅgī ca śārivā sapunarnavā . suhe vidārī ca tathā kaṣāyāḥ secane hitāḥ . tailamabhyañjane kāryaṃ kuṣṭhe sarjarase'pi vā . dhavāśvakarṇakakubhadhātakītinda kīṣu ca . kākolyādigaṇe caivaṃ pānīyaṃ sarpiriṣyate . kulatthāḥ śaṅkhacūrṇañca pradehāḥ sarvagandhikāḥ . gṛdhrolūkapūrīṣāṇi yavā yavaphakhī ghṛtam . sandhyayorubhayoḥ kāryametaduddhvūparne śiśoḥ . varuṇāriṣṭakamayaṃ rūcakaṃ sendukaṃ tathā! satataṃ dhārayeccāpi kṛtaṃ vā pautrajīvikam . śuklāḥ sumanaso lājāḥ payaḥ śālyodanaṃ tathā . balirnivedyo gotīrthe revatyai prayatātmanā . saṅgame ca bhiṣaksnānaṃ kuryādvātrīkumārayoḥ . nānāvastradharā devī citramālyānulepanā . calatkuṇḍalinī śyāmā revatī te prasīdatu . lambā karālā vinatā tathaiva bahuputrikā . revatī satataṃ mātā sā te devī prasīdatu 4 . athātaḥ pūtanāpratiṣedhaṃ vyākhyāsyāmaḥ . kapotavaṅkā'raluko varuṇaḥ pāribhadrakaḥ . āsphotā caiva yejyāḥ syurvālānāṃ pariṣecane . vacā vyasthā golomī haritālaṃ manaḥ śilā . kuṣṭhaṃ sarjarasaścavi tailārthe varga iṣyate . hitaṃ ghṛtaṃ tugākṣīryāṃ siddhaṃ madhurakeṣu ca . kuṣṭhatālīśakhadiraṃ candanasyandane tathā . devadāruvacāhiṅgukuṣṭhaṃ girikadambakaḥ . elāhareṇavaścāpi yojyā uddhūpane sadā . gandhanākulikumbhīkāmajjāno vadarasya . karkaṭāsthi ghṛtañcaiva dhūpanaṃ sarṣapaiḥ saha . kākādanīṃ citraphalāṃ vimbīṃ guñjāñca dhārayet . matsyaudanañca kurvīta kṛśaraṃ palalaṃ tathā . śarāvasampuṭe kṛtvā baliṃ śūnyagṛhe haret . ucchiṣṭenābhiṣekeṇa śirasi snānamiṣvate . pūjyā ca pūtanā devī balibhiḥ sopahārakaiḥ . malināmbarasaṃvītā malinā rūkṣamūrdhajā . śūnyāgārāśritā devī dārakaṃ pāṃtu pūtanā . durdarśanā sudurgandhā karālā meghakā likā . bhinnāgārāśrayā devī dārakaṃ pātu pūtanā 5 .
     athāto'ndhapūtanāpratisedhaṃ vyāsthāsyāmaḥ . tiktakadru mapatrāṇāṃ kāryaṃḥ kvātho'vasecane . surāsauvīrakaṃ kuṣṭhaṃ haritālaṃ manaḥśilā . tathā sarjarasaścaiva tailārthamupadiśyate . pippalaḥ pippalīmūlaṃ vargo madhurako madhu . śālaparṇī vṛhatyau ca ghṛtārthamupadiśyate . sarvagandhaiḥ pradehaśca gātreṣvakṣṇośca śītalaiḥ . pūrīṣaṃ kaukkuṭaṃ keśāṃścarma sarpatvacantathā . jīrṇāñca bhikṣusaṅghāṭīṃ dhūpanāyopakalpayet . kukkuṭīṃ markaṭīṃ śimbīmanantāñcāpi dhārayet . māṃsamāmaṃ tathā pakvaṃ śoṇitañca catuḥpathe . nivedyamantaśca mṛhe śiśorakṣānimittataḥ . śiśośca snapanaṃ kuryāt sarva gandhādikaiḥ śubhaiḥ . karālā piṅgalā muṇḍā kaṣāyāmbarabāsinī . devī bālamimaṃ prītā saṃrakṣatvandhapatanā 6 . athātaḥ śītapūtanāpratiṣemaṃ vyākhyāsyāmaḥ . kapitthaṃ suvahāṃ vimbīntathā vilvaṃ pracībalam . nandīṃ bhallātakīñcāpi pariṣeke prayojayet . vastamūtraṃ gavāṃ mūtraṃ sustañca suradāru ca . kuṣṭhañca sarvagandhañca tailārthamavacārayet . rohiṇīsarjakhadirapalāśakakubhatvacaḥ . niḥkvāthya tasminniḥkvāthe sakṣīraṃ vipacettataḥ . gṛdhrolūkapūrīṣāṇi vastagandhāmahestvacaḥ . nimbapatrāṇi madhukaṃ dhūpanārthe prayojayet . dhārayedapi lambāñca guñjāṃ kākādanīṃ tathā . nadyāṃ mudgakṛtaiścānnaistarpayecchītapūtanām . devyai deyaścopahāro vāruṇīrudhiraṃ tathā . jalāśayānte bālasya snapanaṃ copadiśyate . mudgaudanāśanā devī surāśoṇitapāyinī . jalāśayālayā devī pātu tvāṃ śītapūtanā 7 .
     athātomukhamaṇḍikāpratiṣedhaṃ vyākhyāsyāmaṃḥ . kapitthavilvatarkārīmāṃsīgandharvahastakāḥ . kuverākṣī ca yojyāḥ syurbālānāṃ pariṣecane . sarasairbhṛṅgavṛkṣāṇāṃ tathājaharigandhayoḥ . tailaṃ vasāñca saṃyojya pacedabhyañjane śiśoḥ . madhūlikāyāṃ payasi tugākṣīryāṅgaṇe tathā . madhure pañcamūle ca kanīyasi vṛtaṃ pacet . vacāsarjarasaḥ kuṣṭhaṃ sarpiścoddhūpane hitam . dhārayedapi jihvāśca cāṣacīrallisarpajāḥ . varṇakaṃ cūrṇakaṃ mālyamañjanaṃ pāradaṃ tathā . manaḥśilāñcopaharedgoṣṭhamadhye baliṃ tathā . pāyasaṃ sapuroḍāśaṃ balyartha mupahārayet . mantrapūtābhiradbhiśca tatraiva snapanaṃ hitam . alaṅkṛtā rūpavatī subhagā kāmarūpiṇī . goṣṭamadhyālayaratā pātu tvāṃ mukhamaṇḍikā 8 . athāto naigameyapratiṣedhaṃ vyākhyāsyāmaḥ . vilvāgninthipūtīkāḥ kāryāḥ syuḥ pariṣecane . surāsauvīradhātyāmlaiḥ pariṣekaśca śasyate . priyaṅgusaralānantāśatapuṣphākuṭannaṭaiḥ . pacettailaṃ sagomūtrairdadhimantvamlakāñjikaiḥ . pañcamūladvayakvāthe kṣīre madhurakeṣu ca . pacedghṛtañca medhāvī kharjūrīmastake'pi ca . vacāṃ vayasthāṃ golobhoṃ jaṭilāṃ cāpi dhārayet . utsādanaṃ hitaṃ cātra skandāpasmāranāśanam . siddhārtha kavacāhiṅgukuṣṭhañceṃvākṣataiḥ saha . bhallātakājamodāśca hitamuddhūpanaṃ śiśoḥ . markaṭolūkagṛdhrāṇāṃ pūrīṣāṇi navagrahe . dhūpaḥ supte jane kāryobālasyahitamicchatā . tilataṇḍulakaṃ mālyaṃ bhakṣyāṃśca vividhānapi . kumārapitṛmedhāya vṛkṣamūle nivedayet . adhastādvaṭavṛkṣasya snapanaṃ copadiśyate . baliṃ nyagrodhavṛkṣeṣu tithau ṣaṣṭhyāṃ nivedayet . ajānanaścalākṣibhrūḥ kāmarūpī mahāyaśāḥ . bālaṃ pālayitā devo naigameyo'bhirakṣatu 9 . athātograhotpattimadhyāyaṃ vyākhyāsyāmaḥ . nava skandādayaḥ proktā bālānāṃ ya ime grahāḥ . śrīmanto divyavapuṣo nārīpuruṣavigrahāḥ . ete guhasva rakṣārthaṃ kṛttikomāgniśūlibhiḥ . sṛṣṭāḥ śaravaṇasthasya rakṣitasyātmatejasā . strīvigrahā grahā ve tu nānārūpā mayeritāḥ . gaṅgomākṛttikānāñca te bhāgā rājasā matāḥ . naigameyastu pārvatyā sṛṣṭo meṣānano grahaḥ . kumāradhāro devasya guhasyātmasamaḥ sakhā . skandāpasmārasaṃjño yaḥ so'gnināgnisamadyutiḥ . sa ca skandasakho nāma viśākha iti cocyate . skandaḥsṛṣṭo bhagavatā devena tripurāriṇā . bibharti cāparāṃ saṃjñāṃ kumāra iti sa grahaḥ . bālalīlādharo yo'yaṃ devo rudrāgnisambhavaḥ . mithyācāreṣu bhagavān svayaṃ naiṣa pravartate . kumāraḥ skandasāmānyādatra kecidapaṇḍitāḥ . gṛhlantītyalpavijñānā bruvate dehacintakāḥ . tato bhagavati skande surasenāpatau kṛte . upatasthurgrahāḥ sarve dīptaśaktidharaṃ guham . ucuḥ prāñjalayaścainaṃ vṛttiṃ naḥ saṃvidhatsva vai . teṣāmarthe tataḥ skandaḥ śivaṃ devamacodayat . tato grahāṃstānuvāca bhagavān bhaganetrahṛt . tiryagyorni mānuṣañca daivañca tritayaṃ jagat . parasparopakāreṇa vartate dhāryate'pi ca . devā manuṣyān prīṇanti tairyagyonīṃstathaiva ca . vartamānairyathākālaṃ śītavarṣoṣṇamārutaiḥ . ijyāñjalinamaskārajapahomavratādibhiḥ . narāḥ samyak prayuktaiśca prīṇanti tridiveśvarān . bhāgadheyaṃ vibhaktañca śeṣaṃ kiñcinna vidyate . tadyuṣmākaṃ śubhā vṛttirbāleṣveba bhaviṣyati . kuleṣu yeṣu nejyante devāḥ pitara eva ca . vrāhmaṇāḥ sādhavaścaiva guravo'tithayastathā . nivṛttācāraśauceṣu parapākopabhojiṣu . ucchannabalibhikṣeṣu bhinnakāṃsyopamojiṣu . gṛheṣu teṣu ye bālāstān gṛhṇīdhvamaśaṅgitāḥ . tatra vo vipulā vṛttiḥ pūjā caiva bhaviṣyati . evaṃ grahāḥ samutpannā bālān gṛhṇanti cāpyataḥ . grahopasṛṣṭā bālāstu duścikatsyatamā matāḥ . vaikalyaṃ maraṇaṃ cāśu dhruvaṃ skandagrahe matam . skandagrahotya gratamaḥ sarveṣveva yataḥsmṛtaḥ . anyovā sarvarūpastu na sādhyo graha ucyate . kumārabhṛtyākuśalairanuṣṭhite bhiṣagvarāptairatha garbhabharmaṇi raghuḥ .

kumārayu pu° kumāraṃ kaumāraṃ yāti yā--ku mitrayvādi° ni° . yuvarāje ujjvaladattaḥ

kumāralalitā strī kumāralalitā jsgāḥ vṛtta° ra° ukte 1 saptākṣārapādake chandobhede . kumāraṃ sundaraṃ lalitaṃ ceṣṭitaṃ, tādṛśaṃ lalitaṃ, vā yasya . 2 sukumāraceṣṭāyāṃ na° . 3 tadyukte tri° .

kumāravāhin pu° kumāraṃ skandaṃ vahati vaha--ṇini . mayūre śabdaratnā° . kumāravāhanatvāttasya tathātvam . baha--svārthe ṇic lyuṭ 6 ta° . kumāravāhanamapyatra na° .

kumārasambhava na° kumārasya kārtikeyasya sambhavamadhikṛtya kṛtogranthaḥ aṇ ākhyāyikāyāṃ tasya luk . kālidāsa praṇīte mahākāvyabhede .

kumārasū strī kumāraṃ skandaṃ sūte sū--kvip 6 ta° . 1 gaṅgāyām 2 haimavatyāñca hemaca° . tayostadutpattisthānatvāt tathātvam kumārajananyādayo'pyatra

kumārahārita pu° yajurvedasamprāyapravartake ṛṣibhede kumārahāritāt kumārahāritaḥ śata° brā° 14, 5, 5, 22,

kumārikā strī kumārī--svārthe ka saṃjñāyāṃ kan, kumāraṇvul vā . 1 anūḍhakanyāyām 2 navamallikāyāṃ 3 sthūlailāyāṃ ratnamā° . 4 ghṛtakumāryāṃ 5 kumārīśabdārthe . bhāratavarṣasya navasu khaṇḍeṣu 6 khaṇḍabhede yathāha si° śi° . aindraṃ kaśeruśakalaṃ kila tāmraparṇamanyadgabhastimadanaśca kumārikākhyam . nāgañca saumyamiha vāruṇamantyakhaṇḍaṃ gāndharvasaṃjñamiti bhāratavarṣamadhye . varṇavyavasthitirihaiva kumārikākhye śeṣeṣu cāntyajajanāḥ nivasanti sarve kaśeruśabde 1835 pṛ° vivṛtiḥ

kumārin tri° kumārovidyate'sya ini . kumārayukte putriṇā tā kumāriṇāḥ ṛ° 8, 31, 8 kumāriṇau dampatī ityarthaḥ supāṃ subityādinā pā° austhāne āc .

kumārila pu° mīmāṃsakabhede sādhu kumārila svāmin! sādhu prabodhaca0

kumārī strī kumāra + prayamavayovacanatvāt striyāṃ ṅīṣ . 1 anūḍhakanyāyāṃ varṣabhedena tannāmabhedāḥ kālasaṅkharṣāśabde uktāḥ tantrasāre tatpūjāphalasahitānāmamedā anyathā uktā yayā homādikantu sakalaṃ kumārīpūjanaṃ vinā . paripūrṇaphalaṃ na syāt pūjayā tatdbhaveddhuvam . kumārīpujayā devi! phala koṭiguṇaṃ bhavet . puṣpaṃ kumāryai yaddattaṃ tanmerusadṛśaṃ bhavet . kumārī bhojitā yena trailokyaṃ tena bhojitam . tatra kumārīnirṇayaḥ jāmale ekavarṣā bhavet sandhyā dvivarṣā ca sarakhatī . trivarṣā trividhā mūrtiścaturvarṣā ca kālikā . subhagā pañcavarṣā tu . ṣaḍvarṣā ca umābhavet . saptabhirmālinī sākṣādaṣṭavarṣā ca kubjikā . navabhiḥ kālasaṅkarṣā daśabhiścāparājitā . ekādaśe ca rudrāṇī dvādaśābde tu bhairavī . trayodaśe mahālakṣmī dvisaptā pīṭhanāyikāḥ . kṣetrajñā pañcadaśabhiḥ ṣoḍaśe cāmbikā smṛtā . ebaṃ krameṇa saṃpūjyā yāvatpuṣpaṃ na dṛśyate . pratipadādipūrṇimāntaṃ vṛddhibhedena pūjayet . mahāparvasu sarveṣu viśeṣācca pavitrake . mahānavamyāṃ dekeśi! kumārīñca prapūjayet . kumārikā hyahaṃ nātha! sadā tvaṃhi kumārikā . aṣṭottaraśataṃ vāpi ekāṃ vāpi prapūjayet . pūjitāḥ pratipūjyante nirdahantyavamānitāḥ . kumārī yoginī sākṣāt kumārī paradevatā . asurā duṣṭanāgāśca ye ca duṣṭagrahā api . bhūtavetālagandharva ḍākinīyakṣarākṣasāḥ . yāścānyāḥ devatāḥ sarvā bhūrbhuvaḥkhaḥsthabhairavāḥ . pṛthivyādīni sarvāṇi vrahmāṇḍaṃ sacarācaṇam . brahmā viṣṇuśca rudraśca īśvaraśca sadāśivaḥ . te tuṣṭā sarvadevāśca yastu kanyāṃ prapūjayet . vidhiyuktaṃ kumārīśca bhojayeccaiva bhairavīm . pādyamarghyantathā dhūpaṃ kuṅgumañcandanaṃ śubham . bhaktibhāvena saṃpūjya kumārībhyonivedayet . pradakṣiṇatrayaṃ kuryādādau madhye tathāntataḥ . paścācca dakṣiṇā deyā rajataṃkharṇamauktikaiḥ . dakṣiṇāśca kumārībhyodadyāt prakramatastataḥ . vivāhayedyastu kanyāṃ brahmahatyāṃ vinaśyati . gohatyā ca strīhatyā ca sarkapāpaṃ praṇaśyati . yo yacca puṇyakāle ca kanyādānaṃ prakalpayet . vālukāsāgaraṃ jñeyaṃ tāvadvada sahasrakam . ekaikaṃ kulamuddiśya rudraloke mahīyate kanyādānantu tattadevatāprītaye iti sampradāyaḥ . vastutastu tattadvarṣāyāḥ kanyāyāstattaddevatābuddhyā śivarūpatvaṃ sampadānīye vibhāvya dadyāditi rahasmārthaḥ kṛṣṇānandaḥ . saṃ prāpte dvādaśe varṣe kumārītyabhidhobate iti smṛtyuktāyāṃ 2 dvādaśavarṣī yakatyāyām 3 pārvatyām 4 navamallikāyāṃ 5 nadībhede 6 ghṛtakumāryām tatparyāyaguṇādi bhāvaprakāśe uktaṃ yathā kumārī gṛhakanyā ca kanyā vṛtakumārikā kumārī bhedinī śītā tiktā netryā rasāyanī . madhurā vṛṃhaṇī balyā vṛṣyā vātaviṣapraṇut . gulmaplīhayakṛdvṛddhikaphajvaraharī, haret . granthyagnidagdhavisphoṭapalitatvatvagāmayān . 7 aparājitāyāṃ 8 jambudvīpāṃśabhede kumārikākhaṇḍe 9 sahāyāṃ medi° . 10 sītāyāṃ hemaca° 11 bandhyākarkaṭyām 12 sthūlailāyāṃ 13 modinīpuṣpe . 14 taruṇīpuṣpe 15 śyāmāpakṣiṇi rājani° .

kumārīkrīḍanaka na° kumārībhiḥ krīḍyate'nena krīḍa--karaṇe lyuṭ tataḥ yāvādi° svārthe ka . kumārīkrīḍāsādhane dravye

kumārīputra pu° . 1 kānīne kanyākālotpanne putre sa ca mātāmahaputraḥ kānīnaśabde vivṛtiḥ . tataḥ prakāravacane sthūlādi° kan . kumārīputraka tatsadṛśe tri0

kumārīśvaśura pu° 6 ta° . vivāhāt pūrbaṃ dharṣitakanyāyāḥ bhartuḥ pitari . tataḥ prakāre sthūlā° kan . tatsadṛśe tri0

kumāla kelau ada° curā° ubha° aka° seṭ . kumālayati te acukumālat ta . kumālayāṃ babhūva āsa cakāra cakre

kumālaka pu° kumāla--ṇvul . sauvīradeśe hemaca° .

kumud na° kau modate muda--kvip 7 ta° . 1 kairave medi° 2 raktotpale trikā° . kutsitā mudasya . 3 kṛpaṇe tri° medi° . 4 aprīte ca tri° śabdara° . kugatisa° . 5 kutsitamode strī

kumuda na° kau modate kuda--ka 7 ta° . (suṃdi) kairave amaraḥ . kumudānyeva śaśāṅkaḥ savitā bodhayati paṅkajānyeva pañcata° . kumudaṃ picchilaṃ snigdhaṃ madhuraṃ hrādi śītalam bhāva° pra° tadguṇā uktāḥ . 2 raktapadme medi° 3 rūpye hemaca° . 4 karpūre pu° rājani° ayamardhacādi 5 śālmalidvīpasthe varṣaparvatabhede . kundaśabde udā° . 6 dakṣiṇadiggaje amaraḥ tasya śvetotpalanibhatvāttathātvam . ku bhūmi modayati muda--antarbhūtaṇyartheka . 7 viṣṇau kumudaḥ kundaraḥ kundaḥ parjanyaḥ pāvako'nilaḥ viṣṇusa° . 8 padme na° trikā° . yasya bālā bahuvyāsā dīrghalāṅgūlamāśritāḥ . tāmrāḥ pītā śītāścaiva prakīrṇā ghorakarmaṇaḥ rāmā° ukta lakṣaṇe 9 vānarabhede . muṣeṇamaindadvividaiḥ kumudenāṅgadena ca bhā° va° 288 a° . 10 viṣṇupāriṣadabhede . prahasyānucarā viṣṇoḥ pratyapedhannudāyudhāḥ ityupakrame kumudaḥ kumudākṣaśca viṣyaksenaḥ patattrirāṭ bhāga° 8, 21, 10 . 11 merorupaṣṭambhagiribhede pu° . mandaromerumandaraḥ supārśvaḥ kumuda ityayutayojanavistāronnatāmeroścaturdiśamavaṣṭambhagiraya upaklaptāḥ bhā° 5, 16, 1 evaṃ kumudanirūḍhoyaḥ śatavallonāma vaṭastasya skandhebhyonīcānāḥ payodadhimadhuguḍānnādyambaramadyāsanābharaṇādayaḥ sarvaeva kāmaduvā nadāḥ kumudāgrāt patantastaduttareṇāvṛtamupayojayanti tatraiva 12 sarpabhede kumudghatīśabde raghuvākyam . kumudaḥ kumudākṣaśca tittiraḥ ilikastathā° bhā° ā 35 a° 13 daityabhede ca . tataḥ kumudā° caturarthyāṃ ṣṭhak . kaumudika tatsannikṛṣṭādau tri° . tatrārthe ṣṭhac . kumudika tatrārthe tri0

kumudakhaṇḍa na° kumudānāṃ samūhaḥ kamalā° khaṇḍac . 1 kairavasamūhe . 6 ta° . 2 kumudasya bhāge

kumudagandhyā strī kumudasyeva gandhamarhati ṣyaṅ . kumudagandhayuktāyāṃ striyāṃ tataḥ karīṣagandhyāśabdadarśitaṃ kāryam .

kumudaghnī strī suśrutokte kṣīraviṣavṛkṣabhede . yathā kumudaghnī sruhī jālakṣīryāṇi trīṇi kṣīraviṣāṇi .

kumudanātha pu° 6 ta° . candre tasya prakāśena kumudasya prakāśāttasya tathātvam . kumudapatyādayo'pyatra

kumudabandhu pu° 6 ta° . candre tatprapāśakatvāttasya tathātvam kumudasuhṛtkumudabāndhavādayo'pyatra .

kumudavatī strī kumudāni santyasyāṃ matup masya vaḥ . kumudinyām bharataḥ .

kumudā strī kutsitaṃ mīdate muda--ka ṭāp . 1 kumbhikāyāṃ (pānā) 2 gāmbhārīvṛkṣe medi° . 3 śālaparṇīvṛkṣe 4 kaṭphale rājani° . saṃjñāyāṃ kan . kaṭkale amaraḥ . gaurā° ṅīṣ . kumudī kaṭphale strī śabdaratnā° .

kumudākara pu° 6 ta° . kumudasthāne hradādau kumudvatīnāṃ kumudākarairiva māvaḥ

kumudākṣa pu 1 nāgabhede 2 viṣṇupāriṣadabhede ca kumudaśabde udā0

kumudādi pu° pāṇinyukte caturarthyāṃ ṣṭhacpratyayanimitte śabdagaṇabhede sa ca gaṇaḥ kumuda śarkarā nyagrodha ikkaṭa saṅkaṭa kaṅkaṭa garta vīja parivāpa niryāsa śakaṭa kaca madhu śirīṣa aśva aśvattha valvaja yavāsa kūpa vikaṅkaṭa daśagrāma . kumudika kumudasannikṛṣṭadeśādau tri° striryā ṣittvāt ṅīṣ . tatraivokte tadarthe ṣṭhakpratyayanimitte 2 śabdagaṇabhede sa ca gaṇaḥ . kumuda gomaya rathakāra daśagrāma aśvattha śālmali śirīṣa munisthala kuṇḍala kuṭa madhukarṇa ghāsa kunda śucikarṇa . kaumudika tatsanni kṛṣṭadeśādau tri° striyāṃ ṣittvāt ṅīṣ .

[Page 2113a]
kumudābhikhya na° kumudasyevābhikhyā śobhā yasya śvetatvāt . raupye rajate dhātau śabdaci0

kumudāvāsa pu° kumudānāmāvāsaḥ . 1 kumudaprāye deśe hemaca° 2 kumudādhārasthāne ca

kumudikā strī kau modate muda--harṣe ka 7 ta° . kaṭphale amaraḥ

kumudinī strī kumudāni santyatra deśe puṣka° ini . 1 kumudayuktadeśe puṣkariṇyādau 2 kumudalatāyāṃ bharataḥ . kumudinīkulakelikalālasaḥ bhramarāṣṭakam . padminyāṃ ye guṇāḥ proktāḥ kumudinyāñca te smṛtāḥ . sā tu mūlādi sarvāṅgaiḥ raktā samuṭitā budhaiḥ bhāvapra° tadguṇā uktāḥ kumudānāṃ samūhaḥ khalāderākṛtigaṇatvāt ini . 3 kumu dasabhūhe ca . vīkṣante'nyamitaḥ sphuṭatkumudinīphullo llasallocanāḥ pañcata0

kumudinīnāyaka pu° 6 ta° . candre tadudaye kumudasaṃghapra kāśāttasya tathātvaṃ kumudinīpatyādayo'pyatra pu0

kumudeśa pu° 6 ta° . candre kumudeśvarādayo'pyatra pu0

kumudvat tri° kumuda + caturarthyāṃ ḍmatup jhaya iti masya vaḥ . 1 kumudayuktadeśādau haṃsaśreṇīṣu tārāsu kumudvatsu ca vāriṣu raghuḥ striyāṃ ṅīp . sāca 2 kumudalatāyām . glapayati yathā śaśāṅkaṃ kumudvatīṃ na tathāhi divasaḥ śaku° kumudvatī bhānumatīva bhāvam raghuḥ vāpye vaidūryasopānapadmotpalakumudvatīḥ bhā° 4 . 9 . 64 kumudasyāsti matup . 2 kuprītiyukte tri° striyāṃ ṅīp prabhātavātāhatikampitākṛtiḥ kumudvatīreṇupiśaṅga vigraham . nirāsa bhṛṅgaṃ kupiteva padminī na māninīśaṃ sahate'nyasaṅgamam bhaṭṭiḥ māninīpakṣe kumudyukta strīparatvam . 3 kumudanāgasya bhaginyāṃ imā svasārañca yavīyasīṃ me kumudvatīṃ nārhasi nānumantum . ityupa krame saṃyojayāṃ vidhivadāsa sametabandhaḥkanyāmayena kumudaḥ kulabhūṣaṇena . atithiṃ nāma kākutasthāt putramā pa kumudvatī raghuḥ

kumudvatīśa pu° 6 ta° . candre kumudvatīnāthatadīśādayo'pyatra pu0

kumudvatīvīja na° 6 ta° . (verā) itikhyāte kumudinīvīje bhavet kumudvatīvījaṃ svādu rūkṣahimaṃ guru bhāvapra0

kumodaka pu° modayati muda--ṇic--ṇvul 6 ta° . 1 viṣṇau hemaca° sahi trāṇena bhārāvatāraṇena ca pṛthivyā modaka iti tasya tathātvam . tasyedamaṇ ṅīp . kaumodakī tadgadāyām strī

[Page 2113b]
kumba tri° kuvi--ac . bāhukuṇṭhe (kopā) jaṭā° kurīra masya śīrṣaṇi kumbaṃ cādhinidadhmasi atha° 6, 138, 3

kumbā strī kubi--bhāve aṅ . 1 sugahanāyāmāvṛtau dṛḍha veṣṭane amedhyādidṛṣṭivāraṇāya vaidike 2 veṣṭanabhede ca tasminnudīcīnakumbāṃ śamyāṃ nidadhāti traitti° . kumbayati ācchāyati ac . 3 sthūlaśāṭake strī trikā0

kumbyā strī kubi--yat . ekārthapratipādake vidhyarthavādātmake vedaikadeśabrāhmaṇavākya bhede mādhavaḥ . tasmādṛttaṃ vā yajurvā sāma vā gāthāṃ vā kumbyāṃ vā'bhivyāhāred vratasvādhyāyāvyavacchedāya śata° brā° 11 . 5 . 7 . 10 .

kumbha pu° kuṃ bhūmiṃ kutsitaṃ vā umbhati unbha--pūraṇe ac śaka° . 1 ghaṭe, 2 hradogabhede, 3 hastiśiraḥsthamāṃsapiṇḍadvaye, taiḥ kiṃ mattakarīndrakumbhakuhare nāropaṇīyāḥ karāḥ prasannarāghavam . 4 kumbhakarṇasya putre, 5 veśyāpatau, medi° 6 prāṇāyāmāṅge śvāsarodhake ceṣṭābhede, daśadroṇā bhavet khārī kumbhastu droṇaviṃśatirityukte 7 parimāṇabhede dhānyaṃ daśabhyaḥ kumbhebhyoharato'bhyadhikaṃ badhaḥ manuḥ . jyotiṣaprasiddhe meṣāvadhike 8 ekādaśarāśau ca . 9 guggulau, 10 trivṛti ca na° . tatraghaṭārthakakumbhalakṣaṇamuktaṃ hemā° dā° paribhāṣāpra° viṣṇudharmottare haimarājatatāmrā vā mṛṇmayā lakṣaṇānvitāḥ . yātrodvāhapratiṣṭhādau kumbhāḥ syurabhiṣecane . pañcāśāṅgulavaipulyā utsedhaṣoḍaśāṅgulāḥ . dvādaśāṅgulakaṃ mūlaṃ mukhamaṣṭāṅgulaṃ bhavet . pañcāśāṅguleti āśā diśaḥ, tāśca, daśasaṃkhyāvācakatvena jyotiḥśāstrādau prasiddhāḥ pañca ca āśāśca pañcāśāḥ tāvanti aṅgulāni vaipulyaṃ yeṣāṃ te tathābhūtāḥ . madhyapradeśe tiryagmānena pañcadaśāṅgulā ityarthaḥ . athavā bāhyapradeśe balayākṛtinā sūtreṇa nīyamānā madhyasthāne pañcāśadaṅgulā ityarthaḥ . asmin pakṣe pañcāśāṅguleti chāndasaḥ prayogaḥ hemā° . tāntrikamānantu tantrasā° gautamīye haimaṃ raupya tathā tāmraṃ mārtikyaṃ vā svaśaktitaḥ . vittaśāṭhyaṃ na kurvīta kṛte niṣphalamāpnuyāt . ṣaṭtriṃśadaṅgulaṃ kumbhaṃ vistāro nnatiśālinam . ṣoḍaśaṃ dvādaśaṃ vāpi tatonyūnaṃ na kārayet . prāṇāyāmāṅgakumbhakaparakumbhaprakāraḥ vidhā° pā° uktoyathā kumbhakaḥ pūrakorecaḥ prāṇāyāmastrilakṣaṇaḥ . pūrakaṃ pūraṇaṃ vāyoḥ, kumbhakaḥ sthāpanaṃ kvacit . bahirniḥsāraṇaṃ tasya recakaḥ parikīrtitaḥ . dakṣiṇe recayedvāyuṃ vāmena pūritodaraḥ . kumbhena dhārayennityaṃ prāṇāyāmaṃ vidurbudhāḥ . aṅgaṣṭhena puṭaṃ grāhyaṃ nāsāyā dakṣiṇaṃ punaḥ . kaniṣṭhānāmikābhyāñca vāsaṃ prāṇasya saṃgrahe . aṅguṣṭhatarjanībhyāntu ṛgvedī sāmagāyanaḥ . aṅguṣṭhānāmikābhyāṃ tu grāhyaṃ sarvairatharvabhiḥ yājña° dakṣiṇe recakaṃ kuryāt vāmenāpūrya codaram . kumbhakena japaṃ kuryāt prāṇāyāmasya lakṣaṇam śaṅkhyaḥ . vivṛtametat pāta° sū° bhāṣyavivaraṇeṣu yathā tasmin sati śvāsapraśvāsayorgativicchedaḥ prāṇāyāmaḥ sū° satyāsanajaye bāhyasya bāyorācamanaṃ śvāsaḥ . koṣṭhasya vāyorniḥsāraṇaṃ praśvāsaḥ tayorgativiccheda ubhayābhāvaḥ prāṇāyāmaḥ bhāṣyam āsanānantaraṃ tatpūrbakatāṃ prāṇāyāmasya darśayan tallakṣaṇamāha recakapūrakakumbhakeṣvasti śvāsapraśvāsayorgativiccheda iti prāṇāyāmasāmānyalakṣaṇametaditi tathāhi yatra bāhyavāyurācamyāntardhāryate pūrake . tatrāpi śvāsapraśvāsayīrgativicchedaḥ yatrāpi koṣṭhovāyurvirecya vahirdhāryate recake tatrāsti śvāsapraśvāsayorgativicchedaḥ evaṃ kummake'pi iti tadetadbhāṣye ṇīcyate . satyāsa neti vācaspativivaraṇam .
     vāhyābhyantarastammavṛttirdeśakālasaṃṅkhyābhiḥ paridṛṣṭodīrghasūkṣmaḥ sū0
     yatra praśvāsapūrbako gatyabhāvaḥ sa ābhyantaraḥ tṛtīyastambhavṛttiryatrobhayābhāvaḥ sakṛtprayatnād bhavati yathā tapte nyastamupale jalaṃ sarvataḥ saṅgocamāpadyate . tathā dvayoryugapadgatyabhāvaiti trayo'pyete deśena paridṛṣṭāḥ, iyānasya viṣayo deśa iti kālena paridṛṣṭāḥ kṣaṇānāmiyattāvadhāraṇenāvacchinnā ityarthaḥ . saṅkhyābhiḥ paridṛṣṭāḥ etāpadbhiḥ śvāsapraśvāsaiḥ prathama udghāta stadvannigṛhītasyaitāvadbhiḥ dvitīya udghātaḥ evaṃ tṛtīya evaṃ mṛdurevaṃ madhya evaṃ tīvra iti saṅkhyāparidṛṣṭaḥ sa khatvayamevamabhyasto dīrghasūkṣmaḥ bhāṣyam
     prāṇāyāmaviśeṣatrayalakṣaṇaparaṃ sūtramavatārayati yatreti . vṛttiśabdaḥ pratyekaṃ saṃbadhyate . recakamāha yatra paśvāseti . pūrakamāha yatra śvāseti . kumbhakamāha tṛtīya iti . tadeva sphuṭayati yatrobhayoḥ śvāsapraśvāsayoḥ sakṛdeva vidhārakāt prayatnādabhāvo bhavati na punaḥ pūrbavadāpūraṇaprayatnaudhapravidhārakaprayatno nāpi recakaprayatnauvavidhāraṇaprayatno'pekṣyate kintu yathā tapte upale nihitaṃ jalaṃ pariśuṣyat sarvataḥ saṃkocamāpadyate evamayamapi māruto vahanaśīlo balavadvidhārakaprayatnaniruddhakriyaḥ śarīraeva sūkṣmībhūto'vatiṣṭhate na tu pūrayati yena pūrakaḥ, na tu recayati yena recaka iti . iyānasya deśo viṣayaḥ pradeśaḥ . vitastihastādiparimito nivāte pradeśe īśīkātūlādikriyānumito bāhya eva nāntarī'pyāpādatalamāmastakaṃ pipīlikāsparśasadṛśenānumitaḥ sparśananimeṣakriyāvacchinnasya kālasya caturtho bhāgaḥ kṣaṇasteṣāmiyattāvadhāraṇenāvacchinnā svajānumaṇḍalaṃ pāṇinā triḥ parāmṛśya choṭikāvacchinnaḥ kālomātrā . tābhiḥ ṣaṭ triṃśanmātrābhiḥ parimitaḥ prathama udghāto mandaḥ . sa eva dviguṇīkṛto dvitoyomadhyamaḥ sa eva triguṇīkṛtastatīya stīvraḥ tamamimaṃ saṅkhyāparidṛṣṭaṃ prāṇāyāmamāha saṅkhyābhiriti . svasthasya hi puṃsaḥ śvāsapraśvāsakriyāvacchinnena kālena yathoktaṃ choṭikākālasamānaḥ prathamodghātakarmatāṃ nītaḥ udghāto vijito vaśīkṛto nigṛhītaḥ kṣaṇānāmiyattākālo vivakṣitaḥ śvāsa praśvāseyattāsaṃ khyeti kathañcidbhedaḥ . sa khalvayaṃ pratyahamabhyasto divasapakṣamāsādikrameṇa deśakālapracayavyāpitayā dīrghaḥ paramanaipuṇyaṃ samadhigamanīyaḥ tayā ca sūkṣmo natu mandatayā viva° bāhyābhyantaraviṣayākṣepī caturthaḥ sūtram deśakālasaṅkyābhirvāhyaviṣayaḥ paridṛṣṭa ākṣiptaḥ . tathābhyantaraviṣayaḥ paridṛṣṭa ākṣiptaḥ . ubhayathā dīrghasūkṣma tatpūrvako bhūmijayāt . krameṇobhayorgatyabhāvaścaturthaḥ prāṇāyāmaḥ . tṛtīyastu viṣayonālocito gatyabhāvaḥ sakṛdārabdha eva deśakālasaṣṭyābhiḥ paridṛdo dīrghasūkṣmaścaturthastu śvāsapraśvāsayorviṣayāvadhāraṇāt kraseṇa bhūmijayādubhayākṣepapūrbako gatyabhāvacaturthaḥ prāṇāyāmaḥ ityayaṃ viśeṣaiti bhāṣyam evaṃ trayoviśeṣā lakṣitāḥ caturthaṃ lakṣayati bāhyeti vyācaṣṭe deśakālasaṅkhyāmiriti ākṣiptotbhyāsavaśīkṛtādūpādavaropitaḥ so'pi dīrghasūkṣma evaṃ tatpūrvako bāhyābhyantaraviṣayaḥ prāṇāyāmo deśakālasaṃkhyādarśana pūrbakaḥ, na cāsau caturthaḥ tṛtīyaiva sakṛtprayatnādahnāya jāyate kintvabhyasyamānastāṃ tāmavasthāmāpannaḥ tattadavasthā vijayānukrameṇa bhavatītyāha bhūmijayāditi . nanūbhayorgatyabhāvastambhavṛttāvapyastīti ko'smādasya viśeṣa ityata āha . tṛtīya iti anālocanapūrva sakṛtprayatnanirvarti tastṛtīyaścaturthastvālocanapūrvobahuprayatnanirvartanīya iti viśeṣaḥ . tayoḥ pūrakarecakayorviṣayo nālocito'ya tu deśakālasaṅkhyābhirālocita ityarthaḥ vivaraṇam tataḥ kṣīyate prakāśāvaraṇan sū° prāṇāyāmamabhyasyato'sya yoginaḥ kṣīyate vivekajñānāvaraṇīyaṃ karma yattadācakṣate . mahāmohabhayena indrajālena prakāśaśīlaṃ satvamāvṛtya tadevākārye niyuṅkte iti tadasya prakāśāvaraṇaṃ karma saṃsāranibandhanaṃ prāṇāyāmābhyāsāt durbalaṃ bhavati pratikṣaṇaṃ ca kṣīyate . tathācoktam tapo na paraṃ prāṇāyāmāttato viśuddhirmalānāṃ dīptiśca jñānasyeti kiñca dhāraṇāsu ca yogyatā manasaḥ prāṇāyāmābhyāsādeva . pracchardanavidhāraṇābhyāṃ vā prāṇasyeti vacanāt bhāṣyam prāṇāyāmasyāvāntaraprayojanamāha tataiti . āvriyate'nena buddhisatvaprakāśaityāvaraṇaṃ kleśaḥ pāpmā ca . vyācaṣṭe prāṇāyāmamiti . jñāyate'neneti jñānaṃ buddhisatvaprakāśaḥ vivekasya jñānaṃ vivekajñānamāvṛṇotīti vivekajñānāvaraṇīyaṃ bhavyoyapravacanīyādīnāṃ kartari nipātanasya pradarśanārthatvāt kopanīyarañjanīyavat atrāpi kartari kṛtyapratyayaḥ . karmaśabdena tajjanyamapuṇyaṃ tatkāraṇaṃ kleśaṃ lakṣayati atraivāgamināmanumatimāha yattadācakṣata iti . mahāmohorāgaḥ tadavinirbhāgavartinyavidyā'pi tadgrahaṇena gṛhyate . akāryamavarmaḥ . nanu prāṇāyāmaścet pāṣmānaṃ kṣiṇoti kṛtaṃ tarhi taprasetyataāha durbalaṃ bhavatīti na tu sarvathā kṣīyate atastatprakṣayāya tapo'pekṣyāte iti atrāpyāgamināmanumatimāha tathā coktamiti . manurapyāha prāṇāyāmairdaheddoṣāniti prāṇāyāmasya yogāṅgatā viṣṇupurāṇoktā prāṇākhyamanilaṃ vaśyamabhyāsāt kurute tu yaḥ . praṇāyāmaḥ sa vijñeyaḥ savījo'vījaeva ca . paraspareṇābhibhavaṃ prāṇāpānau yadā'nilau . kurutastadvidhānena tṛtīyaṃ saṃyamāttayoḥ iti kiñca vyāsaḥ prāṇāyāmohi manaḥ sthirīkurvan dhāraṇāsu yogyaṃ karoti vivaraṇam prāṇāyāmaśabde vivṛtiḥ kumbhamānamuktaṃ hemā° dā° kha° paribhāṣāprakaraṇe bhaviṣyapurāṇe paladvayaṃtu prasṛtaṃ dviguṇaṃ kuḍavo mataḥ . caturmiḥkuḍavaiḥ prasthaḥ prasthāścatvāra āḍhakaḥ . āḍhakaistaiścaturbhiśca droṇastu kathitobudhaiḥ . kumbho droṇadvayaṃ śūrpaḥ khārī droṇāstu ṣoḍaśa . viṣṇu dharmottare palañca kuḍavaḥ prastha āḍhako droṇa eva ca . dhānyamāneṣu boddhavyāḥ kramaśo'mī caturguṇāḥ . droṇaiḥ ṣoḍaśabhiḥ khārī viṃśatyā kumbhaucyate . kumbhaistu daśabhirvādho dhānyasaṃkhyāḥ prakīrtitāḥ . vaidyakaparibhāṣāyāṃ karṣaśabde darśitaṃ caturbhirāḍhakairdroṇaḥ kalasonulvaṇo'rmaṇaḥ . unmānañca ghaṭorāśirdroṇaparyāya saṃjñitaḥ . droṇābhyāṃ śūrpakumbhau ca catuḥṣaṣṭiśarāvakaḥ bhāva° pra° vākyam . kumbharāśistu dhaniṣṭhāśeṣārdhaśatabhiṣāpūrvabhādrapadātripādādmakaḥ sa ca 360 aṃśairvibhaktasya rāśicakrasya 300 triśatottaratriṃśadaṃśātmakaḥ . tasya svarūpādikamuktaṃ nīla° tā° kumbho'pado nā dinamadhyasaṅgaprasūḥ sthiraḥ karvūravarṇavāyuḥ . sigdhoṣṇakhaṇḍa svaratulyadhātuḥ śūdraḥ pratīcī viṣamodayaśca . tasya svāmī śaniḥ . sa ca sthirarāśiḥ carasthiradvyātmakanāmadheyā meṣādayo'mī kramaśaḥ pradiṣṭā ityukteḥ . sa ca puṣkarākhyaḥ puṇyaśca puṣkaraścaiva ādhānākhyastathaiva ca . śruthāvṛttyā bhavantyete nityaṃ dvādaśa rāśayaḥ jyo° ta° . sa ca dvipadarāśiḥ . mithunatulāghaṭakanyā dvipadākhyāścāpapūrvabhāgaśca tatrokteḥ dvipadavaśagāḥ sarve sihaṃ vihāya catuṣpadāḥ, salilanilayā vaśyā bhakṣyāḥ sarosṛpajātayaḥ tatraivokteḥ tadrāśeḥ siṃhaṃ vinā sarve rāśayovaśyā jalajarā bhakṣyāḥ . sa ca rāhormūlatrikoṇam . uccaṃ nṛyugmaṃ ghaṭabhaṃ trikoṇam ityukteḥ . tatra tulādito navāṃṇā grāhāḥ carāṇāṃ satrikoṇānāṃ taccarādyā navāṃśakā ityukteḥ kumbhāpekṣayā tulārāśernavamatvāttasya caratvācca tathātvam tasya laṅkāyāmudayamānaṃ udayaśabde 1130 pṛ° darśitam . deśabhede tu bhinnakāleneti lagnakālaśabde vivṛtiḥ . 11 prahlādaputrabhede prahlādasya trayaḥ putrāḥ khyātāḥ sarvatra bhārata! . viśeṣataśca kumbhaśca nikumbhaiti nāmataḥ bhā° ā° 65 a° prahlādo'śvaśirāḥ kumbhaḥ saṃhrādoga ganapriyaḥ harivaṃ° 42 a0

kumbhaka pu° kumbha + svārthe ka° kumbha iva kāyati prakāśate niścalatvāt kai--ka vā . prāṇayāmāṅge vāyurodhana dhyāpārabhede kumbhaśabdaṃ vivṛtiḥ . kumbhakoniścala śvāsaḥ yā° smṛ° .

[Page 2116a]
kumbhakarṇa pu° kumbha iva karṇāvasya . rāvaṇānuje rākṣasabhede sa ca viśravasaḥ kekasyāṃ jātaḥ tadutpattikathā rāmā° utta° kā° sumālikanyayā kekasyā agnihotrakāle sandhyāsamaye putramabhilaṣyantyā prārthitena viśravasā rākṣasa yoniputraprāpti rūpo varodattaḥ . yathā dāruṇāyāṃ tu velā yāṃ yasmāttvaṃ māmupasthitā . śṛṇu tasmāt sutān bhadre! yādṛśān janayiṣyasi . dāruṇān dāruṇākārān dāruṇā bhijanapriyān . prasaviṣyasi suśroṇi! rākṣasān krūrakarmaṇa ityupakrame evamuktā tu sā kanyā rāma! kālena kenacit . janayāyāsa bībhatsaṃ rakṣorūpaṃ sudāruṇam . daśagrīvaṃ mahādaṃṣṭram nīlāñjana vayopamam . tāmroṣṭhaṃ viṃśatibhujaṃ mahāsyaṃ dīptamūrdhajam iti rāvaṇotpattimuktrā tasya tvanantaraṃ jātaḥ kumbhakarṇo mahābalaḥ . pramāṇāt yasya vipulaṃ pramāṇaṃ neha vidyate . tataḥ śūrpanakhā nāma saṃjajñe vikṛtānanā . vibhīṣaṇastu dharmātmā kekasyāḥ paścimaḥ sutaḥ iti . bhā° va° 174 a° tu puṣpot kaṭātastasyotpattiruktā yathā pulastyasya tu yaḥ krodhādardhadeho'bhavanmuniḥ . viśravā nāma sakrodhaḥ sa vaiśraṇamaikṣata . bubudhe tantu sakrodhaṃ pitaraṃ rākṣaseśvaraḥ . kuverastatprasādārthaṃ yatate sma sadā nṛpa! . sa rājarājo laṅkāyāṃ nivasannaravāhanaḥ . rākṣasīḥ pradadau tisraḥ piturvai paricārikāḥ . tāḥ sadā taṃ mahātmānaṃ santoṣayitumudyatāḥ . ṝṣiṃ bharataśārdūla! nṛtyagītaviśāradāḥ . puṣpotkaṭā ca rākā ca mālinī ca viśāmpate! . anyonyaspardhayā rājan! śreyaskāmāḥ sumadhyamāḥ . tāsāṃ sa bhagavāṃstuṣṭo mahātmā pradadau varān . lokapālopamān putrānekaikasyā yathepsitān . puṣpotkaṭāyāṃ jajñāte dvau putrau rākṣaseśvarau . kumbhakarṇadaśagrīvau valenāpratimau bhuvi . mālinī janayāmāsa putramekaṃ vibhīṣaṇam . rākāyāṃ mithunaṃ jajñe kharaḥ śūrpaṇakhā tathā . vibhīṣaṇastu rūpeṇa sarvebhyo'bhyadhiko'bhavat . sa babhūva mahābhāgo dharma goptā kriyāratiḥ . daśagrīvastu sarveṣāṃ śraṣṭho rākṣasapuṅgabaḥ . mahotsāho mahāvīryo mahāsatvaparākramaḥ . kumbhakarṇo balenāsīt sarvebhyo'bhyadhiko yudhi . māyāvī raṇaśauṇḍaśca raudraśva rajanīcaraḥ . tasya brahmatovaraprāptiruktā rāmā° u° kā° 10 sarge yathā ityuktvā kumbhakarṇāya varaṃdātumavasthitam . jāpapratiṃ surāḥsarve vākyaṃprāñjalayo'bruvan . na tāvat kumbhakarṇāya pradātavyovarastvayā . jānauṣe hi yathā lokāṃstrāsayatyeṣa durmanāḥ . nandane'psarasaḥ sapta mahendrānucarā daśa . anena mākṣitā brahmannṛṣayomānuṣāstathā . alabdhavarapūrṇena yat kṛtaṃ rākṣasena tu . yadyeṣa varalabdhaḥsyādbhakṣayedbhuvanatrayam . varavyājena moho'smaidīyatāmamitaprabha! . lokānāṃ svasti caivaṃ syādbhavedasya ca saṃmatiḥ . evamuktaḥ surairbrahmā'cintayatpadmasambhavaḥ . cintitā copatasthe'sya pārśve devī sarasvatī . prāñjaliḥ sā tu pārśvasthā prāha vākyaṃ sarasvatī . iyamasmyāgatā deva! kiṃ kāryaṃkaravāṇyaham . prajāpatistu tāṃ prāptāṃ prāha vākyaṃ sarasvatīm . vāṇi! tvaṃ rākṣasendrasya bhava vāg devatepsitā . tathetyuktā prasthitā sā prajāpatirathābravīt . kumbhakarṇa! mahābāho! varaṃvaraya yomataḥ . kumbhakarṇastu tadvākyaṃ śrutvāvacanamabravīt . svaptuṃvarṣāṇyamekāni devadeva! mamepsitam . evamastviti tañcoktvā prāyāt brahmāsuraiḥ samam . devī sarasvatī caiva rākṣasaṃ taṃ jahau punaḥ . brahmaṇā saha deveṣu gateṣu ca nabhastalam . vimukto'sau sarasvatyā svāṃ saṃjñāṃ ca tatogataḥ . kumbhakarṇastu duṣṭātmā cinvayāmāsa duḥkhitaḥ . īdṛśaṃ kimidaṃ vākyaṃ mamādya vadanāccyutam . ahaṃ vyāmohito devairiti manye tadāgataiḥ sa ca rāmeṇa hata iti rāmā° sthitam bhārate tu lakṣmaṇena nihata iti sthitam yathā bhā° vana° 286 a° kumbhakarṇo maheṣvāsaḥ pragṛhītaśilāyudhaḥ . abhidudrāva saumitrimudyamya mahatīṃ śilām . tasyāpi patatastūrṇaṃ kṣurābhyāmucchritau karau . ciccheda niśitāgrābhyāṃ sa babhūva caturbhujaḥ . tānapyasya bhūjān sarvān pragṛhītaśināyudhān . kṣuraiściccheda laghvustnaṃ saumitriḥ pratidarśayan . sa babhūvātikāyaśca bahupādaśirobhujaḥ . taṃ brahmāstreṇa saumitrirdadārādricayopamam . sa papāta mahāvīryo divyāstrābhihato raṇe . mahāśanivinirdagdhaḥ pādapo'ṅkuravāniva . taṃ dṛṣṭvā vṛtrasaṅkāśaṃ kumbhakarṇaṃ tarasvinam . gatāsuṃ patitaṃ bhūmau rākṣasāḥ prādravan bhayāt . utpattau badhe ca virodhastu kalpabhedāt samādheyaḥ . sa ca viṣṇupāriṣadavijayāvatāraḥ sanatkumārādimuniśāpāt āsurabhāvamāpede tatkathā bhāga° anusandheyā .

kumbhakāmalā strī kumbhākhyā kāmalā . bhāvapra° ukte kāmalārogabhede . kāmalā bahupittaiṣā koṣṭhaśākhā grayā matā tatra koṣṭhāśrayāṃ kāmalāmāha kālāntarāt kharībhūtā kṛcchrā syāt kumbhakāmalā adhikaṃ kāmalāśabde 1899 pṛ° uktam . suśrute tu kumbhāhvayamityuktaṃ yathā makāmalāpālakipāṇḍurogakumbhāhvayo lāgharako'lasākhyaḥ ityupakramya vakṣyāmi liṅgānyatha kāmalāyāḥ ityuktvā kāmalālakṣaṇādikamuktrā ca bhedāṃstu tasyāḥ śṛṇu kumbhasāhvaṃ śoko mahāṃstatra ca parvabhedaiḥ tena kambhaityeva tasyā nāmāntaram .

kumbhakāra puṃstrī kumbhaṃ karoti kṛ--aṇ upa° sa° . (kumāra) 1 jātibhede amaraḥ . sā ca jātiḥ vaiśyāyāṃ viprataścaurāt kumbhakāraḥ saucyate usanasoktā brahmavaivartetu mālākārāt carmakāryāṃ kumbhakārovyajāyata iti paṭṭikārācca tailikyāṃ kumbhakāro babhūvaha iti purāṇāntaraṃ tena uttamādhamavarṇasaṅkaratvāt jāti bhedastu deśabhedena vyavasthāpyaḥ . jātitvāt striyāṃ ṅīṣ . 2 kumbhakārake tri° striyāṃ ṭāp si° kau° mugdhabodhamate tato'pi īp tanmate ṣaṇpratyayavidhānāt . yat kumbhakārapayanoparipaṅkalepastāpāya kebalamaho na ca tāpaśāntyai udbhaṭaḥ 3 kukkubhavihage puṃstrī° hema° striyāṃ ṅīṣ .

kumbhakārikā strī kumbhasyeva kāra ākāroyasyāḥ kap ataittvam . 1 kulatthāyām (kurathi kalāi) rājani° tasyāstadākāratvāt tathātvam . kumbhaṃkaroti kṛ--lvul . kumbhakāraka kumbhakartari tri° striyāṃ ṭāp ataittvam .

kumbhakārī strī kumbhasyeva kāra ākāro'syāḥ gaurā° ṅīṣ . 1 kulatthāyām rājani° 2 manaḥśilāyāṃ jaṭādha° kumbhakārasya kulālasya patrī ṅīṣ 3 kulālabhāryāyāñca .

kumbhaketu pu° kumbhaḥ ketau dhvaje yasya . śambarāsurasenāpatibhede kumbhaketuḥ sudaṃṣṭraśca keśirityevamādavaḥ hari° 163 a0

kumbhacakra na° nara° ja° ukte cakrabhede . cakraśabde vivṛtiḥ .

kumbhaja pu° kumbhājjāyate jana--ḍa 5 ta° . 1 agastye munau kumbhayoniśabde vivṛtiḥ . 2 vaśiṣṭhe munau 3 droṇācārye ca 4 ghaṭajāte tri° kumbhajanmakumbhajātādayo'pyatra .

kumbhatumbī strī kumbha iva tumbī . alābūbhede rājani° tadguṇāstatraivoktāyathā madhurā kumbhatumbī tu śītā pittaharā matā . rasyā jvarāpahā proktā śvāsakāsakaphāsramut

kumbhadāsī strī kumbhikāyāṃ (pānā) śabdaratnā0

kumbhanābha pu° kumbhaiva nābhirasya acsamā° . balidaityaputrabhede baleḥ putraśataṃ tvāsīt vāṇajyeṣṭhaṃ narādhipa! . dhṛtarāṣṭra śca sūryaśca candramāścendratāpanaḥ . kumbhanābho gardabhākṣaḥ kukṣiriyevamādayaḥ hariva° 2 a0

kumbhapadyādi bahubrīhau pādaśabdāntyalopaṅīṣnipātana nimitte śabdagaṇabhede sa ca gaṇaḥ kumbhapadī ekapadī jalapadī śūlapadī munipadī guṇapado śatapadī sūtrapadī godhāpadī kalaśīpadī vipadī tṛṇapadī dvipadī tripadī ṣaṭpadī dāsīpadī śitapadī viṣṇupadī supadī niṣpadī ārdrapadī kunipadī kṛṣṇapadī śucipadī drupadī sūkarapadī śakṛtpadī aṣṭapadī sthūṇapadī apadī sūcīpadī .

kumbhapāda tri° kumbha iva sphītaḥ pādo'sya kumbhapadyā° strītvena viśeṣokternāntyalopaḥ . ghaṭatulyapādayukte ślīpadarogayute striyāṃ kumbhapadyā° antyalopaḥ ṅīṣ ca . kumbhapadī itibhedaḥ .

kumbhamaṇḍūka pu° kumbhe maṇḍūka iva . kumbhamātragamyadeśatayā nindye . pātresamitāditvāt kṣepe'sya samāsaḥ tena nāsya samāsāntaraghaṭakatā . yuktyārohyāditvāt ādyudātto'yam

kumbhamudrā strī dakṣāṅguṣṭhaṃ parāṅguṣṭhe kṣitvā hastadvayena tu . sāvakāśāmekamuṣṭiṃ kuryāt kumbhamudrikā sā tantra sārokte mudrābhede kalasamudrādayo'pyatra strī

kumbhayoni pu° kumbhaḥ yonirutpattisthānamasya . 1 agastye munau prasasādodayādambhaḥ kumbhayonermahaujasaḥ raghuḥ . 2 vaśiṣṭhe munau . tayoḥ yathā ca tatautpattistathāha rāmā° u° kā° 93 a° aśarīraḥ śarīrasya kṛte nyasya mahāmuniḥ . vasiṣṭhastu mahātejā jagāma piturantikam . so'bhivādya tataḥ pādau devadevasya dharmavit . pitāmahamathovāca vāyubhūtaidaṃ vacaḥ . bhagavannimiśāpena videhatvamupāgamam . devadeva! mahādeva! vāyubhūto'hamaṇḍaja! . sarveṣāṃ dehahīnānāṃ mahadduḥkhaṃ bhaviṣyati . lupyante sarvakāryāṇi hīnadeha sya vai prabho! . dehasyānthasya sadbhāve prasādaṃ kartumarhasi . tamuvāca tatovrahmā svayaṃbhūramitaprabhaḥ . mitrāvaruṇajanteja āviśatvaṃ mahāyaśaḥ! . ayonijastvaṃ bhavitātatrāpi dvijasattama! . dharmeṇa mahatā yuktaḥ punareṣyasi me vaśam . evamuktastu devena abhivādya pradakṣiṇam . kṛtvā pitāmahaṃ tūrṇaṃ prayayau varuṇālayam . tameva kālaṃ mitrī'pi varuṇatvamakārayat . kṣīrodena sahopetaḥ pūjyamānaḥ sureśvaraiḥ . etasminneva kāle tu urvaśī paramāpsarāḥ . yadracchayā tamuddeśamāgatā sakhobhirvṛtā . tāṃ dṛṣṭvā rūpasapannāṃ krīḍantīṃ varuṇālaye . tadā''viśatparo harṣo varuṇaṃ corvaśīkṛte . sa tāṃ padmapalāśākṣīṃ pūrṇacandranibhānanām . varuṇovarayāmāsa maithunāyāpsarovarām . pratyuvāca tataḥ sā tu varuṇaṃ prāñjaliḥ sthitā . mitreṇāhaṃ vṛtā sākṣātpūrva meva sureśvara! . varuṇastvavravīdvākyaṃ kandarpaśarapīḍitaḥ . idaṃ tejaḥ samutsrakṣye kumbhe'smindeknirmite . eva mutsṛjya suśroṇi! tvayyahaṃ varavarṇini! . kṛtakāmobhaviṣyāmi yadi necchasi sa gamam . tasya tallokanāthasya varuṇasya subhāṣitam . urvaśī paramaprītā śrutvā vākyamuvāca ha . kāmametadbhavatvevaṃ hṛdayaṃ me tvayi sthitam . bhāvaścāpyadhikaṃ tubhyandeho mitrasya tu prabho! . urvaśyā evamuktastu retastanmahadadbhutam . jvaladagnisamaprakhyaṃ tasmin kumbhe nyavāsṛjat . urvaśī tvagamat tatra mitrovai yatra devatā . tāntu mitraḥ susaṃkruddhaurvaśīmidamabravīt . mayā'bhimantritā pūrvaṃ kasmāttvamavasarjitā . patimanyaṃ vṛtavatī kimarthaṃ duṣṭacāriṇi! . anena duṣkṛtena tvaṃ matkrodhakaluṣīkṛtā . manuṣyalokamāsthāya kañcitkālaśrivatsyisi iti tasya tasyāṃ śāpamuktvā yaḥ sa kumbho raghuśreṣṭha! tejaḥpūrṇomahātmanoḥ . tasmiṃstejomayau biprau sambhūtāghṛṣisattamau . pūrvaṃ samabhavattatra agastyobhagavānṛṣiḥ . nāhaṃ sutastavetyuktvā mitraṃ tasmādapākramat . taddhi tejastu mitrasya urvaśyāḥ pūrvamāhitam . tasmin samabhavatkumbhe tattajoyatra vāruṇam . kasyacittvaya kālasya mi trāvarunasaṃbhavaḥ . vasiṣṭhastejasā yukto jajñe ikṣvākudaivatam . atraivamākhyāyikā prathamamurvaśīṃ mitro dṛṣṭvā tāmāgantritavān tayāca tvannivāsamāgamiṣyāmītyuktastadā varuṇalokastha eva mitrastaddarśanāddhaṭaskhalitaṃ nijatejaḥ kumbhe utsṛjya svannivāsa jagāma paścādvaruṇo'pi tāṃ dṛṣṭvā skhalitaṃ tejaḥ kumbhe vyasṛjat tatomitranivāsaṃgatā mitreṇa śaptā ceti . rāmā° ślokasyāyamarthaḥ nāhaṃ sutastaveti yadyapi mitreṇāpi kumbhe reta utsṛṣṭaṃ tathāpi tavaikasya putro na bhavāmītyuktvā'pākrāmat . evamuktau vījamāha taddhi tejaiti agastyotpattihetubhūtaṃ mitrasva tejaḥ pūrvamurvaśīnimittavaruṇavīryavisargātpūrba māhitaṃ yasmin kumbhe tasminneva kumbhe vāruṇaṃ tejaḥ samabhavat saṃgatamabhavat yatra kumbhe mitrasva teja āsīt atastejontarasaṃgamādutpatternaikasya tava suta ityuktamagastyena mitraṃ prati . agastyaśca vaśiṣṭhaśca mitrāvaruṇayorṛṣī . rataḥ suṣicatoḥ kumbhe urvaśyāḥ sannidhau tathā bhāga° 6 . 18 . 5 . 3 apsarobhedestrī gopālī sahajanyā ca kumbhayoniḥ prajāgarā bhā° va° 43 a° . 4 droṇācārye pu° tadupattikathā droṇaśabde vakṣyate 5 droṇapuṣpīvṛkṣe pu° rājani0

kumbharetas pu° agnibhede . haviṣā yo dvitīyena somena saha yujyate . rathaprabhūrathādhvā ca kumbharetāḥ saucyate bhā° va° 218 a° agnivaṃśavarṇane . kumbhasthitaṃ retaḥ kāraṇamasya . 2 agastye 3 vasiṣṭhe munau tayoryathā tathātvaṃ tathā kumbhayoniśabde uktam

kumbhalā strī kumbhaṃ kumbhākāraṃ lāti lā--ka . (muṇḍirī) muṇḍīrikālatāyām ratnamā0

kumbhabi(ba)la na° 6 ta° . kumbhasthe garte antodānto'yam

kumbhavīja pu° kumbha iva vījasasya (roṭhā) karañja bhede rājani0

kumbhaśālā strī kumbhapākārthaṃ śālā . (poyāna) (kumāraśālā) kalasapākārthe gṛhe hemaca0

kumbhasandhi pu° kumbhayorhastiśīrṣasthamāṃsapiṇḍayoḥ sandhiḥ . ārakṣākhye hastikumbhamadhyasthāne trikā0

kumbhasambhava pu° saṃbhavatyasmāt sam + bhū--apādāne'p kambhaḥ sambhavo'sya . 1 amastye 2 vasiṣṭhe 3 droṇācaryeca tatrāgastyavaśiṣṭhayostatautpattikathā kumbhayoniśabde uktā

kumbhasarpis na° suśrutokte kalase ekādaśaśatava saroṣite ghṛtabhede purāṇaṃ timiraśvāsapīnasajvarakāsanut . mūrchākuṣṭhaviṣonmādagrahāpasmāranāśanam . ekādaśaśatañcaiva vat sarānuṣitaṃ ghṛtam . rakṣoghnaṃ kumbhasarpiḥ syāt paratastu mahāghṛtam .

kumbhā strī kutsita vṛttyā umbhā pūrtirasyāḥ śaka° . veśyāyāṃ śabdabhā0

kumbhāṇḍa pu° kumbhaivāṇḍo'sya . vāṇāsurasya mantribhede ityevamuktaḥ prahasan kumbhāṇḍamidamabravīt hariva° 175 a° etasminnantare tatra kumbhāṇḍāya mahātmane kumbhāṇḍa! mantriṇāṃ śreṣṭha . prīto'smi tava suvrata! . etaddattvā'bhayaṃ tasmai kumbhāṇḍāya mahātmane . vivāhamakarot tatra so'niruddhasya vīryavān hariva° 188 a° . svārthe ka . tatraiva . saca kuṣmāṇḍe na° gaurakuṣmāṇḍyām strī rājani0

kumbhādhipa pu° 6 ta° . śanigrahe tasya tadadhipatvāt kumbhātīśādayo'pyatra pu0

kumbhikā strī kumbhastadākāro'styasyāḥ ṭhan . (pānā) jalo rejāte tṛṇabhede amaraḥ . tatparyāyādi bhāvapra° uktaṃ yathā vāriparṇī kummikā syācchaivālaṃ śaivalañca tat . vāriparṇo himā niktā laghvī svādvī sarā kaṭuḥ . dośatrayaharī rūkṣā śoṇitaṃ jvaraśoṣahṛt . 2 pāṭalāvṛkṣe 3 droṇapuṣpyāñca rājani° . vartmānte piḍakā dhmātā bhidyante ca svavanti ca . kumbhikāvījasadṛśā kumbhikāḥ sannipātajāḥ mādhavokte 4 netravartmastharogabhede suśrute dīrghamadhyatvenāyaṃ paṭhitaḥ yathā pṛthagdoṣāḥ samastāśca yadā vartmavyapāśrayāḥ . sirā vyāpyāvatiṣṭhante vartmasvadhikamūrchitāḥ . vivardhya māṃsaṃ raktañca tadā vartmavyapāśrayān . vikārān jayantyāśu nāmatastānnibodhata . utsaṅginyatha kumbhīkā pothakyo vartmaśarkarā ityupakramya kumbhīkavījapratimāḥ piḍakāḥ pakṣmavartmanoḥ . ādhmāyante tu bhinnā yāḥ kumbhīkapiḍakāstu tāḥ . tena mādhavagranthe dīrghamadhyapāṭhaḥ samucitaḥ . kumbhīka piḍaketyatra puṃvadbhāvaārṣaḥ . kumbhā--svārthe ka . 5 veśyāyām śabdamālā 6 kaṭphale bhāvapra° kaṭphalaśabde tadvākyādi

kumbhin puṃstrī° kumbho'styasya ini . 1 hastini 2 kumbhīre hemaca° striyāṃ ṅīp . 3 guggulau jaṭā° . 4 kala saradhāriṇi tri° striyāṃ ṅīp udakaṃ kumbhinīriva ṛ° 1 . 191 . 14 . ṅīvantaḥ . 5 jayapālavṛkṣe rājani° kumbhivījaṃ jayapālavījamityukteḥ 6 pṛthivyāṃ gaurilākambhinī kṣapreti mā° 20, 54 ślo° vyā° mallināthadhṛtakoṣāt .

kumbhipākī strī kumbhinā pākoyasyāḥ gaurā° ṅīṣ . kaṭphale bhāvapra° śabdakalpadrumaḥ bhāvapra° kaṭphalaparyāye kaṭphalaśabde darśite tadvākye kumbhikā'picetyeva pāṭhaḥ kvacit kumbhipākyapīti pāṭhaḥ tanmūlaṃ mṛgyam .

kumbhimada kumbhinaḥ gajasya madaḥ . hastimade gandhadravyabhede rājani0

kumbhila pu° ku--umbha--ilac śaka° . 1 caure 2 ślokāṃrthacaure 3 śālamatsye 5 śyāle ca hemaca0

kumbhī strī kumbha + alpārthe ṅīṣ . 1 kṣudre kumbhe tadākṛtitvāt 2 ukhāyāṃ 3 pāṭalāvṛkṣe 4 kumbhikāyāṃ variparṇyām (pānā) 5 kaṭphale ca hemaca° koṅkaṇe prasiddhe kumbhīpuṣpe 6 parpaṭavṛkṣe . asya śuṇāḥ kumbhī vātakaphaharī rājani° 7 dantīvṛkṣe rājani° . tatra jātādi katryā° ḍhakañ . kaumbheyaka tatra jātādau tri° . karṇādi° caturarthyāṃ phiñ . 5 kaumbhāyani tatsannikṛṣṭadeśādau tri° .

[Page 2119b]
kumbhīka pu° kumbhīva kāyati kai--ka . 1 punnāgavṛkṣe . ratnamā° 2 kumbhikāyāṃ (pānā) kumbhīkavījapratimāḥ suśrutaḥ suśrute ayaṃ priyaṅgvādigaṇe uktaḥ yathā priyaṅgusamaṅgāghātakīpunnāgaraktacandanacandananocarasarasāñjanakumbhīkasroto'ñjanapadmakesarayojanavallyo dīrghamūlā ceti . tatra punnāgasya pṛthakkīrtanāt kumbhikāparatvam . suśrute netrarartmasthe 3 rogabhede kumbhikāśabde tadvākyamudāhṛtam tatrokte 4 śūkarogopadravabhede ca yathā athātaḥ śūkadoṣanidānaṃ vyākhyāsyāmaḥ . liṅgavṛddhimicchatāmakramapravṛttānāṃ śūkadoṣanimittā daśa cāṣṭau ca vyādhayo jāyante . tadyathā sarṣapikā, aṣṭhīlikā, grathitam, kumbhīkā, alajī, mṛditam, sammūḍhapiḍakā, avamanthaḥ, puṣkarīkā, sparśahāniḥ, uttamā, śataponakaḥ, tvakpākaḥ, śoṇitārvudam, māṃsārvudam, māṃsapākaḥ, vidradhiḥ, tilakālakaśceti iti vibhajya tallakṣaṇamuktaṃ yathā kumbhīkā taktapittotthā jāmbavāsthinibhā'śubhā kumbhikā raktapittābhyāmiti bhāvapra° hrasvamadhyapāṭhastu lipikarapramādyat . tataḥ samūhe khalādi° ini . tadrogasamūhe strī kumbhīkinīṃ śarkarāñca tayaivotsaṅginīmapi kumbhīkinī saha śarkarayā lekhyā suśrutaḥ suśrutokte klīvabhede pu° sve gude brahmacaryādyaḥ strīṣu puṃvat pravartate kumbhīkaḥ saca vijñeyaḥ . ityuktvā āsekyaśca sugandhī ca kumbhīkaḥ serṣyakastathā . aretasaipe jñeyā aśukraḥ paṇḍasaṃjñitaḥ tallakṣaṇaṃ tatroktam .

kumbhīdhānya(ka) kumbhīmitaṃ dhānyamasya vā kap . varṣabhogyasañcitadhānye gṛhasthamede kuśūladhānyako vā syāt kumbhīdhānyaka eva vā . manuḥ varṣanirvāhocitadhānyādidhanaḥ kumbhīdhānyaḥ prāk somikīḥ kriyāḥ kuryāt yasyānnaṃ vārṣikaṃ bhavediti yājñabalkyena gṛhasthasya vārṣikasañcayābhyanujñānāt . manurapi yadā vānaprasthasyaiva samānicayaeva vā ityanena samāsañcayaṃ vakṣyati tadapekṣayā bahupoṣyavargasya gṛhiṇaḥ samucitaḥ saṃvatsarasañcayaḥ kullū° . medhātithistu yāvatā dhānyādidhanena bahubhṛtyadārādimataḥ trisaṃvatsarasthitirbhavati tāvat suvarṇādidhanavānapi kuśūladhānyaka ityabhidhāya kumbhī uṣṭrikā ṣāṇmāsikadhānyādinicayaḥ kambhīdhānyaka iti vyākhyātavān . govindarājastu kuśūladhānyaka ityetadvyācakṣāṇaḥ dhānyakoṣṭhasañcayo vā syāt dvādaśāhamātraparyāptadhanaḥ iti kumbhīdhānyaka ityetadvyācaṣṭe . uṣṭrikāpramāṇadhānyādisañcayovā ṣaḍahamātraparyādhanaḥ iti . tena 2 tadarthayorapi

kumbhīnasa pu° kumbhīva nasā nāsāyasyā . 1 krūra sarpe medi° 2 rāvaṇa mātṛṣvasreyyāṃ lavaṇāsurajananyāṃ strī ṅīṣ . tadutpatteḥ tasyā madhudaityena haraṇasya ca kathā rāmā° uttara° kā° 25 a° vibhīṣaṇastu saṃkraddho bhrātaraṃ vākyamabravīt . śrūyatāmasya pāpasya karmaṇaḥ phalamāgatam . mātāmahasya yo'smākaṃ jyeṣṭhobhrātā sumālinaḥ . mālyavāniti vikhyātovṛddhaḥ prājñoniśācaraḥ . pitṛjyeṣṭho jananyā nohyasmākaṃ cārya ko'bhavat . tasya kumbhīnasī nāma duhiturduhitā'bhavat . mātṛṣvasurathāsmākaṃ sā ca kanyā'nalodbhavā . bhavatyasmākamevaiṣā bhrātṝṇāṃ dharmataḥsvasā . sā hṛtā madhunā rājannasureṇa balīyasā . yajñapravṛtte putre tu mayi cāntarjaloṣite . kumbhakarṇe mahārāja! nidrāmanubhavatyatha . nihatya rākṣasaśreṣṭhānamātyāniha saṃmatān . dharṣayitvā hṛtā rājan! guptāpyantaḥ pure tava . śrutvāpi tanmahārāja! kṣāntameva hatona saḥ . yasmādavaśyaṃ dātavyā kanyā bhartre hi bhrātṛbhiḥ . tadetatkarmaṇo hyasya phalaṃ pāpasya durmateḥ . asminnevābhisaṃprāptaṃ loke viditamastu te . vibhīṣaṇavacaḥ śrutvā rākṣasendraḥ sa rāvaṇaḥ . daurātmyenātmanoddhūtastaptāmbhā iva sāgaraḥ . tato'bravīddaśagrīvaḥ kruddhaḥ saṃraktalocanaḥ . kalpyatāṃ me rathaḥ śīghraṃ śūrāḥ sajjībhavantunaḥ . bhrātā me kumbhakarṇaśca ye ca mukhyā niśācarāḥ . vāhanānyadhirohantu nānāpraharaṇāyudhāḥ . adya taṃ samare hatvā madhuṃ rāvaṇanirbhayam . suralokaṃ gamiṣyāmi yuddhākāṅkṣī suhṛdvṛtaḥ . akṣohiṇīsahasrāṇi catvāryagyrāṇi rakṣasām . nānāpaharaṇānthāśu niryayuryuddhakāṅkṣiṇām . indra jittvagrataḥ sainyātsainikān parigṛhya ca . jagāma rāvaṇo madhye kumbhakarṇaśva pṛṣṭhataḥ . vibhīṣaṇaśca dharmātmā laṅkāyāṃ dharmamācarat . śeṣāḥ sarve mahābhāgā yayurmadhupuraṃ prati . kharairuṣṭrairhayairdṛptaiḥ śiśumārairmahoragaiḥ . rākṣasāḥ prayayuḥ sarve kṛtvā'' kāśaṃ nirantaram . daityāśca śataśastatra kṛtavairāśca daivatai . rāvaṇaṃ prekṣya gacchantamanvagacchan hi pṛṣṭhataḥ . sa tu gatvā madhupuraṃ praviśya ca daśānanaḥ . na dadarśa madhuṃ tatra bhaginīṃ tatra dṛṣṭavān . sā ca prahvāñjalirbhūtvā śirasā caraṇau gatā . tasya rākṣasarājasya trastā kumbhīnaso tadā . tāṃ samutthāpayāmāsa na bhetavyamiti bruvan . rāvaṇo rākṣasaśreṣṭhaḥ kiṃ cāpi karavāṇi te . sā'bravīdyadi me rājan! prasannastvaṃ mahābhuja! . bhartāraṃ na mamehādya hantumarhasi mānada! . nahīdṛśaṃ bhaya kiṃ citkulastrīṇāmihocyate . bhayānāmapi sarveṣāṃ vaidhavyaṃ vyasanaṃ mahat . satyavāgbhava rājendra! māmavekṣasva yācatīm . tvayāpyukta mahārāja! na bhetavyamiti svayam . rāvaṇastvabravīddhṛṣṭaḥ svasāraṃ tatra saṃsthitām . kva cāsau tava bhartā vai mama śīghraṃ nitevyatām . saha tena gamiṣyāmi suralokaṃ jayāya hi . tava kāruṇyasauhārdānnivṛtto'smi madhorbadhāt tasyāḥ patiputrayoścaritavarṇanaṃ rāmā° utta° 61 a° yathā pūrvaṃ kṛtayuge rājandaiteyaḥsumahāmatiḥ . lolāputro'bhavajjyeṣṭho madhurnāma mahāsuraḥ . brahmaṇyaśca śararaṇyaśca buddhyā ca pariniṣṭhitaḥ . suraiśca paramodāraiḥ prītistasyā'tulā'bhavat . sa madhurvīryasaṃpanno dharme ca susamāhitaḥ . bahumānācca rudreṇa dattastasyādbhutovaraḥ . śūlaṃ śūlādviniṣkṛṣya mahāvīryaṃ mahāprabham . dadau mahātmā suprīto vākyaṃcaitaduvāca ha . tvayā'yamatulo dharmomatprasādakaraḥ śrubhaḥ . prītyā paramayā yuktodadāmyāyudhamuttamam . yāvat suraiśca vipraiśca na virudhyermahāsura! . tāvacchūlaṃ tavedaṃ syādanyathā nāśameṣyati . yaśca tvāmabhiyuñjīta yuddhāya vigatajvaraḥ . taṃ śūlobhasmasātkṛtvā punareṣyati te karam . evaṃ rudrādvaraṃ labdhvā bhūyaeva mahāsuraḥ . praṇipatya mahādevaṃ vākyametaduvāca ha . bhagavan! mama vaṃśasya śūlametadanuttamam . bhavettu satataṃ deva . surāṇāmīśvarohyasi . taṃ bruvāṇaṃ madhu devaḥ sarvabhūtapatiḥ śivaḥ . pratyuvāca mahādevonaitadevaṃ bhaviṣyati . mā bhūtte viphalā vāṇī matprasādakṛtā śubhā . bhavataḥ putramekaṃ tu śūlametad gamiṣyati . yāvat karasthaḥ śūlo'yaṃ bhaviṣyati sutasya te . abadhyaḥ sarvabhūtānāṃ śūlahasto bhaviṣyati . evaṃ madhurvaraṃ labdhvā devāt sumahadadbhutam . bhavanaṃso' suraśreṣṭhaḥ kārayāmāsa suprabham . tasya patnī mahābhāgā priyā kummīnasīti yā . viśvāvasorapatyaṃ sāpyana lāyāṃ mahāprabhā . tasyāḥ putro mahāvīryolavaṇonāma dāruṇaḥ . bālyāt prabhṛti duṣṭātmā pāpānyeva samācarat . taṃ pūtraṃ durvinītaṃ tu dṛṣṭvā kodhasamanvitaḥ . madhuḥsa śokamā pede na cainaṃ kiñcidabravāt . saṃvihāya imaṃ lokaṃ praviṣṭovaruṇālayam . śūlaṃ niveśya lavaṇe varaṃ tasmai nyavedayat . sa prabhāveṇa śūlasya daurātmye nātmanastathā . santāpayati lokāstrīnviśeṣeṇa ca tāpasān . sacāsuraḥ śatrughnena hataḥ tatkathā rāmā° utta° . 63 a° . sa (śatrutnaḥ) mumoca mahāvāṇaṃ lavaṇasya mahorasi . urastasya vidāryāśu praviveśa rasātalam .

kumbhīnasi pu° balidānave śambarasya ca yā māyā yā māyā namucerapi . baleḥ kumbhīnaseścaiva sarvāstāyoṣitoviduḥ bhā° ā° 2238 a

kumbhīpāka pu° narakabhede kāraṇasahitaṃ tatsvarūpamuktaṃ bhāga° 5 26 16 mahārauravaḥ kumbhīpākaḥ kālasūtra ñcetyādinā narakān vibhajya yastviha vā ugraḥ paśūn pakṣiṇo vā prāṇe uparandhayati tamapakaruṇaṃ puruṣādairapi garhitamamutra yamānucarāḥ kumbhīpāke taptatailai uparandhayanti karambhavālukātāpān kumbhī pākāṃśca dāruṇān manuḥ . stutivādamipaṃ matvā kumbhīpāke mahīyate prā° ta° .

kumbhīra puṃstrī° kumbhinaṃ hastinamaporayati īra--aṇ . jalajantubhede nakre amaraḥ striyāṃ ṅīṣ . saṃvatsagntu kumbhī rastatojāyeta mānavaḥ bhā° ānu° 111 a° . karmavipākaśabde vivṛtiḥ .

kumbhīramakṣikā strī kumbhīropapadā makṣikā śāka° ta° . (kumīre pokā) kīṭabhede hārā° .

kumbhīrāsana na° atha vakṣye mahādeva! kumbhīrāsanamuttamam . pādopari padaṃ dattvā śīrṣopari karadvayam . tiṣṭheddaṇḍākṛtirbhūmau kumbhīrāsanamucyate rudrayā° ukte āsanabhede

kumbhīla puṃstrī kumbhīra + rasya laḥ . kumbhīre amarama lā striyāṃ ṅīṣ . saṃjñāyāṃ ka . caurabhede kumbhilaśabdārthe

kumbhīvīja na° 6 ta° . jayapālavṛkṣavīje rājani° .

kumbhodara pu° śivapāriṣadabhede . kumbhodaraṃ nāma nikumbhamitram raghuḥ . kumbhatulyamudaramasya . tathodare tri° striyāṃ ṅīṣ

kuyava pu° kutsitena yauti yu--ac . asurabhede kutsāya śuṣṇaṃ ni barhīḥ prapitve ahnaḥ kuyavaṃ sahasrā ṛ° 4 .16 . 12 . kuyavaṃ kuyavanāmāsuram bhā° śruṣṇaṃ pipruṃ kuyavaṃ vṛttamindra . yadābadhīḥ ṛ° 1, 103, 8 . kugatisa° . 2 kutsite dhānye kṣīreṇa snātaḥ kuyavasya yoṣe ṛ° 1 . 104 . 3 . pūrṇatarañca me kuyavañca me yaju° 18 . 11 kuyavaṃ kudhānyam vedadī pa0

[Page 2121b]
kuyavāc pu° asurabhede ni duryoṇe kuyavācamṛdhi śret ṛ° 1 . 174 . 7 . kuyavāgityetannāmānamasuram bhā0

kura śabde tudā° para° aka° seṭ . kurati akorīt . cukora kuraṭaḥ .

kurakā strī kura--ka saiva kāyati kai--ka . sallakīvṛkṣe rājani° .

kuraṅkura puṃstrī kuraṃ śabdaṃ karoti kṛ--ac pṛ° mum . sārasapakṣiṇi hemaca° striyāṃ ṅīṣ .

kuraṅkura puṃstrī° kuramityavyaktaṃ śabdaṃ kurati kura--ka . sārasakhage hārā° striyāṃ ṅīṣ .

kuraṅga puṃstrī° kau raṅgati--ac . kuraṅga īṣattāmraḥ syāddhariṇākṛtiko mahān ityuktacihne 1 mṛgabhede 2 mṛgamātre amaraḥ striyāṃ ṅīṣ . kuraṅgamātaṅgapataṅgabhṛṅgamīnā hatāḥ pañcabhireva pañca . ekaḥ pramādī sa kathaṃ na hanyate yaḥ sevate pañcabhireva pañca bhāga° vyā° śrīdharaḥ tanmāṃsaguṇā bhāvapra° yathā kuraṅgo vṛṃhaṇobalyaḥ śītalaḥ pittahṛdguruḥ . madhurovātahṛt grāhī kiñcit kaphakaromataḥ . hariṇasya guṇaistulyaḥ kuraṅgaḥ kathitobudhaiḥ 2 tāralohe 3 tīrthabhede na° karatoyāṃ kuraṅge ca trirātre poṣitonaraḥ . aśvamedhamavāpnoti vigāhya prayataḥ śuciḥ bhā° ānu° 25 a° . syārthe ka . kuraṅgaka tatrārthe

kuraṅganayanā strī kuraṅgasyeva nayanamasyāḥ . sundaranetrāya striyāṃ kintvekā yamunā kuraṅganayanānetrāmbu bhirvardhate udbhaṭaḥ . kuraṅgākṣyādayopyatra kuraṅgākṣīvṛndaṃ tamanusarati prema taralam karpūrastavaḥ .

kuraṅganābhi pu° 6 ta° . mṛgamade gandhadravye rājani° tasya tannābherjātatvādabhedopacārāttathātvam kastūrīśabde guṇādyuktam .

kuraṅgama puṃstrī° kau raṅgaṃ mimīte mā--ḍa . hariṇamede kuraṅge mṛge trikā° striyāṃ ṅīṣ .

kuraṅgikā strī kau--raṅgo'styasya ṭhan . mudgaparṇyām rājani0

kuracilla puṃstrī° kure śabde cillati cilla--śaithilye ac . karkaṭe hemaca° striyāṃ ṭāp .

kuraṭa puṃstrī° kura--aṭan kicca . carmakāre trikā° striyāṃ jātitvāt ṅīṣ

kuraṇṭa(ka) pu° kuryate śabdyate kura--karmaṇi aṇṭak . potajhiṇṭām svārthe ka . tatrārthe amaraḥ .

kuraṇḍa pu° kura--aṇḍak 1 sākaruṇḍavṛkṣe rājani° . 2 aṇḍavṛddhiroge hemaca° tannidānādi mādhavanidānoktaṃ yathākruddho'nūrdhagatirvāyuḥ śothaśūlakaraścarana . muṣkau --vaṅkṣaṇataḥ prāpya phalakopābhivāhinoḥ . prapīḍya dhamanī rvṛddhiṃ karīti phalakoṣayoḥ . doṣāsramedomūtrāmbhobhirvṛddhaḥ saptadhā gadaḥ . mūtrāndrajātāvanilāddhetubhedaśca kevalam . vātapūrṇāṅgatasparśe rūkṣovātādaheturuk . pakvoḍumbarasaṅkāśaḥ pittāddāhoṣmapākavān . kaphācchīto guruḥ snigdhaḥ kaṇḍūmān kaṭhino'lparuk . kṛṣṇaspoṭāvṛtaḥ pittavṛttiliṅgaśca raktajaḥ . kaphavanmedasā vṛttirmṛdustālaphalopamaḥ . mūtravāraṇaśīlasya mūtrajaḥ sa tu gacchataḥ . ambhobhiḥ pūrṇadṛtivat kṣobhaṃ yāti saruṅmṛduḥ . mūtrakṛcchramadhaḥ syācca cālayan phalakoṣayoḥ . vātakopibhirāhārai, śītatoyāvagāhanaiḥ . dhāraṇe raṇa bhārādhvaviṣamāṅgapravartanaiḥ . kṣobhaṇaiḥ kṣubhitaścānyaiḥ kṣudrāntrāvayavaṃ yadā . pavano viguṇīkutya svaniveśādadhonayet . kuryādvaṅkṣaṇasandhistho granthyābhaṃ śvayathuṃ tathā . upekṣamāṇasya ca muṣkavṛddhimādhmānaruk stamamavatīṃ sa vāyuḥ . prapīḍito'ntaḥsvanavān prayāti pradhmāpayanneti punaśca muktaḥ . antravṛddhirasādhyo'yaṃ vātavṛddhisamākṛtiḥ

kuraṇḍaka pu° kuraṇṭaka + pṛṣo° . kuraṇṭakavṛkṣe rāyamukuṭaḥ

kurara puṃstrī° kuḍ śabde krarana . (kurala) vihage amaraḥ striyāṃ jātitvāt ṅīṣ . tatra māmanayadrakṣaḥ krośantīṃ kuraromiva bhā° va° a° 9108 devīṃ rorūyamāṇāṃ kurarīmivārtām bhā° sa° 2351 ṅīṣantaḥ 2 meṣyāṃ hemaca° .

kurarāṅghri pu° kurarasyāṅghririva . devasarṣape rājani0

kurarorutā strī° kurarorutā najabhajairlagayuk ityukta lakṣaṇe caturdaśākṣarapādake varṇavṛttabhede . anaticirojjhitasya jaladena cira sthitabahubudbudasya payaso'nukṛtim māvaḥ .

kurala puṃstrī° kurara + rasya laḥ . svanāmakhyāte pakṣibhede striyāṃ jātitvāt ṅīṣ . 2 cūrṇakuntale pu° dharaṇiḥ .

kurava pu° alpamakarandavattvādalīnāmīṣad ravo yatra . 1 raktabhiṇṭyām, 2 kuravake, śabdara° 3 sitamandāre ca . kugatisa° . 4 kutsitaśabde . bahu° . 5 tathāśabdayukte tri° . tataḥ svārthe ka . teṣvevārtheṣu(kuḍaci) iti khyāte 6 puṣpavṛkṣe . kuravakastavakavyatiṣaṅgiṇīti māghaḥ .

kurasa pu° kutsitoraso'tra . 1 madyabhede bahu° . 2 kutsitarasayukte tri° . 3 gojihvālatāyāṃ strī ṭāp . kugatisa° . 2 kutsite rame pu° .

[Page 2122b]
kurāha puṃstrī° kulāha + lasya raḥ . īṣatpāṇḍuvarṇe kṛṣṇajaṅghe aśvabhede hemaca° .

kurī strī kuṃ bhūmiṃ rāti rā--ka gaurā° ṅīṣ . tṛṇadhānyabhede rājani° .

kurīra na° kuña ucca uṇā° kīran ucca . 1 maithune ujjvadattaḥ . 2 śīrṣāvayavamede ca . kurīramasya śīrṣaṇi atha° 6, 138, 3, stomā āsan pratidhayaḥ kurīraṃ chanda o pasaḥ ṛ° 10, 85, 8,

kuru pu° kṛ--ka ucca . 1 candravaṃśye ājamīḍhanṛpaprapautre 1 rājabhede yo'jamīḍhasutastvanya ṛkṣaḥ saṃvaraṇastataḥ . tapatyāṃ sūryakanyāyāṃ kurukṣetrapatiḥ kuruḥ . parīkṣit sadhamurjahnurniṣadhaśca kuroḥ sutāḥ bhāga° 9, 22, 3, yathā ca tasya tapatyāmudbhayaḥ tathoktaṃ bhā° ā° 134 a° evamāsīn mahābhāgā tapatī nāma paurvikī . tava vaivasvatī pārtha! tāpatyastvaṃ yayā mataḥ . tasyāṃ sañjanayāmāsa kuru saṃvaraṇo nṛpaḥ . tapatyāṃ tapatāṃ śreṣṭha! tāpatyastvaṃ tato'rjuna! . kurornivāsaḥ janapade aṇolup lupi vyaktivadvacanatā . 2 tadīyanivāsadeśabhede pu° bhūmni . kurūn svapiti si° kau° . sa ca deśaḥ vṛha° sa° 14 a° kūrmavibhāge sāketakurukālakoṭikukurāśca pāripātranagaḥ . audumbarakāpiṣṭhalagajāhvayāśceti madhyamidam madhyasthatayoktaṃ tatsīmādi ca hastināpuramārabhya kurukṣetrasya dakṣiṇe . pañcālapūrbabhāge tu kurudeśaḥ prakīrtitaḥ, iti śaktisaṅkamatantre uktam . ā matsyebhyakurupāñcāladeśyāḥ bhā° ka° 208 ślokaḥ . teṣāṃ rājani aṇa bahuṣu tasya luk . 3 taddeśarāje pu° bhṛsni kurūṇāṃ sṛñjayānāñca purohita āsa śata° vrā° 2, 5, uvāca pārtha . paśyaitān samavetān kurūniti gītā . śriyaḥ kurūṇāmadhipasya pālanīm kirā° tasyedam aṇ . kaurava tadapatye puṃstrī ṛkṣāt sa varaṇo jajñe kuruḥ saṃvaraṇāttathā . yaḥ prayāgamatikrasya kurukṣetrañcakāra ha . puṇyañca ramaṇoyañca puṇyakṛdbhirniṣevitam . tasyānvavāyaḥ sumahān yasya nāmnā stha kauravāḥ harivaṃ 033 a° kuryā° apatyeṇya . kauravya tadapatye puṃstrī bahuṣu tasya luk . kvacinna kauravyāḥ paśavaḥ priyāparibhavakle śopaśāntiḥ phalam veṇīsaṃ° . kauravye sādhavaḥ aṇ . kauravyā iti tu mādhavaḥ . striyāmavantikuntikurubhyaḥ iti striyāṃ luki nṛjatitvādṛṅ kurūḥ . 4 odane medi° . 5 kaṇṭhakārikāyāṃ śabdaca° piyavratarājapautre 6 āgnīdhrarājaputrabhede tasyāsuha vā ātmajān sa rājavara āgnīdhronābhikiṃpuruṣaharivarṣe lāvṛtaramyakahiraṇmayakurubhadrāśvaketumālasaṃjñānnava putrānajanayat bhāga° 5 ska° 28 a° 19 ślo° tatputrakururājyatvena 7 uttarakurunāmake tadvarṣe ca . tatpramāṇañca uttarakuruśabde 10 94 pṛ° darśitam . purāṇasarvasve viṣṇupu° nābhiñca prathamaṃ barṣaṃ tataḥ kiṃpuruṣaṃ sthitam . harivarṣaṃ tathaivānyat merordakṣiṇataḥ sthitam . ramyakañcottaraṃ varṣaṃ tathaivānu hiraṇmayam . uttarāḥ kuruvaścaiva yathā vai bhārataṃ tathā . ilāvṛtañca tanmadhye sauvarṇomeruttamaḥ iti . atastatputranavakanāmnā navānāṃ varṣāṇāṃ khyātiriti . tatsanniveśādikaṃ tatraivoktaṃ yathā bhadrā tathottaragirīnuttarāṃśca tathā kurūn . atītyottarasambhodhiṃ samabhyeti mahāmune! . vaṅkṣuśca paścimagirīnatītya sakalāṃstataḥ . paścimaṃ ketumālākhyaṃ varṣamabhyeti sārṇavam . tathā cālakanandāpi dakṣiṇenetya bhāratam . prayāti sāgaraṃ bhṛtvā saptabhedā mahāmune . ānīla niṣadhāyāmau mālyavadgandhamādanau . tayornadhyagato meruḥ karṇikākārasāṃsthitaḥ . bhāratāḥ ketumālāśca bhadrāśvāḥ kuravastathā . padmāni lokapadmasya maryādāścaiva bāhyataḥ . jaṭharodevakūṭaśca maryādāparvātātubhau . tau dakṣiṇottarāyāmāvānīlaniṣadhāyatau . meroḥ paścimadigbhāge yathāpūrvau tathā sthitau . triśṛṅgojārudhiścaiva uttare varṣaparvatau . pūrva paścāyatāvetāvarṇavāntavyavasthitau . ityete munivaryoktā maryādāparvatāstavaḥ . jaṭharādyāḥ sthitāmeroryeṣāṃ dvau dvau caturdiśam . meroścaturdiśaṃ ye tu proktāḥ keśaraparvatāḥ . śītāntyādyā mune! teṣāmatīpeha manoramāḥ . śailānāmantaradroṇyaḥ siddhacāraṇasevitāḥ . suramyāṇi tathā teṣu kānanāni purāṇi ca . lakṣmoviṣṇūgnisūryādi devānāṃ munisattama! . tānyāyatanaramyāṇi juṣṭāni varakinnaraiḥ . gandharvayakṣarakṣāṃsi tathā daiteyadānavāḥ . krīḍanti tāsu ramyāsu śailadroṇīṣvaharniśam . bhaumāhyete smṛtāḥ svargā dharmiṇāmālayā mune! . naiteṣu pāpakarmāṇo yānti janmaśatairapi . bhadrāśve bhagavān viṣṇurāsta hayaśirā dvija! . varāhaḥ ketumāle tu bhārate kūrmarūpadhṛk . matsyarūpaśca govindaḥ kuruṣvāste sanātanaḥ . viśvarūpeṇa sarvatra sarvaḥ sarveśvarohariḥ . sarvasyādhārabhūto'sau maitreyāste'khilātmakaḥ . yāni kiṃpuruṣādyāni varṣāsyaṣṭau mahāmune! . na teṣu śokononoho nodvegaḥ kṣudbhayādikam . susthāḥprajā nirātaṅkāḥ sarvaduḥ khavivarjitāḥ . daśadvādaśavarṣāṇāṃ sahasrāṇi sthirāyuṣaḥ . na teṣu varṣavaryeṣu bhaumānyambhāṃsi teṣu vai . kṛtatretādikā naiva teṣu sthāneṣu kalpanā . sarvaṣveteṣu varṣeṣu sapta sapta kulācalāḥ . nadyaśca śataśastebhyaḥ prasūtā yā dvijottama! . vijitya yaḥ prājyamayacchaduttarān kurūnakupyaṃ vasu vāsavopamamaḥ kirā° 8 yajñādikartari tri° kuruśravaṇaśabdeudā° .

kurukandaka puṃna° kurava iva vistīrṇaḥ kando'sya kap . mūlake (mūlo) śabdamālā .

kurukullā strī śyāmāśaktibhede kālī kapālinī kullā kurukullā virodhinī śyāmākavacam

kurukṣetra na° kuruṇā candravaṃśyanṛpabhedena kṛṣṭaṃ kṣetram, karudeśāntaragataṃ vā kṣetram śāka° madhyapadalopaḥ . tīrthabhede tadvivṛtiḥ bhā° śalya° 53 a° ṛṣaya ūcuḥ . prajāpateruttaravedirucyate sanātanī rāma! samantapañcakam . samījire tatra purā divaukaso vareṇa satreṇa mahāvarapradāḥ . purā ca rājarṣivareṇa dhīmatā bahūni varṣāṇyamitena tejasā . prakṛṣṭametat kuruṇā mahātmanā tataḥ kurukṣetramitīha paprathe . rāma uvāca . kimarthaṃ kuruṇā kṛṣṭaṃ kṣetrametanmahātmanā . etadicchāmyahaṃ śrotuṃ kathyamānaṃ tapodhanāḥ! . ṛṣaya ūcuḥ . purā kila kuruṃ nāma karṣantaṃ satatotthitam . abhyetya śakrastridivāt paryapṛcchata kāraṇam . indra uvāca . kimidaṃ vartame rājan! prayatnena pareṇa ca . rājarṣe . kimabhirmataṃ yeneyaṃ kṛtyate kṣitiḥ . kururuvāca . iha ye puruṣāḥ kṣetre mariṣyanti śatakrato! . te gamiṣyanti sukṛtān lokān pāpavivarjitān . avahasya tataḥ śakro jagāma tridivaṃ punaḥ . rājarṣirapyanirviṇṇaḥ karṣatyeva vasundharām . ārābhyāgamya caivainaṃ bhūyo bhūyo'vahasya ca . śatakraturanirviṇṇaḥ pṛṣṭvā pṛṣṭvā jagāma ha . yadā tu tapasogreṇa cakarṣa vasudhāṃ nṛpaḥ . tataḥ śakro'bravīddevānrājarṣeyaccikīrṣitam . etacchrutvā'bruvandevāḥ sahasrākṣamidaṃ vacaḥ . vareṇa cchandyatāṃ śakra! rājarṣiryadi śakyate . yadi hyatra pramītā vai svargaṃ gacchanti mānavāḥ . asmānamiṣṭvā kratubhirbhāgo no na bhaviṣyati . āgamya ca tataḥ śakrastadā rājarṣimabravīt . alaṃ khedena bhavataḥ kriyatāṃ vacanaṃ mama . mānavā ye nirāhārā dehaṃ tyakṣyantyatandritāḥ . yudhi vā nihatāḥ samyagapi tiryaggatā nṛpa! . te svargabhājo rājendra! bhaviṣyanti mahāmate! . tathā'stviti tato rājā kuruḥ śakramuvāca ha . tatastamabhyanujñāpya prahṛṣṭenāntarātmanā . jagāma tridivaṃ bhūyaḥ kṣipraṃ balanisūdanaḥ . evametadyaduśreṣṭha! kṛṣṭaṃ rājarṣiṇā purā . śakreṇa cābhyanujñātaṃ brahmādyaiśca suraistathā . nātaḥ parataraṃ puṇyaṃ bhūmeḥ sthānaṃ bhaviṣyati . iha tapsyanti ye kecit tapaḥ paramakaṃ narāḥ . dehatyāgena te sarve yāsyanti brahmaṇaḥ kṣayam . ye punaḥ puṇyabhājo vai dānaṃ dāsyanti mānavāḥ . teṣāṃ sahasraguṇitaṃ bhaviṣyatyacireṇa vai . ye ceha nityaṃ manujā nivatsyanti śubhaiṣiṇaḥ . yamasya viṣayaṃ te tu na drakṣyanti kadācana . yakṣyanti ye ca kratubhirmahadbhirmanujeśvarāḥ . teṣāṃ triviṣṭape vāso yāvadbhūmirdhariṣyati . api cātra svayaṃ śakro jagau gāthāṃ surādhipaḥ . kurukṣetranibaddhāṃ vai tāṃ śṛṇuṣva halāyudha! . pāṃśavo'pi kurukṣetrādvāyunā samudīritāḥ . api duṣkṛtakarmāṇaṃ nayanti paramāṃ gatim . surarṣabhā vrāhmaṇasattamāśca tathā nṛgādyā naradevamukhyāḥ . iṣṭvā mahārhaiḥ kratubhirnṛsiṃha! saṃtyajya dehān sugatiṃ prapannāḥ . tarantukārantukayoryadantaraṃ rāmahradānāntu macakrakasya . etat kurukṣetrasamantapañcakaṃ prajāpateruttaravedirucyate . śivaṃ mahāpuṇyamidaṃ divaukasāṃ susaṃmataṃ sarvaguṇaiḥ samanvitam . ataśca sarve nihatā nṛpā raṇe yāsyanti puṇyāṃ gatimakṣayāṃ sadā . ityuvāca svayaṃ śakraḥ saha brahmādibhistathā! taccānumoditaṃ sarvaṃ brahmaviṣṇumaheśvaraiḥ . kurukṣetre parīṇahi sthale'pyagnyādheyamanvārambhaṇīyāntaṃ bhavati kātyā° 24 . 6 . 34 . kurukṣetraṃ ca brahmarṣideśaḥ . kurukṣetrañca matsyāśca pañcālāḥ śūrasenakāḥ . eṣa brahmarṣideśo vai brahmāvartādanantaraḥ manūkteḥ . idaṃ saṃvarasutakurunṛparājyāntargatamata stannāmnā pathitam ataeva kuruśabdadarśite bhāga° vākye kurukṣetrapatiṃ kurumityuktam . bhā° ā° 94 a° . tataḥ saṃvaraṇāddevī tapatī suṣuve kurum . rājannetaṃ prajāḥ sarvā dharmajña iti menire . tasya nāmnā'bhi vikhyātaṃ pṛthivyāṃ kurujāṅgalam . kurukṣetraṃ ca tapasā puṇyaṃ cakre mahātapāḥ iti . kurukṣetrasthatīrthamahātmyaṃ bhā° va° 83 a° uktaṃ yathā tato gaccheta rājendra! kurukṣetramabhiṣṭutam . pāpebhyo yatra mucyante darśanāt sarvajantavaḥ . kurukṣetraṃ gamiṣyāmi kurukṣetre vasāmyaham . ya ebaṃ satataṃ brūyāt so'pi pāpaiḥ pramucyate . pāṃśavo'pi kurukṣetre vāyunā samudīritāḥ . api duṣkṛtakarmāṇaṃ nayanti paramāṃ gatim . dakṣiṇena sarasvatyādṛṣadvatyuttareṇa ca . ye vasanti kurukṣetre te vasanti tripiṣṭape . tatra māsaṃ vasedvīra! sarasvatyāṃ yudhiṣṭhira! . yatra vrahmādayo devā ṛṣayaḥ siddhacāraṇāḥ . gandharvāpsaraso yakṣāḥ pannagāśca mahīpate! . brahmakṣetraṃ mahāpuṇyamabhigacchanti bhārata! . manasāpyabhikāmasya kurukṣatraṃ yudhiṣṭhira! . pāpāni vipraṇaśyanti brahmalokañca gacchati . gatvā hi śraddhayā yuktaḥ kurukṣatraṃ kurūdvaha! . phalaṃ prāpnoti ca tadā rājasūyāśvamedhayoḥ . tato maṅkaṇakaṃ nāma dvārapālaṃ mahābalam . yakṣaṃ samabhivādyaiva gosahasraphalaṃ labhet . tato gaccheta dharmajño viṣṇoḥ sthānamanuttamam . satataṃ nāma rājendra! yatra sannihito hariḥ . tatra snātvā ca natvā ca trilokaprabhavaṃ harim . aśvamedhamayāpnoti viṣṇulokañca gacchati . tataḥ pariplavaṃ gacchettorthaṃ trailokyaviśrutam . agniṣṭomātirātrābhyāṃ phalaṃ prāpnoti bhārata! . pṛthivītīrthamāsādya gosahasraphalaṃ labhet . tataḥ śālūkinīṃ gatvā tīrthasevī narādhipa! . daśāśvamedhe snātvā ca tadeva phalamāpnuyāt . sarpadevīṃ samāsādya nāgānāṃ tīrthamuttamam . agniṣṭomamavāpnoti nāgalokañca vindati . tato gaccheta dharmajño dvārapālaṃ tarantukam . tatroṣya rajanīmekāṃ gosahasraphalaṃ labhet . tataḥ pañcanadaṃ gatvā niyato niyatāśanaḥ . koṭitīrthamupaspṛśya hayamedhaphalaṃ labhet . aśvinostīrthamāsādya rūpavānabhijāyate . tato gaccheta dharmajño vārāhaṃ tīrthamuttamam . viṣṇurvarāharūpeṇa pūrvaṃ yatra sthito'bhavat . tatra snātvā naraśreṣṭha! agniṣṭomaphalaṃ labhet . tato jayantyāṃ rājendra somatīrthaṃ samāviśet . snātvā phalamavāpnoti rājasūyasya mānavaḥ . ekahaṃse naraḥ snātvā gosahasraphalaṃ labhet . kṛtaśaucaṃ samāsādya tīrthasevī narādhipa . puṇḍarīkamayāpnoti kṛtaśauco bhavecca saḥ . tato muñjavaṭaṃ nāma sthāṇoḥ sthānaṃ mahātmanaḥ . upoṣya rajanīmekāṃ gāṇapatyamavāpnuyāt . tatraiva ca mahārāja! yakṣiṇīṃ lokaviśrutām . snātvābhigamya rājendra! sarvān kāmānavāpnuyāt . kurukṣetrasya taddvāraṃ viśrutaṃ bharatarṣabha! . pradakṣiṇamupāvṛtya tīrthasevī samāhitaḥ . sammitaṃ puṣkarāṇāñca snātvāccarya pitṛdevatāḥ . jāmadagnyena rāmeṇa kṛtantat sumahātmanā . kṛtakṛtyo bhavedrājannaśvamedhañca vindati . tato rāmahradāt gacchet tīrthasevī samāhitaḥ . tatra rāmeṇa rājendra! tarasā dīptatejasā . kṣāttramutsādya vīreṇa hradāḥ pañca niveśitāḥ . pūrayitvā naravyāghra! rudhireṇeti viśrutam . pitarastarṣitāḥ sarve tathaiva prapitāmahāḥ . tataste pitaraḥ prītā rāmamūcurnarādhipa! . pitara ūcuḥ . rāma! rāma! mahābhāga! prītāḥ sma tava bhārgava! . anayā pitṛbhaktyā ca vikrameṇa ca te prabho! . varaṃ vṛṇīṣva bhadraṃ te kimicchasi mahādyute . evamuktaḥ sa rājendra . rāmaḥ praharatāṃ varaḥ . abravīt prāñjalirvākyaṃ pitṝn sa gaganesthitān . bhavanto yadi me prītā yadyanugrāhyatā mayi . pitṛprasādamiccheyaṃ tapa āpyāyanaṃ punaḥ . yacca roṣābhibhūtena kṣattramatsāditaṃ mayā . tataśca pāpānmucyeyaṃ yuṣmākaṃ tejasāpyaham . hradāśca tīrthībhūtā me bhaveyurbhuvi viśrutāḥ . etacchrutvā śubhaṃ vākyaṃ rāmasya pitarastadā . pratyūcuḥ paramaprītā rāmaṃ harṣasamanvitāḥ . tapaste vardhatāṃ bhūyaḥ pitṛbhaktyā viśeṣataḥ . yacca roṣābhibhūtena kṣattramutsāditaṃ tvayā . tataśca pāpānmuktaratvaṃ nihatāste svakarmabhiḥ . hradāśca tava tīrthatvaṃ gamiṣyanti na saṃśayaḥ . hradeṣveteṣu yaḥ snātvā pitṝn santarpayiṣyati . pitarastasya vai prīta dāsyanti bhuvi durlabham . īpsitañca manaḥkāmaṃ svargalokañca śāśvatam . evaṃ dattvā varānrājan! rāmasya pitarastadā . āmantrya bhārgavaṃ prītyā tatraivāntarhitāstataḥ . evaṃ rāmahradāḥ puṇyā bhārgavasya mahātmanaḥ . snātvā hradeṣu rāmasya brahmacārī śubhavrataḥ . rāmamabhyarcya rājendra! labhedbahu suvarṇakam . vaṃśamūlakamāsādyatīrthasevī kurūdvaha! . svaveśamuddharedrājan! snātvā vai vaṃśamūlake . kāyaśodhanamāsādya tīrthaṃ bharatasattama! . śarīraśuddhiḥ snātasya tasmiṃ stīrthe na saṃśayaḥ . śuddhadehaśca saṃyāti śubhāllo kānanuttamān . tato gaccheta dharmajña! tīrthaṃ trailokyaviśrutam . lokā yatroddhṛtāḥ pūrbaṃ viṣṇunā prabhaviṣṇunā . lokoddhāraṃ samāsādya tīrthaṃ trailokyapūjitam . snātvā tīrtha varerājan! lokānuddharate svakān . śrītorthañca samāsādya snātvā niyatamānasaḥ . arcayitvā pitṝn devān vindate śriyamuttamām . kapilātīrthamāsādya brahmacārī samāhitaḥ . tatra snātvārca yitvā ca pitṝn svān daivatānyapi . kapilānāṃ sahasrasya phalaṃ vindāta mānavaḥ . sūryatīrthaṃ samāsādya snātvā niyatamānasaḥ . arcayitvā pitṝn devānupayāsaparāyaṇaḥ . agniṣṭomamavāpnoti sūryalokañca gacchati . gavāṃ bhayanamāsādya tīrthasevī yathākramam . tatrābhiṣekaṃ kurvāṇo gosahasraphalaṃ labhet . śaṅkhinītīrtha māsādya tīrthasevī kurūdvaha! . devyāstīrthe naraḥ snātvā labhate vīryamuttamam . tato gaccheta rājendra! dvārapālaṃ karantukam . tacca tīryaṃ sarasvatyāṃ yakṣendrasya mahātmanaḥ . tatra snātvā naro rājannagniṣṭomaphalaṃ labhet .. dharmakṣetraṃ kurukṣetraṃ dvādaśayojanāvadhi hārā° 2 devayajanasthāne kurukṣetre'mī devā yajñaṃ tanvate śata° vrā° 4 . 1 . 5 . 13 . teṣāṃ kurukṣetraṃ devayajanaṃ yasmādāhuḥ kurukṣetraṃ devānāṃ devayajanaṃ tasmādyatra kva ca kurukṣetrasya nigacchati tadeva manyate idaṃ devayajanamiti taddhi devānāṃ devayajanam śata° vrā° 14 . 1 . 1 . 2 asmin pakṣe ca kuru devayajñādhārabhūtaṃ kṣetram ādhāre kartṛtvopacārāt kartari kupratyaya iti mantravyam . 3 avimukte kṣetre ca . devayajanaparatā'vimuktaparatā cāsya dharmakṣetre kurukṣetre iti gītāvyā° nīlakaṇṭhena samarthitā yathā tatra vede teṣāṃ kurukṣetraṃ devayajanamāseti karbhakāṇḍaprasiddhaṃ kurukṣetramanyat avimuktaṃ vai kurukṣetraṃ devānāṃ devayajanaṃ sarveṣāṃ bhūtānāṃ brahma sadanam ityavimuktākhyaṃ brahmaprāptisthānabhūtaṃ kurukṣetramanyat brahmasadanatvaṃ cāsya atra hi jantoḥ prāṇeṣūtkramamāṇeṣu rudrastārakaṃ brahma vyācaṣṭe yenāsāvamṛtī bhūtvā mokṣī bhavatīti vākyaśeṣeṇa vyutpāditam etadvyāvṛttyarthaṃ dharmakṣetre iti viśeṣaṇaṃ kurudeśāntaragataṃ hi kurukṣetraṃ dharmakṣetrameva na tu tat brahmasadanaṃ pravargyakāṇḍe tasya dharmakṣetratvamātraśravaṇāt

kurukṣetrīyoga pu° ekasmin sāvane tithinakṣatrayogānā kṣayarūpe jyo° ukte 1 yogabhede . 2 kurukṣetre mṛtyusūcake grahayogabhede ca . pañcagrahayute mṛtyau lagnasaṃsthe vṛhaspatau . saumyakṣetragate lagne kurukṣetre mṛtirbhavet jātakāmṛte yogādhyāyaḥ .

kurujāṅgala na° jaṅgalameva jāṅgalaṃ kuruṣu jāṅgalam . 1 kurukṣetre tasya nāmnā'bhivikhyātaṃ pṛdhivyāṃ kurujāṅkalam . kurukṣetraṃ sa(kuruḥ) tapasā puṇyaṃ cakre mahātapāḥ bhā° ā° 94 a° yadā parīkṣit kurujāṅgale vasan bhāga° 1, 16, 11, kuravaśca jāṅgalāśca dva° . kurudeśe jāṅgaladeśe ca puṃ bhūmni kathamālakṣitaḥ pauraiḥ saṃprāptaḥ kurujāṅgulān bhāga° 1, 4, 7, kuravo jāṅgalāśca deśabhedāḥ śrīdharaḥ . kuravaśca lāṅgalañca viśiṣṭaliṅgo nadīdeśo'grāmataḥ pā° samā° ekavadbhāve kurujāṅgalam . 3 tatsamāhāre na0

kuruṭa pu° kutsitaṃ roṭati ruṭa--dīptipratiṣāte ka . sitāvarakaśāke rājani° .

kuruṇṭa pu° kutsitaṃ ruṇṭati ruṭi--steye ac . pītajhiṇṭyām pītāmlāne medi° . svārthe ka . tatrārthe amaraḥ

kuruṇṭī strī ku + ruṭi--steye ac gaurā° ṅīṣ . 1 dāru puttalikāyāṃ medi° . 2 brāhmaṇyāṃ jaṭā0

kuruta pu° kura--bā° utak . vaṃśanirmite vṛhadākāre pātrabhede saiva pādo'sya hastyā° nāntyalopaḥ . kurutapādaityeva .

kurutīrtha na° bhārataprasiddhe tīrthabhede tacca tīrthaṃ yatra brahmādibhirdevairṛṣibhiśca tapodhanaiḥ . saimāpatyena devānāmabhiṣikto guhastadā . taijasasya ca pūrveṇa kurutīrthaṃ kurūdvaha! kurutīrthe naraḥ srātvā brahmacārī jitendriyaḥ . sarvapāpaviśuddhātmā brahmalokaṃ prapadyate bhā° va° 68 a° uktam .

kurunadikā strī yathālpikā nadī kurunadiketyucyate ityuktāyāmalpāyāṃ nadyām .

kurupiśaṅgilā strī kuru ityanukaraṇaśabdakaraṇena mūlāvayavabhakṣikāyāṃ godhāyām kaībhare piśaṅgilā kaīṃ kurupiśaṅgilā iti praśne ajāre piśaṅgilā śvāvit kurupiśaṅgilā yaju° 23 . 55 . 56 . uttaram śvāvit godhā kurupiśaṅgilā . kuruśabdā'nukaraṇe piśa--avayave iti dhātorigupadheti kapratyayaḥ kuru iti śabdānukurvāṇā piśān mūlādyavayacān gilati . piśaṅgilā mūlāni śataṃ kukṣau sthāpayati śatañca bhakṣayatīti godhāyāḥ svabhāvaḥ vedadīpaḥ .

kurumba na° kura--bā° umbaca . (kamalāleṣu) 1 kulapālake jambīrabhede śabdaca° . 2 droṇapuṣpyāṃ strī° ṭhāp rājani° gaurā° ṅīṣ . saiṃhalīvṛkṣe rājani° . svārthe va tatrārthe

kururāj pu° kuruṣu rājate rāja--kvip . duryodhane trikā° kurūṇāṃ rājā ṭacsamā° . kururājo'pyatra

kurula pu° kura + ulak . lalāṭasthe cūrṇa kuntale hemaca0

kuruvaka pu° ku + ru--ka--kutsitaṃ ruvobhramaro yatra kaṣ . 1 raktajhiṇṭyām amaraḥ 2 pītajhiṇṭyāṃ hema0

kuruvarṣa na° kurusaṃjñakaṃ varṣam . jambudvīpasthe uttarakurusaṃjñake varṣabheda uttakuruśabde 1094 pṛ° vivṛtiḥ

kuruvinda pu° kurūn mūlakāraṇatvena vindati vida--śa mucā° mum . 1 mustāyām amaraḥ 2 māṣe rājani° 3 kācalavaṇe 4 māṇikyaratne na° rājani° . 5 kuruvilvaratne 6 kuṣmāṣe brīhibhede medi° 7 darpaṇe 8 hiṅgule ca na° śabdaci0

kuruvilva pu° kuruṣu vilvaiva . 1 padmarāgamaṇau trikā° saṃjñāyāṃ ka . kuruvilvaka kulmāṣe (vanakurathi) ratnamā0

kuruvista pu° kuruṣu vikhyātaḥ vistaḥ . svarṇapale amaraḥ

kuruvṛddha pu° kurūṇā janapadānāṃ rājānaḥ tadrājasya taddhitasya bahuṣu luk teṣu kuruṣu vṛddhaḥ . bhīṣme . tasya saṃjanayan harṣaṃ kuruvṛddhaḥ pitāmahaḥ gītā .

kuruśravaṇa tri° kuravaḥ yajñakartāraḥ teṣāṃ śravaṇaḥ stotṝṇāṃ śrotā śru--nandyā lyu . ṛtvijāṃ stutiśrotari kuruśrabaṇa māvṛṇi rājānaṃ trāsadasyavam ṛ° 10, 33 a° kuruśravaṇa! dadatomavāni ṛ° 10 . 32 . 9 . he kuruśravaṇa! kuravaḥ ṛtvijaḥ teṣāṃ stutīnāṃ śrotaḥ! bhā0

kurūṭinī strī kirīṭinī + vede pṛṣo° . kirīṭayuktāyāṃ senāyām bāhinī viśvarūpā kurūṭinī atha° 10, 1, 15

kurūpya na° īṣat rūpyaṃ śubhratvena sādṛśyāt . 1 raṅganāmake dhātau rājani° koḥ pṛthivyāḥ kusthānāt vā āgata° rūpyap . pṛthivyāḥ kusthānādvā 2 āmate tri0

kurkuṭa puṃstrī° kurityavyaktaṃ śabdaṃ kuṭati kuṭa--ka . kukkuṭe hārā° śvānaḥ kurkuṭacaṇḍālāḥ samasparśāḥ prakīrtitāḥ . rāsabhoṣṭrau viśeṣeṇa taspāttānnaiva saṃspṛśet pañcata° striyāṃ jātitvāt ṅīṣ

kurkuṭāhi pu° kurkuṭatulyamahati aha--in . kurkuṭā bhe khage striyāṃ ṅīṣ

kurkura puṃstrī° kurityavyaktaṃśabdaṃ korati kura--ka . kukkure rāyamukuṭaḥ kurkurāviva kūjantau atha° 7, 95, 2, upakartumapi prāptaṃ niḥsva manvanti kurkuram pañcata° .

kurcikā strī kūrcikā pṛṣo° . kūrcikāśabdārthe amaraṭīkā

kurṇaja pu° kulañjanavṛkṣe gandhamūle rājani° .

ku(kū)rda krīḍāyāṃ bhvā° ātma° aka° seṭ . ku(kū)rdvate aku(kū)rdaṣṭa cuku(kū)rde . arthavatparibhāṣayā nakurachurāmiti niṣedhāpravṛttāvapi dīrghamadhyāntarapāṭhasāmarthyāt rephe pare na dīrghaḥ iti sūcitam . tena kurdanamityādau na dīrghaḥ .

ku(kū)rdana na° ku(kū)rda--bhāve lyuṭ . krīḍāyāṃ (kodā) amaraḥ .

ku(kū)rpara pu° kura--kvip kuḥ piparti ac paraḥ karma° . 1 jānuni, 2 kaphoṇau ca . bhedi° dīrghamadhyapāṭhāntare ni° dīrghaḥ

ku(kū)rpāsa puṃna° kurpare asyate āste kā ghañ pṛ° . strīṇāṃ kañculikāyāṃ (kāṃculī) svārthe ka . tatraivārthe . prasvedavārisaviśeṣaviṣaktamaṅge ku(kū)rpāsakaṃ kṣatanakhakṣatamutkṣipantī māghaḥ . manojñaku(kū)rpāsakapīḍitastanā ratnā0

kurvat puṃstrī ku--śatṛ . 1 carmakāre 2 bhṛtye tri° viśvaḥ 3 kartari tri° . striyāṃ ṅīp .

kurvadrūpa pu° kurvat phalonmukhaṃ rūpaṃ yasya . bauddhamatasiddhe phalajananāya yogye dhānyādau vīje . sa ca vauddhamate atiśayātnā sahakāribhirādhīyate iti sthitam yathā atha bhāvādabhinno'tiśayaḥ sahakāribhirādhīyate ityubhyupagamyate tarhi prācīnabhāvo'natiśayātmā nivṛttaḥ amyaścātiśayātmā kurvadrūpādipadavedanīyo jāyata iti sarvadarśanasaṃ° . kṣaṇikaśabde bauddhaśabde ca vivṛtiḥ .

kurvāṇa tri° kṛ--śānac . 1 bhṛtye 2 kārake ca śabdaci° .

kurvādi pu° apatye ṇyapratyayanimitte pāṇinyukte śabdagaṇabhede saca gaṇaḥ kuru gargara maṅguṣa ajamāra rathakāra vāvadūka (samrājaḥ kṣatriye) kavi vimati kāpiñjalādi vāk vāmaratha pitṛmat indralājī eji vātaki dābhoṣṇīṣi gaṇakāri kaiśori kuṭa śalākā mura pura erakā śubhra abhra darbha keśinī (veṇā chandasi) śūrpa ṇāya śyāvanāya śyāvaratha śyāvaputra satyaṅkāra vaḍabhīkāra pathikāra mūḍha śakandhu śaṅu śākam śākin śālīna kartṛ hartṛ ina piṇḍī (vāmarathasya kaṇvādivat kharavarjam) kauravya

kula bandhe saṃhatau ca bhvā° para° aka° seṭ . kolati akolīt cakola . kulam . vaṃśeevāsya prayoga iti vadan durgādāsaḥ ākulaḥ saṅgulaityādiprayogamapaśyan parāstaḥ . ā + vyagratāyām cañcalatāyām . ākolati kimetadityākulamīkṣitaṃ janeḥ māṣaḥ udapataddivamākula locanaiḥ bhaṭṭiḥ . sam + saṅkīrṇatāyām saṅkula yuddham bhā° dro° pa° . alikulasaṃkulakusumanirākuletyādi jayadevaḥ . śaṅkhakulākulena māghaḥ .

kula na° kula--ka, kuṅ śabde karmaṇi bā° lak, kuṃbhūmiṃ lāti lā--ka, kau bhūmau līyate anyebhyo'pi pā° ḍa° yathāyatham vyutpattiḥ . 1 janapade deśe . madhyamahaladvayena yāvatī bhūmiḥ kṛṣyate tāvatyāṃ 2 bhūmau daśī kulantu bhuñjīta manuḥ . aṣṭāgavaṃ dharmahalaṃ ṣaḍgavaṃ jīvitārthinām . caturgavaṃ gṛhasthānāṃ dvigavaṃ brahmaghātinām hārītasmaraṇāt ṣaḍgavaṃ madhyamaṃ halamiti tathāviṣahaladvayena yāvatī bhūmiḥ kṛṣyate tāvadbhūmiḥ kulamityucyate kullū° . 3 gotre 4 vaṃśe . 5 sajātigaṇe viprakulam pakṣikulam . svagakulāya kulāyanilāyitām māghaḥ tatra satkuladharmāśca ācāro vinayo vidyā pratiṣṭhātīrthadarśanam . niṣṭhā vṛttistapodānaṃ navadhā kulalakṣaṇam . abhiyuktoktāḥ tasya nāśakadharmāśca kūrma pu° 15 a° uktā yathā gobhiśca ghoṭakairvipra! kṛṣyā rājopasevayā . kulānyakulatāṃ yānti yāni hīnāni vṛttataḥ . kuvivāhaiḥ kriyā lopairvedānadhyayanena ca . kulānyakulavāṃ yānti brāhmaṇā tikrameṇa vai . anṛtāt pāradāryācca tathā'bhakṣyasya bhakṣaṇāt . aśrautadharmācaraṇāt kṣipraṃ naśyati vai kulam . aśrotriyeṣu vedānāṃ vṛṣaleṣu tathaiva ca . vihitācārahīneṣu kṣipraṃ naśyati vai kulam .
     manunā tu kulanāsavṛddhyoḥ kāraṇamuktaṃ yathā śocanti jāmayo yatra vinaśyatyāśu tat kulam . na śocanti tu yatraitā vardhate taddhi sarvadā . jāmayo yāni gehāni śapantyapatipūjitāḥ . tāni kṛtyāhatānīva vinaśyanti samantataḥ . tasmādetāḥ sadā pūjyā bhūṣaṇācchādanāśanaiḥ . bhūtikāmairnarairnityaṃ satkāreṣūtsaveṣu ca . santuṣṭo bhāryayā bhartā bhartrā bhāryā tathaiva ca . yasminneva kule nityaṃ kalyāṇaṃ tatra vai dhruvam . yadi hi strī na roceta pumāṃsaṃ na pramodayet . apramodāt punaḥ puṃsaḥ prajana na pravartate . striyāntu rocamānāyāṃ sarvaṃ tadrocate kulam . tasyāntvarocamānāyāṃ sarvameva na rocate . kuvivāhaiḥ kriyālopairvedānadhyayanena ca . kulānyakulatāṃ yānti brāhmaṇātikrameṇa ca . śilpena vyavahāreṇa śūdrāpatyaiśca kebalaiḥ . gobhiraśvaiśca yānaiśca kṛṣyā rājopasevayā . ayājyayājanaiścaiva nāstikyena ca karmaṇām . kulānyāśu vinaśyanti yāni hīnāni mantrataḥ . mantratastu samṛddhāni kulānyalpadhanānyapi . kulasaṅkhyāñca gacchanti karṣanti ca mahad yaśaḥ . kularakṣārthaṃvivāha viṣaye tyājyakulāni manunoktāni yathā mahāntyapi samṛddhāni go'jāvidhanadhānyataḥ . strīsambandhe daśaitāni kulāni parivarjayet . hīna kriyaṃ niṣpuruṣaṃ niśchandoromaśārśasam . kṣayyāmayāvyapasmāriśvitri kuṣṭhikulāni ca . 6 gṛhe 7 dehe ca 8 śreṣṭhe tri° medi° . jīvaprakṛtitattvañca dikkālākāśameva ca . kṣityaptejo vāyavaśca kulamityabhidhīyate tantrokteṣu 9 jīvādiṣu 10 kulike śilpikulapradhāne pu° bharataḥ . kule bhavaḥ yat kulya kha . kulona, dṛkañ . kauleyaka kulodbhave tri° aśvādi° caturarthyā yaḥ . kulyakulasannikṛṣṭadeśādau tri° balādi° deśe matpa masya vaḥ . kulavat kulayukte tri° striyāṃ ṅīp kulavatī tatra sajātīyasaṃghe yasyāścaladvāridhivārivīcicchaṭocchalacchaṅkhakulākulena māghaḥ alikulasaṅkuletyādi jayadevaḥ pṛthivyādhāre mūlādhāre līyate--lī + ḍa . 11 kulakuṇḍalyāṃ strī upacārāt tadupāsake tantrokte 12 ācāraviśeṣayukte kulācārādhikāreṇaiva kulacandrikā kulakramadīpikā kulacūḍāmaṇikulārṇavādayavastantragranthāḥ 13 bhūmilagne ca tri° . 14 tantrokte tithinakṣatravārabhede tri° kulatithikulanakṣatrakulavāraśabde kulācāraśabde ca vivṛtiḥ .

kulaka na° kula--ka kau līyate lī--ḍa vā tataḥ saṃjñāyāṃ kan . 1 paṭolalatāyāṃ 2 parasparasaṃvaddhaślokapañcake ca medi° kalāpakaṃ caturbhiśca pañcabhiḥ kulakaṃ matam sā° da° . 3 kākendau pu° amaraḥ 4 valmīke pu° 5 kulaśreṣṭhe tri° medi° 6 maruvakavṛkṣe pu° ratnamā° . 7 haritasarthe puṃstrī° rājani° . 8 kupīlau pu° māvapra° . 9 śilpikulapradhāne tri° bharataḥ .

kulakarkaṭī strī nityakarma° . cīnakarkaṭyāṃ rājani° .

kulakuṇḍalinī strī kau pṛthivītattvādhāre mūlādhāre līyate lī--ḍa karma° . tantrokte mūlādhāre sarpīvadavasthite śivaśaktibhede kulakuṇḍalītyapyatra strī . tatsvarūpādikaṃ śāradāyāmuktam yathā tataścaitanyarūpā sā sarvagā viśvarūpiṇī . śivasannidhimāsādya nityānandaguṇodayā . dikkālādyanavacchinnā sarvavedārthagā śubhā . parāparavibhāgena paraśaktiriyaṃ smṛtā . yogināṃ hṛdayāmbhoje nṛtyantī nityamañjasā . ādhāre sarvabhūtānāṃ sphurantī vidyudākṛtiḥ . śaṅkhāvartakramāddevī sarvamāvṛtya tiṣṭhati . kuṇḍalobhūtasarpāṇāmaṅgaśriyamupeyuṣī . guṇitā sarvagātreṣu kuṇḍalī paradevatā . viśvātmanā prabuddhā sā sūte mantramayaṃ jagat . sarvadevamayī devī sarva mantramayī śivā . sarvatattvamayī sālāt sūkṣmā sūkṣmatarā vibhuḥ . tridhāmajananī devī somasūryāgnirūpiṇī . tribhedanejasāṃ kartrī śabdabrahmasvarūpiṇī . dvicatvāriṃśadvarṇāmā pañcāśadvarṇarūpiṇī . vivṛtametat padārthādarśe rāghavabhaṭṭena yathā kuṇḍalinota utpattimāha tataścaitatyeti . taduktaṃ mūlādhārāt prathamamuditoyastu śabdaḥ parākhyaḥ paścāt paśyantyagha hṛṭayagobuddhiyug madhyamākhyaḥ . vaktre vaikhararyatha rurudiṣorasya jantoḥ suṣumṇābaddhastasmādbhavati pavanapraritovarṇasaṃghaḥ . tataḥ śarīrotpattyanantaraṃ caitanyarūpā ataeva śabdabrahmayī sā devī kuṇḍalī paradevatā sarvagātreṇa guṇitā ataeva viśvātmanā sarvātmanā prabuddhā jātaprabodhā mantramayaṃ jagat sūta iti dūreṇa sambandhaḥ . tatra mūlādhāre kuṇḍalībhūtasarpavannāḍīvartate tanmadhye vāyuvaśādasyāḥ saṅkaraṇameva guṇanam . caitanyarūpeti svarūpākhyānaṃ sā prasiddhā sarvamāvṛtya tiṣṭhatītyanena kartṛvyāptirdarśitā viśvarūpiṇītyanena viṣayavyāptiḥ . śivasannidhimāsādya sthiteti śeṣaḥ anena śaivasiddhānte śaktiśabdavācyeyamityuktaṃ sannidhiśabdo'pyaupacārivaḥ tanmate śivaśaktyorabhedāt taduktamabhinavaguptapādācāryaiḥ śakteśca śaktimadrūpādvyatirekaṃna vācchati . tādātmyamanayornityaṃ vahni hanayoriva . yadvā sampasyaṅnidhisvarūpaṃ śivasvarūpaṃ prāpyetyarthaḥ vakṣyati ca piṇḍambhavet kuṇḍalinī śivātmeti guṇānāṃ satvarajastamasāmudayoyasyāḥ sā nityānandā cāsau guṇodayā ca sā nityānandaguṇodayā tena kuṇḍalinīsvarūpamukta guṇodayetyanena sāṅkhyamate prakṛti vācyeyamityuktaṃ yadāhuḥ pradhānamiti yāmāhuryā śaktiriti kathyate iti idānīmadhyātmādhibhūtādhidaivādi viṣayādijyotiṣakrameṇa tasyā vyāptimāha dikvāleti sarvadehānugeti dehavyāptiḥ parāparavibhāgena kācana parā śaktiḥ kācanāparā tadvibhāgenāpīyaṃ paraśaktireva yadāhuḥ bhūmirāpo'nalovāyuḥ khaṃmanobuddhire va ca . ahaṅkāra itīyaṃ me bhinnā prakṛtiraṣṭadhā . apareyamitastvanyāṃ prakṛtiṃ vidvi me parām jīvabhūtāṃ mahāvāho . yayedaṃ dhārpyate jagat (gītā) . yadvā paraḥ sthūlaḥ aparaḥ mahāsthūlaḥ mahadādiḥ tadvibhāgena paraśaktiḥ sthūlā śaktiḥ sthūlātsthūletyukteḥ . anena mahadādivyāptiḥ yadvā savva dehānugetyanena prākṛtaśabdatortha taśva puṃstrīnapuṃ sakaliṅgavyāptirdarśita śabdato yathā śiva ityucyate kaṇḍalinītyucyate pradhānamiti evaṃbhūtāpi sā strītvenaiva nirdiśyata ivyāha parāpareti parā puṃprakṛtiḥ aparaṃ napuṃsakaprakṛtistadvibhāgena iyaṃ paraśaktiḥsmṛtā ayamarthaḥ yadyapi liṅgatrayavācyā tathāpi tūrṇamevācalabhaktibhārapariśrāntamaktajanasamastākāṅkṣākalpaballī paraśaktiṣabdavācyeti . ata eva śubhā ramaṇīyā yadāhurācāryāḥ puṃnapuṃsakayostulyāpyaṅganāyāṃ viśiṣyata iti nityaklinnāmnāye'pi sarvatrāvacchitāpyeṣā kāminīṣu viśeṣataḥ . prakāśate tatastāsāmativṛttiṃ na kārayediti añjasā tattvaṃ na yogināṃ hṛdayāmbhoje nṛtyantītyasya taireva gurūpadeśena jñāyate ityarthaḥ . dṛśyā taireva sā devī sadā deśakadeśitairityukteḥ sarvabhūtānām ādhāre mūlādhāracakre sphurantī anena sthānanirdeśaḥ vidyudākṛtirityanena dhyānamuktaṃ yadāhuḥ taḍitkoṭiprakhyāṃ svarucijitakālānalarucimiti atha bānena anekaśabdotpattihetutvenānekadhā bhavatītyuktaṃ ṅkhamadhye ya āvartaḥ sa yathā śaṅkhamadhyamāvṛtya tiṣṭhati tadvadiyamapi devītyarthaḥ . idamavāntaravākyaṃ bhinnameva śaṅkheti kuṇḍalītyanayorhe tuhetumadbhāvena yojanā . kuṇḍalībhūtā kuṇḍalākāratāṃ prāptā ye sarpā tathābhūtā . kecana kuṇḍalīti bhinnaṃ padaṃ varṇayanti bhūtāni sarpāśca te yathā kuṭilagatayastadvadiyamapītyarthaḥ iti tatra kuṇḍalī paradevatetyanena punaruktiḥ . sarvadevamayīti devavyāptiḥ dīvyatīti devī tejorūpetyarthaḥ anena tejovyāptiḥ . sarvamantramayīti mantravyāptiḥ . śivā śivarūpetyarthaḥ yadvā śivā kalyāṇarūpā . sākṣāt sarvatattvamayīti tattvavyāptiḥ . sūkṣmā sūkṣmatarā vimuriti virodhaḥ parihārastu sūkṣmā svarūpataḥ sūkṣmatarā durjñānā yadvā sūkṣmāt trasareṇorapi sūkṣmatarā aṇutarā anenā ṇvādivyāptirdarśitā taduktaṃ bālāgrasya sahasradhā vidalitasyaikena bhāgena yā sūkṣmatvāt sadṛśī trilo jana nīti vibhuḥ iyattayā jñātumaśakyā . tridhāmeti sūryasomāgnirūpā . yadvā tridhāmeti sthānatrayaṃ pātālabhūkhargarūpā anena sthānavyāptirdarśitā dvicatvāriṃśadvarṇātmā bhūtali pimantramayī pañcāśadvarṇarūpiṇīti mātṛkāmayī . tasyā dhyānādikamuktaṃ prayogasāre yathā mūlādhāre kuṇḍalinīṃ dhyātvā saṃpūjayennaraḥ . dhyānaṃ tasyāḥ pravakṣyāmi yena yogī prajāyate . prasuptabhujagākārāṃ svayambhūliṅgamāśritām . vidyutkoṭiprabhāṃ devīṃ vicitravasanānvitām . śṛṅgārādirasollāsāṃ sarvadā kāraṇapriyām . evaṃdhyātvā kuṇḍalinīṃ tatoyajet samāhitaḥ . manasā gandhapuṣpādyaiḥ saṃpūjya vāgbhavaṃ japet . tatovai toṣayettāñca stavenānena sādhakaḥ . rudrajāmale atha prātaḥ samutthāya paśuruttamapaṇḍitaḥ . gurūṇāṃ caraṇāmbhojaṃ maṅgalaṃ śīrṣapaṅkaje . vibhāvya punarevaṃ hi śrīpadaṃ bhāvayedhṛdi . pūjayitvā ca vividhairupacārairnamet stavaiḥ . trailokyaṃ tejasā vyāptāṃ maṇḍalasthāṃ mahātsavām . taḍitkoṭiprabhādī ptiṃcandrakoṭisuśītalām . sārdhatribalayākārāṃ svayambhūliṅgaveṣṭitām . utthāpayenmahādevīṃ mahāvaktrāṃ manonmanīm . śvāsocchvāsādudgacchantīṃ dvādaśāṅgularūpiṇīm . yoginīṃ khecarī vāyurūpāṃ mūlāmbujasthitām . caturvarṇasvarūpāṃ tāṃ vakārādikasāntakām . koṭikoṭisahasrārkakiraṇojjvalamohinīm . mahāsūkṣmapathaprāntarantarāntaragāminīm . trailokyarakṣitāṃ vākya devatāṃ śabdarūpiṇīm . mahābuddhipradāṃ devīṃ sahasradala gāminīm . mahāsūkṣmapathetejomayīṃ mṛtyusvarūpiṇīm . kālarūpāṃ brahmarūpāṃ sarvatra sarvacinmayīm . dhyātvā punaḥpunaḥ śīrṣe sudhābdhau viniveśitām . sudhāpānaṃkārayitvā punaḥsthāne samānayet . samānayanakāle tu suṣuṇmāmadhyamadhyake . amṛtābhiplutāṃ kṛtvā punaḥsthāneṣu pūjayet . ūrdhvodgamanakāle tu mahātejomayīṃsmaret . pratiprayāṇa kāle tu sudhādhārābhirāpltām . kulakuṇḍalinīṃ devī mamṛtānandavigrahām . dhyātvā dhyātvā punardhyātvā sarvasiddhīśvārobhavet . tasmin sthāne mahādevau vibhāvya kiraṇojjvalām . amṛtānandamūrtiṃ tāṃ pūjayitvā śubhāṃ mudā . mānasoccāravījena māyāṃ vā kāmavījakam . pañcāśadvarṇamālābhirjatvānulomatastathā . vilomena punarjatveti

kulakka pu° ku + lakka--āptau bhāve ghañ . karatālyām hārā° .

kulakṣayā strī kulasya kṣayoyasyāḥ . 1 śūkaśimbyā śabdaci° 6 ta° . 2 kulanāśe pu° . kulakṣayakṛtaṃ doṣaṃ mitradrohe ca pātakam . kulakṣaye praṇaśyanti kuladharmāḥ sanātanāḥ gītā .

kulaghna tri° kulaṃ hanti hana--ṭak . vaṃśadhātake . saṅkaronarakāyaiva kulaghnānāṃ kulasya ca . patanti pitarohyeṣāṃ luptapiṇḍodakākrayāḥ . doṣarataḥ kulaghnānāṃ varṇasaṅkara kārakaiḥ . utsādyante jātidharmāḥ kuladharmāśca śāśvatāḥ . utsannakuladharmāṇāṃ manuṣyāṇāṃ janārdana! . narake niyataṃ vāsobhavatītyanuśuśrumaḥ gītā . tatra yathottaraṃkārya muktaṃ tatraiva kulakṣaye praṇaśyanti kuladharmāḥ sanātanāḥ . dharme naṣṭe kulaṃ kṛtsnamadharmo'bhimavatyuta . adharmābhi bhavāt kṛṣṇa! praduṣyanti kulastriyaḥ . strīṣu duṣṭāsu vārṣṇeya! jāyate varṇasaṅkaraḥ . saṅkaśenarakāyaiva kulaghnānāṃ kulakha ca etaduttaraṃ kulaghnaśabde darśitam

[Page 2130a]
kulaja tri° kule satkule jāyate jana--ḍa . 1 satkulodbhave . 2 kulapālikāyāṃ strī ṭāp śabdaratnā0

kulañja pu° kuṃ pṛthivīṃ rañjayati rañja--ṇic aṇ rasya laḥ . kulañjanavṛkṣe rājani° nandyā° lyu . kulañjano'pyatra kulañjanaḥ kuṭustiktaḥ uṣṇaśca dopanastathā . mūtradoṣavināśī ca rājani° tadguṇā uktāḥ

kulaṭā strī° kulāt kulāntaraṃ vyabhicārārthamaṭati aṭa--ac śaka° . vyabhicāriṇyāṃ striyām . yā tu bhikṣārthaṃ kulamaṭati sā kulāṭā iti tatra na śaka° . iti bhedaḥ

kulaṭī strī kutsitaṃ raṭyate raṭa--bhāṣaṇe ghañarthe ka gaurā° ṅīṣ rasya laḥ . manaḥśilāyāṃ ratnamāḥ

kulatantu pu° kulasya tanturiva . kulāvalambane mayā ca satyavatyā ca kṛṣṇena ca mahātmanā . samavasthāpitaṃ bhūyoyusmāhu kulatantuṣu bhā° ā° 110 a0

kulatithi strī dvitīyāṣaṣṭhīdaśamībhinnāsu samatithiṣu caturthyaṣṭamīdvādaśīcaturdaśīṣu yathoktaṃ tantrasā° dvitīyā daśamī ṣaṣṭhī kulākulamudāhṛtam . viṣamāścākulāḥ sarvāḥ śeṣāśca tithayaḥ kalāḥ

kulattha pu° kulaṃ bhūlagnaṃ sat tiṣṭhati sthā--ka pṛṣo° . 1 kalāyabheda (kulatthakalāi) 2 vanakulatthe strī ṭāp ratnamā° . tatparyāyādi bhāvapra° uktaṃ kulatthikā kulatthaśca kathyante tadguṇā atha . kulatthaḥ kaṭukaḥ pāke kaṣāyaḥ raktapittakṛt . laghurvidāhī vīryoṣṇaḥ śvāsakāsakaphānilān . hanti hikkāśmarīśukradāhānāhān sapīnasān . svedasaṃgrāhako medojvarakṛmi haraḥ paraḥ . bhāvapra° kulatthiketi nirdeśāt strītvamapi sā ca upacārāt 3 tadutthāñjane 4 vanakulatthāyāṃ ca strī rājani° kulālī locanahitā cakṣuṣyā kumbhakārikā lulatthiketi rājani° vanakulatthāparyaye ukteḥ . svārthe ka . tatraivārthe rājani° kulatthe bhāvapra° saṃjñāyāṃ kan . kulatthāñjanākāraprastarabhede amaraḥ .

kulatthāñjana na° kulatthayā kṛtamañjanam . añjanabhede pralāpahāri cakṣuṣyaṃ kaṣāyaṃ kaṭukaṃ himam . viṣaviṣphoṭakaṇḍūnāṃ nāśakaṃ vraṇadoṣahṛt rājāna° tadguṇā uktāḥ

kuladīpa pu° kule kulācāre vihitodīpaḥ tantrasārokte kulācārāṅge 1 dīpabhede arkendusitavāṭyālatūla nirmi tavartikam . pradīpaṃ tatra saṃsthāpya astraistatra prapūjayet . hate tasmin kuladīpe vighnauśca paribhūyate . tadacaścāstramantreṇa nikhanet kuladīpakam kulaṃ dīpayati aṇ upa° sa° . 2 kulaprakāśake kulaśreṣṭhe tri0

kuladevatā strī° kule pūjyā devatā . 1 kulakrameṇopāsya devatāyām gauryādiṣu ṣoḍaśasu mātṛṣu madhye 2 mātṛbhede ca . tāśca gṛhyapariśiṣṭe uktāyathā gaurī padmā śacī medhā sāvitrī vijayā jayā . devasenā svadhā svāhā mātaro lokamātaraḥ . śāntiḥ puṣṭirdhṛtistuṣṭirātmadevatayā saha . ādau vināyakaḥ pūjyo ante ca kuladevatā

kuladevī strī kulaiḥ kulācārairupāsyā devī . 1 tantrokte devībhede kuladevatāśca tantrarā° uktāyathā tripurā tripureśī ca sundarī purasundarī . śrīmālinī ca siddhātmā mahātripurasundarī . prakaṭāsyā tathā guptā tathā guptatarā parā . sampradāyākulā kolā rahasyātirahasyagā . paraspararahasyā ca tathā kāmeśvarī śubhā . bhagamālī nityaklinnā bhairavī vahnisundarī . mahāvidyeścarī dūtī tvaritā kulasundarī . nityā nīlapatākā ca vijayā sarvamaṅgalā . jvālāṃśumālinī citrā vaśinī śubhagākulā . pūrṇākhyā ca tathā vatsā kāmeśī mohinī tathā . vimalā varuṇā devī jayinī kūlabhairavī . sarveśvarī tathā kaulī vāgiśī sarvakāminī . siddheśvarī tathā cogrā durgā mahiṣamardinī . svapnāvatī śūlinī ca mātaṅgī surasundarī . mahākālī mahogrāca citrarūpā mahodarī . prāṇavidyā tathaikākṣī caikapādā mahāṅkuśā . vāmā śivā tathā jyeṣṭhā surūpā cāruhāsinī . trikhaṇḍā triśirā gauro vindhyācalanivāsinī . kṣobhiṇī modinī bhadrā lalitā bahurūpikā . sarvasampatkarī tārā bhavānī viśvahāriṇī . kuleśvarī mahāvidyā kathitā tava bhairava! . kulaiḥ kulajairupāsyā devī 2 vaṃśaparamparayā upāsye devībhede ca

kuladruma pu° śmeṣmāntakaḥ karañjaśca vilvāśvatthakadambakāḥ . nimbo vaṭoḍumbarau ca dhātrī ciñcā daśa smṛtāḥ ityukteṣu śmeṣmāntakādiṣu daśasu

kuladhāraka pu° kulaṃ dhārayati sthirīkaroti dhṛ--ṇic--ṇvul . vaṃśarakṣake putre trikā0

kuladhurya tri° kuleṣu dhuryaḥ agryaḥ . kulaśreṣṭhe

kulanakṣatra na° vāruṇārdrābhijinmūlaṃ kulākulamudāhatam . kulāni samadhiṣṇyāni śeṣāṇi cākulāni vai tantrasā° ukteṣu sābhijitkāṣṭāviṃśatinakṣatramadhye ārdrābhinnasamasaṃkhyakreṣu nakṣatreṣu tatphalamuktaṃ tatraiva tithivāre ca nakṣatre akule sthāyinobhayam . kulākhye jayino nityam sāmyañcaiva kulākule

kulanāyikā strī° tantrokte kulaiḥ sevye nāyikāmede . śaktisādhanatantre 1 paṭale tadbhedādikamuktaṃ yayā naṭī kāpālakī veśyā rajakī nāpitāṅganā . brāhmaṇī śūdrakanyā ca tathā gopālakanyakā . mālākārasyakanyāca nava kanyāḥ prakīrtitāḥ . viśeṣavaidagdhyayutāḥ sarvāeva kulāṅganāḥ . rūpayauvanasampannā śīlasaubhāgyaśālinī . pūjanīyā prayatnena tataḥ siddhirbhaveddhruvā . atra viśeṣayati niruktatantre 14 paṭale . naṭī kāpālikī veśyā rajakī nāpitāṅganā . yoginī śvapacī śuṇḍī bhūmīndratanayā tathā . gopinī mālyakārasya kanyā kāryavibhedataḥ . caturvarṇodbhavā ramyā kāpālī sā prakīrtitā . pūjādravyaṃ samālokya veśācaraṇamicchati . caturvarṇodbhavā ramyā sā veśyā parikīrtitā . pūjādravyaṃ samālokya rajo'vasthāṃ prakāśayet . sarvavarṇodbhavā ramyā rajakī sā prakīrtitā . pūjādravyaṃ samālokya kulajā vīramāśrayet . saṃtyajya paśubhartāraṃ karma cāṇḍālinī smṛtā . viparītaratā patyau pātraṃ yā paripṛcchati . sarvavarṇodbhavā ramyā sā śauṇḍī parikīrtitā . sarbadā yantrasaṃskāro yasyāśca parijāyate . bhūmīndrajā tu ramyā'sau sarvavarṇotbhavā prithe! . ātmānaṃ gopayedyā ca sarvadā paśusaṅkaṭe . sarvavarṇodbhavā ramyā gominī sā prakīrtitā . pūjādravyaṃ samālokya yā mālāṃ parikīrtayet . sarvavarṇodbhavā ramyā mālinī sā prakīrtitā . veśyāyāviśeṣastu tatraivoktaḥ . guptaveśyā mahāveśyā kulaveśyāmahodayā . rājaveśyā devaveśyā brahmaveśyā ca saptadhā . kulajā guptaveśyā syāt nirlajā madanāturā . paśubhartrāśritā loke guptaveśyā prakīrtitā . kulajā kulaveśyā syāt mahāveśyā prakīrtitā . bhagaliṅgakalābhiśca cumbayecca punaḥ punaḥ . evaṃvidhā kulīnā cet brahmaveśyā prakīrtitā . divyaśaktirvīraśaktistāsāṃ saṅge prakīrtitā . caturvarṇodbhavānāñca śaṅgitāḥ paribhāṣitāḥ . veśyāvadbhramate yasmāt tasmādveśyā prakīrtitā . varṇasaṅkarato jātā sarvaveśyā prakīrtitā . kulakāminyādayo'pyatra

kulanāśa pu° 6 ta° . 1 kulardhvase tatkāraṇaṃ kulaśabde uktam tadabhāvakāraṇañca yāvacca vedadharmāḥ syuryāvat svācchaṅkarārcanam . yāvat syācchuci kṛtyañca tāvanna kulanāśanam . kulaṃ bhūlagnaṃ nāśrāti na + aśa + ac sup supeti samāsaḥ . 2 uṣṭre puṃstrī° hemaca° tasyonnatakandharatayā unnata pradeśasthakaṇṭhakārdebhūkṣaṇādbhūlagnāderabhakṣarṇana tathātvam striyāṃ jātitvāt ṅīṣ .

kulanāśana na° kulaṃ nāśayatyanena naśa--ṇic--karaṇe lyuṭ . vaṃśadhvaṃsasādhane . musalaṃ kulanāśanam . yathā ca musalena vṛṣṇiprabhṛtikulanāśanaṃ tathā bhā° sau° 1 a° uktaṃ yathā viśrāmitrañca kaṇvañca nāradañca tapodhanam . sāraṇapramukhā vīrā dadṛśurdvārakāṃ gatān . te tān śāmbaṃ puraskṛtya bhūṣayitvā striyaṃ yathā . avruvannupasaṅgamya daivadaṇḍanipīḍitāḥ . iyaṃ strī putrakāmasya babhroramitatejasaḥ . ṛṣayaḥ sādhu jānīta kimayaṃ janayiṣyati . ityuktāste tadā rājan vipralambhapradharṣitāḥ . pratyubruvastānmunayo yattacchṛṇu narādhipa! . vṛṣṇyandhakavināśāya musalaṃ voramāyasam . vāsudevasya dāyādaḥ śāmbo'yaṃ janayiṣyati . yena yūyaṃ sudurvṛttā nṛśaṃsā jātamanyavaḥ . ucchettāraḥ kulaṃ kṛtsnamṛte rāmajanārdanau . samudraṃ yāsyati śrīmāṃstyaktvā dehaṃ halāyudhaḥ . jarā kṛṣṇaṃ mahātmānaṃ śayānaṃ bhuvi bhetsyati . ityabruvaṃstato rājan! pralabdhāstairdurātmabhiḥ . munayaḥ krodharaktākṣāḥ sabhīkṣyātha parasparam . tathoktvā munayaste tu tataḥ keśavamabhyayuḥ . athābravīttadā vṛṣṇīn śrutvaivaṃ madhusūdanaḥ . antajño matimāṃstasya bhavitavyaṃ tatheti tān . evamuktvā hṛṣīkeśaḥ praviveśa purantadā . kṛtāntamanyathā naicchat kartuṃ sa jagataḥ prabhuḥ . śvobhūte'tha tataḥ śāmbo musalaṃ tadasūta vai . yena vṛṣṇyandhakakule puruṣā bhasmabhātkṛtāḥ . vṛṣṇyandhakavināśāya kiṅkarapratimaṃ mahat . asūta śāpajaṃ ghoraṃ tacca rājñe nyavedayan . viṣaṇṇarūpastadrājā sūkṣmaṃ cūrṇamakārayat . taccūrṇaṃ sāgare cāpi prākṣipan puruṣā nṛpa!
     cūrṇīkṛtasya tarsyasamudre erakābhāvamuktvā erakābhūtena susalena 3 a° parasparanāśovarṇitaḥ yathā te tu pānamadāviṣṭāścoditāḥ kāladharmaṇā . yuyudhānamathābhyaghnannucchiṣṭairbhājanaistadā . hanyamāne tu śaineye kruddho rukmiṇinandanaḥ . tadanantaramāgacchanmokṣayiṣyata śineḥ sutam . sa bhojaiḥ saha saṃyuktaḥ sātyakiścāndhalaiḥ saha . vyāyacchamānau tau vīrau bāhudraviṇaśālinau . bahutvānnihatau tatra ubhau kṛṣṇasya paśyataḥ . hataṃ dṛṣṭvā tu śaineyaṃ putrañca yadunandanaḥ . erakāṇāntadā muṣṭi kopājjagrāha keśavaḥ . tadabhūnmusalaṃ ghoraṃ vajrakalpamayomayam . jaghāna kṛṣṇastāṃstena ye ye pramukhato'bhavan . tato'ndhakāśca bhojāśca śaineyā vṛṣṇayastathā . jaghnuranyonyamākrande musalaiḥ kālacoditāḥ . yasteṣāmerakāṃ kaścijjagrāha kupito nṛṣa! . vajrabhūteva sā rājannadṛśyata tadā vibho . tṛṇañca musalībhūtamapi tatra vyadṛśyata . brahmadaṇḍakṛtaṃ sarvamiti tadviddhi pārthiva! . avidhyan vidhyate rājan! prakṣipanti sma yattṛṇam . tadvajrabhūtaṃ musalaṃ vyadṛśyata tadā dṛḍham . abadhīt pitaraṃ putraḥ pitā putrañca bhārata! . mattāḥ paripatanti sma yodhayantaḥ parasparam . pataṅgā iva cāgnau te nipetuḥ kukurāndhakāḥ . nāsīt palāyane buddhirbadhyamānasya kasyacit . tatrāpaśyanmahābāhurjānan kālasya paryayam . musalaṃ mabhavaṣṭabhya tasthau sa madhusūdanaḥ . śāmbañca nihataṃ dṛṣṭvā cārudeṣṇañca sānvayam . pradyumnañcāniruddhañca tataścukrodha mādhavaḥ . gadaṃ vīkṣya śayānañca bhṛśaṃ kopasamanvitaḥ . sa niḥśeṣaṃ tadā cakre śārṅgacakragadādharaḥ . taṃ nighnantaṃ mahātejā babhruḥ parapurañjayaḥ . dārukaścaiva dāśārhamūcaturyannibodha tat . bhagavannihatāḥ sarve tvayā bhūyiṣṭhaśo narāḥ . rāmasya padamanviccha tatra gacchāma yatra saḥ . bhāve lyuṭ . 2 vaṃśanāśane ca .

kulandhara pu° kulaṃ vaṃśaṃ dhārayati dhṛ--bā° khac mum ca . vaṃśa dhare yudhiṣṭhirolabdharājyodṛṣṭvā pautraṃ kulandharam bhā° 1, 13, 14,

kulapati pu° munīnāṃ daśasāhasraṃ yo'nnadānādipoṣaṇāt . adhyāpayati viprarṣirasau kulapatiḥ smṛtaḥ purāṇokta lakṣaṇe 1 munibhede . lomaharṣaṇaputra ugraśravāḥ sautiḥ paurāṇiko naimiṣāraṇye . śaunakasya kulapaterdvādaśavārṣike satre bhā° ā° 1 a° 1 ślo° . tato'bravīt kulapatiṃ pādau saṃgṛhya bhārata! bhā° ānu° 9 a° 330 . 2 vaṃśaśreṣṭhe ca kulanāyakādayo'pyatra . aśvapatyā° apatyādiṣu prāgdīvyatīyeṣu artheṣu aṇ . kaulapata tadapatyādyartheṣu .

kulapatra(ka) pu° kulaṃ bhūmilagnaṃ patramasya . damanakavṛkṣe rājani° . vā kap . tatrārthe . bhāvapra° kulaputraka iti kvacitpāṭhe pṛṣo° .

kulaparvata pu° māhendromalayaḥ sahyaḥ śaktimānṛkṣaparvataḥ . vindhyaśca pāriyātraśca saptātra kulaparvatāḥ viṣṇupu° ukteṣu 1 jambudvīpasthavarṣasīmākārakeṣu māhendrādiṣu saptasu varṣācaleṣu parvateṣu . eteṣāṃ yathā varṣamaryādākāritvaṃ tathā ilāvṛtaśabde 984 pṛ° śi° si° vākyenoktam . plakṣādidvīpeṣu kulācalāśca viṣṇupu° darśitā yathā tatra 2 plakṣadvīpe maryādākārakāsteṣāṃ tathānye varṣaparvatāḥ . saptaiva teṣāṃ nāmāni śṛṇuṣva munisattama! gomedaścaiva candraśca nārado dundumistathā . somakaḥ sumanāḥ śailo vaibhrājaścaiva saptamaḥ śālmale . 3 varṣācaleṣu ramyeṣu sarveṣveteṣu cānagha! . tatrāpi parvatāḥsapta vijñeyā ratnayonayaḥ . rasābhivyañjakāsteṣu tathā saptaika nimnagāḥ . kumudaśconnataścaiva tṛtīyaśca valāhakaḥ . droṇoyatra mahauṣadhyaḥ sa caturtho mahīdharaḥ . kaṅgaśca pañcamaḥ ṣaṣṭho mahiṣaḥ saptamastathā . kusudvān parvatavaraḥ . 4 kuśadvīpe vidrumāhvayaśailaśca dyutimān puṣpavāṃstathā . kuśeśayo hariścaiva saptamo mandarācalaḥ . varṣācalāstu saptaiva tatra dvīpe mahāmune! 5 krauñcadvīpe tatrāpi devagandharvasevitāḥ sumanoharāḥ . varṣācalā mahā buddhe! teṣāṃ nāmāni me śṛṇu . krauñcaśca vāmanaścaiva tṛtīyaścāndhakārakaḥ . caturtho haraśailaśca svabhābhirbhāsava nnabhaḥ . devāvṛt pañcamaścaiva tathāśvaḥ puṇḍarīkabhāj . 6 śākadvīpe . tatrāpi parvatāḥ sapta varṣavicchedakārakāḥ . pūrbastatrodayagirirjalādhārastastathā'paraḥ . tathā raivatakaḥ śyāmastathaivāstagirirdvijaḥ! . āmbikeyastathā ramyaḥ keśarī parvatottamaḥ . tattaddvīpastheṣu ukteṣvapi saptasu varṣācaleṣu 7 puṣkaradvīpe tu ekaeva mānasottaraśailastādṛk yathāktaṃ bhā° 50, 20, 21, taddvīpamadhye eka evārvācīnavarṣayormaryādākārako' yutayojanocchrāyāyāmaḥ . viṣṇupu° . bhāgavatayosteṣāṃ nāmabhedaḥ kalpabhedādaviruddhaḥ . kulagirikulācalavarṣācalādayo'pyatra . māhendraśuktimalayarkṣakapāriyātrāḥ . sahyaḥ savindhya iha sapta kulācalākhyāḥ śi° si° iha jambudvīpe .

kulapālaka tri° kulaṃ pālayati pāli--ṇvul (kamalā nevu) 1 kurumbe pu° śabdaca° 2 vaṃśapālake tri° striyāṃ ṭāp atahattvam . sā ca kulastriyāñca

kulapāli strī kulaṃ pālayati pāli--in . kulavatyāṃ striyāṃ vā ṅīp .

kulaputra pu° kularakṣakaḥ putraḥ . vaṃśadhare putre tataḥ bhāve karmaṇi ca manojñā° vuñ . kaulaputraka tadbhāve tatkarmaṇi ca na0

kulaprasūta tri° kule satkule prasūtaḥ . satkulajāte

kulabadhū strī kule gehe eva sthitā badhūḥ . gṛhamātrasthitāyāṃ yoṣiti . brūte brūtāṃ vrajakulabadhūḥ kāpi sādhvī mamāgre udbhaṭaḥ kulayoṣidādadayo'pyatra asaṃskṛtapramītānāṃ tyāgināṃ kulayoṣitām manuḥ

kulabhṛtyā strī kulaiḥ vaṃśabhavaiḥ bhṛtyā bharaṇam bhṛ--bhāve kyap 6 ta° . garbhiṇyā dīhadādidānarūpāyāṃ paricaryāyām jaṭā° . kulasya bhṛtyā . 2 vaṃśabharaṇe ca .

kulampuna na° kulaṃ punāti pū--bā° khaś mum ca . bhāratokte tīrthabhede kulalpune naraḥ snātvā punāti svakulāni ca bhā° va° 83 a0

kulambhara(la) pu° kau bhūmau rambhe sandhikaraṇādivyapāre līyate āsaktaḥ lī--bā° ḍa lasya raḥ antasthasyaṃ tu vā raḥ . caure hārā° .

kulara tri° kula + aśmādi° caturarthyāṃ ra . kulasannikṛṣṭa deśādau .

kulavat tri° kulaṃ prahastakulamastyasya balā° vā matup masya vaḥ . praśastakulaje striyāṃ ṅīṣ . sā ca kulastriyāṃ gṛhamātrāvasthitāyāṃ striyām .

kulavarṇā strī° kulaiḥ vaidyakulaiḥ varṇo guṇotkīrtanaṃ yasyāḥ varṇa--bhāve ghañ 3 ta° . raktatrivṛti (lālateoḍi) rājani° .

kulavāra pu° raviścandro guruḥ sauriścatvāraścākulā ime . bhaumaśukrau kulākhyau tu budhavāraḥ kulākulaḥ tantrasā° uktayoḥ kujaśukravārayoḥ .

kulavidyā strī kulakramāgatā vidyā . 1 vaṃśakramāgatavidyāyām . kulaiḥ svakulaiḥ śikṣaṇīyā vidyā . 2 ānvīkṣikītrayīprabhṛtividyāyām tamādau kulavidyānāmarthamarthavidāṃ varaḥ raghuḥ

kulavipra pu° kulakramāgataḥ vipraḥ . vaṃśakramāgate purohite kṣīrasvāmo kulapurohitādayo'pyatra

kulavrata na° kule caryaṃ vratam . kulakrameṇa kartavye vrate galitavayasāmikṣvākūṇāmidaṃ hi kulavratam raghuḥ .

kulaśreṣṭhin tri° kuleṣu śreṣṭhī . śilvakulapradhāne amaraḥ

kulasaṃkhyā strī kule saṃkhyā kīrtiḥ . vaṃśamadhye gaṇanāyām vaṃśaśreṣṭhatāyām mantratastu samṛddhāni kulānyalpadhanāni ca . kulasaṃkhyāñca gacchanti karṣanti ca maha dyaśaḥ manuḥ

kulasatra na° kulaiḥ kulajairanuṣṭheyaṃ satram . pitrādikrameṇānuṣṭhaye sahasravarṣasāṣye kārṣṇājinimatasiddhe satrabhede tacca kātyā° śrau° 1, 6, 23, darśitaṃ yathā kulasatramiti kārṣṇājiniḥ sū° . kārṣṇājini rmunirityāha evaṃ kathayati yat kulasatrametat sahasrasaṃvatsaraṃ bhavati kulasya pitṛputrapautraprapautratatputrādirūpasya vaṃśasyetatbhavati na tvekasya kasyacit asambhavāt . manuṣyādhikāraṃ caitat prārabdhaṃ cāvaśyaṃ samāpanīyaṃ nacaikaḥ śaknoti samāpayitumiti yathā śakyate tathā samāpanīya miti gamyamāne ye vahavaste śaknuvanti tena tatkulīnāḥ krameṇa kaiścidārabdhaṃ kaiścinmadhye'nuṣṭhitaṃ kecit samāpayiṣyantītyevaṃ kulasatraṃ kārṣṇāginimanyate karkaḥ varṣa śabdasya dinaparatva kalpanena kātyāyanenedaṃ dūṣitam .

kulasambhavaḥ kulaṃ sambhavo'sya . vījye kulajāte amaraḥ .

kulasādhaka tri° kulena kulācāreṇa sādhakaḥ . tantrokte kulācāreṇa sādhakabhedeṣu teṃca tantrasāre darśitāḥ yathā upāsakānmahādeva! śṛṇu caikamanāḥ khayam . manuścandraḥ kuveraśca manmathastadanantaram . lopāmudrāmunirnandī śakraḥ skandaḥ śivastathā . krodhabhaṭṭo ruruścaiva pañcamaśca prakīrtitaḥ . durvāsā vyāsasūryau ca vaśiṣṭhaśca parāśaraḥ . aurvovahniryamaścaiva nirṛrtovaruṇastathā . vāyurviṣṇuḥ svayambhūśca bhairavo dānavastathā . aniruddho bharadvājo dakṣiṇāmūrtireva ca . gaṇapāḥ kulapāścaiva lakṣmīrgaṅgā sarasvatī . rātrīdevaḥ pramattaśca unmattaḥ kulabhairavaḥ . kṣetrapālo hanūmāṃśca dakṣo garuḍa eva ca . kāśyapaḥ kauśakuntau ca jamadagnirbhṛrgustathā . vṛhaspatiryaduśreṣṭho dattātreyo yudhiṣṭhiraḥ . arjuno bhīmasenaśca droṇācāryo vṛṣākapiḥ . duryodhanastathā kuntī sītā ca rukmiṇī tathā . satyabhāmā dropadī ca urvaśī ca tilottamā . puṣpadanto mahābuddho vāṇaḥ kālaśca mandaraḥ . kailāsaḥ kṣīrasindhuśca udadhirhimavāṃstathā . nāradaśca mahāvīrāḥ kāmato vīrasādhakāḥ . mahāvidyāprasādena svasvakarmasamanvitāḥ . eteṣāṃ vatsa! nāmāni vidyā vidyopasevinām . prātaḥkāle śucirbhūtvā yaḥ paṭhet prayatātmavān . pūjāyāṃ vā śucirbhūtvā prasīdāmi kulānvaye . aśucirvānirālambyamālambya ca kulāntike . nitya pūjāphalaṃ tasya dadāmi varamīpsītam . kulavīrakulopāsakādayo'pyatra

kulasaurabha na° kulaṃ śreṣṭhaṃ saurabhamasya . maruvakavṛkṣe śabdamā0

kulastrī strī kule gṛhe sthitā strī . kulapālikāyām amaraḥ

kulahuṇḍaka pu° kulāya saṃghāya huṇḍate huḍi--saṃghe ṇvul . āvarte hārā° kulahuṇḍako'pyatra tri° pṛṣo° .

kulākula tri° tantrokteṣu tatsaṃjñakatithivāranakṣatreṣu . kulācāraśabde vivṛtiḥ

[Page 2134a]
kulākulacakra na° kulañca akulaṃ kulākulam taryovicārārthaṃ cakram . tantrokte grāhyamantrasya śubhāśubhatājñānārthe cakrabhede tadvivṛtiḥ tantrasāre kulākulasya bhedaṃ hi vakṣyāmi mantriṇāmiha . ityukramya nibandhe vāyvagnibhūjalākāśapañcāśallipayaḥ kramāt . pañca hrasvāḥ pañca dīrghā vindvantāḥ sandhisambhavāḥ (yādayā) . kādayaḥ pañcaśaḥ ṣakṣalasahāntāḥ samīritāḥ . a ā ekacaṭatapayaṣā mārutāḥ . i ī ai kha cha ṭa tha pha rakṣā āgneyāḥ . u ū o ga ja ḍa da balalāḥ pārthivāḥ . ṛ ṝ au gha jha ḍha dha bha vasā vāruṇāḥ . ḷ ḹ aṃ ṅa ña ṇa namaśahā nābhasāḥ . sādhakasyākṣaraṃ pūrbaṃ mantrasyāpi tadakṣaram . yadyekabhūtadaivatyaṃ jānīyāt svakulaṃ hi tat . bhaumasya vāruṇaṃ mitramāgneyasyāpi mārutam . mārutaṃ pārthivānāñca śatrurāgneyamambhasām . cakārādāgneyaṃ pārthivānāṃ śatruḥ . tathāca rudrayāmale pārthive vāruṇaṃ mitraṃ taijasaṃ śatrurīritaḥ . aindravāruṇayoḥ śatrurmārutaṃ sa prakīrtitaḥ . nābhasaṃ sarvamitraṃ syāt viruddhe naiva śīlayet . mitre siddhiḥ samākhyātā udāsīne na kiñcana . mṛtyurvyādhiramitre ca svakule siddhiruttamā .

kulāṅgāra na° kulasyāṅgāramiva upamitasa° . kulādhame vaṃśadṛṣake dhaṅkṣyati sma kulāṅgāraṃ codito me tatadruham bhāga° 1 . 14 . 37 .

kulācāra pu° 6 ta° . kulocite dharme jīvaḥ prakṛtitattvañca dikkālākāśameva ca . kṣityaptejīvāyavaśca kulamityabhidhīyate . brahmabuddhyā nirvikalpameteṣva caraṇañca yat . kulācāraḥ sa evokto dharmakāmārthamokṣada ityuktarūpe sarvatra brahmadṛṣṭisādhake 2 jñānabhede tantrokte 3 ācāra bhede ca tantrasāre tadācāraprakāro darśito yathā kālītantre athācāraṃ pravakṣyāmi yatkṛte'mṛtamaśnute . sarvabhūtahite yuktaḥ samayācārapālakaḥ . anityakarmasaṃtyāgī nityānuṣṭhānatatparaḥ . mantrārādhana mātreṇa śivabhāvena tatparaḥ . parasyāndevatāyāntu sarvakarmanivedakaḥ . anyamantrārcanaśraddhā anyamantraprapūjanam . kulastrīvīranindāñca taddravyasyāpahāraṇam . strīṣu roṣaṃ prahārañca varjayenmatimān sadā . strīmayañca jagat sarvaṃ svayaṃbhūvat tathā bhavet . peyañcarvyaṃ tathā coṣyaṃ bhakṣyaṃ lehyaṃ gṛhaṃ sukham . sarvañca yuvatīrūpaṃ bhāvayenmatimāt sadā . kulajāṃ yuvatīṃ vīkṣya namaskuryāt samāhitaḥ . yadi bhāgyavaśāddevi! kuladṛṣṭiḥ prajāyate . tadaiva mānasīṃ pūjāṃ tatra tāsāṃ prakalpayet . tāsāṃ bhagādidevīnām . tāstu bhaginīṃ bhagacintāñca bhagāsyāṃ bhagamālinīm . bhagadattāṃ bhagāṅgāñca bhagakarṇāṃ bhagatvacām . bhaganāsāṃ bhagastanīṃ bhagasthāṃ bhagasarpiṇīm . saṃpūjya tābhyogandhādyai rmānasairgurumeva ca . namaskṛtya pumānevaṃ kṣamakheti tataḥ sudhīḥ . vālāṃ vā yauvanonmattāṃ vṛddhāṃ vā sundarīṃ tathā . kutsitāṃ vā mahāduṣṭāṃ namaskṛtya vibhāvayet . tāsāṃ prahāraṃ nindāñca kauṭilyamapriyantathā! sarvathā na ca kuryāttu cānyathāsiddhirodhakṛt . striyodevāḥ striyaḥ prāṇāstriyaścaiva vibhūṣaṇam . strīsaṅginā sadā bhāvyamanyathā svastriyā api . viparītaratā sā tu bhavitā hṛdayopari . taddhastāracitaṃ puṣpaṃ taddhastāracitaṃ jalam . taddhastāracitaṃ dravyaṃ devatābhyo nivedayet . strīdveṣo naiva kartavyo viśeṣāt pūjanaṃ mahat . japasthāne mahāśaṅkhaṃ niveśyordhaṃ japañcaret . striyaṃ gacchan spṛśan paśyan viśeṣāt kulajāṃ śubhām . bhakṣyaṃ tāmbūlamanyacca bhakṣadravyaṃ yathāruci . bhaktyāpyaśeṣabhakṣyāṇi bhuktvā śeṣaṃ japañcaret . kālītantre dikkālaniyamotātra sthityādiniyamona ca . jape na kālaniyamonārcādiṣu valiṣvapi . svecchāniyama uktaśca mahāmantrasva sādhane . vastrāstarasthāna dehāgārapuṣpādivāriṇaḥ . śuddhiṃ nacācarettatra nirvikampaṃ manaścaret . kulārṇave kulācāragṛhaṅgatvā bhaktyā pāpaviśuddhaye . yācayedamṛtaṃ kaulaṃ tadabhāve jalaṃ pibet . kulācāreṇa yaddattaṃ kṛtvā pātreṇa bhaktitaḥ . mamaskṛtya ca gṛhṇīṣādanyathā narakaṃ vrajet . anyatrāpi na vṛthā gamayet kālaṃ dyūtakrīḍādinā sudhīḥ . gamayeddevatāpūjājapayāmastavādinā . vīrāṇāṃ japayajñastu sarvakāle praśasyate . sarvadeśe sarvapīṭhe kartavyo nātra saṃśayaḥ . śivāgame śaktiḥ śivaḥ śivaḥ śaktiḥ śaktirbrahmā janārdanaḥ . śaktirindro raviḥ śaktiḥ śaktiścandro grahā dhruvam . śaktirūpaṃ jagat sarvaṃ yona jānāti nārakī . vīratantre snānādi mānasaṃ śaucaṃ mānasaṃ pravarojapaḥ . mānasaṃ pūjanaṃ divyaṃ mānasantarpaṇādikam . sarva eva śubhaḥ kālo nāśubhovidyate kvacit . na viśeṣodivā rātrau na sandhyāyāntathā niśi . sarvadā pūjayeddevīmasnātaḥ kṛtabhojanaḥ . mahāniśyaśucau deśe valiṃ mantreṇa dāpayet . yattu rātrāyeva mahāpūjā kartavyāvīrandivate! . na dine sarvathā kāryā śāsanānmama subrate! tat punaḥ kuladevatāviṣaye . mahāniśā tu tatraiva ardharātrāt paraṃ yacca muhūrtadvayameva ca . sā mahārātrirudiṣṭā taddattamakṣayantu vai gāndharve, pṛthvīmutumatīṃ vīkṣya sahasraṃ yadi nityaśaḥ . tadā vādī svasiddhāntahataḥ kṣititalaṃ viśet . parvate hastamāropya nirbhayoyatamānasaḥ . kavitāṃ labhate so'pi amṛtatvañca gacchati . atrāpi sahasramiti sambandhaḥ . pṛthvīṃ striyaṃ, nityaśa iti śoḍaśadinaṃ yāvat . parvataṃ stanam . anyacca nīlatantre padmaṃ dṛṣṭvā tathā vimbaṃ khañjanaṃ śikharantathā . cāmaraṃ ravivimbañca tilapuṣpaṃ saroruham . triśūlaṃ vīkṣya japtvā ca śataśaḥ śuddhabhāvataḥ . susukhaṃ prasādaṃ sukhaṃ sulocanaṃ suhāsyakam . suveśaṃ sugatiṃ gandhaṃ sugandhaṃ sukhame va ca . labhate ca yathāsaṃkhyaṃ śṛṇu pārvati! sādaram . padmaṃ mukhaṃ, vimbamadharaṃ, khañjanañcakṣuḥ, śikharaṃ mastakaṃ, cāmaraṃ keśaṃ, ravivimbaṃ sindūraṃ, tilapuṣpaṃ nāsikāṃ, saroruhaṃ nābhiṃ, triśūlaṃ triveṇīm, sādṛśyatvāt . bhāvacūḍāmaṇau ekākī nirjane deśe śmaśāne vijane vane . śūnyāgāre nadītīre niḥśaṅkoviharet sadā . mahācīnadrume devīṃ dhyātvā tatra prapūjayet . taddrumodbhavapuṣpeṇa pūjayedbhaktibhāvataḥ . sa bhavet kuladevaśca kuladrumagataḥ śuciḥ . brahmatarormahāpīṭhe devīṃ dhyātvā yathāvidhi . tatsudhārasadhāreṇa tarpayenmāpṛkānanam . mahācīnadrumalatāveṣṭitaḥ sādhakottamaḥ . rātrau yadi japenmantraṃ savai kalpa dru mobhavet . tithikrameṇa saṃkhyābhirlatābhirveṣṭito yadi . tadā māsena siddhiḥ syāt sahasrajapamānataḥ . aṣṭamyāñca caturdaśyāṃ dviguṇaṃ yadi dṛśyate . tatraiva mahatī siddhirdevatānāṃ sudurlabhā . kulacūḍāmaṇau śṛṇu putra! rahasyaṃ me samayācārasambhavam . yena hīnā na sidhyanti janmakoṭisahasrataḥ . mānavaḥ kulaśāstrāṇāṃ kulacaryānucāriṇām . udāracittaḥ sarvatra vaiṣṇavācāratatparaḥ . paranindāsahiṣṇuḥ syādupakārarataḥ sadā . parvate vipine vāpi nirjane śūnyamaṇḍape . catuṣpathe kalā(strī)madhye yadi daivādgatirbhavet . kṣaṇaṃ sthitvā manuṃjaptvā natvā gacchedyathāsukham . gṛdhraṃ vokṣya mahākālīṃ namaṅkuryādalakṣitam . kṣemaṅkarīṃ tathā vīkṣya jambukīṃ yamadūtikām . kusvaraśyenabhūkākau kṛṣṇamārjārameva ca . dṛṣṭvā namaṅkuryāditi śeṣaḥ . mantrastu kṛśodari! mahācaṇḍe! muktakeśi! valipriye! . kulācāraprasannāsye! namaste śaṅkarapriye! . śmaśānañca śavaṃ dṛṣṭvā pradakṣiṇamanuvrajan . praṇamyānena manunā mantrī sukhamavāpnuyāt . ghoradaṃṣṭre! karalāsye! kiṭiśabdaninādini! . ghoraghoravāsphāle! namaste! citivāsini! . raktavastraṃ tathā puṣpaṃ vilokya tripurāṃ tathā . praṇamed daṇḍavadbhūmau imaṃ mantraṃ paṭhennaraḥ . bandhūkapuṣpasaṅkāśe tripure! bhayanāśini! . bhāgyodayasamutpanne! namaste varavarṇini! . kṛṣṇavarṇaṃ tathā puṣpaṃ rājānaṃ rājapūruṣam . hastyaśvarathaśastrāṇi phalakān vīrapūruṣān . mahiṣaṃ kuladevañca dṛṣṭvā mahiṣamardinīm . praṇamya jayadurgāṃ vā sa ca vighnairnalipyate . jaya! devi! jagaddhātri0! trivurādye! tridaivate! bhaktebhyovarade! devi! mahiṣaghni! namo'stu te . madyabhāṇḍaṃ mamālokya matsyaṃ māṃsaṃ varastriyam . dṛṣṭvā ca bhairavīṃ devīṃ praṇamya vimṛṣenmanum . ghoravighnavināśāya kulācārasamudbhaye! . namāmi! varade! devi! kuṇḍalābhyāṃ vibhūṣite! . raktadhārāsamākīrṇa vadane! tvāṃ namāmyaham . sarvavighnahare! devi! namaste haravallabhe! . eteṣāṃ darśane caiva yadi naivaṃ prakurvate . śaktimantraṃ ṣuraskṛtya tasya siddhirna jāyate tathā kulacūḍāmaṇau kulavāre kulāṣṭamyāṃ caturdaśyāṃ viśeṣataḥ . yoginīpūjanantatra pradhānaṃ kulapūjanam . yathā viṣṇutithau viṣṇuḥ pūjito vāśchitapradaḥ . tathā kulatithau durgā pūjitā varadāyinī . kulavārādiniyamojāmale variścandro guruḥ sauriścatvāraścākulāime . bhaumaśukrau kulākhyau hi budhavāraḥ kulākulaḥ . dvitīyā dvādaśī ṣaṣṭhī kulākulamudāhṛtam . viṣamā ścākulāḥ sarvāḥ śeṣāśca tithayaḥ kulāḥ viṣamāḥ pratipat tṛtīyā pañcamī saptamī navamī ekādaśī trayodaśī pañcadaśī cakulākhyā tadbhinnāḥ sarvāḥ śeṣāśca tithayaḥ kulāḥ . vāruṇārdrābhijinmūlaṃ kulākulamudāhṛtam . kulāni samadhiṣṇyāni śeṣāṇi ca kulāni ca . tatphalamāha tatraiva tithivāre ca nakṣatre cākule sthāyino bhayam . kulākhye jayino nityaṃ sāmyañcaiva kulākule . evaṃ kulavārādikaṃ jñātvā sādhakaḥ karmakuryāt . vivṛtiśca āgame dṛśyā .

kulācārya pu° kulakramāgataḥ ācāryaḥ . 1 kulagurau kulasya vaṃśasya vyākhyāyāmācāryaḥ . ādhunikakulakhyāpake viprabhede . (ghaṭaka)

kulāṭa puṃstrī kulena saṃdhenāṭati aṭa--ac 3 ta° . kṣudramatsya bhede śabdamā° striyāṃ jātitvāt ṅīṣ

kulāya pu° kulaṃ pakṣisaṃghāto'yate'tra aya--vañ . 1 pakṣinilaye noḍe, amaraḥ khagakulāya kulāyanilāyitām māghaḥ vede tvasya klīvatvamapi kulāyinīśabde tā--vrā° vākye udā° dṛśyam . 2 sthānamātre medi° kau lāyogatirasmāt . 3 dehe na° .

kulāyastha puṃstrī kulāye nīḍe tiṣṭhati sthā--ka 7 ta° . nīḍasthe pakṣimātre śabdaca° striyāṃ jātitve'pi saṃyogopadhatvāt ṭāp . kulāyavāsītyādayo'pyatra striyāṃ ṅīp

kulāyikā strī kulāyaḥ pakṣivāsasthānaṃ vidyate'syām ṭhan . pakṣiśālāyāṃ (ciḍiyākhānā) . trikā° .

kulāyinī strī vyutpattiḥ mā° bhāṣyoktā . trivṛtstomasya viṣṭutibhede tatprakārādikaṃ tāṇḍya° brā° 3 a° darśitaṃ yathā . atha kulāyinīṃ viṣṭutindarśayati mādhavabhāṣyam tisṛbhyo hiṅkaroti sa parācībhistisṛbhyo hiṅkaroti yā madhyamā sā prathamā, yottamā sā madhyamā, yā prathamā sottamā, tisṛbhyo hiṅkaroti yottamā sā prathamā, yā prathamā sā madhyamā, yā madhyamā sottamā, kulāyinī trivṛto viṣṭutiḥ brā° parivartinyāiva prathamaḥ paryāyaḥ parācībhiḥ . dvitīye paryāye tṛcasya yā madhyamā ṛk sā prathamā kāryā . yottamā sā madhyamā kāryā . yā prathamā sottamā kāryā . tṛtīyaḥ paryāyaḥ nigadasiddhaḥ . kulāyinī kulāyo nīḍaṃ pakṣiṇāṃ nivāsasthānaṃ tadyathā vyastatṛṇādinirmitam evaṃ vyatyāsayuktā ṛcaḥ kulāyāstaistadvatī kulāyinī etatsaṃjñā trivṛtstomasya viṣṭutiriyam asyāṃ viṣṭutau ko'dhikārītyata āha bhā° prajākāmo vā paśukāmo vā stuvīta prajā vai kulāyampaśavaḥ kulāyaṅkulāyameva bhavati brā° prajānāmpaśūnāñca kulāyavadavasthitihetutvāt kulāyatvena stutiḥ . kulāyinyā stuvāno'pi prajānāṃ paśūnāñca kulāyameva āśrayabhūto bhavatyeva . punarapyadhikāriviśeṣaṃ darśayati bhā° etāmevānujāvarāya kuryādeva tāsāmevāgraṃ pariyatīnāṃ prajānāmagramparyeti brā° anu paścājjāyata ityanujaḥ kanīyān sahi nikṛṣṭaḥ tasmādapyavaro nikṛṣṭaḥ anujāvarastādṛśāya yajamānāyeti . agraṃ pariyatīnāṃ loke yāḥ prajāḥ agraṃ vayoguṇādibhiḥ śreṣṭhapadaṃ pariyanti parito gacchanti etāsāmeva śraiṣṭyaṃ parigacchantīnāṃ prajānāmmadhye sa yajamānaḥ agraṃ śreṣṭhaṃ padaṃ paryeti parigacchati sarvotkṛṣṭo bhavatītyarthaḥ satreṣvahīneṣu ca bahūnāṃ yajamānānāṃ phalasāmyāt kulāyinīṃ vidhatte bhā° etāmeva bahubhyo yajamānebhyaḥ kuryāt yatsarvā agriyā bhavanti sarvā madhyā sarvā uttamāḥ . sarvānevainān samāvadbhājaḥ karoti nānyonyamapaghnate sarve samāvadindriyā bhavanti brā° etāmeva kulāyinīntrivṛto viṣṭutiṃ bahubhyo yajamānebhyaḥ udgātā kuryāt yat yasmāddhetoḥ tṛcagatāḥ sarvā ṛcaḥ agriyā mukhyāḥ prathamā bhavanti sarvāsu madhye vartamānā bhavanti sarvāścottamā bhavanti tadyathā prathame paryāye prathamaiva prathamā bhavati . madhyame tu madhyamā prathamā bhavati . uttare uttamā prathamā bhavati . evaṃ sarvāsāṃ prāthamyaṃ jātam . tathā prathamaparyāye madhyamaiva madhyamā dvitīye paryāye uttamaiva madhyamā tṛtīye paryāye prathamaiva madhyamā . evaṃ sati tisro'pi madhyamāḥ sampannāḥ . tathā prathame paryāye uttamottamā bhavati . dvitīye paryāye prathamaivottamā bhavati . tṛtīye paryāye madhyamaivottamā bhavati . evaṃ sarvā apyuttamāḥ sampannāḥ . yasmādetāḥ sarvā ṛcaḥ samānarūpāḥ tato hetoranayā viṣṭutyā sarvānevainān yajamānānudgātā samāvadbhājaḥ samāvacchabdaḥ samaparyāyaḥ samaṃ phalaṃ bhajanta iti samāvadbhājaḥ sāmyena phalabhājaḥ karoti . ataeva nānyonyamapaghnate parasparanna hiṃsanti . tathā sarve yajamānāḥ samāvadindriyāḥ samāvadvīryāḥ samānasāmarthyā bhavanti . phalāntaramāha bhā° varṣukaḥ parjanyī bhavatīme hi lokāstṛ castān hiṅkāreṇa vyatiṣajati brā° lokasthānīyānāṃ tisṛṇāmṛcāmādau prayuktenaikenaiva hiṅkāreṇa vyatiṣañjanāt saṃyojanāt trayāṇāṃ lokānāṃ parasparamupakāryopakārakabhāvo na vādhita iti parjanyo varṣaṇaśīlo bhavatītyarthaḥ . asyāmapi viṣṭutau bahudoṣāḥ sambhavantītyāha bhā° pāpavasīyasantu bhavati brā° tuśabdaḥ phalavailakṣaṇyadyotanārthaḥ . pāpaṃ prasiddhaṃ vasīyaḥ puṇyaṃ tadubhayamekāśrayaṃ bhavati . itarat udyatīvākyaśaṣavat vyākhyeyam . nañaḥ bhāvotra viśeṣaḥ . itthaṃ viṣṭutayastisro vihitāḥ, tisṛṣvapi tāsu phalaviśeṣaśravaṇānnindādarśanācca samānaphalatvātsarvānityāḥ, yatra viśeṣādeśaḥ kriyate nimittaṃ vā kāmo vā śrūyate tato'nyaḥ nityaḥ . prayoge ādyābhiretābhireva stutibhiḥ stomasampādanaṃ kāryaṃ, tadāha sūnnakṛt . prathamābhirviṣṭutibhiḥ stomavidhānamanādeśe tāḥ pakṣāḥ sarvābhiprāyāśceti . punarapi yathāśiṣaṃ vā vidadhyādityādinā khaṇḍaśeṣeṇa bahavaḥ pakṣāḥ sūtrakṛtopanyastāḥ te tatraiva boddhavyāḥ . nanvetāsvapi pratyekaṃ nindādarśanāt kathamāsāṃ nityatvam . naiṣa doṣaḥ, udyatyāntāvat yo doṣa uktaḥ avarṣukaḥ parjanyo bhavatīti, sa kulāyinīparigrahe parihriyate . yatra hi varṣukaḥ parjanyo bhavatītyāmnātam . yattu kulāyinyāṃ doṣadarśanaṃ pāpavasīyasantu bhavatyadharottaramityādi tadudyatīprayogeṇa vihṛtaṃ tatra hi pāpavasīyaso vidhṛtiriti sā śrūyate ślakṣṇeva tu pāpavasīyasantu bhavati . adharottaramapāvagato rudhyatevagacchatyaparuddhaḥ pāpīyā cchreyāṃsamabhyārohati janatā janatāmabhyetyanyonyasya prajā ādadate na yathā kṣetraṃ kalpante brā° prathamāyā madhyamāyāścānte prayoga iti yadasti tadetadadharottaramanuṣṭhānaṃ yasmin deśe kriyate tatra vā īśvarā paśūnnirmṛja iti parivartinyāṃ yadapaśulakṣaṇaṃ doṣadarśanaṃ tadudyatyāṃ parihṛtaṃ bhavati . eṣā vai pratiṣṭhitā viṣṭutiriti, tatra hi vākyaśeṣaḥ prajāpaśusamṛddhyā hi pratiṣṭhito bhavatīti . etatsāmayoniḥ sūktaviśeṣaḥ . tatpāṭhaprakāraḥ sāma saṃhitābhāṣya uktoyathā sāmagānāmuttarāgranthe tṛcātmakāni sūktānyāmnātāni yathā upānmai gāyatā nara ityādyaṃ sūktaṃ davidyatatyā ṛcā iti dvitīyaṃ pavamānasya te kava iti tṛtīyam tacca udyatīśabde 1183 pṛ° darśitam . evamudyatī viṣṭutimuktvā evaṃ parivartinī kulāyinīti dve viṣṭutī bhavataḥ iti ityuktvā parivartinyā viṣṭuteḥ prakāramuktvā kulāyivyāḥ prakārakathanāya prāguktaṃ tā° vrā° vākyamudāhṛtya vyākhyātam . atra prathamasūkte parācībhiḥ anukrameṇāmnātābhiḥ . tena pāṭhakramaeva . dvitīye paryāye mavyamottamaprathamāḥ . tṛtīyetūttamāprathamāmadhyamā ityevaṃ vyatyāsena mantrāḥ (pūrvoktāḥ) bodhyāḥ 2 kulāyayukte tri° ūrṇāvantaṃ prathamaḥ sīda yonim . kulāyinaṃ ghṛtavantam savitre ṛ° 6 . 15 . 16 . kulāyinaṃ guggulvādisaṃbharaṇopetam tathā ca śrūyate kulāyamiva hyetadyajñe kriyate yat paitadāravāḥ paridhayo guggulūrṇāstukāsugandhitejanāni aita° brā° bhā° .

kulāla puṃstrī kula--kālana, kulamalati ala--aṇ, kulamālāti ā + lā--ka--vā . 1 kumbhakāre, (kumāra) amaraḥ kulālajanakī'paraḥ bhāṣā° namaḥ kulālebhyaḥ karmbhārebhyaśca yaju° 16 . 27 . 2 kukkubhapakṣiṇi medi° jātitvāt striyāṃ ṅīṣ . tataḥ tena kṛtamityarthe saṃjñāyāṃ kulālā° vuñ . kaulālaka tatkṛte śarāvādau tri0

kulālādi pu° saṃjñāyāṃ tena kṛtamityarthe vuñpratyayanimitte pāṇinyukte śabdagaṇabhede sa ca gaṇaḥ kulāla varuḍa caṇḍāla niṣāda karmāra senā sirindhra sairindhra devarāja pariṣat badhū madhu ruru rudra anaḍuh brahman kumbhakāra śvapāka kaulālakaṃ vāruḍakam ityādi

kulālī strī kulamalati ala--aṇ ṅīp . 1 nīlopalabhede, kapitthāñjanaprastarabhede, amaraḥ 2 āraṇyakulatthikāyām, rājami° 3 kumbhakārabhāryāyāṃñca . svārthe ka hrasvaḥ . kulālikāpyatra hemaca0

kulāha puṃstrī° kulamāhanti ā + hana--ḍa . īṣatpītavarṇe kṛṣṇajānau aśve hemaca° tataḥ saṃjñāyāṃ kan . 2 kṛkalāse, (rāṅgākulekhāḍā) iti khyāte 3 śākabhede śabdamālā . āmavātaraktavātaroganāśī kulālakaḥ rājavallabhaḥ

kulāhala pu° kulamāhalati spardhate ac . (kukurasoṅgā) vṛkṣabhede ratnamālā

kuli pu° kula--in kicca . 1 haste trikā° . 2 kaṇṭakāri kāyāṃ strī śabdaratnā° kṛdikārāntatvāt vā ṅīp .

kulika tri° kulamadhīnatvena prāśastyena vāstyasya ṭhan . 1 kulaśreṣṭhe medi° 2 śilpikula, pradhāne amaraḥ . (kulekhāḍā) iti prasiddhe 3 śākabhede pu° medi° mahānāgāntargate 4 nāgabhede pu° śeṣaḥ padmo mahāpādmaḥ kulikaḥ śaṅkhapālakaḥ . vāsukistakṣakaścaiva bāliyomaṇibhadrakaḥ . aivāvato dhṛtarāṣṭraḥ karkoṭakadhanañjayau tithita° pu° tato'dhastāt pātāle nāgalokapatayo vāsukipramukhāḥ śaṅkhakulikamahāśaṅkha śvetadhanañjayadhṛtarāṣṭraśaṅkhacūḍakambalāśvataradevadattādayo mahābhogino mahāmarṣā nivasanti bhāga° 5 . 24 . 3 . kuliko'rdhacandramaulirjvālādhūmasamaprabhaḥ hemā° tadrūpamuktam . tantre tu tasya pāṭalatoktā . ugratārāśabde 1056 pṛ° tadvākyamuktamḥ bhujeṣu nāgaḥ kuliko'ṅgadomataḥ . tasya ugratārāṅgadabhūṣaṇatvamuktam . ravyādivāreṣu divārātryoḥ 5 duṣṭamu° hūrtabhede yathāha muhu° ci° śakrārkadigvasurasābdhyaśvinyaḥ kulikā raveḥ . rātrau nirekāstithyaṃśāḥ śanau cāntyo'pi ninditaḥḥ . ravimārabhya sarvavāreṣu kramāduktasaṃkhyāstithyaṃ śāmuhūrtāḥ kuṃlikāḥ syuḥ . yathā ravau dine 14, muhūrtaḥ candre 12, maṅgale 10, budhe 8, gurau 6, śukre 4, śanau 2 kulikaḥ rātrāvete nirekāḥ kāryāḥ . yathā ravau 13, candre 11, bhaume 9, budhe 7, gurau 5, śukre 3, śanau 1, śanau tu antyaḥ pañcadaśadaśamuhūrto'pi kulikaḥ . ete ninditāḥ . asyāpavādamāha guruḥ vāreśe sabale cāpi balāṭye lagnage śubhe . kulikodbhavadoṣastu vinaśyati na saṃśayaḥ . śubhe kendragate candre śubhāṃśe vā śubhekṣite . lagnage sabale vāpi kalikastu vilīyate anyatra doṣamāha vaśiṣṭhaḥ nidhanaṃ praharārdhe tu niḥsvatvaṃ yamavaṇṭake . kulike sarvanāśaḥ syāt rātrāyete na doṣadāḥ rātrāvete na doṣadā ityasyāpavādo ratnakoṣe tamasvinīgandhamupetya vāradoṣāstathā śaktimanāpnuvantaḥ . alvaṃ samāsādya vilāsinīnāṃ kaṭākṣavāṇāiva niṣphalāḥ syuḥ na vāradoṣāḥ prabhavanti rātrau devejyadaityejyadivākarāṇām . divā śaśāṅkārkajabhūsutānāṃ sarvatra nindyo budha° vāradoṣaḥ . śubhakṛtyānāmāvaśyakatve deśabhedenāpavādamāha gargaḥ . vindhasyottarakūle tu yāvadātuhinācalam . yamaghaṇṭakadopo'sti nānyadeśeṣu vidyate . matsyāṅgamagadhāndhreṣu yamavaṇṭastu doṣakṛt . kāśmīre kulikaṃ duṣṭamardhayāmastu sarvataḥ . kulikasya viśeṣaprayojanantu japitvā sitaguñjānāṃ kuḍakaṃ kulikodaye śāradāyām navadurgābhicārakarmāṅgatayoktam . taṭṭīkāyāṃ rāghavabhaṭṭena ca manvarkadigvasvṛtuvedapakṣairarkānmuhūrtaiḥ kulikā bhavanti . divā nirekairatha yāminīṣu te garhitāḥ karmasu śobhaneṣu ityuktam nirekaiḥ pūrvoktamanvādimuhūrtairekonairityarthaḥ nyūnādhimāsakulikapraharārdhapātaviṣkumbhavajraghaṭikātrayameva varjyam muhu° ci° tasya sarvakarmaṇi varjanīyatāmāha

kuliṅga pu° kau pṛthivyāṃ liṅgati caraṇārthaṃ gacchati ac . 1 caṭake, śabdaci° 2 dhūmyāṭe, (phiṅgā) amaraḥ bhūmipratyāsannatayā dhānyādisthalacāriṇi 3 khagamātre ca . 4 kutsitaliṅge na° . ba° . 5 tadvati tri° . 6 karkaṭaśṛṅgyām strī gaurā° ṅīṣ . svārthe ka . kuliṅgaka caṭake hemaca° .

kuliṅgākṣī strī° kuliṅgaṃ kutsitaliṅgamakṣī vaphalamasyāḥ ṣac samā° ṅīṣ . (peṭārī) paṭikāvṛkṣe ratnamālā

kulija tri° kulau haste kaṇṭakārikāyāṃ vā jāyate jana--ḍa 7 ta° . 1 hastajāte nakhādau kulijakṛṣṭe dakṣiṇato'gne sambhāramāharati gṛhyam 2 kaṇṭakārījāte ca tataḥ kulajāt lukkhau ca pā° tadantāt dvigoḥ sambhavati avaharati pacati vetyartheṣu ṭhañ tasya luk vā ṣṭhaña kha vā . dvikulaja dvaikulajika dvikulajika dvikulajīna . tatra sambhavati, (kulijaṃ svasmin samāveśayati) tadapahārake tatpācake ca tri° . ṣṭhañi striyāṃ ṅīṣ anyataḥ ṭāp .

kulin pu° kula + astyarthe balā° pakṣe ini . 1 parvate śabdaci° . 2 satkulavati tri° striyāṃ ṅīp .

kulinda pu° bhūmni 1 deśabhede kulindāḥ kālavāścaiva kuṇṭhakāḥ karaṭāstathā bhā° bhī° 9 a° janapadakathane . 2 tadrājeṣu ca śūrasenāḥ bhadrakārā bodhāḥ śālvāḥ paṭaccarāḥ . susthalāśca mukuṭṭāśca kulindāḥ kuntibhiḥ saha bhā° sa° 13 a° . pūrbaṃ kulindaviṣaye vaśecakre mahīpatīn . dhanañjayo mahābāhurnātitīvreṇa karmaṇā . ānartān kālakūṭāṃśca kulindāṃśca vijitya saḥ bhā° sa° 13 . 25 a° ayañca deśaḥ vṛhasaṃ° kūrmavibhāge 14 a° aiśānyāmuktaḥ vanarājakirātaconakaulindāḥ kulinda + svārthe aṇ kaulindāḥ .

kulira pu° kula--vā° iran + kicca . 1 karkaṭe śabdaratnā° . meṣādiṣu 2 caturthe rāśau ca

kuliśa puṃna° kulau haste śete śī--ḍa, kulinaḥ parvatān śyati śo--ḍa vā īṣat liśati ku + liśa--ka--kau liśati liśa--ka vā yathāyathaṃ vyutpattiḥ . 1 indrāyudhe vajre aśaniśabde 574 pṛ° tadutpattyādikamuktaṃ tatsvarūpādikaṃ hemā° pari° kha° lakṣaṇasamuccaye auśana sadhanurvedoktavaktaṃ tasya tatraiva dṛśyam vistarabhayānnoktam asayaḥ śaktikuliśapāśarṣṭi kaṇaṣāḥ śarāḥ bhā° va° 20 a° . avedanājñaṃ kuliśakṣatānām kumā° 2 matsyabhede pu° trikā° . 3 asthisaṃhāravṛkṣe ratnamā° .

kuliśadruma pu° kuliśa iva drumaḥ . snuhīvṛkṣe śabda ci0

kuliśadhara pu° kuliśaṃ dharati dhṛ--ac . vajradhare indre kuliśabhṛdādayo'pyatra pu0

kuliśanāyaka pu° stropādadvayamākṛṣya vimumukṣitaliṅgakaḥ . yoniñca pīḍayet kāmī bandhaḥ kuliśanāyakaḥ ratimañjaryukte śṛṅgārabandhabhede . kuliśanāmaka iti pāṭhaḥ sādhuḥ

kuliśapāṇi pu° kuliśaḥ pāṇāvasya . indre devarāje

kuliśāṅgaśā strī bauddhānāṃ vidyādevībhede hemaca0

kuliśāsana pu° kuliśamiba dṛḍhamāsanamasya . śākyamunau trikā0

kulī strī kula--ka gaurā° ṅīṣ . 1 kaṇṭakārikāyām amaraḥ 2 vṛhatyāṃ rājani° . 3 patnījyeṣṭhabhaginyām (vaḍaśālī) hemaca0

kulīka puṃstrī° kula--bā° īkan kicca . pakṣimātre striyāṃ jātitve'pi ṭāp . somāya lavānālabhate tvaṣṭre kaulīkān goṣādīrdevānāṃ patnībhyaḥ kulīkā devajāmibhyaḥ yaju° 24 24 kulīka + svārthe'ṇ kaulīkān pakṣiṇaḥ tisraḥ kulīkāḥ pakṣiṇīrdevājāmibhya devabadhūbhyaḥ veda dī° .

kulīna puṃstrī° kule jātaḥ kha . 1 satkulaje haye striyāṃ ṅīṣ . tantrokte 2 kulācārayukte 3 uttamakulajāte tri° . kau pṛthivyāṃ līnaḥ . 4 bhūmilagne tri° . saṃjñāyāṃ kan . kulīnaka vanamudge pu° hemaca0

kulīnasa na° kulilīnaṃ bhūlagnaṃ syati so--antakarmaṇi ka . jale hema° .

kulīpaya tri° jalacarajantubhede mitrāya kulīpayān, varuṇāya nakrān yaju° 24, 21 . kulīpayān jalajān mitrāya vedadī° . nākromakaraḥḥ kulīpayaste'kūpārasya yaju° 24 . 35 nākraḥ makaraḥ kulīpayaste trayaḥ jalacara viśeṣāḥ vedadī0

kulīra puṃstrī° kula--saṃstyāne īran kicca . 1 karkaṭe(keṃkaḍā) jalacarajantubhede amaraḥ striyāṃ ṅīṣ . 2 karkaṭarāśau ca . karkaṭaśabde vivṛtiḥ .

kulīraśṛṅgī strī kulīraḥ kulīrāvayava iva śṛṅgamasyāḥ gaurā° ṅīṣ . (kāṃkaḍā śiṅgā) vṛkṣe ratnamā° kulīraviṣāṇītyapyatra strī

kulīrād pu° kulīramatti ad--kvip . kakarṭaśiśau tasyot pattyaiva svaprasūtigarbhavināśanena tadbhakṣakatvāttathātvam

kulīśa puṃna° kuliśa + pṛṣo° . vajre--sāramundarī

[Page 2139b]
kuluka na° kula--bā° ulac kicca . jihvāmale hemaca0

kulukkaguñjā strī kau bhūmau lukkā guptā guñjeva . ulkāmmau hārā° .

kuluṅga puṃstrī kuraṅga + pṛṣo° . hariṇabhede striyāṃ ṭāpa . somāya kuluṅga āraṇyo'jo nakulaḥ śakāḥ yaju° 24 32 . kuluṅgaḥ kuraṅgaḥ hariṇaḥ vedadī° sādhyebhyaḥ kuluṅgān yaju° 24 . 27

kuluñca tri° kuṃ bhūmiṃ kṣetragṛhādirūpāṃ luñcati harati, kutsitaṃ luñcati vā lunca--aṇ . caurabhede uṣṇīṣiṇe giricarāya kuluñcānāṃ pataye namaḥ yaju° 16 . 22 .

kulūta pu° bhūmni deśabhede saca deśaḥ vṛṃ° saṃ° kūrmavibhāge vāyavyāmaiśanyāñca uktaḥ yathā diśi paścimottarasyām ityupakrame aśmakakulūtalahaḍastrīrājyanṛsiṃhavanasthāśca aiśānyāṃ merukanaṣṭarājyamityupakrame abhisāradaradataṅgaṇakulūtasairindhravanarāṣṭrāḥ . tena kulūtadeśodvidhā . tatra bhavaḥ aṇ . kaulūta tatra bhave tri° bahuṣu tasya luk kulūtāḥ . teṣāṃ rājā aṇ . kaulūta tadrāje vahuṣu tasya luk . kulūtā tadrājāḥ .

kulecara pu° kule jalasamīpe carati cara--ac aluksa° . udbhide śākabhede kṣavakakulecaravaṃśakarīraprabhṛtīni kaphaharāṇi sṛṣṭamūtrapūroṣāṇi suśrutaḥ .

kuleśvara pu° 6 ta° . 1 śive 2 vaṃśapatau ca śabdamā0

kuleya tri° kule bhavaḥ vā° ḍha . kulajāte babhūva tat kuleyānāṃ dravyakāryamupasthitam bhā° ā° 178 a0

kulotkaṭa puṃstrī° kulena utkaṭaḥ . 1 kulīnāśve śabdaca° 2 utkṛṣṭakulajāte tri0

kulodvaha tri° kulaṃ vaṃśabhāraṃ rakṣaṇādikamudvahati ud + vaha--ac . kulapālake kulasreṣṭhe putromamānurūpaśca śūraśceti kulodvahaḥ bhā° vi° 35 a0

kulpha puṃna° . kala--saṃkhyāṃne phak asya ucca . 1 rogabhede 2 gulke ca ujjvalada° . aṣṭhīvantau pari kulphau ca dehat ṛ° 7, 50, 2, ayamevādakṣiṇa ūrurvaruṇaprāghāsa ityupakrame kulphāvevaindrāgnaṃ haviḥ śata° vrā° 11 . 5 . 2 . 3 . ayamevottaraūrurityupakrame kulphāvevaindrāgnaṃ haviḥ tasmādimau dvau kulphāviti ca 11 . 5 . 2 . 5 . jānudaghnodvitīyaḥ kulphadaghnastṛtīyaḥ śata° vrā° 12 . 2 . 1 . 30 .

kulmala na° kuśa--kmalac laścāntādeśaḥ . 1 pāpe ujjvalada° . tatra me gacchatāddhavaṃ śalya iva kulmalaṃ yathā atha° 2 30, 30 . 2 tadvati tri° apāṣṭhācchṛṅgāt kulmalānniravocamahaṃ viṣam ṛ° 4, 6, 5, jihvā jyā bhavati kulmalam 5, 18, 8,

kulmāṣa pu° kolati kula--kvip kul bhāṣo'smin 7 ba° . ardhasvinnāśca godhūmā anyeca caṇakādayaḥ . kulmāṣā iti kavante ityukteṣu 1 ardhasvinnagodhūmādiṣu vaidyakam kulmāṣā guravo rūkṣā vātalā bhinnavarcasaḥ bhāvapra° saktūn vilepīṃ kulmāṣaṃ jalañcāpi śubhaṃ pibet suśru° . valākāṃ vāruṇīkulmāṣābhyām (nāśnīyāt) . suśru° . kaṇapinyākaphalīkaraṇakulmāṣasthālīpurīṣādīnyamṛtabadavyavaharati bhāga° 5, 9, 10, . kutsitā māṣāḥ pṛṣo° . 2 ninditamāṣe ca sa hebhyaṃ kulmāṣān khādantaṃ bibhikṣe chānda° u° kulmāṣān kutsitān māṣān śā° bhāṣyam . 3 sūryasya pāripārśvikabhede 4 śūkadhānye yavādau ca śabdaci° . 5 kāñjike 6 masīpariṇāme ca na° śabdaci° . kulamāṣāḥ kuleṣu sīdantīti niruktokte 7 kutsitārthe tri° kulmāṣāṃścidāhavetyavakutsite niruktakāraḥ . kulmāṣāḥ prāyeṇānnamasyāḥ añ striyāṃ ṅīp . kaulmāṣī pūrṇimā . 8 māṣādimiśrārdhabhraṣṭabhakte (khecaḍī) bharataḥ . 9 rogabhede śabdaratnā° 10 vanakulatthe ratnamā° .

kulmāṣābhiṣuta na° 3 ta° . kāñcike kṣīrasvāmī .

kulmāsa na° kulmāṣa + pṛṣo° . kulmāṣaśabdārthe bharataḥ .

kulya na° kula--kyap . 1 asthni amaraḥ . 2 aṣṭadroṇaparimāṇe śūrpe 3 āmiṣe ca medi° . kule bhavaḥ yat . 4 kulajāte 5 mānyeca tri° medi° . kula + caturarthyā balā° ya . 5 kulasannikṛṣṭadeśādau tri° . kulāya hitaṃ yat . 6 kulahite tri° vṛttīśca kulyāḥ paśubhūtavargān bhāga° 7 . 6 . 13 . kulyāyāṃ bhavaḥ yat yalopaḥ . 9 kulyābhave tri° namaḥ kulyāya tva sarasyāya ca yaju° 16, 37 kṛtrime'lpe 10 saridbhede strī amaraḥ 11 payaḥpraṇālyām 12 jīvantyāmauṣadhau 12 nadīmātre ca strī° medi° maindhavāraṇyamāsādya kulyānāṃ kuru darśanam bhā° va° 10408 ślo° . ghṛtakulyāśca daghnaśca nadyo bahuśatāstathā bhā° va° 8530 ślo° . ṛṣikulyā ghṛtakulyā dadhikulyā madhukulyā ityādi .

kulyāsana na° kulāya kulācārāyahitaṃ yat kulyamāsanam . athakulyāsanaṃ vakṣye yat kṛtvā kuliko bhuvi . ekahasto māstakastho'dhaḥśīrṣā nābhige kare iti rudrayāmalokte āsanabhede

[Page 2140b]
kullūka pu° manvarthamuktābalīnāmaṭīkākārakavidvadbhede śrīmadbhaṭṭadivākarasya tanayaḥ kullūkabhaṭṭo'bhavat taṭṭīkopakramaḥ .

kulva kula--ulvā° ni° 1 līmarāhityarūpe . (ṭāka) rogabhede 2 tadyukte tri° athaitānaṣṭau virūpānālamate atidīrghaṃ cātihrasvaṃ cātisthūlaṃ cātikṛśaṃ cātiśuklaṃ cātikṛṣṇaṃ cātikulvaṃ cātilomaśaṃ ca aśūdrā abrāhmaṇāste prājāpatyāḥ yaju° 30 . 22 . atikulvaṃ romarahitam vedadī0

kuva na° kuṃ bhūmiṃ vāti gacchati vā--ka, kuṅ śabde kūuvañ vā . 1 jalaje, puṣpamātre, 2 utpale ca hemaca° .

kuvakālukā strī kuvamiva kāyati kai--ka ālukā . gholīśāke . rājani0

kuvaṅga na° īṣad vaṅgaṃ guṇena . sīsake rājani° .

kuvacas tri° kutsitaṃ vaco'sya . 1 kutsitavādakathake amaraḥ kugatisa° . 2 parīvādakathane na° . kuvākmādayopyatra na° .

kuvajra na° kutsitaṃ vajraṃ hīrakamiva kāyati kai--ka . vaikrāntamaṇau rājani° .

kuvama pu° kau pṛthivyāṃ vamati varṣati jalaṃ vama--ac . 1 sūrye kulaṃ kulañca kuvamaḥ kuvamaḥ kaśyapodvijaḥ bhā° ānu° 93 a° kuḥ pṛthivī tasyāṃ vamati varṣatīti kuvamaādityaḥ ādityād jāyate vṛṣṭiriti śruteḥ sarvo'pyādityo'hameva mattaeva sarveṣāmādityānāmutpatteḥ nīlakaṇṭhaḥ . kupapīḥ iti pāṭhāntare sūryaevārthaḥ . kutsitaṃ vamati . 2 ninditavamanakārake tri0

kuvara pu° kutsitaṃ vriyate vṛ--ap . 1 tuvare 2 kaṣāye 2 tadvati tri° rāyamukuṭaḥ

kuvala na° kau valati vala--ac . 1 utpale 2 muktāphale ca medi° 3 vadaryāṃ strī° gaurā° ṅīṣ . tasyāḥ phalam aṇ luk . 4 vadarīphale na° . kau valanāt . 5 jale . 6 sarpodare ca na° kubaleśayaḥ . prasthe pare samāse karkyādi° asya nādudāttatā . tasya pākaḥ pīlvādi° kuṇac . kuvalakuṇa tatpāke pu° .

kuvalaya na° korvalayamiva śobhāhetutvāt . 1 utpale, amarā 2 śvetotpalenīlotpale rājani° kastvaṃ sādho! kuvalayadalaśyāmavistīrṇadṛṣṭe! ityuddhavadūtam . tataḥ tārakā° itac . kuvalayita jātakuvalaye tri° . kuvalayita gavākṣālocanairaṅganānām raghuḥ . korvalayam 6 ta° . 4 bhūmaṇḍale na° yato bhūvalayaṃ sarvaṃ śrānto'yaṃ vicariṣyati . ataḥ kuvalayo nāmnā khyātiṃ loke prayāsyati ityukta niruktiyute 5 asurabhede pu° .

kuvalayānanda pu° kuvalayaṃ bhūmaṇḍalasānandayati ā + nanda--aṇa upa° sa° . candrālokasyālaṅkāramayūkhavyākhyāne apyadīkṣitakṛte granthabhede 6 ta° . 2 kumudasyānande ca . amuṃ kuvalayānandamakarodappadīkṣitaḥ . niyogādveṅkaṭapaternirupādhikṛpānidheḥ . candrālokovijayatāṃ śaradāgamasambhavaḥ . hṛdyaḥ kuvalayānandoyatprasādādabhūdayam . tadgranthasamāptau tasmācca kuvalayānandaḥ svagrantho'bhūt kuvalayasyakumudasyānandaiti ca śleṣaiti candrikā

kuvalayāpīḍa tri° kuvalayamāpīḍaḥ bhūṣaṇaṃ yasya . nīlotpalabhūṣaṇavati 1 jane kaṃsāsurasya hastirūpadhāriṇi 2 daityabhede pu° . nāgaṃ kuvalayāpīḍaṃ cāṇūraṃ muṣṭikaṃ tathā . kaṃsañca balināṃ śreṣṭhaṃ sagaṇaṃ devakīsutaḥ . nyahanat gopaveśena krīḍāsaktohi keśavaḥ harivaṃ° 106 a° rājā kuvalayāpīḍaḥ samājadvāri kuñjaraḥ . tiṣṭhatviti samājñāpya prekṣāgāramupāyayau hari° 86 a0

kuvalayāśva pu° kuba(va)lāśvanāmake dhundhumāre nṛpabhede . svārthe ka tatrārthe vṛhadaśvastu śrāvantistataḥ kuvalayāśvakaḥ . yaḥ priyārthasutaṅkasya dhundhunāmāsuraṃ balī . sutānāmekaviṃśatyā sahasrairahanadyutaḥ . dhundhumāra iti khyātastatsutāste ca jajvaluḥ . dhundhurmukhāgninā sarve trayaevāvaśeṣitāḥ bhāga° 9 . 6 . 18 . 19 . kubalāśvaśabde taccaritādi .

kuvalayinī strī kuvalayānāṃ saṃvaḥ khalādi° ini . utpalinyām rājani° .

kuvalāśva pu° kau pṛthivyāṃ valate vala ac tādṛśo'śvo'sya . kuvalayāśve dhundhumāre nṛpabhede .

kuvaleśaya pu° kuvale jale śete śī--ac 7 ta° aluksa° . viṣṇau kumudaḥ kuvaleśayaḥ viṣṇusa° . kṣitau valanāt sañcalanāt kuvalaṃ jalaṃ tasmin śeṣodare śete iti kuvaleśayaḥ, kubalaṃ vadarīphalaṃ tanmadhye śete kuvaleśayaḥ takṣakaḥ so'pi bhagavatovibhūtiriti vā hariḥ kuvaleśayaḥ . kau bhūmau valati saṃvrīyate sarpāṇāmudaraṃ kuvalaṃ tasmin śeṣodare śete iti kuvaleśaya iti bhāṣyam .

kuvāda tri° kutsita vadati aṇ . aparadoṣakathanaśole . amaraḥ . bhāve ghañ kugatisa° . 2 kutsitavāde .

kubāhula puṃstrī vahati ku + vaha--vā° ulañ . uṣṭre śabdacandra° striyāṃ ṅīṣ .

kuvi(ci)ka pu° bhūmni deśabhede ayañca deśaḥ vṛha° saṃ° kūrmavibhāge aiśānyāmuktaḥ . aiśānyāmityupakrame kunaṭakhaṣadhoṣakuci(vi) kākhyāḥ iti

[Page 2141b]
kuvid avya° kuḥ bhūmiriva vidyate jñāyate bāhulyāt vida--bhāve kvip 6 ta° . 1 bāhulye 3 praśaṃsāyāñca . cādigaṇa vyākhyāne manoramā . uccairvat 3 tadvabhi ca kuvitsasya prahi vrajam ṛ° 6 . 45 . 24 . kuvidvahuśaḥ syati hinasti bhā° kuvinno asya vacasaḥ ṛ° 2 . 16 . 7 kuvidvahu bhā° . sa tvaṣṭā cukrodha kuvinme putra mabadhīt śata° vrā° 1 . 63 . 6 . kuvidaṅga namasā vṛdhāsaḥ ṛ° 7 . 91 . 1 . kuviditi bahunāma . aṅgeti kṣipranāsa kuvidbahuśo'ṅga kṣipraṃ kṛtena namasā bhā° . kuvid aṅga iti padagranthepadadvayatayā vibhāgaḥ . etena kuvidaṅgeti ekaśabdakalpanaṃ cintyam . kutsitaṃ betti vida--jñāne kartari kvip . 4 kujñānavati tri° .

kuvidyā strī kugatisa° . 1 nindyavidāyām . ba° . 2 tadvati tri0

kuvidyāsa tri° kuvidyāṃ syati hinasti so--ka . kuvidyā nirāsake . tataḥ kṛśāśvādiṣu vikuṭyāsetyatra pāṭhāntare 'sya pāṭhāt caturarthyāṃ chaṇ . kauvidyāsīya tatsannikṛṣṭadeśādau tri° .

kuvinda puṃstrī kuṃ bhūṃ kutsitaṃ vā vindati vida--śa . tantuvāye śūdrāgarbhe viśvakarmaṇo jāte jātisaṅkarabhade amaraḥ

kuvimba pu° na° . korvimbaṃ kutsitaṃ vimbaṃ vā . 1 bhūmaṇḍale 2 ninditamaṇḍale ca trikā0

kuvivāha pu° . kugatisa° varṇabhedena nindanīyavivāhe manunā varṇabhedena brāhmādyaṣṭavivāheṣu nindyānindyatvamuktaṃ yathā
     caturṇāmapi varṇānāṃ pretya ceha hitāhitān . aṣṭāvimān samāsena strīvivāhānnibodhata mū° caturṇāmiti . caturṇāmapi varṇānāṃ vrāhmaṇādīnāṃ paraloke iha loke ca kāṃścit hitān kāṃścidahitān imān abhidhāsyamānān aṣṭa saṃkṣepeṇa bhāryāprāptihetūn vivāhān śṛṇuta kullūkabhaṭṭaṭīkā
     brāhmo daivastathaivārṣaḥ prājāpatyastathā''suraḥ . gāndharvo rākṣasaśvaiva paiśācaścāṣṭamo'dhamaḥ mū° ta ete nāmato nirdiśyante brāhma iti . brāhmarākṣasādisaṃjñā ceyaṃ śāstrādau saṃvyavahārārthā stutinindāpradarśanārthā ca . brahmaṇa ivāyaṃ brāhmaḥ rakṣasa ivāyaṃ rākṣasaḥ natu brahmādridevatākatvaṃ vivāhānāṃ sambhavati . paiśācasyādhamatvābhidhāna nindātiśayārtham ṭī0
     yo yasya dharmyo varṇasya guṇadoṣau ca yasya yau . tadvaḥ sarvaṃ pravakṣyāmi prasave ca muṇāguṇān mū° ya iti . dharmādanopeto dharmyaḥ yo vivāho yasya varṇasya dharmyoyasya vivāhasya yau guṇadoṣau iṣṭāniṣṭaphale tattadvivāhotpannāpatyeṣu ye guṇāguṇāstat sarvaṃ yuṣmākaṃ prakarṣeṇāmidhāsyāmi . vakṣyamāṇānukortanamidaṃ śityāṇāṃ sukhagrahaṇātham ṭī° ṣaḍānupūrvyā viprasya kṣattrasya caturo'varān . viṭśūdrayostu tāneva vidyāddharmyānna rākṣasān mū° ṣaḍiti . brāhmaṇasya brāhmādikrameṇa ṣaṭ . kṣatriyasya, avarānuparitanānāsurādīṃścaturaḥ, biṭśūdrayostu tāneva rākṣasavarjitānāsuragāndharvapaiśācān dharmādanapetān jānīyāt ṭī0
     caturo brāhmaṇasyādyān praśastān kavayo viduḥ . rākṣasaṃ kṣatriyasyaikamāsuraṃ vaiśyaśūdrayoḥ mū° catura iti . brāhmaṇasya prathamapaṭhitān brāhmādīṃścaturaḥ, kṣattriyasya rākṣasamekameva, vaiśyaśūdrayorāsurametān śreṣṭhān jñātāro jānanti . ataeva brāhmaṇādiṣvāsurādīnāṃ pūrbavihitānāmapyatrānupādānaṃ jaghanyatvajñāpanārthaṃ tena praśastavivāhāsambhave jaghanyasyāpi parigraha iti darśitam . evamuttaratrāpi vigarhitaparityāgo boddhavyaḥ ṭī0
     pañcānāntu trayo dharmyā dvāvadharmyau smṛtāviha . paiśācaścāsuraścaiva na kartavyau kadācana mū° pañcānāmiti . iha paiśācapratiṣedhāduparitanānāṃ prājāpatyādīnāṃ grahaṇam . teṣu madhye prājāpatyagāndharvarākṣasāstrayo dharmādanapetā . tatra prājāpatyaḥ kṣattriyādīnāmaprāpto vidhīyate vrāhmaṇasya vihitatvādanūdyate . gāndharvasya ca caturṇāmeva prāptatvādanuvādaḥ . rākṣaso'pi vaiśyaśūdrayorvidhīyate brāhmaṇasya kṣattriyavṛttyavasthitasyāpi, āsurapaiśācau na kartavyau . kadācanetyaviśeṣāccaturṇāmava niṣidhyate . atra yaṃ varṇaṃ prati yasya vivāhasya vidhiniṣedhau tasya taṃ prati vikalpaḥ saca vihitāsambhave boddhavyaḥ ṭī0
     pṛthak pṛthagvā miśrau vā vivāhau pūrvacoditau . gāndharvo rākṣasaścaiva dharmyau kṣattrasya tau smṛtau mū° pṛthigiti . pṛthakpṛthagiti prāptatvādanūdyate . miśrāviti vidhīyate . pṛthakpṛthak miśrau vā pūrvavihitau gāndharvarākṣasau kṣattrasya dharmyau manvādibhiḥ smṛtau . yadā strīpuṃsaṃyoranyonyānurāgapūrba kasaṃvādena pariṇetā yuddhādinā vijitya tāmudvahettadā gandharvarākṣasau miśrau bhavataḥ dī° kuvivāhaiḥ kriyālopairvedānadhyayanena ca . kulānya kulatāṃ yānti brāhmaṇātikrameṇa ca manuḥ durvivāhā datho'pyatra jāyante durvivāheṣu brahmadharmadviṣaḥ sutāḥ . aninditaiḥ strīvivāhairanindyā bhavati prajā manuḥ .

kuvṛtti strī° kugatisamā° . 1 ninditācaraṇe 2 īyaccaraṇe ca ba° ba° . 3 tadyukte tri0

kuvṛttikṛt pu° kuvṛttimīṣadāvaraṇarūpaṃ caraṇaṃ karoti kṛ--kvip (kāṃṭākaramcā) 1 karañjabhede śabdaci° . 2 ninditaceṣṭākārake tri° śabdaci0

kuveṇi(ṇī) strī īṣat veṇante matsyā asyām veṇa--in, vā ṅīp) matsyadhānyām (khālui) amaraḥ

kuvera na° kutsitaṃ veramasya . dhanade uttaradikpāle devabhede kuberaśabde vivṛtiḥ kuverotpatyādikaṃ rāmā° u° kā° 3 sa° varṇitaṃ yathā jñātvā tasya tu tadvṛttaṃ bharadvājo mahāmaniḥ . dadau viśravase bhāryāṃ svasutāṃ devayarṇinīm . pratigṛhya tu dharmeṇa bharadvājasutāntadā . prajānvīkṣikayā buddhyā śreyohyasya vicintayan . mudā paramayā yukto viśravā muni puṅgavaḥ . sa tasyāṃ vīryasampannamapatyaṃ paramādbhutam . janayāmāsa dharmajñaḥ sarvairbrahmaguṇairvṛtam . tasmin jāte tu saṃhṛṣṭaḥ sa babhūva pitāmahaḥ . dṛṣṭvā śreyaskarīṃ buddhiṃ dhanādhyakṣo bhaviṣyati . nāma cāsyākarot prītaḥ sārdhaṃ devarṣibhistadā . yasmādviśravaso'patyaṃ sādṛśyā dviśravā iva . tasmādghaiśravaṇo nāma bhaviṣyatyeṣa viśrutaḥ . sa tu vaiśravaṇastatra tapovanagatastadā . avardhatāhuti huto mahātejā yathā'nalaḥ . tasyāśramapadasthasya buddhirjajñe mahātmanaḥ . cariṣye paramaṃ dharmaṃ dharmo hi paramā gatiḥ . sa tu varṣasahasrāṇi tapastaptvā mahāvane . yantrito niyamairugraiścakāra sumahattapaḥ . pūrṇe varṣasahasrānte taṃ taṃ vidhimakalpayat . jalāśī mārutāhāro nirāhārastathaiva ca . evaṃ varṣasahasrāṇi jagmustānyekavarṣavat . atha prīto mahātejāḥ sendraiḥ suragaṇaiḥ saha . gatvā tasyāśramapadaṃ brahmedaṃ vākyamabravīt . parituṣṭo'smite vatsa! karmaṇā'nena suvrata! . varaṃ vṛṇīṣva bhadrante varārhastvaṃ mahāmate! . athābravīdvaiśravaṇaḥ pitāmahamupasthitam . bhagavan! lokapālatvamiccheyaṃ lokarakṣaṇam . athābravīdvaiśravaṇaṃ parituṣṭena cetasā . brahmā suragaṇaiḥ sārdhaṃ bāḍhamityeva hṛṣṭavat . ahaṃ vai lokapālānāṃ caturthaṃ sraṣṭumudyataḥ . yamendravaruṇānāñca padaṃ yattava cepsitam . tadgaccha vatsa! dharmajña! nidhīśatvamavāpnuhi . śakrāmbupayamānāñca caturthastvaṃ bhaviṣyasi . etacca puṣpakaṃ nāma vimānaṃ sūryasannibham . pratigṛhṇīṣva yānārthaṃ tridaśaiḥ samatāṃ vraja . svasti te'stu gamiṣyāmaḥ sarva eva yathāgatam . kṛtakṛtyā vayaṃ tāta! dattvā tava varadvayam . ityuktvā sa gato brahmā svasthānaṃ tridaśaiḥ saha . gateṣu brahmapūrbeṣu deveṣvatha nabhastalam . dhaneśaḥ pitaraṃ prāha prāñjaliḥ prayatātmavān . bhagavan! labdhavānasmi varamiṣṭaṃ pitāmahāt . nivāsanaṃ na me devo vidadhe sa prajāpatiḥ . taṃ paśya bhagavan! kañcinnivāsaṃ sādhu me prabho! . na ca pīḍā bhavedyatra prāṇinoyasya kasya cit . evamuktastu putreṇa viśravā muni puṅgavaḥ . vacanaṃ prāha dharmajñaḥ śrūyatāmiti sattama! . dakṣiṇasyodadhestīre trikūṣṭo nāma parvataḥ . tasyāgre tu viśālā sā mahendrasya purī yathā . laṅkā nāma purī ramyā nirmitā viśvakarmaṇā . rākṣasānāṃ nivāsārthaṃ yathendrasyāmarāvatī . tatra tvaṃ vasa bhadrante laṅkāyāṃ nātra saṃśayaḥ . hemaprākāraparikhāyantraśastrasamāvṛtā . ramaṇīyā purī sā hi rukmavaidūryatoraṇā . rākṣasaiḥ sā parityaktā purā viṣṇubhayārditaiḥ . śūnyā rakṣogaṇaiḥ sarvai rasātalatalaṅgataiḥ . śūnyā saṃprati laṅkā sā prabhustasyā na vidyate . sa tvaṃ tatra nivāsāya gacchaputra! yathāsukham . nirdoṣastatra te vāso na bādhastatra kasya cit . etacchrutvā sa dharmātmā dharmiṣṭhaṃ vacana pituḥ . nivāsayāmāsa tadā laṅkāṃ parvatamūrdhani . nairṛtānāṃ sahasraistu hṛṣṭaiḥ pramuditaiḥ sadā . acireṇaiva kālena saṃpūrṇā tasya śāsanāt . sa tu tatrāvasat prīto dharmātmā nairṛtarṣabhaḥ . samudraparikhāyāṃ sa laṅkāyāṃ viśravātmajaḥ . kāle kāle tu dharmātmā puṣpakeṇa dhaneśvaraḥ . abhyāgacchadvinītātmā pitaraṃ mātarañca ha .

kuveraka pu° kuvera iva kāyati kai--ka . 1 nandovṛkṣe amaraḥ svārthe ka . 2 dhanade 3 nandīvṛkṣe medi° 4 arhadupāsakamede hema0

kuverākṣī strī° kuverasyākṣīva piṅgapuṣpatvāt ṣac samā° ṅīṣ . 1 pāṭalāvṛkṣe amaraḥ 2 latākarañjo rājani0

[Page 2143b]
kuverācala pu° 6 ta° . kailāsaparvate trikā° kuveraparvatādayo'pyatra pu0

kuvela na° kuveṣu jalajapuṣpeṣu madhye īṃ śobhāṃ lātilā--ka . utpale hemaca0

kuvaidya pu° kugatisa° . suśrutādyuktakriyollaṅghanena svecchayā viparītācāriṇi vaidyetallakṣaṇadoṣādikaṃ suśrute uktaṃ yathā yastu kevalaśāstrajñaḥ karma svapariniṣṭhitaḥ . sa muhyatyāturamprāpya prāpyaṃ bhīrurivāhavam . yastu karmasu niṣṇāto dhārṣṭyācchāstrabahiṣkṛtaḥ . sa satsu pūjāṃ nāpnoti badhaṃ cārhati rājataḥ . ubhāvetāvanipuṇāvasamarthau svakarmaṇi . ardhavedadharāvetāvekapakṣāviva dvijau . oṣadhyo'mṛtakalpāste śastrāśaniviṣopamāḥ . bhavantyajñairupahatāstasmādetau vivarjayet . chedyādiṣvanabhijño yaḥ snehādiṣu ca karmasu . sa nihanti janaṃ lobhāt kuvaidyo nṛpadoṣataḥ . yastūbhayajño matimān sa samartho'rthasādhane . āhave karma nirvoḍhuṃ dvicakraḥ syandano yathā kuvaidye kitave śaṭhe . cāṭacāraṇadāseṣu dattaṃ bhavati niṣphalam smṛtiḥ

kuśa dyutau idit vā curā° pakṣe bhvādi° para° saka 0 seṭ . kuṃśayati te kuṃśati acukuṃśat--ta akuṃśīt . kuṃśayāṃ babhūva āsa cakāra cakre cukuṃśa . pranikuṃśati

kuśa śleṣe di° para° saka° seṭ . kuśyati . akuśat--akośīt . cukośa . kukṣiḥ kośaḥ

kuśa pu° na° kau śete śī--ka, kuṃ pāpaṃ śyati śo--ḍa vā . 1 svanāmakhyāte tṛṇe amaraḥ . kuśonmṛṣṭagarbhakledavati 2 rāmasute ripunāgāṅkuśaṃ kuśamiti raghuḥ . 3 yottre, ca pu° medi° ghṛtasamudreṇāvṛte 4 dvīpabhede pu° . 5 jale na° medi° . kuśeśayaḥ . 6 sarpodare śaṅkarācāryaḥ kauśaṃ barhiḥ kātyā° 1 . 2 . 12 tasyāsaṃskṛtakuśārthatāmāha barhiḥkauśaṃ kuśā darbhāḥ tasyedaṃ kauśaṃ kuśamātrameva barhiḥśabdenocyate na saṃskārāḥ, kutaḥ? anvayavyatirekābhyāṃ jātivācitvādvarhiḥśabdasya, yatra yatra barhiḥśabdaprayogastatratatra jātirityasyā vyāpte rloke bede ca nāsti vyabhicāraḥ, saṃskāravyāptestu laukika prayoge vyābhicāro dṛśyate kkaciddeśaviśeṣe laukikavyavahāre jātimātramupajīvya vinā saṃskāraṃ barhiḥśabdaḥ prayujyate barhirādāya gāvo gatā iti tasmājjāti vācī barhiḥśabdaḥ . asaṃskṛtaṃ kuśamātraṃ barhiḥśabdenocyata ityarthaḥ . prayojanaṃ barhiṣi prāñcyudañci ca prāsyatī tyādau saṃskārā na kartavyāḥ . smṛtau kuśābhāve tu kāśāḥ syuḥ kāśāḥ kuśasamāḥ smṛtāḥ . kāśābhāve grahītavyā anye darbhā yathocitāḥ . darbhābhāve svarṇarūpyatāmraiḥ karmakriyāḥ sadā . kuśakāśaśarā dūrvāyavagodhūmavālvajāḥ . suvarṇaṃ rajataṃ tāmraṃ daśa darbhāḥ prakīrtitāḥ . snāne home tathā dāne svādhyāye pitṛtarpaṇe . sapavitrau sadarbhau vā karau kurvīta nānyathā . sarveṣāṃ vā bhaveddvābhyāṃ pavitraṃ grathitaṃ na vā . sapavitraḥ sadarbho vā karmāṅgācamanaṃ caret . nocchiṣṭaṃ tat sadarbhaṃ ca darbhocchiṣṭaṃ tu varjayediti karkaḥ karmāṅgakuśalakṣaṇādikaṃ śrā° ta° āha yathā
     brahmapurāṇe sapiñjalāśca haritāḥ puṣṭāḥ snigdhāḥ samāhitāḥ . gokarṇamātrāśca kuśāḥ sakṛcchinnāḥ samūlakāḥ . pitṛtīrthena deyāḥ syurdūrvā śyāmāka eva ca . kāśāḥ kuśā balvajāśca tathānye tīkṣṇaromaśāḥ . mauñjāśca śādvalāścaiva ṣaḍdarbhāḥ parikīrtitāḥ . tīkṣṇaromaśā iti valvajānāṃ viśeṣaṇaṃ tena teṣāmalābhe śūkatṛṇaśaraśīrṣayuttavalvajolapaśuṇṭhavarjaṃ sarvatṛṇānīti gomilena tadvyatiriktavalvajānāṃ niṣedhoboddhavyaḥ . sapiñjalāḥ sāgrāḥ snigdhā akarkarśāḥ puṣṭā na sūkṣmāḥ samāhitā nirdoṣāḥ śādvalā iti mauñjasya viśeṣaṇam . śūkāni phalapuṣpamañjarya stāyeṣāṃ tṛṇānāṃ santi tāni śūkatṛṇānīti bhaṭṭanārāyaṇacaraṇāḥ . gokarṇamātrā vistṛtāṅguṣṭhānāmikāparimitāḥ . viṣṇuḥ kuśasthāne kāśaṃ dūrvāṃ vā dadyāditi kṛtamuṣṭihastaparimitāḥ kuśāḥ prastaraṇārthāḥ tathāca vāyupurāṇam ratnipramāṇāḥ śastā cai pitṛtīrtheta saṃskṛtāḥ . upamūle tathā lūnāḥ prastarārthe kuśottarāḥ . varjyakuśānāha hārītaḥ citau darbhāḥ pathi darbhāḥ ye darmā yajñabhūmiṣu . staraṇāsanapiṇḍeṣu ṣaḍdarbhān parivarjayet . piṇḍārthaṃ ye stṛtā darbhā yaiḥ kṛtaṃ pivṛtarpaṇam . mūtrocchiṣṭapralepe tu tyāgasteṣāṃ vidhīyate . chandogapariśiṣṭam dhṛtaiḥ kṛte ca viṇmūtre tyāgasteṣāṃ vidhīyate . nīvīmadhye ca ye darbhā vrahmasūtre ca ye dhṛtāḥ . pavitrāṃstān vijānīyādghathā kāya stathā kuśāḥ . ācamya prayato nityaṃ pavitreṇa dvijottamaḥ . nocchiṣṭantu bhavettatra bhuktaśeṣaṃ vivarjayet . atra viśeṣaḥ nirṇayasindhau pṛthvīcandrodaye tadgrahaṇakālamāha dakṣaḥ samitpuṣyakuśādīnāṃ dvitīyaḥ parikīrtitaḥ . aṣṭadhā vibhaktadinasya dvitīyobhāga ityarthaḥ . tatraiva yamaḥ samūlastu bhaveddarbhaḥ pitṝṇāṃ śrāddhakarmaṇi . mūlena lokān jayati śakrasya sumahātmanaḥ vyāsaḥ tarpaṇādīni kāryāṇi pitṝṇāṃ yāni kāni cit . tāni syurdviguṇairdarbhaiḥ saptapatrairviśeṣataḥ śālaṅkāyanaḥ sapiṇḍīkaraṇaṃ yāvadṛjudarbhaiḥ pitṛkriyā . sapiṇḍīkaraṇādūrdhvaṃ dviguṇairvidhivadbhavet śaṅkhaḥ anantargarbhiṇaṃ sāgraṅkauśaṃ dvidalameva ca . prādeśamātraṃ vijñeyaṃ pavitraṃ yatra kutricit hārītaḥ pavitraṃ brāhmaṇasyaiva caturbhirdarbhapiñjalaiḥ . ekaikaṃ nyūnamuddiṣṭaṃ varṇebarṇe yathākramam . smṛtyarthasāre sarveṣāṃ vā bhavedvābhyāṃ pavitraṃ grathitaṃ navam ratnāvalyām dvayostu parvaṇormadhye pavitraṃ dhārayedbudhaḥ hemādrau skānde anāmikādhṛtā darbhāhyekānāmikayāpi vā . dvābhyāmanāmikābhyāṃ tu dhārye darbhapavitrake pavitrābhāve tu tatraiva sumantuḥ samūlāgrau vigarbhau tu kuśau drau dakṣiṇe kare . savye caiva tathā trīnvai bibhṛyāt sarvakarmasu . baudhāyanaḥ hastayorubhayordvaudvāvāsane'pi tathaiva ca darbhagrahaṇe mantramāha śaṅkhaḥ viriñcinā sahotpanna! parameṣṭhinisargaja! . nuda sarvāṇi pāpāni darbha! svastikarobhava . smṛtyarthasāre humphaṭkāreṇa mantreṇa sakṛcchittvā samuddharet bharadvājaḥ pretakriyārthaṃ pitrarthamabhicārārthameva ca . dakṣiṇābhimukhaśchindyāt prācīnāvītikodvijaḥ . kuśābhāve aparārke sumantuḥ kuśāḥ kāśāḥśaro gundroyavā dūrvā'tha valvajāḥ . gokeśamuñjakundāśca pūrvābhāve paraḥ paraḥ . kāśādau viśeṣamāha śaṅkhaḥ kāśahastastu nācāmetkadācidvidhiśaṅkayā . prāyaścittena yujyeta dūrvāhastastuthaiva ca pṛthvīcandrodaye yamaḥ māsi māsyutddhṛtā darbhā māsi māsyeva coditāḥ . ṣaḍtriṃśanmate māsemāsetvamāvāsyāṃ darmo grāddhyonavaḥ smṛtaḥ gṛhyapariśiṣṭe ye ca piṇḍā śritā darbhā yaiḥ kṛtaṃ pitṛtarpaṇam . amedhyā'śuciliptā ye teṣāṃ tyāgo vidhīyate laghuhārītaḥ pathi darbhāścitau darbhāye darbhāyajñabhūmiṣu . staraṇāsanapiṇḍeṣu ṣaṭ kuśān parivarjayet . brahmayajñe ca ye darbhā ye darbhāḥ pitṛtarpaṇe . hatāmūtrapurīṣābhyānteṣāṃ vyāgo vidhīyate hemādrau anyāni ca pavitrāṇi kuśadūrvātmakāni ca . hemātmakapavitrasya hyekāṃ nārhanti vai kalām bhādrāmāvāsyāgṛhītadarbhasyāyātayāmatāmāha hemā° śrā° kha° hārītaḥ māse nabhasyamāvāsyā tasyā darbhoccayo mataḥ . ayātayāmāste darbhāṃ viniyojyāḥ punaḥ punaḥ tasyotpattiruktā bhāga° 3, 20 a° barhiṣmatī nāma purī sarvasampatsamanvitā . nyapatan yatra romāṇi yajñasyāṅgaṃ vidhunvataḥ . kuśakāśāstatra cāsan śaśvaddharitavarcasaḥ . ṛṣayoyaiḥ parābhāvya yajñaghnān yajñamījire . pūjādau tasya tatpratinidhervā dhāraṇamāvaśyakam yathāha varadātantre 1 pa° pūjākāle sarvadaiva kuśahasto bhavecchuciḥ . tarjanyā rajataṃ dhāryaṃ svarṇaṃ dhāryamanāmayā . kuśakāryakaraṃ yasmānnatu vanyāḥ kuśāḥ kuśāḥ . kuśena rahitā pūjā viphalā kathitā mayā sadhavāyāstaddhāraṇaniṣedhamāha brāhmaṇasarvasve smṛtiḥ . na spṛśet tiladarbhāṃśca sadhavā tu kathañcana . tatparyāyabhedādikaṃ bhāvapra° uktaṃ yathā kuśodarbhastathā barhiḥ sūcyagroyajñabhūṣaṇam . tato'nyodīrghapatraḥsyāt kṣura patrastathaiva ca . darbhadvayaṃ tridoṣaghnaṃ madhuraṃ tuvaraṃ himam . mūtrakṛcchrāśmarītṛṣṇāvastirukpradarāsrajit . ete lūnaśikhāstasya daśanairacirodgataiḥ . kuśakāśāvirājante vaṭavaḥ sāmagāiva . rāmaputrakuśasya nāmaniruktisahitot pattikathā rāmā° utta° kā° 66 sa° yathā yāmeva rātriṃ śatrughnaḥ parṇaśālāṃ samāviśat . tāmeva rātriṃsītāpi prasūtā dārakadvayam . tato'rdharātrasamaye bālakā munidārakāḥ . vālmīkeḥ priyamācakhyuḥ sītāyāḥ prasavaṃ śubham . bhanavan! rāmapatnīsā prasūtā dā rakadvayam . tatorakṣāṃ mahātejaḥ! kuru bhūtavināśinīm . teṣāṃ tadvacanaṃ śrutvā maharṣiḥ samupāgamat . bālacandra pratīkāśau devaputrau mahaujasau . jagāma tatra hṛṣṭātmā dadarśa ca kumārakau . bhūtaghnīñcākarottābhyāṃ rakṣāṃ rakṣovināśinīm . kuśamuṣṭimupādāya lavañcaiva tu sa dvijaḥ . vālmīkiḥ pradadau tābhyāṃ rakṣāṃ bhūtavināśinīm . yastayoḥ pūrbajojātaḥ sa kuśairmantrasatkṛtaiḥ . nirmārja nīyastu tadā kuśa ityasyanāma tat . yaścāvaro bhavettābhyāṃ lavena sa samāhitaḥ . nirmājanīyovṛddhābhirlaveti ca sa nāmataḥ . evaṃ kuśalavau nāmnā tābubhau yamajātakau . matkṛtābhyāṃ ca nāmabhyāṃ khyātiyuktau bhaviṣyataḥ . tā rakṣāñjagṛhustāṃ ca munihastāt samāhitā! . akurvaṃśca tatorakṣāntayorvigatakalmaṣāḥ . tathā tāṃ kriyamāṇāṃ ca vṛddhābhirgotranāma ca . saṅkīrtanañca rāmasya mītāyāḥ prasavau śubhau . mayāptaṃ rāmatvaṃ kuśalavasutā natvavigatā sā° da° . kuśadvīpamānasthānādyuktaṃ viṣṇu° pu° yathā
     surodakaḥ parivṛtaḥ kuśadvīpena sarvataḥ . śālmalasya tu vistārāddviguṇena samantataḥ . jyotiṣmataḥ kuśadvīpe sapta putrāḥ śṛṇuṣva tān . udbhidoreṇumāṃścaiva suratholambano dhṛtiḥ . prabhākaro'tha kapilastannāmnā varṣaviśrutiḥ . tasmin vasanti manujāḥ saha daiteyadānavaiḥ . tathaiva devagandharvayakṣakimpuruṣādibhiḥ . varṇāstatrā 'pi catvāro nijānuṣṭhānatatparāḥ . daminaḥ śuṣmiṇaḥ snehā mandehāśca mahāmune! . brāhmaṇāḥ kṣatriyāḥ vaiśyāḥ śūdrāścānukramoditāḥ . yathoktakarmakartṛtvāt svādhikārakṣayāya te . tatra yattat kuśadvīpe brahmarūpaṃ janārdanam . yajantaḥ kṣapayannagryamadhikāraphalapradam . vidrumo hemaśailaśca dyutimān puṣpavāṃstathā . kuśeśayo hariścaiva saptamo mandarācalaḥ . varṣācalāstu saptaiva tatra dvīpe mahāmune! . nadyo'pi sapta tāsāñca śṛṇu nāmānyanukramāt . dhūtapāpā śivā caiva pavitrā sammatistathā . vidyuddhastā mahī caiva sarvapāpaharāstvimāḥ . anyāḥ saha sraśastatra kṣudranadyastathācalāḥ . kuśadvīpe kuśastambaḥ saṃjñayā tasya tat smṛtam . tatpramāṇena sa dvīpo vṛtodena samāvṛtaḥ . bhāga° 5, 20 a° anyathaivāyaṃ varṇitaḥ yathā
     evaṃ surodādbahistaddviguṇaḥ samānenāvṛto ghṛtodena yathā pūrvaḥ kuśadvīpo yasmin kuśastambo devakṛtastaddvīpākhyāpano jvalana ivāparaḥ suśasparociṣastā diśovirājayati . taddvīpapatiḥ priyabrato rājan! hiraṇyaretā nāma svaṃdvīpaṃ saptabhyaḥ svaputrebhyo yathābhāgaṃ vibhajya svayaṃ tapa ātiṣṭhat! vasuvasudānadṛḍharucinābhiguptasatyavratavipranāma devanāmabhyaḥ teṣāṃ varṣeṣu sīmāgirayonadyaścābhijñātāḥ saptaiva . babhruścatuḥśṛṅgakapilaścitrakūṭodevānīka ūrdharomā draviṇa iti . rasakulyā madhukulyā mitravindā śrutivindā devagarbhā ghṛtacyutā mandramāleni yāsāṃ payobhiḥ kuśadvīpaukasaḥ kuśalakovidābhiyuktakulaka saṃjñā bhagavantaṃ jātavedasarūpiṇaṃ karmakauśalena yajante . kalpabhedānnāmabhedaḥ samādheyaḥ . kuśadvīpo'pyatra pu° kuśo'bhūt kāñcanaḥ kauśe svayambhūścitimarhati . kutsite ācaraṇe śete śī--ḍa . 7 pāpiṣṭhe 8 matte ca tri° bhedi° . 9 nṛpabhede pu° ajakasya tu dāyādo valākāśvo mahīpatiḥ . babhūva mṛgayāśīlaḥ kuśastasyātmajo'bhavat hari° 27 a0

kuśakaṇḍikā strī kuśaiḥ kaṇḍikeva . vaidikāgnisaṃskārabhede sa ca vedibhedena bhinnaḥ tatprakāraśca ṛgvidinām kāleśīkṛte, yajurvedinām paśupatikṛte, sāmavedināṃ bhayadevabhaṭṭakṛte granthe uktaḥ saṃkṣepeṇa tulādānādipaddhatau tadanusāriprakāro'smābhirdarśitaḥ . pṛṣo° kasya lope kuśaṇḍikā'pyatra strī sarveṣāmāhutiyuktakarmaṇām kuśaṇḍikāsaṃskṛtāgnisādhyatvāt saiva prathamasabhidhīyate bhavadevaḥ

kuśakāśa na° nityaḥ samāhāradva° . kuśakāśānāṃ samāhāre kvacit itaretarasamāsa ārṣaprayoge dṛśyate yathā ime lūnaśikhāstasya daśanairacirodgataiḥ . kuśakāśā virājante vaṭavaḥ sāmagāiva viṣṇupu° iti kecit . kuśasahitāḥ kāśā ityeva tatra vākyamityanye

kuśadhārā strī° nadībhede

kuśadhvaja pu° janakasya nṛpasyānuje bhrātari . tasya putradvayaṃ jajñe dharmajñasya mahātmanaḥ . jyeṣṭho'hamanujovīromama bhrātā kuśadhvajaḥ rāmā° ā° kā° 71 sa° janakoktiḥ . tasya rājyañca sāṅkāśyanagaraāsīt yathoktaṃ tatraiva sāṅkāśye bhrātaraṃ śūramabhyaṣiñcaṃ kuśadhvajam . bhrātā yavīyān dharmajña aiṣarājā kuśadhvajaḥ saca bharataśatrughnayoḥ śvaśuraḥ tatkathā tatraiva 72 sarge dṛśyāṃ nimivaṃśaja janakasyātmaje nṛpabhede svarṇaromā sutastasya hrasvaromā vyajāyata . tataḥ sīradhvajojajñe yajñārthaṃ karṣato mahīm . sītā sīrāgratojātā yasmāt sīradhvajaḥ smṛtaḥ . kuśadhvajastasya putrastato dharmadhvajo nṛpaḥ iti bhāga° 9 . 13 . 12 . anayorvirodhaḥ kalpabhedāt samādheyaḥ pārthivīmudvahadraghūdvaho lakṣmaṇastadanujāmathormilām . yau tayoravarajau varaujasau tau kuśadhvajasute sumadhyame raghuḥ

kuśanābha pu° kuśaiva nābhirasya ac samā° . valākāśva pautre kuśaputre nṛpabhede ajakasya tu dāyādo valākāśvo mahīpatiḥ . babhūva mṛgayāśīlaḥ kuśastasyātmajo'bhavat . kuśaputrā babhūburhi catvārodevavarcasaḥ . kuśikaḥ kuśanābhaśca kuśāśvo mūrtimāṃstathā harivaṃ 27 a° . kanyākubjaśabde taccaritāni darśitāni tasya rājadhānī mahodayanāmapuraṃ yathā rāmā° ādi° 32 sa° kuśanābhastu dharmātmā purāṃ cako mahodayam .

[Page 2146b]
kuśanetra pu° mārīciputrabhede asure śuśrūṣuścaṇḍaśaktiśca kuśanetraḥ śaśidhvajaḥ . yathāmati mayā proktāḥ mārīceḥ kīrtivardhanāḥ harivaṃ° 240 a0

kuśapa na° kuśa--bā° kapan . pānapātre uṇādikoṣaḥ

kuśapuṣpa na° kuśākāraṃ puṣpamasya . 1 granthiparṇe vṛkṣe ratnamā° . kuśāśca puṣpāṇi ca samā° dva° . 2 kuśapuṣpāṇāṃ samāhāre kuśapuṣpaṃ samidvāri brāhmaṇaḥ svayamāharet smṛtiḥ

kuśaplavana na° bhārataprasiddhe tīrthabhede kuśaplavanamāsādya brahmacārī samāhitaḥ . trirātramuṣitaḥ snātvā aśvamedhaphalaṃ labhet bhā° va° 85 a0

kuśara pu° kutsitaḥ śaraḥ . śarasadṛśe antaśchidre tṛṇabhede ṛ° bhā° mādhavaḥ śarāsaḥ kuśarāsa a° 6 . 191 . 31 .

kuśala na° kuśa--kalan . 1 kalyāṇe . 2 tadvati tri° . kuśān lāti lā--ka . 3 kuśagrāhake tri° . kau pṛthivyāṃ śalati calayati karyāṇi śala--ac . 4 kāryacature tri° . asya ca kuśagrāhakatve yaugikatvam cature lākṣaṇikatvamiti kāvyaprakāśakāraāha tadetanmataṃ sā° da° nirākṛtya dakṣatāyāṃ rūḍhatvamasya vyavasthāpitaṃ yathā kecit tu karmaṇi kuśalaḥ iti rūḍhāvudāharanti . teṣāmayamabhiprāyaḥ . kuśaṃ lāti iti vyutpattilabhyaḥ kuśagrāhirūpro mukhyo'rthaḥ prakṛte'sambhavan vivecakatvasādharmyasambandhasambandhinaṃ dakṣarūpamarthaṃ bodhayati . tadanye na manyante . kuśagrāhirūpārthasya vyutpattilabhyatve'pri dakṣarūpasyaiva mukhyārthatvāt . anyaddhi śabdānāṃ vyutpattinimittamanyacca pravṛttinimittam . vyutpattilabhyasya mukhyārthatve gauḥ śete ityatrāpi lakṣaṇā syāt . gamerḍoḥ iti gamadhātīrḍopratyayena vyutpāditasya gośabdasya śayanakāle'pi prayogāt . atredamabhidadhmahe . gaserḍoriti auṇādikaḍopratyayāntasya gośabdasya uṇādayo'vyutpannāḥ prātipadikāni pā° uktatvāt na yaugikatāsambhavaḥ avayavalabhyārthābhāvāt atastasya gavādau rūḍhataiva! āto'nupasarge kaḥ pā° uktekapratyayasya kṛttvena vyutpannatvāt avayavārthalabhyārthasattvānna gośabdatulyatā kiñca uṇādīnāṃ vyutpannatvapakṣe'pi gośabdasyāvayavārthayogāt paṅkajādipadavat arthaviśeṣe yogarūḍhatvaṃ gośabde vakṣyate . ataeva gośabdasya rūḍhatyakalpanamatyutpannatvapakṣamāśrityaiveti vivevyamiti . maṇḍapaśabdasya maṇḍapānakartṛtātpāryakatve yaugikatā janāśrayaparatve rūḍhatvamiva kuśala śabdasya rūḍhayaugikatvameva yuktam papraccha kuśalaṃ rājye raghuḥ . mayāptaṃ rāmatvaṃ kuśalavasutā na tvadhigatā sā° da° . prasārayanti kuśalāścitrāṃ vācaṃ paṭīmiva māghaḥ . tadanupraveśamatha vā kuśalaḥ māghaḥ . kuśa + astyarthe sidhmā° lac . 5 kuśayukte tri° . tataḥ astyarthe ini . kuśalin tadyukte tri° striyāṃ ṅīp . kuśalinī vatsasya vārtā'pi na sā° da° . māñca kuśalinī brūyāḥ bhā° u° 136 a° . śauṇḍā° etasya 7 ta° . karma kuśalaḥ . śreṇyādi° abhūtatadbhāvārthe samā° . kuśalakṛtaḥ kuśalabhūtaḥ . anena saha kumāraśabdasya samāse kumārasya viśeṣyatve'pi śramaṇādi° paranipātaḥ . kumāra kuśalaḥ . tataḥ brāhmaṇādi° karmaṇi bhāve ca ṣyañ . kauśalya dakṣatāyām na° . yuvā° tadarthe aṇ . kauśala tadarthe yogaḥ karmasu kauśalam gītā .

kuśalata pu° dvi° . puṣpavatoriva ekaśaktyā rāmasutayoḥ hemaca0

kuśalin tri° kuśala + astyarthe ini . kalyāṇavati . kuśalinī vatsasya vārtāpi na sā° da° .

kuśalī strī kuśaiva līyate lī--ḍa gaurā° ṅīṣ . aśmantakavṛkṣe vaidya° .

kuśavindu pu° bhūmni deśabhede . vātāyanā daśārṇāśca romakāḥ kuśavindavaḥ bhā° bhī° 9 a° janapadakathane .

kuśasthala na° kuśapradhānaṃ sthalam . 1 kānyakubjadeśe hemaca° . kuśasthalaṃ vṛkasthalaṃ mākandaṃ vāraṇāvatam . dehime catu grāmān kañcidekañca pañcamam veṇīsaṃ° 2 purībhede strī ṅīṣ jaṭādharaḥ sā ca prāk revatanṛpeṇa nirmitā paścāta yadubhiḥ saṃskṛtā yathā harivaṃ° 133 a° iti sañcitya sarve ca pratīcīṃ diśamāśritāḥ . kuśasthalīṃ purīṃ ramyāṃ revatenopaśobhitām vihāya mathurāṃ ramyāṃ mānayantaḥ pinākinam . kuśasthalīṃ dvāravatīṃ niveśayitumīpsavaḥ harivaṃ° 36 a° . ānartaviṣayaścāsīt purī tasya kuśasthalī harivaṃ° 10 a° .

kuśā strī kuśa--ka . 1 rajjvāṃ medi° 2 madhukarkaṭyām śabdaca° 3 valgāyāṃ hemaca° . kuśāśabde pare ayasaḥ satvam ayamsahitā kuśā ayaskuśā si° kau° . sāmagānāṃ stotrīyagaṇanārthe audumbare 4 śaṅkau ca śabdaci° .

kuśākara pu° kuśairākīryate samantādagreṇa mūlācchādanena veṣṭyate'tra ā + kṝ--ādhāre ap . yajñāgnī . sa hi kuśakaṇḍikāyāṃ kuśairāvriyate .

[Page 2147b]
kuśākṣa puṃstrī kuśaiva sūkṣmāgramakṣi asya ṣac samā° . vānare śabdamālā

kuśāgra na° 6 ta° . kuśasyāgre . kuśāgreṇāpi kaunteya! na spraṣṭavyo mahodadhiḥ bhā° va° 110 23 ślo° . kuśasyā gramiva sūkṣmatvāt . 2 kuśāgratulyasūkṣme 3 atidurbodhagrāhake kuśāgrabuddhe . kuśalī guruste raghuḥ . kuśāgramiva ivārthe cha . kuśāgrīya kuśāgratulye tri° kuru buddhiṃ kuśāgrīyāmanukāmīnatāṃ tyaja bhaṭṭiḥ .

kuśādika māvaprakāśokte tailabhede yathā kuśāgnimanthaśairīyanaladarbhekṣugokṣurāḥ . kapotavaṅkāvasukavasirendīvarīśarāḥ . dhātakyaraluvandākāḥ karṇapūrāśmabhedakāḥ . eṣāṃ kalkakaṣāyābhyāṃ siddhaṃ tailaṃ prayojayet . pānābhyañjanayogena vastinottaravastinā . śarkarāśmarirogeṣu mūtrakṛcchre ca dāruṇe . pradare yoniśūle ca śukradoṣe tathaiva ca . vandhyāgarbhakaraṃ proktaṃ tailametat kuśādikam .

kuśāmba pu° nimivaṃśye nṛpabhede kuśanṛpasute . kuśanābhaśabde harivaṃ° vākyam rāmā° u° 32 sa° brahmayonirmahānāsīt kuśonāma mahātapāḥ ityupakrame sa mahātmā kulīnābāṃ yuktāyāṃ sumahārathān . vaidarbhyāṃ janayāmāsa caturaḥ sadṛśān sutān . kuśāmbaṃ kuśanābhañca asūrtarajasaṃ vasum nāmabhedaḥ kalpabhedāt aviruddhaḥ . pratyagrayaḥ kuśāmbaśca yamāhurmaṇivāhanam bhā° ā° 63 a° kuśāmbena nirvṛttā aṇ ṅīp . tatkṛtapurībhede kuśāmbastu mahātejāḥ kauśāmbīmakarot purīm rāmā° u° 32 sa° nirgataḥ kauśāmbyāḥ niṣkauśāmbiḥ si° kau° . kuśāmbasyāpatyaṃ śubhrā° ḍhak . kauśāmbeya tadapatye puṃstrī° .

kuśāraṇi pu° kuśaṃ jalaṃ śāpārthamudakamaraṇirivāsya . durvāsasi munau trikā° tasya śāpajalenaiva sarvanāśakatvāt tathātvam .

kuśālmali pu° kutsitaḥ śālamaliḥ . rohitakavṛkṣe . rājani0

kuśāvatī strī kuśa--astyarthe matup masya vaḥ saṃjñāyāṃ dīrghaḥ . rāmātmajakuśasya rājadhānyām puryām . sa niveśya kuśāvatyāṃ ripunāgāṅuśaṃ kuśam . kuśāvatīṃ śrotriyasāt sa kṛtvā raghuḥ . rāmā° u° kā° tu kośaleṣve vaitadabhiṣekovarṇitaḥ . kośaleṣu kuśaṃ vīramuttareṣu tathā savam . abhiṣicya mahātmānābubhau rāmaḥ kuśīlavau . atoraghuvākyaṃ purāṇāntarānusārīti vivecyam .

kuśāvarta pu° kuśasya jalasyāvartoyatra . gaṅgāvatāratīrthe gaṅgā dvāre kuśāvarte vilvake nīlaparvate . tathā kaṇakhale sātvā dhūtapāpmā divaṃ vrajet bhā° ānu° 1700 ślo° . upagamya kuśāvarta āsīnaṃ tattvavittamam bhāga° 3 . 20 . 5 . kuśāvarte gaṅgādvāre śrīdharaḥ . 2 bharatanṛpaputrabhede . tamanu kurśāvarta ilāvarto brahmāvarto malayaḥ keturbhadrasena indraspṛgvidarbhaḥ kīkaṭa iti nava navatipradhānāḥ bhāga° 5 . 4 . 10 . tadrājyatvāt kuśāvartasya tatsaṃjñatvam .

kuśāśva pu° sūryavaṃśye nṛpabhede sṛjañjayasya sutaḥ śrīmān sahadevaḥ pratāpavām . kuśāśvaḥ sahadevasya putraḥ paramadhārmikaḥ rāmā° ā0

kuśāsana na° kuśairnirmitamāsanam . kuśanirmite āsane kuśāsanamanantaram śrāddhakramaḥ . tatsvarūpādi śrā° ta° atha kuśāsanam tatra gobhilaḥ pitrye dviguṇāṃstu darbhān pavitrapāṇirdadyādāsīnaḥ sarvatra praśneṣu paṅktimūrdhanyaṃ pṛcchati sarvān vā sarvatrāsaneṣu darvbhānāstīryeti pitrye pitrarthadāne tatrādau jalagaṇḍūṣaprakṣepaḥ . tatodvi guṇabhugnakuśapatratrayaṃ pitṝṇāmāsanārthaṃ dadyāt etacca ādau viśvadevapakṣe kṛtvā pitṛpakṣe kartavyaṃ tathā ca yājñavalkyaḥ pāṇiprakṣālanaṃ dattvā uṣantastvetyṛcā pitṝn . prakṣālyate'neneti prakṣālanaṃ jalaṃ tena tūṣṇīṃ brāhmaṇapāṇau jalaṃdattvā viṣṭarārthamāsanārthamiti dīpakalikā . kuśān ṛjūna dadyāt . vyaktamāhāśvalāyanaḥ apaḥ pradāya darbhān dviguṇabhugnānāsanaṃ pradāya iti āsanamityanenopaveśanīyatvapratīte rhastaṃ tadadānaṃ pratīyate . tathāca kārṣṇājiniḥ darbhāṃścaivāsane dadyānna tu pāṇau kadā cana . pitṛdevamanuṣyāṇāmevaṃ tṛptirhi śāśvatī . atra pitṛdevamanuṣyebhyo'pi kuśāsanadānaṃ pra tīyate . atra daivikatvena kuśānāṃ ṛjutvamiti viśeṣaḥ . devapitṛvipravordakṣiṇavāmayoḥ kuśāsanasyāpanamāha śrā ddhasūtrabhāṣyadhṛtavacanam . pitṝṇāmāsanaṃ dadyādvāmapārśve kuśān sudhīḥ . dakṣiṇe caiva devānāṃ sarvatra śrāddhakarmasu . koḥ pṛthivyā 2 śāsane ca . abrāhmaṇo'pi kuśāsanasahitaḥ

kuśiṃśapā strī kutsitā śiṃśapā . kapilaśiṃśapāyāṃ rājani0

kuśika pu° kuśaḥ kuśanāmā nṛpaḥ janakatvenāstyasya ṭhan . gādhi nṛpajanake viśvāmitrapitāmahe nṛpabhede tat kathā yathā kānyakubje mahānāsīt pārthivo bharatarṣabha! ! . gādhīti viśruto loke kuśikasyātmasambhavaḥ . tasya dharmātmanaḥ putraḥ samṛddhabalavāhanaḥ . viśvāmitra iti khyāto babhūva ripumardanaḥ . bhā° ā° 174 a° kuśavaṃśaprasuto'smi kauśiko raghunandana! rāmā° ā° kuśikasyātmajaḥ śrīmān gādhirnāma janeśvaraḥ . bhā° ā° 4 a° kuśaputrā babhūbūrhi catvārodevavarcasaḥ . kuśikaḥ kuśanābhaśca kuśāśvo mūrtimāṃstathā kuśikastu tapastepe ityupakrame sa gādhirabhavadrājā bhagavān kauśikaḥ svayam harivaṃ° 27 . a° kuśikacaritaṃ ca bhā° ānu° 52 adhyāyābadhi 56 a° paryante atrāpyudoharantīmamitihāsaṃ purātanam . cyavanasya ca saṃvādaṃ kuśikasya ca bhārata! . etaṃ doṣaṃ purā dṛṣṭvā bhārgavaścyavanastadā . āgāminaṃ mahābuddhiḥ svavaṃśe munisattamaḥ . niścitya manasā sarvaṃ guṇadoṣaṃ balābalam . dagdhukāmaḥ kulaṃ sarvaṃ kuśikānāṃ tapodhanaḥ . cyavanaḥ samanuprāpya kuśikaṃ vākyamabravīt . vastumicchā samutpannā tvayā saha mamānadha! .
     kuśika uvāca . bhagavan saha dharmo'yaṃ paṇḍitairiha dhāryate . pradānakāle kanyānāmucyate ca sadā budhaiḥ . yattu tāvadatikrāntaṃ dharmadvāraṃ tapodhanam . tat kāryaṃ prakariṣyāmi tadanujñātumarhasi . bhīṣma uvāca . athāsanamupādāya cyavanasya mahāmune! . kuśiko bhāryayā sārdhamājagāma yato muniḥ . pragṛhya rājā bhṛṅgāraṃ pādyamasmai nyavedayat . kārayāmāsa sarvāśca kriyāstasya mahātmanaḥ . tataḥ sa rājā cyavanaṃ madhuparkaṃ yathāvidhi . grāhayāmāsa cāvyagro mahātmā niyatavrataḥ . satkṛtya taṃ tathā vipramidaṃ punarathābravīt . bhagavan! paravantau svo brūhi kiṃ karavāvahai . yadi rājyaṃ yadi dhanaṃ yadi gāḥ saṃśitavrata! . yajñadānāni ca tathā brūhi sarvaṃ dadāmi te . idaṃ gṛhamidaṃ rājyamidaṃ dharmāsanañca te . rājā tvamapi śādhyurvīṃ yo'haṃ sa paravāṃstvayi . evamukte tato vākye cyavano bhārgavastadā . kuśikaṃ pratyuvācedaṃ mudā paramayā punaḥ . na rājyaṃ kāmaye rājanna dhanaṃ na ca yoṣitaḥ . na ca gā na ca vai deśānna yajñaṃ śrūyatāmidam . niyamaṃ kañcidārapsye yuvayoryadi rocate . paricaryo'smi yattābhyāṃ yuvābhyāmaviśaṅkayā . evamukte tadā tena dampatī tau jaharṣatuḥ . pratyabrūtāñca tamṛṣimevamastviti bhārata . . atha taṃ kuśiko hṛṣṭa prāveśayadanuttamam . gṛhoddeśaṃ tatastasya darśanīyamadarśayat . iyaṃ śayyā bhagavato yathākāmamihoṣyatām . prayatiṣyāvahe prītimāhartuṃ te tapoṣana! . atha sūryo'ticakrāma teṣāṃ saṃvadatāṃ tathā . atharṣirnodayāmāsa pānamannaṃ tathaiva ca . tamapṛcchattato rājā kuśikaḥ praṇatastadā . kimannajātamiṣṭante kimupasthā payāmyaham . tataḥ sa parayā prītyā pratyuvāca narādhipam . aupapattikamāhāraṃ prayacchasveti bhārata! . tadvacaḥ pūjayitvā tu tathetyāha sa pārthivaḥ . yathopapannamāhāraṃ tasmai prādājjanādhipa! . tataḥ sa bhuktvā bhagavān dampatī prāha dharmavit . saptumicchāmyahaṃ nidrā bādhate māmiti prabho! . tataḥ śayyāgṛhaṃ prārthya bhagavānṛṣisattamaḥ . saṃviveśa nareśasta sapatnīkaḥ sthito'bhavat . na prabodhyo'smi saṃsupta ityuvācātha bhārgavaḥ . saṃvāhitavyau me pādau jāgṛtavyañca te'niśam . aviśaṅkastu kuśikastathetyevāha dharmavit . na prabodhayatāntau ca taṃ tathā rajanīkṣaye . yathā tathā maharṣestu śuśrūṣāparamau tadā . babhūvaturmahārāja! prayatāvatha dampatī . tataḥ sa bhagavān vipraḥ samādiśya narādhipam . suṣvāpaikena pārśvena divasānekaviśatim . sa tu rājā nirāhāraḥ sabhāryaḥ kurunandana! . paryupāsata taṃ hṛṣṭaścyavanārādhane rataḥ . bhārgavastu samuttasthau svayameva tapodhanaḥ . akiñciduktvā tu gṛhānniścakrāma mahātapāḥ . tamanvagacchatāṃ tau tu kṣudhitau śramakarṣidau . bhāryāpatī muniśreṣṭhastāvetau nāvalokayan . tayostu prekṣatoreva yārgavāṇāṃ kulodvahaḥ . antarhito'bhūṭhrājendra! tato rājā'patat kṣitau . sa muhūrtaṃ sanāśvāsya saha devyā mahādyutiḥ . punaranveṣaṇe yatnamakarot paramaṃ tadā 52 a° yudhiṣṭhira uvāca . taṣminnattarhite vipre rājā kimakarottadā . bhāryā cāsya mahābhāgā tanme brūhi pitāmaha! . bhīṣma uvāca . adṛṣṭvā sa mahīpālastamṛṣiṃ saha bhāryayā . pariśrānto nivavṛte vrīḍito naṣṭacetanaḥ . sa praviśya purīṃ dīno nābhyabhāṣata kiñcana . tadeva cintavāmāsa cyavanasya viceṣṭitam . atha śūnyena manasā praviśya svagṛhaṃ nṛpaḥ . dadarśa śayane tasmicchayānaṃ bhṛgunandanam . vismitau tāvṛṣiṃ dṛṣṭvā tadāścaryaṃ vicintya ca . darśanāttasya tu tadā viśrāntau sambabhūbatuḥ . yathāsyānantu tau sthitvā bhūyastaṃ saṃvavāhatuḥ . athāpareṇa pārśvena suṣvāpa sa mahāmuniḥ . tenaiva ca sa kālena pratyabudhyat sa vīryavān . na ca tau cakratuḥ kiñcidvikāraṃ bhayaśaṅkitā . pratibuddhastu sa munistau provāca viśāṃpate! . tailābhyaṅgo dīyatāṃ me snāsye'hamiti bhārata! . tau tatheti prati śrutya kṣudhitau śramakarṣitau . śatapākena tailena mahārheṇopatasthatuḥ . tataḥ sukhāsīnamṛṣiṃ dampatī saṃvavāhatuḥ . na ca paryāptamityāha bhārgavaḥ sumahātapāḥ . yadā tau nirvikārau tu lakṣayāmāsa bhārgavaḥ . tata utthātha sahasā snānaśālāṃ viveśa ha . kḷptameva tu tatrāsīt snā nīyaṃ pārthivocitam . asatkṛtya ca tat sarvaṃ tatraivāntara dhīyata . sa muniḥpunarevātha nṛpateḥ paśyatastadā . nāsūyāñcakratustau ca dampatī bharatarṣabha! . atha snātaḥ sa bhagavān siṃhāsanagataḥ prabhuḥ . darśayāmāsa kuśikaṃ sabhāryaṃ kurunandrana! . sa hṛṣṭavadano rājā sabhāryaḥ kuśiko munim . siddhamannamiti prājñā nirvikāro nyavedayat . ānīyatāmiti munistañcovāca narādhipam . sa rājā samupājahre tadannaṃ saha bhāryayā . māṃsaprakārān vividhāṃñchākāni vividhāni ca . rasālāpūpakāṃścitrānmodakānatha khāṇḍakān . rasān nānāprakārāṃśca vatyañca munibhojanam . phalāni ca vicitrāṇi rājabhogyāni bhūriśaḥ . vadareṅgudakāśmaryabhallātakaphalāni ca . gṛhasthānāñca yadbhogyaṃ yaccāpi vanavāsinām . sarvamāhārayāmāsa rājā śāpabhayāttataḥ . atha sarvamupanyastamagrataścyavanasya tat . tataḥ sarvaṃ sabhānīya tacca śayyāsanaṃ muniḥ . vastraiḥ śubhairavacchādya bhojanopaskaraiḥ saha . sarvamādīpayāmāsa cyayano bhṛgunandanaḥ . na ca tau cakratu kraudhaṃ dampatī sumahāmatī . tayoḥ samprekṣatoreva punarantarhito'bhavat . tathaiva ca sa rājarṣistasthau tāṃ rajanīṃ tadā . sabhāryo vāgyataḥ śrīmānna kopaṃ sa samāviśat . nityaṃ saṃskṛtamannantu vividhaṃ rājaveśmani . śayanāni ca mukhyāni pariṣekāśca puṣkalāḥ . vastañca vividhākāramabhavat samupārjitam . na śaśāka tato draghumantaraṃ cyavanastadā . punareva ca viprarṣiḥ provāca kuśikaṃ nṛpam . sabhāryo māṃ rathenāśu vaha yatra bravīmyaham tatheti ca prāha nṛpo nirviśaṅkasāpodhanam . krīḍāratho'stu bhagavannuta sāṃgrāmiko rathaḥ . ityuktaḥ sa munī rājñā tena hṛṣṭena tadvacaḥ . cyavanaḥ pratyuvācedaṃ hṛṣṭaḥ parapurañjaya! . sajjīkuru rathaṃ kṣipraṃ yaste sāṃgrāmiko rathaḥ . sāyughaḥ sapatākaśca śaktīkanakayaṣṭimān . kiṅkiṇīsvananirghoṣo yuktastoraṇakalpanaiḥ . jāmbūnadanibaddhaiśca parameṣuśatānvitaḥ . tataḥ sa tattathetyuktvā kalpayitvā mahāratham . bhāryāṃ vāme dhuri tadā cātmānaṃ dakṣiṇe tathā . tridaṇḍaṃ vajrasūcyagraṃ pratodaṃ tatra cādadhat . sarvametattato dattvā nṛpo vākyamathābravīt bhagavan! kva rathoyātu bravītu bhṛgunandana! . yatra vakṣyasi viprarṣe! tatra yāsyati te rathaḥ . evamuktastu bhagavān pratyuvācātha taṃ nṛpam . itaḥ prabhṛti yātavyaṃ padakaṃ padakaṃ śanaiḥ . śramo mama yayā na syāttathā me cchandacāriṇau . susukhañcaiva voḍhavyo janaḥ sarvaśca paśyatu . notsāryāḥ pathikāḥ kecittebhyo dāsye vasu hyaham . brāhmaṇebhyaśca ye kāmānarthayiṣyanti māṃ pathi . sarvandāsyāmyaśeṣeṇa dhanaṃ ratnāni caiva hi . kriyatāṃ nikhilenaitanmā vicāraya pārthiva! . tasya tadvacanaṃ śrutvā rājā bhṛtyānathābravīt . yadyadbrūyānmunistattat sarvaṃ deyamaśaṅkitaiḥ . tatoratnānyanekāni striyo yugyamajāvikam . kṛtākṛtañca kanakaṃ gajendrāścācalopamāḥ . anvagacchanta tamṛṣiṃ rājāmātyāśca sarvaśaḥ . hāhākṛtañca tat sarvamāsīnnagaramārtavat . tau tīkṣṇāpeṇa sahasā pratodena pratoditau . pṛṣṭhe viddhau kaṭe caiva nirvikārau tamūhatuḥ . vepamānau nirāhārau pañcāśadrātrikarṣitau . kathañcidūhaturvīrau dampatī tau rathottamam . vahuśo bhṛśaviddhau ca vahantau ca kṣatodbhavam . dadṛśāte mahārāja! puṣpitāviva kiṃśukau . tau dṛṣṭvā pauravargastu bhṛśaṃ śokasamākulaḥ . abhiśāpabhayatrasto na ca kiñciduvāca ha . dvandvaśaścābruvan sarve paśyadhvaṃ tapaso balam . kruddhā api muniśreṣṭhaṃ vokṣituṃ neha śaknumaḥ . aho bhagavato vīryaṃ maharṣerbhāvitātmanaḥ . rājñaścāpi mabhāryasya dhairyaṃ paśyata yādṛśam . śrāntāvapi hi kṛcchreṇa rathametaṃ samūhatuḥ . na caitayorvikāraṃ vai dadarśa bhṛgunandanaḥ . bhīṣma uvāca . tataḥ sa nirvikārau tu dṛṣṭvā bhṛgukulodbhahaḥ . bahu viśrāṇayāmāsa yathā vaiśravaṇastathā . tatrāpi rājā prītātmā yathādiṣṭamathākarot . tato'sya bhagavān prīto babhūva munisattamaḥ . avatīrya rathaśreṣṭhāt dampatī tau mumoca ha . vimocya caitau vidhivattato vākyamuvāca ha . snigdhagambhorayā vācā bhārgavaḥ suprasannayā . dadāni vāṃ varaṃ śreṣṭhaṃ taṃ brūtāmiti bhārata! . sukumārau ca tau viddhau karābhyāṃ manisattamaḥ . pasparśāmṛtakalpābhyāṃ snehādbharatasattama! . athābravīnnṛpo vākyaṃ śramo nāstyāvayoriha . viśrāntau ca prabhāvātte ūcatustau ca bhārgavam . atha tau bhagavān prāha prahṛṣṭaścyavanastadā . na vṛthā vyāhṛtaṃ pūrvaṃ yanmayā tadbhaviṣyati . ramaṇīyaḥ samuddeśo gaṅgātīramidaṃ śubham . kiñcitkālaṃ vrataparo nivatsyāmīha pārthiva! . gamyatāṃ svapuraṃ puttra! viśrāntaḥ punareṣyasi . ihasthaṃ mā sabhāryastvaṃ draṣṭāsi śvo narādhiṣa! . na ca manyustvayā kāryaḥ śreyaste samupasthitam . yat kāṅkṣitaṃ hṛdisthaṃ te tat sarvaṃ hi bhaviṣyati . ityevamuktaḥ kuśikaḥ prahṛṣṭenāntarātmanā . provāca muniśārdūlamidaṃ vacanamarthavat . na me manyurmahābhāga! pūtau svo bhagavaṃstvayā . saṃvṛttau yauvanasthau svo vapuṣmantau balānvitau . pratodena vraṇā ye me sabhāryasya tvayā kṛtāḥ . tānna paśyāmi gātreṣu svastho'smi saha bhāryayā . imāṃ ca devīṃ paśyābhi vapuṣā'psarasopamām . śriyā paramayā yuktāṃ yathā dṛṣṭā purā mayā . tava prasādātsaṃ vṛttamidaṃ sarvaṃ mahāmune! . naitaccitrantu bhagavaṃstvayi satyaparākrama! . ityuktaḥ pratyuvācainaṃ kuśikaṃ cyavanastadā . āgacchethāḥ sabhāryaśca tvamiheti narādhipa . ityuktaḥ samanujñāto rājarṣirabhivādya tam . prayayau vapuṣā yukto nagarīṃ devarājavat . tata enamupājagmuramātyāḥ sapurohitāḥ . balasthā gaṇikāyuktāḥ sarvāḥ prakṛtayastathā . tairvṛtaḥ kuśiko rājā śriyā paramayā jvalan . praviveśa puraṃ hṛṣṭaḥ pūjyamāno'tha vandibhiḥ . tataḥ praviśya nagaraṃ kṛtvā pūrbāhṇikīḥ kriyāḥ . bhuktvā sabhāryo rajanīmuvāsa sa mahādyutiḥ . tatastu tau navamabhivīkṣya yauvanaṃ parasparaṃ vigatarujāvivāmarau . nanandatuḥ śayanagatau vapurdharau śriyā yutau dvijavaradattayā tadā . athāpyṛṣirbhṛgukulakīrtibardhanastapodhano vanamabhirāmamṛddhimat . manīṣayā bahuvidharatnabhūṣitaṃ sasarja yanno nagare śatakratoḥ iti 53 a° bhīṣma uvāca . tataḥ sa rājā rātryante patibuddho mahāmanāḥ . kṛtapūrbāhṇikaḥ prāyāt sabhāryastadvanaṃ prati . tato dadarśa nṛpatiṃ prāsādaṃ sarvakāñcanam . maṇistambhasahasrādyaṃ gandharvanagaropamam . tatra divyānamiprāyān dadarśa kuśikastadā . parvatān rūpyasānūṃśca nalinīśca sapaṅkajāḥ . tatra śālāśca vividhāstoraṇāni ca bhārata! . śādvalopacitāṃ bhūmiṃ yathākāñcanakuṭṭimām . sahakārān praphullāṃśca ketakoddālakān dhavān . aśokān sahakundāṃśca phullāṃścaivātimuktakān . campakāṃstilakān bhavyān panasān vañjulānapi . puṣpitān karṇikārāṃśca tatra tatra dadarśa ha . śyāmān vāraṇapuṣpāṃśca tathā'ṣṭapādikā latāḥ . tatra tatra parikḷptā dadarśa sa mahīpatiḥ . vṛkṣān padmotpaladharān sarvartukusumāṃstathā . vimānapratimāṃścāpi prāsādāñchailasannibhān . śītalāni ca toyāni kaciduṣṇāni bhārata! . āsanāni vicitrāṇi śayanapravarāṇi ca . paryaṅkān ratnasauvarṇān parārdhyāstaraṇāvṛtān . bhakṣyabhojyamanantañca tatra tatropakalpitam . vīṇānādāñchukāṃścaiva sārikān bhṛṅgarājakān . kokilāñchatapatrāṃśca sakoyaṣṭikakukkubhān . mayūrān kūkkuṭāṃścāpi dātyūhāna jīvajīvakān . cakorān vānarān haṃsān sārasāṃścakrasāhvayān . samantataḥ pramuditān dadarśa sumanoharān . kkacidapsarasāṃ saṃghān gandharvāṇāñca pārthiva! . kāntābhiraparāṃstatra pariṣvaktān dadarśa ha . na dadarśa ca tām bhūyo dadarśa ca punarnṛpaḥ . gītadhvaniṃ sumadhuraṃ tathaivādhyāpanadhvanim . haṃsān sumadhurāṃścāpi tatra śuśrāva pārthivaḥ . taṃ dṛṣṭvā'tyadbhutaṃ rājā manasā'cintayattadā . khapno'yaṃ cittavibhraṃśa utāho satyameva tu . aho saha śarīreṇa prāpto'smi paramāṅgatim . uttarān vā kurūn puṇyānaya vā'pyamarāvatīm . kiñcedaṃ mahadāścaryaṃ saṃpaśyāmītyacintayat . evaṃ sañcintayanneva dadarśa munipuṅgavam . tasmin vimāne sauvarṇe maṇistambhasamākule . mahārhe śayane divye śayānaṃ bhṛgunandanam . tamapyayāt praharṣeṇa narendraḥ saha māryayā . antarhitastato bhūyaścyavanaḥ śayanañca tat . tato'nyasmin vanoddeśe punareva dadarśa tam . kauśyāṃ vṛṣyāṃ samāsīnaṃ japamānaṃ mahāvratam . evaṃ yogabalādvipro mohayāmāsa pārthivam . kṣaṇena tadvanañcaiva te vai cāpsarasāṃ gaṇāḥ . gandharvāḥ pādapāścaiva sarvamantaradhīyata . niḥśabdamabhavaccāpri gaṅgākūlaṃ punarnṛpa! . kuśabalmīkabhūyiṣṭhaṃ babhūva ca yathā purā . tataḥ sa rājā kuśikaḥ sabhāryastena karmaṇā . vismayaṃ paramaṃ prāpya taddṛṣṭvā mahadaḍutam . tataḥ provāca kuśiko bhāryāṃ harṣasamanvitaḥ . paśya bhadre! yathā māvā ścitrā dṛṣṭāḥ sudurlabhāḥ . prasādādbhṛgumukhyasya kimanyatra tapobalāt . tapasā tadavāpyaṃ hi yattu śakyaṃ manorathaiḥ . trailokyarājyādapi hi tapa eva viśiṣyate . tapasā hi sutaptena śakyo mokṣastapovalāt . aho prabhāvo brahmarṣeścyavanasya mahātmanaḥ . icchayaiṣa tapovīryādanyān lokān sṛjedapi . brāhmaṇā eva jāyeran puṇyavāgbuddhikarmaṇaḥ . utsahediha kṛtvaiva ko'nyo vai cyavanādṛte . brāhmaṇyaṃ durlabhaṃ loke rājyaṃ hi sulabhaṃ naraiḥ . brāhmaṇasya prabhāvāddhi rathe yuktau sva dhuryavat . ityevaṃ cintayānaḥ sa viditaścyavanasya vai . samprekṣyovāca nṛpatiṃ kṣipramāgamyatāmiti . ityuktaḥ sahabhāryastu so'bhyagacchanmahāmunim . śirasā vandanīyantamavandata ca pārthivaḥ . tasyāśiṣaḥ prayujyātha sa munistaṃ narādhipam . niṣīdetyabravīddhīmān sāntvayan puruṣarṣabha! . tataḥ prakṛtimāpanno bhārgavo nṛpaternṛpa! . uvāca ślakṣṇayā vācā tarpayanniva bhārata! . rājan! samyag jitānīha pañca pañcasvayaṃ tvayā . manaḥṣaṣṭhānīndriyāṇi kṛcchānmukto'si tena vai . samyagārādhitaḥ puttra! tvayā pravadatāṃ vara . . na hi te vṛjinaṃ kiñcit susūkṣmamapi vidyate . anujānīhi māṃ rājan! gamiṣyābhi yathāgatam . prīto'smi tava rājendra! varaśca pratigṛhyatām . kuśika uvāca . agnimadhyagateneva bhagavan sannidhau mayā . vartitaṃ bhṛguśārdūla! yanna dagvo'smi tadvahu . eṣa eva varo mukhyaḥ prāpto me bhṛgunandana! . yatprīto'si mayā brahman! kulaṃ trātañca me'nagha! . eṣa me'nugraho vipra! jīvite ca prayojanam . etadrājyaphalañcaiva tapasaśca phalaṃ mama . yadi tvaṃ prītimān vipra! mayi vai bhṛgunandana! . asti me saṃśayaḥ kaścittanme vyākhyātumarhasi . 54 a° cyavana uvāca . varaśca gṛhyaṃtāṃ matto yaśca te saṃśayo hṛdi . taṃ prabrūhi naraśreṣṭha . sarvaṃ sampādayāmi te . kuśika uvāca . yadi prīto'si bhagavaṃstato me vada bhārgava! . kāraṇaṃ śrotumicchāmi madgṛhe vāsakāritam . śayanañcaikapārśvena divasānekaviṃśatim . akiñciduktvā gamanaṃ bahiśca munipuṅgava! . antardhānamakasmācca punareva ca darśanam . punaśca śayanaṃ vipra! divasānekaviṃśatim . tailābhyaktasya gamanaṃ bhojanañca gṛhe mama . samupānīya vividhaṃ yaddagdhaṃ jātavedasā . niryāṇañca rathenāśu sahasā yat kṛtaṃ tvayā . dhanānāñca visargaśca vanasyāpi ca darśanam . prāsādānāṃ bahūnāñca kāñcanānāṃ mahāmune! . maṇividrumapādānāṃ paryaṅkānāñca darśanam . punaścādarśanaṃ tasya śrotumicchāmi kāraṇam . atīva hvyatra suhyāmi cintayāno bhṛgūdvaha! . nacaivātrādhigacchāmisarvasyāsya viniścayam . etadicchāmi kātrsnyena satyaṃ śrotuṃ tapodhana! cyavana uvāca . śṛṇu sarvamaśeṣeṇa yadidaṃ yena hetunā . na hi śakyamanākhyātumevaṃ pṛṣṭena pārthiva! . pitāmahasya vadataḥ purā devasamāgame . śrutavānasmi yadrājaṃstanme nigadataḥ śṛṇu . brahmakṣattravirodhena bhavitā kulasaṅkaraḥ . pauttraste bhavitā rājastejovīryasamanvitaḥ . tataste kulanāśārtha mahaṃ tvāṃ samupāgataḥ . cikīrṣan kuśikocchedaṃ sandidhakṣuḥ kulantava . tato'hamāgamya pure tvāmavocaṃ mahīpate! . niyamaṃ kañcidārapsye śuśrūṣā kriyatāmiti . na ca te duṣkṛtaṃ kiñcidahamāsādayaṃ gṛhe . tena jīvasi rājarṣe . na bhavethāstvamanyathā . evaṃ buddhiṃ samāsthāya divasānekaviṃśatim . supto'smi yadi māṃ kaścidbodhayediti pārthiva! . yadā tvayā sabhāryeṇa saṃsupto na pravīdhitaḥ . ahantadaiva te prīto manasā rājasattama! . utthāya cāsmi niṣkrānto yadi māṃ tvaṃ mahīpate! . pṛccheḥ ka yāsyasītyevaṃ śapeyaṃ tvāmiti prabho! . antarhitaḥ punaścāsmi punareva ca te gṛhe . yogamāsthāya saṃsupto divasānekaviṃśatim . kṣudhito māmasūyethāḥ śramādveti narādhipa! . evaṃ buddhiṃ samāsthāya karṣitau vāṃ kṣudhā mayā . na ca te'bhūt susūkṣmo'pi manyurmanasi pārthiva! . sabhārṣyasya naraśreṣṭha! tena te prītimāna ham . bhojanañca samānāyya yattadā dīpisaṃ mayā . krudhyethā yadi mātsaryāditi tanmarṣitañca me . tato'haṃ rathamāruhya tvāmavocaṃ narādhipa! . sabharyo māṃ bahasveti tacca tvaṃ kṛtavāṃstathā . aviśaṅko narapate . prīto'hañcāpi tena ha . dhanotsarge'pi ca kṛte na tvāṃ krodhaḥ pradharṣayet . tataḥ prītena te rājan! putaretat kṛtaṃ tava . sabhāryasya vanaṃ bhūyastadviddhi manujādhip! prītyaryaṃ tava caitanme svargasandarśanaṃ kṛtam . yatte vane'sminnapate! dṛṣṭaṃ divyaṃ nidarśanam . svargoddeśastvayā rājan! svaśarīreṇa pārthika . . muhūrtamanubhūto'sau sabhāryeṇa nṛṣottama! . nidarśatārthaṃ tapaso dharmasya ca narādhipa! . tattavāsot spṛhā rājaṃ staccāpi viditaṃ mayā . brahmaṇyaṃ kāṅkṣase hi tvaṃ vapaśca pṛthivīpate! . avamanya narendratvaṃ devendratvaṃ narādhipa! . evametadyathāttha tvaṃ brāhmaṇyaṃ tāta! durlabham . brāhmaṇe sati carpitvaṃ ṛṣitve ca tapakhitā . bhaviṣyatyeṣa te kāmaḥ kauśikāt kauśiko dvijaḥ . tṛtīyaṃ puruṣaṃ tubhyaṃ brāhmaṇatvaṃ gamiṣyati . vaṃśaste pārthivaśreṣṭha! bhṛgūṇāmeva tejasā . pauttraste bhavitā viprastapasvī pāvakadyutiḥ . yaḥ sadevamanuṣyāṇāṃ bhayamutpādayigyati . trayāṇāmeba lokānāṃ satyametadvravīmi te . varaṃ gṛhāṇa rājarṣe! yatte manasi vartate . tīrthayātrāṃ gamiṣyāmi purā kālo'bhivartate . kuśika uvāca . eṣa eva varo me'dya yamtvaṃ prīto mahāmune! . bhavatvetat yathāttha tvaṃ bhavet pauttro mamānatha! . brāhmaṇyaṃ me kulasyāstu bhagavanneṣa me varaḥ . punaścākhyātumicchāmi bhagavan! vistareṇa vai . kathameṣyati bipratyaṃ kulaṃ me bhṛgunandana . kathāsau bhavitā bandhurmam kaścāpi sammataḥ . 55 a° cyavana uvāca . avaśyaṃ kathanīyaṃ me tavaitannarapuṅgava! . yadarthaṃ tvāhamucchettuṃ saṃprāpto manujādhipa! . bhṛgūṇāṃ kṣattriyā yājyā nityametajjamādhipa! . te ca bhedaṃ gamiṣyanti daivayuktena hetunā . kṣattriyāśca bhṛgūn sarvān vadhiṣyanti narādhipa! . ā garbhādanukṛntanto daivadaṇḍanipīḍitāḥ . tata utpatsyate'smākaṃ kulagotravivardhanaḥ . jaryo nāma mahātejā jvalanārkasamadyutiḥ . sa trailokyavināśāya kopāgniṃ janayiṣyati . mahīṃ saparvatavanāṃ yaḥ kariṣyati bhasmasāt . kañcit kālantu vahniñca sa eva śamayiṣyati . samudre vaḍavāvaktre prakṣipya sumisattamaḥ . puttraṃ tasya mahārāja! ṛcīkaṃ bhṛmunandanam . sākṣāt kṛtsno dhanurvedaḥ samupasthāsyate'nava! . kṣattriyāyāṇāmabhāvāya daivayuktena hetunā . sa tu taṃ pratimṛhyaiva puttre saṃkrāmayiṣyati . jamadagnau mahābhāge tapasā bhāvitātmani . sa cāpi bhṛguśārdūlastaṃvedaṃ dhārayiṣyati . kulāttu tava dharmātman kanyāṃ so'dhigamiṣyati . udbhāvanārthaṃ bhavato vaṃśastra bharatarṣabha! . gādherduhitaraṃ prāpya pautrīṃ tava mahātapāḥ . brāhmaṇaṃ kṣatradharmāṇaṃ putramutpādayiṣyati . kṣatriyaṃ viprakarmāṇa vṛhatpatimivaujasā . viśvāmitraṃ tava kute gādheḥ puttraṃ sudhārmikam . tapasā mahatā yuktaṃ pradāsyati mahādyute! . striyau tu kāraṇa tatra parivarte bhaviṣyataḥ . pitāmahaniyogādvai nānthathaitadbhaviṣyati . tṛtoye puruṣe tubhyaṃ brāhmaṇatvamupaiṣyati . bhīṣma uvāca .. kuśikastu munervākyaṃ cyavanasya mahātmanaḥ . śrutvā hṛṣṭo'bhavadrājā vākyañcedamuvāca ha evamastviti dharmātmā tadā bharatasattama! . cyavanastu mahātejāḥ punareva narādhipam . varārthaṃ nodayāmāsa tamuvāca sa pārthivaḥ . vāḍhamevaṃ kariṣyāmi kāmaṃ tvatto mahāmune! . brahmabhūtaṃ kulaṃ me'stu dharme cāsya mano bhavet . evamuktastathetyevaṃ pratyuktvā cyavano muniḥ . abhyanujñāya nṛpatiṃ tīrthayātrāṃ yayau tadā . etatte kathitaṃ sarvamaśeṣeṇa mayā nṛpa! . bhṛgūṇāṃ kuśikānāñca abhisambandhakāraṇam . yathoktamṛṣiṇā cāpi tadā tadabhavannṝpa! 56 a° . kuśikasthāpatyam aṇ . kośika tadapatye puṃstrī° striyāṃ ṅīp hemaca° munibhedārthakatāmālokya jamadagnipitrarthakatoktiḥ kalpadra me tanmūlānyatroktiśca cintyā . 2 sarjavṛkṣe hemaca° . 3 vibhītakavṛkṣe pu° viśvaḥ 4 kekare tri° 5 aśvakvarṇavṛkṣe rājani° 6 tailaśeṣe pu° śabdamā° kuśī + svārthe ka . kuśikā 7 phāle strī

kuśita tri° kuśa--itac . jalamiśrite uṇā0

kuśin tri° kuśo'styasya ini . kuśayukte dine'ṣṭame tu vipreṇa dīkṣito'haṃ yathāvidhi . daṇḍī muṇḍī kuśī cīrī ghṛtāktomekhalīkṛtaḥ bhā° ānu° 14 a° 2 vālmīke munau hemaca° .

kuśimbi(mbī) strī kutsitā śimbī pṛṣo° vā hrasvaḥ . śimbībhede suśru° . sahādvayaṃ mūlakajāśca śimbā kuśimbivallīprabhavāśca śimbāḥ . jñeyā vipāke madhurā rase ca balapradāḥ pittaniṣarhaṇāśca suśca .

kuśī strī kuśa--ayovikāre'rthe ṅīp ni° . lauhavikāre phāle medi° .

kuśī(sī)da na° ku + sada--śa pṛṣo° vā sasya śaḥ . vṛddhyarthaṃ dhanaprayoge amaraḥ kuśī(sī)davṛddhirdhaiguṇyaṃ nātyeti sakṛdāhṛtā yā° smṛtiḥ . 2 raktacandase tantrasā° . sākṣā kuśī(sī)dasindūraṃ gomayañca karīṣakam . viloḍya graṭikāṃ kṛtvā japarsakhyāñca kārayet

kuśī(sī)raka pu° kutsitaḥ śī(sīroyatra karṣaṇe vā kap . karṣaṇena kuṇṭhitahalake kṣetrādau . tataḥ caturarthyāṃ sakhyā° ḍhañ . kauśī(sī)rakeya tatsannikṛṣṭadeśādau tri° .

kuśīlava pu° kutsitaṃ śīlaṃ kugati° astyarthe va, kuśīlaṃ vāti vā--ka--vā . 1 kīrtisañcārake naṭe, 2 cāraṇe, 3 gāyake ca . kuśīlavavṛttyarthaṃ nāṭyapracārakatvāt 4 vālmīkau munau . śabdaci° 5 naṭamātre amaraḥ . yannāṭyavastunaḥpūrbaṃ raṅgavighnopaśāntaye kuśīlavāḥ prakurvanti sā° da° . kuśaśca lavaśca pṛśo° . 6 kuśalavayoḥ dvi° hemaca° . abhiṣicya mahātmānāvubhau rāmaḥ kuśīlavau rāmā° su° 107 sa° . trikāṇḍaśeṣe kuśīvaśaḥ iti vālmīkyarthe pāṭhaḥ lipikarapramādakṛtaḥ .

kuśumbha pu° ku + śumbha ac . kusumbhaśabdārthe hārā0

kuśūla pu° kuśa--kūlac . 1 tuṣāgnau, jaṭādharaḥ 2 annakoṣṭhake, iṣṭakādinirmite dhānyādisthāpanārhe 3 sthāne ca . hemaca° kuśūlapūraṇāḍhakaiḥ smṛtiḥ

kuśūladhānyaka pu° kuśūlaparimitaṃ dhānyaṃ yasya . yāvatādhānthena varṣatrayaṃ svasya svakuṭumbasya srakṛtyasya nirvāho bhavati tābanmātrasañcitadhānye 1 vipre . kumbhīdhānyaśabde vivṛtiḥ .

kuśeśaya na° kuśe jale śete śī--ac aluk sa° . 1 padme, kuśeśayairatra jalāśayoṣitām māghaḥ . 2 sārasapakṣiṇi, amaraḥ . 3 karṇikāravṛkṣe śabdacintā° . kuśadvīpasthe 4 parvatabhede pu° kuśaśabde vivṛtiḥ

kuśodaka na° kuśasaṃsṛṣṭamudakam śākata° . dānārthe kuśasahite jale

kuṣa niṣkarṣe kryādi° para° saka° seṭ . kuṣṇāti akoṣīt . nirastu veṭ nirakoṣīt nirakukṣat . cukoṣa . niṣkarṣaśceha iyattāparicchedaḥ, madhyasthitasya, vastuno bahirniḥsāraṇañca . śivāḥ kuṣṇānti māṃsāni tato'kuṣṇāt daśagrīvaḥ kruddhaḥ prāṇān vanaukasām bhaṭṭiḥ . ktvā seṭ kit . kuṣitvā jagatāṃ sāram bhaṭṭiḥ karmakartari sārva dhātuke śyan vā pa° . kuṣyati te vā pādaḥ . ārdhadhātuke tu na paraismapadam śyansanniyomaśiṣṭatvāt koṣiṣīṣṭa pādaḥ .
     anu + sādṛśyena barnismāraṇe tūlenānukuṣṇāti
     abhi + ābhimukhyena niḥsāraṇe na bālakarṇanāsāsroto daśanavivarāṇyabhikuṣṇoyāt suśrutaḥ
     ava + adhoniḥsāraṇe tūlairavakuṣṇāti si° kau° .
     nir + niṣkāsane . nirakukṣat nirakoṣīt niṣkroṣṭā niṣkoṣitā . niṣkoṣitavyānniṣkoṣṭu prāṇān daśamukhātmajāt . ādāya paridhaṃ tasthau balānniṣkuṣitadrumaḥ bhaṭṭiḥ kīṭaniṣkuṣitaṃ dhanuḥ bhaṭṭiḥ upāntayo rniṣkuṣitaṃ vihaṅgaiḥ raghuḥ . ārṣe tu gaṇavyatyayo'pi kvacit dṛśyate yamapuruṣā ayasmayairagnitaptaiḥ saṃdaṃśaṃstvaci niṣkuṣanti bhāga° 5 . 26 . 19 .

kuṣala tri° kuṣa--bā° kalac . dakṣe paṭau bharataḥ

kuṣāku pu° kuṣa--āku . 1 kapau 2 vahnau 3 sūrye ca uṇā° koṣa

[Page 2154a]
kuṣit avya° kuvid + pṛṣo° . 1 bāhulye 2 praśaṃsāyāñca manoramā

kuṣita tri° kuṣa--kta . jalamiśrite uṇādi° .

kuṣīda na° ku + sada--śa pṛṣo° ṣatvam . vṛddhyartha dhanaprayoge bharataḥ

kuṣītaka pu° ṛṣibhede . tasyāpatyam kāśyapaḥ ṭhañ . kauṣītakeya tadapatye kāśyape . anyatrārthe ata iñ . kauṣītaki tadapatye'kāśyape . tataḥ upakādi° dvanye'dvanye ca gotrapratyayasya luk .

kuṣubha kṣepe kaṇḍvā° pa° saka° seṭ . kuṣubhyati akuṣu(bhī)bhyīt . bhinadmi te kuṣubhyaṃ yaste viṣadhānaḥ atha° 2 . 32 . 6 .

kuṣumbhaka puṃ strī kuṣuma--ṇṣul vede pṛṣo° mum yalopaśca . nakule kukumbhakastadabravīdgireḥ pravartamānakaḥ ṛ° 191 . 16 . kuṣummakonakulaḥ bhā0

kuṣṭha puṃna° kuṣṇāti rogam kṣa--kthan . (kuḍa) prasiddhe vṛkṣabhede kuṣṭhamuṣṇaṃ kaṭu svādu śukralaṃ tiktakaṃ laghu . hanti vātā sravīsarpakāsakuṣṭhamarutkaphān bhāvapra° . tadbhedāstatraivoktāyathā uktaṃ puṣkaramūlaṃ tu pauṣkaraṃ puṣkaraṃ ca tat . padmapatrañca kāśmīraṃ kuṣṭhabhedamimaṃ jaguḥ . ayañca suśrute elādikagaṇe elātagarakuṣṭhetyādinā, mustakādikagaṇe ca mustāharidretyupakrame vibhītakakuṣṭhetyādinā uktaḥ . rogabhede tatsvarūpanidānabhedādi bhāvapra° darśitaṃ yathā virodhīnyannapānāni dravasnigdhagurūṇi ca . bhajatāmāgatāñchardivegāṃścānyān pratighnatām . vyāyāmamagnitāpañcāpyatibhuktvāniṣeviṇām . śītoṣṇalaṅghanāhārān kramaṃ bhuktvā niṣeviṇām . varma śramamayārtānāṃ drutaṃ śītāmbusevinām . ajīrṇādhyāśināṃ cāpi pañca karmāpacāriṇām . navānnadadhimatsyādilavaṇāmlaniveviṇām . māṣamūlakapiṣṭānnatilakṣīraguḍāśinām . vyavāyaṃ cāpyajīrṇe'tne divā nidrāniṣeviṇām . viprān gurūn dharṣayatāṃ pāpaṃ karma ca kurvatām . vātādayastrayo doṣāstvagraknaṃ māṃsamambuca . dūṣayanti sa kuṣṭhānāṃ saptako dravyasaṃgrahaḥ . ataḥ kuṣṭhāni jāyante saptadhaikādaśaiva ca . virodhīnyannapānāni kṣīramatsyādīni vyāyāmamityādi . atibhuktvā vyāyāmam, agnisantāpam agnirupalakṣaṇaṃ sūryādisantāpañca niṣeviṇāmiti . kṛdattasya yoge ṣaṣṭhī prāptā dvitīyā tu munivacagāt . evabhagre'pi śītoṣṇaṃ laṅghānāhārānityādiṣvapi dvitīyā . kramaṃ--vidhiṃ, varmetyādi . gharmārtatve sati drutamaviśramya pāne snāne śītāmbu mevinām . ajīrṇādhyāśināṃ bhukte'jīrṇe bhuktavatām . pañcakarmāpacāriṇāṃ pañcakarmāṇi vamanavirekaśalyaniruhānuvāsanāni teṣu kṛteṣu apacāriṇām . navānnadadhimatsyādi āhārādi sevinām . vyavāyamityādi . anne ajīrṇa vidagdhādirūpe sati . vyavāyaṃmaithunaṃ niṣeviṇām . dipānidrāniṣeviṇṇāmiti bhinno hetuḥ . gharṣayartām abhibhavatām . doṣaduṣyasaṃgrahārthamāha . vātādaya iyādiśandena triṣvapi pratīteṣu traya iti padaṃ sarveṣu kuṣṭheṣu trayāṇāmapi vātādonāṃ duṣṭatvabodhanārtham . tvak, rasa, ambu, lasīkā . atha saṃkhyāmāha . ataḥ kuṣṭhānāmityādi . ataḥ pūrvoktadoṣadūṣyasamudāyāt . saptadhaikādaśadheti saṃkhyāvicchedapāṭhena saptānāṃ mahākuṣṭhatvamekādaśānāṃ kṣudrakuṣṭhatvaṃ bodhayati . tatra mahākuṣṭhānyāha pūrvaṃ trikaṃ tathā sidhmaṃ tataḥ kākaṇakaṃ tathā . puṇḍarīkarkṣajihvāke mahākuṣṭhāni sapta ca . pūrvatrikaṃ kapālaudumbaramaṇḍalākhyam . sidhmaśabdo'kārānto napuṃsakaḥ . nanu kathaṃ sidhmasya mahākuṣṭheṣu guṇanā suśrutena kṣudrakuṣṭheṣu uktatvāt ghātupraviṣṭaṃ sidhmaṃ tu syānmahākuṣṭhaneva ca . evaṃ vidhakha sidhmasya carakeṇa mahākuṣṭheṣu darśitatvāt . eṣāṃ mahākuṣṭhatvañca śīghramuttarottaradhātyavagāhanāt ulvaṇadoṣajanyatvāt cikitsāvāhulyācca . atha kṣudrakuṣṭhānvāha ekakuṣṭhaṃ smṛtaṃ pūrbaṃgajacarma tataḥ smṛtam . tataścarmadalaṃ proktaṃ tataścāpi vicarcikā . vipādikābhidhā saiva pāmākacchūstataḥ param . dadrūvisphoṭakiṭibhālasakāni ca veṣṭitam . kṣūdrakuṣṭhāni caitāni kathitāni bhiṣagvaraiḥ . namu dadrūḥ kathaṃ kṣudrakuṣṭheṣu gaṇitā? suśrutena mahākuṣṭheṣūktatvāt . ucyate asitāvagāḍhamūlā dadrūḥ suśrutena mahākuṣṭheṣu uktā . asinetarā'navagāḍhamūlā dadūḥ kṣudrakuṣṭhameva . evaṃ vidhāyā dadravāścarakeṇa kṣudrakuṣṭheṣu darśitatvāt . kuṣṭhānāṃ tridoṣajatvenaikatve'pi doṣasyolvaṇatayā saptadhātvamāha . kuṣṭhāni saptadhā doṣaiḥ pṛthagdvandvaiḥ samāgataiḥ . sarveṣu ca tridoṣeṣu vyapadeśo'dhikastataḥ . sarveṣvapi tridoṣeṣu vyapadeśaḥ kaṣālādisaṃjñāsveṣāmaṣṭādaśarūpaṃ yadadhikatvaṃ tataḥ kuṣṭhāni saptadhā, doṣaiḥ kathaṃbhūtaiḥ pṛthagdvandvaiḥ samāgataiḥsaṅgataiḥ saṃmilitairiti yāvat . asyāyamarthaḥ . kimapi kuṣṭhaṃ vātolvaṇaṃ, kimapi pittolvaṇaṃ, kimapi kapholvaṇaṃ, kimapi vātaśceṣmolvaṇaṃ, kimapi pittaśleṣmolvaṇam, kimapi vātapittolvalaṃ, kimapi tredoṣolvaṇamiti . pūrbarūpamāha atiślakṣṇaḥ svarasparśaḥ svedāsvedavivarṇatā . dāhaḥ kaṇḍūstvacisvāpastodaḥ koṭhonnatiḥ klamaḥ . vraṇānāmadhikaṃ śūlaṃ śīvrotpattiścirasthitiḥ . rūḍhānāmatirūkṣatvaṃ nimitte'lpe'pi kopanam . romaharṣo'sṛjaḥ kārsnyaṃ kuṣṭhalakṣaṇamagrajam . atiślakṣṇaḥ atimṛduḥ . athavā gharmādiprasaṅre'pi svedābhāvaḥ . tvacisvāpaḥ sparśājñatā . śīghrotpattiḥ vraṇānām . dūṣayanti ślathīkṛtya niścalatvāditastataḥ . tvacaḥ kurvanti vaivarṇyaṃ doṣāḥ kuṣṭhamuśanti tam . yenolvaṇena yatkuṣṭhamutpadyate tadāha . vātena kuṣṭhaṃ kāpālaṃ pittenaudumbaraṃ kaphāt . maṇḍalākhyaṃ vicarcī ca ṛkṣākhyaṃ vātapittataḥ . carmaikakuṣṭhakiṭibhaṃ sidhmālasavipādikāḥ . vātaśleṣmodbhavāḥ pittakaphāddadrūśatāruṣī . sapuṇḍarīkavisphodapāmācarmadalaṃ tathā . sarvairevolvaṇairdoṣairāhuḥ kākaṇakaṃ budhāḥ . vicarcī ca kaphādityanvayaḥ . puṇḍarīkaṃ savisphoṭaṃ pāmā carmadalaṃ tathā pittakaphādityanvayaḥ . atha mahākuṣṭhānāṃ madhye kapālasya lakṣaṇamāha . kṛṣṇāruṇaṃ kapālābhaṃ yadrūkṣaṃ paruṣaṃ tanu . kapālaṃ todabahulaṃ tat kuṣṭhaṃ viṣamaṃ smṛtam . kiñcitkṛṣṇāḥ kiñcidaruṇāḥ ye kapālāḥ sphuṭitamṛtpātrakhaṇḍāḥ khaparā iti yāvat tadvarṇaṃ, paruṣaṃ kharasparśam . tanu tanutvak kapālam kapālasaṃjñaṃ, viṣamaṃ duścikitsyam . audumbaramāha udumbaraphalābhāsaṃ kuṣamaudumbaraṃ vadet . rugdāharāgakaṇḍūbhiḥ parītaṃ romapiñjaram . audumbaraphalākāram . maṇḍalamāha śvetaraktaṃ sthiraṃ styānaṃ snigdhamutsannamaṇḍalam . kṛcchramanyonyasaṃsaktaṃ kaṣṭhaṃ maṇḍalamucyate . śvetaraktaṃ kiñcicchetaṃ kiñcidraktam . sthiraṃ cikitsāṃ vinā avināśi, snyānam ārdraṃ snigdhaṃ sasvedam . utsannamaṇḍalam udgatamaṇḍalam . kṛcchraṃ kaṣṭasādhyam . anyonyasaṃsaktaṃ parasparamilitam . atha sidhmamāha śvetatāmnañca tanu yat rajoghṛṣṭaṃ vimuñcati . prāyeṇorasi tat sidhmamalābūkasumopamam . śvetatāmraṃ śvetaṃ tāmram . tanu tanutvak . prāyeṇorasi prāyaśabdādanyatrāpi boddhyavyam kākaṇamāha yatkākaṇantikāvarṇamapākaṃ tīvravedanam . tridoṣaliṅgaṃ tat kuṣṭhaṃ kākaṇaṃ naiva sivyati . kākaṇa ntikā guñjā . guñjāvarṇatvena madhye kṛṣṇamanteraktam . athavā madhyeraktaṃ madhyānte kṛṣṇam . apākaṃ svabhāvāt . tridoṣaliṅgam--sarveṣāṃ kuṣṭhānāṃ tridoṣajatve'pi ulvaṇadoṣatrayaliṅgam . puṇḍarīkamāha tat śvetaṃ raktaparyantaṃ puṇḍarīkadalopamam . sarāgañcaiva sotsedhaṃ puṇḍarīkaṃ kapholvaṇam puṇḍarīkadalopamaṃ puṇḍarīkaṃ śvetakamalaṃ tatpatropamam sarāgañcaiva . ata eva śvetaṃ, raktaparyantaṃ anteraktam . sarāgamiti ante lohityādhikya bodhanārtham . sotsedham udgatam . ṛkṣajihvakamāha karkaśaṃ raktaparyantamantaḥśyāvaṃ savedanam . yadṛkṣajihvāsaṃsthānamṛkṣajihvaṃ taducyate . raktaparyantaṃ anteraktam antaḥśyāvaṃ madhyedhūvavarṇam . ṛkṣajihvāsaṃsthānam ṛkṣo bhallūkastasya jihvākṛti . atha kṣudrakuṣṭhānāṃ madhye ekakuṣṭhagajacarmaṇorlakṣaṇamāha asvedanaṃ mahāvāsaṃ yanmatsyaśakalopamam . tadekakuṣṭhaṃ carmākhyaṃ bahulaṅgajacarmavat . mahāvāsaṃ mahāsthānam . matsyaśakalopamam atra śakalaśabdena lakṣaṇayā tvagucyate . tena cakrākāramabhrakapatrasadṛśaṃ bhavati . ekakuṣṭhamiti kṣudrakuṣṭheṣu mukhyatvāt . carmākhyaṃ gajacarmākhvam bahulaṃ sthūlam gajacarmavat rūkṣaṃ kṛṣṇaṃ ca . atha carmadalamāha raktaṃ saśūlaṃ kaṇḍūmat sasphoṭaṃ dalayatyapi . taccarmadalamākhyātaṃ sparśasyāsahanañca yat . dalayatyapi vidārayatyapi carmeti śeṣaḥ . vicarcikāmāha sakaṇḍūḥ piḍakā śyāvā bahustāvā vicarcikā . piḍakā kṣudrapiḍakā . nanu kṣudrakuṣṭhānāṃ kathamekādaśatnaṃ vipādikāyādvādaśatvasambhavāt ucyate . vicarcikaiva pādayorbhavantī vipādikā tena saṃkhyānabirekaḥ . ataeva bhojaḥ dālyate tvak varā rūkṣapāṇyorjñeyā vicarcikā . pāde vipādikā kṣeyā sthāmanedādvicarñcikā . dālyate vidāryate . kecidvicarcikāto vipādikāṃ bhinnāmāhuḥ . vipādikāmāha vaipādikaṃ pāṇipādasphuṭanaṃ tīvravedanam . pāṇipādasphuṭanaṃ pāṇyoḥ pādayośca sphuṭanaṃ vidāraṇaṃ yena tat . pāmāmāha sūkṣmā bāhyāḥ srāvayantyaḥ pradāhāḥ pāmetyuktāḥ piḍakāḥ kaṇḍumatyaḥ . piḍakāḥ pīḍayantīti piḍakā iti kṣivakāditvāt nipātyateḥ kacchumāha saitra sphoṭaijīvadāhairupetā jñeyā pāṇyoḥ kacchurugrāsphicośca . saiva pāmā sphoṭaiḥ mahadbhiḥ, sphicau--prothau . dadūmāha sakaṇḍurāgapiḍakaṃ dadrūmaṇḍalamudgatam . dadūmaṇḍalarūpeṇotpattimat, udgatam ucchrūnam . visphoṭamāha sphoṭāḥ śyāvāruṇābhāsā visphoṭāḥ syustanutvacaḥ . kiṭibhamāha śyāmaṃ kiṇasparasparśaparuṣaṃ kiṭibhaṃsmṛtam . kiṇakharasparśam kiṇaḥ śuṣkavraṇasthānaṃ tadvat karkaśasparśam . paruṣaṃ rūkṣam . alasakamāha kaṇḍūmadbhiḥ sarāgaiśca gaṇḍairalasakaṃ citam gaṇḍaiḥ mahāpiḍakābhiḥ citaṃ veṣṭitam . śatārurāha raktaśyāvaṃ sadāhārti śatāruḥ syāt bahuvraṇam . atha saptadhātugatānāṃ kuṣṭānāṃ lakṣaṇānyāha tatra rasagatasya lakṣaṇamāha tvaksthe vaivarṇyamaṅgeṣu kuṣṭhe raukṣyañca jāyate . tvaksvāpo romaharṣaśca svedasyātipravartanam . tvakśabdenātra rasa ucyate dhātuprastāvāt . tvaksthatvācca tvaksvāpaḥ sparśājñatvam . tvaksvāṣa ityādikaṃ kecidraktagatasya liṅgaṃ manyante . rudhiragatamāha kaṇḍūrbipūyakaścaiva kuṣṭhe śoṇitasambhave . vipūyakaḥ viśeṣeṇa pūyaḥ . atha māṃsagatamāha bāhulyaṃ vakraśoṣaśca kārkaśyaṃ piḍakodgamaḥ . todaḥ sphoṭaḥ sthiratvañca kuṣṭhe māṃsasamāśrite . bāhulyaṃ kuṣṭhasya puṣṭiḥ . piḍakodgamaḥ kṣudrapiḍakodgamaḥ sphoṭaḥ vṛhatpiḍakā . sthiratvam asañcāritvam . medogatamāha kauṇyaṅgatikṣayo'ṅgānāṃ sambhedaḥ kṣatasarpaṇam . kṣataprasāro liṅgāni pūrvamuktāni yāni ca . medaḥsthāna gate liṅgaṃ prāguktāni tathaiva ca . kauṇyaṃ hastanāśaḥ . aṅgānāṃ sambhedaḥ aṅgabhaṅgaḥ, kṣatasarpaṇaṃ kṣataprasaraṇaṃ, pūrvoktāni raktamāṃsagataliṅgāni . asthimajjāgatamāha nāsābhaṅgo'kṣirāgaśca kṣateṣu krimisambhavaḥ . svaropaghātaḥ pīḍā ca bhavet kuṣṭhe'sthimajjage . śukragatamāha dampatyoḥ kuṣṭhabāhulyād duṣṭaśoṇitaśukrayoḥ . yadapatyaṃ tayorjātaṃ jñeyaṃ tadapi kuṣṭhitam . nanu śuddhaśoṇitaśukrayoreva dampatyorgarbhasambhavaḥ duṣṭaśoṇitaśukrayoḥ katham apatyotpattiḥ? yata āha śuśrutaḥ kāmānmithunasaṃyoge śuddhaśoṇitaśukrajaḥ . garmaḥ sañjāyate nāryāḥ sa jāto bāla ucyate athānyacca vātādiduṣṭaretaso'patyotpādane'samarthāḥ iti . ucyate . garbho'tra śuddho boddhavyaḥ . aśuddhagarbho'pi duṣṭaśoṇitaśukrayorapi bhavati gatakarṇāndhabadhirādīnāṃ sambhavāt . śoṇitamārtavam . kuṣṭhitaṃ kuṣṭhaṃ sañjātamasyeti tārakāditvāditac . śukrārtavagataṃ kuṣṭhamapatyena vyajyate iti tātparyam . kuṣṭheṣu ulvaṇavātādidoṣaliṅgamāha svaraṃ śyāvāruṇaṃrūkṣaṃ vātāt kuṣṭhaṃ savedanam . pittāt prakupitaṃ dāharāgasrāvānvitaṃ matam . kaphāt kledaṃ ghanaṃ srigdhaṃ sakaṇḍūśaityagauravam . dviliṅgaṃ dvandvajaṃ kuṣṭhaṃ triliṅgaṃ sānnipātikam . svaraṃ karkaśam . śyāvāruṇaṃ śyāvaṃ vā aruṇaṃ vā . prakupitaṃ pūtikledabahulam . kledam ārdratāyuktam ghanaṃ puṣṭam . sādhyatvādikamāha sādhyaṃ tvagraktamāṃsasthaṃ vātaśleṣmādhikañca yat . medogaṃ dvandvajaṃ jāpyaṃ varjyaṃ majjāsvisaṃśritam . krimikvaddāhamandāgnisaṃyuktaṃ yat tridoṣajam . vātaśleṣmādhikañca yat etena sidhmaikakuṣṭhagajacarmavipādikākiṭibhālasakāni sādhyāni . majjāgataṃ śukragatamapyasādhyas . kṛmirbāhyo'pi varjya ityanvayaḥ . athāriṣṭamāha prabhinnaṃ prasrutāṅgañca raktanetraṃ hatasvaram . pañcakarmaguṇātītaṃ kuṣṭhaṃ hantīha kuṣṭhinam . prabhinnaṃ vidīrṇam . hatasvaraṃ ghargharasvaram . pañcakarmaguṇātītam asañjātavamanādipañcakarmaguṇam . atha tvagduṣṭisāmyāt kuṣṭhamedatvāccātraiva śvitramāha kuṣṭhaikasambhavaṃ śvitraṃ kilāsaṃ cāruṇaṃ bhavet . nirdiṣṭamaparisrāvi tridhātūdbhavasaṃśrayam . kuṣṭhaikasambhavaṃ kuṣṭhena sahaikaḥ samānaḥ sambhavo nidānaṃ yasva tat . atha śvitrasya bhedamāha kilāsañcāruṇaṃ bhavet . śvitrameva raktamāṃsāśrayātkilāsamaruṇañca bhavedityarthaḥ . nanu kuṣṭhasya śvitrasya ca ko bheda ityata āha nirdiṣṭamaparisvāvīti śvitramaparisrāvi bhavati kuṣṭhantu srāvi atha ca tridhātūdbhavasaṃśrayamiti . trayodhātavo vātapittakaphāstebhyaḥpṛthagbhūtebhya udbhavo yasya tat śvitram . atha vā trayodhātavo raktamāṃsamedāṃsi saṃśrayo'dhiṣṭhānaṃ yasya tat . kuṣṭhantu sānnipātikaṃ sarvadhātugataṃ bhavatīti bhedaḥ . doṣabhedena lakṣaṇabhedānāha vātādrūkṣāruṇaṃ, pittāt tānaṃ kamalapatravat . sadāhaṃ romavidhvaṃsi, kaphāt śvetaṃ ghanaṃ guru . sakaṇḍūkaṃ kramādraktamāṃsamedaḥsu cādiśet . varṇenaivedṛgubhayaṃ kuṣṭhaṃ taccottarottaram . aruṇamīṣallohitam . kamalapatravadityanena bhadhye śvetamantelohitaṃ bodhayati . ghanaṃ pusam . kramādraktamāṃsamedaḥsu cādiśet . tathā ca carakaḥ aruṇaṃ raktamevānte tāmraṃ pitte palaṅgate . śvetaṃ śleṣmaṇi medaḥsthe śvitraṃ kuṣṭhaṃ parāparamiti ubhayaṃ dvividhamapi śvitraṃ varṇena īṭṭageva . aruṇaṃ tāmraṃ śvetañca doṣabhedāt . dvividhaṃ doṣajaṃ vraṇajaṃ ca . tathā ca bhojaḥ śvitraṃ tu dvividhaṃ vidyāddoṣajaṃ vraṇajaṃ tatheti . śvitraṃ sādhyamasādhyañcāha aśuklaromabahulamasṛgyuktamatho navam . anagnidagdhajaṃ sādhyaṃ śvitraṃ varjyamato'nyathā . abahulaṃ tanu . anyacca guhyapāṇitalauṣṭheṣu jātamapyacirantanam . varjanīyaṃ viśeṣeṇa kilāsaṃ siddhimicchatā . guhyaṃ mehanam bhagañca talamatra padatalaṃ, tatra jātaṃ suśrutenāntejātamiti sāmānyato nirdiṣṭatvāt . apyacirantanam navamapi . kuṣṭhasya saṃsargajatvaprasaṅgenānyānapi saṃsargajān rogānāha prasaṅgādgātrasaṃsparśānniḥśvāsāt saha bhojanāt . prasaṅgomaithunam . ekaśayyāśanāccāpi vastramālyānulepanāt . kaṇḍūkuṣṭhopadaṃśaśca bhūtonmādavraṇajvarāḥ . aupasargikarogāśca saṃkrāmanti narānnaram . mriyate yadi kuṣṭhena punarjātasya tadbhavet . ato ninditarogo'yaṃ kuṣṭhaṃ kaṣṭaṃ prakīrtitam . etāvatā kuṣṭhināṃ kuṣṭha sarvathā pratīkaraṇīyaṃ na tu upekṣaṇīyam . aiteṣāṃ madhye keṣāñcit mahāpātakacihnatvaṃ keṣāñcidatipātakacihnatvaṃ keṣāṃciccopapātakacihnatvaṃ spṛtyādau prasiddham . aṣṭādaśānāṃ madhye aṣṭānāmeva pāparogatayā smṛtau tadyuktasyādāhyatvādikamuktaṃ tacca śu° ta° nirṇārtaṃ yathā bhaviṣyapurāṇīyamadhyatantrasya ṣaṣṭhādhyāye śṛṇu kuṣṭhagaṇaṃ vipra! uttarottaratogurum . vicarcikā tu duścarmā carcarīyasta tīyakaḥ . vikarcurvraṇatāmrau ca kṛṣṇaśvete tathāṣṭakam . eṣāṃ madhye tu yaḥ kuṣṭhī garhitaḥ sarvakarmasu . vraṇavat sarvagātreṣu gaṇḍe bhāle tathā nasi . tathā mṛte ca prothathettīrthe atha vā tarumūlake . na piṇḍaṃ nodakaṃ kuryānnaca dāhakriyāñcaret . ṣaṇbhāsīyastrimāsīyomṛtaḥ kuṣṭhī kadā cana . yadi snehāccareddāha yaticāndrāyaṇaṃ caret . yaticāndrāyāśaktau pādonadhenucatuṣṭayaṃ deyam . atipātakaśeṣaphalatvādapyevaṃ yuktaṃ yathāha viṣṇuḥ atha narakānubhūtaduḥkhānāṃ tiryaktvamuttīrṇānāṃ mānuṣye lakṣaṇāni bhavanti kudhyatipātakī, brahmahā yakṣmā, surāpaḥ śyābadantakaḥ, suvarṇahārī kunakhī, gurutalpagoduścarmā, ityādi . śyāvadantakaḥ svabhāvakṛṣṇadantakaḥ pradhānadantadvayamadhyavartikṣudradantaḥ . pradhānadantopari dantāntaramiti kecit . kunakhī saṅkucitanakhaḥ, duścarmā svabhāvataḥ anāvṛtamedraḥ, . ata eva mahārogiṇoyāvajjīvamaśaucamāha kūrmapurāṇam kridhāhīnakha mūrspasya mahārogiṇa eva ca . yatheṣṭācaraṇasyāhurmaraṇāntamaśaucakam . kriyāhīnasya nityanaimittikakriyānanuṣṭhāyinaḥ . mūrkhasya gāyatrīrahitasya . sārthagāyatrīrahitasyeti rudradharaḥ . mahārogiṇaḥ pāparogāṣṭakānyatamarogavataḥ te ca unmādastvagadoṣo rājayakṣmāśvāsomadhumehobhagandaraḥ udaro'śmarī ityaṣṭau pāparogānāradoktāḥ . yatheṣṭācāraṇasya dyūtaveśyādyāsaktasya . evañca bhaviṣyapurāṇoktaṃ yaticāndrāyaṇaprāyaścittamakṛtaprāyaścittānāṃ kuṣṭhyādīnāṃ dāhe boddhavyam anyathaiṣāṃ prāyaścittopadeśoviphalaḥsyād . yathāha viṣṇuḥ kunakhī śyāvadantaśca dvādaśarātraṃ kṛcchraṃ caritvoddhareyātāṃ taddantanakhau iti atra dvādaśarātraṃ parākarūpaṃ tatra pañca dhenavaḥ natu prājāpatyaṃ taddāhakarcuryaticāndrāyaṇena viṣamaśiṣṭatvāt atra bahūnāṣekagharmāṇāmiti vacanādākāṅkṣitatvācca kuṣṭhyādīnāmapi prāyaścittam . ataeva prāyaścittaviveke'pyuktamevaṃ duścarmādiṣvapyūhyamiti . mahāpātakādatipātakasya gurutvāt taccheṣe'pi prāyaścittaṃ dviguṇam . karmavipāke śātātapaḥ mahāpātakajaṃ cihnaṃ saptajanmasu jāyate . bādhate vyādhirūpeṇa tasya kṛcchrādibhiḥ śamaḥ . kuṣṭhañca rājayakṣmā ca pramehograhaṇī tathā . atra kuṣṭhapadamalpakuṣṭhaparamiti pūrveṇāvirodhaḥ .

kuṣṭhaketu pu° kuṣṭhaṃ tannāśanaḥ ketuścihnaṃ yasva . mārkaṇḍikāyāṃ (bhūṃ ikhakhasā) vṛkṣe rājani0

kuṣṭhagaṇa pu° 6 ta° . śu° ta° ukte kuṣṭhaśabde darśite adāhyatvādi prayojake kuṣṭhabhedasamūhe sa ca kuṣṭhaśabde bhāvapra° aṣṭādaśavidhau varṇitaḥ sa ca kuṣṭhaśabde darśitaḥ

kuṣṭhagandhi na° kuṣṭhasyeva gandho'sya ic samā° . elavāluke rājani0

kuṣṭhagandhinī strī° kuṣṭhasyeva gandho'syāḥ ini ṅīp . aśvagandhāyāṃ śabdaci0

kuṣṭhaghna tri° kuṣṭhaṃ hanti hana--ṭak . kuṣṭhanāśake auṣadhe masūrikāyāṃ kuṣṭhaghnalepanādikriyā hitā tuśru° . 2 hitāvalyāṃ pu° rājani° 3 kākodumbarikāyāṃ 4 vākucyāṃ ca strī ṅīp rājani0

kuṣṭhanāśana pu° kuṣṭhaṃ nāśayati naśa--ṇic--lyu . 1 vārāhī kande 2 śvetasarṣape ca rājani° 3 kṣīrīśadṛkṣe ratramā° 4 kuṣṭhanāśake auṣadhādau tri0

kuṣṭhanāśin tri° kuṣṭhaṃ nāśayati naśa--ṇic--ṇini . kuṣṭhanāśake striyāṃ ṅīp . sā ca 2 somarājyāṃ ratnamā0

kuṣṭhala na° kutsitaṃ sthalam ambaṣṭhāditvāt ṣatvam . kutsitasthale

kuṣṭhavid strī kuṣṭhasya tatsvarūpādeḥ vid vidyā vida--sampa° bhāve kvip . kuṣṭhasvarūpādividyāyāṃ tatra sādhuḥ kathādi° ṭhak . kauṣṭhavidika tatra sādhau tri° kuṣṭhaṃ tetti kartari kvip . 2 kuṣṭhasvarūpavettari tri° .

kuṣṭhasūdana pu° kuṣṭhaṃ sūdayati sūdi--lyu . 1 āragvaṣe (sondāla) rājani° . 2 kuṣṭhanāśake tri0

[Page 2158a]
kuṣṭhahantṛ pu° kuṣṭhaṃ hanti hana--tṛc . 1 hastikande (hātikāndā) rājani° 2 kuṣṭhanāśake tri° 3 vākucrāṃ strī° ṅīp rājani0

kuṣṭhahṛt pu° kuṣṭhaṃ harati hṛ--kvip tuk ca . 1 viṭkhadire trikā° 2 kuṣṭhanāśake tri0

kuṣṭhāri pu° 6 ta° . 1 viṭakhadire śabdaca° . 2 paṭole 3 ādityapatre 4 khadiramātre 5 gandhake ca rājani° 6 kuṣṭhanāśake

kuṣṭhikā strī kuṣṭhīva kāyati kai--ka . pādāvayavabhede yāste jaṅghāḥ yāḥ kuṣṭhikā ṛccharā ye ca te śaphāḥ atha° 10923

kuṣṭhin tri° kuṣṭha + astyarthe ini . kuṣṭharogayukte . kuṣṭhaśabdeudā° striyāṃ ṅīp

kuṣṭhita tri° kuṣṭhaṃ jātamasya tāra° itac . jātakuṣṭhe strīpuṃsayoḥ kuṣṭhadoṣādduṣṭaśoṇitaśukrayoḥ . yadapatyaṃ tayo rjātaṃ jñeyaṃ tadapi kuṣṭhitam suśrutaḥ

kuṣmala na° kuṣa--kmalan . 1 chedane 2 chādane 3 vikasite ca uṇā0

kuṣmāṇḍa pu° īṣat uṣmā pittahetutvāt aṇḍeṣu vījeṣu yasya śaka° (kumaḍā) khyāte 1 vṛkṣe, 2 śivasya pāriṣadabhede ca tasya kuṣmāṇḍākṛtitvāttathātvam jātitvāt striyā ṅīp kuṣmāṇḍītyapyatra 3 latābhede strī bhāvapra° ṛgvedādi prasiddheṣu 4 ṛgviśeṣeṣu strī 5 yaddevā devaheḍanamityapadimantrapañcakātmake'nuvāke pu° mṛtasva ṭaśarātreṇa prāyaścittāni dāpayet . sādhitāṃ revatīmiṣṭi kuṣmāṇḍamaghamarṣaṇam bhā° ātu° 136 a° vyākhyāne nīlakaṇṭhaḥ . yaddevā ityādyanuvākaśca yaju° 20 . 14 . 17 .. yathā yaddevā devaheḍamaṃ devāsaścakṛmā vayam . agnirmā tasmādenaso viśvānmuñcatvaṃhasaḥ yaju° 20 . 14 . yadi divā yadi naktamenāṃsi cakṛnā vayam . vāyurmā tasmādenaso viśvānmuñcatvaṃhasaḥ 15 . yadi jāgradyadi svapna enāṃsi cakṛmā vayam . sūryomā tasmādenasoviśvānmuñcatvaṃhasaḥ 16 . yadgrāme yadaraṇye yatsaṃbhāyāṃ yadindriye . yacchadre yadarye yadenaścakṛmā vayam . yadekasyādhidharmaṇi tasyāvathajanamasi 17 . yadāpo avnyā iti varuṇonomuñcatva hasaḥ 17 .. iti sārdhacatuṣṭhayamantrātmako'nuvākaḥ tatrādyāstrisraḥ kuṣmāṇḍīsaṃjñā yayāha vedadī° ita uttaramayabhṛthaḥ māsarakumbhaṃ pnāvayati yaddevā iti kā° 1 . 5 . 13 . avamṛtheṣṭi kṛtvā yaddevā ityādinā varuṇo mo muñcatvityantena sārdhakaṇḍikācatuṣkātmakena mantreṇa māsarakumā jale tārayati . agnivāyusūryadevatyāstilo'nuṣṭhubhaḥ kuṣmāṇḍīsaṃjñāḥ iti . tenāvaśiṣṭasārdhamantrasahito'nuvākaḥ kuṣmāṇḍasaṃjñaka iti vivecyam prāguktabhāratavyākhyāne nīlakaṇṭhena mantrapañcātmakasya tathātvoktiḥ ardhamantrasya mantratvakalpanayeti bodhyam . svārthe ka kuṣmāṇḍako'pi (kumaḍā) vṛkṣe oṣadhibhede, umāyāṃ, (masinā) karkārau ca . kuṣmāṇḍasya guṇapākaprakārādi bhāvagra° uktaṃ kuṣmāṇḍaṃ vṛṃhaṇaṃ vṛṣyaṃ guru pittāsravātanut . bālaṃ pittāpahaṃ śītaṃ madhyamaṃ kaphakārakam . vṛddhaṃ nātihitaṃ svādu sakṣāraṃ dīpanaṃ laghu . vastiśuddhikaraṃ cetoroga hṛt sarvadoṣajit . asya pākaprakārāḥ yathā ghṛte tapte viniḥkṣipya khaṇḍān kuṣmāṇḍasambhavān . vārtākuvidhinā kuryāt pralehatalanādikam . vesavārāmlatakreṇa ghṛte talanapūrbakam . kuṣmāṇḍakaṃ phalaṃ siddhaṃ viduḥ sukhādu sundaram . ghṛtena guḍayuktega golakuṣmāṇḍakhaṇḍakān . randhitān jīramaricairimān sugulikāṃ viduḥ caturasrāyatān sthūlān svinnān kṣīreṇa kṣoditān . supācyān khaṇḍasarpirbhyāṃ maricailādivāsitān . kuṣmāṇḍakhaṇḍāni sasaindhavāni tanūni sammarditapiṇḍitāni . jambīranīrāśritaśṛṅgaverairbhavanti vahnerapi poṣaṇāya . kuṣmāṇḍasambhavāḥ khaṇḍāḥ susvinnāścaṇakānvitāḥ . vesavārayute taile talayedvā pralehayet . khaṇḍaṃ kaniṣṭhikākāraṃ kauṣmāṇḍaṃ svedyapiṇḍitam . rājikādadhisindhūtthai rmiśritaṃ kāstūrīyakam . evaṃ vahuvidhāḥ kāryāḥ kauṣmāṇḍā hi vicakṣaṇaiḥ . pralehatalanasvādakṣārasandhānarājikāḥ . amṛtaṃ pakvakuṣmāṇḍaṃ kuṣmāṇḍaṃ taruṇam viṣam vaidya° kuṣmāṇḍe cārthahāniḥ syāt tithita° . alābūṃ caiva kuṣmāṇḍaṃ kārtike parivarjayet, kārtikavrate purā° . 6 yāgakriyāviśeṣe śabdaratnā° tanmūlaṃ mṛgyam

kuṣmāṇḍakarasāyana na° cakradasokte kuṣmāṇḍasya dravyāntara miśritasva pākaviśeṣeṇa jāte auṣadhabhede yathā kuṣmāṇḍakāt palaśataṃ susvinnaṃ niṣkulīkṛtam . pacet tapte ghṛtaprasthe śanaistāmramaye dṛḍhe . yadā madhunibhaḥ pākastadā khaśaśataṃ nyaset . pippalīśṛṅgaverābhyāṃ dve pale jīrakasya ca . tvagelāpatramaricadhānyakānāṃ palārdhakam . nyaseśūrṇīkṛtaṃ tatra darvyā saṅghadṛyenmuhuḥ . tat pakkaṃ sthāpayadbhāṇḍe dattvā kṣaudraṃ ghṛtārdhakam . tadyathāgnibalaṃ khādedraktapittī kṣatakṣayī . kāsaśvāmatamaścharditṛṣṇājvaraniṃpoḍitaḥ . vṛṣyaṃ punarnavakaraṃ balavarṇaprasādanam . uraḥsandhānakaraṇaṃ vṛṃhaṇaṃ svarabodhanam . aścibhyāṃ nirmitaṃ siddhaṃ kuṣmāṇḍakarasāyyanam . khaṇḍāmalakamānānusārāt kuṣmāṇḍakadravāt . pātraṃ pākāya dātavyaṃ yāvān vātra raso bhavet . atrāpi mudrayā pāko nistvacaṃ niṣkulīkṛtam .

kuṣmāṇḍakhaṇḍa puṃna° cakradattokte auṣadhabhede
     pañcāśatkaṃ palaṃ svinnaṃ kuṣmāṇḍāt prasthamājyataḥ . grāhyaṃ palaśataṃ khaṇḍavāsākvāthāḍhake pacet . mustādhātrī śubhābhārgītrisugandhaiśca kārṣikaiḥ . aileyaviśvadhanyākamaricaiśca palāṃśakeḥ . pippalīkuḍavañcaiva madhumānīṃ pradāpayet . kāsaṃ śvāsaṃ kṣayaṃ hikkāṃ raktapittaṃ halīsakam . hṛdrogamamlapittañca pīnasañca vyapohati .

kusa śleṣe di° pa° saka° seṭ . kusyati irit akusat--akosīt cukosa . kusalaḥ

kusala na kusa--kalac . 1 maṅgale 2 tadvani tri° amaraṭīkā

kusita pu° kusa--ita ni° guṇābhāvaḥ . 1 janapade uṇādirkāṣaḥ . 2 vṛddhijīvini tri° tasya patnī ṅīp aidādaśaḥ . kusitāyī tatpatnyāṃ strī si° kau° . ku + si bandhane kta . 3 īṣadbaddhe tri° .

kusida tri° kusa--ida ni° na guṇaḥ . 1 vṛddhyarthaḥ dhanaprayoge 2 vṛddhijīvini tri° . tasya patnī ṅīp aidantādeśaḥ . kusidāyī tatpatnyāṃ strī si° kau0

kusindha na° kabandhe . yā vaitāḥ śriyaḥ etāni tāni paśuśīrṣāṇyatha yāni tāni kusindhānyetāstāḥ pañca citayaḥ śata° brā° 7, 5, 2, 3, kusindhāni kabandhāni bhā° . yābhyāṃ kusindhaṃ sudṛdaṃ babandha . taddevaḥ kusindhe adhyādanau atha° 10, 2, 3, 5,

kusimbī strī kuśimbī + pṛṣo° . śimbyām (sima) rājani° .

kusīda tri° kusa--īda ni° na guṇaḥ kuserumbhomedetā uṇā° sūtre tṛtīyapratyayaḥ hrasvādirdīrghādiśceti vṛttikāraharadattādayaḥ . 1 vṛddhyarthaṃ dhanaprayoge (sudakhāoyā) 2 punargrāhyatvena prayukte dhanaviśeṣe . tatsvarūpaṃ nāradenoktaṃ yathā sthānalābhanimittaṃ yaddānagrahaṇamiṣyate . tat kusīdamiti jñeyam tena vṛddhiḥ kusīdinām asyārthaḥ sthānaṃ mūladhanā'vasthānam lābhovṛddhiḥ dānagrahaṇapade karmaṇi lyuṭā sādhye tena mūladhanā'vasthāne sartyapa yolābhastadarthaṃ yaddānaṃ dhanikena dīyamānaṃ mūlānam adhamarṇena ca grahaṇaṃ tayāsvīkṛtya gṛhyamāṇaṃ yat taṭaṇamiti avaśyāpākaraṇīyatvarūpaguṇayogād gauṇaprayogaḥ . ataeva vāṇijyārthaprayuktasya na ṛṇatvam iti miśrāḥ . tasyāvayavārthamāha vṛhaspatiḥ kutsitāt sīdataścaiva nirviśaṅkaiḥ pragṛhyate . caturguṇaṃ vāṣṭaguṇaṃ kusīdākhyamṛṇantataḥ iti asyārthaḥ kutsitāt sīdataścādhamarṇāt sakaladhanaṃ yat gṛhyate nirviśaṅkairuttamarṇeḥ caturguṇaṃ veti vākāro'nāsthāyām tenadvaiguṇyādilābhaḥ iti . kusīde viśeṣo gāruḍe 215 adhyāye uktaḥ yathā kusīdakṛṣivāṇijyaṃ prakurvītāsvayaṃkṛtam . āpatkāle svayaṃ kurban nainasā yujyate dvijaḥ . bahavovartanopāyā ṛṣibhiḥ parikīrtitāḥ . sarveṣāmapi caivaiṣāṃ kusīdamadhikaṃ viduḥ . anāvṛṣṭyārājabhayānmūṣikādyairupadravaiḥ . kṛṣyādike bhavedbādhā sā kusīde na vidyate . śuklapakṣe tathā kṛṣṇe rajanyāṃ divase'pi vā . uṣṇe varṣati śīte vā vardhanaṃ na nivartate . deśaṃgatānāṃ yā vṛddhirnānāpaṇyopajīvinām . kusīdaṃ sarvataḥ samyak saṃsthitasyaiva jāyate . labdhalābhaḥ pitṝn devān brāhmaṇāṃścaiva pūjayet . te tṛptāstasya taddoṣaṃ śamayanti na saṃśayaḥ . baṇik kusīdī dadyāttu vastnaṃ gāṃ kāñcanādikam . kṛṣovalo'nnapānāmi yānaśayyāsanāni ca . paṇyebhyo viṃśatiṃ dattvā paśusvarṇādikaṃ śatam . pādenāyasya pārakyaṃ kuryāt sañcayamātmavān . ardhena cātmabharaṇaṃ nityanaimittikānvitam . pādañca prārghamānasya mūla bhūtaṃ vivardhayet . vidyāśilpaṃ bhṛtiḥ sevā gorakṣā vipaṇiḥ kṛṣiḥ . vṛttirbhaikṣyaṃ kusīdañca daśa jovanahetavaḥ . tasya viprādibhiḥ svayaṃkartavyatā nirṇītā āhni° ta° tatra gautamaḥ
     kṛṣigorakṣavāṇijye asvathaṃkṛte kusīdañceti kusīdasya pṛthaggrahaṇa svayaṃ kṛtasyābhyanujñānārthaṃ kusīda vṛddhikarma pradeśāntare'bhidhānāditi kalpataruḥ . vṛhaspatiḥ kusīdakṛṣibāṇijya prakurvītāsvayaṃkṛtam . āpatkāle svayaṃ kurvan nainasā pujyate dvijaḥ labdhalābhaḥ pitṝn devān vrāhmaṇāṃścaiva bhojayet . te tṛptā stasya taṃ doṣaṃ śamayanti na saṃśayaḥ . baṇik kusīdī dadyāttu vastragokāñcanādikam . kṛṣībalo'nnapānāni yānaśayyāsanāni ca . paṇyebhyo viṃśakaṃ dattvā paśusvarṇādikaṃ śatam . vaṇik kuṣīdyadoṣaḥ syāt vrāhmaṇānāñca pūjanāt . rājñe dattvā tu ṣaḍabhāgaṃ devatānāñca viṃśakam . triṃśadbhāgañca viprāṇāṃ kṛṣiṃ kṛtvā na doṣabhāk . vṛddhibhedaḥ ṛṇādānaśabde 1419 pṛ° uktaḥ . 2 tadvati tri° tasya patnī ṅīp aiṅc sugvabodhaḥ . kusīdāyī vṛddhyājīvipatnyām . pāṇinyādimate kusitakusidaśabdābhyāṃ hṛsvamadhyāgyāmeva ṅīp aicca iti bhedaḥ . kusīdavṛddhyarthadravyaṃ prayacchati ṣṭhanṣṭhacau . kusīdika vṛddhyarthadhanadāyini tri° striyāmubhayatra ṣittvāt ṅīṣ . svārthe ka . kusīdaka, tatrārthe astvarthe ini . kusīdin vṛddhyarthaṃ dhanaprayoktari uttamarṇe tri° striyāṃ ṅīp

kusīdavṛddhi strī kusīdarūpā vṛddhiḥ . kusīdarūpāyāṃ vṛddhau (suda) kusīdavṛddhirdvaiguṇyaṃ nātyeti sakṛdāhṛtā yā° smṛtiḥ . ba° vrī° . kusīdarūpavṛddhiyukte tri0

kusuma na° kusa--uma ni° guṇābhāvaḥ . 1 puṣpe, kusumasantatisantatasaṅgibhiḥ māghaḥ . kusumāyojitakārmukomadhuḥ kumā° . vipinavihāre kusumavicitrā chandoma° . 2 phale, 3 stvīrajasi, yadā nāryāḥ piturgehe kusumastanasambhavaḥ jyo° 4 netrarogabhede ca mediniḥ . pañcamātraprastāve . ' .. ṣaṣṭhe 5 prabhede . phalakusumaviśeṣāṇāṃ dravyāntarasulabhatvādisūcakatvaṃ vṛ° sa° 29 a° darśitaṃ yathā phalakusumasampravṛddhiṃ vanaspatīnāṃ vilokya vijñeyam . sulabhatvaṃ dravyāṇāṃ niṣpattiścāpi śasvānām . śālena kalamaśātī raktāśokena raktaśāliśca . pāṇḍūkaḥ kṣīrikathā nīlāśokena masūrakaḥ . nyagrodhena tu yavakastindukavṛddhyā ca ṣaṣṭiko bhavati . aśvatthena jñeyā niṣāttiḥ sarvaśavyānām . jambūbhistilamāṣāḥ śirīṣavṛddhyā ca kaṅguniṣpattiḥ . godhūmāśca madhukairyavavṛddhiḥ saptaparṇena . animuktakakundābhyāṃ karpāsaṃ sarpapāt vadedasanaiḥ . vadarābhiśca kulatyāṃściravilvenādiśenbhudgān . atasī vetasapuṣpaiḥ palāśakusumaiśca kodravā jñeyāḥ . tilakena śaṅkhamauktikarajanātyaya ceṅgudena śaṇaḥ . kariṇaśca hastikarṇairādeśvā vājino'śvakarṇena . gāvaśca pāṭalābhiḥ kadalībhirajāvikaṃ bhavati . campaphakusumaiḥ kanakaṃ vidrumasampacca bandhujīvena . kuruvakavṛddhyā vajraṃ vaidūryaṃ nandikāvartaiḥ . vidyācca sindhuvāreṇa mauktikaṃ kuṅkumaṃ kusumbhena . raktotpalena rājā mantrī nīlotpalenoktaḥ . śreṣṭhī suvarṇapūrpaḥ padmairviprāḥ purohitāḥ kumudaiḥḥ . saugandhikena balapatirarkeṇa hiraṇyaparivṛddhiḥ . āmraiḥ kṣemaṃ bhallātakairbhayaṃ pīlu bhistathārogyam . khadiraśamībhyāṃ durbhikṣamarjunaiḥ śobhanā vṛṣṭiḥ . picumardanāgakusumaiḥ subhikṣamatha mārutaḥ kapitthena . niculenāvṛṣṭibhayaṃ vyādhibhayaṃ bhavati kuṭajena . dūrvākuśakusumābhyāṃ bhikṣurvahniśca kovidāreṇa . śyāmālatābhivṛddhyā bandhakyo vṛddhimāyānti . kusumaviśeṣaprakāśane dohadabhedaḥ . sacūpuraraveṇa strīcaraṇenābhitāḍanam . dohadaṃ yadaśokasya tataḥ puṣpodgamobhavet . bakulo sukhaśīdhusiktaḥ . ālokitaḥ kuruvakaḥ kurute vikāśamāloḍitastilaka utkaliko vibhāti kumā° ṭī° malli° . tadasya saṃjātaṃ tāra° itac . kusumita saṃjātakusume tri° .

kusumakārmuka pu° kusumaṃ kārmukamasya . kandarpe kusumakārmukakārmukasaṃhitetyādi māghaḥ . kusumacāpādayopyatra pu° kusumacāpamatejayadaṃśubhiḥ māghaḥ .

kusumapañcaka na° kusumānāṃ pañcakam . kāmadevavāṇarūpe aravindādipañcake manasiśayamahāstra manyayā'mī na kusumapañcakapyalaṃ visodum māvaḥ . kusumavāṇaśabde vivṛtiḥ .

kusumapura na° (pāṭanā) iti khyāte pāṭaliputre nagare tataḥ pitṛvadhaparitrāsādapakrānte kusumapurāt kumāre malayaketau cārākyahatakena āhūyābhihitāḥ kusuma puravāsinaḥ iti ca mudrārā° . kusumanagara puṣpapurādayo'pyatra na° . antalope kusumamapyatra .

kusumamadhya pu° kusumaṃ madhye phalamadhye yasya . (cāladā) vṛkṣabhede . śabdaca0

kusumamaya tri° kusumātmakaṃ kusumapracuraṃ vā kusuma + mayaṭ . 1 puṣyamaye 2 puṣpapracure ca striyāṃ ṅīp .

kusumavāṇa pu° kusumāni aravindādīni pañca puṣpāṇi vāṇāḥ yasya . kandarpe . aravindamaśokañca cūtañca navamallikā . nīlotpalañca pañcaite pañcavāṇasya sāyakāḥ mādhavyā° malli° ghṛtavākyam kasumaśarādayo'tra pu° .

kusumavicitrā strī nayasahitau nyau kusumavicitrā vṛ° ra° ukte 1 dvādaśākṣarapādake varṇavṛttabhede . kusumena vicitraḥ . 2 puṣpairvicitre tri° . vipinavihāre kusumavicitrā (muraripumūrtiḥ) chandomañjarī .

kusumākara pu° 6 ta° . vasante ṛtau . māsānāṃ mārgaśīrṣo'smi ṛtūnāṃ kusumākaraḥ gītā . puṣpākarādayo'pyatra pu° .

kusumāgama pu° kusumānāmāgamoyatra . vasante ṛtau

kusumāñjana na° kusumākāramañjanaṃ śāka° . paittalamalajāte puṣpākāre añjanabhede amaraḥ .

[Page 2161a]
kusumāñjali pu° kusumapūrṇo'ñjaliḥ . 1 puṣpapūrṇe'ñjalau kusumānāmañjaliriva . udayavācāryapraṇīte pañcastavakātmake paramātmanirūpake granthabhede ityeṣa nītikusumāñjalirujjvalaśrīḥ iti tadgranthopasaṃhāre nyāyaprasūnāñjalirityupakrame ca kīrtanāt tasya nyāyakusumāñjalināmatve'pi devadattasya pūrvapadalope datta padavācyatāvat pūrva padalopena tannāmatā lokaprasiddheti . puṣpāñjalyādayo'pyatra pu0

kusumātmaka na° kusumamevātmā svarūpaṃ yasya kap . 1 kuṅkume hārā° tasya sarvātmanaiva puṣpākāratvāttathātvam .

kusumādhipa pu° kusumeṣu kusumapradhāneṣu vṛkṣeṣu adhipaḥ śreṣṭhaḥ sugandhitvāt . campakavṛkṣe śabdara° .

kusumādhirāj pu° kusumeṣu adhirājate sugandhitvāt rāja--kvip . campake trikā° .

kusumāyudha pu° kusumāni āyughānyasya . kāmadeve kumumāyudhapatni! durlabhaḥ tava prasādāt kusumāyudho'pi kumā° puṣpāstrakusumāstrādayo'pyatra pu0

kusumāla pu° koḥ pṛthivyāḥ sumālaḥ sambandhanabhedo'sya . caure hārā° . tasya bhūmisandhikāritvena tatsambandhitvāt tathātvam .

kusumāsava na° kusumasya tadrasasyāsavam . 1 pauṣyemadhuni, tajjāte, 2 madye ca rājani° . āsavaśabde vivṛtiḥ .

kusumeṣu pu° kusumāni iṣavo'sya . kāmadeve amaraḥ kusumavāṇaśabde vivṛtiḥ .

kusumoccaya pu° kusumānāmuccayaḥ samūho yatra . 1 stavake . 6 ta° . 2 puṣpasamūhe .

kusumbha pu° kusa--umbha ni° guṇābhāvaḥ . (kusuma) puṣpapradhāne vṛkṣa amaraḥ . puṣpādiprasavaparatve na° . kusumbhaṃ nālikāśākaṃ vṛntākaṃ pūtikāṃ tathā . bhakṣayan patitastusyādapi vedāntagodvijaḥ tithita° uśanāḥ . kusumbha vātalaṃ rūkṣaṃ raktapittakaphāpaham bhāvapra° . kaṭurvipāke kaṭukaḥ kaphaghnovidāhibhāvādahitaḥ kusumbhaḥ suśru° . tasya tailaguṇāḥ kusumbhatailamalpoṣṇaṃ guru svādu viṭāhi ca . cakṣurbhyāmahitaṃ balyaṃ raktapittakaphapradam bhāvapra° . suśrute tu tattailaguṇāḥ sāmanyata uktā yathā nimbātasokusumbhamūlakajīmūtakavṛkṣakakṛtavedhanārkakampillakahastikarṇapṛthvīkāpīlukarañjeṅgudīśigrusarṣapasuvarcalāviḍaṅgajyohiṣmatīphalatailāni tīkṣṇāni laghūnyuṣṇavīryāṇi kaṭūni kaṭuvipākāni sarāṇyanilakaphakṛmikuṣṭhapramehaśirorogaharāṇi ceti . kusumbhaśākasya saevaṃ (triphalāsavaḥ) suśrute tasyānupānamuktam . 2 kamaṇḍalau amaraḥ . klaptakesaśmaśruḥ pātrī daṇḍī kusumbhavān manuḥ . 3 svarṇe na° medi° .

kusumbharāga pu° 6 ta° . kusumbhasya tatpuṣpasya rāgaḥ, kusumbha stadrasa iva rāgaḥ iti vā . kusumbha puṣpasya 1 kvāthajarāge 2 dampatyo rāgabhede ca . sa ca sā° da 3 pa° darśitaḥ yathā nīlīkusumbhamañjiṣṭhāḥ pūrvarāgo'pi ca tridhā . na cātiśobhate yannāpaiti prema manogatam . tannīlīrāgamākhyānti yathā śrīrāmasītayoḥ . kusumbharāgaṃ taṃ prāhuryadapaiti ca śobhate . mañjiṣṭhārāgamāhustaṃ yannāpaityatiśobhate .

kusumbhavīja na° 6 ta° . (varaḍā) pāścāttyabhāṣāprasiddhe varaṭākhye vīje . yasya tailaṃ kusumbhatailam .

kusuruvindu pu° ṛṣibhede yena ājighra kaṇaśa ityādi mantro dṛṣṭaḥ . yaju° 8 . 42 vedadī° dṛśyaḥ .

kusū pu° kusa--kū . gaṇḍūpade (keṃco) hemaca° .

kusūla pu° kusa bā° kūlacu . kuśūlaśabdārthe bharataḥ .

kusṛti strī kutsitā sṛtiḥ sṛ--gatau bhāve ktin . 1 śāṭhye amaraḥ 2 indrajāle hemaca° . kutsitā sṛtirācāro'sya . 3 durghṛtte tri° kāmādamī kusṛtayaḥkhalayonayaste bhāga° 8 . 23 . 6

kustubha pu° kuṃ pṛthivīṃ stubhnoti stunbha mūla° ka . 1 viṣṇau bharataḥ . 2 samudre ca śabdaci° . tasyedam aṇ . kaustubha maṇibhede tasya viṣṇusambandhitvāt samudrotpanvatvāttathātvam . kaustubhaśabde vivṛtiḥ .

kustumbarī strī° kutsitā tumbarī pṛṣo° . dhanyāke bharataḥ

kustumburu na° kutsitaṃ tumbaru tuvi--mardane bā° uru . jātitve suṭ . dhanyāke si° kau° .

kustrī strī kugatisa° . kutsitāyā striyāṃ . tasyā bhāvaḥkarma vā yubā° aṇ . kraustra tadbhāve tatkarmaṇi ca na0

kusma buddhipūrvakadarśane curā° ātma° saka° īṣaddhāsye aka° seṭ . kusmayate acukusmatamūrdhanyamadhya ityeke .

kuha vismāyane ada° ātma° saka° seṭ . kuhayate acu kuhata, kuhayāṃ babhūva āsa cakre kuhakam kuhanam .

kuha avya° kim + chandami ha kimaḥ kuḥ . kasminnityarthe yasmā pṛcchanti kuha seti ghorama ṛ° 2 . 12 . 5 . svaṃ vavriṃ kuha dhitsathaḥ ṛ° 1 . 56 . 9 . chandasyevāsya prayogaḥ na loke . kuhayati vismāyayati aiśvaryeṇa kuha--ac . 2 kuvere pu° hemaca° . 3 vismāpake tri° .

kuhaka na° kuha--bā° kvun . 1 indrajāle asadvastunaḥ sattvena bodhake vyāpārabhede . dveṣyairapakṣairahitaiśca tasya bhidyasva nityaṃ kuhakodyataiśca bhā° va° 233 a° . dhāmnā svena sadā nirastakuhakaṃ satyaṃ paraṃ dhīmahi bhāga° 1, 1, 1, 2 vañcanāyāṃ strī kṣipakā° nettvam . indrajālaṃ ca māyā va kuhakā vāpi bhīṣaṇā bhā° u° 5461 ślo° . 3 nāgabhede pu° . tato'dhastānmahātale kādraveyāṇāṃ sarpāṇāṃ naikaśirasāṃ krodhavaśonāma gaṇaḥ kuhakatakṣakakāliyasuṣeṇādipradhānā mahābhogavantaḥ bhāga° 5 . 24 . 39 . dvijopasṛṣṭaḥ kuhakastakṣako vā (māṃ) daśatvalaṃ namata viṣṇugāthāḥ bhāga° 1 . 19 . 141 parīkṣiduktiḥ

kuhakasvana puṃstrī° kuhakaḥ vismāpakaḥ svano'sya . kukkuṭavihage hemaca° striyāṃ ṅīṣ .

kuhakasvara puṃstrī kuhakasvanavat . kukkuṭe hārā° striyāṃ ṅīṣ .

kuhakka pu° drutadvandvaṃ laghudvandvaṃ tāle kuhakkasaṃjñake iti saṅgī tadāmodarokte tālabhede .

kuhana na° īṣat prayatnena hanyate hana--karmaṇi bā ap . 1 mudbhāṇḍe 2 kācapātre ca medi° tayorīṣatprayatnena hanyamānatvāttathātvam kutsitācāreṇa hanti hana--ac . 3 īrṣālau tri° medi° . kuṃ pṛthvīṃ hanti hana--ac . 4 mūṣike 5 sarpe ca puṃstrī striyāṃ ṅīṣ .

kuhanā strī kuha--yuc . 1 dambhacaryāyāṃ medi° 2 lobhāt mithyejyāpathakalpanāyām anaraḥ (dammena kṛtadhyāna maunādau bhānudīkṣitaḥ) bhāve lyuṭ vismāyane na° svārthe ka ata ittvam . kuhanikā tatrārthe śabdaratnā .

kuhara pu° kuṃharati hṛ--ac kuha--vismāyane ka taṃ rāti rā--ka vā . 1 nāgabhede medi° . 2 gahvare 2 chidre na° medi° taiḥ kiṃ mattakarīndrakumbhakuhare nāropaṇīyāḥ karāḥ prasannarā° . 4 karṇe 5 kaṇṭhaśabde 6 gale 7 samīpe ca na° ajayapālaḥ .

kuharita na° kuharayati kaṇṭhaśabdaṃ karoti kuhara + kṛtau ṇic--bhāve kta . 1 pikālāpe medi° 2 ratadhvanau ca medi° 3 śabdamātre viśvaḥ

kuhali pu° ku + hali--in . 1 pūgapuṣpikāyāṃ (pān) trikā0

kuhā strī kuha--ka . 1 kujjhaṭikāyām 2 kaṭukyāṃ ca (kaṭkī) śabdaca° .

[Page 2162b]
kuhu strī kuha--mṛga° ku . kuhūśabdārtha hemaca° . kokilānāṃ kuhuravaiḥ sukhaiḥ śrutimanoharaiḥ bhā° āśra° 724 ślo° . kuhukuhāyate kuhuśabde vakṣyamāṇa bhāratavākyam kuhu + ḍāc dviśca kuhukuhāyate .

kuhū strī kuha--kū . naṣṭendukalāyāmāvāsyāyām . dve ha vā amāvāsyā yā pūrbā'māvāsyā sā sinīvālī yottarā sā kuhūriti śrutiḥ . vyaktamāha kālamā° vyāsaḥ dṛṣṭacandrā sinīvālī naṣṭacandrā kuhūrmatā smṛtyantare tithikṣaye sinīvālī naṣṭacandrā kuhūrmatā . yāhulye'pi kuhūrjñeyā vedavedāṅgavedibhiḥ . tatra śrāddhādhikāribhedamāha tatraiva jāvāliḥ aparāhvadvayāvyāpī yadi darśastithikṣaye . āhitāgneḥ sinīvālī niragnyādeḥ kuhūrmatā . ādiśabdāt stvīśūdrayorapi grahaṇam yathāha tatraiva logākṣiḥ sinīvālī dvijaiḥ kāryā sāgnikaiḥ pitṛkarmaṇi . strīmiḥ śūdraiḥ kuhūḥ kāryā tathā cānagnikairdvijaiḥ . atra viśeṣādiḥkālamādhavīyādaujñeyaḥ . 2 tadadhiṣṭhātryāṃ devapatnyām sinīvālī kuhū riti devapatnyāviti nairuktāḥ . sā ca aṅgirasaḥ sutā yathāha bhāga° 4, 1, 29 . śraddhā tvaṅirasaḥ patnī catasro 'sūta kanyakāḥ . sinīvālī kuhūrākā caturthyanumatistathā bhā° va° 117 a° tu anyā api tatkanyā āha yathā devī bhānumatī nāma prathamāṅgirasaḥ sutā . bhūtānāmeva sarveṣāṃ yasyāṃ rāgastadā'bhavat . rāgādrāgeti yāmāhurdvitīyāṅgirasaḥ sutā . yāṃ kapardisutāmāhurdṛśyādṛśyeti dehinaḥ . tanutvāt sā silīvālī tṛtīyāṅgirasaḥ sutā . paśyatyarciṣmatī bhābhirhavirbhiśca haviṣmatī . ṣaṣṭhīmaṅgirasaḥ kanyāṃ puṇyāmāhurmahiṣmatīm . mahāmakheṣvāṅgirasīdīptimatsu mahāmatī . mahāmatīti vikhyātā saptamī kathyate sutā . yāṃ tu dṛṣṭvā bhagavatīṃ janaḥ kuhukuhāyate . ekānaṃśeti tāmāhuḥ kuhūmaṅgirasaḥ sutām . vivṛtametat nīlakaṇṭhena bhānumatī mūryayuktā divasābhimāninītyarthaḥ . rātrimāha bhūtānāmiti suṣuptikālatvena śramanāśakatvāttasyāṃ rāgo'bhavat rāgāt rāgahetutvāt sandhyādvaye rāgopetatvādvā . kapardino rudrasya sutāmiva sutāṃ candrakalāṃ lalāṭe dhṛtatvāt dṛśyādṛśyarūpāṃ tatra hetuḥ tanutvāditi tena sūkṣmacandrayuktatvaṃ lakṣyate caturdaśīyuktāmāvāsyā sinīvālī yā pūrbāmāvāsyā sā sinībālī yottarā sā kuhūriti śruteḥ . arciṣmatī pūrṇacandropetā śuddhapaurṇamāsī yasyāṃ bhābhirjanorātrāvapi paśyati rūpādikamiti śeṣaḥ . sā caturthī yasyāṃ havibhirdevatā ijyante sā haviṣmatī . pratipadyuktā paurṇamāsī rākā nāma pañcamī . puṇyāṃ vratārhāṃ mahiṣmatīṃ nāma caturdaśīyuktāṃ paurṇamāsīm anumatīṃ nāma yā pūrbā paurṇamāsī sā'numatiryottarā sā rāketi śruteḥ . śuddhāmamāvāsyāmāha mahāmakhesviti kpmayāgādiṣu dīptimatī amāvāsyāyāṃ hi dīkṣākarturvardhamānaścandro'gre dṛśyate paurṇamāsyāntu kṣīyamāṇaḥ ato dīptimatsu dineṣu eṣā mahāmatītyucyate . yato'tra mahān mahasvān va . antarhito vidyate'syāmiti yogān pūrbapadasyākārontādeśa ārṣaḥ . kuhukuhāyate vismito bhavati ekā kalā anaṃśā alpāṃśavatī atavaṇā yavāgūriti vadalpārthe nañ . yottarā sā kuhūriti sruteḥ pratipadyuktā amāvāsyā kuhūriti prasiddham . kuhūṃdevīṃ sukṛtaṃ vidmanā atha° 747 . 1 . kuhūrdevānāmamṛtasya patnī atha° 747 . 2 . taṃ sinī ca kuhūścaiva dyutiḥ puṣṭiḥ pratāvasuḥ . kīrtidhṛtiśca lakṣmīśca nava devyaḥ siṣevire hari° vaṃ° 25 a° . asamaye matirunmiṣati dhruvaṃ, karagataiva gatā yadiyaṃ kuhūḥ kuhūrutā''hūyata candravairiṇī naiṣadham 3 kokilaśabde tasya śabdena vismāyakatvāttayātvam . uhūriti kuhūravadhvanibhiyā'patanmūrchitā tvamapi candravirodhikuhūravaḥ udbhaṭaḥ .

kuhūkaṇṭha puṃstrī kuhūriti śabdaḥ kaṇṭe yasya . kokile . śabdaratnā° striyāṃ ṅīṣ .

kuhūmukha puṃstrī kuhūriti śabdomukhe thasya . kokile trikā° striyāṃ ṅīṣ . 6 ta° . pratipadyuktāvāsvāyā mukhe na° .

kuhūrava puṃstrī kuhūriti ravo yasya, 1 kokile . kuhūśabdādayopyatra rājani° striyāṃ ṅīṣ . kargna 0 . 2 kuhūrūpe śabde pu° .

kuhūla na° kuha--ūlak . saśalyabhūmicchidre jaṭādha0

kuheḍo(lo) strī īṣat heḍati veṣṭate netrasañcāro'tra heḍaveṣṭe in ṅīp . kujjhaṭikāyāṃ śabdamālā ḍasya vā laḥ . kuhelītyapyatra trikā° svārthe ka . kuheḍi(li) kā'pi tatrārthe .

kuhvāna na° hve--bhāve lyuṭ kugatisa° . kutsitaśabde pratyanūkaśca kuhvānairvaiśvaṃ vai śūnyamicchataḥ bhāga° 1, 13, 14,

[Page 2163b]
ārtasvare tudā° aka° seṭ kuṭādi . kuvate akuviṣṭa cukuve .

śabde kryādi° ubha° aka° seṭ pvādi° . kunāti kunīte akavīt akaviṣṭa . kukāva cukuve . pranikunāti

strī kū--kvip . piśācyām śabdamā° .

kūkuda pu° kū śabde bhāte kvip tasyāḥ kīrteḥ kuṃmūmiṃdadāti dā--ka . satkṛtālaṅkṛtāṃ kanyāṃ yodadāti sa kūkudaḥ ityukte kanyādātari amaraḥ . kukudaśabde vivṛtiḥ

kūca pu° ku--caṭ dīrghaśca . 1 state ṭittvāt ṅīṣ . kūcī 2 tūlikāyāṃ citralekhanasādhanadravye strī uṇādi° . svārthe ka . kūcikāpyatra strī .

kūcavāra pu° kūcaṃ vṛṇotyatra deśe vṛ--ādhāre ghañ . 1 grāmamade tataḥ so'bhijano'sya yak . kaucavārya pitrādi krameṇa tatra vāsini . 2 ṛṣimede pu° tasyāpatyaṃ vidā° añ . kaucavāra tadapatye puṃstrī striyāṃ ṅīp .

kūja avyaktaśabde bhvā° pa° aka° seṭ . kūjati akūjīt . kūjantaṃ rāmarāmeti madhuraṃ madhurākṣaram rāmā° puṃskokiloyanmadhuraṃ cukūja kumā° cukūja kūle kalahaṃsamaṇḍalī naiṣa° . kūjitaṃ rājahaṃsena nedaṃ nūpūraśiñjitam vikra° . samo'kujane pā° .

kūjita na° kūja--kta . 1 pakṣiśabde 2 avyaktaśabde ca madhukaranikarakarambitakūjitakuñjakuṭīre iti jayadevaḥ .

kūṭa apavāde dānābhāve ca curā° ātma° saka° seṭ . kūṭayate acukūṭat--ta . kūṭayāṃ--babhūva āsa cakāra cakre .

kūṭa dāhe mantraṇe pracchādane ca aṭa° curā° ubhaya° saka° seṭ . kūṭayati te acukūṭat--ta . kūṭayāṃ babhūva āsa cakāra cakre

kūṭa pu° kūṭa--ac yathāyathaṃ karmādau ghañ vā . 1 agastyamunau śabdaratnā° . 2 gṛhe puṃstrī śabdaratnā° 3 niścale rāśau (ḍherī) annakūṭāśca dṛśyante vahavaḥ parvatopamāḥ rāmā° . 4 lauhamudgare 5 dambhe 6 māyāyām naiva dharmeṇa tadrājyaṃ nārjavena nacaujasā . akṣakūtapadhiṣṭhāya hutaṃ duryodhanena tai bhā° va° 1266 . 7 parvataśṛṅge citrakūṭaḥ trikūṭaḥ . adrīṇāmiva kūṭāni dhāturaktāṇi śerate bhā° vyā° 19 a° . 8 tukke 9 halāvayavabhede phālādhāre 10 yantrabhede (kāṃda) vāgurāpiśca pāśaiśca kūṭaiśca vividhaistathā rābhā° . 11 asatye kṛtribhe ca puṃna° medi° . tulāśāsanamānānāṃ kūṭakṛnnāṇakasya ca manuḥ . 12 kaita vācaḥ kūṭantu devarṣeḥ svayaṃ vibhamṛśurdhiyā bhāga° 6, 5, 10, 13 tadvati tri° mantroduryodhanasya ca kūṭapyadhārtarāṣṭreṇa preṣaṇaṃ pāṇḍavān prati bhā° ā° 1 a° . na kūṭairāyudhairhanyāt yudhyamāno raṇe vipūn manuḥ . 14 bhagnaśṛṅge pu° hema° yathārthasya vastunaḥ svarūpapracchādanena 15 ayathārthavastuprakāśane brahmānuśaptamavadhīnmahadvai kūṭe yuktaṃ musalaṃ lubdhakasya bhā° mau° 11 a° . 16 puradvāri śabdaci° iyaṃ kūṭe manuṣyendra! gahanā mahatī śamī bhā° vi° 154 ślo° . 17 agramātre kirīṭakūṭarjvalitam śṛṅgāraṃ dīptakuṇḍalam rāmā° . vajrakūṭāṅganipātanega viśīrṇakukṣiḥ bhāga° 3, 1329, 18 mithyābhūte tri° dviguṇā vā'nyathā vrūyuḥ kūṭāḥ syuḥ pūrvasākṣiṇaḥ yā° smṛ° . 19 niścale tri° kūṭasthaḥ .

kūṭaka pu° kūṭa--ṇvula . 1 murānāmagandhadravye śabdamā° 2 kavaryāṃ trikā° 2 phāle na° amaraḥ . kūṭa--saṃjñāyāṃ kan 4 parbatabhede pu° . trikūṭaṛṣabhaḥ kūṭakaḥ krauñcaḥ mahyaḥ ityādi bhā° 5, 19, 17,

kūṭakṛt tri° kūṭaṃ karoti kṛ--kvip . 1 kṛtrimamānādikārake 2 kitave ca tulāśāsanamānānāṃ kūṭakṛnnāṇakasya ca manuḥ 3 kāyasthe pu° 4 śive pu° trikā° .

kūṭaja pu° kūṭājjāyate jana--ḍa . kūṭaja vṛkṣe (kuḍacī) rājani0

kūṭakārṣāpaṇa pu° karma° . miyyābhūtaraupyādimudrāyām

kūṭapūrva pu° hastināṃ tridoṣaje jvare trikā° .

kūṭapālaka pu° kūṭaṃ mṛtstomaṃ pālayati pāli--ṇvul . 1 kulāle abhedopacārāt tatmādhane 2 kalaśādipākasthāne (poyāna)

kūṭayantra na° karma° (phānda) āmiṣādidravyam dattvāmṛgādi bandhanārthe yantrabhede amaraḥ .

kūṭaśālmali ni° karma° . 1 śālmalibhede ama° . 2 kṛṣṇaśālmalau . kūṭaśālmalikastiktaḥ kaphavātajvarapraṇat . bhedyuṣṇaḥ plīhajaṭharayakṛdgulmaviṣāpahaḥ . bhūtānāhavibandhāsramedaḥśūlakaphāpahaḥ bhāvapra° tadguṇā uktāḥ .

kūṭasaṃkrānti strī kūṭā mithyābhūtā taddivasasnānādyanaṅgatvāt saṃkrāntiḥ . ardharātre vyatīte tu yadā saṃkramate raviḥ . sā jñeyā kūṭasaṃkrāntirmunibhiḥ parikīrtitā jyo° ukte raverardharātrīparirāśyantarasañcāre tasyāḥ kūṭatvañca taddine snānadānādyanaṅgatvāt . yathā ardharātre vyatīte tu saṃkrāntiryadaharbharvet . pūrbe vratādikaṃ kuryāt paredyuḥ snānadānayoḥ bhujabalabhīmaḥ . paradivasīyasnānādyarthaṃ pūrvadine upavāsaḥ kārya ityarthaḥ ekā° ta° raghu° .

kūṭasākṣin tri° karma° . mithyābhidhāyini sākṣiṇi na dadāti tu yaḥ sākṣyaṃ jānannapi narādhamaḥ . sa kūṭasākṣiṇāṃ pāpaistulyo daṇḍena caiva hi yā° smṛ° . tasya bhāvaḥ ṣyañ . kauṭasākṣya mithyāsākṣyadāne . taccopapātakaṃ kauṭasākṣyaṃ suhṛdbadhaḥ iti manunopātakamadhye tasya gaṇitatvāt

kūṭastha tri° kūṭo'yodhanavat niścalaṃ yathā tathā vā tiṣṭhati sthā--ka . 1 ekarūpatayā sarvakālasthāyini pariṇāmādiśūnye adhiṣṭhānatayā dehadvayāvacchinnacetanaḥ . kūṭavannirvikāratvāt sthitaḥ kūṭasthaiṣyate ityuktalakṣaṇe 2 paramātmani pu° . 3 vyāghranakhākhye gandhadravye na° rājani° .

kūṭāgāra na° karma° . 1 mṛṣāgāre, 2 candraśālikāyām, ca(lighira) 3 krīḍāgṛhe ca trikā0

kūṭāyus kūṭamāyurasya . gugguluvṛkṣe trikā° .

kūṭāyudha na° karma° . antarguptanihitaśalye vahiḥkāṣṭhādimaye astrabhede śabdaci0

kūṭārthabhāṣā strī kūṭārthasya kalpitārthasya bhāṣā kathā . prabandhakalpanārūpāyāṃ kathāyām śabdaratnā° . bhāṣaṇini . kūṭārthabhāṣin kalpitārthakathake striyāṃ ṅīp

kūḍa ghanībhāve aka° bhakṣaṇe saka° para° tudādi° seṭ . kūḍati akūḍīt . cukūḍa . pranikūḍati

kūḍya na° kūḍa--ṇyat . kuḍyaśabdārthe śabdaratnā° .

kūṇa ābhāṣe mantraṇe ca ada° curā° ubha° saka° seṭ . kūṇayati--te acukūṇat ta . kūṇayām--babhūva āsa cakāra cakre .

kūṇa saṅkoce curā° ātma° aka° seṭ . kūṇayate acūkuṇata . kūṇitam kūṇiḥ pranikūṇayati

kūṇi tri kūṇa--in . rogādinā saṅkucitanakharādau jane

kūṇikā strī kūṇa--ṇvul . vīṇāmadhyasthavaṃśaśalākāyāṃ hemaca

kūdara puṃstrī brāhmaṇyāmṛṣivīryeṇa ṛtoḥ prathamavāsare . kutsite codare jātaḥ kūdarastena kīrtitaḥ brahmabai° ukte 1 jātibhede striyāṃ ṅīṣ tadaśaucaṃ vipratulyaṃ patitohyṛtu doṣataḥ . sadyaḥkoṭakasaṃsargādadhamojagatītale

kūddāla pu° kuddāla + pṛṣo° uddālavṛkṣe ramānāthaḥ .

kū(ku)pa daurbalye ada° curā° ubha° aka° seṭ . kū(ku)payati--te acukū(ku)pat ta . kū(ku)payāṃ babhūpa āsa cakāra cakre .

kūpa pu° īṣat āpo yatra ac samā0, kuvanti maṇḍūkāḥ asmin kū--paka dīrghaśca vā . 1 khanāmakhyāte jalādhāra, amaraḥ tallakṣaṇaṃ bhāvapra° uktaṃ yathā . bhūmau khāto'lpavistāro gambhīro maṇḍalākṛtiḥ . baddho'baddhaḥ sa kūpaḥ syāt tadambhaḥ kaupamucyate . kaupaṃ payoyadi svādu tridoṣaghnaṃ hitaṃ laghu . tat kṣāraṃ kaphavātaghnaṃ dīvanaṃ pittakṛt param . kūpasyedam aṇ . kaupa tatsambandhini tri° striyāṃ ṅīp . prāyeṇāsya śiśoḥ pitā na virasāḥ kaupīrapaḥ pāsyati sā° da° . kūpādikaraṇaphalādikam jalāśa° ta° setubandharatā ye ca tīrthaśaucaratāśca ye . taḍāgakūpakartāromucyante te tṛṣābhayāt āditya pu° . atha kūpakartustatpravṛtte prānīye duṣkṛtārdhaṃ vinaśyati viṣṇuḥ . tatpravṛtte kṛtakūpādutthite . taḍāgakūpakartārastathā kanyāpradāyinaḥ . chatropānahadātāraste narāḥ svargagāminaḥ viṣṇudha° . yo vāpīmatha vā kūpaṃ deśe toyavivarjite . khānayet sa divaṃ yāti vindau vindau śataṃ samāḥ nandi puṃ° kūpārāmataḍāgeṣu devatāyataneṣu ca . punaḥ saṃskāra kartā ca lamate maulikaṃ phalam viṣṇuḥ saṃskāravidhau ajale jalamu'pādya iti vacanāt jalaśūnyadeśakhanana eva pratiṣṭhā na tu paṅkoddhāramātre . prāsāde'pyevamevaṃ syāt kūpavāpīṣu gamyate jalāśa° ta° dhṛta vacanācca tatra vāstuyāgaḥ kāryaḥ . tajjalañca śītakāle bhaveduṣṇaṃ groṣmakāle su śītalam . vasante tu praśastaṃ syāt kālabhedāt guṇatrayam rājavallabhaḥ prekṣādi° caturarthyaṃ ini . kūpin tatsannikṛṣṭadeśādau tri° striyāṃ ṅīp . 2 garte uṇādikoṣaḥ .

kūpaka pu° kūpe garte kāyati kai--ka . 1 naukāyām guṇākarṣaṇayantrarūpe vṛkṣe (māstula) 2 nadīmadhyasthavṛkṣe 3 tathābhūtaparvate ca uṇā° . kūpa + svārthe ka . 4 mṛdbhāṇḍe medi° . 5 tailādisnehādhārapātrabhede (kūpā) 6 kukundare 7 udapāne 8 citāyāñca medi° . tataḥ prekṣādi° caturarthyām ini . kūpakin tatsannikṛṣṭadeśādau tri° striyāṃ ṅīp .

kūpakacchapa pu° kūpe evānyatra sañcāraśūnyaḥ kacchapa iva pātresami° sa° . alpaviṣayābhijñatayā nindanīye kūpamaṇḍūkakūpadardarāvapyatra . yuktārohyā° striyāṃ jātitvāt ṅīṣ . yadyasau kūpamaṇḍūki! tavaitāvati kaḥ smayaḥ bhaṭṭiḥ .

kūpakhā tri° kūpaṃ khanati khana--vede viṭ ṅā ca . kapakhanake .

[Page 2165b]
kūpaja pu° kūpaiva jāyate jana--ḍa . romakūpe śabdaci0

kūpad avya° kūpa--bā° adi . praśne praśaṃsāyāñca mano0

kūpāṅka(ṅga) pu° kūpākāroṅkaścihnaṃ kūpākāramaṅgaṃ vāsmit . romāñce śabdaratnā° .

kūpāra pu° kaṃ pṛthivīṃ piparti pūrayati aṇ pūrvadīrghaḥ . samudre amaraṭīkā pṛṣo° kūvāro'pyatra .

kūpī strī kūpa--in ṅīp . (kūpo) snehapātrabhede śabdaci0

kūpya tri° kūpe bhavādi yat . kūpabhavādau . śannaḥ samudriyā āpaḥ śamanaḥ santu kūpyāḥ snānamantraḥ . kūtyāḥ kātyā° 15, 4, 30,

kūma na° koḥ pṛthvyāumā kāntiḥ yataḥ . sarovare jaṭādharaḥ .

kūmanas tri° kutsitaṃ mano'sya ṛci tunughetyādinā pā° ṛci pūrvadīrghaḥ! kutsitamanaske . loke tu hrasvādiḥ kumanā ityeva

kūra puṃna° veña--bhāve kvip ūḥ kau bhūmau uvaṃ vayanaṃ lāti lā--ka lasya raḥ . anne halāyudhaḥ

kūrca puṃna° kuryate kura--caṭ ni° dīrghaḥ! 1 bhruvormadhye sthite lomoccaye, amaraḥ 2 śmaśruṇi, 3 kaitale, medi° 4 dambhe 5 mayūrapucche 6 kuśamuṣṭau 7 aṅguṣṭhāṅgulibhadhyasyoparibhāge 8 śīrṣe, śabdaci° 9 āsanabhede, tantrokte 10 vījabhede (hūm) ca . kūrcavījantu hūmityeva . īśānaḥ senduvāmaśravaṇaparigato vījamanyanmaheśi! dvandvaṃ te mandacetā yadi japati jano vāramekaṃ kadācit iti karpūrastave taduddhāraḥ . vargādyaṃ vahnisaṃsthaṃ vidhurativalitaṃ tattrayaṃ kūrcayugmam tatreva! bhairavatantre kālīvījadvayaṃ devi! dīrghaṃ hūṅkārameva ca . tryakṣarī sā mahāvidyā cāmuṇḍā kālikā smṛtā . 11 kaṭhine tri° . 12 vikatthane hemaca° . 13 malāpakarṣanārthe(kurci)khyāte padārthe tataḥsamarpayet kūrca muśīrādivinirmitam . malāpakarṣaṇādyarthaṃ śrīmanmūrtyaṅgasandhitaḥ uśīrakūrcakaṃ dattvā sarvapāpaiḥ pramucyate . dattvā gobālajaṃ kūrcaṃ sarvān tāpān vyapohati . dattvā cāmarakaṃ kūrcaṃ śriyamāpnotyanuttamām narasiṃ° pu° . tatrāsanabhede kiṃ srucaṃ paribhṛjya kūrce nyamārjīt śata° brā° tadyat srucaṃ parimṛjya kūrce nyamārjiṣam śata° brā° 11, 3, 5, 3, muñjānāñca kūrcamadhvaryave saṃsphurvanti sāṃkhyā° śrau° sū° sphyaśca kūrcaśca sauvarṇaḥ bhā° āśva° 2092 ślo° svārtheka . tatrārthe mṛdunā vā dantadhāvana kūrtakenāpanayet suśru° astyarthe ini . kūrcakin sūcyagrākārayukte tri° . kūrcakino'bhyantaramupariṣṭādvā suśru° cūḍā° lackūrcalaḥ . śmaśruyukte tri° . 14 pañcagavye kṛcchraśabde vivṛtiḥ

kūrcaśiras na° 6 ta° . pādaskandhe (guḍamuḍā) bāhurmarmāṇi tu kṣipratalahṛdayakūrcakūrcaśiromaṇibandhendravastikūrparāṇi suśru° .

kūrcaśīrṣa na° kūrcaṃ śmaśru tadvacchīrṣamasya vā kap . 1 nārikele śabdaci° . 2 jīvake aṣṭavargāntargate oṣadhibhede rājani° .

kūrcaśekhara pu° kūrcaṃ śmaśru iva śekharamasya . nārikele rājani0

kūrcāmukha pu° viśvāmitravaṃśaje ṛṣibhede . līlāṭyo nāradaścaiva tathā kūrcāmukhaḥ smṛtaḥ bhā° ānu° 4 a° . tadvaṃśoktau

kūrcikā strī kūrcastadākāro'styasyāḥ ṭhan . kṣīravikṛtibhede sā ca dvividhā dadhikūrcikā takrakūrcikā ca . dadhnā saha ca yat pakvaṃ kṣīraṃsā dadhikūrcikā . takreṇa pakvaṃ yat kṣīraṃ sā bhavet takrakūrcikā bharataḥ . dadhitakrakūrcikāmastusauviraketyādi . grāhiṇī vātalā rūkṣā durjarā takrakūrcikā . takrāllaghutaromaṇḍaḥ kūrcikā dadhitakrajaḥ suśrute tadguṇā uktāḥ . kūrcikā vikṛtā bhakṣyā guravo nātipittalāḥ . vidāhotkleśajananā rūkṣā dṛṣṭi pradūṣaṇā suśru° .

kūrda krīḍāyāṃ kurdavat .

kūrdana na° kūrda--nāve lyuṭ khelāyām (koṃdā) amaraḥ

kūrdanī strī kūrdyate'tra ādhāre lyuṭ ṅīp . caitrapūrṇimāyāṃ trikā° . tatrahi janāḥ kūrdanotsavaṃ kurvanti

kūrpa pu° kuraṃ pāti pā--ka dīrghaḥ . bhravormadhye hemā0

kūrpara pu° kurparavat . tadarthe .

kūrpāsa pu° kurpāsavat . tadarthe . svārthe ka . tatrārthe

kūrma puṃstrī° kutsitaḥ kau vā ūrmirvego yasya pṛṣo° . 1 kaccha pe, amaraḥ striyāṃ ṭāp . tallakṣaṇaṃ vṛha° saṃ° 64 a° yathā sphaṭikarajatavarṇo nīlarājīvacitraḥ kalaśasadṛśamūrtiścāruvaṃ śaśca kūrmaḥ . aruṇasamavapuryā sarṣapākāracitraḥ sakalanṛpamahatvaṃ mandirasthaḥ karoti . añjanabhṛṅgaśyānavapurvā vinduvicitro'vyaṅgaśarīraḥ . sarpaśirā vā sthūlagalo yaḥ so'pi nṛpāṇāṃ rāṣṭravivṛddhyai . vaidūryatviṭasthūlakaṇṭhastrikoṇo gūḍhacchidraścāruvaṃśaśca śastaḥ . krīḍāvāpyāṃ toyapūrṇe maṇau vā kāryaḥ kūrmo bhaṅgalā rthaṃ narendraiḥ . unmīlane smṛtaḥ kūrmo bhinnāñjanasamaprabhaḥ śā° ti° ṭī° ukte 2 dehasthe vāyubhede . 3 bhagavadatārabhede kamaṭhaśabde 1680 pṛ° vivṛtiḥ . 4 mudrābhede tatsvarūsaṃ tantrasāre yathā vāmahastasya tarjanyāṃ dakṣiṇasya kaniṣṭhayā . tathā dakṣiṇatarjanyāṃ vāmāṅguṣṭhena yojayet . unnataḥ dakṣiṇāṅguṣṭaḥ vāmasya madhyamādigaḥ . aṅgurlī yojayet pṛṣṭhe dakṣiṇasya karasya ca . vāmasya pitṛtīrthena madhyamānāmike tathā . adhomukhe ca te kuryāddakṣiṇasya karasya ca . kūrmapṛṣṭhasamaṃkuryāddakṣapāṇiñca sarvataḥ . kūrmamudreyamākhyātā devatādhyānakarmaṇi .

kūrmacakra na° kūrmākāraṃ cakram . 1 tantrokte grāhyamantra śubhādisūcake kūrmākāre cakrabhede . tatsvarūpādi rudrayāmale uktaṃ yathā kūrmacakraṃ pravakṣyāmi śubhāśubhaphalātmakam . yaj jñātvā sarvaśāstrārthaṃ jānāti paṇḍitottamaḥ . abhedyaṃ bhedakaṃ cakraṃ śṛṇuṣvādarapūrvakam . kūrmākāraṃ mahācakraṃ catuṣpādasamāvṛtam . tuṇḍe svarān, dakṣapāde kavargaṃ, vāmapādake . cavargaṃ, kīrtitaṃ paścāt adhaḥpāde ṭavargakam . tadadhastu tavargaḥ syādudare ca pavargakam . yavāntaṃ hṛdaye proktaṃ śahāntaṃ pṛṣṭhamadhyake . lāṅgūle śakravījañca(laṃ) kṣakāraṃ liṅgamadhyake . lisvitvā gaṇayeṇmantrī cakrākaraṃ malāpaham . svare lābhaḥ kavarge śrīścavargaśca vivekadaḥ . ṭavarge rājapadavī tavarge dhanavān bhavet . udare sarvanāśaḥ syāt hṛdaye bahuduḥkhabhāk . pṛṣṭhe ca sarvasantāpaḥ lāṅgūle maraṇaṃ dhruvam . vaiṣṇave pṛṣṭhadeśe tu duḥsyañca vāmapādake . viruddhadvayalābhe tu na kūryāccakracintanam . viruddhaike dharmanāśo yugmadoṣe ca māraṇam . yatra devākṣarañcāsti tatra cennijavarṇakam . viruddhañca tyajeccakramanyamantraṃ vicārayet . pṛthak home yadi bhavet varṇamālā maheśvara! ! yadi tat saukhyabhāṣaḥ syāt tat saukhyaṃ nāpi varjayet . vibhinnagehe doṣaścet śubhamantrañca saṃtyajet . iti te kathitaṃdeva! dṛṣṭādṛṣṭaphalapradam . ye śodhayanti cakrendraṃ mantrasiddhipradaṃ śubham . 2 japāṅgadeśabhedasūcake cakrabhede tatsvarūpaṃ tantrasāre uktaṃ yadhā dīpasthānaṃ samāśritya kṛtaṃ karma phalapradam . dīpyate puruṣo yatra dīpasthānaṃ taducyate . caturasrāṃ bhuvaṃbhittvā koṣṭhānāṃ navakaṃ likhet . pūrbakoṣṭhādi vilikhet saptavargānanukramāt . lakṣamīśe madhyakoṣṭhe svarān yugmakramāllikhet . dikṣu pūrvādito yatra kṣetrādyakṣarasaṃsthitiḥ . mukhaṃ tattasya jānīyāt hastāvubhayataḥ sthitau . koṣṭhe kukṣī ubhe pādau dve śiṣṭe pucchamīritam . krameṇānena vibhajet madhyasthamapi bhāgataḥ . mukhastho labhate siddhiṃ karasthaḥ svalpajīvanaḥ . udāsīnaḥ kukṣisaṃsthaḥ pādastho duḥsvamāpnuyāt . pucchasthaḥ pīḍyate mantrī bandhanoccāṭanādibhiḥ . kūrmacakramidaṃ proktaṃ mantriṇāṃ siddhidāyakam piṅgalāyām kūrmacakramavijñāya yaḥ kuryājjapayajñakam . tasya yajñaphalaṃ nāsti sarvānarthāya kalpate . 3 jyotiṣokte nakṣatrabhedena deśabhedānāṃ śubhāśubhajñāpake kūrmākāre cakre ca tannirūpam jyo° ta° yathā prāṅmukho bhagavān devaḥ kūrmarūpī vyavasthitaḥ . ākramya bhārataṃ varṣaṃ navabhedaṃyathākramam . tatra nakhatranyāsakramaḥ madhyaprāgagniyāmyādi kṛttikāditrayatrayaiḥ . krūravedhayutaistaistu pīḍyante tannivāsinaḥ . tatra vedho yathā pūrvāpare bhavedvedho vedhaścottaradakṣiṇe . īśānarākṣa se vedho vedha āgneyamārute . tārātrayānvitaṃ tatra sauriṃ yatnena cintayet . tatra vedhādijanyadoṣāḥ ativṛṣṭignāvṛṣṭiḥ śalabhā mūṣikāḥ khagāḥ . svacakraṃ paracakrañca saptaite sambhavanti ca . evaṃ deśagṛhagrāmakṣetranāmarkṣato vadet . tayāca yatra nakṣatre divyapārthivanābhasāḥ . dṛśya nte sumahotpātāḥ svāṃ diśaṃ tatra pīḍayet . sauri rbalādhiko duṣṭaḥ, svalpavīryaḥ śubhāvahaḥ . ekadā pīḍayedyatra bhānujaḥ kūrmacakrake . tatra sthāne mahāvighvo jāyate nātra saṃśayaḥ . duṣṭasthāne gate candre kartavyaṃ śāntipauṣṭikam . dūṣyadeśabhedāśca kūmmavibhāgaśabde dṛśyāḥ

kūrmapurāṇa na° kūrmeṇa bhāṣitaṃ purāṇam . vyāsapraṇīteṣu aṣṭhādaśasu mahāpurāṇeṣu pañcadaśe purāṇe tatpratipādya viṣathāśca vṛhannā° darśitā yathā
     śrībrahmovāca . śṛṇu vatsa! marīce! 'dya purāṇaṃ kūrmasaṃjñitam . lakṣmīkalpānucaritaṃ yatra kūrmavapurhariḥ . dharmāryakāmamokṣāṇāṃ māhātmyañca pṛthak pṛyak . indradyumnyasaṅgena prāharṣibhyo dayādhikam . tat saptadaśasāhasraṃ sacatuḥsaṃhitaṃ śubham . yatra vrāhmyā (saṃhitayā) purā proktā dharmā nānāvidhā mune! . nānākathaprasaṅgena nṝṇāṃ sadgatidāyakāḥ . tatpūrvabhāge tatra pūrbavibhāge tu purāṇopakramaḥ purā . lakṣmīpradyumṛsevādaḥ kūrmarṣigaṇasaṅgatho . varṇāśramācārakathā jagadutprattikīrtanam . kālasaṅkhyā samāsena layānte stavanaṃ vibhoḥ . tataḥ saṅkṣepataḥ sargaḥ śāṅkaraṃ caritaṃ tathā . sahasranāma pārvatyā yogasya ca nirūpaṇam . bhṛguvaṃśasamākhyānaṃ tataḥ svāyambhuvasya ca . devādīnāṃ samutpattirdakṣayajñāhatistataḥ . dakṣasṛṣṭikathā paścāt kaśyapānvayakīrtanam . ātreyavaṃśakathanaṃ kṛṣṇasya caritaṃ śubham . mārkaṇḍakṛṣṇasaṃvādo vyāsapāṇḍavasaṃkathā . yugacarmānukathanaṃ vyāsajaiminikī kathā . vārāṇasyāśca mahātmyaṃ prayāgasya tataḥ param . trailokyavarṇanañcaiva vedaśākhānirūpaṇam tadattarabhāge uttare'sya vibhāge tu purā gītaiśvarī tataḥ . vyāsagītā tataḥ proktā nānādharmaprabodhanī . nānāvidhānāṃ tīrthānāṃ mahātmyañca pṛthak tataḥ . nānādharmaprakathanaṃ 1 brāhmīyaṃ saṃhitā smatā . ataḥ paraṃ 2 bhagavatī saṃhitārthanirūpaṇe . kathitā yatra varṇānāṃ pṛthagvatti rudāhṛtā . taduttarabhāge bhagavatyākhyadvitīyasaṃhitāyāḥ pañcasu pādeṣu pāde'syāḥ prathame proktā brāhmaṇānāṃ vyavasthitiḥ . sadācārātmikā vatsa! bhogasaukhyavivardhanī . dvitīye kṣatriyāṇāntu vṛttiḥ samyak prakīrtitā . yayā tvāśritayā pāpaṃ vidhūyeha vrajeddivam . tṛtīye vaiśyaṃjātīnāṃ vṛttiruktā caturvidhā . yayā caritayā samyak labhate gatimuttamām . caturthe'syāstathā pāde śūdravṛttirudāhṛtā . yayā santuṣyati śrīśo nṝṇāṃ śreyovivardhanaḥ . pañcame'syāstataḥ pāde vṛttiḥ saṅkarajanmanām . yayā caritayāpnoti bhāvinīmuttamāṃ janim . ityeṣā pañcapādyuktā dvitīyā saṃhitā mune! . tṛtīyātroditā 3 saurī nṛṇāṃ kāmavidhāyinī . ṣoḍhā ṣaṭkarmasiddhiṃ sā vodhayantī ca kāminām . caturthī 4 vaiṣṇavī nāma mokṣadā parikīrtitā . catuṣpadī dvijādīnāṃ sākṣāt brahmasvarūpiṇī . tāḥ kramāt ṣaṭcaturdvīṣusāhasrāḥ parikīrtitāḥ . tatphalaśrutiḥ etat kūrmapurāṇantu caturvargaphalapradam . paṭhatāṃ śṛṇvatāṃ nṝṇāṃ sarvotkṛṣṭagatipradam . likhitvaitattu yo bhaktyā hemakūrmasamanvitam . brāhmaṇāyāyane dadyāt sa yāti paramāṃ gātam . tacca purāṇam tāmasaṃ mātsyaṃ kaurmaṃ tathā laiṅgaṃ śaivaṃ skāndaṃ tathaiva ca . agneyañca ṣaḍetāni tāmasāni nibodhata pādmottarakha° 43 a° .

kūrmavibhāga pu° kūrmasya tadrupa bhagavadavayavasya vibhāgo'tna . varāha mihirokte nakṣatrabhedena deśaviśeṣāṇāṃ śubhāśubhabodhake granthabhede sa ca vṛ° saṃ° 14 adhyāyaḥ . yathā
     nakṣatratrayavargerāgneyādyairvya vasthitairnavadhā . bhāratavarṣe madhyāt prāgādi vibhājitā deśāḥ . 1 bhadrārimedamāṇḍavā mālvanīpojjihānasaṅkhyātāḥ . maruvatsavoṣayāmunasārasvatamatsyamādhyamikāḥ . māthurakopajyotiṣa dharmāraṇyāni śūrasenāśca . gauragrīvoddehika pāṇḍuguḍā'śvatthapāñcālāḥ . sāketakaṅkakurukālakoṭikukurāśca pāriyātranagaḥ . audumbarakāpiṣṭhalagajāhvayāśceti madhyamidam 3 . 4 . 5 . atha 2 pūrbasyāmañjanavṛṣabhadhvajapadmamālyavadgirayaḥ . vyāghramukhasuhmakarvaṭacāndrapurāḥ śūrpakarṇāśca . khasamagadhaśiṣiragirimithilasamataṭoḍrāśvavadanadanturakāḥ . prāgjyotiṣalauhityakṣīrodasamudrapuruṣādāḥ . udayagiribhadragauḍakapauṇḍrautkalakāśimekalāmbaṣṭhāḥ . ekapadatāmraliptikakośalakā vardhamānaśca 6 . 7 . 8 . āgneyyāṃ 3 diśi kośalakaliṅgavaṅgopavaṅgajaṭharāṅgāḥ . śaulikavidarbhavatsāndhnacedikāścordhvakaṇṭhāśca . vṛṣanālikeracarmadvīṣā vindhyāntavāsinastripurā . śmaśrudharahemakūṭavyālagrīvā mahāgrīvāḥ . kiṣkindhakaṇṭakasthalaniṣādarāṣṭrāṇi purikadāśārṇā . sahanagnaparṇaśavarairaśleṣādye 9 . 10 . 11 . trike deśāḥ . atha dakṣiṇena 4 laṅkā kālājinasaurikīrṇa tālikaṭāḥ . girinagaramalayadarduramahendramālindyabharukacchāḥ . kaṅkaṭaṭaṅkaṇavanavāsiśivikaphaṇikārakoṅkaṇābhīrāḥ . ākaraveṇāvallakadaśapuragonardakeralakāḥ . karṇāṭamahāṭavicitrakūṭanāsikyakollagiricolāḥ . krauñcadvīpajaṭādharakāveryoriṣyamūkaśca . vaidūryaśaṅkhamuktātrivāricaradharmapaṭṭanadvīpāḥ . gaṇarājyakṛṣṇavellurapiśikaśūrpādrikusumanagāḥ . tumbavara kārmaṇeyakayāmyodadhitāpasāśramā ṝṣikāḥ . kāñcīmarucīpaṭṭanaceryāryakasiṃhalā ṛṣabhāḥ . baladevapaṭṭanaṃ daṇḍakāvanatimiṅgilāśanā bhadrāḥ . kaccho'tha kuñjaradarī satāmraparṇīti vijñeyāḥ 12 . 13 . 14 . nairṛtyāṃ diśi 5 deśāḥ pahnavakāmbojasindhusovīrāḥ . baḍavāmukhāravāmbaṣṭhakapilanārīmukhānartāḥ . phenagiriyavanamākarakarṇaprāyeyapārasavaśūdrāḥ . va rvarakirātakhaṇḍakravyādābhīracañcūkāḥ . hemagirisindhukālakaraivatakrasurāṣṭrabādaradraviḍāḥ . svātyādo bhatritaye 15 . 16 . 17 . jñeyaśca mahārṇavo'traiva . aparasyāṃ 6 maṇimān meghavān vanaughaḥ kṣurāpeṇī'stagiriḥ . aparāntakaśāntikaddaihayapraśastādivokvāṇāḥ . pañcanadaramaṭhapāratatārakṣitijṛṅgvaiśyakanakaśakāḥ . nirmaryādā mlecchā ye paścimadiksthitāste ca 18 . 19 . 20 . diśi 7 paścimottarasyāṃ māṇḍavyatuṣāratālahalamadrāḥ . aśmakakulūtalahaḍastrīrājyanṛsiṃhavanakhasthāḥ . veṇumatī phalgulukā guruhā marukūrcacarmaraṅgākhyāḥ . ekavilocanaśūlikadīrghagrīvāsyakūśāśca 21 . 22 . 23 . uttarataḥ 8 kailāso himavānvasumān girirdhanuṣmāṃśca . krauñco meruḥ kuravastathottarāḥ kṣudramīnāśca . kaikayavasātiyāmunabhogasthārjunāyanāgnīdhrāḥ . ādarśāntadvīpitrigartaturagānanāśvamukhāḥ . keśadharacipiṭanāsikadāserakavāṭadhānaśaradhānāḥ . takṣaśilāpuṣkalāvatakailāvatakaṇṭhadhānāśca . ambaramadrakamālavapauravakacchāradaṇḍapiṅgalakāḥ . māṇahalahūṇakohalaśītakamāṇḍavyabhūtapurāḥ . gāndhārayaśovatihematālarājanyakhacaragavyāśca . yaudheyadāsameyāḥ śyāmārkāḥ kṣemadhūrtāśca 24, 25, 26, . aiśānyāṃ 9 merukanaṣṭarājyapaśupālakīrakāśmīrāḥ . abhisāradaradataṅgaṇakulūtasairindhravanarāṣṭrāḥ . brahmapuradārvaḍāmaravanarājyakirātacīmakaulindāḥ . bhallāpalolajaṭāsura kunaṭhakhaṣaghoṣakuci(vi)kākhyāḥ . ekacaraṇānuviśvāḥ suvarṇabhūrvasuvanaṃ diviṣṭhāśca . pauravacīranivasanatrinetramuñjādrigandharvāḥ 27 . 1 . 2 . vargairāgneyādyaiḥ krūragrahapīḍitaiḥ krameṇa nṛpāḥ . pāñcālo māgadhikaḥ kāliṅgaścakṣayaṃ yānti . āvanto'thānarto mṛtyuṃ cāyāti sindhusauvīraḥ . rājā ca hārahauro madraśo'nyaśca kaulindaḥ .

kūrmapṛṣṭha na° kūrmasya pṛṣṭhamiva . 1 śarāve 2 amlānavṛkṣe ca pu° śabdaca° . 6 ta° . kūrmasya pṛṣṭhe na0

kūrmarāja pu° kūrmāṇāṃ rājā śreṣṭhatvāt ṭac samā0, kūrmarūpeṇa rājate rāja--ac vā . kūrmarūpe bhagavadavatāre jaṭā° . pṛthvi! sthirā bhava bhujaṅgama . dhārayaināṃ tvaṃ kūrmarāja! tadidaṃ dvitayaṃ dadhīthāḥ mahanā° . 2 kūrmāṇāṃ śreṣṭhe ca

kūla āvṛtau bhvā° para° saka° seṭ . kūlati akūlīt cukūla pranikūlati kūlam . tāsāṃ prājamāno yonimakūlayat ṭata° vrā° 49 .

kūla na° kūlati āvṛṇoti jalapravāham kūla--ac . nadyādestīre . nadīkūlaṃ yathā vṛkṣaḥ manuḥ nadīvobhayakūlabhāk raghuḥ . kukūja kūle kalahaṃsamaṇḍalī naiṣa° . karmaṇi ghañarthe ka . 2 stūpe 3 taḍāge 4 sainyapṛṣṭhe ca viśvaḥ 6 antike kulāyakūleṣu viluṭya te sutāḥ naiṣa° . kūlāya kūleṣu nīḍāntikeṣu malli° . balādi° astyarthe vā matup masya vaḥ . kulavat pakṣe iniḥ kūlin . tadyukte tri° striyāṃ ṅīp . tataḥ dhūmā° sauvīre sambandhinyarthe vuñ . kaulaka kūlasambandhini sauvīre tri° .

kūlaka na° kūla + ṇvul . 1 tīre viśvaḥ . kūla + svārthe ka . 2 stūpe medi° .

kūlaṅkaṣa tri° kūlaṃ kaṣati vyāpnoti kaṣa--khaś mum ca . kūlavyāpake . kūlaṅkaṣaughāḥ saritastathā'parāḥ māvaḥ . kūlaṅkaṣeva sindhuḥ prasannamambhastaṭataruñca śakuntalā .

kūlavatī strī kūla + astyarthe balādi° matup masya vaḥ . ṅīp . nadyāṃ rājani° .

kūlacara tri° kūle nadīkūle carati cara--ṭa . gajādijantuṣu . kūlacarāśca jantavaḥ samāṃsaguṇāḥ suśrute darśitā yathā tatra gajagavayamahiṣarurucamarasṛmararohiṣavarāhakhaṅgigokarṇakālapucchakondranyaṅkvaraṇyagavayaprabhṛtayaḥ kūlacarāḥ paśavaḥ . vātapittaharā vṛṣyā madhurā rasapākayoḥ . śītalā balinaḥ srigdhā bhūtralāḥ kaphavardhanāḥ .

kūlandhaya tri° kūlaṃ dhayati dhe--khas mum ca mugdhabo° . kūla sparśini vanādau striyāṃ ṅīp .

kūlabhū strī 6 ta° . tīrabhūmau hemaca° . kūlabhūmitīrabhūmyādayo'pi kāverītīrabhūmīruhabhujagavadhūbhukta muktāvaśiṣṭaḥ . (vāyuḥ) udbhaṭaḥ .

kūlamudruja tri° kūlamudrujati ud + ruja khaś mum ca . kūlabhedake . āsāditau kathaṃ brūtaṃ na gajaiḥ kūlamudujaiḥ bhaṭṭiḥ . madodagrāḥ kskudmantaḥ saritāṃ kūlamudrujāḥ raghuḥ

kūlamudvaha tri° kūlamāpūrya vahati ud + vaha--khaś mum ca . kūlamāpūryavāhinadyādau uttīrṇau vā kathaṃ bhīmāḥ saritaḥ kūlamudvahāḥ maṭṭiḥ .

kūlahu(ha)ṇḍaka pu° kūle huṇḍate saṃghībhavati huḍi--saṃghe ṇvul pṛṣo° vā ulopaḥ . jalāvarte trikā0

kūlāsa tri° kūlamasyati kṣipati asa--aṇ . kūlakṣepake tataḥ saṅkalā° caturarthyām aṇ . kaulāsa tatsannikṛṣṭadeśādau tri° striyāṃ ṅīp .

kūlecara tri° kūle carati cara aluksa° . nadyādestīracareṣu mahiṣādipaśuṣu . te ca camarīvāraṇādayaḥ . ete kūlecarāḥ proktāḥ yataḥ kūle carantyapām bhāvapra° uktāḥ ādipadāt kūlacaraśabde suśrutenoktā grāhyāḥ . kūle carā marutpittaharā vṛṣyā balāvahāḥ . madhurāḥ śītalāḥ snigdhā mūtralāḥ śleṣmavardhanāḥ tadguṇā statroktāḥ .

kūlya tri° kūle bhavaḥ yat . 1 tīrabhave 2 rudrabhede pu° namastīrthyāya ca kulyāya ca yaju° 16, 42, rudrādhyāyaḥ .

kūvara pu° kū--śabde kuṭādi--varac . 1 kubjake vṛkṣabhede (kujā) 2 kubje tri° 3 manohare tri° śabdaci° 4 yugandhare yatra yugakāṣṭhamāsajyate tatra rathāvayavabhede puṃna° amaraḥ vaidūryamaṇṇikūvaram rāmā° . rathaṃ cāmitakūvaram bhā° ānu° 4269 ślo° . pādaiḥ puraḥ kūvariṇāṃ vidāritāḥ māghaḥ . 5 rathikasthāne goyuktaṃ rathamupakramya pakṣasī kūvaravākūrāvabhimṛṣet gobhi° sū° . kūvaraṃ rathikasthānam saṃ° ta° raghunandanaḥ . 6 kambalācchāditarathe strī halā° gaurā° ṅīṣ .

kūvāra pu° kuṃ tīrabhūmiṃ vṛṇoti vṛ--aṇ upa° sa° pṛṣo° dīrghaḥ . kūpāraśabdārthe amaraṭīkā

kūśma pu° havanīyadevabhede . pradarān pāyunā kūśmāṃśchakapittaiḥ yaju° 257 kūśmān devān prīṇayāmi vedadī° .

kūṣmāṇḍa pu° īṣadūṣmāṇḍeṣu vījeṣyasya . 1 kuṣmāṇḍaśabdārthe 2 śivapāriṣadabhede hemaca° anye ca ye pretapiśācabhūta kūṣmāṇḍayādomṛgapakṣyadhīśāḥ bhāga° 2, 6, 45 . 3 ṛṣibhede pu° kūṣmāṇḍorājaputraścetyante svāhāsamanvitaiḥ yā° smṛ° taddṛṣṭatvāt yaddevā devaheḍanamityādyāsu 4 ṛkṣu strī ṅīp trirātropoṣitobhūtvā kūṣmāṇḍībhirghṛtaṃ śuciḥ . surāpaḥ svarṇahārī ca rudrajāpī jalesthitaḥ yājña° smṛ° . trirātramupoṣitaḥ kūṣmāṇḍībhiryaddevādevaheḍanamityādyābhiḥ kūṣmāṇḍadṛṣṭābhiranuṣṭubbhirmantraliṅgadevatābhirṛgbhiścatvāriṃśadvṛtāhutīrhutvā śucirbhavet . tathā baudhāyanenāpyuktam atha kūṣmāṇḍībhirjuhuyādyo'pūtamivātmānaṃ manyeta yadarvācīnameno bhrūṇahatyāyāstasmānmucyāṃ ayonau vā retaḥ siktvā anyatra svapnāditi . mitā° sarvavedapavitrāṇi vakṣyāmyahamataḥ param . yeṣāñjapaiśca homaiśca pūyante nātra saṃśayaḥ . aghamarṣaṇandevakṛtaḥ śuddhavatyastaratsamāḥ . kūṣmāṇḍyaḥ pāvamānyaśca durgāsāvityathaiva ca mitākṣarāyāṃ vaśiṣṭhasmṛḥ . svārthe ka . tatrārthe

kūṣmāṇḍavaṭikā strī kuṣmāṇḍakhaṇḍamiśritā māṣādi vaṭikā śā° ta° . (kumḍāvaḍī) khyāte padārthe kūṣmāṇḍavaṭikā jñeyā pūrvoktavaṭikāguṇā . viśeṣāt raktapittaghnī larghva ca kathitā budhaiḥ bhāvapra° . pūrvoktavaṭikā māṣavaṭikā

kūṣmāṇḍī strī īṣadūṣmā'ṇḍeṣṭhvasyāḥ gaurā° ṅīṣ . 1 oṣadhibhede 2 karkārau 3 durgāyāñca hemaca° . durgāyāśca kūṣmāṇḍa balipriyatvāttathātvam . kuṣmāṇḍī tu bhṛśaṃ laghvī karkāruḥ parikīrtitā bhāvapra° . caṛgviśeṣe ca

kūhā strī īṣat ūhyate'tra ūha--vitarke ādhāre ghañarthe ka . kujjhaṭikāyām śabdaratnā° .

kṛ kṛtau bhvā° ubha° saka° aniṭ kavikalpa° . karati te akārṣīt akṛta . cakāra . bhauvādikasyāsyāpāṇinīyatā

kṛ kṛtau tanā° ubha° saka° aniṭ . karoti kurute kuryāt . karotu kuru akarot akārṣīt akṛta . cakāra kartā kariṣyatite kriyāt kṛṣīṣṭa . karmaṇi kriyate akāriakāriṣātāmkārayiṣātām . kāraka kartā kārī kurvan kurṣvāṇaḥ cakrivān cakrāṇaḥ . ḍu--kṛtrimaḥ kṛtaḥ kṛtavān karaṇaṃ kṛtiḥ kriyā kṛtyā kṛtvā prakṛtya . kṛtyaṃ kāryaḥ kartavyaḥ karaṇīyaḥ . ṇici kārayati te acīkarattasani cikīrṣati te yaṅi cekriyate yaṅ luki cari(rī)karīti cari(rī) karti carkarīti carkarti
     kṛño hetutācchīlyānulomyeṣu pā° eṣu dyotyeṣu karoteṣṭaḥ syāt . ataḥ kūkamīti saḥ . yaśaskarī vidyā . śrāddhakaraḥ vacanakaraḥ si° kau0
     divāvibhāniśāprabhābhāskārāntānantādibahunāndīkimlipilibibalibhaktikartṛcitrakṣetrasaṃkhyājaṅghābāhvaharyattaddhanuraruṣṣu pā° .
     eṣu kṛñaṣṭaḥ syāt . ahetvādāvapi . divākaraḥ vibhākaraḥ niśākaraḥ kaskāditvāsaḥ . bhāskaraḥ bahukaraḥ bahuśabdasya vaipulyārthe saṃkhyāpekṣayā pṛthaggrahaṇam lipilibiśabdau paryāyau . saṃkhyā--ekakaraḥ . dvikaraḥ . kaskāditvātsaḥ . ahaskaraḥ . nityam samāme'nuttarapadasthasyeti ṣatvam . dhanuṣkaraḥ . aruṣkaraḥ . kiṃyattadbahuṣu kṛño'jvidhānamiti vārtikam kiṅkarā . tatkarā . hetvādau ṭambādhitvā paratvādac . puṃyoge ṅīp . kiṅkarī . karmaṇi bhṛtau pā0
     karmaśabde upapade karoteṣṭaḥ syāt bhṛtau . karmakaro bhṛtakaḥ . karmakāro'nyaḥ si° kau0
     na śabdaślokakalahagāthāvairacāṭusūtramantrapadeṣu pā° .
     eṣu kuñaṣṭo na . hetvādiṣu prāptaḥ pratipidhyate . śabdakāra ityādi . stambaśakṛtorin pā° vrīhivatsayoriti vaktavyam vārti° . strambakarivrīhiḥ . śakṛtkarirṣvatsaḥ . vīhivatsayo kim stambhakāraḥ . śakṛtkāraḥ . si° kau0
     sukarmapāpamantrapuṇyeṣu kṛñaḥ pā° sau karmādiṣu ca kṛñaḥ kvipsyāt . trividho'tra niyama iti kāśikā . sakṛt karmakṛt pāpakṛt mantrakṛt puṇyakṛt . kvibeveti niyamātkarma kṛtavāni tiniṣṭhā na . kṛña eveti niyamānmantramadhītavānmantrādhyāyaḥ atra na kvip . bhūta eveti niyamāt mantraṅkaroti kariṣyati veti vivakṣāyānna kvip . svādiṣveveti niyamābhāvādanyasminnapyupapade kvip . śāstrakṛt . bhāṣyakṛt . si° kau0
     adhi + adhikāre ārambhe saka° adhikaroti adhikṛtya
     anu + sadṛśīkaraṇe anukaroti . śailādhipasyānucakāra lakṣmīm
     apa + apakāre aniṣṭācaraṇe apakaroti ripau sāntvamapakriyā māghaḥ
     apa + ā nivārakhe saka° . apākaroti . ayaṃ praśnaḥ prādhānyenāvākriyate vṛ° u° bhā0
     ā + ākāre avayavasaṃsthāne ākṛtiḥ ākāraḥ
     ud + ā + utkālane saka° udākaroti utkālayati yājñakalakyaḥ svameva brahmacāriṇamuvācaitāḥ saumyodaja somaśravāḥ! iti tāhodācakāra vṛ° u° . tāgāḥ ha udācakāra utkālitavānācāryagṛham bhā° .
     upa + upakāre saka° upakaroti upakṛtaṃ bahu tatra kimucyate sā° da° . saṃskāre saka° suṭ ca . upaskaroti
     upa + ā + ārambhe upākaroti upākṛtya śrāvaṇyāṃ proṣṭha pardyā vā upākṛtya yathāvidhi manuḥ paśvādisaṃskāre ca upākarmaśabde udā° .
     dur--duṣṭācaraṇe duṣkṛtaṃ duṣkṛtiḥ .
     ni + parābhave saka° nikaroti (parābhavati) nīkaraḥ
     nis + nira + śuddhau aka° niṣkaroti niṣkṛtiḥ (śuddhiḥ)
     nir ā + nivāraṇe saka° nirākaroti nirākariṣṇū vardhiṣṇū vartiṣṇū paritoraṇam bhaṭṭiḥ! nirākariṣṇorvṛjinādṛte'pi raghuḥ
     parā + nirākaraṇe saka° . parākaroti
     pari + pariṣkāre satoguṇāntarādhāne bhūṣaṇe ca saka° suṭ ca pariṣkaroti
     pra + prastāve saka° prakaroti prakṛtya . ārambhe ca prakṛta japavidhīnāmāsyamudraśmidantam māghaḥ .
     prati + pratikāre atiṣṭanivāraṇe pratikūlācaraṇe ca saka° pratikaroti pratīkāraḥ pratikriyā .
     vi + vibhāge vikaroti sa tredhātmānaṃ vyakuruta chā° u° . vyakuruta vyabhajad bhā° . vikāre (atyathāsthitasya vastuno'nyathābhāke) aka° ā° vāyurvikurute si° kau° .
     vi + ā + prakāśane vyākaroti anena jīvenātmanānupraviśya nāmarūpe vyakaravāṇi śrutiḥ . vyākhyāne vyākṛtam pāṇinyādyuktaśabdasādhutvādhāyakasaṃskārabhede ca śikṣā kalpovyākaraṇaṃ niruktaṃ chandasāṃ citiḥ vedāṅgoktau vyākriyāvyañjanīyā vā jātiḥ kāpīha sā dhutā bhartṛ hariḥ .
     vi + pra + upadrave saka° viprakaroti tasmin viprakṛtāḥ kāle kumā° . kamaparamavaśaṃ na viprakuryuḥ kumā° .
     sam + saṃskāre satoguṇāntarādhāne saka° suṭ ca . saṃskaroti pātram .
     sam + pari upa + bhūṣaṇe arthe suṭ . saṃskaroti pariṣkaroti upaskaroti alaṅkarotītyarthaḥ . tatpūrvakāḥ samavāye'rtheca aka° suṭ saṃskaroti upaskaroti pariskaroti saṃghībhavatītyarthaḥ upa + satoguṇāntarādhāne vikāre ākāṅkṣitavākyasya pūraṇe ca suṭ . upaskṛtaṃ bhuṅktevikṛtaṃ bhuṅkte . upaskṛtaṃ brūte vākyamadhyāhṛtya brūte si° kau0
     atha matabhedena kṛño'rthonirūpyate tatra vaiyākaraṇāḥ tasya yatnārthakatānirākaraṇena vyāpārārthakatāmāhuḥ yathā vai° bhū° sāre vyāpārobhāvanā saivotpādanā saiva ca kriyā . kṛño'karmakatāpatterna hi yatno'rtha iṣyate mū° . pacati pākamutpādayati pākānukūlā bhāvanā tādṛśyutpādanetyādiviraṇādvivriyamāṇasyāpi tadvācakateti bhāvaḥ . vyāpārapadaṃ phūkārādīnāmayatnānāmapi phūtkāratvādirūpeṇa vācyatāṃ dhvanathitumuktam . ataeva pacatītyatrāghaḥsantāpanatvaphūtkāratvacūllyuparidhāraṇatvayatnatvādibhirbodhaḥ sarvasiddhaḥ . nacaibameṣāṃ śakyatāvacchedakatve gauravāpattyā kṛtitvameva tadavacchedakaṃ vācyam ratho gacchati jānātītyādau ca vyāpāratvādiprakārakabodholakṣaṇayeti naiyāyikarītiḥ sādhvī, śakyatāvacchedakatvasyāpi lakṣyatāvacchedakatvavadguruṇi sambhavāt tayorvaiṣamye vījābhāvāt . naca pacati pākaṃ karotīti yatnārthakarotinā vivaraṇādyatnaevākhyātārtha iti vācyam . rathogamanaṃ karoti vījādinā aṅkuraḥ kṛta iti darśanāt kṛñoyatnārthakatāyā asidveḥ . kiñca bhāvanāyā avācyatve ghaṭaṃ bhāvayatī yatreva ghaṭobhavatītyatrāpi dvitīyā syāt nacātra ghaṭasya kartṛtvena tatsaṃjñayā karmāsaṃjñāyātādhānna dvitīyeti vācyam anugatakartṛtvasya tvanmate durvacatvena ghaṭasyākartṛtvāt . kṛtyāśrayatvasya kārakacakraprayoktṛtvasya vā ghaṭādāvabhāvāt . dhātvarthānukūnavyāpārāśrayatvasya ca kārakamātrātivyāpakatvāt . api ca bhāvanāyā avācyatve dhātūnā sakarmakatvākarmakatvavibhāga ucchinnaḥ syāt . svārthaphalavyadhikaraṇavyāpāravācitvaṃ svārthavyāpāravyadhikaraṇaphalavācakatvaṃ vā sakarmakatvaṃ bhāniyivācyatvamantareṇāsambhavi . anyatamatvaṃ tattvamiti cenna ekasyaivārthabhedenākarmakatvasakarmakatvadarśanāt tadetadabhisandhāyāha kṛña iti . ayaṃ bhāvaḥ vyāpārāvācyatvapakṣe phalamātra marthaiti phalitam . tathā ca karotītyādau yatnapratītestanmātraṃ vācyamabhyupeyam . tathā ca yatī prayatnaitivat phalasthānīyayatnavācakatvāviśeṣādakarmakatāpattiḥ uktarītyā durvāreti . tathā ca nahi yatnaḥ ityatra phalasthānīyatveneti śeṣaḥ kṛñaḥ iti dhātumātropalakṣaṇaṃ sarveṣāmapyakarmakatā sakarmakatā vā na syāditi bhāvaḥ . atha vā vyāpārobhāvanā ityardhena vyāpārasya bācyatvaṃ prasādhya phalāṃśasyāpi tatsādhayan naiyāyikābhyupagata jānātikṛñādeḥ kevalajñānayatnādikriyāṇātravācitvaṃ dūṣayati kuñaḥ iti . ayaṃ bhāvaḥ phalāṃśasyāvācyatve vyāpāraeva dhātvarthaḥ syāt . tathā ca svārthaphalavyadhikaraṇavyāpāravācitvādirūpasakarmakatvocchedāpattiḥ . naca kṛñādau sakarmakatvavyavahārobhāktaiti naiyāyikoktaṃ yuktam vyavahārasya bhāktatve'pi karmaṇi lakārāsambhavāt . na hi tīre gaṅgāpadasya bhāktatve'pi tena snānādikāryaṃ kartuṃ śakyam . evañca nahi yatna ityatra yatnamātramityarthaḥ . ataevāha . kintūtpādanamevātaḥ karmavatsyāt yagādyapi . karmakartaryanyathā tu na bhavet taddṛśeriva mū° utpādanam utpatirūpaphalasahitaṃ yatnādikṛñarthaityarthaḥ . phalasya vācyatve yuktyantaramāha ataityādi . yataḥ kṛñoyatnamātrārthoneṣyate ataḥ karmavat syāditi padena karmavatkarmaṇā tulyakriyaḥ iti(pā0)sūtraṃ lakṣyate . avamarthaḥ yataevāsyotpādanārthakatā ataḥ pacyate odanaḥ ṇayanevetivat kriyate ghaṭaḥ svayameveti yagādayo'pyupapadyante . anyathā yatnasya karmaniṣṭhatvābhāvāttanna syāt dṛśivat . yathā dṛśyate ghaṭaḥ svayameveti na, darśanasya ghaṭāvṛttitvāttathā yatnasthāpīti, tathā prayogāmupapatteriti . naiyāyikāstu vyāpārārthakatānirākaraṇena yatnārthakatāmāhuḥ thathā śabdacintāmaṇau ākhyātasya yatnavācakatvādacetane rathogacchatītyādau cākhyāte vyāpāralakṣaṇā tathāhyākhyātasya pacatītyādau yatnovācyaḥ pacati pākaṃ karotītyādiyatnārthakakarotinā sarvākhyātavivaraṇādvṛddhavyavahārādiva bādhakaṃ vinā vivarāṇādapi vyutpatteḥ . dvandvādisamāsasya vigraheṇa vivaraṇādapi vigrahārthe na śaktigrahaḥ anyalabhyatvāt kiṃkarītīti yatnapraśne pacatītyuttarasya yatnārthatvaṃ vinānupapatterityācāryāḥ . atra vadanti--ākhyātasya karoteśca na yatnārthakatvaṃ rathogacchati jānāti yatate nidrātītyatra dhātvarthānukūlayatnābhāve'pyākhyātapadaprayogāt gamanaṃ karotīti karotinā tatrākhyātavivaraṇācca atra vyāpārasya karotyarthatve cetane'pi tathā . na ca tatrākhyātakarotyorgauṇatvaṃ mukhye bādhakābhāvāt . ataeva praśnottarayorna yatnārthatvaṃ kintu kriyāvācakatvameva kṛñaḥ, tena kiṃ karotīti kriyāmātrapraśne pacati gacchatīti kriyāviśeṣeṇottaramapi samañjasambhavati . tataḥ parogranthaḥ kartṛśabde 1717 darśitodṛśyaḥ . tatparastunanu prakṛtestadarthatve'pi pratyayasya na tadarthatvaṃ doṣaḥ ekodvaubahavaḥeṣiṣatītyatreva tatsambhavāt . yattu tatra dvitīyasaṃkhyecchādikalpanāvadihāpi dvitīyayatnakalpanamiti tanna dvitīyayatnecchādā vicchāyatnā'bhāvāt . vastutastu pratyekasāmarthyāvadhṛtau sambhede ubhayopasthiterāvaśyekatvena kasyāpyananvaye'pyadoṣāt pākāya yateta pākaṃ kuryādityatra kṛtyarthakākhyāte'pi tathaivānvayāditi cet na eko dvau bahava ityatra nāmārthasya vibhaktyupanītasaṃkhyānvayāvagamāyogyatvāt laḍāderyatnasāmarthyānavadhāraṇāt liṅaḥ pacetetyatra kṛtau sāmarthyāvadhāraṇācca . athāyatnārthakadhātuparākhyātasya yatnārthatvaṃ tena yatata iti nānanvayaḥ acetane cākhyātaprayogo gauṇaeva . na ca vṛttyantareṇāpi prayogasambhave śaktikalpanā yuktā . yadvā'nukūlayatne pravṛttaṃ padaṃ tadekadeśe'nukūlamātre pravartate viśuddhimātraṃ puraskṛtya vrāhmaṇe śrotriyapadavat . acetane tu madhyamottama puruṣau na bhavataeva upapadayoryuṣmadasmadoścetanārthatvāt . bhavatu vā gauṇa eva lokasyāparyanuyojyatvāditi cet na acetane ākhyātasya mukhyatve bādhakābhāvena gauṇa tvābhāvāt tasmādākhyātamyānukūlatvena vyāpāro vācyaḥ iti māṭṭāḥ . tena cetanācetanayordhātvarthānukūlavyāpārasya sattvādākhyātaprayogomukhyaeva . pathi śramaśayāne'pi pacatīti syāt śramaśāntidvārā śayanasya pākānukūlavyāpāratvāt tava yatnaviśeṣasyevānukūlavyāpāraviśeṣasya vācyatvāt anyathā yatnavācyatve'pi taṇḍulānukūlayatnavati pacatīti syāt evamacetane'pi karotinākhyātavivaraṇāt karotyartho'pi vyāpāraviśeṣaḥ . kathantarhi caitraḥpacatītyatra pākānukūlatāpratītiḥ ākṣepāditi cenna ākhyātārthena vyāpāreṇa saṃkhyayā vā yatnānapekṣaṇāt tayoḥ prayatnaṃ vināpi sattvāt nāpi kartrā, dravyamātrasya kartṛtvāt yatnavataśca kartṛtve ākhyātena tadabhidhāne yatnasyāpyabhidhānāt . nāpi dhātvarthamātreṇa, tasya yatnaṃ vināpi sattvāt nāpi yatnodhātvarthaḥ kriyāyāstatphalasya vā dhātuvācyatvāt anyathā pāka ityatrāpi yatnānubhavaprasaṅgā diti cet na dhātvarthaviśeṣeṇa pākādinā yatnākṣepāt tasya yatnaṃ vinānupapatteḥ . atha pacatītyatra pākayatnavāniti vivaraṇāt yatnārthateti cet tarhi kartrarthatāpi syāt na hi pākayatnaityeva vivaraṇaṃ pacatītyasya, tatpāryavivaraṇantat taccākṣepeṇāpi nirvahatīti cet tulyaṃ yatne'pi kathantarhi rathogacchati, vidyate vyometi bhāvanānubhavaiti cet na kathañcit, bhāvanāyādhātvarthānvayāyogyatvena tvayāpi tatra gauṇatvābhyupagamāditi . ucyate . caitraḥ pacatītyatra pākānukūlayatnānubhavāvādyatna evākhyātārtholāghavāt natvanukūlo vyāpāraḥ yatnatvāpekṣayā vyāpāratvasyopādhitvena gurutvāt nacācetana ākhyātārthe musyatvārthamanuguṇovyāpāra evākhyātavācyaḥ mukhyatvasambhave tyāgāyogāditi vācyaṃ śaktigrāhakeṇa laghuni śakti paricchedāt acetane prayogasya ghṛttyantareṇāpi sambhavāt . mukhyatvārthaṃ śaktikalpane ca vṛttyantarocchedaḥ . etana vyāpāravācakasyākhyātasya yatnasādhyārtharūpapacyādidhātūpasandhānena vyāpāraviśeṣayatnopasthāpanamiti nirastaṃ lāghavena yatnasyaiva śakyatvāt nanu yatnonākhyātārthaḥ pākatvena pākasya yatnasādhyatvānumityā yatnalābhādityuktamiti cenna caitro yatnaṃ katītyataḥ pākānukūlavartamānayatnavān pratīyate . naca pākasya vartamānayatnena vyāptirasti atītānāgatayorvyabhicārāt . na ca dhātvarthenānumite yatne ākhyātena vartamānatānvayaḥ sambhavati yatnasyāpadārthatvāt svārthavyāpārasya vartamānatvabodhanenākhyātasya paryavasitatvācca . atha caitraḥ pākānukūlavartamānavyāpāravāniti śābdabodhānantaraṃ caitraḥ pākānukūlavartamānayatnavān cetanatve sati pākānukūlavartamānavyāpāravattvāt maitravat . anumānaṃ vinā ca pākayatne vartamānatābhānamākhyātasya yatne śaktibhramāditi cenna yatnābhāvakāle'pi tajjanya vyāpārasya vartamānatayā vyabhicārāt kiñca . vyāpārasya vācyatvaṃ talliṅgakañca vartamānayatnānumānamiti kalpa nādvayamapekṣya yatna vācyatve lāghavāt . nacācetane ākhyā tasya vyāpāravācakatvābadhāraṇādeva kalpaneti yuktaṃ gauṇatayā śaktibhrameṇa vā tatrākhyātādvyāpārāvagamopa patteḥ . yatnavigamadaśāyāṃ tajjanyavyāpārakāle pacatī tyatra vartamānavyāpārābhidhānamākhyātena lakṣaṇayā . yathā rathogacchatītyatra, ato'nyalabhyatvānna tadanurodhena vyāpāre śaktiḥ . anyathā tavāpi yatnakāle pacatīti nasyāt tasmānna laḍākhyātaṃ yatnāvācakaṃ ākhyātatvāt liṅākhyātavat tarkaścokta eva . etena phalānukūlovyāpā rodhātvarthaḥ ākhyātavācyā saṃkhyaiva tena caitraḥ pacati ratho gacchatītyatra caitrarathayordhātvarthānukūlavyāpāravattva pratīte rmukhya eva prayogaḥ . pacatītyatra yatnalābhodhārtvenā kṣepāt vikḷttyanakūlavyāpārasya yatnaṃ vinānupapatte riti gurumatamapāstaṃ pacatītyatra pākānukūlayatnavartamāna tvasyākṣepādalābhenākhyātārthatvāt . ratnakoṣakṛtastu dhātvartho vyāpāraḥ ākhyātārtha utpādanā sā cotpādakatā saiva bhāvanā pacatītyādāvākhyātasya pākamutpādayatīti vivaraṇāt dhātvarthotpādakatā ca cetanācetanayoriti sarvatrākhyātaprayogo mukhyaeva . yatate jānātītyādāvapi yatnaṃ jñānamutpādayatītyarthāt natu vyāpāro yatnovākhyātārthaḥ yatata ityādau mukhyatve sati gauṇatvasyānyāyyatvāt ākhyātārthavivaraṇakarotyartho'pyutpādakataiva pākaṃ karotītyādau karotītyasyotpādayatīti vivaraṇāt ghaṭaṃ karotītyādau kṛñartha utpattireva gamyate . ataeva kiṃ karotītiṃ sāmānyotpādanāprāśne pacatīti pākotpādanāviśeṣeṇottaramātramapi samañjasam . caitra utpādayatītyatra dhātvartha evotpādanā caitreṇānveti ākhyātārthotpādanā tvananvitaiva utpatterutpattyabhāvāt . vastutastūtpādayatītyatra dhātvartha evotpādanā ato'nutpādanārthadhātūttaravartina ākhyātasyānanyalabhyatayotpādanā vācyā tanmatañca śabdaci° dūṣitaṃ vistarabhayānnoddhṛtam . evaṃ darśiteṣu mateṣu yuktāyuktatvaṃ sughībhirbhāvyam . tataḥ svārthe--ṇic kārayati karotītyarthaḥ . daśa varṣasahasrāṇi rāmo rājyamakārayadityādi rāmā0

kṛ badhe svādi ubha° saka° seṭ . kṛṇoti kṛṇute akārṣīt akṛta . cakāra . asya na suṭ suḍvidhau tānādikasyaiva grahaṇāt .

kṛka pu° kṛ--kak . gale kaṇṭhe hemaca0

kṛkaṇa pu° kṛ iti kaṇati kaṇa--śabde ac . (kayāra) 1 krakara pakṣiṇi, amaraḥ striyāṃ ṅīp . kṣutakārake 2 dehasthe vāyubhede pāṭhāntaram 3 kṛmau hārā° .

kṛkara pu° kṛ iti śabdaṃ karoti . kṣutakārake dehasthe 1 vāyau . kṛkara(ṇa)stu kṣute caiva javākusumasannibhaḥ padārthādarśe yogārṇavaḥ . 2 śive trikā° 3 kṛkaṇavihage śabdaratnā° 4 cavye (cai) 5 karavīrevṛkṣe ca rājani° .

kṛkalā strī kṛkaṃ kṛkākāraṃ lāti lā--ka . pippalyām rājani0

kṛkalāsa puṃstrī kṛkaṃ kaṇṭhaṃ lāsayati lasa--ṇic ac . saraṭe (kāṃkalāsa) pakṣiṇi amaraḥ striyāṃ jātitvāt ṅīṣ . kṛkalāsasyāniṣṭasūcakatvaṃ tacchāntiśca śāntiśabde dṛśyā trikā° tālavyāntaḥ pāṭhaḥ pṛṣo° . dadṛśuste mahākāyaṃ kṛkalāsamavasthitam . khamāvṛtyodapānasya kṛkalāsaḥ sthitomahān bhā° ānu° 70 a° . svārthe ka tatrārthe . striyāṃ ṅīṣ . pṛṣo° kṛkulāso'pyatra amaraṭīkā .

kṛkavāku puṃstrī kṛkeṇa vakti vaca--paribhāṣaṇe ñuṇ kaśca . 1 kukkuṭe amaraḥ . 2 mayūre, 3 saraṭe ca medinī . kṛkavākordhvanimākarṇya kalye māghaḥ .

kṛkavākudhvaja pu° kṛkavākurmayūraḥ dhvajo'sva . kārtikeye trikā° .

kṛkāṭa na° kṛkaṃ kaṇṭhamaṭati aṇ upa° sa° . ghāṭāyām indraḥ śiro, 'gnirlalāṭaṃ, yamaḥ kṛkāṭam atha° 9, 7, 1,

kṛkāṭikā strī kṛkaṃ kaṇṭhamaṭati aṭa--ṇvul ṭāp kāpiata ittvam . grīvāyāmunnatadeśe amaraḥ jatrūrdhvaṃ marmāṇi catasrodhamanyo'ṣṭau mātṛkā dve kṛkāṭike . jānu kūrparasīmantādhipatigulphamaṇibandhakukundarāvartakṛkāṭikāśceti sandhimarmāṇi . kukundare kakṣadhare vidhure sakṛkāṭike iti ca suśru° . śirogrīvayoḥ sandhāne kṛkāṭike nāma tatra calamūrdhatā suśrute tatsthānamuktam . kṛkāṭikānte chinne tu gacchatyapi samīraṇe suśru° .

kṛcchra pu° na° kṛta--rak cho'ntādeśaḥ uṇā° . 1 sāntāpanādivrate kṛcchraśca nānāvidhaḥ mitā° darśitaḥ yathā gomūtraṃ gomayaṃ kṣīrandadhi sarpiḥ kuśodakam . jagdhvāpare'hnyupavaset kṛcchraṃ sāntapanañcaran yā° . pūrvedyurāhārāntaraparityāgena gomūtrādīni gavyāni pañca dravyāṇi kuśodakasahitāni saṃyujya pītvā aparedyuruṣavasediti dvairātrikaḥ sāntapanaḥ kṛcchraḥ sāntapanañcottaraśloke pṛthagvidhānādavagamyate . kṛcchra iti cānvarthasaṃjñeyam taporūpatvena kleśasādhyatvāt . gomūtrādīnāmparimāṇaṃ vakṣyate . yadā punaḥ pūrbedyurupoṣyāparedyuḥ samantrakaṃ saṃyujya samantrakameva pañcagavyampīyate tadā brahmakūrca ityākhyāyate yathāha parāśaraḥ gomūtraṅgonayaṃ kṣīrandadhi sarpiḥ kuśodakam . nirdiṣṭampañcagavyantu pavitraṃ kāyaśodhanam . gomūtrantāmravarṇāyāḥ, śvetāyāścāpi gomayam . pavaḥ kāñcanavarṇāyā, nīlāyāśca tathā dadhi . ghṛtañca kṛṣṇavarṇāyāḥsarvaṃ kāpilameva vā . alābhe sarvavarṇānāmpañcagavyeṣvayaṃ vidhiḥ . gomūtramāṣakāstvaṣṭau gomayasya tu ṣoḍaśa . kṣīrasya dvādaśa proktā dadhnastu daśa kīrtitāḥ . gomūtravadvṛtasyeṣṭāstadardhantu kuśodakam . gāyatryādāya gomūtraṃ, gandhadvāreti gomayam . āpyāyasveti ca kṣīrandadhikrāvṇeti vai dadhi . tejo'si śukramityājyandevasya tvā kuśodakam . pañcagavyamṛcā pūtaṃ homayedagnisannidhau . saptapatrāstu ye darbhā acchinnāgrāḥ śukatviṣaḥ . etairuddhṛtya hotavyampañcagavyaṃ yathāvidhi . irāvatī idaṃviṣṇurmānastoke ca śaṃvatīḥ . etābhiścaiva hotavyaṃ hutvā śeṣaṃ pibeddvijaḥ . praṇavena samāloṣṭya pranavenābhimantrya ca . praṇavena samuddhṛtya pibettat praṇavena tu . madhyamena palāśasya padmapatreṇa vā pibet . svarṇapātreṇa raupyeṇa brahmatīrthena vā punaḥ . yattvagasthigatampāpaṃ dehe tiṣṭhati mānave . brahmakūrcopavāsastu dahatyagnirivendhanamiti . yadātye tadeva vimiśritampañcagavyaṃ trirātramabhyasyate tadā yatisāntapanasaṃjñāṃ labhate etadeva tryahābhyastaṃ yatisāntapanaṃ smṛtamiti śaṅkhasmaraṇāt . jāvālena tu saptāhasādhyaṃ sāntapanamuktam gomūtraṅgomayaṃ kṣīrandadhi sarpiḥ kuśodakam . ekaikaṃ pratyahampītvā tvahorātramabhojanam . kṛcchraḥ sāntapano nāma sarvapāpapraṇāśanaḥ iti . eṣāñca gurulaghukṛcchrāṇāṃ śaktyādyapekṣayā vyavasthā vijñeyā . evamuttaratrāpi vyavasthā boddhavyā . mahāsāntapanākhyaṃ kṛcchramāha pṛthak sāntapanadravyaiḥ ṣaḍahaḥ sopavāsakaḥ . saptāhena tu kṛcchro'yaṃ mahāsāntapanaḥ smṛtaḥ yā° saptāhenāpavartito mahāsāntapanākhyaḥ kṛcchro vijñeyaḥ kathamityapekṣāyāmuktam pṛthagbhūtaiḥ ṣaḍbhirgomūtrādibhirekaikenaikaikamaharativāhayetsaptamañcopavāseneti . yamena tu pañcadaśāhasampādyo mahāsāntapano'bhihitaḥ tryahampibettu gomūtrantryahaṃ vai gomayampibet . tryahandadhi tryahaṃ kṣīrantryahaṃ sarpistataḥ śuciḥ . mahāsāttapanaṃ hyetatsarvapāpapraṇāśanamiti . jāvālena tvekaviṃśatirātranirvartyo mahāsāntapana uktaḥ . ṣaṇṇāmekaikameteṣāṃ trirātramupayojayet . tryahañcīpavasedantyaṃ mahāsāntapanaṃ viduriti . yadā tu ṣaṇṇāṃ sāntapanadravyāṇāmekaikasya dvyahamupayogastadātisāntapanam yathāha manuḥ etānyeva tathā peyānyekaikantu dvyahaṃ dvyaham . atisāntapanannāma śvapākamapi śodhayediti . śvapākamapi śodhayedityarthavādaḥ . iti mahāsāntapanāti sāntapane . parṇakṛcchrākhyaṃ vratamāha parṇodumbararājīvavilvapatrakuśodakaiḥ . pratyekaspratyahampītaiḥ parṇakṛcchra udāhṛtaḥ yā° . palāśodumbarārāvandaśrīvṛkṣaparṇānāmekaikena kvāthitamudakampratyahampibet kuśodakañcaikasminnahanīti pañcāhasādhyaḥ parṇakṛcchra . yadā tu parṇādīnāmekīkṛtānāṃ kvāthastrirātrānte pīyate tadā parṇakūrcaḥ yathāha yamaḥ etānyeva samastāni trirātropovitaḥ śuciḥ . kvāthayitvā pibedadbhiḥ prarṇakūrco'bhidhīyate iti . yadā tu vilvādiphalāni pratyekaṃ kvathitāni bhāsampīyante tadā phalakṛcchādivyapadeśaṃ labhate yathāha mārkaṇḍeyaḥ phalairmāsena kathitaḥ phalakṛccho manīṣibhiḥ . śrīkṛcchraḥ śrīphalaiḥ proktaḥ padmākṣairaparastathā . māsenāmalakairevaṃ śrīkṛcchramaparaṃ smṛtam . patrairmataḥ patrakṛcchraḥ puṣpaistatkṛcchra ucyate . mūlakṛcchaḥ smṛto mūlaistoyakṛcchrā jalena tu iti parṇakṛcchramekādaśavidham . atha taptakṛcchraṃ vratamāha taptakṣīraghṛtāmbūnāmekaikaṃ pratyahampibet . ekarātropavāsaśca taptakṛcchra udāhṛtaḥ yā° . dugdhasarpisadakānāntaptānāmekaikampratidivasamprāśyāparedyurupavasedevaṃdivasacatuṣṭayasampādyo mahātaptakṛcchraḥ . ebhireva samastaiḥ sopavāsairdvirātrasampādyaḥ sāntapanavattapakṛcchraḥ . manunā tu dvādaśarātranivartyo'bhihitaḥ taptakṛcchraṃ caran vipro jalakṣīraghṛtānilān . pratitryahampibeduṣṇān sakṛt snāyī samāhitaḥ iti . kṣīrādiparimāṇantu parāśareṇoktandraṣṭavyam apāmpibettu tripalaṃ dvipalantu payaḥ pibet . palamekampibetsarpistrirātraṃ coṣṇamārutamiti . trirātraṃ coṣṇamārutamiti trirātramāsyapūraṇamuṣṇodakavāṣpaṃ pibedityarthaḥ . yadā tu śītaṃ kṣīrādi pīyate tadā śītakṛcchraḥ tryahaṃ śītaṃ pibettoyantryahaṃ śītaṃ payaḥ pibet . trāhaṃ śītaṃ ghṛtampītvā vāyubhakṣaḥ parantryahamiti yamasmaraṇāt . iti taptakṛcchraścaturvidhaḥ . ṣādakṛcchramāha ekabhaktena naktena tathaivāyācitena ca . upavāsena caikena pādakṛcchraḥ prakīrtitaḥ yā° . ekabhaktena sakṛdbhojanena divaiva, nakteneti pṛthagupādānāt . ataśca divaiva ekavārameva bhojanenaivaikamahorātramativāhayediti . tatra diveti rātrivyudāsaḥ ekavāramiti dvivārādivyudāsaḥ . bhojanenetyabhojanavyudāsaḥ . etacca kṛcchrādīnāṃ bratarūpatvāt puruṣārthabhojanaparyudāsena kṛcchrāṅgabhūtambhojanaṃ vidhīyate . tathā cāpastambaḥ tryahamanaktāśyadivāśī ca tatastryaham . tryahamayācitavratastryahaṃ nāśnāti kiñciditi . atra cānaktāśītyanena vrate vihitaṇini bratyayena naktapayudāsena divābhojananiyamaṃ darśayati . gautamenāpīdameva spaṣṭīkṛtam haviṣyān prātarāśān bhaktvā tisro rātrīrnāśnīyāditi . evaṃ naktabhojanavidhāvapi . na vidyate yācitaṃ yasmin bhojane tadayācitam tena kālaviśeṣānupānāddivārātrau vā sakṛdityeva taporūpatvāt kṛcchrāṇāṃ, dvitīyabhojane tadanupapatteḥ . ayācitamiti na kevalaṃ parakīyānnayācanapratiṣedho'pi tu svīyamapi paricārakabhāryādibhyo na yācitavyam preṣaṇādhyeṣaṇayoḥ sādhāraṇatvādyācñāyāḥ . ataḥ svagṛhe'pi bhṛtyabhāryādayo'nājñāptā eva yadi bhojanamupaharanti tarhi bhoktavyaṃ nānyathā . amunaivābhiprāyeṇoktaṅgautamena athāparatryahaṃ na kañcana yāceteti . atra ca grāsasaṃkhyāniyamaḥ parāśareṇa darśitaḥ sāyantu dvādaśa grāsāḥ prātaḥ pañcadaśa smṛtāḥ . caturviṃśatirāyācyāḥ paranniraśanaṃ smṛtamiti . āpastambena tvatyathoktam sāyaṃ dvāviṃśatirgrāsāḥ prātaḥ ṣaḍviṃśatiḥ smṛtāḥ . caturviṃśatirāyācyāḥ pare niraśanāyastraḥ . kukkuṭāṇḍa pramāṇāstu yathā vā saṃviśenmukhamiti . anayośca kalpayoḥśaktyapekṣo vikalpaḥ . āpastambena tu prājāpatyaṃ caturdhā vibhajya caturaḥ pādakṛcchrān uktvya varṇānurūpeṇa vyavasthā kṛtā tryaha niraśanaṃ pādaḥ pādaścāyācitaṃtryaham . sāyaṃ tryahantathā pādaḥ prātaḥ pādastathātryaham . prātaḥ pādaṃ carecchūdraḥ sāyaṃ vaiśye tu dāpayet . ayācitantu rājanye trirātraṃbrāhmaṇe smṛtamiti . yadā tu yācitopavāsātmakatryahadvayānuṣṭhānaṃ tadārdhakṛcchraḥ sāyavyatiriktāparatryahatrayānuṣṭhānantu pādonamiti vijñeyam sāyaṃprātarvinārdhaḥ syātpādonaṃ naktavarjitamiti tenaivoktatvāt . ardhakṛcchrasya prakārāntaramapi tenaiva darśitam sāyaṃprātastathaikaikandinadvayamayācitam . dinadvayañca nāśrīyātkṛcchrārdhaṃ tadvidhīyate prājāpatyakṛcchramāha yathā kathañcittriguṇaḥ prājāpatyo'ya mucyate yā° . ayameva pādakṛcchraḥ . yathākathañciddaṇḍakalitavadāvṛttyā svasthānavivṛddhyā vā . tatrāpyānulomyena prātilomyena vā . tathā vakṣyamāṇajapādiyuktaṃ tadrahita vā trirabhyastaḥ prājāpatyo'bhidhīyate . tatra daṇḍakalitavadāvṛttipakṣovaśiṣṭhena darśitaḥ ahaḥ prātaraharnaktamaharakamayācitam . ahaḥ parākantatraikamevañcaturaho'paraḥ . anugrahārthaṃ viprāṇāṃ manurdharmabhṛtāṃ varaḥ . bālavṛddhātureṣveva śiśukṛcchramuvāca heti . ānulomyena svasthāna vivṛddhipakṣastu manunā darśitaḥ tryahaṃ prātaḥ tryahaṃsāyaṃtryahamadyādayācitam . tryahamparañca nāśnīyāt prājāpatyaṃ caran dvijaḥ iti . prātilomyāvṛttistu vaśiṣṭhena darśitā . pratilomañcaretpuṣṭa kṛcchraṃ cāndrāyaṇottaramiti . japādirahitapakṣastu srīśūdrādiviṣayo'ṅgirasā darśitaḥ tasmācchūdraṃ samāsādya sadā dharma pathe sthitam . prāyaścittaṃ pradātavyaṃ japahomavivarjitamiti . japādiyuktapakṣastu pāriśeṣyādyogyatayā ca traivarṇikaviṣayaḥ sa ca gautamena darśitaḥ . athātaḥ kṛcchrān vyākhyāsyāmohaviṣyān prātarāśān bhuktvā tisrorātrīrnāśnīyādathāparantyrahaṃ naktambhuñjītāthāparantryahaṃ na kañcana yācetāthāparantryahamupabasettiṣṭhedahani rātrāvāsīta kṣiprakāmaḥ satyaṃvadedanāryairna sambhāṣeta rauravayaudhājapennityaṃ prayuñjītānusavanamudakopasparśanamāpohiṣṭheti tisṛbhiḥ pavitravatībhirmārjayīta hiraṇyavarṇāḥ śuciyaḥ pāvakā ityaṣṭābhirathodakatarpaṇaṃ namohanāya namomohanāya namodhanvane tāpasāya punarvasave namaḥ mauñjyāyormyāya vasuvindāya sarvavindāya namaḥ . pārāya supārāya mahāpārāya pāraṭāya pārapārāya pārayiṣṇave namaḥ . rudrāya praśupataye mahate devāya tryambakāyaikacarāyādhipataye harāya śarvāyāghanāśāyogrāya vajriṇe ghṛṇine kapardine namaḥ . sūryāyādityāya namaḥ . nīlagrīvāya śitikaṇṭhāya namaḥ . kṛṣṇāyāpiṅgalāya namaḥ . jyeṣṭhāya śreṣṭhāya vṛddhāyendrāya harikeśāyordharetase namaḥ . satyāya pāvakāya pāvakavarṇāyai kavarṇāya kāmāya kāmarūpiṇe namaḥ . dīptāya dīptarūpiṇe namaḥ . tīkṣṇāya tīkṣṇarūpiṇe namaḥ . saumyāya supuruṣāya mahāpuruṣāya madhyamapuruṣāyottamapuruṣāya brahmacāriṇe namaḥ . candralalāṭāya kṛttivāsase namaḥ iti etadevodityopasthānametā evājyāhutayo dvādaśarātrasyānte caruṃ śrapayitvaitābhyo devatābhyo juhuyādagnaye svāhā . somāya svāhā . agnīṣomābhyāmindrāya viśvebhyo devebhyo vrahmaṇe prajāpataye'gnaye sviṣṭakṛta iti . ante brāhmaṇabhojanamiti . tatra tiṣṭhedahanirātrāvāsīta kṣiprakāmaḥ ityasyāyamarthaḥ yastu mahato'pyenasaḥ kṣipramekenaiva kṛcchreṇa mucye yamityevaṃ kāmayate asāvahani karmāviruddheṣu kāleṣu tiṣṭhedrātrāvāsīta . evaṃ rauravayaudhājapasāmajapau namohanāyetyādibhista rpaṇādityopasthānādikañcaruśrapaṇādikañca yogīśvarādyanuktaṃkṣiprakāmaḥ kurvīta . ataśca yogīśvarādyuktapājāpatyadvayasthāne gautamīyamaneketikartavyatāsahitandraṣṭavyam . evamanyanyāpi ca smṛtyantatarato viśeṣāntarāṇyanveṣaṇīyāni . atikṛcchramāha ayamevāti kṛcchraḥsvātpāṇipūrānnabhojanaḥ yā° . etaddharmaka eva ekabhaktādiprājāpatyadharmayuktī'tikṛcchraḥsyāt . iyāṃ stu viśeṣaḥ ādye tryahatraye pāṇipūraṇamātramannaṃbhuñjīta na punardvāviṃśatigrāsān . atra ca prāptabhojanānuvādena pāṇipūrānnabhojanavidhānādantyatryahe'tideśaprāpta upavāso'pratipakṣaeva . atrāpi pādaśo vyavasthāpūrvavadeva draṣṭavyā . yattumanunoktam ekaikaṃ grāsamaśnīyāttryahāni trīṇi pūrvavat . tryahaṃ copavasedantyamatikṛcchraṃcaran dvijaḥ iti tatpāṇipūraṇaparimitādalpatvācchaktaviṣayam . chacchrātikṛcchramāha kṛcchrātikṛcchraḥ payasādivasānekaviṃśatim yā° ekaviṃśatirātraṃ payasā vartanaṃ kṛcchrātikṛcchrākhyaṃ vrataṃ vijñeyam . gautamena tu dvādaśarātramudakena vartanaṃ kṛcchrātikṛcchrauktaḥ ambhakṣasmṛtīyaḥ ma kṛcchrātikṛcchra iti . ataśca śaktyapekṣayā'nayorvya vasthā . parākamāha dvādaśāhopavāsena parākaḥ parikīrtitaḥ yā° ṛjvartho'yamardhaślokaḥ . saumyakṛcchramāha piṇyākācāmatakrāmbusaktūnāṃ prativāsaram . ekarātropavāsaśca kṛcchraḥ saumyo'yamucyate . piṇyākoniḥsṛtataila stilastasyaudananisrāvodasvidudakasaktūnāñca pañcānāmekaikaṃ pratidivasamupabhujya ṣaṣṭhe'hni upabasedevaṃ saumyākhyaḥ kṛcchro'bhidhīyate . dravyaparimāṇantu prāṇayātrāmātranibandhanamadhigantavyam . jāvālena caturahavyāpī saumyakṛcchrauktaḥ piṇyākaṃ saktavastakrañcaturthe'hanyabhojanam . vāsovaidakṣiṇāṃ dadyātsaumyo'yaṃ kṛcchraucyata iti . tulāpuruṣākhyaṃ kṛcchramāha eṣāntrirātramabhyāsādekaikasya yathāvidhi . tulāpuruṣa ityeṣa jñeyaḥ pāñcadaśāhikaḥ yā° eṣāṃ piṇyākādīnāmpañcānāṃ krameṇaikaikasya trirātrābhyāsena pañcadaśāhavyāpī tulāpuruṣākhyaḥ kṛcchroveditavyaḥ . atra pāñcadaśāhikatvavidhānādupavāsasya nivṛttiḥ . yamena tvekaviṃśatirātrikastulāpuruṣauktaḥ ācāmamatha piṇyākaṃ takrañcodakasaktukān . tryahantryahamprayuñjānovāyubhakṣastryahadvayam . ekaviṃśatirātrastu tulāpuruṣa ucyate iti . atra hārītādyuktetikartavyatā granthagauravabhayānna likhyate mitā° . cāndrāyaṇakṛcchrastu cāndrāyaṇaṣabde vakṣyate . 2 kaṣṭe duḥkhe amantrayata kṛcchvañca tasyāḥ sarvaḥ sabhājanaḥ rāmā° . mahat khalu kṛcchramanubhūtaṃ tatrabhavatyā mālavā° . 3 kaṣṭasādhane 4 kaṣṭayukte ca tri° amaraḥ itthañca deśānanusañcarāmaḥ banāni kṛcchrāṇi ca kṛccharūpāḥ bhā° va° 34 a° . kṛcchrāṃ prāpa sa āpadam rāmā° . 5 kaṣṭasādhye tri° amantrayitvā sacivaiḥ yo'rthaṃ kṛcchaṃ nṛpaścaret rāmā° . ato'tyathā tvasādhyaḥ syāt kṛcchro'yaṃ miśralakṣaṇaḥ suśru° . 6 prajāpatyavrate vipradaṇḍodyame kṛcchamatikṛcchraṃ nipātane manuḥ . tāṃścārayitvā trīn kṛcchrān yathāvidhyupayanāyayet manuḥ . ekavarṣe gavi hate kṛcchrapādovidhīyate . abuddhipūrbaṃ puṃsaḥ syāddvipādastu dvihāyane . trihāyaṇe tripādastu prājāpatyamataḥ param prā° ta° vṛddhapracetāḥ . caturhāyaṇādau prājāpatyavidhānāt kṛcchrapadaṃ prājāpatyaparam prā° ta° raghu° . 7 pāpe na° medi° 8 mūtrakṛcchraroge pu° rājani° kṛcchraṃ vedayate sukhā° kyaṅ pāpacikīrṣāyām . kṛcchrāyate pāpaṃ cikīrṣati . sukhā° astyarthe vā matup masya vaḥ . kṛcchravat pakṣe ini . kicchrin tadyukte tri° saha kṛcchrī babhūva chā° u° . striyāṃ ṅīp . asatvaparatvetatohetau pañcamī kṛcchrānmuktaḥ satvaparatve tṛtīyā kṛccheṇa viṣeṇaṃ muktaḥ . etatpañcamyā aluksa° .

kṛcchrasāntapana pu° na° samyak tapanamatra prajñādyaṇ karma° . vratabhede kṛcchraśabde vivṛtiḥ .

kṛcchrātikṛcchra pu° kṛcchrādapi atikṛcchraḥ atikaṣṭasādhyatvāt . vratabhede kṛcchraśabde vivṛtiḥ .

kṛcchrāri pu° 6 ta° . vilvabhede rājani° . kaṣṭanivārakatvāttasya tathātvam .

kṛcchrārdha pu° vratabhede kṛcchraśabde vivṛtiḥ .

kṛṇañja pu° kuṇañja + pṛṣo° . kuṇañjayaśabdārthe rājani° .

kṛṇu pu° kṛ--bā° nu ṇatvam . citrakarajātau trikā0

kṛta saṃśabde curā° ubha° saka° seṭ . kīrtayati te acikīrtat ta kīrtayāṃ babhūva āsa cakāra cakre . kīrtiḥ kīrtanam kīrtitaḥ kīrtyan . kīrtyate kīttyamānaḥ

kṛta chede tudā° para° saka° seṭ mucādi . kṛntati akartīt kartiṣyati--kartsyati īdit kṛttaḥ kṛttiḥ . na viśvasedaviśvaste viśvaste nātiviśvaset . viśvāsād bhayamutpannaṃ mūlānyapi nikṛntati hito° . pranikṛntati ṇici kartayati te acīkṛtat--ta acakartat--ta sani . cikartiṣati śiro'tirāgāddaśamaṃ cikīrtiṣuḥ māghaḥ . kartanaṃ kartanī kṛntanam .

kṛta veṣṭe rudhā° para° saka° seṭ . kṛṇatti kṛntaḥ akartīt . cakarta

kṛt pu° karoti prātipadikasaṃjñāṃ kṛ--kvip . 1 pratyayabhede kṛttvaṃca dhātuprakṛtikatve sati prātipadika saṃjñānimittapratyayatvam . dhātorityadhikāreṇa tadvidhānāt dhātuprakṛtikatvam kṛttaddhitasamāsāśceti pā° tasya prātipādakasaṃjñāvattvam . ataevoktamabhiyuktaiḥ uṇādyantaṃ kṛdantañca taddhitāntaṃ samāsajam . nāmasaṃjñā bhavetteṣāṃ svādyutpattistataḥ param taddhitavyudāsāya dhātuprakṛtikatvaviśeṣaṇam tiṅ vyudāsāya prātipadika saṃjñānimittatvamiti kartari kṛt pā° . gatikārakopapadānāṃ kṛdbhiḥ samāsavacanaṃ prāk subutpatteḥ vārti° . kṛdabhihitobhāvodravyavat prakāśate mahābhāṣyam saptamyāḥ kṛti bahulam pā° . 2 kartari tri0

kṛta tri° kṛ + karmaṇi kta . 1 sampādite 2 janite 3 abhyaste ca . kṛtamodanasaktvādi taṇḍulādi kṛtākṛtam . brīhyādi cākṛtaṃ proktamiti dravyaṃ tridhā budhaiḥ kātyā° ukte 4 odānādau haviṣi na° . kṛtamanumataṃ dṛṣṭaṃ vā yai ridaṃ guru pātakam veṇīsaṃ° 5 vihite tri° . 6 phale na° . 7 satyayuge na° tanmānādyuktaṃ manunā catvāryāhuḥ sahasrāṇi varṣāṇāntu kṛtaṃ yugam . tasya tāvacchatī sandhyā sandhyāśaśca tathāvidhaḥ . tena 4800 divyavarṣāstanmānam vyaktamuktaṃ sū° si° yathā taddvādaśasahasrāṇi caturyugamudāhṛtam . sūryāvdasaṅkhyayā dvitrisāgarairayutāhataiḥ . sandhyāsandhyāṃśasahitaṃ vijñeyaṃ taccaturyugam . kṛtādīnāṃ vyavastheyaṃ dharmapādavyavasthayā yugasya daśamo bhāgaścatustridvyekasaṅguṇaḥ . kramāt kṛtayugādīnāṃ ṣaṣṭhoṃśaḥ sandhyayoḥ svakaḥ . tataśca mānuṣamānena 1728000 varṣāstanmānaṃ . tadetaduktaṃ si° śi° khakhābhradantasāgarairyugāgniyugmamūguṇaiḥ . krameṇa sūryavatsaraiḥ kṛtādayo yugāṅghrayaḥ . svasandhyakātadaṃśakairnijārka 12 bhāgasaṃmitaiḥ . yutāśca tadyutau yugaṃ radābdhayo'yutāhatāḥ mū° khakhā'bhradantasāgarairiti . ravivarṣāṇāṃ lakṣacatuṣṭayena dvātriṃtsahasrādhikena caturguṇena kṛtaṃ nāma prathamo yugacaraṇaḥ 1728000 . triguṇena tretāsaṃjño dvitīyo yugacaraṇaḥ 1296000 . dviguṇena dvāparākhyastṛtīyaḥ 86400 . ekaguṇena kaliścaturthaḥ 432000 . kiṃviśiṣṭā ete yugacaraṇāḥ . svasandhyakātadaṃśakairnijārkabhāgasomatairyutāśca . yugacaraṇapramāṇasya yo dvādaśāṃśastatpramāṇā tasya caraṇasya sandhyā . sā caraṇādau bhavati . tāvāṃśca sandhyāṃśaḥ . sa caraṇasyānte . evaṃ svasandhyāsandhyāṃśaiḥ saha ete yugacaraṇāḥ kathitā ityarthaḥ . tataśca kṛtādau sandhyāvarṣāṇi 144000 . kṛtānte sandhyāṃśaḥ 144000 . tretādau sandhyā 108000 . tretānte sandhyāṃśaḥ 108000 . dvāparādau sandhyā 72000 . dvāparānte sandhyāṃśaḥ 72000, kalerādau 3600 sandhyā tadante 3600 sandhyāṃśaḥ prami° padaiścaturbhiḥ sukṛtaiḥsthirīkṛte kṛte'munā ke na tapaḥ prapedire naiṣa° . 334 pṛ° ayaśabdadarśite 9 caturaṅkayukte pāśakabhede 10 stomabhede ca tatraivodā° 11 paryāpte tri° medi° . bhāve kta! 12 kriyāyāṃ na° kṛtapūrbī kaṭam kṛtapūrviśabde vivṛtiḥ . 13 dāsabhede pu° kṛtadāsaśabde vivṛtiḥ 14 catuḥsaṃkhyāyāṃ yugmāgnī kṛtabhūtāni ti° ta° nigamaḥ . 15 sādhite pakve tri° kṛtānnam .

kṛtaka tri° kṛtaṃ karaṇaṃ bhāve kta tata āgataḥ kan kṛtameva khārthe ka kṛntati svarūpaṃ kṛta--kvun vā . 1 kṛtrime karaṇājjāte . kṛtrimasya svarūpācchādakatvāt tathātvam . yadyat kṛtakaṃ tadanityamiti nyāyaḥ . śabdo'nityaḥ kṛtakatvāt muktā° etena vidhinā channaḥ kṛtakena yathā'nalaḥ bhā° vi° 2 a° . āryarūpasamācāraṃ carantaṃ kṛtake pathi bhā° ānu° 2607 ślo° kaccinna kṛtakairdūtairityādi kaccidadhyāyaśabde darśitam . kṛtakaṃ kāmini cukṣuve mṛgākṣyā māghaḥ . 2 viḍlavaṇe na° amaraḥ .

kṛtakarman tri° kṛtaṃ karma yena . 1 dakṣe cature kāryakṣame hema° . 2 kṛtasvakārye ca yāvadastaṃ na yātyeṣa kṛtakarmā divākaraḥ rāmā° . kartavyatāśūnye 3 parameśvare pu° . indrakarmā mahākarmā kṛtakarmā kṛtāgamaḥ viṣṇu sa° kṛtameva na kartavyaṃ kiñcit karmāsya vidyate dharmātmakaṃ karma kṛtaṃ vā kṛtakarmā bhā° . kṛtakāryakṛtakṛ tyādayo'pyatra tri° samūhakāryaāyatān kṛtakāryān visarjayet yā° smṛ° . yatheṣṭaṃ gamyatāṃ tatra kṛtakāryāvayaṃ tvayā bhā° ānu° 3862 ślo° . kṛtakṛtyovidhirmanye na vardhayati tasya tām māghaḥ . 5 ṛṇatrayādvimukte saṃnyāsini . jñānāmṛtena tṛptasya kṛtakṛtyasya yoginaḥ . vaikāsti kiñcit kartavyamasti cenna sa tattvavit ityuktyā tasya samāptakṛtyatvāttathātvam kṛtakṛtyastu saṃnyasya svātmamātraratirbhavet . akṛtakṛtyohi mṛtyorbibheti yathāha prāyeṇākṛtyakṛtatvānmṛtyorudvijate janaḥ iti .

kṛtakāla tri° kṛtaḥ kālaḥ samayoyena . 1 kṛtāvadhau śiṣyādau . karma° . 2 kṛte samaye pu° kṛtaśilpo'pi nivaset kṛtakālaṃ gurorgṛhe yā° . kṛtasamayādayo'pyatra

kṛtakoṭi pu° kṛtā korṭiyena . 1 kāśyapamunau 2 upavarṣamunau

kṛtakriya tri° kṛtā kriyā yena . kṛtanityādikārye vipraḥ śudhyatyapaḥ spṛṣṭvā kṣatriyo vāhanāyudham . vaiśyaḥ pratodaṃ raśmīn vā yaṣṭiṃ śūdraḥ kṛtakriyaḥ manuḥ .

kṛtakṣaṇa tri° kṛtaḥ kṣaṇaḥ samayo yena . labdhāvakāśe . tamutaṅkaḥ pratyuvāca kṛtakṣaṇa evāsmi śīghramicchāni yathodhapannamannamupaskṛtam bhā° ā° 3 a° . kṛtasamayādayo'pyatra

kṛtaghna tri° kṛtaṃ hanti hana--ṭak . kṛtopakārasyāpakārake śaraṇāśatadīnastrīhiṃsakān saṃvasenna tu . cīrṇavratānapi sadā kṛtaghnasahitānimān yā° smṛ° vālaghnāṃśca kṛtatnāṃśca viśuddhānapi dharmataḥ . śaraṇāgatahantṝṃśca strīhantṝṃśca na saṃvaset manuḥ kṛtaghnānāha skandapurāṇam bhartṛpiṇḍāpahartā ca pitṛpiṇḍāpahārakaḥ . tasmādgṛhītvā vidyāñca dākṣaṇāṃ na prayacchati . putrān striyaśca yodveṣṭi yaścaitān ghātayennaraḥ . kṛtasya doṣaṃ vadati sakāmānna karoti yaḥ . na smarecca kṛtaṃ yaśca āśramān yastu dūṣayet . sarvāṃstānṛṣibhiḥ sārdhaṃ kṛtaghnānabravīnmanuḥ brahmaghne ca surāpe ca caure ca gurutalpage . niṣkṛtirvihitā sadbhiḥ kṛtaghne nāsti niṣkṛtiḥ . tasmāt pitrādiguroḥ kṛtasya sat karmaṇaiti śeṣaḥ . sakāmānna karoti upakartṝniti śeṣaḥ prā° ta° raghunandanaḥ .

kṛtaghnopākhyāna na° kṛtaghnaviśeṣasyopākhyānam . bhārataśānti parvāntargate 168 adhyāyamārabhya 173 adhyāyaparyante granthe nāḍījaṅghaśabde vivṛtiḥ . kutaḥ kṛtaghnasya yaśaḥ kutaḥ sthānaṃ kutaḥ sukham . aśraddheyaḥ kṛtaghnohi kṛtaghne nāsti niṣkṛtiḥ . mitradroho na kartavyaḥ puruṣeṇa viśeṣataḥ . mitradhruk narakaṃ ghoramanantaṃ patipadyate . kṛtajñena sadā bhāvyaṃ mitrakāryeṇa caivaha . mitrācca labhate sarvaṃ mitrāt pūjāṃ labheta ca . mitrādbhogāṃśca bhuñjīta mitreṇāpatsu mucyate . satkārairuttamairmitraṃ pūjayeta vicakṣaṇaḥ . parityājyo budhaiḥ pāpaḥ kṛtaghno nirapatrapaḥ . mitradrohī kulāṅgāraḥ pāpakarmā narādhamaḥ . eṣa dharmabhṛtāṃ śreṣṭha! proktaḥ pāpo mayā tava . mitradrohī kṛtaghnovai kiṃbhūyaḥ śrotumicchasi . bhā° ā° 173 a0

kṛtacchidrā strī kṛtaṃ chidraṃ yasyām . koṣātakīlatāyām . rājani° .

kṛtajña tri° kṛtaṃ kṛtopakāraṃ jānāti jñā--ka . 1 kṛtopakāra jñātari 2 tatpratyupakārake . kṛtajñena sadā bhāvyam bhā° śā° 173 a° . 3 kukkure pu° medi° striyāṃ jātitve'pi saṃyogopadhatvāt ṭāp . kṛtaṃ kāryaṃ jagat jānāti jñā--ka, kṛtaṃ kāryaṃ jñaātmā yasya vā . 4 parameśvare pu° maharṣiḥ kapilācāryaḥ kṛtajñomedinopatiḥ viṣṇu sa° kṛtajñatāmasya vadanti sampadaḥ kirā° .

kṛtatrā strī kṛtaṃ trāyate trai--ka . trāyamāṇālatāyāṃ rājani0

kṛtadāsa pu° karma° . etāvatkālaṃ tvaddāsa ityabhyu gamite pañcadāsadāsāntargate dāsabhede dāsāśca pañcadaśavidhāḥ mitā° darśitā yathā gṛhajātastathā krītolabdhodāyādupāgataḥ . anākālabhṛtastadvadāhitaḥ svāminā ca yaḥ . mokṣitomahataścarṇādyuddhaprāptaḥ paṇejitaḥ . tavāhamityupagataḥ pravrajyāvasitaḥ kṛtaḥ . bhaktadāsañca vijñeyastathaiva baḍabāhṛtaḥ . vikretā cātmanaḥ śāstre dāsāḥ pañcadaśa smṛtāḥ yā° . gṛhe dāsyāṃ jāto gṛhajātaḥ 1 krīto mūlyena 2 . labdhaḥ 3 pratigrahādinā . dāyādupāgataḥ pitrādidāsaḥ 4 . anākālabhṛto durbhikṣe yodāsatvāya maraṇādrakṣitaḥ 5 . āhitaḥ svāminā dhanagrahaṇenādhitāṃ nītaḥ 6 . ṛṇamocanena dāsatvamabhyupagataḥ ṛṇadāsaḥ 7 . yuddhaprāptaḥ samarevijitya gṛhītaḥ 8 . paṇejitaḥ yadyasmin vivāde parājito' hantadā tvaddāso bhavāmīti paribhāṣya jitaḥ 9 . tavāhamityupagataḥ tavāhandāsa ini svayampratipannaḥ 10 . pravrajyāvasitaḥ pravrajyātaścyutaḥ 11 . kṛtaḥ etāvatkālaṃ tvaddāsa ityabhyupagamitaḥ 12 . bhaktadāsaḥ sarvakālambhaktārthameva dāsatvamabhyupagamya yaḥ praviṣṭaḥ 13 . baḍavāhṛtaḥ baḍavā gṛhadāsī tayā hṛtastallobhena tāmudvāhya dāsatvena praviṣṭaḥ 14 . ya ātmānaṃ vikrīṇīte sa ātmavikretā 15 . ityevampañcadaśa prakārā ḥ .

kṛtadhī tri° kṛtā sampāditā dhīryena . śāstrābhyāsasaṃskṛtatāntaḥkaraṇe, sthiracitte, kṛtadhīḥ kiṃ pabhāṣeteti kṛtadhīrmunirucyate gītā .

kṛtadhvaja pu° nṛpabhede kuśadhvajastasya putrastato dharmadhvajonṛpaḥ dharmadhvajasya dvau patrau kṛtadhvajamṛtadhvajau bhāga° 9, 10, 13,

kṛtapuṅkha pu° kṛtaḥ abhyastaḥ puṅkhaḥ tadyuktovāṇo yena . śarābhyāsanipuṇe amaraḥ .

kṛtapūrvī tri° kṛtaṃ pūrvamanena sapūrbācca pā° ini . kṛtapūrvakarmake tadbodhaprakāraḥ saralāyāmasmābhinirrūpato yathā
     kṛtapūrbī kaṭaṃ bhuktapūrbī odanamityādimahābhāṣyakāraprayogā dṛśyante tatra ca kṛtaṃ pūrbamaneneti vigrahe saha supā iti pā° samāse pūrvādiniritīneranuvṛttimatā sapūrbācceti pā° sūtreṇa inirvihitaḥ tatra yadi kṛtamiti karmaṇi ktaḥ syāt tadā tasya kaṭādikarmarūpaviśeṣaṇatayā sāpekṣatvena pūrvādipadena samāso na syāt ekatra viśeṣaṇatayopasthitasyānyatra viśeṣaṇatayānvayāyogāt na vṛttisambhavaḥ . bhāṣyaprāmāṇyācca tatra vṛttau satyāmeṣā rītirākalanīyā tayāhi prathamaṃ karmāvivakṣayā'karmakatvena bhāve ktapratyaye vihite tadantena pūrvasya saha supeti pā° samāse kṛta tatpūrvakāt pūrbaśabdādinipratyayo bhavati . paścācca kartṛkṛtakriyāyāḥ karmākāṅkṣāyāṃ kaṭādikarmaṇo'nvayaḥ etadeva hariṇā darśita yathā akarmakatve satyeva ktānte bhāvābhidhāyini . paścāt kriyāvatā kartrā yogo bhavati karmaṇā . avigrahā gatādisthā yathā grāmādikarmabhiḥ . kriyā sambadhyate tadvat kṛtapūrvyādiṣu sthiteti . gamanakartṛvācakagatādimadhyapātinī gamanakriyā kartṛviśeṣaṇatvenopasthitā yathā avigrahā asubodhā tathā kṛtapūrvakartṛvodhakakṛtapūrvimadhyapātinyapīti tadarthaḥ .

kṛtapraṇāśa pu° kṛtayoḥ puṇyāpuṇyayorbhogamantareṇa praṇāśo nāśaḥ . kṛtahānau doṣabhede . sa ca doṣaviśeṣaḥ kṛtapraṇāśākṛtābhyāgamau doṣau jīvasyānityatve prasaktau śā° sū° bhā° darśitau

kṛtaphala na° kṛtaṃ phalamasya . 1 kakvole 2 kolaśimbyāṃ ṭāp strī rājani0

kṛtabrahman tri° kṛtaṃ brahma stotraṃ yena . kṛtastotre vanavadvanuṣmataḥ kṛtabrahmā ṛ° 2, 25, 1,

kṛtam avya° kṛta--bā° kamu . alamarthe, niṣedhe ca .

kṛtamāla pu° kṛtā mālāsya . 1 āragbadhe, (sondāla) 2 karṇikāre ca amaraḥ . 3 karṇikāravṛkṣe 4 nadībhede strī rājani° . 5 kṛtamālye mālākare tri° .

kṛtamukha tri° kṛtaṃ saṃskṛtaṃ mukhaṃ yasya . pāṇḍate amaraḥ

kṛtaraya pu° 1 nimivaṃśye nṛpabhede meroḥ pratīpastasmācca jātaḥ kṛtaratho yataḥ māga° 9, 13, 1, ślo° . 3 sampāditarathe rathakāre tri0

kṛtalakṣaṇa tri° kṛtāni lakṣaṇānyasya . 1 guṇairvikhyāte amaraḥ . 2 kṛtacihne ca jñātisambandhibhistvete tyakta vyāḥ kṛtalakṣaṇāḥ manuḥ .

kṛtavarman pu° kṛtavīryabhrātari kanakanṛpātmaje . kanakasya tu dāyādāścatvaro lokaviśrutāḥ . kṛtavīryaḥ kṛtau jāśca kṛtavarmā tathaivaca . kṛtāgnistu caturtho'bhūt kṛtavīryādathārjunaḥ harivaṃ 31 a° . yaduvaṃśye 2 kṣatriyabhede samīputraḥ pratikṣataḥ pratikṣatrasya cātmajaḥ . svayaṃbhojaḥ, svayaṃbhojād hṛdikaḥ sababhūva ha . tasya putrā babhūburhi sarve bhīmaparākramāḥ . kṛtavarmāgrajasteṣāṃ śatadhanvā tu madhyamaḥ hari° vaṃ° 39 a° rāme bhāraṃ samāsajya yuyudhāne ca vīryavān . akrūre vipṛthau cāpi gade ca kṛtavarmaṇi harivaṃ° 113 a0

kṛtavidya tri° kṛtā abhyastā vidyā yena . abhyastavidye trikā0

kṛtavīrya pu° kṛtaṃ vīryamanena . 1 candravaṃśye kārtavīryārjunajanake nṛpabhede . kanakasya tu dāyādāścatvāro lokaviśrutāḥ . kṛtavīryaḥ kṛtaujāśca kṛtavarmā tathaiva ca . kṛtāgnistu caturtho'bhūt kṛtavīryādathārjunaḥ harivaṃ° 31 a° tasyāpatyam aṇ . kārtavīrya tadapatye kārtavīryaśabde vivṛtiḥ garbhasya sambhavataḥ pūrvaṃ śiraḥ sambhavatītyāha śaunakaḥ śiromūlatvāddehendriyāṇāṃ, hṛdayamiti kṛtavīryaḥ buddhermanasaśca sthānatvāt suśrutaḥ . 2 vīryānvite tri° .

kṛtavetana tri° kṛtaṃ vetanaṃ yasya . yoyāvat kurute kāryaṃ tāvattasyeha vetanam yā° uktarītyā kṛtabhṛtike dāse . pramādaduṣṭanaṣṭāṃśca pradāpyaḥ kṛtavetanaḥ yā° smṛ0

kṛtavedin tri° kṛtaṃ vetti vida--ṇini . kṛtopakārasyopa kārake striyāṃ ṅīp

kṛtavedha(ka) pu° kṛto vedho'sya vā kap . śvetakoṣātakyāṃ ratnamā0

kṛtavedhanā strī kṛtaṃ vedhanaṃ yasyāḥ . koṣātakīlatayām rājani0

kṛtaśilpa pu° kṛtamabhyastaṃ śilpaṃ yena . abhyastaśilpe kṛtaśilpo'pi nivaset kṛtakālaṃ gurorgṛhe yā0

kṛtaśrama tri° kṛtaḥ śramo yena . mahotsāhānvite . paurāṇikaḥ purāṇe kṛtaśramaḥ bhā° ā° 85 ślo° . 2 dharma rājasabhye ṛṣibhede valīvākaḥ śilīvākaḥ satyapālaḥ kṛtaśramaḥ, bhā° sa° 4 a° yabhasabhyoktau

kṛtasaṃjña tri° kṛtā saṃjñā saṃṅketo yasmai . kṛtasaṅkete dāsādau gulmāṃśca sthāpayedāptān kṛtasaṃjñān samantataḥ manuḥ 2 kṛtacatanye nareṇākṛtasaṃjñena viśuddhenāntarātmanā bhā° āśva° 5 a° . kṛtasaṃṅketādayo'myatra nāmagṛhītaṃ kṛtasaṅketam jayadevaḥ

kṛtasāpatnikā strī kṛtaṃ sāpatnyaṃ yasyāḥ kap ṭāpi ata ittve yalopaḥ . adhyūḍhāyāṃ striyāṃ yasyā vivāhāt paścāt tatpratinā vivāhāntaraṃ kṛtaṃ tasyām amaraḥ

kṛtasvara pu° kṛtaḥ svaraḥ śabda upatāpo vā yena yatra vā . svarṇotpattisthāne svarṇākare kārtasvaraḥ 2 kṛtaśabde tri0

kṛtahasta tri° kṛtaḥ abhyastaḥ hasto vāṇādityāgamokṣaṇalāvavarūpā hastaśikṣā yena . suśikṣitaśaravidye jane amaraḥ aprāptāṃścaiva tān (śarān) pārthaściccheda kṛta hastavat bhā° vi° 1976 ślo° aprāptāṃścaiva tān vāṇān ciccheda kṛtahastavad haribaṃ° 19305 ślo0

kṛtākṛta na° kṛtaṃ kāryañca akṛtaṃ kāraṇaṃ ca samā° dva° . 1 kāryakāraṇayoḥ . ktena nañaviśiṣṭenānañ pā° karma° . kṛte akṛte ca 2 homādau . ṛtvigviśeṣasya brahmaṇaḥ kṛtākṛtāvekṣaṇāya homādau varaṇam kriyate iti yājñikasampradāyaḥ . 3 kṛtaśabdokte kātyāyanaparibhāṣite taṇḍulādau kāryakāraṇarūpe 4 parameśvare pu° lokādhyakṣaḥ surādhyakṣaḥ gṛhadharmā kṛtākṛtaḥ viṣṇusaṃ° kṛtaśca kāryarūpeṇa, akṛtaśca kāraṇarūpeṇeti kṛtākṛtaḥ bhā° . bhāve kta kṛtaṃ karaṇam akṛtamakaraṇaṃ dvandva° . 5 karaṇākaraṇayoḥ na° dviva° . nainaṃ kṛtākṛte tapataḥ śata° brā° 14 . 7 . 2 . 27 . kṛtañcākṛtañca . 6 kiñcitkṛte kiñcidakṛte ca kṛtākṛtañca kanakaṃ hastinaścācalopamāḥ bhā° ānu° 53 a° kṛtākṛtāṃstaṇḍulāṃśca palalaudanameva ca yā° smṛ0

kṛtāgama pu° kṛta āgamoyena . 1 parameśvare vedaśāstra kartṛtvāttasya tathātvam . kṛtakarmā kṛtāgamaḥ viṣṇusaṃ° kṛtovedātmakaāgamoyeneti kṛtāgamaḥ asya mahato bhūtasya niḥśvasitametadyadṛgvedo yajurvedaḥ sāmavedaśca iti śruteḥ bhā° kāmaḥ kāntaḥ kṛtāgamaḥ viṣṇusaṃ0

kṛtāgni pu° kṛtavīryānujabhrātari . kṛtavīryaśabde vivṛtiḥ

kṛtāṅka pu° kṛtasaṃkhyakaścatuḥsaṃkhyako'ṅkoyatra . catuḥsaṃkhyānvite pāśakabhede

kṛtāñjali pu° kṛto'ñjaliriva patrasaṅkoco yena . 1 lajjāluvṛkṣe 2 saṃpuṭīkṛtahaste tri° dharaṇiḥ

kṛtātman pu° kṛtaḥ śikṣitaḥ saṃskṛto vā ātmā'ntaḥkaraṇaṃ yasya . 1 śikṣitacitte, 2 śuddhāntaḥkaraṇe ca . gṛhe gṛhavatāṃ nityamāgacchanti kṛtātmanām uccāvaceṣu bhūteṣu durjñeyāmakṛtātmabhiḥ manuḥ paryāptakāmasya kṛtātmanastu ihaiva sarve pravilīyanti kāmāḥ

kṛtātyaya pu° kṛtasya karmajanyabhogasyātyayo'vasānam . bhogaṃ vinā kṛtakarmanāśe kṛtātyaye'nuśayavān śā° sū0

kṛtānukṛta na° kṛtasyānukṛtamanukaraṇam . kṛtapratikṛtau kṛtatāḍanādestāḍane tau jaghnatustadānyonyaṃ kṛtānukṛtakāriṇau rāmā° kṛtānukārakṛtapratikṛtyādayo'pyatra

kṛtānta pu° kṛtaḥ anto viparyayanāśo--niścayo viṣayaparicchedo vā yena . 1 siddhānte . kṛto nāśo yena . 2 daivamātre 3 pāpe 4 yame ca . 5 pūrvadehajanye phalonmukhe 6 daive amaraḥ 7 śanau 8 tadvāre ca śabdaci° kṛtāntakujayorvāre yasya janmadinaṃbhavet ti° ta° jyo° 9 yamadaivatye bharaṇīnakṣatre lakṣitalakṣaṇayā 10 dvitvasaṃkhyayāñca

kṛtāntajanaka pu° 6 ta° . sūrye hemaca° kṛtānto janakoyasyāḥ kālāguruṇi reṇukāgandhadravye strī śabdaca0

kṛtānna na° kṛtaṃ pakvaṃ tadannañca . laḍḍukādau pakvānne, kṛtānnamudakaṃ striyaḥ iti avibhājye smatiḥ . pāścāttya bhāṣānāmakāḥ kṛtānnabhedāstatsādhanaprakārāśca bhāvapra° darśitā yathā
     atha kṛtānnavargaḥ tatrānnānā sādhanaprakāraḥ siddhānāṃ guṇāśca tatra paribhāṣā . samavāyini hetau ye munibhirbhaṇitā guṇāḥ . kārye'pi te'khilā jñeyāḥ paribhāṣeti bhāṣitā . kvacitsaṃskārabhedena guṇabhedo bhavedyataḥ . bhaktaṃ laghu purāṇasya śālestaccipiṭo guruḥ . kvacidyogaprabhāvena guṇāntaramapekṣate . kadannaṃ guru sarpiścalaghūktaṃsuhitaṃ bhavet .
     atha bhaktasya nāmāni sādhanaṃ guṇāśca . bhaktamannaṃ tathāndhaśca kvacitkūrañca kīrtitam . odano'strī striyāṃ bhitsādodivaḥ puṃsi bhāṣitaḥ . sudhautāstaṇḍulāḥ sphītāstoye pañcaguṇe pacet . tadbhaktaṃ prastutaṃ coṣṇaṃ viśadaṃ guṇavanmatam . bhaktaṃ vahnikaraṃ pathyaṃ tarpaṇaṃ rocanaṃ laghu . adhautamaśṛtaṃ śītaṃ gurvarucyaṃ kaphapradam .
     atha (dāli) . dalitantu śamīdhānyaṃ dālirdālī striyāmubhe . dālī tu salile siddhā lavaṇārdrakahiṅgubhiḥ . saṃyuktā sūpanāmnī syāt kathyante tadgaṇā atha . sūpo viṣṭambhako rūkṣaḥ śītastu sa viśeṣataḥ . nistuṣo bhṛṣṭasaṃsiddhaḥ lāghavaṃ sutarāṃ vrajet .
     atha (khiciḍī) . taṇḍulā dālisaṃmiśrā lavaṇārdrakahiṅgubhiḥ . saṃyuktā salile siddhā kṛśarā kathitā budhaiḥ . kṛśarā śukralā balyā guruḥ pittakaphapradā . durjarā buddhiviṣṭambhamalamūtrakarī smṛtā .
     atha tāpaharī (tātāharīti) loke . ghṛte haridrāsaṃyukte māṣajāmbhajjayedvaṭīm . taṇḍulāṃścāpi nirdhautān sahaiva paribhajayet . siddhiyogyaṃ jalaṃ tatra prakṣipya kuśalaḥ pacet . lavarṇārdrakahiṅgūni mātrayā tatra niḥkṣipet . eṣā siddhiḥ samānajñā proktā tāpaharī budhaiḥ . eṣā tāpaharo balyā vṛṣyā śleṣmāṇamāharet . vṛṃhaṇī tarpaṇī rucyā gurvī pittaharī smṛtā .
     atha kṣīrikā . pāyasaḥ paramānnaṃ syāt kṣīrikāpi taducyate . śuddhe'rdhapakve dugdhe tu ghṛtāktāṃstaṇḍulān pacet . te siddhā kṣīrikā khyātā sasitājyayutottamā . kṣīrikā durjarā proktā vṛṃhaṇī balavardhinī . nālikelantanūkṛtya cchinnaṃ payasi goḥ kṣipet . sitāgavyājyasaṃyukte tatpace nmṛdunā'gninā . nārīkelodbhavā kṣīrī snigdhā śītātipuṣṭidā . gurvī sumadhurā vṛṣyā raktapittānilāpahā .
     atha (sevai) . samitāṃ vartikāṃ kṛtvā sūkṣmāṃ tu yavasannibhām . śuṣkā kṣīreṇa saṃsādhyā bhojyā ghṛtasitānvitā . sevikā tarpaṇī balyā gurvī pittānilāpahā . grāhiṇī sandhikṛdrucyā tāṃ khādennātimātrayā .
     atha (maṇḍā) . godhūmā dhavalā dhautāḥ kuṭṭitāḥ śodhitāstataḥ . prokṣitā yantraniṣiṣṭāścālitāḥ samitāḥ (mayadā) smṝtāḥ . vāriṇā komalāṃ kṛtvā samitāṃ sādhu mardayet . hastalālanayā tasyā loptrīṃ samyaka prasārayet . adhomukhaghaṭasyaitat vistṛtaṃ prakṣipedbahiḥ . mṛdunā vahninā sādhyaḥ siddho maṇḍaka ucyate . lopatrī (lāi) . dugdhena sājyakhaṇḍena maṇḍakaṃ bhakṣayennaraḥ . atha vā siddhamāṃsena satakravaṭakena vā . maṇḍako vṛṃhaṇo vṛṣyo balyo rucikaro bhṛśam . pāke'pi madhuro grāhī laghurdoṣatrayāpahaḥ .
     atha (porī) kutrāpi (dunaurī) iti ca . kuryātsamitayā'tīva tanvī parpaṭikā tataḥ . svedayettaptake (tāoyā) tāntu polikāṃ jagadurbudhāḥ . tāṃ khādellapsikāyuktāṃ tasyā maṇḍakavadguṇāḥ .
     atha prasaṅgāllapsī . samitāṃ sarpiṣā bhṛṣṭāṃ śarkarāṃ payasi kṣipet . tasmin dhanīkṛte nyasyellavaṅgaṃ maricādikam . lapsikā vṛṃhaṇī vṛṣyā balyā pittānilāpahā . snigdhā śleṣmakarī gurvī rocanī tarpaṇī param .
     (roṭi) . śuṣkagodhūmacūrṇena kiñcitpuṣṭāñca polikām . taptake (tāoyā) . svedayetkṛtvā bhūryaṅgāre'pi tāṃ pacet . siddhaiṣā roṭikā proktā guṇaṃ tasyāḥ pracakṣmahe . roṭikā balakṛdrucyā vṛṃhaṇī dhātuvardhanī . vātaghnī kaphakṛdgurvī dīptāgnīnāṃ prapūjitā .
     atha (liṭṭī) śuṣkagodhūmacūrṇantu sāmbu gāḍhaṃ vimardayet . vidhāya vaṭakākāraṃ nirdhūme'gnau śanaiḥ pacet . aṅgārakarkaṭī hyeṣā vṛṃhaṇo śukralā laghuḥ . dīpanī kaphakṛdbalyā pīnasaśvāsakāsajit . atha (yavaroṭīṃ) . yavajā roṭikā rucyā madhurā viśadā laghaḥ . malaśukrānilakarī balyā hanti kaphāmayān .
     atha māṣaroṭikā . māṣāṇāṃ dālayastoye sthāpitāstyaktakañcukāḥ . ātape śoṣitā yantre piṣṭāstā dhūmasī smṛtā . dhūmasī racitā caiva proktā jharjharikā budhaiḥ . jharjharī kaphapittaghnī kiñcidvātakarī smṛtā .
     atha canakaroṭikā . canakyāroṭikā rukṣā śleṣmapittāsranukuruḥ . viṣṭambhinī na cakṣuṣyā tadguṇā cātiśaṣkulī .
     atha piṣṭikā . dāliḥ saṃsthāpitā toye tato'pahṛtakañcukā . śilāyāṃ sādhu sampiṣṭā piṣṭikā kathitā budhaiḥ
     atha (veṭhai) . māṣapiṣṭikayā pūrṇagarbhā godhūmacūrṇataḥ . racitā roṭikā saiva proktā veṭamikā budhaiḥ . bhavedveṭamikā valyā vṛṣyā rucyā'nilāpahā . ūṣmasantarpaṇī gurvī vṛṃhaṇī śukralā param . bhinnamūtramalā stanyamedaḥpittakaphapradā . gudakīlārditaśvāsapaṅktiśūlāni nāśayet .
     atha (pāpara) dhūmasī racitā hiṅguharidrālavaṇairyutā . jīrakasvarjikābhyāñca tanūkṛtya ca vellitā . parpyaṭāste sadāṅgārabhṛṣṭāḥ paramarocakāḥ . dīpanāḥ pācanā rūkṣā guravaḥ kiñcidīritāḥ . maudgāśca tadguṇāḥ proktā viśeṣāllaghavo hitāḥ . canakasya guṇairyuktāḥ parpaṭāścanakodbhavāḥ . snehabhṛṣṭāstu te sarve bhaveyurmadhyamā guṇaiḥ .
     atha (pūrī) . māṣāṇāṃ piṣṭikā pūryā lavaṇārdrakahiṅgubhiḥ . tayā piṣṭikayā pūrṇā samitākṛtapolikā . tatastailena pakvā sā pūrīkā kathitā budhaiḥ . rucyā svādvī guruḥ snigdhā balyā pittāsradūṣikā . cakṣustejoharī coṣṇā pāke vātavināśinī . tathaiva ghṛtapakvāpi cakṣuṣyā raktapittahṛt .
     atha (varā) . māṣāṇāṃ piṣṭikā yuktaḥ lavaṇārdrakahiṅgubhiḥ . kṛtvā vidadhyādvaṭakāstāstaileṣu paca cchanaiḥ . viśuṣkā vaṭakā balyā vṛṃhaṇī vīryavardhanī . vātāmayaharā rucyā viśeṣādarditāpahā . vibandhabhedinī śleṣmakāriṇo'tyagnipūjitā . saṃcūrṇya nikṣipettakreṃbhṛṣṭaṃ jīrakahiṅgubhiḥ . lavaṇaṃ tatra vaṭakān sakalānāpa majjayet . śukralastatra vaṭako balakṛdrocano guruḥ . vibandhahṛdvidāhī ca śleṣmalaḥ pavanāpahaḥ . rājyaktapātino vānyān pācanāṃstāṃstu bhakṣayet rājyaktā (rāitā) iti loke .
     atha (kāñjīvarā) . manthanī nūtanā dhāryā kaṭutailena lepitā . nirmalenāmbunāpūrya tasyāṃ cūrṇaṃ viniḥkṣipet . rājikāñjīralavaṇahiṅguśuṇṭhīniśākṛtam . niḥkṣipedvaṭakāṃstatra bhāṇḍasyāsyañca mudrayet . tato dinatrayādūrdhvamamlāḥ syurvaṭakā dhruvam . kāñjiko vaṭako rucyo vātaghnaḥ śleṣmakārakaḥ . śīto dāhaṃ śūlamajīrṇaṃ harate dṛgāmayeṣvahitaḥ .
     (urīdavaḍā) . amlikāṃ svedayitvā tu jalena saha mardayet . tannīre kṛtasaṃskāre vaṭakānmajjayejjanaḥ . amlikā vaṭakāste tu rucyā bahnipradīpanāḥ . vaṭakasya guṇaiḥ pūrvai reṣo'pi ca samanvitaḥ .
     atha (sagavaḍā) mudgānāṃ vaṭakāstapte (tāoyā) bharjitā laghavo himāḥ . saṃskārajaprabhāvena tridoṣaśamanā hitāḥ .
     atha (māṣavaḍā) māṣāṇāṃ piṣṭikā hiṅgulavaṇārdrakasaṃskṛtā . tayā viracitā vastre vaṭikāḥ sādhuśoṣitāḥ . bharjitāstaptatailaistā athavāndhuprayogataḥ . vaṭakasya guṇairyuktā jñātavyā rucidā bhṛśam .
     atha (koṃhaḍāvaḍī) . kūṣmāṇḍakavaṭī jñeyā pūrvoktavaṭikāguṇāḥ . viśeṣātpittaraktaghnī laghvī ca kathitā budhaiḥ .
     atha (mudgavaṭī) mudgānāṃ vaṭikā tadvadracitā sādhitā tathā . pathyā rucyā tathā laghvī mudgasūpaguṇā smṛtā .
     (kṣarikavaccha) . māṣāpaṣṭikayā liptaṃ nāgavallīdalaṃ mahat . tattu saṃsvedayet yuktyā sthālyāmāstārakopari . tato niṣkāsya taṃ khaṇḍantatastailena bharjayet . khaṇḍyaṃ khaṇḍena yogyamiti yāvat . alīkamatsya ukto'yaṃ prakāraḥ pākapaṇḍitaiḥ . taṃ vṛntākabhaṭitreṇa vāstūkena ca bhakṣayet .
     atha (kaḍī) . sthālyāṃ ghṛte vā taile vā haridrāhiṅgu bharjayet . avalehanasaṃyuktaṃ takrantatraiva niḥkṣipet . eṣā siddhā samarīcā kvathitā kathitā budhaiḥ . avalehanam . (arihana) iti loke . kvathitā pācanī rucyā laghvī vahnipradīpanī . kaphānilavibandhaghnī kiñcitpittaprakopiṇī . alīkamatsyāḥ śuṣkā vā kiṃ vā kvathitayā punaḥ . vṛṃhaṇā rocanā vṛṣyā balyā vātagadāpahāḥ . koṣṭhaśuddhikarāḥ śukryāḥ kiñcitpittaprakopanāḥ . ardite sahanustambhe viśeṣeṇa hitāḥ smṛtāḥ .
     atha (ādavarā) . mudgapiṣṭāviracitān vaṭāṃstailena pācitān . hastena cūrṇayetsamyak tasmiṃścūrṇe viniḥkṣipet . bhṛṣṭaṃ hiṅgvārdrakaṃ sūkṣmaṃ marīcaṃ jīrakaṃ tathā . nimbūrasaṃ yavānīṃ ca yuktyā sarvaṃ vimiśravet . mudgapiṣṭiṃ pacetsamyak sthālyāmāstārakopari . tasyāstu golakaṃ kuryāt tanmadhye pūraṇaṃ kṣipet . taile tān golakān paktrā kvathitāyāṃ nimajjayet . golakāḥ pācakāḥ proktāste tvārdrakavaṭā api . mudgārdrakavaṭā rucyāḥ laghavo balakārakāḥ . dīpanāstarpaṇāḥ pathyāstriṣu doṣeṣu pūjatāḥ .
     (pakaurī) dālayaścanakānāntu nistuṣā yantrapeṣitāḥ . taccūṇaṃ veśanaṃ proktaṃ pākaśāstraviśāradaiḥ . vaṭikā veśanasyāpi kvathitāyāṃ nimajjitāḥ . rucyā viṣṭambhajananī balyā puṣṭikarī smṛtā . evamanye'pi veśanabhavāḥ prakārāḥ khaṇḍanakhaṇḍaprabhṛtayo boddhavyāḥ .
     atha māṃsasya prakārāḥ . tatra śuddhamāṃsam . (sudharmāsa) iti loke . pākapātre ghṛtaṃ dadyāt tailañca tadabhāvataḥ . tatra hiṅgu haridrāṃ ca bharjayettadanantaram . chāgāderasthirahitaṃ māṃsaṃ tatsvaṇḍitaṃ dhruvam . dhautaṃ nirgālitaṃ tasmin ghṛte tadbharjayecchanaiḥ . siddhiyogyaṃ jalaṃ dattvā lavaṇantu pacettataḥ . siddhe jalena sampiṣya veśavāraṃ parikṣipet . veśavāraḥ (veśama) iti loke . dravyāṇi veśavārasya nāgavallīdalāni ca . taṇḍulāśca lavaṅgāni marīcāni samāsataḥ . anena vidhinā siddhaṃ śuddhamāṃsamiti smṛtam . śuddhamāṃsaṃ paraṃ vṛṣyaṃ balyaṃ rucyañca vṛṃhaṇam . tridoṣaśamanaṃ śreṣṭhaṃ dīpanaṃ dhātuvardhanāt .
     atha sahārdrakam (saharamāṃsa) iti loke . chāgāderbhāṃsamūrvādeḥ kuṭṭitaṃ khaṇḍitaṃ punaḥ . śuddhamāṃsavidhānena pacedetatsahārdrakam . sahārdrakaṃ guṇagranthe śuddhasāṃsaguṇaṃ smṛtam .
     atha takramāṃsam (akhanī) pākapātre ghṛtaṃ dattvā haridrā hiṅgu bharjayet . chāgādeḥ sakalasyāpi khaṇḍānyapi ca bharjayet . siddhiyogyaṃ jalaṃ dattvā pacenmṛdutaraṃ yathā . jīrakādiyute takre māṃsakhaṇḍāni tārayet . takramāṃsantu vātaghnaṃ laghu rucyaṃ balapradam . kaphaghnaṃ pittalaṃ kiñcit sarvāhārasya pācanam .
     atha harīsā (āsa) . pākapātre tu vṛhati māṃsakhaṇḍāni niḥkṣepet . pānīyaṃ pracuraṃ sarpiḥ prabhūtaṃ hiṅgu jīrakam . haridrāmārdrakaṃ śuṇṭhīṃ labaṇaṃ maricāni ca . taṇḍulāṃścāpi godhūmāt jambīrāṇāṃ rasān bahūn . yathā sarvāṇi vastūni supakvāni bhavanti hi . tathā pacaṃt tu nipuṇo bahumāṃsasthitiryathā . eṣā harīsā bakṣakṛt vātapittāpahā guruḥ . śītoṣṇā śukradā snigdhā sarā sandhānakāriṇī .
     talitamāṃsam . śuddhamāṃsavidhānena māṃsaṃ samyakpasādhitam . punastadājye sambhṛṣṭaṃ talitaṃ procyate budhaiḥ . talitaṃ balamedhāgnimāṃsaujaḥśukravṛddhikṛt . tarpaṇaṃ laghu susnigdhaṃ rocanaṃ dṛḍhatākaram .
     atha śūlyam (sīkha) kālakhaṇḍādimāṃsāni grathitāni śalākayā . tailaṃ salavaṇaṃ dattvā nirdhūme dahane pacet . tattu śūlyamidaṃ proktaṃ pākakarmavicakṣaṇaiḥ . śūlyaṃ palaṃ sudhātulyaṃ rucyaṃ vahnikaraṃ laghu . kaphavātaharaṃ balyaṃ kiñcitpittakaraṃ hi tat . (idameva śūlākṛtaṃ bhaṭṭitrañcetyucyate) māṃsaśṛṅgāṭikam . siddhamāṃsaṃ tanūkṛtya kartitaṃ sveditaṃ jale . lavaṅkahiṅgulavaṇamaricārdrakasaṃyutam . elājirakadhanyākanimbūrasasamanvitam . ghṛte sugandhe tadbhraṣṭaṃ māṃsaśṛṅgāṭikocyate . māṃsaśṛṅgāṭakaṃ rucyaṃ vṛṃhaṇaṃ balakṛdguru . vātapittaharaṃ vṛṣyaṃ kaphaghnaṃ vīryavardhanam .
     atha māṃsarasā . siddhamāṃsaraso rucyaḥ śramaśvāsakṣayāpahaḥ . prīṇano vātapittaghnaḥ kṣīṇānāmalparetasām . viśliṣṭabhagnasandhīnāṃ kṛśānāṃ śuddhikāṅkṣiṇām . smṛtyojobalahīnānāṃ jvarakṣīṇakṣatorasām . śasyate svarahīnānāṃ dṛṣṭyāyuḥśravaṇārthinām . prakārāḥ kathitāḥ santi bahavo māṃsasambhavāḥ . granthavistārabhīteste mayā nātra prakīrtitāḥ . (te ca suśrutektaguṇakathāna'nupadaṃ vakṣyantye)
     śākapākavidhiḥ . hiṅgu jīrayute taile kṣipecchākaṃ sukhaṇḍitam . lavaṇaṃ cāmlacūrṇādi siddhe hiṅgūdakaṃ kṣipet . ityevaṃ sarvaśākānāṃ sādhano'bhihito vidhiḥ .
     atha maṭhakaḥ (māṭha) iti loke . samitāmardayedanyajalenāpi ca sannayet . tasyāstu vaṭikāṃ kṛtvā pacetsarpiṣi nīrasam . elālavaṅgakarpūramarīcādyairalaṅkṛte . majjayitvā sitāpāke tatastañca samuddharet . ayaṃ prakāraḥ saṃsidvau maṭha ityabhidhīyate . sannayet mardayet . maṭhastu vṛṃhaṇo vṛṣyo balyaḥ sumadhuro guruḥ . pittānilaharo rucyo dīptāgnīnāṃ supūjitaḥ . samitāḥ śarkarāsarpirnirmitā apare'pi ye . prakārā amunā tulyāste'pi cettadguṇāḥ smṛtāḥ .
     atha sampāvaḥ (perākī) parpaṭyaḥ sājyasamitā nirmitā ghṛtamarjitāḥ . kuṭṭitāścālitāḥ śuddhaśarkarābhirvimarditāḥ . tatra cūrṇeṃ kṣipedelālavaṅgamaricāni ca . nālikelaṃ sakarpūrañcāravījānyanekadhā . ghṛtāktasamitā puṣṭaroṭikā racitā tataḥ . tadantaḥ pūraṇaṃ tasyāḥ kuryānmudrāṃ dṛḍhāṃ sudhīḥ . sarpiṣi pracure tāntu supacennipuṇo janaḥ . prakārajñaiḥ prakāro'yaṃ sampāva iti kīrtitaḥ .
     atha karpūranālikā . ghṛtāṭyayā samitayā lambaṃ kṛtvā puṭaṃ tataḥ . lavaṅgolvaṇakarpūrayutayā sitayā'nvitam . pacedājyena siddhaiṣā jñeyā karpūranālikā . sampāvasadṛśī jñeyā guṇaiḥ karpūranālikā .
     phenikā (phenī) samitāyā ghṛtādyāyā varti dīrghā samā caret . tāstu sannihitā dīrghāḥ pīṭhasyopari dhārayet vellayedvellatenaitā yathaikā parpaṭī bhavet . tataśchurikayā tāntu salagnāmeva kartayet . tatastu vellayedbhūyaḥ śaṭṭakena ca lepayet . śālicūrṇaṃ vṛtaṃ toyaṃ miśritaṃ śaṭṭakaṃ vadet . tataḥ saṃvṛtya talloptrīṃ vidadhīta pṛthak pṛthak . punastāṃ vellayellopatrīṃ yathā syānmaṇḍalākṛtiḥ . tatastāṃ supacedājye bhaveyuśca puṭāḥ spuṭāḥ . sugandhayā śarkarayā taduddhūlanamācaret . siddhaiṣā phenikā nāmnā maṇḍakena samā guṇaiḥ . tataḥ kiñcillaghuriyaṃ viśeṣo'yamudāhṛtaḥ . vellayet prasārayet vellanam (velana) iti loke . parpyaṭī roṭī . lopatrī (lāi) iti loke .
     atha śaṣkulī (sohālī) iti loke . samitāyā ghṛtāktāyā loptrīṃ kṛtvā ca vellayet . ājye tāṃ bharjayetsiddhāṃ śaṣkulī phenikāguṇā
     atha modakaḥ (lāḍū) . ghṛyādyayā samitayā kṛtvā sūtrāṇi tāni tu . nipuṇo bharjayedājye khaṇḍapākena yojayet . yuktena modakān kuryāt te guṇairmaṇḍakā yathā .
     atha mudgamodakaḥ (moticuralāḍū) . mudgānāṃ dhūmasī samyak gholayennirmalā'mbunā . kaṭāhasya vṛterūrdhvaṃ jharjharaṃ sthāpayettataḥ . dhūmasīntudravībhūtāṃ prakṣipet jharjharopari . patanti vindavastasmāt tān supakkān samuddharet . sitāpākena saṃyojya kuryāddhastena modakān . jharjharaṃ (jhājharā) iti loke . laghurgrāhī tridoṣaghnaḥ svāduḥ śīto rucipradaḥ . cakṣuṣyo jvarahṛdvalyastarpaṇo mudgamodakaḥ .
     atha sevanamodakaḥ (seokālaḍuā) . evameva prakāreṇa kāyyāṃḥ sevanamodakāḥ . te balyā laghavaḥ śītā kiñcidvātakarāstathā . viṣṭammino jvaraghnāśca pittaraktakaphāpahāḥ
     dugdhakūpikā . taṇḍulacūrṇavimiśritanaṣṭakṣīreṇa sāndrapiṣṭena . dṛḍhakūpikāṃ vidadhyāttāñca pacetsarpiṣā samyak . atha tāṃ pūritamadhyāṃ ghanapayasā pūrṇagarbhāñca . śaṭṭakamuditavadanāṃ sarpiṣi supakvabadanāñca . atha pāṇḍukhaṇḍapāke snāpayet karpūravāsite kuśalaḥ . atha dugdhakūpikā sā balyā pittānilāpahā kathitā . vṛṣyā śītā gurvī śukrakarī bṛṃhaṇī rucyā . vidavāti kāyapuṣṭiṃ dṛṣṭiṃ dūraprasāriṇīṃ suciram .
     kuṇḍalinī (jilevī) nūtanaṃ ghaṭamānīya tasyāntaḥ kaśalo janaḥ . prasthānnacūrṇadamānena dhnā'mlena pralepayet . dviprasthāṃ samitāṃ tatra dadhyamlaṃ prasthasammitam . ghṛtamardhva śarāvacca gholayitvā vṛte kṣipet . ātape sthāpayettāvadyābadyāti tadamlatām . tatastatprakṣipetpātre sacchidrebhājane tu tat . paribhrāmya paribhrāmya tatsantapte ghṛte kṣipret . punaḥ punastadāvṛttyā vidadhyānmaṇḍalākṛtim . tāṃ supakvāṃ ghṛtānnītvā sitāpāke tanudrave . karpūrādi sugandhañca snāpayitvoddharettataḥ . eṣā kuṇḍalinī nāmnā pṛṣṭikānti balapradā . dhātuvṛddhikarī vṛṣyā rucyā ca kṣipratarpaṇī .
     atha paścātpariveśyā rasālā . (śikhariṇī) ādau māhiṣamamlamamburahitaṃ dadhyāḍhakaṃ śarkarāṃ śubhrāṃ prasthayugonmitāṃ śucipaṭe kiñcicca kiñcit kṣipet . dugdhenārdhva ghaṭena mṛṇmayanavasthālyā dṛḍhaṃ sādhayet ailāvījalavaṅgacandramaricairyogyaiśca tadyojayet . bhīmena priyabhojanena racitā nāmnā rasālā svayam śrīkṛṣṇena purā punaḥ punariyaṃ prītyā samāsvāditā . eṣā yena vasantavarjitadine saṃsevyate nityaśaḥ tasya syādativīryavṛddhiraniśaṃ sarvendriyāṇāṃ balam . grīṣme tathā śaradi ye raviśoṣitāṅgāḥ ye ca pramattavanitāsuratātikhinnāḥ . ye cāpi mārgaparisarpaṇaśīrṇagātrāsteṣāmiyaṃ vapuṣi poṣaṇamāśu kuryāt . rasālā śukralā balyā rocanī vātapittajit . dīpanī vṛṃhaṇī snigdhā madhurā śiśirā sarā . raktapittaṃ tṛṣādāhaṃ pratiśyāyaṃ vināśayet .
     atha śarkarodakam (saravat) jalena śītalenaiva gholitā śubhraśarkarā . elā lavaṅgakarpūramaricaiśca samanvitā . śarkvarodakanāmnā tat prasiddhaṃ viduṣāṃ mukhe . śarkarodakamākhyātaṃ śukralaṃ śiśiraṃ maram . balyaṃ rucyaṃ laghu svādu vātapittapraṇāśanam . mūrchāccharditṛṣādāhajvaraśāntikaraṃ param .
     atha prapānakam (pannā) . tatra āmraphalaprapānakam . āśramāmaṃ jale svinnaṃ marditaṃ dṛḍhapāṇinā . sitāśītāmbusaṃyuktaṃ karpūramaricānvitam . prapānakamidaṃ śreṣṭhaṃ bhīmasenena nirmitam . sadyo rucikaraṃ balyaṃ śīghramindriyatarpaṇam .
     athāmlikāphalapānakam . amlikāyāḥ phalaṃ pakvaṃ mardayet bāriṇā dṛḍham . śarkarāmaricai rmiśraṃ lavaṅgendusuvāsitam . amlikāphalasambhūtaṃ pānakaṃ vātanāśanam . pittaśleṣmakaraṃ kiñcit surucyaṃ vahnibodhanam .
     nimbūkaphalapānakam . bhāgaikaṃ nimbujaṃ toyaṃ ṣaḍbhāgaṃ śarkarodakam . lavaṅgamaricairmiśraṃ pānaṃ pānakamuttamam . nimbūphalabhavaṃ pānamatyamlaṃ vātanāśanam . bahnidīptikaḥ rucyaṃ samastāhārapācakam
     dhānyākapānakam . śilāyāṃ sādhu sampiṣṭaṃ dhānyakaṃ vastragālitam . śarkvarodakasaṃyuktaṃ karpūrādisusaṃskṛtam . nūtane mṛṇmaye pātre sthitaṃ pittaharaṃ param .
     atha kāñjī . kāñjīvivirvaṭakāvasare likhitaḥ . kāñjīkaṃ rocanaṃ rucyaṃ pācanaṃ vahnidīpanam . śūlajīrṇavibandhaghnaṃ koṣṭhaśuddhikaraṃ param . na bhavet kāñjikaṃ yatra tatra jāliḥ pradoyate .
     atha jāliḥ . āmamāmraphalaṃ piṣṭaṃ rājīkālavaṇānvitam . bhṛṣṭahiṅguyutaṃ pūtaṃ gholitaṃ jālirucyate . jālirharati jihvāyāḥ kuṇṭhatvaṃ kaṇṭhaśodhanī . mandamandantu pītā sā rocanī bahnibedhinī .
     atha takram . tūryāṃśena jalena saṃyutamatisthūlaṃ sadamlaṃ dadhi prāyo māhiṣamambukena vimale mṛdbhājane gholayet . bhṛṣṭaṃ hiṅgu ca jīrakañca lavaṇaṃ rājīñca kiñcitmitām piṣṭāntatra vimiśrayedbhavati tattakraṃ na kasya priyam . takraṃ rucikaraṃ vahnidīpanaṃ pācanaṃ param . udare ye gadāsteṣāṃ nāśanaṃ tṛptikārakam .
     atha dugdham . vidāhīnyannapānāni yāni bhuṅkte hi mānavaḥ . tadvidāhapraśāntyarthaṃ bhojanānte payaḥ pivet . dugdhasyāpare guṇā uktā eva dugdhavarge .
     atha saktavaḥ . dhānyāni bhrāṣṭrabhṛṣṭāni yantrapiṣṭāni saktavaḥ .
     tatra yavasaktavaḥ . yavajāḥ saktavaḥ śītā dīpanā laghavaḥ surāḥ . kaphapittaharā rūkṣā lekhanāśca prakīrtitāḥ . tai pītā baladā dṛṣyā vṛṃhaṇā bhedanāstathā . tarpaṇā madhurā rucyāḥ pariṇāme balābahāḥ . kaphapittaśramakṣuttṛḍbuddhinetrāmayāpahāḥ . praśastā gharmadāhāḍhyavyāyāmārtaśarīriṇām .
     camakayabasaktavaḥ . nistuṣaiścanakairbhṛṣṭaisturyāṃśena yavaiḥ kṛtāḥ . saktavaḥ śarkvarāsarpiryuktā grīṣme'tipūjitāḥ .
     śālisaktavaḥ . saktavaḥ śālisambhūtā vahnidā laghavo himāḥ . madhurā grāhiṇo rucyāḥ pathyāśca balaśukradāḥ . na bhuktvā na radaiśchittvā na niśāyāṃ na vā bahūn . na jasāntaritān taddhi saktūnadyānna kevalān . pṛthak pāna punārdānaṃ āmiṣaṃ payasā niśi . dantacchedanamusrañca sapta saktuṣu varjayet .
     atha dhānā (bahurī) yavāstu nistuṣā bhṛṣṭāḥ smṛtā dhānā iti striyām . dhānāḥ syurdurjarā rūkṣāstṛṭpradā guravaśca tāḥ . tathā mehakaphacchardināśinyaḥ samprakīrtitāḥ .
     aya lājāḥ . yeṣāṃ syu staṇḍulāstāniṃghānyāni satuṣāṇi ca . bhṛṣṭāni sphuṭitānyāhurlājā iti manīṣiṇaḥ . lājāḥ syurmadhurāḥ śītā laghavo dīpanāśca te . svalpamūtramalā rūkṣā balyāḥ pittakaphacchidaḥ . chardyatīsāradāhāsramehamedastṛṣāpahāḥ .
     atha pṛthukāḥ (ciḍuā) . śālayaḥ satuṣā ārdrā bhṛṣṭā asphuṭitāśca te . kuṭṭitāścipiṭāḥ proktāste smṛtāḥ pṛthukā api . pṛthukā guravo vātanāśanāḥ śleṣmalā api . sakṣīrā vṛṃhaṇā vṛṣyā balyā bhinnamalāśca te .
     atha holakaḥ (horahā) . ardhapakvaiḥ śamīdhānyaistṛṇabhṛṣṭaiśca holakaḥ . holako'lpānilomedaḥkaphadoṣatrayāpahaḥ . bhavedyo holakoyasya saca tattaduguṇo bhavet .
     atha ūcī . mañjarī tvardhvapakvā yā yavagodhūmayorbhavet . tṛṇānalena saṃbhṛṣṭā budhairūcīti sā smṛtā . (umiyā) iti loke . ūcī kaphapadā balyā laghvī pittānilāpahā .
     atha kulmāṣāḥ (yuvunī) ardhvasvinnāstu godhūmā anye'pi canakādayaḥ . kulmāṣā iti kathyante śabdaśāstreṣu paṇḍitaiḥ . kulmāṣā guravo rūkṣā vātalā bhinnavarcasaḥ .
     atha palalam (tilakuṭa) palalantu samākhyātaṃ saikṣavantilapiṣṭakam . palalaṃ malakṛdvṛṣyaṃ vātaghraṃ kaphapittakṛt . vṛṃhaṇañca guru snigdhaṃ mūtrādhikyanivartakam .
     atha pinyākaḥ (pīnā) . tilakuṭṭantu pinyākastathā tilasvilaḥ smṛtaḥ . pinyāko lekhano rūkṣo viṣṭambhī dṛṣṭidṛṣaṇaḥ .
     atha (cāura) taṇḍulo mehajantughnaḥ sa navastvatidurjaraḥ . anye'pi kṛtānnaprakarāḥ pākaśāstre dṛśyāḥ kṛtānnaviśeṣaguṇāśca suśrute darśitā yathā ataḥ paraṃ pravakṣyāmi kṛtānnaguṇavistaram . lājamaṇḍo viśuddhvānāṃ pathyaḥ pācanadīpanaḥ . vātānulomano hṛdyaḥ pippalīnāgarāyutaḥ . svedāgnijananī ladhvī dīpanī vastiśodhanī . kṣuttṛṭśramaglāniharī peyā vātānulomanī . vilepī tarpaṇī hṛdyā grāhiṇī balavardhano . pathyā svādurasā ladhvī dīpanī kṣuttṛṣāpahā . hṛdyā santarpaṇī vṛṣyā vṛṃhaṇī balavardhano . śākamāṃsaphalairyuktā yavāgvastāśca durjarāḥ . sikthairvirahito maṇḍaḥ, peyā sikathasamanvitā . vilepī bahumikthā syādyavāgūrviraladravā . viṣṭambhī pāyaso balyo medaḥkaphakaro guruḥ . kaphapittalarī balyā kṛśarā'nilanāśanī . dhautastu vimalaḥ śuddho manojñaḥ surabhiḥ samaḥ . svinnaḥ suprasruta stūṣṇau viśadastvodano laghuḥ . adhauto'prasruto'svinnaḥ śītaścāpyodano guruḥ . laghuḥ sugandhiḥ kaphahā vijñeyo bhṛṣṭataṇḍulaḥ . snehairmāṃsaiḥ phalaiḥ kandairvaidalāmlaiśca saṃyutāḥ . guravo vṛṃhaṇā balyā ye ca kṣīropasādhitāḥ . susvinno nistuṣo bhṛṣṭa īṣatsūpo laghurhitaḥ . svinnaṃ niḥpīḍitaṃ śākaṃ hitaṃ syāt snehasaṃskṛtam . asvinnaṃ sneharahitatamapīḍitamato'nyathā . māṃsaṃ svabhāvato vṛṣyaṃ snehanaṃ balavardhanam . snehagorasadhānyāmlaphalāmlakaṭukaiḥ saha . siddhaṃ māṃsaṃ hitaṃ balyaṃ rocanaṃ vṛṃhaṇaṃ guru . tadeva gorasādānaṃ surabhidravyasaṃskṛtam . vidyātpittakaphodreki balamāṃsāgnibardhanam . pariśuṣkaṃ sthiraṃ snigdhaṃ harṣaṇaṃ prīṇanaṃ guru . rocanaṃ balamedhāgnimāṃsaujaḥśukravardhanam . tadevolluptapiṣṭatvādullaptamiti pācakāḥ . pariśuṣkaguṇairyuktaṃ vahneḥ pakvamato laghu . tadeva śūlikāprotamaṅgāre paripācitam . jñeyaṃ gurutaraṃ kiñcit pradigdhaṃ gurupākataḥ . ulluptaṃ bharjitaṃ piṣṭaṃ prataptaṃ kandupācitam . pariśuṣkaṃ pradagdhañca śūlyaṃ yaccāmyadīdṛśam . māṃsaṃ yattalasiddhantu vīryonaṃ pittakṛdguru . ladhvagnidīpanaṃ hṛdyaṃ rucyaṃ dṛṣṭiprasādanam . anuṣṇavīryaṃ pittaghnaṃ manojñaṃ ghṛtasādhitam . prīṇanaḥ prāṇajananaḥ śvāsakāsakṣayāpahaḥ . vātapittaśramaharo hṛdyo māṃsarasaḥ smṛtaḥ . smṛtyojaḥsvarahīnānāṃ jvarakṣīṇakṣatorasām . bhagnaviśliṣṭasandhīnāṃ kṛśānāmalparetasām . āpyāyanaḥ saṃhananaḥ śrukraujobalavardhanaḥ . sadāḍimayuto vṛṣyaḥ saṃskṛto doṣanāśanaḥ . yanmāṃsamuddhṛtarasaṃ na tatpuṣṭibalāham . viṣṭambhi durjaraṃ rūkṣaṃ virasaṃ mārutāvaham . dīptāgnīnāṃ sadā pathyaḥ khālikastu paraṃ guruḥ . māṃsaṃ nirasthi susvinnaṃ punardṛṣadi cṛrṇitam . pippalīśuṇṭhimaricaguḍasarpiḥsamanvitam . ekadhyaṃ pācayetsamyak veśavāra iti smṛtaḥ . veśavāro guruḥ snigdho balyo vātarujāpahaḥ . prīṇanaḥ sarvadhātūnāṃ viśeṣānmukhaśoṣiṇām . kṣuttṛṭtāpaharaḥ śreṣṭhaḥ saurāvaḥ svāduśītalaḥ . kaphaghno dīpano hṛdyaḥ śuddhānāṃ prāṇināmapi . jñeyaḥ pathyatamaścāpi mudgayūṣaḥ kṛtākṛtaḥ . sa tu dāḍimamṛdvīkāyuktaḥ syādrāgaṣāḍavaḥ . ruciṣyo laghupākaśca doṣāṇāmavirodhakṛt . masūramudgagodhūmakulatthalavaṇaiḥ kṛtaḥ . kaphapittāvirodhī syādvātavyādhau ca śusyate . mṛdvīkādādvibhairyuktaḥ sa evokto'nilārdite . rocano dīpano hṛdyo laghupākyupadiśyate . paṭolanimbayūṣau tu kaphamedoviśoṣiṇau . pittaghnau dīpanau hṛdyau kṛmikuṣṭhajvarāpahau . śvāsakāsapratiśyāyaprasekārocakajvarān . hanti mūlakayūṣastu kaphamedogalāmayān . kulatthayūṣo'nilahā śvāsapīnasanāśanaḥ . tūṇīpratūṇīkāsārśogulmodāvartanāśanaḥ . dāḍimāmalakairyūṣo hṛdyaḥ saṃśamano laghuḥ . prāṇāgnijanano mūrchāmedoghnaḥ pittavātajit . mudgāmalakayūṣastu grāhī pittakaphe hitaḥ . yavakolakulatthānāṃ yūṣaḥ kaṇṭhyo'nilāpahaḥ . sarvadhānyakṛtastadvadvṛhaṇaḥ prāṇavardhanaḥ . khalakāmbalikau hṛdyau tathā vātakaphe hitau . balyaḥ kaphānilau hanti dāḍimāmlo'gnidīpanaḥ . dadhyamlaḥ kaphakṛdbalyaḥ snigdho vātaharo guruḥ . takrāmlapittakṛt prokto viṣaraktapradūṣaṇaḥ . khaḍāḥ khaṅa yavāgvaśca ṣāḍavāḥ pānakāni ca . evamādīni cānyāni kriyante vaidyavākyataḥ . asnehalavaṇaṃ sarvamakṛtaṃ kaṭukairvinā . vijñeyaṃ lavaṇasnehakaṭukairhi yutaṃ kṛtam . atha gorasadhānyāmlaphalāmlairanvitañca yat . yathottaraṃ laghu hitaṃ saṃskṛtāsaṃskṛtaṃ rase . dadhimastvamlasiddhastu yūṣaḥ kāmbalikaḥ smṛtaḥ . tilapinyākavikṛtiḥ śuṣkaśākaṃ virūḍhakam . siṇḍākī ca gurūṇi syuḥ kaphapittakarāṇi ca . tadvacca vaṭakānyāhurvidāhīni gurūṇi ca . laghavo vṛṃhaṇā vṛṣyā hṛdyā rocanadīpanāḥ . tṛṣṇāmūrchābhramacchardiśramaghnā rāgaṣāḍavāḥ . rasālā vṛṃhaṇī balyā snigdhā vṛṣyā ca rocanī . snehanaṃ guḍasaṃyuktaṃ hṛdyaṃ dadhyanilāpaham . saktavaḥ sarpiṣābhyaktāḥ śītavāripariplutāḥ . nātidravā nātisāndrā mantha ityupadiśyate . manthaḥ sadyobalakaraḥ pipāsāśramanāśanaḥ . sāmlasnehaguḍo mūtrakṛcchrodāvartanāśanaḥ . śarkarekṣurabhadrākṣāyuktaḥ pittavikāranut . drākṣāmadhūkasaṃyuktaḥ kapharoganivarhaṇaḥ . vargatrayeṇopahito maladoṣānulomanaḥ . gauḍamamlamanamlaṃ vā pānakaṃ guru mūtralam . tadeva khaṇḍamṛdvīkāśarkarāsahitaṃ punaḥ . sāmla sutaukṣṇaṃ suhimaṃ pānakaṃ syānniratyayam . mārdvīkaṃ tu śramaharaṃ mūrchādāhatṛṣāpaham . parūṣakāṇāṃ kolānāṃ hṛdyaṃ viṣṭambhi pānakam . dravyasaṃyogasaṃskāraṃ jñātvā bhātrāñca sarvataḥ . pānakānāṃ yathāyogaṃ gurulāghavamādiśet . 2 kṛtaṃ sādhitamanna yena . sādhitānne pācake tri0

kṛtāya pu° kṛtasaṃjñako'yaḥ . dyūtakrīḍāprasiddhe caturaṅkānvita pāśakabhede kṛtāye tretādayaste'ntarbhavanti ayaśabde 335 pṛ° darśite ānandagiriḥ

kṛtārtha tri° kṛtaḥ arthaḥ prayojanaṃ yena . kṛtakārye . śaradaḥ kṛtārthatām kirā° kṛtaḥ kṛtārtho'smi nivarhitāṃhasā māghaḥ

kṛtālaya tri° kṛta ālayoyena . 1 kṛtavāse yatra te dayitā bhāryā tanayāśca kṛtālayāḥ rāmā° . 2 bheke puṃstrī° trikā° . striyāṃ yopadhatvāt ṭāp .

kṛtāvadāna tri° kṛtamavadānaṃ khyātakarma yena . vikhyāta karmayukte śabdaci° .

kṛtāvasakthika tri° kṛtā'vasakthikā yena . vastrādinā jānujaṅkhāpṛṣṭhabandhayukte prauḍhapādona kurvīta svādhyāyapitṛtarpaṇam . āsanārūḍhapādastu jānunorjaṅghayostathā . kṛtāvasakthiko yastu prauḍhapādaḥ saucyate ā° ta° kātyā° kṛtāvasakthikaḥ kṛtapṛṣṭhajānujaṅghābandhaḥ ā° ta° raghu0

kṛtāstra tri° kṛtaṃ śikṣitamastraṃ yena . śikṣitāstre . yeṣāṃ yoddhā savyasācī kṛtāstraḥ bhā° va° 4 a0

kṛti strī kṛ--ktin . 1 puruṣaprayatne, 2 kartṛvyāpāre, vṛthā jātistadāyuṣman! kṛtiryāvanna vidyate bhā° va° 12483 ślo° 3 viṃśatyakṣarapādake chandobhede kṛtiḥ prakṛtirākṛtiḥ vṛ° ra° . 3 kriyāyām medi° śrīśrīharṣakaveḥ kṛtiḥ kṛtimude tasyābhyudiyādiyam vaiṣa° 4 nṛpabhede pu° saptāśvamedhānāhṛtya rājasūyaṃ ca pārthivaḥ . kṛtirnāmā'cyavat svargādasatyavacanāt sakṛt mārka° pu° . sa ca janakavaṃśyaḥ bahulāśvoghṛtestasya kṛtirasya mahābalaḥ bhāga° 9 . 13 . 16 maithilavaṃśyanṛpoktau . kṛ baṣe--ktin . 5 hiṃsāyāṃ medi° 6 viṃśatisaṃkhyāyām kṛtikaraḥ . kṛta--bā° karaṇe ik . 7 kartanyāṃ stro hanteṣu khādiśca kṛtiśca saṃdaghe ṛ° 1 . 164 . 3 kṛtiḥ kartanī bhā0

kṛtikara pu° kṛtisaṃkhyātulyā viṃśatisaṃkhyāḥ karā yasya . rāvaṇe śabdamā° . tasya viṃśatihastatvāt tathātvaṃ kṛti hastādayo'pyatra pu0

kṛtin tri° kṛtamanena kṛta--iṣṭā° ini 1 kṛtakriye kartari amaraḥ, 2 puṇyavati śabdamā° kṛtī śrutī vṛddhamateṣu dhīmān bhaṭṭiḥ na svanvanirjitya raghuṃ kṛtī bhavān raghuḥ . tavaiva nāmāstragatiḥ kṛtī tvam yasya cetasi vartethāḥ sa tāvat kṛtināṃ varaḥ kumā° kāntavaktrasadṛśākṛtiṃ kṛtī māghaḥ kṛtiḥ kṛtimude kṛtiśabde naiṣa0

kṛtirāta pu° nṛpabhede bahulāśvo dhṛtestasya kṛtirāto mahāvalaḥ bhāga° 9 . 13 . 17 pāṭhāntaram

kṛte avya° kṛ--kvip ni° edantatvam . nimittārthe devātithyarcanakṛte

kṛteyuka pu° paurave nṛpabhede . ṛteyustasya kakṣeyuḥ sthaṇḍileyuḥ kṛteyukaḥ bhāga° 9 . 203 . raudrāśvasya ghṛtācyāmap sara syutpannadaśaputroktau

kṛtodaka tri° kṛtamudakamudakakāryaṃ srānatarpaṇādi yena . kṛtasnānādau . evaṃ kṛtodakā bhāryāḥ pravekṣyanti gajāhvayam bhā° sa° 78 a0

kṛtaujas pu° 1 kṛtavīryabhrātari . kṛtavīryaśabde vivṛtiḥ . kṛtamojoyena . 2 kṛtatejaske kṛtaparākrame tri° .

kṛtta tri° kṛta + kta . 1 chinne, 2 ceṣṭite ca hema0

kṛtti strī kṛtyate kṛta--karmaṇi--ktin . 1 mṛgādicarmaṇi kṛttivāsāḥ . 2 tvaci bhūrjapatre 4 kṛttikānakṣatre ca medi° 5 gṛhe niru0

kṛttikā strī kṛntati ugratvāt kṛta--tikan kicca . aśvinyādiṣu tṛtīye nakṣatre tasyāḥ kṣuratulyākāratvaṃ ṣaṭtā rātmakatvañca aśleṣāśabde 497 pṛ° darśitam anyetu śakaṭākāratvamāhuḥ . sā ca 360 aṃśātmake rāśicakre 26 . 40 aṃśakalottaram 13 . 20 aṃśakalātmikā meṣa vṛṣobhayarāśighaṭikā . tathā ca tasyā ādyacaraṇaḥ meṣarāśighaṭakaḥ antyacaraṇatrayaṃ vṛṣarāśighaṭakam . aśvinyādayaśca saptaviṃśatiḥ dakṣasutā candrapatnyaḥ . tatra bharaṇī kṛttikādyāḥ 2 . 3 . 6 . 9 . 10 . 12 . 16 . 21 . 26 saṃkhyakāḥ sapatnīṃrohiṇīṃ prati candrasyātiśayānurāgadarśanena candrasya bhartsanāṃ kṛtavatyaḥ . tataḥ candreṇa tāḥ prati gamanāpraśastatādiśāpadānaṃ kālikāpu° 20 adhyāye ukta tacce kālikāpurāṇaśabde 2014 pṛ° dṛśyam . dakṣasutānāṃ ca cetanatvāt kṛttikāmiḥ ṣaḍbhiḥ kārtikeyasya poṣaṇaṃ kṛtaṃ kārtikeyaśabde vivṛtiḥ . tasyā agniradhiṣṭhātṛ devaḥ sā ca miśragaṇāntargatā miśro'gniḥ saviśākhabhaḥ, śubhakarāḥ sarve svakṛtye gaṇāḥ jyo° ta0! kṛttikānakṣatrayuktā paurṇamāsī aṇ ṅīp, kārtikī sāsmin māse punaraṇ . kārtika kārtikyāyukte cāndre māsabhede pu0

kṛttikāñji pu° kṛttikā śakaṭākārā añjistilakāṭhi cihnamasya . aśvamedhīye śakaṭākāratilakacihnayukte aśvabhede trirūpa eṣo'śvaḥ ityupakrame kṛttikāñjiḥ purastāt śata° brā° . 12 . 4 3 kṛttikā śakaṭākārā añjiryaṃsya bhā0

[Page 2188a]
kṛttikātanaya pu° 6 ta° . kārtikeye tasya yathā tathātvaṃtathā kārtikeyaśabde 1956 pṛ° uktam . kṛttikāputrādayo'pyatra pu0

kṛttikābhava pu° kṛttikāyāṃ nakṣatre bhavaḥ . candre śabdaca0

kṛttivāsa pu° kṛttiṃ gajāsuracarma vaste vasa--ācchādane aṇ upa° sa° . mahādeve kṛttivāseśvaraḥ

kṛttivāsas pu° kṛttirgajāsuracarma vāsoyasya . mahādeve yathāca tasya tadvasanatvaṃ tathā kāśī° 68 a° varṇitaṃ yathā kolāhalo mahānāsīt trāta trāteti sarvataḥ . mahiṣāsuraputro'sau samāyāti gajāsuraḥ . pramathnan pramathān sarvān nijavīryamadoddhataḥ . yatra yatra dharāyāṃ sa caraṇaṃ pramiṇoti hi . acalān dolayāñcakre tatra tatrāsya bhārataḥ . uruvegena taravaḥ patanti śikharaiḥ saha . tasya dordaṇḍavātena cūrṇāḥ syuśca śiloccayāḥ . yasya maulijasaṃdhardhāt vanā vyoma tyajantyalam . nīlimānaṃ na cādyāpi jahustatkeśasaṅgajam . yasya niḥśvāsasambhārairuttaraṅgā mahābdhayaḥ . nādyāpyamandakallolā bhavanti timibhiḥ saha . yojanānāṃ sahasrāṇi nava yasya samucchrayaḥ . tāvāneva hi vistārastanormāyāvino'sya hi . yannetrayoḥ piṅgalimā tathā taralimā punaḥ . vidyutā nohyate 'dyāpi so'yamāyati satvaraḥ . yāṃ yāṃ diśaṃ samabhyeti so'yaṃ duḥsaha dānavaḥ . nādya śamībhavedasya sādhvasādiva digbhayam . brahmalabdhavaraścāyaṃ tṛṇīkṛtajagattrayaḥ . abadhyo'haṃ bhavāmīti strīpuṃbhiḥ kāmanirjitaiḥ . tatastriśūlaheti stamāyāntaṃ daityapuṅgavam! vijñāyābadhyamanyena śūlenābhijavāna tam . protastena triśūlena sa ca daityaḥ gajāsuraḥ . chatrīkṛtamivātmānaṃ manyamāno jagau haram . gajāsurauvā ca . triśūlapāṇe! deveśa! jāne tvāṃ smarahāriṇam . tava haste mama badhaḥ śreyāneva purāntaka! . kiñcidvijñaptu micchāmi avadhehi mameritam . satyaṃ bravīmi nāsatyaṃ mṛtyuñjaya! vicāraya . tvameko jagatībandho! viśvasyopari saṃsthitaḥ . ahaṃ tadupariṣṭācca sthito'smīti jitaṃ mayā . dhanyo'smyanugṛhīto'smitvattriśūlāgrasaṃsthitaḥ . kālena sarvairmartavyaṃ śreyase mṛtyurīdṛśaḥ . iti tasya vacaḥ śrutvā devadeva kṛpānidhiḥ . provāca prahasan śambhurvaṭodbhava! gajāsuram . īśvara uvāca . gajāsura . prasanno'smimahāpauruṣaśebadhe! . svānukūlaṃ paraṃ brūhi dadāmi sumate'sura! ityākarṇya sa daityendraḥ pratyuvāca maheśvaram . gajāsura uvāca . yadi prasannodigvāsastadā nityaṃ vasāna me . imāṃ kṛttiṃ virūpākṣa! tvatriśūlāgnipāvitām . supramāṇāṃ sukhasparśāṃ raṇāṅgaṇapaṇīkṛtām . iṣṭagandhiḥ sadaivāstu sadaivāstvatikomalā . sadaiva nirmalā cāstu sadaivāstvatisaṅgalam . mahātapānalajvālāṃ prāpyāpi suciraṃ vibho! . na dugdhā kṛttireṣā me puṇyagandhanidhistataḥ . yadi puṇyavatī naiṣā nama kṛttirdigambara . tadā tvadaṅgasaṅgī'syāḥ kathaṃ jāto raṇāṅgaṇe . anyañca mevaraṃ dehi yadi tuṣṭo'si śaṅkara! . nāmāstu kṛttivāsāste prārabhyādyatanaṃ dinam itaūrdhvaṃ kīttivāsaśvaraśabde dṛśyam .

kṛttivāseśvara na° kāśīsthe śivaliṅgabhede kṛttivāsaśabde darśitāt kāśīkha° vākyāduttaragranthetatkathā yathā iti tasya vacaḥ śrutvā tathetyuktvā ca śaṅkaraḥ . vunaḥ provāca taṃ daityaṃ bhaktinirmalamānasam . īśvara uvāca . śṛṇu puṇyanidhe! daitya! varamanyaṃ sudurlabham . avimukte mahākṣetre raṇatyaktakalevara! . idaṃ puṇyaśarīraṃ te kṣetre 'smin muktisāghane . mama liṅgaṃ bhavatvatra sarveṣāṃ mukti dāyakam . kṛttivāseśvaraṃ nāma mahāpātakanāśanam . sarveṣāmeva liṅgānāṃ śirobhūtabhidaṃ varam . yāvanti santi liṅgāni vārāṇasyāṃ mahāntyapi . uttamaṃ tāvatāmetaduttamāṅgavaduttamam . mānavānāṃ hitāyātra sthāsye'haṃ saparigrahaḥ . dṛṣṭenānena liṅgena pūjitena stutena ca . kṛtakṛtyobhavenmartyaḥ saṃsāraṃ na viśet punaḥ . rudrāḥ pāśupatāḥ siddhā ṛṣayastvattvacintakāḥ . śāntā dāntā jitakrodhā nirdvandvā niṣparigrahāḥ . avimukte sthitā ye tu mama bhaktā mumukṣavaḥ . mānāpamānayostulyāḥ samaloṣṭāśmakāñcanāḥ . kṛttivāseśvare liṅge sthāsye'haṃ tadanugrahāt . daśakoṭisahasrāṇi tīrthāni prativāsaram . trikālamāgamiṣyanti kṛttivāse na saṃśayaḥ . kalidvāparasambhūtā narāḥ kalmaṣavuddhayaḥ . sadācāra vinirmuktāḥ satyaśaucaparāṅmukhāḥ . māyayā dambhalobhābhyāṃ mohāhaṅkṛtisaṃyutāḥ . śūdrānnasevino viprā jihvālā ratilālasāḥ . sandhyāsnānajapejyāsu dūrīkṛtamanodhiyaḥ . kṛttivāseśvaraṃ prāpya sarvapāpa vivarjitāḥ . sukhena mokṣameṣyanti yathā sukṛtinastathā . kṛttivāseśvaraṃ liṅgaṃ sevyaṃ kāśyāṃ tatonaraiḥ . janmāntara mahasreṣu mokṣo'nyatra sudurlabhaḥ . kṛttivāseśvare liṅge labhyastvekena janmanā . pūrbajanma kṛtaṃ pāpaṃ tapodānādibhiḥ śataiḥ . naśyet, sadyo vinaśyettu kṛttivāseśvarekṣaṇāt . kṛttivāseśvaraṃ liṅgaṃ ye'rcayiṣyanti mānavāḥ . praviṣṭāste śarīre me teṣāṃ nāsti punarbhavaḥ . avimukte nivastavyaṃ japtavyaṃ śatarudriyam . kṛttivāseśvarodevo draṣṭavyaśca punaḥ punaḥ . saptakoṭimahārudraiḥ sujaptairyat phalaṃ labhet . tat phalaṃ labhyate kāśyāṃ pūjanāt kṛttivāsasaḥ . māghakṛṣṇacaturdaśyāmupoṣya niśi jāgarāt . kṛttivāseśamabhyarcedyaḥ sa yāyāt parāṃ gatim . śuklāyāṃ pañcadaśyāṃ yaścaitryāṃ kartā mahotsavam . kṛttivāseśvare liṅgena sa garbhaṃ pravekṣyati . kathayitvā tu deveśastatkṛttiṃ pari gṛhya ca . gajāsurasya mahatīṃ prāvṛṇottāṃ ddigambaraḥ . yatra chatrīkṛto daityaḥ śūlamāropya bhūtala! tacchūla pāṭanājjātaṃ tatra kuṇḍaṃ mahattaram . tasmin kuṇḍe naraḥ snātvā kṛtvā ca pitṛtarpaṇam . kṛttivāseśvaraṃ dṛṣṭvā kṛtakṛtyatarobhavet ! .

kṛtnu tri° kṛ--ktnu . kārau śilpini uṇā° bahukarmakare ca . kṛṣvā kṛtno! akṛtam ṛ° 6 . 18 . 15 . kṛtno! bahulakarmaṇāṃ kartaḥ bhā0

kṛtya na° kṛ--kyap tukca . 1 kārye, vyākaraṇaprasiddhe pāṇinyādiparibhāṣite 2 tavyādau ṇyatkyaptavyānīyaryatkelimākhye pratyaye . 3 kartavye tri° hemaca° kṛtakṛtyo vidhirmanye māghaḥ . 4 vidviṣṭe tri° . medi° 5 dhanādibhedye tri° jaṭā° kṛtyāḥ pā° tayoreva kṛtyaktakhalarthāḥ kṛtyairadhikārthacate pā° . kṛtyāḥ ṣaṭ te samākhyātāḥ kyavṇyatau bhāvakarmaṇīḥ . tavyānīyāvalantāt yat kelimaḥ karmakartari supadma° . kṛtyāḥ ityadhikāre teṣāṃ vihitatvāt teṣāṃ tatsaṃjñatvam . kṛtyapratyayastu dhātuviśeṣāt karmabhāvādau vihitaḥ . kṛtyañca vedādivihitāvaśyakartavyācāraviśeṣaḥ . tadadhikāreṇaiva kṛtyacintāmaṇi kṛtyatattvakṛtyaratnākarādayograntha viśeṣāḥ pravṛttāḥ

kṛtyavida tri° kṛtyaṃ kartavyaṃ vetti vida--kvip . kāryajñe vidhijñe, kṛtyavidityuvāceti raghuḥ .

kṛtyā strī° kṛ--kyap ṭāp . 1 kriyāyāṃ 2 abhicārakriyājanye abhicāroddeśyanāśake 2 devādimūrtibhede ca sā ca vaidikādyabhicārakriyājanyā adṛṣṭaviśeṣanirvartyā devādimūrtirūpatayotpadya abhicāroddeśyaṃ puruṣaṃ nihatya naśyatauti athavevade prāsaddham . pañcakalpamatharvāṇaṃ kṛtyābhiḥ parivṛhitam bhā° śā° 344 a° . kṛtyāviśeṣotpādanakathā bhā° ānu° 90 a° yathā
     ityuktaḥ sa tu bhṛtyaistairvṛṣādarbhiścukopa ha . teṣāṃ vai pratikartuñca sarveṣāmagamadgṛham . sa gatvā havanīye'gnau tīvraṃ niyamamāsthitaḥ . juhāva saṃskṛtairmantrairekaikāmāhutiṃ nṛpaḥ . tasmādagneḥ samuttasyau kṛtyā lokabhayaṅkarī . tasyā nāma vṛṣādarbhiryātudhānītyathākarot . sā kṛtyā kālarātrīva kṛtāñjalirupasthitā . vṛṣādarbhiṃ narapatiṃ kiṅkaromīti sā'bravīt . vṛṣādarbhiruvāca . ṛṣīṇāṃ gaccha saptānāmarundhatyāstrathaiva ca . dāsībhartuśca dāsyāśca manasā nāma dhāraya . jñātvā nāmāni caivaiṣāṃ sarvnetān vināśaya . vinaṣṭeṣu tathā svairaṃ gaccha yatrepsitaṃ tava . sā tatheti patiśrutya yātudhānīsvarūpiṇī . jagāma tadvanaṃ yatra viceruste maharṣayaḥ indreṇa ca sā nāśiteti tatraivānte uktam yathā rakṣaṇārthañca sarveṣāṃ bhavatāmahamāgataḥ . yātudhānī hyutikrūrā kṛtyaiṣā vo badhaiṣiṇī . vṛṣādarbhiprayuktaiṣā nihatā me tapodhanāḥ! . duṣṭā hiṃsyādiyaṃ pāpā yuṣmān pratyagnisambhavā . kṛtyānivāraṇopāyamantrāśca atha° 5, 13, 14, uktā yathā suparṇastvānvavindatsūkarastvākhananna sā . dipsauṣadhe! tvaṃ dipsantamava kṛtyākṛtaṃ jahi . ava jahi yātudhānānava kṛtyākṛtaṃ jahi . atho yo asmāndipsati tamu tvaṃ jahyoṣadhe! . riśyasyeva parīśāṃsa parikṛtya pari tvacaḥ . kṛtyāṃ kṛtyākṛte devā niṣkamiva prati muñcata . punaḥ kṛtyāṃ kṛtyākṛte hastegṛhya parāṇaya . samakṣamasmā ā dhehi yathā kṛtyākṛtaṃ hanat . kṛtyāḥ santukṛtyākṛte śapathaḥ śapathoyate . sukho ratha iva vartatāṃ kṛtyā kṛtyākṛtaṃ punaḥ . yadi strī yadi vā pumān kṛtyāṃ cakāra pāpmane . tāmu tasmai nayāmasyaśvamivāśvābhidhānyā . yadi vāsi devakṛtā yadi vā puruṣaiḥ kṛtā . taṃ tvā punarṇayāmasondreṇa sayujā vayam . agne pṛtanāṣāṭ pṛtanāḥ sahasva . punaḥ kṛtyāṃ kṛtyākṛte pratiharaṇena harāmasi . kṛtavyadhani! vidhya taṃ yaścakāra tamijjahi . na tvāmacakruṣe vayaṃ badhāya saṃ śiśīmahi . putra iva pitaraṃ gaccha svaja ivābhiṣṭhito daśa . bandhamivāvakrāmī gaccha kṛtye! kṛtyākṛtaṃ punaḥ . udeṇīva vāraṇyābhiskandaṃ mṛgīva . kṛtyā kartāramṛcchatu iṣvā ṛjīyaḥ patatu dyāvāpṛthivī taṃ prati . sā taṃ mṛga miva gṛhṇātu kṛtyā kṛtyākṛtaṃ punaḥ . agnirivaitu pratikūlamanukūlamivodakam . sukho ratha iva vartatāṃ kṛtyā kṛtyākṛtaṃ punaḥ .
     suśrute cānyaprakāro'tra sāmānyato darśitaḥ yathā kṛtyānāṃ pratighātārthaṃ tathā rakṣobhayasya ca . rakṣākarma kariṣyāmi brahmā tadanumanyatām . nāgāḥ piśācā gandharvāḥ pitaro yakṣarākṣasāḥ . abhidravanti ye ye tvāṃ brahmādyā ghnantu tān sadā . pṛthivyāmantarīkṣe ca ye caranti niśācarāḥ . dikṣu vāstunivāsāśca pāntu tvāṃ te namaskṛtāḥ . pāntu tvāṃ munayo brāhmyā divyā rājarṣayastathā . parvatāścaiva nadyaśca sarvāḥ sarve'pi sāgarāḥ . agnīrakṣatu te jihvāṃ prāṇān vāyustathaiva ca . somo vyāna, mapānaṃte parjanyaḥ parirakṣatu . udānaṃ vidyutaḥ pāntu, samānaṃ stanayitnavaḥ . balamindro balapati rmanurmanye matiṃ tathā . kāmāṃste pāntu gandharvāḥ, satvamindro'bhirakṣatu . prajñāṃ te varuṇo rājā, samudro nābhimaṇḍalam . cakṣuḥ sūryo, diśaḥ śrotre, candramāḥ pātu te manaḥ . nakṣatrāṇi sadā rūpaṃ, chāyāṃ pāntu niśāstava . retastvāpyāyayantvāpo, romāṇyoṣadhayastathā . ākāśaṃ khāni te pātu, dehaṃ tava vasundharā . vaiśvānaraḥ śiraḥ pātu, viṣṇustava parākramam . pauruṣaṃ puruṣaśreṣṭho, brahmātmānaṃ, dhruvo bhruvau . etā dehe viśeṣeṇa tava nityā hi davatāḥ . etāstvāṃ satataṃ pāntu dīrghamāyuravāpnuhi . svasti te bhagavān brahmā svasti devāśca kurvatām . svasti te candrasūryau ca svasti nāradaparvatau . svastyagniścaiva vāyuśca svasti devāḥ sahendragāḥ . pitāmahakṛtā rakṣā svastyāyurvardhatāṃ tava . ītatayaste praśāmyantu sadā bhava gatavyathaḥ . iti svāhā . etai rvedātmakairmantraiḥ kṛtyāvyādhivināśanaiḥ . mayaivaṃ kṛtarakṣastvaṃ dīrghamāyuravāpnuhi . tato'surā eṣu lokeṣu kṛtyāṃ valagānnicakhurutaivaṃ ciddevānamibhavemeti, tadvai devā aspṛṇvata . taetaiḥ kṛtyāṃ valagānudakhanan, yadā vai kṛtyāmutkhananti atra kaściddviṣana bhrātṛtyaḥ kṛthāṃ valagānnikhanati iti ca śata° brā° 3, 5, 4, 2, 3, yāmayo yāni gehāni śapantyapratipūjitāḥ . tāni kṛtyāhatānīva vinaśyanti na saṃśayaḥ manuḥ

kṛtyākṛtya na° dvi° dvandva° 1 kartavyākartavyayoḥ . suśrutokte 2 vraṇacikitsāṅge kartavyākartavyaviśeṣe ca te ca kṛtyākṛtye suśrutena darśite yathā
     athātaḥ kṛtyākṛtyavidhimadhyāyaṃ vyākhyāsyāmaḥ . tatra vayasthānāṃ dṛḍhānāṃ prāṇavatāṃ satvavatāñca sucikitsyā vraṇā ekasmin vā puruṣe yatraitadguṇacatuṣṭayaṃ tasya sukhasādhanīyatamāḥ . tatra vayasthānāṃ pratyagradhātutvādāśu vraṇārohanti . dṛḍhānāṃ sthirabahumāṃsatvācchastramavacāryamāṇaṃ sirāsnāyvādiviśeṣānna prāpnoti . prāṇavatāṃ vedanābhighātāhārayantraṇādibhirna glānirutpadyate . satvavatāṃ dāruṇairapi kriyāviśeṣairna vyathā bhavati . tasmādeteṣāṃ sukhasādhanīyatamāḥ . taeva viparītaguṇā vṛddhakṛśālpaprāṇabhīruṣu draṣṭavyāḥ . sphikpāyuprajananalalāṭagaṇḍauṣṭhapṛṣṭhakarṇaphalakoṣodarajatru mukhābhyantarasaṃsthāḥ sukharopaṇīyā vraṇāḥ . akṣidantanāsāpāṅgaśrotranābhijaṭharasevanīnitambapārśvakukṣivakṣaḥkakṣāstanasandhibhāgagatāḥ saphenapūyaraktānilavāhino'ntaḥśalyāśca duścitkisyāḥ . adhobhāgāścordhvabhāganirvāhino romāntropanakhamarmajaṅghāsthisaṃśritāśca . bhagandaramapi cāntarmukhaṃ sevanīkuṭakāsthisaṃśritam .
     bhavati cātra . kuṣṭhināṃ viṣajuṣṭānāṃ śoṣiṇāṃ madhumehinām . vraṇāḥ kṛcchreṇa sidhyanti yeṣāṃ cāpi vraṇe vraṇāḥ . avapāṭikāniruddhaprakāśasanniruddhagudajaṭharagranthikṣatakrimayaḥ pratiśyāyajāḥ koṣṭhajāśca tvagdoṣiṇāṃ pramehināṃ vā ye parikṣateṣu dṛśyante śarkarāsikatāmehavātakuṇḍalikāṣṭhīlādantaśarkaropakuśakaṇṭhaśālūkaniṣkoṣaṇadūṣitāśca dantaveṣṭāvisarpāsthikṣatoraḥkṣatavraṇagranthiprabhṛtayaśca yāpyāḥ . sādhyā yāpyatvamāyānti yāpyāścāsādhyatāṃ tathā . ghnanti prāṇānasādhyāstu narāṇāmakriyāvatām . yāpanīyaṃ vijānīyāt kriyā dhārayate tu yam . kriyāyāntu nivṛttāyāṃ sadya eva vinaśyati . prāptā kriyā dhārayati yāpyavyādhitamāturam . prapatiṣyadivāgāraṃ viṣkrambhaḥ sādhuyojitaḥ . ataūrdhvamasādhyān vakṣyāmaḥ . māṃsapiṇḍavadudgatāḥ prasekino'ntaḥpūyavedanāvanto'śvāpānavaduddhṛtauṣṭhāḥ . kecitkaṭhinā gośṛṅgavadunnatamṛdumāṃsaprarohāḥ . apare duṣṭarudhirāsrāviṇastanupicchilā srāviṇo vā madhyonnatāḥ . kecidavasannaśuṣiraparyantāḥ . śaṇatūlavatsnāyujālavanto durdarśā vasāmedomajjamastuluṅgasrāviṇaśca doṣasamutthāḥ . pītā'sitamūtrapurīṣavātavāhinaśca koṣṭhasthāḥ kṣīṇamāṃsānāñca sarvatogatayaścāṇumukhā māṃsabudbuṃdavantaḥ saśabdavātavāhinaśca śiraḥkaṇṭhasyāḥ . kṣīṇamāṃsānāñca pūyaraktanirvāhiṇo'rocakāvipākakāsaśvāsopadravayuktāḥ . bhiṃnne vā śiraḥ kapāle yatra mastuluṅgadarśanaṃ tridoṣaliṅgaprādurbhāvaḥ kāsaśvāsauvā yatreti .
     bhavanti cātra . vasāṃ medo'tha majjānaṃ mastuluṅgañca yaḥ sravet . āgantustu vraṇaḥ sidhyenna sidhyeddoṣasambhavaḥ . sa marmopahite deśe sirāsandhyasthivarjite . vikāro yo'nuparyeti tadasādhyasya lakṣaṇam . krameṇopacayaṃ prāpya dhātūnanugataḥ śanaiḥ . na śakyaḍanmūlayituṃ vṛddho vṛkṣa ivāmayaḥ . sa sthiratvānmahattvācca dhātvanukramaṇena ca . nihantyauṣadhavīryāṇi mantrān duṣṭagraho yathā . ato yo viparītaḥ syātsukhasādhyaḥ sa ucyate . abaddhamūlaḥ kṣupako yadvadutpāṭane sukhaḥ . tribhirdoṣairanākrāntaḥ śyāvauṣṭhaḥ piḍakīsamaḥ . avedano nirāsrāvo vraṇaḥ śuddha ihocyate . kapotavarṇapatimā yasyāntāḥ kledavarjitāḥ . sthirāścipiṭikāvanto rohantīti tamādiśet . rūḍhavartmānamagranthimaśūnamarujaṃ vraṇam . tvaksavarṇaṃ samatalaṃ samyagrūḍhaṃ vinirdiśet . doṣaprakopādvyāyāmādabhivātādajīrṇataḥ . harṣātkrodhādbhayādvāpi vraṇo rūḍho'pi dīryati .

kṛtyādūṣaṇī strī kṛtyā dūṣate'nayā dūṣi--lyuṭ ṅīp . 1 oṣadhibhede . atho valāsanāśanāḥ kṛtyādūṣaṇīśca yāstvā ihāyāntvoṣadhīḥ atha° 8, 7, 10 anayā'hamoṣadhyā sarvāḥ kṛtyā adūduṣam 10, 1, 4, . āṅgirase 2 jaṅgiḍe ṛṣibhede pu° . aṅgirā asi jaṅgiḍa! rakṣitāsi jaṅgiḍa! ityupakrame akṣakṛtyāstripañcāśīḥ śataṃ kṛtyākṛtaśca ye . sarvān vinaṣṭatejaso'rasāṃ jaṅgiḍaskarat ityādyuktvā kṛtyādūṣaṇa evāyamato arātidūṣaṇaḥ ityuktam . atha° 19, 34, 1,

kṛtyādūṣi pu° kṛtyāṃ parakṛtābhicārajā dūṣayati dūṣi--in . kṛtyānāśake jaṅgiḍe maṇibhede . araṇyādanya ābhṛtaḥ kṛvyā anyorasebhyaḥ . kṛtyādūṣirayaṃ maṇiratho arātidūṣiḥ atha° 2, 4, 5, 6,

kṛtrima na° kṛ--ktri trermap ca . 1 viḍlavaṇe, medi° 2 kācalavaṇe, 3 turaṣkanāmagandhagravye, 4 rasāñjane ca rājani° . 5 sihlake pu° medi° 7 kriyayā niṣpannamātre tri° . sakhā garīyān śatruśca kṛtrimastau hi kāryataḥ cikraṃsayā kṛtrimapatripaṅkteḥ kapotapālīṣu niketānānām . mārjāramapyāyataniścalāṅgaṃ yasyāṃ janaḥ kṛtrimameva mene māghaḥ . kṛtrimākṛtrimayoḥ kṛtrise kāryasaṃpratyayaḥ vyā° pa° . dvādaśaputramadhye svayaṃkṛte sadṛśaṃ tu prakuryādyaṃ guṇadoṣavicakṣaṇam . putraṃ putraguṇopetaṃ sa vijñeyaśca kṛtrimaḥ iti manūkte 8 putrabhede pu° . sadṛśaṃ svajātīyaṃ sajātīyeṣvayaṃ proktastanayeṣu mayā vidhiḥ upasaṃhārāt . kṛtrimaḥ syāt svayaṃ kṛtaḥ yā° . kṛtrimastu putraḥ svayaṃ putrārthinā dhanakṣetrapradarśanādilobhanenaiva putrīkṛtaḥ mātāpitṛvihīnastatsadbhāve tatparatantratvāt mitā° . kalau tu dattaurasetareṣāṃ ca putratvena parigrahaḥ iti ādityapu° dattaurasabhinnānāṃ putratākaraṇaniṣedhāt na tasya kartavyatā evañca aurasaḥ kṣetrajaścaiva dattaḥ kṛtrima eva ca kalidharma pratipādaka parāśaravacane kṣetrajapadasya aurasaviśeṣaṇatvaṃ kṛtrimapadapadasya ca dattakaviśeṣaṇatvaṃ kalpanīyamiti dattacandrikā gauḍadeśīyānāṃ tathācāraśca . parāśaravacanasthakṛtrimapadaṃ na yaugikaṃ kintu paribhāṣikasvayaṃkṛtaviṣayameva anyathā dattakasya kṛtrimatvaviśeṣaṇaṃ vyathaṃ syāt ataḥ ādityapurāṇavacanasthadattapadasya kṛtrimopalakṣaṇaparatā yukteti kalau kṛtrimaputrasyāpi grāhyateti dattaka mīmāṃsādayaḥ . pāścāttyādivahudeśeṣvasya pracāraḥ . anayoryuktatvāyuktatvasadbhāve'pi ācārasya balvattvādvyavasthā . ayañca aurasaḥ kṣetrajaścaiva dattaḥ kṛtrima eva ca . gūḍhotpanno'paviddhaḥsyu rdāyādābāndhavāśca ṣaṭ manunā bandhudāyaharatvenoktaḥ . svārthe ka . tatrārthe . sihlake pu° jaṭādharaḥ, . turaṣkanāmagandhadravye rājani° .

kṛttrimadhūpa pu° karma° nānāsugandhidravyasaṃyogajāte daśāṅgaṣoḍaśāṅgādau dhūpe amaraḥ .

kṛtrimaputra pu° karma° . 1 kṛtrime putrabhede . kṛtrimasutādayo'pyatra . svārthe ka . tatrārthe vastrādiracitaputtalikāyāñca . sā kandukaiḥ kṛtrimaputrakaiśca kumā0

kṛtvan tri° kṛ--ṅvanip tuk ca . kartari . tadindrāva ā bhara yenā daṃśiṣṭha kṛtvane ṛ° 8, 25, 24, striyāṃ ṅīp raścāntādeśaḥ . mahāsivemnaḥ sahakṛtvarī bahum--yaśaḥpaṭaṃ tadbhaṭacāturīturī naiṣa° .

kṛtvā avya° kṛ--kṛtau hiṃsāyāṃ vā ktvā . 1 vidhāyetyarthe kṛtvāvakāśe rucisaṃprakḷptam bhaṭṭiḥ . 2 hiṃsitvetyarthe ca .

kṛtvī strī vyāsaputraśukadevasya 1 kanyāyām . parāśara kulodbhūtaḥ śukonāma mahātapāḥ . bhaviṣyati yuge tasmin (dvāpare) mahāyogī dvijarṣabhaḥ . vyāsādaraṇyāṃ sambhūto vidhūmo'gniriva jvalan . sa tasyāṃ pitṛkanyāyāṃ (pulastyakanyāyām) pīvaryāṃ janayiṣyati . kanyāṃ putrāṃśca caturo yogadharmān mahābalān . kṛṣṇaṃ gauraṃ prabhuṃ śambhuṃ kṛtvīṃ kanyāṃ tathaiva ca . brahmadattasya jananīṃ mahiṣīṃ tvaṇuhasya ca harivaṃ° 18 a° . aṇuhonāma tasyāsīt putraḥ paramadhārmikaḥ . prādāt kanyāṃ śuka stasmai kṛtvīṃ pūjitalakṣaṇām . satvaśīlaguṇopetāṃ yogadharmaratāṃ sadā harivaṃ° 23 a° vede svātvyādi° ātaīttvam . 2 kṛtvetyarthe ca . apāgūhannamṛtāṃ martyebhyaḥ kṛtvī ṛ° 10 . 17 . 2 . kṛtvī kṛtvā bhā° jātavedo'vāḍḍhavyāni surabhīṇi kṛtvī 10 . 15 . 12 . 3 karmaṇi strī° niru° bhrātaranu vaḥ kṛtvyemasi ṛ° 1 . 161 . 3 . kṛtvā karṇaṇā emasi ema bhā0

kṛtvya tri° kṛtvīṃ karma arhati yat . karmārhe karmakārake ajyase'gne rājī na kṛtvyaḥ ṛ° 6 . 2 . 8 kṛtvyaḥ havirvahanādīnāṃ karmaṇāṃ kartā bhā0

kṛtsa na° kṛntati kṛṇatti vā kṛta--chedane veṣṭane vā saḥ kicca . jale 2 samudāye 3 pāpe pu° si° kau0

kṛtsna na° kṛta--ksna . 1 sakale 2 jale 3 kukṣau pu° . 2 aśeṣe tri° medi° tānakṛtsnavido mandān kṛtsnavinna vicālayet gītā . kṛtsnasya bhāva ṣyañ . kārtsnyana° tal . kṛtsnatā strī tva kṛtsnatva . na° sākalye . kārtsnyāyattyoḥ sampadyamāne sātiḥ . jalasāt sampadyate

kṛdara pu° kṛ--aran kṛdarādayaśca uṇā° ni° . kusūle annakoṣṭhe ujjvala° . 2 diśauttara ca na° niru° . 3 gṛhe pu° niru° .

kṛdhu tri° kṛta--un bā° kit pṛṣo° . hrasve niru° . yadasyā aṃhurbhedyāḥ kṛdhusthūlamupātasat yaju° 23, 28, pratītyena kṛdhunā tṛpāsaḥ ṛ° 4, 5, 14, kṛdhunā hrasvena bhā° mama svanāt kṛdhukarṇo bhayātte ṛ° 10, 27, 3 svārthe ka . tatrārthe . tataḥ atiśāyane iṣṭhan ṛtoraḥ . kradhiṣṭha . īyasun . kṛdhīyas atiśayenahrasvetri° īyasuni striyāṃ ṅīp . bhāve imanic kradhimana pu° aṇ rkārdhava na° hrasvatve

kṛntatra na° kṛta--ktran mum ca . lāṅgale si° kau° .

kṛntana na° kṛta--lyuṭ bā° mum ca . 1 chedane kartane kṛntanaṃ nasvakeśānāṃ chedanañca vanaspateḥ . śāvāśauce na kartavyaṃ paṭhanaṃ pāṭhanaṃ tathā nāradaḥ . kartari lyu mum ca . 2 chedake tri° karaṇe lyuṭ . bā° mum ca . 3 chedanasādhane nātaḥ paraṃ karmanibandhakṛntanam bhāga° 6, 2, 4, striyāṃ ṅīp . nakhanikṛntanī

kṛntavicakṣaṇā strī kṛnta (chindhi) vicakṣaṇa! ityucyate yasyāṃ kriyāyāṃ mayū° sa° . vicakṣaṇasambodhanakakartanārthanideśakriyāyām .

kṛpa kalpane (samprattau) bhvā° ātma° luṅi luṭi ḷṭi ḷṅi ca ubha° vṛtādi aka° veṭ . asya ṛtaḥ rakārasthāne laḥ . kalpate . akalpat--akalpiṣṭa--akḷpta . kalptāsi kalpitāse kalpsyati kalpsyate--kalpiṣyate . kalpitavyaḥ--kalptvyaḥ kalpanam kalpaḥ . kḷptaḥ kḷptiḥ . ṇici . kalpayati te acakalpat ta--acīkḷpat ta . kalpitaḥ kalpanā kalpayitā . kḷpi sampadyamāne vārti° . etadyoge sampadyamāne kartari caturthī . bhaktirjñānāya kalpate . kalpavit kalpayāmāsa vanyāmevāsya saṃvidhām kḷptena sopānapathena raghuḥ . rucisaṃprakḷptam bhaṭṭiḥ prajāpatikalpitayajñabhāgam kumāṃ° . chedane ca saka° kḷptakeśanakhaśmaśruḥ manuḥ kalpanaṃ chedanam kullū° .
     anu + prathamavidhānapratinidhīkaraṇe saka° śaktaḥ prathamakalpasya yo'nukalpe pravartate smṛtiḥ .
     ava + avadhāraṇe anavakḷptāvevaḥ si° kau° .
     ā + bhūṣaṇe saka° ākalpaḥ bhūṣā
     vi + kalpi--saṃśaye vikalpayati saṃśete ityarthaḥ .
     sam--kalpi idaṃ kariṣyāmītyebaṃrūpe mānasavyāpārabhede . kāmaḥ sakalpovicitsetyādi śrutiḥ manasā saṃkalpayati vācā'bhilapati smṛtiḥ . mānasakarmābhilāpane saṃkalpena vinā rājan! yatkiñcit karute naraḥ ti° ta° .

kṛpa daurbalye ada° curā° ubha° aka° seṭ . kṛpayati te acikṛpatta

kṛpa yutau citrīkaraṇe vā curā° pakṣe bhvā° para° seṭ . kalpayati te kalpati acakalpaacīkḷpat--ta akalpīt .

kṛpa pu° cu° kṛpa--ac . rājarṣibhede yathā ruśamaṃ śyāvakaṃ kṛpamindra! prāvaḥ ṛ° 8, 3, 12, ruśamaṃ śyāvakaṃ kṛpaṃ caitannāmakāṃstrīn rājarṣīn yathā prāvaḥ bhā° . kṛpā astyasya pālanasādhanatvena arśa° ac . śaradvato gātamasya 2 putre 3 tatsutāyāṃ strī ṅīp . yathā ca tayorutpattistannāmatā ca tathā bhā° ā° 130 a° uktaṃ yathā kṛpasyāpi mama brahman! sambhavaṃ vaktumarhasi . śarastambāt katha jajña katha vā'strāṇyavāptavān . vaiśampāyana uvāca . maharṣergotamasyāsoccharadvānnāma gautamaḥ . putraḥ kila mahārāja! jātaḥ saha śarairvibho! . na tasya vedādhyayane tathā vuddhirajāyata . yathā'sya buddhirabhabaddhanurvede parantapa! . adhijammuryathā vedāṃstapasā brahmacāriṇaḥ . tathā sa tapasopetaḥ sarvāṇyastrāṇyavāpa ha . dhanurvedaparatvācca tapasā vipulena ca . bhṛśaṃ santāpayāmāsa devarāja sa gautamaḥ . tato jānapadīṃ nāma devakanyāṃ sureśvaraḥ . prāhiṇottapaso vighnaṃ kuru tasyeti kaurava! . sā hi gatvāśramaṃ tasya ramaṇīyaṃ śaradvataḥ . dhanurvāṇadharaṃ bālā lobhayāmāsa gautamam . tāmekavasanāṃ dṛṣṭvāgautamo'psarasaṃ vane . loke'pratimasaṃsthānāṃ protphullanayano'bhavat . sadhanuśca śarastasya karābhyāmapatadbhuvi . vepathuścāpi tāṃ dṛṣṭvā śarīre samajāyata . sa tu jñānagarīyastvāttapasaśca samarthanāt . avatasthe mahāprājño dhairyeṇa parameṇa ha . yastasya sahasā rājan! vikāraḥ samadṛśyata . tena susrāva reto'sya sa ca tannāvabudhyata . dhanuśca saśaraṃ tyaktvā tathā kṛṣṇājināni ca . sa vihāyāśramantañca tāñcaivāpsarasaṃ muniḥ . jagāma retastattasya śarastambe papāta ca . śarastambe ca patitaṃ dvidhā tadabhavannṛpa! . tasyātha mithunaṃ jajñe gautamasya śaradvajaḥ . mṛgayāñcarato rājñaḥ śāntanostu yadṛcchayā . kaścit senācaro'raṇye mithunaṃ tadapaśyata . dhanuśca saśaraṃ dṛṣṭvā tathā kṛṣṇājināni ca . jñātvā dvijasya cāpatye dhanurvedāntagasya ha . sa rājñe darśayāmāsa mithunaṃ saśaraṃ dhanuḥ . sa tadādāya mithunaṃ rājā ca kṛpayānvitaḥ . ājagāma gṛhāneva mama puttrāviti bruvan . tataḥ saṃvardhayāmāsa saṃskāraiścāpyayojayat . prātīpeyo naraśreṣṭho mithunaṃ gautamasya tat . gautamo'pi tato'bhyetya dhanurvedaparo'bhavat . kṛpayā yanmayā bālāvimau saṃvardhitāviti . tasmāttayornāma cakre tadeva sa mahopatiḥ . gopitau gautamastatra tapasā samavindata . āgatya tasmai gotrādi sarvamākhyātavāstadā . caturvidhaṃ dhanurvedaṃ śāstrāṇi vividhāni ca . nikhilenāsya tatsarvaṃ puhyamākhyātavāṃstadā . so'cireṇeva kālena paramācāryatāṃ gataḥ . tato'dhijagmuḥ sarve te dhanurvedaṃ mahārathāḥ . dhṛtarāṣṭrātmajāścaiva pāṇḍavāḥ saha yādavaiḥ . vṛṣṇayaśca nṛpāścānye nānādeśasamāgatāḥ . ahalyā kanyakā yasyāṃ śatānandastu gotamāta . tasya nṛtyadhṛtiḥ putro dhanurvedaviśāradaḥ . śaradvāṃstatasutoyasya svarveśyādarśanāt kila . śarastambe'patadreto mithunaṃ tadabhūt śrutam . taddṛṣṭvā kṛpayā'gṛhṇācchāntanurmṛgayāṃ caran . kṛpaḥ kumāraḥ kanyā ca droṇapatnyabhavat kṛpī bhāga° 9, 210 . sa ca rudrāṃśasambhūtaḥ yathāha yastu rājan . kṛponāma brahmarṣirabhavat kṣitau . rudrāṇāntu gaṇādviddhi saṃbhūtamatipauruṣam bhā° ā° 67 a° . ma ca cirajīvī . aśvatthāmā balirvyāso hanūmāṃśca vibhīṣaṇaḥ . kṛpaḥ paraśurāmaśca saptaite cirajīvinaḥ purā° . tato dīrghāyuyaṃ vyāsaṃ rāmaṃ drauṇiṃ kṛpaṃ balim . prahlādañca hanūmantaṃ vibhīṣaṇamathārcayet ti° ta° gargaḥ . 4 karmaṇi ca yamāsā kṛpanīḍaṃ bhāsā ketum vardhayanti ṛ° 10, 20, 3, kṛpanīḍaṃ karmasthānam bhā° .

kṛpaṇa tri° kṛpa--kyun na latvam . adātari kadarye amaraḥ kṛpaṇena samodātā na kaścidbhuvi vidyate . anannanneva vittāni yat parebhyaḥ prayacchati vyāsaḥ . dātāraṃ kṛpaṇaṃ manye mṛto'pyarthaṃ na muñcati vyāsaḥ . 2 mande tri° medi° kūpaṇāḥ phalahetavaḥ gītā . 3 mahāvyasanaprāpte dīne . mahadvā vyasanaṃ prāptodīnaḥ kṛpaṇa ucyate . rāmā° . śreṇyā° abhūtatadbhāve'rthe'sya kṛtādibhiḥ sa° . kṛpaṇakṛtaḥ . kṛpaṇasya bhāvaḥ vyañ . kārpyaṇya dīnatāyāṃ na° kārpaṇyadoṣopahatasvabhāvaḥ gītā . tal . kṛpaṇatā strī, tva kṛpaṇatva na° tatrārthe . 4 dainye na° . vaktuṃ na tvahamutsahe sakṛpaṇaṃ dehīti dīnaṃ vacaḥ śāntiśa° . sukhā° vedanāyām kyaṅ . kṛpaṇāyate dainyamanubhavatītyarthaḥ . sukhā° astyarthe ini . kṛpaṇin dainyayukte tri° striyāṃ ṅīp . 5 krimau pu° medi° . kṛtaḥ paṇoyasya vede ni° talopaḥ . 6 kṛtapaṇe paṇakrīte dāsādau etadakṣaraṃ gārgyaviditvā'smāllokāt praiti sa kṛpaṇaḥ vṛ° u° . kṛpaṇaḥ paṇakrīta iva dāsādiḥ . bhā0

kṛpā strī krapa--bhidā° aṅ kṛpeḥ saṃprasāraṇañca gaṇasū° saṃpra° . anugrahecchāyāṃ pratyupakārānapekṣayā paraduḥkhapraharaṇecchāyām amaraḥ mithune kṛpāvatī kumā° .

kṛpāṇa pu° kṛpāṃ nudati nuda--ḍa saṃjñāyāṃ ṇatvam . 1 khaṅge amaraḥ . gaurā° ṅīṣ . 2 kartaryām strī amaraḥ . 3 churikāyām strī meṭi° . svārthe ka . kṛpāṇaka . khaḍagepu° ṭāp ata ittvam . kṛpāṇikā churikāyāṃ strī hemaca0

kṛpādvaita pu° bauddhabhede hema° .

kṛpālu tri° kapāṃ lāti lā--ādāne mita° ḍu . dayālau kapāyukte amaraḥ .

[Page 2194a]
kṛpīṭa na° kṛpa--kīṭan . 1 udare 2 jale ca medi° . 3 vane 4 indhane ca śabdaratnā° . kṛpīṭayoniḥ .

kṛpīṭapāla pu° kṛpīṭaṃ pālayati pāli--aṇ upa° da° . 1 samudre . 2 kenipāte naukāṅge kāṣṭhabhede ca medi° 3 vāyau śabdaratnā° tasya udaravanayoḥpālakatvāt tathātvam .

kṛpīṭayoni pu° kṛpīṭasya jalasya yoniḥ kṛpīṭaṃ kāṣṭhaṃ yoni rasya vā . bahnau amaraḥ agnerāpaḥ iti śrutestasya jala hetutvāt kāṣṭhodbhūtatvācca tathātvam . tatpuruṣe strī iti bhedaḥ

kṛpīpati pu° 6 ta° . droṇācārye śabdamālā . tasyāstatpatitvakathā kṛpaśabde dṛśyā .

kṛpīsuta pu° 6 ta° . bhārataprasiddhe aśvatthāmni trikā° kṛpītanayādayo'pyatra

kṛ(kri)mi pu° krama--in ataittvam bhrameḥ samprasāraṇañca u° ityataḥ samprasāraṇānuvṛttau sampravā . 1 kṣudrajantubhede ujjvala° . lumpanti kīṭakṛmayaḥ paritastathaite nāgārjanīye ṛkārayuktapāṭhaḥ . 2 lakṣāyāṃ 3 kṛmiyukte 4 khare gardabhe ca medi° . 5 rogabhede pu° . tannidānādi suśrute uktaṃ yathā athātaḥ kṛmirogamadhyāyaṃ vyākhyāsyāmaḥ . ajīrṇādhyaśanāsātmyairviruddhamalināśanaiḥ . avyāyāmadivāsvapnagurvatisnigdhaśītalaiḥ . māṣapiṣṭānnavidalavisaśālūkaṣerukaiḥ . parṇaśākasurāśuktadadhikṣīraguḍekṣubhiḥ . palalānūpapiśitapinyākapṛthukādibhiḥ . svādvamladravapānaiśca śleṣmā pittañca kupyati . kṛmīn bahuvidhākārān karoti vividhāśrayān . āmapakvāśayasteṣāṃ prasavaḥ prāyaśaḥ smṛtaḥ . viṃśateḥ kṛmijātīnāṃ trividhaḥ sambhavaḥ smṛtaḥ . purīṣakapharaktāni teṣā vakṣyāmi lakṣaṇam . ayavā viyavāḥ kippā ścipyāgaṇḍūpadāstathā . cūravo dvimukhāścaiva saptaivaite purīṣajāḥ . śvetāḥ sūkṣmāstudantyete gudaṃ pratisaranti ca . teṣāmevāpare pucchaiḥ pṛthavaśca bhavanti hi . śūlāgnimāndyapāṇḍutvaviṣṭambhabalasaṅkṣayāḥ . prasekārucihṛdrogaviḍbhedāstu purīṣajaiḥ . raktā gaṇḍūpadā dorghā gudakaṇḍūnipātinaḥ . śūlāṭopaśakṛdbhedapaktināśakarāścate . darbhapuṣpāḥ 1 mahāpuṣpāḥ 2 pralūnā 3 ṭipiṭā 4 stathā . pipīlikā 3 dāruṇāśca 6 kaphakopasamudbhavāḥ . romaśā romamūrdhānaḥ sapucchāḥ śyāvamaṇḍalāḥ . mūḍhadhānyāṅgurākārāḥ śuklāste tanavastathā . majjādā 1 netraleḍhāra 2 stāluśrotabhuja 3 stathā . śirohṛdrogavamathupratiśyāyakarāścate . keśaromanakhādāśca 4 dantādāḥ 5 kikkiśā 6 stathā . kuṣṭhajāśra parīmarpā 7 jñeyāḥ śoṇitasambhavāḥ . te saraktāśra kṛṣṇāya srigdhāśca pṛthayastathā . raktādhiṣṭhānajān prāyovikārān janayanti te . māṣapiṣṭānnalavaṇaguḍaśākaiḥ purīṣajāḥ . māṃsamāṣaguḍakṣīradadhiśuktaiḥ kaphodbhavāḥ . viruddhājīrṇaśākādyeḥ śoṇitotthā bhavanti hi . jvaro vivarṇatā śūlaṃ hṛdrogaḥ madasaṃbhramaḥ . bhaktadveṣo'tisāraśca sañjātakṛmilakṣaṇam . dṛśyāstrayodaśādyāstu kṛmīṇāṃ parikīrtitāḥ . keśādādyāstvadṛśyāste dvāvādyau parivarjayet . eṣāmanyatamaṃ jñātvā jighāṃsuḥ mnigvamāturam . tudantyāmatvacaṃ rdaśā maśakāmatkuṇādayaḥ . rudantaṃ vigatajñānaṃ krimayaḥ krimilaṃ yathā bhāga0, 3, 31, 28, svārthe ka tatrārthe tato bhakṣayatastasya phalāt kṛmirabhūdaṇuḥ . satyavāgastu sa muniḥ kṛmirmāṃ daśatāmayam . evamuktvā sa rājendro grīvāyāṃ sanniveśya tam . kṛmikaṃ prāhasattūrṇaṃ mumūrṣurnaṣṭacetanaḥ bhā° ā° 43 a° .

kṛmikaṇṭaka na° kṛmau kṛmiroge kaṇṭakamiva tannāśaka tvāt . 1 viḍaṅge 2 citrāṅge (citā) 3 udumbare ca medi° teṣāṃ tannāśakatvāt tathātvam .

kṛmikara pu° kṛmiṃ karoti kṛ--tācchīlyādau ṭaca . kīṭabhede koṣṭhāgārī kṛ(kri)mikaroyasya maṇḍalapucchakaḥ suśru° prāṇanāśanakīṭoktau

kṛmikarṇa(ka) pu° kṛmiyuktaḥ karṇoyatra vā kap . suśrutokte karṇarogabhede . yadā tu mūrchantyathavāpi jantavaḥ sṛjantyapatyānyathavāpi makṣikāḥ . tadañjanatvāt śravaṇo nirucyate bhiṣagbhirādyaiḥ kṛmikarṇakastu saḥ . kṛmikarṇapratīnāhau vidradhirdvividhastathā . kṛmikarṇakanāśārthaṃ kṛmighnaṃ yojayedvidhim iti ca suśru° .

kṛmikoṣottha na° kṛmeḥ koṣāduttiṣṭhati ud + sthā--ka 5 ta° . kauṣeye (reśmī kāpaḍa) vastre amaraḥ .

kṛmigranthi pu° suśrutokte sandhigatarogabhede . tadvivṛtiryathā athātaḥ sandhigatarogavijñānīyamadhyāyaṃ vyākhyāsyāmaḥ pūyālamaḥ sopanāhaḥ srāvaḥ parvaṇikālajī . kri(kṛ) mi granthiśca vijñeyā rogāḥ sandhigatā naveti vibhajya kri (kṛ)migranthirvartmanaḥ pakṣmaṇaśca kaṇḍū kuryuḥ kṛmayaḥ sandhi jātāḥ . muśru0

kṛmighna pu° kṛmiṃ hanti hana--tācchālyādau ḍhak hanteratpūrbasya pā° niyamāt na ṇatvam . 1 viḍaṅge amaraḥ 2 palāṇḍau (peyāja) 3 kolakande 5 pāribhadre (pālidāmāṃ dāra) 6 bhallātake (bhelā) ca rājani° teṣāṃ kṛmighātitayā tathātvam 7 haridrāyāṃ strī° bhāvapra° ajā° ṭāp . 8 viḍaṅge strī° ṅīp rājani0

kṛmija na° kṛmibhirjanyate kṛmerjāyate vā jana--ḍa . 1 aguruṇi amaraḥ . 2 kṛmijātamātre tri° 3 lākṣāyāṃ strī° rājani0

kṛmijagdha na° kṛmibhirjagdham . upacārāt tajjāte agurucandane rājani0

kṛmijalaja pu° kṛmiriva jalajaḥ . kṛmiśaṅkhe rājani0

kṛmiṇa tri° kṛmirastyasya pāmā° na ṇatvañca . kṛmiyukte

kṛmidantaka pu° kṛmiyuktodanto'tra . dantarogabhede kṛṣṇacchidraścalaḥ srāvī sasaṃrambho mahārujaḥ . animitta rujovātāt sa jñeyaḥ kamidantakaḥ tallakṣaṇam śauṣiro galaśālūkaṃ kaṇṭakā kṛmidantakaḥ kṣudrarogagaṇanāyām suśru0

kṛmiphala pu° kṛmayaḥ phale'sya . udumbare śabdacintā0

kṛmibhojana pu° kṛmimirbhujyate'tra bhuja--ādhāre lyuṭ 6 ta° . narakabhede tāmisrāndhatāmisrādyupakrame andhakūpakṛmibho jana ityādinā vibhajya bhāga° 5 . 26 . 24 tatsvarūpādyuktaṃ yathā yastviha vā asaṃpibhajyāśnāti yat kiñcanopanamata nirmitapañcayajñovāyamasaṃstutaḥ sa paratra kṛmibhojane narakādhame nipatati . tatra śatasahasrayojane kṛmikuṇḍe kṛmibhūtaḥ svayaṃ kṛmibhireva bhakṣyamāṇaḥ kṛmibhojanoyāvattadaprattāprahutādo'nirveśamātmānaṃ yātayate . kṛmibhakṣādayo'pyatra viṣṇupu° tannāmatayaiva kīrtanāt

kṛmimat tri° kṛmi + astyarthe matup mopadhatve'pi yavādi° na masyavaḥ . kṛmiyukte striyāṃ ṅīp .

kṛmiripu 6 ta° . viḍaṅge śabdaratnā° . kṛmiśatruprabhṛtayo'pyatra

kṛmila tri° kṛbhiṃ lāti lā--ka . kṛbhiyukte bahuprasavāyāṃ striyāṃ strī° hemaca0

kṛmilāśva pu° ājamīḍhavaṃśye nṛpabhede ājamīḍhāttu nīlinyāṃ suśāntirudapadyata . purujātiḥ suśānteśca vāhyāśvaḥ purujātitaḥ . vāhyāśvatanayāḥ pañca babhūturamaropamāḥ . mudgalaḥ sṛñjayaścaiva rājā vṛhadipustathā . yavīnaraśca vikrāntaḥ kṛmilāśvaśca pañcamaḥ harivaṃ° 32 a0

kṛmilodara tri° kṛmiṃ lāti lā--ka tādṛśarudaramasya . kṛmiyuktodararogabhedayukte . bhuktvā'spṛsaṃsyasaṃspṛṣṭojāyate kṛmilodaraḥ śātā° .

kṛmivāriruha pu° kṛmiriva vāriruhaḥ . kṛmiśaṅkhe rājani0

[Page 2195b]
kṛmivṛkṣa pu° kṛmipradhāno vṛkṣaḥ . koṣāmre prāvaprakāśaḥ .

kṛmiśaṅkha pu° kṛmiriva śaṅkhaḥ . śaṅkhabhede rājani0

kṛmiśukti strī kṛmiriva śuktiḥ . jalaśuktau rājani0

kṛmiśaila pu° kṛmīṇāṃ śaila iva . balmīke . kṛmiparvatādayo'pyatra pu0

kṛmīlaka pu° kṛmīt īrayati janayati īra--ṇvul rasya laḥ . vanamudge rājani° .

kṛmuka pu° kramuka + pṛṣo° . guvākavṛkṣe tasyotpattikathā śata° brā° 6 . 6 . 2 . 11 sā kārmukī syāt . devāścāsurāścobhaye prājāpatyā aspardhanta te devā agnimanīkaṃ kṛtvā surānabhyāyaṃ stasyārciṣaḥ pragṛhītasyāsurā agraṃ prāvṛścaṃstadasyāṃ pratyatiṣṭhatsa kṛmuko'bhavattasmāt sasvādu rasohi tasmādu lohito cirhi sa eṣo'gnireva yat kumuko'gnimevāsminna tat sambhūtiṃ dadhāti . kṛmukasyeyam aṇ ṅīp . kārmukī kumukasambandhinyāṃ samidhi strī

kṛva kṛtau hiṃse ca idit svā° pa° saka° seṭ śrau kṛ ityādeśaḥ . kṛṇoti--akṛṇot akṛṇvīt . idittvāt kuṇvyate ityatra na nalopaḥ .

kṛvi pu° karotyanena kṛ--vi kicca . tantuvayanasādhanadravye tantre (tāṃta) si° kau° .

kṛśa tanūkaraṇe divā° para° saka° seṭ . kṛśyati irit akṛśat akarśīt . ṇici karśayati te acīkṛśat--ta acakarśatta . karśayām babhūva āsa cakāra cakre . kṛśaḥ .

kṛśa tri° kṛśa--kta ni° . 1 alpe, 2 sūkṣme ca . ākāśeśāstu vijñeyā bālavṛddhakṛśāturāḥ ṣṭhapavāsakṛśaṃ tantu kṣatriyañcaiva sarpañcabrāhmaṇaṃ vā bahuśrutam . nāvamanyeta vai bhūyaḥ kṛśānapi kadācana manuḥ brāhmaṇasya suraśreṣṭha! kṛśa vṛtteḥ kadācana bhā° ānu° 62 a° . sūkṣme kṛśodarī . kṛśasya bhāvaḥ imanic kraśimat tadbhāve pu° . ṣyañ . kārśya na° . tal . kṛśatā strī, tva kṛśatva na° tadbhāve tvayyevaṃ kṛśatā kutaḥ sā° da° . atiśayena kṛśaḥ iṣṭhan kraśiṣṭha īyasun kraśīyas . atiśayakṛśe tri° īyasau striyāṃ ṅīp .

kṛśara pu° kṛśamalpamātrāṃ rāti rā--ka . tilataṇḍula saṃmiśraḥ kṛśaraḥ parikīrtitaḥ smṛtyukte 1 pakvānnabhede hemaca° . (khicaḍī) khyāte 2 pakvānnabhede ratrī ṭāp bhāvapra° kṛtānnaśabde lakṣaṇādi dṛśyam . kṛśaraśca śanaiścarāya gṛhayajñe balitvena deyaḥ yathāha matsyapurā° radanaṃ raverdadyāt somāya ghṛtapāyasam . saṃyāvakaṃ kuje dadyāt kṣīrānnaṃ somasūnave . dadhyodanañca jīvasya śukrāya tu ghṛtaudanam . śanaiścarāya kṛśaramājamāṃsañca rāhave . citraudanañca ketubhyaḥ sarvabhakṣyaiḥ samarceyet .

kṛśalā strī kṛśaṃ kārśya lāti lā--ka ṭāp . keśe śabdaca0

kṛśaśākha pu° kṛśā śākhā yasya . 1 parpaṭe (pāpaḍī) rājani° 2 hrasvaśākhānvite tri° .

kṛśāṅgī strī kṛṇmaṅgaṃ yasyāḥ ṅīṣ . 1 priyaṅguvṛkṣe śabdacandrikā 2 sūkṣmāṅgayukte tri° striyāṃ ṅīṣ .

kṛśānu pu° kṛśa--ānuk . 1 vahnau 2 citrakavṛkṣe ca amaraḥ . tasya tannāmakatvāt tasmin kṛśānusādbhūte bhaṭṭiḥ . 3 somapālake . itkṛśānorasturmanasāha bibhyuṣā ṛ° 9, 77, 2, kṛśānoḥ somapālasyaḥ kṛśānuḥ somapālaḥ savyasya padaḥ aita° brā° 3, 26, bhā° . kṛśānurastā manasā bhuraṇyan ṛ° 4, 27, 3, kṛśānuretannāmakaḥ somapālaḥ bhā° . 4 savyapārśvasyaraśmidhārake ca . kṛśāno! savyānāyaccha tā° vrā° kṛśānurnāma savyapārśvasthānāṃ raśmīnāṃ dhārayiteti bhā° . tataḥ matvarthe goṣadā° ṭan . kṛśānuka vahniyukte tri° tadgaṇe kṛśānusthāne kṛśāku iti vā pāṭhaḥ kṛśākośca vahnirevā'rthaḥ .

kṛśānuretas pu° kṛśānau pavitaṃ reto'sya . 1 mahādeve ama raḥ . tasya yathā vahnau tejoniṣekaḥ tathā kālikāpu° 47 a° uktaṃ kālikāpu° śabde 2055 pu° tatkathāmātraṃ dṛśyaṃ vistarastu kālikāpurāṇe dṛśyaḥ . 6 ta° . 2 vahne stejasi na° .

kṛśāśva tri° kṛśo'śvo'sya . 1 hrasvāśvasvāmini . tṛṇavinduvaṃśye 2 rājarṣibhede pu° . tat putrāt saṃyamādāsīt kṛśāśvaḥ sahadevajaḥ . kṛśāśvāt somadatto'bhūt bhāga° 9, 2, 22, ślo° . 3 dakṣajāmāvṛbhede pu° kṛśāśvo'rciṣi bharyāyāṃ dhūmakeśamajījanat . dhiṣaṇāyāṃ vedaśiraṃ devalaṃ vayunaṃ manum bhāga° 66, 18, ślo° . rāmā° tu anyanāmikavordakṣakanyayoḥ tadbhāryātvamuktaṃ yathā marvāstrāṇi kṛśāśvasya putrāḥ paramadhārmikāḥ . kauśikāya purā dattā yadā rājyaṃ praśāsati . te'pi putrāḥ kṛśānusya prajāpatisutāsutāḥ . naikarūpā mahāvīryā dīpti malo jayāvahāḥ . jayā ca suprabhā caiva dakṣakanye sumadhyame . asuvātāṃ ca śastrāṇi śataṃ paramabhākharam . pañcāśataṃ sutān lebhe jayā landhavarā varāna . badhāyāsurasainyānāmaprameyānurūpiṇaḥ . suprabhā'janayaccyapi putrān pañcāśataṃ punaḥ . saṃhārānnāma durdharṣāndurākrāmānbalīyasaḥ . tāni cāstrāṇi vettyeṣa yathāvatkuśikātmajaḥ . apūrvāṇāṃ ca janane śakto bhayaśca dharmavit . devi etāni sarahasyāni jṛmbhakāstrāṇi yāni bhagavataḥ kṛśāśvāt kauśikamṛṣimupasaṃkrāntāni tena ca tāḍakābadhe prasādokṛtārnyāyyasya uttararāma° . vyaśvaḥ sāśvaḥ kṛśāśvaśca śaśavinduśca pārthivaḥ bhā° sa° 8 a° yamasabhyoktau dhaundhumārirdṛḍhāśvaśca ityupakrame saṃhatāśvonikumbhasya putroraṇaviśāradaḥ . akṛśāśvakṛśāśvau ca saṃhatāśvaśca tau nṛpa hariva° 12 a° ukte dhundhuṣāravaṃśye 3 nṛpabhede ca . tataḥ tena proktamadhīyate naṭasūtram ini . kṛśāśvin tatproktanaṭasūtrādhyāyiṣu ba° va° .

kṛśikā strī kṛśaiva svārthe ka . ākhukarṇīlatāyāṃ (undurakāṇī) rājani° .

kṛṣa vilekhane ākarṣaṇe ca tudā° ā° saka° aniṭ . kṛṣate . akṛkṣata--akṛṣṭa . cakṛṣe cakṛṣiṣe . kraṣṭā krakṣīṣṭa krakṣyate . karṣaṇam . pranikṛṣate .

kṛṣa vilekhane ākarṣaṇe ca bhvā° para° saka° aniṭ . karṣati akrākṣīt--akārkṣīt--akṛkṣat . cakarṣa cakarṣitha cakṛṣiva . kraṣṭā kṛṣvāt krakṣyati . karmaṇi kṛṣyate akarṣi akṛkṣātām akṛṣātām . kṛṣyaḥ karṣaṇīyaḥ kraṣṭavyaḥ . kraṣṭā karṣakaḥ karṣī karṣan kṛṣyamāṇaḥ . krakṣyan krakṣyamāṇaḥ . kṛṣṭaḥ kṛṣṭiḥ kṛṣṭvā anukṛṣya . karṣaḥ karṣaṇam .
     anu + pūrvasthitasya padādeḥ uttaravākye yojanārthe anusandhāne anuṣaṅge saka° anukarṣati . anukarṣaśabde vivṛtiḥ
     apa + hīnatākaraṇe svakālāt pūrbatra kāle karaṇe ca saka° apakarṣati apakarṣasapiṇḍanam . apakṛṣṭaḥ . apakarṣaśabde vivṛtiḥ
     apa + ā + nivartane saka° . tamaśakyamapākraṣṭuṃ nideśāt svargiṇaḥ pituḥ raṣuḥ .
     abhi + ābhimukhyena karṣaṇe saka° abhikarṣati .
     ava + adhaḥsthatayā karṣaṇe saka° . avakarṣati
     ā + viṣayāntaratonayane saka° . ākarṣati
     ud + atiśāyane prādhānyaprāpaṇe svakālāt uttarakālakaraṇe ākarṣaṇe ca saka° . utkarṣantyāṃ ca raśanāṃ kruddhāyāṃ mayi pakṣiṇe rāmā° la° 38, 14 . utkarṣaśabde vivṛtiḥ
     nis + nir + nismāraṇe niścaye ca saka° . niṣkarṣati nikraṣṭumarthaṃ cakame kuberāt raghuḥ . tadayaṃ niṣvarṣaḥ
     pra + atiśayena karṣaṇe uttamatāvāne saka° prakarṣati prakṛṣṭaḥ prakarṣaḥ pādhānthabhavane aka° idaṃ tu mama dīnasya manobhūyaḥ prakarṣati rāmā° su° 1, 1,
     sam + samyakrṣaṇe saka° saṅkarṣaṇam .
     sam + ā + samyaktayā dūraparyantanayane saka° . samākarṣati samākarṣī . kṛṣadhāturnyādipāṭhāt dvikarmakaḥ . karṣaṇañca bhūmisaṃyojanena balena deśāntarasaṃyogānukūlavyāpārānukūlavyāpāraḥ tenāsya dvivyāpārabodhakatayā dvikarmakatvam . grāmamajāṃ karṣati ityādau akathitañcetyādi pā° ajādeḥ karmatvam . atra pradhāne karmaṇyeva vācye lakārādayaḥ . pradhāne nīkṛṣvahām bhartṛharyukteḥ . ajā grāmaṃ kṛṣyate . vilekhanañca vidāraṇaṃ tatrārthe na dvikarmakateti bhedaḥ

kṛṣaka tri° kṛṣa--kvun! 1 karṣake kṛṣiśabde udā° . 2 phāle na° medi° . 2 vṛṣe pu° hema° .

kṛṣara na° kṛṣa--karan . kṛśaraśabdārthe pṛṣo° kṛsaro'pyatra kecit

kṛṣāṇa tri° kṛṣa--vā° ānak . karṣake kṛṣiśabde udā0

kṛṣi strī kṛṣa--ik . śasyotpādatārthaṃ bhūmikarṣaṇarūpevaiśyavṛttibhede amaraḥ kṛṣikamma prakārādi kṛṣiparāśare darśitaṃ yathā tatrādau kṛṣipraśaṃsā caturvedālayo brahmā vravīti kṛṣaṇaṃ vacaḥ . alakṣmyā yujyate so'pi prārthamālāyavānvitaḥ . ekayaiva punaḥ kṛṣyā prārthako naiva jāyate . kṛṣyānvito hi loke'smin bhūyādekaśca bhūpatiḥ . suvarṇaraupyamāṇikyavasanairapi pūritāḥ . tathāpa prārthayantyeva kṛṣakān bhaktatṛṣṇayā . kaṇṭhe haste ca karṇo ca suvarṇaṃ yadi vidyate . upavāsastathāpi syādannābhāvena dehinām . annaṃ prāṇā balañcānnabhannaṃ sarvārthasādhakam . devāsuramanuṣyāśca sarve cānnopajīvinaḥ . annantu dhānyasambhūtaṃ dhānyaṃ kṛṣyā vinā na ca . tasmāt sarvaṃ--parityajya kṛṣiṃ yatnena kārayet . kṛṣirdhanyā kṛṣirmodhyā jantūnāṃ jīvanaṃ kṛṣiḥ . hiṃsādidoṣayukto'pi mucyate'tithipūjanāt . tevārcitaṃ jagat sarvamatithi ryeta pūjinaḥ . arcitāstena devāśca saeva puruṣottamaḥ .
     atha kṛṣeḥ svayamavekṣyatoktiḥ phalatthavekṣitā svarṇaṃ, dainyaṃ saivānavekṣitā . kṛṣiḥ kṛṣipurāṇajña ityuvāca parāśaraḥ . atha cānye munayaāhuḥ piturantaḥpuraṃ dadyānmāturdadyānmahānasam . goṣu cātmasamaṃ davyāt svayameva kṛṣiṃ vrajet . kṛṣirgāvo vāṇavidyāḥ striyo rājakulāni ca . kṣaṇenevāvasodatti muhūrtamanavekṣaṇāt . samarthaiya kṛṣiḥ kāryā līkāmāṃ hitakāmyayā asamartho hi kṛṣako mikṣāmaṭati nocayat . gohitaḥ kṣetragāmī ca kālajño vījatatparaḥ . vitandraḥ sarvaśasyāṭyaḥ ṣakako nāvasīdati .
     atha vāhapoṣaṇādiprakāraḥ . kṛṣiñca tādṛśīṃ kuryāt yathā vāhānna pīḍayet . vāhapīḍārjitaṃ śasyaṃ garhitaṃ sarvakarmasu . vāhapīḍārjitaṃ śasyaṃ phalitañca caturguṇam . vāhaniśvāsaviphalaḥ kṛṣako niḥ svatāṃ vrajet . guṇḍakairyavasairdhūmai stadhānyairapi poṣaṇaiḥ . vāhāḥ kvacinna sīdanti sāyaṃ prātaśca cāraṇāt .
     atha gośālāvidhānam . gośālā sudṛḍhā yasya śucirgomayavarjitā . tasya vāhā vivardhante poṣaṇairapi varjitāḥ . śakṛnmūtraviliptāṅgā vāhā yatra dite dine . niḥsaranti gavāṃ sthānāt tatra kiṃ poṣaṇādibhiḥ . pañcapañcāyatā śālā gavāṃ vṛddhikarī matā . siṃhasyāne kṛtā saiva gonāśaṃ kurute dhruvam . siṃhagehe'rṣitāṃ caiva gośālāṃ kurute yadi . pramādānmandabuddhitvāt gavāṃ nāśobhavettadā . taṇḍulānāṃ jalañcaiva taptamaṇḍaṃ jhaṣodakam . kārpāsāsthituṣañcaiva gosthāne govināśakṛt . sammārjanīñca musalamucchiṣṭaṃ goniketane . kṛtvā gonāśamāpnoti tathā tatrājabandhane . gomūtrajālakenaiva tatrāvaskarabhocanam . kurvanti gṛhamedhibhyastatra kā vāhavāsanā . vilabdhiṃ gomayasyāpi ravibhaumaśanerdine . na kārayet bhrameṇāpi govṛddhiṃ yadi vāñchati . vāratrayaṃ parityajya dadyādanyeṣu gomayam . vilabhya śanibhaumeṣu gavāṃ hānikaraḥ smṛtaḥ . śleṣmamūtramrīṣāṇi paṅkāni ca rajāṃsi ca . na patanti gavāṃ yatra tatra lakṣmīḥ sthirā bhavet . sandhyākāle ca gosthāne dīpo yatra na dīyate . sthānaṃ tat kamalāhīnaṃ vīkṣya krandanti gogaṇāḥ . halamaṣṭagavaṃ dharmyaṃ ṣaḍgavaṃ vyavasāyinām . caturgavaṃ nṛśaṃsānāṃ dvigavañca gavāśinām . nityaṃ daśahale lakṣmīrnityaṃ pañcahale dhanam . nityañca trihale bhaktaṃ nityamekahale ṛṇam . ātmapoṣaṇamātrantu dvihalena ca sarvadā . pitudevātithīnāñca puṣṭyarthaṃ so' kṣabho bhavet .
     atha goparvakathanam gopūjāṃ kārtike kuryāt laguḍapati pattithau . baddhvā śyāmalatāṃ skandhe litvā tailaharidrayā . kuṅkumaiścandanaiścāpi kṛtyā cāṅge vilepanam . udyamya lamuḍaṃ haste gopālāḥ kṛtabhūṣaṇāḥ . tato vādyaica nṛtyaiśca maṇḍayitvā'mbarādibhiḥ . bhrāmayeṣurvṛṣaṃ mukhyaṃ grāme govinnaśāntaye . gavāmaṅge tadā dadyāt kārtikaprathame dine . tailaṃ haridrayā yuktaṃ militvā kuṅkumaiḥ saha . tasalohādikaṃ tatra gavāmaṅge pradāpayet . chedanañca prakurvīta lāṅgūle kacakarṇayoḥ . sarvā gojātayaḥ susthā bhavantyetena tadgṛhe . nānāvyādhinirmuktā varṣamekaṃ na saṃśayaḥ .
     atha gavāṃ yātrāpraveśakālādi . pūrvātrayaṃ dhaniṣṭhāca indrāgnisaumyavāruṇāḥ . ete śubhapradā nityaṃ gavāṃ yātrāpraveśayoḥ . uttarātrayarohiṇyāṃ śinīvālī caturdaśī . puṣyaśravaṇahasteṣu citrāyāmaṣṭamīṣu ca . gavāṃ yātrāṃ na kurvīta prasthānaṃ vā praveśanam . paśavastasya naśyanti ye cānye tṛṇacāriṇaḥ . arkārkikujavāreṣu navāṃ yātrāpraveśayoḥ . gamane govināśaḥ syāt praveśe gṛhiṇo badhaḥ .
     atha gomayakūṭoddhāraḥ māghe gomayakūṭantu saṃpūjya śraddhayānvitaḥ . sāraṃ śubhadinaṃ prāpya kuddālaistīlayettataḥ . raudre saṃśoṣya tat sarvaṃ kṛtvā guṇḍakarūpiṇam . phālgune pratikedāre gartaṃ kṛtvā nidhāpayet . tato vapanakāle tu kuryāt sāravimocanam . vinā sāreṇa yaddhānyaṃ vardhate na phalatyapi .
     atha halasāmagrīkathanam īśā yugo halasthāṇurṇiryola stasya pāśikā . aḍḍacallaśca śaulaśca paccanī ca halāṣṭakam . pañcahastā bhavedīśā sthāṇuḥ pañcavitastikaḥ . sārdvahastastu niryolo yugaḥ karṇasamānakaḥ . niryolapāśikā caiva aḍḍacallastathaiva ca . dvādaśāṅgulamāno hi śaulo'ratnipramāṇakaḥ . sārdhadvādaśamuṣṭirvā kāryā vā navamuṣṭikā . haḍhā paccanikā jñeyā lauhāgrā vaṃśasambhavā . ābandho maṇḍalākāraḥ smṛta pañcadaśāṅgulaḥ . yoktraṃ hastacatuṣkañca rajjuḥ pañcakarātmikā . pañcāṅgulāviko hasto hasto vā phālakaḥ smṛtaḥ . arkasya patrasaṭaśī pāśikā ca navāṅgulā . ekaviṃśatiśalyastu viddhakaḥ parikīrtitaḥ . navahastā tu madikā(mai)praśastā kṛṣikarmasu . iyaṃ hi halasāmagrī parāśaramunermatā . sudṛḍhā karṣakaiḥ kāryā śubhadā kṛṣikarmaṇi . aḍaḍhā yujyamānā sā sāmagrī vāhanasya ca . vighnaṃ pade pade kuryāt karṣakāle na saṃśayaḥ .
     atha halaprasāraṇakālādi anilottararohiṇyāṃ mṛgamūlapunarvasau . puṣyaśravaṇahasteṣu kuryādvalipasāraṇam . halaprasāraṇaṃ kāryaṃ karṣakaiḥ śasyavṛddhaye . śukrendujīvavāreṣu śaśijasya viśeṣataḥ . bhaumārkadisase caiva tathaiva śanivāsare . kṛṣikarmasamārambho rājyopadravamādiśet . daśamyekādaśī caiva dvitīyā pañcamī tathā . trayodaśī tṛtīyā ca saptamī ca śubhāvahā . śasyakṣayaḥ pratipadi dvādaśyāṃ badhabandhanam . bahuvighnakarī ṣaṣṭhī kuhūḥ kṛṣakanāśinī . hantyaṣṭamī balīvardāt navamī śasyaghātinī . caturthī kīṭajananī sarvaṃ hanti caturdaśī . vṛṣe mīne ca kanyāyāṃ yugme dhanuṣi vṛścike . eteṣu śubhalagneṣu kuryādvalaprasāraṇam . meṣalagne paśuṃ hanyāt karkaṭe jalajāt bhayam . siṃhe caurabhayañcaiva kumbhe sarpabhayaṃ tathā . makare śasyanāśaḥ syāt tulāyāṃ prāṇasaṃśayaḥ . tasmāllagnaṃ prayatnena kṛṣyārambhe vicārayet . śubhe'rke candrasaṃyukte śuklayugmena vāsasā . śuklapuṣpaiśca gandhaiśca pūjayitvā yathāvidhi . pṛthivīṃ halasaṃyuktāṃ pṛthuñcaiva prajāpatim . agneḥ pradakṣiṇaṃ kṛtvā bhūri dattvā ca dakṣiṇām . phālāgraṃ svarṇasaṃyuktaṃ kṛtvā ca madhulepanam . aheḥ kroḍe vāmapārśve kuryādvalaprasāraṇam . smartavyo vāsavo vyāsaḥ pṛthūrāmaḥ parāśaraḥ . sampūjyāgnaṃ dvijaṃ devaṃ kuryādvaliprasāraṇam . kṛṣṇau vṛṣau hale ślāghyau raktau vā kṛṣṇalohitau . mukhapārśvau tayoḥsnāpyau navanyā ca ghṛtena ca . uttarābhimukho bhūtvā indrāyārghyaṃ nivedayet . śuklapuṣpasamāyuktaṃ dadhikṣīrasamanvitam . suvṛṣṭiṃ kuru deveśa! gṛhāṇāryaṃ śacīpate! . niviṣṭo viṣṭare bhaktaḥ sasthāpya jānunī kṣitau . praṇamedvāsavaṃ devaṃ mantreṇānena karṣakaḥ . vṛṣo mahākaṭirvarjyaśchinnalāṅgūlakarṇakaḥ . sarvaśuklastathā varjyaḥ kṛṣakairhalakarmaṇi . halaprasāraṇaṃ kāryaṃ nīrugabhirvṛṣakarṣakaiḥ . chignarekhā na kartavyā yathā prāha parāśaraḥ . ekā tisrastathā pañca halarekhāḥ prakīrtitāḥ . ekā jayakarī rekhā tṛtīyā cārthasiddhidā . pañcamākhyā ta yā rekhā bahuśasyapradāyinī . halaprabāhakāle tu kūrmamutpāṭayedghadi . gṛhiṇī mriyate tasya tathā cāgnibhayaṃ bhavet . phālotpāṭe ca maṅge ca deśatyāgo bhaveddhruvam . lāṅgalo bhidyate vāpi prabhustasya vinaśyati . īśābhaṅgobhavedvāpi kṛṣako jīvanākṣamaḥ . bhrātṛnāśo yuge bhagne śaule ca mriyate vṛṣaḥ . yoktracchede ca rogaḥ syāt śasyahāniśca jāyate . nipāte karṣakasyāpi kaṣṭaṃ syāt rājamandire . halaprabāhakāle tu gaurekaḥ prapatedvadi . jvarātisārarogeṇa mānuṣo mriyate tadā . hale pravahamāne tu vṛṣo dhāvan yadi vrajet . kṛṣibhaṅgo bhavettasya pīḍā cāpi śarīrajā . halapravāhamātrantu gaureko nardate yadi . nāsālīḍhaṃ prakurvīta tadā śasyaṃ caturguṇam . pravāhānmuktamātrantu gaurekaḥ svanate yadi . anyasya lehanaṃ kuryāt tadā śasyaṃ caturguṇam . hale pravahamāne tu śakanmūtraṃ yadā sravet . śasyavṛvṛiḥ śakṛtpāte mūtre vanyā prajāyate . halaprasāraṇaṃ yena na kṛtaṃ mṛgakumbhayoḥ . kutastasya kṛṣāṇasya phalāśā kṛṣikarmaṇi . halaprasāraṇaṃ naivaṃ kṛtvā yaḥ karṣaṇaṃ caret . kebalaṃ baladarpeṇa sa karoti kṛṣiṃ vṛthā . mṛt suvarṇasamā māghe kumbhe rajatasannibhā . cetre tāmrasamā khyātā dhānyatulyā ca mādhave . jyaiṣṭhe mṛdeva vijñeyā āṣāḍhe kardamāhvayā . niṣphalā karkaṭe caiva halairutpāṭitā tu yā . tathāca parāśaraḥ . hemante kṛṣyate hema . vasante tāmraraupyakam . dhānyaṃ nidāghakāle tu dāridryantu ghanāgame .
     atha vījasthāpanavidhiḥ māghe vā phālgune vāpi sarvavījasya saṅgrahaḥ . śoṣayedātape samyak nīhāre vinidhāpayet . vījasya puṭikāṃ kṛtvā nidhānaṃ tatra śodhayet . vījaṃ nidhānasaṃmiśraṃ phalahānikaraṃ param . ekarūpantu yadvījaṃ phalaṃ phalati nirbharam . ekarūpa prayatnena tasmādvījaṃ samāharet . sudṛḍhaṃ puṭakaṃ baddhā tṛṇaṃ chindyāt vinigatam . acchinnatṛṇaka hyasmin kṛṣiḥ syāttṛṇapūritā . na valmīke na gosthāne na prasūtāniketane . na ca bandhyāvati gehe vījasthāpanamācaret . nocchiṣṭaḥ saṃspṛśedvījaṃ na ca nārī rajasvalā . na bandhyā gurviṇī caiva na ca sadyaḥprasūtikā . ghṛtaṃ tailañca takrañca pradīpaṃ lavaṇaṃ tathā . vījopari bhrameṇāpi kṛṣako naiva kārayet . tathāca gārgyaḥ dīpāgnidhūpasaṃsṛṣṭaṃ vṛṣṭyā copahatañca yat . varjanīyaṃ sadā vīja yadgarteṣu pidhāpitam . prothitaṃ vījasaṃmiśraṃ bhrāntyā na nivapet kvacit . nidhānaṃ guṇḍasaṃmiśraṃ tadvījaṃ bandhyatāṃ vrajet . kṛṣāṇasāra kedāravṛṣalāṅgalakādayaḥ . sarve te bandhyatāṃ yānti vīje bandhyatvamāgate . tiladhānyayavādīnāṃ vidhireṣa prakīrtitaḥ . vījeyatnamataḥ kuryāt vījamūlāḥ phalādayaḥ .
     atha vījavapanavidhiḥ vaiśākhe vapanaṃ śreṣṭhaṃ jyaiṣṭhe tu madhyamaṃ smṛtam . āṣāḍhe cādhamaṃ prāhuḥ śrāvaṇe cādhamādhamam . ropaṇārthantu vījānāṃ śucau vapanamuttamam . śrāvaṇe cādhamaṃ proktaṃ bhādre caivādhamādhamam . uttarātrayamūlendramaitrapaitrendudhātṛṣu . hastā yāmatha revatyāṃ vījavāpanamuttamam . viṣṇupūrvaviśā khāsu yamaraudrānilāhiṣu . vījānāṃ vapanaṃ kṛtvā vījaṃ prāpnoti mānavaḥ . vapane ropaṇe caiva vārayugmaṃ vivarjayet . mūṣikāṇāṃ bhayaṃ bhaume mande śalabhakīṭayoḥ . na vāpayettithau rikte kṣīṇe some viśeṣataḥ . evaṃ samyak prayuñjānaḥ śasyavṛddhimavāpnuyāt . jyaiṣṭhānte tridinaṃ sārdhamāṣāḍhādau tathaiva ca . vapanaṃ sarvaśasyānāṃ phalārthī kṛṣakastyajet . tathāca varāhaḥ vṛṣānte mithunādau ca trīṇyahāni rajasvalā . vījaṃ na vāpayettatra janaḥ pāpādvinaśyati . mṛgaśirasi nivṛtte raudrapāda'mbuvācī bhavati ṛtumatī kṣmā bhāskare trīṇyahāni . yadi vapati kṛṣāṇaḥ kṣetramāsādya vījaṃ na bhavati phalalābho dāruṇaścātra kālaḥ . himena vāriṇā siktaṃ vījaṃ śāntamanāḥ śuciḥ . indraṃ citte samādhāya svayaṃ muṣṭitrayaṃ vapet . kṛtvā dhānyasya puṇyāha kṛṣakā hṛṣṭamānasāḥ . prāṅmukhāḥ kalasaṃ kṛtvā paṭheyurmantramuttamam . oṃ vasudhe! hemagarbhāsi bahuśasyaphalaprade! . vasupūjye! namastubhyaṃ vasupūrṇāstu me kṛṣiḥ . ropayiṣyāmi dhānyānāṃ vṛkṣavījāni prāvṛṣi . susthā bhavantu kṛṣakā dhanadhānyasamṛddhibhiḥ . vāsavo nityavarṣī syānnityavarṣāstu toyadāḥ . śasyasampattayaḥ sarvāḥ saphalāḥ santu nīrujaḥ . iti praṇamya vasudhāṃ kṛṣakān ghṛtapāyasaiḥ . bhojayitvā gṛhī bhūri nirvighnāṃ kurute kṛṣima .
     atha madikādānam . vījasya vapanaṃ kṛtvā madikāṃ tatra dāpayet . vinā madi(mai)pradānena sasyajanma na jāyate .
     atha dhānyaropaṇavidhiḥ vapana ropaṇañcaiva vījaṃ syādubhayātmakam . vapanaṃ gadanirmuktaṃ ropaṇaṃ sagadaṃ viduḥ . na vṛkṣarūpadhānyānāṃ vījākarṣaṇamācaret . na phalanti dṛḍhavījā vṛkṣāḥ kedārasaṃsthitāḥ . hastāntaraṃ karkaṭe ca siṃhe hastārdhameva ca . roṣaṇaṃ savadhānyānāṃ kanyāyāṃ caturaṅgulam .
     atha dhānyakaṭṭanam āṣāḍhe śrāvaṇe caiva dhānyamākaṭṭayedbudhaḥ . anākṛṣṭantu yaddhānyaṃ yathā vījaṃ tathaiva hi . bhādreca kaṭṭayeddhānyamavṛṣṭau kṛṣitatparaḥ . bhādre cārdhaphalaprāptiḥ phalāśā naiva cāśvine . na bilabhūmau dhānyānāṃ kuryāt kaṭṭanaropaṇe . na ca sārapradānantu tṛṇamātrantu śodhayet .
     atha dhānyanistṛṇīkaraṇam niṣpannamapi yaddhānyamakṛtvā tṛṇavarjitam . na samyak phalamāptoti tṛṇakṣīṇa kṛṣirbhavet . kulīrabhādrayormadhye yaddhānyaṃ nistṛṇaṃ bhavet . tṛṇairapi tu sampūrṇaṃ taddhānyaṃ dviguṇaṃ bhavet . dvivāramāśvine māsi kṛtvā dhānyantu nistṛṇam . atha pākavikīnaṃ hi dhānyaṃ phalati māṣavat . tasmāt sarvaprayatrena nistṛṇāṃ kārayet kṛṣim . nistṛṇā hi kṛṣāṇānāṃ kṛṣiḥ kāmadughā bhavet .
     atha bhādre jalamīcanam nairutyārthaṃ hi dhānyānāṃ jalaṃ bhādre vimocayet . mūlamātrantu saṃsthāpya kārayejjajamokṣaṇam . bhādre ca jalasampūrṇaṃ dhānyaṃ vividhabādhakaiḥ . prapīḍitaṃ kṛṣāṇānāṃ na dhatte phalamuttamam .
     atha dhānyavyādhikhaṇḍanamantraḥ oṃ siddhiḥ, gurupādebhyo namaḥ . svasti, himagiriśikharāt śaṅkhakundendudhabalaśikharataṭāt nandanavanasaṅkāśāt parameśvaraparamabhaṭṭāraka mahārājādhirājaśrīmadrāmabhadrapādā vijayinaṃ samudrataṭāvasthitanānādeśāgatavānarakoṭilakṣāgragaṇyaṃ kharataranakharātitīkṣṇahastamūrdhalāṅgūlaṃ līlāgamanasamuddhūtavātavegābadhūtaparvataśataṃ paracakrapramathanaṃ pavanasutaṃ śrīhanūmantamājñāpavanti asukagrāme amukagotrasya śrīmato'nukasya akhaṇḍakṣetre rātā bhommā udā gāndhiyā bhombhī gāndhī droḍhī pāṇḍaramukhī mahiṣāmuṇḍī dhūliśṛṅgā maṇḍūkā ityādayaḥ tālajaṅghāḥ caṭakaśukaśūkaramṛgamahiṣamūṣikavarāhapataṅgādayaḥ sarve śasyopapātino yadi tvadīyavacanenū na tyajanti tadā tān vajralāṅgūlena tāḍayiṣyasīti . oṃ āṃ śrīṃ ṣrīṃ namaḥ .
     matāntare dhānyavyāghikhaṇḍanamantraḥ oṃ siddhiḥ, gurupādebhyo namaḥ . śrīrāmacandracaraṇebhyo namaḥ . svasti, himagiriśikharāt śaṅkhakundendudhabalaśilātaṭāt nandanavanasaṅkāśāt parameśvaraparamabhaṭṭārakamahārājāvirājaśrīmadrāmabhadrapādāḥ kuśalinaḥ samudrataṭāvasthitanānādeśāgatavānarakoṭilakṣāgragaṇyaṃ kharataranakharātitīkṣṇahastamūrdhvalāṅgūlaṃ līlāgamanasamuddhūtavātavegābadhūtaparvataśataṃ paracakrapramathanaṃ pavanasutaṃ śrīmanta hanūmantamājñāpantvadaḥ, amukagrāme amukagotrasya śrī amukasya akhaṇḍakṣetre bhombhā--bhombhī--pāṇḍaramukhī--gāndhī--dhūliśṛṅgyādirāgacchalena tripuṭī nāma rākṣasī sapta putrānādāya vividhavighnaṃ samācarantyavatiṣṭhate, idaṃ madīyaśāsanalikhanamavagamya tāṃ pāparākṣasīṃ saputrabāndhavāṃ vajradaṇḍādhikalāṅgūladaṇḍaiḥ kharataranakharaiśca vidārya dakṣiṇasamudre lavaṇāmbudhau khaṇḍaśaḥ praṇivehi, yadyatra tvayā kṣaṇamapi vilambyate tarhi tvaṃ keśariṇā pitrā pavanena mātrā cāñjanayā śaptavyo'sītyanyathā nāhaṃ prabhurna tvaṃ bhṛkṣa iti oṃ ghrāṃ ghrīṃ ghraḥ . imaṃ mantraṃ vilvakaṇṭakena ketakīdale likhitvā muktakeśenādityavāre kṣemasyaiśānyāṃ śasyamadhye mañjarīṣu bandhayet . pāṭāntarañca likhitvā'laktakenaitanmantraṃ śasyeṣu bandhayet . na vyādhikīṭahiṃsrāṇāṃ bhayaṃ tatra bhavet kacit .
     atha jalarakṣaṇam . āśvine kārtike caiva dhānyasya jalarakṣaṇam . na kṛtaṃ yena mūrkheṇa tasya kā śasyavāsanā . yathā kulāryī kurute kulastrīparirakṣaṇam . tathā saṃrakṣayet vāri śaratkāle samāgate .
     atha kārtikasaṃkrāntyāṃ nalaropaṇam ghaṭapraveśasaṃkrāntyāṃ ropayettu nalaṃ tathā . kedāraiśānakoṇe ca sapatraṃ kṛṣakaḥ śuciḥ . gandhaiḥ puṣpaiśca dhūpaiśca śuklavastrairviśeṣataḥ . pūjayitvā nalaṃ tatra pūjayeddhānyavṛkṣakān . davibhaktañcanai vedyaṃ pāyasañca viśeṣataḥ . tato dadyāt prayatnena tālāṣṭiśasyameva ca . tatra mantraḥ . bālakāstaruṇā vṛddhāḥ santi ye dhānyavṛkṣakāḥ . jyeṣṭhāścāpi kaniṣṭhā vā sagadā nirgadāśca ye . ājñayā bhīmasenasya rāmasya ca pṛthopari . tāḍitā naladaṇḍena sarve syuḥ samapuṣpitāḥ . samapuṣpatvamāsādya phalantrāśu ca nirbharam . susthā bhavantu kṛṣakā dhanadhānyasamanvitāḥ . ropayitvā nalaṃ kṣetre mantreṇānena ca kramāt . dhānyavṛddhiṃ parāṃ prāpya nandanti kṛṣakā janāḥ . nalantu ghaṭasaṃkrāntyāṃ kṣetre nāropayanti ye . vipamā bandhyapuṣpāśca teṣāṃ strurdhānyajātayaḥ .
     atha mārge muṣṭigrahaṇam . tato mārge tu samprāse kedāre śubhavāsare . dhānyasya lavanaṃ kuryāt sārdhamuṣṭidvayaṃ śuciḥ . gandhaiḥ pupyaiśca dhūpaiśca naivedaurdhānyavṛkṣakān . pūjayitvā yathānyāyamīśāne lavanaṃ caret . tatastanmastake kṛtvā sammukhaṃ śīrṣakānvitam . na spṛṣṭvā kamapi kvāpi vrajenmaunena mandiram . saptapadyāṃ tataḥ pādaṃ dattvā mukhyaniketane . praviśya sthāpayettattu puṣpagandhādipūjitam . na muṣṭigrahaṇaṃ kuryāt kadāciddhaṭapauṣayoḥ . śreṣṭho muṣṭigraho mārge dhanaghānyaphalapradaḥ . sārdhaṃ muṣṭidvayaṃ mārge yo'cchittvā lavanañcaret . pade pade viphalatā tasya dhānyaṃ kuto gṛhe . raudre maghe tathā saumye puṣye hastānilottare . dhānyacchedaṃ praśaṃsanti mūlaśravaṇayorapi . vyatīpāte ca bhadrāyāṃ riktāyāṃ vaidhṛtau tathā . bhaumārkibudhavāreṣu muṣṭisaṃgrahaṇaṃ tyajet .
     atha mārge medhiropaṇam kṛtvā tu khalakaṃ mārge samaṃ gomayalepitam . roṣaṇīyā prayatnena tatra medhiḥ śubhe'hani . strīnāmnā kṛṣakaiḥ kāryā medhirvṛścikabhāskare . medherguṇena kṛṣakaḥ śasyavṛddhimavāpnuyāt . nyagrodhaḥ saptaparṇo vā gāmbhārī śālmalistathā . audumbaro viśeṣeṇa anyovā kṣīravāṃstaruḥ . vaṭādīnāmabhāve tu kāryā strī nāmadhārikā . vaijayantīyutā medhirnimvasarṣaparakṣitā . dhānyakeśarasaṃyuktā tṛṇamarkaṭakānvitā . arcitā gandha puṣpābhyāṃ medhiḥ śasyasukhapradā . pauṣe medhirna cāropyā krūrāhe śravaṇe tathā . śasyavṛddhikarī mārge pauṣe śasyakṣayaṅkarī . kapitthavilvavaṃśānāṃ tṛṇarājñāṃ tathaiva ca . medhiḥ kāryā narairnaiva yadocchedātmanaḥ śubham .
     atha pauṣe puṣyayātrākathanam akhaṇḍite tato dhānye pauṣe māsi śubhe dine . puṣyayātrāṃ janāḥ kuryuranyonyaṃ kṣetrasannidhau . paramānnañca tatraiva vyañjanairmatsyamāṃsajaiḥ . nirāmiṣaistathā divyairhiṅgumārīcasaṃyutaiḥ . dadhibhiśca tathā dugdhairājyapāyasamiśritaiḥ . nānāphalaiśca mūlaiśca miṣṭapiṣṭakayistaraiḥ . ebhiḥ suḍhaukitaṃ kṛtvā tadannaṃ kadalīdale . bhojayeyurjanāḥ sarve yathāvṛddhapuraḥsarāḥ . ācamya ca tatastatra candanaiśca catuḥsamaiḥ . anyonyaṃ lepanaṃ kuryustailaiḥ pakvaiḥ sugandhibhiḥ . karpūravāsitaṃ divyaṃ tāmbūlaṃ gandhadhūpitam . bhakṣayethuḥ praṣūryāsyaṃ paridhāya navāmbaram . puṣpairābharaṇaṃ kṛtvā namaskṛtya śacīpatim . gītairvādyaiśca nṛtyaiśca kuryustatra mahotsavam . tatastu harṣitāḥ sarve mantraṃ ślokacatuṣṭayam . hastasaṃpuṭakaṃ kṛtvā paṭheyurvīkṣya bhāskaram . kṣetre cākhaṇḍite dhānye tava deva! prasādataḥ . puṣyantu militāḥ sarve śasyāni śubhakārakāḥ . manasā karmaṇā vācā ye cāsmākaṃ virodhinaḥ . te sarve paśamaṃ yāntu puṣyayātrāprabhāvataḥ . dhānyavṛddhiryaśovṛddhiḥ pravṛddhiḥ putradārayoḥ . rājasammānavṛddhiśca gavāṃ vṛddhistathaiva ca . mantraśāsanavṛddhiśca lakṣmīvṛddhiraharniśam . asmākamastu satataṃ yāvat pūṇī na vatsaraḥ . tataḥ pramuditāḥ sarve vrajeyuḥ svaniketanam . na bhojarna punaḥ kuryustasminnahani mānavāḥ . hitāya sartalokānāṃ puṣyayātrā manoharā . purā parāśareṇeyaṃ kṛtā sarvāthasā dhinī . tasmādiyaṃ prayatnena puṣyayātrā vidhānataḥ . sarvavighnapraśāntyarthaṃ kāryā śasyasya vṛddhaye . puṣyayātrāṃ na kurvanti ye janā dhanagarvitāḥ . na vighnopaśamasteṣāṃ kutastadvatsare sukham . pauṣe māsi tataḥ kuryāddhānyacchedaṃ vicakṣaṇaḥ . mardayitvā yathāyogamāḍhakena pramāpayet . supramāpya ca taddhānyaṃ yathālābhaṃ prabandhayet . pramādenāpi pauṣe ta vyayaṃ tasya na kārayet . māpanaṃ sarvaśasyānāṃ vāmāvartena kīrtitam . dhānyanāṃ dakṣiṇāvartaṃ māpanaṃ kṣayakārakam . vāmāvartena sukhadaṃ dhānyavṛddhikaraṃ param .
     āḍhakalakṣaṇam dvādaśāṅgulakairmānairāḍhakaḥ parikīrtitaḥ . śleṣmātakāmrapunnāgakṛtamāḍhakamuttamam . kapitthaparkaṭīnimbajanitaṃ dainyavardhanam .
     atha dhānyasthāpanam . haste svātau ca puṣyāyāṃ revatyāñca prajāpatau . yamamūlottare saumye maghāyāñca punarvasau . jīve some bhṛgorvāre nidhane krūravarjite . mīnalagne śubhe ṛkṣe dhānyasthāpanamuttamam . kṛṣikartavyatāyāṃ viśeṣo vṛhatparāśarasaṃ° darśitoyathā
     ataḥpuraṃ gṛhasthasya karmācāraṃ kalau yuge . dharmaṃ sādhāraṇaṃ sākṣāccaturvarṇakramāgatam . yuṣmākaṃ sampravakṣyāmi pārāśarapracoditam . ṣaṭkarmasahitovipraḥ kṛṣivṛttiṃ samāśrayet . hīnāṅgaṃ vyādhisaṃyuktaṃ prāṇahīnañca durbalam . kṣudyuktaṃ tṛṣitaṃ śrāntamanaḍvāhaṃ na vāhayet . sthirāṅgaṃ nīrujaṃ tṛptaṃ śāntaṃ ṣaṇḍavivarjitam . adhṛṣṭaṃ sabalaprāṇamanaḍvāhaṃ tu vāhayet . vāhayeddivasasyārdhaṃ paścāt snānaṃ samācaret . kugavairna kṛṣiṃ kuryātsarvathā dhenusaṃgraham . bandhanaṃ pālanaṃ rakṣā dvijaḥ kuryātgṛhī gavām . vatsāśca yatnato rakṣyā vardhante te yathākramam . na dūre tāstu mo ktavyāścaraṇāya kadācana . dūre gāvaścarantyo vai na bhavani śubhāyanāḥ . prātareva hi dogdhavyā duhāḥ sāyaṃ tathā gṛhī . dogdhurviṣaryaye naiva vardhante tāḥ kadācana . anādeyatṛṇaṃ bhuktvā sravantyanudinaṃ payaḥ . tuṣṭikṛddevatādīnāṃ pūjyā gāvaḥ kathanna tāḥ . yasyāḥ śirasi brahmāste skandhadeśe śivaḥ smṛtaḥ . pṛṣṭhe viṣṇustathā tasthau śrutayaścaraṇeṣu tu . yā anyā devatāḥ kāścittasyā lomasu tāḥ sthitāḥ . sarvadevamayī gaustu tuṣyettadbhaktito hariḥ . haratti sparśanātpāpaṃ payasā poṣayanti yāḥ . prāpayanti divaṃ dattāḥ pūjyā gāvaḥ kathanna tāḥ . yacchaphāhatabhūmestu udyataḥ pāṃśusaṃcayaḥ . prothayet puruṣasyeno vandyā gāvaḥ kathanna tāḥ . śakṛnmūtraṃ hi yasyāstu pituḥ punāti pātakam . kimapūjyaṃ hi tasyā goriti pārāśaro' bravīt . gauravatsā na dogdhavyā nacaiva garbhasandhinī . prasūtā ca daśāhārvāgdogdhā cennarakaṃ brajet . durbalā vyādhisaṃyuktā puṣpitā yā dvivatsabhūḥ . sā sādhubhirna dogdhavyā varṇibhiḥ sukhamīpsubhiḥ . kulānte puṣpitā gāvaḥ kulānte bahavastilāḥ . kulānte calacittāstrī kulānte vandhuvigrahaḥ . ekatra pṛthivī sarvā saśailavanakānanā . tathā gaurjyāyasī sākṣādekatrobhayatomukhī . yathoktavidhinā yastā varṇaiḥ pālyāstu pūjitāḥ . pālayet pūjayannetāḥ sa pretyeha ca modate . dakṣiṇābhimukhā gāva uttarābhimukhā api . bandhanīyāstathaitāstu na ca prākpaścimāmukhāḥ . govṛṣavājiśālāyāṃ sutīkṣṇaṃ lohadātrakam . sthāpyantu sarvadā tasyāṃ gavi luptavimokṣaṇāt . nāvo deyāḥ sadā rakṣyāḥ poṣyāḥ pālyāśca sarvadā . tāḍayanti ca ye pāpā ye cākarṣanti tā narāḥ . narake pacyante'ṅgāni śvāseva ca prapīḍitāḥ . visarpantīṃ na daṇḍena pālakastāṃ nivartayet . gaccha gaccheti tāṃ brūyānmā mābhairiti vārayet . saṃspṛśan gāṃ namaskṛtya kuryāttāntu pradakṣiṇam . pradakṣiṇīkṛtā tena saptadvīpā vasundharā . traṇodakādisaṃyuktaṃ yaḥ pradadyādgavāhnikam . so'śvamedhasamaṃ puṇyaṃ labhate nātra saṃśayaḥ . pṛthivyāṃ yāni tīrthāni samudrāśca sarāṃsi ca . gavāṃ śṛṅodakasnāne kalāṃ nārhanti ṣoḍaśom . kutasteṣāṃ hi pāpāni yeṣāṃ gṛhamalaṅkṛtam . satataṃ bālavatsābhirgobhiḥ strībhiriva svayam . brāhmaṇāścaiva gāvaśca kulamekaṃ dvidhā kṛtam . tiṣṭhantyekatra mantrāṇī havirekatra tiṣṭhati . gobhiryajñāḥ pravartante gobhiryevāḥ pratiṣṭhitāḥ . gobhirvedāḥ samudgīrṇāḥ saṣaḍaṅgapadakramāḥ . saurabheyāstu tasyāgre pṛṣṭhato'pyasya tāḥ sthināḥ . vasanti hṛdaye nityantāsāṃ madhye vasanti ye . te puṇyapurupāḥ kṣauṇvāṃ nāke'pi durlabhāśca te . śṛṅgamūle sthito prahmā śṛṅgamadhye tu keśavaḥ . śṛṅgāgre śaṅkaraṃ vidyāstrayodevāḥ pratiṣṭhitāḥ . śṛṅgāgre sarvatīrthāni syāvarāṇi carāṇi ca . sarve devāḥ sthitā dehe sarvadevamayī hi gauḥ . lalāṭāgre sthitā devī nāsāmadhye tu ṣaṇmukhaḥ . kambalāśvatarau nāgau tatkarṇe tu vyavasthitau . sthitau tasyāśca saurabhyāścakṣuṣoḥ śaśibhāskarau . danteṣu vasavaścāṣṭau jihvāyāṃ varuṇaḥ sthitaḥ . sarasvatī ca huṅkāre yamayakṣau ca gaṇḍayoḥ . ṛṣayo romakūpeṣra prasnāve jāhnavījalam . kālindī gomaye tasyā aparā devatāstathā . aṣṭāviṃśatidevānāṃ koṭyā lomasu tāḥ sthitāḥ . udare gārhapatyo'gnirhṛddeśe dakṣiṇastathā . mukhe cāhavanīyastu cāvasathyastu ca kukṣiṣu . evaṃ yo vartate goṣu tāḍane krodhavarjitaḥ . mahatīṃ śriyamāptoti svargaloke mahīyate . kulyaṃ tasyā na laṅgheta pūtigandhaṃ na varjayet . yāvajijaghrati tadgandhaṃ tāvatpuṇyaṃ pravardhate . yo gāṃ payasvinīṃ dadyāttaruṇīṃ vatsasaṃyutām . śivasyāyatanaṃ dattaṃ dattantena ca viśvakam . ukṣā gaurvedhasā sṛṣṭā tasya hyutpādanāya ca . tairutpāditaśasyena sarbametaddhi dhāryate . yaścaitān pālayet yatnāt vardhayeccaiva yatnataḥ . jaganti tena sarvāṇi sākṣāt syuḥ pālitāni ca . yāvadgopālane puṇyamukta pūrvamanīṣibhiḥ . ukṣṇo'pi pālane teṣāṃ phalaṃ daśaguṇaṃ bhavet . jagadetaddhṛtaṃ sarvamanaḍudbhiścarācaram . vṛṣa eṣa hyatorakṣyaḥ pālanīyastu sarvadā . dharmo'yaṃ bhūtale sākṣādbrahmaṇā hitakāriṇā . trailokyadhāraṇāyālamannānāñca prasūtaye . anādeyāni ghāsāni vidhvaṃsanti sakāmataḥ . bhramitā bhūtalaṃ dūramukṣāṇaṅko na pūjayet . utpādayanti śasyāni mardayanti vahanti ca . ānayanti davīyaḥsthanukṣṇovā ko'dhiko bhuvi . skandhena dūrācca vahanti māramannādikānāṃ na ca bhakṣayanti . svīyena jīvena parasya jīvaṃ rakṣanti puṣṇanti vivardhayanti . puṇyāstu gāvo vasudhātale māṃ vibhratyalaṃ pṛṣṭhagagarbhabhāram . bhāraḥ pṛthivyā daśatāḍitāyā ekasya cāṣṇo hyapi sādhuvācaḥ . ekena dattena vṛṣega yena dattā bhaveyurdaśa saurabheyāḥ . dāne hyapīyaṃ dharaṇī samā no tasmādvṛṣāt pūjitamasti nānyat . utpādya śasyāni tṛṇañcaranti tadeva bhūyaḥ sakalaṃ vahanti . ma bhārakhinnāḥ pravadanti kiñcidahovṛṣāddhāryati jīvalokaḥ . tṛtīye'hni caturthe vā yadevokṣā dṛḍhobhavet . tadā nasā na bhettavyā naiva prāgdurbalasya ca . nāsāvedhanakīlantu khādiraṃ vātha śaiṃśapam . dvādaśāṅgulakaṅkāryantajjñaistrīṇi same ca vā . śālā dvipānāṃ vṛṣagohayānāṃ tāṃ yāmyadigdvāravatīṃ vidadhyāt . saumyāṃ kakubdvāravatīṃ suśībhānteṣāṃ śamicchan hitamātmanaśca . gāvo vṛṣo vā hayahastino rvā anye 'pi sarve paśavo dvijendrāḥ . yāmyāmukhā naiva tu uttarādiṅmukhāṃsakāste khalu bandhanīyāḥ . śālāpraveśe vṛṣagopaśūnā rājāpi yatnāddhayakuñjarāṇām . homañca saptārciṣiśāstrayuktaṃ kuryādvidhijño dvijapūjanañca .
     lāṅgalaṃ tat pravakṣyāmi yatkāṣṭhaṃ yatpramāṇataḥ . halīśāyāstathā mānaṃ pratodasya yugasya ca . catvāriṃśattathācāṣṭāvaṅgulāni kuhaḥ (halaḥ) smṛtaḥ . athāpāmo'ṅgulairbhājyo halīśāvedhataśca yaḥ . ṣoḍaśaiva tu tasyādhaḥ ṣaḍviṃśati rathopari . vedhastathā ca kartavyaḥ pramāṇena ṣaḍaṅgulaḥ . aṣṭāṅgulamurastasya vedhādūrdhvaṃ prakalpayet . grīvā daśāṅgulā cordhvaṃ hastagrāho tataḥ smṛtaḥ . aṅgulaiścāṣṭabhistat syādvedhaḥ syāt pratihārakaḥ . tasyāvastādyaccatvāri sa vedhaścaturaṅgulaḥ . pratihārī śubhā kāryā tadvedhastryaṅgulo bhavet . pañcāṅgulamurastasyāḥ sīrasyeti vibhājanam . pṛthutvaṃ śirasodhāryaṃ hastatalapramāṇakam . aṅgulāni tayā cāṣṭau urasaḥ pṛthutā smṛtā . bandha dbahiḥ pratīhārī ṣaḍtriṃśadaṅgulā bhavet . sutīkṣṇā lohapālyasya uktā dāmādidārakṛt . na sīraṃ kṣīravṛkṣasya na vilvapicumardayoḥ . ityādīnāṃ hi kurvāṇo na nandati ciraṃ gṛhī . prāñjalā saptahastā tu halīśā viduṣāṃ matā . tasyāḥ(īśāyāḥ)vedhaḥ savarṇāyāḥ kāryonavavitastibhiḥ . plakṣākṣayorna tatkuryāt kīrtighnau tau prakīrtitau . pramādatastu tāḥ kurvan saśasyo naśyate gṛhī . nīcoccavṛṣamānena tajajñāstāṃ pravadanti hi . caturhastaṃ yugaṃ kāryaṃ skandhasthāne'rdhacandravat . meṣaśṛṅgyāḥ kadambasya sāladhavadrumasya ca . samyā (sāṃpi)vedhādbahiḥ kāryā daśāṅgulapramāṇikā . tanmāne ca prabālī ca tadantaradaśāṅgulam . pratodaviṣamagranthi rvaiṇavaśca catuḥkaraḥ . tadagre tu prakartavyā yavākārā tu lohavat . hīnātiriktaṃ kartavyaṃ naiva kiñcitpramāṇataḥ . kuryādanaḍuhāṃ dainyādadainyānnarakaṃ vrajet . yathā'bhīṣṭaṃ yathāśobhaṃ bāhakasya pramāṇataḥ . bhūmeśca karṣaṇāyālaṃ tajjñāḥ sarvaṃ vadanti hi . yojana tu halasyātha pravakṣyāmi yathā tathā . śreṣṭhanakṣatrasaṃyukte puṇye'hni tadvidhīyate . yatra dine tu budhyeta tatra kāryaṃ vijānatā . yatra kṛtyaṃ hitaṃ cāpi puṇyaṃ vā manasi smaret . tatra vidvān dvijaśreṣṭhaḥ puṇye'hni tadvidhīyate . mātṛśrāddhaṃ dvijaḥ kṛtvā yathoktavidhinā gṛhī . dravyakālānusāreṇa kurvato dharmataḥ kṛṣim . prollikhan maṇḍalaṃ puṣpadhūpadīpaiḥ samarcayet . indrāya ca tathāśvibhyāṃ marudbhyaśca tathā dvijaḥ . kuryādbalihṛtiṃ vidvān udakasañcayāya ca . tathā kumāryai sītāyai anumatyai tathā balim . namaḥ svāheti mantreṇa saṃvāñchannātmanaḥ śubham . dadhigandhākṣataiḥ puṣpaiḥ śamīpatraistilaistathā . dadyādbaliṃ vṛṣāṇāñca tathājyaprāśanaṃ tataḥ . saṃghṛṣya sīraphālāgre hemnā vā rājatena vā . pralipya madhusarpibhyāṃ kuryāccaiva pradakṣiṇam . agnyukṣṇormaṇḍalaṃ kuryāt kṛtvā sīrapravāhaṇam . puṣpaṃ lāṅgalakalyāṇaṃ kalyāṇāya namo'stviti . sītāyāḥ sthāpanaṃ kuryāt pārāśaramṛṣiṃ smaran . sītāṃ yuñjata ityādyairmantraiḥ sīraṃ pravāhayet . dadhidūrvākṣataiḥ puṣpaiḥ śamīpatraiśca puṇyadaiḥ . sītāṃ pūjya vaśī bhaktairaktavastrairviṣāṇake . sapta dhānyāni cādāya prokṣya pūrvāmukho halī . tāni dattvokṣaṇaḥ kṣetre kiran bhūmīṃ kṛṣedvijaḥ . na yavairna tilairhīnaṃ dvijaḥ kuryācca karṣaṇam . tadvihīnantu kurvāṇaṃ na praśaṃsanti devatāḥ . tilamātracyutaṃ toyaṃ dakṣiṇasyāmpaterdiśi . tena tṛpyanti pitaro yāvanna tilavikrayaḥ . vikrīṇīte tilān yastu tarpayennarṣidevatāḥ . vimucya pitarastantu prayāntīva tilaiḥ saha . ūṣājalaṃ yavastambapatrebhyo bhūtale patat . payodadhighṛtādyaistu tarpayet sarvadevatāḥ . devaparjyanyabhūsīrayogāt kṛṣiḥ prajāyate . vyāpārāt puruṣasyāpi tasmāttatrodyato bhavet . śālīn saśaṇakārpāsaṃ vārtākuprabhṛtīni ca . vāpayetsarvavījāni sarvavāpī na sīdati . candrakṣaye patirvipro yo yunakti vṛṣān kvacit . tatpañcadaśavarṣāṇi tyajanti pitaro hi tam . candrakṣaye dvijo vidvān yo bhuṅkte tu parāśanam . bhokturmāsārjitaṃ puṇyaṃ bhavedaśanamasya tat . candrārkayostu saṃyoge kuryādyaḥ strīniṣevaṇam . saretobhojinastasya ṣaṇmāsaṃ pitaro'hitāḥ . candrakṣaye ca yaḥ kuryānnarastarunikṛntanam . tatparṇasaṅkhyayā tasya bhavanti bhrūṇahatyakāḥ . vanaspatigate some yo'pyadhvānaṃ vrajennaraḥ . prabhraṣṭadvijakarmāṇaṃ taṃ tthajantyamarādayaḥ . vāsāṃsīndupraṇāśoyo rajakasyāmatiḥ kṣipet . pibanti pitarastasya māsaṃ vastrajalantu tat . somakṣaye dvijo yāti yatkālastu hutāśanam . tadeva pitṛśāpāgnidagdho narakamāviśet . aṣṭamī kāmabhogena, ṣaṣṭhī tailopabhogataḥ . kuhūstu dantakāṣṭhena hinastyāsaptamaṃ kulam . candrāpratītauḥ puruṣastu daivādadyādagatyā yadi dantakāṣṭham . narādhirājaiḥ sahitastu tena ghātaḥ kṛtaḥ syātpitṛdevatānām . tatrābhyajya viṣāṇāni gāvaścaiva vṛṣāstathā . caraṇāya visṛjyante āgatānniśi bhojayen . ya utpādyeha śasyāni sarvāṇi tṛṇacāriṇaḥ . jagatsarvaṃ dhṛtaṃ yaistu pūjyante kinna te vṛṣāḥ . yenaikena pradattena dattaṃ godaśakambhavet . yadrūpeṇa sthito dharmaḥ pūjyante kinna te vṛṣāḥ . pālyāhi yatnataste vai vāhanīyā yathāvidhi . sa yāti narakaṃ ghoraṃ yo vāhayatyapālayan . nādhikāṅgo na hīnāṅgaḥ puṣpitāṅgo na dūṣitaḥ . vāhanīyo hi śūdreṇa vāhayan kṣayamāpnuyāt . varjayedduṣṭadoṣāṃśca gāvo vai dohane naraḥ . pālyā vai yatnataḥ sarve pālayan śubhamāpnuyāt . annārthametānukṣāṇaḥ sasarja parameśvaraḥ . annenāpyāyate sarvaṃ trailīkyaṃ sacarācaram . agnirjvalati cānnārthaṃ vāti cānnāya mārutaḥ . gṛhṇāti cāmbhasāṃ sūryo rasānannāya raśmibhiḥ . annaṃ prāṇo balaṃ cānna mannājjīvitamucyate . annaṃ sarvasya cādhāraḥ sarva manne pratiṣṭhitam . surādīnāṃ hi sarveṣāmannaṃ vījaṃ paraṃ sthitam . tasmādannātparaṃ tattvaṃ na bhūtaṃ na bhaviṣyati . ṭyauḥ pumān, dharaṇī nārī, ammovījandivaścyutam . dyudhātrītoyasaṃyogādannādīnāṃ hi sambhavaḥ . āpomūlaṃ hi sarvasya sarvamapa su pratiṣṭhitam . ato'mṛtarasā hyāpa āpaḥ śukraṃ balaṃ mahaḥ . sarvasya vījamāpo vai sarva madbhiḥ samāvṛtam . sadya āpyāyanā hyāpaḥ āpo jyeṣṭhatarā hyataḥ . kiñcitkālaṃ vinā'nnādyairjīvanti manujādayaḥ . na jīvanti vinā tāstu tasmādāpī'mṛtaṃ smṛtam . dattāni cādbhiretasyāṃ kiṃ na dattaṃ kṣitau bhavet . tathānnena pradattena sarvaṃ dattaṃ bhavediha . ato'pyannārthabhāvena kartavyaṃ karṣaṇaṃ dvijaḥ . yathoktena vidhānena lāṅgalādiprayojanam . sīte! saumye! kumāri! tvaṃ devi! devārcite! śriye . satkṛtā hi yathā siddhā yathā me siddhidā bhava . marutsūnorvinā nāmnā sītāyāḥ sthāpanaṃ vinā . vinābhyukṣaṇarakṣārthaṃ sarvaṃ harati rākṣasaḥ . vāpane lavane kṣetre khale gantrīpravāhaṇe . aiṣa eva vidhirjñeyo dhānyānāñca praveśane . devatāyatanodyānanipātasthānagovrajān . sīmāśmaśānabhūmiñca ghṛkṣacchāyākṣitiṃ tathā . bhūmiṃ nikhātayūpāñca ayanasthānameva ca . anyāmapi hi cāvāhyāṃ na karṣet kṛṣikṛt dharām . noṣarāṃ vāhayedbhūmiṃ varcāśmakarkarīvṛtām . vāhayannapramattaśca na nadīpulinaṃ tathā . yadyasau vāhayellobhāt dveṣādvāpi hi mānavaḥ . kṣīyate so' cirātpāpāt saputrapaśubāndhavaḥ . narakaṃ ghoratāmisraṃ pāpīyān yāti cainasā . parakīyāṃ yo'pahṛtya kṛṣikṛdvāhayeddharām . sa bhūmisthena pāpena hyanantanarakaṃ vaset . na dūre vāhayet kṣetraṃ nacaivātyantike tathā . vāhayenna pathi kṣetraṃ vāhayanduḥkhabhāg bhavet . kṣetreṣvevaṃ vṛtiṃ kuryāt yāmuṣṭro nāvalokayet . na laṅghayetpaśuryāṃ vā nābhīyādyāñca śūkaraḥ . bandhaśca yatnataḥ kāryo mṛgayutrāsanāya ca . atrāpyupadravaṃ rājataskarādisamudbhavam . saṃrakṣetsarvato yatnādyasmāt gṛhṇātyasau karāt . kṛṣikṛnmānavastvevaṃ matvā dharmaṃ kṛṣerdhruvam . anavadyāṃ śubhāṃ snigdhāṃ jalāvagāhanakṣamām . nimnāṃ hi vāhayedbhūmiṃ yatra viśramate jalam . vāhayettu jalābhyarṇe puṣṭe sasekasambhave . śāradamuccakaiḥsthāne kalambaṃ vāpayeddhalī . ardhāptakāsu kārpāsaṃ tadanyatra tu haimanam . vasantagrīṣmakālīyamapsu snigdheṣu tadvidaḥ . kedāreṣu tathā śālīn jalopānteṣu cekṣavaḥ . vṛntākaśākamūlāni kandāni ca jalāntike . vṛṣṭiviśrāntapānīyakṣetreṣu ca yavādikān . godhūmāṃśca masūrāṃśca khalvān khalu kulatthakāḥ . samasnigdheṣu copyāni bhūmījīvān nijānatā . tilā bahuvidhāścopyā atasīśaṇameva ca . mṛdambujaṃ jagatsarvaṃ vāpayetkṛṣikṛnnaraḥ . saṃpaśyeccarataḥ sarvān govṛṣādīn svayaṅgṛhī . cintayetsarvamātmānaṃ svayameva kṛṣiṃ vrajet . prathamaṃ kṛṣibāṇijyaṃ dvitīyaṃ yoniṣoṣaṇam . tṛtīyaṃ vikrayaḥ proktaścaturthaṃ rājasevanam . nakhairvilikhane yasyāḥ brūyurdoṣaṃ manīṣiṇaḥ . tasyāḥ sīravidāreṇa kinna pāpaṃ kṣiterbhavet . tṛṇaikacchedamātreṇa procyate kṣayamāyuṣaḥ . asaṅkhyakandanirvāsādasaṅkhyātambhavedagham . yatsecanāt kīṭavadha stathā saṅkarṣaṇādapi . aṃhaḥ kukvuṭikānāñca tadaṃhaḥ kṛṣijīvinām . badhakānāñca yatpāpaṃ yatpāpaṃ mṛgayorapi . kadaryāṇāñca tatpāpaṃ tatpāpaṃ kṛṣijīvinām . varṇānāñca gṛhasthānāṃ kṛṣivṛttyupajīvinām . tadenaso viśuddhyarthaṃ prāha satyavatīpatiḥ . dvādaśo navamo vāpi saptamaḥ pañcamo'pi vā . dhānyabhāgaḥ pradātavyo dehinaḥ kṣetriṇā dhruvam . aśmaryadyūtabhūmau ca viṭpatiḥ kṣetrabhugbhavet . ekaikāṃśāpakarma syādyāvaddaśamasaptamau . grāmeśasya nṛpasyāpi varṇibhiḥ kṛṣijīvibhiḥ . sa sa bhāgaḥ pradātavyo yatastau kṛṣibhāginau . vyūḍhau tva śvyaryamātrāyā deyoṃ'śaḥ syāccaturdaśaḥ . ekaikāṃśāpa karma syāt yāvaddaśamasaptamau . brāhmaṇastu kṛṣiṃ kurvanvāhayedicchayā dharām . na kiñcit kasyaciddadyātsa sarvasya prabhuryataḥ . brahmā vai brāhmaṇānāṃ syātprabhustvasṛjadāditaḥ . tadrakṣaṇāya bāhubhyāmasṛjat kṣatriyānapi . paśupālyāśanotpattyai ūrubhyāñca tathā viśaḥ . dvijadāsyāya paṇyāya padbhyāṃ śūdramakalpapat . yatkiñcijjagatīsasthaṃ bhūgehāśca gajādikam . svabhāveneha viprāṇāṃ brahmā svayamakalpayat . brāhmaṇaścaiva rājā ca dvāvapyetau dhṛtavratau . na tayorantaraṃ kiñcitprajā dharmeṇa rakṣayet . tasmānna brāhmaṇo dadyāt kurvāṇo dharmataḥ kṛṣim . grāmeśasya nṛpasyāpi kiñcinmātramasau balim . athānyatsampravakṣyāmi kṛṣikṛcchuddhikāraṇam . saṃśuddhaḥ karṣakoyena svargalokamavāpnuyāt . sarvasatvopakārāya sarvatra kṛṣikṛnnaraḥ . kuryāt kṛṣiṃ prayatnena sarvasatvopajīvyakṛt . sarvasya sthitikāruṇyātsa devapitṛbhiḥ punaḥ . manuṣyāṇāntu povyāya kṛṣiṃ kuryāt kṛṣībalaḥ . vayāṃsi cānyasatvāni kṣuttṛṣṇāto vimocayan . vimuktaḥ sarvapāpebhyaḥ skarlokastamavāpnuyāt . caturdikṣu khale kuryātprācyāmatighanāvṛtim . saikadvārapidhānañca pidadhyāccaiva sarvataḥ . kharoṣṭrājoraṇādoṃstu viśatastu nivārayet . śūkarān śvaśṛgālādikākolūkakapotakān . trisandhyaṃ prokṣaṇaṃ kuryāt dānīyābhyukṣaṇāmbubhiḥ . rakṣā ca bhasmanā kuryājjaladhārābhirakṣaṇam . trisandhyamarcayetsītāṃ parāśaramṛṣiṃ smaran . pretabhūtādināmāni na vadecca tadagrataḥ . sūtikāgṛhavattatra kartavyaṃ parirakṣaṇam . harantyarakṣitaṃ yasmāt rakṣāṃsi sarvameva hi . praśastodinapūrvāhṇo nāparāhṇena sandhyayoḥ . dhānyonmānaṃ sadā kuryātsītāpūjanapūrvakam . yajeta khalabhikṣābhiḥ khalerohiṇyaeva hi . bhaktyā sarvaṃ pradattaṃ hi tatsamastamihākṣayam . khalayajñāḥ pakṣiṇāṃ vai brahmaṇā nirmitāḥ purā . bhāgadheyamatho kṛtvā tāṃ gṛhlantīha mātrikām . śatakṛtvādayo devāḥ pitaraḥ somapādayaḥ . sanakādimanuṣyāśca yecānye dakṣiṇāśanāḥ . tānuddiśya ca viprebhyo dadyācca prathamaṃ halī . vivāhe svalayajñe ca saṃkrāntau grahaṇeṣu ca . putre jāte vyatīpāte dattaṃ bhavati cākṣayam . anyeṣāmarthināṃ paśvātkārukāṇā punaḥ punaḥ . dīnānāmapyanāthānāṃ kuṣṭhināṃ kuśarīriṇām . klīvāndhavadhirādīnāṃ sarveṣāmapi dīyate . varṇānāṃ patitānāñca dyudṛgbhūtāni tarpayet . cāṇḍālānāṃ śvapākānāṃ prītyātthuccāvacā dadat . ye kecidāgatāstatra pūjyāste vidhivaddvijāḥ . stokaśaḥ sīrimiḥ sarve varṇibhirgṛhamedhibhiḥ . dattvā tvanṛtayā vācā krameṇātha visarjayet . tatkṛtvā svagṛhaṃ gacchecchrāddhamabhyudayaṃ caret . śaraddhemantavasantanavānnaiḥ śrāddhamācaret . nākṛtvā tattadaśnīyādaśnaṃstadaghamaśnute . kṛṣyā tūtpādya dhānyāni khalayajñaṃ samāpya ca . sarvasatvahitodyukta ihāmutra sukhī bhavet . kṛṣeranyotta dharmaṃ na labhet kṛṣito'nyataḥ . na sukhaṃ kṛṣito'nyatra yadi dharmeṇa karṣati . avastratvaṃ nirannatvaṃ kṛṣito naiva jāyate . anātithyañca duḥkhitvaṃ durmano na kadācana . nirdhanatvamasabhyatvaṃ vidyāyuktasya karhicit . asthānitvamabhāgyatvaṃ na suśīlasya karhicit . vadanti kavayaḥ kecit kṛṣyādīnāṃ viśuddhaye . lābhasyāṃśapradānañca sarveṣāṃ śuddhikṛdbhavet . pratigrahacaturthāṃśaṃ baṇiglābhaṃ tṛtīyakam . kṛṣito viṃśatiñcaiva dadato nāsti pātakam . rājño dattvā ca ṣaḍbhāgaṃ devatānāṃ ca viṃśakam . trayastriṃśañca viprāṇāṃ kṛṣikarmā na lipyate . kṛṣyā samutpādya yadikāni ghānyāni bhūyāṃsi, makhaṃ vidhāya . mukto gṛhastho'pi parāśareṇa tasyāmayaḥ kaścidavādi doṣaḥ . devā manuṣyāḥ pitaraśca sarve sādhyāścayakṣāśca sakinnarāśca . gāvo dvijendrāḥ saha sarvasatvaiḥ kṛṣāṃ na tṛptāni manāg dureti . yaścaitadālocya kṛṣiṃ vidadhyāt lipyeta pāpairna sa bhūbhavaiśca . sīreṇa tasyāpi vidāritāpi syādbhūtadhātrī varadānadātrī . ṣaṭ karmāṇi kṛṣiṃ ye tu kuryurjñānavidhiṃ dvijāḥ . te surādivaraprāptāḥ svargalokamavāpnuyuḥ . ṣaṭkarmabhiḥ kṛṣiḥ prokto dvijānāṃ gṛhamedhinām . kṛṣikārmārambhamuhūrtādi mu° ci° pī° dhā° darśitaṃ yathā mūladvīśamaghācaradhruvamṛdukṣiprairvinārkaṃ śaniṃ pāpairhīna balairvidhau jalagṛhe śukre vidhau māṃsale . lagne devagurauhalapravahaṇaṃ śastaṃ na siṃhe ghaṭe karkājaiṇadhaṭe tanau kṣayakaraṃ riktāsu ṣaṣṭyāntathā . eteṣu śrutivāruṇāditiviśā khoḍūni bhaumaṃ vinā bījoptirgaditā śubhā tvagubhato'ṣṭāgnīndurāmendavaḥ . rāmendvagniyuga nyasacchubhakarāṇyuptau hale'rkojjhitādbhādrāmāṣṭanavāṣṭabhāni munibhiḥ proktānyasatsanti ca mū° mūlaviśākhāmaghābhiḥ caradhruvamṛdukṣipraiśca ekonaviṃśatinakṣatrairhalapravahaṇaṃ halapravṛttiṃ kuryāt yadāha nāradaḥ mṛdudhruvakṣipracaraviśākhāpitṛbheṣu ca . halapravāhaṃ prathamaṃ vidadhyānmūlabhe vṛṣaiḥ . viśeṣamāha śrīpatiḥ mṛdudhruvakṣipracareṣu mūle maghāviśākhāsahiteṣu bheṣu . halapravāhaṃ prathamaṃ vidadhyānnīrogamuṣkānvita saurabheyaiḥ . nīrogāḥ ṣīḍārahitā muṣkā vṛṣaṇāstairanvitā ye saurabheyā vṛṣāstairvidadhyādityarthaḥ . uktañcaitat vṛṣāṇāṃ vṛṣaṇāstu phalarūpā atastādṛśairvṛṣaiḥ kṛtaṃ karṣaṇaṃ saphalaṃ syāt cūrṇitavṛṣaṇairvṛṣaiḥ kṛtaṃ karṣaṇaṃ niṣphalameva bhavati . tathā'rkaṃ sūryavāraṃ śanivāraṃ vinā tyaktvānyavāreṣu candramaṅgalabudha vṛhaspatiśukravāreṣu halapravahaṇaṃ śubham . uktañca vyavahāratattve pūrvādvīśayamāgnibhe'rkayamayoriktāsu neṣṭā kṛṣiriti . atha sāmānyatolagnaśuddhiḥ tatra pāpagrahairhīnabalairnirbalairupalakṣite lagne vidhau candre śukre māṃsale balini puṣṭe udita ityarthaḥ . tatra vidhau candre jalagṛhe jalarāśisthe sati devagurau lagnasthe ca sati halapravahaṇaṃ śubham . uktañca raktamālāyām śaktiśālini site'tha śītagau durbalairasitabhaumabhāskaraiḥ . āśrite śaśini vāribhodaye lagnavartini gurau kṛṣikriyā . kaśyapo'pi gurau lagnagate śukre balinyāpodaye vidhau . śastā kṛṣikriyā tatra durbalaiḥ krūrakhecaraiḥ . atha viśeṣato lagnaśuddhiḥ tatra siṃhe dhaṭe kumbhe karke aje meṣe eṇe makare dhaṭe tulāyām eṣu lagneṣu kṛṣikarma na śastaṃ yatastatkṣayakaraṃ pīḍākaraṃ tathā riktāsu caturthīnavamīcaturdaśīṣu ṣaṣṭhyāñca kṣayakaraṃ tathāśabdo'nuktasamuccayārthastenāṣṭamyāmapi na śastaṃ kṛṣikarma . uktañca jyotiḥsārasāgare meṣalagne paśūn hanti karkaṭe jalajanbhayam . siṃhe sasyabhayaṃ jñeyaṃ tulāyāṃ halasaṃkṣayaḥ . makare sasyanāśaḥ syātkumbhe caurabhayantathā . hantyaṣṭamī balīvardān navamī sasyaghātinī . ṣaṣṭhī ca kīṭajananī paśūn hanti caturdaśī . caturthyāmapīdaṃ phalaṃ dhyeyam . atha vījoptimuhūrtaphaṇicakrahalacakrāṇi śārdūlavikrīḍitenāha eteṣviti . śrutiḥ śravaṇaḥ bāruṇaṃ śatatārakā aditiḥ punarvasuḥ viśākhā prasiddhā etairuḍubhirnakṣatrairvinaiteṣu pūrvoktananakṣatreṣu mūlamavādhruvamṛdukṣipradhaniṣṭhāsvātīṣu pañcadaśanakṣatreṣu bījoptirvījavapanaṃ śubham . uktaṃ ca ratnamālāyām hastāśvipuṣyottararohiṇīṣu citrānu rādhāmṛgarevatīṣu . svātīdhaniṣṭhāsu maghāsu mūle vījoptirutkṛṣṭaphalā pradiṣṭā . vasiṣṭhenāpyetāvantyeva nakṣatrāṇyuktāni dhātṛvvaye kauṇapapaitrapuṣye hastatraye tryuttaramaitrabheṣu . pauṣṇe dhaniṣṭhāsvatha vāśvinīṣu vījoptirutkṛṣṭaphalapradā syāditi . kauṇapomūlam nāradenāpyuktāni mṛdudhruvakṣiprabheṣu pitṛvāyuvasūḍuṣu . samūlabheṣu bījoptiratyutkṛṣṭaphalapradā . kaśyapenāpi vasuvāyubhanairṛtyakṣipradhruvamṛdūḍuṣu . sītāṃ smṛtvātha vījoptiratyutkṛṣṭaphalapradā . atra mavā noktā atra bhaumomaṅgalavāroniṣiddhaḥ arthāt sūryacandravudhaguruśukraśanīnāṃ vāreṣu bījoptiḥśubhā . neṣṭā kṛṣirityatī nakāro'trānuvartate tena bījoptirneṣṭetyarthaḥ . atra kālaviśeṣaniṣedhorāja mārtaṇḍe ravau raudrādyapādasthebhūmeḥ saṃjāyata rajaḥ . tasmāddinatraya tatra vījavāpaṃ parityajediti . atha vījīptau phaṇicakramucyate . agubhato na vidyante gāvaḥ kiraṇāyasyāsāvaguḥ yasya svarūpābhāvaḥ . tasya kutastarāṃ kiraṇāḥ tādṛśo'gūrāhustasyabhaṃ nakṣatra tasmādityarthaḥ rāhvadhiṣṭhitanakṣatrādaṣṭau bhāni asantyasamīcīnāni, tatastrīṇi śubhāni, tata ekamaśubhaṃ tatastrīṇi śubhāni tatopyekamaśubhaṃ tatastrīṇi śubhāni tato'pyekamaśubhaṃ tatastrīṇi śubhāni tataścatvāryaśubhāni . evaṃ vījoptau saptaviṃśati nakṣatrāṇāṃ śubhāśubhatvabhuktaṃ uktañca nāradena bhavedbhatritayaṃ mūrdhnidhānyanāśāya rāhubhāt . gale trayaṃ kajjalāya vṛddhaye dvādaśodare . nistaṇḍulatvaṃ lāṅgūle bhacatuṣṭayamīritam . nāśobahiḥpañcake syādbījoptāviti cintayediti . rāhuryasminnṛkṣe'sti tasmānnakṣatratrayaṃ mūrdhnimastake sthāpyaṃ dhānyanāśakaraṃ bhavati . tatastrayaṃ gale sthāpyaṃ kajjalāya śyāmikāsampādakaṃsyāt . tato dvādaśa bhāni bahirnakṣatrarahitāni udare sthāpyāni tāni dhānyavṛddhaye syuḥ tato nakṣatracatuṣṭayaṃ pucche nistandulatvakaraṃ syāt tato' vaśiṣṭaṃ bahirnakṣatrapañcakaṃ dhānyanāśakaraṃ syāt . ratnamālāyābhapi mūrdhni trīṇi gale trayañca ūṭhare dhiṣṇyani ca dvādaśa syātpucche ca catuṣṭayaṃ bahiratobhānāṃ sthitaṃ pañcakam . kṣveḍaṃ kajjalamannavṛddhiradhikā nistaṇḍulatvaṃ kramāt syādītiprabhavaṃ bhayañca phaṇibhādvījoptikāle sphuṭam . atrakecit . phaṇibhāt sūryanakṣatrāditivyācakhyustatra yuktiḥ sūryabhāduragaḥsthāpyaḥ iti svarodayavākyaika vākyatvāt, tanna nāradavākye sākṣādrāhubhādityuktatvāt rāhordhiṣṇyātsamārabhya dhiṣṇyeṣvaṣṭasu niṣphalamiti kaśyapokteśca . sūryabhāduragaḥ syāpyaḥ iti tu svarodayavacanaṃ vījaropaṇaviṣayam . tatra lagnaśuddhimāha vasiṣṭhaḥ bhavaripusahaje pāpaistrikoṇakendrasthitaiśca śubhaiḥ . kathiteṣu ca dhiṣṇye ṣvapi śubhalagne vījavāpanaṃ kāryamiti atha halapravahaṇe cakramucyate haleiti hale halacakre'rkojjhitātsūryabhuktānnakṣatrātkrameṇa trīṇi nakṣatrāṇi asanti aśubhaphalāni . tato'ṣṭa bhāni santi śubhaphaladāni tato nava bhānyasanti tato'ṣṭau bhāni santi yathā sūrya ardrāyāṃ bhuktabhaṃ mṛgaḥ tata ārabhya trīṇi mṛgārdrāpunarvasubhānyaśubhāni . tataḥ puṣpāśleṣāmaghāpūrvaphāglunīhastacitrāsvātīnakṣatrāṇi śubhāni . tato viśākhānurādhājyeṣṭhāmūla pūrvāṣāḍhottaraṣāḍhābhijicchavaṇadhaniṣṭhānakṣatrāṇi aśubhāni . tataḥ śatatārakāpūrvabhādrapadottarabhādrapadārevatyaśvinībharaṇīkṛttikārohiṇīnakṣatrāṇi śubhāni . evamaṣṭāviṃśatirbhāni bhavanti yadāha vasiṣṭhaḥ akagatāgatasaṃsthabhatritayaṃ neṣṭamubhayatastviṣṭam . ṣoḍaśa dhiṣṇya navakaṃ śiṣṭamaniṣṭaṃ ca lāṅgale cakre iti . arkeṇa gataṃ bhuktam āgaraṃ bhīgyaṃ sasthamākrāntam etadbhatritayaṃ neṣṭaṃ tatta ubhayataḥṣoḍaśadhiṣṇyaṃ iṣṭaṃ yathā sūryabhuktabhāt prāktanānyaṣṭau śabhāni sūryabhogyabhādagretanāni śubhāni syurityarthaḥ . śiṣṭamurvaritaṃ madhyagatanakṣatranavakamaniṣṭam eva matrāpyaṣṭāviṃśatirbhāni . nārado'pi halādau vṛṣanā śāya bhatrayaṃ sūryabhuktabhāt agre ṛkṣatrayaṃ lakṣmau saukhya pārśvasthapañcakam . śūlatraye'pi navakaṃ maraṇāyānyapañcakam . śriyai pucche trayaṃ śreṣṭhaṃsyāccakre lāṅgale śubham iti . amyārthaḥ halapravahaṇasamaye sūryamuktanakṣatrānnakṣatratrayaṃ vṛṣanāśāya syāt . tadagre nakṣatrayaṃ lakṣmyai syāt tadagre pārśvanakṣatrapañcakaṃ saukhyāya syāt tadagre śūlatrayagataṃ nakṣatranavakaṃ maraṇāya syāt tadagre'nyat pārśvasthapañcakaṃ śriyai syāt tadagre pucchagataṃ nakṣatratrayaṃ śreṣṭhaṃ śubhaphalamiti . anenāpi prakāreṇa mṛgādīni tānyevāśubhāśubhāniṃ sambhavanti . tatra halacakrākṛtirlikhyate tatra kaśyapaḥ triṣvaṣṭasu navarkṣeṣṛ saptasvarkavimuktabhāt . hānirvṛddhiḥ kartṛmṛtyurlakṣmīścaiva yathākramamiti, halanakṣatroktyanantaramuktavān asyāyamarthaḥ arkavimuktabhāttriṣu bheṣu hāniḥ tato'ṣṭasu bheṣu vṛddhiḥ tatonavasu bheṣu karturnāśaḥ, tataḥ saptasu bheṣu lakṣmīprāptiriti yathākramaṃ phalaṃ jñeyam . atra saptaviṃśatinakṣatrokterabhijidgaṇanānāsti . nanvatra pañcanakṣatratyāge koheturityata āha tadantaragata iti tacchabdena halordhvadaṇḍaśūlordhvadaṇḍāvucyete tayorantaragate madhye vidyamāne pañcakapañcake śriyai sthāpye nakṣatradaśakamiti yāvat taccānyadbhatritayaṃ haladaṇḍordhvabhāge śubhaphaladaṃ lekhyam pī° dhā° atra viśeṣaḥ jyo° ta° tatra kūrmacakraśabde darśitāt jyo° ta° vākyāt paragrantho yathā kūrmāṅgasthadeśānāha . madhye sārasvatāmatsyāḥ śūrasenāḥ samāthurāḥ . pañcālaśālvamāṇḍavyakurukṣetragajāhvayāḥ . marunaimiṣabindhyādripāṇḍyaghoṣāḥ sayāmunāḥ . kāśyayodhyā prayāgaśca gayāvaidehakādayaḥ . pācyāṃ māgadhaśoṇau ca vārendrogauḍarāḍhakāḥ . vardhamānatamoliptaprāgjyotiṣodayādrayaḥ . āgneyyāmaṅgavaṅgopavaṅgatraipurakośalāḥ . kaliṅgoḍrāndhrakiṣkindhāvidarbhaśavarādayaḥ . dakṣiṇe'vantimāhendramalayā ṛṣyamūkakāḥ . citrakūṭamahāraṇyakāñcīsiṃhalakoṅkaṇāḥ . kāverī tāmraparṇī ca laṅkātrikūṭakādayaḥ . nairṛte draviḍānartamahārāṣṭrāśca raivataḥ . javanaḥ pahlavaḥ sindhuḥ pārasikādayo matāḥ . paścime haihayāstādrimlecchavāsaśakādayaḥ . vāyavye gujjarāṭaśca nāṭajālandharādayaḥ . uttare cīnanepālahūnakaikeyanandarāḥ . gāndhārahimavatkrauñcagandhamādanamālavāḥ . kailāsamadrakāśmīramlecchadeśāḥ khasādayaḥ . īśāne svarṇabhaumaśca gaṅgādvārañca ṭaṅkanaḥ . kāśmīrabrahmapurakakirātādaradādayaḥ . devalaḥ . sindhusauvīrasaurāṣṭrāstathā pratyantavāsinaḥ . aṅgavaṅgakaliṅgoḍnān gatvā saṃskāramarhati tīrthayātrāvyatikeṇeti draṣṭavyamiti mitākṣarā . vyāsaḥ uṣarā bahulā bhūbhiḥ panthānastaskarāhatāḥ . sarve bāṇijikāścaiva bhaviṣyanti kalau yuge . śasyāniṣpattiraphalā taruṇā vṛddhiśālinaḥ . bhaviṣyatyaphaloharṣaḥ krodhaśca saphalonṛṇām . puruṣālpaṃ vahustrīkāṃ tadyugāntasya lakṣaṇam . tatra grāmādiṣu svanāmaphalam . jyotiṣe avarge'ṣṭāviṣuḥ ke ca, ṣaṭ ce, vedāḥ ṭavargake . evaṃ te sapta, pe varge, ye dvayaṃ, śe ca vahnayaḥ . itthamaṣṭasu vargeṣu yāḥ saṃkhyāḥ kathitāḥ kramāt . nāmni vargāt svarāccaiva pratyekaṃ tāṃ prakalpayet . ekīkṛtyāṣṭabhirbhakte śeṣasaṃkhyādhvajādayaḥ . dhvajodhūmraśca siṃhaḥ śvā vṛṣabhorāsabhogajaḥ . dhvāṅkṣaśca kramato jñeyaḥ phalaṃ tatra balakramāt . dhvāṅkṣaśvadhūmravṛṣabhāgajaḥ siṃhodhvajaḥ kharaḥ . yathottarabalā ete jñātavyāḥ svarapāragaiḥ . prabhau yodhe pure deśe mitranārīgṛheṣu ca . balāt prāyobhavellābho na lābhobalavarjitāt . a garuḍaḥ ka mārjāraśca siṃhaḥ ṭa śunīsutaḥ . ta bhujaṅgaḥ pa ākhuḥ syāt ya vargebhaḥ, śa meṣakaḥ . nāmādivarṇatojñeyā aṣṭau vargāḥ kramādamī . yadvargabhakṣyo yaḥ proktastasmāttasya bhavet kṣayaḥ . grāmavargasya ye bhakṣyāstyajyāstadgrāmavāsinaḥ . evaṃ durge raṇe tyajyā na kartavyā gaḍādhipāḥ . avargādyaṣṭakaṃ jñeyaṃ prāgādyaṣṭadeśāṃ kramāt . svavarmāt pañcame sthāne khaṇḍirbhaṅgaśca jāyate . vyāsaḥ dhaninaḥ śrotriyorājā nadī vaidyaśca pañcamaḥ . pañca yatra na vidyante tatra na divasaṃ vaset . matsyapurāṇe phālakṛṣṭe tathā deśe sarvavījāni ropayet . tripañcasaptarātreṇa yatra rohanti tānya pi . jyeṣṭhā madhyā kaniṣṭhā bhūrvarjanīyetarā matā! atha lāṅgalacakraṃ svarodaye lāṅgalaṃ daṇḍikāyūpaṃ yoktradvayasamanvitam . daṇḍikādi lakhedbhāni dineśākrāntabhāditaḥ . daṇḍikāhalayūpānāṃ dvidvisthāne trikaṃ trikam . yoktrayośca trikañcaiva madhye mañcāprake dvayam . daṇḍasthe ca gavāṃ hāniryūpasthe svāminobhayam . lakṣmīrlāṅgalayoktrādau kṣetrārambhadinarkṣake . atha vījopticakram . sūryabhāduragaḥ sthāpyastrināḍyekāntarakramāt . mukhe trīṇi gale trīṇi bhāni dvādaśatūdare . pucche caturbahiḥ pañca dinabhācca phalaṃ vadet . vadane cocakaṃ vidyāt galake'ṅgārakastathā . udare dhānyavṛddhiḥ syāt pucche dhānyakṣayo bhavet . ītirogabhayaṃ rājye cakre vījoptisambhave . sūryabhāt sūryabhujyamānanakṣatrāt trināḍyekāntarakramāditi yadyaśvinyāṃ ravistadā tāmārabhya gaṇayet . trināḍīṣu aśvinībharaṇīkṛttikā dattvā rohiṇī bahiḥ kāryā mṛgārdrāpunarvasumāni trināḍīṣu dattvā puṣyovahiḥ kāryaḥ evaṃ krameṇānyā lekhyāḥ . cocakaṃ śasyaśūnyatām . ītayaḥ . ativṛṣṭiranāvṛṣṭiḥ śalabhā mūṣikāḥ khagāḥ . pratyāsannāśca rājānaḥ ṣaḍete ītayaḥ smṛtāḥ vījoptiḥ sambhavaḥ kāraṇamasyeti vyutpattibhāśritya vījaropaviṣayamiti pī° vā° sthitam .
     vṛṣacakraṃ vṛṣākāraṃ sarvāvayavasaṃyutam . likhitvā vinyamedbhāni vṛṣanāmarkṣapūrvakam . mukhākṣikarṇaśīrṣepu śṛṅge skandhe dvikaṃ dvikam . trīṇi pṛṣṭhe dvayaṃ pucche'ṣṭaupāde tūdare trikam . halapravāhavījoptiprārambhādidina rkṣakam . yadaṅgeṣu sthitaṃ tasmādvakṣye sarvaṃ śubhāśubham . āsye hāniḥ sukhaṃ netre karṇe bhikṣāṭanaṃ tathā . śīrṣe dhṛtistathā śṛṅge saukhye skandhe ca maṅgalam . pṛṣṭhe kaṣṭaṃ śubhaṃ pucche bhramaḥ pāde sukhaṃ hṛdi . candrayogādidaṃ proktaṃ vṛṣacakraphalaṃ budhaiḥ . dīpikāyām pūrvāgniyāmyaphaṇipitraśivānyabheṣu viktāṣṭamīvigatacandratithiṃ vihāya . dvyaṅgāligosamudaye vikujārkivāre śastenduyogakaraṇeṣu halapravāhaḥ . halaprabāhavadvījapanasya vidhiḥ smṛtaḥ . citrāyāñca śubhe kendre sthirasvamanujodaye . bhīmaparākrame vāme kṛṣṇaṃ valīvardaṃ dakṣiṇe lohitaṃ nyaset . uttarābhimukhobhūtvā karṣakaḥ kṛṣimārabhet . hale tu yojite yatra kṣetre grāmaṃ karoti gauḥ . tatra syāddviguṇaṃ śasyamavaśyaṃ gargabhāṣitam . kṛtyacintāmaṇau balabhadraḥ sukhadā pratipaccaiva dvitīyā kāryasādhinī . ārogyadā tṛtīyā ca caturthīkoṭakṛtsadā . pañcamī śrīpradā nūnaṃ ṣaṣṭhī ca kalahapriyā . saptamī sthānadā bhogyā vṛṣaṃ hanti tathāṣṭamī . navamī śasyanāśāy daśamī bhūnidā sadā . ekādaśī tathā kuryāddhanaṃ dhānyaṃ manoratham . dvādaśī prāṇasandehā sarvasiddhā trayodaśī . caturdaśī patiṃ hanti pañca daśyeva niṣphalā . amāvāsyāṣṭamīṃ ṣaṣṭhīṃ riktāṃ ca parivarjayet . sauribhaumadine caiva kṛṣyārambhe dhanakṣayaḥ . prājeśaviṣṇutiṣyeṣu pitrakarottareṣu ca . aśvinīvātapauṣṇeṣu mūlāditīndubhe tathā . vāre bhānujaśukre ca jīve śītakare tathā . lagne strīgomīnayugme ca kṛṣyārambhaṃ śubhaṃ viduḥ . aiśānya puṣpanaivedyaiḥ kṣetrapālañca pūjayet . sālaṅkārohaladhara sragbhiśca pūjitaṃ halam . dadhyājyamadhubhiḥ śreṣṭhaṃ phālāgrañca pralepitam . karṣaṃ prāvartayet prājñonūtanena halena ca . hastāśvitiṣyacandreṣu brahmendraviṣṇuvāruṇe . vāyavyendrāgnibhe caiva rohiṇyāmuttarāsu ca . vāre jīvajñaśukre ca some dinakare tathā . yugme yuvatigobhīne śastaṃ syādvījavāpanam . rājamārtaṇḍe prājeśaśravaṇottarāditimaghāmārtaṇḍatiṣyāśvinīpauṣṇānuṣṇamarīcayaḥ śatabhiṣāsvātirviśākhā tathā . jīvārkendusitendunandanadine vāre sthirasyodaye śasyānāṃ vapane bhavanti lavane śaste tithau ropaṇe . devalaḥ gurusomasūryaśukrāḥkṣemyāḥ sampatkarāḥ śubhāḥ . budhārkibhūmiputtrāśca na bhavanti phalapradāḥ . hanti meṣaḥ paśūn sarvān svabhāvenātha vṛścikaḥ . karkaṭe na bhavet saukhyaṃ tulāyāṃ na prarohati . keśarī śasyaghātī syāt pārthivopadravaṃ dhanuḥ . makare caiva kumbhe ca bhayameva vinirdiśet . gostrīmanmathamīneṣu śasyaṃ sampadyate mahat . praśaste candratāre ca śuciḥ śuklena vāsasā . snātvā gandhaiśca puṣpaiśca pūjayitvā vidhānataḥ . pṛthvīñca grahasaṃyuktāṃ pūjayitvā prajāpatim . agniṃ pradakṣiṇīkṛtya dīyate bhūridakṣiṇā . kṛṣṇau vṛṣau niyoktavyau navanītairghṛtena vā . mukhapārśvaṃ tayorlipyāt phālāgraṃ kanakaiḥ spṛśet . uttarābhimukhobhūtvā kṣīreṇārghyaṃ pradāpayet . tataḥ śubhakaraḥ śrīmān kṛṣikarma samācaret . varjayedbhagnaśṛṅgañca kṣurabhagnañca varjayet . vikalaṃ chinnalāṅgūlaṃ kapilaṃ vṛṣabhaṃ tathā . halapravāhaṇaṃ kāryaṃ nīrugbhiḥ kṛṣikarmakaiḥ . halādibhirdṛḍhaiḥ kṣemaṃ kudṛḍhairna śubhaṃ vadet . vṛṣabhāyadi muhyanti tasya vighnapradā bhavet . kṛṣiriti śeṣaḥ . tasmāt sarvaprayatnena nirvighnaṃ kārayet sadā . ekā jayakarī rekhā tṛtīyā cārthadāyikā . pañcamī yā bhavedrekhā bahuśasyaphalā hi sā . ataūrdhvaṃ na kartavyaṃ mahādoṣastatobhavet . saṃpūjyāgniṃ dvijaṃ devaṃ kuryāddhalapravartanam . hemanighṛṣṭaṃ phālāgraṃ chinnarekhāṃ na kārayet . smartavyā vasavaścendraḥ pṛthrāmaḥ sacandramāḥ . parāśarobalabhadraḥ sarvavighnapraśāntathe . hale prāvāhyamāṇe . tu kūrmautpadyate yadi . gṛhiṇī mriyate tasya tato'gneśca bhayaṃ bhavet . lāṅgalaṃ bhidyate cāpi prabhustatra vinaśyati . īśābhaṅgīyadā kartuḥ saṃśayojīvitasya ca . sutanāśoyugābhaṅge samīne mriyate sutaḥ . samīne yoktrabandhanakāṣṭhadvaye . yottnācchede tu vyāsaṅgaḥ śasyahāniśca jāyate . hale pravāhyamāṇe tu gaurekaḥ prapatedyadi . prapatenmuktamātrastu bandhanaṃ sa prapadyate . jvarātisārarogeṇa kṛṣibhaṅgaṃ vinirdiśet . pravāhamuktamātrastu tatogauḥ prapatet yadi . vatsānīḍhena nardettu tadā śasyaṃ caturguṇam . hemavāriviliptasya vījasyonnayataḥ śuciḥ . indraṃ citte nidhāyātha svaya muṣṭitrayaṃ vapet . kṛtvācānyonyaprotsāhaṃ karṣakohṛṣṭamānasaḥ . prāṅmukhaḥ kalasaṃ gṛhya imaṃ mantramudīrayet . tvaṃ vai vasundhare sīte! bahupuṣpaphalaprade! . namaste me śubhaṃ nityaṃ kṛṣiṃ medhāṃśubhe! kuru . rohantu sarvaśasyāni kāle devaḥ pravarṣatu . karṣakāstu bhavantyagryā dhānyena ca dhanena ca svāhā . kṛtyaratnākare brahmapurāṇam caitre ca kṛṣṇapañcamyāṃ kāśmīrā ca rajasvalā . nityaṃ bhavati tasmāttāṃ kṛtvā śailamayīṃ striyam . abhyaṅgavastranaivedyaiḥ pūjayecca dinatrayam . puṣpākaṅkāradhūpaiśca gorasaṃ varjayanti ca . kāśmīrā pṛthvī . aṣṭamyāñca tataḥ snāpya tābhireva gṛhegṛhe . susnātābhiḥ prahṛṣṭābhirjīvapatnībhireva ca . anantaraṃ dvijaiḥ snāpya sarvauṣadhiyutairjalaiḥ . gandhairvījaistathā ratnai phalaiḥ siddhārthakaistathā . snāpayitvā ca tāṃ devīṃ gandhairmālyaiśca pūjayet . tanniveditaśiṣṭantu prāśitavyaṃ gṛhe gṛhe . ataḥparaṃ snātā garbhaṃ gṛhṇāti ṛtumedinī . tathā brahmā viṣṇuśca rudraśca kāśyapaḥ surabhī gṛhe . indraḥ pracetāḥ parjanyaḥ śeṣacandrārkavahnayaḥ . valadevo halaṃ bhūmirvṛṣabho rāmalakṣmaṇau . rakṣoghnau, jānakī sītā yugaṃ gaganameva ca sītā lāṅgalapaddhatiḥ . yugaṃ yugakāṣṭham . ete dvāviṃśatiḥ proktā prajānāṃ patayaḥ śubhāḥ . gomaṅgale tu saṃpūjyāḥ kṛṣyārambhe mahotsave . arghyeḥ puṣpaiśca dhūpaiśca mālyai ratneḥ pṛthakpṛthak . halena vāhayedbhūmiṃ svayaṃ snātaḥ svalaṅkṛtaḥ . tathā . utpvā vaujantu tatraiva bhoktavyaṃ vāndhavaiḥ saha . vījavapanaṃ prājāpatyatīrthena yathāha hārītaḥ kaniṣṭhāyāḥ paścāt prājāpatyamāvapanaṃ homatarpaṇe prājāpatyena kuryāt iti . homatarpaṇe lājahomasanakāditarpaṇe . rājamārtaṇḍe parāśaraḥ nityaṃ daśahale lakṣmīrnityaṃ pañcahale dhanam . nityañca trihale bhaktaṃ nityamekahale ṛṇam . vaiśākhe vapanaṃ śreṣṭhaṃ madhyamaṃ rohiṇīravau . ataḥparasminnadhamaṃ na jātu śrāvaṇe śubham . jyotiṣe pūrvabhādrapadā mūlaṃ rohiṇyuttaraphalgunī . viśākhā śatabhiṣā vā ghā nyānāṃ ropaṇe varā . sadoptvā rajanīṃ nīlīṃ putravittairviyujyate . svayaṃ jāte punaste dve pālayannaiva duṣyati . ārāme gṛhamavye vā mohāt sarṣapamāvapat . parābhavaṃ riporyāti sasādhanadhanakṣayam . niśā nīlī palāśaśca ciñcā śvetāparājitā . kovidāraśca sarvatra sarvaṃ nighnanti maṅgalam . niśā haridrā . kovidārakoraktakāñcanaḥ . hemāmbhasā vṛkṣavījaṃ snātomantreṇa ropayet . vasudheti susīteti puṇyadeti dhareti ca . namaste śubhage! nityaṃ drumo'yaṃ vardhatāmiti . ariṣṭāśokapunnāgabakulāmrapriyaṅgavaḥ . māṅgalyāḥ pūrbamārāme ropaṇīyā gṛheṣu ca . aśvatthamekaṃ picumardamekaṃ dvau campako trīṇyatha keśarāṇi . tālāṣṭakaṃ śrīphalasaptakañca pañcāmravāpī narakaṃ na paśyet . dānaratnākare devīpurāṇam ye ca pāpā durācārāḥ śrītarucchedakāriṇaḥ . te'pyavīcyādinarake pacyante brahmaṇodinam . mṛtāste jīvyamānāstu brahmaghnāḥ kīrtitā bhuvi . tasmin deśe bhayaṃ nityaṃ rājānona cirāyuṣaḥ . naca nandatyayaṃ loko yatra śrīphalabhedinaḥ . śrītarurvilvaḥ . likhitvā laktakenāpi mantraṃ śasyeṣu bandhayet . na vyāvikīṭahiṃsrāṇāṃ bhayaṃ tatra bhavet kvacit . siddhiḥ pracalataraṅgataralitamṛdutarasamīraṇavanoddeśe śrīmadrāmabhadrapādāḥ kuśalinaḥ samudrataṭe nānāśatasahasravānarāṇāṃ madhye kharanakharapaścārdhalāṅgūlaṃ pavanasutaṃ vāyuvegaṃ paracakrapramathanaṃ śrīmaddhanūmantamājñāpayanti amukasyākhaṇḍakṣetre vātābhombhogāndhīrutīpāṇḍaramuṇḍīdhūlīśṛṅgāratalpākṛśarāṅgatāphaḍiṅgailāvānarāgaruḍāmaḍakamahiṣādirogam khaṇḍayata kṣaṇamapi vilambaṃ mā carata yadi vilambaṃ kārayata tadā yuṣmānśatakhaṇḍaṃ kārayāmīti . ghrāṃ ghrīṃ ghroṃ śrīrāmāya namaḥ . iti śasyeṣu bandhayet kṛṣervṛṣṭisamāyogāt dṛśyante phalasiddhayaḥ śu° ta° pu° . vā ṅīp kṛpītyapyatra . svārthe ka kṛṣikāpyatra strī . ādhāre ki . bhuvi 2 . kṛṣirbhūvācakaḥ śabda bhā° . kṛṣṇaśabde dṛśyam

kṛṣika pu° kṛṣa--kikan . phāle ama° karṣake tri° .

kṛṣijīvin tri° kṛtyā jīvati jova--ṇini . svayamakhayaṃ vā kṛtayā kṛṣivṛttyā jīvini striyāṃ ṅīp .

kṛṣiparāśara pu° kṛṣikartavyatāvidhāyakaparāśaramatānumārinibandhamede .

[Page 2210b]
kṛṣīvala tri° kṛṣirastyasya vṛttitvena valac dīrghaḥ . karṣake kṛṣijīvini . kaccittuṣṭāḥ kṛṣīvalāḥ bhā° sa° 5 a0

kṛṣkara pu° avyutpannaṃ prātipadikam . śive trikāṇḍaśeṣaḥ

kṛṣṭa tri° kṛṣa--karmaṇi kta . 1 kṛtakarṣaṇe kṣetrādau kṛṣṭajānāmoṣadhīnāṃ jātānāṃ ca svayaṃ vane manuḥ kṛṣṭapacyaḥ bhāve kta . 2 karṣaṇe na° na pradāpyaḥ kṛṣṭaphalaṃ kṣetramanyena kārayet yā° . tataḥ dṛḍhā° bhāve imanic ṝtoraḥ . kraṣṭiman kṛṣṭatve karṣaṇe pu0

kṛṣṭapacya tri° kṛṣṭe kṣetre svayameva pacyate paca--karmakartari kyap . kṛṣṭakṣetre--svayameva pacyamāne dhānyādau na kṛṣṭapacyamaśnīyādakṛṣṭañcāpyakālataḥ bhāga° 7 . 12 . 17 . vānaprasthadharmoktau . śuddhakarspaṇitu ṇyadeva kṛṣṭapākya iti si° kau0

kṛṣṭi pu° kṛṣa--kartari ktic bhāve ktin vā . 1 paṇḍite amaraḥ 2 janamātre niru° mānuṣīṇāmekaḥ kṛṣṭīnāmabhavat sahāvā ṛ° 6 . 18 . 2 viśvānamatta kṛṣṭayaḥ ṛ° 8 . 6 . 4 .. kṛṣṭayaḥ prajāḥ bhā° kṛṣṭīnāṃ vicarṣaṇiḥ ṛ° 6 . 45 . 16 3 karṣaṇe strī° trikā° 4 ākarṣaṇe ca

kṛṣṭopta tri° kṛṣṭe kṣetre uptaḥ . kṛtakarṣaṇakṣetre--kṛtavapane oṣadhyādau ghanyā grāmyāśceha tathā kṛṣṭoptāḥ partatāśrayāḥ . akaṇṭakāḥ kaṇṭakino gandharūparasānvitāḥ bhā° ā° 98 a° .

kṛṣṇa pu° kṛṣa--nak . bhagavato'vatārabhede vāsudeve 1 devakīnandane . kṛṣirbhūvācakaḥ śabdaḥ ṇaśca nirvṛtivācakaḥ . tayoraikyaṃ paraṃ brahma kṛṣṇaityabhidhīyate ityukte 2 parabrahmaṇi, 3 vedavyāse, 4 arjune madhyamapāṇḍave ca . kṛṣṇavarṇatvāt 5 kokile, viśvaḥ 6 kāke, medi° karamardake (karamacā) 7 vṛkṣe, śabdara° 8 nīle, varṇe 9 tadvati tri° amaraḥ 10 kālāguruṇi rājani° . 11 aśubhakarmaṇi ca na° . kṛṣṇakarmā amaraḥ 12 draupadyāṃ, 13 nīlīvṛkṣe, 14 pippalyāṃ, 15 drākṣāyāṃ, strī medi° 16 nīlapunarnavāyām, 17 kṛṣṇajīrake, 18 gāmmāryā 19 kaṭukāyām, 20 sāvirābhede 21 rājasarṣape, rājani° 22 parpaṭyāṃ, bhāvapra° . 23 kākolyāṃ, 24 somarājyāñca strī ṭāp jaṭā° kṛṣṇavarṇatvācca tāsāṃ tathātvam 25 dhanamede na° kṛṣṇadhanaśabdī vivṛtiḥ . 26 nīlāñjane, 27 lauhe, 28 marice ca pu° jaṭādharaḥ . tatra bhagavadavatāraviśeṣaḥ atha bhādrapade māsi kṛṣṇāṣṭamyāṃ kalau yuge . aṣṭāviṃśatime jātaḥ kṛṣṇo'sau devakīsutaḥ brahmapu° . vasudevadevakyau ca kaśyapāditī . tau ca varuṇasya goharaṇāt brahmaṇaḥ śāpena gopālatvamāpatuḥ . yathāha harivaṃ° 56 a° ityambupatinā prokto varuṇenāhamacyuta! . gavāṃ kāraṇatattvajñaḥ kaśyape śāpamutsṛjam . yenāṃśena hṛtā gāvaḥ kaśyapena mahātmanā . sa tenāṃśena jagatīṃ gatvā gopatvameṣyati . yā ca sā surabhirnāma aditiśca surāraṇī . ubhe te tasya vai bhārye saha tenaiva yāsyataḥ . tābhyāṃ saha sa gopatve kaśyapo bhuvi raṃsyate . tadasya kaśyapasyāṃśastejasā kaśyapopamaḥ vasudeva iti khyāto goṣu tiṣṭhati bhūtale . girirgovardhano nāma mathurāyāstvadūrataḥ . tatrāsau goṣvabhirataḥ kaṃsasya karadāyakaḥ . tasyabhāryādvayañcaiva aditiḥ surabhistathā . devakī rohiṇī caiva vasudevasya dhīmataḥ . tatrāvatara lokānāṃ bhavāya madhusūdana! . jayāśīrvacanaistvete vardhayanti divaukasaḥ . ātmānamātmanā hi tvamavatārya mahītale . devakīṃ rohiṇīñcaiva garbhābhyāṃ paritoṣaya . tatratvaṃ śiśurevādau gopālakṛtalakṣaṇaḥ . vardhayasva mahābāho! purā traivikrame yathā .. chādayitvātmanātmānaṃ māyayā goparūpayā . gopakanyāsahasrāṇi ramayaṃścara medinīm . gāśca te rakṣitā viṣṇo! vanāni paridhāvataḥ . vanamālāparikṣiptaṃ dhanyā drakṣyanti te vapuḥ . viṣṇo! padmapalāśākṣa! gopālavasatiṅgate . bāle tvayi mahābāho . loko bālatvameṣyati . tvadbhaktāḥ puṇḍarīkākṣa! tava cittavaśānugāḥ . goṣu gopā bhaviṣyanti sahāyāḥ satatantava . vane cārayato gāstu goṣṭheṣu paridhāvataḥ . majjato yamunāyāntu ratimāpsyanti te bhṛśam . jīvitaṃ vasudevasya bhaviṣyati sujīvitam . yastvayā tāta ityuktaḥ sa putra iti vakṣyati . atha vā kasyaṃ putratvaṃ gacchethāḥ kaśyapādṛte . kā vā dhārayituṃ śaktā viṣṇo! tvāmaditiṃ vinā . yogenātmasamutthena gacchatva vijayāya vai iti viṣṇuṃ prati brahmoktiḥ . tābhyāṃ tasyotpattikathā ca tatra 60 a° yathā yadarthaṃ sapta te garbhāḥ kaṃsena vinipātitāḥ . tantu garbhaṃ prayatnena rarakṣustasya rakṣiṇaḥ . sa tatra garbhavasatau vasatyātmecchayā hariḥ . samadhatta yaśodā'pi garbhaṃ tadahareva tu . viṣṇoḥ śarīrajāṃ nidrāṃ viṣṇornirdeśakāriṇīm garbhakāle tvasaṃpūrṇe aṣṭame māsi te striyau . devakī ca yaśodā ca suṣuvāte samaṃ tadā . yāmeva rajanīṃ viṣṇurjajñe vṛṣṇikulaṃ prabhuḥ . tāmeva rajanīṃ kanyā yaśodāto vyajāyata . nandagopasya bhāryaikā vasudevasya cāparā . tulyakālaṃ hi garbhiṇyau yaśodā devakī tathā . devakyajanayadviṣṇuṃ yaśodā tāntu kanyakām . muhūrte'bhijite prāpte sārdharātre vibhūṣite . sāgarāḥ samakampanta celuśca dharaṇīdharāḥ . jajvaluścāgnayaḥ śāntā jāyamāne janārdane . śivāḥ saṃpravavurvātāḥ praśāntamabhavadrajaḥ . jyotīṃṣi vyatyakāśanta jāyamāne janārdane . abhijinnāma nakṣatraṃ jayantī nāma śarvarī . muhūrto vijayo nāma yatra jāto janārdanaḥ . avyaktaḥ śāśvataḥ kṛṣṇo harirnārāyaṇaḥ prabhuḥ . jāyate bhagavāṃstatra nayanairmohayan jagat . tato'natidūre vasudevastu taṃ rātrau jātaṃ puttramadhokṣajam . śrīvatsalakṣaṇaṃ dṛṣṭvā yutaṃ divyaiśca lakṣaṇaiḥ . uvāca vasudevastaṃ rūpaṃ saṃhara vai prabho! . bhīto'haṃ deva! kaṃsasya tasmādevaṃ vadāmyaham . mama puttrā hatāstena tava jyeṣṭhā'mbujekṣaṇa! . vaiśampāyana upāca . vasudevavacaḥ śrutvā rūpaṃ saṃharadacyutaḥ . anujñāpya pitṛtvena nandagopagṛhaṃ naya . vasudevastu saṃgṛhya dārakaṃ kṣiprameva ca . yaśodāyā gṛhaṃ rātrau viveśa sutavatsalaḥ . yaśodāyāstvavijñātastatra nikṣipya dārakam . gṛhītvā dārikāṃ tāñca devakīśayane nyasat . parivarte kṛte tābhyāṃ garbhābhyāṃ bhayaviklavaḥ . vasudevaḥ kṛtārtho vai nirjagāma niveśanāt . yathā rūpeṇa tasyāvirbhāvastathā rūpaṃ bhāga° 103 a° vaṇṇitam
     devakyāṃ devarūpiṇyāṃ viṣṇuḥ sarvaguhāśayaḥ . āvirāsīdyathā prācyāṃ diśīnduriva puṣkalaḥ . tamadbhutaṃ bālakamambujekṣaṇaṃ caturbhujaṃ śaṅkhagadādyudāyudham . śrīvatsalakṣmaṃgalaśobhikaustubhaṃ pītāmbaraṃ sāndrapayodasaubhagam . mahārghavaidūryakirīṭakuṇḍalatviṣā pariṣvaktasahasrakuntalam . uhṛāmakāñcyaṅgadakaṅkaṇādibhirvirocamānaṃ vasudeva aikṣata . savismayītphullavilocano hariṃ sutaṃ vilokyānakadundubhistadā . kṛṣṇāvatārotsavasambhramo'spṛśanmudā dvijebhyo'yutamāplutogavām . ityāvirbhārva varṇayitvā
     janma te mayyasau pāpomā vidyānmadhusūdana! . samudvije bhavaddhetoḥ kaṃsādahamadhīradhīḥ . upasaṃhara viśvātma nnadorūpamalaukikam . śaṅkhacakragadāpadmaśriyā juṣṭaṃ caturbhujam . viśvaṃ yadetat svatanau niśānte yathāvakāśaṃ puruṣaḥ paro bhavān . vibharti, so'yaṃ mama garbhajo'bhū daho nṛlokasya viḍambanaṃ tat . itthaṃ devakyāḥ prārthane tāṃ sāntvayitvā tasya prākṛtarūpadhāraṇaṃ tatraivoktaṃ yathā ityuktvā tāṃ haristūṣṇṇīṃ bhagavānātmamāyayā . pitroḥ saṃpaśyatoreva babhūva prākṛtaḥ śiśuḥ . evañca caturbhujarūpeṇotpattāvapi prākṛtarūpatvoktyā tasmādanantaraṃ dvibhujatvamiti vaiṣṇavā manyante . gītāyāntu tenaiva rūpeṇa caturbhujena sahasrabāho! bhava viśvamūrte! iti bhāratayuddhakāle tasya caturbhujatvakīrtanāt caturbhujatva mevāsīt śaṅkhacakrādyāyudhaśūnyatvena prākṛtatvamiti tu yuktamutpaśyāmaḥ . tasyedānīṃ janmasamayonirūpyate prāguktabrahmapu° kalau jātatvābhidhānāt kaliyugaevāsya prādurbhāvaḥ . yadi ca ekaikamanvantare bahavaḥ kalayaḥ sambhavanti tathāpi vartamānavaivasvatamanvantare aṣṭāviṃśatime mahāyuge yaḥ kalistatraivābhirmūtaḥ . tatrāpi jyotirnibandhe uccasthāḥ śaśibhaumacāndriśanayo lagnaṃ vṛṣolābhago jīvaḥ siṃhatulāliṣu kramavaśāt pūṣośanorāhavaḥ . naiśīthaḥ samayā'ṣṭamī budhadinaṃ bāhmarkṣamatra kṣaṇe śrīkṛṣṇābhidhamambujekṣaṇamabhūdāviḥ paraṃ brahma tat grahāṇāṃ viśeṣarāśyavasthānakāle tasyāvirbhāvokteḥ tādṛśasamayasya ca kaleḥ 647 varṣeṣu gataṣu sambhavaḥ kalau tataḥ pūrvaṃ tādṛśasamayāsambhavāt . rājataraṃṅgiṇyāṃ ca śateṣu ṣaṭsu sārdheṣu tryadhikeṣu ca bhūtale . kalergateṣu varṣāṇāma bhayan kurupāṇḍavāḥ ityanena kaleḥ 653 varṣeṣu gateṣu tatsamakālīnayoḥ kurupāṇḍavayorutpattiruktā atastasyāpi tatkālotpattikatvam . tadavatāracaritaṃ ca harivaṃ° 42 a° varṇitaṃ yathā
     aparaḥ keśavasyāyaṃ prādurbhāvo mahātmanaḥ . vikhyāto māthure kalpe sarvalokahitāya vai . yatra śālvañca maindañca kaṃsaṃ dvividameva ca . ariṣṭaṃ vṛṣabhaṃ keśiṃ pūtanāṃ daityadārikām . nāgaṃ kubalayāpīḍaṃ cānūraṃ muṣṭikaṃ tathā . daityānmānuṣadehasthān sūdayāmāma vīryavān . chinnaṃ bāhusahasrañca vāṇasyādbhutakarmaṇaḥ . narakaśca hataḥ saṅkhye yavanaśca sahābalaḥ . hṛtāni ca mahīpānāṃ sarvaratnāni tejasā . durāccārāśca nihatāḥ pārthivā ye mahītale . tasya ca kṛṣṇanāmatā gargeṇa tathā nāmakaraṇāt yathāha bhāga° 10 . 8 . 9 āsan vaṇṇāstrayohyasya grahṇato'nuyugaṃ tanūḥ . śukloraktastathā'pīta idānīṃ kṛṣṇatāṃ gataḥ iti apītaḥ śyāma ityarthaḥ bhāga° 11 a° yugāvatāre dvāpare śyāmamūrtitvokteḥ yathā kṛte śuklaścaturbāhurjaṭilo balkalāmbaraḥ . kṛṣṇājinopavītākṣān bibhraddaṇḍakamaṇḍalū . tretāyāṃ raktavarṇo'sau caturbāhustrimekhalaḥ . hiraṇyakeśastrayyātmā sruksruvādyu palakṣaṇaḥ . dvāpare bhagavān śyāmaḥ pītavāsā nijāyudhaḥ . śrīvatsādibhiraṅkaiśca lakṣaṇairupalakṣitaḥ . nānātantravidhānena kalāvapi yathā śṛṇu . kṛṣṇavarṇaṃ tviṣā'kṛṣṇaṃ sāṅgopāṅgāstrapārṣadaḥ . yajñai saṃkīrtanaprāyairyajantīha sumedhasaḥ . asya tannāmanirbacanaṃ ca bhā° u° 69 a° kṛṣirbhūvācakaḥ śabdoṇaśca nirvṛtivācakaḥ . viṣṇustadbhāvayogācca kṛṣṇobhavati sātvataḥ kalpabhede'pi vaivasvatamanoraṣṭāviṃśatime yuge yuge tasyābhi bhāṃvaḥ ataeva chā° u° kalpabhedādiprāyeṇaiva taddhaitat ghora āṅgirasaḥ kṛṣṇāya devakīputrāyoktvovāca ityuktam . vastutastasya bhagavadavatārāt bhinnatvameva tasya ghorāṅgirasaśiṣyatvokteḥ . parameśvarasya tathātvāsambhavāt . atastannāmni 29 aparasninneva kṛṣṇaśabdasya vṛttiḥ . kṛṣṇeti maṅgalaṃ nāma yasya vāci pravartate . masmībhavanti rājendra! mahāpātakakoṭayaḥ purā° . arjunasya tannāmanirvacanaṃ bhā° vi° 44 a° . kṛṣṇa ityeva daśamaṃ nāma cakre pitā mama . kṛṣṇāvadātasya sataḥ priyatvāt bālakasya ca . vyāsasya kārṣṇyāttathātvam yovyasya vedāṃścaturastapasā bhagavānṛṣiḥ . loke vyāsatvamāpade kārṣṇyāt kṛṣṇatvameva ca bhā° ā° 105 a° . kṛṣṇasyedam aṇ kārṣṇa tatsambandhini tri° kārṣṇaṃ vedamimaṃ vidvān śrāvayitvārthamaśnute bhā° ā° 1 a° ukte . apatye tu iñ . kārṣṇi tadapatye puṃstrī . candrahrāsakaraprathamādipañcadaśakalākriyārūpe pratipadādidarśāntātmakapañcadaśatithyātmake 30 kālabhede ardhamāse candravṛddhikaraḥ śuklaḥ kṛṣṇaścandrakṣayātmakaḥ ti° ta° ṣaṭtri° . indukalākṣayaprakāraḥ induśabde 611 pṛ° uktaḥ . tadupalakṣite 31 pitṛyāne śuklakṛṣṇe gatī hyete jagatāṃ śāśvate mate . ekayā yātyanāvṛttimanyayā vartate punaḥ gītā . pitṛyāne ca yathā kṛṣṇapakṣasaṃbandhastathā ātivāhikaśabde 651 pṛ° darśitam . dhūmorātristathā kṛṣṇaḥ ṣaṇmāsā dakṣiṇāyanam gītā . kṛṣṇapakṣābhimānini pitṛyānasthe karmiṇāmativāhake īśvaraniyojite 32 devabhede ātivāhikaśabda vivṛtiḥ . 33 dyūtādyupārjite dhane na° kṛṣṇadhanaśabde arthaśabde ca vivṛtiḥ . kṛṣṇasya bhāvaḥ ṣyañ . kārṣṇya tadbhāve na° kārṣṇyāt kṛṣṇatvameva ca bhā° ā° 105 a° . imanic . kṛṣṇiman tadbhāve pu° kṛṣṇimānaṃ dadhānena . tal, kṛṣṇatā strī, tva kṛṣṇala, na0, kṛṣṇavarṇe . kṛṣṇā'pi śuddheradhikaṃ vidhātṛbhiḥ māvaḥ . abhivṛṣya marucchasyān kṛṣṇameghastirodadhe raghuḥ . 34 netragate'śabhede akṣiśabde vivṛtiḥ . 35 kṛṣṇasāramṛge puṃstrī° eṇaḥ kṛṣṇaḥ sa kīrtitaḥ chando° pa° . kṛṣṇājinam

kṛṣṇaka pu° kṛṣṇaprakāraḥ sthūlā° kan . 1 kṛṣṇasarṣape anukampitaṃ kṛṣṇājinam kan ajināntatvādattarapadalopaḥ . anukampite 2 kṛṣṇājine na0

kṛṣṇakanda na° kṛṣṇaḥ kando'sya . raktotpale trikā0

kṛṣṇakarkaṭaka puṃstrī nityakarma° . karkaṭabhede suśrutaḥ . kūrmakumbhīrakarkaṭakṛṣṇakarkaṭaśiśumāraprabhṛtayaḥ pādinaḥ suśrute pādijalacaroktau

kṛṣṇakarman na° karma° . 1 hiṃsādiniṣiddhakarmaṇi . ba° va° . 2 tadyukte pāpācāriṇi tri° amaraḥ 3 vraṇasya kṛṣṇatāsampādake kriyābhede sa ca suśrutena darśito yathā atha vraṇasyopaśaprakramābhavantītyupakrame dāruṇakarmakṣārakarmāgnikarmakṛṣṇakarmapāṇḍukarma ityādyuktvā . durūḍhatvāttuśuklānāṃ kṛṣṇakarma hitaṃ punaḥ iti tasyopayogodarśitaḥ . kṛṣṇe'rpitaṃ kṛṣṇārpitaṃ karma° . 3 parameśvarārpite karmaṇina° . ba° va° . 4 tadyukte tri° striyāṃ vā ṅīp .

kṛṣṇakali pu° kṛṣṇa iva cūḍālā kaliḥ kalikā'sya . svanāmakhyāte puṣpapradhāne vṛkṣe .

kṛṣṇakāka puṃstro nityakarma° . (dāḍakāka) kākabhede hārā° striyāṃ jātitvāt ṅīṣ .

kṛṣṇakāpotī strī oṣadhibhede suśru° . athoṣadhīrvyākhyāsyāmaḥ ityupakrame śvetakāpotī kṛṣṇakāpotī ityādinā vibhajya tadupayogaprakārodarśito yayā . gonasyajagarokṛṣṇakāpotīnāṃ sanakhamuṣṭi khaṇḍayitvā kṣīreṇa vipācyābhisrāvya ityādyuktaṃ suśru° tasyā lakṣaṇamoṣadhiśabde 1563 pṛ° uktam .

kṛṣṇakāya puṃstrī kṛṣṇaḥkāyo'sya mahiṣe śabdaci° . jātitve'pi yopadhatvāt striyāṃ na ṅīṣ kintu ṭāp .

kṛṣṇakāṣṭha na° kṛṣṇaṃ kāṣṭhamasya . kālāguruṇi rājani0

kṛṣṇakohala pu° kṛṣṇakasya kṛṣṇakarmaṇaḥ ūhaṃ vitarkaṃ lāti lā--ka . dyūtakāriṇi trikā° .

[Page 2213b]
kṛṣṇagaṅgā strī nitya° . kṛṣṇaveṇāyāṃ nadībhede rājani° .

kṛṣṇagataroga pu° netrāvayavabhedakṛṣṇagatarogabhede . tadvijñānādi suśrute uktaṃyathā . athātaḥ kṛṣṇagatarogavijñānīyamadhyāyaṃ vyākhyāsyāmaḥ . yatsavraṇaṃ śukramathāvraṇaṃ vā pākātyayaścāyajakā tathaiva . catvāra ete'bhihitāḥ vikārāḥ kṛṣṇāśrayāḥ saṃgrahataḥ purastāt . nimagnarūpaṃ hi bhavettu kṛṣṇe sūcyeva viddhaṃ pratibhāti yadvai . srāvaṃ sraveduṣṇamatīva ruk ca tatsavraṇaṃ śukramudāharanti . dṛṣṭeḥ samīpe na bhavettu yacca na cāvagāḍhaṃ na ca saṃsraveddhi . avedanāvanna ca yugmaśukraṃ tatsiddhimāpnoti kadācideva . sitaṃ yadā bhātyasitapradeśe syandātmakaṃ nātirugaśruyuktam . vihāyasīvābhradalānukāri tadavraṇaṃ sādhyatamaṃ vadanti . gambhīrajātaṃ bahalañca śuklaṃ cirotthitañcāpi vadanti kṛcchram . vicchinnamadhyaṃ piśitāvṛtaṃ vā calaṃ sirāsaktamadṛṣṭikṛcca . dvitvaggataṃ lohitamantataśca cirotthitañcāpi vivarjanīyam . uṣṇāśrupātaḥ piḍakā ca kṛṣṇe yasmin bhavenmudganibhañca śuklam . tadapyasādhyaṃ pravadanti kecidanyacca yattittiripakṣatulyam . saṃchādyate śvetanibhena sarvadoṣeṇa yasyāsitamaṇḍalantu . ajāpurīṣapratimo rujāvān salohito lohitapicchilāsraḥ . vidārya kṛṣṇaṃ pracayo'bhyupaiti tañcājakājātamiti vyavasyet .

kṛṣṇagati pu° kṛṣṇā gatirgatisthānamasya . kṛṣṇavartmani vahnau tasya gamanasthānasya tadgatyā kṛṣṇatāprāptestasya tathātvam . vavṛdhe sa tadā garbhaḥ kakṣe kṛṣṇagatiryathā bhā° ānu° 85 a° .

kṛṣṇagandha pu° kṛṣṇa ugro gandho'sya . śobhāñcanavṛkṣe rājani0

kṛṣṇagarbha pu° kṛṣṇavarṇogarbho'sya . kaṭphale rājani° .

kṛṣṇagiri pu° nityakarma° . nīlagirau

kṛṣṇagodhā kṛṣṇaḥ godheva . kīṭabhede . sūcomukhaḥ kṛṣṇagodhā yaśca kāṣāyavāsikaḥ suśru° kīṭaśabde vivṛtiḥ .

kṛṣṇagrīva tri° kṛṣṇā grīvā yasya . kṛṣṇavarṇagale'jādau kṛṣṇagrīva āgneyaḥ yaju° 24, 2, kṛṣṇagrīvaḥ sitikakṣo'ñjisakthaste aindrāgnāḥ ityādi aśvamedhīyapaśuviśeṣoktau . śvetalohitaparyantaḥ kṛṣṇagrīvastaḍiddyutaḥ . trivarṇaparighobhānuḥ sandhyārāgamathāvṛṇot hari° 175 a° . 2 nīlakaṇṭhe bhahādeve pu° .

kṛṣṇacañcuka pu° kṛṣṇā cañcūrasya kap . caṇake rājani° .

[Page 2214a]
kṛṣṇacandana na° kṛṣṇapriyaṃ candanam śā° ta° . haricandana śvetacandane śabdaci0

kṛṣṇacandra pu° kṛṣṇaścandra iva . vāsudeve tasya candravat bhaktānā māhṇādakatvāttathātvam .

kṛṣṇacara pu° kṛṣṇasya bhūtapūrvaḥ caraṭ . bhūtapūrbakṛṣṇasambandhini gavādau

kṛṣṇacūḍā strī kṛṣṇasya cūḍā iva cūḍā'sya . svanāmakhyāte puṣpavṛkṣe . svārthe ka ata ittvam . tatrārthe rājani° .

kṛṣṇacūḍikā strī kṛṣṇācūḍā'graṃ yasyāḥ kap ata ittvam . guñjāyāṃ rājami° .

kṛṣṇacūrṇa na° kṛṣṇaṃ tadvarṇaṃ cūrṇam . lauhamale (lohāra gu) rājani° .

kṛṣṇajaṭā strī kṛṣṇā jaṭā yasyāḥ . jaṭāmāṃsyām ratnamā0

kṛṣṇajīraka pu° nityakarma° . kālaparṇajīrake (kālajīre) amaraḥ kaṭūṣṇaḥ kaphaśothaghno jīrṇajvaravināśanaḥ . cakṣuṣyo rucikṛdgrāhī kṛṣṇajīraka īritaḥ rājani0

kṛṣṇataṇḍulā strī kṛṣṇastaṇḍuloyasyāḥ . karṇasphoṭalatāyāṃ rājani° .

kṛṣṇatāmra na° varṇovarṇena pā° karma° . gośīrṣacandane śabdamā° .

kṛṣṇatāra puṃstrī kṛṣṇatāmṛcchati ṛ--aṇ upa° sa° . 1 kṛṣṇasāramṛge 2 hariṇamātrecarājani° . striyāṃ jātitvāt ṅīṣ .

kṛṣṇatrivṛtā strī nitya karma° . (kālateoḍī) trivṛtābhede jaṭā° .

kṛṣṇadanta tri° kṛṣṇā dantāyasya . 1 kālavarṇadantayukte 2 kāśmarīvṛkṣe strī rājani° ṭāp .

kṛṣṇadeha puṃstrī kṛṣṇodeho'sya . 1 bhramare sārasvataḥ striyāṃ ṅīṣ 2 kālavarṇadehānvite tri° . karma° . kālavarṇe 3 dehe pu0

kṛṣṇadvaipāyana pu° dvīpe yamunādvīpe bhaṣaḥ phak dvīpo'yanaṃ janmabhūmirvāsya prajñādyaṇ karma° . vedavyāse tasya yamunādvīpotpattikathā bhā° ā° 105 a° . dharmayuktasya dharmārthaṃ piturāsīttarī mama . sā kadācidahaṃ tatra gatā prathamayauvanā . atha dharmavidā śreṣṭhaḥ paramarṣiḥ parāśaraḥ . ājagāma tarīṃ dhīmāṃstariṣyanyamunāṃ nadīm . sa tāryamāṇo yamunāṃ māmupetyābravīttadā . sāntvapūrvaṃ muniśreṣṭhaḥ kāmārto madhuraṃ vacaḥ . tamahaṃ śāpabhītā ca piturbhītā ca bhārata! . varairasulabhairuktā na pratyākhyātusutsahe . abhibhūya sa māṃ bālāṃ tejasā vaśamānayat . tamasā (kujjhaṭikayā) lokamāvṛtya naugatāmeba bhārata! . matsvagandho mahānāsītpurā mama jugupsitaḥ . tamapāsya śubhaṃ gandhamimaṃ prādāt sa me muniḥ . tato māmāha sa munirgarbhamutsṛjya māmakam . dvope'syā eva saritaḥ kanyaiva tvaṃ bhaviṣyasi . pārāśaryo mahā yogī sa babhūva mahānṛṣiḥ . kanyāputro mama purā dvaipāyana iti śrutaḥ . yovyasya vedāṃścaturastapasā bhagavānṛṣiḥ . loke vyāsatvamāpede kārṣṇyāt kṛṣṇatvameva ca . satyavādī śamaparastapasvī dagdhakilviṣaḥ . sadyotpannaḥ sa tu mahān saha pitrā tato gataḥ . śrutvā tu sarpasatrāya dīkṣitaṃ janamejayam . abhyagacchadṛṣirvidvān kṛṣṇadvaipāyanastadā . janayāmāsa yaṃ kālī śaktreḥ putrātparāśarāt . kanyaiya yamunādvīpe pāṇḍavānāṃ pitāmaham . jātamātraśca yaḥ sadya iṣṭaṃ dehamavīvṛdhat . vedāṃścādhijage sāṅgān setihāsānmahāyaśāḥ . yannaiti tapasā kaścinna vedādhyayanena ca . na vratairnopavāsaiśca na prasūtyā na manyunā . vivyāsaikaṃ caturdhā yo vedaṃ vedavidāṃvaraḥ . parāvarajño brahmaṣiḥ kaviḥ satyavrataḥ śuciḥ . yaḥ pāṇḍuṃ dhṛtarāṣṭrañca viduraṃ cāpyajījanat . śāntanoḥ santatiṃ tanvan puṇyakīrtirmahāyaśāḥ . māturniyogāddharmātmā gāṅgeyasya ca dhīmataḥ . kṣetre vici travīryasya kṛṣṇadvaipāyanaḥ purā . trīnagnīniva kauravyān janayāmāsa vīryavān . utpādya dhṛtarāṣṭrañca pāṇḍuṃ vidurameva ca . jagāma tapase dhīmān punarevāśramaṃ prati . kṛṣṇadvaipāyanājjajñe dhṛtarāṣṭro janeśvaraḥ . vicitravīrya kṣetre ca pāṇḍuścaiva mahābalaḥ . dharmārthakuśalo dhīmānmedhāvī dhūtakalmaṣaḥ . viduraḥ śūdrayonau tu jajñe dvaipāyanādapi . bhārate nānāsthāna kṛṣṇadvaipāyanaṃ vyāsaṃ viddhi nārāyaṇaṃ vibhum . kohyanyaḥ puṇḍarīkṣāt mahābhāratakṛt bhavet biṣṇupu° . tasya viṣṇo rabaratāratvakathā bhāga° tataḥ saptadaśe jātaḥ satyabatyāṃ parāśarāt . cakre vedataroḥ śākhā dvāpare so'lpamedhasaḥ . avatāraśabde 422 pṛ° vivṛtiḥ . kṛṣṇeti dvaipāyanoti ca tasya nāmadvayam karma° kvacidekanāmatā'pi . dvaipāyanena kṛṣṇena nagare vāraṇāvate bhā° sa° 76 a° . kārṣṇyāt kṛṣṇatvameva ca kārṣṇaṃ vedamimaṃ śṛṇu iti ca byastaprayogaḥ . tamahamarāgamatṛṣṇaṃ kṛṣṇadvaipāyanaṃ vandai veṇīsa° . prāguktabhārate ca samastaprayogaḥ

kṛṣṇadhattū(dhūstū)ra pu° karma° (kanakadhutarā) vṛkṣabhede . sitanīlakṛṣṇalohitapītadhūsarāśca santi dhattūrāḥ . sāmānyaguṇopetāsteṣu guṇāḍhyastu kṛṣṇakusumaḥ syāt rājani° . dhattūraśabde tatsāmānyaguṇā bhāvapra° uktāyathā dhattūro madavarṇāgnivātakṛjjvarakuṣṭhanut . kaṣāyo madhurastikto yūkālikṣāvināśakaḥ . uṣṇo gururvarṇaśleṣma kaṇḍūkṛmi viṣāpahaḥ .

kṛṣṇadhana na° karma° . dyūtādibhirarjite dhane . arthaśabde 367 pṛ° vivṛtiḥ . pārśvikadyūtacauryāptaṃ pratirūpakasāhasaiḥ . chalenopārjitaṃ yacca tatkṛṣṇaṃ svamudāhṛtam viṣṇasaṃ° . pārśvikaḥ apātrasya pātratākhyāpanam prā° vi0

kṛṣṇapakṣa pu° karma° . candrasya kalāhrāsakare pratipadādidarśānte pañcadaśatithyātmake kāle . tatra (cāndre) pakṣā vubhau māse śuklakṛṣṇau krameṇa hi . candravṛddhikaraḥ śuklaḥ kṛṣṇaścandrakṣayātmakaḥ . pakṣatyādyāstu tithayaḥ kramāt pañcadaśa smṛtāḥ . darśāttāḥ kṛṣṇapakṣe tāḥ pūrṇimāntāśca śuklake ti° ta° ṣaṭtriṃśanmatam . rāvaṇena hṛtā sītā kṛṣṇapakṣe sitāṣṭamī mahānā0

kṛṣṇapadī strī kṛṣṇau pādau yasyāḥ kumbhapa° ṅīṣ antyalopaḥ padbhāvaśca . kālapādayuktāyāṃ striyām .

kṛṣṇaparṇī strī kṛṣṇaṃ parṇamasyāḥ . kālatulasyām . ratnamā0

kṛṣṇapavi pu° pūyate pū--śodhe in paviḥ panthāḥ panthā vātena śudhyati ityukteḥ pathovātabhinnaśuddhihetvanapekṣaṇāt tathātvam kṛṣṇaḥ panthā yasya . vahnau pṛthivyāṃ kṛṣṇapaviroṣadhībhirvavakṣe ṛ° 7, 8, 2 . kṛṣṇapaviḥ kṛṣṇavartmā'gniḥ bhā0

kṛṣṇapāka pu° pacyate iti pākaḥ phalaṃ kṛṣṇaḥ kṛṣṇavarṇaḥ pākaḥ phaṇamasya . karamarde ratnā0

kṛṣṇapākaphala pu° kṛṣṇapākarūpaṃ phalamasya . karamarde amaraḥ

kṛṣṇapiṅgala tri° barṇovarṇena pā° karma° . kālapiṅgalavarṇa yukte ṛtaṃ satyaṃ paraṃ brahma puruṣaṃ kālapiṅgalam rudro pasthānamantraḥ . tasyāpatyam iñ . kāṣrṇapiṅgali tadapa tye bahutve upakā° anyaśabdena dvandve advandve ca vā tasya luka . kṛṣṇapiṅgalāstadapatyaṣu . 2 durgāyāṃ strī° trikā0

kṛṣṇapiṇḍītaka pu° nityakamma° . kṛṣṇapiṇḍīrabhede ratnamālā kṛṣṇapiṇḍīro'pyatra .

kṛṣṇapippilī strī nityakarma° . pipolikābhede vṛkṣārohipirpa likāyāṃ (kāṭhapipiḍā) rājani0

kṛṣṇapuṣpa pu° kṛṣṇaṃ puṣpamasya . 1 kṛṣṇadhattūre rājani° 2 pri yaṅgavṛkṣe strī ṅīp śabdaca0

kṛṣṇaphala pu° kṛṣṇaṃ phalamasya . 1 karamarde(karamacā)vṛkṣe 2 somarājyāṃ strī ṭāpa amaraṭīkāyāṃbharata

kṛṣṇaphalapāka pu° kṛṣṇaḥ phalasūpaḥ pākoyasya . karamarde dvirūpako0

[Page 2215b]
kṛṣṇa(va)balakṣa pu° varṇovarṇena pā° sa° . 1 kālaśvetavarṇe 2 tadyukte tri° ajine pārśvasahite kṛṣṇaba(va)lakṣe āvike kātyā° 22, 4, 17, kṛṣṇadhavalādayo'pyatra .

kṛṣṇabhūma pu° kṛṣṇa mūmiryatra ac samā° . kālavarṇamṛttikāyukte deśe hema0

kṛṣṇabhūmija tri° kṛṣṇāyā bhūmerjāyate jana--ḍa 1 kālavarṇa mṛttikāta utpanne 2 gomūtrikātṛṇe strī rājani0

kṛṣṇabhedā(dī) strī kṛṣṇovarṇena bheda . khaṇḍo'syāḥ ṅīp kaṭukāyāṃ (kaṭkī) vṛkṣe rājani° . vā gaurā° ṅīṣ . tatrārthe amaraḥ

kṛṣṇamaṇḍala na° karma° . netrāvayavabhede . netrāyāmatribhāgāttu kṛṣṇamaṇḍalamucyate . kṛṣṇāt saptamabhāgāṃ tu dṛṣṭiṃ dṛṣṭiviśāradāḥ suśru° . bhīmasenādivat uttarapadalope kṛṣṇamapyatra tadabhiprāyeṇaiva kṛṣṇāditi suśrutoktiḥ

kṛṣṇamallikā strī kṛṣṇā kṛṣṇapriyā mallikeya . kṛṣṇārjake (kālatulasī) vṛkṣe rājani° .

kṛṣṇamatsya puṃstrī nityakarma° (kālavasa) iti khyāte matsya bhede pāṭhīnapāṭalārājīvavarmigomatsyakṛṣṇamatsya vāguñjārasurala sahasra daṃṣṭri prabhṛtayo nādeyā suśrutaḥ striyāṃ ṅīp

kṛṣṇamukha tri° kṛṣṇaṃ sukhamāsvamagraṃvā yasya striyāṃ vā ṅīp 1 kṛṣṇavarṇa mukhayukte 2 kālāgre ca stanayoḥ kṛṣṇamukhatā romarājyadgamastathā garbhalakṣaṇe suśrutaḥ 3 vānarabhede puṃstrī° striyāṃ jātitvāt ṅīṣ . 4 dānavabhede sahasrapāt kṛṣṇamukhaḥ kṛṣṇaścaiva mahodaraḥ harivaṃ° 240 a° dānavoktau . kṛṣṇavadanādayo'pi pūrvoktārthe tri0

kṛṣṇamudga pu° nityakarma° . mudgabhede tadbhedaguṇādi bhāvapra° uktaṃ yathā mudgamasūrayorādhmānākāritvamanyavaidalāpekṣeyā natu sarvathā etayorapi kiñcidādhmānakāritvāt tatra mudgasya guṇāḥ mudgorūkṣo laghurgrāhī kaphapittaraso himaḥ . svāduralpānilo netryo jvaraghno vanajastathā . mudgo bahuvidhaḥ śyāmo haritaḥ pītakastathā . śveto raktaśca teṣāntu pūrvaḥ pūrvo laghuḥ smṛtaḥ . suśrutena punaḥ prokto haritaḥ pravaro guṇaiḥ . carakādibhirapyukta eṣa eva guṇādhikaḥ . mādhavavāsantasurāṣṭajeti rājani° tasya parvyāyadarśanāt vasantakāle caitramāse surāṣṭradeśe'syotpattiravaseyā tatodeśādā nīyānyatra deśe'pi tasyotpādanā evamanyatra kāle'pi .

kṛṣṇamūlī strī° kṛṣṇaṃmūlamasyāḥ ṅīp . śārivābhede . rājani

[Page 2216a]
kṛṣṇamṛga puṃstrī nityakarma° . (kālasāra) kṛṣṇasāramṛge rurūn kṛṣṇamṛgāṃścaiva medhyādanyān vanecarān bhā° va° 53 a° . striyāṃ jātitvāt ṅīṣ kṛṣṇahariṇādayo'pyatra puṃstrī0

kṛṣṇamṛd strī° karma° . 1 kṛṣṇavarṇe mṛttikābhede 2 ślakṣṇabhūmau hemaca° . kṛṣṇamṛt kṣatadāhāsrapradaraśleṣmapittanut rājani° kṛṣṇamṛttikā'pyatra . ba° va° . 3 tadyukte tri° hemaca0

kṛṣṇayajurveda pu° taittīrīyarūpayajurvedabhede . tasya kṛṣṇatvañca tasya pāṭhe pratipadāyuktapūrṇimāyāgrāhyatvat . yajurvedasya dvau bhedau śuklakṛṣṇabhedāt tadavāntarabhedāśca caraṇavyūhabhāṣyayo darśitāḥ yathā yajurvedasya ṣaḍaśītirbhedā bhabanti . tatra carakā nāma dvādaśabhedā bhavanti carakā āhvarakāḥ kaṭhāḥ prācyakaṭhāḥ kapiṣṭhalakaṭhāścārāyaṇīyā vārtāntarīyāḥ śyetāśvatarā vārāhā aupamanyavaśchāgaleyā maitrāyaṇīyāśceti . maitrāyaṇīyānāma saptabhedā bhavanti mānavāmaitrāyaṇīyā dundubhāścaikeyā hāridraveyāḥ śyāmāḥ śyāmāyanīyāśceti . teṣāmadhyayanamaṣṭaśataṃ yajuḥsahasrāṇyadhītya śākhāpāro bhavati tānyeva dviguṇānyadhītya padapāro bhavati tānyeva triguṇānyadhītya kramapāro bhavati ṣaḍaṅgānyadhītya ṣaḍaṅgavidbhavati śikṣākalpo vyākaraṇaṃ niruktaṃ chando jyotiṣamityaṅgāni bhavanti tatra prācya udīcyāṃ, nairṛtyāṃ nirṛtyastatra vājasaneyānāṃ pañcadaśa bhedā bhavanti kāṇvā mādhyandināḥ śāvīyāḥ śyāmāyanīyāḥ kāpolāḥ pauṇḍravatsā āvaṭikāḥ paramāvaṭikāḥ pārāśaryāḥ vaidheyā vaineyā audheyā gālayā vaijapāḥ kātyāyanīyāśceti pratipadamanupadaṃ chando bhāṣā dharmomīmāṃsā nyāyastarka ityupāṅgāni upajyotiṣaṃ sāṅgalakṣaṇaṃ pratijñānuvākyaḥ parisaṃkhyā caraṇa vyūhaḥ śrāddhakalpaḥ pravarādhyāyaśca śāstrakratusaṃkhyānugamayajñapārśvāṇi hautrikampāśavokthāni kūrmalakṣaṇam ityaṣṭādaśa pariśiṣṭāni bhavanti . dghe sahasre śate nyūne mantre vājasaneyake . ityuktametatsakalaṃ sa śukriyañca kīrtitam . granthāśca parisaṃkhyātā brāhmaṇañca caturguṇam . tatra taittirīyakānāma dvibhedā bhavanti . aukhyāḥ kāṇḍikeyāśceti . kāṇḍikeyānāma pañcabhedā bhavanti . āpastambī baudhāyanī satyārṣāḍhī hiraṇyakeśī audheyī ceti tatra kaṭhānāṃ tu pramṛthacatuḥścatvāriṃśadupagranthāḥ mantrabrāhmaṇayorvedastriguṇaṃ yatra paṭyate . yaṭhurbedaḥ sa vijñeyo'nye śākhāntarāḥ smṛtāḥ . teṣāmadhyayanaṃ pravacanīyāśceti mū° . vivṛtametadbhāṣye yathā yajurvedasya ṣaḍaśītirbhedā bhavanti atra śākhābhedo grāhyaḥ . ṣaḍuttarāśītibhedā ityarthaḥ . tatracarakānāma dvādaśabhedā bhavanti itispaṣṭārthaḥ . te ke bhedā ityāha carakā ityādi maitrāyaṇīyānāma saptabhedā mavanti . maitrāyaṇīyā mānavā ityādi . maitrāyaṇīyaśākhāgaṇa ityarthaḥ . maitrāyaṇīyastu vājasanīyavedādhyāyī . mānavaṃ kalpasūtram . teṣāmadhyayanamaṣṭottaraśataṃ yajuḥsahasrāṇyadhītya śākhāpāro bhavati teṣāmadhyayane dvicatvāriṃśadadhyāyāḥ aṣṭaśatādhikasahasramantrā ityarthaḥ . tānyeva dviguṇānyadhītya padapārobhavati dvivārapaṭhanātpadapārāyaṇaphalaṃ bhavati ityarthaḥ . tānyeva triguṇānyadhītya kramapāro bhavati trivārapaṭhanāt kramapārāyaṇaphalaṃ bhavatītyarthaḥ . padakramādhyayanaphalaṃ bha vatītyarthaḥ . tatra prācya udīcyāṃ, nairṛtyāṃ nirṛtyastatra vā jasaneyānāṃ pañcadaśa bhedā bhavanti prācya udīcyanairṛtya iti tisṛṣu diśāsu . vājasaneyavedotpattimagre vakṣyāmaḥ itaradeśeṣu vedaśākhayorvibhāga ucyate tacca māhārṇave uktam pṛthivyāmadhyarekhāyāṃ narmadā parikīrtitā . dakṣiṇottarayorbhāge śākhāvedaśca ucyate . narmadādakṣiṇe bhāge āpastambā śvalāyanī . rāṇāyanī piṣpalā ca yajñakanyāvibhāginaḥ . māndhyandinī śāṅkhāyanī kauthumī śaunakī tathā narmadottarabhāge ca yajñakanyāvibhāginaḥ . tuṅgakṛṣṇā tathā godā sahyādriśikharāvadhi . āāndhradeśaparyantam bahvṛ caścāśvalāyanī . uttare gurjare deśe vedo bahvṛca iritaḥ . kauṣītakibrāhmaṇaṃ ca śākhā śāṅkhāyanī sthitā . āndhrādidakṣi ṇāgneyyāṃ godāsāgarakābadhi . yajurbhedasya taittiryā āpastambī pratiṣṭhitā . sahyādriparvatādārāddiśām nairṛtyasāgarāt . hiraṇyakeśī śākhā ca parśurāmasya sanni dhau . mayūraparvatāccaiva yāvadgurjaradeśataḥ . vyāptā vāyavyadeśāttu maitrāyaṇī pratiṣṭhitā . aṅgavaṅgakaliṅgāśca kānīnī gurjarastathā . vājasaneyī śākhā ca mādhyandinī pratiṣṭhitā . ṛṣiṇā yājñavalkena sarvadeśeṣu vistṛtā . vājasaneyavedasya prathamā kāṇvasaṃjñakāḥ iti vyāsaśiṣyovaiśa mpāyanonigadākhyayajurvedampaṭhitvā śiṣyān cakāra . taccāha bhāgavate 12 . 6 a° vaiśampāyanaśiṣyavai carakārdhvaryavo'bhavan . yaccerurbrahmahatyāṃhaḥkṣapaṇaṃ svagurorvratam . yājñavalkyaśca tacchiṣya āhāṃhobhagavan! kiyat . caritenālpasārāṇāṃ cariṣye'haṃ suduścaram . ityukto gururapyāha kupitoyāhyalaṃ tvayā . viprāvamantrā śiṣyeṇa madadhītaṃ tyajatviti . de rātaḥ sutaḥ so'pi charditvā yajūṣāṃgaṇam . tato'gato'tha sutayo dadarśustān yajurgaṇān . yajūṃṣi tittirībhūtvā tallolupatayā''daduḥ . taittirīyā iti yajuḥśākhā āsan supeśalāḥ . yājñavalkyaḥ oṃ namo bhagavate ityādinā sūryaṃ tuṣṭāva . evamuktaḥ ma bhagavān vājirūpadharohariḥ . yajūṃṣyyātayāmāni munaye'dāt prasāditaḥ (ajīrṇabhukte ucchiṣṭavānte yātayāmaśabda iti nighaṇṭuḥ tadanyat ayātayāmam) yajurbhirakarocchākhādaśa pañca śanairvibhuḥ . jagṛhurvājasanyastāḥ kāṇvā mādhyandinādayaḥ ityādi granthaparyālocanapā yajurvedatyāgānantaraṃ devarātaḥ sutenābrāhmaṇatvabhiyā prasāditaḥ sūryo vājirūpeṇa tasmai dattā vājebhyaḥ kesarebhyaḥ vājena vegena vā saṃnyastāḥ śākhā vājasaneya saṃjñā . tasya śākhāraṇḍatvaparihārārthaṃ cāturvedyatvasaṃrakṣaṇārthaṃ ca vājirūpeṇa sūryeṇāyātayāmāni yāni yajūṃṣi munaye dattāni tairyajurbhirarkāpitaiḥ sa munistāḥ vājasanyaḥ pañcadaśa śākhā akarot . tasmācca muneḥ kāṇvamā dhyandinādayaḥ adhyayanaṃ cakruḥ . te pañcadaśa bhavanti tathā ca viṣṇupurāṇe yajurvedasya vistāravibhāgamāha yajurvedataroḥ śākhāḥ saptaviṃśanmahāmune! . vaiśampāyana nāmāsau vyāsaśiṣyaścakāra vai . śiṣyebhyaḥ pradadau tāśca jagṛhuste'pyanukramāt . yājñavalkyastu tasyābhūdbrahmarātaḥ sutodvijaḥ . śiṣyaḥ paramadharmajño guruvṛttirataḥ sadā . ṛṣiryaśca mahāmeroḥsamājeṣvāgamiṣyati . tasya vai sapta rātrantu vrahmahatyā bhaviṣyati . pūrvamevaṃ munigaṇaiḥ samayo'yaṃ kṛtodvija! . vaiśagpāyana ekastu taṃ vyatikrānta vāṃstadā . svasriyaṃ taṃ ca haṃso'tha padaghṛṣṭamavātayat . śiṣyānāha ca bho śiṣyā brahmahatyāparaṃ vratam . caradhvaṃ matkṛte sarve na vicāryamidantathā . athāha yājñavalkyastaṅkimetairbahubhirdvijaiḥ . kleśitairalpatejobhiścariṣye'hamidaṃ vratam . tataḥ krudvo guruḥ prāha yājñavalkyaṃ mahāmunim . mucyatāṃ yat tvayā'dhītaṃ yato viprāyamānakaḥ . nistajasovadasyetān yastvaṃ brahmaṇapuṅgavān . tena śiṣyeṇa nārtho'sti mamājñābhaṅgakāriṇā . yājñavalkyastataḥ prāha bhaktyaitatte mayoditam . mamāpyalantvayā tvattoyadadhītaṃ dvija! tvidam . śroparāśara uvāca ityuktvā rudhirāktāni sarūpāṇi yajūṃvyatha . chardayitvā dadau tasmai yayau ca svecchapā muniḥ . yajūṃṣyatha visṛṣṭāni yājñavalkyena vai dvija! . jagṛhustittirībhūtāstittiryāstu ca te tataḥ . brahmahatyāvrataṃ cīrṇaṃ guruṇā noditaistu yaiḥ . carakādhvayavaste tu caraṇṇānmunisattama! . yājñavalkyo'pi maitreṣa! prāṇāyāmaparāyaṇaḥ . tuṣṭāva praṇataḥ sūryaṃ yajūṃṣyabhilaṣaṃ stataḥ . yājñavalkya uvāca . namaḥ savitre dvārāya mukteramitatejase . ṛgyajuḥsāmarūpāya trayīdhāmātmane namaḥ ityādi . parāśara uvāca . ityevamādibhistena stūyamānaḥ savai raviḥ . vājirūpadharaḥ prāha prīyamāṇo'bhivāñchitam . yājñavalkyastathā prāha praṇipatya divākaram . yajūṃṣi tāni me dehi yāni santi na me gurau . parāśarauvāca . evamukto dadau tasmai yajūṃṣi bhagavān raviḥ . ayātayāmasaṃjñāni yāni no vetti tadguruḥ . yajūṃṣi yairadhītāni tāni viprairdvijottama! . vājinaste samākhyātā sūryāśvodbhava yogataḥ . śākhābhedāstu teṣāṃ vai daśa pañca ca vājinām kāṇvādyāstu mahābhāga! yājñavalkyapravartitāḥ kāṇvā mādhyandināḥ śāvīyā śyāmāyanīyā kāpolāḥ pauṇḍravatsāḥāvaṭikāḥparamāvaṭikāḥ pāraśaryā vaidheyā vaineyā ogheyā gālavā vaijapāḥ kātyāyanīyāśceti pañcadaśa śākhā ityarthaḥ . pratipada manupadam pratipade anupadam alpapadaṃ kartavyamityarthaḥ . chandaḥ chandoratnākārādi . bhāṣā śabdaparibhāṣā, dharmaḥ dharmaśāstraṃ manvādi, mīmāṃsā prasiddhā nyāyaḥ tarkaḥ iti ṣaḍupāṅgāni . upajyotiṣaṃ jyotiḥśāstram sāṅgalakṣaṇaṃ sāmudrikādi pratijñānuvākyaḥ anena vākyena ayaṃ siddhāntaḥ . parisaṃkhyā sūgolādi . ayaṃ raṇavyūhaḥ . āddhakalpaḥ pravarādhyāyaśca śāstraṃ kratusaṃsyākalpādiṣu jñātavyam . anugamayajñā yajñakriyāpārśvāni hautrikabhedāḥ . hautraṃ yajñakriyāḥ . pāśavokthāni paśuyajñāḥ kūrmalakṣaṇaṃ yajñe prasiddham . iti aṣṭādaśa pariśiṣṭāni bhavanti . dve sahasreśatanyūne mantre vājasaneyake ityukteḥ sakalaṃ saśukriyaṃ granthāśca parisaṃkhyāta mityarthaḥ . vājasaneyavede ca navaśatāvikasahasramantrā ityarthaḥ . etatsakalaṃ saśukliyaṃ madhyāhne śuklavarṇena sūryeṇadattaṃ saśukriya saṃjñaṃparisaṃkhyātamityarthaḥ . vedopakramaṇe caturdaśīyuktapūrṇimāgrahaṇāt śuklayajuḥ prathitamityarthaḥ . pratipadāyuklapūrṇimāgrahaṇāt kṛṣṇayajuriti ca . brāhmaṇañca caturguṇaṃ brāhmaṇamityarthaḥ, yajurvedatarorāsan śākhā hyekottaraṃ śatam . tatrāpi ca śivākārā daśa pañca ca vājinām . tatrāpi prathamā mukhyā śākheyaṃ kāṇvasaṃjñikā iti granthāntare . taittirīyānāma dvibhedā bhavanti aukhyāḥ kāṇḍikeyāśceti . kāṇḍikeyānāṃ pañca bhedā bhavanti āpastambī baudhāyanī satyāṣāḍhī hiraṇyakeśī audheyī ceti teṣāmadhyayanaṃ parimāṇam . kāṇḍāstu sapta vijñeyā praśnāśca caturuttarāḥ . catvāriṃśattu vijñeyā anuvākāḥ śatāni ṣaṭ . ekapañcāśadadhikā saṃkhyā pañcāśyathocyate . dvisahasrañcaikaśatamaṣṭānavatikādhikan . lakṣaikantu dvinavatiḥ sahahrāṇi prakīrtitam . padāni navatiścaiva tathākṣarantaducyate . lakṣadvayaṃ tripañcāśat sahasrāṇi śatāṣṭakam . aṣṭaṣaṣṭyadhikaṃ ceva yajurvedapramāṇakam . kāṇḍāḥ 7 . praśnāḥ 144 . anuvākāḥ 651 . pañcāśī 2198 . padāni 192090 . akṣarasaṃkhyā 253868 . iti śākhāvākyānyayutāni sahasrāṇi navāni ca . catuḥśatānyaśītiśca aṣṭau vākyāni gaṇyate tatra iti brāhmaṇe vākyasaṃkhyā 19480 taittirīyanigadavedākhyasaṃkhyā uktā ityarthaḥ . tatra kaṭhānāṃ tu pragāthacatuścatvāriṃśadupagranthāḥ . mantrabrāhmaṇayorvedastriguṇaṃ yatra paṭhyate . yajurvedaḥ sa vijñeyo anye śāsvāntarāḥ smṛtāḥ catuścatvāriṃśadupagranthāḥ mantrabrāhmaṇayorvedasya adhyāya samīpe uktāḥ catuścatvāriṃśat . mantraśca brāhmaṇaṃ ca mantrabrāhmaṇe tayoḥ mantrabrāhmaṇayoḥ tayośca veda iti saṃjñā taduktaṃ mantrabrākṣaṇayorveda iti nāmadheyamityṛkśākhīyaprātiśākhyābhāṣyakāreṇa, āpastambasānānyasūtrabhāṣyakārakapardinā dhūrtakhāminā ca . tathāca sati mantronāma saṃhitāmantrastādṛṅmantrarūpasaṃhitāyāḥ madhye eva tadagre brāhmaṇatvena paṭhanamityubhayayāpi saṃhitātvena padatva na kramatvena ca paṭhanaṃ triguṇapaṭhana miti samantrabrāhmaṇayo rvedastrimuṇo yatra paṭhyate ityarthaḥ etādṛśaṃ paṭhanaṃ śākhāyā adhyayanaṃ sa yajurvedastacca taittirī yaśākhāyāmevāsti bhākam . ayamatra śākhābhedasaṃsvyānirṇayaḥ . carakādikānāṃ dvādaśānāṃ pratyekaṃ mānavādi sapta bhedairmuṇitānāṃ 84 saṃkhyā sampadyate taittirīyasya dvau bhedau evaṃ paḍaśītisaṃkhyā vājasaneyasaṃkhyā pañcadaśeti ekottaraśatasaṃkhyā . ataevamuktikopaniṣadi ekottara śataṃ caiva yajuḥśākhāḥ prakīrtitāḥ ityuktam darśitaviṣṇupu° saptaviṃśatibhedoktiḥ carakādidvādaśabhedāḥ kāṇvādi pañcadaśabhedāśceti mukhyabhedābhiprāyeṇeti na virodhaḥ . kṛṣṇayajurvedagatopaniṣadaśca upaniṣacacchabde darśitāḥ

kṛṣṇayāma pu° kṛṣṇoyāmovartma yasya . vahnau . vṛścadvanaṃ kṛṣṇayāmam ṛ° 6, 6, 1, kṛṣṇayāmaṃ kṛṣṇavartmānam bhā0

kṛṣṇarakta pu° varṇovarṇeneti pā° sa° . 1 kālalohitavarṇe (vemugīraṅ) 2 tadvati tri° .

kṛṣṇaruhā strī kṛṣṇā satī rohati ruha--ka . jatukāyāṃ rājani0

kṛṣṇarūpya tri° kṛṣṇasya bhūtapūrvaḥrūpya . tadīyabhūtapūrvasambandhini . kṛṣṇāyā ityarthe na puṃvat . kṛṣṇārūpya iti bhedaḥ

kṛṣṇala pu° kṛṣṇovarṇo'styasyārdhaphale sidhmā° lac . guñjāvṛkṣe śabdaci° tatrārthe strī amaraḥ 2 tatphale na° . dve kṛṣṇale paladhṛte vijñeyomadhyamoyavaḥ manuḥ . triyavaṃ tvekakṛṣṇalam . sa daṇḍyaḥ kṛṣṇalānyaṣṭau manuḥ . jālasūryamarīcisthaṃ trasareṇu rajaḥ smṛtam . te'ṣṭau likṣā, tu tāstisrorājasarṣapa ucyate . gaurastu te tvayaḥ, ṣaṭ te yavomadhyastu, te trayaḥ . kṛṣṇalaḥ, pañca te māṣaḥ iti yājña° paribhāṣite 3 varimāṇabhede pu° svārthe ka . tatrārthe pañcakṛgṇalakomāṣaḥ manuḥ atra pañca kṛṣṇalāḥparibhāṇamajyasyeti kan . iti tu nyāyyam

kṛṣṇalavaṇa na° nityakarma° . sauvarcalalavaṇe (kālālona) rājani° kācalavaṇaśabde 1856 pṛ° vivṛtiḥ .

kṛṣṇaloha nityaka° . ayaskānte lauhasede rājani° .

kṛṣṇalohita pu° kṛṣṇaḥ san lohitaḥ varṇovarṇeneti pā° sa° . 1 raktakālamiśritavarṇe dhūmale (vegunīraṅa) . 2 tadvati tri° amaraḥ .

kṛṣṇavaktra puṃstrī° kṛṣṇaṃ vaktramasya . vānare halāyudhaḥ saṃyogopadhatvāt jātitve'pi striyāṃ ṭāp . kṛṣṇavadanādayo'pyatra

kṛṣṇavarṇa pu° kṛṣṇo varṇo'sya . 1 rāhau grahe . rāhoḥ chāyārūpatvena tamorūpatyāt tathātvāropāt tathātvam kṛṣṇaḥ aśuddhī varṇaḥ . 2 śūdre pu° . karma° . kāle varṇe pu° kṛṣṇavarṇavati tri° . kṛṣṇavarṇaṃ tvipā'kṛṣṇam bhāgava° 11 ska° .

kṛṣṇavartman pu° kṛṣṇaṃ vartma dhūmaprasārarūpagatisthānamasya . 1 vahnau, haviṣā kṛṣṇavartmeva bhūya evābhivardhate manu pātayāmāma vihagān pradīpte kṛṣṇavartmani bhā° ā° 226 a° . 2 citrakavṛkṣe amaraḥ 3 rāhau grahe, medi° . kṛṣṇamapavitraṃ vartmācaraṇaṃ yasya . 4 duṣṭakarmakārake tri° amaraḥ kṛṣṇaeva vartma . 5 vāsudevarūpagatau . kṛṣṇavartmani guṇāna gaṇayantī jīvaneṣu laghayantyanurāgam . āmatā vata jareva himānī sevyatāṃ surataraṅgiṇī udbhaṭaḥ . kṛṣṇavartanyādayo'pi vahnau . pāvakaṃ kṛṣṇavartanim ṛ° 8, 23, 19, citrakavṛkṣe ca

kṛṣṇavarvara pu° ni° karma° . varvarabhede (kālatulasī) rājani° .

kṛṣṇavallikā strī karma° . jatukālatāyām rājani0

kṛṣṇavallī strī karma° . 1 kṛṣṇatulasyām, 2 karkaṭyāñca śabdaca° 3 śārivābhede rājani° .

kṛṣṇavānara puṃstrī nityakarma° . vānarabhede golāṅgūle rājani° striyāṃ jātitvāt ṅīṣ

kṛṣṇaviṣāṇā strī kṛṣṇasya mṛgasya viṣāṇā viṣāṇayuktā . yajamānakaṇḍūyanasādhanadravyabhede . tatsvarūpādi kātyā° 7, 3, uktaṃ yathā kṛṣṇaviṣāṇāṃ trivaliṃ pañcavaliṃ vottānāṃ daśāyāṃ badhnīta 29 sū° kṛṣṇasya mṛgasya viṣāṇayuktāṃ badhnīta ātmanepadādyajamānaḥ, kīdṛśīṃ trivaliṃ granthitrayayuktāṃ pañcavaliṃ pañcagranthiyuktāṃ vā . sā ca prādeśamātrī pariśiṣṭa uktā tasyādakṣiṇāvartena bandhanamāmnātamāpastambena trivaliḥ pañcavalirvā dakṣiṇāvṛdbhavati savyāvṛdityeka iti karkaḥ . tayā kaṇḍūyanam sū° 30 dīkṣitena kartavyam karkaḥ . kṛṣṇomṛgaḥ viṣāṇaṃ yoniryasya . dīkṣitadhārye mṛgacarmabhede strīṃ . yajño hi kṛṣṇaḥ (kṛṣṇamṛgaḥ) sa yajñastatkṛṣṇājinaṃ yā sā yoniḥ sā kṛṣṇaviṣāṇā śata° brā° 3, 2, 1, 28,

kṛṣṇavīja pu° kṛṣṇaṃ vījamasya . 1 raktaśigrau, jaṭādharaḥ 2 kāliṅge vṛkṣe na° rājani° .

kṛṣṇavṛntā strī kṛṣṇaṃ vṛntamasyāḥ 1 pāṭalāvṛkṣe medi° 2 māṣaparṇyām amaraḥ . saṃjñāyāṃ kan kāpi ata ittvam . kṛṣṇavṛntikā gāmbhāryām . ratnamā0

kṛṣṇaveṇā strī bhārataprasiddhe nadībhedarūpe tīrthabhede . tatodevahrade'raṇye kṛṣṇāveṇājalodbhave . jātismarahrade snātvā bhavejjātismaronaraḥ bhā° va° 85 a° . suneṇāṃ kṛṣṇayeṇāñca īrāmāñca mahārasām bhā° va° 188 a° . kṛṣṇabeṇvāpyatra godāvarī kṛṣṇaveṇvā kāverī ca saridvarā bhā° sa° 9 a0

kṛṣṇavrīhi pu° nityakarma° . (keledhāna) vrīhibhede . kṛṣṇabrīhiśālāmukhetyādinā vrīhīn vibhajya suśrute tadguṇā uktā yathā kṛṣṇavrīhirvarasteṣāṃ kaṣāyānuraso laghuḥ . nairṛtaḥ parivṛttyai kṛṣṇavrīhīṇāṃ nakhanirbhinnānām kātyā° 15, 3, 14,

kṛṣṇaśa na° kṛṣṇadaśa + pṛṣo° . svayamakṛṣṇe kṛṣṇadaśāyukte vāsasi . vāsaḥ kṛṣṇaśaṃ kadru akṛṣṇaṃ kṛṣṇadaśaṃ vā tadākhyam kātyā° 22, 4, 12, 13, . svayamakṛṣṇaṃ sat kṛṣṇadaśaṃ vāsaḥ tadākhyaṃ kṛṣṇaśamityarthaḥ saṃ° vyā0

kṛṣṇaśakuni puṃstrī nityakarma° . kāke . strīśūdraśavakṛṣṇaśakuniśunakādarśanam pāra° gṛ° .

kṛṣṇaśā(sā)ra puṃstrī kṛṣṇaścāsau śāraḥ (sāraḥ) śavalaśca varṇo varṇeneti pā° sa° . (kālasāra) mṛgabhede ramānāthaḥ kṛṣṇa(śā)sārastu carati mṛgoyatra svabhāvataḥ manuḥ . kṛṣṇa(śā)sāre dadaccakṣustvayi cādhijyakārmuke śaku° . striyāṃ ṅīṣ

kṛṣṇaśāli pu° karma° . (keledhāna) dhānyabhede . rājani° . kṛṣṇaśālistridoṣaghnomadhuro dṛṣṭikṛddhitaḥ . puṣṭivīryavardhanaśca varṇakāntibalapradaḥ rājani0

kṛṣṇaśigru pu° karma° . kṛṣṇaśobhāñjane(kālasajanā) . rājani0

kṛṣṇaśimbikā strī° karma° . kākāṇḍyām . (kālaśim) ratnamā0

kṛṣṇaśṛṅga pu strī° kṛṣṇaṃ śṛṅgamasya . 1 mahiṣe hemaca° . striyāṃ svāṅgatvāt ṅīṣ .

kṛṣṇasakha pu° kṛṣṇasya sakhā ṭaca samā° . 1 arjune tannāmake 2 arjunavṛkṣe ca śabdaci° . vāsudevatulyavarṇatvāt 3 kālajīrake strī śabdaca0

kṛṣṇasamudbhavā strī kṛṣṇā satī samudbhavati sam + bhū--ac . kṛṣṇagaṅgāyām . kṛṣṇaḥsamudbhavoyasya kṛṣṇaputre 2 kāmadevādau

kṛṣṇasarpa puṃstrī° nityaka° . suśrutokte kṛcchrakare kālarūpe (keuṭā) sarpabhede ahiśabde vivṛtiḥ āśīviṣaiḥ kṛṣṇasarpaiḥ suptaṃ cainamadaṃśayat bhā° ā° 61 a° striyāṃ jātitve'pi saṃyogopadhatvāt ṭāp . 2 oṣadhibhede strī vasante kṛṣṇasarpākhyā gonasī prāpyate kvacit suśru0

kṛṣṇasarṣapa puṃ strī° nityakarma° . kālasarṣape (rāisariṣā) rājani° .

kṛṣṇasāra pu° kṛṣṇaśāravad vigrahādi . 1 mṛgabhede eṇaḥ kṛṣṇaḥ prakīrtitaḥ iti bhāvapra° mṛgabhedānabhidhāya jāṅgalāḥ prāyaśaḥ sarve pittaśleṣmakarāḥ smṛtāḥ . kiñcidvātakarā ścāpi laghavobalavardhanāḥ iti tanmāṃguṇāṣṭhaktā eṇaḥ kṛṣṇamṛgaḥ smṛtaḥ chando° pa° . striyāṃ ṅīṣ . kṛṣṇaḥsāro'sya . 2 snuhīvṛkṣe 3 śiṃśapāvṛkṣe ca medi° . 4 khadiravṛkṣe śabdaratnā° . śiṃśapāvṛkṣe strī śabdaci0

kṛṣṇasāraṅga pu° karma° . mṛgabhede kṛṣṇasāraṅgaṃ medhyamabhāve lohitasāraṅgam kātyā° śrau° 7 . 9 . 21 . kṛṣṇaḥśyāmaḥ sāraṅgaḥ sāraṅgavarṇānuviddhaḥ karkaḥ kṛṣṇasāraṅgaḥ syādityāhuryadi kṛṣṇasāraṅgaṃ na vindeta atho api lohitasāraṅgam śata° brā° 3 . 3 . 4 . 13 kṛṣṇasāraṅgaḥ śyāmaśavalaḥ bhā0

kṛṣṇasārathi pu° kṛṣṇaḥ sārathirasya . 1 arjune madhyamapāṇḍave yathā ca tasya tatsārathitvaṃ tathā bhā° u° 6 a° varṇitaṃ yathā arjuna uvāca . mavān samarthastān sarvānnihantuṃ nātra saṃśayaḥ . nihantumahamapyekaḥ samarthaḥ puruṣarṣama! . bhavāṃstu kīrtimālloṃke tadyaśastvāṃ gamiṣyati . yaśasā cāhamapyarthī tasmādasi mayā vṛtaḥ . sārathyantu tvayā kāryamiti me mānasaṃ sadā . cirarātrepsitaṃ kāmaṃ tadbhavān kartumarhati . vāsudeva uvāca . upapannamidaṃ pārtha! yat spardhasi mayā saha . sārathyaṃ te kariṣyāmi kāmaḥ sampadyatāṃ tava . tannāsake 2 arjunavṛkṣe ca rājani0

kṛṣṇasundara tri° kṛṣṇavarṇo'pi sundaraḥ . śrīkṛṣṇe . tasyāpatyam iñ . kārṣṇasundari tadapatye puṃstrī° striyāṃ ṅīp bahutve tu tikakitavāditvāt dvandve advandve ca iño luk .

kṛṣṇaskandha pu° kṛṣṇaḥ skandho'sya . tamālavṛkṣe bharataḥ

kṛṣṇāguru na° karma° . kālāguruṇi, kṛṣṇaṃ guṇādhikaṃ tattu lohavat vāri majjati ityuktalakṣaṇe gandhadravyabhede rājani° vilipya kṛṣṇāguruṇā vājapeyaphalaṃ labhet ā° ta° bhavi° pu° candanāccāgurau jñeyaṃ puṇyamaṣṭaguṇaṃ nṛpa! . kṛṣṇāgurau viśeṣeṇa dviguṇaṃ phalamādiśet tatraiva śivapūjādhikāre bhaviṣyapurāṇam

kṛṣṇācala pu° kṛṣṇapriyaḥ acalaḥ śā° ta° . 1 raivatakaparvate jaṭādharaḥ . tasya dvārakāmannikṛṣṭatvena tadīyākrīḍaparvatatvāt tatpriyatatvaṃ tacca māghe 4 sarge varṇitam . karma° . 2 nīlaparvate .

kṛṣṇājina na° 6 ta° . kṛṣṇasāramṛgasya carmaṇi eṇeye kṛṣṇājinaṃ colūkhalamūṣale śata° vrā° 1, 1, 1, 22, kṛṣṇājinottarīyāśca bhā° ānu° 14 a0

kṛṣṇāñjanī strī ajyate'nayā anja--karaṇe lyuṭ ṅīp karma° . kālāñjanīvṛkṣa rājani° .

kṛṣṇādyataila na° cakradattokte telabhede kṛṣṇāviḍaṅgamadhuyaṣṭikasindhujanmaviśvauṣadhaiḥ payami siddhamidaṃ chagalyāḥ . tailaṃ nṛṇāṃ timiraśukraśiro'kṣiśūlapākātyayān jayati nasyavidhau prayuktam .

kṛṣṇānadī strī karma° bā° na° puṃvadbhāvaḥ . kṛṣṇagaṅgāyāṃ rājani0

[Page 2220b]
kṛṣṇādhvan pu° kṛṣṇaḥ adhvā yasya . kṛṣṇavartmani vahnau . kṛṣṇādhvā tapūraṇyaściketa ṛ° 2, 4, 6,

kṛṣṇānanda pu° tantrasāranāmakatantranibandhakārake tāntrike vidvadbhede .

kṛṣṇābhā strī kṛṣṇā satī ābhāti ā + bhā--ka . kālāñjanīvṛkṣe rājani° .

kṛṣṇāmiṣa na° kṛṣṇaṃ vāsudevasāmiyati spardhate varṇenaā + miṣa--ka . kālāyase hema° .

kṛṣṇāyasa na° karma° jātau ac samā° . lauhabhede ratnamā0

kṛṣṇārcis pu° kṛṣṇaḥ kālavarṇo'rcirbhyo yasya . kṛṣṇatākārakaśikhe vahnau .

kṛṣṇārjaka pu° karma° . viṣaghne (kālatulasī) vanavarvare . kṛṣṇārjakaḥ kaṭūṣṇaśca kaphavātāmayāpahaḥ . netrarogavināśī ca rucyaḥ suprasave hitaḥ śājani0

kṛṣṇālu pu° karma° . kālālau ālubhede rājani0

kṛṣṇāvāsa pu° āvasatyasmin ā + vasa--ādhāre cañ 6 ta° . aśvatthavṛkṣe . tasya tadāvāsatvamaśvatthaśabde 506 pṛ° uktam

kṛṣṇāṣṭamī strī kṛṣṇā aṣṭamī . 1 kṛṣṇapakṣāṣṭamyām kṛṣṇasya vāsudevasya janmadinamaṣṭamī . gauṇabhādrapadamāsīyakṛṣṇapakṣasyāṣṭamyāṃ janmāṣṭamyām tasyāśca atha bhādrapade māsi kṛṣṇāṣṭamyāṃ kalau yuge . aṣṭāviṃśatime jātaḥ kṛṣṇo'sau devakīsutaḥ brahmapu° tajjanmadinatvoktestathātvam tatra kartavyavratakālanirṇayaḥ kālamā° darśito yathā atha janmāṣṭamī vicāryate . sā kiṃ pakṣabhedena nirṇetavyā uta vrataviśeṣeṇāhosvidyogaviśeṣeṇetiḥ . atraivedamaparaṃ cintyate kiṃ janmāṣṭamīvratameva jayantīvra tamuta tayormeda iti . tathānyadapi cintanīyaṃ kiṃ tithya ntaravadatrāharvedha uta madhyarātravedha iti . prathamaṃ vratasvarūpe niścite paścādasmit vrate kīdṛśī tithirityākāṅkṣodeti . tithau ca pūrvaviddhatvena paraviddhatvena vā niścitāyāṃ paścātkī dṛśovedha ityākāṅkṣā . tasmādādau vrataṃ niścīyate . tatra janmāṣṭamījayantīśabdābhyāṃ vyavahiyamāṇaṃ vratamekamevetitāvat prāptam . kutaḥ? rūpabhedāmāvāt . yathā yāgastha dravyadevata rūpaṃ yathā vopāsanaspa guṇaviśeṣairyuktā daṃvatā yathā ca tattvavidyāyāṃ vedyantattvaṃ rūpam . tathā vrate niyama viśeṣorūpam niyamaścātropavāso jāgaraṇaṃ kṛṣṇapūjā candrārghadānamityādilakṣaṇaḥ . sacobhayatra na midyate . athocyeta rūpābhede'pi nityakāmyatvābhyāṃ bhedo bhaviṣyati nityā janmāṣṭamā akaraṇe pratyavāyasmaraṇāt . tathā ca smaryate gṛdhramāṃsaṃ khagaṃ kākaṃ śyenaṃ ca munisattama! . māṃsaṃ vā dvipadāṃ bhuṅkte bhuktvā janmāṣṭamī dine . janmāṣṭamīdine prāpte yena bhuktaṃ dvijottama! . trailokyasambhavaṃ pāpaṃ tena muktaṃ dvijottameti . bhaviṣyatpurāṇe śrāvaṇe bahule pakṣe kṛṣṇajanmāṣṭamīvratam . na karoti naro yastu bhavati brahmarākṣasaḥ . kṛṣṇajanmāṣṭamīṃ tyaktvā yo'nyadvatamupāsate . nāpnoti sukṛtaṃ kiñcidiṣṭāpūrtamathāpi vā . varṣevarṣe tu yānārī kṛṣṇajanmāṣṭamīvratam . na karoti mahāprājña! vyālī bhavati kānane iti . skandapurāṇe'pi ye na kurvanti jānantaḥ kṛṣṇajanmāṣṭamīvratam . te bhavanti narāḥ prājña! vyālā vyāghrāśca kānane! raṭantīha purāṇāni bhūyobhūyo mahāmune! . atītānāgatantena kulamekottaraṃ śatam . pātitaṃ narake ghore bhuñjatā kṛṣṇavāsare iti . jayantī ca kāmyā phalaviśeṣasmaraṇāt viṣṇudharmottare hi jayantīṃ prakṛtya paṭyate yadbālye yacca kaumāre yauvane vārdhake tathā . bahujanmakṛtaṃ pāpaṃ hanti sopoṣitā tithiriti . bahni purāṇe'pi saptajanmakṛtaṃ pāpaṃ rājan! yattrividhaṃ nṛṇām . tat kṣapayati govindastithau tasyāṃ samarcitaḥ . upavāsaśca tatrokto mahāpāpapraṇāśanaḥ . jayantyāṃ jagatīpāla! vidhinā nātra saṃśayaḥ iti . padmapurāṇe'pi pretayonigatānāṃ tu pretatvaṃ nāśitaṃ naraiḥ . yaiḥ kṛtā śrāvaṇe māsi aṣṭamī rohiṇīyutā . kiṃ punarbudhavāreṇa somenāpi viśeṣataḥ iti . skandapurāṇe'pi mahājayārthaṃ kurutāṃ jayantī muktaye'nagha! . dharmamarthaṃ ca kāmañca mokṣañca munipuṅgava! . dadāti vāñchitānarthānatyarthānatidurlabhāniti . bhaviṣyottare jayantīkalpe prativarṣaṃ vidhānena madbhaktodharmanandana! naro vā yadi vā nārī yathoktaphalamāpnuyāt . ṣutraṃ saubhāgyamārogyaṃ santoṣamatulaṃ labhet . ihadharmaratirbhūtvā mṛtovaikuṇṭhamāpnuyāditi . evaṃ janmāṣṭamyā akaraṇe pratyavāyājjayantyāḥ phalaviśeṣācco bhayoḥkrameṇa nityatvaṃ kāmyatvañcābhyupagantavyamiti maivaṃ guṇa phalādhikatvābhyupame'pi jayantyāḥ phalaviśeṣopapatteḥ godohanaṃdadhyādi tatra dṛṣṭāntaḥ yathā camasenāpaḥ praṇayedgodohanena paśukāmasyeti nityayordarśapaurṇamāsayorapāṃ praṇayanaṃ vidhāya tadevāśritya paśuphalāya godohana mātraṃ vihitam . dadhrendriyakāmasya ityatra ca pūrvaprakṛte nityāgnihotre phalāya guṇo vidhīyate . atrādipadāt khādiraṃ vīryakāmasya ityudāhāryam . evaṃ nityāṃ janmāṣṭamīmāśritya phalaviśeṣāya jayantīnāmakorīhiṇīyogo vidhīyatām . na ca rohiṇīlakṣaṇasya kālaviśeṣasyānupādeyatvādavidheyatvaṃ śaṅkanīyam . kālaviśeṣasya svarūpeṇa puruṣairanupādeyatve'pi anuṣṭhānāṅgatvaṃ śāstreṇāvagatyānuṣṭhānāya tatpratīkṣāyāḥ kartuṃ śakyatvāt . anyathā vasantevasantejyotiṣā yajeta ityādiḥ sarvo'pi kālavidhirlupyeta . rohiṇīyogasya ca jayantīnāmakatvaṃ jayantīlakṣaṇapradipādakaiḥ smṛtivākyairadhyavaseyam . tāni ca vākyānyudāharāmaḥ viṣṇudhare rohiṇī ca yadā kṛṣṇapakṣe'ṣṭamyāṃ dvijottama! . jayantī nāma sā proktā sarvapāpaharā tithiriti sanatkumārasaṃhitām śṛṇuṣvābahito rājan! kathyamānaṃ mayānagha! . śrāvaṇasya camāsa sya kṛṣṇāṣṭamyāṃ narādhipa! . rohiṇī yadi labhyeta jayantī nāma sā tithiriti skānde prājapatyena saṃyuktā aṣṭamī tu yadā bhavet . śrāvaṇe bahule sā tu sarvapāpapraṇā śinī . jayaṃ puṇyaṃ ca kurute jayāṃ puṇyāṃ ca tāṃ vidu riti . viṣṇurahasye aṣṭamī kṛṣṇapakṣasya rohiṇīṛkṣasaṃyutā . bhavet proṣṭhapade māsi jayantī nāma sā smṛtā paurṇamāsyanteṣu māseṣu svīkṛteṣu śrāvaṇyāṃ pūrṇimāyāṃ śrāvaṇamāsasya samāptatvāt uparitanīṃ pratipadamārabhya bhādrapadamāsa ityabhipretya proṣṭhapada ityuktam . viṣṇudharmottare prājāpatyarkṣasaṃyuktā kṛṣṇā nabhasi cāṣṭamī . sopavāsohareḥ kṛtvā tatra pūjāṃ na sīdatīti . vaśiṣṭhasaṃhitāyām śrāvaṇe vā nabhasye vā rohiṇīsahitā'ṣṭamī . yadā kṛṣṇā narairlabdhā sā jayantīti kīrtitā . śrāvaṇe na bhavedyogo nabhasye tu bhaveddhruvam . tayorabhāve yogasya tasminvarṣe na sambhavaḥ iti . atra śrāvaṇa iti mukhyaḥ kalpaḥ . nabhasyaityanukalpaḥ . yadi vā śrāvaṇe yadi vā nabhasye, sarvathā'pi rohiṇīkṛṣṇāṣṭamīyogo jayantītyetadavivādam . purāṇāntare rohiṇī ca yadā pakṣe kṛṣṇe'ṣṭamyāṃ dvijottama! . jayantī nāma sā proktā sarvapāpaharā tithiriti . tadevametaiḥ smṛtivākyairjayantyāḥ kṛṣṇāṣṭamīrohiṇīyogasvarūpe sati pūrvodāhṛtaphalakāminastādṛśo yego godohana dadhyādivadguṇatvena vidhīyate . kāmye tu jyotiṣṭome guṇaviśeṣo na ko'pi phalāya vihitaḥ . ataḥ kāmya jyotiṣṭomavaiṣamyādgodohanadadhyādisāmyācca pūrvodāhṛta phalavākyāni prakṛte nitye janmāṣṭamīvrate guṇaphalapratipādakatvenopapadyante . tathā sati yathā darśapaurṇamāsābhyā manyaḥ kaścitpaśuphalako godohanasaṃjñako yāgonāsti kintu guṇaeva kevalaṃ godohanam . tathā na janmāṣṭamīvratādanyajjayantīvrataṃ kintu prakṛtaeva vrate'yaṃ phalāya guṇavidhirityevaṃ prāpte brūmaḥ . vratadvayamidaṃ bhavitumarhati kutaḥ? nāmabhedāt 1 nimittabhedāt 2 rūpabhedāt 3 śuddhamiśritatvabhedāt 4 nirdeśabhedācca 5 tathāhi pūrvodāhṛteṣvakaraṇe pratyavāyapratipādakasmṛtivākyeṣu janmāṣṭamīvratamityeva nāma vyavahṛtam . tathā pūrvodāhṛteṣu jayantīvratamiti nāma vyavahāraḥ . nāmabhedācca karmabhedojyotiradhikaraṇe vyavasthitaḥ . tasya cādhikaraṇasya saṃgrāhakāvetau ślīkau bhavataḥ . athaiṣa jyotirityatra guṇo vā karma vā pṛthak . guṇaḥ sahasra dānātmā jyotiṣṭome hyanūdite . atheti prakṛte cchinna etacchabdo'gragaṃ vadet . saṃkhyayevānyakarmatvamutpattigatasaṃjñayeti . ayamarthaḥ athaiṣa jyotirathaiṣa viśvajyoti rathaiṣa sarvajyoti rhetena sahasradakṣiṇena yajeteti śrutam . tatra saṃśayaḥ . kiṃ prakṛtaeva jyotiṣtome sahasra dakṣiṇāguṇavidhiḥ uta yāgāntaravidhiriti . eṣa jyotiretenetyetābhyāṃ etacchabdābhyāṃ prakṛtaṃ jyotiṣṭomamanūdya tatra guṇavidhiriti pūrbaḥ pakṣaḥ . arthāntaradyotakenāthaśabdena prakṛtasya jyatiṣṭomasya vicchedaḥ kriyate . etacchabdaśca pratyāsannaṃ brūte pratyāsattiśca dvividhā atītā āgāminī ceti . tatrātītāyāḥ pratyāsattervicchede sati āgāmipratyāsattiparatvenaitacchabdāvupapanno . tathāpyekakarmatvaṃ mā bhūt karmabhede tu kiṃ pramāṇamiti cet . apūrvasaṃjñeti vadāmaḥ . eṣa jyotirityasminnutpattivākye pūrbaprakṛtakarmaviṣayāyā jyotiṣṭomasaṃjñāyā anyā jyotirityeṣā saṃjñā śrūyate . tatra yathā pūrbādhikaraṇe saptadaśa prājāpatyān paśūnālabheta ityatrotpattivākyagatayā saṃkhyayā karmabhodo nirūpitaḥ tathātrāpyutpattigatayā nūta nasaṃjñayā karmabhedo'bhyupagantavya iti evaṃ ca sati prakṛte'pyanena nyāyenotpattivākyagatābhyāṃ janmāṣṭamīvrata jayantīvratasaṃjñābhyāṃ vṛtabhedo'myupagantavyaḥ .. 1 .. tathā nimittabhedādapi vratabhedaḥ . janmāṣṭamīvrate tithireva nimittaṃ jayantīvrate tu rohiṇīyogaḥ . nanu janmāṣṭamītyasminnapi vyavahāre yoga eva vivakṣitavya nakṣatra yuktāyāmeva tithau devakīnandanasyotpatteḥ, maivam tajjanmanyaṣṭamyāeva pradhānaprayojakatvāt rohiṇī tadyogayorvidhīmānayorapi budhavārādivadupalakṣaṇatvāt . ataeva śāstreṣu janmāṣṭamītyeva samākhyāyate . anyathā janmarohiṇīti janmayoga iti vā samākhyāyeta kvacitsadbhāvamātreṇa prayojakatve budhavāro'pi prayojakaḥ syāt . astviti cet atiprasaṅgāt . tajjanmakāle dvāparāvasānasya saṃbatsaraviśeṣasya ca sadbhāvena tayorapi prayojakatvaṃ kena vāryeta . tasmājjanmanyaṃṣṭamyāeva prādhānyam . tatprādhānye ca śrutiliṅgādiṣu ṣaṭsu samākhyārūpaṃ ṣaṣṭhaṃ pramāṇamupanyastaṃ veditavyam . tathā pratyakṣādiṣu sambhavaitihyānteṣvaṣṭasu pramāṇeṣvaitihyarūpamāgama rūpaṃ vā pramāṇamuktaṃ bhavati . nanu nirarthako'yaṃ pañcavādalakṣaṇaḥ kolāhalaḥ . yadyekaṃ vrataṃ yadi nāma vratadvayaṃ tathāpyanuṣṭhāne koviśeṣaḥ syāt . astyeva mahānatiśayaḥ . yasmin saṃvatsare śrāvaṇabahulāṣṭamīṃ parityajyānyasminnavamyādau rohiṇī bhavati tasmin saṃvatsare jayantīsvarūpameva nāsti ato jayantīvratasya tatra luptatvāttasyaiva janmāṣṭamīvratatve tadapi na prāpnuyāt . bhedapakṣe tvasatyāmapi jayantyāṃ janmāṣṭamīvrataṃ tatra pravartate ityayamanuṣṭhāne'tiśayaḥ . bhavatvevantathāpi nopanyasto nimittabhedo vratabhedamāvahati . karmabhedahetuṣu śabdāntarābhyāsasaṃjñāguṇaprakriyānāmadheyeṣu ṣaṭsu pramāṇeṣu nimittasyānantarbhāvāditi cet, maivam tathāhi pūrboktasaṃjñā bheda sampāditaṃ vratabhedaṃ nimittabheda upodvalayati . tasmādatra nimittabhedādvratabhedaḥ 2
     tathā rūpabhedādapi bratabhedo'vagantavyaḥ . rūpabhedasya karmabhedahetutvamāmikṣādhikaraṇe nirūpitam tasya cādhikaraṇasya saṃgrāhakā vetau ślokau bhavataḥ guṇaḥ karmāntaraṃ vā syādvājibhyo vājinantviti . guṇodevānanūdyoktaḥ samuccayavikalpane . āmikṣotpattiśiṣṭatvāt prabalā, tatra vajinam . guṇo'praviśya karmānyat kalpayadvājidevakamiti . taptepayasi dadhyānayati sā vaiśvadevyāmikṣā vājibhyo vājinamiti śrutam . amladadhisambandhāt kṣīranīrayorvibhede sati yoghanībhūtaḥ kṣīrabhāgaḥ sā''mikṣā tasyāśca viśve devā devatāḥ tatra yatpṛthagbhūtaṃ nīraṃ tadvājinam tasya ca vājino devatāḥ . taccāmikṣādravyakaṃ viśvadevadevatākamekaṃ karma, tathā sati kimuparitanena vājibhyo vājinamityanena vākyena, pūrvasminneva karmaṇi vājinaṃ guṇovidhīyate uta karmāntaramiti saṃśayaḥ . tatra vājo'nnamāmikṣā sā yeṣāṃ devānāmasti te vājina iti vyutpattyā prakṛtān devānanūdya vājinaṅguṇo vidhīyate sa cāmikṣayā saha vikalpyate samuccīyate veti pūrvaḥpakṣaḥ . utpattiśiṣṭāmikṣāguṇāvaruddhvasya karmaṇo guṇāntarākāṅkṣā'bhāvādvājinasya tatra praveśāsambhave satyanyathānupapannoyājinaguṇo vājiśabdārthasya prakṛtadevatāvyatirikta devatākatvaṃ kalpayitvā karmabhede paryavasyatīti siddhāntaḥ . atra yathā dravyadevatālakṣaṇasya yāgarūpasya bhinnatvāt karma bhedastathā prakṛte'pi rūpabhodo'bhyupagamyatām . upavāsamātraṃ janmāṣṭamīvratasvarūpaṃ tadutpattivākye tanmātrasya pratīyamānatvāt . nanu jayantīvrataevopavāsaṃ kuryādityutpattivākyaṃ smaryate na tu janmāṣṭamīvrate, vāḍham . tathā pyatra vidhirunnetavyaḥ annabhojane pratyavāyasmaraṇānupapatteḥ . sa connīyamāno vidhirupavāsamātraṃ vidhatte na tu maṇḍapanirmāṇajāgaraṇapratimādānādikaṃ, vidhe runnayane hetuṣvakaraṇe pratyabāyabodhakavākyeṣu bhojananiṣedhamātrasmaraṇāt . na hi tatra nidrāyāṃ dānābhāve vā pratyavāyaḥ smaryate . ata upavāsamātraṃ tasya svarūpaṃ na tu dānādikam . ataevākaraṇe pratyavāyavākyaśeṣe jayantīprayuktadānādiśaṅkāvyāvṛttaye kevalaśabdaupavāsaviśeṣaṇatvena paṭhyate kevalenopavāsena tasminjanmadine mama . śatajanmakṛtāt pāpānmucyate nātra saṃśayaḥ iti . tasmājjanmāṣṭamīvratasyopavāsamātraṃ svarūpaṃ, yadi śiṣṭāstatra jāgaraṇadānādikamanutiṣṭhantyanutiṣṭhantu nāmāviruddhaiḥ puṇyaviśeṣairvratasyopodvalanasambhavāt . śāstreṇa tu prāpitamupavāsamātram . jayantīvratasya tu dānādisahita upavāsaḥ svarūpaṃ tadvidhāyakeṣu śāstreṣu tathā vidhānāt . tathā ca vahnipurāṇe tuṣṭhyarthaṃ devakīsūnorjayantīsambhavaṃ vratam . kartavyaṃ vidhinānena bhaktyā bhaktajanairapīti . bhaviṣyottare'pi māsi bhādrapade'ṣṭamyāṃ niśīthe kṛṣṇapakṣa ge . śaśāṅke vṛṣarāśistheṛkṣe rohiṇīsaṃjñake . yoge'smin vasudevāddhi devakī māmajīnat . tasmānmāṃ pūjayettatra śuciḥ samyagupoṣitaḥ . brāhmaṇān bhojayedbhaktyā tatodadyā cca dakṣiṇām . hiraṇyaṃ medinīṃ gāśca vāsāṃsi kusumāni ca . yadyadiṣṭatamantattat kṛṣṇo me prīyatāmiti . bhaviṣya dviṣṇudharmottarayoḥ jayantyāmupavāsaśca mahāpātakanāśanaḥ . sarvaiḥ kāryo mahābhaktyā pūjanīyaśca keśavaḥ iti . vahni purāṇe kṛṣṇāṣṭamyāṃ bhavedyatra kalaikā rohiṇī yadi . jayantī nāma sā proktāupoṣyā sā prayatnataḥ iti . smṛtyantare'pi prājāpatyarkṣasaṃyuktā śrāvaṇasyāsitāṣṭamī . varṣevarṣe tu kartavyā tuṣṭhyarthaṃ cakrapāṇinaḥ iti . nāradīyasaṃhitāyām jayantīṃ prakṛtya smaryate upoṣya janmacihnāni kuryājjāgaraṇaṃ punaḥ . ardharātrayutāṣṭamyāṃ so'śvamedhaphalaṃ labhediti . evameteṣu vidhivākyeṣu dānādiyukta upavāsojayantībratarūpatvena pratīyate . atorūpabhedādvratabhedaḥ 3 .
     tathā śuddhamiśratvabhedādapi draṣṭavyaḥ akaraṇe pratyavāyamātraśravaṇācchuddhaṃ nityaṃ janmāṣṭamīvratam . karaṇe phalaviśeṣaśravaṇadakaraṇe pratyavāyaśravaṇācca nityatvena kāmyatvena ca miśrarūpaṃ jayantīvratam . tatra phala vākyāni pūrvapakṣaeva prasaṅgādudāhṛtāni . akaraṇe pratyavāyaśca jayantīṃ prakṛtya kasmiṃścitpurāṇe smaryate akurvan yāti narakaṃ yāvadindrāścaturdaśeti . skandapurāṇe'pi śūdānnena tu yatpāpaṃ śavahastasya bhojane . tatpāpaṃ labhate kunti! jayantīvimukho naraḥ . brahmaghnasya surāpasya gobadhe strībadhe'pi vā . na lokoyaduśārdūla! jayantīvimukhasya ca . kriyāhīnasya mūrkhasya parānnaṃ bhuñjatī'pi vā . na kṛtaghnasya loko'sti jayantīvimusvasya ca . na karoti yadā viṣṇorjayantīsambhavaṃ vratam . yamasya vaśamāpannaḥ sahate nārakīṃ vyathām . jayantīvāsare prāpte karotyudarapūraṇam . saṃpīḍyate'timātraṃ tu yamadūtaiḥ sudāruṇaiḥ . kākolā āyasaistuṇḍaiḥ kuṣantyasya kalevaram . yobhuñjīta vimūḍhātmā jayantīvāsare nṛpeti . tairetairakaraṇe pratyavāyavākyairniṣyatvaṃ jayantyāḥ . nanvevamuktairakaraṇe pratyavāyavākyaiḥ kevalenopavāseneti pāpakṣayavākyāt janmāṣṭamīvratamapi nityakāmyaṃ syāt maivam pāpakṣayaphalatvamātreṇa kāmyatve sandhyāvandanāderapi kāmyatvaprasaṅgāt . ataḥ satyapi pāpakṣaye phalāntarāsmaraṇena kevalanityatvaṃ janmāṣṭamīvrāsya yuktam . tataḥ śuddhamiśrabhedādbratayorbhedaḥ 4 .
     tathā nirdeśabhedādapi vratabhedo draṣṭavyaḥ nirdeśabhedaśca bhṛguvākye dṛśyate janmāṣṭamī jayantī ca śivarātristathaiva ca . pūrvaviddhaiva kartavyā tithibhānte ca pāraṇamiti yatra janmāṣṭamī rohiṇī ceti pāṭhaḥ tatrāpi rohiṇīśabdena tadyuktā tithirvivakṣitā na tu kevalarohiṇī, tasminvākye nirdiṣṭayoḥ pūrvottarayorjanmāṣṭamīśivarātryostithitvāt . yadyokameva vrataṃ syāttarhi rnideśabhedonopapadyate . nanu vratabhede'pyastri doṣaḥ yadāṃ dinadvaye'ṣṭamī vartate rohiṇī tūttaraeva tadā pūrvadine janmāṣṭamyupavāsaḥ paredyurjayantyupavāsa iti nairantaryeṇopavāsadvayaṃ prasajyate prasajyatāṃ nāma pramāṇavattvāditi cet na paradine bhojanopavāsalakṣaṇaviruddhadharmadvayaprasaṅgāt . upavāsasyāṅgaṃ pāraṇamiti hi vakṣyate . tathā ca janmāṣṭamyupavāsāṅgasya pāraṇasya jayantyupavāsasya caikatra prāptiḥ so'yamekodoṣaḥ . vyatirekānupalambhaścāparo doṣaḥ . tathāhi yathā jayantīvyatiriktā janmāṣṭamyupalabhyate tathā janmāṣṭamīvyatiriktāpi jayantī kkāpi vatsaraupalabhyeta na tvevamupalabhyate atovrata medo'pi duṣṭaeva . atrocyate na tāvatpāraṇopavāsasāṅkaryalakṣaṇodoṣo'sti āghrāṇodakapānādinā pāraṇe sampādite'pyupavāsasambhavāt anyathā dvādaśīpāraṇatrayodaśīvratayoḥ kvacitsāṅkaryaṃ kena vāryeta . nāpyupavāsadvayanai rantaryam rohiṇīsaṃyogasambhave janmāṣṭamyā api tatraiva kartavyatvāt sarvatra tiyinakṣatrayogasya kevalatitherutkṛṣṭatrena kebalāyāstithestatropekṣaṇīyatvāt . ataeva vyatirekānupalambho'pyalaṅkārāya natu doṣāya janmāṣṭamyā rohiṇīnirapekṣatvena vyatireka upalabhyatāṃ nāma . jayantyāstu yogarūpatvena rohiṇyāmivāṣṭamyāapi sāpekṣatven kathaṃ vyatirekāśaṅkāvakāśaḥ . tasmādvratadvayapakṣe na ko'pyasti doṣaḥ . kiṃ ca yadā rohiṇīyogo'sti tadā janmāṣṭamījayantyoḥ sahayogasyāvaśyammāvitvena jayantīvrataeva janmāṣṭamīvratamantarbhavati . tasmādapi nopa vāsadvayaprasaṅgaḥ 5
     tadevaṃ vratabhede doṣābhāvāttatsādhakānāñca nāmabhedāṭīnāṃ pañcānāṃ sadbhāvādvratabhedaevāvaśyamabhyupyeḥ . vrataikyabhramastu tayoruktayuktyanusandhānābhāvādaṣṭampupavāsasādṛśyācca keṣāṃcidudeti . sādṛśyaṃ ca guṇavikṛtitvādāśrayāśrayibhāvācca sambhāvyate . yathā darśayāgasya guṇavikṛtiḥ sākaprasthāpīyoyāgaḥ . tatra darśayāge yāvanto'ṅgāṅgiviṣayāḥ prayogāḥ, te sarve'pi sākaṃprasthāpīye vidyante bhedastu svalpaeva bhavati . darśayāge sānnāyyahaviṣordadhipayasoḥ pṛthagavadānam . sākaprasthāpīye sahaiva tu prasthāpanam etāvatā bhedena guṇavikṛtirityabhidhīyate . tathāgniṣṭomasya guṇavikṛtirukthaḥ . agniṣṭeme dvādaśa stotrāṇi ukthe ca dvādaśabhyo'dhikāni trīṇi, tato guṇādhi kyādga ṇavikṛtitram . evamatrāpi janmāṣṭamyāmapavāso'nuṣṭheyaḥ jayantyāṃ tu dānādiradhikoguṇaḥ . ataḥ sā guṇa vikṛtiḥ . āśrayāśrayibhāvaśca jyotiṣṭome tadaṅgāva ruddhopāsane dṛṣṭaḥ . tatra jyotiṣṭoma āśrayaḥ tasyā ṅgānyukthādīni āśnitāni . tatrokthaṃ nāma vahṛcādhyāyinā hotrā śasyamānaṃ marutvatīyaniṣkaivalyādināmakaṃ śastram . taccokthamāśritya vahvṛcabrāhmaṇopaniṣatsūpāsanāni vihitāni . tathāca śrutiḥ ukthamukthamiti vai prajā vadanti tadidamevokthamiyameva pṛthivīti ahamukthamasmīti vidyāditi ca udgītho nāma sāmavedinodgātrāgīyamānaḥ sāmno bhāgaviśeṣaḥ . tañcodgīthramāśritya chāndogyopaniṣatsūpāsanāni vihitāni omityeta dakṣaramudgīthamupāsīteti . evaṃ prakṛte'pi janmāṣṭamī vrate yeyaṃ śrāvaṇakṛṣṇāṣṭamī tāmāśritya rohiṇīyoganimittaṃ drānādikaṃ jayantīvrate vidhīyate . atoguṇavikṛti tvenāśrayāśrayibhāvena ca sādṛśyasambhavādanayorvrataikya bhramo mandabuddhīnāṃ jāyatāṃ nāma pramāṇanyāyadarśibhistu sarvathaiva vratabhedo'ṅgīkārya iti siddham .
     yadetadvicāratrayaṃ pūrvamupakṣiptaṃ vratabhede tithiniṇaṃyevedhe ceti tatra vratabhedo nirṇītaḥ . atha tithirnirṇetavyā . tannirṇayaśca vedhādhīnaḥ atovedhaḥ pūrvamabhidhīyate . tithyantareṣvahna eva prāyeṇa karmakālatvādudrayāstamayavelāyāṃ trimuhūrtavedhaḥ sāmānyena nirūpitaḥ . pañcamyāṃ tu viśeṣataḥ ṣaṇmuhurtavedhodarśitaḥ janbhāṣṭasyā jayantyāśca rātripradhānatvādrātriyogo'tra praśastaḥ . etacca jābālivṛddhagautamābhyāṃ darśitam ahaḥsu tithayaḥ puṇyāḥ karmānuṣṭhānatodivā . naktādivratayogeṣu rātriyogo viśiṣyata iti . yadyapyupavāsasya vratatvādahani rātrau ca mukhyatvaṃ yuktitaḥ sāmarthyasiddhaṃ tathāpyardharātrasya mukhyakālatvamuktaṃ vaśiṣṭhasaṃhitāyām aṣṭamī rohiṇīyuktā niśyardhe dṛśyateyadi . mukhyakāla iti khyātastatra jātohariḥ svayamiti . evaṃ satyardharātravyāptirevātra karmakālavyāptirityabhidhīyate . etadevābhipretya viṣṇurahasye paṭhyate rohiṇyāmardharā tre tu yadā kṛṣṇāṣṭamī bhavet . tasyāmabhyarcanaṃ śaurerhanti pāpaṃ trijanmajamiti . tasminnardharātre kiyatparimāṇama pekṣitamityapekṣāyāmādityapurāṇe darśitam ardharātrādadhaścordhvaṃ kalayāpi yadā bhavet . jayantī nāma sā proktāsarvapāpapraṇāśinīti . varāhasaṃhitāyāmapi siṃhe'rke rohiṇīyaktā nabhaḥkṛṣṇāṣṭamī yadi . rātryardhapūrbāparagā jayantī kalayāpi ceti . pūrbaṃ cāparañca pūrbāpare rātryardhe ca te pūrvāpare ca rātryardhapūrvāpare tayorgacchati vartata iti rātryardhapūrvāparagā . ghaṭikāyā aśītyadhikaśatamobhāgaḥ 180 kalā tāvatā parimāṇena pūrvārdhāvasāne uttarārdhādau ca vartamānā grahītavyā . khaṇḍatithirūpā kṛṣṇāṣṭamī dvividhā pūrvedyuḥ saptamīyuktā paredyurnavamīyuktā ceti . tatra saptamīyuktāyāṃ rātripūrvārdhāvasāne kalāsadbhāvovidhīyate . uttarārdhādau svataḥ sidvatvenāvidheyatvāttadviparyayeṇa navamīyuktāyāmuttarārdhādau kalāsadbhāvo vidhīyate tadā pūrvārdhāvasāne svataḥ siddhatvādanuvādaḥ pūrvārdhāvasānakalāyāḥ saptamīyuta viṣayatvaṃ, viṣṇudharmottare spaṣṭamabhihitam rohiṇī sahitā kṛṣṇā māsi bhādrapade'ṣṭamī . saptamyāmardharātrādhaḥ kalayāpi yadā bhavet . tatra jāto jagannāthaḥ kaustubhī harirīśvaraḥ . tamevopavaset kālaṃ kuryāttatraiva ntāgaramiti . iyamaṣṭamī kṛṣṇapakṣādimāsavivakṣayā bhādrapade bhavati saivāṣṭamī śuklapakṣādimāsavivakṣayā śrāvaṇe bhavati . ataeva yogīśvaraḥ rohiṇīsahitā kṛṣṇā māse ca śrāvaṇe'ṣṭamī . ardharātrādadhaścordhvaṃ kalayāpi yadā bhavet . jayantī nāma sā proktā sarvapāpa praṇāśinīti . kalāyā atisūkṣmatvena durlakṣyatvāt sa eva pakṣāntaramāha . ardharātrādadhaścordhvamekārdhaghaṭikācitā . rohiṇī cāṣṭamī grāhyā upavāsavratādiṣviti . ekā cārdhaghaṭikā caikārdhaghaṭike tābhyāmācitā . kalāmapekṣyārdhaghaṭikā sthūlā . tāmapekṣya ghaṭikā sthūlā . tatrāyamarthaḥ saṃpadyate pūrvabhāgāvasāne ekā ghaṭikā uttarabhāgādau caikā militvā tanniśīthaśabdavācyaṃ muhūrtaṃ tāvatparimāṇaṃ sarvairapi sulakṣyatvānmukhyaḥ kalpaḥ . tadasambhave'rdhavaṭikānveṣṭavyā . tasyāpyasambhave kaleti tatra mukhyaṃ pakṣamabhipretya bhaviṣyottare niśīthe kṛṣṇapakṣage ityuktaṃ tacca vacanaṃ sākalyena pūrvamudāhṛtam . atra jayantyāṃ candrārṣyadānasyāvaśyakartavyatvāttasya ca candrodayakālīnatvānniśīthe yogaḥ praśastaḥ . etadeva viṣṇudharmottare'bhihitam śrdharātre tu yogo'yantārāpatyudaye tathā . nithatātmā śuciḥ snātaḥ pūjāṃ tatra pravartayediti . so'yamardharātrayogo mukhyaḥ kalpaḥ . yastu kṛtsnāhorātrayogaḥ so'yaṃ mukhyataraḥ . yaśca yadā kadācidīṣadyogaḥ so'nukalpaḥ . sa ca vaśiṣṭhasaṃhitāṣayāṃ darśitaḥ ahorātraṃ tayoryogohyasaṃpūrṇobhavedyadi muhūrtamapyahorātre yogaścettāmupoṣayediti . so'ya jayantīvrate yoganirṇayaḥ . sa eva janmāṣṭamīvrate'pi draṣṭavyaḥ . yasminvarṣe yogonāsti tasminvarṣe janmāṣṭamīvratamekameva pravartate tatrāpi netarāṣṭamīvaddivasavedhaḥ kiṃ tvardharātravedhaḥ . tathā ca purāṇāntare divā vā yadi vā rātrau nāsti cedrohiṇīkalā . rātriyuktāṃ prakurvīta viśeṣeṇendusaṃyutām . anyatrāpi aṣṭamī śivarātriśca hyardharātrādadhoyadi . dṛśyate ghaṭhikāyā sā pūrvaviddhā prakīrtiteti . iti vedhīnirūpitaḥ . atha grāhyatithirnirūpyate sā ca saṃvatsarabhedena dvidhā bhavati rohiṇīrahitā rohiṇīyuktā ceti . tatra yā rohiṇīrahitāṣṭamī sāpidvividhā śuddhā saptamīviddhā ceti . sūryodayamārabhya pravartamānāṣṭamī śuddhā niśīthāsarvāk sapnamyā kiyatyāpi yuktā viddhā . śuddhā punarniśīthavyāptyavyāpnibhyāṃ dvividhā tatra niśīthavyāpinī janmāṣṭamīvrate mukhyā . viśeṣeṇendusaṃyutāmiti vacanāt . niśīthavyāpnirahitāpi rātriyuktāṃ prakurvīteti vacanena grahītavyā bhavati . nanu pūrvedyurniśīthādūrdhvamārabhya paredyurniśīthādarvāk samāpyate tasyā ubhayatra rātrisaṃbaddhatvāt kutropravāsa iti cet paredyuriti vrūmaḥ ubhayatra niśīthaṭhyāptyabhāvasya rātrisambandhasya ca tulyatve'pi paredyuḥ prātaḥsaṃkalpakālamārabhya vartamānatapā prāśastyaṃ draṣṭavyam . saptamīviddhāpi trividhā . pūrvedyureva niśīthavyapinī paredyureva niśīthavyāpinī ubhayatra niśīthavyāpinī ceti . tatra prathamadvitīyayoḥ pakṣayoḥ niśīthavyāpteḥ prayojakatvena yā niśīthavyāpinī sā viśeṣeṇendusaṃyutāmiti vacanena grahītavyā bhavati . yā tu dinadvaye niśīthaṭhyāpinī tasyām ubhayatra niśīthayogasya rātriyogasya ca tulpatvānnānena vacanena nirṇayaḥ sambhavati nāpi kṛṣṇapakṣe'ṣṭamī ityādibhiraṣṭamīmātramupajīvya pravṛttaiḥ nirṇetuṃ śakyate teṣāmaharvedhaviṣayatvāt . anyathā vratāntareṣvapi niśīthavedhaḥ prasajyeta tasmānnyāyaḥ pariśiṣyate . nyāyaśca paredyurupavāsaṃ prāpayati, saṃkalpakālamārabhya tithisadbhāvāṃt . na ca sākalyābhidhāyivacanena pūrvedyurapi saṃkalpakāle tithirastīti śaṅkanīyam . tasyāmukhyatithitvābhāvāt . kiñca sā tithiḥ sakalā jñeyā yasyāmastamitoravi riti vacanaṃ niśīthavyāpinīmaṣṭamīṃ na viṣayī roti tasmātparedyurevopavāsaḥ . tadevaṃ caturvidhā rohiṇīrahitāṣṭamī nirṇītā . atha rohiṇīsahitāṣṭamī nirṇīyate sāpi caturvidhā śuddhā viddhā śuddhādhikā viddhādhikā ceti . tatra śuddhāyāṃ saṃpūrṇayogo niśīthayogoyat kiñcinmuhūrtayogaśceti traividhyaṃ bhavati . evaṃ viddhā yāmapi draṣṭavyam . eteṣu ṣaṭsu bhedeṣu dināntare yogābhāvādupāvāse sandeho nāsti kiṃtu kevalaṃ yogagatatārata myātprāśastyatāratamyaṃ bhavati . yatkiñcinmuhūrte yogaḥ praśastaḥ ardharātrayogaḥ praśastataraḥ sampūrṇayogaḥ praśastatamaḥ . sarveṣvapi yogeṣu yogamupajīvya upavāso vihitaḥ viṣṇudharmottare prājapatyarkṣasaṃyuktā kṛṣṇā nabhasi cāṣṭamī . muhūrtamapi labhyeta sopeṣyā sumahāphalā . muhūrtamapyahoratre yasmin vyaktaṃ hi labhyate . aṣṭamyāṃ rohiṇīṛkṣaṃ tāṃ puṇyāṃ samupāvasediti . śuddhādhikā tu pūrvedyuḥ sūryodayamārabhya pravṛttā paredyuḥ sūryodiyamatikramyeṣadvartate sā ca trividhā pūrvedyureva rohiṇīyuktā paredyureva rohiṇīyuktā dinadvaye'pi rohiṇīyuktā ceti tatrādyayordvayoḥ pakṣayornāstyupavāsa sandehaḥ rohiṇīyuktāyā dvitīyāyāḥ koṭerabhāvāt . tṛtīyapakṣe tu rohiṇīyogasyobhayatra samānatve'pi guṇādhikyāt pūrvaivopāsyā guṇādhikyaṃ ca darśayiyyate . yeyamatropoṣyatvenoktā pūrvā tithiḥ sāpi rohiṇīyogabhedāttridhā bhidyate aṣṭamīvatsūryodayamārabhya pravṛttā rohiṇī kadācitparedyurapi kiyatī vartate, kadācitpūrbedyurniśīthamārabhya rohiṇī pravartate . kadācinniśīthādūrdhvamārabhya pravartate . tatra prathamapakṣe saṃpūrṇatvamekoguṇaḥ . saṃkalpakālamārabhya kṛtsnakarmakālavyāptiraparoguṇaḥ . niśīthavyāptistṛtīyoguṇaḥ . nacaite trayoguṇāḥ paredyuḥ sambhavanti . dvitīyapakṣe niśīthe jayantīsadbhāvoguṇa, . na ca paredyuḥ so'sti . tṛtīyapakṣe dinadvaye'pi niśīthayogo nāsti pūrbedyuḥ kevalāṣṭamī paredyuḥ kevalā rohiṇī . tatrāṣṭamyāḥ prādhānyātprābalyamāstheyam . sarvatra hi jayantīvākyepu rohiṇīsahitāṣṭamīti vyavahārādaṣṭamīsahitā rohiṇīti vyavahārābhāvācca tithinakṣatrayoḥ krameṇa pradhānopasarjanabhāvo'vagantavyaḥ . atī guṇādhikyācchuddhādhikā pūrvaivorpāṣyā . niśīthādarvāk saptamyā yuktā paredyurapi vidyamānā viddhādhikā . nanvatra niśītha vedho grāhya ityuktam . vāḍhaṃ vedhyāyā aṣṭamyā niśītha sadbhāvo'tra niśīthavedhaḥ na tu vedhikāyā saptamyāḥ niśīthasamaye sadbhāvaḥ . viddhādhikāyāmapi pakṣatrayam . dvayoḥ pakṣayośca sandehābhāvaḥ pūrbavadyojanīyaḥ . tatra yā pūrbedyureva rohiṇīyuktā viddhādhikā tasyāmupavāsa ādityapurāṇe smaryate vināṛkṣaṃ na kartavyā navamī saṃyutāṣṭamī . kāryā viddhāpi saptamyā rohiṇīsahitāṣṭamīti . viṣṇudharmottare'pi jayantī śivarātriśca kārye bhadrājayānvite . kṛtvopavāsaṃ tithyante tathā kuryāttu pāraṇamiti . gāruḍapurāṇe'pi jayantyāṃ pūrbaviddhāyāmupavāsaṃ samācaret . tithyante votsavānte vā vratī kurvīta pāraṇamiti . yā paredyureva rohiṇīyuktā viddhādhikā tatropavāsaḥ pūrbatithau na yuktaḥ, rohiṇīyogā bhāvāt paredyuḥ tatsadbhāvātpūrbodāhṛtena prājāpatyetyādinā viṣṇurahasyavacanenopavāsovidhīyate . yā tūbhayatra rohiṇīyuktā viddhādhikā sāpi niśīthe jayantīyogamapekṣya caturdhā bhidyate . pūrbedureva niśīthayogavatī . paredyureva tādṛśī, ubhayatrāpi niśīthayogasahitā tadrahitā ceti . tatra yā pūrbedyureva niśīthayogavatī sā pūrbaivopoṣyā taduktaṃ padmapurāṇe kāryā viddhāpi saptamyā rohiṇī sahitāṣṭamī . tatropavāsaṃ kurvīta tithibhānte vya pāraṇaciti atrāviśiṣṭeṣu triṣu pakṣeṣu paradina evopavāsaḥ . tatra dinadvaye niśīthayogamupalakṣya brahmavaivarte paṭhyate varjanīyā prayatnena saptamīsaṃyutāṣṭamī! sā sarkṣāpi na kartavyā saptamīsahitāṣṭamī . aviddhāyāntu markṣāyāṃ jāto devakīnandanaḥ iti . yadā dinadvaye'pi niśīthayoge paratropavāsastadā kimu vaktavyaṃ paredyureva niśīthayoge . dinadvaye'pi niśīthayogarāhityaṃ bahuvā jāyate . tadyathā pūrvedyurniśīthādūrdhvaṃ tithinakṣatradvayaṃ pravṛttaṃ tacca paredyu rniśīthādarvāgeva samāptamityekaḥ prakāraḥ! pūrbedyurniśīthādarvāgeva nakṣatraṃ pravṛttam aṣṭamī tu niśīthādūrdhvaṃ pravṛttā paredyurniśīthādarvāg nakṣatraṃ nivṛttamityaparaḥ . aṣṭamī niśīthādarvāk pravṛttā ṛkṣaṃ ca niśīthādūrdhvaṃ pravṛttam aṣṭamyāḥparedyurniśīthādarvāgeva samāptiriti tṛtīyaḥ . tripvapyeteṣu prakāreṣu paraivopoṣyā dinadvaye'pyardharātrayogaviṣaye pūrvodāhṛtasya varjanīyā prayatnena ityādivacanasyātrā'pi cārayituṃ śakyatvāt . kiñca prathamaprakāre nyāvo'pyudvalako bhavati . saṅkalpakālamārabhya tithinakṣatrayogasya bahukālavyāpitvāt praśastatvaṃ draṣṭavyam . dvitīyaprakāre paredyuraṣṭamībāhulye'pi nakṣatrayogasyālpatvādanupādeyatvamityāśaṅkā na kartavyā . ataeva skandapurāṇe paṭhyate sapramīsahitāṣṭamyāṃ bhūtvā ṛkṣaṃ dvijottama! . prājāpatyaṃ dvitīpe'hni muhūrtārdhaṃ mavedyadi . tadāṣṭayāmikaṃ jñeyaṃ proktaṃ vyāsādibhiḥ pureti . tṛtīyaprakāre paredyurnakṣatrabāhulye'pi aṣṭanīyogasyālpatvādanupādeyatva mityāśaṅkā bhavati sā ca padmapurāṇena nivartyate pūrvaviddhāṣṭamī yā tu udaye navamīdine . muhūrtamapi saṃyuktā saṃpūrṇā sāṣṭamī bhavet . kalā kāṣṭhā muhūrtā'pi yadā kṛṣṇā ṣṭamī tiyiḥ . navamyāṃ saiva grāhyā syāt saptamīsaṃyutā na hīti . tadevaṃ janmāṣṭamībhedā jayantībhedāśca nirūpitāḥ . tatra jayantībhedepūpavāsadine yadi budhavāraḥ somavāsarovā bhavati tadā phalādhikyaṃ bhavati taduktaṃ padmapurāṇe pretayonigatānāṃ tu pretatvaṃ nāśitaṃ naraiḥ . yaiḥ kṛtā śrāvaṇe māsi aṣṭamī rohiṇīyutā . kiṃ punarbudhavāreṇa somenāpi viśeṣataḥ . kiṃ punarnavamīyuktā kulakoṭyāstu muktideti . skandapurāṇe'pi udaye cāṣṭamī kiṃcinnavamī sakalā yadi . bhavettu budhasaṃyuktā prājāpatya kṣesayutā . api varṣaśatenāpi labhyate yadi vā naveti . viṣṇudharmottare'pi aṣṭamī budhavāreṇa rohiṇīsahitā yadā . bhavetu muniśārdūla! kiṃ kṛtairvratakoṭiriti .
     yathīktarītyā vihitatithāvupavāsaṃ kṛtvā paredyuḥ pāraṇenopavāsaṃ samāpayet pāra tīra-karmasamātnākityasmāddhātoḥ niṣpannaḥ pāraṇaśabdaḥ . yadyapyasau samāptimātramabhidhatte tathāpyupavāsasamapnāveva lokaśāstrayoḥ prayogāt paṅkajādiśabdavadyogarūḍhodraṣṭavyaḥ . tayā ca yogarūdyopavāsasya caramāṅgaṃ bhojanamabhidhatte . aṅgatvañcopavāsavidhivākyeṣu vithibhānte ca pāraṇamiti vidhānādavagantavyam . na ca rāgaprāptasya bhojanasyānena vacanenopavāsāṅgatithi nakṣatrayonipredhaḥ kriyate na tu pāraṇanāmakaṃ kiñcidaṅgaṃ vidhoyata iti śaṅkanīyam tathāsati pāraṇaśabda pragrogānuyapatteḥ rāgaprāpte hyabhyavaharaṇe bhojanaśabdaḥ . tatra pāraṇaśabdena rāgaprāptamojanavivakṣāyāṃ mukhyārdho pādhitaḥ syāt . kiñcayadi pāraṇamaṅgaṃ na syāttadā pratinidhividhānaṃ nopapadyeta . tadvidhānañca dvādaśīprastāve devalena smaryate saṃkaṭe viṣame prāpte dvādaśyāṃ pārayat katham? . adbhistu pāraṇāṃ kuryāt punarbhuktaṃ na doṣakṛditi . ataḥ pāraṇaśabdabalāt pratinidhividhibalācca pāraṇasyāṅgatvaṃ draṣṭavyam . ataevādityapurāṇe pāraṇāntaṃ vrataṃ jñeyaṃ vratānte na dvibhojanam . asamāpte vrate pūrvaṃ naiva kuryādvratāntara miti tacca pāraṇamupavāsadināt paradinapūrvāhṇe kartavyam upavāseṣu sarveṣu pūrvāhṇe pāraṇaṃ mavediti devala smaraṇāt . evaṃ sāmānyataḥ pūrvāhṇe pāraṇaprāptau kvacidapavādāya tithimānte ca pāraṇam ityabhidhīyate . śuddhādhikāyāṃ pūrvedyureva jayantīyogaḥ ubhayatrāpi vā jayantīyoga ityanayoḥ pakṣayoḥ pūrvedyurevopavāsavidhānāt paredyuḥ kevalatithestithinakṣatrayorvā sadbhāvāttadante pāraṇavidhiḥ . tathā śuddhādhikayorviddhādhikayorubhayorapi yadā paredyureva jayantīyogastadā paratithāvupavāsavidhānātpāraṇadine tithyabhāve'pi kadācinnakṣatrāvaśeṣasambhavāttadante pāraṇaṃ vidhīyate tithervā nakṣatrasya vāvaśeṣakāle pāraṇaṃ brahmavaivarte pratiṣidhyate . aṣṭamyāmatha rohiṇyāṃ na kuryātpāraṇaṃ kvacit . hanyātpurā kṛtaṃ karma upavāsārjitaṃ phalam . tithiraṣṭaguṇaṃ hanti nakṣatrañca caturguṇam . tasmāt prayatnataḥ kuryāttithibhānte ca pāraṇamiti . skandarāṇe'pi tithinakṣatraniyame tithibhānteca pāraṇam . ato'nyathā pāraṇe tu vratabhaṅgamavāpnuyāditi . tithibhāntaśca dvividha ubhayānta ekatarāntaśceti . dinadvaye jayantīyogavatyāṃ śuddhādhikāyāṃ paradine aṣṭamī muhūrtatrayaṃ nātikrāmati rohiṇī tu pūrvedyurniśīthādarvāg yadā kadācit pravṛttā tadanusāreṇa paredyuḥ samāpyeta . tatra yadi divaiva samāpyeta tadā tāmativāhyaiva pāraṇaṃ kuryāt ubhayāntasya mukhyatvāt . yadi rātrau samāptistadā tatsamāptarna pratīkṣaṇīyā rātripāraṇasya niṣiddhatvāt . tathā ca brahmavaivarte sarveṣvevopavāsepu divā pāraṇamiṣyate . anyathā puṇyahāniḥ syādṛte dhāraṇapāraṇamiti . anyatithyāgamorātrau tāmasastaijaṇo divā . tāmase pāraṇaṃ kurvaṃstāmasīṃ gatimaśnute iti . divāpāraṇaṃ kurvannāpa nāṣṭamīvelāyāṃ kuryāt ekatarāntasyābhāvāt aṣṭamīmativāhya rohiṇyāṃ vartanāyābhapi pāraṇaṃ kāryam . ataeva nāradīye tiyinakṣatrasaṃyoga upavāsoyadā bhavet . pāraṇaṃ tu na kartavyaṃ yāvannaikasva rukṣayaḥ . sāṃyogike vrate prāpte yatraiko'pi viyujyate . tatraiva pāraṇa kuryādevaṃ vedapidoviduriti . pūrvedyureva niśīthe jayantīyoga vatyāṃ viddhādhikāyāṃ pāraṇadine tithibhānto bahudhā saṃbhāvyate . ahanyumayāntaekatarāntovā, rātrāvekatarānta ubhayāntoveti . teṣu caturṣu bhedeṣu nirṇayaḥ smaryate tithiṛkṣayoryadā cchedonakṣatrāntamathāpi vā . ardha rātre'pi vā kuryāt pāraṇañca pare'hanīti . divase yadyubhayāntastadā pāraṇamiti mukhyaḥ kalpaḥ . nakṣatrāntasityanenaikatarāntatvaṃ vivakṣitam . so'yamanukalpaḥ . yadi rātrau niśīthādarvāgubhayānta ekatarānto vā bhavati tadā divase mukhyānukalpayorubhayorapyasaṃbhāvādrātrau pāraṇasya niṣiddhatvāccārthāttatrāpyuṣavāsaprāptau pāraṇasya pratiprasavaḥ kriyate ardharātre'pi vā kuryāditi . nanu pāraṇe'ṣṭamyantasya pratīkṣaṇīyatve'pi rohiṇyanto na pratīkṣaṇīyaḥ yāḥ kāścittithayaḥ proktāḥ puṇyā nakṣatrasaṃyutāḥ . ṛkṣānte pāraṇaṃ kuryādvinā śravaṇarohiṇīm iti smaraṇāt . maivam . nakṣatrañca caturguṇamiti pratyavā yasyodāhṛtatvāt . tasmāt vinā śravaṇarohiṇīmiti vacanaṃ kevalanakṣatropavāsaviṣayaṃ pūrvoktānukalpaviṣayaṃ vetyavagalavyam . aśaktasya tu tithinakṣatnayorubhayoranuvartamānayorapi prātardevaṃ saṃpūjya kriyamāṇaṃ pāraṇaṃ na duṣyati . tithyante votsavānte vā vratī kurvīta pāraṇamiti smaraṇāt .
     tatra niṣkṛṣṭārthastu tenaiva kārikāmirnibaddhoyathā jayantyākhyaṃ vrataṃ bhinnaṃ kṛṣṇajanmāṣṭamīvratāt . śuddhā ca saptamoviddhetyevaṃ janmāṣṭhamī dvidhā . saptamī cenniśīthāt prāgviddhā śuddhā'nyathā bhavet . śuddhāyāṃ nāsti sandeho viddhā ca trividheṣyate . niśīthayīgaḥ pūrvedyuruttaredyurdvayoruta . pūrvaiva prathame pakṣe paraivottarapakṣayoḥ . aṣṭamī rohiṇīyuktā jayantī sā caturvidhā . śuddhā śuddhādhiketyevaṃ viddhā viddhādhiketi ca . śuddhāyāmapi viddhāyāṃ na saṃbhāvyottarā tithiḥ . śuddhādhikāyāṃ yogaḥ syādekasminvā dinadvaye . naikayoge'sti sandeho dviyoge prathamandinam . yadā niśīthe paścādvetyuttamo madhyamo'dhamaḥ . yogastridhāpi pūrvedyuḥ saṃpūrṇatvādupoṣaṇam . biddhādhikāyāṃ pratyekadinayoge sa gṛhyatām . dvayoryogastridhāminno niśīthavṛttibhedataḥ . tadyuktirdina ekasminnu bhayornobhayoriti . ekasmiṃścettaddinaṃ syāt pakṣayorantyayoḥ marā . vudhe some jayantī cedvāre sā'tiphalapradā . tithyṛkṣayordvayorante uttamaṃ kāraṇaṃ bhavet . ekasyānta madhyamaṃ syādutsavānte'dhamaṃ smṛtam . yasminvarṣe jayantyākhyo yogo janmāṣṭamī tadā . antarbhūtā jayantyāṃ syādṛkṣayogapraśastitaḥ . nopavāsadvayaṃ kāryamupoṣyantu paraṃ dinam . raghunandanamate tu tadvyavasthā yathā yatraikadine jayantīlābhastatraivīpavāsaḥ . ubhayadine cettadā paradine . jayantyalābhe ca rohiṇīṃyuktāṣṭamyām . ubhayadine rohiṇīyuktāṣṭamīlābhe paradine . rohiṇyalābhe tu niśīthasambandhinyāmaṣṭamyām . ubhayadine niśīthasambandhe tadasambandhe vā paradina iti . upavāsaparadine tithinakṣatrayoravasāne pāraṇam . yadā tu mahāniśāyāḥ pūrvamekatarasyāvasānamanyatarasya mahāniśāyāṃ tadanantaraṃ vā tadaikatarāvasāne pāraṇam . yadā mahāniśāyāmubhayasthitistadotsavānte prātaḥpāraṇṇamati . tatpramāṇavākyāni ti° ta° janmāṣṭamītattve'nusandheyāni māvavaraghunandanamatayoryuktatvāyuktatve satyapi deśaviśeṣa vāsibhistattadvyavasthe ādartabye ete ca vyavasthe smārtairevādartavye . vaiṣṇavaistu haribhaktivilāsādyanusāriṇī vyavasthādartavyā sā ca janmāṣṭamīśabde dṛśyā . kṛṣṇajanmāṣṭamīśabdo'pyatra darśitakālamādhavīyagranthe udā° dṛśyam .

kṛṣṇikā strī kṛṣṇovarṇo sūmnā'styasya ṭhan kṛṣṇaiva saṃjñāyāṃ kanvā . (rāisariṣrā) rājasarṣape hemaca0

kṛṣṇekṣu pu° karma° . (kājalā) ikṣubhede kāntārekṣau rājani° . tadguṇāḥ ikṣuśabde 909 pṛ° uktāḥ

kṛṣṇodara puṃstrī° kṛṣṇamudaramasya . darvīkarasarpabhede kṛṣṇasarpo bhahāsarpaḥ kṛṣṇodaraḥ ityādi darvīkarasarpabhedauktau suśru° . ahiśabde vivṛtiḥ striyāṃ jātitvāt ṅīṣ .

kṛṣṇodumbarikā strī kṛṣṇasyakākasya priyā udumbarikā . kākodumbarikāyām rājani0

kṛṣya tri° kṛṣa--karmaṇi arhārthe kyaṣ . karṣaṇārhe kṣetrādau kṛṣyāṃ dahannapi nanu kṣitimindhaneddhaḥ raghuḥ

kṛsara pu° kṛ--sara kicca bā° na ṣatvam . tilataṇḍula sampakvaḥ kṛsaraḥ so'bhidhīyate cha° pa° ukte tilakhaṇḍa miśrite pakve taṇḍule (khecaḍī) kṛtānnabhede strī bhāvapra° kṛtānnaśabde dṛśyam

kṝ vikṣepe tudā° para° saka° seṭ . kirati akārīt . akāriṣṭām cakāra cakaratuḥ cakariva . karītā . ka(ri)rīṣyati karī(ri)tavyaḥ kāryaḥ . karmaṇi kīryate akāri akāriṣātām akāri(ka(ri)rī) sātrām kiran kīryamāṇaḥ . kīrṇaḥkīrṇiḥ karī(ri)tubh
     anu + paścāt kṣepe anukirati anukīrṇaḥ
     apa + harpavāsabhakṣaṇārthatayā khanane tatra catuṣpājantu--pakṣi kartṛke ā° suṭ ca . apaskirate hṛṣṭo vṛṣaḥ bhakṣārthī kukkuṭaḥ . vāsārthī śvā vā . harṣābhāve tu na sṛṭ na vā taṅa . apakirati kusumam .
     ava + adhaḥkṣepaṇe dūrataḥprakṣepe ca saka° avakirati malārthe suṭ avaskaraḥ . vratāt patane aka° . avakīṇṇīṃ
     ā + samantāt kṣepaṇe vistāre ca saka° ākīrṇamṛṣipatnīnā muṭajadvārarodhibhiḥ raghuḥ
     ud + utkhanane (gāḍā) utkīrṇaśabde udā0
     sam + ud + chedane vidāraṇe hiṃsāyāṃ ca saka° maṇau vajrasamutkīrṇe raghuḥ
     upa + chedane suṭ ca . upaṣkirati
     parā + samyaka kṣepe vyāptau ca saka° parākīrṇaḥ
     pra + prakṣepe saka° nānājātīyairmelane . prakīrṇam
     prati + hiṃsāyām suṭ ca . urovidāraṃ praticaskare nakhaiḥ māghaḥ
     vi + vikṣepe saka° vyavīryata tryambakapādamūleḥ kumā0
     sam + miśraṇe . saṅkaraḥ saṅkīrṇaḥ

kṝ hiṃsane kyrādi° ubha° saka° seṭ . kṛṇāti akārīt . cakāra cakare karītā karo(ri)ṣyati te . kīrṇaḥ kīrṇiḥ

kṝ vijñāne curā° ātma° saka° seṭ . kārayate acīkarata .

kṝta saṃśaye saśabde cu° ubha° saka° seṭ . kīrtayati--te acakīrtat--ta kavikalpadrumaḥ .

kḷpta tri° kṛpa--kta . 1 racite, 2 niyate, kḷptena sopānaparthaneti raghuḥ . 3 chinne ca . kḷptakeśanakhaśmaśruḥ manuḥ

kḷptakīla strī kḷptaṃ kīlayati kīli--aṇ . vyavasthāli pau trikā0

kḷptadhūpa pu° kḷptodhūpoyenaṃ . sihṇake jaṭā0

kḷpti strī kṛpa--bhāve ktin . 1 kalpane 2 avadhāraṇe 3 naiyatyeca . teṣāṃ kḷptimanvitare kalpante śata° brā° 12 . 1 . 1 . 7 saṃjñāmūrtikḷptistrivṛtkurvataḥ śā° sū0

kḷptika tri° kḷptaṃ mūlyadānena svatvaṃ deyatvenāstyasya ṭhan tataḥ āgataḥ kan vā . 2 krīte halā° tasya mūlyadānena svatvanaiyatyāpādakatayā tathātvam .

kekaya pu° ba° va° deśabhede . ataūrdhvaṃ janapadānnibodha gadato mama ityupakrame upāvṛttānupāvṛttāḥ surāṣṭrāḥ kekayāstathā bhā° u° 9 a° . ubhau bharataśatrughnau kekayeṣu parantapau rā° a° 67 a° kekayāṃste gamiṣyantohayānāruhya sanmatān rāmā° a° 60 a° tathā kekayarājānaṃ vṛddhaṃ paramadhārmikam . śvaśuraṃ rājasihañca saputraṃ tamihānaya rāmā° ā° 13 . 14 ayaṃ kekayarājasya putrovasati putraka! tvāṃ netumāgato vīro yudhājit mātulastava rāmo° 11 . 16 . sa ca deśaḥ vṛ° sa° kūrmavibhāge uttarasyāmuktaḥ . uttarataḥ kailāsaḥ ityupakrame kekayavasātiyāmunabhoga prasthārjunāyanāgnīdhrāḥ iti . kekayānāṃ rājā aṇa yāderiyādeśaḥ . kaikeya taddeśanṛpe . bahuṣu tasya luk . kekayāḥ taddeśanṛpeṣu ba° va° . so'bhijano'sya aṇ . kaikeya taddeśavāsini bahuṣu tasya luk . upacārāt 2 kekayanṛpe pu° satkṛtya kekayīputraṃ kekayodhanamādiśat satkṛtya kekayo rājā bharatasya dadau dhanam rā° a° 7 . 21 . 19 . tasyāpatyam aṇ . tadapatye puṃstrī° striyāṃ tu bhargā° na luk . kaikeyī gacchatātānujāne tvāṃ kaikeyī suprajāstvayā rāmā° a° 70 . 17 . kekayāt janyajanakabhāvarūpapuṃyoge ṅīp kekayī . 3 kekayanṛpakanyāyām strī dvāparayugīye 4 nṛpabhede pu° yadā tu pañcālapatirmahātmā sakekayaścedipatirvayañca bhā° bhī° 120 a° yudhiṣṭhiraṃ prati śrīkṛṣṇoktiḥ

kekara tri° ke sūrdhni karītuṃ netratārāṃ śīlamasya kṝ--ac aluk sa° . nimnonnatākṣiyukte 1 puruṣe (ṭyerā) amaraḥ pitrāvivadamānaśca kekaro madyapastathā manuḥ pāṭhāntare . upacārāt 2 tathācakṣuṣi na° tarakṣau nihate caiva jāyate kekarekṣaṇaḥ śātā° . taddhetutayā tarakṣubadhauktaḥ caturvarṇastu kekaraḥ viśvasāratantrokte catuvarṇātmake 3 mantre pu° kamāraśabde 2106 pṛ° vivṛtiḥ

kekā strī ke mūrdhni kāyate karmaṇi ḍa aluksa° . mayūrarave amaraḥ ṣaḍjasaṃvādinīḥ kekāḥ raghuḥ . tataḥ astyarthe iniṭhanau . kekin kekika tadyukte mayūre puṃstrī inau striyāṃ ṅīp ṭhani ṭāp

kekāvala puṃstrī° kekāṃ ravabhedaṃ valate stṛṇāti vala--ac kekā + bā° astyarthe valac vā . mayūre śabdaca° striyāṃ jātitvāt ṅīṣ

kecana avya° kimaḥ + puṃjasirūpaṃ tataśvana mugdha° . kecidityarthe evaṃ cit--kecidityapyatra . ye nāma kecidiha naḥ prathayantyavajñām mālatīmā° . pāṇinimate dvipadam ataeva ciccanaśabdaghaṭitamantrān padakārāḥ dvipadatayā peṭhuḥ

kecuka na° kacu + svārthe ka pṛṣo° . kacupadārthe trikā° .

keṇikā strī ke mūrdhni kutsitaḥ aṇakaḥ strītvaṃ lokāt . paṭakuṭyām (tāvu) paṭamaṇḍape hemaca° .

keta mantraṇe niḥśrāvaṇe (yathocitabhāṣaṇe) ca ada° cu° u° saka° seṭ . ketayati te aciketat ta ketayām babhūva āsa cakāra cakre . ketitaḥ saṅketaḥ kṣatradharmāṇamapyājau ketayet kulajaṃ dvijam bhā° ānu° 15 95 ketitastu yathānyāyaṃ havyakavye dvijottamaḥ nanuḥ . sam + icchābhede śabdasyārthabodhakavyāpāre . saṅketo gṛhyate jātau guṇadravyakriyāsu ca kāvyapra° sākṣāt saṅketitaṃ yo'rtham sā° da° abhiprāyasūcake ceṣṭābhede (isārā) saka° nāmagṛhītaṃ kṛtasaṅketam jaya° kāntārthinī tu yā yāti saṅketaṃ sā'bhisārikā amaraḥ

keta pu° kita--ādhāre ghañ . 1 nivāse abjakuliśāṅkuśa ketuketaiḥ bhāga° 1, 16, 26, bhāve ghañ . 2 vāse ca avāṅ mukhāḥ pakṣigaṇāḥ viśanti ketārthamivāśu vṛkṣam bhā° ka° 4338 . 3 prajñāyāṃ nirukta° 4 saṃkalpe devāso anu ketamāyan ṛ° 4, 26, 2, . ketaṃ saṃkalpam bhā° . 5 mantraṇe ca . āviṣṭanā paijavanasya ketam ṛ° 7, 18, 25, ketaṃ mantraṇam bhā° 6 jñātari tri° . praketo'si rudrebhyaḥ tāṇḍya° brā° 1, 19, 10, praketaḥ prakṛṣṭaṃ jñātāsi bhā° . 7 dhvaje pu0

ketaka pu° kita--nivāse ṇvul . ketakaḥ sūcikāpuṣpojambukaḥ krakacacchadaḥ ityuktalakṣaṇe 1 vṛkṣe . 2 tatpuṣpe na° . sphuritabhṛṅgamṛgacchavi ketakam māghaḥ . gaurādi° ṅīṣ . 3 ketakītyapi tadvṛkṣe strī . suvarṇaketakī tulyā laghupuṣpā sugandhinī bhāvapra° . ketakaḥ kaṭukaḥ svādurlaghustiktaḥ kaphāpahaḥ bhāvapra° . ketakyāḥ puṣpam aṇ tasya bahulaṃ luk luki strīpratyayasyāpi luk . ketaka 4 tatpuṣpe na° . bahulagrahaṇāt pāṭalādivat strīpratyayasya kvacit na luk . ketakīpatragarbhā arcayedityamuvṛttau na ketakyā sadāśivam naiṣa° ṭī° mallināthadhṛtavākyam . ā° ta° śivapūjanādhikāre bhaviṣyapu° ketakī cāti muktañca kundo yūthī madallikā . śirīṣasarjabandhūkakusumāni vivarjayet . evaṃ śivapūjane tatpuṣpasya niṣedhāt rājani° śivadviṣṭamiti tatparyāye uktam . ataeva naiṣadhe vinidrapatrāligatālikaitavānmṛgāṅkacūḍāmaṇivarjanārjitam . dadhānamāśāsu cariṣṇu duryaśaḥ sa kautukī tatra dadarśa ketakam naiṣa° varṇitam varṇitañca tasyāḥ krakacākārapatrāvṛtatvādi yathā viyogabhājāṃ hṛdi kaṇṭakaiḥ kaṭurnidhīyase karṇiśaraḥ smareṇa yat . tatodurākarṣatayā tadantakṛdvigīyase manmathadehadāhinā . tvadagrasūcīsacivaḥ sa kāmino rmanobhavaḥ sīvyati duryaśaḥpaṭau . sphuṭañca patraiḥ karapatramūrtibhirviyogihṛddāruṇi dāruṇāyase . dhanurmadhusvinnakaro'pi bhīmajāparaṃ parāgaistava dhūlihastayan . prasūnadhanvā śarasātkaroti māmiti krudhā''kruśyata tena kaitakam . kaitakamityatra aṇo na luk . puṣpaphalabhinne tu nāṇo luk . agamat kaitakaṃ rajaḥ raghuḥ . keta + svārthe ka . 5 dhvaje pu° . sārohāyudhaketakān bhā° ka° 24 a° atra bahubrīhau--kap iti tu jyāyaḥ

ketana na° kita--bhāvādhikaraṇakarmakaraṇeṣu yathāyathaṃ lyuṭ . 1 nimantraṇe, 2 dhvaje, 3 ama° . 4 cihne, 5 gṛhe hemaca° . 6 sthāne śabdaratnā° . 7 kṛtye medi° . tatra nimantraṇe pratigṛhya dvijovidvānekoddiṣṭasya ketanam manuḥ . yāvantaḥ patitāviprā jaḥḍonmattāstathaiva ca . daive vāpyatha vā pitrye tāvannā rhanti ketanam . manuḥ vāse na tatra vṛkṣacchāyā vā pānīyaṃ ketanāni ca bhā° va° 13369 . dhvaje . bhagnaṃ bhīmena marutā bhavato rathaketanam veṇī° samālalambe vṛṣarājaketanaḥ kumā° vyadravanta raṇe bhītā vikīrṇāyudhaketanāḥ bhā° va° 14300 .

ketu pu° cāya--tu kyādeśaḥ . 1 prajñāyāṃ niru° 2 rāhorardhadehātmake grahabhede jyo° 3 dīptau hemaca° 4 patākāyāṃ cihne 5 jyotiṣe prasiddhe 6 utpātabhede ca vā ba° va° medi° tadbhedaśca vṛ° saṃ° 11 a° ukto yathā gārgīyaṃ śikhicāraṃ pārāśaramasitadevalakṛtaṃ ca . anyāṃśca bahūndṛṣṭvā kriyate'yamanākulaścāraḥ . darśanamastamayo vā na gaṇitavidhirnāsya śakyate jñātum . divyāntarikṣabhaumāstrividhāḥ syuḥ ketavo yasmāt . ahutāśe'nalarūpaṃ yasmiṃstat keturūpamevoktam . khadyotapiśācālaya maṇiratnādīn parityajya . dhvajaśastrabhavanataruturagakuñjarādyeṣvathāntarikṣāste . divyā nakṣatrotthā bhaumāḥ syurato'nyathā śikhinaḥ . śatamekādhikameke sahasramapare vadanti ketūnām . bahurūpamekameva prāha munirnāradaḥ ketum yadyeko yadi bahavaḥ kimanena phalaṃ tu sarvathā vācyam udayāstamayaiḥ sthānaiḥ sparśairādhūmalairvarṇaiḥ . yāvantyahāni dṛśyo māsāstāvanta eva phalapākāḥ . māsairavdāṃśca vadet prathamātpakṣatrayāt parataḥ . hrasvastanuḥ prasannaḥ snigdhastvṛjuracirasaṃsthitaḥ śuklaḥ . udito vā'pyabhidṛṣṭaḥ subhikṣasaukhyāvahaḥ ketuḥ . uktaviparītarūpo na śubhakaro dhūmaketurutpannaḥ . indrāyudhānukārī viśeṣato dvitricūlo vā . hāramaṇihemarūpāḥ kiraṇākhyāḥ pañcaviṃśatiḥ saśikhāḥ . prāgaparadiśordṛśyā nṛpativirodhāvahā ravijāḥ . śukadahanabandhujīvakalākṣākṣatajopamā hutāśasutāḥ . āgneyyāṃ dṛśyante tāvantaste'pi śikhibhayadāḥ . vakraśikhā mṛtyusutā rūkṣā kṛṣṇāśca te'pi tāvantaḥ . dṛśyante yāmyāyāṃ janamarakāvedinaste ca . darpaṇavṛttākārā biśikhāḥ kiraṇānvitā dharātatanayāḥ . kṣudbhayadā dvāviṃśatiraiśānyāmambutailanibhāḥ . śaśikiraṇarajatahimakumudakandakusumopamāḥ sutāḥ śaśinaḥ . uttarato dṛśyante trayaḥ subhikṣāvahāḥ śikhinaḥ . brahmasuta eka eva triśikho varṇaistribhiryugāntakaraḥ . aniyatadiksamprabhavo vijñeyo brahmadaṇḍākhyaḥ . śatamabhihatamekasametametadekena virahitānyasmāt . kathayiṣye ketūnāṃ śatāni nava lakṣaṇaiḥ spaṣṭaiḥ . saumyaiśānyorudayaṃ śukrasutā yānti caturaśītyākhyāḥ . vipulasitatārakāste snigdhāśca bhavanti tīvraphalāḥ . snigdhāḥ prabhāsametā dviśikhāḥ ṣaṣṭiḥ śanaiścarāṅgabhavāḥ . atikaṣṭaphalā dṛśyāḥ sarvatraite kanakasaṃjñāḥ . vikacā nāma gurusutāḥ sitakatāṃrāḥ śikhāparityaktāḥ . ṣaṣṭiḥ pañcabhiradhikā snigdhā yāmyāśritāḥ pāpāḥ . nātivyaktāḥ sūkṣmā dīrvāḥ śuklā yarthaṣṭadikprabhavāḥ . budhajāstaskarasañjñāḥ pāpaphalāstvekapañcaśāt . kṣatajānalānurūpāstricūlatārāḥ kujātmajāḥ ṣaṣṭiḥ . nāmnā ca kauṅkumāste saumyāśāsaṃsthitāḥ pāpāḥ . triṃśattyradhikā rāhoste tāmasakīlakā iti khyātāḥ . raviśaśigā dṛśyante teṣāṃ phalamarkacāroktam . viṃśatyādhikamanyacchatamagnerviśvarūpasañjñānām . tīvrānalabhayadānāṃ jvālāmālākulatanūnām . śyāmāruṇā vitārāścāmararūpā vikīrṇadīdhitayaḥ . aruṇākhyā vāyoḥ saptasaptatiḥ pāpadāḥ paruṣāḥ . tārāpuñjanikāśā gaṇakā nāma prajāpateraṣṭau . dve ca śate caturadhike caturamrā brahmasantānāḥ . kaṅkā nāma varuṇajā dvātriṃśadvaṃśagulmasaṃsthānāḥ . śaśivat prabhāsametāstīvraphalāḥ ketavaḥ proktāḥ . paṇṇavatiḥ kālasutāḥ kabandhasañjñāḥ kavandhasaṃsthānāḥ . caṇḍā bhayapradāḥ syurvirūpatārāśca te śikhinaḥ . śukla vipulaikatārā nava vidiśāṃ ketavaḥ samutpannāḥ . evaṃ ketusahasraṃ viśeṣameṣāmato vakṣye . udagāyato mahān snigdhamūrtiraparodayī vasāketuḥ . sadyaḥ karoti marakaṃ subhikṣamapyuttamaṃ kurute . tallakṣaṇo'sthiketuḥ sa tu rūkṣaḥ kṣudbhayāvahaḥ proktaḥ . snigdhastādṛk prācyāṃ śastrākhyo ḍamaramarakāya . dṛśyo'māvāsyāyāṃ kapālaketuḥ sadhūmraraśmiśikhaḥ . prāgnabhaso'rdhavicārī kṣunmarakāvṛṣṭirogakaraḥ . prāgvaiśvānaramārge śūlāgraḥ śyāvarūkṣatāmrārciḥ . nabhasastribhāgagāmī raudra iti kapālatulyaphalaḥ . aparasyāṃ calaketuḥ śikhayā yāmyāgrayāṅgulocchritayā . gacchedyathā yathodak tathā tathā dairghyamāyāti . sapta munīn saṃspṛśya dhruvamabhijitameva ca pratinivṛttaḥ . nabhaso'rdhamātramitvā yāmyenāstaṃ samupayāti . hanyāt prayāgakūlād yāvadavantīṃ ca puṣkarāraṇyam . udagapi ca devikāmapi bhūyiṣṭhaṃ madhyadeśākhyam . anyānapi ca sa deśān kvacit kvaciddhanti rogadurbhikṣeḥ . daśa māsān phalapāko 'sya kaiścidaṣṭādaśa prīktaḥ . prāgardharātradṛśyo yāmyāgraḥ śvetaketuranyaśca . ka iti yugākṛtirapare yugapattau saptadinadṛśyau . snigdhau subhikṣaśivadāvathādhiko dṛśyate kanāmā yaḥ . daśa varṣāṇyupatāpaṃ janayati śastraprakopakṛtam . śveta iti jaṭākāro rūkṣaḥ śyāvo viyattribhāgagataḥ . vinivartate'pa savyaṃ tribhāgaśeṣāḥ prajāḥ kurute . ādhūmrayā tu śikhayā darśanamāyāti kṛttikāsaṃsthaḥ . jñeyaḥ sa raśmiketuḥ śvetasamānaṃ phalaṃ dhatte . dhruvaketuraniyatagati pramāṇavarṇākṛtirbhavati viṣvak . divyāntarikṣabhaumo bhavatyayaṃ snigdha iṣṭaphalaḥ . senāṅgeṣu nṛpāṇāṃ gṛhataruśaileṣu cāpi deśānām . gṛhiṇāmupaskareṣu ca vināśināṃ darśarna yāti . kumuda iti kumudakāntirvāruṇyāṃ prākchikho niśāmekām . dṛṣṭaḥ sabhikṣamatulaṃdaśa kila varṣāṇisa karoti . sakṛdekayāmadṛśyaḥ susūkṣmatāro'pareṇa maṇiketuḥ ṛjvī śikhāsya śuklā stanodgatā kṣīradhāreva . udayanneva subhikṣaṃ caturomāsān karotyasau sārdhān . prādurbhāvaṃ prāyaḥ karoti ca kṣudrajantūnām . jalaketurapi ca paścāt snigdhaḥ śikhayā'pareṇa connatayā . nava māsān sa subhikṣaṃ karoti śāntiṃ ca lokasya . bhavaketurekarātraṃ dṛśyaḥ prāk sūkṣmatākaraḥ snigdhaḥ . harilāṅgūlopamayā pradakṣiṇāvartayā śikhayā . yāvata eva muhūrtān darśanamāyāti nirdeśenmāsān . tāvadatulaṃ subhikṣaṃ rūkṣe prāṇāntikān rogān . apareṇa padmaketurmṛṇālagauro bhavenniśāmekām . sapta karoti subhikṣaṃ varṣāṇyatiharṣayuktāni . āvarta iti niśārdhe savyaśikho'ruṇanibho'pare snigdhaḥ . yāvatkṣaṇān sa dṛśyastāvanmāsān subhikṣakaraḥ . paścāt sandhyākāle rsavarto nāma dhūmratāmraśikhaḥ . ākramya viyattyraṃśaṃ śūlāgrāvasthito raudraḥ . yāvata eva muhūrtān dṛśyo varṣāṇi hanti tāvanti . bhūpāṃśchastranipātairudayarkṣaṃ cāpi pīḍayati . ye śastāstān hitvā ketubhirādhūmite 'thavā spṛṣṭe . nakṣatre bhavati badho yeṣāṃ rājñāṃ pravakṣye tān . aśvinyāmaśmakapaṃ bharaṇīṣu kirātapārthivaṃ hanyāt . bahulāsu kaliṅgeśaṃ rohiṇyāṃ śūrasenapatim . auśīnaramapi saumye 5 jalajājīvādhipaṃ tathārdrāsu . āditye 7 'śmakanāthaṃ puṣye magadhādhipaṃ hanti . asikeśaṃ bhaujaṅge 9 pitrye 10 'aṅgaṃ pāṇḍyanāthamapi bhāgye 11 . aujjayanikamāryamṇe 12 sāvitre 13 daṇḍakādhipatim . citrāsu kurukṣetrādhipasya maraṇaṃ samādiśa ttañajñaḥ . kāśmīrakakāmbojau nṛpatī prābhajjane 15 na staḥ . ikṣvākuralakanātho hanyete yadi bhavedviśākhāsu . maitre 17 puṇḍrādhipatirjyeṣṭhāsvatha sārvabhaumavadhaḥ . mūle'ndhramadrakapatī jaladeve 20 kāśipo maraṇameti . yaudheyakārjunāyanaśivicaidyān vaiśvadeve 21 ca . naimiṣanṛpaṃ 22 hanyāt kekayanāthaṃ 23 pāñcanadam 24 . siṃhalādhipaṃ 25 vāṅgam 26 kirātaṃ 27 śravaṇādiṣu ṣaṭkhimān kramaśaḥ . ulkābhitāḍitaśisvaḥ śivaḥ śivataro 'bhivṛṣṭo yaḥ . aśubhaḥ sa eva colāvagāṇasitahūṇacīnānām . namrā yataḥ śikhiśikhābhisṛtā yato vā ṛkṣaṃ ca yat spṛśati tatkathitāṃśca daśān . divyaprabhāvanihatān sa yayā garutmān bhuṅkte gato narapatiḥ parabhogibhogān . ketuviśeṣāṇāṃ kālaviśeṣādanantaramudayaḥ parāśaravākyādiṣu jñeyastāni yathā
     kapālaketuḥ athādityajānāṃ kapālaketurudayate amāvāsyāyāṃ pūrbasyāṃ diśi sadhūmrārciśikho nabhaso viṣayārdhacaro dṛśyate . pañcaviṃśavarṣaśataṃ proṣya trīṃśca pakṣān tṛtiryasya kumudaketoścārānte sa dṛṣṭaeva . durbhikṣānāvṛṣṭivyādhibhayaṃ pratyupadravān sṛjati . yāvato divasān dṛśyate tāvanmāsānmāsaiḥ saṃvatsarān pañcaprasthaṃ varṣādhānyasyārghaṃ kṛtvā prajānāmekamupayuṅkte parā° .
     kālaketuḥ athadakṣayajñe rudrakrodhodbhavaḥ kālaketu strīṇi varṣaśatāni nava ca māsān proṣya udayate . pūrveṇa vaiśvānaramārge ityamṛtamayasya maṇiketoścārānte śyāvarūkṣaṃ tāmrāruṇāṃ śūlākārasadṛśīṃ śikhāṃ kṛtvā nabhasastribhāgacārī sa śastrabhayarogadurbhikṣāvṛṣṭimarakaiḥ yāvanmāsān dṛśyate tāvadvarṣāṇi tribhāgaśeṣāṃ prajāṃ kṛtvā śāradadhānyasyāḍhakamardheṃ kṛtvā cāstaṃ brajati parā° . tathā ca vṛddhagargaḥ jyeṣṭhā mūlamanurādhā yā vīthī saṃprakīrtitā . tāñca vīthīṃ samāruhya ketuścet krīḍate bhṛśam . dakṣiṇābhinatāṃ kṛtvā śikhāṃ ghorāṃ bhayaṅkarām . śūlāgrasadṛśīṃ tīkṣṇāṃ śyāvatāmrāruṇaprabhām . pūrveṇa udita ścaiva nakṣatrāṇyupadhūpayet . ghoraṃ prajāsūtsṛjati phalaṃ māse trayodaśe . tribhāgaṃ nabhaso natvā tato gacchatyadarśanam . yāvato divasāṃstiṣṭhet tāvadgarṣāṇi tadbhayam . śastrāgnibhayarogaiśca durbhikṣamarakairhatāḥ . ṣūrṇamānāḥ prajāḥ sarvā vidravanti diśo daśa .
     calaketuḥ atha paitāmahaścalaketuḥ pañcadaśavarṣaśataṃ proṣya uditaḥ paścimenāṅguliparvamātrāṃ śikhāṃ dakṣiṇābhinatāṃ kṛtvā kālaketoścārānte nabhasastribhāgamanucaran yathā yathottarāṃ vrajati tathā tathā śūlāgrākārāṃ śikhāṃ darśayan brāhmaṃ nakṣatramupasṛtya manāk dhruvaṃ vrajan rāśiṃ saptaṣīṃn saṃspṛśya nabhaso'rdhamātraṃ dakṣiṇamanu parikramya astaṃ brajati . sa svarge dāruṇakarmā svargaprāptitvādeva vakrāstamabhinihanti lokamapi ca . bhūmiṃ kampayitvā daśa māsān madhyadeśe bhūyiṣṭhaṃ janapadamavaśepaṃ kurute . teṣvapi ca kvacit kvacit śastradurbhikṣamarakavyādhibhayaiḥ kliṣṇātyaṣṭādaśamāsāniti parā° tathā gargaḥ . kṣucchastramarakavyādhibhayaiḥ saṃpīḍayet prajāḥ . māsān daśa tathāṣṭau ca calaketuḥ sudāruṇaḥ .
     uddālakaśvetaketuḥ gṛhaketuśca athoddālakaḥ śvetaketurdaśīttaraṃ varṣaśataṃ proṣya bhadraketoścārānte pūrvasyāṃ dakṣiṇābhinataśikho'rdharātrakāle dṛśyastenaiva saha dvitīyaḥ kaḥ prajāpatiputtraḥ paścimakena gṛhaketuryūpasaṃsthāyī yugapaddṛśyeta . tatastāvubhau saptarātradṛśyau daśavarṣāṇi prajāḥ pīḍayete . kaḥ prajāpatiputtro yadyadhikaṃ dṛśyate tadā . dāruṇataraṃ prajānāṃ śastrakopaṃ kuryāt . tathaiva snehavarṇayuktau kṣemārogyasubhikṣadau bhavataḥ parā° .
     kāśyapaśvetaketuḥ atha kāśyapaḥ śvetaketuḥ pañcadaśa varṣaśataṃ proṣyograḥ somasahajasya vapraketoścārānte śyāvarūkṣo nabhasastribhāgamākramyāpasavyaṃ nivṛtyordhvaṃ pradakṣiṇajaṭākāraśikhaḥ sa yāvanmāsān dṛśyate tāvadvarṣāṇi subhikṣamāvahati . madhyadeśe āryagaṇānāmadonāmodīcyai rbhūyiṣṭhastribhāgaśeṣāṃ prajāmavaśeṣayati parā° .
     raśmiketuḥ atha raśmiketurvibhāvasujaḥ proṣya varṣaśatamāvartaketoścārānte uditaḥ kṛttikāsu dhūmraketuḥ . athāniyatadikkālarūpavarṇapramāṇasaṃsthāno dhūmaketuḥ parābhaviṣyatāṃ deśānāṃ rājñāṃ janapadānāñca vṛkṣa paraparbataveśmadhvajapatākāśastravarmāyudhāvaraṇarathanāgoṣṭrapuruṣaśayanāsanabhāṇḍeṣu ca dṛśyate . sa eva divi mnigdho nirmalaḥ pradakṣiṇaśikho gajaṃnāgavīthīnāmuttareṇa vrajan subhikṣakṣemārogyaṃ cāvahati . daśaikaviṃśatidviṣaṣṭiśatadhā vā darśanamicchanti munatho dhūmaketostasya ca prāgudayānnimittānyarvācīnacalanamagneḥ prabhā matsyapradhūpanaṃ diśāṃ śītoṣṇaviparyaya iti vyakṣibāhusambhavaśca parā° .
     jalaketuḥ atha jalaketuḥ paitāmahaḥ yaśca calaketornavamāsāvaśiṣṭe karmaṇi kṛte pravartayati . paścimenoditaḥ snigdhaḥ sujāto'nupaścimābhinataḥ . sa ca śikhī nava māsān kṣemasubhikṣārogyāṇi prajābhyo dhatte anyagrahakṛtānāṃ cāśubhānāṃ vyāghātāyeti . parā0
     bhavaketuḥ atha jalaketoḥ karmasamāptau dhūmrādayaḥ śītāntāḥaṣṭau prādurbhavanti tatra trayodaśa caturdaśāṣṭādaśa varṣāntāt dṛśyante subhikṣākṣemyāviparyayā viparītāḥ kṣudrajantūnāñca badhāya, teṣāmaṣṭānāṃ karmaṇyatīte bhavaketurdṛśyate . pūrveṇaikarātraṃ yāvat kṛttikānāmantarato vā tatpramāṇayā snigdhapāruṣyābhayā siṃhalāṅgūlasaṃsthānayā pradakṣiṇatāmrayā śikhayoditaḥ . sa yāvanmūhūrtān dṛśyate tāvanmāsān bhavatyatīva subhikṣāya . rūkṣaḥ prāṇaharāṇāñca rogāṇāṃ prādurbhāvāyeti parā0
     āvartaketuḥ athāvartaketuḥ śvetaketoḥ karmaṇyatīte'pare'rdharātre'savyoditāruṇābhayā pradakṣiṇena tāmrayā śikhayoditaḥ . sa yāvanmuhūrtān dṛśyate tāvanmāsān atīva subhikṣaṃ nityayajñotsavaṃ jagat parā0
     saṃvartakaketuḥ atha saṃvartako varṣasahasramaṣṭottaraṃ proṣya paścimenāstaṃ gate savitari sandhyāyāṃ dṛśyate tanvīṃ tāmrarūpāṃ śūlābhāṃ dhūma vimuñcantīṃ dāruṇāṃ śikhāṃ kṛtvā nabhastribhāga mākramya yāvanmūhūrtān niśi tiṣṭhati tāvadvarṣāṇi hanti parasparaṃ śastraughamapi pārthivāḥ . yāni nakṣatrāṇi samāśrayati yatra vodeti tāni dāruṇataraṃ pīḍayati tadāśritāṃśca deśāniti . parā° . tathā gargaḥ yeṣāṃ nakṣatraviṣaye rūkṣaḥ sajvālalohitaḥ . dṛśyate bahumūrtiśca teṣāṃ vidyāt mahābhayam . avarṣaśastrapāruṣyakopaṃ durbhikṣameva ca . kuryānnṛpatipīḍāñca sacakraparacakrataḥ . yatra tiṣṭhati nakṣatre pravāsaṃ yatra gacchati . dhūpayedvā spṛśedvāpi hanyāddeśāṃstadāśrayān . yasyābhiṣekanakṣatraṃ janmabhaṃ karmabhaṃ tathā . deśarkṣaṃ pīḍayedvāpi sa śāntiparamo bhavet . srigdhaḥ prasanno vimalaḥ pradakṣiṇaśikhastathā . dṛśyate yeṣu deśeṣu śivaṃ teṣu vinirdiśet parā0
     sarvaśeṣaḥ . yasyāṃ diśi samuttiṣṭhet tāṃ diśaṃ nābhi yojayet . yataḥ śikhā yato dhūmastato yāvānnarādhipaḥ . pratilomoyataḥ keturyathā dhyāyati pārthivaḥ . sāmānyavāhanabalastannāśamadhigacchati parā° atha māsaviśeṣeṣu nāmaviśeṣāstatphalanyāha samayāmṛte caitravaiśākhayormadhye kauverāṃstu vinirdiśet . ucchitairyūpavedībhirucchitairdhvajatoraṇaiḥ . havirdhūmākulā tatra dṛśyate ca vasundharā . jyaiṣṭhe caiva tathāṣāḍhe vāyuputtrāṃśca nirdiśet . vānti caiva tathā vātā mahāyuddhaṃ mahābhayam . śrāvaṇaprauṣṭhapadayorvāruṇāṃstu vinirdiśet . ārohayanti te meghān pūrṇāṃ kuryurvasundharām . dhānyaṃ sabhārghatāṃ yāti ītayo na bhavanti ca . āśvine kārtike caiva sūryaputtrān vinirdiśet . tato dahati tīvrāṃśuḥ sarvānnāni divākaraḥ . mriyante ca tadā gāvaḥ śvāpadāśca viśeṣataḥ . mārgaśīrṣe ca pauṣe ca vahniputtrān vinirdiśet . śīghraṃ bhavati durbhikṣaṃ hāhābhūtamacetanam . māghe ca phālgune caiva yamaputtrān vinirdiśet . chardirjvarātisāraśca glāni ścaivākṣivedanā .
     nakṣatrabhedena deśabhede tadupadravādi tatraivoktaṃ yathā kṛttikā rohiṇī saumya pṛthivyā madhyamucyate . ketavo hyatra dṛśyante āgneyā daśa pañca ca . āgneyeṣu ca dṛṣṭeṣu lokānāṃ saṃkṣayo bhavet . nityodvignāḥ prajāḥ sarvā bhavanti hi na saṃśayaḥ . punarvasustathā puṣyaḥ pṛthivyāḥ pūrbamucyate . ketavo hyatra dṛśyante raudrā ste'pyekaviṃśatiḥ . yadā raudrāḥ pradṛśyante durbhikṣaṃ nirdiśettadā . ghūrṇante ca prajāḥ sarvā mṛtyukṣudrogapīḍitāḥ . aśleṣā pitya 10 bhāgyāni 11 vidyāddakṣiṇapūrvataḥ . ketavo hyatra dṛśyante auddālakisutā daśa . subhikṣaṃ kṣemamārogyaṃ suvṛṣṭiḥ śasyasampadaḥ . āryamṇādīni 12 . 13 . 14 ca trīṇi vidyāddakṣiṇabhāgataḥ . ketavo hyatra dṛśyante kāśyapeyāścaturdaśa . anāvṛṣṭibhayaṃ ghoraṃ prajānāmatidāruṇam . svātī viśākhā mitrañca 17 bhāgo dakṣiṇa paścimaḥ . ketavo hyatra dṛśyante catvāro mṛtyusambhavāḥ . durmikṣaṃ marakaṃ ghoramanāvṛṣṭistathaiva ca . upadravaśca bhūtānāṃ tadā bhavati dāruṇaḥ . jyeṣṭhā mūlamathāṣāḍhā bhāga uttarapaścimaḥ . ketavo hyatra dṛśyante traya ste somasambhavāḥ . subhikṣaśca suvṛṣṭiñca mahī yajñotsavākulā . uttarā 21 śravaṇā caiva nakṣatraṃ vasudaivatam 23 . ketavo hyatra dṛśyante māheyāḥ pañcaviṃśatiḥ . māheyeṣu ca dṛṣṭeṣu lokānāṃ saṃkṣayo dhruvam . tadā rājasahasrāṇāṃ mahī pibati śoṇitam . vāruṇañcaiva 24 nakṣatraṃ tathā bhādrapadadvayam . ketavo hyatra dṛśyante vāruṇāstrayaeva te . ūrmiketuḥ śvetaketurdhūmaketustṛtīyakaḥ . ūrmiketuryadā dṛśyettadā'pyudakajaṃ bhayam . śvaitaketu ryadā dṛśyet śvetāsthiṃ kurute mahīm . tadā mānuṣamāṃ sāni bhakṣayantīha mānuṣāḥ . kṣudbhayārtaṃ jagat kṛtsnaṃ cakravadbhramate tadā . dhūmaketuryadā dṛśyettasya vakṣyāmi kakṣaṇam . sa hanti śikhayā yodhān rājānaṃ mantriṇaṃ janān . revatyāśvayuja 1 ñcaiva nakṣatraṃ yamadaivatam 2 . ketavo hyatra dṛśyante yamaputtrāstrayodaśa . yamaputtreṣu dṛṣṭeṣu lokānāṃ saṃkṣayo dhruvam . caturvidhānāṃ bhūtānāṃ saṃśayo jāyate mahān . teṣāṃ śāntistatraivoktā yathā ketūtpāte tu sarvasmin sabhaye samupasthite . mahāśāntiṃ prakurvīta vividhāṃ bhūridakṣiṇām . dhanaṃ vā sarva mutsṛjya mṛtyormucyeta bandhanāt . dadyādvā pṛthivīṃ sarvāṃ rājā śāntiṃ niyacchati . akasmāddṛśyate ketu rudaye'stamaye'pi vā . nihantyantaḥpure rājño jvaraḥ pittodbhavo bhavet . dadhimadhughṛtāktānāṃ puṣpāṇāmayutaṃ tataḥ . juhuyādindranīlasya ketuṃ dadyāddvijātaye . bhūṣitaṃ hemaratnādyaistataḥ sampadyate śubham . grahe ravīndvoravanīprakampe ketūdgame ityādinā jyo° ta° tadudgame'kāla uktaḥ . vyomnīva bhrakuṭīcchalena vadane ketuścakārāmpedam māvaḥ navagrahamadhye tasya grahatvañca pī° dhā° vyavasthāpitaṃ yathā kiṃ rāhuketvorgrahatvābhāvāt krūragrahatvābhāvādvā dṛśyagrahatvābhāvādvā kartarī nāsti nādyaḥ . rāhorgrahatvaṃ śrutismṛtiprāmāṇyasiddham . tathā hi . svarbhānurhavā āsuriḥ sūryantamasā vivyādheti mādhyandinī śrutiḥ . kaśyapaśca chinno'pi viṣṇu cakreṇa sudhāmayaśirāstamaḥ . keśavasya vareṇāsau tathāpi grahatāṅgataḥ iti . nārado'pi amṛtā svādanādrāhuḥ śiraśchinno'pi so'mṛtaḥ . viṣṇunā tena cakreṇa tathāpi grahatāṅgataḥ iti . yadyapi adṛśyarūpāḥ kālasya mūrtayo bhagaṇāśritāḥ . śīghramandocca pātākhyā grahāṇāṅgatihetavaḥ iti sūryasiddhānte pātānāmadṛśyatoktā tathāpi candrapātasya grahatvaṃ vācanikameva . svadhruve kumudinīpatipātaṃ rāhumāhuriha ke'pi tameveti, bhāskarācāryokteśca . ataeva rāhornaiṛtadiksvāmitvaṃ dānañca saṃhitākartyabhiruktam . rāhorardhaśarīrabhāgaḥ ketusaṃjña iti purāṇaprasiddham . na dvitīyaḥ . nanu kena vacanena rāhuketvoḥ krūratvamucyate . na ca kṣīṇendvarkayamārāḥ pāpāstaiḥ saṃyutaḥ saumyaḥ iti varāheṇoktam tadupādānābhāvāt . kiñca pāpagrahatvānabhidhānācchubhagrahatvamevāvasīyate . na ca gurubudhaśukrāḥ saumyāḥ saurikujārkā nisargataḥ pāpāḥ . śaśijo'śubhasaṃyuktaḥ kṣīṇo'pi niśākaraḥ pāpaḥ iti kalyāṇavarmavākye śubhagrahamadhye gaṇanābhāvāt krūratvamiti vācyam . pāpagraha madhye'pi gaṇanā nāstīti śubhagrahatvasyāpi suvacatvāt . ubhayabhraṣṭatvena vā narasiṃhavajjātyantarasyāpi vaktuṃ śakyatvāditi cet . satyam sūryabhaumaśanirāhuketavaḥ pāpasaṃjñakhacarāḥ kṣayicandraḥ . pūrṇacandraguruśukrasomajāḥ sarvakarmasu hi saumyakhecarāḥ iti vasiṣṭhena kaṇṭhataḥ krūratvābhidhānādasti krūratvam . svarodaye'pi budhaśukrendujīvāśca sadā saumyagrahāmatāḥ . śanyarkarāhumāheyāḥ ketuḥ krūragrahā matāḥ iti . na tṛtīyaḥ nanu svayamaśaktaḥ kathaṃ parān sādhayiṣyatīti nyāyāt sadā cākṣupadarśanābhāvamitasya rāhoḥ ketorvā phaladātṛtvā sāmaryāditicenna amāvāsyāyāṃ pratipadi votpannasya lagnādiduṣṭasthānasthitacandrasyāriṣṭamaśumaphalajanakaṃ bhavanmate nirarthakamāpadyeta . nanu ṣaṣṭhe'ṣṭame candraḥ sadyomaraṇāya pāpasaṃdṛṣṭaḥ . aṣṭābhiḥ śubhadṛṣṭomiśrairvarṣaistadardheneti varāhokterbhaviṣyatīti cet ihāpi svacchandatvaṃ kadaśanaratirvallabhatvaṃ viśīlyaṃ vyādhiḥ suśrīrmatiratha sukhaṃ garbhapātapravṛttiḥ . dyūtāsaktirbhavati ravije vaibhave vaktrarogaḥ svarbhānau vāpyatha śikhini vā lagnabhāvādisaṃsthe iti vasiṣṭhapadye śanivadāhuketvoḥ śubhāśubhaphaladāvṛtvavacanaṃ kiṃ vāyasairbhakṣitam . sārāvalyāñca rāhuścatuṣṭayastho nidhanāya nirīkṣito bhavati pāpaiḥ . varṣairvadanti daśabhiḥ ṣoḍaśabhiḥ kecidācāryāḥ . ajavṛṣakarkaṭalagne rakṣati rāhuḥ samasta pīḍābhyaḥ . pṛthvīpatiḥ prasannaḥ kṛtāparādhaṃ yathā puruṣamiti rāhoḥ śubhāśubhaphalābhidhānamasti . nanu varāheṇa rāhoḥ phalaṃ kutrāpi noktamiti cenna sopaplave śaśāṅke sakrūre lagnage kuje'ṣṭamage . mātrā sārdhaṃ mriyate candravadarkeṇa śastreṇeti varāhapadye'pi rāhu ketvoranyatarābhidhānamasti! tathā hi kimidaṃ candragrahaṇaṃ rāhusāhityakṛtamuta ketusāhityakṛtamiti tatra grahaṇīyaṃ, candre lagnage sakrūre krūrasāhitya mabhihitam krūrāstu sūryabhaumaśanaya eva vivakṣitā iti cet sūryasya tāvadyogābhāvaścandragrahaṇe hi saptamarāśisthatvāt . bhaumasyāpi yogaḥ, kuje'ṣṭamaga ityukternāsti . pāriśeṣyācchanereva yogovācyaḥ . tatra spaṣṭatvārthaṃ śanigrahaṇameva kasmānnākāri . ataḥ sāmānyavācinaḥ krūraśabdasya prayogādrāhuketvoranyatarayogo'pi vivakṣito'parasya (sūryasya) saptamarāśisthatvāt . yoga ekarāśisthatve syānna tu bhinnarāśisthatve iti . evaṃ grahaṇasambandhilagnasthasūryāriṣṭe'pi rāhuketvoranyatara yogo vyākhyeyaḥ . ataeva rāhustamo'gurasuraśca śikhīti keturiti paryāyābhidhānaṃ kṛtam . vivāhapaṭale'pi maraṇaṃ lattā rāhoḥ kāryavināśaṃ mṛgorvadantīti kaṇṭhato rāhulattā'pyuktā . tasmādvarāhamate'pi rāhuketuyogo vivakṣita eva . evaṃ sati jātake yathā rāhoḥ śubhāśubhaphaladātṛtvaṃ vacanādbodhyate . tathā vivāhe'pi prāguktavasiṣṭhavākyādapi tatra tulyanyāyatvāt kartarīdoṣe satyapyadṛśyatve phaladātṛtā tvayāpi vaktavyaiva . nanu pāpayoḥ kartarīkartroḥ śatrunīcagṛhasthayoḥ . yadā tyastagayorvāpi kartarī naiva doṣadeti kaśyapādyukte rastaṅgatatvena rāhuketvoḥ kartarīdoṣo nāstīti cet bhrānto'si śṛṇu . sambhave vyabhicāre ca syādviśeṣaṇamarthavaditi nyāyādastaṅgatatvaviśeṣeṇaṃ bhaumasya krūrayuktabudhasya śanerveti trayāṇāmeva sambhavati na sambhavati ca . sūryastu nityodita eva rāhuketū nityāstamitāviti vyabhicārābhāvāttrayāṇāmeva viśeṣaṇam . kiñca kimasta gatvaṃ kṣitijasannidhikṛtamuta sūryasāghnidhyakṛtaṃ veti . tatra kṣitijasannidhikṛtaṃ yattat sūryādisakalagrahasādhāraṇam . tathā satyastagatatvaviśeṣaṇavaiyarthyaṃ prāguktanyāyāt . rāhostu nāradādivākyācchirorūpamaṇḍalāvagateḥ indvarkamaṇḍalākṛtirasitatvāt kila na dṛśyate gagane iti varāhoktestamorūpatvāttādṛksvarūpānupalabdheragocaratvaparam . sthānamapyasya candravilamaṇḍakrāntimaṇḍalasvastike, yadāha keśavākeḥ veśma cāsya śaśabhṛdvimaṇḍalakrāntimaṇḍalamilaccatuḥpathaḥ iti . ataeva na vidyante gāvaḥ kiraṇāyasyetyaguranvarthatāpyavasīyate . atha yadi sūryasannidhikṛtamityucyeteti cet na itaragrahavadrāhorapyudayāstaprasiddhyabhāvāt . kiñca kālāṃśānabhidhānāt kadoditaḥ kadāstamitaśceti nirṇetumaśakyatvāt . evaṃ ketorapyetat draṣṭavyam . manu ketūdayohyutpātādau pratyakṣatodṛśyata iti cenna tasyāniyatadikprabhavatvāt aniyatanakṣatraprabhavatvācca . kiñca ketūtpāto hi loke duradṛṣṭasūcakaḥ aniyatenaṃ bahunā svalpenāpi vā kālena bhavet . sūryasānnidhyakṛtodayāstau tu niyatakālāveveti tayoḥ ketvorbhedaḥ svīkartavyaḥ
     ketukṣetrādikaṃ jyo° ta° uktam siṃhastrikoṇaṃ dhanuruccasaṃjñaṃ mīnīgṛhaṃ śukraśanī vipakṣau . sūryāracandrāḥ suhṛdaḥ samānau jīvendujau ṣaṭ śikhinaḥ parāṃśāḥ . tadvyānavarṇagotradeśādi grahayajñaśabde vakṣyate . viṃśottarīya daśāyāṃ taddaśāmānaṃ 7 varṣāḥ tacca daśāśabde vakṣyate . tasya rāśibhogakālaśca 18 māsāḥ . ketūpaplavabhaumandagatayaḥ ṣaṣṭhe tṛtīye śubhāḥ jyo° ta° . 7 dānavabhede pu° ketuvīrya śabde udā° dṛśyam

ketukuṇḍalī strī pañcasvarokte janmanakṣatrabhedavaśena janmāvadhyekaikavarṣe ekaikagrahaviśeṣasvāmitvājñāpake cakrabhede sā ca tatraiva darśitā yathā arko budhaḥ kujojīvaḥ somaḥ śukrastathaiva ca . rāhuḥ śanaiścaraścaiva jñātavyā ketukuṇḍalī . arkasaumyāntare ketuḥ kujajīvāntare'pi ca . somaśukrāntare ketūrāhusīrāntare tathā . dadyāduttarabhādrādi aṣṭāviṃśatiṛkṣakam . trīṇi trīṇi ca ravyādau ekaikam ketuṣu smṛtam . janmarkṣāt pratinakṣatraṃ janmādyavde prakīrtitāḥ . ayamarthaḥ yadi 26 . 27 . 1 nakṣatreṣu janma tadā sūryaḥ prathamaṃ varṣeśaḥ . taduttaraṃketuprabhṛtayaḥ śanthantāḥ 2 . bharaṇyāṃ janmani ketuḥ prathamaṃ varṣeśastataḥ budhādayaḥ sūryāntāḥ . 3 . 4 . 5 ṛkṣeṣu vudhaḥ prathamavarṣeśaḥ tataḥ kujādayaḥ ketvantāḥ . 6 . 7 . 8 . kujaḥ prathamaṃ tataḥ ketvādayaḥ budhāntāḥ . 9 ṛkṣe ketuḥ tatojīvādayaḥ kujāntāḥ 10 . 11 . 22 ṛkṣeṣu jīvaḥ tataḥ sīmādayaḥ ketvantāḥ . 13 . 14 . 15 . somaḥ tataḥ ketvādayaḥ jīvāntāḥ . 16 ṛkṣe ketuḥ tataḥ śukrādayaḥ somāntāḥ . 27 . 18 . 19 . ṛkṣeṣu śukraḥ tataḥ rāhuprabhṛtayaḥ ketvantāḥ . 20 . 21 . 0 . 22 ṛkṣeṣu rāhuḥ tataḥ ketvādayaḥ śukrāntāḥ 23 ketuḥ tataḥ śanyādayaḥrāhvantāḥ . 24 . 25 . 26 ṛkṣeṣuśaniḥ tataḥ sūryādayaḥ ketvantāḥ . sarvatra ārohakramānantaramavarohakramo grāhyaḥ . evaṃ dvādaśasu varṣeṣu teṣu punaḥ sūryādīnāṃ varṣāḥ . grahāṇāṃ phalaviśeṣastu ketupatākācakroktadiśonneyaḥ . atra ca bahuṣu sthāneṣu ketoravasthānena ketuprādhānyāt ketukuṇḍalītvam .

ketudharman pu° trigarteśvarasūryavarmānuje nṛpabhede ketudharmā tu tejasvī tasyaivāvarajoyuvā . yuyudhe bhrāturarthāya pāṇḍavena yaśasvinā bhā° āśva° 74 a0

ketupatākā ketoḥ patākeva . janmanakṣatrabhedena janmāvadhyekaikevarṣeśagrahaviśeṣajñāpake cakrabhede sā ca pañcasvarāyāṃ darśitā yathā arkendū kujasaumyārkiguravaḥ syuryathākramam . rāhuḥ sarpo bhṛguśceti patākaprabhavā grahāḥ . vāmaṃ ketupatākāyāṃ kṛttikādiparibhramāt . janmarkṣaṃ khecare yatra janmādyabdāstataḥ kramāt . ādityasaurayorvedho vedhaścandrasurejyayoḥ . kujarāhvorjñabhṛgvośca ketuḥ kiñcinnavidhyati phalamāha . raverabde manuṣyāṇāṃ bhavet sarvatra niṣphalam . śiraḥśūlaṃ jvarogehadāho vighnaḥ padepade . ra° . candrasyāvde labhedraupyaṃ suvarṇābharaṇāni ca° . kṛṣiḥ phalavatī siddhiḥ sarvatrānyaiśca pūjyate ca° . saṃvatsare mahījasya kālādiva bibheti ca . gṛhadāho'rthahāniśca caurato rājato'pi vā ma° . budhasyāvde suśayyaḥ syānnānādevādhipo bhavet . bu° svarṇaraupyadhanaṃ dānaṃ puṇyakarmaṇi mānasam bu° . mandasyāvde bhavedāho bandhanādi prapīḍanam . dhanahāniḥ prahāraśca kaliḥ svajanabandhubhiḥ śa . nākanāthaguroravde bahulotpattisampadaḥ . kṛṣṇalohitachatneṇa stuto bhavati bhūtale . vṛ° . rāhuketvoḥ sadā bandho naukā viplavate jale . vrarṇa haste pade dehe sthānaṃ kartuṃ kṣemona ca . rā° ke° . dānavendraguroravde mahadbhirvibhavairvṛtaḥ . gajāśvavāhanairyukta utsāhaśca dine dine śu° . anyetu paṭhanti ravirbhrāmayate deśaṃ naraṃ dūḥkhasamanvitamḥ santāparogaṃ śokañca karoti kṛśatāṃ tanoḥ ra° bahuvittasukhaṃ nityaṃ bandhumitrasamāgamam . samastāspadasaṃ pūrṇaṃ candraḥ kuryāt dinedine ca° . maṅgalohanti sadbhāvaṃ krūrakarmaṇi yojayet . vraṇaṃ rogañca duḥkhañca santāpañca muhurmuhuḥ ma° . arthalābhaṃ jayaṃ saukhyaṃ rājapūjāñca sampadam . dadāti vipulāṃ lakṣmīṃ budho vidyāṃ varaśri yam . bu° . rogañcārthavināśañca kalahaṃ bhujagādbhayam . sthānatyāgaṃ śaniḥ kuryā jjīvanaṃ prati saṃśayam śa° . suvarṇamaṇimāṇikyaratnādivipulaṃdhanam . kanyāratnasamāyogaṃ guruḥ kuryād dine dine vṛ° . rāhuḥśoṇitasaṃsrāvaṃ rogaśokādisaṃkulam . videśagamanaṃ kuryāt vahnivāribhayānvitam rā° . vigrahaṃ bandhubhiḥ sārdhaṃ rogaśokādisaṅkalam . vyādhipīḍāṃ karotyuccaiḥ keturvittavināśanaḥ ke° . gajāśvavāhanairyuktaṃ mahadbhirvibhavairvṛtam . varāṅganāsamāyuktaṃ bhṛguḥ kuryāddine dine śu° . khayugmaṃ 20 śūnyavāṇau 50 ca vasuyugmañca 28 ṣaṭśarau 56 . rāmāgnī 33 rāmaṣaṭke 63 . ca viṃśañca saptatistathā . viṃśamete 'ntardivasāḥ ketāvarkādiṣu kramāt . śubhānāṃ śobhanā jñeyā aśubhānāmaśobhanā . śubhānāmaśubhānāñca yat phalaṃ vatsare kṛtam . tatphalaṃ nirdiśet sarvaṃ teṣāmantardineṣvapi . varṣe varṣe raveḥ svīyaṃ prathamaṃ dinaviṃśakam . tataścandrasya pañcāśadevaṃ śukrāntamādiśet . vidhorvarṣe vidhoḥ svīyaṃ prathamaṃ vatsare dinam . tato bhaumasya vasvakṣi evaṃ ravyantamādiśet . kujasyāvde kujasyāntaraṣṭāviṃśaṃ nijaṃ dinam . tato budhasya ṣaṭpañcāśadevaṃ candrāntamādiśet . budhādīnāñca sarveṣāmevameva krameṇa tu . kuryādantardaśābhāgaṃ proktayā dinasaṃkhyayā . jyo° ta° tallekhanaprakāro darśito yathā
     raviścandraḥ kujaḥ saumyaḥ śanijīṃvastamobhṛguḥ . indreśādyaṣṭarekhāsu madhye keturime'vdapāḥ . kṛttikādi trirā vṛttiryathā kaitī maghā bhavet yathā 3 ra° . 4 ca° . 5 ma° . 6 bu° . 7 śa° . 8 vṛ° . 9 rā° . 10 ketuḥ . 11 śu° . 12 ra° . 13 ca° . 14 ma° 15 vu° 16 śa° 17 vṛ° 18 rā° 19 ketuḥ 20 śu° . 21 ra° 22 ca° 23 ma° 24 bu° 25 śa° 26 vṛ° 27 rā° 1 ketuḥ 2 śu° . evaṃ janmanakṣatrānusāreṇa prathamādivarṣeśā ravyādayaḥ śukrāntāṃ daśamādiṣu punaḥ ravyādayaḥ śukrāntāḥ . evaṃ candrasya prathamāvdādhīśatve ravyantāḥ evaṃ krameṇa sarvatra yojyam
     patākā kuṇḍalī ketoḥ kuṇḍalī ca vṛhaspateḥ . sarvatra pāpasaṃpoge saṃśayo jāyate mahān pañcasvarā

ketumat tri° keturastyasya matus . 1 cihnādiyukte 2 prajñānayukte ketumaddundhubhirvāvadīti ṛ° 6, 47, 30, ketumat prajñānavat bhā° striyāṃ ṅīp . 3 kāśīrājadivodāsavaṃśye nṛpabhede pu° . kṣemasya ketumān putraḥ suketurasya cātmajaḥ harivaṃ° 2 a° divodāsavaṃśoktau . vāsudevasahiṣyāḥ munandāyā nivāsarūpe 4 prāsādabhede pu° sunandāyā nivāso'sau praśastaḥ sarvadevataiḥ . mahiṣyā vāsudevasya ketumāniti viśrutaḥ harivaṃ° 157 a° 5 dhanvantariputrabhede dhaṇvantarirdīrghatamasa āyurveda pravartakaḥ . yajñabhugvāsudevāṃśaḥ smṛtimātrārtināśakaḥ . tatputraḥ ketumānasya jajñe bhīmarayastathā bhāga° 917 . 5 6 dānavabhede . tathā gaganamūrdhā ca vegavān ketumāṃścāyaḥ bhā° ā° 7 dānavoktau . sumālino rākṣamasya bhāryāyāṃ strī sumālino'pi bhāryāsīt pūrṇacandranibhānanā . nāmnā ketumatī rāma! rāmā° u° 4 sa° . asame sajau saguruyuktā ketumatī same bharanagādgaḥ vṛ° ra° uktalakṣaṇe 8 viṣamavṛtte chandobhede strī .

ketumāla pu° . 1 āgnīdhranṛpaputrabhede 2 tannāmake jamvudvīpasthe varṣabhede . tadvivṛtiḥ uttarakuruśabde 1094 pṛ° . kuruśabde ca 2122 pṛ° dṛśyam . merostu paścime pārśve ketumālo mahīpate! . jambukhaṇḍe ca tatraiva mahājana padonṛpa . bhā° bhī° 6 a° . 3 avantideśasye nadībhede strī avantiṣu pratīcyāṃ vai kīrtayiṣyāmi te diśaḥ ityupakrame ketumālā ca medhyā ca gaṅgādvārañca bhūmipa! bhā° va° 89 a° .

ketumāli(lin) pu° śambaradaityasya senādhipabhede . durdharaḥ ketumālī ca śatruhattā pramardanaḥ ityupakrame etaiḥ parivṛto yodhaiḥ śambaraḥ prayayau tadā . tenaiva tasya ciccheda ketumāleḥ śirastadā harivaṃ° 164 a° .

keturatna na° ketīḥ ratnam . vaidūryamaṇau (laśuniyā) rājani° tasya tatsvāmikatvāt tathātvam .

ketuvīrya pu° dānavamede . vikṣobhaṇaśca ketuśca ketuvīryaḥ śatahradaḥ harivaṃ° 3 a° dānavoktau .

ketuvṛkṣa pu° ketubhūtovṛkṣaḥ . meroścaturdikṣu vartamānaviṣkrambhaparvatamandarādīnāṃ cihnarūpe vṛkṣabheda . viṣkambhaśailāḥ kila mandaro'sya (meroḥ) sugandhaśailaḥ (gandhamādanaḥ) vipulaḥ supārśvaḥ . teṣu kramāt santi ca ketuvṛkṣāḥ kadamba jambūvaṭapippalākhyāḥ si° śi° . viṣkambhāracitā meroryojanāyatamucchritāḥ . pūrvaṇa mandaronāma dakṣiṇe gandhamādanaḥ . vipulaḥ paśvime bhāge supārśvaścottare smṛtaḥ . kadambasteṣu jambaśca pippalovaṭa eva ca . ekapadaśaśatāyāmāḥ pādapāḥ giriketavaḥ viṣṇupu0

ketuśṛṅga pu° paurave nṛpabhede . balabandhurnirāmardaḥ ketuśṛṅgo vṛhadbalaḥ bhā° ā° 1 a0

kedara pu° ke dṛṇāti dṛ--ac kairvidīryatedṝ--ap vā . 1 vṛkṣabhede asaraṭīkāyāṃ bhānudīkṣitaḥ . 2 ṭerake kekare śabdaci0

kedāra pu° ke śirasi dāro'sya kena jalena dāro'sya vā ni° ettvam . himālayasthe parvatabhede tatsthe 2 śivaliṅgabhede na° tanmāhātmyādi skandapu° kedārakhaṇḍe dṛśyaṃ tasyaiva kāśīkṣetre āvirbhāvāt kāśīsthe 3 liṅgabhede ca na° tatkathā kāśīkha° 77 a° yathā śrīpārvathuvāca . namaste devadeveśa! praṇamatkaruṇānidhe! . vada kedāramāhātmyaṃ bhaktānāmanukampayā . tasmin liṅge sadā prītistava kāśyāmanuttamā . tadbhaktāśca janā nityaṃ devadeva . mahādhiyaḥ . śrīdevadeva uvāca . śṛṇvaparṇe! 'bhidhāsyāni kedāreśvarasaṃkathām . samākarṇyāpi yāṃ pāpo'pyapāṣojāyate kṣaṇāt . kedāraṃ yātukāmasva puṃsoniścitacetasaḥ . ājanmasañcitaṃ pāpaṃ tatkṣaṇṇādeva naśyati . gṛhādvinirgate puṃsi kedāragatiniścite . janmadvayārjitaṃ pāpaṃ śarīrādapi nirvrajet . madhyamārgaṃ prapannasya trijanmajanita tvagham . gehādviniḥ sṛtasyāpi nirāśaṃ yāti niśvasat . sāyaṃ kedārakedāra kedāreti triruccan . gehe'pi nivasannūnaṃ yātrāphalamavā pnuyāt . dṛṣṭvā kedāraśikharaṃ pītvā tatratyamanyu ca janmajanmakṛtāt pāpānmucyate nātrasaṃśayaḥ harabhyā . hrade snātvā kedāreśaṃ prapūjya ca . koṭijanmārjitaiḥ pāpai rmucyate nātra saṃśayaḥ . sakṛt praṇamya kedāraṃ harampāpakṛtodakaḥ . sthāpya liṅgaṃ hṛdambhoje prānte mokṣaṃ gamipyati . harampāpahrade śrāddhaṃ śraddhayā yaḥ kariṣyati . uddhṛtya sapta puruṣān svargalokaṃ gamiṣyati . purā rathantare kalpe yadabhūdatra tat śṛṇu . aparṇe! dattakarṇā tvaṃ varṇayāmi tavāgrataḥ . ekobrāhmaṇadāyāda ujjayinyāihāgataḥ . kṛtopanayanaḥ pitrā brahmacaryavrate sthitaḥ . sthalīṃ pāśupatīṃ kāśīṃ sa vilokya samantataḥ . dvijaiḥ pāśupataiḥ kīrṇāṃ jaṭāmukuṭamaṇḍitaiḥ . kṛtaliṅgasamārcaiśca bhūtibhūṣitavarṣmabhiḥ . bhikṣākṛtānnasaṃtuṣṭaiḥ plutai rgaṅgodakāmṛtaiḥ . babhūvānanditamanā vrataṃ jagrāha cottamam . hiraṇyagarbhādācāryānmahat pāśupatābhidham . sa ca śiṣyovaśiṣṭho'bhūt sarvapāśupatottamaḥ . snātvā hrade harampāpe nityaṃ prātaḥ samutthitaḥ . vibhūtyā'harahaḥ snāti trikālaṃ liṅgamarcayan . nāntaraṃ sa vijānāti śivaliṅge gurau tathā . sa dvādaśāvdadeśīyovaśiṣṭho guruṇā saha . yayau kedārayātrārthaṃ giriṃ gaurīgurorgurum . yatra gatvā na śocanti kiñcit saṃsāri ṇaḥ kvacit . prāśyodakaṃ liṅgarūpaṃ liṅgarūpatthamāgatāḥ . asidhāraṃ giriṃ prāpya vaśiṣṭhasya tapasvinaḥ . gururhiraṇyagarbhākhyaḥ pañcatvamagamattadā . paśyatāṃ tāpasānāṃ ca vimāne sārvakāmike . āropya taṃ pāriṣadāḥ kailāsamanayan mudā . yastu kedāramuddiśya gehādardhapathe'pyaho . akātarastyajet prāṇān kailāse sa ciraṃ vaset . tadāścaryaṃsamālokya sa vaśiṣṭhastapodhanaḥ . kedārameva liṅgeṣu bahvamaṃsta suniścitam . atha kṛtvā sa kaidārīṃ yātrāṃ vārāṇasīmagāt . agrahīnniyamaṃ cāpi yathārthaṃ cākarot punaḥ . praticaitraṃ sadā caitryāṃ yāvajjīvamahaṃ dhruvam . vilokayiṣyekedāraṃ vasan vārāṇasīṃ purīm . tena yātrāḥ kṛtāḥ samyavṣaṣṭirekādhikā mudā . ānandakānane nityaṃ vasatā brahmacāriṇā . punaryātrāṃ sa vai cakre madhau nikaṭavartmani . paramotsāhasaṃtuṣṭaḥ palitākalito'pyalam . tapodhanaistannighanaṃ śaṅkamānairnivāritaḥ . kāruṇyapūrṇahṛdayairanyairapi ca saṅgibhiḥ . tato'pi na tadutsāhabhaṅgobhūddṛḍhacetasaḥ . madhye mārgaṃ mṛtasyāpi guroriva gatirmama . iti niścitacetaske vaśiṣṭhe tāpasa śucau . aśūdānnaparipuṣṭe tuṣṭo'haṃ caṇḍike! 'bhavam . svapne mayā sasaṃprokto vaśiṣṭhastāpasottamaḥ . dṛḍhavrata! prasanno'smi kedāraṃ viddhi māmiha . abhīṣṭaṃ ca varaṃ mattaḥ prārthayasvāvicāritam . ityuktavatyapi mayi svapno mithyeti so'bravīt . tato'pi sa mayā proktaḥ svapnomithyā śucismite! . bhavādṛśāmamithyaiva svādhyāyavaśavartinām . varaṃ brūhi prasanno'smi svapnaśaṅkāṃ tyaja dvija! . tava satvavataḥ kiñcinmamādeyaṃ na kiñcana . ityuktaṃ me samākarṇya varayāmāsa māmiti . śiṣyo hiraṇyagarbhasya tapasvijanasattamaḥ . yadi prasanno deveśa! tadā me ye'nugāime . sarve śūlinnanugrāhyā eṣa eva varomama . devi! tasyedamākarṇya paropakṛtiśālinaḥ . vacanaṃ nitarāṃ pītastatheti tasuvāca ha . punaḥ paropakaraṇaṃ tattapodviguṇī kṛtam . tena puṇyena sa mayā punaḥ proktovaraṃ vṛṇu . savaśiṣṭho mahāprājño dṛḍhapāśupatasthitaḥ . devi . me prārthayāmāsa himaśailādiha sthitim . tatastattapasā tuṣṭaḥ kalāmātreṇa tatra hi . himaśaile sthitaścātra sarvabhāvena saṃsthitaḥ . tataḥ prabhāte saṃjāte sarveṣāṃ paśyatāmaham . himādreḥ prasthitaḥ prāptaḥ stūyamānaḥ surarṣibhiḥ . vaśiṣṭhaṃ purataḥ kṛtvā sarvasārthasamāyutam . harampāpa hrade tīrthe sthito'haṃ tadanugrahāt . matparigrahataḥ sarve harampāpe kṛtodakāḥ . ārādhya māmaneneva puruṣāḥ siddhimāgatāḥ . tadā prabhṛti liṅge'smin sthitaḥ sādhakasiddhaye . avimukte pare kṣetre kalikāle viśeṣataḥ . tuṣārādriṃsamāruhya kedāraṃ vīkṣyayat phalam . tat phalaṃ saptaguṇitaṃ kāśyāṃ kedāradarśane . gaurīkuṇḍaṃ yathā tatra haṃsatīrthañca nirmalam . tathā madhusravā gaṅgā kāśyāṃ tadakhilaṃ tathā . idaṃ tīrthaṃ harampāpaṃ saptajanmāghanāśanam . gaṅgāyāṃ militaṃ paścājjanmakoṭiśatāghaham . atra pūrbaṃ tu kākolau yudhyantau khānnipetatuḥ . paśyatāṃ tatra saṃsthānāṃ haṃsau bhūtvā vinirgatau . gauri! tvayā kṛtaṃ pūrbaṃ snānamatra mahāhrade . gaurītīrtha tataḥ khyātaṃ sarvatīrthottamottamam . atrāmṛtasravā gaṅgā mahāmohāndhakārahṛt . anekajanmajanitaṃ jāḍyadhvaṃsavidhāyinī . sarasā mānasenātra pūrbantaptaṃ mahattapaḥ . atastanmānasaṃ tīrthaṃ jane khyātimidaṃ gatam . atra parbaṃ janaḥ snānamātreṇaiva pramucyate . paścāt prasāditaścāhaṃ tridaśai rmuktidurdṛśaiḥ . sarve muktiṃ gamiṣyanti yadi deveha mānavāḥ . kedārakuṇḍe susnātāstannaśchittirbhaviṣyati . sarveṣāmeva varṇānāmāśramāṇāṃ ca dharmiṇām . tasmāttanuvisargeṇa mokṣaṃ dāsyasi nānyathā . tatastaduparodhena tatheti ca mayoditam . tadārabhya mahādevi! snānāt, kedārakuṇḍataḥ . samarcanācca bhaktyā vai mama nāmajapādapi . naiḥśreyasīṃ śriyaṃ dadyāmanyatrāpi tanutyajām . kedāratīrthe yaḥ snātvā piṇḍān dāsyati cātvaraḥ . ekottaraśataṃ vaṃśyāstasya tīrṇā bhavāmbudheḥ . bhaumavāre yadā darśastadā yaḥ śrādvadonaraḥ . kedārakuṇḍamāsādya gayāśrāddhena kiṃ? tataḥ . kedāraṃ gantukāmasya buddhirdeyā narairiyam . kāśyāṃ spṛśa tvaṃ kedāraṃ kṛtakṛtyo bhaviṣyasi . caitrakṛṣṇacaturdaśyāmupavāsaṃ vidhāya ca . trigaṇḍraṣīṃ piban prātarmalliṅgamadhitiṣṭhati . kedārodakapāne tu yathā tatra phalaṃ bhavet . tathā'tra jāyate puṃsāṃ strīṇāṃ cāpi na saṃśayaḥ . kedārabhaktaṃ saṃpūjya vāso'nnadraviṇādibhiḥ . ājanmajanitaṃ pāpaṃ tyaktvā yāti mamālayam . āṣaṇmāsaṃ trikālaṃ yaḥ kedāreśaṃ namasyati . taṃ namasyanti satataṃ lokapālā yamādayaḥ . kalau kedāramāhātmya yo'pi ko'pi na vetsyati . yovetsyati ca puṇyātmā sarvaṃ vetsyati sa dhruvam . kedāreśaṃ sakṛt dṛṣṭvā devi! me'nucaro bhavet . tasmāt kāśyāṃ prayatnena kedāreśaṃ vilokayet . citrāṅgadeśvaraṃ liṅgaṃ kedārāduttare śubham . tasyārcanānnaronityaṃ svargabhogānupāśnute . kedārāddakṣiṇe bhāge nīlakaṇṭhavilokanāt . saṃsāroragadaṣṭasya tasya nāsti viṣādbhayam . tadvāyavye'mbarīṣeśo narastadavalokanāt . garbhavāsaṃ na cāpnoti saṃsāre duḥkhasaṅkule . indradyumneśvaraṃ liṅgaṃ tatsamipe samarcya ca . tejomayena yānena sasvargabhuvi modate . taddakṣiṇe narodṛṣṭvā liṅgaṃ kālañjareśvaram . jarākālaṃ vinirjitya mama loke vasecciram . dṛṣṭvā kāmeśvaraṃ liṅgamudak citrāṅgadeśvarāt . sarvatra kṣemamāpnoti loke'tra ca paraṃ divi . śrīskandauvāca . devadevena! vinvyāre! kedāramahimā mahān . ityākhyāyi purā'mbāyai mayā te 'pi nirūpitaḥ . kedāreśvaraliṅgasya śrutvotpattiṃ kṛtī naraḥ . śivalokasavāpnoti niṣpāpojāyate kṣaṇāt . liṅgaparatve na° kedāreśakedāreśvarādayopyatra pu° . vadarvyāśramasyā'ntikasthe 3 kṣetrabhede kedārākhye mahākṣetre devī sā mārgadāyinī devīgītā 4 bhūmipradeśabhede amaraḥ mataṅgasya ca kedārastatraiva kurunandana! bhā° va° 84 a° . kedāre ceva rājendra! kapilasya mahātmanaḥ bhā° 83 a° . jalanivāraṇārthe catuḥpārśve setubandhayukte 5 kṣetre 6 ālavāle ca medi° yathā taḍāgodakaṃ chidrānnirgatya kulyātmanā kedārān praviśya tadvadeva catuṣkoṇādyākāraṃ bhavati vedā° pa° . bhūmāvapyekakedāre kāloptāni kṛṣīvalaiḥ . nānārūpāṇi jāyante vījānīha svabhāvataḥ manuḥ sthānachedasya kedāramāhuḥ śalyabatomṛgaḥ manuḥ . kedāraṇāṃ samūhaḥ kedārādyañ ca ṭhañ kavacinaśca pā° yañ vuñ ṭhañ ca . kedārarya kaidāraka kaidārika tat samūhe na° kaidārikāṇāmabhita samākulāḥ māghaḥ . atra kedārāditi nirdeśāt ni° ettvam . tasyedamaṇ . kaidāra tatsambandhijalataṇḍulādau tri° tadguṇāḥ kedāraṃ kṣetramuddiṣṭaṃ kaidāraṃ tajjalaṃ smṛtam . kaidāraṃ vāryabhiṣyandi madhuraṃ guru doṣakṛt bhāvapra° . kaidārā vātavitapittaghnāḥ guravaḥ kaphaśukralāḥ . kaṣāyā alpavarcaskāḥ medhyāścaiva balāvahāḥ bhāvapra° kedāraśālyādiguṇā uktāḥ

kedāraka pu° kedāre bhavaḥ kan . kṛṣṭakṣetrajāte brīhi bhede ṣaṣṭikakaṅguketyupakrame kuravakakedārakaprabhṛtayaḥ ṣaṣṭikāḥ suśrutaḥ . kedāraśabde guṇāuktāḥ

kedārakaṭukā strī kedārasya kaṭukeva . kaṭukābhede rājani0

kedārakhaṇḍa pu° vyāsapraṇīte skandapurāṇāntarargate avantikhaṇḍasthakedāramāhātmyapratipādake granthabhede .

kedāraja tri° kedārāt jāyate jana--ḍa . 1 kṛṣṭabhūmijāte brīhibhede kedāraśabde tadguṇā uktāḥ . 2 padmakāṣṭhe na° rājani° kedārajātādayo'pyatra

kena na° kenetyuprapakramya pravṛttam . talavakāropaniṣadrūpe keneṣitamityādike upaniṣadbhede īśā kena kaṭha praśna muṇḍamāṇḍūkyatittiriḥ muktiko° upaniṣacchabde vivṛtiḥ

kenatī strī ke sukhārthaṃ natiḥ bā° ṅīp aluksa° . smaralīlāyāṃ trikā° .

kenāra pu° ke mūrdhni nāraḥ nṛ--vañ aluksa° . 1 kambhināmanarake hema° . 2 śirasi 3 kapole 4 sandhau ca medi° .

kenipa pu° ke sukhe nipatati ni + pata--ḍa aluksa° . medhāvini nivaṇṭuḥ yathā kenipānāmino vṛdhe ṛ° 10, 44, 4, kenipānā medhāvinām bhā° . nighaṇṭau akenipa iti vā pāṭhaḥ . tatrārthe .

kenipāta pu° ke jale nipātyate ni + pata--ṇic--karmaṇi ac . (hāla)naukāttālanaṃ kāṣṭhanirmite padārthā aritraṃ śabdamā° taṃ hi jale pātayitvā cālanena naukāṃ cālatīti tasya tathātvam . svārthe ka . tatrārthe amaraḥ .

kendu pu° īṣat induriva koḥ kādeśaḥ . 1 tindukavṛkṣe śabdaratnā° . saṃjñāyāṃ kan . (gāva) gālavavṛkṣe . laghudvayaṃ virāmāntaṃ tāle kendukasaṃjñake iti saṃgī° dā° ukte 2 tālabhede pu0

kenduvāla pu° kejale indoriba ardhendoriva vālaścalanamasya . aritre (hāla) iti khyāte naukācālane kāṣṭhabhede . aritraśabdaḥ kendu vālavācakaḥ yajurvedadīpaḥ

kenduvilva pu° gītagovindagranthakārakajayadevanivāse grāmabhede (kendalī) kenduvilvasamudrasambhavarohiṇīramaṇena (jayadevena) gītago° .

kendra na° vṛttasya madhyaṃ kila kendramuktam . kendraṃ grahoccā ntaramucyate'taḥ . yato'ntare tāvati tuṅgadeśānnīcocca vṛttasya sadaiva kendram śi° si° golādhyāyokte 1 vṛttakṣetrasya madhyasthāne 2 grahāṇāmuccasthānāntare ca . tadānayanaprakāraḥ tasya samaviṣamādisaṃjñābhedau ca sū° si° raṅganāthāmyāṃ darśitau yathā grahaṃ saṃśodhya mandoccāt tathā śīghrādviśodhya ca . śeṣaṃ kendrapadaṃ tasmādbhujajyā koṭireva ca mū° . grahaṃ rāśyādikaṃ mandoccāt prāgānītasvakīyarāśyādikaṃ mandoccabhāgāt saṃśodhyonīkṛtya śīghrāt prāgānītarāśyādi śīghroccāt, caḥ samuccaye ūnīkṛtya śeṣaṃ rāśyātmakaṃ tathoccasambandhena kendraṃ mandoccāddhīno graho mandakendram . śīghroccāddhīno grahaḥ śīghrakendraṃ bhavatītyarthaḥ . tasmāt kendrāt padaṃ rāśitrayātmakaṃ viṣamaṃ samaṃ padaṃ jñeyam . trirāśyantargataṃ cet prathamaṃ viṣamaṃ padam . tataḥṣaḍrāśyantargataṃ cet tryunaṃ kendraṃ dvitīyaṃ samaṃ padam . tato navarāśyantargataṃ cet ṣaḍūnaṃ tṛtīyaṃ viṣamaṃ padam . tato navonaṃ caturthaṃ padaṃ samamityarthaḥ . tasmāt padādbhujasya jyā koṭiḥ koṭerjyā . caḥ samuccaye . evakārāttadākāradvayaṃ sādhyamityarthaḥ . atropapattiḥ . uccasthānābhimukhamuccadaivatairgrahāṇāmākarṣaṇokteruccādgrahaḥ kiyadantareṇeti jñānārthasuccahīno grahaḥ kendramuccagrahaṇavaśāt tadākhyam . tatra bhagavatā specchayā grahāduccaṃ yadantareṇa tat kendraṃ kṛtam . ubhayathā bhujakoṭyostulyatvāt . dvādaśarāśyaṅkite vṛtte uccasthānāccaturvibhāgātmaka ekaiko bhāgo rāśitrayātmakaḥ padasaṃjñaḥ . athoccasthānādgrahaḥ kasmin pade'stīti śūnyatriṣaṇṇavonaṃ kendraṃ kṛtaṃ, jyānāṃ padāntargatatvāt . grahādhiṣṭhitapadādbhujajyākoṭijyayorjñānam . tacca grahāṇāṃ rāśyaṃśakalāvikalādisthitijñānārthaṃspaṣṭatākaraṇasādhanaṃ tatraiva prasiddham raṅga° . etatsāmyāt lagnāvadhikadvādaśarāśiṣu trirāśyantarasthānarūpe lagnacaturthasaptamadaśamasthānarūpe 2 sthānacatuṣke . lagnāmbudyūnakarmāṇi kendramuktañca kaṇṭakam . catuṣṭayañcātra kheṭo balī lagne viśeṣataḥ jyo° ta° . kendragatagrahabalañca balaśabde vakṣyate . kendragatagrahavaśādāyustu kendrāyurityabhidhīyate taccākare dṛśyam . āpnoklimagate candre kendrasthe surapūjite . yogaḥ kendra iti khyāto yāturiṣṭārthasiddhidaḥ jyotiṣokte 3 yātrāśubhayogabhede pu° . kendraṃ sthānatvenāstyasya ini . kendrin tatsthe grahe

kepa cālane bhvā° ātma° saka° seṭa . kepate akepiṣṭa . ṛdit kepayati te acakepat--ta . pranikepate

kepi tri° ku + pū--in pṛṣo° . punāti karma kutsitaṃ duṣpūyaṃ bhavatīti niruktokte ninditakarmaṇi . na ye śekuryajñiyāṃ nāvamāruhamīrmaiva te nyaviśanta kepayaḥ ṛ° 10, 44, 6, kepayaḥ kutsitapūyakarmāṇaḥ bhā° .

kemadruma pu° jyotiṣokte yogabhede . sa ca yogaḥ jātakapaddhatau phalaśnaṅgabhyāṃ sahitodarśitoyathā . śītāṃśordhanagairbhaveddhi sunaphā ripphasthitaiḥ sā'naphā . yugmasthairavivarjitairduradharā kemadrumo'to'nyathā . tatphalam nṛpartyeśajāto'pi kemadrumabhavonaraḥ . malino duḥkhito nīco niḥsvodāsaḥ khalobhavet tadbhaṅgastu tatraiva candre kendragate'thavā grahayute sarvaiśca dṛṣṭe vighau sarvaiḥ kaṇṭakasaṃjñitairgrahayutaiḥ kemadrumoneṣyate . lagnādvidhorvā vṛddhisthaiḥ śubhaiḥ sarvaṃ śubhaṃ phalam . dvābhyāṃ madhyaṃ tathaikenālpaṃ cennāsti daridratā

kemuka pu° ke mūrdhni amayati ama--roge uka aluksa° . (keṃu) 1 vṛkṣabhede . 2 kandaśākabhede na° bhāvapra° . kemukaṃ kuṭakaṃ pāke tiktaṃ grāhi himaṃ laghu . dīpanaṃ pācanaṃ hṛdyaṃ kaphapittajvarāpaham . kuṣṭhakāsapramehāsranāśanaṃ vātalaṃ kaṭu . tatra tadguṇāuktāḥ tatphalantu haviṣye varjyam phalaṃ kemukavarjitam smṛteḥ .

keyūra pu° ke bāhuśirasi yāti yā--ūra kicca aluk samā° . (vāju) (tāḍa) 1 bāhubhūṣaṇe amaraḥ . vidūre keyūre kuru karayuge ratnavalayam sā° da° keyūrabandhocchrasitairnunoda raghaḥ . 2 ratibandhabhede pu° sa ca dvidhā . strojaṅghe caiva saṃpīḍya dorbhyāmāliṅgya sundarīm . kārayet sthāpanaṃ kāmī bandhaḥ keyūrasaṃjñitaḥ smaradīpikā . strīṇāṃ jaṅghāntarāviṣṭo gāḍhamāliṅgya sundarīm . kāmayedvipulaṃ kāmī bandhaḥ keyūrasaṃjñitaḥ . ratimañjarī .

keraka pu° ba° va° . deśabhede . ekapādāṃśca puruṣān kerakān vanavāsinaḥ bhā° sabhā° 20 a° . sahadevadakṣiṇadigvijaye . ataḥ taddeśasya dakṣiṇavibhāgasthatvam .

kerala pu° sagareṇa mlecchatāṃ prāpite 1 kṣatriyabhede . tatkathā harivaṃ° 14 a0
     tataḥ śakān sayavanān kāmbojān pāradāṃstathā . pahnavāṃścaiva niḥśeṣān kartuṃ vyavasitaḥ kila . te badhyamānā vīreṇa sagareṇa mahātmanā . vaśiṣṭhaṃ śaraṇaṃ gatvāpraṇipeturmanīṣiṇam . vaśiṣṭhastvatha tān dṛṣṭvā samayena mahādyatiḥ . sagaraṃ vārayāmāsa teṣāṃ dattvā'bhayantadā . sagaraḥ svāmpratijñāñca gurorvākyaṃ niśamya ca . dhammaṃ jaghāna teṣāṃ vai veśānyatvaṃ cakāra ha . ardhaṃ śakānāṃ śiraso muṇḍayitvā vyasarjayat . yavanānāṃ śiraḥ sarvaṃ kāmbojānāṃ tathaiva ca . pāradā muktakeśāśca pahnavāḥ śmaśrudhāriṇaḥ . niḥsvādhyāyavaṣaṭkārāḥ kṛtāstena mahātmanā . śakā yavanakāmbojāḥ pāradāḥ pahnavāstathā . kolisarpāḥ samahiṣā dārvāścolāḥ sakeralāḥ . sarve te kṣattriyāstāta! dharmasteṣāṃ nirākṛtaḥ . vaśiṣṭhavacanādrājan! sagareṇaṃ mahātmanā . 3 tadadhiṣṭhānadeśabhede ba° va° . sa ca dakṣiṇasthaḥ vṛ° saṃ° kūrmavibhāge 14 a° . daśapuragonardakeralakāḥ dakṣiṇa syāmuktam tatratya parvatanadyādi rargho varṇitaṃ yathā tasyānīkairvisarpadbhiraparāntajayodyataiḥ . rāmāstrotsārito'pyāsīt sahyalagna ivārṇavaḥ . bhayotsṛṣṭavibhūṣāṇāṃ tena keralayoṣitāma . alakeṣu camūreṇuḥ cūrṇapratinidhīkṛtaḥ . muralāmārutoddhūtamagamat katakaṃ rajaḥ . 3 horāyāṃ 4 jyotirgranthaviśeṣe ca strī gaurā° ṅīṣ śabdaratnā° . keralajyotividyāyāñca saṅketaviśeṣodigmātraṃ darśyate . vargavarṇapramāṇañca sasvaraṃ tāḍitaṃ mithaḥ . piṇḍasaṃkhyā bhavettasya yathābhāgaistu kalpanā gargasaṃhitā . ayamarthaḥ . a ka ca ṭa ta pa ya śā ityaṣṭau vargāsteṣāmekādisaṃkhyā yathā avarge 1 . kavarge 2 . cavarge 3 . ṭavarge 4 . tavarge 5 . pavarge 6 . yavarge 7 . śavarge 8 . varṇasaṃkhyā ca prativargaṃ bhinnā yathā avarge 16 varṇā yathā a 1 ā 2 i 3 ī 4 u 5 ū 6 ityādi . kādau pānte varge ca pañca pañcasakhyā . yavarge 4 śavarge ca 4 . evaṃ ca dāḍimaphalanāmapraśne dakārasya tavargatvāt vargasaṃkhyā 5 varṇasaṃkhyā 3 militvā 8 . ḍasya vargasaṃkhyā 4 varṇasaṃkhyā 3 militvā 7 . masya vargasaṃkhyā 6 varṇasaṃkhyā 5 militvā 11 evaṃ vargavarṇasaṃkhyā 26 . dāḍimapade ā i a iti svaratrayayukte avargasaṃkhyā 1 ārūpasaṃkhyā 2 militvā 3 evaṃ i 4 a 2 . militvā navasaṃkhyā tathā samaṣṭau 35 . paścāt yathoktakriyā kāryā . praśnaśabde tadgaṇanādi phalaṃ ca vakṣyate . kvacit svarasaṃkhyāmanādāya anyathā saṅketo darśito yathā . kādayaṣṭādayo'ṅkāḥ syuḥ pādyāḥ pañca tathā matāḥ . yādayo'ṣṭau ṅanāṃ śūnyaṃ gaṇakaiḥ parikīrtitam ityuktimanurudhya kālamā° sauravārhaspatyasāvanaśaśadharanākṣatrikāḥ krameṇa . mātulapātālātulavitulavimalavaradāśca saṃvatsārāḥ ṣañca āyurvedavākye gaṇakaprasiddhayākṣarasaṃkhyayā mātulaśabdaḥ pañcaṣaṣṭyadhikaśatatrayamācaṣṭe tāvaddivasaparimitaḥ kālaḥ sauraḥ . pātālaśabda ekaṣaṣṭhyadhikaśatatrayamācaṣṭe tāvaddivasaparimitaḥ vārhaspatyaḥ . atulaśabdaḥ ṣaṣṭyadhika śatatrayamācaṣṭe tāvaddivasaparimitaḥ sāvanaḥ . vimalaśabdaḥ śratuḥpañcāśadadhimaśatatrayamācaṣṭe tāvaddinaparimitaścāndraḥ, varadaśabdaścaturviṃśatyadhikaśatatrayamāha tāvaddivasaparimito nākṣatrikaḥ saṃvatsaraḥ ityukram . asyāyamarthaḥ . mātulaśabdasya svaratyāge masya pakārāt pañcamatva tena 5 saṃkhyā gṛhyate . takārasya ṭāditaḥ ṣaṣṭhatvena 6 saṃkhyā lasya yādo tṛtīyatvena 3 saṃkhyā aṅkasya vāmāgatyā teṣāṃ yathākramayojane mātulaśabde 365 saṃkhyā niṣpadyate . eva pātālaśabde pasya ādyatvāt 1 saṃkhyā takārasya ṭāditaḥ ṣaṣṭhatvāt 6 sa khyā lasya prāgvat 3 saṃkhyā . tena pātālaśabda 361 saṃkhyā . atulaśabdasya nañādaśākārasya śūnyavācitvāt° . takārasya 6 saṃkhyā lasya 3 saṃkhyā . tena 360 saṃkhyā . vimalaśabde ca vasya yādau caturthatvāt 4 saṃkhyā sasya prāgvat 5 saṃkhyā lasya 3 saṃkhyā yathā sthānayojane 354 saṃkhyā . varadaśabda va 4 ra 2 da 3 yathākramayojana 324 saṃkhyā . īdṛśakeralasaṅgetamabhipretyaiva mantraviśeṣapuṭitasaptaśatājapasya ekasmindine karaṇṇāsāmarthye 3 māhātmyātmakasaptaśatyā dināvarśaṣeṣu māhātmyāsaṃkhyāviśeṣapāṭhārthaṃ tadīkāyāṃ nāgojīṃ maddena pāṭho'yaṃ viphakāraḥ ityuktam . tasyāyamāśayaḥ pasya pādāvekatvāt 1 saṃkhyā tena prathamadine 1 māhātmyaṃ pāṭhyama . ṭhasya ṭāditaḥ dvitīyatvāt 2 saṃkhyā tena dvitīyadine dve māhyatmye . yasya yādāvādyatvāt 1 saṃkhyā tena tṛtīyadine 1 māhātmyaṃ pāṭhyam . vakārasya yādau caturthatvāt 4 saṃkhyā tena caturthadine 4 māhātmyāni . phasya pādau dvitīyatvāt 2 saṃkhyā tena pañcamadine 2 dvemāhātmye . kasya kādāvādyasaṃkhyātvāt 1 saṃkhyā tena ṣaṣṭhe dine ekamāhātmyam rasya yādau dvitīyatvāt 2 saṃkhyā tena saptamadine 2 māhātmyepāṭye . evaṃ saptabhirdinaiḥ trayodaśa māhātmyāni japyānīti . keraloktadaśā tu daśāśabde vakṣyate

kerava puṃstrī haṃhe śabdaci° . kairavaśabde vyutpattirdṛśyā .

kela cālane bhvā° para° saka° seṭ . kelati akelīt . cikela . keliḥ . ṛdit ṇici acikelat--ta .

kelaka pu° kela--ṇvul . khaḍgadhārādinartake trikā° .

kelā vilāse kaṇḍvā° ā° a° seṭ . kelāyate akelāyiṣṭa kelāyāṃ babhūva āsa cakre . kelāyamānaḥ

kelāsa pu° kelā vilāsaḥ sīdatyasmin sada--ādhāre bā° ḍa . sphaṭike śabdaci° tattulyavarṇatvāt . kailāsaḥ

keli puṃstrī° kela--in . 1 parīhāse, amaraḥ 2 krīḍāyāṃ 3 pṛthivyāṃ śabdamālā . vihāre saha kāntena krīḍitaṃ kelirucyate sā° da° uktalakṣaṇe strīṇāṃ kāntena saha 4 vihārakrīḍanarūpe yauvanajālaṅkāre . evaṃ puruṣasya kāntayā saha 5 vihārakrīḍane ca . upacāraḥ kriyā keliḥ sparśo bhūṣaṇavāsasām . sahakhadvāsanañcaiva sarvaṃ saṃgrahaṇaṃ smṛtam manuḥ strītve vā ṅīp . tatra puṃstve gopālānanvaśāt kelīn mugdhabo° strītve mālatyāḥ kusumeṣu yena satataṃ kelī kṛtā helayā bhramarā° mādyantaḥ kalayantu cūtaśikhare kelīpikāḥ pañcamam sā° da° . ubhayatra kumudinīkulakelikalālasaḥ bhramarā0

kelika pu° keliḥ prayojanamasya ṭhan . aśokavṛkṣe rājani0

kelikadamva pu° keleḥ kelyarthaḥ kadambaḥ . svanāmakhyāte kadambavṛkṣabhede .

kelikalā stro kelirūpā kalā . 1 kelirūpāyāṃ kalāyāṃ kelinā kalā yatra . 2 sarasvatīvīṇāyāṃ śabdaratnā0

kelikila pu° kelinā kilati kila--krīḍāyāṃ ka . 2 vidūṣakarūpe nāṭye śṛṅgāravayamye . 2 śivasyānucarabhede kudmāṇḍake ca hemaca° . 3 kāmadevapatnyāṃ ratau strā trikā° 4 parihāsakārake tri° satu kelikalo viprobhedaśīlaśca nāradaḥ harivaṃ° 3209 ślo0

kelikilāvatī strī smarabhāryāyāṃ trikā0

kelikīrṇa puṃstrī° kelinā kīrṇoghūlimiḥ . 1 uṣṭre hema° striyāṃ ṭāp

kelikuñjikā strī° kelīnāṃ kuñjikeva . śyālikāyāṃ bhāryā bhāginyāṃ trikā° tayā saha keliprādurbhāvāt tathātvam

kelikoṣa pu° kelīnāṃ koṣaiva . naṭe śabdaratnā0

keligṛha na° 6 ta° . 1 kelimandire 2 ratyādigṛhe ca kelimandirādayo'pyatra .

kelināgara pu° kelipradhāno nāgaraḥ śā° ta° . bhoga pradhāne nāgare nāyakabhede jaṭādharaḥ

kelimukha pu° keliḥ mukhamatra . parīhāse trikā0

keliraivataka na° hallīśalamaṇayukte nāṭakabhede . hallīlakṣaṇamuktvā keliraitakam sā° da° udāhṛtam

kelivṛkṣa na° keleḥ krīḍārthaṃ vṛkṣaḥ . 1 kelikadambavṛkṣe śabdaratnā° . kelervṛkṣaivāśravatvāt . 2 vidūṣake śabdamā0

keliśuṣi strī kelinā śuṣyati śuṣa bā° ki . dharitryā śabdamā0

kelisaciva pu° kelau sacivaḥ sahāyaḥ . narmasacive krīḍāviṣaye mantriṇi vidūṣakādau śabdamā° .

keva sevane bhvā° ātma° saka° seṭ . kevate akeviṣṭa, cikeve ṛdit ṇici acikevat ta .

kevaṭa pu° ke jalārthamavaṭaḥ aluksa° . jalādhārārthe gartarūpe kūpe nigha° mā kīṃ saṃ śāri kevaṭe ṛ° 6 . 54 . 7 kevaṭekūpe bhā0

kevarta puṃstrī° ke jale vartate vṛta--ac aluksa° . kaivarte jātibhede striyāṃ ṭāp dvirūpakoṣaḥ avarāya kevartam yaju° 30 . 16 puruṣamedhe badhyakathane

kevala tri° keva--sevane vṛṣā° kala, śirasi balayati curā° vala--prāpaṇe ac vā . 1 advitīye asahāye ekamātre striyā sajñāchandasoreva nityam ṅīp . athota indraḥ kevalīrviśī balihṛtaskarat ṛ° 10 . 173 . 6 yathaiva tāḥ puraḥ kebalīropadhīraśnanti kebalīrapaḥ pibanti kevalameva payo duhre śa° brā° 1 . 6 . 17 . 15 yathā purā amāvāsyātaḥ pūrvadivase tā gāvaḥ kebalīścandrānupraveśarahi tā oṣadhīrapaścāhāraṃ kṛtvā kebalaṃ candrarahitameva payo dvahre duhate bhā° . loke asaṃjñāyāṃ ca ṭāp . sā svakānanabhuvaṃ na kevalām raghuḥ kiṃ tayā kriyate lakṣmyā yā badhūriva kevalā pañcata° namastrimūrtaye tubhyaṃ prāk sṛṣṭeḥ kevalātmane kumā° niṣeduṣī sthaṇḍila eva kebale kumā° aviparyayādviśuddhaṃ kebalamutapadyate jñānam sā° kā0, kriyāviśeṣaṇatve na° ananyagurvāstava kena kevalam māghaḥ 3 nirṇaye jñānabhede 4 avadhāraṇe na° medi° na kebalaṃ sadmani māgadhīpateḥ raghuḥ sadmanyevetyarthaḥ evaṃ sarvatra kevalārthānvitāvadhāraṇaṃ bodhyam . jñānabhedaśca prāgukta sā° kā° vākyoktaḥ . 5 kuhane pu° medi0

kevalajñānin pu° kebala śuddhaṃ jñānamastyasya bhūmni ini . arhadviśaṣe hema0

kevaladravya na° ni° ka° . marice śabdaci0

kevalavyatirekin na° anumānabhede kebalānvayiśabde vivṛtiḥ

kevalānvayin tri° kevalamanvayostyasya iti 1 kutrāpi abhāvarahite vṛttimato'tyantābhāvāpratiyogini yathā prameyatvādi tasya na kutrāpyabhāvo'sti . tathāca sādhyavadanyāvṛttitvaṃ vā kevalānvayinyabhāvāt anumā° ci° tathaibānupa saṃhārī kebalānvayipakṣakaḥ bhāṣā° kebalānvayidharmāvacchinnakapakṣaka ityarthaḥ . sarvamabhidheyaṃ prameyatvādityādau sarvasyaiva pakṣatvāt sāmānādhikaraṇyagrahasthalāntarābhāvānnānumitiḥ kebalānvayisādhyakatvaṃ tattvamiti tu yuktamiti muktā° . kevalo'nvayavyāptirastyasya ini . 2 anumānabhede . tadvivṛtiḥ anu° ci° yathā taccānumānaṃ trividha kevalānbayikevalavyatirekyanvayavyatirekibhedāt . tatrāsadvipakṣaṃ kevalānvayi tathāhi kevalānvayino'bhidheyatvasya na vipakṣaḥ abhighāne'nabhidhāne ca vipakṣavyāghātāt . atha yathā ākāśaśabdācchabdāśrayatvamanabhidheyamapyupatiṣṭhate tathābhidheyamapyupatiṣṭhate tathā bhidheyatvavipakṣasyānabhidheyatve'pi padādupasthitiḥ syāt evañcābhidheyatvaṃ kuto'pi vyāvṛttaṃ dharmatvāt gotvavaditi cenna vyāvṛttatvasyāvyāvṛttatve vyāvṛttatvameva kevalānvayi, vyāvṛttatve yata eva vyāvṛttaṃ vyāvṛttatvaṃ tadeva kevalānvayīti dharmatvasyānaikāntikatvāt . evamatyantābhāvapratiyogitvatvātyantābhāvāpratiyogitve atyantābhāvapratiyogitvameva kevalānvayi, atyantābhāvapratiyogitve yanniṣṭhātyantābhāvapratiyogyatyantābhāvapratiyogitvaṃ tadeva kevalānvayi . nacāyantābhāvapratiyogitvaṃ vyāvṛttatvañca nāneti vācyam apugatapratītibalena gotvavattayoḥ siddheḥ . tatra na tāvadavyāyavṛttyatya nābhāvaḥ kevalānvayī tasya pratiyogyavacchinne 'pyatyantābhāvāt atyantābhāvāpratiyoginaśca kevalānvayitvāt nāpyāśrayanāśajanyaguṇanāśātyantābhāvaḥ, tasya nāśasya sarvatrātyantābhāvāditi vācyaṃ yatra hi pratiyogiprāgabhāvo vartate tatra nāśapratiyogisamānadeśe vartate tatra na tadatyantābhāvo vartate tathāca nāśasya prāgabhāvo yatra nāśapratiyogisamānadeśe vartate tatra kathaṃ nāśātyantābhāvo vartatāṃ tarhi nāśasya tatra vṛttiḥ syāditi cenna pūrvaṃ tatra nāśaprāgabhāvasyaiva sattvāduttarakāle āśrasyaivābhāvāt . nāpyākāśātyantābhāvaḥ kevalānvayī tasyāpi pratiyogirūpātyantābhāvapratiyogitvāt abhāvātyantābhāvasya bhāvatvāt . athābhāvātya ntābhāvo na pratiyogirūpastathāsatyanyo'nyābhāvātyantābhāvaḥ pratiyogirūpa iti pratiyogisamānadeśe'nyo'nyābhāvo na syāditi cenna atyantābhāvastu pratiyogivṛttirasādhāraṇo dharmaiti . ucyate vṛttimadatyantābhāvāpratiyogitvaṃ kevalānvayitvam ākāśātyantābhāvo yadyapi pratiyogirūpātyantābhāvapratiyogo tathāpi sa na vṛttibhānityākāśātyantābhāvaeva keva lānvayī tathā prameyatvābhidheyatvādi kevalānvayi vṛttimato'tyantābhāvasyāpratiyogitvāt . nanu prameyatvaṃ pramāviṣayatvaṃ tacca na kevalānvayi pramāyāviṣayatvasya cānanugamāditi vācyaṃ pramātvameva hi paramparāsambandhāt vaṭādau prameyatvamanugataṃ pramājātīyaviṣayatvaṃ vā . tathāpi kevalānvayini saṃśayābhāvāt kvathamanumitiḥ prameyatvamatra vartate na veti saṃśayaśca na prameyapakṣakaḥ kintu prameyatvapakṣako bhinnaviṣayakaḥ prameyatvapakṣake cāstitvasādhyasyānvayavyatirekitvaṃ tathāca ghaṭaḥ prameyo na veti saṃśayo mṛgyate sa ca nāstyeva . atha pakṣaḥ sādhyavānna vā pakṣe sādhyamasti na veti saṃśayau samānaviṣayakāveva tadasyāstyasminniti matupovidhānāditi cenna viśeṣaṇaviśeṣyabhāvabhadenārthabhedāt, maivaṃ ya eva hi saṃśayaḥ pakṣe sādhyasiddhivirodhī sa evānumānāṅgamāvaśyakatvāt lāghavācca na tu samānaviṣayakatvamapi tatra tantraṃ gauravāt prameyatvaṃ ghaṭaniṣṭhātyantābhāvapratiyogi na veti saṃśayaśca ghaṭaḥ prameya iti sādhyasiddhivirodhī bhavatyeva yadvā saṃśayayogyataivānumānāṅgaṃ saṃśayasya tadānīṃ vināśāt na ca sāpi sādhakavādhakapramāṇābhāvaḥ prameyatvābhāvāsiddhau tatpramāṇāsiddhe stadabhāvāsiddhiriti bācyaṃ pakṣaniṣṭhātthantābhāvāpratiyogitvajñānasyaiva sāvyasādhakatvena tadabhāvasyeva yogyatātvāt . prameyatvamatyantābhāvapratiyogīti bhrāmyataḥ saśayaḥ ityanye . natvekarūpavikalamidaṃ kathaṃ gamakaṃ tattva vā vyatirekavikalavat rūpāntaravikalamapi gamakaṃ syāditi cenna anvayavyatirekavyāptyoranyataraniścayenānumityanubhavāt yugapadubhayavyāptyupasthitau vinigamaka bhāvena ubhayorapi prayojakatve vyatirekopāsanā vyatirekaśca vipakṣavṛttitvaśaṅkānivṛttidvārā vyatirekavyāptāvupayujyate atra tu vipakṣābhāvena śaṅkaiva nodeti . kevalavyatirekī tvasatsapakṣo yatra vyatirekasahacāreṇa vyāptigrahaḥ . nanu vyatireki nānumānaṃ vyāptipakṣadharmatājñānānasya tatkāraṇatvāt yatra vyatirekasahacāraḥ tatra vyāptviranvayasya pakṣadharmatā na ca vyāptapakṣadharmatvaṃ sādhyābhā vavyāpakābhāvapratiyogitvamubhayamapyanumitiprayojakamiti vācyaṃ ananugamāt nacānyataratvaṃ tathā ekapramāṇapariśeṣāpatteḥ na ca tṛṇāraṇimaṇinyāyenānumitiviśeṣe taddhetutvamiti vācya vyatirekisādhye'numititvāsiddheḥ ubhayasiddhakḷptatatkāraṇasyābhāvāt . na ca sādhyābhāvavyāpakābhāvapratiyogitvamevānumitiprayojakamiti vācyaṃ gau ravāt kevalānvayinyabhāvācca . atha sādhyābhāvavyāpakābhāvapratiyogitvena sādhyavyāpyatvamanumeyam evaṃ vyatirekavyāptyanvayavyāptimanumāya yatrānumitiḥ saeva vyatīrekītyucyate tanna anvayavyāptergamakatve vyatirekavyāptyupanyāsasyārthāntaratāpatteḥ anvayavyāptyanukūlatayā ca tadupanyāse anvayavyāptimanupanyasya tadupanyāsasyāprāptakālatvamiti . ucyate nirupādhivyatirekasahacāreṇānvayavyāptireva gṛhyate pratiyogyanuyogibhāvasya niyāmakatvāt anvayavyatirekavat . nanvevaṃ vyāptigrahaeva pṛthivītarabhinnamapi bhāsitaṃ niyatasāmānādhikāraṇyarūpatvādvyāpteriti satyaṃ gandhavattvāvacchedenetarabhedasya sādhyatvāt . ataevācāryaḥ pakṣatāvacchedakasya na hetutvamanumene . pṛthivītvamitarabhedavyāpyamiti pratītāvapi sarvapṛthivītarabhinno'pi pṛthivīviśeṣyakabuddhervyatirekisādhyatvācca . atra digbhātraṃ dīdhitirupanyasyate . kevalānvayītyādi kevalānvayisādhyakādītyarthaḥ . tatrateṣu madhye, asidvipakṣam atyantābhāvāpratiyogisādhyakaṃ kevalānvayi, evamagṛhītānvayavyatirekisādhyakaṃ kevalavyatireki, gṛhītānvayavyatirekisādhyakānvayavyatireki, vyāptigrāhakasahacārabhedādbhede tvanvayasaṃhacāramātnagṛhītavyāptikatvaṃ kevalānvayitvaṃ tacca prakṛtavyāptigrāhakajñānaviṣayasahacāratvavyāpakānvayasahacāratvakatvaṃ tādṛśasahacāratvavyāpakaprakṛtavyāptighaṭakasahacāratvakatva vā gṛhītavyāptibhedādbhede tu prakṛtahetukaprakṛtasādhyānumitihetujñānaviṣayavyāptitvavyāpakaprakṛtasādhyavya ptitvakatvaṃ tattvam . jalaṃ nirgandhaṃ pṛthivītvavyāpakābhāvapratiyogimattvādityādau hetutāvacchedikā ca vyāptirna prakṛtasādhyānumityaupayikī tadviśiṣṭapakṣadharmatājñāne'pi vyāptyantarabodhaṃ vinā nirgandhatvānumityanudayāditi bāvyāptiḥ . vahnyabhāvavān vahnivyāpakābhāvapratiyogimattvādityādāvanvayavyāpteravacchedikā vyatirekavyāptirna tu saiveti nāprasaṅgaḥ . ataevetaravyāpakā māvapratiyogitvenābhāvapratiyogitvena vā yalliṅgajñānaṃ naprakṛtasādhyānumitihetustatkevalānvayītyapi vadanti . evaṃ kevalavyatirekitvādikamapi nirvācyam . vedāntibhistu anumānatraividhyaṃ nāṅgīkriyate yathoktaṃ vedā° pa° taccānumānamanvayirūpamekameva na tu kevalānvayi, sarvasyāpi dharmasyāsmanmate brahmaniṣṭhātyantābhāvapratiyogitvenātyantābhāvāpratiyogisādhyakatvarūpakevalānvayitvasyāsiddheḥ nāpyanumānasya vyatirekirūpatvaṃ sādhyābhāve sādhanābhāvanirūpitavyāptijñānasya sādhanena sādhyāmumitāvanupayogāt . kathaṃ tarhi dhūmādāvanvayavyāptimaviduṣo'pi vyatirekavyāptijñānādanumitiḥ arthāpattipramāṇāditi vakṣyāmaḥ ataevānumānasya nānvayavyatirekirūpatvaṃ vyatirekavyāptijñānasyānumityahetutvāt .

kevalin pu° kevalaṃ śuddhajñānamastyasya ini . jainabhede halā0

kevalī strī kevala--gaurā° ṅīṣ . 1 jñānabhede medi° . 2 keralīśabdārthe hema° tatra ramadhyapāṭhaḥ sādhuḥ

kevālī avya° . uryādi . 1 hiṃsāyāṃ gaṇaratnam . kebālīkṛtya hiṃsitvetyarthaḥ 2 hiṃsake tri° striyāṃ gaurā° ṅīṣ . kevālī

kevikā strī keva--ṇvul ṭāp . (kevera) koṅkaṇaprasiddhe puṣpabhede sadgandhāṃyāṃ rājani0

keśa pu° kliśyate kliśnāti vā kliśa--ac lalopaśca kasya jalasya brahmaṇo vā īśovā . 1 varuṇe, viśvaḥ . 2 hrīvere(vālā) 3 daityabhede, keśini 4 viṣṇau, hema° kāśate kāśa ac pṛpo° . 5 sūryāgniprabhṛtiraśmau (keśin) śabde vivṛtiḥ brahmaviṣṇurudrasaṃjñāḥśaktayaḥ keśasaṃjñitāḥ ityukte brahmādau 6 parabrahmaśaktibhede keśavaśabde vivṛtiḥ . ke śirasi śete śī--ḍa aluksa° . 7 cikuraṃ ca . asthivātujātopadhātuviśeṣo'yaṃ keśaḥ . asmāt paravartinaḥ pāśādiśabdāḥ keśabhūyastvavācinaḥ . vālāstu tatparāḥ pāśo racanā bhārauccayaḥ . hastaḥ pakṣaḥ kalāpaśca keśabhūyastvavācakāḥ hemacandrokteḥ . keśastu pitṛtojāyate yathāha suśrutaḥ garbhasya keśaśmaśrulomāsthinakhadasirāsnāyudhamanīretaḥprabhṛtīni sthirāṇi pipṛjāni keśāḥ śmaśru ca lomāni nakhā dantāḥ sirāstathā . dhamanyaḥ snāyavaḥ śukrametāni pitṛjāni hi bhāvapa° . tasya sarvadā vṛddhimattvamāha tatraiva śarīre kṣīyamāṇe'pi bardhete dvāvimau sadā . svabhāvaṃ prakṛtiṃ kṛtyā nakhakeśāviti sthitiḥ cetanānāmadhiṣṭhānaṃ manodehaśca sendriyaḥ keśalomanakhāgrāntarmaladravyaguṇairvinā tasyotpattiprakāraḥ bhāvapra° darśito yathā tato'sthyagninā punaḥ pacyamānaṃ pañcāhorātrāt sārdhaṃ daṇḍañca yāvadasthiveva tiṣṭhati . tataḥ pacyamānāt tasmāt malo rnigacchati . sa ca vyānavāyunā preritaḥ sirāmiḥ mārgeṇāgatyāṅguliṣu nakhāḥ tanau lomāni ca bhabhantīti atra līmasāmyāt keśasyāpi tanau prarohādasthidhātujatvamunneyam . evaṃ garbhe ṣaṣṭhe māsi tasya lomasāmyāt prādurbhāvaḥ ṣaṣṭhe balasya varṇasya nakhalomnāṃ ca sambhavaḥ yā° ukteḥ . janānāṃ keśavattve kāraṇam śata° brāhmaṇe uktaṃ tadvākyañca (keśin) śabde vakṣyate . keśanāśakāraṇañca indraluptaśabde darśitam keśakauklyahetustu krodhaśokaśramakṛtaḥ śarīroṣmā śirogataḥ . pittaṃ ca keśān pacati palitaṃ tena jāyate suśrutenoktaḥ latāpratānodgrathitaiḥ sa keśaiḥ . raghu° alaktakāṅkāni padāni pādayoḥ vikīrṇakeśāsu pareta bhūmiṣu kumā° keśaḥ kāśastavakavikāśaḥ sā° da° keśeṣu camarīṃ hanti si° kau° . kluptakeśanakhaśmaśruḥ manuḥ keśaśmaśru ghārayatāmagryā bhavati santatiḥ śu° ta° dānadharme . keśaśmaśru ityatra śmaśruśabdasya ghyantatve'pi rājada° paranipātaḥ . tasya mūlaṃ karṇā° jāhac . keśajāha tanmūle na° . asya svāṅgatvāt upasarjanatve atikeśī sukeśītyādau striyāṃ vā ṅīṣ . keśeṣu prasitaḥ(tatparaḥ) kan . keśaka tadracanātatpare tri° .

keśakarman na° keśānāṃ karmaracanādi . keśānāṃ racanādikaraṇena saṃskārarūpe vyāpārabhede . sāhaṃ brubāṇā tairindhrī kuśalā keśakarmaṇi bhā° vi° 3 a° . 2 ke śāntakarmarūpe saṃskārabhede ca keśāntaśabde vivṛtiḥ

keśakalāpa pu° 6 ta° . keśasamūhe hemaca° .

keśakāra pu° keśaṃ keśākāraṃ karoti kṛ--aṇ upa° sa° . ikṣubhede bhāvapra° ikṣuśabde yat kośakṛta iti tadaśuddham keśakṛta ityeva śuddham

keśakārin tri° keśaṃ tadracanāṃ karoti kṛ--ṇini . keśaracanākārake striyāṃ ṅīp . nihīnavarṇāṃ sairindhrīṃ bībhatsāṃ keśakāriṇīm bhā° vi° 14 a° .

keśakīṭa pu° 6 ta° . yūkākhye 1 keśakīṭe . (ukuṇa) śabdaci° . taddhetuśca arūṃṣi bahuvaktrāṇi bahukledāni mūrdhani . kaphāsṛkkṛmikopena nṛṇāṃ vidyādarūṃṣikām suśrutoktaḥ . keśaśca kīṭaśca dva° . 2 keśe kīṭe ca . keśakīṭāvapannañca padā spṛṣṭañca kāmataḥ manuḥ

keśagarbha(ka) pu° keśaḥ garbhe'sya vā kap . kavarīrūpe padārthe trikā0

keśagraha pu° 6 ta° . 1 balātkāreṇa kacagrahaṇe suratakrīḍāṅge 2 tadgrahaṇe ca . keśagrahān prahārāṃśca śirasyetān vivarjayet manuḥ kopena keśagrahaṇaprahārau śirasi varjayet kopanimittatvādātmanaḥ parasya ca pratiṣedhaḥ . ataeva suratasamaye kāminīkeśagrahasyāniṣedhaḥ kullū° . rateṣu keśagrahāḥ kādambarī surateṣu natu yuddheṣu ityarthaḥ . kacagrahādayo'pyatra . lyuṭ keśagrahaṇamapyatra na° . śambhoḥ keśagrahaṇamakarot meghadūtam

keśagrāham avya° . keśān gṛhītvā svāṅge'dhruve pā° graha--ṇamul upa° sa° . keśān gṛhītvetyarthe yena vinā na jīvanaṃ taddhruvaṃ tadbhinne ityarthaḥ . keśaṃ vināpi jīvanasya sambhavāt tasyādhruvatvāt svāṅgatvācca tatra ṇamul .

keśaghna na° keśānhanti hana--hetvādau ṭak . indraluptakaroge (ṭāka) hemaca° indraluptaśabde 950 pṛ° vivṛtiḥ

keśacchid tri° keśān chinatti chida--kvip 6 ta° . 1 keśacchedake 3 nāpite pu° śabdamā° ka . keśacchido'pyatra

keśaṭa pu° keśeṣu keśān vā aṭati aṭa--ac śaka° . (ukuṇa) 1 matkuṇe . 2 viṣṇau 3 chāge ca medi° . 4 bhrātari śabdara° . 5 kāmadevasya śoṣaṇākhya vāṇe viśvaḥ . 6 śonakavṛkṣa (śonā) trikā° .

keśadhara tri° keśān dharati dhṛ--ac . 1 keśavapanākartari vatprāye 2 deśabhede pu° ba° ba° . sa ca deśaḥ vṛ° saṃ° kūrmavibhāge uttarasyāmuktaḥ . keśadharacipiṭanāsika dāseraka vāṭaśaradhānāḥ

[Page 2246a]
keśadhṛt pu° keśamiva dharati dhṛ--kvip . bhūtakeśākhye tṛṇabhede śabdaci0

keśanāman na° keśasya nāmeva nāma yasya . (bālā) iti gandhadravyabhede hrīvere amaraḥ

keśapakṣa pu° keśānāṃ samūhaḥ bā° pakṣādeśaḥ keśaḥ pakṣa iva vā . keśasamūhe amaraḥ keśapakṣe parāmṛṣṭā pāpena hatabuddhinā bhā° ā° 17 a° abhidrutya suśarmāṇaṃ keśapakṣe parāmṛśat bhā° vi° 33 a° keśabhāro'pyatra pu0

keśaparṇī strī keśa iva parṇamasyāḥ jātitvāt ṅīṣ . apāmārge śabdaratnā0

keśapāśa pu° keśānāṃ samūhaḥ bā° pāśādeśaḥ keśaḥ pāśaiva vā . keśasamūhe amaraḥ kareṇa ruddho'pi ca keśapāśaḥ kumā° raghuśca . tāṃ kācana pradhāvantīṃ keśapāśe parāmṛśat bhā° va° 461 evaṃ

keśaprasādhanī strī keśaḥ prasādhyate saṃskiyate'nayā pra + sādha--karaṇe lyuṭ ṅīp . (kāṃkui) (ciruṇi) khyāte padārthe keśaprasādhanī keśyā rajojantumalāpahā suśrute tatsevanaguṇā uktāḥ .

keśabhū strī keśānāṃ bhūrutpattisthānam . śirasi rājani° keśabhūmyādayo'pyatra strī dāruṇā kaṇḍurā rūkṣā keśabhūmiḥ prajāyate . kaphavātaprakopena suśru0

keśamathanī strī keśomathyate'nayā matha--karaṇe lyuṭ ṅīp . śamīvṛkṣe rājani° tasyāḥ kaṇṭakena tadantikayātuḥ keśadharṣaṇāttathātvam

keśamārjaka na° keśān mārṣṭi mṛja--ṇvul . (rkākui) (ciruṇi) khyātāyāṃ keśaprasādhanyāṃ kaṅkatikāyāṃ jaṭā0

keśamārjana na° keśo mṛjyate'nena mṛja--karaṇe lyuṭ vṛddhiḥ 6 ta° . 1 kaṅkatikāyāṃ (ciruṇi) hemaca° . bhāve lyuṭ . 2 keśasaṃskārabhede (cula ācaḍāna)

kaśamuṣṭi pu° keśānāṃ muṣṭiriva . mahānimbavṛkṣe rājani0

keśa(sa)ra puṃna° ke jale śirasi vā śīryati śṝ ac sarati sṛ--ac aluksa° keśaḥkeśākāro'styasyara vā . 1 kiñjake padmādipuṣpamadhyasthe keśākārapadārthabhede (cumari) amaraḥ . sakeśa(sa)rapuṣpavattvāt 2 nāgakeśare 3 bakulavṛkṣe 4 punnāgavṛkṣe 5 siṃhādiskandhasthajaṭāyāṃ pu° medi° 6 hiṅguvṛkṣe na° bharataḥ mṛgapatiriva skandhāvalambitakeśaramālaḥ kāda° vyākīrṇakeśarakarālamukhāḥ mṛgendrāḥ pañcata° punaḥ punaḥ keśaradāmakāñcīm kumā° nīpaṃ dṛṣṭvā haritakapiśaṃ keśarairaṅgarūḍhaiḥ megha° daśanāṃśukeśarabharaiḥ paritaḥ māghaḥ dudhuburvājinaḥ skandhān lagnakuṅgumakaiśarān raghuḥ bakule surabhigandhaparājitakeśaram raghuḥ raktāśokaścalakisalayaḥ keśaraścātra kāntaḥ megha° . 7 kuṅgume ca tasya kiñjalkākāravattvena jāyamānatvāt tathātvaṃ eteṣu udāharaṇeṣu dantyamadhyo'pi vā pāṭhaḥ . dantyamadhyastu turagaskandhasthalomapuñjarūpajaṭāyāṃ hemaca° kāsīse vījapūrake pu° svarṇe na° rājani° arthāśvāśvaiḥ 4, 7, 7, rmabhanayarayugairvṛttaṃ mataṃ kesaram vṛ° ra° ukte chandobhede na° .

keśaracanā strī 6 ta° . 1 keśānāṃ kavaryādivinyāsabhede kurvanti keśaracanāmaparāstaruṇyaḥ ratnāva° . 2 keśasamūhe hemaca0

keśarañjana pu° keśān rañjayati ranja--ṇic--lyu . bhṛṅgarājavṛkṣe (bhīmarāja) rājani° .

keśarāja pu° keśā rājante'nena rāja--karaṇe ghañ . bhṛṅgarāje (bhīmarāja) bhṛṅgārakaḥ keśarājo bhṛṅgāraḥ keśarañjanaḥ . bhṛṅgarājaḥ kaṭustikto rūkṣoṣṇo kaphavātanut . keśyastvacyaḥ kṛmiśvāsakāsaśothāmayāpahṛt . dantyorasāyanobalyaḥ kuṣṭhanetraśiro'rtinut bhāvapra° .

keśa(sa)rāmlaḥ pu° keśa(sa)re tadavacchede'mlaḥ . dhūtture jaṭā0

keśa(sa)rin puṃstrī keśa(sa)rāḥ santyasya ini . 1 siṃhe, 2 aśve ca amaraḥ striyāṃ ṅīp . 3 punnāgavṛkṣe 4 nāgakeśaravṛkṣe, pu° medi° 5 vījapūrakavṛkṣe pu° jaṭādharaḥ . 6 hanumatpitari vānarabhede pu° . pitā hanumataḥ śrīmān keśa(sa)rī pratyadṛśyata rāmā0

keśa(sa)risuta pu° 6 ta° . hanumati keśarikṣetre añjanāyāṃ pavanāt tasyotpattestathātvam yathā ahaṃ ke(sa)śariṇaḥ kṣetre vāyunā jagadāyunā . jātaḥ kamalapatrākṣa! hanūmānnāma vānaraḥ bhā° va° 147 a° . sūryadattavaraḥ svarṇaḥ sumerurnāma parvataḥ . tatra rājyaṃ praśāstyasya keśa(sa)rī nāma vaipitā . tasya bhāryā babhūveṣṭā hyañjaneti pariśrutā . janayāmāsa tasyāṃ vai vāyurātmajamuttamam . śāliśūkanibhābhāsaṃ prāsūtemantadāñjanā rāmā° u° 6 sa0

keśaruhā strī keśa iva rohati ruha--ka . bhadradantikāvṛkṣe rājani0

keśarūpā strī keśasyeva rūpamasyāḥ . vandākavṛkṣe (paragāchā) rājani° .

keśaluñca pu° keśān luñcati luñca--apanayane aṇ upa° sa° . keśānāmapanetari muṇḍitamuṇḍe jainarṣibhede keśolluñcako'pyatra āḥ pāpaḥ pāṣaṇḍāpasada! caṇḍālaveśa! keśolluñcaka prabodhacandrodayanāṭakam .

keśava tri° . keśāḥ praśastāḥ santyasya keśādvo'nyatarasmām pā° va° . 1 praśastakeśayukte . keśaṃ--keśinaṃ vāti hanti vā--ka . 2 viṣṇau yasmāt tvayā hataḥ keśī tasmānmacchāsanaṃ śṛṇu . keśavonāma nāmnā tvaṃ khyāto loke bhaviṣyasi harivaṃ° 81 a° . kaśca aśca īśaśca keśā brahmaviṣṇurudrā niyamyatayā santyasya kaśca īśaśca keśau putrapautratvena sto'sya vā va, tān tau vā vāti gacchati tathātva na vā--ka vā . 3 parameśvare . śambhoḥ pitāmaho brahmapitā śakrādyadhīśvaraḥ iti pādme tasya tathātvokteḥ . tadabhedādapi vāsudeve'sya vṛttiḥ . ataeva viṣṇusa° nārasiṃhavapuḥ śrīmān keśavaḥ puruṣottamaḥ trilokātmā trilokeśaḥ keśavaḥ keśihā hariḥ ityuktaṃ tadbhāṣye ca keśavaśabdasya niruktidvayamāśritya nāmadvayaṃ samarthitam tatrādyavākye abhirūpāḥ keśāyasya sa keśavaḥ kaśca aśca īśaśca keśāstrimūrtayaste vaśe vartante yasya sa keśavaḥ . keśibadhādvā keśavaḥ yasmāttvayaiva duṣṭātmā hataḥ keśī janārdana! tasmāt keśavanāmnā tvaṃ loke jñaiyobhaviṣyasīti viṣṇu pu° bhā° . dvitīyavākye keśasaṃjñitāḥ sūryādisaṃkrāntāḥ aṃśavastadvattayā keśavaḥ aṃśavoye prakāśante mama te keśasaṃjñitāḥ sarvajñāḥ . keśavaṃ tasmāt prāhurmāṃ dvijasattamāḥ bhāratam . trayaḥ keśinaḥ itiśruteḥ brahmaviṣṇuśivākhyā hi śaktayaḥ keśasaṃjñitāḥmatkeśā vasudhātale iti smṛteśca . ādau keśaśabdaḥ śaktiparyayatvena prayuktaḥ . kovrahmaiti samākhyāta īśo'haṃ sarvadehinām . āvāṃ tavāṃśasaṃbhūtau tasmāt keśavanāmavān harivaṃśokteḥ bhā° . tenāsya bahudhā niruktiḥ . jyotirvidbhede yasya jātakādinā nānagranthāḥ santi . caturviṃśativiṣṇumūrtimadhye 5 viṣṇumūrtibhede tasya dhyānaṃ dhyānaśabde vakṣyate . aluksa° . 6 jalasthe śave ca keśavaṃ patitaṃ dṛṣṭvā droṇo harṣamupāgataḥ . rudanti pāṇḍavāḥ sarvehāhā keśava keśava vidagdhamu° (bhedeyathā tantrasāre

keśavakīrtinyāsa tantrasārokte viṣṇupūjāṅge nyāsa aṃ keśavāya kīrtyai namo lalāṭhe . āṃ nārāyaṇāya kāntyai namo mukhe . iṃ mādhavāya tuṣṭyai namo dakṣanetre . īṃ govindāya puṣṭyai namo vāmanetre . namaḥ sarvatra . uṃ viṣṇave dhṛtyai dakṣakarṇe . ūṃ madhusūdanāya śāntyaivāmakarṇe . ṛṃ trivikramāya kriyāyai dakṣanāsāpuṭe . ṝṃ vāmanāya dayāyai vāmanāsāpuṭe . ḷṃ śrīdharāya medhāyai dakṣagaṇḍe . ḹṃ hṛṣīkeśāya harṣāyai vāmagaṇḍe . eṃ padmanābhāya śraddhāyai oṣṭhe . aiṃ dāmodarāya lajjāyai adhare . oṃ vāsudevāya lakṣmyai ūrdhadantapaṅktau . auṃ saṅkarṣaṇāya sarasvatyai adhodantapaṅktau . aṃ pradyumnāya prītyai mastake . aḥ aniruddhāya ratyai mukhe . ka cakriṇe jayāyai . khaṃ gadine durgāyai . gaṃ śārṅgiṇe prabhāyai . ghaṃ khaṅgine satyāyai . ṅaṃ śaṅkhine caṇḍāyai dakṣavāhukaramūlasandhyagreṣu . caṃ haline vāṇyai . chaṃ musaline vilāsinyai . jaṃ śūline vijayāyai . jhaṃ pāśine virajāyai . ñaṃ aṅkuśine viśvāyai, vāmabāhukaramūlasandhyagreṣu . ṭaṃ mukundāya vinadāyai . ṭhaṃ nandajāya sunandāyai . ḍaṃ nandine smṛtyai . ḍhaṃ narāya ṛddhyai . ṇaṃ naraka jite samṛddhyai dakṣapādamūlasandhyagreṣu . taṃ sūraye śuddhyai thaṃ kṛṣṇāya buddhyai . daṃ satyāya dhṛtyai . dhaṃ satvāya matyai . naṃ saurāya kṣamāyai vāmapādamūlasandhyagreṣu . paṃ śūrāya ramāyai dakṣapārśve . phaṃ janārdanāya umāyai vāmapārśve . baṃ bhūdharāya kledinyai pṛṣṭhe . bhaṃ viśvamūrtaye klinnāyai nābhau . maṃ vaikuṇṭhāya vasudāyai udare . yaṃ tvagātmane puruṣottamāya vamudhāyai hṛdi . raṃ asṛgātmane baline parāyai dakṣāṃśe . laṃ māṃsātmane balānujāya parāyaṇāyai kakudi . vaṃ medaātmane balāya sūkṣmāyai vāmāṃse . śaṃ asthyātmane vṛṣaghnāya sandhyāyai hṛdādidakṣakare . ṣaṃ sajjātmane vṛṣāya prajñāyai hṛdādivāmakare . saṃ śukrātmane haṃsāya prabhāyai hṛdādidakṣapāde . haṃ prāṇātmane varāhāya niśāyai hṛdādivāmapāde . laṃ jīvātmane vimalāya amoghāyai hṛdādyudare . kṣaṃ krodhātmane nṛsiṃhāya vidyutāyai hṛdādimukhe . tathā ca gautamīye keśavādirayaṃ nyāsonyāsamātreṇa dehinām . acyutatvam dadātyeva satyaṃ satyaṃ na saṃśayaḥ . mātṛkārṇaṃ samuccārya keśavāya iti smaret . kīrtyai ca namasā yukta mityādinyāsamācaret . keśavāya tataḥ kīrtyai kāntyai nārāyaṇāya ca ityagastyasaṃhitāvacanāccāyaṃ kramaḥ . na tu keśavakīrtibhyāṃ nama iti . tathā bhaktimukti micchatā'yaṃ nyāsaḥ śrīvījādiḥ kartavyaḥ . yathā śrīṃ aṃ keśavāya kīrtyai namaityādi . tathā ca evaṃ pravinya sennyāsaṃ lakṣmīvījapuraḥsaram . smṛtidhṛtimahālakṣmīṃ prāpyānte haritāṃ vrajet .

keśavapanīya pu° atirātrayāgamede tatkaraṇaprakārādi kātyā° śrau° 15 . 9 . 20 darśitaḥ yathā tadante keśavapanīyo'tirātraḥ paurṇamāsīsutyaḥ sū° . tayoḥ paśubandhayorante keśavapanīyasaṃjñaḥ atirātrasaṃsthaḥ somayāgo bhavati sa ca paurṇamāsīsutyaḥ . jyaiṣṭhyāṃ paurṇamāsyāṃ tasya sutyā bhavatītyarthaḥ saṃ° vyā° . śata° vrā° 5, 5, 3, 1, viśeṣodarśitaḥ etau paśubandhau ityupakrame abhiṣecanīyeneṣṭā . keśānna vapate tadyat keśānna vapate vīryaṃ vā etadapāṃ rasaḥ sambhṛto bhavati yenainametadabhiṣiñcati tasyābhiṣiktasya keśān prathamān prāpnoti sa yat keśān vapetaitāṃ śriyaṃ jihmāṃ vināśayedvyuduhyāttasmāt keśānna vapate saṃvatsaram . saṃvatsarasamitā vai vratacaryā tasmāt saṃvatsaraṃ na vapate sa eṣa vratavisarjanīyopayogo nāma stomo bhavati keśavapanīyaḥ . tasyaikaviṃśaṃ prātaḥsavanam . saptadaśaṃ mādhyandinaṃ savanaṃ, pañcadaśaṃ tṛtīyasavanaṃ sahokthaiḥ saha ṣoḍaśinā saha rātryā trivṛdrathantaraḥ sandhirbhavati eṣa evaikaviṃśo ya eṣa tapati sa etasmādekaviṃśādapayuṅkte sa saptadaśamabhipratyavaiti saptadaśāt pañcadaśaṃ pañcadaśādasyāmeva trivṛti pratiṣṭhāyāṃ pratitiṣṭhati tasya rathantaraṃ pṛṣṭhaṃ bhavati iyaṃ vai rathantaramasyāmevaitat pratiṣṭhāyāṃ pratitiṣṭhatyatirātro bhavati pratiṣṭhā vā atirātrastasmādatirātro bhavati . sa vai nyeva vartayate . keśānna vapate vīryaṃ vā etadapāṃ rasaḥ sambhṛto bhavati yenainametadabhipiñcati tasyābhiṣiktasya keśān prathamān prāpnoti sa yat keśān vapetaitāṃ śriyaṃjihmāṃ vināśayedvyuduhyādatha yannivartayate tadātmanyavaitāṃ śriyaṃ niyunakti tasmānnyeva vartayate keśānna vapate tasyaiṣaiva vratacaryā bhavati yāvajjīvaṃ nāsyāṃ pratitiṣṭhati . āsandyā upānahā'upamuñcate . upānadbhyāmadhi yadasya yānaṃ bhavati ratho vā kiñcidvā sarvaṃ vā eṣa idamuparyupari bhavatyarvāgevāsmādidaṃ sarvaṃ bhavati yo rājasūyena yajate tasmādasyeva vratacaryā bhavati yāvajjīvaṃ nāsyāṃ pratitiṣṭati mū° . tṛtīye keśapanīyātirātrasya vaiśeṣikā dharmāucyante . paśubandhadvayādanantaraṃ keśavanīyātirātrayāgaḥ kartavyaḥ . abhiṣecanīyasomayāgaṃ kṛtvā saṃvatsaraparyantaṃ keśavapanākaraṇalakṣaṇaṃ vratamācaryam tatastadvratavisarjanārthamekaḥ somayāgaḥ paurṇamāsīsutyaḥ kāryaḥ sa eva keśavapanīyātirātraucyate rātrimatītya vartata ityatirātraḥ atirātrasaṃsthayā kārya ityarthaḥ . viduhyāt gatasāro'pi bhavet . keśavapanārthamupayujyamānaḥ kriyamāṇaḥ stomaḥ ekaviṃśādistomavān yāgaḥ keśavapanīyaḥ . tatra sāmagairgīyamāneṣu stotreṣu codakena prātaḥsavanādiṣu trivṛdādistomaprāptau tānapavadituṃ viśeṣaṃ darśayati tasyaikaviṃśamiti . prātaḥsavanamekaviṃśastomayuktaṃ kartavyam māṣyandinaṃ saptadaśastomakam asya somayāgasyātirātrasaṃsthāni tṛtīyasavane'gniṣṭomavad dvādaśa stotrāṇi tata uttaraṃ trīṇyukthastotrāṇi ekaṃ ṣoḍaśistotraṃ rātriparyāyastotrāṇi dvādaśa tāni sarvāṇyapi pañcadaśastomakāni kartavyāni . stomatrivṛtpracārastu prācīmārohetyatra diksamārohaṇamantravyākhyāvasare darśitaḥ . kiṃ ca pūrvadivasarātriśeṣe uttaradivasasyoṣaḥkāle yajñasaṃsthāpakamekaṃ caramaṃ stotraṃ tṛtīyaparyāyasyānte rathantarasāmnā gātavyam tat sandhistotramityucyate tat stotraṃ trivṛtstotrayuktaṃ kāryam . ekaviṃśādavarohaṇaṃ trivṛtparyantaṃ yat stomakaraṇamuktaṃ tat sūryalokādikramād bhūmyavasthānātmanā praśaṃsati eṣa evaikaviṃśa iti ya eṣa tapati sa ekaviṃśaḥ sūrya ityarthaḥ tasmādapayuṅkte avarohatītyarthaḥ so'varuhyāvaruhya trivṛdrūpāyāmasyāṃ bhūmilakṣakṣaṇāyāṃ pratiṣṭhāyāṃ pratiṣṭhitavān bhavati sādhyandina savane rathantaraṃ vṛhatsāma vā pṛṣṭhastotraṃ prakṛtau vikalpitaṃ atraikaṃ niyamayati tasya rathantaramiti . asya somakālasyātirātrasaṃsthātvaṃ pratiṣṭhātmanā praśaṃsati atirātra iti . atirātrasaṃsthātmanā kṛtaeṣa kratuḥ pratiṣṭhārūpaḥ . asya kratoḥ keśāvāpavratavisarjanārthaṃ kriyamāṇatvāttadante keśavāpaḥ kāryaḥ tatra kañcidviśeṣaṃ vidhatte savai nyeveti sa yajamāno nivartayate keśānnikṛntedeva na vapet vapanaṃ nāma muṇḍanaṃ tanna kuryāt nivartanaṃ kartanaṃ tatkuryāt eṣā keśakartanalakṣaṇā vratacaryā yāvajjīvanaṃ kartavyā na keśamuṇḍanaṃ kāryam kadācidapyanupānatko'pādukaḥ kasyāṃ cidapi bhūmau upānahau pāduke na prati tiṣṭhati avasthāpanaṃ na kuryāt . āsandyā avarohaṇasamaye'pi upānahau pāduke upasuñcate itastataḥ saṃcaraṇasamaye rathaṃ vā yānaṃ vārohet . bhā0

keśavardhanī strī keśāvardhante'nayā vṛdha--karaṇe lyuṭ ṅīp . sahadevīlatāyām uta stha keśadṛṃ haṇīratho ha keśabardhanīḥ atha° 6 . 21 . 3

[Page 2249a]
keśavardhinī strī keśān vardhayati vṛdha--ṇic--ṇini . sahadevīlatāyām rājani0

keśavāditya pu° kāśīsthe ādityabhede tatkathā kāśīkha° 51 a° yathā ataḥ paraṃśṛṇu mune! keśavādityamuttamam . yathā tu keśavaṃ prāpya savitā jñānamāptavān . vyomni sañcaramāṇena saptāśvenādikeśavaḥ . ekadā'darśi bhāvena pūjayan snigdhamīśvaram . kautukāddiva uttīrya hareravirupāviśat . niḥśabdoniścalaḥ susthomahāścaryasamanvitaḥ . pratīkṣya māṇo'vasaraṃ kiñcit praṣṭumanā raviḥ . hariṃ visarjitārghañca praṇanāma kṛtāñjaliḥ . svāgatante hariḥ prāha bahumānapuraḥsaram . svābhyāsamāsayāmāsa bhāsvantannatakandharam . athāvasaramālokya lokacakṣuradhokṣajam . natvā vijñāpayāmāsa kṛtānujño sarāriṇā . raviruvāca . antarātmāsi jagatāṃ viśvambhara! jamatpate! . tavāpi pūjyaḥ ko'pyasti jagatpūjyātra mādhava! . tvattaścāvirbhavedetattvayi sarvaṃ pralīyate . tvameva pātā sarvasya jagatojagatāṃ nidhe! . ityāścaryaṃ samālokya prāptohyatra tavāntikam . kimidaṃ pūjyate nātha! bhavatā bhavatāpahṛt! . iti śrutvā hṛṣīkeśaḥ sahasrāṃśorudīritam . uccairmāttha ca saptāśvaṃ vārayan karasaṃjñayā . viṣṇuruvāca . devadevomahādevo nīlakaṇṭhaumāpatiḥ . eka eva hi pūjyo'tra sarveṣāṃ sarvakāraṇam . atra trilocanādanyaṃ samarcayati mohadhīḥ . salocano'pi sa jñeyo locanābhyāṃ vivarjitaḥ . ekomṛtyuñjayaḥ pūjyojanmamṛtyujarāharaḥ . mṛtyuñjayaṃ kilābhyarcya loko mṛtyuñjayobhavet . kālakālaṃ samārādhya bhṛṅgī kālaṃ jigāya vai . śilādimapi tatyāja mṛtyurmṛrtyuñjayārcakam . vijigme tripuraṃ yastu helayaikeṣumokṣaṇāt . taṃ samabhyarcya bhūteśaṃ ko na pūjya tamobhavet . trijagajjayinastrātustryakṣasyārādhanaṃ param . ko nārādhayati vṛdhna! harasya smaravidviṣaḥ . yasyākṣipakṣma saṅkocājjagat saṅkocametyadaḥ . vikasvaraṃ vikāśācca katha pūjyatamona saḥ . śambhorliṅgaṃ samabhyarcya puruṣārthacatuṣṭayam . prāpnotyatra pumān sadyonātra kāryā vicāraṇā . samarcya śāmbhavaṃ liṅgamadhijanmaśatārjitam . pāpapuñjaṃ jahātyeva pumānatra kṣaṇāddhruvam . kiṃ kiṃ na sambhavedatra śivaliṅgasamarcanāt . putrāḥ kalatraṃ kṣetrāṇi svargomokṣo'pyasaṃśayam . trailokyaiśvaryasampattirmayā prāptā sahasrago! . śivaliṅgārcanādekāt satyaṃ satyaṃ punaḥ punaḥ . ayameva paroyogastvidameva paraṃ tapaḥ . idameva paraṃ jñānaṃ sthāṇuliṅgaṃ yadarcyate . yairliṅgaṃ sakṛdapyatra pūjitaṃ pārvatīpateḥ . kutojanmabhayaṃ teṣāṃ saṃsāre duḥkhabhājane . sarvaṃ parityajya rave! talliṅgaṃ śaraṇaṃ gataḥ . na taṃ pāpāni bādhante mahāntyapi divākara! . liṅgārcane bhavecchuddhisteṣāmevātra bhāskara! . yeṣāṃ punarbhavacchedaṃ cikīrṣati maheśvaraḥ . na liṅgā rādhanāt puṇyaṃ triṣu līkeṣu cāparam . sarvatīrthābhiṣekaḥ syālliṅgasnānāmbusevanāt . tasmālliṅgaṃ tvamapyarka! samarcaya maheśituḥ . saṃprāptuṃ paramāṃ lakṣmīṃ mahātejovijṛmbhiṇīm . iti śrutvā harervākya tadārabhya sahasraguḥ . vidhāya sphāṭikaṃ liṅgaṃ mune'dyāpi samarcayat . gurutvana tadākalpya vivasvānādi keśavam . tatropatiṣṭhate'dyāpi uttareṇādikeśavāt . ataḥ sa keśavādityaḥ kāśyāṃ bhaktatamonudaḥ . samarcitaḥ sadā deyānmanasovāñchitaṃ phalam . keśavādityasārādhya vārāṇasyāṃ narottamaḥ . paramaṃ jñānamāpnoti yena nirvāṇabhāgbhavet . tatra pādodake tīrthe kṛtasarvodakakriyaḥ . vilokya keśavādityaṃ mucyate sarvapātakaiḥ . agaste! rathasaptamyāṃ ravivāro yadāpyate . tatra pādodake tīrthe ādikeśavasannidhau . snātvoṣa si naromaunī keśavādityapūjanāt . saptajanmārjitāt pāpāt mukto bhavati tatkṣaṇāt . yadyajjanma kṛtaṃ pāpaṃ mayā saptasu janmasu . tanme rogañca śokañca mākarī hantu saptamī . etajjanmakṛtaṃ pāpaṃ yacca janmāntarārjitam . manovākvāyajaṃ yacca jñātājñātañca yat puna . iti saptavidhaṃ pāpaṃ snānānme saptasaptiko saṃptavyādhisamāyuktaṃ hara mākari! saptami! . etanmantra trayaṃ japtvā snātvā pādīdake naraḥ . keśavādityamālokya kṣaṇānniṣkalmaṣo bhavet . keśavādityamahātmyaṃ śṛṇvan śraddhāsamanvitaḥ . narona lipyate pāpaiḥ śivabhaktiñca vindati .

keśavāyudha na° 6 ta° . 1 viṣṇorastre . keśavasyāyudhaṃ tadākārī'styasya ac . 2 āmravṛkṣe pu° śabdamālā

keśavārka pu° jyotiṣanibandhakārake vidvadbhede

keśavālaya pu° 6 ta° . 1 aśvatthavṛkṣe trikā° aśvatthaśabde vivṛtiḥ . 2 tasya mandire ca . keśavāvāsādayo'pyatra pu° jaṭā0

keśaveśa pu° keśasya veśaḥ . 1 kavarībandhane amaraḥ . 2 keśānāṃ racanāviśeṣe ca yathākuladharmaṃ keśaveśān kārayet āśva° gṛ° 1, 17, 17, ekaśikhastriśikhaḥ pañcaśikho vā iti baudhāyanaḥ pūrbaśikhaḥ paraśikhaḥ iti kuladharmāḥ teṣu yoyasya kuladharmaḥ tena tasya keśasanniveśān kārayet nārā° vṛ° .

keśahantṛphalā strī keśahantṛ phalamasyāḥ . śamīvṛkṣe śabdaca0

keśahantrī strī keśān hanti hana--tṛc ṅīp . śamīvṛkṣe rājani0

keśahasta pu° keśohasta iva . keśasamūhe amaraḥ lakṣmīvān sarasi rarāja keśahastaḥ māghaḥ . keśahastena lalanā jāgāmātha virājatī bhā° va° 46 a0

keśākiśi avya° keśeṣu keśeṣu gṛhītvā pravṛttaṃ yuddhaṃ tatra tenedamiti sarūpe pā° sa° karmavyatihāre ic samā° pūrbadīrghaḥ tiṣṭhadguprabhṛtitvādavyayatvam . anyonyakeśagrahaṇapūrbakapravṛttayuddhe . evaṃ kacākacyādayo'pyatra avya° . asarūpe tu nedaṃ pravartate . ārchatāṃ bahusaṃrambhāt keśākeśi rathārathi bhā° vi° 3 a° keśākeśyabhavadyuddhaṃ rakṣasāṃ vānaraiḥ saha bhā° va° 283 a0

keśānta pu° keśānantayati chedanāt hanti anti (nāmadhātuḥ) aṇ . dvijātīnāṃ ṣoḍaśādiṣu varṣeṣu kartavye keśacchedanākhyegodānakarmaṇi . keśāntākhya godānakarmaprakārādi āśva° gṛ° 1 . 18 . 1 . sūtrādau darśitaṃ yathā etena gīdānam sū° vyākhyātamiti śeṣaḥ eteneti kṛtsnopadeśaḥ tatraviśeṣamāha . nā° dṛ° . ṣoḍaśe varṣe sū° . tṛtīyasyāpavādaḥ atra māturupa sthopaveśanaṃ na bhavati ayuktatvāt nā° vṛ° . keśaśabde tu śmaśruśabdān kārayet sū° . keśaśabde tviti jātāvekavacanaṃ śmaśruśabdāniti vyaktiparonirdeśaḥ tena yatra śmaśruśabdāḥ tatra aditiḥ keśān vapatu . vaptā keśān dakṣiṇe keśapakṣa iti triṣu te kāryāḥ . tantragatasya tṛtīyasya keśaśabdasyābhāvādvidhigatasya grahaṇaṃ tena dakṣiṇe śmaśrupakṣa iti sādhitaṃ bhavati vṛ° . śmaśruṇīhondati sū° . śirasyundanasyāpavādaḥ . vṛ° . śundhi śiromukhaṃ māsyāyu pramoṣīriti sū° . kṣuranimārjane'yaṃ viśeṣaḥ vṛ° . keśaśmaśrulomanakhānyudaksaṃsthāni saṃpravyati sū° . śītoṣṇābhiradbhirabarthaṃ kurvāṇo'kṣuṇvan kuśalī keśaśmaśrulomanakhānyudaksaṃsthāni kurviti nāpitaśāsanam nā° vṛ° . kālputya vāgyataḥ sthitvā'haḥśeṣamācāryasakāśevācaṃ visṛjet varaṃ dadāmīti sū° . tata ālputya snātvetyarthaḥ . vāgyata ityamantrayamāṇaḥ . sthitvetyupaveśana pratiṣedhaḥ . evamahaḥśeṣaṃ sthitvā'stamite ācāryasamīpe varaṃ dadāmīti vācaṃ visṛjet . varadravyamāha nā° vṛ° . gomithunaṃ dakṣiṇā sū° . nanu bhikṣurayaṃ kathamasya gomithunasambhavaḥ ucyate yathāsya prāvaraṇādi sambhavastathāsyāpi vṛ° . saṃvatsaramādiśet sū° . evaṃ godānaṃ kṛtvā saṃvatsaraṃ vratamādiśet vakṣyamāṇena vidhinā caret . rātrau vratādeśā'nupapatteḥ aparedyuḥ kāryam nā° vṛ° . etenetyanena cūḍāvihitanakṣatrādigrahaṇātideśaḥ yathāha mū° ci° keśāntaṃ ṣoḍaśe varṣe cauloktadivase śubham ṣoḍaśe varṣe cauloktadivase cūḍāvarṣatṛtīyāt prabhavatītyādinā kathitaśubhadivase godānaparyāyaṃ keśānta saṃjñaṃ karma śubhaṃ syāt gāvaḥ keśā dīyante khaṇḍyante yasminnitivyutpattiḥ yadāh keśāntaṃ ṣoḍaśe varṣe kuryāccauloktabhādike iti . maheśvaro'pi karma keśānta saṃjñaṃ hi smṛtaṃ varṣe tu ṣoḍaśe . caulakarmoktadhiṣṇyādau ṣoḍaśa ityetadbrāhmaṇaviṣayaṃ draṣṭavyaṃ kṣatriyaviśostu dvāghiṃśaticaturviṃśatitamavarṣayoḥ keśāntamityarthaḥ taduktaṃ manunā keśāntaḥ ṣoḍaśe varṣe brāhmaṇasya vidhīyate . rājanyabandhordvāviṃśe vaiśyasya dvyadhike tataḥ pī° dhā° . cūḍoktanakṣatrādi ca cūḍāśabde vakṣyate . atra karmapara tayā klīvatā . manuvacane tu saṃskāraparatayā puṃstvamiti bodhyam . etasmāt pūrvaṃ mahānābhryādivratatrayaṃ varṣatraye kartavyaṃ tacca upaniṣacchabde sapramāṇaṃ darśitam . keśasyāntaḥ . 2 keśasva rūpe 3 keśāgre ca . keśāntamantaḥ kusumaṃ tadīyam kumā° .

keśāntika tri° keśāntaḥ keśaparyantaḥ parimāṇamasya ṭhan . keśāntapramāṇake keśāntiko brāhmaṇasya daṇḍaḥ kāryaḥ pramāṇataḥ . lalāṭasaṃmitorājñaḥ syāttu nāsāntiko viśaḥ manuḥ .

keśāruhā strī keśā āruhanti anayā ā + ruha ghañarthe karaṇe ka . sahadevīlatāyāṃ rājani° .

keśārhā strī keśa keśavarṇamarhati arha--aṇ upa° sa° . mahānīlīvṛkṣe rājani° .

keśi pu° 1 dānavabhede . khasṛmaḥ kālavadanaḥ karālaḥ keśireva ca hari vaṃ 263 a° . 2 keśini dānave ca ariṣṭaṃ vṛṣabhaṃ keśiṃ pūtanāṃ daityadārikām hariva° 42 a° .

keśika tri° praśastaḥ keśo'styasya ṭan . praśastakeśayukte jane

[Page 2251a]
keśikā strī keśīva kāyati kai--ka . śatāvarīvṛkṣe rājani0

keśidhvaja pu° nimivaṃśye nṛpabhede kuśadhvajastasya putrastato dharmadhvajonṛpaḥ . dharmadhvajasya dvau putrau kṛtadhvajasutadhvajau . kṛtadhvajāt keśidhvajaḥ bhāga° 9 . 13 . 12 .

keśin tri° keśa + prāśāstye bhūmnivā ini . 1 praśastabahukeśayukte vahatāmindra keśinā ṛ° 3 . 41 . 9 striyāṃ ṅīp . keśinaidaṃkha rthe vā aṇ . gāthividathikāśītyādinā pā° prakṛtibhāvaḥ . kaiśina tatsabbandhini keśayukte ca striyāṃ ṅīp . kaiśinīrevemā apyetarhi prajāḥ prajāyante śata° vrā° 11 . 8 . 4 . 6 . 2 keśatulyakārṣṇyayukte tri° striyāṃ ṅīp . tamagruvaḥ keśivīḥ saṃ hi rebhire ṛ° 1, 140, 8, keśinīḥ keśaspānīyordhabhāvikārṣṇyopetāḥ jvālā bhā° . keśividyāprakāśake 2 gṛhapatisvāmibhede pu° . keśīgṛhapatīnāmuha samrāḍ dughā śārdūlojaghāna ityādi śata° brā° 11, 8, 4, uktam . tatsambanghācca prajānāṃ keśayuktatvam upasaṃhāre tatohaiva sa utsasāda kaiśinīrevemā apyetarhiprajāḥjāyante ityuktatvāt . evamupadiṣṭaḥ sa keśī tatodeśāt utsasāda vinaṣṭo'bhūttasmādetarhi idānīmapi vartamānāḥ prajā kaiśinīreva keśavatyaeva atha vā keśisambandhitvo jāyante keśinā vṛddhikaravidyayā labdhatvāt bhā° 4 dvāparayugīye kṛṣṇanihate'surabhede keśinisūdanaśabde vivṛtiḥ

keśinisūdana na° keśinaṃ nisūdayati ni + sūda--lyu . vāsudeve kṛṣṇe tannisūdanakathā ca hariva° 81 a° yathā prāgeva tu narendreṇa māthureṇaugraseninā . ka śinaḥ preṣito dūto badhāyopendrakāraṇāt . sa tu dūtavacaḥ śrutvā keśī kleśakaro nṛṇām . vṛndāvanagato gopān vādhate sma durāsadaḥ . mānuṣaṃ māṃsamaśnānaḥ kruddho duṣṭaparākramaḥ . durdānto vājidaityo'sāvakarot kadanaṃ mahat . nighnan gā vai sagopālān gavā piśitabhojanaḥ . uddāma kāmacārī ca sa keśī niravagrahaḥ . tadaraṇyaṃ śmaśānābhaṃ nṛṇāmasthibhirāvṛtam . yatrāste sa hi duṣṭātmā keśī turagadānavaḥ . khurairdārayate bhūmiṃ vegenārujate drumān . hreṣitaiḥ spardhate vāyuṃ plutairlambayate nabhaḥ . atipravṛddho mattaśca duṣṭāśvo vanagocaraḥ . prakampitaśaṭo raudraḥ kaṃsasya caritānugaḥ . iriṇaṃ tadvanaṃ sarvaṃ tenāsīt pāpakāriṇā . kṛtaṃ turagadaityena sarvān gopān jiṣāṃsatā . tena duṣṭapracāreṇa dūṣitaṃ tadvanaṃ mahat . na nṛbhirgovanaiścāpi sevyate vanavṛttibhiḥ . niḥsampātaḥ kṛtaḥ panthāstena tadviṣayāśritaḥ . madāñcalitavṛttena nṛmāṃsānyaśnatā bhṛśam . nṛśabdānusaraḥ kruddhaḥ sa kadāciddināgame . jagāma ghoṣasaṃvāsaṃ coditaḥ kāladharmaṇā . taṃ dṛṣṭvā dudruvurgopāḥ striyaśca śiśubhiḥ saha . krandamānā jagannāthe kṛṣṇaṃ nāthamupāśritāḥ . tāsāṃ ruditaśabdena gopānāṃ kranditena ca . dattvā'bhayantu kṛṣṇo vai keśinaṃ so'bhidudruve . keśī cāpyuddhatagrīvaḥ prakāśadaśanekṣaṇaḥ . hreṣamāṇo javodagro govindābhimukho yayau . tamāpatantaṃ samprekṣya keśinaṃ hayadānavam . pratyujjagāma govindastoyadaḥ śaśinaṃ yathā . keśinastu tamabhyāse dṛṣṭvā kṛṣṇamavasthitam . manuṣyabuddhayo gīpāḥ kṛṣṇamūcurhitaiṣiṇaḥ . kṛṣṇa! tāta! na khalveṣa sahasā te hayādhamaḥ . upasaryo bhavān bālaḥ pāpaścairṣa durāsadaḥ . eṣa kaṃsasya sahajaḥ prāṇastāta! bahiścaraḥ . uttamaśca hayendrāṇāṃ dānavo'pratimo yudhi . trāsanaḥ parasainyānāṃ turagāṇāṃ mahābalaḥ . abadhyaḥ sarvabhūtānāṃ prathamaḥ pāpakarmaṇām . gopānāṃ tadgacaḥ śrutvā vadatāṃ madhusūdanaḥ . keśinā saha yuddhāya matiñcake'risūdanaḥ . tataḥ savyaṃ dakṣiṇañca maṇḍalāni paribhraman . padbhyāmubhābhyāṃ sa haṃyaḥ krodhenārujate drumān . mukhe lambaśaṭe cāsya skandhe keśaghanāvṛte . balayo bhrūtaraṃṅgābhāḥ susruvuḥ krodhajaṃ jalam . saphenaṃ vaktrajañcaiva vavarṣa rajasāvṛtam . himakāle yathā vyomni nīhāramiva candramāḥ . govindamaravindākṣaṃ hreṣitodgāraśīkaraiḥ . saphenairvaktvanirgīrṇaiḥ prokṣayāmāsa bhārata! . khuroddhūtāsaktena madhukakṣodapāṇḍunā . rajasā sa hayaḥ kṛṣṇaṃ cakārāruṇamūrdhajam . plutavalgitapādastu takṣamāṇo dharāṃ khuraiḥ . dantān nirdaśamānastu keśī kṛṣṇamupādravat . sa saṃsaktastu kṛṣṇena keśī turagasattamaḥ . pūrbābhyāñcaraṇābhyāṃ vai kṛṣṇaṃ vakṣasyatāḍayat . punaḥ punaśca sa valī prāhiṇotpārśvataḥ khurān . kṛṣṇakha dānavo voraṃ prahāramamitaujasaḥ . vaktreṇa cāsva ghoreṇa tīkṣṇadaṃṣṭrāyudhena vai . adaśadbāhuśikharaṃ kṛṣṇasya ruṣito hayaḥ . saṃ lambakeśaraśaṭaḥ kṛṣṇana saha saṅgata . rarāja keśī meghena saṃyuktaḥ khaṃ ivāśumān uraścāsyorasā hantumiyeṣa balavān hayaḥ . vegena vāsudevasya krodhāddviguṇavikramaḥ . tasyotsiktasya balavān kṛṣṇo'pyamitavikrabhaḥ . bāhumābhoginaṃ kṛtvā mukhe kruddhaḥ samādadhat . sa taṃ bāhumaśakto vai khādituṃ bhettumeva vā . daśanairmūlanirmuktaiḥ saphenaṃ rudhiraṃ vaman . vipāṭitābhyāmoṣṭhābhyāṃ kaṭābhyāṃ vidalīkṛtaḥ . akṣiṇī vikṛte cakre visṛte muktabandhane . nirastahanurāviṣṭaḥ śoṇitāktavilocanaḥ . utkarṇo naṣṭacetāstu sa keśī bahvaceṣṭata . utpatannasakṛt pādaiḥ śakṛnmūtraṃ samutsṛjan . svinnārdraromā śrāntastu niryatnacaraṇo'bhavat . keśiśakthivilagnastu kṛṣṇabāhuraśobhata . vyābhugna iva gharmānte candrārdhakiraṇairghanaḥ . keśī ca kṛṣṇasaṃsaktaḥ śrāntagātro vyarocata . prabhātāvanataścandraḥ śrānto merumivāśritaḥ . tasya kṛṣṇabhujoddhūtāḥ keśino daśanā mukhāt . petuḥ śaradi nistoyāḥ sitābhrāvayavā iva . sa tu keśī bhṛśaṃ śrāntaḥ kṛṣṇenākliṣṭakarmaṇā . svabhujaṃ svāyataṃ kṛtvā pāṭito balavattadā . sa pāṭito bhujenājau kṛṣṇena vikṛtānanaḥ . keśī nadanmahānādaṃ dānavo vyathitastadā . vighūrṇamānaḥ sraḥstāṅgo bhukhādrudhiramudvaman . bhṛśaṃ vyaṅgīkṛtavapurnikṛttārdha ivācalaḥ . vyāditāsyo mahāraudraḥ so'suraḥ kṛṣṇabāhunā . nipapāta yathā kṛtto nāgo dvividalīkṛtaḥ . bāhunā kṛttadehasya keśino rūpamābabhau . paśoriva mahāghoraṃ nihatasya pinākinā . dvipādapucchakṛṣṭārdhe śravaṇaikākṣināsike . keśinaste dvighā bhūte dve tvardhe rejatuḥ kṣitau . kejidantakṣataścāpi kṛṣṇasya śuśubhe bhujaḥ . kṛttastāla ivāraṇye gajendradaśanāṅkitaḥ . taṃ hatvā keśinaṃ yuddhe kalpayitvā ca bhāgaśaḥ . kṛṣṇaḥ padmapalāśākṣo hasaṃstatraiva tasthivān . taṃ hataṃ keśinaṃ dṛṣṭvā gopā gopastriyastathā . babhūvurmruditāḥ sarve hatavighnā hataklamāḥ dāmodarantu śrīmantaṃ yathāsthānaṃ yathāvayaḥ . abhyanandan priyairvākyaiḥpūjayantaḥ punaḥ punaḥ vaiśampāyana uvāca athāhāntarhito vipro nāradaḥ khagamo muniḥ . prīto'smi viṣṇo! deveti kṛṣṇa! kṛṣṇeto cāvravīt . yadidaṃ duṣkaraṃ karma kṛtaṃ keśijighāṃsayā . tvayyeva kevalaṃ yuktaṃ tridive tryambake'pi vā . ahaṃ tvatena govinda! karmaṇā paritoṣitaḥ . hayādasmānmahendro'pi vibheti balasūdanaḥ . kurvāṣṇasya vapurghoraṃ keśino duṣṭacetasaḥ . yattvayā pāṭitaṃ deha bhujanāyataparvaṇā . eṣo'sya mṛtyurantāya vihito viśvayoninā . yasmāttvayā hataḥ keśī tasmānmacchāsanaṃ śṛṇu . keśavo nāma tasmāt tvaṃ khyātiṃ loke gamiṣyasi . keśihan ityādayo'pyatra . trilokātmā trilokeśaḥ keśavaḥ keśihā hariḥ viṣṇusa° . prakāśanāt keśāḥ raśmayastataḥ astyarthe ini . 5 parameśvare 6 sūryāditraye ca . ke śī keśā raśmayastadvān bhavati kāśanādvā prakāśanādveti 12 . 36 . niru° nirucya keśyagniṃ keśī viṣaṃ keśī bibharti rodasī . keśī viśvaṃ svardaśe keśīdaṃ jyotirucyate ṛ° 10 . 136 . 1 ṛcasudāhṛtya vyākṛtaṃ yathā keśī agniñca viṣañca viṣamityudakanāma viṣṇāteḥ vipūrbasya snāteḥ śuḍyarthasya vipūrbasya vā sacateḥ . dyāvā pṛthivyau dhārayati keśīdaṃ sarvamidamabhirohati keśīdaṃ jyotirucyate ityādityamāha athāpyete itare jyotiṣī keśinī ucyete dhūmenāgniḥ rajasā ca madhyamaḥ ityuktvā ca teṣāmeṣā sāradhāṇābhavatītyuktvā ca . trayaḥ keśina ṛtudhā vicakṣate saṃvatsare vapata ekaeṣām . viśvameko abhicaṣṭe śacībhirvrājirekasya dadṛśe na rūpam ṝ° 1 . 164 . 44 . ṛgudāhṛtā . vyākhyātācaiṣā bhāṣye
     keśasthārnāyaprakṛṣṭaraśmiyuktāstrayo'gnyādityavāyavaḥ te ca ṛtudhā kāle kāle vicakṣate vividhalakṣāṇāṃ bhūmiṃ paśyanti teṣāṃ pṛthak pṛthak kāryamāha eṣāṃ madhya eko'gniḥ saṃvatsare'tīte sati saṃvatsaraṃ vapate dāhena keśa sthānīyoṣadhivanaspatyādikacchedanena nāpitakāryaṃ karoti ekaḥ anyaḥ ādityo viśvaṃ sarvaṃ jagat śacībhiḥ svakīyaiḥ prakāśavṛṣṭyādikarmabhirabhicaṣṭe sarvataḥ paśyatiṃ ekasya vāyorvrājirgatirdadṛśe dṛśyate sarvaiḥ na rūpaṃ apratyakṣatvāt sparśaśabdadhṛtikampaliṅkairgamyata iti hi nyāyavidovadanti bhā0

keśinī strī keśāḥ tadākārā jaṭāḥ santyasya ini ṅīp . 1 jaṭāmāsyāṃ rājani° 2 corapuṣpīvṛkṣe (corarkācakī) amaraḥ . 3 praśastakeśayuktāthāṃ striyāṃ, channarūpanalaṃ prati damayantīprerite 4 taddūtībhede gaccha keśini . jānīhi evamuktasya keśinyā nalasya kurunandana! . tataḥ sā keśinī gatvā damayantyai nyavedayat iti ca bhā° va° 74 a° . kaśyapapatnīpradhāyāḥ 5 kanyārūpe apasarobhede . pradhā'sūta mahābhāgā devī devarṣitaḥ purā ityupakrame keśinī ca subāhuśca suratā surajā tathā bhā° ā° 65 a° . 6 pārvatīsahacarībhede gaurī vidyā'tha gāndhārī keśinī mitrasāhvayā . sāvitryā saha sarvāstāḥ pārvatyā yānti pṛṣṭhataḥ bhā° va° 230 a° 7 ajamīḍhanṛpapatnībhede . ajamīḍhovarasteṣāṃ tasmin vaṃśaḥ pratiṣṭhitaḥ . ṣaṭ putrān so'pyajanayat tisṛṣu strīṣu . bhārata! . ṛkṣaṃ dhūminyatho nīlī duṣmantaparameṣṭhinau . keśinyajanayajjahnuṃ sutau vrajanarūpiṇau bhā° ā° 94 a° . ajamīḍhasya keśinyāṃ jajñe jahnuḥ pratāpavān harivaṃ 32 a° . 8 suhotranṛpabhāryāyām mauhotrirabhavajjahnuḥ keśanyā garbhasambhavaḥ harivaṃ° 27 a° . 9 sagarabhāryābhede dve bhārye sagarasyāstāṃ tapasā dagdhakilviṣe . jyeṣṭhā vidarbhaduhitā keśinī nāma viśrutā . keśinyasūta sagarādasamañjasamātmajam harivaṃ° 160 . 10 rāvaṇamātari kaikasyām tatastau rākṣasau jātau keśinyāṃ viśravaḥsutau . rāvaṇaḥ kumbhakarṇaśca sarvalokopatāpanau bhāga° 7 . 1 . 4 . 2 . kaikasyā nāmāntaramidam

keśī strī keśa--gaurā° ṅīṣ . 1 nīlīvṛkṣe rājani° 2 bhūtakeśīvṛkṣe 3 ajalomāvṛkṣe ratnamā0

keśoccaya pu° 6 ta° . keśasamūhe hemaca0

keśya tri° keśāya hitaḥ yat . 1 keśahitakāraketatkārṣṇyāpādake 2 padārthe . tilohi pāke madhurobaliṣṭhaḥ ityupakrame stanyo'tha keśyo'nilahā guruśca keśyaṃrasāyanaṃ medhyaṃ kāśmaryaṃ phalamucyate keśaprasādanī (kāṃki) keśyā rajojantumalāpahā suśru° . madhurarasasevanasya keśyatvaṃ tatroktaṃ tadupakrame cakṣuṣyaḥ keśyovarṇya iti suśru° 2 kṛṣṇāguruṇi na° 3 bhṛṅgarāje pu° rājani° tayoḥ keśahitatvāt tathātvam .

kesara na° ke jale sarati sṛ--ac . keśaraśabdārthe tatra vivṛtiḥ

kesaravara na° kesareṇa kiñjakena vṛṇāti vṛ--ac . kuṅkume . rājani° .

ke(śa)sarācala pu° bhūpadmasya kesare sthitaḥ keśarākaratayā vā sthitaḥ . sumeruparvate . tasya ca bhūrūpapadmasya karṇikārūpeṇa madhyasthitatvāt tathātvaṃ yathoktaṃ viṣṇu pu° jambudvīpaḥ samastānāṃ dvīpānāṃ madhyataḥ sthitaḥ . tasyāpi merurmaitreya! madhye kanakaparvataḥ ityupa krame bhūpadmasyāsyaśailo'sau karṇikāsaṃmitaḥ sthitaḥ . tayormadhyagato meruḥ karṇikākārasaṃsthitaḥ . bhāratāḥ ketumālāścaḥ bhadrāśvāḥ kuravastathā . padmāni lokapadmasya marvyādāścaiva vāhyataḥ iti ca viṣṇupu° . sītā (nadī) tu brahmasadanāt kesarācalādriśikharebhyo'dho'dhaḥ svavantī bhāga° 5 . 7 . 8 .

[Page 2253b]
kesarāmla pu° ke jalanimittaṃ sarati amlo ramo'sya . vījapūrakejambīrabhede jaṭā° . darśanenāpi jihvāyā rasaniḥsrāvakatvāttasya tathātvam .

kesarikā strī ke jale sarati sādhukāritayā sṛ--vun aluksa° ṭāp ataittvam . sahadevīlatāyāṃ rājani° .

kesarin puṃstrī kesaro'styasya ini . 1 siṃhe 2 ghīṭake ca amaraḥ dhanurdharaṃ kesariṇaṃ dadarśa raghuḥ . striyāṃ ṅīp . 3 punnāge 4 nāgakesare pu° medi° . 5 raktaśobhāñjane rājani° . 6 hanūmatpitari pu° (keśarin)śabde dṛśyam

kesarisuta pu° 6 ta° . hanūmati tatkathā keśarisutaśabde uktā kesaritanayādayo'pi tatrārthe pu° .

kai śabde bhvā° para° aka° aniṭ . kāyati akāsīt . cakau .

kaiṃśuka na° kiṃśukasyedam puṣpaphale bahulam pā° bahula grahaṇāt tasya naluk . kiṃśukapuṣpe yoṣit stanyaṃ śāta kummaṃ vighṛṣṭaṃ kṣaudropetaṃ kaiṃśukañcāpi puṣpam suśru° lupi tu kiṃśukamityeva tatrārthe na0

kaikaya pu° ta° svārthe'ṇ bā° na yāderiyādeśaḥ . kekayaśabdārthe tacchabde udā° dṛśyam

kaikasa pu° kīkasamasthi sāratayā'styasya prajñā° aṇ . 1 rākṣase striyāṃ śārṅgaravā° ṅīn kaikasī . sā ca 2 sumālikanyābhede rākā puṣpotkaṭā caiva kaikasī ca śucismitā kumbhīnasī ca ityetāḥ sumāleḥ prasavāḥ sutāḥ rāmā° u° 6 sa° . sā ca rāvaṇādimātā tatkathā rāmā° u° 9 sa° kiṃ tu māṃ viddhi brahmarṣe! śāsanāt piturāgatām . kaikasī nāma nāmrāhaṃ śeṣaṃ tvaṃ jñātumarhasi . sa tu gatvā munirdhyānaṃ vākyametaduvāca ha . vijñātaṃ te mayā bhadre! kāraṇaṃ yanmanogatam . sutābhilāṣo mattaste mattamātaṅgagāmini! . dāruṇāyāṃ tu velāyāṃ yasmāt tvaṃ māsu pasthitā . śṛṇu tasmāt sutān bhadre! yādṛśān janayiṣyasi . dāruṇāndāruṇākārāndāruṇābhijanapriyān . prasaviṣyasi suśroṇi! rākṣasān krūrakarmaṇaḥ . sā tu tadvacanaṃ śrutvā praṇipatyābravīdvacaḥ . bhagavan nedṛśān putrāṃstvatto'haṃ brahmavādinaḥ . necchāmi sudurācārān pasādaṃ kartumarhasi . kanyayā tvevamuktastu viśravā muni puṅgavaḥ . uvāca kaikasīṃ bhūyaḥ pūrṇenduriva rohiṇīm . paścimo yastava suto bhaviṣyati śubhānane! . mama vaṃśānu rūpaḥ sa gharmātmā ca na saṃśayaḥ . evamuktā tu sākanyā rāma . kālena kenacit . janayāmāsa vībhatsaṃ rakṣorūpaṃ sudāruṇam . daśagrīvaṃ mahādaṃṣṭraṃ nīlāñjanacayopagam . tāmroṣṭhaṃ viṃśatibhujaṃ mahāsyaṃ dīptamūrdhajam . tasmin jāte tatastasmin sajvālākavalāḥ śivāḥ . kravyādāścāpasavyāni maṇḍalāni pracakramuḥ . vavarṣa rudhiraṃ devo meghāśca kharaniḥsvanāḥ . prababhau na ca sūryovai maholkāścāpatan bhuvi . cakampe jagatī caiva vavurvātāḥ sudāruṇāḥ . akṣobhyaḥ kṣubhitaścaiva samudraḥ saritāṃ patiḥ . atha nāmākarot tasya pitāmahasamaḥ pitā . daśagrīvaḥ prasūto'yaṃ daśagrīpo bhaviṣyati . tasya tvanantaraṃ jātaḥ kumbhakarṇomahābalaḥ . pramāṇādyasya vipulaṃ pramāṇaṃ neha vidyate . tataḥ śūrpaṇakhā nāma saṃjajñe vikṛtānananā . vibhīṣaṇaśca dharmātmā kaikasyāḥ paścimaḥ sutaḥ .

kaikeya pu° kekayānāṃ rājā aṇ yāderiyādeśaḥ . 1 kekayadeśanṛpe kekayaśabde udāharaṇādi . tasyāpatyam aṇ ṅīp . 2 bharatamātari strī kaikeyīśaṅkayevāha palitacchadmanā jarā dūṣayāmāsa kaikoyī śokeṣṇaiḥ pārthivāśruṃbhiḥ śrutvā tathāvidhaṃ mṛtyuṃ kaikeyītanayaḥ pituḥ raghuḥ

kaiṭaja pu° kuṭaja + pṛṣo° . kuṭhajavṛkṣe bhāvaprakāśa iti śabdakalpadrumaḥ bhāvaprakāśe tu kuṭajaḥ kuṭaja ityeva pāṭhaḥ kūṭajaśabde dṛśyaḥ

kaiṭabha pu° asurabhede tatkathā harivaṃ° 53 a° ahamādau purāṇena saṃkṣiptā padmayoninā . māñca kṛtvā kṛtau pūrbaṃ mṛṇmayau dvau mahāsurau . karṇasrotobhavau dvau hi viṣṇorasya mahābalauḥ . mahārṇave prasvapataḥ kāṣṭhakuḍyasamau sthitau . tau viveśa svayaṃ vāyurbrahmaṇāsādhucoditaḥ . tau divaṃ chādayantau tu vavṛdhāte mahāsurau . vāyuprāṇau tu tau gṛhya brahmā parimṛśacchanaiḥ . ekaṃ mṛdutaraṃ mene kaṭhinaṃ veda cāparam . nāmanī tu tayoścakre savituḥ kamalodbhavaḥ . mṛdustvayaṃ madhurnāma kaṭhinaḥ kaiṭabho'bhavat . tau daityau kṛtanāmānau ceraturbaladarpitau . sarvamekārṇavaṃ lokaṃ yoddhukāmau sunirbhayau . tāvāgatau samālokya brahmā lokapritāmahaḥ . ekārṇavāmbunicaye tatraivāntaradhīyata . sa padme padmanābhasya nābhimadhyāt samutthite . rocayāmāsa vasatiṃ guhyaṃ brahmā caturmukhaḥ . tātubhau jalagarbhasthau nārāyaṇapitāmahau . bahūn varṣāgaṇānapsu śayānau na cakampatuḥ . atha dīrghasya kālasya tāvubhau madhukaiṭabhau . ājajñatustamuddeśaṃ yatra brahmā vyavasthitaḥ . dṛṣṭvā tāvasurau ghorau mahākāyau durāsadau . brahmaṇā tāḍito viṣṇuḥ padmanālena bai purā . utpapātāśu śayanāt padmanābho mahādutiḥ . tadyuddhamabhavadghoraṃ tayostasya ca vai tadā . ekārṇave tadā loke trailokye jalatāṃ gate . tadābhūttumulaṃ yuddhaṃ varṣasaṅghyāsahasraśaḥ . na ca tāvasurau yuddhe tadā śramatavāpatuḥ . atha dīrghasya kālasya tau daityau yuddhadurmadau . ūcatuḥ prītamanasau devaṃ nārāyaṇaṃ prabhum . prītau svastava yuddhena ślāghyastvaṃ mṛtyurāvayoḥ . āvāṃ jahi na yatrorvī salilena pariplutā . hatau ca tava puttratvaṃ prāpnuyāva surottama! . yo hyāvāṃ yudhi nirjetā tasyāvāṃ vihitau sutau! sa tu gṛhya mṛdhe dorbhyāṃ daityau samapīḍayat . jagmaturnidhanañcāpi tāvubhau madhukaiṭābhau . tau hatau cāplutau toye vapurbhyāmekatāṅgatau . medo sumucaturdaityau mathyamānau jalormibhiḥ . medasā tajjalaṃ vyāptaṃ tābhyāmarntardadhe tataḥ . nārāyaṇasya bhabhavānasṛjat sa punaḥ prajāḥ . daityayormbhedasā dṛnnā medinīti tataḥ smṛtā . prabhāvāt padmanābhasya śāśvatī jagato kṛtā .

kaiṭabhajit pu° kaiṭabhaṃ jitavān ji--bhūte kvip . viṣṇau amaraḥ tadvadhakathā ca kaiṭabhaśabde uktā udamajji kaiṭabhajitaḥ śayanāt kaiṭabhadviṣ ityādayo'pyatra tanau masustatra na kaiṭabhadviṣaḥ māvaḥ 6 ta° . kaiṭabhāri tatrārthe amaraḥ . kaiṭabhaśatru prabhṛtayo'pyatra pu0

kaiṭabhī strī kaiṭabhe kaiṭabhanāśakāle stutyā aṇ ṅīp . mahākālyām yoganidrāyām . yāmastaucchayite harau kamalajohantuṃ madhukaiṭabhau mahākālīdhyāne tadarthaṃ tasyāḥ stutiruktā . tatstutiśca yoganidrāṃ yadā viṣṇu rjagatyekārṇavīkṛte āstīrya śeṣaśayanaṃ kalpānte bhagavānprabhuritityupakramya devīmāhātmye darśitā .

kaiṭabheśvarī strī kaiṭabhaṃ nihata kṛtvā gṛhītā tatpurī yataḥ . tena sā gīyate devī purāṇe kaiṭabheśvarītidevīpu° 45 a° uktaniruktiyuktāyāṃ durgāyām

kaiṭarya pu° kiṭa--trāse ghañkeṭaṃ rāti atitiktatvāt rā + ka svārthe ṣyañ . 1 bhūnimve, amaraḥ 2 kaṭphale, ratnamā° 3 pūtikarañje 4 maṭanavṛkṣe ca rājani0

kaiḍarya pu° kaiṭarya + pṛṣo° . kaiṭaryaśabdārthe rājani0

kaitava na° kitavasya bhāvaḥ karma vā yuvā° aṇ . 1 śāṭhye 2 dyūte 3 vaidūryamaṇau rājani° . svārthe aṇ . 4 kitave 5 śaṭhe 6 dyūtakārake 7 dhacūre ca pu° kaitavenākṣavatyāṃ vā yuddhe vā nāmyatāṃ dhanuḥ bhā° va° 78 a° . dīvya yat kaitavaṃ pāṇḍava! te'vaśiṣṭam bhā° sa° 63 a° . yadavocastadavaimi kaitavam kumā0

kaitaveya pu° kitavāyāḥ apatyaṃ ḍhak . aṃśumannṛpasute ulūke kṣatriyabhede ulūkaḥ kaitaveyaśca vīraścāṃśumataḥ sutaḥ harivaṃ° 99 a° . bā° ñya . kaitayo'pyatra ulūkaḥ gaccha kvaitavya! pāṇḍavān sahasomakān bhā° u05 9 a° .

kaindāsāyana puṃstrī° kindāsasya yuvāpatyam haritā° phak . ninditadāsasya yūnyapatye

kainnara tri° kinnaraḥ tannāmavarṣamabhijano'sya takṣaśilā° añ . pitrādikrameṇa 1 kinnaravarṣavāsini . kinnarasyedam aṇ . 2 kiṃpuruṣasambandhini tri° ubhayatra striyāṃ ṅīp .

kaimutika pu° kimuta ityarthāt āgataḥ ṭhak . kimutetyarthataḥ prāpte nyāyabhede . yathā vahvāyāsasādhyakarmasamarthasya alpāyāsasādhyakarmasāmarthyaṃ tannyāyasiddhamevanyadapyūhyam .

kairaleya tri° keralānāṃ rājā bā° ḍhak . keraladeśanṛpe uttamojāstathā śālvaḥ kairaleyaśca kauśikaḥ hariva° 99 a0

kairava na° ke jale rauti ru--ac aluk sa° keravo haṃsastasya priyam aṇ . 1 kumude, śuklotpale, amaraḥ 2 śatrau pu° kaitave na° medi° . jāgratkalaṃ kairavadhvaṃsaṃ hastayate ca yā sumanasāmullāsinī mānase candrālo° . kasmai nātha! samarpya kairavakulaṃ vyomāntamālambase udbhaṭaḥ . tataḥ puṣkarā° ini ṅīp . kairaviṇī kumudayuktalatāyāṃ tatsamūhe ca strī .

kairaviṇīkhaṇḍa pu° samūhe kamalā° khaṇḍa . kumudalatāsamūhe

kairaviṇīphala na° 6 ta° . (verā) iti khyāte kumudinīvīje

kairavin pu° kairavaṃ prakāśyata'lyasya iti candre śabdamā0

kairavī strī kairavasya priyā aṇ ṅīp . 1 candrikāyāṃ medi° . 2 methikāyāṃ rājani0

kairāṭaka pu° kiraṃ paryantabhūmimaṭati aṭa--ṇvul 6 ta° tataḥ svārthe aṇ . sthāvaraviṣabhede hema° .

kairāta pu° kirāta iva śūraḥ ivārthe aṇ . 1 balavatpuruṣe, kirātadeśe (paryantadeśe) mavaḥ aṇ . 2 bhūnimbe śabdaca° 3 śambaracandane na° rājani° 4 bhūnimbe pu° rājani° . kirātasyedam aṇ . 5 kirātasambandhini tri° kairātaṃ veśamāsthāya bhā° va° 392 a° .

kairāla na° kiraṃ paryantabhūmimalati ala--aṇ upa° sa° tataḥ svārthe aṇ . 1 viḍaṅge vaidyakam . gaurā° ṅīṣ . 2 kairālī tatrārthe strī rājani° .

[Page 2255b]
kailāsa pu° ke jale lāso lasanaṃ dīptirasya aluksa° kelasa sphaṭikastasyeva śubhraḥ aṇ, kelīnāṃ samūhaḥ aṇ-- kailaṃ tenāsyate'tra āsa--ādhāre ghañ vā . śivakaverayoḥ sthāne parvatabhede . sa ca vṛha° saṃ° kūrmavibhāge uttarasyāmuktaḥ uttarataḥ kailāsohimavān girirdhanuṣmāṃśca . sa ca alakāsamīpasthitaḥ alakāṃ samayā caiṣa kailāsaḥ śaṅkarālayaḥ kāśī° 13 a° . tatsvarūpañca hariva° 217 a° varṇitaṃ yathā mandaraścograśikharaḥ, sphāṭikairmaṇibhiścitaḥ . vajragarmairnirālambai svargopama ivābabhau . saha śṛṅgaiśca kailāsaḥ śilādhātuvibhūṣitaḥ . toraṇaiścaiva niviḍaiḥ prāśubhiścaiva pādapaiḥ . pravādayadbhirgandharbaiḥ kinnaraiśca pragāyibhiḥ . devakanyāṅgahāvaiśca prakīḍita ivābabhau . madhurairvādyagītaiśca nṛtyaiścābhinayodgataiḥ . śṛṅgāraiḥ suprahāvaiśca kailāso madanāyata . tasya viṣṇunābhipadmasya garbhāṅvurarūpatvaṃ harivaṃ° 202 a° varṇita yathā tasmin hiraṇmaye padme bahuyojanavistṛte . sarvatejoguṇamaye pārthivairlakṣaṇairyute . tacca padmaṃ purāṇajñāḥ pṛthivīruhamuttamam . nārāyaṇāt samutpannaṃ pravadanti maharṣayaḥ . yā tu padmāsanā devī tāṃ pṛthvīṃ paricakṣate . ye tu garbhāṅkurāḥ sārāstān divyān parvatān viduḥ . himavantañca meruñca nīlaṃ niṣadhameva ca . kailāsaṃ krauñcavantañca tathā'driṃ gandhamādanam . puṇyaṃ triśikharaṃ caiva kānta mandarameva ca . udayañca giriśreṣṭhaṃ vindhyamastañca parvatam . ete devagaṇānāñca siddhānāñca mahātmanām . āśrayāḥ sarvabhūtānāṃ puṇyāḥ kāmayujo'drayaḥ . eteṣāmantaro deśo jambudvīpa iti smṛtaḥ . kailāsapramāṇañca bhāga° 5, 16, 23, uktaṃ yathā jaṭharadeyakūṭau meruṃ pūrveṇa dvādaśayojanasahasramudagāyatau dvisahasrapṛthutuṅgau mavataḥ evamapareṇa pavanapāripātrau dakṣiṇena kailāsakaravīrau prāgāyatau . śubhraṃ pāṇḍarameghābhaṃ kailāsañca nagottamam hari° 226 a° . kailāsasya tridaśavanitādarpaṇasyātithiḥ syāḥ medha0

kailāsanātha pu° 6 ta° . 1 śive 2 kuvere ca kailāsanāthaṃ tarasā jigīṣuḥ raghuḥ . kailāsapatyādayo'pyatra .

kailāsayātrā strī kailāsayātrāmadhikṛtya kṛtograntho aṇ ākhyāyikāyāṃ tasya luk . harivaṃśānargate kimarthaṃ magavān viṣṇurdevadevo janārdanaḥ . gataḥ kailāsaśikharamālayaṃ śaṅkarasya ca 264 sa° adhyāyāvadhike 281 adhyāyaparyante granthe . upasaṃhāre anukramaṇikādhyāye kailāsayātrā kṛṣṇasya pauṇḍrakasya badhastathā ityuktaṃ tena gauḍapustake kailāsayātrāgranthābhāvaḥ prāmādika eva

kailāsākas pu° kailāsaokoyasya . 1 śive 2 kuvere ca hemaca0

kaivarta puṃ strī ke jale vartate vṛta--ac aluksa° tataḥ svārthe aṇ . niṣādo mārgavaṃ sūte dāśaṃ naukarmajīvinam . kaivartamiti yaṃ prāhurāryāvartanivāsinaḥ manaktāyaṃ(jele)dhīvarajātau . brāhmaṇena śūdrāyāṃ jāto niṣādaḥ prāguktaḥ prakṛtāyāmāyogavyāṃ mārgavaṃ dāśāparanāmānaṃ nauvyavahārajīvinaṃ janayati . āryāvartadeśavāsinaḥ taṃ kaivartaśabdena kīrtayanti kullū0

kaivartamusta na° ke jale vartate vṛta--ac aluksa° svārthe aṇ karma° . mustakamede (kesuriyā) śabdara° svārthe ka . tatrārthe bharataḥ

kaivartikā strī kaivartīva ivārthe kan hrasyaḥ . mālavadeśa prasiddhe latābhede vastraraṅgāyām rājani0

kaivartimustaka na° . kaivartyāḥ kaivartapatnyāḥ priyaṃ mustakaṃ saṃjñāyāṃ ṅyāpoḥ pā° vā hrasvaḥ . kaivartamustake hrasvābhāve kaivartīmustakamapyatra (kesuruyā) khyāte mustakabhede bharataḥ

kaivartī strī ke jale vartate vṛta--ac alukasa° ke vartājalasthāsava svārthe aṇ ṅīp . (kesuriyā) 1 mustakabhede vaidyakam puṃyoge ṅīp . 2 kaivartapatnyāñca

kaivala na° ke valate vala--ac aluksa° svārthe aṇ . viḍaṅge ratnamā0

kaivalya na° kevalasya bhāvaḥ ṣyañ . 1 ātyantikadukhavigamarūpe muktibhede tatsvarūpasattvādikāraṇāni ca sā° kā° tattvakaumudyordarśitāni yathā puruṣo'sti bhoktṛ bhāvāt kaivalyārthaṃ pravṛteśca itaścāsti puruṣa ityāha kaivalyārthaṃ pravṛtteśca śāstrakārāṇāṃ maharṣīṇāñca divyalocanānāṃ kaivalyañcātyalikaduḥkhatrayapraśamalakṣaṇaṃ na buddhyādīnāṃ sambhavati te hi duḥkhādyātmakāḥ kathaṃ svabhābādviyojayituṃ śakyante tadatiriktasya tvatadātmana ātmanastato viyogaḥ śakyasampādaḥ tasmātkaivalyārthaṃ pravṛtterāgamānāṃ maharṣīṇāñcāsti buddhyādyatirikta ātmeti siddham tattvakaumudī kaivalyaṃ mādhyasthyaṃ dralvatvamakartṛbhāvaśca sā° kā° ātyantikaduḥkhatrayābhāvaḥ kaivalyaṃ tacca svabhāvādeva atraiguṇṭāt sukhaduḥkhamoharahitatvāt siddham kau° puruṣasya darśanāṃrthaṃ kaivalyārthaṃ tathā pradhānasya kā° ṣuraṣasyāpekṣāṃ darśayati puruṣasya kaivalyārtham . tathā hi pradhānena samminnaḥ puruṣastadgataṃ duḥkhatrayaṃ svātmanyabhimanyamānaḥ kaivalyaṃ prārthayate tacca satvapuruṣānyatākhyātinibandhanam . na ca satvapuruṣānyatākhyātiḥ pradhānamantareṇeti kaivalyārthaṃ puruṣaḥ pradhānamapekṣate . anāditvācca saṃyogagaparamparāyāḥ bhogāya saṃyukto'pi kaivalyāya punaḥ saṃyujyate iti yuktam ta° kau° vivṛtañcaitadasmābhiḥ vyavahitamapi puruṣasyeti padaṃ kaivalyā rthamityatrānvetoyākhyātuṃ puruṣasyāpekṣāmutthāpayati puruṣasyāpekṣamiti prakṛseriti śeṣaḥ . kaivalyaṃ kevalībhāvaḥ sa ca atubhūyamānasya buddhidharmasya duḥsvatrayasya vināśaeva, tadarthaṃ taduddeśena puruṣasya prakṛtyapekṣā . tathā hi iṣṭaviṣavecchayā iṣṭasādhanāya pravartamāno dṛṣṭaḥ . puruṣaśca ātmanyanubhūyamānaṃ duḥkhatrayaṃ jihāsustatparihārasādhanamarthayate duḥkhatrayābhighātaśca prakṛtipuruṣavivekādhīna iti prakṛtiṃ vinā kathaṅkāraṃ puruṣastadbhedamātmani pratīyāditi duḥkhatrayābhidhātāthemapekṣaṇīyajñānasādhanatvena puruṣasya prakṛtyapekṣā . samyagjñānādhigamāddharma, dīnāmakāraṇaprāptau . tiṣṭhati saṃskāravaśāccakramramivaddhṛtaśarīraḥ sā° kā° tattvasākṣātkārodayādevānādirapyaniyatavipākakālo'pi karmāśayapracayodagdhavījabhāvatayā na jātyādyupagogalakṣaṇāya phalāya kalpate . kleśasalilāvasiktāyāṃ hi buddhibhūmau karmavījānyaṅguraṃ prasuvata tattvajñānanidāvanipītasakalakleśasalilāyāmūṣarāyāṃ kutaḥ karmavījānāmaṅguraprasavaḥ . tadidamuktaṃ dharmādīnāmakāraṇaprāptāviti akāraṇatvyāptāvityarthaḥ . utpanna tattvajñāne'pi ca saṃskāravaśāttiṣṭhati yathoparate'pi kulālavyāpāre cakraṃ vegākhyasaṃskāravaśādbhramattiṣṭhati kālapa rapākavaśāttūparate saṃskāre niṣkriyaṃ bhavati . śarīrasthitau ca prārabdhaparipākau dharmādharmau saṃskārau . tathācānuśrūyate bhegena tvitare kṣapayitvātha sampadyate iti tāvadevāsya ciraṃ yāvanna vimokṣye'tha sampatsye iti . prakṣīyamāṇāvidyāviśeṣaśca saṃskārastadvaśāttatsāmarthyāddhṛtaśarīrastiṣṭhati ta° kau° vivṛtametadammābhiḥitare utpannavivekajñānāḥ bhogena prārabdhakarmāṇīti śeṣaḥ kṣapayitvā nāśayitvā samāpyeti yāvat atha--prārabdhakarmakṣayānantaraṃ sampadyate bandhaśūnyatayā kaivalyabhājanatārūpeṇa sampadyate . asya--utpannabivekajñānasya tāvadeva ciraṃ kaivalyaprāptau vilambaḥ, yāvat vimokṣye prārabdhakarmabhiriti śeṣaḥ vimokṣye tatomuktiṃ prāpasyatītyarthaḥ . atha prārabdhakarmamocanānantaraṃ sampatsye kaivalyarūpeṇa sampanno bhaviṣyatītyarthaḥ . prāpte śarīrabhede caritārthatvāt pradhānavinivṛtteḥ . ekāntikamātyantikamubhayaṃ kaivalyamāpnoti sā° kā° . anārabdhavipākānāṃ tāvatkarmāśayānāṃ tattvajñānāgninā vījabhāvodagdhaḥ prārabdhavipākānāṃ tūpabhogena kṣaye sati prāpte śarīrabhede vināśe caritārthatvātkṛtaprayojanatvātpradhānasya taṃ puruṣaṃ prati nivṛttāvaikāntikamavaśyambhāvi ātyantikamapināśītyubhayaṃ kaivalyaṃ duḥkhatrayavigamaṃ prāproti puruṣaḥ ta° kau° vivṛtañcaitadasmābhiḥ jñānāgniḥ sarvakarmāṇi bhasmasāt kurute'rjuna! iti mā bhuktaṃ kṣīvate karma kalpakoṭiśatairapīti śāstrayoḥ prārabdhāprārabdhakarmaviṣayakatvena kṣayākṣayau vyavasthāpitāvityāśayenāha tattvajñānāgninetyādi . pātañjale kaivalyapāde kaivalyakāraṇamuktvā tatsvarūpamuktaṃ yathā viśeṣadarśinaātmabhāvabhāvanānivṛttiḥ sū° . yathā prāvṛṣi tṛṇāṅkurasyodbhedena tadvījasattānumīyate tathā mokṣamārga śravaṇena yasya romaharṣāśrupātau dṛśyete tatrāpyasti viśeṣadarśanavījamapavargabhāgīyaṃ karmābhinirvattitamityanubhīyate tasyātmabhāvabhāvana svābhāvikī pravartatate yasyā bhāvādidamuktaṃ svabhāvaṃ muktvā doṣādyeṣāṃ pūrbapakṣe rucirbhavatyaruciśca nirṇave bhavati tatrātmabhāvabhāvanā ko'hamāsaṃ, kathamahamāsaṃ kiṃ svididaṃme, kathaṃ khidahaṃ, ke bhaviṣyāma, iti sā tu viśeṣadarśino nivartate kutaḥ cittasyevaiṣa vicitraḥ pariṇāmaḥ puruṣastvasatyāmavidyāyāṃ śuddhaścittadharmairaparāmṛṣṭa iti tato'syātmabhāvabhāvanā kuśalasya nivartate iti bhāṣyam . tadā vivekanimnaṃ kaivalyaprāgbhārañcittam sū° . tadānīṃ yadasya cittaṃ viṣayaprāgabhāramajñānanimnamāsīttadasyānyathā bhavati kavalyaprāgabhāraṃ vivekajajñānanimnamiti bhāṣyam . prasaṃkhyāne'pyakusīdasya sarvathā vivekakhyāterdharmaneghaḥ samādhiḥ sū° . yadāyaṃ brāhmaṇaḥ prasaṃkhyāne'pyakusīdastato'pi na kiṃcit prārthayate tatrāpi viraktasya sarvathā vivekakhyātireva bhavatīti saṃskāravījakṣayānnāsya pratyayāntarāṇyutpadyante tadāsya dharmameghonāma samādhirbhavati bhā° . tataḥ kleśakarmanivṛttiḥ sū° . tallābhādavidyādayaḥ kleśāḥ samūlakāṣa kaṣitā bhavanti kuśalākuśalāśca karmāśayāḥ samūlavātaṃ hatābhavanti kleśakarmanivṛttau jīvanneva vidvān bimukto bhavati kasmāt? yasmādviparyayo bhavasya kāraṇaṃ na hi kṣoṇaviparyayaḥ kaścitkenacit kvacijjāto dṛśyate bhā° . tadā sarvāvaraṇamalāpetasya jñānasyānantyaṃ jñeyamalpam sū° sarvaiḥ kleśakarmāvaraṇairvimuktasya jñānasyānantya bhavati tamasābhibhūtamāvṛtajñānasatvaṃ kvacideva rajasā pravartitamuddvāṭitaṃ grahaṇasamarthaṃ bhavati tatra yadā sarvairāvaraṇamalairapagatamalambhavati tadā bhavatyasyānantyaṃ jñānasyā nantyāñjñeyamalpaṃ sampadyate yathākāśe khadyotaḥ, yatredamuktam andhomaṇimaghyavidhyattamanaṅgulirāvayat . agrīvastaṃ pratyamuñcattamajihvobhyapūjayaditi bhā° . tataḥ kṛtārthānāṃ pariṇāmakramasamāptirguṇānām sū° . tasya dharmamevasyodayātkṛtārthānāṃ guṇānāṃ pariṇāmakramaḥ parisamāpyate na hi kṛtabhogāpavargāḥ parisamāptakramāḥ kṣaṇamapyavasthātumutsahante bhā° guṇādhikārakramasamāptau kaivalyamuktantatsvarūpamavadhāryate bhā° puruṣārthaśūnyānāṃ guṇānāṃ pratiprasavaḥ kavalyaṃ svarūpa pratiṣṭhā vā citiśaktiriti sū° . kṛtabhogāpayargāṇāṃ puruṣārthaśūnyānāṃ yaḥ pratiprasavaḥ kāryakāraṇātmanā guṇānāntatkaivalyaṃ svarūpapratiṣṭhā punarbuddhisatvānabhisambandhātpuruṣasya citiśaktireva kevalā tasyāḥ sadā tathaivāvasthānaṃ kaivalyamiti bhā° . kaivalyarūpāvadhāraṇaparasya sūtrasyāvāntarasaṅgatimāha guṇādhikāreti puruṣārthaśūnyānāṃ guṇānāṃ pratiprasavaḥ kelyaṃ svarūpapratiṣṭhā vā citiśaktiriti . kutaḥ karaṇīyatayā puruṣārthaśūnyānāṃ yaḥ pratiprasavaḥ svakāraṇe pradhāne layaḥ, teṣāṃ kāryakāraṇātmanāṃ guṇānāṃ vyutthānasamādhinirodhasaṃskārā manasi līyante mano'smitāyām, asmitā liṅge, liṅgamaliṅge iti yo'yaṃ guṇānāṃ kāryakāraṇātmakānāṃ pratisargaḥ tat kaivalyaṃ, yaṃ kañcit puruṣaṃ prati pradhānasya mokṣaḥ svarūpapratiṣṭhā puruṣasya vā mokṣa ityāha . svarūpeti . asti hi mahāpralaye'pi svarūpa pratiṣṭhā citiśaktirna cāsau mokṣa ityata āha puna riti sautra itiśabdaḥ śāstraparisamāptau vā° vivaraṇam kedāntimate avidyākalpitadehādiprapañcanivṛttau 2 advitīyabrahmabhāvāpattirūpe kevalatve ca . tacca kaivalyaṃ dvividhaṃ jīvanmuktirvidahakaivalyañca . tatra jīvanmuktilakṣaṇam vistareṇa jīvanmuktaśabde vakṣyate digmātra matrābhidhīyate tatra vivekacūḍāmaṇau jīvansuktalakṣaṇa muktvoktaṃ yathā vijñātabrahmatattvasya yathāpūrbaṃ na saṃsṛtiḥ . asti cenna sa vijñātabrahmabhāvo bahirmukhaḥ . prācīnavāsanāvegādasau saṃsaratīti cet . na sadekatvavijñānāmmandībhavati vāsanā . atyantakāmukasyāpi vṛttiḥ kuṇṭhati mā tari . tathaiva brahmaṇi jñāte pūrṇānande manīṣiṇaḥ . nididhyāsanahīnasya bāhyapratyayaiṣyate . bravīti śrutiretasya prārabdhaphaladarśanāt . sukhādyanubhavo yāvattāvat prārabdhamiṣyate . phalodayaḥ kriyāpūrbo niṣkriyo na hi kutracit? . ahaṃbrahmeti vijñānāt kalpakoṭiśatārjitam . sañcitaṃ vilayaṃ yāti prabodhāt svapnakarmavat . yat kṛtaṃ svapnavelāyāṃ puṇyaṃ vā pāpamulvaṇam . suptotthitasya kiṃ tat syāt? svargāya narakāya vā . svamasaṅgamudāsīnaṃ parijñāya nabho yathā . na śliṣyati ca yatkiñcit kadācidbhāvikarmabhiḥ . na nabho ghaṭayogena surāgandhena lipyate . tathātmopādhiyogena taddharmairnaiva lipya te . jñānodayāt purā''rabdhaṃ karma jñānānna naśyati . a dattvā svaphalaṃ lakṣyamuddiśyotsṛṣṭavāṇavat . vyāghrabuddhyā vinirmukto vāṇaḥ paścāttu gomatau . na tiṣṭhati chinattyeva lakṣyaṃ begena nirbharam . prārabdhaṃ balavattaraṃ khalu vidāṃ bhogena tasya kṣayaḥ samyagjñānahutāśanena vilayaḥ prāksañcitāgāminām . brahmātmaikyamavekṣya tanmayatayā ye sarvadā saṃsthitāsteṣāṃ tattritayaṃ nahi kvacidapi brahmaiva te nirguṇam . upādhitādātmyavihīnakevalabrahmātmanaivātmani tiṣṭhatomuneḥ . prārabdhasaddhāvakathā na yuktā svapnārtha sasvaddhakatheva jāgrataḥ . na hi prabuddhaḥ pratibhāsadehe dehopayoginyapi ca prapañce . karotyahantāṃ mamatāmidantāṃ kintu svayaṃ tiṣṭhati jāgareṇa . tadā'sya mithyārthamamarthanecchā na saṃgrahastajjagato'pi dṛṣṭaḥ .. tatrānuvṛttiryadi cenmṛṣārthe na nidrayā mukta itīṣyate dhruvam . tadvat pare brahmaṇi vartamānaḥ sadātmanā tiṣṭhati nānyadīkṣate . smṛtiyaithā svapnavilokitārthe tathā vidaḥ prāśanamocanādau . karmaṇā nirmitodehaḥ prārabdhaṃ tasya kalpatām . nānāderātmano yuktaṃ naivātmā karmanirmitaḥ . ajīnityaḥ śāśvataśca brūte śrutiramoghavāk . yadātmanā tiṣṭhato'sya kutaḥ prārabdhakalpanā . prārabdhaṃ sidhyati tadā sadā dehātmanā sthitiḥ . dehātmabhāvo vaiveṣṭaḥ prārabdhaṃ tyajyatāmataḥ . śarīrasyāpi prārabdhakalpanābhrāntireva hi . adhyastasya kutaḥ sattvam? asatyasya kutojaniḥ? . ajātasya kutonāśaḥ? prārabdhamasataḥ kutaḥ? . jñānenājñānakāryasya samūlasya layo yadi . tiṣṭhatyayaṃ kathaṃ deha! iti śaṅkāvato jaḍān . samādhātuṃ bāhyadṛṣṭyā prārabdhaṃ vadati śrutiḥ . na tu dehādisatyatvavodhanāya vipaścitām . paripūrṇamanādyantamaprameyamavikriyam . ekamevādvayaṃ brahma neha nānāsti kiñcana . sadghanaṃ cidghanaṃ nityamānandaghanamakriyam . ekamevādvayaṃ brahma neha nānāsti kiñcana . pratyagekarasaṃ pūrṇamanantaṃ sarvatomukham . ekamevādvayamityādi . aheyamanupādeyamanādeyamanāśrayam . ekamevādvayamityādi . nirguṇaṃ niṣkalaṃ sūkṣmaṃ nirvikalpaṃ nirañjanam . ekamevādvayamityādi . anirūpyasvarūpaṃ yanmanovācāmagocaram . ekamevādvayamityādi . satsamṛddhaṃ svataḥ siddhaṃ śuddhaṃ buddhamanīdṛśam . ekamevādvayamityādi . nirastarāgāśca nirastabhogāḥ śāntāḥ sudāntā yatayo mahāntaḥ . vijñāya tattvaṃ paramaṃ tadante prāptāḥ parāṃ nirvṛtimātmayogāt . bhavānapīdaṃ paratattvamātmanaḥ svarūpamānandaghanaṃ vicārya . vidhūya mohaṃ svamanaḥprakalpitaṃ muktaḥ kṛtārtho bhavatu prabuddhaḥ . samādhinā sādhuviniścalātmanā paśyātmatattvaṃ sphuṭabodhacakṣuṣā . niḥsaṃśayaṃ samyagavekṣitaścecchrutaḥ padārtho na punarvikalpate . svasyāvidyābandhasambandhamokṣāt satyajñānānandarūpātmalabdhau . śāstraṃ yuktirdauśakoktiḥ pramāṇaṃ cāntaḥsiddhāḥ svānubhūtiḥ pramāṇam . bandhomokṣaśca tṛptiśca cintārogyasukhādayaḥ . svenaiva vedyā yajjñānaṃ pareṣāmānumānikam . taṭasthitā bodhayanti guravaḥ śrutayo yathā . prajñayaiva taredvidvānīśvarānugṛhītayā . svānubhūtyā svayaṃ jñātvā svamātmānamakhaṇḍitam . saṃsiddhaḥ sanmukhaṃ tiṣṭhet nirvikalpātmanātmani . vedāntasiddhāntaniruktireṣā brahmaiva jīvaḥ sakalaṃ jagacca . akhaṇḍarūpasthitireba mokṣo brahmādvitīye śrutayaḥ pramāṇam . tadīyajñānākāro'pi tatra darśito yathā akartāhamabhoktāhamavikāro'hamakriyaḥ . śuddhabodhasvarūpo'haṃ kevalo'haṃ sadāśivaḥ . draṣṭuḥ śroturvaktuḥ karturbhokturvibhinnaevāham . nityanirantaraniṣkriyo niḥsīmā'saṅgapūrṇabodhātmā . nāhamidaṃ nāhamado'pyubhayoravabhāsakaṃ paraṃ śuddham . bāhyābhyantaraśūnyaṃ pūrṇaṃ vrahmādvitīyamevāham . nirupamamanāditattvaṃ tvamahamidamadaiti kalpanādūram . nityānandaikarasaṃ satyaṃ brahmādvitīyamevāham . nārāyaṇo'haṃ narakānto'haṃ purāntako'haṃ puruṣo'hamīśaḥ . akhaṇḍabodho'hamaśeṣasākṣī nirīśvaro'haṃ nirahañca nirmamaḥ . sarveṣu bhūteṣvahameva saṃsthito jñānātmanāntarbahirāśrayaḥ san . bhoktā ca bhogthaṃ svayameva sarvaṃ yadyat pṛthak dṛṣṭamidantayā purā . mayyakhaṇḍasukhāmbhodhau bahudhā viśvavīcayaḥ . utpadyante vilīyante māyāmārutavibhramāt . sthūlādibhāvā mayi kalpitā bhramādāropitānusphuraṇetaloke . kāle yathā kalpakayatsarāyanartvādayo niṣkalanirvikalpe . āropitaṃ nāśrayadūṣakaṃ bhavet kadāpi mūḍhairatidoṣadūṣitaiḥ . nārdrīkarotyūṣarabhūmibhāgaṃ marīcikāvārimahāpravāhaḥ . ākāśavat kalpavidūrago'hamādityavadbhāsvaralakṣaṇo'ham . āhāryavannityaviniścalo'hamambhodhivat pāravivarjito'ham . na me dehena sambandho megheneva vihāyasaḥ . ataḥ kuto me taddharmā jāgratsvaptasuṣuptayaḥ . upāvirāyāti sa eva gacchati sa eva karmāṇa karoti bhuṅakte . sa eva jīryan mriyate sadāhaṃ kulādrivanniścala eva saṃsthitaḥ . na me pravṛttirna ca me nivṛttiḥ sadaikarūpasya niraṃśakasya . ekātmako yo niviḍo nirantaro vyomeva pūrṇaḥ sa kathaṃ nu ceṣṭate? . puṇyāni pāpāni nirindriyasya niścetaso nirvikṛternirākṛteḥ . kutomamākhaṇḍasukhānubhūteḥ? brūte hmananvāgatamityapi śrutiḥ . chāyayā spṛṣṭamuṣṇaṃ vā śītaṃ vā suṣṭhu duṣṭhu vā . na spṛśatyeva yat kiñcit puruṣaṃ tadvilakṣaṇam . na sākṣiṇaṃ sākṣyadharmāḥ saṃspṛśanti vilakṣaṇam . avikāramudāsīnaṃ gṛhadharmāḥ pradīpavat . radheryathā karmaṇi sākṣibhāvo vahneryathā dāhaniyāmakatvam . rajjoryathāropitavastusaṅgastathaiva kūṭasthacidātmanome . kartāpi vā kārayita, pi nāhaṃ bhoktāpi vā bhojayitāpi nāham . draṣṭhāpi vā darśayitāpi nāhaṃ so'haṃ, svayaṃjyotiranīdṛgātmā . calatyupādhau prativimbalaulyamaupādhika . mūḍhadhiyo namanti . svapimvabhūtaṃ ravivadviniṣkriyaṃ kartāsmi bhoktāsmi hato'smi hantā . jale vāpi sthale vāpi luṭhatveṣa jaḍātmakaḥ . nāhaṃ vilipye taddharmairghaṭadharmairnabho yathā . kartṛtvabhoktṛtvakhalatvamattatājaḍatvabaddhatvavimuktatādayaḥ . buddhervikalpā na tu santi vastutaḥ svasmin pare brahmaṇi kevale'dvaye . santu vikārāḥ prakṛterdaśadhā śatadhā sahasradhā vāpi . kiṃ me saṅgibhirebhirna hyambudā varamambaraṃ spṛśanti . avyaktādisthūlaparyantametadviśvaṃ yatrābhāsamātraṃ pratītam . vyomaprakhyaṃ sūkṣmamādyantahīnaṃ brahmādvaitaṃ yattadevāhamasmi . sarvādhāraṃ sarvavastuprakāśaṃ sarvākāraṃ sarvagaṃ sarvaśūnyam . nityaṃ śuddhaṃ niścalaṃ nirvikalpaṃ brahmādvaitaṃ yattadevāhamasmi . yasminnastāśeṣamāyāviśeṣaṃ pratyagrūpaṃ pratyayāgamyamānam . satyajñānānandamānandarūpaṃ brahmādvaitaṃ yattadevāhamasmi . niṣkriyo'smyavikāro'smi niṣkalo'smi nirākṛtiḥ . nirvikalpo'smi nityo'smi nirālambo'smi nirdvayaḥ . sarvātmako'haṃ sarvo'haṃ sarvātīto'hamadvayaḥ . kevalākhaṇḍabodho'hamānando'haṃ nirantaram . svārājyasāmrājyavibhūtireṣā bhavatkṛpāśrīmahimaprasādāt . prāptā mayā śrīgurave mahātmane namo namaste'stu punarnamo'stu . punastallakṣaṇaṃ tatraivoktaṃ yathā kṣudhāṃ dehavyathāṃ tyaktvā bālaḥ krīḍati vastuni . tathaiva vidvān ramate nirmamī nirahaṃ sukhī . cintāśūnyamadainyabhaikṣyamaśanaṃ, pānaṃ saridvāriṣu, svātantryeṇa niraṅguśā sthitiraso nidrā śmaśāne vane . vastraṃ kṣālanaśoṣaṇādirahitaṃ digvāstu śayyā mahī sañcāro nigamānta vīthiṣu vidāṃ krīḍā pare brahmaṇi . vimānamālamvya śarīrametad bhunaktyaśeṣān viṣayānupasthitān . parecchayā bālavadātmavettā yovyakaliṅgonanu saktabāhyaḥ . digambaro vāpi ca sāmbaro vā tvagambaro vāpi cidambarasthaḥ . unmattavad vāpi ca bālavad vā piśācavad vāpi caratyavanyām . kābhānniṣṇāmarūpī saṃścaratyekacaromuniḥ . svātmanaiva sadā tuṣṭaḥ svaya sarvātmanā sthitaḥ . kvacinmūḍho vidvān kvacidapi mahārājavibhavaḥ kvacidbhrāntaḥ saumyaḥ kvacidajagarācārakalitaḥ . kkacit pātrībhūtaḥ kvacidavamataḥ kvāpyaviditaścaratyevaṃ prājñaḥ satataparamānandasukhitaḥ . nirdhano'pi sadā taṣṭo'pyasahāyo mahābalaḥ . nityatṛpto'pyabhuñjāno'pyasamaḥ samadarśāḥ . api krarvannakurvāṇaścābhoktā phalagogyapi . śarīrthappaśarīryeṣa paricchinno'pi sarvagaḥ . aśarīraṃ sadā santamimaṃ brahmavidaṃ kvacit . priyāpriye na smṛśatastathaiva ca śubhāśubhe . sthūlādisambandhavato'bhimāninaḥ sukhañca duḥkhañca śubhāśubhe ca vidhvastabandhasya sadātmanī muneḥ kutaḥ śubhaṃ vāpyaśubhaṃ phala vā . tamasā grastavadbhānādagrarato'pi ravirjanaiḥ . grasta ityucyate bhrāntyā hyajñātvā vastulakṣaṇam . tadvaddehādibandhenyo vimuktabrahmavittamam . pasyanti dehavanmūḍhāḥ śarīrābhāsadarśanāt . ahinirṇayanīvāyaṃ mukadehastu tiṣṭhati . itastataścālyamāno yat keñcit prāṇavāyunā . srotasā noyate dāru yathā nimnonnatasthalam . daivena noyate deho yathākālopabhuktiṣu . prārabdhakarmaparikalpitavāsanābhiḥ saṃsārivaccarati bhukiṣu mukadehaḥ . siddhaḥ svayaṃ vasati sākṣivadatra tūṣṇīṃ cakrasya mūlamiva kalpavikalpaśūnyaḥ . naivendriyāṇi vipayeṣu niyuṅkta eṣa naivāpayuṅkta upadarśanalakṣaṇasthaḥ . naiva kriyāphalamapoṣadavekṣate sa sānandasāndrarasavānasuptatta cataḥ . lakṣyālakṣyaga ta tyaktvā yastiṣṭhet kevalātmana° . śivaeva svayaṃ sākṣādaya brahmaviduttamaḥ . jīvanneva sadā muktaḥ kṛtārtho brahmavittamaḥ . videhakaivatyamapi tatra darśitaṃ yathā upādhināśād brahmaiva san brahmāveti nirdvayam . śailūṣavaṃśasa dbhāvābhāvayośca yathā pumān . tathaiva brahmaviccheṣṭhaḥ sadā brahmaiva nāparaḥ . yatra kvāpi viśorṇaṃ sat parṇamiva tarorvapuṣaḥ patanāt . brahmobhūtasya yateḥ prāgeva taccidagnimā dagdham . sadātmani brahmaṇi tiṣṭhato muneḥ pūrṇādvayānandamayātmanā sadā . na deśakālādyucitapratīkṣā tvaṅmāṃ saviṭpiṇḍavisarjanāya . dehasya mīkṣo mokṣona na daṇḍasya kamaṇḍaloḥ . avidyāhṛdayagranthinokṣomokṣo yatātataḥ . kulyāyāmatha nadyāṃ vā śivakṣetre'pi catthare . paṇe patati cettena taroḥ kiṃ nu śumāśubham? . patrasya puṣpasya phalasya nāśabad dehendrayaprāṇadhiyāṃ vināśaḥ . naivatmanaḥ svasya sadātmakatyānandākṛtervṛkṣavadasti caivaḥ . prajñānaṣanaityātmalakṣaṇaṃ satyasūcakam . avidyopādhikasyaiva kathayali vināśanam . avināśī vā are'thamātmeti śrutirātmanaḥ . pravavītyavināśitva vinaśyatsu vikāriṣu . kāṣāṇavṛkṣatṛṇadhānyakaṭāmbarādyā dagdhā bhavanti hi nṛdeva yathā tathaiva . dehendriyāsumanaādi samakṣadṛśyaṃ jñānāgnidagdhamupayāti parātmabhāvam . vilakṣaṇaṃ yathā dhvāntaṃ līyate bhānutejasi . tathaiva sakalaṃ dṛśyaṃ brahmaṇi pravilīyate . ghaṭenaṣṭe yathā vyoma vyomaiva bhavati sphuṭam . tathaivopādhivilaye brahmaiva brahmavat svayam . kṣīraṃ kṣīre yathā kṣiptaṃ tailaṃ taile jalaṃ jale . saṃyuktamekatāṃ yāti tathātmanyātmavinmuniḥ . evaṃ videhakaivalyaṃ sanmātratvamakhaṇḍitam . brahmamāvaṃ prapadyaiṣa yatirnāvartate punaḥ . sadātmaikatvavijñānadādhāvidyādivarṣmaṇaḥ . amuṣya vrahmabhūtatvādvrahmaṇaḥ kuta udbhavaḥ? . māyākḷptau bandhamekṣo na staḥ svātmani vastutaḥ . yathā rajvau niṣkriyāyā sarpābhāsavinirgamau . āvṛteḥ sadasattvābhyāṃ vaktavye bandhamokṣaṇe . nāvṛtirbrahmaṇaḥ kācidanyābhāvādanāvṛtam . yadyastyadvaitahāniḥ syāt dvaitaṃ na sahate śrutiḥ . bandhaśca mokṣaśca mṛṣaiva mūḍhā buddherguṇaṃ vastuni kalpayanti . dṛgāvṛtiṃ mevakṛtāṃ yathā ravau yato'dvayāsaṅgacidekamakṣaram . astīti pratyayo yaśca yaśca nāstīti vastuni . buddhereva guṇāvetau na tu nityasya vastunaḥ . atastau māyayā klṛmau bandhamokṣau na cātmani . niṣkale niṣkriye śānte niravadye nirañjane . advitīye pare tattve vyomavat kalpanā kutaḥ? . na nirodho na cotpattirna bandho na ca sādhakaḥ . na mumukṣurna vai mukta ityeṣā paramārthatā . sakalabhigabhacūḍāsvāntasiddhāntaguhyaṃ paramidamatiguhyaṃ darśita te mayādya . apagatakalidoṣaṃ kāmanirbhuktabuddhiṃ tvamanuvada sakṛttvaṃ bhāvayitvā munukṣum . kaivalyaṃ svarūpatvenāstyasya arśa° ac . 3 kaivalyasvarūpe tri° jñānavijñānayuktānāṃ nirupākhyā nirañjanā . kaivalyā yā gatirbrahmasadane sā gatirbhavām bhā° anu° 16 a° . kaivalyā mokṣākhyā gatiḥ nīlaka° . kevala eva svārthe ṣyañ . 4 advitīye vastuni na° dhātāramajamavyaktaṃ yamāhuḥ paramavyayam . kaivalyaṃ nirguṇaṃ viśvamanādimajamakṣaram bhā° a° 63 a0

kaiśika na° keśānāṃ samūhaḥ ṭhak . 1 keśasamūhe . 2 nāṭakapasiddhe vṛttibhede strī ṅīp hemaca° sā° da° sarasvatīkaṇṭhābharaṇe ca kauśikīttheva pāṭhaḥ . vyalaṅkāraśabde 388 pṛ° tallakṣaṇamuktam . 3 śṛṅgāre pu° jaṭā° tasya keśaveśapūrvakatvena tadadhīnatvāt tathātvam . 5 nṛpabhede pu° āhṛtiḥ kaiśikaścaiva bhīṣmakaśca narādhipaḥ harivaṃ° 96 a0

kaiśīra na° kiśorasya bhāvaḥ karmavā prāṇabhṛdvaye vācitvāt aña . kaumāraṃ pañcamāvdāntaṃ paugaṇḍaṃ daśamāvadhi . kaiśoramā pañcadaśāt yauvanaṃ tu tataḥ paramiti śrīdharadarśite ekādaśāvadhipañcadaśaparyantavarṣapayami mantaṃ vayasi kaiśore bhṛyānugrahakārakam bhāga° 3128 . 18 svārthe ka . tatrārthe kaiśorakaṃ mānayan vai saha tābhirmumoda ha harivaṃ° 77

kaiśorikeya puṃstrī° kaśorī + svārthe ka tataḥ śubhrā° apatye ḍhak . kiśoryā apatye

koka puṃstrī kuka--ādāne ac . 1 cakravāke haṃsāravaiḥ kokaravaiśca bhā° ānu° 26 a° virahavidhurakokadvandvaśokaṃ vibhindan udbhaṭaḥ . 2 vṛke vaneyūthaparibhraṣṭā mṛgī kokai (vṛkaiḥ) rivārditā rāmā° . 3 bheke ca striyāṃ ṅīp . 4 jyeṣṭhyām (ṭikaṭikī) 5 kharjūrī vṛkṣe ca pu° medi° 6 viṣṇau pu° trikā0

kokaḍa puṃstrī kokaṃ tadravaṃ lāti lā--ka lasya ḍaḥ . vileśayamṛgabhede camaramṛge rājani° striyāṃ ṅīṣ .

kokadeva puṃ strī kokaiva dovyati diva--ac . kapite rājani0

kokanada na° kokān cakravākān nadati nādayati antarbhūtaṇyarthe nada--ac . 1 raktakanude, 2 raktapadme ca . vyākośakokanadatāṃ dadhate nalinyaḥ māghaḥ . sarasaḥ kokanadabhramādiva naipa0

kokatadacchavi pu° kokanadasya chaviriva chavirdī ptaryasya . 1 rakravarṇe 2 tadvati tri° amaraḥ .

kokabandhu pu° kokayoścakravākayomerlanakāritvāt bandhuriva . sūrye śabdaca° .

kokaraka pu° ba° va° deśabhede . vakāḥ kokarakāḥ proṣṭhāḥ samavegavaśāstayā bhā° bhī° 9 deśakathate .

kokavāca puṃstrī kokasya vāceva vācā vāk ravoyasya . vileśayamṛgabhede rājani0

kokāgra pu° kokasyevāgramasya . samaṣṭhinakṣupabhede rājani0

kokāmukha na° bhārataptasite tīryabhede kokāmukhamupaspṛśya brahmacāro yatavrataḥ . jātismaratvamāpnoti dṛṣṭametat purātanaiḥ bhā° va° 84 a° kokāmukhe vigāhyātha bhā° ānu° . 25 a0

kokāha pu° kokaivāhanti ā + hana--ḍa . śvetāśve hemaca0

kokila puṃstrī kuka--ilac . svanāmakhyāte pakṣiṇi amaraḥ . puskokilo yanmadhuraṃ cukūja kuma° striyām jātitva'pi--ajā° ṭāp . kokilākalaravo vanevane nūnamala nigaḍo bhaviṣyati udbhaṭaḥ . avakruṣṭaḥ kokiti si° kī° ra tadūtipadepu kokilām kumā° kokilāmañjuvādinīm raghuḥ . aṅgāre pu° trikā° saṃjñāyāṃ kan . hayadaśabhirnajau bhajajalā guru naddaṭakam . muniguhakārṇavaiḥ kṛtayati vada kokilakam vṛ° ra° ukte 2 chandobhede na° .

kokilanayana pu° kokilasya nayanamiva raktaṃ puṣpamasya . atiraktapuṣpe (tālamākhanā) (kulekhāḍā) vṛkṣabhede ramānāthaḥ

kokilākṣa pu° kokilasyākṣīva raktaṃ puṣpamasya ṣacsamā° . (tālamākhanā) vṛkṣabhede amaraḥ

kokilāvāsa pu° 6 ta° . āmravṛkṣa rājani0

kokilāsana na° rudrayāmalokte āsanabhede tallakṣaṇam yathā athānyadāsanaṃ vakṣye yena siddho bhavennaraḥ . nirundhyādvāyusañcāraṃ kokilākhyāsanena ca . ūrdhaṃ hastadvayaṃ kṛtvā tadagre pādayoḥ sudhīḥ . baddhvāṅguṣṭhadvayaṃ nātha . śanaiḥ sanaiḥ prakārayet . padmāsanaṃ samākṛtya kurparopari saṃsthitaḥ

kokilekṣu pu° kokila iva kṛṣṇaḥ ikṣuḥ . (kājalā)ikṣubhede . rājani0

kokileṣṭā strī° 6 ta° . mahājambūvṛkṣe rājani0

kokilotsava pu° kokilānāmutsavo'tra . āmravṛkṣe rājani0

koṅka pu° ba° va° . deśabhede . cakramāṇaṃ koṅkaveṅkaṭakān (deśān) bhāga° 5 . 6 . 8

koṅkaṇa pu° ba° va° . deśabhede sa ca deśaḥ vṛ° saṃ° kūrmavibhāge dakṣiṇasyāmuktaḥ śivikaphaṇikārakoṅkaṇāmīrāḥ . athāpare janapadā dakṣiṇā maratarṣabha! . kaukuṭṭakāstathā colāḥ koṅkaṇā malavānarā bhā° bhī° 9 a° . kvacidekatvam nāyaṃ varjyaḥ koṅkaṇe māgadhe ca mu° ci° mālave gauḍadeśe ca sindhadeśe ca koṅkaṇe . vrataṃ cūḍāṃ vivāhaśca varjayenmakare gurau pī° dhā° . teṣāṃ rājā aṇ . kauṅkaṇa taddeśanṛpe vahuṣu tasya luk . tatrārye svārthe ka kuntalāṃśca tathā vaṅgān śālvān koṅgaṇakāṃstathā (vijitha) harivaṃ° 14 a0

koṅkaṇāsuta pu° koṅkaṇadeśodbhavā aṇ tasya luk koṅkaṇā reṇukā 6 ta° . paraśurāme śabdamā0

koca tri° kuca--jvalā° kartari ṇa . 1 saṅkocake, . bhāve vañ . 2 saṅkoce ekaikasya tvakvocabhadasvapanāṅgasādāḥ kuṣṭhe mahatpūrvayute bhavanti suśru° brahmave° pu° ukte 3 jātibhede(koṃca)tīvarasyaiva sa putraḥ māṃsacchedisasadbhavaḥ . kocajātiriti iti tatrokteḥ . striyā ṅīṣ . 4 tatapradhāne deśe pu° . so'bhijava sya aṇ . koca tadveśavāsini bahuṣu tasya aṇoluk .

[Page 2262a]
kojānara pu° kojāgarti iti lakṣmyāuktiratra kāle pṛṣo° . āśvinapaurṇapāsyām . tatkṛtyavyavasthādi ti° ta° kalpatarau brahmapurāṇam āśvayujyāṃ paurṇamāsyāṃ bhikumbhovālukārṇavāt . āyāti senayā sārdhaṃ kṛtvā yuddhaṃ sudāruṇam . tasmāttatra narairmārgāḥ svagehasya samīpataḥ . śodhitavyāḥ prayatnena bhūṣitavyāśca maṇḍanaiḥ . puṣpārghyaphalamūlānnasarṣapaprakaraistathā . veśmāni bhūṣitavyāni nā nāvarṇairviśeṣataḥ . susnātairanuliptaiśca narairbhāvyaṃ savāndhavaiḥ . divā tatra na bhīktavyaṃ manuṣyaiśca vivekebhiḥ . strīvālamūrkhavṛddhaiśca bhoktavyaṃ pūjitaiḥ suraiḥ . pūjitaiḥ suraiḥ pūjitasurairityarthaḥ . pūjyāśca saphalaiḥ puṣpaistathādvārordhabhittayaḥ . dvāropānte sudīptastu saṃpajyohavyavāhanaḥ . yavākṣataghatopetaistaṇḍulaiśca sutarpitaḥ . saṃpūjitavyaḥ pūrṇenduḥ payasā pāyasena ca . skandaḥ sabhāryarudraśca tathā nandīśvaromuniḥ . gomadbhiḥ surabhiḥ pūjyā chāgavadbhirhutāśanaḥ . urabhravadbhirvaruṇogajavadbhirvināyakaḥ . pūjyaḥ sāśvaiśca revanto yathāvibhavavistaraiḥ . tataḥ pūjyonikumbho'pi samāṃsaistilataṇḍulaiḥ . sugandhibhirghṛtopetaiḥ kṛśarākhyaiśca bhūribhiḥ . brāhmaṇān bhojayitvā tu bhoktavyaṃ māṃsavarjitam . vahnipārśvagatairneyā dṛṣṭvā krīḍāḥ pṛthagvidhāḥ . tataśca dvārordhvabhittihavyavāhapūrṇendusabhāryarudraskandanandīśvaramunayaḥ sarva pūjyāḥ . dvārordhvabhittiśabdo'tra bahuvacanāntaḥ . nandīśvaromunirekaḥ . gomatā surabhiḥ, chāgavatā hutāśanaḥ meṣavatā varuṇaḥ, hastimatā vināyakaḥ, aśvavatā revantaḥ sarvairava nikumbhaḥ pūjyaḥ, mahārṇave miṅgapurāṇam . āśvine paurṇamāsyāntu carejjāgaraṇaṃ niśi . kaumudī sā samākhyātā kāryā lokavibhūtaye . kaumadyāṃ pūjayellakṣmīmindramairāvate sthitam . sugandhirniśi sadveśo akṣairjāgaraṇaṃ caret . tathā niśīthe varadā lakṣmīḥ kojāgartīta bhāṣiṇī . tasmai vittaṃ prayacchāmi akṣaiḥ krīḍāṃ karoti yaḥ . nārikelaiścipiṭakaiḥ pitan devān samarcayet . bandhūṃśca prīṇayettena svayaṃ tadaśanobhavet . atra niśīti niśītha iti cābhidhānāt rātrikṛtyamidam . tataśca pradīṣavyāpinī grāhyā tithirnaktavrate sadā . pradoṣo'stamayādūrdhvaṃ ghaṭikādvayamidhyate iti vatsavacanāt yaddine pradoṣaniśīthobhayavyāpinī paurṇamāsī taddine kojāgarakṛtyam ubhayavmāptyanurodhāt . yadā tu pūrbadine niśīthavyāptiḥ paradine pradoṣavyāptistadā paredyustatkṛtyam . pradhānapūjākālavyāptyanurodhāt . yadā tu pūrbadine niśīthavyāptiḥ paradine na pradoṣavyāptistadā sutarā pūrbedyustatkṛtyam ahaḥsu tithayaḥ puṇyāḥ karmānuṣṭhānatodivā . naktādivratayoge tu rātriyogoviśiṣyate iti vacanāt . nārikelodakaṃ pītvā akṣairjāgaraṇaṃ niśi . tasmai vittaṃ prayacchāmi kojāgarti mahītale kṛtyakaumudī . tatrākṣakrīḍā kāryā . akṣakrīḍāviśeṣaśca caturaṅgaśabde vakṣyate . yā tu kojāgare yāte ti° ta° rājamārtaṇḍaḥ .

koṭa pu° kuṭa--ghaj . 1 kauṭilye . ādhāre ghañ . dūrge(gaḍa) medi° . tataḥ caturarthyām aśmā° ra koṭara koṭasannikṛṣṭadeśādau tri0

koṭaka puṃ strī kuṭa--lvul jātibhede brahmavai° jātiśabde vivṛtiḥ striyāṃ ṅīṣ .

koṭacakra na° koṭasya durgasya śubhāśubhajñāpanārthe aṣṭavidha cakrabhede cakraśabde vivṛtiḥ . koṭacakramaṣṭavidhaṃ caturasrādibhedataḥ iti narapatijayacaryā

koṭara puṃna° koṭaṃ kauṭilyaṃ rāti rā--ka . vṛkṣaskandhādisthagahvare . calatphaṇādharamiva koṭaraṃ taruḥ māghaḥ . mahāhaṅkāraviṭapaindriyāṅkurakoṭaraḥ bhā° āśva° 47 a° ra durgasannikṛṣṭadeśādauṃ tri° vyutpattiḥ loṭaśabde dṛśyā . koṭara durgasannikṛṣṭaṃ vanam tathābhūtavṛkṣāṇāṃ vā vanam koṭarā° pūrbapadadīrghaḥ ṇatvañca . koṭarāvaṇam vanabhede na° .

koṭarādi pu° vanaśabde pare pūrbasvaradīrghanimitte pā° ga° sṛtrokte śabdagaṇe sa ca gaṇaḥ . koṭara miśraka sidhraka puraga śārika .

koṭarī strī koṭaṃ kauṭilyaṃ rīṇāti rī--badhe gatau ca kvip 1 nagnāyāṃ striyāṃ 2 durgāyāñca amaraṭīkā .

koṭavī strī koṭaṃ kauṭilyaṃ durgaṃ vā vāti vā--gatau hiṃsane ka gaurā° ṅīṣ . 1 durgāyām dharaṇiḥ . 2 nagnāyāṃ striyāṃ amaraṭīkā .

koṭi strī kuṭa--iñ . 1 dhanuṣo'grabhāge amaraḥ 2 vastumātrasyāgrabhāge, 3 astrāṇāṃ koṇe 4 utkarṣe 5 śatalakṣāmatasaṃkhyāyāṃ, 6 tatsaṃkhyeye ca medi° . 7 pṛkkāyām (piḍiṅgaśāka) amaraḥ 8 saṃśayasyālambane, vāde nirṇayārthaṃ kṛte 9 pūrvapakṣe, vā ṅīp koṭītyapyatra . dhanuṣkoṭyātudya karṇena vīram bhā° ā° 1 a° . tena mūminihitaikakoṭi tat (kārmukam) raghuḥ . āvarjitajaṭāmaulivilambiśaśikoṭayaḥ kumā° mūrdhniskhalattuhinadīdhitikoṭimenam māghaḥ vipratipattivākyajanyakoṭyupasthitiḥ saṃśayahetūktau gadādharaḥ . iṣṭādvāhoryaḥ syāttatspardhinyāṃ diśītarobāhuḥ . tryasre caturasre vā sā koṭiḥ kīrtitā tajjñaiḥ 10 līlāvatyukte trikoṇādikṣetrāvayavarekhābhede strī tathāyate tadbhujakoṭi vātaḥ līlā° trinirmaiḥ padaṃ tāni catvāri cakre kramāt syādayugyugmasaṃjñā ca teṣām . ayugye pade yātam eṣyantu yugme bhujobāhuhīnaṃ trimaṃ koṭiruktā si° śi° ukte rāśicakrasya 11 vṛtīyāṃśe 12 tatrokte chāyānirūpaṇārthe kalpyamānakṣetrāvayavaresvābhede yathā diksūtrasampātagatasya śaṅkośchāyāgrapūrvāparasūtramadhyam . dordoḥprabhāvargaviyonamūlaṃ koṭirnarāt prānaparā tataḥ syāt si° śi° diksaṃpātasthasya śaṅkorbhāgraṃ yatra patati tasya parbāparasūtrasya ca yadantaraṃ sa dorityucyate deśchāyayorvargāntarapadaṃ pūrbāparā koṭiriti prami° 13 candrasya śṛṅgonnatijñānārthaṃ tatraiva darśite kṣetrāvayavabhede ca yathā yo'dho naro dinakṛtaḥ sa vidhorudagraśaṅkvanvito mama matā khalu saiva koṭiḥ si° śi° yo raveradhaḥ śaṅkurasau vidhorūrdhvaśaṅkunā yutaḥ saiva koṭirmama matā atropapattiḥ . ihārkendvoryāmyottarabhāvena yadantaraṃ sa bhujaḥ . ūrdhvādharabhāvena yadantaraṃ mā koṭiḥ . sā caivaṃ bhavati . udaye'ste vā yadi śṛṅgonnatistadā raviśaṅkorabhāvācchaśivaṅkureva koṭiḥ . yadā niśi raveradhaḥ śaṅkustadā sa śaṅku rvadhorudayaśaṅkunā yuto yāvāṃstāvat tayoryatrasthayārūrdhāvaramantaraṃ saiva koṭirucitā . yato draṣṭrā puruṣeṇātmano'vasthānavaśena śaśinaḥ śṛṅgamu nnatamavalokyam . ataḥ svāvasthānasamasūtrādūdhverūpiṇyā koṭyā bhavitavyam . bhujakoṭikarṇakṛtaṃ tryasraṃ dṛṣṭeragrata ādarśavat saṃmukhaṃ yathā bhavati tathā kalpyam prami° tatraivokte 14 udayāstasūtrakalpitakṣetrāvayavabhede yathā sūtrāddivāśaprutalaṃ yamaṃśaṃ yāmyāṃ gataṃ hi dyuniśaṃ kujordhe . adhaśca saumyāṃ niśi saumyamasmāt sadyuktiyuktaṃ nṛtala niruktam . saunyāgrakāgrānnṛtalaṃ hi yāmyaṃ yāmyāgrakāgrāt punareva yāmyam . tadantaraikyaṃ samavṛttakheṭamadhyāṃśajīvāṃ bhuvi bāhumāhuḥ . dṛgjyāṃ śrutiṃ cātha tayostu koṭiṃ pūrvāparāṃ vargaviyogamūlam si° śi° kṣitijasyāhorātravṛttasaṃpātayorbaddhaṃ sūtramudayāstasūtram . grahasthānāllambaḥ śaṅkuḥ! tasya talamudayāstasūtrāddakṣiṇato bhavati . yataḥ kṣitijādupari dakṣiṇato'horātravṛttaṃ gatam . adhastūttarato gatam . ato niśyuttaraṃ nṛtalam . atha bhuja ucyate . uttaragole'grīttarā nṛtala yāmyamatastenonāgrā bāhubhevati . bāhurnāma śaṅkuprācyaparasūtrayorantaram . yadā'grā śaṅkutalādūnā tadā tayontaraṃ dakṣiṇaṃ śaṅkutalaṃ bāhuḥ syāt . evaṃ samavṛttapraveśādupari dakṣiṇagole tvagrā yāmyā śaṅkutalaṃ ca yāmyaṃ tayoryoge kṛte bāhuḥ syāt . ravisamasaṇḍalayorantarāṃśānāṃ jyā bāhuḥ . tatra yā dṛgjyā sṛ karṇaḥ . tayorvargāntarapadaṃ pūrvāparā koṭiḥ prami° śataṃ śatasahakhāṇāṃ keṭimāhurmanīṣiṇaḥ rāmā° . tatra saṃkhyāyām yonikoṭisahasreṣu sṛtiṃ cāsyāhurātmanaḥ manuḥ . koṭikoṭiguṇitaṃ divi dāyi naiṣa° . saṃkhyānvite koṭīścatasrodaśa cāhareti raghuḥ . tato vāre kṛtvasuc . koṭikṛtvas koṭivārārthe avya° . kārakārthavṛttestataḥ vīpsāyāṃ śam . koṭiśas vīpsānvitakārakarūpe tadarthe avya° koṭiśodadāti .

koṭika pu° koṭyā bahudhā kāyati prakāśate kai--ka . indragopakīṭe jaṭādharaḥ

koṭikāsya pu° koṭikasyevāsyamasya . śividhaṃśye surathaputre nṛpabhede ahantu rājñaḥ surathasya putraḥ yaṃ koṭikāsyeti vidurmanuṣyāḥ bhā° va° 264 a° . draupadīṃ prati taduktiḥ

koṭijit pu° koṭiṃ kavikoṭiṃ, paṇe keṭimitaṃ dravyaṃ vā jitavān ji--bhūte kvip . raghuvaṃśādikāvyakāre kālidāme trikā° .

koṭijyā strī sū° ti° ukte ahaspaṭatāsādhanāṅge cāpāvayavabhede tadānayanaṃ yathā gatādbhujajyā viṣame gamyāt koṭiḥ pade bhavet . yugme tu gamyādvāhujyā koṭijyā tu matādbhavet sū° si° . viṣame pade gatādgrahasya padādito yadgataṃ rāśitribhāgātmakaṃprāg jñātaṃ tasmādityarthaḥ bhuñajyā syāt . gamyādgatonaṃ tribhaṃ grahāt padāntāvadhikametyam . tasmāt koṭiḥ keṭijyā syāt . yugme same tukārāt pade evyādbhujajyā, gatāt koṭijyā syāt tukāro viśeṣadyotakaḥ . ekasmādevoktarītyā dvayaṃ sādhitamityarthaḥ . atropapattiḥ viṣamapade grahoccordhvādhararekhāntarānusāreṇa phalamutpadyate tato vṛttāttastadataramardhajyā bhūjarūpā tadardhacāpa tadantarāṃśā vṛttabhāgasthā gatāḥ . ūrdhvādhararekhāmatsyasampannatiryagrekhāgrahayorantarasūtramardhajyāpadāntaḥ koṭijyā bhujotkramajyonavyāsārdharekhārūpakoṭitulyatvāt . tadaddhacāpaṃ bhujāṃśonaṃ tribhamitri gamyāt koṭhijyā . samapade grahordhvādhararekhāntara tiryagardhajyā bhujajyeti tadardhaṃ cāpaṃ yadyeṣyaṃ tiryagrekhāgrahāntaraṃ tiryagardhajyākoṭitulyatvāt koṭistaccāpaṃ padagatamityupapannaṃ gatādityādi raṅganāthaḥ

koṭitīrya na° koṭiḥ tīrthānyatra . 1 avantikeśamahākālasannidhiraye tīrthabhede . mahākālaṃ tatogacchet niyato nitayāśanaḥ . koṭitīrthamupaspṛśya hayamedhaphalaṃ labhet bhā° va° 82 a° . 2 pañcanadātargate tīrthabhede ca . tataḥ pañcatadaṃ gatvā niyatoniyatāśanaḥ . koṭitīrthamupaspṛśya hayamedhaphalaṃ labhet bhā° 83 a0

koṭipātra na° koṭiragraṃ pātre jalāśaye'sya . kenipātake hemaca° tadagrasya jale pātanena naucālanāttasya tathāvam . śabdakalpadrume puṃkhvoktiḥ prāmādikī kenipātaḥ koṭipātramaritrañcoḍupaḥ plava iti hemacandre klīvatvanirdeśāt .

koṭiphala na° 6 ta° . trikoṇādikṣetrāvayavasya koṭeḥ phale . si° śi° tadāyanaprakārodarśatoyathā . svenāhate paridhinā bhujakoṭijīve bhāṃśai 360 rhṛte ca bhujakoṭiphalāhvaye staḥ mū° . atropapattiḥ . yāvat kendrapratimaṇḍale tāvadeva nīcoccavṛtte syāt . ataḥ pratimaṇḍaladoḥkoṭijye anupātena nīcoccavṛtte pariṇāmyete yadibhāṃśavṛtte 360 ete doḥ koṭijye tadā paridhyaṃśavṛtte kimiti . athavā trijyāvyāsārdhe ete doḥkoṭijye tadāntyaphalajyāvyāsārdhe kimiti . phalaṃ tuṃlyameva prami° . uktañca sū° si° raṅganāthāmyāṃ yathā tadguṇe bhujakoṭijyebhagaṇāṃśavibhājite . tadbhujajyāphaladhanurmāndaṃ liptādikaṃ phalam mū° bhujakoṭijye mandaśīghrānyatarasambandhena kendrabhujakoṭijye tadguṇe svīyasphuṭaparidhinā guṇite magaṇāṃśaiḥ ṣaṣṭyatikaśatatrayeṇa bhakte bhujaphatakoṭiphale bhavataḥ . mandakendrabhujajyotpannaphalasya dhanuḥphalādikaṃ māndaṃ phalaṃ bhavadi . atropapattiḥ . kakṣāsthoccasthānasthitadevatayā svahastasthitasūtrapotaṃ grahavivvaṃ svābhimukhākarpaṇena kakṣāsthamadhyagrahasthānāt paramaphalajyāntaritasthāne ākarṣaṇasūtramārgarūpatiryakkarṇamārgeṇākṛyate . tena madhyagrahasthānīyakakṣāpradeśādantyaphalajyāvyāsārdhenotpannavṛtte bhagaṇāṃśāṅkite bhūmadhyagrahaspṛgresvāsaktatadvṛ ttapradeśarūpoccasthānāt kendrāntareṇa kakṣāviparītamārge tadvṛttaparidhau graho bhavati . tasminnīcoccavṛtte ūrdhvarekhāgrahayostiryagantarasūtramardhajyākāraṃ paramaphalajyānuruddhaṃ bhujaphalam . tasminneva vṛtte vyāsamitatiryagnekhāgrahayorantaramūrdhvādharamardhajyākāraṃ paramaphalajyānuruddhaṃ koṭiphalam . ete tatra kakṣāsthabhujajyākoṭijyāvadbhujakoṭisṛpe iti . kakṣāsthabhagaṇāśapramāṇenaite bhujajyākīṭijyārūpe bhujakoṭī tadā kakṣāsthabhāgapramāṇānuraddhaprāguktanīcoccaparidhibhāgaiḥ keityanupātena phalavṛttasthatvādbhujaphalakoṭiphale raṅganāthaḥ

koṭira pu° kāṭiṃ rāti rā--ka . 1 indre, 2 nakule, 3 indragopakīṭe ca medi0

koṭi(ṭī)varṣā strī° koṭibhiragrervarṣati madhu vṛṣa--aṇ . (piḍiṅga) 1 śākabhede . amaraḥ dīrghamadhyastadarthe śabdaca° 2 vāṇāmurapure na° śabdara0

koṭi(ṭī)śa pu° koṭyā agreṇa śyati śo--ka . 1 loṣṭabhedane'stra (mai)(nugara)iti vā khyāte padārthe ratnako° hrasvamadhyaḥ vāsukivaṃśye 2 nāgabhede pu° koṭiśomānasaḥ purṇaḥ śalaḥ pālohalīmakaḥ bhā° ā° 57 a° kāsukivaṃśyoktau

koṭī strī° kuṭa--in ṅīp . (piḍiṅga) 1 śākabhede śabdaratnā° 2 koṭiśabdārthe ca pratodaiścāpi koṭībhirhuṅkāraiḥ sādhuvāhitaḥ bhā° dro° 89 a0

koṭīra pu° koṭimīrayati īra--aṇ . 1 kirīṭe, hemaca° 2 jaṭāyāṃ trikā° koṭīrabandhanadhanurguṇayogapaṭṭeti naiṣa0

koṭṭa pu° kuṭṭa--ghañ ni° guṇaḥ . durge (gaḍa) amaraḥ 2 purabhede (koṭakāṅgaḍā) 3 rājadhānībhede ca na° hemaca0

koṭṭavī strī° koṭṭaṃ vāti vā--ka gaurā° ṅīṣ . 1 nagnāyāṃ muktakeśyāṃ striyām 2 durgāyāñca jaṭā° 3 vāṇāsuramātari ca tatra durgāyām haribaṃ° 185 a° kumārarakṣaṇārthāya vimratī sutanuṃ tadā . dimvāsā devavacanāt prātiṣṭadatha koṭṭavī . lambā nābha mahābhāgā bhāgo devyāstathāṣṭamaḥ . citrā kanakaśaktistu sā ca lagnā sthitāntare . athāntarā kumārasya devīṃ dṛṣṭā mahābhujaḥ . parāḍmukhastato vākyamuvāca madhusūdanaḥ . bhagavānuvāca apamacchāvagaccha tvaṃ dhik tāmiti ca so'bravīt . kimevaṃ kuruṣe vighnaṃ niścitasya badhamprati . vaiśampāyana uvāca . śrutvaiva vacanaṃ tasya koṭṛvī tu tadāvibhauḥ . naiba vāsaḥ samādhatte kumāra rirakṣaṇāt . 185 a° vāṇamātari bhāga° 10 . 6 . 39 tanmātā koṭṭavī nāma nagnā muktaśiroruhā . puro'vatasthe kṛṣṇasya putraprāṇavirakṣayā ubhayatra nagnatvamukrakeśatvaviśeṣaṇaṃ tatkāle tathābhūtatvajñāpanāya atastayostadā lagnatvamuktakeśayuktatvāttathātvatvam

koṭṭavīpura na° 6 ta° vāṇāsurapure tanmātustatra pradhānatvāt tayaiva vāṇāsurasya rakṣaṇāt tatpurasya tannāmatvam .

koṭṭāra pu° kuṭṭa--ārak pṛṣo° . 1 kūpe 2 nāgare 3 puṣkariṇyāḥ pāṭake ca . (pāḍa) medi0

koṭha pu° kuṭhi--ac ni° nalopaḥ . maṇḍalākāre kuṣṭharoge . tallakṣaṇamuktaṃ nidāne asamyāvamano dīrṇapittaśleṣmānna nigrahaiḥ maṇḍalāni sanaṇḍūni rāgavati bahūni ca . utkoṭhaḥ sānuvandhaśca koṭhaityabhidhīyate iti mādhavakaraḥ . rakṣitena cānyathokvam varaṭīdaṣṭanikāśaḥ kaṇḍūmān lohito'srakaphapitāt . kṣaṇikotpādavināśaḥ koṭhaiti nigathyate tajjñaiḥ uddharṣaṇantu vijñeyaṃ kaṇḍūkoṭhānilāpaham kaṇḍūkoṭha nilastambhamalarogāpahaśca saḥ udgharṣaṇa ntviṣṭikayā kaṇḍūkoṭhavināśanam iti ca suśrutaḥ

koṭhara pu° kuṭhi--ara pṛṣo° . aṅkoṭhakavṛkṣe rājani0

koṭharapuṣpo strī koṭharasya puṣpamiva puṣpamasyā ṅīp . vṛddhakārake rājani0

koṇa pu° kuṇa--karaṇe ghaj kartari ac vā . yena dhanurākṛtinā kāṣṭhena vīṇādayovādyante tasmin vāṃdanasādhane 1 kāṣṭhabhede 2 aśrau, amaraḥ . 3 gṛhādonāmekadeśe, 4 astrāṇāmagrabhāge, 5 laguḍe, medi° 6 maṅgalagrahe hema° 7 śanigrahe viśvaḥ . dvayo rdaśormadhyabhāge 8 vidiśi rājani° kanakakoṇairabhihanyamānaḥ kāda° bherīmṛdaṅgavīṇānāṃ koṇasaṃghaṭitaḥ punaḥ rāmā° svagṛhasyāṅgaṇe tena catvāraḥ svarṇapūritāḥ . kumbhāścaturṣu koṇeṣu nigūḍhāḥ sthāpitā bhuvi kathāsa° . suvarṇakīṇābhihataḥ prāṇadadvāmadundubhiḥ rāmā° vindutrikoṇavasukoṇadaśārayugmam tantraṇa° . samakoṇaṃ viṣamakoṇam kṣetram

koṇakuṇa pu° koṇe mastakaikadeśe kuṇati calati kuṇa--ka . matkuṇe (ukuṇa) hemaca0

koṇāghāta pu° ḍhakkāśatasahasrāṇi bherīśataśatāni ca . ekadā yatra hanyante koṇādhātaḥ saucyate iti bharatokte vādyasaṃghāte 3 ta° . kāṣṭhena vīṇādestāḍane ca . koṇāghāteṣu garjatpralayaghanaghaṭānyenyasaṃdha ṭṭacaṇḍaḥ veṇī0

koṇi tri° kuṇ--in . ādānaśaktihīnahastayukte (kopā) amaraḥ

kotha pu° kutha--pātitye vañ . 1 netrarogamede (keṃtho) . kartari ac . 2 galite tri° medi° mūḍhena māṃsalubdhena yadasthiśalyamannena sahābhyavahṛtaṃ yadāvagāḍhapurīṣonmiśramapānenādhaḥ preritamasamyagāgataṃ gudaṃ kṣiṇoti tatra kṣatanimittaḥ kotha upajāyate iti suśrutokte guhyakṣayakārake 3 bhagandara rogopadravamede . bhāve ghañ . 4 galane tasmin kṣate pūyarudhirāvakīrṇamāṃsakothe bhūmāviva jalasiktāyāṃ kṛmayo jāyante suśrutaḥ tatra saviṣamatsyakīṭadarduramūtrapurīṣakotha jātāḥ suśru° kīṭamūtrapurīṣāṇḍaśavakothapradūṣitam (jalam) suśru° gośakṛtkoyajā mandā, madhyāḥ kārṣṭhaṣṭikodbhavāḥ suśru0

kodaṇḍa na° ku--śabde vic kauḥśabditodaṇḍo'sya . 1 dhanuṣi, visphurjaccaṇḍa kodaṇḍaḥ bhāga° 3 . 21 . 51 . tattulyatvāt 2 bhrūlatāyāṃ, 3 deśabhede ca . amaraḥ 4 dhanūrāśau ca .

kodāra pu° īṣadudāraḥ koḥkādeśaḥ . dhāvyabhede na grāhyaṃ sarvathā māghavarakodārakodravam kātyā° 1, 6, 8, sūtra bhāṣye karkadhṛtavākyam

kodrava pu° ku--vic kauḥ san dravati dru--ac karma° . (kodo) dhānyabhede amaraḥ kodravovātalo grāhī himaḥ pittakaphāpahaḥ bhāvapra° tadguṇāuktāḥ . ayajñiyā vai kodravāḥ śrutiḥ . ato'nyadapi saṃgrāhyaṃ sadṛśaṃ dhānyamātrakam . na grāhyaṃ sarvathā māṣavarakādārakodravam kātyā° śrau° 1, 6, 8, sū° bhā° karkadhṛtavākyam . tasya vaiśvadeve agrāhyatā pacanāgniṃ samujjvālya vaiśvadevaṃ samācaret . niṣpāvān kodravān māṣān kalāyāṃścanakāṃstryajet kāśī° 35 a° . tasyāśrāddhīyatā bhā° anu° 4363 śloke uktā yathā aśrāddhīyāni dhānyāni kodravāḥ pulakāstathā

konālaka puṃstrī kone jalone alati aparyāptoti ala-- ṇvul . saṃghracāriṇi plave kṛṣṇapuccha śvetedare jalacarapakṣibhede haṃsasārasetyupakrame konālakaṃ paṭhitvā plavāḥ saṃvacāriṇaḥ suśru° . in konāli apyatra . kunāvīkonāliprabhṛtīn seveta suśru° striyāṃ ṅīp .

konvaśira pu° brāhmaṇaśāpena śūdatvaprāptekṣatriyabhede bhā° anu° 35 a° santi cāśīviṣasamāḥ santi mandāstathā'pare . vividhānīha vṛttāni brāhmaṇānāṃ yudhiṣṭhira! . mekalā draviḍā lāṭāḥ pauṇḍrāḥ konvaśirāstathā . śauṇḍīkā daradā dārvāścolāḥ śavaravarvarāḥ . kirātā yavanāścaiva tāstāḥ kṣattrayajātayaḥ . vṛṣalatvamanuprāptā brāhmaṇānāmamarṣaṇāt .

kopa pu° kupa--bhāve ghañ . 1 krodhe kāmānāptije cittavṛttibhede amaraḥ . krūdhadra herṣyāsūyārthānāṃ yaṃ prati kopaḥ pā° badhādyanukūlaścittakṛtibhedaḥ kopaḥ . amarṣaśabde vivṛtiḥ . pādena praharan kopāt manuḥ . mānaḥ kopaḥ satu dvedhā praṇayerṣyāsamudbhavaḥ . dvayoḥ praṇayama naḥ syāt pramode sumahatyapi . premṇaḥ kuṭilagāmitvāt kopo yaḥ kāraṇaṃ vinā sā° da° ukte śṛṅgārarasāṅge 2 praṇayakope ca apakahrariṇi cet kopaḥ kope kopaḥ kathaṃ nahi . dharmārthakāmamokṣāṇāṃ prasahya paripanthini nītisā° . ripau bandhau svadehe ca samaikātmyaṃ prapaśyataḥ . vivekinaḥ kutaḥ kopaḥ svadehāvayaveṣviveti 3 dhātuvaiṣamyakāridoṣāṇāṃ vikārabhede suśru° tatra ete svabhāvata eva doṣāṇāṃ sañcayaprakopapraśamapratīkārahetavaḥ śārīrāṇāṃ vikārāṇāmeṣa vargaścaturvidhaḥ . caye kope śame caiva heturuktaścikitsane suśru° svadeśe nicitā doṣā anyasmin kopamāgatāḥ suśru0

kopakrama na° upakramyate karmaṇi ghañ 6 ta° upakramāntatvāt klīvatā . kasya brahmaṇa upakrame--upakramyamāṇe 1 brahmaṇā ādau jñātvā upakramyamāṇāyāṃ jagataḥ sṛṣṭau amaraḥ . koṣajñamapyatra na° . 6 ta° . 2 kopasya krame pu0

kopana tri° kupa--tācchīlye yuc . kopaśīle jaṭādha° caṇḍastvatyantakopanaḥ amaraḥ . āsīdvibhāvasurnāma maharṣiḥ kopano bhṛśam bhā° ā° 29 a° . tapasvī kopano bhṛśam bhā° va° 11 0 a° pādānataḥ kopanayā'vadhūtaḥ kumā° 2 asurabhede pu° śarabhaḥ śalabhaścaidha kupanaḥ kopanaḥ krathaḥ hari° 42 a° kupa--ṇic--bhāve lyuṭ . 3 kopaniṣpādane 4 doṣavikārakārakavyāpārabhede na° svadoṣakopanādrogaṃ labhate maraṇāntikam bhā° āśva° 17 a° . yathoṃktaiḥ kopanairdoṣāḥ kupitāḥ koṣṭhamāgatāḥ suśru° kupa--ṇic kartari lyu . 5 kopasādhake tri° kopanaṃ kaphavātānāḥ durnāmrāṃ cāvikaṃ dadhi suśrutaḥ

[Page 2266b]
kopanaka pu° kopanaḥ kopaśīla iva kāyati kai--ka . 1 cīranāmakagandhadravye rājani° svārtheka . 2 kopane tri0

kopanīya tri° kupa--karmaṇi anīyar . dveṣaviṣaye te ca śabdādayaupasthitāḥ paraspareṇābhihanyamānāstadu pāyāścāṇimādayaḥ svarūpeṇaiva kopanīyā bhavantīti sā° ta° kau0

kopayiṣṇu tri° kupa--ṇic bā° iṣṇuc . parasya kopakārake vairāyaiva tadā nyastaṃ kṣatriyān kopayiṣṇubhiḥ bhā° ā° 179 a0

kopalatā strī kopaheturlatā . karṇaskotalatāyāṃ rājani0

kopin puṃ strī° avaśyaṃ kupyati ṇini . 1 jalapārāvate 2 avaśyakopaśālini tri° rājani° striyāṃ ṅīṣ . kopayati ṇijantāt ṇini . 3 kopasampādake tri° siddhārthakaḥ śoṇitapittakopī suśrutaḥ striyāṃ ṅīp .

komala na° ku--kalac muṭ ca ni° guṇaḥ . 1 jale . 2 mṛdau, akaṭhine, ca tri° medi° 3 kṣīrikāyāṃ strī° ṭāp śabdaca° . 4 manohare tri° śabdara° . niśā ca śayyā ca śaśāṅkakomalā naiṣa° . śaśasyāṅkavanmṛdulā śayyā . śaśāṅkena manoharā niśā ca ityarthaḥ . antaścutaḥ komalaratnarāśīn māghaḥ .

komalaka tri° syārthe ka . 1 komalaśabdārthe . saṃjñāyāṃ ka . 2 mṛṇāle śabdaca° .

komalavalkalī strī komalaṃ balkalaṃ yasyāḥ . lavalīlatāyāṃ (noyāḍa) śabdacintā° .

komalāsana na° āsanaśabdadarśitamṛnādicarmanirmite āsanabhede idānīṃ śṛṇu devaśa! rahasyaṃ komalāsanam . yogasiddhiprācārāya siddhyai carmāsanaṃ tu tat rudrayā° .

komāsikā strī īṣadumeva atasīvṛkṣaiva āste āsaṇvul ṭāp ataittvam . jālikāyām (phalera jāli) hārāvalī .

komya tri° kama--karmaṇi ṇyat pṛṣo° . kāmye . ūrdhā naḥ santu komyā ṛ° 1 . 171 . 3 . komyā kāmyāni bhā0

koyaṣṭi pu° kaṃ jalaṃ yaṣṭirivāsya pṛṣo° ata ottvam . jalakukvubhe pakṣiṇi . pratudān jālapādāṃśca koyaṣṭinakhaviṣkirān . manuḥ saṃjñāyāṃ kan koyaṣṭika (ṭiṭira) ṭiṭṭibhapakṣiṇi kapotapārāvatabhṛṅgarājaparabhṛtetyādiḥ pratudapakṣigaṇe koyaṣṭikamuktvā kaṣāyā madhurārūkṣāḥ phalāhārāḥ marutkarāḥ . pittaśleṣmaharāḥ śītā vaddhamūtrālpavarcasaḥ suśrute tanmāṃsaguṇāṃ uktāḥ .

[Page 2267a]
kora pu° kula--saṃstyāne ac lasya raḥ . 1 saṃstyānavati korakā kāre suśrutīkte dehasthasandhibhede yathā ta ete sandhayo'ṣṭavidhāḥ . korodūkhalasāmudgaprataratunnasevanīvāyasatuṇḍamaṇḍalaśaṅkhāvartāḥ . teṣāmaṅgulimaṇibandhagulaphajānukūrpareṣu korāḥ sandhayaḥ . nāmamirevākṛtayaḥ vyākhyātāḥ . kula--ghañ . 2 saṃstyāne pu0

koraka puṃna° kula--saṃstyāne ṇvul lasya raḥ . kalikāyām . kalikā korakaḥ pumānityamaroktiḥ prāyikābhiprāyā korakaṃ kudmale'pi syāt kakkolakamṛṇālayoḥ viśvokteḥ tena samupaharan vicakāra korakāṇi mmargha klīva prayogaḥ korako'strī kudmale syāt medi° . 2 kakkole 3 mṛṇāle ca viśvaḥ . 4 coranāmapandhadravye jaṭādha° . tataḥ tārakā° saṃjāte'rthe itac . korakita jātamukule tri0

koraṅgī strī° kura--aṅgac gorā° ṅīṣ . 1 sūkṣmailāyām (choṭaelāic) amaraḥ 2 pippalyāṃ rājani0

koradūṣa pu° koraṃ saṃstyānaṃ dūṣayati dūṣerṇyantāt aṇ upa° sa° . (koṃdo) khyāte vrīhibhede amaraḥ . niśāṣaṣṭika yavagīdhūmakoradūṣetyādi suśru° śyāmākakoradūṣānnaṃ takraṃ pityākasaktubhiḥ suśru° . ṇvul . koradūṣako'pyatrārthe . īdṛśobhavitā loko yugānte paryupasthite . vastrāṇāṃ pravarā śāṇī dhānyānāṃ koradūṣarkaḥ bhā° va° 190 a0

kola pu° kula--saṃstyāne ac . 1 śūkare 2 plave(bhelā) amaraḥ 3 kroḍe 4 śanigrahe 5 citrake (citā) 6 aṅkapālau 7 āliṅgane medi° . 8 deśabhede pu° ba° va° śabdaratnā° 9 . astrabhede pu° dhara° neṭāt dhīvarakatthājāte 10 jātibhede brahmavai° pu° . 11 nṛpabhede karutthāmādathākrīḍaścatvārastasya cātmajāḥ . pāṇḍyaśca keralaścaiva kolaścolaśca pārthivaḥ . teṣāṃ janapadāḥsphītāḥ pāṇḍyāḥ kolāḥ sakeralāḥ harivaṃ° 33 a° . 12 marice na° rājani° 13 cavye(cai)vaidya° . 14 tolaka parimāṇe vaidyakam . 15 karkandhūvṛkṣe strī° gaurā° ṅīṣ . tasyāḥ phalam aṇ tasya luk . 16 vadarīphale na° . karkandhūśabde vivṛtiḥ vadarīsaḍaśākārovṛkṣaḥ sūkṣmaphalobhavet . aṭavyāmeva sā ghoṇṭā kolavoṇṭeti yocyate sūbhūtiḥ hastikolirgopaghoṇṭā ghoṇṭā ca vadarīcchadā . śṛmālakoliḥ karkandhūḥ ratnakoṣaḥ ādyakolatulitaprakāśanaiḥ . yaḥ kolatāṃ ballavatāñca bibhrat māvaḥ . kolavṛkṣaśca suśrute amlavarge uktaḥ . tacca vākyaṃ 333 pṛ° dṛśyam

kolaka pu° kula--ṇvula . 1 aṅkoṭhavṛkṣa, rājani° 2 bahuvāravṛkṣe jaṭādharaḥ (kāṃkalā)ca 3 gandhadravyabhede, 4 marice, 5 kakkole ca na° amaraḥ .

kolakanda pu° kolaiva kando'sya . mahākandabhede rājani° kolakandaḥ kaṭūṣṇaśca kṛmiśoyavināśanaḥ . vasticchardipraśamanaḥ viṣadoṣānilāpahaḥ rājani0

kolakarkaṭikā strī° kolaiva karkaṭikā . madhukharjūrikāyāṃ rājani0

kolaghoṇṭā strī . vadarībhede subhūtiḥ .

koladala na° kolaṃ vadarīphalamiva dalamasya . nakhīnāmagandhadravye amaraḥ .

kolagiri pu° dakṣiṇadiksthe parvatabhede kṛtsnaṃ kolagiriñcaiva surabhīpaṭṭanaṃ tathā bhā° sa° 30 a° saradevadakṣiṇadigvijaye . kolācalādayo'pyatra . kolācalamallinātheti tasya viśeṣaṇaṃ tatparvatasthitatvāt

kolanāsikā strī° kolasya śūkarasya nāsikeva . raṅkiṇīvṛkṣe hārā0

kolapuccha pu° kolasya śūkarasyeva puccho'sya . kaṅkapakṣiṇi hārā° .

kolamūla na° kolaṃ vadarīphalamiva mūlamasya . pippalīmūle rājani0

kolambaka pu° kula--ambac oṣṭhabamadhyaḥ saṃjñāyāṃ kan . tantrībhinne alābūprabhṛtisamudāye vīṇāyāḥ avayave bharataḥ

kolavallī strī° kolovarāha iva vallī tallomatulyaśuṅgāvattvāt . gajapippalyām rājani° . 2 śūkarapādikāyāṃ rājani0

kolaśimbi strī kolapādākārā śimbirasyāḥ . (ālkaśīti) khyātāyāṃ śūkarapādikāyāṃ latāyām . vā ṅīp . kolaśibhvī smīradhnī gurūṣṇā kaphavātahṛt . śukrāgnisādaladvalyā rucikṛt baddhaviḍ guruḥ iti bhāvapra0

kolā strī kula--jvalā° ṇa ṭāp . 1 pippalyām, 2 cavye(cai) di° 3 kolivṛkṣe śabdaratnā° . 4 kolāpure ca

kolāñca pu° ba° va° . deśabhede śabdaratnā0

kolāpura na° dakṣiṇadeśaprasiddhe lakṣmīdevyāḥ sthābhe purabhede

kolāvidhvaṃsin tri° kolāṃ purabhede vidhvaṃsituṃ vastuṃ śīlamasya viśabdena dhābhoranyārthaparatvam . parvatavāsini mlecchabhede, evaṃ pālayatastasya mlecchāḥ parvatavāsinaḥ . kolāvidhvaṃsinaḥ prāptāḥ iti devībhāgavatam . kolāvidhvaṃsinastatheti devīmāhā° . kolāśabdaḥ kolāhalavācakastathā ca kolāhalenaiva rājyavidhvaṃsaṃ ye kurvanti . 2 teṣu ca .

kolāhala pu° kula--mañ tamāhalati ac . bahuvidhe dūra gāminyavyakte śabde amaraḥ śīghaṃ bherīninādena sphuṭakolāhalena vai rāmā0

[Page 2268a]
koli strī kula--in . vadaryām pakṣe vā ṅīṣ amaraḥ

kolisarpaḥ pu° sagareṇa mlecchatāṃ prāpite kṣatriyabhede . udā° keralaśabde harivaṃ° vākyamuktam kolisarpāmāhiṣakāstāstāḥ kṣatriyajātayaḥ . vṛṣalatvaṃ parigatā brāhmaṇānāmadarśanāt bhā° ānu° 66 a0

ko(kau)lūta pu° kulūtaśabdārthe vṛ° sa° pāṭhāntaram . tasya rājā aṇ kaulūta tannṛpe

kolyā strī kolamarhati yat . pippalyāṃ ratnamā0

kolla pu° bhāratavarṣasthe parvatabhede bhārate'pyasmin varṣe sari cchailāḥ santi bahavaḥ ityupakrame ṛṣabhaḥ kūṭakaḥ kollaḥ sahyagiriḥ ityādi bhāga° 5 . 19 . 10 . uktam . sa ca giriḥ vṛ° saṃ° kūrmavibhāge atha dakṣiṇena laṅkā ityukrame karṇāṭakamahāṭavicitrakūṭanāsikakollagiricolāḥ iti dakṣiṇasyāmuktaḥ . kollagiryādayopyatra . tatra bhavaḥ tasya rājā vā bā° ḍhak . kaullagireya tatrabhave tannṛpe ca . arcitaḥ prayayau bhūyo dakṣiṇaṃ salilārṇavam . tatrāpi dvāviḍairāndhrairaudrairmāhiṣakairapi . tathā kaullagireyaiśca yuddhamāsīt kirīṭinaḥ ā° āśva° 83 a° .

kovida pu° kuṅ śabde--vic korvedastaṃ vetti vida--ka . 1 paṇḍate 2 viduṣi amaraḥ samīkṣyakāriṇaṃ prājñaṃ dharma kāmārthakīvidam manuḥ . ātmanaiva guṇadoṣakovidaḥ . śraubhamārgasukhagānakovideti ca māghaḥ .

kovidāra pu° kuṃ bhūmiṃ vidṛṇāti--vi + dṝ--aṇ pṛṣo° . 1 raktakāñcanāre (raktakāñcana) . amaraḥ . kovidāra kalikā'tikomalā takrasiddhatilatailapācitā . hiṅguvāsakasuvāsavāsitā vesavāralulitā'tilobhadā pākaśāstram . kāñcanāraśabde guṇādyuktam . kaśeru kovidāraśca tālakandastathā viṣam . śrāddhedeyakathane vāyupu° . śvetakāñcanasavṛśaḥ kovidāraḥ iti śrāddhavivekaḥ . 2 pārijāte ca . harivaṃ° 126 a° taḍyutpattirdarśitā yathā ko'pyayaṃ dārurityāhurajānantoyatojanāḥ . kovidāra iti khyātastattvataḥ sa mahātaruḥ . sandāraḥ kovidāraśca pārijātaśca nāmabhiḥ . sa vṛkṣo jñāyate divyo yasyaitat kusumottamam pārijātaharaṇe . pārijātān kovidārān devadāradumāstathā bhā° va° 155 a° . atra pārijātādbhinnatvena nirdeśāta raktakāñcanaparatā svārthe kaṃ . raktakāñvanavṛkṣe amandaiḥ picumardaiśca mandāraiḥ kovidārakaiḥ kāśī° .

kośa(ṣaṃ) puṃna° addhaccādi kuś(ṣa)--ādhārādau ghañ kartari ac vā . 1 aṇḍe śabdara° . kṛtākṛtayoḥ 2 hemarūpyayoḥ amaraḥ . 3 kuṭmale mukule 4 khaṅgapidhāne . (khāpa) 5 samūhe 6 divyabhede amaraḥ . mūrdhanyamadhyastu abhidhānarūpe 7 śabdaparyāyajñāpakagranthe medi° 8 dhanādyāgāre 9 pānapātre caṣake 10 śimbāyāṃ hemaca° . ṣanasādimadhyasthe (koyā) khyāte 11 padārthe dhara° . śabdāntarapūrvastu golakākāre 12 padārthe yathā netrakoṣaḥ kṣīrasvāmī . tatra khaṅgapidhāne vaiyāghrakoṣe nihito hemacitratsarurmahān . pṛthulaścitrakośaśca tasya hemamaye koṣe sutapte ṣāvakaprabhe bhā° vi° 42 a° . bahuśaḥ prayogaḥ . dhanāgāre niḥśeṣaviśrāṇitakoṣajātam mukule māmakṣiṇod yatra vibhinnakośaiḥ bhinnādrigairikataṭā iva dantakośāḥ raghuḥ 13 tvagādyāvaraṇe koṣavadāvarakatvāt śarīrakośādyattasyāḥ pārvatyāniḥsṛtāmbikā . kauśikīti samākhyātā tatolokeṣu gīyate devīmā° . 14 pidhānamātre sujātayoḥ paṅkajakośayoḥ śriyam raghu . kośamaṅguṣṭhāṅguliparvasu vidadhyāt suśru° yovā ayaṃ dvīpaḥ kuvalayakamalakoṣābhyantarakośaḥ: bhāga° 5 . 16 . 6 . kośa(ṣa)pānadivyañca vīrami° darśitoyathā atha kośa(ṣa)vidhiḥ . tatra ataḥ paṃ pravakṣyāmi kośa(ṣa)sya vidhimuttamam . śāstravidbhiryathā proktaṃ sarvakālāvirodhinam . purvāhṇe sopavāsasya snātasyārdrapaṭasya ca . saśaṅkasyā'vyasaninaḥ kośapānaṃ vidhīyate . icchataḥ śraddadhānasya devavrāhmaṇasannidhāviti . saśaṅkasya asatyena divyakaraṇe'niṣṭaśaṅkāyuktasya kośapānam . ugradevatāsnānodakaṣānaṃ devatāsnānodakañca prasṛtitrarya grāhyamityāha ciṣṇuḥ ugrān devān samabhyarcya tatsnānodakātprasṛtitrayaṃ pibedidammayā na kṛtamiti vyāharan devatāmimukhaḥ iti . yāśavaklyo'pi devānugrān samabhyarcya tatsnānodakamāharet . saṃśrāvya pāyayettasmājjalāttu prasṛtitrayamiti . ugrāndevāndurgādityādīn . teṣāmanyatamaṃ devaṃ prāḍvivākaḥ sopavāso gandhapuṣpādibhiḥ samprūjya snāpayitvā tatsnānodakaṃ divyadeśannayedityarthaḥ . nītvā ca tatra nidhāya dharmāvāhanādi śodhyaśirasi patrāropaṇārntaṃ sarvadivyasādhāraṇavidhiṃ vidhāya devatāyatanasamīpe maṇḍalañca vidhāya tatra śodhyaṃ prāṅamukhaṃ sthāpayitvā tamasatyenaitaddivyakaraṇe'niṣṭaṃ saṃśrāvya jalavidhānoktena toya! tvaṃprāṇināṃ prāṇaḥ ityādinā mantreṇābhimantrya pūrvanihitodavāt pra sṛtitrayaṃ pāyayet . śodhyaśca jalavidhānoktena satyānṛtavibhāgasya ityādinā mantreṇābhimantrya pivet . tathā ca nāradaḥ tamāhūyābhiśastantu maṇḍalābhyantare sthitam . ādityābhimukhaṃ kṛtvā pāyayet prasṛtitrayamiti . pitāmaho'pi prāṅmukhaṃ kāriṇaṃ kṛtvā pāyayet prasṛtitrayam . pūrvoktena vidhānena snānamātrocitaṃ śucimiti . kāriṇaṃ divyakāriṇaṃ śodhyamiti yāvat . pūrvoktena lakaladivyasādhāraṇatayā prāguktenetyarthaḥ . nārado'pi arcayitvā tu taṃ devaṃ prakṣālya salilena tu . enaśca śrāvayitvā tu pāyayet prasṛtitrayamiti . enaḥ pāpam . tacca tatpralāpābhidhānamukhena tenaiva darśitam . svecchayā yaḥ pibetkośanna kvaciddūṣito naraḥ . na saṃvadennaro lobhāt kṣavī bhavati durmatiḥ . jānānaḥ kāmakāreṇa kośampotvā visaṃvadet . daridro vyādhito mūrkhaḥ saptajanmani jāyate iti . saśiraske'bhiyoge abhiyoktuḥ śrāvyamaniṣṭamapyāha saeba balātkorśa hi yo dattvā hitamiccheta cātmanaḥ . sa vināśo bhavettasya tacca kāryaṃna sihyatīti . evaṃ yasya kasyacidugradevasya snānodakamāhṛtha kośānuṣṭhāne prāpne niyamārthamāha pitāmahaḥ bhakto yo yasya devasya pāyayettasya tajjalam . samabhāve tu devānāmādityasya tu pāyayet . durgāyāḥ pāyayeccaurān ye ca śastropajīvinaḥ . bhāskarasya tu yatoyaṃ brāhmaṇaṃ tanna pāyayediti . ugradevatāyudhāni snāpayitvā tadudakaṃ svalpe'parādhe ṣāyayet . tathā ca kātyāyanaḥ svalpe'parādhe devānāṃ pāyayisvā''yudhīdakam . pāyyovikāre cāśuddho niyamyaḥ śuciranyatheti . pāyyaḥ pāyayitatyaḥ . niyamyo daṇḍyaḥ . āyudhagrahaṇaṃ tāmrādinirmitādityamaṇḍalasyāpyupalakṣaṇam ataeva vṛhaspatiḥ yadbhaktaḥ so'bhiyuktaḥ syāttadevāyudhamaṇḍalam . prakṣālya pāyayettasmājjalāttu prasṛtitrayamiti atra viśeṣamāha pitāmahaḥ durgāyāḥ pāyayecchūlamādivyasya tu maṇḍalam . anyeṣāgapi devānāṃ snāpayedāyudhāni tviti . kṛtakośapānasya kiṃ tatkālameva śuddhirnetyāha kātyāyanaḥ atha daivavisaṃvādastisaptāhāttu dāpayet . abhiyuktaṃ prayatnena tamarthaṃ daṇḍamevaceti . daivavisaṃvādaḥ daivikavyādhyudbhavaḥ . daivikavyādhyādīnapi sa eva darśayati jvarātisāravisphoṭāḥ śūlāsthiparipīḍanam . netrarugbhālarogaśca tathonmādaḥ prajāyate . sirorubhujabhaṅgaśca daivikā vyādhayonṛṇāmiti . śuddhikālāvadhiṃ viṣṇurapyāha yasya paśyeddvisaptāhāt trisaptāhādayāpi vā . rogo'gnirjñātimaraṇaṃ rājadaṇḍamayāpi vā . tamaśuddhaṃ vijānīyāt tathā śuddhaṃ vivardhayet . divye ca śuddhaṃ puruṣaṃ satkuryāddhārmiko nṛpaḥ iti . pitāmaho'pi trirātrātsaptarātrādvā dvisaptāhādathāpi vā . vaikṛtaṃ yasya dṛśyeta pāpakṛtsa tu mānavaḥ . tasyaikasya na sarvasya janasya yadi tadbhavet . rogo'gnirjñātimaraṇaṃ saiva tasya vibhāvaneti . tadogavaikṛtaṃ kṛtakośapānasyaikasya yadi bhavet tadaiva sa pāpakṛditi na, kintu tadīyasarvasya janasya madhye'pi yadi kasyacidbhavet tadāpītyarthaḥ . ataeva vṛ haspatiḥ saptāhādvā dvisaptāhādyasyārtirna prajāyate putradāradhanānāñca sa śuddhaḥ syānna saṃśayaḥ iti . yājñavalkyo'pi arvākcaturdaśādaṅgo yasya no rājadaivikam . vyasanañjāyate ghoraṃ sa śuddhaḥ syānna saṃśayaḥ iti . eteṣāñca trirātrādīnāṃ pakṣāṇām abhiyīgālpatvamahattvābhyāṃ vyavasthā jñātavyā . avadherūrdhantu rogādyudbhave'pi na parājayaḥ tathā ca nāradaḥ ūrdhvaṃ yasya dvisaptāhādvaikṛtantu mahadbhavet . nābhiyojyastu vidupā kṛtakālavyatikramāditi . atra dvisaptāha ityavatbikālamātropalakṣaṇam kṛtakālavyatikramahetorabhidhānāt . tenaikaviṃśatirātrasyāvadhikālatvāśrayaṇe caturdaśarātrādūrdhamapi vaikṛtotpattau parājayaḥ evaṃ trirātrasaptarātrāt prāgapi vaikṛtotpattauparājaya iti siddham 15 koṣavadārakeṣu vedānta prasiddheṣu annamayādiṣu pañcasu padārthevu annamaya prāṇamayaḥ manomayaḥ vijñānamayaḥ ānandamayaḥ ityete pañca padārthā anātmakāḥ teṣāptātmatovivekārthaṃ vedāntibhiḥ kalpitāḥ . tatra pañcakoṣavivṛtiḥ vivekacūḍāmaṇau deho'yamannamavano'nnamayastu koṣaścānnena jīvati vinaśyati tadvihīnaḥ . tvakcarmamāṃsarudhirāsthipurīṣarāśi rnāyaṃ svayaṃ bhavitumarhati nityaśuddhaḥ . pūrvaṃ janerapi mṛteradhunāyamasti jātakṣaṇaḥ kṣaṇaguṇī'niyatasvabhāvaḥ . naikojaḍaśca ghaṭavatparidṛśyamānaḥ svātmā kathaṃ bhavati bhāvavikāravettā . pāṇipādādimān deho nātmā vyaṅgyo'pi jīvanāt . tattacchakteranāśācca na niyamyoniyāmakaḥ . dehataddharmatatkarmatadavasthādisākṣiṇaḥ . svataeva svataḥ siddhaṃ tadvailakṣaṇyamātmanaḥ . śalyarāśirmāṃsalipto malapūrṇo'tikaśmalaḥ . kathaṃ bhavedayaṃ vettā svayametadvilakṣaṇaḥ . tvaṅmāṃsamedo'sthipurīṣarāśāvahaṃmatiṃ mūḍhajanaḥ karoti . vilakṣaṇaṃ vetti vicāraśīlī nijasvarūpaṃ paramārthabhūtam . deho'hamityeva jaḍasya buddhirdehe ca jīvā'viduṣastvahaṃdhīḥ . vivekavijñānavatomahātmano vrahmāhamityeva matiḥ sadātmani . atrātmabuddhiṃ tyaja mūḍhavuddhe! tvaṅmāsamedosthipurīṣarāśau . sarvātmani brahmaṇi nirvikalpe kuruṣva śāntiṃ paramāṃ bhajasva . dehendriyādāvasati bhramoditāṃ vidvānahantāṃ na jahāti yāvat . tāvanna tasyāsti vimuktivārtāpyastyeṣa vedāntanayāntadarśaḥ . chāyāśarīre prativimbagātre yat svapnadehe hṛdi kalpitāṅge . yathātmabuddhistava nāsti kācit jīvaccharīre ca ta thaiva māstu . dehātmavīreva nṛṇāmasaddhiyāṃ janmādiduḥkhaprabhavasya vījam . yatastatastvaṃ jahi tāṃ prayatnāt tyakte tu citte na punarbhavāśā . karmendriyaiḥ pañcabhiranvito'yaṃ prāṇo bhavet prāṇamayastu koṣaḥ . yenātmavānannamayo'nna pūrṇāt pravarta te'sau sakalakriyāsu . naivātmāpi prāṇamayo vāyuvikāro gantā gantā vāyuvadantarvdhahireṣaḥ . yasmāt kiñcit kvāpi na vettīṣṭamaniṣṭaṃ svaṃ vānyaṃ vā kiñcana nityaṃ paratantraḥ . jñānendriyāṇi ca manaśca manomayaḥ syāt koṣomamāhamiti vastuvikalpahetuḥ . saṃjñādibhedakalanākalito balīyāṃstatpūrbakoṣamabhipūryaṃ vijṛmbhate yaḥ . pañcendriyaiḥ pañcabhireva hotṛbhiḥ pracīyamānoviṣayājyadhārayā . jājvalyamāno bahuvāsanendhanairmanomayāgnirdahati prapañcam . na hyastyavidyā manaso'tiriktā manohyavidyā bhavabandhahetuḥ . tasmin vinaṣṭe sakalaṃ vinaṣṭaṃ vijṛmbhite'smit sakalaṃ vijṛmbhate . svapne'rthaśūnye sṛjati svaśaktyā bhoktrādi viśvaṃ manaeva sarvam . tathaiva jāgratyapi no viśeṣastatsarvametnmanaso vijṛmbhaṇam . suṣuptikāle manasi pralīne naivāsti kiñcit sakalaprasiddheḥ . ato manaḥkalpitaeva puṃsaḥ saṃsāra etasya na vastuto'sti . vāyunā cīyate meghaḥ punastevaiva līyate . manasā kalpyate bandhomokṣastenaiva kalpyate . dehādisarvaviṣaye parikalapya rāgaṃ badhnāti tena puruṣaṃ paśuvadguṇena . vairasyamatra viṣavat suvidhāya paścādenaṃ vimocayati tanmana eva bandhāt . tasmānmana kāraṇamasya jantorbandhasya mokṣasya ca vā vidhāne . bandhasya heturmalinaṃ rajoguṇairmokṣasya śuddhaṃ virajastamaskam . vivekavairāgyaguṇātirekācchuddhatvamāsādya manovimuktyai . bhavatyatovuddhimato mumukṣostābhyāṃ dṛḍhābhyāṃ bhavitavyamagre . mano nāma mahāvyāghro viṣayāraṇyabhūmiṣu . caratyatra na gacchantu sādhavo ye musukṣavaḥ . manaḥ prasūte viṣayānaśeṣān sthūlātmanā sūkṣmatayā ca bhoktuḥ . śarīravarṇāśramajātibhedān guṇakriyāhetuphalāni nityam . asaṅgacidrūpamamuṃ vimohya dehendriyaprāṇaguṇairnibadhya . ahaṃmameti bhramayatyajasraṃ manaḥ svakṛtyeṣu phalopabhuktiṣu . adhyāsadoṣāt puruṣasya saṃsṛtiradhyāsabandhastvamunaiva kalpitaḥ . rajastamodoṣavato'vivekino janmādiduḥkhasya nidānametat . ataḥ prāhurbhano'vidyāṃ paṇḍitāstattvadarśinaḥ . yenaiva bhrāmyate viśvaṃ vāyunevābbhramaṇḍalam . tanmanaḥ śodhanaṃ kāryaṃ prayatnena mumukṣuṇā . viśuddhe sati caitasmin muktiḥ karaphalāyate . mokṣaikasaktyā viṣayeṣu rāgaṃ nirmūlya saṃnyasya ca sarvakarma . sacchraddhayā yaḥ śravaṇādiniṣṭho rajaḥsvabhāvaṃ sa dhunoti buddheḥ . manomayo nāpi bhavet parātmā hyādyantavattvāt pariṇāmibhāvāt . duḥkhātmakatvādviṣayatvahetordraṣṭā hi dṛśyātmatayā na dṛṣṭaḥ . buddhivuddhīndriyaiḥ sārdhaṃ savṛttiḥ kartṛlakṣaṇaḥ . vijñānamayakoṣaḥ syāt puṃsaḥ saṃsārakāraṇam . anuvrajeccitprativimbaśaktirvijñānasaṃjñaḥ prakṛtervikāraḥ . jñānakriyāvānahamityajasraṃ dehendriyādiṣvabhimanyate bhṛśam . anādikālo'yamahaṃsvabhāvo jīvaḥ samastavyavahāravoḍhā . karoti karmāṇyatha pūrvavāsanaḥ puṇyānyapuṇyāni ca tatphalāni . bhuṅkte vicitrāskapi yoniṣu vrajannāyāti niryātyadha ūrdhvameṣaḥ . asyaiva vijñānamayasya jāgratsvapnādyavasthāsukhaduḥkhabhogāḥ . dehādiniṣṭhāśramadharmakarma guṇābhimānaḥ satataṃ mameti . vijñānakoṣo'thamatiprakāśaḥ prakṛṣṭasānnidhyavaśāt parātmanaḥ . atobhavatyeva upādhirasya yadātmadhīḥ saṃsarati bhramānna . yo'yaṃ vijñānamayaḥ prāṇeṣu hṛdi sphuratyayaṃ jyotiḥ . kūṭasthaḥ sannātmā kartā bhoktā bhavatyupādhisthaḥ . svayaṃ paricchedamupetya buddhestādātmyadoṣeṇa paraṃ mṛṣātmanaḥ . sarvātmakaḥ sannapi vīkṣate svayaṃ svataḥ pṛthaktvena mṛdoghaṭāniva . upādhisambandhavaśāt parātmā hyupādhidharmānanuyāti tadguṇaḥ . ayovikārānavikāribahnivat saṭaikarūpo'pi paraḥ svabhāvāt . śiṣya uvāca . bhrameṇāpyanyathā vā'stu jīvabhāvaḥ parātmanaḥ . tadupādheranāditvānnānādernāśaiṣyate . ato'sya jīvabhāve'pi nityā bhavati saṃsṛtiḥ .. na nivarteta, tanmokṣaḥ kathaṃ? bhe śrīguro! vada .. śrīgururuvāca . samyak pṛṣṭaṃ tvayā vidvat! sāvadhānena tat śṛṇu . prāmāṇikī ma bhavati bhrāntyā mohitakalpanā . bhrāntiṃvinā tvasaṅgasya niṣkri yasya nirākṛteḥ . na vaṭetārthasambandho nabhaso nīlatādivat . svasya draṣṭurnirguṇasyākriyasya pratyagabodhānandarūpasya buddheḥ . bhrāntyā prāpto jīvamāvo na satyo mohāpāye nāstyavastu svabhāvaḥ . yāvadbhrāntistāvadevāsya sattā mithyājñānojjṛmmitasya pramādāt . rajjvāṃ sarpobhrāntikālīnaeva bhrānternāśe naiva sarpo'pi tadvat . anāditvamavidyāyāḥ kāryasyāpi tatheṣyate . upannāyāntu vidyāyāmāvidyikamanādyapi . prabodhe svapnavat sarvaṃ sahamūlaṃ vinaśyati . anādyapīdaṃ no nityaṃ prāmabhāva iva sphuṭam . anāderapi vidhvaṃsaḥ prāgabhāvasya vīkṣitaḥ . yadbuddhyupādhisanbandhāt parikalpitamātmani . jīvatvaṃ na tato'nyastatsvarūpeṇa vilakṣaṇaḥ . sambandhaḥ svātmano buddhyā miyyājñānapuraḥsaraḥ . vinivṛttirbhavettasya saṃmyagjñānena nānyathā . brahmātmaikatvavijñānaṃ samyak jñānaṃ śrutermatam . tadātmānāmanoḥ samyagvivekenaiva sidhyati . tatovivekaḥ kartavyaḥ pratyagātmasadātmanoḥ . jalaṃ paṅkavadatyantaṃ paṅkāpāye jalaṃ sphuṭam . yathā bhāti, tathātmāpi doṣābhāve sphuṭaprabhaḥ . asannivṛttau tu sadātmanā sphuṭaṃ pratītiretasya bhavet pratīcaḥ . tato nirāsaḥ karaṇīya eva sadātmanaḥ sādhvahamādivastunaḥ . atīnāyaṃ parātmā syādvijñānamayaśabdabhāk . vikāritvājjaḍatvācca paricchinnatvahetutaḥ . dṛśyatvāt vyabhicāritvāt nānityonitya iṣyate . ānandamayakoṣastu ānandamayakoṣaśabde 726 pṛ° uktaḥ dhananicayātmakakoṣasya rājyāṅgatāmāha svāmyamātyau puraṃ rāṣṭraṃ koṣadaṇḍau suhṛttathā . sapta prakṛtayohyetāḥ saptāṅgaṃ rājyamucyate . saptānāṃ prakṛtīnāṃ tu rājyasyāsāṃ yathākramam . pūrvaṃ pūrvaṃ gurutaraṃ jānīyādvyasanaṃ mahat manuḥ svāmī rājā amātyomantryādiḥ . puraṃ rājñaḥ kṛtadurganivāsanagaraṃ, rāṣṭraṃ deśaḥ, koṣovittanicayaḥ, daṇḍo hastyaśvarathapādātaṃ, mitraṃ trividhaṃ saptamādhyāyoktamityete sapta prakṛtayo'ṅgāni saptāṅgamidaṃ rājyamityucyate . tataḥ kimataāha saptānāmiti . āsāṃ rājyasya prakṛtīnāṃ saptānāṃ kramikoktānāmuttarasyāvināśamapekṣya pūrvasvāvināśarūpaṃ vyasanaṃ garīyojānīyāt . tathāhi mitravyasanāt svabalavyasanaṃ garīyaḥ sampannabalasyaiva mitrānugrahe sāmarthyāt . evaṃ valāt koṣogarīyān koṣanāśe balasyāpi nāśāt . koṣādrāṣṭraṃ garīyaḥ rāṣṭranāśe kutaḥ koṣotpattiḥ . evaṃ rāṣṭrāddurgaṃ garīyaḥ durgādeva yavasendhanādisampannādrājyarakṣāsidveḥ . durgādamātyo garīyān pradhānāmātyanāśe sarvāṅgavaikalyāt . amātyādapi ātmā sarvasyātmārthatvāt kullū° koṣasañcayasyāvaśyakatā yuktikalpatarau darśitā yathā koṣo mahīpaterjīvo na tu prāṇāḥkathañcana . dravyaṃ hi deho bhūpasya na śarīrabhiti sthitiḥ . dharmahetoḥ sukhārthāya bhṛtyānāṃ bharaṇāya ca . āpadarthañca saṃrakṣyaḥ koṣaḥ koṣavatā sadā . dhanāt kulaṃ prabhavati dhanāddharmaḥ pravartate . nādhanasya bhaveddharmaḥ kāmaścaiva kathañcana . adharmānnidhanaṃ kuryātaddhanaṃ gṛhyate paraiḥ . svayaṃ pāpasya pātra syātsiṃho hastibadhādiva . tādātmiko mūlaharaḥ kadaryastribidho 'rjakaḥ . utpannārthavyayakaro yo maviṣyaddhanāśayā . sa tādātmika ākhyātaḥ kalyāṇī tasya nāyatiḥ . yaḥ pitrāvyarjitaṃ vittamanyāyena tu bhakṣayet . sa mūlahara ākhyātastadudarko 'pi cāśubhaḥ . sa kadaryastu bhṛtyātmapīḍanairarthasañcayī . tadvanaṃ rājadāyādataskarāṇāṃ nidhirbhavet . bhikṣā ca rājakoṣaśca stokastovena vardhate . añjanañca dhanañcaiva stokastokena hīyate . koṣasya sādhanopāyo mukhyaṃ rāṣṭramiti smṛtam . bhūguṇairvardhate rāṣṭraṃ tadvṛddhirnṛpavṛttatā . rājñopāyena saṃrakṣyā grāme grāme kṛṣīvalāḥ . tebhyaḥ kṛṣistataścārthā arthebhyaḥ sarvasampadaḥ . śarīrakarṣaṇāt prāṇāḥ kṣīyante prāṇināṃ yathā . tathā varṣeṣu varṣeṣu karṣaṇāt bhūguṇakṣayaḥ . ekasyāṃ guṇahīnāyāṃ kṛṣimanyatra kārayet . tatsañcayopāyāśca bhā° śā° 88 a° darśitāḥ yathā yadā rājāsamartho'pi koṣārthe syānmahāmate! . ityādi yudhiṣṭhirapraśne bhīṣmoktiḥ yathādeśaṃ yathākālaṃ yathābuddhi yathābalam anuśiṣyāt prajā rājā dharmārthī taddhite rataḥ . yathā tāsāñca manyeta śreya ātmana eva ca . tathā karmāṇi sarvāṇi rājā rāṣṭreṣu vartayet ityupakrame madudohamityādyuktaṃ tacca karaśabde 1687 pṛ° darśitam . tatra 90 a° ityuktiḥ prāmādikī 88 a° ityeva sādhu . tataḥ paraṃ kiyadantare prayogaṃ kārayeyustān yathā balikarāṃstathā . kṛṣigorakṣabāṇijyaṃ yaccānyat kiñcidīdṛśam . puruṣaiḥ kārayet karma bahubhiḥ karmabhedataḥ . naraścet kṛṣigorakṣābāṇijyañcāpyanuṣṭhitau . saṃśayaṃ labhate kiñcittena rājā vigarhyate . dhaninaḥ pūjayennityaṃ pānācchādanabhojanaiḥ . baktavyāścānugṛhṇīdhvaṃ prajāḥ saha mayeti vai . aṅgametanmahadrājye dhanino nāma bhārata! . kakudaṃ sarvabhūtānāṃ dhanastho nātra saṃśayaḥ . prājñaḥ śūro dhanasthaśca svāmī dhāmmi ka eva ca . tapasvī satyavādī ca buddhimāṃścāpi rakṣati . tasmāt sarveṣu bhūteṣu prītimān bhava pārthiva! . sayamārjavamakrodhamānṛśaṃsyañca pālaya . evaṃ daṇḍañca koṣañca mitraṃ bhūmiñca lapsyase . satyārjavaparo rājanmitrakoṣabalānvitaḥ . 16 tadādhāre gṛhe jaṭā° (khājanāghara) tasmātdvijendhodattvārdhamardhaṃ koṣe niveśayet manuḥ . 17 bheghe nigha° .

kośa(ṣa)kāra pu° kośaṃ(ṣaṃ)karoti kṛ--ṇvul upa° sa° . 1 khaḍgādyāvaraṇakārake striyāṃ ṭāp si° kau° tasya patnī ṅīṣ . mugdhabodhamate īp . nerṛtyai koṣakārīm yaju° 30 . 14 . khaḍgāvaraṇakośa(ṣa)kāriṇīm striyam vedadī° . 2 ikṣubhede śabdaratnā° . koṣaṃ svaveṣṭanaṃ tantubhiḥ karoti kṛ--aṇ . 3 kīṃṭabhede (guṭipokā) . saṃveṣṭamānaṃ bahubhiḥ mohāttantubhirātmajaiḥ . koṣakāramivātmānaṃ veṣṭayannāvavaghyate bhā° śā° 331 a° .

kośa(ṣa)kṛt tri° koṣaṃ khaṅgādyāvaraṇaṃ veṣṭanaṃ vā karoti kṛ--kip 6 ta° . 1 koṣakārārthe . 2 ikṣubhede suśrutaḥ naipālo dīrghapatraśca nīlaporo'tha koṣakṛt suśru° ikṣubhedoktau

kośa(ṣa)cañcu pu° kośaḥ cañcau yasya . sārasapakṣiṇi śabdaca0

kośa(ṣa)pāla pu° koṣaṃ rājyāṅgaghanasaṃcayaṃ pālayati pāliaṇ upa° sa° . koṣarakṣake tallaṇasuktaṃ hemā° pari° kha° lakṣaṇasamuccape . ghātuvastrājinādīnāṃ ratnānāṃ pravibhāgavit . vijñātā phalgusārāṇāmasaṃhārsyaḥ śuciḥ sadā . nipuṇaścāpramattaśca dhanādhyakṣaḥ prakīttitaḥ . āyadvāreṣu sarveṣu ghanādhyakṣasamānarāḥ . vyayadvāreṣu ca tathā kartavyāḥ pṛthivīkṣitā . āyavyayajño lokajño deśotpattiviśāradaḥ . kṛtākṛtakṣo bhṛtyānāṃ jñeyaḥ syādartharakṣakaḥ . niryāntu kośa(pa)pālāśca kurukṣetrāśramaṃ prati bhā° āśra° 22 a° . ṇvul kośa(ṣa)pālako'pyatra .

kośa(ṣa)phala na° kośe(ṣe)phalamasya . kakkole amaraḥ 2 mahākoṣātakyām strī ajā° ṭāp . 3 trapuvyāṃ ca strī rājani° gaurā° ṅīp .

[Page 2272b]
kośayī pu° kuśa--vā° ayī . svarṇādipūrṇe . kośayīrdaśa vājino'dāt ṛ° 6 . 47 . 22 . chāndasaḥ prayogaḥ

kośa(sa)lā strī kuśa(sa) vṛṣā° kala ni° guṇaḥ . 1 sarayūtaṭasthāyāmayodhyayāṃ puryāṃ 2 tadyukta deśe pu° ba° va° . kuntalāḥ kāśikośa(sa)lāḥ bhā° bhī° 9 a° janapadakathane . pūrvadiksthadeśabhedeṣu prācyakośaleṣu pu° ba° va° te ca kośalakāvardhamānaśca vṛ° va° karmavibhāge pūrvasyāmuktāḥ . kvaci dekatvamapi . kośa(sa)lonāma muditaḥ sphītojanapadomahān . niviṣṭaḥ sarayūtīre paśudhānyasamṛddhimān rāmā° 1 . 5 . 5 . kośaladeśodvividhaḥ prācyottarabhedād tatra ayodhyāyuktadeśasyottarakośalatvam pituranantaramuttarakośalān tasmai visṛjyottarakośa(sa)lānām priyāsakhīruttarakośaleśvaraḥ raghuḥ prācyakośalāstu kosalaśabde vakṣyate . taddeśasya rājāñya . kausa(śa)lya kośaladeśanṛpe . kau(śa)salyavṛtyuttarako(śa)salānām raghuḥ striyāṃ ṭāp kausalyā . kausalyānandivardhanorāmaḥ rāmā0

kośa(ma)lātmajā strī kośa(sa)lāḥ pūrvakośa(sa)ladeśaḥ lakṣaṇayā tadadhipaḥ tasyātmajā . prācyakosalādhipanṛpasutāyām rāmamātari śabdara0

kośalika na° kuśalāya karmaṇe dīyate ṭhak pṛṣo° ottvam . nijakāryasādhanārthaṃ rājādikāryakarebhyodīyamāne utkoce (ghusa) hema° kauśalikamiti pāṭhāntaraṃ sādhu

kośa(ṣa)vat tri° koṣaḥ(śaḥ)astyasya matup masya vaḥ . 1 kośa(ṣa)yukte . dharmātmā koṣavāṃścāpi devarāja ivāparaḥ bhā° ānu° 2 a° . striyāṃ ṅīp kośa(ṣa)vatī sā ca 2 koṣātakīdṛkṣe dantīyutaṃ vā magadhodbhavānāṃ kalkaṃ pibet koṣavatīrasena śukākhyākoṣavatyośca mūlaṃ madana eva ca jīmūtakaiḥ kośavatīphalaiśca dantīdravantītrivṛtāsu caiva iti ca suśru0

kośa(ṣa)vāsin pu° kośe(ṣe)vattati vasa--ṇini 7 ta° . koṣābhyantarasthe jantubhede kośavāsināṃ pādināṃ ca tadeva (anupānam) suśru° kośasthaśabde vivṛtiḥ

kośa(ṣa)vṛddhi pu° koṣasya mukulasya vṛddhiryatra . 1 kuraṇḍaka vṛkṣe . 6 ta° . 2 aṇḍakoṣavṛddhau rogabhede 3 dhanasañcayavṛddhau ca strī

kośa(ṣa)śāyikā strī koṣe(śe) pidhānamadhye śete śī ṇvul 7 ta° ataittvam . churikāyāṃ jaṭādharaḥ

kośa(ṣa)skṛt pu° kośaṃ(ṣaṃ)karoti kṛ--kvipni° suṭ . koṣakārake jantubhede (guṭipokā) tyajet kośa(ṣa)skadiveha mānaḥ bhāga° 7 . 4 . 11 kośa(ṣa)skā kośakāraḥ śrīdharaḥ

kośa(ṣa)stha pu° kośe(ṣe)tiṣṭhati sthā--ka 7 ta° . suśrutokte śaṅghādike jantubhede . ānūpavargastu pañcavidhaḥ ityupakramya kośasthā ityudiśya śaṅkha śaṅkhanakha śuktiśambūkabhallūkaprabhṛtayaḥ kośasthāḥ pādinaśca ityuktvā kūrmādīṃścoktvā tanmāṃsaguṇāuktā yathā śaṅkhakūrmādayaḥ svādurasagandhā marunnudaḥ . śītāḥsnigdhā hitāḥ pitte varcasyāḥ śmeṣmavardhanāḥ

kośā(ṣā)gāraṃ na° 6 ta° . dhanāgāre (khājanāghara) koṣāgāramāyudhāgāramaśvaśālāṃ hastiśālāñca kruddhaḥ bhā° va° 197 kośa(ṣa)gṛhādayo'pyatra na0

kośā(ṣā)ṅga na° kośaḥ(ṣaḥ)ivāṅgamasya . bahumūle itkaṭau(okaḍā)kṣupamede hārā0

kośā(ṣā)taka pu° kośa(ṣa)matati ata--kvun . 1 kaṭhe vedaśākhābhede 2 paṭolyām ghoṣake (tarui) (jhīḍaga) khyāte śākabhede strī medi° gaurā° ṅīṣ . bhāvapra° iyaṃ rājasevyatvāt mahattvādvā rājopapadā nirdiṣṭā dhāmārgavaḥ pītapuṣpā jālinī kṛtavedhanā . rājakośātakī ceti tathoktā rājimatphalā . rājakośātakī śītā madhurā kaphavātalā . pittaghnī dīpanī śvāsajvarakāsakṛmipraṇut koṣātakīvallibhavā'grapallavāstakreṇa yuktāḥ sughṛtena saṃskṛtāḥ . sambharjitāḥ saindhavahiṅgusādhite taile'tirucyā bahupuṣṭidāyakāḥ tasyāḥ phalam aṇ harītakyā° lup . tatphale strī kośātakīptaṣpagu lucchakāntibhiḥ māghaḥ

kośā(ṣā)mra pu° ko(śe)ṣe āmra iva . 1 phalapradhānavṛkṣamede (kośāma) kośāmraḥ kuṣṭhaśothāsrapittavraṇakaphāpahaḥ . tatphalaṃ grāhi vātaghnamamloṣṇaṃ guru pittalam . pakvaṃ tu dīpanaṃ rucya laghūṣṇaṃ kaphavātahṛt bhāvapra° . (keoḍa) 2 phalavṛkṣe rājavallabhaḥ

kośi(ṣi)n tri° kośa(ṣa) + astyartha ini . 1 kośa(ṣa)yukte āmopapadakośī tu suśrutokte karṇanandhanaje rogabhede baddhamātrastu yaḥ karṇaṃ sahasaivābhivardhayet . āmakośī samākhyātaḥ kṣiprameva vimuvyate . 2 āmravṛkṣe pu° śabdamālā .

kośi(ṣi)lā strī kośa + astyarthe picchāditvād ilac . mudgaparṇyām rājani0

kośī(ṣī) strī kuśa--(kuṣa) ac gaurā° ṅīṣ . 1 carmapādukāyām 2 dhānyādyagrabhāge ca (śuṅgā) hema0

kośya(ṣya) tri° kośe hṛdayakośe(ṣe)bhavaḥ yat . hṛdayakośa māṃsapiṇḍe śiṅgāni kośyābhyām yaju° 3928 kośyābhyāṃ hṛdayastha māṃsapiṇḍābhyām vedadī0

koṣa pu° na° . kuṣa--pacādi° ac . 1 kośaśabdārthe kośaśabde vivṛtiḥ . 2 ṛṣibhede . athoha koṣā dhāvayantaḥ śata° brā° 10 . 5 . 5 . 8 koṣānāma ṛṣayaḥ bhā° .

koṣaka pu° koṣa--svārthe ka . aṇḍakoṣe śabdara0

koṣalā strī° koṣa--alac . ayodhyāyāṃ puryāṃ śabdaratnā0

koṣṭha pu° kuṣa--than . 1 gṛhamadhye, 2 udaramadhye, 3 dhānyādisthāpane 4 kuśūle ca (kuṭhī) 5 ātmīṃye tri° medi° sthānānyāmāgnipakvānāṃ mūtrasya rudhirasya ca . hṛduṇḍukaḥ puppuṣaśca koṣṭhaityabhidhīyate 6 suśrutokte āmāgnipakvamūtra rudhirasthāne pravāhikā śiraḥ śūlaṃ koṣṭhaśūlañca dāruṇam cale doṣe mṛdau koṣṭhe nekṣetātra balaṃ nṛṇām suśru° bhuktaṃ bhuktamidaḥ koṣṭhe kathamannaṃ vipacyate bhā° āśra° 57 ślo° patiṃ bhāryopatiṣṭheta dhyāyet koṣṭhagataṃ yathā bhā° bhī° 6 . 18 . 52 . akathahādicakracatuḥpārśvastharekhācatuṣkānvite 7 sthānabhede akathahaśabde 38 pṛ° udā° . 8 pade sthānamātre pañcārāmaṃ navadvāramekapālaṃ trikoṣṭhakam . yat pañcavipaṇam kṣetraṃ pañcaprakṛtistrīdharam . pañcendriyārthā ārāmā dvāraḥ prāṇā nava pramo! . tejo'bannāni koṣṭhāni kulamindriyasaṃgrahaḥ . vipaṇastu kriyāśaktirbhūtaprakṛtiravyayā bhāga° 4 . 28 . 51 . 52 . 52 . kuśūle jaratkoṣṭhādvrīhīñcharkarābhimiśrānāharati kauṣītakibrā0

koṣṭhāgāra na° koṣṭhamagāramiva . dhānyadhanādeḥsthāpane gṛhe (kuṭhī) koṣṭhāgārāyudhāgāradevatāgārabhedakān manuḥ koṣṭhāgāraṃ tu te nityaṃ sphītaṃ dhānyaiḥ susaṃvṛtam . sadāstu satsu saṃnyastaṃ dhanadhānyaparobhava bhā° ā° 119 a0

koṣṭhāgārika tri° koṣṭāgare bhavaḥ tatra niyuktovā bā° ṭhan . 1 koṣṭhāgārabhaye . atyarthaṃ sravati rakte koṣṭhāgārikāṅgāra mṛtpiṇḍetyādi suśru° 2 koṣṭhāgāre niyukte ca .

koṣṭhāgārin pu° koṣṭharūpamāgāramivāstyasya ini . kīṭabhede koṣṭhāgārī kṛmikaraśca maṇḍalapṛthukaḥ suśrute prāṇanāśakakīṭoktau

koṣṇa na° īṣaduṣṇam koḥ kādeśaḥ . 1 īṣaduṣṇasparśe 2 tadvati tri° amaraḥ . bhuvaṃ koṣṇe na pīnodhrī śedhneghāvabhṛthā dapi raghuḥ ghṛtena sā śāntisupaiti jihvā koṣṇena yaṣṭīmadhukānvitena śothaṃ satodaṃ koṣṭhena sarpiṣā pariṣecayet suśru0

[Page 2274a]
kosala pu° ba° va° . kusa--alac . deśabhede . te'bhijano'sya teṣāṃ rājā vā ṣyañ . kausalya pitrādikrameṇa taddeśavāsini bahuṣu tasya luk kosalāḥ . kośalaśabde vivṛtiḥ . kosaladeśaśca dvividhaḥ pūrvottarabhedāt kosalādhipatiṃ caiva tathā veṇvātaṭādhipam . kāntārakāṃśca samare tathā prākkosalānnṛpān mā° sa° 30 a° dakṣiṇāye ca pāñcālāḥ pūrvāḥ kuntiṣu kosalāḥ 13 a° uttarakosalāstu kośalaśabde . rnitāḥ

kohala pu° kau halati spardhate ac pṛṣo° . 1 vādyabhede medi° 2 madyabhede ca hema° 3 nāṭakaśāstakarpṛmunibhede tasyāpatyam śivā° aṇ . kauhala tadapatye puṃstrī° ḍalayoraikyāt kohaḍo'pvatra

kohanīya pu° ṛṣibhede upayātāyārghyamiti kohanīyāḥ gībhi° gṛ° sū° . upayātāyāca ryaṃsamīpaṃ gatāyārghyaṃ deyamiti kohanīyā ācāryā āhuḥ saṃ° ta° raghunandanaḥ

kohita pu° . ṛvibhede . tato'patye śivā° aṇ . kauhita tadapatye puṃstrī0

kaukilī strī kokilena dṛṣṭā aṇ . kokilarṣidṛṣṭāyāṃ sautrāmaṇyām . dve sautrāmaṇyau kokilī carakasautrāmaṇī ca lāgyā° śrau° sū° .

kaukuṭṭaka pu° va° ba° . deśabhede sa ca dakṣiṇasthaḥ . athāpare janapadā dakṣiṇā bharatarṣabha! ityupakrame kaukuṭṭakāstathā kolāḥ kauṅkaṇāḥ mālavānavāḥ bhā° bhī° 9 a° .

kaukuntaka pu° ba° va° . janapadabhede .

kaukura pu° ba° va° . kukurāṇāṃ deśaḥ aṇ . 1 deśabhede . ambaṣṭhāḥ kaukurāstārkṣyā vastrapāḥ pahlavaiḥ saha bhā° sabhā° 51 a° . kukurāḥ yādavabhedāeva svārthe aṇ . kukuravaṃśye 2 nṛprabhede . śrutvā vinaṣṭān vārṣṇeyān sabhojāndhakakaukurān bhā° mau° 5 a° .

kaukṛtya na° kutsitaṃ kṛtyaṃ svārthe aṇ . 1 ayuktakaraṇe 2 aṃnutāpapivaye ca medi° .

kaukkuṭika pu° kukuṭīṃ māyāṃ, pādapatanadeśañca paśyati ṭhak . 1 dāmbhike, kīṭādibadhabhītyā pādakṣegrasthānamātradraṣṭari saṃnyāmini ca medi° . sanyāsī hi hiṃsābhayāt pādanyāsa pradeśaparyantameva paśyan dūrāt cakṣuḥ saṃyamya yātīti tathātvam .

kaukkuṭikandala puṃ strī kukkaṭasyāyam iñ kaukuṭṭiḥ sa iva kandalaḥ . (veḍāsāpa) sarpabhede trikā° striyāṃ ṅīṣ .

kaukṣa tri° kukṣau baddhaḥ asibhinnaḥ . kukṣivaddhe alaṅkārādau

[Page 2274b]
kaukṣaka tri° kukṣau deśabhede bhavaḥ dhūmā° vuñ . kukṣideśabhave

kaukṣeya tri° kukṣau bhavaḥ vṛtikukṣītyādinā pā° ḍhañ . kukṣau bhave . asiṃ kaukṣeyamudyamya cakārāpanasaṃ mukham bhaṭṭiḥ

kaukṣeyaka pu° kukṣau vaddhaḥ asiḥ ḍhakañ . kukṣibaddhe khaṅge kaukṣeyakeṇa sannihitaviṣadhareṇeva candanalatā kāda° . baddhatīkṣṇakaukṣeyaka daśakumā° .

kauṅka pu° koṅkaeva svārthe aṇ . koṅkaṇadeśe śabdaratnā0

kauṅkaṇa pu° ba° va° . koṅkaṇa + svārthe aṇ . 1 koṅkaṇadeśe kauṅkaṇāḥ mālavānapāḥ bhā° bhī° 9 a° . tasya rājā aṇ 2 taddeśanṛpe ca .

kauṅkiṇa na° ba° va° . koṅkaṇa + pṛṣo° . koṅkaṇadeśe śabdara° .

kauñca pu° kruñcaeva svārthe aṇ pṛṣo° . krauñcaparvate trikā° .

kauñjāyanya pu° kuñjā° gotrāpatye caphañ tataḥ svārthe ñya . 1 kuñjarṣigotrāpatye striyāntu na ñya kintu gotrapratyayāntatvāt ṅīṣ kauñjāyinī sā ca 2 brāhmaṇyām jaṭādharaḥ .

kauñji puṃstrī° kuñjasyarṣeranantarāpatyam ataiñ . kuñjarṣeranantarāpatye striyāṃ vā ṅīp .

kauṭa tri° kūṭe adriśṛṅge bhavaḥ utsā° añ . 1 kuṭajavṛkṣe (kuracī) bhāvapra° kuṭyāṃ prāyabhavaḥ aṇ . 2 svatantre tri° . kūṭasya bhāvaḥ aṇ . 3 mithyākathane 4 mithyāsākṣye ca

kauṭakika tri° kūṭameva kūṭakaṃ māṃsakūṭaṃ tatpaṇṭhamasya ṭhañ . māṃsavikretari śabdaratnā0

kauṭaja pu° kuṭameva kauṭaṃ tatra jātaḥ . kuṭajavṛkṣe rāyamukuṭaḥ

kauṭajabhārika tri° kuṭajasya bhāraṃ harati vahatyāvahati vā vaṃśā° ṭhañ . 1 kuṭajabhārahāriṇi 2 tadvāhake 3 tadāvahake ca

kauṭajika tri° kuṭajaṃ bhārabhūtaṃ harati vahati āvahati vā ṭhañ . bhārabhūtakuṭajasya 1 hārake 2 vāhake 3 āvāhake ca

kauṭatakṣa pu° koṭaḥ svatantraḥ takṣā ṭac samā° . svatantre takṣaṇi

kauṭalya na° kuṭa--kalac svārthe ṣyañ . kauṭilyaśabdārthe hemaca0

kauṭasākṣya na° kūṭasākṣiṇobhāvaḥ karma vā ṣyañ . mithyāsākṣye kauṭasākṣyaṃ suhṛdbadhaḥ manunā surāpāṇasamānatoktyā tasyānupātakamā . kauṭasākṣyadaṇḍaśca manunā darśito yaghā yasmin yasmin vivāde tu kauṭasākṣyaṃ kṛtaṃ bhavet . tattat kāryaṃ nivarteta kṛtañcāpyakṛtaṃ bhavet . lobhānmohādbhayānmaitrāt kāmāt krodhāttathaiva ca . ajñānādbālabhāvācca sākṣyaṃ vitathamucyate . eṣāmanyatame sthāne yaḥ sākṣyamanṛtaṃ vadet . tasya daṇḍaviśeṣāṃśca pravakṣyāmyanupūrvaśaḥ . lobhāt sahasra daṇḍyaśca mohāt pūrvantu sāhasam . bhayādvai madhyamaṃ daṇḍyo maitrāt pūrvaṃ caturguṇam . kāmāddaśaguṇaṃ pūrvaṃ krodhāttu triguṇaṃ param . ajñānād dve śate pūrṇe bāliśyācchatameva tu . etānāhuḥ kauṭasākṣye proktān daṇḍānmanīṣimiḥ . dharmasyāvyabhicārārthamadharmaniyamāya ca . kauṭasākṣyantu kurvāṇāṃstrīn varṇān dhārmiko nṛpaḥ . pravāsayeddaṇḍayitvā brāhmaṇantu vivāsayet .

kauṭi puṃstrī kūṭasyāpatyam iñ . kūṭasya mithyāśaṃsino'patye striyāṃ tu krauḍyādi° ṣyaṅ . kauṭyā

kauṭika tri° kūṭena mṛgabandhanayantreṇa carati ṭhak . māṃsavikrayopajīvini amaraḥ . kūṭa + caturarthyāṃ kumu° ṭhak . kūṭasannikṛṣṭadeśādau tri° .

kauṭilika tri° kuṭilikā vyādhānāṃ gatibhedaḥ karmāropa karaśabhūtaṃ lauhañca tayā harati mṛgān aṅgārān vā . aṇ kuṭilikāyāḥ pā° aṇ . 1 vyādhe 2 karmakāre ca si° kau° .

kauṭilya na° kuṭilasya bhāvaḥ ṣyañ . 1 vakrībhāve nityaṃ kauṭilye gatau pā° . kauṭilyaṃ kacanicaye karacaraṇādharata leṣu rāgaste kā° pra° taccopapātakam kanyāpradānaṃ tasyaiva kauṭilyaṃ vratalopanam yā° smṛteḥ . upapātakaśabde vivṛtiḥ . svārthe ṣyañ . 2 cāṇakyamunau pu° rājani° ākarṇya āḥjñātam . kauṭidhvaḥ--kuṭilamatiḥ sa eṣa yena krodhāgnau prasabhamadāhi nandavaṃśaḥ mudārākṣasam

kauṭīgavya puṃstrī kuṭīgorṛṣibhedasya gotrānyam gargā° yañ . kuṭīgorṛṣergotrāpatye . tasya chātraḥ kaṇvādi° aṇa yalopaḥ . kauṭīgava, tacchātre .

kauṭīya tri° kūṭa + caturarthyāṃ kṛśāśvā° chaṇu . kūṭasannikṛṣṭadeśādau

kauṭīrya tri° kuṭīraḥ kevala eva svārthe ṣyaña . kevale asahāye . koṭirīryā yasyāḥ . 2 durgāyām strī kauṭīryāṃ madirāṃ caṇḍāmilāṃ malayavāsinīm harivaṃ° 178 a0

kauṭumba tri° kuṭambaṃ tadbharaṇaṃ prayojanamasya aṇ . kuṭumba bharaṇopayogidravye . āharedityanuvṛttau anyathā kauṭumbam āśva° gṛ° sū° 2, 6, 10,

kauṭumbika tri° kuṭambe tadbharaṇe prasṛtaḥ ṭhak . kuṭumbabharaṇevyāpṛte kauṭumbikaḥ krudhyati vai janāya bhāga° 55, 13, 9, . kuṭumbe bhavaḥ ṭhak . 2 kuṭumbamadhyapātini . yatra kauṭumbikā dārāpatyādayonāmnā, karmaṇā vṛkaśṛgālā eva bhāga° 5, 14, 5,

[Page 2275b]
kauṭyā strī kūṭasyāpatyam iñ strī kauṭiḥ saiva krauḍyā ṣyaṅ 1 kūṭāpatyastriyām kūṭa + caturarthyām . saṃṅkāśā° ṇya . 2 kauṭya kūṭasannikṛṣṭadeśādau tri0

kauṭhārikeya tri° svalpā kuṭhārī kuṭhārikā tasyāḥ idam śubhrā° ḍhak . svalpakuṭhārasambandhini

kauḍavika tri° kuḍavasya vāpaḥ ṭhañ . kuḍavavāpayogye kṣetrādau kuḍavaṃ tatparimitamannaṃ sambhavati pacati avaharati vā ṭhak . 2 svasmin kuḍavamitānnasamāveśake kaṭāhādau 3 tatpācake sūdādau 4 tadavahārake ca striyāṃ ṅīp . kuḍavaḥ parimāṇamasya ṭhañ . 5 kuḍavaparimite . saṃkhyāpūrbakatve pūrbapadasya na vṛddhiḥ dvikauḍavekaḥ . addhapūrbakasya tu vā vṛddhiḥ ā(a)rdhakauḍavikaḥ . asaṃjñāyāntu ṭhañoluk . dvikuḍavam ardhakuḍavam ityādi .

kauḍeyaka tri° kudḍa--kākarśye ṇyat saṃyogādilopaḥ kuḍyā tatra jātādi kattryā° ḍhakañ kuḍyāyā yalopaśca pā° ga° yalopaḥ . kārkarśyakaraṇārhāyāṃ bhūmau jātādau

kauṇakutsya pu° ṛṣibhede . bharadvājaḥ kauṇakutsya ārṣṇiṣeṇo'tha gautamaḥ mā° ā° 8 a° .

kauṇapa pu° kuṇapaḥ śavaḥ bhakṣyatvena vidyate'sya, aṇkuṇapastadbhakṣaṇaṃ śīlamasya ṇa vā . rākṣase amaraḥ na kauṣṇapāḥ śṛṅgiṇo vā na devā naca bhā° ā° 170 a° mānuṣāḥ striyāṃ ṅīṣ

kauṇapadanta pu° kauṇapasya dantāiva dantā asya . bhīṣme trikā0

kauṇapāśana pu° kauṇapānāmaśanamivāśanamasya . sarpabhede hastipiṇḍaḥ piṭharakaḥ sumukhaḥ kauṇapāśanaḥ bhā° ā° 35 a° nāganāmokau

kauṇḍapāyin pu° ba° va° kuṇḍameva kauṇḍaṃ tena pibatti somaṃ pā--ṇini . somayāgakāriyajamānabhedeṣu .

kauṇḍapāyina na° kuṇḍapāyināmidam aṇ ni° prakṛtibhābaḥ . kuṇḍapāyināṃ (kuṇḍena somapāyinām)sambandhini ayanarūpe satrabhede kuṇḍapāyināmayanaśabde vivṛtiḥ .

kauṇḍala tri° kuṇḍalamastyasya jyotsnā° aṇ . kuṇḍala yukte tri° striyāṃ ṅīṣ .

kauṇḍalika tri° kuṇḍala + caturarthyā kumu° ṭhak . kuṇḍala sannikṛṣṭadeśādau

kauṇḍāgnaka tri° kuṇḍasyedamaṇ kauṇḍe agnau bhavaḥ vṛddhādyagnyuttarapadatvāt vuñ . kuṇḍasambandhibahnibhave

kauṇḍāyana tri° kuṇḍasyādūradeśādi pakṣā° caturarthyāṃ phak . kuṇḍasannikṛṣṭādeśādau

kauṇḍineyaka tri° kuṇḍine jātādi kattryā° ḍhakañ . kuṇḍinanagarajātādau

[Page 2276a]
kauṇḍinya puṃ strī kuṇḍinasyarṣe rgotrāpatyaṃ gargā° yañ . kuṇḍina gotrāpatye . kauṇḍinyāt kauṇḍinya śata° brā° 14 . 5 . 5 . 20 . striyāṃ tu ṅīpi yalopaḥ pārāśarakauṇḍinīputrāt pārāśarakauṇḍanīputraḥ śata° brā° 14 . 9 . 4 . 30 vaṃśabrāhmaṇe . kuṇḍinasya yuvāpatyam gargā° yañi yañantāt phak . kauṇḍinyāyana kuṇḍinasya yuvāpatye puṃstrī kauṇḍinyāyanācca kauṇḍinyāyanaḥ śata° brā° 14 . 55 . 20 . kauṇḍinyasya chātraḥ kaṇvā° aṇ yalopaśca . kauṇḍina kauṇḍinyasyachātre . bahuṣu aṇoluk kuṇḍinādeśaśca kuṇḍinaḥ . striyāṃ tu na luk kintu gotratvāt ṅīṣyalopau kauṇḍinī .

kauṇḍilyaka pu° 1 suśrutokte śakṛnmutraviṣe jantubhede viṣaśabde vivṛtiḥ . 2 tatrokte kīṭamede ca kīṭaśabde vivṛtiḥ

kauṇḍoparatha pu° . āyudhajātisaṃghe tataḥ svārthe cha . kauṇḍoparathīya tadarthe . āhustrigartaṣaṣṭhāstu kauṇḍoparathadāṇḍikāḥ kroṣṭukirjālamāliśca brahmagupto'tha jālakiḥ si° kau° .

kautaskuta tri° kutaḥ kutobhavaḥ aṇ ṭilopaḥ kaskā° . kutaskutobhave .

kautasta tri° kutastyebhavaḥ aṇ ni° vede yalopaḥ . kutastyabhave . kautastāvadhvaryū arimejayaśca janameūyaśca pārā° brāhma° .

kautuka na° kutukasya bhāvaḥ yuvādi° aṇ prajñā° svārthe aṇ vā . 1 kutūhale amaraḥ . tacca adbhutajijñāsātiśayaḥ . kautukāgāramāgāt kumā° . 2 maṅgalārthahastasūtre śāśvataḥ vaivāhikaiḥ kautukaptaṃvidhānaiḥ kumā° . 3 utsave 4 abhilāṣe 5 narmaṇi 6 harṣe 7 paramparāyātamaṅgale 8 gītādibhoge 9 bhogakāle ca hema° .

kautūhala na° kūtūhalasya tadanvitasya bhāvaḥ karma vā yuvā° aṇ prajñādi° svārthe aṇ vā . kutūhale vistaraśravaṇe jātaṃ kautūhalamatīva me bhā° ā° 62 a° . mahat kautūhalaṃ me'sti hariścandrakathāṃ prati mārka° 8 . 1 .

kautūhalya na° kutūhala + brāhmaṇā° svārthe ṣyañ . kutūhale

kautomata pu° kutomatasyāpatyam ṛṣyaṇ . ṛṣibhede . sahasravāhurgopatya iti kautomatena gopathabrāhmaṇam .

kautsa puṃ strī kutsasya ṛṣerapatyam ṛṣyaṇ . kutsāpatye bhūrbhuvaḥ svariti japittvā kautasohiṅkaroti āśva° śrau° sū° 1 . 2 . 5 . kautsāya dattvā kanyāntu haṃsīṃ nāma yaśasvinīm bhā° ānu° 137 a° . kautsaḥ prapede varatantuśiṣyaḥ raghuḥ . bahuṣu tasya luk . kutsāḥ tadapatyeṣu . kutsena dṛṣṭaṃ sāma aṇ . kutsarṣidṛṣṭe vikṛtiyāge geye sāmabhede . tacca sāma vegābe 16 pra° 2 ardhe 10 gānam . kautsaṃ bhavati kāṇvaṃ bhavati śrutiḥ .

kauthuma tri° kuthumaṃ vedaśākhābhedamadhīte veda vā aṇ . 1 kuthumaśākhādhyāyini tadvettari ca . tasya kārtakaujapāditvāt dvandve pūrvapadaṃ prakṛtyā . kaṭhakauthumāḥ ityādi . anuvāde caraṇānām pā° dvandve ekavat pratyaṣṭhāt kaṭhakauthumam . stheṇorluṅi vārti° sthādhātoriṇdhātośca luṅprayoga eva tasya tathātvaṃ niyamitam

kaudālīka puṃstrī° rajakyāṃ tīvarājjāte saṃkīrṇavarṇabhede brahmavai° jātiśabdevivṛtiḥ

kaudravika na° kodravo nimittamasya ṭhañ . sauvarcalalavaṇe rājani0

kaudravīṇa na° kodravasya bhavamaṃ kṣetraṃ kodrava + khañ . kodrava dhānyabhavanayogye kṣetre amaraḥ

kaudrā(ndrā)yaṇa puṃ strī° kudra(ndra)sya ṛṣeryuvāpatyam iña kau driḥ(ndriḥ) iñntatvāt yūnyapatye phak . kudri(ndri) nāmarṣeryuvāpatye tataḥ arīha° caturarthyāṃ vuñ . kaundrāyaṇaka tatsannikṛṣṭadeśādau tri0

kaunakhya na° kunakhinobhāvaḥ ṣyañ ṭilopaḥ . kutsitanakharūpe rogabhede tacca suvarṇasteyamahāpātakajacihnam suvarṇacauraḥ kaunakhyam manūkteḥ .

kauntāyani tri° kuntī + caturarthyāṃ karṇā° phiñ . kuntīnirvṛttādau

kauntika kuntaḥ praharaṇamasya ṭhañ . kuntāstreṇa yuddhakārake amaraḥ .

kauntī strī kuntiṣu deśeṣu bhavā aṇ ṅīp . bhasmagandhinyoṣadhau amaraḥ

kaunteya pu° kuntyā apatyam ḍhak . 1 yudhiṣṭhirādiṣu triṣu . kaunteya! pratijānīhi na me karmaphale spṛhā gītā 2 arjunavṛkṣe rājani° tasya tattulyanāmatvāttathātvam .

kaupa tri° kūpasyedamaṇ . kūpasambandhini jalādau sakṣāra pittalaṃ kaupaṃ śleṣmaghnaṃ dīpanaṃ laghu suśrute tadguṇā uktāḥ . vasante kaupaṃ prāsravaṇaṃ vā grīṣmeṣvevam suśrutoktakāle tasya sevyatā . striyāṃ ṅīp .

kaupīna na° kūpe patanamarhati khañ akārye ni° . 1 akārye 2 pāpe 3 guhyapradeśe amaraḥ 4 cīre trikā° 5 mekhalābaddhe vastrakhaṇḍe (kapnī) medi° taddhāraṇena kūpe patanāt tasya tathātvam . akāryavadācchādyatvāt 6 puruṣaliṅge śabdaci° . tadāvarakatayā vastrakhaṇḍasya kaupīnatvam . kaupīnavantaḥ khalu bhāgyavantaḥ purā° kaupīnācchādanaṃ yāvattādicchecīvaram bhā° ā° 91 a° . abalāsvalpakaupīnāḥ suhṛdaḥ satyajiṣṇavaḥ bhā° anu° 46 a° .

kaupodakī strī kaumodakī pṛṣo° . viṣṇugadāyāṃ dvirūpakoṣaḥ .

kaumāra pu° apūrbapatikāṃ kumārīmupapannaḥ patiḥ kaumārā rāpūrbavacane pā° ni° . apūrbapatikāyāḥ kumāryā 1 voḍhari . kumārasya bhāvaḥ prāṇabhṛdvayo vacanatvāt añ . jātaḥ kuṃ pṛthivīṃ padbhyāṃ mārayet sa kumārakaḥ . iti pradhānato viddhi kaumāraṃ prāgbhavāvadataḥ ityuktāvadhike kaumāraṃ pañcamāvadhi ityante 2 vayovasthābhede na° . dehino'smin yathā dehe kaumāraṃ yauvanaṃ jarā gītā . pitā rakṣati kaumāre bhartā rakṣati yauvane manuḥ . kumāra eva svārthe aṇ . 3 kumāre śabdacintā° . kumārasya sanatkumārasyedam aṇ . 4 sargabhede pu° sa ca sargaḥ sanat kumārādisarjanapūrbakatvāt tannāmakaḥ . kaumāra ārṣaḥ prājapatyomānava ityādisarganāmāni śrīdharaḥ . saeva prathamaṃ devaḥ kaumāraṃ sargamāśritaḥ . cacāra duścaraṃ brahmā brahmacaryamakhaṇḍitam bhāna° 1, 3, 7, vaikārikastu yaḥ proktaḥ kaumārastūbhavātmakaḥ bhāga° 3, 1, 20, 5, 5 kumārasambandhini tri° tatra vidyāvratasnātaḥ kaumāraṃ vratamāsthitaḥ bhā° va° 95 a0

kaumārāyaṇa puṃstrī° kuptārasya gotrāpatyaṃ naḍā° phak . kumāranāmakarṣigotrāpatye .

kaumārikeya puṃstrī° kumārikāyā apatyaṃ śubhrā° ḍhak . kānīne

kaumārī strī apatnīkaṃ kumāraṃ patimupapannā strī kaumārāpūrvavacane pā° ni° ṅīp . 1 agṛhītadārāntarasya patyuḥ 1 bhāryāyām . kumārasyeyamaṇ ṅīp . 2 kumāra sambandhiceṣṭādau kaumārīṃ darśayeśceṣṭām bhāga° 3, 2, 28, kumārasya kārtikeyasyeyam aṇ ṅīp . 3 kārtikeyaśaktau . kaumārī śaktihastā ca mayūravarabāhanā . yoddhu mabhyāyayau kruddhaṃ raktavījaṃ mahāsuram kaumārīśakti nirbhinnāḥ kecinneśurmahāsurāḥ devīmāhātmyam

kaumuda pu° kau modante janāyasmin kaumudastena kīrtitaḥ iktuktalakṣaṇe 1 kārtikamāse . etairanyaiśca rājendraiḥ purā māṃsaṃ na bhakṣitam . śāradaṃ kaumudaṃ māsaṃ tataste svargamāpluyuḥ . kaumudaṃ tu viśeṣeṇa śuklapakṣaṃ narādhipa! . varjayet sarvamāṃsāni dharmohyatra vidhīyate ma° ta° bhāra0

kaumudī strī kumadasyeyaṃ prakāśakatvāt priyā aṇ ṅīp . 1 nyotlāyām amaraḥ . śaśinā saha yāti kaumudī kumā° 1 tadvatprakāśikāyām tvamasya lokasya ca netrakaumudī kumā° kaumudasyevam aṇ ṅīp . kuśabdena mahī jñeyā muda harṣe° tatodvayam . dhātujñairniyamaiścaiva tena sāṃ kaumudī smṛtā ityuktāyāṃ 2 kārtikapaurṇamāsyāṃ kau modante janāyasyānnānābhāvaiḥ parasparam . hṛṣṭāstuṣṭāḥ sukhāpannāstena sā kaumudī matā ityuktāyām 3 āśvina ṣaurṇamāsyām āśvine ṣaurṇagāsyāntu carejjāgaraṇaṃ niśi kaumudī sā samākhyātā kāryā lokavibhūtaye ti° ta° lauṅgokteḥ . 4 dīpotmavatithau dīpotvatithiṃ prakṛtya bhaviṣyottare kaumodante janāyasyāṃ tena sā kaumudī matā sakhījanodvīkṣaṇakaumudīmukham raghuḥ kaumudī dīpot vātithiḥ iti malli° 5 utsave dharaṇiḥ 6 kārtikotsave trikā° . svārthe ka . hrasve kaumudikā jyotsnāyām . saṃjñāyāṃ kan . umāsakhībhede śabdaratnā° kumuda + caturarthyāṃ kumudā° ṭhak . kaumudika kumudasannikṛṣṭadeśādau tri0

kaumudīcāra puṃ na° kaumudyā jyotsnāyā cāraḥ prāśastyamatra kāle . āśvinapaurṇamāsvām trikā0

kaumudīpati pu° 6 ta° . candre hārā° kaumudīnāthādayā'pyatra

kaumudīvṛkṣa pu° kaumudyāḥ prakāśikāyāḥ dīpaśikhāyā vṛkṣa ivādhāraḥ . dīpavṛkṣe (pitutalasuj) hārā0

kaumodakī strī koḥ pṛthivyāḥ pālakatvāt modakaḥ kumodako viṣṇuḥ tasyeyam aṇ . viṣṇugadāyām amaraḥ kaumodakī modayati sma cetaḥ māghaḥ . devairanādivīryasya gadā tasyāpare kare . nikṣiptā kumudākṣasya nāmnā kaumudakīti sā hari° 92 a0

kaumodī strī kuṃ modayati aṇ kumodaḥ viṣṇu stasye yamaṇa ṅīp . viṣṇugadāyām śabdaratnā0

kaumbhakāri puṃ strī° kumbhakārasyāpatyaṃ śilpitvāt pakṣe iñ . kumbhakārāpatye striyāṃ vā ṅīp . pakṣe ñya . kaumbhakārya tatrārthe .

kaumbhāyana tri° kumbhasya sannikṛṣṭadeśādi pakṣā° phak . kummasannikṛṣṭadeśādau

kaumbhāyani tri° kumbha + caturarthyāṃ karṇā° phiñ . tatsannikṛṣṭadeśādau

kaumbheyaka tri° kumbhyāṃ jātādi kattryā° ḍhakañ . kumbhījātādau

kaumbhya tri° kumbha + caturarthyā . saṅkāśā° ṇya . kumbhasannikṛṣṭadeśādau

kaurayāṇa pu° kurayāṇasya (śatruṃ prati kṛtayānasya) ayam aṇ vede pṛṣo° . śatra prati kṛtayānasya sambandhini tatputrādau pākastha mā kaurayāṇaḥ ṛ° 8 . 3 . 21 tadbhāṣye tathārthokteḥ

kaurava puṃstrī° kurorapatyādi utsā° añ taddeśasya rā jā aṇ teṣu bhavo vā aṇ . 1 kuruvaṃśye tasyānvavāyaḥ sumahān yasya nāmnā stha kauravāḥ . kurostu putrāścatvāraḥ harivaṃ 62 a° . 2 taddeśanṛpe pu° 3 kurusambandhini 4 taddeśabhave ca tri° . striyāṃ ṅīp . drupadaḥ kauravān dṛṣṭvā prādhāvata samantataḥ . śarajālena mahatā mohayan kauravīṃ camūm bhā° ā° 138 a° kṣetraṃ kṣatrapradhanapiśunaṃ kauravaṃ tadbhajethāḥ meghadūtam .

kauravaka tri° kurau tadvaṃśe jātādi vibhāṣā kuruyugeti pā° vā vuñ . 1 kuruvaṃśodbhaye . kuvavakasyedamaṇ . 2 kuravakasambandhini

kauravāyaṇi puṃstrī kurorapatyam tikā° phiñ . kuruvaṃśye

kauraveya puṃstrī kuropatyaṃ bā° ḍhak . kuruvaṃśye . samā hi kauraveyāṇāṃ vayaṃ te caiva putraka! bhā° ā° 142 a° . vimokṣyanti viṣaṃ kruddhāḥ kauraveyeṣu bhārata! mā° va° 8 a° .

kauravya puṃstrī° kurovapatyam kurbādi° ṇya . 1 kuruvaṃśye . kauravyāḥ paśavaḥ priyāparibhavakleśopaśāntiḥ phalam veṇīsa° . tasyāpatyaṃ tikā° phiña . kauravyāyaṇi kurukulotpanne brāhmaṇādāvapatye puṃ strī kurūṇāṃ rājā ṇya . 2 kauravya kurudeśarāje . striyāṃ ṅīp kauravī strī . ṇyāntatvāt yūnyapatye phiño luk . kauravyaḥ pitā putraśca si° kau° .

kaurukatya puṃ strī kurukatasyarṣerapatyam gargā° yañ . kurukatasyarṣerapatye yuvāpatye phiñ . kaurukatyāyani tadīya yuvāpatye puṃstrī

kauruja(jā)ṅgala tri° kurujaṅgale jātādi aṇ uttarapadasya vā vṛddhiḥ . kurujaṅgalamave

kaurupāñcāla tri° kurupañcāladeśe prasiddhaḥ aṇ ubhayapada vṛddhiḥ . kuruṣu pañcāleṣu ca prasiddhe . prajñātaṃ kaurupāñcālaṃ yaccaturavattam śata° brā° 1, 7, 2, 8, kaurupāñcālo vā ayaṃ brahmā 11 . 4 . 1 . 2 .

kaurpya pu° kriyatāvurijittamakulīraleyapātheyayūkakaurpākhyāḥ . taukṣikaākokero hṛdrogaścāntyabhaṃ cettham rīpikokte vṛścikarāśau .

kaurma na° kūrmamadhidūtya kṛto granthoḥ aṇ, kūrmasvedam aṇ vā . 1 kūrmadurāṇe 2 kūrmasambani ni° .

[Page 2278b]
kaula tri° kule bhavaḥ śvabhinnaḥ aṇ . satkulabhave 1 kulīne śuni tu kauleyaka ityeva . kule kulācāre rataḥ taṃ vetti vā aṇ . 2 tantroktakulācārarate 3 tadācāravedini ca . divyabhāvarataḥ kaulaḥ sarvatra samadarśanaḥ kulārṇavaḥ . paśorvaktrāllabdhamantraḥ paśureva na saṃśayaḥ . vīrāllabdhamanuvīreḥ kaulācca brahmavidbhavet mahānīlatantram . kula kulācāramadhikṛtya kṛto granthaḥ aṇ . 4 kulācārapravarcake granthe kaulopaniṣadādau .

kaulaka tri° kūle bhavaḥ sauvīraḥ dhūmā° vuñ . kūlabhave sauvīre

kaulakeya tri° kule satkule bhavaḥ bā° ṭhak kuk ca . 1 satkulodbhave . kaulaṭeya + pṛṣo° . 2 asatīputre puṃstrī śabdaratnā° .

kaulaṭineya puṃstrī bhikṣukyāḥ satyā apatyam ḍhak inādeśaśca . satyā bhikṣukyāḥ apatye amaraḥ striyāṃ ṅīp

kaulaṭeya puṃstrī kulaṭāyāḥ satyāḥ asatyā vā apatyam ḍhak . satyāḥ asatyāśca bhikṣukyāḥ apatye amaraḥ . striyāṃ ṅīp .

kaulaṭera puṃstrī kulaṭāyāḥ asatyā apatyam ācāreṇa kṣudratvāt(kṣudrābhyaḥ)pā° ḍhrak . bandhakyāḥ apatye amaraḥ .

kaulattha tri° kulatthena saṃskṛtam aṇ . kulatthasaṃskṛte pāyayeccāmlakaulatthasurāsauvīrakādibhiḥ suśru° .

kaulatthīna na° kulatthasya bhavanaṃ kṣetram khañ . kulatthotpattiyogye kṣetre

kaulaputraka na° kulaputrasya bhāvaḥ manojñā° vuñ . kulaputrabhāve

kaulava pu° vavāddiṣu tṛtīye tithyardharūpe carakaraṇabhede . karaṇaśabde 1690 pṛ° vivṛtiḥ

kaulālaka tri° kulālena kṛtaṃ saṃjñāyāṃ vuñ . kulālakṛte śarāvādau asaṃjñāyāntu aṇ kaulāla tatkṛte . tasyedamaṇ kaulāla tadsambandhini tri° rathacakraṃ vā kaulālacakraṃ vā śata° vrā° 11 . 8 . 4 . 1

kaulika tri° kulādāgataḥ ṭhak . 1 kulaparamparāgate ācārādau . kule kulāgame siddhaḥ ṭhak . tantrokte 2 kulācare . kaulaṃ kuladharmaṃ pravartayati ṭhak . 3 kuladharmapravartake śive . śabdamā° . 4 pāṣaṇḍe trikā° . kulaṃ tadācāraḥ prayojanamasyaṭhak . 5 kaule brahmavidi śannaḥ kaulikaḥ śrutiḥ

kaulitara pu° kulitarasyāpatyam ṛṣyaṇ . śambarāsure u ta dāsaṃ kaulitaraṃ vṛhataḥ parvatādadhi . avāhānnindra śambaram ṛ° 4 . 3 . 014 kulitaranāmno'patyaṃ śambaramasuram mā0

kauliśāyani tri° kuliśa + caturarthyāṃ karṇā° phiñ kuliśa sannikṛṣṭadeśādau

[Page 2279a]
kauliśika tri° kuliśa + aṅgulyā° ivārthe ṭhak . kuliśasadṛśe

kaulīna tri° kau pṛthivyāṃ līnaḥ 7 ta° aluka sa° . 1 bhūmilagne . kulādāgataḥ khañ . 2 kulakramāgate sadaśva ivamaryādāṃ kaulīnāṃ nāyavartata rāmā° ā° 87 a° . lī bhāve kta ko līnaṃ layī yasyāt, kulīnaṃ bhūmilayamarhati aṇ vā . bhūmilagnatāsādhane 3 apavāde kaulīnamātmāśrayamācacakṣe kaulīnarmātena gṛhānnirastā raghuḥ mā kaulīnādasitanayane! mayyaviśvāsinī bhūḥ mevaḥ apavāde hi bhūmilagnaiva lokobhavatīti tasya tathātvam . 4 guhye 5 janye (yuddhe) 6 kukārye 7 paśusarpāṇāṃ yuddhe ca na° medi° teṣāṃ bhūmilagnatāsādhanatvāttathātvam .

kaulīrā strī kulīraḥ tacchṛṅgākāro'styasyāḥ ac . karkaṭaśṛṅgyām (kāṃkaḍāśiṅā) rājani0

kauleya tri° kule + bhavaḥ bā° ḍhak . satkulītpanne bharataḥ

kauleyaka pu° kule bhavaḥ śvā ḍhakañ . 1 kulāgate kukkure . amaraḥ 2 satkulīne medi° .

kauleśabharavī strī tripurābhairavībhede . sampatpradābhairavīvat viddhi kauleśabhairavīm . hasādyāḥ saiva deveśi! triṣu vījeṣu pārvati! jñānārṇavaḥ . trikūṭe hasādyāścet tadā kauleśabheravī bhavati tantrasāraḥ

kaulmāṣika tri° kulmāṣe sādhu ṭhañ . kulamāṣasādhane

kaulmāṣīṇa na° kulmāṣāṇāṃ bhavanaṃ kṣetram khañ . kulmāṣa dhānthotpattiyogye kṣetre

kaulya tri° kule bhavaḥ ṣyañ . satkulīne dvirūpakoṣaḥ .

kauvala na° kuvalameva prajñā° svārthe ṇa . koliphale dvirūpako° .

kauvidārṣya tri° kovidāra + caturarthyāṃ pragadyā° ñya . kovidārasannikṛṣṭadaśādau .

kauvera tri° kuverasyedam kunerodevatā'sya vā aṇ . 1 kuvera saṃvandhini 2 taddevatāke ca kauveramatha yāmyañca cakrāte varuṇasya ca devīmā° . yānaṃ sasmāra kauveram raghaḥ . kauveradigbhāgamapāsya mārgam māghaḥ . striyāṃ ṅīp . digvimāge tu kauverī dik śivāprītidāyinī ti° ta° pu° . tataḥ pratasthe kauverīm raghuḥ . 3 kuṣṭhavṛkṣe (kuḍa) na° śabdaratnā° .

kauverikeya puṃ strī° kuverikāyā apatyam śubhrā° ḍhak . kuverikāyā apatye .

kauśa na° kuśāḥ mūmnā santyatra aṇ . 1 kānyakabjadeśe hemaca° . svārye'ṇ . 2 kuśaśīpe śākaṃ tataḥ śālmalamatra kauśam si° śi° . kaśaśabde 2145 pṛ° vivṛtiḥ . kuśasyedaṃ tadvikāro vā aṇ . 3 kuśasambandhini 4 tanmaye pavitrādau . tatra vāsāya śayane kauśe sukhamuvāsa ha bhā° anu° 19 a° . striyāṃ ṅīp . kauśyāṃ vṛṣyāṃ samāsīnam bhā° anu° 54 a0

kauśala na° kuśalasya bhāvaḥ yuvā° aṇ . dakṣatāyām sīmeva padmāsanakauśalasya bhaṭṭiḥ . ānvīkṣikī kauśalānām dhogaḥ karmagu kauśalam gītā . hāvahāri hasitaṃ vacanānāṃ kauśalaṃ dṛśi vikāraviśeṣaḥ māghaḥ .

kauśali puṃstrī° kuśalāyā apatyaṃ bāhvā° iñ . kuśalāyā apatye striyāṃ vā ṅīp . yūnyapatye phañ . kaulaśāyanatadīyayuvāpatye puṃstrī

kauśalikā strī kuśalasya pṛcchā ṭhak . 1 kuśalapraśne . kuśalāya maṅgalāva dīyate ḍhak . 2 upāyane upaḍhaukane . trikā° .

kauśalī strī kuśalāya dīyate tasya pṛcchā vā aṇ . 1 upaḍhaukane 2 kuśalapraśne ca trikā° .

kauśa(sa)leya strī kośa(sa)lyāyā apatyaṃ ḍhak yalopaḥ . śrīrāme daśarathaputre

kauśalya na° kuśalameva vrāhma° ṣyañ . 1 kuśale . bhāve brāhma° ṣyañ . 2 dakṣatāyām . dṛṣṭvā kauśalyamanyonyaṃ rathaṣveyāvatasthire bhā° va° 244 a0

kauśa(sa)lyā strī kośa(sa)ladeśe bhavā ñyu . kośa(sa)ladeśa bhavāyāṃ śrorāmamātari daśarathapatnībhede .

kauśa(sa)lyātanaya pu° 6 ta° . sītāpatau śrīrāme tabsutādayo'yatra .

kauśa(sa)lyāyani pu° kauśa(sa)lyāyāapatyam phiñ . śrīrāme trikā° mriyāmahe na gacchāmaḥ kauśa(sa)lyāyanivallabhām bhaṭṭiḥ . kauśa(sa)lya patyārthakatā jayamaṅgalayāmuktā .

kauśāmba tri° kuśāmbena nirvṛttaḥ aṇ . 1 kauśāmbarājakṛte 2 tatkṛte purībhede strī ṅīp . kṛśāmbastu mahātejāḥ kauśāmvomakrarot purīm rāmā° . sāca puro gauḍadeśāntargatavatsabhūmigatā . asti vatsa iti khyātodeśa ityupakrame kauśāmbī nāma tatrāsti madhyabhāte mahāpurī kathāsaritsāgaraḥ . asti gau ḍaviṣaye kauśāmbā nāma nagaro hitā° . niṣkauśambiḥ si° kau0

kauśāmbeya puṃstrī kuśāmbasya gotrāpatyam śubhrā° ḍhak . kuśāmbanṛpavaśye

kauśika na° kuśikasyāpatyaṃ ṛṣyaṇ kuśena dṛtaḥ adhyā° ṭhañ . kuśike tadvaṃśe bhavaḥ aṇ vā . 1 indre 2 bhecake puṃstrī° umayatra aṇakuvat soḍhutadhīralocataḥ sahalaraśmeriva yasya darśanam . praviśya hemādriguhāgṛhāntaraṃ nināva bibhyaddivasāni kauśikaḥ māghaḥ . indrasya kuśikaputratvaprāptikathā kuśikastu tapastepe putramindrasamaprabham . labheyamiti taṃ śakrastrāsādabhyetya jagmivān . sa gādhirabhavadrājā maghavān kauśikaḥ svayam harivaṃ° 1 a° . kuśikastu tapastepe ityapakramya atyugnatapasaṃ dṛṣṭvā sahasrākṣaḥpurandaraḥ . samarthaṃ putrajanane svamevāṃśamavāsayat . putratve kalpayāmāsa sa devendraḥ surottamaḥ . sa gādhirabhavadājā maghavān kauśikaḥ svayam harivaṃ° 27 a° . kuśairvṛtatvādvā kauśikatvamasya yathāha tatrai jāta mātrastu bhagavānadityāṃ sa(śakraḥ)kuśairvṛtaḥ . tadā prabhṛti deveśaḥ kauśikatvamupāgataḥ hari° 227 a° . 3 guggulau 4 vyālagrāhiṇi (sāpuḍe) amaraḥ . 6 nakule 7 koṣādhyakṣe medi° . 8 koṣakāre śabdaratnā° 9 śṛṅgārarase trikā° 10 majjani hema° 11 aśvakarṇavṛkṣe rājani° . kuśikrasya gotrāpatyam vidā° añ . 12 viśvāmitramunau sa hi kuśikaputrasya gādherapatyam . kuśikaśabde tanmūlaṃ dṛśyam . apibacca tataḥ somamindreṇa saha kauśikaḥ bhā° ā° 175 a° . 13 pauravavaṃśye nṛpabhede . pārīkṣitasya dvau putrau ityupakrame pratiṣṭhāyāśca dvau putrau paippalādiśca kauśikaḥ hariva 191 a° . jarāsandhanṛpasya haṃsanāmake 14 senāpatibhede sa tṛ(jarāsandhaḥ)senāpatī! rājā sasmāra bharatarṣabha! . kauśikaṃ citrasenañca tasmin yuddhe upasthite . yayosto nāmanī rājan haṃseti ḍimbaketi ca bhā° sa° 21 a° . tasya ca kauśikavaṃśyatvāt tathātvam . 15 asurabhede khasṛmaḥ śālavadanaḥ karālaḥ kauśikaḥ śaraḥ hariva° 42 a° . kuśikavaṃśodbhavatvāt 16 nadībhede strī tasyā utpattikathā rāmā° ā° 34 a° kuśavaśaprasūto'smi kauśiko raghunandana! . pūrvajā bhaginī cāpi mama rāghava! subratā . nāmnā satyavatī nāma ṛcoke pratipāditā . saśarīrā gatā svargaṃ bhartāramanuvartinī . kauśikī paramodārā pavṛttā ca mahānadī . divyapuṣpodakā ramyā himavantamupāśritā . lokasya hitakāryārthaṃ pravṛttā bhaginī mama . tato'haṃ himavatpārśva vasāni niyataḥ sukham . bhaginyāṃ snehasaṃyaktaḥ kauśikyāṃ raghunandana! . sā tu satyavatī puṇyā satye dharme pratiṣṭhitā . pativratā mahābhāgā kauśikī saritā varā tatra māsaṃ vāmedvīra! kauśikyāṃ bharatarṣabha! . aśvame dhasya yat puṇyaṃ tanmāsenādhigacchati bhā° va° 81 a° . kuśikasyāśramaṃ gacchet sarvapāpapramocanam . kauśikīṃ tatra gaccheta mahāpāpapraṇāśinīm . rājasūyasya yajñasya phalaṃ prāpnoti mānavaḥ tatraivādhyāye . iyañca nadī himavataḥ niḥsṛtā campānagarasannikṛṣṭe uttarapāre gaṅgāyāṃ saṅgato . tatogaccheta rājendra! . campakāraṇyasuttamam tataityuktestasyāstatsannikṛṣṭatvam . 18 yaśodākanyātvenotpannāyāṃ yogamāyāyām . kauśikendreṇa bhaginītvena kalpanena viṣṇunā tasyāstannāmakaraṇāttathātvaṃ yathoktam tatra tvāṃ śatadṛk śakromatpradiṣṭena karmaṇā . abhiṣekeṇā divyena daivataiḥ saha yokṣyase . tatraiva tvāṃ bhaginyarthe grahīṣyati sa vāsavaḥ . kuśikasya tu gotreṇa kauśikī tvaṃ bhaviṣyasi hariva° 58 a° yogamāyāṃ prati viṣṇūktiḥ . āryā kātyāyanī devī kauśikī brahmacāriṇī bhā° hari° 59 a° . pārvatyāḥ śarīrakīśa(ṣā)tniḥsṛtaṃ 19 devīmūrtibhede tasya ca mūrdhanyamadhyatāpīti bhedaḥ tanmūlaṃ devīmāhātmyavākyaṃ tacca kośaśabde darśitaṃ nāṭhye 20 vṛttibhede alaṅkāraśabde lakṣaṇādikaṃ dṛśyam

kauśikapriya pu° 6 ta° . śrīrāme viśvāmitrapriyātvaraṇāttasya° tathātvam

kauśikaphala kauśika kośasthaṃ phalamasya . nārikele śabdarā0

kauśikā strī kośaeva svārthe ka ataittvam . pānapātre caṣake hema0

kauśikātmaja pu° 6 ta° . 1 indraputne jayante 2 arjune ca śabdamālā 3 viśvāmitaputre ca

kauśikāyani pu° kuśikasyāpatyam bā° phiña . yajurvedavaṃśabrāhmaṇasthe ṛṣibhede kauśikāyaneḥ kauśikāyaniḥ śata° brā° 14 . 5 . 5 . 21

kauśikāyudha na° 6 ya° . indracāpe śaratnā0

kauśikārāti pu° 6 ta° . 1 kāke rājani° tasya pecakārātitvaṃ ca tena saha nityavirodhitvāt . tatkathā kākolūkaśabde dṛśyā kauśikāriprabhṛtayo'pyatra pu0

kauśikin pu° ba° va° kauśikena proktamadhīyate ṇini viśvāmitraproktādhyāyiṣu

kauśikyoja pu° kauśikyā iva ojoyasya pṛṣo° salopaḥ śāsvoṭavṛkṣe (seoḍā) rājani0

[Page 2281a]
kauśija pu° ba° va° deśabhede pañcālāḥ kauśijāścaiva naikapṛṣṭhāḥ dhurandharāḥ bhā° bhī° 9 a° janapadakathane

kauśī(ṣī)dhānya na° kośe(ṣe)bhavā kauśī(ṣī) karmadhā° . kośa(ṣa)jāte dhānye tilādau . sarvamevaitadahaḥ kośī(ṣī)dhānyaṃ vivarjayet kā yā° śrau° 2 . 1 . 10

kauśe(ṣe)ya na° kośā(ṣā)dutthitam ḍhak . kṛmikoṣādijāte vastre amaraḥ nirnārbhi kauśe(ṣe)yamupāttarāgam kumā° kauśeyaṃ vrajadapi gāḍhatāmajasram māghaḥ lākṣālohitakauśe(ṣe)yaparidhānam kāda° kauṣeyāvikayorūṣau manunā tacchodhanadravyasuktam

kauśya tri° kuśasyedam ṣyañ . 1 kuśasaṃmbandhini śayanādau prāskandacchayane kauśye vṛṣṭyāṃ śasyamiva plavam bhā° anu° 71 a° . kuśasya gotrāpayaṃ bā° ṣyañ . 2 kuśagotraje ṛṣibhede pu° taṃ hovāca suśradāḥ kauśyaḥ śata° vrā° 10 . 5 . 5 . 4 kauśyaḥ kuśagotrajaḥ bhā° . tena brāhmaṇe kauṣya iti mūrdhanyayuktapa ṭhastu prāmādikaḥ .

kauśā(sā)rava pu° kaśā(ṣā)roraphayam ṛṣyaṇ . kuśā(ṣā) rormunerapaye maityeye yāvataḥ kṛtavān praśrān kṣattā kauśāravāgrataḥ māga° 1 . 13 . 3 kauśāravasya maitreyasyāgrataḥ śrīdharaḥ nanu te tattvamaṃrādhya ṛṇiḥ kauśāravo'ntime bhāga° 2 . 4 . 3 vāhvā° iñ . kauśāravirapyatra yatra kauśāravestasya saṃvādo'dhyātmasaṃśritaḥ bhāga° 2 . 10 . 52

kauṣika tri° kauśika + pṛṣo° . 1 kauśikaśabdārthe medi° 2 durgā mūrtibhede strī śarīrakoṣādyattasyāḥ pārvatyāḥ niḥsṛtāmvikā . kaugrikīti samākhyātā tatolokeṣu gīyate devīmā° kāyakopānniḥsūtā yā kālikāyāstu bherava! . sā kauṣikīti vikhya tā cārurūpā manoharā kālikā° pu° 60 a0

kauṣītaka pu° kuṣītakatthāpatyam ṛṣyaṇ . kuṣītakarṣiputre bahvṛcāṃ pratyahaṃ tarpaṇīye ṛṣibhede kahoḍe kahoḍaṃ kauṣītakamityādi āśva° gṛ° 3 . 4 . 4 . 23 ṛṣitarpaṇe . kuṣītakasyāpatyam iñ . kauṣītakirapi kahoḍe ṛṣau taduhovāca kahoḍaḥ kauṣitakiḥ śata° vrā° 2 . 4 . 2 . 1 . tatsamvandhitvāt kauṣitakibrāhmaṇaṃ kauṣītakī upaniṣacca ṛgvedātargatā .

kauṣītakin pu° ba° va° . kauṣītakena proktamadhīyate ṇini . kauṣītakena proktādhyāyiṣu . sadasya saptadaśaṃ kauṣītaktivaḥ samāmananti āśva° gṛ° 1 . 23 . 5 .

[Page 2281b]
kau(ṣī)takī kuṣītakasyāṣatyam ṛṣyaṇ ṅīp . agastya patnyāṃ trikā0

kauṣītakeya puṃstrī kuṣītaka + bā° apatye ḍhak . kuṣītakasyāpatye kahoḍe atha hainaṃ kahoḍaḥ kauṣītakeyaḥ papraccha śata° brā° 14 . 6 . 4 . 1 .

kauṣṭhavitaka tri° kuṣṭhavidi tadvidyāyāṃ sādhu kalyā° ṭhak dasya carartvena tāntatayāṭhasya kaityeke . kuṣṭhavidyāsādhau . dasya cartvābhāvamāśritya tāntatvābhāvena kauṣṭhavidika ityanye tanmatenaiva tathārūpaṃ 2154 pṛ° uktam

kausīdya na° kutsitaṃ sīdatyasmin sīda + vā° ādhāre śa svārthe ṣyañ . 1 ākasye 2 tantrāyāñca hema° . kusīdasya bhāvaḥ ṣyañ . 3 vṛddhirūpakusīdavṛttau śabdaci0

kausuma na° kusumena nirvṛttamaṇ . 1 puṣpāñjane amaraḥ . tasyedamaṇ . 2 puṣmasambandhini tri° vinayati sudṛśo dṛśoḥ parāgaṃ praṇayini kausumamānavānilena māghaḥ

kausumbha pu° kusumbha + svārthe ścaṇ . 1 aracyakusumbhe 2 śākabhede rājani° . kusumbhena raktam aṇ . 3 kusumbhārāgarañjite vastrādau tri° kausumbha pṛthu kucakumbhasaṅgi vāsaḥ ma ghaḥ . tasyedamaṇ . kusumbhasamba ndhani tri° dinakarakarasaṅgavyakta kausumbharāgam māghaḥ . ubhayataḥ striyāṃ ṅīp .

kausuruvinda pu° daśarātrasādhyayāgabhede kausuruvindaḥ kātyā° śrau° sū° 23 . 5 . 18 . dvitīyo daśarātra etatasaṃjñaḥ saṃ° vyā° . prāyaṇīyayāgānantaraṃ kausuruvindadaśarātrasya 2 prathame tryahe ca kausuruvindaḥ prathabantryahaḥ kātyā° 24 . 3 . 1

kausuruvindi pu° kusurubindasyāpatyam iñ . tadapatye uddālake sunau kausuruvindiruddālaka āruṇau brahmacaryamuvāsa śata° brā° 12 . 2 . 2 . 13 .

kausṛtika tri° kusṛtyā carati ṭhak . māyākārake śāṭhyayukte jaṭādha0

kaustubha pu° ku bhūmiṃ stumnāti kustubhojaladhiḥ tatra bhavaḥ aṇ . viṣṇorvakṣaḥsthe kaustubhastu mahātejāḥ koṭisūryasamaprabhaḥ ityuktalakṣaṇe maṇibhede . tasya samudrādutpattikathā harivaṃ° 22 a° surāsuragaṇāḥ sarve sahitā lavaṇāmbhasaḥ . mandaraṃpuṣkaraṃ kṛtvā netraṃ vāsukimeva ca . samāḥ sahasnaṃ mathitaṃ jaga moṣadhibhiḥ saha . kṣīrabhūtaṃ samāyogādamṛtaṃ samapadyata! tajjahrurasurāḥ pūrvamākrāntā lobhamanthunā . tadā paścājja hrurdevāḥ kāmatejobalānvitāḥ . dhanvantaristathā madyaṃ śrīrdevīkaustubhomaṇiḥ . śaśāṅko vimalaścāpi samuttastha vamantataḥ . tataḥ śatasahasrāṃśurmathyamānāttu sāgarāt . prasannātmā samutpannaḥ somaḥ śītāṃśurujjvalaḥ . śrīranantara mutpannā ghṛtāt pāṇḍura vāsino . surā devī samutpannā turagaḥ pāṇḍarastathā . kaustubhastu maṇirdivyautpanno ghṛtasambhavaḥ . marīcivikacaḥ śrīmān nārāyaṇa urogataḥ bhā° ā° 18 a° uccaiḥ śravāhayaśreṣṭho maṇiratnañca kaustubham rāmā° ukteḥ krīvatvamapi kaustubhākhyamapāṃsāraṃ bibhrāṇaṃ vṛhatorasā sakaustubhaṃ hrepayatīva vakṣaḥ raghuḥ . 2 tailabhede na° vṛtārthe goghṛtaṃ grāhyaṃ tadabha be tu māhiṣam . ājyaṃ, vā tadabhāve tu sākṣāttailaṃ grahīṣyate . tailābhāve grahītavyaṃ tailaṃ jartilasambhavam . tadabhāve'tasosnehaṃ kaustubhaṃ sarṣapodbhavam . vṛkṣasneho'thavā grāhyaḥ pūrvābhāve paraḥparaḥ karkadhṛtaṃ maṇḍanavākyam . kaustubhamityatra kausumbhamiti pāṭastu samyak . 3 tantrokte mudrābhede anāmāṅguṣṭhasaṃlagnā dakṣiṇasya kaniṣṭhikā . kaniṣṭhayānyayā baddhā tarjanyā dakṣayā tathā . vāmānāmāñca badhnīyāt dakṣiṇāṅguṣṭhamūlake . aṅguṣṭhamadhyake bhūyaḥ saṃyejya saralāḥ parāḥ . catasro'pyatra saṃlagnā mudrā kaustubhasaṃjñikā tantrasāraḥ .

kaustubhavakṣas pu° kaustubhovakṣa sa yasya . viṣṇau hārā° kaustubhahṛdayādayo'pyatra pu° . evaṃ kaustubhalakṣaṇādayopyatra .

knatha badhe vā° cu° ubha° pakṣe bhvā° para° saka° seṭ ghaṭādi . knathayati--te knathati aciknathat--ta aknathīt--aknāthīt . knathayāṃ--babhūva āsa cakāra--cakre--caknātha .

knasa dīptau kauṭilye ca divā° para° aka° seṭ . krasyati aknasīt--aknāsīt caknāsa . ghaṭā° knasayati--te . acikrasatta udit knasitvā--knastvā .

knasa dīptau vā° cu° ubha° pakṣe bhvā° aka° seṭ ghaṭādi knasayati--te . knasati . aciknasat--ta aknasīt--aknāsīt knamayāṃ babhūva āsacakāra cakrecakrāsāudit krasitvā--knastvā . my hvṛtau knas kusiki ca bhāsane kusya irśliṣi vopadevavyākhyāne paro'nuvandhaḥ pūrveṣāmekavākyasthadhātuṣu iti taduktimāśritya bhrāntyā durgādāsena knasa idittvamuktam taccintyam . pā° dhātuprāṭhe curādiṣu trasipisi kusi daśi kusītyādināṃ kuserevetvamukteḥ divādiṣu ca knusu hvaraṇadīptyorityukteḥ vaṭādau ca janījṛṣa knasu rañja iti pāṭhāñca idit knasadhātoradarśanāt . ataḥ parānubandhasya ko syevātra pravṛtti danātva vā curāditvam anyathā kusivat knasītyeva mūlakṛt paṭhet . na ca tathā'pāṭhi atastasya nedittvam .

knūya durgadhe ārdrīmāve śabde ca bhvā° ātma° aka° seṭ . kūyate aknūyiṣṭa cuknūya . ṇici knopayati te . asya celārthakakarmaṇvupapade ṇamul celaṅgopam vastraknopam . yūni gāḍhaparirambhiṇi vastraknopamambu vavṛdhe madanena māghaḥ . vastraṃ knopayitvā pariṣicyetyarthaḥ malli° . abhi + ativyāptyā ārdībhāvakaraṇe patībhāvakaraṇe ca saka° āpo vai sarvamannaṃ tābhirhīdamabhikrūyamivādanti śata° brā° 14 . 1 . 1 . 14 . yāntatvāt tācchīlye nātoyuc kintu tṛc . knūyitā ityeva .

kmara koṭilye mā° para° aka° seṭ . kmarati akmā(kma)rīt cakmāra .

kya tri° kaḥ prajāpatistasmai hitaḥ yat . prajāpatihite . vettha catvāri kyānāṃ kyānīti praśne etānyeva catvāri kyānāṃ kyāni śata° brā° 10 . 3 . 4 . 2 . 4 . bhā° tathārthatoktā

kyāmbū strī kyaṃ prajāpatihitamastuyatra ūṅ . dūrvābhede kyāmbūratrarohatu śāṇḍadūrvā vyalkaśā atha° 18 . 3 . 6 .

kraṃśa prakāśane bhvā° saka° seṭ kraṃśati akraṃśīt cakrāṃśa . kraṃśatervā prakāśayatikarmaṇaḥ . niruktakāraḥ 2 . 25 .

krakaca pu° kra iti kacati śabdāyate kaca--śabde aca . 1 granthilākhye vṛkṣe medi° . 2 dārudāraṇāstre karapatre (karāta) pu° na° amaraḥ . jyotiṣokte 3 yogabhede ca . tallakṣaṇañca ṣaṣṭhyāditithayo mandāt vilomaṃ krakacaḥ smṛtaḥ iti yathā śanau ṣaṣṭhī, śukre saptamī, gurāvaṣṭamī, budhe navamī, bhau me daśamī, some ekādaśī, ravau dvādaśī, ete yogāḥ krakacakhyā jñeyāḥ pīyū° dhā° . yadāha nāradaḥ trayodaśa myurmilane saṃkhyayostithivārayoḥ krakaco nāma yogo'yaṃ maṅgaleṣvatigarhinaḥ

krakacacchada pu° krakaca iva chado yasya . ketakīvṛkṣe trikā° krakacadalādayopyatra

krakacapatra pu° krakaca iva patramasya . 1 sākavṛkṣabhede rājani° 2 ketakīvṛkṣe ca .

krakacapāda(ṭ) pu° krakacamipa pādo yasya vā antyalopaḥ . kṛkalāse hārā0

krakacapṛṣṭhī strī krakaca iva pṛṣṭhaṃ yasyāḥ ṅīṣ . (kai) matsyabhede . trikā° .

krakacavyayadvāra pu° līlāvatyukte krakacacchedyavastunovetana jñānārthe tatphalajñāpake gaṇitabhede yathā krakacavyavahāre karaṇasūtraṃ vṛttam . piṇḍayogadalamagramūlayordairghyasaṅguṇitagaṅgulāplakam . dārudāraṇapathaiḥ samāhataṃ ṣaṭsvareṣuvihṛtaṃ karātmakam . udāharaṇam . mūle nakhā(20)ṅgulamito'tha nṛpā(16)ṅgulo'gre piṇḍaḥ śatāṅgulamitaṃ kila yasya dairghyam . taddārudāraṇapatheṣu caturṣu kiṃ syādvastātmakaṃ vada sakhe! gaṇitaṃ drutaṃ me . (tadākāradarśanacitram) 20 krākaaṃdāruviṣamam 26, 100 nyāsaḥ piṇḍayoga 36 dalaṃ . 18 . dairghyeṇa 100 saṅguṇitaṃ 1800 . dārudāraṇapathaiścaturbhiguṇitaṃ 7200 . ṣaṭasvareṣu 576 vihṛta jātaṃ karātmakaṃgaṇitaṃ 25/2 . krakacāntare karaṇasūtraṃ sārdhavṛttam . chidyate tu yadi tiyyapuktavatpiṇḍavistṛtihateḥ phalaṃ tadā . iṣṭikācitidṛṣaccitikhātakrākacavyavahṛtau khalu mūlyam . karmakārajanasampratipattyā tanmṛdutvakaṭhinatvavaśena . udāharaṇam . yadvistṛtirdanta 32 mitāṅgulāni piṇḍistathā ṣoḍaśa yatra kāṣṭhe . chedeṣu tiryaṅgavasu pracakṣvakiṃ syāt phalaṃ tatra karātmakaṃ me .. nyāsaḥ vistāraḥ 32 piṇḍaḥ . 16 . piṇḍavistṛtihatiḥ (tadākāracitram .) 32 16 kā ka vyaṃ kā ṣṭhi sa na n 16 32 512 . dārudāraṇamārgairnavabhirhatā 4608 . ṣaṭsvareṣu 576 vihṛtā jātaṃ phalaṃ hastāḥ . 8 .

krakacā strī krakacastadākāro'styasyāḥ arśa° ac ṭāp . ketakīvṛkṣe ratnamā° .

krakaṇa pu° kra iti kaṇati śabdāyate kaṇa--ac . (kayāra) pakṣibhede amaraḥ striyāṃ jātitvāt ṅīṣ .

krakara pu° kra iti śabdaṃ kartuṃ śīlamasya tācchīlye ṭa . krakaṇa (kayāra) 1 pakṣiṇi amaraḥ striyāṃ ṅīṣ . 2 karīravṛkṣe 3 karapatrāstre ca pu° 4 dīne tri° medi° corayitvā tu patrorṇaṃ krakaratvaṃ niyacchati bhā° anu° 111 a° . cakorakalaviṅkamayūrakrakaretyādyupakrame viṣkarāladhavaḥ śītamadhurāḥ kaṣāyā doṣaśamanāśca iti sāmānyata uktvā vātapittaharā vṛṣyā medhāgnivala vardhanāḥ . laghavaḥ krakarāḥ hṛdyāstathā caivopacakrakāḥ suśru° tanmāṃsaguṇā uktāḥ .

kratu pu° kṛ--katu . 1 yūpasahite, somasādhye yajñe, 2 saṃkalpe, brahmaṇomānase putre 3 ṛṣibhede, 4 dhaiśvadevabhede, 5 indri yeṣu ca . 6 viṣṇau tasya sarvayajñamayatvena sayūpayajña rūpatvamapīṣṭaṃ yathāha yajñaījyo mahejyaśca kratuḥ satraṃ satāṃ gatiḥ viṣṇusa° . sarvayajñasvarūpatvāt yajñaḥ yūpasahitoyajñaḥ kraturiti bhāṣyam . tena kratuśabdasya yūpasahitayajñabodhakatā . ataeva tattadyāge yūpaviśeṣāḥ śatapathavrāhmaṇādau uktāḥ . tatra somasādhyayāgāśca traya kratavaḥ trīn kratūnanvāhāgneyamuṣasyamāśvinam śrutau itya gneyaḥ kratuḥ athoṣasyaḥ athāśvinaḥ āśva° sau° 4 . 13 . 8 . 14 . 1 . 15 . 1 . sūtreṣu darśitāḥ . anye'pi kratadīvedeṣu darśitāstataevā vagamyāḥ . saṃkalpaśca kāmanādhīnaḥ cittavṛttibhedaḥ yathoktam kāmaḥ kratuḥ karma janmetyevameṣāṃ kramobhavet . puṃsoyā viṣayāpekṣā sa kāma iti bhaṇyate . saeva vardhamānaścet kratutvaṃ pratipadyate . saceratiśayaḥ kāmye viṣaye kraturīryate ityukte 7 rucerādhikye ca . 8 prajñāyāṃ nigha° . 9 stavanādikarmaṇi ca . puruṣṭuta! kratvā naḥ sasti ṛ° 4 . 21 . 10 . kratvā karmaṇā stutyādihetunā bhā° . kratunāmā muniśca brahmaṇomānasāḥ putrā viditāḥ ṣaṇmaharṣayaḥ . marīciratryaṅgirārasau pulastyaḥ pulahaḥ kratuḥ bhā° ā° 65 a° uktaḥ . kratorapi kriyābhāryā vālikhilyānasūyata . ṛṣīn ṣaṣṭisahasrāṇi jvalato brahmatejasā bhāga° 4 . 1 . 32 . tadvaṃśādyuktam sasarja sṛṣṭiṃ tadrūpāṃ sraṣṭumicchan prajāpatīn marīcimatryaṅgirasau pulasvyaṃ pulahaṃ kratum . vasiṣṭhañca mahātejāḥ so'sṛjat sapta mānasān harivaṃ° 1 a° . viśvedevāśca trayodaśa yathā ātmārthe cāsṛjat puttrān lokakartṝn pitāmahaḥ . viśve prajānāṃ patayo yebhyo lokā viniḥsṛtāḥ . viśveśaṃ prathamaṃ nāma mahātapasamātmajam . sarvāśramapadaṃ puṇya nāmnā dharmaṃsa sṛṣṭavān . dakṣaṃ marīcimatriñca pulastyaṃ pulahaṃ kratum . vaśiṣṭhaṃ gautamañcaiba bhṛgumaṅgirasaṃ manum . athartabhūtā ityete khyātāścaiva maharṣayaḥ . trayodaśa sutā yeṣāṃ vaṃśā vai saṃpratiṣṭhitāḥ . harivaṃ° 304 a° jaṭādhareṇa tu viśvedevā daśa smṛtā ityuktam . gaṇadevatā śabde tanmūlaṃ vakṣyate . kalpabhedādaviruddham tatra prajñā niścayaḥ adhyavasāyaḥ yathāha atha khalu kratumayaḥ puruṣo yathākraturasmiṃlloke puruṣo bhavati tathetaḥ pretya bhavati sa kratuṃ kurvīta chā° u° . kathamupāsīta . sa kratuṃ kurvīta kraturniścayo'dhyavasāyaśca evameva nānyatheti avicalaḥ pratyayastaṃ kratuṃ kurvītopāsī tetyanena vyavahitena sambandhaḥ . kiṃ punaḥ kratukaraṇena kartavyaṃ prayojanam? kathaṃ vā kratuḥ kartavyaḥ? kratukaraṇaṃ dhābhipretārthasādhanaṃ katham? ityasyārthasya pratipādanārthamathetyādigranthaḥ . atha khalviti hetvarthaḥ . yasmāt kratumayaḥ kratupāyo'dhyavasāyātmakaḥ puruṣo jīvaḥ . yathākraturyādṛśaḥ kraturasya so'yaṃ yathākraturyathādhyavasāyo yādṛṅniścayo'smiṃlloke jīvanniha puruṣo bhavati . tatheto'smāddehāt pretya mṛtvā bhavati . kratvanurūpaphalātmako bhavatītyarthaḥ evaṃ hyetacchāstrato dṛṣṭam . yaṃ yaṃ vāpi smaran bhāvaṃ tyajatyante kalevaramityādi yata evaṃ vyavasthā śāstradṛṣṭā'taḥ sa evaṃ jānan kratuṃ kurvīta yādṛśaṃ kratuṃ vakṣyāmastam . yata evaṃ śāstraprāmāṇyādupapadyate kratvanurūpaṃ phalamataḥ sa kattevyaḥ kratuḥ bhā° . 10 āṣāḍhamāse cāturmāsyādiyāgārambhakatvāt tasya tathātvam vājāya svāhā prasavāya svāhā'pijāya svāhā kratape svāhā vasave svāhā'harpataye svāhāhne mugdhāya svāhā mugdhāya vainaṃśināya svāhā, vinaṃśina āntyāyanāya svāhāntyāya bhauvanāya svāhā bhuvanasya pataye svāhāghipataye svāhā prajāpataye svāhā yaju° 18 . 28 . vājādīni caitrādimāsānāṃ nāmāni tannāma gṛhītvā hotavyamityarthaḥ annaprācurdyāccaitro'nnarūpaḥ, prasavāyānujñārūpāya jalakrīḍādau abhyanujñādānāt prasavo vaiśākhaḥ . apijāya apsu jāyata ityapijaḥ saptabhyā aluk jalakrīḍāratatvādapijo jyaiṣṭhaḥ . kratave yāgarūpāya cāturmāsyādi yāgaprācuryāt kraturaṣāḍhaḥ vedado° .

kratudoṣanud pu° kratūnāmindriyāṭhāṃ doṣaṃ nudati kvip . prāṇāyāme śabdaci° dahyante dhmāyamānānāṃ dhātūnāñca yathā malāḥ . prāṇāyāmaistathā doṣāḥ śāmyantīndriyago carāḥ manūktestasyendriyadoṣanāśakatvam

kratudruh pu° kratave druhyati druha--kvip . 1 asure jaṭādharaḥ nāstike ca

kratudviṣ pu° kratavedveṣṭi dviṣa--kvip . 1 asure trikā° 2 nāstike ca .

kratudhvaṃsin pu° kratuṃ dajñayajñaṃ dhvaṃsayati dhvansa--ṇicṇini . śive amaraḥ . vīrabhadradvārā tadyajñadhvaṃsaṃnāttasya tathātvam tatkathā kāśī° 89 a° yathā mahāvīro'si re bhadra! mama sarvagaṇeṣviha . vīrabhadrākhyayā tvaṃ hi prathitiṃ paramāṃ vraja . kuru me satvara kāryaṃ dakṣa yajñaṃ kṣayaṃ naya . ye tvāṃ tatrāvamanyante tatsāhāyyavidhāyinaḥ . te tvayāpyavapamantavyā vraja puttra! śubhodaya! . ityājñāṃ mūrdhnicādhāya sa tataḥ pārameśvarīm . haraṃ pradakṣiṇīkṛtya jagmivānatiraṃhasā . tatastadanugān śammuḥ svaniśvāsasamudbhavān . śatakoṭimitānugrān gaṇānanyānavāsṛjat . te gaṇā vīrabhadraṃ taṃ yāntaṃ kecit purogatāḥ . kecittadanugā yātāḥ kecittatpāśvetoyayuḥ . ambaraṃ taiḥ samākrāntaṃ tejāvijitabhāskaraiḥ . śṛṅgāgrāṇi girīṇāṃ ca kaiścidutpāṭitāni vai . ācūḍamūlāḥ kaiścicca vidhṛtā vai śiloccayāḥ . utpāṭya mahato vṛkṣān kecit prāptāmakha ṅgaṇam . kaiścidutpāṭitāyūpāḥ kecitkuṇḍānyapūrayan . maṇḍapaṃ dhvaṃsayāmāsuḥ kecit krodhaparā gaṇāḥ . acīkhagan yajñavedīḥ kecidvai śūlapāṇayaḥ . abhakṣayan havīṃṣyanye pṛṣadājyaṃ papuḥ pare . dadhvaṃsurannarāśīṃśca kecit parvatasannibhān . kecidvai pāyasāhārāḥ kecidvai kṣīrapāyiṇaḥ . kecit pakvānnapuṣṭāṅgā yajñaṣātrānyacūrṇayan . amocayan srucāṃ daṇḍān keciddordaṇḍaśā linaḥ . vyabhañjan śakaṭān kecit paśūn kecidalolupana . agniṃ nirvāpayāmāsuḥ kecidatyagnitejasaḥ . svayaṃ paridadhuścānye dukūlāni mudā yutāḥ . jagṛhuḥ kecana punāratnānāṃ parvataṃ kṛtam . ekena ca mago devaḥ paśyaṃścakre vilocanaḥ . puṣṇodantābahīsanthaḥ pātayāmāsa kopanaḥ . yajñaḥ palāyito dṛṣṭvā kenacinmṛgarūpaghṛk . śirovirahitaścakre tena cakreṇa dūrataḥ .

kratupuruṣa pu° kratuḥ puruṣa iva . puruṣākāre kratumaye yajñavarāhe . tadrūpavarṇanañca harivaṃ° 224 a° vedapādo yūpadaṃṣṭraḥ kratuhastaścitīmukhaḥ . agnijihvo darbharomā brahmaśīrṣo mahātapāḥ . aharātrekṣaṇadharo vedāṅgaśrutibhūṣaṇaḥ . ājyanāsaḥ sruvatuṇḍaḥ sāmaṣoṣasvano mahān . satyadharmamayaḥ śrīmān kramavikramasatkṛtaḥ . kriyāsatramahāvoṇaḥ puśujānurmakhākṛtiḥ . udgātrantro homaliṅgo vījauṣadhimahāphalaḥ . vāyvantarātmā satrasphik vikṛtaḥ somaśoṇitaḥ . vediskandho havirgandho havyakavyātivegavān . prāgvaṃśakāyo dyutimānnānādīkṣābhiranvitaḥ . dakṣiṇāhṛdayo yogī mahāsatramayo mahān . upākarmauṣṭharucakaḥ pravargyāvartabhūṣaṇaḥ . nānācchandogatipatho guhyopaniṣadāsanaḥ . chāyāpatnīsahāyo vai maṇiśṛṅga ivocchritaḥ . bhūtvā yajñaparāho'sau drāgadhaḥ pāviśadguruḥ . rūpaṃ tavaitannanu duṣkṛtātmagāṃ durdarśanaṃ deva! yadadhvarātmakam . chandāṃsi yasya tvaci barhiromasvājyaṃ dṛśi tvaṅghriṣu cāturhotram . sruktuṇḍa āsīt sruva īśa! nāsayoriḍo dare camasāḥ karṇaranghre . prāśitramāsye grasate grahāstu te yaccarvaṇante bhagavannagnitotram . dīkṣānujanmopasadaḥ śiro dharaṃ teprāyaṇīyodayanīyadaṃṣṭra! . jihlāpravargyastava śīrṣakaṃ kratoḥ sabhyāvasathyaṃ citayo'savo hi te . somastu retaḥ savanānyavasthitiḥ saṃsthāvibhedāstava deva! dhātavaḥ! satrāṇi sarvāṇi śarīrasandhayastvaṃ sarvayajñakraturiṣṭibandhanaḥ . bhāga° 3 . 13 a° . yajñātmatāṃ prapañcayantaḥ stuvanti rūpamityādi caturbhiḥ chandāṃsi gāyatryādīni yajñāṅgabhūtachandaādyanuvādena bhagavadavayavatā vidhīyate barhiḥśabde dīrghābhāva ārṣaḥ dṛśi cakṣuṣi cāturhotraṃ hautrādicatuṣṭayaṃ karma . sruk juhūḥ . tuṇḍe mukhāgre . sruvonāsikayoḥ . iḍābhakṣaṇa pātraṃ camasā grahāśca somapātrāṇi . prāśitraṃ brahmabhāga pātraṃ grasyate'neneti grasanaṃ mukhāntarvarti cchidraṃ carvaṇaṃ bhakṣaṇam . dīkṣā dīkṣaṇīyeṣṭiḥ . anujanma vāraṃ bāram abhivyāptiḥ . upasadastisra iṣṭayaḥ śirodharaṃ grīvā . prāyaṇīyā dīkṣānantareṣṭiḥ udayanīyā samāptīṣṭiḥ te eva daṃṣṭre yasya . pravargyo mahāvīraḥ pratyupasadaḥ pūrbaṃ kriyate . sabhyohoma rahito'gniḥ āsabathyaḥ aupāsanāgniḥ tato dvandvaikyaṃ tava kraturūpasya śīrṣakaṃ śiraḥ . citayaḥ iṣṭakācayanāni pañca asavaḥ prāṇāḥ . prātaḥsavanādīni avasthitirāsanaṃ bālyādyavasthā vā . agniṣṭomo'tyagniṣṭomaḥ ukthaḥ ṣoḍaśī vājapeyo'tirātraḥ āptoryāmaḥ iti sapta saṃsthāvibhedāḥ sapta tvaḍamāṃsādidhātavaḥ . satrāṇi dvādaśāhādīni vahuyāgasaṅghātarūpāṇi, asomā--yajñāḥ sasomāḥ kratavastadrūpastvaṃ iṣṭiryajanaṃ anuṣṭhānañca tadeva bandhanaṃ yasya saḥ śrīdharaḥ .

kratupaśu pu° kratoraṅgaṃ paśuḥ . aśve hārā° tasya aśvamedhe prāśastyāt tathātvam .

kratuprā pu° kratūn karmāṇi prāti prā--pūrtau kvip . karmapūrake mahaścarkarmyarvataḥ kratuprāḥ ṛ° 4 . 39 . 2 . kratuprāḥ karmaṇāṃ pūrakaḥ bhā° .

kratubhuj pu° kratuṃ kratudeyaṃ havirbhuṅkte bhuja--kvip . deve kratudeyadravyatyāgoddeśyatvātteṣāmacetanatve'pi tadbhogitvaṃ bodhyam cetanatve tu teṣāṃ manuṣyādīnāmiva bhogonāsti kintu dṛṣṭimātreṇa yathāha na vai devā aśnanti pibanti etadevāmṛtaṃ dṛṣṭvā tṛpyanti chā° u° .

kraturāj pu° kratuṣu rājate rāja--kvip . 1 aśvamedheyajñe tasya sarvayajñānāṃ śreṣṭhatvāt tathātvam . yathāśvabhedhaḥ kraturāṭ sarvapāpāpanodanaḥ manuḥ 2 rājasūye ca śabdaci0

kratuvikrayin tri° kratuṃ tatphalaṃ vikrīṇāti vi + krīṇini . svakīyakratuphalasya anyadīyatvakhthāpanena tatodhanagrāhake . piśunānṛtinoścāpi kratuvikrayiṇastathā manuḥ .

kratusthalā strī apsarobhede puñjikasthalā ca kratusthalā cāpsarasau yaju° 15 . 15 .

kratuspṛś tri° kratumindriyaṃ spṛśati kvin . indriyasparśini apaśyan hṛdispṛk kratuspṛk āśva° śrau° 5 . 105

kratūttama pu° katuṣūttamaḥ . rājasūyayajñe trikā° .

kratvartha pu° kratave'yam arthena saha nityasa° viśeṣyatiṅgatā ca, kraturarthoyasya vā . kratūpakārake . tallakṣaṇādikañca jai° sū° bhāṣyayordarśitaṃ yathā athātaḥ kratvarthapuruṣārthayorjijñāsā 1 sū° . tṛtīye'dhyāye śrutiliṅgavākyaprakaraṇasthānasamākhyānaiḥ śeṣaviniyogalakṣaṇamuktam . iha idānīṃ kratvaryapuruṣārthau jijñāsyete, --kaḥ kratvarthaḥ? kaḥ puruṣārthaḥ? iti, yāpi prayojakāprayojakaphalavidhyarthavādāṅgapradhānacintā, sāpi kratvarthapuruṣārthajijñāsaiva . katham? . aṅgaṃ kratvarthaḥ, pradhānaṃ puruṣārthaḥ, phalavidhiḥ puruṣārthaḥ, arthavādaḥ kratvarthaḥ, prayojakaḥ kaścit puruṣārtho, 'prayojakaḥ kratvarthaḥ . tasmāt kratvarthapuruṣārthayorjijñāsā--iti sūtritam . tatra athātaḥśabdau prathame evādhyāye prathamasṛtre varṇitau . atheti prakṛtaṃ śeṣaviniyogalakṣaṇamapekṣate . ataḥ--iti kratvarthapuruṣārthajijñāsāviśeṣaṃ prakurute . krataye yaḥ, sa kratvarthaḥ, puruṣāya yaḥ, sa puruṣārthaḥ . jijñāsāśabdo'pi tata eva samadhigataḥ,--jñātumicchā jijñāsā--iti . tadetat pratijñāsūtram,--kratvarthapuruṣārthayorjijñāsā-- iti . (4 . 1 . 1) śavarabhāṣyam yasmin prītiḥ puruṣasya tasya lipsā'rthalakṣaṇā'vibhaktatvāt sū° 2 . atha kiṃlakṣaṇaḥ kratvarthaḥ, kiṃlakṣaṇaḥ puruṣāthaḥ iti lakṣaṇaṃ vācyaṃ, tathā hi lavīyasī pratipattiḥ, upadeśe garīyasī taducyate,--yasmin prītiḥ puruṣasyaṃ, (yasminkṛte padārthe puruṣasya prītirbhavati) sa puruṣārthaḥ padārthaḥ . kutaḥ? . tasya lipsā arthena ca bhavati, na śāstreṇa, kratvartho hi śāstrāt avagamyate, na anyathā, avibhakto hi puruṣārthaḥ prītyā, yo yaḥ prītisādhanaḥ sa puruṣārthaḥ . puruṣārthaṃ lakṣite tadviparītaḥ kratvarthaḥ--iti kratvarthasya lakṣaṇaṃ siddham (1 varṇakam) . evaṃ vā sūtraṃ varṇyate,--darśapūrṇamāsayorāmnāyate,--anatidṛśyaṃ stṛṇāti anatidṛśyamevainaṃ prajayā paśubhiḥ karo ti° iti tathā āhāryapurīṣāṃ paśukāmasya vediṃ kuryāt, vatsajānum paśukāmasya vediṃ kuryāt, godī hanena paśukāmasya praṇayet--ityevamādīti . tatra saṃśayaḥ,--kim evañjātīyakāḥ kratvarthāḥ uta puruṣārthāḥ--iti . kiṃ prāptam-- kratvarthāḥ iti . kutaḥ? pratyakṣa upakārastebhyo dṛśyate kratoḥ, purīṣaharaṇaṃ vedistaraṇaṃ ca, taduktaṃ, (2 . 1 . 3 sū0) dravyaguṇasaṃskāreṣu vādariḥ--iti . tasmāt kratvarthāḥevaṃ prāpte brūmaḥ, yasmina prītiḥ puruṣasya sa puruṣārtha eva iti, pītistebhyo nirvartyate, tasmāt ete puruṣārthāḥ--iti . nanu pratyakṣaḥ upakāraḥ kratordṛśyate--ityuktam . ucyatesatyaṃ dṛśyate, na tu kratorupakārāya ebhyaḥ saṅkīrtitebhyaḥ, phalebhya ete śrūyante, na ca ya upakaroti sa śeṣaḥ, yastu yadarthaḥ śrūyate, sa tasya śeṣaḥ--ityuktaṃ(3 . 1 . 2 sū0)śeṣaḥ parārthatvāt--iti . (2 varṇakam) evaṃ vā, dravyārjanam udāharaṇam, iha dravyārjanaṃtaistai rniyabhaiḥ śrūyate, brāhmaṇasya pratigrahādinā, rājanyasya jayādinā, vaiśyasya kṛṣyādinā . tatra sandehaḥ,--kiṃ kratvartho dravyaparigrahaḥ uta puruṣārtha iti . kiṃ prāptam kratvartho niyamāt, yadyeṣa puruṣārthaḥ syāt, niyamo'narthako bhavet, pratyakṣeṇa etat avagamyate,--niyamādaniyamāccārjitaṃ dravyaṃ puruṣaṃ prīṇayati--iti, tasmāt kratvathuḥ kāmaśrutibhiścāsya sahaikavākyatā dṛṣṭā, itarathā, anumeyena phalavākyena sahaikavākyatāṃ yāyāt . liṅgaṃ cāpi bhavati,--agnaye kṣāmavate puroḍāśamaṣṭākapālaṃ nirvapet, yasyāhitāgneḥ sato'gnirgṛ hān dahet, yasya hiraṇyaṃ naśyedāgneyādīni nirvapet--ityevamādi taddhi dravyopaghāte codyate yadi dravyaparigrahaḥ karmārthaḥ tata etadapi sati sambandhe karmārtham--ityucyate itarathā asati sambandhe karmāryam--ityanumīyate phalaṃ ca asya kalpyeta . tasmāt yajatiśrutigṛhītaṃ dravyārjanaṃ yena binā yāgo na nirvartyate, sa yāgasya śrutyā parigṛhītaḥ--iti gamyate . tasmāt kratvarthaḥ--iti . evaṃ prāpte brūmaḥ,--puruṣārthaḥ--iti . yasmin kṛte padārthe prītiḥ puruṣasya bhavati tasmāt asya lipsā arthalakṣaṇā śarīradhāraṇārthā yasya śarīraṃ dhriyate vyaktaṃ tasyāsti dravyaṃ śarīriṇāṃ yāgaḥ śrūyate tasmāt vidyamānadravyasya viniyoga ucyate . na dravyārñanaṃ śrutigṛhītaṃ vināpi hi dravyārjanavacanatvena śabdasya yāgo nirvartyata eva, tasmāt puruṣārtho dravyaparigrahaḥ . api ca, yadi śāstrāt karmārthaṃ dravyārjanaṃ, tannānyatra viniyujyeta tayārjitam, tatra sarvatantraparilopaḥ syāt . api ca upakrāntāni sarvakarmāṇi dravyārjanena bhaveyuḥ, tatra etannopapadyate,--api vā eṣa suvargāllokācchidyate, yo darśapūrṇamāsayājī sannamāvāsyāṃ vā paurṇamāsīṃ vā atipātayet--iti evañca sati prayogakālādbahiretadaṅgaṃ sadanupakārakaṃ syāt . na ca ādhānavat bhavitumarhati, tatra hi vacanaṃ--vasante'gnimādadhīta--iti na caitat aṅgam atha yuduktaṃ--niyamavacanam anarthakaṃ puruṣārthe dravyaparigrahe sati--iti . ucyate, naitāvatā puruṣārthatā vyāvartyatepratyakṣā hi sā, tvayā ca parokṣayā yuktibuddhyā vyapadi śyate, na ca parokṣaṃ pratyakṣasya bādhakaṃ bhavati, tasmāt niyamavacanāt kāmamaparamadṛṣṭaṃ kalpyeta na tu dṛṣṭahānam tasmāt yat puruṣasya prayojanaṃ prītiḥ tadarthaṃ dhanasya arjanam--ityevaṃ ca sati vrīhiṇā yāgaḥ kartavyaḥ prītyarthamarjitena vā kratvarthamarjitena vā na atra kaścit viśeṣaḥ prītyartham upārjito'pi vrīhiḥ vrīhireva, karmārtham upārjito'pi vrīhiḥ vrīhireva . tasmāt na prayogacodanāgṛhītaṃ dravyārjanam . atha yaduktam--anumeyenāprakṛtena vā śavdena yuṣmatpakṣe niyamakha ekavākyatā, asmatpakṣe tu dṛṣṭena prayogapacanena--iti naiṣa doṣaḥ asmatpakṣe'pi dṛṣṭena bhujinā na phalavacanena . kathaṃ tarhi--niyamādadṛṣṭa bhavati--iti gamyate . yathaiva bhavadīye pakṣe . āha asmatpakṣe phalavata ekavākyabhāvāt phalavata upakaroti iti gamyate . ucyate asmatpakṣe'pi phalavata evaikavākyabhāvaḥ, etāvāṃstu viśeṣaḥ--tava śrutaṃ phalaṃ mama tu dṛṣṭam . atha yat liṅgam uktaṃ--gṛhadāhādiṣu karma śrūyate--iti . tatra ucyate yadyapi na kratvarthaṃ dravyārjanaṃ tathāpi dāhe nimitte phalāya vā karmāṅgabhāvāya vā kṣāmavatyādīnāṃ vidhānam upapadyata eva . tasmāt puruṣārthaṃ dravyārjanaṃ prītyā hi tadavibhaktam bhāṣyam tata ārabhya kratvarthāḥ padārthāstatra darśitāḥ tataevāvagamyāḥ

kratvādi pu° pāṇinyukte soḥ parataḥ sthitasya ādyudāttatānimitte śabdagaṇe . sa ca gaṇaḥ kratu dṛśīka pratīka pratūrti havya bhaga .

kratvīśvara na° kratutā sthāpitamīśvaraliṅgam . kāśyām kratunā muninā sthāpite śivaliṅgamede varaṇāyāstaṭe ramye kratvīśvaramanuttamam . vāśiṣṭhamīśvarañcaiva labhate vasatiṃtviha kāśī° 18 a0

kratha badhe bhā° para° saka° seṭ ghaṭā° . krathati akrathīt--akrā thīt . cakrātha, ṇic--krathayati--te . acikrayat ta

kratha pratiharṣe cu° ubhaya° saka° seṭ ghaṭā° . krāthayati--te acikrathat--ta . krathayāṃ--babhūva āsa cakāra cakre

krathana na° kratha--badhe lyuṭ . 1 māraṇe 2 chedane ca rājanyoccāṃsakūṭa krathanapaṭuriti pravīdhacandrodayaḥ . 3 dānavabhede pu° . krathanaśca mahāvīryaḥ bhā° ā° 67 a° .

krathanaka puṃstrī krathane dantakaraṇakakaṇṭakacchedane prasṛtaḥ kan . uṣṭre amaraḥ striyāṃ jātitvāt ṅīṣ .

krathakaiśi(śī)ka pu° ba° va° deśabhede sapāṇḍyān krathakaiśīkān bhā° sa° 130 ślo° atheśvareṇa krathakaiśikānām pratyujjagāma krathakaiśikastam raghuḥ . hrasvamadhyāt saṃjñāyāṃ kan . sitāguruṇi na° śabdaca° .

krada rodane vaikalye aka° āhvāne saka° bhvā° para° idit seṭ . krandati akrandīt cakranda . bhāve krandyate kranditam . avyaktaśabdakaraṇe akrandadāgnaḥ stanayanniva dyauḥ yaju° 12 . 6 . akrandat krandati visphūrjati vedadī° . yadakrandaḥ prathamaṃ jāyamānaḥ yaju° 29, 12 .
     anu + krandanenānugamane saka° anukrandati putram krandanenānuyāti
     abhi + ābhimukhyena śatruprabhṛterāhvāne saka° . abhikrandan vṛṣāyase ṛ° 10 . 21 . 8 . abhikrandan ābhimukhyena yuddhārthaṃ śatrūnāhvan bhā° . ābhimukhyena śabdakaraṇe aka° . abhikranda stanaya garbham ṛ° 5 . 83 . 7 . abhikranda bhūmyabhimukhaṃ kranda śabdāya mā° .
     ā + āhvānapūrbdhakarodane saka° . ākrandat bhīmasenaṃ vai bhā° va° 157 a° . samyakkrandane ca ākrandiṣuḥ sakhīnahvan bhaṭṭiḥ . tadīyamākranditamārtasādhoḥ raghuḥ .
     sam + ā + samyagāhvānapūrbakakrandane hā tāta! dharmarājeti samākrandanmahābhaye mā° āśra° 1073 ślo0
     ni + yathānāmaśabdoccāraṇe . nyakandījjanma prabruvāṇo yathāsya śabdastathā nāmerayati vācam niru° 9 . 4 .
     pra + stavane pra vaḥ spaḍakrant suvitā yaḥ ṛ° 5 . 59 . 1 . akran stauti bhā° vede gaṇavyatyayāt śapīluk .
     vi + viśeṣeṇa krandane . sam samyak krandane .

krada vaikalye mvā° ātma° aka° seṭa ghaṭādi° . kradate akradiṣṭa cakrade ṇic kradayati . yaṅ vede kanikradyate yaṅa luki kanikratti kanikradīti upasthe vṛṣabhaḥ kanikradat ṛ° 9 . 77 . 5 . kanikradat śabdaṃ kurvan mā° .
     anu + anugamane saka° . saṃnaśeyaṃ kṣauṇīranucakrade ṛ° 8 . 3 . 10 . anacakrade anugacchati bhā° .

kranda nirantaraśabdakaraṇe curā° aka° ubha° seṭ . prāyeṇāṅpūrbaḥ ākrandayati te ācakrandat ta . ākrandayām babhūva āsa cakāra cake .

krandana na° kradi--bhāve lyuṭ . 1 śokādinā'śrupātahetuvyāpāre rodane śabdaratnā° yodhavīrādeḥ 2 āhvāne ca amaraḥ 3 viḍāle puṃstrī śabdamā° . striyāṃ jātitvāt ṅīṣ .

krandita na° kradi--bhāve kta . rodane amaraḥ . āhvāne medi° yodhānāṃ cītkāraśabdakaraṇe śabdaratnā° .

krapa kṛpāyām bhvā° aka° ātma° seṭ ghaṭādi . krapate akrapiṣṭa cakape ṇici krapayati te . utastāsurmadhavannakrapiṣṭa ṛ° 7 . 20 . 9 . vede'sya kvacit saprasāṇam . uto dyapanta dhītayo devānāṃ nāma vibhratīḥ ṛ° 9 . 99 . 4 . vindanta jyotiśca kṛpanta dhībhiḥ ṛ° 4 . 1 . 14 . martānāṃ cidurvaśīrakṛpan ṛ° 4 . 2 . 18 . viśve devā akṛpanta samīcyorniṣpatantyaḥ ṛ° 10 . 24 . 5 . kāviṃ kṛpamāṇamakṛṇutaṃ vicakṣe ṛ° 1 . 116 . 14 .

krama pādavikṣepaṇena gatau bhvā° para° saka° saṭ . asya sārvadhātuke vā śyan seḍamantatvāt atiṅi ṇiti ñiti ciṇi pare na vṛddhiḥ . kartari kramyati krāmati . kramyet--krāmet . kramyatu krāmatu . akramyat akrāmat . akramīt . cakrāma . kramitā kamyāt kramiṣyati . akramiṣyat . karmaṇi kramyate . akrami . ṇici iṇṇa mulo rvā vṛddhiḥ . kramayati--te . acikramat--ta . karmaṇi kramyate . akra(krā)mi . kra(krā) mitāse kramayitāse . kṛtsu kramaṇīyam . kramitavyam kramyam kramaṇam . kramakaḥ . kramī . kramitā . krāntiḥ . kramitum . udit kramitvā krāntvā . saṃkramya . kramaṃ kramam . ṇicoṇamuli vā vṛddhiḥ kra(krā)maṃ kra(krā)mam . kramyan krāman . kramiṣyan kramiṣyamāṇaḥ . ṇyantasya kramayitā kramitaḥ . kramayitum . kramayitavyam . ktinnāsti yuc kramaṇā . krama--yan māṇaḥ kramayiṣyan . karmaṇi kramyamāṇaḥ . kra(krā)miṣyamāṇaḥ . kramayiṣyamāṇaḥ . sani cikramiṣati ātma° cikraṃsate . samudrāt paścime pūrvaṃ dakṣiṇādapi cauttarā . krāmatyanudite sūrye vālī vyapagataklamaḥ rāmā° ki° 80 a° . devā imālloṃkānakramanta śata° vrā° 6 . 7 . 2 . 10 viṣṇustvā kramatām yaju° 1 . 9 . pādenākramyārohatu vedadī° . hatvā rakṣāṃsi lavitumakramīnmārutiḥ punaḥ bhaṭṭiḥ vṛtodvijāgryairabhipūjyamānaḥ cakrāma vajrīva diteḥ suteṣu bhā° ā° 193 a° . kramaṃ vabandha kramituṃ sakopaḥ krantvā krantvā sthitaṃ kvacit bhaṭṭiḥ . paropakramavat aprativandhādau ātma° . na tatra kramate mṛtyurnajarā na ca pāvakaḥ bhā° ānu° 83 a° . hareryadakrāmi padaikakena kham naiṣadhe akrāmītyasādhu . svārtheṇicikathañcit sādhu ityanye . niṣṭhāyāṃ neṭ krānta ityādi kauṭilye yaṅ caṃkramyate nāgaḥ . so'pi caṃkramyamāṇaḥ kūpe papāta bhā° ā° 700 ślo° .
     ati + atikramaṇe ullaṅghane saka° . sa nadīḥ parvatāṃścāpi salilāni sarāṃsi ca . acireṇāticakrāma khecaraḥ khe carannipa bhā° ā° 4652 ślo° . atyakrāmamimān māsāṃ stadbadhaṃ paricintayan rāmā° yuddha° 88 a° .
     abhi + ati + ābhimukhyenātikramaṇe saka° . na diṣṭamabhṛtikrāntuṃ śakyaṃ buddhyā balena ca bhā° sa° 1051 ślo° .
     vi + ati + vaiparītyena kramaṇe . tadantaḥ puramāsādya vyaticakrāma taṃ janam rāmā° bāla° 70 a° . viśeṣeṇa atikrame ca . sa lokānāhitāgnīnāmṛṣīṇāṃ puṇyakarmaṇāga . devānāñca vyatikramya brahmalokamavāpa ha rāmā° āra° 9 a° . evaṃ hi sumahān kālovyatyakrāmata tasya vai bhā° anu° 455 ślo° . vivāhe ca vyatikramaḥ udvā° ta0
     sam + ati + samyagatikramaṇe . avantīmṛkṣavantañca samatikramya parvatam bhā° va° 231 ślo0
     adhi + ādhikyena kramaṇe
     anu + paripāṭyā kramaṇe . śraddhā ratirbhaktiranukramiṣyati bhā° 3 . 25 . 255 . maharṣibhiranukrāntaṃ dharmapanthānamāsthitaḥ rāmā° u° 47 a° . paripāṭī hyanukramaḥ amaraḥ .
     apa + apasaraṇe aka° hitvā senāmapacakrāma cāpi bhā° ā° 1 . 177 ślo° .
     abhi + ābhimukhyena gamane saka° tamabhikramya sarve'dya vayaṃ vā'rthāmahe vasu bhā° va° 831 a° . pradakṣiṇamabhikramya sarve prāñjalayaḥ sthitāḥ bhā° anu° 60470 ārambhe ca nehābhikramanāśo'sti gītā abhikramaḥ ārabhyamāṇaḥ .
     ava + apasaraṇe hiṃsane ca saka° . avakrāmantaḥ prapadairamitrān ṛ° 6 . 75 . 7 . aṣakrāmantaḥ hiṃsantaḥ bhā° .
     anu + ava + anugamane praveśe ca saka° . etāstejomātrāḥ samabhyādadāno hṛdayamevānvavakrāmati śata° vrā° 14 . 7 . 2 . 1 . mṛtikāle hṛdayasthāṃ buddhimevānvāgacchati bhā° .
     ā + balapūrvakāskandane . ākāmannāgabhavane tadā nāgaku, mārakān bhā° ā° 5018 ślo° . ārohaṇe ca ākrāntisammānitapādapīṭham kumā° . udgame aka° tatra dīptyānvitasyodgame ātma° . bhādrakṛṣṇacaturdaśyāṃ yāvadākramate jalam . tāvadgarbhaṃ vijānīyāttadūrdhvaṃ tīramucyate prā° ta° dānadharmaḥ . evaṃ sūrya ākramate ityādi . anyatra ākrāmati . atyādipūrvakasyāṅastu tattadarthaviśiṣṭārohaṇādidyotakatā . samameva samākrāntaṃ dvayaṃ dviradagāminā raghuḥ
     ut + udaye aka° . yajñasya śīṃrṣācchinnasya udakrāmat śata° vrā° 14 . 1 . 2 . 13 . ūrdhvakramaṇe ca na tasya prāṇā utkrāmanti ihaiva samavalīyante śrutiḥ . kasminnutkrānte sarvamidamutkrāntam śrutiḥ . tān kṛtvā patagaśreṣṭhaḥ sarvānutkrāntajīvitān bhā° ā° 32 a° . viṣvaṅṅanyā utkramaṇe bhavanti chā° upa° . ullaṅghane saka° . utkramaḥ . --vepairītyena kramaṇe aka° kramotkramānmeṣatulādimānam jyo° ta0
     anu + ud + utkramaṇānusaraṇe saka° . prāṇamanūtkrāmantaṃ sarve prāṇā anūtkrāmanti śata° brā° 7 . 2 . 3 .
     vi + ud + vaiparītyena viśeṣeṇa ca lāṅghane saka° ūrdhvaṃ gatau aka° indriyāṇi vīryāṇi vyudakrāman śata° vrā° 12 . 7 . 1 . 9 . vyutkrāntarajaso'malāḥ bhā° anu° 1319 ślo° . vyutkramāt pretaśrāddhāni yomohāt dharmamohitaḥ ti° ta° devalaḥ .
     upa + ārambhe saka° ātma° . upakramate ārabhate ityarthaḥ . upakramasva pururūpamābhara vājam ṛ° 8 . 1 . 14 . upakramopasaṃhārau vedāntasā° . yoyasya vihitaḥ kālaḥ karmaṇastadupakrame . tithiryā'bhimatā sā tu kāryā nopa kramojjhitā baudhā° . gatyarthamātradyotakatve nātmanepadam māgadheṣūpacakrāma bhagavāṃścaṇḍakauśikaḥ bhā° sa° 18 a° . apratibandhe utsāhe vṛddhau ca ātma° . ṛci upakramate buddhiḥ na pratihanyate ityarthaḥ adhyayanāya upakramate utsahate . upakramante śāstrāṇi sphītāni bhavanti ityarthaḥ . evaṃparāpūrvakasya kevalasya ca eṣvartheṣu akarmakatā ātmanepadañca . anyopasargapūrvakatve tattadartheṣu, paropapūrvasyārthāttare ca na taṅ . upasargarāhitye anyārthe'pi vā taṅ . kāmati kramate iti . āṅi tu jyotirudgamane ātmanepadamiti bhedaḥ . vipūrvakasya viśeṣo vakṣyate samādipūrvakopaśabdasya tattadarthaviśiṣṭārambadyo takatā . vaktuṃ samupacakrame .
     ni + nitarāṃ kramaṇe avaśyakramaṇe . karman vājī nyakramīt ṛ° 9 . 36 . 1 . nyakramīt nitarāmakramīt bhā0
     anu + ni + anukramaṇe . saptapadānyanunikrāmati śata° brā° 3 . 3 . 1 . 1 .
     nir(s) + nimmaraṇe jigīṣayā mahīṃ pāṇḍurnirakrāmat purāt prabho! bhā° ā° 113 a° . asya kvacidātmanepaditvam vātāpe! niṣknamasveti punaḥ punaruvāca ha bhā° va° 99 a° .
     abhi + nir(s) + ābhimukhyena niḥsaraṇe . abhiniṣkrāmati dvāram pā° . srughnamabhiniṣkrāmati sraughnaṃ kānyakubjadvāram si° kau° praviśya cābhiniṣkrāntaṃ sugrīvaṃ vānararṣabhāḥ rāmā° kiṣki° 25 a0
     vi + nir(s) + viśeṣeṇa niḥsaraṇe yathā praviśyāntaramantakasya ko vai manuṣyohi viniṣkrameta bhā° va° 10273 a° .
     parā + valenākramaṇe ātma° saka° . yatra tapaḥ parākramya vrataṃ dhārayatyuttaram atha° 10 . 7 . 11 . apratibandhādau upopasargavat . tatrotsāhe pānīyārthe parākrāntā yatra te bhrātarohatāḥ bhā° mahā° 91 ślo° . parākranaḥ .
     pari + bhranaṇe aka° . parikrāmati saṃsāre cakravat bahuvedanaḥ bhā° va° 208 a° . paritogamane saka° . parikrāmati yaḥ sarvālloṃkān saṃtrāsayan balāt bhā° 86 . 13 . 30 .
     sam + pari + samyak veṣṭanākāreṇa parito gamane saka° bahūni saṃparikramya tīrthānyāyatanāni ca bhā° ā° 12 ślo° paryaṭane aka0
     pra + ārambhe ātma° . pracakrame vaktumanujbhitakramaḥ raghuḥ . anārambhe tu na ātma° viṣṇoryatparamaṃ padaṃ pradakṣiṇaṃ prakrānanti bhāga° 5 22 . 17 ślo° .
     prati + pratirūpakrame saka° yaṃ sruveṇa pratikrāmati śata° vrā° 3 . 4 . 4 . 9 . pratikūlakramaṇe nivṛttau aka° . bhadre! pratikrāma niyaccha vācam bhā° va° 268 a° .
     vi + pādaviharaṇe aka° ātma° . sādhu vikramate vājī si° kau° tredhā viṣṇururugāyovittakrame taitti° . pādākaraṇake tu na taṅ . vājinā vikrāmati . te vikramantaḥ sphuratā dṛḍhena vikṣipyamāṇā dhanuṣā narendrāḥ bhā° ā° 18 a° . ityatra na taṅ tataenaṃ mahādevaḥ pīḍya gātraiḥ supīḍitam . tejasā vyakramadroṣāt cetastasya vimohayan bhā° va° 39 a° . dīrghābhāva ārṣaḥ . vīryātiśayena parākrame aka° . te yūyaṃ tvaritāḥ sarve vikramadhvaṃ plavaṅgamāḥ rāmā° kiṣki° 58 a° . taṅ ārṣaḥ . evaṃ tāñca vikramase jetum bhā° sa° 196 ślo° taṅ ārṣaḥ . veḥ pādaviharaṇe pā° yogavibhāgādvā kvacidanyatrāpi taṅ ityanye .
     adhi + vi + ādhikyena parākrame yajamānāyāvivikramasva kātyā° 23 . 3 . 1 .
     nir + vi + viśeṣeṇa niḥsaraṇe . bhittvā kukṣiṃ nirvicakāma vipraḥ bhā° ā° 76 a0
     sam + ekatrasthitasyānyatra saṃcaraṇe saka° kārmukaṃ tu parityajya jhaṣaṃ (mṛgam) saṃkramate raviḥ ti° ta° bhavi° pu° . ravisaṃkrāntireva ca tatraiva . jīvaḥ saṃknamate'nyatra karmabandhanibandhanaḥ bhā° va° 20 8 a° . taṅārṣaḥ . aupasargikarogāḥ sakrāmanti narānnaram suśru° . saṃkrāmanti hi pāpāni tailavindurivāmbhasi parāśaraḥ kālohyayaṃ saṃkramituṃ dvitīyam raghuḥ . samyak kramaṇe saka° saṃkrāmantau bahūn deśān śailācchailaṃ vanādvanam rāmā° āra° 76 a° .
     anu + sam + ānurūpyeṇa ānupūrvyeṇa ca saṃkramaṇe . iṣṭāpūrta manusaṃkrāma vidvan! atha° 18 . 2 . 5 .
     upa + sam + sāmīpyena saṃkrasaṇe saka° saviśeṣaṇe hi vidhiniṣedhau viśeṣaṇamupasaṃkrāmataḥ sati viśeṣye bādhe dīdhitau nyāyavākyam etamannamayātmānamupasaṃkrāmati taitti0
     prati + sam + pratikūlasaṅkramaṇe nivṛttau tāvanna saṃsṛtirasau pratisaṃkrameta bhāga° 3 . 9 . 10 ślo° . pratisaṃkrāmayadviśvam 4 . 24 . 49 ślo° pratisaṃkrāmayat nivartayat .

krama pu° krama--bhāvakaraṇādau yathāyathaṃ ghañ māntatvādavṛddhiḥ . 1 pādavikṣepe 2 pāde hemaca° arthānāṃ naiyatyena 3 pūrvāparāvasthāne . 4 kalpe anuṣṭhāne amaraḥ 5 sāmarthye (sāmarthyahetukavyāpāre) 6 ākramaṇe ca medi° . 7 vedasaṃhitānusāripāṭhatadvilomarūpe pāṭhabhede . ṛgvedaśabde tatsvarūpabhedādikaṃ 1411 pṛ° caraṇavyūhavākyatadbhāṣyābhyāṃ darśitam . 8 viṣṇau īśvarovikramī dhanvī medhāvī vikramaḥ kramaḥ viṣṇusa° . kramaṇāt prāṇarūpeṇa gaganāt . kramaṇahetutayā . (prāṇigamanasādhanapādavinyāsahetubhūtarathyādiprakāśanādhiṣṭhātṛsūryādidevarūpatayā) vā kramaḥ bhā° 9 paripāṭyāṃ yathocita sanniveśe medi° . śeṣaśeṣibhāve adhikṛtādhikāre vā satyeva vaidikakarmaṇoranuṣṭhāne paurvāparyarūpakrama grahaṇamiti śā° bhā° sthitam tanniyāmakaśca śrutyarthapāṭhapravṛttikāṇḍamukhyabhedāt ṣaḍvidhaḥ tasya ca karmaviśeṣe viśeṣeṇa grāhyatā tadvivṛtiḥ mīmāṃsā 5 a° . 1 pā° bhāṣyayordarśitā yathā śrutilakṣaṇamānupūrvyaṃ tatpramāṇatvāt jai° 1 sū° caturthe'dhyāye prayojakāprayojakalakṣaṇaṃ vṛttaṃ, tanna vismartavyam, iha idānīṃ kramaniyamalakṣaṇam ucyate, tat śrutyartha pāṭhapravṛttikāṇḍamukhyairvakṣyate, śrutyādīnām ca balābalam . āditastu śrutikrasaścintyate,--kiṃ yathāśruti padārthānām kramaāstheyaḥ, uta aniyamena?--iti . kiṃ pāptam?--ekatvāt kartuḥ, anekatvācca padārthānām, avaśyambhāvini krame lāghavāt prayoga āśrubhāvācca animaḥ--ityevaṃ prāpte brūmaḥ
     śrutilakṣaṇam ānupūrvyaṃ tatpramāṇatvāt--iti śrutirgrahaṇam akṣarāṇāṃ, tannimittaṃ yasya kramasya, sa sādhu kramaḥ . śutigamāṇakā hi vaidikā arthāḥ naiṣāmanyat pramāṇamasti (1 . 1 . 2 sū0)--ityuktam . kim iha udāharaṇam? . satre dīkṣākramaṃ vidhatte, adhvaryurgṛhapatiṃ dīkṣayitvā brahmāṇaṃ dīkṣayati, tata udgātāraṃ, tato hotāraṃ tatastaṃ pratiprasthātā dīkṣayitvā ardhino dīkṣayati, brāhmaṇācchaṃsinaṃ brahmaṇaḥ, prastotāram udgātuḥ, maitrāvaruṇaṃ hotuḥ, tatastaṃ neṣṭā dīkṣayitvā tṛtīyino dīkṣayati, agnīdhraṃ brahmaṇaḥ, pratihartāram udgātuḥ, acchāvākaṃ hotuḥ tatastamunnetā dīkṣayitvā pādino dokṣayati, potāraṃ brahmaṇaḥ, subrahmaṇyamudgātuḥ, grāvastutaṃ hotuḥ, tatastamanyo brāhmaṇo subrahmasyodīkṣayati, brahmacārī vā ācārya preṣitaḥ--iti . aniyamena kramaḥ kartavyo, yathā pūrvaḥ pakṣaḥ, yathā tarhi siddhāntaḥ, eṣa eva kramaḥ kartavyaḥ--iti . tatra āha, anyāyyaṃ śrutivacanam--iti . ucyate, --kimayaṃ na sādhuḥ? na na sādhuḥ--iti brūmaḥ . nyāyyaṃ tarhi na brūmaḥ,--na sādhuḥ kramaḥ--iti, kiṃ tarhi?--uktasya punarvacanamanyāyyam--iti . ucyate,--sādhorvacanaṃ bahuśo'ṣyucyamānaṃ nyāyyameva, asādhostu sakṛdapyanyāyyam . āha sakṛdvacanena jñātasya punarvacane na prayojanam iti, ucyate bhavati avismaraṇamapi prayojanam ityuktam . vṛttikāreṇa tat kāryam--iti cet . sūtrakārasyāpyaviśeṣo vṛttikāreṇa . (1 ma varṇakam)
     athavā arthāntarameva idam tatra hi anya eva saṃśayo vicāro nirṇayaśca,--śrutipramāṇakodharmaḥ anyapranālakovā? iti saṃśayaḥ . pratyakṣādīnām adhigamyanimittatvāt na tatpramāṇakaḥ, atīndriyatvāccodanālakṣaṇaḥ--iti vicāraḥ . codanālakṣaṇaḥ eva--iti nirṇayaḥ . iha tu siddhe tatpramāṇye vyavahārakramasya sādhutvāvadhāraṇam(. 2 ya varṇakam)
     atha vā śrutivicāro'yaṃ--kiṃ padārthāḥ kartavyāḥ? iti vidhānam? kiṃ vā kramo vidhīyate?--iti . anekārthavidhānānupavatteḥ krame anuvādaḥ, padārthānāṃ vidhiḥ, avadānavākyeṣviva pādārthavidhānaṃ śrutyā, kramavidhānaṃ vākyena, tasmāt na kramo vidhīyate--iyi pūrvaḥ pakṣaḥ . nanu avadānavākyeṣu kramo vidhīyate satyaṃ vidhīyate, pāṭhena, na śrutyā, ye ṛtvijaste yajamānāḥ iti tu dīkṣāyāḥ prāptatvāt kramavidhānārthā śrutiḥ--iti siddhāntaḥ . tasmāt apunaruktam--iti (3 ma varṇakam) . bhāṣyam arthācca 2 sū° kim eṣa eva utsargaḥ? uta na, sarvatra śrutivaśenaiva bhavitumarhati--iti uktaṃ hi,--codanālakṣaṇo'rthodharmaḥ
     evaṃ prāpte brūmaḥ--arthācca (sāmarthyācca) kramo vidhīyateiti, guṇabhūvohi padārthānāṃ kramobhavati, yacca yasya nirvartyamānasya upakaroti, sa tasya guṇabhūtaḥ, yasmiṃścāśrīyamāṇe padārthaḥ eva na sampadyate, na sa guṇabhūtaḥ vināpi tena, na vaiguṇyam . evaṃ prayakṣakramasya guṇabhāvo yatra, tatra arthena sa evāśrayitavyaḥ . yathā jāte varaṃ dadāti, jātamañjalinā gṛhṇāti jātamabhiprāṇiti--iti arthāt pūrvamabhiprāṇitavyam tataḥ añjalitā gṛhītavyaḥ, tato varodeyaḥ,--iti, tathā vimokaḥ pūrvamāmnātaḥ, paścāttadyogaḥ, arthāt viparītaḥ kāryaḥ . yājyānuvākye tu viparyayeṇa āmnāte, viparyayeṇa kartavye, na atra pāṭhakramomīyate, yato devatepalakṣaṇārthā'nuvākyā, pradānārthā yājyā, agnihotram juhoti --iti pūrvamāmnātam, odanaṃ pacati--iti paścāt, asambhavāt pūrvamādanaḥpaktavyaḥ . praiṣapreṣārthautu viparyayeṇa āmnātau, tau ca viparyayeṇa kartavyau māṣyam aniyamo'nyatra 3 sū° anyasmin viṣaye kramasya niyamo nāsti, yathādarśapurṇamāsayoryājamānānāṃ prayājānumantraṇādīnām nānāśākhāntarasamāmnātānām vasantamṛtūnām prīṇāmi--ityevamādīnām, eko dharma,--ityevamādīnāñca bhā° krameṇa vā niyāmakatā kratvekatve tadguṇatvāt 4 sū° darśapurṇamāsayorāmnātam--samidho yajati tanūnapātaṃ yajati iḍo yajati barhiryajati svāhākāraṃ yajati--iti . tatra saṃśayaḥ--kim aniyatenaiva krameṇa eṣām aṣṭaṣṭhānam? uta yaḥ pāṭhakramaḥ sa eva niyamyeta?--iti . kiṃprāptam?--niyamakāriṇaḥ śāstrasyābhāvāt aniyamaḥ--iti . evaṃ prāpte brūmaḥ--krameṇa, eva niyamyeta ekasmin kratau--iti . kutaḥ? . tadguṇatvāt, tadguṇatvaṃ hi gamyate padārthānām, yathā, snāyāt anulimpeta, bhuñjota--iti ca krameṇa anuṣṭhānam avagamyate, vākyāt padārthānām, yathā cādṛṣṭārtheṣu upadiśyamāneṣu, kaścit brūyāt,--devāya dhūpo deyaḥ puṣpāṇyavakaritavyāni candanenānuleptavyaḥ upahāro'smai upahartavyaḥ evaṃ kṛte devastuṣyati,--iti, tamanyaḥ pratibrūte, naitadevaṃ, na prathamaṃ dhūpo dātavyaḥ, prathamaṃ puṣpāṇi avakaritavyāni--iti, evaṃ manyate--dhūpadānasya prāthamyam anena uktam--iti . tasmāt vācanika eṣām eṣa kramaḥ--iti bhā° aśābda iti cet, syādvākyaśabdatvāt . 5 sū0
     iti cet, paśyasi, athaivaṃ gamyamāne aśābdaḥ eva kramaḥ . kathaṃ? padārthapūrvako vākyārthaḥ padebhyaśca padārthā eva avaganyante na kramaḥ . syāt etadevaṃ, yadi padārthānām samūhasya śrakaṇaṃ pratyāyakam arthasya syāt, na tu samudāyaḥ pratyāyakaḥ, --ityuktaṃ tadbhūtānāṃ kiyārthena samāmnāyaḥ (1 . 1 . 25 a0) ityatra . tasmāt kramasya vācakaśabadābhāvāt vyāmoha eṣa kramo'vagamyate . evaṃ cāpūrvāsattiranugrahīṣyate, itarathā sāpi viprakṛṣyeta vaṭīyantra iva . darśayiṣyati ca--hṛdayamyāgre'vadyati, atha jihvāyāḥ, atha vakṣasaḥ,--iti . yadi niyāmakaḥ pāṭhakramaḥ tato na vidhātavyanetata niyāmake hi pāṭhakame pāṭhakramāt eva prāpnuyāt bhā° arthakṛte vānumānaṃ syāt, kratvekatve pararthatvāt svena tvarthena sambandhaḥ, tasmātsvaśavadamucyeta 6 sū° ekasmin kratāvekatvāt kartuḥ, anekanmin padārthe'rthakṛtatvāt kramasya, tatra eṣa eva kramo niyamyetānumānena . kutaḥ? parārthatvāt vedasya, parārtho hi vedo yadyat anena śakyate kartum, tasmai--tasmai prayojanāya eṣa samāmnāyate, śakyate ca anena padārtho vidhātum, śakyate ca kriyākāle pratipattum . tasmāt vedaḥ padārthāṃśca vidhātum upādeyaḥ, kriyākāle ca pratipacum, na śakyate viśeṣaḥ--vidhātumayaṃ samāmnāyate, na pratipattum--iti, avamyamāne viśeṣe ubhayārtham upādīyate--iti gamyate . pratipattuṃ ca anena krameṇa śakyate, nānyena, ata eva ca kṛtvā pāṭhakramāpacāre, vinaṣṭa--ityucyate, itarathā hi yat yasya prayojanaṃ, tasmin nirvartyamāne eva kiṃ naṣṭaṃ syāt, adṛṣṭa kalpyeta, tacca . anyāyyaṃ dṛṣṭe sati . tasmāt svaśabdaḥ kramaḥ--ya eva padārthānāṃ vācakaḥ śabdaḥ sa eva kramasyāpi bhā° tathā cānyārthardarśanam 7 sū° evaṃ ca anyārthaṃ darśayati--vyatyastamṛtavyā upadadhāti . vyatyastaṃ ṣoḍaśinaṃ śaṃsati . āśvino daśamo gṛhate taṃ tṛtīyaṃ juhoti--iti, yadi aniyamena upadhānaṃ śaṃsanaṃ ca, vyatyastavacanam anaryakaṃ syāt, na hi kathañcit avyatyāsaḥ--iti . tathā āśvinasya tṛtīyasya homānuvādo na avakalpeta, yadi pāṭhakrameṇa niyamaḥ--iti . tathāabhicaratā pratilomaṃ hotavyam prāṇāneva asya pratīcaḥ pratiyaiti--iti kvacit pratilomaṃ vidavadanulobhaṃ darśayati, tadupapadyate, yadi pāṭhakrameṇa prayogaḥ, itarathāḥ sarvamanulomaṃ syāt pratilomadarśanaṃ nopapadyeta! tathā caturthotagayoḥ pratisamānayati--iti, ukta sati, atihāyeḍovarhiḥ pratisamānayati,--iti ucyate tena varhiṣaḥ caturthatāṃ darśayati, sā pāṭhakrame niyāmake'va kalpate bhā° pravṛttyā tulyakālānāṃ guṇānāṃ tadupakramāt 8 sū° vājapeye saptadaśa prājāpatyān paśūn ālabhate--iti śrūyate . teṣu paśuṣu codakaprāptāḥprokṣaṇādayo dharmāḥ, tatra prathamaḥ padārtho yataḥ kutaścidārabdhavyaḥ dvitīyādiṣu bhavati saṃśayaḥ,--kiṃ tata eva dvitīyo'pi padārtha ārabdhavyaḥ? uta dvitīyādiṣu aniyamaḥ?--iti . kiṃ tāvat prāptam? niyamakāriṇaḥ śāstrasyābhāvāt aniyamaḥ--iti . evaṃ prāpte, brūmaḥ,--yataḥ pūrva ārabdhaḥ, tataeva dvitīyādayo'pi padārthā ārabdhavyāḥ--iti . kutaḥ etat? . tadupakramāt sarve hi padārthā pradhānakālāt na viprakraṣṭavyāḥ, pradhānaṃ hi cikīrṣitaṃ, kṛtaṃ vā teṣāṃ nimitta, sahavacanaṃ hi bhavati--padārthaiḥ saha pradhānaṃ kartavyam-- iti . vahupadārthasamāmnānāttu avaśyambhāvī vipakarṣaḥ, tathāpi tu yāvadbhirnāvyavahitaḥ śakyaḥ padārthaḥ kartum, tāvadbhirvyavadhānam avaśyaṃ kartavyam . tato'bhyavikena na vyavadhātavyam--iti, yadi dvitīyaṃ padārthamanyata ārabheta, tato'dhikairapi vyavadadhyāt, tathā prayogavacanaṃ bādheta! . nanu tathā sati kaścidalapairvyavahito bhaviṣyati . ucyate,--anumatānāṃ vyavadhāyakānāṃ tyāgena kaścit abhyadhiko guṇo bhavati--iti tasmāt yataḥ pūrvayadārtha ārabdhaḥ tata eva uttara ārambhaṇīyaḥ--iti bhā° marvamiti cet 9 sū° iti cet paśyasi, pradhānāviprakarṣeṇa prayogavacanānugrahaḥ--iti, sarvaṃ tarhi--guṇakāṇḍam ekasmin apavarjayitavyaṃ, yathā sauryādiṣu bhā° . nākṛtatvāt 10 sū° . naitadevam, sahaprayoge evahi ga anuṣṭhitaḥ syāt bhā° . kratvantaravaditi cet . 11 sū° atha yaduktaṃ,--yathā kratvantareṣu sauryādiṣu--iti, tat parihartavyam bhā° nāsamavāyāt 12 sū° na teṣāmarthāt kramaḥ prāpnoti, yo niyamyeta, aṅgāśrayo hi niyamo bhavitumarhati, anaṅgāsamāśrayasya svayamaṅgatā kalpyeta bhā° sthānāccotpattisayogāt 13 sū° ekaviṃśena katirātreṇa prajākāmaṃ yājayet, triṇavenājaskāmaṃ, trayastriṃśena pratiṣṭhākāmam ityevamādi śrūyate . tatra āgamena saṅkhyāpūraṇam--iti vakṣyate . tatra āgame kriyamāṇe, kim aniyamajakramāḥ saṃrvā ṛca āgamayitavyāḥ? uta kāṇḍakramebhyaḥ? iti . kiṃ prāptam?aniyamena--iti . kutaḥ? atirātre triṇavādi śabdārthenaitāḥ prāpnuvanti, tatra etāsāṃ prāpnuvatīnām prāṭhakramo nāsti--iti . evaṃ prāpte ucyate,--yadāsāṃ sāmāmnāye sthānaṃ, tenaitā atra niyamyante yāḥ pūrvaṃ sāmāmnātāḥ, tāḥ pūrvameva prayoktavyāḥ, ānupūrvyasya hi dṛṣṭametat prayojanam, yaduttarasphuraṇaṃ, tadapi cikīrṣitameva--iti . triṇavādiśabdaiḥ atirātre yaugapadyena āsāṃ prapteḥ pāṭhakramasya aviṣayaḥ--iti adhikaraṇāntaram --iti bhavati matiḥ . samāmnāyapāṭhakramādeva atra niyamaḥ--iti punaruktatāgamyate--iti anyathā varṇyate 1 mava° sādyaskre śrūyate,--saha praśūnālamate,--iti atra eṣo'rthaḥ samadhigataḥ--savanīyakāle trayāṇām ālambhaḥ --iti . atha atra pāṭhakramāt, kim agnīṣomīyaḥ pūrvam ālabdhavyaḥ? uta sthānakramāt pūrvaṃ savanīyaḥ iti . kutaḥ? . pāṭhakramāt . evaṃ prāpte brūmaḥ,--savanīyaḥ pūrvaṃ, sthānāt, yadi pūrvam agniṣomīyaḥ syāt, savanīya sthānaṃ vyāhanyeta! āśvinaṃ gṛhītvā trivṛtā yūpaṃ parivīya iti . nanu itarathāpi pāṭhakramobādhyeta, bādhyatāṃ, tasya hi pratiṣedhārthaḥ sahaśabdaḥ samāmnātaḥ, apratiṣiddhaṃ ca āśvinagrahasthānam, tanna bādhitavyam (2 varṇakam) bhā° mukhyakrameṇa vāṅgānāṃ tadarthatvāt 14 sū° svārasvatau bhavataḥ etat vai dvidaivatyaṃ mithunam--iti śrūyate . tatra sandehaḥ,--kiṃ strīdaivatyasya prathamaṃ dharmāḥ? uta puṃdaivatyasya?--iti . niyamakāriṇaḥ śāstrasya abhāvāt aniyamaḥ,--iti prāpte brūmaḥ,--mukhyakrameṇa vā niyamaḥ syāt--iti strīdaivatyasya hi pūrvaṃ yājyānuvākyayoḥ samāmnānaṃ, praṇo devī sarasvatī--iti . tasmāt strīdaivatyasya pūrvaṃ pradānena mavitavyam, tasmāt strīdaivatyasya pūrvaṃ dharmāḥ kāryāḥ, tathā hi pradhānakālatā bhavati aṅgānām, itarathā, yaiḥ pādarthairvyavadhānaṃ sāmarthyāt anujñātaṃ tebhyo'dhikairapi vyavadhānaṃ syāt . bhā° prakṛtau tu svaśabdatvāt yathākramaṃ pratīyeta 15 sū0
     darśapūrṇamāsayoḥ pūrvamauṣadhadharmāḥ samāmnātāḥ, tataḥ ājyasya . tatra sandehaḥ,--kim agnīṣomīyadharmāṇām, mukhyakrameṇa pūrvam ājyasya dharmāḥ kartavyāḥ! uta yathāpa ṭham?--iti . mukhyakramānugraheṇa ājyasya pūrvam,--iti prāpte brūmaḥ,--prakṛtau yathāpāṭhaṃ pratīyeta, svaśabdo hi teṣāṃ pāṭhakramaḥ, saḥ anyathā kriyamāṇo bādhitaḥ syāt, sahatvasya punarupasaṅgrāhakaḥ prayogavacanaḥ khakrameṇa padārthe sannikṛvyakārṇa na bādhito bhaviṣyati . api ca pāṭhakrame svaśabdaḥ,--svādhyāyo'dhyetavyaḥ mukhyakrameṇa prayogavacanaikavākyatā sūkṣmā bhā0
     mantratastu virodhe syāt prayogarūpasāmarthyāt tasmāt utpattideśaḥ saḥ 16 mū0
     darśapūrṇamāsayoḥ, āgneyasya pūrvaṃ mantrapāṭhaḥ, uttaro brāhmaṇasya . tatra sandehaḥ--katamaḥ pāṭho balīyān?--iti . ucyate,--aniyamaḥ, niyamakāriṇaḥ śāstrasya abhāvāt--iti .
     evaṃ prāpte brūmaḥ,--mantrapāṭho balīyān . kutaḥ? payogarūpasāmarthyāt--prayogāya mantrasya rūpasāmarthyaṃ, tadasya sāmarthyaṃ yena mantraḥ prayujyate, tasya ca prayujyamānasya kramo dṛṣṭāya bhavati . nanu ca brāhmaṇapāṭhasya api tadeva prayojanam . ucyate--utpattideśaḥ saḥ--aparamapi tasya prayojanaṃ karmotpattyarthaṃ maviṣyati bhā° tadvacanādvikṛtau yathāpradhānaṃ syāt 17 sū° asti adhvarakalpā nāmeṣṭiḥ,--āgnāvaiṣṇavam ekādaśakapālaṃ nirvapet, sarasvatī ājyabhāgā syāt vārhaspatyaścaruḥ--iti . tatra sandehaḥ--kim āgneyavikārasya vārhaspatyasya pūrvaṃ dharmāḥ kāryāḥ, codako balavattaraḥ, prayogavacanāt, uta upāṃśrayāgavikārasya prayogavacano balavattaraḥ, codakāt?--iti . kim prāpnam?vikṛtau asyāṃ yathāpradhānaṃ syāt tadvacanāt--teṣāṃ sākṣādvacanakramo vikṛtau, tena sannihitānām upasaṃhārakaḥ prayogavacano hi pratyakṣaḥ, tadbharmāṇāṃ ca ānumānikaḥ codakena hi sa prāptaḥ . tasmāt pratyakṣaḥ prayogavacano balavattaraḥ, tena codaka ānumāniko bādhyate bhā° vipratipattau vā prakṛtyanvayādyathāprakṛti 18 sū° mukhyāṅgakrama--vipratipattau vā yathā prakṛtau, tathaiva vikṛtau bhavitumarhati--iti . kutaḥ? . prakṛtyanvayāt yādṛśāḥ prakṛtau ṣarmāḥ, tādṛśā eva vikṛtau bhavitumarhanti--iti, mukhyakrameṇa kriyamāṇā na prakṛtivat kutaḥ syuḥ? . codako hi prayogavacanāt balattaraḥ, sa hi utpādayati prāpayati ca . prāpitān abhisamokṣya prayogavacana upasaṃharati, sa prāpteṣu utpannaḥ prāptinimittaka uttarakālaṃ pūrvaprāptaṃ na bādhitumarhati codakaṃ, pratya, kṣo'pi san, bahiraṅgatvāt, yathāprāptānevopasaṃhariṣyati . tasmāt pūrvaṃ bārhaspatyasya dharmāḥ, tata ājyasya bhā° . etacca spaṣṭatayā tattvavodhinyāṃ darśitaṃ yathā
     agnihotraṃ juhoti yavāgūṃ pacatītyādau anuṣṭheyānāmanuṣṭhānakramaniyamo'sti naveti . tatra na kramaniyamaḥ tatprāpakapramāṇābhāvāditi prāpte kramaniyamaprāpakāṇyāha śrutyarthapaṭhanasthānamukhyaprāvartikāḥ kramāḥ . 1 śrutirānantaryabodhakamathaśabdaktvāpratyayādikam . 2 arthaḥ prayojanaṃ, 3 paṭhanaṃ pāṭhakramaḥ 4 sthānaṃ svasthānasthitiḥ, yathā āśvinakratvahasāmīpyaṃ savanīyapaśoḥ, . sthānaṃ svotpattivākyamiti kecit . 5 mukhyaṃ pradhānaṃ karma . 6 pravṛttiḥ pravartanakramaḥ . prāvartiketi taddhitena pravṛttigamyatvābhidhāyakena śrutyādipadānāṃ śrutigamyatvādiparatvaṃ sūcitaṃ tathā ca śrutyādīni kramaprāpakāṇīti . atra śrutyādīnāṃ kramaprāpakatābodhakasūtrāṇi bahūni uktānitāni ca granthagauravabhayāt nikhivyamāṇasūtrārthavivecanena vyaktībhaviṣyattvācca na likhitāni . tatra śrutitoya thā dvādaśāhasatrayāge adhvaryurgṛhapatiṃ dīkṣayitva brahmāṇaṃ dīkṣayati tataudgātāraṃ tato hotāramiti ānantaryārthakaktvāpratyayena kramobodhyate . yathā vā hṛdaye syāgre'vadyati, atha jihvāyaḥ atha vakṣasaḥ iti athaśabdena . ayaṃ ca kramo'nyebhyo balavān śabdalabhyatvāt . evameṣāṃ pūrvata uttarottaraṃ durbalaṃ bodhyam . nanvathādi śabdādupasthitasyāpi kramasya dhātvartharūpakriyātvā'bhāvena kathaṃ vidheyatvaṃ tadidamuktaṃ prāpakapramāṇābhāvāditi ceducyate yathā dadhnā juhotītyādau akriyārūpaṃ dadhidravyaṃ kriyāviśeṣaṇaṃ sadvidhoyate dadhisādhanakaṃ homaṃ kuryāditi tathā idamanena krameṇa kartavyamiti kriyāviśeṣaṇatayā kramovidhīyate . tathā ca sūtram śrutilakṣaṇyamānupūrvaṃtatpradhānatvāt ānupūrvyaṃ śrutigamyaṃ vidhigamyaṃ tasya kramasya pradhānatvāt dadhyādivat kriyāviśeṣaṇatvena vidheyatvāta . tacca kvacit śrutaśabdādathāditaḥ kvaciccārthādito'numānāditi viśeṣaḥ . itthañca śrutigamyaṃ śruti śabdalabhyamityarthaḥ sūtrabaudhya iti bhāvaḥ . śrutigamyaṃ śrutilabhyamānupūrvyaṃ grāhyamiti śeṣaḥ . atha adhvaryurgṛhapatiṃ dīkṣayitvā brahmāṇaṃ dīkṣayati ityādau dīkṣaiva vidhīyate śrutitastadvidhyavagamāt kramastu vākyārtho na vidheya iti . tadvidhyavagamābhāvāt taduktaṃ vākyārtho vidhiranyāyyaḥ śrutyarthavidhisambhave . tasmāddīkṣāvidhiḥ pāṭhāddīkṣāṇāṃ prāpyate kramaḥ . ucyate . dvādaśāhasatre ya eva yajamānāstaeva ṛtvijaḥ iti vrahmādīnāṃ sarveṣāmṛtvijāṃ yajamānatvena yajamānadīkṣāṃ vidhiprāptāmanūdya anenāprāptakramaeva vidhīyate . taduktaṃ sarveṣāṃ yajamānatvāt dīkṣaprāpteracodanāt . kramastu nānyataḥ prāpta iti so'tra vidhīyate .
     arthācceti sūtram . 2 arthāt yathāgnihotraṃ juhoti yavāguṃ pacatītyatra yavāgūpākasya homaḥ prayojanaṃ tacca homānantarapāke sati na sambhavati homo'pica yavāgūṃ vinā na niṣpadyata iti pākānantaraṃ homaḥ . ataeva gṛhapatyādidīkṣāsu pāṭhaprāptakramasyaivādṛtatvāt iṃhāpi homapākayoḥ pāṭhaprāptakramogrāhya iti nirastaṃ pāṭhakramagrahaṇe vihitārthāniṣpatteḥ . na ca juhotītyasya sāmānyaprāptājyādidravyakatvamiti dravyāntareṇa homaḥ yavāgūpākasya ca ṛtvigbhakṣādirūpaprayojanāntaraṃ kalpanīyam athavā yavāgūmityasya juhotītyanenānvayāt pacatītyasya karmāntaramadhyāhāryamiti vācyaṃ tatkalpakābhāvāt gauravāt vilambopasthiteḥ . dvitīye yavāgvāhomadravyatvāṅgīkāreṇārthakramasyābhyupagamācca yavāgūṃ juhotītyanvaye pākaṃ vinā yavāgvāasambhavena pākasyāvaśyakatvācca . ata evārthakramaḥ pāṭhakramādbalavān juhotītyanenākāṅkṣitadravyāntarasādhyahavirādinā homaniścayāt tatra pravṛttiḥ yavāgūpākasya ca prayojanāntaramavagavya tadarthaṃ pāke pravṛttiriti tādṛśāvagamasya kalpanāsāpekṣatvena vilambitatvāt āsattivaśāt yavāgūmityanena juhotītyasyānvayāt yavāgūpākasya homaprayojanakatvāttasya jhaṭityavagamāt . arthāt yukteriti kaścit tanna . paṭhana sthānādīnāmapi yuktilabhyatvena vibhāgānupapatteḥ . ataeva prayojanavaśāttu niyama iti śāstradīpikā . mādhavācāryastu yavāgūṃ pacati yavāgvāgnihotraṃ juhotīti śrutimabhidhāya tṛtīyayā yavāgvāhomasādhanatvamavagamyata ityāha .
     3 paṭhanādyathā samidhoyajati tanūnapātaṃ yajatītyādiṣu darśapaurṇamāsāṅgaprayājādiṣu kramapaṭhitānāṃ krameṇānuṣṭhānam . nanvatra gṛhapatyādidīkṣāyāmiva kramabodhakaśabdābhāvāt yavāgūpākasyeva sādhyābhāvācca kathaṃ kramaniyama iti cet na, tathaiva lokapratipatteḥ . tathā ca sūtraṃ krameṇa vāniyamyeta kratvetve tadguṇatvāt . taduktaṃ yathāpāṭhamanuṣṭhānaṃ tathaiva pratipattitaḥ . smṛtiprayogavelāyāṃ vākyaireva ca karmaṇām . āsanaṃ svāgatamityādiṣu kramapāṭhastheṣu āsanādiṣu gandhapuṣpādiṣu tathaivānuṣṭhānaṃ laukikāḥ pratipadyante . ayaṃ sthānādikramatobalavān tadapekṣayā śīghropasthiteḥ .
     4 sthānādyathā . sādyaskranāmakaḥ kaścidyāgaviśeṣaḥ jyotiṣṭomavikṛtiḥ . tatra śrūyate saha paśūnālabhate iti tatra ca prakṛtiyāgajyotiṣṭhose agnīṃṣomīyapaśurāvasathyapūrbadine ālabhyate, savanīyaḥ paśuḥ sūtyādine prātaḥsavane āśvinagrahagrahaṇādūrdhvamālabhyate tathā ca śrutiḥ āśvinagrahaṃ gṛhītvā trivṛtā yūpaṃ parivīya savanīyasāgneyaṃ paśumupākarotīti anubandhyapaśurāvasathyādūrdhvamālabhyate vikṛtau sāyaskre trayo'pi paśavaḥ sahālabhyante sahālabhanamekasmin savanīyasthāne sūtyādine ālabhanaṃ tatra ca prakṛtau jyotiṣṭome agnīṣomīyasya prathamamupākaraṇaṃ tatovikṛtāvapi agnīṣomīyasya prathamamupākaraṇaniti prāpte sthānāccotpattisaṃyogāt utpattisaṃyogāt . utpattivākyāt prāptāt sthānāt upākaraṇasthāne prathamaṃ savanīyapaśorālabhanīyatvena savanīyapaśoḥ sthānaprāthamyāt . tathācoktaṃ saha paśunā ādṛtaparipāṭyā paśunā saha kāryaḥ ayambhāvaḥ savanīyapaśoḥ sthānamapi grahasamīpam anyayostu anyat, tatra prakṛtau āśvinagrahaṃ gṛhītvā trivṛtā yūpaṃ parivīyāgneyaṃ savanīyapaśumupākarotīti śrūyate trivṛtā kuśamekhalayā trirāvṛttyā parivīya saṃveṣṭya ityarthaḥ . atra prakṛtau tathā śrutestadatideśāt vikṛtāvapi savanīya paśūpāka ṇāt pūrvamāśvinagraho grāhyaḥ . tataśca gṛhīte tasmin samope svasthānasthitasya savanīyapaśoreva prathamamupasthitistasmaiva prathamamupākaraṇaṃ na tu prakṛtau prathama mupākaraṇamagnīṣomīyapaśoḥ, tasya prathamamanupasthiteḥ itarayoḥ sahopākaraṇānurodhāt svasthānāt savanīyapa śoḥ sthānāditarayorapi svasthānabhraṣṭayoḥ tatoḥ prathamamupasthāpakāmāvāt prakṛtidṛṣṭakrameṇālabhanam . taduktam āśvinagrahaṇenāsau paryupāsthāpyate yataḥ . itaraścalitaḥ syānānnopasthāpyeta kenacit . tayostu prakṛtau dṛṣṭaḥ kramogrāhyomanīṣibhiḥ . yattusthānakrabho yathā ekoddiṣṭe pārvaṇadharmātideśāt kuśāsanadānādya nuṣṭhānaṃ tatra pārvaṇe yasmin sthāne yat kriyate tasya ekoddiṣṭa'pi tathetyudīcyenoktaṃ tanna śāstradīpikādi mīmāṃsānibandhānanādṛtya svakapolaracitatvāt sthāna ṣadārthamukhyārthatyāgāt mukhyārthatve sthānasyaiva lābhena kramālābhāt prakṛtivadvikṛtiriti nyāyenaiva tallābhāt sthānakramānupayogāccetyalamāgraheṇa . mukhyakramādayaṃ balavān . 5 mukhyādyathā . citrayāge saptahaviṣāṃ madhye caturthapañcamāvitthamāmnāyete sārasvatau bhavataḥ iti etadvidaivatyaṃ mithunamiti vākyaśeṣāt strīpuṃdaivatyaṃ yāgadvayaṃ vihitaṃ tacca sarasvatī ca savasvāṃśceti samāse pumān striyā iti sūtreṇaikaśeṣāt devatārthena pratyayāllabhyate tayośca yāgayornirvāpādayo dharmāvidhiprāptāḥ tatra strīyāgamya puṃyāgasya vā prathamaṃ nirvāpaḥ kārya iti saṃśayaḥ . atraśrutyarthapaṭhanaṃsthānapravṛttīnāṃ anyatamasyāpi prakramābhāvā daniyamāt svecchayā kartavya iti prāpte āha mukhyakrameṇa vāṅgānāṃ tadarthatvāt sū° . mukhyasya pradhānasya krameṇāṅgānāṃ kramogrāhyaḥ tadarthatvāt aṅgānāṃ pradhānārthatvāt pradhānoddeśyakapravṛttisābhatvāditi yāvat hautrakāṇḍe yājyānuvākye praṇodevī sarasvatīti pūrvamāmnātaṃ pārthivāṃśaḥ sarasvataḥ iti paścādāmnātamiti yājyānuvākyāpāṭhakramāt strīdevatākasya homasya prathamamanuṣṭhānaṃ paścācca puṃdevatākasyānuṣṭhānaṃ pratīyate atastadaṅganirvāpādīnāmapi tathaiva paurvāparyaṃ yuktamiti bhāvaḥ . nanvatrayena krameṇa yājyānuvākyayoḥ pravṛttistelaika nirvāpādīnāmapīti prāvartikaniyamasambhave kiniti mukhyakramādapi niyamaḥ sanmavatīti ceducyate darśapaurṇamāsayoḥ sānnāyyasya dadhirūpahaviṣodharmāḥ śākhāpraharaṇādayaḥ pūrvaṃ pravartante tatrāgneyasya dharmānirvāpādayaḥ yājyānuvākyayostu pāṭhayaśāt prathamamāgneyahomaḥ paścāt sānnāvyasyeti viparītā pradṛttiḥ tatra kiṃmukhyakramāt prathamamāgnaṃyasyābhighāraṇāditrayāṇāṃ madhye āgneyasya prathamaṃ pravṛttiḥ? kiṃvā bhūtabhāvipravṛttidvayavaśādanimama iti prāpte mukhyakramābhidhānam . tasmāttatra mukhyakramādāgneyasya prathamamabhighāraṇam evañca sati aṅgapradhānayoryāvadanujñātameva vyādhānaṃ syāditarathā tu paścād bhāvipradhānasya prathamaṃ kriyamāṇamaṅgaṃ pradhānenātyantavyavahitaṃ syānmukhya krameṇa niyame . iyāṃśca viśeṣaḥ sukhyakrame pradhānapravṛttiraṅgānāṃ niyamakāraṇaṃ, pravṛtti krame tvaṅgānāṃ mithaḥ pratyāsattiriti .
     6 pravṛtteryathā vājapeye saptadaśa prājāpatyān paśūnālabheteti śrūyate teṣāñcopākaraṇaniyojanādayaḥ saṃskārā vihitā upākaraṇaṃ prokṣaṇaṃ niyojanaṃ yūpebandhana tatra cedṛśe paśāvupakrasaḥ īdṛśe ca samāptiriti niyamakāriṇaḥ śāstrasyābhāvāt aicchikena krameṇopākaraṇasaṃskāraḥ uta upakṛtānāñcayūpe niyojanasaṃskāraḥ paścāt kartavyaḥ? iti tatrāpi niyama kāriṇāṃ śrutyarthapaṭhanādīnāmabhāvānnāsti kramaniyamaḥ aicchika eva krama iti prāpte āha pravṛttyā tulyakālānāṃ guṇānāṃ tadupakramāt sū° tulyakālānāmekakāla pravṛttānāṃ guṇānāmaṅgānāmupākaraṇādīnāṃ pravṛttyā upā karaṇaprathamasaṃskāre svecchātaḥ pravṛtteḥ tatkrameṇa tavupakramāt prathamopākṛtapaśukramāt pravṛttikramogrāhyaḥ . atrabrūmaḥ svecchātoyasya paśoḥ prathamamupākaraṇaṃ kriyate tasyaiva prathamaniyojanādi kāryaṃ, tadanantaraṃ taduttaropākṛtasya niyojanamevetyaparāparasyāpītyarthaḥ . prathamaguṇārambhatyāge kāraṇābhāvāt . ayamabhiprāyaḥ prāvartikakramasvīkāre prathamapaśāvupākaraṇaniyojanayoḥ prathamadvitīyasaṃskārayormadhye paśvantareṣvanuṣṭhitairupākaraṇaiḥ ṣoḍaśabhireva vyavadhānaṃ bhavati taccābhyanujñātaṃ saptadaśe vidhānāt prāvartikaṃ kamaṃ parityajya paśvantarāṇāṃ pūrbaṃ niyojanaṃ kṛtvā paścāt prathamapaśorśiyojaṣaṃ yadi kriyate tadā dvātriṃśadbhiḥ padāthairvyavadhānaṃ syāt tacca nābhyanujñātam taduktam, pravṛttyā vā niyamyeta pratyāsatteranugrahāt . anyathā vyavadhānaṃ syādanujñātādhikaira pīti . kātyāyanaśrautamūtra 1 . 5 . 1 sūtrādau tadbhāvye ca kramaviśeṣā steṣāṃ balābalañcīktaṃ yathā
     karmaṇāmānupūrvyaṃ na yugapadbhāvāt 1 sū° . ānupūrvyaṃ pauvāparyaṃ krama ityanarthāntaram karmaṇāmiti agnyanvadhānādīnāmaṅgakarmaṇāmanuṣṭhāne ānupūrvyaṃ na bhavati kramaniyamo na bhavati . kutaḥ? yugapadbhāvāt atastānyaṅgāni yadā pradhānenāpekṣyante tadā yugapadbhāvenaiva yaugapadyenaiva sahaiva samvandhaṃ prāpnuvanti na krameṇa . tataścaiṣāṃ niyamena krameṇāmuṣṭhāne kāraṇābhāvāt karturekatvādavaśyambhāvini krame yena kenacidaniyatena krameṇānuṣṭhānam bhā0
     arthanirvṛtteśca 2 sū° . yena kenacitakrameṇāṅgānuṣṭhāne kriyamāṇe arthanirvṛttiraṅgakalāpaniṣpattiḥ sukhenaiva bhavati niyatakrameṇa kriyamāṇe tu niyatakramasyānāgatasya vastutaḥ pratīkṣaṇena bilambādbahunā kālena syāt tathā sati prayege prāśubhāvo na syāt pradhānapratyāsattyā kālo hyaṅgānāṃ vihitaḥ aṅgānāṃ niyatakrameṇānuṣṭhāne ca so'pi atikrāntaḥ syāditi tasmādaṅgānuṣṭhāne kramaniyamo neti pūrvaḥ pakṣaḥ . siddhāntamāha bhā° syādvānupūrvyaniyamaḥ śrutyarthakramebhyaḥ 3 sū° . vāśabdaḥ pūrbapakṣanirāsārthaḥ . agnyanvādhānādīnāmaṅgakarmaṇāmānupūrvyaniyamaḥ syāt anu ṣṭhāne kramaniyamobhavet nāniyamaḥ . kebhyaḥ pramāṇebhyaḥ śrutyarthakramebhyaḥ śruteḥ arthātkramācca . 1 śrutestāvat yathā dvādaśāhe sanne teṣāṃ gṛhapatiḥ prathamo dīkṣate (śata° brā° 12 . 1 . 1 . 1) atha brahmāṇaṃ dīkṣayati athodgātāram atha hotāramityādi nātra brahmādīnāṃ dīkṣā vidhīyate yajamānatvādeva tasyāḥ prāpteḥ kramasya tvanyataḥ pāptyabhāvāt sa evātra vidhīyate . tathā tasmādepa daśamo graho gṛhyate tṛtīya eva vaṣaṭkriyate iti śata° brā° (4 . 1 . 5 . 16) ayamapi śrutikrama eva . 2 arthādapi kramo'vagamyate tadyathā peṣaṇasaṃyavanayoravaghātapeṣaṇayośca agnihotraṃ juhoti yavāgūṃ pacatīti krameṇa śrute'pi arthāt pūrvaṃ pākastatohoma iti homadravyaṃ hi yavāgūḥ tadutpattyarthaḥ śrutyā liṅgena ca pākaḥ . sa ca paścāt kriyamāṇo'varthakaḥ syāt homo'pyasati dravye na nirvartetātaḥ paktvā homaḥ kāryaḥ . 3 krama 4 pāṭhakramaḥ . sa ca dvipidhaḥ śrutipāṭhakramo mantrapāṭhakramaśca, ubhayavidho'pi kramaniyame kāraṇaṃ bhavati, niyatena hi krameṇa padārthavidhipāṭho mantrapāṭhaśca vartete . tatraivamavagamyate yena krameṇa padārthavidhipāṭho mantrapāṭhaśca tenaiva krameṇānuṣṭhānamiti kramāntareṇānaṣṭhāne tvavagatasya kramasya tyāgaḥ anavagatasya kramasyopādānamityasaṃgataṃ syāt tasmāt pāṭhakramādapi kramaniyamo'ṅgakarmaṇāṃ bhavatīti karkabhāpyam prākṛtaṃ ca vikṛtau 4 sū° . ato'pi kāraṇāt pāṭhakmeṇāṅgakarmaṇāmanuyanaṃ bhavati yato vikṛtau prākṛtamevakramaṃ śrutiranuvadati yathā mahāpitṛyajñe sa tata eva prākgṛhṇāti stambayajurharati ityādinā sa yajñopavītī bhūtvājyāni gṛhṇātītyevamantena (śata° brā° 2 . 6 . 1 . 12) atrājyagrahaṇe yajñopavītitvavidhipare vākye prākṛtaṃ kramaṃ darśayati yadi pāṭhakrameṇānuṣṭhānaṃ na syāt tadānenaiva krameṇānuvādo na syāt . apare tvanyathā vyācakṣate prākṛtaṃ ca vikṛtau, vikṛtau prākṛtavaikṛtayoḥ karmaṇoḥ saṃnipāte prākṛtaṃ pūrvaṃ kartavyam paścāt vaikṛtamiti . tadyathā prakṛtau prāsyatṛṇaṃ cakṣuṣpā ityātmānamālabheta iti (kātyā° 3 . 6 . 15) prastaratṛṇānupaharaṇānantaramātmālambha uktaḥ vikṛtau ca prahṛtya tṛṇaṃ tena caratīti kātyā° (4 . 4 . 11) tṛṇānupraharaṇānantaraṃ vājinayāga uktaḥ tatra pūrbaṃ prākṛtamātmālambhodakasparśarūpaṃ kṛtvā paścādvājinayāgaḥ kartavyaḥ . tathā prakṛtau havirāsādabottara kālaṃ havirālambhātmālambhodakālambhāḥ vihitāḥ vikṛtau ca āsādya harvīṣyagniṃ manthati ityagnimanthanam, (śata° brā° 3 . 4 . 19) havirāsādanottarakālaṃ vihitam tatra pūrvaṃ prākṛtā havirālambhātmālammodakālambhāḥ, paścādvaikṛtamagnimanthanam . evam athāsādya sruco'pa upaspṛśya rājānaṃ prapādayati (śata° brā° 2 . 6 . 3 . 17) ityetadapyūdāhāryam, atrāpi pūrvaṃ prākṛtāhavirālambhātmālambhodakālambhāḥ paścādvaikṛtaṃ somaprapādanādi . tathā pitṛyajñe pariṣekāt prāgiḍābhakṣaṇamārjanapavitrapratipattidakṣiṇādānānyata eva siddhāni . sutyāyāṃ ca savanīyapuroḍāśānāṃ nirvapanādūrdhvabhāvitaḥ prāgalaṅkaraṇād ye padārthāḥ teṣāṃ prākpracaraṇīyahomādataevānuṣṭhānaṃ siddham . ataeva paśo prākṛtaṃ pūrvamityasya bādhanāya yatnaṃ karoti uttarāghāramāghāryaṃ paśuṃ pūrvaṃ samanaktīti (kātyā° 6 . 4 . 2 sū0) atra pūrvamityanena prākṛtadhruvāsamañjanāt pūrvaṃ paśusamañjanaṃ vidadhāti . tasmātsamī cīnametadvyākhyānam . atha kramapramāṇānāṃ virodhe balābalaṃ nirṇīyate . yatra pāṭhakramārthakramayorvirodho bhavati tadyathā . sa vai parṇaśāsvayā vatsānapākaroti tāmācchinattīti (śata° vrā° 1 . 7 . 1 . 1 . 2) pāṭhakramaḥ arthastvanena krameṇa na sidhyati na hyacchinnayā vṛkṣasthayā śākhayā vatsāpākaraṇaṃ kartuṃ śakyate vatsākāparaṇāyaiva ca chedanamiti tatra kiṃ pāṭhakramādhyavasānam? utārthakramāditi? saṃśaye āha karkamāṣyam
     virodhe'rthastatparatvāt 5 sū° pāṭhakramārthakramayorvirodhe arthakramaeva balīyān na pāṭhakramaḥ . kutaḥ? tatparatvāt pāṭhasyārthaparatvāt arthārthatvāt kāryasiddhyarthatvādityarthaḥ . tena pūrvaṃ chedanam paścāttayā chinnayā śākhayā vatsāpākaraṇamiti . atha yatra śruteḥ śrutipāṭhakramasya ca virodho bhavati tadyathā saṃsthite yajñe brāhmaṇaṃ tarpayitavai brūyāditi (śata° brā° 1 . 7 . 3 . 28) śrutiḥ karmaṇi samāpte praiṣaṃ vidadhāti pāṭhakramāttu sviṣṭakṛtaḥ paścāt prāśitrāvadānācca pūrvamiti tatra kena krameṇānuṣṭhānamiti? saṃśaye satyāha bhā° śrutiḥ kramādānumānikatvāt 6 sū° kramāditi śrutipāṭha kramācchrutirbalīyasī tena śrutipratītakrameṇaiva saṃsthite karmaṇi praiṣoccāraṇam na pāṭhakrameṇa . kutaḥ ānumānikatvāt pāṭhakramaṇya arthācchruteḥ pratyakṣatvāditi jñeyam, pratyakṣā hi śrutiḥ saṃsthite yajñe iti . pāṭhakrame tvanumānam, ato'nena krameṇa padārthā anuṣṭheyāḥ yato'nenaiva krameṇa pāṭha iti . durvalaṃ ca pratyakṣādanumānam . ataḥ śrutikrameṇānuṣṭhānamiti siddham . evam tasmādeṣa daśamo graho gṛhyate tṛtīya eva vaṣaṭkriyate (śa° brā° 4 . 1 . 5 . 16) ityetadapyatrodāhayaṇam kiṃ śrutimantrapāṭhāttṛtīyasthāne gṛhyate? uta śrutibalāddaśame? iti tatra śrutibalāttu daśameiti sidhyati . atha yatra codanāpāṭhakramasya mantrapāṭhakramasya ca parasparaṃ virodho bhavati . yathājyādhiśrayaṇe so'sāvājyamadhiśrayatīṣe tveti dhiśrayaṇaṃ vidhāya tadanantarameva tatpunarudvāsayatyūrje tveti (śata° brā° 1 . 2 . 2 . 6 ) codanāpāṭhakramaḥ . mantrapāṭe ājyādhiśrayaṇamantrānantaraṃ gharmo'si viśvāyurityādim (yaju° 1 . 22) patnīsana hanamantrāntaṃ mantragaṇaṃ paṭhitvā ājyodvāsanamantra ūrje tvota paṭhitaḥ . pūrvādhikaraṇe hi kramācchuteḥ pratyakṣatvādvalīyastvamuktam atrobhayoḥ pratyakṣatvātkiṃ codanāpāṭhakrameṇājyodvāsanaṃ kartavyamutamantrapāṭhakrameṇeti saṃśaye satyāha bhā° mantracodanayormantrabalaṃ prayogitvāt 7 sū° . mantracodanayoriti mantrapāṭhacodanāpāṭhayorvirodhe mantrabalam mantrapāṭhaeva calavānityarthaḥ . kutaḥ? prayogitvāt mantrāṇām, mantrā hi karmakāle prayujyante paṭhyante na codanā vākyāni ato mantrapāṭhaḥ padārthānāṃ sannikṛṣṭaḥ codanāpāṭhastuviprakṛṣṭaḥ . tathā hi samidho yajati (śata° brā° 1 . 5 . 3 . 9 .) ityanena padārtho vihitaḥ so'nuṣṭhānavelāyāṃ yena vākyena vihitastadvākyaṃ smārayati tena vākyena smṛtenānuṣṭhānavelāyā svapadārthaḥ smāritaḥ sannanuṣṭhīyate, itītaretarāśrayaṃ sthāt arthena vākyaṃ smāryate vākyena cārtha iti naiṣa doṣaḥ sāmānyaviśeṣabhedāt sāmānyena hi dārśikamaṅgaṃ kartavyamityavagamyate viśeṣasmaraṇārthaṃ vidhāyakaṃ vākyamālocayati tena cālocitena paścāttadarthaviśeṣaḥ smārito'nuṣṭhīyate anuṣṭhitaścāsau jhaṭityeva dvitīyaṃ padārtha na smārayati arthānāṃ granthānapekṣeṇa rūpeṇa paurvāparyasyānavakḷptatvāt kiṃ tarhyanuṣṭhānottarakālaṃ yo'sau kṛtastamālocayati samidyāgo'yaṃ kṛta iti sa cālocyamāno yena samidho yajatītyanena (śatapatha) 1 . 5 . 3 . 9 . brāhmaṇavākyena vihitastatsmārayati tacca smṛtaṃ svāduttaram tanūnapātaṃ yajatītyetat smārayati kutaḥ? pāṭhāt tataḥ paraṃ hi tatpaṭhitamiti tadbrāhmaṇaṃ punaḥ padārthaṃ vidadhāti vidhireva tasya kāryam na smṛtiḥ anuṣṭhānavelāyāṃ tadeva brāhmaṇaṃ vidhivyāpāraṃ kṛtvā ciranivṛttavyāpāraṃ prayogakālādbahirmūtaṃ smārakamapekṣitam . ayaṃ mantrapāṭhādbrāhmaṇapāṭhe viprakarṣaḥ . mantraḥ punarantaḥkratu prayujyamānaḥ parisamāpyamāna uttaraṃ mantraṃ paryupasthāpayati . sa cottaro mantraḥ paryupasthāpya uttaraṃ padārthaṃ paryupasthāpayanneva paryupatiṣṭhate . tasmāttatrālocanāntarāpekṣābhāvānnāsti viprakarṣaḥ . etaduktaṃ bhavati smārakakrameṇa tāvadanuṣṭhānakramaḥ na ca mantre ananyārthe sati brāhmaṇasya smārakatvam aprayujyamānatayā sāmarthyābhāvāt . na hi nirvapāmītivannirvapediti padamuccāritamanuṣṭhānaupayikamanuṣṭheyaprakāśanaṃ karoti kiṃ tu sambandhimātratayā prayogabahirbhūtaṃ sat anena vākyenedaṃ vihitamata etatkaromītyevamālocanena smārakaṃ bhavati . mantrastu prayujyamāna evābhidhānata eva smāraka iti sannikṛghṛḥ . viprakṛṣṭācca sannikṛṣṭa balavadityevaṃ prāpteāha māṣyam na samatvāt 8 sū° . mantrapāṭha eva balavān yaduktaṃ tanna kutaḥ? samatvāt mantrapāṭhacodanāpāṭhayoḥ . kathamubhayoḥ samatā ucyate mantraḥ karmaṇi kariṣyamāṇasya karmaṇaḥ smaraṇārthaṃ prayujyate, codanā tu karmaṇo vidhāyikā ata eva codanāyāḥ pravṛttiḥ pūrvam yataḥ padārthe vihite sati paścāttatsmaraṇārthe mantraḥ prayujyate ataḥ samamevaitaditi prāpte siddhāntamāha bhā° guṇānāṃ tu bhūyastvāt 9 sū° . tuśabdaḥ pūrvapakṣanirāsārthaḥ . naitadubhayaṃ samam kintu mantrapāṭha eva balavān . kutaḥ? mantreṣu guṇānāṃ bhūyastvāt guṇānāṃ bāhulyāt yataḥ codanāpāṭhāpekṣayā mantreṣu bahavo guṇāvidyante . tadyathā karmakāle uccāraṇe padārthasmārake yato mantrā arthavādādikṛtavyavadhānarahitāḥ krameṇa paṭhyante tenottaramuttaraṃ padārthaṃ jhaṭiti smārayituṃ śaknuvanti naivaṃ codanāpāṭhaḥ vidheyārthastāvakavākyasaṃdarbhavyavahitatvena mantravatsmārayitumaśaktatvāt . na ca karmakāle tasyoccāraṇaṃ vihitaṃ mantravat . śrutirapi mantrāṇāṃ guṇabhūyastvamāha tasmādetadṛṣiṇābhyanūktamityādinā(śata° brā° 1 . 7 . 4 . 4 .)yo hi svapratipāditasyārthasya prāmāṇyārthamanyasyoktiṃ pradarśayati sa ātmāpekṣayā utkṛṣṭasyaiva darśayati nānikṛṣṭasya tena gūṇabhūyastvaṃ mantreṣu ato mantrapāṭha eva balavāniti siddham . padārthānāṃ kramaniyame śruyādīni trīṇi pramāṇānyuktāni teṣāṃ virodhe balābalaṃ coktam athedaṃ cintyate . yatra bahūni pradhānāni saha kriyante yathā darśapūrṇamāsayorāgneyopāṃśuyājāgnīṣomīyaindrāmnādīni yathā cāturmāsyaparvasu vājapeye'tirātrapaśuvaśāpṛśnisaptadaśaprājāpatyeṣu ca tatrārādupakārakāṇyaṅgāni sarveṣāṃ tantreṇa kriyanteiti . vakṣyati karmaṇāṃ yugapadbhāvastantramityatra(kātyā° 1 . 7 . 1 .) tena na teṣu kramanvintā saṃnipatyopakārakāṇi tu dravyasaṃskārarūpāṇi pratipradhānabhedena kartavyāni tatra cintyate tāni ki kaikasya sarvāṇi kṛtvāparasya kartavyāni? kiṃ vā samāna ekaikaḥ padārthaḥ sarveṣāṃ kartavyaḥ? iti . tatraikaikaṃ pradhānamatyavahitāni svāṅgānyapekṣate tatrāṅgānāṃ pradhānakālatvasya nyāyyatvādekaikasmin guṇakāṇḍamapavṛñjyāta itarathā hi padārthānusamaye sati svapradhānādviprakṛṣyeran yadyekasyāsādanaṃ kṛtvāparasya tadeva kriyate tadā pūrvasyāsādanayorvyavāyaḥ svāt sahavacanaṃ tvārādupakārakasāhityamātreṇāpyupapadyate tasmātkāṇḍānusamayaeveti prāpteāha bhā° tulyasamapāpe, sāmānyapūrvamānupūrvyayogāt 10 sū° . tulyasamavāye tulyānāṃ pradhānānāṃ saha prayoge dravyasaskārarūpāṇi sanipatyopakārakāṇyaṅgāni sāmānyapūrvaṃ kartavyāni pūrvaḥ pūrvaḥ padārthaḥ sarveṣāṃ samānaḥ saḍaśaḥ kartavyaḥ . tadyathā bahuṣu haviḥṣu prathabhaṃ sarveṣāṃ vibhasmīkaraṇam tataḥ sarveṣāṃ pātrīsthāpanā tataḥ sarveṣāṃ tatra vyabhidhāraḥ tataḥ sarveṣāṃ pātrīpūpastāraḥ tataḥ sarveṣāmudvāsanam tataḥ sarveṣāṃ vedyāmāsādanam tataḥ sarveṣāmālambhaḥ ityevaṃ padārthā samavaḥ kartavyaḥ . yadyekaikasmin guṇakāṇāmapavṛjyate tathā sati krameṇa prayogāt prayogavākyāvagatasya sāhityasya bādhaḥ syāt na hi vacanenāviśepataḥ sāhityamavagamyamānaṃ kālpanikena pradhānāsattimātreṇārādupakārakaviṣayamātraṃ kalpayituṃ śakyate . tasmātpadārthānusamayaḥ . kutaḥ? ānupūrvyayogāt padārthānāṃ tanmantrāṇāṃ ca evaṃ kriyamāṇe padārthā ānupūrvyeṇa anakraneṇa yujyante tanmantrāśca anyathottarapadārthakaraṇānantara pūrveṣu kriyamāṇeṣu ānupūrvyayogo na syāt . paurṇamāsyāṃ paurṇamāsyā yajeta ityanena vākyena paurṇamāsīśabda bodhyānāṃ tatsagbaddhānāṃ trayāṇāṃ yāgānāṃ sāṅgānāmekakālaprayogo'vagamyate ato yasminneva kṣaṇe ekasyādhiśrayaṇaṃ kartavyamāpatati tasminnevāparasyādhiśrayaṇaṃ kartavyaṃ sadaśavyatayā kevalaṃ na kriyate dvitīye tu kṣaṇe na kaściddheturyena pūroḍāśāntaraṃ nādhiśriyeta ataḥ prathamaṃ padārthaṃ sarveṣāṃ kṛtvā tatodvitīyādiḥ padārthaḥ sarveṣāṃ kartavyaḥ . evaṃ bahuṣu padhāneṣu sarvatra padārthānusamaya eva nyāyyona kāṇḍānusamayo iti sthitam . yatra tu pradhānavirodho bhavati padārthānusamaye kriyamāṇe . tatra kāṇḍānusamaya e veti vācanikena sāhityena padārthānusamayaḥ prāpto'pi pradhānavirodhāttyaktavyaḥ . puroḍāśāṅgaṃ hyadhiśrayaṇādayaḥ tadaṅgaṃ ca kramaḥ padārthānusamayarūpaḥ tadāśrayaṇe ca sutapta kapālasaṃyogāt puroḍāśaśoṣaprasaṅgaḥ . na cāṅgānu rodhena pradhānabādhoyuktaḥ . tenātibahuṣu haviḥṣvekaikasya puroḍāśasyādhiśrayaṇaṃ prathanamadbhirabhimarśanaṃ cetyantaṃ kāṇḍānusamayaḥ kāryaḥ . yatra tu nāsti pradhānabāghaḥ dvitricaturādihaviḥṣu, tatra bhavatu padārthānusamayaḥ . dāha sambhavaśaṅkāyāṃ tu udvāsanamapi vyutkrameṇa kāryam yaduktam pūrvasya padāryekṛte tasminneva dvitīyasya kriyamāṇe pūrvasya vyavadhānamiti tat sahatvavidhibalāt parihriyate . evaṃ ca sati vājapeye āgneyaindrāgnasārasvatī vaśāpṛśnisaptadaśaprajāpatyepu dvāviṃśatisaṃkhyeṣu paśuṣvekaviṃśatyā padārtheḥ samānāsamānajātīyairvyavadhānamiṣyate na nyūnādhikeḥ . anye tvasamānajātīyaireva . anenaiva mukhyakramaprāvṛttikakramāvuktau bhavataḥ . tathāhi yatra bahūni pradhānāni bhavanti tatra yo mukhyānāṃ pradhānānāṃ krama stenaiva krameṇa tadaṅgānāṃ kramobhavati yathā paurṇamāseṣṭhyāṃ prathamamāgneyayāgaḥ tato'gnīṣomīyayāgaḥ ata āgnepasya prathamaṃ grahaṇam tato'gnīṣomīyasya, evaṃ prokṣaṇādāvapi . ayaṃ mukhyakramaḥ anena krameṇa yadyaṅgā nyanuṣṭhītante tadāṅgānā niyatā pradhānapratyāsatti ranugṛhītā bhavati evaṃ hyaṅgapradhānayoryāvadanujñātameva vyavadhānaṃ bhavati itarathā tu paścādbhāvinaḥ pradhānasya prathamāṅgaṃ kriyamāṇaṃ pradhānenātyantaṃ vyavahitaṃ svāt .
     atha pravṛttikrama ucyate yatra bahūni havīṃṣi bhavanti samānadaivatāni yathā vājapeye paśavaḥ tatra copā karaṇādayaḥ saṃnipātinaḥ pratipaśvāvartanīyāḥ . teṣāṃ cāvṛttirnaikasya paśoḥ kārtsnyena kṛtvā parasyāpi tathaiva kriyanta ityevam . kiṃ tarhi? sarveṣāmupākaraṇaṃ yataḥ kutaścit paśorārabhya kṛtvā tataḥ sarveṣāṃ niyojana mityuktam . tatra prathame padārthe upākaraṇe aniyama eva yataḥ kutaścit paśorārabhya kartavyaḥ . dvitīyaśca padārtho niyojanarūpaḥ kiṃ prathamo yata ārabdhaḥ tata evārambhaṇīyaḥ? uta tatrāpyaniyama eveti? tatra kramaniyamakāraṇānāṃ śrutyarthapāṭhānāmabhāvadaniyame prāpte ucyate pravṛttyaiva niyamaḥ . prathamaḥ padārtho yena krameṇa kṛtaḥ saeva krama uttareṣvapi niyojanādiṣu niyamyate . kutaḥ? padārthaiḥ saha pradhānaṃ kartavyamiti vacanāt sarvepadārthāḥ pradhānakālānna viprakraṣṭavyāḥ kathaṃ? padārthaiḥ saha pradhānasya vacanam yāvatā darśapūrṇamāsābhyāṃ yajeta prājāpatyaiścarantaḥ ityādiṣu praghānamātraṃ śrūyate ucyate, samīhitaṃ bhāvayedyāgenetthamiti hi yajetetyasyārthaḥ . tatra yasyāmeva velāyāṃ svargo bhāvane kartṛtvaṃ pratipadyate tasmin kṣaṇe karaṇetikartavyate api vyāpriyete . ayamarthaḥ nātra pradhānaṃ kartavyaṃ śrūyate kiṃtu pradhānena svargaḥ kārya iti karaṇavibhaktinirdeśādyāgeneṣṭaṃ kāryamasminkāle kuryāditi tena svakāryaṃ setikartavyatākena kartuṃ śakyate nānyathā . tasmāttritayasya phalakaraṇetikartavyatvasya yugapadyajetetmanena kartavyatayocyate . tato' nyathā karaṇetikartavyatākatvameva na syāt na hi paścādbhāvi karaṇaṃ bhavati . tathā bhaviṣyati bhāvye bhūte ca karaṇe asāveva doṣaḥ na hi vinaṣṭaṃ karaṇaṃ bhavatīti . tathā karaṇetikartavyatayorapi mitho viprakarṣe ayameva doṣaḥ . na hi vinaṣṭamanāgataṃ vānugrāhakaṃ bhavati . tena śabdavastu bhyāmekakālataiṣāṃ tayāṇām . tataḥ pradhāne setikartavyatāke ekasmin kṣaṇe saha kartavye prāpte sati ekaḥ kartā bahūni pradhānāni itikartavyato vā asamarthaḥ kartu, yaugapadyenetyavaśyammāvī kiyānapi viprakarṣaḥ . īdṛśenāpi viprakarṣeṇa sahaiva padārthāḥ kṛtā bhavanti . prayogavacano hi yāvataḥ padārthātanuṣṭhāpayati tāvadbhiravarjanīvatayā yāvān kālo vyāpyate tāvānekaḥ kālaḥ tāvati ca kāle sarveṣāṃ kālo vidhīyate na tvekasmin kṣaṇe aśakyārthavidhiprasaṅgāt . tena pratyāsattireteṣāṃ sāhityam naikakṣaṇavartitvam . yadyevam prayogavacanenaiva kramasya siddhatvāt śrutyādibhiḥ kiṃ kriyate? aniyatakrameṇānuṣṭhānaṃ prāpnotīti kramaniyame teṣāṃ vyāpāraḥ . yasmātprayogavidhirnaikakṣaṇavartitvaṃ vidhatte pratyāsattimātram . tasmāt pradhānaṃ cikīrṣitagamanāgataṃ kṛtaṃ vā teṣāṃ pradhānārthānāmanuṣṭhāpakam! kariṣyamāṇena kṛtena vā pradhānena pratyāsattimātramaṅgānāṃ tatsāhityam naikakṣaṇavartitvam . tatrāgnyanvādhānādīnāṃ kariṣyamāṇaṃ pradhānaṃ nimittam sviṣṭakṛdādīnāṃ tu kṛtam . tenaivamavasyambhāvini viprakarṣe kecitpadārthāḥ kṣaṇavyavahitāḥ pradhānenāpekṣyante keciddvābhyāṃ kṣaṇābhyāṃ vyavahitāḥ kecidbahubhiriti . evaṃ vājapeyapaśuṣvapi agnyambādhānādi prāgupākaraṇāt sādhāraṇyaṃ sarvapaśūnāṃ saha anubhūtam . upākaraṇādayo'pi saṃnipatyopakārakāstantreṇāvibhavādāvartayitavyā api sāhityenaiva paśubhiranubhavitavyāḥ . yadaikasyopākaraṇam tadaivetareṣāmapi kutaḥ? sahacoditatvātpaśūnāṃ sāṅgānām . tatraiva sahānubhavitavye sati yasya paśoḥ prathamamupākaraṇaṃ kriyate tasya prākṛtena pāṭena yadyapi dvitīyaḥ padārtho niyojanarūpaḥ sthāpyate tathāpi sahavacanādeva ekaviṃśatikṣaṇavyavahitaṃ dvitīyaṃ padārthamākāṅakṣati . dvitīyastu paśurviṃśatyopākaraṇakṣaṇairvyavahitamekena prathamasya paśorniyojanakṣaṇena ca vyavahitaṃ svīyaṃ dvitīyaṃ padārthamākāṅkṣati . evaṃ tṛtīyādayo'pi paśavaḥ sajātīyavijātīyavyavahitānātmīyān padārthānapekṣate . antyastuvijātīyaiḥ pūrvopākṛtānāmekaviṃśateḥ paśūnāṃ niyojanakṣaṇairvyavahitameva dvitīyaṃ padārthamapekṣate . tadevaṃ saṃnipatyopakārakāgālocya īdṛśī ekaviṃśatikṣaṇavyavadhānāpekṣā pradhānānāṃ navati . tataśca yāvadbhirnāvyavahitaḥ śakyaḥ padārthaḥ kartuṃ tāvadbhirvyabadhānamagatyāvaśyaṃ kartavyam ato'bhyadhikaistu na vyavadhātavyam . yadyekaṃ padārthamekasya kṛtvā dvitīyo'pi padārthastasyaiva kriyate tataḥ sahavadhanaṃ nopapadyeta . evaṃ sarvatra tṛtī yādiṣvapi padārtheṣu yojyan . prathamapadārthakrama eva dvitīyādiṣvapi samāśrayitavyaḥ itarathā keṣāṃ cana bahūtyapyadhikairapi kṣaṇairvyavahitāni syuḥ . na ca tadyuktam . na caivaṃ keṣāṃcidalpairvyavadhānaṃ guṇo bhaviṣyatīti vācyam yathādhikairvyavadhāne'śrutakaraṇam evaṃ nyūnairapi vyavadhāne aśrutakaraṇameva . tasmādekaviṃśateḥ paśūnāṃ sāhi tyasampattaye prayegavidhināyaṃ kramaḥ padārthānāṃ mitha ekaviṃśatikṣaṇavyavadhānātmako'pekṣitaḥ . sa nyūneradhikaiśca vyavavāne bādhyeta . ataḥ sarveṣāṃ tulyapratyāsattisiddhaye prathamapadārthakrama eva dvitīyādiṣvāśrayaṇīya iti siddham . atrāṅgānāṃ mithaḥ pratyāsattirniyamakāraṇam mukhyakrame tu aṅgānāṃ pradhānapratyāsattiriti viśeṣaḥ . mukhyakramapravṛttikramayorvirodhe ca mukhyakramo balīyān . tadyathā darśapūrṇamāsayoḥ sāṃnāyyadharmāḥ śākhācchedanādayaḥ pūrvaṃ pravartante paścādāgneyadharmāḥ, pradānaṃ tvāgneyasya prathamam paścātsāṃnāyyasya tataḥ sviṣṭakṛdavadānaṃ prayājaśeṣābhighāraṇaṃ prāṇadānaṃ vedyāmāsādanādikaṃ ca ki prakṛttikramāt sāṃntāyyasya pūrvaṃ mavati? uta mukhyakramādāgneyasye ti? saṃdehādaniyame prāpte mukhyakramo balīyānityucyate . asminhi āśrīyamāṇe alpīyāṃsaḥ prathamapadārthāḥ pradhānādviprakṛdhyante anye sarve saṃnikṛṣṭā bhavanti pravṛttikrame tu bahūnāṃ viprakarṣaḥ . pūrvaṃ tu mukha pravṛttibhyāṃ balīyasā pāṭakrameṇa mukhyakramo bādhyate prāṇadānādiṣu pāṭhakramābhāvāt pravṛttikramo mukhyakrameṇa bādhyate . atha sthānapramāṇanucyate . sādyaskre saha paśūnālabheta iti (śata° 22, 3, 28,) śrūyate sāhityaṃ ca savanīyasya sthāne . tatra kimupākaraṇādau aniyamaḥ? athavāgnīṣomīyasya prathamamupākaraṇam? athavā savanīyasyeti? . tatra niyamakāraṇābhāvādaniyame prāpte prakṛtivadvāgnīpomīyasya prāthamye prāpte ucyate savanoyasvava prathamamupākaraṇam . agnīṣomapraṇayanānantaramagnīṣomīyasyopasthānam . sa tenopasthito'pi sahālabhyavacanena tatsthānāccalitatvādananuṣṭhito'tra tu na tasya kiṃcidusasthāpakamasti . savanīyastu svasthānādapracalitaḥ sannāśvinagrahaṇādupasthitatvāttadanantaramupākriyate . tataḥ sāhityavacanāditaropākaraṇam . ataḥ savanoyasyaiva prāthamyama . itarayostu kathaṃ kramaḥ? anipama eva tayorupasthāne viśeṣābhāvāt . athavā prakṛtidṛṣṭa paurvāparyamasati bādhe'nugrahītavyamityagnīṣomīyamupākṛtyānūbandhyopākaraṇamiti . tadevaṃ śrutyathapaṭhanasthānamukhyapravṛttisaṃjñāni ṣaṭa pramāṇāni ka maniyamakārīṇyaktāni teṣāṃ parasparavirodhe ca pūrvaṃ--pūrvaṃ balavat uttaramuttaraṃ ca durbalamiti . taduktam śrutyarthapaṭhanasthānamukhyāsattipravṛttibhiḥ . ekākhyātagṛhītānāṃ niyataḥ karmaṇāṃ kramaḥ . virodhe pāradaurbalyameteṣāmapi pūrvavaditi bhā° (pūrvavat śrutiliṅgādivat) kramasya viniyogasādhanatā jai° sū° bhāṣyayordarśitā yathā kramaśca deśasāmānyāt 3 . 3 . 12 sū° atha kimetāvantyeva viniyogakāraṇāni? . na,--itya cyate . kiṃ ca kramaśca deśasāmānyāt, kramavatāmānupūrvyeṇopadiśyamānānāṃ yasya paryāye yaṃ dharmamāmanati tasya taṃ prati ākāṅkṣā anumīyate, satyāmākāṅkṣāyāmekavākyabhāvaḥ, tasmāt tato viniyogaḥ--iti . kimihodāharaṇam? kiṃ ca prayojanam? . ānupūrvyavatāṃ yāgānāmanumantraṇeṣvāmnāteṣu upāṃśuyājasya krame dabdhirnāmāsīti samāmnātaḥ, tasya ākāṅkṣāmutpādya tena ekavākyatāṃ yātvā tata eva viniyogamarhati--iti, tathā ca aindrāgnaṃ karma viyātasajātasya asti bhrāvṛvyavataḥ, tasya yājyānuvākyāyugalamapyāmnāyate aindrāgnam, indrāgnī rocanādivaḥ pravarṣaṇibhyaḥ--ityekam, aparaṃ indrāgnī navatiṃ puraḥ ślathadvṛttam--iti . tatra liṅgādviniyoge siddhe viśeṣaviniyogo bhavati, pūrvaṃ yugalaṃ pūrvasya aindrāgnāsya, uttaramuttarasya--iti, etat udāharaṇam prayojanañca bhā° kramaprakaraṇayorekatra samavāye prakaraṇaṃ balīyaḥ . kramasamākhyayostu kramo valīyayān śruti--liṅga vākya--prakaraṇa--sthāna--samākhyānāṃ pāradaurbalyamarthaviprakarṣāt sū° . śrutirdvitīyā kṣamatā ca liṅgaṃ vākyaṃ padānyeva tu saṃhatāni . sā prakriyā yā° kathamityapekṣā sthānaṃ kramo yogabalaṃ samākhyā pārthasārathimiśrairviniyogasādhakānāṃ śrutyādīnāṃ lakṣaṇoktyā sthānaśabdasya kramavācakatāvagateḥ . vivṛtametat tattvabodhinyāṃ yathā yogabalaṃ prasiddhāvayavaśakti--samākhyā yogārthena pravṛttaṃ padam . yathā hautramādhvaryavamaudgātramiti . darśapaurṇamāsādiṣu yājyayājakapāṭhādayogharmā ṛgvedoktāhautra saṃjñakāḥ, dohananirvāpādayo yajurvyedoktā, ādhvaryava saṃjñakāḥ, stotrapāṭhādayaḥ sāmavedoktā audgātrasaṃjñakāḥ padārthā uktāḥ . tatrāsyaite dharmā iti niyāmakābhāvāt svecchayā sarveṣāṃ sarvakaraṇaprasaktau hoturidaṃ hautramiti prakṛtipratyayarūpāvayavaśaktilabhyārtha yogavalarūpasamākhyayā hautrādikartavyatvaṃ pratīyate . evaṃ, hautraṃ juhoti audgātraṃ juhotītyādau hautrāderhomakarvṛtvaṃ pratīyate . hotā ṛgvedī adhvarthuryajurvedā udgātā sāmavedī adhvartyūdgāvṛhotāroyajuḥsāmargvidaḥ kramāditi koṣāt . na ca samudāye śaktiḥ pramāṇābhāvāt ataevoktaṃ bhaṭṭapādaiḥ pākantu pacirevāha kartāraṃ pratyayo'pyakaḥ . pākaśiṣṭaḥ punaḥ kartā vācyonānyasya kasyacit . pākaśiṣṭaḥ pākaviśiṣṭaḥ
     śavarabhāṣye udā° yathā atha prakaraṇasya kramasya ca virodhe kimudāharaṇam . rājasūyaprakaraṇe'bhiṣecanī yakname śaunaḥśephākhyānādi āmnātaṃ, yadi prakaraṇaṃ balavat sarveṣāṃ, tadaṅgam, yadi kramaḥ, abhiṣecanīyasyaiva . kiṃ tāvatprāptam?--tulyabale ete kāraṇe--iti . kutaḥ? . na tāvat viśeṣamupalabhāmahe, nāvagacchāma idaṃ valīyaḥ--iti . tasmāt tulyavale ete kāraṇe--iti . api ca prakaraṇaṃ vākyena bādhitaṃ, tasmāt bādhyeta krameṇāpi--iti . evaṃ prāpte brūmaḥ,--prakaraṇaṃ knamāt balīyaḥ . kutaḥ! . arthaviprakarṣāt . ko'trārthaviprakarṣaḥ! . prakaraṇavataḥ sākāṅkṣatvāt tatsannidhānāmnātena paripūrṇenāpyavakalpeta ekavākyatvam, na tu kramavataḥ, krameṇa āmnātena, anekasyāmnāyamānasya sannidhiviśeṣāmnānamātraṃ hi kramaḥ tatra sannidhiviśeṣāmnānasāmarthyāt kramavataḥ sannidhāvāmnātasyānupalabhyamānameva ākāṅkṣāvattvamasti --ityavagantavyam . prakaraṇe tu prakaraṇavataḥ pratyakṣam, na ca prakaraṇavatā kramavatā ca yaugapadyena ekavākyatā sambhavatyāmnātasya--iti virodhaḥ . tatra prakaraṇe pratyakṣaṃ sākāṅkṣatvaṃ, kramaānumāniko bādhitumarhati . sākāṅkṣatvāt ekavākyatvam, ekavākyatvādabhidhānasāmarthyaṃ, sāmarthyāt śrutyarthaḥ--iti sannikṛṣṭaḥ prakaraṇasya śrutyartho, viprakṛṣṭaḥ, kramasya . tasmāt kramaprakaraṇayoḥ prakaraṇaṃ balavattaram--iti . atha yaduktaṃ,--vākyenāpi hi tat bādhitam, ato'myenāpi tat bādhitavyam--iti, naitat, bādhitasyānugraho nyāyyo, na bādhitaṃ bādhitavyam--iti .
     atha kramasamākhyayorvirodhe kimudāharaṇaṃ! kiṃ balavantaram!--iti . poroḍāśikam--iti samākhyāte kāṇḍe sānnāthyakrame śundhadhvaṃ daivājyāya karmaṇe--iti śundhanārtho mantraḥ samāmnātaḥ . tatra sandihate, kiṃ samākhyānasya balīyastvāt puroḍāśapātrāṇāṃ śundhane viniyoktavyaḥ, (mantraḥ) uta kramasya balīyastvāt sānnāyyapātrāṇām?--iti . kiṃ tāvatprāptam?--tulyabale ete kāraṇe syātām . kutaḥ? aviśeṣāt, yadi vā samākhyaiva balīyasī, bādhito hi kramaḥ prakaraṇenāpi iti . evaṃ prāpte brūmaḥ,--kramo balīyāt . kutaḥ? . arthaviprakarṣāt . kaḥ punaratrārthaviprakarṣaḥ? . nirjñāte prakaraṇene kenāpi sahaikavākyatve yat sannidhāvāmnāyate, tatra ākāṅkṣā parikalpyate, naikavākyatetyavagamyate, laukikaśca śabdaḥ samākhyā, na ca, loka evaṃvidheṣu artheṣu pranāṇam . tasmāt kramo balīyān
     vivṛtametat tattvabodhinyāṃ yathā
     sthānaprakaraṇayoryathā . paśviṣṭisosayāgābahavaḥ parasparanirapekṣeṇāpi pratyekaṃ phalavantaḥ samaprādhānyāḥ . te ca militā rājasūyaḥ . tanmadhye'bhiṣecanīyākhyaḥ kaścit somayāgaviśeṣaḥ tatsannidhau akṣadevanādikaṃ śrūyate . yathā akṣairdīvyati rājanyaṃ jināti śaunaḥśephamākhyāpayatīti jināti jayati . śaunaḥśephaṃ vahvṛca brāhmaṇe āmnātaṃ śunaḥśephamuniviṣayamupākhyānamiti mādhavācāryaḥ . etena śunaḥ śephamuneścaritraṃ purāṇaprasiddhamityudīcyavyākhyānaṃ nirastaṃ, vaidike karmaṇi vaidikopākhyānasyaivocitatvācca śaunaḥ śephaṃ śṛṇotīti pāṭhakalpanamapi kalpanameva mādhavacāryādibhirvedajñairākhyāpayatītyasya likhitatvāt . tatra ca sānnidhyarūpasthānabalāt akṣadevanāderabhiṣecanīyāṅgatvaṃ labhyate prakaraṇāttu sarvayāgātmakarājasūyasya iti kartavyatākāṅkṣayā akṣadevanādayovihitā iti . prakaraṇabalāt rājasūyāṅgatvamakṣadevanādeḥ rājasūyaśca bahuyāgātmaka iti tatra sarveṣāmaṅgatvaṃ, sarvāṅgatvañca rājasūyaghaṭakībhūtasarvayāgajanyaphalaśiraskā pūrbopakāradvārā sarvopakārakatvam . atra cākāṅkṣāyāḥ kḷptatvādvākyaliṅgaśrutirūpatritayakalpanaṃ vyavadhānam abhiṣecanīyasyākṣadevanāderākāṅkṣā nāsti tasya jyotiṣṭomavikṛtitvena prakṛtivadvihnatimyāyāt atidiṣṭaiḥ prakṛtībhūta jyotiṣṭomāṅgairevetikartavyatākāṅkṣānivṛtteriti sannidhipāṭhabalāt ākāṅkṣāmutthāpya taddvārā vākyaliṅga śrutīnāṃ kalpanīyatayā caturbhirvyavahitamaṅgatvajñānamiti prakaraṇādvilambena jñāpakaṃ sthānaṃ durvakamiti . tasvāt prakaraṇāt sarvayāgātmakarājasūyāṅgamakṣadevanādikamiti . nanu sarvāṅgamabhiṣecanīyāṅgameva vā ubhayathāpi rājasūye teṣāṃ kartavyatvādvicāro'yamanupayukta iti . na ca pratyekarājasūye pratyekayāgakāle teṣāmanuṣṭhānārthaṃ vicāra iti vācyaṃ tathā sati pratyekāṅgatvena pratyekajanyakalikāpūrbopakārakatayā phalaśiraskāpūrbānupakārakatvāt rājasūyāṅgatvānupapatteḥ . na ca kalikāpūrba dvāraiva phalaśiraskāpūrbopakārakatvamiti vācyaṃ tattadaṅgā pūrvāṇāṃ pratyekaṃ ṣaṭtvasya toṣāñca ṣaṭkalikāpūrbaṃ pratikāraṇatvasya kalpanāyāṃ mahāgauravāt . tasmādrājasūyāṅgatvenākṣadevanādīnāṃ sakṛdenuṣṭhānaṃ tattadaṅgāpūrbadvārā phala śiraskāpūrvopakārakatvaṃ lāghavāditicet satyaṃ akṣadevanādīnābhabhiṣecanīyāṅgatve yatra pradhānatayā svatantreṇābhiṣecanīyānuṣṭhānaṃ tatrāpyakṣadevanādikaraṇāpattervāraṇārthaṃ vicārārambhāt . ataevākāṅkṣāyāḥ kalpyatvaṃ sthānaprāptau doṣa iti saṅgacchate anyathā rājasūyāṅgatvenā bhiṣecanīye'pi tasyāḥ klaptatvāt . evañcābhiṣecanīya sannidhau pāṭhastatkāle kartavyatājñāpanārthamiti dhyeyam . sthānasamākhyayoryathā . bahumantrānuktvā etat pauroḍāśikaṃ kāṇḍam ityuktaṃ puroḍāśamantrakāṇḍe ca śundhadhvaṃ daivājyāya karmaṇe devayājyayai iti mantraḥ paṭhitaḥ tatra ca śundhadhvamiti mantraliṅgāt pātraśodhane mantrasya viniyoga pratīyate sa ca puroḍāśasyedaṃ paurīḍāśikamiti prakṛti pratyayārtharūpasamākhyābalāt puroḍāśakāṇḍoktānāmucchṛṅkhalayajñādīnāmapi kṛtsna puroḍāśapātraśodhane pratīyate atha ca sānnāyyahosasannidhāne mantraḥ śrūyate yathā sānnāyyān grahān gṛhṇāti śundhadhvaṃ daivājyāya karmaṇe devayājyāyai sānnāyyena juhoti ityādidadhyodanarūpasannidhānapāṭhāt sthānabalāt sānnāyyapātraśodhanāṅgatvam . tathāhi pauroḍāśikamityatra prakṛtyā puroḍāśa ucyate taddhitena ca mantrādikalāparūpaṃ kāṇḍamucyate taddhitavācyakāṇḍapadārthamantrādeḥ puroḍāśasambandhitva tu na kasyāpi padasyārthaḥ, kintu samabhivyāhāralabhyam . taduktam naitadevaṃ samākhyā hi na sambandhābhidhāyinī . pākaṃ hi pacirevāha kartāraṃ pratyayo'pyakaḥ . pākayuktaḥ punaḥ . kartā vācyonaikasya kasyacit . tathā ca pauraḍāśikapadasya tanmamantrasānnidhyaṃ vinā taddhitavācyakāṇḍapadārthe mantre puroḍāśasambāndhatva na labhyataṃ samākhyānyathānupapattyā pauroḍāśikapadasya mantrasānnidhyaṃ kalpanīyamanyathā samākhyāyā akiñcitkaratvam . sāṃnāyyahomasyāpi puroḍāśakāṇḍapātitayā tatsambandhe'pi samākhyāsambhavācceti sānnāyyena mantrasya sānnidhyaṃ kalpyamiti prakaraṇādikalpanācatuṣṭayamātravyavahitamiti siddhaṃ samākhyātaḥ sthānaṃ balavaditi . taduktam . ekadvitricatuḥpañcavastvantaraprakāśanam . liṅgādīnāñca vaiṣamyaṃ śrutyapekṣaṃ vidhīyate . bādhikaiva śrutirnityaṃ samākhyā bādhyate sadā . madhyamānāntu bādhyatvaṃ bādhakatvantvapekṣayā . sthānasamākhyayorvirodhe pārthasārathimiśramādhavācāṃryadevanāthaprabhṛtibhirevaṃ vyākhyātam . paurvāparyarūpakramodvividhaḥ kālikodaiśikaśca tatra vaidikakarmānuṣṭhāne śrutyādibhiḥ yaḥ kramoniyamitaḥ sa sarvo'pi kālikaḥ . daiśikastu kramānmeṣādayaḥ, smṛtāḥ eva ityādau rāśicakrapūrvāparadeśasthitatvātteṣāṃ daiśikakramavattvam . vṛttānupūrvye ca nacātidīrghe kumā° ityatrāpi daiśikakramaḥ . kvacit upadeśakrameṇa padārthānāṃ kramavattvam yathā varṇakramācchataṃ dvitricatuḥpañcakamanyathā yā° smṛ° . atra brāhmaṇādīnāṃ varṇānāṃ caturṇāṃ krameṇopadeśāt tatkrameṇa brāhmaṇādīnām kramikatvam . evaṃ tāsāṃ varṇakrameṇaiva jyaiṣṭhyaṃ pūjā ca veśma ca manuvākye adhvaryūdgātṛhotāro yajuḥsāmargvidaḥ kramāt ityamaravākyeca upadeśakramāt kramavattvam . garbhādhānādīnāṃ saṃskārāṇāsapadeśakrameṇaiva kramikatvam kvacit padārthagatot pattyādikrameṇāpi padārthakramo'bhi dhīyate ityādyūhyam . saṃ evam lakṣakramavyaṅgya asaṃlakṣyakramavyaṅgya ityādāvapi tathātvam . atra kramaṇe sāgaraḥ plavagendreṇa krameṇaikena laṅghitaḥ bhā° va° 1187 ślo° . nyavarti tairardhanabhaḥkṛtakramaiḥ naiṣa° . pāde padāni trīṇi daityaindra! sammitāni padā mama ityupakrame tribhiḥ kramairasantuṣṭodvīpenāpi na pūryate bhāga° 8 . 19 . 19 . baliṃ prativāmanoktiḥ . api kramairimāllokān viśvakāyaḥ kramiṣyati tatraiva 26 ślo baliṃ prati śukroktiḥ . sāmarthye krarbha babandha kramituṃ sakoṣa bhaṭṭiḥ kramaṃ sāmarthyaṃ babandha cakāra kramitaṃ kramaṃ yatsāmarthyaṃ taccakāretyarthaḥ jayama° . sānathyahatuvyāpāraviśeṣa eva kramaśabdārtha iti tu nyāyyam . ataeva na kramaḥ sajjīkṛta āsīt tvayā sajjīkṛtakrameṇa sthātavyam tadgrahaṇārthaṃ mayā kramaḥ sajjīkṛtaḥ siṃho'pi kramaṃ kṛtvā niḥ sṛtaḥ iti ca pañcata° tatparataiva . paripāṭyām pracakrame vaktumanujjhitakramaḥ raghuḥ netrakrameṇoparurodha sūryam raghuḥ . netrakrameṇāṃśuparipāṭyā malli° . ānupūrvye kramāccatasraścaturorṇavopamāḥ raghuḥ kramādyauvanabhinnaśaiśavaḥ raghuḥ . ānupūrbī ca vastubhedāt bhinnā tatra śabdasyānupūrvī avyavahitottaroccāryamāṇatvam itarasya tu avyavahito ttarakālavartitvam yathā prathamaṃ śaiśavaṃ tatoyauvanaṃ tato jareti vayoviśeṣāṇāṃ, vidyānāntu vedapūrbakatvamitaravidyānāṃ tathātvāt . evaṃ padārthagatānupūrvyaviśeṣaḥ yathāyathamūhyaḥ . saca ayugapadbhāvaḥ . arthakriyākāritvaṃ ca kramākramābhyāṃ vyāptaṃ na ca kramākramābhyāmanyaḥ prakāraḥ samasti sarva° sa° bau° da° . kramajñānaṃ kramābhidhānavyāptam dāyabhāgaḥ . anuṣṭhāne . itthamasya vitatakrame kratau māghaḥ vitatakrame vitatānuṣṭhāne malli° . 10 vinyāse utkrāntavarṇakramadhūsarāṇām raghuḥ . utkrāntavarṇakramāḥ śīrṇavarṇavinyāsāḥ malli° . 11 paṅke ca na° kramaḥ śaktau parīpāṭyāṃ kramaṃ caraṇapaṅkayoritiviśvokteḥ pāde klīvatāpi .

kramaka tri° kramaṃ vedapāṭhabhedamadhīte veda vā kramā° vun . 1 vedapāṭhaviśeṣarūpakramādhyāyini 2 tadvettari ca .

kramajit pu° nṛpabhede anūparājodurdharṣaḥ kramajicca sudarśanaḥ bhā° sa° 4 a° .

kramajyā strī grahāṇāṃ spaṣṭādhikāre si° śi° ukte ghaturviṃśatyardhajīvābhede tanmānaṃ tatroktaṃ yathā tattvāśvino nandasamudravedāścandrādriṣaṭkā gaganāṅkanāgāḥ pañcābhrarudrāstithiviśvatulyā ādyairniruktā nakhavāṇacandrāḥ . nandāvanīśailabhuvo digaṅkacandrā hutāśagrahapūrṇadasrāḥ . turaṅgaṣaṭkākṛtayaḥ kurāmasiddhāḥ śarāṣṭeṣuyamāḥ krameṇa . gajāśvibhānyaṅkaśarāṣṭadasrāsturaṅgasaptagrahalocanāni . ambhodhikumbhyabhraguṇāsturaṅgaśailendurāmā rasabhūtadantāḥ . kudantalokā dvituraṅgadevā go'bhrābdhilokāḥ kuguṇābdhirāmāḥ . bhujaṅgalokābdhiguṇāḥ kramajyā mū° iha hi spaṣṭīkaraṇaprabhṛti sarvakarmārghajyābhiḥ pratipādyate . yato grahavalaye ko'pyavadhibhūtaḥ pradeśomadhyaśabdenocyate . tasmānmadhyasūtrāt tiryaksthograho valaye'rdhajyāgre bhavati . ato'rdhajyābhiḥ sarvaṃ karma . tatra bhagaṇakalāṅkitavṛttacaturthāṃśe īdṛśānyeva caturviṃśatirjyārdhāni bhavanti pramitā° . 24 kramajyāṅkāśca yathā 225 . 449 . 671 . 890 . 1105 . 1315 . 1520 . 1719 . 1910 . 2093 . 2267 . 2431 . 2585 . 2728 . 2859 . 2977 . 3084 . 3177 . 3256 . 3321 . 3372 . 3409 . 3431 . 3438 . tāsāṃ tathāmānaṃ samarthitaṃ sū° si° raṅganāthābhyāṃ yathā rāśiliptāṣṭamo bhāgaḥ prathamaṃ jyārdhamucyate . tattadvibhaktalabdhonamiśritaṃ tad dvitīyakam . ādonaivaṃ kramāt piṇḍān bhaktvā labdhonasaṃyutāḥ . khaṇḍakāḥ syuścaturviṃśajjyārdhapiṇḍāḥ kramādamī sū° si° . ekarāśikalānāmaṣṭādaśaśatānāmaṣṭamoṃ'śastattvāśvimitaḥ 225 prathamamādyaṃ jyārdhaṃ sampūrṇajīvārdhapiṇḍakaḥ kathyate tadabhijñaiḥ . tataḥ prathamajyārdhāt tena prathamajyārdhena bhaktāllabdhena hīnamanyasyāprasaṅgāt prathamajyārdhamanena yuktaṃ tat prathamajyārdhaṃ dvitīyakaṃ jyārdhaṃ bhavati dviguṇaprathamamekonam . tṛtīyādīnāmānayanārthamuktaprakāramatidiśati ādyeneti . prathamajyārdhapiṇḍena . evamuktarītyā kramāt siddhapiṇḍān bhaktvā labdhairūnamādyaṃ khaṇḍamanena yutāḥ khaṇḍakā asiddhāvyavahitasiddhajyārdhapiṇḍā asiddhapiṇḍā bhavanti . yathā prathamakhaṇḍaṃ 225 prathamabhaktaṃ phalaṃ 1 tena hīmaṃ khaṇḍaṃ 224 tena yuktaṃ dvitīyakhaṇḍaṃ 449 . tacca prathamabhaktaṃ phalam 2 ardhādhikāvayavasyaikādhikatvena grahaṇasya sāmpradāyikatvāt . phalaikyena 3 rīnaṃ prathamam 222 anena dvitīyakhaṇḍo 449 yutastṛtīyam 671 . evamidaṃ prathamakhaṇḍabhaktaṃ phalam 3 anena pūrvaphalaikyena 3 yutaṃ jātaṃ sarvaphalaikyam 6 anena prathamaṃ khaṇḍaṃ hīnam 219 anena tṛtīya 671 yutaṃ caturtham 890 . evamidaṃ prathamakhaṇḍabhaktaṃ phalaṃ 4 pūrvalabdhaikyena 5 rīnaṃ prathamakhaṇḍarūpaṃ 219 jyāntararūpakhaṇḍakamatena 4 hīnaṃ 215 caturtha 890 yutaṃ pañcamaṃ 1105 evamagre'pi . athoktarotyā'saṅkhyakhaṇḍānāṃ sambhavāt khaṇḍaniyamamāha syuriti . evaṃ caturvaṃśatsaṅkhyākā jyārdhapiṇḍāḥ kāryā na tadadhikāḥ . ekaviṃśācca viṃśācca ṣaṣṭhāt pañcadaśādapi . saptamāddvādaśāt saptadaśānnārdhottaraṃ matam iti brahmasiddhāntoktasthale'rdhādhikāvayavasyaikādhikatvena na grahaṇam itidhyeyam . gaṇitasyāvikṛtatvāt siddhāḥ piṇḍāḥ kathaṃ noktāḥ? ityata āha kramāditi . amī siddhāḥ piṇḍāḥ kramāt samanantaramevocyante . atropapattiḥ . samāyāṃ bhūmau vṛttaṃ bhagaṇakalāṅkitaṃ tiryagūrdhvādharavyāsamitarekhābhyāṃ caturbhāgaṃ kāryaṃ tatrordhvarekhāsaktaparidhipradeśādubhayatra samavibhāgaṃ vigaṇaya tadagrayorbaddhaṃ sūtraṃ vṛtte dviguṇavibhāgamitasampūrṇacāpasya sampūrṇajyā . atra gaṇite ūrdhvarekhāto 'rdhajyāyā eva prayojanāt tadarghacāpasyajyārdhamardhajyā . evaṃ vṛttacaturthāṃśa ūrdhvarekhāto'bhīṣṭāṃśānāṃ cāpārdhākārāṇāmardhajyā amīṣṭā gaṇyāḥ . tatra bhagavatā svecchayā vṛttacaturdhāṃśe trirāśimite caturviṃśajjyāḥ kalpitāstajjñānaṃ tu vṛtte cakrakalānāmaṅkitatvāt tatparidhivyāsārdhaṃ trirāśijyāntimā 3438 . yadā bhanandāgnimitaparidhau 3927 khavāṇasūrya 1250 mito vyāsastadā cakrakalāparidhau ka ityanupātena vyāsānayanam . yathā cakrakalāḥ 21600 khavāṇasūrya 1250 puṇāḥ 27000000 bhanandāgni 3927 bhaktā vyāsaḥ 6876 etadardhamantimā jyā 3438 . atha vṛtte cāpajyayorviveke tayoratulyatvamapi bhagavatā ko'pi vṛttabhāgaḥ samo'styanyathāmalakādau sarṣapādyavasthānaṃ na syāditi matvā tadbhāgasyajyā tattulyaivetyuktam . vṛttasya ṣaṇṇavatyaṃśo daṇḍavaddṛśyate tu saḥ iti śākalyokteḥ prathamajyā cakrakalādvādaśāṃśarūpaikarāśikalānāmaṣṭamo'ṃśastattvāśvimitaḥ 225 etanmitameva prathamacāpamata etadantareṇābhīṣṭā jyāścaturvaṃśat . atha caturviṃśati jīvānāṃ yathottaramupacayāt tadantararūpakhaṇḍānāṃ yathottaramapacayasya vṛtte jyāṅkanena pratyakṣatvājjyāntararūpakhaṇḍānāmantaraṃ yathottaramupacitamiti dvāviṃśatitrayoviṃśaticaturviṃśatijyānāmantarayorantaramidaṃ paramaṃ khaṇḍāntaraṃ sūkṣmajyotpattiprakāreṇāvagataṃ 15 . 16 . 48 . atha yadi trijyayedaṃ khaṇḍakāntaraṃ tadā prathamajyayā kimitya nupātena phalapramāṇayoḥ phalenāpavartya pramāṇasthāne tattvāśvino'nena bhaktaḥ prathamarjyā phalaṃ pūrvadvitīyakhaṇḍayorantaram . anena pūrbakhaṇḍaṃ hīnaṃ dvitīyaṃ khaṇḍaṃ bhavati . tatra pūrbakhaṇḍaṃ prathamajyātulyameva . dvitīyakhaṇḍaṃ prathamajyāyāṃ yutaṃ dvitīyajyā . evamasyāstatvāśvibhāgalandhaṃ dvitīyatṛtīyakhaṇḍakayorantaramanena dvitīyakhaṇḍamūnaṃ tṛtīyakhaṇḍamityanena dvitīyajyā yutā tṛtīyajyā . evaṃ caturthyādyāḥ . tatra pūrbamardhābhyadhikagrahaṇenottaratrādhikāntarapātasambhāvanayā kvacit kvacidardhābhyadhikāvayavasyaikādhikatvena grahaṇam ityupapannaṃ ślokadvayam raṅga° . utkramajyāṅkāstu jyāśabde vakṣyante

kramaṇa pu° krāmatyanena karaṇe lyuṭ . 1 caraṇe hema° . 2 yaduvaṃśye nṛpabhede kṛmiśca kramaṇaścaiva dhṛṣṇaḥ śūraḥ purañjayaḥ harivaṃ° 38 a° . bhāve lyuṭ . 3 pādanyāse na° . pṛṣṭhe tvadharmaṃ kramaṇeṣu yajñam bhāga° 8, 10, 21, padaiścaturbhiḥ kramaṇe'pi tasya naḥ naiṣa° .

kramajaṭā strī ṛgvedaśabde 1 11 pṛ° darśite vedapāṭhaprakārabhede .

kramadaṇḍaka pu° ṛgvedaśabde 1411 pṛ° darśite vedapāṭhaprakārabhede

kramadīśvara pu° saṃkṣiptasāravyāraṇakārake vidvadbhede saṃkṣiptasāramācaṣṭe paṇḍitaḥ kramadīśvaraḥ saṃkṣiprasāravyā° .

kramapada pu° ṛgvedaśabde 1411 pṛ° darśite kramapāraḥ kramapadaḥ kramajaṭā kramadaṇḍakaśceti catuṣpārāyaṇamityukte vedapāṭhaprakārabhede .

kramapāra pu° ṛgvedaśabde 1411 pṛ° darśite vedapāṭhaprakārabhede

kramapūraka pu° krameṇa pūrayati vījam pūri--ṇvul . vakavṛkṣe rājani° tasya puṣpavṛnte krameṇa vījapūrakatvāttathātvam .

kramaśas avya° kārakārthavṛtteḥ kramāt + vopsāyāṃ śas . kramaṃ kramam, krameṇa krameṇetyādike'rthe kāmatastu pravṛttānāmimāḥsyu kramaśovarāḥ manuḥ .

kramasaṃgraha pu° śrīkṛṣṇatarkālaṅkārakṛte dāyādhikārikrama jñāpake granthabhede .

kramasandarbha pu° anuṣṭhānajñānajñāpake granthabhede .

kramāgata tri° krameṇāgataḥ . 1 kulādiparamparayā āgate tasmin deśe ya ācāraḥ pārāmparyakramāgataḥ manuḥ asvatantrāḥ striyaḥ sarvāḥ putradāsaparigrahāḥ . asvatantrastatra gṛhī yattu tasya kramāgatamiti vyava° ta° nāradaḥ . 2 pitrādikrameṇa prāpte ca āgamo'bhyadhiko bhogādvinā pūrbakramāgatāt smṛtiḥ . kramāyātādayo'pyatra

kramādi pu° vettyadhīte vetyarthe vun pratyayaprakṛtibhūte pā° ukte śabdagaṇabhede sa ca gaṇaḥ krama pada śikṣā mīmāṃsā

krami pu° krama--in . kṛmipadārthe . dvirūpako° āmāṭopāpacīśleṣmaśūlakramivikāriṇām suśru0

kramika tri° kramādāgataḥ ṭhan . kulakramāgate . āptairalubdhaiḥ kramikaiste ca (karmantāḥ) kaccidanuṣṭhitāḥ bhā° sa05 a° . kramovidyate'sya ṭhan . 2 kramavartini . kramikaṃ yannāmayugamekārthe'nyārthabodhakam śabdaśa° pra0

kramikaṇṭaka na° kramau kaṇṭakamiva tannāśakatvāt . viḍaṅge 2 citrāṅge (citā) 3 udumbare ca medi0

[Page 2305a]
kramighna na° kramiṃ hanti hana--ṭa 1 viḍaṅge ratnamā° . 2 kṛmināśakamātre tri° striyāṃ ṅīp .

kramija na° kramibhyojāyate jana--ḍa 1 agurucandane amaraḥ 2 lākṣāyāṃ strī ratnamālā0

kramiśatru pu° krameḥ śatruriva . viḍaṅge ratnamālā

kramu pu° krama un . guvāke dvirūpakoṣaḥ

kramuka pu° krama--un saṃjñāyāṃ kan . 1 paṭṭikālodhre 2 guvāka vṛkṣe 3 brahmadāruvṛkṣe ca amaraḥ 4 bhadramustake 5 kārpāsikāphale na° medi° ayaṃ sālasādigaṇe suśrute uktaḥ sālasārājakarṇakhadirakadarakālaskandakramuketyādyukrame sālasārādirityepaḥ gulkuṣṭhavināśanaḥ . mehapāṇḍvāmayaharaḥ kaphamedoviśoṣaṇaḥ suśru° tadguṇā uktā āsvāditārdrakamukāḥ samudrāt māghaḥ gaurā° ṅīṣ . 6 guvāke strī śabdaratnamālā

krametara tri° 5 ta° . kramāt vedapāṭhaprakārabhedāt bhinne . tataḥ ukthā° tadvettyaradhīte vā ṭhak . krāmetaraka tadvettari tadadhyetari ca tri0

kramela puṃstrī° krāmati krama--vic elati ac karma° . uṣṭre svārthe ka . tatrārthe . ubhayatra jātitvāt ṅīṣ .

kraya pu° krī--bhāve ac . paṇapūraṇādimūlyadānena vikretuḥ svatvāpanayanena svatvāpādanavyāpāre (kenā) . pratirūpadravyadānena tathācaraṇe tu na krayavyavahāraḥ ityataḥ dravyapadamanūktvā paṇapūraṇetyuktam . krayasya svatvahetutvañca pūrbasvāmisvatvanāśādeva bhavati sati tatsvatve sajātīyasvatvaṃ prati saṃjātīyasvatvasya pratibandhakatvena kretuḥ khatotpattya bhāvāt atomūlyadānena tatsvatvāpākaraṇam . tasya ca svatvahetutvam sapta vittāgamā dharmyāḥ dāyolābhaḥ krayojayaḥ . vibhāgaḥ saṃprayogaśca satpratigrahaeva ca smṛteḥ syāmī ṝkthakrayasaṃvibhāgaparigrahādhigameṣu gotama smaraṇācca . krayādirūpāgamasahitabhogasyaiva svatve prāmāṇyaṃ vīrami° vyavasthāpitaṃ yathā sapta sthāvarāgamopāyān pradarśayaṃ statra bhukteḥ prāmāṇyamāha vṛhaspatiḥ . vidyayā krayabandhena śauryabhāryānvayāgatam . sapiṇḍasyāprajasyāṃśaṃ sthāvaraṃ saptadhā matam . pitryalabdhakrayādhāne rikthaśauryapravedanāt . prāpte saptavidhe bhogaḥ sāgamaḥ siddhimāpnuyāt . vidyayā prātagrahādikaprayojikayā, khatvopāthaḥkrayaḥprasiddhaḥ bandho bandhakaṃ sopādhikasvatvahetunaṣṭāvadhau cātyantikasvatvahetustadapyuttaratra vivecanīyam . krayabandheneti samāhāradvandva ekatvam . śauryāgataṃ yuddhārjitam . bhāryāgataṃ vivāhakāle prāptam . atvayāgataṃ pi trādikramopāttam . aprajasya sapiṇḍasyāṃśaṃ rikthaharāntarābhāve piṇḍadānādyadhikāritayā prāptam . pitryetyādinā prāguktāneva saptasthāvarāgamopāyānanūdya tatra bhogasya prāmāṇyaṃ vidhīyate . tatra pravedanaṃ vivāhaḥ . sa eva kramāgataḥ śāsanikaḥ krayādhānāgamānvitaḥ . evaṃ vidhastu yo bhogaḥ sa tu siddhibhavāpnuyāt . saṃvibhāgakrayaprāptaṃ pivṛlabdhañca rājataḥ . sthāvaraṃ siddhimāpnoti bhuktyā hānimupekṣayā . prāptamātraṃ yena bhuktaṃ svīkṛtyāparipanthinam . tasya tatsiddhimāpnoti hāniścopekṣayā tathā . adhyāsanāt samārabhya bhuktiryasyāvighātinī . triṃśadvarṣāṇyavicchinnā tasya tāṃ na vicālayet . mūlyaṃ dāsyāmīti miyamaṃ kṛtvā'pi grahaṇādapi krayasiddhiḥ yathāha vivādaci° kātyā° paṇyaṃ gṛhītvā yomūlyamadattvaiva diśaṃ vrajet . ṛtutrayasyopariṣṭāttaddhanaṃ vṛddhi vāpluyāt atra viṣaye lekhyapatrakaraṇamāha vṛhaspatiḥ gṛhakṣetrādikaṃ krītvā tulyamūlyākṣarānvitam . patraṃ kāyate yattukrayalekhyaṃ taducyate . tasyānuśayakālaśca anuśaya śabdedarśitaḥ . vaidikakarmāṅgaparikrayādau prāyeṇa yajamānasyaivādhikāraḥ yathāha krayādhikaraṇe jai° sū° bhā0
     svāmikarma parikrayaḥ karmaṇastadarthatvāt 3 . 8 . 1 sū° .
     asti parikrayaḥ jyotiṣṭome dvādaśaśataṃ darśapūrṇamāsayoḥ anvāhāryam . tatra sandehaḥ kim adhvaryuṇā parikretavyā ṛtvijaḥ, uta svāminā? iti . kiṃ prāptam? samākhyānāt adhvaryuṇā, iti prāpte brūmaḥ,--svāmikarma parikrayaḥ kasmāt? karmaṇaḥ tadarthatvāt, phalakāmo hi yajamānaḥ yaśca phalakāmaḥ, tena svayaṃ kartavyam, sa yadi parikrīṇīte, tataḥ svayaṃ sarvaṃ karoti iti gamyate, atha na parikrīṇīte, na sarvaṃ kuryāt . tasmāt svāmī parikrīṇīte iti śavarabhāṣyam
     vacanāditareṣāṃ syāt 2 sū0
     kim eṣa ebotsargaḥ? na--ityucyate,--vacanāt itareṣāṃ syāt . yatra bacanaṃ bhavati, tatra bacanaprāmāṇyāt bhabati parikrayaḥ,--ya etāmiṣṭakām upadadhyāt sa trīn varān dadyāt--iti bhā° . somādikrayasya dravyasādhyatayā strīṇāṃ pitrā vikrītatvāt svāminā ca krītatvāt dravyasvāmitvābhāve yajñādhikāritvaṃ nāstītyāśaṅkāyāṃ sahapatyā'dhikāra ityetat jai° 6 . 1 . 10 sūtrādau bhāṣyeca vyavasthāpitaṃ yathā
     dravyavattvāttu puṃsāṃ syāt, dravyasaṃyuktaṃ, krayavikrayābhyām adravyatvaṃ strīṇāṃ dravyaiḥ samānayogitvāt 10 sū° (pū0)
     puṃsāṃ tu syāt adhikāraḥ, dravyavattvāt, dravyavanto hi pumāṃso na striyaḥ, dravyasaṃyukta, ca etat karma vrīhihiryajeta, yavairyajetaṃ--ityevamādi . katham? adravyatvaṃ strīṇāṃ krayavikrayābhyāṃ krayavikrayasaṃyuktā hi striyaḥ, pitrā vikrīyante, bhartrā ca--krīyante, vikrītatvācca pitṛdhanānāmanīśinyaḥ krītatvācca bhartṛdhanānām . vikrayo hi śrūyate, śatamadhirathaṃ duhitṛmate dadyāt, ārṣe gomithunam--iti ca . na ca, etat dṛṣṭārthe--sati ānamane'dṛṣṭārthaṃ bhavitumarhati . evaṃ dravyaiḥ samāna yogitvaṃ strīṇām bhā° tathāca anyārthadarśanam 11 sū0
     yā patyā krītā satī athānyaiścaratiṃ--iti krītatāṃ darśayati bhā0
     tādarthyāt karmatādarthyam 12 sū° (ā° ni0) āha, yadanayā bhaktopasarpaṇena vā kartanena vā dhanam upārjitaṃ, tena yakṣyate,--iti . ucyate,--tadapyasvā na svaṃ, yadā hi sā anyasya svabhūtā, tadā yat tadīyaṃ, tadapi nasyaiva . apica, svāminastayā karma kartavyaṃ na taṃ parityajya svakarmārhati kartum . yat tayā anyena prakāreṇa upārjyate, tat patyureba svaṃ bhavitumarhati--iti . evaṃ ca smarati, bhāryā dāsaśca putraśca nirdhanāḥ sarva eva te . yatte samadhigacchanti, yasya te tasya taddhanam iti bhā0
     phaletsāhāviśeṣattu (13 sū° si0) tuśabdaḥpakṣaṃ vyāvartayati . na ca etadasti,--nirdhanā strī--iti, dravyavanī hi sā, phalotsāhāviśeṣāt, smṛtipramāṇyāt asvayā tayā bhavitavyaṃ phalārthinyāpi, śrutiviśeṣāt phalārthinyā yaṣṭavyam, yadi smṛtimanurudhyamānā paravaśā nirdhanā ca syāt, yajetaṃ--ityukte sati na yajeta, tatra smṛtyā śrutirbādhyeta . na ca etat--nyāyyam . tasmāt phalārthinī satī smṛtimapragāṇīkṛtya dravyaṃ parigṛhṇīyāt yajeta ca--iti bhā0
     arthena ca samavetatvāt 14 sū0
     arthena ca asyāḥ samavetatraṃ bhavati, evaṃ dānakāle saṃvādaḥ kriyate,--dharme ca arthe ca kāme ca na ati caritavyaḥ--iti . yattu ucyate,--bhāryādayo nirdhanāḥiti smaryamāṇamapi nirdhanatvam anyāyyameva, śrutivirodhāt . tasmāt asvātantryam anena prakāreṇa ucyate, saṃvyavahāraprasiddhyartham bhā0
     krayasya dharmamātratvam 15 sū° . (ā° ni0) yattukrayaḥ śrūyate,--dharmamātraṃ tu tat, nāsau krayaḥ--iti, krayo hi uccanīcapaṇyapaṇo bhavati . niyataṃ tvidaṃ dānaṃ śatamadhirathaṃ, śobhanām aśobhanāñca kanyāṃ prati . smārtaṃ ca śrutiviruddhaṃ vikrayaṃ nānumanyante . tasmāt avikrayo'yam--iti bhā0
     svavatāmapi darśayati 16 sū° patnī vai pāriṇayyasya īṣṭe--patyaiva gatamanumataṃ kriyate . tathā bhasadā patnīḥ sayājayanti, bhasadvīryā hi patnayaḥ bhasadāvā etāḥ paragṛhāṇām aiśvaryamavarundhate bhā° . svavatostu vacanādaikakarmyaṃ syāt 17 sū° svavantāvubhāvapi dampatī--ityevaṃ tāvat sthitam . tatra sandehaḥ,--kiṃ pṛthak patnī yajeta, pṛthak yajamānaḥ utasambhūya yajeyātām! --iti . kiṃ prāptam?--pṛthaktvena . kutaḥ? . ekavacanasya vivakṣitatyāt, upādeyatvena kartā yajeta--iti śrūyate tasmāt ekavacanaṃ vivakṣyate,--yathā na dvau puruṣau sambhūya yajeyātām, tathā atrāpi draṣṭavyam . evaṃ prāpte vrūmaḥ,--svavatostu vacanāttayoḥ sahakriyā evaṃ smaranti,--dharme cārthe ca kāme ca nāticaritavyaḥ--iti, tathā saha dharmaścaritavyaḥ, sahāpatyam ut pādayitavyam--ityucyate,--smṛtivacanena śrutivacanaṃ yuktaṃ bādhitum . na--iti vrūmaḥ,--iha kiñcit karma, strīpuṃsavartṛkameva, yathā darśapūrṇamāsau--jyotiṣṭomaḥ--iti, yatra patnyavekṣitena yajamānāvekṣitena ca ṛtajyena homa ucyate, tatra anyatarābhāve vaiguṇyam . nanu puṃso yajamānasya yajamānāvekṣitamājyaṃ, striyā yajamānāyāḥ patnyavekṣitaṃ bhaviṣyati--iti . na--iti āha,--nāyam īkṣitṛsaṃskāraḥ, īkṣituḥ saṃskāro yadi, tadaivaṃ syāt, ājyasaṃskāraśca ayaṃ, guṇabhūtau īkṣitārau, tatra anyatarāpāye niyataṃ vaiguṇyaṃ, sarvāṅgopa saṃhārī ca prayogavacanaḥ . tatra etat syāt,--strīyajamānā pumāṃsaṃ parakreṣyāta ājyasya īkṣitāraṃ pumāṃśca striyantvavekṣitrīm--iti . tacca na, patnīti hi yajñasya svāminī ityucyate, na krītā patnī--iti sambandhi śabdo'yaṃ yajamānaḥ--iti ca svāmī, krītaḥ . tasmāt strīpuṃsayorekam evañjātīyakaṃ karma--iti .
     tatra śrutisāmarthyāt--yaḥ--kaścit, yayā kayācit saha sambhūya yajeta--iti prāpte idam ucyate,--yastvayā kaścit dharmaḥ kayācit saha kartavyaḥ, sī'nayā saha-- iti, tena na śrutivirodhaḥ smṛteḥ--iti gamyate . atha yaduktaṃ,--kebalasya puṃso'dhikāraḥ kevalāyāśca striyāḥ, yajetaṃ--ityekavacanasya vivakṣitatvāt--iti, tat parihartavyam . idaṃ tāvadayaṃ praṣṭavyaḥ--yajeta--ityekavacane vivakṣite, ṣoḍaśabhirṛtvigbhiḥ sahayāgo bhavati ityevam ucyate, pratikārakaṃ kriyābhedaḥ, yājamānāneva padārthān parikrayādīn kurvan yajate ityucyate yajamānaḥ, ādhvaryavāneva kurvan adhvaryuryajati--ityevam ucyate, yathā sambharaṇameva kurvatī sthālī paktiṃ karoti-- ityucyate, yasya ca kārakasya ya ātmīyovyāpāraḥ, sa ekavacane vivakṣite ekena kartavyo bhavati--iti . evaṃ cet yāvān vyāpāro yajamānasya, sa tāvān na sambhūya kartavyaḥ, ekenaiko yājamāne'pareṇāparaḥ . dvādaśe vā śate ekena ṣaṭpañcāśat, apareṇāpi ṣaṭpañcāśat--iti . iha tu patnīvyāpāraḥ antha eva, na tatra patnī pravartamānā yajamānasya ekatvaṃ vihanti, yathā adhvaryurādhvaryaveṣu pravartamānaḥ . avaśyaṃ ca saha patnyā yaṣṭavyaṃ, madhyagaṃ hi idaṃ dampatyordhanaṃ tatra yāgo'vaśyaṃ saha pannyā kartavyaḥ, itarathā anyatarānicchayāṃ tyāga eva na saṃvarteta, tathāhi dvitīyayā patnyā vinā tyāgaunaivāvakalpate, yasya dvitīyā patnyasti, tatra kratvarthān ekā kariṣyati . karṣṭasaṃskārārtheṣu naiva doṣaḥ, sambhavanti hi tāni sarvatra--iti bhā0
     liṅgadarśanācca 18 sū° . liṅgaṃ khalvapi dṛśyate, yoktreṇa patnīṃ sannahyati mekhalayā yajamānaṃ nithunatvāya--iti . yadi strīpuṃsāyekaba, yoktrasya mekhalāyāśca vibhāgo vākyāt gamyate, miyunasambhaṣaśca, tadetat strīpuṃsasādhanake karmaṇyupapadyate, na anyathā bhā0
     krītatvāttu bhaktyā svāmitvamucyate 19 sū° sthitāduttaranucyate . tuśabdaḥ pakṣaṃ vyāvartayati . naitadasti, yadukaṃ svavatī strī--iti, krītā hi sā, dṛṣṭārthatvāt adhirathaśatadānasya, ato yadasyāḥ svāmitvam ucyate, tat bhaktyā yathā pūrṇako'smākaṃ valībardātām īṣṭe--iti, evaṃ patnyapi pāriṇayyasya īṣṭe--iti bhā° phalārthitvātu svāmitvenābhisambandhaḥ 20 sū0
     naitadasti, krayo mukhyaḥ, gauṇaṃ svāmitvam iti, phalārthinī hi sā, smṛtirnādariṣyate, smṛtyanurodhāt asvā syāt, svavatī śrutyanurodhāt bhā0
     phalavattāṃ ca darśayati 21 sū0
     saṃ patnī panyā sukṛtena gacchatāṃ yajñasya dhuryāyuktāvabhūtām, sañjānānau vijahatām arātīrdivi jyatirajaramārabhetām iti dampatyoḥ phalaṃ darśayati . tasmāt apyubhāvadhikṛtau--iti siddham śavarabhāṣyam . śūdrānīpaiḥ krayakrītaiḥ karma kurvan patatyadhaḥ smṛtiḥ . krayanakṣapāṇi mu° ci° pī° dhā° vardhitāni yathā . krayarkṣe vikrayo neṣṭo vikrayarkṣa krayo'pi na . pauṣṇā mbupāśvinīvātaśravaścitrāḥ kraye śubhāḥ mu° ci° . atha krayavikrayanakṣatreṣu parasparaniṣedhaṃ vadankrayavikrayanakṣatrāṇyanuṣṭabhāha krayarkṣeiti . krayanakṣatre vikrayo na kāryaḥ, tathā vikrayarkṣe krayo'pi na kāryaḥ, nanvidamayuktaṃ vikrayonāma maulyaṃ gṛhītvā vastudānaṃ krayonāma maulyaṃ dattvā svagrahaṇaṃ yadā yena krayaḥ kartavyaḥ tadānyega vikrayo'pi kartavyastatra krayavikrayanakṣatrāṇāṃ mahābhedādubhayavidhamuhūrtānupapattiḥ ucyate vikretrā yadā muhūrtovikrayārthaṃ gṛhyate tadā krayiṇo'nujñāṃ labdhvā yāvadiṣṭaṃ vastu svagṛhātpṛthak kriyate, tatkarbha vikrayaśabdavācyaṃ yadā tu krayiṇā krayamuhūrtaṃprāpyate tadā vikretremūlyadravyaṃdattvā pṛthak kṛtavikretṛvasta gṛhyate tartkamakra yaśabdavācyamiti matvātra samādhiḥ . athavā krayivikretroranyatarasya kadācitmuhūrtasambhavoduyovanāvaśyakatve . āvaśyakatve tu muhūrtagaveṣaṇāyāṃ kālavila mbaniṣpattāvanyena tṛtīyena muhūrtavicāramanaṅgīkṛtya samavastuprāptyā vastugrahaṇasiddhisambhavāt tadā vivretureva muhūrtavicāraḥ . evaṃ ca kreturapyavaśyavikretavyasya vastuto yadā gṛhītā sambhavetadaiva mukṣūrtamanālocya vastudānamāvaśyakam muhūrtavicārataḥ kālavilambe tāvadravyapāpyanupapatteḥ . tadā tu krayaṇa eva muhūrtavicāraḥ . manvenamapi krayavikrayanakṣatrāṇāṃ pārthakyenābhidhānāttayoḥ parasparagataniṣedho na yujyate yathā rājadarśana vihitanakṣatrebhyo'nyanakṣatreṣu rājadarśanaṃ niṣiddhamityarthādgamyate, sarvaṃ vākyaṃ sāvadhāraṇaṃ bhavatīti nyāyāt ucyate . krayanakṣatre krayaḥ kārya ityukteḥ bikrayasya svatantra karmatvāt tatra krayarkṣeniṣedhābhāvaḥ evaṃ vikrayarkṣeṣvapi krayaniṣedhābhāvaḥ tatra niṣedhe satyanyanakṣatrāṇāṃ madhyamatvāvagateḥ kadācit krayanakṣatrāṇāṃ madhyamatvamaṅgīkṛtya vikrayasya vihitamuhūrtānupalabdhau tatra muhūrtomadhyamo'pigrāhyastadathemapi vācanikastanniṣedhaḥ ataḥ . krayavikrayana kṣatrebhyobhinnanakṣatreṣu krayavikrayau madhyamāvitya numimaḥ niṣedhasya vācanikatvamuktaṃ dīpikāyām yamādiśakrādihutāśapūrvāveṣṭāḥ kraye vikrayaṇe'tiśastāḥ . pauṣṇā'śvicitrāmbuṣavātakarṇāḥ śastāḥ kraye vikrayaṇe niṣiddhāḥ iti atha krayamuhūrta ucyate . tatra pauṣṇaṃrevatī ambupaḥ śatatārakā aśvinī vātaḥ svātī śravaṇaḥ citrā etāni bhānikraye śubhāni vikraye niṣiddhāni ca sammatiratroktaiva .

krayaṇa na° krī--bhāve lyuṭh . kraye vaiśyarājanyayoḥ some nyagrodhastibhīnupanahyecchan bhakṣāya krayaṇaprabhṛtyanusomam kātyā° śrau° 10, 9, 30, krayaṇaprabhṛti (soma) krayaṇādā rabhya karkaḥ . krayaṇasyedam cha . krayaṇīya krayaṇasambandhidine . apsūkhyabhasmāvāpanaṃ krayaṇīyādau kātyā° śrau° 16, 6, 23, ādau kayaṇīyasyāhnaḥ saṃ° vyā° .

krayaniyama pu° krave niyamaḥ . kreṣṭavikretrorniyamabhede . sa ca niyamaḥ bhūyasā vasnamacarat kanīyo'vikrīto akāniṣaṃ punaryan . sa bhūyasā kanīyo nārirecīddīnā dakṣā vi duhanti prabāṇam ṛ° 4, 24, 9, bhāṣye darśito yathāatra ṛgdveye saṃpradāyavidbhiḥ pūrvācāryaiḥ kecit ślokāḥ paṭhyante taeva likhyante . alpaṃ yaḥ patigṛhṇāti mūlyaṃ paṇyena bhūyasā . sa kretāraṃ punargacchannavikrītastvayaṃ mayā . iti bruvan kāmayate punarmūlyasya pūraṇam . sa vikretā punarmūlyaṃ bhūyasā na prapūrayet . hīnaṃ na labhate vasnaṃyadā vikrītavān purā . yathāsamayameva syāttayorna punaranyathā . ayaṃ vikraya eveti samayaścet kṛtobhavet . atha mūlyārthametat syādvicāryaiva tu nirṇayaḥ . ityevaṃ samayo 'kāri tadā mūlyaṃ prapūryate . tatmādādau mayā kāryaḥ . sabhayo'treti cintayat . vāmadevo vaśīkṛtha śakraṃ stotreṇa bhūyasā . vikrīṇan samayaṃ cakraindraṃ ka imamityṛvvā . ataśca dvyṛca ekārtho bhūyasā vasnamityayamiti . ayamarthaḥ pratipādyate kaścit bhūyasā bhūmnā paṇyena dravyeṇa kanoyo'lpataraṃ vasnaṃ pasu mūlpaṃ dhanamacarata prāpnoti punaryan kretāraṃ punargacchan sa vikretāyamartho mayāna vikrīta iti bruvan na kāniṣaṃ mūlyapūrtiṃ kāmayate vyatyayenottama puruṣaḥ . sa vikretā bhūyasā dhanena kanīyo'lpataraṃ mūlyaṃ nārirecīt kretuḥ sakāśānna riktīkaroti na labhata ityarthaḥ . dīnā asamarthā dakṣāḥ samarthāśca vāṇaṃ vacanaṃ vipraduhanti yathoktaṃ krayakāle tathaiva labhante kaimaṃ daśabhirmabhendraṃ krīṇāti ghenubhiḥ yadā vṛttrāṇi jaṃghanadathainaṃ me punardadat ṛ° 4, 24, 10, mama madīyamidaṃ svabhūtamindraṃ dhenubhiḥ prīṇayitrībhirdaśabhirdaśasaṃkhyākābhiḥ stutibhiḥ kaḥ krīṇati krayaṃ karoti he tadānīṃkretāroyuṣmākaṃ madhya evamapi samayaḥ kriyate yadā'yamindro vṛttrāṇi tvadīyān śatrūn jaṃghanat hanyāt athānantaramevainamindraṃ me mahyaṃ punardadat punardadyāt bhā° . niścitya vasta tanmūlyamubhayoḥ sammatau śive! . parasparājñākaraṇaṃ krayasiddhistato bhavediti . krayasiddhiraduṣṭānāṃ guṇaśravaṇato bhavet . viparyaye tadguṇānānanthathā bhavati krayaḥ mahā° ni° ta0

krayalekhya na° 6 ta° . gṛhaṃ kṣetrādikaṃ krītvā tulyamūlyākṣarā nvitam . patraṃ kārayate yattu krayalekhyaṃ taducyate vṛhaspatyuktalakṣaṇe krayasūcakapatre (kavālā) .

krayavikraya pu° dvi° va° . dvandvaḥ 1 kraye vikraye ca . āgama nirgamasthānaṃ tathā vṛddhikṣayāvubhau . vicārya sarvapaṇyanāṃ kārayet krayavikrayau . pañcarātre padmarātre pakṣe pakṣe'thavā gate . kurvīta caiṣāṃ pratyakṣamarghasaṃsthāpanaṃ nṛpaḥ manuḥ . āgamaniyamopayogādeḥ paṇyānāmaniyatatvāt asthirārghāṇāṃ pañcarātre pañcarātre gate, sthiratarārvāṇāṃ pakṣe pakṣe gate baṇijāmarghavidāṃ pratyakṣaṃ nṛpatirāptapuruṣeṇa vyabasthāṃ (mūlyasya) kuryāt kullū° . krayavikrayānuśayaśca vibādaḥ syāyipālayoḥ manuḥ . krayasahitovikrayaḥ śā° ta° . 2 krayasahitavikraye . devadānavagandharvayakṣarākṣasapannagāḥ . nāsan kutayuge tāta! tadā na krayavikrayaḥ bhā° va° 149 a° . 3 tadyukte bāṇijye ṛṇadānaṃ tathā''dānaṃ vastūnāṃ krayavikrayam . na kuryādguruṇā sārdhaṃ śiṣyobhūtvā kathañcana tantrasā° .

krayavikrayānuśaya pu° kraye vikraye cānuśayaḥ paścāttāpaḥ . manūkte aṣṭhādavivādāntargate vivādabhede . sa ca dvividhaḥ krītānuśayo vikrītānuśayaśca . anuśayaśabde 186 pṛṣṭhe tadvivṛtiḥ dṛśyā . adhikaṃ kītānuśamaśabde vakṣyate .

[Page 2309a]
krayavikrayika pu° krayavikrayābhyāṃ jīvati ṭhat . baṇigjane vasnakrayavikrayāṭ ṭhan pā° krayavikrayagrahaṇaṃ vyastasamasta viṣayam tena vyastādapi ṭhan . krayika vikrayika tena jīvini tri° .

krayaśīrṣa na° kapiśīrṣa + pṛṣo° . kapiśīrṣe trikā° .

krayākrayikā krayasahitaḥ akrayaḥ śāka° svārthe ka ataittvam . kraye akraye ca .

krayāroha pu° krayasya krayārthamārohatyatra ā + ruha ādhāre ghañ caturyarthe 6 ta° . haṭṭe (hāṭa) hārā° .

krayika tri° krayeṇa jīvati krayāt vya tādapi ṭhan . baṇigjane paryāpatat krayikalokamagaṇyapaṇyetityādi māghaḥ kraya + prayojamamastyasya ṭhan . 2 kretari dhanena krayiko hanti khādakaścopabhogataḥ . ghātako badhabandhābhyābhityeṣa trividho badhaḥ bhā° ānu° 115 a0

krayya tri° krayāya krotāraḥ kraṇīyuritibuddhyā prasāritam krā--yat krayyastadarthe pā° ni° . krayanimittaṃ haṭṭe prasārite dravye krayyaste somo rājā iti krayya ityāha somavikrayī śata° vrā° 3, 3, 3, 1,

kravaṇa tri° kruṅa--śabde lyu . 1 stutikartari atrā na hārdi kravaṇasya rejate ṛ° 5, 44, 9, kravaṇasya stutikartuḥ bhā° bhāve lyuṭ . 2 śabdakaraṇe na0

kraviṣṇa, tri° kru--bā° iṣṇuc . kravyāde rākṣasādau kravyāt kraviṣṇurvivinotu vṛkṇam ṛ° 1, 87, 4,

kravis na° klaba--isunlasyaraḥ . māṃse kravye . yadaśvasya kraviṣo gandhoasti ṛ° 1, 062, 9, 12, kraviṣaḥ māṃsasya bhā0

kravya na° klava--yat lasya raḥ . āmamāṃse amaraḥ . sthapaṭagatamapi kravyamavyagramati mālatī° . kravyādāḥ prāṇināṃ kravyaṃ duduhuḥ svakalevarāt bhāga° 4, 18, 23, . māṃsabhedāstadguṇāśca suśrute uktā yathā ata ūrdhvaṃ māṃsavargānupadekṣyāmaḥ tadyathā--jaleśayā ānūpā grāmyāḥ kravyabhuja ekaśaphā jāṅgalāśceti ṣaṇmāṃsavargāsteṣāṃ vargāṇāmutarottaraṃ pradhānatamāḥ . te punardvividhā jāṅgalā ānūpāśceti . tatra jāṅgalavargo'ṣṭavidhaḥ tadyathā--jāṅgalā viṣkirāḥ pratudā guhāśayāḥ pasahāḥ paṇemṛgā vileśayā grāmyāśceti . teṣāṃ jāṅgalaviṣkirau pradhānatamau tāveṇahariṇarṣyakuraṅgakarālakṛtamālaśarabhaśvadaṃṣṭrāpṛṣatacāruṣkaramṛgamātṛkāprabhṛtayojāṅgālā mṛgāḥ kaṣāyā madhurā laghavo vātapittaharāstīkṣṇā hṛdyā vastiśodhanāśca . kaṣāyo madhuro hṛdyaḥ pittāsṛkkapharogahā . saṃgrāhī rocako balyasteṣāmeṇo jvarāpahaḥ . madhuro madhuraḥ pāke doṣaghno'naladīpanaḥ . śītalī baddhaviṇmūtraḥ sugandhirhariṇo laghuḥ . eṇaḥ kṛṣṇastayorjñeyo hariṇastāmra ucyate . na kṛṣṇo naca tāmraśca kuraṅgaḥ so'bhidhīyate . śītāsṛkpittaśamanī vijñeyā mṛgamātṛkā . sannipātakṣayaśvāsakā sahikkā'rucipraṇut . lāvatittirikapiñjalavartīravartikāvartakanaptṛkāvārtīkacakorakalaviṅkamayūrakrakaropacakrakukkuṭasāraṅgaśatapatrakakutittirikurarāhukayavalakaprabhṛtayastyāhaṇā viṣkirā laghavaḥ śītamadhurāḥ kaṣāyā doghaśamanāśca . saṃgrāhī dīpanaścaiva kaṣāyamadhuro laghuḥ . lāvaḥ kaṭuvipākaśca sannipāte ca pūjitaḥ . īṣadgurūṣṇamadhuro vṛṣyo medhāgnivardhanaḥ . tittiriḥ sarvadoṣaghno grāhī varṇaprasādanaḥ . hikkāśvāsānilaharo viśeṣādgauratittiriḥ . raktapittaharaḥ śīto laghuścāpi kapiñjalaḥ . kaphottheṣu ca rogeṣu mandavāte ca śasyate . vātapittaharā vṛṣyā medhāgnibalavardhanāḥ . laghavaḥ krakarā hṛdyāstathā caivopacakrakāḥ . kaṣāyaḥ svādulavaṇastvacyaḥ keśyo rucipradaḥ . mayūraḥ svaramedhāgnidṛkśrotrendriyakārśyakṛt . snigdhoṣṇo'nilahā vṛṣyaḥ svedasvarabalāvahaḥ . vṛṃhaṇaḥ kukkuṭo vanyastadvadgrāmyo gurustu saḥ . vātarogakṣayavamīviṣamajvaranāśanaḥ . kapotapārāvatabhṛṅgarājaparabhṛtakoyaṣṭikakuliṅgagṛhakuliṅgagokṣoḍakaḍiḍimāṇakaśatapatrakamātṛnindakabhedāśiśukasārikāvalgulīgiriśālahvāladūṣakasugṛhīkhañjarīṭakahārītadātyūhaprabhṛtayaḥ pratudāḥ . kaṣāyamadhurā rūkṣāḥ phalāhārā marutkarāḥ . pittaśleṣmaharāḥ śītā baddhamūtrālpavarcasaḥ . sarvadoṣakarasteṣāṃ bhedāśī maladūṣakaḥ . kaṣāyasvādulavaṇo guruḥ kālakapotakaḥ . raktapittapraśamanaḥ kaṣāyaviśado'pi ca . vipāke madhuraścāpi guruḥ pārāvataḥ smṛtaḥ . kuliṅgo madhuraḥsnigdhaḥ kaphaśukravivardhanaḥ . raktapittaharo veśmakuliṅgastvatiśukralaḥ . siṃhavyāvravṛkatarakṣvṛkṣadvīpimārjāraśṛgālamṛgervārukaprabhṛtayo guhāśayāḥ . madhurā guravaḥ snigdhā balyā mārutanāśanāḥ . uṣṇavīryā himā nityaṃ netraguhyavikāriṇām . kākakaṅkakuraracāṣabhāsaśaśaghātyulūkacilliśyenagṛdhraprabhṛtayaḥ prasahāḥ . ete siṃhādibhiḥ sarve samānā vāyasādayaḥ . rasavīryavipākeṣu viśeṣācchoṣiṇe hitāḥ madgumūṣikavṛkṣaśāyikāvakuśapūtighāsavānaraprabhṛtayaḥ parṇamṛgāḥ . madhurā guravo vṛṣyāścakṣuṣyāḥ śoṣiṇe hitāḥ . sṛṣṭamūtrapurīṣāśca kāsārśaḥśvāsanāśanāḥ . śvāvicchalyakagodhāśaśavṛṣadaṃśalopākalomaśakarṇakadalīmṛgapriyakā'jagarasarpamūṣikanakulamahābabhruprabhṛtayo vileśayāḥ . varcomūtraṃ saṃhataṃ kuryurete vīrye coṣṇāḥ pūrba vat svādupākāḥ . vātaṃ hanyuḥ śleṣmapitte ca kuryuḥ snigdhāḥ kāsaśvāsakārśyāpahāśca . kaṣāyamadhurasteṣāṃ śaśaḥ pittakaphāpahaḥ . nātiśītalavīryatvādvāte sādhāraṇo mataḥ . godhā vipāke madhurā kaṣāyakaṭukā smṛtā . vātapittapraśamanī vṛṃhaṇī balavardhinī . śalyakaḥ svādupittaghno laghuḥ śīto viṣāpahaḥ . priyako mārute pathyo'jagarastvarśasāṃ hitaḥ . durnāmāniladoṣaghnāḥ kṛmidūṣīviṣāpahāḥ . cakṣuṣyā madhurāḥ pāke sarpā medhāgnivardhanāḥ . darvīkarā dīpakāśca teṣūṣṇāḥ kaṭupākinaḥ . madhurāścāticakṣuṣyāḥ sṛṣṭaviṇmūtramārutāḥ . aśvāśvataragokharoṣṭravasterabhramedaḥpucchakaprabhṛtayo grāmyāḥ . grāmyā vātaharāḥ sarve vṛṃhaṇāḥ kaphapittalāḥ . madhurā rasapākābhyāṃ dīpanā balavardhanāḥ . nātiśīto guruḥ snigdho mandapittakaphaḥ smṛtaḥ . chagalastva nabhisyandī teṣāṃ pīnasanāśanaḥ . vṛṃhaṇaṃ māṃsamaurabhraṃ ṣittaśleṣmāvahaṃ guru . medaḥpucchodbhavaṃ vṛṣyamaurabhraṃsadṛśaṃ guṇaiḥ . śvāsakāsapratiśyāyaviṣamajvaranāśanam . śramā tyagnihitaṃ gavyaṃ pavitramanilāpaham . aurabhravatsalavaṇaṃ māṃsamekaśaphodbhavam . alpābhisyandyayaṃ vargo jāṅgalaḥ samudāhṛtaḥ . dūre janāntanilayā dūre pānīyagocarāḥ . ye mṛgāśca vihaṅgāśca te 'lpābhisyandino matāḥ . atīvāsannanilayāḥ sabhīpedakagocarāḥ . ye mṛgāśca vihaṅgāśca mahābhisyandinastu teṃ . ānūpavargastu pañcavidhaḥ tadyathā kūlacarāḥ plavāḥ kośasthāḥ pādino matsyāśceti . tatra gajagapayamahiṣarurucamarasṛmararohita varāhakhaṅgigokarṇakālapucchakondranyaṅkvaraṇyagavayaprabhṛtayaḥ kūlacarāḥ paśavaḥ . vātapittaharā vṛṣyāmadharā rasapākayoḥ . śītalā balinaḥ snigdhā mūtralāḥ kaphavardhanāḥ . virūkṣaṇī leṇanaśca vīryoṣṇaḥ pittadūṣaṇaḥ . khādvamlalavaṇasteṣāṃ gajaḥ śledmānilāpahaḥ . gavayasya tu māṃsaṃ hi snigdhaṃ madhurakāmajit . vipāke madhuraṃ cāpi vyavāyasya tu vardhanam . snigdhoṣṇamadhuro vṛṣyo mahiṣastarpaṇo guruḥ . nidrāpuṃstvabalastanyavardhano māṃsadārḍhyakṛt . rurumāṃsaṃ samadhuraṃ kaṣāyānurasaṃ smṛtam . vātapittopaśamanaṃ guru śukrapavardhanam . tathā camaramāṃsantu snigdhaṃ madhurakāsajit . vipāke madhuraṃ cāpi vātapittapraṇāśanam . sṛmarasya tu māṃsañca kaṣāyānurasaṃ smṛtam . vātapittopaśamanaṃ guru śukravivardhanam . svedanaṃ vṛṃhaṇaṃ vṛṣyaṃ śītalaṃ tapaṇaṃ guru . snigdhaṃ śramānilaharaṃ vārāhaṃ valavardhanam . kaphaghnaṃ khaṅgipiśitaṃ kaṣāyamanilāpaham . pitryaṃ pavitramāyuṣyaṃ baddhamūtraṃ virūkṣaṇam . gokarṇamāṃsaṃ madhuraṃ snigdhaṃ mṛdu kaphāvaham . vipāke madhurañcāpi raktapittavināśanam . haṃsasārasakrauñcacakravākakurarakādambakāraṇḍavajīvañjīvakavakabalākāpuṇḍarīkaplavaśarārīmukhanandīmukhamadgūtkrośakācākṣamallikākṣaśuklākṣapuṣkaraśāyikākonālakāmbukakukkuṭikāmegharāvaśvetacaraṇaprabhṛtayaḥ plavāḥ saṃghātacāriṇaḥ . raktapittaharāḥ śītā snigdhā vṛṣyā marujjitaḥ . sṛṣṭamūtrapurīṣāśca madhurā rasapākayoḥ . gurūṣṇamadhuraḥ snigdhaḥ svaravarṇabalapradaḥ . vṛṃhaṇaḥ śukralasteṣāṃ haṃso mārutanāśanaḥ . śaṅkhaśaṅkhanakhaśuktiśambūkabhallūkaprabhṛtayaḥ kośasthāḥ . kūrmakumbhīrakarkaṭakakṛṣṇakarkaṭakaśiśumāraprabhṛtayaḥ pādinaḥ . śaṅkhakūrmādayaḥ svādurasapākā marunnudaḥ . śītāḥ snigdhā hitāḥ pitte varcasyāḥ śleṣmavardhanāḥ . kṛṣṇakarkaṭakasteṣāṃ balyaḥ koṣṇo'nilāpahaḥ . śuklaḥ sandhānakṛt sṛṣṭaviṇmūtro'nilapittahā . matasyāstu dvividhā nādeyāḥ sāmudrāśca tatra nādeyāḥ . rahitapāṭhīnapāṭalārājīvavarbhigomatsyakṛṣṇamatsyavāguñjāramuralasahasradaṃṣṭrāprabhṛtayo nādeyāḥ . nādeyā madhurā matsyā guravomārutāpahāḥ . raktapittakarāścoṣṇā vṛṣyāḥ snigdhālpavarcasaḥ . kaṣāyānurastepāṃ śaṣpaśaivālabhojanaḥ . rohito mārutaharo nātyarthaṃ pittakopanaḥ . pāṭhīnaḥ śleṣmalo vṛṣyo nidrāluḥ piśitāśanaḥ . dūṣayedamlapittantu kuṣṭharogaṃ karātyasau . muralo vṛṃhaṇo vṛṣyaḥ stanyaśleṣmakarastathā . sarastaḍāgasammṛtāḥ snigdhāḥ svādurasāḥ smṛtāḥ . mahāhradeṣu balinaḥ svalpe'mmasyabalāḥ smṛtāḥ . timimiṅgilakuliśapākamatsyanirālakamandivāralakamakaragargarakacandrakamahāmīnarājīvaprabhṛtayaḥ sāmudrāḥ . sāmudrā guravaḥ mnigdhā madhurā nātipittalāḥ . uṣṇā vātaharā vṛṣyā varcasyāḥ śleṣmavardhanāḥ . balāvahā viśeṣeṇa māṃsāśitvātsamudrajāḥ . teṣāmapyanilaghnatvāccauṇṭyakaupyau guṇottarau . snigdhatvāt svādupākatvāt tayorvāpyā guṇottarāḥ . nādeyā guravo madhye yasmātpucchāsyacāriṇaḥ . sarastaḍāgajānāntu viśeṣeṇa śirolaghu . adūragocarā yasmāttasmādutsodapānajāḥ . kiñcinmuktvā śirodeśamatyarthaṃ guravastu te . adhastādguravo jñeyā satsyāḥ sarasijāḥ smṛtāḥ . urovicaraṇātteṣāṃ pūrvamaṅgaṃ laghu smṛtam . ityānūpo mahābhisyandimāṃsavargo vyākhyātaḥ . tatra śuṣkapūtivyādhitaviṣasarpahatadigdhaviddhajīrṇakṛśabālānāmasātmyacāriṇāṃ māṃsānyabhakṣyāṇi yasmādvigatavyāpannāpahatapariṇatālpāsaṃpūrṇavīryatvāddoṣakarāṇi bhavanti . arocakaṃ pratiśyāyaṃ guru śuṣkaṃ prakīrtitam . viṣavyādhihataṃ mṛtyuṃ, bālaṃ chardiñca kopayet . kāsaśvāsakaraṃ vṛddhaṃ tridoṣaṃ vyādhidūṣitam . klinnamutkleśajananaṃ kṛśaṃ vātaprakopaṇam . ebhyo'nyeṣāmupādeyaṃ māṃsamiti . striyaścatuṣpādeṣu pumāṃso vihaṅgeṣu mahāśarīreṣvalpaśarīrā alpaśarīreṣu mahāśarīrāḥ pradhānatamā evamekajātīyānāṃ mahāśarīrāḥ pradhānatamāḥ . sthānādikṛtaṃ māṃsasya gurulāghavamupade kṣyāmaḥ tadyathā--raktādiṣu śukrānteṣu ghātuṣūttarottareṣu gurutarāstathā sakthiskandhakroḍaśiraḥpādakarakaṭīpṛṣṭhacarmakāleyakayakṛdantrāṇi . śiraḥskandhaṃ kaṭīpṛṣṭhaṃ sakthinī cātmapakṣayoḥ . gurupūrvaṃ vijānīyāddhātavastu yathottaram . sarvasya prāṇino dehe madhyo gururudāhṛtaḥ . pūrvabhāgo guruḥ puṃsāmadhomāgastu yoṣitām . urogrīvaṃ vihaṅgānāṃ viśeṣeṇa guru smṛtam . pakṣotkṣepātsamo diṣṭo madhyabhāgastu pakṣiṇābh . atīva rūkṣaṃ māṃsantu vihaṅgānāṃ phalāśinām . vṛṃhaṇaṃ māṃsamatyarthaṃ khagānāṃ piśitāśinām . matsyāśināṃ pittakaraṃvātaghnaṃ dhānyacāriṇām . jalajānūpajā grāmyāḥ kravyādekaśaphāstathā . prasahāvilavāsāśca ye ca jāṅgalasaṃjñitāḥ . pratudā viṣkarāśvaiva laghavaḥ syuryathottaram . alpābhisyandinaścaiva yathāpūrvamato'nyathā . pramāṇādhikāstu svajātau cālpasārā guravaśca . sarvaprāṇināṃ sarvaśarīrebhyoye pradhānatamā bhavanti yakṛtpradeśavartinastānādadīta pradhānalābhābhāve madhyamavayaskaṃ sādyaskamakliṣṭamupādeyaṃ māsamiti . bhavati cotra . vayaḥ śarīrāvayavāḥ svabhāvo dhātavaḥ kriyāḥ . liṅga pamāṇaṃ saṃskāro mātrā cāsmin parīkṣitā .

[Page 2311b]
kravyaghātana pu° kravyasya kravyārtha ghātyate'sau hana--svārthe ṇic--karmaṇi lyuṭ caturthyarthe 6 ta° . 1 mṛgamātre śabdaca° . kravyārthaṃ ghātayanti ghāti--lyu . māṃsārthaghātake rururūpe mṛgabhede yatra nipatitaṃ puruṣaṃ kravyādā nāma ruravastaṃ kravyeṇa ghātayanti bhāga° 5 . 26 . 15 tasya tathātvokteḥ kravyeṇa nimittena māṃsārtham śrīdharaḥ

kravyabhuj pu° kravyaṃ bhuṅkte bhuja--kvin . 1 kvyāde rākṣase 2 kravyāde rururūpe mṛgabhede ca sasaindhavaḥ kravyabhugeṇamāṃsa yorhitaḥ sasarpiḥ samadhuḥ puṭāhvayaḥ suśru° . 3 māṃsabhoktṛmātre tri° .

kravyād pu° kravyaṃ māṃsamatti ada--kvip . 1 rākṣase 2 māṃsāśini tri° medi° kravyādgaṇaparīvāraścitāgniriva jaṅgamaḥ . raghuḥ kravyādaḥ gṛdhrādayaḥ malli° kravyādbhiśca hatasyānyaiḥ manuḥ kravyādbhiḥ vyāghrādibhiḥ kullū° śvaśṛgālakharairdaṣṭo grāmyaiḥ kravyādbhireva manu° ca 3 śavadāhake agnibhede apāgne agnimāmādaṃ jahi niṣkravyādaṃ sedhaityayaṃ vā āmād yenedaṃ manuṣyāḥ paktvā'śnanti atha yena puruṣaṃ dahanti sa kravyād etavivaitadubhāvato'pahanti śata° brā° 1 . 2 . 1 . 4 . he agne! gārhapatya . āmādamagnimapajahi parityaja tathā kravyādamagniṃ niḥsedha niḥśeṣaṃ dūre gamaya vedadī° yo'gniṃ kravyāt praviveśa yo gṛham ṛ° 10 . 16 . 10 kravyādyoniprāptiśca gurutalpagamanamahāpātakāvaśeṣavatāṃ manūktā yathā tṛṇagulmalatānāñca kravyādāṃ daṃṣṭriṇāṃ tathā . krūrakarmakṛtāñcaiva śataśo gurutalpagaḥ

kravyāda pu° kravyamatti ada--aṇ upa° sa° . 1 rākṣase 2 māṃsabhojimātre tri° striyāṃ ṭāp si° kī° . kravyādaḥ śavabhakṣaṇe vidhānapā° 50pṛ° ukte 3 bahnibhede . vahneśca kravyādatvaṃ bhā° ā07 a° bhuguṇā sarvabhakṣatveśāpe agnaye datte tatparihārārthaṃ śavarūpakravyādanāduktam kathaṃ devamukho bhūtvā yajñabhāgāgrabhuk tathā . hutabhuk sarvalokeṣu sarvabhakṣatvameṣyati ityupakrame lokānāmiha sarveṣāṃtvaṃ kartā cānta eva ca . tvaṃ dhārayasi lokāṃstrīn kriyāṇāñca pavartakaḥ . sa tathākuru lokeśa . nocchidyeran yathā kriyāḥ . kasmādevaṃ vimūḍhastvamīśvaraḥ san hutāśana! . tvaṃ pavitraṃ sadā loke sarvabhūtagatiśca ha . sa tvaṃ sarvaśarīreṇa sarvabhakṣatvameṣyasi . apāne hyarciṣoyāste sarvaṃ bhokṣyanti tāḥ śikhin! . kanyādā ca tanuryā te sa sarvaṃ bhakṣayiṣyati . yathā sūryāṃśubhiḥ spṛṣṭaṃ sarvaṃ śuci vibhāvyate . tathā tvadarcirbhirdagdhaṃ sarvaṃ śuci bhaviṣyati . tvamagne! paramaṃ tejaḥ svaprabhāvādvinirgatam . svatejasaiva taṃ śāpaṃ kuru satyamṛṣervibho! . devānāṃ cātmano bhāgaṃ gṛhāṇa tva mukhe hutam . kravyācchabdadarśite śata° vrā° vākyena ṛgvedavākyena ca tasya karmādāvapasāraṇamuktam . kravyādamagniṃ prahiṇomi dūraṃ yamarājño gacchatu ripravāhaḥ . ihaivāyamitaro jātavedā devebhyohavyaṃ vahatu prajānan ṛ° 10, 16, 9, bhā0
     āhitāgnimaraṇe etadādike dve ṛcau aupāsanodvāsane viniyukte tatra prathamāyāḥ pūrbārdhana dakṣiṇasyāṃ diśi catuṣpathādāvaupāsanāgniṃ nirasyati uttare śāntikarmārthamādatte . kravyādaṃ kravyamāmiṣaṃ tadattīti tīvramagniṃ dūraṃ viprakṛṣṭe deśe prahiṇomi pragamayāmi . ripraṃ pāpaṃ tasya voḍhā so'gniḥ yamarājño yamo rājā yeṣāṃ tān yamarājakān pradeśān gacchatu prāpnotu atha śāntikarmārthamupāsane itaraḥ kravyādādanyo jātavedā agnirihaiva deśe devebhyo devārthaṃ havyaṃ vahatu bhāṣye dakṣiṇapaścimadeśe tasyāgneḥ prakṣepaṇokteḥ . 4 māṃsabhakṣake mṛgabhede yatra nipatitaṃ puruṣaṃ kravyādā nāma ruravastaṃ kravyeṇa ghātayanti bhāga° 5, 26, 15, .
     kravyādāśca vyāghradayastadyoniprāptiśca abhakṣyabhakṣaṇapāpāt bhavatīti manunoktaṃ hiṃsrā bhavanti kravyādāḥ kṛmayo'bhakṣyabhakṣaṇāt kravyādā vyāghrādayaḥ kullū° kravyādinpabhṛtayo'pyatra striyāṃ ṅīp .

kraśi nāmadhātuḥ kṛśaṃ karoti ṇic ṛtoraḥ . kraśayati te acakraśat ta . kta kraśitaḥ . kraśitaṃ śarīramaśarīraśaraiḥ māghaḥ . kraśitaṃ kṛśīkṛtam .

kraśiman pu° kṛśasya bhāvaḥ dṛḍhā° imanic ṛtoraḥ . kārśye subhruvāṃ kraśimaśālini madhye māghaḥ .

kraśiṣṭha tri° atiśayena kṛśaḥ iṣṭhan ṛtoraḥ . atiśaya kṛśe . īyasun . kraśīyas tatrārthe tri° . striyāṃ ṅīp .

krā tri° kram--viṭ masyāt . krāntari udadhikrāḥ .

krākacika tri° krakacaḥ karapatraṃ tatkriyayā jīvati ṭhak . karapatrakriyopajīvini (karāti) . māyūrakāḥ krākacikāḥ vevakārucakāstathā rāmā° ayodhyākāṇḍe 83 a0

krātha pu° krathadeśānāṃ rājā aṇ . 1 rāhugrahāvatāre dakṣiṇāpatheśvare nṛpabhede grahantu suṣuye yantu siṃhikārkendu mardanam . sa krātha iti vikhyātā babhūva manujādhipaḥ bhā° ā° 67 a° . tamanvayurnṛpāścaiva dakṣiṇāpathavāsinaḥ . krātho'ṃśumān śrutarvā ca veṇudāriśca vīryavān harivaṃ° 118 a° . 2 rāmasenāpativānaramede ca nalanīlāṅgadakrāthamaindadvividapālitā . yayau sumahatī senā rāghavasyārthasiddhaye bhā° va° 283 a° . 3 nāgabhede hlādaḥ krāthaḥ śitikaṇṭhogryatejāstathā nāgau cakramandāticaṇḍau bhā° mau° 4 a° . kratha--bhāve ghañ . 4 māraṇe pu° hema0

krānta puṃstrī krama--kartari kta . 1 voṭake striyāṃ jātitve'pi saṃyogopadhatvāt ṭāp . karmaṇi--kta . 2 ākrānte 3 ārūḍhe ca tri° krāntaṃ rucā kāñcanavaprabhājā māghaḥ aśvakrānte! rathakrānte! viṣṇukrānte! vasundhare! snānamantraḥ . 4 pādendriye na° . manasīnduṃ diśaḥ śrotre krānte viṣṇuṃ bale haram manuḥ krānte pādendriye kullū° . bhāve--kta . 5 kramaṇe na° . kṛdabhihito bhāvodravyavat prakāśate ityukteḥ 6 kramaṇakarmaṇi na° viṣṇoḥ krāntamasītīme lokāḥ viṣṇorvikamaṇaṃ viṣṇorvikrāntaṃ viṣṇoḥ krāntam śaṃta° brā° 5 . 4 . 2 . 6 . kartarikta . 7 vṛhatyāṃ strī rājani° 8 atīte tri° krāntadarśī

krāntadarśin tri° krāntamasmadbāhyendriyaviṣatāmatikrāntaṃ vastu bhūtādi sarvavastu draṣṭaṃ śīlamasya dṛśa--ṇini . 1 atītādi vastudraṣṭari 2 sarvajñe brahmaṇi na° kaviśabde 1831 pṛ° dṛśyam .

krānti strī° krama--bhāve ktin . 1 pādavikṣepe 2 gatau ca hema° ayanaśabde 229 pṛ° darśite jyotiṣaprasiddhe apamaśabdārthetatrānuktamavikaṃ sū° si° raṅganāthābhyāṃ darśitaṃ yathā nanu gole vṛtte dvādaśarāśīnāṃ sattvādanyathā cakrakalānupapatterityatraikavṛttābhāvāt kathaṃ rāśyaṅkanaṃ? rāśivibhāgānupapattiśca antarālabhāgasyākāśātmakatvādityato vṛttakathanacchalena pūrvoktaṃ spaṣṭayan sūryastadvṛtte bhagaṇabhogaṃ karotītyāha raṅga° . ayanādayanaṃ caiva kakṣā tirbak tathā'parā . krāntisañjñā tayā sūryaḥ sadā paryeti bhāsayan sū° si° . ayanasthānamārabhyāyanaṃ parivartanaṃ tadayanasthānaparyantam . cakāra ārambhasamāpatyorbhinnāthanasthānamirāsārthakaḥ . aparā gole ādhāravṛttapramāṇā vṛttarūpā kakṣā tathā rāśyaṅkamārgeṇa . evakāro'nyamārgaṣyavacchedārthakaḥ . tiryak uktavṛttānukāravilakṣaṇānukārā krāntisañjñā kramaṇa krāntiḥ grahagamanabhogajñānārthaṃ vṛttaṃ tatsañajñamupakalpitam . ayanaviṣuvaddvayasaṃjñaṃ kāntivṛtta dvādaśarāśyaṅkita gole nibandhayediti tātparyārthaḥ . bhāsayan bhuvanāni prakāśayan san saḥ sūryaḥ . etena candrādīnāṃ nirāsaḥ . sadā nirantaraṃ tayā krāntisañjñayā kakṣayā paryeti svaśaktyā gacchan bhagaṇaparipūrtibhogaṃ karoti . sūryagatyanurodhena niyataṃ krāntivṛttaṃ kalpitamiti bhāvaḥ . nanu candrādyāḥ krāntivṛttekutona gacchantītyata āha raṅga° candrādyāśca svakaiḥ pātairapamaṇḍalamāśritaiḥ . tato'pakṛṣṭā dṛśyante vikṣepānteṣvapakramāt sū° candrādayo'rkavyatiriktā grahāḥ svakaiḥsvakīyaiḥ pātaiḥ pātākhyadaivatairapamaṇḍalaṃ krāntivṛttamāśritaiḥ svasvagolasthāne'dhiṣṭhitaistataḥ krāntivṛttāntargatagrahabhogasthānādityarthaḥ . cakārādvikṣepāntareṇāprakṛṣṭā dakṣiṇata uttarato vā karṣitā bhavanti . ataḥ kāraṇādapakramāt krāntivṛttāntargatasvabhogasthānādityarthaḥ . dakṣiṇata uttarato vā vikṣepānteṣu gaṇitāgatavikṣepakalāgrasthāneṣu bhūsthajanairdṛśyante . tathā ca krāntivṛttaṃ yathā viṣuvanmaṇḍale'vasthitaṃ tathā krāntivṛtte pātasthāne tatṣaḍbhāntarasthāne ca lagnamuktaparamavikṣepakalābhistattribhāntarasthānādūrdhvādhaḥkrameṇa dakṣiṇottarato lagnaṃ ca vṛttaṃ vikṣepavṛttaṃ candrādigatyanurodhena khaṃ svaṃ bhinnaṃ kalpitaṃ tatra gacchantīti bhāvaḥ raṅga° krāntispaṣṭatāprakāraśca sū° si° raṅganāthābhyāṃ darśito yathā atha dinarātrimānajñānārthaṃ carānayanaṃ vivakṣuḥ prathamaṃ tadupayuktāṃ spaṣṭakrāntimāha raṅganā° vikṣepāpakramaikatve krāntirvikṣepasaṃyutā . digbhede viyutā spaṣṭā bhāskarasya yathā gatā sū° si° yasya grahasya spaṣṭakrāntirabhīṣṭā tasya grahasyāyanāṃśasaṃskṛtasya bhujajyātaḥ paramāpakramajyetyādinā krāntirayanāṃśasaṃskṛtagrahagoladikkā jñeyā . tasya vikṣepo'pi pūrvoktaprakāreṇa pātonagīladikko jñeyaḥ . golastu meṣādivaṭ kamuttarastulādiṣaṭkaṃ dakṣiṇaḥ . atha śarakrāntyorekadiktvena krāntiḥ kalādyā kalādyā kalātmakanikṣepeṇa yutā tayordiganyatve krāntirvikṣepeṇa viyutā'ntaritā śeṣadikkā spaṣṭā krāntiḥ syāt . nanu sūryasya vikṣepābhāvāt kathaṃ spaṣṭā krāntirjñeyetyata āha bhāskarasyeti . sūryasya yathāgatā pūrvāgatā krāntireva spaṣṭā krāntiḥ . atropapattiḥ . viṣuvadvṛttādgrahavimbakendraparyantaṃ yāmyamuttaraṃ vāntaraṃ spaṣṭakāntariti tayorekadiktve tadyogatulyamantaraṃ, bhinnadiktve tadantaramitamantaramiti . atra śarasya krāntisaṃskārayogyatvasampādikā kriyā lokaśramabhayāt svalpāntaratvāccopekṣitā bhagavatā kṛpāvatā . anyathā śarasya dhruvābhimukhatve bhagavaduktamāyanaṭṭakkarma kathamavyāhataṃ syādityalam raṅganāthaḥ . raverdeśakrāntivaśena dinarātribhedaḥ sū° si° raṅganāthābhyām hānivṛddhī sadā vāmaṃ surāsuravibhāgayoḥ iti dinarātryorhānivṛddhī surāsuravibhāgayorbhavata ityupakramya viśadīkṛtya darśito yathā meṣādau tu sadā vṛddhirudaguttarato'dhikā . devāṃśe ca kṣapāhānirviparītaṃ tathā''sure . tulādau dyuniśorvāma kṣayavṛddhī tayorubhe . deśakrāntivaśānnityaṃ tadvijñānaṃ puroditam sū° meṣādau ṣaḍbhe udaguttaragole sūrye sati uttarato yathottaraṃ sadā yāvaduttaragole devāṃśe jambūdvīpe'dhikā yathottaramadhikā vṛddhirnirakṣadeśīyadine . tukārādyathottaraṃ sūryasyottaragamane yathottaraṃ dine vṛddhiḥ paramottaragamanāt parāvartate . yathottaraṃ nyūnā vṛddhirityarthaḥ . kṣapāhānī rātrerapacayaḥ . caḥ samuccaye . āsure samudrādidakṣiṇabhāge tathā dinarātryoḥ kṣayavṛddhī viparītaṃ vyastam . dine hānīrātrau vṛddhirityarthaḥ . tulādau ṣaḍbhedakṣiṇagole sūrye sati tayorjambūdvīpasamudrā didakṣiṇabhāgayordinarātryorubhe dve kṣayavṛddhī ubhacayāpacayau vāmaṃ vyastam . ayamarthaḥ jambūdvīpe dinarātryoruttaragolasthavṛddhikṣayakrameṇa kṣayavṛddhī staḥ . samudrādi dakṣiṇabhāge dinarātryorvṛddhikṣayau sta iti . manu kṣayavṛddhyoḥ kiyanmitatvamityataḥ pūrboktaṃ smārayati deśakrāntivaśāditi . tadvijñānaṃ tayoḥ kṣayavṛddhyorjñānaṃ saṅkhyājñānaṃ nityaṃ pratyahaṃ deśakrāntivaśāt . deśapalabhā krāntiretadubhayānurodhāt purā pūrbakhaṇḍaspaṣṭādhikāre krāntijyā viṣuvadbhaghnī kṣitijyā dvādaśoddhṛtā . trijyāguṇāhorātrārdhakarṇāptā carajāsavaḥ . tatkārmukamityanena dinarātryorardha uktam taddviguṇaṃ dinarātryorityarthasiddham . atropapattiḥ . nirakṣadeśe dhruvadvayalagnakṣitijavṛttaṃ tata uttarabhāge svasthānakṣitijaṃ svabhūgolamadhyasthamuttaradhruvādadho dakṣiṇadhruvāccoccamityata uttaragole nirakṣakṣitijādadho dakṣiṇagola ūrdhvamiti pañcadaśaghaṭikā nirakṣadeśadinārdhaṃ kṣitijāntararūpacareṇa golakrameṇa yutahīnaṃ dinārdhaṃ rātryardhaṃ ca viparītam . evaṃ dikṣiṇabhāge'bhīṣṭadeśe kṣitijamuttaraghruvādunnataṃ dakṣiṇadhruvānnatamiti nirakṣakṣitijānnirakṣakṣitijaṃ golakrameṇordhvādha ityuttarabhāgādvyastam . athoktasyāvadhideśaṃ vivakṣuḥ prathabhaṃ tadupayuktāni krāntyaṃśayojanānyāha raṅga° bhūvṛttaṃ krāntibhāgaghnaṃ bhagaṇāṃśavibhājitam . avāptayojanairarko vyakṣādyātyuparisthitaḥ sū° si° . bhūvṛttaṃ bhūparidhiyojanamānaṃ prāguktamabhīṣṭakrāntyaṃśairguṇitaṃ dvādaśarāśibhāgaiḥ ṣaṣṭyadhikaśatatrayamitairbhaktaṃ labdhayojanaiḥ kṛtvā sūrya upari ākāśe sthito vartamāno dakṣiṇata uttarato vā yāti gacchati . krāntyabhāve tu nirakṣadeśoparyeva paribhramati . atropapattiḥ . nirakṣadeśānmeroruttaradakṣiṇāgrābhimukhaṃ sūryaḥ krāntyaṃśairgacchati . tadyojanajñānaṃ tu bhagaṇāṃśairmervagradvayanirakṣadeśaspṛṣṭabhūparidhiyojanāni tadā krāntyaṃśaiḥ kānītyanupātenetyupapanna m . atha dinamānānayanagaṇitasyāvaghideśajñānaṃ ślokābhyāmāha raṅga° . paramāpakramādevaṃ yojanāni viśodhayet bhūvṛttapādāccheṣāṇi yāni syuryojanāni taiḥ . ayanānte vilomena devāsuravibhāgayoḥ . nāḍīṣaṣṭyā sakṛdaharniśāpyasmin sakṛt tathā sū° si° paramakrāntibhāgāccaturviṃśanmitāt evaṃ pūrvoktarītyā yojanāni jātāni . bhūparidheḥ pūrvoktasya caturthāṃśāt parivarjayet . avaśiṣṭāni yāni yatsaṅkhyāmitāni yojanāni bhavanti tairyo janairdevāsuravibhāgayornirakṣadeśāduttaradakṣiṇapradeśayoryau deśau tayorityarthaḥ . anayānta uttaradakṣiṇāyanasandhau karkādisthe sūrye dakṣiṇottarāyanasandhau makarādisthe sūrye vilomena vyatyāsena sakṛdekavāraṃ nāḍīṣaṣṭyā ghaṭīṣaṣṭyāhardinamāna bhavati . asminnetāṭṭaśe deśe tasminnevāyanasandhyāsanne sakṛdekavāraṃ tathā ṣaṣṭighaṭīmitā vilomena rātrirbhavati . apiśabdo dinena samuccayārthaḥ . etaduktaṃ bhavati--karkādisthe sūrṣe nirakṣadeśādattaratadyojanāntaritadeśe ṣaṣṭighaṭīmitadinaṃ tadaiva nirakṣadeśāddakṣiṇatadyojanāntaritadeśe ṣaṣṭighaṭīmitā rātriḥ . makarādisthe sūrye tādṛśotarabhāge ṣaṣṭighaṭīmitā rātrirdakṣiṇabhāge tādṛśe ṣaṣṭimitaṃ dinamiti . atropapattiḥ--paramakrāntiyojanāni bhūvṛttacaturthāṃśayojanebhyo hīnāni . nirakṣadaiśāt tanmitayojanāntarito yo dakṣiṇottaradeśastasmānmerodakṣiṇottarāgraṃ krameṇa paramakrāntiyojanāntaritam . atastatra lambāṃśāścaturviṃśatiḥ palāṃśāśca ṣaṭ ṣaṣṭiriti . taddeśai krāntivṛttānukāraṃ kṣitijamityayanānte pañcadaśaghaṭīmitamahorātravṛttacaturbhāgakhaṇḍaṃ nirakṣataddeśakṣitijayorantarālarūpaṃ caramata uktarītyā dinārghaṃ rātryardhaṃ voktarotyā yathāyogyaṃ triṃśat taddviguṇaṃ ṣaṣṭighaṭīmitatanmānaṃ gaṇitarītyopapannam . yuktaṃ caitat ayanāntāhorātravṛttasyaikasya tatkṣitijapradeśa ekatraiva saṃlagnatvāddvidhā saṃlagnatvābhāvāt pravahabhramitasūryaparivartapūrtiḥ ṣaṣṭighaṭībhirdarśanamadarśanaṃ yathāyogyaṃ tadgolasthityā pratyakṣasiddhameveti . athoktadinarātrimānagaṇitaṃ tadavadhideśaparyantaṃ dakṣiṇottarabhāgayornāgreityāha raṅga° tadantare'pi ṣaṣṭyante kṣayavṛddhī aharniśoḥ . parato viparīto'yaṃ bhagolaḥ parivartate sū° tadantare nirakṣadeśoktāvadhideśayorantarāladakṣiṇottaravibhāgadeśe ṣaṣṭyante ṣaṣṭivaṭīmadhye kṣayavṛddhī apacayopacayāvuktarītyā dinarātryoryathāyogyaṃ bhavataḥ . parato'vadhideśādagrimadeśe dakṣiṇottare daityadevasthānanikaṭe'yaṃ pratyakṣo bhagolo nakṣatrādyadhiṣṭhito mūrtī golo viparīto'vadhideśāntargatadeśasambandhī gaṇitasiddhā parivartate bhramati . tatroktarītyā dinarātryorvṛddhikṣayo na bhavata ityarthaḥ . trijyādhikārāccarānayanānupapatteḥ carasvarūpāsambhavācca tathā viparītagolasthitiṃ ślokābhyāṃ pradarśayati raṅga° ūne bhūvṛttapāde tu dvijyāpakramayojanaiḥ . ghanurmṛgasthaḥ savitā devabhāge na dṛśyate . tathā ca surabhāge tu mithune karkaṭe sthitaḥ . naṣṭacchāyāmahīvṛttapāde darśanamādiśet sū° dvirāśijyā ye krāntyaṃśāsteṣāṃ yojanaiḥ pūrvāvagatairbhūparidhicaturthāṃśe hīne kṛte sati . tukārānnirakṣadeśāt tadyojanāntarite deśe devabhāga uttarabhāge dhamurbhakararāśistho'rkastaddeśavāsibhirna dṛśyate . dhanurmakarasye'rke teṣāṃ rātriḥ sadā syādityarthaḥ . asurabhāge nirakṣadeśāddakṣiṇapradeśe . caḥ samuccayārthaḥ . tukārāt tadyojanāntaritapradeśe mithune karke karkarāśau sthito'rkastathā taddevavāsibhirna dṛśyate . naṣṭacchāyāmahīvṛttapāde abhāvaṃ prāptā mahīcchāyā bhūcchāyā yatra tādṛśe bhūparidhicaturthāṃśe sūryasya darśanaṃ sadā kathayet . yatra bhūcchāyātmikā rātrirnāsti tatra dinanityarthaḥ . tathā ca nirakṣadeśāt nadyojanāntaritottarapradeśe karkamithunastho'rko dṛśyate tadyojanāntaritadakṣiṇapradeśe dhanurmakarastho'rko dṛśyate iti phalitārthaḥ . ataeva tryaṃśayuṅnavarasāḥ palāṃśakā yatrā tatra viṣaye kadācana . dṛśyate na makaro na kārmukāṃ kiñca karkimithunau sadoditau iti bhāskarācārthoktaṃ naṅgacchate raṅganāthaḥ .

krāntikṣetra na° krāntijñānārthaṃ kṣetram . si° śi° ukte apamakṣetrākāre padārthe yathā kṣetrāṇi vakṣye'pamasaṃbhavāni saṃkṣepato'kṣaprabhavāṇi cātaḥ . bhujo'pamaḥ koṭiguṇo dyujīvā karṇastribhajyā tribhuje'pamotthe . meṣādijīvāḥ śrutito'pavṛtte tadbhūmije krāntiguṇā bhajāḥ syuḥ . tatkoṭayaḥ svadyuniśākhyavṛtte vyāsārdhavṛtte pariṇā matānām . cāpeṣu tāsāmasavastatī ye te'dho viśuddhā udayā nirakṣe si° śi0

krāntijyā strī krāntivṛttakṣetrasthe si° śi° ukte akṣakṣetrāvayavabhede . akṣakṣetraśabde 42 pṛ° akṣakṣetrāṇi uktāni . tanmānānayanam . yuktāyanāṃśādapamaḥ prasādhyaḥ kālau ca kheṭāt khalu bhuktabhogyau . jināṃśamaurvyā 1397 guṇitārkadorjyā trijyī 3438 ddhṛtā krāntiguṇo'sya vargam . trijyākṛteḥ 11819844 projjhya padaṃ dyujīvā krāntirbhabet krāntiguṇasya cāpam . akṣaprabhāsaṃguṇitāpamajyā taddvādaśāṃśo bhavati kṣitijyā si° śi° . atra kheṭādityupalakṣaṇam . yasmāt kheṭāllagnādvā'pamaḥ sādhyastasmāt sāyanāṃśādeva . tathā yasmādudayasambandhinau bhuktabhogyakālau sādhyau tasmādapi sāyanāṃśādeva . sāyanārkasya dorjyā jinabhāgajyavā guṇitā trijyayā bhaktā krāntijyā syādityādi spaṣṭārtham . asyopapattiḥ . viṣuvatkrāntivṛttayoryāmyottaramantaraṃ krā ntiḥ . tayoḥ saṃpāte krāntyabhāvaḥ . tatastribhe'ntare paramā jina 24 tulyabhāgāḥ . atastatsaṃpātādārabhya krāntiḥ sādhyā . udayāśca tata eva . sa tu saṃpāto meṣādeḥ prāgapranāṃśatulye'ntare . ataḥ sāyanāṃśāt kheṭāt krāntirbhuktabhogyakālau cetyuktam . yadi trijyātulyayā bhujajyayā jināṃśajyātulyā krāntijyā labhyate tadeṣṭajyayākimiti . phalaṃ krāntijyā viṣuvadvṛttāt tiryagrūpā bhavati . krāntijyā bhujastrijyā karṇastadghargāntarapadamahorātravṛttavyāsārdham . saiva dyujyā prami° . deśabhede kālabhedena raveḥ krāntijyājñānārthaṃ praśnapūrvakaṃ si° śi° nirṇītaṃ yathā
     mārtaṇḍaḥ samamaṇḍalaṃ kila yadā dṛṣṭaḥ praviṣṭaḥ sakhe! kāle pañcaghaṭomite dinagate yadvā nate tāvati . kenāpyu jjayinīgatena taraṇeḥ krānti tadā vetsi cenmanye tvāṃ niśitaṃ sagarvagaṇakonmattebhakumbhāṅguśam .
     he gaṇaka! kenacit kilojjayinīgatena yadā dinagate pañcaghaṭīmite kāle mārtaṇḍaḥ samamaṇḍalaṃ praviṣṭo dṛṣṭastadā kiyatī krāntijyetyekaḥ praśnaḥ . athānyaḥ tāvati pañcaghaṭīmite nate vā kāle samaṇḍalaṃ praviṣṭo dṛṣṭastadā ca yā krāntijyā tāṃ tvaṃ cedvetsi tadā sagarvagaṇa konmattebhakumbhāṅkuśaṃ niśāṇoddhṛtaṃ tvāmahaṃ manye prani0
     yā syādraverunnatakālajīvābhīṣṭā hṛtiḥ sā prathamaṃ prakalpyā . arkā12 kṣabhāvātahatākṣakarṇakṛtyoddhṛtā syādapamajyakā'syāḥ . carādikeneṣṭahṛtiḥ prasādhyā kṣuṇṇastayā krāntiguṇo'sakṛcca . tadādyahṛtyā vihṛtaḥ sphuṭaḥ syāt sahasraraśmau samamaṇḍalasthe si° śi° .
     raveḥ samaṇḍalapraveśe ya unnatakāla uddiṣṭastasya jīvā sā tāvat prathamamiṣṭahṛtiḥ kalapyā . tato dvādaśaguṇayākṣayā guṇyā palakarṇavargeṇa bhājyā . sā kila sthūlā krāntijyā bhavati . tasyāḥ krāntijyāyā dyujyāṃ kujyāṃ carajyāṃ caraṃ ca kṛtvā athonnatādūnayutāccareṇa ityādimeṣṭahṛtiḥ sādhyā . tayā pūrvamāgatā krāntijyā guṇyā . ādyahṛtyā kalpitayā bhājyā . phalaṃ sphuṭāsannā krāntijyā bhavati . atropapattiḥ . atronnatavālajīvātulyā prathamaṃ taddhṛtiḥ kalpitā . tasyā anupātena śaṅkuḥ . yadi palakarṇena dvādaśakoṭistadā taddhṛtikarṇena kimiti . atra taddhṛterdvādaśaguṇaḥ palakarṇo haraḥ . phalaṃ samamaṇḍalaśaṅkuḥ . punaranyo'nupātaḥ . yadi palakarṇenākṣabhā bhujo labhyate tadā samamaṇḍalaśaṅkutulyena karṇena kimiti . phalaṃ krāntijyā sthūlā . asyāḥ krāntijyāyāścarādikena athonnatādūnayutāccareṇa ityādineṣṭahṛtiḥ sādhyā . tāṃ taddhṛtiṃ prakalpya punaḥ krāntijyā sādhyā . evamasakṛdyāvadaviśeṣaḥ . tatrāsakṛtkarmaṇi trairāśikena kriyopamaṃhāraḥ kṛtaḥ . yadi kalpitayā hṛtyeyaṃ krāntijyā labhyate tadedānīmānītayā kimiti . evaṃ krāntijyā sphuṭā syādityupapannam . idānīṃ dvitīyapraśnasyottaramāha prami0
     tadā natajyātribhajīvayoryadvargāntaraṃ tat palamākṛtighnam . tenoddhṛto vyāsadalasya vargo vedendra 144 nighno'tha sarūpalabdhyā . vyāsārdhavargādvihṛtāt padaṃ syāt krāntijyakā sā tribhaśiñjinīghnī . jināṃśamaurvyā vihṛtā'thacāpādagre pravakṣye ca yathā raviḥ syāt si° śi° .
     yadā samamaṇḍalaṃ praviṣṭo dṛṣṭastadā yā nataghaṭikāstāsāṃ jīvā tasyā vargeṇa trijyāvargo rahitaḥ . tataḥ palabhāvargeṇa guṇyaḥ . tena bhājyastrijyāvargaḥ . kiṃviśiṣṭaḥ vedendra 144 guṇitaḥ . tatra yat phalaṃ labhyate tana saikena trijyāvargādbhaktādyanmūlaṃ labhyate sā krāntijyā syāt . sā krāntijyā trijyāguṇā jināṃśajyathā bhaktā yat phalaṃ tasya cāpādyathā ravirbhavati tathāgre vakṣye prami° . krāntijyāviśeṣeṇa ravyādijñānādikamapi tatroktaṃ vistara bhayāt noktam . kramajyāśabde 2303 pṛ° darśite 2 kramajyārūpe padārthe ca .

krāntipāta pu° krāntyarthaṃ pātaḥ viṣuvatkrāntivalayayoḥ aśvadhātādivat caturthyarthe 6 ta° . si° śi° ukte krāntinimitte viṣuvatkrāntivṛttayoḥ saṃpāte . si° śi° tadvivṛtiryathā viṣuvatkrāntivalayayoḥ saṃpātaḥ krāntipātaḥ syāt . tadbhagaṇāḥ sauroktā vyastā ayutatrayaṃ kalpe . ayanacalanaṃ yaduktaṃ muñjālādyaiḥ sa evāyam . tatpakṣe tadbhagaṇāḥ kalpe go'ṅgartunandagocandrāḥ . tatsaṃjātaṃ pātaṃ kṣitpvā kheṭe'pamaḥ sādhyaḥ . krāntivaśāccaramudayāścaradalalagnāgame tata kṣepyaḥ si° śi° . krāntyarthaṃ pātaḥ krāntipātaḥ . pāto nāma sapātaḥ . kayoḥ viṣuvatkrāntivalayayoḥ . nahi tayormeṣādāveva saṃpātaḥ . kiṃtu tasyāpi calanamasti ye'yanacalanabhāgāḥ prasiddhāsta eva vilomagasya krānti pātasya bhāgāḥ . meṣādeḥ pṛṣṭhatastāvadbhāgāntare krāntivṛtte viṣuvadvṛttaṃ lambamityarthaḥ . nahi krāntipāto nāstīti vaktuṃ śakyate pratyakṣeṇa tasyopalabdhatvāt . upalabdhiprakāramagre vakṣyati . tat kathaṃ brahmaguptādibhirnipuṇairapi noktaḥ? iti cet . tadā khalpatvāt tairnopalabdhaḥ . idānīṃ bahutvāt sāmpratairupalabdhaḥ . ata eva tasya gatirastītyavagatam . yadyevamanupalabdho'pi saurasiddhāntoktatvādāgamaprāmāṇyena bhagaṇaparidhyādivat kathaṃ tairnoktaḥ? satyam atra gaṇitaskandha upapattimānevāgamaḥ pramāṇam . tarhi mandoccapātabhagaṇā āgamaprāmāṇyenaiva kathaṃ tairuktāḥ? iti naca vaktavyam . yato grahāṇāṃ mandaphalābhāvasthānāni pratyakṣeṇaivopalabhyante . tānyeva mandīccasthānāni . yānyeva vikṣepābhāvasthānāni nānyeva pātasthānāni . kiṃ tu teṣāṃ gatirasti nāsti veti sandigdham . tatra mandoccapātānāṃ gatirasti candramandoccapātavadityanumānena siddhā . sā ca kiyatī taducyate . yairmagaṇairupalabdhisthānāni tāni gaṇitenāgacchanti tadbhagaṇasaṃbhavā vārṣikī dainandinī vā gatirjñeyā . nanvevaṃ yadyanyairapi bhagaṇaistānyeva sthānānyāgacchanti tadā katarasyā gateḥ prāmāṇyam . satyam tarhi sāmpratopalabdhyanusā raṇī kāpi gatiraṅgīkartavyā . yadā punarmahatā kālena mahadantaraṃ bhaviṣyati tadā mahāmatimanto brahmaguptādīnāṃ samānadharmāṇa evotpatsyante . te tadupalabdhyanusāriṇīṃ gatimurarīkṛtya śāstrāṇi kariṣyanti . ata evāyaṃ gaṇitaskandho mahāmatimadbhirdhṛtaḥ sannanādyante'pi kāle khilatvaṃ na yāti . ato'sya krāntipātasya bhagaṇāḥ kalpe'yutatrayaṃ tāvat sūryasiddhāntoktāḥ . tathā muñjālādyairyadayanacalanamuktaṃ sa evāyaṃ krāntipātaḥ . te go'ṅgartunandagocandrā 199669 utpadyante . atha ca the vā te vā bhagaṇā bhavantu . yadā ye'ṃśā nipuṇairulabhyante tadā sa eva krāntipāta ityarthaḥ . taṃ tilomagaṃ krāntipātaṃ grahe prakṣipya krāntiḥ sādhyā pramitā° .

krāntivṛtta na° si° śi° ukte--krāntivalayākāre vṛtakṣetre . tanniveśanaprakārādi ca golabandhe tatroktaṃ yathā yāgyottarakṣitijavat sudṛḍhaṃ vidadhyādādhāravṛttayugalaṃ dhruvayaṣṭibaddham . ṣaṣṭyaṅkamatra samamaṇḍalavat tṛtīyaṃ nāḍyāhvayaṃ ca viṣubadvalayaṃ tadeva si° śi° yathā khagole kṣitijaṃ yāmyottaraṃ ca tadākāramaparamādhāravṛttadvayaṃ dhruvayaṣṭisthaṃ kṛtvā taduparyanyat tṛtīyaṃ samamaṇḍalākāraṃ ghaṭīṣaṣṭyā cāṅkitaṃ kāryam . tannāḍīvṛttaṃ viṣuvadvṛttasaṃjñaṃ ca idānīṃ krāstivṛttamāha prami° . krāntivṛttaṃ vidheyaṃ gṛhāṅkaṃ mramatyatra bhānuśca bhārdhe kubhā bhānutaḥ . krāntipātaḥ pratīpaṃ tathā prasphuṭāḥ kṣepapātāśca tatsthānakānyaṅkayet si° śi° athānyat tatpramāṇameva vṛttaṃ kṛtvā tatra meṣādiṃ prakalpya dvādaśarāśayo'ṅkyāḥ . tat krāntivṛttasaṃjñam . tasmin vṛtte ravirbhramati . tathā raverbhārdhāntare bhūbhā ca . tathā tatra krāntipāto meṣādervilomaṃ bhramati . tathā grahāṇāṃ vikṣepapātāḥ prasthuṭā vilomaṃ bhramanti . ataḥ krāntipātādīnāṃ sthānāni tatrāṅkyāni . idānīṃ krāntivṛttasya niveśanamāha prami0
     krāntipāte ca pātādbhaṣaṭkāntare nāḍikāvṛttalagnaṃ vidadhyādidam . pātataḥ prāk tribhe siddhabhāgairudagdakṣiṇe taiśca bhāgairvibhāge'pare si° śi° krāntipātacihnāt ṣaḍbhe'ntare'nyaccihnaṃ kāryam . te cihne nāḍīvṛttena saṃsakte kṛtvā pātacihnādagratastribhe'ntare nāḍīvṛttādbhāgacaturviṃśatyottarato yathā bhavatyaparavibhāge tribhe'ntare dakṣiṇataśca tairbhāgairyathā bhavati tathā badhnīyāt . prami° avikaṃkrāntiśabde dṛśyam . krāntibalayakrāntimaṇḍalādayo'pyatra .

krāntisāmya na° 6 ta° . grahāṇāṃ tulyakrāntau . yadyapi sarva grahāṇāṃ krāntisāmyamasti tathāpi candrārkayoḥ krāntisāmyasya maṅgalakārye varjanīyatā 1865 pṛ° upayamaśabde vistareṇa darśitā . krāntisāmye ca grahāṇāmavanatyabhāvaḥ sū° si° darśitoyathā akṣodagmadhyabhakrānteḥ sāmye nāvanaterapi sū° si0
     akṣāṃśā uttarā ye madhyabhasya madhyalagnasya krāntyaṃśāḥ . atra madhyalagnaśabdena daśamabhāvastribhonalagnaṃ vā grāhyamubhayapakṣe'pyadoṣaḥ . anayostulyatve'vanaternateḥ apiśabdād sambhavo na abhāva ityarthaḥ raṅganāthaḥ .

krāntisūtra na° si° śi° ukte dhruvasparśini krāntīnāṃ sūtrākāre yogabhede . sarvataḥ krāntisūtrāṇāṃ dhruve yogobhavedyataḥ . viṣuvanmaṇḍalaprācyā dhruve yāgyā tathottarā si° śi° .

krāntu puṃstrī krama--tun vṛddhiśca . pakṣiṇi ujjvalada° .

krāyaka tri° krī ṇvul . 1 kretari amaraḥ 2 krayajīvini bharataḥ taccintyaṃ tatra krayika ityeva sādhu jīvatītyarthe vyastādapi krayaśabdāt ṭhanvidhānāt .

krāvan tri° krama--vanip viḍvanoranunāsikasyāt pā° sasyāt krāntari dadhikrāvaṇo'kāriṣaṃ jiṣṇoraśvasya vājinaḥ yaju° 23 . 32 . striyāṃ ṅīp raścāntādeśaḥ krāvarī .

krimi pu° krama--in ataicca . 1 kṛmau kṣudrajantau ujjvala° 2 rogabhede kṛmiśabde 2194 pṛ° vivṛtiḥ . kramayastu dvidhāproktāḥ vāhyābhyantarabhedataḥ . bahirmalakaphāsṛgviḍjanmabhedāccaturvadhāḥ . nāmato viṃśatividhā bāhyāstatra malodbhavāḥ tilapramāṇasaṃsthānavarṇāḥ keśāmbarāśrayāḥ . bahupādāśca sūkṣmāśca yūkā likṣāśca nāmataḥ mādhavaḥ . krimayaḥ krabhilaṃ yathā bhāga° 3, 31, 28,

krimikaṇṭaka na° krimau kaṇṭakamiva . kṛmikaṇṭakaśabdārthe medi0

krimigha pu° krimiṃ hanti hana--ṭak . 1 viḍaṅge ramānāthaḥ . 2 kramināśake tri° striyāṃ ṅīp . sā ca 3 somarājyāṃ strī śabdaca° .

[Page 2317b]
krimija na° krimerjāyate jana--ḍa 5 ta° . 1 agurucandane amaraḥ 2 lākṣāyāṃ strī ratnamālā .

krimiśatru pu° krimeḥ śatruriva nāśakatvāt . raktapuṣpake (pāladābhāṃdāra) śabdaca° .

krimiśātrava pu° krimeḥ śātravaiva nāśakatvāt . viṭ khadire śabdaca° .

krimiśaila pū° kriminirmitaḥ śailaḥ . valmīke (ruiḍipi) trikāṇḍa0

kriya pu° kriyā grahāṇāmādyagatikriyā vidyate'tra ac . meṣarāśau dīpikā kaurpaśabde 2278 pṛ° pramāṇaṃ dṛśyam . kriyaiṇataulīndubhatonavāṃśāḥ nīla° tā° .

kriyā strī kṛ--bhāve karaṇādau vā yathāyathaṃ śa . 1 ārambhe 2 niṣkṛtau (prāyaścitte) 3 śikṣāyāṃ 4 pūjāyāṃ 5 saṃpradhāraṇe (vivādavicārāṅge sādhane) 6 sāmādyupāye . 7 nyāyādimatasiddhe utkṣapaṇādī karmaṇi vyākaraṇamatasiddhe 8 dhātvarthe 9 ceṣṭāyāṃ (parispande) 10 cikitsāyāṃ ca amaraḥ . 11 karaṇe (anuṣṭhāne) hema° . 12 śrāddhe kṣīrasvāmī . 13 śauce śabdaratnā° . 14 prayoge ca tatra nyāyamatasiddhā kriyā karmaśabde 1755 pṛ° darśitā . karmatvalakṣaṇantu aulūkyaśabde sarva° da° vākye 1586 pṛ° uktam tatra anityamātrasamavetatve satītiśuddham nityamātrasamavetatvābhāvādityaśuddham anityamātrasamavetatvābhāvāditi śuddham . vaiyākaraṇamate tu dhātvarthaḥ kriyā tatsvarūpaśābdabodhaprakārādi śabdārtharatne'smābhirnirūpitaṃ yathā kriyā ca bhāvanā utpādayiturvyāpārarūpā sādhyatvenābhidhīyamāneti bodhyam . vyāpāro bhāvanā saivautpādanā saiva ca kriyeti haryukteḥ yāvatsiddhamasiddhaṃ vā sādhyatvanābhidhīyate . āśritakramarūpatvāt sā kriyetyabhidhīyate iti sādhyatvena kriyā tatra tiṅpadairabhidhīyate iti ca vākyapadīyācca . yāvaditi sarvamityarthaḥ tadeva vivṛṇīti siddhamasiddhaṃ veti . siddhaṃ vartamānadhvaṃsapratiyogi, tadbhinnamasiddhaṃ tacca vartamānaṃ bhaviṣyacceti dvividhaṃ tenāpacat pakṣyati pacatītyādau sarvatra sādhyatvena asatvarūpatvenābhidhīyamānā kriyeti kriyāśabdasya rūḍhiranena darśiteti bhāvaḥ . yaugikatvamapyāha āśritakramarūpatvāditi . āśritaḥkramo rūpaṃ yasyāstattvāt pūrvāparībhūtāvayavakatvādityarthaḥ . tadīyāvayavānāmadhiśrayaṇādyadhaḥśrayaṇaparyantānāṃ krameṇotapatteḥ kriyāpadena tatsamudāyo 'bhidhīyate yatra ca na kramiko vyāpāro'sti tatra rūḍhirādaraṇīyeti paurvāparyāropeṇa vā sarvatra phalasya svajanakavyāpāragatapaurvāparyāropavat yaugikatvam . ataeva phalamātrabodhakasyāpi kvacit dhātutvasiddhiriti phalitārthaḥ . iyāṃstu viśeṣaḥ pākaityādau dhātunā sādhyatveno pasthāpyāyāḥ kriyāyāḥsiddhakriyārūpe ghañarthe viśeṣaṇatvaṃ pacatītyādau tu naivamiti . ataeva sādhyatvena kriyā tatra tiṅpadairabhidhīyate iti vākyapadīyakārikāvyākhyāyāṃ bhūṣaṇasāradarpaṇe tiṅpadairityatadaguṇasaṃvijñānabahuvrīhiṇā tiṅantapadairdhātubhirityabhiritam . tena sarvatra dhātoḥ sādhyarūpakiyābodhakatvam . kiñcakramikāvayavānāmekadā' sattve'pi yatkiñcidavayavasattvakāle vartamānatvavyavahāraḥ avayavāvayavinorabhedāropāt . bhūtabhaviṣyattvavyavahārastu sarveṣāmavayavānāṃ bhūtabhavipyattvayoreva natu yatkiñcitkriyāvyaktibhūtatvādau . uktañca vākyapadīye guṇabhūtairavayavaiḥ samūhaḥ kramajanmanām . buddhyā prakalpitābhedaḥ kripeti vyapadiśyate iti . asyārthaḥ kramikatattadvyāpāraṃ prati guṇabhūtairguṇabhāvena bhāsamānairavayavairupalakṣitaḥ buddhyā ekatvabuddhyaḥ prakalpito'bhedo yasmin tadrūpaḥ kramajanmanāṃ vyāpārāṇāṃ samūhaḥ kriyeti . atra kṣaṇanaśvarāṇāṃ vyāpārāṇāṃ melanāsiddhyā buddhyetyuktam tathā ca vuddhijanyasaṃskāradvārā teṣāṃ melanasambhavaitiṃ bhāvaḥ . ataeva bhāṣye kriyā hi nāmeyamatyantāparidṛṣṭā pūrvāparībhūtāvayavā na śakyate piṇḍībhūtā nidarśayitumiti vyāpārasamudāyātmikāyāḥ ki yāyādarśanāyogyatvoktyā tadavayavānāṃ tadviṣayatvaṃ vyatirekamukhena darśitam . tasyāścābhinnaikabuddhiviṣayatayā ekatvavyavahāraityapi bodhyam . athapā'nekavyāpāravyakivṛttirjātireva kriyeti siddhāntavalpa ādaraṇīyaḥ . tasyāśca vyaktidvāraiva sādhyatvam asti ca pacitvādikaṃ jātiḥ pacatītyādyanugatavyavahārāt tajjāteścaikyādekatvavyavahāra iti mantavyam . taduktaṃ vākya padīye jātimanye kriyāmāhuranekavyaktivartinīm . asādhyāṃ, vyaktirūpeṇa sā sādhyetyabhidhīyate iti . yuktañcaitat savetraiva lāghavājjātiśaktisvīkāreṇa pacyādidhātūnāmapi tatraiva śaktiruciteti dik . sā ca kriyā dhātuvācyā phalavyāpārobhayarūpā, tadvi śaṣṭasyapā vā phalavyāphārayordhātuḥ ityagrimavacanāt . vyavasthāpayiṣyate ca matabhedeva phalavyāpārayoḥ pṛthakśaktyā viśiṣṭaśaktyā vā dhātuvācyatā . atra phalāṃśasya karturuddeśyatve'pi prādhānyābhāvāt vyāpārasyaivaṃ pādhānyaṃ samucitaṃ tasya ca sādhyatayā karmātiriktasarvakārakāṇāṃ tatraiva svasvavyāpā radvārā sādhakatvenānvayaḥ karmaṇastu phala eva, kriyājanyaphalāśrayatayaiva tasyoddeśyatvāditi vivekaḥ . uktañca vākyapadīye prādhānyāttu kriyā pūrvamarthasya pravibhajyate . sādhyaprayuktānyaṅgāni phalaṃ tasyāḥ prayojakamiti . arthasya phalasya tadapekṣayetyarthaḥ . prādhānyāt viśeṣyatvāt sādhyaṃ prayuktaṃ yaiḥ tāni sādhyasādhakāni aṅgāni kārakāṇītyarthaḥ . atra phalasya kriyāprayojakatvābhidhānaṃ taduddeśenaiva kriyāyāṃ pravṛttirityeva sindhāya . tathā ca sarvo lokaḥ svābhīṣṭaphalamabhiprepsustatsādhānāya yatate labhate ca tatastattatphalamupāyasaṃsādhanena . evaṃ ca kriyāphalaṃ viklittyādikamabhīpsuḥ pākāya yatamāno janaḥ pākasaṃsādhanena phalaṃ labhate . tataśca phalasādhanatayā pākāderapīṣṭatvāt sādhyatvam . phalāvaśiṣṭakriyāyādhātvarthatvamate tu viśiṣṭatvenaiveṣṭatvāt viśiṣṭasyaiva sādhyatvamiti viśeṣaḥ . kārakānvayastvetanmate pūrvoktadiśāvaseyaḥ ekadeśānvayasvīkārācca na karmaṇo'nanvaya iti bodhyam . tathācaivaṃ rītyā sādhyatvena kriyāṃ jānatā janena tasyāḥ prādhānyabubodhayiṣayaivākhyātāntataya dhātuḥ prayujyate anyathā kṛdantatayeti . evañca māvakṛdantasthale dhātunā sādhyarūpakriyāvabodhane'pi tasyāḥ pratyayāryasiddharūpa kriyāviśeṣaṇatvena na prādhānyam bhāvapradhānamākhyātamityādi niruktavacanasya, prakṛtipratyayārthayoḥ pratyayārthaprādhānyamiti nyāyasya ca parasparaṃ virodhaparīhārāya nyāyasya ākhyāta tiriktaviṣayatvavyavasthāpanam . hariṇāpi dhātubhāvakṛtoḥ kriyāvācitvāviśeṣe'pi dhātunā sādhyatvena, kṛtā tu siddhatvena kriyāyā bodhanamiti vyavasthāpitaṃ yathā sādhyatvena kriyā tatra dhāturūpanibandhanā . siddhabhāvastu yastasyāḥ sa ghañādinibandhanaḥ iti ākhyātaśabde bhāgābhyāṃ sādhyasādhanavartitā . prakalpitā yaghā śāstre sa ghañādiṣvapi kramaḥ ityetābhyām . bhāgābhyāṃ paśya mṛgodhāvatītyādau tiṅantāmyāṃ sādhyasādhanavartiteti mṛgodhāvatītyetasya sādhanatvamaparasya sādhyatvaṃ kriyākārakabhāvena tayoranvayāt ghañarthakriyāyāstu itarakriyāyāmeva sādhanatvasiti vivekaḥ . sādhyatvañca liṅgasaṃkhyānanvayitvaṃ tadviparītaṃ siddhatvaṃ tathāca ghañādyupasthāpyakriyāyāḥ liṅgasaṃkhyānvayitvenāparakriyāyāṃ sādhanatvam . yuktañcaitat yat ghañantādau dvividhakriyāyābhānaṃ kārakāṇāṃ sādhyakriyāyāmevānvayopagamāt kṛdantasthale kārakavibhaktiprayogasya sarvajanītayā sādhyatvena tadupasthitāveva kārakānvayopapattiḥ . sādhyasya sādhanākāṅkṣeti niyataṃ sādhane sādhyaṃ kriyā niyatasādhaneti sādhyatvena nimittāni kriyā paramapekṣate iti cābhiyuktokteḥ . ataeva stokaṃ pāka ityādau dvitīyāntatopapadyate sādhyakriyāphalasya viśeṣaṇe'pi dvitīyānuśāsanāt . ghañādyupasthāpyakriyāviśeṣaṇasya tu viśiṣyaliṅgatayā prathamādyantatā kṛdabhihito bhāvo dravyavat prakāśata itibhāvyokteḥ . kṛdabhihitaḥ kṛtā bodhitaḥ . bhāvo bhāvanā dhātvarthasvarūpamiti yāvat dravyeṇa tulyaṃ prakāśate dravyadharmān liṅgasaṃkhyākārakatvāni bhajate iti yāvat . atra dravyatvaṃ liṅgasaṃkhyānvayitvameva yogyatvāt na tu pṛthivyādyātmakatvaṃ jñānapākādau tadabhāvāt . nāpi vastūpalakṣaṇa yatra sarvanāma prayujyate . dravyamityucyate so'rtho bhedyatvena vivakṣitaḥ iti pāribhāṣikasarvanāmaparāmarśayo gyatvādirūpaṃ, sādhyakriyāyā api tathātvenāviśeṣāpatteḥ . kintu satvapadhānāni nāmānītyekavākyatayā satvadravyayoḥ paryāyatvasya bahuṣusthaleṣu daśanāt satvabhūtatvameva dravyatvamiti phalitārthaḥ kriyā na yujyate ityādinā liṅgādyayogasyāsatvalakṣaṇatvābhidhānāt tadyogasyaiva satvalakṣaṇatvaucityāditi tu tattvam . vaiyākaraṇādimate cala ityādau kriyāyāṃ śaktiḥ saṅketo gṛhyate jātau guṇadravyakriyāsu ca kāvyapa° ukteḥ . asampādayataḥ kañcijjātidravyakriyāguṇaiḥ māghaḥ . prayoge tasminnu pāyāḥ sarve naḥ krūre pratiprahatakriyāḥ kamā° pratihatakriyāḥ viphalaprayogāḥ malli° karaṇe (anuṣṭhāne) vacasastasya sapadi kriyā kevalamuttaram māvaḥ . yathākramaṃ puṃsatanādikāḥ kriyāḥ raghuḥ . āmnāyasya kriyārthatvādānarthakyamatadarthānām tadbhūtānāṃ kriyārthena samāmnāyaḥ jai° sū° . śikṣāyām kriyā hi vastūpahitā prasīdati raghuḥ cikitsāyā kriyāḥ (moghāḥ) sarvā gatāyuṣaḥ suśru° . karmaṇi (spande) kṣitirjalaṃ tathā tejaḥ pavanīmana eva ca . parāparatvamūrtatvakriyāvegāśrayā amī bhāṣā° . yadāśrayā kriyā tamavikurvatī naivātmānaṃ labhate śā° bhā° . kriyaiva kālaḥ iti mate sutarāṃ nādhikaraṇatā ti° ta° raghu° . saṃyoga vibhāgayorasamavāyikāraṇatāvacchedakatayā kriyātvajātisiddhiḥ . kriyāṃ jātiṃ yogyavṛtti samavāyaṃ ca tādṛśam . gṛhṇāti cakṣuḥsambandhādāloko dbhūtarūpayoḥ bhāṣā° tena yogyavṛttestasyāḥ pratyakṣatā dhātvarthe vyāpāre tena tulyaṃ kriyā cedvatiḥ kriyāsamabhihāre yaṅ svaritañitaḥ kartṛbhiprāye kriyāphale pā° . kriyayā yamabhipraiti vārti° kriyāyāḥ pariniṣpattiryadvyāpārādanantaram . vivakṣyate yadā yatra karaṇaṃ tattadā smṛtam kartṛkarmavyavahitāmasākṣāddhārayat kriyām . upakurvat kriyāsiddhau śāstre 'dhikaraṇaṃ smṛtam kriyākṛtaviśeṣāṇāṃ siddhiryatra na vidyate . darśanādanumānādvā tat prāpyamiha kathyate . nirdiṣṭaviṣayaṃ kiñcidupāttaviṣayaṃ tathā . apekṣitakriyañceti tridhā'pādānamiṣyate dhātūpāttakriye nityaṃ kārake kartṛteṣyate iti ca bhartṛhariḥ . kriyāsamabhihāreṇa virādhyantaṃ kṣameta kaḥ māghaḥ . dhātvarthe phale . karmavat karmaṇā tulyakriyaḥ pā° karmaṇā karmasthakriyayā tulyakriyaḥ samānādhikaraṇakriyaḥ karmasthamātrasthakriyārūpaphalakaityarthaḥ . kriyāviśeṣaṇam . atra ca yathā phalasya viśeṣaṇatve'pi dvitīyā tathā kriyāviśeṣaṇaśabde vakṣyate . kriyānvayinaśca hariṇā darśitā yathā
     saṃbodhanāntaṃ kṛtvo'rthaḥ kārakaṃ prathamovatiḥ . dhātusambandhādhikāravihitamasamastanañ . tathā yasya ca bhāvena ṣaṣṭhī cetyuditaṃ dvayam . saṃmbandhaścāṣṭakasyāsya kriyayaivāvadhāryatām . vyavahārāṅgakriyāyām udā° kriyāpādaśabde vakṣyate . śrāddhe caturdaśyāṃ kriyāḥ kāryā anyeṣāntuvigarhitāḥ ma° ta° marīciḥ . mṛte pitari putreṇa kriyā kāryā vidhānataḥ śu° ta° marīciḥ . sapiṇḍasantatirvāpi kriyārhā nṛpa! jāyate tatraiva viṣṇupu° . ye sapiṇḍīkṛtāḥ pretā na teṣāṃ ca pṛthakkriyā ti° ta° śātā0

kriyākalpa pu° kriyāyāṃ cikitsāyāṃ kalpovidhiḥ . suśrutokte uttaratantre aṣṭādaśādhyāyapratipādye kriyābhede . athātaḥ kriyākalpaṃ vyākhyāmaḥ ityupakramāt tasyoktestathātvam

kriyākāra pu° kriyāṃ śikṣārambhaṃ karoti kṛ--aṇ upa° sa° . 1 navacchātre trikā° 2 kāryakārakamātre tri° striyāṃ ṭāp si° kau° . mugdha° mate īp iti bhedaḥ .

kriyādveṣin tri° kriyā vyavahārāṅgasādhana sākṣilekhyādikaṃ dveṣṭi dviṣa--ṇini 6 ta° . vivāde--pañcabidhahīnārgatahīnapratibādini anyavādī kriyādveṣī nopasthātā niruttaraḥ . āhūtaprapalāyī ca hīnaḥ pañcavidhaḥ smṛtaḥ mitā° nāradaḥ tallakṣaṇaṃ yathā lekhyaṃ ca sākṣiṇaścaiva kriyā jñeyā manīṣibhiḥ . tāṃ kriyāṃ dveṣṭi yomohāt kriyādveṣī sa ucyate vīrami° kātyā° .

kriyāpāda pu° kriyā vivādasādhanaṃ pādaiva . catuṣpādavyavahāre sādhyārthasādhanarūpe tṛtīye pāde . 1 pūrvapakṣaḥ smṛtaḥ pādodvitīyoścottaraḥ smṛtaḥ . 3 kriyāpādastathānyaśca tṛtīyo 4 nirṇayastataḥ vṛha° . tasya vyavahārapādatvaṃ tadviśeṣādi vīramitrodaye nirṇītaṃ yathā atha kriyāpādaḥ . tatra tadupayogipratyākalitaṃ prathamaṃ nirūpyate . vijñānayoginā tasya vyavahārapādatvānabhyupa game'pi kriyādānopayogitvābhyupagamāt . anyaistu vyavahārapādatvasyaiva khīkārāt kriyāpādaprāgabhāvastūbhayasammataḥ . pratyākalitannāma bhāṣottarayorarthipratyarthibhyāṃ likhitayoḥ kriyopanyasanamanayormadhye kasya syātkā cāsmin vāde kriyā syāddhīnavādī vānayormadhyeka ityādiḥ sasabhyaprāḍvivākasya sabhāpateḥ sabhyasya prāḍvivākasya vā parāmarśa ucyate . tathā ca vṛhaspatiḥ ye tu tiṣṭhanti karaṇe teṣāṃ sabhyairvibhāvanā . kalayitvottaraṃ sabhyairdātavyaikasya vādinaḥ . karaṇe dharmādhikaraṇe ye tiṣṭhanti vādinaḥ prativādinaśca teṣāmuttaraṃ mithyādicaturbhedaṃ kalayitvā vicārya etaduttare kasya kriyopanyāsa ucita iti nirdhārya vibhāvyate sādhyamanayeti vibhābanā kriyāpramāṇamiti yāvat . ekasya vādino'rthipratyarthyanyatarasya sabhyairdātavyā upanyasanīyatvenājñāpayitavyetyarthaḥ . kātyāyano'pi likhite śodhite samyak sati nirdoṣa uttare . arthipratyarthinorvāpi kriyākaraṇamiṣyate . kriyākaraṇaṃ kriyopanyāsaḥ . pṛnarvṛkṣaspatiḥ śrutvā pūrvottaraṃ sabhyairnirdiṣṭā yasya bhāvanā . vibhāvayet pratijñātaṃ so'khilaṃ likhitādinā . vibhāvyate sādhyate sādhyamanayeti vibhāvanā kriyaiva . pūrvottaraṃ pūrvapakṣamuttarañcetyarthaḥ . dvandvaikabadbhāvaḥ . nirdiṣṭā brūhītyupadiṣṭā . kasminnuttare kasya kriyā kriyārahiṃtañca kimuttaramityapekṣayāmāha vyāsaḥ prāṅnyāyakāraṇoktau tu pratyarthī nirdiśet kriyām . mithyoktau pūrvavādī tu pratipattau na sā bhavet . prāṅgyāyakāraṇottarayoḥ prāṅgyāye kāraṇe ca sādhite'rthisādhyasya grahaṇasya dhāraṇāsādhakatvādvyarthaṃ sādhanaṃ grayarthinā'vya pagamācceti tatraiva sādhyatvāvirbhāvāttadupanyāsakāriṇa eva pratyarthinaḥ pramāṇopanyāsastatsādhanāyocitaḥ . arthisambandhavirahapratyarthisambandhayordvayoraṣi tenaiva nirṇayāt . mithyottare tu vādinaḥ pramāṇamapekṣyaṃ yadi pratijñāte'rthe pramāṇābhāva eva pratyarthyabhimato'rthipratijñātasādhyahaitvabhāvaḥ sidhyatīti tatparihārāya bhāvābhāvayorbhāvasyaiva sādhyatvaucityāccārthina eva kriyā . sampratipattau tu naikasyāpi sādhyamastīti nirarthakatvāt kriyaiva nāstītyarthaḥ . vṛhaspatiḥ pratijñāmbhāvayedvādī pratyarthī kāraṇantathā . prāgvṛttaṃ vādavijayaṃ jayapatreṇa bhāvayet pratijñāmpratijñātārtham . idañca pariśeṣānmithyottaraviṣayam . prāgvṛttaṃ prāṅgyāyaṃ jayapatreṇeti prāṅgyāyadarśi bhṛtyopalakṣaṇam . manuḥ apahnave'ghamarṇasya dehītyuktasya saṃsadi . abhiyoktā diśeddeśaṃ kāraṇaṃ vānyaduddiśet . diśati kathayati yathādṛṣṭamarthamiti deśa sākṣī . medhātithistu ṛṇādiprayogadeśavartinaḥ sākṣiṇo deśaśabdena lakṣyanva ityāha . anyatkāraṇaṃ pramāṇaṃ sākṣibhinnaṃ lekhyādi . medhātidhinā tu karaṇaṃ vā samuddiśediti paṭhitvā karaṇaśabdaḥ pramāṇasāmānyavācako'pi gāvalovardanyāyena sākṣibhinnakaraṇamācaṣṭe pṛthagupādānāt . kāraṇaṃ vā samuddiśediti pāṭhe'pyayamevārthaḥ ityuktam .. yatra mithyāpratyavaskandanayoḥ kṛtsnapakṣavyāpitā . yathā kaścicchṛṅgagrāhikayā kañcidabhiyukte madīyeyaṅgauramukasmin kāle naṣṭāsya gṛhe dṛṣṭā yataḥ . tatrābhiyukta uttarayati mithyaitat . etatpradarśitanāśakālāta prāgevāsyā madgṛhe'vasthitatvāditi . idantāvatpakṣapatikṣepakṣamatamamityanuttaratvānarham . kāraṇopanyāsānna śuddhaṃ mithyottaram . ekadeśābhyupagamābhāvāccārthinā likhito'rtha ityādi prāguktapratyavaskandanalakṣaṇaṃ nāskandati . sādhyabhedāya pratijñābhedāpādakatvābhāvācca na pakṣaikaderam yatsatyamityuttaraṃ yugapadvyavahārāsambhavakṛtaṃ yugapadanuttaram . tasmātsakāraṇaṃ mithyottaramevedam anyatarasādhanenāpi vivādaparyavasānāt . atra mithyākriyāpūrvavāde iti vacanāt kāraṇe prativādinīti vacanāccānyatarasya yathārucikriyopanyāsa iti bhāti yadyapi, tathāpi mithyākriyetyādeḥ śuddhamithyāviṣayatvenaitadviṣayatvābhāvāt kāraṇe prativādinīti vacanāt prativādina evātra kriyā . nacāsyāpi śuddhapratyavaskandanaviṣayatvādetadviṣayutvā'bhāvaprasaṅgena na kasyāpi kriyā prāpnotītinirṇayamatibandha eṣeti vācyam . yataḥ prasiddhapratyavaskandane'pi grahaṇādyabhyupagamena pratida nādikāraṇottarataivāsyāsambhābinīti vācyam ekadeśābhyupagamasya prāyikatvāt . kāra ṇopanyāsasyaivottarāntarāsaṅkīrṇatayā tallakṣaṇatvāvaśyambhāvāt . evaṃ ca kṛtsnapakṣavyāpi saprāṅgyāyaṃ mithyottaramapi draṣṭavyam . yathā prāktanābhiyoga eva . yadyevaṃ pratipadati mithyaitat . yataḥ prāgayamasminnabhiyoge mayā vyavahāramārgeṇa parājita iti . atrāpi prāṅgyāyakāraṇoktrau ityādiprāk pradarśitavacanāt pratyarthina eva kriyopanyāsaḥ . prāṅgyāyasiddhau pratijñāyāḥ prakaṭameva mithyātvaparyavasānādasya śuddhaprāṅgyāyaviṣayatvāsambhavādetādṛśaprāṅgyāyaviṣayatāyā apyavarjanīyatvāt . pakṣapratikṣepakṣamasyāsya prāgvadevānuttaratvānarhatvāt . yatra tu kvāraṇaprāṅgyāyayoḥ kṛtsnapakṣavyāpitayaikottaratvantatra patyarthinā prāṅgyāya eva sādhanīyaḥ . kāraṇasādhanasya tadantarbhūtatvāt . yathā rūpakaśatamanena māmakaṃ gṛhītamityabhiyuktaḥ prativadati satyaṃ gṛhītaṃ pratidattatvādidānīmasmai na dhārayāmi . asminnevārthe prāgamunāhamabhiyuktaścatuṣpāddhyavahārarītyāmumparājitavāniti . idānīṃ hīnaparijñānopāyaḥ tatra manuḥ . bāhyairvibhāvayelliṅgairbhāvamantargataṃ nṛṇām . svaravarṇeṅgitākāraiścakṣuṣā ceṣṭitena ha . svaro vikṛto gadgadatvādiḥ . varṇo'pyasvābhāvikaḥ kṛṣṇatvādiḥ . iṅgitaṃ svedavepathuromāñcādi . ākāro vikṛto bhruvaḥ kriyādiḥ . cakṣuḥ kātaram . tveṣṭitaṃ vṛthāsthānāt sthānāntaragamanādi . yājñavalkyaḥ deśāddeśāntaraṃ yāti sṛkvaṇī parileḍhi ca . lalāṭaṃ svidyate cāsya mukhaṃ vaibarṇyameti ca . pariśuṣyatskhaladvākyo viruddhambahu bhāṣate . vākcakṣuḥ pūjayati no tayoṣṭhau nirbhujatyapi . svabhāvādvikṛtiṃ gacchenmano vākkāyakarmabhiḥ . abhiyoge'tha sākṣye vā duṣṭaḥ sa parikīrtitaḥ . manovākkāyakarmabhiryaḥ svabhāvādvikṛtiṅgacchet na bhayā dinimittamasāvabhiyoge sākṣye vā duṣṭaḥ parikīrtitaḥ . mana ādi vikṛtīreva vivicya darśayati . deśāntaraṃ yāti nacaikatrāvatiṣṭhate . sṛkvaṇī oṣṭhaprāntau parileḍhi jihvayā punaḥ punaḥ parighaṭayatīti . karmaṇo vikṛtiḥ . asya lalāṭaṃ svidyate svedavinduvṛndāṅkitambhavati . sukhaṃ vaivarṇyaṃ varṇānyatvaṃ pāṇḍutvakṛṣṇatvādi eni prāpnotīti kāyasya . pariśuṣyatskhaladvākyaḥ pariśuṣyatsagadgadaṃ skhaladvyatyastapadavarṇaṃ vākyaṃ yasya saḥ . bahu anupayuktaṃ viruddhaṃ pūrvāparavirodhavadbhāṣate . paroktāṃ vācamprativacanadānena, iti bācaḥ . cakṣuśca parasya prativīkṣaṇena na pūjayati nābhinandatīti cakṣuṣaḥ . manovikṛterliṅgamparakīyamanovikṛterapratyakṣatvāt . tathā oṣṭhau nirbhujati vakrayatyuparyadho bhāvena cālayatīti kāyasyaiva vikṛtiḥ . manureva ākārairiṅgitairgatyā ceṣṭayā bhāṣitena ca . netravaktravikāraiśca jñāyate'ntargataṃ manaḥ kātyāyanaḥ ākāreṅgitaceṣṭābhistasya bhāvaṃ vibhāvayet . prativādī bhaveddhīnaḥ so'numānena lakṣyate . kampaḥ svedo'tha vaivarṇyamoṣṭhaśoṣābhimarṣaṇam . bhūlekhanaṃ sthānahānistiryagūrdhvanirīkṣaṇam . svarabhedaśca duṣṭasya cihnaprāhurmanīṣiṇaḥ . prativādiśabdena parasparapratipakṣavāditvādubhayorgrahaṇam . abhimarṣaṇañjihvayoṣṭhaprāntāvalehanaṃ dvandvaikavadbhāvaḥ . śrīrāmāyaṇe ākāraṃ chādyamāno'pi na śakyo vinigūhitum . balāddhi vivṛṇotyeṣa bhāvamantargataṃ nṛṇām . anena ca parājasambhāvanāmātrampratipādyate tasya ca phalaṃ kriyādiparāmarśe sabhyādīnāmatyavadhānena vyavahāraśeṣavicāraḥ . natvetāvatā parājayaniścayo sākṣyanirṇayo vā, naisarmikanaimittikavikārayorvailakṣaṇyasya vivektumaśakyatvāt . yadyapi ko'pi nipuṇatamamatirvivektuṃ śaknuyāt tathāpi na parājayanimittamasākṣitvanibandhanaṃ vā daṇḍādikāryaṃ sambhavati . na hi nipuṇabhiṣagabhiyogamūlakamaraṇaniścaye'pi mṛtakāryamāryāḥ samācaranti . yogīśvaraḥ sandigdhārthaṃ svatantro yaḥ sādhayedyaśca niṣpatet . nacāhūto vadetkiñciddhīno daṇḍyaśca sa smṛtaḥ . sandigdhamadhamarṇādibhiranabhyupagatamevārthaṃ yaḥ svatantraḥ pramāṇanirapekṣa eva sādhayedāsedhādinā rājādibhyo 'nivedyaiva tasmājjighṛkṣati tadupari daṇḍādyāpādayati vā sa hīno daṇḍyobhavati . na paraṃ prakṛtārthahānimāpto ta pratyuta svātantryamibandhanaṃ rājadaṇḍamapi dātumarhati . yaśca svayamabhyupe netaṃsādhana vā sādhitaṃyācyamāno niṣpatet palāyeta . so'pi tathā daṇḍyaḥ sādhitaṃ dhanañca dāpyaḥ . yaścāhūto'bhiyuktorājñā cāhūtaḥ sadasi na kiñcidvadati sa prakṛtārthahāniṃ daṇḍañca prāpnoti . prakaraṇāt duṣṭaparijñānameva mā mūdini daṇḍagrahaṇaṃ daṇḍyo'pi śāsyo' yarthānna hīyata iti svārthānna hīyata ityarthādahīnatvadarśa nādatra tanmābhaditi hīna brahaṇam nārado'pi . anyavādī kriyādveṣī nopasthātā niruttaraḥ . āhūtaprapalāyī ca hīnaḥ pañcavidhaḥ smṛtaḥ . anyavādī tathā hīnaḥ sa eva vikṛtānanaḥ . pūrvavādaṃ parityajya yo'nyamālambate punaḥ . vādasaṃkramaṇājjñeyo hīnavādī sa vai naraḥ . kātyā yanenāpi śrāvathitvā yadā kāryaṃ tyajedanyadvadedasau . anyapakṣāśrayastena kṛto vādī sa hīyate . yaśca kañcidabhiyujya nāhamenamabhiyuñje ityevaṃviruddhamabhidadhīta so' pyanyavādī tathā hīna ityāha sa eva na mayābhihitaṃ kāryamabhiyujya paraṃ vadet . vibruvaṃśca bhavedeva hīnantamapi nirdiśet . tathā patre likhitaṃ pūrvapakṣamapyanyathā kurvannanyavādī tathā hīna ityāha sa eva lekhayitvā tu yo vākyamūnaṃ vā'bhyadhikaṃ punaḥ . vadedvādī sa hīyeta nābhiyogantu so'rhati . abhiyogaṃ parvapakṣaṃ nārhati vāditvayogyo na bhavatītyarthaḥ . kriyādveṣiṇo'nupasthātuśca hīnatāyāstenaiva vivaraṇaṃ kṛtam lekhyaṃ ca sākṣiṇaścaiva kriyā jñeyā manīṣibhiḥ . tāṃ kriyāṃ dveṣṭi yo mohāt kriyādveṣī sa ucyate . āhvānādanupasthānāt sadya eva sa hīyate . niruttaratayāṃ hīnamapyāha sa eva brūhītyukto'pi na brūyāt sadyastaddhanamarhati . dvitīye'hani durṣuddhervidyāttasya parājayam . parājayaṃ taccihnaṃ hīnatām . ataeva hārītaḥ sāpadeśaṃ haretkālamabruvaṃścāpisaṃsadi . uktvā vacī vibruvaṃśca hīyamānasya lakṣaṇam . māpadeśaṃ savyājam . yathāha kātyāyanaḥ vyājenaiva tu yatrāsau dīrghakālamatikramet . sāpadeśaṃ tu tadvidyādvādahātikaraṃ smṛtamiti . āhūtaprapalāyī abhiyogaparihārārthamāhvānabuddhyā pracchannacārī . eteṣāmuttarottarasya hīnatā gurpī ta jñāpayituṃ hīnaḥ pañcavidha ityuktaṃ na parisaṃkhyārthamanyepāmapi hīnatvasmaraṇāt . hīnatāgurutvajñāpanaṃdaṇḍabhūyastvārtham . yathoktaṅkātyāyanena anyavādī paṇān pañca kriyādveṣī paṇāndaśa . nopasthātā daśa dve ca poḍaśaiva niruttaraḥ . āhūtaprapalāyī ca paṇāndāpyastu viṃśatim . atrāpi viśeṣa uktastenaiva trirāhūtamanāyātamāhūtaprapalāyinam . pañcarātrama takrāntaṃ vinayettaṃ mahīpatiḥ kātyāyanenaiva prakārāntareṇāpi hīnaḥ uktaḥ . śrāvitavyavahārāṇāmekaṃ yatra prabhedayet . vādinaṃ lobhayeccaiva hīnantamapi nirdiśet . śrāvitavyavahārāṇāṃ sabhyādīnāṃ madhye ekamapi śaḥ prabhedavet anyadvārānurodhādyutpādanenetyartha . vṛhaspatirapi mayaṃ karoti bhedaṃ vā bhīṣaṇaṃ vā nirodhanam . etāni vādino yasya vyavahāre sa hīyate . bhayādīni vyastasamastāni yena kṛtāni sa hīyata ityarthaḥ . bhayaṃ karoti bhīṣaṇāmanyamukhena bhayottpādanamiti śeṣaḥ . manurapi adeśyaṃ yaśca diśati nirdiśyāpahnute ca yaḥ . yaścādharottarānarthān vigatānnāvabudhyate . apadiśyāpadeśañca punaryastvapadhāvati . samyak praṇihitañcārthaṃ pṛṣṭaḥ sannābhinandati . asambhāṣye sākṣibhiśca deśe sambhāṣate mithaḥ nirucyamānaṃ praśnañca necchedyaścāpi niṣyatet . vrūhītyuktaśca na brūyāt uktañca na vibhāvayet . na ca pūrvāparaṃ vidyattasmādarthāt sa hīyate . jñātāraḥ santi metyuktvā diśetyukto diśenna yaḥ . dharmasthakāraṇairetairhīnantamapi nirdiśet . adeśyamanupayogāsatyatvādinā nirdeśānarhaṃ diśati kathayati yaḥ . yaśca kathitamapi na mayedamuktamityapalapati . yaścādharottarānarthān pūrbāparābhihitānvigītānviruddhāṃstattvena nāvabudhyate . yaścāpadeśaṃ vyājaṃ poḍādikamapadiśyodbhyavyāpadhāvati apasarati sabhātaḥ . yaśca samyak praṇihitaṃ samyak praṇidhānenākalitamapi paroktamarthaṃ pṛṣṭaḥ sannābhinandati anuvādapratyuttaradānādinā nā drayate . medhātithistvadeśamiti paṭhitvā bhāṣāvādilikhitadeśabhinnamasambhāvipaṃ vā deśam . yadvā'bhiyoktā diśeddeśamityatreva deśaśabdena sākṣiṇo vyākhyāya sākṣinirdeśaḥ . akāle sambhāvitasākṣiṇo nirdiśatī ta vyācakhyau . yaśca jñātāraḥ sākṣiṇo mamokterthe santīti sabhāyāmuktvā ke te vadetyukto na vadettān . atra mā māṃ jñātāraḥ . yathārthavādyahamiti jānānāḥ sākṣiṇa iti yāvat . dvitīyaikavacanāntasyāsmacchabdasya dvitīyāyā ityanena mām ityasya mā ityādeśaḥ . natu me iti ṣaṣṭhyantametat . khalarthatṛnāmiti tanniṣedhāt . tena meti sandhirapi samāhita iti medhātithiḥ . ācāryāstu vyākaraṇādhikaraṇe sandhikaraṇamatrāpaśabda iti pūrvapakṣaprasaṅgena vadantaḥ ṣaṣṭhyantatāmevāsya manyante me santīti sambandhānna tṛtīyāsambandhaprayuktaṣaṣṭhīpratiṣedhāvakāśa iti teṣāmabhisandhiḥ . santi jñātāra ityuktveti kalpatarulikhitapāṭhastvanākara evācāryamedhātithibhyāmavṛtatvādati dhyeyam . siddhānte tvācāryāṇāṃ chāndasatvamatra samādhirabhimataḥ . etaiḥ kāraṇairvyastaiḥ samastairvā bādiprativādinoranyataraṃ hīnannirdiśedityarthaḥ hīnavāditayā daṇḍārhatāmātranna prakṛtārthahāniriti pramādaparihārārthamevāyaṃ prapañcaḥ chalannirasyetyādi vacanāt . ataeva nārado'pi sarveṣvarthavivādeṣu vākchale nāvasīdati . parastrībhūmyṛṇādāne śāsyo'pyarthānna hīyate . asyārthaḥ arthavivādeṣu sarveṣu vākchale pramādābhidhāne pūrvaprapañcite'pi nāvasīdati prakṛtādayonna hīyate . atrodāharaṇamātraṃ parastrītyādi . eteṣu pramādābhidhāne'pi śāsyodaṇḍyo'pi yathā na prakṛtārthāddhīyate iti evaṃ sarveṣvarthavivādeṣvityarthaḥ . anyathā parastrītyāderānarthakyameva bhavet . arthavivādopādanānmanyukṛteṣu prakṛtārthādapi hīyataityarthāduktaṃ bhavati . yathā'hamanena śirasi tāḍita ityāvedya bhāṣādisamaye hastena pāde tāḍita iti vadan daṇḍyaḥ parājitaśca bhavati . manyukṛtāveśādasadeva tāḍanādikamayamasminnāropyāveditavān dharmādhikaraṇa iti pratīteḥ . ataeva doṣānurūpaṃ saṃgrāhyaḥ punarvādo na vidyate iti vārhaspatyaḥ punarvādanivedho'pi manyukṛtavyavahāraviṣaya eva . saṃgrāhyodaṇḍamityarthāt . asambhāvye sambhāṣaṇānarhe bijana iti yāvat . necchet śrutamapyaśrutavatkuryāt . rājakāryādivyājamutpādya grāmāntaraṅgacchet . brūhītyādi gatārtham . anyādeśamityādau vrūhītyādau ca bahukṛtvo'pi tathyaṃ vaditavyamiti śāvarabhāṣyoktarītyāsmin prakaraṇe punarukti rnadoṣa iti bhagavānmedhātithirāha . kvacidarthavivāde'pyarthahāniḥ sandigdhārthamityanena darśitā . nārado'pyāha anivedya tu yo rājñe sandigadhe'rthe pravartate . prasahya sa vineyaḥ syātsa cāpyarthe na sidhyati . pravartate sādhayati balādinetyarthaḥ . vṛhaspatirapi āhūtaprapalāyī ca maunī sākṣiparājitaḥ . svavākyapratipannaśca hīnavādī caturvidhaḥ . sākṣiparājitaḥ sākṣivacanādyaḥ parājitaḥ, svavākyapratipannaḥ saṃpratipattyuttaradātā, anayordṛṣṭāntatvenopādānam . yathā'nayoravipratipannārthahāni stathānyayorapītyarthaḥ . atrāpyuttarottarahīnatādhikya tipādanārthaṃ caturvighagrahaṇanna partisaṅkhyārthamanyathānyeṣāntatkathanaṃ virudhyeta . kasmin kadā hīnakāryamityatra kālāvadhiruktastenaiva prapalāyī tripakṣeṇa maunakṛt saptabhi rdinaiḥ . sākṣibhinnastatkṣaṇena pratipannaśca hīyate iti sākṣibhinnastatparājitaḥ yaśca sāmānyān sākṣiṇo virdiśya paścādviśiṣya nirdiśet manunā jñātāraḥ ityanena hīnatayokteḥ tatrāpi kālābadhiṃ vṛhaspatirevāha sākṣiṇastu samuddiśya yastu tānna vivādayet . triṃśadrātrāttripakṣādvā tasya hāniḥ prajāyate iti . daivikarājikāntarāye tvavadhyatikrame'pi na doṣa ityapyāha sa eva ācārakaraṇe divye kṛtvopasthānanirṇayam . nopasthito yadā kaścicchalantatra na kārayet . daivarājakṛto doṣastasmin kāle yadā bhavet . avaghityāgamātreṇa na bhavet sa parājitaḥ . iti ācārakaraṇe vyavahārakaraṇe . chala ntatrana kārayediti vadatā yatra vacanenārthahāniḥ pratipāditā tatraiva punarvivādābhāvo'nyatra tu hīnatānimittaṃ daṇḍaṃ kṛtvā punarvādaḥ pravartanīya eveti sūcitam . yata āha kātyāyanaḥ palāyanānuttaratvādanyapakṣāśrayeṇa vā . hīnasya gṛhyate vādo na svabākyajitasya ca . svavākyajitasyeti prakṛtārthahāninimittopalakṣaṇantenaiva vivṛtamidam yo hīnacihnena jita tasyoddhāraṃ vidarbudhāḥ . svavākyahīnoyastu syāt tasyoddhāro na vidyate iti . uddhāraḥ punarvyabahāraḥ . atrāpi svavākyahīna iti prakṛtārthahāninimittopalakṣaṇam . vivādamupakramya rājānaṃ vañcayitvā'nyonyaṃ yau vādipativādinau svayameva vivādānnivartete tayorubhayorapi daṇḍyatvamāha vṛhaspatiḥ pūrvottare sanniviṣṭe vicāre sampravartite . praśamaṃ ye mitho yānti dāpyāste dviguṇandamam . mitha ityanena rājño nivedanamakṛtvaibā'nyonyaśamayānokteḥ rājñe'nivedanamavagamyate . kātyāyanastu spaṣṭamāha āvedyāpragṛhītājñaṃ praśamaṃ yānti ye mithaḥ . sarve dviguṇadaṇḍāḥ syurvipralambhānnṛpasya te iti . dviguṇo daṇḍastu parājayanimittadaṇḍāpekṣayā na tu vivādāspadībhūtadravyāpekṣayā adravyavivādeṣyavyāpteḥ . rājñe nivedyā'nyonyarucyā rājānurodhenaiva vā sandhikaraṇe tu na daṇḍaityarthasiddhaṃ spuṭīkṛtaṃ vṛhaspatinā pūrbottare'bhilikhite prakrānto kāryanirṇaye . dvayoruttarayoḥ sandhiḥ syād duḥkhaṇḍayoriva . sākṣisamabhavikalpastu bhavettatrobhayorapi . dolāyamānau yau sandhiṃ karyātāntau vicakṣaṇau . pramāṇasamatā yatra bhedaḥ śāstracaritrayāḥ . tatra rājājñayā sandhirubhayorapi śasyate . dharmārthopagrahaḥ kīrtirbhavetsāmyena bhūbhṛtaḥ . na kliśyante sākṣisabhyā vairañca vinivartate . nigrahānugrahaṃ daṇḍaṃ dharmaṃ prāpya yaśo'yaśaḥ . vigrahājjāyate nṛṇāṃ punardoṣastathaiva ca . tasmātkulagaṇādhyakṣadharmajñāḥ samadṛṣṭayaḥ . adveṣalobhādyadbrūyustatkartavyaṃ vijānateti . sākṣisabhyavikalpa iti ubhayorapyarthipratyarthinoḥ kimete vakṣyantīti sākṣisabhyaviṣayako vikalpo bhavet tatra kāryanirṇaye dolāyamānau sandehadolārūḍhau yāvarthipratyarthinau sandhiṃ kuryātāntau vicakṣaṇau caturau parājayajanitā'pratiṣṭhāditirodhānādityartha iti kalpataruḥ . ratnākarastu sākṣiṇāṃ sabhyānāñca vikalpaḥ parasparavirodhaḥ ityāha . pramāṇasamateti . yatra sabhyānāṃ vādidvayapakṣe pramāṇaṃ sāmyaṃ pratibhāti . yatra ca śāstracaritrayorbhedaḥ śāstre śāstrāntareṇa caritre vyavahāre caritrāntareṇa bhedo vipratipattirnatu śāstravyavāhārayoḥ parasparambhedaḥ dharmaśāstrāvirodhe vyavahārasyārthaśāstratvena durbalatvāt iti vyācakhyau . tatra rājājñayā sandhiḥ kāryatvena praśasyate dharmārthopagrahādihetutvāt nigrahānugrahādyavyavasthānivartakatvāñca . tasmādityādinā rājājñaiva kevalaṃ na sandhihetuḥ kulagaṇādhyakṣādivaco'pi rājavacanasamamiti pratipādyate . etacca pratyākalitaṃ sabhyairavaśyamādartavyamityāha nāradaḥ pramāṇāni pramāṇajñaiḥ paripālyāni yatnataḥ . sīdanti hi pramāṇāni pramāṇairavyavasthitaiḥ . asyārthaḥ smṛticandrikākāreṇaivamuktaḥ abdhavasthitaiḥ pramāṇeḥ pramāṇāni pramāṇakartāraḥ pramāṇaśabdena lakṣyante . te sīdanti vinaśyanti nirṇayaṃ nāpnuvanti . ataḥ pratyākalanakauśalena pramāṇajñaiḥ sabhyairyatnatastāni pramāṇāni paripālyāni yathā vyavasthāduḥsthitāni na bhavanti tathā vivecanīyānītyartha iti . vayantuavyavasthitairmūlaśaithilyādinā duḥsthitaiḥ pramāṇaiḥ pramāṇānugrāhakaistarkaiḥ pramāṇāni sākṣyādīni sodanti nirṇayākṣamāṇi bhavanti, hi yato'taḥ pramāṇajñaiḥ pramāṇāni yatnataḥ paripālyāni sattarkapariśuddhyanugraheṇa tattvanirṇayaphalāni kāryāṇīti vyācakṣmahe . anayośca vyākhyānayostāratamyantattvavidbhi rdhavecanīyam . idañca pratyākalitaṃ vyavahartṛsambandhābhāvāt vyavahāradarśimātrakartṛkatvācca vyavahārapādacatuṣṭāyānturbhūtamiti mitākṣarākārasya sambhatam natvanupādeyam, etadantareṇa tṛtīyakriyāpādānava tārāt . tathāhi uttarābhidhānānantaramarthipratyarthinoḥ kasya kriyā kā vā kriyeti parāmarśalakṣaṇasya pratyākalitasya yogīśvareṇa vyavahārapādatvenānabhidhānādvyavahartṛsambandhābhāvācca na vyavahārapādatvamiti . aparārkastu sādhyasiddhipadena jayaparājayāvadhāraṇalakṣaṇaṃ pratyākalitaṃ yogīśvaravacane lakṣaṇayā gṛhyata iti vadan kriyopanyāsottarakālīnavicārasya sabhyaiḥ kriyamāṇasya pratyākalitarūpatāmabhipraiti . sampratipattyuttareṇa kriyāpāde nāpi jayaparajayāvadhāraṇalakṣaṇapratyākalitapāda iti dvipā ttvameveti vruvāṇo vācaspatirapi tadevānubadhnāti . kalpatarusmṛticandrikākārau mitākṣarākāravadevottaralekhanāntarabhāvitānāṃ hīnaparijñānasandhikaraṇakriyādānānāṃ kriyāpāda prāgbhāvināṃ pratyākalitatvamabhihitavantau . vyavahāropayogitvād vṛhaspatyādivacanānāṃ prāgasmallikhitānāmanurodhācca vyavahārapādatvaṃ parantadanabhyupagatavantau kriyāpādaprāgbhāvitatvameva tu tasya yuktam . yai tu tiṣṭhanti karaṇa ityādivacanāt vyavahārapādatvamastu navetyanyadetat . yattu sādhyasiddhervyavahāraphalatvānna vyavahārapādatvaṃ yuktamiti tanna vyavahārabhāvanayā phalāpavargiṇyāḥ phalanirūpyatvena phalasya tadaṃśatvena tatpādatve bādhakābhāvāt . ataeva tryaṃ śā bhāvaneti mīmāṃsakānāmudghoṣaḥ . tātparyapariśuddhāvudayanācāryastu pramāṇopanyāsameva pratyākalitamabhimanyate yathāha yadyapi parīkṣāyāṃ na vādiprativādinau staḥ . pṛcchopakramamātreṇa dvitoyopayogāt . sambhave'pi tayorviṣayopasthāpanamātraparyavasānāt stheyasyaiva parīkṣakatvam . tathāpi pūrvapakṣottarapakṣapratyākalitaniṣkarṣabhedena catuṣpādvyavahārapravartanāt phalato na kaścidviśeṣaḥ . ekakartṛ katve'pi tābata eva vya pārakalāpasya vicāre vidyamānatvāt tasmādapyanipuṇo deśakastathāṣi deśyaṃ sāvagamamevaṃ ti . vastutastu na pramāṇopanyāsastasya pratyākalitatvenābhiprotaḥ . kintu sabhikakṛtaḥ pramāṇopaṣṭambhakakṛttarkādiparāmarśa eva . yato na śāstrīyakathāyāṃ vyavahāravatpūrvapakṣottarapakṣau svāmimatasahetukasādhyanirdeśamātraparau . kintu pūrvapakṣiṇā kaṇṭakoddhārottarapakṣadūṣaṇapuraḥsaraṃ svapakṣe sthirīkṛte siddhāntavādinā tadubhayapratikṣepeṇa svapakṣasādhakapramāṇaprakhyāpana prathamaṃ kriyate . tataḥ stheyaistadubhayavivekākhyapratyākalitena niṣkarṣa ekatarapakṣanirdhāraṇarūpaḥ kriyate . tāvatā kathāsamāptirvāde, jalpavitaṇḍayostu sabhikādīnāmuttaro'pi vyāpāro vidyata ityādi lakṣaṇamākare . atra tu sākṣyādivilakṣaṇaṃ mānamuttarabhedena niyata prāgupanyāsānarhamiti na pūrvottarapādāntarargatistasya . ataeva pratyākalitasyātrottare kasya kriyetyādivimarśasya stheyakṛtasya patyākalitasya prācyatvaṃ pramāṇopanyāsāttatra tu pratīcyatvameva stheyakṛtapramāṇasādhvasādhutāṃ vinaikarūpatā cetyastu vistaraḥ . evaṃ pratyākalitamākalitam . adhunā kriyāpādo vivicyate . tatra kātyāyanaḥ . vādinā yadabhipretaṃ svayaṃ sādhayituṃ sphuṭam . tatsādhyaṃ sādhanaṃ yena tatsāvyaṃ sādhyate'khilam . sārabhūtaṃ padaṃ muktvā niḥsārāṇi bahūnyapi . saṃsādhayet kriyāyāntu tāñjahyāt sāravarjitām . pakṣadvayaṃ sādhayedyā tāñjajyāddūrataḥ kriyām . kriyāṃ balavatīmuktvā durbalāṃ yo'valambate . sa jaye'vadhṛte sabhyaiḥ punastānnāpnuyāt kriyāmiti . tāmbalavatīm . tena prāgeva prabalaṃ pramāṇa mudbhāvyaṃ durbalapramāṇālambanena parājitasya paścātprabala pramāṇopanyāsāvasaro nāstītyarthaḥ . ataevāha nāradaḥ nirṇikte vyavahāre tu pramāṇamaphalaṃ bhavet . likhitaṃ sākṣiṇo vāpi pūrvamāveditaṃ naceti . nirṇikte śodhite anyatarajayaparājayānyatarāvadhāraṇaṃ prāpita iti yāvat . pūrvameva durbalaprabalasakalapramāṇopanyāse kṛte tu sarvapramāṇānusāreṇa chalaṃ nirasyetyabhidhānāt nirṇayaḥ . paścādudbhāvitantu kṛtrima vādiśaṅkākalaṅkitamityanupādeyamevetyarthaḥ . ataeva pūrvavākye'pi muktveti punariti coktam . saeva yathā pakvesu dhānyeṣu niṣphalāḥ prāvṛṣo guṇāḥ . nirṇiktavyavahārāṇāṃ pramāṇamaphalaṃ tathati . uttare patraniveśite sādhyasiddheḥ sādhanāya tatsādhananirdeśaṅkaḥ kuryādityapekṣite yājñavalkya āha tato'rthī lekhayetsadyaḥ prati jñātārthamādhanam . tata uttaralikhanānantaramarthī arthyata ityarthaḥ sādhyaṃ so'syā'stītyarthī sādhyavān sadya evāvilambena pratijñātasya pratijñāviṣayasyārthasya sādhyasya sādhanam sādhyate'neneti sādhanaṃ pramāṇam . sādhanādi laukikamalaukikaṃ vā lekhayet lekhakadvārā . svayaṃ vā likhedityapi draṣṭavyam dṛṣṭārthatvāt atra sadya iti vadannu ttarābhidhāne kālabimbanamapyanumanyate . tacca viśeṣaparibhāṣāyāṃ vivakṣyate . arthī lekhayedityanena sampratipattau na kasyāpyarthitvamiti na ko'pi sādhanaṃ lekhayediti pādadvayenaiva vyavahāranirvāhaḥ tathācoktam dvipātsampratipattistiṣṭhati mithyottare pūrvavādina evārthitvāt saeva sādhanaṃ lekhayet . kāraṇottaraprāṅgyāyottarayostuṃ pratyarthyeva sādhyavān kāraṇaprāṅnyāyayostasyaiva sādhyatvāditi sa eva lekhayedityuktaṃ bhavati . tena prāṅgyāyakāraṇoktau tu pratyarthī nirdiśet kriyām . mithyoktau pūrvavādī tu pratipattau na sā bhavet . mithyā kriyā pūrvavāde kāraṇe prativādini . prāṅgyāye'pi tathaiva syāt pratipattau na sā bhavediti vyāsādismutyukto'rthipadena saṅkṣepataḥ sarva evokto bhavati . atra caṇḍeśvaraḥ sāhasasteyapāruṣyago'bhiśāpātyaye striyām . vivādayetsadya eva kālo'nyatrecchayā smṛtaḥ . ityatra sadyo vivādayeduttarandāpayedityanena pratyarthipakṣasya likhane vilambaprāptau sāhasādiṣu tatpakṣamapi sadya eva lekhayediti yo'pavādaḥ sa yadi prāgbhāṣāvādipakṣalikhane vilamboktyārthaprāptaḥ pratyarthipakṣalikhanavilambaḥ syāt tadaiva ghaṭate nānyathetyetadvā kyavyākhyāne yadarthipadena pratyavaskandanaprāṅgyāyayoḥ pratyarthyevā'rthī jāta iti sa eva sādhanaṃ lekhayediti . pratyarthino'pi grahaṇamiti mitākṣarākāravyākhyānaṃ tatpūrvāparavirodhānmandamityāha . tadatisāhasam bhāṣottaravādipakṣamātralesvanaparatvaṃ yadyanayorvākyayostarhi sādhanapadānvaye samāsānupapatteḥ sandarbhavirodhācca sādhanalekhanasyaivottaralikhanottaramākāṅkṣitatvāt sāhasādiṣvapyuttarabhedavyavasthayā dvayorapi pūrvavākyopāttasādhanalekhane sadyastvarthākṣiptottaralekhanavilambāpavādopapatteḥ . nacottaralekhanaṃ sarvatra pratyarthina eveti tadvilambānumativimatyostaṃ pratyeva pratipādanārhamiti vācyam etāvatāpi kriyopanyāsapratipālavacanasyārthipadena bhāṣāvādimātragrahaṇāgrahe niyāmakābhāvāt . pratyuta mithyākriyetyādivacanārthasaṃgrahāya dvayorapi grahaṇamarthipadenetyasyaiva yuktatvāt . evaṃ sati mitākṣarāyāṃ pūrvāparavirodhāpādanamajñānavilasitamevetyāstāṃ tāvat . vṛhaspatiḥ dviprakārā kriyā proktā mānuṣī daivikī tathā . ekaikānekadhā bhinnā munibhistattvavādibhiḥ . sākṣilekhyānumānañca trividhā mānuṣī kriyā . sākṣilekhyānumānamiti dvandvaikavadbhāvaḥ . sākṣī dvādaśabhedastu likhitaṃ daśadhā smṛtam . anumānantu dvividhannavadhā daivikī kriyā . idaṃ saṃkhyābhidhānanna niyamāya bhedāntarāṇāmapi pramāṇaprakaraṇe vakṣyamāṇatvāt . kātyāyanaḥ likhitaṃ sākṣiṇobhuktiḥ pramāṇantrividhaṃ viduḥ . leśoddeśastu yuktiḥ syāddivyānīha viṣādayaḥ . leśo'nyathānupapanno dharmastasyoddeśovimarśo yuktirityarthaḥ . pūrvavāde'pi likhite yathā'kṣaramaśeṣataḥ . arthī tṛtīyapāde tu kriyayā pratipādayet . pūrvavādo bhāṣālikhitaṃ pūrvapakṣatayā likhitaṃ uttaramiti yāvat . tṛtīyapādaḥ pratyākalitākhyaḥ tasmin sati kriyayā pramāṇena pratipādayet sādhyamiti śeṣaḥ . bhāṣottarapratyākalitākhyapādatraye sati kriyayā svakāryamarthī sādhayediti tātparthyārthaḥ . kāryakriyāśabdau vyācaṣṭe vyāsaḥ kāryaṃ hi sādhyamityuktaṃ sādhanantu kriyocyate . dvibhedā sā punarjñeyā mānuṣī daivikī tatheti . sādhanaṃ pramāṇaṃ pratyākalitasya tṛtīyavyavahārapādatvamabhyupagacchatā smṛticandrikākāreṇaivamidaṃ vaco vyākhyātam . mitākṣarākāramate tu tṛtīyapādakriyayeti sa evārthaḥ . sākṣīdvādaśabheda ityādipramāṇaprakaraṇe prapañcayiṣyāmaḥ . yājñavalkyaḥ pramāṇaṃ likhitaṃ bhuktiḥ sākṣiṇaśceti kīrtitam . eṣāmanyatamābhāve divyānyatamamucyate iti . divyeṣvanyatamamityarthaḥ . kātyāyanaḥ yadyekī mānuṣīṃ brūyādanyo brūyāttu daivikīm . mānuṣīṃ tatra gṛhṇīyā nnatu daivīṃ kriyāṃ nṛpaḥ . yadyekadeśaprāptāpi kriyā vidyeta mānuṣī . sā grāhyā natu pūrṇāpi daivikī vadatāṃ nṛṇām . ekadeśaprāptā sādhyaikadeśaviṣayā . atra yadyeko vādī mānuṣīṃ sākṣyādyanyatamāṃ kriyāṃ svapakṣasādhakatayopanyasatyanyastu tatpratipakṣatayā daivikīntadarthāditaravādi--pakṣasidhyasidhyoḥ sulabhatvena na divyāpekṣeti prathamavacanārthaḥ . evameko'pi vādī sādhyānekatve sādhyaikadeśamapi yadi pramāṇena sādhayati tadaikadeśavibhāvitanyāyenaikadeśāntarasyāpi siddhervakṣyamāṇatvānna divyāvasara iti dvitīyayākyārthaḥ . divyasvarūpapramāṇayorāgamaikagamyatvānmānuṣa pramāṇasambhava eva divyasya prāmāṇyamiti munivacananicayaparyālocanayāvagamyate . anyānyapi kvacit kvacitkeṣāñcit pramāṇānāṃ prādhānyāmiprāyeṇa vyavasthāpakāni vacanānyṛṣīṇāṃ yathā kriyā na daivikī proktā vidyamāneṣu sākṣiṣu . lekhye ca sati vādeṣu na syāddivyaṃ na sākṣiṇaḥ iti kātyāyanaḥ . pitāmahaḥ syāvareṣu vivādeṣu divyāni parivarjayet . sākṣibhirlikhitenātha bhuktyā caitān prasādhayet . idamapi sākṣyādisamakṣaṃ sthāvaraviṣayavivādeṣu sulabhamatastatsambhavānveṣaṇameva kāryamityevamparanna sarvathā divyaparihāraparam . sarvathā sākṣādyasambhave'pi divyāgrahaṇe nirṇayābhāvaprasaṅgāt . kātyāyanaḥ dattādatteṣu bhṛtyānāṃ svāmināṃ nirṇaye sati . vikrīyādānasambandhe krītyā dhanamanicchati . dyūte samāhvaye caiva vivāde samupasthite . sākṣiṇaḥ sādhanaṃ proktanna divyaṃ naca lekhyakam . pūgaśreṇīgaṇādīnāṃ yā sthitiḥ parikīrtitā . tasyāstu sādhanaṃ lekhyanna divyanna ca sākṣiṇaḥ . dvāramārgakriyābhoga jalavāhādiṣu kriyā . bhuktireva tu gurvī syānna divyaṃ naca sākṣiṇaḥ . dattādatte pratiśrutyāpradāne dattvā punaḥ pratyāvṛtya grahaṇe vā dattāpradānike vivādapada iti yāvat . bhṛtyānāmityādinā vetanādāne . vikrīyādānetyādinā krayavikrayānuśaye itaradvyaktam . dattādattādiṣu vṛddhānāṃ likhitakaraṇāprasiddherbhukteścāsambhavāt sākṣiṇaśca tādṛśaviṣaye sulabhatvānmānuṣapramāṇasambhave ca divyāsambhavānna divyaṃ naca lekhyakamityuktam . pūgādīnāṃ saṃvidi tu bahukartṛkāyāṃ likhitaṃ vinā na nirvāhaḥ sarveṣāṃ vyavahartṛtvānnodāsīnasākṣisambhavo mānuṣasattve ca divyānavakāśa ityabhisandhāyāmihitanna divyaṃ ca sākṣiṇa iti . dvāranārgādiṣvapi gamanāgamanādirūpabhogasyaiva paraṃ bhāvāllekhyasya cāprasiddhermānuṣābhāva eva ca divyāvakāśānna divyamityādi bhuktireva tu gurvī ta coktam . evaṃ sarvavacanāni vivecanīyāni . ataeva araṇye nirjane rātrāvantarveśmani sāhase . nyāsāpahnavane caiva divyā sambhavati kriyeti nāradena sambhavatītyuktam . sa eva yadā sākṣī na vidyeta vivāde vadatāṃ nṛṇām . tadā dibyaiḥ parīkṣeta śapathaiśca vṛthagvidhaiḥ . strīṇāṃ śīlāmiyoge ca steyasāhasayorapi . eṣa eva vidhirdṛṣṭaḥ sarvārthāpahnaveṣu ceti . kātyāyanaḥ gūḍhasāhasikānāntu prāptaṃ divyaiḥ parīkṣaṇam . yuktileśeṅgitākāravākcakṣuśceṣṭitairnṛṇām . alekhyasākṣike daivīṃ vyavahāre vinirdiśet . daivasādhye pauruṣeyīṃ na lekhyaṃ vā prayojayet . vṛhaspatiḥ maṇimuktaprabālānāṃ kūṭakṛnnyāsahārakaḥ . hiṃsako'nyāṅganāsevī parīkṣyaḥ śapathaiḥ sadā . mahāpāpābhiśāpeṣu niḥkṣepaharaṇe tathā . divyaiḥ kāryaṃ parīkṣeta rājā satsvapi sākṣiṣu . cirantanopāṃśukṛtaciranaṣṭeṣu sākṣiṣu . paduṣṭeṣu samāneṣu divyaiḥ kāryaṃ viśodhayet . atra satsvapi sākṣiṣvityanenaitādṛśi viṣaye sākṣiṇa eva tāvanna sambhavanti . sambhavanto'pi vā kathañcitkūṭatayā prāyaḥ praduṣṭā iti vivakṣitaṃ na tu yathāśrutam . cirantanakṛte upāṃśukṛte rahasi kṛte ityanena lekhyādyasambhavamevopalakṣayati . ataevāgre ciranaṣṭaṣu praduṣṭeṣu samāneṣvityanenāsākṣivannimittānyupalakṣitavān . vyāsaḥ prathame yatra bhidyante sākṣiṇaśca tathā'pare . parevyaśca tathācānye taṃ vādaṃ śapathairnayet . bhidyante prabhedaṃ pratipadyante . kātyāyanaḥ samatvaṃ sākṣiṇāṃ yatra divyaistatrāpi śodhayet . prāṇāntikavivādeṣu vidyamāneṣu sākṣiṣu . divyamālambate vādī na pṛcchettatra sākṣiṇaḥ . sākṣiṣu vidyamāneṣvapi tatra doṣāvaṣṭambhena divyamālambata ityarthaḥ . samatvaṃ sākṣiṇāṃ yatreti . yatrobhāmyāṃ bhāṣāvādibhyāmupanyastānāṃ sākṣiṇāṃ guṇataḥ saṅkhyātaśca tulyatvamityarthaḥ . vyāsaḥ na mayaitatkṛtaṃ lekhyaṃ kūṭametena kāritam . adharīkṛtya tatpatramarthe divyena nirṇayaḥ . lekhyadoṣodbhāvane lekhye nirṇayākṣame tadārūḍhasākṣiṣu sutarāṃ daṇḍāpūpakanyāyena doṣodbhāvanānmānuṣāsambhave divyena nirṇayaḥ kārya ityarthaḥ . prajāpatiḥ yannāmagotrairyallekhyaṃ tulyaṃ lekhyaṃ kvacidbhavet . agṛhītadhane tatra kāryo divyena nirṇayaḥ . mūlalekhyena nāmagotraistulyaṃ lekhyāntaraviparītārthaṃ yadā tadā tadapramāṇīkṛtya divyena nirṇayaḥ kārya ityarthaḥ . kātyāyanaḥ yatra syātsopadhaṃ lekhyaṃ tadrājñe śrāvitaṃ yadi . śodhayettattu divyena rājā dharmāsanasthitaḥ . sopadhaṃ yatra chalakṛtaṃ yacca mithyottare pūrbavādinaḥ kriyādānaṃ nottaravāvādina iti prāguktaṃ tatra bhāṣāvādino mānuṣapramāṇasambhavāduttaravādinaśca tadasambhavānmānuṣasambhave ca divyānavasarāditi nyāyamūlamiti . yadi tatrāpi bhāṣāvādino divyabhinnapramāṇābhāvastadā na kaścidabhiyoktāraṃ divyeṣu viniyojayet . abhiyuktāya dātavyaṃ divyaṃ divyaviśāradairiti kātyāyanīyāduttaravādina eva divyaṃ deyam . pūrvārdhenārthino divyaniṣedhāt pratyarthino'rthātsiddhau punaḥ parārdhena tadvidhāne siddhe satyārambho niyamāyeti nyāyena niṣedhadārḍhyārthatvam . prāṅgyāyakāraṇottarayoḥ kriyāpadamubhayakriyāparamapi mithyottare mānuṣamātraparaṃ kātyāyanīyānurodhāt . nacaivamanuṣaṅgānupapattiḥ tadarthakatayobhayānvayasyānuṣaṅgahetutvanna yāvadarthakatvasya viruddhārthakatve vyavāyavatsannidhibādhenānuṣaṅgasya tulyayogitānibandhanasya bhaṅgaḥ kiñcidarthānanvaye'pi tulyayogyatāyāḥ sattvāttadabhaṅgāt . thadā tu pratyarthī sandihāna stadā tasyādhikāraniścayābhāvānmānuṣapramāṇābhāve'pi na divyaṃ kintvarthino'dhikāraniścayāditi dhyevam . naca na kaściditi kātyāyanavacanavirodhaḥ adhikārāniścaye tatpravṛttyasambhavāt . dhanaṃ dhanī sādhayatīti lokapravādo'pīdṛgviṣayābhiprāyaka eva . yatra vivādaviṣaye pratyarthī sa ndihānastatra tasyottarānarhatayeti vyavahāratattvalikhanantvatattvameva ajñānarūpamiyyottarārhatvāt . ajñānasya niścayābhāvarūpasya sandehe'pi sambhavāt pratyarthina eva sarvatrottarakartṛtvācca . yadā tu dvayorapi mānuṣapramāṇābhāvo divyānadhyavasāyaśca tadā nirṇayopāyamāha pitāmahaḥ lekhyaṃ yatra na vidyeta na bhuktirna ca sākṣiṇaḥ . na ca divyāvatāro'sti pramāṇaṃ tatra pārthivaḥ . niścetuṃ yena śakyāḥ syurvādāḥ sandigdharūpiṇaḥ . teṣāṃ nṛpaḥ pramāṇaṃ syātsarvasya prabhuriṣyate iti . tādṛgvyavahāre nṛpeṇaivobhayāpīḍayā svecchayā kāñcana vyavasthāṃ kṛtvā deyā sobhābhyānnātikramarṇāyetyarthaḥ . divyāvāntarabhedādi sarvadivyaprakaraṇe vakṣyāmaḥ .

kriyāphala na° 6 ta° . utpattirāptirvikṛtiḥ saṃskṛtiśca caturvidham . kriyāphalaṃ prāhurāryā kaivalye tanna vidyate vedā° pra° ukte 1 karmaphake utpattyādau, 2 yāgādijanye puṇyāpuṇyādau ca . kriyājanye tṛptisvargādirūpe prayojanāparaparyāyarūpe 3 phale svaritañitaḥ kartrabhiprāye kriyāphale pā° . vivṛttañcaitadasmābhiḥ śabdārtharatne yathā svaritañiddhātūttarataṅaḥ kartṛgāminyeva sati kriyāphale kartṛvācakatvaṃ nānyathā tatra phalañca na dhātūpasthāpyaṃ, jānātyādīnāṃ jñānarūpaphalasya samavāyena kartṛniṣṭhatayā sarvadaiva jānīte'tyeva prayogāpatteḥ jānātītyāderapalāpāpatteśca neṣyate tu tathā śāstrakāraiḥ . nāpi kriyājanyavetanadakṣiṇārūpalābhādi gauṇaṃ phalamiha vivakṣitaṃ tathā sati sūdādestādṛśaphalavattvena sūdaḥ pacate ṛtvijoyajante ityādiprayogāpatteḥ . kintu phalatīti vyutpattyā prayojanāparanāma kriyājanyaṃ tṛptisvargādirūpameva mukhyaṃ phalaṃ grāhyaṃ yathoktaṃ hariṇā yasyārthasya prasiddhyarthamārabhyante pacādayaḥ . tat pradhānaṃ phalaṃ tāsāṃ na lābhādi prayojanamiti . prasiddhyarthaṃ niṣpattyarthaṃ pacādayaḥ pākādayaḥ . tat tāsāṃ pacādīnāṃ pradhānaṃ phalamityarthaḥ . phalasya prādhānyañcetarāpekṣayā bodhyaṃ tena itarecchānadhīnecchāviṣayatvasya tasya sukhādiṣveva sattve'pi kvacitsākṣātsukhādirūpa prayojanālābhe tatsādhanarūpeparaphakhsyāpi grahaṇamiti draṣṭavyam . tena apādvadaityādisūtravihitataṅaḥ sukhādirūpamukhyaprayojanābhāve'pi kartṛvācakatvam . kriyoddeśye saṃyogavibhāgādirūpe phalaviśiṣṭaṣyāpārasya dhātvarthatāvādimate dhātvarthatāvacchedakarūpe 4 phale pṛthakśaktivādimate kartrākhyātasthale taddhātūpasthāpye dhātvarthā'ṃśe viśeṣaṇatayā bhāsamāne taddhātujanye 5 saṃyogādike phale ca . itthameva śabdārtharatne'smābhirdarśitaṃ yathā tatra phalatītivyutpattyā phalaṃ nāma taddhātvarthajanyaṃ saṃyoga vibhāgādi, gamyādau vibhāgasya phalatvavāraṇāya taddhvātūpasthāpyatvena viśeṣaṇe'pi vibhāgājanyasaṃyogasya patanaphalatvamate vibhāgasya taddhātvarthajanyatvāt taddhātūpasthāpyatvādativyāptiratastaddhātvarthe viśeṣaṇatayā bhāsamānatvenaiba viśeṣaṇīyaṃ gamyādau ca vibhāsya taddhātvarthe viśeṣaṇatayā bhāsamānatvābhāvāt na phalatvaprasaṅgaḥ . mañjūṣākṛnmate tu kartṛpratyayasthale tathābhāsamānatvamiti vivekaḥ . kriyāviśeṣaṇāderdhātvarthe viśeṣaṇatve'pi tajjanyatvābhāvānna phalatvaprasaṅgaḥ . viśeṣaṇatvañca sākṣādeva vivakṣitaṃ tena ghaṭaṃ karotītyādau ghaṭādeḥ dhātvarthakriyājanyasya vibhaktyarthadvārā tadviśeṣaṇatve'pi na phalatvāpattiḥ iti .

kriyābhyupagama pu° kriyāyāḥ karṣaṇādikriyārthamabhyupagamaḥ caturthyarthe 6 ta° . atra kṣetre utpannasya śasyasya ubhayoḥ phalabhāgitetiniyamena karṣaṇādyarthamanyakṣetrasvīkāre . kriyābhyupagamāttvetadvījārthaṃ yat padīyate . tasyeha bhāginau dṛṣṭau vījī kṣetrika eva ca manuḥ .

kriyābhyāvṛtti strī kriyāyā abhyāvṛttiḥ . kriyāyāḥ paunapunye . kriyābhyāvṛttigaṇane kṛtvasuc pā° . vivṛtametadasmābhiḥ śabdārtharatne yathā kriyāyāeva paunaḥpunyasambhavenābhyāvṛttipadenaiva kriyāprāptau punaḥ kriyāgrahaṇena itarāśe viśeṣaṇatānāpannasādhyakriyāyā evābhyāvṛttau teṣāṃ sādhutvajñāpanāt pañcakṛtvaḥpacatītyeva prayogaḥ natu pañcakṛtvaḥpākaityapi . kecittu dvirbacane'cīti pā° nirdeśāt sādhyarūpakiyānvaye eva teṣāṃ sādhutvaṃ tena bhāvaghañattādāvapi dhātunā sādhyakriyāyā abhidhānāt pañcakṛtvaḥ pāka ityapi bhavatyeva . siddharūpakriyāyāṃ tadanvayavivakṣāyāṃ tu naivaṃ tena tatra pañca ityeva syāditi prāhuḥ

kriyāyoga pu° kriyaiva yogaḥ yogopāyaḥ . tapaḥsvādhyāyeśvara praṇidhānāni kriyāyogāḥ iti pātañjalasūtramāṣyādyukte yogopāyabhūte kriyābhede . tasya yogopāyatvādidarśakaṃ tadvākyaṃ karmayogaśabde 4711 pṛ° darśitam . jñānayogastu yogasya yastu sādhanamātmanā . yastu bāhyārthasaṃyogaḥ kriyāyogaḥ sa ucyate . pradhānaṃ kāraṇaṃ yogomuktermunivarottama! . kriyāyogastu yogasya paramaṃ tacca sādhanam agnipu° . matsyapu° 52 a° vistareṇoktaṃ yathā
     karmayogañca vakṣyāmi yathā viṣṇuvibhāṣitam . jñānayogasahasrāddhi karmayogaḥ praśasyate . karmayogodbhavaṃ jñānaṃ tasmāttatparamampadam . karmajñānodbhavaṃ brahma na ca jñānamakarmaṇaḥ . tasmāta karmaṇi yuktātmā tattvamāpnoti śāśvatam . vedo'khilo dharmamūlamācāraścaiva tadvidām . aṣṭāvātmaguṇāstasmin pradhānatvena saṃsthitāḥ . dayā sarveṣu bhūteṣu kṣāntīrakṣā''ratusya tu . anasūyā tathā loke śaucamantarbahirdvijāḥ! . anāyāseṣu kāryeṣu māṅgalyācāsasevanam . na ca dravyeṣu kārpaṇyamārteṣūpārjiteṣu ca . tathā'spṛhā paradravye parastrīṣu ca sarvadā . aṣṭhāvātmaguṇāḥ proktāḥ purāṇasya tu kovidaiḥ . ayameva kriyāyogo jñānayogasya sādhakaḥ . karmayogaṃ vinā jñānaṃ vasyacinneha dṛśyate . śrutismṛtyuditaṃ dharmamupatiṣṭhet prayatnataḥ . devatānāṃ pitṝṇāñca manuṣyāṇāñca sarvadā . kuryādaharaharyajñairbhūtarṣigaṇatarpaṇam . svādhyāyairarcayeccarṣīn homairvidvān yathāvidhi . pitṝn śrāddhairannadānairbhūtāni valikarmabhiḥ . pañcaite vihitā yajñāḥ pañcasūnāpanuttaye . kaṇḍanī peṣaṇī cūllī jalakumbhī pramārjanī . pañca sūnā gṛhasthasya tena svarge na gacchati . tatpāpanāśanāyāmī pañcaṃ yajñāḥ prakīrtitāḥ . dvāviṃśati stathāṣṭau ca ye saṃskārāḥ prakīrtitāḥ . tadyukto'pi na mokṣāya yastvātmaguṇavarjitaḥ . tasmādātmaguṇopetaḥ śrutikarma samācaret . gobrāhmaṇānāṃ vittena sarvadā bhadramācaret . gobhūhiraṇyavāsobhirgandhamālyodakena ca . pūjayed brahmaviṣṇvarkarudravasvātmakaṃ śivam . vratopavāsai rvidhivat śraddhayā ca vimatsaraḥ . yo'sāvatīndriyaḥ śāntaḥ sūkṣmo'vyaktaḥ sanātanaḥ . vāsudevo jaganmūrtistasya sambhūtayo hyamo . brahmā viṣṇuśca bhagavān mārtaṇḍo vṛṣavāhanaḥ . aṣṭau ca vasavastadvadekādaśagaṇādhipāḥ . lokapālādhipāścaiva pitaro mātarastathā . imā vibhūtayaḥ proktāścarācarasamanvitāḥ . brahmādyāścaturo mūlamavyaktādhipatiḥ smṛtaḥ . brahmaṇā cārtha sūryeṇa viṣṇunātha śivena vā . abhedāt pūjitena syāt pūjitaṃ sacarācarama . brahmādīnāṃ parandhāma trayāṇāmapi saṃsthitiḥ . vedamūrtāvataḥ pūṣā pūjanīyaḥ prayatnataḥ . tasmādagnidvijamukhān kṛtvā sapūjayedimān . dānairvratopavāsaiśca japahomādinā naraḥ . iti kriyāyogaparāyaṇasya vedāntaśāstrasmṛtivatsalasya . vikarmabhītasya sadā na kiñcit prāptavyamastīha pare ca loke . 2 kriyāsambandhe upasargāḥ kriyāyoge pā° padmapurāṇe kriyāyogasāre vivṛtiḥ .

kriyārtha tri° kriyā anuṣṭhānamartho'bhidheyoyasya . kartavyavidhibodhake vedādivākyabhede tādṛśavākyakhauva prāmāṇyam mīmāṃsāyāṃ sthāpitaṃ yathā āmnāyasya kriyārthatvādānārthakyamatadārthānām jai° sū° . kriyā kathamanuṣṭheyā iti tāṃ vadituṃ samāmnātāro vākyāni samāsananti yāni kriyāṃ nāvagamayanti kriyāsambaddhaṃ vā kiñcit tānyeva bhūtamarthamanvācakṣate atasteṣāmānarthakyam (aprāmāṇyam) iti ca śavaramā° . codanālakṣaṇo'rtho dharmaḥ jai° sū° . codaneti kriyāyāḥ pravartakaṃ vacanamāhuḥ . codanā hi bhūtaṃ bhavantaṃ bhaviṣyantaṃ sūkṣmaṃ vyavahitaṃ viprakṛṣṭamityevraṃjātīyakamarthaṃ śaknotyavagamayituṃ nānyat kiñcanendriyamiti bhā° . tena kriyāpravartakavedabhāgānāmeva prāmāṇyam arthavādānāṃ bhūtārthānāṃ tu kriyārthena sahaika vākyatvād prāmāṇyaṃ yathāha tatraiva vidhinā tvekavākyatvāt stutyarthena vidhīnāṃ syuḥ jai° sū° . vāyavyaṃ śvetamālabheta bhūtikāmaḥ vāyurvai kṣepiṣṭhā devatā vāyumeva svena bhāgenopadhāvatīti saevainaṃ nūtiṃ gamayatīti vāyurvaikṣepiṣṭhā devatetyatra yadyapi kriyā nāvagamyate kriyāsambaddhaṃ kiñcit, tathāpi vidhyuddeśainaikavākyatvāt pramāṇaṃ bhūtikāmaityevamantovidhyuddeśaḥ tenaikavākyabhūto vāyurvai kṣepiṣṭhā devatetyevamādiḥ . padānāṃ sākāṅkṣatvāt vidheḥ stuteścaikavākyatvaṃ bhavati bhūtikāma ālabheta, kasmāt? yato vāyuḥkṣepiṣṭheti . stutyarthema vidhīnāṃ syuḥ stutiśabdāḥ stuvantaḥ kriyāṃ, prarocayamānāḥ anuṣṭhātṝṇāmupakariṣyanti kriyāyāḥ iti ca bhā° . tadbhūtārthānāṃ tu kriyārthena samāmnāyaḥ jai° sū° tena sahaikavākyāt prāmāṇyamiti sthitam . tadetanmataṃ viśadīkṛtya pūrbapakṣīkṛtya śā° sū° bhāṣyābhyāṃ nirākṛtaṃ yathā kathaṃ punarbrahmaṇaḥ śāstrapramāṇakatvamucyate? yāvatā āmnāyasya kriyārthatvādānarthakyamatadarthānām iti kriyābaratvaṃ śāstrasya pradarśitam, atovedāntānāmānarthakyam, akriyārthatvāt . kartṛdevatādiprakāśanārthatvena vā kriyāvidhiśeṣatvamupāsanādikriyāntaravidhānārthatvaṃ vā . na hi pariniṣṭhitavastusvarūpapratipādanaṃ sambhavati pratyakṣādivi ṣayatvāt pariniṣṭhitavastunaḥ . tatpratipādane ca heyopādeyarahite puruṣārthābhāvāt . ata eva sī'rodīt ityādīnāmānarthakyaṃ mā bhūditi vidhinā tvekavākyatvāt stutyarthena vidhīnāṃ syuḥ iti stāvakatvenārthavattvamuktam . mantrāṇāñca iṣe tvā ityādīnāṃ kriyātatsādhanābhidhāyitvena karmamamabāyitvamuktam . na kvacidapi vedavākyānāṃ vidhisaṃsparśamantareṇārthavattā dṛṣṭā upapannā vā . na ca pariniṣṭhite vastusvarūpe vidhiḥ sambhavati, kriyāviṣayatvādvidheḥ . tasmāt karmāpekṣitakartṛdevatādisvarūpaprakāśanena kriyāvidhiśeṣatvaṃ vedāntānām . atha prakaraṇāntarabhayānnaitadabhyupagamyate tathāpi svavākyagatopāsanādikarmaparatvam . tasmānna brahmaṇaḥ śāstrayonitvamiti prāpte ucyate bhāṣyam . tattu samanvayāt śārīrakasūtram . tuśabdaḥ pūrvapakṣavyāvṛttyarthaḥ . tad brahma sarvajñaṃ sarvaśakti jagadutpattisthitilayakāraṇaṃ vedāntaśāstrādavagamyate . katham? samanvayāt . sarveṣu hi vedānteṣu vākyāni tātryeṇaiva tasyārthasya pratipādakatvena samanugatāni sadeva saumyedamagra āsīt ekamevādvitīyaṃ brahma ātmā vā idameka evāgra āsīt tadetad brahmāpūrvamanaparamanantaramabāhyam ayamātmā brahma sarvānubhūḥ brahmavedamṛtaṃ purastād ityādīniṃ . na ca tadgatānāṃ padānāṃ brahmasvarūpaviṣaye niścite samanvaye'vagamyamāne'rthāntarakalpanā yuktā, śrutahānyaśrutakalpanāprasaṅgāt . na ca teṣāṃ kartṛdevatādisvarūpapratipādanaparatāvasīyate . tat kena kaṃ paśyed ityādikriyākārakaphalanirākaraṇaśruteḥ . na ca pariniṣṭhitavastusvarūpatve'pi pratyakṣādiviṣayatvam . tattvamasi iti brahmātmabhāvasya śāstramantareṇānavagamyamānatvāt . yattu heyopādeyarahitatvādupadeśānarthakyamiti naiṣa doṣaḥ heyopādeyaśūnyabrahmātmāvagamādeva sarvakleśaprahāṇāt puruśārthasiddheḥ . tatraiva sūtre vyākhyānaśeṣe yadapi śāstratātparyabidāmanukramaṇam . dṛṣṭo hi tasyārthaḥ karmāvabodhanamityevamādiḥ taddharmajijñāmāviṣayatvādvidhipratiṣedhaśāstrābhiprāyaṃ draṣṭhavyam . api ca āmrāyasya kriyārthatvādānāthakyamatadarthānām ityetadekāntenāmyupagacchatāṃ bhūtopadeśānarthakyaprasaṅgaḥ pravṛttinivṛttividhitaccheṣavyatirekeṇa bhūtañcedvastūpadiśati bhavyārthatvena kūṭasthanityaṃ bhūtaṃ nopadiśatītyatra ko hetuḥ . na hi bhūtamupadiśyamānaṃ kriyā bhavati . akriyātve'pi bhūtasya kriyāsādhanatvāt kriyārtha eva bhūtopadeśa iti cet, naiṣa doṣaḥ kriyārthatve'pi kriyānirvartanaśaktimadvastūpadiṣṭameva . kriyārthantu prayojanaṃ tasya . na caitāvatā vastvanupadiṣṭaṃ bhavati . yadi nāmopadiṣṭaṃ kiṃ tavaṃ tena syāditi? ucyate, anavagatātmavastūpadeśaśca tathaiva bhavitumarkṣati, tadavagatyā mithyājñānasya saṃsārahetornivṛttiḥ prayojana kriyata ityaviśiṣṭamarthavattvaṃ kriyāsādhanavastūpadeśena . api ca brāhmaṇo na hantavyaḥ iti caivamādyā nivṛttirupadiśyate . na ca sā kriyā nāpi kriyāsādhanam . akriyārthānāmupadeśo'narthakaścet brāhmaṇo na hantavyaḥ ityādinivṛttyupadeśānāmānarthakyaṃ prāptaṃ, taccāniṣṭam . na ca svabhāvaprāptahantyarthānurāgeṇa nañaḥ śakyamaprāptakriyārthatvaṃ kalpayituṃ hananakriyānivṛttyaudāsīnavyatirekeṇa . nañaścaiṣa svabhāvī yat svasambandhino'bhāvaṃ bodhayati, abhāvabuddhiścaudāsīnyakāraṇaṃ sā ca dagdhendhanāgnivat svayamevopaśāmyati, tasmāt prasaktakriyāyā nivṛttyaudāsīnyageva brāhmaṇo na hantavyaḥ ityādiṣu pratiṣedhārthaṃ manyāmahe anyatra prajāpativratādibhyaḥ . tasmāt puruṣārthānupayogyupākhyānādibhūtārthavākyānāmānarthakyābhidhānaṃ draṣṭavyam . yadapyuktaṃ kartavyavidhyanupraveśamantareṇa vastumātramucyamānamanarthakaṃ syāt (saptadvīpā vasumatītyādivaditi) tat parihṛtaṃ rajjuriyaṃ nāyaṃ sarpa iti vastumātrakathane'pi prayojanasya dṛṣṭatvāt bhā° . kriyā arthaḥ prayojanaṃ yasya . 2 kriyānimitte tri° . tumuṇṇvulau kriyārthāyāṃ kriyāyām pā° .

kriyāvat tri° kriyā'styasya matup masya vaḥ . 1 kriyāviśiṣṭe 2 kriyānirate amaraḥ yaḥ kriyāvān sapaṇḍitaḥ cāṇa° . tvaṃ yoniḥ sarvabhūtānāṃ tvamācāraḥ kriyāvatām bhā° va° 3 a° . 3 kriyāśraye kartari ca paścāt kriyāvatā kartrā yogobhavati karmaṇā hariḥ . kṛtapūrviśabde dṛśyam .

kriyāvasanna tri° kriyayā'vasannaḥ . sākṣyādipramāṇenāvasanne parājite vādini prativādini ca . yasyocuḥ sākṣiṇaḥ satyāṃ pratijñāṃ sa jayo bhavet ityupakramya svayamabhyupanno'pi svacaryāvasito'pi san . kriyāvasanni'pyarheta paraṃ sabhyāvadhāraṇam vya° ta° nāradaḥ . kriyāvasannaḥ sākṣyādinā prāptaparājayaḥ raghunandanaḥ .

kriyāvādin tri° kriyāṃ kriyāsādhyaṃ vadati vada--ṇini . vyavahāre sākṣyādipramāṇarūpakriyāsādhyayukte vādini (phairādī) mitā° .

kriyāviśeṣaṇa na° 6 ta° . dhātvarthasādhyarūpakriyāyāḥ śābdabodhe viśeṣaṇatvena bhāsamāne padārthe . śabdārtharatne vivṛtiḥ ākhyātaṃ sakārakaviśeṣaṇamiti bhāṣyoktavākyalakṣaṇe viśeṣaṇapadasya kārakaviśeṣaṇakriyāviśeṣaṇobhayaparatayā kārakaviśeṣaṇānāṃ kriyāviśeṣaṇānāṃ kārakabhinnasambodhanādīnāṃ ca vākyaghaṭakatvam . tāni ca vākyapadīye katicit saṃgṛhya pradarśitāni yathā saṃbodhanāntaṃ kṛtvo'rthaḥ kārakaṃ prathamovatiḥ . dhātusambandhādhikāraniṣpannamanamastanañ . tathā yasya ca bhāvena ṣaṣṭhī cetyu ditaṃ dvayam . sambandhaścāṣṭakasyāsya kriyayaivāvadhāryatām . atra yadyapi sambodhanasya sarvatra prakṛtakriyānvayitvaṃ na sambhavati tathāpi jānīhītyadhyāhṛtakriyānvayitayā tasyāśca prakṛtakriyāyāmanvayāt paramparayā bhavatyeva prakṛtakriyānvayitvam . tathāhi siddhasyābhimukhībhāvamātraṃ sambodhanaṃ viduḥ . prāptābhimukhyaḥ sambodhyaḥ kriyāsu viniyujyate iti vākyapadīye kriyāsu niyojyasyaiva saṃbodhyatoktyā viniyogaviṣayakriyāyāmeva tasya mādhutvāt brajāni devadattetyādau tu devadattasya gamanakriyāyāṃ viniyogābhāvenādhyāhartavyāyāṃ jānīhītyādikriyāyāmevānvayaucityāt tatkriyāyāñca vrajānītyādikriyāyā viṣayatpādisambandhena viśeṣaṇatvādekavākyatvam . anyathā vrajāni devadattetyanayorubhayavākyaghaṭakatve tayośca parasparananvayenaikavākyatvābhāvena samānavākyamātraviṣayanighātānupapatteḥ . tathāhi padādityadhikṛtya sarvamanudāttamapadādāviti copakramya āmantritasya ceti sūtreṇa aṣṭamādhyāye padāduttaravartino 'pādādisthitasyāmantritasya ṣaṣṭhādhyāyavihitādyudāttatvaṃ nihatya sarvāmudāttatvaṃ vihitaṃ vārtikakāreṇa ca samānavākye nighātayuṣmadasmadādeśāḥ ityanena ādyudāttatvanivātaḥ ekavākyaeva dhyavasthāpito'taḥ brajāni devadattetyanayoruktarītyekavākyatvaeva nighāto nānyatheti . uktañja vākyapadīye saṃbodhanapadaṃ yacca tat kriyāyāviśeṣaṇam . vrajāni devadatteti nighāto'tra tathāsatīti . atredaṃ bodhyam viśeṣyate'neneti vyutpattyā viśeṣaṇapadaṃ bhedābhedānyatarasambandhenānvayiviśeṣaṇaparaṃ tatra kārakādīnāṃ bhedasambandhena kriyāyāmanvayāt bhedaviśeṣaṇatvam strokaṃ pacatītyādau tu vikrittirūpadhātvarthaphale, drutaṃ gacchatītyādau dhatvarthavyāpāre gatyādau ca abhedenānvayātstovāderabhedaviśaṣaṇatvam . atrāyaṃ bhedaḥ sādhyarūpakriyāyā viśeṣaṇatve tasyāśca liṅgasaṃkhyānvayitvābhāvena tadviśeṣaṇasya sāmamānyatvāt klīvatā utsargatobhāvākhyātavadekavacanāntatā ca tena stokaṃ pacyate ityādi sādhu . ghañadyānte tu sāṣyasiddhobhayakriyayordhātupratyayābhyāṃ bodhanasya kriyāśabde darśitatvena dhātubodhyasādhyarūpakriyāviśeṣaṇatvavivakṣāyāmekavacanaklīvatā ghañvācyasiddhakriyānvayavivakṣāyāṃ tu viśeṣyasya liṅgasaṃkhyānvayitvena tadviśeṣaṇasya dvivacanapuṃstvatvādi . ataeva sañcāro ratimandirāvadhi sakhī karṇāvadhi vyāhṛtamiti āgamīniṣphalastatrabhuktiḥ stokāpi yatra no iti ca prayogaḥ saṃgacchate . phalaviśiṣṭasya karmaṇaḥ karmasaṃjñāvidhānena vyapadeśivadbhāvaparibhāṣayā sādhyakriyāviśeṣaṇasya karmatvam tena stokabhīśabdasya kārakaparbakatvāt yaṇ . tatra padasādhutāmātrārthaṃ dvitīyāmātravidhāne tanna syāt iti bodhyam . asya ca ekavacanāntatetyuktirapyautsargikī kvacit dvivacanādiprayogobhavatyeva uktañca hariṇā ekatve'pi kriyākhyāte sādhanāśrayasaṃkhyayā . bhidyate na tu liṅgākhyo bhedastatra tadāśraya iti . utsargataekatve satyapi sādhanāśrayasaṃkhyayākhyāte kriyā bhidyate ityarthaḥ . atrākhyāta ityupādānāt ākhyātārthāśrayasaṃkhyayaiva kriyābhedo natu tṛtīyādyupasthāpyāśrayasaṃkhyayāpi tena caitrābhyāṃ supyate ityādau na dvivacanādi navā nāmārthaliṅgena kriyābhedo liṅgasye tarapadopāttatvāt . evañca liṅgasaṃkhyānanvayitvarūpāsatvalakṣaṇe saṃkhyāviśeṣasya sākṣādananvayitvayivakṣaṇālliṅgamātrasya vā tathātvavivakṣaṇānna doṣaityanusandheyam . uṣṭrāsikā āsyante hataśāyikāḥ śayyante ityādi bhāvyodāharaṇe ca upamānoṣṭrāsanādibāhulyenopameyāsanāderbāhu tyasya vivakṣaṇāṣṭrave'pi bahuvacanādītyākare spaṣṭam . uṣṭrāsikāpadañca dvitīyābahuvacanāntaṃ kriyāviśeṣaṇatayā dvitoyotpatterbāhutyenaivopamānavivakṣaṇāt bahubavacanam atra matabhedena śabdaśakti pra° viśeṣodarśito yathā bhāvavihitānāmapi ghañādīnāmuktaiva gatiḥ tatrāpi bhāvapadasya dhatvarthasvarūpaparatyāt . anyathā pākaṃ paśyetyādau dhatvarthasya pacanādeḥ karmatvādāvanvayāpatteḥ subarye dhātvarthasyānvayasyāvyutpannatvāt ityameva ca stokaḥ pāka ityādiprayogasya pariśiṣṭādyuktasya prāmāṇyam anyathā stokādīnāṃ dhatvarthe viśeṣaṇatve niyamato dvitīyāpatteḥ ataeva sañcāroratimandirāvadhi sakhīkarṇāvadhivyāhṛtam ityādikaṃ kāvyam āgamoniṣphalastatra bhuktiḥ stokāpi yatra no ityādiḥ smatiśca saṅgacchataiti navyāḥ . svottarapratyayārthasākāṅkṣasyaiva dhātorarthe viśeṣaṇatāpannasya bodhane tadarthakanāmnodvitīyādyapekṣā natu dhātumātrasya tathāca stokaḥ pāka ityādireva pramāṇaṃ natu stokaṃ pākaityādiḥ . pṛthagrūpakriyāyā viśeṣaṇaṃ karmetyādyanuśiṣṭerapi tatraiva tātparyāt . ataeva stokaṃ sthīyate sādhu gataṃ cakitaṃ draṣṭavyamityādau dhātvarthasya tiṅādyarthakālādisākāṅkṣatvānna tadviśeṣaṇasya dvitīyādyanupapattiriti tu śābdikasampradāyaḥ . bhedasambandhena kriyāyāmanvayiviśeṣaṇe tu paunaḥpunyena gacchati atiśayena pacati samenaiti viṣamenaitītyādiṣu prakṛtyādi° tṛtīyā . kvacit dhātvarthasya karaṇatvenānvaye tadviśeṣaṇobhūtāt tṛtīyādi yathā svargakāmo'śvamedhena yajeta ityādau yāgeneṣṭaṃ bhāvayediti bhāṭṭamate yāgasya karaṇatayā bhāvanāyāmanvayāt aśvamedhasya tatrābhedaviśeṣaṇatvena tadvadvibhaktikatvam . anyamate tu nāmnā śiva ityādivat abhede tṛtīyeti bhedaḥ . mugdhabodhe karmakriyāviśeṣaṇetyādi karmasaṃjñādvitoyāvidhānañca abhedānvayiviśeṣaṇaparam . bhedaviśeṣaṇe tu tṛtīyaiṣa . tatrāyaṃ viśeṣaḥ kriyāyām abhedasambandhenānvayavivakṣāyāṃ dvitīyā . abhedaprakārakānvayavivakṣayāṃ tu tṛtīyā .

kriyāśakti strī kriyaiva śaktiḥ . jagadutpapattisādhane paramaśverasya śaktibhede . sā ca brāhmīrūpā yathoktaṃ śā° ti° padārthādarśe ca saccidānandavibhavāt sakalāt parameśvarāt . āsīcchaktistatonādonādādvindusamudbhavaḥ . paraśaktimayaḥ sākṣāt tridhā'sau bhidyate punaḥ . vinda rnādovījamiti tasya bhedāḥ samīritāḥ . vinduḥ śivātmako vījaṃ śaktirnādastayormithaḥ . samavāyaḥ samākhyātaḥ sarvāgamaviśāradaiḥ . raudrī vindostatonādājjyeṣṭhā vījādajāyata . vāmā, tābhyaḥ samutpannā rudrabrahmaramādhipāḥ . te jñānecchākrivātmāno vahnīndvarkanvasvarūpiṇaḥ śā° ti° . vyākhyātametat padārthādarśe avidyāśavalitatyena jaḍatve kathaṃ tasya sūṣṭikartṛtvamiti? śaṅkāṃ vārayati saccidānandavibhavāditi anenāvidyopahitatve'pi tasya na svarūpahānirityarthaḥ . sakalācchaktirāsīditi yojanā . śaktisahitodevaḥ punaḥ śaktistasmāt sā kathamāsīditi? cet satyaṃ yā anādirūpā caitanyādhyāsena mahāpralaye sūkṣmā sthitā tasyāguṇavaiṣamyānuguṇatayā sātvikarājasatāmasasraṣṭavyaprapañcakāryasādhane ucchūnarūpatvamevopacārādutpattiḥ . idaṃ sāṃkhyamatenoktam . prayogasāre tasmādvinirgatā śaktiḥ sarvagā viśvasambhavā . vāyusahi° śivecchayā parā śaktiḥ śivatattvaikatāṃ gatā . tataḥ parisphuratyādau sarge tailaṃ tinādiveti . pañcarātre'pi evamālocya sargādau saccidānandarūpiṇīm . samastatattvasaṃbandhatvāt sphartyadhi ṣṭhātṛrūpiṇīm . vyaktāṃ karoti tāṃ nityāṃ prakṛtiṃ paramaḥ pumān tasyā eva nādavindū sṛṣṭya payomyavasthā rūpau taduktaṃ prayogasāre nādātmanā pabuddhā sā nirāmaya padonmukhī . śivonmukhī yadā śaktiḥ puṃrūpā sā tadā smṛtā . saiva sargakṣamā anyatrāpi abhivyaktā parā śakti ravinābhāvalakṣaṇā . akhaṇḍā paracicchaktirmatā cidrupiṇī vibhuḥ . samastatattvabhāvena vivartecchāsamanvitā . prayāti vindubhāvaṃ ca kriyāprādhānyalakṣaṇam . icchāśaktyādirūpatayā vindīstraividhyamāha pareti sākṣāt paraśaktimayaḥ ataḥ paścāttadavasthātmakatvamevoktam amau tridhā bhidyate . etau nādabindū prathamoktanādavindabhyāmanyau taduktaṃ sa vindurbhavati tridhā . vindvāderbhedatrayasvarūpamāha vinduriti . tatastasmāt vindoḥ raudrī yatastasyāḥ śivamayatvam ato'nvarthatā'pi . nādājjyeṣṭheti . sarvaśreṣṭhatvenāvasthitatvenārnvarthatā jñeyā . vījādvāmā ajāyateti sambandhaḥ tasyāḥ sundaratvādanvarthatvam . taduktaṃ prayogasāre vinduḥ śivātmakastatra vījaṃ śaktyātmakaṃ smṛtam . tayoryoge bhavennādastebhyo jātāstriśaktayaḥ . raudrī vindoḥ samudbhūtā jyeṣṭhā nādādajāyata . vāmā vījādabhūcchaktistābhyo devāstrayo 'bhavan . te iti jñānamicchā kriyā ca tadātmānaste rudrabrahmaramādhipāḥ krameṇacchāśaktikriyāśaktijñānaśaktisvarūpāḥ . ataeva rudrādayaḥ nirodhakāle vahnīndvarka svarūpiṇaḥ śakterevāvasthāviśeṣā jñeyāḥ eṣāmicchākriyājñānitmakaśaktita utpanna tvāt . vakṣyate ca icchājñānakriyātmānaḥ iti . īśvarapratyabhijñāyām yataicchati tajjñātuṃ kartuṃ vā svecchayā kriyām . anantaraṃ hi tat kāryajñānaṃ darśanaśaktitaḥ . jñānaśaktistayā jñeyoyo'sau sthūlasamudyamaḥ . sā kriyāśaktiruditā yataḥ sarvaṃ jagat sṛjet gorakṣasaṃhitāyām icchā kriyā tathā jñānaṃ raudrī vrāhmī tu vaiṣṇavī . tridhā śaktiḥ sthitā yatra tatparaṃ jyotiromiti

kriyāsamabhihāra pu° sam + abhi + hṛ--vañ 6 ta° . kriyāyāḥ paunaḥpunye . kriyāsamabhihāre ghañ pā° kriyāsamabhihāreṇa virāṣyantaṃ kṣameta kaḥ? iti māghaḥ .

kriyāsnāna na° kriyāṅgaṃ snānam . śaṅkhokte snānavidhibhede tatprakāro yathā kriyāsnānaṃ pravakṣyāmi yathāvadvidhipūrvakam . mṛdbhiradbhiśca kartavyaṃ śaicamādau yathāvidhi . jale nimajya unmajya upaspṛśya yathāvidhi . tīrthasyāvāhanaṃ kuryātat pravakṣyāmyaśeṣataḥ . prapadye varuṇaṃ devamambhasāṃ patimarcitam . yāceta dehi me tīrthaṃ sarvapāpāpanuttaye . tīrthamāvāhayisyāmi sarvādhavinisūdanam . sānnidhyamasmin tove ca kriyatāṃ madanugrahāt . rudrān prapadye varadān sarvānapsu sadastathā . sarvānapsusadaścaiva prapadye prayataḥ sthitaḥ . devamaṃśusadaṃ vahniṃ prapadye'ghanisūdanam . āpaḥ puṇyāḥ pavitrāśca prapadye śaraṇaṃ tathā . rudrāścāgniśca sarpaśca varuṇastvāpa eva ca . śamayantyāśu me pāpaṃ māñca rakṣantu sarvaśaḥ . hiraṇyavarṇātisṛbhirjagatīti catasṛbhiḥ . śannodevīti ca tathā śannaāpastathaiva ca . idamāpaḥ pravahate dvṛpracañca samudīrayet . evaṃ sammārjanaṃ kṛtvā cchandaārṣañca devatāḥ . aghamarṣaṇasūktañca prapaṭhet prayataḥ sadā . chando'nuṣṭup ca tasyaiva ṛṣiścaivāghamarṣaṇaḥ . devatā bhāvavṛttaśca pāpakṣave prakīrtitaḥ . tato'mbhasi nimagnaḥ syāntriḥ paṭhedaghamarṣaṇam . pradadyānmūrdhani tathā mahāvyāhṛtibhirjalam . yathāśvameghaḥ kraturāṭ sarvapāpāpanodanaḥ . tathāghamarṣaṇaṃ sūktaṃ sarvapāpapraṇāśanam . anena vidhinā snātvā snātavān dhautavāsasā . parivartitavāsāstu tīrthanāmāni saṃjapet . udakasyāpadānāttu snānaśāṭīṃ na pīḍayet . anena vidhinā snātastīrthasya phalamaśnute .

kriyendriya na° kriyāyāḥ sādhanamindriyam . vākpādādau karmondriye hema° .

krivi pu° kṛvi--in ni° . 1 kūpe nighaṇṭuḥ 2 kartari 3 hiṃsake tri° rudra! yatte kriviparaṃ nāma yaju° 10 . 20 . 4 asurabhede abhyojasā kriviṃ yudhāḥ ṛ° 2, 23, 2, kriviṃ nāmāsuram bhā° . 5 pañcāladeśe pu° va° va° . āptoryāmo'tirātrastena haitena kraiyyaḥ pañcālo rājā krivaya iti ha vai purā pañcālānācakṣate śata° vrā° 13, 5, 4, 7,

krivis tri° kṛvi--isu ni° . hiṃsake yatrā vodidyudradati krivirdatī ṛ° 1, 166, 6,

krī kraye (mūlyadānena dravyagrahaṇe) kyrā° ubha° saka° aniṭ . krīṇāti krauṇīte akraiṣīt akreṣṭa . cikrāya cikriye kretavyaḥ krayaṇīyaḥ kreyaḥ krayārthe prasārite kravyaḥ krāyakaṃ kretā krīṇan krīṇānaḥ . krītaḥ krītvā vikrīya . kretum . karmaṇi krīyate akrāyi ākrayiṣātām--akreṣātām . cikriye . kaimaṃ daśabhirmamendraṃ, krīṇāti dhenubhiḥ ṛ° 4, 24, 10, śukraṃ tvā śukreṇa krīṇāmi yaju° 4, 26, . krīṇīyādyastvapatyārthaṃ mātrāpitroryamanvikāt manuḥ kaccit sahasrairmūrkhāṇāmekaṃ krīṇāsi paṇḍitam bhā° sa° kaccidadhyāyaḥ . somaṃ rājānamakrīṇaṃstasmāt prācyāṃ diśi krīyate aita° 1, 12, śūdrānītaiḥ krayakrītaiḥ (jalaiḥ) karma kurvan patatyadhaḥ smṛtiḥ . anuśayaśabde udā° .
     apra + mūlyādidānena vaśanayane . sā cedasmai na dadyāt kāmamenāmapakrīṇīyāt śata° brā° 14, 9, 4, 7, tadā enāṃ svapatnīṃ vastrābharaṇabhogyādidānena kāmaṃ yathāśaktivaibhavamapakrīṇīyāt vaśaṃ nayet bhā° .
     abhi + abhilakṣyīkṛtya vikraye saṃskāraviśeṣe ca . ekaṃ vā eṣa krīyayāṇo'bhikrīyate chandasāmeva rājyāya śata° brā° 3, 3, 2, 3, eṣaḥ krīyamāṇaḥ krayeṇa sampādyamāgaḥ somaḥ ekaṃ vai ekaṃ khalu prayojanamabhilakṣya vikrīyate abhiṣabādinā svātmanā saṃskriyate vā bhā° .
     ava + dhanādinā vaśanayane . brāhmaṇaṃ kṣatriya vā sahasreṇa śatāśvebhāvakrīya sāṃṅkha° śrau° sū° 15, 10, 10,
     ā + ivatkraye . bhāryāṃ śulkākrītām daśakumā0
     upa + sāmīpyena kraye . ghaṭādīnupakrīya hito° .
     nis + (r) vikraye krayānurūpamūlyadāne ca . na niṣkrayavisargābhyāṃ bharturbhāryā vimucyate manuḥ . niṣkrayovikrayaḥ u° ta° raghu° . bhoḥ keśava! madīyastvamadbhirdatto'si satyayā . sa tvaṃ māmanugacchasva kuruṣva yadvravīmyaham . prathamaḥ kalpa ityevamabravīn madhusūdanaḥ . vrajantamanuvavrāja nāradañca janārdanaḥ . parihāsān bahuvidhān kṛtvā muni varastataḥ . tiṣṭhasya gacchāmītyuktā parihāsavicakṣaṇaḥ . apanīya tataḥ kaṇṭhāt puṣpadāmainamavravīt . kapilāṃ gāṃ savatsāṃ me niṣkrayārthaṃ pravaccha me . tilaṃ kṛṣṇājibhaṃ śūrpaṃ prayaccha taptakāñcanam . eṣo'tra niṣkrayaḥ kṛṣṇa! vihito vṛṣaketunā hari° 135 a° 3 niṣkṛtau . tapodānopahāreṣu vrateṣu niyameṣu ca . ijyādhyāyanadharmeṣu yonā''saktaḥ sa niṣkrayaḥ vasiṣṭhaḥ
     pari + niyatakālaṃ bhṛtyā svīkāre aniyatakālasvatvotpādakāt krayāt tasya niyatakālatvena nyūnatā . tadyoge karaṇasya vā sampradānasaṃjñā . śatena śatāya vā parikrītaḥ si° kau° . sambhogāya parikrītaḥ kartā'smi tava nāpriyam bhaṭṭiḥ bhaktyai muktiḥ parikrītā sadbhirṣiṣṇoruṣā'ribhiḥ mugdha° . kṛtenopakṛtaṃ vāyoḥ parikrīṇānamutthitam bhaṭṭiḥ . krayaśabde 2305 pṛ° darśitam jai° sūtravākyādi udā° .
     vi + mūlyagrahaṇena svasvatvadhvaṃsaparasvatvāpādakavyāpāre vasneva vikrīṇāvahā iṣamūrjaṃ śatakrato! yaju° 3, 49, vikrīṇīte parasya svaṃ yo'svāmī svāmyasammataḥ manuḥ anuśayaśabde bhūri udā° .
     sam + samyak kraye na ca me vidyate vittaṃ saṃkretuṃ puruṣaṃ kvacit bhā° ā° 160 a° . parivyavebhyaḥ kriyaḥ pā° akartṛpāminyapi kriyāphale taṅ .

krī tri° krī--kvip . kretari kārakopadatve'pi saṃyogopadhatvāt nayaṇ, kintu iyaṅ . yavakriyau yavakriya ityādi .

krīḍa khelane bhvā° para° aka° seṭ . krīḍati akrīḍīt . cikrīḍa krīḍitā . krīḍitavyaḥ krīḍyaḥ krīḍakaḥ krīḍitā . krīḍaḥ . krīḍā . krīḍitaḥ . krīḍanaṃ krīḍitum . krīḍitvā vikrīdvya . eṣa somo adhitvaci gavāṃ krīḍatyadribhiḥ ṛ° 9, 66, 26, mātā ca pitā ca te'gre vṛkṣasya krīḍataḥ yaju° 23, 25, cikrīḍa caiva prajahāsa caiva bhā° va° 1042 ślo° krīḍārasaṃ nirviśatīva nālye kumā . asmādarṣe prayoge taṅapi dṛśyate . brahmaśaṅkaraśakrādyairdevavṛndaiḥ punaḥ punaḥ . krīḍame tvaṃ maravyāghra . bālaḥ krīḍanakairiva bhā° va° 504 ślo° anvādyupasarge tatadvyotyārthaviśiṣṭe krīḍane tatra krīḍo'nusaṃparibhyaśca pā° emyaḥ cakārāt āṅaśca taṅ sādhvanukrīḍamānāni pasya vṛndāni pakṣiṇām bhaṭṭiḥ . ākrīḍamānohṛṣṭātma śrīmān vāyusutoyayau bhā° va° 146 a° . phalānyādatsva citrāṇi parikrīḍakha sānuṣu bhaṭṭiḥ . marutastamabhitaḥ paricikrīḍuḥ śata° vrā° 2, 5, 2, 20, ārṣastaṅabhāvaḥ . samastu akūjane avyaktaśabdāmāve eva taṅa . samo'kūjane vārtikakṛtā niyamāt haraḥ saṃkrīḍamānaśca umayā saha parvate rāmā° ā° 47, 10, tenāsya kūjanārthatā'pi kintu tatra na taṅ saṃkrīḍati cakram si° kau° . taistairvihārairbahubhirdaityānāṃ kāmarūpiṇām . samāḥ saṃkrīḍatāṃ teṣām bhā° ā° 209 a° . atra ārṣaḥ taṅabhāvaḥ .

krīḍa pu° krīḍa--ghañ . parīhāse śabdaratnā° .

krīḍaka na° krīḍa--ṇvul . 1 krīḍākārake . 2 dvāḥsthe sevake trikā° .

krīḍacakra na° idaṃ krīḍacakraṃ sadīrghaṃ samastairyakāraiḥ sametam vṛ° ra° ukte chandobhede .

krīḍana na° krīḍa--bhāve--lyuṭ . 1 khelāyām udakakrīḍanaṃ nāma kārayāmāsa bhārata! mā° ā° 128 a° . bālakrīḍanaminduśekharadhanurbhaṅgāvadhi mahānā° . karaṇe lyuṭ . 2 krāḍāsādhane . yathā hiraṇyākṣa udāravikramomahāmṛdhe krīḍanavannirākṛtaḥ bhāga° 3, 19, 14, svārthe ka . tatrārthe krīḍase tvaṃ naravyāghra! bālaḥ krīḍanakairiva bhā° va° 12 a° .

krīḍanīya tri° krīḍa--karaṇe vā° anīyar krīḍanāya sādhu cha vā . krīḍasādhane . krīḍataḥ kīḍanīyāni daduḥ pakṣigaṇāṃśca ha bhā° anu° 86 a° .

krīḍā strī krīḍa--bhāve a . 1 parīhāse 2 khelane ca krīḍārasaṃ nirviśatīva bālye kumā° . ātmaratirātmakrīḍaātmamithuna ātmānanda chā° upa° . toyakrīḍānirata yuvatisnānatiktairmarudbhiḥ megha° krīḍāyāsaśramaśamapaṭavaḥ māghaḥ . krīḍāgṛha, krīḍāśaila, krīḍodyānādayaḥ krīḍārtha gṛhādau . krīḍāsaciva narmasacive

krīḍātāla pu° ekaeva plutoyatra krīḍātālaḥ sa kathyate iti saṃgītadāmodarokte tālabhede .

krīḍānārī strī krīḍāyāḥ krīḍārthaṃ nārī aśvavāsādivat caturthyarthe 6 ta° . krīḍārthāyāṃ veśyārūpāyāṃ nāryām . veśyā niveśitā vīra! dvāravatyāṃ sahasraśaḥ . sāmānyāstāḥ kumāpāṇāṃ krīḍānāryo mahātmaṃnām hari° 147 a° .

krīḍāyāna na° krīḍārthaṃ ya nam caturthyarthe 6 ta° . puṣparathe śabdaci0

krīḍāratna na° krīḍāyā ratnamiva . ratau trikā0

[Page 2334b]
krīḍāratha pu° krīḍāyāḥ krīḍārtho rathaḥ caturthyarthe 6 ta° . puṣparathe krīḍāratho'stu bhagavannuta sāṃgrāmiko rathaḥ bhā° ā° 53 a0

krīḍārasātala na° śrīgaditalakṣaṇayute uparūpakamede yathā prakhyātavṛttamekāṅkaṃ prakhyātodāttanāyakam . prasiddhanāyakaṃ garbhavimarṣābhyāṃ vivarjitam . bhāratī vṛttibahulaṃ śrītiśabdena saṃyutam . mataṃ śrīgaditaṃ nāma vidvadbhiruparūpakam yathā krīḍārasātalam sā° da0

krīḍi tri° krīḍa--in . krīḍake . ā krīḍayo na mātaraṃ tudantaḥ ṛ° 10 . 94 . 14 .

krīḍin tri° krīḍa--bā° tācchīlye ini . 1 krīḍāśīle 2 vāyubhede pu° krīḍibhyaḥ saṃsṛṣṭān marudbhyaḥ yaju° 24 . 26 krīḍī ca śākī cājjeṣī yaju° 17 . 85 krīḍī sadākrīḍāśīlomarut vedadī° .

krīḍu tri° krīḍa un . krīḍākārake . krīḍurmakho na maṃhayuḥ pavitraṃ soma! gacchasi ṛ° 9 . 20 . 7

krīta tri° krī--karmaṇi kta . 1 mūlyadānena svatvāspadībhūte kṛte . śūdrānītaiḥ krayakrītaiḥ (jalaiḥ) karma kurvan patatyadhaḥ smṛtiḥ . 2 gauṇaputrabhede pu° . krītaśca navamaḥ sayena krītaḥ viṣṇu ṃsaṃ° . bhāve kta . 3 kraye na° krītānuśayaḥ . putrabhedāstallakṣaṇāni ca yogīśvareṇa darśitāni yathā auraso dharmapatnījastatsamaḥ putrikāsutah . kṣetrajaḥ kṣetrajātastu sagotreṇetareṇa vā . gṛhe pracchanna utpanno gūḍhajastu sutaḥ smṛtaḥ . kānīnaḥ kanyakājāto mātāmahasutomataḥ . akṣatāyāṃ kṣatāyāṃ vā jātaḥ pauna rbhavaḥ sutaḥ . dadyānmātā pitā vā yaṃ sa putrodattako bhavet . krītaśca tābhyāṃ vikrītaḥ, kṛtrimaḥ syāt svayaṃkṛtaḥ . dattātmā tu svayandattī garbhe vinnaḥ sahoḍajaḥ . ut sṛṣṭo gṛhyate yastu so'paviddhobhavet sutaḥ . adūrabāndhavamiti deśabhāṣāviprakṛṣṭasya pratiṣedhaḥ evaṃ krītasvayandattakṛtrimeṣvapi yojyaṃ samānanyāyatvāt . krītastu vikrītaḥ mātāpitṛbhyāṃ pūrvavat tathaikaṃ putraṃ jyeṣṭhañca varjayitvā āpadi . savarṇa ityeva yattu manunoktam krīṇīyādyastvapatyārthaṃ mātāpitroryamantikāt . sa krītakaḥ sutastasya sadṛśo'sadṛśopi'veti tadguṇaiḥ sadṛśo'sadṛśo veti vyākhyeyaṃ na ñātyā sajātīyeṣvayamproktastanayeṣu maryā vidhiḥ ityupa saṃhārāt mitā° . svārthe ka . tatrārthe . kānīnaśca sahoḍhaśca krītaḥ paunarbhavastathā . svayaṃ dattaśca śaudraśca ṣaḍadāyādabāndhavāḥ iti manūkteḥ tasya pivṛmāvṛbhinnadāyānadhikāritvam . dattakarmāmāṃsāmate aurasaḥ kṣetrajaścaiva dattaḥ kṛtrima ca parāśareṇa kalidharmaprastāve caturṇāmeva grāhyatāyā ukteḥ dattakacakāmate dattaurasetareṣāñca putratvena parigrahaḥ ityādi purāṇe dattaurasabhinnānāṃ kalau varjyatvokteśca krītaputrasya na kalau kartavyatā .

krītānuśaya pu° krīte kraye anuśayaḥ . krayavikrayānuśayaśca iti manukte aṣṭādaśavivādāntargate vivādabhede anuśayaśayaśabda 186 pṛ° tadvivṛtirdṛśyā . adhikaṃ vīramitrodaye darśitaṃ yathā
     atha krītānuśayovyavahārapadam . tatsvarūpamāha nāradaḥ krītvā mūlyena yat paṇyaṃ kretā na bahu manyate . krītānuśaya ityetadvivādapadasucyate iti . na bahu manyate--samyagasamyagiti pūrbaṃ na vicārya gṛhīta mityarthaḥ . krītaṃ parīkṣaṇīyamityāha vṛhaspatiḥ parīkṣeta svayaṃ krītamanyeṣāñca pradarśayet . parīkṣitaṃ bahumataṃ grahītā na punastyajediti . anyeṣāṃ paṇyaguṇadoṣavidāmiti śeṣaḥ . nārado'pi kretā paṇyaṃ parīkṣeta prāk svayaṃ guṇadoṣataḥ . parīkṣyābhimataṃ krītaṃ vikreturna bhavetpunariti . carmādīnāṃ parīkṣā sadyaḥ kāryā tathā ca vyāsaḥ carmakāṣṭheṣṭakāsūtradhānyāsavarasasya ca . vasukupyahiraṇyānāṃ sadya eva parīkṣaṇamiti . atra vasuśabdena rūpyaṃ gṛhyate . kupyaṃ rūpyahemavyatiriktaṃ trapusīsādikam . tathā ca hemarūpye prastutyāhāmarasiṃhaḥ tābhyāṃ yadanyattatkupyamiti . krītapaṇyadravyaviśeṣeṇa parīkṣaṇakālāvadhimāha bhāradaḥ tryahāddohyaṃ parīkṣeta pañcāhādvāhyameva tu . muktāvajraprabālānāṃ saptāhaṃ syātparīkṣaṇam . dvipadāmardhvanāsantu puṃsāntaddviguṇaṃ striyāḥ . daśāhaṃ sarvavījānāmekāhaṃ lohavāsasām . ato'rvākpaṇyadoṣastu yadi sañjāyate kvacit . vikretuḥ pratideyaṃ tat kretā mūlyamavāpnuyāditi . tryahāt krayadinādārabhyeti śeṣaḥ . pañcāhādityādāvapyevameva śeṣo'vagantamyaḥ . tryahaṃ vikretṛpratideyamityādividhidarśanāt tryahāddohyamityādi parīkṣaṇaṃ prītidohyādidavyaviṣayamiti gamyate iti smṛti candrikā . dohyaṃ mahiṣyādikam vāhyaṃ balīvardādikam . muktāgrahaṇaṃ ratnopalakṣaṇam . dvipadāmpuṃsāndāsānāmityarthaḥ . taddviguṇaṃ māsādityarthaḥ striyādāsyāityarthaḥ . pūrbodāhṛtacarmakāṣṭhetyādivyāsavacanena bhakṣaṇādyarthaṃ gṛhītānāṃ dhānyādīnāṃ sadyaḥparīkṣaṇābhidhānāt sarvavījānāmityatra vījaśabdovṛddhyarthaṃ gṛhītadhānyaparaḥ . anyathā sadyaḥparīkṣyatvapratipādakavyāsavacanavirodhaḥ syāt . ato'rvāk tryahāderabhyantara ityarthaḥ . kātyāyano'pi bhūmerdaśāho'nuśayaḥ kreturvikretureva ceti . bhūmergṛhakṣetrādirūpāyā anuśayaḥ parāvartanayogyaḥ kālaḥ parīkṣākāla iti yāvat . yathoktaparīkṣākālātikrame doṣa darśane na pratidānamityāha sa eva avijñātantu yat krītaṃ duṣṭaṃ paścādvibhāvitam . krītantat svāmine deyampaṇyaṃ kāle'nyathā na tviti . avijñātaṃ parīkṣāśaithilyāttattvato'parijñātam . duṣṭaṃ vibhābitaṃ doṣavattayā jñātamityarthaḥ . kāle parīkṣākāle . anyathā tatkālātyaye duṣṭatayā paribhāvitamapi tat svāmine na deyam . avijñātantu yatkrītamityanena yat krayāt prāk aparīkṣya krītantat parīkṣāsamaye doṣadarśane parāvartanīyam . yattuparokṣya gṛhītaṃ tanna parāvartanīyamiti . darśitamarthaṃ nāradaāha krītvā nānuśayaṃ kuryādbaṇikpaṇyavicakṣaṇaḥ . kṣayaṃ vṛddhiñca jānīyāt paṇyānāmāgamantathā . kretā paṇyaṃ parīkṣeta prāk svayaṃ guṇadoṣataḥ . parīkṣyābhimataṃ krītaṃ vikreturna bhavet punariti . anuśayaṃ paścāttāpam . paṇyānāṃ aśvādīnāṃ asmindeśe mūlyahānirasmindeśe tadādhikyamiti kṣayavṛddhī etaddeśasambhavamityāgamañca krayāt prāgeva jānīyādityarthaḥ . doṣadarśanamantareṇa parīkṣākāla eva pratyarpaṇe viśeṣamāha kātyāyanaḥ krītvā cānuśayaṃ paścāt tyajeddoṣādṛte naraḥ . ajuṣṭameva kāle tu sa mūlyāddaśamaṃ bahet . krītvā gacchannanuśayaṃ krayī hastamupāgate . ṣadbhāgantasya mūlyasya dattvā krītaṃ tyajennaraḥ iti . ajuṣṭamanabhibhuktam . kāle parīkṣākāle atra mūlyadaśamabhāgadānaṃ yadupabhujyamānamapi na naśyati bhūmyādikaṃ tadviṣayam upabhogavinaśvaravījādiviṣayaṃ ṣaḍ bhāgadānamiti vyavasthā jñeyā . nanu vijānatā'pyanuśayo na kāryaḥ krītvā nānuśayam kuryāditi niṣedhasadbhāvāditi cetsatyaṃ apavādasya sattvāt sa cāpavādodarśito nāradena krītvā mūlyena yatpaṇyaṃ duṣkrītaṃ manyate krayī . vikretuḥ pratideyaṃ tattasminnevāhnyavikṣatamiti . manyata ityanena vastuto doṣābhāva uktaḥ . dvitīyādidivase pratyarpaṇe viśeṣamāha sa eva dvitīye'hni dadat kretā mūlyāttriṃśāṃśamāharet . dviguṇaṃ tu tṛtīye'hni parataḥ ketureva taditi . parataḥ tṛtīyāhāt parataḥ kretureva tat krītvā anuśayādikaṃ na kuryādityarthaḥ . yattu manuvacanam krītvā vikrīya vā kiñcidyasyehānuśayo bhavet . so'ntardarśāhāttaddravyaṃ dadyāccaivādadīta veti tadupabhoge naśvarachatragṛhayānaśayanādiviṣayam . yattū pabhogena vikāraprāpitaṃ sadoṣasapi tat parīkṣākālamadhye'pi na pratideyamityāha nāradaḥ paribhuktantu tadvāsaḥ kṛṣṇarūpaṃ malīmasam . sadoṣamapi tat krītaṃ vikreturna bhavetpunariti . vāsograhaṇamupalakṣaṇamiti madanaratne . vāsoviṣayataivāsyoti mādhavīye . paṇyānāṃ deśakāle upacayāpacayau jñātavyāvityāha nāradaḥ kṣayaṃ vṛddhiñca jānīyātpaṇyānāmāgamantatheti . aśvādipaṇyānāmasmin kāle'smindeśe ca kṣayaṃ vṛddhiṃ vā jānīyāttathāgamaṃ kulīnatvādijñānārtham utpādakajanmabhūmyādikañca jānīyādityarthaḥ . krayakāle mūlyakṣayavṛddhidoṣadarśanamantareṇa krotavikrītayoḥ patyarpaṇe punargrahaṇe daṇḍamāha yājñavalkāḥ vṛddhiṃ kṣayaṃ vā baṇijā paṇyānāmavijānatā . krītvā nānuśayaḥ kāryaḥ kurvat ṣaṭbhāgadaṇḍabhāgiti . vṛddhiṃ mūlyavṛddhim avijānatā kretrā evaṃ mūlyakṣayamavijānatā vikretretyarthaḥ . parīkṣākālātikrameṇa pratyarpaṇe daṇḍamāha manuḥ grahaṇe tu daśāhasya na dadyānnāpi dāpayet . ādadāno dadaccaiva rājñā daṇṭhyaḥ śatāni ṣaḍiti . daśāhagrahaṇaṃ parīkṣākālasya pūrboktasyopalakṣaṇam . sarvametatparibhāṣaṇamṛte paribhāṣaṇa tu tadanusāreṇaiva pratidānaṃ tadabhāvādikaṃ mantavyam . krayānuśayo'pyatra .

kruñc puṃstrī° krunca--kvin dadhṛgityādi0 pā° ni° nalopābhāvaḥ (koṃcaghaka) 1 vakabhede amaraḥ striyāṃ ṭāp . 2 haṃse ca adbhyaḥ kṣīraṃ vyāpibat kruṅṅāṅgirasodhiyā . ṛtena satyamindriyam yaju° 19 . 73 āṅgirasaḥ aṅgānāṃ rasaḥ prāṇoyathā kruṅ haṃsobhūtvā dhiyā prajñayā adbhyaḥ sakāśāt kṣoraṃ dugdhamapibat pibati saṃsṛṣṭābhyāṃ kṣīrodakābhyāṃ kṣīrameba haṃsaḥ pibatīti jātisvabhāvaḥ vedadī° .

kruñca puṃstrī° krunca--ac . (koṃcavaka) vakabhede amaraḥ vāyave balākā indrāgnibhyāṃ kruñcān yaju° 24 . 22 kalaviṅko lohitāhiḥ puṣkarasādaste tvāṣṭrā, vāce kruñcaḥ yaju° 24 . 31 strithāṃ saṃyogopadhatvāt ṭāp . puṃyoge tu ajā° ṭāp . ṭāvantaḥ . 2 vīṇābhede strī śabdaratnā° . tataḥ caturarthyāṃ naḍādi° cha kukhrasvaśca . kruñcakīya tatsannikṛṣṭadeśādau . kruñcā vīṇāstyasya kruñcāvakī astyatra vā matup yavādi° na masya vaḥ . kruñcāmat tadyukte tri° 3 krauñcaparvate pu° hemaca° . svārthe aṇ . krauñca svanāmakhyāte parvatekrauñcadāraṇaḥ . vakabhede ca dadarśa bhagavāṃstatra krauñcayoścārudarśanam yat kauñcamithunādebamabadhīḥ kāmamohitam rāmā° ā° 2 sa° . striyāṃ tu aṇantatvāt ṅīp . niśamya rudartī krauñcīmidaṃ vacanamabravīt rāmā° ā° 2 sa0

kruḍa nimajjane ghamībhāve ca tu° kuṭā° pa° aka° seṭ . kruḍati akruḍīta cukroḍa--kroḍaḥ .

krutha hiṃsane kyrā° pa° saka° seṭ cāndrāḥ . kruthnāti akrothīt cukrotha . krothaḥ .

krudha kope divā° para° aka° sopasargaḥ saka° aniṭ . krudhyati mṛtyabhabhikrudhyati ḷdit akrudhat . cukrodha--kroddhā krītsyati . kroddhavyam krodhyam krodhanīyam kroddhā krodhī kruddhaḥ . krudhyan krodhaḥ . kruddhvā saṃkrudhya cukrodha puruṣādakaḥ bhā° ā° 153 a° drumebhyaḥ krudhyamānāste tapodīpitamanyavaḥ bhāga° 6, 4, 5, atra taṅ ārṣaḥ śaktyādaucānaś vā . krudhyan kulaṃ dhakṣyati vipravahniḥ bhaṭṭiḥ krodhaṃ vibho! saṃhara saṃhareti kumā° . krudhadruheryāsūyārthānāṃ yaṃ prati kopaḥ pā° kopaviṣayasya saṃpadānatā . araye krudhyati . krudhadruhorupasṛṣṭayoḥ karma pā° sopasargasya tasya sampradānasya karmatā kudhyantaṃ na pratikrudhyet manuḥ . bhṛtyamabhikrudhyati si° kau° anvādyupasargāt parastu tattadupasargadyotyārthayuktakrodhe saka0
     prati + vaiparītyena krodhane saka° krudhyantaṃ na pratikrudhyet manuḥ

krudh strī krudha--sampa° bhāve kvip . kope kāmavyāghāta hetuke cittavṛttibhede amaraḥ itikrudhā''kruśyata tena ketakam naiṣa° . halantatvāt vā ṭāp krudhā

krudhmin tri° krudha--bā° mini kicca . krodhayukte śubhro vaḥ śuṣmaḥ krudhmī manāṃsi ṛ° 7 . 56 . 8

krunca(ñca) kauṭilye, alpībhāve ca aka° para° seṭ . kruñcati akruñcīt cukroñca . kruñcaḥ kvin kruḍ atra coḥ kuḥ pā° cavargāntatvena kutvaprāptau dadhṛgivyādinā kvinaṃ vidhāya kvin pratyayasya kuḥ pā° kvinantasya pṛthak krutvavidhānāt saṃyogāntalopāt prāk kuḥ . bhāve kracyate akruñci . kecittudadhṛgādisūtre kruñcāmiti nirdeśat kruñceti ñopadhe sautraṃ dhātumāhuḥ tanmate bhāve kruñcyate ityeva . etanmate krvaṅ ityatra kvini nalopābhāve na nipātakalpanā

kruntha kleśe śleṣe ca kyrā° para° aka° seṭ halāyudhaḥ . kruthnāti akrunthīt kukruntha ayamapāṇinīyaḥ

krumu tri° krama--un vede pṛṣo° . sarvatra kramaṇaṃśīle krumurmā vaḥ sindhurnirīramat ṛ° 5 . 53 . 9 . krumuḥ sarvatra kramaṇaśīlaḥ bhā0

krumuka pu° krama--uka vede pṛṣo° . guvāke krumukamapi kuryāt eṣā vā agneḥ priyā tanuḥ yatkrumukaḥ taitti° 5 . 109 . 5

kruśa rodane aka° āhvāne ākrośe ca saka° bhvā° pa° anid . krośati akrukṣat . cukrośa krokṣyati . kroṣṭā kruṣṭaḥ krośan krośaḥ krośanaḥ kroṣṭuḥ . rasannaraṇyānyāṃ sāyamakrukṣaditi manyate ṛ° 10 . 146 . 4 vṛhadvadanti madireṇa mandinendraṃ krośanto'vidannanā madhu ṛ10 . 94 4 eṣa krośati dātyūhastaṃ śikhī pratikūjati rāmā° ayo° 56 a° . karmaṇi kruśyate akrośi itikrudhākruśyata tena ketakam naiṣa° atyādyupadargāt parastu tattaddyotyārthayukte rodanādau
     anu + dayāyām anurodane ca saka° . anukrośā (dayā) na tāyumanukrośanti kṣitayobhareṣu ṛ° 4 . 38 . 5 kimanukruśya vaikalyamutpādayasi me'nagha! bhā° anu° 5 a0
     ā + apriyakathane saka° . śataṃ brāhmaṇamākruśya kṣatriyodaṇḍamarhati manuḥ . pratyākrośedihākruṣṭaḥ bhā° anu° 4562 ślo° . ākruṣṭaḥ puruṣaḥ sarvaṃ pratyākrośedanantaram bhā° va° 191 ślo° . hā priye! kvāsi naṣṭāsi vyākrośannyapatat kṣitau rāmā° ā° 86 a0
     ud + uccarāhvāne saka° udakrośan sa pāṇḍavān bhā° ā° 748 ślo° . uccairodane ca aka0

kruśvan puṃstrī kruśa--kvanip . śṛgāle ujjvala° striyāṃ ṅīp raścāntādeśaḥ kruśvarī .

kruṣṭa na° kruśa--bhāve kta . 1 rodanarave . karmaṇi kta . 2 kathitāpriye 3 āhūte ca tri° .

krūḍa kruḍavat . krūḍati akrūḍīt cukroḍa tasya retaḥ parāpatat tadagniryoninopāgṛhṇādayasā tadakrūḍayattatkrūḍyamānaṃ gavi nyadadhat tadida payaḥ śrutiḥ .

krūra tri° kṛta--rak dhātoḥ krūḥ . 1 nirdaye 2 kaṭhine amaraḥ 3 hiṃsake 4 ugre ca medi° . tasyābhiṣekasaṃbhāraṃ kalpitaṃ krūraniścayā raghuḥ . tasminnupāyāḥ sarvenaḥ krūre pratihatakriyāḥ kumā° . dṛḍhakārī mṛdurdāntaḥ krūrācārairasaṃvasat manuḥ . tasya bhāvaḥ ṣyañ kraurya na0, tal krūratā strī, tvakrūratva na0, nirdayatve hiṃsane kāṭhinye ugratve ca . ojo'tha yugmaṃ viṣamaḥ samaśca krūro'tha saumyaḥ puruṣo'ṅganā ca . carasthiradvyātmakanāmadheyā meṣādayo'mī kramaśaḥ pradiṣṭāḥ dopikokte meṣādiṣu madhye 5 viṣamarāśau pu° ardhonendvarkasaurārāḥ pāpāḥ saumyāstathā pare . pāpayuktobudhaḥ pāporāhuketū ca pāpadau jyoti° ukte 6 grahabhedeca yathā dṛṣṭaphalā krūrāstathā saumyāḥ śumapradāḥ . krūrayuktaḥ punaḥ saumyojñeyaḥ krūraphalapradaḥ idañca saumyakrūrāṇāṃ phalaṃ sthānavaśāt samam . etadeva phalaṃ viddhi saumyaiḥ krūrairviparyayāt grahāḥ saumyāstathā krūrā vakrāḥ śīghrocanīcagāḥ iti tithirāśyaṃśanakṣatraṃ viddhaṃ krūragraheṇa yat . sarveṣu śubhakāryeṣu varjayettat prayatnataḥ . na nandati vivāhe ca yātrāyāṃ na nivartate . rogādvimucyate rogī vedhavelākṛtodyamaḥ . rogakāle bhavedvedhaḥ krūrakhecarasambhavaḥ krūrāvakrā mahākrūrā iti ca jyo° ta° pāpagrahārtha paratayā krūraśabdaprayogāt . krūravedhaprakārastu cakraśabde sarvatobhadracakre vakṣyate . 7 raktakaravīre pu° 8 śyenapakṣiṇi 9 kaṅkapakṣiṇi ca puṃstrī° rājani° striyāṃ jātitvāt ṅīp . 10 raktapunarṇavāyāṃ strī rājani0

krūrakarman tri° krūraṃ hiṃsakaṃ karma yasya . 1 hiṃsākarmakāriṇi krūrakarmakṛtāñcaiva śataśogurutalpagaḥ manuḥ . 2 kaṭutumbinīvṛkṣe pu° rājani° .

krūrakoṣṭha tri° krūraṃ kaṭhinaṃ koṣṭhaṃ yasya . dhātuvaiṣambakṛte baddhakoṣṭhāśaye . krūrakoṣṭhasyāvitīkṣṇāgneralpanauṣadhamalpaguṇaṃ vā bhaktavat pākamupaiti tatra samudīrṇadoṣā yathākālamanirhriyamāṇā vyādhiṃ balabibhramañcāpādayanti suśru° .

krūragandha pu° krūra ugrogandho'sya . 1 gandhake rājani° 2 tīkṣṇagandhamātre tri° krūraḥ gandhaekadeśo'syāḥ ṭāp . kanthārīkṛkṣa tīkṣṇakaṇṭakāyām rājani° .

krūradṛś tri° krūrā dṛg yasya, krūraṃ paśyati dṛśa--kvin 2 ta° sa° vā . 1 piśune khale 2 śanaiścaragrahe pu° medi° . 3maṅgalagrahe ārovakraḥ krūradṛk cāvaneyaḥ jyo° ta° . karma° . nīla° tā° ukte sthānaviśeṣasthitānāṃ grahāṇāṃ sthānaviśeṣe 4 kṣutākhyadṛṣṭau ripudṛṣṭau strī . 355 pṛ° ariśabde vivṛtiḥ . krūrasya grahaviśeṣasya dṛka . 5 pāpagrahadṛṣṭau strī .

[Page 2338a]
krūradhūrta pu° krūraḥ kṛṣṇatvāt tatsadṛśaḥ dhūrtaḥ . kṛṣṇadhattūrake rājani0

krūraprasādana tri° krūramapi prasādayati pra + sada + ṇic--lyu . bhakte sevake śabdaci° .

krūrarāvin puṃstrī° krūramugraṃ rauti ru--ṇini . droṇakāke rājani° striyāṃ ṅīp .

krūralocana pu° krūraṃ locanamasya . śanigrahe hārā° taddṛṣṭyāhiṃsakatvāt tasya tathātvam . yathā ca taddṛṣṭyā ghātakatvaṃ tathā ibhānanaśabde 981 pṛ° uktam

krūrākṛti tri° krūrā ākṛtiryasya . 1 kaṭhinamūrtike 2 rāvaṇe pu° śabdamā° . karma° . 3 kaṭhināyāṃ mūrtau strī

kreṅkita na° kreṅketyavyaktaṃ śabdaṃ karoti ṇic--bhāve kta . kreṅketyavyaktaśabdabhāṣaṇe nirudhyamānā cakreṇa cakrī kreṅkitabhāṣaṇaiḥ kāśīkha0

kreṇi tri° krī--ni . kretari--śasyakreṇiḥ ujjvalada0

kreya tri° krī--karmaṇi yat . kretavye amaraḥ

kraiḍina tri° krīḍī marut devatā'sya aṇ vede ni° nalopābhāvaḥ . krīḍidaivatye sākamedhīye tṛtīyāhe prātaḥsavanike aṇḍadvayaśiśnarūpe haviṣi . śiśnānyevāsya kraiḍinaṃ haviḥ śiśnairhi krīḍatīvāyamevāvāṅ prāṇaḥ śata° 11, 5, 2, 4 aṇḍau liṅgaṃ ceti trīṇi śiśnāni bhā° tṛtīye'hanyupāṃśvantaryāmau hutvā paurṇādarvaṃ prātaḥ savanikeṣu kraiḍinam āśva° śrau° 9 . 2 . 15 taddravyamadhikṛtya iṣṭiḥ cha . kraiḍinīyā iṣṭibhede sā ca iṣṭiḥ dyātyā° śrau° 5, 7, 1 sūtrādau darśitā . tasyāḥ paddhatiśca saṃkṣepeṇa karkabhāṣye darśitā yathā atha kraiḍinīyā dvihaviṣkeṣṭirucyate tatra marudbhyaḥ krīḍimyaḥ saptakapālaḥ, adityai caruḥ, ime haviṣī samānatantre bhavataḥ pratīṣṭyuddharaṇapakṣe kraiḍinyādityeṣṭyarthamiṣṭyaddharaṇe kraiḍinyādityeṣṭibhyāmahaṃ yakṣye iti . varaṇe ṣātrāsādane saptakapālāni ekā carusthālī, dakṣiṇā anvāhāryaḥ śatāvadānānantaram, mekṣaṇam viṃśatiridhmakāṣṭhāni puroḍāśapātryekā anyatsarvaṃ prakṛtivat . grahaṇe marudbhyaḥ krīḍibhyo juṣṭam, adityai juṣṭam . prokṣaṇe marudbhyaḥ krīḍibhyastvā juṣṭam adityai tvā juṣṭam . nānāvījapakṣe taddbharmā uktāḥ ekavījapakṣe karaṇānte vibhajyālambhaḥ idaṃ marutā krīḍinām; idamadityāḥ . prāṇadāne marutaḥ krīḍino gaccha, adi tiṃ gaccha, saptadaśena vajreṇetyavabādhane . uttamaprayāje idamagnaye somāya marunnyaḥ krīḍibhyo'dityai devebhya ityādi . pradhānayāge marudbhyaḥ krīḍibhyo'nubrūhi marutaḥ krīḍino yaja idaṃ marudbhyaḥ krīḍibhyaḥ, adityāanughrūhi aditiṃ yaja idamadityai, mekṣaṇena caroravadānam . syiṣṭakṛdādi puroḍāśasya prāśitreḍāvyatiriktaṃ na bhavati carostu sarvaṃ bhavatyeva . vyūhane marutāṃ krīḍināmadityā ujjhitim marutaḥ krīḍino'ditistamapanudantu . prastarahome idamagnaye somāya marudbhyaḥ krīḍibhyo'dityai devebhya iti . anyatkarmāpavargāntaṃ prakṛtivat iti

kraivya pu° krivīṇāṃ pañcālānāṃ rājā bā° ñya . krivideśa rājabhede kriviśabde udā0

kroñca pu° kruñca ac vā° guṇaḥ . kailāse dhanadāvāse krauñcaḥ kroñco'bhidīyate iti vṛhaddhārāvalyukte krauñcaparvate kroñcadāraṇaḥ kārtikeyaḥ iti rāyamukuṭaḥ

kroḍa puṃstrī° kruḍa--ghanībhāve saṃjñāyāṃ ghañ . 1 śūkare kroḍakuladaśyamānabhadramustārasāmodaḥ kāda° nadī saibāladigdhāṅgaṃ hariśmaśrujaṭādharam . lagnau śaṅkhanakhairgātraiḥ kroḍaiścitrairivārpi tam bhā° anu° 50 a° . 2 bhujayorantare (kola) na° strī° amaraḥ kupitakapikapolakroḍatāmrastamāṃsi udbhaṭaḥ 3 vṛkṣakoṭare hā hā hanta tathāpi janmaviṭapikroḍe manodhāvati udbhaṭaḥ . ghanībhūte 4 vakṣomadhyabhāge pu° indrasya kroḍo'dityai pājasyam yaju° 25, 8 kroḍasya ghanībhūtavakṣomadhyabhāgaparatā vedadīpe uktā . kroḍaṃ tu vakṣobhujāntare dehāśabhedaḥ . hṛdayaṃ jihvāṃ kroḍaṃ savyasakitha pūrvanaḍakaṃ pārśve yakṛt vṛkkaugudamadhyaṃ dakṣiṇā śroṇiriti jauhavāni kātyā° śrautasū° 6, 7, 6 kroḍaṃ bakṣobhujāntaram karka śeṣamiḍāpātryāmāsicya kroḍamanasthīni ca prāsyati śroṇi varjam kātyā° śrautasū° 6, 8, 13, . 5 aśvānāmurasi 6 uttarasthagrāmabhedai śabdaci° 7 vārāhīkande pu° rājani° 8 śanigrahe pu° mediniḥ

kroḍakanyā kroḍasya śūkarasya kanyeva priyatvāt . vārāhīkande rājani° .

kroḍacūḍā strī kroḍe cūḍā yasyāḥ . sahāśrāvaṇikāvṛkṣe (vaḍa thulakuḍi) rājani0

kroḍapatra na° kroḍe upacārāt madhye sthitaṃ patram 7 ta° . granthalekhane bhramāt kruṭitagrandhasya paripūraṇāya granyasthapatrayormadhye cihnaviśeṣeṇa likhitvā sthāpite patre .

kroḍaparṇī kroḍe kaṇṭakamadhye parṇaṃ yasyāḥ gaurā° ṅīṣ . kaṇṭakārikāyām śabdaca0

[Page 2339a]
kroḍapāda puṃstrī kroḍe pādo'sya . kacchape hema° kroḍāṅghri prabhṛtayo'pyatra .

kroḍādi pu° pāṇinyukte upasarjanasvāṅge ṅīṣniṣedha nimitte śabdagaṇe sa ca gaṇaḥ kroḍa nakha khura śākhā ukhā śikhā bāla śapha śūka kroḍādirākṛtigaṇaḥ tena bhaga gala ghoṇa ityādayo'pi grāhyāḥ

kroḍī strī kroḍa + jātau, gaurā° vā ṅīṣ . 1 varāhajātistriyāṃ 2 vārāhīkande ca rājani° .

kroḍīkaraṇa na° krīḍa + cvi + kṛ--bhāve lyuṭ . āliṅgane halā0

kroḍīmukha puṃstrī kroḍyāḥ śūkaryāmukhamiva mukhamasya . gaṇḍake (gāṇḍāra) rājani° striyāṃ jātitvāt ṅīṣ .

kroḍeṣṭā strī kroḍasya iṣṭā priyā . mustake (muthā) rājani0

krotha pu° krutha--hiṃsane bhāve ghañ . hanane hemaca0

krodha pu° krudha--bhāve ghañ . 1 parāpakārāya cittavṛttibhede, parāniṣṭābhilāṣeṇa aniṣṭaviṣayadveṣahetuke cittavṛttibhede . krodhaśca raudrarasasya sthāyibhāvaḥ raudraḥ krodhasthāyibhāvo rakto rudrādhidaivataḥ sā° da° kāmaeva kutaścit parāhataḥ krorūpeṇa pariṇamate sa ca rajoguṇakāryaḥ kāmaeṣa krodhaeṣa rajoguṇasasudbhavaḥ . mahāśano mahāpāpmā viddhyenamiha vairiṇam gītokteḥ yastvayā pṛṣṭohetureṣa kāma eva . nanu krodho'pi pūrvaṃ tvayoktaḥ indriyasyendriyasyārthe ityatra, satyaṃ nāsau tataḥ pṛthak kintu krodho'pyeṣaeva, kāmaeva hi kenacit pratihataḥ krodhātmanā pariṇamate . pūrvaṃ pṛthaktvenokto'pi krodhaḥ kāmaja evetyabhiprāyeṇaikīkṛtyocyate joguraṇāt samudbhavatīti tathā śrīdharaḥ . tasya kāmajatvamapi saṅgāt saṃjāyate kāmaḥ kāmāt krodho'mijāyate gītāyāmaktam . tatkāryāṇi uktāni na karma krodhāndhaḥ prabhavati vighātuṃ raṇamṛte andhīkaroti bhubanaṃ badhirīkaroti dhīraṃ sacetanamacatanatāṃ nayet krut . kṛtyaṃ na paśyati nacātmahitaṃ śṛṇoti dhīmānadhītamapi na pratisandadhāti nītiśā° kṣamaiva krodhavijaye samartheti vivekinaḥ . krodhaḥ kāryavibhaṅgāya tasmāttaṃ kṣamayā jayet śakunaśā° sa ca mṛdumadhyādhimātrabhedena tridheti pā° sādhana pāde 34 sū° bhā° sthitam krodhaṃ vibho! saṃhara saṃhareti kumā° . krodhe kṣatragaṇaḥ śare daśamukhaḥ pāṇau pralambāsuraḥ sā° da° . krodhāndhastasya tasya svayamiha jagatāmantakasyāntako'ham veṇī° . viṣamasthaṃ jagatsarvaṃ vyākulaṃ samudāhṛtam . janānāṃ jāyate bhadre! krodhe krodhaḥ parasparam ityuktalakṣaṇe ṣaṣṭivarṣāntargate aṣṭatriṃśattame 2 barṣabhede pu° .

krodhakṛt tri° krodhaṃ karoti kṛ--kvip . krodhakāriṇi 2 parameśvare pu° krodhahā krodhakṛt kartā viśvabāhurmahīdharaḥ viṣṇusaṃ° asādhūn prati krodhakartṛtvāt tasya tathātvam śruti smṛtī mamaivājñe yaste ullaṅghya vartate . ājñācchedī mama dveṣī narake prativartate iti śrutismṛtyuditakarmānā caraṇe īśvaradviṣṭatvokteḥ tasya tādṛśān prati krodhakartṛtvam . tacca prāṇināṃ svādṛṣṭaviśeṣāt bhavati

krodhaja tri° krodhāt jāyate jana--ḍa 5 ta° . 1 krodhajāte 2 mohe pu° mohasya krodhajatvaṃ gītāyāmuktaṃ yathā krodhāt bhavati sammohaḥ sammohāt smṛtivibhramaḥ krodhajāte dvividhavyasanāntargate vyasanāṣṭake ca yathāha manuḥ paiśunya sāhasa drohaīrṣyāsūyārthadūṣaṇam . vā gadaṇḍajañca pāruṣyaṃ krodhajo'pi gaṇo'ṣṭakaḥ

krodhana krudha--yuc . 1 krodhaśole amaraḥ yadrāmeṇa kṛtaṃ tadeva kurute drauṇāyaniḥ krodhanaḥ veṇī° vāgaduṣṭaḥ krodhano hiṃsraḥ piśunaḥ kavireva ca . svasūmaḥ pitṛvartī ca nāmabhiḥ karmabhistathā . kauśikasya sutā āsan śiṣyāḥ gargasya bhārata! hari° 213 a° ukte gargaśiṣye 2 kauśikaputrabhede . rogomaraṇadurbhikṣaṃ virodhottarasaṅkulam . krodhane viṣamaṃ sarvaṃ samākhyātaṃ harapriye! ityuktalakṣaṇe ṣaṣṭisaṃtsarāntargate unaṣaṣṭitame 3 varṣabhede . asitāṅgoruruścaṇḍa ulmattaḥkrodhanastathā iti tantrokte 4 bhairavabhede ca pu° .

krodhamūrchita tri° krodhomūrchito bahulībhūto'sya 3 ta° vā . 1 atikopane evamuktā tu pārthena urvaśī krodhamūrchitā bhā° va° 46 a° 5 ta° . 2 coranāmagandhadravye pu° śabdara0

krodhavardhana tri° krodhaṃ vardhayati vṛdha--ṇic lyu 6 ta° . 1 kopasya vardhake aniṣṭasūcakavākyādau 2 asurabhede pu° candrahantā krodhahantā krodhabardhana eva ca hari° 263 a° asurakathane . sa eva bhāratayuddhakāle daṇḍadhāranṛpatvenāvirbhūtaḥ yathā krodhabardhana ityeva yastvanyaḥ parikīrtitaḥ . daṇḍadhāraiti khyātaḥ so'bhavanmanujarṣabhaḥ bhā° ā° 67 a° aśāvatāre

krodhahan pu° krodhaṃ hanti han--kvip . 1 viṣṇau krodhahā krodhakṛt kartā viśvabāhurmahīdharaḥ viṣṇusaṃ° sādhūnāṃ krodhaṃ hantīti krodhahā bhā° . 2 kopaghātake tri0

krodhahantṛ tri° krodhaṃ hanti hana--tṛc 6 ta° . 1 kopaghātake 2 asurabhede pu° saca vṛttāsurasyāvarajaḥ . krodhahanteti yastasya (vṛttasya) babhūvāvarajo'suraḥ . daṇḍa ityabhivikhyātaḥ sa āsīnnṛpatiḥ kṣitau bhā° ā° 670 . 3 asurabhede pu° krodhavardhanaśabde dṛśyam

krodhasambhava tri° sambhavatyasmāt sam + bhū--apādāne ap krodhaḥ sambhavo'sya . kopajāte krodhāt bhavati saṃmohaḥ gītā° bhāve ap 6 ta° . 2 kopotpattau mārjāramūṣikāsparśe ākruṣṭe krodhasambhave krodhasambhave kopotpattau śrā° ta° raghunandanaḥ .

krodhālu tri° krudha--bā° āluc . kopaśīle krodhālurvipulabalo niśāghihārī suśrutaḥ

krodhin tri° krudha--ṇini . kopayukte mārutaprakṛtereva tathātvaṃ bhavati yathāha suśrutaḥ sapta prakṛtayo bhavanti . doṣaiḥ pṛthak3 dviśaḥ 3 samastaiśca? . śukraśoṇitasaṃyoge yo bhaveddoṣa utkaṭaḥ . prakṛtirjāthate tena tasyā me lakṣaṇaṃ śṛṇu . tatra jāgarūkaḥ śītadveṣī durbhagaḥ steno matsaryanāryo āndharvacittaḥ sphuṭitakaracaraṇo'ti sūkṣaśmaśrunakhakeśaḥ krodhī dantanakhakhādī ca bhavati . adhṛtiradṛḍhasauhṛdaḥ kṛtaghnaḥ kṛśaṣaruṣo dhamanītataḥ pralāpī . drutagatiraṭano'navasthitātmā viyadapi gacchati sambhrameṇa suptaḥ . avyavasthitamatiścaladṛṣṭirmanda ratnadhanasañcayamitraḥ . kiñcideva vilapatyanibaddhaṃ mārutaprakṛtireṣa manuṣyaḥ .

krośa pu° kruśa--bhāve ghañ . 1 rodane 2 āhrāne ca . krośati yataḥ apādāne ghañ . hasteścaturbhirbhavatīha daṇḍaḥ krośaḥ sahasradvitīyena teṣām līlā° va° ukte8000 sahasrakaramite adhvaparimāṇe caturhastodhanurdaṇḍo nālikā tadyugena ca . krośodhanuḥ sahasreṇa gavyūtiśca caturguṇā hemā° dā° mārka° pu° ukteḥ, gavyūtiḥ strī krośayugam amarokteśca tasya gavyūterardhamānatā pratīyate hemādri° dā° āditya purāṇe ca dhanuḥsahasre dvecāpi gavyūtirupadiśyate ityuktyā tu gavyūterdvisahasradhanurmitatvāt tadardhatvena catuḥsahasrahastamitatvamapi krośasya kāryaviśeṣe gṛhyate iti bhedaḥ . 3 muhūrte daśadaṇḍe tu yā pūjā tatsarvamakṣayaṃ bhavet . ṣaṣṭhe krośe maheśāni! tatsarvamamṛtopamam . saptame krośake devi! dravyatulyaṃ na saṃśayaḥ . ataḥparaṃ maheśāni . vipatulyaṃ na saṃśayaḥ iti śaktisa° ta° 6 paṭale . krośārdhaṃ prakṛtipurassareṇa gatvā raghuḥ

krośatāla pu° krośaṃ vyāpya tālaḥ śabdo'sya . ḍhakkāyāṃ hārā0

[Page 2340b]
krośadhvani pu° krośaṃ vyāpya dhvanirasya . ḍhakkāyāṃ hārā0

krośayuga na° 6 ta° . krośadvayamite gavyūtau amaraḥ

krośin tri° kruśa--ṇini . śabdakārake upamānapūrvakatayā samāse krośini pare pūrvapadasyādyudāttatā . uṣṭrakośī

kroṣṭu puṃstrī kruśa--tun . 1 śṛgāle amaraḥ asya asa buddhau sarvanāmasthāne pare nityaṃ tṛtīyādāvaci vā, striyāṃ tu nityaṃ tṛjvat . kroṣṭā kroṣṭrārau he ktoṣṭo! . kroṣṭūn . kroṣṭrā kroṣṭunā kroṣṭubhyāmityādi striyāṃ ṅīp kroṣṭrī . kroṣṭā māyorindrasya gauramṛgaḥ yaju° 24, 32 śārdūlasya guhāṃ śaūnyāṃ nīcaḥ kroṣṭā'bhimardati bhā° ā° 213 a° 2 yaduvaṃśye nṛpabhede pu° . kroṣṭostu śṛṇu rājendra! vaṃśamuttamamavyayam . yadorvaṃśadharasyāya yajvanaḥ puṇyakarmiṇaḥ . kroṣṭorvaṃśaṃ hi śrutvemaṃ sarvapāpaiḥ pramucyate . yasyānvavāyajo viṣṇurharirvṛṣṇikulodvahaḥ gāndhārī caiva mādrī ca kroṣṭorbhārye babhūvatuḥ hari° 35 a° svārthe ka . śṛgāle kroṣṭukadvīpivadanairṛkṣarṣabhamukhaistathā bhā° ā° 140 a° . kroṣṭukapucchikā . kroṣṭurgotrāpatyam kuñjā° cphañ kroṣṭuḥ kroṣṭañca . krauṣṭāyana tataḥ svārthe astriyāṃ ñyaḥ . krauṣṭāyanya tadgotrāpatye puṃsi striyāntu na ñyaḥ . jātitvāt ṅīṣ krauṣṭāyanī .

kroṣṭukapucchikā strī kroṣṭukasya śṛgālasya pucchamiva puṣpa mastyasya ṭhan . 1 pṛśniparṇyām (cākuliyā) (rāmavāsak) ityamaraṭīkāyāṃ svāmī 2 golomikāyām rājani0

kroṣṭukamekhalā strī kroṣṭukasya mekhalevāstyasyāḥ ac . pṛśniparṇyāṃ (cākuliyā) ratnamā0

kroṣṭakarṇa pu° . grāmabhede so'bhijano'sya takṣaśilā° añ . krauṣṭhukarṇa pitrādikrameṇa tadgrāmavāsini striyāṃ ṅīp

kroṣṭukaśiras na° vātaśoṇitajaḥśophaḥ jānumadhye mahārujaḥ . śiraḥkroṣṭukapūrvantu sthūlaṃ kroṣṭukamūrdhavat suśrutokte vātaje rogabhede . kroṣṭukaśiraḥkhañjapaṅgulavātavedanāsu ityādi gṛdhrasīviścācī kroṣṭhukaśiraḥkhañjetyādi suśru0

kroṣṭupāda pu° ṛṣibhede tasya gotrāpatyam iñ . krauṣṭupādi tadgotrāpatye astriyāṃ bahutve yaskā° tasya luk . kroṣṭupādāḥ striyāntu krauṣṭrapādyaḥ . evaṃ kroṣṭumāna, kroṣṭumāyaśabdau ṛṣibhedayoḥ tadapatye iñ bahuṣu astriyām yaskādi° tasya luk .

kroṣṭupucchikā strī kroṣṭuḥpucchamivāstyasyāḥ ṭhan . pṛśniparṇyām (cākuliyā) ratnamā0

[Page 2341a]
kroṣṭupucchī strī kroṣṭoḥ pucchamiva pucchamasyāḥ ṅīṣ . pṛśniparṇyām (cākuliyā) śabdaratnā0

kroṣṭuphala pu° kroṣṭoḥ priyaṃ phalamasya . iṅgudīvṛkṣe rājani0

kroṣṭuvinnā strī kroṣṭunā vinnā prāptā puṣpākāreṇa 3 ta° . pṛśniparṇyām (cākuliyā) amaraḥ . (virālachāñi) 2 vṛkṣe bharataḥ .

kroṣṭekṣu pu° kroṣṭuḥ priyaṃ ikṣuḥ pṛṣo° . śvetekṣau rājani0

kroṣṭrī strī kroṣṭujātistrī kroṣṭustvajvat ṛdantatvāt ṅīp . 2 śṛgālajātistriyām tatpriyatvāt 2 śvetabhūmikuṣmāṇḍe amaraḥ . 3 kṛṣṇavidāryāṃ 4 lāṅgalyām ca medi0

krauñca puṃstrī° kudṛ + vārthe prajñā° aṇ . (koṃcavaka) vakabhede striyām aṇantatvāt ṅīp . niśamya rudatīṃ krauñcīm rāmā° bā° 2 a° . striyāṃ ṭāp iti vadan bharataścintyaḥ . ajādiṣu kruñcaśabdasyaiva pāṭhāt tadapravṛtteḥ . 2 himavataḥ pautre parvatabhede ghanurvikṛṣya vyasṛjadvāṇān śvete mahāgirau . bibheda sa (kārtikeyaḥ) śaraiḥ śailaṃ krauñcaṃ himavataḥ sutam bhā° va° 224 a° . tasya himavatpautratve'pi santānābhiprāyeṇa sutatvoktiḥ . tasya himavatputramainākaputratva harivaṃ° 18 a° uktaṃ yathā eteṣāṃ mānasī kanyā menā nāma mahāgireḥ . patnī himavataḥ śreṣṭhā yasyāṃ maināka ucyate . mainākasya sutaḥ śrīmān krauñconāma mahāgiriḥ . parvatapravaraḥ putro nānāratnasamanvitaḥ . 3 dvīpabhede 4 asurabhede . krauñce (dvīpe) krauñcohatodaityaḥ krauñcādrau hemakandare . skandena yuddhvā suciraṃ citramāyī sumāyinā . sa śailastasya daityasya khyātaścitreṇa karmaṇā . ketutāmagamattasya nāmnā krauñcaḥ sa ucyate mṛgendrasaṃhitā . krauñcadaityaśca mayadānavaputraḥ yathāha hari° 47 a° mayo dadarśa māyāvī dānavāndivi dānavaḥ . sa śilājālavitatāṃ gaṇḍaśailādṛhāsinīm . pādapotkṛṣṭakūṭāgrāṃ kandarākīrṇakānanām siṃhavyāghragaṇākīrṇāṃ nadantīṃ daityayūthapaiḥ . īkṣārmṛgagaṇākīrṇāṃ pavanā ghūrṇitadrumām . nirmitāṃ svena puttreṇa krauñcenadivi kāmagām . prathitāṃ pārvatīṃ māyāṃ sasṛje sa samantataḥ . ṣaṇmukhacaritamiva śrūyamāṇakrauñcavanitāpralāpam, kāda° 5 kurarīkhagerājani° . 6 arhatāṃ dhvajabhede 7 rākṣasamede ca pu° hema° . krauñcadvīpasthānañca bhūmerardhaṃ kṣārasindhorudakasthaṃ jambudvīpaṃ prāhurācāryavaryāḥ . ardhe'nyasmin dvīpaṣaṭakasya yāmye kṣārakṣīrādyambudhīnāṃ niveśaḥ ityupakramejambudvīpamuktvā . śākaṃ tataḥ śālmamamatra kauśaṃ krauñcaṃ ca gomedakapuṣkare ca . dvayordvayorantaramekamekaṃ samudrayordvīpamudāharanti si° śi° uktam . tadvivṛtiḥ viṣṇupu° ghṛtodaśca samudrovai krauñcadvīpena saṃvṛtaḥ . krauñcadvīpo mahābhāga . śrūyatāñcāparo mahān . kuśadvīpasya vistārād dviguṇo yasya vistaraḥ . krauñcadvīpe dyutimataḥ putrāḥ sapta mahātmanaḥ . tamnāmāni ca varṣāṇi teṣāñcakre mahīpatiḥ . kuśalo mandagaścoṣṇaḥ pīvaro'thāndhakārakaḥ . muniśca dundubhiścaiva saptaite tatsutā mune! . tatrāpi devagandharvasevitāḥ sumanoramāḥ . varṣācalā mahābuddhe! teṣāṃ nāmāni me śṛṇu . krauñcaśca vāmanaścaiva tṛtīyaścāndhakārakaḥ . caturthoharaśailaśca svabhābhirbhāsayannabhaḥ . devāvṛt pañcamaścaiva tathānyaḥ puṇḍarīkavān . dundubhiśca mahākrauñco dviguṇaste parasparam . dvīpā dvīpeṣu ye śailā yathā dvīpāni te tathā . varṣeṣveteṣu ramyeṣu varṣaśailavareṣu ca . nivasanti nirātaṅkāḥ saha devagaṇaiḥ prajāḥ . puṣkarāḥ puṣkalā dhanyāstiṣyākhyāśca mahāmune! . brāhmaṇāḥ kṣattriyā baiśyā śūdrāścānukramoditāḥ . taistatra nadyo maitreya! yā pīyante śṛṇuṣva tāḥ . sapta pradhānā śataśastathānyāḥ kṣudra nimnagāḥ . gaurī kumudvatī caiva sandhyā rātrirmanojavā . khyātiśca puṇḍarīkā ca saptaitā varṣanimnagāḥ . tatrāpi varṇairbhagavān puṣkarādyairjanārdanaḥ . yogī rudrasvarūpastu ijyate yajñasannidhau . krauñcadvīpaḥ samudreṇa dadhimaṇḍodakena ca . āvṛtaḥ sarvataḥ krauñcadvīpatulyena mānataḥ . dadhimaṇḍodakaścāpi śākadvīpena saṃvṛtaḥ . krauñcadvīpasya vistārāddviguṇena mahāmate! . tathā vahiḥ krauñcadvīpo dviguṇṇaḥ svamanena kṣīrodena parita upakḷptaḥ . vṛto yathā kuśadvīpo ghṛtodena . yasmin krauñco nāma parvatarājodvīpanāmanirvartaka āste . yo'sau guhapraharaṇonmathitasvakuñjo'pi kṣīrodrenābhiṣicyamāno bhagavatā varuṇenābhiguptovibhayo vabhūva . tasminnapi praiyavrato ghṛtapṛṣṭhenāmādhipatiḥ sve dvīpre varṣāṇi sapta vibhajya teṣu putranāmasu sapta rikthādān varṣapānniveśya svayaṃ bhagabataḥ paramakalyāṇayaśasa ātmabhūtasya hareścaraṇāravindamupajagāma . āmromadhuruho meghapṛṣṭhaḥ sudhāmā bhrājiṣṭho lohitārṇo vanaspatiriti vṛtapṛṣṭhasutāḥ . teṣāṃ varṣagirayaḥ sapta saptaiva nadyaścābhikhyātāḥ . śuklo vardhamāno bhojana upavarhaṇo nandonandanaḥ sarvatobhadra iti . abhayā amṛtaughā āryakā tīrthavatī pavitravatī śukleti . yāsāmambhaḥ pavitramamalamupayuñjānāḥ puruṣarṣabhadraviṇadevakasajñāvarṣapuruṣā āpomayaṃ devamapāṃpūrṇenāñjalinā yajante bhāga° 5, 20, 13, anyathoktaṃ kalpabhedādaviruddham . 8 sāmabhede na° krauñcāni bhavanti śrutiḥ tacca sāma geyagāne 15 pra° 2 yārdhe 8, 9 gānam . krauñcaparvataśca dvividhaḥ viṣṇupurāṇoktakrauñcadvīpāntargataḥ śvetagireḥ sannikṛṣṭasthaḥ himavatpautrarūpaśca tameva prakṛtya prāleyādrerupataṭamatikramya tāṃstān viśeṣān haṃsadvāraṃ bhṛgupatiyaśovartma yat krauñcarandhram meghadūte varṇitam . krauñcādiva haṃsanivaho nirjagāma guṇaguṇaḥ kāda0

krauñcadāraṇa pu° krauñcaṃ parvataṃ dārayati dṛ--ṇic lyu . 1 kārtikeye amaraḥ taddāraṇakathā krauñcaśabde bhā° va° 224 a° vākyasthā . 2 paraśurāme ca tatkathā krauñcarandhraṃ śabdedṛśyā

krauñcapadā krauñcapadā bhmau sbhau nananā ngāviṣuśaravasumuni viratiriha bhavet vṛ° ra° ukte pañcaviṃśatyakṣarapādake chandobhede

krauñcapadī strī bhāratokte tīrthabhede aśmapṛṣṭhe payasyāñca niravinde ca parvate . tṛtīyāṃ krauñcapadyāñca vrahmahatyāṃ viśudhyati bhā° ānu° 25 a0

krauñcapura na° yaduvaṃśyasāramanṛpanirmite purabhede sārasenāpi vihitaṃ ramyaṃ krauñcapuraṃ mahat . campakāśokabahulaṃ vi pulaṃ tāmramṛttikam . vanavāsīti vikhyātaḥ sphītojana pado mahān . purasya tasya tu śrīmān drumaiḥ sarvartukairvṛtaḥ . hari° 95 a° tataḥ sahyācalayutaṃ sahāryeṇāhamakṣayam . ātmadvitīyaḥ śrīmantaṃ pravekṣye dakṣiṇāpatham . karavīra purañcaiva ramyaṃ krauñcapuraṃ tathā 96 a° tāṃ (khaṭvāṅgīm) tīrtvā nimragāṃ tatra tāṃśca dṛṣṭvā tapodhanān . ramyaṃ krauñcapuraṃ nāma gamiṣyāmaḥ purottamam 06 a0

krauñcabandham avya° krauñcamiva baddhvā bandhaḥ saṃjñāyāyām pā° ṇamul kasādiṣu yathāvidhyanuprayogaḥ . krauñcamiva baddhvā baddha ityarthe

krauñcarandhra na° krauñcasya randhram . mānasasthahaṃsanirgamamārge krauñcaparvatasthe randhre haṃsadvāraṃ bhṛgupatiyaśovartma yat krauñcarandhram megha° . mānasasthāyinohasāḥ krauñcarandhreṇa sañcarante ityāgamaḥ malli° krauñcādiva haṃsanivaho nirjagāma guṇagaṇaḥ kāda° . tacca randhraṃ paraśurāmeṇa kṛtaṃ gathā meghadūtavyākhyāne mallināthaāha purā kila bhagavato devāt dhūrjaṭeḥ dhanurupaniṣadam adhīyānena bhṛgunandanena skandasya spardhayā krauñcaṃ śikhariṇam atiniśitaviśikhamukhena helayā mṛtpiṇḍa bhedaṃ bhittvā tataḥ krauñcabhedādeva sadyaḥsamujjṛmmite kasminnapi yaśaḥkṣīranidhau nikhilamapi jagajjālam āplāvitamiti kathā śrūyate .

krauñcasūdana pu° krauñcaṃ mayadaityasutaṃ sudayati sṛda--ṇica--lyu . kārtikeye tasya tathātvaṃ krauñcaśabde mṛgendrasaṃhitāvā kyāt jñeyam sa te skandaḥ prasīdatu ityupakrame ramyadrivyavapurdevaḥ pātu tvāṃ krauñjasūdanaḥ suśrute uktam . krauñcanisūdakādayo'pyatra ṛṣabhadvīpamāsādya sevyaṃ krauñcanisūdakam . sarasvatyāmupaspṛśya vimānastho virājate bhā° va° 84 a0

krauñcavat pu° krauñcāḥ vakabhedā bāhulyena santyatra matup masya vaḥ . parvatabhede kailāsaṃ krauñcavantaṃ ca tathādriṃ gandhamādanam hari° 202 a° . krauñcayuktamātre tri° striyāṃ ṅīp .

krauñcādana na° adyate karmaṇi lyuṭ 6 ta° . mṛṇāle 2 ciñcoṭake (ceṃcako) 3 gheñculikāyāṃ (gheṃcu) medini° 4 pippalyāṃ śabdaratnā° padmavīje strī° rājani° ṅīp .

krauñcārāti pu° krauñcasya daityabhedasyārātiḥ . 1 kārtikeye halā° 2 paraśurāme ca śabdamālā krauñcaripuprabhṛtayo'pyatra .

krauñcāraṇya na° janasthānāt krośatrayāntare daṇḍakāraṇya pārśvavartini vanabhede tataḥ paraṃ janasthānāt trikrośaṃ gamya rāghavau . krauñcāraṇyaṃ viviśaturgahanaṃ tau mahaujasau rāmā° āra° 69 a° . tataḥ pūrveṇa gatvā ca trikrośaṃ bhrātarāvubhau . krauñcāraṇyamatikramya mataṅgāśramamantike tatraivokteḥ tasya mataṅgāśramāt trikrośāntaritapaścimasthatvam .

krauśaśatika tri° krośaśatādabhigamanamarhati ṭhañ . 1 krośaśatādāgantari bhikṣau . krośaśataṃ gacchati ṭhañ . 2 krośaśatagantari tri° . ubhataḥ striyāṃ ṅīp .

krauṣṭrāyaṇya puṃstrī° prakṛtigrahaṇe liṅgaviśiṣṭasyāpi grahaṇāt kroṣtryā gotrāpatyam kuñjā° cphañ tataḥ svārthe astriyām ñya . krauṣṭrāyaṇyaḥ kroṣṭu gotrotpannastriyāgotrāpatye . bahuṣu yaskā° luka . krauṣṭrāyaṇāḥ tadgotrāpatyeṣu . tataḥ arīhaṇā° caturarthyām vuñ . krauṣṭrāyaṇaka tannivṛttātau tri° .

krauṣṭuki puṃstrī° kroṣṭeva svārthe ka tasyāpatyam iñ . 1 kroṣṭukarṣerapatye striyāṃ ṅīp . 2 ṛṣibhede pu° . tatko draviṇodāḥ? indra iti krauṣṭukiḥ nirukta° 8, 2

klatha badhe vā curā° ubha° pakṣe mbā° pa° seṭa ghaṭādi° . klathayati te klathati, aciklathat aklāthīt aklathīt . klathayāṃbabhūvaṃ āsa cakāra cakre caklātha . madhye dhṛtasyāpavartane ca . pauṣṇo viṣpandamāne mārutaḥ klathan yaju° 39, 5, klathanaṃ madhye dhṛtasyāpavartanam vedadīpaḥ

klada rodane aka° āhvāne saka° idit bhvā° para° seṭ . klandati aklandīt . caklanda . krandyate

klada vaikalye di° ātma° aka° seṭ ghaṭādi° . kladyate aklādaṣṭa caklade . kladayati ta acikladat ta .

klada rodane bhvā° ubha° idit aka° seṭ . klandati te aklandīt aklandiṣṭa . caklanda caklanda . klandyate yāḥ klandāstamiṣīcayo 'kṣakāmāmano muhaḥ tābhyo gandharvapatnībhyo'psarābhyo'karaṃ namaḥ atha° 2, 2, 5

klapa avyaktavākye curā° ubha° aka° seṭ ghaṭā° . klapayatite aciklapat--ta . klapayāṃ babhūva āsa cakāra cakre

klama glānau divā° para° aka° seṭ śamā° . klāmyati aklamīt caklāma . udit klamitvā--klāntvā . klāntaḥ . ghañ na vṛddhiḥ klamaḥ . klamyate aklami . klamaṃ yayau kandukalīlayā'pi yā ahnāya sā niyamajaṃ klalamutsasarja kumā° na caklāma na vivyathe bhaṭṭiḥ tapaḥ klamaṃ sādhayituṃ ya icchati śaku0

klama glānau bhvā° para° aka° seṭ . klamati irit aklamat aklamīt caklāma . klamitvā . klamitaḥ .

klama pu° klama--bhāve ghañ avṛddhiḥ . yo'nāya saḥ śramodehe pravṛddhaḥ śvāsasaṅgataḥ . klamaḥ sa iti vijñeya indriyārtha pravādhakaḥ . bhāvapra° ukte śramabhede .

klamatha pu° klama--athac . āyāse amaraḥ .

klamin tri° klama--ghinuṇ avṛddhiḥ . klāntiyukte .

klava bhaye divā° ātma° aka° seṭ ghaṭādi° . klaṃvyate aklaviṣṭa . caklave . klavayati . vi--vaikalye viklavaḥ .

klānta tri° klama--kta . śramārte .

klānti strī klama--ktin . pariśrame klānticchidovanavanaspatayastadānīm māvaḥ .

klida ārdrībhāve divā° para° aka° veṭ . klidyati . irit . aklidat--akledīt--aklaitsīt . caklāda . kledaḥ . klidyan kledī . kledayati te . aciklidat ta . tena klidyati vraṇaḥ suśru° . suveśaṃ puruṣaṃ dṛṣṭvā bhrātara yadi vā sutam . yoniḥ klidyati nārīṇām hito° . luṭyanti bhūmau klidyanti bāndhavā me svapanti ca bhaṭṭiḥ . kuntyāḥ prasravasaṃyuktairasraiḥ klinnamuro'bhavat bhā° ā0135 . nacainaṃ kledayantyāpo na śoṣayati mārutaḥ . acchedyo'yamadāhyo'yamakledyo'śoṣya eva ca gītā . raktairaciklidadbhūmim sainyaiścātastaraddhataiḥ bhaṭṭiḥ . upasargaviśeṣapūrśakastu tattadupasargadyotyārthaviśiṣṭe klede .

klida rodane idit bhvā° ubha° aka° seṭ . klindati te aklindīt aklindiṣṭa . ciklinda ciklinde . klinditaḥ . paridevane śoke saka° ātma° . klindate caitram si° kau° .

klinna tri° klida--kartari kta . ārdre (bhije) klidadhātau udā0

klinnavartman na° arujaṃ bāhyataḥ śūnamantaḥklinnaṃ sravatyapi . kaṇḍūnistodabhūyiṣṭhaṃ klinnavartma taducyate suśrutīkte netrāvayavabhedavartmāśraye rogabhade .

kliba pu° klap kvip pṛṣo° . loke . oṃ krato! smara klivesmara kṛtaṃ smara yaju° 40, 15, klave kḷptāya lokāyasmara mādhavaḥ . kalpate bhogāya klap lokaḥ tasmai smara jaśādeśa ārṣaḥ chandasyubhayatheti pā° padāntatvāt vedadī0

kliśa upatāpe divā° ā° aka° upataptīkaraṇe saka° seṭ pā° . kiśyate akleśiṣṭa . kliśitvā kliṣṭvā . kliśitaḥ kliṣṭaḥ . kavikalpamate ayamubhayapado tena kliśyannapi hi medhāvī pratyāsannatuṣāradīdhitikarakliśyattamovallavīti nṛpātmajau cikniśatuḥ samītau bhaṭṭiḥ sādhuḥ sakarmakatve indriyaiḥ kāmavṛttaistu kliśyase prākṛtoyathā rāmā° ti° 16, 27, akarmakatve . klaśyate hi janaḥ sarvaḥ taramāṇaḥ punaḥ punaḥ bhā° va° 135 a° . cira kliśitvā marmāvit bhaṭṭiḥ parasmaipaditve trayaḥ parārthe kliśyanti sākṣiṇaḥ pratibhūḥ kulam manuḥ . himakliṣṭaprabhāvāni jyotīṃṣīva mukhāni vaḥ kumā° . kleśaḥ phalena hi punarnavatāṃ nidhatte kumā° . upasargapūrbakastu tattadupasargaviśeṣyadyotyārthopatāpe

kliśa bādhane saka° kryā° ūdit veṭ . kliśnāti akleśīt aklikṣat cikleśa . kliṣṭaḥ . kleśaḥ liśitvā kliṣṭvā . kliśitaḥ kli ṣṭaḥ itthamārādhyamāno'pi kliśnāti bhuvanatrayam kumā° . ayaṃ māṃ sudṛḍha kṣudraḥ kauravāṇāṃ yaśoharaḥ . kliśnāti nāhaṃ tat soḍhuṃ ciraṃ śakṣyāmi kaurava! bhā° sa° 67 . asurastārakonāma tvayā dattavaraḥ prabho! . surānṛṣīṃśca kliśnāti kadhastasya vidhīyatām bhā° ānu° 85 a° kiśnannivāsya bhujamadhyamuraḥsthalena raghuḥ . atra mallināthaḥ kliśnanniti paṭhitvā kliśnātirayaṃ sakarmakaḥ kliśnātibhuvanatrayamiti darśanāditi vyācakhyau . tena ṭīkāpustake kliśyanniti pāṭhaḥ prāmādikaeva . upasargaviśeṣāttu tattadupasargadyotyārthayukte bādhane . pari + sarvatobādhane . parikliśyamāne pā° .

kliśita tri° kliśa--kta vā iṭ . 1 kleśayukte 2 upatāpite ca

kliṣṭa tri° kliśa--kta vā iḍabhāvaḥ . 1 keśayukte 2 pīḍite ca . 3 pūrbāparaviruddhārthake vākye na° amaraḥ

kliṣṭā strī kliṣṭaṃ kleśaḥ astyasyām ac . pātañjalokte cittavṛttibhede yathā vṛttayaḥ pañcatayyaḥ kliṣṭā'kliṣṭāḥ sū° kleśahetukāḥ karmāśayapracayakṣetrībhūtāḥ kliṣṭāḥ . khyātiviṣayā guṇādhikāravirodhinyo'kliṣṭāḥ kliṣṭapravāhapatitā apyakliṣṭāḥ . kliṣṭacchidreṣvapyakliṣṭā bhavanti . akliṣṭacchidreṣu kliṣṭā iti . tathājātīyakāḥ saṃskārāḥ vṛttibhireva kliśyante saṃskāraiśca vṛttaya iti eva vṛttisaskāra cakramaniśamāvartate tadevambhūtaṃ cittamavasitādhikāramātma kalpenāvatiṣṭhate pralayaṃ vā gacchatīti . tāḥ kliṣṭāśca pañcadhā vṛttayaḥ bhā° syādetat puruṣo hi śakye, upadiśyate . na ca vṛttinirodho vṛttīravijñāya śakyo, na ca sahasreṇāpi puruṣāyuṣairalamimāḥ kaiścit parigaṇayiṃtumasakhyātāśca katha nirodhavyā ityāśaṅkya tāsāmiyattāsvarūpapratipādanapara sūtramavatārayati tāḥ punarniroddhavyā bahutve sati cittasya vrtayaḥ pañcatayyaḥ kliṣṭā'kliṣṭāḥ . vṛttirūpo'vayavyekaḥ . tasya pramāṇādayo'vayavāḥ pañca tatastadavayavāḥ pañcatayyaḥ pañcāvayavā vṛttirbhavati tāśca vṛttayaścaitramaitrādi citta--bhedāt bahvya iti bahuvacanamupapannam etaduktaṃ bhavati caitro vā maitro va kāścitsarveṣāmeva teṣāṃ vṛttayaḥ pañcatayyaḥ eva nādhikaiti! cittasyeti caikavacanaṃ jātyabhiprāyaṃ cittānāmiti tu draṣṭavyam . tāsāmavāntaraviśeṣamanuṣṭhānopayoginaṃ darśayati . kliṣṭā'kliṣṭā iti . akliṣṭā upādeyāḥ kliṣṭā niroddhavyāstā api pareṇa vairāgyeṇeti . asya vyākhyānam . kleśahetukā iti . kleśāḥ asmitādayo hetavaḥ pravṛttikāraṇaṃ yāsāṃ vṛttīnāntāstathoktāḥ . yadvā puruṣārthaṃ pradhānasya rajastamomayīnāṃ hi vṛttīnāṃ kleśakāritvena kleśyaiva pravṛttiḥ kleśaḥ kliṣṭam tadāsāmastīti kliṣṭā iti . yata eva kleśopārjanārthamamūṣāṃ pravṛttirataeva karmāśayapracayakṣetrībhūtāḥ pramāṇādikāḥ . khalvayaṃ pratipattyarthamavasāya tatra saktodviṣṭo vā karmāśayamācinotīti bhavanti dharmādharmapracayaprasavabhūmayo vṛttayaḥ kliṣṭā iti akliṣṭā vyācaṣṭe khyātiviṣayā iti . vidhūtarajastamaso buddhisatvasya praśāntavāhinaḥ prajñāprasādaḥ khyātistayā viṣayiṇyā tadviṣayaṃ satvapuruṣavivekamupalakṣayati tena satvapuruṣavivekaviṣayā yataḥ ataeva guṇāvikāra virodhinyaḥ kāryakaraṇaṃ hi guṇānāmadhikāro vivekakhyātiparyavasānañca ta dati caritādhikārāṇāṃ tu guṇānāmadhikāraṃ virundhati iti atastā akliṣṭāḥ pramāṇaprabhṛtayo vṛttayaḥ . syādetat vītarāgajanmādarśanāt kliṣṭavṛttaya eva sarvaprāṇabhṛtāṃ na ca kliṣṭavṛttipravāhe bhavitumarhantyakliṣṭavṛttayaḥ . nacāmūṣāṃ bhāve'pi kāryakāritā virodhimadhyapātitvāt . tasmāt kliṣṭānāmakliṣṭābhirniredhastāsāṃ ca vairāgyeṇa pareṇeti manorathamātramityata āha . kliṣṭapravāheti . āgamānumānācāryopadeśapariśīlanalabdhajanmanī abhyāsavairāgye kliṣṭacchidrāntare tatra patitāḥ svayamakliṣṭāeva yadyapi kliṣṭapravāhapatitāḥ . na svalu viśālagrāme kirātaśatasaṅkīrṇe prativasannapi vrāhmaṇaḥ kirāto bhavati . akliṣṭacchidreṣviti nirdaśanam . kliṣṭāntarvartitayā ca kliṣṭābhiranabhibhūtā akliṣṭāḥ sva saṃskāraparipākakrameṇa kliṣṭā eva tāvadabhibhavantītyā ha tathājātīyakā iti . akliṣṭābhirvṛttibhirakliṣṭāḥ saṃskārā ityarthaḥ . tadidaṃ vṛttisaṃskāra, akramaniśa māvartate ānirodhasamādheḥ tadevaṃbhūtañcittaṃ nirodhāvasthaṃ saṃskāraśeṣaṃ bhūtvātmakalpenābatiṣṭhata ityāpātataḥ . pralayaṃ vā gacchatīti paramārthataḥ . piṇḍīkṛtya sūtrārthamāha . tā iti ṣañcadhetyarthakathanamārthaṃna tu śabdavṛttivyākhyānaṃ tayapaḥ prakāre'smaraṇāt . tāḥ svasaṃjñābhiruddiśati viva° pramāṇaviparyayavikalpanidrāsmṛtayaḥ sū° nirdeśe yathāvacanaṃ vigrahaścārthe dvandvasamāsa itaretarayogaḥ . yathā'nityā'śuciduḥkhānātmasu nityaśucisukhātmakhyātiravidyetyukte'pi na diṅmohālātacakrādivibhrama vyudasyante . evamihāpi pramāṇādyabhidhāne'pi vṛttyantarasadbhāvaśaṅkāna vyudasyeti tannirāsāya vaktavyaṃ pañcatasya iti etāvatya eva vṛttayonāparāḥ santīti darśitaṃ bhavati viva0

kliṣṭi strī kliśa--ktin . 1 kleśe 2 sevāyāṃ ca dharaṇiḥ .

[Page 2345a]
klīta pu° suśrutokte agniprakṛtike kīṭabhede . klītaḥ kṛmisarārī ca suśrutaḥ kīṭaśabda vivṛtiḥ

klītaka na° klīva--kvip ni° valopaḥ kiyaṃ takati hasate ac . madhūke (yaṣṭimadhu) . amaraḥ . tatra klītakāśvamāraguñjā sugandhagargarakakaraghāṭavidyudighāvijayānītyaṣṭau mūlaviṣāṇi suśrutaḥ . 2 karañjavīja ātmani mantrān saṃnamayet ekaklītakena āśva° gṛ° 3, 8, 7, 8, karañjavījasya yatraikaṃ vījaṃ tadekaklītakam nārā° vṛ° .

klītakikā strī krītādāgataḥ kan krītakaḥ vikrayaḥ nindāyāṃ ṭhan rasya laḥ . nīlyāmoṣadhau amaraḥ . nīlyāḥ vikrayasya nininditatvamāha mitā° āpastambaḥ romakūpe yadā gacchedraso nīlyāstu kasyacit . trivarṇeṣu ca sāmānyāttaptakṛcchra viśodhanam . pālanaṃvikrayaścaiva tadvṛttyā copajīvanama . patanañca bhavedvipre tribhiḥ kṛcchrai rvyapohati

klītanaka na° klītaṃ kīṭabhedaṃ nudati nuda--bā° ḍa saṃjñāyāṃ kan . madhūlikāyām atirasāyām rājani° .

klība(va) vaikalye aprāgalbhye ca bhvā° ātma° aka° seṭ . klība (va)te aklībi(vi)ṣṭa . ciklībe(ve)klībi(vi)tvā . pā° mate ayaṃ pavargyāntyaḥ kavika° mate antyasthāntyaḥ . ṛdit caṅi aciklība(va)t ta .

klība(va) pu° na° . klība(va)--ka . puṃstrībhinne tṛtīyapravṛtau ṣaṇḍe . sa ca na mūtraṃ phenilaṃ yasya viṣṭhā cāpsu nimajjati . meḍhraṃ conmādaśukrābhyāṃ hīnaḥ klīvaḥsa ucyate iti kātyāyanoktalakṣaṇaḥ . sa ca caturdaśavidhaḥ nāradena darśitoyathā . caturdaśavidhaḥ śāstre ṣaṇḍo dṛṣṭo manīṣibhiḥ . cikitsyaścācikitsyaśca teṣāmukto vidhiḥ kramāt . nisargaṣaṇḍo1 'naṇḍaśca 2 pakṣaṣaṇḍa 3 stathaiva ca . abhiśāpāt guro 4 rogāt 5 devakrodhat 6 tathaiva ca . īrṣyāṣaṇḍya 7 stathā''sekyo 8 vātaretā 9 mukhebhagaḥ 10 . ākṣeptā 11 moghavījaśca 12 śālīno 13 'nyāpati 14 stathā . tatrādyāvapratīkāryau pakṣākhyaṃ māsamācaret . anukramāttrayasyātha kālaḥ saṃvatsaraḥ smṛtaḥ . īrṣyā ṣaṇḍādayoye'nye catvāraḥ samudāhṛtāḥ . tyaktavyāste patitavat kṣatayonyā api striyāḥ . ākṣeptṛmoghavījābhyāṃ kṛte'pi patikarmaṇi . patiranyaḥ smṛtonāryā vatsarārdhaṃ pratīkṣya tu . śālīnasyāpi dṛṣṭastrīsaṃyogāducchrayet dhvajaḥ . taṃ hīnavegamanyastrībālādyābhirupācaret . anyasyāṃ yo manuṣyaḥ syādamanuṣyaḥ svayoṣiti . labheta svāmyaṃ bhartānoetakāryaṃ prajākṛte . apatyārthaṃ striyaḥ sṛṣṭāḥ strī kṣetraṃ vījino narāḥ . kṣetraṃ vījavate deyaṃ savījī kṣetramarhati atra naṣṭe mṛte pravrajite klīve vā patite patau . pañcasvāpatsu nārīṇāṃ patiranyo vidhīyate iti klīvapatiparityāge prāpte klīvasya cikitsyācikitsyatvabhedena dvaividhyamuktvā cikitsyasya kālaviśeṣa paryantaṃ suśrutādyuktavājīkaraṇādinā upacaryatā acikitsyasya tu sarvathā tyājyatā darśitā . tatra nisargaṣaṇḍaḥ manūkto mātāpitroḥ samavīryajātaḥ . anaṇḍaḥ aṇḍahīnaḥ chinnāṇḍaḥ kṛtaklīvaśca tau dvau apratīkāryau acikitsyau . pakṣākhya pakṣavyāpakaṣaṇḍa māsamācaret cikitset . trayasya gurorabhiśāparogadaivakopakṛtakaklaivyasya savatsara cikitsyatvam . īrṣyāṣaṇḍādayastu catvāraḥ acikitsyatvāt patitatulyatvena sarvathā tyājyāḥ na tatra kālapratīkṣā . ākṣaptā vījasya īṣatkṣeptā darśanamātrādinā skhalitavīryaḥ moghavīryaḥ apatyotpādanāyogyavījaḥ etau dvau ṣaṇmāsaṃ cikitsyau śālīnasya tu cikitsyatvena atyājyatā . anyapatestu sarvathā tyājyatā . atra kṣatayonyā iti viśeṣaṇāt klīvapatityāgavacanaṃ vāgadattāviṣayamiti kalpanaṃ nirastam . naṣṭe mṛteityādivacanaṃ yugāntaraviṣayam dattāyāścaiva kanyāyāḥ punardānaṃ varasya ca ityādityapurāṇe kalivarjyadharmeṣvabhidhānāt iti mādhavācāryaḥ . anye tu kalidharmaprakaraṇe parāśareṇa tathavidhānāt smṛteḥ purāṇāt balavattvena kalāvapi tatpravṛttirityāhuḥ . sāmpradāyikāstu vedārthā nubhavajanyamunipraṇītavākyasya va smṛtitvena purāṇāntargatadharmavidhāyakaniṣedhavākyayorapi smṛtitvāt dvaidhe bahūnāṃ vacanamiti nyāyena bahūnāṃ tayāsammatyabhāvāt śiṣṭācāravirodhācca parāśaravākyamanādṛtya bahusammata eva pakṣa ādaraṇīya ityāhuḥ . irṣyāṣaṇḍādilakṣaṇaṃ suśrutoktam . suśrute tu napuṃsakotpattikāraṇasahitāstadbhedā anyathā darśitā yathā pitroratyalpavījatvādāsekyaḥ puruṣo bhavet . sa śukraṃ prāśya labhate dhvajocchrāyamasaṃśayam . yaḥ pūtiyonau jāyeta sa saugandhikasaṃjñitaḥ . sa yoniśephasorgandhamāghrāya labhate balam . sve gude'brahmacaryādyaḥ strīṣu puṃvat pravartate . kumbhīkaḥ sa ca vijñeya īrṣyakaṃ śṛṇu cāparam . dṛṣṭvā vyavāyamanyeṣāṃ vyavāye yaḥ pravartate . īrvyakaḥ sa ca vijñayaḥ ṣaṇḍakaṃ śṛṇu pañcamam . yo bhāryāyāmṛtau mohādaṅganeva pravartate . tataḥ strīceṣṭitākāro jāyate ṣaṇḍasaṃjñitaḥ . ṛtau puruṣavadvāpi pravartetāṅganā yadi . tatra kanyā yadi bhavet sā bhavennaraceṣṭitā . āsekyaśca sugandhī ca kumbhīkaścerṣyakastathā . saretasastvamī jñeyā aśukraḥ ṣaṇḍasaṃjñitaḥ . anayā viprakṛtyā tu teṣāṃ śukravahāḥ sirāḥ . harṣāt spuṭatvamāyānti dhvajocchrāyastato bhavet . tasya dāyānadhikāritā anaṃśaśabde 143 pṛ° uktā . tatrāya viśeṣaḥ . klīvo'tha patitastajjaḥ paṅgurunmattako jaḍaḥ . andho'cikitsyarogādyābhartavyāḥ syurniraṃśakāḥ yā° vyākhyā mitā° eteṣāṃ vibhāgāt prāgeva doṣaprāptāvanaṃśatvatvaṃ na punarvibhaktānāṃ, vibhāgottarakālamapyauṣadhādinā doṣanirharaṇe bhāgaprāptirastyeva vibhakteṣu sutojātaḥ savarṇāyāṃ vibhāgabhāk ityasya samānanyāyāt . klīvāndhau yadi janmata ārabhya tadā vibhāgānarhāveva yadi tvattarā tadā, tadapagamaścedauṣadhādinā, tarhi dṛśyādvā tadvibhāgaḥ syādāyavyayaviśodhitāditi rītyā vibhāgārhāvevetyuktam . atraviśaṣaḥ klīvādīnāmanaṃśatvāttatputrāṇāmapyanaṃśatve prāpta idamāha mitā° aurasāḥ kṣetrajāstveṣāṃ nirdoṣā bhāgahāriṇaḥ . yā° eteṣāṃ klīvādīnāmaurasāḥ kṣetrajā vā putrā nirdoṣā aṃśagrahaṇavirodhiklevyādidoṣarahitā bhāgahāriṇaḥ, aṃśagrāhiṇo bhavanti . tatra klīvasya kṣetrajaḥ putraḥ sambhavatyanyeṣāmaurasā api . aurasakṣetrajayorgrahaṇaṃ itaraputravyudāsātham . klīvādiduhitṝṇāṃ viśeṣamāha nitā0 . sutāścaiṣāṃ prabhartavyā yāvadvai bhartṛsātkṛtāḥ . yā° eteṣāṃ klīvādīnāṃ sutā duhitaro yāvadvivāha saṃskṛtā na bhavanti tāvadbharaṇīyāḥ . caśabdātsaṃskāryāśca . klīvādipatnīnāṃ viśeṣamāha mitā° aputrāyāṣitaścaiṣāṃ bhartavyāḥ sādhuvṛttayaḥ . nirvāsyā vyabhicāriṇyaḥ pratikūlāstathaiva ca yā° . eṣāṃ klīvādīnāmaputrāḥ patnyaḥ sādhuvṛttayaḥ sadācārāścedbhartavyā bharaṇīyāḥ . vyabhicāriṇyastu nirvātyāḥ . pratikūlāstathaivaca nirvāsyābhavanti bharaṇīyāścāvyabhica riṇyaścet . na punaḥ prātikūlyamātreṇa bharaṇamapi na kartavyam mitā° vīramitrodaye viśeṣa klīvādīnāmapi dāraparigraheṇa putrasa mbhava uktī manunā yadyarthitā tu dāraiḥ syāt klīvādīnāṃ kathañcana . teṣāmutpannatantūnāmapatyaṃ dāyamarhati . tanturapatyam . naca klīvāderupanayanābhāvena patitatvāt kathaṃ dārasambandha iti vācyam . upanayanānarhatayā anupanītatve śūdravadapatitatvāt . etaccintyaṃ mukhebhagāśca ye kecit klīvaprāyā napuṃsakāḥ . vrahmadaṇḍahatā ye ca ye ca vai brāhmaṇairhatāḥ . mahāpātakino ye ca patitāste prakīrtitā śu° ta° brahmapu° klīvasya patitatvokteḥ . kecittu tatra uttarārdhe patitānāṃ na dāhaḥsyānnāntyeṣṭirnāsthisañcayaḥ pātaḥ kartavyo nacāśru nāśau ca mudakakriyā ityukteraśaucādyabhāvāṅgamidaṃ pātityaṃnānyatra . ataeva anaṃśigaṇanāyāṃ yājñavalkyādibhiḥ patitāt pṛthak klīvasya kīrtanaṃ saṅgacchate ityāhuḥ . manunā'syāpāṅkteyatvamuktam ācārahīnaḥ klīvaśca nityayācanakastathā ityupakrame etān vigarhitācārānapāṅkteyāndvijādhamān iti . asyotpattau kāraṇamuktaṃ manunā . pumān puṃso'dhike śukre strī bhavatyadhika striyāḥ . sāmye'pumān puṃstriyau vā kṣīṇālpe ca viparyayaḥ puṃsovoje adhike'yugmāsvapi putro jāyate strīvīje'dhike yugmāsvapi duhitaiva . atovṛṣyāhārādinā nijavījādhikyaṃ bhāryāyāścāhāralāghavādinā vijālpa tvamavagamyāyugmāsvapi putrārthinā gantavyamiti darśitaṃ strīpuṃsāyostu vījasāmye'pumān naṃpusakaṃ jāyate puṃstriyāviti yamau niḥsāre'lpe cobhayoreva vīje garbhasyāsambhavaḥ kullū° . kartavyakarmasu 2 nirudsāhe 3 adhīre 4 vikramahīne amaraḥ tasya bhāvaḥ ṣyañ . klevya na° . tal klīvatā strī . tva klīvatva na° tadbhāve mā klevyaṃ gaccha kaunteya! naitattvayyupapadyate gītā . punaraklāvatayā prakāśyatām raghuḥ . aklīvatayā dhairyeṇa malli° . kohi dharmo'sti te bhīṣma! brahmacaryamida vṛthā . yaddhārayasi mohādbhā klīvatvādvā na saṃśayaḥ bhā° sa° 40 a° . klaivyañca puṃstvendriyopaghātaḥ aśaktiśabde 473 pṛ° udā° . jātasya klīvatākāraṇaṃ ca suśrutedarśitaṃ yathā śukravahedve dhamanyau tayortūlaṃ stanau vṛṣaṇau ca tatra viddhasya klīvatā cirāt praseko raktaśukratā ca . klīvarūpāṃstirīṭinaḥ atha° 8, 6, 7, klīvaivācarati ṅyaḥ kvip vā . klīvāyate . kvāvapi ātma° klībate mugdha° . 4 śabdaniṣṭhadharmabhede tadvivṛtiḥ śabdārtharatne yathā liṅgatvañca prākṛtaguṇagatāvasthātmakodharmaeva tadviśeṣaśca puṃnapuṃsakatvādiḥ . tathā hi sarveṣāṃ triguṇaprakṛtikāryatayā śabdānāmapi tathātve na guṇagataviśeṣācchabdeṣu liṅgaviśeṣa iti kalpyate sa ca viśeṣaḥ śāstre itthamabhya dhāyi . vikṛtasatvādīnāṃ tulyarūpeṇāvasthānāt napusaṃkatvaṃ satvasyādhikye puṃstvam, rajaādhyikye strītvamiti . evañca liṅgasya śabdadharmatve'pi śabdena sahārthābhedāropāt asati vādhake arthe'pi sākṣāt tatpāratantryeṇa vā sarvatra tasya viśeṣaṇatvam śābdavodhe śabdabhānasyeṣṭatvācca śabdasya nāmārthatāvat tadgataliṅgasyāpi nāmārthataucityāt na so'sti pratyayīloke yaḥ śabdānugamādṛte itiprāgukteḥ śabdo'pi yadi bhedena vivakṣā syāttadā tathā . no cet śrotrādibhiḥ siddho'pyasāvarthe'vabhāsate itiharyuktaśca śabdānā nāmārthatāvagateḥ . tathā prātipadikārthaḥ . abhedavivakṣāyāṃ tu śroltrādibhireva siddhaḥ jñātaḥ sat arthe prakāratayā bhāsate iti tadarthaḥ . yuktañcaitat puṃliṅgaḥ śabdaitivyavahārāt svamornapuṃsakāditi pā° sūtre śabdasyaiva napuṃsakatvavyapadeśāt dārānityādau puṃstvānvayabādhācca liṅgasya śabdadharmatvamanyathaiteṣu liṅgādyananvayāpattervyavahārasūtranirdeśāsaṅgatyāpatteśca . tathā arthabhedācchabdabhedavat liṅgabhedādapi śabdabhedaiti kalpyate prāguktadharma viśeṣarūpabhedakasadbhāvāt . uktañca bhāṣye ekārthe śabdānyatvā ddṛṣṭaṃ liṅgānyatvamiti . evañca taṭādiśabdānāmagekaliṅgatvavyavahāraḥ samānānupūrvīkatvenaiva vastutastaṣāṃ bhinnānāmava bhinnaliṅgatvamiti dik . akārādi kṣakārāntān klīvahīnān likhettataḥ . ṝṛvarṇadvayaṃ ḷḹ dvayaṃ klībaṃ pracakṣate akaḍamacakre tantrasārokte ṛkārādivarṇacatuṣke ca

kḷ gatau ā° bhvā° saka0aniṭ . klavate akloṣṭa cukḷve

kḷpta tri° kṛpa--kta . 1 racite 2 kalpite 3 vihite 4 nirmite ca śabdaca° patiṃvarā kḷptavivāhaveṣā kḷptena sopāna pathena mañcam raghuḥ . 5 vāpite ca kḷptakeśanakhaśmaśrurdāntaḥ śuklāmbaraḥ śuciḥ manuḥ .

kḷptakīlā strī kḷptaṃ kīlamatra . (pāṭṭā) itikhyāte . nirdiṣṭakaragrahaṇārthaṃ dattabhūmiśasyagrahaṇopayogisvatvajñāpake patrabhede tri° .

[Page 2347b]
kleda pu° klida--bhāve ghañ . 1 ārdratāyām . sā ca jalavi kārabhedaḥ yathāha yā° rasāttu rasanaṃ śaityaṃ snehaṃ kledaṃ samārdavam . rasādudakāt rasamendriyaṃ śaityamaṅgānāṃ, snehaṃ snigvatām sṛdutāsahitaṃ kledamārdratām mitā° . dehasthaḥ kledaśca śleṣmakāryaḥ kledanaśabde vivṛtiḥ . tadañjanakledasamākulākṣam sa tau kuśalavonmṛṣṭagarbhakledau tadākhyayā raghuḥ . 2 pūtībhāve śabdaci° padasthitasya padmasya bandhū varuṇamāskarau . padāccyutasya tasyaiva kledakleśakarābubhau

kledaka tri° kledayati klida ṇic ṇvul . 1 kledakārake dehasthakaphe kledanaśabde vivṛtiḥ . 2 kledakārake jalādau tri° . dehasthadaśavahnimadhye 3 vahnibhede agniśabde 50 pṛ° padārthādarśavākyam dṛśyam . jalasya kledakatve'pi tatra agneḥ sāhacaryādeva tathātvam .

kledan pu° kledayati klida--ṇic--kanin (candre uṇā0)

kledana pu° kledayati klida--ṇic lyu . kledakārake dehasthe śleṣmabhede tadvivṛtiḥ bhāvaprakāśe kaphasyaitāni nāmāni kledanaścāvalambanaḥ . rasanaḥ snehanaścāpi śleṣmaṇaḥ sthānabhedataḥ . atha kledanādīnāṃ sthānānyāha āmāśaye'tha hṛdaye kaṇṭhe śirasi sandhiṣu . sthāneṣveṣu manuṣyāṇāṃ śleṣmā tiṣṭatyanukramāt . rdāṣāṇāṃ sakalaśarīravyāpināmapi pañca pañca sthānānīti bāhulyābhiprāyeṇektāni . tathāca vāgabhaṭaḥ iti prāyeṇa doṣāṇāṃ sthānānyekīkṛtātmanāma . vyāpināmapi jānīyāt karmāṇi ca pṛthak pṛthak . carakaśca te vyāpino'ṃpa hṛnnābhyoradhomadhyordhvasaṃśrayāḥ iti . atha tattatsthānagatasya śleṣmaṇaḥ karmāṇyāha kledanaḥ kledayatyannamātmaśaktyāparāṇyapi . anugṛhṇāti ca śnaṣmasthānānyadaka karmaṇā . ayamarthaḥ kledano'nnaṃ kledayati tena saṃhatamannaṃ bhedaṃ prāpnoti . aparāṇyapi śleṣmasthānāni hṛdayādīni mārgeṇa gatvā tatra tatra hṛdayālambanasandhā raṇarasagrahaṇasamastendriyatarpaṇasandhisaṃśleṣaṇādyudaka karmabhiranugṛhṇāni upakaroti . tathā ca rasayaktātmavīryeṇa sṛdayasthāvalambanam . trikasandhāraṇaṃ cāpi vidadhātyavalambanaḥ . trikaṃ śirobāhudvayasandhiḥ . ubhāvapi tataḥ saumyau tiṣṭhataścāntike yataḥ . tato rasānvijānīyāt rasanārasanau samau . rasanā rarunendriyaṃ ṇsanaḥ kaṇṭhasthakaphaḥ . snehanaḥ snehadānena samastandriyatarpaṇaḥ . śleṣmaṇaḥ sarvasandhīnāṃ saṃśleṣaṃ vidadhātyasau . 2 kledakāraka jalādau tri° .

kledu pu° klida--un . 1 candre ujjvala° 2 sannipāte trikā0

kleśa pu° kliśa bhāve ghañ . upatāpe duḥkha kliśnanti kliśabādhate kartari aca . pātañjanokteṣu avidyādiṣu pañcaṣu . kleśakarmavipākāśayairaparāmṛṣṭaḥ puruṣaviśeṣa īśvaraḥ pāta° sū° . avidyādayaḥ kleśāḥ bhā° . klipnanti khalvamī puṇyaṃ sāṃsārikaṃ vividhaduḥkhaprahāreṇeti vivaraṇam . avidyādīnāṃ yathākleśahetutvāt tacchabdavācyatvam tayā teṣāṃ nirodhopāyaśca tatreva sādhanapāde darśito yathā atha ke klaśāḥ kiyanoveti mā° avidyā'smitārāgadveṣā'bhiniveśāḥ pañca kleśāḥ sū° .
     iti pañca viparyayā ityarthaḥ . te spandamānā guṇādhikāraṃ dṛḍhayanti pariṇāmamavasthāpayanti kāryakāraṇasrotaunnamayanti parasparānugrahatantrīmūtvā karmavipākaṃ cābhinirharanti bhāṣyam .
     pṛcchati atheti . avidyeti sūtreṇa parihāraḥ . avidyādayaḥ kleśāḥ . vyācaṣṭa pañca viparyayā iti . avidyā tāvādvaparyaya eva asmitādayo'pyavidyopādānāstadavinirbhāgavartina iti vipayyayāḥ . tataścāvidyāsamucchede teṣāmapi samucchedoyukta iti bhāvaḥ . teṣāmucchetavyatāhetuṃ saṃsārakāraṇatvamāha te spandamānāḥ . samudācaranto guṇānāmadhikāraṃ dṛḍhayanti balabantaṃ kurvanti ataeva pariṇāmamavasthāpayati avyaktamaḍadahaṅkāraparamparayā hi kāryakāraṇatrota unnamayanti dvadbhāvayanti . yadarthaṃ sarvametat kurvanti tadvarśa° ti paraspareti . karmaṇāṃ vipāko jātyāyurbhogalakṣaṇaḥ puruṣārtha tamamī kleśā abhinirharanti nippādapanti . kiṃ pratyekaṃ? netyāha parasparānugraheti karmabhiḥ klarāḥ kleśaiśca karmāṇīti vācaspativivaraṇam .
     avidyākṣatramuttareṣāṃ prasuptatanuvicchinnodārāṇām sū° atrā'vidyā kṣetraṃ prasavabhūmiruttarepāmasmitādīnāṃ caturvidhakalpitānāṃ prasuptatanupicchinnodārāṇām . tatra kā pramuptiḥ? cetasi śaktamātrapatiṣṭhānāṃ vījabhāvopagamaḥ tasya prabodha ālambane saṃmukhībhāvaḥ prasaṃkhyānavato dagdhakle śavījasya saṃmukhībhūte'pyālambatenā'sau punarasti dagdhavījasya kataḥ prarohṛ iti . ataḥ kṣīṇakleśaḥ kuśalaścaramadeha ityucyate tatraiva sā dagdhavījabhāvā pañcamī kleśāvasthā nānyatreti satāṃ kleśānāṃ tadā vījasāmarthyaṃ dagdhamiti viṣayasya saṃmukhībhāve'pi sati na bhavatyeṣāṃ prabodha ityuktā prasuptirdagdhavījānām aprarīhaśca . tanutvamuvyate pratipakṣabhāvanopahatāḥ kleśāstanavo bhavanti . tathā vicchidya vicchidya tena tenātmanā punaḥ punaḥ samudācarantoti vicchinnāḥ kathaṃ? rāgakāle krodhasyādarśanāt . na hi rāgakāle krodhaḥ samudācara ta rāgaśca kvacit dṛśyamāno viṣayāntare nāsti, naikasyāṃ striyāṃ caitrorakta iti anyāsu strīṣu viraktaḥ, kintu tatra rāgolabdhavṛttiḥ, anyatra bhaviṣyadvṛttiriti sa hi tadā prasuptatanurvicchinnobhavati . viṣaye yo labdhavṛttiḥ sa udāraḥ . sarvaevai te kleśaviṣayatvaṃ nātikrāmatti . kastarhi vicchinnaḥ prasuptastanurudārovā kleśaḥ? iti, ucyate satyamevaitat kintu viśiṣṭānāmevaiteṣāṃ vicchinnāditvaṃ yathaiva pratipakṣabhāvamātonivṛttaṃ tathaiva svavyañjakāñjanenābhivyaktam iti sarve evāmī kleśā avidyābhedāḥ kasmāt? sarveṣu avidyaivābhiplavate yadavidyayā vastvākāryate tadevānuśerate kleśāḥ viparyāsapratyayakāle upalabhyante kṣīyamāṇāṃ cāvidyāmanukṣīyanta iti bhā° .
     heyānāṃ kleśānāmavidyāmūlatvaṃ darśayati avidyākṣetramityādi . tatra kā prasupti rati svocitāmarthakriyāmakuva tāṃ kleśānāṃ sadbhāve na pramāṇasastītyabhiprāyaḥ pṛcchataḥ . uttaraṃ cetasīti . mā nāmārthakriyāṃ kārṣuḥ kleśāḥ videhaprakṛtilayānāṃ vījabhāva prāptāstu te śaktimātraṇa santi kṣora iva dadhino'vivekakhyāteranyadasti kāraṇaṃ tadbandhyatāyām atovidehaprakṛtilayā vivekakhyāti virahiṇaḥ prasuptakleśā na yāvadavadhikālaṃ prāpnuvanti, tataḥ prāptau tu punarāvṛttāḥ santaḥ kleśāsteṣuteṣu viṣayeṣu saṃmutrībhavanti . śaktimātreṇa pratiṣṭhā yeṣāṃ te tathoktāḥ . tadanenotpattiśaktiruktā vījabhābopagama iti ca kāryaśaktiriti . nanu vivekakhyātimato'pi kleśāḥ kasmānna prasuptāḥ? ityata āha prasaṃkhyānavata iti . caramadeho na tasya dehāntarasutpatsyate yadapekṣayāsya dehaḥ pūrva ityarthaḥ . videhādiṣvityarthaḥ nānyatra nanu sato nātyantavināśa iti kimiti tadīyayogardhibalena viṣayasaṃmukhībhāvena kleśāḥ prabudhyante ityata āha satāmiti . santu kleśāḥ dagdhasteṣāṃ prasaṅkhyānāgninā vījabhāva ityarthaḥ . kleśapratipakṣaḥ kriyāyogastasya bhāvanamanuṣṭhānaṃ tenopahavāstanavaḥ ayavā sa yagajñānamavidyāyāḥ pratipakṣaḥ, bhedadarśanamasmimāyā mādhyasthya rāgadveṣayoḥ, anuvandhavuddhinivṛttirabhiniveśasyeti . vicchittimāha tatheti . kleśānāmanyatamena samudācaratā'bhibhavādvā'tyantaviṣayasevayā vā vicchidyavicchidya tena tenātmanā samudācaranti āvirbhavanti vījīkaraṇādyu payogena vābhibhāvakadaurbalyet veti . vīpasayā ca vicchadamamudācārayoḥ pīnaḥpunyaṃ darśayatā yathāktāt pratuptāt bheda uktaḥ . rāgeṇa vā samudācaratā vijātīyaḥ krodhī'bhibhayate sajātīyena vā viṣayāntaravartinā rāgeṇaiva viṣayāntaravartī rāgo'bhibhūyata ityāha rāgeti bhaviṣyadvalestrayī gatiḥ yathāyogaveditavyetyāha . sahīti bhaviṣyadvṛttikleśamātraparāmarśi sarvanāma . na caitrarāgaparāmarśi tasya vicchinnatvādeveti . udāramāha viṣaya iti . nanu udāra eva puruṣān kliśnātīti bhavatu kleśo anyetvaki śnanaḥ kayaṃ kleśā? ityata āha . sarva evaiteiti kleśaviṣadhatvaṃ kleśapadavācyatvaṃ nātikrāmanti udāratāmāpa dyamānāḥ ataeva te'pi heyāiti bhāvaḥ . kleśatvenaikatāṃ sanyamānaścodayati kastārha? iti . kleśatvena samānatve'pi yathoktāvasthābhedādviśeṣa iti pariharati ucyate satyamiti syādetadavidyato bhavantu kleśāḥ, tathāpyavidyānivṛttau kasmānnivartante? na khalupaṭaḥ kuvindanivṛttau nivartate ityata āha marvaeveti bhedāiva bhedāstadavinirbhāgavartina iti yāvat kasmāt? iti praśnaḥ . uttaraṃ sarve ṣvati tadeva sphuṭayati yaditi ākāryate samāropyate śeṣaṃ sugamam prasuptāstattvalīnānāṃ tanvavasthāśca yoginām . vicchinnodārūpāścakleśāviṣayasaṅgināmiti saṃgrahaḥ viva° . kleśaprahāṇamiha labdhasavījayogāḥ kleśakarmaphala bhogavarjitam māghaḥ . dāśarathyoḥ kṣaṇakleśaḥ raghuḥ kleśaḥ phalena hi punarnavatāṃ nidhate kumā° yanmātāpitarau kleśaṃ sahete sambhave nṛṇām manuḥ . tatyājananirevāstu jananīkleśakāriṇaḥ māghaḥ 2 kope 3 vyavasāye medi° . tayorapi taddhetutvāttathātvam . athe kleśatamasoḥ pā° hanteḥḍa . kleśāpahaḥ putra

kleśaka tri° kliśa--vuñ . kleśaśīle ṇvulā siddhe vuñvidhānaṃ tācchīlyādiṣu vāsarūpanyāyena tṛjādayo na si° kau° . tena kleśitetyādi asādhu . kartari ṇinistu bhavatyava . niḥśvāsenādharakisalapaklaśinā vikṣipantīm māghaḥ tācchīlye ityukte kartari tṛc bhavatyeva tena vidvāṃstatheva yaḥ śaktaḥ kliśyamāno na kupyati . anāśayitvā kleṣṭāraṃ paraloke ca nandati bhā° va° 39 a0

klaitakika na° klītakena nirvṛttama ṭhañ . madye śabdacandrikā .

kloman na° klugatau manin . hṛdayasyāṣobhāge dakṣiṇa kukṣisthe māṃsapiṇḍākāre padārthe tasyādhovāmataḥ plīhā phupphusaśca dakṣiṇato yakṛt kloma suśrutaḥ . vapāvasāvahananaṃ nābhiḥ klāma yakṛt plihā yā° . avahanana phupphuṣaḥ plīhā āyurvedaprasiddhaḥ tau ca māṃsapiṇḍākārau savyakakṣigatau . yakṛt kālakaṃ, klāma māṃsapiṇḍastau ca dakṣiṇakukṣigatau mitā° . vṛkkayoḥ plīhni yakṛti hṛdaya klomni vā tathā . śvāso yakṛti tṛṣṇā ca pipāsā klomaje'dhikā . nāmīṣṭahṛdaya klomanivaddhāstvaṣṭādaśa kaṇṭhahṛdayanetraklemanāḍīṣu maṇḍalāḥ śuṣkaklomagalānanaḥ iti ca suśrutaḥ . sarve nāntā adantāḥ syurityukte klomamapyatra bharataḥ . kloma ca pipāsāsthānamiti vaidyakam . ataeva suśrute pipāsā klomaje'dhikā ityuktam niṣkutītya kloma daśakumā° valmīkān klomabhiḥ yaju° 25, 8, asya puṃstvamapi . yakṛt klomānaṃ varuṇobhiṣajyan yaju° 19, 85

klośa pu° krośa + rasyalaḥ . bhaye . sindhūriva pravaṇa āśuyā yato yadi klośamanuṣvani ṛ° 6, 46, 14, kleśeti bhayanāma bhā0

kva a° kim + a kimaḥ kuḥ . kasminityarthe ke drumāste kva vā grāme santi kena praropitāḥ sā° da° sthāyaṃ sthāyaṃ kvacidyāntaṃ krāntvā ca krantvāsthitaṃ kvacit bhaṭṭiḥ kvaśabdau svārthānvitayormahadantaraṃ sūcayataḥ . kvasūryapramavo vaṃśaḥ kva cālpaviṣayā matiḥ raghuḥ . sūryavaṃśakavi prajñayorviṣayaviṣayibhāvo'tyantamasambhavīti gamyate . evamanya trāpi yathāyathamūḍam . tato bhavārthe tyap tyak vā kṛtya kasmin bhadhe arthe tri° . tataḥ svārthe ka ṭāpi . kvatyikā . mugdhavodhamate asmāt ciccanau kvacit kvacana . kvacit kvacit vivaraṇe gūḍhabhāvaḥ prakāśyate vivaraṇaṭīkā . kvacana patanayogyaṃ deśamanviṣyatādhaḥ naiṣa° . amaramate dve pade iti bhedaḥ tayoḥ samāse kādācitakapadasiddhiḥ

kvaṅgu pu° ku + agi un . kaṅgau (kāṅnī) dhānyabhede hemaca0

kvaṇa avyaktaśabde bhvā° para° aka° seṭ . kvaṇati akvāṇītakvaṇīt cakvāṇa . jvalā° kvaṇaḥ kvāṇaḥ . kaṇitam . vilolaghaṇṭākvaṇitena nāgāḥ raghuḥ duḥsahā hi parikṣiptaḥ kvaṇadbhiraligāthakaiḥ akvāṇiṣuścyutotsāhāḥ cakvaṇāśaṅkitoyoddham vibhūṣaṇānāṃ kvaṇitañca ṣaṭpadaḥ bhaṭṭiḥ kiñcitkaṇākinnaramadhyuva sa kumā° ugaprādipūrvaḥ vīṇāyāḥ śabde amaraḥ . ṇic kvaṇayati .

kvaṇa pu° kvaṇa--ap . 1 vīṇāyāḥ śabde, amaraḥ 2 dhvanimātre hemaca° . kartari ac . 3 śabdakārake tri0

kvaṇana na° kvaṇa--bhāve lyuṭ . 1 vīṇāyāḥ śabde (kanakana) iti 2 śabdabhede . kartari lyu . 3 kṣudrahaṇḍikāyāṃ (choṭahāḍi) trikā° .

kvatha niṣpacane (kvāthaśabdoktapākabhede) bhvā° para° saka° seṭ . kvathati edit akvathīt cakvātha kvāthaḥ . kvathyamānaḥ . ṇic kvāthayati jalāśayeṣu tapteṣu kvathyamāteṣu vahninā bhā° ā° 326 a° pakṣāntayorvāpyaśnīyāt yavāgūṃ kvathitāṃ sakṛt manuḥ

kvathita tri° kvatha--kta . 1 atiśayapakve vyañjanādau, 2 daśamūlapā canādau ca hemaca° . bhāvapra° kvathitajalaguṇā uktāyathā kvathitasya jalasya śītalīkṛtasya viśeṣamāha suśrutaḥ . śṛtāmbu tat tridoṣaghnaṃ yadantarvāpyaśītalam . arūkṣamanabhiṣyandi kṛmivṛṭ jvarahṛllavu . dhārāpātena viṣṭambhi durjaraṃ pavanāhatam . bhinatti ślaṣmasaṃghātaṃ mārutañcapakarṣati . ajīrṇaṃ jarayatyāśu pītamuṣṇodakaṃ niśiḥ antarvāṣpaśītalam pihitameva śītalam

kvathitā strī bhāvapra° ukte (kaḍī) itikhyāte padārthe sthālyāṃ ghṛte vā taile vā haridrāhiṅgu bharjayet . avalehanasaṃyuktaṃ takrantatraiva niḥkṣipet . eṣā siddhā samarīcā kathitā kathitā budhaiḥ . avalehanam . (arihana) iti loke . kvathitā pācanī rucyā laghvī vahnipadīpanī . kaphānilavibandhapnī kiñcitpittaprakopiṇī . alīkamatsyāḥ śuṣkā vā kiṃ vā kvathitayā punaḥ . vṛṃhaṇā rocanā vṛṣyā valyā vātagadāpahā . koṣṭhaśuddhikarī śuktā kiñcitpittapakopanī . ardite sahanustambhe viśeṣeṇa hitā smṛtau .

kvala pu° ku + ala--ac . prauḍhavadaraphale kuvalaṃ yat pūtīkai rvā parṇavalkairvātañcyāt saumyaṃ tadyat kvalerākṣasaṃ tat tadyat taṇḍularvaiścadevaṃ tadyadātañcanena mānuṣaṃ tadyaddadhnā yat mendradadhnātanakti sandratvāya iti taitti° 2 . 5 . 3 . 5 somavallīsamānāyā latāyāḥ khaṇḍāḥ pūtīkāḥ . palāśakāṣṭha syāṃśāḥ parṇavalkāḥ . prauḍhabadaraphalāni kvalāḥ . īṣadamlatakrama tañcanaṃ pūtīkādibhirāñcanaṃ somapriyam bhā° .

kvāṇa pu° kvaṇa bhāve ghañ . 1 śabde upaniprādipūrbakatu vīṇāyāḥśabde amaraḥ . jvalā° kartari ṇa . 2 śabdakartari tri0

kvātha pu° kvatha--karaṇe ghañ . 1 atiduḥkhe hema° . duḥkhena hi cittaṃ kvayyamānamiva bhavatīti tasya tathātvam vaidyakokte jalādeḥ pākabhede yathā bhāvaprakāśe pānīyaṃ ṣoḍaśaguṇaṃ kṣuṇṇaṃ dravyapale kṣipet . mṛtpātre kvāthayed grāhyamaṣṭamāṃśāvaśeṣitam . karṣādau tu palaṃ yāvaddadyāt ṣoḍaśikaṃ jalam . tatastu kuḍavaṃ yāvattoyamaṣṭaguṇaṃ bhavet . caturguṇamataścordhaṃ yāvatprasthādikaṃ jalam . ṣoḍaśikaṃ ṣoḍaśaguṇam . tajjalaṃ pāyayeddhīmān koṣṇaṃ mṛdvagnisādhitam . śṛtaḥ kvāthaḥ kaṣāyaśca niryūhaḥ sa vigadyate . kvāthapānamātrāmāha mātrottamā pale tat syāt tribhirakṣaistu madhyamā . jaghanyā ca palārdhena snehakāthauṣadheṣu ca . tantrāntare kvāthyadravyapale vāri dviraṣṭaguṇamivyate . caturbhāgāvaśiṣṭantu peyaṃ palacatuṣṭayam . dīptānalaṃ mahākāyaṃ pāyayedañjaliṃ jalam . anye tvardhaṃ parityajya prasṛtiṃ tu citkisakāḥ . kkāthatyāgamanicchantastvaṣṭabhāgāvaśeṣitam . pāramparyopadeśena vṛddhavaidyāḥ paladvayam . aṣṭabhāgāvaśeṣitasya caturbhāgāvaśiṣṭāpekṣayā gurutvāt dīptānalaṃ mahākāyaṃ paladvayaṃ pāyayenmadhyamāgni malpakāyaṃ palamātraṃ pāyayet mātrottamā palenasyādityādi vacanāt . kāthe kṣipet sitāścāṃ śaiścaturthāṣṭamaṣoḍaśaiḥ . vātapittakaphātaṅke viparītaṃ madhu smṛtam . jīrakaṃ gugguluṃ kṣāraṃ lavaṇaṃ ca śilājatu . hiṅgu trikaṭukaṃ caiva kvāthe śāṇonmitaṃ kṣipet . kṣīraṃ ghṛtaṃ guḍaṃ tailaṃ mūtraṃ cānyat drayaṃ tathā . kalka cūrṇā dakaṃ kvāthe niḥkṣipet karṣasaṃmitam . tatropaviśya viśrāntaḥ prasannavadanekṣaṇaḥ . auṣadhaṃ hemarajatamṛdbhājanaparisthitam . pivet prasannahṛdayaḥ pītvā pātramadhomukham . bidhāyācamya salilaṃ tāmbūlādyupayojayet . kvāthasevanaprakārādi bhāvapra° darśitaṃ yathā tatrānukte prabhātaṃ syātkaṣāyeṣu viśeṣataḥ . mukhayabhaiṣajyasambandho niṣiddhastaruṇajvare . toyapeyādisaṃskāre tvadoṣaṃ tatra bheṣajam . mukhyabheṣajaṃ kvāthaḥ tasya sambandhaḥ pānam . yataāha na kaṣāyaṃ praśaṃsanti narāṇāṃ taruṇe jvaraṃ . kaṣāyeṇākulībhatā doṣā jetuṃ sudustarāḥ . ākulībhūtāḥ pravṛddhāḥ svamārgaṃ parinyajya itastategatāḥ . atra kaṣāyaśabdena kvātho gṛhyate . uktāśca kvāthasya paryāyāḥ . śṛtaṃ kāthaḥkaṣāyaśca niryūhaḥ sa nigadyata, iti . toyapeyādisaṃskāre nirdoṣaṃ tatra bheṣajamiti . tatra taruṇajvare bheṣajam mukhyabheṣajaṃ kvātharūpaṃ na tu kalkanamuddiśya kaṣāyaḥ pratiṣidhyata iti kalkanaṃ toyapeyāyavāgvādikam . nanu svarasaśca tathā kalkaḥ kāthaśca himaphāṇṭakau . jñeyā kaṣāyāḥ pañcaite laghavaḥ syuryathottaram iti vacanāt svarasādayo'pi kathaṃ na niṣidhyatte . tatrāha tatra yastu kaṣāyaḥ syātsa varjyastaruṇajvare iti . caturthamāgāvaśeṣakaraṇenāṣṭamabhāgaśeṣakaraṇe ca kaṣāyavarṇaḥ kaṣāyarasaśca syāt . sa kaṣāyaḥ kvāthaḥ sa taruṇajvare niṣiddhaḥ . kaṣāyasya lakṣaṇamāha, pādaśiṣṭaḥ kaṣāyaḥ syāt . ataḥ ṣaḍaṅgādistaruṇajvare na niṣiddhaḥ pākādūrdhapāke coktalakṣaṇābhāvena kaṣāyatvābhābāt . atha taruṇajvare kaṣāyasya doṣamāha doṣā vṛddhāḥkaṣāyeṇa stambhitāstaruṇajvare . stabhyante na vipacyante kurvanti viṣamajvaram . kaṣāyeṇa stambhitā pravṛttaye nivāritāḥ . yata āha kaṣāvarasaguṇāt kaṣāyaḥ stambhanaḥ śītorūkṣaḥ pittakaphāpahaḥ ityādi . stabhyante ādhmānaṃ kurvanti na vipacyante sukhena na vipacyante duḥkhaṃ dattvāvilambena vipacyante iti yāvat .

kvāthodbhavaḥ na° kvāthādudbhavati ud + bhū--ac . tulyāñjane amaraḥ .

kvela kampe aka° gatau saka° pa° seṭ kabi° . kvelati akvelīt ṛdit caṅi acikvelat ta .

kṣa pu° kṣi--bā° ḍa . 1 saṃvarte 2 rākṣase 3 narasiṃhe 4 vidyati 5 kṣetre 6 kṣetrapāle 7 nāśe ca medi° . tasya vācakaśabdāḥ tantraśāstre varṇābhidhāne uktā yathā kṣaḥ kopastumbukaḥ kālorūkṣaḥ saṃvartakaḥ paraḥ . nṛsiṃhovidyutā māyā mahātejā yugāntakaḥ . parātmā krodhasaṃhārau varṇātto meruvācakaḥ . sarvāṅgaḥ sāgaraḥ kāmaḥ saṃyogāntastripūrakaḥ . kṣetrapālo mahākṣobhī mātṛkānto'nalaḥ kṣayaḥ . mukhaṃ kavyavahānantā kālajihvā gaṇeśvaraḥ . chāyāputraśca saṃghātomalayaśrīrlalāṭagaḥ atra saṃyogānta ityukteḥ śabdakalpadrumekṣakārasya varṇāntaratvakalpanam lokaśāstraviruddhatvādatīva prāmādikam . tathāhi asya kaṣayāḥ saṃyāgajatvena kāditvama . pṛthagvarṇatve cakṣame cukṣoda cikṣepetyādikapadaṃ na siddhyet asaṃyaktatayā halādiśeṣāprasaktau kavargāditvābhāvena cutvāprasakteḥ . kiñca saṃyuktavarṇāt pūrbasya gurutvena nipīya yasya kṣitirakṣiṇaḥ kathām naiṣadhe lāṅgūlavikṣapa visarpiśobhaiḥ kumārādau kāvye ca gajārūḍhoyātikṣitipatirityādau dakṣiṇe kāliketi ca bhaivaratantrokta kālīstave ca sarvatra tatpūrbasya gurutve satyeva chandonuguṇatā asaṃyuktavarṇatve sarbatra chandobhaṅgaḥ syāt . na ca tasyāsaṃyuktatayā kvacidapi tatpūrbasya laghutvaṃ dṛṣṭam . ataeva kavikalpadrame svadādyantādimakramaḥ iti pratijñāya kādiṣveva kṣakārādidhātupāṭhaḥ medinyādau koṣe'ni tathaiva kādiṣu tasya pāṭhaḥ . tantretu kaṣayoḥ saṃyogajatve'pi mātṛkāvarṇānāmekapañcāśatsaṃkhyāparipūrtyai lakāravat pṛthaka kīrtanaṃ nyāsādikāryārthaṃ pañcāśallipibhirmālā viditā sarvakarmasu . akārādikṣakārāntā varṇamālā prakīrtitā . kṣarṇaṃ merumukhaṃ tatra kalpayenamunisattama! . anayā sartramantrāṇāṃ japaḥ sarvasamṛddhidaḥ iti gotamatantroktajapāṅgamālākalpanārthañca na varṇāntaratvārtham . evaṃ sarvasāmañjasye varṇāntaratvakalpanaṃ lokaśāstraviruddhatvādupekṣyam . viśeṣaṃ kathayāmyadya proccāryāḥ kaṇṭhataḥ svarāḥ . ṛdvayaṃ jihvayā mūrdhnā ḷdvayaṃ dattajihvayā . mukhasthānāddhalovācyāḥ kṣakāraḥ kaṇṭhaghātajaḥ iti varadātantre 10 paṭale tasya kaṇṭhasthānoccaryatvīktirapi ādyakakārābhiprāyeṇa draṣṭavyā . ataeva ṣāntāḥ syuryadi vā kṣāntā varṇānāmanurodhataḥ . pṛthak krameṇa vakṣyante tathā'pyete samanvayāt viśvaprakāśe tasya ubhayarūpatāsamanvaya uktaḥ . tatsamanvayaścauktarītyā bodhyaḥ . etena vaṅgānāṃ khatulyatvena maithilānāṃ ca tasya chakāratvenoccāraṇaṃ prāmādikameva .

kṣaja kṛcchrajīvane idit curā° ubha° aka° seṭ . kṣañjayati te acakṣañjat ta . kṣañjayāṃ babhūva āsa cakāra cakre .

kṣaja badhe bhvā° ā° saka° saṭ ghaṭā° . kṣajate akṣajiṣṭa . cakṣaje ṣit kṣajā . kṣajayati te acikṣajat ta .

kṣaja gatau dāne ca bhvā° ātma° idit saka° seṭ . kṣañjate akṣañjiṣṭa cakṣañje . karmaṇi kṣañjyate ghaṭā° kṣañjayati iṇi akṣa(kṣā)ñji ṇamuli kṣañjaṃ kṣañjaṃ kṣāñjaṃ kṣāñjam anupadhāyā api dīrghaḥ

kṣaṇa vaghe tanā° ubha° saka° seṭ . kṣaṇoti kṣaṇute . akṣa ṇīt akṣaṇiṣṭa . cakṣāṇa cakṣaṇe . udit kṣaṇitvā kṣatvā . kṣatiḥ kṣataḥ . kṣaṇaḥ . nāntatvamate'pi rūpaṃ tulyam vici kṣan iti bhedaḥ .

kṣaṇa pu° kṣaṇoti dukhaṃ kṣaṇa--ac . 1 utsave 2 murhūrtātmaka kālasya dvādaśāṃśe triṃśatkalārūpe kālāṃśabhede amaraḥ 3 praśasta muhūrte dīpikā dhruvamṛducaravarge vājihastā sametaiḥ kṣaṇamudayamathaiṣāṃ satsu kendrasthiteṣu nāḍīdvayā tmake 4 muhūrtarūpe kālāṃśe si° śi° tadvākyaṃ 1788 pṛṣṭha darśitam . 5 nimeṣakriyābacchinnakālasya caturthabhāge śabdaci° tādṛśārthābhiprāyeṇa kṣaṇādiḥ syādupādhitaḥ bhāṣā° vyā° muktāvalīvākyaṃ tacca kālaśabde 1985 pṛ° darśitam . 6 nirvyāpārasthitau amaraḥ 7 avasare 8 madhye 9 parādhīṃnatāyāṃ hemaca° . tatra utsavakālabhedayoḥ kṣaṇaṃ kṣaṇotkṣiptagajendrakṛttinā māghaḥ . utsave gārhasthyamucitaṃ tvekaṃ śūdrasya kṣaṇamācaret u° ta° brahmapu° . kṣaṇamutasavam u° ta° raghu° . kālāṃśe kva nu māṃ kṣaṇabhinnasauhṛdaḥ sthitāḥ kṣaṇaṃ pakṣmasu tāḍitādharāḥ kumā° . avasare sthānaṃ nāsti kṣaṇonāsti nāsti prārthayitā naraḥ . tena nārada! nārīṇāṃ satītvamupajāyate dīyate sma śayituṃ śayanīye na kṣaṇaḥ kṣaṇadayā'pi badhūbhyaḥ māghaḥ . atra kṣaṇadayāpi na kṣaṇo dattaiti utsavārthatvena virodhasya kālaviśeṣārthatvena parihārāt virodhabhāsaḥ . nītā rātriḥ kṣaṇaiva mayā sārdhamicchāratairyā meghaḥ

kṣaṇakṣaṇa avya° bā° prakāre--dvitvam . kṣaṇamātre trikā0

kṣaṇatu pu° kṣaṇa--bhāve bā° atu . kṣate vidaraṇādau hema0

kṣaṇada pu° kṣaṇaṃ yātrādimarhūttaṃ utasavaṃ vā dadāti dā--ka . 1 mauhūrtike gaṇake medi° 2 jale na° hema° . 3 rātrau 4 haridrāyāñca strī amaraḥ kṣaṇadāpāyaśaśāṅkadarśanaḥ raghuḥ na kṣaṇaḥ kṣaṇadayāpi badhūbhyaḥ māghaḥ

kṣaṇadākara pu° kṣaṇadāṃ karoti hetau ṭa . niśācare candre āruhya nāryaḥ kṣaṇadāsu yatra māghaḥ

kṣaṇadācara pu° strī kṣaṇadāyāṃ carati cara--ṭa . niśācare rākṣase sāntvitā dharmarājena praseduḥ kṣaṇadācarāḥ bhā° va° 55 a° . sānuplavaḥ prabhurapi kṣaṇadācaraṇām raghuḥ . striyāṃ jātitvāt ṅīṣ . 2 niśācare khagādau tri° striyāṃ ṅīp .

kṣaṇadāndhya na° kṣaṇadāyāmāndhyam . rātrikāṇatve . mro tojaṃ saindhavaṃ kṛṣṇāṃ reṇukāñcāpi peṣayet . ajamūtraiṇa tā vartyaḥ kṣaṇadāndhyāñjane hitāḥ suśrutaḥ

kṣaṇadyuti strī kṣaṇaṃ dyutirasyāḥ . kṣaṇaprabhāyāṃ vidyuti .

kṣaṇana na° kṣaṇa--bhāve lyuṭa . badhe hanane amaraḥ

kṣaṇaniḥśvāsa puṃstrī° kṣaṇāt muhūrtāt niḥśvāso'sya . śiśumāre (śośaka) śabdaratnā° striyāṃ jātitvāt ṅīṣ .

kṣaṇaprabhā strī kṣaṇaṃ prabhā'syāḥ . vidyuti cañcalāyām amaraḥ

kṣaṇabhaṅga pu° kṣaṇātparaḥ bhaṅgaḥ 5 ta° . sarvaṣāṃ bhāvānāṃ kṣaṇikatve kṣaṇanaśvaratve . sa ca sarva° da° darśigoyathā .
     tatra kṣaṇikatvaṃ nīlādikṣaṇānāṃ sattvenānumātavyaṃ yat sat tat kṣaṇikaṃ yathā jaladharapaṭalaṃ santaścāmī bhāvā iti . na cayamasiddho hetuḥ arthakriyākāritvalakṣaṇa sattvasya nīlādikṣaṇānāṃ pratyakṣasiddhatvāt vyāpakavyāvṛttyā vyāpyavyāvṛttinyāyena vyāpakakramākramavyāvṛttāvakṣaṇikāt sattvavyāvṛtteḥ siddhatvācca . taccārthakriyākāritvaṃ kramākramābhyāṃ vyāptaṃ na ca kramākramābhyāmanyaḥ prakāraḥ samasti parasparaviradhe hi na prakārāntarasthitiḥ . naikatāpi viruddhānāmuktimātravirodhataḥ iti nyāyena vyāghātasyodbhaṭatvāt . tau ca kramākramau sthāyinaḥ sakāśādvyāvartamānau arthakriyāmapi vyāvartayantau kṣaṇikatvapakṣa eva sattvaṃ vyavasthāpayata iti siddham . nanvakṣa ṇakasyārthakriyākaritvaṃ kiṃ na syāt? iti cet tadayuktaṃ vikalpāsahatvāt tathā hi vartamānārthakriyākaraṇakāle atītānāgatayoḥ kimarthakriyayoḥ sthāyinaḥ sāmarthyamasti? na vā? . ādye tayoranirākaraṇaprasaṅgaḥ samarthasya kṣepāyogāt yat yadā yatkaraṇasamarthaṃ tat tadā tatkarotyeva yathā sāmagrī svakāryaṃ samarthaścāyaṃ bhāva iti prasaṅgānumānācca . dvitīye'pi kadāpi na kuryāt sāmarthyamātrānubandhitvādarthakriyākāritvasya, yat yadā yanna karoti tat tadā tatrāsamarthaṃ yathā śilāśakalamaṅkure, na caivaṃ vartamānārthakriyākaraṇakāle vṛttavartiṣyamāṇe arthakriyekarotīti tadviparyayācca . nanu kramavatsahakārilābhāt sthāyinaḥ atītānāsatayoḥ krameṇa kramaṇamupapadyate iti cet tatredaṃ bhavān pṛṣṭo vyācaṣṭāṃ, sahakāriṇaḥ kiṃ bhāvasyopakurvanti? na vā? . no cet nāpekṣaṇīyāste akiñcitkurvatāṃ teṣāṃ tādārthyāyogāt . upakārakatvaśakṣe so'yamupakāraḥ kiṃ bhāvādbhidyate? na vā? . bhedapakṣeāgantukasyaiva tasya kāraṇatva syāt na bhāvasyākṣaṇikasya āgantukātiśayānkvayavyatirekānuvidhāyitvāt kāryasya . taduktam varṣātapābhyāṃ kiṃ vyomnaścarmaṇyasti tayoḥ phalam? . carmopamaścet so'nityaḥ khatulyaśceṭasatphalaḥ iti . 0atha bhāvastaiḥ sahakāribhiḥ sahaiva kāryaṃ karotīti svabhāva iti cet aṅga tarhi sahakāriṇo na jahyāt pratyuta palāyamānānapi gale pāśena baddhvā kṛtyaṃ kāryaṃ kuryāt svabhāvasvānapāyāt . kiñca sahakārijanyo'tiśayo'tiśayāntaramārabhate? na vā? ubhayathāpi prāguktadūṣaṇapāṣāṇavarṣaṇaprasaṅgaḥ . atiśayāntarārambhapakṣe bahumukhānavasthādausthyamapi syāt . atiśaye janayitavye sahakāryantarāpekṣāyāṃ tatparamparāpātaityekānavasthā ''stheyā . tathāhi sahakāribhiḥ salilapavanādibhiḥ padārthasārthairādhīyamāne vījasyātiśaye vījamutpādakamabhyupeyam aparathā tadabhāve'vyatiśayaḥ prādurbhavet, vojañcātiśayamādadhānaṃ sahakārisāpekṣamevādhatte anyathā sarvadopakārāpattau aṅkurasyāpi sadodayaḥ prasajyeta . tasmādatiśayārthamapekṣyamāṇaiḥsahakāribhiratiśayāntaramādheyaṃ vīje, tasminnapyupakāre pūrvanyāyena sahakārisāpekṣasya vījasya janakatve sahakārisampādyavījagatātiśayānavasthā prathamā vyavasthitā . athopakoraḥ kāryārthamapekṣyamāṇo'pi vījādinirapekṣaḥ kāryaṃ janayati tatsāpekṣo vā . prathame vījāderahetutvamāpatet . dvitīye apekṣyamāṇena vījādinā upakāre atiśaya ādheya evaṃ tatra tatrāpoti vījādijanyātiśayanirātiśayaparamparāpāta iti dvitīyānavasthā sthirā bhave . evamapekṣyamāṇenopakāreṇa vījādau dharmiṇyupakārāntaramādheyamityu pakārādheyavījātiśayāśrayātiśayapa ramparāpātaiti tṛtīyānavasthā duravasthā syāt . atha bhāvādbhinno'tiśayaḥ sahakāribhirādhīyata ityabhyupagamyate tarhi prācīno bhāvo 'natiśayātmā nivṛttaḥ anyaścātiśayātmā kurvadrūpādipadavedanīyo jāyata iti phalitaṃ mamāpi manorathadrumeṇa . tasmādakṣaṇikasyārthakriyā durghaṭā . nāpyakrameṇa ghaṭate vikalpāsahatvāt . tathāhi yugapatsakalakāryakaraṇasamarthaḥ sa bhāvastaduttarakālamanuvartate na bā . prathame tatkālavat kālāntare'pi tāvatkāryakaraṇamāpatet . dvitīye sthāyitvapatyāśā mūṣikabhakṣitavījādāvaṅkurādijananaprārthanāmanuharet . yat viruddhadharmādhyasta tannāmā yathā śītoṣṇe viruddharmādhyastaścāyamiti jaladhare pratibandhasiddhiḥ . na cāyamasiddho hetuḥ sthāyini kālabhedena sāmarthyāsāmarthyayoḥ prasaṅgatadvipaparyaya siddhatvāt . tatrāsāmarthyasādhakau prasaṅgatadviryayau prāguktau sāmarthyasādhakāvabhidhīyete yadyadā yajjananāsamarthaṃ tattadā tanna karoti yathā śilāśakalamaṅkuram asamaryaścāyaṃ vartamānārthakriyākaraṇakāle atītānāgatayorarthakiyayo riti prasaṅgaḥ yadyadā yat karoti tattadā tatra samarthaṃ yathā sāmagrī svakārye, karoti cāyamatītānāgatakāle tatkālavartinyāvarthakriye bhāva iti prasaṅgavyatyayaḥ viparyayaḥ . tasmādviparkṣa kramayaugapadyavyāvṛttyā vyāpakānu palambhenādhigatavyatirekavyāptikaṃ prasaṅgatadviparyayabalāt gṛhītānvayavyāptikaṃ sattvaṃ kṣaṇikatvapakṣa eva vyavasthāsyatīti siddham . taduktaṃ jñānaśriyā yat sattat kṣaṇikaṃ yathā jaladharaḥ santaśca bhāvā amī sattāśaktirihārthakarmaṇi mite siddheṣu siddhā na sā . nāpyekaiva vidhānyathā paramatenāpi kriyādirbhavet dvedhāpi kṣaṇabhaṅgasaṅgatirataḥ sādhye ca viśrāmyatīti . na ca kaṇabhakṣādipakṣakakṣī kāreṇa sattāsāmānyayogitvameva sattvamiti mantavyaṃ, sāmānyaviśeṣasamavāyānāmasattvaprasaṅgāt . na ca tatra svarūpasattānibandhanaḥ sadvyavahāraḥ, prayojakagauravāpatteḥ anugatatvānanugatatvavikalpaparāhateśca sarṣapamahīdharādiṣu vilakṣaṇeṣu kṣaṇeṣvanugatasyākārasya maṇiṣu sūtravadbhūtagaṇeṣu guṇavaccāpratibhāsanācca . kiñca sāmānyaṃ sarvagataṃ, svāśrayasarvagataṃ vā? prathame sarvavastusaṅkaraprasaṅgaḥ apasiddhāntāpattiśca yataḥ prokta praśastapādena svaviṣayasarvagatasiti kiñca vidyamāne vaṭe vartamānaṃ sāmānyamanyatra jāyamānena sambadhyamānaṃ tasmādāgacchat sambadhyate anāgacchadvā ādye dravyatvāpattiḥ dvitīye sambandhānupapattiḥ . kiñca vinaṣṭe ghaṭe sāmānyamavatiṣṭhate? vinaśyati? sthānāntaraṃ gacchati? vā prathame nirādhāratvāpattiḥ, dvitīye nityatvavācoyuktyayuktiḥ, tṛtīye dravyatvaprasaktiḥ ityādi dūṣaṇagrahagrastatvāt sāmānyamaprāmāṇikam . taduktam anyatra vartamānasya tato'nyasthānajanmani . tasmādacalataḥ sthanādghṛttirityatiyuktatā . yatrāsau vartate bhāvastena sambadhyate na tu . taddeśinañca vyāpnoti kimapyetanmahādbhutam . na yāti na ca tatrāsīdasti paścānnacāṃśavat . jahāti pūrvaṃ nādhāramaho vyasanasantatiriti . anuvṛtta pratyayaḥ kimālambana iti cet aṅga anyāpohālambana eveti santoṣṭavyamāyuṣmateti alamatiprasaṅgena . vivaraṇepanyāse cāyaṃ pakṣaḥ pūrbapakṣīkṛtya dūṣito yathā athaivaṃ vaṭādiṣu kṣaṇikatvaṃ sādhyeta vimatāḥ upāntyādayo ghaṭasattākṣaṇāḥ svasvānantarakṣaṇabhāvighaṭanāśavyāptāḥ ghaṭasattākṣaṇatvādantyaghaṭakṣaṇavaditi tanna vimato ghaṭanāśakṣaṇo ghaṭasattāvān kālatvāt sammatavadityābhāsamānatvāt . atra ghaṭābhāvānubhavavirodha iti cet tarhi kṣaṇikatvānumāne'pi so'yaṃ ghaṭa iti pratyabhijñāvirodho'styeva . nanu sarve bhāvāḥ kṣaṇikāḥ arthakriyā kāritvāt vyatirekeṇa śaśaviṣāṇavat vipakṣe sthāyino'rtha kriyānupapattirbādhikā . na ca sthāyinaeva padārthasya nimittasaṃyogādanyathābhūtasyārthakriyāpūrbakaṃ kāryamutpādayituṃ sāmarthyaṃ na kṣaṇikasyeti kāvyam kimasau sthāyī padārtha ekameva kāryamutpādayet? uta yugapadanekāni? athavā krameṇānekāni?, tatra prathamadvitīyayoḥ kṛtaṃ sthā yitvenāsatkāryotpādanasya kṣaṇikenaiva siddheḥ . na tṛtīyaḥ samarthasya kṣepāyogāt . atobhāvānāmekasminneva kṣaṇe'rthakriyākāritvaṃ sattvamiti, naitadyuktaṃ tvanmate artha kriyāyādurnirūpatvāt . kimarthakriyā nāma saṃvidāṃ svagocarajñānajananaṃ? kiṃvā kṣaṇāntarotpādanam? ādo'pi svasantāne tajjananaṃ? puruṣāntasantāne vā? sarvajñasantāne vā? nādyaḥ saṃvidāṃ svaprakāśatvena tadasambhavāt, astu tarhi dvitīyaḥ, devadattasavedanaṃ hi svaprakāśamapi yajñadattasaṃvedanasya viṣayatvājjanakaṃ bhaviṣyatīti, tadasat na tāvat pratyakṣajñānasya vipayatayā janakamiti śakyaṃ vaktūṃ, na hi puruṣāntarajñānaṃ pratyakṣatayā kvaciddṛṣṭaṃ . nāpyanumānajñānaviṣayatayā janakaṃ tvayā puruṣāntarapratyakṣajñānameva viṣayajanyamityaṅgīkārāt . nanu tarhi tṛtīyo'stu sarvajñasya hi pratyakṣajñānaṃ sarvapuruṣagatasaṃvedanāni viṣayīkurvat tairjanyate, maivaṃ tathāsati sopaplavaiḥ sāṃsārikasaṃvedanairīśvarasaṃvedanamapyupaplutaṃ syāt tanmate jñānajñeyayoraseṭāt . atha īśvarajñānamupaplutamapi nopaplavadopaṃ bhajate tattvajñānenopaplavasya bādhāditi cet maivaṃ na tadeva jñānaṃ sopaplavaṃ bādhate upaplavasyekasmineva kṣaṇe prāptibādhayorasambhavāt nāpi jñānāntaramutpādya upaplavaṃ bādhituṃ kṣamate pūrbajñānopaplavasya jñānāntarā viṣayatvāt viṣayatve pūrvajñānāntarampyupaplutaṃ sat kathaṃ vādhakaṃ svāt? nacopaplavāṃśaṃ vihāya saṃvedanāṃśasyaiveśvarajñāmaṃ prati vipayatayā janakatvaṃ, tasmin satyupaplavānamijñaḥ kathamīśvara upadiśet . nāpi kṣaṇāntrotpādanamarthakriyeti dvitīyaḥ pakṣaḥ, tvatprakriyayā caramakṣaṇasyāsattvaprasaṅgāt tathā hi vijñānāni sthāyitvakalpanayā dravyaguṇādidoṣairviṣayaiścopaplutāni pūrbapūrbasajātīyavijñānalakṣaṇebhyaḥ saṃskārebhya uttarottarāṇyutpadyante tatra sarvamidaṃ kṣaṇikamiti bhāvanayā sthāyitvakalpanā nivartate svalakṣaṇamiti bhāvanayā dravyaguṇādikalpanā naśyati duḥkhamiti bhāvanayā rāgādidoṣapravṛttisukhaduḥkhopaplavāḥ kṣīyante, śūnyamiti bhāvanayā viṣayoplavavigamaḥ . tataśca bhāvanābhedaiścaturvidhaiścaturvidhasaṃskāravirodhibhiścaturvidhopaplave krameṇa mandīkṛte bhāvanāprakarṣasyāntyabhūtādupāntya pratyayāt sarvopaplavavirahi vijñānamutpadyata tacca saṃskāra santānāntyāccaramakṣaṇa iti gīyate, tasya ca kāryābhāvādasattvāpattau tathaiva krameṇa pūrba pūrbajñānānāmapyasattvaṃ prapnuyāt . caramakṣaṇa īśvarajñānasya janakastadviyatvāditicet tarhi caramakṣaṇasarvajñajñānayorviśuddhatayā tulyasvabhāvayorekasantānatvaṃ syāt talyasvabhāvayoḥ kāryakāraṇabhāvasyaikasantānalakṣaṇatvāt tataśca santānāvicchedādanirmokṣaḥ syāt . sarvajñasantānapraveśaeva mokṣa iti cet evamapi caramakṣaṇasya īśvarajñānaviṣayatvaṃ durnirūpamiti, tajjanakatvaṃ dūrāpāstaṃ, bhede hi sati saṃvido rvaṣayaviṣayibhāvaḥ naceta bhedo'sti . na tāvat saṃvit saṃvidantarāt saṃvidākāreṇa bhidyate tathāsati vailakṣaṇyasiddhaye pratiyogino'saṃvittva prasaṅgāt nāpyasaṃvidākāreṇa dharmiṇorasaṃvittvaprasaṅgāt tasmāccaramakṣaṇasya sarvajñajñānotpa danalakṣaṇayā'rthakriyayā sattvaṃ duḥsampādam . yadyasyarthakriyā kalpyeta tadāpi sā kiṃ kāraṇasya sattvaṃ sampādayati? uta pratītim? nādyaḥ kāryāta pūrvameva kāraṇasya sattvāta anyathā kāraṇa tvāyogāt . dvitīye tat kāryaṃ svakāryeṇa pratibhāsitaṃ sat kāraṇapratyāyakaṃ tadapi tathaivetyanavasthā syāt . saṃvit svayameva svātmāna prakāśayatīti nānavastheti cet tarhyarthakriyā pratītiheturiti pakṣohīyeta . svayameva syārthakriyeti vadana ātmāśrayaṃdunirvāram . tadevaṃ na sattvenārthakriyākāritvaṃ kintu svābhāvikaḥ kaściddharmaḥ, tathā caikasmin kṣaṇe'rthakriyāṃ kṛtvā punastūṣṇīṃbhūtasyāpi sthāyinaḥ sattvaṃ na virudhyate . yaduktaṃ sthāyinaḥ krameṇānekakāryotpāda katvaṃ nāsti samarthasya kṣepāyogāt iti tadasata śaktasyā pi sahakārisannidhānaviśeṣavramāpekṣayā kāryakramaupapannaḥ loke tathaivānubhakāt . atha matam śaktasya sahakāryapekṣāyā apyayuktatvāt aśaktā eva sarve padārthāḥ parasparāpekṣayā sāmagrīṃ janayanti sā ca śaktā kāryamutpādayati, tadapyayuktaṃ sāmagrīṃ pratyapi śaktatve padārthānāmanyonyāpekṣā na yuktā aśaktatve ca tadajanakatvāt niṣphalā'nyonyāpekṣeti anapekṣaiva sarvatra syāt . mā bhūttarhi kasyāpi sahakāryapekṣati cet na anubhavavirodhāt . nacānubhavobhrāntaḥ, bādhābhāvāt, . yadyapi śaktasyāśaktasya vā' pekṣā na yuktetyuktaṃ tathāpi śaktatvāśaktatvavinirmuktavastu mātrasya sahakāryapekṣā syāt nyāyasyāsya tvayāpyaṅgī kāryatvat . tathā hi kāryasattve'sattvahāniḥ asattve cāsaṃbaddhatā kāraṇabiśeṣeṇa kāryaviśeṣasya samavāyānirūpaṇāt sarvaṃ sarvasmādatpadyeteti pareṇa codite sattvāsattvasambaddhatvāsaṃbaddhatvaviśeṣaṃ vimucya niyatapūrbabhābi kāraṇaṃ niyato ttarabhāvi kāryamiti tvayā nirūpaṇīyam anvayavyatirekau tatra nirūpakau sta iti cet sahakāriṇyapi tau sta eva tasmādastyeva sahakāryapekṣā tatkṛtasyopakārabiśeṣaścintyatām . yattvatrekadeśī manyate anvayavyatirekasidvā bhūmyudakādisaha kāriṇo vījākhye kāraṇe viśeṣamucchūnatākhyaṃ janayanti tatastadvījamuṅkurākhye kārye śaktam anyathāmupakārī bhūmyādirvījena nāpekṣyeteti, tadasat vījaṃ svagataviśeṣotpattau śaktaṃ na cet sahasrasannidhānamapi na taṃ janayet tatonāṅkurotpādane'pi śakṣyati . atha śaktaṃ tadāpi yadi sahakārisahakṛtaḥ viśeṣāntaraṃ prāpyocchūnatāyāṃ śaknuyāt tadā'navasthā syāt . atha tadaprāpyaiva tatra śaktaṃ tadāṅkure'pi viśeṣamantareṇaiva śaktaṃ syāt . atha matam aṅkurotpatti rucchūnatvajanmapūrbikā ucchūnatotpattistu sahakāri sannidhimātrasādhyā tathaiva dṛṣṭatvāditi cet na tathāsati śaktimatā kāraṇena svātmanyanupakurvannapi sahakāryapekṣyata iti tvayaiva svamatavyāghāta āpāditaḥ syāt . tasmānnaika deśipakṣo yuktisahaḥ . nanvata evāsmanmatamādaraṇīyaṃ na hi vayaṃ tadvatkāraṇasvarūpe sahakāryupakāraṃ brūmaḥ kiṃ tarhi kṣaṇikānmūlakāraṇādutpadyamānaṃ kāryaṃ sahakāriṇa mapekṣate kāryasya bahukāraṇasādhyatvāditi brūmaḥ . yadyapi sthāyikāraṇamate'pyetāvat samānaṃ tathāpi tanmate thāvat kāraṇasattvaṃ nairantaryeṇa kāryotpattirdurvārā niyāmakābhāvāt . na ca sahakārisambandho niyāmakaḥ sambandhasyāpi yāvatsambandhisattvaṃ bhavitavyatvāt . na ca tasya sambandhāntaraṃ niyāmakam anavasthāpātāt . na ca vācyaṃ kṣaṇikapakṣe'pi na kāraṇasattvakṣaṇe kāryaṃjāyate tayoryauga padyaprasaṅgāt anyadā janmāṅgīkāre cāniyamāpattiriti, kāraṇāntarakṣaṇasya kāryaniyāmakatvāt ataḥ kṣaṇikatvapakṣaeva śreyān, maivaṃ sarvatra hi kāryakāraṇabhāvo vyāpti balena niścetavyaḥ tatra kiṃ tvanmate kāryakāraṇavyāpti rdhūmāgnivyaktyoḥ? uta tatsantānayoḥ? . nādyaḥ kṣaṇikayora nvayavyatirekabuddhidvayakālāvasthānāyogāt . dvitīye'ṅgārāvasthādapyagnerdhūmojāyeta tatsantānapātitvāviśeṣāt kāṣṭhābhāvāttadā janmaneti cet tasyāpi svasantāne vidyamānatvāt nacāgnikāṣṭhayoḥ sambandhābhāvaḥ santānadvayanityatvena tasyāpyanirvāvyatvāt . sambandhaḥ sambandhāntarapūrbaka tvāt na sadātana iti cet na anavasthāpatteḥ tricaturakakṣāviśrāntyabhyupamena nānavasthā iti cet tarhi sthāyikāraṇābhyupagame'pyanavasthāyā . supariharatvānnoktadoṣaḥ . nanu sthirakāraṇa upakārakatvāṅgīkāre yadi sthāyitvavādī svamatamapi samīkuryāt tarhi tannāṅgīkurma iti cet dhūmakāṣṭhayoḥ kāryasahakāriṇorupakāryopakārakabhāvasyānvayavyatirekasiddhasyāvarjanīyatvādanvayavyatirekayoścopakāryopakārakabhāvasādhakatvaṃ mūlakāraṇatatkāryayoragnidhūmayordṛṣṭaṃ tasmādupakārake sahakāriṇi matadvaye'pyapekṣā samānā . tathā ca kṣaṇikapakṣaṃ yathaikasya vahneḥ sahakāribhedāt deśabhedācca yugapadanekakāryamamabhyupeyate vahniḥ svadeśe vahnyantaraṃ janayati upariṣṭāddhūmam, adhastādbhasma, puruṣe vijñānañceti tathā sthāyipakṣe'pyekasya kāraṇasya kālabhedāt sahakāribhedāccānekakāryajanakatvat tatra kramakāritvaṃ kiṃ na syāt . nacetābatā kṣaṇikasthā yivādinormatasāṅkaryaṃ śaṅkanīpaṃ pūrvasya pratikarmavyavasthavādasyānte nirākṛtatvāt . tadevamatiduṣṭaṃ kṣaṇika vijñānavādimatamupekṣya kūṭasthanityacaitanye sarvamadhyastatayā pratīyata ityayameva vedāntavādo'tinirdoṣatvādādaraṇīya iti . ātmatattvaviveke ca atha bādhakaṃ bhavadātmāni kṣaṇabhaṅgovetyādinā pañcavipratipattīnādbhāvitānāṃ madhye prathamaviprapratinirāse'sya vivṛtirdṛśyā

kṣaṇabhaṅgura tri° kṣaṇaṃ prāpya bhaṅguraḥ . kṣaṇamātreṇa vināśaśālini yadi punaramī kimapi nāhamābhpadamasti kiñcidapi vastu sthiraṃ, viśvameva kṣaṇabhaṅguram, alīkaṃvetyavadhāra yeran na kiñcidapi kāmayeran, na cākāmayamānāḥ keciṭapi pravartante ātmata° śiromaṇiḥ

kṣaṇarāmina puṃstrī° kṣaṇekṣaṇe ramate rama--ṇini . pārāvate śabdamā0

kṣaṇika tri° kṣaṇaḥ svasattā vyāpyatayā'styasya ṭhan . kṣaṇamātra sthāyini . tallakṣaṇañca ātmatattvavivekavyākhyāne raghunātha śiramaṇyuktam yathā kṣaṇikatvañca svādhikaraṇasamayaprāgabhāvādhikaraṇakṣaṇānutpattikatve sati kādācitkatvam utpattimattvaṃvā . utpattiśca svādhikaraṇakṣaṇāvṛttiprāgabhāvapratiyogikṣaṇa sambandhaḥ . kṣaṇaśca svādheyapadārthaprāgabhāvānādhāraḥ samayaḥ vasiddhistu vidhernairyāyikānāṃ prāgabhāve caramadhvaṃ se ca, niṣedhasya bauddhānāmalīke, svādhikaraṇasamayaprāgambhāvādhikaraṇakṣaṇāvṛttitvaṃ kṣaṇikatvamiti tu jyāyaḥ . atra gadādharavyākhyā kādācitkaśabde 1882 pṛ° darśitā atra kādācitkatvaṃ sattve sati kiñcitkālavṛttyabhābapratiyogitvam . kṣaṇikatvañca tṛtīyakṣaṇavṛttidhvaṃsa pratiyogitvam muktāva° . 2 vidyuti strī hema0

kṣaṇita tri° kṣaṇaḥ saṃjāto'sya tāra° itac . jātakṣaṇe

kṣaṇin tri° kṣaṇaḥ viśrāntikālaḥ utsavovā'styasya ini . kṣaṇāt 1 viśrānte 2 utsavānvite ca . taṃ viśrāntaṃ śubhe deśe kṣaṇinaṃ kalyamacyutam bhā° sa° 12 a° . striyāṃ ṅīp sā ca 3 rātrau śabdara0

kṣaṇepāka pu° kṣaṇe pacyate paca--karmaṇi ghañ nyaṅkvā ku aluksa° . kṣaṇena pacyamāne padārthe .

kṣat strī° kṣaṇa--bhāve sapa° kvipa . hanane 2 vidāraṇe 3 pīḍane ca kṣattram .

kṣata tri° kṣaṇa--kta . 1 vidārite 2 pīḍite 3 gharṣite ca . ravoravaṣṭambhamayena patriṇā hṛdi kṣatogotrabhidapyamarṣaṇaḥ raghuḥ . 4 kṣatiyukte rudrāṇāmapamūrdhānaḥ kṣatahuṅkāra śaṃsinaḥ kumā° kṣatatimireṣu digbadhūmukheṣu bhaṭṭiḥ kṣatayonyā api striyāḥ kanyaivākṣatayoniryā pāṇigrahaṇadūṣitā iti ca nāradaḥ . vidāraṇañca śastrādibhiravayavavimāgaḥ, aṅgulīvoragakṣatā raghuḥ . sarpeṇa daśanenāṅgulyāvidāraṇāttathātvam . bhāve kta . 5 vidāraṇe na° nakhakṣatānīva vanasthalīnām kumā° analaṅkṛto'pi sundara! harasi manome yataḥ prasabham kiṃ punaralaṅkṛtastvaṃ nakharakṣataistasyāḥ sā° da° . 6 gharṣaṇe kṣatojjvalāṅguṣṭhanakhāṃśubhinnayā māghaḥ . upacārāt tatkārye 7 duḥkhādau kṣatāt kila trāyata ityudagraḥ kṣatrasya śabdobhuvaneṣu rūḍhaḥ raghaḥ upacārāt (ghā) iti prasiddhe sravadrakta pūyādau 8 braṇe hemaca° prakupitāstu doṣāmeḍhramamipannāmāṃsaśoṇite pradūṣya kaṇḍūṃ janayanti tatra kaṇḍūyanāt kṣataṃ samapajāyate kṣate duṣṭamāṃsajāḥ prarohāḥ picchila rudhirasrāviṇo jāyante kūrcakiṇo'bhyantaramupariṣṭādvā suśru° yastu kṣateṣūpayujyate sa bhūyaḥkalka iti saṃjñāṃ la bhate suśru° vraṇaśabde vivṛtiḥ kṣatanimittamaraṇe'śaucabhedamāha śu° ta° vyāghraḥ kṣatena mriyate yastu tasyāśaucaṃ bhaveddvidhā . ā saptāhāttrirātra syāt daśarātramataḥ param . śastraghāte tryahādūrdhvaṃ yadi kaścit pramīyate . aśaucaṃ prākṛtaṃ tatra sarvavarṇeṣu nityaśaḥ . atra śastraghātapadaṃ kṣatetaraśastraghātaparaṃ pāribhādhikaśastraghātaparamapi . yathā devīpu° pakṣimatsyamṛgairye tu daṃṣṭriśṛṅginakhairhatāḥ . patanānaśanaprāyairvajrāgniviṣabandhanaiḥ . mṛtā jalapraveśena te vai śastrahatāḥ smṛtāḥ . anyathā kṣataṃ vinā patanādibhivilambamṛtānāṃ dinagrahaṇe'nadhyavasāyaḥ syāt . na ca śāstrīye vyavahāse'ntaraṅgatvena pāribhāṣikagrahaṇasyaiva yuktatvamiti vācyam śrāddhe pāribhāṣikāpāribhāṣikaśastraghātagrahaṇavadatrāpi tathā yuktatvāt pāribhāpikatvādeva na prakaraṇaniyamaḥ śu° ta0

kṣatakāsa pu° 5 ta° . kṣatajāte kāsabhede pañca kāsāḥ smṛtā vātapittaśleṣmakṣatakṣayaiḥ bhāvapra° . kāsaśabde 2042 pṛ° vivṛtiḥ

kṣataghna pu° kṣataṃ hanti hana hetau--ka . (kukurasoṃgā) 1 kṣupabhede . śabdaca° . 2 lākṣāyāṃ strī hema° .

kṣataja na° kṣatāt jāyate jana--ḍa . 1 rudhire amaraḥ sa cchinnamalaḥ kṣatajena reṇuḥ raghuḥ kṣatajakaṇavarṣababhruṇā ca bhramatā kāda° 2 pūye hema° . 3 kṣatajātamātre tri° . suśrutokte 4 kāmabhede kāsaśabde tadvistāra uktaprāyo'pi spaṣṭārthaṃ suśrutavākyamatrodāhriyate yathā uktā ye hetavo nṝṇāṃ rogayoḥ śvāsahikkayoḥ . kāsasyāpi ca vijñeyāsta evotpattihetavaḥ . dhūmopaghātādrajasastatheva vyāyāmarūkṣānnaniṣevaṇācca . vimārgagatvādapi bhojanasya vegāvarodhāt kṣavathostatheva . prāṇohyudānānugataḥ praduṣṭaḥ saṃbhinnakāṃsyasvanatulyakoṣaḥ . nireti vaktrātsahasā sadoṣaḥ kāsaḥ sa vidvadbhirudāhṛtastu . sa vātapittaprabhavaḥ kaphācca kṣatāttathānyaḥ kṣayajo'paraśca . pañcaprakāraḥ kathitobhiṣagbhirvivardhito yakṣavikārakṛt syāt . bhaviṣyatastasya tu kaṇṭhakaṇḍūrbhojyoparodho galatālulepaḥ . svaśabdavaiṣamyamarocako'gnisādaśca liṅgāni bhavantyamūni . hṛcchaṅkhamūrdhodarapārśvaśūlī kṣāmānanaḥ kṣīṇabalasvaraujāḥ . prasaktavegaśca samīraṇena kāsettu śuṣkaṃ svarabhedayuktaḥ . urovidāhajvaravaktraśeṣaṃrabhyarditastiktamukhastṛṣārtaḥ . pittena pītāni vametkaṭūni kāsetsa pāṇḍuḥ paridahyamānaḥ . vilipyamānena mukhena sīdan śirorugārtaḥ kaphapūrṇadehaḥ . abhaktanagagauravasādayuktaḥ kāsedbhṛśaṃ sāndrakaphaḥ kaphena . vakṣo'timātraṃ vihatañca yasya vyāyāmabhārādhyayanābhighātaiḥ . viśliṣṭavakṣāḥ sa naraḥ saraktaṃ ṣṭhīvatyabhīkṣṇaṃ kṣatajaḥsa uktaḥ . ativyavāyabhārādhbayuktāśvagajavigrahaiḥ . rūkṣasyoraḥ kṣataṃ vāyurgṛhītvā kāsamāvahet . sa pūrvaṃ kāsate śuṣkaṃ tataḥ ṣṭhīvet saśoṇitam . kaṇṭhena rujatātyarthaṃ vibhinnenaiva corasā . sūcībhiriva nīkṣṇābhistudyamānena śūlinā . duḥkhasparśena śūlena medapīḍābhita pinā . parvabhedajvaraśvāsatṛṣṇāvaisvaryapīḍitaḥ . pārāvataivākūjan kāsavegāt kṣatodbhavāt .

kṣatajavraṇa pu° bhāvapra° ukte vraṇabhede pṛthak samastadoṣotyā raktajāgantujau tathā . vraṇaśothāḥ ṣaḍete syuḥsaṃyuktāḥ śothalakṣaṇaiḥ . (śothalakṣaṇaiḥ pūrvoktaiḥ) viśiṣṭaṃ rūpamāha . viṣamaṃ pacyate vātāta pittotthaścācirañciram . kaphajaḥ pittavacchvotho raktāgantu samudbhavau . atra raktajetyukteḥ kṣatajavraṇaityeva śabdasyaucityāt śabdakalpadrume kṣatavraṇaśabdakalapanaṃ prāmādikam bhāvapra° ukte 5 pipāsābhede strī yathā
     bhayaśramābhyāṃ balasaṃkṣyādvā ūrdhvaṃ cita pittavivardhanaiśca . pittaṃ savātaṃ kupitaṃ narāṇāṃ tālu prapannaṃ janayet pipāsām . srotaḥsvapāṃvāhiṣu dūṣiteṣu doṣaiśca tṛṭ sambhavatīha jantoḥ . tisraḥ smṛtāstāḥ kṣatajā caturthī kṣayāttathānyā''masamudbhavā ca . bhaktodbhavā saptamiketi tāsāṃ nibodha liṅgānyanupūrbaśastu . narāṇāṃ citaṃ svasthāna eva sañcitaṃ pittaṃ savātaṃ pittavivardhanaiḥ kaṣṭvamloṣṇādibhriḥ kupitaṃ bhayaśramābhyāṃ balasaṃkṣayādupavāsādeśca vātaḥ kupitaḥ . taddvayas ūrdhvaṃ prasarat tālu prapannaṃ sat pipāsāṃ janayet . na kevalaṃ tālunyeva dūṣite tṛṣṇā bhavati . kintu jalavāhisrotaḥsvapi ata āha srotaḥsvityādi . nanvatra bahuvacanaṃ na yuktam . yato jalavahe dve srotasī suśrutenokte . ucyate . tayorevājekapratānayogānna doṣaḥ . apāṃvāhiṣu srotaḥsviti jihvāderapyupalakṣaṇam yata āha carakaḥ rasavāhi nīśca ghamanīrjihvā hṛdayagalatālu kloma ca . saṃśoṣya nṛṇāṃ deheṣu kurutastṛṣṇāmatiprabalau pittānilāviti . saṃkhyāmāha tisra ityādi . tṛṣṇāyāḥ sāmānyalakṣaṇamāha . satataṃ yaḥ pibettoyaṃ na tṛpti mavigacchati . muhuḥ kāṅkṣati toyantu taṃ tṛṣṇarjñitanā diśet . kṣatajāmāha kṣatasya rukśoṇitanirgamābhyāṃ tṛṣṇā caturthī kṣatajā matā tu . kṣatasya śastrādikṣatayuktasya ruk pīḍā .

kṣatavidhvaṃsin pu° kṣavaṃ vidhvaṃsayati vi + dhvansa--ṇic--ṇini 6 ta° . vṛddhadārakavṛkṣe śabda ca0

kṣatavrata pu° kṣataṃ bratamasya . gṛhītavratatyāgini avakīrṇini amaraḥ tatprāyaścittamāha prāyacittaviveke athāvakīrṇiprāyaścittam athāvakīrṇī maithunena kṣatavrataḥ yathāha yājñavalkyaḥ avakīrṇī bhavedgarutā brahmacārī tu yogitamiti prāyaścittamāhāṅgirāḥ avakīrṇāmittañca brahmahatyāvratañcaret . svaracarmavāsāḥ ṣaṇmāsāṃstathā mucyeta kilviṣāt . avakīīrṇamavakīrṇatābhāve ktaḥ . atra sārdhasaptadhenvaḥ . idaṃ pramādasampanne etadviṣaya eva yājñavalkyaḥ avakīrṇī bhavedgātvā brahmacārī tu yoṣitam . gardhabhaṃ paśumālabhya nairṛtaṃ sa viśuddhyati . prayatnāt striyamutsāhya pravṛtte tu manuḥ eta sminneva saṃprāpte vasitvā gardabhājinam . saptāhānācaredbhaikṣyaṃ svakarma parikīrtayan . tebhyo labdhana bhaikṣyeṇa vartayannaikakālikam . upaspṛśaṃstriṣavaṇamvadena sa viśuddhyati . etadviṣayaevābhyāse śātātapaḥ athāto-- vakīrṇiprāyaścittaṃ vyākhyāsyāmaḥ brahacārī yadyavakīryeta caturthakālamabdaṃ bhaikṣyaṃ caredevaṃpūtobhavatītitathā paiṭhīnasirapi avakīrṇī gardhabhājinaṃ vaset saṃvatsaraṃ prājāpatyaṃ caret śaṅkhalikhitābhyāntu vikalpa evoktaḥ . tadyathā saptarātreṇāvakīryeta bhaikṣāgnikāryekurvan sadyaḥ kāmādutasarge retaso'nyatra svapnāt tatra prāyaścittaṃ mahāvyāhṛtibhirjuhuyāt oṅkakārapūrvikābhiḥ saṃvatsaraṃ vā naktaṃ bhaikṣañcaret caturthakāle mitabhuggāyatrīṃ taratsamānugāñjapediti . gāyatrīmapi saṃvatsaraṃ japedityarthaḥ . mahāvyāhṛtihomaśca laghutvādātideśikāvakīrṇitvena bhaikṣāgnityāge striyaṃ vinā kāmāt sakṛdretastyāge vyavatiṣṭhate, striyaṃ vināpi kāmādretasa utsarge pramādagamane ca vaśiṣṭhaḥ brahmacārī cet striyamupeyādaraṇye catuṣpathe laukike'gnaurakṣodaivataṃ gardhabhaṃ paśumālabheta nairṛtaṃ vā caruṃ nirvapet tasya juhuyāt kāmāya svāhā kāmakāmāya svāhā . nairṛtyai svāhā rakṣodevatābhyaḥ svāhā iti etadeva retasaḥ prayatrotsarge divā svapne vratāntareṣu ca . āsamāvartanādreto visarge divāsvapnecābhyāse jñeyam . paśorabhāve nairṛtaṃ caruṃ nirvapedityarthaḥ . etaccāmāvāsyāyāṃ kartavyamityāha baudhāyanaḥ . athāvakīrṇyamāvasyāyāṃ niśyagnimupasamādhāya saṃparistīrya dārvīṃ haumikīṃ pariceṣṭāṃ kṛtvā dve ājyāhutī juhuyāt . atra ca vratāntareṣvityabhidadhatā vaśiṣṭhena dvādaśāhādikavrateṣu puṇyārthacāndrāyaṇādiṣu ca yathātidiṣṭaṃ tathācaitadatidiṣṭamaviśeṣāt . ataeva kāmato retasaḥ sekaṃ vratasthasya dvijanmanaḥ . atikramaṃ vratasyāhurdharmajñā brahmavādinaḥ iti manunā sāmānyenaivāvakīrṇilakṣaṇamanvakāri akāmato retasaḥ srāve manuḥ svapne siktvā brahmacārī dvijaḥ śukramakāmataḥ . snātvārkamarcayitvātu punarbhvamityṛcaṃ japet . brahmacāriṇogurudāragamane tu tadgamanoktaprāyaścittenaiva guruṇā laghvavakīrṇiprāyaścittaṃ kṛtambhavet . yathā daṇḍanipātaprāyaścittenaiva guruṇā tannāntarīyakāvagoraṇa prāyaścittaṃ sampadyata .

kṣatahara na° kṣataṃ harati hṛ--hetau ṭa . kṣataharaṇahetau 1 agurucandane śabdaca° . 2 kṣatahārakamātre tri0

kṣatāśauca na° kṣatanimittamaśaucam . vraṇādikṣatakṛte smṛtyukte aśauce . savraṇaḥ sūtakī sūyī mattonmattarajatvalāḥ . mṛtabandhurabandhuśca varjyānyaṣṭau svakālataḥ prā° ta° devalaḥ . aśucitvamapyāha tatraiva saeva . dantalagnamasaṃhāryaṃ lepaṃ manyeta dantavat . na tatra bahuśaḥ kuryāt yatnamuddharaṇe punaḥ . bhavedaśaucamatyantaṃ tṛṇavedhāt vraṇe kṛta . tṛṇavedhādityupalakṣaṇaṃ vraṇahetukṣatamātrasya . asyāpavādaḥ candrasūryagrahe caiva mṛtānāṃ piṇḍakarmaṇi . mahātīrthe tu saṃprāpte kṣatadoṣo na vidyate prā° ta° pulastyaḥ . mṛtānāṃ piṇḍakarmaṇi niravakāśatvāt citāpiṇḍodakadānādau . saṃprāpte niyatavāsādinā samyakprāpte .

kṣati strī kṣaṇa--ktin . 1 hānau, 2 apacaye 3 kṣaye ca . hayānāṃ na kṣatiḥ kācinna rathasya na mātaleḥ bhā° va° 172 a° . dviṣāṃ kṣatīryā prathame śilīmukhāḥ kirā0

kṣatodara kṣatajāte udararogabhede udaraśabde 1150 pṛ° vivṛtiḥ . śalyamityādi tatratyaṃ suśrutavākyaṃ bhāvapra° vyākhyāya carakamuni sammatipradarśanena viśeṣa ukto yathā śalyaṃ kaṇṭakakarkarādi . annopa hataṃ bhuktaṃ yat annaṃ bhinatti tathā anyathā āgataṃ bhojanaṃ vinā āgataṃ, śarka rābhiritarathāpi yadannaṃ minatti tat . upalakṣaṇam . jambhaṇamatyaśanaṃ vā yadantrambhinatti . yatauktañcarakeṇa śarkarātṛṇakāṣṭhāsthikaṇṭakairannasaṃyutaiḥ . bhidyetāntraṃ yadā bhuktaṃ jṛmbhayātyaśanena cet . tasmāt bhinnādantrāt . gudatastu bhūyaḥ antrātsaṃsrutya punargudataḥ sravedityarthaḥ . dālyati vidāryata eva . padasiddhirārṣatvāt . etat kṣatodarantantrāntare parisrāvyudarampradiṣṭam

kṣattṛ pu° sau° kṣada--saṃbhṛtau saṃjñāyām tṛc aniṭ . 1 sārathau 2 dvāḥsthe 3 kṣatriyāyāṃ śūdreṇa jāte varṇasaṅkare puṃstrī° amaraḥ striyāṃ ṅīp . 4 dāsīputre 5 niyukte 6 vedhasi pu° medi° 7 matsye saṃkṣiptasā° . upadhādīrghavidhau kṣattṛśabdasya pṛthaggrahaṇāt auṇādikatṛjantasyānyasya niṣedhe'pi dīrghaḥ kṣattārau kṣattārau te prajāpate . tāvihāvatāṃ sphātim 3, 24, 7, yat kṣattāraṃ hvayatyā atha° 9, 6, 49, āvikṣitasyāgniḥ kṣattā viśvedevāḥ sabhāsadaḥ śata° vrā° 13, 5, 4, 6, viviktyai kṣattāram yaju° 30, 13, . kṣatriyā māgadhaṃ vaiśyāt śūdrāt kṣattārameva ca yā° ukteḥ śūdrādāyogavaḥ kṣattā caṇḍālaścādhamonṛṇām . vaiśya rājanyaviprāsu jāyante varṇasaṅkarāḥ . ekāntare tvānulomyādambaṣṭhograu yathā smṛtau . kṣattṛvaidehakau tadvat prātilomye'pi janmani manūkteśca kṣatriyāyāṃ viprājjāta iti amaramatatvena śabdaka° uktiḥ prāmādikī . kṣattā syāt sārathau dvāḥsthe, kṣatriyāyāñca śūdraje iti nānārthe'marokteḥ manuyājñavalvākyādisaṃvādācca māhiṣyo'ryakṣatriyayoḥ kṣattāryāśūdrayoḥ sutaḥ ityamaroktau aryāśūdrajātasya kṣattṛtvoktāvapi tatra aryā svāminī yogyatvāttatra kṣatriyā, tena na pūrvāparavirodha iti bhānudīkṣitavyākhyā . ataeva medinyām kṣattā śūdrakṣatriyāje pratīhāre ca sārathau . bhujiṣyātanaye'pi syānniyuktavedhasoḥ pumān . tasya vṛttimāha manuḥ kṣattrugra pukvasānāṃ tu bilaukobadhabandhanam . tatra dāsīputre tataḥ prītamanāḥ kṣattā (viduraḥ) dhṛtarāṣṭraṃ viśāmpate! . uvāca diṣṭyā kuravovardhanta iti vismitaḥ . vaicitravīryastu nṛpo niśamya bidurasya tat bhā° ā° 200 a° . vidurasya dāsīputratvaṃ viduraśabde vakṣyate tato'paśyat viduraṃ tūrṇamārādabhyāyāntaṃ satyasandhaḥ sa rājā . athābrapīt bhrātaraṃ bhīmasenaṃ kiṃ nu kṣattā vakṣyate na sametya? bhā° va° 5 a° . dvaḥsthe . tata dvāsthaḥ praviśyaivetyupakrame tato hṛṣṭo matsyarājaḥ kṣattāramidamavravit kṣattrāraṃ kururājastu śanaiḥ karṇamupājapat iti ca bhā° vi° 68 a° . sārathu jānayutirhapautrāyaṇa upaśuśrāva saha saṃjihāna eva kṣattāramuvāca saha kṣatānvicya nāvidamiti saha kṣattā'vidamiti ca chā° upa° . 8 koṣādhyakṣe ca atha kṣattā pālāgalīmabhimethati śata° vrā° 13 . 5 . 2 . 8 kṣatāsannidhitaḥ koṣādhyakṣaḥ bhā0

kṣattra puṃna° . kṣatastrāyate trai--ka 5 ta° kṣada--saṃbhṛtau kartari tra vā ardharcā° . 1 kṣatriye yasya vrahma ca kṣattraṃ ca ume bhavati odanaḥ śrutiḥ yatra brahma ca kṣattrañca samyañcau carataḥ saha yaju020 . 25 . kṣattraṃ kṣatayajātiḥ vedadī° kṣatāt kila trāyate ityugraḥ kṣattrasya śabdobhuvaneṣu rūḍhaḥ raghuḥ . atra malli° kṣaṇu hiṃsāyāmiti dhātoḥ sampadāditvāt kvip gamādīnāmiti vaktavyādanunāsikalope tugāgame ca kṣaditi rūpaṃ siddham kṣataḥ na śāt trāyate iti kṣattraḥ supīti yogavibhāgāt kaḥ . tāmetāṃ vyutpattiṃ kavirarthato'nukrāmati kṣatādityādinā . udagraḥ unnataḥ kṣattrasya kṣattravarṇasya vācakaḥ śabdaḥ kṣattraśabda ityarthaḥ kṣatāt trāvate iti vyutpattyā bhuvaneṣu rūḍhaḥ kila prasiddhaḥ khalu nāśvakarṇādivat kevalarūḍhaḥ kintu paṅkajādivat yogarūḍhaḥ . nābrahma kṣattramṛdhnoti nākṣattraṃ brahma bardhate . brahmakṣattrañca saṃyuktamihāmutra ca vardhate manuḥ . kṣadyate saṃbhriyate rājñā, kṣada--karmaṇi tra . 2 rāṣṭre kṣattraṃ vā eṣa prapadyate yorāṣṭraṃ prapadyate kṣattraṃ rāṣṭram śata° vrā° . 22 . kṣattrasya karma aṇ . tatkarmaṇi, kṣāttraṃ dvijatvañcaparasparārtham bhaṭṭiḥ tasyedamaṇ . kṣāttra tatsambandhini tri° kṣāttraṃ karma svabhāvajam gītā 3 udake 4 dhane ca nigha° 5 dehe uṇādiko° 6 tagare na° rājani0

kṣattrakarman na° 6 ta° . śauryaṃ tojodhṛtirdākṣyam yuddhe cāpyapalāyanam . dānamīśvarabhāvaśca kṣatrakarma svabhāvajam gītīkte karmabhede . atra kṣāttraṃ karmeti vā pāṭhaḥ

kṣattradharma pu° 6 ta° . smṛtyādyukte kṣattriyasya dharmabhade . yathāha hārītaḥ rājyasthaḥ kṣattriyaścāpi prajā dharmeṇa pālayan . kuryā dadhyayanaṃ sa yagyajedyajñān yathāvidhi . dadyāddānaṃ dvijātibhyodharmabuddhisamanvitaḥ . svabhāryāniratenityaṃ ṣaḍbhāgārhaḥ sadā nṛpaḥ . nī taśāstrārthakuśalaḥ sandhivigrahatattvavit . devabrāhmaṇabhaktaśca pitṛkāryaparastathā . dharmeṇa yajanaṃ kāryamadharmaparivarjanam . uttamāṃ gatimāpnoti kṣattriyo'pyevamācarat .
     trīṇi rājanyasyādhyayanaṃ śastreṇa ca prajāpālanaṃ svadharmastena jīvet vaśiṣṭhaḥ . padmapu° svargakhaṇḍe 26 a° kṣattriyasyāpi yo dharmastaṃ te vakṣyāmi pārthiva! . dadyādrājā na yāceta yajeta na ca yājayet . nādhyāpayedadhīyīta prajāśca paripālayet . nityodyukto dasyuvadhe raṇe kuryāt parākramam . ye tu kratubhirījānāḥ śrutavanaśca pārthivāḥ . ye tu yuddhe vijetāraste tu lokajito nṛpāḥ . avikṣataśarīro hi saṃgarādyo nivartate . kṣattriyasya tu tat karma nobhayatra yaśaḥpradam . kṣattriyāṇāmayaṃ dharmo nirṇīto munibhiḥ paraḥ . nāsya kṛtyatamaṃ kiñcidrājño dasyuvinigrahāt . dānamadhyayanaṃ yajño rājñāṃ śreyo'bhidhīyate . tasmādrājñā mahārāja! yoddhavyaṃ dharmaśīlinā . prajāḥ sveṣu ca dharmeṣu sthāpaveta mahīpatiḥ . dharmyāsyeva hi karmāṇi kārayet sapataṃ prajāḥ . paramāṃ sitimāpnoti nṛpatiḥ paripālanāt . kuryādanyanna vā kuryānmaitro rājanya ucyate . rājanyānāṃ karādānaṃ vinā vaivāhikañca yaḥ . pratigrahaḥ sa nindyo'tra paratra cāsukhapradaḥ . yuddhe palāyanañcaiva tathā kātaratā'rthiṣu . apālanaṃ prajānāñca dāne dharme viraktatā . anavekṣā svarāṣṭrasya brāhmaṇānāmanādaraḥ . amātyānāmasammānasteṣāṃ karmānavekṣaṇam . bhṛtyānāñca parīhāso niṣiddhaṃ kṣattrajanmanām . rājanyastu mahārāja! yathā kṣemamavāpnuyāt . tat śṛṇuṣva tavākhyāsye dharmasaṃgrahatatparaḥ . vedānadhītya dharmeṇa rājaśāstrāṇi cānagha! . sattānādīni karmāṇa kṛtvā sobhaṃ niṣevya ca . pālayitvā prajāḥ sarvā dharmeṇa jayatāṃ para . rājasūyāśvamedhādīn makhānanyāṃstathaiva ca . āhṛtya ca yathā pāṭhaṃ viprebhyo dattadakṣiṇaḥ . saṃgrāme vijayaṃ prāpya tathālpaṃ yadi vā bahu . sthāpayitvā prajāpālaṃ puttraṃ rājye ca pārthivaḥ . atyagotraṃ praśastaṃ vā kṣattriyaṃ kṣattriyarṣabha! . arcayitvā pitṝn samyak pitṛyajñe yathāvivi . devān yajñairṛṣīn vedairarcayitvā prayatnataḥ . antakāle ca samprāpteya icchedāśramāntaram . so'nupūrvyāśramānarājan! gatvā siddhimavāpna yāt . rājarṣitvena rānnenda . bhaikṣacaryādhvasevayā . apetagṛhadharmo'pi carejjīvitakāmyayā . na canannāṣṭhakaṃ karma trayāṇāṃ bhūridakṣiṇam . caturṇāṃ rājaśārdūla! prāhurāśramavāsinām . bāhvāyattaṃ kṣattriyairmānavānāṃ lokaśreṣṭhaṃ dharmamāsevamānaiḥ . sarve dharmāḥ sopadharmāstrayāṇāṃ rājño dharmā dati vedāt śṛṇomi . evaṃ dharmātrājadharmeṣu sarvān sarvāvasthaṃ saṃpralīnānnibodha . anyaśramānalpaphalāt vadanti dharmānanyān vedavidomanukyāḥ . mahāśramaḥ bahukalyāṇarūpaṃ kṣāttraṃ dharmaṃ netaraṃ prāhurāryāḥ . sarve dharmāḥ rājadharmapradhānāḥ sarve dharmāḥ pālyamānāścarunti . satyaṃ tyāgo rājadharmeṣu rājaṃstyāgaṃ dharmañcāhuragryaṃ purāṇam . majjettrayīdaṇḍanītau kṣatāyāṃ, sarve dharmāḥ prakṣayeyurviruddhāḥ . sarve dharmāścāśramāṇāṃ kṣatāḥ svuḥ kṣāttre tyakte rājadharme purāṇe . sarve tyāgā rājagharmeṣu cīktāḥ sarvā vidyā rājadharmeṣu yuktāḥ . sarve lokā rājadharmo praviṣṭā yathā jīvāḥ prākṛtairbadhyamānāḥ . dharmaśrutānāmupapīḍanāya evaṃ dharmā rājadharmairvimuktāḥ . cāturāśramyadharmāśca yatidharmāśca prārthiva! . lokavedottaraścaiva kṣāttre dharme samāhitāḥ . sarvāṇyetāni dharmāṇa kṣāttre rājanyasattama! . apratyakṣaṃ bahudvāraṃ dharmamāśramavāsinām . kṣātreṇaiva hi dharmeṇa pratyakṣaṃ kriyate nṛpa! . dvijārcanaṃ kṣattriyāṇāṃ tathā nārāyaṇāccanam . rājyānāṃ pālanañcaiva raṇe nirbhayatā tathā . nityaṃ dānaṃ brāhmaṇebhyaḥ śaraṇāgatarakṣaṇam . puttratulyaṃ prajānāñca duḥkhināṃ paripālanam . śastrāstrāṇāñca naipuṇyaṃ raṇe śauryaṃ tayaiva ca . tapaśca dharmakṛtyañca yatnataḥ kurute mudā . paṇḍitaṃ notiśāstrajñaṃ nityañca paripālayet . samāmadhye vāsayecca nityaṃ sadbhiśca saṃyutaḥ . hastyaśvarathapādātaṃ senāṅgañca catuṣṭayam . pālayet yatnato nityaṃ yaśasvī ca pratāpavān . raṇe'rimantritaścaiva dānenābhimukho bhavet . raṇe yo vā tyajet prāṇān tasya svargo yaśaskaraḥ . vistarastu bhā° śā° rājadharme

kṣattradharman pu° nahuṣamrāturanenasīvaṃśye saṃkṛteḥ putre 1 nṛpanede . saṃkṛterapi dharmātmā kṣattradharmā mahāyaśāḥ . anenasaḥ samākhyātāḥ kṣattravṛddhasya me śṛṇu harivaṃ° 29 a° kṣartrasya . dharmā . 2 kṣattriyasya dharmaṇi yuddhādau . kṣattraṃ tatsambandhī dharmo yasya anic samā° . 3 kṣattriyadharmayute . śāstreṇābhimukhoyastu vadhyate kṣatradharmaṇā manuḥ

kṣattradhṛti pu° kratubhede kṣattradhṛtiḥ tadubhayata eke triṣṭomajyotiṣṭomau kātyā° śrau° 15 . 91 . 24 . 25 . tatomāsānte śrāvaṇyām kṣattradhṛtisaṃjñaḥ kraturbhavati . kurbanti eke upariṣṭāt . atra ca vaiśākhāmāvāsyayāṃ paśubandhau, jyaiṣṭhamāsapaurṇamāsyāṃ keśabapanīyaḥ, āṣāḍhyāṃ vyuṣṭidvirātraḥ, śrāvaṇyāṃ kṣatradhṛtiḥ bhādrapadāśvayujayostriṣṭomajyautiṣṭhomau, kārtikyāṃ sautrāmaṇīti karkaḥ .

kṣattrabandhu pu° kṣattraṃ rāṣṭraṃ bandhurivāsya . 1 kṣatriye brāhmaṇaṃ kuśalaṃ pṛchet kṣattrabandhumanāmayam . ā dvāviṃśāt kṣattrabandhoṇa catuviṃśaterviśaḥ manuḥ . kṣattrasya bandhuriva . 2 kṣattriyatulye apakṛṣṭakṣattriye . kṣattrabandhuḥ sacānāryo rāmaḥ paramadurmatiḥ rāmā° la° 33 a0

kṣattrabhṛt pu° kṣattraṃ bibharti bhṛ--kvip . kṣattriyabharaṇakartari agnibhede . agnirbrāhmaṇvānagniḥ kṣattvabhṛt āśva° śrau° 4 . 1 . 22 . virāḍagne kṣattrabhṛdā dihīha yaju° 27 . 7 . kṣattraṃ bhartavyatvenāstyasya matup masya vaḥ . kṣattravat tatraiva .

kṣattravani su° kṣattraṃ vanati chandasi vanasanarakṣimanthām pā° karmaṇyupa padye in . 1 kṣattrajātibhāgini . brahma vani tvā kṣatravani rāmastoṣavani yaju° 27 . supāṃ su lugiti pā° sarvatra amo luk . kvacit karmaṇi vācye'pi ini . 2 kṣattrasyevya dhruvamasi pṛvivīṃ dṛṃha brahmavani tvā kṣattravaniḥ yaju° 1 . 17 . kṣatreṇa vanyate puroḍāśaniṣpattyarthaṃ kṣatravani vedadī0

kṣattravidyā strī 6 ta° . dhanurvede . tasya vyākhyānaḥ ṛgayanā° aṇ . kṣāttravidya 1 tasyāvyākhyāne granthe tāṃ vetti adhīte vā aṇ . vidyālakṣaṇakalpāntācceti vaktavyamu vārti° vidyāntatvena ṭhañi prāpte aṅgakṣattradharmatripūrva vidyāntānneti vārti° ṭhaño tiṣedhāt na ṭhañ . kṣāttavedya tadvidyādhyetari tadvettari ca tri° .

kṣattravṛkṣa pu° kṣatraḥ kṣatraviśeṣanāmā vṛkṣaḥ . mucakundākhye vṛkṣe rājani° tasya mucakundakṣattranāmakattāttathātvam .

kṣattravṛddha pu° āyuvaṃśye vṛddhaśarmanāmāntarake nṛpabhede kṣattradharman śabde dṛśyam . anenasaḥ samākhyātā kṣattravṛddhasya me śṛṇu . kṣatravṛddhātmajastatra suhotro'tha mahāyaśāḥ harivaṃ° 29 a° kṣatravṛdh apyatra . yaḥ purūravasaḥ putra āyustasyābhavan sutāḥ . nahuṣaḥ kṣattravṛddhaśca ajirābhaśca vīryavān . anenā iti rājendra! śṛṇu kṣattravṛddhonvayam . kṣattravṛddha sutasyāsan suhotrasyātmajāstrayaḥ bhāga° 9 . 17 3 kṣatreṣu vṛddhaḥ . 2 śreṣṭhakṣattrive trayodaśaysa rucināmakasya manoḥ 3 putrabhede trayodaśasya putrāste vijñeyāstu ruceḥ sutāḥ . citrasenovicitraśca nābhodharmabhṛtodhṛtiḥ . sunetraḥ kṣattravṛddhaśca sutapānirbhayo dṛḍhaḥ harivaṃ° 7 a0

kṣattrasava pu° 6 ta° . kṣattriyakartavye yajñabhede

kṣattrāntaka pu° 6 ta° . paraśurāme kṣattrāntakasyābhibhavena caiva bhaṭṭiḥ 6 ta° . kṣattrāntakārin apyatra mahānandasutaḥ śudrāgarbhodbhavo'tilubdhaḥ paraśurāma iva aparo'khilakṣattāntakārī bhavitā tataḥ prabhṛti śudrā bhūpālā bhaviṣyanti śu° ta° viṣṇupu0

kṣattriya puṃstrī° kṣattre rāṣṭre sādhu tasyāpatyaṃ jātau vā ghaḥ . 1 brāhmaṇānantaravarṇe amaraḥ ṭhāp . nṛpāyāṃ nṛpasaṃsargāt pracchannāt gūḍhajātakaḥ . so'pi kṣattriya eva syādabhiṣeke ca varjitaḥ uśanasokte nṛpāt aparaṇītāyāṃ kṣattriyajātistriyāṃ gūḍhotpanne putre ca . pā° uktoghastu jātāveva apatyamātre iñ . kṣāttri kṣattrajāterapatyamātre puṃstrī striyāṃ vā ṅīp . svārthe ka . tatrārthe striyāṃ ṭāpi yapūrvatvāt vā ata ittvam . kṣattriyikā kṣattriyakā . tato bhāve tva kṣattriyatva na° tal kṣattriyatā strī tadbhāve . brāhmaṇatvavat kṣattriyatvasya jātiviśeṣatve'pi guṇaviśeṣeṇa śūdrasyāpi kṣattriyatvādi bhavati . śūdrayonau hi jātasya sadguṇānanutiṣṭhataḥ . vaiśvatvaṃ labhate brahmana . kṣattriyatvaṃ tathaiva ca . ārjave vartamānasya brāhmaṇyamabhijāyate bhā° va° 211 a° . sadguṇāśca tatraivoktāḥ . śūdrasyeti karmaṇi ṣaṣṭhī vaiśyatvādi kartṛ sadguṇavantaṃ vaiśyatvādayaḥ svayamāyāntīti guṇakṛta eva varṇavibhāgo na jātikṛta iti bhāvaḥ nīlaka° . tasya patnī ṅīṣ vā ānuk . kṣattriyāṇī kṣattriyī amaraḥ . aryakṣattriyābhyām vāsvārthe ānuka ṅīṣa ceti si° kau° . patnyāntu ṅīṣevetyuktam . jātau tu yopadhatvāt na ṅīṣ kintu ṭāp . kṣatripā kṣattṛśabde udā° .

[Page 2361b]
kṣattriyahaṇa pu° kṣattriyaṃ hanti ac ṇatvam . parśurāme . kiṃ na vai kṣattriyahaṇo haratulyaparākramaḥ . viditaḥ putra! rāmaste yatastvaṃ yoddhumicchasi bhā° u° 179 a0

kṣattriyāsana na° kṣattriyāsanamāvakṣye yatkṛtvā dhanavān bhavet . keśena pādayunalaṃ baddhā tiṣṭhedadhosukhaḥ rudrayāmalokte āsanabhede

kṣada saṃbhūtau peṣaṇe bhakṣaṇe ca sau° ā° saka° seṭ . kṣadate akṣadiṣṭa kṣattraḥ . tadyathaivādo manuṣyarāja āgate'nyasmin vārhatyukṣāṇaṃ vā vehataṃ vā kṣadanta evamevāsmā etat aita° brā° 1 . 15 śataṃ meṣān vṛkye cakṣadānam ṛ° 1 . 116 . 16 . tasmai vṛtaṃ surāṃ madhbannamannaṃ kṣadāmahe atha° . 10 . 6 . 5

kṣadman na° kṣada--bhakṣaṇe--manin . 1 udake 2 anneca nigha° dādṛhāṇo vajramindro gabhastyoḥkṣadmeva tigmamasanāya saṃśyat ṛ° 1 . 130 . 4 kṣadmevārtheṣu tartarītha ugrā ṛ° 10 . 106 . 17

kṣantṛ tri° kṣama--tṛc . kṣamāśīle sahiṣṇau amaraḥ ye kṣantāro nābhijalpanti cānyān bhā° a° . 102 a° .

kṣantavya tri° kṣama--tavya . 1 soḍhavye tadetat kṣantavyaṃ na khalu paśuroṣaḥ sasucitaḥ karpūrastavaḥ, bhāve kta kartavya 2 kṣamāyāṃ na° kṣantavyaṃ prabhuṇā nityaṃ kṣipatāṃ kāryiṇāṃ nṛṇām . manuḥ sarvathā vartamānasya rājñohyasmadvidhaiḥ sadā . kṣantavyaṃ putra! bhā° a° 41 a0

kṣapa kṣape ada° curā° ubha° saka° seṭ . kṣapayati te acikṣapat ta . kṣapayām babhūva āsa cakāra cakre . araṇye kāṣṭhavat tyaktvā kṣapayeyustryahaṃ tataḥ manuḥ

kṣapa sahane curā° idit ubha° saka° seṭ . kṣampayati te acakṣampat ta . kṣampayām babhūva āsa cakāra cakre . ayaṃ mit tena iṇi akṣampi--akṣāmpi . ṇamuli kṣampaṃ kṣampaṃ--kṣāmpaṃ kṣāmpam anupadhāyā api vā dīrghaḥ .

kṣap strī cu° kṣapa--kvip . rātrau sa kṣapaḥ pari ṣasvaje ṛ° 8 . 41 . 3 . kṣaporātrīḥ bhā° kṣapa usrā varivasyantu devāḥ 6 . 52 . 15 .

kṣapa pu° cu° kṣapa--karmaṇi ac . udake nigha0

kṣapaṇa pu° kṣapayati viṣayarāgaṃ kṣapa--lyu . bauddhasaṃnyāsini digambare svārthe ka . tathārthe ekaḥ kṣapaṇaka . śākāhartā tatra kṣapaṇaka . daśa śākāśāḥ . yatra apaṇaka! daśa śākāśāstatra kṣapaṇaka . kā śākāśā udbha° sa pathi nagnaṃ kṣapaṇakamapaśyat bhā° ā° 789 ślo° nagnakṣapaṇakedeśerajakaḥ kiṃ kariṣyati pañcata° bhāve lyuṭ . 2 kṣepaṇe savrahmacāriṇyekāhamatīte kṣapaṇaṃ smṛtam bhuktvāto'nyatamasyānnamamatyā kṣayaṇaṃ tryaham manuḥ kartari lyu . 3 kṣapake tri° caritāni yatra gāyanti lokaśamalakṣapaṇāni bhaktāḥ bhāga° 3 . 15 . 70 ślo0

kṣapaṇī strī kṣapa--karmaṇi lyuṭ ṅīp . kṣepaṇyām amaraṭī0

kṣapaṇyu kṣapa--bā° anyu . aparādhe śabdamā° .

kṣapā strī kṣapayati ceṣṭām kṣapa--ac . 1 rātrau 2 haridrāyāṃ ha amaraḥ kṣapātamaskāṇḍamalīmasaṃ nabhaḥ . pratikṣapaṃ harmyataleṣu yatra māghaḥ dinakṣapāmadhyagateva sandhyā raghuḥ .

kṣapākara pu° kṣapāṃ karoti kṛ--ṭa . 1 candre 2 karpūre ca amaraḥ kvip kṣapākṛdayatra . viśadāśmakūṭaghaṭitāḥ kṣapākṛtaḥ māghaḥ

kṣapācara puṃstrī° kṣapāyāṃ carati cara--ṭa . 1 rākṣase niryāṇe ca matiṃ kṛtvā nidhāyāsiṃ kṣapācaraḥ bhā° va° 288 a° . striyāṃ jātitvāt ṅīṣ . 2 rātri caramātre tri0

kṣapāṭa pu° strī° kṣapāyāsaṭati aṭa--pacā° ac . 1 rākṣase tataḥ kṣapāṭhaiḥ pṛthupiṅgalākṣaiḥ bhaṭṭiḥ striyāṃ ṅīṣ .

kṣapānātha pu° 6 ta° . 1 candra 2 karpūre ca kṣipraṃ kṣapānātha ivādhirūḍhaḥ māghaḥ kṣapāpatyādayo'pyatra .

kṣama sahane bhvādi° ātma° saka° veṭ . kṣamate akṣamiṣṭa akṣaṃsta cakṣame kṣāntaḥ kṣāttiḥ . kṣamitā kṣantā . indra tvā yajñaḥ kṣamamāṇa mānaṭ ṛ° 10 . 103 . 6 . yonityaṃ kṣamate tāta! bahūn lokān sa vindati bhā° va° 1035 ślo° . kārpaṇyāt sādhubhāvācca kuntī rājanna cakṣape bhā° ā° 157 a° . ṛte raveḥ kṣālayituṃ kṣameta kaḥ māghaḥ kurusthyaṃ bhīru! yattebhyodruhadbho'pi kṣamāmahe ṭṭiḥ . ṣit kṣamā tejaḥ kṣamā vānaikāntam māghaḥ paidike tu ni° kṣamati kṣamiti . iti pā .

kṣama sahane divā° para° saka° seṭ śamādi° irit . kṣāmyati akṣamat akṣanīt . cakṣāma kāmaṃ kṣāmyatu yaḥ kṣamī māghaḥ .

kṣama na° kṣama--aca . 1 yuddhe . 2 śakte, ruṣituṃ sahituṃ raṇe--kākutsthaṃ bhīru! kaḥ kṣamaḥ bhaṭṭiḥ ātmakarbha kṣayaṃ dehas raghuḥ priyāsu bālāsu ratakṣamāsu ca naipra° 4 kṣamāvati tri° ato'tra 3 hite, kiñcit bhavatīṃ bahukṣamām kumā° .

kṣamatā strī° kṣamasya bhāvaḥ tal . 1 yogyatāyāṃ, śabdaniṣṭhe 2 arthyakāśanasāmarthye ca śrutirdvitīyā ca kṣamatā ca liṅgam bhaṭṭakārikā .

[Page 2362b]
kṣamā strī kṣama aṅ . bāhye vādhyātmike caiva duḥkhe cautpātike kvacit . na kupyati na vā hanti sā kṣamā parikīrtitā ākruṣṭo'bhihato vāpi nākrośenna ca hanti vā . aduṣṭairvāṅmanaḥkāyaistitikṣoḥ sā kṣamā matetiṃ cokta lakṣaṇāyām titikṣāyām cittavṛttibhede, ākruṣṭo'bhihato yastunākrośenna hanedapi . aduṣṭairvāḍamanokāryai stitikṣuśca kṣamā smṛtā mātspe 120 a° . vibhāgaśīlaḥ satataṃ kṣamāyuktodayānvitaḥ gṛhasthaḥ syāt kṣamāyukto na gṛheṇa gṛhī bhavet kṣamā dayā ca vijñānaṃ satyañcaiva damaḥ śamaḥ . adhyātmaniṣṭhatā pijñānaṃ jñānametad vrāhmanalakṣaṇam . vigarhātikramo hiṃsābandhabadhātmanām . anyamanyusamutthānāṃ doṣāṇāṃ varjanaṃ kṣamā kūrma pu° 14 a° . 2 bhūmau ca . amaraḥ . kṣāntau avya° kṣasvarā° . pṛpo° kṣām kṣmā kṣā kṣami kṣāmā ityādayo'pi nigha° kṣamāyāṃ dhavāyāṃ kṣāmaṃ tubhyaṃ hakṣā aṇu kṣattraṃ mahanā manyata dyauḥ ṛ° 4 . 17 . 1 dyaurṛṣvājjanimantrejatkṣāḥ 4 . 22 . 4 ajona kṣāṃ dādhāra pṛthivīm ṛ° 4 . 67 . 5 kṣāṃdāsāyopavarhaṇīṃ kaḥ 1 . 174 . 6 suvṛdratho vartate yannabhi kṣām 1 . 183 . 2 divi kṣamā ca 5 . 52 . 3 . kṣamā manmahe rapo viśvaṃ no astu bheṣajam atha° 6 . 57 . 3 adhikṣami viṣurūpaṃ yadasti ṛ° 7 . 27 . 3 agniryadrodhati kṣami ṛ° 4 . 43 . 6 . sa prarikvā tvakṣasā kṣmo divaśca 1 . 100 . 15 dyāvākṣāmā ṛ° 1 . 96 . 5 turagarasayati rnautataugaḥ kṣamā vṛ° ra° ukte 3 trayodaśākṣarapādake chandobhede strī durgā śivā kṣamā dhātrī svāhā svadhā namo'stu te 4 ityukte durgāśaktibhede 5 rādhikāsahacarībhede mayā pūrvantu tvaṃ dṛṣṭo gopyā ca kṣamayā saha kṣamā dehaṃ parityajya lajjayā pṛthivīṃ gatā brahmavaipu° prakṛtikhaṃ° 9 a° . 6 khadire rājani0

kṣamāja pu° kṣamātojāyate jana + ḍa 5 ta° . 1 maṅkale 2 narakāture 3 pūjātamāne tri° kṣamājātādayo'tyatra

kṣamādaṃśa pu° kṣamāyāḥ daṃśa iva . śignupakṣe rājani0

kṣamāpi kṣamaṃ kṣanānvitaṃ karoti kṣama--ṇica sa yā° puk dī rghaśca . kṣamāpayati te aci(ca)kṣamāpat ta kṣamāpayām-- babhūva āsa cakāra cakre . tannimittaṃ brāhmaṇaṃ kṣamāpayati hetuvacanoktyā chā° u° bhā° . kṣamāpaya mahābhāgaṃ tataḥ śāntirbhavaṣyati bhāga° 9 . 4 . 52 ślo0

[Page 2363a]
kṣamābhuj pu° kṣamāṃ bhunakti bhuja--avane kvip . nṛpe muravairivakṣa urasi kṣamābhujaḥ māghaḥ . ka . kṣamābhujo'pyatra

kṣamāvat tri° kṣamā + astyarthe matup masya vaḥ . kṣamāyukte . ekaḥ kṣamāvatāṃ doṣo dvitīyonopapadyate . yadenaṃ kṣamavā yuktamaśaktaṃ manthate janaḥ garu° pu° 114 a° striyāṃ ṅīp

kṣamitṛ tri° kṣama--tṛc . sāḍhari sahanaśīle amaraḥ

kṣamin tri° kṣama--tācchīlye ghinuṇa . kṣamāśīle kāmaṃ kṣāmyatu yaḥ kṣamī māghaḥ akrūraḥ peśalo dakṣodakṣiṇaḥ kṣamiṇāṃ varaḥ viṣṇusa° striyāṃ ṅīp .

kṣaya pu° kṣi--kṣaye kṣi--nivāsagatyorvā bhāvādo yathāyatham ac . trivargāttargate nītivedināṃ rājñām 1 aṣṭavargā pacaye . aṣṭavargaśca . ṛṣirvaṇikpathodurgaṃ setukuñjara bandhanam . dhātvākaraḥ karādānaṃ sainyānāñca niveśanam . aṣṭavargaḥ smṛto rājñām bharataḥ . kṣayasthānaṃ ca vṛddhiśca trivargo nītivedinām amaraḥ . kṣayaḥ aṣṭavargasyāpacayaḥ tasyaivopacayaḥ vṛddhiḥ, sthānaṃ tasya upacayāpacayahīnatayā sthitiḥ 2 pralaye tasmin sarveṣāṃ kṣayāttathātvam . 3 apacaye saca bhāvavikārabhedaḥ yāskoktaḥ yathā ṣaḍ bhāvavikārā bhavantīti kārṣṇāyaṇiḥ jāyate'sti vipariṇamate vardhate'pakṣīyate vinaśyatīti . jāyata iti pūrvabhāvasyādimācaṣṭe nāparabhāvamācaṣṭe na pratiṣedhati, astītyutpannasya sattvasyāvadhāraṇaṃ, vipariṇamata ityapracyavamānasya tattvādvikāraṃ, vardhata iti svāṅgābhyuccayaṃ, sāṃyaugikānāṃ kammaṇā vardhate vijayeneti vā vardhate śa rīraṇeti vā, apakṣīyata ityanenaiva vyākhyātaḥ pratilomaṃ, vinaśyatītyaparabhāvasyādimācaṣṭe na pūrvabhāvamācaṣṭe na pratiṣedhati . 4 gṛhe amaraḥ 5 yakṣmaroge yakṣmarogasya kṣayasaṃjñākāraṇaṃ yathā kriyākṣayakaratvācca kṣaya ityucyatebudhaiḥ . rājñayandramaso yasmādabhūdeṣa mahāmayaḥ . tasmāttaṃ rājayakṣmati kecidāhurmanīṣiṇaḥ suśru° . raktapittātbhavet kāsaḥ kāsāt saṃjāyate kṣayaḥ vaidyakam rājayakṣmaparihāṇimāyayau ityupakrame rājñi tat kṣaṇamabhūt kṣayāture raghuḥ . 6 rogamātre rājani° . ṣaṣṭivarṣantargate ṣaṣṭitame 7 varṣe tallakṣaṇaṃ jyo° ta° . bhavi° pu° medinī labhate devi! sarvabhūtaṃ carācaram . deśabhaṅgañca durbhiṃ kṣaye saṃkṣīyate prajā . saurāṣṭre mālave deśe dakṣiṇe koṅkaṇe tathā . durbhikṣaṃ jāyate voraṃ kṣaye saṃvatsare priye! . kaumudīnarmadādyāśca yamunānarmadātaṭam . vindhyāyāṃ saindhavaścāpi vinaśyati na saṃśayaḥ . siṃhalo madhyadeśaśca kālañjarastathaiva ca . kṣaye kṣayanti sarvāṇi nānyathā varavarṇini . . tā° brāhmaṇokte 8 stotrasaṃghe 8 devasaṃghe ca yathā raśmirasi kṣayāya tvā kṣayaṃ jinva savitṛprasūtā vṛhaspataye stuta tā° vrā° taitīrīyāṇāṃ pañcamakāṇḍoktabrāhmaṇe raśmiriti mantra ṇāmādityādisṛṣṭi hetutvābhidhānādādityādiparatayā raśmyādiśabdāvyākhyayāḥ tattu brāhmaṇamuttaratrodāhariṣyate . he āditya! tvaṃ raśmirasi raśmiyukto'si devā yasmin kṣiyanti nivasanti iti stotrasaṃghaḥ kṣayaḥ tasmai kṣayāya tatsaṅghāya tatprāptyarthaṃ he āditya! tvāṃ smarāmīti śeṣaḥ . tataḥ kṣaṃyaṃ devasaṅghañjinva prīṇaya kṣayaśabdasya devaviṣayatvaṃ taittirīyāstṛtīyakāṇḍoktabrāhmaṇe samāmananti raśmirasi kṣayāya tvā kṣayaṃ jinvetyāha deve kṣaya iti bhā° . jyotiṣokte 9 dvisaṃkrāntiyukte śuklapratipadādyamāvasyānte cāndre māse yathāha si° śi° asaṃkrāntimāso'dhimāsaḥ sphuṭaṃ syāddvisaṃkrāntimāsaḥ kṣayākhyaḥ kadācit . kṣayaḥ kārtikāditraye nānyataḥ syāt tadā varṣamadhye'dhimāsadvayaṃ ca .
     yasmin śaśimāse'rkasaṃkrāntirnāsti so'dhimāsa iti prasiddham . tathā yatra māse saṃkrāntidvayaṃ bhavati sa kṣayamāso jñeyaḥ . yataḥ saṃkrāntyupalakṣitā māsāḥ . ata ekasmin māse saṃkrāntidvaye jāte sati māsayugalaṃ jātam . sa kṣayamāsaḥ kadācit kālāntare bhavati . yadā bhavati tadā kārtikāditraya eva . tadā kṣayamāsāt pūrvaṃ māsatrayāntara eko'dhimāso'grataśca māsatrayāntarito'nyaścāsaṃkrāntimāsaḥ syāt . atropapattiḥ . candramāsapramāṇamekonatriṃśat sāvanadinānyekatriṃśat ghaṭikāḥ pañcāśat palāni 29 . 31 . 50 . tathārkamāsastyiṃśaddināni ṣaḍviṃśatirghaṭikāḥ saptadaśapalāni 30 . 26 . 7 . etāvadbhirdivasairavirmadhyagatyā rāśiṃ gacchati . yadārkagatirekaṣaṣṭiḥ kalāstadā sārdhaikonatriṃśatā dinai 29 . 30 rāśiṃ gacchati . ata ścāndramāsādalpo'rkamāsastadā syāt . evaṃ ravimāsasya paramālpatā 29 . 20 . 40 . sā caikaṣaṣṭirgatirvṛścikāditraye'rkasya . sa īdṛśo'lpo'rkamāso yadā candramāsasyānalpasyāntaḥpātī bhavati tadaikasmin māse saṃkramaṇadvayasupapadyo . ata uktaṃ kṣayaḥ kārtikāditraya iti . pūrvaṃ kila bhādrapade'rkasaṃkrāntirjātā tato'rkagateradhikatvānmārgaśīrṣo dvisaṃkrāntiḥ . tataḥ punargateralpatvāccaitro'pyasaṃkrāntirbhavati . tato varṣamadhye'dhimāsadvayamityupapannam pramitā° . meṣādiṣu sūryasya gatibhedāt bhogakālasāvanadinādika mucyate

| me | vṛ | mi | ka | si | ka | tu | vṛ | dha | ma | ku | mī
| 30 | 31 | 31 | 31 | 30 | 29 | 29 | 29 | 29 | 29 | 29 | 30
| 55 | 24 | 37 | 28 | 2 | 29 | 57 | 27 | 15 | 24 | 49 | 21
| 33 | 56 | 32 | 35 | 52 | 4 | 2 | 39 | 3 | 0 | 43 | 31
idānīṃ gaṇakānāṃ pratītyarthaṃ kṣayamāsakālān gatāgatān katiciddarśayati sma pramitā° . gato'bdhyadrinandai 974 rmite śāvakāle tithīśai 1115 rbhaviṣyatyathāṅgākṣasūryaiḥ 1256 . gajādryagnibhūmi 1378 stathā prāyaśo'yaṃ kuvedendu 141 varṣaiḥ kvacidgokubhiśca 19 .
     spaṣṭam . atroṣapattiḥ . yadā kilaikaviṃśatiḥ śuddhistadā bhādrapado'dhimāsaḥ . tasmin jāte kārtikāditraye kṣayamāsaḥ saṃbhāvyate . sā ca tathavidhā śuddhiḥ kuvedendu 141 varṣāntare kāle punarbhavati . kintu satribhāgābhiḥ ṣaḍbhirghaṭikābhiradhikā bhavati . kadācidekonaviṃśatyā varṣaistādṛśī bhavati . tatra tribhāgonābhiścaturdaśaghaṭikābhiradhikā bhavati . kuvedenduvarṣebhyastathakonayiṃśativarṣebhyodvidhāvdā dvirāmaiḥ kharāmaiśca bhaktā ityādinā labdheṣvadhimāseṣu śeṣatithiṣu śūnyaṃ pathamasthāne satryaṃśāḥ ṣaḍghaṭikāḥ syuḥ 6 . 20 . dvitīye vitryaṃśāścaturdaśa 13 . 40 . ata uktaṃ prāyaśo'yaṃ kuvedenduvarṣaiḥ kvacidgokubhiśceti . prāgāyataścetyarthāduktaṃ syāt pramitā° . kālamā° uktaṃ si° śi° vākyaṃ vyākhyāyaviśeṣo'bhihitaḥ sphuṭamānena yo'yamasakrāntaḥ saḥ sphuṭo'dhimāsaḥ tenaiva mānena yo dvisaṃkrāntiyuktaḥ sa kṣayākhyaḥ sa ca kārtikamārgaśīrṣapauṣeṣveva triṣvanyatamobhavati nānyeṣu māghādiṣu navasu evaṃvidhakṣayamāsayukte varṣe kṣayamāsāt pūrveṣu triṣu māseṣu madhye kaścidadhimāso bhavati kṣayamāsādūrdhvamapi māsatrayamadhye'paro'dhimāsaḥ . tadevaṃvidhamekavarṣasthaṃ mala māsadvayaṃ cireṇa kālena yadā kadācidāyāti natvekādhi māsavat punaḥ punaḥ kṣayasāsaḥ samāyāti tattritayāgamana kālaḥ siddhāntaśiromaṇau darśitaḥ . gato'bdhyadrītyādi (bākyaṃ prāgudāhṛtam) asyāyamarthaḥ . catuḥsaptatyadhikanavaśatasaṃkhyākairvarṣaiḥ parimite śākakāle kaściduktamāsatrayopeto vatsarogataḥ . yathoktasaṃkhyā cābdhyadrinandairityanena padena vivakṣitā . abdhayaścatvāraḥ adrayaḥ sapta nandā nava . etatsaṃkhyātrayagamakā aṅkā gaṇakaprasiddhyā prātilomyena likhitā yathoktasaṃkhyāyāṃ paryavasyanti . tithīśairityatrāpi tithayaḥ pañcadaśa īśā ekādaśa tatra gaṇakairaṅkeṣu prakṣipteṣu pañcadaśādhikaśatayuktasahasrasaṃkhyā sampadyate . tāvadbhiḥśakavarṣairmite kāle, kaściduktamāsatrayayutaḥ saṃvatsaraḥ . aṅgākṣasūryairityatrāṅgāni ṣaṭ akṣāṇīndriyāṇi pañca sūryā dvādaśa tatrāṅkaprakṣepe ṣaṭpañcāśadadhikaśatadvayopetasahasrasaṃkhyā sampadyate . tāvadbhirvatsarairmite śakakāle yathoktamāsatrayopetaḥ kaścitsaṃvatsaraḥ . tasya codāharaṇam . pūrbodāhṛta īdṛśa saṃvatsaraḥ prācīnobhāvī vā saṃvatsaraḥ . tatra bhādrapadavahulāmāvāsyāyāṃ kanyāsaṃkrāntistata ūrdhvam asaṃkrāntamekamāsa matītya uttarayīrmāsayoḥ krameṇa tulāvṛścikasaṃkrāntī tata ūrdhvamekasminneva māse śuklapratipadi dhanuḥsaṃkrānviḥ tataūrdhvaṃ darśe makarasaṃkrāntiḥ . tata ūrdhvaṃ kumbhasaṃkrāntiḥ samanantare māse darśe . tata ūrdhvaṃ sasaṃkrāntimāsamatītyottarasyāṃ śuklaprati padi mīnasaṃkrāntirevaṃ ca ekasminnevavatsare dvāvasaṃkrāntau māsau ekodvisaṃkrāntimāsa iti yathoktamāsatrayaṃ sampadyate . gajādyagnibhūmirityatrāpi gajā aṣṭau, adrayaḥ sapta, agnavastrayaḥ bhūrekā tatrāṅkaprakṣepe satyaṣṭasapnatyadhikaśatatrayopetasahasrasaṃkhyā sampadyate . tāvardbhirvatsarairmite śākakāle kaściduktavidhaḥ sampatsyate vatsaraḥ . kuvedenduvarṣairityatra kurekaḥ vedāścatvāraindurekastatrāṅkaprakṣepeṇaikacatvāriṃśadadhikaśatasaṃkhyā bhavati etāvadbhirvarṣeḥ kvacitpūrvottarakṣayamāsayorvyavadhānaṃ bhavati gokubhiścetyatra napuṃsakavarjiteṣu svarānteṣu gaṇyamāneṣvokāro navamaḥ sampadyate . kurekā tatrāṅkaprakṣeye sati ekonaviṃśatirbhavati tāvadbhirvatsaraiḥ kvacitpūrvottarayoḥ kṣayamāsayorvyavadhānamiti . atra dvisaṃkrāntiyuktasya kṣaya saṃjñāyāmupapattirucyate . yadā dhanuḥsthe ravau darśapūrtistadā tasya meṣādisthavacanena mārgaśīrṣatvaṃ prāptam . tathā sati pūrvodāhṛte dvisaṃkrānte māse dhanuḥsthe ravau darśo na samāptaḥ makarasthe tu ravau samāptaḥ . ataḥ pauṣamāsatvaṃ tasya sampannam . tathā ca mārgaśīrṣasya tatra lupnatvāt tasya kṣayasaṃjñā yuktā . ata evaikamāsagrāsitvādaṃhasaḥ pāpasya patiriti vyutpattyā sa evāṃhaspatisaṃjñayāpi vyavahriyate . sa ca vyavahāro vārhaspatyajyotirgranthe dṛśyate yasmit māse na saṃkrāntiḥ saṃkrāntidvayameva vā . saṃsarpāṃhaspatī māsāvadhimāsaśca ninditaḥ iti tatra kṣayamāsātprācīnoyo'saṃkrāntaḥ sa saṃsarpastasyāsaṃkrāntatvenetarādhimāsavat karmānarhaḥ san samyak sarpatīti saṃsarpaḥ . tasya karmānarhatvaprāpti revaṃ smaryate sinīvālīmatikramya yadā saṃkramate raviḥ . raviṇā laṅghito māsohyanarhaḥ sarvakarmasviti . tadapavādaścaivaṃ smaryate . māsadvaye'vdamadhye tu saṃkrāntirna yadābhavet . prākṛtastatraṃ pūrvaḥ syādadhimāsastathottaraḥ iti saṃkrāntirahitayordvayormāsayoryaḥ pūrvo'saṃkrāntaḥ sa prākṛtaḥ śuddhvaḥ . karmārha ityarthaḥ . asminnevārthe jāvāliḥ ekasminneva varṣe ceddvau māsāvadhimāsakau . prākṛtastatra pūrvaḥ syāduttarastu malimlucaḥ iti . ataḥ saṃsarpatvaṃ tasyopapannam . asaṃkrāntamāsadvayamadhyavartinaḥ kṣayamāsasyāṃhaspatitvaniruktiḥ pūrvameva darśitā . taduttarabhāvino' saṃkrāntasya kālādhikyādadhimāsatvam . ta ete trayo'pi jyotiḥśāstraprasiddhā vivāhādau ninditāḥ . yathokta prakāreṇāṃhaspatināmnaḥ kṣayamāsasya dvitīyasaṃkrāntiprayuktanāmasambhave sati śuddhamāsavat svātantryānna pūrvottaramāsaśeṣatvaśaṅkāvakāśaḥ . muhu° ci° pī° tādṛśamāsatrayasya māṅgalyakarmasu vajyatoktā yathā gṛhapraveśagodānasthānāsanamahotsavam . na kuryāt malamāse tu saṃsarpe'ṃhaspatau tathā marīciḥ yadā kṣayamāsī bhavati tadā pūrbottarāvadhimāsau bhavataḥ tatra pūrvaḥ saṃsarpaḥ dvitīyo'ṃhaspatiḥ māsaḥ vāpyādiṣu varjanīye śiśutvaijyasitayornyūnādhināse tathā muhu° ci° . apacaye . sarvapārthiva dhanānyapi kṣayam māghaḥ kṣayaṃ vṛddhiñca baṇijā paṇyānāmavijānatā yā° smṛ° gṛhe dadhato'sulabhakṣayāgamāḥ māvaḥ avekṣya niraye caiva yātanāśca yamakṣaye manuḥ . 10 nāśe kālo'smi lokakṣayakṛt pravṛttaḥ . kulakṣaye vinaśyanti kuladharmāśca śāśvatāḥ gotā . anvaṣṭakāsu vṛddhau ca gayāyāṃ ca kṣayāhani u° ta° bhavi° pu0

kṣayaṅkara tri° kṣayaṃ karoti kṛ--kha . kṣayakārake . śatrupakṣakṣayaṅkaraḥ . bhā° ā° 2660 ślo0

[Page 2365b]
kṣayaja pu° kṣayāt jāyate jana--ḍa . kāsabhede . yathā
     viṣamāsātmyabhojyātivyavāyādveganigrahāt . ghṛṇināṃ śocatāṃ nṝṇāṃ vyāpanne'gnau trayo malāḥ . kupitāḥ kṣayajaṃ kāsaṃ kuryurdehakṣayapradam . sa gātraśūlajvaradāhamohān prāṇakṣayañcopalabheta kāsī . śuṣyan vini ṣṭhīvati durbalastu prakṣīṇamāṃso rudhiraṃ sapūyam . taṃ sarva liṅgaṃ bhṛśaduścikitsyaṃ cikitsitajñāḥ kṣayajaṃ vadanti . vṛddhatvamāsādya bhavatyathovai yāpyantamāhurbhiṣajastu kāsam kṣayaje kṣayamāsādya kartavyo vṛṃhaṇovidhiḥ iti ca suśrutaḥ . kṣayāt kāsaḥ . kṣayakāso'pyatra .

kṣayataru pu° kṣayasya kṣayahetustaruḥ aśvaghāsādivat caturthya rthe 6 ta° . sthālīvṛkṣe rājani0

kṣayathu pu° kṣi--athuc . kāsaroge hema° .

kṣayanāśinī strī kṣayaṃ rogaṃ nāśayati naśa--ṇic--ṇini ṅīṣ . 1 jīvantīvṛkṣe śabdamālā . 2 kṣayaroganāśake tri° .

kṣayapakṣa pu° kṣīyate candro'smin kṣi ādhāre ac karma° . kṛṣṇapakṣe . candravṛddhikaraḥ śuklaḥ kṛṣṇaścandrakṣayātmakaḥ jyo° uktestasya tathātvam .

kṣayamāsa pu° karma° . dvisaṃkrānte cāndre° māse kṣayaśabde dṛśyam .

kṣayaroga pu° kṣayahetuḥ rogaḥ . yakṣmaroge kriyākṣayakaratvācca kṣaya ityabhidhīyate suśrutaḥ sa vidyate'sya ini . tadrogayukte tri° rājahā kṣayarogī syādeṣā tasya ca niṣkṛtiḥ . gobhūhiraṇyamiṣṭānnajalavastrapradānataḥ . ghṛtadhenupradānena tiladhenupradānataḥ . ityādinā krameṇaiva kṣayarogaḥ praśāmyati śātā° .

kṣayavāyu pu° kṣayasya pralayasya vāyuḥ . pralayavāyau yuṣmānacetan kṣayavāyukalpān iti bhaṭṭiḥ

kṣayin tri° kṣayo rājayakṣmā'styasya ini . 1 rājayakṣmayukta 2 candramasi pu° candrasya yakṣmarogaśca kāśyapaśāpāt tat kathā rājayakṣmaśabde dṛśyā . rājñaścandramamoyasmādabhūdeṣa mahāmayaḥ . tasmāttaṃ rājayakṣmeti kecidāhurmanīṣiṇaḥ suśru° kṣayyāmayāvyapasmāriśvitrikuṣṭhikulāni ca manu, śvitrikuṣṭi kule jātāṃ kṣaviṇāṃ manujeśvara!! bhā° ānu° 104 a° . kṣi--tācchīlye ini, 3 kṣayaśīle tri° sa tu tatsamavṛddhiśca na cābhūt tāviva kṣayī raghuḥ

kṣayiṣṇu tri° kṣi--bā° iṣṇuc . kṣayaśole svasvedakṣayiṣṇu māyāmayaśūkarasya bhāga° 6 . 13 . 24 antarbhūtaṇyartho'tra .

[Page 2366a]
kṣayya tri° kṣetuṃ śaṃkyaḥ kṣa--śakyārthe yat kṣayyajayyau śakyārthe pā° ni° . kṣatuṃ śakye . śabdaka° klīvoktiḥ prāmādikī

kṣara sañcalane bhvā° para° aka° seṭ . kṣarati akṣārīt . cakṣāra kṣaritaḥ kṣaran kṣāraḥ . iyaṃ ta indra! rāti kṣarati sunvataḥ ṛ° 8, 13, 4 . madhu kṣaranti sindhabaḥ madhusūktam . yajño'nṛtena kṣarati tapaḥ kṣarati kīrtanāt indriyāṇāṃ hi ca sarveṣāṃ yadyekaṃ kṣaratīndriyam . tenāsya kṣarati prajñā manuḥ . tvatprasādānmahādeva! tapome na kṣareta vai bhā° va° 7011 ślo° . ārṣatvāt padavyatyayaḥ . akṣāriṣuḥ śarāstrāṇi tasmin rakṣaḥpayodharāḥ bhaṭṭiḥ jvalā° kṣaraḥ kṣāraḥ . upasargapūrvastu tadupasargadyītyārthayukte calane . āṅpūrkakaḥ ṇijantastu ākṣāraṇe 602 pṛ° dṛśyam . sañcananañca mocanaṃ sravaṇaṃ calanaṃ syandanañca tatra mocane saka° anyatra aka° . tatra mocane madhu kṣaranti sindhabaḥ . srotobhistridaśagajā madaṃ kṣarantaḥ kirā° . sravaṇe tapaḥ kṣaratītyādi prāguktam . vede ni° tipi kṣariti .

kṣara na° kṣarati syandate muñcati vā kṣara--jalā° vā ac . 1 jale 2 meghe pu° medi° . 3 cale tri° 4 dehe dvāvimau puruṣau loke kṣaraścākṣara eva ca . kṣaraḥ sarvāṇi bhūtāni kūṭastho'kṣara ucyate gītokteṣu 5 sarvaprāṇiṣu teṣāṃ svopādhyantaḥkaraṇacalanena aupādhikacalanavattvāttathātvam bhā° anu° 17 a° jīvānāṃ kṣaraṇaprakāra ukto yathā āyuḥkīrtikarāṇīha yāni kṛtyāni sevate . śarīragrahaṇe yasmiṃsteṣu kṣīṇeṣu sarvaśaḥ . āyuḥkṣayaparītātmā viparītāni sevate . buddhirvyāvartate cāsya vināśe pratyupariyate . satvaṃ balañca kālañca viditvā cātmanastathā . ativelamupāśnāti svaviruddhānyanātmavāt . yadā'yamatikaṣṭāni sarvāpayupaniṣevate . atyarthamapi vā bhuṅkte na vā bhuṅkte kadācana . duṣṭānnāmiṣapānañca yadanyonyavirodhi ca . guru cāpyabhitaṃ bhuṅkte nātijīrṇe'pi vā punaḥ . vyāyāmamatimātrañca vyavāyañcopasevate . satataṃ karmalobhādvā prāptaṃ vegaṃ vidhārayet . rasābhiyuktamannaṃ bā divāsvaptañca sevate . apakvānnāgate kāle svayaṃ doṣān prakopayet . svadoṣakopanādrogaṃ labhate maraṇāntikam . api vodbandhanādīni parītāni vyavasyati . tasya taiḥ kāraṇairjantoḥ śarīraṃ cyavate tadā . jīvitaṃ cyavamānaṃ tadyathāvadupadhāraya . ūṣmā prakupitaḥ kāye tīvravāyusamīritaḥ . śarīramanuparyetya sarvāt prāṇān ruṇaddhi vai . atyarthaṃ balavānūṣmā śarīre parikopitaḥ . bhinatti jīvasthānāni karmāṇi viddhi tattvataḥ . tataḥ savedano jīvaḥ sadyaḥ pracyavate kṣarāt (dehāt) . śarīraṃ tyajate jantuśchidyamāneṣu marmasu . vedanābhiḥ parītātmā tadviddhi dvijasattama! . jātā maraṇasaṃvignāḥ satataṃ sarvajantavaḥ . dṛśyante santyajantaśca śarīrāṇi dvijarṣabha! garbhasaṃkramaṇe cāpi karmaṇāmatisarpaṇe . tādṛśīmeva labhate vedanāṃ mānavaḥ punaḥ . bhinnasandhiratha kledamadbhiḥ sa labhate naraḥ . yathā pañcasu bhūteṣu sambhūtatvaṃ niyacchati . śaityāt prakupitaḥ kāye tīvravāyusamīritaḥ . yaḥ sa pañcasu bhūteṣu prāṇāpāne vyavasthitaḥ . sa gacchatyūrdhvago vāyuḥ kṛcchānmuktvā śarīriṇam . śarīrañca jahātyevaṃ nirucchāsaśca dṛśyate . sa nirūṣmā nirucchāso niḥśrīko hatacetanaḥ . brahmaṇā sampariṣvakto mṛta ityucyate naraḥ . srotobhiryairvijānāti indriyārthān śarīrabhṛt . taireva ca vijānāti prāṇānāhārasambhavān . tatraiva kurute kāye yaḥ sa jīvaḥ sanātanaḥ . tathā yadyadbhavedyuktaṃ sannipāte kvacit kvacit . tattanmarma vijānīhi śāstradṛṣṭaṃ hi tattathā . teṣu marmaṣu bhinneṣu tataḥ sa samudorayan . āviśya hṛdayaṃ jantoḥ sattvañcāsya ruṇaddhi vai . tataḥ sacetano janturnābhijānāti kiñcana . tarasā saṃvṛtajñānaḥ saṃvṛteṣveva marmasu . sajīvo niradhiṣṭhānaścālyate mātariśvanā . tataḥ sa taṃ mahīcchāsaṃ bhṛśamucchasya dāruṇam . niṣkrāman kampayatyāśu taccharīramacetanam . sa jīvaḥ pracyutaḥ kāyāt karmabhiḥ svaiḥ samāvṛtaḥ . abhitaḥ svaiḥ śubhaiḥ puṇyaiḥ pāpairvā'pyupapadyate . brāhmaṇā jñānasampannā yathāvacchrutaniścayāḥ . itaraṃ kṛtapuṇyaṃ vā taṃ vijānanti lakṣaṇaiḥ . yathā'ndhakāre khadyotaṃ līyamānaṃ tatastataḥ . cakṣuṣmantaḥ prapaśyanti tathā ca jñānacakṣuṣaḥ . paśyantyevaṃvidhaṃ siddhā jīvaṃ divyena cakṣuṣā . cyavantaṃ jāyamānañca yoniñcānupaveśitama . tasya sthānāni dṛṣṭāni trividhānīha śāstrataḥ . karmabhūmiriyaṃ bhūmiryatra tiṣṭhanti jantavaḥ . tataḥ śubhāśubhaṃ kṛtvā labhate sarvadehinaḥ . ihaivoccāvacān bhogān prāpnuvanti khakarmabhiḥ . ihaivāśubhakarmāṇaḥ karmabhirnirayaṃ gatāḥ . arvāggatiriyaṃ kaṣṭā yatra pacyanti mānavāḥ . tasmāt sudurlabho mokṣe rakṣyaścātmā tatobhṛśam . ūrdhvantu jantavo gatvā ye tu sthāneṣvavasthitāḥ . kortyamānāni tānīha tattvataḥ sannivodha me . tacchrutvā naiṣṭhikīṃ buddhiṃ vindethāḥ karmaniścayam . tārārūpāṇi sarvāṇi yatraitaccandramaṇḍalam . yatra vibhrājate loke svabhāsā sūryamaṇḍalam . sthānānyetāni jānīhi janānāṃ puṇyakarmaṇām . karmakṣayācca te sarve cyavante vai punaḥ punaḥ . tatrāpi ca viśeṣo'sti divi nīcoccamadhyamaḥ . na ca tatrāpi santoṣo dṛṣṭvā dīptatarāṃ śriyam . ityetā gatayaḥ sarvāḥ pṛthak te samudīritāḥ . upapattintu vakṣyanti garbhasyāhamataḥ param . tathā tanme nigadataḥ śṛṇuṣvāvahito dvija! . 11 ajñāne ca kṣaraṃ tvavidyā ca smṛtaṃ tu vidyā śvetāśva° u° . 12 parameśvare sadasatkṣaramakṣaram viṣṇusa° . sarvaṃ khalvidaṃ brahmeti śrutestasya sarvabhūtamayatvāttatha tvam . kāryakāraṇarūpaṃ tu naśvaraṃ kṣaramucyate ityuktayoḥ 13 kāryakāraṇayoḥ .

kṣare(ra)ja tri° kṣare jāyate jana--ḍa vā saptamyā luk . meghajāte

kṣaraṇa na° kṣara--bhāve lyuṭ . 1 sravaṇe 2 mocane ca kṣaraṇāt kṣaṇanādvā kṣāraḥ suśrutaḥ aṅgulīkṣaraṇasannavirtakaḥ . kartari lyu . 3 kṣaraṇaśīle tri° .

kṣarin pu° kṣara--ini . 1 varṣākāle hemaca° . 2 kṣaraṇayukte tri° striyāṃ ṅīp .

kṣala śodhane vā cu° ubha° pakṣe bhvā° para° saka° seṭ . kṣālayati te kṣalati acikṣalat ta akṣālīt . kṣālayām babhūva āsa cakāra cakre cakṣāla . jvalā° kṣalaḥ kṣālaḥ . ṛte raveḥ kṣālayituṃ kṣameta kaḥ māghaḥ . kṣālita mapi hṛdayaṃ malinaṃ śokormibhīḥ kriyate prabo° . kṣālayannapi vṛkṣāṅghrīnnadīveno nikṛntati hito° . bhvādistu cāle cayane kavi° iti bhedaḥ . prādyuparga pūrvastattadupasargadyotyārthayuktaśodhane . gātrāṇi vāsasī caiva prakṣālya salilena sā bhā° vi° 17 a° . sukhaṃ prakṣālayettataḥ smṛtiḥ .

kṣava pu° kṣu--bhāvādau ap . 1 kṣute (hāṃci) 2 rājikāyāṃ (rāisarṣā) . amaraḥ . 3 kāse śabdaratnā° .

kṣavaka pu° kṣu--karaṇe ap saṃjñāyāṃ ka . 1 rājikāyām 2 apāmārge 3 bhūtākāśe ca rājani° .

kṣavakṛt pu° kṣavaṃ karoti kṛ--kvip . kṣupabhade (chikanī) bhāvapra° .

kṣavathu pu° kṣu--athuc . 1 kṣute (hāṃci) . 2 kāse ca medi° . kṣutalakṣaṇaṃ suśrute uktaṃ ghrāṇāśrite marmaṇi saṃpraduṣṭe yasyānilonāsikayā nireti . kaphānuyāto bahuśaḥ saśabda staṃ rogamāhuḥ kṣavathuṃvidhijñāḥ . udghātatoyaḥ kṣavathurnireti suśrutaḥ . kṣatajaśabde 2356 pṛ° udā0

kṣavapatrā strī kṣavaḥ kṣutahetuḥ patraṃ yasyāḥ . droṇapuṣpyām rājani° tatpatrāghrāṇe hi kṣutaṃ jāyate . kṣarapattreti vā pāṭhaḥ .

kṣavikā strī kṣavaḥ kṣutaṃ sādhyatayā'styasya ṭhan . vṛhatībhede rājani° .

kṣāttra na° kṣatrasya karma bhāvo vā--aṇ . śauryaṃ tejo dhṛtirdākṣyaṃ yuddhe cāpyapalāyanam . dānamīśvarabhāvaśca kṣātraṃ karma svabhāvajam gītokte 1 kṣatriyakarmaṇi . tasyedamaṇ . 2 tatsambandhini tri° ātmakarmakṣamaṃ dehaṃ kṣātrodharma iva śritaḥ raghuḥ . kṣattṝṇāṃ samūhaḥ aṇ . 3 tatsamūhe na° śataṃ kṣāttra saṃgṛhītānām putrāḥ śata° brā° 13, 4, 2, 5, kṣattāraḥ koṣādhyakṣāḥ teṣāṃ samūhaḥ kṣāttram bhā° .

kṣāttri tri° kṣattrasyāyaṃ jātibhinna iñ . kṣattrasambandhini jātau tu kṣattriya ityeva .

kṣānta tri° kṣama--kartari kta . 1 sahiṣṇau kenacitpīḍane'pi sāmarthye sati tatpratīkāraparāṅmukhe . karmaṇi kta . 2 soḍhe . 3 nirvairo nirvṛtiḥ kṣānto nirmanyuḥ kṛtireva ca . vighaso mātṛvartī ca vyādhāḥ paramadhārmikāḥ hariva° 21 a° ukte saptavyādhamadhye 3 vyādhabhede . te ca gurorgoharaṇāt krameṇa mṛgacakravākādiyonimāptāḥ tatraiva tatkathā . kṣāntāśabde pare priyā° karmadhāraye na puṃvat . paramākṣāntā . utkarā° caturarthyāṃ cha . kṣāntīya tannirvṛttādau tri° . 4 ṛṣibhede pu° . kṣāntasya gotrāpatyam aśvā° phañ . kṣāntāyana tadṛṣigotrāpatye puṃstrī0

kṣānti strī kṣama--bhāve ktin . kṣamāyām sāmarthye satyapyapakāriṇī'pyapakārācikīrṣāyām . kṣāntyā śudhyanti vidvāṃsaḥ manuḥ . śamodamastapaḥ śaucaṃ kṣāntirārjavameva ca . jñānaṃ vijñānamāstikyaṃ brahmakarma svabhāvajam gītā śamodamastapaḥ śaucaṃ santoṣaḥ kṣāntirārjavam . jñānaṃ dayācyutātmatvaṃ satyañca brahma lakṣaṇam bhāga° 7 . 11 . 22

kṣāntu pu° kṣama--tun vṛddhiśca . 1 kṣamāśīle uṇādikoṣaḥ 2 pitari pu° saṃkṣiptasā0

kṣāma tri° kṣai--kartarikta . 1 kṣīṇe 2 alpe śabdaratnā° kṣāmovivarṇavaktraśca nakhaiḥkiñcicchinattyapi . kṣāmeṇa mṛdukoṣṭhena mandāgninā suśrutaḥ kṣāmacchāyaṃ bhavanamadhunā yadviyogena nūnam madhyekṣāmā cakitahariṇīprekṣaṇā nimnanābhiḥ megha° . atisūkṣmatvāt 3 parameśvare nakṣatranemirnakṣatrī kṣamaḥ kṣāmaḥ samīhanaḥ viṣṇusa° . kṣāmā bhindanto aruṇīrapavran ṛ° 4 . 2 . 16 . 3 dharāyāṃ strī nigha° . bhāve kta 1 kṣave na0

kṣāman tri° kṣai--manin . 1 kṣayaśīle 2 pṛyivyāṃ nigha° . kṛśā kṣāman ruruca uṣaso na bhānunā yaju° 17, 10, tena indraḥ pṛthivī kṣāma vardhan ṛ05, 51, 11 . hiraṇyayaṃ śakunaṃ kṣāmaṇi sthām 9, 85, 11

kṣāmavat tri° kṣāmaṃ doṣakṣayaḥ sādhyatayā'styasya matup masya vaḥ . 1 agnibhede . gṛhadāhe'gnaye kṣāmavate puroḍāśaḥ kātyā° śrau° . 2 iṣṭibhede strī . kṣāmavatyādinā yadvatkarmaṇā pṛtanāpate! . daivadoṣādakaraṇe jāte doṣakadambake . homenaikena doṣāṇāṃ sarveṣāṃ kṣayamādiśet . evañcaikaprāyaścittenānekadoṣakṣaye kṣāmavatīṣṭiḥ sarvatra dṛṣṭāntaḥ prā° ta° .

kṣāmāsya na° kṣāmasya kṣayasyāsyaṃ sthānam . kupathye apathya sahitaṃ rogyaṃ kṣāmāsyaṃ parikīrtitam śabdaca° . kṣamasyamiti vā pāṭha pṛṣo° .

kṣāra tri° kṣara--jvalā° bā ṇa . 1 kṣaraṇaśīle . 2 lavaṇarase 3 dhūrte 4 lavaṇe 5 bhasmani ca pu° medi° 5 puḍe hema° 6 ṭaṅkaṇe 7 sarjikākṣāre pu° rājani° . 7 viḍalavaṇe 8 yavakṣāre ca na° trikā° . cakradattokte 9 bhasmabhedajāte auṣadhabhede yathā praṇaste'hani nakṣatre kṛtamaṅgatapūrbakam . kālamuṣkakamāhṛtya dagdhvā bhasma samāharet . āḍhakantvekamādāva jaladroṇe pacedbhiṣak . caturbhāgāvaśiṣṭena vastrapūtena vāriṇā . śaṅkhacūrṇasya kuḍavaṃ prakṣipya vipacat punaḥ . śanaiḥśanairmṛdāvagnau yāvat sāndratanurbhavet . sarjikāyavaśūkābhyāṃ śuṇṭhī maricapippalī . vacā cātiviṣā caiva hiṅgucitrakayostayā . eṣāṃ cūrṇāni nikṣipya pṛthaktvenāṣṭamāṃśakam . darvyā saṃghaṭṭitañcapi sthāpayedāyase ghaṭe . eṣa vahnisamaḥ kṣāraḥ kīrtidaḥ kāśyapādibhiḥ . toye kālakamuṣkakasya vipacedbhasmāḍhakaṃ ṣaḍguṇe pātre lohamaye dṛḍhe vipuladhīrdarvyā śanairghaṭṭayan . dagdhvāgnau bahuśaṅkhanābhiśakalān pūtāpaśeṣe kṣipet yadyeraṇḍajanālamepa dahati kṣāro varo vākśatāt . prāyastribhāgaśiṣṭe'sminnacchaṣaicchilyaraktatā . saṃjāyate tadā srāvyaṃ kṣārāmbho grāhyamiṣyate . turyeṇāṣṭamakena ṣīḍaśabhavenāṃśena saṃvyūhito madhyaḥ śreṣaṭh iti krameṇa vihitaḥ kṣārodakācchaṅkhakaḥ . yo'tisāndro nātitanuḥ kṣārapāka udāhṛtaḥ . durnāmakādau nirdiṣṭaḥ kṣāro'yaṃ pratisāraṇaḥ . pānīyo yastu gulmādau taṃ vārānekaviṃśatim . srāvayet ṣaḍguṇe toye kecidāhuścaturguṇe . yavakṣārādiviśeṣaguṇāḥ suśrute uktā yathā yavakṣārasarjikākṣārapākimaṭaḍkaṇakṣārāḥ . gulmārśograhaṇīdoṣaśarkarāśmavināśanāḥ . kṣārāstu pācānāḥ sarve raktapittakarāḥ smṛtāḥ . jñeyau vahnisamau kṣārau sarjikāyāvaśūkajau . śukraśleṣmavibandhārśogul maplīhavināśanau . uṣṇo'nilaghnaḥ prakledī ūṣakṣāro balāpahaḥ . medoghnaḥ pākimaḥ kṣāro mūtravastiviśodhanaḥ . virūkṣaṇo'nilakaraḥ śleṣmaghnaḥ pittadūṣaṇaḥ . agnidīptikarastīkṣṇaṣṭaṅkaṇaḥ kṣāra ucyate . medi nyuktaṃ bhasma ca śuṣkakadalītvagādibhasma tacca rajakasya vastraśodhakadravyam . yathā kṣārodacaṇḍanirnodanābhirvāsāṃsi śuddhimupayanti prā° ta° hārītaḥ . kālabhede vastre kṣārayojananiṣedhamāha smṛtiḥ dvādaśyāṃ pakṣayorante saṃkrāntyāṃ śrāddhavāsare . vastraṃ na pīḍayettatra na ca kṣāreṇa yojayet . tataḥ utkarā° caturarthyāṃ cha . kṣārīya tatsannikṛṣṭadeśādau tri0

kṣāraka pu° kṣara--ṇvul . 1 acirajāte phale (uli) amaraḥ . 2 pakṣimīnādipiṭhake (svācā) medi° . kṣārāya tadyojanāya sādhu kan . 3 rajake śabdamā° .

kṣāraguḍa pu° kṣareṇa pakvaḥ guḍaḥ śā° ta° . ca° da° ukte kṣārapakve guḍabhede yathā pañcamūlaṃ ca triphalāmarkamūlaṃ śatāvarīm . dantīṃ citrakamāsphotāṃ rāsnāṃ pāṭhāṃ sudhāṃ śaṭhīm . pṛthagdaśapalān bhāgān dagdhvā bhasma samāvapet . triḥsaptakṛtvastadbhasma jaladroṇena gālayet . tadrasaṃ sādhayedaranau caturbhāgāvaśeṣitam . tato guḍatulāṃ dattvā sādhayenmṛdunāgninā . siddhaṃ guḍantu vijñāya cūrṇānīmāni dāpayet . vṛścikālīṃ dvikākalyau yavakṣāraṃ samāṃ ghacām . etat pañcapalā māgāḥ pṛthak pañca palāni ca . harītakīṃ trikaṭuka sarjikāṃ citrakāṃ vacām . hiṅgvamlavetasābhyāñca dve pale tatra dāpayet . akṣapramāṇāṃ guṭikāṃ kṛtvā khādedyathābalam . ajīrṇaṃ jarayatyeṣa jīrṇe sandīpayatyapi . bhuktaṃ bhuktañca jīryeta pāṇḍutvamapakarṣati . plīhārśaḥśvayathañcaiva śleṣmakāsamarocakam . mandāgniviṣamāgnīnāṃ kaphe kaṇṭhorasi sthite . kuṣaṭhāni ca pramehaścāṃ gulamañcāśu niyacchati . khyātaḥ kṣāraguḍo hyeṣa rogayukte prayojayet .

kṣārataila na° cakra° ukte karṇaśūlanivārake 1 pakvatailabhede yathā bālamūlakaśuṇṭhīnāṃ kṣārī hiṅgu sanāgaram . śatapuṣpavacāmuṣkaṃ dāruśigrurasāñjanam . sauvarcalaṃ yavakṣāraḥ sarjikodbhidasaindhavam . bhūrjagranthiviḍaṃ mustaṃ madhuśuktaṃ caturguṇam . mātuluṅgarasaścaiva kadalyā rasa eva ca . tailamebhirvipaktavyaṃ karṇaśūlaharaṃ param . bādhiryaṃ karṇanādaśca pūyasrāvaśca dāruṇaḥ . pūraṇādasya tailasya krimayaḥ karṇamaṃśritāḥ . kṣipaṃ vināśaṃ gacchanti kṛṣṇātreyasya śāsanāt . kṣāratailamidaṃ śreṣṭhaṃ mukhadantāmayāpaham . madhupradhānaṃ śuktantu madhuśuktaṃ tathoṣaram . jambīrasya phalarasaṃ pippalīmūlasaṃyutam . madhubhāṇḍe vinikṣipya dhānyarāśau nidhāpayet . māsena tajjātarasaṃ madhuśuktamudāhṛtam . gāruḍe 1980 a° itthameva . tatrokte nirlomatādisādhane 2 tailabhede ca yathā śuktiśambū kaśaṅkhānāṃ dīrghavṛntāt samuskakāt . dagdhvā kṣāraṃ samādāya kharamūtreṇa gālayet . kṣārāṣṭabhāgaṃ vipracet tailañca sārṣapaṃ budhaḥ . idamantaḥpure deyaṃ tailamātreṣu pūjitam . vindurekaḥ patedyatra tatra romāpunarbhavaḥ . madanādivraṇe deyamaśvibhyāñca vinirmitam . arśasāṃ kuṣṭharogāṇāṃ pāmādadruvicarcikām . kṣāratailamidaṃ śreṣṭhaṃ sarvakledaharaṃ param .

kṣāratraya na° 6 ta° sārjikaśca yavakṣāraḥ ṭaṅkaṇakṣāraeva ca kṣāratrayañca trikṣāram kṣāratritayameva ca rājani° . ukte śāradravyatraye

kṣāradalā strī kṣārodale'syāḥ . cillīśāke kṣudravāstuke rājani0

kṣāradaśaka na° 6 ta° . śigrumūlakapalāśacūkrikā citrakārdraka sanimbasambhavaiḥ . ikṣuśaikharikamocikodbhavaiḥ kṣārapūrvadaśakaṃ praklīrtitam rājani° ukte daśavidhakṣāradravye

kṣāradeśa pu° kṣārapradhānodeśaḥ śā° ta° . kṣārapradhāne deśe jīvanaṃ jīvanaṃ hanti prāṇān hantiṃ samīraṇaḥ . kimāścaryaṃ kṣāradeśe prāṇadā yamadūtikā udbhaṭaḥ

kṣāradra pu° kṣārapradhānodruḥ . ghaṇṭāpārulivṛkṣe ratnamā0

kṣāranadī strī kṣārapradhānā nadī . narakaviśeṣasthe nadībhede

kṣārapatra pu° kṣāraḥ patre'sya . vāstūkaśāke rājani° vā kap . tatrārthe hemaca0

kṣārapāka pu° suśrutokte kṣāradravyasya pākamede tatra kṣāra bhedasya guṇaprayogādikamuktvā tatpākavidhirukto yathā athātaḥ kṣārapākavidhimadhyāya vyākhyāsyāmaḥ . śastrānuśastrebhyaḥ kṣāraḥ pradhānatamaśchedyabhedyalekhakaraṇāttridoṣaghnatvādviśeṣakriyāvacāraṇācca . tatra kṣaraṇāt kṣaṇanādvā kṣāraḥ . nānauṣadhisamavāyāttridoṣannaḥ śuklatvātsaumyastasya saumyasyāpi sato dahanapacanadāraṇādiśaktiraviruddhā sa khalvāgneyauṣadhigaṇabhūyiṣṭhatvāt kaṭuka uṣṇastīkṣraḥ pācano vilayanaḥ śodhano ropaṇaḥ śoṣaṇaḥ stambhano lekhanaḥ kṛmyāmayakaphakuṣṭhaviṣamedasa mupahantāpuṃstvasya cātisevitaḥ . sa dvividhaḥ pratisāraṇīyaḥ pānīyaśca . tatra pratisāraṇīyaḥ kuṣṭhakiṭibhadadrukilāsamaṇḍalabhagandarārbudaduṣṭavraṇanāḍīcarmakīlatilakālakavyaṅgamaśakavādvyavidradhikṛbhiviṣārśaḥsūpadiśyate saptasu ca mukharogepūpajihvādhijihvopakuśadantavaidarbheṣu tisṛṣu ca rohiṇīṣveteṣu caivānuśastrapraṇidhānamuktam . pānīyastu garagulmodarāgniśūlājīrṇārocakānāhaśarkarāśmaryābhyantaravidravikṛmiviṣārśaḥsūpayujyate . ahitastu raktapittajvaritapittaprakṛtivālavṛddhadurbalabhramamadamūrdvyātimiraparītebhyo'nyebhyaścaivaṃbidhebhyaḥ . tañcetarakṣāravadṛdhvā parisrāvayettasya vistāro'nyatra . saca trividhomṛdurmadhyastīkṣṇaśca . taṃ cikīrṣuḥ śaradi girisānujaṃ śucirupoṣya praśaste'hani praśastadeśajātamanupahataṃ madhyamavayasaṃ mahāntamasitamuṣkakamadhivāsyāparedyuḥ pāṭayitvābhimantyrānena mantreṇa . agnivīrya! mahāvīrya! mā te vīryaṃ praṇaśyatu . ihaiva tiṣṭha kalyāṇa! mama kāryaṃ kariṣyasi . mama kārye kṛte paśvāt svargalokaṃ gamiṣyasi . śvetapuṣparaktapuṣpasahasraṃ jrahuyāt . khaṇḍaśaḥ prakalpyātha nirvāte deśe nicitaṃ kṛtvā sudhāśarkarāśca prakṣipya tilanālairādīpayedathopaśānte'gnau tadbhatma pṛthaggṛhlīyādbhasmaśakarrāśca . athānenaiva vidhānena kuṣṭajapalāśāśvakarṇapāribhadrakavibhītakāragbadhavilvakārkasnuhyapāmārgapāṭalānaktamālavṛṣakadalīcitrakapūtīkendradṛkṣāsphotāśvamārakasaptacchadāgnimanthān guñjāthatasraśca kośātakīḥ sa mūlaphalapatraśākhā dahet . tataḥ kṣāradroṇamudakadroṇaiḥ ṣaḍbhirāloḍya mūtrairvā yathoktairekaviṃśativārān visrāvyamahati kaṭāhe śanairdarvyā vivaṭṭayan bipacet . sa yadā bhavatyaccho raktastīkṣṇaḥ picchilaśca tamādāya mahati vastre parisrāvyetaraṃ visṛjya ca pusaragnāvadhiśrayet . tata eva ca kṣārodakāt kuḍavamadhyardhaṃ vā'panayet . tataḥ kaṭaśarkarābhasmaśarkarākṣīrapākaśaṅkhanābhīra gnavarṇā . kṛtyā''yase pātre tasminneva kṣārodake niṣicya piṣṭvā tenaiva dvidroṇe 'ṣṭapalasaṃmitaṃ śaṅkhanābhyādīnāṃ pramāṇaṃ prativāpya satatamapramattaścainamavaghaṭṭayan vipacet . sa yathā nātisāndrī nātidravaśca bhavati tathā prayatena . athainamavagatapākamavatāryānuguptamāyase kumme saṃvṛtamukhe nidadhyādeṣa madhyamaḥ . eṣa evāpratīvāpaḥ pakvaḥ saṃvyūhito mṛduḥ . prativāpe yathālābhaṃ dantīdravantīcitrakalāṅgalakīpūtikāprabālatālapatrī viḍamuvarcikākanakakṣīrīhiṅguvacāviṣāḥ samāḥ ślakṣṇacūrṇāḥ śuktipramāṇāḥ prativāpaḥ . sa eva saprativāpaḥ pakvaḥ pākyastīkṣṇasteṣāṃ yathāvyādhivalamupayogaḥ . kṣīṇabale tu kṣārodakamāvapeddhalarakṣaṇārthaṃ . bhavataścātra . naivātitīkṣṇo na mṛduḥ śuklaḥ ślakṣṇo'tha picchilaḥ . abhighyandī śivaḥ śīghraḥ kṣāro hyaṣṭaguṇaḥ smṛtaḥ . atimārdavaśaityauṣṇyataikṣṇyapaicchilyasarpitāḥ . sāndratā'pakvatā hīnadravyatā doṣa ucyate . tatra kṣarasādhyavyādhivyādhitamupaveśya nirvā te deśe'sambādhe 'gropaharaṇīyoktena vidhānenopasambhṛtasambhāraṃ tato'sya tamavakāśaṃ nirīkṣyāvaghṛṣyāvalikhya picchalayitā śalākayā kṣāraṃ pātayitvā vāk śatamātra mupakṣipet . tasminnipatite vyādhau kṛṣṇatā dagdhalakṣaṇam . tatrāmlavargaḥ śamanaḥ sarpirmadhukasaṃyutaḥ . atha cet sthiramūlatvāt kṣāraṃ dagdhaṃ na śīryate . idamālepanaṃ tatra samagramavacārayet . amlakāñjikavījāni tilānmadhukameva ca . prapiṣya samabhāgāni tenaivamanulepavet . tilakalkaḥ samadhūko ghṛtākto vraṇaropaṇaḥ . rasenāmlena tīkṣṇena vīryoṣṇena ca yojitaḥ . āgneyenāgninā tulyaḥ kathaṃ kṣāraḥ praśāmyati . evaṃ cetmanyase vatsa! procyamānaṃ nibodha me . amlavarjān rasān kṣāre sarvāneva vibhāvayet . kaṭukastatra bhūyiṣṭho lavaṇānurasastathā . amlena saha saṃyuktaḥ sa tīkṣṇalavaṇī rasaḥ . mādhuryaṃ bhajate'tyarthaṃ tīkṣṇabhāvaṃ vimuñcati . mādhuryācchamamāpnoti vahniradbhirivāplutaḥ . tatra samyagdagdhe vikāropaśamo lāghavamanāmrābaśca . hīnadagdhe todakaṇḍūjāddhyāni vyādhivṛddhiśca . atidagdhe dāhapākarāgasāvāṅgamardaklamapipāsāmūrchā durmaraṇaṃ vā . kṣāradagdhavraṇantu yathādoṣaṃ yathāvyādhi copakramet . tathā naiteṣu kṣārakṛtyāḥ . tadyathā durbalabā lasthavirabhīgasarvāṅgaśūnodariraktapittigarbhiṇyṛtumatīpravṛddhajvaripramehīraḥkṣatakṣīṇatṛṣṇāmūrchopadrutaklīvāpavṛttodvṛttaphalayonayaḥ . tathāṃ marmaśirāsnāyudhamanīsandhitaruṇāsthisevanīgalanābhīnakhāntaraśophasrotaḥsvalpamāṃsepuca pradeśeṣvakṣṇośca na dadyādanyatra vartmarogāt . tatra kṣārasādhyeṣvapi vyādhiṣu śūnagātrabhasthiśūlinamannadveṣiṇaṃ hṛdayasandhipīḍopadrutaṃ kṣāro na sādhayati .

kṣārabhūmi strī kṣārayuktā bhūmiḥ . kṣārāmbudhisamīpasthabhūma

kṣāramadhya pu° kṣāromadhye'sya . apamārge ratnā0

kṣāramṛttikā strī kṣārasaṃyuktā mṛttikā . uṣarasthāne . amaraḥ .

kṣāramelaka pu° kṣārāṇāṃ melaḥsaṃghaḥ svārtheka . kṣārasamūhe rājani0

kṣārameha pu° muśrutokte pittaje mehabhede pittānnīlaharidrāmlakṣāramañjiṣṭhāśoṇitamehāḥ ṣaṭ yāpyāḥ suśru° kṣāramehinaṃ triphalākaṣāyam suśrutaḥ

kṣāravṛkṣa pu° kṣārapradhānovṛkṣaḥ . muṣkakavṛkṣe rājani0

kṣāraśreṣṭha na° kṣāraḥ śreṣṭho'tra . 1 palāśe 2 muṣkake ca rājani0

kṣāraṣaṭka na° 6 ta° . dhāvāpāmārgakuṭajalāṅgalītila muṣkakaiḥ . kṣārairetaistu militaiḥ kṣāraṣaṭ kādikogaṇaḥ . rājani° ukte kṣāradravyaṣaṭke .

kṣārasamudra pu° kṣārapradhānaḥ samudraḥ . lavaṇasamudre sītā tu vrahmasadanāt keśarācalādiśikharebhyo'dhodhaḥ prasravantī gandhamādanamūrdhamu patitvā'ntareṇa bhadrāśvaṃ varṣaṃ prācyāṃ diśi kṣārasamudramabhi praviśati bhāga° 5, 178, . kṣārasindhu kṣārāmbudhiprabhṛtayo'pyatra bhūmerardhaṃ kṣārasindhorudaksthaṃ jambudvīpaṃ prāhurācārthyavaryāḥ . ardhe'nyasmin dvīpaṣaṭkasya yāmye kṣārakṣīrādyambudhīnāṃ niveśaḥ si° śi° .

kṣārasūtra na° cakra° da° ukte kṣārabhāvite sūtrabhede bhāvitaṃ rajanīcarṇaiḥ snuhīkṣīre punaḥ punaḥ . bandhanāt sudṛḍhaṃ sūtraṃ bhinattyarśobhagandaram .

kṣārāgada pu° suśrutokte auṣadhabhede yathā dhavāśvakarṇatiniśapalāśapicumardapāṭalipāribhadrakāmroḍumbarakarahāṭakārjunakakubhasarjakaphītanaśleṣmātakāṅkoṭhāmalakapragrahakuṭajaśamīkapitthāśmantakārkaciravilvamahāvṛkṣāruṣkarāralumadhukamadhuśigruśākagojīmūrvātilvakekṣurakagopaghaṇḍārimedānāṃ bhasmānyāhṛtya gavāṃ mūtreṇa kṣārakalpena parisrāvya vipaceddadyāccātra pippalīmūlataṇḍulīyakavarāṅgacocakamañjiṣṭhākarañjikāhastipippalīmaricotpalasārivāviḍaṅgagṛhadhūmānantāsomasaralāvāhlīkaguhākośāmnaśvetasarṣapalavaṇaplakṣaniculakavardhamānavañjulaputtraśreṇīsaptaparṇadaṇḍakailabālukanāgadantyativiṣābhayābhadradārukuṣṭhaharidrāvacācūrṇāni lohānāñca samabhāgāni tataḥ kṣāravadāgatapākamavatārya lohakumbhe nidadhyāt . anena dundubhiṃ limpet patākātoraṇāni ca . śravaṇāddarśanāt sparśāt viṣāt sampratimucyute . eṣa kṣārāgado nāma śarkarāsvaśmarīṣu ca . arśaḥsu vātagulmeṣu kāsaśūlodareṣu ca . ajīrṇe grahaṇīdoṣe bhaktadveṣe ca dāruṇe . śophe sarvasare cāpi deyaḥ śvāse ca dāruṇe . eṣa sarvaviṣārtānāṃ sarvathaivopayujyate . tathā takṣakamukhyānāmayaṃ darpāṅguśo'gadaḥ .

kṣārāccha na° kṣāreṇāccham . sāmudralavaṇe hārā° .

kṣārikā strī kṣara--ṇvula ṭāp ataittvam . kṣudhāyāṃ hārā0

kṣārita tri° kṣara--ṇic--kta . 1 apavādagraste, prāptadoṣe, amaraḥ 2 srāvite medi0

kṣāroda(ka) pu° kṣāraudake'sya vā udādeśaḥ . lavaṇasasadre kṣārodekṣurasodasurodavṛtodakṣīrodadadhimaṇḍodaśuddhodāḥ sapta jaladhayaḥ bhāga° 5 . 10 . 25 ślo° kṣārodadhirapyatra jambudvīpo'yaṃ yāyatpramāṇavistārastāvatā kṣārodadhiḥ bhāga° 5 . 20 . 2 ślo0

kṣāla tri° kṣala--śodhane jvalā° 1 kartariṇa . śodhanakartari

kṣālana na° kṣala--bhāve lyuṭ . śodhane strīśūdrau prayatau nityaṃ kṣālanācca karauṣṭhayoḥ ā° ta° brahmapu° prakṣālanāddhi paṅkasya dūrādasparśanaṃ varam nītisā0

kṣālita tri° kṣala--kta . 1 śodhite kṛtaprakṣālane ca . kṣālitaṃ nu śamitannu badhūnāṃ drāvituṃ nu hṛdayaṃ madhuvāraiḥ māvaḥ

kṣi kṣaye aka° aiśvarye saka° bhvā° para° aniṭ . kṣayati akṣeyīt cikṣāya kṣīyāt . kṣīṇaḥ kṣitiḥ . kṣayaḥ . kṣayan kṣetum bhāve dainye ākośe ca niṣṭhātasya vā naḥ dīrgho vā . tatra dainye kṣitaṃ kṣīṇaṃ vā tapasvinā . ākrośe kṣitāyuḥ kṣīṇāyuḥ bhūyāt . kṣayantamasya rajasaḥ parāke ṛ° 7, 100, 15, yasmin kṣayanti ṣaḍurvīḥ atha° 13, 3, 1, tāhi madhyaṃ bharāṇāmindrāgnī adhikṣitaḥ ṛ° 8, 40, 3, karmakartari kṣīyate apakṣīyate naśyati yāskaḥ kṣīyante cāsya karmāṇi tasmin dṛṣṭe parāvare kaṭho° . śarīrakarṣaṇātprāṇāḥ kṣīyante prāṇināṃ yathā . tathā rājñāmapi prāṇāḥ kṣīyante rāṣṭrakarṣaṇāt manuḥ

kṣi hiṃsāyāṃ svā° para° saka° aniṭ . kṣiṇoti, kṣiṇutaḥ kṣiṇvaḥ--kṣiṇuvaḥ . akṣaiṣīt . cikṣāya . khaṭinī kṣiṇoti naiṣa° . yanmāṃ tudanvākyaśalyaiḥ kṣiṇoṣi bhā° va° 34 a° . siṃhīvainaṃ bhūtvākṣiṇoti śata° vrā° 3 . 5 . 1 . 25 . ayaṃ krādirapi tatrārthe . kṣiṇāmi brahmaṇāmitrān atha° 3 . 19 . 3 .

kṣi vāse aka° gatau saka° tu° pa° aniṭ . kṣiyati . akṣaiṣīt cikṣāya . antarīkṣaṃ pṛthivīṃ kṣiyanti taitti° 3, 1, 1, 7, matsyaṃ na dīna udani kṣiyantam ṛ° 10, 68, 8, vede gaṇavyatyayāt kvacit śapīluk . jayati kṣeti puṣyati ṛ° 7 . 32 . 9 . kṣeti kṣemobhiḥ sādhubhiḥ 8 . 73 . 9 .

kṣi tri° kṣi--bā° ḍi . 1 nivāse 2 gatau 3 kṣaye ca medi° .

kṣiṇa hiṃsāyāṃ tanā° ubha° saka° seṭ . kṣiṇoti kṣiṇute akṣaṇīt akṣaṇiṣṭa . cikṣaṇacikṣiṇe .

kṣita tri° kṣi--hiṃsāyāṃ karmaṇi kta . 1 hiṃsite . bhāvekta 2 hiṃsāyāṃ na0

kṣiti strī kṣi--nivāse ādhāre ktin . 1 bhūmau, nipīya yasya kṣitirakṣiṇaḥ kathām naiṣa° . bhāve ktin . 2 nivāse kṣi--kṣaye bhāve--ktin . 3 kṣaye, kartari ktic . 4 rocanākhyogandhadravye śabdaca05manuṣye nigha° .. indra! prarājasi kṣitīḥ ṛ° 8, 6, 26 kṣitormanuṣyān bhā0! prajāsu tā naḥ kṣitīḥ karatamūrjayantīm ṛ° 7, 66, 2, dhruvāsu kṣitiṣu kṣiyantaḥ ṛ° 7, 88, 7, pañca kṣitīrmānuṣīrvodhayantī 7, 79, 1 . kṣitīrhi sā atha° 12, 5, 16 . kṣi kṣaye ādhāre ktin . 6 pralayakāle medi° . kṣitiśabdaniruktiḥ brahmavai° pu° prā° kha° 7 a° . mahālaye kṣayaṃ yāti kṣitistena prakīrtitā . asminpakṣe kartari ktic iti bhedaḥ .

kṣitikaṇa pu° 6 ta° . dhūlau trikā° .

kṣitikampa pu° 6 ta° kṣitidharāṇāṃ calananimitte bhūmeḥ kampe tatra viśeṣaḥ adbhutasāgare, meṣe vṛścikabhe gajaḥ pracalati vyāsādibhiḥ kathyate, cāpe mīnakulīrabhe ca vṛṣabhe satyaṃ calet kacchapaḥ . yūke kumbhadhare mṛgendramithune kanyāmṛge pannagasteṣāmekatamo yadi pracalati kṣauṇī tadā kampte . kacchape maraṇaṃ jñeyaṃ maraṇañcāpi pannago . sarvatra sukhadañcaiva pṛthivyāṃ calite gaje . prathitanareśvaramaraṇaṃ vyasanānyāgneyamārutayoḥ . kṣadbhayamativṛṣṭibhirupapīḍyante janāścāpi . tricaturthapañcamadine māse pakṣe tripañcake . bhavati yadā bhūkampaḥ pradhānanṛpanāśanaṃ kurute . kṣitibhṛdiva kṣitikampakīrṇaśṛṅgaḥ bhaṭṭiḥ .

kṣitikṣama pu° kṣitau kṣamate kṣama--ac . svadiravṛkṣe rājani0

kṣitikṣit pu° kṣitimīṣṭe kṣi aiśvarye kvip . bhūmīśvarerājani . apadāntarañca paritaḥ kṣitikṣitām māghaḥ . mahī kṣadādayo'pyatra .

kṣitija pu° kṣiterjāyate jana--ḍa . 1 maṅgale kṣitijāntardaśāṃ gataḥ jyo° . 2 narakāsure . 3 bhūnāge uparasabhade ra jani° . 4 mahīruhe vṛkṣe ca . 5 bhūmijāte tri° si° śi° golabandhādhikārokte 6 vṛttakṣetrabhede yathā pūrvāparaṃ viracayet samamaṇḍalākhyaṃ yāmyottaraṃ ca vidiśorvalayadvayaṃ ca . ūrdhvādha evamiha vṛttacatuṣkametadāveṣṭya tiryagaparaṃ kṣitijaṃ tadardhe si° śi° . ekaṃ pūrvāparamanyadyāmyettaraṃ tathā koṇavṛttadvayamevaṃ vṛttacatuṣṭayamūrdhādhorūpamāveṣṭya taṭhardhe vṛttaṃ kṣitijākhyaṃ niveśayet . atra yāmyottaravṛtta uttarakṣitijādupari palāṃśāntara ekaṃ dhruvacihnaṃ kāryam . dakṣiṇakṣitijādadho'nyat . idānīmunmaṇḍalamāha prasi° . pūrvāparakṣitijasaṃgamayorvilagnaṃ yāsye dhruve palalavaiḥ kṣitijādadhaḥsthe . saumye kujādupa ra cākṣalavairdhruve tadunmaṇḍalaṃ dinaniśoḥ kṣayavṛddhikāri si° śi° . samavṛttakṣitijayoryau pūrvāparau saṃpātau tayorghruvacittayośca saktaṃ yannibadhyate tadunmaṇḍatasaṃñcam . dinarātryorvṛddhikṣayau tadvaśena bhavataḥ prari° .

kṣitijantu pu° kṣiterjanariva . bhūbhāge uparasabhede rājani° .

kṣitideva pu° kṣitau devaiva pūjyatvāt . brāhmaṇe kṣitidevatāpayo'pi tatrārthe . acchidramiti yadvākyaṃ vadanti kṣitidevatāḥ ā° ta° parāśaraḥ .

kṣitidhara pu° kṣitiṃ dhārayati dhṛ--ṇic ac hrasvaḥ . 1 parvate kṣitidharapatikanyāmādadānaḥ kareṇa kumā° . 2 kūrmavāsukidiggajeṣu ca halā° .

kṣitināga pu° kṣitijāto nāgaḥ . uparasabhede bhūnāge rājani° .

kṣitinātha pu° 6 ta° . bhūmipāle rājani kṣi tapatyādayo'pyatra . kṣitipatimaṇḍalamanyato vitānam raghuḥ .

kṣitipa pu° kṣitiṃ pāti pā--ka . bhūpāle rājani kṣitipaḥ kṣayitoddhṛtāndhakaḥ māghaḥ . kṣitipasamājamagāt svayaṃvarastham raghuḥ . ahaṃyunā'yutha kṣitipaḥ śubhaṃyuḥ bhaṭṭiḥ .

kṣitipāla pu° kṣitiṃ pālayati pāli--aṇ upa° sa° . mahīpālake rājani śiloccayo'pi kṣitipālamuccaiḥ raghuḥ . ṇvula . kṣitipālako'pyatra . kṛtākṛtebhyaḥ kṣitipālabhāgbhyaḥ bhaṭṭi . kṣatipālaṃ bhajante yāni dūtapreṣaṇādīni tebhyaḥ kṣitipālabhāgabhyaḥ jayara° . atra śabdaka° kṣitipālabhākśabdasya rājārthakatvakalpanamatīva prāmādikam .

kṣitiputra pu° 6 ta° . 1 maṅgalagrahe 2 narakāsure ca tayostatputratvakathā āvaneyaśabde 826 pṛ° kujaśabde 206 0pṛ° darśitāṃ sa mānuṣeṇa mānena kṣitiputraḥ (narakāsuraḥ) śataṃ samāḥ kālikāpu° 38 a° . kṣititanayādayo'pyatra .

kṣitimṛt pu° kṣitiṃ bibharti dhārayati pālayati bhṛ dhāraṇa poṣaṇayoḥ kvipa . bhūdhare 1 parvate kṣitibhṛdiva kṣitikampakīrṇaṅkaṅgaḥ bhaṭṭiḥ . 2 mahīpāle rājani . adhunā dhanaiḥ kṣitibhṛte'tibhṛtāḥ kirā° bhūbhṛdādayo'pyatra . pramathitabhūmṛtaḥ pratipadaṃ mathitasya bhṛśaṃ mahībhṛtā māghaḥ .

kṣitirandhra na° 6 ta° . garte śabdaci° .

kṣitiruha pu° rohati ruha--ka 7 ta° . dṛkṣe hema° . kṣitiruhapallapapuṣpakarṇapūre māghaḥ .

kṣitivadarī strī kṣitau saktā vadarī . bhūvadaryām rājani0

kṣitivardhana tri° kṣitiṃ vardhayati vṛgha--ṇic lyu . mṛte śave trikā° . karomi kṣitivardhanam bhaṭṭiḥ .

kṣitivyudāsa pu° kṣitiṃ vyudasyati vi + ud + asa--aṇ upa° sa° . gartasthagṛhe śabdaci0

kṣitīśa pu° kṣitimīṣṭī īśa--aṇ . bhūmīścare nṛpe āsamudrakṣitīśānām raghuḥ paśyadhvaṃ me vīryamadya kṣitīśāḥ bhā° va° 192 a° . 1 viṣṇo ca devakonandanaḥ svaṣṭākṣitīśaḥ pāpanāśanaḥ viṣṇusa° .

kṣitīśvara pu° 6 ta° . bhūmīśvare nṛpe tadānanaṃ mṛtasurabhi kṣitīśvaraḥ kauśikena sa kila kṣitīśvaraḥ raghuḥ .

kṣityaditi strī kṣitau smaditiḥ . kṣitau aditeravatāre devakyāṃ vasudevapatnyāma . tatkathā ca hariva° 56 a° . yā ca sā surabhināma aditiśca surāraṇī . ubhe te tasya vai bhārye saha tenaṃva yāsyataḥ . tābhyāṃ saha sa gopatve kaśyapo bhuvi raṃsyata . tadasya kaśyapasyāṃśastejasā kaśyapopamaḥ . vasudeva iti khyāto goṣu tiṣṭhati bhūtale . girirgovardhano nāma mathurāyāstvadūrataḥ . tatrāsau goṣvabhirataḥ kaṃsasya paradāyakaḥ . tasya bhāryādvayañcaiva aditiḥ surabhistathā devakī rohiṇī caivapasudevasya dhīmataḥ . tatrāvatara lokānāṃ bhāvātha madhusūdana! . viṣṇu° prati brahmoktiḥ .

kṣitvan pu° kṣi--kvanip tuk ca . bhayau ujjvatadattaḥ

kṣidra pu° kṣida--rak . 1 roge'sūrye 2 viṣāṇe ca saṃkṣiptasā° .

kṣipa proraṇe tuvā° ubha° sā° aniṭa . kṣipati--te akṣaipasīt akṣipta . cikṣepa cikṣipe . kṣiptaḥ kṣepakaḥ . kṣeptā kṣiptvā kṣipaḥ kṣipan . kṣipatyekena vegena pañcavāṇaśatāni ca bhā° va° 1018 ślo° . suśarmā sāyakāṃstīkṣṇān kṣipate ca punaḥ punaḥ bhā° vi° 33 a° . padāṅguṣṭhena cikṣepa saṃpūrṇaṃ daśayojana rāmā° 1 . 11 a° yaṇin kṣapsyasi śaktiñca sa ekona bhaviṣyati bhā° ā° 67 a° sa yat kāṣṭhaṃ tṛṇaṃ vāpi śilāṃ vā kṣepsyate mayi bhā° va° 281 a° cikṣepa mārīcorasi rāsā° vā° 32 sa° . ākṣepe ca cikṣepa ca sa taṃ dhīmān vāgbhirugrāmiracyutam bhā° āśva° 35 a° . preraṇe kvacit svārthe ca ṇic kṣepayati te acikṣipat ta
     ati + atyantakṣepe . sandhimuktamutpiṣṭaṃ śliṣṭaṃ vivartita mavakṣiptamatikṣiptaṃ tiryak kṣiptamiti ṣaḍvidham atikṣipte dvayoḥsandhyoratikrāntatā vedanā suśrutaḥ .
     adhi--tiraskāre tasmādetairadhikṣiptaḥ saṃhetāsaṃjvaraḥ sadā manuḥ . tvaṃ nādhikṣeptu marhasi bhā° va° 99 a° . adhikṣepaśabde vivṛtiḥ .
     ava + adhaḥkṣepaṇe avakṣipa divo aśmānamuccāḥ ṛ° 2, 53, 5 avakṣepaṇaśabde vivṛtiḥ
     ā + ākarṣaṇe ākṣipya keśān vegena vāhvorjagrāha pāṇḍavam bhā° vi° 750 ślo° . bhatrsane . ākṣepaśabde 603 pṛ° vivṛtiḥ . ākṣipantaṃ prabhāṃ bhānoḥ bhā° ā° 1103 . ākṣiptattomiva prabhāṃ śaśinaḥ svena tejasā bhā° va° 2147 ślo° .
     pari + ā + ākṛṣya tandhane . paryākṣipat kācidudārabandham kumā° .
     ud + ūrdvakṣepaṇe . valimākāśa utkṣipet manuḥ śira utkṣipya nāgasya punaḥ punaravākṣipat bhā° ā° 1126 ślo° utkṣepaṇaśabde 1086 pṛ° vivṛtiḥ
     ni + nitarāṃ kṣepaṇe nidhāne ca . annaṃ bhūmau śvacāṇḍāla vāyasebhyaśca nikṣepet yājña° . gātrāṇi kāntāsu ca nikṣipantaḥ rāmā° 5 . 11 nikṣepaśabde vivṛtiḥ
     nis + niśeṣeṇa kṣepe . makṣikāvraṇajātasya niḥkṣipanti yadā kṛmīn suśrutaḥ .
     pari + paritaḥ kṣepe . gaṅgāsrotaḥparikṣiptam kumā° .
     pa + praṃkarṣeṇa kṣepe nāmedhyaṃ prakṣipedagnau manuḥ
     prati + pratirūpakṣepe . antaḥ sirāṇāṃ śvasanaḥ sthitodṛṣṭiṃ pratikṣipan suśru° . adhikṣape nivāraṇe preraṇe ca
     vi + viśeṣeṇa kṣepe vikṣipyamāṇāḥ dhanuṣā narendrāḥ bhā° ā° 7022 ślā° . vāyukṛte uṇāde, vikṣiptacittaḥ . yogāntarāyakaraṇe cittavṛtteranyatra sañcāre ca asvaṇḍavastvanavalambanena cittavṛtteranyālambanaṃ kṣipaḥ vedāntasā° laye saṃbodhayet cittaṃ vikṣiptaṃ śamayet punaḥ tatrasthā kārikā
     sam + samyakakṣepe vistīrṇasya saṅkocāpādane vyāpāre ātapātyayasaṃkṣiptanīvārāsu niṣādibhiḥ raghuḥ . saṃkṣiptaiḥ pratisaṃskṛtaiḥ amaraḥ . saṃkṣiptasāramācaṣṭe saṃkṣiptasā0

kṣipa preraṇe divā° pa° saka° aniṭ . kṣipayati--te akṣepsīt . cikṣepa . śatrughnān yudhi hastignogirīn kṣipyannakṛtrimān vāruṇaṃ lakṣmaṇo'kṣipyadakṣipadraudramindrajit bhaṭṭiḥ . upasargabhedenārthaviśeṣaḥ taudādikavat .

kṣip strī kṣipa--kvip . aṅgulau niru° . daśa kṣipaḥ pūrbaṃ sīmajījanan ṛ° 3, 23, 3, halantatvāt vā ṭāp . hinvanti dhīrāḥ daśabhiḥ kṣipābhiḥ ṛ° 9, 97, 57,

kṣipa tri° kṣipa--ka . 1 kṣepake . bhāve bhidā° aṅ ṭāp . kṣipā . 2 kṣepaṇe strī .

kṣipaka tri° kṣipa--ka kṣipaḥ tataḥ ajñātādau kan . kṣepake striyāṃ ṭāpi kṣipakā° nāta ittvam . tataḥ nirvṛttādau prekṣādi° caturarthyām ini . kṣipakin tannirvṛttādau tri° striyāṃ ṅīp .

kṣipakādi pu° pā° ukte kāpi ittvaniṣedhanimitte śabda gaṇabhede sa ca gaṇaḥ . kṣipakā dhuvakā carakā sevakā karakā caṭakā avakā lahakā alakā kanyakā dhruvakā eḍakā ākṛtigaṇaḥ .

kṣipaṇa na° kṣipa--bhāve bā° kyun . kṣepaṇe jaṭā0

kṣipa(ṇi)ṇī strī kṣipyate'nayā kṣipa--ani kicca vā ṅīp . 1 naukādaṇḍe (dāṃḍa) amaraṭīkā . karmaṇi aniṃ . 2 jālabhede 3 āyudhe ca ujjvala 4 vaḍiśe śabdaci° . 5 adhvaryauḥ saṃkṣiptāsā° . bhāve ani . 6 kṣapaṇe u tasya vājī kṣipaṇi turaṇyati ṛ° 4 . 40 . 4 . imāmudāhṛtya kṣipaṇiṃ kṣepaṇam iti 2 . 28 . niruktoktam

kṣipaṇu pu° kṣipa--anuṅ 1 vāte trikā° 2 vyādhe mṛgāiva kṣipaṇorīyamānāḥ yaju° 17 . 94 . kṣipaṇeḥ kṣipati hinasti kṣipaṇurvyādhaḥ vedadī0

kṣipaṇyu pu° kṣipa--kanyuc . 1 vasante ujjala° 2 dehe pu° 3 surabhigandhe pu° 3 tadvati tri° medi0

kṣipati(sti) pu° kṣipa--vā° karaṇe ati(sti) . lāhau niva0

[Page 2374a]
kṣipta tri° kṣipa--kta . 1 prerite, 2 tyakte, 3 vikīrṇe 4 avajñāte, 5 rāgadveṣādivaśādviṣayāsakte citte, 6 bāyurogagraste ca . 7nihite nidhānarūpeṇa sthāpite kṣiptaḥ samīraiḥ saritāṃ puraḥ patat keśarī niṣṭurakṣiptamṛgayūtho mṛgādhipaḥ māghaḥ tiraskṛtā vipralabdhāḥ śapnāḥ kṣiptā hatā api bhāga° 2 . 18 . 48 . kṣiptā avajñātāḥ śrīdharaḥ . ālasyaṃ kṣiptacittatāma bhā° sa° 5 a° . kṛtasya bheṣajamatho kṣiptasya bheṣajīm atha° 6 . 109 . 3 . 8 rātrau strī halā0

kṣiptakukkura puṃstrī karma° . alarke (kṣepā kukura) striyāṃ ṅīṣ .

kṣiptayoni tri° kṣiptā yonirmātṛrūpotsthānamasya . kṣiptamāpṛke svabhartranāsaktamātṛke . kṣiptayoniriti caike āśva° gṛ° sū° 1, 23, 18 kṣiptayonirnāma yasya mātā svabhartari nāvatiṣṭhate nārā° vṛttiḥ . tasya (tatkartṛkam) ārtvijyaṃ na kāryamityanuṣaṅgaḥ

kṣipnu tri° kṣipa--knu kṣubhrā° na ṇatvam . kṣepaṇaśīle tri0

kṣipra na° kṣipa--rak . 1 śīghre kriyāviśeṣaṇatve klīvatā kṣipraṃ tato'dhvanyaturaṅgayāyī bhaṭṭiḥ . 2 tadvati tri° . ati kṣipreva vidhyati ṛ° 4 . 8 . 8 . puṣyāśvinyabhijiddhastā laghu kṣipraṃ gurustathā jyo° ukte puṣyādiṣu 3 nakṣatreṣu riktābhaumaghaṭān vinā ca vipaṇī mitradhruvakṣiprabhe muhu° ci° 4 śīghrage tri° ṛtajyena kṣipreṇa dhanvanā ṛ° 2 . 24 . 5 . tataḥ atiśāyane iṣṭhan īyasun ralope guṇaḥ . kṣepiṣṭha kṣepīyas atiśayaśīghre tri° vāyurvai kṣepiṣṭhā devatā śrutiḥ iyasuni striyāṃ ṅīp . kṣepīyasī .

kṣiprakārin tri° kṣipraṃ karoti kṛ--ṇini . (cālāka) śīghrakriyākārake .

kṣiprapākin pu° kṣipraṃ śīghraṃ pacyate paca--bā° ghiṇun . (gandhabhādiliyā) 1 drumabhede ratnamā° . 2 śīghrapākavati tri0

kṣiprahoma pu° kṣipraṃ hūyate hu--man . sāyaṃ prātaḥkartavye home tadvivṛtiḥ saṃ° ta° dvividhā homā yājñikaprasiddhāḥ kṣiprahomāstantrahomāśca . tatra kṣiprahomāḥ kṣipraṃ hūyanta iti vyutpattyā sāyaṃprātarhomādayaḥ . tantrahomāśca parisamūhanabarhirāstaraṇādyaṅgavistārayuktāḥ . atra ye samiddhaviskāstantrahomāḥ yaśca sukhaprasavārthaṃ soṣyantīhomasteṣu yeṣāñca vaiśvadevasāyaṃprātarhomādīnāmetadidhmākhyaṃ dravyaṃ upari paścāt atha idhmānukalpayeta ityanena sūtreṇoktaṃ teṣu vā tatsadṛśeṣu kṣiprahomeṣu idhmasya nivṛttirbhavediti . tatra viśeṣamāha vyāsaḥ dagdhe gṛhe na kurvīta kṣiprahome tvidaṃ dvayam dvayaṃ parisamūhanamāstaraṇaṃ ceti . virūpakṣa ca na japet praṇavañca bivarjayet kṣiprahomeṣu avrāhmaṇeṣu sāyaṃ prātaḥśeṣyantīhomādiṣu brāhmaṇam imaṃ stomamarhate ityādimantrakaraṇaṃ vā parisamūhanaṃ na kuryāt .

kṣiyā strī kṣi--kṣaye bhāve bhidā° aṅ . 1 apacaye amaraḥ 2 dharmavyatikrame si° kau° . heti kṣiyāyām kṣiyāśīḥ prayogeṣu tiṅākāṅkṣam pā° kṣayāyāṃ dharmavyatikrame si° kau° yathā svayaṃ ha rathena yāti 3 upādhyāpaṃ padātiṃ gamayati udā° atrādyatiṅ plutaḥ .

kṣiva nirasane bhvā° para° saka° seṭ . kṣevati akṣevīt . cikṣeva udit . kṣivitvā kṣyūtvā kṣyūtaḥ kṣyūtiḥ . nirasanaṃ phūtkāra iti bhaṭṭamallaḥ mukhena śmeṣmādervamanamityanye

kṣiva nirasane divā° para° saka° seṭ . kṣīvyati akṣevīt cikṣeva . udit kṣebitvā kṣyūtvā .

kṣī hiṃsāyāṃ bhvā° ubha° saka° aniṭ . kṣayati te akṣeṣīt akṣeṣṭa . cikṣāya cikṣiye

kṣīja avyaktaśabde bhvā° para° aka° seṭ . kṣījati akṣījit cikṣīja

kṣījana na° kṣīja--bhāve lyuṭ . kīcakavaṃśaśabde hema° .

kṣīṇa tri° kṣi--kta . 1 durbale, 2 kṣāme ca aṣṭamāṃśe caturdaśyāḥ kṣīṇobhavati candramāḥ chando° . kṣīṇe puṇye martyalokaṃ viśanti śrutiḥ bhāvapra° vātādikṣayabhedena kṣīṇabhedāstallakṣaṇādikamuktam vātakṣaye'lpaceṣṭatvaṃ mandavākyaṃ visaṃjñatā . pittakṣaye'dhikaḥ śleṣmā vahnimāndyaṃ prabhākṣayaḥ . sandhayaḥ śithilamūrchā raukṣmandāhaḥ kaphakṣaye . hṛtpīḍā kaṇṭhaśotho'tha tvak śūnyā tṛḍ rasakṣaye . sirāḥ ślathā himāmlecchā tvakpāruṣyaṃ kṣaye'sṛjaḥ . gaṇḍauṣṭhakandharāskandhavakṣojauraḥ sandhiṣu . upasthaśothapiṇḍīṣu śuṣkatā gātrarūkṣatā . medīdhamanyaḥ śithilāḥ bhaveyurmāsasaṃkṣaye . plīhābhivṛddhiḥ sandhīnāṃ śūnyatā tanurūkṣatā . prārthanā snigdhamāṃsasya liṅgaṃ syānmedasaḥ kṣaye . asthiśūlantanau raukṣyaṃ nakhadantatruṭistathā . asthikṣaye liṅgametadvaidyaiḥ sarvairudāhṛtam . śukrālpatyaṃ pūrvabhedastodaḥ śūnyaṃ tvanasthini . liṅgānyetāni jāyante narāṇāṃ majjasaṃkṣaye . śukrakṣaye rate'śaktirvyathā śephasi suṣkayoḥ . cireṇa śukrasekaḥ syātseke raktālpaśukratā . athaujaḥkṣayasya nidānamāha grojaḥ saṃkṣīyate kopāccintāśokaśramādibhiḥ . rūkṣatī kṣṇoṣṇakaṭukaiḥ karṣaṇairaparairapi . atha kṣīṇauja ādīnāṃ lakṣaṇamāha . bibheti durbalo'bhīkṣṇaṃcintayedvyathitendriyaḥ . abhyutthānonmanā rūkṣaḥ kṣāmaḥ syādojasaḥ kṣaye . purīṣasya kṣaye pārśve hṛdaye ca vyathā bhavet . saśabdasyānilasyīrdhagamanaṃ kukṣisaṃvṛtiḥ . kukṣisaṃvṛtiḥ udarasaṅkocaḥ mūtrakṣaye'lpamūtratvaṃ vastau todaśca jāyate . svedanāśe tvaco raukṣyañcakṣuṣorapi rūkṣatā . stabdhāśca romakūpāḥ syurliṅgaṃ svedakṣaye bhavet . ārtavasya svakāle cābhāvastasyālpatātha vā . jāyate vedanā yonau liṅgaṃ syādārtavakṣaye . abhāvaḥ svalpatā vā syāt svapnasya bhavatastathā . mlānau payodharāvetallakṣaṇaṃ stanyasaṃkṣaye . anunnato bhavetkukṣirgarbhasyāspandanantathā . iti garbhakṣaye prājñairlakṣaṇaṃ samudāhṛtam . atha kṣīṇānāṃ dhātudoṣamalānāṃ vardhanamāha . tattatsaṃvardhanāhāravihārātiniṣevaṇāt . tattat prāpya naraḥ śīghraṃ tattatkṣayamapohati . ojastu vardhate nṝṇāṃ susnigdhasvādubhistathā . vṛṣyairanyairviśeṣāttu kṣīramāṃsarasādibhiḥ . anyacca doṣadhātumalakṣīṇo balakṣīṇo'pi mānavaḥ . tattatsaṃvardhanaṃ yattadannapānaṃ prakājñati . yadyadāhārajātantu kṣīṇaḥ prārthayate naraḥ . tasya tasya sa lābhena tattatkṣayamapohati . tatra kena kṣīṇaḥ kiṅkhāṅkṣatītyākāṅkṣāyāmāha kaṣāyakaṭutiktāni rūkṣaśītalaghūni ca . yavamudgapriyaṅgūṃśca vātakṣīṇo'bhikāṅkṣati . pittakṣīṇaḥ kiṃ kāṅkhatītyākāṅkṣāyāmāha tilamāṣakulatthādipiṣṭānnavikṛtintathā . mastuśuklāmlatakrāṇi kāñjikañca tathā dadhi . kaṭvamlalavaṇoṣṇāni tīkṣṇaṃ krodhaṃ vidāhi ca . samayaṃ deśamuṣṇañca pittakṣīṇo'bhikāṅkṣāti . madhurasnigdhaśītāni lavaṇāmlagurūṇi ca . dadhi kṣīraṃ divāsvapnaṃ kaphakṣīṇobhikāṅkṣati . rasakṣīṇo naraḥ kāṅkṣatyambho'tiśiśiraṃ muhuḥ . rātri nidrāṃ himaṃ candraṃ bhoktuñca madhuraṃ rasam . ikṣuṃ māṃsa rasaṃ manthaṃ madhusarpirguḍaudanam . drākṣādāḍimaśuktāni sasnehalavaṇāni ca . raktasiddhāni māṃsāni raktakṣīṇo'bhikāṅkṣati . annāni dadhisiddhāni ṣāḍavāṃśca bahūnapi . sthūlakravyādamāṃsāni māṃsakṣīṇo'bhikāṅkṣati . ṣāḍavā madhurāmlādirasasaṃyogapācitāḥ guḍa prabhṛtayaḥ . medaḥsiddhāni māṃsāni grāmyānūpaudakāni ca . sakṣārāṇi viśeṣeṇa medaḥkṣīṇo'bhikāṅkṣati . asthikṣīṇastathā māṃsaṃ majjāsthisnehasaṃyutam . svādvamlasaṃyutaṃ dravyaṃ majjākṣīṇo'bhikāṅkṣati . śikhinaḥ kukvuṭasyāṇḍaṃ haṃsasārasayostathā . grāmyānūpaudakānāñca śukrakṣīṇo'bhikāṅkṣati . yavānnaṃ yāvakānnañca śākāni vividhāni ca . masūramāṣayūṣañca malakṣīṇo'bhikāṅkṣati . peyamikṣurasaṃ kṣīraṃ samuḍaṃ vadarodakam . mūtrakṣīṇo'bhilaṣati trapuservārukāṇi ca . abhyaṅgodvartane madyaṃ nivātaśayanāsane . guru prāvaraṇaṃ caiva svedakṣīṇo'bhikāṅkṣati . kaṭvamlalavaṇoṣṇāni vidāhīni gurūṇi ca . phalaśākāni pānāni strī kāṅkhatyārtavakṣaye . surāśālyannamāṃsāni gokṣīraṃ śarkarāntathā . āsavaṃ dadhi hṛdyāni stanyakṣīṇā'bhivāñchati . mṛgājāvivarāhāṇāṃ garbhānvāñchati saṃskatān . vasāśūlyaprakārādīn bhoktu garbhaparikṣaye .

kṣīṇacandra pu° karma° . ubhayapakṣayoraṣṭamīmadhyasthe candre kṛṣṭāṣṭamīdalādūrdhvaṃ yāvacchuklāṣṭamīdalam . tāvatkālaṃ śaśī kṣīṇaḥ pūrṇastatropari smṛtaḥ jyo° .

kṣīṇāṣṭakarman pu° kṣīṇānyaṣṭa karmāṇyasya . jine hema° arhacchabde 386 pṛ° vivṛtiḥ aṣṭakarmakṣayānmokṣaḥ kṣīṇāṣṭakarmaṇomuktiḥ iti tatratyavākyam

kṣība(va) made bhvā° ātma° aka° seṭ kṣība(va)ti akṣībī(vī)t . cikṣība(va)

kṣība(va) tri° kṣība(va)--kta ni° . matte . kṣībāḥ(vāḥ) kurvanti hāsyañca kalahaṃ ca tathā'pare rāmā° su° 60 sa° .

kṣīra pu° na° kṣi--kran dīrghaśca, dhasa--adane īran kicca upadhālope car vā ardharcā° . 1 dugdhe 2 jale amaraḥ 3 saraladravye śabdaca° . āsaptarātraṃ prasavāt kṣīraṃ peyūṣamucyate . parato moraṭaṃ vidyādaprasannaṃ kaphātmakam ratnamā° . kṣīravargaśabde vivṛtiḥ śākāmlapalapiṇyākaṃkulatthalavaṇā miṣaiḥ . karīradadhimāṣaiśca prāyaḥ kṣīraṃ virudhyate . snigdhaṃ śītaṃ guru kṣīraṃ savekālaṃ na sevayet . dīptāgniṃ kurute mandaṃ mandāgniṃ naṣṭameva ca . kṣīraṃ na bhuñjīta kadāpyataptaṃ taptañca naitallavaṇena sārdham . piṣṭānnasandhāyakamāṣamudgakoṣātakīkandaphalādikaiśca . matsyamāṃsaguḍamudgamūlakaiḥ kuṣṭhitāṃ vahati sevitaṃ payaḥ . śākajāmbavarasādisevitaṃ mārayatyabudhamāśu sarpavat vaidyake dravyāntarasaṃyoge tasyavarjyatoktā . dhenustanādviniṣkrāntāṃ dhārāṃ kṣīrasya yonaraḥ . śirasā pratigṛhlāti sa pāpebhyaḥ pramucyate varā° pu° yeṣu kṣīravahā nadyohradāḥ pāyasakardamāḥ . tān lokān puruṣā yānti kṣīrasnapanakā hareḥ . āhlādaṃ nirvṛtiṃ svāmyamārogyaṃ cānurūpatām . saptajanmasvavāpnoti kṣīrasnānaparohareḥ . dadhyādīnāṃ vikārāṇāṃ kṣīrataḥ sambhavo yathā . tathaivāśeṣakāmānāṃ kṣīrasnapanamuttamam . yathā ca vimalaṃ kṣīraṃ yathā nirvṛtikārakam . tayāsya vimalaṃ jñānaṃ bhaviṣyati phalapadam . grahānukūlatāṃ puṣṭiṃ priyatvañcākhile jane . karoti bhagavān viṣṇuḥ kṣīrasnapanatoṣitaḥ . sarśo'sya srigdhatāmeti dṛṣṭimātre prasīdati . śṛtakṣīreṇa deveśe snapite madhusūdane . vahni° pu° kriyāyoganāmādhyāye . tatpākavidhiḥ bhāvapra° . kṣīramaṣṭaguṇa dravyāt kṣīrānnīraṃ caturguṇam . kṣīrāvaśeṣaṃ tatpītaṃ śūlamāmodbhavaṃ jayet

kṣīraka pu° kṣīramiva kāyati kai--ka . kṣīramoraṭalatāyām ratnamā° .

kṣīrakañcukī strī kṣīraṃ kañcuka miva tvagasya . kṣīrīśa vṛkṣe ratnamā° .

kṣīrakaṇṭha pu° kṣīraṃ kaṇṭhe yasya . stanandhaye bālake .

kṣīrakanda pu° kṣīramiva kandoyasya . 1 kṣīravidāryām, jaṭādharaḥ 2 kṣīravallyāṃ strī rājani° . kṣīrakandodvidhā prokto vinālaśca sanālakaḥ rājani° .

kṣīrakākolikā kṣī kṣīramiva śubhrā kākolī . kṣīravidāryāṃ bhāvapra° kākolīśabde 1854 dṛśyam .

kṣīrakāṇḍaka pu° kṣīrānvitaṃ kāṇḍaṃ yasya kap . 1 snuhīvṛkṣe, 2 arkavṛkṣa ca amaraḥ .

kṣīrakāṣṭhā strī kṣīrapradhānaṃ kāṣṭhamasyāḥ . vaṭīvṛkṣa rājani0

kṣīrakīṭa pu° 6 ta° . dugdhajāte kīṭabhede hārā0

kṣīrakṣava pu° kṣīraṃ kṣavati kṣu--ac . dugdhapāṣāṇe rājani0

kṣīrakharjūra pu° kṣīravat svāduḥ khajrjūraḥ . piṇḍakhajrjūre

kṣīraghṛta na° kṣīrāvasthāta uḍbhūta ghṛtam . mathitadugdhajāte ghṛte kṣīraghṛtaṃ punaḥ saṃgrāhi raktapittabhramamūrchāpraśamanaṃ netrarogahitañca suśrute tadguṇā uktāḥ drākṣārasaṃ kṣīravṛtaṃ pibedvā suśrutaḥ

kṣīraja na° kṣīrājjāyate jana--ḍa . 1 dadhni hema° 2 dugdhajātamātre tri0

kṣīratela na° kṣīrapakvaṃ tailam . suśrutokte tailabhede droṇenakvāthya pādāṃśaśiṣṭamavatārya parisrāvya tailenonmiśrya punaragnāvadhiśrayet tatastailaṃ kṣīrānugatamavatāyya śītībhūtamabhimathanī yāttatra yaḥ mneha uttiṣṭhettamādāya madhurauṣadhasahākṣīrayuktaṃ vipacedetat kṣīratailamarditāturāgāṃ pānābhyaṅgādiṣūpayojyam . tailahīnaṃ vā kṣīrasapira kṣatarpaṇamiti .

[Page 2376b]
kṣīradala pu° kṣīraṃ dale yasya . arkavṛkṣe (ākanda) rājani0

kṣīradruma pu° kṣīrapradhānodrumaḥ śā° ta° . aśvatyavṛkṣe rājani0

kṣīradhi pu° kṣīraṃ dhīyate'smin dhā--ādhāre ki . kṣīrasamudre kṣīranidhirapyatra . induḥ kṣīranidhāviva raghuḥ

kṣīradhenu strī kṣīranirmitā dhenuḥ . dānārthakalpitakṣīravihitadhenvām tadvidhānādi hemā° dā° kha° ska pu° yathā kṣīradhenuṃ pravakṣyāmi tāṃ nibodha narādhiya! . anulipte mahīpṛṣṭhe gomayena narottama! . gocarmamātramānena kuśānāstīrya sarvataḥ . tatropari mahārāja! nyaset kṛṣṇājinaṃ budhaḥ . tatropari kuṇḍalīkāṃ gomayena kṛtāmapi . kṣīrakumbhaṃ tataḥ sthāpya canurthāṃśena vatsakam . suvarṇamukhaśṛṅgāṇi candanāmurukāṇi ca . praśastapatraśravaṇāṃ tilapātropari nyaset . mukhaṃ guḍamayaṃ tasyā jihvā śarkarayā tathā . phalapaśastadantāñca muktāphalamayekṣaṇām . ikṣupādāṃ darbharomāṃ sitakambalakambalām . tāmrapṛṣṭhāṃ kāṃsyadohāṃ paṭṭasūtramayaṃ tathā . pucchañca, nṛpaśārdūla! navanītamayastanīm . svarṇaśṛṅgīṃ raupyakhurāṃ pañcaratnamayīṃ bhuvi . catvāri tilapātrāṇi caturdikṣapi sthāpayet . saptavrīhisamāyuktāṃ dikṣu sarvāsu prakṣipet . evaṃ lakṣaṇasaṃyuktāṃ kṣīradhenuṃ prakalpayet . ācchādya vastrayugmena gandhapuṣpaiḥ samarcayet . dhūpandīpādikaṃ kṛtvā brāhmaṇāya nivedayet . ācchādyālaṅkṛtaṃ kṛtvā mudrikākarṇapatrakaiḥ . pādukopānahaṃ chatraṃ dattvā dānaṃ samarpayet . anenaiva tu mantreṇa kṣīradhenuṃ prakalpayet . yā lakṣmīḥ sarvabhūtānāmityādi narapuṅkava! . āpyāyasveti mantreṇa kṣīradhenuṃ pradāpayet . gṛhṇāmi tvāṃ devi! bhaktyāgrāhako mantramuccaret . evaṃ dhenuṃ prādāyātha kṣīrāhārodinaṃ caret . trirātrantu payobhakṣo brāhmaṇo rājasattama! . dīyamānāṃ prapaśyanti te yānti paramāṃ gatim . etāṃ hemasahasreṇa śatenātha svaśaktitaḥ . śatārdhamatha vāpyardhaṃ, tathaivārdhaṃ yathecchayā . dattvā dhanu mahārāja! śṛṇu tasyāpi tatphalam . divyaṃ varṣasahasrantu rudraloke mahīyate . pitṛpitāmahaiḥ sārdhaṃ brahmaṇobhavanaṃ vrajet . divyaṃ vimānamārūḍho divyagandhānulepanaḥ . krīḍitvā suciraṃ kālaṃ viṣṇulokaṃ sa gacchati . dvādaśādityasaṅkāśairvimānairvaramaṇḍitaiḥ . gītavāditranirghoṣairapsarogaṇamevitaiḥ . tatropaviṣṭo'sau rājā viṣṇusāyujyatāṃ vrajet . ya idaṃ śṛṇuyādrājan . paṭhedvā bhaktibhā vitaḥ . sarvapāpavinirmukto viṣṇulokaṃ sa gacchati

[Page 2377a]
kṣīranāśa pu° kṣīraṃ nāśayati naśa--ṇic aṇ upa° sa° . śākhoṭakavṛkṣa rājani° . taddaladugdhayogādanyadugdhasya śranthanaṃ lokasiddham .

kṣīranīra na° kṣīrāktaṃ nīramiva . 1 āliṅgane śabdamā° āliṅgane hi kṣīranīrayoviva saṃsargobhavati . samā° dva° . 2 kṣīranīrasamāhāre na° kṣīranīrasamaṃmitraṃ praśaṃsanti vicakṣaṇāḥ . tatra nīraṃ kṣīrayati vetā° . kṣīramiva nīram . 3 kṣīratulye jale na° kṣīranīraṃ dhīyate'tra dhā--ādhāre ki . kṣīradhi dugdhasamudre pu° .

kṣīrapa tri° kṣīraṃ ṣibati pā--ka . dugdhapāyini bālaka bhede pu° tatronaṣoḍaśavarṣā vālāste'pi trividhāḥ kṣīrapāḥ kṣīrānnādā annādā iti teṣu samvatsaraparāḥ kṣīrapāḥ dvisaṃvatsaraparāḥ kṣīrānnādāḥ parato'nnādāḥ suśru° kṣīraṃ tu bālavatsānāṃ ye pibantīha mānavāḥ . na teṣāṃ kṣīrapāḥ kecit bhavanti kulavardhanāḥ bhā° ānu° 125 a0

kṣīraparṇin pu° kṣīrayuktaṃ parṇamastyasya ini . arkavṛkṣe rājani0

kṣīraparṇī strī kṣīraṃ parṇe'syā gau° ṅīṣ . arkavṛkṣe śabdaci0

kṣīrapalāṇḍu pu° sthiramiva śubhraḥ palāṇḍuḥ . śvetapalāṇḍau snigdhoruciṣyaḥ sthiradhātukartā valyo'sramedhākara puṣṭidaśca . svādurguruḥ svāditapittaśastaḥ sapicchalaḥ kṣīrapalāṇḍuruktaḥ suśrute tadguṇā uktāḥ .

kṣīrapāṇa pu° pīyate pā--karmaṇi lyuṭ kṣīraṃ pānaṃyasya pānaṃ deśe pāṇatvam atra deśaḥ deśasthāyijanaparaḥ . 1 uśīnaravāsijane si° kau° vā bhāvakaraṇayoḥ pā° bhāve karaṇe ca lyuṭi vā ṇatvam 6 ta° . 2 tatpānakaraṇe tri° . 3 tatpānapātryāṃ strī ṅīṣ . 4 dugdhasya pāne na° .

kṣīrabhṛta pu° kṣīreṇa bhṛtaḥ . dugdhamātrabhṛtike gopāle bhṛytabhede . gopaḥ kṣīrabhṛtoyastu sa duhyāddaśato varām . gosvāmyanumate bhṛtyaḥ sā syāt pāle'bhṛte bhṛtiḥ manuḥ yo gopālakhyo bhṛtyaḥ kṣīreṇa bhṛto na bhaktādinā sa svāmyanujñayā daśabhyogobhyaḥ śreṣṭhāmekāṃ gāṃ bhṛtyarthaṃ duhyāt sā praktādirahite gopāle bhṛtiḥ syāt . evañcaikagavīkṣīradānena daśa gāḥ pālayedityuktam kullū0

kṣīravarga pu° 6 ta° suśrutokte kṣīrabhedasaṃghe yathā gavyamājantathā cauṣṭramāvikaṃ māhiṣañca yat . aśvāyāścaiva naryāśca kareṇūnāñca yatpayaḥ . tattvanekauṣadhirasaprasādaṃ prāṇadaṃ guru . madhuraṃ picchvilaṃ śītaṃ snigdhaṃ ślakṣṇaṃ saraṃ mṛdu . sarvaprāṇabhṛtāṃ tasmātsyatmyaṃ kṣīramihocyate . tatra sarvameva kṣīraṃ prāṇināmapratiṣiddhaṃ jātisātmyāt . vātapittaśoṇitamānasavikāreṣvaviruddham . jīrṇajvarakāsaśvāsaśoṣakṣayagulmonmādodaramūrchābhramamadadāhapipāsāhṛdvastipāṇḍurogagrahaṇīdoṣārśaḥśūlodāvartātisārapravāhikāyonirogagarbhāsrāvaraktapittaśramaklamaharaṃ pāpmāpahaṃ balyaṃ vṛṣyaṃ vājīkaraṇaṃ rasāyanaṃ medhyaṃ sandhānamāsthāpanaṃ vayaḥsthāpanamāyuṣyaṃ jīvanaṃ vṛṃhaṇaṃvamanaṃ virecanañca tulyaguṇatvāccaujaso vardhanamiti bālavṛddhakṣatakṣīṇānāṃ kṣudvyavāyavyāyāmakarśitānāñca pathyatamam . gokṣīramanabhisyandi snigdhaṃ guru rasāyanam . raktapittaharaṃ śītaṃ madhuraṃ rasapākayoḥ . jīvanīyaṃ tathā vātapittaghnaṃ paramaṃ smṛtam . gavyatulyaguṇaṃ tvājaṃ viśeṣācchoṣiṇāṃ hitam . dīpanaṃ laghu saṃgrāhi śvāsakāsāsrapittanut . ajānāmalpakāyatvāt kaṭutiktaniṣevaṇāt . nātyambupānādvyāyāmātsarvavyādhiharaṃ payaḥ . rūkṣoṣṇaṃ lavaṇaṃ kiñcidauṣṭraṃ svādurasaṃ laghu . śophagulmodarārśoghnaṃ kṛmikuṣṭhaviṣāpaham . āvikaṃ madhuraṃ snigdhaṃ guru pittakaphāvaham . pathyaṃ kevalavāteṣu kāse cānilasambhave . mahābhisyandi madhuraṃ māhiṣaṃ vahnināśanam . nidrākaraṃ śītakaraṃ gavyāt snigdhataraṃguru . uṣṇaṃ caikaśaphaṃ balyaṃ śākhāvātaharaṃ laghu . nāryāstu madhuraṃ stanyaṃ kaṣāyānurasaṃ himam . nasyāścyetanayoḥ pathyaṃjīvanaṃlaghu dīpanam . hastinyā madhuraṃ vṛṣyaṃ kaṣāyānurasaṃ guru . snigdhaṃ sthairyakaraṃ śītaṃcakṣuṣyaṃ balavardhanam . prāyaḥ prābhātikaṃ kṣīraṃ guru viṣṭambhi śītalam . rātrau somaguṇatvāñca vyāyāmābhāvatastathā . divākarābhitaptānāṃ vyāyāmānilasevanāt . vātānulomi śrāntighnaṃ cakṣuṣyaṃcāparāhṇikam . payo'bhisyandi gurvāmaṃprāyaśaḥ parikīrtitam . tadevoktaṃ laghutaramanabhisyanti vai śṛtam . varjayitvā striyāḥ stanyamāmameva hi taddhitam . dhāroṣṇaṃ guṇavat kṣīraṃ viparītamato'nyathā . tadevātiśṛtaṃsarvaṃ guru vṛṃhaṇamucyate . aniṣṭagandhamamlañca vivarṇaṃ virasañca yat . varjyaṃ salavaṇaṃ kṣīraṃ yacca viśrathitaṃ bhavet . bhāvapra° atraviśeṣa uktastatraiva dṛśya .

kṣīramoraṭa pu° kṣīravat svāduḥ moraṭaḥ . moraṭabhede moraṭaśabde vivṛtiḥ . kṣīramoraṭamadhūlikākuṣmāṇḍaprabhṛtīni samāseva madhurovargaḥ suśru° sā ca pīluparṇītyeke .

kṣīralatā strī kṣīrapradhānā latā . kṣīravidāryāma rālani0

[Page 2378a]
kṣīravat pu° kṣīramiva niryāso'styasya matap masya vaḥ 1 aśvatthādau śvetaniryāsayukte vṛkṣe . 2 dugdhayukte tri° apūpavān kṣīracāṃścarumehasādatu atha° 18 . 4 . 16 striyāṃ ṅīp . sā ca 7 nadībhede tataḥ kṣīravatīṃ gacchet puṇyāṃ puṇyatamairvṛtām . pitṛdevārcanaparo vājapeyamavāpnuyāt bhā° va° 84 a0

kṣīravallī strī kṣīrā kṣīravatī vallī . kṣīravidāryām rājani0

kṣīravāri pu° kṣīramiva vāri yasya . kṣīrasamudre

kṣīravāridhi pu° kṣīramiva vāri dhīyate'smin dhā--āghāre ki! kṣīrasamudre kṣīrasindhupabhṛtayo'pyatra

kṣīravikṛti strī 6 ta° (kṣīrasā) kūrcikāyām amaraḥ

kṣīravidārī strī kṣīramiva śubhrā vidārī . 1 śvetabhūmikuṣmāṇḍe śabdāci° . kṣīrapradhānā vidārī . 2 śuklakṛṣṇayorbhūmikuṣmāṇḍayoḥ rājani0

kṣīraviṣāṇikā strī kṣīramiva viṣāṇamagramastyasya ṭhan . 1 vṛścikālīvṛkṣe (vichāṭi) jaṭādha° . 2 kṣīrakākolyām rājani0

kṣīravṛkṣa pu° kṣīrapradhānovṛkṣaḥ . 1 udumbare jaṭā° 2 kṣīrikāyāṃ bharataḥ . 3 rājādanyām rājani° 4 nyagrodhe 5 aśvatthe 6 madhūke (maula) ca suśrutaḥ . caturṇāṃ vā kṣīravṛkṣāṇāṃ nyagrodhodumbarāśvatthamadhūkānām suśru° patrāṇi kṣīravṛkṣāṇām suśru° .

kṣīraśara pu° kṣīraṃ śīryate'tra śṝ--ādhāre aṇ . ābhikṣāyāṃ hemaca° dadhiyogāttaptoṣṇapayasaḥ śranthanena jāyamānatvāt tathātvam .

kṣīraśāka na° pakvameva hi yannaṣṭaṃ kṣīraśākaṃ hi tat payaḥ bhāvapra° ukte naṣṭe dugdhe (cheṃḍā dudha)

kṣīraśīrṣa pu° kṣīramiva śīrṣamasya . śrīvāse candanabhede rājani0

kṣīraśukla pu° kṣīramiva śuklaḥ . ṅgāṭake (pa nīyaphala) śabdaca° . 2 rājādanyāṃ rājani° . 3 śuklabhūkuṣmāṇḍe strī ama0

kṣīraśukrā strī kṣīravat śukrā . kṣīrakākalyāṃ rājani0

kṣīraśrī tri° kṣīreṇa śrīyate miśrīkriyate śrī--karmaṇi kvip . kṣīramiśrite sīmādau śukraḥ kṣīraśrīḥ yaju° 8 . 57 . kṣīramiśritaḥ somaḥ śukra eva bhavati vedadī° kṣīrasya śrīriva śrīrasya . 2 dugadhatulyaśobhāke tri° . 6 ta° . 3 dugdhaśobhāyāṃ strī

kṣīraṣaṭpalaka na° kṣīreṇa ṣaṇṇāṃ pañcakolānāṃ palamatra kap . cakra° ukte pakve ghṛte pañcakolaiḥ sasindhūtthaiḥ palikaiḥ payasā samam . sarpiḥ prasthaṃ śṛtaṃ plīhaviṣamajvaragulmanut

kṣīraṣaṣṭika na° kṣīreṇa pakvaṃ ṣaṣṭikam . kṣīrapakve ṣaṣṭika dhānyānne . tacca grahayajñe budhabalau deyaṃ yathāha yājña° guḍaudanaṃ pāyasañca haviṣyaṃ kṣīraṣaṣṭikam . dadhyodanaṃ haviścūrṇaṃ māṃsaṃ citrānnameva ca . dadyāt grahakra taṃ tat .

kṣīrasa pu° kṣīraṃ syati so--ka . kṣīraśare rājani0

kṣīrasantānikā strī° kṣīrasya santāno'styasya ṭhan . āmikṣāyāṃ (chānā) rājani° kṣīrasantānikā vṛṣyā snigdhā pittānilāpahā rājani0

kṣīrasamudra pu° kṣīratulyaḥ svādurasaḥ samudraḥ . kṣīrāmbudhau kṣīrasāgarādayo'pyatra . mathitaḥkṣīrasāgaraḥ bhāga° 8 . 8 . 4

kṣīrasarpis na° kṣīreṇa pakvaṃ sarpiḥ . suśrutīkte kṣīratailapākavidhinā kṣīreṇa pakve ghṛtabhede . kṣīratailapākavidhiḥ kṣīratailaśabde uktaḥ . tailahīnaṃ vā kṣīrasarpirakṣitarpaṇam suśru° . kṣīrasarpiṣā cainamanuvāsayet suśru0

kṣīrasāra pu° kṣīraṃ sarati gacchati kāraṇatvena sṛ--aṇ . kṣīrajāte śṛṅgāṭakādicūrṇamiśraṇena (pālajāta) khyāte 1 padārthe! 6 ta° . 2 navanīte ca kṣīrasāramapanīya śaṅkayā svīkṛtaṃ yadi palāyanaṃ tvayā udbhaṭaḥ .

kṣīrasphaṭika pu° kṣīramiva śubhraḥ sphaṭikaḥ . kṣīravarṇe sphaṭikamaṇibhede hema° .

kṣīrasvāmin pu° amaraṭīkākāre śābdike paṇḍitabhede

kṣīrahiṇḍīra pu° 6 ta° . dugdhaphene śabdacintā° .

kṣīrahrada pu° kṣīrapūrṇohradaḥ . kṣīrapūrṇe hrade . tatrabhavādau śivā0--aṇ . kṣairahrada tadbhavādau tri0

kṣīrā strī kṣīraṃ tadvarṇo'styasya ac . kākolyām rājani0

kṣīrābdhi pu° kṣīrasya dugdharasasyābdhiḥ . kṣīrasamudre evaṃ kṣīrasāgarādrayo'pyatra .

kṣīrābdhija pu° kṣīrābdhau jāyate jana--ḍa . 1 candre . 2 lakṣmyāṃ strī 3 amṛtādau yathāyogyaliṅgatā . 4 mauktike 5 sāmudralavaṇe na° medi° . yathā bhagavatā vrahman! mathitaḥ kṣīrasāgaraḥ ityupakrame bhāga° 8, 8, a° teṣāmumpattirdarśitā yathā tannāgā jagṛhuḥ sarve taccheṣaṃ śaṅkaro 'grahīt . nārāyaṇājñayā tena nālakaṇṭhatvamāpnuvān . airāvataśca nāgendro hayaścoñcaiḥśravāḥ punaḥ . dvitīyāvartanādrājannutpannāviti naḥ śrutam . tṛtīyāvartane'psarogaṇo jātaḥ suśobhanaḥ . caturthāt pārijātaśca utpannaḥ sa mahātaruḥ . pañcamāt himagustasmāt utthitaḥ kṣīrasāgarāt . taṃ bhavaḥ śirasā dhatte nārīva svastikaṃ nṛpa! . nānānāvidhāni ratnāni divyānyābharaṇāni ca . kṣīrodadhestūtthitāni gandharvāśca sahasraśaḥ . etān dṛṣṭvā tadotpannā natyāścaryasamanvitāḥ . abhavan jātaharṣāste tatra sarve surāsurāḥ . daivapakṣe tato meghāḥ samyagvarṣanti saṃsthitāḥ . kṛṣṇājñayā tu vāyustu sukhaṃ vāti surān prati . viṣa niḥśvāsavātena vāsukeścārkatāpanāt . nistejaso'bhavan daityānirvīryāśca mahāmate! . tataḥśrīrutyitā tasmāt kṣīrodāddhṛtapaṅkajā . vibhrājamānā rājendra diśaḥ sarvāḥ svatejasā . tatastīrthodakaiḥsnātā divyava trairalaṅkṛtā . divyagagdhānulepaistu sumanobhiḥ supajitā . devapakṣaṃ samāsādya sthitā kṣaṇamarindama! . harivakṣa thalaṃ prāptātataḥ sā kamalālayā . tato'mṛtadhaṭaṃ pūrṇaṃ gṛhītvā payasonidheḥ . dhanvantariḥ samuttasthau .

kṣīrābdhitanaya strī 6 ta° . lakṣmyāṃ 1 tasyāstajjātatvāttathātvam 2 candre pu° kṣīrābdhijaśabde dṛśyam .

kṣīrāvī strī kṣīramavati ava--aṇ ṅīp . dugdhikāyām (dudhī) amaraḥ svārthe ka . tatrārthe . asyāḥ patracchedane dugdhavanniryāsabahirbhāvāttathātvam . sā ca vakulatulyapatrā subhūtiḥ .

kṣīrāhva pu° kṣīramāhvayate spardhate ā + hve--ka . saraladrume trikā0

kṣīrikā strī kṣīraṃ tattulyasvādo'styasya ṭhan . 1 rājādane 2 piṇḍakharjūre amaraḥ . kṣīrikāyāḥ phalaṃ pakvaṃ guru viṣṭhambhi śītalam rājani° . kṣīrikāyāḥ phalaṃ vṛṣyaṃ balyaṃ snigdhaṃ himaṃ guru . tṛṣṇāmūrchāmadabhrāntikṣayado yatrayāsrajit bhāvapra° . 3 paramānne bhāvapra° kṛtānnaśabde 2180 pṛ° dṛśyam

kṣīridramādya na° kṣīridrumādyottharase vipakvaṃ tajjaiśca kalkaiḥ payasā ca sarpiḥ . sitopalārdhaṃ madhupādayuktaṃ raktātisāraṃ śamayatyudīrṇam cakradattokte ghṛtabhede

kṣīrin pu° kṣīraṃ tattulyaniryāso'styasya ini . kṣīratulya niryāsayukte 1 vṛkṣabhede sa ca bhāvapa° ukto yathā nyagrīdhodumbarāśvatthapārīṣaplakṣapādapāḥ . pañcaite kṣīriṇo vṛkṣāsteṣāṃ tvak pañcavalkalam . kecittu pārīṣasthāne śirīṣaṃ vetasaṃ pare vadantīti śeṣaḥ . kṣīravṛkṣā himā vaṇyā yonirogavraṇāpahāḥ . rūkṣāḥ kaṣāyāmedoghna visarpāmayanāśanāḥ . śothapittakaphāsraghnāḥ stanyābhagnātyiyojakāḥ . tvakpañcakaṃ himaṃ grāhi vraṇaśotha visarpajit teṣāṃ patraṃ himaṃ grāhi kaphavātāsranullaghu . viṣṭambhādhmānajit tiktaṃ kaṣāyaṃ laghulekhanam tadguṇāḥ . 2 himajāyāṃ tiktadugdhāyāṃ pītadugdhāyāṃ kṣīrikāyāṃ strī ṅīp jaṭā° kṣīriṇī tiktapītā ca recanā śokatāpanut . kramidoṣakaphaghnī ca pittajvaraharī parā rājani° . 3 varāhakrāntāyāṃ śabdaci° 4 kuṭumbinyāṃ 5 kāśmaryāṃ 6 dugdhikāyāṃ ca rājani° dugdhikāyāṃ puṃstrī śabdaca° 7 snuhīvṛkṣe 8 arkavṛkṣa 9 rājādanyām 10 dugdhapāṣāṇe 11 plakṣe 12 somalatāyāṃ 13 sthālīvṛkṣe ca pu° rājani0

kṣīrī strī° kṣīra + astyarthe ac gaurā° ṅīṣ . (śirakholā) khyāte vṛkṣabhede śabdara° .

kṣīrīśa pu° kṣīriṇāṃ vṛkṣāṇāmīśaḥ pradhānatvāt . varaparṇe srukchade mūlakākāramūle khasagandhe vṛkṣabhede ratnamā° .

kṣīreyī strī° kṣīreṇa īṃ śobhāṃ yāti yā--ka gau° ṅīṣ, kṣīra + vā° bhavārthe ḍhañ vā ṅīp . paramānne halā0

kṣīroda pu° kṣīramiva svādu udakaṃ yasya udādeśaḥ . dugdhasamude tataḥ śrīrutthitā tasmāt kṣīrodāt dhṛtapaṅkajā nṛsiṃhapu° . kṣīrodamanthanakathā yathā manthānaṃ mandaraṃ kṛtvā netraṃ kṛtvā tu vāsukim . dānavaiḥ sahitā bhūtvā mathadhvaṃ kṣīrasāgaram . ahañca tatra sāhāyyaṃ kariṣyāmi divaukasaḥ! . bhaviṣyatyamṛtaṃ tatra tatpānādbalavattarāḥ . bhaviṣyatha kṣaṇādeva amṛtasya pramāvataḥ . yūyaṃ sarve mahābīryā bhuñjiṣṭhā raṇavikramāḥ . indrādyāstu mahotsāhāḥ sthānalabdhisahānarīn . tato hi dānavān jetuṃ samarthā nātra saṃśayaḥ . ityuktā devadevena devāḥ sarve jagatpatim . praṇamyāgatya nilayaṃ sandhiṃ kṛtvātha dānavaiḥ . kṣīrābdhimathane sarve cakrurudyogamuttamam . balinā coddhṛto rājan! mandarākhyo mahāgiriḥ . kṣīrābdhau kṣepitaścaiva tenaikena nṛpottama! . sarvauṣadhiśca prakṣiptā devairdaityaiḥ payodadhau . vāsukiśca tatastatra rājan . nārāyaṇājñayā . sarvadevahitārthāya vi ṣṇuśca svayamāgataḥ . tatī viṣṇusamādeśāttatra sarve surāsurāḥ . sametya mitrabhāvena kṣīrābdhestaṭamāśritāḥ . manthānaṃ mandaraṃ kṛtvā netraṃ kṛtvā'tha vāsukim . tato mathitumārabdhā nṛpate! tarasā'mṛtam . viṣṇunā mukhabhāge tu vāsukerdānavāḥ kṛtāḥ . devāśca pucchabhāge tu manthanārthaṃ niyojitāḥ . evantu manthanāttatra mandarādhaḥ praviśya vai . ādhāreṇa vinā rājaṃstaṃ dṛṣṭvā sahasā hariḥ . sarvalokahitārthāya kūrmarūpamadhārayat . ātmānaṃ saṃpraveśyātha mandarasya gireradhaḥ . praviśya dhṛtavān śailaṃ pṛthagrūpeṇa keśavaḥ . uparyākrāntavān śailaṃ pṛthagrūpeṇa keśavaḥ . cakarṣa nāgarājānaṃ devaiḥ sārdhaṃ janārdanaḥ . asurādṛśyarūpeṇa daityamadhye ca keśavaḥ . tataste tu tvarāyuktā mamanthuḥ kṣīrasāgaram . yāvacchaktyā nṛpaśreṣṭha! balavantaḥ surāsurāḥ . mayyamāne tatastasmāt kṣīrābdhe rabhavannapa! . kālakūṭamiti khyātaṃ viṣabhatyantataḥsaham

kṣīrodatanaya pu° 6 ta° . 1 candre 2 lakṣmyāṃ strī kṣīrodasutādayo'pyatra puṃstrī .

kṣīraudana pu° kṣīreṇopasikta odanaḥ annena vyañjanam pā° sa° . dugdhīpasikte bhakte kṣīraudanaṃ bhuktamathānuvāsīt suśru0

kṣīva nirāse bhvā° pa° saka° seṭ . kṣīvati akṣīvīt cikṣīva . nirāsaḥ phutkāraḥ tatra aka° . mukhena śleṣmādervamanañca tatra saka° iti bhedaḥ .

kṣu kṣutau pu0(hāṃci) adā° aka° seṭ . kṣauti kṣutaḥ kṣuvanti akṣāvīt cukṣāya kṣaviṣyati . ugantatvāt kiti kṛti aniṭkṣutam . kṣutiḥ kṣutvā . kṣayathuḥ purāṃcukṣāva cāśubham bhaṭṭiḥ . kṛtakaṃ kāmini cukṣuve mṛgākṣyā māghaḥ suptvā kṣutvā ca bhuktvā ca niṣṭhīvyoktvā'nṛtaṃ vacaḥ . pītvāpo'dhyeṣyamāṇaśca ācāmet prayato'pi san . kṣuvatīṃ jṛmbhamāṇāṃ vā manuḥ . kṣatotpatanajṛmbhasu ti° ta° purā° . rātrau mayi kṣutavati kṣitipālaputryā corapa° .
     ava + adhaḥsthasya kṣavathunā dūṣaṇe avakṣutaṃ keśapataṅgakīṭaiḥ yamaḥ . avakṣutaṃ uparikṛtakṣutena dūṣitam . patitānnamavakṣutam manuḥ avakṣutam uparikṛvakṣutam kullū° anyopasargapūrvastu tattaddyotyārthayuktakṣutau .

kṣu pu° kṣuda--bā° ḍu . 1 anne nighaṇṭuḥ takṣadyadī manasovenatā vāgjyeṣṭhāya va dharmaṇi kṣoranīke ṛ° 9 . 5 . 7 . 22 kṣaṇa--hiṃsāyāṃ ḍu . 2 siṃhe ekākṣa rakoṣaḥ 3 stavādiśabde kṣumat

kṣuṇa pu° kṣu--nak . ariṣṭavṛkṣe śabdaca0

kṣuṇṇa tri° kṣuda--kta . 1 abhyaste, 2 vihate 3 cūrṇīkṛte ca jaṭā° . abhīkṣṇamakṣuṇṇatayā'tidurgamam kṣuṇṇaṃ yadantaḥkaraṇena vṛkṣāḥ kṣuṇṇaṃ kṣaṇaṃ yadubalairdivamātitāṃsuḥ iti ca māghaḥ . rekhāmātramapi kṣuṇṇāt raghuḥ . kṣuṇṇabhinnavipannakaiḥ bhaṭṭiḥ

kṣut strī kṣu--saṃpa° bhāve kvip . kṣute (hāṃci) amaraḥ .

kṣuta na° kṣu--bhāvekta . kṣavathau (hāṃci) amaraḥ kṣavathuśabde vivṛtiḥ . kṣutasya śubhāśubhasūcakatvaṃ, vasattarājaśākune 3 pra° atha kṣutākhyaṃ śakunaṃ krameṇa mahāprabhāvaṃ pravibhāvayāmaḥ . naśyanti yasmācchakunāḥ samastā mṛgādhināthādiva vanyasatvāḥ . sarvasya sarvatra ca sarvakālaṃ kṣutaṃ na kāryaṃ kvacideva śastam . yātuḥ kṣute tena na kiñcideva kuryāt kṣutaṃ prāṇaharañca gantuḥ . niṣedhamagre'kṣiṇi dakṣiśe ca dhanakṣayaṃ dakṣiṇakarṇadeśe . tatpṛṣṭhabhāge kurute 'rthavṛddhiṃ kṣataṃ kadācit śubhamādadha ni . bhogāya vāmaśravaṇasya, pṛṣṭhe karṇe ca vāme kathitaṃ jayāya . sarvārthalābhāya ca vāmanetre jātaṃ kṣutaṃ syāt kramaśo'ṣṭadhaiva . kramānniṣedhaṃ gamanasya vighnaṃ kaliṃ samṛddhiṃ kṣutamugrarogam . kareti rogakṣayamarthanābhaṃ dīptyādināśañca kṣutaṃ kareti . prāgāsyapuṃsaḥ parato 'parā syāt punaḥ punarvātata eva jātam . vṛddhācchiśorvā kaphato haṭhādvā jātaṃ kṣutaṃ ke'pi vadanti śastam . ādyalayorna svajane praśastaṃ kṣutaṃ praśaṃsanti na bhojanādau . bhavet kathañcidyadi bhojanānte bhavettadāgre na hi bhojyalābhaḥ . ādau kṣutañcet śakunaistataḥ kiṃ jātānajātān śakunānnihanti . kṣutaṃ kṣaṇenātra na saṃśayo'smin prayojane yatnakṛte'pi jātam . kṣutaṃ kṣaṇāttadvinihantyavaśyaṃ vāryātmakenāpi manāgadoṣam . tasmādapekṣyaṃ na vicakṣaṇena kṣutaṃ yataścāśu phalaṃ vidhatte . iti . chikkāyā lakṣaṇaṃ vakṣye labhet pūrve mahāphalam . āgneṣe śokasantāpau, dakṣiṇe hānimāpnuyāt . nairṛte śokasantāpau, miṣṭānnañcaiva paścime . annaṃ prāpnoti vāyavye, uttare kalaho bhavet . īśāne maraṇaṃ proktaṃ, proktaṃ chikkāphalāphalam gāruḍapu° 60 a° tithita° varṣakṛtyavākyama vittaṃ brahmaṇi, kāryasiddhiratulā śakre, hutāśe bhayaṃ, yāmyāmagnibhayaṃ, suradviṣi kali, rlābhaḥ samudālaye . vāyavyāṃ varavastragandhasalilaṃ divyāṅganā cottare, eśānyāṃ maraṇaṃ dhruvaṃ nigaditaṃ dig lakṣaṇaṃ khañjane . jyeṣṭhīrute kṣute'pyevamūcuḥ kecicca kovidāḥ iti . kvacittasya śubhasūcakatā yathā āsane śayane dāne bhojane va trasaṃgrahe . vivāhe ca vivāhe ca kṣutaṃ saptasu śobhanam kṣatanimittaṃ śuddhyarthamācamanaṃ kartavyam yathāha yājña° snātvā pītvā kṣute supte bhuktvā vastropasarpaṇe . ācāntaḥ punarācāmet vāsoviparidhāya ca . aśaktau smṛtiḥ kṣute niṣṭhīvite supte paridhāne'śrupātane . karmastha eṣu nācāmet dakṣiṇaṃ śravaṇaṃ spṛśet . anyakṣute jīvaśbadaḥ prayojyaḥ yathā madanaparijātadhṛtam jīveti kṣavato brūyāt jīvetyukte tvayā saheti kṣutotpatanajṛmbhāsu jīvottiṣṭhākṣulidhvaniḥ . śatrorapi ca kartavyohyanyathā brahmahā bhavet ti° ta° . dīrghāyuṣkṛt kṣutaṃ dīrghaṃ yugapaddvi tripiṇḍitam kāśīkha° strīlakṣaṇe . asaṃyutamukhasya kṣutakaraṇaṃniṣiddhaṃ yathā viṣṇudha° nāsaṃvṛttamukhaḥ kuryāddhāsyaṃ jṛmbhāṃ tathā kṣutam . svanitaṃ pratikṣutamivopaśuśruve māghaḥ tājakoktāyām 2 aridṛṣṭau ariśabde 355 pṛ° vivṛtiḥ kṣutākhyadṛṣṭyā na śubhaṃtadāpi . kṣutadṛṣṭyā riporbhayam nīlaka° .

kṣutaka pu° kṣutāya sādhu kan . rājikāyām rājani° .

kṣutābhijanana pu° kṣutamabhijanayati abhi + jana--ṇic--lyu . (rāi) kṛṣṇasarṣapabhede amaraṭīkāyāṃ svāmī

kṣutkarī strī kṣutaṃ karoti kṛ--ṭa ṅīp . sarpākṣī kṣa śabdaca0

kṣuda gatau nigha° bhvā° pa° saka° seṭ . kṣodati akṣodīt cukṣoda . uta kṣodanti rodasī mahitvā 7, 85, 1, kṣodanta āpo riṇate, vanāni ṛ05, 58, 60

kṣuda peṣaṇe rudhā° ubha° saka° aniṭ irit . kṣuṇasti ca kṣudat akṣautsīt akṣutta . cukṣoda cukṣude . kṣuṇṇakṣundan kṣundānaḥ . kṣodaḥ . kṣuṇṇabhinnavipannakaiḥ kṣunadmi sarpāna pātāle bhaṭṭiḥ . te ta vyāśiṣurakṣautsuḥ akṣuṇadvājikuñjaram bhaṭṭiḥ ṣaṣṭhaḥ khaṇḍanakhaṇḍakhādyasahajakṣodakṣame naiṣadhak . upasargapūrbastu tattaddhotyārtha yukte preṣaṇe .

kṣudra strī kṣudra--sampa° bhāve kvip . cūrṇane kṣudira kṣadi kavika0

kṣudra tri° kṣuda--kartari rak . 1 kṛpaṇe 2 adhame 3 krūre 4 alpe ca medi° . 5 daridre hema° . 6 taṇḍulīyaśāke pu° saṃkṣiptasā° . kṣudre'pi nūnaṃ śaraṇaṃ prapanna kumā° kṣudrāḥ saṃtrāsamete vijahatu harayaḥ sā° da° . kāmātmā viṣayaḥ kṣudraḥ manuḥ . tataḥ atiśāyane iṣṭhan īyasun ralope guṇaḥ . kṣodiṣṭha kṣodīyas atiśayakṛpaṇādau tri° . vṛhatsahāyaḥ kāryāntaṃ kṣodīyānapi gacchati māghaḥ

kṣudrakaṇṭakārī strī ni° ka° . agnidamanī kṣe rājani0

kṣudrakaṇṭakī strī kṣudraṃ kaṇṭhakaṃ yasyāḥ gau° ṅīṣ . 1 vṛhatyām bhāvapra° kṣudrabhaṇṭākīti vā pāṭhaḥ

kṣudrakaṇṭhikā kṣudraṃ kaṇṭakaṃ yasyāḥ ṭāp ata ittvam . kaṇṭakārikāyām śabdaci° .

[Page 2381b]
kṣudrakamānasa na° kāśmīradeśasthe kuṅkumotpattisthānabhede . kāśmīreṣu saronāmnā divyaṃ kṣudrakamānasam suśru0

kṣudrakambu pu° karma° . śambūke (śāmuka) . hemaca0

kṣudrakāravellī strī karma° . vanakāravellībhede rājani° pṛṣo° kṣudrakāralikāpyatra rājani0

kṣudrakuliśa pu° ni° karma° . vaikrāntamaṇau rājani0

kṣudrakuṣṭha na° karma° suśrutādyukteṣu ekakuṣṭhādiṣu ekādaśa kuṣṭhabhedeṣu kuṣṭhaśabde vivṛtiḥ

kṣudrakṣura pu° kṣudrakṣurasyevākāro'styasya ac . kṣudragokṣuraṃ rājani0

kṣudragokṣuraka kṣudragokṣuramiva kāyati ke--ka (choṭagokṣurī) gokṣurabhede rājani0

kṣudraghaṇṭikā strī° ghaṇṭā + alpārthe kan ghaṇṭikā karma° . kiḍkiṇyām (ghuṅura) amaraḥ

kṣudragholī strī ni° karma° . 1 cirillikākṣupe rājani0

kṣudracañcu pu° kṣudra cañcurivākāro'sya . kṣupabhede rājani0

kṣudracandana pu° nitya karma° . raktacandane rājani0

kṣudracirbhaṭī strī ni° karma° . gopālakarkaṭyāṃ rājani0

kṣudracūḍa puṃstrī kṣudrā cūḍā yasya (guesālika) khagabhede śabdaca0

kṣudrajantu pu° karma° . kṣudrajanturanasthiḥ syādatha vā kṣudraeva vā . śataṃ vā prasṛtau yeṣāṃ kecidāna kulādapi ityukte svalpe 1 jantau . 2 śatapadyāṃ śabdamālā

kṣudrajambū strī karma° . bhūmijambyām śabdaci° .

kṣudrajātīphala pu° karma° . amalake rājani0

kṣudrajīraka na° karma° . kaṇajīrake, sugandhe śabdaca0

kṣudrajīvā strī karma° . jīvantīvṛkṣe rājani0

kṣudratulasī strī ni° karma° . varvarībhede rājani0

kṣudradaṃśikā strī ni° karma° . (choṭaḍāṃśa) daṃśabhede jaṭā° .

kṣudradurālabhā strī ni° karma° . svalpadurālabhābhede rājani0

kṣudradusparśā strī ni° karma° . agnidamanīvṛkṣe rājani0

kṣudradhātrī strī nitya karma° . karkaṭavṛkṣe rājani° .

kṣudradhānya na° karma° . tṛṇadhānye kaṅkuprabhṛtau bhāvapra° kṣudradhānyaṃ kudhānyañca ṇadhānyamiti smṛtam . kṣudradhānya manuṣṇaṃ myāt kaṣāya laghu lekhanam . madhuraṃ kaṭukaṃ pāke rūkṣañca kledaśoṣakam vātakṛt baddhaviṭkañca pritarakta kaphāpaham tadguṇā uktāḥ .

kṣudranāsika tri° kṣu sikā'sya . hrasvanāsike (khāṃdā)

kṣudrapatrā strī kṣudraṃ patraṃ yasyāḥ ṭāp . cāṅgeryāñca (cuko pālaṅga) . hārā° . 2 khalpapatrānvite tri° . gaurā° ṅīṣ . 3 vacāyāṃ strī rājani° .

[Page 2382a]
kṣudrapanasa pu° ni° karma° . nakuce (māṃdāra) rājani° .

kṣudraparṇa pu° kṣudraṃ parṇamasya . 1 arjake varvarībhede rājani° . 2 svalpapatrayukte tri° .

kṣudrapāṣāṇabhedā strī ni° karma° . giribhave kandarotthe kṣupabhede rājani° .

kṣudrapippalī strī nitya° karma° . vanapippalyām rājani0

kṣudrapṛṣatī strī nityaṃ karma° . sūkṣmavicitravinda yuktāyāṃ pṛ ṣatyāṃ mṛgībhede pṛṣatī kṣudrapṛṣatī sthūlapṛṣato maitrāvaruṇyaḥ yaju° 24, 2, atratyavedadīpe uktārthakatā dṛśyā

kṣudrapotikā strī ni° karma° . mūlapotikāyāṃ rāntani° .

kṣudraphala(ka) kṣudraṃ phalamasya vā kap . 1 jīvanavṛkṣe śabdaca° . 2 bhūmijambudṛkṣe śabdamā° . kababhāve . 3 indravāruṇyāṃ 4 gopālakarkaṭyām 5 agnidamanyāṃ 6 kaṇṭakārikāyāṃ ca strī rājani° ṭāp .

kṣudrabhaṇḍākī strī ni° karma° . vṛhatyām rājani° .

kṣudramatsya pu° karma° . svalpamatsye (choṭabhāṃcha) kṣadramatsyāḥ svādurasā doṣatrayavināśanāḥ . laghupākā rucikarāḥ sarvadā te hitā matāḥ . atisūkṣmāḥ puṃstvaharāḥ rucyāḥ kāsānilāpahāḥ bhāvapra° tadguṇā uktāḥ .

kṣudramusta strī ni° karma° . kaserukṣupe rājani° .

kṣudraroga pu° karma° . suśrutokte catuścatvāṃriṃśatsvalparogabhede yathā athātaḥ kṣudrarogāṇāṃ nidānaṃ vyākhyāsyāmaḥ . samāsena catuścatvāriṃśat kṣudrarogā bhavanti . tadyathā ajagallikā yavaprakhyā'ndhālajī vivṛtā kacchapikā valmīka mindravṛddhā panasikā pāṣāṇagardabho jālagardabhaḥ kakṣā visphoṭako'gnirohiṇī cippaṃ kunakho'nuśayī vidārikā śarkarā'rbudaṃ pāmā vicarcikā rakasā pādadārikā kadaramalasendralupte dāruṇako'saṃṣikā palitaṃ masūrikā yauvanapiḍakā padminīkaṇṭako jatumaṇirmaśakaścarma kīlastilakālako nyacchaṃ vyaṅgaḥ parivartikā'vapāṭikā niruddhaprakaso niruddhagudo'hipūtanaṃ vṛṣaṇakacchūrgudabhraṃśaśceti . smigdhā savarṇā grathitā nīrujā mudgasannibhā . kaphavātotthitā jñeyā bālānāmajagallikā 1 . yabākārā sukaṭhinā grathitā māṃsasaṃbhṛtā . piḍakā śleṣmavātābhyāṃ yavaprakhyeti 2 socyate . vanāmavaktrāṃ piḍakāmunnatāṃ parimaṇḍalām andhālajī3 malpapūyāṃ tāṃ vidyāt kaphavātajām . vivṛtāsyāṃ mahādāhāṃ pakvoḍumbarasannibhām . vivṛtāmiti4 tāṃ vidyātpittotthāṃ parimaṇḍalām . granthayaḥ pañca vā ṣaḍavā dāruṇāḥ kacchaponnatāḥ . kaphānilābhyāmudbhūtāṃ vidyāttāṃ kacchapī 5 miti . pāṇipādatale sandhau grīvāyāmūrdhajatruṇi . granthirvalmīkavadyastu śanaiḥ samupacīyate . todalledaparīdāhakaṇḍūmadbhirvraṇairvṛtaḥ . vyādhirvalmīka 6 ityeva kaphapittānilīdbhavaḥ . padmapuṣkaravanmadhye piḍakābhiḥ samāsitām . indravṛddhāntu 7 tāṃ vidyādvāta pattotthitāṃ bhiṣak . karṇopari samantādvā pṛṣṭhe vā piḍakograruk . śālūkavatpanasikāṃ 8 tāṃ vidyāt śleṣmavātajām . hanusandhau samudbhūtaṃ śophamalparujaṃ sthiram . pāṣāṇagardabhaṃ 9 vidyādbalāsapavanātmakam . visaprpavatmarpati yo dāhajvarakarastanuḥ . apākaḥ śvayathuḥ pittātsa jñeyo jālagardabhaḥ 10 . vāhupārśvāṃsakakṣāsu kṛṣṇasphoṭāṃ savedanām . pittaprakopātsambhūtāṃ kakṣāmiti 11 vinirdiśet . agnidagdhanibhāḥ sphoṭāḥ sajvarā raktapittataḥ . kvacitsarvatra vā dehe smṛtā visphoṭakā12 iti . kakṣābhāgeṣu ye sphoṭā jāyante māṃsadāraṇāḥ . antardāhajvarakarā dīptapāvakasannibhāḥ . saptāhāddvādaśāhādvā pakṣādvā ghnanti mānavam . tāmagnirohiṇīṃ 13 vidyādasādhyāṃ sannipātataḥ . nakhamāṃsamadhiṣṭhāya pittaṃ vāyuśca vedanām . karoti dāhapākau ca taṃ vyādhiṃ cippa 14 mādiśet . tadeva kṣatarogākhyaṃ tathopanakhamityapi . abhighātātpraduṣṭo yo nakhī rūkṣo'sitaḥ kharaḥ . bhavettu kunakhaṃ 15 vidyātkulīnamiti saṃjñitam . gambhīrāmalyasaṃrambhāṃ savarṇāmuparisthitām . kaphādantaḥprapākāntāṃ vidyādanuśayīṃ 16 bhiṣak . vidārīkandavadvṛttāṃ kakṣāvaṅkṣaṇasandhiṣu . raktāṃ vidārikāṃ 17 vidyāt sarvajāṃ sarvalakṣaṇām . prāpya māṃsasirāsnāyuśleṣma medastathā'nilaḥ . granthiṃ kurvanti bhinno'sau madhusarpi rvasānibham . sravatyāsrāvamatyarthaṃ tatra vṛddhiṃ gato'nilaḥ . māṃsaṃ viśoṣya grathitāṃ śarkarāṃ janayetpunaḥ . durgandhaṃ klinnamatyarthaṃ nānāvarṇaṃ tataḥ sirāḥ . sravanti sahasā raktaṃ tadvidyāccharkvarārtrudam 18 . pāmāvicarcyau 19 20 kuṣṭheṣu rakasā 21 ca prakīrtitā . parikramaṇaśīlasya vāyuratyartharūkṣayoḥ . pādayoḥ kurute dārīṃ 22 sarujāṃ talasaṃśritām . śarkaronmathite pāde kṣate vā kaṇṭakādibhiḥ . medoraktānugaiścaiva doṣairvā jāyate nṛṇām . sa kīlaḥ kaṭhino granthirnimnamadhyonnato'pi vā . kolamātraḥ saruksrāvo jāyate kadarastu 23 saḥ . klinnāṅgulyantarau pādau kaṇḍūdāharuganvitau . duṣṭakardamasaṃsparśādalasaṃ 24 taṃ vinirdiśet . romakūpānagaṃ pittaṃ vātena saha mūrchitam . pracyāvayati romāṇi tataḥ śleṣmā saśoṇitaḥ . ruṇaddhi romakūpāṃstu tato'nyeṣāmasambhavaḥ . tadindraluptaṃ 25 khālityaṃ rujyeti ca vibhāvyate . dāruṇā kaṇḍurā rūkṣā keśabhūmiḥ prajāyate . kaphavātaprakopeṇa vidyāddāruṇakantu 26 tam . arūṃṣi bahuvaktrāṇi bahukledāni mūrdani . kaphāsṛkkṛmikopena nṛṇāṃ vidyādaruṃṣikām 27 . krodhaśokaśramakṛtaḥ śarīroṣmā śirogataḥ . pittañca keśān pacati palitaṃ 28 tena jāyate . dāhajvararujāvantastāmrāḥ sphoṭāḥ sapītakāḥ . gātreṣu vadavecāntarvijñeyāstā masūrikāḥ 29 . śālmalīkaṇṭakaprakhyāḥ kaphamārutaśoṇitaiḥ . jāyante piḍakā yūnāṃ 30 vaktre yā mukhadūṣikāḥ . kaṇṭakairācitaṃ vṛttaṃ kaṇḍu matpāṇḍumaṇḍalam . padminīkaṇṭakaprakhyaistadākhyaṃ 31 kaphavātajam . nīrujaṃ samamutpannaṃ maṇḍalaṃ kapharaktajam . sahajaṃ raktamīṣacca ślakṣṇaṃ jatumaṇiṃ 32 viduḥ . avedanaṃ sthirañcaiva yasya gātreṣu dṛśyate . māṣavatkṛṣṇamutpannamanilānmaśakaṃ 33 diṇet . samutthānatidānābhyāṃ carmakīla 34 prakīrtitam . kṛṣṇāni tilamātrāṇi nīrujāni samāni ca . vātapittakaphodrekāttānvidyāttilakālakān 36 . maṇḍlaṃ mahadalpaṃ vā śyāmaṃ vā yadi vā sitam . sahajaṃ nīrujaṃ gātre nyaccha35 mityabhidhīyate . krodhāyāsaprakupito vāyuḥ pittena saṃyutaḥ . sahasā mukhamāgamya maṇḍalaṃ visṛjettataḥ . nīrujaṃ tanukaṃ śyāvaṃ mukhe vyaṅgaṃ 37 tamādiśet . mardanātpīḍanāccāpi tathaivātyabhighātataḥ . meḍhracarma yadā vāyurbhajate sarvataścaraḥ . tadā vātopasṛṣṭantu carma pratinivartate . maṇeradhastātkośaśca granthirūpeṇa lambate . savedanaḥ sadāhaśca pākañca vrajati kvacit . mārutāgantusambhūtāṃ vidyāttāṃ parivartikām 38 . sakaṇḍūḥ kaṭhinā caiva saiva śleṣmasamutthitā . alpīyasīṃ yadā harṣādvālāṃ gacchetstriyaṃ naraḥ . hastābhighātādatha vā carmaṇyudvartite balāt . mardanātpīḍanādvāpi śukravegadhevātataḥ . yasyāvapāṭyate carma tāṃ vidyādavapāṭikām 39 . vātopasṛṣṭamevantu carma saṃśrayate maṇim . maṇiścarmopanaddhastu mūtrasrotoruṇaddhi ca . niruddhaprakame tasminmandadhāramavedanam . mūtraṃ pravartate jantormaṇirnaca vidīrthate . niruddhaprakasaṃ 40 vidyādarūḍhāṃ cāvapāṭikām . vegasandhāraṇādvāyurvihato guṭasāśritaḥ . niruṇaddhi mahatsrotaḥ sūkṣmadvāraṃ karoti ca . mārgasya saukṣmyāt kṛcchreṇa purīṣaṃ tasya gacchati . sanniruddhagudaṃ 41 vyādhimenaṃ vidyātsu dustaram . śakṛnmūtrasamāyukte'dhaute'pāne śiśorbhavet . sninnasya snāpyamānasya kaṇḍūraktakaphodbhavā . kaṇḍūyanāttataḥ kṣipraṃ sphoṭāsrābaśca jāyate . ekībhūtaṃ vraṇerghoraṃ taṃ vidyādahipūnanam 42 . snānotsādanahīnasya malo vṛṣaṇasaṃśritaḥ . praklidyate yadā svedātsa kaṇḍū janayettadā . tatra kaṇḍūyanāt kṣipraṃ sphoṭāsrāvaśca jāyate . prāhurvṛṣaṇakacchūṃ 43 tāṃ śleṣmaraktaprakopajām . pravāhaṇātisārābhyāṃ nirgacchati gudaṃ vahiḥ . rūkṣadurbaladehasya taṃ gudabhraṃśamādiśet .

kṣudrala tri° kṣudrāḥkṣudrarogāḥ santyasya sidhmā° lac . kṣudrarogayukte

kṣudravarvarā strī nityakarma° . varaṭāyāṃ rājani0

kṣudravallī strī nityakarma° . mūlapotikāyām rājani0

kṣudravārtākinī strī ni° karma° . śvetakaṇṭhakāryāṃ rājani0

kṣudravārtākī strī ni° karma° . vṛhatyām amaraḥ

kṣudraśaṅkha pu° nitya karma° . śaṅkhanakhe(joṅaḍā) amaraṭīkā

kṣudraśarkarā strī ni° karma° . yāvanālaśarkarāyām rājani0

kṣudraśārdūla puṃstrī ni° karma° . kṣudravyāghre (citāvāga) rājani0

kṣudraśīrṣa pu° kṣudraṃ śīrṣamasya . 1 mayūraśikhāvṛkṣe, 2 svalpaśīrṣavati tri0

kṣudraśukti strī ni° karma° . jalaśuktikāyām . svārthe ka tatraivārthe rājani0

kṣudraśyāmā strī ni° karma° . kaṭabhīvṛkṣe rājani0

kṣudraśleṣmātaka pu° ni° karma° . bhūkarvudārakavṛkṣe rājani0

kṣudraśvāsa pu° karma° . śvāsarogabhede kṣudrakastamakaśchinno mahānūrdhvaśca pañcadhā bhidyate sa mahāvyādhiḥ śvāsaekoviśeṣataḥ . prāgrūpaṃ tasya hṛtpīḍā bhaktadveṣo'ratiḥ parā . ānāhaḥ pārśvayoḥ śūlaṃ vairasyaṃ vadanasya ca . kiñcidārabhamāṇasya yakha śvāsaḥ pravartate . niṣaṇṇasyaiti śāntiñca sa kṣudra itisaṃjñitaḥ suśru° rūkṣāyāsodbhavaḥ koṣṭhe kṣudravātamudīrayan . kṣudraśvāso na so'tyarthaduḥkhenāṅgaprabādhakaḥ . hinasti na ca gātrāṇi na ca duḥkhaṃ yathetare . na ca bhojanapānānāṃ niruṇaddhyucitāṃ gatim . nindriyāṇāṃ vyathāñcāpi kāñcidutpādavedrujam . sa sādhya ukto balinaḥ sarve cābyaktalakṣaṇāḥ bhāvapa0

kṣudraśvetā strī suśrutokte arkādigaṇokte oṣadhibhede āmrendra puṣpī kṣudraśvetetā mahāśvetyādi suśrutaḥ

[Page 2384a]
kṣudrasahā strī saha--aca kṣudrasya sahā 6 ta° . 1 mudgaparṇyām 2 mārjāragandhāyāñca rājani0

kṣudrasuvarṇa na° ni° karma° . pittale rājani0

kṣudrahiṅgulī strī karma° . 1 kaṇṭakāryām . svārthe ka aṇo hrasve ṭāp . atraivārthe śabdaca° .

kṣudrā strī kṣuda--rak . 1 veśyāyām, kṣudrādhiṣṭhitabhavanāḥ kāda° 2 kaṇṭākāryām, 3 saraghāyām, amaraḥ 4 makṣikāmātre, 5 cāṅgeryām, 6 hiṃsrāyām, hemaca° 7 gavedhukāyāṃ (gaḍagaḍedhāna) ratnamā° 8 vādaratāyām, śabdara° kṣudrābhirakṣudratarābhirākulam māghaḥ kṣudrābhiḥ saraghābhiḥ malli° 9 vyaṅgāyāñca . kṣudrābhiḥ nirvṛttam aṇ . kṣaudra madhuni sa kṣaudrapaṭalairiva raghuḥ

kṣudrāgnimantha pu° karma° (choṭagaṇiārī) svalpagaṇikārikāyām rājani0

kṣudrāñjana na° suśrutokte añjanabhede gomūtrapittamadirā śakṛddhātrīrase pacet . kṣudrāñjanaṃ rase cānyatayakṛt straiphale'pi vā . gomūtrājyārṇavamalapippalīkṣaudrakaṭphalaṃ saindhavopahitaṃ yuñjyānnihitaṃ veṇugahvare . medo yakṛdghṛtañcājaṃ pippalyaḥ saindhavaṃ madhu . rasamāmalakañcāpi pakvaṃ samyagnidhāpayet kośe khadiranirmāṇe tadvat kṣudrāñjanaṃ hitam .

kṣudrāṇḍamatsyasaṃghāta pu° kṣudrāṇāmaṇḍamatsyānāmaṇḍā bhitavajātānāṃ matsyānāṃ maṃvātaḥ . (ponāra jhāṃka) potādhāne amaraḥ

kṣudrādikaṣāya pu° cakradattokte kaṣāyabhede kṣudrāmṛtā nāgarapuṣkarāhvayaiḥ kṛtaḥ kaṣāyaḥ kaphamārutodbhave . saśvāsakāsārucipārśvarugbhave jvare tridoṣaprabhave ca śasyate

kṣudrāpāmārga pu° ni° karma° . raktāpāmārge rājani0

kṣudrāmalasaṃjña pu° kṣudrāmalakasya saṃjñeva saṃjñā yasya . karkaṭavṛkṣe rājani0

kṣudrāmra pu° ni° karma° . koṣāmre rājani0

kṣudrāmrapanasa pu° ni° karma° . nakuca trikā0

kṣudrāmlā strī amlā amlarasā karma° . 1 cāṅgeryām hārā° (cukopālaṅga) svārthe ka . tatraivārthe . 2 śaśāṇḍulyām rājani0

kṣudrikā strī kṣudraiva ka . daṃśe(ḍāṃśā) rājani0

kṣudrīya tri° kṣupa + utkarā° caturarthyām cha . kṣudranirvṛttādau

kṣudreṅgudī strī nityakarma° . yavāse rājani0

kṣudrervāru pu° karma° . gopyalakarkaṭyām rājani0

kṣudodumbarikā strī karma° . kākoḍumbarikāyām rājani0

[Page 2384b]
kṣudopodikā strī ni° karma° . mūlaṣotikāyām rājani0

kṣudrolūka puṃstrī karma° . ulūke rājani0

kṣudh bubhukṣāyāṃ divā° para° saka° aniṭ ḷdit . kṣudhyati akṣudhat . cukṣodha kṣut . kṣudhā kṣudhitaḥ . kṣudhitvā . kṣudhyadbhyovaya āsutidāḥ ṛ° 1, 104, 7, mā kṣudhanmāruṣat atha° 2, 29, 4, kṣudhyanto'pyaghasan vyālā . kṣudhitvā patribhirvanam bhaṭṭiḥ . kṣudhājātāsya tārakā° itac . kṣudhita saṃjātakṣudhe tri0

kṣudh strī kṣudha--bhāve saṃpa° kvip . 1 bubhukṣāyām . karmaṇi kvip . 2 anne nigha° pāṭhāntaram . yasya rājñasta viṣaye śrotriyaḥ sīdati kṣudhā manuḥ halantatvāt vā ṭāṣ . kṣudhāpyatra strī kṣudhārtaḥ . yā devī sarvabhūteṣu kṣudhārūpeṇa saṃsthitā devīmā° . kṣudhā ca prāṇināṃ svābhāvikaduḥkhaheturyathoktaṃ suśrute khābhāvikāḥ kṣutpipāsājarāmṛtyunidrā prabhṛtayaḥ . iyañca pāṇadharmaḥ yathāha śā° ti° bubhukṣā ca pipāsā ca prāṇasya, manasaḥ smṛtau . śokamohau, śarīrasya jarāmṛtyū ṣaḍūrmayaḥ . kṣudha kāryāṇi yathā vyādhayo nirjitāḥ sarve kṣudhayā nṛpasattama! . kuṇḍalī mukuṭī sragvī tathaivālaṅkṛto naraḥ . kṣudhārto na virājeta pretavattṛṣito nṛṇām . strīratnaṃ vividhān bhogān vastrāṇyābharaṇāni ca . na cecchati naraḥ kiñcit kṣudhayā kaluṣīkṛtaḥ . yathā bhūmigataṃ toyaṃ raviraśmibhiḥ śuṣyati . śarīrasthastathā dhātuḥ śuṣyate jāṭharāgninā . na śṛṇoti na cāghrāti cakṣuṣā na ca paśyati . dahyate vepate mūḍhaḥ śuṣyate ca kṣudhārditaḥ . mūkatvaṃ badhiratvañca jaḍāndhatvantu paṅgutām . raudraṃ maryādahīnatvaṃ kṣudhā sarvaṃ prayacchati . bhaginīṃ jananīṃ puttraṃ bhāryāṃ duhirataṃ tathā . bhrātaraṃ svajanaṃ vāpi kṣudhāviṣṭo na vindati .

kṣudhākuśala pu° 7 ta° . vilvāntaravṛkṣe rājani0

kṣudhābhijanana pu° kṣudhāmabhijanayati abhi + jana + ṇic lyu . 1 rājikāyāṃ amaraḥ . 2 kṣudhājananamātre tri0

kṣudhālu tri° kṣudha--vā° āluc . kṣudhāyukte

kṣudhāvat tri° kṣudhā--astyasya kṣudhā sādhyatayā'styasyāḥ vā matup masya vaḥ . 1 kṣudhāyukte striyāṃ ṅīp . bhaiṣajyaratrāvalyukte 2 guṭikābhede strī ramādyogandhakābhrāṇi tryuṣaṇa triphalā vacā . yamānī śatapuṣpā ca cavikā jīrakadvayam . pratyekaṃ palameṣāntu ghaṇṭākarṇā punarṇavā . māṇakaṃ granthikañcendrakeśarājasudarśanāḥ . daṇḍotpalā trivṛddantī jāmāvṛraktacandanam . bhṛṅgāpāmārgakulakā maṇḍūkañca palārdhakam . vṛrdrakasya rasenātha guḍikāṃ saṃprakalpayet . vadarāsthisamāñcaitāṃ bhakṣayitvā pibedanu . vāri bhaktaṃ jalañcaiva prātarutthāya mānavaḥ . vaṭī kṣudhāvatī nāma sarvājīrṇavināśinī . agniñca kurute dīptaṃ bhasmakañca niyacchati . amlapittañca śūlañca pariṇāmakṛtañca yat . tat sarvaṃ śamayatyāśu bhāskarastimiraṃ yathā . masūraṃ varjayedatra viśeṣāt kṣīraśarkare .

kṣudhāsāgararasa pu° bheṣajyaratnāvalyakte auṣadhabhede trikaṭu triphalā caiva tathā lavaṇapañcakam . kṣāratrayaṃ rasaṃ gandhaṃ bhāgaikaṃ pūrbavadbhiṣak . guñjāmātrāṃ vaṭīṃ kuryāllavaṅgaiḥ pañcabhiḥ saha . kṣudhāsāgaranāmāyaṃ rasaḥ sūryeṇa nirmitaḥ .

kṣudhita tri° kṣudhā + jātā'sya tāra° itac . kṣudhāyukte amaraḥ . annasya kṣadhitaḥ pātram

kṣudhuna puṃstrī kṣudha--una kicca . mlecchajātau ujjvala° .

kṣupa made sau° pa° aka° seṭ . kṣopati akṣopīt cukṣopa sa savṛkṣakṣupalataḥ bhā° ā° 171 a0

kṣupa pu° kṣupa--ka kṣu--pak vā . hrasvaśākhāśiphe vṛkṣe amaraḥ . vāsudevasya satyabhāmāyā garbhajātaputrabhede . jajñire satyabhāmāyāṃ bhānurbhīmarathaḥ kṣupaḥ hariba° 16 a° . ikṣvākupitari 3 rājabhede ca pu° . āsīt kṛtayuge tāta! manurdaṇḍadharaḥ prabhuḥ . tasya putro mahābāhuḥ prasandhiriti viśrutaḥ . prasandherabhavat putraḥ kṣupa ityeva saṃjñitaḥ . kṣupasya putra ikṣvākuḥ bhā° āśva° 3 a° . 4 dvārakāpaścimasthe 4 parvatabhede . babhau raivatakaḥ śailo ramyasānuguhājiraḥ . pūrvasyāṃ diśi lakṣmīvān maṇikāñcanatoraṇaḥ . dakṣiṇasyāṃ latāveṣṭaḥ pañcavarṇo virājate . indraketupratīkāśaḥ paścimasyāṃ tathā kṣupaḥ hari° 157 a° .

kṣupaḍoḍamuṣṭi pu° dolayati dula--utkṣepe ac tādṛśomuṣṭi rasya pṛṣo° karma° . viṣamuṣṭikṣupe rājani0

kṣubdha pu° kṣubha ni° karaṇe ktaḥ . 1 manyānadaṇḍe hema° . mudhaiva mandarakṣubdha kṣobhitāmbhodhivarṇanā māghaḥ 2 kṣobhayukte tri° . pārśvopari pade kṛtvā yoniṃliṅgena tāḍayet . bāhubhyāṃ dhāraṇaṃ gāḍhaṃ bandho'yaṃ kṣubdhasaṃjñakaḥ ratima° ukte 3 ratibandhabhede pu0

kṣubha saṅkocane bhvā° ātma° saka° heṭ ḷdit . kṣobhate akṣubhat cukṣubhekṣobhyam . kṣobhaḥ kṣobhaṇam kṣobhī tānasau nāpicākṣubhat nākṣubhadrākṣasobhrātuḥ bhaṭṭiḥ kṣubdhaḥ kṣubhitaḥ . kṣubdhatoyā mahāvegāḥ śvamamānāivāśugāḥ bhā° va° 8 a° . kṣubhitāḥ sāgarāḥ sarve rāmā° bā° 65 sa° . cukṣubhe dviṣatāṃ manaḥ raghuḥ yadetadādityasya madhye kṣobhata iva chā° u° . kṣobhamāṇaḥ .

kṣubha aṅga cālane vā divā° kyrā° aka° seṭ . kṣubhyati kṣubhrāti akṣobhīt . kṣubhitaḥ . kṣubhyanti prasabhamahovi nāpi hetoḥ māghaḥ . kṣubhrātītyatra kṣubhrā° na ṇatvam . prādyupasargapūrvakastattadvotyārthayukte kṣobhe

kṣubha tri° kṣubha--ka . 1 kṣobhake 2 pravartake ca maṭharāruṇadaṇḍādyāṃstāṃstān vande'śanikṣu bhān bhā° va° 3 a° aśanikṣubhān tatpravartakān nīlaka° . 3 sūryapāriṣadabhede strī . kṣubhayā sahitā maitrī yāścānyābhūtamātaraḥ tatraiva kṣubhānigrahānuprakartrī devatā līlaka0

kṣubhita tri° kṣubha--kta . 1 āloḍite, 2 vyākule, 3 bhīte ca halā° . kṣubhitasainyaparāgavipāṇḍure māghaḥ mahāpralayamārutakṣubhitapuṣkarāvartaketi veṇī0

kṣubhnādi pā° ukte nimitte satyapi ṇatvanivṛttinimitte śabdagaṇe saca gaṇaḥ kṣumnā nṛnamana nandin nandana nagara . etānyuttarapadāni saṃjñāyāmprayojayanti . harinandī harinandanaḥ girinagaram . nṛtiryaṅi prayojayati . narīnṛtyate . nartana gahana nandana niveśa nivāsa agni anūpa etānyuttarapadāni prayojayanti . parinartanam parigahanam parinandanam śaraniveśaḥ śaranivāsaḥ śarāgniḥ darbhānūpaḥ . ācāryādaṇatvañca . ācāryabhogīnaḥ . ākṛtigaṇoyam kṣubhrādiḥ . avihitalakṣaṇo ṇatvapratiṣedhaḥ kṣubhrādiṣu draṣṭavya iti bhāṣyam na bhābhūpūkamītyādayastvasyaiva prapañcaḥ iti kaiyaṭhaḥ . pāṭhāntaram kṣubhrā tṛpnu nṛnamana nara nagara nandana yaṅnṛti girinadī gṛha, namana niveśa nivāsa agni anūpa ācāryabhogīna caturhāyana irikādīni vanottarapadāni (saṃjñāyām) irikā timira samīra kuvera hari karmāra kṣubhrādiḥ .

kṣumat tri° kṣu + astyarthe matup . 1 annayukte upacārāt 2 annavatstutye ca . ā tū indra! kṣumantam ṛ° 8, 81, 1, kṣumantaṃ stutyam bhā0

kṣumā strī kṣu--mak . (masinā) (tisī) 1 atasyām amaraḥ . kṣmāyī vidhūnane kṣmāyati śatrūna kampayati pṛṣo° . kṣumā 2 śatrukampake tri° kṣumāsi pātayainam yaju° 10, 8 vedadīpe uktaiva vyutpattirdarśitāḥ 2 śaṇe sārasundarī 3 nīlikāyām satābhede śabdamā° . kṣumāyā idam aṇ . kṣauma vastrabhede kṣaumaṃ śāṇaṃ vā vrāhmaṇasya śātā0

kṣumpa gatau bhvā° pa° saka° seṭ . kṣumpati akṣumpīt cukṣumpa

kṣura vilekhane tudā° para° saka° seṭ . kṣurati akṣorīt cu kṣora kṣuraḥ .

kṣura pu° kṣura--ka kṣu--rak vā . 1 nāpitāstre paśvādīnāṃ 2 śaphe, (khura) amaraṭīkāyāṃ svāmī 3 kokilākṣe amaraḥ 4 gokṣure, medi° 5 mahāpiṇḍītake 6 vāṇe ca rājani° khaṭṭādipādukayām dharaṇiḥ chedayellavaśaḥ kṣuraḥ manuḥ saṃdhāya dhanuṣi kṣuram rā° ā072 sa° . kṣureṇa śitadhāreṇa cakartāsya śarāsanam rāmā° la° 92 a0

kṣuraka pu° kṣura--kkun . 1 gokṣure, (gokhurī) 2 kokilākṣe, medinī 3 tilakadrume amaraḥ 4 bhūtāṅguśe rājani° svārthe ka . kṣuraśabdārthe ca

kṣurakarman na° kṣurasādhyaṃkarma . keśacchedane . kṣurakarma ṇi vihitanakṣatrādikaṃ mū° ci° pī° dhā° uktaṃ yathā dantakṣauranakhakriyātra vihitā caulodine vārabhe pātaṅgyāraravīnvihāya navamaṅghasrañca sandhyāntathā . riktāṃ parvaniśāṃ nirāsanaraṇagrāmaprayāṇodyatasnātābhyakta kṛtāśanairnahi punaḥ kāryā hitaprepsubhiḥ . mū° ci° cauloditeṣu caulaprokteṣu vāreṣu nakṣatreṣu upalakṣaṇatvāttadukte lagne'pi ca dattakṣauranakhakriyātra vihitīktā . yeṣu yeṣu praśaṃsanti kṣurakarma maharṣayaḥ . teṣu teṣu praśaṃsanti nakhadantavilekhanamiti . yeṣu yeṣu vāranakṣatralagnādiṣvityarthaḥ . atha kṣauraniṣiddhakāla ucyate . pātaṅīti . pataṅgaḥ pakṣisūryayorityabhidhānāt pataṅgaḥ sūryastasyāpatyaṃ pātaṅgiḥ śaniḥ āraravī pasiddhau . teṣāṃ vārān vihāya tyaktvā upalakṣaṇatvāt teṣāṃ lagnāni makarakumbhameṣavṛścikasiṃhākhyāni aṃśakāṃśca vihāyetyarthaḥ . uktañca vasiṣṭhena hastatraye puṣyapunarvasau ca śaśāṅkaviṣṇutritayāśvinīṣu . pauṣṇendradhiṣṇye kṣurakarma śastaṃvyarkāraśanyaṃśakavāralagne iti . ataḥ śubhagrahāṇāṃ bāralagnāṃśe kṣauraṃ kāryamiti phalito'rthaḥ . vāraphalāni gargoktāni bhānurāyuḥ kṣapayati māsaṃ, saptaśanaiścaraḥ . bhaumomāsāṣṭakaṃ hanti jñoyacchetpañcamāsakam . ekādaśa kavirdadyātakate tu kṣaurakarmaṇīti . tulyanyā yatvāllagnānāmaṃśānāṃ caitāni phalānyūhyāni . na kevalamāyurhāniḥ kintu śastravāto'pi pāpavāreṣu . taduktaṃ vasiṣṭhena ādityabhaumārkidineṣu dhīmānna dantakāṣṭha kṣurakarma kāryam . kurvannavāpnoti phalaṃ samagraṃ śastreṇa samyak svaśarīraghātam . tathā navamaṃghasraṃ ca vihāya yaddine kṣauraṃ kṛtaṃ tato navamadine punaḥ kṣauraṃ na kāryam . utkaṭe bhūghite caiva yānago navame'hanīti nāradokteḥ . yattu navame navamyāmiti vyākurvanti tadayuktaṃ dinapadopādānāprasaṅgāt . dinapadaṃ tithiparamiti cenna riktāyāḥ vakṣyamāṇasvatantraniṣedhānupapatteḥ . nanu pṛthagupādānāt navamyāṃ sarvathā kṣauraṃ nindyameva caturthīcaturdaśyostu tathā neti cenna caturthīṃ caiva ṣaṣṭhīṃ ca aṣṭamīñca caturdaśīm . tathā pañcadaśīñcaiva vrahmacārī bhavetsadā . śmaśrukarma śiro'bhyaṅgandantadhāvanamaithunam . jantuścaitāni yaḥ kuryāllakṣmīstatra na tiṣṭhati . kṣaure vyāsavacane caturthī caturdaśyoḥ sarvathā niṣedhābhidhānāt . ataevāmumarthaṃ sphuṭamāha parāśaraḥ kṣaurāhānnavame tvahni neṣṭamātyayikeṣvapī ta tathā sandhyāṃ prātaḥ sandhyāṃ sāyaṃ sandhyāñca vihāya evaṃ riktām vihāya parvāṇyapi niśāṃ rātrimapi vihāyetyarthaḥ athādhikāriṇo nirūpyante hitaprepsubhiḥ svaśubhodarkamicchadbhiretādṛśaiḥ kṣaurakriyā hi niścayena na kāryā . kīdṛśaiḥ āsanaṅkagvalādiḥ tadrahitaiḥ raṇaḥ saṃgrāmaḥ grāmo janapadaviśeṣaḥ prayāṇamarthayātrā etadarthamudyataiḥ kṛtodyogaiḥ snātairanuṣṭhitanityanaimittikakāmyasnānaiḥ yattu kṣaurārthameva snānaṃ vidhīyate prāyaścittādau ca tatra nāyaṃ niṣedhastathaiva tasya vidhānāt . abhyaktaiḥ kṛttailābhyaṅgaiḥ kṛtāśanaiḥ kṛtabhojanaiḥ suvarṇādyalaṅkārabhūṣitairityapidhyeyam . yadāha varāhaḥ na snātamātragamanotkaṭa bhūṣitānāmabhyaktabhuktaraṇakālanirāsanānam . sandhyāniśāśanikujārkadine ca rikte kṣauraṃ hita na navamehni na cāpi viṣṭyāmiti utkaṭānāṃ kukkuṭāsanavadavasthitānām . sandhyālakṣaṇamapi varāheṇoktam ardhāstamitāduditātsūryādaspaṣṭabhaṃ nabhoyāvat . vṛddhagargaḥ śanyāraravivāreṣu rātrau pāte vrate'hani . śrāddhāhe pratipadriktābhadrā kṣauraṃvivarjayet . ṣaṣṭhyamāpūrṇimāpātaścaturdaśyaṣṭamī tathā . āsu sannihitaṃ pāpaṃ taile māṃse kṣare bhage iti . pī° dhā0
     kratupāṇipāḍamṛtibandhamokṣaṇe kṣurakarma ca dvijanṛpājñayā caret . śavavāhatīrthagamasindhumajjanaṃ kṣuramācarenna khalu garbhiṇīpatiḥ . mū° ci0
     atha keṣāñcinnimittaviśeṣe kṣaurasya vidhiniṣedhau mañjubhāṣiṇīcchandasāha . kratupāṇīti atra pūrbārdhe satyapi niṣiddhavārādau eṣu karmasu kṣurakarma kṣauraṃsadyaḥ kāryamiti vākyārthaḥ kva?kratau yajñe vipājñayā kṣauram . tathā pāṇipīḍī vivāhī lakṣaṇayā tataḥ prāgbhāvini godānakarmaṇi kecittu vivāhe śmaśrukarmaprāśastyaparaṃ kṣauramityāhuḥ ataeva śākhāviśeṣeṇa vivāhe kṣauramukta mityūcuḥ . tathā ca śrutiḥ muṇḍayitāraḥ śraviṣṭhāya nābadhūmūḍhāmityādi . mṛtau mātāpitrermaraṇe bandhamokṣaṇe kārāgṛhe bandhasya yadāmocanaṃ bhavettadā dvijājñayā rājājñādāvapīti bodhyama nṛporājā tasyājñayā caurādeḥ kṣauraṃ kāryameva yadāha nāradaḥ nṛpaviprājñayā yajñe maraṇe bandhamokṣaṇe . udvāhe'khilavārarkṣatithiṣu kṣauramiṣṭadamiti . dharmaśāstre gaṅgāyāṃ bhāskarakṣatre mātāpitrormṛte'hani . ādhāne somapāne ca ṣaṭsu kṣauraṃ vidhīyate iti . atha śaveti garbhiṇī garbhavatī tasyāḥ patirbhartāśavavāhaṃ mṛtakavahanaṃ tīrthayātrāṃ upalakṣaṇatvādvideśagamanamapi . sindhumajjanam samudra snānaṃ, kṣuraṃ kṣurakarma etāni karmāṇi na ācarenna kuryāt . yadāha vasiṣṭhaḥ gṛhanirmāṇamudadhisnānaṃ caulaṃ sutasya tu . tīrthayātrāṃ nakhaśmaśru na kuryādgarbhiṇīpatiḥ . sindhusnānaṃ drumacchedaṃ vapanaṃ pretavāhanam . videśagamanañcaiva na kuryādgarbhiṇīpatiḥ dharmaśāstre tu viśeṣataḥ rājā yīgī purandhrī ca mātāpitrīstujīvatoḥ . muṇḍanaṃ sarvatīrtheṣu na kuryādgarbhiṇīpatiḥ ayañca kṣaurādiniṣedho gurviṇīpateḥ saptamāsādūrdhvaṃ na prāk, yaduktaṃ nāradīye vapanaṃ tīrthayātrāñca varjayedgurviṇīpatiḥ . śrāddhañca saptasānmāsādūrdhvaṃ nānyatra vedavit . śrāddhaṃ śrāddhabhojanam . idamuttarārdhaṃ garbhādhānapra karaṇe vaktavya mapi prasaṅgādatraivoktaṃ granthakṛteti . pī° dhā° nṛpāṇāṃ hitaṃ kṣaurabhe śmaśrukarma dine pañcame pañcame'syodaye vā . ṣaḍagnistrimaitro'ṣṭakaḥ pañcapitro'vdato'bdhyaryamā kṣaurakṛnmṛtyumeti . mū° ci° atha kṣaure rājñāṃ viśeṣaṃ sarvathā varjyanakṣatrāṇi ca bhujaṅgaprayātenāha nṛpāṇāṃ hitamiti kṣaurame kṣauranakṣatre vihite sati pañcame pañcame eva dine śmaśrukarmamukhaśobhākari kṣurakarma nṛpāṇāṃ rājñāṃ hitaṃ praśastaṃ yadāha vaśiṣṭaḥ mahībhṛtāṃ pañcame pañcame'hnikṣauraṃ ca kāryaṃhitamuktabheṣu natu pañcame iti vīpasoktyā niyama pratītervihitanakṣatrābhāve ca sati śmaśrukarma kāryamiti uktaṃ ca vasiṣṭhena na labhyate cecca taduktadhiṣṇyaṃ tadbhodaye vā nikhilaṃ vidheyamiti udayaśabdena muhūrta iti ṛjavovyākurvate tadāha gargaḥ kṣaurakarma mahīśānāṃ pañcame pañcame'hani . kartavyaṃ kṣauranakṣatra 'pyathavā tanmuhūrtake, iti teṣāṃ kṣauranakṣatrāṇāṃ ye svāminasteṣāṃ muhūrte ityarthaḥ . tāṃśca muhrtān vivāhaprakaraṇe vakṣyati . atra kṣaurapadaṃ śmaśrukarmaparam . rājā yogī purandhrī ca mātāpitrostu jīvatoḥ . muṇḍanaṃ sarvatīrtheṣu na kuryādgarbhiṇīpatiriti rājño muṇḍananiṣedhāt . ataevoktaṃ śrīpatinā śmaśrukarma pañcame ca pañcame'hni ca bhūbhṛtām . kṣaurabhasyodaye vā'pi syānnindyatārakā na cet iti . nindyatārakā janmavipadāditārakā . anye tvevaṃ vyācakṣate asyodaye veti asya kṣaurabhasyodaye lagne . yathā meṣalagnaṃ triṃśatbhāgātmakaṃ tatrādyāstrayodaśabhāgā 13, 20 saviṃśatiliptā yāvatā kālena meṣalagne udayaṃ yānti tāvadaśvinīnakṣatramudayaṃ yātītyarthaḥ . tadanantaraṃ tāvanta evāṃśā yāvatā kālenodayaṃ yānti tāvadbharaṇyudaya ityanena nyāyena sarveṣāṃ nakṣatrāṇāmudayājñeyāḥ . iyaṃ ca vyākhyā varāhapadyavyākhyāvasare bhaṭṭotpalenābhyadhāyi . pitṛcaraṇāstvevaṃvyākurvate . yasminkāle aśvinyā udaya . kṣitijasaṃbandhaḥ saṃpadyate taṃ samayamārabhya yāvadbharaṇyā udayaḥkṣitijasaṃbandhastadantarāle yāvānkālaḥ so'śvinyā udaya ucyate . evaṃ satyudayagnadvayāṃśāntarālādgaṇitamārgeṇa yāvāniṣṭakāla āgacchetsa eva tattannakṣatrodaya iti niṣkṛṣṭārtha iti . nakṣatrasyopalakṣaṇatvācchubhavārāsambhave'pi taddhorāyāṃ kāryam uktañca nāradena yasya sveṭasya yatkarma vāre proktaṃ vidhīyate . grahasya kṣaṇavāre'pi tasya tatkarna sarvadeti . kṣaṇavāraḥ kālahorā . evaṃ sati niṣiddhanakṣatravāreṣvapi prathamaśmaśrukarma kāryamiti yuktamutpaśyāmaḥ . ṣaḍagniriti . agniḥ kṛttikā kṣaurāvṛttyā ṣaḍvāraṃ kṛttikā yasya . evaṃ trīṇi maitrāṇyanurādhāyasya aṣṭau kā rohiṇyoyasya . pañca pi tryāṇi maghāyasya . abdhayaścatvāro'ryamāṇa uttarāphālgunyo yasya saetādṛśaḥ kṣaurakṛt abdataḥ varpānantara mṛtyuṃ maraṇameti prāpnoti yadāha vasiṣṭhaḥ aṣṭābjakaśca pitṛpañcakaśca ṣaḍvahnidhiṣṇyaścaturaryamarkṣaḥ . trimaitrabhaḥ padma jasaṃnibho'pi kṣaurī naro'vdānnidhanaṃ gataḥ saḥ iti . padmajo brahmā tatsannimastādṛśastadupādānaṃ kaimutikanyāyasūcanārtham nanu ratnamālāpadye ṣaṭkṛttikaḥ pañcamagha strimaitro brahmāṣṭakoyaścaturuttaraśca . kṣaurī sa varṣaṃ caturānano'pi na prāṇitīti pracuraḥ pravādaḥ ityevaṃ sāmānyataḥ tisṛṇāmapyuttarāṇāṃ grahaṇādvirodhaḥ iti cet maivaṃ atrāpyuttarāpadena prathamopasthitikatvādvasiṣṭhavākyena sahaikavākyatānurodhāccottarāphālagunyeva gṛhyate nāṣāḍhabhādrapade . yatra tu vacanāntaravirodho nāsti pauṣṇamāruta maghottarānvitairityādau tatra sāmānyataḥ sarvāsāmuttarāṇāṃ grahaṇaṃ bhavati pī° dhā0
     prācīmukhaḥ saumyamukho'pi bhūtvā kuryānnaraḥ kṣauramanutkaṭasthaḥ . uttarātritayayāmyarohiṇīraudrasārpapitṛbheṣu cāgnibhe . śmaśrukarma sakalaṃ vivarjayet pretakārya mapi buddhimānnaraḥ jyo° ta0

kṣuradhāna na° kṣurodhīyate'tra dhā--ādhāre--lyuṭ . (bhāṃḍa) iti khyāte nāpitāstrasthāpane pātrabhede ānakhāgrebhyo yathā kṣuraḥ kṣuradhāne'vahitaḥ śata° vrā° 14, 4, 2, 16

kṣurapatra pu° kṣura iva patramasya . kṣuradhāre vāṇe, kṣuratulyaparṇayukta 2 śaravaṇādau tri° rājani0

kṣurapatrikā strī kṣura iva patraṃ yasyaḥ kap ataittvam . pālaṅgaśāke rājani0

kṣurapavi tri° kṣuratulyā pavirdhārā'sya . tīkṣṇāgrabhāge te ha sma kṣurapavī nimeṣam śata° 3, 6, 2, 9 kṣurapavī kṣuradhāre bhāṣyam nirukte 5, 5 paviśabdasya pūtārthakatvamāha pavīrathanemirbhavati yadvipunāti bhūmim . taṃ marutaḥ kṣurapavinā vyayuḥ

kṣu(khu)rapra pu° kṣuraḥ (khuraḥ) iva pṛṇāti hinasti pṛ--ka . (khurapī) iti khyāte 1 ghāsacchedanāstre, tattulyāgraphalake 2 śarabhede ca hemaca0

kṣurabhāṇḍa na° 6 ta° . (bhāṃḍa) khyāte nāpitāstrasthāpane pātra bhede śīghramānīyatāṃ kṣurabhāṇḍaṃ kṣaurakamākaraṇāya gacchāmi pañcata0

kṣuramardin pu° kṣuraṃ mṛdbhāti gharṣayati mṛda--ṇini . nāpite hemaca0

kṣuramuṇḍin pu° kṣureṇa muṇḍayati muṇḍa--ṇini 3 ta° . nāmite . śabdaci

[Page 2388b]
kṣurāṅga pu° kṣura ivāṅgamasya . gokṣure (gokuro) . rājani0

kṣurikā strī kṣudraḥ kṣuraḥ ṅīp saiva ka . 1 churikāyāṃ (pālaṅga) 2 śākabhede rājani0

kṣurikāpatra pu° kṣurikā churikeva patramasya . śare rājani0

kṣuriṇī strī° kṣura + astyarthe ini ṅīp . 1 varāhakrāntāyām 2 nāpitabhāryāyāñca śabdaca0

kṣurin pu° kṣura + ini . 1 nāpite, 2 paśau ca .

kṣurī strī svalpaḥ kṣuraḥ ṅīp . churikāyām hema0

kṣu(khu)lla tri° kṣuda(khuda) dakvip kṣud(khud) tāṃ lāti lā--ka . 1 alpe, 2 laghau, 3 kaniṣṭhe ca hema° svarthe ka . tatrārthe

kṣullaka tri° kṣudhā lakyate laka--āsvādane ghañarthe ka . 1 nīce, 3 alpe ca bharataḥ . 2 pāmare, hemaca° 3 kṣudraśaṅkhe rājani0

kṣullatāta pu° nityakarma° . pitṛkaniṣṭhabhrātari jaṭādha° . eka kṣullapitāmahādayo'pi pitāmahādikaniṣṭhabhrātari

kṣetra na° kṣi--ṣṭran . 1 śasyādyutapattisthāne kedāre (kṣeta) amaraḥ śasyabhedena tasya nāmabhedā śabdaratnā° uktā yathā
     vrīhibhavocitaṃ kṣetraṃ vraiheyaṃ tat samīritam . śālyudbhavocitaṃ yattu śāleya mabhidhīyate . yavyaṃ yavocitaṃ kṣetraṃ yavakya yavakocitam . ṣaṣṭikodbhavanaṃ yattu ṣaṣṭikyaṃ tat prakīrtitam . tilodbhavocitaṃ yattu tilyaṃ tailīna mityapi . evaṃ māṣyantu māṣīṇaṃ kaudravyaṃ kaudravīṇavat . tathā bhaṅgyañca bhāṅgīnamumyamaumīnamityapi . atha maudnyañca maudgīnamaṇavyamāṇavīnavat . māṣakodravabhaṅgomāmudgāṇuprabhavocitam . vījākṛtamuptakṛṣṭamuta nītisamāhvaye . sītyaṃ kṛṣṭañca halyañca tṛtīyākṛtamityapi . triguṇākṛtamityevaṃ trivārakṛṣṭabhūmiṣu . śambākṛtaṃ dvihalyañca dvisītyaṃ dviguṇākṛtam . dvitīyākṛtamapyatra dvivārakṛṣṭabhūmiṣu . droṇāḍhakakakhāryādervāpādau drauṇikastathā . syādāḍhakikakhārīkau uttamarṇādayastriṣu . ādibhyāṃ prāsthikādiśca pākādau droṇiko'pi ca 2 dehe 3 antaḥkaraṇe 4 kalatre, 5 siddhasthāne ca medi° . siddhasthānāni kāśīkṣetrādīni tāni bhāratādau prasiddhāni katicit saṃkṣipya pradarśyante tatra vārāṇasīkṣetraṃ yathā āsannaṃ yuvayoḥ kṣetramidaṃ vārāṇasī tu yat . kathitaṃ nātidūre ca vartate narasattamau . kāmarūpakṣetraṃ yathā . nācirāt kāmadaṃ puṇyaṃ kṣetraṃ pīṭhaṃ nigadyate . cirāttu kāmado devo nacirādyatra jñānadaḥ . tat kṣetramiti loke yadgadyate pūrvasūribhiḥ . kāmarūpaṃ mahāpīṭhaṃ guhyādguhyatamaṃ param kālikāpu° 50 a° . gaṅgākṣetraṃ skānde tīrādgavyūtimātrantu paritaḥ tremucyate . nārāyaṇakṣetraṃ yathā pravāhamavadhiṃ kṛtvā yāvaddhastacatuṣṭayam . tatra nārāyaṇaḥsvāmo gaṅgāgavrmāntare vare . tatra nārāyaṇetre kurukṣetre hareḥ pade . eteṣvanyeṣu yo dānaṃ pratigṛhṇāti kāmataḥ . sa ca tīrthapratigrāhī kumbhīpākaṃ payāti ca brahmavai° pu° pra° kha° 27 a° . bhāskarakṣetram gaṅgāyāṃ bhāskarakṣatre mātāpitrormṛte gurau . ādhāne somapāne ca vapanaṃ saptamu smṛtam . itismṛti samuccayalikhitavacanam . bhāskarakṣetraṃ prayāgaḥ iti prāyacittatattvam . gayākṣetraṃ yathā pañcakrośaṃ gayā kṣetraṃ krośamekaṃ gayāśiraḥ iti vāyupurāṇam . puruṣottamakṣetram . munaya ūcuḥ . puruṣottamākhyaṃ sumahat kṣetraṃ paramapāvanam . jaimini ruvāca . etatkṣetravarañcāsya vapurbhūtaṃ mahātmanaḥ . svayaṃ vapuṣmān yatrāste svanāmrā khyāpitaṃ hi tat utkalakhaṇḍam . viṣṇukṣetrāṇi yathā śrībhagavānuvāca . śṛṇuṣvāvahito brahman! guhyanāmāni me'dhunā . kṣetrāṇi caiva guhyāni tava vakṣyāmi yatnataḥ . kokāmukhe varāhañca mandare madhusūdanam . anantaṃ kapiladvīpe prabhāse ravinandanam . mālyodaye tu vaikuṇṭhaṃ mahendre tu nṛpāntakam . ṛṣame tu mahāviṣṇuṃ dvārakāyāntu bhūpatim . pāṇḍusahye tu deveśaṃ vasukuṇḍe jagatpatim . vandīvane mahāyogaṃ citrakūṭe narādhipam . naimiṣe pītavāsañca gavāṃ niṣkramaṇe harim . śālagrāme tapovāsam acintyaṃ gandhamādane . kubjāmrake hṛṣīkeśaṃ gaṅgādvāre gadādharam . garuddhadhvajaṃ toṣake ca govindaṃ nāmasāhvaye . vṛndāvane tu gopālaṃ mathurāyāṃ svayambhuvam . kedāre mādhavaṃ vidyāt vārāṇasyāntu keśavam . puṣkare puṣkarākṣantu dṛṣadvatyāṃ jayadhvajam . tṛṇavinduvane vīramaśokaṃ sindhusāgare . keśe vaṭe mahābāhu mamṛtaṃ tejaso vane . viśākhasūrye viśveśaṃ nārasiṃhaṃ vane vane . lohakūle ripuharaṃ devaśāle trivikramam . puruṣottamaṃ daśapure kubjake vāmanaṃ viduḥ . vidyādharaṃ vitastāyāṃ vāraṇe dharaṇīdharam . devadāruṣane guhyaṃ kāveryāṃ nāgaśāyinam . prayāge yogamūrtiñca payoṣṇyāṃ sundaraṃ viduḥ . kumāratīrthe kaumāraṃ lauhitye hayaśīrṣakam . trivikramasujjiyanthāṃ liṅgasphoṭecaturbhujam . hariharaṃ tuṅgabhadrāyāṃ dṛṣṭvā pāpāt pramucyate . viśvarūpaṃ kurukṣetre maṇikuṇḍe halāyudham . lokavīra mayodhyāyāṃ kuṇḍine rukmiṇīpatim . mañjīre vāsudevañca cakratīrthe sudarśanam . ādyaṃ viṣṇupade vidyāt śūkare śūkaram viduḥ . kuśeśaṃ mānase tīrthe daṇḍake śyāmalaṃ viduḥ . trikūṭe nāgamokṣañca merupṛṣṭhe ca bhāskaram . virajaṃ puṣpavatyāñca bālaṃ cāmīkare viduḥ . yaśaskaraṃ vipāśāyāṃ māhiṣmatyāṃ hutāśanam . kṣīrābdhau padmanābhañca vimale tu sanātanam . śivanadyāṃ śivakaraṃ gayāyāñca gadādharam . sarvatra paramātmānaṃ yaḥ paśyati sa mucyate . aṣṭaṣaṣṭistu nāmāni kīrtitāni mayā tava . kṣetrāṇi caiva guhyāni kathitāni viśeṣataḥ . draṣṭavyāni yathāśaktyā kṣetrāṇyetāni mānavaiḥ . vaiṣṇavaistu viśeṣeṇa teṣāṃ muktiṃ dadāmyaham nārasiṃ° pu° 62 a° . 6 meṣādi dvādaśarāśiṣu . rāśināmāni ca kṣetraṃ bhamṛkṣaṃ gṛhanāma ca . meṣādīnāñca paryāyaṃ lokādeva vicintayet . grahāṇāṃ kṣetrāṇi jyo° ta° ca kujaśukrabudhendvarka saumyaśukrāvanībhuvām . jīvārkibhānujejyānāṃ kṣetrāṇi syurajādayaḥ jyoti° ta° . indriyāṇi daśaikañca pañca cendriyagocarāḥ . icchā dveṣaḥ sukhaṃ duḥkhaṃ saṃskā raścetanā dhṛtiḥ . etatkṣetraṃ samāsena savikāramudāhṛtam gītokteṣu 7 padārtheṣu kṣetrākāre 8 līlāvatyādi prasiddhe trikīṇacatuṣkoṇādike padārthe tādṛśakṣetrabhedāśca rekhābhedasādhyā atovekhābhedasaṃjñā nirūpyate tatrāsmadgurucaraṇaiḥ jñetratattvadīpikāyāmitthamabhyadhāyi yathā
     1 yaḥ padārtholakṣayituṃ śakyaḥ parimāṇasthūlatvadairghyavistārarahitaḥ sa vinduḥ .
     2 yaḥ padārthodīrgho vistārasthūlatvābhyāṃ rahitaḥ sa rekhā (vindusamudāyorekhā)
     3 yaḥ padārthovistāradairghyayuktaḥ sthūlatvarahitaḥ sa dharātalam
     4 yaḥ padārthovistāradairghyasthaulyayuktaḥ saḥ sthūlapadārthaḥ .
     5 rekhā ca trividhā saralā vakrā miśritā ca .
     6 tatra yā rekhā ekadiggamanenaiva cihnadvayāntarāle tiṣṭhati evaṃ yayościhnayorantarāle kṛtāsvanekarekhāsvatiśayenālpatamā sā saralā . yatra rekhāśabdastatra saralaiva grāhyā .
     7 yā rekhā vardhanena praticihnaṃ digantare gacchati sā vakrā . (ubhayalakṣaṇānvitā miśritā)
     8 rekhā ca samānāntarā viṣamāntarā lambaḥ sampātaresyā ca .
     9 yayoḥ rekhayorantaraṃ samānama evaṃ vaddhenena tayoryonaḥ kadāpi na bhavitumarhati sā samānāntarā rekhā bhavati .
     10 yayorantaraṃ viṣamam evaṃ yadiśyalpāntaraṃ taddiśi vardhane nottarottaramalpāntaraṃ yāvadrekhāyogastadanantaramuttarottararamalpāntaraṃ vivardhate yogaśca kadāpi bhavituṃ na śaknoti sā viṣamāntarā .
     11 ekarekhāyāmanyarekhāsaṃyogādutpannau koṇau yadi samānau bhavatastadā te rekhe mitholambarūpe bhavataḥ .
     12 yā rekhā vṛttapālimilitā satī pālikhaṇḍaṃ na karoti sā sampātarekhā bhavati . yadṛttaṃ vṛttasampātena khaṇḍitaṃ na bhavati sa vṛttasampātaḥ .
     13 ekacihnānniḥsṛte dve rekhe yadi sammukhetarabhinnadig gate bhavata stadā taccihne koṇobhavati .
     14 koṇastrividhaḥ samakoṇo'lpakoṇo'dhikakoṇaśca .
     15 tatra samānarekhāyāṃ lambayogādutpannaḥ koṇaḥ samakoṇaḥ
     16 samātiriktoviṣamakoṇobhavati .
     17 samakoṇānnyūno'lpakoṇobhavati .
     18 samakoṇādadhiko'dhikakoṇo bhavati .
     19 dharātalaṃ dvividhaṃ samaṃ vartulaṃ ca .
     20 tatra yasmindharātale saralā rekhā sarvato bhāvena saṃlagnā bhavati yadvā yatra kutrāpi cihnadvaye lagnā saralā rekhā sarvataḥ spṛśati taddharātalaṃ samaṃ jñeyam . samātiriktaṃ viṣamamiti .
     21 saralarekhābhiḥ kuṭilarekhābhirvā nibaddhasīmaṃ dharātalaṃ samadharātalakṣetraṃ bhavati . yatra kṣetraśabdastatra samadharātalakṣetraṃ jñeyam .
     22 saralarekhānivaddhasīmaṃ dharātalakaṃ kṣetraṃ bhujaiḥ koṇairvā 'bhidheyaṃ bhavati kintu yāvantobhujāstāvanta eva koṇāḥ bhavati .
     23 tribhirbhujairnibaddhasīmaṃ dharātalaṃ tribhujakṣetraṃ bhujaiḥ koṇairvā'nekavighaṃ bhavati .
     24 yasya trayobāhavaḥ samānāstatsamatribhujaṃ mavathi .
     25 yasya dvau vāhū samānau tatsamadvibhujaṃ jñeyam .
     26 yasya trayocāhavoviṣamāstadviṣamatribhujaṃ bhavati .
     27 yasyaikaḥ samakoṇastatsamakoṇatribhujaṃ jñeyam .
     28 samātiriktakoṇaṃ viṣamatribhujaṃ bhavati .
     29 yasyaiko'dhikakoṇastadadhikakoṇatribhujaṃ bhavati .
     30 yasya trayo'pi nyūnakoṇāstannyūnakoṇatrisujaṃ jñātavyam .
     31 caturbhujairnivaddhasīmaṃ dharātalaṃ caturmujakṣetraṃ bhavati .
     32 yasya caturbhujasya paraspara sammukhau bhujau samāntaṇai bhavatastatsamānāntarabhujaṃ caturbhujaṃ kṣetraṃ bhavati . tadvakṣyamāṇābhidhānaṃ caturvidhaṃ tadyathā .
     33 yasya caturbhujasya parasparasammukhau bhujau samānau evamekaḥ samakoṇaśca bhavati taccaturbhujaṃ samakoṇāyataṃ bhavati .
     34 yasya catvārobhujā mithaḥsamānāḥ koṇāśca samāstaccaturbhujaṃ samakoṇasamacaturbhujaṃ vagrgetraṃ vā bhavati .
     35 yasya parasparaṃ sammukharekhādvayaṃ samānaṃ samānāntaraṃ ca bhavati . koṇāśca viṣamāstaccaturbhujaṃ viṣamakoṇāyatam
     36 yasya catvārobāhavaḥ samānāḥ samānāntarāśca bhavanti koṇāśca viṣamāstadviṣamakoṇasamacaturbhujaṃ bhavati .
     37 yasya ca parasparaṃ sammukhau bhujau viṣamāntarau taccatubhurjaṃ viṣamacaturbhujaṃ bhavati .
     38 yasya bhujadvayaṃ samānāntaraṃ tatsamānāntaraviṣamacaturbhujam
     39 caturbhujasyaikāntarakoṇasaṃlagnā rekhā karṇo bhavati ..
     40 caturbhujādadhikabhujairnibaddhaṃ dharātalaṃ sāmānyatobahubhujaṃkṣetraṃ tadbahuvidhaṃ bhujānusāreṇa koṇānusāreṇa vā teṣāṃ nāmāni
     41 yathā pañcabhujaṃ ṣaḍbhujaṃ saptabhujamaṣṭabhujaṃ navabhujaṃ daśabhujamekādaśabhujaṃ dvādaśabhujamityādīni ..
     42 tatra bahubhujanetraṃ yadi samabhujaṃ bhavati tasya koṇā samānābhavanti tadā vatkṣetraṃ samapañcabhujamityābhi dhānakaṃ bhavati taditarat viṣamapañcabhujanityādi .
     43 evameva samatribhuje koṇāḥ samānābhavantyeveti niyama . tattribhujaṃ samānakoṇasamatribhuja bhavati . yasya catvāro bhujāḥ samānāḥ santi tatsamacaturbhujaṃ kṣetraṃ bhavati .
     44 yasya kṣetrasya bhujāḥ samānābhavanti tat kṣetraṃ samabhujaṃ yasya koṇāḥ samānāstatsamānakoṇaṃ kṣetraṃ yasya bhujāḥ koṇāśca samānābhavanti tatkṣetraṃ samakoṇasamamujaṃ bhavati
     45 kuṭilarekhayā nibaddhasīmaṃ dharātalaṃ vṛttakṣetraṃ bhavati sā rekhā paridhisaṃjñikā pālisaṃjñikā vā bhavati tasyā madhyavinduḥ kendrasaṃjñakobhavati ..
     46 kendrānniḥsṛtā vṛttapālisaṃlagnā rekhā vyāsārdhaṃ bhavati .
     47 yā rekhā ubhayataḥ pālisaṃlagnā kendragā ca bhavati sā vyāsasaṃjñikā bhavati ..
     48 paridhikhaṇḍaścāpasaṃjñakobhavati ..
     49 cāpobhayapāntagā rekhā cāpakarṇasaṃjñikā jyāsaṃjñikā ca
     50 jīvācāpābhyāṃ nibaddhadharātalakaṃ kṣetraṃ dhanuḥkṣetraṃ cāpa kṣetraṃ vā bhavati ..
     51 yasya cāpasya vyāsarekhā jīvā bhavati tat ardhavṛttam .
     52 kendrānniḥsṛte dve rekhe cāpobhayapāntasaṃlagne yadi bhavata stadā tatkṣetraṃ vṛttāṃśasaṃjñakaṃ vṛttakhaṇḍakaṃ ca bhavati ..
     53 yasya cāpaḥ paridhipādamitaḥ kendrānniḥsṛtābhyāṃ rekhā bhyāṃ samakoṇaśca bhavati tadvṛttapādakṣetraṃ bhavati ..
     54 kṣetrasyordhvakoṇādādhārarekhāyāṃ patitalambamitamauccyam
     55 samakoṇatribhuje samakoṇasammukhabhujaḥ karṇobhavatyanyau pādau bhavataḥ kiṃ vaika ādhāro'nyolambaḥ ..
     56 atra koṇopalabdhiḥ kalpitatribhirveṇairbhavati kintu sadaiva koṇasaṃlagnovarṇomadhyauccāraṇīyaḥ ..
     57 paridheḥ ṣaṣṭyadhikaśatatrayāṃśoṃ'śasaṃjñakobhavati . aṃśasya ṣaṣṭyaṃśaḥ kalā . kalāyāḥ ṣaṣṭyaṃśovikalā . vikalāyāḥ ṣaṣṭyaṃśaḥ prativikaletyādi .
     58 koṇasya parimitiḥ koṇacihnakṛtakendrāt kṛte vṛtte tatkoṇākārakarekhayorantarālacāpagatāṃśatulyā bhavati sakoṇastadvṛttasya kendraṃ bhavati ..
     59 teṣāṃ cāpānāṃ kendrāddūratvaṃ samānaṃ bhavati yeṣu kendrānniḥ sṛtolambaḥ samobhati ..
     60 yeṣu dīrgholambaḥ patati taṣāṃ dūratvaṃ dīrghaṃ bhavati ..
     61 cāpagataikacihnānniḥsṛte dve rekhe tadanyacāpobhayaprāntamilite tadudbhūtaḥ koṇaścāpāntargatakoṇobhavati ..
     62 anantaroktakoṇādaparadigbhavaḥ koṇastatkoṇasattve cā poparisthaḥ koṇobhavati kintu dvayoḥ koṇayoḥ svarūpaṃ samānaṃ tayoḥ prathamo'ntargatodvitīyauparisthaityeṣa bhedaḥ
     63 yatkoṇacihnaṃ paridhigataṃ bhavati sa pālikoṇobhavati yasya taccihnaṃ kendragataṃ syātsa koṇaḥ kendrakoṇobhavati ..
     64 saralarekhākṛtakṣetrasya sarve koṇā yadi vṛttamadhye pari dhisaṃlagnābhavanti tadā tatkṣetraṃ vṛttāntargataṃ kṣetropari gatavṛttaṃ vā bhavati ..
     65 yadi saralarekhākṛtakṣetrasya madhye sarvabhujasalagnaḥ pari dhistadā tadvṛttaṃ kṣetrāntargataṃ vṛttoparigatakṣetraṃ vā
     66 saralarekhākṛtakṣetrasya sarvabhujasaṃlagnāyadi tadrūpasyānya kṣetrasya sarve koṇābhavanti tadā tatkṣetraṃ kṣetrāntargataṃ kṣetroparigatakṣetraṃ vā bhavati ..
     67 yadrekhāyāekāṃśovṛttāntargatodvitīyovahirgataḥ syātsā rekhā vṛttakhaṇḍinī bhavati .
     68 yayordvayostribhujayoryeṣāṃ saralarekhākṛtakṣetrāṇāṃ vā pratidigbhujaiḥ pratidigbhujāḥ samānāḥ santi tāni parasparaṃ sabhabhujāni bhavanti yayoryeṣāṃ vā pratidikkoṇaiḥ pratidikkoṇāḥ samānāstāni kṣetrāṇi parasparaṃ samāna koṇāni bhavanti ..
     69 ubhayoḥ kṣetrayoḥ parasparaṃ bhujāḥ koṇāśca parasparaṃ bhujaiḥ koṇaiśca samānābhavanti kiṃ vaikasya kṣetrasya sarve bhujāḥ koṇāśca dvitīyakṣetrasya sarvairbhujaiḥ koṇaiśca parasparaṃ samānāḥ yathā ekakṣetropari dvitīyakṣetraṃ sthāpyate tadā sarve bhujāḥ koṇāśca sarvabhujopari koṇopari ca samānarūpeṇa patitāḥ syuḥ yathā dveyorekarūpaṃ syādīdṛkkṣetrāṇyekarūpāṇi bhavanti ..
     70 yeṣāṃ kṣetrāṇāṃ pratidikkoṇāḥ samānāevaṃ pratidigbhujā ekaniṣpattiyutābhavanti tāni kṣetrāṇi sajātīyāni
     71 kṣetrasyākhilabhujayogaḥ sīmāsūtramityucyate .. evaṃ rekhāniṣpannakṣetrāṇāṃ bhujakoṭyādimānaphalajñānārthaṃ līlāvatyuktaḥ kṣetravyavahāro'tra darśyate yathā bhujakoṭikarṇānāmanyatamābhyāmanyatamānayanāya karaṇasūtraṃ vṛddhadvayam . iṣṭādbāhoryaḥ syāttatspardhinyāṃ diśītarobāhuḥ . tryasre caturasre vā sā koṭiḥ kīrtitā tajjñaiḥ . tatkṛtyoryogapadaṃ karṇo, doḥkarṇavargayorvivarāt . mūlaṃ koṭiḥ, koṭiśrutikṛtyorantarātpadaṃ bāhuḥ . udāharaṇam . koṭiścatuṣṭayaṃ yatra doṣtrayaṃ tatra kā śrutiḥ . koṭindoḥkarṇataḥ, koṭiśrutibhyāñca bhujaṃ vada .
[picture] nyāsaḥ koṭiḥ . 4 . bhujaḥ . 3 . bhujavargaḥ 9 . koṭivargaḥ . 16 . etayoryogāt . 25 . mūlam . 5 . karṇojātaḥ .. .. atha karṇabhujābhyāṃ koṭyānayanam ..
[picture] nyāsaḥ karṇaḥ . 5 . bhujaḥ . 3 . anayorvargāntaram . 16 . etanmūlaṃ . 4 . koṭiḥ .. atha koṭikarṇābhyāṃ bhujānayanam ..
[picture] nyāsaḥ koṭiḥ . 4 . karṇaḥ . 5 . anayorvargāntaram . 9 . etanmūlaṃ . 3 . bhujaḥ prakārāntareṇa tajjñānāya karaṇasūtraṃ sārdhavṛttam . rāśyorantaravargeṇa dvighne ghāte yute tayoḥ . vagrgayogībhavedevaṃ tayoryogāntarāhatiḥ . vargāntaraṃ bhavedevaṃ jñeyaṃ sarvatra dhīmatā .. koṭiścatuṣṭayamiti pūrboktodāharaṇe .
[picture] nyāsaḥ koṭiḥ . 4 . bhujaḥ . 3 . anayorghāte . 12 . dvighne . 24 . antaravargeṇa . 1 . yute vargayogaḥ . 25 . asya mūlaṃ karṇaḥ . 5 . atha karṇabhujābhyāṃ koṭyānayanam .
[picture] nyāsaḥ karṇaḥ . 5 . bhujaḥ . 3 . anayoryogaḥ . 8 . punaretayorantareṇā . 2 . ''hatovargāntaram . 16 . asya mūlaṃ koṭiḥ . 4 . atha karṇakoṭibhyāṃ bhujāyanam .
[picture] nyāsaḥ koṭiḥ . 4 . karṇaḥ . 5 . (uktarītyā) jātobhujaḥ . 3 . udāharaṇam . sāṅghritrayamitobāhuryatra koṭiśca tādṛśī . tatra karṇapramāṇaṃ kiṃ gaṇaka! brūhi me drutam ..
[picture] nyāsaḥ bhujaḥ 13 / 4 koṭiḥ 13 / 4 anayorvargayoryogaḥ 169 / 8 asya mūlābhāvātkaraṇīgataevāyaṃ karṇaḥ
     asyāsannamulajñānārthamupāyaḥ vargeṇa mahateṣṭena hatācchedāṃśayorbadhāt . padaṃ guṇapadakṣuṇṇacchidbhaktaṃ nikaṭaṃ bhavet .. ayaṃ karṇavargaḥ 169 / 8 asya chedāṃśaghātaḥ 1352 ayutaghnaḥ 13520000 asyāsannamūlam 3677 idaṃ guṇamūla 100 guṇitacchedena 800 bhaktaṃ labdhamāsannapadaṃ 4 bhāgāḥ 477 / 800 ayaṃ karṇaḥ . evaṃ sarvatra . tryasrajātye karaṇasūtraṃ vṛttadvayam . iṣṭobhujo'smāddviguṇeṣṭanighnādiṣṭasya kṛtyaikaviyuktayāptam . koṭiḥ pṛthak seṣṭaguṇā bhujonā karṇobhavettryasramidantu jātyam .. iṣṭobhujastatkṛtiriṣṭabhaktā dviḥsthāpiteṣṭonayutārdhitā vā . tau koṭikarṇāviti koṭitovā bāhuśrutī vā' karaṇīgate staḥ .
     udāharaṇam . bhuje dvādaśake yau yau koṭikarṇā vanekadhā . prakārābhyāṃ vada kṣipraṃ tau tāvakaraṇīgatau .
[picture] nyāsaḥ
     bhujaḥ . 12 . iṣṭam . 2 . anena dviguṇena . 4 . guṇi tobhujaḥ . 48 . iṣṭa . 2 . kṛtyā . 4 . ekonayā . 3 . bhaktolabdhā . 16 . koṭiḥ iyamiṣṭaguṇā . 32 . bhujo . 12 . nā jātaḥ karṇaḥ . 20 . trikeṇeṣṭena vā .
[picture] koṭiḥ . 9 . karṇaḥ . 15 . (uktarītyāyātaḥ) pañcakeneṣṭena vā
[picture] koṭiḥ . 5 . karṇaḥ . 13 . (uktarītyāyātaḥ) atha dvitīyaprakāreṇa .
[picture] nyāsaḥ
     bhujaḥ . 12 . asya kṛtiḥ . 144 . iṣṭena . 2 . bhaktā labdham . 72 . iṣṭena . 2 . ūna . 70 . yutau . 74 . ardhitau jātau koṭikarṇau . 35 . 37 . atuṣṭayena vā .
[picture] koṭiḥ . 16 . karṇaḥ . 20 . (uktarītyāyātaḥ) ṣaṭa kena vā .
[picture] koṭiḥ . 9 . karṇaḥ . 15 . (uktarītyāyātaḥ) atheṣṭakarṇātkoṭibhujānayabhe karaṇasūtraṃ vṛttam . iṣṭena nighnāddviguṇācca karṇādiṣṭasya kṛtyaikayujā yadāptam . koṭirbhavet sā pṛthagiṣṭanighnī tatkarṇayorantaramatra bāhuḥ .. udāharaṇam . pañcāśītimite karṇe yau yāvakaraṇīgatau . syātāṃ koṭibhujau tau tau vada kovida . satvaraḥ
[picture] nyāsaḥ karṇaḥ . 85 . ayaṃ dviguṇaḥ . 170 . dvikeneṣṭena hataḥ . 340 . iṣṭa° . 2 . kṛtyā . 4 . saikayā . 5 . bhakto jātā koṭiḥ . 68 . iyamiṣṭa 2 guṇā . 136 . karṇo . 85 . nitā jātobhujaḥ .. 51 .. catuṣkeṇeṣṭena vā .
[picture] koṭiḥ . 40 . bhujaḥ . 75 . (ukta rītyāyātaḥ)
     prakārāntareṇa tatkaraṇasūtraṃ vṛttam . iṣṭavargeṇa saikena dvighnaḥ karṇo'tha vā hṛtaḥ . phalonaḥ śravaṇaḥ koṭiḥ phalamiṣṭaguṇaṃ bhujaḥ .. pūrbodāharaṇe . nyāsaḥ
[picture] karṇaḥ . 85 . atra dvikeneṣṭena jātau kila koṭi bhujau . 51 . 68 . catuṣkeṇa vā .
[picture] koṭiḥ . 75 . bhujaḥ . 40 . atra doḥkoṭyornāmabheda eva kevalaṃ na svarūpabhedaḥ .
     atheṣṭābhyāṃ bhujakoṭikarṇānayane karaṇasūtraṃ vṛttam . iṣṭayorāhatirdvighnī koṭirvargāntaraṃ bhujaḥ . kṛtiyogastayorevaṃ karṇaścākaraṇīgataḥ ..
     udāharaṇam . yairyaistryasaṃ bhavejjātyaṃ koṭidoḥśravaṇaiḥ sakhe! . trīnaṣyaviditānetān kṣipraṃ brūhi vicakṣaṇa! ..
[picture] nyāsaḥ atreṣṭe . 2 . 1 . ābhyāṃ koṭi bhujakarṇāḥ . 4 . 3 . 5 . (uktarītyāyātaḥ)
[picture] athaveṣṭe . 2 . 3 . ābhyāṃ koṭibhuja karṇāḥ . 12 . 5 . 13 . (uktarītyāyātāḥ)
[picture] athaveṣṭe . 2 . 4 . ābhyāṃ koṭibhujakarṇāḥ . 16 . 12 . 20 . evamanyatrānekadhā ..
     karṇakoṭiyutau bhuje ca jñāne pṛthakkaraṇasūtraṃ vṛttam . vaṃśāgramūlāntarabhūmivargovaṃśoddhṛtastena pṛthagyutonau . vaṃśau tadardhe bhavataḥ krameṇa vaṃśasya khaṇḍe śrutikoṭirūpe . udāharaṇam . yadi samabhuvi veṇurdvitri 32 pāṇi pramāṇo gaṇaka! pavanavegādekadeśe sa bhagnaḥ . bhuvi nṛpa 16 mitahasteṣvaṅga lagnaṃ tadamraṃ kathaya katiṣu mūlādeṣa bhagnaḥ kareṣu ..
[picture] vaṃśāgramūlāntarabhūmirbhujaḥ . 16 . vaṃśaḥ koṭikarṇayutiḥ . 32 . jāte ūrdhādhaḥ khaṇḍeḥ . 20 . 12 .
     bāhukarṇayoge dṛṣṭe koṭyāñca jñātāyāṃ pṛthakkaraṇasūtraṃ vṛttam . stambhasya vargo'hivilāntareṇa bhaktaḥ phalaṃ vyālabiddhāntarālāt . śodhyaṃ tadardhapramitaiḥ karaiḥ syādbilāgratovyālakalāpiyogaḥ ..
     udāraṇam . asmi stambhatale bilaṃ tadupari krīḍāśikhaṇḍī sthitaḥ stambhe hastanavocchrite triguṇitastambhapramāṇāntare . dṛṣṭvāhiṃ bilamāvrajantamapatattiryaka sa tasyopari kṣipraṃ brūhi tayorbilātkatimitaiḥ sāmyona ganyoryutiḥ ..
[picture]
     stambhaḥ . 9 . ahibilāntaram . 27 . jātā vilagatyormadhyahastāḥ . 12 . koṭikarṇāntare bha je ca dṛṣṭe pṛthakkaraṇasatraṃ vṛttam . bhujādvargitātkoṭikarṇāntarāptaṃ dvidhā koṭikarṇāntareṇonayuktam . tadardhe kramātkoṭikarṇau bhavetāmidaṃ dhīmatā''vedya sarvatra yojyam . sakhe! padmatanmajjanasthānamadhye bhujaḥ koṭikarṇāntaraṃ padma dṛśyam . nalaḥ koṭiretanmitaḥ syādyadambhovadaivaṃ samānīya pānīyamānam ..
     udāharaṇam . cakrakrauñcākulitasalile kkāpi dṛṣṭaṃ taḍāge toyādūrdhvaṃ kamalakalikāgraṃ vitastipramāṇam . mandaṃ mandaṃ calitamanilenāhataṃ hastayugme tasminmagnaṃ gaṇaka! kathaya kṣipramambhaḥpramāṇam ..
[picture] nyāsaḥ koṭikarṇāntaram 1/2 bhujaḥ . 2 . labdhaṃ jalagāmbhīryam 15 / 4 iyaṃ koṭiḥ iyameva kalikāmānayutā jātaḥ karṇaḥ 17 / 4
     koṭyekadeśena yute karṇe bhuje ca dṛṣṭe koṭikarṇajñānāya karaṇasūtraṃ vṛttam . dvinighnatālocchri tisaṃyutaṃ tatsaro'ntaraṃ tena vibhājitāyāḥ . tālocchritestāla saro'ntaraghnāduḍḍīnamānaṃ khalu labhyate tat ..
     udāharaṇam . vṛkṣāddhastaśatocchayācchatayuge vāpīṃ kapiḥ ko'pyagāduttīryātha parodrutaṃ śrutipathenoḍḍīya kiñciddrumāt . jātaivaṃ samatā tayoryadi gatāvuḍḍīna mānaṃ kiyadvidvan! cetsupariśramo'sti gaṇite kṣipraṃ tadā ''cakṣva me .. .. nyāsaḥ
[picture] vṛkṣavāpyantaram . 200 . vṛkṣocchrāyaḥ . 100 . labdhamuḍḍīnamānam . 50 . kīṭiḥ . 150 . karṇaḥ . 250 . bhujaḥ . 200 .
     bhujakoṭyoryoge karṇe ca jñāte vṛthakkaraṇasṛtra vṛttam . karṇasya vargāddviguṇāṃ dviśodhyodoḥkoṭiyogaḥ svaguṇe'sya malam . yogodvidhā mūlavihīnayuktaḥ syātāṃ tadardhe bhujakoṭimāne ..
     udāharaṇam . daśasaptaṃdhikaḥ karṇastryavikā viṃśatiḥ sakhe! . bhujakoṭiyutiryatra tatra te me pṛthagvada ..
[picture] nyāsaḥ karṇaḥ . 17 . doḥkoṭiyogaḥ . 23 . jāte bhuja koṭī . 8 . 15 .
     udāharaṇam . doḥko ṭyorantaraṃ śailāḥ karṇoyatra trayodaśa . bhujakorṭā pṛthaktatra vadāśu gaṇakottama ..
[picture] nyāsaḥ kaṇaḥ . 13 . bhujakoṭyantaram . 7 . labdhe bhujakoṭī . 5 . 12 .
     lambāvabādhajñānāya karaṇasūtraṃ vṛttam . anyo'nyamūlāgragasūtrayogādveṇvorbadhe yogahṛte ca lambaḥ . vaṃśau svayogena hṛtāvabhīṣṭabhūghnau ca lambobhayataḥ kukhaṇḍe ..
     udāharaṇam . pañcadaśadaśakarocchāyaveṇvorajñātamadhyabhūmikayoḥ . itaretaramūlāgragasūtrayuterlambamānamācakṣva ..
[picture] nyāsaḥ vaṃśau . 15 . 10 . jāto lambaḥ . 6 . vaṃśāntarabhūḥ . 5 . atra jāte bhūkhaṇḍe . 3 . 2 athavā bhūḥ . 10 . khaṇḍe . 6 . 4 . vā bhūḥ . 15 . khaṇḍe . 9 . 6 . vā bhūḥ . 20 . khaṇḍe . 12 . 8 . evaṃ sarvatra lambaḥ saeva .
     yadyatra bhūmitulye bhuje vaṃśaḥ koṭistadā bhūkhaṇḍa na kimiti trairāśikena savatra pratītiḥ .
     atha akṣatralakṣaṇe sūtram . dhṛṣṭoddiṣṭamṛjubhujakṣetra yatraikavāhutaḥ khalpā . taditarabhujayutirathavā khalyā jñeyaṃ tadakṣetraṃ ..
     udāharaṇam . caturasre triṣaḍdvyarkābhujāstryasre triṣaḍnavāḥ . uddiṣṭā yatra mṛṣṭena tadakṣetra vinirdiśet ete anupavanne kṣetre .
[picture] bhujapramāṇāṛjuśalākāḥ bhujasthaneṣu vinyasyānupapattirdarśanīyeti . ācadhādijñānāya karaṇasūtramāryādvaṣam . tribhuje bhujayoryogastadantaraguṇobhuvā hṛtolabdhyā . dviḥsthā bhūrūnayutā dalitā'bādhe tayoḥ syātām .. svā''bādhābhujakṛtyorantaramūla prajāyate lambaḥ . lambaguṇa bhūmyardhaṃ spaṣṭa tribhuje phala bhavati ..
     udāharaṇam . kṣetre mahī manumitā tribhuje bhujau tu yatra trayodaśatithipramitau ca mitra! tatrāvalambaka miti kathayāvabādhe kṣipra tathā ca samakoṣṭhamitiṃ phalākhyām .. nyāsaḥ
[picture] bhūḥ . 14 . bhujau . 13 . 15 . labdhe ābādhe . 5 . 9 . lambaḥ . 12 . kṣetraphalañca . 84 . ṛṇā''bādhodāharaṇam . daśasaptadaśaptamau bhujau tribhuje yatra navapramā mahī . nābadhe yada lambakaṃ tathā gaṇita gāṇitikāśu tatra me ..
[picture] bhujau . 10 . 17 . bhūmiḥ . 9 .
     atra tribhuje bhujayoryogaityādinā labdhama . 21 . anena bhūrūnā na syāt asmādeva bhūrapanītā śeṣāddhamṛṇegatā''badhā digvaiparītyenetyarthaḥ . tathā jāte āvādhe . 6 . 15 . ataubhayatrāpi jātolambaḥ . 8 . phalam . 36 . caturbhujatribhujayoraspaṣṭaphalānayane karaṇasūtra vṛttam . sarvadoryutidalañcatuḥsthita bāhubhivirahitañca tadvadhāt . mūlapaspha ṭaphalaṃ caturbhuje spaṣṭamevamuditaṃ tribāhuke ..
     udāharañcam . bhūmiścaturdaśamitā mukhanaṅkalaṅkhyaṃ bāhū trayodaśadivākarasa smatau ca . lambo'pi yatra ravi saṃjñakaeva tatra kṣetre phalaṃ kathaya tatkathitaṃ yadādyaiḥ
[picture] nyāsaḥ
     bhūmiḥ . 14 . mukham . 9 . bāhū . 13 . 12 . lambaḥ . 12 .
     uktavatkaraṇena jātaṃ kṣetraphalaṃ karaṇī . 19800 . asyāḥ padaṃ kiñcinnyūnamekacatvāriṃśadadhikaśatam 141 . idamatra kṣetre na vāstavaṃ phalam kintu lambena nighnaṃ kumu khekyakhaṇḍamityādivakṣyamāṇakaraṇena vāstavaṃ phalam . 138 atra tribhujasya pūrbodāhṛtasya
[picture] nyāsaḥ
     bhūmiḥ . 14 . bhujau . 13 . 15 . anenāpi prakāreṇa tribāhuke tadeva vāstavaṃ phalam . 84 . atra caturbhujasyāspaṣṭamuditam .
     atha sthūlatvanirūpaṇārthaṃ sūtraṃ sārdhavṛttam . caturbhujasyāniyatau hi karṇau kathaṃ tato'sminniyataṃ phalaṃ syāt . prasādhitau tacchravaṇau yadādyaiḥ svakalpitau tāvitaratra na staḥ .. teṣveva bāhuṣvaparau ca karṇāpanekadhā kṣetraphalaṃ tataśca .. caturbhuje hi ekāntarakoṇāvākramyā'ntaḥpraveśyamānau sasaṃsaktaṃ karṇaṃ saṅkocayataḥ itarau bahirapasarantau koṇau svasaṃsaktaṃ karṇaṃ vardhayataḥ atauktanteṣveva bāhuṣyaparau ca karṇāviti . lambayoḥ karṇayorvaikamanirdiśyāparān katham . pṛcchatyaniyatatve'pi niyatañcāpi tatphalam . sa pṛcchakaḥ piśācovā vaktā vā nitarāmtataḥ . yo na vetti caturbāhukṣetrasyāniyitāṃ sthitim .. samacaturbhujā''yatayoḥ phalānavane karaṇasūtraṃ sārdhaślokadvayam . iṣṭā śrutistulyacaturbhujasya kalpyātha tadvargaṃvivarjitā yā . caturguṇā bāhukṛtistadīyaṃ mūlaṃ dvitīyaśravaṇapramāṇam .. atulyakarṇābhihatirvibhaktā phalaṃ sphuṭaṃ tulyacaturbhuje syāt . samaśrutau tulyacaturbhuje ca tathā''yate tadbha jakoṭighātaḥ .. caturbhuje'nyatra samānalambe lambena nighnaṅkumukhaikyakhaṇḍam .. atrīddeśakaḥ! kṣetrasya pañcarutitulyacaturbhujasya karṇau tataśca gaṇitaṃ gaṇaka! pracakṣva . tulyaśruteśca khalu tasya tathāgatasya yadvistṛtīrasamitāṣṭamitaṃ ca dairghyam .. prathamodāharaṇe .
[picture]
     bhujāḥ . 25 . 25 . . 25 . 25 . atra triṃśanmitā . 30 . mekāṃ śrutiṃ prakalpya jātā'nyā . 40 . phalañca . 600 . (tathāhiṃbhujavargaḥ 625 . caturguṇā 2500 śrutivargeṇa 900 hīnāt 1600 mūlam 40) dvitīyaṃ śrutiḥ . tayoḥ 30 . 40 . śrutyordhātaḥ 120 dvibhakta 600 .
[picture] atha vā .
     catudda śamināmekāṃ . 1 . śrutiṃ prakalpyoktavatkaraṇena jātā'nyā śrutiḥ . 48 . phalañca . 336 . (atra kṣetre 24 aṅko'śuddhaḥ 14 śuddham iti)
[picture] dvitīyodāharaṇe . tatkṛtyoryogapadaṃ karṇaiti jātā karaṇā patā śrutiḥ ubhayatra tulyaiva . gaṇitañca . 625 .
[picture] athāyatasya . vistṛtiḥ . 6 . dairghyam . 8 . asya gaṇitam . 48 .
     udāharaṇam . kṣetrasya yasya vadanaṃ madanāritulyaṃ viśvambharā dviguṇitena mukhena tulyā . bāhū trayodaśanakhapramitau ca lambaḥ sūryonmitaśca gaṇitaṃ vada tatra kiṃ syāt ..
[picture] nyāsaḥ vadanam . 11 . viśvambharā . 22 . bāhū . 13 . 20 . lambaḥ . 12 .
     atra sarvadoryutidalamityādinā sthūlaṃ phalam . 250 vāstavantu lambena nighnaṃ kumukhekyakhaṇḍamiti jātaṃ phalam . . 198 . kṣatrasya khaṇḍatrayaṃ kṛtvā phalāni pṛthagānīya aikyaṃ kṛtvāsya phalopapattirdarśanīyā khaṇḍatrayadarśanam .
     prathamasya bhujakoṭikarṇāḥ . 5 . 12 . 13 . dvitīyatasyavistṛtiḥ . 6 . dairghyaṃ . 12 . tṛtīyasya bhujakoṭikarṇāḥ . 16 . 12 . 30 . atra tribhujayorbhujakoṭighātārdhaṃ phalam yathā prathamakṣetre phalam . 30 . dvitīye . 72 . tṛtīye . 96 . eṣāmaikyaṃ sarvakṣetraphalam . 198 .
     athānyadudāharaṇam . pañcāśadekasahitā vadanaṃ yadīyaṃ bhūḥ pañcasaptatimitā pramito'ṣṭaṣaṣṭyā . savyābhujodviguṇaviṃśatisammito'nyasāsmin phalaṃ śravaṇalambamitī pracakṣva
[picture] nyāsaḥ vadanam . 51 . bhūmiḥ . 75 bhujau . 68
     atra phalāvalambaśrutīnāṃ jñānārthaṃ sūtraṃ vṛttārdham . jñāte'tha lambe śravaṇaḥ śrutau tu lambaḥ phalaṃ syānniyatantu tatra . karṇasyāniyatatvāllambo'pyaniyataityarthaḥ .
     lambajñānāya karaṇasūtraṃ vṛttārdham . caturbhujāntastribhuje'valambaḥ prāgvadbhujau karṇamujau mahī bhūḥ .. atra lambajñānārthaṃ savyabhujāgrāddakṣiṇabhujamūlagāmī iṣṭaḥ karṇaḥ saptasaptatimitaḥ kalpitastena caturbhujāntastribhujaṃ kalpitaṃ tatrā'sau karṇaekobhujaḥ . 77 . dvitīyastu savyabhujaḥ . 68 . mūḥ saiva . 75 . atra prāgvallabdholambaḥ 308 / 5
     lambe jñāte karṇajñānārthaṃ sūtraṃ vṛttam . yallambalambāśritabāhuvagrgaviśleṣamūlaṃ kathitā'badhā sā . tadūnabhūvargasamanvitasya yallambavargasya padaṃ sa karṇaḥ ..
     atra savyabhujāgrājñambaḥ kila kalpitaḥ 308 / 5 tadūnabhūvargasamanvitetyādinā jātaḥ karṇaḥ . 77 .
     dvitīyajñānāryaṃ sūtraṃ vṛttadvayam . iṣṭo'tra karṇaḥ prathamaṃ prakalpyastryasre tu karṇobhayataḥ syite ye . karṇaṃ tayoḥ kṣmāmitarau ca bāhū prakalpya lakhāyavadhe ca sādhye abādhayorekakakapamppayoryatsyādantarantatkṛtisaṃyutasya . lambaikyavargasya padaṃ dvitīyaḥ karṇobhavetsarvacaturbhujeṣu ..
[picture] myāsaḥ
     atra caturbhuje savyabhujāgrāddakṣiṇabhujamūlagāminaḥ karṇasya mānaṃ kalpitam . 77 . tatkarṇarekhāvacchinnasya kṣetrasya madhye karṇarekhobhayatoye tryamne utpanne tayoḥ karṇaṃ bhūmiṃ taditarau ca bhujau prakalpā prāgvallambaḥ ā bādhā ca sādhitā . tadvaśena lambaḥ .. 60 .. dvitīya lambaḥ .. 24 .. ābādhayo . 45 . 32 . rekakakupsthayo rantarasya . 13 . kṛte . 169 . rlambaikya . 84 . kṛteśca 7056 yogaḥ . 7225 . tasya padaṃ . 85 . dvitīyakarṇapramāṇam
     atreṣṭakarṇakalpane viśeṣoktisūtraṃ sārdhavṛttam .
     karṇāśritasvalpabhujaikyamurvīṃ prakalpya taccheṣabhujau ca bāhū . sādhyo'balambo'tha tathānyakarṇaḥ svorvyāḥ kathaṃcicchravaṇīna dīrghaḥ .. tadanyalambānna laghu stathedaṃ jñātveṣṭakarṇaḥ sudhiyā prakalpyaḥ .. caturbhujaṃ hi ekāntarakoṇayorākramya saṅkocyamānaṃ tribhu jatvaṃ yāti tatraikakoṇa lagnalaghubhujayoraikyaṃ bhūmi ritarau bhujau ca tallambādūnaḥ saṅkocyamānaḥ karṇaḥ kathañcidapi na syāt taditarobhūmeradhikona syādevamubhayathāpi etadanuktamapi burdhamatā jñāyate . viṣamacaturbhujaphalānayadāya karaṇasūtraṃ vṛttārdham . tryasretu karṇobhayataḥ sthite ve tayoḥ phalaikyaṃ phalamatra nūnam . anantaroktakṣetrāntastryasrayoḥ phale . 924 . 231 . anayoraikyaṃ . 3234 . tasya phalam .
     samānalambasyābādhādijñānāya karaṇasūtraṃ vṛtadvayam . samānalambasya caturbhujasya mukhonabhūmiṃ parikalpya bhūmima . bhujau bhujau tryasravadeva sādhye tasyābadhe lambamitistataśca .. abādhayonā caturasrabhūmistallambavargekyādaṃ śrutiḥ syāt . samānalambe laghudoḥkuvīgānmukhānyadoḥsaṃyutiralpikā syāt ..
     udāharaṇam . dvipañcāśanmitavyekacatvāriṃśanmitau bhujau . mukhantu pañcaviṃśatyā tulyaṃ ṣaṣṭyā mahī kila . .. atulyalambakaṃ kṣetramidaṃ pūrvairudāhṛtam . ṣaṭpañcāśattriṣaṣṭiśca niyate karṇayormitī .. pharṇau tatrā'parau brūhi samalambañca tacchrutī ..
[picture]
     atra vṛhat karṇaṃ triṣaṣṭimitaṃ prakalpyātra jātaḥ prāgvadanyaḥ karṇaḥ . 56 .
     atha ṣaṭpañcāśatsthāne dvādviṃśanmitaṃ karṇaṃ . 32 . prakalpya
[picture] nyāsaḥ
     prāgvatsādhyabāne karṇe jātaṃ karaṇīkhaṇḍadvayaṃ . 621 . 2700 . anayormūlayo 24 51 23 24 25 25 raikyaṃ dvitīyaḥ karṇaḥ 72 22 25
[picture] nyāsaḥ atha tadeva kṣetrañcetsamalambam . tadā sukhotabhūmiṃ (atra kṣetre lambāṃśahārayoḥ ṣaṭśate patite) nyāsaḥ
[picture]
     atrābādhe jāte 3 / 5 172 / 5 lambaśca karaṇīgatojātaḥ 38016 25 āsannamūlakaraṇena jātaḥ 38 622 625
     ayaṃ tatra caturbhuje samalambaḥ laghvā''bādhonitasamabhūmerlambastha ca vargayogaḥ . 5049 . ayaṃ karṇabargaḥ evaṃ vṛhadābādhātodvitīyakarṇavargaḥ . 2176 . anayorāsannamūlakaraṇena jātau karṇau 71 / 1 / 20 . 4613 / 20 evaṃ caturasre teṣveva bāhuṣvanyau karṇau bahudhā bhavataḥ evamaniyatatve'pi niyatāveva karṇāvānītau brahmaguptā dyaistadānayanaṃ yathā .
     karṇāśritabhujaghātaikyamubhayathā'nyo'nyabhājitaṃ guṇayet . yogena bhujapratibhujahatyoḥ karṇau pade viṣame
[picture] nyāsaḥ
     karṇāśritabhujavāteti ekavāramanayo . 25 . 39 rghāta . 975 . stathā . 52 . 60 . 'nayorghātaḥ . 3120 . tayordvayoraikyam . 4095 . tathā dvitīya vāram . 25 . 52 . anayorghāte jātam . 1300 . tathā dvitīyavāram . 39 . 60 . anayorghāte . 2340 . ghātayordvayoraikyam . 3640 . bhujapratibhuja . 52 . . 39 . ghātaḥ . 2028 . paścāt . 25 . 60 . anayorbadhaḥ . 1500 . tayoraikyam . 3528 . anenaikyena . 3640 . guṇitaṃ jātaṃ pūrbaikyam . 12841920 . prathamakarṇāśritabhujaghātaikyena . 4095 . bhaktaṃ labdham . 3136 . asya mūlam . 56 . ekaḥ karṇaḥ tathā dvitīya karṇārthaṃ prathamakarṇāśritabhujaghātaikyaṃ . 4095 . bhujapratibhujabadhayogaḥ 3528 guṇitaṃ jātam . 14447160 . anyakarṇāśritaghātaikyena . 3640 . bhaktaṃ labdham . 3969 . asya mūlaṃ . 63 . dvitīyaḥ karṇaḥ . asya karṇānayanasya prakriyāgauravaṃ laghuprakriyādarśanadvāreṇāha . abhīṣṭajātyadvayabāhukoṭayaḥ parasparaṃ karṇaḍatābhujāiti . caturbhuje yadviṣamaṃ prakalpitaṃ śrutī tu tatra tribhujadvayāttataḥ .. bāhvorbadhaḥ koṭivadhena yuk syādekā śrutiḥ koṭibhujādbadhaikyam . anyā laghau satyapi sādhane'smin pūrbaiḥ kṛtaṃ yadbahu tanna vidmaḥ ..
     jātyakṣeladvayasya
[picture] nyāsaḥ etayoritaretarakarṇahatābhujāḥ koṭayaḥ, itaretarakarṇa hatāḥ koṭayobhujāiti kṛte jātaṃ . 25 . 60 . 52 . . 39 . teṣāṃ mahatī bhūrlaghu mukhamitarau bāhū iti prakalpya kṣetradarśanaṃ imau karṇau mahatāyāsenānītau . 63 . 56 . asyaiva jātyadvayasyottarottarabhujakoṭyo rghātau jātau . 36 . 20 . anayoraikyamekaḥ karṇaḥ . 56 . bāhvoḥ . 3 . 5 . koṭyośca . 4 . 12 . ghātau . 15 . 48 . anayoraikyamanyaḥ . 63 . evaṃ sukhena śrutī syātāṃ atha yadi pārśvabhujamukhayorvyatyayaṃ kṛtvā nyastaṃ kṣetram
[picture] nyāsaḥ
     tadā jātyadvayakarṇayorbadhaḥ . 65 . dviyakarṇaḥ .
     atha sūcīkṣetrīdāharaṇam . kṣetre yatra śatatrayaṃ . 300 . kṣitimitistattvendu . 125 . tulyaṃ mukhaṃ bāhū khotkṛtibhiḥ . 260 . śarātidhṛtibhi . 195 . stulyau ca tatra śrutī . ekā khāṣṭayamaiḥ . 280 . samā tithiguṇai . 315 . ranyā'tha tallambakau tulyau godhṛtibhi . 189 . stathājinayamai . 224 . ryogācchravolambayoḥ .. tatkhaṇḍe kathayādhare śravaṇayoryogācca lambābadhe tat sūcī nijamārgavṛddhabhujayoryogādyathā syāttataḥ . sābādhaṃ vada lagvakañca bhujayoḥ sūcyāḥ pramāṇe ca ke sarvaṃ gāṇitika! pracakṣa nitarā kṣetre'tra dakṣo'si cet .
[picture] sūcyābādhā 1536 / 17 sūcyāvādhā 3564 / 17 (atracitra 1 prathamapīṭhe 252 iti śuddham 158 ityaśruddham)
     bhūmānaṃ . 300 . mukhaṃ . 125 . bāhū . 260 . 195 . karṇau . 280 . 315 . lambau . 189 . 224 .
     atha sandhyādyānayanāya karaṇasūtraṃ vṛttam . lamba tadāśritabāhvormadhyaṃ sandhyākhyamasya lambasya . sandhyo nā bhūḥ pīṭhaṃ sādhyaṃ yasyādharaṃ khaṇḍam .. sandhirdvisthaḥ paralambaśravaṇahataḥ parasya pīṭhena . bhaktolambaśrutyoryogātsyātāmadhaḥkhaṇḍe
     lambaḥ . 189 . tadāśritabhujaḥ . 195 . anayormadhye yallambalambāśritabāhuvargetyādinā''gatā ''bādhā sandhisaṃjñā . 48 . tadūnitabhūriti dvitīyā ''bādhā sā pīṭhasaṃjñā . 252 .
     evaṃ dvitīyalambaḥ . 224 . tadāśritabhugaḥ . 260 . pūrbavat sandhiḥ . 132 . pīṭham . 168 . khaṇḍaṃ sādhyam .
     athādyalambasya . 189 adhaḥkhaṇḍaṃ sādhyam . asya sandhiḥ . 48 . dviḥsthaḥ . 48 . paralambena . . 224 . śravaṇana ca . 280 . pṛthagguṇitaḥ . 10752 . . 13440 . parasya pīṭhena . 168 bhaktaḥ .
     evaṃ dvitīyalambasya .. 224 .. sandhiḥ .. 132 .. paralambena 189 .. karṇena ca 315 pṛthagguṇitaḥ parasya pīṭhena 252 .. bhaktolabdhaṃ labdhādhaḥkhaṇḍam 99 .. śravaṇādhaḥkhaṇḍañca 165 .. atha karṇayoryogādadholambajñānārthaṃ sūtraṃ vṛttam . lambau bhūdhau nijanijapīṭhavibhaktau ca vaṃśau staḥ . tābhyāṃ prāgvacchrutyoryogāllambaḥ kukhaṇḍe ca ..
     lambau .. 189 .. 224 .. bhū 300 tau jātau 567200 .. svasvapīṭhābhyāṃ 252, 168 bhaktau evamatra labdhau vaṃśau .. 225 . 400 .. āgyām anyo'nyamūlāgragasūtrayogādityādikaraṇena labdhaḥ karṇayogādadholambaḥ . 144 . bhūkhaṇḍe ca . 108 . 192 . atha sūcyā''bādhālambabhujajñānārthaṃ sūtraṃ vṛttatrayam . lambahṛtonijasandhiḥ paralambaguṇaḥ samāhvayojñeyaḥ . samaparasandhyoraikyaṃ hārastenoddhṛtau tau ca .. sama parasandhā bhūghnau sūcyā''bādhe pṛthak syātām . hārahṛtaḥ paralambaḥ sūcīlamboddhṛtau sūcyāḥ . evaṃ kṣetrakṣodaḥ prājñaistrairāśikājjñeyaḥ ..
     atra kilāyaṃ lambaḥ . 224 . asya sandhiḥ . 132 . ayaṃ paralambena . 189 . guṇito . 224 . 'nena bhakto jātaḥ samāhvayaḥ 891 / 8 . asya parasandheśca 48 . yogohāraḥ 1275 / 8 anena bhū . 300 . ghnaḥ samaḥ 267300 / 8 parasandhi 14400 / 1 śca bhakto jāte sūcyā''bādhe 35 64/17 . 1536 / 17 evaṃ dvitīyalambasya 189 sandhiḥ 48 paralambena 224 guṇitaḥ 10752 svalambena 189 bhaktaḥ) dvitīyasamāhvayaḥ 512 / 9 (uktarītyā) dvitīyohāraḥ 1700/9 anena 300 bhūghnaḥsvīyaḥsamaḥ 153600 / 9 parasandhiśca 39600 / 1 bhaktojāte sūcyā''bādhe 1536 / 17 3564 / 17 . paralambaḥ . 224 . bhūmi . 300 guṇohāreṇa 1700 / 9 bhaktojātaḥ sūcīlambaḥ 6048 / 17 sūcīlambena bhujau . 195 . 260 . guṇitau svasva lambābhyāṃ . 189 . 224 . yathākramaṃ bhaktau jātau svamārgavṛddhau sūcībhujau 6240 / 17 7020 / 17
     evamatra sarvatra bhāgahārarāśiṃ pramāṇaṃ guṇyaguṇakau tu yathāyogyaṃ phalecche prakalpya sudhiyā trairāśika mūhyam ..
     atha vṛttakṣatre karaṇasūtraṃ vṛttam . vyāse bhanandāgni . 3927 . hate vibhakte svavāṇasūryaiḥ . 1250 . paridhiḥ sa sūkṣmaḥ . dvāviṃśatighe vihṛte'tha śailaiḥ . 7 . sthūlo' thavā syādvyavahārayogyaḥ ..
     udāharaṇam . viṣkambhamānaṃ kila sapta yatra tatra pramāṇaṃ paridheḥ pracakṣva . dvāviṃśātaya tparidhipramāṇaṃ tadvyāsasaṅkhyāñca sakhe! vicintya ..
[picture] nyāsaḥ vyāsamānaṃ . 7 . labdhaṃ naridhi mānaṃ 21 1239 1250 sthūlovā paridhirlabdhaḥ . 22 . athavā paridhitāvyāsānayanāya nyāsaḥ
[picture] guṇahāraviparyayeṇa vyāsamānaṃ sūkṣmaṃ 7 11 3927 sthūlaṃ vā . 7 .
     vṛttagolayoḥ phalānayane karaṇasūtra vṛttam . vṛtta kṣetre paridhiguṇitavyāsapādaḥ phalaṃ yat kṣuṇṇaṃ vedairupari paritaḥ kandukasyeva jālam . golasyaivaṃ tadapi ca phalaṃ pṛṣṭhajaṃ vyāsanighnaṃ ṣaḍbhirbhaktaṃ bhavati niyataṃ golagarbhe vanāṇyam ..
     udāharaṇam . yadvyāsasturagairmitaḥ kila phalaṃ kṣetre same tatra kiṃ vyāsaḥ saptamitaśca yasya sumate! golasya tasyāpi kim . pṛṣṭhe kandukajālasanibhaphalaṃ golasya tasyāpi ki madhye brūhi ghanaṃ phalañca vimalāñcedvetsi śrīlāvatīm ..
[picture] vṛttakṣetraphaladarśa nāya nyāsaḥ vyāsaḥ . 7 . paridhiḥ 21 1239 1250 kṣetraphalam 38 2423 5000
[picture] golapṛṣṭhaphaladarśanāya nyāsaḥ vyāsaḥ . 7 . golapṛṣṭhaphalam 153 1173 1250
[picture] golāntargatavanaphasadarśanāya nyāsaḥ vyāsaḥ . 7 . golasyāntargataṃ ghanaphalam 179 1487 2500
     atha prakārāntareṇa tatphalānayane karaṇasūtraṃ sārdhavṛttam . vyāsasya varge bhanavāgninighne sūkṣmaṃ phalaṃ pañcasahasrabhakte . rudrāhate śakrahṛte'tha vā syāt sthūlaṃ phalaṃ tadvyavahārayogyam .. ghanīkṛtavyāsadalaṃ nijaikaviṃśāśayuggolaghanaṃ phalaṃ syāt ..
     vyāsaḥ . 7 . asya varge . 49 . bhanavāgninighne pañcasahasrabhakte tadeva sūkṣmaṃ phalam 38 2423 5000
     athavā vyāsasya varge . 49 . rudrāhate 11 . 539 . śakrahṛte 14 labdhaṃ sthūlaṃ phalam 38 1 2 ghanīkṛtavyāsadalaṃ 343/2 nijaikaviśāṃśayuk golasya ghanaphalaṃ sthūlaṃ 179 2 3
     śarajīvānayanāya karaṇasūtraṃ sārdhavṛttam . jyāvyāsayogāntaraghātamūlaṃ vyāsastadūnodalitaḥ śaraḥ syāt . vyāsāccharonāccharasaṅguṇācca mūlaṃ dvinighnaṃ bhavatīha jīvā . jīvārdhavarge śarabhaktayukte vyāsapramāṇaṃ pravadanti vṛtte ..
     udāharaṇam . daśavistṛtivṛttāntaryatra jyā ṣaṇmitā sakhe! . tatreṣuṃ vada vāṇājjyāṃ jyavāvāṇābhyāñca vistṛtim .. 180 .. nyāsaḥ
[picture] vyāsaḥ . 10 . jyā . 6 . yoga . 16 . antaraṃ . 4 . ghātaḥ . 64 . mūlam . 8 . etaḥ dūnovyāsaḥ . 2 . etadūdalitaḥ . 1 . jātaḥ śaraḥ . 1 .
     vyāsāt . 10 . śaronāt . 9 . śara . 1 . saṅguṇāt . 9 . mūlam . 3 . dvinighnaṃ jātā jīvā . 6 .
     evaṃ jñātābhyāṃ jyāvāṇābhyāṃ vyāsānayanaṃ yathā jīvā . 6 . rdha . 3 . varge . 9 . śara . 1 . bhakte . 9 . śara . 1 . yukte jātovyāsaḥ . 10 .
     atha vṛttāntastryasrādinavāsrāntakṣetrāṇāṃ bhujamānānayanāya karaṇasūtraṃ vṛttatrayam . tridvyaṅkāgninabhaścandrai 103923 . strivāṇāṣṭayugāṃṣṭabhiḥ . 84853 . vedāgnivāṇakhāśvaiśca . 70534 . khakhābhrābhrarasaiḥ . 60000 . krasāt .. bāṇeṣunakhavāṇaiśca . 52055 . dvidvinandeṣusāgaraiḥ . 45922 . kurāmadaśavedaiśca 41031 . vṛttavyāse samāhate .. khakhakhābhrārka . 120000 . sambhakte labhyante kramaśobhujāḥ . vṛttāntastryasrapūrbarvāṇāṃ navāsmāntaṃ pṛthak pṛthak ..
     udāharaṇam . sahasmadvitayavyāsaṃ yadvṛttaṃ tasya madhyataḥ . samatryasrādikānāṃ me bhujānvada pṛthak pṛthak .. atha vṛttāntastribhuje bhujamānānayanāya nyāsaḥ
[picture] vyāsaḥ .. 2000 .. tridvyaṅkāgninabha ścandrau . 103923 . rguṇitaḥ . 207846000 khakhakhābhrārkai . 120000 . rbhakte labdhaṃ tryasre bhujamānam 1732 1 vṛttāntaścaturbhuje bhujamānānayanāya 20 .
[picture] sānyaḥ vyāsaḥ . 2000 . trivāṇāśvayugāṣṭabhi . 84853 . rguṇitaḥ . 169706000 . khakhakhābhrārkai . 120000 rbhakte labdhaṃ caturasre bhujamānam 1414 13 vṛttāntaḥpañcabhuje bhujamānānayanāya 60
[picture] nyāsaḥ vyāsaḥ . 2000 . vedāgnivāṇakhāśvai . 70534 rguṇitaḥ .. 141068000 .. khakhakhābhrārkai 120000 rbhakte labdhaṃ pañcāsre bhujamānam 1175 17 30 vṛttāntaḥṣadbhuje bhujamānānayanāya nyāsaḥ
[picture] vyāsaḥ 2000 . khakhābhrābhrarasai 60000 rguṇitaḥ 1200000 khakhakhābhrārkai 120000 ukte labdhaṃ ṣaḍasre bhajamānam . 1000 vṛttāttaḥsaptabhujamānanayanāya nyāsaḥ
[picture] vyāsaḥ 20000 vāṇeṣunavāṇai 52055 rguṇitaḥ .. 104110000 khakhābhrārkai 120000 rbhakte labdhaṃ saptāsre bhujamānam 867 11 30 vṛttāntaraṣṭabhuje bhujamānānayanāya nyāsaḥ
[picture] vyāsaḥ 2000 dvidvinandeṣusāgarai 45922 rguṇataḥ .. 91844000 .. kha° khakhābhrārkai 12000 rbhakte labdhamaṣṭāsre bhujamānam 765 11 30 vṛttāntarnavabhuje bhujamānānayanāya nyāsaḥ
[picture]
     vyāsaḥ 2000 kurāmadaśavedai . 41031 . rguṇitaḥ 82062000 . khakhābhrārkai . 120000 . rbhakte labdhaṃnavāsre bhujamānam 683 11 20 evamiṣṭavyāsādebhyo'nyāapi jīvāḥ sidhyantīti tāstu gole jyotpattau vakṣye . atha sthūlajīvājñānārthaṃ laghukriyayā karaṇasūtraṃ vṛttam cāponanighnaparidhiḥ prathamāhvayaḥ syātpañcāhataḥ paridhivarga caturthabhāgaḥ . ādyonitena khalu tena bhajeccaturghnavyāsāhataṃ prathamāptamiha jyakā syāt . udāharaṇam . aṣṭādaśāṃśena vṛteḥ samānamekādinighnena ca yatra cāpam . pṛthak pṛthaktatra vadāśu jīvāṃ khārkairmitaṃ vyāsadalañca yatra . nyāsaḥ
[picture] (atracitre 4 jīvāmānaṃ 224 ityaśuddham 154 itiśuddham)
     vyāsaḥ .. 240 .. atra kilāṅkalāghavāya viṃśateḥ sā rdhārkaśatāṃśamilitaḥ sūkṣmaparidhiḥ 754 asyāṣṭādaśāṃśaḥ 42 atrāpyaṅkalāghavāya tayoraṣṭādaśāṃśayutogṛhītaḥ . anena pṛthak pṛthagekādiguṇitena tulye dhanuṣi kalpite jyāḥ sādhyāḥ .
     athavā'tra sukhārthaṃ paridheraṣṭādaśāṃśena paridhiṃ dhanūṃṣi cāpavartya jyāḥ sādhyāstathā'pi tāeva bhavanti . apavartite nyāsaḥ paridhiḥ 18 cāpāni ca . 1 . 2 . 3 . 4 . 5 . 6 . 7 . 8 . 9 . yathoktakaraṇena labdhājīvāḥ . 42 . 82 . 120 . 154 . 184 . 208 . 226236 . 240 .
     atha cāpānayanāya karaṇasūtraṃ vṛttam . vyāsābdhivātayutamaurvikayā vibhaktojīvāṅghripañcaguṇitaḥ paridhestu vargaḥ . labdhonitātparidhivargacaturthabhāgādāpte pade vṛtidalātpatite dhanuḥ syāt ..
     udāharaṇam . vihitāiha ye guṇāstatovada teṣā madhugā dhanurmitimu . yadi te'sti dhanurguṇakriyāgaṇite gāṇitikātinaipuṇam ..
     nyāsaḥ . 42 . 82 . 120 . 154 . 184 . 208 . . 226 . 226 . 240 . saevāpavartitaparidhiḥ . 18
     jīvādvriṇā (21/2) pañcabhi . 5 . śca paridhe . 18 . rvargo 324 guṇitaḥ . 17010 . vyāsā . 240 . bdhi . 4 . ghāta . 960 . yutamaurvikayānayā . 1002 . vibhaktolabdho . 17 . 'trāṅkalāghavāya caturviṃśaterdvyadhikasahasrāṃśayutogṛhīto'nenonitātparidhi . 18 . varga . 324 . caturthabhāgāt . 64 . pade prāpte . 8 . vṛti . 18 . dalāt . 9 . patite . 1 . jātaṃ dhanuḥ . evaṃ jāta--ni dhanūṃṣi . 1 . 2 . 3 . 4! 5 . 6 . 7 . . 8 . 9 . etāni paridhiṣvaṣṭādaśāṃśena guṇitāni syuḥ
     tatra līlāvatīpradarśitaprathamakṣetre karṇasyabhūjakoṭivargayoga mūlātmakatvaṃ yaduktaṃ tatropapattiḥ pradarśyate . samacaturbhuje hi kṣetre samaśrutau tulyacaturbhuje ca tathāyate tadbhuja koṭighātaḥ ityanena caturhastamitabhujasya koṭirtvana kalpitasya itaratathāvidhabhujena guṇite 16 hastamitaṃ kṣatraphalam atastadbhujasya kṣetraphalasya 16 hastasya mūlaṃ 4 hastātmakobhujaḥ . evaṃ trihastamitakoṭerbhujarūpatayā kalpanena samacaturbhujakṣetrakaraṇe uktarītyā tatphalaṃ 9 hastāḥ kṣetraphalaṃ koṭirūpabhujasya tanmūla 3 hastarūpatā . anayo ryogaḥ 25 hastāḥ, yasya ca kṣetrasya karṇarūpabhujatvena kalpane samacaturbhujakaraṇe pūrvoktaṃ 25 hastamitaphalaṃ tulyaṃ bhavati tādṛśasamacaturbhuje kṣetre 25 aṅkasya malarūpā karṇamitiḥ . tathāhi pañcahastamitasamacaturbhujakṣetre bhujakoṭirūpacaturbhujatvena kalpanena samacaturbhujetraphalayoḥ 16, 9, hastātmakayoḥ samāveśaḥ ityataḥ bhujakoṭivargayogamūlarūpatā karṇasya yuktā . evamanyatrāpi upapādyamiti bahavaḥ . anyathāpyatropapattiḥ pradarśyate bhujaṃ koṭiṃ karṇañca vyāsasthānāyaṃ kṛtvā vṛttārdhakṣetrakaraṇe tatra bhujavyāsaka kṣatrasya vyāsasya varge bhanavāgninighne sūkṣmaṃ phalaṃ pañcasahasrabhakte . rudrāhate śakrahṛte'tha vā syāt sthūlaṃ phalamiti rītyā bhuja 4 rūpavyāsasya varge 16 rudra 11 guṇite 176 . śakra 14 hṛte 176/14 sthūlaṃphalaṃ tadardhaṃ 176/28, vṛttakṣetrārdhasya sthūlaṃ phalam . evaṃ koṭirūpa 3 vyāsavargaḥ 9 . 11 guṇitaḥ 99 . śakra 14 bhaktaḥ, 99/14 tadardhaṃ 99/28 tasya kṣetraphalam anayoryogaḥ 275/28 idaṃ karṇavyāsakavṛttakṣetrārdhaphalatulyam tādṛśaphalena karṇamānānayanañca guṇahārādivyatyayena kāryaṃ yathā 275/28 śakra 14 guṇitaḥ 275 . 2 . rudra 11 bhaktaḥ 25/2 etacca tatkṣetraphalaṃtacca dviguṇitaṃ 25 tasya mūlaṃ 5 karṇaḥ . evaṃ sūkṣmaphalaṃ tu mujakoṭikarṇavyāsake vṛttakṣetre vyāsasya varge bhanavāgni 3927 guṇite 5000 bhakte bhavati tatroktarītyā bhujakoṭivyāsakakṣetre phalayoga tulyatā karṇavyāsakavṛttakṣatraphalasyeti kalpyam . ayameva pakṣaḥ bhāskarācāryasyābhimataḥ karṇasya bhujakoṭivargayogamūlātmakatvena tenābhidhānāt yathānirdiṣṭavṛttakṣetra phalasya vyāsavargaghaṭitatvena tenāmidhānācca . atastathā pratyabhijñāyate ityasmābhiḥ navonaḥ upapattipatha udbhāvitaḥ .
     vṛttāntargatasamatrikoṇānāṃ ye bhujā uktāsteṣāṃ tathā mānatve upapattirdarśyate . tatra kramajyāśabde 2303 pṛ° siddhāntoktāḥ 24 ardhajīvā darśitāḥ . tatra cakrakalā 21600 tulyaḥ paridhiḥ . tāśca kalāḥ vyāse bhanandāgni3927 hate vibhakte khavāṇasūryaiḥ 1250 paridhiḥ sa sūkṣmaḥ ityuktarītyā vaiparītyena khavāṇasūrya 1250 hatāḥ 27000000 . bhanavāgni 3927 bhaktāḥ . 6876 vyāsastadardhaṃ 3438 iyamantimajyā trijyeti cocyate . tatrānupātārthaṃ cakrakalātulya 21600 paridhivṛttasyāntaḥ sthatrikoṇādīnāṃ krameṇa bhujāḥ sādhyante . tatra cakra kalānāṃ 21600 krameṇa tricaturādibhirbhaktānāmardhāni krameṇa cāpārdhāni syuḥ . tāni ca 3600 . 2700 . 2160 . 1800 . 1543 . 1350 . 1200 . krameṇa etatkalāmitāni . tattvāśvibhaktāasavaḥ kalā vā yallabdhasaṃkhyā gataśiñjinī, sā . gataiṣyajīvātaraśeṣaghātāt tattvāśvilabdhyā sahitepisatā syāt ityuktārītyā tāḥ kalāḥ krameṇa tattvāśvi 225 bhaktāḥ krameṇa tryasre 16 caturasre . 12 pañcāsre 9 . 135 . śeṣaḥ ṣaḍasre 8 . saptāsre 6 . 193 . śeṣaḥ aṣṭāsre 6 . navāsre 5 . 75 śeṣaḥ tathāca trikoṇe kramajyāsu paṭhitā ṣoḍaśī 2977 . ardhajīvā . caturasre tatroktā dvādaśī 2431 pañcakoṇe tatroktā navamī 1910 gatā eṣyā daśamī 2093 . tayorantaraṃ 183 . śeṣakalā 135 tayorghātaḥ 24705 tattvāśvi 225 bhakto labdhiḥ 110 anayā sahitā gatajīvā . 2020 . iyaṃ ardhajīvā . ṣaḍasre tatroktā aṣṭamī 17 . 9 . saptāsre ṣaṣṭhī jīvā 1315 gatā . eṣyā 15 20 tayorantaraṃ 205 . śeṣakalāḥ 193 anayorghātaḥ 39565 . tattvāśvibhakte 175 labdhiḥ anayā yuktā gatajīvā 1490 iyaṃ saptāsre ardhajīvā . aṣṭāsre ṣaṣṭhī 1315 . navāsre pañcamī 1105 gatā eṣyā 1315 tayontaraṃ 210 śeṣakalā 75 . tayorghātaḥ 2250 tattvāśvibhaktaḥ labdhiḥ 10 anayā sahitā gatajīśā 1105 . 1115 navāsre ardhajīvā . etādviguṇāḥ krameṇa cakrakalā 21600 tulya paridhikavṛtte samatryasrādīnāṃ bhujāḥ yathā 5954 . 4862 . 4040 . 3438 . 2980 . 2630 . 2230 . krameṇa bhujāḥ . yadi cakrakalāparidhivyāsārdhe 3438 . krameṇa ete bhujāḥ tadā phalecchayoḥ samānajātīyatvakaraṇena ṣaṣṭiguṇitaprakṛtavyāsārdhe ka ityanupāte phala dviguṇitaṃ kiñcinyūnādhikā ṣaṣṭiguṇite 120000 vyāse tridvyaṅgāgninabhaścandrādayaḥ krameṇāṅkāḥlabdhāḥ . yadi khakhakhārka 120000 vyāsavṛtte ete 103923 . 94853 . 705 345 . 60000 . 52055 . 45922 . 41031 . krameṇa bhujāḥ tadā iṣṭavyāsa 2000 vṛtte ke ityanupātena uktāni phalāni bhujamānāni syuriti
     atra vṛttāntargaṃtaṃ trikoṇañca samatrikoṇaṃ tatra sarveṣāṃ bhujānāṃ tulyatvāt . tathāhi paridhitṛtīyāṃśa rūpāṇāṃ sarvacāpāṃśānāṃ tulyatayā tulyacāpāṃśeṣu jīvāsthānīyabhujānāṃ tulyatvaucitvāt . anyānyakṣetreṣūpapattirlīlāvatīṭīkāyāṃ darśitā vistarabhayānnollikhitā . 9 sthānamātre dharmakṣetre kurukṣetre gītā . tatra kedāre yādṛśaṃ tūpyate vījaṃ kṣetre kālopapādite ye'kṣetriṇo vījavantaḥ parakṣetre pravāpiṇaḥ manuḥ kalatre aputreṇa parakṣetre niyogotpāditaḥ sutaḥ yājña° dehe idaṃ śarīraṃ kaunteya! kṣetramityabhidhīyate gītā . kṣetrajñaḥ kṣetrakṣetrajñayorevam . gītā kṣetreṣvevamajo'yamātmā śrutiḥ tīrthasthāne praviśantastu tatkṣetraṃ sarve syu rviṣṇumūrtayaḥ . utkalakha° . kṣetra vidyate'sya ini kṣetrin, ṭhan kṣetrika kṣetrasvāmini tri° phalaṃ tvanabhisandhāya kṣetriṇāṃ vījināṃ tathā kurvanti kṣetriṇoyadvad pratyakṣa kṣetrikasyārthaḥ kṣetrikasyaiva tadvījam manuḥ . etasminnupapade karmabhūte kartari kṛñaḥ ṭaḥ . kṣetrakarakṣetrakāriṇi tri° striyāṃ ṅīp .

kṣetrakarkaṭī strī kṣetrajātā karkaṭī . vālukyāṃ karkaṭībhede rājani0

kṣetracirbhiṭā strī kṣetrajātā cirbhiṭā . pāṇḍuphalāyāṃ cirbhiṭābhede rājani0

kṣetraja pu° kṣetre jāyate jana--ḍa 7 ta° . yastalpajaḥ pramītasya klīvasya vyādhitasya ca . svadharmeṇa niyuktāyāṃ sa putraḥ trejaḥ smṛtaḥ iti manūkte 1 putrabhede niyogadharmaśca manunoktvā niṣidhya ca vāgdānottarameva patimaraṇe vihitaḥ yathā
     devarādvā sapiṇḍādvā striyā samyaṅgniyuktayā . prajepsitā'dhigantavyā santānasya parikṣaye . vidhavāyāṃ niyuktastu ghṛtākto vāgyato niśi . ekamutpādayet puttraṃ na dvitīyaṃ kathañcana . dvitīyameke prajanaṃ manyante strīṣu tadvidaḥ . anirvṛtta niyogārthaṃ paśyanto dharmatastayoḥ . vidhavāyāṃ niyogārthe nirvṛtte tu yathāvidhi . guruvacca snuṣāvacca varteyātāṃ parasparam . niyuktau yau vidhiṃ hitvā varteyātāntu kāmataḥ . tāvubhau patitau syātāṃ snuṣāgagurutalpagau . nānyasmin vidhavā nārī niyoktavyā dvijātibhiḥ . anyasmin hi niyuñjānā dharmaṃ hanyuḥ sanātanam . nodvāhikeṣu mantreṣu niyogaḥ kīrtyate kvacit . na vivāhavidhāvṛktaṃ vidhavāvedanaṃ punaḥ . ayaṃ dvijairhi vidvadbhiḥ paśudharmo vigarhitaḥ . manuṣyāṇāmapi prokto vene rājyaṃ praśāsati . sa mahīmakhilāṃ bhuñjan rājarṣipravaraḥ purā . varṇānāṃ saṅkaraṃ cakre kāmopahatacetanaḥ . tataḥ prabhṛti yo mohāt prarmātapatikāṃ striyam . niyojayatyapatyārthaṃ taṃ vigarhanti sādhavaḥ . yasyā mriyeta kanyāyā vācā satye kṛte patiḥ . tāmanena vidhānena nijo vindata devaraḥ . yathāvidhyadhigamyaināṃ śuklavastrāṃ śucivratām . mitho bhajetāprasavāt sakṛt sakṛdṛtāvṛtau .
     vṛhaspatinā ukto niyogo manunā niṣiddhaḥ svayameva hi ityādinā tanniṣedhauktaḥ . mitākṣarāyāmapyayaṃ pakṣo dvyāmuṣyāyaṇaprasaṅge samarthitaḥ yathā aputreṇa parakṣetre niyogotpāditaḥ sutaḥ . ubhayorapyasau rikthī piṇḍadātā ca dharmataḥ yā° . aputro gurvanujñātaḥ ityādyuktavidhinā aputreṇa devarādinā parakṣetre parabhāryāyāṃ guru niyogenotpāditaḥputraubhayorvīja kṣotriṇorasau rikthī rikthahārī piṇḍadātā ca dharmata ityasyāyamarthaḥ . yadā'sau niyuktodevarādiḥsvayamapyaputro'putrasya kṣetre svaparaputrārthaṃ pravṛttoyaṃ janayati sa dvipitṛkodvyāmuṣyāyaṇodvayorapi ṛkthahārī piṇḍadātā ca . yadā tu niyuktaḥ putravān kevalaṃ kṣetriṇaḥputrārthaṃ yatate tadā tadutpannaḥ kṣetriṇaeva putrobhavatina vījinaḥsaca niyamena vījinorikthahārī piṇḍado'pīti . yathoktaṃmanunā kriyābhyupagamāt kṣetraṃ vījārthaṃ yat pradīyate . tasyeha bhāginau dṛṣṭau vījī kṣetrikaevaceti . kriyābhyupagamāditi atrotpannamapatyamāvayorubhayorapibhavatviti saṃvidaṅgīkaraṇādyat kṣetraṃ kṣetrasvāminā vījine vījavapanārthaṃ dīyate tasmin kṣetrautpannasyāpatyasya vījakṣetriṇau bhāginau dṛṣṭau maharṣibhiḥ . tathā . phalaṃtvanabhisandhāya kṣetriṇāṃ vījināṃ tathā . pratyakṣaṃ kṣetriṇāmartho vījādyonirva līyasīti manuḥ . phalaṃ tvanabhisandhāyeti atrotpannamapatyamāvayorubhayorastvityevamanabhisandhāya parakṣetre yadapatyamutpādyate tadapatyaṃ kṣetriṇaeva . yatovījādyonirvalīyasī gavāśvādiṣutathādarśanāt . atrāpi niyogovāgdattāviṣayaeva itarasya niyogasya manunā giṣiṃddhatvāt devarāddhā sapiṇḍāddhā striyā samyagniyuktayā . prajespitādhigantavyā santānasya parikṣaye . vidhavāyāṃ niyuktastu ghṛtāktovāgyatoniśi . ekamutpādayetputraṃ na dvitīya kathañcana ityevaṃniyogamupaṃnyasya manuḥ svayameva niṣedhati . nānyasmin vidhavā nārī niyoktavyā dvijātibhiḥ . anyasmin hi niyuñjānā dharmaṃhanyuḥsanātanam . nodvāhikeṣu mantreṣu niyogaḥkīrtyate kvacit . na vivāhavidhāvuktaṃvidhavāvedanaṃpunaḥ . evaṃdvijairhi vidvadbhiḥpaśudharmovigarhitaḥ . manuṣyāṇāmapi proktovene rājyaṃ praśāsati . sa mahīmakhilāṃ bhuñjan rājarṣipravaraḥpurā . varṇānāṃ saṅkarañcakre kāmopahatacetanaḥ . tataḥprabhṛti yomohāt pramītapatikāṃ striyam . niyojayatyapatyārthe garhante taṃ hi sādhavaḥ iti . naca vihitapratiṣidbhatvādvikalpa iti mantavyam niyoktṝṇāṃ nindāśravaṇāt . strīdharmeṣu vyabhicārasyabahudoṣaśravaṇāt saṃyamasya praśastatvācca . yathāha manureva kāmaṃ tu kṣapayeddehaṃ puṣpamulaphalaiḥśrubhaiḥ . natu nāmāpi gṛhṇīyātpatyau prete parasyatviti jīvanārthaṃ puruṣā ntarāśrayaṇaṃ pratiṣidhya āsītāmaraṇāt kṣāntā niyatāvrahmacāriṇī . yodharmaekapatnīnāṃ kāṅkṣantī tamanuttamam . anekāni sahasrāṇi kaumāravrahmacāriṇām . divaṃ gatāni viprāṇāmakṛtvā kulasantatim . mṛte bhartari sādhvo strī brahmacarye vyavasthitā . svargaṃ gacchatyaputrāpi yathā te vrahmacāriṇaḥ . apatyalobhādyā tu strī bhartāramati vartate . seha nindāmavāpnoti paralokācca hīyata iti putrārthamapi puruṣāntarāśrayaṇaṃ niṣedhati . tasmādvihitapratiṣiddhatvādvikalpaiti na yuktam . evaṃ vivāhasaṃskṛtāniyoṃge pratiṣiddhe kastarhi dharmoniyoga ityataāha yasyāgniyeta kanyāyā vācā satye kṛte patiḥ . tāmanena vidhāṃnena nijovindeta devaraḥ . yathāvidhyadhigamyaināṃ śuklavastrāṃ śucivratām . mithobhajetāprasavātsakṛtsakṛṭṭatāvṛtāviti . yasmai vāgttā kanyā sa pratigrahamantareṇaiva tasyāḥ patirityasmādeṣa gamyate . tasmin prete devarastasyajyeṣṭhaḥkaniṣṭhovā nijaḥsodarovindeta pariṇayet . yathāvidhi yathāśāstramadhigamya pariṇīyānena vidhānena ghṛtābhyaṅgavāṅgiyamādinā . śuklavastrāṃ śucivratāṃ manovāṃkvāyasaṃyamāṃ mithorahasyāgarbhagrahoṇātprabhṛtyekaikaṃ vāraṃ gacchet . ayañca vivāhovācanikoghṛtābhyaṅgādiniyamavanniyuktābhigamanāṅgamiti na devarasya bhāryātvamāpādayatyatastadutpannamapatyaṃ kṣetrasvāminaeva mavati na devarasya saṃvidā tūmayorapi anena sandarbheṇa pramītapatikāyāṃ niyoganiṣedhāt sadhavāyāmaniṣedhaḥ tena pāṇḍurājena kuntyāṃ mādryāṃ ca niyogadvārā putrāṇāmutpādanaṃ na viruddham . vastutaḥ anekadhā kṛtāḥ putrā ṛṣibhiryaiḥ purātanaiḥ na śakyante'dhunā kartuṃ śaktihīnairidantanaiḥ iti vṛhaspatinā śaktihonānāmevedānīntanānāṃ tathācaraṇasya niṣedhāt śaktiśālibhiṛṣibhistasyācaraṇaṃ na niṣiddhaṃ teṣāṃ tapaḥprabhāvāt tatpāpakṣayasambhavāt . ataeva mṛtapatikayorapi ambikāmbālikayorvicitravīryabhāryayorniyogāt vyāsena dhṛtarāṣṭrapāṇḍurūpakṣatrajayorutpādanaṃ na viruddham . ataevādityapurāṇe kalivarjyaprakaraṇe devareṇa sutotpattirdattakanyā pradīyate ityuktaṃ kālikāpurāṇe ca tatprakaraṇe dattaurasetareṣāṃ ca putratvena parigrahaḥ ityuktam . dhṛtarāṣṭrādīnāṃ tu kaliyugot pannatve'pi vāsudevasya bhūmāvasthitiparyantaṃ kalidharmāṇāṃ prādurbhāvābhāvānna virodhaḥ . ataḥ kalau tasya sarvathā niṣedhāt tadviṣaye viśeṣī nābhihitā . 2 kṣetrajātamātre tri° 3 śvetakaṇṭakāryāṃ 4 śaśāṇḍulyāṃ 6 gomūtrikāyāṃ 6 śilpikāyāṃ 7 cavikāyāñca strī rājani0

kṣetrajña pu° kṣavamātmatvena sarvajñatvena vā jānāti jñā--ka . 1 ātmatmatvena dehādyabhimānini jīve 2 sarvajñe parameśvare . idaṃ śarīraṃ kaunteya! kṣetramityabhidhīyate . etadyovetti taṃ prāhuḥ kṣetrajña iti tadvidaḥ . kṣetrajñañcāpi māṃ viddhi sarvakṣetreṣu bhārata! . kṣetrakṣetrajñayorjñānaṃ yattajjñānaṃ mataṃ mama! tat kṣetraṃ yacca yādṛk caṃ yadvikāri yataśca yat . sa ca yoyatprabhāvaśca tat samāsena me śṛṇu . ṛṣibhirbahuvā gītaṃ chandobhirvividhaiḥ pṛthak . brahmasūtrapadaiścaiva hetumadbhirviniścitaiḥ . mahābhūtānyahaṅkārobuddhiravyaktameva ca . indriyāṇi daśaikañca pañca cendriyagocarāḥ . icchā dveṣaḥ sukhaṃ duḥkhaṃ saṃghātaścetanā dhṛtiḥ . etat kṣetraṃ samāsena savikāramudāhṛtam gītā . avyayaḥ puruṣaḥ sākṣī kṣetrajño'kṣara eva ca viṣṇu sa° 3 sākṣiṇi ca . prakṛtyāstu vikārāye kṣetrajñastairadhiṣṭhitaḥ nacainaṃ te prajānānti sa tu jānāti tāni vai bhā° śā° 243 a° . yasyātmanaḥ kārayitā taṃ kṣetrajñaṃ pracakṣate iti manūkte 4 antaryāmiṇi hṛdi sthitaḥ karmasākṣī kṣetrajño yasya tuṣyati bhā° ā° 3016 ślo° . 5 vaṭukabhairave kṣetrajñaḥ kṣatriyovirāṭ vaṭukastavaḥ . 6 vidagdhe tri° medi° 7 kṛṣake tri° śabdaratnā° 8 kṣetrajñātari tri° tadyathā hiraṇyanidhiṃ nihitamakṣetrajña uparyupari sañcaranto na vindeyuḥ chā° u° . tataḥ vrāhmaṇā° bhāve ṣyañ kṣetrajñya yuvā° aṇ . kṣaitrajña tadbhāve na° .

kṣetradūtī strī kṣetre dūtīva . śvetakaṇṭakārikāyām rājani° .

[Page 2407b]
kṣetrapati pu° 6 ta° . tresvāmini jīvaṃ trepatiṃ prāhuḥ kecidagnimathāpare . svatantra eva sa kaścit kṣetrasya patiriṣyate tantra° kṣetrapaterapatyādi patyuttarapadatve'pi aśvapatyādau pāṭhātaṇ . kṣaitrapata tadapatyādiṣu tri° .

kṣetraparpaṭī strī kṣatre paryaṭīva . (tepāpaḍā) iti khyāte kṣupabhede vaidyakam .

kṣetrapāla tri° kṣetraṃ pālayati pāli--aṇ . 1 kṣetrarakṣake tri° . 2 bhairavabhede pu° . tadbhedāḥ prayogasāre uktā yathā bhedā ekonapañcāśat kṣetrapālasya kīrtitāḥ . mātṛkāvījabhedena sambhinnā nāmabhedataḥ . ajaraścāpakumbhaśca indrastutastataḥparaḥ . īḍācāraścokthasaṃjña ūṣmāda ṛṣisūdanaḥ . ṝmuktī ḷptakeśaśca ḹptakaścaikadaṃṣṭrakaḥ . airāvataścaughabandhurauṣadheśastathaiva ca . añjanaścāstravāraśca kabalaḥ kharukhānalaḥ . gomukhyaścaiva ghaṇṭādoṅamanāścaṇḍavāraṇaḥ . chaṭāṭopo jaṭālākhyo jhaṅkāraśca ñaduścaraḥ . ṭaṅkapāṇistathācānyaṣṭhānabandhuśca ḍāmaraḥ . ḍhakkāravī ṇavarṇaśca taḍiddeha sthirastathā . danturodhanadaścānyonatiktāntaḥ pracaṇḍakaḥ . phaṭkārobīrasaṃghaśca bhṛṅgākhyo meghabhāsuraḥ . yugānto raudrarūpaśca lamboṣṭho vasumāṃstathā . śūkanandaḥ ṣaḍālākhyaḥ sunāmā hambukastathā . ete bhedāḥ samākhyātā mātṛkākṣarayonikāḥ . kṣetrapālakathanaprayojanaṃ yathā nāma padyasya barṇānāṃ yo varṇo mātṛkāntare . dṛśyate prathamaṃ tatra tatrāyaṃ kṣetrapālakaḥ . tatra tatra viśiṣṭātmā bhedairetairvyavasthitaḥ . tato viśiṣṭo yaṣṭavyaḥ kṣetrapālastu sarvataḥ . kṣatrapālamasaṃpūjya yaḥ karma kurute kvacit . tasya karmaphalaṃ hanti kṣetrapālī na saṃśayaḥ . tantrokte 2 paścimadvārapāle bhairavabhede ca gaṇeśaṃ vaṭukaṃ caiva kṣetrapālañca yoginīḥ . pūrbādikramayogena dvārapālān prapūjayet tantra° 3 kṣetrapālake tri0

kṣetraphala na° kṣetrasya phalam . 1 mūmyādikṣetrajāte śasyādau . līlāvatyādyukte trikoṇādikṣetrabhave 2 hastādirūpe (kāli) phale kṣatraśabde vivṛtiḥ .

kṣetramālikā strī kṣetraṃ mālayati mala--ṇic--ṇvul . vacāyāṃ vaidyakam .

kṣetraruhā strī kṣetre rohati ruha--ka . 1 vālukyāṃ karkaṭībhede rājani° . 2 kṣetrajātamātre tri° .

kṣetravyavahāra pu° līlāvatīpradarśite trikoṇādikṣetraphalāditattvajñāpake vyavahārabhede .

kṣetrasambhava tri° kṣetre sambhavati sam + bhū--ac . 1 kṣetrajāte kṣetrasambhavaphalaṃ ghanaṃ bhavet līlā° . 2 bhūmijātamātre tri° . 3 bhiṇḍākṣupe pu° rājani° .

[Page 2408a]
kṣetrasambhūta pu° kṣetre saṃbhūtaḥ . 1 kundare pu° śabdaci° 2 bhūmibhave tri° .

kṣetrasādhas tri° kṣetraṃ sādhayati sādhi--asun . kṣetrasādhake saparyanta purupriyaṃ mitraṃ na kṣatrasādhasā ṛ° 8, 31, 14 .

kṣetrājīva tri° kṣetraṃ tatphalaṃ śasyaṃ ājīvati ā--jīvaaṇ . karṣake amaraḥ .

kṣetrādhidevatā strī 6 ta° . siddhasthānatīrthādhiṣṭhātṛdevatābhede . tannāmoccāraṇañca śrośabdoccāraṇapūrvaṃ kāryaṃ yathāha saṃ° ta° prayogasāraḥ devaṃ guruṃ gurusthānaṃ kṣetra kṣatrādhidevatām . siddhaṃ siddhādhikārāṃśca śrīpūrvaṃ samudīrayet .

kṣetrādhipa strī 6 ta° . 1 meṣādidvādaśarāśisvāmiṣu kujādiṣu kṣetraśabde vivṛtiḥ . 2 kṣetrasvāmini tri° .

kṣetrāmalakī strī tre jātā āmalakī . bhūmyālakyām śabdamā° .

kṣetrika tri° kṣetramastyasya ṭhan . kṣatrasvāmini . oghavātāhṛtaṃ vījaṃ yasya kṣetre prarohati . kṣetrikasyaiva tadvījam manuḥ . ini kṣetrin apyatra kṣetraśabde udā° . yāvacchasyaṃ vinaśyettu kṣetrī tasya phalaṃ labhet yājña° .

kṣetriya tri° parakṣetre dehāntare cikitsyaḥ parakṣatrasya kṣetriyajādeśaḥ . dehāntare cikitsye apratīkārye 1 roge daṇḍo'yaṃ kṣetriyo yena mayyapātīti sā'bravīt bhaṭṭiḥ . kṣatramastyasya vā° gha . 2 kṣetrasvāmini tri° . kṣetriyasyātyaye daṇḍo bhāgāddaśaguṇobhavet . tato'rdhadaṇḍobhṛtyānāmajñānāt kṣatriyasya tu manuḥ kṣatriyasyetyatra kṣetrikasyeti pāṭhāntaram . kṣetre bhavaḥ bā° gha . 4 kṣetrajāte tṛṇādau tri° kṣetre svaparakṣatramātre prasitaḥ bā° vaḥ . 5 paradārarate pu° medi° .

kṣetrekṣu pu° kṣetre ikṣuriva . yāvanāle (juhnārī) khyāte rājani0

kṣepa pu° kṣipa--ghañ . 1 nindāyāṃ, 2 vikṣepe, 3 preraṇe, 4 lepane 5 helāyāṃ 6 laṅghane hema° . karaṇe ghañ . 6 garve medi° 7 vilambe hema° . karmaṇi ghañ . 8 gucche trikā° . tatra nindāyāṃ, satyāsatyānṛtaṃstotre nyūnāṅgendriyaro giṇām . kṣepaṃ karoti ceddaṇḍyaḥ yājña° . kṣepasaṃprāptavāṃstatra prakṛtyā kopanaḥ prabhuḥ bhā° śā° 49 a° . kṣepayuktairvacobhiḥ bhā° ā° 555 ślo° . vikṣepe dṛṣṭikṣepaḥ apaṭīkṣepaḥ . vilambe kṛtakṣaṇakṣepamudaikṣatācyatam māghaḥ . karmaṇi ghañ . kṣipyamāṇe kaṭṭakaśabde pṛ° 2071 udā° phalānyadhodhastadadho niveśyaḥ līlā° kṣepa + svārthe kātatrārthe bhājyīhāraḥ kṣepakaścāpavartya ityādi tatra śabde līlāvatīvākyamuktam .

[Page 2408b]
kṣepaka tri° kṣipa--ṇvul . 1 vikṣepakartari granthakṛdakṛtāṃśasya tadgranthamadhye sanniveśake ca . kṣepa + svārthe ka . kṣipyamāṇe yathā līlāvatyāṃ pādonpadyākatulyaṭaṅkairityādi ślokadvayam .

kṣepaṇa na° kṣipa--lyuṭ . 1 apavāde 2 laṅghane 3 māraṇe 4 vikṣape 5 yāpane ca . āyuṣaḥ kṣepaṇārthañca tu dātavyaṃ strīdhanaṃ vinā harītaḥ upākarmaṇi cotsarge trirātraṃ kṣepaṇaṃ smṛtam manuḥ . karaṇa lyuṭ . 6 kṣepasādhane mallavyāpārabhede (phelāna) kṣepaṇairmuṣṭibhiścaivāvarohoddhūtaniḥsvanaiḥ bhā° vi° 13 a° kṣepaṇaṃ kathyate yattu sthānāt pracyāvanaṃ haṭhāt tadyākhyāyāṃ nīlakaṇṭhadhṛtaṃ mallaśāstam .

kṣepaṇi(ṇī) strī kṣipa bā° ani vā ṅīp . 1 naukādaṇḍe (dāṃḍa) amaraḥ . 2 jālabhede (kṣepalājāla) mediniḥ .

kṣepaṇīya pu° kṣipa--anīyar . kṣepaṇīyobhindipālaḥ khaṅgodīrghamahāphalaḥ yādavoktalakṣaṇe 1 bhindipāle'stre, 2 kṣepyamātre pāṣāṇādike tri° . nārācakṣepaṇīyāśmaniṣpeṣapatitānalam raghuḥ .

kṣepiman pu° kṣiprasya bhāvaḥ pṛthvā° imanic kṣepādeśaḥ . śīghratāyām .

kṣepiṣṭha tri° atiśayena kṣipraḥ iṣṭan kṣepādeśaḥ . atiśayaśīghre vāyurvai kṣepiṣṭhā devatā śrutiḥ . īyasun . kṣepīyas tatrārthe tri° striyāṃ ṅīp .

kṣema pu° kṣi--man . 1 coranāmagandhadravye . 2 labdhavastunorakṣaṇe pu° na° ardharcādi° mediniḥ . upeyādīśvarañcaiva yogakṣemārthasiddhaye yājña° labdhasya rakṣaṇaṃ kṣemaḥ ā° ta° raghu° . yantā ca me dhartā ca ye kṣemaścame yaju° 18, 70, kṣemaḥ vidyamāna dhanāde rakṣaṇaśaktiḥ vedadī° . 3 vidyamānasattākasya vastunaḥ svādhikaraṇe viśiṣṭa buddhi niyāmaka sambandha viśeṣa vyavasthāpane kṣemikaśabde vivṛtiḥ . 4 kuśale na° 5 tadvati tri° ama° . gṛhāṇa rājyaṃ vipulaṃ kṣemaṃ nibhṛtakaṇṭakam bhā° va° 25976 ślo° kṛtaḥkṣemaḥ punaḥ panthāḥ bhā° va° 444 ślo° śvaśrūśvaśurabhartṛṇāṃ mama kṣemāstu śarvarī 298 a° . 6 muktau na° hema° bhavitā sahadevasya ityupakrame atha māgadharājāno bhāvinoye vadāmite tataḥ śrutañjayādvipra! śucistasya bhaviṣyati . kṣemo'tha suvratastasmāddharmastatra samantataḥ bhā° śa° 9, 22, 30 a° ukte sahadevavaṃśye 7 nṛpabhede pu° . janmasampadvipatkṣemaṃ pratyariḥ sādhakobadhaḥ . mitraṃ paramamitraṃ ca jyo° ukte svajanmatārāvaghike caturthaprayodaśadvāviṃśe 8 nakṣatre ca na° .

[Page 2409a]
kṣemaka pu° kṣema--svārthe ka . 1 coranāmagandhadravye jaṭā° 2 rākṣasabhede, etasminneva kāle tu purīṃ vārāṇasīṃ nṛpa! puṇyāṃ niveśayāmāsa kṣemako nāma rākṣasaḥ hari° 29 a° 3 pāṇḍuvaṃśye nṛpabhede . daṇḍapāṇirnimistasya kṣemako bhavitā tataḥ ityupakrame kṣemakaṃ prāpya rājānaṃ saṃsthaṃ prāpsyati tai kalau bhā° 9, 22, 29 ślo° .

kṣemakara tri° kṣemaṃ karoti kṛ--ac 6 ta° . 1 maṅgalakārake panyānaṃ vaḥ pravakṣyāmi śivaṃ kṣemakaraṃ dvijāḥ! bhā° āśva° 35 a° .

kṣemakāra tri° kṣemaṃ karoti kṛ--aṇ upa° sa° . maṅgalakārake pituḥ priyaṅkarī bhartā kṣemakārastapasvinām bhaṭṭiḥ

kṣemakṛt tri° kṣemaṃ karoti kṛ--kvip 6 ta° . 1 kṛtamaṅgale 2 upāttasya rakṣake parameśvare pu° . aniyantā nivṛttātmā saṃkṣeptā kṣemakṛcchivaḥ viṣṇusaṃ° .

kṣemaṅkara tri° kṣemaṃ karoti kṣemapriyamadre'ṇ ca pā° cakārāt khac mum ca . kṣemakārake .

kṣemaṅkarī strī kṣemān deveṣu sā devī kṛtvā daityapateḥ kṣayam . kṣemaṅkarī śivenoktā pūjyā loke bhaviṣyasi devīpu° 40 a° ukte 1 devībhede, 2 śaṅkhacillyāñca . kuṅkamāruṇasarvāṅgi! kundendudhavalānane . matsyamāṃsapriye! devi! kṣemaṅkari! namo'stu te iti tatpraṇāmamantraḥ

kṣemadarśin tri° kṣemaṃ paśyati dṛśa--ṇini . maṅgaladarśini striyāṃ ṅīp . kosalādhiparājabhede . kosalānāmādhipatyaṃ saṃprāptaṃ kṣemadarśinam sa kākaṃ pañcare baddhvā viṣayaṃ kṣemadarśinaḥ bhā° śā° 82 a° .

kṣemadhanvan pu° rāmavaṃśye rājabhede . rāmasya tanayojajñe kuśa ityabhiviśrutaḥ ityupakrame nabhasya kuṇḍarīkastu kṣemadhanvā tataḥ smṛtaḥ hari° 15 pha° . sa kṣemadhanvānamayodhayadvalī raghuḥ .

kṣemadhūrta pu° ba° va° vṛha° saṃ° kūrmavibhāge śyāmākāḥ kṣema dhūrtāśca iti uttarasyāmukte deśabhede .

kṣemadhūrti pu° kaikeyadeśādhipe rājabhede . vṛhatkṣetramathāyantaṃ kaikeyaṃ dṛḍhavikramam . kṣemadhūrtiṃ mahārāja! vivyādhorasi mārgaṇaiḥ bhā° dro° 107 a° . gaṇaḥ krodhavaśo nāma yaste rājan! prakīrtitaḥ . tataḥ sañjajñire vīrāḥ ityupakrame kārukṣemaśca rājānaḥ kṣemadhūrti stathaiva ca bhā° ā° 67 a° .

kṣemaphalā strī° kṣemaṃ phalaṃ yasya . udumbaravṛkṣe śabdaca° . kṣemāphaleti pāṭhe pṛṣo° .

[Page 2409b]
kṣemamūrti strī duryodhanabhrātṛbhede ugraśravāḥ ugrasenaḥ kṣemamūrtistathaiva ca bhā° ā° 67 a° .

kṣemavṛddhin tri° kṣemasya vṛddhamastyasya ini . kṣemavardhanaye tataḥ vāhvā° iñ . kṣaimavṛddhi tadapatye pu° strī° .

kṣemā strī 1 devīmūrtibhede nistriṃse pūjayet kṣemāṃ sarvakāmaphalapradām devī° pu° 47 a° . 2 apsarībhede ca ambikā lakṣaṇā kṣemā devī rambhā manoramā bhā° ā° 123 a° .

kṣemādhi pu° mithilādhipe rājabhede . ariṣṭanemistasyāpi śrutāyustat supārśvakaḥ . tataścitrarathoyasya kṣemādhirmithilādhipaḥ bhāga° 9, 13, 14 .

kṣemāsana na° atha kṣemāsanaṃ vakṣye yat kṛtvā prekṣayeddivam . dakṣahaste dakṣaṣādaṃ kevalaṃ sthāpayet sudhīḥ iti rudrayāmalokte āsanabhede .

kṣemya dri° kṣemāya sādhu yat . kuśalayogye sāyaṃ manuṣyāśca paśavaśca kṣemyā bhavanti śrutiḥ .

kṣeya tri° kṣetuṃ yogyaḥ kṣi--yat . kṣetuṃyogye .

kṣeva sevane bhvā° para° saka° seṭ . kṣevati akṣevīt cikṣeva .

kṣai kṣaye bhvā° para° aka° aniṭ . kṣāyati akṣāsīt cakṣau . kṣeyaṃ kṣātā kṣāmaḥ .

kṣaita tri° kṣiterayam aṇ . 1 kṣitisambandhini 2 kṣīṇatāsambandhini ca yaśastaroyaśasāṃ kṣaito asme ṛ° 9, 97, 3,

kṣaitayata pu° kṣaitāya kṣīṇatāyai yatate yata--ac . kṣīṇatāyai yatamāne ṛṣibhede tasyāpatyādi tikā° phiñ . kṣaitayatāyani tadapatyādau

kṣaitra na° kṣetrāṇāṃ samūhaḥ bhikṣā° aṇ . 1 kṣetrasamūhe . svārthe aṇ . 2 kṣetre ca vaiśvānaraṃ kṣaitrajityāya devāḥ yaju° 33, 60 . kṣetrameva kṣaitraṃ tasya jityaṃ jayastasmai yajamānasya kṣetrāptyai vedadī0

kṣaimika tri° kṣemeṇa nirvṛttaṃ ṭhañ . 1 labdhasya rakṣaṇopayogini 2 vidyamānasattākasya vastunaḥ svyadhikaraṇe svatiśiṣṭavuddhiniyāmakasambandhavyavasthāpananirvāhye janyatve ca . yathā duḥkhātyantāmāvasya mokṣatvavādimate atyantābhāvasyājanyatve'pi svapratiyogiduḥkhānutpādanadvārā svādhikaraṇe svaviśiṣṭabuddhiniyāmakaduḥkhākālīnasvarūpa sambandhanirvāhakatvaṃ tattvajñānasyeti duḥkhātyantābhāvasya kṣaimikī tattvajñānasādhyatā . evaṃ kṛtisādhyatvasya vidhyarthatvamate ekādaśyāmupavaset ityādau ahorātra bhojanābhāvasya kṣaimikaṃ kṛtisādhyatvam . bhāvoyathā'bhāvaḥ kāryavat kāraṇaṃ mataḥ ityudayanākāryairamāvamātrasya dṛṣṭāntavidhayā kāryatvoktiḥ kṣaimikaviṣayā . etena prāyaścittavivekaṭīkāyāṃ śrīkṛṣṇatarkālaṅkāreṇātyantābhāvasya kṣaimikajanyatvasya nirākaraṇam nirastam pratiyogyakālīnasvarūpasambandhaviśeṣasyaivātyantābhāvaviśiṣṭabodhaniyāmakatvena tādṛśasambandhasya tattvajñānakṛtyādinirvāhyatvān svādhikaraṇe sati hi duḥkhe bhojane vā tādṛśasvarūpasambandhābhāvāt viśiṣṭabuddheranudayāt tasya tattvajñānādiprayojyatvamevamanyatrohām

kṣairahrada tri° kṣīrahradasyedam śivā° aṇ . kṣīrahradasambandhini .

kṣaireya tvi° kṣīre saṃskṛtam ḍhañ . 1 kṣīre saṃskṛte paramānne na° hema° . 2 yavāgvāṃ strī ṅīp .

kṣoḍa pu° khoḍa--ghañ pṛṣo° . 1 ālāne gajabandhanyām śabdaci0

kṣoṇa tri° kṣi--bā° ḍona . kṣayaśīle . mahaḥ kṣoṇasyāśvinā kaṇvāya ṛ° 1, 117, 8 kṣoṇasya kṣayaṇasya niru° 6, 6,

kṣoṇi(ṇī) strī kṣai--bā° ḍoni vā ṅīp . 1 pṛthivyāṃ nigha° . matsyo yugāntasamaye manunopalabdhaḥ kṣoṇīmayo nikhilajīvanikāyaketuḥ bhāga° 2, 7, 13 . 2 ekasaṃkhyāyāñca

kṣoda pu° kṣuda--ghañ . 1 cūrṇane peṣaṇe amaraḥ karmaṇi ghañ . 2 rajasi ca hema° . ānemimagnaiḥ śitikaṇṭhapakṣa kṣodadyutaścukṣubhire rathaughaiḥ māghaḥ ṣaṣṭhaḥ khaṇḍanakhaṇḍa khādyaṃsahajakṣodakṣame naiṣa° .

kṣodakṣama tri° kṣodaṃ kṣamate kṣama--ac . vicārasahe ṣaṣṭhaḥ khaṇḍanakhādyasahajakṣodakṣame naiṣa° .

kṣodas na° kṣuda--asun . jale nigha° .

kṣodita na° kṣuda--ṇic--kta . 1 cūrṇite peṣite śabdaci° .

kṣodiman pu° kṣudrasya bhāvaḥ imanic kṣodādeśaḥ . kṣudratāyām .

kṣodiṣṭha tri° atiśayena kṣudraḥ iṣṭhan kṣodādeśaḥ . atikṣudre .

kṣodīyas tri° atiśayena kṣudra īyasun kṣodādeśaḥ . kṣudratare vṛhatsahāyaḥ kāryāntaṃ kṣodīyānapi gacchati māghaḥ striyāṃ ṅīp .

kṣodhuka tri° kṣudha--vā° ukañ . kṣudhāyukte . kṣodhukā hāsyaprajāśca bhavanti śata° brā° 1, 5, 2, 7 .

kṣobha pu° kṣubha--ghañ . 1 sañcalane sa nūpurakṣobhapadābhirāsīt rathakṣobhapariśrāntaḥ raghuḥ . 2 vikāre ca kṣobhamāśu hṛdayaṃ na yadūnām māghaḥ . athendriyakṣobhamayugmanetraḥ kumā° .

kṣobhaka pu° durjarākhyasya pūrvasyāṃ puraṃ nāma varāsanam . taddakṣiṇe mahāśailaḥ kṣobhako nāma nāmataḥ kālikāpu° 7 a° ukte kāmākhyatīrthasthanagarabhede . kṣubha--ṇvul . 2 kṣobhakārake tri° .

kṣobhaṇa tri° kṣubha--ṇic--lyu . 1 kṣobhajanake . 2 kāmavāṇaviśeṣe pu° pañcavāṇaśabde vivṛtiḥ 3 śive pu° . namo buddhāya lubdhāya kṣubdhāya kṣobhaṇāya ca bhā° śā° 286 a° śivasahasranāma . 4 viṣṇau . udbhavaḥ kṣobhaṇo devaḥ śrutagarbhorameśvaraḥ viṣṇusaṃ° tasya ca sṛṣṭikāle prakṛtyādikṣobhakatvāttathātvam yathāha viṣṇu pu° prakṛtiṃ puruṣaṃ caiva praviśyātmecchayā prabhuḥ . kṣobhayāmāsa bhagavān sargakāle'vyayāvyayau . bhāve lyuṭ . 5 kṣobhaṇe na° .

kṣoma na° kṣu--man . 1 maṇḍapopariśālāyām(cileghara)śabdaci° . 2 aṭṭe bharataḥ 3 gaṇahāsake pu° jaṭādharaḥ saṃjñāyāṃ kan . tatrārthe 4 coranāmagandhadravye pu° śabdaci° .

kṣau(ṇa)ṇī strī kṣu--vā° ni vṛddhiśca vā ṅīp . 1 gharaṇyām amaraḥ . anyā vyutpattiḥ brahmavai° pu° 207 a° uktā yathā ijyā ca yāgadhārācca kṣauṇī kṣīṇā laye ca yā . mahālaye kṣayaṃ yānti kṣitistana prakīrtitā tena kṣīṇāśabdāt pṛṣo° sādhu . 2 ekasaṃkhyāyāñca .

kṣauṇīprācīra pu° kṣauṇī prācīra iva yasya . samudre jaṭā° .

kṣauṇībhuj pu° kṣauṇīṃ bhunakti avati bhuja--kvip . kṣiti pālake rājani

kṣaudra na° kṣudrābhiḥ saraghābhirnirvṛttam aṇ . makṣikāḥ kapilāḥ sūkṣmāḥ kṣudrākhyāstatkṛtaṃ madhu . munibhiḥ kṣaudramityuktaṃ tadvarṇāt kapilaṃ bhavet iti bhāvapra° ukte 1 madhuni amaraḥ . sakṣaudrapaṭalairiva raghuḥ . guṇairmākṣikavat kṣaudraṃ viśeṣānmehanaṃ param bhāvapra° . 2 jale medi° . 3 campakavṛkṣe pu° śabda ca° . 4 kṣitikaṇe pāṃśau na° śabdaci° 5 māgadhyāṃ jāte jātisaṅkarabhede pu° strī° caturo māgadhī sūte krūrān māyopajīvinaḥ . māṃsaṃ svādukaraṃ kṣaudraṃ saugandhyamiti viśrutam bhā° anu° 48 a° . kṣudrasya bhāvaḥ aṇ . 6 kṣudratāyāṃ na° .

kṣaudrakya na° kṣudrakaḥ āyudhajīvisaṃghaḥ svārthe ñyaṭ . āyudhajīvisaṃghe ṭittvasāmarthyāt striyāṃ ṅīp kṣaudra kītyapyatra strī si° kau° .

kṣaudraja na° kṣaudrāt jāyate jana--ḍa . (moma) khyāte 1 sikthake rājani° . 2 madhujātamātre tri° .

kṣaudradhātu pu° karma° . mākṣike upadhātubhede vaidyakam .

[Page 2411a]
kṣaudrapriya pu° kṣaudramiva priyaḥ svādutvāt . 1 jalamadhūkadrume 6 va° . 2 madhupriye tri° .

kṣaudrameha pu° kṣaudramiva mehaḥ . madhumehe ikṣu mehaśabde 910 pṛ° suśrutavākye tallakṣaṇaṃ dṛśyam kaṣāyaṃ madhuraṃ rūkṣaṃ kṣaudramehaṃ vadetabudhaḥ bhāvapra° .

kṣaudreya na° kṣaudre bhavaḥ ṭhañ . (moma) sikthake rājani° .

kṣauma na° kṣu--man prajñā° svārthe aṇ . 1 dukūle paṭṭavastre . śriyaḥ padmaniṣaṇṇāyāḥ kṣaumāntaritabhekhale raghuḥ kṣaumamākulatayā vicakarṣa māghaḥ vasīrannānupūrvyeṇa śāṇakṣaumāvikāni ca manuḥ . kṣumāyā atasyā vikāraḥ aṇ . 2 śaṇabhedajātavastre striyāṃ ṅīp kṣaumī kanthā . kṣaumeṇa dukūlena paravṛtī rathaḥ aṇ . 3 dukūlaparivṛte rathe pu° . 3 harmyabhede pu° na° koṭilyaḥ . aṭṭe amaraḥ . aṭṭaśca prākārāgrasthitavalagṛhamiti kecit . maṇḍapoparinirmita gṛham (cileṣara) ityanye .

kṣaumika pu° kṣaumamiva kāyati kai--ka . coranāmagandhadravye . śabdaci° .

kṣaumī strī kṣumaiva svārthe prajñā° aṇ ṅīp . 1 atasyāṃ (masinā)khyāte vṛkṣe . kṣumāyā vikāraḥ kanthā aṇ ṅīp . 2 kṣumājātaśaṇakṛtakanthāyāṃ strī .

kṣaura na° kṣureṇa nirvṛttam aṇ . 1 kṣurakarmaṇi keśakartane . tatra vihitanakṣatrādi kṣurakarmaśabde 2386 pṛ° uktaprāyaṃ viśeṣo'tra kaścidabhidhīyate vratānāmupavāsānāṃ śrāddhādīnāñca saṃyame . na karoti kṣaurakarma aśuciḥ sarvakarmasu . sa ca tiṣṭhati kuṇḍeṣu nakhādīnāñca sundari! . tadeva dinamānāvadaṃtadbhojī daṇḍatāḍitaḥ vrahma vai° pu° 27 a° . candraśuddhiryadā nāsti tārāyāśca viśeṣataḥ . akṣaurabhe'pi kartavyaṃ candracandra jayordine jyo° ta° . mānaṃ kṣaure hantiguruḥ śukraṃ śukrodhanaṃ raviḥ . āyuraṅgārako hanti sarvaṃ hanti śanaiścaraḥ śrīpatiratnamālā . ājñayā narapaterdvijanmanāṃ dārakarma mṛta sūtakeṣu ca . bandhamokṣamakṣadīkṣaṇeṣvapi kṣauramiṣṭamakhileṣu coḍuṣu bhojade° . davakārye pitṛśrāddhe raveraṃśaparikṣaye . kṣurikarma na kurvīta janmamāse ca janmabhe vṛddhagārgyaḥ, keśavamāvartaparaṃ pāṭaliputtraṃ purīmahicchatrām . ditima datiñca smaratāṃ kṣauravidhau bhavati kalyāṇam jyo° ta° . atra kramo varāhapu° śmaśrukarma kārayitvā nakhacchedamanantaram jyoti° ta° . keśaśmaśrulomanakhāni vāpayīta śikhāvarjam śu° ta° gobhilaḥ . rohiṇyāñca viśākhāyāṃ maitre caivottarāsu ca . maghāyāṃ kṛttikāyāñca dvijaiḥ kṣauraṃ vivarjitam . kṛtvā tu maithunaṃ kṣauraṃ yo devāṃstarpayet pitṝn . rudhiraṃ tadbhavettoyaṃ dātā ca narakaṃ vrajet brahma° vai° pu° nāpitagṛhe kṣauraniṣadho yathā svayaṃ mālyaṃ svayaṃ puṣpaṃ svayaṃ ghṛṣṭañca candanam . nāpitasya gṛhe kṣauraṃ śakrādapi haret śriyam karmalocanaḥ .

kṣaurapavya na° kṣuraṃ paviriva svārthe ṣyañ . atitīkṣṇe kvaciddhaṃsaṃ citrakathaṃ kṣaurapavyaṃ svayaṃ bhramim bhāga° 6, 5, 8 .

kṣaurika pu° kṣauraṃ śilpatvenāstyasya ṭhan . nāpite śabdamā0

kṣṇu tejane adā° para° saka° seṭ . kṣṇauti akṣṇāvīt . cukṣṇāva . kṣṇavitā kṣṇutaḥ . vācaṃ kṣṇuvānodamayan sapatnān atha° 5 . 20 . 1 . ubhayato hīdaṃ vācaḥ kṣṇutam śata° brā° 6, 3, 1, 34 .

kṣṇuta tri° kṣṇu--kta . tīkṣṇīkṛte amaraḥ .

kṣṇotra na° kṣṇu--karaṇe tral . astratejane śāṇākhye yantrabhede . kṣṇotreṇeva svadhitirmāṃsaśītam ṛ° 2, 37, 7 .

kṣmā strī kṣamate bhāraṃ kṣama--ac upadhālopaśca . 1 dharāyām . amaraḥ kṣmāṃ lambhayitvā kṣamayopapannam raghuḥ . nacodaka praveśena na ca kṣmāśayanādapi bhā° va° 199 a° . kṣmayā carati pari sā vṛṇaktu naḥ niru° dhṛtā ṛk 2 ekasaṃkhyāyāñca .

kṣmāja pu° kṣmāyā jāyate jana--ḍa . 1 maṅgalagrahe 2 narakāsure ca

kṣmāpati pu° 6 ta° . bhūpe kṣmānāthādayo'pyatra .

kṣmābhuj pu° kṣmāṃ bhunakti avati bhuja--kvip . bhūmipāle

kṣmābhṛt pu° kṣmāṃ vibharti pālayati dhārayati vā bhṛ--kvip tuk ca . 1 rājani 2 parvate ca tasya bhūmidharatvāttathātvam .

kṣmāya vidhūnane kampane bhvā° ātma° aka° seṭ . kṣmāyate . akṣmāyiṣṭa cakṣmāye īdit kṣmātaḥ . akṣmāyanta mahīṃ gṛdhrāḥ cakṣmāye ca mahīṃ rāmaḥ bhaṭṭiḥ . ṇici puk yalopaśca . kṣmāpayati .

kṣmīla nimeṣe bhvā° para° aka° seṭ . kṣmīlati akṣmīlīt cikṣmīla . nimeṣaḥ pakṣmabhiścakṣuyorāvṛtiḥ .

kṣviḍa snehe bhvā° ātma° aka° mokṣe saka° seṭ . kṣveḍate ḷdit akṣviḍat . cikṣviḍe ñīdit . kṣveḍitam . ādat kṣveṭṭam kṣveḍitaṃ tena nāsphoṭapennacākṣveḍet manuḥ . parasmaipadamārṣam evaṃ kṣveḍantodhāvamānāśca praṇeduste mahājavāḥ rāmā° ki° 45 a° . kṣveḍanti ghughurāyante jvalantīva ca ye braṇāḥ suśrutaḥ . avyakta dantaśabdakaraṇe aka° kṣveḍitotkruṣṭasaṅkulaḥ bhā° āśva° 59 a° .

kṣvida mocane saka° snehe aka° bhvā° ā° seṭ . kṣvedate ḷdit akṣvidat ñīdit kṣviṇṇaḥ ādit kṣvisāṃ kṣveditaṃ tena .

kṣvida kūjane divā° para° aka° seṭ . kṣvidyati . irit akṣnedīt akṣvidat . āditkṣviṇṇaṃ kṣveditaṃ tena .

kṣveḍa pu° kṣviḍ--bhāvādau ghañ, pacādyac vā . 1 avyaktadantaśabdabhede 2 snehe 3 mocane 4 tyāge . 5 karṇāmayabhede karṇagatarogaśabde 1708 pṛ° vivṛtiḥ . 6 viṣe pu° ama° 7 pītaghoṣāvṛkṣe ratnamā° 8 lohitārkaparṇaphale na° medi° 9 vaṃśaśalākāyāṃ 10 siṃhanāde 11 koṣātakīvṛkṣe strī rājani0

kṣveḍita na° kṣviḍa bhāve--kta . siṃhanāde amaraḥ .

[Page 2412b]
kṣvela saṃcālane, gatau saka° kroḍāyām aka° bhvā° para° seṭ . kṣvelati akṣvelīt ṝdit ṇici caṅi na hrasvaḥ . acakṣvelat . ye tu viṣṭabhya gātrāṇi kṣvelanti ca hasanti ca (ye hariyathapāḥ) rāmā° 6, 2 a° dadhmuḥ śahāṃśca saṃhṛṣṭāḥ kṣvelantyapi yathāpuram 6, 26 a° . te tadā sphoṭayāmāsuḥ kṣvelantaśca samantataḥ 37 a° .

kṣvelā strī kṣvela--a . krīḍāyām . khārthe ka kṣvelikāvatra . kṣelikayā mṛṣā samādhinā āmīlitadṛśaṃ premasaṃrambheṇa cakitacavita āgatya pṛvadaparuṣaviṣāṇāgreṇa luṭhati bhāga° 5 ska° 8 a° . gaurā° ṅīṣ kṣvelītyapyatra . bāhuprasāra pariramma karālakorunīvistanālabhananarmanasvāgrapātaiḥ . kṣvelyāvalokahasitaidravrajasundarīṇāmuttambhayan ratipatiṃ ramayāñcakāra bhāga° 10 ska° 29 a° . iti śrī tārānāthatarkavācaspatibhaṭṭācāryaviracite vācaspatye kakārādiśabdārthasaṅkalanam .


kha

kha khakāraḥ jihvāmūle tu kuḥ proktaḥ śikṣokteḥ kaṇṭhamūloccāryaḥ jihvāmūlapadasya kaṇṭhamūlaparatvāt . asyoccāraṇe ābhyantaraprayatnaḥ spṛṣṭatā (jihvāmūlasparśaḥ) bāhyaprayatnāśca khayāṃ yamaḥ khayaḥ + kaṃ pau visargaḥ śara eva ca . eve śvāsānupradānā aghāṣāśca vivṛṇvate . kaṇṭham iti śikṣokteḥ śvāsāghāṣabivārāḥ ayugmāvargayamagāyaṇaścālpāsavaḥ smṛtāḥ iti śikṣokteḥ vargamadhye yugmavarṇatvāt mahāprāṇaśca . khādiśabde pare pūrvastha visargasya sthāne jihvāmūlīyaḥ yathā maṇe + khaniḥ samāse tu vā satvañca . bhā + kharaḥ bhāskharaḥ bhāḥkhara iti . varṇābhidhāne asya vācakāḥ śabdādarśitāḥ yathā khaḥ pracaṇḍaḥ kāmarūpī śuddhirvahniḥ sarasvatī . ākāśaindriyaṃ durgā caṇḍī santāpinī guruḥ . śikhaṇḍī dantojātīśaḥ kaphoṇirgaruḍogadī . śūnyaṃ kapālī kalyāṇī sūrpakarṇo'jarāmaraḥ . śubhāgneya caṇḍaliṅge jano jhaṅkārakhaḍgakau . asya mātṛkāvarṇāntargatatvena dhyeyarūpaṃ varṇoddhāratantre uktaṃ yathā bandhūkapuṣpasaṅkāśāṃ ratnālaṅkārabhūṣitām . varābhayakarīṃ nityāmīṣaddhāsyamukhīṃ parām . evaṃ dhyātvā khasvarūpāṃ tanmantra daśadhā japet . mātṛkānyāse cāsya bāhau nyasyatā . ślokaracanāyāṃ tasyādyavarṇatayopanyāse granthakartuḥ lakṣmīkaratā kaḥ khogoghaśca lakṣmīṃ vitarati viyaśoṅaḥsukhaṃ caḥ sukhaṃ chaḥ vṛttara° ṭīkāvṛtadhṛvākyāt .

kha pu° kharva--khana--bā° ḍa . 1 sūrye hemaca° . 2 indriye 3 pure 4 kṣetre 5 śūnye 6 vindau 7 ākāśe 8 saṃvedane 9 svarge 10 karmaṇi ca na° medi° . 11 lagnāt daśame sthāne jyo° ta° . āre khasthe catuṣpādbhyobhayam nīlaka° . tanunidhanakhabheśāḥ kendrakoṇe trilābhe jātakapa° . 12 sukhe hemaca° . 13 abhrake (āva) upadhātubhede rājani° . tatrendriye ūrdhaṃ nābheryāni khāni tāni medhyāni sarvaśaḥ manuḥ . ākāśe naśyatīṣuryathā viddhaḥ khe viddhamanuvidhyataḥ manuḥ khaṃ vāyurjvalanojalaṃ kṣitiriti trailokyamunmīlati prabo° . etasmājjāyatekhaṃ vāyurjyotirāpaśca śrutiḥ . yāvat giraḥ khe marutāṃ caranti kumā° 14 paramānandasvarūpe brahmākāśe . kaṃ brahma khaṃ brahmaḥ yadeva kaṃ tadeva kham iti ca chā° u° .

khakakṣā strī sūryaraśmipracārāvadhike veṣṭanākāre brahmāṇḍasuṣire gaganaparidhau . si° śi° tatparimāṇa muktaṃ yathā koṭidhnairnakhanandaṣaṭkanakhabhūmūbhṛdbhajaṅgendubhi 18712069200000000 rjyotiḥśāstravido vadanti nabhasaḥ kakṣāmimāṃ yojanaiḥ . tad brahmāṇḍakaṭāhasaṃpuṭataṭe kecijjagurveṣṭanam kecit procuradṛśyadṛśyakagiriṃ paurāṇikāḥ sūrayaḥ . karatalakalitāmalakavadamalaṃ sakalaṃ vidanti ye golam . dinakarakaranikaranihatatamaso nabhasaḥ sa paridhiruditastaiḥ mū° . ebhiryojanaistulyāṃ gaṇakāḥ khakakṣāmākāśaparidhiṃ vadanti . tatra kathamanantasyākāśasyeyattā vaktuṃ śakyata ityāśaṅkayā'harpatidyutiyujo nabhasaḥ paridheridaṃ vadanti . ata eva paurāṇikā gaṇakāste brahyāṇḍaparidhiṃ vadanti . kecillīkālokaṃ vadanti . yatastadantarvartina evārkaraśmayaḥ . evamanye vadantīti nāsmākaṃ matamityarthaḥ pramāṇaśūnyatvāt . karatalakalitasakalabrahmāṇḍagolā evaṃ vaktuṃ śaknuvanti . idānīṃ svamatamāha prami° . brahmāṇḍametanmitamastu no vā kalpe grahaḥ krāmati yojanāni . yāvanti pūrvairiha tatpramāṇaṃ proktaṃ khakakṣākhyamidaṃ mataṃ naḥ mū° . idānīṃ grahakṣakā āha . grahasya cakrairvihṛtā khakakṣā bhavet svakakṣā nijakakṣikāyām . grahaḥ khakakṣāmitayījanāni bhramatyajasraṃ parivartamānaḥ mū° . sā khakakṣā yasya yasya bhagaṇairhriyate tasya tasya grahasya kakṣāmitirlabhyate . asyopapattirūpaṃ ślokasyottarārdhamiti . yataḥ svakakṣāyā graho bhramannajasraṃ parivartamānaḥ khakakṣāmitāni yojanāni pūrayati . ato grahabhagaṇaiḥ bhaktāyāḥ khakakṣāyā yallabhyate sā grahakakṣāmitirityupapannam .

khakāminī strī khaṃ sukhamākāśaṃ vā kāmayate kama--svārthe ṇiṅ--ṇini ṅīp . 1 carcikāyāṃ 2 cilladayitāyāṃ ca trikā° .

khakuntala pu° khamākāśaḥ kuntalasthanīyamiba yasya . vyomakeśe mahādeve trikā° . khakeśādayo'pyatra .

khakkha hāse bhvā° para° aka° seṭ . khakkhati akhakkhīt . cakhakkha . pranikhakkhati .

khakkhaṭa pu° khakkha--aṭan . kaṭhinyāṃ (khaḍi) rāyamu° .

khakholka pu° kāśīsthe ādityabhede tatkathā kāśī° 50 a° yathā khakholkonāma bhagavānādityaḥ parikīrtataḥ . tripiṣṭapottare bhāge sarvavyādhivighātakaḥ . yathā khakholkaityākhyā tasyādityakha tacchṛṇu ityupakrame khakholkā nipatedeṣā bhṛśaṃ gadgadabhāṣiṇī . murchāṃ gatavatī pakṣapuṭā dhṛtvā viloragī . sakhyulkā nipatedeṣā vakavye'pyatisaṃbhramāt . khakholketi yaduktā gīḥ kadravā sambhrāntacetasā . tadā khakholkanāmārkastuto vinatayā bahu tapasyantīmathālokya kadācidvinatāṃ prabhuḥ . śivasyaiva paromūrtiḥ khakhalko nāma bhāskaraḥ . dattvā varaṃ svapāpaghnaṃ śivajñānasamanvitam . ka śīvāsijanānekarūpa pāpakṣayaṅkaraḥ . vinatāditya ityākhyaḥ khakhelkastatra saṃsthitaḥ . itthaṃ khakholka ādityaḥ kāśīvighnatamoharaḥ . tasya darśanamātreṇa sarvapāpaiḥ pramucyate . kāśyāṃ pailaṅgile tīrthe khakholkasya vilokanāt . naraścintitamāpnoti nīrāgo jāyate kṣaṇāt . naraḥśrutvaitadākhyānaṃ khakholkādityasambhavam . garuḍeśena sahitaṃ sarvapāpaiḥ pramucyata tatraivādhyāyaśeṣe

khaga pu° me da° khe akāśe gacchati gama--ḍa 7 ta° . 1 sūrye 2 sūrthā dagrahe 3 deve 4 śare 5 pakṣiṇi pu° strī° medi° . striyāṃ jātitvāt ṅīṣ . 6 vāyau śabdaca° tamāṃsīva yathā sūryo vṛkṣānagnirghanān khagaḥ bhā° va° 260 a° . 7 śalabhabhede bharataḥ . 8 ākāśargāmini tri° . surāsurairabadhyaṃ hi purametat khagaṃ mahat bhā° ā° 163 a° . tatra vihage khagacañcupuṭadroṇīpūraṇe tava kaḥ śramaḥ cātakā° . adhunīta khagaḥ sa naikadhā dhṛtarudrākṣamadhuvrataṃ khagaḥṃ naiṣa° . grahe āpoklime yadi khaṃgāḥ sa kilenduvāraḥ līlaka° .

khagaṅgā strī 6 ta° . ākāśagaṅgāyāṃ mandākinyāṃ trikā° .

khagaṇa pu° kuśavaṃśye nṛpabhede . kuśasya cātithistasmāt ityupakrame tato vanasthalastasmādvajranābho'rkasambhavaḥ . khagaṇastatsutastasmāt vidhṛtiścābhavat sutaḥ bhāga° 9, 11, 3, ślokaḥ .

khagagati strī° 6 ta° . pakṣiṇāṃ gamane tadbhedāśca bhā° ka° 41 a° darśitāḥ yathā śatagekañca pātānāṃ patitāsmi na saṃśayaḥ . śatayojanamekaikaṃ vicitraṃ vividhaṃ tathā .. uḍḍīnamavaḍīnañca praḍīnaṃ ḍīnameva ca . niḍīnamatha saṇḍīnaṃ tiryakḍīna gatāni ca . viḍīnaṃ pariḍīnañca parāḍīnaṃ suḍīnakam . abhiḍīnaḥ mahāḍīnaṃ nirḍīnamatiḍīnakam .. avaḍīnaṃ praḍīnañca saṃḍīnaṃ ḍīnaḍīnakam . saṃḍīnoḍḍīnaḍīnañca punarḍīnaviḍīnakam .. sampāta samuḍḍīnañca tatonyadvyatiriktakam . gatāgataṃ pratigataṃ bahudhā nikulīnakāḥ .. vivṛtametat nīlakaṇṭhena yathā pātānāṃ śatamekaṃ gaṇayati uṅḍīnamityādinā uḍaḍīna 1 mūrdhagamanamavaḍīna 2 madhogatiḥ . praḍīnaṃ 3 sarvato yānaṃ ḍīnaṃ 4 gamanamātrakam . niḍīnaṃ 5 śanakairyānaṃ saṃḍīnaṃ 6 lalitaṃ gatam . tiryagḍīnaṃ gataṃ prāhustiraḥpracaraṇaṃ budhāḥ . tānyāśābhedabhinnāni catvāri pratijānate . tāni (tiryagḍīnāni 4) 10 . viḍambitaṃ viḍīnaṃ 11 syātpariḍīnantu 12 sarvataḥ . paścādgataḥ parāḍīnaṃ 13 svargagantu suḍīnakam 14 . ābhimukhyena gamanamabhiḍīnaṃ 15 pracakṣate . yānaṃ mahāḍīna 16 māhuḥ pavitrāmūrjitāṃ gatim . nirḍīnaṃ 17 niścalaṃ yānaṃ pracaṇḍamatiḍīnakara 18 . (viḍa mbataṃ mallavaduḍḍīyoḍḍīyagamanam) . avarohovaḍīnaṃ 19 syāt praḍīnaṃ 20 citramucyate . gatyā lalitayā pūrvamupakramya samantataḥ . parikramya prapatanaṃ saṃḍīnaṃ 21 ḍīnaḍīnakam 22 . (samatataḥ prapatanaṃ, saṃḍīnaṃ parikramya prapatanaṃ ḍīnaḍīnakamityanvayaḥ) saṃḍīnoḍḍīnaḍīnaṃ syāttadevordhaprakalpanāt 23 . gatau gatyantaredbhedo bhaveḍḍīnaviḍīnakam 24 .. kṣaṇāt saṃgatya niṣkramya pakṣasaṃpāta24 mucyate . ūrdhvāvogatisaṃbhedaḥ samuḍḍīnaṃ 25 pracakṣate . saṃkalpya pakṣagamanamucyate vyatiriktakam 26 . ṣaḍviṃśatiramī bhedāḥ pātānāmiha darśitāḥ . mahāḍīnaṃ vihāyaiṣāṃ pātānāṃ trividhā gatiḥ 75 . gatantatra yathoddiṣṭamāgataṃ punarāgamaḥ . pratyāvṛttiḥ pratigatiriti ṣaṭsaptatiḥ 76 smṛtāḥ . (gatāgatapratigatibhedādgatitrevidhyam) . teṣāṃ nipātāḥ kathyante pratyekaṃ pañcaviṃśatiḥ 101 . (nikulīnakāḥ nipātāḥ) . 2 grahāṇāṃ gatau ca . tatra grahabhede gatibhedāḥ sṛ° si° sakāraṇam uktāyathā adṛśyarūpāḥ kālasya mūrtayo bhagakhāśritāḥ . śīghramandoccapātākhyā grahāṇāṃ gatihetavaḥ .. tadvātaraśmibhirbaddhāstaiḥ savyetarapāṇibhiḥ . prāk paścādapakṛṣyante yathāsannaṃ svadiḍmukham .. pravahākhyo marut tāṃstu svoccābhimukhamīrayet . pūrvāparāpakvaṣṭāste gatiṃ yānti pṛthagvidhām .. grahāt prāgbhagaṇārdhasthaḥ prāṅmukhaṃ karṣati graham . uccasañjño'parārdhasthastadvat paścānṣukhaṃ graham .. svoccāpakṛṣṭā bhagaṇaiḥ prāṅmukhaṃ yānti yadgrahāḥ . tat teṣu dhanamityuktamṛṇaṃ paścānmukheṣu tu .. dakṣiṇottarato'pyevaṃ pāto rāhuḥ svaraṃhasā . vikṣipatyeṣa vikṣepaṃ candrādīnāmapakramāt .. uttarābhimukhaṃ pāto vikṣipatyaparārdhagaḥ . grahaḥ prāgbhagaṇārdhastho yāmyāyāmapakarṣati .. budhabhārgavayoḥ śīghrāt tadvat ghāto yadā sthitaḥ . tacchīghrākarṣaṇāt tau tu vikṣipyete yathoktavat .. mahattvānmaṇḍalasyārkaḥ svalpamevāṣakṛyate . maṇḍalālpatayā candrastato bahvapakṛṣyate .. bhaumādayo'lpamūrtitvācchīghramandīccasañjñakaiḥ . daivatairapakṛvyante sudūramativegitāḥ .. ato dhanarṇaṃ sumahat teṣāṃ gativaśādbhavet . ākṛṣyamāṇāstairevaṃ vya mni yāntyanilāhatāḥ .. vakrānuvakrā kuṭilā mandā mandatarā samā . tathā śīghratarā śīghrā grahāṇāmaṣṭadhā gatiḥ .. tatrātiśīghrā śīghrākhyā mandā mandatarā samā . ṛjvīti pañcadhā jñeyā yā vakrā sānuvakragā sū° si° .. vakrānuvakretyādikaṃ raṅganāthena vivṛtaṃ yathā . bhaumādigrahāṇāṃ viravicandrāṇāmaṣṭaprakārā gatiḥ . phalitā . tatra vakretyādisametyantaṃ ṣaṭprakārā gatiḥ śīghratarā śīghreti gatidvayam . tathā samuccaye . āsāṃ svarūpajñānamagre sphuṭam . athaināmaṣṭadhā gatiṃ bhedadvayena kroḍayati . tatrāṣṭavidhagatiṣvatiśīghretyādisametyantā ityevaṃ pañcadhā gatiḥ . ṛjvī mārgī gatirjñeyā yā gatiḥ sānuvakragānuvakragamanena saha vartamānā pūrvaśloke'nuvakragatervakrakuṭilamadhyābhidhānādubhayathāsannatvācca vakrānubakrā kuṭileti gatirvakrā jñeyā tathā ca grahāṇāṃ mārgī vakreti gatidvayam .. śaighramāndyādiprakārastu tatraiva dṛśyaḥ vistarabhayānnodāhṛtaḥ .

khagapati pu° khagān pāti pā--ka . garuḍe khagapatyādayo'pyatra . garuḍasya khagapatitvalābhakathā bhā° ā° 31 a° yathā athāpaśyadṛṣīn hrasvānaṅguṣṭhodaravarṣmaṇaḥ . palāśavṛntikāmekāṃ vahataḥ saṃhatān pathi . pralīnān sveṣvivāṅgeṣu nirāhārāṃstapodhanān . kliśyamānānmandabalān goṣpade saṃplutodake . tān sarvān vismayāviṣṭovīryonmattaḥ purandaraḥ . avahasyābhyagācchīghraṃ laṅghayitvā'vamanya ca . te'tha roṣasamāviṣṭāḥ subhṛśaṃ jātamanyavaḥ . ārebhire mahat karma tadā śakrabhayaṅkaram . juhuvuste sutapaso vidhivajjātavedasamaṃ . mantrairuccāvacairviprā yena kāmena tacchṛṇu . kāmavīryaḥ kāmagamo devarājabhayapradaḥ . indro'nyaḥ sarvadevānāṃ bhavediti yatavratāḥ . indrācchataguṇaḥ śaurye vīrye caiva manojavaḥ . tapasāṃ naḥ phalenādya dāruṇaḥ sambhavatviti . tadbuddhā bhṛśasantapto devarājaḥ śatakratuḥ . jagāma śaraṇaṃ tatra kaśyapaṃ saṃśitavratam . tacchrutvā devarājasya kaśyapo'tha prajāpatiḥ . bālikhilyānupāgamya karmasiddhimapṛcchata . evamastvimi tañcāpi pratyūcuḥ satyavādinaḥ . tān kaśyapa uvācedaṃ sāntvapūrvaṃ prajāpatiḥ . ayamindrastribhuvane niyogādbrahmaṇaḥ kṛtaḥ . indrārthe ca bhavanto'pi yatnavattastapodhanāḥ . na mithyā brahmaṇo vākyaṃ kartumartatha sattamāḥ . bhavatāṃ hi na mithyā'yaṃ saṅkalpo vai cikīrṣitaḥ . bhavatveṣa patattrīṇāmindro'tibalasattvavān . prasādaḥ kriyatāmasya devarājasya yācataḥ . evamuktāḥ kaśyapena bālikhilyāstapodhanāḥ . pratyūcurabhisampūjya muniśreṣṭhaṃ prajāpatim . bālikhilyā ūcuḥ . indrārtho'yaṃ samārambhaḥ sarveṣāṃ naḥ prajāpate! . apatyārthaṃ samārambho bhavataścāyamīpisataḥ . tadidaṃ saphalaṃ karma tvayaiba pratigṛhyatām . tathā caivaṃ vidhatsvātra yathātrāpya'nupaśyati . saubiruvāca etasminneva kāle tu devī dākṣāyaṇī śubhā . vinatā māma kalyāṇī putrakāmā yaśasvinī . tapastatyā vrataparā snātā puṃsavane śuciḥ . upacakrāma bhartāraṃ tāmuvācātha kaśyapaḥ . ārambhaḥ saphalo devi! bhavitā yastvayepusitaḥ . janayiṣyasi putrau dvau vīrau tribhuvaneśvarau . tapasā bālikhilyānāṃ mama saṅkalpajau tathā . bhaviṣyato mahābhāgau putrau trailokyapūjitau . uvāca caināṃ bhagavān kaśyapaḥ puṃnareva ha . dhāryatāmapramādena garbho'yaṃ sumahodayaḥ . etau sarvapatattrīṇāmindratvaṃ kārayiṣyataḥ . lokasambhāvitau vīrau kāmarūpau vihaṅgamau . śatakratumathovāca prīyamāṇaḥ prajāpatiḥ . tvatsahāyau mahāvīryau bhrātarau te bhaviṣyataḥ . naitābhyāṃ bhavitā doṣaḥ sakāśātte purandara! . vyetu te śakra! santāpastvamevendro bhaviṣyasi . na cāpyevaṃ tvayā bhūyaḥ kṣeptavyā brahmavādinaḥ . na cāvamānyā darpāte vāgvajrā bhṛśakopanāḥ . evamukto jagāmendro nirviśaṅkastripiṣṭapam . vinatā cāpi siddhārthā babhūva muditā tathā . janayāmāsa putrau dvāvaruṇaṃ garuḍaṃ tathā . vikalāṅgo'ruṇastatra bhāskarasya puraḥsaraḥ . patattrīṇāñca garuḍa indratvenābhyaṣicyata .

khagama tri° khe ākāśe gacchati gama--ac . ākāśagāmini siddhagandharvādau . tato divyāstramāpannā ganthardvā hemamāminaḥ ityupakrame te kāryamāṇāḥ khagamāḥ śaravarṣaiḥ samantataḥ bhā° va° 244 a° .

khagavaktra pu° khagasya vaktramivākāro'sya . nakucavṛkṣe (māndāra) śabdaca° .

khagavatī strī khagaḥ khagasādṛśyam ākāśasthi tatvanāstyasyā matup masya vaḥ . bhūmau jaṭā° . tasyāḥ vyomni sthitatvāt khagatulyatvam . madhye samantādaṇḍasya bhūgolaḥ vyomni tiṣṭhati . bibhrāṇaḥ paramāṃśaktiṃ brahmaṇo dhāraṇātmikām sū° si° ukteḥ . āryabhaṭṭamate tu pṛthivyāḥ svakakṣāyāmākāśagatimattvāt khagatulyagatitvena sādṛśyamiti bhedaḥ . khagolaśabde bivṛtiḥ .

khagaśatru pu° khagasya śatruriva . 1 pṛśniparṇyām (cākuliyā) śabdaca° . 6 ta° . 2 śyenavihage .

khagasthāna na° 6 ta° . drumasthe koṭare śabdaca° .

khagāntaka pu° antayati antaṃ karoti ṇic--ṇvul 6 ta° . śyenavihage rājani° .

khagāsana pu° khagaḥ garuḍa āsanamasya . 1 viṣṇau tadvāhanattvāttadrāsanatvaṃ tasya tatkathā ca bhā° ā° 23 a° yathā viṣṇunā ca tadākāśe vainateyaḥ sameyivān . tasya nārāyaṇastuṣṭastenālaulyena karmaṇā . namuvācāvyayo devo varado'ṇīti khecaram . sa vavre tava tiṣṭheyamuparītyantarīkṣagaḥ . uvāca cainaṃ bhūyo'pi nārāyaṇamidaṃ vacaḥ . ajaraścāmararā khāmamṛtena vināpyaham . evamaricati taṃ viṣṇuruvāca vinatāsutam . pratigṛhya varau tau ca garuḍo viṣṇumabravīt . bhavate'pi varaṃ dadyāṃ vṛṇotu bhagavānapi . taṃ vavre vāhamaṃ viṣṇurgarutmantaṃ mahābalam . dhvajañca cakre bhagavānupari sthāsyatīti tam . evamastviti taṃ devamuktvā nārāyaṇaṃ svagaḥ . vabrāja tarasā vegādvāyuṃ spardhanmahājavaḥ . baddhaṃ kṛtvā adhaḥ śīrṣaṃ yaḥ karoti ṇagāsanam . agāsanaprasādena amalopobhaveddrutam rudrajā° ukte 2 āsanabhede na° .

khagendra pu° 6 ta° garuḍe ṇagapatiśabde vivṛtiḥ .

khagendradhvaja pu° khagendraḥ garuḍodhvajo'sya . viṣṇau taṇa garuḍadhyajasvīkārakathā khagāsanaśabde darśitā .

khageśvara pu° 6 ta° . garuḍe amaraḥ .

khagola pu° sū° si° ukte golākāre ākāśaṇa paridhau sūryakiraṇapracārayogyadeśe grahādyādhāre vāyyaṃśabhede . yathā brahmāṇḍametat suṣiraṃ tatredaṃ bhūrbhuvādikam . kaṭāhadvitayasyaiva sampuṭaṃ golakākṛtiḥ sū° si° . etat prāguktaṃ vrahmaṇādhiṣṭhitaṃ suvarṇāṇḍaṃ suṣiramavakāśātmakaṃ, tatrāvakāśa idaṃ jagat bhūrbhuvādikaṃ bhūrbhuvaḥsvargātmakamavasthitaṃ na vahiḥ . nanvaṇḍasya golākāratvenāntaravakāśātmakatvaṃ na sambhavatītyata āha kaṭāhadvitayasyeti . kaṭāho'rdhagolākāraṃ sāvakāśaṃ pātraṃ tasya dvitayaṃ duyaṃ tasya sanam . evakāro nthūnādhikavyavacchedārthaḥ . sampuṭamābhimukhyeta militaṃ golakākṛtirgolākāraḥ sthāt! tathāca na kṣatiḥ . atha brahmāṇḍāntaḥ paridhiṃ vadaṃstadantarbhagrahādikamākāśe yathāsthānaṃ paribhramatīti ttokābhyāmāha ra° nā° brahmāṇḍamadhye paridhirvyomakakṣābhidhīyate . tanmadhye bhramaṇaṃ bhānāmadho'dhaḥ kramaśastathā . mandāmarejyabhūputrasūryaśukrendujendavaḥ . parinyamantyaso'dhaḥsthāḥ siddhavidyādharā ghanāḥ sū° si° . brahmāṇḍāntaḥ paridhistulyavṛttamānā vyomakakṣā vakṣyamāsmākāśakakṣocyate . tanmadhye brahmāṇḍamadhya ākāśe bhānāṃ nakṣatrāṇāṃ sarveṣāṃ sarvatastulyordhvāntaritānāṃ bhramaṇaṃ bhavati . tathā tulyordhvāntareṇādho nakṣatrebhyo'dhodhaḥ kramāt śanivṛhaspatibhaumārkaśukrabudhacandrā adhajāt paribhramanti . siddhā visādharāścādhasthāścandrādadhaḥkhitā adho'dhaḥ krameṇākāśe sthitāḥ . eṣāṃ pravahavāyāvavasthānābhāvāccandrādivanna paribhramaḥ . atha bhūmyavasthānamāha ra° nā° madhye samantādaṇḍasya bhūgolo vyomni tiṣṭhati . vibhrāṇaḥ paramāṃ śaktiṃ brahmaṇo dhāraṇātmikām sū° si° . aṇḍasya vrahmāṇḍasya samantāt sarvapradeśānmadhye madhyasthāne kendrarūpe ākāśe bhūgolastiṣṭhati . nanvākāśe nirādhāravastuno'vasthānāsambhavāt kathamavasthito bhūmigola ityato bhūgolaviśeṣaṇamāha bibhrāṇa iti . vrahmaṇaḥ paramāṃ śaktiṃ dhāraṇātmikāṃ nirādhārāvarayānarūpāṃ vidhyāṇo dhārayan . tathāca na kṣatiḥ . etena bhūḥkimākārā kimāśrayeti praśnadvayamuttaritam . atha kathaṃ cātra sapta pātāsabhūmaya iti praśnasyottarasāha ra° tā° tadantarapuṭāḥ sapta nāgāmurasamāśrayāḥ . dirvyauṣadhirasopetāramyāḥ pātālabhūmayaḥ sū° mervādisthitimāha anekaratnanicayo jāmbūnadamayo giriḥ . bhūgolamadhyago merurubhayatva vinirgataḥ . upariṣṭāt sthitāstasya mendrā devā maharṣayaḥ . adhastādasurāstadvaddviṣanto'nyo'nyamāśritāḥ . tataḥ samantāt paridhiḥ krameṇāyaṃ mahārṣṇavaḥ . mekhaleva sthito dhātryā devāsuravibhāgakṛt . samantānmerumadhyāt tu tulya bhāgeṣu toyadheḥ . dvīpeṣu dikṣu pūrvādinagaryo devanirmitāḥ . bhūvṛttapāde (1256) pūrvasyāṃ yamakoṭīti viśrutā . bhadrāśvavarṣe nagarī svarṇaprākātoraṇā . yāmyāyāṃ bhārate varṣe laṅkā tadunmahāpurī . paścime ketumālākhye romakākhyā prakortitā . udak siddhapurī nāma kuruvarṣe prakīrtitā . tasyāṃ siddhā mahātmāno nivasanti gatavyathāḥ . bhūvṛttapādavivarāstāścānyonyaṃ pratiṣṭhitāḥ . tābhyaścottarago merustāvāneva 1256 surāśrayaḥ . tāsāmuparigo yāti viṣuvastho divākaraḥ . na tāsu viṣuvacchāyā nākṣasyonnatiriṣyate . merorubhayato madhye dhravatāre nabhaḥsthite . nirakṣadeśasaṃsthānāmubhaye kṣitijāśraye . ato nākṣocchrayastāsu dhruvayoḥ kṣitijasthayoḥ . navatirlambakāṃśāstu merāvakṣāṃśakāstathā . meṣādau devabhāgasthe devānāṃ yāti darśanam . asurāṇāṃ tulādau tu sūryastadbhāgasañcaraḥ . atyāsannatathā tena grīṣme tīvrāḥ karā raveḥ . devabhāge murāṇāṃ tu hemante mandatānyathā . devāsurā viṣuvati kṣitijasthaṃ divākaram . paśyantyanyonyameteṣāṃ vāmasavye dinakṣape . meṣādāvuditaḥ sūryastrīn rāśīnudaguttaram . sañcaran prāgaharmadhyaṃ pūrayenmeruvāsinām . karkādīn sañcaraṃstadvadahnaḥ paścārdhameva saḥ . tulādīṃstangṛgādīṃśca tadvadevāsuradviṣām . ato dinakṣape teṣāmanyenyaṃ hi viparyayāt . ahorātrapramāṇaṃ ca bhānorbhagaṇapūraṇāt . dinakṣapārdhameteṣāmayanānte viparyayāt . uparyātmānamanyonyaṃ kalpayanti surāsurāḥ . anye'pi samasūtrasthā manyante'dhaḥ parasparam . bhadrāśvaketumālasthā laṅkāsiddhapurāśritāḥ . sarvatraivaṃ mahīgole svasthānamupari sthitam . manyante khe yato golastasya kvordhvaṃ kva vāpyadhaḥ . alpakāyatayā lokāḥ svasthānāt sarvatomukham . paśyanti vṛttāmapyetāṃ cakrākārāṃ vasundharām . savyaṃ bhramati devānāmapasavyaṃ suradviṣām . upariṣṭādbhagolo'yaṃ vyakṣe paścānmukhaḥ sadā . atastatra dinaṃ triṃśannāḍikaṃ śarvaro tathā . hānivṛddhī sadā vāmaṃ surāsuravibhāgayoḥ . meṣādau tu sadā vṛddhirudaguttarato'dhikā . devāṃśe ca kṣapāhānirviparītaṃ tathā''sure . tulādau dyuniśorvāmaṃ kṣayavṛddhī tayorubhe . deśakrāntivaśānnityaṃ tadvijñānaṃ paroditam . athoktagvāvadhideśaṃ vivakṣuḥ prathamaṃ tadupayuktāni krāntyaṃ śayoṃjanānyāha bhūvṛttaṃ krāntibhāvaghnaṃ bhagaṇāṃśavibhājitam . avāptayojanairarko vyakṣādyātyuparisthitaḥ sū° si° .. bhūvṛttaṃ bhūparidhiyojanamānaṃ (5026 sthūlam 4967 sūkṣmam) prāguktamabhīṣṭakrāntyaṃśairguṇitaṃ dvādaśarāśibhāgaiḥ ṣaṣṭyadhikaśatatrayamitairbhakta labdhayojabhaiḥ kṛtvā sūrya upari ākāśe sthito vartamāno dakṣiṇata uttarato vā yāti gacchati . krāntyabhāve tu nirakṣadaśoparyeva paribhramati . atropapattiḥ nirakṣadeśānmairoruttaradakṣiṇāgrābhimukhaṃ sūryaḥ krāntyaṃśairgacchati . tadyojanajñānaṃ tu yadi bhagaṇāṃśairmervagradvayanirakṣadeśaspṛṣṭabhūparidhiyojanāni tadā krāntyaṃśaiḥ kānītyanupātenetyupapannam atha dinamānānayanagaṇitasyāvadhideśajñānaṃ ślokābhyāmāha ra° nā° . paramāpakramādeva yojanāni viśodhayet . bhūvṛttapādāccheṣāṇi yāni syuryojanāni taiḥ . ayanānte vilomena devāsuravibhāgayoḥ . nāḍīṣaṣṭyā sakṛdaharniśāpyasmin sakṛt tathā sū° si° .. paramakrantibhāgāccaturviṃśanmitāt . evaṃ pūrvoktarītyā yojanāni jātāni 336 bhūparidheḥ pūrvoktasya 5026 caturthāṃśāt 1256 parivarjayet . avaśiṣṭāni yāni yatsaṅkhyāmitāni yojanāni bhavanti tairyojanairdevāsuravibhāgayornirakṣadeśāduttaradakṣiṇapradeśayoryodeśau tayorityarthaḥ . ayanānte uttaradakṣiṇāyanasandhau karkādisthe sūrye dakṣiṇottarāyanasandhau, makarādisthe sūrye vilomena vyatyāsena sakṛdekavāraṃ nāḍīṣaṣṭyā ghaṭīṣaṣṭyā 'hardinamānaṃ bhavati . asminnetādṛśe deśe dakṣiṇasminnevāyanasandhyāsanne sakṛdekavāraṃ tathā ṣaṣṭhighaṭīmitā vilomena niśā rātrirbhavati . apiśabdo dinena samuccayārthaḥ . etaduktaṃ bhavati . karkādisthe sūrye nirakṣadeśāduttaratadyojanāntaritadeśe ṣaṣṭighaṭīmitadinaṃ tadeva nirakṣadeśāhṛkṣiṇatadyojanāntaritadeśe ṣaṣṭighaṭīmitā rātriḥ . makarādisthe sūrye tādṛśottarabhāge ṣaṣṭhighaṭīmitā rātrirdakṣiṇabhāge tādṛśe ṣaṣṭighaṭīmitaṃ dinamiti . atropapattiḥ . paramakrāntiyojanāni 326 bhūvṛttacaturthāṃśayojanebhyo 1256 hīnāni 920 . nirakṣadeśāt tanmitayojanāntarito yo dakṣiṇottaradeśastasvānmerordakṣiṇottarāgraṃ krameṇa paramakrāntiyojanāntaritam . atastatra lambāṃśāścaturvi śatiḥ pasāṃśāsa ṣaṭṣaṣṭiriti taddeśe krāntivṛttānukāraṃ kṣitijamityayanānte pañcadaśaghaṭīmitamahorātravṛttacaturbhāgakhaṇḍaṃ nirakṣataddeśakṣitijayorantarālarūpaṃ caramata uktarītyā dinārdhaṃ rātryardhaṃ coktarītyā yathāyogyaṃ triṃśat taddviguṇaṃ ṣaṣṭighaṭīmitaṃ tanmānaṃ gaṇitarītyopapannam . yuktaṃ caitat . ayanāntāhorātravṛttasyaikasya tatkṣitijapradeśa ekatraiva saṃlagnatvāddvidhā saṃlagnatvābhāvāt pravahabhramitasūryaparivartapūrtiḥ ṣaṣṭighaṭīrbhirdarśanamadarśanaṃ yathāyogyaṃ tadgolasthi yā pratyakṣasiddhvameveti . athoktadinarātrimānagaṇitaṃ tadavadhideśaparthyantaṃ dakṣiṇottarabhāgayornāgre ityāha ra° nā° . tadantare'pi ṣaṣṭyante kṣayavṛddhī aharniśoḥ . parato viparīto'yaṃ bhagolaḥ parivartate sū° si° . tadantare nirakṣadeśoktāvadhideśayorantarāle da kṣaṇottaravibhāgadeśe ṣaṣṭyante ṣaṣṭighaṭīmadhye kṣayavṛddho apacayopacayāvuktarītyā dinarātryoryathāyogyaṃ bhavataḥ . parato'vadhideśādagrimadeśe dakṣiṇottare daityadevasthānanikaṭe'yaṃ pratyakṣo bhagolo nakṣatrādyadhiṣṭhito mūrto golo viparīto'vadhideśāntargatadeśasambandhī gaṇitasiddhaḥ parivartate bhramati . tatroktarītyā dinarātryorvṛddhikṣayau na bhavata ityarthaḥ trijyādhikārāccarānayanānupapatteḥ carasvarūpāsambhavācca atha viparītagolasthitiṃ ślokābhyāṃ pradarśayati ra° nā° . ūne bhūvṛttapāde tu dvijyāpakramayojanaiḥ . dhanurmṛgasthaḥ savitā devamāge na dṛśyate . tathāca surabhāge tu mithune karkaṭe sthitaḥ . naṣṭacchāye mahīvṛttapāde darśanamādiśet sū° si° . dvirāśijyā ye krāntyaṃśāsteṣāṃ yojanaiḥ pūrvāvagatairbhūparidhicaturthāṃśe (1256) hīne kṛte sati . tukārānnirakṣadeśāt yadyojanāntarite deśe devabhāga uttarabhāge dhanurmakararāśistho'rkastaddeśavāsibhirna dṛśyate . dhanurmakarasthe'rke teṣāṃ rātriḥ sadā syādityarthaḥ . asurabhāge nirakṣadeśāddakṣiṇapradeśe . caḥ samuccayārthaḥ . tukārāt tadyojanāntaritapradeśe mithune karkarāśau sthito'rkastathā taddeśavāsibhirna dṛśyate . naṣṭacchāyemahīvṛttapāde . abhāvaṃ prāptā chāyā bhūcchāyā yatra tādṛśe bhūparidhicaturthāṃśe 1256 sūryasya darśanaṃ sadā kathavet . yatra bhūcchāyātmikā rātrirnāsti tatra dinamityarthaḥ . tathāca nirakṣadeśāt tadyojanāntaritadakṣiṇapradeśe dhanurmakarastho'rko dṛśyata iti phalitārthaḥ . ataeva . tryaṃśayuṅnavarasāḥ 69 . 1/2 palāṃśakā yatra tatra viṣaye kadācana . dṛśyate na makaro na kārmukaṃ kiñca karkimithunau sadāditau iti bhāskarācāryoktaṃ saṅgacchate (tathācātra daśamāsādinaṃ dvaumāsau rātriḥ) athānyatrāpi viparītasthitiṃ ślokābhyāṃ darśayati ra° nā° . ekajyāpakramānītairyojanaiḥ parivarjitaiḥ . bhūmidakṣācaturthāṃśe vyakṣāccheṣaistu yojanaiḥ . dhanurmṛgālikumbheṣu saṃsthito'rko na dṛśyate . devabhāge'surāṇāṃ tu vṛṣādye bhacatuṣṭaye sū° si° . ekarāśijyāyāḥ krāntyaṃśemyo bhūparidhicaturthāṃśe hīne kṛte sati nirakṣadeśādavaśiṣṭairyojanaiḥ . tukārādantarite deśe devabhāga uttarabhāge dhanurmakaravṛścikakumbharāśiṣu sthitaḥ mūryastaddeśavāsibhirna dṛśyate . asurāṇāṃ daityānāṃ nirakṣadeśāt tadyojanāntaritadakṣiṇabhāge vṛṣādike rāśicatuṣṭayosthatā'rkastaddeśavāsibhirna dṛśyate . tukārāduttarabhāge vṛṣā dacatuṣṭayasthito'rkastaddeśavāsiṃbhardṛśyate vṛścikādicatuṣṭayasthito'rko dakṣiṇabhāge taddeśavāsibhirdṛśyata ityarthaḥ . ataeva yatra sāṅghrigajavājisammitā 78 . 1/4, statra vṛścikacatuṣṭayaṃ na ca . dṛśyate ca vṛṣabhāccatuṣṭayaṃ sarvadā samuditaṃ hi lakṣyate iti bhāskarācāryoktaṃ saṅgacchate (tathācātra aṣṭaumāsādinaṃ māsacatuṣkaṃ rātriḥ) atha śūnyarāśikrāntyānītayojanebhyo'vagatamervagrabhāgayorapi sthiti vailakṣaṇyamāha ra° nā° . merau meṣādicakrārdha devāḥ paśyatti bhāskaram . sakṛdevoditaṃ tadvadasurāśca tulādigam sū° si° . merāvuttarāgrāvasthitā devā meṣādicakrārdhe meṣādirāśiṣaṭke'vasthitamarkaṃ sakṛdekavāram . evakārādanekavāranirāṃsaniścayaḥ . uditamadarśanānantaraṃ prathamadarśanaviṣayaṃ nirantaraṃ paśyanti . asurā merudakṣiṇāgrasthā daityāḥ . co devaiḥ sa ccayārthaḥ . tulādirāśiṣaṭkasthaṃ tadvat sakṛduditaṃ nirantaraṃ paśyanti . atha nirakṣadeśādayanasandhau kiyadbhiryojanairūrdhvamarko bhavati tadāha ra° nā° . bhūmaṇḍalāt pañcadaśe bhāge daive'tha bā''sure . upariṣṭādvrajatyarkaḥ saumyayāmyāyanāntagaḥ sū° sa° .. daive uttarabhāge . athavā''sure dakṣiṇabhāge . nirakṣadeśādbhūparidheḥ pañcadaśe bhāge tatphala 24 yojanāntarite 336 deśe krameṇa saumyayāmyāyanāntaga uttarāyaṇāntadakṣiṇāyanāntasthito'rka upariṣṭādūrdhvaṃ vrajati paribhramati . yathā golasandhau nirakṣadeśe tathātra bhāgadvaya iti phalitārthaḥ . atropapattiḥ . ayanāntasthe paramakrāntiścaturviṃśatyaṃśāstadyojanāni 336 bhūvṛttaṃ krāntibhāgaghnaṃ bhagaṇāṃśavibhājitam ityatra caturviṃśatimitaguṇabhagaṇāśamitaharau guṇenāpavartya harasthāne pañcadaśeti bhūmaṇḍalāt pañcadaśaṃ bhāga ityuktamupapannam ra° nā° .. atha nirakṣadeśādbhūparidhipañcadaśabhāgaparyantaṃ (24) mūryasya dakṣiṇottarato gamanamuktvā tacchāyāgamanaṃ pratipādayati ra° nā° . tadantarālayośchāyā yāmyodak sambhavatyapi . merorabhimukhaṃ yāti parataḥ svavibhāgayoḥ sū° sa° . tadanantarālayornirakṣadeśāt pañcadaśabhāgamadhyasthitadakṣiṇottaradeśayośchāyā dvādaśāṅgulaśaṅkormadhyāhnacchāyābhīṣṭakālikacchāyāgraṃ vā dakṣiṇāgramuttarāgraṃ vā sambhavati . etaduktaṃ bhavati nirakṣadeśāt pañcadaśabhāgāntarālottaradeśe madhyāhnanatāṃśānāṃ dakṣiṇatve chāyāgramuttaram, uttaratve chāyāgraṃ dakṣiṇam . evaṃ nirakṣadeśāt pañcadaśabhāga ntarālasthitada kṣaṇadeśe sūryasyottarasthatve chāyāgraṃ da kṣaṇaṃ dakṣiṇasthatve chāyāgramutaramiti . parataḥ pañcadabhāgāntarāladeśe svavibhāgayordakṣiṇottaravibhāgayormerorabhimukhaṃ mevagrayoḥ sammukhaṃ krameṇa dakṣiṇāgramuttarāgraṃ yathā syāt tathetyarthaḥ . chāyā yāti gacchati bhavatītyarthaḥ . apiśabdaḥ pūrvārdhārthena samuccayārthakaḥ . atha kathaṃ paryeti bhuvanāni vibhāvayanniti praśnasyottaraṃ ślākābhyāmāha ra° nā° .. bhadrāśvoparigaḥ kuryādbhārate tūdayaṃ raviḥ . rātryardhaṃ ketumāletu kurāvastamayaṃ tadā bhāratādiṣu varṣeṣu tadvadeva pa rabhraman . madhyodayārdharātryastakālān kuryāt pradakṣiṇam sū° si° .. bhadrāśvavarṣoparigataḥ sūryobhāratavarṣe svedayaṃ kuryāt . tukārādbhadrāśvavarṣe mātyāhnaṃ kuryāt . tadā tasmin kāle ketubhālavarṣe'rdharātraṃ kurau kuruvarṣe'stamayaṃ svāstaṃ kuryāt . tukārāduktavarṣayorantarāle dinasya gataṃ śeṣaṃvā rātreśca tadyathāyogyaṃ kuryā datyarthaḥ . atisthūladeśagrahaṇe yathāśrutamidaṃ madhyaṃ kiñcitsūkṣmadeśagrahaṇe tu yamakoṭilaṅkāromakasiddhapurāṇyattargatāni tacchabdavācyāni jñeyāni . laṅkāpure'rkasya yadodayaḥ syāt tadā dinārdhaṃ yamakoṭiṣuryām . adhastadā siddhapure'stakālaḥ syādromake rātridalaṃ tadaiva iti bhāskarācāryoktaṃ bhūgole uktanagarīṇāṃ bhūparidhicaturthāṃśāttaratvāt saṅgacchate . atha bhāratādiṣu triṣu varṣasañjñeṣu bhārataketumālakuruvarṣeṣu tadvadbhadrāśvavarṣoparigavat . evakārāt tannyūnādhikavyavacchedaḥ . paribhraman paribhrameṇa svasvābhimatasthānoparisthitiṃ kurvan sūryaḥ pradakṣiṇaṃ yathā syāt tathā savyakrameṇa svasthānā dakrameṇeti yāvat . uktacaturvarṣeṣu madhyodayārdharātryastakālānmadhyāhnodapārdharātryastasañjñān kālān kuryāt . etaduktaṃ bhavati . bhāratarṣoparigate'rke bhārataketumālakurubhadrāśvavarṣeṣu krameṇa madhyāhnasūryodayārdharātrāstāḥ syuḥ . ketumālavarṣeparigate'rke ketumālakurubhadrāśvabhāratavarṣeṣu krameṇa madhyāhnamūryodayārdharātrāstāḥ . kuruvarṣopari gatārke kurubhadrāśvabhārataketumālavarṣeṣu kameṇa madhyāhnasūryodaya rdharātrāstā bhavantīti ra° nā° .. nanu grahāṇā gatisadbhāvāt pratideśaṃ yāmyottarayorgrahagamanaṃ pratikṣaṇaṃ ca vilakṣaṇaṃ bhāsatāṃ parantu nakṣatrāṇāṃ gatyabhāvāt pratikṣaṇaṃ bhrameṇaikatrāvasthānābhāve'pi pratideśamekarūpāvasthānaṃ kuto na? . evaṃ dhruvayoḥ paribhramasyāpyabhāvāt sadā sarbatraikarūpāvasthānadarśanāpattiścetyata āha ra° nā° . dhruvonnatirbhacakrasya natirmeruṃ prayāsyataḥ . nirakṣābhimukhaṃ yāturviparīte natonnate sū° si° .. meruṃ meroruttarāgraṃ dakṣiṇāgraṃ vā tadabhimukhaṃ prayāsyato gacchataḥ puruṣasya dhruvonnatiḥ krameṇottaradakṣiṇayāṃrdhruvayorauccyaṃ bhavati . bhacakrasya nakṣatrādhiṣṭhitagolamadhyabhāgavṛttasya natiḥ krameṇa dakṣiṇottarayornatatvaṃ bhavati . merornirakṣadeśābhimukhaṃ gacchataḥ puruṣasya natonnate pūrvekte vyaste bhavataḥ . uttarabhāgasthapuruṣasya nirakṣābhimukhaṃ gacchataḥ pūrvoktasthānāpekṣayottaraghruvasya natatvaṃ pūrvasthānāpekṣayā bhacakrasyonnatatvam . evaṃ dakṣiṇabhāgasthapuruṣasya nirakṣābhimukhaṃ gacchataḥ pūrvasthānāpekṣayā dakṣiṇadhruvasya natatvaṃ bhacakrasyonnatatvamiti . atha kuta evamityataḥ kathaṃ paryoti bhagaṇaḥ sagraho'yaṃ kimāśrayaḥ praśnasyottaraṃ bhacakrabhramaṇavastusthitimāha ra° nā° . bhacakraṃ dhruvayorbaddhamākṣiptaṃ pravahānilaiḥ . paryetyajasraṃ tannaddhā grahakakṣā yathākramam sū° si° . bhacakraṃ nakṣatrādhiṣṭhitabhūrtagolarūpaṃ dhruvayordakṣiṇottarasthiratārayorbaddhaṃ brahmaṇā nibaddhaṃ niyatavāyugatinā golākāreṇa pratibaddhaṃ pravahānilaiḥ pravahavāyvaṃśaiḥ svasvasthānasthaikṣiptaṃ svasvasthānāmighātaṃ prāptaṃ sadajasraṃ nirantaraṃ paryeti . paścimābhimukhaṃ bhramatītyarthaḥ . nanu nakṣatracakraṃ vāyunā bhramati grahāstvavo'dhaḥsthāḥ sambandhābhāvāt kathaṃ bhramantītyata āha tannaddhā iti . grahāṇāṃ śanyādīnāṃ kakṣā mārgā vāyvaṃśarūpā bhacakrāntargatā ākāśasthā yathākramamadho'dhastannaddhā mahāpravahavāyugolasthāpitabhacakre vāyusūtreṇa nibaddhā ato bhacakreṇa saha bhramanti tatrasthā grahā api bhrasantīti kiṃ citram . tathāca pravahavāyugolamadhyasthaviṣuvadvṛttaparvāparanirakṣadeśe dhruvayoḥ kṣitijasthatvādbhacakrasya mastakoparibhramaṇācca mervagrābhimukhaṃ prayāturdhruva ucco bhavati . tata āsannātvādbhacakraṃ nataṃ bhavati . tato dūratvāddhruvo natvābhacakramunnataṃ bhavatoti sarvaṃ yuktam . surāsurāṇāmanyonyamahorātraṃ viparyayāt kimarthaṃ vā kathaṃ vā syāditi . pitryaṃ māsena bhavatīti praśnayoruttaramāha ra° nā° . sakṛdudgatamabdādheṃ paśyantyarkaṃ surāsurāḥ . pitaraḥ śaśigāḥ pakṣaṃ svadinaṃ ca narā bhuvi sū° si° . yathā devadaityā ekavāramuditaṃ sūryaṃ sauravarṣārdhaparyantaṃ paśyanti . tathā pita raścandravimbagolodhvesthitāḥ pakṣaṃ pañcadaśatithiparyantaṃ paśyanti . narā bhūmau svadinaparyattamarkaṃ paśyalyataḥ pitryaṃ māsena bhavati nāḍīṣaṣṭyā tu mānuṣam . iti sarvaṃ yuktam . ataeva vidhūrdhvabhāge pitaro vasantaḥ svādhaḥ sudhādīdhiti māmananti . paśyanti te'rkaṃ nijamastakordhve darśe yato'smāddyudalaṃ tadaiṣām .. bhārdhātaratvānna vidhoradhaḥsthaṃ taśānniśīthaḥ svalu paurṇamāsyām . kaṣṇe raviḥ pakṣadale'bhyudeti śukle'stametyarthata eva siddham iti bhāskarācāryeṇa . bastīryoka saṅgacchate . atha prasaṅgādūrdhvasthasyālpabhagaṇānāmadhaḥsthasyādhikabhagaṇānāṃ yuktyā pratipādanārthaṃ prathamaṃ kakṣāyā ūrdhvāṣaḥkrameṇa mahadalpatvaṃ tatrasthabhāgāmāṃ mahadalpapadeśatvaṃ cāha ra° nā° . uparisthasya mahatī kakṣā'lpādhaḥsthitasya ca . mahanyā kakṣayā bhāgā mahālo'lpāstathālpayā sū° si° .. ūrdhvasthasya grahasya kakṣā vāyuvṛtamārgarūpā mahatī mahāparidhipramāṇā . adhaḥsthasya prahasya kakṣā alpā'lpaparidhipagāṇā . co niścayārthe . laghukakṣāṇāṃ mahākakṣāntargatatvena mahākakṣāṇāṃ cāttargatalaghukakṣātmanordhvāvaḥsthayormahadalpa paridhike kakṣe anyarthoktasvarūpānupapatteḥ . evaṃ mahati vṛttaparidhau dvādaśarāśibhāgānāṃ samatvenāṅkane bhāgā ekaikabhāgapradeśā mahatyā kakṣayā kṛtvā mahānto bahusthalātmakāḥ, laghuni vṛtte tadaṅkane tathā bhāgā alpayā kakṣayā kṛtvālpā alpasthalātmakāḥ . krameṇaikaikabhāgapramāṇamadhikālpaṃ na sama cakrāṃśapūrtyanupapatteriti tātparyam . athordhvādhaḥkrameṇa grahabhagaṇabhegakīlayormahadalpatvamāha ra° nā° kālenālpena bhagaṇaṃ bhuṅkte'lpabhramaṇāśritaḥ . grahaḥ kālena mahatā maṇḍale mahati bhraman sṛ° si° . alpabhrabhaṇāśritaḥ . alpaṃ bhranaṇaṃ paridhimānaṃ yasyāḥ sālpabhramaṇā'vāsthakakṣā . tatstho graho'lpena samayena bhagaṇaṃ dvādaśarāśyātmakaṃ bhuṅkte'tikramate . mahati maṇḍale ūrdhvasthakakṣāyāmityarthaḥ . bhraman gacchan mahatā bahunā samayena dvādaśa rāśīn bhuṅarkta vakṣyamāṇayoja gaterabhinnatvāt . athātaevordhvāvaḥkrameṇa grahayorbhagaṇāstulyakāle'lpā bahavo bhavantoti sedāharaṇamāha ra° nā° svalpayā'to bahūn bhuṅkte bhagaṇān śītadīdhitiḥ . mahatyā kakṣayā gacchan tataḥ svalpaṃ śanaiścaraḥ sū° si° . svalpapamāṇayā kakṣayā . tukārādatikrāmaṃścandro bahupramāṇān bhagaṇān bahuvāraṃ dvādaśa rāśīnityarthaḥ . bhuṅakte . mahāpramāṇayā kakṣayā gaṃcchan śanistataścandrāt svalpa bhagaṇamalpapamāṇān bhagaṇān jātyabhiprāyeṇaikavacanam . alpavāraṃ dvādaśa rāśīn bhuṅkte . ataegha śanaiścara ityuktam atha graharkṣakakṣāḥ kiṃma trāḥ iti praśnasyottaraṃ vivakṣuḥ prathamaṃ nakṣatrāṇāṃ kakṣāmānamāha ra° nā° bhavedbhakakṣā tigmāṃśīrbhramaṇaṃ ṣaṣṭitāḍitam . sarvopariṣṭādbhamati yojanaistairbhamaṇḍalam sū° sa° . sūryasya bhramaṇaṃ kakṣāparidhimānaṃ yojanātmakam khakhārthaikasurārṇavāḥ iti vakṣyamāṇaṃ 4331500 ṣaṣṭyā guṇitaṃ 259890000 sannakṣatrāṇāṃ kakṣā nakṣatrāviṣṭhitagolasya madhyavṛttaṃ syāt . tairtakṣa kakṣāmitairyojanairbhamaṇḍalaṃnakṣatrādhiṣṭhitagolamadhyavṛttaṃ rsopariṣṭāccandrādisaptagrahebhya upari dūraṃ bhramati bhūgolādabhitaḥ pambhrimati . atrepapattiḥ . nakṣatrāṇāṃ gatyabhāvācchanerapyatyūrdhvaṃ nakṣatramaṇḍalaṃ tatra yadi sūryagatyā sūryakakṣā tadā nakṣatragatyabhāve'pyekakalāgatikalpanayānupātānyathānupapattitayā kalpyo haro rūpamahārarāśeḥ itīcchāhrāme phalavṛddhyapekṣitatvādvyastānupāto lāghavāt sūryagatiḥ ṣaṣṭikalāmitā ca bhagavatā kṛtā . nakṣatragaterabhāvācceti ṣaṣṭitāḍitamityupapannam . atha grahakakṣāṇāṃ mānajñānārthamākāśakakṣāmānam kiyatītatkaravyāptiḥ iti praśnasyottaramāha ra° nā° kalpoktaṃ candrabhagaṇā guṇitāḥ śaśikakṣayā . ākāśakakṣā sā jñeyā karavyāptistathā raveḥ sū° si° . kalpoktandhandrabhagaṇāḥ ete sahahraguṇitāḥ kalape syurbhagaṇādayaḥ ityuktvāṃ yugacandra gaṇāḥ 57753336, sahasraguṇitāḥ 57753336000, kalapacandramagaṇā ityarthaḥ . candrakakṣayā syatrayābdhiddhidahanā iti 324000, vakṣyamāṇayā guṇitā tadmitākāśasya kakṣā 18712080864000000, paridhirūpā jñeyā . dhīmateni śeṣaḥ . nanvanantākāśasya kathaṃ pa radhirityata āha . karavyāptiriti . sūryasya kiraṇapracārastayākāśakakṣāparimita ityarthaḥ . tathāca yaddeśāvacchedena sūryakiraṇapracārastaddeśāvacchinnākāśagolasya brahmāṇḍakaṭāhāntargatasya paridhimānaṃ sambhavatyeveti bhāvaḥ . atropapattiḥ . samanantarameva yadbhagaṇabhaktā khakakṣā tasya kakṣā syādityukterbhagaṇakakṣāghātā khakakṣā siddhā . ataścandrabhagaṇakakṣayorvātaḥ khakakṣātulya eveti dik . atha grahāṇāṃ kakṣānayanaṃ yojanagatyānayanaṃ cāha ra° nā° saiva yatkalpabhagaṇairbhaktā tadbhramaṇaṃ bhavet . kuvāsarairvibhajyāhnaḥ sarveṣāṃ prāggatiḥ smṛtā sū° si° . sārkakaravyāptirūpākāśakakṣā yatkalpamagaṇairyasya kalapabhagaṇairbhaktā phalaṃ tasya kakṣā bhavet . evakāro niścayārthe . khakakṣā kalparavisāvanairbhaktā prāptaṃ phalaṃ sarveṣāmuktabhagaṇasambandhināṃ grahādīnāmahno divasasya dinasambandhinītyarthaḥ . prāggatiryojanātmikā kathitā . atropapattiḥ . kalpabhagaṇakakṣāvātarūpākāśakakṣā kalpabhagaṇabhaktā kakṣā syādeva . kalpe khakakṣāmitayojanāni grahaḥ kamatīti yadi kalparavisāvana danerākāśakakṣāmitayojanāni tadekarapisāvanadinena kānī yanupātena pūrvagatiryojanātmikā pratyahaṃ tulyetyupapannam . atha yojanātmakagateḥ kalātyakaga taṃ svīyāmāha ra° nā° bhuktiyojanajā saṅkhyā sendrobhremaṇasaṅguṇā . khakakṣaptā tu sā tasya tithyāptā gatiliptikāḥ sū° si° . gatiyojanotpannā yā saṅkhyā candrasya bhranaṇasaṅguṇā kakṣayā 304000, guṇitā khakakṣayāpnābhimatagrahasya kakṣavā bhaktā sā phalarūpā tithyāptā pañcadaśabhaktā . tukārāt phalaṃ tasyābhimatagrahasya gatikalā bhavanti . atropapattiḥ . yadi kakṣāyojanaiścakṛ 21600, kalāstadā gatiyojanaiḥ kā ityanupātena gatikalāḥ . tatrāpi candrakakṣā 324000, pañcadaśabhaktāścakrakalā 21600, iti cakrakalāsvarūpaṃ dhṛtamityupapannam . atha kimutmedhā iti praśnasyottaramāha ra° nā° kakṣā bhūkarṇaguṇitā mahīmaṇḍalabhājitaḥ . tatakarṇā bhūmikarṇonā ehauccyaṃ svaṃ dalīkṛtāḥ sū° ni° . grahāṇāṃ yojanātmikā kakṣā bhūkarṇena yojanāni śatānyaṣṭau bhūkarṇo dviguṇāni ca ityuktabhūvyāsena ṣoḍaśaśateḥ(sthūlena)guṇitā bhūparidhinā (5026, 14/25, sthūlena) tadāgatena bhaktā phalaṃ tamyāḥ kakṣāyāḥ karṇā vyāsā bhavanti . ete bhūvyāsena hīnā ardhitāḥ santaḥ svagṛhītavyāsasambandhigrahauccyaṃ grahasyoccatā bhūmeḥ sakāśādbhavati . atropapattiḥ . yadi bhūparidhinā bhūvyāsastadā kakṣāyojanaiḥ ka ityanupātena kakṣāvyāsāste'rdhitāḥ kakṣāvyāsārdhaṃ bhūgarbhakakṣāparidhipradeśāntarālarūpaṃ bhūpṛṣṭhāt tadantarajñānārthaṃ bhūvyāsārdhena hīnaṃ bhūpṛṣṭhāt kakṣauccyaṃ tatra kakṣāvyāsā bhūvyāsonā ardhitāḥ kṛtā ubhayathā samatvāt . kakṣauccyameva grahauccyaṃ grahasya tatrādhiṣṭhānāditi . etena siddhagrahauccyebhyaḥ parasparāntarajñānaṃ sugamamiti śrīpati vākye (tanmānaṃ vakṣyamāṇa spaṣṭam) kimantarā iti praśnasyottaraṃ svataḥ siddhameveti dik . athordhvakrameṇa siddhāḥ kakṣā vivakṣu prathamaṃ candrasya kakṣāṃ budhaśīghroccakakṣāṃ cāha . khatrayābdhidvidahanāḥ kakṣā tu himadīdhiteḥ . jñaśīghrasyāṅkakhadvitrikṛtaśūnyendavastataḥ sū° si° . candrasya kakṣā sahasraguṇitasiddharāmāḥ 324000 . tukārādāgamaprāmāṇyenāṅgīkāryā . anyathānyonyāśrayāpattestataścandrādūrdhvaṃ budhaśīghroccasya kakṣā navakhadantaveda daśaḥ 1053209 . yadyapi budhaśīvroccamākāśe pratyakṣaṃ neti tatkakṣoktirayuktā tathā pa budhaśīghroccaḥ gaṇānītakakṣāyāṃ gatyanurodhena candrerdhvagāyāṃ budho bhramati . pūrvaṃ sūryaśukrendujendavaḥ iti kramokteḥ . anyathā bhagaṇaikyādekakakṣāyāṃ ravibudhaśukrāṇāmavasthitau maṇḍalabhaṅgāpatteriti sūcanārthamuktā . atha śukraśīghroccasya kakṣāṃ sūryabudhaśukrāṇāmabhinnāṃ kakṣāṃ cāha ra° nā° śukraśīghrasya saptādrirasābdhirasaṣaḍyamāḥ . tato'rkabuvaśukrāṇāṃ khakhārthaikasurārṇavāḥ sū° si° . tṛdhva śukraśīghroccasya kakṣā'śvādryaṅgavedaṣaṭrasapakṣāḥ 2664677 śukrāvasthānasūcanārthamuktā . tatastadūrdhvaṃ mūryabudhaśukrāṇāṃ bhagaṇaikyādabhinnā kakṣā khakhapañcabhūdevābdhayaḥ 4331500 . yadyapi budhaśukrayoḥ sūryādhaḥsthatvāt kevalaṃ sūryatrakṣo vaktumucitā tathāpi yadi etayā phakṣayaiko bhagaṇastadā kalparavisāvanadinaiḥ svavakṣāmitayojanāni tadāhargaṇena kānītyamupātāgatayojanaiḥ ka ityanupātena sūryabudhaśukrāṇāmabhinutvasidvyarthaṃ budhaśukrayorapyuktā anyathā samatvānupapattariti . atha bhaumasya kakṣāṃ candramandoccasya kakṣāṃ cāha ra° nā° kujasyāpyaṅkaśūnyāṅkaṣaḍvedaikabhujaṅgamāḥ . candroccasya kṛtāṣṭābdhivasudvitryaṣṭavahnayaḥ sū° si° . bhaumasya . apiśabdāt mūryādūrdhvakakṣā nabakhanapaṣaḍindrasarpāḥ 8146909 . candraprandoccasya kakṣā vedāhivedasarpapakṣarāmanāgarāmāḥ 38328484 . iyamapyākāśe na dṛśyā tathāpi gatayojanaiścandroccajñānāyoktā . atha gururāhvoḥ kakṣe āha, ra° nā° . kṛtartumunipañcādriguṇenduviṣayā guroḥ . svarmānorvedatarkāṣṭadviśailārthakhakuñjarāḥ sū° si° . vṛhaspaterbhaumāccandra ccādvordhvaṃ kakṣā vedāṅgamunipañcasvararāma candraśarāḥ 51375764 . rāhoḥ kakṣā vedāṅgagajayamasaptapañcāśītayaḥ 80572864 . iyamadṛśyāpi rāhorgatiyojanairjñānārthamuktā . atrāpi pātasya cakraśuddhatvamavadheyam .. atha śaneḥ kakṣāṃ nakṣatrādhiṣṭhitamūrtagolamadhyakakṣāṃ cāha ra° nā° . pañcabāṇākṣināgarturasādryarkāḥ śanestataḥ . bhānāṃ ravikhaśūnyāṅkavasurandhraśarāśvinaḥ sū° si° . tato vṛhaspaterāhorvordhvaṃ śaneḥ kakṣā pañcapañcadvyaṣṭaṣaṭrasasaptārkāḥ 127668255 . nakṣatrāṇāṃ golamadhye kakṣā śanerūrdhvaṃ dvādaśanavaśatāṣṭanavatitattvāni 259890012 . yadya pa bhavedbhakakṣā tīkṣṇaṃśorbhramaṇaṃ ṣaṣṭitāḍitam ityanenokta bhakakṣāyā dvādaśāntaritatvādayuktatvaṃ tathāpi saiva yatkalpabhagaṇaiḥ ityanena sūryakakṣāyā uktyā dvādaśādho'vayavasya nibandhane tyāge'pi bhakakṣarthaṃ bhagavatā gṛhītatvādadoṣaḥ . etenādho'vayavasyārdhanyūnatvana tyāgo'rdhābhyadhikatvenordhvamekādhikagrahaṇaṃ kakṣānibandhena kṛtami ta sūcitam . nanu candrakakṣāyā āgamaprāmāṇyenāṅgīkāre sarvakakṣāṇāmāgamaprāmāpayāpattyā saiva yatkalpabhagaṇairbhaktā tadbhramaṇaṃ bhavet iti kakṣānayanaṃ vyartham . anyathākāśakakṣājñānāsambhavāpatterityata ākāśakakṣairāgamaprāmāṇyenāṅgīkāryeti vasantatilakenāha ra° nā° . khavyomakhatrayakhasāgaraṣaṭkanāgavyomāṣṭaśūnyayamarūpanagāṣṭacandrāḥ . vrahmāṇḍasampuṭaparibhramaṇaṃ samantādabhyatare dinakarasya karaprasāraḥ sū° si° .. 18712080864000000 mitayojanāni ra° nā° . kakṣādīnāṃ yojanamānabhede'nupadaṃ vakṣyamāṇasya si° śi° vākyasya sūkṣmatvādavirodhaḥ) . khagole agastyādīnāṃ sthānadeśamāha yathā aśītibhāgairyāmyāyāmagastyo mithunāntagaḥ . viṃśe ca mithanasvāṃśe mṛgavyādho vyavasthitaḥ . vikṣapo dakṣiṇe bhāgaiḥ khārṇavaiḥ svādapakramāt . hutabhugbrahmahṛdayau vṛṣe dvāviṃśabhāgagau . aṣṭābhistriṃśatā caiva vikṣiptāvuttareṇa tau . golaṃ baddhvā parīkṣata pikṣapaṃ dhruvakaṃ sphuṭam sū° si° svakīyāt krāntivibhāgasthānāt (24) dakṣiṇasyāmaśītyaṃśaistārātmako'gastyo mithunāntagaḥ karkādyabhāge sthitaḥ . agastyanakṣatrasya rāśitrayaṃ (90) dhruvakaḥ . dakṣiṇavikṣepo'śītirityarthaḥ . mṛgavyādho lubdhako mithunarāśerviṃśatibhāge (80) sthitaḥ . cakāraḥ samuccaye . lubdhakanakṣatrasya rātridvayaṃ viṃśatibhāgā dhruvaka ityarthaḥ . dakṣiṇasyāṃ catvāriṃśatā bhāgaiḥ parimitastasya ca krāntivṛcasthānādhikṣapaḥ . vṛṣarāśau vahnibrahmahṛdayau dvāviṃśabhāge sthitau (50) vahnibrahmahṛdayanakṣatrayorghāviṃśa tabhāgāvikaikarāśirdhruvakaḥ . tau vahnibrahmahṛdayau . aṣṭābhistriṃśatā . cakāraḥ kramārthe . evakāro nyūnādhikavyavacchadārdhaḥ . uttareṇottarasyāmityarthaḥ . vikṣiptau vikṣepavantau . vahnerbikṣepo'ṣṭabhāga uttaraḥ . brahmahṛdayasyottaro vikṣepastriṃśadityarthaḥ . nanvete dhruvāvikṣapāśca kālakrameṇa nayatā aniyatā vetyata āha nolamiti . golaṃ vakṣyamāṇaṃ baddhvā vaśaśalākādibhirnibadhya sphuṭaṃ vikṣepaṃ krāntisaṃskārayogyaṃ dhruvāmimukhaṃ dhruvaka sphuṭamāyanadṛkkarmasaṃskṛtaṃ parīkṣeta . svasvakāle dṛggocarasiddhamaṅgīkuruta . tathā ca krāntisaṃskārayogyavikṣepāyanasaṃskṛtadhruvakayorayanāṃśavaśādasthiratvādapi mayedānīntanasamayānurodhena lāghapārthamāyanadṛkkarmasaṃskṛtā dhruvāḥ krāntisaṃska rayogyavikṣepāśca niyatā uktāḥ . kālāntare golayantreṇa vedhastu golabandhoktavidhinā golayantre kāryaḥ . tatra khagālasyopari bhagolam, ādhāravṛttasyopari biṣuvadvṛttam . tatra yathāktaṃ krāntivṛttaṃ bhagaṇāṃśāṅkitaṃ ca baddhvā dhruvayaṣṭikīlathoḥ protamanyaccalaṃ bhavedhavalayam . tacca bhagaṇāṃśāṅkitaṃ kāryam . tatastadagolayantraṃ samyagdhruvābhimukhayaṣṭikaṃ jalasamakṣitijavalayaṃ ca yathā bhavati tathā sthiraṃ kṛtvā rātrau golamadhyacchidragatayā dṛṣṭyā revatītārāṃ vilekya krāntivṛtte mīnāntāddaśakalāntaritapaścādbhāge revatītārāyāṃ niveśyaṃ madhyagatayaiva dṛṣṭyāśvinyādernakṣatrasya yogatārāṃ vilokya tasyā upari tadva dhavalayaṃ niveśyam . evaṃ kṛte sati vedhavalayasya krāntivṛttasya ca yaḥ sampātaḥ sa mīnāntādagrato yāvadbhiraṃśaistāvantastasya nakṣatrasya dhruvāṃśā jñeyāḥ . vedhavalaye tasyaiva sampātaṃsya yogata rāyāśca yāvanto'ntareṃ'śāstāvantastasya yikṣapāṃśā dakṣiṇā uttarā vā vedyāḥ . atha rohiṇīśakaṭabhedamāha ra° nā° . vṛṣe saptadaśe bhāge yasya yāmyo'śakadvayāt . vikṣapo'bhyadhiko bhindyādrohiṇyāḥ śakaṭaṃ tu saḥ sū° siḥ vṛṣarāśau saptadaśeṃ'śe yasya grahasya bhāgadvayādhiko vikṣepo dakṣiṇaḥ sa graho rohiṇyāḥ śakaṭaṃ śakaṭākārasanniveśaṃ bhindāt . tanmadhyagato bhavedityarthaḥ . tukārādgrahavikṣepo rohiṇīvikṣepādalpa iti viśeṣārthakaḥ . bikṣepasya dakṣiṇasya rohiṇīvikṣepādadhikatve śakaṭādbahirdakṣiṇabhāge grahasya sthitatvena tadbhedakatvābhāvāt . atra śakaṭāgrimanakṣatrasya dhruva ekarāśiḥ saptadaśāṃśāḥ 47 . dakṣiṇaḥ śaro bhāgadvayamiti vedhasiddhā spaṣṭā yuktiḥ ra° nā° . atha brahmasañjñakanakṣatrāvasthānamāha . pūrvasyāṃ brahmahṛdayādaśakaiḥ pañcabhiḥ sthitaḥ . ptajāpatirvṛṣānte'sau saumye'ṣṭatriṃśadaṃśakaiḥ sū° si° . brahmahṛdayasthānāt pūrvabhāge pañcabhiraṃśaiḥ prajāpatistārātmako brahmā krāntivṛtte sthitaḥ . kutretyata āha . vṛṣānta iti . vṛṣāntanikaṭe . ekarāśiḥ saptaviṃśatyaṃśā 57 brahmadhruvaka ityarthaḥ . asya vikṣepamāha . asāviti . brahmā uttarasyāmaṣṭatriṃśadbhāgaiḥ sthitaḥ . aṣṭatriṃśadbhāgā asya vikṣepa ityarthaḥ ra° nā° . apāṃvatsastu citrāyāmuttareṃ'śaista pañcabhiḥ . vṛhatkiñcidato bhāgairāpaḥ ṣaḍabhisvathottare sū° si° . citrāyāḥ sakāśādapāṃvatsasañjñakastārātmakaḥ pañcabhirbhāgairuttarasyāṃ sthitaḥ . prathamatukāraścitrādhruvatulyadhruvakārthakaḥ . dvitīyatukāraści trāvikṣepasya dakṣiṇabhāgadvayātmakatvādapāṃvatsavikṣepa uttarastribhāga iti sphuṭārthakaḥ . ato'pāṃvatsāt kiñcidalpāttareṇa vṛhat sthūlatārātmaka āpasañjñakaḥ . tathā'pāṃvatsāt ṣaḍbhiraṃśairuttarasyāṃ sthitaścitrādhruvaka evāpasya uttaro navāṃśaḥ ra° nā° . tārāsvarūpādikam aśleṣāśabde 499 pṛ° darśitaṃ teṣāṃ dhruvakavikṣeparūpaśarayorānayanavidhā sū° si° darśitā yathā procyante liptikā bhānāṃ svabhogo'tha daśāhataḥ . bhavantyatītadhiṣṇyānāṃ bhogaliptā yutā dhruvāḥ sū° si° bhānāmaśvinyādinakṣatraṇāmuttarāṣāḍhābhijicchravaṇadhaniṣṭhāvarjitānāṃ liptikā bhogasañajñāḥ kalāḥ procyante samanantarameva kathyante . athānantaraṃ svabhogaḥ svābhīṣṭanakṣatrabhogaḥ kalātmako vakṣyamāṇo daśabhirguṇitaḥ kāryaḥ . tatra svābhīṣṭanakṣatragatanakṣatrāṇāmaśvinyādīnāṃ bhogaliptāḥ . bhabhogo'ṣṭaśatī liptā ityuktāṣṭaśatakalāḥ pratyekaṃ yutāḥ . aśvinyādyatītanakṣatrasaṅkhyāguṇitakalāṣṭaśataṃ yutamityarthaḥ . dhruvā nakṣatrāṇāṃ bhavanti atha pratijñātā nakṣatrabhogaliptā uttarāṣāḍhābhijicchravaṇadhaniṣṭhāvyatiriktānāṃ teṣāṃ dhruvakānnakṣatraśarāṃścāṣṭaślokairāha ra° nā° . aṣṭārṇavāḥ śūnyakṛtāḥ pañcaṣaṣṭirnageṣavaḥ . aṣṭārthā abdhayo'ṣṭāgā aṅgāgā manavastathā . kṛteṣavo yugarasāḥ śūnyavāṇā viyadrasāḥ . khavedāḥ sāgaranagā gajāgāḥ sāgarartavaḥ . manavo'tha rasā vedā vaiśvamāpyārdhabhogagam . āpyasyaivābhijitprānte vaiśvānte śravaṇasthitiḥ . tricatuḥpādayoḥ sandhau śraviṣṭhā śravaṇasya tu . svabhogato viyannāgāḥ ṣaṭkṛtiryamalāśvinaḥ . randhrādayaḥ kramādeṣāṃ vikṣepāḥ svāpadakramāt . diṅmāsaviṣayaḥ saumye yāmbe pañcadiśo nava . saumye rasāḥ khaṃ yāmye'gāḥ saumye khārkāstrayodaśa . dakṣiṇe rudrayamalāḥ saptatriṃśadathottare . yāmye'dhyardhatrikakṛtā navasārdhaśareṣavaḥ . uttarasyāṃ tathā ṣaṣṭistriṃśat ṣaṭtriśadeva hi . dakṣiṇe tvardhabhāgastu caturviṃśatiruttare . bhāgāḥ ṣaḍviṃśatiḥ khaṃ ca dasrādīnāṃ yathākramam sū° si° . aśvinyādinakṣatrāṇāṃ kramādbhogā ete . tatrāśvinthām aṣṭacatvāriṃśat kalāḥ bharaṇyāścatvāriṃśat . kṛttikāyāḥ kalāḥ pañcaṣaṣṭiḥ . rohiṇyāḥ saptapañcāśat kalāḥ . mṛgaśiraso'ṣṭapañcāśat . ārdrāyāścatvāraḥ . atrābdhaya ityatra go'bdhayo gognaya iti vā pāṭhastvayuktaḥ śākalyasaṃhitāvirodhāt sauroktarudrabhasyāṃśāstryadrayo'gābdhayaḥ kalāḥ iti nārmadoktaṃ daśakalonapañcadaśabhāgā mithune sarvajanābhimatadhruvako daśakalonapañcadaśabhāgāḥ parvatābhimatadhruvakaśca nirastaḥ . punarvasoraṣṭasaptatiḥ . puṣyasya ṣaṭsaptatiḥ . aśleṣāyāścaturdaśa . tatheti chandaḥpūraṇārtham . maghāyāścatuḥpañcāśat . pūrvaphālgunyāścatuḥṣaṣṭiḥ . uttaraphālgunyāḥ pañcāśat . hastasya ṣaṣṭiḥ . citrāyāścatvāriṃśat . svātyāḥ catuḥsaptatiḥ . viśākhāyā aṣṭasaptatiḥ . anurādhāyaścatuḥṣaṣṭiḥ . jyeṣṭhāyāścaturdaśa . anantaraṃ mūlasya ṣaṭ . pūrvāṣāḍhāyāścatvāraḥ . uttarāṣāḍhāyā dhruvakamāha . vaiśvamiti . uttarāṣāḍhādyogatārānakṣatram . āpyārdhabhogagam . āpyasya pūrvāṣāḍhānakṣatrasyārdhabhogaḥ dhanūrāśerviṃśatibhāgastatra sthitaṃ jñeyam . aṣṭau rāśayo viṃśatibhāgā uttarāṣāḍhāyādhruvaḥ ityarthaḥ . etena pūrvāṣāḍhāyogatārāyāḥ sakāśāduttarāṣāḍhāyogatārā viṃśatikalonasaptabhāṃgāntaritā . tena pūrvāṣāḍhādhruvako'ṣṭarāśayaścaturdaśa bhāgā viṃśatikalonasaptabhāgairyuta uttarāṣāḍhāyā dhruvaścatvāriṃśatkalādhikoktadhruva iti parvatoktamapāstam brahmasiddhātavirodhāt . abhi jiddhruvakamāha . āpyasyeti . pūrvāṣāḍhāyā avasāne dhanūrāśerviṃśatikalonasaptaviṃśatibhāge'bhijidyogatārā jñeyā . catvāriṃśatkalādhikaṣaḍviṃśatibhāgādhikā aṣṭau rāśayo'bhijito dhruva ityathaḥ . evakāro'nyayogavyavacchedārthaḥ . tena saṃhitāsammataṃ śravaṇapañcadaśāṃśasthānaṃ viṃśativikalāyutatrayodaśakalāyutacaturdaśabhāgādikanavarāśayo nirastam . śravaṇasya dhruvakamāha . vaiśvānta iti . uttarāṣāḍhāyā avasāne śravaṇayogatārāyāḥ sthānaṃ jñeyam . nava rāśayo daśa bhāgāḥ śravaṇadhruvaka ityarthaḥ . dhaniṣṭhāyā dhruvakamāha . tricatuḥpādayoriti . śravaṇasya tṛtīyacaturthacaraṇayoḥ krameṇāntādisandhau makararāśerviṃśatibhāge śraviṣṭhā dhaniṣṭhā jñeyā . nava rāśayo viṃśatibhāgā dhaniṣṭhādhruva ityarthaḥ . tukārāt kṣetrāntargatadhaniṣṭhāsthānaṃ kumbhasya viṃśatikalonasaptabhāgā nirastam . śatatārāyā bhogamāha . svabhogata iti . dhaniṣṭhābhogāt kumbhasya viṃśatikalonasaptabhāgāvadherityarthaḥ . śatatārāyā aśītirbhogaḥ . ataḥ prāgvaddhruva iti jñāpanārthaṃ svabhogata ityuktam . śatatārāyāḥ sthānaṃ śatatārakadhruva iti paryavasannam . avaśiṣṭanakṣatrāṇāṃ bhogānāha . ṣaṭkṛtiriti . pūrvabhādrapadāyāḥ ṣaṭtriṃśat kalā bhogaḥ . uttarabhādrapadāyā dvāviṃśatiḥ . revatyā ekonāśītiḥ . atha dhruvakānayanaṃ yathā . aśvinthā bhogaḥ . 48 . daśaguṇitaḥ . 480 . atītanakṣatrābhāvādbhogayojanābhāvaḥ . ato'śvinyāḥ phalātmako dhruvaḥ 480 . rāśyādyastu° . 8 . bharaṇyā bhogaḥ . 0 . daśāhataḥ . 400 . atītanakṣatrasyaikatvādaṣṭaśatayuto bharaṇyāḥ paribhāṣayā rāśyādyo dhruvaḥ . 0 . 20 . evamārdrābhogaḥ . 4 . daśāhataḥ . 40 . atītanakṣatrāṇāṃ pañcatayā pañcaguṇitāṣṭaśatena . 4000 . catuḥsahasrātmakana yutaḥ kalādyo dhruvaḥ . 4040 . rāśyādyastu . 2 . 7 . 20 . evaṃ pūrvāṣāḍhāyā daśaguṇito bhogaḥ . 40 . ekonaviṃśatiguṇitāṣṭaśatena . 15200 . yutaḥ paribhāṣayā rāśyādyo dhruvaḥ . 8 . 14 . śatatārātyā daśaguṇito bhogaḥ . 800 . trayoviṃśatiguṇitāṣṭaśatina . 19400 . yutaścatuviṃśatiguṇitāṣṭaśatarūpo . 19200 . jāto dhruvo rāśyādyaḥ . 10 . 20 . pūrvabhādrapadāyā daśaguṇito bhogaḥ . 260 . catuviṃśatiguṇitāṣṭaśatena . 19200 . yuto . 19560 . jāto dhruvo rāśyādyaḥ . 10 . 26 . uttarāṣāḍhābhijicchravaṇadhaniṣṭhānāṃ svabhogasthānāt paścāt sthitatvenoktarītyasambhavādbhinnarītyā dhruvakā uktāḥ svādisthānādyogatārā yadantarakalābhisthitāstā lāghavāddaśāpavartitā bhogasañjñā uktāḥ . tathā ca brahmasiddhānte aṣṭau viṃśatirarghona gajāgnirvyardhakheṣavaḥ . tritarkāḥ satribhāgādrirasāstryaṅkāśca śaṭśatam .. navāśā navasūryāśca vedendrāḥ śaravāṇabhūḥ . khātyaṣṭiḥ khadhṛtirgo'tidhṛtirviśvāśvinastathā .. vedākṛtirgodṛgthastāḥ kvabdhihastā yugārthadṛk . khotkṛtistryaṃśahīnāśvarasahastāḥ khahastidṛk .. khago'śvinaḥ khadantāḥ ṣaḍdantāḥ śailaguṇāgnayaḥ . meṣādyaśvyādimadhyāṃśāḥ ṣaṅaṃśonāḥ khaṣaḍguṇāḥ .. iti . atha nakṣatrāṇāṃ vikṣepabhāgānāha eṣāmiti . uktadhruvakasambadhināmaśvinyādinakṣatrāṇāṃ yathākramaṃ kramādityarthaḥ . svāt svakīyāpakramāt krāntyagrāt krāntivṛttasthadhruvakasthānādityarthaḥ . vikṣepā vikṣepabhāgā dakṣiṇā uttarā vā bhavanti . tatrottaradiśyaśvinyāditrayāṇāṃ diṅmāsaviṣayāḥ krameṇa daśa dvādaśa paścetyarthaḥ . dakṣiṇadiśi rohiṇyāditrayāṇāṃ pañcadaśa nava . uttarasyāṃ punarvasoḥ ṣaḍbhāgāḥ . puṣyasya khaṃ vikṣepābhāvaḥ . atra pañcamākṣarasya gurutvena chandobhaṅga ārṣātvānna doṣaḥ . dakṣiṇasmāmaśleṣāyāḥ sapta . uttarasyāṃ maghāditrayāṇāṃ śūnyaṃ dvādaśa trayodaśa . dakṣiṇasyāṃ hastacitrayorekādaśa dvau . anantaraṃ svātyā uttaradiśi saptatriṃśat . dakṣiṇasyāṃ viśākhādīnāṃ ṣaṇṇāṃ sādhaiṃkaḥ trayaṃ catvāraḥ . nava sārdhapañca pañca krameṇa uttaradiśi tathā vikṣepabhāgā abhijitaḥ ṣaṣṭiḥ . śravaṇasya triṃśat . dhaniṣṭhāyāḥ ṣaṭtriṃśat . evakāro nyūnādhikavyavacchedārthaḥ . cakāraḥ pūraṇārthaḥ . dakṣiṇasyāṃ tukārastathā . ardhabhāgaḥ śatatārāyāḥ . tukārastathā . uttarasyāṃ pūrvabhādrapadāyāścaturviṃśatiḥ . tasyāmeva diśi bhāgā vikṣepabhāgā uttarabhādrapadāyāḥ ṣaḍviṃśatiḥ . revatyā vikṣepābhāvaḥ . cakāraḥ pūraṇārthaḥ ra° nā° .. atra spaṣṭatvāt anekeṣāṃ nakṣatrāṇāṃ dhruvakā na darśitāḥ . si° śi° pramitākṣarāyāṃ tu yathākramaṃ sarveṣāṃkharūpato dhruvakā darśitā yathā a bha kṛ ro mṛ ā pu pu ā ma pū u ha ci 0 0 1 1 2 2 3 3 3 4 4 5 5 6 8 20 8 22 6 7 3 16 18 9 27 5 20 3 0 0 28 28 0 20 0 0 0 0 0 0 0 0 svā vi a jye mū pū u a śna dha śa pū u re 6 7 7 7 8 8 8 8 9 9 10 10 11 0 19 2 14 19 1 14 20 25 8 20 20 26 7 0 0 5 5 5 0 0 0 0 0 0 0 0 0 0 vikṣepā yathā a bha kṛ ro mṛ ā pu pu ā ma pū u ha ci 10 12 4 4 10 11 6 0 7 0 12 13 13 1 10 30 u u u da da da u u da u u u da da 45 svā° vi° a° jye° mū° pū° u° a° śra° dha° śa° pū° u° re° 37 1 1 3 8 5 5 62 30 36 0 2 4 26 0 20 45 30 20 20 u da da da da da da u u u da u u u 20 si° śi° grahakakṣā anyavidhā uktā yathā
     sārdhādrigomanusurābdhimitārkakakṣā 43314971/2 cāndrī sahasraguṇitā jinarāmasaṃkhyā 324000 . abhreṣvibhāṅkagajakuñjarago'kṣapakṣāḥ 259889850 kakṣāṃ gṛṇanti gaṇakā bhagaṇasya cemām si° śi° . śeṣāṇāṃ grahāṇāṃ kakṣāpramāṇāni śrīpatinānyathoktāni yathā aṣṭyaṅkaṣaṇmanu gajāḥ 8146916 kṣitinandanasya jñasyeśadantakṛtakhendumitā 1043211 tha sūreḥ . rūpāśvināgayugaśailaguṇenduvāṇāḥ 51374821 khāgnyaṅgasāgararasītkṛtayaḥ 2664630 sitasya, bhūdharāhimaganāgarasartukṣmādharāśviśaśinaḥ 127668787 . śanikakṣā ravyādīnāṃ mandoccādiparidhimānasuktaṃ si° śi° mandoccanīcaparivistrilavonaśakra 13 . 40 bhāgā raverjinakalonaradā 31 . 36 himāṃśoḥ . khāśvā 70 bhujaṅgadahanā 38 amarā 33 bhavāśca 11 pūrṇeṣavo 50 nigaditāḥ kṣitijādikānām si° śi° . iha grahabhramaṇopapattyarthaṃ mandoccanocavṛttāni pūrvaiḥ kalpitāni . teṣāṃ pramāṇānyetābanto bhāgāḥ . atropapattiḥ . grahasya yantraveghavidhinā yat paramaṃ phalamutpadyate tasya jyā paramaphalajyāntyaphalajyā cocyate . antyaphalajyātulyavyāsārdhena yadṛttamutdyate tannīcoccavṛttam . tatparidhistrairāśikena . yadi trijyāvyāsārdhe bhāṃśāḥ 360 paridhistadāntyaphalajyāvyāsārdhe kimiti labdhaṃ paridhibhāgāḥ . evamarkādīnāṃ trilavonaśakrā ityādaya utpadyante . atha bhaumādīnāṃ calaparidhīnāha prami° saurāgameṇa sūkṣmatvānnavirodhaḥ .
     eṣāṃ calāḥ kṛtajināstrilavena hīnā 243 . 40 dantendavo 132 vasurasā 68 vasuvāṇadasrāḥ 258 . pūrṇābdhayo 40 'tha bhṛgujasya tu mandakendradoḥśiñjinī dviguṇitā triguṇena 3438 bhaktā . labdhena mandaparidhī rahitaḥ sphuṭaḥ syāt tacchrīghrakendrabhujamaurvyatha vāṇanighnī . uttarasyāṃ saptarṣisthānaṃ ṛṣiśabde 1452 pṛ° darśitaṃ teṣāṃ śatavarṣairekaikanakṣatrabhogastatra pramāṇaṃ varāhasaṃhitā vākyaṃ tatroktam . bhacakrañca dvādaśadhā vibhaktamapi aśvinyādibhiḥ saptaviṃśatinakṣatrātmakaṃ tatra tribhistribhirnakṣatrairnava vīthayaḥ vṛha° saṃ° uktā yathā nāgagajairāvatavṛṣabhagojaradgavamṛgājadahanākhyāḥ . aśvinyādyāḥ kaiścit tribhāḥ kramādvīthayaḥ kathitāḥ .. nāgā tu pavanayāmyā nalāni paitāmahāttribhāstisraḥ . govīthyāmaśvinyaḥ pauṣṇaṃ dve cāpi bhādrapade .. jaradgavyāṃ śravaṇāt tribhaṃ mṛgākhyā tribhaṃ ca maitrādyam . hastaviśākhātvāṣṭrāṇyajetyaṣāḍhādvayaṃ dahanā .. tisrastisrastāsāṃ kramādudaṅmadhyayāmyamārgasthāḥ . tāsāmapyuttaramadhyadakṣiṇāvasthitaikaikā .. vīthīmārgānapare kathayanti yathā sthitā bhamārgasya . nakṣatrāṇāṃ tārāyāmyottaramadhyamāstadvat .. uttaramārgo yāmyādi nigadito madhyamastu bhāgyādyaḥ . dakṣiṇamārgo'ṣāḍhādi kaiścidevaṃ kṛtā mārgāḥ .. bhacakrasthagrahāṇāṃ prāggatibhedakāraṇamuktaṃ sū° si° yathā paścād vrajanto'tijavānnakṣatraiḥ satataṃ grahāḥ . jīyamānāstu lambante tulyameva svamārgagāḥ .. sū° si° . paścādanantaraṃ punarāvṛttyā paścāt paścimadigabhimukhaṃ nakṣatraistārakādibhiḥ saha grahāḥ sūryādayo'tijavāt pravahavāyusatvaragativaśāt satataṃ nirantaraṃ vrajanto gacchantaḥ svamārgagāḥ khakakṣāvṛttasthā jīyamānā nakṣatraiḥ parājitā nakṣatrāṇāmagre gamanāt . ata eva lajjayeva gurubhūtā iti tātparyārthaḥ . tulyaṃ samam . evakārādadhikanyūnavyavacchedaḥ . lambante svasthānāt pūrvasmin lambāyamānā bhavanti . yathā lajjitaḥ paścādbhavati nāgre . tukārādadho'dhaḥ kakṣākramānurodhena śanyādigrahāṇāṃ candrāntānāṃ gurutāpacayaḥ śaniratigurubhūtastasmāt kiñcinnyūno gurustasmādapi bhauma ityādi yathottaram . yasya kakṣā mahatī tasya gurutvādhikyaṃ yasya laghvī tasya tadanurodhena gurutālpatvamiti . etaduktaṃ bhavati . vrahmaṇā pravahavāyau nakṣatrādhiṣṭhito mūrto golaḥ sthāpitastadantargatāḥ svasvākāśagolasthāḥ śanyādayo nakṣatrādhiṣṭhitamūrtagolasthakrāntivṛttastharevatīyogatārāsannarūpameṣādipradeśasamasūtrasthāḥ sthāpitāḥ . krāntivṛttaṃ tu meṣatulāsthāneviṣuvadvṛttalagna sampātāt tribhāntaritakrāntivṛttapradeśau svāsannaviṣuvadvṛttapradeśābhyāṃ caturbiśatyaṃśāntareṇa dakṣiṇottarau makarakarkādirūpau tadevaṃ dvādaśarāśyātmakaṃ vṛttaṃ grahacārabhūtam . viṣuvadbṛttaṃ tu dhruvamadhyastha nirakṣadeśoparigam . tatra pravahavāyunā svāghātena mūrto nakṣatragolo nākṣatraṣaṣṭighaṭībhiḥ parivartyate . tadantargatavāyubhistadāghātena vā grahā bhramanto'pi nakṣatragolasthitakrāntivṛttīyameṣādipradeśena samaṃ na gacchanti vāyūnāṃ svalpatvāt tadāghātasyāpyalpatvādvimbānāṃ gurutvācca . atastatsthānādgrahāṇāṃ lambanaṃ dṛśyate . ata eva nakṣatrodayakāle teṣāṃ dvitīyadine nodayaḥ kintu graho lambitapradeśena vāyunā tadanantaramūrdhamāgacchatītyanantaramudayaḥ . lambanaṃ tu śanyādīnāṃ kakṣānurodhena gurutvādvāyūnāṃ tadghātānāṃ vā kakṣānurodhena bahvalpatvāt tulyam . yadyapi vāyordhruvānurodhena sattvādgrahāvalambanaṃ viṣuvadvṛtte bhavitumucitaṃ na krāntivṛtte, tathā ca vakṣyamāṇakrāntyanupapattiḥ krāntivṛttasthadvādaśarāśibhogena vakṣyamāṇānāṃ bhagaṇānāmanupapattiśca . tathāpi vāyunāvalambito graho viṣuvanmārgago'pi tadviṣuvapradeśāsannakrāntivṛttapradeśena grahākāśagola eva svasamasūtreṇākṛṣyata iti nānupapattiḥ . ata eva svamārgagā iti krāntivṛttānusṛtasvākāśagolasthakakṣāmārgagatā ityarthakamuktamiti saṅkṣepaḥ . ata eva grahāṇāṃ loke prāggatitvaṃ siddhamityāha ra° nā° . prāggatitvamatasteṣāṃ bhagaṇaiḥ pratyaha gatiḥ . pariṇāhavaśādbhinnā tadvaśādbhāni bhuñjata sū° si° . ato 'valambanādeva teṣāṃ grahāṇāṃ prāggatitvaṃ prācyāṃ diśi gatiryeṣāṃ te prāggatayastadbhāvaḥ prāggatitvaṃ siddham . lambanasvarūpaiva grahāṇāṃ pūrvagatirupapannā lokaiḥ kāraṇānabhijñaiḥ pratyakṣāvagatatayā tacchaktijanitā kalpitetyarthaḥ . sā kiyatītyata āha . bhagaṇairiti .. vakṣyamāṇabhagaṇaiḥ pratthahaṃ pratidinaṃ gatiḥ prāggamanarūpā bhagaṇānāṃ yadi gatyupapannatvādbhagaṇasambandhivakṣyamāṇadinaiḥ sūryasāvanairgrahabhagaṇā labhyante tadaikena dinena ketyanupātājjñeyā . nanu grahabhagaṇānāṃ tulya tvābhāvāt pratidinaṃ grahagatirbhinneti pūrvaṃ lambanarūpā grahagatirayuktoktā grahalambanasyābhinnatvādityata āha pariṇāhavaśāditi . pariṇāhaḥ kakṣāparidhistadvaśāt tadanurodhādiyaṃ grahagatirbhinnā'tulyā . ayamabhiprāyaḥ . grahāṇāṃ lambanaṃ tulyapradeśe na, parantu svasvakakṣāyāṃ tattatpradeśe tulye yāḥ kalāstā gatikalāstāstu mahati kakṣāvṛtte'lpā laghukakṣāvṛtte bahvyaḥ sarvakakṣāparidhīnāṃ cakrakalāṅkitatvāt bhagaṇāstu gativaśādeva yasya kakṣāvṛttaṃ mahat tatrālpā yasya ca laghu kakṣāvṛttaṃ tasya bahavastadupapannā gatirapi tatheti na virodhaḥ . nanvekarūpagatiṃ vihāya bhinnarūpā gatiḥ kathamaṅgīkṛtetyata āha . tadvaśāditi bhinnagativaśādbhāni rāśīn nakṣatrāṇi bhuñjate grahā bhuñjantītyarthaḥ . tathā ca graharāśyādibhogajñānārthamiyameva gatirupayuktā naikarūpeti bhāvaḥ . atha bhabhoge viśeṣaṃ vadan vakṣyamāṇabhagaṇasvarūpamāha ra° nā° . śīghragastānyathālpena kālena mahatālpagaḥ . teṣāṃ tu parivartena pauṣṇānte magaṇaḥ smṛtaḥ sū° si° . athaśabdaḥ pūrvokta viśeṣasūcakaḥ śīghragatigrahastāni bhānyalpena kālena bhunaktyalpagatirgraho bahukālena bhunakti tulyarāśyādibhogo mandaśīghragatigrahayostulya kāleta na bhavatīti viśeṣārthaḥ . teṣāṃ rāśīnāṃ parivartena bhramaṇena . tukārādgrahādigatibhogajanitena bhagaṇaḥ prājñairuktaḥ . krāntivṛtte dvādaśarāśīnāṃ sattvāt tadbhogena cakrabhogasamāpteryat sthānamārabhya calito grahaḥ punastat sthānamāyāti sa cakrabhogaḥ parivartasañjño'pi dvādaśarāśibhogādbhagaṇa ityarthaḥ . nanu krāntivṛnte sarvapradeśebhyaḥ parivartasambhavādatra kaḥ parivartādibhūtaḥ pradeśa ityata āha pauṣṇānta iti . sṛṣṭyādau brahmaṇā krāntivṛtte revatīyogatārā''sannapradeśe sarvagrahāṇāṃ niveśitatvāt tadavadhito grahacalanācca pauṣṇasya revatīyogatārāyā ante nikaṭe padeśe tathā ca revatīyogatārāmannāgrimasthānamevādyantāvadhibhūtamiti bhāvaḥ ra° nā° . sūryādigrahāṇāṃ mahāyuge bhagaṇamānapyuktaṃ tatraiva .
     yuge sūryajñaśukrāṇāṃ khacatuṣkaradārṇavāḥ . kujārkiguruśīghrāṇāṃ bhagaṇāḥ pūrvayāyitām sū° si° . mahāyuge 4320000 varṣe sarthyabudhaśukrāṇāṃ khānāṃ catuṣkamekasthānādisahasrasthānāntacatuḥsthānasthitāni śūnyāni tato'yutādiprayutasthānaparyantaṃ dantasamudrāstathā ca yuge sauravarṣāṇi khābhrakhāmradvirāmavedamitāni 4320000 bhagaṇā dvādaśarāśibhogātmakaparivartānāṃ saṅkhyā bhavantīti śeṣaḥ . bhaumaśanivṛhaspatīnāṃ yāni śīghrāṇi śīghroccāni teṣāmeta nmitā bhagaṇāḥ . cakāraḥ samuccayārthako'nusandheyaḥ . atra kakṣākrameṇa cārakrameṇa vā guroḥ khalu madhyagatā bhavatīti na tathoddeśaḥ svatantrasya niyogānarhatvādvā . nanvākāśa eṣāṃ vimbābhāvādavalambanāsambhavena gatyabhāvāt kathaṃ bhagaṇā uktā ityata āha pūrvayāyina miti pūrvagāmiṇām . tathā ca teṣāmadṛśyarūpāṇāṃ pūrvagatisadbhāvādbhagaṇoktau na kṣatiḥ . eṣāṃ svarūpādinirṇayastu spaṣṭādhikāre pratipādayiṣvate . atha candrabhaumayorbhagaṇānāha ra° nā° . indo rasāgnitritrīṣusaptabhūdharamā rgaṇāḥ . dasratryaṣṭarasāṅkākṣilocanāni kujasya tu sū° si° . pūrvaślokoktabhagaṇā ityatrāgrimaślokeṣvapyanveti . bhūdharāḥ sapta na tu parvatasya dharābhidhānatvādekasaptatiḥ mārgaṇāḥ śarāstathā ca candrasya bhagaṇāḥ ṣaḍagnidevapañcasaptasaptapañcamitāḥ 57753336 bhaumasya tukārādākāśasthavimbātmakasyeti punaruktibhramavāraṇārthaṃ dantāṣṭaṣaḍākṛtimitāḥ 256832 . atha budhaśīghroccaguryorbhagaṇānāha ra° nā° . budhaśīghrasya śūnyartukhādritryaṅkanagendavaḥ . vṛhaspateḥ khadasrākṣivedaṣaḍbahnayastathā sū° si° . vudhaśīghroccasyādṛśyarūpasya pūrvagaterbhagaṇāḥ ṣaṣṭisaptatitryaṅkātyaṣṭimitāḥ 17937060 vṛhaspatestathā bimbātmakasyeti punaruktibhramavāraṇāya nakhadvivedaṣaḍrāmamitāḥ 364220 . atha śukraśīghroccaśanyārbhagaṇānāha ra° nā° . sitaśīghrasya ṣaṭsaptatriyamāśvikhamūdharāḥ . śanerbhujaṅgaṣaṭpañcarasavedaniśākarāḥ sū° si° . śukraśīghroccasyādṛśyarūpasya pūrvagaterbhagaṇāḥ ṣaṭsaptatridvidvikhasapta 7022376 etena bhūdharā ityasyaikasaptatirekādaśa vārtho nirastaḥ . śavervimbātmakasyāṣṭaṣaṭpañcarasendramitāḥ 146568 atha candrasyoccapātayorbhagaṇānāha ra° nā° . candroccasyāgniśūnyāśvivasusarpārṇavā yuge . vāmaṃ pātasya vasvagniyamāśviśikhidasrakāḥ sū° si° . candramandoccasya pūrvagateradṛśyarūpasya bhagaṇā mahāyuge rāmanakhāṣṭāṣṭavedamitāḥ 488203 . bhātasya candraśabdasya sannihitatvāccandrapātasyādṛsyarūpasya vāmaṃ paścimagatyā dvādaśarāśibhogātmakaparivartarūpabhagaṇā mahāyuge aṣṭarāmākṛ tarāmadvimitāḥ 232238 atra yugagrahaṇaṃ vakṣyamāṇagrahoccapātabhagaṇasambandhikalpavāraṇārtham . grahoccapātabhagaṇāstu yuge yuge notpannā ityasmin yugasamba ndhaprasaṅgenoktāḥ . mandoccapātasvarūpādinirṇayastu spaṣṭādhikāre vyakto bhaviṣyati . atha yuge nākṣatradivasāṃstatsvarūpāvagamāya grahasāvanaditasvarūpaṃ svasaṅkhyājñānahetukaṃ cāha ra° nā° .. bhānāmaṣṭākṣivasvadritridvidvyaṣṭaśarendavaḥ . bhodayā bhagaṇaiḥ svaiḥ svairūnāḥ svasvodayā yuge sū° si° . bhānāṃ nakṣatrāṇāṃ svato gatyabhāve'pi pravahavāyunā paribhramaṇāt tatsaṅkhyātulyā bhagaṇāḥ svadinatulyāḥ . ata evātra bāmamiti pūrvoktasya yukto'nvayaḥ . aṣṭadvyaṣṭanagāgnijātigajatithimitāḥ 1582237828 . nanu grahāṇāmapi pravahavāyunā paribhramaṇanodayasadbhāvāt teṣāṃ divasāḥ kathaṃ jñeyā ityata āha . bhodayā iti . udayantyasminnahani svādyantāvadhirūpa iti vyutpattyodayaśabdena dinam . tathā ca bhodayā nakṣatradisā ete uktāḥ svaiḥ svaiḥ svakīyaiḥ svakīyairbhagaṇaiḥ prāguktairvarjitāḥ santaḥ svasvodayā bhijanijasāvanadivasā yuge bhavanti . yuga ityanenābhīṣṭakāle nākṣatradivasā grahagatabhogādinā bhagaṇādinonā grahasāvanadivasā abhīṣṭā bhavanti . parantu rāśīn pañcaguṇitānaṃśādikaṃ daśaguṇitaṃ kṛtvā ghaṭyādisthāne honaṃ kāryamanyathā vijātīyatvādantarānupapatteriti sūcitam . atropapattiḥ yadi grahāṇāṃ prāggamanāvalambanaṃ na syāt tarhi grahodayanakṣatrodayayorekahetukatvānnākṣatrasāvanadivasayorabhedaḥsyāt ato grahāṇāṃ lambanena nākṣatrādidivasebhyaḥ sāvanādidivasānāmantaritatvādavalambanajabhagaṇāntareṇa yuge nākṣatradivasebhyo grahasāvanadivasā nyūnā bhavanti . pravaheṇa bhagaṇatulyapaścimagrahatukhyānāmakaraṇādibdhupapannaṃ bhodayā ityādi! anenaiva bhagaṇasāṣanabhogo nākṣatradivasā ityavyarthasidvam ra° nā° . mahāyuge cāndrā damāsadinasaṃkhyāṃ tatroktā yathā bhavanti śaśinī māsāḥ sūryenda bhagaṇāntaram . ravimāsonitāste tu śeṣāḥ syuradhimāsakāḥ sū° ti° . sūryacandrabhagaṇayorantaraṃ candrasya māsā mavanti te cāndratāsā ravimāsonitāḥ . atra prathamaṃ tukārānvayāddvādaśaguṇitaravibhagaṇarūpapakṣyasāṇārkamāsaihṛnitāḥ sataḥ śeṣā avaśiṣṭā ye cāndramāsāste'dhimāsā eva bhavanti nānye . anena cāndratvamadhimāsānāṃ spaṣṭīkṛtam . atropapattiḥ . triṃśattithyātmakasya ravīnduyutikālarūpadarśāntāvadheścāndramāsasya dvādaśarāśimitena sūryendvantareṇaiva siddhiḥ . kathamanyathā darśānte mandaśīghrayoḥ sūryendvoryogasya punardarśānte sambhavaḥ . dvādaśarāśyantaraṃ tvekaṃ bhagaṇāntaramato bhagaṇāntareṇa cāndro māsaḥ siddhaḥ . sauramāsāpekṣayā yadantareṇa cāndramāsānāmadhikatvaṃ ta evādhimāsā iti svarūpameva vakṣyamāṇopayogāt paribhāṣitam . atha vakṣyamāṇāvamasūryasāvanayoḥ svarūpamāha ra° nā° . sāvanāhāni cāndebhyo dyubhyaḥ projjhya tithikṣayāḥ . udayādodayaṃ bhānorbhūmisāvanavāsarāḥ . cāndrebhyo dyubhyo vakṣyamāṇacāndradivasebhyaḥ sakāśādityarthaḥ . sāvanāhāni sāvanadināni projjhya tyaktvāvaśeṣaṃ nithikṣayāḥ . tithiṣu cāndradineṣu sāvanadinānāmavaśeṣatulyaḥ kṣayo nyūnatvam . yadvā tithiśabdena sāvano divasastasya cāndradivasāt kṣaya iti svarūpameva vakṣyamāṇopayogāt paribhāṣitam . nanu bhodayā bhagaṇairityādinā pūrvaṃ sarveṣāṃ sāvanadivasā uktā ityatra kasya grāhyā ityataḥ sūryasāvanasvarūpakathanacchalenottaramāha . udayāditi . sūryasyodayakālamārabhyāvyavahitatadudayakālaparyantaṃ yaḥ kāddhaḥ sa ekodivasaḥ . iti ye divasāste bhūmisāvanavāsarāḥ . bhūdivasā udayasya bhūsambandhenāvagamāt . sāvanādivasāścetyarthaḥ . tathā ca nirupapadasāvanabhūmiśabdābhyāṃ sūryasya vāsarā eva nānyeṣāṃ sopapadatvābhāvāditi bhāvaḥ . te kiyanta ityatastatpramāṇaṃ cāndradinapramāṇaṃ cāha ra° nā° vasudvyaṣṭādrirūpāṅkasaptādritithayo yuge . cāndrāḥ khāṣṭakhakhavyomakhāgnikhartuniśākarāḥ sū° . aṣṭāśvigajasaptapañcabhūmitā yuge sūryasāvanadivasāḥ . cāndrā divasā yugatithaya ityarthaḥ . aśītiśūnyacatuṣkatrikhanṛpā ete triṃśadbhaktāścāndramāsā uktaprāyāḥ . anenaiva cāndradivasānāmupapattiḥ sūryacandrayorbhagaṇayorantararūpacāndramāsāstriṃśadguṇitā iti spaṣṭīkṛtā . athādhimāsāvamayoḥ saṅkhyāmāha ra° nā° . ṣaḍvahnitrihutāśāṅkatithayaścādhimāsakāḥ . tithikṣayā yamārthāśvidvyaṣṭavyomaśarāśvinaḥ sū° . adhimāsakāḥ prāguktasvarūpāścakārādyuge ṣaḍdevarāmagośarendumitāstithikṣayā dinakṣayā avamānītyarthaḥ . arthāḥ pañca . evaṃ dviśarākṛtyaṣṭakhatattvāni . nanu sūryamāsānukteradhimāsasaṅkhyā kathaṃ jñātetyato ravimāsasaṅkhyāṃ svarūpeṇa kvahāṃścāha ra° nā° . khacatuṣkasamudrāṣṭakupañca ravimāsakāḥ . bhavanti bhodayābhānubhagaṇairūnitāḥ kvahāḥ sū° . sūryamāsā dvādaśaguṇitaravibhagaṇānurūpāḥ śūnyakhābhrakhasedadhṛtiśaramitāḥ . nanu sāvanadivasasaṅkhyā prāguktā kathamavagatetyāha . bhavantīti . bhodayā nākṣatradivasāḥ prāguktā sūryabhagaṇaiḥ prāguktairvarjitāḥ santaḥ kvahā bhūvāsarā bhavanti . bhodayā ityādiprāgukteḥ . nanu sūryādimandoccabhaumādipātānāṃ yuge bhagaṇānutpatteḥ kalpabhagaṇakathanamāvaśyakamatastatpaṅktyāṃ prāguktā ete bhagaṇādayaḥ kalpa eva kathaṃ noktā ityata āha ra° nā° . prāggateḥ sūryamandasya kalpe saptāṣṭavahnayaḥ . kaujasya vedakhayamā baudhasyāṣṭartuvahnayaḥ . khakharandhrāṇi jaivasya śaukrasyārthaguṇeṣayaḥ . go'gnayaḥ śanimandasya pātānāmatha vāmataḥ sū° si° . prāggateḥ kalpa ityanayoḥ śanimandāntaṃ pratyekaṃ sambandhaḥ . pūrvagateḥ sūryamandoccasya kalpe saptāṣṭarāmamitāḥ 387 śanipātasya bhagaṇā iti vakṣyamāṇasyabhagaṇā iti padamatra pratyekamanveti . kaujasya kujasambandhinaḥ sūryamandasyetyasyaikadeśo mandasyeti mandoccasyetyarthakamatrānveti . tathā ca bhaumamandoccasya caturadhikaṃ śayadvayam 204 . baudhasya budhamandoccasyāṣṭaṣaṭatribhitāḥ 368 . jaivasya gurusambandhinaḥ . atra śanimandasyeti vakṣyamāṇasyaikadeśo mandasyeti mandoccasyetyarthakamanvetyekavṛttasthatvāt . yadvādyantayormandasyetyuktyaiva madhyasthānāmanvayaḥ sūpapanna iti . tathā ca gurumandoccasya navaśataṃ 900 śaukrasya śukramandoccasya pañcatriṃśadadhikapañcaśataṃ 535 śanimandoccasyaikonacatvāriṃśat 39 . athānantaraṃ pātānāṃ bhauma dipātānāṃ vāmataḥ paścimagatyā bhagaṇā ucyanta iti śeṃṣaḥ tān ślokābhyāmāha ra° nā° . manudasrāstu kaujasya baudhasyāṣṭāṣṭasāgarāḥ . kṛtādricandrā jaivasya trikhāṅkāśca bhṛgostathā . śanipātasya bhagaṇāḥ kalpe yamarasartavaḥ . bhagaṇāḥ pūrvamevātra proktāścandroccapātayoḥ . sū° si° . kujasambandhinaḥ . tukārāt pātasya bhaumapātasya kalpe bhagaṇāścaturdaśādhikaṃ śatadvayam 214 . baudhasya budhasambandhinaḥ śanipātasyetyasyaikadeśaḥ pātasyetyatrānveti . budhapātasya dvādaśonā pañcaśatī 488 . jaivasya gurupātasya catuḥsaptatyadhikaṃ śatam 174 . bhṛgoḥ śukrasya tathā sambandhinaścakārāt pātasya śukrapātasyetyarthaḥ . tryadhikā navaśatī 903 . śanipātasya dvirasaṣaṭkā 662 bhagaṇāḥ kalpe bhavanti . nanvasmin prasaṅge candrasyoccapātayorbhagaṇāḥ kathaṃ noktā iti mandāśaṅkāpākaraṇāya pūrvoktaṃ smārayati . bhagaṇā iti . candroccapātayoścandra mandoccapātayorbhagaṇā a trāsminnadhikāre pūrvaṃ grahayugabhagaṇakathane . evakāro vismaraṇa nirāsārthakaḥ proktāścandroccasyetthādiślokenoktāḥ ra° nā° . kujādikakṣāṇāṃ bhūmisadhyata ucchritiḥ śrīpatinoktā yathā bhaumasya gokurasaṣaṇṇavasūryasaṃkhyā 1296319 dantābhraṣaṇṇṛpamitā 166032 śrutirindrujasya . pūjyasya nāgaguṇapañcarasādribhūmi nāgāśca 8176538 sarpagajakhābdhiyamābdhayo'tha 424088 . śukrasya, sūryatanayasya kusaptakhāṅka bhūtryabhradasramita 20319071 yojanakarṇa evam . nāgākṣaṣaḍrāmarasāgnikuvedasaṃkhyo 41362658 nakṣatramaṇḍalabhavaḥ śravaṇo niruktaḥ . si° śi° viśeṣa uktaḥ . sṛṣṭvā bhacakraṃ kamalodbhavena grahaiḥ sahaitadbhagaṇādisaṃsthaiḥ . śaśvadbhrame viśvasṛjā niyuktaṃ tadantatāre ca tathā dhruvatve . tato'parāśābhimukhaṃ bhapañjare sakhecare śīghratare bhramatyapi . tadalpagatyendradiśaṃ nabhaścarāścaranti nīcoccatarātmavartmasu mū° . yadetadbhacakraṃ grahaiḥ saha bhramaddṛśyate tadviśvasṛjā jagadutpādakena kamalodbhavena ghrahmaṇā sṛṣṭyādau sṛṣṭvā tataḥ śaśvadbhrame'navaratabhramaṇe niyuktam . etaduktaṃ bhavati . bhānyaśvinyādīnyanyāni viśiṣṭāni jyotīṃṣi teṣāṃ samūhaścakraṃ grahāśca sūryādayastaiḥ saha sṛṣṭam . tāni bhāni prāk saṃsthayā samantānniveśitāni . grahāstu bhagaṇādāvaśvinīmukhe niveśitāsta uparyupari saṃsthayā . tatrādau tāvadadhaścandraḥ . tadupari dhuḥ . tataḥ śukraḥ . tato raviḥ . tasmādbhaumaḥ . tato guruḥ . tataḥ śaniḥ . sarveṣāmupari dūre bhacakram . eṣāṃ kakṣāpramāṇāni kakṣādhyāye pratipādayiṣyante . aho yadyūrdhvordhvasthā grahāstadupari dūrato bhagaṇastat kathaṃ bhagaṇādisaṃsthairgrahairityucyate . satyam . atra bhūmadhye satrasyaikamagraṃ baddhvā dvitīyamagraṃ bhacakre'śvinīmukhe kila nibaddham . tasmin sūtre protā maṇaya iva candrādayo grahāḥ sṛṣṭyādau brahmaṇā niveśitāḥ . bhūmaṇḍalaṃ dvādaśadhā vibhajyaivaṃ bhūmadhyāt sūtrāṇi pratibhāgaṃ nītvā kila baddhāni taiḥ sūtraiḥ saha grahakakṣāyāṃ ye saṃpātāste tāsu kakṣāsu rāśyantāḥ . tadvatprakārā rāśaya iti saṅkṣiptamihoktam . kakṣādhyāye gole ca kiñcidvistīrya vakṣyāmaḥ . evaṃvidhaṃ bhacakra sṛṣṭvā vrahmaṇā gagane niveśitam . yatra niveśitaṃ tatra pravaho nāma vāyuḥ . sa ca nityaṃ pratyaggatiḥ . tena samāhataṃ bhacakraṃ sakhecaraṃ paścimābhimukhabhrame pravṛttam . yat tasya pratyagbhramaṇaṃ tacchīghrataram . yata ekenāhnā bhamaṇḍalasya parivartaḥ . evaṃ tasmin bhapañjare sakhecare śīghratare bhramatyapi khecarā indradiśaṃ caranti pūrvābhimukhaṃ vrajanti . nīcoccatarātmavartmasu . anantarakathiteṣu svasvamārgeṣu teṣāṃ prāgbhramaṇam . tat tadalpagatyā pratyaggaterbahutvāt prāgalpagatyā vrajanto nīpalakṣyante iti bhāvaḥ . tathā tasya bhapañjarasya yau dakṣiṇottarābantau tatra ye tāre te dhruvatve niyukte pramitā° . si° śi° grahāṇāṃ keṣāṃ cit kalpebhagaṇā anyathoktā yathā . arkaśukrabudhaparyayā vidherahni koṭiguṇitā radābdhayaḥ 4320000000 . eta eva śanijīvabhūbhuvāṃ kīrtitāśca gaṇakaiścaloccajāḥ . khābhrakhābhragaganāmarendriyakṣmādharādriviṣayā 57753300000 himadyuteḥ . yugmayugmaśaranāgalocanavyālaṣaṇṇavayamā'śvino 2296828522 'sṛjaḥ . sindhusindhuranavāṣṭago'ṅkaṣaṭtryaṅkasaptaśaśino 17936998984 jñaśīghrajāḥ . pañcapañcayugaṣaṭkalocanadvyabdhiṣaḍguṇamitā 364226455 gurormatāḥ . dvinandavedāṅkagajāgnilocanadviśūnyaśailāḥ 7022389492 sitaśīghraparyayāḥ . bhujaṅganandadvinagāṅgabāṇaṣaṭkṛtendavaḥ 146567298 sūryasutasya paryayāḥ khāṣṭābdhayo 480 'ṣṭākṣagajeṣudigdvipadvipābdhayo 488105858 dvyaṅkayamā 292 radāgnayaḥ 332 . śareṣvibhā 855 stryakṣarasāḥ 653 kusāgarāḥ 41 syuḥ pūrvagatyā taraṇermṛdūccajāḥ . gajāṣṭibhargatriradāśvinaḥ . 232311168 kubhṛdrasāśvinaḥ 267 kudviśarāḥ 521 kramartabaḥ 63 . trinandanāgā 893 yugakuñjareṣavo 584 niśākarādvyastagapātaparyayāḥ mū° . grahāṇāṃ pūrvagatyā gacchatāṃ kalpa etāvanto bhagaṇā bhavanti . tathā mandoccānāṃ caloccānāṃ ca prāggatyā etāvantaḥ paryayā bhavanti . tathā pātānāṃ paścimagatyā etāvagto bhavasti . atropapattiḥ . sā tu tattadbhāṣākuśalena tattatkṣetrasaṃsthānajñena śrutagolenaiva śrotuṃ śakyate nānyena . grahamandaśīghroccapātāḥ svasvamārgeṣu gacchantaḥ etāvantaḥ paryayān kalpe kurvantītyatrāgama eva pramāṇam . sa cāgamo mahatā kālena lekhakādhyāpakādhyetṛdoṣairbahudhā jātastadā katamasya pramāpayam . atha yadyevamucyata gaṇitaskandha upapattimāneva gamaḥ pramāṇam . upapattyā ye sidhyanti bhagaṇāste grāhyāḥ . tadapi na . yatī'tiprājñena puruṣeṇopapattirjñātumeva śakyate . na tayā teṣāṃ bhagaṇānāmiyattā kartuṃ śakyate puruṣāyuṣo'lpatvāt . upapattau tu grahaḥ pratyahaṃ yantreṇa vedhyaḥ bhagaṇāntaṃ yāvat . evaṃ śanaiścarasya tāvatvarṣāṇāṃ triṃśatā bhagaṇaḥ pūryate . mandoccānāṃ tu varṣaśatairanekaiḥ . ato nāyamarthaḥ puruṣasādhya iti . ata evātiprājñā gaṇakāḥ sāmpratopalabdhyanusāriṇaṃ prauḍhagaṇakasvīkṛtaṃ kamapyāgamamaṅgīkṛtya grahagaṇita ātmano gaṇitagolayorniratiśayaṃ kauśalaṃ darśayituṃ tathānyairbhrāntijñānenānyathoditānarthāṃśca nirākartumanyān granthān racayanti . grahagaṇita iti kartavyatāyāmasmābhiḥ kauśalaṃ darśanīyaṃ bhavatvāgamo yo'pi ko'pyayamāśayasteṣām . yathātra granthe brahmaguptasvīkṛtāgamo'ṅgīkṛta iti . tarhi tiṣṭhatu tāvadupapattyā bhagakhānāmiyattāsādhanam . atha yadyupapattirucyate tarhiṃ itaretarāśrayadoṣaśaṅkayā yaktumaśakyā . tathāpi saṃkṣiptāmupapattiṃ vakṣyāmaḥ . itaretarāśrayadoṣo'tra doṣābhāsaḥ . upapattibhedānāṃ yaugapadyena vaktumaśakatvāt . athocyate arkaśukrabudhaparyayā vidherityādi . yāvanti kalpe varṣāṇi tāvanta eva sūryabhagaṇā ityupapannam . yato bhagaṇabhogakālo hi varṣamuktam . budhaśukrau tu raverāsannāveva kadācidagrataḥ kadācit pṛṣṭhatastasyānucarāviva sadā vrajantau dṛśyete . atastayorapi ravibhagaṇatulyā bhagaṇā ityupapannam . caloccabhagaṇopapattimagre vakṣyāmaḥ . atha samāyāṃ bhūmāvabhīṣṭakarkaṭakena trijyāmitāṅkairaṅkitena vṛttaṃ digaṅkitaṃ bhagaṇāṃśaiścāṅkitaṃ kṛtvā tatra prācīcihnāddakṣiṇato nātidūre pradeśa uttare'yane vṛttamadhyasthitena kīlena raverudayo vedhyaḥ . tato'ntaraṃ varṣamekaṃ ravyudayā gaṇanīyāḥ . te ca pañcaṣaṣṭyadhikaśatatraya 365 tulyā bhavanti . tatrāntimodayaḥ pūrvodayasthānādāsanno dakṣiṇata eva bhavati . tayorantaraṃ vigaṇayya grāhyam . tato'nyasmin dine punarudayo vedhyaḥ . sa tu pūrvacihnāduttarata eva bhavati . tadapyuttaramantaraṃ grāhyam . tato'nupātaḥ . yadyantaradvitayakalābhirekīkṛtābhiḥ ṣaṣṭi 60 ghaṭikā kabhyante tadā dakṣiṇenāntareṇa kimiti . atra labhyante pañcadaśa ghaṭikāstriṃśat palāni sārdhāni dvāviṃśatirvipalāni 15 . 30 . 22 . 30 . ābhirghaṭībhiḥ sahitāni pañcaṣaṣṭyadhikaśatatrayatulyāni sāvanadinānyekakhin ravyabde bhavanta 365 . 15 . 30 . 22 . 30 . tato'nupātaḥ . yadyekena varṣeṇaitāvanti kudināni tadā kalpavarṣaiḥ kimiti . evaṃ ye labhyante te sāvanadivasā bhavanti kalpe . atha yadi taireva ravervarṣāntaḥpātibhiḥ kudinaiścakrakalā labhyante tadaikena kimiti . phalaṃ madhyamā ravigatirityupapannam . atha candrabhagaṇopapattiḥ . tatrādau tāvad grahavedhārthaṃ golabandhoktavidhinā vipulaṃ golayantraṃ kāryam . tatra khagolasyāntarbhagola ādhāravṛttadbayasyopari viṣuvadvṛttam . tatra ca yathoktaṃ krāntivṛttaṃ bhagaṇāṃśāṅkitaṃ ca badhvā kadambadvayakīlakayoḥ protamanyaccalaṃ grahavedhavalayam . tacca bhagaṇāṃśāṅkitaṃ kāryam . tata stadgolayantraṃ samyaga dhruvāmimukhayaṣṭikaṃ jalasamakṣitijavalayaṃ ca yathā bhavati tathā antaraṃ kṛtvā rātrau golamadhyacihnagatayā dṛṣṭyā revatītārāṃ vilokya krāntivṛtte yo mīnāntastaṃ revatītārāyāṃ niveśya madhyagatayaiva dṛṣṭyā candraṃ vilokya tadvedhavalayaṃ candropari niveśyam . evaṃ kṛte sati vedhavṛttasya krāntivṛttasya ca yaḥ saṃpātastasya mīnāntasya ca yāvadantaraṃ tasmin kāle tāvān sphuṭaścandro veditavyaḥ . kāntivṛttasya candravimbamadhyasya ca vedhavṛtte yāvadantaraṃ tāvāṃstasya vikṣepaḥ . tato yāvatīṣu rātrigataghaṭikāsu vedhaḥ kṛtastāvatīṣveva punardvitīyadine kartavyaḥ . evaṃ dvitīya dane sphuṭacandraṃ jñātvā tayoryadantaraṃ sā taddine sphuṭā gatiḥ . atha tau candrau sphuṭagrahaṃ madhyakhagaṃ prakalpyetyādinā madha mau kṛtvā tayorantaraṃ yā madhyamā candraga taḥ . tayā'nupātaḥ . yadyekena dinenaitāvatī candragatistadā kudinaiḥ kimityevaṃ candrabhagaṇā utpadyante . tathā cāha śromān brahmaguptaḥ jñātaṃ kṛtvā madhyaṃ bhūyo'nyadine tadantaraṃ bhuktiḥ . trairāśikena bhuktyā kalpagrahamaṇḍalānayanam .. aivamanyeṣāmapi bhagaṇopapattiḥ . atha candrekṣasya . evaṃ pratyahaṃ candravedhaṃ kṛtvā sphuṭagatayo vilekyāḥ . yasmin dine gateḥ paramālpatvaṃ dṛṣṭaṃ tatra dine madhyama eva sphuṭaścandro bhavati . tadevoccasthānam . yata uccasame grahe phalābhāvo gateśca paramālpatvam . tataśca tasmāddinādārabhyānyasmiṃścandraparyaye pratyahaṃ candravevāt tathaivoccasthānaṃ jñeyam . tacca pūrvasthānādagrata eva bhavati . yat tayorantaraṃ tajjñātvā'nupātaḥ kriyate . yadyetāvadbhirantaradinairidamuccayorantaraṃ labhyate tadaikena kimiti . phalaṃ tuṅgagatiḥ . tayānupātāt kalpabhagaṇāḥ . atha candrapātabhagaṇopapattiḥ . eva pratyahaṃ candravedhāddakṣiṇavikṣepe kṣīyamāṇe yasmin dine vikṣepābhāvo dṛṣṭaḥ krāntivṛtte tat sthānaṃ cihnayitvā tatra yāvān vidhuḥ sa bhagaṇācchuddhaḥ pātaḥ syāditi jñeyam . punaranyasminnapi paryaye dakṣiṇavikṣepābhāvasthānaṃ jñeyam . krāntivṛtte tat sthānaṃ pūrvasthānāt paścimata eva bhavati . ato jñātā pātasya vilomā gatiḥ . sā cānupātāt . yadyetatkālāntaradinairetāvat pātayorantaraṃ labhyate tadaikena kimiti . phalaṃ pātagatiḥ . tayā prāgvat kalpabhagaṇāḥ . atha ravituṅgopapattiḥ . mithunānte ravau kasmiṃściddine revatītārakodayādyāvatībhirghaṭikābhīraviruditastāvatībhirmīnāntāllagnaṃ sādhyam . yallagnaṃ sa tadā sphuṭo ravirjñeyaḥ . evamanyasmin dine'pi . tayoḥ sphuṭārkayorantaraṃ sphuṭā gatiḥ . evaṃ pratyahaṃ sphuṭagatayo jñātavyāḥ . yasmin dine gateḥ paramālpatvaṃ taddine yāvān ravistāvadeva raveruccaṃ bhavati . tasyoccasya calanaṃ varṣaśatenāpi nopalakṣyate . kintvācāryaiścandramandoccavadanumānāt kalpitā gatiḥ . sā caivam yairbhagaṇaiḥ sāmpratāhargaṇādvarṣagaṇādvā etāvaduccaṃ bhavati te bhagaṇā yuktyā kuṭṭakena vā kalpitāḥ . athānyeṣāṃ śīghroccopapattiḥ . tatra eta eva śanijīvabhūbhuvāmityādi . ucco hyākarṣakī bhavati . tena svakakṣāmaṇḍale bhraman grahaḥ svābhimukhamākṛṣyate . tenākṛṣṭaḥ san kakṣāmaṇḍale madhyagrahādagrataḥ pṛṣṭhato vā yāvatāntareṇa dṛśyate tāvat tasya phalaṃ bhāndyaṃ śaighyraṃ vā . aho ucco nāma pradeśaviśeṣastena kathamākṛṣyate? atastasya devatārūpatvamuktaṃ sūryasiddhānte . adṛśyarūpāḥ kālasya mūrtayo bhagaṇāśritāḥ . śīghramandoccapātākhyā grahāṇāṃ gatihetavaḥ . tadvātaraśmibhirbaddhāstaiḥ savyetarapāṇibhiḥ . prāk paścādapakṛṣyante yathāsannaṃ svadiṅmukham ityādi . evamatroccasya devatāviśeṣatvenāṅgīkṛtatvādadoṣaḥ . etaduktaṃ bhavati . śanerjīvāt kujādvā yadā raviragre vartate tadā madhyagrahāt sphuṭagraho'grato dṛśyate . yadā tu pṛṣṭhagato'rkastadā madhyāt sphuṭagrahaḥ pṛṣṭhato dṛśyate . atasteṣāṃ trayāṇāṃ ravisamaṃ śīghroccaṃ dhīraiḥ kalpitam . ato ravibhagaṇatulyāḥ śīghroccabhagaṇā ityupapannam . atha mandoccopapattiḥ . tatra vedhena sphuṭagrahaṃ jñātvā taṃ mandasphuṭaṃ prakalpya tataḥ śīghraphalamānīya tat tasmin sphuṭe vilomaṃ kṛtvaivamasakṛnmandasphuṭo jñeyaḥ . evaṃ pratyahaṃ mandasphuṭamupalakṣya sa mandasphuṭo dhanarṇaṃ mandaphale kṣīyamāṇe yasmin dine madhyamatulyo bhavati tadā tattulyameva mandoccaṃ jñeyam . tatastasmādravimandoccavadbhagaṇāḥ kalpyāḥ . evaṃ sarveṣām . atha budhaśukrayoḥ śīghroccopapattiḥ . tatra raviśukrayoḥ pūrvasyāṃ diśi cakrayantravedhenāntarabhāgā jñeyāḥ . te tayoḥ sphuṭayorantarāṃśā jātāstaiḥ sphuṭārkādviśodhitaiḥ sphuṭaḥ śukro bhavati . tataḥ śukrasya mandaphalamānīya tat sphuṭe śukre dhanarṇaṃ vyastaṃ kāryam . raviśca madhyamaḥ kāryaḥ . tayoryadantaraṃ tacchīghraphalamṛṇaṃ dhanaṃ ca jñeyam . evaṃ pratidinavedhena tacchīghraphalaṃ paramamṛṇaṃ jñātavyam . tat tādṛk phalamarkāna tiryaksthitenoccenākṛṣṭasya bhavati . tacca tiryaksthatvaṃ tribhāntaritasya syāt . atastatra tribhonena sphuṭaśukreṇa tulyaṃ śīghroccaṃ jñeyam . evaṃ punaranyasmin paryaye prācyāmevānyacchīghroccaṃ jñātvānupātaḥ kriyate . yadyetatkālāntaradinaistayoruccayorantaraṃ labhyate tadaikena kimiti . phalaṃ tuṅgagatiḥ . prāgbat tayā bhagaṇāḥ . evaṃ budhasyāpi . atha bhaumādīnāṃ vedhena prāgvaddakṣiṇavijñepābhābasthāne yāvān mandasphuṭo grahaścakraśuddhastāvān pātaḥ . budhaśukrayostu tadā mandaphalavyastasaṃskṛtaṃ yāvacchīghroccaṃ cakraśudvaṃ tāvān pāto jñeyaḥ . tataḥ prāgvadbhagaṇakalpanā . atha bhabhramānāha prami° . khakheṣuvedaṣaḍguṇākṛtībhabhūtabhūmayaḥ . śatāhatā 1582236450000 bhapaścimabhramā bhavanti kāhani kāhani brahmadina etāvanto bhānāṃ paścimabhramā bhavanti . atropapattirgola samaṃ bhūsūryāvuditāvityādinā kathitā vyākhyātā ca . atha sūryāhāṃścāndrāhāṃścāha prami° . vidhidine dinakṛddivasāḥ karendriyaśareṣubhuvo'rbudasaṃguṇāḥ 1555200000000 . navanavāṅkakarābhrarasendavaḥ prayutasaṃguṇitā 16029990000000 vidhuvāsarāḥ atropapattiḥ . ravivarṣāṇi (4320000000 . 360 guṇitāni) dinīkṛtānīni sugamam . candrārkayoryāvantaḥ kalpe yogāstāvantaḥ kila śaśimāsāḥ . te tu yogā bhagaṇāntaratulyāḥ syuḥ . ubhayorapi prāggamanāt . ato bhagaṇāntaratulyāḥ śaśimāsā bhavanti . te triṃśadguṇāḥ śaśidivasā bhavantītyupapannam . atha kudinānyāha . bhūdināni śaravedabhūpagosaptasaptatithayo'yutāhatāḥ 1577916450000 . mabhramāstu bhagaṇairvivarjitā yasya tasya kudināni tāni vā .. eṣāmupapattiḥ prāgevoktā . ekasminravivarṣe yāvanto bhabhramāḥ syustāvanta evaikonā ravisāvanadivasā bhavanti . yato raviḥ prāga gatyā ekaṃ paryayaṃ gataḥ . ato bhagaṇasaṃkhyayonā bhabhramāḥ kvahā bhavanti . evamanyeṣāmapi grahāṇāṃ kudināni syurityupapannam prami° idānīṃ kaligatādapyahargaṇādikamāha . kaligatādatha vā dinasaṃcaye dinapatirbhṛgujaprabhṛtistadā . kalimukhadhruvakeṇa samanvito bhavati taddyugaṇedbhavakhecaraḥ si° śi° atra kaligatāhargaṇe'yaṃ viśeṣaḥ . śukrādyo vāro gaṇanīyaḥ . yataḥ kalpagatāhargaṇāt kalimukhe śukravārī bhavati . tatra ca ye grahāste dhruvasaṃjñāḥ kalpitāḥ . taddyugaṇabhavaḥ khecaraśca kalimukhadhruvakeṇa samanvitaḥ kārya ityatra vāsanāpi sugamā . idānīṃ kalimukhagrahānāha prami° . khādrirāmāgnayaḥ 3370 kvagnirāmāṅkakā 9331 vedavedāṅkacandrā 1944 viliptāḥ kramāt . ṣaḍrasāṅgāvdhayo 4666 'ṅgābhravedābdhayo 4406 vedaṣaṭkābhrabhūpābhrabhūsaṃmitāḥ 1016064 . vedacandradvivedābdhināgāḥ 8444214 karadvyabdhivedābdhiśailaṃ 744522 bhaveyuḥ kujāt . dvāparāntadhruvāścakraśuddhāstathā sūryatuṅgendutuṅgendupātodbhavāḥ si° śi° . kujādīnāṃ sarveśāṃ dhruvāścakraśuddhāḥ paṭhitā lāghavārtham spaṣṭārthamidam prami° kalyādau grahāḥ . maṃ vu gu śu śa ratuṃ caṃtuṃ caṃpā 11 11 11 11 11 2 4 5 19 27 29 28 28 17 5 3 3 24 27 42 46 45 29 12 50 29 36 14 34 36 46 58 atra bālāvabodhārthaṃ rūpamahargaṇaṃ kṛtvā grahāṇāṃ sāvana dinagatayaḥ sādhitāḥ . ra caṃ maṃ bu gu śu śa u pā 0 13 0 4 0 1 0 0 0 59 10 31 5 4 36 3 6 3 8 34 26 32 59 7 0 40 10 10 53 28 18 9 44 22 53 48 21 0 7 28 9 35 51 56 20 dinagaṇaḥ svaṣaṣṭyaṃśono bhāga iti pratyahamekonaṣaṣṭiḥ kalā gṛhītāḥ . śeṣāvayavena satribhāgaiḥ saptabhirdinairekā kalā bhavati prami° . khagole sapta vāyuskandhā si° śi° uktāḥ yathā bhūvāyurāvaha iha pravahastadūrdhvaḥ syādudvahastadanu savahasaṃjñakaśca . anyastato'pi suvahaḥ paripūrvako'smādbāhyaḥ parāvaṃha ime pavanāḥ prasiddhāḥ . bhūmerbahirdvādaśa yojanāni bhūvāyuratrāmbudavidyudādyam . tadūrdhvago yaḥ pravahaḥ, sa nityaṃ pratyaggatistasya tu madhyasaṃsthā . nakṣatrakakṣā khacaraiḥ sameto yasmādatastena samāhato'yam . bhapañjaraḥ khecaracakrayukto bhramatyajasraṃ pravahānilena . śrīpatiḥ syādāvahaḥ pravaha udvahasaṃvahau ca svādirvahaḥ paribahaśca parāvahaśca . skandhāḥ krameṇa marutāmiha saptasaṃkhyā viśvambharāpavanamāvahamāhureke .
     matabhedena bhūgolabhagolayoścalācalatvavipratipattau bhagolasyaiva bhramaṇaṃ si° śi° bhu° ko° nirūpitaṃ yathā yānto bhacakre laghupūrvagatyā kheṭāstu tasyāparaśīghragatyā . kulālacakrasnamivāmagatyā yānto na kīṭā iva bhānti yāntaḥ si° śi° . āryabhaṭṭamate tu mūmereva calanaṃ vyavasthāpitaṃ yathā anulomagatirnausthaḥ paśyatyacalaṃ vilomagaṃ yadvat . acalāni bhāni tadvat samapaścimagāni laṅkāyām . anena bhūmereva gativaśādbhracakrasya bhramaṇabhrama ityuktam tena ca bhacakrasthānāṃ grahāṇāmudayāstamayanimittaṃ bhramaṇamaṅgīkṛtam yathā udayāstamananimittaṃ pravahena vāyunā kṣiptaḥ . laṅkāyāṃ samapaścimagobhapañcasthograhobhramati ata udayastamayanimittatvena grahagatisvīkāreṇa kālabhede śukrādīnāmiva raverudayāstamayābhāvāt na gatimattvaṃ pratyahamudayāstamayau tu tasya bhūgatyaiba sambhavataḥ bhūmivṛttārdhenācchādanāddṛśyatvābhāvenāstatvamiti bhedaḥ . atredaṃ bodhyam grahagatisvīkāreṇaiva sarvopapattau bhūgatisvīkāro'narthaka ityabhipretya śrīpatinā āryabhaṭṭamatamupanyasya tatra dūṣaṇamuktvā bhagolasyaiva bhramaṇamupapāditaṃ yathā nausthovilomagamanādacalaṃ yathāvannā manyate calati naivamilābhrameṇa . laṅkāsamāparagatipracaladbhacakramābhāti susthiramapīti vadanti kecit . yadyevamambaracarāvihagāḥ svanīḍamāsādayanti na khalubhramaṇe dharitryāḥ . kiñcāmbudā api na bhūriprayomucaḥ syurdeśasya pūrvagamanena cirāya hanta . bhūgolavegajanitena samīraṇena ketvādayo'pyaparadiggatayaḥ sadā syuḥ . prāsādabhūdharaśirāṃsyapi saṃpatanti tasmādbhramatyuḍugaṇastvacalā'calaiva . raṅganātho'pi yadi ca bhramati kṣamā tadā svakulāyaṃ kathamāpnuyuḥ khagāḥ . iṣavo'bhinabhaḥ samujjhitā nipatantaḥ syurapāṃpaterdiśi . purato'bhimukhe bhrame bhuvo varuṇāśābhimukho vrajedghanaḥ . atha mandagamāt tathā bhavet kathamekena divā paribhramaḥ ityāha .
     si° śi° bhūmereva sthitatvaṃ vyavasthāpitaṃ yathā bhūmeḥ piṇḍaḥ śaśāṅkajñakaviravikujejya rkinakṣatrakakṣāvṛttairvṛtto vṛtaḥ san mṛdanilasalilavyomatejomayo'yam . nānyādhāraḥ svaśaktyaiva viyati niyataṃ tiṣṭhatīhāsya pṛṣṭheniṣṭhaṃ viśvaṃ ca śaśvat sadanujamanujādityadaityaṃ samantāt . sarvataḥ parvatārāmagrāmacaityacayaiścitaḥ . kadambakusumagranthiḥ kesaraprasarairiva si° śi° . yo'yaṃ mṛdanilasalilavyomatejomaya iti pāñcabhautiko bhūmeḥ piṇḍo vṛtto vartulākārastadavahisthaiḥ śaśāṅkādikakṣāvṛttairāvṛtaḥ sannananyādhāraḥ svaśaktyaiva niyataṃ niścitaṃ viyatyākāśe tiṣṭhati . tatpṛṣṭhaniṣṭhaṃ ca jagat . sadanujamanujādityadaityam . danujā dānavāḥ . manujā mānavāḥ . ādityā devāḥ . daityā asurāḥ . taiḥ sametaṃ samantāt tiṣṭhati . śeṣaṃ spaṣṭārtham prami° . idānīṃ purāṇeṣu bhūmerādhāraparamparā yā paṭhitā tāṃ nirākurvannāha . mūrto dhartā ceddharitryāstato'nyastasyāpyanyo'syaivamatrānavasthā . antye kalpyā cet svaśaktiḥ kimādye kiṃ no bhūmeḥ sāṣṭamūrteśca mūrtiḥ si° śi° . kathamiyaṃ bhūmeḥ svaśaktirityāśaṅkāṃ pariharannāha . yathoṣṇatārkānalayośca, śītatā vidhau, drutiḥ ke kaṭhinatvamaśmani . maruccalo bhūracalā svabhāvato yato vicitrā vata vastuśaktayaḥ . ākṛṣṭiśaktiśca mahī tayā yat khasthaṃ guru svābhimukhaṃ svaśaktyā . ākṛṣyate tatpatatīva bhāti same samantāt kva patatviyaṃ khe si° śi° . ākṛṣṭiśaktiśva mahītyanena bhūmeradhaḥpatanaśaṅkā tattiryagadhaḥsthitānāṃ cādhaḥpatanaśaṅkā nirastā prami° . tathānyatrāpi yuktistatra darśitā yathā vilokyāhnā ghravamatsya paribhramam . yadā bharaṇīstho ravirbhavati tadā tasyāstamayakāle dhruvamatsyastiryakstho bhavati . tasya mukhatārā paścimataḥ, pucchatārā pūrvataḥ . tadā mukhatārāsūtre ravirityarthaḥ . atha niśāvasāne mukhatārā parivartya pūrvato yāti . pucchatārā paścimato yāti . tato mukhatārāsūtragatasyaivārkasyodayo dṛśyate prami° . atrāyamāśayaḥ yadi bhūmereva calanaṃ na bhacakrasya calanamurarīkriyeta tadā dhruvamatsyasya dhruvatārāsannikṛṣṭasthāne bhacakre sthitasya śūlatārātmakatārādvayasya dhruvacaturdikṣu bhacakrabhramaṇavat paścāt pratyahamekenāhnā paribhramaṇaṃ dṛśyate bharaṇīsthe sūrye ca astamayakāle dhruvamatsya mukhatārāyāḥ paścimasthatvaṃ pucchatārāyāśca pūrbasthatvaṃ dṛśyate dṛśyate ca niśāvasāne tayordigviparyayaḥ . bhūmereva calanāt tasyodayāstamayasvīkāre yathāsthitaikarūpeṇāvasthānamapi dṛśyeta na ca tathā dṛśyate . ato bhacakrasyaiva calanāt sarbavyavahāropapattau mudhā bhūmeścalanāṅgīkāreṇa . evaṃ saptarṣimaṇḍalasya marīcyādikrameṇa niśāmukhe udayasamaye pūrvasthatvamasta mayakāle niśāvasāne ca tadviparyayeṇāvasthānaṃ bhacakrabhramaṇaṃ vinā'nupapannameva teṣāṃ ca rāśicakre yathā pūrvādikrameṇa sthitiḥ śatavarṣeṇekaikanakṣatrabhogastathā ṛṣiśabde 1451 pṛ° darśitam . atra śrīpatinā prāsādaśirāṃśi patantīti yaduktaṃ tadāpātataḥ bhūmeḥ svordhvākāśavibhāgasthānasthānāṃ tayākṛṣṭamūrtīnāmeva bhūmau patanamiti niyamena svādhiṣṭhitatayā bhūbhāgasyaivādhobhāgatatraiva patanasambhavāt tena na prāsādaśiraḥpatanasambhavaḥ kvādhaḥpatediti vākyāparyalocanayā tathaivāvagamāditi sudhībhirbhāvyam . bhūcalane anye'pi doṣāḥ sambhavanti . tathāhi pūrvāparabhāge tulyayantreṇākṛṣya kṣiptaśarayoḥ samagatireva pratyakṣasiddhā samayā gatyā ca tulyabhūmibhāge eva tayoḥ patanamucitam . bhūmeḥ prāggatitvāṅgīkāre ca prākkṣiptasyādhikabhūmyantare, paścātkṣiptasya cālpabhūmyantare patanaṃ syāt . na ca tathā lakṣyate . kiñca dvādaśayojanātmakabhūvāyunā sārdhaṃ bhūmeḥ prāggatisvīkartṛṇāmilaṇḍīyajyotirvidāṃ mate'pi prāggateḥ śarasya vāyvanukūlatvādapi adhikagatitvaṃ pratyaggatestu pratikūla vāyunā pratirodhāt alpagatitvamapi sroto'nukūlapratikūlagatimatorgatibhedavat syāt . kiñca āryabhaṭṭamate bhūmeḥ svakakṣāyāmeva bhramaṇāṅgīre'pi iṃlaṇḍīyajyotirbhiḥ pratyahaṃ bhūmerekakāraṃ prāggatāvapi varṣeṇa ca kramaśaḥ sūryamaṇḍalabhramaṇamurarīkṛtaṃ tathā'ṅgīkāre ca bhūmeḥ viṣuvadsthānāvadhi ṣaḍrāśiṣukramaśo veṣṭanākāreṇordhagatyā ṣaṇmāsottaraṃ sūryasyordhvaṃ sthitiḥ syāt . tathā ca tadānīṃ sūryasya bhūvṛttāpekṣayā yāvaducchrutapradeśesthiti stāvadbhiryojanaiḥ sūryasyordhvaṃ bhūmeḥ sthitiḥ ayanadvaye ca tiryaksthitiḥ syāt tathā svīkāre ca dhruvatārayorapiṃviṣavatonatatvonnatatvena dṛśyatvāpattiḥ ayanayośca tiryaksthitatvāpattiśca naca tathā dṛśyate sadā ekarūpeṇaiva tayordarśanāt na ca tayoratidūrasthatvāt na tathā lokanaṃ sambhāvyate iti vācyaṃ bhacakrasya dhrubalagnatvena nakṣatrakakṣāsannikṛṣṭatayā dhruvasya siddhatayā nakṣatrakakṣāyāśca sūryakakṣāyāḥ ṣaṣṭiguṇāntaritatvāt tadānīṃ sūrvyordhvasthitasya bhūmaṇḍalasya tato'lpāntareṇa sthiteratidūrasthatvābhāvāt sūryādhaḥsthitikāle ca adhikāntare bhūmeḥ sattvāvaśyakatvāpatteḥ . tāvadbhiryojanaiḥ dhruvasannikṛṣṭapūrvapaścimatārātmakamatsyasya natonnatatayā tirvyaktayā ca darśanāpattervajralepatvāt . kiñca sūryordhasthitikāle sūryeṇa sahaikarāśigatānāṃ kujajīvaśanyādīnāmāsannatātāratamyena teṣāṃ sthūlatvatāratamyena darśanāpattiḥ . ityādi bahu vaktavyamasti vistarabhayādviramyate .
     si° śi° bhūvṛttādimānamuktaṃ yathā prokto yojanasaṃkhyayā kuparidhiḥ saptāṅganandābdhaya 4967 stadvyāsaḥ kubhujaṅgasāyakabhuvo 1581 'tha procyate yojanam . yāmyodakpurayoḥ palāntarahataṃ bhūveṣṭanaṃ bhāṃśa 360 hṛt tadbhaktasya purāntarādhvana iha jñeyaṃ samaṃ yojanam si° śi° . bhūparidherupapattirgole kathitā . yojanalakṣaṇaṃ gaṇite kathitamasti . tathāpyatra yaducyate tatredaṃ kāraṇam . bhūrekaiva kintu yattvāryabhaṭṭādibhirācāryaiḥ satyapi niyāmake palāṃśadarśane'nyathānyathā tatpramāṇamabhihitaṃ tatra ṣaṭsaptāṣṭayavamaṅgulaṃ kaniṣṭhikādibhedena śāstre dṛśyate . tenābhiprāyeṇā'nyena vā tathoktam . yāmyottarayoḥ purayoḥ palāṃśān vakṣyamāṇaprakārairjñātvā teṣāmantareṇānupātaḥ . yadi bhāṃśaparidhau dakṣiṇontaramaṇḍala etāvat palāntaraṃ tadā mūparighau purāntare kimiti . yallabdhaṃ tāvanto vibhāgāḥ purāntarasya kriyante . yāvāneko vibhāgastāvadyojanaṃ jñeyam . tādṛśairyojanairdeśāntaraṃ kartavyamityarthaḥ prami° . idārnīṃ bhūparidhisphuṭīkaraṇaṃ madhyarekhāṃ cāha . lambajyāguṇito bhavet kuparidhiḥspaṣṭastribhajyāhṛto yadvā dvādaśasaṃguṇaḥ sa viṣuvatkarṇena bhaktaḥ sphuṭaḥ . yallaṅkojjayinīpurīpari kurukṣetrādideśān spṛśat sūtraṃ merugataṃ pudhairnigaditā sā madhyarekhā bhuvaḥ si° śi° . rekhāpurāṇyāha śrīpatiḥ laṅkā kumārī nagarī ca kāñcī pānāṭamadriśca sitaḥ ṣaḍāsyaḥ . śrīvatsagulmaṃ ca purī tataśca māhiṣmatī cojjayinī prasiddhā .. syādā śramo'smānnagaraṃ suramyaṃ tataḥ puraṃ paṭṭaśivābhidhānam . śrīgargarāṭaṃ ca sarohitākhyaṃ sthāneśvaraṃ śītagiriḥ sumeruḥ .. itīva yāmyottaragāṃ dharāyā rekhāmimāṃ golavido vadanti . anyāni rekhāsthitibhāñji loke jñeyāni tajjñaiḥ puṭabhedanāni .. grahāṇāṃ pratidinaṃ khakakṣāyojanagatimānaṃ si° śi° uktam
     kalpodbhavaiḥ kṣitidinairgaganasya kakṣā bhaktā bhaveddinagatrirgaganecarasya . pādonago'kṣadhṛtibhūmitayojanāni 11858 . 45 kheṭā vrajantyanudinaṃ nijavartmanīme si° śi° atropapattiḥ . yadi kalpadinaiḥ khakakṣāmitayojanāni gacchati tadaikena kimiti . phalaṃ dinagatiyojanāni . tāni ca sthūlatvena tāvat pādonago'kṣadhṛtibhūmitāni syuḥ grahāṇāṃ dinabhuktimāha prami° . mahīmitādahargaṇāt phalāni yāni tatkalāḥ . bhavanti madhyamāḥ kramānnabhaḥsadāṃ dyubhuktayaḥ . samā gatistu yojanairnabhaḥsadāṃ sadā bhavet . kalādikalpanāvaśānmṛdudrutā calā smṛtā si° śi° . atropapattistrairāśikena . pūrvaṃ gatiryojanāmikā grahāṇāṃ tulyaivoktā . idānīmatulyā sā kalādikalpanāvaśāt . idānīmatulyatve kāraṇamāha prami0
     kakṣāḥ sarvā api divisadāṃ cakraliptāṅkitāstā vṛtte laghvyo laghuni mahati syurmahatyaśca liptāḥ . tasmādete śaśijabhṛgujādityamaumejyamandā mandākrāntā iva śaśadharādbhānti yāntaḥ krameṇa si° śi° . yataḥ sarvā api kakṣāścakraliptābhirevāṅkitāḥ . ato mahati vṛtte mahatyo liptāḥ syuḥ . laghuni laghvyaḥ . tadyathā candrakakṣā sarvādhisthā laghuḥ . tasyāmekā kalā pañcadaśabhiryojanairbhavati . śaneḥ kakṣā sarvoparisthā sā mahatī tasyāmekā kalā yojanānāṃ ṣaḍibhiḥ sahasrairekasaptatyonai 5929 rbhavati . yojanaṃ catuḥkrośameva . ataścandrāt sakāśādūrdhordhvasthā budhaśukrādayaḥ krameṇa mandākrāntā mandagataya iva bhānti prami° .
     grahāṇāṃ tuṅgādiparidhibhedakāraṇam si° śi° uktaṃ yathā uccasthito vyomacaraḥ sudūre nīcasthitaḥ syānninikaṭe gharitryāḥ . ato'ṇuvimbaḥ pṛthulaśca bhāti bhānostathāsannasudūravartī si° śi° . idānīmanyadṛktuṃ prakārāntaramāha prami° . uktā mayaiṣā prativṛttabhaṅgya yuktiḥ pṛthak śroturasaṃbhramārtham . spaṣṭīkṛtestāṃ punaranya thāhaṃ nīcoccavṛttasya ca vacami bhaṅgyā si° śi° . iha kila spaṣṭīkaraṇayuktiḥ prativṛttabhaṅgyā mayoktā . atha tāmeva nīcoccavṛttabhaṅgyā vacmi . idānīṃ tāṃ bhaṅgimāha prami° . kakṣāsthamadhyagrahacihnato'tha vṛttaṃ likhedantyaphalajyayā tat . nīcoccasaṃjñaṃ racayecca rekhāṃ kumadhyato madhyakhagoparisthām . kumadhyato dūratare pradeśe rekhāyute tuṅgumiha prakalpyam . nīcaṃ tathāsannatare'tha tiryaṅnīcoccamadhye racayecca rekhām . nīcoccavṛtte bhagaṇāṅkite'smin māndye vilomaṃ nijakendragatyā . śaighyre'nulomaṃ bhramati svatuṅgādārabhya madhyadyucaro hi yasmāt . ato yathoktaṃ mṛduśīghrakendraṃ deyaṃ nijoccāddyucarastadagre . dorjyoccarekhāvaghikheṭataḥ syāt tiryakstharekhāvaghi koṭijīvā si° śi° . prāgvat kakṣāvṛttaṃ cakrāṃśāṅkitaṃ kṛtvā tatra madhyagrahaṃ ca dattvā grahacihne'ntyaphalajyāpramāṇenānyadvṛttaṃ likhet . tannīcoccasaṃjñavṛttam . atha mūmavyādgrahoparigatā rekhā kiñciddīrghā kāryā . sātroccarekhā . nococcavṛtte bhūmerdūratare pradeśe rekhāyute uccaṃ prakalyam . āsanne rekhāyute nīcam . nīcoccacihnābhyāṃ matsyamutpādya tiryagrekhā sadhye kāryā . tasmin vṛtte kendragatyoccasthānādārabhya madhyagraho bhramati . māndye vilomaṃ, śaighre'nulomam . ataḥ kāraṇānmandakendramuccādvilomaṃ deyam . śīghrakendramanulomam . tadagre grahaḥ prami° . grahāṇāmastakālāṃśāśca si° śi° uktāḥ tacca vākyaṃ 1991 pṛ° kālaśabde uktam . grahavimbānāṃ golākāratve'pi sūryābhimukhānāmeva dyutilābhaḥ yathāhāryabhaṭṭaḥ . bhūgrahabhānāṃ golārdhāni yathā vivarṇāni . ardhāni yathāsāraṃ sūryābhimukhāni dīpyante . si° śi° ravicandrarāhubimbamānam uktaṃ yathā bimbaṃ raverdvi dvaśarartu 6522 saṃkhyānīndoḥ khanāgāmbudhi 480 yojanāni . bhūvyāsahīnaṃ 1581 ravibimbaminduḥkarṇāhataṃ bhāskarakarṇabhaktam . bhūvistṛtirlabdhaphalena hīnā bhavet kubhāvistṛtirindumārge si° śi° . sūryasya vimbaṃ madhyamaṃ dviyamavāṇaṣaṭkatulyāni 6522 yojanāni . indostu śūnyavasuveda 480 mitāni . rāhorucyate . ravibimbaṃ 6522 bhūvyāsena 1581 hīnaṃ kṛtvendutarṇena sphuṭena yojanātmakena saṃguṇya ravikarṇena sphuṭena bhajet phatena bhūvyāso vajitaścandrakakṣāyāṃ bhūbhāvyāso bhavati . etāni yojanavimbāni . atropapattiḥ . yasmin dine'rkasya madhyatulyaiva sphuṭā gatiḥ syāt . tasmin dine udayakāle cakrakalāvyāsārdhamitena yaṣṭidvitayena mūlamilitena tatrasthadṛṣṭyā tadyaṣṭyāṃ bimbaprāntau vidhyen . yā yaṣṭyagrayorantarakalāstā ravibimbakalā madhyamāḥ bhavanti tāśca dvātriṃśat kiñcidadhikaikatriṃśadvikalādhikāḥ 32 . 31 33 . evaṃ vidhorapi paurṇamāsyāṃ yadā madhyaiva gatiḥ spaṣṭā sidhyet tasyaivaṃ kiñcidadhikāḥ dvātriṃśat kalāḥ 32 . 0 . 9 utpadyante bimbakalānāṃ yojanīkaraṇāyānupātaḥ . yadi trijyāvyāsārdhe etāvatpramāṇaṃ bimbaṃ tadā paṭhitaśrutiyojanaiḥ kimityevamutpadyante dvidviśarartu 6522 saṃkhyāni yojanāni . vidhastu khanāgāmbudhiḥ 480 mitānīti atra śrīpatiḥ vyāsā ravīndukṣitigolakānāṃ krameṇa tejojalamṛṇmayānām . syuryojanairākṛtivāṇaṣaḍbhiḥ 6522 rvyomāṣṭavedaiḥ 480 kugajeṣu candraiḥ 1585 . anyeṣāṃ gurugurutarakakṣāsthitānāṃ grahāṇāṃ gurugurutaratvādikaṃ bodhyaṃ na tu viśeṣa saṃkhyā saurāgameṣuktā viṣṇupurāṇādau uktā'pi upapattihīnatvādatra na pradarśitā . bhāskarācāryeṇa svalpāntareṇāṅgīkṛtāni meṣādirāśisthite'rke sāvanadināni . me vṛ mi ka siṃ ka tu vṛ dha ma ku mī 30 31 31 31 31 30 29 29 29 29 29 30 55 24 37 28 2 29 57 27 15 24 49 23 33 56 32 35 52 4 2 39 3 0 43 31 etannibandhanaślokāśca . triṃśat pañcaśarā devā meṣe'rke divasādikam . vṛṣe dharāgnayaḥ siddhāḥ ṣaṭśarā mithune kramāt .. dharāgnayaḥ saptarāmā radaḥ karke dharāgnayaḥ . gajāśvino'kṣarāmāśca, siṃhe bhūvahnayo dvayam .. dviśarāśca, striyāṃ triṃśadgo'śvinaḥ śrutaya, stule . go'śvino'driśarāḥ pakṣau, go'śvino bhāni go'gnayaḥ .. kaurpye, dhanudhi godasnāstithayo vahnayo, mṛge . go'śvino'bdhiyamāḥ, kumbhe godasrā go'bdhayastathā .. rāmābdhayo, jhaṣe triṃśadrāmadasrā dharāgnayaḥ .
     sarbeṣāṃ rāśīnāṃ triṃśadbhāgātmakatve'pi kālabhedenaiva tepāmudayo deśabhedāt bhinnaeva tena deśabhedena dinarātrimānabhedaśca tatra kāraṇaṃ ca si° śi° nirūpitaṃ yathā
     yo hi pradeśo'pamamaṇḍalasya tiryaksthitoyātyudayaṃ tathāstam . so'lpena kālena ya ūrdhvasaṃstho'nalpena so'smādudayā na tulyāḥ . ya udgame yāmyanatāmṛgādyāḥ khakhāpamenāpi nirakṣadeśe . yāmyākṣataste'tinatatvamāptā udyanti kālena tato'lpakena . karkyādayaḥ saumyanatāhi ye'tra te yānti yāmyākṣavaśādṛjutvam . kālena tasmādbahunodayaṃ te tadantare svañcarakhaṇḍameva si° śi° . viṣuvadahorātravṛttāni laṅkāyāṃ samapaścimagāni rāśivalayaṃ tu makarādau paramakrāntyā 24 viṣuvanmaṇḍalāddakṣiṇato mithunānta uttarato sagnamatastiraścīnaṃ tatrāpi meṣaḥ svakrāntyā mahatyā tiraścīna udeti ato'lpakālodayaṃ vṛṣabhastadalpayātasvasmātkiñcidadhikakālaḥ mithunastadalpayātastadadhikakālaḥ evaṃ nirakṣe'pi na samā udayāḥ . atha ye makarādayo yāmye natāste yāmyākṣavaśāt atinatā udgacchanti svadeśe'to'lpakālādayāḥ, ye tu karkyādayaḥ khasvakrāntyā saumye natāste yāmyākṣavaśādṛjutvaṃ gatā udyanti ataścirakālodayāḥ laṅkāsvadeśodayayorantarāle svañcarakhaṇḍameva bhavati yatastatkṣitijayorantarāle caram . atha carakhaṇḍairūnādhikatvaṃ golabhramaṇopari yathā pratīyate tathāha prami° . bhacakrapādāstithināḍikābhiḥ pṛthak samudyanti nirakṣadeśe . cakrārdhamādyaṃ ca tathā dvitīyaṃ sarvatra pūrṇāgnimitābhireva . meṣādernithunānto nāḍībhistithimitābhirudvṛtta . lagati kuje tadaghaḥstheṃ prathamaṃ tābhiścaronābhiḥ . kanyāntāḍataṣo'ntastithimitanāḍībhirudvalaye, lagati kuje cordhvasthe paścāttābhiścarāḍhyābhiḥ . tadrahitatriṃśadbhiḥ kanthānto vā jhaṣānto vā . carakhaṇḍairūnāḍhyāstena nirakṣādayāḥ khadeśe svuḥ . kṣitije'jādiṃ kṛtvā golaṃ bhramayan pradarśayetsarvam . ukta bhanuktaṃ cānyat śiṣyāṇāṃ bodhajananārtham . si° śi° . carakhaṇḍakālamāha si° śi° unmaṇḍalakṣmābalayāntarāle dyurātravṛtte carakhaṇḍakālaḥ . tajjyātra kujyācaraśiñjinī syādvyāsārghavṛtte pariṇāmitā sā si° śi° . kṣitijonmaṇḍalayormadhye'horātravṛtte yāvān kālaḥ sa carakhaṇḍakālaḥ tatronmaṇḍalādubhayataścaratulye'ntarai cihne kṛtvā tathe rnibaddhasūtrasyārdhaṃ kujyā saiva trijyāvṛttapariṇatā satī carajyā syādityādi tripraśne vyākhyātam prami° . ḍadānīṃ laṅkāsvadeśārkobhayorantaraṃ carakālamāha . nirakṣadeśe kṣitijākhyavṛttamunmaṇḍalaṃ tajjamuranyadeśe . sve sve kuja'rkasya sanudgamo'smāccarārdhamarkodayayostu madhye si° śi° . caraphalastha dhanarṇavāsanāmāha . ādau svadeśe'tha nirakṣadeśe sūryodayohyastamayo'nyathātaḥ . ṛṇaṃ grahe'smādudaye svamaste phalaṃ carotthaṃ ravisaumyagole . yāmye vilomaṃ khalu tatra yasmādunmaṇḍalaṃ svakṣitijādadhastāt . nāḍyāhvayāduttarayāmyabhāgau golasya tāvuttarayāmyagolau si° śi° . carasthānañca si° śi° darśita yathā yallaṅkojjayinīpuropari kurukṣetrādideśān spṛśat sūtraṃ merugataṃ budhairnigaditā sā madhyarekhā bhuvaḥ . ādau prāgudayo'paratra viṣaye paścāddhi rekhodayāt syāt tasmāt kriyate tadantarabhavaṃ kheṭeṣvṛṇaṃ svaṃ phalam si° śi° . laṅkāyā meruparyantaṃ nīyamānā rekhojjayinī kurukṣetrādideśān spṛśanvī yā yāti sā madhyarekhatyucyate . rekhāyāṃ yadārkodayastatkālāt pūrvameva pūrvadeśe bhavati rekhodayakālādanantaraṃ paścimadeśe'rkodayaḥ . tadantarāla stadantarayojanaiḥ spaṣṭabhūveṣṭanādanupātena jñāyate . yadi sphuṭaparidhiyojanaiḥ ṣaṣṭhi 60 ghaṭikā labhyante tadā rekhākhapuruyorantarayojanaiḥ kimitīti trairāśikena deśāntaravaṭikā sabhyante . sabdhagatthā ca yā ānītā nāhyastābhiranupātaḥ . yadi ghaṭīṣaṣṭhyā grahasyagatikalā labhyante tadā deśāntaraghaṭībhiḥ kibhiti . atha yojanairevānupātaḥ . yadi sphuṭhaparidhiyojanairgatiḥ prāpyate tadā deśāntarayojanaiḥ kimiti . phalaṃ kalāḥ prāgṛṇaṃ yatastatrādāvudayaḥ . paścāddhanam . yatastatra rekhodayādanantaramarkodaya ityupapannam prami° .
     carakhaṇḍānayanañca si° śi° ekasya rāśervṛhato jyakā yā dvayostribhasyāpi kṛtīkṛtānām . khasvāpamajyākṛtivarjitānāṃ mūlāni tāsāṃ triguṇā 3438 hṛtāni . khakhadyumaurvyā vimajet phalānāṃ cāpānyadho'dhaḥ pariśodhitāti . kramotkramasthāni nirakṣadeśe meṣādikānāmudayāsavaḥ sthuḥ si° śi° . ekasya rāśervṛhatī jyetyaṣṭamī 1719 jyā . dvayoriti ṣoḍaśī 2977 jyā . tribhasyeti 3038 trijyā . āsāṃ vargitānāṃ khakīyastakīyakrāntijyāvargairvarjitānāṃ mūlāni trijyāguṇitānikhakhadyujyayā vibhajet . phalānāṃ cāpānyadho'dhaḥ pariśodhitāṣīti tṛtīyāt dvitīyaṃ dvitīyāt prathamaṃ śodhyam . prathamaṃ tathāvidhameva . evaṃ laṅkīdayāsavaḥ syuḥ . atropapattiḥ atrodgacchataḥ krāntivṛttasyaṃtiryaksthitatvāt tryasrāṇi kṣetrāṇyutpadyante . tadyathā meṣāntasya jyā krāntivṛte karṇaḥ, tatkrāntijyā laṅkākṣitije bhujaḥ . tadvargāntarapadaṃ meṣānte'hīrātravṛtte koṭiḥ . evaṃ rāśidvavasya jyā karṇaḥ, tatkrāntijyā bhujaḥ, tavvargāntarapadaṃ vṛṣabhānte'horātravṛtte koṭiḥ . evaṃ trirāśijyā karṇaḥ, paramā krāntijyā bhujaḥ, paramālpadyujyā koṭiḥ . etāḥ koṭayaścāpakaraṇārthaṃ trijyāvṛtte pariṇāmitāḥ . trijyāguṇāḥ khakhadyujyayā bhaktāstāsāṃ cāpāni . prathamaṃ meṣodayasya kālaḥ . dvitīyaṃ rāśidvayasya . tṛtīyaṃ rāśitrayasya . ato viśleṣitānītyupapannam prani° . idānīṃ prakārāntareṇāha . kīṭādirāśyantajakoṭijīvāstrijyā 3438 guṇāḥ khakhadinajyayāptāḥ . cāpīkṛtāḥ prāgnadadho viśuddhāḥ kīṭādikānāmudayāsavo vā si° śi° . kīṭādirāśāntajakoṭijīvāstā ekadvitrirāśijyā bhavanti 1719 . 2977 . 3438 evāstrijyayā 3438 guṇyāḥ svasvadinajyayāḥ bhaktā iti yaiva vṛṣabhānte dyujyā saina kīṭānte'pi 3218 . yaiva meṣānte dyujyā saiva siṃhānte'pi 3366 . kanyānte dyujyā trijyaiva 3438 . ābhistā bhājyāḥ . phalānāṃ cāvānyadho'dhaḥ śuddhāni kīṭādīnāmudayāsavaḥ syurnirakṣe vā . ta eva mithunavṛṣabhameṣāṇāmityarthaḥ . atropapattiḥ . krāntivṛtte vṛṣabhānte sūtrasyaikamagraṃ baddhā dvitīyamagraṃ kīṭānte nibadhyate tasya sūtrasyārdhamekarāśerjyā bhavati . evaṃ sūtrasyaikamagraṃ meṣānte baddhvā dvitīyaṃ sihānte tasya sūtrasyārdhaṃ rāśidvayasya jyā bhavati . evaṃ meṣatulādau baddhasūtrasyārdhaṃ trijyā . etā eva vṛṣabhāntameṣāntamānāntā'horātravṛttānāṃ jyā bhavanti . yatastatsampāteṣu krāntivṛtte sūtrāṇi baddhāni . atastāsāṃ trijyāvṛttapariṇatānāṃ cāpāntarāṇi kīṭādikānāmudayā bhavantīti gole pradarśayet . idānīṃ punaḥ prakārāntareṇāha prami° . meṣādijīvāstrigṛhadyumaurvyā 3141 kṣuṇā hṛtāḥ svasvadinajyayā vā . cāpīkṛtāḥ prāgvadadho viśuddhā meṣādikānāmudayāsavo vā si° śi° . asyopapattirgole kathitaiva sugamā ca . atha niṣpannāṃstānasūnāha . te 'bhrādribhūpā 1670 guṇago'dricandrāḥ 1793 saptāgninandendumitā 1937 athaite . kramotkramasthāścarakhaṇḍakaiḥ svaiḥ kramotkṛmasthaiśca vihīnayuktāḥ . meṣādiṣaṇṇāmudayāḥ svadeśe tulādito'mī ca vilonasaṃsthāḥ . udota rāśiḥ samayena yena tatsaptamo'staṃ sapupaiti tena si° śi° . atra prathamaprakāreṇa prathama udayo gṛhyate . dvitīyaprakāreṇa dvitīyatṛtīyau . atropapattiḥ . nirakṣasvadeśārkodayayorantaraṃ caram . nirakṣe svadeśe ca meṣādiḥ samamudeti meṣānta ādau svakṣitije tata unmaṇḍale lagati . ataścarakhaṇḍono meṣodayaḥ svadeśodayo bhavati . evaṃ vṛṣamithunayoraṇi . karkyādau tu carakhaṇḍānāmapacīyamānatvāddhanaṃ tāni pariṇamanti . tulādau tūnmaṇḍalasyādhaḥsthita tvāccarakhaṇḍāni dhanaṃ bhavanti . makarādau tu carakhaṇḍānāmapacīyamānatvādṛṇaṃ pariṇamanti . ityādi gole samyagbilokyam prami° .
     dinaniśorlaghutvamahattve hetumāha ataśca saumye dibaso mahān syādrātrirlaghurvyastamataśca yāmye . dyurātravṛtte kṣitijādadhasthe rātriryataḥ syāddinamānamūrdhe . sadā samatvaṃ dyuniśornirakṣe nonmaṇḍalaṃ tatra kujādyatonyat si° śi° . kṣitijāduparisthe'horātravṛttakhaṇḍe yāvān kālastāvān divasaḥ yāvāṃstadadhasthe tāvatī rātririti prami° . idānīṃ viśeṣamāha ṣaṭṣaṣṭibhāgābhyadhikāḥ palāṃśā yatrātha tatrāstyaparo viśeṣaḥ . lambādhikā krāntirudak ca yāvattāvaddinaṃ santatameva tatra . yāvacca yāmye satataṃ tamisrā tataśca merau satataṃ samārdham si° śi° . yatra deśe ṣaṭṣaṣṭe (66) radhikāḥ palāṃśāstatrāyaṃ viśeṣaḥ arkasyottarā krāntiḥ (24) ryāvatkālaṃ lambādhikā bhavati tāvatkālaṃ satataṃ dinameva yāmyā krānti (24) ryāvat tāvatsatataṃ rātrireva tadyathā yatra kila saptatiḥ (70) palāṃśāstatra lambo viṃśatiḥ (20) tatra deśe viṣuvadvṛttaṃ dakṣiṇa kṣitijāduparibhāgaviṃśatyottarakṣitijādadhaśca tāvata yadā raveruttarā krāntirbhāgaviṃśatirbhavati tadottarakṣitije ravivimbamardhoditaṃ bhūtvānmadhyāhne dakṣiṇakṣitijādupariyāmyottaramaṇḍale bhāgacatvāriṃśatonnataṃ bhavati tadā triṃśatghaṭikā dinadalam atodinaṃ ṣaṣṭiḥ rātriḥ śūnyaṃ tatā dvitīyadine uttarakrānteradhikatvādraviruttarakṣitijaṃ naspṛśati evaṃ pratiparyayaṃ paramakrānti (24) ryāvaduparyupari paribhramati evaṃ mithunānte uttarakṣitijāduparibhāgacatuṣṭayaṃ yāti punastenaiva krameṇāvarohati viṃśatibhāgādhikā krānti ryāvattāvatkālaṃ raviḥ satataṃ dṛśyaḥ tāvaddinameva anayaiva yuktyā dakṣiṇagole kṣitijādadhasthe'rke satataṃ rātririti ataeva merau ṣaṇmāsaṃ dinam prami° . tenātra deśe saumyayāmyayordinarātrimānaṃ varṣaḥ . viṣuvadvṛttaṃ dyusadāṃ kṣitijatvamitaṃ tathā ca daityānām . uttarayāmyau kramaśomūrdhordhvagatau dhruvau yatasteṣām . uttaragole kṣitijādūrdhvaṃ parito bhramantamādityam . savyaṃ tridaśāḥ satataṃ paśyantyasurā apasavyagaṃ yāmye si° śi° . ayanakālabhede saṃhitokteranyārthaparatvamāha . dinaṃ surāṇāmayanaṃ yaduttaraṃ niśetaratsāṃhitikaiḥ prakī rtitam . dinonmukhe'rke dinameva tanmataṃ niśā tathā tatphalakīrtanāya tat . dvandvāntamārohati yaiḥ krameṇa taireva vṛttairavarohatīnaḥ . yatraiva dṛṣṭaḥ prathamaṃ sa devaistatraiva tiṣṭhanna vilokyate kim? si° śi° . sāṃhitikānāṃ na cedayamabhiprāyastarhameṣāderūrdhvaṃ mithunāntaṃ yāvat yairvṛttai revārohaṇaṃ kurvannapi devairdṛṣṭaḥ taireva punaravarohaṇaṃ kurvan kiṃ na dṛśyata iti prami° . tatphalaṃ darśitaṃ śrīpatinā mṛgādirāśidvayabhānubhogāt ṣaṭcartavaḥ syuḥ śiśiro vasantaḥ . grīṣmaśca varṣā ca śaracca tadvaddhemantanāmā kathito'tra ṣaṣṭhaḥ . śiśirapūrvamṛtutrayamuttaraṃ hyayanamāhurahaśca tadāmaram . bhavati dakṣiṇamanyadṛtutrayaṃ nigaditā rajanī marutāṃ ca sā . gṛhapraveśatridaśapratiṣṭhāvivāhacaulavratabandhapūrvam . saumyāyane karma śubhaṃ vidheyaṃ yadgarhitaṃ tat khalu dakṣiṇe ca . idānīṃ dinarātrisvarūpe pitṛdinañcāha danaṃ dineśasya yato'tra darśane tamī tamohanturadarśane sati . kupṛṣṭhagānāṃ dyuniśaṃ yathā nṛṇāṃ tathā pitṝṇāṃ śaśipṛṣṭhavāsinām si° śi° . pitṛdinasyodayāstakālānāha . vidhūrdhvabhāge pitarovasantaḥ svādhaḥ sudhādīdhitimāmananti . paśyanti te'rkaṃ nijamastakordhve darśe yato'smāt dyudalaṃ tadepām! bhārdhāntaratvānna vidhoradhaḥsthaṃ tasmānniśīthaḥ khalu paurṇamāsyām . kṛṣṇe raviḥ pakṣadale'bhyudeti śukle'stametyarthata eva siddham si° śi° . idānīṃ deśaviśeṣeṇa rāśibhedān sadoditānanuditāṃścāha . tryaṃśayuṅnavarasāḥ (6911/20) palāṃśakā yatra tatra viṣaye kadācana . dṛśyate na makaro nakārmukaṃ kiñca karkamithunau sadoditau . yatra sāṅghrigajavājisaṃmitā (78 . 1/4) statra vṛścikacatuṣṭayaṃ na ca . dṛśyate'tha vṛṣabhāccatuṣṭayaṃ sarvathā samuditaṃ ca lakṣyate . yatra te'tha navatiḥ (90) palāṃśakāstatra kāñcanagirau kadācana . dṛśyate na bhadalaṃ tulādikaṃ sarvadā samuditaṃ kriyādikam si° śi° . ayamarthastripraśne lambādhikā krāntirudak ca yāvāttāvaddinaṃ santatameva tatra ityādinā samyakkathita eva . yatra vṛścikāntakrāntitulyo lambastatra te palāṃśāḥ . 69 . 1/20 . tatra dhanurmakarau kṣitijādadhasthitāveva bhramataḥ karkamithunau tūparyeva . (tena devabhāge dhanurmakarasthasūryakau dvau māsau rātriḥ śiṣṭā daśa māsādinam) . evamasurabhāge tathā palāṃśake kaka distharavikau dvau māsau rātriḥ śiṣṭā daśamāsā dinam . yatra tulāntakrāntitulyolambastatrāṣṭasaptatiḥpañcadaśakalādhikāḥ . 78 . 15 . palāṃśāstatra vṛścikādicatuṣṭayaṃ kṣitijādadho vṛṣabhādikamupari . tena devabhāge vṛścikādistharavikāścatvāromāsārātriḥ śiṣṭā aṣṭaumāsādinam . daityabhāge tu viparyayeṇa tathā dinarātrī . evaṃ merau navatiḥ 90 palāṃśāstatra tulā diṣaṭkamadhomeṣādikamuparīti (tena meṣādiṣaḍrāśistharavikāḥ ṣaṇmāsādevānāṃ dinaṃ śiṣṭā rātriḥ . evaṃ tulādiṣaḍāśispharavikāḥ ṣaṇmāsādaityānāṃ dinaṃ śiṣṭā rātriḥ) sarbaṃ bhagole bhrāmite sati dṛśyate prami° . yantravedhavidhinā dhruvonnatiryā natiśca bhavato'kṣalambakau . tau kramādviṣuvadahnyahardaleye'thavā natasamunnatālavāḥ si° śi° . cakrayantreṇa grahavedhavat dhruvaṃ vidhyet tatra nemyāṃ ye unnatāṃśāste'kṣāṃśāḥ ye natāste lambāṃśāḥ . atha vā viṣuvaddinārdhe ye'rkasya natonnatāṃśāste'kṣalambāṃśā iti yuktiyuktam prami° . saptamarāśyudayasyāstakālatāhetumāha tatraiva yo'bhyudeti samayena yena tat saptago'stamupayāti tena ca . rāśirūrdhvamapamaṇḍalaṃ kujādardhameva satataṃ yataḥ sthitam mū° . yo rāśiryena kālena udeti tena tatsaptamo'staṃ yāti ye meṣādīnāmudayāste tulādīnāmastamayāḥ ye tulādīnāmudayāste meṣādīnāmasta mayā ityarthaḥ . yataḥ apamavṛtta kṣitijādupari ardhameva bhavati ardhamadhaśca ato rāśyorudayamastamayañca gacchatostulyakālatā upapadyate idānīṃ viśeṣamāha prami° . yatra lambajalavā jino 24 nakāstatra nodayacarādyamuktavat . nānyasaṃsthitatayānyathoditaṃ yena naiṣa viṣayo nṛgocaraḥ . yasmindeśe ṣaṭṣaṣṭibhāgādhikaḥ palastatra kecaka rāśayaḥ sadodayāḥ kecana sadā astamitāḥ kecana prāntādudgacchānta atastatra yathā kathitāstathā udayā na bhavanti yāvatsadodito ravi stāvadahorātravṛttaṃ kṣitijaṃ na spṛśati ahorātravṛtte kṣitijonmaṇḍalayorantaraṃ hi caram atastatra kujyācarajyādikamasat śeṣaṃ spaṣṭam prami° . kālavibhāgāḥ si° śi° darśitā yathā . gurvakṣaraiḥ khendumitai 10 rasuḥ syāt ṣaḍbhiḥ palaṃ taighaṭikā khaṣaḍbhiḥ . syādvā ghaṭoṣaṣṭirahaḥ kharāmairmāso dinaistairdvikubhiśca varṣam ekamātro laghuḥ . dvimātro guruḥ . tathāca svānusvārovisargāntodīrghoyuktaparastu yaḥ iti chandolakṣaṇapratipāditam yadakṣaraṃ svānusvāraṃ visargāttaṃ dīrghaṃ yasyākṣarasya parataḥ saṃyogastallaghvapi gurusaṃjñaṃ jñeyam . gurvakṣarasyoccāryamāṇasya yāvān kālastaddaśakenaiko'suḥ prāṇaḥ praśastendriyapuruṣasya śvāsocchvāsāntarvartī kāla ityarthaḥ . ṣaḍbhiḥ prāṇaireka pānīyapalam palānāṃ ṣaṣṭyā ghaṭī . vaṭīnāṃ ṣaṣṭyā dinam . triṃśaddinairekomāsaḥ māsairdvādaśabhirvarṣamiti kālasya vibhāgo daśitaḥ prami° . bhacakravibhāgastatraiva vikalānāṃ kalā ṣaṣṭyā tatṣaṣṭyā bhāga ucyate . tattriṃśatā bhavedrāśirbhagaṇo dvādaśaiva te .
     brāhmādi dinabhedāḥ sū° si° uktā yathā brāhmaṃ divyaṃ tathā pitryaṃ prājāpatyaṃ gurostathā . sauraṃ ca sāvanaṃ cāndramārkṣaṃ mānāni vai nava . caturbhirvyavahāro'tra sauracāndrarkṣasāvanaiḥ . bārhaspatyenaṣaṣṭyavdaṃ jñeyaṃ nānyaistu nityaśaḥ sū si° . atra manuṣyaloke sauracāndranākṣa sa vanaiścatunirmānairparva hāraḥ karmaghaṭanā . ṣaṣṭyavdaṃ prabhavādiṣaṣṭivarṣaṃ jātyabhiprāyeṇaikavacanam . bārhaspatyena bṛhaspatimānena bṛhaspatimadhyamarāśibhogātmakakālena pratyekaṃ jñeyam . anyairavaśiṣṭairbrāhmadivyapitryaprājāpatyaiḥ . nityaśaḥ sadetyarthaḥ . vyavahāro nāsti . tukārāt kādācitkatvena tairvyavakṣāraḥ ra° nā . atha saureṇa vyavahāraṃ pradarśayati saureṇa dyuniśorvāmaṃ ṣaḍaśītimukhāni ca . ayanaṃ viṣuvaccaiva saṃkrānteḥ puṇyakālatā sū° si° . ahorātryormānaṃ saureṇa jñeyam . prātyahikasūryagatibhogādahorātraṃ bhavatītyarthaḥ . ṣaḍaśītimukhāni vakṣyamāṇāni . caḥ samuccaye . tena sauramānena jñeyāni ayanaṃ vipuvat . caḥ samuccaye . saṃkrānteḥ puṇyakālatā sūryabimbakalāsambaddhā sauramānena ra° nā° . atha ṣaḍaśītimukhamāha tulādiṣaḍaśītyāhnāṃ ṣaḍaśītimukhaṃ kramāt . taccatuṣṭayameva syāddvisvabhāveṣu rāśiṣu sū° si° . tulārammāt ṣaḍaśītidivasānāṃ saurāṇāṃ ṣaḍaśītisukhaṃ bhavati . taccatuṣṭayaṃ ṣaḍaśītimukhasya catuḥsaṅkhyā dvisvabhāveṣu rāśiṣu caturṣu kramādevaṃ vakṣyamāṇā bhavati ra° nā° . ṣaḍviṃśe thanuṣo bhāge dvāviṃśe'nimiṣasyaca . mithunāṣṭādaśe bhāge kanyāyāstu caturdaśe sū° si° . dhanurāśeḥ ṣaḍviṃśatitame'ṃśe ṣaḍaśītimukhaṃ, mīnarāśerdvāviṃśatitame'ṃśe ṣaḍaśītimukham . cakāraḥ samuccayārthakaḥ pratyekamanveti . mithunarāśeraṣṭādaśe'ṃśe ṣaḍaśītimukhaṃ, kanyāyāścaturdaśe bhāge ṣaḍaśītimukham . ata eva tulāditaḥ ṣaḍaśityaṃśo gaṇanayā yeṣu rāśiṣu bhavati te rāśayo dvisvabhāvāḥ ṣaḍaśītimukhasañjñā saṃkrāntiprakaraṇe sāṃhitikairuktāḥ ra° nā° . atha śaḍaśītyaṃśagaṇanayā catvāri ṣaḍaśītimukhānyuktvā bhagaṇāṃśapūrtyarthamavaśiṣṭāṃśāḥ ṣoḍaśātipuṇyā ityāha tataḥ śeṣāṇi kanyāyā yānyahāni tu ṣoḍaśa . kratubhistāni tulyāni pitṝṇāṃ dattamakṣayam sū° si° . tataḥ kanyādicaturdaśabhāgānantaraṃ śeṣāṇi bhagaṇabhāge'vaśiṣṭāni kanyāyā yānyahāni saurabhāgasamāni tāni ṣoḍaśa . tukārāt pūrvadināsamāni kratubhiryajñaiḥ samāni . atipuṇyānītyarthaḥ . tatra pitṛṇāṃ dattaṃ śrāddhādi kṛtamakṣayamanantaphaladaṃ bhavati ra° nā° . atha rāśyadhiṣṭhitakrāntivṛtte catvāri sthānāni padasandhisthāne viṣuvāyanābhyāṃ prasiddhānītyāha bhacakranābhau viṣuvaddvitayaṃ samasūtragam . ayanadvitayaṃ caiva catasraḥ prathitāstu tāḥ sū° si° . bhacakranābhau bhagolasya dhrubadvayābhyāṃ tulyāntareṇa madhyabhāge viṣuvaddvitayaṃ viṣuvaddvayaṃ samasūtragaṃ parasparaṃ vyāsasūtrāntaritaṃ dhruvamadhye viṣuvadvṛttasthānāt tadvṛtte krāntivṛttabhāgau yau lagnau tau ca krameṇa pūrvāparau viṣuvatsañjñau meṣatulyākhyau cetyarthaḥ . ayanadvitayamayanadvayaṃ karkamakarādirūpam . caḥ samuccaye . tena samasūtragaṃ tā viṣuvāyanākhyāḥ krāntivṛttapradeśarūpā bhramayaścatasraścatuḥṅkhyākāḥ prathitā gaṇitādau padāditvena prasiddhāḥ . evakārādanyarāśonāṃ nirāsaḥ . tukārāt tāsāṃ samasūtrasthatve'pi viṣuvāyanatvābhāvāt padāditvenāprasiddhirityarthaḥ ra° nā° . athāvaśiṣṭanāmādisvarūpamanyadapyāha . tadantareṣu saṃkrāntidvitayaṃ dvitayaṃ punaḥ . nairantaryāt tu saṃkrānterjñeyaṃ viṣṇupadīdvayam sū° si° . tadantareṣu viṣuvāyanāntarāleṣu . atrāntarālānāṃ catuḥsthāne sadbhāvādbahuvacanam . saṃkrāntidvitayaṃ dvitayaṃ punā rāśyādigāge grahāṇāmākramaṇaṃ vāradvayaṃ bhavati . tadantarāle rāśyādibhāgau dvau bhavata ityarthaḥ . tathā hi meṣākhyaviṣuvakarkākhyāyanayorantarāle vṛṣamithunayorādī . karkatulayorantarāle siṃhakanyayorādī . tulāmakarayorantarāle vṛścikadhanuṣorādī . makarameṣayorantarāle kumbha mīnayorādī iti . evaṃ viṣuvānantaraṃ saṃkramaṇadvayamanantaranayanaṃ tadanantaraṃ saṃkrāntidvayaṃ tadanantaraṃ viṣuvamanantaraṃ saṃkrāntidvayamanantaramayanamityādi paunaḥpunyena jñeyamityarthaḥ . saṃkrāntidvayamadhye prathamasaṃkrāntau viśeṣamāha nairantaryāditi . nirantaratayā sambhūtāyāḥ maṃkrānteḥ sakāśādviṣṇupadīdvayaṃ tadantarāle ityarthaḥ . avagamyaṃ prathamasaṃkrāntirviṣṇupajasañjñā tayordvayaṃ tadabhyantare pratyekaṃ bhavatīti tātparyārthaḥ . ṣaḍaśītisañjñaṃ dvitīyasaṃkramaṇaṃ pūrvasūcitaṃ tayorapi dvayaṃ tadantarāle bhavatīti dhyeyam ra° nā° . athāyanadvayamāha bhānormakarasaṃkrānteḥ ṣaṇmāsā uttarāyaṇam . karkādestu tathaiva syāt ṣaṇmāsā dakṣiṇāyanam sū° si° . sūryasya makarasaṃkrānteḥ sakāśāt ṣaṭ sauramāsā uttarāyaṇaṃ bhavati . karkādeḥ karkasaṃkrānteḥ sakāśāt tathā sūryabhogāta . evakārādanyagrahanirāsaḥ . ṣaṇmāsāḥ tukārāt saurāḥ . dakṣiṇāyaṇaṃ bhavati ra° nā° . athartumāsavarṣāṇyāha dvirāśināthā ṛtavastato'pi śiśirādayaḥ . meṣādayo dvādaśaite māsāstairaiva vatsaraḥ sū° mi° . tato makarasaṃkrānteḥ sakāśāt . apiśabdaḥ uttarāyaṇāvadhinā samuccayārthakaḥ . dvirāśināthā rāśidbayasvāmikā rāśidvayārkamogātmakā ityarthaḥ . śiśirādayaḥ śiśiravasantagrīṣmavarṣāśaraddhemantā ṛtavaḥ kālavibhāgaviśeṣā bhavanti . ete sūryabhogaviṣayakā meṣādayo rāśayo dvādaśa māsāstairdvādadaśabhirmāsaiḥ . evakārānnyūnādhikavyavacchedaḥ . vatsaraḥ sauravarṣaṃ bhavati ra° nā° . atha prasaṅgāt saṃkrāntau puṇyakālānayanamāha . arkabimbakalāḥ paṣṭyā guṇitābhuktibhājitāḥ . tadardhanāḍyaḥ saṃkrānterarvāk puṇyaṃ tathāpare sū° si° . sūryasya bimbapramāṇakalā ṣaṣṭyā guṇitāḥ sūryagatyā bhaktāstasya phalasyārdhaṃ tatsaṅkhyākā ghaṭikā ityarthaḥ . saṃkrānteḥ sūryasya rāśipraveśakālādityarthaḥ . arvāk pūrvaṃ puṇyaṃ snānādidharmakṛtye puṇyaghaṭikāḥ puṇyavṛddhikārikāḥ . apare saṃkrāntyuttarakāle tathā . snānādidharbhakṛtye puṇyavṛddhidā ityarthaḥ . atropapattiḥ . sūryavimbakendrasya rāśyādau sañcaraṇakālaḥ saṃkrasaṇakālastasya sūkṣmatvena durjñeyatvāt sthūlakālaḥ ko'pyabhyupeyaḥ sa tu rāśyādau bimbasañcaraṇarūpo'ṅgīkṛto bimbasambandhāt . atoyadisūryagatyā ṣaṣṭisāvanaghaṭikāstadā sūryabimbakalābhiḥ kā ityanupātānītā vimbaghaṭikāḥ saṃkrāntikālaḥ sthūleḥ prāṅnemisañcaraṇakālāt paścimanemisañcaraṇakālaparyantaṃ tadardhaghaṭikā vyāsārdhaghaṭikā iti . saṃkrāntikālāt tābhiḥ pūrvamaparatra kāle prāgaparanemyoḥ krameṇa sañcaraṇāt pūrvottarakāle puṇyā iti ra° nā atha sauramuktvā kramaprāptaṃ cāndramānamāha . arkādviniḥsṛtaḥ prācīṃ yadyātyaharahaḥ śaśī . taccāndramānamaṃśaistu jñeyā dvādaśabhistithiḥ sū° si° . sūryāt samāgamaṃ tyaktvā vinirgataḥ pṛthagbhūtaḥ saṃścandro'harahaḥ pratidinaṃ yat tatsaṅkhyāmitaṃ prācīṃ pūrvā diśaṃ gacchati tat pratidinaṃ cāndramānaṃ tattu gatyantarāṃśamitam . nanu sauradinaṃ sūryāṃśena yathā bhavati tathaitadrūpairbhāgaiḥ kiyadbhiḥ pūrṇaṃ cāndraṃ dinaṃ bhavatītyata āha aṃśairiti . bhāgaistukārāt sūryacandrāntarotpannaiḥ, tasya tadrūpatvāt dvādaśabhirdvādaśasaṅkhyākaistithirjñeyā . ekaṃ cāndraṃ dinaṃ jñeyamityarthaḥ . etaduktaṃ bhavati . sūryacandrayogāccāndradinapravṛtteḥ punaryoge māsasamāpterbhagaṇāntareṇa cāndre māsastriṃśaccāndradinātmakaḥ . atastriṃśaddinairyadi bhagaṇāṃśāntaraṃ tadaikena kimiti . dvādaśabhāgairekaṃ cāndraḥdanam . darśaḥ sūryendusaṅgamaḥ ityabhidhānāddarśāvadhikamāsasya triṃśattithyātmakatvāt tithiścāndradinarūpeti ra° nā° . atha cāndravyavahāramāha tithiḥ karaṇamudvāhaḥ kṣauraṃ sarbakriyāstathāḥ vratopabāsayātrāṇāṃ kiyā cāndreṇa gṛhyate sū° si° . tithiḥ pratipadādyā karaṇaṃ bavādikamudvāho vivāhaḥ kṣauraṃ caulakarma . etadādyāḥ sarvakriyā vratabandhādyutsavarūpā vratopavāsayātrāṇāṃ niyabhopavāsagamanānāṃ kriyā karaṇam . tathā samuccayārthakaḥ . cāndramānena gṛhyate aṅgīkriyate ra° nā° . atha cāndramāsaṃ prasaṅgāt . patṛmānaṃ cāha triṃśatā tithibhirmāsaścāndraḥ, pitryamahaḥ smṛtam . niśā ca, māsapakṣāntau tathormadhye vibhāgataḥ sū° si° . triṃśatā triṃśanmitaistithibhiścāndro māsaḥ . pitryaṃ pi sambandhi . ahardinama niśā ca rātriḥ pitṛsambaddhā . cakāro vyavasthārthakaḥ . tenobhayaṃ naikaṃ pratyekaṃ, kintu militam . smṛtamiti liṅgānurodhenobhayatrānveti tathā ca cāndro māsaḥ pitryāhorātrañcetyarthaḥ phalitaḥ . māsapakṣāntau māsānto darśāntaḥ, pakṣāntaḥ pūrṇimāntaḥ etāvityarthaḥ . vibhāgataḥ krameṇetyarthaḥ . tayoḥ pitryāhorātrayormadhye'rdhe bhavataḥ . darśātaḥ pitṝṇāṃ madhyāhnaḥ, pūrṇimāntaḥ pitṝṇāṃ madhyarātramityarthaḥ . arthāt kṛṣṇāṣṭamyardhe dinaprārambhaḥ . śuklāṣṭamyardhe dinānta iti siddham ra° nā° . atha kramaprāptaṃ nākṣatramānaṃ prasaṅgānmāsasañjñāṃ cāha bhacakrabhramaṇaṃ nityaṃ nākṣatraṃ dinamucyate . nakṣatranāmnā māsāste jñeyāḥ parvāntayogataḥ nityaṃ pratyahaṃ bhacakrabhramaṇaṃ nakṣatrasamūhasya pravahavāyukṛtaparibhramaḥ nākṣatraṃ nakṣatrasambandhi dinaṃ mānajñaiḥ kathyate nityamityanena candrabhoganakṣatrabhogo nākṣatramityasya nirāsaḥ bhacakrabhramaṇānupapapatteḥ . māsamañjñā mahānakṣatranāmneti . parvāntayogataḥ parbāntaḥ pūrṇimāntaḥ tasya yogāta tatsambandhāt nakṣatrasañjñayā māsāḥ . tukārāccāndrā avagamyāḥ pūrṇimāntasthitacandranakṣatrasañjño māso jñeya iti tātparyārthaḥ . tathāhi yaddarśāntāvadhikaścāndrī māsastadabhyantarasthitapūrṇimāntasthitacandranakṣatrasañjñaḥ . yathā citrāsambandhāccaitraḥ . viśākhāsambandhādvaiśākhaḥ . jyeṣṭhāsambandhājjyaiṣṭhaḥ . āṣāḍhāsambandhādāṣāḍhaḥ . śravaṇasambandhācchrāvaṇaḥ . bhādrapadāsambandhādbhādrapadaḥ . aśvinīsambandhādāśvinaḥ . kṛttikāsambandhāt kārtikaḥ . mṛgaśīrṣasambandhānmārgaśīrṣaḥ . puṣpasambandhāt pauṣaḥ . maghāsambandhānmāghaḥ . phālgunīsambandhāt phālguna iti ra° nā° . nanu pūrṇimānte tattannakṣatrābhāve kathaṃ tatsañjñā māsānāmucitetyata āha kārtikyādiṣu saṃyoge kṛttikādi dvayaṃ dvayam . antyopāntyau pañcamaśca tridhā māsatrayaṃ smṛtam sū° si° . nakṣatrasaṃyogārthamiti nimittasaptamī . kārtikyādiṣu kārtikamāsādīnāṃ paurṇamāsīṣvatyirthaḥ . kṛttikādi dvayaṃ dvayaṃ nakṣatraṃ kathitaṃ kattikārohiṇībhyāṃ kārtikaḥ . mṛgārdrābhyāṃ mārga śīrṣaḥ . punarbasupuṣpābhyāṃ pauṣaḥ . āśleṣāmaghābhyāṃ māghaḥ . citrāsvātibhyāṃ caitraḥ . viśākhānurādhābhyāṃ vaiśākhaḥ . jyeṣṭhāmūlābhyāṃ jyaiṣṭhaḥ . pūrvottarāṣāḍhābhyāmāṣāḍhaḥ . śravaṇadhaniṣṭhābhyāṃ śrāvaṇa iti phalitam . aviśiṣṭamāsānāmāha . antyopāntyāviti . atra kārtikasyāditvena grahaṇādantya āśvinaḥ . upāntyo bhādrapadaḥ . etau māsau pañcamaḥ phālgunaḥ . cakāraḥ samuccaye iti māsatrayaṃ tridhā sthānatraya uktama . revatyaśvinībharaṇīti nakṣatratrayasambandhādāśvinaḥ . śatatārāpūrvottarābhādrapadeti nakṣatratrayasambandhādbhādrapadaḥ . pūrvottarāphālgu nīhasteti nakṣatratrayasambandhāt phālguna iti siddham ra° nā° . atha prasaṅgāt kārtikādibṛhaspativarṣāṇyāha . vaiśākhādiṣu kṛṣṇe ca yogaḥ pañcadaśe tithau . kārtikādīni varṣāṇi gurorastodayāt tathā sū° si° . yathā paurṇamāsyāṃ nakṣatrasambandhena tatsañjño māso bhavati . tatheti samuccayārthakam . bṛhaspateḥ sūryasānnidhyadūratvābhyāmastādudayādvā vaiśākhādiṣu dvādaśasu ma seṣu kṛṣṇavakṣe pañcadaśe tithau amāyāmityarthaḥ . cakāraḥ paurṇamāsīsambandhāt samuccayārthakaḥ . yogo dinanakṣatrasambandhaḥ kārtikādīni dvādaśa varṣāṇi bhavanti . vaiśākhakṛṣṇapakṣapañcadaśyāmamārūpāyāṃ bṛhaspaterasta udaye vā jāte sati tadādi vṛhaspativarṣaṃ kṛttikādinakṣatrasambandhāt kārtikasañjñam . evaṃ jyeṣṭhāṣāḍhaśrāvaṇabhādrapadāśvinakārtikamārgaśīrṣapauṣamāgha phālgunacaitrāmāsu mṛgapuṣpagaghāpūphācitrāviśākhājyeṣṭhāpūṣāśravaṇapūbhāśvinīdinanakṣatrasambandhā nmārgaśīrṣādīni bhabanti . atrāpi proktanakṣatradvayatrayasambandhaḥ prāgukto bodhyaḥ . pañcadaśe ityupalakṣaṇam . tena yaddine vṛhaspaterudayo'sto vā taddine yaccandrādhiṣṭhitanakṣatraṃ tatsañjñaṃ vārhaspatyaṃ varṣaṃ bhavatīti tātparyam . saṃhitāgranthe'stodayavaśādvarṣoktiḥ paramidānīmudayavarṣavyavahāro gaṇakairgaṇyate yenoditejya ityukteriti ra° nā° atha kramaprāptaṃ sāvanamāha udayādodayaṃ bhānoḥ sāvanaṃ tat prakīrtitam . sāvanāni syuretena yajñakālavidhistu taiḥ sū° si° . sūryasyodayādudayakālamārabhyāvyavahitodayakālaparyantaṃ yat kālātmakaṃ tat sāvanaṃ mānajñairuktam . etenodayadvayāntarātmakālasya gaṇanayā sāvanāni vasuddhyaṣṭādrītyādinā madhyādhikāroktāni bhavanti . tadvyavahāramāha yajñakālavidhiriti . yajñasya yaḥ kālastasya gaṇanā taiḥ sāvanaiḥ . tukāro'nyamānanirāsārthakaivakāraparaḥ ra° nā° . atha vyavahārāntaramāha . sūtakādiparicchedo dinamāsāvdapāstathā . madhyamā grahabhuktistu sāvanenaiva gṛhyate sū° si° . sūtakaṃ janmamaraṇasambandhi . ādipadagrāhyaṃ cikitsitacāndrāyaṇādi . tasya paricchedo nirṇayaḥ . dinādhipamāseśvaravarṣeśvarāḥ . tathā samuccaye grahāṇāṃ gatirmadhyamā . tukārāt spaṣṭagaternirāsaḥ tasyāḥ pratikṣaṇaṃ vailakṣaṇyāddinasambandhasyābhāvāt . etena spaṣṭagatyā spaṣṭagrahasya cālanaṃ nirastaṃ sthūlatvāditi sūcitam . sāvanamānena evakārādanyamānanirāsaḥ . gṛhyate sudhībhiraṅgīkriyate . atra bahuvacanānurodhena gṛhyata ityatra bahuvacanaṃ jñeyam . atha divyamānamāha . surāsurāṇāmanyonyamahorātraṃ viparyayāt . yat proktaṃ tadbhaveddivyaṃ bhānorbhagaṇapūraṇāt sū° si° . pūrvārdhaṃ pūrvaṃ vyākhyātam . yadahorātraṃ pūrvārvoktaṃ sūryasya bhagaṇabhogapūrteḥ proktaṃ pūrvamanekadhā nirṇotaṃ tadahorātraṃ divyamānaṃ syāt ra° nā° . athāvaśiṣṭe prājāpatyabrāhmamāne āha manvantaravyatasthā ca prājāpratyamudāhṛtam . na tatra dyuniśorbhedo brāhmaṃ kalpaḥ prakīrtitam sū° si° . dṛṣṭānta bhūgolabhagolaracanāpakāraḥ sū° si° darśito yathā
     bhūbhagolasya racānāṃ kurvyādāścaryakāriṇīm . ṭyabhīṣṭaṃ pṛthivīgolaṃ kārayitvā tu dāravam . daṇḍaṃ tanmadhyagaṃ merorubhayatra vinirgatam . ādhārakakṣādvitayaṃ kakṣāṃ vaiṣuvatīṃ tathā sū° si° . bhagolasya bhūgolādabhitaḥ saṃsthitasya nakṣatrādhiṣṭhitagolasya prāgavyāyoktārthasya racanāṃ sthitijñānārthaṃ dṛṣṭāntātmakagolasya nirmitiṃ sudhīrgaṇako golaśilapajñaḥ kuryāt . nanu tvaduktena sarvaṃ jñānaṃ bhavatīti dṛṣṭāntagolanibandhanaṃ vyarthamevetyata āha āścaryakāriṇīmiti . uktapratītyudbhūtādbhutabuddhijanayitrīṃ tathācoktena khādhastiryagbhāgayorlokāvasthānasya tadbhāgasthabhagolapradeśasya ca bhūrernirādhāratvādeśca jñānaṃ manasi sapratītikaṃ na bhavatyato dṛṣṭāntagole tanniścayasambhavāt tannivandhanamāvaśyakamiti bhāvaḥ . kathaṃ racanāṃ kuryā dathata āha abhīṣṭamiti . muvo golamabhīṣṭaṃ svecchākalpitaparaṃdhipramāṇakaṃ dāravaṃ kāṣṭhaghaṭitaṃ sacchidraṃ kārayitvā kāṣṭhaśilpajñadvārā kṛtvetyarthaḥ . meroranu kalaparūpaṃ daṇḍakāṣṭhaṃ tanmadhyagaṃ tasya ka ṣṭhaghaṭitabhūgolasya madhye chidramadhye śithilatayā sthitam . ubhayatra bhūgolasthavyāsapramāṇacchidrasyāgrābhyāṃ bahirityarthaḥ . vinirgatamekāgrādanyatarāgrāvaśiṣṭadaṇḍapradeśatulyaṃ niḥsṛtam . ubhayāgrābhyāṃ tulyau daṇḍapadeśau yathā syātāṃ tathā kuryādityarthaḥ . bhagolanibandhanārthamādhāravṛttadvayamāha ādhārakakṣādvitayamiti . bhagolanibandhanārthamādāvāśrayārthaṃ vṛttayordvitayamurdhvādhastiryagavasthānakrameṇaikamekamevaṃ dvayamityarthaḥ . bhūgolādubhayatastulyāntareṇa daṇḍapradeśayoḥ protamekaṃ vṛttaṃ kuryāt . tattulyaṃ vṛtamaparaṃ tadardhacchedena daṇḍaprotaṃ kuryāditi siddho'rthaḥ . etadvṛttadvayavyatirekeṇa bhūgolādabhito bhagolanibandhanānupapatteḥ . bhagolanibandhanārambhamāha kakṣeti . vaiṣuvatīṃ viṣuvasambandhinīṃ kakṣāṃ vṛttaparidhiṃ viṣuvadvṛttamityarthaḥ . tathādhāravṛttadvayasyārdhacchedena bhagolamadhyavṛttānukalpena gaṇakena nibaddhāmityarthaḥ ra° nā° . atha meṣādidvādaśarāśīnāmahorātravṛttanibandhanamanyadapi ślokapañcakenāha bhagaṇāṃśāṅgulaiḥ kāryā dalitaistisra eva tāḥ . svāhīrātrārdhakarṇaiśca tatpramāṇānumānataḥ . krāntivikṣepabhāgaiśca dalitairdakṣiṇottaraiḥ . svaiḥ svairapakramaistisro meṣādīnāmapakramāt . kakṣāḥ prakalpayet tāśca karkādīnāṃ viparyayāt . tadvat tisrastulādīnāṃ mṛgādīnāṃ vilomataḥ . yāmyagola śritāḥ kāyāṃḥ kakṣādhārāddvayorapi . yāmyodaggolasaṃsthānāṃ bhānāmabhijitastathā . saptarṣīṇāmagastyasya brahmādīnāṃ ca kalpayet . madhye vaiṣuvatī kakṣā sarveṣāveva saṃsthitā sū° si° . bhagaṇāṃśāṅgulaiḥ dvādaśarāśibhāgaiḥ ṣaṣṭyadhikaśatatrayaparimitaṅgulaiḥ dalitaḥ samavibhāgena khaṇḍitairaṅkitairityarthaḥ . tāḥ kakṣāḥ vaṃśaśalākāvṛttātmikāstisraḥ trisaṅkhyākāḥ . evakārādaṅkane vṛtte ca nyūnādhikavyavacchedaḥ . śilpajñena golagaṇitajñena kāryāḥ . etāḥ pūrvavṛttapramāṇena na kāryā ityabhiprāyeṇāha svāhorātrārdhakarṇairiti . svaśabdena meṣāditrikaṃ tasya pratirāśyahorātravṛttasyārdhakarṇo vyāsārdhaṃ dyujyā tābhirityarthaḥ . cakārāt kāryāḥ . svasvadyujyāmitena vyāsārdhena meṣāditrayāṇāṃ vṛttatrayaṃ kārthamityarthaḥ . nanu spaṣṭādhikāroktāhorātrārdhakarṇānayane yuktyabhāvāt tairvṛttanirmāṇaṃ kutaḥ kāryamityataḥ āha tatpramāṇānumānata iti . viṣuvatakakṣāpramāṇānumānādvṛttatrayaṃ kāryam . yathā viṣuvadvṛttaṃ pūrvavṛttasamam . tathā tadanurodhena meṣāntavṛttamalpaṃ tadanurodhena vṛṣāntavṛttamalpaṃ tadanurodhena mithunāntavṛttamalpamityuttarottaramalpavyāsārdhavṛttam . tattvahorātravṛttamiti dyujyāvyāsārdhena vṛttanirmāṇaṃ yuktiyuktaṃ krāntijyāvargonāt trijyāvargānmūlasyāhorātravṛttavyāsārdhatvāditi bhāvaḥ . vṛttatrayaṃ siddhaṃ kṛtvā dṛṣṭāntagole nibadhnītaḥ . krāntivikṣeṣabhāgairiti krāntivṛcasya viṣuvadvṛttapradeśādvikṣiptapaddaśā yairaṃśaiḥ . cakārādādhāravṛttasthairdalitaiḥ samapibhāgena svaṇḍitairaṅkitaiḥ . dakṣiṇottarairviṣuvadvṛttakrāntivṛttapadeśayordakṣiṇottarāntarātmakairuktalakṣaṇaiḥ svakīyaiḥ khakīyaiḥ svarāśisambaddhairapakramaiḥ spaṣṭāghikārānītakrāntyaṃśairmeṣādīnāṃ meṣādirāśitrayāntānāṃ meṣāntavṛṣāntamithunāntānāmityarthaḥ . tisrastrisaṅkhyākāḥ prāṅnirmitā vṛttarūpāḥ kakṣāḥ . apakramāt . apaśabdasyopasargatvāt kramādityarthaḥ . prakalpayet . śilpajñagaṇako viṣuvadvṛttānurodhenāṣāravṛttadvaye uttarato nibandhayedityarthaḥ . karkādīnāmāha tā iti . meṣādikakṣā nibaddhāḥ karkādīnāṃ karkasiṃhakanyānāmādipradeśānāṃ viparyayāt vyatyāsāt . cakāraḥ samuccaye . tena prakalpayedityarthaḥ . mithunāntavṛttaṃ karkāde, rvṛṣāntavṛttaṃ siṃhāde, rmeṣāntavṛttaṃ kanyāderiti phalitam . tulādīnāmāha tadvaditi . tulādīmāṃ tulāvṛścikadhanvināṃ tisraḥ anyāstrisaṅkhyakāḥ kakṣāstadghadekadvitrirāśikrāntyaṃśaistulāntavṛścikāntadhanurantānāṃ yāmyagolāśritāḥ . viṣuvadvṛttāddakṣiṇanāga ādhāravṛttadvaye nibaddhāḥ kāryāḥ . gaṇakeneti śeṣaḥ . makarādīnāmāha . mṛnādīnāmiti . vilomata utkramāt tulādisambaddhāḥ kakṣā makarādīnāṃ bhavanti . dhanurantavṛttaṃ makarāde, rvṛścikāntavṛttaṃ kumbhāde,stulāntavṛttaṃ mīnāderiti phalitam . tārāṇāṃ kakṣānibandhanamāha . kakṣādhārāditi . mānāmaśvinyādisaptaviṃśatinakṣatravimbānāṃ yāmyodaggolasaṃsthānāṃ viṣuvadvṛttāddakṣiṇottarabhāgayoryaṣāyogyamavasthitānāṃ yannakṣatradhrubakaspaṣṭakrāntiruttarā tannakṣatrāṇāmuttarabhāgāvasthitānāṃ yeṣāṃ spaṣṭakrāttidakṣiṇā teṣāṃ dakṣiṇabhāgāvasthitānāmityarthaḥ . dvayordakṣiṇottarabhāgayoḥ . apiśabdo yāmyottaranakṣatrakrameṇa saṃbandhārthakaḥ . kakṣādhārāt kakṣāṇāmādhāravṛttadvayāt tayorityarthaḥ . saptamyarthe pañcamī . kakṣāḥ svaspaṣṭakrāntijyetpannadyujyāvyāsārdhapramāṇena vṛttākārāḥ prakalpayet . śilapajño nibandhayet . anyepāmapyāha abhijita iti abhijinnakṣatravimbasya saptarṣivimbānāmagastyanakṣatravibdhānāṃ cakāro'vṛsandheyaḥ . tathā kakṣā yathāyogyaṃ prakalapayedityarthaḥ . nibandhanaprakāramupasaṃharati madhya iti . sarvāsāmuktakakṣāṇāṃ madhye tulyabhāge'nādhāravṛttamadhyapradeśe . evakārādanthayogavyavacchedaḥ . vaiṣuvatī kakṣā viṣuvasanvandhinī vṛttarūpā saṃsthitā yathā'vasthitā bhavati tathā śilpajñaḥ kakṣāṃ nivandhayedityarthaḥ . viṣuvadvṛttāt svaspaṣṭakrāntyantareṇa svadyujyāvyāsārdhapramāṇenāhorātravṛtamādhāravṛttayornibandhayediti niṣkṛṣṭo'rthaḥ ra° nā° . atha gole meṣādirāśisanniveśaṃ sārdhaślokenāha tadādhārayuterūrdhvamayane viṣuvaddvayam . viṣuvatsthānato bhāgaiḥ sphuṭairbhagaṇasañcarāt . kṣetrāṇyevamajādīnāṃ tiryagjyābhiḥ prakalpayet sū° si° . tadādhārayutestat viṣuvadvṛttamādhāravṛttaṃ ca tayoryuteḥ sampātādūrdhamupari . antimāhorātrādhāravṛttayoḥ sampāte'yane dākṣaṇottarāyaṇasandhisthāne bhavataḥ atrordhvapadasañcārādhāravṛttamūrdhvādharaṃ grāhyaṃ na tiryagunmaṇḍalākāram . tenaitat phalitam viṣuvadvṛttasyordhvādharādhāravṛtte ūrdhvamadhaśca yatra sampātastatrīrdhvasampātānmakarādyahorātravṛttaṃ caturviṃśatyaṃśaistadādhāravṛtte dakṣiṇato yatra lagnaṃ tatrottarāyaṇasandhisthānam . evamadhaḥ sampa tāt karkādyahorātravṛttaṃ caturvaṃśatyaṃśaistadādhāravṛtte uttarato yatra lagnaṃ tatra dakṣiṇāyaṇasandhisthānamiti . ayanādviṣuvasya viparītasthitatvādūrdhvaśabdayojitaviparītādhaḥśabdasambandhādviṣubadvayaṃ bhavati . tātparyārthastu tiryagunmaṇḍalākārādhāravṛttaviṣuvadvṛttasampātau pūrvāparau krameṇa meṣāditulādirūpau biṣuvatsthāne bhavata iti . atha rāśisākalyasannibeśamāha viṣuvatsthānata iti . viṣuvapradeśāt sphuṭairāśisambandhibhistriṃśanmitairaṃśairbhagaṇasañcārādrāśisākalyasanniveśāt tiryagjyābhiruktavṛttānukārātiriktānukārasūtravṛttapradeśairajādīnāṃ meṣādīnām . evamayanaviṣuvakalpanarītyā tadantarāle kṣetrāṇi sthānāni sudhormaṇakaḥ prakalpayedaṅkayet . yadyathā pūrvadiksthaviṣuvasthānādgolavṛttadvādaśāṃśakhaṇḍapradeśena meṣāntāhorātravṛtte pūrvabhāge yatra syānaṃ tasmāt tadantareṇa vṛṣāntāhīrātravṛtte tadastareṇa vṛṣāntasthānamasmādayanasandhisthānaṃ tatpradeśāntareṇāmithunāntasthānamasmāt paścimabhāge karkāntāhorātravṛtte tadantareṇa karkāntasthānamasmādapi siṃhāntāhorātravṛtte tadantareṇa siṃhā nvasthānamasma dapi tadattareṇa paścimaviṣuvasthānaṃ kanyāntasthānamasmādapi tulāntāhorātravṛtte tadanareṇa tulāntasthānanasmādapi vṛścikākāntāhorātravṛkṣe tadantareṇa vṛścikāntasthānamasmādapi tadantareṇa dakṣiṇāyanasandhisthānaṃ dhanurantasthānamasmāt kumbhādyahorātravṛtte tadantareṇa makarāntasthānamasmādapi mīnādyahorātravṛtte tadantareṇa kumbhāntasthānaṃ mīnādisthānaṃ ca asmādapi pūrvaviṣuve mīnāntasthānaṃ meṣādisthānaṃ ca tadantareṇeti vyaktam ra° nā° . nanu gole vṛtte dvādaśarāśīnāṃ sattvādanyathā cakrakalānupapatterityatraikavṛttābhāvāt kathaṃ rāśyaṅkanaṃ? rāśivibhānupapattiśca antarālabhāgasyākāśātmakatvādityato vṛttakathanacchalena pūrvoktaṃ spaṣṭayan sūryastadvṛtte bhagaṇabhogaṃ karotītyāha ayanādayanaṃ caiva kakṣā tiryak tathāparā . krāntisañajñā tayā sūryaḥ sadā paryeti bhāsayan sū° si° . ayanasthānamārabhya parivartatadayanasthānaparyantaṃ cakāra ārambhasamāptyorbhinnāyanasthānanirāsārthakaḥ . aparā gola ādhāravṛttasamā vṛttarūpā kakṣā tathā rāśyaṅkamārgeṇa . eva kāro'nyamārgavyavacchedārthakaḥ . tiryak uktavṛttānukāravilakṣaṇānukārā krāntisaṃjñā kramaṇaṃ krāntiḥ . grahagamanabhogajñānārthaṃ vṛttaṃ tatsañjñamanukalpatam . ayanaviṣuvadvayasaṃsaktaṃ krāntivṛttaṃ dvādaśarāśyaṅkitaṃ gole nibandhayediti tātparyārthaḥ . bhāsayan bhuvanāni prakāśayan san sa sūryaḥ . etena candrādīnāṃ nirāsaḥ . sadā nirantaraṃ tayā krāntisañjñayā kakṣayā paryeti svaśaktyā ga cchan bhagaṇaparipūrtibhogaṃ karoti . sūryagatyanurodhena niyataṃ krāntivṛttaṃ kalipatamiti bhāvaḥ . nanucandrādyāḥ krāntivṛtte kuto na gacchantītyata āha ra° nā° . candrādyāśca svakaiḥ pātairapamaṇḍalamāśritaiḥ . tato'pakṛṣṭā dṛśyante vikṣepānte ṣvapakramāt sū° si° . candrādayo'rkavyatiriktā grahāḥ svakaiḥ svīyaiḥ pātaiḥ pātākhyadaivatairapamaṇḍalaṃ krāntivṛttamāśritaiḥ svasvabhogasthāne'dhiṣṭhitaistataḥ krāntivṛttāntargatagrahabhogasthānādityarthaḥ . cakārāvikṣe pāntareṇāpakṛṣṭā dakṣiṇata uttarato vā karṣitā bhavanti . ataḥ kāraṇādapakramāt krāntivṛttāntargatasvabhogasthānādityarthaḥ . dakṣiṇata uttarato vā vikṣepānteṣu gaṇitāgatavikṣepakalāgrasthāneṣu bhūsthajanairdaśyante . tathāca krāntivṛttaṃ yathā viṣuvanmaṇḍale'vasthitaṃ tathā krāntivṛtte pātasthāne tatṣaḍbhāntarasthāne ca lagnamukaparamavikṣepakalābhistattribhāntarasthānādūrdhvāvaḥkrameṇa dakṣiṇottarato lagnaṃ ca vṛttaṃ vikṣepavṛttaṃ candrādigatyanurodhena svaṃ svaṃ minnaṃ kalpitaṃ tatra gacchatīti bhāvaḥ ra° nā° . atha tripraśnādhikāroktalagnamadhyalagnayoḥ svarūpamāha udayakṣitije lagnamastaṃ gacchacca tadvaśāt . laṅkodayai ryathāsiddhaṃ khamadhyopari madhyamam sū° si° . udayakṣitije kṣitijavṛttasya pūrvadigdeśa ityarthaḥ . lagnaṃ krāntivṛttaṃ yatpradeśe pravahavāyunā saṃsaktaṃ tatpadeśo meṣādyavadhibhogenodayalagnamucyata ityarthaḥ . prasaṅgādastalagnasvarūpamāha astamiti . tadvaśādudayalagnānurodhādastamastakṣitijaṃ kṣitijavṛttasya paścimadikpradeśamityarthaḥ . krāntivṛttaṃ gacchat . yatpradeśena pravahavāyunā saṃlammaṃ tatpradeśo meṣādyavadhibhogenāstalagnamucyata ityarthaḥ . tathā ca kṣitijordhvaṃ tathā krāntivṛttasya sadbhāvādudayāstalagnayoḥ ṣaṭrāśyantaraṃ siddham laṅkodayairnirakṣadeśīyarāśyudayāsubhiḥ . yathā tripraśnādhikāroktaprakāreṇa tatsaṅkhyāmitaṃ siddhaṃ niṣpannam . madhyamaṃ madhyamalagnaṃ tat khamadhyopari khasya dṛśyāṃśavibhāgasya madhyaṃ madhyagatadakṣiṇottarasūtravṛttānukārapradeśarūpaṃ natu khamadhyaṃ māskarācāryābhimataṃ khakhastikaṃ tallagnasya kādācitkatvena tadānutpatteḥ . tasyopari sthitaṃ krāntivṛttaṃ yāmyottaravṛtte yatpradeśena lagnaṃ tatpradeśo meṣādyavadhibhogena madhyalagnamucyata iti tātparyārthaḥ ra° nā° . atha tripraśnākikāroktāntyāyāḥ svarūpaṃ spaṣṭādhikāroktacarajyāyāḥ svarūpa cāha bhamadhyākṣatijayormadhye yā jyā sāntyābhidhīyate . jñeyā caradalajyā ca piṣuvatkṣitijāntaram sū° si° . yā uttaragole trijyā carajyāyutirūpā dakṣiṇagole carajyonatrijyārūpā tripraśnādhikāroktā . sā antyā madhye yāmyottaravṛttaṃ kṣitijaṃ svābhitadeśakṣitijavṛttaṃ tayormadhye'ntarāle'horātravṛttasyaikadeśapradeśe jyā . udayāstasūtrayāmyottarasūtrasampātādahorātrayāmyottaravṛttasampātāvadhisūtrarūpā jyāsūtrānukārā na tu jyā ahorātrakṣitijavṛttasampātadvayabaddhodayāstasūtrasyāhorātravṛttavyāsasūtratvābhāvāt . ataevottaragole'ntyā trijyādhikā saṅgacchate . abhidhīyate golajñaiḥ kathyate . nanvantyopajīvyacarajyaiva kiṃsvarūpā yayā tatsiddhirityata āha jñeyeti . unmaṇḍalaṃ ca viṣuvanmaṇḍalaṃ parikīrtyate iti tripraśnādhikāroktena dvayoḥ śabdayorekārthavācakatvāt tiryagādhāravṛttānukāraṃ sthiraṃ nirakṣakṣitijavṛttamunmaṇḍalaṃ kṣinijaṃ svābhimatadeśakṣitijavṛttamanayorantaram . cakāro viśeṣārthakastukāraparastena tadantarālasthitāhorātravṛttaikadeśasyārdhajyārūpamṛjusūtrayorantaraviśeṣātmakam . tathā ca svanirakṣadeśasvadeśayorudayāstasatrayorantaramūrdhvādharamiti phalitārthaḥ . caradalajyā tadantarālasthitāhorātravṛttaikadeśarūpacarākhyakhaṇḍakasya . na tu dalamardham . jyā carajyetyarthaḥ . golajñairjñātavyā ra° nā° . nanu pūrvaślokadvayoktaṃ kṣitijajñānaṃ vinā durbodhamityataḥ ślokārdhena kṣitijasvarūpaptāha kṛtvopari svakaṃ sthānaṃ madhye kṣitijamaṇḍalam sa° si° . bhūgole svakaṃ svīyaṃ sthānaṃ bhūpradeśaikadeśarūpamupari sarvapadeśebhya ūrdhvaṃ kṛtvā prakalpya madhye tādṛśabhūgola ūrdhvāvaḥkhaṇḍasandhau yadvṛttaṃ tat kṣitijavṛttaṃ tadanurodhena dṛṣṭāntagole kṣitijavṛttaṃ sthiraṃ saṃsaktaṃ kāryamiti bhāvaḥ ra° nā° . athainaṃ dṛṣṭāntagolaṃ siddhaṃ kṛtvāsya svata eva paścimabhramo yathā bhavati tathā prakāramāha vastracchannaṃ bahiścāpi lokālokena veṣṭitabh . amṛtasrāvayogena kālabhramaṇamādhanam sū° si° . bihiḥ goloparītyarthaḥ . golākāreṇa vastreṇa channaṃ chāditaṃ dṛṣṭāntagolam . cakārādvastropari tattadvṛttānāmahanaṃ kāryam . lokālokena veṣṭitaṃ dṛśyādṛśyasandhisthavṛttena kṣinijākhyena saṃsaktam . apiḥ samuccaye . etena kṣitijaṃ vastracchannaṃ na kāryaṃ kiṃ tu vastropari kṣitijaṃ golasaṃsaktaṃ kenāpi prakāreṇa sthiraṃ yathā bhavati tathā kāryamiti tātparyam . amṛtasrāvayogenaitādṛśaṃ golaṃ kṛtvā jalapravāhādhoghātena kālabhramaṇasādhanaṃ ṣaṣṭinākṣatraghaṭībhirdṛṣṭāntagolasya bhramaṇaṃ yathā bhavati tathā sādhanaṃ kāraṇaṃ kāryaṃ svayaṃvahagolayantraṃ kāryamityarthaḥ . etaduktaṃ bhavati dṛṣṭāntagolaṃ vastracchannaṃ kṛtvā tadādhārayaṣṭyagre dakṣiṇottarabhittikṣiptanalikayoḥ kṣepye . yathā yaṣṭyagraṃ dhruvābhimukhaṃ syāt . tato yaṣṭyagrarjumārgagatajalapravāheṇa pūrvābhimukhena tasyādhaḥ paścādbhāge ghāto'pi yathā syāt tathā'sya darśanārthameva vastracchannatvamuktam anyathā golavṛttāntaravakāśamārgeṇa jalāghātadarśanabhrameṇa camatkārānutpatteḥ . ākāśākāratāsampādanārthamapi vastracchannatvamuktam . idaṃ vastramārdraṃ yathā na bhavati tathā cikvaṇavastunā bhasmādinā liptaṃ kāryam . kṣitijavṛttākāreṇādho golo dṛśyo yathā syāt tathā parikhārūpā bhittiḥ kāryā . parantu dakṣiṇayaṣṭibhāgastatra śithilo yathā bhavati anyathā bhramaṇānupapatteḥ . pūrvadiksthaparikhāvibhāgādbahirjalapravāho'dṛśyaḥ kārya ityādi svabudhyaiva jñeyamiti ra° nā° . si° śi° atra viśeṣo'bhihito yathā
     kṛtvādau dhruyiṣṭimiṣṭatarujāmṛjvīṃ suvṛttāṃ tato yaṣṭīmadhyagatāṃ vidhāya śithilāṃ pṛthvīmapṛthvīṃ bahiḥ . badhnīyācchaśisaumyaśukatapanārejyākibhānāṃ dṛḍhān gonāṃstatparitaḥ ślathau ca nalikāsaṃsthau khadṛggolakau si° śi° ādau sāradārumayīṃ yaṣṭiṃ kṛtvā tadardhasthāne tatra protām apṛthvīṃ sūkṣmāṃ śithilāṃ ca pṛthvīṃ vidhāya tasyā bahiścandrādīnāṃ golān yaṣṭyā saha dṛḍhān baghnīyāt . teṣāṃ bahirnalikāsaṃsthau khadṛggolāvitiṃsādhāraṇyenoktam prami° . idānīṃ saviśeṣamāha pūrpāparaṃ viracayet samamaṇḍalākhyaṃ yāmyottaraṃ ca vidiśorvalayadvayaṃ ca . ūrdhvāva evamiha vṛttacatuṣkametadāveṣṭya tiryagaparaṃ kṣitijaṃ tadarve si° śi° . ekaṃ pūrvāparamanyadyāmyottaraṃ tathā koṇavṛttadvayamevaṃ vṛttacatuṣṭayamūrdhādhorūpamāveṣṭya tadardhe vṛttaṃ kṣitijākhyaṃ niveśayet . atra yāmyottaravṛtta uttarakṣitijādupari palāṃśāntara ekaṃ dhruvacihnaṃ kāryam . dakṣiṇakṣitijādadho'nyat . idānīmunmaṇḍalamāha prami° pūrvāparakṣitijasaṃgamayorvilagnaṃ yāmye dhruve palalavaiḥ kṣitijādadhaḥsthe . saumye kujādupari cākṣalavairdhruve tadunmaṇḍalaṃ dinaniśoḥ kṣayavṛddhikāri si° śi° . samavṛttakṣitijayoryau pūrvāparau saṃpātau tayordhruvacihnayośca saktaṃ yannivadhyaṃte tadunmaṇḍalasaṃjñam . dinarātryorvṛddhikṣayau tadvaśena bhavataḥ . idānīṃ viṣuvanmaṇḍalamāha pramipūrvāparasvastikayorvilagnaṃ khakhastikāddakṣiṇato'kṣabhāgaiḥ . adhaśca tairuttarato'ṅkitaṃ ca ṣaṣṭyātra nāḍīvalayaṃ vidadhyāt si° śi° . tayoreva pūrvāparasaṃpātayorvilagnaṃ tathā yāmyottaravṛtte khakhastikāddakṣiṇato'dhaḥsvastikāduttarato'kṣāṃśāntare yadvṛttaṃ nibadhyate tadviṣuvadvṛttam . idānīṃ dṛṅmaṇḍalamāha prami° . ūrdhādharasvastikakīlayugme protaṃ ślaghaṃ dṛgvalapaṃ tadantaḥ . kṛtvā paribhrāmya ca yatra tatra neyaṃ graho gacchati yatra yatra si° śi° khakhastike cādhaḥsvastike cāntaḥkīlakau kṛtvā tayoḥ protaṃ ślathaṃ dṛgvalayaṃ kāryam . tattu pūrvavṛttebhyaḥ kiñcinnyūnaṃ kāryam . yathā khagolāntarbhramati . yadyeka eva grahagolastadaikameva dṛṅmaṇḍalam . yo yo graho yatra yatra vartate tatra tasyoparigameva paribhrāmya vinyasya dṛgjyāśaṅkvādikaṃ darśanīyam . atha vā pṛthak pṛthagaṣṭau dṛṅmaṇḍalāni racayet . tatrāṣṭamaṃ vitribhalagnasya . tacca dṛkkṣepamaṇḍalam . atha viśeṣamāha prami° . jñeyaṃ tadevākhilakhecarāṇāṃ pṛthak pṛthagvā racayet tathāṣṭau . dṛṅamaṇḍalaṃ vitribhalagnakasya dṛvkṣepavṛttākhyamidaṃ vadanti si° śi° . vyākhyātamevedam . idānīmevaṃ khagolabandhvaprakāramuktvā dṛggolabandhaprakāraṃ darśayati . baddhā khagole nalikādvayaṃ ca dhruvadvaye tannalikāsthameva . bahiḥ khagolādvidavīta dhīmān dṛggolamevaṃ khalu vakṣyamāṇam . bhagolavṛttaiḥ sahitaḥ khagolo dṛggolasaṃjño'pamamaṇḍalādyaiḥ . dṛggolajātaṃ khalu dṛśyate'tra kṣetraṃ hi dṛggolamato vadanti si° śi° . tasmin khagole dhruvacihnayornalikādvayaṃ baddhā tannalikādhārameva khagolādvahiraṅgulatrayāntare dṛggolaṃ racayet . kathitaiḥ khagolovṛttairbakṣyamāṇairbhagolavṛttaiḥ krāntiviṇḍalādyairyo nibadhyate sa dṛggolaḥ . kathamasya dṛggolasaṃjñeti tadarthamāha dṛbhmolajātamityādi . yato'jādikujyāsamaśaṅkvādyakṣakṣemāṇi dṛggolajātāni bhagīlavṛttaiḥ khagolavṛttamilitaistānyutpadyante . bhinnagolabandhe samyaṅnopalakṣmanta iti dṛggolaḥ kṛtaḥ . idānīṃ bhagolabandhamāha prami° . yāmya ttarakṣitijavat sudṛḍhaṃ vidadhyādādhāravṛttayugalaṃ dhruvayaṣṭibaddham . ṣaṣṭyaṅkamatra samamaṇḍalavat tṛtīyaṃ nāḍyāhvayaṃ ca viṣuvadvalayaṃ tadeva si° śa° . yathā khagole kṣitijaṃ yāmyottaraṃ ca tadākārapraparamāṃdhāravṛttadvayaṃ dhrubayaṣṭisthaṃ kṛtvā taduparyanyat tṛtīyaṃ samamaṇḍalākāraṃ ghaṭīṣaṣṭyā cāṅkitaṃ kāryam . tannāḍīvṛttaṃ viṣuvadvṛttasaṃjñaṃ ca prami° . idānīṃ krāntivṛttamāha krāntivṛttaṃ vidheya gṛhāṅkaṃ bhramatyatra bhānuśca bhārdhe kubhā bhānutaḥ . krāntipātaḥ pratīpaṃ tathā prasphuṭāḥ kṣepapātāśca tatsthānakānyaṅkayet si° śi° . athānyat tatpramāṇameva vṛttaṃ kṛtvā tatra meṣādiṃ prakalpya dvādaśarāśayo'ṅkyāḥ . tat krāntivṛttasaṃjñam . tasmin vṛtte ravirbhramati . tathā raverbhārdhācare bhūbhā ca tathā tatra krāntipāto meṣādervilomaṃ bhramati . tathā grahāṇāṃ vikṣapapātāḥ prasphuṭāḥ vilopraṃ bhramanti . ataḥ krāntipātādīnāṃ sthānāni tatrāṅkyāni . idānīṃ krāntivṛttasya niveśanamāha prami° .
     krāntipāte ca pātādbhaṣaṭkāntare nāḍikāvṛttalagnaṃ vidadhyadidam . pātataḥ prāk tribhe siddhabhāgairudagdakṣaṇe taiśca bhāgairvibhāge'pare si° śi° . krāntipātacihnāt ṣaḍbhe'ntare'nyaccihnaṃ kāryam . te cihne nāḍīvṛttena saṃsakte kṛtvā pātacihnādagratastribhe'ntare nāḍīvṛttādbhāgacaturviṃśatyottarato yathā bhavati, aparavibhāge tribhe'ntare dakṣiṇataśca tairbhāgairyathā bhavati tathā badhnīyāt . idānīṃ vimaṇḍalamāha prami° . nāḍikāmaṇḍale krāntivṛttaṃ yathā krāntivṛtte tathā kṣyevṛttaṃ nyaset . kṣepavṛttaṃ tu rāśyaṅkitaṃ tatra ca kṣepapāteṣu cihnāni kṛtvoktavat . krāntivṛttasya vikṣepavṛttasya ca kṣepapāte saṣaḍbhe ca kṛtvā yutim . kṣepapātāgrataḥ pṛṣṭhataśca tribhe kṣepabhāgaiḥ sphuṭaiḥ saumyayāmye nyaset . śīghrakarṇeṇa bhaktāstribhajyāguṇāḥ syuḥ parakṣepabhāgā gṛhāṇāṃ sphuṭāḥ . kṣepavṛttāni ṣaṇṇāṃ vidadhyāt pṛthak khakhavṛtte bhramantīndupūrvā grahāḥ si° śi° . asya saptagrasya vyākhyānam yathā krāntivṛkṣaṃ pṛthak kṛtamevaṃ vimaṇḍalamapi rāśyaṅkaṃ pṛthak kṛtvā tatra meṣādervyastaṃ sphuṭaṃ kṣepapātaṃ dattvāgre cihnaṃ kāryam . atha krāntivṛttasya vimaṇḍalasya ca kṣepapātacihnayoḥ saṃpātaṃ kṛtvā tasmāt ṣaḍbhāntare'nyaṃ ca sapātaṃ kṛtvā kṣepapātāgratastribhe'ntare krāntivṛttāduttarataḥ sphuṭaiḥ kṣepabhāgaiḥpṛṣṭhataśca tribhe'ntare taireva bhāgairdakṣiṇataḥ sthiraṃ kṛtvā vimaṇḍalaṃ niveśanīyam . atha paṭhitā ye vikṣepabhāgāste trijyāguṇāḥ śīghrakarṇena bhaktāḥ sphuṭāḥ jñeyāḥ atrānupātaḥ . yadi karmāgra etāvantastarhi trijyāgre kiyanta iti . yato bhagole trijyaiva vyāsārdham . evaṃ candrādīnāṃ ṣaḍvimaṇḍalāni kāryā ṇa . svasvavimaṇḍale grahā . bhramanti . idānīṃ krānthiṃ vikṣepaṃ cāha . mi° . nāḍikāmaṇḍalāt tiryagatrāpamaḥ krāntivṛttāvadhiḥ krāntivṛttāccharaḥ . kṣepavṛttāvadhistiryagevaṃ sphuṭo nāḍikāvṛttakheṭāntarāle'pamaḥ si° śi° . krāntivṛtte yat sphuṭagrahastha naṃ tasya krāntivṛttādyat tiryagantaraṃ sa vikṣepaḥ . atha vimaṇḍalasthagrahasya nāḍivṛttādyat tiryagantaraṃ sā sphuṭā krāntiḥ . idānīṃ krāntipātamāha prami° viṣuvatkrāntivalayayoḥ saṃpātaḥ krāntipātaḥ syāt . tadbhanaṇāḥ sauroktā vyastā ayutatrayaṃ kalpe . ayana calanaṃ yaduktaṃ muñjālādyaiḥ sa evāyam . tatpakṣe tadbhagaṇāḥ kalpe go'ṅgartunandagocandrāḥ 199669 . tatsaṃḍātaṃ pātaṃ kṣiptvā sveṭe'rpamaḥ sādhyaḥ . krāntibaśāccaramudayāścaradalalagnāgame tataḥ kṣepyaḥ si° śi° . krāntyarthaṃ pātaḥ krāntipātaḥ . pāto nāma saṃṣātaḥ kayoḥ . viṣuvarakrāntivalayayoḥ . tayormeṣādāveva saṃpātaḥ . kintu tasmāpi calanamasti . ye'yanacalanabhāgāḥ prasiddhāsta eva vilomagasya krāntipātasya bhāgāḥ . meṣādeḥ pṛṣṭhatastāvadbha gāntare krāntivṛtte viṣuvadavṛttaṃ lagnamityarthaḥ . ma hi krānvipāto nāstīti vaktuṃ śakyate . pratyakṣeṇa tasyopalabdhatvāt . upalabdhiprakāramagre vakṣyati . tat kathaṃ brahmaguptādidibhirnipuṇairapi nokta iti cet tadā svalpatvāt tairnopalabdhaḥ, idānīṃ bahutvāt sāmpratairupalabdhaḥ . ata eva tasya gatirastītyavagatam . yadyevamanupalabdho'pi saurasiddhāntoktatvādāgamaprāmāṇyena bhagaṇaparidhyādivat kathaṃ tairnoktaḥ . satyam . atra gaṇitaskandha upapattimānevāgamaḥ pramāṇam . tarhi mandoccapātabhagaṇā āgamaprāmāṇyenaiva kathaṃ tairuktā iti na ca vaktavyam . yato grahāṇāṃ mandaphalābhāvasthānāni pratyakṣaṇaivopalabhyante . tānyeva mandoccasthānāni . yānyeva vikṣapābhāvasthānānāni tānyeva pātasthānāni . kintu teṣāṃ gatirasti nāsti veti sandigdham . tatra mandoccapātānāṃ gatirasti candramandoccapātavadityanumānena siddhā . sā ca kiyatī taducyate . yairbhagaṇairupalabdhisthānāni yāni gaṇitenāgacchanti tadbhagaṇasambhavā vārṣikī dainandinī vā gatirjñeyā! nanvevaṃ yadyanyairapi bhagaṇaistānyeva sthānānyāgacchanti tadā katarasyā gateḥ prāmāṇyam . satyam . tarhi sāmpratopalabdhyanusāriṇī kāpi gatiraṅgīkartavyā . yadā punarmahatā kālena mahadantaraṃ bhaviṣyati tadā mahāmatimanto brahmaguptādīnāṃ samānadharmāṇa evotpatsyante . te tadupalabdhyanusāriṇīṃ gatimurarīkṛtya śāstrāṇi kariṣyanti . ataevāyaṃ gaṇitaskandho mahāmatimadbhirdhṛtaḥ sannanādyante'pi kāle khilatvaṃ na yāti . ato'sya krāntipātasya bhagaṇāḥ kalpe'yutatrayaṃ tāvat sūryasiddhāntoktāḥ . tathā muñjālādyairyadayanacalanamuktaṃ sa evāyaṃ krāntipātaḥ . te go'ṅgartunandagocandrā 199669 utpadyante . atha ca ye vā te vā bhagaṇā bhavantu . yadā ye'ṃśā nipuṇairupalabhyante tadā sa eva krāntipātaḥ ityarthaḥ . taṃ vilomagaṃ krāntipātaṃ grahe prakṣipya krāntiḥ sādhyā . idānīṃ vikṣepapātānāha prami° . evaṃ krāntivimaṇḍalasaṃpātāḥ kṣepapātāḥ syuḥ . candrādīnāṃ vyastāḥ kṣepānayane tu te yojyāḥ . mandasphuṭo drākpratimaṇḍale hi graho bhramatyatra ca tasya pātaḥ . pātena yuktādgaṇitāgatena mandasphuṭāt khecarataḥ śaro'smāt . pāto'tha vā śīghraphalaṃ vilomaṃ kṛtvā sphuṭāt tena yutāccharo'taḥ . candrasya kakṣāvalaye hi pātaḥ sphuṭādvidhīrmadhyamapātayuktāt si° śi° . tathā krāntivṛttavimaṇḍalayoḥ saṃpātaḥ kṣepapātaḥ taṃ grahe prakṣipya kṣepaḥ sādhyaḥ . etaduktaṃ bhavati krāntipātaḥ prasiddhaḥ . yathā taṃ grahe prakṣipya krāntiḥ sādhyate . evaṃ vikṣepapātaṃ grahe prakṣipya kṣepaḥ sādhya ityarthaḥ . atha vikṣepapāto mandasphuṭe yat prakṣipyate tatkāraṇamāha mandasphuṭa iti . yataḥ śīghrapratimaṇḍale mandasphuṭagatyā graho bhramati . tatra ca vṛtte pāto'to gaṇitāgataṃ pātaṃ mandasphuṭe prakṣipya kṣepaḥ sādhyate . śeṣaṃ spaṣṭam . idānīṃ jñaśukrayorviśeṣamāha prami° ye cātra pātabhagaṇāḥ paṭhitā jñabhṛgvoste śīghrakendrabhagaṇairadhikā yataḥ syuḥ . svalpāḥ sukhārthamuditāścalakendrayuktau pātau tayoḥ paṭhitacakrabhavau vidheyau . calādviśodhyaḥ kila kendrasiddhyai kendre sapāte dyucarastu yojyaḥ . ataścalāt pātayutājjñabhṛgvoḥ sudhībhirādyaiḥ śarasiddhiruktā . sphuṭonaśīghroccayutau sphuṭau tayoḥ pātau bhagole sphuṭa eva pātaḥ si° śi° . nanu jñaśukrayoḥ śīghroccapātayutiṃ kendraṃ kṛtvā yo vikṣepa ānītaḥ sa śīghroccasthāna eva bhavitumarhati . na grahasthāne . yato graho'nyatra vartate . ata idamanupapannamiva pratibhāti . tathā ca brahmasiddhāntabhāṣye jñaśukrayoḥ śīghroccasthāne yāvān vikṣepastāvāneva yatratatrasthasthāpi grahasya bhavati . atropalabdhireva vāsanā nānyat kāraṇaṃ vaktuṃ śakyata iti . caturvedenāpyanadhyavasāyo'tra kṛtaḥ . satyam . atrocyate . ye'tra jñaśukrayoḥ pātabhagaṇāḥ paṭhitāste śīghrakendrabhagaṇaiyutāḥ santastadbhagaṇā bhavanti . tathā ca mādhavīye siddhāntacūḍāmaṇau paṭhitāḥ ato'lpabhagaṇabhavaḥ pātaḥ svaśīghrakendreṇa yutaḥ kāryaḥ, . śīrghroccādgrahe śodhite śīghrakendram . tasmin sapāte kṣepakendrakaraṇārthaṃ grahaḥ kṣepyaḥ . atastulyaśodhyakṣepayornāśe kṛte śīghroccapātayoga evāvaśiṣyata ityupapannam .
     kiñca mandasphuṭonaṃ śīghroccaṃ pratimaṇḍale calakendram tatpāte kṣeptuṃ yujyate . evaṃ kṛte sati vikṣepakendraṃ mandaphalenāntaritaṃ syāt . grahacchāyādhikāre sitajñapātau sphuṭaustaścalakendrayuktau ityatra mandasphuṭonaṃ śīghrocca śīghrakendrapāte kṣiptam . atastatra mandaphalāntaramaṅgīkṛtamityarthaḥ itarakendrasyānupapatteḥ . ato mandaphalaṃ pāte'vyastaṃ deyam . yato'nupātasiddhaṃ calakendraṃ madhyagrahonaśīghroccatulyaṃ bhavati . yattu bhagole krāntivṛttaṃ tat kakṣāvṛttam . tatra yadvimaṇḍalaṃ tatra sphuṭagrahaḥ . tat sphuṭapātayogo hi vikṣepakendram . ataḥ sphuṭapātasthāne saṃpātaṃ kṛtvā tatastribhe'ntare sphuṭīkṛtaiḥ paramavikṣepāṃśaiḥ prāgvaduttare dakṣiṇe ca vinyasyam . tathā nyaste vimaṇḍale sphuṭagrahasthāne vikṣepaḥ sphuṭavikṣepeṇa gaṇitāgatena tulyo dṛśyate nānyathetyarthaḥ . idānīṃ grahagole viśeṣamāha prami° . grahasya gole kathitāpamaṇḍalaṃ prakalpya kakṣāvalayaṃ yathoditam . nibadhya śīghraprativṛttamasmin vimaṇḍalaṃ tat paṭhitaiḥ śarāṃśaiḥ . madhyo'tra pāto dyusadāṃ jñabhṛgvoḥ svaśīghrakendreṇa yutastu deyaḥ si° śi° . bhagola eva tāvadgrahagolaḥ kalpyaḥ . tatra sphuṭa eva pātaḥ . atha yadi tadantargrahagolo'nyo nibadhyate tadā tatra yathoktaṃ viṣuvadvṛttaṃ krāntivṛttaṃ ca baddhvā tat krāntivṛttaṃ kakṣāmaṇḍalaṃ prakalpya tatra chedyakoktavidhinā śīghrapratimaṇḍalaṃ baddhvā tatra pratimaṇḍale gaṇitāgataṃ pātaṃ meṣādervilomaṃ gaṇayitvā tatra cihnaṃ kāryam atha trijyāvyāsārdhamevānyadvṛttaṃ rāśyaṅkaṃ vimaṇḍalākhyaṃ kṛtvā tatrāpi meṣādervyastaṃ pātāgre cihnaṃ kṛtvā pratimaṇḍalavimaṇḍalayoḥ pātacihne prathamaṃ saṃpātaṃ tato bhārdhāntare dvitīyaṃ ca saṃpātaṃ kṛtvā pātādagrataḥ pṛṣṭhataśca tribhe'ntare paramavikṣepāṃśaiḥ paṭhitaiḥ prativṛttāduttare dakṣiṇe ca vimaṇḍalaṃ vinyasyam . tatra mandasphuṭagatyā pāramārthiko graho bhramati . ato meṣāderanulomaṃ mandasphuṭo vimaṇḍale deyaḥ . sa tatrasthaḥ pratimaṇḍalādyāvatāntareṇa vikṣiptastāvāṃstatpradeśe vikṣepaḥ . yato vṛttasaṃpātasthe grahe vikṣepābhāvaḥ . tribhe'ntare paramo vikṣepaḥ . madhye'nupātena . ato vṛttasaṃpātagrahayorantaraṃ jñeyam . tadantaraṃ pātagrahayoge kṛte bhavati pātasya vilomagatvāt . sa yogaḥ śarārthaṃ kendram . yadi trijyātulyayā kendrajyayā paramaḥ śarastadābhīṣṭayā'nayā ka iti phalaṃ pratimaṇḍalavimaṇḍalayostiryagantaraṃ syāt . vimaṇḍalasthagrahādyadbhūmadhyagaṃ sūtraṃ tadbhūgrahāntaram . sa ca śīdhrakarṇaḥ . yadi bhūmadhyāt karṇāgre etāvān vikṣepastadā trijyāgre kiyāniti dvitīyaṃ trairāśikam . ādye trijyā harī dvitīye guṇastayornāśe kṛte kendrajyāyāḥ paramaśaraguṇāyāḥ karṇo haraḥ . phalaṃ kakṣā vṛttasūtrayostiryagantaram . sa sphuṭaḥ śaraḥ . idānīmahorātravṛttamāha prami° . īpsitakrāntitulye'ntare sarvatī nāḍikākhyādahodyatravṛttāhvayam . tatra baddhvā ghaṭīnāṃ ca ṣaṣṭyāṅkayedasya viṣkambhakhaṇḍaṃ dyujīvā matā si° śi° . nāḍīvṛttāduttarato dakṣiṇato vā sarvata iṣṭakrāntitulye'ntare yadvṛttaṃ nibadhyate tadahorātravṛtam . tena vṛttena tasmin dine ravirbhramatītyarthaḥ . tasya vṛttasya vyāsārdhaṃ dyujyā . idānīmanyadāha prami° . atha kalpyā meṣādyā anulomaṃ krāntipātāṅkāt . evāṃ meṣādīnāṃ dyurātravṛttāni badhnīyāt . nāḍīvṛttobhayatastrīṇi trīṇi kramotkramāt tāni si° śi° . krāntipātāṅkādārabhya triṃśatā triṃśatā bhāgairanyān meṣādīn prakalpya tadagrepūktavadahīrātravṛttāni badhnīyāt . tāni ca nāḍīvṛttasyobhayatastrīṇi trīṇi bhavanti . tānyeba kramītkramataḥ sāyanāṃśārkasya dvādaśarāśīnām prami° . eṣa bhagolaḥ kathitaḥ khecaragolo'yamevavijñeyaḥ . atrāpamaṇḍale vā sūtrādhārairadhaśca tasyaiva . śanyādīnāṃ kakṣā badhnīyādūrṇanābhajālābhāḥ . baddhvā bhagolamevaṃ yaṣṭyāṃ yaṣṭiṃ khagolanalikāntaḥ . prakṣipya bhramayettaṃ yaṣṭyādhāraṃ sthirau khadṛggolau si° śi° . yathāyaṃ bhagolobaddhastathaiva grahagolāapi bandhanīyāḥ . kintu teṣāṃ chedyakamantaścālayituṃ nāyātīti bahiḥsthamevadarśanīyam . atha vā bhagole yadapamaṇḍalaṃ tasyādhro'dhastannibaddhaiḥ sūtrādhārairbaddhvā śanyādīnāṃ kakṣā darśanīyāḥ . evaṃvidhaṃ bhagolaṃ yaṣṭyāṃ dṛḍhaṃ baddhvā yaṣṭyagrayoḥ prote nalikādvaye nibaddhau khagoladṛggolau kṛtvā bhagolabhramaṇaṃ darśayet prami° . tadayaṃ khagolasthapadārthasaṃkṣepaḥ . kaṭāhadvitayavat sampuṭākārasyāntaravakāśavato brahmāṇḍasya madhye sūryakiraṇasañcārāvadhirvyomakakṣā . tadavaḥ nakṣatrakakṣā tadadhaḥ krameṇa dṛśyāḥ pūrvagāḥ śanijīvakujasūryaśukrabudhaśaśinaḥ adṛśyāśca rāhupātādayaḥ paścimagatayaḥ, vakṣyamāṇasvasvakakṣāyāṃ sthitāḥ . aśvinyādinakṣatrāṇi sthirāṇyapi tatsamudāyātmakaṃ bhacakraṃ paścādgatimatā pravahavāyunā'bhihataṃ paścāt bhramat nākṣatraṣaṣṭighaṭikābhiḥ bhūgolamekavāraṃ bhramati tatsthā ravyādayaḥ grahāśca svagatyā pūrvayāyino'pi tadādhārātiśīghrabhacakra paścādbhramaṇena paścādbhramaṇabhramaviṣayā bhavanti .
     rāśicakrañca 360 aṃśairvibhaktamaṃśāśca ṣaṣṭikalābhirvibhaktāḥ, kalāśca ṣaṣṭivikalābhirbibhaktāstena 360 aṃśaiḥ, 21600 kalābhiḥ, 1296000 vikalābhirvibhaktaṃ bhacakram . bhacakradvādaśavibhāgorāśirityucyate rāśayaśca meṣādayaḥ dvādaśamitāḥ . tenekaikarāśau triṃśadaṃśāḥ, 1802 kalāḥ 10800 vikalāḥ santi . meṣādirāśayo'pi aśvinyādi 27 nakṣatrātmakāḥ . tena sapādanakṣatreṇaikaikorāśiḥ pratinakṣatraṃ ca 13 . 20 . viṃśatikalādhikāstrayodaśa aṃśāḥ santi . tathāhi aśvinī 13 . 20 bharaṇī 13 . 20 kṛttikādyapa daśca 3 . 20 meṣaḥ . kṛttikāntyapādatrayam 10 . rohiṇī 13 . 20 . mṛgasyādyārdhañca 6 . 40 . vṛṣaḥ . mṛgasyāntyārdham 6 . 40 ārdrā 13 . 20 . punarvasvādyapādatrayaṃ ca 10 . mithunam . punarvasvantyapādaḥ 3 . 20 . puṣyam 13 . 20 aśleṣā ca 13 . 20 . karkaḥ . maghā 13 . 20 . pūrvaphalgunī 13 . 20 . uttaraphālgunyādyapādaśca 3 . 20 . siṃhaḥ . uttaraphālgunyantyapādatrayaṃ 10 . hastaḥ 13 . 20 . citrādyārdhañca 6 . 40 . kanyā . citrāntyārdhaṃ 6 . 40 . svātiḥ 13 . 20 . viśākhādyapādatrayañca 10 . tulā . viśākhāntyapādaḥ 3 . 20 anurādhā 13 . 20 . jyeṣṭhā ca 13 . 20 . vṛścikaḥ . mūlaṃ 13 . 20 . pūrvāṣāḍhā 13 . 20 uttarāṣāḍhādyapādaśca 3 . 30 . dhanuḥ . uttarāṣāḍhāntyapādatrayaṃ 10 . śravaṇaṃ 13 . 20 . dhaniṣṭhādyārdhañca 6 . 40 . makaraḥ . dhaniṣṭhāntyārdhaṃ 6 . 40 . śatabhiṣā 13 . 20 . pūrvabhādrapadādyapādatrayañca 10 . kumbhaḥ . pūrvabhādrapadāntyapādaḥ 3 . 20 . uttarabhādrapadā 13 . 20 revatī ca 13 . 20 mīnaḥ . uttarāṣāḍhāyāḥ śeṣapādaśravaṇādyaṇiptikācatuṣṭayasyābhijitsaṃjñā kiñcit kāryārthā . tasya sthānādi 287 pṛ° uktam . ete ca rāśayaḥ tatratyāśvinyādayaśca yathā pūrvamavasthitāḥ teṣāṃ svarūpamaśleṣāśabde 499 pṛ0, vikṣepā dhruvakāśca 2423 pṛ° darśitāḥ . vakṣyamāṇabhacakrayojanāni dvādaśadhā vibhaktāni meṣādirāśīnāṃ sthānamānayojanāni . 27 vibhaktāni aśvinyādinakṣatrādīnāṃ sthānamānayojanāni . 360 vibhaktāni aṃśasthānamānayojanāni . 21600 vibhaktāni kalāsthānamānayojanāni . bhacakrasya śanyādyūrdhasthatvāt tadāśritanakṣatrāṇāmapyūrdhvasthatvam . bhacakravat bhūgolasya tāvadaṃśakalādyādyatmakatayā bhūgolāṃśakalādisthānasaṃlagnasūtraikāgrasya niveśane nakṣatrakakṣāyāmaṃśakalādyātmakasthāneṣu sūtrāgrāntarasya niveśane ca tanmadhyasthānāṃ śanyādikakṣāṇāmaṃśakalādisthānavibhāgaḥ bhacakrakalādisthānā dhaḥsthānānāṃ tattadrāśitadaṃśakalāvikalādyātmakatvaṃ gauṇam candrakakṣāto'dhaḥ siddhavidyādharaghanāḥ krameṇādhodhaḥsthitāḥ . te ca bhūgolāt dvādaśayojanaparyantamūrdhagāmini āvaha nāmni bhūvāyau sthitatvāt pravahavāyvavasthānābhāvācca na rāśicakragatyā paścāt gacchanti . tadadhaḥ bhakakṣāyāḥ samānāntarālākāśapradeśarūpakendrasthāne bhūgolaḥ sthitaḥ . bhūgolaśabde bivṛtiḥ . saṃkṣepeṇeha kiñciducyate . sa ca brahmaṇo dhāraṇātmakaśaktyāśrayatvāt nirādhāraḥ evākāśe sthitaḥ . tasya ca sthiratvaṃ bhacakrasyaiva calatvaṃ ca paramatanirāśena 2433 pṛ° samarthitam . bhūgolamadhyagatoperuḥ sa ca bhūgolādūrdhādhonirgataḥ . tatra ūrdhasthe merau devānāṃ vāsaḥ, adhaḥsthe cāsurāṇām . sa ca bhūgolaḥ devāsurabhāgatayā dvidhā vibhaktaḥ tadbibhājakaśca mahārṇava eva . sa ca pṛthivyā mekhaleva caturdikṣu veṣṭanākāreṇa sthitaḥ . merumadhyāt caturdikṣu tulyabhāgeṣu 90 aṃśeṣu samudradvīpamadhye laṅkādīni bhūbhṛvṛttapāda 1246 yojanāntaradeśasthitāni catvāri purāṇi . yathā pūrbasyāṃ bhadrāśvavarṣe yamakoṭī . dakṣiṇasyāṃ bhāratavarṣe laṅkā . paścimāyāṃ ketumālavarṣe romakapurī . uttarasyāṃ kuruvarṣe siddhapurī . tābhyaḥ purībhyaḥ (1256) yojanāntare devāśrayaḥ merurattarataḥ sthitaḥ . asurāśrayaśca tathaiva dakṣiṇataḥ . viṣuvasthaḥ sūryaḥ tāsāmamuparigo yāti . tāsu ca viṣuvacchāyāpātonāsti na vā tadapekṣayānyatrākṣasyonnatiḥ tatraiba bhacakrasya sarvonnatatvāt ityatastāsāṃ nirakṣeti saṃjñā mervoruparisthitaiḥ dhruvatāre, mūrdhasthite nirakṣapurīṣu ca te kṣitisaṃlagne dṛśyete . tatsthānāt uttarāṃ gacchataḥ kramaśaḥ uttaradhruvaḥ kṣitijavṛttādunnato bhavati dakṣiṇadhruvaśca kṣitimadhyapraviṣṭo bhavati . evaṃ dakṣiṇāṃ gacchataḥ kramaśaḥ dakṣiṇadhruvasyonnatiḥ uttaradhruvasya natatvāt bhūvṛttenācchādanam . bhūvṛttasya 360 aṃśātmakatvena nirakṣasthānebhyaḥ pādāntaritasthānasthitatvena merau 90 aṃśāḥ akṣāṃśāḥ . tadantaradeśeṣu trairāśikenānupātāt akṣāṃśā jñeyāḥ . yadi 90 aṃśeḥ 1256 yojanāni tadā 1 aṃśe kimiti . kiñcinyūna 14 yojanaiḥ eko'kṣāṃśaḥ . saumya yāmyayoḥ sūryasya bhūvṛttapañcadaśāṃśa eva nirakṣasthānāt paramakrāntyaṃśāḥ 24 . tena nirakṣasthānāt 14 guṇite 24 aṃśe 336 etadyojanamitasthānaparyantaṃ sūryasyatayordiśoruparigamanam . avantī ca laṅkātaḥ kṣitiṣoḍaśāṃśe 3014 yojanāntare sthitā . tena tatra 22 . 1/2 akṣāṃśāḥ . tataḥ 1 . 1/2 aṃśāntarite 21 yojanāntaritadeśaparyanta sthitadeśordhagaḥ sūrya uttarāyaṇāntago gacchati . tataḥ pūrvasyāṃ paścādvā tatsamasūtrapātasthadeśe'pi . rāśicakrañca nirakṣadeśopari paścādgatyā bhramadapi devāsurābhyāṃ savyāpasavyagatimattayā, nirakṣadeśe kṣitilagnamadhyatayā ca dṛśyate . rāśicakramadhyasthānameva viṣubasthānaṃ tacca surāsurāṇāṃ kṣitijavṛttalagnatayā dṛśyam . tatra bhacakre meṣādiṣaṭkamutaronnataṃ tulādiṣaṭkaṃ ca dakṣiṇanatamata uttaramerusthadevaiḥ meṣādiṣaṭkameva dṛśyate tulādiṣaṭkaṃ tu bhūvṛttenācchādanāt na dṛśyate . dakṣiṇamerusthadaityaistu tulādiṣaṭkameva dṛśyate meṣādiṣaṭkaṃ tu bhūvṛttācchādanāt na dṛśyate . ato meṣādiṣaṭkastharavikāḥ ṣaṇmāsā devānāṃ dinam, sūryadarśanayogyakālasyaiva dinatvāt tulādiṣaṭkastharavikāḥ ṣaṇmāsāḥ rātriḥ, sūryādarśanayogyakālasyaiva rātritvāt . daityānāṃ tu tulādiṣaṭkastharavikāḥ ṣaṇmāsāḥ dinaṃ, meṣādiṣaṭkastharavikāḥ ṣaṇmāsā rātriḥ . nirakṣadeśāt saumyayāmyayoḥ 66 aṃśāntaritadeśe tu dvādaśamāsā eva dinam rātrirnāsti tadvāsibhiḥ sūryasya sadā darśanāt . tathāhi pūrvāparayoriva yāmyasaumyayorapi ubhayatra 90 aṃśaparyantadṛṣṭipracārāt saumyayāmyayośca 24 aṃśaparyantameva raveḥ paramakrānteruktatvāt saumye 66 aṃśāntaritadeśasthānām yāmye 24 aṃśaparyantaraveḥsthitāvapi militvā 90 raveḥ aṃśāntarālasthitatvāt dṛṣṭiyogyatā . evaṃ yāmye 66 aṃśāntaritadeśasthānāmapi saumye 24 aṃśaparyantadeśoparigaraverdṛṣṭiyogyatā 90 aṃśamadhyasthatvāt . saumye nirakṣasthānāt 69 . 1/20 palāṃśāntaritadeśe dhanurmakararāśī na dṛśyete . ataḥ dhanurmakarastharavikau dvau māsau tatra rātriḥ śiṣṭādaśa māsā dinam . yāmye tu tadaṃśasthadeśe karkamithune na dṛśyete atastatra karkamithunastharavikau dvau māsau rātriḥ śiṣṭādaśa māsā dinam . nirakṣāt saumye 78 . 1/3 aṃśāntaritadeśe vṛścikādirāśicatuṣkaṃ na dṛśyate . tena tatstharavikāścatvāromāsā rātriḥ . śiṣṭā aṣṭau māsā dinam . yāmye tu nirakṣāt tathāntaritadeśe vṛṣādicatuṣkaṃ na dṛśyate . atastatstharavikāścatvāro māsā rātriḥ . śiṣṭā aṣṭau māsā dinam . saumyayāmyāyanavṛttayoḥ sampātasthānaṃ viṣuvadvayaṃ tacca nirakṣoprarigatam . ayanavṛtañca sṛṣṭimārabhya mithunāntāt 66 . 8 kālena prāk paścāt vā evaikamaṃśamatītya calatīti ayanaśabde 337 pṛ° darśitam . ayanavṛttacalanācca tatsampātasthānādikamapi bhidyate . idānīñca paścāt 21 aṃśacalanam tena mithunasya navamāṃśe uttarāyaṇāntakālaḥ . dhanuṣonavamāṃśe ca yāmyāyanāntakālaḥ . tadanusāreṇa tayoḥ sampātasthānarūpaviṣuvasthānadvayamapi bhinnam . idānīñca bhīnanavamāṃśe pūrva viṣuvasthānaṃ kanyānavamāṃśe tvaparaviṣuvasthānam . evaṃ viṣuvāyanamadhyagaviṣṇupadyādisthānamapi bhinnam . ayanañca dvidhā saumyayāmyabhedāt . mīnanavamāṃśāt kanyānavamāṃśaṃ yāvat saumyaṃ, kanyādaśamāṃśāt mīnanavamāṃśaṃ yāvacca yāmyam . ete evāyane devāsurayordavārātrivibhāga danarātrimānajñānopayogi mukhyatayā . dhanurnavamāṃśāt mithunanavamāṃśaṃ yāvat saumyāyanaṃ mithunanavamāṃśāt dhanurnavamāṃśaṃ yāvat yāmyāyanantu saumyayāmya diśorarkasya gatyārambhakālatayā cūḍādiṣu varjyāvarjyatayā goṇaṃ saumyāyana eva cūḍādevidhānāt yāmyāyane tannivevācca tathātvamiti si° śi° sthitam . idānīṃ mīnanavamāṃśarūpaviṣuvasthāne ca bhūvṛttādvinirgataḥ sūryaḥ krameṇa meṣādīn trīn rāśīn 90 aṃśān mithunanavamāṃśaparyantam uttarottaramārohan devānāṃ pūrvārdhvaṃ sampādayati mithunadaśamāṃśāt kanyānavamāṃśāntañcāvarohan aparārdham . evaṃ kanthādaśamāṃśāt dhanurnavamāṃśāntaṃ yāvat sañcaran daityānāmahaḥ pūrvārdhaṃ sampādayati dhanuṣodaśamāṃśāt mīnanavamāṃśaṃ yāvat sañcaraṃśca uttarārdhamiti vivekaḥ .
     vidhūrdhabhāgasthitapitṝṇāñca cāndramāsenāhorātram . tathāhi sūryācandramasorekarāśyevāṃśāvacchedena sthitikālarūpāmāvasyā . sūryasya candroparigatayā tadānīṃteṣāṃ madhyāhnakālaḥ ataevāmāvasyāyāṃ pitṝṇāṃ śrāddhavidhānam svasvamadhyāhnasyaiva bhojanakālatvāt . paurṇamāsyāñca candrāpekṣayā saptamarāśisthatayā sūryasya tadā candrādhā vartamānatayā'dṛśyatvāt ardharātram . purāṇādau candrāt sūryasyādhaḥsthatvakīrtanamapi pitṝṇāṃ dṛṣṭyā paurṇamāsyabhiprāyeṇa . tena pañcadaśyorahorātramadhyakālatayā kṛṣṇāṣṭamyardhasamaye teṣāṃ sūryodayaḥ . śuklāṣṭamyardhakāle cāstamanamiti taddinasya cāndramāsarūpatā . nirakṣadeśāt bhūvṛttasya pañcadaśabhāgaparyantameva sūryasya saumyayāmyayoḥ paramakrānteruktatvāt . bhūvṛttapañcadaśabhāga 336 yojanāntarālottaradeśe tadapekṣayā sūryasya dakṣiṇasthatve chāyāgramuttaram, uttarasthatvechāyāgra dakṣiṇam . nirakṣāt yāmye tathāntarāla 336 vibhāgasthadeśe tadapekṣayā sūryasya dakṣiṇatve chāyāgramuttaram uttaratve chāyāgraṃ dakṣiṇam . tato'dhikayojanāntarite tu deśe, sūryasya saumyayāmyasthatve'pi sadā chāyāgraṃ vibhājakamerumukham . tathā ca saumye tathāvidhadeśe chāyāgraṃ saumyaserumukhaṃ yāmye tu yāmyamerumukhamiti bhedaḥ . laṅkāpure yadā sūryodayaḥ tadā yamakoṭyāṃ madhyāhnaḥ, bhāratādhaḥsthe siddhapure'stakālaḥ, romake'rdharātram . evaṃ sarvatra bhūvṛtte ūrdhādhaḥsthitadeśayorudayāstakālau svasvatiryakpūrvasthitadeśe bhūvṛttapādāntarite madhyāhnakālaḥ, svasvatiryakpaścāttathāsthitadeśe'rdharātram . tadatarālasyadeśānāntutrairāśikenodayāstakālā veditavyāḥ . ityavaṃ rāśicakrasyāniśabhramaṇāt tadgatasūryasyāpi tadvaśāt bhramaṇana deśabhedenaivodayāstādikālavyavasthā .
     nirakṣadeśāt uttarameruṃ gacchataḥ krameṇa uttaradhruva unnato dṛśyate, dakṣiṇastu bhūvṛttenācchādanāt na dṛśyate . bhacakramadhyaṃ ca krameṇa nataṃ dṛśyate . saumyamerusannikṛṣṭadeśāt nirakṣaṃ gacchataśca uttaradhruvaḥ krameṇa nataḥ, bhacakrañca krameṇonnataṃ dṛśyate . evaṃ nirakṣāt dakṣiṇameruṃ gacchataśca krameṇa dakṣiṇadhruvaḥ unnataḥ, bhacakrañca natamuttaradhruvastu bhūvṛttenācchādanāt na dṛśyate . tato nirakṣābhimukhaṃ gacchataśca krameṇa dakṣiṇadhruvo nato bhacakrañconnataṃ bhavati . tathā pravahavāyugolasthapūrvāparaviṣuvadvṛttādhaḥsthanirakṣadeśe dhruvayoḥ kṣitilagnatvabhrāntiḥ, tatra ca bhacakrasya mastakoparibhramaṇaṃ ca dṛśyate . tena mervabhimukhaṃ gacchataḥ krameṇa dhruva uccaḥ, bhacakraṃ ca nīcamiti yuktam . bhacakrasyeva tadadho'dhaḥsthānāṃ grahakakṣāṇāmapi tattulyāṃśakalāvikalādyātmatayā'ṅkane mahatyāḥ kakṣāyā aṃśāderbahusthalātmakatvam, alpakakṣāyāṃ ca alpasthalātmakatvaṃ, tena mahākakṣāyāṃ sthitasya bahukālena bhagaṇapūrtirlaghukakṣāsthitasya khalpakālena . atovidhoḥ sarvāvolaghukakṣāniṣṭhatvena māsenaiva bhacakrabhramaṇaṃ, śanestu sarvoparimahākakṣāsthitatvāt 30 varṣairbhacakrabhramaṇam . evamanyeṣāṃ tadantarālasthitānāṃ bhacakrabhramaṇakālaviśeṣaḥ trairāśikena kalpanīyaḥ . khakakṣādimānayojanāni agho'dhaḥsthagrahakakṣāmānayojanāni ca sū° si° uktāni tāsāṃ bhūmadhyastha cakra . khakakṣāyāḥ 18712080864000000 nakṣatrakakṣāyāḥ 259890000 u° . 41362658 śanikakṣāyāḥ 127668255 u° . 20319071 adṛśyarāhukakṣāyāḥ 80572864 gurukakṣāyāḥ 51375764 u° . 8176538 adṛśyacandramandoccakakṣāyāḥ 38328484 kujakakṣāyāḥ 8146909 u° . 1296619 budhaśukrasūryakakṣāṇām 4331500 u° . sū° 389377 adṛśyaśukraśīghroccakakṣāyāḥ 2664677 u° . 404088 adṛśyabudhaśoghroccakakṣāyāḥ 1043209 u° . 166033 candrakakṣāyāḥ 324000 u° . 51566 bhūvṛttaparidheḥ 50 26 sthulam 4967 sūkṣmam agastyādīnāṃ bhacavrasthitisthānāṃśavikṣepāstu sṛ° si° uktā yathā . agastyaḥ mithunānte bhacakrasya 90 aṃśe sthitaḥ . mithunāntakrāntivṛttāt yāmye 80 aṃśāstasya vikṣepaḥ . mṛgavyādhaḥ mithunaviṃśāṃśe bhacakrasya 80 aṃśe sthitaḥ
     tadīyakrāntivṛttāt 40 aṃśāstasya yāmye vikṣepaḥ . vahninakṣatraṃ vṛṣarāśidvāviṃśabhāge bhacakrasya 52 aṃśe sthitam . tasyāṣṭāvaṃśāḥ svakrāntisthānāt uttare vikṣepaḥ . brahmahṛdayam vṛṣa 22 bhāge bhacakrasya 52 bhāge sthitaṃ
     svakrāntivṛttāt somye'sya 30 aṃśāḥ vikṣepaḥ . etacca mithunānte'yanāṃśakāle, ayanāṃśacalane tu anyatra vikṣepaḥ .
     rohiṇīśakaṭam vṛṣarāśisaptadaśāṃśe bhacakrasya 47 aṃśe sthitaṃ svakrāntisthānāt aṃśadvaye yāmye'sya vikṣepaḥ .
     brahmanāmanakṣatram vṛṣasaptaviṃśāṃśe bhacakrasya 57 aṃśe sthitam svakrāntisthānāt saumye 38 aṃśā asya vikṣapaḥ .
     apāṃvatsanakṣatraṃ citrātulyadhruvake sthitaṃ citrāvikṣepāt aṃśadvayāt 5 aṃśāḥ saumye asya vikṣepaḥ .
     āpasaṃjñanakṣatraṃ citrāyāmeva sthitaṃ apāṃvatsāt 6 aṃśāntare'sya saumye vikṣepaḥ .
     saptarṣayastu uttarasyāṃ sthitāḥ vikṣapabhedastu saurāgame noktaḥ teṣāṃ śatavarṣairakaikarkṣabhogaḥ vṛ° sa° uktaḥ ṛṣiśabde 1451 pṛ° vivṛtiḥ . aśvinyādīnāṃ yogatārādikamaśleṣāśabde 497 pṛ° uktam dhruvakavikṣepāstu 2452 pṛ° uktāḥ . vīthivivṛtiḥ vṛhatsaṃhitāyāṃ yathā nāgavīthiḥ aśvinībharaṇīkṛttikāḥ gajavīthiḥ rohiṇomṛgaśīrṣādrāḥ airāvatavīthiḥ punarvasupuṣyāśleṣāḥ vṛṣabhavīthiḥ maghāditrayam govīthiḥ hastāditrayam jaradgavavīthiḥ viśākhāditrayam mṛgavīthiḥ mūlāditrayam ajavīthiḥ śravaṇāditrayam dahanavīthiḥ pūrvabhādrapadāditrayam
     sūryādigrahāṇāṃ 4320000 varṣātmakayuge rāśicakra bhramaṇasaṃkhyā sū° si° uktā yathā raveḥ 4320000 pūrvagatyā budhasya 4320000 tathā śukrasya 4320000 tathā adṛśyabhaumaśīghroccasya 4320000 tathā adṛśyaguruśīghroccasya 4320000 tathā adṛśyaśaniśīghroccasya 4320000 tathā candrasya 57753336 tathā bhaumasya 256832 tathā adṛśyabudhaśīghroccasya 17937060 tathā guroḥ 364220 tathā adṛśyaśukraśīghroccasya 7022376 tathā śaneḥ 146568 tathā adṛśyacandramandoccasya 488212 tathā adṛśyarāhoḥ (pātasya) 231238 paścādgatyā eta eva sahastraguṇitāḥ kalpe sūryādibhagaṇāḥ . tatra si° śi° sūkṣmanamalānaśeṣa uktaḥ sa ca 2429 pṛ° darśitaḥ . kalpe sūryamandoccādibhagaṇasaṃkhyā sū° si° mate si° śi° mate prāggateḥ sūryamandoccasya 387 490 tathā kujamandoccasya 204 292 tathā budhamandoccasya 378 332 tathā jīvamandoccasya 900 855 tathā śukramandoccasya 535 653 tathā śanimandoccasya 39 31 paścādgateḥ kujapātasya 214 267 tathā budhapātasya 488 521 tathā jīvapātasya 174 63 tathā śukrapātasya 903 893 tathā śanipātasya 612 584 kalpādau pātaṃ dhihāya sarve grahāḥ mīnānte meghādau prāggatyā sthitāḥ pātastu vilomagatyā tulādau sthita itti bhedaḥ .
     taduttarakāle tu svasvagatyanusāreṇa rāśikalādau sthitiḥ prābhgatyā paścādgatyā vā bodhyā .. caitraśuklapratipadi śanivāre kalpārambhaḥ idānīñca śvetavarāhakalpaḥ . tatra ca vartamānakālaparyantāhargaṇānayanam ahargaṇaśabde 577 pṛ° darśitarītyā jñeyam . asya kaleśca śukravāre pravṛttiḥ . mahāyuge nākṣatrādidinasaṃkhyā sū° si° uktā nākṣatradinasaṃkhyā 1582237828 sāvanadinasaṃkhyā 15719157828 cāndradinarūpatithisaṃkhyā 1603000080 sūryādibimbamānayojanāni si° śi° uktāni raverbimbavyāsayojanāni 6522 candramaṇḍalavyāsayojanāni 480 bhūmaṇḍalavyāsayojanāni sthūlāni 1600 sū° si° uktāni 1581 sūkṣmāṇi si° śi° uktāni . yojane karamānāṅgulasya ṣaṭsaptāṣṭayavamitatvabhedena yojanasaṃkhyābhedaḥ . anyeṣāṃ grahāṇāṃ bimbamānaṃ saurāgame noktam . kalyādau grahāṇāṃ dhruvakāḥ 2432 pṛṣṭhe uktā grahāṇāṃ sāvanadine madhyagatimānaṃ tatraiva pṛṣṭhe uktaṃ, meṣādau sūryasya sāvanamānena bhogakālaḥ 4234, 35 pṛ° darśitaḥ
     daśagurvakṣaroccāraṇakālaḥ prāṇaḥ asuriti cocyate 6 ṣaḍbhiḥ prāṇaiḥ palaṃ vināḍī ca, ṣaṣṭyā palaiḥ nāḍīdaṇḍa iti cocyate ṣaṣṭyā daṇḍairnākṣatramahorātram . bhacakrasya tāvatā kālena bhūvṛttabhrabhaṇāt tasya nākṣatratvam . sāvanadinaṃ sūryodayāddvitīyasūryodayaparyantakālarūpam tacca nākṣatradināt sūryasya svākrāntatattadrāśyaṃśādi bhogakālādhikam . sāvanadinamapi nākṣatradinavat svaparimāṇānusāriṣaṣṭidaṇḍātmakamiti bhedaḥ . nakṣatracakrasya ṣaṣṭyā daṇḍairbhūvṛttabhramaṇe'pi tasya dvādaśarāśyātmakatayā ṣaṣṭidaṇḍamadhye dvādaśarāśīnāmudayaḥ . rāśyudayaśca svasvadṛṣṭigocarakujavṛtte pūrvasyāṃ prāthamikadṛṣṭigocarayogyasthānasambandhaḥ . rāśīnāṃ madhye yasya yatkiñcitkalādyudayaḥ tasyodaya iti vyavahriyate . rāśicakrasya tiryaksthitatayā deśabhedena dṛṣṭiyogyakālatāratamyena kālabhedenaiva meṣādīnāmudayaḥ na tu samakālena . tatra nirakṣadeśaṣu meṣādīnāmudayāsavaḥ sū° si° uktā yathā asavaḥ palāni daṇḍādi . meṣasya 1670 278.2/6, 4.38.2/6 vṛṣasya 1793 298.5/6 4.58.5/6 mithunasya 1937 322.5/6 5.22.5/6 karkasya 1937 322.5/6 5.22.5/6 siṃhasya 1793 298.5/6, 4.58.5/6 kanyāyāḥ 1670 278.2/6, 4.38.2/6 tulāyāḥ 1670 278.2/6 4.38.2/6 vṛścikasya 1793 298.5/6 4.58.5/6 dhanupaḥ 1937 322.5/6 5.22.5/6 makarasya 1937 322.5/6 5.22.5/6 kumbhasya 1793 298.5/6, 4.58.5/6 mīnasya 1670 278.2/6 4.38.5/6, meṣādīnāmudayakālabhede kāraṇam 2436 pṛ° darśitam anyadeśeṣu carakhaṇḍavaśena lagnamānabheda unneyaḥ . carasthānañca dvividhaṃ saumyayāmyaṃ pūrvāparañca . tatra laṅkātomeruparyantadeśaḥ saumyayāmyaṃ carasthānaṃ madhyarekhātaḥ samasūtrapātasthapūrvāparadeśaḥ pūrvāparacarasthānam . carakhaṇḍānayanañca 2436 pṛ° darśitam .
     deśabhedena sūryodayādivyavasthā si° śi° uktā laṅkāmārabhya uttaramekaṃ nīyamānā rekhā avantīkurukṣetrādideśān spṛśantī yā yāti sā madhyarekhā . madhyarekhāyāṃ yadā sūryodayaḥ tatpūrvadeśe tataḥ pūrvameva tadudayaḥ . tataḥ paścime bhāge tu paścāt . tatra yadi 60 ghaṭībhiḥ bhūvṛttayojanāni lamyante tadā rekhāsvapurāntarālayojanāni kiyatyā ghaṭyā ityanupātenodayakālajñānam . saumyāyane devabhāgasthadeśe divaso mahān tadupari sūryasya gatatvāt, rātristu svalpā . yāmyāyane devabhāge dinaṃ svalpaṃ rātrirmahatī . nirakṣe tu sarvadaiva ahorātraṃ samānam pūrvapradarśitapramāṇakodayakālakānāṃ meṣādīnāṃ madhye yaṃkañcidārabhya dinārambhe triṃśadghaṭikāmānatvasiddheḥ . tatra meṣādau devabhāgasthatayā sūryasyāsannatvāt tatratyadeśe grīṣmapradhānatā . tulādau tu daityabhāgasthatvāt sūryasya viprakṛṣṭatayā devabhāge śiśirapradhānatā . daityabhāge tu vaiparītyena śiśiragrīṣmate . dvādaśarāśiṣu madhye dvayoḥ saumyayāmyāyanasakrāntī dvayorviṣuvasaṃkrāntī aṣṭasu viṣṇupatyaḥ saṃkrāntayaḥ . tathāhi viṣuvāyanayormadhye dve viṣṇupadyākhyau saṃkrāntī . tena meṣārambhe pūrvaviṣuvasaṃkrāntiḥ . vṛṣe viṣṇu padīsaṃkrāntiḥ mithune'pi viṣṇupadī saṃkrāntiḥ tasyāṃśaviśeṣe ca ṣaḍaśītimukhaṃ teneyaṃ saṃkrāntiḥ ṣaḍaśītimukhe'tīte jāyamānatvāt ṣaḍaśītiriti ca bhaṇyate . mithunānte karkādau yāmyāyanasaṃkrāntiḥ sūryasya dakṣiṇagaterārambhāt tasya dakṣiṇāyanatvaṃ tacca cūḍādiṣu varjyatayā gauṇam . siṃhe viṣṇupadī . kanyārambhe viṣṇupadī prāgvat ṣaḍaśītiriti ca kathyate . kanyānte tulādau aparaviṣuvasaṃkrāntiḥ tulānte vṛścikādau viṣṇupadī, dhanurādau viṣṇupadī prāgvat ṣaḍaśītiriti ca . dhanurante saumyāyanasaṃkrāntiḥ sūryasyottaragatyārambhāt . tacca cūḍādau vihitatvena gauṇam . makarānte kumbhādau viṣṇupadī, kumbhānte mīnādau viṣṇupadī ṣaḍaśīti riti ca kathyate . ṣaḍaśītimukhavañca ṣaḍaśītyaṃśa mitāntarakālasthityā . tathāhi tulāditaḥ ṣaḍaśītitamo'ṃśaḥ dhanuṣaḥ ṣaḍviṃśo'ṃśaḥ tatra prathamaṃ tanmukham tata ārabhya mīnadvāviṃśe'ṃśe dvitīyaṃ, tatomithunasyāṣṭādaśāṃśe tṛtīyaṃ kanyāyāścaturdaśāṃśe caturthamiti bhedaḥ . ataścarācaradvyātmakarāśiṣu ṣaḍaśītimukhasadbhāvāt tisraḥ ṣaḍaśītayaḥ . surāsurāṇāṃ dinarātrivibhāgakāri ayanantu meṣādimārabhya kanyāntaṃ yāvat saumyāyanaṃ tulādimīnāntaṃ ca yāmyāyanamiti bhedaḥ . saṃkrāntiśca dvividhā sthirā calā ca vivṛtirayanasaṃkrāntiśabde 339 pṛ° dṛśyā . ayanacalanavat viṣuvaviṣṇupadyādīnāṃ calanāt kālabhedena rāśiviśeṣādyaṃśabhedenaiva tattatsaṃkrāntirbhavati . idānīñca mīnasya paścāt ekaviṃśāṃśe arthāt tannavamāṃśe viṣubārambhaḥ mithunanavamāṃśe ca ayanārambhaḥ . ityevaṃ sarvasaṃkrāntīnāṃ tattadaṃśabhede calasaṃkrāntirityunneyam . rāśicakrasya tatsthāśvinyādisaptaviṃśatinakṣatrāṇāñca ekasyāṃ rātrau dṛṣṭiyogyatā . tathāhi sūryastha yasmin rāśau yadaṃśādau udayaḥ, tataḥ saptame rāśau tathāvidhāṃśādāvastamanam . tena sūryākrāntāṃśāpekṣayā 180 bhacakrāṃśāḥ krameṇa divase uditā api sūryakiraṇācchannatayā divase na dṛṣṭiyogyā astamite tu sūrye rātryārambhakṣaṇe te sarve pūrvakujavṛttāt paścimakujavṛttamadhya natonnatatayā dṛśyante . yathā yadā meṣasya prathamāṃśe sūryodayāt dinārambhaḥ tataḥ pūrvasthā meṣāvaśiṣṭāṃśāḥ, vṛṣādirāśipañcakaṃ 150 aṃśātmakaṃ tulāyāḥ prathamāṃśādyārdhaṃ ca krameṇa dine udgacchati . tataḥ rātryārambhe tulāyāḥ prathamāṃśadvitīyārdhaṃ, tato dhanurādi pañcakam 150 aṃśātmakaṃ, meṣasyādyāṃśaśca krameṇa rātrau udgacchati . ata ekasyāṃ rātrau sarvarāśicakrāṃśadarśanam . iyāṃstu viśeṣaḥ pūrvakujavṛttāt svamastakoparisthākāśabhāgarūpaṃ khasvastikaṃ yāvat 90 aṃśātmakaṃ rāśitrayaṃ madhyāhnakālamadhye krameṇonnataṃ bhavati aparāhṇe tu tadeva 90 aṃśātmakaṃ rāśitrayaṃ khasvastikāt paścimakujavṛttābhimukhaṃ sat nataṃ bhavati . unnatāṃśānāṃ madhye yasya yasya svāpekṣayā pūrvasthaikanavatitamāṃśasyodayaḥ tasya tasya natirbhavati . natāṃśānāñca madhye yasya svāpekṣayā 181 pūrvasthaikāśītyuttaraśatatamāṃśasyodayaḥ tasya tasya paścimakujavṛttenācchādanādastatvam bhavati . rāśicakravat tatsthāni aśvinyādīni nakṣatrāṇi tatsthā bhaumādigrahāśca ekarātrau darśanayogyā bhavanti . astaṃgatāstu sūryeṇa saha dina eva uditā api sūryakiraṇāvibhūtatejaskatvāt na dṛśyante . kālaśabde 1991 pṛ° darśitāstāṃśamadhyavartinastu sūryasannikarṣaviśeṣeṇa mandakiraṇatayā dṛśyā api na samyak haśyante . candrasya darśane tvayaṃ viśeṣaḥ candrohi jalamayaḥ tasya svatodīptirnāsti tasya dūrasthitajalamayasya dṛṣṭyayogyatvāt . sūryakiraṇapraveśenaiva dīptyā darśanayogyatā tanmaṇḍalasya sūryādhaḥsthitatve'pi ekarāśyekāṃśāvasthitikālasūpāmāvāsyāntakālāt krameṇa sūryāt pūrvagatasya tiryagrūpeṇa sthitatvāt tatpraveśaḥ . tatrāpi 480 yojanātmaka candrabimbasya golākṛtitayā sūryābhimukhārdha eva sūryakarapraveśaḥ netarārdhe . tathā ca pūrṇimāntasamaya eva tayoḥ samyaktiryagrūpeṇaṃ sthitatvāttadānīmeva candrabimbārdhe 240 yojanātmake tatkarasaṃpūrṇapraveśaḥ . pūrṇimāntakālaśca sūryākrāntarāśyāditaḥ bhacakrasya 180 aṃśasthe candre bhavati . sa ca pañcadaśatithibhirbhavati tathā ca yadi 15 dinaiḥ 180 aṃśagatyākarapraveśapūrtikālaḥ tadā ekena dinena ka ityanupātena phalam 12 aśāḥ . yadi 180 aṃśagatyā 240 yojanātmakapūraṇaṃ tadā dvādaśāṃśagatyā kimatyanupātena phalaṃ 16 yojanātmakaṃ candrabimbārdhasya pañcadaśāṃśarūprakalāpūraṇaṃ labhyate tataśca candrabimbārdhasyapūrvagatau pañcadaśāṃśātmaka 16 yojanarūpāyāḥ kalāyāḥ paścimastha sūryāpekṣayā tiryaksthityā sūryakiraṇapraveśānukūlatayā tatkriyātva māropyate . pañcadaśakalātmakacandramaṇḍalasya tu śuklapratipadyapi sūryākrāntāṃśādito vibhāgānukūlakriyārūpaniḥsaraṇasya sattvāt na kevalaikādimātrakalākriyā, tathāṅgīkāre ca kevalāyāstasyā vimbaṃ vihāya gatyasambhavāt na tanniḥsaraṇaṃ sambhavati na vā dṛśyate . dṛśyate ca dvitīyādau sūryākrāntāṃśādibhyobahudūratayā candrabimbasya sthitiḥ . kiñca prathamādi dine prathamādikalāmātrasya pūrvatoniḥsaraṇasvīkāre candravimbasya pūrvādikalānāmeva dṛśyatāpattiḥ . na ca tathā dṛśyate pratyuta paścimasthakalānāmeva kramaśaḥ dṛṣṭirjāyate . ataḥ sūryakiraṇapraveśayogyatvasampādikā tiryaksthityanukūlaiva prathamādikalākriyeti vastusthitiḥ . tatrāmāvasyāntyakṣaṇe sūryākrāntarāśyaṃśādisāmyena tadadhaḥsthacandrasya sarvathā'darśanam sūryeṇa saha dina eva tasyodayāt . tataḥ śuklapratipadi dvādaśāṃśāntaritatvena tasya sūryāt pūrvagatyā 16 yojanātmakacandrabimbārdhakalāyāḥ tiryaksthitatve'pi kālaśabde 1990 pṛ° darśitāstāṃśamadhyavartitvāt astāṃśamadhyavarti bhaumādīnāmiva na dṛṣṭiḥ . evaṃ kṛṣṇacaturdaśyāmapi dvādaśāṃśāntaritvena paścāttiryaksthityāpi na dṛṣṭiyogyatā . śukladvitīyāyāntu sūryākrāntarāśyaṃśāt dinadvayena 24 aṃśāntaritatvena pūrvāpekṣayā sūryādadhikatiryaksthityā 24 yojanātmakasya candrabimbārdhapañcadaśāṃśarūpakalādvayasya sūryakiraṇapraveśāt dṛṣṭiyogyatā . evaṃ tṛtīyādiṣvapi krameṇa sūryakiraṇapraveśādhikyāt aṃśaviśeṣe dīptiparivṛddhiḥ . śukle pakṣe sūryakrāntarāśitaḥ dvitrādirāśyantaritatvena sthitasya divoditasyāpi candrabimbasya sūryakiraṇaviśeṣapraveśe'pi saurālokenāvibhūtatvāt dhūmratayaiva dṛṣṭiyogyatā . pūrṇimāyāntu candrasya sūryākrāntarāśitaḥ 180 bhacakrāśagatyā paramatiryaksthityā sarvakalāsu 240 yojanātmikāsu sūryakiraṇapraveśaḥ . kṛkṣṇapratipadi tu dvādaśāṃśāntaritatvena sūryāt paścāt sthityā tiryaggatyalpatayā 15 yojanarūpaprathamakalāyāṃ na sūryakarapraveśa ityatastasya na darśanam tatra sūryakarāpraveśanānukūlatiryaggatibheda eva kṛṣṇapakṣīyakalākriyota bhedaḥ . adhikaminduśabde 930 pṛ° uktam .
     tithikaraṇayoganakṣatravāreśādisvarūpādikaṃ tattacchabde dṛśyamitidik .

khaggaḍa pu° khe ākāśe galati gala--ac pṛṣo° lasya ḍaḥ . (khāgaḍā) khyāte tṛṇabhede ratnamā° .

khaṅkara pu° khanyate khana--kvip kīryate ka--ap karmadhā° . cūrṇakuntale hemaca° .

[Page 2455a]
khaca pūtau utpattau ca atiktāntotpattau si° kau° kryā° pa° aka° seṭ . khacñāti asvacīt--akhācīt . gaṇavyatyāsāt khacadvṛttāvalīḍham kathāsa° .

khaca bandhane ada° curā° ubha° saka° seṭ . khacayati te acakhacat ta . śakuntanīḍakhacitaṃ bibhrajjaṭāmaṇḍalam śaku° ratnaccha yākhacitabalibhiścāmaraiḥ klāntahastāḥ meghadū° ud + saha bandhane . anyatra mālā sitapaṅkajānāmindīvarairutkhacitāntareva raghuḥ . utkhāṃcatā saha grathitā mallinā° .

khacamasa pu° khe ākāśe camyate'sau cama--asac . candre trikā° eṣa somorājā devānāmannaṃ devā enaṃ bhakṣayantīti śruteḥ svargavāsibhistasyādanāttasya tathātvam .

khacara pu° khe ākāśe carati cara--ṭa . 1 meghe śabdaca° . 2 vāyau 3 sūrya ca . 4 rākṣase pu° strī medi° striyāṃ ṅīṣ . khacarasya sutasya sutaḥ khacaraḥ khacarasya pitā na hanaḥ khacaraḥ . khacarasya sutena hataḥ khacaraḥ khacarī pariroditi hā khacara! iti śabdakalpadrume droṇaparvīyatayā likhitaṃ tattu ghaṭotkacabadhaparvaṇyeva sambhavadapi tatra na dṛśyate . tasya ślokasyāyamathaḥ khacarasya vāyoḥ sutasya bhīmasya sutaḥ putraḥ khacaraḥ ghaṭotkacaḥ . khacarasya rākṣasasya tasya pitā bhīmaḥ na khacaraḥ rākṣasaḥ . khacaraḥ ghaṭotkacaḥ khacarasya sūryasya sutena karṇena hataḥ . khacarī hiḍambā tanmātā rākṣasī hā khacaretyuktvā roditīti . 5 ākāśagāmimātre devapakṣiśaragrahādī tri° striyāṃ ṅīp . pavanodikpatirbhūmirākāśaṃ khacarāmarāḥ . saṃkalpādau pāṭhyamantraḥ . atra khacaraśabde na grahā ucyante amarapabanayoḥ pṛthaṅnirdeśāt . khacaranagarakalpaṃ trāsayan pāṇḍavānām bhā° dro° 7 a° . puraṃ suramaṇīyañca khacaraṃ sumahāprabham bhā° va° 173 a° . khapuraśabde vivṛtiḥ . jitakāśinaśca khacarāstvaritāśca mahārathāḥ bhā° va° 243 a° . khacarā gandharvāḥ .. vṛ° sa° 14 a° kūrmavibhāge uttarasyāmukte 6 deśabhede pu° ba° va° . uttarataḥ kailāsaḥ ityupakrame hematālarājanyakhacaragavyāśca khacaro raṅgatāle syāt gururādau laghustathā . śānte'tha vā hāsyarase bhavedeṣa daśākṣaraḥ saṃgītadā° ukte 7 gītabhede pu° .

khacārin tri° khe ākāśe carati--cara--ṇini . 1 ākāśagāmini pakṣisūryādau striyāṃ ṅīp . 2 kārtikeye pu° khacārī brahmacārī ca śūraḥ śaravaṇodbhavaḥ bhā° va° 131 a

khacita tri khaca--kta . 1 saṃyukte trikā° 2 vyāpte śabdaca° . 3 churite jaṭādha° .

khaja manthe bhvā° para° saka° seṭ . khajati akhā(kha)jīt ghaṭā° ṇici hnasvaḥ khajayati . 0

khaja paṅgutāyāṃ bhvā° idit para° aka° seṭ . khañjati akhañjīt . khañjaḥ . paṅgutā cehaikapādavikalatā .

khaja pu° khajati mathnāti khaja--ac . 1 manthānadaṇḍe . payasyamarhitaṃ sarpiryadvannirmathyate khajaiḥ . śukraṃ nirmathyate tadvaddehasaṃkalpajaiḥ khajaiḥ bhā° śā° 214 a° . davnaḥ saumya! mathyamānasya yo'ṇimā sa ūrdhvaḥ samudīṣati tatsarpirbhavati chā° u° . vāyusahitena khajena mathyamānasya dadhnaḥ bhā° śā° . khajomanthānaḥ tena mathyamānasya dadhnaḥ āna° (hātā) 2 darvyām bharataḥ 3 yuddhe ca tatra śatrormardanāt tathātvaṃ alarṣi yudhma khajakṛt purandara! ṛ° 8 . 1 . 7, khajakṛt yuddhakartaḥ! bhā° svārthe ka . khajaka . manthānadaṇḍe hema° .

khajapa na° khajyate mathyate khaja--karmaṇi kapan . ghṛte ujjvalada° .

khajala na° khe ākāśe sañcitaṃ, khāt patita vā jala śāka° ta° . 1 nīhāre trikā° 2 ākāśapatite jale ca varṣāsu caranti ghanaiḥ sahoragā viyati kīṭaṇūtāśca . tadviṣajuṣṭamapeyaṃ khajalamagastyodayāt pūrvam rājavallabhaḥ .

khajā strī khaja--ghaṭā° bhāve a . 1 bhanthane (maotā) 2 māraṇe hema° . kartari ac ṭāp . camasākāre 3 pākasādhanadravye medi° . khajāñca darpīñca kareṇa thārayan bhā° vi° 7 a° .

khajāka puṃstrī khaja--ākan . 1 pakṣiṇi ujjvajada° khajākhārthe ka . 2 camasākāre pākasādhane dravye strī amaraḥ .

khajikā strī khajaiva svārthe ka vā ata ittvam . khajāyāṃ camasākāre pākasādhanabhede śabdaci° .

khajit pu° khena śūnyabhāvanayā jayati saṃsāraṃ ji--kvip . buddhabhede sahi sarvaṃ śūnyaṃ śūnyamiti bhāvanayā ūgatāṃsthiratvanirākaraṇena saṃsāraṃ jayatīti tasya tathātvaṃ buddhaśabde vivṛtiḥ .

khajyotis pu° khe ākāśe jyotirasya . khadyote kīṭabhede rājani° .

khañja tri° khaji gativaikalye ac . (khoṃḍā) ekapādavilale . tasya lakṣaṇādikaṃ bhāvapra° uktaṃ yathā vāyuḥ kaṭyāśritaḥ sakathnaḥ kaṇḍarāmākṣipet yadā . khañjastadā bhavejjantuḥ paṅguḥ sakthnordvayorbavāt . sakthnaḥ kaṭyādigulphasya, kaṇḍarāṃ kakṣāsnāyum ākṣipet gamanādau kampayet . badhāt gamanādikriyāghātāt . tathāca ekapādavikalatve khañjaḥ dvipādavikalatve paṅkuriti bhedaḥ . tasyaiva bhedaḥ kalāpakhañjaḥ tallakṣaṇaṃ tatroktaṃ yathā kampate gamanārambhe khañjanniva calakṣyate . kalāpakhañjantaṃ vidyānmuktasandhiprabandhanam . gamanārambhe kampate . etasya khañjādayameva bhedaḥ kalāpakhañja iti śāstre rūḍhā saṃjñā na tu yaugikī . tasya karmaviśeṣavipākatvam śātātapenoktaṃ yathā hariṇe nihate khañjaḥ śṛgāle tu vipādakaḥ . vipādakaḥ pādadvayagatiśūnyaḥ paṅgurityarthaḥ . kāṇaṃ vāpyatha vā khañjamanyaṃ vāpi tathāvidham . tathyenāpi śapan dāpyodaṇḍaṃ kārṣāpaṇāvaram manuḥ tasya daivapaitrakarmakaraṇakāle'pasāryatāmāha manuḥ khañjo vā yadi kāṇodātuḥ preṣyo'pi vā bhevat . hīnātiriktagātro vā tamapyapanayettataḥ janmataḥ khañjatve suśrutena kāraṇamuktaṃ yathā dauhadavimānanāccakubjaṃ kuṇiṃ khañjaṃ jaḍaṃ vāmanaṃ vikṛtākṣamanakṣaṃ vā nārī sutaṃ janayati . svārthe ka ṇvul vā . khañjaka tatrārthe hema° . asya kaḍārādipāṭhāt vā pūrvanipātaḥ khañjabāhuḥ kalāpakhañja ityādi .

khañjakāri pu° svañjakasyāriḥ (kheṃsāri) dhānyabhede rājani° tatasevanāt khañajatvaṃ naśyatīti tasya tathātvam .

khañjakheṭa puṃstrī khañja iva kheṭati khiṭa--gatau ac . khañjana vihage śabdamā° . striyāṃ jātitvāt ṅīṣ .

khañjakhela puṃstrī khañja iva khelati khela--ac . khañjanakhage striyāṃ jātitvāt ṅīṣ .

khañjana na° khaji--māve lyuṭ . 1 vikalagatau medi° kartari lyu . 2 svanāmakhyāte pakṣibhede puṃstrī° striyāṃ ṅīṣ . svārthe ka . tatrārthe . tasya darśane śubhāśubhaphalādyuktaṃ vṛ° saṃ° 45 a° yathā khañjanako nāmāyaṃ yo vihagastasya darśane prathame . proktāni yāni munibhiḥ phalāni tāni pravakṣyāmi . sthūto'bhyunnatakaṇṭhaḥ kṛṣṇagalo bhadrakārako bhadraḥ . ā kaṇṭhamukhāt kṛṣṇaḥ sampūrṇaḥ pūrayatyāśām . kṛṣṇo gale'sya vinduḥ sitakaraṭāntaḥ sa riktakṛdraktaḥ . poto gopīta iti kleśakaraḥ khañjano vṛṣṭaḥ . atha madhurasurabhiphalakusumataruṣu salilāśayeṣu puṇyeṣu . karituragabhujagamūrghni prāsādodyānaharmyeṣu . gogoṣṭhasatsamāgamayajñotvapārthivadvijasamīpe . hastituraṅgamaśālācchatradhvajacāmarādyeṣu . hemasamīpasitāmbarakamalotpalapūjitopalipteṣu . dadhipātradhānyakūṭeṣu ca śriyaṃ khañjanaḥ kurute . paṅke svādvannāptirgorasasampacca gomayopagate . śādvalage vastrāptiḥ śakaṭasthe deśavibhraṃśaḥ . gṛhapaṭale'rthabhraśo baghre bandho'śucau bhavati rogaḥ . pṛṣṭhe tvajāvikānāṃ priyasaṅgamamāvahatyāśu . mahiṣoṣṭragardabhāsthiśmaśānagṛhakoṇaśarkarādristhaḥ . prākārabhasmakeśeṣu cāśubho maraṇarugabhayadaḥ . pakṣau dhunvanna śubhaḥ śubhaḥ piban vāri nimnagāsaṃsthaḥ . sūryodaye'tho śasto neṣṭaphalaḥ khañjano'stamaye . nīrājane nivṛtte yayā diśā khañjanaṃ nṛpo yāntam . paśyettayā gatasya kṣipramarātirvaśamupaiti . tasminnidhirbhavati maithunameti yasmin yasmiṃstu chardayati tatra tale'sti kācaḥ . aṅgāramatyupadiśanti purīṣaṇe'sya tatkautukāpanayanāya khaneddharitrīm . mṛtavikalavibhinnarogitaḥ svatanusamānaphalapradaḥ khagaḥ . dhanakṛdabhinilīyamānako viyati ca bandhusamāgamapradaḥ . nṛpatirapi śubhaṃ śubhapradeśe khagamavalokya mahītale vidadhyāt . surabhikusumadhūpayuktamardhaṃ śubhamabhinanditamevageti vṛddhim . aśubhamapi bilokya khañjanaṃ dvijagurusādhusurārcane rataḥ . na nṛpatiraśubhaṃ samāpnuyān na yadi dināni ca saptaṃ māṃsabhuk . ā varṣāt prathame darśane phalaṃ pratidinaṃ tu dinaśeṣe . diksthānamūrtilagnarkṣaśāntadīptādibhiścohyam ti° ta° . kṛtvā nīrājanaṃ rājā balavṛddhairyathābalam . śobhanaṃ khañjanaṃ paśyet jalagogoṣṭhasannidhau . (tannatimantraḥ) nīlagrīva! śubhagrīva! sarvakāmaphalaprada! . pṛthivyāmavatīrṇo'si khañjarīṭa! namī'stu te . vasantarāje dṛṣṭodite'gastyamunau sudeśe suceṣṭitaṃ khañjanakovidadhyāt ityupakramya tvaṃ yogayuktomuniputrakastvamadṛśyatāmeṣi śikhodgamena . saṃ dṛśyase prāvṛṣi nirgatāyāṃ tvaṃ khañjanāścaryamayo namaste . etadvacanāt yadā śirasi śikhodgamastadā khañjano na dṛśyate agastyodayānantaraṃ śikhāvigamāt punardṛśyate . darśanaphalam abjeṣu goṣu gajavājimahorageṣu . rājyapradaḥ kuśaladaḥ śuciśādvaleṣu . smāsthikeśanakhalomatuṣeṣu dṛṣṭoduḥkhaṃ dadāti bahuśaḥ khalu khañjarīṭaḥ . varṣakṛtye vittaṃ brahmaṇi kāryasiddhiratulā śakre hutāśe bhayaṃ, yāmyetvagnibhayaṃ suradviṣi kalirlābhaḥ samudrālaye . vāyavyāṃ varavastragandhasalilaṃ divyāṅganā cottare aiśānyāṃ maraṇaṃ dhruvaṃ nigaditaṃ diglakṣaṇaṃ khañjane . api khañjanamañjanāñcite vidadhāte rucigarvadurvidham naiṣa° yuṣmatkṛte khañjanagañjanākṣi! śiromadīpaṃ yadi yāti yātu ekohi khañjanavaronalinīdalasthaḥ iti ca udbhaṭaḥ . tataḥ śivādi° apatyādau aṇ . khāñjana tadapatyādau

khañjanarata na° khañjanasyeva gopyaṃ ratam . yatīnāṃ gopye maithune hārā° .

khañjanā strī khañjana ivācarati khañjana + ṅya kvip . khañjanākārāyāṃ pakṣipayām sarṣapyām medi° .

khañjanākṛti puṃstrī khañjanasyevākṛtirasya . 1 khañjanākāre pakṣibhede śabdaca° . 6 ta° 2 khañjanasyākāre strī .

khañjanāsana na° khañnāsanamāvakṣye yatkṛtvā susthirobhavet . pṛṣṭhe pādadvayaṃ kṛtvā hastau bhūmau pradhāpayet . bhūmau hastadvayaṃ nātha! pātayitvā'nilaṃ pibet . pṛṣṭhe pādadvayaṃ baddhvā khañjanena jayī bhavet rudrajāmalokte āsanabhede .

khañjanikā strī khañjanastadākāro'styasyāḥ ṭhan . khañjanākāre pakṣibhede trikā° .

khañjarīṭa puṃstrī khañja iva ṛcchati ṛ--gatau bā° kīṭan . khañjanavihage amaraḥ striyāṃ jātitvāt ṅīṣ .

khañjā strī śikhiguṇitadaśalaghuracitamapagatalaghuyugalamaparamidamakhilam . saguru śakalayugalakamapi suparighaṭitalalitapadavitati bhavati śikhā . vinimayavinihitaśakalayugalakalitapadavitati--viracitaguṇanicayā . śrutisukhakṛdiyamapi jagati ñi jaśira upagatavati sati mavati khajā . vṛ° ratnākarokte mātrāvṛttabhede asyārthaḥ śikhibhistribhirguṇitā daśa laghavastaiḥ triṃśalaghubhirityarthaḥ . racitam . apagataṃ laghuyugalaṃ yasmāt tat aṣṭāviṃśatilaghukamityarthaḥ evaṃ ādyakhaṇḍamityevaṃ rūpam aparaṃ dvitīyaṃ śakalamakhilaṃ samparśalagharūpamityarthaḥ . ante guruvarṇena sahitaṃ śakalayugalaṃ khaṇḍadvayaṃ yasya tathābhūtaṃ śikhā nāma chandaḥ . tasyāevārdhavinimayena ñi jaśiraḥ upagatavati sati khajā khañjā nāma chandaḥ .

khañjāra pu° khaji--āran khañja iva ṛcchati vā ṛ--ac vā . ṛṣibhede tasya gotrāpatyam aśvādi° phañ . khāñjārāyaṇa tadgotrāpatye puṃstrī° . tataḥ śivā° apatyādau aṇa . khāñajāra tadapatyādau tri° .

khañjāla pu° khaji--kālan khañja ivālati ala--acvā . ṛṣibhede tataḥ gotrāpatye aśvā° phañ . khāñjālāyana tadgotrāpatye puṃstrī° .

[Page 2457b]
khaṭa kāṅkṣāyāṃ bhvā° para° saka° seṭ . khaṭati akhāṭīt--akhaṭīt cakhāṭa . pranikhaṭati .

khaṭa pu° khaṭa--ac . 1 andhakūpe, 2 kaphe, 3 ṭaṅke, 4 śastrabhede ca medi° . 5 tṛṇe hemaca° . 6 lāṅgale 7 kattṛṇe ityajayapālaḥ .

khaṭaka pu° khaṭa bā° vun . 1 nāgavīṭe 2 ghaṭake trikā° . 3 kubjitapāṇau śabdamālā° .

khaṭakāmukha pu° khaṭakasyevāmukhamatra . śarākarṣaṇamudrābhede śabdaci° .

khaṭika pu° khaṭa--astyasya ṭhan . kubjitapāṇau hema° .

khaṭikā strī khaṭa--ac ṭāp saṃjñāyāṃ kan ata ittvam vā . 1 lekhanasādhanadravyabhede (khaḍī) 2 karṇacchidre 3 vīraṇe (veṇāramūla) viśvaḥ . khaṭikā kṣiṇoti naiṣa° . khaṭikā guṇāśca bhāvapra° uktā yathā khaṭikā kaṭinī cāpi lekhanī ca nigadyate . khaṭikādāhajicchītā madhurā viṣaśothajit . lepādetadguṇā proktā bhakṣitā mṛttikāsamā . khaṭī gaurakhaṭī dve ca guṇaistulye prakīrtite .

khaṭinī strī khaṭa--bā° ini ṅīp . lekhanadravye (khaḍī) . rājani° . na patati khaṭino sasambhramā yasya ityudbhaṭaḥ .

khaṭī strī khaṭa--ac gaurā° ṅīṣ . (khaḍī) lekhanasādhanadravyabhede trikā° .

khaṭṭa vṛtau curā° ubha° saka° seṭ . khaṭṭayati te acakhaṭṭat ta .

khaṭṭana tri° khaṭṭa--karmaṇi lyuṭ . kharve(khāṭa)hemaca° svalpenaiva vastunā tasyāvaraṇāt tathātvam .

khaṭṭā strī khaṭṭa karmaṇi ac . khaṭvāyāṃ śabdaca° . svārthe ka saṃjñāyāṃ kan vā ata ittvam . tatrārthe khaṭṭābhede tri° śavayāne trikā° abhāṣitapuṃskatvāt vā'ta ittvam ittvābhāve āt, hrasvo vā . khaṭṭakā khaṭṭākāpyuktārthe . hrasvārthe kan . kṣudrakhaṭvāyām .

khaṭṭāśa puṃstrī° khaṭṭaḥ san aśnute aśa vyāptau ac . (khāṭāśa) iti vanajantubhede śabdaratnā° striyāṃ ṅīṣ .

khaṭṭāsa puṃstrī khaṭṭa ivāsati dīpyate asa--dīptau ac . khaṭṭāśe śabdaratnā° .

khaṭṭi pu° khaṭṭa--in . śavaśayyāyām trikā° .

khaṭṭika tri° khaṭṭanamāvaraṇa khaṭṭaḥ sa śilpatvenāstyasya ṭhan . jālādinā pakṣimārake(pākhimārā)śākunike śabdamā0

khaṭṭeraka tri° khaṭṭa--vā° karmaṇi eraka . kharve śabdamālā .

khaṭvā strī khaṭyate nidrālubhiḥ khaṭa--ākāṅkṣāyām kvun . kāṣṭhanirmite śayanasādhane dravyabhede . tasyā aṅgādinirūpaṇena racanāprakāraḥ ākārādibhedena nāmabhedādikaṃ ca yuktikalpatarau uktaṃ yathā
     aṣṭābhiḥ kāṣṭhakhaṇḍaiśca khaṭveti praticakṣate . tiṣṭhet yadālambya khaṭvā tajjñeyaṃ caraṇāhvayam . śiraḥsthaṃ vyupadhānaṃ syāt adhaḥsthaṃ syāt nirūpakam . a liṅgane ubhe pārśve prāha bhojamahīpatiḥ . āli ṅgane caturhaste vyupadhānanirūpake . tadardhena, tadardhena catvāraścaraṇā iti . sarvaṣoḍaśikā khaṭvā sarvatrābhayadāyikā . āliṅgane sārdhavede vyupadhānanirūpake . sāddhedvaye, ca caraṇā hastaikaparisammitāḥ . sarvāṣṭādaśikā khaṭā sarvakāmaphalapradā . āliṅgane pañcahaste vyupadhāne nirūpake . tadardhena, tadardhena catvāraścaraṇā iti . sarvaviṃśatikā khaṭvā dhanadhānyajayapradā . āliṅgane pañcahaste vyupadhāne nirūpake . trihastasammite pādā hastaikaparisammitāḥ . sarvaikaviṃśikā khaṭvāevamapyupajāyate . āliṅgane sārdhapañce vyupadhāne nirūpake . tadardhena, tadardhena catvāraścaraṇā iti . sarvadvāviṃśikā khaṭvā sarvasampatpradāyinī . āliṅgane ca paḍḍhaste vyupadhāne nirūpake . trihastasammite, pādā ścatāraścaraṇā iti . caturviṃśatikā khaṭvā sarvarogakṣayaṅkarī . āliṅgane saptahaste vyupadhāne nirūpake . trihaste, sārdhahastāśca catvāraścaraṇā iti . sarvaṣaḍviṃśikā khaṭvā sarvasaubhāgyakārikā . āliṅgane sārdhasapte vyupadhāne nirūpake . sārdhatrihasta, sārdhvāśca catvāraścaraṇā iti . sarvāṣṭāviṃśikā khaṭvā sarvabhogapradāyikā . āliṅkane cāṣṭahaste vyupadhāne nirūpake . caturhaste, sārdhahastāścatvāraścaraṇā iti . sarvatriṃśatikā khaṭvā sarvakāmārdhadāyinī . evamaṣṭavidhāḥ khaṭvāḥ samāsenopadarśitāḥ . ādityādidaśājānāṃ nṛṇāṃ sampattidāyikāḥ . kāryāḥ śilpibhiretāsu vibidhākṛtikalpanāḥ . sarvaṣoḍaśikā khaṭvā sarveṣāmeva yujyane . aṣṭau khaṇḍāni yasyāḥ syuścaturhastayutāni ca . śrīsarvamaṅgalā nāma khaṭvaipā pṛthivīpateḥ . iyaṃ yadā satyadanā tadā sarvajayābhidhā . yātrā siddhiḥ sarvasiddhirvajayā cāṣṭamaṅgalā .. ekaikahasta vṛdvyā tu bhavegyadvamataḥparam . jayo'tha maṅgalaḥ preyān citrakāntaḥ paromahān .. ekaikahastavṛddhvyā tu mañcānā miti lakṣaṇam . sā tuṅgā hyatituṅgā ca śikharī viṣaye kṣaṇā . ekaikahastavṛddhyā tu ṭaṅka ityabhidhīyate . yātrāsiddhiṃ samārabhya ye'mī ṣoḍaśa kīrtitāḥ . ādityādidaśājānāmādyantaikadvayaṃ kramāt . dūradarśī dīrghadarśī durlaṅghyo'tha durāsadaḥ . yathottaraṃ daśaguṇāḥ pādaikapariṇāhinaḥ . prāsādasaṃjñakāḥ kāryā rājñā sukhamamīpsatā . catvāraste ca sarveṣāṃ bhūpatīnāṃ sukhāvahāḥ . bhojamate tu sarvatriṃśatikāṃ yāvat āramyo bhayaṣoḍaśīm . khaṭvānāmiti nāmāni aṣṭau hastadvayādhikāḥ . maṅgalā vijayā puṣṭiḥ kṣamā tuṣṭiḥ sukhāsanam . pracaṇḍā sarvatobhadrā khaṭvānāmāṣṭakaṃ viduḥ . jyotiḥparāśarasaṃhitāyāṃ tu aṣṭābhiḥ kāṣṭhakhaṇḍaistu yo'ṅgapiṇḍo'bhijāyate . sa cet samo bhavet khaṭvā praṇasyā syādato'nyathā . same sarvā saspattirviṣame viṣamāspadam . tasmāt khadvāṅgapiṇḍoyaḥ samaḥ kāryaḥ sa sūribhiḥ . tasyā doṣaguṇā yathā khaṭvāyāṃ yo guṇodoṣomānañca parikīrtitam . tenaiva khaṭvā kāṣṭhotthā tathaiva guṇamāvahet . anenaiva vidhānena kāryaṃ vahuvidhāsanam . vinā naukāsamaṃ kāryaṃ sarvatraivāsanaṃ guru yuktika° . vṛhatmaṃhitāyāṃ 79 a° tasyāḥ kāṣṭhaviśeṣeṇa śubhāśubhadāyakatvādikaṃ nāmabhedāstattphalañcoktaṃ yathā sarvasya sarvakālaṃ yasmādupayogameti śāstravidām . rājñāṃ viśeṣato'taḥ śayanāsanalakṣaṇaṃ vakṣye . asanasyandanacandanaharidrasuradārutindukīśālāḥ . kāśmaryañjanapadmakaśākā vā śiṃśapā ca śubhāḥ . aśanijalānilahastiprapātitā madhubihaṅgakṛtanilayāḥ . caityaśmaśānapathijordhvaśuṣkavallīnibaddhāśca . kaṇṭakino vā ye myurmahānadīsaṅgamodbhavā ye ca . surabhavanajāśca na śubhā ye cāparayāmya dakpatitāḥ . pratisiddhavṛkṣanirnitaśayanāsanamevanāt kulavināśaḥ . vyādhibhayavyayakanahā bhavantyanarthāśca naikavidhāḥ . pūrvacchinnaṃ yadi vā dāru bhavettatparīkṣyamārambhe . yadyārohettasmin kumārakaḥ putrapaśudaṃ tat . sitakutumamattavāraṇadadhyakṣatapūrṇakambharatna ni . naṅgakhānyanyāni ca dṛṣṭvārambhe śubhaṃ jñeyam . karmāṅgalaṃ yavāṣṭakasudarāsaktaṃ tuṣaiḥ parityaktam . aṅgulaśataṃ nṛpāṇāṃ mahatī śayyā jayāya kṛtā . navatiḥ saiva ṣaḍūnā dvādaśahīnā tripaṭa kahīnā ca . nṛpātramantriṣalapatipurodhasāṃ syaryavāsaṅkhyam . arjñanato'ṣṭāṃśonaṃ viṣkumbho viśvakarmaṇā proktaḥ . āyāmatryaṃśasamaḥ pādocchrāyaḥ sakukṣiśirāḥ . yaḥ sarvaḥ śrīparṇyāḥ paryaṅko nirmitaḥ sa dhanadātā . asanakṛto rogaharastindukasāreṇa vittakaraḥ . yaḥ kevalaśiṃśapayā vinirmito bahuvidhaṃ sa vṛddhikaraḥ . candanamayo ripughno dharmayaśodīrghajīvitakṛt . yaḥ padmakaparyaṅkaḥ sa dīrghamāyuḥ śriyaṃ śrutaṃ vittam . kurute, śālena kṛtaḥ kalyāṇaṃ śākaracitaśca . kevalacandanaracitaṃ kāñcanaguptaṃ vicitraratnayutam . adhyāsanaparyaṅkaṃ vibudhairapi pūjyate nṛpatiḥ! atyena samāyuktā na tindukī śiṃśapā ca śubhaphaladā . na śrīparṇī na ca devadāruvṛkṣo na cāpyasanaḥ . śubhadau tu śākaśālau parasparaṃ saṃyutau pṛthak caiva . tadvat pṛthak praśastau sahitau ca haridrakakadambau . sarvaḥ spandanaracito na śubhaḥ prāṇān hinasti cāmrakṛtaḥ . asano'nyadārusahitaḥ kṣipraṃ doṣān karoti bahūt . āmrasyandanacandanavṛkṣāṇāṃ syandanācchabhāḥ pādāḥ . phalataruṇā śayanāsanamiṣṭaphalaṃ bhavati sarveṇa . gajadantaḥ sarveṣāṃ proktatarūṇāṃ praśasyate yoge . kāryo'laṅkāravidhirgajadantena praśastena . dantasya mūlaparidhiṃ dvirāyataṃ projhya kalpayeccheṣam . adhikamanūpacarāṇāṃ nyūnaṃ giricāriṇāṃ kiñcit . śrīvatsavardhamānacchatradhvajacāmarānurūpeṣu . chede dṛṣṭeṣvarogavijayadhanavṛddhisaukhyāni .. praharaṇasadṛśeṣu jayo nandyāvarte pranaṣṭadeśāptiḥ . loṣṭe tvalabdhapūrvasya bhavati deśasya samprāptiḥ . strorūpe svavināśo bhṛṅgāre'bhyutthite sutotpattiḥ . kumbhena nidhiprāptiryātrāvighnaṃ ca daṇḍena . kṛkalāsakapibhujaṅgeṣvasubhikṣavyādhayo ripuvaśatvam . gṛdhrolūkadhvāṅkṣaśyenākāreṣu janamarakaḥ . pāśe'tha vā kabandhe nṛpamṛtyurjanavipat srute rakte . kṛṣṇe śyāve rūkṣe durgandhe cāśubhaṃ bhabati . śuklaḥ samaḥ sugandhiḥ snigdhaśca śubhābaho bhavecchedaḥ . aśubhaśubhacchedā ye śayaneṣvapi te tathā phaladāḥ . īṣāyoge dāru pradakṣiṇāgraṃ praśastamācāryaiḥ . apasavyaikadigagre bhavati bhayaṃ bhūtasaṃ janitam . ekenāvākchirasā bhavati hi pādena pādavaiphalyam . dvābhyāṃ na jīryate'nnaṃ tricaturbhiḥ kleśabadhabandhāḥ . suṣire'tha vā vivarṇa granthau pādasya śīrṣage vyādhiḥ . pāde kumbho yaśca granthau tasminnudararogaḥ . kumbhādhastājjaṅghā tatra kṛto jaṅghayoḥ karoti bhayam . tasyāścādhāro'dhaḥ kṣayakṛddra vyakha tatra kṛtaḥ . khuradeśe yo granthiḥ khuriṇāṃ pīḍākaraḥ sa nirdiṣṭaḥ . īṣāśīrṣagayaśca tribhāgasaṃstho bhavenna śubhaḥ . niṣkuṭamatha kolākṣaṃ śūkaranayanaṃ ca vatsanāmaṃ ca . kālakamanyaddhundhukamiti kathitaśchidrasaṅkṣepaḥ . ghaṭavat suṣiraṃ madhye saṅkaṭamāsye ca niṣkuṭaṃ chidram . niṣpāvamāṣamātraṃ nīlaṃ chidraṃ ca kolākṣam . śūkaranayanaṃ viṣamaṃ vivarṇamadhyardhaparvadīrghaṃ ca . vāmāvartaṃ bhinnaṃ parvamitaṃ vatsanābhākhyam . kālakasañjñaṃ kṛṣṇaṃ dhundhukamiti yadbhavedvinirbhinnam . dārusavarṇaṃ chidraṃ na tathā pāpaṃ samuddiṣṭam . nikuṭasañjñe dravyakṣayastu kolekṣaṇe kuladhvaṃsaḥ . śastrabhayaṃ śūkarake rogabhayaṃ vatsanābhākhye . kālakadhundhukasañjñaṃ kīṭairviddhaṃ ca na śubhadaṃ chidram . sarvaṃ granthipracuraṃ sarvatra na śobhanaṃ dāru . ekadrumeṇa dhanyaṃ vṛkṣadvayanirmitaṃ ca dhanyataram . tribhirātmajavṛddhikaraṃ caturbhirartho yaśaścāgyram . pañcavanaspatiracite pañcatvaṃ yāti tatra yaḥ śete . ṣaṭsaptāṣṭatarūṇāṃ kāṣṭhairghaṭite kulavināśaḥ vṛ° saṃ° . suśrutokteṣu caturdaśasu vraṇabandhaviśeṣeṣu khaṭvākāre 2 bandhabhede tatra kośadāmasvastikānuvellitapratolīmaṇḍalasthagikāyamakakhaṭvācīnavibandhavitānagophaṇāḥ pañcāṅgī ceti caturdaśabandhaviśeṣāḥ . teṣāṃ nāmabhirevākṛtayaḥ prāyeṇa vyākhyātaḥ tasya vandhasyopayogastatraivokto yathā hanuśaṅkhagaṇḍeṣu khaṭvām

khaṭvākā khaṭvā--svārthe ka ādācāryāṇām pā° vā ātu . khaṭṭāyām . alpārthe kan . 2 svalpakhaṭṭāyām . ittvābhāve vā hrasvaḥ pakṣe'taittvam . khaṭṭakā khaṭṭikāpyatra .

khaṭvāṅga na° 6 ta° . (khāṭerakhura) 1 khaṭvāśabhede tadākāre 2 śivasyāstrabhede . khaṭṭāṅgavaradhārakaḥ śivastavaḥ . khaṭṭāṅgaiḥ paṭṭiśaiḥ śūlairlāṅgalairmuṣalairalam kāśīkha° 3 sūryavaṃśye nṛpabhede pu° . sutaḥ pañcajanādānīdaṃśumāniti viśrutaḥ . dilīpastanayastasya khaṭṭāṅga iti viśrutaḥ hariva° 15 a° . bhāgavate tu 9 . 9 . 32 ślo° tato daśarathastasmāt putra aiḍivilistataḥ . rājā viśvasaho yasya khaṭṭāṅgaścakravartyabhatam ityanena anyaputratā tasyābhihitā kalpabhedādavirodhaḥ . prāyaścittīyadhārye khaṭvāṅgākṛtau 4 pātrabhede na° ekakālaṃ tu bhuñjīta caran bhaikṣyaṃ khakarmakṛt . kapālapāṇiḥ khaṣṭvāṅgī brahvacārī sadodyataḥ bhā° śā° 35 a° . khaṭvāṅgī cīravāsāśca manuḥ .

khaṭvāṅgadhara pu° khaṭvāṅgaṃ dharati dhṛ--ac . śive . bhṛ--kvip . khaṭvāṅgabhṛdapi tatrārthe . 3 khaṭvāṅgadhāriṇi tri° .

[Page 2460a]
khaṭvāṅgamudrā strī tantrokte mudrābhede tallakṣaṇaṃ yathā pañcāṅgulyodakṣiṇasya militāhyūrdhamunnatāḥ . khaṭvāṅgamudrāvikhyātā devasya supriyā matā rudrayā° .

khaṭvāṅgavana na° nityaka° . vanabhede ahaṃ hi khaṭvāṅgavane nāradena samāgataḥ harivaṃ° 79 a° .

khaṭvārūḍha tri° khaṭvā + ārūḍha alaukikavigrahe dvitīyāntasyaktāntena nityasamāsaḥ nindāyām . jālme si° kau° . pravṛddhādi° antodāttatā'sya . vṛtastvaṃ pātresamitaiḥ khaṭvārūḍhaḥ pramādavān bhaṭṭiḥ . khaṭvārūḍhaḥ utpathaprasthitaḥ jayamaṅgalā . tena 2 tatrārthe ca .

khaḍa manthane bhañjane ca bhvā° ātma° idit saka° seṭ . khaṇḍate akhaṇḍiṣṭa . cakhaṇḍe khaṇḍanaṃ khaṇḍaḥ khaṇḍitaḥ .

khaḍa bhedane curā° ubha° saka° seṭ . khāḍayati--ta acīkhaḍat ta khāḍayām vabhūva āsa cakāra cakre . khaṇḍayan .

khaḍa na° khaḍa ac . 1 tṛṇabhede (khaḍa) 2 pānakabhede, pu° medi° tacca pānakaṃ vaidyake prasiddham tatkaraṇaprakāraḥ vaidyājjñeyaḥ yathāha suśrutaḥ khaḍāḥ khaḍayavāgvaśca khāḍavāḥ pānakāni ca . evamādīni cānyāni kriyante vaidyavākyataḥ sa ca bhojanakāle prastaramātre peyo yathoktaṃ suśrute sūktāni ca khaḍāṃścaiva sarvaśaileṣu dāpayet . khaḍa + cāturarthyāmanadyāmapi matup masya vaḥ . khaḍavat khaḍasannikṛṣṭadeśādau tri° striyāṃ ṅīp . 3 ṛṣibhede pu° tasya gotrāpatyam aśvā° phañ . khāḍāyana tadgotrāpatye puṃstrī0

khaḍaka na° khaḍa + saṃjñāyāṃ kan . sthāṇau sthāṇuḥ khaḍakamucyate kātyā° śrau° 14 . 3 . 12 sū° vyākhyāyāṃ karkaḥ .

khaḍakkī strī khaḍak ityavyaktabdaṃ karoti kṛ--vā° ḍa gau° ṅīṣ . pakṣadvāre (khiḍki) . khārtheka hrasvaḥ . khaḍakkikā tatrārthe hārā° .

khaḍatu pu° khaḍa + atu . bāhujaṅghātaraṇe saṃkṣiptasāraḥ .

khaḍayavāgū strī khaḍapakvā yavāgūḥ . pānakabhede khaḍaśabde vivṛtiḥ khaḍayūṣayavāgūṣu pippalyādyeva yojayet suśrutaḥ

khaḍayūṣa pu° takraṃ kapitthacāṅgerīmaricājājicitrakaiḥ . supakvaṃ khaḍayūṣo'yamayaṃ cāmbaliko'paraḥ cakradattokte pakvatakrabhede .

khaḍika tri° khaḍamastyasya ṭhan . khaḍayute . tataḥ sutaṅgamā° caturarthyām iñ . khāḍiki tatsannikṛṣṭadeśādau tri° .

khaḍī strī khaḍa--ac gau° ṅīṣ . khaṭikāyām śabdaca° . saiva ka hasvaḥ . khaḍikā tatrārthe .

[Page 2460b]
khaḍu strī khaḍa--ka-- . mṛtaśayyāyāṃ saṃkṣiptasāraḥ .

khaḍūra tri° khaḍamastyasya vā° ūrac . khaḍayukte . khaḍūreṃ avicaṅkramāṃ kharvikāṃ kharvavāsinīm atharva° 11 . 9 . 16 . tataḥ śubhrā° apatye ḍhak . khāḍūreya tadapatye puṃstrī0

khaḍonmattā strī khaḍena unmattā . khaḍavṛṇenonmattāyām . tataḥ śubhrā° apatye ḍhak . khāḍonmatteya tadapatye puṃstrī° .

khaḍga khaḍa--bhedane gan . asiśabde 551 pṛ° darśitalakṣaṇake lauhādimaye 1 praharaṇāstramede . na hi khaṅgo vijānātikarmakāraṃsvakāraṇam udbhaṭaḥ(khāg)iti khyāte 2 padārthe 3 gaṇḍakaśṛṅge 4 gaṇḍake (gāṇḍāra) puṃstrī° . 5 buddhabhede pu° medi° 6 coranāmaganghadravye pu° rājani° . khaṅgasyotpattiḥ śabdakalpadrume brahmayajñāgnita uktā tatpramāṇasya mūlamṛgyam . tasya cālane gatibhedastrayodaśavidhaḥ mahābhārate ukto yathā maṇḍalākārataḥ khaṅgabhrāmaṇaṃ bhrānta 1 sucyate . tadeva bāhumudyamya kṛtamudbhrānta 2 mīritam . bhrāmaṇaṃ svasya paritaḥ khaṅgasyāviddha 3 mucyate . paraprayuktaśastrasya vāraṇārthamidaṃ trayam . śatrorākramaṇārthāya gamanantvāplutaṃ 4 matam . khaṅgasyāgreṇa taddehasparśanaṃ prasṛtaṃ 5 matam . vañcayitvā ripau śastrapātanaṃ gaditaṃ sṛtam 6 . parivṛttaṃ 7 bhavecchatrorvāmadakṣiṇato gatiḥ . paścāt yadāpasaraṇaṃ nivṛttaṃ 8 sampracakṣate . anyonya tāḍanaṃ prāhuḥ sampāta 9 mubhayorapi . ādhikyamātmano yat tatsamudīrṇa 10 mudīritam . aṅgapratyaṅgadeśeṣu bhrāmaṇaṃ bhārataṃ 11 smṛtam . vicitrakhaṅgasañcāradarśanaṃ kauśikaṃ 12 smṛtam . nilīya carmanikṣepo yadaseḥ sāttvataṃ 13 hi tat vahnipurāṇe khaṅgacarmayuddhe dvātriṃśatsthānānyuktāni yathā bhrāntanudbhrāntamāviddhamāplutaṃ visṛtaṃ sṛtam . sampātaṃ samudīrṇañca śyenapāta--mathākulam . uddhūtamavadhūtañca savyaṃ dakṣiṇameva ca . anālakṣitavisphoṭau karālendumahāmukhau . vikarālanipātau ca vibhīṣaṇabhayānakau . samagrārdhatṛtīyāṃśapādapādārdhadhāraṇam . pratyālīḍhamathālīḍhaṃ varāhalalitaṃ tathā . iti dvātriṃśato jñeyāḥ khaṅgacarmabidhau raṇe . gaṇḍakarūpakhaṅgasya pañcanakhatve'pi bhakṣyatāmāha manuḥ śvāvidhaṃ śalyakaṃ godhāṃ khaṅgakūrmaśaśāṃstathā . bhakṣyān pañcanakheṣvāhuḥ . asya māṃsasya śrāddhe praśaṃsāmāha manuḥ kālaśākaṃ mahāśalkaḥ khaṅgalauhāmiṣaṃ madhu . ānantyāyaiva kalpante mugyannāni ca, sarvaśaḥ . prāyoviṣāṇaparimokṣalaghūttamāṅgān khaṅgāṃścakāra nṛpatirniśitaiḥ kṣurapraiḥ raghuvaṃśamahākāvya .

khaḍgidhenu strī khaṅginī dhenuḥ jātitvāt yuvatipoṭetyādi karma° pūrvanipātaḥ puṃvacca . gaṇḍakajātidhenvām . khaṅgidhenukānāṃ trāsaparibhraṣṭapotānveṣiṇīnām kāda° .

khaṅgin puṃstrī khaṅgaḥ tadākāraṃ śṛṅgaṃmastyasya ini . 1 gaṇḍake etat khaṅgikulakrīḍitam kāda° . sa ca suśrute ānūpavarge kūlacaratayoktaḥ yathā tatra gajagavayamahiṣarurucamarasṛmara rohitavarāhakhaṅgigokarṇabālapucchakondranyaṅkuraṇyagavayaprabhṛtayaḥ kūlacarāḥ paśavaḥ . tanmāṃsaguṇāstatroktā yathā kaphaghnaṃ khaṅgipiśitaṃ kaṣāyamanilāpaham . pitryaṃ pavitryamāyuṣyaṃ baddhvamūtraṃ virūkṣaṇam . striyāṃ ṅīp 2 asidhārake tri° . 3 mañjuyoṣe pu° śabdaci° . 4 mahādeve pu° 5 aśanī śataghnī khaṅgī paṭviśī cāyudhī mahān bhā° ānu° 17 śivasahasra nāmoktau

khaṅgimāra pu° khaṅginaṃ mārayati mṛ--ṇic--aṇ upa° sa° . khaṅgākārapatrake latābhede śabdaca° .

khaṅgīka na° khaḍgo tatkarmaṇi kuśalaḥ bā° īka . dātre śabdaratnā° . tasya khaṅgakāryakāritvāt tathātvam .

khaṇḍa pu° khaḍi--ghañ . 1 bhede khaṇḍaṃ khaṇḍaṃ yayughaṃnāḥ devīmāhātmyam . 2 viḍlavaṇe, 3 ikṣuvikārabhede (khāṃḍa) na° rājani° . khaṇḍa guṇāḥ ikṣuśabde 910 pṛ° uktāḥ . ṣaṣṭhaḥkhaṇḍa nakhaṇḍakhādyasahajakṣodakṣame naiṣa° . karmaṇi ghañ . 6 ekadeśe pu° na° amaraḥ . tārādhipakhaṇḍadhārī kumā° kāśīkhaṇḍaḥ kedārakhaṇḍa ityādi . 7 maṇidoṣabhede medi° . karmaṇi ghañ . 8 khaṇḍite tri° khaṇḍāśaucipiturmṛtau smṛtiḥ na khaṇḍe khaṇḍamiṣyate smṛtiḥ tataḥ pṛthvā° bhāve imanic . khaṇḍiman khaṇḍabhāve pu° . utkarā° caturarthyāṃ cha . khaṇḍīya khaṇḍa sannikṛṣṭadeśādau tri° .

khaṇḍaka pu° khaṇḍena nirvṛttādi khaṇḍa + ṛṣyā° ka . khaṇḍanirmite sitākhaṇḍe śarkarābhede rājani° . khaṇḍayati khaḍi--ṇvul . 2 chedake tri° .

khaṇḍakathā strī° khaṇḍaḥ khaṇḍitā kathā . svalpakathāyām trikā° .

khaṇḍakarṇa pu° khaṇḍa iva karṇaḥ kando yasya . (śakarakanda) ālubhede . hemaca° .

khaṇḍakādyalauha pu° cakradattokte khaṇḍapakvalau habhedarūpe auṣadhabhede tallakṣaṇaṃ yathā śatāvarīcchinnaruhāvṛṣamuṇḍatikābalāḥ . tālamūlī ca gāyatrī triphalāyāstvacastathā . bhārgī puṣkaramūlañca pṛthaka pañca palāni ca . jaladroṇe vipaktavyamaṣṭamāṃśāvaśeṣitam . divyauṣadhahatasyāpi mākṣikena hatasya vā . paladvādaśakaṃ deyaṃ rukmalauhasya cūrṇitam . khaṇḍatulyaṃ ghṛtaṃ deyaṃ palaṣoḍaśikaṃ budhaiḥ . pacet tāmramaye pātre guḍapāko yathāmatam . prasthārdhaṃ madhuno deyaṃ śubhāśmajatukaṃ tvacam . śṛṅgī viḍaṅgaṃ kṛṣṇā ca śuṇṭhyajājīpalaṃ palam . triphalā dhānyakaṃ patraṃ dvyakṣaṃ maricakeśasam . cūrṇaṃ dattvā sumathitaṃ snigdhe bhāṇḍe nidhāpayet . yathākālaṃ prayuñajīta viḍālapadakaṃ tataḥ . gavyakṣīrānupānañca sevyaṃ māṃsarasaṃ payaḥ . guruvṛṣyānupānāni snigdhaṃ māṃsādivṛṃhaṇam . raktupittaṃ kṣayaṃ kāsaṃ paktiśūla viśeṣataḥ . vātaraktaṃ pramehañca śītapittaṃ vamiṃ klamam . śvayathuṃ pāṇḍurogañca kuṣṭhaṃ plīhodarantathā . ānāhaṃ raktasaṃsrāṣaṃ cāmlapittaṃ nihanti ca . cākṣuṣyaṃ vṛṃhaṇaṃ vṛṣyaṃ māṅgalyaṃ prītivardhanam . ārogyaputradaṃ śreṣṭhaṃ kāmāgnibalavardhanam . śrīkaraṃ lāghavakaraṃ khaṇḍakādyaṃ prakīrtitam . chāgaṃ pārāvataṃ māṃsaṃ tittiriḥ krakarāḥ śaśāḥ . kuraṅgāḥ kṛṣṇasārāśca teṣāṃ māṃsāni yojayet . nārikelapayaḥpānaṃ suniṣannakavāstukam . śuṣkamūlakajīrākhyaṃ paṭolaṃ vṛhatīphalam . phalaṃ vārtākupakvāmraṃ kharjūraṃ svādu dāḍimam . kakārapūrvakaṃ yacca māṃsañcānūpasambhavam . varjanīyaṃ viśeṣeṇa khaṇḍakādyaṃ prakurvatā . lohāntaravadatrāpi puṭanādikriyeṣyate .

khaṇḍakālu pu° khaṇḍa iva kāyatikai--ka karma° . (śakarakanda) ālubhedeśabdaca° .

khaṇḍakāvya na° khaṇḍakāvyaṃ bhayet kāvyasyaikadeśānusāri ca sā° da° ukte kāvyabhede tacca mahākāvyasya aṣṭādhikasargatayā tato lyūnasargātmakaṃ yathā meghadūtādi .

khaṇḍakuṣmāṇḍaka pu° khaṇḍena pakvaṃ kuṣamāṇḍamatra kap . kuṣmāṇḍarasāyanaśabde 105 pṛ° cakradattokta lakṣaṇe auṣadhabhede .

khaṇḍakharjūra na° khaṇḍena pakaṃ kharjūram . khaṇḍapakve 1 kharjūraphale . khaṇḍa iva khādu kharjūram . 2 svādukharjūre ca

khaṇḍaja pu° khaṇḍa iva jāyate jana--ḍa . yavāsaśarkarāyāṃ guḍabhede rājani° .

khaṇḍajodbhavaja pu° khaṇḍaja udbhavo'sya tasmāt jāyate jana--ḍa . yavāsaśarkarāracite khaṇḍa bhede rājani0

khaṇḍatāla pu° drutamekaṃ bhavedyatra khaṇḍatālaḥ sa ucyate aparaṃ niyataṃ vinā ityuktalakṣaṇe ekatālarūpe saṃgītau tālabhede (ekatālā) saṃgītadāmī° .

khaṇḍadhārā strī khaṇḍe ekadeśe dhārā yasyāḥ . kartaryām (kātārī) astrabhede śabdamālā .

khaṇḍana na° cu° khaḍi--bhāve lyuṭ . 1 bhedane, 2 chedane, 3 nirākaraṇe ca . smarasakhaṃ rasakhaṇḍanavarjitam darśanenakṛtakhaṇḍanavyatham raghuḥ . bhāve yuc . tatrārthe strī śabdārthanirvacanakhaṇḍanayā nayantaḥ śrīharṣakhaṇḍanam . khaḍi--karaṇalyu . paramatādinirākaraṇe 5 śāstrabhede yathā śrīharṣakhaṇḍanaṃ śiromaṇipadārthakhaṇḍanam . ṣaḍaḥ khaṇḍanakhaṇḍakhādyasaṃhajakṣodakṣame naiṣa° . kartarilyu . 6 khaṇḍake tri° smaragaralakhaṇḍanam masaśiramimaṇḍanam gītago0

khaṇḍanakhaṇḍakhādya na° khaṇḍanaṃ padārthasya nirvacanīyatānirākaraṇaṃ khādyam khaṇḍa iva . śrīharṣapraṇīte sarvapadārthānām nirvacanīyatāpratipādake catuḥparicchedātmake granthabhede tatra prathamaparicchede pramāṇatadābhāsa nirvacanakhaṇḍanam . dvitīye hetvābhāsanigrahasthānanirvacanakhaṇḍanam . tṛtīye sartanāmārthanirvacanakhaṇḍanam . caturthe bhāvābhāvaviśeṣasattādipadārthānāṃ nirbacanakhaṇḍanam

khaṇḍaparaśu pu° khaṇḍayatīti khaṇḍaḥ paraśurasya . 1 śive tatolabdhatatparaśuke 2 jāmadagnye ca medi° yenaiva khaṇḍaparaśurbhagavān pracaṇḍaḥ ścaṇḍīpatistribhuvaneṣu guruḥ, prarūḍhaḥ vīraca° 3 viṣṇau sudhanvā khaṇḍaparaśuḥ viṣṇusaṃ° . śatrūṇāṃ khaṇḍanātkhaṇḍaḥ paraśurasya jāmadagmyākṛteriti bhā0

khaṇḍapāla pu° khaṇḍaṃ pālayati svaśilpasādhanatayā pāliṇvul . guḍavikāranirmātari jilpibhede (mayarā)

khaṇḍapralaya pu° khaṇḍasya bhūmyādikhaṇḍasya pralayaḥ . caturyugasahasrarūpabrāhmadināvasāne bhūmyādikhaṇḍa layādhāre kālabhede vṛddhirvidherahni bhuvaḥ samantāt syādyojanaṃ bhūbhavabhūtapūrvaiḥ . brāhme laye yojanamātravṛddhernāśo bhuvaḥ prākṛtike'khilāyāḥ si° śi° . atra layo nāma bhūtavināśaḥ . pratyahamutpadyate . sa dainaṃdina ucyate . yo brahmadinānte caturyugasahasrāvasāne lokatrayasya saṃhāraḥ sa brāhmalaya ucyate . tatrākṣīṇapuṇyapāpā eva lokāḥ kālavaśena brahmaśarīraṃ praviśanti . tatra mukhaṃ brāhmaṇāḥ, bāhva ntaraṃ kṣatriyāḥ, ūrudvayaṃ vaiśyāḥ, pādadvayaṃ śūdrāḥ . tato niśāvaśāne punarbrahmaṇaḥ sṛṣṭiṃ cintayato mukhādisthānebhyaḥ karmapuṭāntaratvādbrāhmaṇādayastata eva niḥsaranti . tasmin pralaye bhuvo yojanabhātravṛddhervilayo nākhilāyāḥ prami° . khaṇḍapralayaprakāraśca harivaṃ° 198 . 199 a° ukto yathā divyaṃ dvādaśasāhasraṃ yadetadyugamucyate . tadekasaptatiguṇaṃ manvantaramihocyate . etaccaturdaśaguṇamaharvrāhmamihocyate . tato'hani gate tasmin sarvaṣāmeva dehinām . śarīranirvṛtiñcakre rudraḥ saṃhārabuddhimān . daivatānāñca sarveṣāṃ vrāhmaṇānāṃ mahīpate! . daityānāṃ dānavānāñca yakṣakinnararakṣasām . devarṣīṇāṃ brahmarpīṇāṃ tathā rājarpīṇāmapi . gandharvāṇāmapsarasāṃ bhujagānāṃ tathaiva ca . parvatānāṃ nadīnāñca paśūnāñcaiva bhārata! . tiryagye nigatānāñca sattvānāṃ krimīṇāṃ tathā . mahābhūtapatirdevaḥ pañca bhūtāni bhūtahṛt . jagatsaṃharaṇārthāya kurute vaiśasaṃ mahat . bhūtvā sūryaścakṣuṣī cādadāti bhūtvā vāyuḥ saṃharan prāṇijālam . bhūtvā vahnirnirdahan sarvalokān mevo bhūtvā bhūya evābhyavarṣat 198 a° . vaiśampāyana uvāca . bhūtvā nārāyaṇo yogī saptamūrtirvibhāvasuḥ . gamastibhiḥ pradīptābhiḥ saṃśoṣayati sāgarān . pītvā'rṇavāṃścavai sarvān nadī 1 kūpaṃśca sarvaśaḥ . parvatānāñca salilaṃ sarvamādāya raśmibhiḥ . bhittvā sahasraśaścaiva mahīṃ gatvā rasātalam . rasātalagataṃ kṛtsnaṃ pibate rasamuttamam . apsu sṛjan kledamanyaddadāti prāṇināṃ dhruvam . tat sarvamaravindākṣa ādatte puruṣottamaḥ! vāyuśca balavān mūtvā sa vidhūyākhilaṃ jagat . prāṇedayaṃ surāṇāñca vāyunā kurute hariḥ . tato devagaṇānāñca sarśeṣāmeva dehinām . ye cendriyagaṇāḥ sarve ye cānye bhūtasambhavāḥ . tathā ghrāṇaṃ śarīrañca pṛthivīmāśritā guṇāḥ . jihvā rasaśca snehaśca saṃśritāḥ salilaṃ guṇāḥ . rūpaṃ cakṣurvipākaśca jyotirevāśritā guṇāḥ . sparśaḥ prāḥṇaśca ceṣṭā ca pavanaṃ maṃśritā guṇāḥ . parameṣṭhinamete vai hṛṣīkeśaṃ samāśritāḥ . tato magavatā tatra raśmibhiḥ parivāritāḥ . vāyunā kṛṣyamāṇāśca rūpānyo'nyasanāśrathāt . teṣāṃ saṅgharṣajodbhūtaḥ pāvakaḥ śatadhā jvalan . adahannikhilān lokānugraḥ saṃvartako'nalaḥ . sa parvatān drumān gulmān latāvallīstṛṇāni ca . vimānāni ca divyāni purāṇi vividhāni ca . āśramāśca tathā puṇyān divyānyāyatanāni ca . yāni cāśrayaṇīyāni tāni sarvāṇi cādahat . bhasmībhūtāṃstataḥ sarvān lokān lokagururhariḥ . bhūyo nirvāpayāmāsa jalayuktena karmaṇā . sahasradṛṅmahātejā bhūtvā kṛṣṇo mahāghanaḥ . divyatoyena haviṣā tarpayāmāsa medinīm . tataḥ kṣīranikāśena svādunā paramāmbhasā . śivena puṇyena mahī nirvāṇamagamat param . tena sā jalasañchannā payasā sarvato dharā . ekārṇavajalā bhūtvā sarvasattvavivarjitā . mahābhūtānyapi ca taṃ praviṣṭānyamitaujasam . naṣṭārkapavanākāśe sūkṣme janavivarjite . saṃśoṣayitvā pītvā ca kalpayitvā ca dehinam . dagdhvā santāpayitvā ca vasatyekaḥ sanātanaḥ . paurāṇaṃ rūpamāsthāya kimapyamitabuddhimān . ekārṇavajalāvāsī yogī yogamupāsate . ayutānāṃ sahasrāṇi śatānyekārṇavāmbhasi .

khaṇḍaphaṇa pu° khaṇḍā khaṇḍitā phaṇā'sya . darvīkararūpasarpabhede tatra darvīkarāḥ ityupakrame gavedhukaḥ parisarpaḥ khaṇḍaphaṇa ityādi suśrutaḥ .

khaṇḍamodaka pu° khaṇḍa iva modayati muda--ṇic--ṇvul . sitākhaṇḍe yavāsaśarkarāyām rājani° .

khaṇḍara tri° khaṇḍa + caturarthyām aśmādi° ra . khaṇḍasannikṛṣṭadeśādau .

khaṇḍala puṃna° khaṇḍaṃ lāti lā--ka addharcādi . khaṇḍadhare .

khaṇḍalavaṇa na° khaṇḍyate khaḍi--karmaṇi ghañ karmadhā° . viḍlavaṇe rājani° .

khaṇḍaśarkarā strī khaṇḍa iva śarkarā . śarkarābhede . yo yo matsyaṇḍikākhaṇḍaśarkarāṇāṃ skako guṇaḥ . tena tenaiva nirdeśyasteṣāṃ visrāvaṇo guṇaḥ suśrute tadguṇoktiḥ .

khaṇḍaśākhā strī khaṇḍā khaṇḍitā śākhā'syāḥ . mahiṣavallīlatābhede rājani° .

khaṇḍasara pu° khaṇḍa iva sarati sṛ--ac . yavāsaśarkarāyāṃ sitākhaṇḍe rājani° .

khaṇḍābhra na° karma° . 1 chinnameghe . khaṇḍaḥ abhramiva . 2 dantakṣatāvaśeṣe ca medi° .

khaṇḍāmalaka na° khaṇḍaṃ khaṇḍitamāmalakam . 1 āmalakacūrṇe medi° . khaṇḍapakvamāmalakam . (āmalakīramorvavā) iti khyāte 2 khaṇḍapakve āmalakīphale ca .

khaṇḍālī strī khaṇḍaṃ padmādikhaṇḍamālāti ā + lā--ka gaurā° ṅīṣ . 1 sarasyām . khaṇḍaṃ dantanakhādikhaṇḍana mālāti ā + lā--ka ṅīṣ . 2 kāsukastriyāṃ 3 tailamānabhede ca medi0

khaṇḍika pu° khaṇḍa + astyarthe ṭhan . 1 kalāye, 2 ṛṣibhede, sa ca uddhariputraḥ yathāha khaṇḍika ebauddharirasya prāyaścittiṃ veda śata° 11 . 8 . 4 . 1 . 3 kakṣe hema° . 4 kruddhe tri° . khaṇḍikopādhyāyaḥ śiṣyāya capeṭaṃ dadātīti pā° bhāṣyam . tataḥ purohitā° bhāvādau yak . khāṇḍikya tadbhāve na° . khaṇḍikānāṃ samūhaḥ khaṇḍikā° añ . khāṇḍika tatsamūhe na° .

khaṇḍikādi pā° ga° ukte samūhārthe añpratyayanimitte śabdasamūhe sa ca gaṇaḥ . khaṇḍika vaḍavā kṣudraka (mālavāt) senā (saṃjñāyām) bhikṣuka śuka ulūkaśvan ahan yugavaratra halabandha .

khaṇḍita tri° khaḍi--kta . 1 bhedite 2 chinne, 3 dvidhākṛte ca jñātānyasaṅgavikṛteḥ khaṇḍiterṣyākaṣāyitā ityukta cihnāyāṃ 4 striyāṃ strī priyamiti vanitā nitāntamāgaḥ smaraṇagaveṣakaṣāyitāyatākṣī . caraṇagatasakhīvaco'nurodhāt kila kathamapyanukūlayāñcakāra māghaḥ sā° da° tu pārśvameti priyoyasyāḥ anyasaṃbhogacihnitaḥ . sā khaṇḍiteti kathitā ghīrairīrṣyākaṣāyitā lakṣayitvā tadavitathamavādīryanmama tvaṃ priyeti priyajanaparibhuktaṃ yaddukūlaṃ dadhānaḥ . madadhivasatimāgāḥ kāmināṃ maṇḍanaśrīrvrajati hi saphalatvaṃ vallabhālokanena māghapadyanudāhṛtam . 5 khaṇḍitāṅge hīnāṅge tri° khaṇḍitāṅgatvaṃ ca duṣṭavacanakarmavipākaḥ yathāha śātātapaḥ duṣṭavādī khaṇḍitaḥ syāt sa vai dadyāddvijātaye . rūpyaṃ paladvayaṃ dugdhaṃ ghaṭadvayasamanvitam . atra khaṇḍika ityeva pāṭha ityanye kruddhaprakṛterduṣṭavacanakarmavipākaucityāt . tatra nirākṛte chinne ca sapadi taruṇapallavena vadhvā vigatadayaṃ khalu khaṇḍitena mamle māghaḥ khaṇḍitena chinnena taruṇapakṣe nirākṛtena malli° . tataḥ caturarthyāṃ sutaṅgamā° iñ . khāṇḍiti pragadyādi ñya . khāṇḍitya tannirvṛttādau tri° .

khaṇḍin tri° khaṇḍayati khaḍi--ṇini . 1 khaṇḍake khaṇḍo'styasya ini . 2 khaṇḍavati striyāṃ ṅīpa sā ca 3 pṛthivyāṃ śabdamā° tasyāḥ navakhaṇḍavrattvāt tathātvam .

khaṇḍī strī khaḍi--ac gaurā° ṅīṣ . vanamudge hema° .

khaṇḍīra pu° apakṛṣṭā khaṇḍī śuṇḍāditvāt ra . pītamudge . hema° .

khaṇḍu tri° khaṇḍayati khaḍi--un . khaṇḍake tataḥ arīha° caturarthyām vuñ . khāṇḍavaka tannirvṛttādau tri° .

khatamāla pu° khe tamāla iva . 1 dhūme, 2 meghe ca medi° .

khada sthairyai aka° badhe saka° bhvā° para° seṭ . khadati akhādītakhadīt cakhāda . pranikhadati . tathākhadanniḥsaraṇavadbhavati tathā nisravati śata° brā° 1 . 7 . 4 . 10 alpataratvādasthiramagāḍhabalam bhāṣyam .

khada pu° khada--bā° bhāve ap . 1 sthiratve . tasmai hitādi gavādi° yat . svadya sthiratvahite tri° . khadyapatrī .

khadikā strī khe ākāśe dīyate do--khaṇḍate ghañarthe ka ṭāp tataḥ saṃjñāyāṃ kan . lājeṣu trikā° teṣāṃ bharjanapātrāt ūrdhākāśe eva sphoṭanāt tathātvam .

khadira pu° khada--kirac . (khaera) khyāte 1 vṛkṣabhede tasya sāre sthiratvāttathātvam . 2 indre trikā° śatruhiṃsakatvāt tathātvam . khe ākāśe dīryate iṣṭāpūrtakāribhiryataḥ dṝ--apādāne kirac . 3 candre medi° . iṣṭāpūrtakāribhirhi candramaṇḍalāt ārabdhāsmayadehavidāreṇākāśe patatāt tasya tathātvaṃ avarohaśabde 440 pṛ° vivṛtiḥ khadiravṛkṣabhedaparyāyaguṇā bhāvapra° uktā yathā khadiro raktasāraśca gāyatrī dantadhāvanaḥ . kaṇṭakī bālapatraśca bahuśalyaśca yajñithaḥ . khadiraḥ śītalo dantyaḥ kaṇḍūkāsārucipraṇut . tiktaḥ kaṣāyo medoghnaḥ kṛmimehajvaravraṇān . śvivaśothāmapittāsrapāṇḍukuṣṭhakaphān haret . khadiraḥ śvetasāro'nyaḥ kadaraḥ somavalkakaḥ . kadaṃro viśado varṇyo mukharogakaphāsrajit . irimedī viṭkhadiraḥ kālaskandho'rimedanaḥ . irimedaḥ kaṣāyoṣṇo mukhadantagadāsrajit . hanti kaṇḍūviṣaśleṣmakṛmikuṣṭha viṣavraṇān khadirarasādividhānaṃ suśrute uktaṃ yathā ataḥ khadiravidhānamupadekṣyāmaḥ . praśastadeśajātamanupahata madhyamavayasaṃ khadiraṃ paritaḥ khānayitvā sadhyamamūlaṃ chittvāyomayaṃ kumbhaṃ tasminnantare nidadhyādyathā rasagrahaṇasamartho bhavati . tatastaṃ gomayamṛdāvaliptamavakīryendhanairgomayamiśrairādīpayet . yathāsya dahyamānasya raso dravatyadhastādyadā jānīyātpūrṇaṃ bhājanamityathaivamuddhṛtya parisrāvya rasamanyasmin pātre nidhāyānuguptaṃ nidadhyāt tato yathāyogaṃ mātrāmāmalakarasamadhusarpibhiḥ saṃsṛjyopa yuñjīta jīrṇe bhallātakabidhānavadāhāraḥ parihāraśca . prasthe copayukte śataṃ varṣāṇāmāyuṣo'bhivṛddhirbhavati .. khāderasāratulāmudakadroṇe vipācya ṣoḍaśāṃśāvaśiṣṭamavatāryānuguptaṃ nidadhyāt tamāmalakarasamadhusarpirbhiḥ saṃsṛjyopayuñjīta . eṣa eva sarvavṛkṣasāreṣu kalpaḥ . khadirasāracūrṇatulāṃ khadirasārakvāthamātrāṃ vā prātaḥ prātarupaseveta khadirasārakvāthasiddhamāvikaṃ vā sarpiḥ . amṛtavallīsvarasaṃ kvāthaṃ vā prātaḥprātarupaseveta tatsiddhaṃ vā sarpiḥ aparāhṇe sasarpiṣkamodanamāmalakayūṣeṇa bhuñjītaivaṃ māsamupayujya sarvakuṣṭhairvimucyata iti . kṛṣṇatilabhallātakatailāmalakarasasarpiṣāṃ droṇaṃ śālasārādikaṣāyasya ca triphalātrikaṭukarūṣaphalamajjaviḍaṅgaphalasāracitrārkāvalgujaharidrādvayatrivṛddantīndrayavayaṣṭīmaghukātiviṣārasāñjanapriyaṅgūnāṃ pālikān bhāgāṃstānaikadhyaṃ snehyapākavidhānena pacet tatsādhusiddhamavatārya parivrāvyānuguptaṃ nidadhyāt tata upasaṃskṛtya śarīraṃ prātaḥ prātarutthāya pāṇiśuktimātraṃ kṣaudreṇa pratisaṃsṛjyopayukhīta jīrṇe mudgāmalakayūṣeṇālavaṇena sarpiṣmantaṃ khadirodaka siddhaṃ mṛdvodanamaśnoyāt khadirodakasevītyevaṃ droṇamupayujya sarvakuṣṭhairvimuktaḥ śuddhatanuḥ smṛgimān varṣaśatāyurarogo bhavati . khadiravṛkṣasyotpattiḥ śrūyate . prajāpateḥ prāṇeṣūtkrānteṣu śarīraṃ śvayitumadhriyata ityupakramya asthibhya evāsya khadiraḥ samabhavat tasmāt sa dāruṇo bahusārodāruṇamiva hyasthi tenaivenaṃ tadrūpeṇa samardhayati antare vailvā bhavanti bāhye khādirā antare hi majjāno bāhyānyasthīni śata° brā° 13 . 4 . 4 . 9 vinā khadirasāreṇa hāreṇa hariṇīdṛśām . nādhare jāyate rāgonānurāgaḥ payodhare udbhaṭaḥ . khadirasya vikāraḥ aṇ . khādira khadiravṛkṣajāte tri° . khādire paśuṃ badhnavati khādiraṃ vīryakāmasya yūpaṃ kurvīta śrutiḥ . striyāṃ ṅīp . arkaḥ palāśaḥ khadirastvapāmārgo'tha pippalaḥ . uḍumbaraḥ śamī dūrvā kuśāśca samidhaḥ kramāt yājña° ukteḥ tasya sūryagrahasamittvam . abhāve khadiravilvarauhitakān khadirābhāve somaitarān . kātyā° 6 . 1 . 9 . 10 . palāśābhāve khadirādīn yūpān kurvīta somayāge khadira eva mukhyaḥ . tadabhāve vilvādi iti bhedaḥ . 4 ṛṣibhede ca tasya gotrāpatyam aśvādi° phañ . khādirāyaṇa tadgotrāpatye puṃstrī° . tataḥ ṛṣyādi° caturaryāṃ ka . khadiraka tannirvṛttādau tri° . adirovidyate 'sya matup masya vaḥ ajirā° na pūrvadīrghaḥ . khadiravat khadirayute tri° striyāṃ ṅīp khadiravatī nadībhede strī anto'vatyāḥ pā° asyāntodāttatā . khadirāt paravanaśabdasya asaṃjñāyāmapi ṇatvaṃ khadiravaṇam . khadirasya pākaḥ pīlvā° kuṇac . khadirakuṇa tatpāke pu° . tataḥ utkarādi caturarthyām cha . khadirīya tatsannikṛṣṭadeśādau tri° . varāhā° caturarthyāṃ kak . khādiraka tannirvṛttādau tri0

khadirapatrikā strī khadirasya patramiva patramasyāḥ kap kāpi ata ittvat . 1 arikhadire 2 lajjālulatāyāñca rājani° kababhāve ṅīp . khadirapatrī lajjālulatāyāṃ strī jaṭā° .

khadirasāra pu° 6 ta° . khadiradrumasya niryāsaje sāre (khaera) vinā khadirasāreṇa udbhaṭaḥ .

khadirā strī khadiraḥ tatpatrākāro'styasyāḥ patre ac . lajjālulatāyām rājani° .

khadirikā strī khadiraḥ khadirarasasamaraso'styasyāḥ ṭhan . 1 lākṣāyāṃ tasyā hi khadiratulyaniryāsavattvāt tathātvam . 2 lajjālulatāyāṃ ca rājani° .

khadirī strī khada--kirac gaurā° ṅīṣ . lajjālulatāyām śākabhede, (hāḍajoḍā) 2 latāyāñca jaṭā° .

khadiropama na° khadira upamā yasya . (kāṃṭāvāvalā) drumabhede ratnamā° .

khadūraka tri° khada--bā° ūrac saṃjñāyāṃ kan . ṛṣibhede . tataḥ śivā° apatyādau aṇ . khādūraka tadapatyādau .

khadūravāsinī khe ākāśe dūre vasati vasa--ṇini ṅīp . buddhaśaktibhede trikā° .

khadyapatrī strī khade sthairye hitaṃ gavā° yat, khadyaṃ patramasya gaurā° ṅīṣ . khadire rājavallabhaḥ .

khadyota pu° khe dyotate dyuta--ac . 1 kīṭabhede (jonākīpokā) khadyotavadabhijñātaṃ tanmayā vismayāntitam bhā° va° 122 a° . khadyotālīvilasitanibhāṃ vidyu dunmeṣadṛṣṭim meghadū° . khaṃ dyotayati dyuta--ṇicaṇ upa° sa° . 2 sūrye jaṭādharaḥ .

khadyotaka pu° khadyota iva kāyati kai--ka . 1 phalaviṣe vṛkṣabhede suśru° . kumudvatīreṇukākarambhamahākarambha karkoṭakareṇukakhadyotakacarmarībhagandhāsarpavātinandanasārapākānīti dvādaśa phalaviṣāṇi . 2 sūrye pu° .

khadyotana pu° khamākāśaṃ dyotayati dyuta--ṇic--lyu . sūrye jaṭā° .

khadhūpa pu° khamākāśaṃ dhūpayati dhūpa--aṇ upa° sa° . khe dhūpa iva vā . ākāśagāmini agniśikhāyukte (hāui) iti khyāte padārthe mumucuḥ khadhūpān bhaṭṭiḥ .

khana vidāre bhvā° ubha° saka° seṭ . khanati te--akhānīt--akhanīt akhaniṣṭa khāyāt--khanyāt . cakhāna cakhatuḥ cakhe, khātam khanitraṃ kheyam . khanitā . khanitvā--khātvā khānaḥ . khanitum . khanan khanamānaḥ . khāyate khanyate khaniḥ khanakaḥ . imāṃ khanāmyoṣadhim ṛ° 10 . 145 . 21 . abhrirasi nāryasi tvayā vayamagniṃ śakema khanitum yaju° . 10 tvāṃ gandharvā akhanan yaju° 12, 98 . yathā khanan khanitreṇa narovāryadhigacchati manuḥ . agastyaḥ khanamānaḥ khanitraiḥ ṛ° 1, 1796 .
     abhi + ābhimukhyena sarvataśca khanane . yo hīhāmikhanedap evābhivindet śata° brā° 11, 1, 6, 16 .
     ava + adhaḥkhanane . avakhanati avakhātaḥ .
     ā + samantāt khanane ākharaḥ ākhanaḥ ākhuḥ .
     ud + utpāṭane phalaiḥ saṃvardhayāmāsurutkhātapratiropitāḥ (kalamāḥ) . tyājitaiḥ phalamutkhātairbhagnaiśca bahudhā nṛpaiḥ! vaṅgānutkhāya tarasāutkhātalokatrayakaṇṭako'pi raghuḥ .
     ni + nidhāne saka° nicakhāna jayastambham vasudhāyāṃ nicakhnatuḥ aṣṭādaśadvīpanikhātayūpaḥ raghuḥ viṣādaśaṅkuśca matau nicakhne bhaṭṭiḥ .
     nis + nir + niṣkrāmaṇe samudrānnirakhanaṃstīkṣṇābhirabhri bhaḥ śata° brā° 7 . 5 . 2 . 52 .
     pari + paritaḥ khanane parikhā utpāṭane ca kaṇṭakikṣīriṇastu samūlān parikhāyād vāsayedapāmārgam āśva° 2 . 75
     vi + viśeṣeṇa khanane . yatte bhūmiṃ vikhanāmi kṣipraṃ tadapirohatu atha° 12 . 1 . 35 .

khanaka pu° khana--vun . 1 mūṣike, 2 sandhicaure ca . 3 bhūvidārake (koḍā) tri° hema° vidurasya suhṛt kaścit khatakaḥ kuśalo'smyaham bhā° ā° 147 a° . 4 svarṇādyutpattisthāne ākare medi° . purī samantādvihitā sapatākā satoraṇā . sacakrā sahuḍā caiva sayantrakhanakā tathā bhā° va° 15 a° .

khana(mā)pāna anuvaṃśye kṣatriyabhede khana(mā)pāno'ṅgadojajñe tasmādavitathastataḥ bhāga° 9 . 22 . 3 .

khanayitrī strī khana--ṇic--ni vṛddhyabhāvaḥ tṛc ṅīp . (khuntī) iti khyāte astrabhede sā ca jigīṣuṇā yātrāyāmagre cālanīyā yathāha nāradapañcarātre khanayitrī śubhā yātrā jayārthaṃ yuddhakāṅkṣibhiḥ . pañcavarṇāśukayutā cālanīyā puraḥsthitā

khanitra na° khana--itra . (khontā) astrabhede . yathā khanan khanitreṇa narovāryadhigacchati manuḥ . svārthe ka tatrārthe hārā° .

kha(ni)nī strī khana--it vā ṅīp . dhāturatnātyutpattisthāne 1 ākare khanibhiḥ suṣuve ratnam ratnopahārairuditaiḥ khanibhyaḥ raghuḥ . 2 bhūvidāraṇe ca . 3 ādhāramātre ṣaṣṭiḥ ṣaṭ ca barā yoṣit aṅgalakṣaṇasatkhanī kāśī° 37 a° . 4 khāte garte dhṛtagambhīrakhanīkhanīlima naiṣa° .

khanitrima tri° khananena nirvṛttam khana--bhāve bā° ktrimap ca . khanananirvṛtte . khanitrimā uta vā yāḥ sarvajāḥ ṛ° 7 . 49 . 2 .

khaninetra pu° ikṣākuvaṃśye nṛpabhede viviṃśateḥ sutorambhaḥ khaninetro'sya dhārmikaḥ bhāga° 9 . 2 . 16 .

khanya tri° khana--vede ni° yat . khananīye ṇyat . khānya ityapi tatrārthe . loke tu kheya ityeva .

khapura pu° khaṃ piparti uccatayā pṝ--ka . 1 guvāke amaraḥ . khamindriyaṃ piparti--pṝ--ka . 2 alase tri° medi° . khena pūryate ghañarthe karmaṇi ka . 3 bhadramustake pu° medi° 4 vyāghranakhavṛkṣe rājani° khe ākāśe uditaṃ puraṃ śā° ta° . aśubhasūcanāyākāśodite 5 gandharvanagare . tasyottarādidigbhedenodaye phalabhedaḥ vṛ° saṃ° 56 a° ukto yathā udagādi purohitanṛpavalapatiyuvarājadoṣadaṃ khapuram . sitaraktapītakṛṣṇaṃ viprādīnāmabhāvāya . nāgaranṛpatijayāvahamudag vidikasthaṃ vivarṇanāśāya . śāntāśāyāṃ dṛṣṭaṃ satoraṇaṃ nṛpativijayāya . sarvadigutthaṃ satatotthitaṃ ca bhayadaṃ narendrarāṣṭrāṇām . caurāṭavikān hanyāddhūmānalaśakracāpābham . gandharvanagaramutthitamāpāṇḍuramaśanipātavātakaram . dīpte narendramṛtyurvāpe 'ribhayaṃ jayaḥ savye . anekavarṇākṛti khe prakāśate puraṃ patākādhvajatoraṇānvitam . yadā tadā nāgamanuṣya vājināṃ pibatyasṛg bhūri raṇe vasundharā . khaṃ ākāśe caraṃ puraṃ śāka° ta° . 6 ākāśagāmini daityapurabhede tadutpattikathā pulamā nāma daiteyī kālakā ca mahāsurī . divyaṃ varṣasahasrante ceratuḥ paramaṃ tapaḥ tapaso'nte tatastābhyāṃ svayambhūradadadvaram . agṛhṇītāṃ varante tu sutānāmalpaduḥkhitām . anadhyatāñca rājendra! surarākṣasapannagaiḥ . puraṃ suramaṇīyañca khacaraṃ sumahāprabham . sarvārambhaiḥ samuditaṃ durdharṣamamarairapi . maharṣiyakṣagandharvapannagāsurarākṣasaiḥ . sarvakāmaguṇopetaṃ vītaśokamanāmayam . brahmaṇā bharataśreṣṭha! kālakeyakṛte kṛtam . tadetat khapuraṃ divyaṃ caratyamaravarjitam . paulomādhyuṣitaṃ vīra . kālakhañajaiśca dānavaiḥ bhārate vanaparvaṇi 173 adhyāye . vidhvaste khapure tasmin dānaveṣu hateṣu ca bhā° va° 173 a° . 7 hariścandrapure trikā° .

khapuṣpa na° 6 ta° . ākāśakusume tasya yathā mithyātvamevaṃ mithyātvadyotanāya khapuṣpeṇopamā śāstreṣu dīyate khakusumādayo'pyatra .

khabhrānti pu° strī khe ākāśe bhrāntirbhramaṇaṃ māṃsānyeṣaṇāya yasya . cille trikā° . tasya māṃsānveṣaṇāya khe bhramaṇāttathātvam . striyāṃ vā ṅīp .

khamaṇi pu° khe ākāśe maṇiriva prakāśakatvāt . sūrye trikā° .

khamīlana na° khānāmindriyāṇāṃ bhīlanam . tantrāyām . śabdaca° tatra sarveṣāṃ bahirindriyāṇāṃ khasvakārye vyāpārābhāvāt nimīlanaṃ bhavatīti tasyāstathātvam .

khamūrti pu° khaṃ mūrtirasya . aṣṭamūrtidhare 1 bhīmarūpe śive khasya brahmaṇomūrtiḥ svarūpam . 2 brahmasvarūpe strī sa brahmaparamabhyeti vāyubhūtaḥ khamūrtimān manuḥ .

khamūlī strī khaṃ śūnyabhūtaṃ mūlamasyāḥ ṅīṣ . kumbhikāyāṃ (pānā) trikā° tasyāḥ mūlaśūnyatvāt tathātvam . pṛṣo° vā hrasvaḥ . khamūli tatrārtha . svārthe ka hrasvaḥ . khamūlikā tatrārthe śabdaca° .

khamba gatau bhvā° para° saka° seṭ . ambati akhambīt cakhamba .

khara pu° kha mukhavilamatiśayenāstyasya ra khamindriyaṃ lāti lā--ka vā ralayorekatvam . 1 gardabhe . 2 aśvatare amaraḥ 3 rākṣasabhede ca hema° ceratuḥ kharadūṣaṇāvi ti bhaṭṭiḥ . vasatastasya rāmasya tataḥ śūrpanakhākṛtam . khareṇāsīt mahadvairaṃ janasthānanivāsinā, . rakṣārthaṃ tāpasānāntu rāghavo dharmavatsalaḥ . caturdaśa sahasrāṇi javāna bhubi rākṣasān . dūṣaṇañca kharañcaiva, nihatya sumahābalau . cakre kṣemaṃ punardhīmān dharmāraṇyaṃ sa rāghavaḥ bhā° va° 276 a° . 4 kaṇṭakivṛkṣabhede, ajayaḥ 5 kāke, ajayapālaḥ 6 kaṅkavihage, 7 kurarapakṣiṇi, rājani° 6 0 saṃvatsaramadhye pañcaviṃśatitame 8 varṣabhede tatphalaṃ yathā . upadrutaṃ jagatsarvaṃ taskarairmūṣikaiḥ khagaiḥ . pīḍitāśca prajāḥ sarvāḥ deśabhaṅgaḥ khare priye! jyo° ta° . 9 ravipārśvacare 10 paścimadvāragṛhe śabdaca° 11 tigmasparśe ca . 12 tadvati, tri° amaraḥ . kharakiraṇaḥ kharāṃśuḥ 13 kaṭhine ca tri° kharaviśadamabhyavahāryaṃ bhakṣyamiti pā° bhāṣyam . 14 devatāḍavṛkṣe strī ṭāp amaraḥ 15 dharme medi° . 16 niṣṭhure hema° . 17 daityabhede trikā° . jātitve sarvatra striyāṃ ṅīṣ .

[Page 2467a]
kharakara pu° kharastīvraḥ karo'sya . sūrye kharakiraṇakharāṃśuprabhṛtayo'pyatra .

kharakāṣṭhikā strī kharamugraṃ kāṣṭhaṃ yasyāḥ kap kāpi ata ittvam . balāyāmauṣadhau rājani° .

kharakuṭī strī kharā tīvrā kṣuravattvāt kuṭī . 1 nāpitagṛhe trikā° tasyāḥ kṣuravattvāttathātvam . 6 ta° . gardabhagṛhe ca kharagṛhādayo'pyatra .

kharakoṇa puṃstrī kharaṃ tīvraṃ koṇayate śabdāyate kuṇa--saṅkoce dhātūnāmanekārthatvāt iha śabdārthatā aṇ upa° sa° . tittiripakṣiṇi hema° . jātitvāt striyāṃ ṅīṣ .

kharagandhanibhā strī kharagandhena nitarāṃ bhāti ni + bhā--ka . nāgavalāyāṃ nāgaballyām (pāna) jaṭā° .

kharagandhā strī kharo gandhoyasyāḥ . nāgabalāyām rājani0

kharaghātana pu° kharamugrarogaṃ, tannāmarākṣasaṃ vā ghātayati hana--svārthe ṇic--lyu . 1 nāgakeśare, 2 śrīrāme ca śabdaca° .

kharacchada pu° kharaḥ chadaḥ patramasya . (ulukhaḍa) 1 tṛṇabhede ratnamā° . 2 kundarachakṣe rājani° .

kharajru tri° kharaṃ jīryati jṝ--bā° ku . tīvragatau bhṛbhūnāpat kharamajrā kharajruḥ ṛ° 10, 106, 7 .

kharaṇas tri° kharasya nāseva kharā vā nāsā asya nasādeśaḥ ṇatvam . 1 kharatulyanāsike 2 tīvranāsike ca . ac samā° . kharaṇaso'pyatrārthe amaraḥ .

kharatvac pu° kharā kaṭhinā tvak yasya . 1 lajjālubhede . bhāvapra° .

kharadaṇḍa na° kharaḥ ugraḥ kaṇṭakāvṛtatvāt daṇḍo'sya . padme dharaṇī .

kharadalā strī kharaṃ dalaṃ yasyāḥ . kāṣṭhodumbare śabdaca° .

kharadūṣaṇa pu° kharamugraṃ dūṣaṇasampādakatāhetudoṣo yatra . 1 dhastūre (dhutura) 2 bahudoṣe tri° . śabdaratnā° . dva° . rākṣasabhedayoḥ dviva° kharadūṣaṇayorbhrātroḥ bhaṭṭiḥ .

kharadhāra tri° kharā ugrā dhārā'sya . tīvradhāre astrabhede karapatrabhinnasya kharadhārasya ca vraṇādau prayoge doṣāḥ yathāha suśrutuḥ tatra vakraṃ kuṇṭhaṃ khaṇḍaṃ kharadhāramatisthūlamatyalpamatidīrghamatihrasvamityaṣṭau śastradoṣāḥ . ato yiparītaguṇamādadītānyatra karapatrāttaddhi kharadhāramasthicchedanārtham .

kharadhvaṃsin pu° kharaṃ kharanāmānaṃ rākṣasaṃ dhvaṃsayati dhansaṇica--ṇini . śrīrāme . kharahantrādayo'pyatra . rāmasya kharadhvaṃsakathā kharaśabde dṛśyā .

[Page 2467b]
kharanādin tri° kharaṃ nadati nada--ṇini . tīvraśabdakārake striyāṃ ṅīp . sā ca 2 reṇukāṇāmagandhadravye śabdaca° . khara iva nadati nada--ṇini . 3 gardabhatulyanādakārake tri° upamānaṃ śabdārthaprakṛtāveva pā° asyādyudāttatā . kharanādino'patyaṃ bāhvādi° iñ . khāranādi tadapatye puṃstrī° .

kharanāla na° kharaṃ nālamasya . padme nārvāggatastatkharanālanālanābhiṃ vicinvaṃstadavindatājaḥ bhāga° 3, 8, 21 .

kharapa pu° kharaṃ pibati pā--ka . 1 ṝṣibhede tato naḍādi° gotrāpatye phak . khārapāyaṇa tadgotrāpatye puṃstrī° . bahuṣu tasya yāskā° luk . kharapāstadgotrāpatyeṣu .

kharapatra pu° kharaṃ patramasya . 1 śākavṛkṣe (meguna) 2 kṣudratulasa .. vṛkṣe ca ratnamā° . 3 yāvanālaśare 4 maruvake 5 haridarme ca rājani° . vā kap . kharapatraka . tilakavṛkṣe śabdaca° .

kharapatrī strī kharapatramasyāḥ gau° ṅīṣ . 1 gojihvāvṛkṣe 2 kākodambarikāyāñca rājani° .

kharapātra na° kharaṃ pātram karma° . lauhapātre trikā° .

kharapādāḍhya pu° kharaiḥ pādairbhṛlairādyaḥ . kapitthadrume śabdaca0

kharapuṣpa pu° kharaṃ puṣpamasya . maruvake ratnamā° .

kharapuṣpā(ṣpī) strī kharāṇi puṣpāṇyasyāḥ vā ṅīp . varvarāśāke (vāvui tulasī) amaraḥ .

kharapriya puṃstrī khalo dhānyādimardanasthānaṃ priyo'sya lasyaraḥ . pārāvate śabdamā° striyāṃ jātitve'pi yopadhatvāt ṭāp .

kharamajra pu° kharaṃ majjayati masja--ra . atyantaśodhake . kharajruśabde udā° .

kharamañja(ri)rī strī kharā mañjarī yasyāḥ samāsāntavidheranityatvāt na kap hrasvaḥ vā ṅīp . apāmārge amaraḥ . tatra hrasvānte palāśapuṣpe kharamañjarervā phalāni śigroḥ kharamañjarervā . kharamañjariyaṣṭyāhvasaindhavāmaradaḥrubhiḥ suśru° . dīrghānte vi ṅgakharamañjarīmadhuśigrusūryaballītyādi° suśrutaḥ .

khararoman tri° kharaṃ romā'sya . kaṭhinarīmayukte striyāṃ vā ḍāp . khararomatvaṃ gardabhahatyākarmavipākaḥ yathāha śātā° khare vinihate caiva khararomā prajāyate iti . 2 nāgamede pu° jaṭā° .

kharavallikā strī kharā vallī saiva svārthe ka . nāgavallyām kābhāve kharavallītyapyatra ratnama0

kharaśabda pu° khara ugraḥ śabdo'sya . 1 kurarakhage . 6 ta° . 2 gardabhaśabde pu° . karma° . 3 ugraśabde pu° .

[Page 2468a]
kharaśāka pu° kharaṃ śākamasya . (vāmanahāṭi) bhārgyām . bhāvapra° .

kharaśāla na° kharāṇāṃ śālā napu° . gardamagṛhe . śabdaci° tatra jātārthasya luk . kharaśāla . tatra bhave tri° .

kharasoni strī khe ākāśe rasamūnayati ūni--in . lohikālatāyāṃ hārā° .

kharasonda pu° khaṃ śūnyabhūtaḥ rasondaḥ rasakledanamatra . kharapātre lauhapātre trikā° .

kharaskandha pu° kharaḥ skandho'sya . 1 priyāladrume . 2 kharjūryāṃ strī ṭāp . rājani° .

kharasvarā strī kharaṃ svarati upatāpayati svṝ--ac . vanamallikāyāṃ ratnamā° .

kharā strī khamākāśaṃ lāti lā--ka lasya raḥ . devatāḍavṛkṣe amaraḥ .

kharāgarī strī kharamāgirati ā + gṝ--ac gaurā° ṅīṣ . devatāḍavṛkṣe rāyamukuṭaḥ .

kharābdāṅkuraka na° kharābdāt tīvragarjanameghāt aṅkurayati aṅkuri--ṇvul . vaidūryamaṇau rājani° tamya navameghaśabdāt jāyamānāṅkuratvāttathātvam .

kharāśvā strī khareraśyate bhujyate aśa--bhojane bā° va . mayūraśikhāyām (rudrajaṭālatā) amaraḥ .

kharāhvā strī kharaṃ tīvraṃ gandhamāhvayati ā + hve--ka . ajamodāyām rājani° .

kharikā strī khaṃ rāti rā--ka saṃjñāyāṃ kan ata ittvam . cūrṇākṛtikastūrībhede rājani° .

kharījaṅgha pu° kharyā gardabhyā iva jaṅghā yasya . 1 ṛṣibhede 2 śive pu° . tato'patye iñ . khārījaṅghi tadapatye puṃstrī° tatodvandve advandve ca bahuṣu tasya luk . kharojaṅghāstamuṣyapatyeṣu .

kharu pu° khana--ku raścāntādeśaḥ . 1 śive 2 darpe, 3 aśve, 4 datte, medi° 5 kāmadeve uṇā° . 6 śvetavarṇe 7 śvetavarṇavati, 8 niṣiddhaikarucau, hema° . 9 nirbodhe, 10 krūre tri° uṇā° vṛ° 11 patiṃ varāyāṃ kanyāyāṃ strī . hema° guṇavācitve'pi paryudāsānna ṅīṣ . 12 tīkṣṇe tri° saṃkṣiptasāraḥ .

kharja vyayāyāṃ bhvā° aka° para° seṭ . kharjati . akharjīt . cakharja .

kharjana na° kharja--lyu . kaṇḍūyane .

kharjikā strī kharja--ṇvul ata ittvam . upadaṃśaroge śabdaca° .

kharju pu° kharja--un . 1 kaṇḍūbhede (culakāni) 2 kharjūrīvṛkṣe 3 kīṭabhede ca hemaca° .

kharjura na° kharja--urac . raupye ratnamā° .

kharjū strī kharja--kū . 1 kaṇḍūbhede (culakāni) 2 kīṭabhede uṇādiko 10 .

kha(rju)rjūghna pu° kharjuṃ(rjūm)kaṇḍūyanaṃ hanti hana--ṭaka . 1 cākamarde, (dādamardana) 2 arkadrume ca rājani° .

kharjūra puṃstrī kharja ūrac strītve gaurā° ṅīṣ . (khejura) vṛkṣe tasya phalam aṇ tasya lup . tatphale na° udbhedaguṇāśca bhāvapra° uktāḥ yathā bhūmikharjūrikā svādvī durārohā mṛducchadā . tathā skandhaphalā kākakarkaṭī svādumastakā . piṇḍakharjūrikā tvanyā sā deśe paścime bhavet . kharjūrī gostanākārā śaradvīpādihāgatā . jāyate paścime deśe sā chohāreti kīrtyate . kharjūrītritayaṃ śītaṃ madhuraṃ rasapākayoḥ . snigdhaṃ rucikara hṛdyaṃ kṣatakṣaya haraṃ guru . tarpaṇaṃ raktapittavnaṃ puṣṭikṛccāpi śukradam . koṣṭhamārutahṛdbalyaṃ vāntivātakaphāpaham . jvarātisārakṣuttṛṣṇākāsaśvāsanivārakam . madamūrchāmarutpitta madyodbhūtagadāntakṛt . mahatībhyāṃ guṇairalpā svalpakharjūrikā smṛtā . kharjūrītarutoyantu madapittakaraṃ bhavet . vātaśleṣmaharaṃ ruvyaṃ dīpanaṃ balaśukrakṛt kharjūrīskandhanaddhānām raghuḥ . 2 raupye 3 haritāle na° hemaca° . 4 khale (khāmāra) medi° . 5 tṛṇajātibhede strī amaraḥ . (vanakhejura) .

kharjūravedha pu° ekārgalāparaparyāye vivāhe varjanīyayogabhede upayamaśabde 1266 pṛ° vivṛtiḥ .

kharda daṃśane bhvā° para° saka° seṭ . khardati akhardīt . cakharda .

kharpara pu° karparaśabdavat pṛṣo° khatvam . 1 taskare, 2 dhūrte, 3 bhikṣāpātre kapāle 4 bhinnamṛṇmayakhaṇḍe ca medi° 5 upadhātubhede, tutthāñjane (tuṃte) ca na° śabdaca° .

kharparī strī kharparaṃ upadhātubhedaḥ kāraṇatvenāstyasya ac gaurā° ṅīṣ . kharparītutthe amaraḥ . ṭhan kharparikāpyatra .

kharparītuttha na° karma° . tutthabhede (tuṃ te) rājani° tatpākaprakāra guṇāḥ bhāvapra° uktā yathā . naramūtreṇa gomūtre saptāhaṃ rasakaṃ (pāradam) pacet . dolāyantreṇa śuddhaḥ syāt tataḥ kāyeṣu yojayet . kharparaṃ kaṭukaṃ kṣāraṃ kaṣāyaṃ vāmakaṃ laghu . lekhanaṃ bhedanaṃ śītaṃ cakṣuvyaṃ kaphapittahṛt . viṣāmlakuṣṭhakaṇḍūnāṃ nāśanaṃ paramaṃ matam .

kharba(rva) gatau bhvā° para° saka° seṭ . kha(rba)rvati akharbī(rvī)t . cakha(rba)rva . gatiratra nīcatagatiḥ kharbaśabdadarśanāt . antyasthāntyastu garve iti bhedaḥ .

kharva(rba) pu° kharva--garve ac . 1 kuveraniviśeṣi śabdaratnā° . 2 kubjaka vṛkṣe antyasthamadhyaḥ rājani° tasya gandhasyotakaṭatayā garvahetutvāt tathātvam . kharba--gatau ac . vargyamadhyaḥ 3 hrasve 4 vāmane tri° amaraḥ kharbe! garvasamūhapūritatano! tārāstotram . 5 saṃkhyābhede (sahasrakoṭau) arbudamabjaṃ kharbanikharba miti līlāvatī . 6 tatsaṃkhyāte ca

kharba(rva)ṭa pu° kharba(rva)--aṭan . ekato yatra tu grāmo nagaraṃ caikataḥ sthitam . miśraṃ tu kharba(rba)ṭonāma nadī girisamākulaḥ bhāga° ṭīkāyāṃ śrīdharokte grāmabhede .

kharbaśākha tri° kharbāśākhā tattulyasya hastapadādayo'sya . vāmane hema° .

kharbita tri° kharba--nīcagatau kartari kta . hrasve striyāṃ ṭāp . sāca amāvāsyābhede, saṃmiśrayeccaturdaśyā amāvāsyā bhavet kvacit . kharbitāṃ tāṃ viduḥ kecidgatādhvāmiti cāpare karmapradī° pūrvadinasthitatithyapekṣayā paradine 2 'lpakālasthitatithimātre ca .

kharvurā strī kharba urac . taradīvṛkṣe rājani° .

kharbu(rvu)ja na° kharbu(rva)un tathā bhūtā jāyate jana--ḍa . (kharamuja) latāphalabhede . tasya guṇā bhāvapra° uktā kharbu(rvu)jaṃmūtralaṃ balyaṃ koṣṭhaśuddhikaraṅguru . snigdhaṃ svādūttaraṃ śītaṃ vṛṣyaṃ pittānilāpaham . teṣu saccāmlamadhuraṃ sakṣārañca rasādbhavet . raktapittakaraṃ tattu mūtrakṛcchrakaraṃ param .

khala calane skhalane ca bhvā° para° aka° seṭ . khalati akhālīt khalati pranikhalati khalaḥ .

khala puṃna° khala--ac ardharcā° . dhānyamardanasthāne hema° . (khāmāra) dhānyakhalaḥ godhūmakhalaḥ yavakhalaḥ . khalāt kṣetrādagārādvā yatovāpyupalabhyate manuḥ . khalayajñaḥ khalekapotaḥ . khale na parṣān pratihanmi bhūri ṛ° 10, 18, 7, 2 dhūlirāśau ca 3 bhuvi 4 sthānamātre ca . khalaśca sādyaskreṣu yajñeṣu uttaraveditvena vihito yathā sādyaskreṣūrvarā vediḥ khala uttaravediḥ āśva° śrau° 7, 13, 14, tatra khalaśabda nirdhāraṇaṃ kātīye yathā khala uttaṃravediḥ dhānyakhalaḥ pratyayāt kātyā° śrau° 22, 3, 43, 44, khala ityukte dhānyakhalaḥ pratīyate yataḥ karkaḥ . ye vedimabhitastānuttaravedideśe mṛdnanti kātyā° śrau° 45, dhānyakhalamabhitaḥ sannidhānāt vedimabhito ye śasyaviśeṣāstānuttaravedideśe mṛdganti mardayante stambebhyo vimokārthamanuḍudbhiḥ parito gacchadbhirākrā mayantītyarthaḥ karkaḥ . iti pūrvapakṣaḥ pāṃśukhalo vā pratyayāviśeṣāt 47 sū° . vāśabdaḥ pakṣāntare pāṃśukhalovottaravedirbhavati tatrāpi khalaśabdaprayogapratyayau karkaḥ pāṃśukhalo dhūlirāśiḥ pratyetavyaḥ kutaḥ khala ityukte dhānyakhalo'pi pratīyate pāṃśukhalo'pi pratīyate saṃ° vyā° iti siddhāntaḥ . 5 tilakalke pu° (khali) 6 nīce 7 adhame 8 durjane tri° sarpaḥ krūraḥ khalaḥkrūraḥ sarpāt krūrataraḥ khalaḥ . mantrauṣadhivaśaḥ sarpaḥ khalaḥ kena nivāryate cāṇakyaḥ . svaprāṇān yaḥ paraprāṇaiḥ supuṣṇātyaghṛṇaḥ khalaḥ bhāga° 1, 7, 37, . 9 itare ca tri° amaraḥ . khe līyate lī--ḍa . 10 sūrye . khaṃ tadvarṇaṃ lāti lā--ka . 11 tamālavṛkṣe pu° śabdaca° . 12 prastaramaye auṣadhamardanapātrabhede vaidyakam . 13 khaḍe ḍalayoraikyāt . khalāḥ sapañcamūlāśca gulmināṃ bhojane hitāḥ suśrutaḥ . khalakāmbalikau hṛdyau tathā vātakaphe hitau suśrutaḥ . khalaeva aṅgutyā° svārthe ṭhak . khālika khalaśabdārthe .

khalaka pu° kha śūnyaṃ madhye lāti lā--ka saṃjñāyāṃ kan . kumbhe śabdaca° .

khalakula pu° khalakau khalabhūmau līyate lī--bā° ḍa . kulattha kalāye daśa grāmyāṇi dhānyāni bhavanti vrīhiyavāstila māṣā aṇupriyaṅgavo godhūmāśca khalvāḥ khalakulāśca vṛ° u° khalakulāḥ kulatthāḥ bhā° .

khalatā strī khasya latā . 1 ākāśalatāyām . khalasya bhāvaḥ tal . 1 durjanatve ca . anivāritatāpasampadaṃ kulahīnāṃ sumanobhirujjhitām . khalatāṃ khalatāmivāsatīṃ pratipadyeta kathaṃ budhojanaḥ māghaḥ . khalatā ca adrohiṇi tathā śānte vidveṣaḥ khalatā smṛtā ityuktalakṣaṇā .

khalati pu° skhalanti keśāḥ asmāt bhīmā° apādāne ati pṛṣo° . (ṭāka) 1 indraluptaroge tacchabde vivṛtiḥ . 2 tadvati tri° striyāṃ vā ṅīp . tadrogayuktaparatve kaḍā° karmadhā° parani° . yuvakhalatiḥ khalatiyuvā . avabhṛtheṣṭyanteityupakrame piṅgalakhalativikliṣaśuklasya mūrdhani juhoti kātyā° śrau° 20, 8, 18, khalatiḥ khallāṭaḥ karkaḥ .

khalatika pu° khalatiriva kāyati kai--ka . parvate khalatikādiṣu vacanam vārti° . khalatikaḥ parvatastatra bhavāni khalatikaṃ vanāni bahutve'pi ekavacanam si° kau° .

khaladhāna pu° khalāḥ khaḍā dhīyate'smit dhā--ādhāre lyuṭ . (khāmāra) khyāte khalapadārthe hemaca° .

khalapū tri° khalaṃ bhūmiṃ punāti pū--kvip . sthānaśodhana kāriṇi (pharāsa) . amaraḥ .

khalayajña pu° khale kartavyo yajñaḥ . khale kartavye yajñabhede lāṭyāyanaśrau° sū° 4, 1, 25, sūtrādau tasya vivṛtiḥ .

khalājina na° khalasthitamajinam . khalasthitacarmaṇi tataḥ utkarā° caturarthyāṃ cha . khalājinīya tatsannikṛṣṭadeśādau tri° .

khalādi pu° kā° vārtikokte samūhārthe inipratyayanimitte śabdasamūhe sa ca gaṇaḥ . khala ḍāka kuṭumba druma aṅka go ratha kuṇḍala khalinī ḍākinītyādi tatsamūhe .

khalādhārā strī khala ādhāro yasyāḥ . telāpokā) tailapāyikāyām jaṭādha° .

khali strī khala--in . (khali) iti khyāte tailakiṭṭe rājani° vā° ṅīp . sthālyāṃ vaidūryamayyāṃ pacati tilakhalīṃ candanai randhanauvaiḥ bhārataratnā° 2 tālamūle ratnamā° .

khali(lī)na puṃ na° khe aśvamukhacchidre līnaṃ pṛṣo° vā hrasvaḥ ardharcādi . aśvamukhasthāyāṃ kavikāyāṃ (kaḍiāla) . hrasvamadhyaḥ iti rāyamukuṭaḥ . ubhayataḥ khalīna kanakakaṭakāvalagnābhyāṃ padepade kṛtākuñcanaprayatnābhyāṃ puruṣābhyāmavakṛṣyamāṇam (aśvam) kāda° . dīrghamadhyaḥ 2 ākāśalīne tri° .

khalivardhana pu° mārutenādhikodanto jāyate tīvravedanaḥ . khalivardhanasaṃjño'sau jāyate ruk na śāmyati iti bhāvapra° ukte rugṇadantabhede .

khaliśa pu° khe ākāśe jalādūrdhabhāge liśati liśa--ka . (khalsā) matsyabhede śabdaratnā° . tadguṇāśca khaliśastu matogrāhī kaṣāyo vātakopanaḥ . rūkṣo laghuḥ śūlaharaḥ kiñcidāmavināśanaḥ rājavallabhaḥ . pṛṣo° khalliśaḥ khallīśo'pyatra .

khalīkāra pu° khala + abhūtatadbhāve cvi--kṛ--bhāve ghañ . 1 apakāre jaṭādharaḥ . 2 bhartsane ca . khalīkṛdhātostadarthakatā'pi tena parokṣe khalīkṛto'yaṃ dyūtakaraḥ khalīkriyate mṛccha° khalīkriyate bhartsyate ityarthaḥ .

khalu avya° khala--un . niṣedhe etadarthayoge dhātoḥktvā nirdhārite'rthe lekhena khalūktvā khalu vācikam māghaḥ khalviti 1 niṣedha 2 vākyālaṅkāra 3 jijñāsā 4 'nunaya 5 niyameṣu gaṇaratnokteṣu vākyālaṅkārādiṣu ca tatra vākyālaṅkāre khalu vācikam jijñāsāyāṃ sa khalvadhīte vedam . anunaye na khalu na khalu mugdhe! sāhasaṃ kāryametat . niyame (avadhāraṇe) pravṛttisārāḥ khalu mādṛśāṃ dhiyaḥ pravṛttisārā evetyarthaḥ gaṇaratnam . jijñāsārthe na khalūgraruṣā pinākinā kumā° . 6 niścaye 7 vākyapādapūraṇe 8 vīpsāyāyāṃ śabdaratnā° . tatra niścaye na khalu prema calaṃ suhṛjjane kumā° . na khalu vayamamuṣya dānayogyāḥ māghaḥ . na khalvanirjitya raghuṃ kṛtī bhavān raghuḥ . vākyālaṅkāre sarvaṃ priyaṃ khalu bhavatyanurūpaceṣṭam māghaḥ . vaṃśyā guṇāḥ khalvapi lokakāntāḥ raghuḥ . vīpsā vyāptiḥ kāle khalu samārabdhāḥ phalaṃ baghnanti nītayaḥ raghuḥ . kāle samārabdhānītayaḥ phalajananavyāpikā ityarthaḥ .

khaluk pu° khami ndrayaṃ netravyāpāraṃ luñcati luñca--apanaye kvip . andhakāre trikā° .

khalureṣa puṃstrī khalu riṣyate badhyate'sau khalu + riṣa--badhe karmaṇi ghaña supsupeti sa° . mṛgabhede śabdaca° .

khalūrikā strī avyutpanno'yam . śastrābhyāse hemaca° .

khalekapota pu° ba° va° khale patantaḥ kapotāḥ śā° ta° aluk sa° . khalepatatsu kapoteṣu . tattulyaḥ nyāyaḥ khalekapota nyāyaḥ yathā khale kapotā yugapat patanti tathā parasparaviśeṣyaviśeṣaṇabhāvānāpannā ekatrānvitāḥ yathā kriyāyāṃ karmādikārakāṇāṃ sarveṣāmeva yugapadanvayaḥ na tu viśeṣyeviśeṣeṇamiti rītyā guṇānāñca parārthatvādasambandhaḥ samatvāt syāt jai° ukteḥ . ayameva nyāyaḥ ekatradvayamiti saṃjñako'pi . yathā mahānasīyavahnirnāstītyataḥ ekasmin abhāvapratiyogini mahānasīyatvaṃ vahnitvañcetyubhayaṃ prakāravidhayā bhāsate iti jagadīśaḥ . gadādharamate tu nirdharmitāvacchedakabhānāsvīkāreṇa vahnitvaṃ gharmitāvacchedakīkṛtyaivātra mahānasīyatvaṃ bhāsate iti tatra na ekatradvayamiti rītyā bodhaḥ kintu kriyākārakānvaya eva tathā bodhaḥ iti bhedaḥ saeva khalekapotanyāyaḥ .

khaledhānī strī khale dhīyante vṛṣabhā atra dhā--ādhāre lyuṭ ṅīp . medhikāṣṭhe jaṭādharaḥ . 2 dhūlau hema° .

khaleyava avya° . khale yavoyatra kāle tiṣṭadgupra° sa° . khalesthitayavakāle .

khalevālī strī khale vālyante cālyante vṛṣabhā yatra bala--cālane ādhāre ghañ gaurā° ṅīṣ . śasvamardanabhūmimadhyasthe kāṣṭhabhede (meikāṭha) . khalevālī yūpo lāṅgaleṣā kātyā° śrau° 22, 3, 48, khalamadhye nikhātā medhibhūtā khalevālī iti saṃ° vyā° . āśva° śrau° 9, 7, 15, tu sūtravyākhyāyāmanyā vyutpattiruktā yathā khalevālī yūpaḥ sū° . khale'naḍudgamane tadbandhanārthā medhiḥ khalebālītyucyate khale'naḍuhovārayatīti khale vālī nārā° medhyāṃ hi bandhanenānaḍuhāṃ vāraṇāt tathā bhavati ralayoraikyāt tathātvam .

khalevusa avya° khale vusamatra kāle tiṣṭhadgu° sa° . khalesthita vusakāle

khaleśa pu° strī khe jalādūrdhvākāśe liśati saṃśliṣyati gatikāle liśa--ac 7 ta° . (khalisā) matsyabhede hārā° striyāṃ jātitvāt ṅīṣ .

khaleśaya pu° strī khaleśaṃ jalādūrdhvasthākāśasaṃsargaṃ yāti yā--ka . (khaliśā) matsyabhede śabdaratnā° . striyāṃ jātitve'pi yopadhatvāt ṭāp .

khalyā strī khalānāṃ samūhaḥ yat . khalasamūhe amaraḥ (khāmāra samūha) .

khalla pu° khalati kvip khal taṃ lāti lā--ka . 1 vastrabhede 2 garte 3 carmaṇi 4 cātakavihage pu° strī° medi° . striyāṃ jātitvāt ṅīṣ . 5 dṛtau carmabhayapātre (masaka) hema° . 6 auṣadhamardanapātre (khala) vaidyakam .

khallikā strī khala--kvip taṃ lāti--lā--ka tataḥ saṃjñāyāṃ kan kāpi ata ittram . ṛjīṣe bharjanapātre (bhājanākholā) śabdaca° . śabdacintāmaṇau ayaṃ vamadhyaḥ paṭhitaḥ tatra vāteḥ ka iti bhedaḥ

khallī strī khala--kvip taṃ lāti lā--ka gaurā° ṅīṣ . khallī tu pādajaṅghorukaramūlāvamoṭanī iti bhāvaprakāśokte rogabhede .

khallīṭa pu° khallīva ṭalati ṭala--viklave bā° ḍa . 1 khalatiroge 2 tadvati tri° trikā° pṛṣo° hrasvaḥ khalliṭo'pyatra śabdaratnā° . khallīṭaḥ paranindāvān dhenuṃ dadyāt sakāñcanām śātātapena tasya paranindanakarmavipākatoktā . khallāṭa ityeva pāṭhaḥ sādhuḥ . tatra khalla ivāṭati aṭa--ac iti vyutpattiḥ .

khalva pu° khala--kvip taṃ vāti vā--ka . niṣpāve grāmyadhānyabhede daśa grāmyāṇi dhānyānītyupakrame khalvāśca khalakulāśca vṛ° u° . khalvāḥ niṣpābāḥ valvā iti prasiddhāḥ śaṅkaramādhavau vrīhayaśca me ityupakra me mudgāśca me khalvāśca me yaju° 18, 12, khalvāścaṇakāḥ vedadīpaḥ . tena 2 caṇake ca .

khalvāṭa pu° khala--kvip taṃ vaṭate veṣṭayate vaṭa--veṣṭe aṇ upa° sa° . indraguptaroge (ṭāka) 2 tadrogavati tri° hemaca0

khava sampattipavitratayoḥ prādurbhāve, ca kyrā° para° aka° seṭa . avnāti akhāvīt akhavīt . cakhāva . pranikhavnāti .

khavallī strī khe śūnye vallī . mūlaśūnyāyām 1 ākāśavallyābha rājani° . khavalvarīkhalatādayo'pyatra 2 ākāśalatāyāñca .

khavāri na° khāt patitaṃ vāri śā° ta° . divyodake rājani° khajalādayo'pyatra .

khavāṣpa pu° khasya vāṣpam . himajalakaṇe (osa) hārā° .

khasa(śa) pu° deśabhede trikā° . tasya dantyamadhyatā manvādau dṛśyate kvacit tālavyamadhyatā ca tenobhayarūpatā . sa ca deśaḥ vṛ° sa° kūrmavibhāge 14 a° pūrvasyāmuktaḥ atha pūrvasyāmityupakrame khaśamagadhaśiviragirimithilasamataṭoḍrāśvavadanadanturakāḥ . so'bhijano'sya, taddeśasya rājā vā aṇ . khāsa(śa) . taddeśavāsini taddeśa nṛpe ca bahuṣu tu aṇo luk . kha(śā)sāstaddeśavāsinaḥ tannṛpāśca . te ca śanakaiḥ kriyālopāt vṛṣalatvaṃ gatāḥ yathāha manuḥ śanakaistu kriyālopādimāḥ kṣatriyajātayaḥ . vṛṣalatvaṃ gatā loke brāhmaṇādarśanena ca . pauṇḍrakāścauḍradraviḍāḥ kāmbojā javanāḥ śakāḥ . pāradāpahnavāśvīnāḥ kirātā daradāḥ khasāḥ . khasāṃstu khārāṃścolāṃścamadrān kiṣkindhakāṃstathā hari° 14 a° . khasā ekāsanāhyarhāḥ pradarādīrghaveṇavaḥ bhā° sa° 51 a° . aṅgavaṅgakhaseṣveva nānyadeśe kadācana sū° ci° . 3 murānāmagandhadravye śabdaca° 4 kaśyapapatnībhede dakṣakanyāntare strī yathā garuḍapu° 6 a° dharmapatnyaḥ samākhyātāḥ kaśyapasya vadāmyaham . aditi rditirdanuḥ kālā kṣatāyuḥ siṃhikā muniḥ . kadrūḥ pradhā irā krodhā vinatā surabhiḥ khaśā(sā) . irā vṛkṣa latāvallītṛṇajātīśca sarvaśaḥ . khaśā(sā) ca yakṣa rakṣāṃsi suṣuve'psarasastathā tatraiva tatprajoktiḥ .

khaśīra pu° 1 deśabhede 2 taddeśavāsini 3 tannṛpe ca bahuva° . khaśīrāścāntacārāśca pahnavā girigahvarāḥ bhā° ā° 9 a° uttarasthajanapadakathane .

khaśeṭa puṃstrī khaṃ śeṭati śiṭa--anādare aṇ . (khalisā) matsye trikā° tasya gatikāle khasyānādhāratvena gatiyogyatvābhāve'pi tasya tathātvānādareṇa gamanāttathātvam

khaśvāsa pu° khasya śvāsa iva . vāyau trikā° .

khaṣa badhe bhvā° para° saka° seṭ . khaṣati akhāṣīt--akhaṣīt . cakhāṣa .

khaṣpa pu° khana--pa ni° nasya ṣaḥ . 1 krodhe 2 balātkāre ca . khaṣpau krodhavalātkārau si° kau° ukteḥ śabdakalpadrume tasya śabdasya klīvatoktiḥ prāmādikī .

khasa pu° khāni indriyāṇi syati niścalīkaroti so--ka . (khosa) (pācḍā) khyāte 1 rogabhede . 2 deśabhede 3 savarṇāyāṃ vrātyakṣatriyājāte jātibhede jhallo mallaśca rājanyādvrātyānnicchivireva ca . naṭaśca karaṇaścaiva khaso draviḍa eva ca manuḥ . (khasakhas) iti khyāte vṛkṣe bhāvapra° khasatilaśabdo dṛśyaḥ .

khasakanda pu° khasa iva kando'sya . kṣīrakañcukīvṛkṣe ratnamā° . khasagandha iti pāṭhāntare'pi tathārthatā . khasasyeva gandho'sya tatra vākyam .

khasatila pu° khasaḥ khasapūyaiva tilati snihyate śuklasnehatvāt tila--snehe ka . (postā) ahiphenaniryāsake (khaskhasa) khyāte vṛkṣe rājani° . tasya tailasya khasa pūyatulyaśubhravarṇatvāttathātvam . khasatilatatphalatanniryāsādiguṇā bhāvapra° uktā tilabhedaḥ khasatilaḥ kāsaśvāsaharaḥ smṛtaḥ . syāt khākhasaphalodbhūtaṃ valkalaṃ śītalaṃ laghu .. grāhi tiktaṃ kaṣāyañca vātakṛcca kaphāmlahṛt . dhātūnāṃ śodhakaṃ rūkṣaṃ madakṛd vāgvivardhanam .. muhurmohakaraṃ rucyaṃ sevanāt puṃstvanāśanam . uktaṃ khasaphalakṣīramāphūkamahiphenakam . āphūkaṃ śodhanaṃ grāhi śleṣmaghnaṃ vātapittalam .. tathā khasaphalodbhūtavalkalaprāyamityapi . ucyante khasavījāni te khākhasatilā api . khasavījāni balyāni vṛṣyāṇi sugurūṇi ca .. janayanti kapham tāni śamayanti samīraṇam .

khasama pu° khaṃ śūnyaṃ samaṃ yasya . buddhe trikā° . tasya sarvasya śūnyabhāvanayā'sthiratvacintarnana jagataḥsthiratvanirākāraṇāt sarvaśūnyatasvīkāreṇa tasya tathātvam .

khasambhavā strī khe sambhavati sam + bhū--ac . ākāsamāṃsī vṛkṣe rājani° .

khasarpaṇa pu° khebandhacchedena ūrdhvadeśe sarpaṇamasya . buddhe trikā° . buddhaśabde vivṛtiḥ .

khasātsaja pu° khasāyāḥ kasyapapatnībhedasya ātmajaḥ . rākṣase trikā° tasya tatputratvakathā khasaśabde dṛśyā .

khasūcin khaṃ sūcayati sūca--ṇini . praśnavismāraṇāya ākāśasya nairmalyādisūcake nindite vādini . vaiyā karaṇakhasūciḥ si° kau° .

khasṛma pu° siṃhikāsute asurabhede siṃhikāyāṃ samut pannā vipracittisutāstathā . vyaṃśaḥ śalyaśca balavān nabhaścaiva mahābalaḥ! . vātāpirnamuciśca va illalaḥ khasṛmastathā . antako narakaścaiva kālanābhastathaiva . nivātakavacā daityāḥ prahrādasya kule'bhavan gāruḍapu° 6 a° . khasṛmaḥ śālavadanaḥ karālaḥ kauśikaḥ śaraḥ hari° 42 a° .

khaskhama pu° khasaprakāraḥ dvitvam pṛṣo° . khasatile (postā) vṛkṣabhede rājani° .

khaskhasarasa pu° 6 ta° . ahiphene rājani° .

khastanī strī khamākāśaḥ stana iva yasyāḥ . pṛthivyāṃ trikā0

khasphāṭika pu° khamiva nirmalaḥsphāṭikaḥ . 1 sūryakāntamaṇau 2 candrakāntamaṇau ca hemaca° .

khasvastika na° khamūrdhordhasthita ākāśaḥ svastikamiva . samasūtrapātena mastakoparisthe ākāśavibhāge pramitākṣarā khagolaśabde dṛśyam .

khahara pu° khaṃ śūnyaṃ haroyatra . vījagaṇitokte śūnyahārake rāśibhede . asmin vikāraḥ khahare na rāśāvapi praviṣṭeṣvapi niḥsṛteṣu . bahuṣvapi syāllayasṛṣṭikāle'nante'cyute bhūtagaṇeṣu yadvat .

khā strī khana--karmaṇi viṭ āt . nadyām nigha° khana--kartari viṭ āt . 2 khanitari tri° visakhāḥ .

khākhasa pu° khasa + prakāre dvitvam pṛṣo° . khasatile bhāvapra° yadvījaṃ (postā) . khasatilaśabde vivṛtiḥ .

khāṅgāha pu° khe ākāśa'ṅgamāhanti gatikāle ā + hana--ḍa . śvetapiṅgalāśve śabdaci° .

khājika pu° khe ūrdhadeśe ājaḥ! kṣepaḥ tatra sādhuḥ ṭhan . lājeṣu hārā° . tasya bharjanapātrāt ūrdhadeśe sphoṭanena tathātvam

khāṭa pu° khe ūrdhamārge aṭatyanena aṭa--karaṇe ghañ . śavarathe śavaharaṇaśayyāyām śabdaratnā° .

khāṭi strī khaṭa--kāṅkṣāyām bā° iñ . 1 kiṇe (gheṭā) 2 asadgrahe 3 śavarathe ca medi° . 4 śuṣkabraṇasthāne ujjva° . saṃjñāyām kan . khāṭikā śavarathe strī śabdaratnā° .

khāṭvābhārika tri° khaṭvābhāraṃ harati vahati āvahati vā ṭhañ . 1 khaṭvābhārahārake 2 tadvāhake 3 tadāvāhake ca . bhārabhūtakhaṭvāhārakādau khāṭika ityeva .

khāḍava na° bhāvaprakāśokte cūrṇaviśeṣe yathā kolāmalakajaṃcūrṇaṃ śuṇṭhyelāśarkarānvitam . mātuluṅgarasenāktaṃ śoṣitaṃ sūryaraśmibhiḥ . evantu bahuśo'bhyaktaṃ śoṣitañca punaḥ punaḥ . īṣallavaṇasaṃyuktaṃ cūrṇaṃ khāḍavamucyate . khāḍavaṃ mukhataiśadyakārakaṃ rucidhāraṇam . hṛdrogaśamanañceti mukhavairasya nāśanam . bhojanānte viśeṣeṇa bhoktavyaṃ khāḍavaṃ sadā .

[Page 2473a]
khāṇḍa na° khaṇḍasya bhāvaḥ pṛthvā° bhāve pakṣe aṇ . khaṇḍamāve khaṇḍasya vikāraḥ aṇ . 2 khaṇḍavikāre ca .

khāṇḍava tri° khāṇḍaṃ khaṇḍavikāraṃ vāti vā° ka . khaṇḍavikārayukte modakādau . rasālāpūpakāṃścitrān modakāṃśca sakhāṇḍavān bhā° ānu° 53 a° . 2 vanabhede . tacca vanaṃ purā śakrādyāvāsasthānaṃ tacca chittvā somavaṃśyena sudarśanena rājñā khāṇḍavī purī kṛtā punaḥ sā kāśīrājena vijayena jitvāśakranideśāt vanatāṃ prāpitā yathāha kālikāpu° 78 a° .
     somavaṃśe'bhavadrājā mahātmā sa mahābalaḥ . vīraḥ sudarśano nāma cārurūpaḥ pratāpavān . sa vai himavato nātidūre bhaṅktvā mahāvanam . siṃhān vyāghrān samutsārya kvaciccāpi tapodhanān . khāṇḍavīṃ nāma nagarīmakarottatra śībhanām . triṃśadyojanavistīrṇāmāyatāṃ śatayojanam .. asahiṣṇurnarapatirvijayastaṃ sudarśanam . kṛtāpacāraṃ bahudhā devānāñca tathā nṛṇām . vārāṇasī patiṃ vīraṃ vijayaṃ jayaśālinam . sandhāya kṛtvā sācivyaṃ tatraivaiṣa nyayojayat . vijayo vivaraṃ prāpya mahābalaparākramaḥ . sudarśanasya nṛpateravaskandamathākarot . nāsahat so'pyavaskabdaṃ vijayasya sudarśanaḥ . caturaṅgabalenāśu yuddhāyābhimukho'bhavat . vijayo rathamāruhya niyujya caturaṅgiṇīm . senāṃ sudarśanaṃ yoddhuṃ sammukho'bhavadañjasā . tadā mahadyuddhamāsīdvijayena mahātmanā . sudarśanasya nṛpatervṛtravāsavayoriva . tataḥ sudarśano rājā dārito gadayā'patat . utphullanayano rājā vijayaḥ paravorahā . mene'marāvatīṃ tāntu purīṃ kṣitigatāmiva . taṃ vīkṣantaṃ narapatiṃ nagarīṃ tāṃ sureśvaraḥ . sametya vijayaṃ prāha sāntvayan ślakṣṇayā girā . indra uvāca . rājan! mahadvanamidamāsīddevagaṇāvṛtam . naragandharvayakṣāṇāṃ munīnāñca manoharam . sarvānutsārya devādīnmama cāpyapriye rataḥ . bhaṅktvā vanamidaṃ guhyaṃ samutsārya tapodhanam . khāṇḍapīṃ nagarīṃ cakre haṭhādrājā sudarśanaḥ . tadidaṃ punareva tvaṃ vanaṃ kuru nṛpottama! . tatrāhaṃ vihariṣyāmi takṣakeṇa samaṃ rahaḥ . munīnāñca tapaḥsthānaṃ maṇḍalaṃ te prasādataḥ . bhaviṣyati ca yakṣāṇāṃ kinnarāṇāñca pārthiva! . mārkaṇḍeya uvāca . etat śrutvā vacastasya śakrasya vijayastadā . vanamevākarottāntu khāṇḍavīṃ śakragauravāt . gacchantu mo yathāsthānaṃ prajāḥ sarbdhā yathecchayā . yeṣāṃ vāñchāsti lokānāṃ madrājyagamane punaḥ . vārāṇasīṃ te gacchantu mayaiva pratipālitām .. tatastasya vacaḥ śrutvā janāḥ kecinnijaṃ padam . jagmurvārāṇasīṃ kecidvijayenābhipālitām .. aṣṭāviṃśatime prāpte yuge dvāparaśeṣataḥ . vahnirbrāhmaṇarūpeṇa bhikṣāṃ jiṣṇumayācata . dātumaṅgīkṛte bhikṣāṃ tadā pāṇḍusutena vai . vahnisvarūvamāsthāya jiṣṇuṃ vacanamabravīt . ahamagniḥ pāṇḍuputra! yajñamāgātibhojanāt . vyādhito'haṃ tato vyādhiṃ mama tvaṃ nāśayādhunā . khāṇḍavaṃ nāma vipinaṃ sapakṣimṛgarākṣasam . yadi tvaṃ māṃ bhojayituṃ śaknoṣi śvetavāhana tadā mamātyasau vyādhirapayāsyati nocirāt . purā tu vijayo rājā khāṇḍavīṃ nāma tāṃ purīm . bhaṅktvā vanaṃ tataścakre tena tat khāṇḍavaṃ vanam . yadarthaṃ devavihitaṃ vana tacchetavāhana! . virodhāttattu śakrasya na svayaṃ bhoktumutsahe . tanmāṃ trāhi mahābhāga! vale tasminniyojaya . yathāhaṃ sakalaṃ bhoktuṃ prāptomi tvatprasādataḥ . tasya tadvacanaṃ śrutvā savyasācī mahāvalaḥ . dāhayāmāsa vipinaṃ tat sarbaṃ prāṇisaṃyutam . devakītanayopeto vāsudevena pālitaḥ . khāṇḍavaṃ dāhayāmāsa jvalanasya hite rataḥ . 2 tannāmapuryāṃ strī .

khāṇḍavaprastha pu° indraprasthe yudhiṣṭhiravāsasthānabhede asmābhiḥ khāṇḍavaprasthe yuṣmadvāso'bhicintitaḥ bhā° ā° 61 a° . indraprasthaśabde tatkathā dṛśyā .

khāṇḍavāyana pu° ṛṣibhede vyabhajata tadā rājan! prakhyātāḥ khāṇḍavāyanāḥ bhā° va° 117 a° .

khāṇḍavika pu° khāṇḍavaṃ modakādi śilpamasya ṭhañ . modakakārake (mayarā) ārālikāḥ sūpakārāḥ ye ca khāṇḍavikāstathā bhā° āśra° 1 a° .

khāṇḍavīraṇaka tri° khaṇḍa iva vīraṇaḥ khaṇḍavīraṇaḥ tataḥ arīhaṇā° caturarthyāṃ vuñ . svāduvīraṇasannikṛṣṭadeśādau .

khāṇḍika strī khaṇḍaṃ modakādi śilpamasya uñ . (mayarā) modakakārake hārā° .

khāta na° khana--bhāve kta . 1 khanane karmaṇi kta . 2 puṣkariṇyādau tri° pūrtaṃ khātādikarmaca amaraḥ . taḍāgaśabde vivṛtiḥ . khātavetanādidānārthaṃ kṣetraphalajñānopayogī khātavyavahāro līlā° ukto yathā . atha khātavyavahāre karaṇasūtraṃ sārdhāryā . gaṇayi tvā vistāraṃ bahuṣu sthāneṣu tadyutirbhājyā . sthātakamityā samamitirevaṃ dairghye ca vedhe ca . kṣetraphalaṃ vedhaguṇaṃ khāte ghanahastasaṅkhyā syāt .. udāharaṇam . bhujavakratayā dairghyaṃ daśeśārkakarairmitam . triṣu sthāneṣu ṣaṭpañcasaptahastā ca vistṛtiḥ .. yasya khātasya vedho'pi dvicatustrikaraḥ sakhe! . tatra khāte kiyantaḥ syurghanahastāḥ pracakṣva me ..
[picture] nyāsaḥ atra sa mi takaraṇena vistāre hastāḥ . 6 . dairghye 11 vedhe . 3 . tat kṣetradaśanam yathā
[picture] nyāsā yathoktakarañena labdhā ghanahastasaṅkhyā . 198 . khātāntare karaṇasūtraṃ sārdhavṛttam . mukhajatalajatadyutijakṣetraphalaikyaṃ hṛ taṃ ṣaḍbhiḥ .. kṣatraphalaṃ samametadvedhaguṇaṃ ghanaphalaṃ spaṣṭam . samakhātaphalatryaṃśaḥ sūcīkhāte phalaṃ bhavati .. udāharaṇam . mukha daśadvādaśahastatulyaṃ vistāradairghyantu tale tadardham . yasyāḥ sakhe! saptakaraśca vedhaḥ kā khātasaṅkhyā vada tatra vāpyām ..
[picture] nyāsaḥ mukhajaṃ kṣatra phalam . 120 . talajam . 30 . dutijam . ta 70 . epāmaikyam . 420 . ṣaḍbhiḥ . 6 . hṛtaṃ jātaṃ samaphalam . 70 . vedha . 7 . hataṃ jātaṃ khātaphalaṃ ghanahastāḥ . 490 .
     dvitīyodāharaṇam . khāte'tha tigmakaratulyacaturbhuje ca kiṃ syāt phalaṃ navamitaḥ kila yatra vedhaḥ . vṛtte tathaiva daśavistṛtipañcavedhe sūcīphalaṃ vada tayośca pṛthak pṛkhaṅme ..
[picture] nyāsaḥ bhujaḥ . 12 . vedhaḥ . 9 jātaṃ yathokta karaṇena khātaphalaṃ ghanahastāḥ . 1296 . sūcīphalam . 432 . vṛttakhātadarśanāya .
[picture] nyāsaḥ vyāsaḥ . 10 . vedhaḥ . 5 . atra sūkṣmaparidhiḥ 3927/125 sūkṣmakṣetraphalam 3927/5 vedhaguṇaṃ jātaṃ sūkṣmakhātaphalaṃ 39/10/27 sūkṣmasūcīphalaṃ 1309/10 yadvā sthūlakhātaphalaṃ 2750/7 sūcī phalaṃ sthūlaṃ vā 275/21 . kuṇḍaśabde udā° . 3 kūpe nigha° . 4 khananakarmamātre tri° khātakhurairmudgabhujāṃ vipaprathe māghaḥ .

[Page 2475a]
khātaka na° khāta + saṃjñāryā kan . 1 parikhāyām(khāi) hemaca° . uttamarṇodhanakhāmī aghamarṇastu khātakaḥ ityukte 2 aghamarṇe 3 parasainyavidārake ca khātakavyūhatattvajñaṃ balaharṣaṇakovidam bhā° śā° 118 a° . khātakāḥ parasainyavidārakāḥ nīlaka° .

khātabhū strī khātayuktā bhūḥ . 1 parikhāyāṃ 2 pratikūpe ca hārā0

khāti strī khana--khai--vā bhāve--ktin āt . khanane .

khātra na° khana--tral kicca āt . 1 khanitre 2 jalādhāre ca si° kau° 3 vane 4 sūtre ca saṃkṣiptasāraḥ .

khāda bhakṣaṇe bhvā° para° saka° seṭ . khādati akhādīt cakhāda . khādyaḥ khādakaḥ khādanam . ṇici . khādayati ṛdit acakhādat ta . saktūn khādati yaśca tasya ripavonāśaṃ prayānti ghruvam ti° ta° na khādeḥ paraśasyāni vṛṣotsargamantraḥ . devān pitan samabhyarcya khādan māṃsaṃ na doṣabhāk manuḥ . sa hi (uśastiḥ) kulmāṣān khādantaṃ vibhikṣe chā° upa° . māṃsāni ca na khādedyastayoḥ puṇyaṃ sabhaṃ smṛtam manuḥ . āśaṅkamāno vaidehīṃ khāditāṃ nihatāṃ mṛtām bhaṭṭiḥ . tādṛśaṃ bhavati pretya vṛthā māṃsāni khādakaḥ manuḥ . ṣaṣṭyabhāvaśchādasaḥ . khādanasya hiṃsāvyabhicaritatvāt hiṃsārthatvāt akittve'pi vā° curā° tena svārthe ṇic khādayati . durbalaṃ valavanto hi matsyāmatsyaṃ viśeṣataḥ . khādayanti matsyapu° māṃ khādaya mṛgaśreṣṭha! duḥkhādasmā dvimocaya bhā° va° 61 a° . devarājo mayā dṛṣṭo vārivāraṇamastake . khādayannarkapatrāṇi vidagdhamu° . asya bhakṣaṇārthatve'pi ādikhādyorna vārti° ṇici prayojyakartuḥ na karmatvam . khādayati annaṃ vaṭunā vayobhiḥ khādayantyanye tāṃ śvabhiḥ khādayedrājā manuḥ . mārayi ṣyāmi vaidehīṃ khādayiṣyāmi rākṣasaiḥ bhaṭṭiḥ . khādanañca kaṭhinādi dravyasya galādhaḥsaṃyogānukūlavyāpārabiśeṣaḥ pratiṣiddhabhakṣaṇavipraye tu vadanamātrapraveśe'pi prāyaścittārdhamiti bhedaḥ yathāha prā° ta° yadyapi annādīnāṃ kaṇṭhādadhonayanameva bhakṣaṇaṃ na tu niṣṭhīvanāya śuṇṭhyādeḥ kapoladhāraṇaṃ, tathāvidhe prayogābhāvāt . tathāpi pāpaviṣaye tathāvidhānubandhe'pi prāyaścittaṃ, brahmabadhe tathā darśanāt yathā yājñavalkyaḥ caredvratamahatvā'pi ghātārthañcet samāgataḥ . atra hananapratiṣedhena yathā tadaṅgabhūtādhyavasāyāderapi pratiṣiddhatvāt prāyaścittavidhānaṃ tathā'trāpi bhakṣaṇapratipedhena tadaṅgabhūtāvyabhicāritānnādisaṃyogasyāpi pratiṣiddhatvena doṣasya vidyamānatvāt bhavatyeva prāyaścittaṃ, mitākṣarāyāyāmapyevam . ataevoktaṃ jighrannapi surāṃ kaścit pivatītyabhidhīyate . yāvanna kriyate vaktre gaṇḍūṣasya praveśanam iti . atra vaktre gaṇḍūṣasya praveśanena pānātideśavadbhakṣaṇodyame'pi bhakṣaṇātideśaḥ . tataśca vipradaṇḍodyame kṛcchramatikṛcchraṃ nipātane iti yājñavalkyokteḥ daṇḍodyame daṇḍanipātaprāyaścittārdhavat bhakṣaṇodyame kaṇṭhādadhonayanasambhāvanārahite ardhaṃ prāyaścittaṃ jñeyam

khādaka tri° khāda--ṇvul . 1 bhakṣake . vṛthā māṃsāni khādakaḥ manuḥ yadi cet khādako na syāt na tadā ghātako bhavet bhā° ānu° 5624 ślo° . 2 adhamarṇe ca khādako vittahīnaḥ syāt lagnako vittavān yadi . mūlaṃ tasya bhaveddeyam nāradaḥ khādako'dhamarṇaḥ mitā° .

khādatamodatā khādata modata ityucyate yasyāṃ kriyāyām mayū° sa° . khādanamodanāya nideśakriyāyām .

khādana pu° khādatyanena khāda--karaṇe lyuṭ . 1 dante hema° . bhāve lyūṭ . 2 bhakṣaṇe na° . aśvānāṃ khādanenāhamarthī nānyena kenacit rāmā° 2, 50 sa° 45 ślokaḥ .

khādi tri° khāda--karmaṇi in . bhakṣye aṃseṣvā vaḥ prapatheṣu khādayaḥ ṛ° 1, 166, 9, . khādayaḥ bhakṣyāḥ mā° khāda--dhātūnāmanekārthatvāt trāṇe kartari in . 2 trāyake . hasteṣu khādiśca kṛtiśca saṃdadhe ṛ° 1, 168, 3 . hasteṣu khādiḥ hastatrāyakaḥ bhā° .

khādita tri° khāda--kta . bhakṣite amaraḥ . āśaṅkamāno vaidehīṃ khāditāṃ nihatāṃ mṛtām bhaṭṭiḥ .

khādin tri° khāda--ṇini . bhakṣake striyāṃ ṅīp . loṣṭamardī tṛṇacchedī nakhakhādī ca yo naraḥ manuḥ .

khāduka tri° khāda--un saṃjñāyāṃ kan . hiṃsāśīle hema° .

khādoarṇas strī khāda--karmaṇi asun khādaḥ khādyamarṇaṃ jalaṃ yasyāḥ pṛṣo° pūrvarūpaikādaśābhāvaḥ nadyāṃ . nigha° .

khādya tri° khāda--karmaṇi ṇyat . bhakṣye . māṃsaprakārai rvividhaiḥ khādyaiścāpi tathā nṛpa! bhā° sa° 4 a° .

khāna na° khai--dhātūnāmanekārthatvāt bhakṣaṇe bhāve lyuṭ . bhakṣaṇe . sadbhāvena hi tuṣyanti devāḥ satpuruṣā dvijāḥ . itare khānapānena vākpradānena paṇḍitāḥ garu° pu° 109 a° . khāne pāne ca dātavyam dattā° tantram khaikhanane hiṃsane ca bhāve lyuṭ . 1 khanane 2 hiṃsane ca .

[Page 2476a]
khānaka tri° khana--ṇvul . khanake vyādhān śākunikān gopān kaivartān mūlakhānakān manuḥ .

khāni strī khanireva pṛṣo° vṛddhiḥ . kharṇādyutpattisthāne ākare hemaca° . vā ṅīp tatrārthe śabdaca° .

khānika na° khānenaṃ khananena nirvṛttaṃ ṭhañ . kuḍyachedye garte trikā° .

khānila pu° khānaṃ khananaṃ śilpatvenāstyasya bā° ilac . sandhicaure bhittibhedanena corayitari trikā° .

khāniṣka pu° dīptāgnīnāṃ sadā pathyaḥ khāniṣkaḥ kaphahā guruḥ suśrutīkte māṃsabhede .

khānodaka pu° khānāya bhojanāya udakamatra . nārikele trikā° .

khāpagā strī khasthākāśasthāpagā . gaṅgāyām hema° khadhunī khanadīprabhṛtayo'pyatra .

khāra pu° khamavakāśamādhikyena ṛcchati ṛ--aṇ upa° sa° . khārīparimāṇe ujjvala° .

khāri(rī) strī khaṃ madhyāvakāśamārāti ā + rā--ka gaurā° ṅīṣ vā hrasvaḥ . droṇaṣoḍaśātmake ghānyādimānabhede . palañca kuḍavaḥ prasthaḥ āḍhako droṇa eva ca . ghānyamāneṣu boddhavyāḥ kramaśo'mī caturguṇāḥ . droṇaiḥ ṣoḍaśabhiḥ khārī viṃśatyā kumbha ucyate hemā° dā° viṣṇu dha° . ardhaśabdāt saṃkhyāyāśca parato'sya samāse vā ṭac . ardhakhāram ardhakhāri . dvikhāraṃ dvikhāri . ardhakhāreṇa krītam ṭhak pūrvapadasya vā vṛddhiḥ . a (ā) rdhakhārikam . adhyardhaśabdāt saṃkhyāyāśca parataḥkhāryāḥ krītādyarthe īkan . adhyardhakhārīkaṃ dvikhārīkam . kevalāyā api īkan tatrārthe khāryā krītam khārīkam .

khārindhama tri° khārīṃ dhamati dhmā--khaś ghamādeśaḥ mum hrasvaśca . khārīdhmāyake .

khārimpaca tri° khārīṃ tanmitadhānyaṃ pacati paca--khaś mum hrasvaśca . khārīmitānnapācake .

khārīka tri° khārīṃ khārīvāpamarhati īkan . khārīvāpa yogye kṣetre amaraḥ 2 khārīmitaghānyādikrīte ca .

khārīvāpa tri° khārī tanmitadhānyam upyate'tra vapa--āghāre ghañ . khārīmitadhānyavapanayogye kṣetrādau amaraḥ . khārīṃ vapati vapa--kartari aṇ upa° sa° . khārīmitadhānyādivāpake tri° striyāṃ ṭāp si° kau° . mugdha° mate ṣaṇ ataḥ striyām īp iti bhedaḥ .

khārkāra pu° gardabhajātiśabde khārkāraramasā mattāḥ paryadhāvan varūthaśaḥ māga° 3, 17, 12 tasya tatrārthatāmāha śrīgharaḥ .

[Page 2476b]
khārbujeya tri° kharbujasyedam vā° ḍhak . 1 kharbujasambandhini . 2 rasālabhede na° . maghuradadhani madhye śarkarāṃ sanniyojya śuci vidalitakhaṇḍaṃ prakṣipet khārbujeyam . karavilulitamaiṇairvāsitaṃ nābhigandhairjigamiṣujaṭharāgniṃ sthāpayatyeva nūnam . rasālaṃ kharvu(rbū)jasyedaṃ viṣṭambhirucikārakam . hṛdyañca kaphadaṃ balyaṃ pittaghnaṃ mūtrakut saram bhāvapra° .

khālatya na° khalaterbhāvaḥ ṣyañ . indraluptaroge jarā khālatyaṃ pālityaṃ śarīramanuprāviśan atha° 11 . 8 . 19 . pṛṣo° imadhyatāpyeke yathāha suśrutaḥ romakūpānugaṃ pittaṃ vātena saha mūrchitam . pracyāvayati romāṇi tataḥ śleṣmā saśoṇitaḥ . ruṇaddhi romakūpāṃstu tato'nveṣāmasambhavaḥ . tadindraluptaṃ khālityaṃ rujyeti ca vibhāvyate .

khikhira puṃstrī khiṅkira--pṛṣo° . (khyākśeālī) śivābhede trikā° .

khiṅkira pu° khimityavyaktaṃ śabdaṃ kirati kṝ--ka . (khyākśeālī) śivābhede trikā° .

khiṭa bhaye bhvā° para° aka° seṭ . kheṭati akheṭīt . cikheṭa . kheṭakam .

khida paritāpe tudā° para° aka° aniṭ mucādi . khindati khindataḥ . akhaitsīt cikheda . khinnaḥ .

khida dainye divā° rudhā° ca ātma° aka° bhīṣāyāṃ saka° aniṭ . khidyate khinte akhitta cikheda . khinnaḥ . khasukhanirabhilāṣaḥ khidyate lokahetoḥ śaku° . harirityakhidyata nitambinījanaḥ māghaḥ . khinte teṣveva ye dravyaṃ dīyamānaṃ na gṛhṇati kavirahasyam . akhindānasya tejasā bhaṭṭiḥ . prahastaścikhide na ca bhaṭṭiḥ khidañdhyau dainyake ityeva vopadeve pāṭhaḥ ataeva raktaṃ nyaṣṭhīvadaklāmyadakhidyadvājikuñjaram bhaṭṭiḥ
     ā + prakarṣeṇa khedane . ākhedate prakhidate ca namaḥ yaju° 16 . 46 . ākhedate praharṣeṇa khedayati pāpinaḥ vedadī° . vede gaṇavyatyāsaḥ antarbhūtaṇyarthatā ca .
     ud + utpāṭane . pajāpatirātmanovapāmudakhidat śrutiḥ . atha vapāmutkhidanti śatabrā° 3 . 8 . 2 . 5 . imāṃ vapāmutkhidanti madhyataḥ 3 . 8 . 3 . 2 . vapāmutkhidatītyutkhidya 4 . 5 . 11 . 2 . sarvatra gaṇavyatyayaḥ .
     pari + samantāt khede . kāntāviyogaparikheditacittavṛttiḥ . parikheditavindhyavīrudhaḥ bhaṭṭiḥ . lokasaṃsthānavijñāna ātmanaḥ parikhidātaḥ bhāga° 3 . 9 . 28 .
     sam + samyaktāpe aka° utpāṭane saka° . yathā suhayaḥ paśaṭṭī śaṅkūn saṃkhidet evamitarān samakhidat chā° u° .

khidira pu° khidyate kṛṣṇapakṣe khida--kiran . candre ujjva° .

khidyamāna tri° khida--tācchīlye cānaś . 1 dainyaśīle 2 khedayukte ca .

khidra tri° khida--dainye rak . 1 roge 1 daridre ca ujjvala° . valitthā parvatānāṃ khidraṃ bibharṣi pṛthivi! atha° 5 . 84 . 1 .

khidvan tri° khida--antabhūtaṇyarthe kvanip . khedakārake . kaste kirayo dadhra khidvaḥ ṛ° 6 . 22 . 4 . khidvaḥ! śatrūṇāṃ khedayitaḥ! bhā° .

khinna tri° khida--kta . 1 dainyayukte, 2 alase, 3 khedayukte ca . khinnaḥ kāryekṣaṇe nṛpaḥ! manuḥ tayopacārāñjalikhinnahastayā raghuḥ .

khirahiṭṭī strī mahāsamaṅgāyām rājani° .

khila kaṇaśa ādāne tudā° para° saka° seṭ . khilati akhelīt . cikhela .

khila tri° khila--ka . halādinā 1 akṛṣṭe kṣetrādau 2 sārataḥ saṃkṣipte pūrbatrānuktapariśiṣṭe, yathā ṛgvede śrīsūktādi, yajurvede śivasaṃkalpādi, mahābhārate harivaṃśaḥ . khileṣu harivaṃśa iti puṣpikāvyākhyāne khilo nārāyaṇaḥ proktastadguṇā iṣavaḥ smṛtāḥ iti nīlakaṇṭhenokteḥ 4 nārāyaṇe pu° . tataḥ abhūtatadbhāve bhūdhātunā kṛdhātunā ca samāsaḥ . khilībhavati khilīkaroti tri° . khilībhūte vimānānāṃ tadāpatabhayāt pathi kumā° . tau suketusutayākhilīkṛte raghuḥ . pīḍayiṣyati na māṃ khilī kṛtā khargapaddhatirabhogalolupam raghuḥ . vipakṣamakhilīkṛtya pratiṣṭhā khalu durlabhāḥ māghaḥ . dharbhaśāstrāṇi caiva hi . ākhyānānītihāsāśca purāṇāni khilāni ca manuḥ . alaṃ dagdhairdrumairdīnaiḥ khilānāṃ śivamakha vaḥ bhāga° 6 . 4 . 15 .

khilya tri° khile bhavaḥ vat . khilabhave lavaṇādau . yathā saindhavakhilyaḥ udake prāsta udakamevānuvilīyeta śatabrā° 14, 5, 4 . 12 . syandaśat sindhurudakaṃ tasya vikārastatrabhavo vā saindhavaḥ sacātau khilyolavaṇaśakalaśceti saindhavakhilyaḥ bhā° . 2 khile pāraśiṣṭe paṭhite ca . idānīṃ khilyānyucyante, vedadī° . tāni ca agniśca pṛthivī ca samete ityādīni yaju° 26 a° gatāni . evamṛgvede khilyāni daśamaṇḍale draṣṭavyāni .

khileṣu pu° khilasya hareriṣurguṇo yatra . harivaṃśe . tatra hariguṇādhikyavarṇanāttathātvam . khileṣuharivaṃśe harivaṃśasthādhyāyasamāptiṣu puṣpikā .

khīla pu° kīla + pṛṣo° . kīlake . trīṇi śatāni śaṅkavaḥ ṣaṣṭiḥ khīlā avicācalā ye atha° 10 . 8 . 4 .

khu bhvā° ātma° aka° aniṭ . khavate akhoṣṭa . cukhuve .

khuṅgāha pu° khumityavyaktaṃ śabdaṃ kṛtvā gāhate gāha--ac . kṛṣṇapiṅgalaśvetavarṇe'śve hemaca° .

khuja steye bhvā° para° saka° seṭ . khojati akhojīt . cukhoja udit khījitvā khūktvā khugnaḥ .

khujjā(ñjā)ka pu° khuja--bā° āka bā° jugāgamo mumāgamo vā . deśatālavṛkṣe raṃtnamā° .

khuḍa khañje idit bhvādi° ātma° aka° seṭ . khuṇḍate akhuṇḍiṣṭa . cukhuṇḍe . khuṇḍyate .

khuḍa bhedane curā° ubha° saka° seṭ . khoḍayati--te acūkhuḍat--ta . khoḍayām babhūva māsa cakāra cakre .

khuḍa bhede curā° idit ubha° saka° seṭ . khuṇḍayati te acukhuṇḍat ta .

khuḍaka pu° khulakaḥ lasya ḍaḥ . gulmabhāgabhede khulakaśabde dṛśyaḥ nyaste tu viṣame pāde rujaḥ kuryāt samīraṇaḥ . vātakaṇṭaka ityeṣa vijñeyaḥ khuḍakāśritaḥ suśru° bhāvapra° tu ruk pāde viṣame nyaste śramādvā jāyate yadā . vātena gulmamāśritya tamāhurvātakaṇṭhakam samānaprakaraṇe khuḍakāśrita ityasya sthāne gulphāśrayatoktestasya gulphāṃśārthatā .

khuda bhedane saka° para° aniṭ . khodati akhodīt cukhoda . codayata khudata vājasātaye ṛ° 10 . 101 . 12 . māghavastu khurdaghātoreva tadrūpamuktvā ralopaśchāndasa ityāha vopadevadhātupāṭhe t ayaṃ dhāturnāsti . canīkhudad yathā sapam āśva° śrau° 2 . 10 . 14 .

khura vilekhane tudā° para° saka° seṭ . khurati akhorīt cukhora khuraḥ .

khura pu° khura--ka . 1 śaphe paśūnāṃ pādaśroṇisthite nakhāghāre padārthe 2 koladale 3 nakhīnāmagandhadravye medi° . karaṇe ghañarthe ka . 4 nāpitāstrabhede śabdara° . 5 khadvāpāde (khāṭera khurā) gharaṇī . udyatkṛśānuśakaleṣu khurābhighātāt māghaḥ . rajaḥkaṇaiḥ khuroddhṛtaiḥ raghuḥ . khuraśabdasya vahvā° ṅīp vā khurī . tena strītvamapyasya .

khuraka pu° khura iva kāyati kai--ka . tilavṛkṣe śabdaca° .

khuraṇas(sa) tri° khura iva nāsikā'sya nasādeśaḥ ṭac samā° ṇatvañca . cipiṭanāsike . amaraḥ .

khurapra pu° khura iva prāti--pūrayati prā--ka . kṣurapraśabdārthe khāmī .

khuralī strī khura iva lāti--lā--ka gaurā° ṅīṣ . 1 śarābhyāse trikā° . śastraprayoge 2 abhyāsamātre ca . khuralī kalahe gaṇānām mahāvīraca° .

khurāka pu° strī khura--ākan . paśau uṇā° .

khurālaka pu° khura ivālati paryāpnoti ala--ṇvul . lauhavayavāṇe śabdamā° .

khurālika pu° khurāṇāmālibhiḥ kāyati prakāśate kai--ka . (bhāṃḍa) 1 nāpitāstrabhāṇḍe, 2 nārācāstre, 3 upadhāne ca me0

khurāsāna pu° hiṅgupīṭhaṃ samārabhya makleśāntaṃ maheśvari! . khurāsānābhidho deśo mlecchamārgaparāyaṇaḥ ityuktedeśabhede

khu(khū)rda krīḍāyāṃ bhvā° ā° aka° seṭ . khu(khū)rdate akhu(khū)rdiṣṭa cukhu(khū)rde .

khulaka pu° khura--kvun svārthe ka . gulphāṣṭamabhāge ā gulphakaṇṭhāt sumitasya jantostasyāṣṭabhāgaṃ khulakādvibhajya suśru° .

khulla na° kṣuda--saṃpa° kvip tāṃ lāti lā--ka pṛṣo° . 1 nakhīnāmagandhadravye śabdaca° . 2 kṣudre 3 alpe 4 kaniṣṭhe ca tri° svārthe ka . tatrārthe niṣṭhure daridre khale ca amaraḥ .

khullatāta pu° khullaḥ kaniṣṭhastātasya ni° pūrvani° . pituḥ kaniṣṭhabhrātari śabdaca° evaṃ khullapitāmahādayo'pi pitāmahādeḥ kaniṣṭhabhrātari .

khullama pu° khullena mīyate mā vā° ghañarthe ka . pathi trikā° .

khṛgala na° tanutrāṇe khṛgaleva visrasaḥ pātamasmān ṛ° 2 . 39 . 4 . khugalā tanuhiṃsāyā rakṣataḥ bhā° piśaṅge sūtre khṛgalaṃ tadā baghnanti bedhasaḥ atha° 3 . 9 . 3 .

khekhīlaka pu° khe ākāśe khīlaka iva lasya raḥ . śabdavatyāṃ yaṣṭyām hārā° .

khegamana puṃstrī khe ākāśe gamanamasya aluk sa° . kālakaṇṭhavihage śabdamā° .

khecara pu° khe carati cara--ṭa aluksa° . 1 śive, śabdara° 2 vidyādhare jaṭā° 3 pārade rājani° 4 sūryādigrahe, 5 ākāśagāmimātre tri° . striyāṃ ṅīp . 6 tṛṇe na° ratnā° tṛṇasya vātyayā khe gatimattvāttathātvam . 7 ghoṭake puṃstrī śabdaratnā° 8 yogāṅge sudrābhede strī yathāha kāśīkha° 40 a° . kapālakuhare jihvā pratiṣṭhā viparītagā . bhruvorantargatā dṛṣṭirmudrā bhavati khecarī . na pīḍyate sa rogeṇana ca lipyeta karmaṇā . vādhyate na ca kālena yo mudrāṃ vetti khecarīm . cittaṃ carani khe yasmāt jihvā carati khe gatā . tenaiṣā khecarī nāma mudrā siddhairniṣevitā . yāvadvinduḥ sthirodehe tāvat mṛtyubhayaṃ kutaḥ . yāvadbaddhā ca sā mudrā tāvadvindurna gacchati 9 tantrokte pūjāṅge mudrābhede yathā savyandakṣiṇadeśeṣu savyadeśe tu dakṣiṇam . bāhuṅkṛtvā mahādevi . hastau dvau parivartya ca . kaniṣṭhānāmike devi! yukte tena krameṇa ca . tarjanībhyāṃ samākrānte sarvordhvamapi madhyame . aṅguṣṭhordhvaṃ maheśāni! saralāṃ vāpi kārayet . iyaṃ sā khecarī nāmnā pārthivasthānayojitā tantrasā° . 10 meṣādirāśau pu° . khecarāśca sarve jyo° ta° . sarve rāśayaḥ .

kheṭa bhojane ada° cu° ubha° saka° seṭ . kheṭayati te acikheṭat ta .

khe'ṭa pu° khe'ṭati aṭa--ac khiṭa--ac vā . 1 sūryādigrahe, yasminnṛkṣe sthitāḥ khe'ṭāḥ iti jyo° ta° . 2 sunindake tri° viśvaḥ . 3 adhame tri° amaraḥ 4 karṣakagrāme pu° medi° kheṭakharvaṭavāṭīśca vanānyupavanāni bhāga° 1, 7, 11 . kheṭāḥ karṣakagrāmāḥ śrīdharaḥ . 5 astrabhede pu° . yaṣṭirūpeṇa kheṭa! tvamarisaṃhārakārakaḥ . devīhastasthitonityam tatpūjā mantraḥ . svārke ka . tatrārthe pu° na° divyāmbaradharāṃ devīṃ khaṅga kheṭakavāriṇīm bhā° vi° 6 a° . anayoḥ striyau ca kārye kheṭakanistriṃśadhāriṇyau vṛha° saṃ° . anayoḥśāmvapradyumnayoḥ, kheṭakaṃ pūrṇacāpañca durgādhyānam . kheṭakāstrantu hastasthitamevārīn hanti yathāha hastaghnoviśvāvayunāni yaju° 19, 51 . hastesthitohanti hastaghnaḥ kheṭakaḥ vedadī° sa ca yaṣṭirūpaḥ . 6 carmaṇi medi° . khiṭa bhaye karaṇe ghañ . 7 mṛgayāyām puṃna° ākheṭakam . kartari ac . 8 vṛṇe na° hemaca° . ku(ka)ṇapāstrasyādhaḥsthite 9 phalakākāre kāṣṭhabhede na° tanmānamuktaṃ hemā° pari° kha° lakṣaṇasamuccaye tatra kheṭakamapi ku(ka)ṇapasya trividhamuttamaṃ dvādaśāṅgulaṃ daśāṅgulaṃ madhyamamaṣṭhāṅgulaṃ nikṛṣṭam bālānāmetat khaṭakamabālānāntu viṃśatyaṅgulamuttamamaṣṭādaśāṅgulaṃ madhyamaṃ ṣoḍaśāṅgulaṃ nikṛṣṭamiti auśanasanītiḥ . 10 dhanavṛddhijīvini tri° hārā° 11 baladevagadāyāmityanye, 12 kaphe mediniḥ .

kheṭāṅga khe'ṭamaṅgaṃ yasya . upadrāvakajantubhede, ḍākinī śākinībhūtapretavetālarākṣasāḥ . grahakuṣmāṇḍakheṭāḍāḥ kālakarṇī śiśugrahāḥ . jvarāpasmāravisphoṭatṛtīyaka caturthakāḥ . sarve praśamamāyānti śivatīrthajalokṣaṇāt kāśī° kha° 33 adhyā° .

kheṭitāna pu° kheṭati khiṭa--in khe'ṭati aṭa--in vā kheṭiḥ tāno'sya . vaitālike bodhakare śabdamā° .

kheṭin pu° khiṭa--ṇini . 1 nāgare 2 kāmini śabdamā° .

kheḍa bhakṣaṇe ada° cu° ubha° saka° seṭ . kheḍayati te khacakheḍat

kheda pu° khida--bhāve ghañ . 1 śoke hema° 2 avasāde jaṭā° . khida--ṇic kartari ac . 3 roge kaiyaṭaḥ . khedoratyadhvagatyādeḥ śvāsanidrādikṛcchramam sā° da° tasya ratimārgagatyādikāryatā śvāsanidrādikāraṇatā coktā ratikhedasamutpannā nidrā saṃjñāviparyayaḥ sā° da° . niyamitaparikhedā tacchiraścandrapādaiḥ kumā° .

khedi pu° khida--apādāne in . 1 kiraṇe nighaṇṭuḥ .

khedin tri° khida--ṇic--ṇini . 1 dainyakārake striyāṃ ṅīp sā ca 2 aśanaparṇīlatāyām śabdaca° .

kheya tri° khana--karmaṇi yat ṭeret . 1 khananīye 2 parikhāyāṃ na° amaraḥ . 3 setubhede setuśca dviridhojñeyaḥ kheyo vandhyastathaiva ca . toyapravartanāt kheyaḥ mitā° nāradaḥ . setuśabde vivṛtiḥ . nā'kheyaḥ sāgaro'pyanyastasya sadbhṛtyaśālinaḥ bhaṭṭiḥ .

khela calane aka° gatyāṃ saka° bhvā° para° seṭ . khelati akhe līt . ṛdit acikhelat ta . mā'smin khalaḥ khelatu naiṣa° . khelā khelanam khelaḥ . līlākhelamanuprāpurmahokṣāstasya vikramam raghuḥ khe khelagāmī tamuvāha vāhaḥ kumā° . khelitam sphuṭakamalodarakhelitakhañjanayugmam gītago° .

khelana na° khela--lyuṭ . 1 krīḍāyām halāyu° . ādhāre lyuṭ ṅīp . 2 śāriphalake (chaka) strī hema° . karaṇe lyuṭ . 3 krīḍāsādhane .

khelā vilāse kaṇḍvā° pa° aka° seṭ . khelāyati akhelāyīt khelāyāṃ babhūva āsa cakāra . khelāyannaniśaṃ nāpi sajuḥkṛtya ratiṃ vaset bhaṭṭiḥ .

khelā strī khela--bhāve a . krīḍāyām amaraḥ .

khe'li strī khe ākāśe alati ala--in . 1 gāne 2 vāṇe 3 sūrye 4 vihage ca pu° 5 ākāśagāmimātre tri° .

kheva sevane bhvā° ā° saka° seṭ . khevate akheviṣṭa ṛdit acikhevat ta .

khesara pu° strī khe ākāśa iva śīghragāmitvāt sarati sṛ--ṭa aluk sa° . gardabhādaśvījāte aśvādgardabhījāte vā aśvatare paśubhede rājani° .

khai sthairye aka° khanane hiṃsāyāñca saka° bhvā° para° aniṭ . khāyati akhāsīt cakhau .

khaimakha pu° khe ākāśe kartavyaḥ makhaḥ svārthe aṇ . ākāśakartavye yajñabhede khaṇvakhāi khaimakhāi madhye taduriḥ atha° 4 . 15 . 15 . khaimakhe ityatra stobhayogāt agne ityatra agnāi iti tadrūpam .

khailāyana tri° khila + caturarthyāṃ pakṣā° phak . khilanirvṛttādau .

khoṅkāha puṃstrī . śvetapiṅgalavarṇe aśve hemaca° .

khoṭa gatipratighāte bhvā° para° aka° seṭ . khoṭati akhoṭīt . cukhoṭa khoṭaḥ khoṭanam khoṭitam . ṛdit caṅya hrasvaḥ . acukhoṭat ta .

khoṭa kṣepe ada° curā° ubha° saka° seṭ . khoṭayati te acukhoṭat ta .

khoṭi(ṭī) strī khoṭa--in vā ṅīp . 1 caturanāryāṃ 1 pālaṅkīvṛkṣe ca śabdaca° .

khoḍa gatipratighāte bhvā° para° aka° seṭ . khoḍati akhoḍīt cukhoḍa . ṛdit ṇici caṅyahrasvaḥ acukhoḍat ta .

khoḍa kṣepe ada° cu° ubha° saka° seṭ . khoḍayati te acukhoḍat ta

khoḍa tri° khoḍa--gatipratighāte ac . khañje . (khoḍā) . kaḍārā° karma° vā pūrbanipātaḥ . bālakhoḍaḥ khoḍabālaḥ .

khoḍakaśīrṣaka na° khoḍa kṣepe lvul tathābhūtaṃ śīrṣamasya kap . kapiśīrṣavṛkṣe trikā° .

khora gativaikalye bhvā° para° aka° seṭ . khorati akhorīt . cukhora . ṛdit caṅi ahrasvaḥ acukhorat ta .

khora tri° khora--ac . khañje hemaca° saṃjñāyāṃ kan . khoraka hayānāṃ jvare jvaraśabde vivṛtiḥ .

khola gativaikalye bhvā° para° aka° seṭ . kholati akholīt cukhola ṛdit ca ahrasvaḥ acukholat ta .

khola tri° khola--ac . khañje śabdasā° .

kholaka pu° khola--ac saṃjñāyāṃ kan . pākapātrabhede (kholā) 2 śiraso bhāgabhede (khopaḍā) 3 valbhīke 4 guvākavalkale medi° .

kholi strī khola--in . tūṇe śabdamā° .

kholmuka pu° khe ākāśe ulmuka iva raktavarṇatvāt . maṅgalagrahe trikā° .

khyā prasiddhau dīptau aka° kathane prakāśane jñāne ca saka° ada° para° aniṭ . khyāti akhyat . ārdhadhātuke cakṣiṅaādeśaḥ khyādhātustu ubha° . akhyat akhyāta--akhyāsta . cakhyau cakhye . khyātaḥ khyatataḥ khyānam . khyeyam . khyātā tatra kathane akhyanmunistasya śivaṃ samādheḥ bhaṭṭiḥ . karmaṇi khyāyate akhyāyi . hiraṇyapuramityeva khyāyate nagaraṃ param bhā° . khapuraśabde dṛśyam . vibhīṣaṇena so'khyāyi bhaṭṭiḥ . śubhayogasamāyuktā śanau śatabhiṣā yadi . mahāmaheti sā khyātā kulakoṭīḥ samuddharet ti° ta° .
     ati + atikramya kathane . parorudrāvatikhyatam ṛ° 8 . 22 . 14 .
     anu + anukarṣaṇe . anu pūrvāṇi cakhyathuryugāni ṛ° 7 . 70 . 4 . anucakhyathuḥ anukṛṣṭavantāvanugrahārtham bhā° . anuvāde ca .
     anu + ā + tātparyāvadhāraṇārthaṃ vyākhyāne anyākhyānaśabde 219 pṛ° vṛśyam .
     abhi + ābhimukhyena darśane mṛlīkaṃ sumanā abhikhyam ṛ° 7 . 86 . 2 . abhikhyamabhipaśyeyam bhā° . abhikhyāya taṃ tigitena vidhya ṛ° 2 . 30 . 9 . abhikhāya saṃvīkṣya bhā° . abhitaḥ khyātau ca puṇyametadabhikhyātaṃ triṣu lokeṣu bhārata! bhā° ānu° 96 a° . dīptau aka° abhikhyā . kāpyabhikhyā tayorāsīt raghuḥ .
     ava + avākprekṣaṇe . ava hi khyatādhikūlādivaspaśaḥ ṛ08 . 47 . 2 . nyakkāreṇa darśane ca yadā vākhyatsa mara ṇam ṛ° 10 . 27 . 3 . avākhyat avākkṛtaṃ nyakkṛtamahaṃ paśyāmi bhā° .
     ā + kathaneḥ . ākhyāhi mekobhavānugrarūpaḥ gītā . ākhyātamākhyātena kriyāsātatye pā° . sa pṛṣṭaḥ sarvato ghārtamākhyadrājñe na santatim raghuḥ . anākhyāyā dadan doṣaṃ daṇḍya uttamasāhamam yājña° . sevā śvavṛttirākhyātā manuḥ .
     ud + ā + udāharaṇe . daśa vīryāṇyudākhyāya śata° brā° 3 . 3 . 3 . 4
     upa + ā + purāvṛttakathane . upākhyānam . uttaradānena vyākhyāne ca . yadutāhaṃ tvayā pṛṣṭo vairajāt puruṣādidam . yadāsīt tad--udupākhyāsye praśnānanyāṃśca kṛtsnaśaḥ bhāga° 2 . 9 . 45 .
     prati + ā + nivāraṇe yadi tvaṃ bhajamānāṃ māṃ pratyākhyāsyasi mānada! bhā° va° 56 a° . abhipretamanāpannaḥ pratyākhyātumanīśvaraḥ bhāga° 3 . 31 . 25 .
     vi + ā + vivaraṇe śabdāntareṇa tadarthakāthane . athātaḥ putraparigrahavidhiṃ vyākhyāsyāmaḥ śauna kaḥ . vyākhyātuṃ kuśalāḥ kecit granthān dhārayituraṃ pare bhā° ā° 1 a° . viśepeṇa kathane ca vyācakṣuruccaiśca śubhaṃ praśastam .
     anu + vi + ā + . uktasya punaḥ vyākhyāne etaṃ tveva te bhūyo'nuvyākhyāsyāmi chā° upa° .
     upa + vi + ā + upāsanādivibhūtiphalakathane omityudgāyati tasyopavyākhyānaṃ bhavati chā° u° . tasyākṣarasyopavyākhyānamevamupāsanam evaṃ bibhūti evaṃ phalamityādi kathanamupavyākhyānam bhā° . khalvetasyaivākṣarasyopavyākhyānam chā° u° . sam + ā + samyakkathane . tithavastāḥ samākhyātāḥ ṣoḍaśaiva varānane! skandapu° prabhāsasva° .
     pari + paritaḥ sarvato vā khyātau sūtaputra! yathā tasya bhārgavasya mahātmanaḥ . cyavanatvaṃ parikhyātaṃ tanmamācakṣva pṛcchataḥ bhā° ā° 5 a° . añjaneti parikhyātā patnī keśariṇaḥ kaveḥ rāmā° sū° 2 . 14 .
     sam + pari + samyak sarvataḥ khyātau . yathāvat saṃparikhyāto gandharvāpsarasāṃ tathā bhā° ā° 65 a° .
     pra + prakarṣeṇa kathane . yastu deva manuṣyeṣu prakhyātaḥ sahajairguṇaiḥ bhā° va° 35 a° .
     vi + viśeṣeṇa khyātau saṃhrāda iti vikhyātaḥ prahlādasyānujastu yaḥ bhā° ā° 67 a° .
     sam + samyak kathane daśa pitāmahān somapān saṃkhyāya śata° brā° 4 . 3 . 3 . ekādisaṃkhyābhedena gaṇane saṃkhyāsyāmi phalānyasya paśyataste janādhipa! bhā° va° 7 a° .
     anvādipūrvakasya samaṃ tadupasargadyovyārthasahitasaṃkhyāne ataḥ kālaṃ prasaṃkhyāya saṃkhyāmekatra piṇḍayet sū° si° pratisaṃkhyā pratyekasaṃkhyā pratītasaṃkhyā vetyarthaḥ .

khyāta tri° khyā--kta . 1 kathite 2 viśrute ca amaraḥ . bhāve kta . 4 kathane 5 voṣaṇāyām na° . tathā khyātavidhānañca tyogasañcāra eva ca bhā° śā° 59 a° . khyātamabhimantritadundubhinādena prayāṇakathanam nīlaka° .

khyātagarhaṇa tri° khyātā garhaṇā nindā'sya . prasiddha ninde avagīte amaraḥ .

khyātagarhita tri° garhitaṃ garhaṇaṃ bhāve kta khyātaṃ garhita masya . prasiddhaninde jaṭā° .

khyāti strī khyā + ktin . 1 praśaṃsāyām, 2 prasiddhau 3 kathane ca amaraḥ . 4 prakāśe 5 jñāne ca . khyātiñca sattvapuruṣānyatayā'dhigamya vāñchanti tāmapi samādhibhṛto niroddhum māghaḥ . sattvapuruṣayoḥ prakṛtipuruṣayoranyatayā anyatvena miyo bhinnatthema khyātiṃ jñānaṃ cādhigamya prakṛtipuruṣau bhinnāviti jñātvetyarthaḥ prakṛtipuruṣayorvivekāgrahaṇāt saṃsāraḥ vivekāt muktiriti sāṅkhyāḥ . atha tāṃ khyātimapi niroddhuṃ nivartayituṃ vāñchanti vṛttirūpāntāṃ nivartya svayamprakāśatayaiva sthātumicchantītyarthaḥ malli° . jñānarūpā khyātiścaturvidhā asatkhyātiśabde 531 pṛ° darśitā . prasaṃkhyāne'pyakusīdasya sarvathā vivekakhyāterdharmameghaḥ samādhiḥ pāta° sū° . yadāyaṃ brāhmaṇaḥ prasaṅkhyāne'pyakusīdastato'pi na kiñcit prārthayate tatrāpi viraktasya sarvathā vivekakhyātireva bhavatīti saṃskāravījakṣayānnāsya pratyayāntarāṇyutpadyante tadāsya dharmameghanāmasamādhirbhavati bhā° . manomahān matirbrahmā pūrbuddhiḥ khyātirīśvaraḥ iti śā° bhā° darśite hiraṇyagarbhabuddhirūpe 6 mahattattve ca . svapne yathātmānaḥ khyātiḥ saṃsṛtirna tu vāstavī sāṅkhyapravacanabhāṣyadhṛtavākyam .

khyāpaka tri° khyā--jñāne prakāśe ṇici ṇvul . 1 jñāpake 2 prakāśake nityapuruṣakhyāpakān hetūn suśrutaḥ .

khyāpana na° khyā--prakāśe ṇic--bhāve lyuṭ . prakāśane khyāpanenānutāpena tapasā dhāraṇena ca . pāpakṛnmucyate pāpāt tathā dānena cāpadi manuḥ . iti vācaspatye khakārādiśabdārtha saṅkalanam . 2461 pṛṣṭhasya kroḍapatram khaṅgidhenuśabdasyapūrvamidam

khaḍgakoṣa pu° khaḍaga iva kuṣṇāti kuṣa--ac . khaḍgākārapatre latāmede śabdaci° . 6 ta° . (khāpa) iti khyāte khaḍgābarake kāṣṭhacarmādinirmite 2 padārthe atrārthe tālavyānto'pi .

khaṅgaṭa pu° aḍage iva ṭalati atra ṭala--viklave bā° ādhāre ḍa . 1 vṛhatkāśe hārā° tasyāṅgasparśe asivat pīḍākaratvāttathātvam .

khaṅgadhenu strī khaḍgo dhenuriva yasyāḥ . churikāyām tasyā asiputrikātvāttathātvam . khaḍgā gaṇḍakī dhenuḥ jātitvāt poṭetyādinā pā° karmadhā° pūrbanipātaḥ puṃvadbhāvaśca . 2 dhenurūpagaṇḍakyāṃ medi° .

khaṅgapatra pu° khaṅga iva tīkṣṇaṃ patramasya . khaṅgalatākhye latābhede śabda° .

khaṅgaparīkṣā strī khaṅgasya parīkṣā . khaḍagasya rūpaghaṭanādinā śubhāśubhajñānopayoginyāṃ parīkṣāyām sā ca yuktikalpatarau uktā yathā khaṅgarūpaṃ tathā jātirnetrāriṣṭe ca bhūbhikā . dhvanirmānamiti proktaṃ khaṅgajñānātmakaṃ śubham . abhinne dṛśyate yādṛk vicchidya ghaṭite tathā . yadeva dṛśyate cihna tadaṅgaṃ sampracakṣate . nīlakṛṣṇādikaṃ khaṅga rūpamityabhidhīyate . tenaiba yat pratīta syāt tat jātiriti gadyate . aṅgātirikta yajjātistanmāhātmyopasūcacam . tannetramiti jānīyāt khaṅge khaṅgaviśāradaḥ . aṅgātiriktaṃ khaṅgāderyacchuddhatvāvasūcakam . tadariṣṭamiti prāhurbhūmiraṅgādidhāraṇam . yaḥ khaḍge jāyate śabdonakhadaṇḍādināhate . sa dhvanistulanā mānam jñānamaṣṭavidhantvidam . pañcādyā nipuṇaiḥ khaṅge sambhāvyante'pi kṛtrimāḥ . antyāvakṛtrimau jñeyau tāveva sahajā viti . śatamaṅgāni catvāri rūpāṇi jātayastathā . triṃśannatrāṇi jānīyādariṣṭāni tathaiva ca . bhūmiśca dvividhā jñeyā dhvaniraṣṭavidho mataḥ . mānantu dvividhaṃ proktamityeṣāṃ saṅgraho mataḥ . adhikamasiśabde dṛśyam .

khaṅgapidhāna na° khaṅgo'pidhīyate ācchādyate'nena api + dhā--karaṇe lyuṭ aperallopaḥ . (khāpa) asikoṣe halāyu° . svārthe ka . tatrārthe hema° .

khaṅgaputrikā strī khaṅgasya putrikeva . churikāyāṃ medi° .

khaḍgaphala(ka) pu° khaḍgaḥ phalamiva tvagāvṛtatvāt madhye yasya vā kap . (khāpa) iti khyāte asipidhāne trikā° .

khaḍgamudrā strī kaniṣṭhānāmike baddhvā svāṅguṣṭhenaiva dṛśyate . śiṣṭāṅgulī tu prasṛte saṃsṛṣṭe khaḍagamudrikā tantrasārokta śaktipūjanāṅge mudrābhede .

khaḍgārīṭa pu° khaḍsyāririva eṭati gacchati iṭa--gatau ka . (ḍhāla) khyāte carmamaye phalake . khaḍagaṃ taddhārātulyavratamārchati ā + ṛ--gatau kīṭan . asi dhārāvratadhāriṇi tri° medi° . tacca vratamasidhārāvrataśabde 550 pṛ° darśitam .

khaḍgika pu° khaḍagaṃ khaḍagākāro'styasya ṭhan . mahiṣīkṣīraphene tasya khaḍgākāravat śubhratayā tathātvam . khaḍgena carati ṭhan . 1 śaunike mṛgayau ca medi° .


ga

ga gakāraḥ vyañjanavarṇabhedaḥ tasyoccāraṇasthānaṃ jihvāmūlarūpakaṇṭhadeśaḥ, ābhyantaraprayatnaḥ jihvāmūlasparśaḥ, bāhyaprayatnāḥ saṃvāranādaghoṣāḥ alpaprāṇaśca . mātṛkānyāse'sya dakṣiṇamaṇibandhe nyāsaḥ . asya dhyeyarūpadevatādikaṃ kāmadhenutantre uktaṃ yathā gakāraṃ parameśāni! pañcadevātmakaṃ sadā . nirguṇaṃ triguṇātītaṃ nirīhaṃ nirmalaṃ sadā . pañcaprāṇamayaṃ varṇaṃ sarvaśaktyātmakaṃ priye! . aruṇādityasaṅkāśaṃ kuṇḍalīṃ praṇamāmyaham . hṛdayasthadvādaśadalakamalasya kādiṭhāntadvādaśavarṇayutatayā asya tanmadhyagatvam . asya vācakaśabdā varṇābhidhāne uktā yathā go gaurī gauravaṃ gaṅgā gaṇeśo gokuleśvaraḥ . śārṅgī pañcātmako gāthā gandharvaḥ sarvagaḥ smṛtiḥ . sarvasiddhiḥ prabhā dhūmrā dvijākhyaḥ śivadarśanaḥ . viśvātmā gauḥ pṛthagrūpā bhaṇibandhastrilocanaḥ . gītaṃ sarasvatī vidyā bhoginī nakulodharā . tejasvatī ca hṛdayaṃ jñāna jālangharo layaḥ . kāvyādiracanāyāmasyāsaṃyuktatayā prathamavinyāse lakṣmīḥ phalam . kaḥ khogoghaśca lakṣmīm saṃyuktaṃ ceha na syāt mukhabharaṇapaṭurvargavinyāsayomaḥ . padyādau gadyavaktre vacasi ca sakale prākṛtādau samo'yamiti vṛ° ra° ṭī° sarvaśeṣatayokteḥ .

ga na° gai--ka . 1 gīte 2 gaṇeśe 3 gandharve pu° ekākṣarako° 4 guruvarṇe myarastajabhragairlāntairebhirdaśabhirakṣaraiḥ vṛttara° . gurureko gakārastu lakāro laghurekakaḥ chandoma° . yarāmantagalau satau gau strī vṛttara° . supyupapade game rḍa . hṛdga hṛdayagāmini kaṇṭhaga kaṇṭhagāmini ityādyarthe tri° hṛdgābhiḥ pūyate vipraḥ kaṇṭhagābhistu bhūmipaḥ manuḥ . sṛpyupapade gai--ka . sāmaga sāmagātari chandoga chandegātari tri° .

gakāra pu° ga + svarūpe kāra . gasvarūpe varṇe gurureko gakāstu lakāro laghurekakaḥ chando° .

gagana na° gama--yuc go'ntādeśaḥ . ṇatvaṃ prāmādikam phālgune gagane phene ṇatvamicchanti varvarāḥ ityukteḥ . 1 ākāśe 2 śūnyāṅko . 3 lagnāpekṣayā daśamarāśau tasya uditarāśyapekṣayā svasvastikasthitatvāt tathātvaṃ tathā hi pūrvasyāmeva rāśīnāmudayena tataḥ maptamarāśyudaye tasya astam daśamarāśistu tadā svasvastikasthitaḥ iti tasya mūrdhasthākāśasthitatvāt tathātvam . tadguṇādeḥ ākāśaśabde 592 pṛ° vivṛtiḥ . suśrute dehasya pāñcabhautikatvāṅgīkāreṇa āntarīkṣāstu śabdaḥ śabdendriyaṃ sarvacchidrasamūho viviktatā ceti dehasthākāśadharmā uktāḥ pṛthivyaptejo vāyvākāśānāṃ samudāyāt dravyābhinirvṛttiḥ ityupakramya dravyagatā gaganajadharmāstatroktā yathā ślakṣṇasūkṣmamṛduvyavāyiviviktamavyaktarasaṃ śabdabahulamākāśīyam tanmārdavaśauṣiryalāghavakaram . tathākāśaguṇabhūmiṣṭhaṃsaṃśamanam ityupakramya bhūtaviśeṣasācivyena ghātuviśeṣasaṃśamanakāritvaṃ tasya darśitaṃ suśrutena yathā khate jo'nilajaiḥ śmeṣmā śamameti śarīriṇām . viyatpabanajātābhyāṃ vṛddhimāpnoti mārutaḥ tasyākāśaguṇabhūyiṣṭhaṃ mṛdutvam iti ca . tasya dharmaviśeṣāḥ bhā° śā° uktā yathā ākāśasya guṇaḥ śabdovyāpitvam chidrameva ca . anāśrayamanālambamavyaktamavikāritā . apratīghātitā caiva bhūtatvaṃ vikṛtāni ca . gagabaṃ gaṇādhipatimūrtiriti māghaḥ . avocadenaṃ gaganaspṛśā (svareṇa) raghuḥ . prekṣiṣyante gaganagatayo nūnamāva rjyadṛṣṭīḥ megha° .

gaganagati pu° gagane gatiryasya . 1 deve 2 sūyyāṃdigrahe 3 ākāśagāmini tri° . 7 ta° . 4 ākāśe gatau strī .

gaganacara tri° gagane carati cara--ṭac . ākāśagāmini devasūryādigrahavihagādau . tatra vihage nisūdayan bahubidhamatsyajīvino bubhukṣito gaganacareśvaraḥ (garuḍaḥ) tadā bhā° ā° 28 a° .

gaganadhvaja pu° gaganasya dhvaja iva . 1 meghe, hārā° 2 sūrye hemaca0

gaganapriya pu° daitthabhede . prahṇādo'śvaśirāḥ kumbhaḥ saṃhlādo gaganapriyaḥ hari° 42 a° .

gaganamūrdhan pu° dānavabhede . tathā gaganamūrdhā ca vegavān ketumāṃśca yaḥ bhā° ā° 65 a° . danuvaṃśakathane . tathā gaganamūrdhā ca kumbhanābho mahāsuraḥ hari° 3 a° .

gaganasad tri° gagane sīdati gacchati sada--kvip . gaganagāmini devagrahavihagādau . bālatvaṃ vṛddhatā vā yadi gaganasadāṃ janmakāle narāṇām prajñāmāndyam jātakāṅkāraḥ . vismerān gaganasadaḥ karotyamuṣmin māghaḥ . gaganavihārinprabhṛtayo'pyatra striyāṃ ṅīp .

gaganasindha, strī 6 ta° . mandākinyām gaganasindhuphenapaṭalajālāntarasya kāda° . gagananadyādayo'pyatra .

[Page 2483a]
gaganāṅganā strī gaganagatāṅganā . apsaraḥsu .

gaganādhvaga pu° gaganādhvanā ākāśamārgeṇa gacchati gama--ḍa . sūrye hema° .

gaganāmbu na° 6 ta° . divyodake taḍāgādāvapatite pātrādau dhṛte meghaniḥsṛtajale . gaganāmbu tridoṣaghnaṃ gṛhītaṃ yat subhājane . balyaṃ rasāyanaṃ medhyaṃ pātrāpekṣi tataḥparam rakṣoghnaṃ śītalaṃ hvādi jaḍadāhaviṣāpaham suśrutaḥ .

gaganecara pu° gagane carati cara--ṭa aluk sa° . 1 deve 2 sūrthyādigrahe 3 rāśicakre ca . 4 vihagādau tri° striyāṃ ṭāp . tasmiṃstu kathite mātā kāraṇe gaganecaraḥ bhā° ā° 27 a0

gaganolmuka pu° ganane ulmuka iva . maṅgalagrahe hārā° . tasya gaganagatvāt lohitāṅgatvācca tathātvam .

gaggha hāse bhvā° para° aka° seṭ . gagghati agagṣīt jagagdha .

gagnu strī vāci niṣaṇṭau vagnu ityatra pāṭhāntaram .

gaṅgā strī gama--gan . viṣṇupādaṃ nadībhede 2 himavat kanyābhede ca . imaṃ me gaṅge! yamune! sarakhati . śutudri! stomaṃ sacatā paruṣṇyā . asiknyā marudvṛdhe! vitastayārjokīye śṛṇuhyāsuṣomayā ṛ° 10, 75, 5 . imāmṛcamadhikṛtya daśapradhānanadīnāṃ niruktiryāskena 9, 26 darśitam yathā athakakapadaniruktam gaṅgā 1 gamagāt . yamunā 2 prayuvatī gacchatīti vā viprayutaṃ gacchatīti vā . sarasvatī 3 sara ityudakanāma sarteḥ tadvatī . śutudrī 4 śudrāviṇī kṣipradrāviṇī āśutunneva dravatīti vā . irāvatīṃ paruṣṇī 5 tyāhuḥ parvavatī bhāsvatī kuṭilagāminī . asiknī 6 aśuklā'sitā sitamiti varṇanāma tatpratiṣedho'sitam . marudvṛdhā 7 sarvā nadyaḥ, maruta enā bardhayanti . vitastā 8 vidagdhā vivṛddhā mahākūlā . ārjīkīyā 9 vipāḍityāhuḥ ṛjukaprabhavā vā ṛjugāminī . vipāṭ vipāṭanādvā vipāśanādvā viprāpaṇāt vā pāśā asyāṃ vyapāsyanta vasiṣṭhasya mumūrṣatastasmādvipāḍucyate pūrvamāsīduruñjirā . suṣomā 10 sindhuryadenāmabhiṣuvanti sindhuḥ svandanāt . aṣṭābiṃśatiṃ (hayān) bharato dauṣmantiryamanāmagu . gaṅgāyāṃ vṛtraghne'baghnāt pañcapañcāśataṃ hayān śata° brā° 13, 5, 4, 11 . na vai gāvomandīrasya gaṅgāyā udakaṃ ṣapuḥ kātyā° śrau° 13, 3, 20 . tena cedavivādaste mā gaṅgāṃ mā kurūn gamaḥ manuḥ . gaṅgāyāhimavatkanyārūpatve'pi nadīrūpatayā pṛthivyavataraṇakathā rāmā° ādi° yathā bhagīrathastu rājarmirdhārmiko raghunandanaḥ! . anapattho mahārājaḥ prajākāmaḥ sa ca prajāḥ . santriṣvāghāya tadrājyaṃ gaṅgāvataraṇe rataḥ . tapo dīrṣaṃ samātiṣṭhadgokarṇe raghunandana! . ūrdhvavāhuḥ pañcatapā māsāhāro jitendriyaḥ! . tasya varṣahasrāṇi ghore tapasi tiṣṭhataḥ . atītāni mahāvāho! tasya rājño mahātmanaḥ . suprīto bhagavān brahmā prajānāṃ prabhurīśvaraḥ . tataḥ suragaṇaiḥ sārdhamupāgamya pitāmahaḥ . bhagīrathaṃ mahātmānaṃ tapasālamathābravīt . bhagīratha! mahārāja! prītaste'haṃ janādhipa! . tapasā ca sutaptena, varaṃ varaya suvrata! . gamuvāca mahātejāḥ sarvalokapitāmaham . bhagīratho mahābāhuḥ kṛtāñjalipuṭaḥ sthitaḥ . yadi me bhagavān prīto yadyasti tapasaḥ phalam . sagarasyātmajāḥ sarve mattaḥ salimamāpnuyuḥ . gaṅgāyāḥ salilaklinne bhasmanyeṣāṃ mahātmanām . khargaṃ gaccheyuratyantaṃ sarve ca prapitāmahāḥ . deva! yāce ha santatyai gāvasīdet kulañca naḥ . ikṣvākūṇāṃ kule deva! eṣa me'stu varaḥ paraḥ . uktavākyaṃ tu rājānaṃ sarvalokapitāmahaḥ . pratyuvāca śubhāṃ vāṇīṃ madhurāṃ madhurākṣarām . manoratho mahāneṣa bhagīratha! mahāratha! . evambhavatu bhadrante ikṣvākukulavardhana! . iyaṃ haimavatī jyeṣṭhā gaṅgā himavataḥ sutā . tāṃ vai dhārayituṃ rājan! harastatra niyujyatām . gaṅgāyāḥ patanaṃ rājan! pṛthivī na sahiṣyate . tāṃ vai dhārayituṃ rājannānyaṃ paśyāmi śūlinaḥ . tamevamuktvā rājānaṃ gaṅgāṃ cāmāṣya lokakṛt . jagāma tridivaṃ devaiḥ sarvaiḥ saha marudgaṇai . 42 sa° . devadeve gate tasmin so'ṅguṣṭāgranipīḍitām . kṛtvā vasumatīṃ rāma! vatsaraṃ samupāsata . avasaṃvatsare pūrṇe sarvalokanamaskṛtaḥ . umāpatiḥ paśupatīrājānamidamabravīt . prītaste'haṃ naraśreṣṭha! kariṣyāmi tava priyam . śirasā dhārayiṣyāmi śailarājagutāmaham . tato haimavatī jyeṣṭhā sarvalokanamaskṛtā . tadā sātimahadrūpa kṛtvā vegañca duḥsaham . ākāśādapatadrāma! śive śivaśirasyuta . acintayacca sā devī gaṅgā paramadurdharā . viśāmyahaṃ hi pātālaṃ srotasāgṛhya śaṅkaram . tasyāvalepanaṃ jñātvā kruddhastu bhagavān haraḥ . tirobhāvayituṃ vuddhiñcakre trinayanastadā . sā tasmin patitā puṇyā puṇye rudrasya mūrdhani . himavatpratime rāma! jaṭāmaṇḍalagahvare . sā kathañcinmahā gantuṃ nāśaknodthatnamāsthitā . naiva sā nirgamaṃ lebhe jaṭāmaṇḍalamadhyataḥ . tatraivābabhramaddevī saṃvatsaragaṇān bahūn . tāmapaśyan punastatra tapaḥ paramamāsthitaḥ . sa tena toṣitaścāsīdatyantaṃ radhunandana! . visasarja tato gaṅgāṃ haro vindusaraḥ prati . tasyāṃ visṛjyamānāyāṃ sapta srotāṃsi jajñire hvādinī pāvanī caiva nalinī ca tathaiva ca . tisraḥ prācīṃ diśaṃ jagmurgaṅgāḥ śivajalāḥ śubhāḥ . savaṅkṣuścaiva sītā ca sindhuścaiva mahānadī . tisraścaitā diśaṃ jagmuḥ pratīcīntu śubhodakāḥ . saptamī cānvagāttāsāṃ bhagīratharathaṃ tadā . bhagīratho'pi rājarṣirdivyasyandanamāsthitaḥ . prāyādagre mahātejā gaṅgā taṃ cāpyanuvrajat . 43 sa° . sa gatvā sāgaraṃ rājā gaṅgayānugatastadā . praviveśa talaṃ bhūmeryatra te bhasmasātkṛtāḥ . bhasmanyathāplute rāma! gaṅgāyāḥ salilena vai . sarvalokaprabhurbrahmā rājānamidamabravīt . tāritā naraśādrdūla! divaṃ yātāśca devavat . ṣaṣṭiḥ putrāḥ sahasrāṇi sagarasya mahātmanaḥ . sāgarasya jalaṃ loke yābat sthāsyati pārthiva! . sagarasyātmajāḥ sarve divi sthāsyanti devavat . iyañca duhitā jyeṣṭhā tava gaṅgā bhaviṣyati . tvatkṛtena ca nāmnātha loke sthāsyati viśrutā . gaṅgā tripathanā nāma divyā bhāgīrathīti ca . trīn patho bhāvathantīti tasmāttri pathagā smṛtā . 44 sa° . purāṇasarvasve tu tasyā avataraṇaprakāro'nyathā uktaḥ kalpabhedādavirodhaḥ . yathā mahābhārate mahāpuṇyāṃ gaganataḥ patantīṃ vai maheśvaraḥ! dadhāra śirasā gaṅgāṃ tāmeva divi sevate . brahmāṇḍe mahādevasya yā śambhoruttamāṅgottamācchumāt . vinirgatā mahānandā dakṣiṇekṣaṇataḥ śubhā skāndetrivikramapadodbhinnabrahmāṇḍaśuṣirodbhavā . parā viṣṇupadīgaṅgā samudrāpūrtikāriṇī . vaiṣṇave tataḥ prabhabati brahman! sarvapāpaharā sarit . gaṅgā devāṅganāṅgānā manulepanapiñjarā . viṣṇupādaviniṣkrāntā plāvayitvendu maṇḍalam . samantādbrahmaṇaḥ puryāgaṅgā patati vai divaḥ . sā tatra patitā dikṣu catuddho pratyapadyata . sītā cālakanandā ca vaṅkṣurbhadrā ca vai kramāt . pādme kṣitau tārayata matyānnāgāṃstārayate'pyaṣaḥ . ḍhivi tārayate devāṃ stena tripathagā smṛtā . bhaviṣyaṃ maheśvarasya yā śambhormūrtireṣā sanātanī . trailakyapāvanārthāya dayayādharaṇīṅgatā . tatsvabhāvaprakaraṇaṃ vrahmāṇḍe pāpiṣṭhānāṃ pāpahantrī svargamokṣāptihetukā . svabhāva eṣa gaṅgāyāḥ śaityaṃ śītaruco yathā bhaviṣye pāpakhaṇḍanaśīlā hi sadyogaṅgā svabhāvataḥ . upapātakarāśīnāṃ sā hi hantrī yataḥ smṛtā skāndamātsyayoḥ krodhalobhaika vṛttīnāṃ viparītakriyāvatām . kāmināñca tathānyatra tapoyajñādi niṣphalam . gaṅgāyāntu kṛtaṃ sarvaṃ saphalaṃ syānna saṃśayaḥ . parabrahmasvarūpāyā gaṅgāyāstu svabhāvataḥ . sarvadevādimayaprakaraṇam bhaviṣye śivavākyaṃ trailokye yāni tīrthāni puṇyānyāyatanāni ca . parvatādīni ramyāṇi puṇyakṣetrāṇi yāni ca . dharmāśca sarvadevāśca sarvayajñatapāṃsi ca . ahaṃ brahmā ca viṣṇuśca sarvaśaktisamanvitaḥ . aṣṭāviṃśatikoṭyastu devatā vyāpya vai sadā . gaṅgāyāṃ sarva evaite sūkṣmarūpeṇa saṃsthitāḥ . tisraḥ koṭyardhakoṭī ca tīrthānāṃ vāyurabravīt . sarvadā kalikāle ca gaṅgāyāṃ nātra saṃśayaḥ bhaviṣye sarvadevamayī gaṅgā sarvavedasvarūpiṇī bhagavadgītāyāṃ srotasāmasmi jāhnavīti atha tasyā viśiṣṭatāprakaraṇam devānāntu mahādevo yathā śreṣṭhatamaḥ smṛtaḥ . sarveṣāmeva tīrthāna . tathā gaṅgā viśiṣyate mahābhārate sarvatīrthamaryā gaṅgā sarvadharmamayo manuḥ . sarvaśāstramayī gītā sarvadevamayohariḥ skānde bhūteśvarādiha paro'sti na pūjanīyo naivāśvamedhasadṛśaḥ kraturasti loke . gaṅgāsamaṃ tribhuvane na hi tīrthamasti nānyadvrataṃ ca śivarātrisama tathāsti mahābhārate na gaṅgāsadṛśaṃ tīrthaṃ na devaḥ keśavāt paraḥ . brāhmaṇebhyaḥ paraṃ nāstīyevamāha pitāmahaḥ brahmāṇḍe kalau tu sarvatīrthāni syamahātmyaprabhāvataḥ . gaṅgāmabhimukhaṃ yānti sā tu devī na kutracit nāradīye koṭiṣvaṣṭāsu daśasu tīrthānāṃ yat phalaṃ bhaved . tatsanastamihaikatra gaṅgāyāṃ labhate naraḥ bhaviṣye abhibhūti prayāṇena bhaktigrāhyā maheśvarī . bhāvānurūpaphaladā gaṅgā sarvajagaddhitā brahmāṇḍe prabhāse gosahasreṇa rāhugraste divākare . yatphalaṃ pāṇḍavaśreṣṭha! gaṅgāyāṃ taddine dine . mahāpuṇyā mahāvegā sadyaḥ śuddhvikarī parā . mahāpuṇyapradā sadyaḥ svargamokṣapradaiva sā dānadharme svāyambhuvaṃ yathā sthānaṃ sarbeṣāmuttamaṃ smṛtam . tīrthānāṃ saritāṃ śveṣṭhā tathā gaṅgā ihocyate mātsye tīrthānāṃ paramaṃ tīrthaṃ nadīnāmuttamā nadī . mokṣadā marvabhūtānāṃ mahyaṃ prāha divāmaṇiḥ bhaviṣye dhyānaṃ kṛte mokṣahetustretāyāṃ tacca vai tapaḥ . dvāpare yajñamevāhuḥ kaṅgau ṣaṅgaiva kevalam . cintāmaṇigaṇāccāpi gaṅgāyāstoyavindavaḥ . viśiṣṭā yat prayacchanti bhaktebhyaścintitaṃ phalam śaive nāsti gaṅgāsamaṃ tīrthaṃ nāsti veda samā śrutiḥ . nāsti mṛtyusamaḥ śāstā nāsti bhūti samaṃ tapaḥ kaurmamātsyayoḥ kṛte ca sarvatīrthāni tretāyāṃ puṣkaraṃ param . dvāpare tu kurukṣetraṃ kalau gaṅgaiva kevalam dānadharme te deśāste janapadāste śailāste'pi cāścamāḥ . yeṣāṃ bhāgīrathī gaṅgā madhye yāti saridvarā smaraṇaprakaraṇam harivaṃśe divyā tridhārā dṛṣṭā yaiḥ ghuṇyā tripathagā nadī . smaraṇādeva sarveṣāmahaṃsāṃ yā vibhedinī brahmāṇḍe manasā saṃsmaredyastu gaṅgāṃ dūrasthito naraḥ . cāndrāyaṇasahasrantu labhate nātra saṃśayaḥ bhaviṣye smaraṇādeva gaṅgāyāḥ pāpasaṃghātapiñjaram . bhedaṃ sahasradhā yāti girirvajrahato yathā brahmāṇḍe yatra tatra sthitovāpi maraṇe samupasthite . bhaktyā gaṅgāṃ smaran yāti naraḥ śivapuraṃ param bhaviṣye gacchan tiṣṭhan svapan dhyāvan jāgradbhuñjan vasan vadan . yaḥ smaret satataṃ gaṅgāṃ sa ca mucyeta saṃkaṭāt kīrtana prakaraṇam vaiṣṇave gaṅgā gaṅgeti yairnāma yojanānāṃ śatairapi . sthitairuccāritaṃ hanti pāpaṃ janmatrayārjitam . gaṅgā gaṅgeti yo vrūyāt yojanānāṃ śatairapi . mucyate sarvapāpebhyo viṣṇulokaṃ sa gacchati yātrāprakaraṇam brahmāṇḍe yeṣāṃ buddhiṃ śubhāṃ devāḥ prayacchanti mahātmanām . te'pi gacchanti niyatā gaṅgāabhigatāṃ suraiḥ tatraiva snānañca bhaktyā gaṅgāyāṃ kartukāmasya gacchataḥ . padepade'śvamedhasya phalaṃ prāpnoti mānavaḥ . bhaviṣye vṛthā kulaṃ vṛthā vidyā vṛthā yajñā vṛthā tapaḥ . vṛthā dānāni tasyeha kalau gaṅgāṃ na yāti yaḥ . vārāhavrahmāṇḍayoḥ arghyādikaṃ gṛhītvā tu sendrā devāḥ samāsate . āgacchanti kadā martyāgaṅgāmabhigatā narāḥ . bhaviṣye anuṣaṅgeṇa saṅgena vāṇijyenāpi sevayā . kāmāsakto'pi ca naro gaṅgāṃ prāpya divaṃ vrajet . dānadharme gaṅgāṅgatā ye tridivaṃ gatāste atha kṣetraprakaraṇam sārdhahastaśataṃ yāvat garbhatastīramucyate . na mantro na vidhiḥ kālo na mṛdo na ca gomayam . atra ṛṣayaḥ paṭhanti atra na patigṛhṇīyāt prāṇaiḥ kaṇṭhagatairapi . skānde tīrādgavyūtimātrantu paritaḥ kṣetramucyate . atra dānaṃ japohomo gaṅgāyāṃ nātrasaṃśayaḥ . dānadharme bhādrakṛṣṇacaturdaśyāṃ yāvadākramatejalam . tāvadgarbhaṃ vijānīyāta tadūrdhaṃ tīramucyate brahmāṇḍe pravāhamavadhiṃ kṛtvā yāvaddhastacatuṣṭayam . atranārāyaṇaḥ svāmī nānyaḥ svāmī kadācana . sparśādiprakaraṇam vaiṣṇave śrutābhilaṣitā dṛṣṭā spṛṣṭā gītā'vagāhitā . yā pāvayati bhūtāni kīrtitā sā dinedine
     gatiprakaraṇam bhaviṣye paradāraparadravyavāñchā drohaḥ parasya ca . gatimanviṣyamāṇasya gaṅgeva paramā gatiḥ . plavanaprakaraṇam mahābhārate gaṅgormibhirathodigdhaḥ puruṣaḥ pavano yathā . spṛśate so'sya pāpmānaṃ sadya evāpakarṣati darśanaprakaraṇam dānagharme . jātyandhairiha tulyāste syurvai praṅgubhireva vā . samarthā ye na paśyanti gaṅgāṃ puṇyajalāṃ śubhām brahmāṇḍe jñānamaiśvaryamāyuśca pratiṣṭhā sarvamānyatā . śubhānāmāśrayatvañca gaṅgādarśanajaṃ phalam atha namaskāraprakaraṇam bhavaiṣye sarvatīrthamayīṃ gaṅgāṃ paramātmasvarūpiṇīm . trailokyapāvanārthāya gāṅgatāṃ praṇamet sadā . sparśanapakaraṇam brahmāṇḍe subhaktyā hi mahāpāpī gaṅgāṃ spṛṣṭvā śucirbhavet anicchayāpi saṃspṛṣṭodahatyeva hi pāvakaḥ nāradīye tatheha gaṅgāṃ saṃspṛśya brahmarūpāṃ supuṇyadām . śuddhā bhavantīha sarve sadya eva na saṃśayaḥ vārāhe brahmahā guruhā goghnaḥ spṛṣṭo vā sarvapātakaiḥ . tasyāstoyaṃ naraḥ spṛṣṭvā sarvapāpaiḥ pramucyate . athāvagāhanaprakaraṇam vanaparvaṇi yadyakāryaśataṃ kṛtvā kṛtaṃ gaṅgāvagāhanam . sarvaṃ dahati gaṅgāmbhastūlarāśimivānalaḥ snānaprakaraṇam vaiṣṇave snātasya salile yasyāḥ sadyaḥ pāpaṃ praṇaśyati . akharvapuṇyaprāptiśca sadā maitreya! jāyate bhaviṣye śaktasya paṇḍitasyāpi guṇinaḥ satyaśālinaḥ . gaṅgāsnānavihonasya tasya janma nirarthakam tatraiva pitaro yoginaścaiva gāthāṃ gāyanti sādarāḥ . api naḥ svakule kaścit gaṅgāsnāyī bhaviṣyati . devebhyaśca pitṛbhyaśca dāsyate salilāñjalim . gaṅgāsnānarataṃ martyaṃ dṛṣṭvaiva yamakiṅkarāḥ . diśo daśa palāyante siṃhaṃ dṛṣṭvā yathā mṛgāḥ . yamo bhītasta taṃ dṛṣṭvā praṇipatya prapūjya ca . na śaknoti tathā sthātuṃ tasyāgre puṇyakarmaṇaḥ . merumandaramātro'pi rāśiḥ pāpasya karmaṇaḥ . gaṅgāsnānena dagdhaḥ syāttūlarāśirivānalaiḥ brahmāṇḍe spṛṣṭvā svargamavāpnoti pītvā jñānamavāpnuyāt . gaṅgāsnāne tu bhaktyā vai prāptoti paramaṃ padam brahmavaivarte gaṅgāyāṃ mausalaṃ snānaṃ mahāpātakanāśanam . ajñānāt svargasaṃprāptirjñānānmuktirna saṃśayaḥ . puṇyakālaviśeṣasnānaprakaraṇam bhaviṣye dvādaśyāṃ śravaṇarkṣeṇa aṣṭamyāṃ puṣyayogataḥ . ārdrāyāñca caturdaśyāṃ gaṅgāsnānaṃ viśeṣataḥ . vaiśākhe pūrṇimā yā syānmāghe vai kārtike tathā . tathā māghī tvamāvāsyā gaṅgāsnāne sudurlabhā . kṛṣṇāṣṭamyāṃ sahasrantu śataṃ syāt sarvaparvasu . amāvāsyādine caiva sahasrantu dinakṣaye . candrasūryagrahe lakṣaṃ vyatīpāte tvanantakam brāhme candrasūryagrahe caiva yo'vagāhati jāhnavīm . sa snātaḥ sarvatīrtheṣu kimarthamaṭate mahīm smṛtiḥ indorlakṣaguṇaṃ proktaṃ raverdaśaguṇaṃ tathā . gaṅgātoye tu saṃprāpte indoḥ koṭīraverdaśa (nandāmahājyeṣṭhīvāruṇīdaśaharārdhodayasnānaphalaṃ tattacchavde dṛśyam) . mṛddhāraṇaprakaraṇam dānadharmavrahmāṇḍāgneyeṣu . jāhnavītīrasaṃbhūtāṃ mṛdaṃ mūrdbhā vibhartiyaḥ . vibharti rūpaṃ so'rkasya tamonāśāya kevalam tarpaṇaprakaraṇam brahmāṇḍāgneyadānadharmeṣu ya icchet saphalaṃ janma jīvanaṃ śrutameva ca . sapitṝṃstarpayedgaṅgāmabhigamya surāṃstathā atha dānaprakaraṇam bhaviṣye vāso hiraṇyaratnāni patrapuṣpaphalāni ca . annadānādikañcāpi ātmano yadabhīpsitam . tattu bhaktyā tu gaṅgāyāṃ yaḥ prayacchati mānavaḥ . tattatsukhamanantañca samprāpya ceha janmani . prettha cāpnoti nirvāṇaṃ paramaṃ yannirañjanam . yajñodānaṃ tapo jñāna śrāddhañca surapūjanam . gaṅgāyāntu kṛtaṃ sarvaṃ koṭikoṭiguṇaṃ bhavet vrataprakaraṇam brahmāṇḍe śākhitaṇḍalaprasthena dviprasthapayasā tathā . pāyasaṃ pācayitvā tu madhukhaṇḍaṃ ghṛtaṃ tathā . pratyekaṃ palamātrantu tatra nikṣipya bhaktitaḥ . tat pāyasamapūpañca laḍḍukān yāvakānapi . tathā guñjārdhamātrantu suvarṇaṃ rūpyameva ca . candanāgurukarpūrakuṅkumāni ca guggulum . vilvapatrāṇi dūrvāśca rocanāṃ sitasarṣapam . nīlotpalasya patrāṇi patrābhāve phalāni ca . yathā śaktyā mahābhaktyā naṅgāyāṃ yo vinikṣipet . māsi māsi paurṇamāsyāṃ darśa vā praharadvaye . śraddhayānena mantreṇa yāvat saṃvatsaraṃ tathā . (oṃ gaṅgāyai nārāyaṇya te namo namaḥ) . iti mantreṇa satataṃ śatamaṣṭottaraṃ japet . gaṅgājalāntarbhūtvā tu tanmanāstyaktasaṃśayaḥ . haviṣyāśī mitāhārī yamī teṣu dineṣu ca . saṃvatsarānte tasyaiṣā gaṅgā divya vapurdharā . divyamālyāmbaradharā divyagandhānulepanā . cārurūpadharā devī divyaratnavibhūṣitā . pratyakṣarūpā puratastiṣṭhatyeva varapradā . evaṃ pratyakṣataḥ sākṣāt gaṅgāṃ divyavapurdharām . dṛṣṭvā svacakṣuṣā martyo varadānasasudyatām . yān yān kāmayate kāmāṃstāṃstān sarvānavāpnuyāt . niṣkāmastu paraṃ mokṣaṃ labhate nātra saṃśayaḥ śrāddhaprakaraṇam bhaviṣye gayāśrāddhaṃ kṛtaṃ tena utsṛṣṭaśca vṛṣastathā . yena gaṅgāmbhasā sikte tīre śrāddhamakāri ca . pitṝnuddiśya yo bhaktyā pāyasaṃ madhusaṃyutam . guḍasarpiḥsamāyuktaṃ gaṅgāmbhasi vinikṣipet . tṛptāḥ pibanti pitarastasya varṣaśatatrayam devīpurāṇe akāle'pyatha vā kāle tīre śrāddhaṃ tathā naraiḥ . prāptaireva sadā kāryaṃ kartavyaṃ pitṛtarpaṇam atha piṇḍaprakaraṇam devīpurāṇe sakṛdgaṅgābhigamanaṃ kṛtvā piṇḍaṃ dadāti yaḥ . tāritāḥ pitarastena bhavāmbhodhestilodakaiḥ . tatraiva gaṅgāyāñca gayāyāñca piṇḍadānaṃ samaṃ smṛtam . viśeṣataḥ kaliyuge gaṅgāpiṇḍaṃ praśasyate . gaṅgāyāṃ piṇḍadānena pitarastu tilodakaiḥ . narakasthā divaṃ yānti svargasthā mokṣamāpnuyuḥ . māhendre viraje caiva gayāyāṃ jāhnavītaṭe . atra piṇḍaprado yāti brahmalokamanāmayam jalaprakaraṇam brāhme yo'sau nirañjano devaścitsvarūpī janārdanaḥ . sa eva dravarūpeṇa gaṅgāmbho nātra saṃśayaḥ . laiṅge brahmahā guruhā goghnasteyī ca gurutalpagaḥ . naṅgāmbhasā ca pūyante nātra kāryā vicāraṇā . brāhme tiṣṭhadyugasahasrantu pādenaikena yaḥ pumān . māsamekantu gaṅgāmbhaḥ sevate sa viśiṣyate . meroḥ samudrasya ca ratnarāgeḥ saṃkhyopalānāmudakasya vācā . śakyaṃ vaktuṃ neha gaṅgājalānāṃ guṇākhyānaṃ parimāṇaṃ tathaiva toyadānaprakaraṇam bhaviṣye annadānaiśca godānaiśca svarṇadānādimistathā . rathāśvagajadānaiśca yatphalaṃ parikīrtitam . tataḥ śataguṇaṃ gaṅgātoyadānādavāpnuyāt mahābhārate cāndrāyaṇasahasreṇa yaścaret kāyaśodhanam . yaḥ pivedvai yatheṣṭañca gaṅgāmbhaḥ saviśiṣyate gaṅgātīre vasennityaṃ gaṅgātoyaṃ pivet sadā . dīkṣitaḥ sarva yajñeṣu somapānaṃ dine dine . gaṅgātoyābhisaṃsiktāṃ bhikṣāmaśrāti yo naraḥ . sarpavat kañcukaṃ muktvā pāpānīha narottamaḥ . svārgāpavargikīṃ siddhiṃ prāpnotyeva na saṃśayaḥ skānde gaṇḍūṣamātrapānaina aśvamedhaphalaṃ labhet . svacchandaṃ yaḥ pibedapastasya muktiḥ kare sthitā pādme tribhiḥ sārasvataṃ toyaṃ saptabhiścaiva yāmunam . nārmadaṃ daśabhirmāsairgāṅgaṃ varṣeṇa jīryati atha vāsarūpasevāprakaraṇam . brāhme tapasā brahmacaryeṇa yajñaistyāgena vā gatim . na tāṃ saṃlabhate janturgaṅgāṃ saṃsevya yāṃ labhet nāradīye kimaṣṭāṅgena yogena kiṃ tapobhiḥ kimadhvaraiḥ . vāsa eva hi gaṅgāyāṃ brahmajñānasya kāraṇam mahābhārate pūrve vayasyadharmāṃśca kṛtvā pāpāni ye narāḥ . paścādgaṅgāṃ samāśritya te'pi yānti parāṃ gatim brahmāṇḍe mahāpātakino ye ca sevante yadi jāhnavīm . pātakebhyo'pi pañcabhyaḥ kā kathā'nyasya pāpmanaḥ bhaviṣye trirātraṃ saptarātraṃ vā sthitimātreṇa bhaktitaḥ . gaṅgātīre naro yastu narakaṃ sa na paśyati . vighnaprakaraṇam bhaviṣye ṣaṣṭirvighnasahasrāṇi gaṅgāṃ rakṣanti yatnataḥ . nirāsayantyabhaktāṃśca pāpakarmaratāṃstathā . kāmakrodhamadotsāhalobhādiniśitaiḥ śaraiḥ . praharanti manasteṣāṃ sthitiṃ vai nāśayanti ca pratigrahaprakaraṇam mātsye yastatra pratigṛhṇāti tīrtheṣvāyataneṣu ca . hiraṇyaṃ rajataṃ tāmraṃ yaccānyadvastu kiñcana . niḥphalaṃ tasya tat tīrthaṃ yāvattadvastu cāśnute . varaṃ vikrayaṇaṃ māturvaraṃ vikrayaṇaṃ pituḥ . api gaṅgājalasthantu na gṛhṇīyāt kadācana smṛtiḥ . gaṅgāvikrayaṇādrājan viṣṇorvikrayaṇaṃ bhavet . janārdane tu vikrīte vikrītaṃ syājjagattrayam abhaktiprakaraṇam bhaviṣye gaṅgāṃ prāpyātha ye martyāḥ śraddhāṃ bhaktiṃ na kurvate . tīrthāntare rātaṃ kuryuste vai nirayagāmiṇaḥ . kṛtakṛtyaprakaraṇam brahmāṇḍe gaṅgāṃ saṃśritya yastiṣṭhettasyākāryaṃ na vidyate . kṛtakṛtyaḥ sa vai mukto jīvanmukto bhavennaraḥ . mṛtyuphalaprakaraṇam brāhme jñānato'jñānato vāpi kāmato'kāmato'pi vā . gaṅgāyāntu mṛto martyo mokṣaṃ svargañca vindati bhaviṣye kṛmikīṭapataṅgādyā ye mṛtā jāhnavījale . kūlānniṣpatitā vṛkṣāste'pi yānti parāṃ gatim tathā api yojanaparyante gaṅgāṃ smṛtvā tanuṃ tyajet . vaivasvato'pi tasyārghyaṃ dattvā svargaṃ prayacchati skānde ardhodake tu jāhnavyā mriyate'naśanena yaḥ . sa yāti na punarjanma brahmasāyujyameva ca asthiprakṣepaprakaraṇam vanaparvaṇi kaurme ca yāvantyasthīni gaṅgāyāṃ tiṣṭhanti puruṣasya ca . tāvadvarṣasahasrāṇi brahmaloke mahīyate . yāvadasthi manuṣyasya gaṅgāyāḥ spṛśate jalam . tāvadvarṣasahasrāṇi svargaloke mahīyate brahmāṇḍe gaṅgātoye tu yasyāsthi nītvā saṃkṣipyate naraiḥ . tatkālamāditaḥ kṛtvā svarge tasya bhavet sthitiḥ . gaṅgāṭoyeṣu yasyāsthi plāvyate puṇyakarmaṇaḥ . na tasya punarāvṛttirbrahmalokāt kadācana keśādiprakaraṇam brahmāṇḍe keśalomanakhādīni yeṣāṃ puṃsāntu vāyunā . nikṣipyante ca gaṅgāyāṃ teṣāṃ syādviyati sthitiḥ atha prakīrṇakam brahmāṇḍe dṛṣṭvā śatakṛtaṃ pāpaṃ spṛṣṭvā janmaśatāni ca . snātvā janmasahasrāṇi hanti gaṅgā kalau yuge . gaṅgādvāravārāṇasīprayāgādiprakaraṇam mātsye sarvatra sulabhā gaṅgā triṣu sthāneṣu durlabhā . gaṅgādvāre prayāge ca gaṅgāsāgarasaṅgame vanaparvaṇi svargadbāreṇa tattulyaṃ gaṅgādvāraṃ na saṃśayaḥ . tatrābhiṣekaṃ yaḥ kuryāt so'śvameghamavāpnuyāt brahmāṇḍe vārāṇasyāṃ viśeṣeṇa gaṅgā nityaṃ vimuktidā . anantakoṭikalpotthaṃ pāpaṃ puṃsāṃ praṇāśayet . vārāṇasyāṃ viśeṣeṇa sadyaḥ pāpavināśinī . gaṅgāyāntu jale mokṣo vārāṇasyāṃ jale sthale . jale sthale cāntarīkṣe gaṅgāsāgarasaṅgame . mokṣaprakaraṇam skānde brahmādidevalokānāṃ mukteśca prāptaye nṛṇām . gaṅgā ca paramā hetuḥ kalikāle viśeṣataḥ . gaṅgāmāhātmyaṃ kāśīkha° viṣṇuṃ prati śivenoktam yathā
     mamaiva sā parā mūrtistoyarūpā śivātmikā . brahmāṇḍānāmanekeṣāmādhāraḥ prakṛtiḥ parā . siddhaviḍhyāsvarūpā ca triśaktiḥ karaṇātmikā . ānandā'mṛtarūpā ca śuddhadharmakharūpiṇī . tāmenāṃ . jagatāṃ dhātrīndhārayāmi khalīlayā . viśvasya rakṣaṇārthāya para brahmasyarūpiṇīm . trailokye yāni tīrthāni puṇyakṣetrāṇi yāni ca . sarvatra sarve ye dharmāḥ sarve yajñāḥ sadakṣiṇāḥ . tapāṃsi viṣṇo! sarvāṇi śrutiḥ sāṅgā caturmitā . ahañca tvañca brahmāca devatānāṃ gaṇāśca ye . puruṣārthāśca sarve vai śaktayo vividhāśca yāḥ . gaṅgāyāṃ sarva evaite sūkṣmarūpeṇa saṃsthitāḥ . sa snātaḥ sarvatīrtheṣu sarvakratuṣu dīkṣitaḥ . cīrṇasarvavrataḥ so'pi yastu gaṅgāṃ niṣevate . tapāṃsi tena taptāni sarvadānapradaḥ sa ca . sa prāptayoganiyamo yastu gaṅgāṃ niṣevate . sarvavarṇāśramibhyaśca vedavidbhyaśca vai tathā . śāstrārtha pāragebhyaśca gaṅgāsnāyī viśiṣyate . manovākkāyajai rdoṣairduṣṭo bahuvidhairapi . vīkṣya gaṅgāṃ bhavet pūtaḥ puruṣo nātra saṃśayaḥ . kṛte sarvāṇi tīrthāni tretāyāṃ puṣkaraṃ param . dvāpare tu kurukṣetraṃ kalau gaṅgaiva kevalam . dhyānaṃ kṛte mīkṣahetustretāyāṃ tacca vai tapaḥ . dvāparaṃ taddvayaṃ yajñaḥ kalau gaṅgaiva kevalam . pūrvajanmāntarābhyāsavāsanāvaśato hare! . gaṅgātīre nivāsaḥ syānmadanugrahataḥ param . yo dehapātanādyāvadgaṅgātīraṃ na muñcati . sa hi vedāntavidyogī vrahmacaryavratī sadā . kalau kaluṣacittānāṃ pāpadravyaratātmanām . vidhihīnakriyāṇāñca gatirgaṅgāṃ vinā nahi . alakṣmīḥ kālakarṇī ca duḥsvapno durvicintitam . gaṅgāgaṅgeti japanāttāni nopaviśanti hi . gaṅgā hi sarvabhūtānāmihāmutra phalapradā . bhāvānurūpato viṣṇo . sadā sarvajagaddhitā . yajñadānatapoyogajapāḥ saniyamā yamāḥ . gaṅgāsevāsahasrāṃśaṃ na labhante kalau hare! . kimaṣṭāṅgena yogena kiṃ tapobhiḥ kimadhvaraiḥ . vāsaeva hi gaṅgāyāṃ brahmajñānasya kāraṇam . api dūrasthitasyāpi gaṅgāmāhātmyavedinaḥ . ayogasyāpi govinda! . bhaktyā gaṅgā prasīdati . śraddhā dharmaḥ paraḥ sūkṣmaḥ śraddhā jñānaṃ parantapaḥ . śraddhā svargaśca mokṣaśca śraddhayā sā prasīdati . ajñānarāgalobhādyaiḥ puṃsāṃ saṃmūḍhacetasām . śraddhā na jāyate dharme gaṅgāyāñca viśeṣataḥ . bahiḥsthitaṃ jalaṃ yadvannārikelāntarasthitam . tathā brahmāṇḍabāhyasthaṃ paraṃ brahmāmbu jāhnavam . gaṅgālābhāt paro lābhaḥ kvacidanyo na bidyate . tasmādgaṅgāmupāsīta gaṅgaiva paramaḥ pumān . śaktasya paṇḍitasyāpi guṇino dānaśālinaḥ . gaṅgāsnānavihīnasya hare! janmanirarthakam . vṛthā kulaṃ vṛthā vidyā vṛthā yajño vṛthā tapaḥ . vṛthā dānāni tasyeha gaṅgābhakto na yo bhavet . guṇavatpātrapūjāyāṃ na syādvai tādṛśaṃ phalam . yathā gaṅgājale snātaḥ pūjane vidhinā phalam . mama tejo'gnigarbheyaṃ mama vīryātisambhṛtā . dāhikā sarvadoṣāṇāṃ sarvapāpavināśinī . smaraṇādava gaṅgāyāḥ pāpasaṅghātapañjaram . śatadhā bhedamāyāti girirvajrahato yathā . gaṅgāṃ gacchati yastveko yastaṃ bhaktyānumodayet . tayostulyaṃ phalaṃ prāhurmaktirevātra kāraṇam . gacchaṃstiṣṭhan svapan bhuñjan dhyāyan jāgrat śvasan vadan . yaḥ smaret satataṃ gaṅgāṃ sa hi mucyeta bandhanāt . pitṝnuddiśya yo bhaktyā pāyasaṃ madhusaṃyutam . guḍasarpiṃstilaiḥ sārdhaṃ gaṅgāmbhasi viniḥkṣipet . tṛptā bhavanti pitarastasya varṣaśataṃ hare! . yacchanti vividhān kāmān bhūribhūtān pitāmahāḥ . liṅgeśe pūjite sarvamarcitaṃ syājjagadyathā . gaṅgāsnānena labhate sarvatīrthaphalaṃ tathā . gaṅgāyāntu naraḥ snātvā yo liṅgaṃ nityamarcati . ekena janmanā muktiṃ parāṃ prāpnoti sa ghruvam . agnihohotrāṇi yajñāśca tathā dānatapāṃsi ca . gaṅgāyāṃ liṅgapūjāyāḥ koṭyaṃśenāpi no samāḥ . gaṅgāṃ gantuṃ viniścitya kṛtvā śrāddhādivaṃ gṛhe . sthitasya samyak saṅkalpāt tasyānandanti pūrvajāḥ . pāpāni ca rudantyāśu hā kva yāsyāma ityalam . lobhamohādibhiḥ sārdhaṃ mantrayanti punaḥ punaḥ . yathā gaṅgāṃ na yātyeṣa tathā vighnaṃ prakurmahe . gaṅgāṃ gato yadā caiva na ucchittiṃ vidhāsyati . gṛhādgaṅgāvagāhārthaṃ gacchatastu pade pade . nirāśāni vrajrantyeva pāpānyasya śarīrataḥ . pūrvajanmakṛtaiḥ puṇyaistyaktvā lobhādikaṃ hare! . vyudasya sarvavighnāghān gaṅgāṃ prāpnoti puṇyavān . anuṣaṅgeṇa śulkena bāṇijyenāpi sevayā . kāmāsakto'pi vā martyorgaṅgāsnāyī divaṃ vrajet . anicchayāpi saṃspṛṣṭo dahano'pi yathā dahet . anicchayāpi saṃsnātā gaṅgā pāpaṃ tathā dahet . tāvadbhramati saṃsāre yāvadagaṅgāṃ na sevate . saṃsevya gaṅgāṃ no janturbhavakleśaṃ prapaśyati . yo gaṅgāmbhasi saṃsnāto bhaktyā saṃtyaktasaṃśayaḥ . manuṣyacarmaṇā naddhaḥ sa devo nātra saṃśayaḥ . gaṅgāsnānārthamudyukto madhyemārgaṃ mṛto yadi . gaṅgāsnānaphalaṃ so'pi tadāpnoti na saṃśayaḥ . mahātmyaṃ ye ca gaṅgāyāḥ śṛṇvanti ca paṭhantiṃ ca . te'pyaśeṣairmahāpāpairmucyate nātra saṃśayaḥ . durbuddhayo durācārā haitukā bahusaṃśayāḥ . paśyanti mohitā viṣṇī! gaṅgāmanyāṃ nadīmiva . janmāntarakṛtairdānaistapobhirniyamairbrataiḥ . iha janmani gaṅgāyāṃ nṛṇāṃ bhaktiḥ prajāyate . gaṅgābhaktimatāmarthe mahendrādipureṣu ca . harmyāṇi rasyabhogāṇi nirmitāni svayambhuvā . siddhayaḥ siddhaliṅgāni sparśaliṅgānyanekaśaḥ . prāsādā ratnaracitāścintāmaṇigaṇā api . gaṅgājale na tiṣṭhanti kalipāpāni bhītitaḥ . ataeva hi saṃsevyā kalau gaṅgeṣṭasiddhidā . sūryodaye tamāṃsīva vajrivajramayānnagāḥ . tārkṣyekṣaṇādyathā sarpāḥ meghā vātāhatā yathā . tattvajñānādyathā mohāḥ siṃhaṃ dṛṣṭvā yathā mṛgāḥ . tathā sarbāṇi pāpāni yānti gaṅgekṣaṇāt kṣayam . divyauṣadhairyathā rogā lobhena ca yathā guṇāḥ . yathā grīṣmoṣmasantaptiragādhahradamajjanāt . tūlaśailāḥ sphuliṅgena yathā naśyanti tatkṣaṇot . tathā doṣāḥ praṇaśyanti gaṅgāmbhaḥsparśanāddhruvam . krodhena ca tapoyadvat kāmena ca yathā matiḥ . anayena yathā lakṣmīrvidyā mānena vai yathā . dambhakauṭilyamāyābhiryathā dharmo vinaśyati . tathā naśyanti pāpāni gaṅgāyādarśanena tu . mānuṣyaṃ durlabhaṃ prāpya vidyutsampātacañcalam . gaṅgāṃ yaḥ sevate so'tra buddheḥ pāraṃ paraṃ gataḥ . vidhūtapāpāye martyāḥ parajyotiḥsvarūpiṇīm . sahasrasūryapratimāṃ gaṅgāṃ paśyanti te bhuvi . sādhāraṇāmbhasā pūrṇāṃ sādhāraṇanadīmiva . paśyanti nāstikā gaṅgāṃ pāpopahatalocanāḥ . saṃsāramocakaścāhaṃ janānāmanukampayā . gaṅgātaraṅgarūpeṇa sopānaṃ nirmame divaḥ . sarva eva śubhaḥ kālaḥ sarvo deśastathā śubhaḥ . sarve janā dānapātraṃ śrīmati jāhnavītaṭe . yathāśvamedho yajñānāṃ nagānāṃ himavān yathā . vratānāntu yathā satyaṃ dānānāmabhayaṃ yathā . prāṇāyāmaśca tapasāṃ mantrāṇāṃ praṇavo yathā . dharmāṇāmapyahiṃsā ca kanyānāṃ śrīryathā varā . yathātmavidyā vidyānāṃ strīṇāṃ gaurī yathottamā . sarvadevagaṇānāñca yathāhaṃ parameśvaraḥ . sarveṣāmeva bhaktānāṃ śivamakto yathā varaḥ . tathā sarveṣu tīrtheṣu gaṅgātīrthaṃ viśiśyate . hare! yastvāvayorbhedaṃ na karoti mahāmatiḥ . śivabhaktaḥ sa vijñeyo mahāpāśupataśca saḥ . pāpapāṃśumahāvātyā pāpadrumakuṭhārikā . yāpendhanadavāgniśca gaṅgeyaṃ puṇyavāhinī . nānārūpāśca pitaro gāthāṃ gāyanti sarvadā . api kaścit kule'smākaṃ gaṅgāsnāyī bhaviṣyati . devarṣīn parisantarpya dīnānāthāṃśca duḥkhitān . śraddhayā vidhinā snātvā dāsyate salilāñjalim . api naḥ sa kule bhūyācchive viṣṇau ca sāmyadṛk . tadālayakaro bhaktyā tatra sammārjanādikṛt . akāmo vā sakāmo vā tirthyagyonigato'pi vā . gaṅgāyāṃ yo mṛto martyo narakaṃ na sa paśyati . tīrthamanyat praśaṃsanti gaṅgātīre sthitāśca ye . gaṅgāṃ na bahu manyante te syurnirayagāmiṇaḥ . māñca tvāñcaiva gaṅgāñca yo dveṣṭi puruṣādhamaḥ . svakīyaiḥ pitṛbhiḥ sārdhaṃ sa ghoraṃ narakaṃ vrajet . ṣaṣṭirgaṇasahasrāṇi gaṅgāṃ rakṣanti sarvadā . abhaktānāñca pāpānāṃ vāse vighnaṃ prakurbate . kāmakrodhamahāmohalobhādiniśitaiḥ śaraiḥ . ghnanti teṣāṃ manastatra sthitiñcāpanayanti ca . gaṅgāṃ samāśrayet yastu sa muniḥ sa ca paṇḍitaḥ . kṛtakṛtyaḥ sa vijñeyaḥ puruṣārthacatuṣṭaye . gaṅgāyāñca sakṛtsnāto hayamedhaphalaṃ labhet . tarpayaṃśca pitṝṃstatra tārayennarakārṇavāt nairantaryeṇa gaṅgāyāṃ māsaṃ yaḥ snāti puṇyabhāk . sa śakraloke vasati yāvacchakraḥ sapūvaijaḥ . avdaṃ snāti ca gaṅgāyāṃ nairantaryeṇa puṇyavān . viṣṇulokaṃ samāgatya samukhaṃ saṃvasennaraḥ! . gaṅgāyāṃ snāti yo martyo yāvajjīvaṃ dine dine . jīvanmuktaḥ sa vijñeyo dehānte mukta eva saḥ . tithinakṣatraparvādi nāpekṣyaṃ jāhnavījale . snānamātreṇa gaṅgāyāṃ sañcitāghaṃ vinaśyati . paṇḍito'pi sa mūrkhaḥ syācchāktiyukto'pyaśaktikaḥ . yastu bhāgīrathītīraṃ sukhasevyaṃ na saṃśrayet . kimāyuṣāpyarogeṇa vikāśinyātha kiṃ śriyā . kiṃvā buddhyā vimalayā yadi gaṅgāṃ na sevate . yaḥ kārayedāyatanaṃ gaṅgāpratikṛternaraḥ . bhuktvā sa bhogān pretyāpi yāti gaṅgāsalokatām . śṛṇvanti mahimānaṃ ye gaṅgāyā nityamādarāt . gaṅgāsnānaphalaṃ teṣāṃ vācakaprīṇanāddhanaiḥ . pitṝnuddiśya yo liṅgaṃ snapayedgāṅgavāriṇā . tṛptāḥ syustasya pitaro mahānirayagā api . aṣṭakṛtvo mantrajaptairvastrapūtaiḥ sugandhibhiḥ . procurgāṅgairjalaiḥ snānaṃ ghṛtasnānādikaṃ budhāḥ . āpaḥ kṣīrakuśāgrāṇi ghṛtaṃ dadhi gavāṃ maghu . raktāni karavīrāṇi raktacandanamityapi . aṣṭadravyavimiśreṇa gaṅgātoyena yaḥ sakṛt . māghava! prasthamātreṇa tāmrapātrasthitena ca . bhānave'rghaṃ pradadyācca svakīyapitṛbhiḥ saha . so'titejovimānena sūryaloke mahīyate . aṣṭāṅgo'rgho'yamuddiṣṭastvatīva ravitoṣaṇaḥ . gāṅgairvābhiḥ koṭiguṇo jñeyo viṣṇo'nyavāritaḥ . naṅgātīreṣu śaktyā yaḥ kuryāddevālayaṃ sudhīḥ . anyatīrthapratiṣṭhāto labhet koṭiguṇaṃ phalam . kūpavāpītaḍāgādiprapādānādibhistathā . anyatra yadbhavet puṇyaṃ tadagaṅgādarśanādbhavet . aśvatthavaṭavṛkṣādivṛkṣāropeṇa yat phalam . puṣpavāṭyādibhiścāpi gaṅgāsparśastato'dhikaḥ . kanyādānena yat puṇyaṃ yat puṇyaṃ gopradānataḥ . tat puṇyaṃ syācchataguṇaṃ gaṅgāgaṇḍūṣapānataḥ . cāndrāyaṇasahasreṇa yat phalaṃ syājjanārdana! . tato'dhikaṃ phalaṃ gaṅgā'mṛtapānādavāpnuyāt . bhaktyā gaṅgāvagāhasya kimanyat phalamucyate . akṣayaḥ svargavāso'pi nirvāṇamatha vā hare! . gaṅgāyāḥ pādukāyugmaṃ nityamarcati yo naraḥ . āyuḥ puṇyaṃ dhanaṃ putrān svargamokṣau ca vindati . nāsti gaṅgāsamaṃ tīrthaṃ kalikalmaṣanāśanam . nāsti muktipradaṃ kṣetramavimuktasamaṃ hare! . gaṅgāsnānarataṃ martyaṃ dṛṣṭvaiva yamakiṅkarā . diśo daśa palāyante siṃhaṃ dṛṣṭvā yathā mṛgāḥ . gaṅgāvrajanaśīṃlasya gaṅgātaṭanivāsinaḥ . arcāṃ kṛtvā yathānyāyamaśvamedhaphalaṃ labhet . gobhūhiraṇyadānena bhaktyā gaṅgātaṭe śubhe . naro na jāyate bhūyaḥ saṃsāre duḥkhasaṅkaṭe . dīrghāyuṣyañca vāsobhirjñānaṃ pustakadānataḥ . annadānena sampattiḥ kīrtiḥ kanyāpradānataḥ . anyatra yat kṛtaṃ karma vrataṃ dānaṃ japastapaḥ . gaṅgātaṭe tu tat sarvaṃ hare! koṭiguṇaṃ bhavet . dhenuṃ payasvinīṃ dadyāt gaṅgātīre vidhānataḥ . goromasaṃkhyayā viṣṇoryugān sarvaṃ samṛddhidān . goloke mama loke vā kāmadhenuvrajāvṛtaḥ . bhuñjānaḥ sarvakāmāṃstu divyān nānāvidhān bahūn . devānāmapyalabhyāṃśca bhuktvā tu saha bāndhavaiḥ . pivṛbhiśca suhṛdbhiśca sarvaratnavibhūṣitaḥ . jāyate sukule paścāddhanadhānyasamākule . ratnakāñcanasampūrṇe śīlavidyāsamanvite . bhuktvā ca vipulān bhogān putrapautrasaptanvitaḥ . punargaṅgāṃ samāsādya kāśyāmuttaravāhinīm . viśveśvaraṃ samārādhya prāgjanurvāsanāvaśāt . kālāddehāntamāsādya brahma sampadyate tataḥ . nirvartanadvayamapi bhūmerbhāgīrathītaṭe . naro dadāti yobhaktyā tasya puṇyaphalaṃ śṛṇu . tadbhūmitrasareṇūnāṃ saṃkhyayā yugamānayā . mahendracandralokeṣu bhuktvā bhogān manaḥpriyān . saptadvīpapatirbhūtvā mahādharmaparāyaṇaḥ . narakasthānapi pitṝn . prāpayya tridivaṃ vrajet . svargasthāṃśca pitṝn sarvān mocayitvā mahādyutiḥ . antejñānāsinā chittvā hāvidyāṃ pāñcabhautikīm . paraṃ vairāgyamāpanno yuñjāno yogamuttamam . prāpyātha vā'vimuktañca paraṃ brahmādhigacchati . suvarṇamātramapi yaḥ suvarṇaṃ vā prayacchati . suvarṇañca suviprāya hare! bhāgīrathītaṭe . sa hemaratnakhacite vimāne sarvage śubhe . sarvaiśvaryasamāyuktaḥ sarvalokeṣu pūjitaḥ . brahmāṇḍāntarasaṃstheṣu bhuktvā bhogān manoramān . tarvaiḥ saṃpūjito viṣṇo! yāvadāhūtasaṃplavam . ekarāṭ ca tatobhūtvā jambudvīpe pratāpavān . tato'vimuktamāsādyaparaṃ nirvāṇamṛcchati . janmarkṣe tu kṛte snāne gaṅgāyāṃ bhaktipūrvakam . janmaprabhṛtipāpaughāt saṃcitāt mucyate kṣaṇāt . vaiśākhe kārtike māghe gaṅgāsnānaṃ sudurlabham . darśe śataguṇaṃ puṇyaṃ saṃkrāntau ca sahasrakam . candrasūryagrahe lakṣaṃ vyatīpāte tvanantakam . ayutaṃ viṣuve caiba niyutantvayanadvaye . somagrahaḥ somadine, ravivāre ravergrahaḥ . taccūḍāmaṇipūrvākhyaṃ tatra snānamasaṃkhyakam . snānaṃ dānaṃ japohomo yacca cūḍāmaṇau kṛtam . tadakṣayamidaṃ sarvaṃ viṣṇo! bhāgīrathītaṭe . śraddhayā bhaktiyuktastu gaṅgāṃ snātvā vidhānataḥ . brahmahāpi viśuddhyeta kiṃ punastvanyapātakī . kṛmikīṭapataṅgādyā ye mṛtā jāhnavījale . kūlāt patanti ye vṛkṣā ste'pi yānti parāṃ gatim . anyānyapi tatratya phalāni prā° ta° uktāni tatra dṛśyāni . vrahmāṇḍe gaṅgāṃ puṇyajalāṃ prāpya trayodaśa vivarjayet . śaucamācamanaṃ sekaṃ nirmālyaṃ malagharṣaṇam . gātrasaṃvāhanaṃ krīḍāṃ pratigrahamatho'ratim . anyatīrtharatiñcaiva anyatīrthapraśaṃsanam . viṇmūtrādimalotsargaṃ santārañca viśeṣataḥ . tasyāśca vaiśākhaśuklatṛtīyāyāṃ brahmalokāt himavati patanaṃ tato bhūmau patanañca daśaharāyāṃ yathā vaiśākhaśuklapakṣe tu tṛtīyāyāṃ janārdanaḥ . yavānutpādayāmāsa yugaṃ cārabdhavān kṛtam . brahmalokāttripathagāṃ pṛthivyāmavātārayat brahmapurāṇam . jyeṣṭhe māsi kṣitisutadine śuklapakṣe daśamyāṃ haste śailānniragamadiyaṃ jāhnavī martyalokam ti° ta° dhṛtavākyam . etayoravirodhāya tathā vyavasthā . 3 tajjalādhiṣṭhātṛdevībhede . gaṅgāyā idam nadīparatve avṛddhatvāt aṇ . gāṅga tatsambandhini . gāṅgamambusitamambuyāmunam kāvyapra° . gāṅgaṃ jalaṃ nirmalam gaṅgā stītram . gāṅgaṃ varṣeṇa jīryati padmapu° . nadīparatvābhāve gaṅgāyā apatyaṃ ḍhak . gāṅgeya gaṅgādevyapatye bhīṣme kārtikeye ca . gaṅgāpravāhokṣitadevadāru kumā° gaṅgāsroto'ntareṣu saḥ raghuḥ . 4 nadīmātre ca . saptanaṅgam si° kau° .

[Page 2491a]
gaṅgākṣetra na° 6 ta° . tīrādgavyūtimātrantu paritaḥ kṣetramucyate ityukte gaṅgātīrādubhayapārśvasthakrośadvayamitasthāne .

gaṅgācillī strī gaṅgāsthā nadīsthā cillī . cillabhede (gāṃgacila) hārā° .

gaṅgāja pu° gaṅgāto jāyate jana--ḍa . 1 bhīṣme 2 kārtikeye ca tatra bhīṣmasya gaṅgāto janmakathā . sa rājā śāntanurdhīmān devarājasamadyutiḥ . babhūva mṛgayāśīlaḥ satataṃ vanagocaraḥ . sa mṛgāna mahiṣāṃścaiva vinighnanrājasattamaḥ . gaṅgāmanucacāraikaḥ siddhacāraṇasevitām . sa kadācinmahārāja! dadarśa paramāṃ striyam . jājvalyamānāṃ vapuṣā sākṣācchiyamivāparām . sarvānavadyāṃ sudatīṃ divyābharaṇabhūṣitām . sūkṣmāmbaradharāmekāṃ padmodarasabhaprabhām . tāṃ dṛṣṭvā hṛṣṭaromā'bhūdvismito rūpasampadā . pibanniva ca netrābhyāṃ nātṛpyata narādhipaḥ . sā ca dṛṣṭvaiva rājānaṃ vicarantaṃ mahādyutim . snehādāgatasauhārdā nātṛpyata vilāsinī . tāmuvāca tato rājā sāntvayan ślakṣṇayā girā . devī vā dānavī vā tvaṃ gandharvī vātha vāpsarāḥ . yakṣī vā pannagī vāpi mānuṣī vā sumadhyame! . yāce tvāṃ suragarbhābhe! bhāryā me bhava śobhane . bhā° ā° 97 a° . etat śrutvā vaco rājñaḥ sasmitaṃ mṛdu valgu ca . vasūnāṃ samayaṃ smṛtvā'thābhyāgacchadaninditā . uvāca caivaṃ rājñaḥ sā hlādayantī mano girā . bhaviṣyāmi mahīpāla! mahiṣī te vaśānugā . yattu kuryāmahaṃ rājan! śubhaṃ vā yadi vā'śubham . na tadvārayitavyāsmi na vaktavyā tathā'priyam . evaṃ hi vartamāne'haṃ tvayi vatsyāmi pārthiva! . vāritā vipriyañcoktā tyajeyaṃ tvāmasaṃśayam . tatheti rājñā sā tūktā tadā bharatasattama! . praharṣamatulaṃ lebhe prāpya taṃ pārthivottamam . āsādya śāntanustāñca bubhuje kāmato vaśī . na praṣṭavyeti manvāno na sa tāṃ kiñciduktavān . sa tasyāḥ śīlavṛttena rūpaudāryaguṇena ca . upacāreṇa ca raha stutoṣa jagatīpatiḥ . divyarūpā hi sā devī gaṅgā tripathagāminī . mānuṣaṃ vigrahaṃ kṛtvā śrīmantaṃ varavarṇinī . bhāgyopanatakāmasya bhāryovopasthitā'bhavat . śāntanorājasiṃhasya devarājasamadyuteḥ . sambhogamnehacāturyairhāvalāsyamanoharaiḥ . rājānaṃ ramayāmāsa tathā reme tayaiva saḥ . sa rājā ratisaktatvāduttamastrīguṇairhṛtaḥ . saṃvatsarānṛtūn māsān bubudhe na bahūn gatān . ramamāṇastayā sārdhaṃ yathākāmaṃ nareśvaraḥ aṣṭāvajanayat putrāṃstasyāmamarasannibhān . jātaṃ jātaṃ ca sā putraṃ kṣipatyambhasi bhārata! . prīṇāmi ca tvāmityuktvā gaṅgāsrotasyamajjayat . tasya tanna priyaṃ rājñaḥ śāntanorabhavattadā . na ca tāṃ kiñcanovāca tyāgādbhīto mahīpatiḥ . athaināmaṣṭame putre jāte prahasatīmiva . uvāca rājā duḥkhārtaḥ parīpsan sutamātmanaḥ . mā vadhīḥ kāsi kasyāsi kiñca haṃsi sutāniti . putraghni! sumahat pāpaṃ saṃprāptaṃ te vigarhite! . stryuvāca . putrakāma! na te hanmi putraṃ putravatāṃ vara! . jīrṇo'stu mama vāso'yaṃ yathā sa samayaḥ kṛtaḥ . arha gaṅgā jahnusutā maharṣigaṇasevitā . devakāryārthasiddhyarthamuṣitāhaṃ tvayā saha . ime'ṣṭau vasavo devā mahābhāgā mahaujasaḥ . vaśiṣṭhaśāpadoṣeṇa mānuṣatvamupāgatāḥ . teṣāṃ janayitā nānyastvadṛte bhuvi vidyate . madvidhā mānuṣī dhātrī loke nāstīha kācana . teṣāñca jananīhetormānuṣatvamupāgatā . janayitvā vasūnaṣṭau jitā lokāstvayā'kṣayāḥ . devānāṃ samayastveṣa vasūnāṃ saṃśrito mayā . jātaṃ jātaṃ mokṣayiṣye janmato nānuṣāditi . tatte śāpāṣṭhinirmuktā āpavasya mahātmanaḥ . svasti te'stu gamiṣyāmi putraṃ pāhi mahāvratam . eṣa paryāyavāso me vasūnāṃ sannidhau kṛtaḥ . matprasūtaṃ vijānīhi gaṅgādattamimaṃ sutam 98 a° . sa kadācinmṛgaṃ viddhvā gaṅgāmanusarannadīm . bhāgīrathīmalpajalāṃ śāntanurdṛṣṭavānnṛpaḥ . tāṃ dṛṣṭvā cintayābhāsa śāntanuḥ puruṣarṣabhaḥ . syandate kiṃ tviyaṃ nādya saricchreṣṭhā yathā purā . tato nimittamanvicchandadarśa sa mahāmanāḥ . kumāraṃ rūpasampannaṃ vṛhantañcārudarśanam . divyamastraṃ vikurvāṇaṃ yathā devaṃ purandaram . kṛtsnāṃ gaṅgā samāvṛtya śaraistīkṣṇairavasthitam . tāṃ śarairāvṛtāṃ dṛṣṭvā nadīṃ gaṅgāṃ tadantike . abhavadvismito rājā dṛṣṭvā karmātimānuṣam . jātamātraṃ purā dṛṣṭvā taṃ putraṃ śāntanustadā . nopaleme smṛtiṃ dhīmānabhijñātuṃ tamātmajam . sa tu taṃ pitaraṃ dṛṣṭvā mohayāmāsa māyayā . saṃmohya tu tataḥ kṣipraṃ tatraivāntaraghīyata . tadadbhutaṃ tato dṛṣṭvā tatra rājā sa śāntanuḥ . śaṅkamānaḥ sutaṃ gaṅgāmabravīddarśayeti ha . darśayāmāsa taṃ gaṅgā bibhratī rūpamuttamam . gṛhītvā dakṣiṇe pāṇau taṃ kumāramalaṅkṛtam . alaṅkṛtāmābharaṇairvirajo'mbaraghāriṇīm . dṛṣṭapūrvāmapi sa tāṃ nābhyajānāt sa śāntanuḥ . gaṅgovāca . yaṃ putramaṣṭamaṃ rājaṃstvaṃ purā mayyavindathāḥ . sa cāyaṃ puruṣavyāghra! sarvāstravidanuttamaḥ . gṛhāṇemaṃ mahārāja! mayā saṃvardhitaṃ sutam . ādāya puruṣavyāghra! nayasvainaṃ gṛhaṃ vibho! bhā° ā° 100 a° gaṅgāja . laṅkeśavanāriketuḥ bhā° vi° 39 a° . gaṅgājetyatra mudritapustake nadījeti pāṭhaḥ . kārtiyesya gaṅgāto janmakathā agnigarbhaśabde 55 pṛ° uktā . gaṅgājātagaṅgātanayādayo'pyubhayatra .

gaṅgāṭeya pu° gaṅgāyā nadyāstaṭe yāti yā--ka pṛṣo° talopaḥ aluk sa° . (ciṅgiḍī) matsyabhede trikā° .

gaṅgādatta pu° gaṅgayā dattaḥ . bhīṣme gaṅgājaśabde dṛśyam .

gaṅgāditya pu° kāśīsthe viśveśāddakṣiṇasthite ādityabhede gaṅgādityo'sti tatrānyo viśveśāddakṣiṇena vai . tasya darśanamātreṇa naraḥ śuddhimiyādiha . yadā gaṅgā samā yātā bhagīrathapuraskṛtā . tadā gaṅgāṃ pariṣṭotuṃ ravistatraiva saṃsthitaḥ . tasyāpyaharniśaṃ gaṅgāṃ saṃmukhīkṛtyabhāskaraḥ . pariṣṭauti prasannātmā gaṅgābhaktavarapradaḥ . gaṅgādityaṃ samārādhya vārāṇasyāṃ narottamaḥ . na jātu durgatiṃ kvāpi labhate ca na rogabhāk kāśīkha° 51 a° .

gaṅgādvāra na° gaṅgāyā bhūmyavataraṇadvāram . māyāpuryāṃ haridvāre tato māyāpurīṃ prāptaḥ duṣprāpāṃ pāpakāribhiḥ . yatra sā vaiṣṇavī māyā jantūn pāśairna pāśayet . kecidūvurharidvāraṃ mokṣadvāraṃ jaguḥ pare . gaṅgādvārañca ke'pyāhuḥ kecinmāyāpurīṃ punaḥ . yatovinirgatā gaṅgā khyātā bhāgīrathī bhuvi . yannāmoccāraṇāt puṃsāṃ pāpaṃ yāti sahasradhā . vaikuṇṭhasyaikasopānaṃ haridvāraṃ jagurjanāḥ . tatrāplutā narā yānti tadviṣṇoḥ paramaṃ padam kāśīkha° 7 a° .

gaṅgādhara pu° gaṅgāṃ dharati mūrdhrā dhṛ--ac 6 ta° . 1 mahādeve amaraḥ . gaṅgāśabde taddhāraṇakathā dṛśyā gaṅgāmṛdādavo'pyatra . 2 samudre trikā° . lolambarājokte jīrṇātisāranāśake cūrṇabhede yathā dhātakyāmalakīpayodharavṛkīkaṭvaṅgayaṣṭīmadhuśrījambvāmraphalāsthināgaraviṣāhrīveralodhrendrajaiḥ . tulyāṃśaṃ vihitaṃ sataṇḍulajalaṃ gaṅgādharākhyaṃ mahaccūrṇaṃtūrṇamapākaroti sakalaṃ jīrṇātisāraṃ param .

gaṅgādhararasa pu° vaidyakaprasiddhe auṣadhabhede!

gaṅgāpatrī strī gaṅgeva śubhraṃ patramasyāḥ ṅīpa . sugandhikāyāṃ vṛkṣabhede rājani° .

gaṅgāputra pu° 6 ta° . gaṅgātanaye 1 bhīṣme 2 kārtikeye ca leṭāt tīvarakanyāyāṃ gaṅgāputra iti smṛtaḥ brahmavai° pu° ukte saṅkīrṇajātibhede (muradāpharāsa) .

gaṅgāyātrā strī° gaṅgāmuddiśya yātrā . gaṅgāmaraṇārthaṃ yātrāyām

gaṅgālaharī strī 6 ta° . 1 gaṅgāyāstaraṅgasantatau 2 jagannāthapaṇḍitaracite gaṅgāstotrabhede ca .

gaṅgāvatāra pu° gaṅgāyā avatāraḥ brahmalokāt bhūmau patanamatra . gaṅgādvārarūpe tīrthabhede 6 ta° . tasyā bhūrmā 2 avataraṇe ca . bhagīratha iva dṛṣṭagaṅgāvatāraḥ kāda0

gaṅgāvākyāvalī gaṅgāmāhātmyādipratipādakānāṃ vākyānāmābalī . smṛtinibandhabhede .

gaṅgāsāgara pu° gaṅgayā saṅgataḥ sāgaraḥ śā° ta° . gaṅgāsāgarayoḥ saṅgamarūpe tīrthabhede .

gaṅgāsuta pu° 6 ta° . 1 bhīṣme, 2 kārtikeye ca hama° .

gaṅgāhrada pu° gaṅgāyā hrada iva . bhārataprasiddhe svastipurasthe 1 kūparūpe tīrthabhede . tataḥ svastipuraṃ gacchet ityupakrame gaṅgāhradaśca tatraiva kūpaśca bharatarṣabha! . tisraḥ koṭyaśca tīrthānāṃ tatra kūpe mahīpate! . tatra snātvā naro rājan! svargalokaṃ prapadyate bhā° va° 83 a° . 2 koṭitīrthasthe tīrthabhede ca koṭitīrthe sutapasā labhediha suvarṇakam . gaṅgāhradaśca tatraiva tīrthaṃ bharatasattama! . tatra snāyīta dharmajña! vrahmacārī samāhitaḥ . rājasūyāśvamedhābhyāṃ phalaṃ vindati mānavaḥ . tatrādhyāye 6 ta° . 3 gaṅgāyāhrade ca .

gaṅguka pu° kaṅguka + pṛṣo° . kaṅguke dhānyabhede (kāṅanī) suśru° . raktaśāliyaṣṭikagaṅgukamukundakapāṇḍukapītakapramodakakālakāśanakapuṣpakakardamakaśakunāhṛtasugandhakakalamanīvārakodravoddālakaśyāmākagodhūmaveṇuyavādayaḥ .

gaṅgodbheda pu° gaṅgāyāḥ udbhedaḥ prathamaprakāśo yatra . tīrthabhede . gaṅgodbhedaṃ samāsādya tarpayet pitṛdevatāḥ . vājapeyamavāpnoti brahmabhūto bhavet sadā bhā° vana° 81 a0

gaṅgojjha na° gaṅgayā ujjhyate ujjha--karmaṇi ghañ . gaṅgā srotaḥśūnye jalādau .

[Page 2493a]
gaṅgola pu° gomedakanāmake maṇibhede hārāvalī .

gaccha pu° gama--sampa° kvip malope tuk ca gataṃgatiṃ chyati cho--ka . 1 vṛkṣe trikā° . līlāvatyukte śreḍhīvyavahāre pravṛttagatyādikriyāviratikārake 2 padasaṃjñe sthāne pu° . tajjñānārthaṃ tatrāha śreḍhīphalāduttaralocanaghnāccayārdhvavaktrāntaravargayuktāt . mūlaṃ mukhonaṃ cayakhaṇḍayuktaṃ cayoddhṛtaṃ gacchamudāharanti . udāharaṇam . drammatrayaṃ yaḥ prathame'hni dattvā dātuṃ pravṛttodvicayena tena . śatatrayaṃ ṣaṣṭyadhikaṃ dvijebhyo dattaṃ kiyadbhirdivasairvadāśu . nyāsaḥ ādiva° . 3 . cayaḥ . 2 . gacchaḥ . 0 . sarvadhanaṃ 360 . labdho gacchaḥ 18 . atha dviguṇottarādiphalānayane karaṇasūtraṃ sārdhavṛttam . viṣame gacche vyeke guṇakaḥ sthāpyaḥ same'rdhite vargaḥ . gacchakṣayāntyamantyādvyastaṃ guṇavargajaṃ phalaṃ yattat . vyekaṃ vyekaguṇoddhṛtamādiguṇaṃ syādguṇottare gaṇitam . udāharaṇam . pūrbaṃ varāṭakayugaṃ yena dviguṇottaraṃ pratijñātam . pratyahamarthijanāya sa māse niṣkān dadāti kati . nyāsaḥ ādiḥ . 2 . cayodviguṇaḥ 2 . gacchaḥ . 30 . labdhāvarāṭakāḥ . 214786 46 . niṣkavarāṭikābhirbhaktājātā niṣkāḥ . 104857 . drammāḥ . 9 . paṇāḥ . 9 . kākiṇyau . 2 . varāṭakāḥ . 6 . udāharaṇam . ādirdvikaṃ sakhe! vṛddhiḥ pratyahaṃ triguṇottarā . gacchaḥ saptadinaṃ yatra gaṇitaṃ tatra kiṃ vada . nyāsaḥ . ādiḥ . 2 . cayoguṇaḥ 3 . gacchaḥ . 7 . labdhaṃ gaṇitam . 2186 śabdakalpadrume nirvisargagacchetyasya vibhaktyantasya śabdatvakalpanenārthakathanamatīva hāsyāspadam gacchetyasya vibhaktyantatayā padatvena śabdatvābhāvāt anyathā nānāvibhaktiyogena nānāśabdārthakathanāpatteḥ .

gaja made svane ca bhvā° para° aka° seṭ . bhajati agājīt ajagīt . jagāja . gajaḥ .

gaja svane bhvā° idit para° aka° seṭ . gañjati agañjīt . jamañja . gañjyate . gañjā .

gaja khane curā° ubha° aka° seṭ . gajayati te ajaga jat ta .

gaja puṃstrī° gaja--made aca . 1 hastini nagajā na gajā dayitā dayitāḥ bhaṭṭiḥ . ibhaśabde vivṛtiḥ . striyāṃ jātitvāt ṅīṣ . 2 aṣṭasaṃkhyāyām gajānāmairāvatādīnamaṣṭatvāt tathātvam . kṛtvā trighnaṃ garjarhṛtvā jyo° ta° gajabhuktaśeṣam tantrasā° . aratnīnāṃ śatānyaṣṭāvekaṣaṣṭyānvitāni ca . gajapramāṇamākhyātaṃ munibhirmānavedibhiḥ śabdārthaci° ukte 3 mānabhede . sādhāraṇanarāṅgulyā triṃśadaṅgulako gajaḥ ityukte 4 mānabhede . 5 mānamātre 6 vāstumānabhede ca medi° . sa ca jyo° ta° uktaḥ yathā prastāradairghyamānaṃ tu svahastena tathā naraiḥ . kṛtvā trighnaṃ gajairhṛtvā vāstumānanirūpaṇam . dhvajo dhūmaśca siṃhaśca śvā vṛṣaḥ khara eva ca . gajaḥ kākapadaṃ caiva mānānyaṣṭau ca vāstunaḥ jyo° ta° . puṣṭirgaje kākapade vināśaḥ tatphalam 7 auṣadhapākārthe gartabhede vaidyakam gajapuṭaśabde dṛśyam . gajānāṃ samūhaḥ tal . gajatā tatsamūhe strī . tataḥ ūrdhvamāne daghnac, gajadaghna, dvayasac, gajadvayasa, gajatulyordhaparimāṇe tri° . striyāṃ ṅīp . dvitīyaśca tṛtīyaśca ūrdhvamāne satī mama vyā° kā° ukteḥ ūrdhvamāna eva tayoḥ prayogaḥ . parimāṇamātre tu mātrac . gajamātra ityeva tri° .

gajakanda pu° gajo gajadanta iva kando'sya . (hātikāṃdā) hastikande vṛkṣe rājani

gajakarṇa pu° gajasya karṇa iva karṇo'sya . 1 yakṣabhede kustumbaruḥ piśācaśca gajakarṇo viśālakaḥ bhā° sa° 10 a° . yakṣakathane . 2 auṣadhibhede strī ṅīp . gajakarṇī tu tiktoṣṇā tathā vātakaphān jayet . śītajvaraharā svāduḥ pāke tasyāstu kandakaḥ . pāṇḍurogakṛmiplīhāgulmānāhodarāpahaḥ . grahaṇyarśovikāraghno vanaśūraṇakandavat bhāvapra° .

gajakūrmāśin pu° gajaśca kūrmaśca tau aśnāti aśa--bhojane ṇini . 1 garuḍe śabdaratnā° gajakacchapabhojītyādayo'pyatra . tau ca vibhāvasupratīkamunī anyonyaśāpād gajaṃkūrnmatāṃ prāptau garuḍena bhakṣitau yathāha bhā° ā° 29 a° āsīdvibhāvasurnāma bhaharviḥ kopano bhṛśam . bhrātā takhānujaścāsīt supatauko mahāvapāḥ . sa necchati dhanaṃ bhrātnā sahaikasthaṃ mahāmuniḥ . vibhāgaṃ kīrtayatyeva suptatīkī hi nivyaśaḥ . athābravīcca taṃ bhrātā supratīkaṃ vibhāvasuḥ . vibhāgaṃ bahavo mohāt kartumicchanti nivyaśaḥ . tato vibhaktāstvasyo'nyaṃ virudhyaste'rthamohitāḥ . tataḥ svārthaparān mūḍhān pṛthadbhūtān svakairdhanaiḥ . viditvā bhedayantyetānamitrā mitrarūpiṇaḥ . viditvā cāpare bhinnānantareṣu patantyatha . bhinnānāmatulo nāśaḥ kṣipameva pravartate . tasmādvimāya bhrātṝṇāṃ na praśaṃsanti sādhavaḥ . guruśāstre'nivaddhānāmanyo'nyenābhiśaṅkinām . niyantuṃ nahi śakyastvaṃ bhedato dhanamicchasi . yasmāttasmāt supratīka! hastitvaṃ samavāpsyasi . śaptastvevaṃ supratīko vibhāvasumathāvravīt . tvamapyantarjalacaraḥ kacchapaḥ sambhaviṣyasi . evamanyī'nyaśāpāttau supratīkavibhāvasū . gajakacchapatāṃ prāptāvarthārthaṃ mūḍhacetasau . roṣadoṣānuṣaṅgeṇa tiryagyonigatāvubhau . parasparadveṣaratau pramāṇabaladarpitau . sarasyasminmahākāyau pūrvavairānusāriṇau . tayoranyataraḥ śrīmān samupaiti mahāgajaḥ . yasya vṛṃhitaśabdena kūrmo'pyantarjaleśayaḥ . utthito'sau mahākāyaḥ kṛtsnaṃ vikṣobhayan saraḥ . yaṃ dṛṣṭvā veṣṭitakaraḥ patatyeṣa gajo jalam . dantahastāgralāṅgūlapādavegena vīryavān . vikṣobhayaṃstato nāgaḥ saro bahujhaṣākulam . kūrmo'pyabhyudyataśirā yuddhāyābhyeti vīryavān . ṣaḍucchrito yojanāni gajastaddviguṇāyataḥ . kūrmastriyojanotsedho daśayojanamaṇḍalaḥ . tāvubhau yuddhasammattau parasparabadhaiṣiṇau . upayujyāśu karmedaṃ sādhayehitamātmanaḥ . mahābhraghanasaṅkāśau tau bhuktvā'mṛtamānaya . ityevaṃ pitrānuśiṣṭo garuḍastāvabhakṣayat yathāha tatraiva 30 a° . makṣayāmāsa garuḍastāvubhau gajakacchapau .

gajakṛṣṇā strī gaja iva kṛṣṇā . gajapippalyām bhāvapra° gajapippalīśabde dṛśyam .

gajacirbha(rbha)ṭā strī gajapriyā cirbha(rbhi)ṭā śā° ta° . indravāruṇyām (rākhālaśaśā) ratnamā° .

gajacirbhiṭa pu° gajacirbhiṭāyā iva ākāro 'styasya ac . goḍumbāyām trikā° .

gajacirbhiṭī strī gajapriyā cirbhiṭī . 1 māhendravāruṇyām rājani° .

gajacchāyā strī yadenduḥ pitṛ (10) daivatye sūryaścaiva kare(13)sthitaḥ yāmyā 14 tithirbhavet sā hi gajacchāyeti kīrtitā 1 ityakte, kṛṣṇapakṣe trayodaśyāṃ maghāsvinduḥ kare raviḥ . yadā tadā gajacchāyā 2 ityukte ca yogabhede dviguṇā hyātmanaśchāyā darśe syādāparāhṇikī . gajacchāyeti sā proktā ityukte 3 darśāparāhṇe ca . saiṃhi yo yadā bhānuṃ grasate parvasandhiṣu . gajacchāyā tu sā proktā śrāddhaṃ tatra prakalpayet varāhokte 4 sūryagrahaṇakāle ca kuñjaracchāyaśabde 2068 pṛ° vi° .

gajaḍhakkā strī gajoparisthā ḍhakkā . hastimadasūcanārthakṛtaśabdāyāṃ gajoparisthaḍhakkāyām hārā° .

[Page 2494b]
gajatā strī gajānāṃ samūhaḥ tal . hastisamūhe amaraḥ .

gajadanta pu° gajasya dantāviba dantāvasya . 1 gaṇeśe . 2 hastidantatulyadantavati tri° . 6 ta° . 3 karidante pu° gaṇeśasya tathātvaṃ ca gajānanatvena tattulyadantatvāt . gajadantākṛtitvāt bhittau dravyādisthāpanārthaṃ gajadantadvayākāre 4 nāgadante (dāṇḍā) 5 dantoparijātadante tasyākāreṇa gajadantatulyatvāttathātvam .

gajadantaphalā strī gajadanta iva phalamasyāḥ . 1 ḍaṅgarīlatāyām rājani° .

gajadāna na° 6 ta° . 1 hastimade . tasya prasravaṇasthānañca karāt kaṭābhyāṃ meḍhrācca netrābhyāñca madasrutiḥ pālakāvye uktam . 6 ta° . 2 hastino visarge ca . gāṃ pucche kariṇaṃ kare ityukteḥ tasya karāvacchedena grāhakeṇa sparśanena tasya dānaṃ vihitam .

gajanāsā strī 6 ta° . gajasya śuṇḍe . sā iva ūruryasyāḥ gajanāsoru (rū) kariśuṇḍatulyanākāyāṃ striyām . upamānapūrvakatvāt vā ūṅ . dharmastu gajanāsoru! sadbhirācaritaḥ purā rāmā° 2, 30, 30 .

gajapati pu° 6 ta° . 1 śreṣṭhagaje 2 atyuccagaje ca gajapati dvayasīrapi haimanaḥ māghaḥ .

gajapādapa pu° gajapriyaḥ pādapaḥ śā° ta° . (khulakuṅi) khyāte sthālīvṛkṣe bhāvapra° .

gajapippalī strī gajopapadā pippalī śāka° ta° . svanāmakhyātāyāṃ pippalyām . cavikāyāḥ phalaṃ prājñaiḥ kathitā gajapippalī . gajakṛṣṇā kaṭurvātaśleṣmanut vahnivardhinī . uṣṇā nihantyatīsāraśvāsakaṇṭhāmayakramīn bhāvapra° haratīti śeṣaḥ . mūrvā nirdahanī gāṭhā tryūṣaṇaṃ gajapippalī suśrutaḥ .

gajapuṭa pu° hastaprabhāṇo garto yaḥ puṭaḥ sa tu gajāhvayaḥ ityukte auṣadhapākārthe hastamita khāte gartabhede vaidyakam .

gajapura na° gajasya hastināmanṛpasya puram . yudhiṣṭhira rājadhānyām (dillī) sa niryayau gajapurādyājakaiḥ parivāritaḥ bhā° ānu° 167 a° .

gajapuṣpī strī gajastanmada iva gandhayutaṃ puṣpamasyāḥ . nāgapuṣpāyāṃ latāyāṃ śabdārthaci° . gajapuṣpīmimāṃ phullāmutpāṭya śubhalakṣaṇām rāmā° ki° 1 . 12 . 39 .

gajapriyā strī 6 ta° . śallakīdrume hemaca° .

gajabandhanī strī gajā badhyante'tra lyuṭ ṅīp . hastibandha naśālāyāṃ (hātiśālā) amaraḥ .

gajabandhinī strī gajasya bandho'styatra ini ṅīp . gajaśālāyāṃ jaṭā° .

[Page 2495a]
gajabhakṣaka pu° gajo bhakṣako'sya . aśvatthavṛkṣe rājani° .

gajabhakṣyā strī gajena bhakṣyā . śallakīvṛkṣe amaraḥ . gajena bhakṣyate karmaṇi ghañ . gajabhakṣā tatrārthe strī śabdaratnā° .

gajamaṇḍalī strī gajānāṃ sanniveśanabhedena maṇḍalī pariveśaḥ veṣṭanākāraparidhiḥ . gajānāṃ sanniveśanaviśeṣeṇa paridhirūpe veṣṭane . svārthe ka hrasvaḥ . tatrārthe . candrākṛtīni gajamaṇḍalikābhiruccaiḥ māghaḥ . 6 ta° . 2 gajasamūhe ca .

gajamācala puṃstrī maca--kalkane ghañ mācaḥ gajasya mācaṃ śāṭhyaṃ lunāti lū--bā° ḍa . 1 siṃhe hārā° striyāṃ jātitvāt ṅīṣ .

gajamuktā strī gaje tatkumbhe jātā muktā . hastikumbhajāte muktābhede muktāphalaiḥ kiśariṇāṃ kirātā kumā° vyā° mallināthadhṛtavākyam karīndrajāmūtavarāhaśaṅkhamatsyāhiśuktyudbhavaveṇujāni . muktāphalāni prathitāni loke devāṃ tu śuktyudbhavameva bhūri muktaiva svārthe ka ṭhañ . gajamaukti kamapyatra . gajamauktikāvaliyutena vakṣasā kirā° mallināthatadvyā° kariṇāṃ muktāyonitve pramāṇamāhāgastyaḥ jīmūtakarimatsyāhivaṃśaśaṅkhavarāhajāḥ . śuktyudbhavāścavijñeyā aṣṭau mauktikayonayaḥ .

gajamukha pu° gajasya mukhaṃ mukhamasya . 1 gaṇeśe yathā ca tasya tanmukhamukhatā tathā ibhānanaśabde 981 pṛ° uktā . pramathādhipo gajamukhaḥ vṛha° sa° 58 a° . gajavadanādayo'pyatra .

gajamoṭana puṃstrī° gajaṃ moṭayati cu° muṭa--kṣode lyu . 1 siṃhe śabdamā° . striyāṃ jātitvāt ṅīṣ .

gajavallabhā strī 6 ta° . 1 bahuvījāyāṃ girikadalyāṃ, 2 śallakyāñca rājani° .

gajavīthī strī uttaramārgasthe rohiṇyārdrāmṛgaśiro gajavīthyabhidhīyate ityukte 1 nakṣatratraye . khagolaśabde 2451 pṛ° vivṛtiḥ . 6 ta° . 2 gajānāmāvalau ca .

gajaśikṣā strī gajānāṃ śikṣā . gajacālanābhyāse tathaiva gajaśikṣāyāṃ nītiśāstreṣu pāragaḥ bhā° ā° 109 a° .

gajaśiras pu° gajasya śira iva śiro'sya . 1 daityabhede gajodarogajaśirāgajaskandhogajekṣaṇaḥ harivaṃ° 240 a° . gajasya tannāmāsurasya vā śiraḥ śiro'sya . 2 gaṇeśe ca . ibhānanaśabde 981 pṛ° gajānanaśabde ca dṛśyam .

gajasāhvaya pu° gajena hastināmakanṛpeṇa sahita āhvaye yasya . hastināpure (dillī) . niryayurgajasāhvayāt bhā° va° 1 a° . gajāhvayamapyatra na° .

gajaskandha pu° gajasya skandha iva skandho'sya . daityabhede gaja śiraḥśabde udā° dṛśyam . gajavat saṃśliṣṭaskandhe uttamapuruṣalakṣaṇayute ca .

gajākhya pu° gajaṃ gajakarṇamākhyāti patreṇa ā + khyā--ka . 1 cakramardavṛkṣe rājani° . tasya patrasya gajakarṇatulyākāratvāt tathātvam . 2 gajatulyanāmani hastināpure na0

gajāgraṇī pu° 6 ta° . airāvate hastini śabdara° .

gajājīva pu° gajaistatpālanādibhirājīvyate jīva--ghañ . 1 hastipālake hemaca° .

gajāṇḍa na° gajasyāṇḍamiva mūlaṃ yasya . 1 piṇḍamūle rājani0

gajādināman(mā) strī gaja iti śabda ādau yasya tādṛśaṃ nāmāsya vā ṅīp . gajapippalyām kālāmṛtāśigrupunarnavārkagajādināmākarahāṭakuṣṭhaiḥ suśrutaḥ .

gajānana pu° gajasyānanamānanaṃ yasya . 1 gaṇeśe amaraḥ . ibhānanaśabde 981 pṛ° dṛśyam . skandapu° gaṇeśakha° 11 a° tu anyathā tasya gajānanatā varṇitā tatra gaṇeśasya mastakaśūnyatayotpattau purā śivacchinnena kailāse sthāpitena gajāsuramastakena mukhayojanaṃ tena kṛtamityuktaṃ yathā gururuvāca abatāro yadi dhṛtaḥ sādhutrāṇāya bho vibho! . prakāśayāśu vadanaṃ sarveṣāṃ śokanāśanam . nayasva sarvadevānā mānandaṃ hṛdayaṃ prabho! . śiva uvāca . pratyuvāca guruṃ putraḥ pārvatyā hīnamastakaḥ . śiśuruvāca . maheśākhyena rājñā te praṇatau caraṇau yadā . tadāśīryā tvayā dattā tasmai rājñe guro! mudā . gajayonau janirmuktiḥ śivahastādudīritā . tatsarvamabhavat tasya vidyate cārumastakaḥ . pūjyamānaṃ śivenāste śuṇḍādaṇḍaḥ śuśobhanaḥ . avatārakaro'sau me guro'sti bhavitā mukham . śivauvāca āścaryapūrṇahṛdayo gururūce punaḥ śiśum . gururuvāca . bhagavan! viśvarūpo'si trikālajño'khileśvaraḥ . mayā yaduditaṃ tasmai tvayā jñātaṃ yataḥ prabho! . ahamīśasvarūpante paricchettuṃ na ca kṣamaḥ . śrutvaivaṃ brahmaṇaḥ putro nāradastavra cāvravīt . nārada uvāca . evamevāvatīrṇo'si hīnamūrdhā kathaṃ prabho! . athavā bālarūpamya chinnante kena tacchiraḥ . etanme saṃśayaṃ chindhi kṛṣayā parameśvara! . śiva uvāca . nipīya nāradīṃ vāṇīmuvāca śiśuruccakaiḥ . śiśuruvāca . sindūraḥ ko'pi daityo me vāyurūpadharo'cchinat . aṣṭame māsi sampūrṇe praviśyomodaraṃ śiraḥ . tamidānīṃ haniṣye'haṃ gajāsyaṃ sāmprataṃ dvija! . śivauvāca . śrutvaivaṃ nāradaḥ prāha śiśurūpiṇamośvaram . nāradauvāca . akiñcijjñā vayaṃ deva! yojane'sya mukhasya te . tvameva ca svabhāvena mukhametanniyojaya . śivauvāca . vadatītthaṃ muni ryāvattāvat sa dadṛśe'khilaiḥ . sarvāvayavasampūrṇo gajānanaumāsutaḥ . kīrīṭakuṇḍaladharo yugavāhuḥ sulocanaḥ . vāmadakṣiṇabhāge ca siddhivṛddhivirājitaḥ . dṛṣṭvā vināyakaṃ skanda! tathābhūtaṃ nijecchayā . harṣeṇotphullanayanā devāḥ sarve tadā'bruvan . gajānana iti khyāto bhavitāyaṃ jagattraye evaṃ bhādracaturthyāṃ sa avatīrṇo gajānanaḥ iti ca tatrādhyāye . 6 ta° . hastimukhe na° .

gajāri pu° 6 ta° . 1 siṃhe . 2 vṛkṣamede haḍḍacandraḥ . 3 śive ca gajāsuradveṣiśabde dṛśyam .

gajāroha pu° gajamārohati ā + ruha--aṇ . 1 hastipāle (māhuta) amaraḥ

gajā(da)śana pu° gajerasya(dya)te karmaṇi lyuṭ . 1 aśvatthadrume . 2 śallakyāṃ strī ṅīp . 3 gajabhakṣāyām (bhāga śabdaca° 4 padmamūle na° ratnā° .

gajāsura pu° gajākāro'suraḥ . asurabheda . tasyotpattikathā ca skandapu° gaṇeśakha° 10 a° yathā sāmprataṃ kathayivyāmi gajāsurakathānakam . purā yuge sa rājāsonnītijño lokapālakaḥ . lakṣmīvān rūpasampanno vedaśāstrārthakovidaḥ . devadvijārcanarata ātmavidyāviśāradaḥ . maheśa iti nāmnā ca vikhyāto bhuvanatraye ityupakramya utpattiprāpsyate rājan tvayā yonau gajasya heti guruvākyamupanyasya kadācidgacchatā tena vīkṣito nāradaḥ pathi . avamanya yayau taṃ tu sapto'sau muninā ruṣā . ibhāsyo bhavitāsi tvamauddhatyādanyajanmani . gajāsura iti khyātiṃ yāsyasi tvaṃ narādhipa! . kailāse prāpsyase sthānamante tasyeva janmani . avamanya yato yāto māmidānīṃ narādhama! . iyuktāntarhito bhūtvā sa svayaṃ nāradī muniḥ . gurunāradavākyābhyāṃ maheśo vismayaṃ gataḥ . gate bahutithe kāle rājā pañcatvamāpa saḥ . paryalīkānane skanda! kariṇyāṃ janimāpa saḥ . ibhāsyo balavān vīraḥ sarvatrāsau narākṛtiḥ

gajāsuradveṣin pu° gajāsuraṃ dveṣṭi dviṣa--ṇini 6 ta° . mahādeve kṛttivāsaḥśabde vivṛtiḥ . skandapu° gaṇeśakha° 10 a° tu taṃ hatvā tasya svabhaktimālakṣya taccarmadhāraṇaṃ tāccharasaḥ kailāse sthāpanañca varṇitaṃ yathā jaghāna taṃ triśūlena skanda! kopāt gajāsuram ityupakramya tava hastādabhūnmṛtyuranta te darśanaṃ yataḥ . uktañca guruṇā pūrvaṃ bhaghivyaṃ nāradena ca . kailāsantu gate tasmit gṛhyāsya carma cānanam . carmaṇaḥ paridhānañca mukhasyāpi prapūjanam . bhaktavātsasyabhāvena kriyate'dyāpi ṣaṇmukha! . asyaiva śirasā vimastakasya vināyakasya gajānanateti gajānanaśabde darśitam .

gajāsya pu° gajasyāsyamāsyamasya . 1 gaṇeśe hema° . 6 ta° . 2 hastivadane na° . gajasyāsyamivāsyaṃ yasya . 3 gajāsure pu° gajāsuraśabde dṛśyam .

gajāhva na° gajasahitā āhvā yasya śāka° ta° . 1 hastināpure medi° . gajāhvayamayatra . yudhiṣṭhirasyānumate vanavāsāt gajāhvayam bhā° va° 6 a° . 2 tatpurayukte deśabhede tadvāsiṣu tannṛpeṣu ca pu° bahuva0, sa ca deśaḥ vṛhatsaṃ° 14 a° kūrmavibhāge madhyasthatayoktaḥ . gajāhvayāśceti mavyamidam .

gajāhvā strī gajopapadā āhvā asyā . 1 gajapippalyām vedi° . 2 hastināpuryāñca .

gajendra pu° gaja indra iva vyāghrā° upamitasa0, 6 ta° vā . 1 śreṣṭhagaje . 2 gajayathapatau ca . netraśriyaṃ vikasato vidadhurgajendrāḥ māghaḥ . agastyaśāpena gajendratāṃ prāpte 3 indradyumne nṛpe ca tasya tathāśāpādikathā bhāga° 8 ka° 4 a° uktā yathā
     sa vai pūrvamabhūdrājā pāṇḍyodraviḍasattamaḥ . indradyumna iti khyāto viṣṇuvrataparāyaṇaḥ . sa ekadā''rādhanakāla ātmavān gṛhītamaunavrata īśvaraṃ harim . jaṭādharastāpasa āpluto'vyutaṃ samarcayāmāsa kulācalāśramaḥ . yadṛcchayā tatra mahāyaśā muniḥ samāgamacchivyagaṇaiḥ pariśritaḥ . taṃ vīkṣya tūṇīmakṛtārhaṇādikaṃ rahasyupāsīnamṛṣiścukopa ha! tasmāimaṃ śāpamadādasādhurayaṃ durātmā'kṛtabuddhiradya . viprāvamantā viśatāṃ tamitraṃ yathā gajastabdhamatiḥ sa eva . śrīśuka uvāca . evaṃ śaptvā gato'gastyo bhagavānnṛpa! sānugaḥ . indradyumno'pi rājarṣirdiṣṭaṃ tadupadhārayan . āpannaḥ kauñjarīṃ yonimātmasmṛtivināśinīm . haryarcanānubhāvena yadgajatve'pyanusmṛtiḥ . tataḥ tacchāpena gajendratāṃ prāptasya kadācit trikūṭapa rvate varuṇodyānasthasarasi nimagnasya grāheṇa grahaṇaṃ pūrvajanmājji taharisevāvāsanāvaśāt haristavanameva tadupāyatayā saṃcintya tasya stavane kṛte hariṇā tasya tato vimokṣaṇaṃ kṛtaṃ tenaiva ca divyagatilābhaśca tasya jāta ityeṣā kathā tatraiva 30 a° sthitā digmātraṃ tataḥ udāhriyate . ghṛṇī kareṇuṃ karabhāṃśca durbhado nācaṣṭa kṛcchraṃ kṛpaṇo'jamāyayā . taṃ tava kaścinnṛpa! daivacodito grāho balīyāṃścaraṇe ruṣā'grahīt . yadṛcchayaivaṃ vyasanaṃ gato gajo yathābalaṃ so'tibalī vicakrame . yathāturaṃ yūthapatiṃ kareṇavo vikṛṣyamāṇaṃ tarasā balīyasā . vicakruśurdīnadhiyo'pare gajāḥ pārṣṇigrahāstārayituṃ na cāśakan . niyudhyatorevamibhendranakrayorvikarṣatīrantarato bahirmithaḥ . samāḥ sahasraṃ vyagamanmahīpate! saprāṇayāścitramamaṃsatāmarāḥ . tatī gajandrasya manovalaujasāṃ kālena dīrvaṇa mahānabhūdvyavaḥ . vikṛvyamāṇasya jale'vasīdato viparyayo'bhūt sakalaṃ jalaukasaḥ . itthaṃ gajendraḥ sa yadāpa saṅkaṭaṃ prāṇasya dehī vivaśo yadṛcchayā . apāyannātmavimokṣaṇe ciraṃ dadhyāvimāṃ buddhimathābhyapadyata . na māmime jñātaya āturaṃ gajāḥ kutaḥ kariṇyaḥ bhavati mokṣadhum . grāheṇa pāśena vidhāturāvṛto'pyahaṃ ca taṃ yāmi paraṃ parāyaṇam . yaḥ kaścaneśobalino'ntakoragāt pracaṇḍavegādabhidhāvato bhṛśam . bhītaṃ prapannaṃ paripāti, yadbhayānmṛtyuḥ pradhāvatyaraṇaṃ tamīmahi . bhā° 8 . 2 a° . tataḥ tatkṛtastutimupavarṇya 3 a° śeṣe, hariṇā tato gajendrasya mokṣaṇamuktaṃ yathā
     evaṃ gajendramupavarṇitanirviśeṣaṃ brahmādayo vividhaliṅgabhidābhimānāḥ . naite yadopasasṛpurnikhilātmakatvāttatrākhilāmaramayo harirāvirāsīt . taṃ tadvadārtamupalabhya jagannivāsaḥ stotraṃ niśamya divijaiḥ saha saṃstuvadbhiḥ . chandomayena garuḍena samuhyamānaścakāyudho'bhyagamadāśu yato gajendraḥ . so'ntaḥsarasyuruvalena gṛhīta ārto dṛṣṭvā garutmati hariṃ kha upāttacakram . utkṣipya sāmbujakaraṃ giramāha kṛcchānnārāyaṇākhilaguro! bhagavannamaste . taṃ vīkṣya pīḍitamajaḥ sahasā'vatīrvya sa grāhamāśu sarasaḥ kṛpayojjahāra . grāhādvipāṭitamukhādariṇā gajendraṃ sampaśyatāṃ hariramūmucaducchriyāṇām . gajendramokṣaṇarūpasya haricaritasya śravaṇe phalamāha etanmahārāja! taveritā mayā kṛṣṇānubhāvo gajarāja mokṣaṇam . svargyaṃ yaśasyaṃ kalikalmaṣāpahaṃ duḥsvapnanāśaṃ kuruvarya! śṛṇvatām . yathānukīrtayantyetacchrayaskāmādvijātayaḥ . śucayaḥ prātarutthāya duḥsvapnādyupaśāntaye . tadgajendrakṛtastavamāhātmyamapi tatraivoktaṃ yathā ye māṃ styuvantyanenāṅga pratibudhya niśātyaye . teṣāṃ prāṇātyaye cāhaṃ dadāmi vimalāṃ matim taṃ prati harervaradānam .

gajeṣṭā strī gajānāmiṣṭā . vidāryām bhūmikuṣmāṇḍe rājani° .

gajodara pu° gajasyodaramivodaramasya . daityabhede harivaṃ° gajāśiraḥśabde dṛśyam .

gajoṣaṇā strī gajopapadā ūṣalā . gajapippalyām . rājani° .

gañja pu° gaji--ghañ . 1 avajñāyām hemaca° . ādhāre ghañ . 2 goṣṭhāgāre hārā° . 3 bhāṇḍāgāre 4 khanau medi° . 5 pāmaragṛhe, 6 haṭṭasthāne, 7 madyabhāṇṭe, śabdaratnā° 8 madirāgṛhe strī ṭāp amaraḥ .

gañjana tri° gaji--svane ṇic--lyu . tiraskārake netre khañjanagañjane sarasijapraspardhi pāṇidvayam sā° da° . yuṣmatkṛte khañjanagañjanākṣi! śirīmadīyaṃ yadi yāti yātu udbhaṭaḥ . alikulagañjanamañjanakam gotago° .

gañjikā strī gañjaiva svārthe ka . madirāgṛhe śabdara° .

gaḍa seke bhvā° para° saka° seṭ . gaḍati agāḍītagaḍīt . jagāḍa ghaṭā° . gaḍayati--te .

gaḍa vadanaikadeśe (gaṇḍavyāpāre) idit bhvā° para° aka° seṭ . gaṇḍati agaṇḍīt . jagaṇḍaḥ gaṇḍaḥ . gaṇḍūṣaḥ .

gaḍa pu° gaḍa--seke ac . (gaḍui) garaghnonāmake matsya bhede . garaghnī madhurā tiktā tuvarā vātapittahṛt . kaphaghnī rucikṛllavvī dīpanī balavīryakṛt bhāvapra° . tasya pākaviśeṣe guṇā uktā vaidyake pucchaśīrṣeṇa rahitāḥ kāsamardavimarditāḥ . hiṅgutaile ca saṃtaptā gaḍamasyasya khaṇḍakāḥ . gaḍo vātaharī balyo vṛṣyaḥ pathyo'gnivardhanaḥ . surucyaḥ śukrado'tyarthaṃ kiñcit kaphakaraḥ saraḥ 2 antarāye medi° . 3 parikhāyāṃ 4 vyavadhāne śabdara° . 5 deśabhede śāmbare rājani° . gaḍasaṃjñāyāṃ kvun . gaḍaka (gaḍui) matsyabhede amaraḥ .

gaḍadeśaja na° gaḍadeśe śāmbaradeśe jāyate jana--ḍa . śāmbaradeśajātalavaṇe rājani° .

[Page 2498a]
gaḍayanta pu° ghaṭā° gaḍa--ṇic--jhac hrasvaḥ . 1 meghe si° ko0

gaḍalavaṇa na° gaḍadeśarja lavaṇam . śāmbaradeśaje lavaṇabhede rājani° . gaḍotthaṃ laghuvātaghnamatyuṣṇaṃ bhedi pittalam . tīkṣṇaṃ vyavāyi sūkṣmañcābhiṣyandi kaṭupāki ca bhāvapra0

gaḍi pu° gaḍa--in . 1 vatsatare rājani° . 2 bhāravahanādisvakārye alase gavādau (gaḍiyā) guṇānāmeva daurātmyaddhuri dhuryo niyujyate . aṃsajātakiṇaskandhaḥ sukhaṃ svapiti gaurgaḍiḥ kāvyapra° .

gaḍu pu° gaḍa--un . 1 galagaṇḍe ghāṭāmastakayormadhye māsavṛddhikārake rogabhede bharataḥ . 2 kubje medi° . 3 śalyāstre śabdara° . 4 kiñculake (keṃco) trikā° . gala gaṇḍavannirarthake 5 padārthe ca kāvyāntargaḍubhūtatvāt nālaṅkāraḥ prahelikā sā° da° . kimantargaḍulā sarvada° sa° . asya kaṇṭhaśabdena samāse āhitā° vā pūrvani° . gaḍukaṇṭhaḥ, kaṇṭhagaḍuḥ .

gaḍuka pu° gaḍurgalagaṇḍa iva kāyati rmadhye kai--ka . (gāḍu) khyāte bhṛṅgāre pātrabhede tanmadhyasya galagaṇḍākṛtitvāt tathātvam . ghaṇṭhāgaḍukakumbhādisnānopaskarabhājanaiḥ kāśī° 3 a° . 3 tadākṛtau ṛṣibhede pu° tasya gotrāpatyam iñ . gāḍuki tadapatye puṃstrī anyaśabdena tasya dvandve advandve ca bahuṣu iñoluk . gaḍukāstadṛṣergotrāpatyeṣu .

gaḍura(la) tri° gaḍuḥ kubjarogo'styasya sidhmā° lac bā° ra vā . 1 kubje śabdara° . striyāṃ gaurā° ṅīṣ . galagaṇḍavadākṛtimattvāt tasya tathātvam . tataḥ brāhmaṇā° bhāve ṣyañ . gāḍulya tadbhāve na° kaḍā° karmadhā° asya pūrvani° . khañjagaḍulaḥ gaḍulakhañjaḥ .

gaḍera puṃstrī° gaḍa--erak . 1 meṣe (gāḍola) . trikā° . jātitvāt striyāṃ ṅīp .

gaḍottha na° gaḍāt deśabhedāt uttiṣṭhati ud + sthā--ka . śāmbaradeśaje lavaṇabhede rājani° .

gaḍola pu° gaḍa--olac . 1 guḍake (gulī) astrabhede ujjva° . 2 grāse hema° .

gaḍḍara(la) pu° gaḍa--bā° ḍara ḍala vā ḍasya nettvam . 1 meṣe .

gaḍḍari(li)kā strī gaḍḍaraṃ(laṃ)meṣamanudhāvati ṭhan . meṣānugantryāṃ 1 meṣapaṅktau . tatsādṛśyādavicchinnagatau ajñātapravāhāgamamūle 2 dhārāvāhini ca śabdaci° .

gaḍḍuka pu° gaḍuka + pṛṣo° . 1 bhṛṅgāre jalapātrabhede śabdara° pṛṣo° dīrghamadhyo'pi tatrārthe .

gaṇa sakhyāne ada° cu° ubha° saka° seṭ . gaṇayati te ajīgaṇat ta ajagaṇat ta . gaṇayām--babhūva āsacakāra cakre . gaṇayitavyaḥ . gaṇyaḥ . gaṇayitā gaṇayan . gaṇitam . gaṇanam gaṇanā . gaṇāyatvā . vigaṇayya . gaṇaḥ, gaṇayati vihitahutāśavikalpam gītago° tāṃ bhaktirevāgaṇayat purastāt raghuḥ . padāni gaṇayan gaccha svāni naiṣadha! kānicit bhā° va° 2618 . nalaṃ prati karkoṭakanāgoktiḥ yadi trilokī gaṇanāparā syāt tasyāḥ samāpriryadi nāyuṣaḥ syāt . pāreparārdha gaṇitaṃ yadi syāt gaṇeyaniḥśaṣaguṇo'pi sa syāt naiṣa° . līlākamalapatrāṇi gaṇayāmāsa pārvatī kumā° . ajīgaṇaddāśarathaṃ na vākyam bhaṭṭiḥ . vāṇīṃ kāṇabhujīmajīgaṇadavāsāsīcca vaiyāsikīs māghaṭī0, mallināthaḥ vṛhaspatiśca bhagavānādityeṣyeva gaṇyate bhā° ā° 2603 ślo0
     ava + avajñāyām . nārthanūnairnāvagaṇairekātmabhirasādhanaiḥ bhā° va° 82 a° .
     vi + viśeṣeṇa saṃkhyāne adūravartinīṃ siddhiṃ rājan! vigaṇayātmanaḥ raghuḥ .

gaṇa pu° gaṇa--karmaṇi aca kartari ac vā . 1 samūhe . gaṇānāṃ tvāṃ gaṇapatim yaju° 23, 19 . gaṇapatiṃ gaṇānāṃ samūhānāṃ pālakam yedadī° . 2 pramathe sakalahaṃsagaṇaṃ śuci mānasam śivamagātmajayā ca kṛterṣyayā sakalahaṃ sagaṇaṃ śucimānasam gaṇānameruprasavāvataṃsāḥ kumā° . senāviśeṣāṇāṃ 3 saṅkhyāviśeṣe amaraḥ . sa ca anīkinīśabde 169 pṛ° darśitena trayogulmā gaṇo nāma ityādivākyena uktaḥ tena (rathāḥ 27 gajāḥ 27 . aśvāḥ 81 padātikāḥ 135 sarvasamaṣṭiḥ 270, iti saṃkhyāviśeṣaḥ) . 4 coranāmagandhadravye medi° . gaṇaḥ pramathādiḥ vaśyatvena sattvādiguṇagaṇaḥ vaśyatvena vā gaṇaḥ gaṇadaityaḥ nāśyatvena vā'styasya ac . 5 gaṇeśe gaṇadīkṣāpravartakaḥ mahāni° . pramathādhipatvāt tasya gaṇeśatvam . vivāhe varakanyayormelanajñānopayogini 6 devarākṣasamānuṣasūcake tārābhedavarge upayamaśabde 1250 pṛ° bivṛtiḥ . gaṇamaitrī bhakūṭaṃ ca nāḍī caite guṇādhikāḥ muhūrtaci° . no gaṇānāṃ ca doṣaḥ jyo° ta° . 7 dhruvādisaṃjñake nakṣatraviśeṣasamūhe ugraḥ pūrvamaghāntakā dhruvagaṇaḥ ityādi jyo° ta° . sambhūya ekadravyatāpādanena 8 bāṇijyakāriṇibaṇiksamūhe ca śreṇinaigamapāṣaṇḍigaṇānāmapyayaṃ vidhiḥ gaṇadravyaṃ haredyastu saṃvidaṃ yaśca laṅghayet yājñava° . bhvādyadādī juhotyādirdivādiḥ svādireva ca . tudādiśca rudhādiśca tanakryādicurādayaḥ ukteṣu śabādivikaraṇaviśeṣanimitteṣu daśasu 9 dhātusamudāyeṣu tadyuktatvāt 10 gaṇapāṭhagranthe'pi . pāṇiniracite 11 svarādismarūpapratipādakagranthe 12 detyabhede sa ca daityaḥ abhijidaparanāmno guṇavataḥ guṇavatyāṃ jātaḥ yathāha skandapu° gaṇeśakha° 3 a° atha sopya'bhijit patnyā samudrasnānamāyayau . parvaṇi śraddhayā yuktaścakre snānaṃ tayā saha . tṛṣitā sā guṇavatī papau cā'ñjalinā jalam . yadvīryaṃ brahmaṇātyaktaṃ daivāttadudare gatam . bhāryā guṇavatī tasya navamāsādanantaram . putraṃ prāsūtā'hni śubhe divyarūpaṃ guṇādbhutam . jyotirvidbhiranujñāto gaṇa ityabhidhāṃ pitā . kṛtvābhyudayikaṃ cakre vyatīte daśame'hani sa ca mahādevamārādhya labdhavarastrailokyaṃ nirjitya kapilamuneścintāmaṇiṃ hṛtavān tena jātamanyunā tena gaṇeśasya sevane kṛte gaṇeśena tadgṛhe avatīrya taṃ gaṇadaityaṃ nāśitavān ityeṣā kathā tatraiva vistīrṇā diṅmātra mucyate yathā kathaṃ nāśitavāñchambho! gaṇadaityaṃ vināyakaḥ . tartsavaṃ kṛpayā deva! kathayasva mamāgrataḥ . śivauvāca . yathā nāśitavān daityaṃ gaṇaṃ duṣṭamatiṃ vibhuḥ . tathāhaṃ kathaṣyāmi tacchṛṇuṣva ṣaḍānana 6 a° ityupakramya
     prāptasaṃjñāṃ paraśunā hanti sma naṃ ruṣā vibhuḥ . dṛṣṭavān paraśuṃ vīramukhyaḥ sūryamivā'param . sutīkṣṇaṃ jvālayā vyāptaṃ kālacakranibhaṃ śubham . dahantaṃ daśadigbhāgān pralayānalasannibham . yadā tatsādaraṃ draṣṭu mupacakrāma daityarāṭ . tadaivāpātayacchitvā paraśustasya mastakam . saparvatavanā pṛthvī cātnasat sāgaraiḥ saha . abhijitpramukhāḥ sarve ruruduḥ patite gaṇe 7 a° . śas gaṇaśas, kṛtvas gaṇakṛtvas vīpsārthe kārakārthavṛttau gaṇaśabdārthe avya° . 13 svapakṣe sagaṇāya maparivārāya sāyudhāya saśaktikāya indrāya namaḥ iti vidhānapārijā° . 14 vākye nighaṇṭuḥ .

gaṇaka tri° gaṇa--ṇvul . 1 saṃkhyākārake 2 sāṃvatsarike pu° . tasya lakṣaṇaguṇadoṣādikamuktaṃ vṛ° saṃ° 2 a° yathā
     jyotiḥśāstramanekabhedaviṣayaṃ skandhatrayādhiṣṭhitam tat kārtsnyopanayasya nāma munibhiḥ saṅkīrtyate saṃhitā . skandhe'smin gaṇitena yā grahagatistantrābhidhānastvasau horānyo'ṅgaviniścayaśca kathitaḥ skandhastṛtīyo'paraḥ . athātaḥ sāṃvatsarasūtraṃ vyākhyāsyāmaḥ . tatra sāṃvatsaro'bhijātaḥ priyadarśano vinītaveṣaḥ satyavāganasūyakaḥ samasusaṃhatopacitagātrasandhiravikalaścārukaracaraṇanakhanayanacivukadaśanaśravaṇalalāṭabhrūttamāṅgo vapuṣmān gambhīrodāttaghoṣaḥ . prāyaḥ śarīrākārānuvartino hi guṇāśca doṣāśca bhavanti . tatra guṇāḥ . śucirdakṣaḥ pragalbho vāgmī pratibhānavān deśakālavit sātviko na parṣadbhīruḥ sahādhyāyibhiranabhimavanīyaḥ kuśalo'vyasanī śāntipauṣṭikābhicārasnānavidyābhijño vibudhārcanavratopavāsanirataḥ svatantrāścaryotpāditajñānaprabhāvaḥ pṛṣṭābhidhāyyanyatra daivātyayādgrahagaṇitasaṃhitāhorāgranthārthavettā . tatra grahagaṇite pauliśaromakavāsiṣṭhasaurapaitāmaheṣu pañcasveteṣu siddhānteṣu yugavarṣāyanartumāsapakṣāhorātrayāmamuhūrtanāḍīvināḍīprāṇatruṭitruṭyavayavādyasya kālasya kṣetrasya ca vettā . caturṇāṃ ca māsānāṃ saurasāvananākṣatracandrāṇāmadhimāsakāvamasambhavasya ca kāraṇābhijñaḥ . ṣaṣṭyavdayugavarṣamāsadinahorādhipatīnāṃ pratipattivicchedavit . saurādīnāñca mānānāṃ sadṛśāsadṛśayogyāyogyatvapratipādanapaṭuḥ . siddhāntabhede'pyayananivṛttau pratyakṣaṃ samamaṇḍalarekhāsamprayogābhyuditāṃśakānāñca chāyājalayantradṛggaṇitasāmyena pratipādatakuśalaḥ . sūryādīnāñca grahāṇāṃ śīghramandayāmyottaranīcoccagatikāraṇābhijñaḥ sūryacandramasośca grahaṇe grahaṇādimokṣakāladikpramāṇasthitivimardavarṇadeśānāmanāgatagrahasamāgamayuddhānāmādeṣṭā . pratyekagrahabhramaṇayojanakakṣāpramāṇaprativiṣayayojanaparicchedakuśalo bhūbhagaṇabhramaṇasaṃsthānādyakṣābalambakāharvyāsacaradalakālarāśyudayacchāyānāḍīkaraṇaprabhṛtiṃṣu kṣetrakālakaraṇeṣvabhijño nānācodyapraśnabhedopalabdhijanitavāksāro nikaṣasantāpābhiniveśairviśuddhasya kanakasyevādhikataramamalīkṛtasya śāstrasya vaktā tantrajño bhavati . uktañca na pratibaddhaṃ gamayati vakti na ca praśnamekamapi pṛṣṭaḥ . nigadati na ca śiṣyebhyaḥ sa kathaṃ śāstrārthavijjñeyaḥ . grantho'nyathānyathārthaḥ karaṇaṃ yaccānyathā karotyabudhaḥ . sa pitāmahamupagamya stauti naro vaiśikenāryām . tantre suparijñāte lagne chāyāmbuyantrasovadite . horārthe ca surūḍhe nādeṣṭurbhāratī bandhyā . uktañcāryaviṣṇuguptena . apyarṇavasya puruṣaḥ prataran kadācidāsādayedanilavegavaśena pāram . na tvasya kālapuruṣākhyamahārṇavasya gacchet kadācidanṛṣirmanasāpi pāram . horāśāstre'pi rāśihorādrekkāṇanavāṃśakadvādaśabhāgatriṃśadbhāgabalābalaparigraho grahāṇāṃ diksthānakālaceṣṭābhiranekaprakārabalanirdhāraṇaṃ prakṛtidhātudravyajāticeṣṭādiparigraho niṣekajanmakālavismāpanapratyayādeśasadyomaraṇāyurdāyadaśāntardaśāṣṭavargarājayogacandrayogadvigrahādiyogānāṃ nābhasādīnāñca yogānāṃ phalānyāśrayabhāvābalokananiryāṇagatyanūkāni tātkālikapraśnaśubhāśubhanimittāni vivāhādīnāñca karmaṇāṃ karaṇam . yātrāyāñca tithidivasakaraṇanakṣatramuhūrtavilagnayogadehaspandanasvapnavijayasnānagrahayajñagaṇayāgāgniliṅgahastyaśveṅgitasenāpravādaceṣṭādigrahaṣāṅguṇyopāyamaṅgalāmaṅgalaśakunasainyaniveśabhūmayo'gnivarṇā mantricaradūtāṭavikānāṃ yathākālaṃ prayogāḥ paradurgalambhopāyāścetyuktaṃ cācāryaiḥ . jagati prasāritamivālikhitamiva matau niṣiktamiva hṛdaye . śāstraṃ yasya sabhagaṇaṃ nādeśā niṣphalāstasya . saṃhitāpāragaśca daivacintako bhavati . yatraite saṃhitāpadārthāḥ . dinakarādīnāṃ grahāṇāṃ cārāsteṣu ca teṣāṃ prakṛtivikṛtipramāṇavarṇakiraṇadyutisaṃsthānāstamanodayamārgamārgāntaravakrānuvakrarkṣagrahasamāgamacārādibhiḥ phalāni nakṣatrakūrmavibhāgena deśeṣvagasticāraḥ saptarṣicāro grahabhaktayo nakṣatravyūhagrahaśṛṅgāṭakagrahayuddhagrahasamāgamagrahavarṣaphalagarbhalakṣaṇarohiṇīsvātyāṣāḍhīyogāḥ sadyovarṣakusumalatāparidhipariveṣaparighapavanolkādigdāhakṣiticalanasandhyārāgagandharbanagararajonirghātārghakāṇḍasasyajanmendradhvajendracāpavāstuvidyāṅgavidyāvāyasavidyāntaracakramṛgacakrāśvacakravātacakraprāsādalakṣaṇapratimālakṣaṇapratiṣṭhāpanavṛkṣāyurvedadagārgalanīrājanakhañjanotpātaśāntimayūracitrakaghṛtakambalakhaṅgapaṭṭakṛkavākukūrmago'jāśvebhapuruṣastrīlakṣaṇānyantaḥpuracintāpiṭakalakṣaṇopānacchedavastracchedacāmaradaṇḍaśayyāsanalakṣaṇaratnaparīkṣādīpalakṣaṇadantakāṣṭhādyāśritāni śubhāśubhāni nimittāni sāmānyāni ca jagataḥ pratiṣuruṣaṃ pārthive ca pratikṣaṇamananyakarmābhiyuktena daivajñena cintayitavyāni . na caikākinā śakyante'harniśamavadhārayituṃ nimittāni . tasmāt subhṛtenaiva daivajñenānye tadvidaścatvāro bhartavyāḥ . tatraikenaindrī vāgneyī ca digavalokayitavyā . yāmyā nairṛtī cānyenaivaṃ vāruṇīṃvāyavyā, cottarā caiśānī ceti . yasmādulkāpātādīni nimittāni śīghramupagacchantīti . teṣāṃ cākārabarṇasnehapramāṇādigraharkṣāmighātādibhiḥ phalāni bhavanti . uktañca gargeṇa maharṣiṇā kṛtsnāṅgopāṅgakuśalaṃ horāgaṇitanaiṣṭhikam . yo na pūjayate rājā sa nāśamupagacchati . vanaṃ samāśritā ye'pi nirmamā niḥparigrahāḥ . api te paripṛcchanti jyotiṣāṃ gatikovidam . apradīpā yathā rātriranādityaṃ yathā nabhaḥ . tathā'sāṃvatsaro rājā bhramatyandha ivādhvani . muhūrtaṃ tithinakṣatramṛtavaścāyane tathā . sarvāṇyevākulāni syurna syāt sāṃvatsaro yadi . tasmādrājñābhigantavyo vidvān sāṃvatsaro'graṇīḥ . jayaṃ yaśaḥ śriyaṃ bhogān śreyaśca samabhīpsatā . nāsāṃvatsarike deśe vastavyaṃ bhūtimicchatā . cakṣurbhūto hi yatraiṣa pāpaṃ tatra na vidyate . na sāṃvatsarapāṭhī ca narakeṣūpapadyate . vrahmalokapratiṣṭhāñca labhate daivacintakaḥ . granthataścārthataścaitatkṛtsnaṃ jānāti yo dvijaḥ! agrabhuk sa bhavecchrāddhe pūjitaḥ paṅktipābanaḥ . mlecchā hi yavanāsteṣu samyak śāstramidaṃ sthitam . ṛṣivatte'pi pūjyante kiṃ punardaivaviddvijaḥ! kuhakāveśapihitaiḥ karṇopaśrutihetubhiḥ . kṛtādeśo na sarvatra praṣṭavyo na sa daivavit . aviditvaiva yaḥ śāstraṃ daivajñatvaṃ prapadyate . sa paṅktidūṣakaḥ pāpo jñeyo nakṣatrasūcakaḥ . nakṣatrasūcakoddiṣṭamupavāsaṃ karoti yaḥ . sa brajatyandhatāmisraṃ sārdhamṛkṣaviḍambinā . nagaradvāraloṣṭasya yadvat syādupayācitam . ādeśastadvadajñānāṃ yaḥ satyaḥ sa vibhāvyate . sampattyā yojitādeśastadvicchinnakathāpriyaḥ! . mattaḥ śāstraikadeśena tyājyastādṛgmahīkṣitā . yastu samyagvijānāti horāgaṇitasaṃhitāḥ . abhyarcyaḥ sa narendreṇa svīkartavyo jayaiṣiṇā . na tatsahasraṃ kariṇāṃ vājināṃ vā caturguṇam . karoti deśakālajño yadeko daivacintakaḥ . duḥsvapnadurvicintitaduḥprekṣitaduḥkṛtāni karmāṇi . kṣipraṃ prayānti nāśaṃ śaśinaḥ śrutvā bhasaṃvādam . na tathecchati bhūpateḥ pitā jananī vā svajano 'thavā suhṛt . svayaśo'bhivivṛddhaye yathā hitamāptaḥ savalasya daivavit .
     si° śi° jyotiḥśāstrasya vedanetra rūpāṅgatvapratipādanena tadadhyayane dvijātimātrasyaivādhikāraṃ pratipādya tadvetturgaṇakasya praśaṃsā darśitā yathā truṭyādipralayāntakālakalanā mānaprabhedaḥ kramāccāraśca dyusadāṃ dvidhā ca gaṇitaṃ praśnāstathā sottarāḥ . bhūdhiṣṇya grahasaṃsthiteśca kathanaṃ yantrādi yatrocyate siddhāntaḥ sa udāhṛto'tra gaṇitaskandhapravandhe budhaiḥ .. jānan jātakasaṃhitāḥ sagaṇitaskandhaikadeśā api jyotiḥśāstravicāra sāracaturaḥ praśneṣvakiñcitkaraḥ . yaḥ siddhāntamanantayuktivitataṃ no veti bhittau yathā rājā citramayo'thavā suvaṭitaḥ kāṣṭhasya kaṇṭhīravaḥ .. garjatkuñjaravarjitā nṛpacamūrapyūrjitā'śvādikairudyānaṃ cyutacūtavṛkṣamathavā pāthovihīnaṃ saraḥ . yoṣit proṣitanūtanapriyatamā yadvanna bhātyucyakairjyotiḥśāstramidaṃ tathaiva vibudhāḥ siddhāntahīnaṃ jaguḥ .. idānīṃ jyotiḥśāstrasya vedāṅgatvaṃ nirūya vedāṅgatvādavaśyamadhyetavyaṃ taddvijaireva nānyaiḥ śūdrādibhirityetatpratipādanārthaṃ ślokacatuṣṭayamāha prami° vedāstāvadyajñakarmapravṛttā yajñāḥ proktāste tu kālāśrayeṇa . śāstrādasmāt kālabodho yataḥ syādvedāṅgatvaṃ jyotiṣasyoktamasmāt .. śabdaśāstraṃ mukhaṃ jyautiṣaṃ cakṣuṣī śrotramuktaṃ niruktaṃ ca kalpaḥ karau . yā tu śikṣāsya vedasya sā nāsikā pādapadmadvayaṃ chanda ādyairbudhaiḥ . vedacakṣuḥ kiledaṃ smṛtaṃ jyotiṣaṃ mukhyatā cāṅgamadhye'sya tenocyate . saṃyuto'pītaraiḥ karṇanāsādibhiścakṣuṣāṅgena hīno na kiñcitkaraḥ . tasmāddvijairadhyayanīyametat puṇyaṃ rahasyaṃ paramaṃ ca tattvam . yo jyotiṣaṃ vetti naraḥ sa samyag dharmārthakāmān labhate yaśaśca si° śi° . evaṃ gaṇakasya praśaṃsāyāṃ sthitāyām siddhāntānabhijñasya nakṣatrasūcino nindāśravaṇācca varaṃ cāṇḍālasaṃsparśaṃ kuryāttu sādhakottamaḥ! tathāpyaspṛśyagaṇakaṃ sarvadā tu parityajet mahiṣamardinītantravākyam nakṣatrasūciviṣayam camakārasya dvau putrau gaṇako vādyapūrakaḥ, ityukta saṅkīrṇavarṇarūpagaṇakaparatve saṅkocābhāvācca tasyādhamaśūdratayā vedāṅgajyotiṣe'nadhikārāt anadhikṛtaśāstrādhyāyino nindaucityāt . dvijāte'stu yathokta skandhāditrayavettṛrūpagaṇakasya praśaṃsyatvāt . na tathā . yathāhapī° dhā° siddhāntasaṃhitāhorārūpaskandatrayātmakam . vedasya nirmalaṃ cakṣurjyotiḥśāstramakalmaṣam . vinaitadakhilaṃ śrautaṃ smārtakarma na sidhyati . tasmājjagaddhitāyedaṃ brahmaṇā nirmitaṃ purā . ataeva dvijairetadadhyetavyaṃ prayatnataḥ iti . tatraiva jyotiḥśāstrādhyeturmāhātmyamāha māṇḍavyaḥ evaṃvidhasya śrutinetraśāstrasvarūpavettuḥ khalu darśanaṃ vai . nihantyaśeṣaṃ kaluṣaṃ janānāṃ ṣaḍavdajaṃ dharmasukhāspadaṃ syāt atra jñānaviśeṣeṇa jyotirvidaḥ pūjyatātāratamyaṃ jīrṇairabhyadhāyi daśadinakṛtapāpaṃ hanti siddhāntavettā tridinajanitadoṣaṃ tantrabijñaḥ sa eva . karaṇabhagaṇavettā hantyahorātradoṣaṃ janayati ghanamaṃhaścātra nakṣatrasūcī . nakṣatrasūcī daivajño ghanaṃ bahu aṃhaḥ pāpaṃ janayati . tallakṣaṇaṃ varāhasaṃhitāyāṃ aviditvaiva yaḥ śāstraṃ daivajñatvaṃ prapadyate . sa paṅktidūṣakaḥ pāpo jñeyo nakṣatrasūcakaḥ anyacca tithyutpattinna jānanti grahāṇāṃ naiva sādhanam . paravākyena vartante te vai nakṣatrasūcakāḥ vyutpattistu gṛhe gṛhe gatvā'pṛṣṭa eva nakṣatrāṇyaśvinyādīni śubhāśubhaphalasūcakāni sūcayatīti nakṣatrasūcī . varāhaḥ nakṣatrasūcakoddiṣṭamupavāsaṃ karoti yaḥ . sa vrajatyandhatāmisraṃ sārdhamṛkṣaviḍambinā nakṣatrasūcakaṃ pāpaṃ bhiṣajaṃ śulkajīvinam . tādṛk paurāṇikādīṃśca vāṅmātreṇāpi nārcayet ataeva vasiṣṭaḥ triskandhapāraṅgama eva pūjyaḥ śrāddhe sadā bhūsuravṛndamadhye . nakṣatrasūcī khalu pāparūpo heyaḥ sadā sarvasudharmakṛtye . varāho'pi granthataścā'rthataścaiva kṛtsnaṃ jānāti yo dvijaḥ . agrabhuk sa bhavecchrāddhe pūjitaḥ paṅktipāvanaḥ . nāsāṃvatsarike deśe vastavyaṃ bhūtimicchatā . cakṣurbhūto'pi yatraiva pāpaṃ tatra na vidyate . muhūrtaṃ tithinakṣatramṛtavaścāyanāni ca . sarvāṇyevākulāni spurna syāt sāṃvatsaro yadi . ata eva yaddharmaśāstre sumantuḥ taskarakitavetyādinā mahatā gadyena yat sāṃvatsariko'pāṅkteyaḥ ityāha yacca mahābhārate'pi kitavo bhrūṇahā yakṣmītyādipadyaṣaṭkamadhye kruśīlavo devalako nakṣatrairyaśca jīvati . etāniha vijānīyādbrāhmaṇān paṅktidūṣakānityuktaṃ tannakṣatrasūcakajyotirvidviṣayaṃ yadāha kaśyapaḥ dārartvigṛbhrūṇahantṝṃśca vyaṅgānnakṣatrasūcakān . varjayet brāhmaṇānetān sarvakarmasu yatnataḥ iti nakṣatrasūcakaścaiva parvakāraśca garhitaḥ iti brahmapurāṇe'pyuktam manuḥ tithiṃ pakṣasya na brūyānna nakṣatrāṇi nirdiśet ityāha sma apṛṣṭa iti śeṣaḥ . yamo'pi nakṣatratithipuṇyāhānmuhūrtān maṅgalāni ca . na nirdiśanti ye viprāstairbhuktaṃ hyakṣayaṃ bhavediti vasiṣṭhavākyantu prāgabhihitam mahāprayojanaṃ tvetacchāstrasya samyagjñānādbrahma sāyujyamiti taduktaṃ gargeṇa jyotiścakra tu lokasya sarvasyoktaṃ śubhā'śubham . jyotirjñānaṃ ca yo veda sa yāti paramāṃ gatim . gatiṃ brahmasāyujyamiti sūryasiddhānte'pi divyañcakṣurgraharkṣāṇāṃ darśitaṃ jñānamuttamam . vijñāyārkādilokeṣu sthānaṃ prāpnoti śāśvatam varāhasaṃhitāyāmapi na sāmbatsarapāṭhī ca narake paripacyate . brahmaloke pratiṣṭhāñca labhate daivacintaka iti gaṇakasya patnī ṅīṣ gaṇakī tatpatnyāṃ jaṭā° . tasmin magnaṃ gaṇaka! kathaya kṣipramambhaḥ pramāṇam gaṇaka! pavanavegādekadeśe sa bhagnaḥ līlā° . gaṇakacakracūḍāmaṇiḥ si° śi° . carmakārasya dvau putrau gaṇako vādyapūrakaḥ ityukte 3 saṅkīrṇajātibhede prajāpatiputre tārāpuñjātmake aṣṭasaṃkhyake 4 ketubhede tārāpuñjanikāśā gaṇakā nāma prajāpateraṣṭau vṛha° saṃ° 11 a° .

gaṇakarṇikā strī gaṇasya gaṇeśasya karṇa iva patramasyāḥ kap ata ittvam . indravāruṇyām rājani° .

gaṇakāra pu° gaṇaṃ dhātvādigaṇapāṭhaṃ karoti kṛ--aṇ . dhātvādigaṇārthapratipādake 1 granthakartari 2 bhīmasene śabdaca° .

gaṇakāri pu° gaṇaṃ dhātvādigaṇaṃ karoti kṛ bā° iñ . dhātvarthapratipādakagranthakartari . 6 ta° gaṇakasyārauca . tasyāpatyaṃ kurvā° ṇya . gāṇakārya tadapatye puṃstrī .

gaṇakūṭa puṃna° gaṇarūpa kūṭam . varakanyayornakṣatrabhedena jātayoḥ vivāhe melanopayogini surarākṣasamānuvarūpe kūṭe . upayamaśabde 1250 pṛ° vivṛtiḥ .

gaṇacakraka na° gaṇānāṃ dhārmikagaṇānāṃ cakrasatra kap . dhārmikānāṃ sambhūya bhojane trikā° .

gaṇatā gaṇasya bhāvaḥ tal . gaṇasamūhe .

gaṇatitha tri° gaṇa + asaṃkhyāvācakatve'pi pūraṇe ḍaṭ tithugāgamaśca . gaṇānāṃ pūraṇe .

gaṇadīkṣin pu° gaṇān dīkṣayati dīkṣa--ṇini . 1 bahuyājake . veṇābhiśastavārdhūṣi gaṇikā gaṇadīkṣiṇām abhakṣyānnakathane yājña° . gaṇadīkṣiṇo bahuyājakāḥ mitā° 3 gaṇeśadīkṣakāvati tri° striyāṃ ṅīp .

gaṇadevatā strī gaṇabhūtā saṅghabhūtā devatā . saṅghabhūte devabhede ādityāviśve vasavastuṣitā bhāsvarānilāḥ . mahārājikasādhyāśca rudrāśca gaṇadevatāḥ . ādityā dvādaśa proktā viśve devā daśa smṛtāḥ . vasavaścāṣṭasaṃkhyātāḥ ṣaṭtriṃśat tuṣitā matāḥ . ābhāsvarāścatuḥṣaṣṭirvātāḥ pañcāśadūnakāḥ . mahārājikanāmāno dveśate cāpi viṃśatiḥ . sādhyā dvādaśavikhyātā rudrāścekādaśa smṛtāḥ . ete ca saṃhatā devāstatrādityāḥ svanāmataḥ jaṭādharakoṣaḥ .

gaṇadravya 6 ta° . gaṇasvāmike dravye . gaṇaṃ gaṇīṃbhūtaṃ dravyaṃ dravyāṇāṃ gaṇe ca .

gaṇadvīpa puṃna° gaṇānāṃ saptānāṃ rājyatvāt dvīpaḥ . saptānāṃ rājyarūpe dvīpabhede yatnavanto gaṇadvīpaṃ saptarājyopaśobhitam rāmā° ki° 4030 a° . yavadvīpamiti pāṭhāntaram .

gaṇana na° gaṇa--bhāve lyuṭ . saṅkhyākaraṇe saṅkhyāne (goṇā) yenaiva likhitaṃ kuryāt tenaiva gaṇanaṃ bhavet viśvasārata° . yuc . gaṇanāpyatra strī . yadi trilokī gaṇanāparā syāt naiṣa° vyājaparvagaṇanāmivodvahan raghuḥ

gaṇanātha pu° gaṇānāṃ prayathādīnāṃ nāthaḥ . 1 gaṇeśe 2 śive ca gaṇanāyakādayo'pyatra . 3 bahūnāṃ svāmini tri° . gaṇanāyikā strī 3 durgāyām trikā° .

gaṇanīya tri° gaṇayitumarhati gaṇa--anīyar . gaṇanārhe amaraḥ . yat, gaṇya, tavya gaṇitavya tadarthe tri° .

gaṇapati pu° 6 ta° . gaṇeśe tasyāvirbhāvakathā ibhānanaśabde 981 pṛ° gajānanaśabde 2495 pṛ° ca uktā tasya gaṇādhipatitvaṃ yājñavalkyenoktaṃ tacca bākyaṃ gaṇapatikalpaśabde dṛśyam 2 śive 3 samūhapatau ca gaṇānāṃ tvā gaṇapatim yaju° 16 . 18 .

gaṇapatikalpa pu° gaṇapatyuddeśena kalpaḥ vidhānabhedaḥ . gaṇeśoddeśena vighnavighātāya tatsnapanādirūpa, vidhānabhede . sa ca kalpaḥ yājña° ukto yathā .
     vināyakaḥ karmavighnasiddhyarthaṃ viniyojitaḥ . gaṇānāmādhipatye ca rudreṇa brahmaṇā tathā . tenopasṛṣṭo yastasya lakṣaṇāni nibodhata . svapne'vagāhate'tyarthaṃ jalaṃ muṇḍāṃśca paśyati . kāṣāyavāsasaścaiva kravyādāṃścādhirohati . antyajairgardabhairuṣṭraiḥ sahaikatrāvatiṣṭhate . bravrajallapi tathātmānaṃ manyate'nugataṃ paraiḥ . vimanā viphalārambhaḥ saṃsīdatyanimittataḥ . tenopasṛṣṭo labhate na rājyaṃ rājanandanaḥ . kumārī na ca bhartāramapatyaṃ na ca garbhiṇī . ācāryatvaṃ śrotriyaśca na śiṣyo'dhyayanaṃ tathā . baṇiglābhaṃ na cāpnoti kṛṣiñcaiva kṛṣī balaḥ . snapanaṃ tasya kartavyaṃ puṇye'hni vidhipūrvakam . gaurasarṣapakalkena sājyenotsāditasya ca . sarvauṣadhaiḥ sarvagandhaiḥ praliptaśirasastathā . bhadrāsanopaviṣṭasya svasi vācyā dvijāḥ śubhāḥ . aśvasthānādgajasthānādvalmīkāt saṅgamāt hradāt . mṛttikāṃ rocanāṃ gandhān gugguluñcāpsu niḥkṣipet . yā āhṛtā ekavarṇaiścaturbhiḥ kalaśairhradāt . carmaṇyānaḍuhe rakte sthāpyaṃ bhadrāsanaṃ tathā . sahasrākṣaṃ śatadhāramṛṣibhiḥ pāvanaṃ kṛtam . tena tvāmabhiṣiñcāmi pāvamānyaḥ punantu te . bhagante varuṇo rājā bhagaṃ sūryo vṛhaspatiḥ . bhagamindraśca vāyuśca bhagaṃ saptarṣayo daduḥ . yatte keśeṣu daurbhāgyaṃ sīmante yacca mūrdhani . lalāṭe karṇayorakṣṇorāpastadghnantu sarvadā . snātasya sārṣapaṃ tailaṃ sruveṇoḍumbareṇa ca . juhuyānmūrdhani kuśān savyena parigṛhya ca . mitaśca saṃmitaścaṃva tathā śālakaṭaṅkaṭau . kuṣmāṇḍo rājaputraścetthante svāhāsamanvitaiḥ . nāmabhirbalimantraiśca namaskārasamanvitaiḥ . dadyāccatuṣpathe sūrpe kuśānāstīrya sarvataḥ . kṛtākṛtāṃstaṇḍulāṃśca palalaudanameva ca . matsyān pakvāṃstathaivāmān māṃsametāvadeva tu . puṣpaṃ citraṃ sugandhañca surāñca trividhāmapi . mūlakaṃ pūrikāpūpāṃstathaivairaṇḍikāḥ srajaḥ . dadhyannaṃ pāyasañcaiva guḍapiṣṭaṃ samodakam . etān sarvānupāhṛtya bhūmau kṛtvā tataḥ śiraḥ . vināyakasya jananīmupatiṣṭhettato'mbikām . dūrvāsarṣapapuṣpāṇāṃ dattvārghyaṃ pūrṇamañjalim . rūpaṃ dehi yaśo dehi bhāgyaṃ bhagavati! dehi me . putrān dehi dhanaṃ dehi sarvān kāmāṃśca dehi me . tataḥ śuklāmbaradharaḥ śuklagandhānulepanaḥ . brāhmaṇān bhojayeddadyādvastrayugmaṃ gurorapi . evaṃ vināyakaṃ pūjya grahāṃścaiva vidhānataḥ . karmaṇāṃ phalamāpnoti śriyañcāpnotyanuttamām . ādityasya sadā pūjāṃ tilakaṃ svāminastathā . mahāgaṇapateścaiva kurvan siddhimavāpnuyāt .

gaṇaparvata pu° gaṇabhūyiṣṭaḥ parvataḥ . kailāsācale trikā° .

gaṇapāṭha pu° gaṇānāṃ svarādigaṇānāṃ pāṭho'tra . pāṇinyādiracite svarādigaṇānāṃ svarūpakathane granthabhede .

gaṇapāda pu° gaṇasyeva pādo'sya . pramathatulyapādayukte yuktārohyāditvādādyudāttatāsya .

gaṇapīṭhaka na° gaṇasya pīṭha iva kāyati kai--ka . 1 vakṣasi śabdaca° .

gaṇapuṅgava pu° gaṇaḥ puṅgava iva upami° sa° . 1 gaṇaśreṣṭhe 2 deśabhede ca . 3 tatravāsiṣu 4 taddeśanṛpeṣu ca vahuva° kauliṅgān gaṇapuṅgavānatha śivonāyodhyakān pārthivān vṛha° sa° 4 a° .

gaṇapūjya pu° gaṇo gaṇeśaḥ pramatho vā pūjyo'tra . 1 deśabhede 2 taddeśasthajaneṣu 3 tannṛpeṣu ca bahuva° . gaṇapūjyaskhalitavrataśavarapulindārthaparihīnāḥ vṛha° saṃ° 16 a° .

gaṇapūrya pu° gaṇānāṃ grāmādisthalīkānāṃ pūrvaḥ pradhānam . grāmaṇyām aparijñātapūrvāśca gaṇapūrvāśca bhārata! bhā° ā° 23 a° śrāddhānarhakathane . gaṇapūrvā grāmaṇyaḥ nīlaka° . gaṇamukhyādayo'tyatra . ravijena site vijite gaṇamukhyāḥ śastrajīvinaḥ kṣatram vṛha° sa° 17 a0

gaṇabhartṛ pu° gaṇānāṃ pramathādīnāṃ bhartā . 1 mahādeve . śṛṅgāṇyamūṣya bhajate gaṇabharturukṣā kirā° . gaṇasvāmiprabhṛtayo'pyatra . 2 gaṇeśe 3 samūhasvāmini tri° .

gaṇayajña pu° gaṇasya bhrātṝṇāṃ sakhīnāṃ vā samūhasya kartavyaḥ yajñaḥ . marutstomākhye bhrātṛsakhivargakartavye yajñabhede . vaiśyastomadakṣiṇāliṅgo marutstome gaṇayajño bhrātṝṇāṃ sakhīnāṃ vā kātyā° śrau° 22 . 11 . 12 . satragaṇayajñe sahatvaśabdāt kātyā° 25 . 13 . 29 . etacca satre bhavati gaṇayajñe ca tena saha yajeranniti sahatvaśabdāt karkaḥ . tayoranekayajamānasadbhāvānnānyatra saṃ° vyā° .

gaṇayāga pu° gajoddeśena śāntyarthyaṃ yāgaḥ . gaṇeśoddeśena kartavye gaṇapatikalpokte tatsnanapanādau vijayasnānagrahayajñagaṇayāgāgniliṅgetyādi vṛha° saṃ° 2 a° .

gaṇaratna na° gaṇāḥ svarādayaḥ ratnānīva yatra . pāṇinyukta svarādigaṇānām ślokairnirbandhanapūrvakaṃ tadarthakathanarūpe granthavede . tasya vyākhyā gaṇaratnamahodadhiḥ .

gaṇarājya na° vṛ° sa° 14 ukte dakṣiṇasyāmukte deśabhede gaṇarājyakṛṣṇavellūretyādi tadvākyaṃ kūrmavibhāgaśabde 2468 pṛ° uktam .

gaṇarātra na° gaṇānāṃ rātrīṇāṃ samāhāraḥ gaṇaśabdasya saṃkhyāvattvāt dvigusa° ṣacsamā° . rātrivṛnde .

gaṇarūpa pu° gaṇā bahūni rūpāṇyasya . 1 arkavṛkṣe amaraḥ . saṃjñāyāṃ kan . gaṇarūpaka rājārke rājani° .

gaṇarūpin pu° gaṇā bahūni rūpāṇi santyasya ini . śvetārke ratnamā° .

gaṇavat tri° gaṇo'styasya matup masya vaḥ . 1 gaṇayute gaṇavatī yājyānuvākye bhavataḥ taitti° 2 . 3 . 3 . 5 . striyāṃ ṅīp . sā ca 2 divodāsamātari trikā° .

gaṇaśas avya° gaṇa + vīpsāvṛttau kārakārthe śas . gaṇān gaṇān kṛtvā ityādyarthe . sa viśamasṛjata yānyetāti devajātāni gaṇaśa ākhyāyante vasavo rudrā ādityā viśvedevā marutaḥ śata° brā° 13 . 4 . 2 . 24 . ajagaṇanan gaṇaśaḥ priyamantataḥ māghaḥ .

gaṇaśri pu° gaṇaṃ gaṇarūpaṃ śrayati śri--kvip ni° tu gabhāvaḥ . gaṇarūpeṇāvasthite marudādau saṃhatadeve . rodasī ā vadatā gaṇaśriyaḥ ṛ° 1 . 64 . 9 . he gaṇaśriyaḥ! (marutaḥ) gaṇaṃ śrayamāṇāḥ sapta gaṇarūpeṇāvasthitā ityarthaḥ bhā° . piva bhandamāne gaṇaśribhiḥ ṛ° 5 . 61 . 8 . gaṇaśribhiḥ gaṇabhāvamāśrayadbhiḥ bhā° gaṇaśriye svāhā gaṇapataye svāhā yaju° 22 . 3 .

gaṇahāsaka pu° gaṇān hāsayati hasa--ṇic--ṇvul . 1 coranāmagandhe amaraḥ . 3 samūhahāsake tri° . aṇ upami° sa° . gaṇahāsa tatrārthe rājani° .

gaṇāgraṇī pu° 6 ta° . 1 gaṇeśe trikā° . 2 bahūnāmagragaṇye tri0

gaṇācala pu° gaṇabhūyiṣṭho'calaḥ . kailāsaparvate jaṭā° .

gaṇādhipa pu° 6 ta° . 1 gaṇeśe amaraḥ 2 śive halā° . gaṇādhipatyādayopyatra . gaganaṃ gaṇādhipatimūrtiriti māghaḥ . jainaśāstraprasiddheṣu gaṇā navāsyarṣisaṃghā ekādaśa gaṇādhipāḥ . hemacandrokteṣu ekādaśajainaśreṣṭhabhedeṣu .

gaṇānna na° gaṇāyotsṛṣṭaṃ, gaṇānāṃ vā'nnam . maṭhādau 1 bahujanoddeśenotsṛṣṭānne, 2 bahusvāmike'nne ca gaṇānnaṃ gaṇikānnañceti manunā niṣiddhānnamadhye gaṇitam . gaṇānnaṃ gaṇikānnañca lokebhyaḥ parikṛntati manunā . tadbhakṣaṇe pāpaviśeṣa uktaḥ .

gaṇābhyantara tri° gaṇāyotsṛṣṭamaṭhādau abhyantaraḥ tadupajīvanā saktaḥ . gaṇāyotsṛṣṭamaṭhadhanādyupajīvini kūllū° . brahmadviṭ parivittiśca gaṇābhyantara eva ca manuḥ .

gaṇi strī gaṇa--in . gaṇane .

gaṇikā strī gaṇaḥ samūho'styasyāḥ bhartṛtvena ṭhan . 1 veśyāyām, tadvaccitrākarṣakatvāt 2 yūthikāyām(yuṃi)amaraḥ . 3 gaṇikārikāvṛkṣe śabdara° . gaṇa--ṇvul . 4 hastinyāṃ jaṭā° . anurāgavantamapi locanayordadhata vapuḥ svakamatāpakaram . nirakāsayadravimapetavasuṃ viyadālayādaparaddiggaṇikā māghaḥ . veśyāyāḥ sādhāraṇastrītvaṃ lakṣaṇādikaṃ ca sā° da° uktaṃ yathā . dhīrā kalāpragalbhā syādveśyā sāmānyanāyikā . nirguṇānapi na dveṣṭi na rajyati guṇiṣvapi . vittamātraṃ mamālokya sā rāgaṃ darśayedbahiḥ . kāmamaṅgīkṛtamapi parikṣīṇadhanaṃ naram . mātrā niṣkāsayedeṣā punaḥ sanghānakāṅkṣayā . taskarāḥ paṇḍrakā mūrkhāḥ sukhaprāptadhanāstathā . liṅginaśchannakāmādyā āsāṃ prāyeṇa vallabhāḥ . eṣāpi madanāyattā kvāpi satyānurāgiṇī . raktāyāṃ vā viraktāyāṃ ratamasyāṃ sudurlabham . prasaṅgāt tasyāḥ pañcamajātitvaṃ tadgamanādau daṇḍa daṇḍābhāvādikaṃ mitākṣaroktam pradarśyate . sādhāraṇastrīgamane daṇḍamāha avaruddhāsu dāsīṣu bhujiṣyāsu tathaiva ca . gamyāsvapi pumāndāpyaḥ pañcāśatpaṇikandamam yā° . gacchannityanuvartate . uktalakṣaṇāvarṇastriyodāsyastā eva svāminā śuśrūṣāhānivyudāsārthaṃ gṛhe eva sthātavyamityevaṃ puruṣāntaropabhogato niruddhāḥ, avaruddhāḥ puruṣaniyataparigrahā bhujiṣyāḥ . yadā dāsyo'varuddhā bhujiṣyā vā bhaveyustadā tāsu tathā caśabdādveśyāsvairiṇīnāmapi sādhāraṇastrīṇāṃ bhujiṣyāṇāṃ grahaṇantāsu ca sarvapuruṣasādhāraṇatayā gamyāsvapi gacchan pañcāśat paṇandaṇḍandāpanīyaḥ paraparigṛhītatvena tāsāmparadāratulyatvāt . etacca spaṣṭamuktannāradena svairiṇyabrāhmaṇī veśyā dāsī niṣkāsinī tathā . gamyāḥ syurānulomyena striyo na pratilomataḥ . āsveva tu bhujiṣyāsu doṣaḥ syāt paradāravat . gamyāsvapi hi nopeyādyattāḥ paraparigrahāḥ iti . niṣkāsinī svāmyanavaruddhā dāsī . nanu svairiṇyādīnāṃ sādhāraṇatayā gamyatvābhidhānamayuktam na hi jātitaḥ śāstrato vā kāścana loke sādhāraṇāḥ striya upalabhyante . tathāhi svairiṇyodāsyaśca tāvadvarṇastriyaeva svairiṇī yā patiṃ hitvā savarṇaṃ kāmataḥ śrayet . varṇānāmānulomyena dāsyaṃ na pratilomataḥ iti smaraṇāt . na ca varṇastrīṇāmpatyau jīvati bhṛte vā puruṣāntaropabhogo ghaṭate duḥśīlaḥ kāmavṛtto vā guṇairvā parivarjitaḥ . paricāryaḥ striyā sādhvyā satatandevavat patiḥ . kāmantu kṣapayeddehaṃ puṣpamūlaphalaiḥ śubhaiḥ . na tu nāmāpi gṛhṇīyāt patyau prete parasya tviti niṣedha(manu)smaraṇāt . nāpi kanyāvasthāyāṃ sādhāraṇatvaṃ pitrādiparirakṣitāyāḥ kanthāyā eva dānopadeśāddātrabhāve'pi tathāvidhāyā eva svayaṃ varopadeśāt . na ca dāsībhāvāt svadharmādhikāra cyutiḥ . pāratantryaṃ hi dāsyanna svadharmaparityāgaḥ . nāpi veśyā sādhāraṇī varṇānulomajavyatirekeṇa gamya jātyantarāsambhavāt . tadantaḥpātitve ca pūrvavadevāgamya tvaṃ pratilemajatve tu tāsānnitarāmagamyatvam . ataḥ puruṣāntaropabhoge tāsānninditakarmābhyāsena pātityāt patitasaṃsargasya ca niṣiddhatvānna sakalapuruṣopabhogayogyatvam . satyamevam . kintvatra svairiṇyādyupabhoge pitrādirakṣakarājadaṇḍabhayādidṛṣṭadoṣābhāvādgamyatvavācoyuktiḥ . daṇḍābhāvaścāvaruddhāsu dāsīṣviti niyatapuruṣaparigrahopādhito daṇḍavidhānāttadupādhirahitāsvarthādgamyate . svairiṇyādyānāṃ punadaṇḍābhāvo vidhānābhāvāt kanyāmbhajantīmutkṛṣṭaṃ na kiñcidapi dāpayediti liṅgadarśanāccāvagamyate . prāyaścittantu svadharmaskhalananimittaṅgamyānāṅgantṝṇāṃ vā'viśeṣādbhavatyeva . yat punarveśyānāñjātyantarāsambhavena varṇāntaḥpātityamanumānāduktam veśyāvarṇānulomādyantaḥpātinyo manuṣyajātyāśrayatvāt brāhmaṇādivaditi . tanna kuṇḍagolakādibhiranaikāntikatvāt . ato veśyākhyā kācijjātiranādirveśyāyāmutkṛṣṭajāteḥ samānajātervā puruṣādutpannā puruṣasaṃyogavṛttirveśyeti brāhmaṇyādivallokaprasiddhibalādabhyupagamanīyam . na ca nirmūleyamprasiddhiḥ . smaryate hi skandapurāṇe pañcacūḍā nāma kāścanāpsarasastatsantatirveśyākhyā pañcamī jātiriti . atastāsānniyatapuruṣapariṇayanavidhividhuratayā samānotkṛṣṭajātipuruṣābhigamane na dṛṣṭadoṣo nāpi daṇḍastāsu cānavaruddhāsu gacchatāṃ puruṣāṇāṃ yadyapi na daṇḍastathāpyadṛṣṭadoṣo'styeva svadāranirataḥ sadeti niyamāt . paśuveśyābhigamane prājāpatyaṃ vidhīyate iti prāyaścittasmaraṇācceti niravadyam . avaruddhāsu dāsīṣvityanena dāsīsvairiṇyādibhujiṣyābhigamane daṇḍaṃ vidadhatastāsvabhujiṣyāsu daṇḍo nāstītyarthāduktam . tasyāpavādamāha prasahya dāsyabhigame daṇḍo daśapaṇaḥ smṛtaḥ . bahūnāṃ yadyakāmāsau caturviṃśatikaḥ pṛthak yā° . puruṣasambhogajīvikāsu dāsīṣu svairiṇyādiṣu śulkadānavirahaṇa prasahya valātkāreṇābhigacchato daśapaṇo daṇḍaḥ . yadi bahavaḥ akāmāmanicchantīmapi valātkāreṇābhigacchanti tarhi pratyekañcaturviṃśatipaṇaparimitandaṇḍaṃ daṇḍanīyāḥ . yadā punastadicchayā bhāṭindattvāpaścādanicchantīmapi balāt vrajanti tadā teṣāmadoṣaḥ yadi vyādhyādyabhibhavastasyā na syāt vyādhitā saśramā vyagrā rājakarmaparāyaṇā . āmantritā cennāgacchedadaṇḍyā vaḍavā smṛteti nāradavacanāt . kiñca . gṛhītavetanā veśyā necchantī dviguṇaṃ vahet . agṛhīte samanda pyaḥ pumānapyebameva ca yā° . yadā tu śulkaṃ gṛhī tvā susthāpi taṃ necchati tadā śulkaṃ dviguṇaṃ dadyāt tathā śulkaṃ dattvā svayamanicchataḥ svasthasya puṃsaḥ śulkahānireva śulkaṃ gṛhītvā paṇyastrī necchantī dviguṇaṃ vahet . anicchan dattaśulko'pi śulkahānimavāpnuyāditi tenaivoktatvāt . tathānyo'pi viśeṣasta naiva darśitaḥ aprayacchaṃstathā śulkamanubhūya pumān striyam . ākrameṇa ca saṅgacchan tathā dantanakhādibhiḥ . ayonau cābhigacchadyo bahubhirvābhivāsayet . śulkamaṣṭaguṇaṃ dāpyo vinayantāvadeva tu . veśyā pradhānā yāstatra kāmukāstadgṛhoṣitāḥ . tatsamuttheṣu kāryeṣu nirṇayaṃ saṃśaye viduriti . gaṇānnaṃ gaṇikānnañca abhakṣyānnakathane manunā tadannaṃ niṣiddham .

gaṇikārikā strī gaṇanaṃ gaṇiḥ gaṇa--in taṃ karoti aṇ gaurā° ṅīṣ gaṇikārī svārthe ke hrasvaḥ, kṛ--ṇvul vā kāpi ata ittvam . 1 (gaṇiyārī) drume amaraḥ . agnimantho jayaḥ sasyācchrīparṇī gaṇikārikā . jayā jayantī tarkārī nādeyī vaijayantikā . agnimanthaḥ śvayathunudvīryoṣṇaḥ kaphavātahṛt . pāṇḍanut kaṭukastiktastuvaro madhuro'gnidaḥ bhāvapra° .

gaṇikārī strī gaṇiṃ gaṇanaṃ karoti kṛ--aṇ upa° sa° gaurā° ṅīṣ . kṣudragaṇikārikāyām rājani° .

gaṇita na° gaṇa--bhāve kta . 1 gaṇane pāreparārdhaṃ gaṇitaṃ yadi syāt naiṣa° . grahāṇāṃ 2 gatisthityādigaṇane yathā gaṇitādhyāyaḥ . karaṇe kta . 3 vyaktāvyaktarūpe aṅkaśāstre dvividhagaṇitamuktaṃ vyaktamavyaktayuktaṃ tadavagamananiṣṭhaḥ śabdaśāstre paṭiṣṭhaḥ . yadi bhavati tadevaṃ jyautiṣaṃ bhūribhedaṃ prapaṭhitumadhikārī so'nyathā nāmadhārī si° śi° . karmaṇi kta . 4 kṛtagaṇane saṃkhyāte tri° amaraḥ vidyāṃ pramādagaṇitāmapi cintayāmi caurapa° gaṇanayā āgate 5 kṣetraphalādau (kāli) kṣetrasya pañcakṛtitulyacaturbhujasya karṇau tataśca gaṇitaṃ gaṇaka! pracakṣva . sūryonmitaśca gaṇitaṃ vada tatra kiṃ syāt līlā° .

gaṇitādhyāya pu° gaṇitam grahagatisthityādigaṇanamadhīyate'tra . adhi + i--ādhāre ghañ . si° śi° granthāntargate adhyāyabhede tatra ca pratipādyaviṣayāśca prathamaṃ grahāṇāṃ madhyamagatyādikam . tataḥ kālamānam tato bhagaṇāḥ . madhyagrahaspaṣṭatākaraṇam grahakakṣāmānam . pratyavdaśuddhiḥ . adhimāsādinirṇayaḥ . spaṣṭagrahānayanam . tripraśnādhikāraḥ . parvasambhavaḥ . candragrahaṇam sūryagrahaṇam grahacchāyā . grahodayāstamanādi . grahaśṛṅgonnatiḥ . grahayutiḥ . bhagrahayutiḥ pātādhikāraśceti .

gaṇitin tri° gaṇitamanena gaṇita + iṣṭā° kartari ini . gaṇanākartari .

gaṇipiṭakā strī hemacandrokte ācārāṅgādiṣu dvādaśasu jinānāmaṅgeṣu . yathā ācārāṅgaṃ sūtra kṛtaṃ 2 sthānāṅgaṃ 3 samavāyayuk 4 . pañcamaṃ bhagavatyaṅgaṃ 5 jñātā dharma kathā 6 'pi ca . upāsakā'ntakṛt 7 anuttarāpātikā 8 daśāhaḥ 9 . praśnaghyākaraṇa 10 ñcaiva vipākaśruta 11 meva ca . ityekādaśa sopāṅgānyaṅgāni dvādaśa punaḥ . dṛṣṭivādo dvādaśāṅgī syādgaṇipiṭakāhvayā

gaṇeya tri° gaṇa--eya . gaṇanīye saṃkhyeye amaraḥ . gaṇeyaniḥśeṣaguṇo'pi sa syāt naiṣa° .

gaṇeru pu° gaṇa--bā° eru . 1 karṇikāravṛkṣe, 2 veśyāyāṃ 3 hastinyāñca strī medi° .

gaṇerukā strī gaṇeruṣu veśyāsu kāyati kai--ka . 1 kuṭṭinyām trikā° .

gaṇeśa pu° gaṇānāmīśaḥ . 1 svanāmakhyāte deve 2 śive ca . gaṇeśotpattiḥ ibhānanaśabde 981 pṛ° uktā tasya vakratuṇḍakapilacintāmaṇivināyakādirūpeṇa prādurbhāvakathā skandhapu° gaṇeśasya° uktā . tata evāvaseyā vistarabhayānnoktā . gaṇeśasya parabrahmarūpatvaṃ nāmabhedāt tadbhedāśca gaṇapati tattvagranthe vistareṇoktā digmātramudāhriyate . eṣa sarve śvaraḥ eṣa sarvajñaḥ eṣa bhūtapatireṣa bhūtalaya eṣa seturvidharaṇaḥ pradhānakṣatrajñapatirgaṇeśaḥ iti śrutiprasiddhasarveśvarādipadavadgaṇeśapadasya nityasiddheśvaraparatvam dṛśyate ityupakamya tasmāt pradhānakṣetrajñapatirgaṇeśaḥ iti śruteḥ guṇatrayasyeśvaro'si na nāmrā tvaṃ gaṇeśvaraḥ iti vināyāmasaṃhitāvacanācca gaṇaśabdābhihitasya satvādiguṇasaṃvātasya patirgaṇeśa iti siddhamityuktam . ante ca namaḥ sa hamānāyetyādyanuvākaistasya sarverṣāṃ nāmnāṃ saṅkalanena ekonanavatyadhikaśatadvayam ityuktam . gaṇapatibhedāśca āgamamantrairvedamantrairbārādhanīyā ityapyuktam . tantre tu anyathā saṃkhyoktā yathā śāradatilakarāghavaṭīkāyām vighneśo vighnarājaśca vināyakaśivottamau . vighnakṛt vighnahartā ca gaṇaikadadadantakāḥ . gajavaktranirañjanau kapardī dīrghajihvakaḥ . śaṅkukarṇaśca vṛṣabhadhvajaśca gaṇanāyakaḥ . gajendraḥ sūrpakarṇaśca syāttrilocanasaṃjñakaḥ . lambodaramahānandau caturmūrtisadāśivau . āmādadurmukhau caiva sumukhaśca pramodakaḥ . ekapādo dvijihvaśca suravīraḥ saṣaṇmukhaḥ . varado vāmadevaśca vakratuṇḍo dviraṇḍakaḥ . senānīrgrāmaṇīrmatto vimatto mattavāhanaḥ . jaṭī muṇḍī tathā khaṅgī vareṇyo vṛṣaketanaḥ . bhakṣyapriyo gaṇeśaśca meghanādakasaṃjñakaḥ . vyāpī gaṇeśvaraḥ proktāḥ pañcāśadgaṇapā ime . taruṇāruṇasaṅkāśā gajavaktrāstrilocanāḥ . pāśāṅkuśavarābhītihastāḥ śaktisamanvitāḥ . teṣāñca pañcāśacchaktayastatroktā yathā hrīḥ śrīśca puṣṭiḥ śāntiśca svastiścaiva sarasvatī . svāhā medhā kāntikāminyau mohinyapi vainaṭī . pārvatī jvālinī nandā suyaśāḥ kāmarūpiṇī . umā tejīvatī satya vighneśānī surūpiṇī . kāmadā madajihvā ca bhūtiḥ syādbhautikāsitā . ramā ca mahiṣī proktā mañjulā ca vikarṇapā . bhrukuṭiḥ syāttathā lajjā dīrghaghoṇā dhanurdvarā . yāminī rātrisaṃjñā ca kāmāndhā ca śaśiprabhā . lolākṣī cañcalā dīptiḥ subhagā durbhagā śivā . bhargā ca bhaginī caiva bhoginī śubhadā matā . kālarātriḥ kālikā ca pañcāśacchaktayaḥ smṛtāḥ . sarvālaṅkaraṇoddīptāḥ priyāṅkasthāḥ suśobhanāḥ . raktot lakarā dhyeyā raktagālyāmbarāruṇāḥ .

gaṇeśakuṇḍa na° narmadāsthakuṇḍabhede . tatkuṇḍāvirbhavakathā skandapu° gaṇeśakha° 11 kha° yathā pārvatī sindūreṇātha dṛṣṭā sā paryalīvane . prasuptāṃ girijāṃ vīkṣya prasuptaṃ māṃ (śivam) ca ṣaṇmukha! . praviveśodaraṃ daitya umāyā bāyurūpavṛk . chittvā nakhaiḥ kare dhṛtvā garbhasthamastakaṃ bahiḥ . nirgatya tacchirastyaktaṃ bindhyācalasamīpataḥ . yatrāste śarmadātrī sā narmadā duritāpahāṃ . muktidā sarvajantūnām tapasāṃ siddhidāyinī . gaṇeśakuṇḍaṃ tatrābhūdapatadyatra tacchiraḥ . tadādi narmadāntaḥsthā kuṇḍāntaḥsthāstathopalāḥ . āsan ye raktavarṇābhā gaṇeśāste'bhavan bhuvi .

gaṇeśakusuma na° gaṇeśa iva raktatvāt kusuma° . raktakusume śabdārthaci 0 .

gaṇeśakhaṇḍa na° skandapurāṇāntargate gaṇeśāvirbhavādivedake khaṇḍabhede .

[Page 2507a]
gaṇeśajananī strī ta° . 1 durgāyāṃ gaṇeśajananī durgā rādhā lakṣmīḥ sarasvatī tantra° gaṇeśamātrādayo'pyatra .

gaṇeśabhūṣaṇa na° gaṇeśaṃ bhūṣayati bhūṣi--lyu . sindūre rājani° tasya dhyāne sindūraśobhākaram ityukteḥ sindūrasya tathātvam sindūreṇa śobhākaramiti tadarthaḥ .

gaṇeśāna pu° gaṇānāmīśānaḥ . gaṇeśe gaṇeśānaṃ karigaṇeśānānanamanāmayas kāśīkha° . tataḥ sasmāraherambaṃ vyāsaḥ satyavatīsutaḥ . smṛtamātro gaṇeśāno bhaktacintitapūrakaḥ bhā° ā° 13 a° . 2 śive ca .

gaṇeśvara pu° gaṇānāmīśvaraḥ . 1 gaṇeśe 2 śive ca . gaṇātmaka īśvaraḥ . 3 rudrādiṣutrayastriṃśitsaṃghadeveṣu ca . te ca rudrādayaḥ 11 ādityāḥ 12 vasavaḥ 8 aśvinau 2 . ete trayastriṃśat . rudrādīn etān abhidhāya ete devāstraya striṃśat sarvabhūte gaṇeśvarāḥ bhā° ānu° 150 a° .

gaṇotsāha puṃstrī gaṇe gaṇabhāve sambhūyakaraṇe utsāho'sya . gaṇḍake trikā° striyāṃ jātitvāt ṅīṣ .

gaṇḍa pu° gaḍi + vadanaikadeśe ac . 1 kapole(gāla) 2 hastikapole ca amaraḥ . 3 gaṇḍake puṃstrī° 4 vīthyaṅge 5 piṭake 6 cihne 7 vīre 8 hayabhūṣaṇe 9 budvude ca medi° . 10 sphoṭake 11 granthau ramānāthaḥ . viṣkumbhādiṣu 12 daśame yoge . 13 aśvinyādinakṣatrāṇāṃ daṇḍabhede . gaṇḍamāha jye° ta° aśvinī mathamūlānāṃ tisro gaṇḍādyanāḍikāḥ . antyāḥ pauṣṇoragendrāṇāṃ pañcaiva javanā jaguḥ . mūlendrayordivā gaṇḍo niśāyāṃ pitṛsarpayoḥ . sandhyādvaye tathā jñeyo revatīturagarkṣayoḥ . tatra jātasya doṣā yathā . sandhyārātri divābhāge gaṇḍayogodbhavaḥ śiśuḥ . ātmānaṃ mātaraṃ tātaṃ vinihanti yathākramam mūlayāḥ prathame pāde piturvapurvinaśyati . dvitīye niyatāṃ pīḍāṃ mātuḥ kuryāt pitustathā . tṛtīye dhananāśañca caturthe sarvasampadaḥ . vyatyayena phalaṃ jñeyamaśleṣāsvapi pūrvavat . divā jātā tu yā kanyā niśi jātastu yaḥ pumān . nobhayorgaṇḍadoṣaḥ syāt nācalo hanti pārvatīm . vistarastu muhūrtacintāmaṇau pīyūṣadhārāyāñcokto yathā . abhuktamūlaṃ ghaṭikācatuṣṭayaṃ jyeṣṭhāntyamūlādibhavaṃ hi nāradaḥ . vasiṣṭha ekadvighaṭīmitaṃ jagau vṛhaspatistvekaghaṭīpramāṇakam . athocuranye prathamāṣṭaghaṭyomūlasya śākrāntimapañcanāḍyaḥ . jātaṃ śiśuṃ tatra parityajedvā sukhaṃ pitā'syāṣṭasamā na paśyet . ādye pitā nāśamupaiti mūlapāde, dvitīye jananī tṛtīye . ghanaṃ caturtho'sya śubho'tha śāntyā sarvatra sat syādahibhe vilomam . svarge śuciproṣṭhapadeṣamāghe bhūmau nabhaḥkārtikacaitrapauṣe . mūlaṃ hyadhastāttutapasyamārgabaiśākhaśukreṣvaśubhaṃ ca tatra . gaṇḍāntendrabhaśūlapātaparighavyāghātagaṇḍāvame saṃkrānti vyatipātavaidhṛtisinībālīkuhūdarśake . vajre kṛṣṇacaturdaśīṣu yamaghaṇṭe dagdhayoge mṛtau viṣṭau sodarabhe janirna pitṛbhe śastā śubhā śāntitaḥ mu° ci° . etadvyākhyā pī° dhā0
     atrābhuktamūlasyāneke bhedāḥ tatraikastāvadayaṃ bhedaḥ jyeṣṭhānakṣatrāntebhavaṃ jyeṣṭhāntyaṃ mūlādau bhavaṃ mūlādibhavaṃ jyeṣṭhāntyajātaṃ ghaṭīcatuṣṭayaṃ mūlādijātaṃ ghaṭīcatuṣṭayaṃ militvāṣṭau ghaṭikāḥ prahara iti yāvattābān kālo 'bhuktamūlākhyaḥ (gaṇḍākhyaḥ) iti nārada āha (upalakṣaṇatvādaśleṣāntimaghaṭīcatuṣṭayaṃ maghādimaghaṭīcatuṣṭayaṃ cābhuktamūlākhyaḥ kālaḥ yadāha nāradaḥ yo jyeṣṭhāmūlayorantarālapraharajaḥ śiśuḥ . abhuktamūlajaḥ sārpamaghānakṣatrayorapīti . tathāparobhedaḥ eketi jyeṣṭhānte ekaghaṭīmitaṃ mūlādau ghaṭīdvayamitamevaṃ militvā trighaṭikamabhuktamūlaṃ svāditi vasiṣṭhamunirjagau yadāha vasiṣṭhaḥ jyeṣṭhāntyapādaghaṭikāmitameva kecin mūlaṃ hyabhuktamapare punarāmananti . mūlādyapādaghaṭikādvitayena sārdhamaṣṭau samāḥpariharediha janmabhājamiti samā varṣāṇi . athānyobhedaḥ eketi jyeṣṭhāntyārdhaghaṭikā mūlādyārdha ghaṭikā militvā ekaghaṭī pramāṇamasya tadekaghaṭīpramāṇakaṃ śeṣādvibhāṣā iti pā° kap tādṛśamabhuktamūlaṃ syāditi vṛhaspatirjagau tadāha guruḥ jyeṣṭhāntyaghaṭikārdhañcamūlādau ghaṭikārdhakam . tayorantargatā nāḍī hyabhuktamūlamucyata iti athetaro bhedaḥ atheti athaśabdaḥ pādapūraṇe mūlanakṣatrasya prathamā ādimā aṣṭa ghaṭikāḥ śākrasya jyeṣṭhāyāḥ antimāḥ ṣañca nāḍyaḥ pañca ghaṭikāḥ . evamubhayorjyeṣṭhā mūlayorantarālavartinyastrayodaśaghaṭikā abhuktamūlamiti lokā ūcuḥ . jyeṣṭhāntyaghaṭikāḥ pañca mūlādyā vasunāḍikāḥ . abhuktamūlamityuktaṃ tatra jātaṃ śiśuṃ tyajediti smaraṇāt . evamabhuktamūlasyānekabhedasambhave kaḥ sādhīyān pakṣa iti cet ucyate nāradoktaḥ pakṣa eva sādhīyān kimatra pramāṇamiti cet śṛṇu bahumunisaṃvāda evātra pramāṇaṃ tadāha kaśyapaḥ nyeṣṭhāntyamūlayorantarālayāmodbhavaḥ śiśuḥ . abhuktamūlajaḥ so'pyaśleṣāpitṛbhayorapīti . vasiṣṭho'pi bhujaṅgapaurandarapauṣṇabhānāṃ tadagrabhānāñca yadantarālam abhuktamūlaṃ praharapramāṇaṃ tyajet sutaṃ tatra bhavāṃ sutāñceti . ataeva pūrvamukte vasiṣṭhavākye kecidityanyamatābhiprāyeṇa yatastadvākye keciditi apare iti cetyuktirasti yadyevaṃ ṣaṭīnyūnādhikabhāvābhidhāyināṃ prāguktavākyānāṃ kā gatiriti cat . ucyate doṣasyādhikyālpatvasūcanameva gatiḥ . athābhuktamūlasaṃjñākathanasya prayojanamāha jātamiti . tatrābhuktamūlākhye kāle jātaṃ śiśuṃ vālakam upalakṣaṇatvāttatra jātāṃ kanyāṃ vā pitā parityajenniṣkāsayet tyajet sutaṃ tatrabhavāṃ sutāñceti vasiṣṭhokteḥ . yadyaśakyaṃ niṣkāsanaṃ syāttadā kiṃ kāryamityata āhaveti vā atha vā pūrvapakṣakartavyatāśaktau pitā'sya śiśoḥ kanyāyā vā mukhamaṣṭa samāḥ aṣṭau varṣāṇi saṃvatsaro vatsaro'vdo hāyano'strī śaratsamā ityamaraḥ tāvat kālaṃ na paśyet yadāha nāradaḥ abhuktamūlajaṃ putraṃ putrīmapi parityajet . athavāvdāṣṭakaṃ tātastanmukhaṃ na vilokayediti . cyavano'pi abhuktamūlabhebhavaṃ parityajecca bālakam . samāṣṭakaṃ pitā'tha vā na tanmukhaṃ vilokayet iti gaṇḍāntadoṣastu vivāhaprakaraṇe vakṣyata iti kṛtvā'tra noktaḥ (taccopayamaśabde 1258 pṛ° darśitam) . atha prasaṅgān mūlāśleṣā jātasya bālasya caraṇavaśenaśubhāśubhaphalamupajātyāha ādye iti mūlanakṣatrasyādye pāde prathame caraṇe caturthāṃśe iti yāvat tatra jātasya śiśoḥ kanyāyā vā pitā nāśaṃ maraṇamupaiti prāpnoti tathā mūladvitīyapāde jananī mātā nāśamupaiti . tathā tṛtīyamūlapāde dhanaṃ dravyaṃ nāśamupaiti caturtho mūlapādo'sya śiśoḥ śubhaḥ śubhaphaladaḥ . uktañca vrahmapurāṇe mūlādyeṃ'śe piturnāśo dvitīye mātureva ca . tṛtīye dhanadhānyādināśasturye dhanāgamaḥ iti . turye caturthe ratnamālāyām tadādyapādake pitā vipadyate jananyatha . tṛtīyake ghanakṣayaścaturthakaḥ śubhāvahaḥ iti . atra piturbahu strīkatve'pi svamātureva nāśo vācyo na sāpatnamātuḥ yadāha kaśyapaḥ mūlādyapādajo hanti pitarantu dvitīyajaḥ . mātaraṃ svāṃ tṛtīyo'rthān suhṛdaśca turīyajaḥ iti . yato mātṛśabdaḥ sāpatnamāturapi vācakaḥ . yadāha gautamaḥ pitṛpatnyaḥ sarvā mātarastadbhrātaro mātulāstadapatyāni mātuleyānīti . ataḥ spaṣṭārthameva kaśyapavākye svāmiti padopādānam . atra viśeṣo vasiṣṭhasaṃhitāyāṃ mūlādyapādo divase yadi syāttajjaḥ piturnāśanakāraṇaṃ syāt . dvitīyapādo yadi rātribhāge tadudbhavo mātṛvināśakaḥsyāt . mūlādyapādo yadi rātribhāge tadātmano nāsti punarvināśaḥ . dvitīyapādo dinago yadi syānna māturalpo'pi tadāsti doṣaḥ iti . nāradasaṃhitāyāñca divājātastu pitaraṃ rātrau tu jananīṃ tathā . ātmānaṃ sandhyayorhanti nānyagaṇḍaṃ vivarjayediti . etadeva mātāpitṛgaṇḍamiti jīrṇā vyavaharanti . atha doṣasattve kiṃ kāryamata āha atheti . athānantaraṃ śāntyā mūlāśleṣāśāntyāsvanuṣṭhitayā sarvatra caraṇacatuṣṭaye'pi śubhamaniṣṭaphalanāśakaṃ kalyāṇaṃ syāt uktañca vasiṣṭhena nairṛtyabhaujaṅgamagaṇḍadoṣanivāraṇāyābhyudayāya nūnam . pitāmahoktāṃ rucirāṃ ca śāntiṃ pravacmi lokasya hitāya samyak . śāstroktarītyā khalu sūtakānte māse tṛtīye'pyatha vatsarānte iti . nairṛtyaṃ mūlaṃ taddīṣaḥ . bhaujaṅgamaśleṣā taddoṣaḥ gaṇḍo vakṣyamāṇastaddoṣaśca dvandvānte śrūyamāṇaṃ padaṃ pratyekamabhisambadhyata iti nyāyāt atastaddoṣāṇāṃ nivāraṇaṃ tadartham ataeva kaśyapena taddoṣaśamanārthe hi śāntiṃ kuryāt prayatnataḥ iti sāmānyata uktam . atra vasiṣṭhavākye kālatrayakathanaṃ sāmarthyāsāmarthyakṛtaṃ dhyeyaṃ tathā hi yadi mātuḥ śītodakasnāne sāmarthyaṃ syāt tadā sūtakānta eva śāntistatrāpyaśaktau tṛtīye māsi śāntiḥ dīrgharogādinā tadāpyaśaktiścettarhi varṣasamāptidivase śāntiḥ . mātṛgaṇḍe tu viśeṣastenaivoktaḥ mātṛgaṇḍe sute jāte sūtakānte vicakṣaṇaḥ . kuryācchāntiṃ tadṛkṣe vā taddoṣasyāpanuttaye iti śiṣṭāstu sarvatra yasminnakṣatre janma tannakṣatra eva śāntiriti vyavaharanti . nanu mūlapādacatuṣṭaye'pi śāntiḥ kartavyetyuktaṃ tatra caturthacaraṇasya śubhaphalatvāt śāntirayukteti pratibhāti animittakṛtā śāntirnimittāyopajāyate smaraṇāt . ucyate yadyapi caturthacaraṇe dhanāgamarūpaṃ śubhaphalamabhihitaṃ tathāpi kaśyapena suhṛdaścaturīyajaḥ iti suhṛnnāśarūpasya phalasyāniṣṭasyokte stradapākaraṇārthamavaśyaṃ kartavyā śāntiḥ . na hi kasyacidvairināśavanmātulādyanekasuhṛnnāśa iṣṭaḥ mūlavṛkṣapāde puruṣakanyayoraśubhaphalakathanācca . mūlavṛkṣastu samanantarameva mayā vakṣyate yadi mūlāśleṣādidoṣasambhave śānti rna kriyate tadāniṣṭaṃ bhavati evetyāha nāradaḥ vatsarāt pitaraṃ hanti mātaraṃ tu trivarṣataḥ . dyumnaṃ varṣadvayenaiva śvaśuraṃ navavarṣataḥ . jātaṃ bāla vatsareṇa barṣaiḥ pañcabhiragrajam . mātulaṃ cāṣṭabhirvarṣairanuktān hanti saptabhiḥ . tasmācchāntiṃ prakurvīta prayatnādvidhipūrvakamiti dyumnaṃ dhanaṃ tasmādavaśyaṃ caraṇacatuṣṭaye'pi śāntirvidheyeti . ahibhe vilomabhiti . ahibhe aśleṣāyāmuktaṃ phalaṃ vilomaṃ viparītaṃ jñeyaṃ tadyathā mūlasya prathame pāde pitṛnāśa iti phalamuktaṃ tatphalamaśleṣācaturthapādotpannasya syāt mūlasya dvitīyapāde mātṛnāśa ityuktaṃ phalaṃ tadaśleṣātṛtīyacaraṇotpannasya syāt arthanāśastatīyacaraṇe ityuktaṃ tadaśleṣādvitīyapādajātasya syāt mūlasya caturthapādaḥ śubha ityuktaṃ tadaśleṣāprathamacaraṇotpannasya syādityarthaḥ . tadāha kaśyapaḥ phalaṃ tadeva sārparkṣe pratīpaṃ tvantyapādataḥ iti . vasiṣṭho'pi mūlādyapādajanitaḥ pitaraṃ nihanti dvaitīyajaḥ svajananīṃ tripade'rthavṛndam . taurīyajaḥ śubhakaraḥ phalametadeva vailomato bhujagadhiṣṇyabhavasya sarvamiti . dvitīya eva dvaitīyaḥ prajñāderākṛtigaṇatvāt svārthe'ṇ evaṃ taurīyavailomaśabdau sādhyau . ayamarthaḥ spaṣṭamukto bhāskaravyavahāre sārpāṃśe prathame rājyaṃ dvitīye tu dhanakṣayaḥ . tṛtīye jananīnāśaścaturthe maraṇaṃ pituriti . aṃśaścaraṇaḥ atra lagnādidauṣṭye sati duṣṭaṃ phalamavikalaṃ bhavatītyāha bādarāyaṇaḥ mūlasārpādijaṃ dauṣṭyaṃ syāt samprūrṇantu lagnape . sakrūre'bje ca vibale śubhavṛṣṭivivarjite iti . ataḥ yathā aśleṣādauṣṭye'pi śāntikaṃ vidheyaṃ tathāśleṣāntyamaghādisthāntarālapraharātmakā bhuktamūlākhyakāloyo'bhivihitastatrotpannasyāpi śāntikaṃ vidheyam . atra sammativākya prāgabhihitaṃ tatra mūlaśāntiraśleṣāśāntiśca gaṇḍāntendrameti padyavyākhyānānantaraṃ likhiṣyate . athātra prasaṅgānmūlavṛkṣavicāro'bhidhīyate jayārṇave mūlastambhastvacā śākhā patraṃ puṣpaṃ phalaṃ śikhā . munayo'ṣṭau diśo rudrāḥ sūryāḥ pañcāṅghrayo'gnayaḥ . mūle tu mūlanāśaḥ syāt stambhe vaṃśavināśanam . tvaci 10 māturbhavet kleśaḥ śākhāyāṃ 11 sātulasya ca . patre 12 rājyaṃ vijānīyāt puṣpe 5 mantripadaṃ smṛtam . phale 4 ca vipulā lakṣmīḥ śikhāyā 3 malpajīvitamiti asya mūlākhyasya puruṣasyāṅgeṣu ghaṭīvinyāsastatraiva . mūlasya ghaṭhikānyāso mūrdhnipañca 5 nṛpo bhavet . mukhe sapta 7 mṛtiḥ pitroḥ skandhe vedā 4 mahābalaḥ . bāhvoraṣṭau balī pāṇyostisro 3 hastānvito bhavet . hṛdi kheṭāḥ 9 bhūpamantrī nābhau dvau 2 brahmavidbhavet . guhye daśā 10 'tikāmī syājjānunoḥ ṣaṇ 6 mahāmatiḥ . pādayoḥ ṣaṇ 6 matistasyetyuktavān kamalāsanaḥ iti . atha mūlodbhūtāyāḥ kanyāyāḥ phalārthaṃ mūlāṅgavibhāgastatraiva . catasro 4 nāḍikāḥ śīrṣe kurvanti paśunāśanam . mukhe ṣaṭ 6 dhanahāniśca kaṇṭhe pañca dhanāgamaḥ . kauṭilyaṃ hṛdaye pañca bāhvorbittāgamaṃ ca tat . vedāḥ 4 pāṇyordayādharmaṃ vedā 4 guhye'tikāminī . jyeṣṭhamātulanāśaśca jaṅghayoryuga 4 nāḍikāḥ . jyeṣṭhabhrātṛvināśaśca catasro jānuyugmake . pādayordaśa 10 nāḍyaśca tatra vaidhavyamādiśet . iti mūlaprasūtāyāḥ phalamīritamīdṛśamiti asyārthaḥ śīrṣe catasro 4 ghaṭikāḥ mukhe ṣaṭ 6 kaṇṭhe pañca 5 hṛdaye pañca 5 bāhvorbāhudvaye pañcapañceti 5 vīpsā . pāṇyormaṇibandhādadho bhāgayoścatasra ityatrāpi vīpsā . guhye catasraḥ 4 jaṅghayorjaṅghādvaye dve dve 2 . 2 evañcatasraḥ jānudvaye dve dve evaṃ catasraḥ pādayoḥ pādadvaye pañcapañcetyevaṃ daśa 10 evaṃ militvā ṣaṣṭi 60 rghaṭikā bhavanti . athāśleṣājātayoḥ putrakanyayoraṅgavibhāgena phalaṃ tatraivoktam mūrdhni pañcasu 5 putrāptirmukhe sapta 7 pitṛkṣayaḥ . netre dve 2 jananīnāśo grīvāyāṃ strīṣu lampaṭaḥ . skandhe yedā 4 gurau bhakti rhaste'ṣṭau 8 ca balī bhavet . hṛdyekādaśabhi 11 ścātmaghātī saṃjāyate naraḥ . dvābhyāṃ nābhau bhramaḥ, ṣaḍbhirgude nandai 9 stapodhanaḥ . pāde pañca 5 dhanaṃ hanti sārpādetatphalaṃ kraṃmāditi . athāśleṣāvṛkṣo'pi tatraivoktaḥ phalaṃ puṣpaṃ dalaṃ śākhā tvaglatā kanda eva ca . sārpavalyā daśā 10 kṣāṃ 5 ṅkaṃ 9 svara 7 viśvā 13 rka 12 sāgarāḥ 4 . nāḍikāstadbhave bāle phalaṃ jñeyaṃ yathākramam . śrīḥ śrīrājabhayaṃ hānirmātṛpitrātmasaṃkṣayaḥ iti . ayañca vibhāgo nakṣatrasya ṣaṣṭi 60 ghaṭikātmakatve jñeyaḥ nyūnādhikatve tu trairāśikamuhyam . vasiṣṭhenānyeṣvapi kiyatsunakṣatreṣu jātasyāriṣṭamuktaṃ citrādyardhe puṣyamadhye dvipāde pūrvāṣāḍhādhiṣṇyapāde tṛtīye . jātaḥ putraścottarādye vidhatte mātāpitrorbhrātaraṃ cātmanāśam . dvimāsasvottarādoṣaḥ puṣye caiva trimāsakaḥ . pūrvāṣāḍhāṣṭame māsi citrā ṣāṇmāsikaṃ phalamiti atrottarāśabdenottarāṣāḍhā gṛhyate pūrvāṣāḍhāsāhacayāt . ata eṣvapi nakṣatreṣu yathāśaktimūlavacchāntikaṃ doṣaparihārārthaṃ vidheyam parantvatra devatābheda eva kevalaṃ dhyeyaḥ . sa ca tattatsvāmikṛtaḥ tattanmantrāśca vedādevāvagantavyāstacchāntikañca tithigaṇḍāntaśāntāvasmābhirvakṣyata ityalamatiprasaṅgena pī° dhā° . atha mūlanivāsaṃ saphalamindravajrācchandasāha svarge iti śucirāṣāḍhaḥ prauṣṭhapado bhādrapadaḥ iṣa āśvinaḥ māghaḥ prasiddhaḥ eṣu māseṣu mūlaṃ mūlanakṣatraṃ svarge'sti svarge nibāsastasya . nabhāḥ śrābaṇaḥ anye prasiddhāḥ śrāvaṇakārtikacaitrapauṣeṣu bhūmau mūlaṃ tiṣṭhati . tapasyaḥ phālgunaḥ śukro jyeṣṭhaḥ anyau prasiddhau phālgunamārgaśīrṣavaiśākhajyaiṣṭheṣvadhastātpātāle mūlaṃ tiṣṭhati eṣa mūlanivāsa uktaḥ etatphalañca mūlanakṣatraṃ yadā yasminmāse yatra vasati tatraiva svargabhūmipātāleṣvevoktaśubhāśubhaphalaṃ dadāti ayamatra tātparyārthaḥ dravyādyabhāvena śāntikaṃ kartumaśaknuvataḥ puṃsaḥ svargapātālanivāsitvena mūlasyāriṣṭadoṣastathā na prabhavet yadā tu bhūmāveva nivāsastadā doṣanivāraṇaṃ naiva syādityaśaktenāpi śāntikaṃ vidheyaṃ naitāvatā prāgukte viṣaye śāntyabhāva eva kintu yathāśakti tatrāpi śāntikaṃ vidheyaṃ śaktena tu sarvatraiva vidheyam taduktaṃ jyotiṣārṇave mārgaphālgunavaiśākhajyaiṣṭhe mūlaṃ rasātale . māghāśvinanabhasyeṣu śucau mūlaṃ surālaye . pauṣaśrāvaṇacaitreṣu kārtike bhūmisaṃsthitam . bhūmiṣṭhaṃ doṣabahulaṃ svalpamanyatra saṃśritam kvacit sauramāsaparatvena mūlanivāso'bhihitaḥ vṛṣālisiṃheṣu ghaṭe ca mūlaṃ divisthitaṃ yugmatulāṅgalāntye . pātālagaṃ meṣadhanuḥ kulīranakreṣu bhūmāviti saṃsmaranti . svarge mūle bhavedrājyaṃ pātāle ca dhanāgamaḥ . martyaloke yadā mūla tadā śūnyaṃ samādiśediti jyotiṣaratne'bhihitatvāt pī° dhā° . atha mūlaprasaṅgādduṣṭeṣu gaṇḍāntādinimitteṣu satsu jātasyāriṣṭaṃ saparihāraṃ śārdūlavikrīḍitenāha gaṇḍānteti eteṣu padārtheṣu satsu janiḥ śiśorutpattirna śastā duṣṭaphaladā gaṇḍāntaḥ sandhiviśeṣaḥ sa trividho nakṣatratithilagnabhedena tallakṣaṇaṃ jyeṣṭhā pauṣṇyabhetyādinā vakṣyati indrabhaṃ jyeṣṭhānakṣatraṃ śūlaḥ śūlākhyo duṣṭayogaḥ pāto mahāpāto gaṇitasādhyo, vyatīpātākhyo vaidhṛtākhyaśca parighavyāghātagaṇḍā api duṣṭayogāḥ avamastithikṣayaḥ saṃkrāntiḥ sūryasya rāśyantarasaṃkramapuṇyakālaḥ vyatopotavaidhṛtī saptadaśasaptaviṃśatitamau duṣṭayogau sinīvālī dṛṣṭenduramāvāsyā . kuhūrnaṣṭenduramāvasyā sā dṛṣṭenduḥ sinīvālī sā naṣṭendukalā kuhūḥ ityabhidhānāt darśaścandradarśanarahitāmāvāsyā etaccāgre samyak pratipādayiṣyate vajre duṣṭayoge kṛṣṇe kṛṣṇapakṣe caturdaśī bahuvacanamāvṛttyabhiprāyaṃ yamaghaṇṭe maghāviśākhetyukte duṣṭayoge dagdhayoge sūryeśapañcāgnirasāṣṭanandā ityukte duṣṭayoge kecittu cāpāntyage goghaṭage pataṅga iti vakṣyamāṇo duṣṭayoga ipi vyācakhyuḥ . mṛtau dvīśāttoyādityādinokte bhṛtyuyoge viṣṭau bhadrāyāṃ sodarasya bhrāturbhaginyā vā bhe nakṣatre pitṛbhe mātā ca pitā ca pitarau tayorbhe mātṛbhe pitṛbhe ca eṣu nimitteṣu sutasya sutāyā janma cet syāttadaniṣṭakṛt syādityarthaḥ . duṣṭanimittasyopalakṣaṇatvāt sūryacandragrahaṇajanmatrītarajanmāpyaniṣṭaṃ sajātīyāpatyatrayaprasavānantaraṃ vijātīyāpatyaprasavastrītaraḥ tathā putratrayaprasavānantaraṃ kanyāyā jananaṃ kanyātrayaprasavānantaraṃ putrasya jananam ataeva tribhyaḥ sajātīyebhyaḥ itaro vijātīyastrītaraḥ strī ca trītareti vyutpattiśca trītaraśca trītarā ca trītarau pumān striyetyekaśeṣaḥ atha parihāro'pyucyate sā janiḥ śāntito vasiṣṭhādyarṣiproktāyāḥ śāntyāḥ śubhā pariṇāme sukhadāyinī śārīrakleśānubhavapūrvakanīrogadīrghāyuṣṭvaṃ śiśoḥ syādityarthaḥ . atra mūlavākyāni likhyante . tatra prākpadyapratijñātasakalaśāntisāmānyakarmaupayikī ca mūlaśāntistāvaducyate . śaunaka uvāca . athātaḥ sampravakṣyāmi mūlajātahitāya ca . mātāpitrordhanasyāpi kule śāntihitāya ca . tyāgo vā mūlajātasya syādaṣṭāvdāt pradarśanam . abhuktamūlajātānāṃ parityāgo vidhīyate . adarśane vāpi pitā sa tu tiṣṭhet samāṣṭakam . evaṃ ca duhiturjñeyaṃ mūlajātaphalaṃ budhaiḥ . mukhyakālaṃ pravakṣyāmi śāntihomasya yatnataḥ . jātasya jananāhe tu janmarkṣe vā śubhe dine . samāṣṭake vā matimān kuryādvai śāntimādarāt . yadeva śāntikaṃ kuryāt karma tattu pracakṣmahe adhikaṃ tatra dṛśyam . gaṇḍeṣu sphuṭaracanābjapatravallī gaṇḍojvalāmujvalanābhicakrayā iti ca māghaḥ .

gaṇḍaka puṃstrī gaṇḍa + svārthe ka . (gāṇḍāra) 1 paśubhede striyāṃ jātitvāt ṅīṣ . 2 gaṇḍaśabdārthe tasya hayabhūṣaṇaparatve'pi kvacit bhūṣaṇamātraparatetyabhiprāyeṇa vyāghranakhapaṅktimaṇḍitā gaṇḍakābharaṇā (bālagrīvā) ca kāda° . 3 granthau gorocanālikhitabhūrjapatragarbhān mantragaṇḍakān kāda° sphoṭakaroge anekavetrāvātanirmitabahugātragaṇḍakam kāda° . gaṇḍakī nadī sannikṛṣṭatayā'stryasya ac . gaṇḍakaprācīsthadeśabhede tatravāsiṣu tannapeṣu bahuva° tataḥ sa gaṇḍakān śūro videhān bharatarṣabhaḥ . vijityālpena kālena bhā° sa° 28 a° bhīmaprācījayoktau .

gaṇḍakī strī gaṇḍa + jātau ṅīṣ . 1 gaṇḍakī gaṇḍakajātistriyām . 2 nadībhede 3 tadadhiṣṭhātṛdevībhede ca sā ca viṣṇusevayā śālagrāmaśilākhanitvaṃ lebhe tatkathā . varāhapu0
     gaṇḍakyāpi purā taptaṃ varṣāṇāmayutaṃ vidhe! . śīrṇaparṇāśanaṃ kṛtvā vāyubhakṣāpyanantaram . divyaṃ varṣaśataṃ tepe viṣṇuṃ cintayatī tadā . tataḥ sākṣājjagannātho harirbhaktajanapriyaḥ . uvāca madhuraṃ vākyaṃ prītaḥ praṇatavatsalaḥ . gaṇḍaki! tvāṃ prasanno'smi tapasā vismito'naghe! . anavacchinnayā bhaktyā varaṃ varaya suvrate! . kiṃ deyaṃ tadvadasvāśu prīto'smi varavarṇini! . gaṇḍakyapi purodṛṣṭvā śaṅkhacakragadādharam . daṇḍavat praṇatā bhutvā tataḥ stotuṃ pracakrame . tato himāṃśo! sā devo gaṇḍakī lokatāriṇī . prāñjaliḥ praṇatā bhūtvā madhuraṃ vākyamabravīt . yadi deva! prasanno'si deyo me vāñchito varaḥ . mama garbhagato bhūtvā viṣṇo! mat putratāṃ vraja . tataḥ prasanno bhagavān cintayāmāsa gopate! . kiṃ yācitaṃ nimnagayā nityaṃ matsaṅgalubdhayā . dāsyāmi yācitaṃ yena lokānāṃ bhavamokṣaṇam . ityevaṃ kṛpayā devo niścitya manasā svayam . gaṇḍakī mavadat prītaḥ śṛṇu devi! vaco mama . śālagrāmaśilārūpī tava garbhagataḥ sadā . tiṣṭhāmi tava putratve bhaktānugrahakāraṇāt . matsānnidhyāt nadīnāṃ tvamatiśreṣṭhā bhaviṣyasi . darśanāt sparśanāt snānāt pānāccaivāvagāhanāt . hariṣyasi mahāpāpaṃ vāṅmanaḥkāyasambhavam . yaḥ snāsyati vidhānena devarṣipitṛtarpakaḥ . tarpayet svapitṝṃścāpi tārayitvā divaṃ nayet . svayam mama priyo bhūtvā brahmalokaṃ gamiṣyati . yadi tvayyutsṛjet prāṇān mama karmaparāyaṇaḥ . so'pi yāti paraṃ sthānaṃ yatra gatvā na śocati . evaṃ dattvā varān devyai tatraivāntaradhīyata . tataḥ prabhṛti tiṣṭhāmaḥ kṣetre'smin śaśalāñchana! . gaṇḍakyāścaikadeśe ca śālagrāmasthalaṃ smṛtam . pāṣāṇaṃ tadbhavaṃ yattat śālagrāmamiti smṛtam smṛtiḥ . sā ca śoṇanadasannikṛṣṭasthāne gaṅgāyāṃ saṅgatā hariharakṣetratayā ca tatsaṅgamasthānaṃ prasiddham . gaṇḍakīñca mahāśoṇaṃ sadānīrāṃ (karatoyām) tathaiva ca . ekaparvatake sadyaḥ krameṇaivāvrajanta te bhā° sa° 19 a° gaṇḍakīntu samāsādya sarvatīrthajalodbhavām . vājapeyamavāpnoti sūryalokañca gacchati bhā° va° 84 . gaṇḍakyā uttare tīre girirājasya dakṣiṇe . siṃhasthaṃ makarasthañca guruṃ yatnena barjayet malamā° ta° .

gaṇḍakārī strī gaṇḍaṃ granthiṃ bhagnasaṃyojanarūpaṃ karoti kṛ--aṇ gau° ṅīṣ . (hātajoḍā) 1 varāhakrāntāyāmoṣadhau ratnamā° . 2 khadiravṛkṣe śabdaca° .

gaṇḍakālī strī gaṇḍeṣu granthiṣu kālī . 1 khadirīvṛkṣe 2 samaṅgāyām amaraḥ .

kaṇḍakīputra pu° 6 ta° . 1 śālagrāme śilābhede . gaṇḍakīśabde tasya tatputratvakathā dṛśyā

gaṇḍakīśilā strī gaṇḍakyāmutpannā śilā . śālagrāmaśilāyām .

gaṇḍakusuma na° gaṇḍasya hastikapolasya kusumamiva . 1 hastimade hārā° .

gaṇḍakūpa pu° gaṇḍe gaṇḍavaduccaparvatabhṛgau kūpaḥ . parvatoccadeśasthe kūpe hārā° .

gaṇḍagātra na° gaṇḍa iva uccāvacaṃ gātramasya . (ātā) phalapradhāne vṛkṣe śabdaci° .

gaṇḍadūrvā strī gaṇḍayuktā granthimatī dūrvā . (gāṃṭadūrvā) dūrvābhede rājani° . gaṇḍadūrvā higā lauhadrāviṇī grāhiṇī laghuḥ . tiktā kaṣāyā madhurā vātakṛt kaṭu pākinī . dāhatṛṣṇāvalāsāsrakuṣṭhapittajvarāpahā bhāvapra° .

gaṇḍapāda tri° gaṇḍasya pāda iva pādo'sya hrastyā° nāntyalopaḥ . gaṇḍatulyacaraṇe .

gaṇḍaphalaka na° gaṇḍaḥ phalakamiva praśastatvāt upamitasa° . 1 vistīrṇagaṇḍe . bahu° sa° . 2 tadyukte tri° . dhṛtamugdhagaṇḍaphalakairvibabhurvikasadbhirāsvakamalaiḥ pramadāḥ māghaḥgaṇḍaṃ bhittiriva . gaṇḍabhittyādayo'pi tatrārthe nidhautadānāmalagaṇḍabhittiḥ anugatamalivṛndairgaṇḍabhittīrvihāya raghuḥ .

gaṇḍamālā strī 6 ta° . 1 rogabhede . tallakṣaṇabhedādyuktaṃ bhāvapra° yathā
     karkandhukolāmalakapramāṇaiḥ kakṣāṃsamanyāgala vaṅkṣaṇeṣu . medaḥkaphābhyāṃ ciramandapākaiḥ syādgaṇḍamālā vahubhistu gaṇḍaiḥ . gaṇḍamālāyā ekāvasthāviśeṣamapacīmāha te granthayaḥ kecidavāptapākāḥ sravanti naśyanti bhavanti cānye . kālānubandhaṃ cira mādadhāti saivāpacīti pravadanti kecit . te granthayaḥ gaṇḍamālāyā eva gaṇḍāḥ kecidavāptapākāḥ santaḥ sravanti, kecit naśyanti punaḥ prarohanti . anye bhavanti ca . kālānubandhācciramādadhāti yā gaṇḍamālā ciraṃ tiṣṭhati saivāpacī iti kecidvadanti . apacyāḥ sādhyatvā dikamāha . sādhyā smṛtā pīnasapārśvaśūlakāsajvaracchardiyutā tvasādhyā . grantherlakṣaṇamāha . vātādayo māṃsamasṛk ca duṣṭe saṃdūṣya medaśca tathā śirāśca . vṛttonnata vigrathitaṃ tu śothaṃ kurvantyato granthiriti pradiṣṭaḥ . vigrathitaṃ granthirūpam . gaṇḍamālā'styasya ini . gaṇḍamālin tadrogavati tri° . tasya śrāddhe varjyatāmāha manuḥ bhrāmarī gaṇḍamālī ca śvitryatho piśunastathā .

gaṇḍamālikā strī gaṇḍānāṃ granthīnāṃ mālā yatra kap kāpi ata ittvam . 1 lajjālulatāyām ratnamā° .

gaṇḍayanta pu° gaḍi jhac . 1 meghe ujjvaladattaḥ .

gaṇḍalī pu° gaṇḍa iva bhūmerucchūnapradeśaḥ kṣudraśailastatra līyate lā--kvip . 1 mahādeve gaṇḍalī merudhāmā ca devādhipatireva ca bhā° ānu° 17 a° . śivasahasranāmoktau sulopaḥ ārṣaḥ nīlakaṇṭhaḥ .

gaṇḍalekhā strī likhyate'tra lekhā sthalī gaṇḍaḥ sthalīva . 1 praśastagaṇḍasthalyām .

gaṇḍaśilā strī gaṇḍaḥ bhūmerucchūnapradeśa iva śilā . bhūmerucchūnnapradeśavat 1 sthūlapāṣāṇe . dṛṣṭo'ṅguṣṭhaśiro mātraḥ kṣaṇādgaṇḍaśilāsamaḥ bhāga° 3 . 13 . 31 .

gaṇḍaśaila pu° gaṇḍa iva bhūmerucchūnapradeśaḥ śailaḥ sthūlopalaḥ, śailasya gaṇḍa iva vā rājada° pūrvani° . bhūkampādinā parvatāt patite sthūlapāṣāṇe amaraḥ . līlāṃ dadhau rājatagaṇḍaśailaḥ asmin bhajanti kanakopalagaṇḍaśailāḥ . yoṣāṇāmurubhirurojagaṇḍaśailaiḥ iti ca māghaḥ .

gaṇḍasāhvayā strī gaṇḍena sahita āhvayo yasyāḥ . 1 gaṇḍakyāṃ nadyām gaṅgā ca śatakumbhā ca śarayūrgaṇḍakāhvayā bhā° va° 212 a° .

gaṇḍāṅga puṃstrī gaṇḍa iva ucchūnamaṅgaṃ yasya . 1 gaṇḍake śabdaca° striyāṃ ṅīp .

gaṇḍānta na° nakṣatratithilagnānāṃ gaṇḍāntaṃtrividhaṃ smṛtam . navapañcacaturthānāṃ dvyekārdha ghaṭikāmitam jyotiṣokte tithinakṣatrādīnāṃ sandhisamayabhede upayamaśabde 1258 pṛ° vivṛtiḥ .

gaṇḍāri pu° gaṇḍarogasyā'riḥ nāśakatvāt . 1 kobidāravṛkṣe bhāvapra° .

gaṇḍālī strī gaṇḍena granthinā'lyate bhūṣyate ala--ghañ gaurā° ṅīṣ . 1 śvetadūrvāyāṃ amaraḥ . gaṇḍamalati--alaaṇ gaurā° ṅīṣ . 2 sarpākṣīvṛkṣe bhāvapra° .

gaṇḍi pu° gaḍi--in . vṛkṣasya mūlācchākhāvadhibhāge (guṃḍi) hema° .

gaṇḍika tri° gaṇḍaḥ budbuda ivākāreṇāstyasya ṭhan . budvudopame 1 kṣudrapāṣāṇādau gandhamādanapārśve tu pare tvaparagaṇḍikāḥ bhā° bhī° 6 a° . apare asya gandhamādanasyaivāvayavabhūtā budbudopamāḥ kṣudraśailāḥ nīla° . alpārthe ṅīp svārthe ka hrasvaḥ . 2 gaṇḍikā kṣudragaṇḍapāṣāṇe strī tathā mālyavataḥ śṛṅge pūrvapūrvānugaṇḍikā bhā° bhī° 7 a° . atra nagaṃ ḍikākārayogaṃ kare'ṇumiti bhā° āśva° 9 ślokaṃ kaścidudājahāra taccintyaṃ tasya ślokasya nagamiticchedaḥ tadarthastu nīlakaṇṭhenoktaḥ yathā nagaṃ parvataṃ, ḍīyate vihāyasā gacchati ḍīḥ pakṣī tataḥ alpārthe kan ḍikā maśakādi tasyākāreṇa yogo'sya tathābhūtaṃ kare kurve tathā ca parvatamapi maśakīkartuṃ śaknomīti .

gaṇḍīra pu° gaḍi--bā° īran . 1 samaṣṭhilāyāṃ (śaśā) khyāte vṛkṣejaṭā° (gumiyā) khyāte 2 śākabhede bharataḥ . 3 sehuṇḍavṛkṣe (siju) strī rājani° gaurā° ṅīṣ .

gaṇḍu(ṇḍū) puṃstrī gaṇḍyate gaḍi--ādhāre un strītve aprāṇijātivācakatvāt ūṅ . 1 upadhāne (vāliśa) jaṭā° tatra kapolarūpavadanaikadeśavyāpārasattvāttathātvam . 2 granthau pu° śabdārthaci° gaṇḍūpadaḥ . gaṇḍuḥ granthirastyasya sidhmā° vā lac . 3 gaṇḍula granthiyute tri° . pakṣe matup . gaṇḍumat tatrārthe tri° striyāṃ ṅīp .

gaṇḍūpada puṃstrī° gaṇḍvaḥ granthayaḥ tadyutāni padāni yasya . (keṃco) 1 kiñculuke amaraḥ . striyāṃ ṅīṣ . alpārtheṃ ṅīp . gaṇḍūpadī 2 kṣudrakiñculake amaraḥ .

gaṇḍūpadabhava na° gaṇḍupada iva bhavati bhū--ac . 1 sīsake hemaca° .

gaṇḍūṣa pu° gaḍi--ūṣan . 1 mukhapūraṇe 2 mukhāntardhṛtajalādau ca gaṇḍūṣamujjhitavatā payasaḥ saroṣam māghaḥ . mukhoṣṇaḥ snehagaṇḍūṣo nasyaṃ snaihikameva ca suśru° . apāṃ dvādaśagaṇḍūṣairmukhaśuddhirvidhīyate ā° ta° . tasya jahnuḥ suto, gaṅgāṃ gaṇḍūṣīkṛtya yo'pibat bhāga° 8 . 15 . 3 . gajāya gaṇḍūṣajalaṃ kareṇuḥ kumā° . 3 hasti śuṇḍāgre 4 prasṛtiparimāṇe ca medi° gaṇḍūṣajalamātreṇa śapharī pharpharāyate udbhaṭaḥ . 5 unnatanābhau ca strī ṭāp amaroktaṃ strītvametadarthaparamiti śabdārthaci° .
     gaṇḍūṣakabaladhāraṇādau vidhiśca bhāvapra° darśito yathā snehakṣīrakaṣāyādidravaiḥ saṃpūrṇamānanam . āpūrya sthīyate tāvadvidhirgaṇḍuṣaghāraṇe . kaphapūrṇāsyatā yāvacchedo doṣasya vā bhavet . netraghrāṇastutiryāvattāvadgaṇḍūṣadhāraṇam . gaṇḍūṃṣān susthitaḥ kuryāt svinnabhālagalādikaḥ . manuṣyastrīṃstathā pañca sapta vā doṣanāśanān . galādika ityādi śabdena gaṇḍakapolau gṛhyete suśrutoktatvāt . caturvidhaḥ syādgaṇḍūṣaḥ snehanaḥ śamanastathā . śodhano ropaṇaścaiva kabalaścāpi tādṛśaḥ . snigdhoṣṇaiḥ snaihiko vāte, svāduśītaiḥ prasādanaḥ pitte kaṭvamlalavaṇairuṣṇaiḥ saṃśodhanaḥ kaphe . kaṣāyatiktamadhuraiḥ kaṭūṣṇo ropaṇo vraṇe . dadyāddraveṣu rcaṇañca gaṇḍūṣe kolamātrakam . karṣapramāṇaḥ kalkaśca kabale dīyate budhaiḥ . dhāryante pañcamādvarṣādgaṇḍūṣāḥ kabalādayaḥ . vyādherapacayastuṣṭirvaiśadyaṃ vaktralāghavam . indriyāṇāṃ prasādaśca gaṇḍūṣe vidhṛte bhavet . haredāsyasya vairasyaṃ śoṣapākaṃ vraṇaṃ tṛṣām . dantacālaṃ ca gaṇḍūṣo vaiśadyaṃ tu karoti hi . atha kabalaḥ bātapittakaphaghnasya dravyasya kabalaṃ mukhe . ardhaṃ niḥkṣipya saṃcarvya niṣṭhīvetkabale vidhiḥ . kabalaḥ kurute kāṅkṣāmbhakṣyeṣu harate kapham . tṛṣṇāṃ śophañca vairasyaṃ dantacālañca nāśayet .

gaṇḍopadhāna na° gaṇḍa upadhīyate'tra upa + dhā--ādhāre lyuṭ 6 ta° . (gālavāliśa) gaṇḍasthāpanārhe 1 upadhāne . mṛdugaṇḍopadhānāni śayanāni sukhāni ca suśru° .

gaṇḍola pu° gaḍi--olac . 1 guḍake 2 grāse ca hemaca° . guḍakaśca vartulākāraḥ (golā) padārthabhedaḥ . guḍakaśabde dṛśyam .

gaṇḍolapāda pu° gaṇḍola iva pādo'sya upamānapūrvatve'pi hastyā° nāntyalopaḥ . 1 gaṇḍolatulyavartulapāde tri° striyāṃ svāṅgatvāt vā ṅīp .

gaṇya tri° gaṇaṃ labdhā gaṇa + yat, gaṇa--karmaṇi yat vā . gaṇaṃ saṅkhyānaṃ 1 labdhari, 2 gaṇanīye ca . agragaṇyaḥ . gaṇebhavaḥ digā° yat . gaṇya 3 gaṇabhave tri° . asya kenacit samāse uttarapadasthatve vargyādi° akarma dhāraye uttarapadasthasyādyudāttatā dhārmikagaṇya iti .

gata tri° gama--kattari kta . 1 atīte nunoda tasya sthalapadminīgatam kirā° . gatā bahutarā kānte! svalpā tiṣṭhati yāminī gatāḥ samāḥ pādayutāḥ nī° tā° āyuṣo'rṅgaṃ gataṃ tasya sū° si° dhātūnāmanekārthatvāt 2 itthaṃbhāvaṃ prāpte ca . tathāgatāyāṃ parihāsapūrvam raghuḥ tathāgatāyāṃ tathābhūtāyām mallinā° . tathārūpaprāptāyāmiti tu nyāyyam . 3 samāpte 4 patite . karmaṇi kta . 5 jñāte 6 prāpte 7 kṛtagatike ca . bhāve kta . 8 gamane na° gataṃ tiraścīnamanūrusāratheḥ māghaḥ . gateṣu līlāñcitavikrameṣu kumā° . gataṃ gataṃ vahnisamāgataṃ gatam bhaṭṭiḥ .

gatatrapa tri° gatā trapā lajjā yasya . 1 nirlajje .

gatanāsika tri° gatā nāsikā'sya . (khāṃdā) nāsikāśūnye amaraḥ .

gatapratyāgata tri° pūrvaṃ virāgāt svasthānāt gataḥ paścādāgataḥ svasevāyāṃ viraktatayā pūrvaṃ gate paścādāgate 1 bhṛtyādau śatrusevini mitre ca gūḍhe yuktataro bhavet . gata pratyāgate caiva sa hi kaṣṭataro ripuḥ manuḥ . sā cedakṣatayoniḥ syādgatapratyāgatā'pi vā manuḥ . bhāve kta . 2 gamanapratyāgamanayośca na° dviva° . gadāśabde dṛśyam .

gatabuddhi tri° gatā buddhirasya . 1 jñānaśūnye .

gatarasa tri° gato raso'sya . 1 naṣṭarase yātayāmaṃ gatarasam . abhakṣyakathane smṛtiḥ .

gatabhartṛkā strī gato naṣṭaḥ proṣito vā bhartā yasyāḥ kap . 1 vidhavāyāṃ 2 proṣitabhartṛkāyāñca . kimu muhurmumuhurgatabhartṛkāḥ māghaḥ .

gatavyatha tri° gatā naṣṭā vyathā yasya . 1 vyathāśūnye .

gatasaṅga tri° gataḥ saṅgo'sya . 1 phalakāmanāśūnye 2 phalāsakte .

gatasannaka pu° gataṃ sannamavasādaheturmado'sya kap . nirmade 1 hastini śabdaca° .

gataspṛha tri° gatā spṛhā asya . 1 nivṛttatarṣe . gataspṛho'pyāgamanaprayojanam māghaḥ .

gatasmaya tri° gataḥ smayo garvo, vismayo vā yasya . 1 ahaṅkāraśūnye 2 vismayaśūnye ca .

gatākṣa tri° gatamakṣi yasya ṣac samā° . 1 andhe hemaca° striyāṃ ṣittvāt ṅīṣ .

gatāgata na° gataṃ gamanamāgatamāgamanaṃ dvayoḥ, samāhāraḥ . 1 gamāgamanayoḥ . evaṃ trayīdharmamanuprapannā gatāgataṃ kāmakāmā labhante gītā . jīvasya gatāgataṃ ca saṃsāre maraṇottaraṃ punarjanmagrahaṇarūpam niṣkriyasya tasya anyathā tadasambhavāt . gatāgatakutūhalaṃ nayanayorapāṅgāvadhi rasamañjarī . madhyena maghānāṃ gatāgataṃ lohitaḥ karoti tataḥ vṛha° saṃ° 6 a° . gatāgatena nirvṛttam akṣadyutā° ṭhak . gātāgatika yātāyātaniṣpādite tri° . pūrbaṃ gataṃ paścādāgatam . 2 pakṣigatibhede jaṭādharaḥ . gamakartari ktaṃ . karma° . pūrvaṃ gate paścādāgate tri° . khagagatiśabde vivṛtiḥ . ā + gama--ktin gatottaramāgatiḥ . gatātatirapyatra strī . jāvālirapi jānīte lokasyāsya gatāgatim rāmā° ayo° 110 .

gatādhvat tri° gataḥ adhvā yena . 1 gatamārge 2 jñātatattve ca gatādhvā cchinnasaṃśayaḥ bhā° śā° 322 a° . striyāṃ ḍābubhā bhyāmatyatarasyām pā° vā ḍāp . sā ca 3 caturdaśīyuktāmāvāsyāyāṃ kharvitāśabde 2469 pṛ° karmapradīpavākyaṃ dṛśyam . amāvāsyāṃ kurvīta candre dṛśyamāne'pyekadā gatādhvā bhavatīti gopathabrā° 1 . 5 . 10 .

gatānugata tri° gatasya gamanasyānugatam anugamanam . 1 gamanāmurūpagamane . tena nirvṛttaṃ akṣadyūtādi° ṭhak . gātānuga taka gamanānugamananiṣpanne tri° . gatānugatamastyasya ṭhan . gatānugatika tadyukte tri° gatānugatiko loko na lokaḥ pāramārthikaḥ pañcata° .

gatānta tri° gata upasthitaḥ antaḥ antakāṃlo'sya . 1 upa sthitāntakāle, mumūrṣau mabha vṛddhasya kaikeyi! gatāntasya tapasvinaḥ rāmā° a° 12 . 30 . gataḥ prāptaḥ anto yena . 2 prāptacaramasīmani ca .

gatāyusa tri° gataṃ gataprāyamāyurjīvanakālo'sya . 1 prāptacaramakāle, gatāyurlakṣaṇaṃ suśrutenoktaṃ yathā śarīraśīlayoryasya prakṛtervikṛtirbhavet . tasyāriṣṭaṃ samāsena vyāsatastu nibodha me . śṛṇoti vividhān śabdān yo divyānāmabhāvataḥ . samudrapūrameghānāmasampattau ca niḥsvanān . tān svanānnāvagṛhṇāti manyate cānyaśabdavat . grāmyāraṇyasvanāṃścāpi viparītān śṛṇotyapi . dviṣacchabdeṣu ramate suhṛcchabdeṣu kupyati . na śṛṇoti ca yo'kasmāttaṃ bruvanti gatāyuṣam . yastūṣṇamiva gṛhlāti śīta, muṣṇañca śītavat . sañjātaśītapiḍako yaśca dāhena pīḍyate . uṣṇagātro'timātrañca yaḥ śītena pravepate . prahārānnābhijānāti yo'ṅgacchedamathāpi vā . pāṃśunevāvakīrṇāni yaśca gātrāṇi manyate . varṇānyabhāvarājyo vā yasya gātre bhavanti hi . snātānuliptaṃ yañcāpi bhajante nīlamakṣikāḥ . sugandhirvāti yo'kasmāttaṃ bruvanti gatāyuṣam . viparītena gṛhṇāti rasān yaścopayojitān . upayuktāḥ kramādyasya rasā doṣābhivṛddhaye . yasya doṣāgnisāmyañca kurthyurmithyopayojitāḥ . yo vā rasānna saṃvetti gatāsuṃ taṃ pracakṣate . sugandhiṃ vetti durgandhaṃ durgandhasya sugandhitām . gṛhṇīte yo'nyathā gandhaṃ śānte dīpe ca nīrujaḥ . yo vā gandhānna jānāti gatāsuṃ taṃ vinirdiśet . dvandvānyuṣṇahimādīni kālāvasthā diśastathā . viparītena gṛhṇāti bhāvānanyāṃśca yo naraḥ . divājyotīṃṣi yaścāpi jvalitānīva paśyati . rātrau sūryaṃ jvalantaṃ vā divā vā candravarcasam . ameghopaplave yaśca śakracāpataḍidguṇān . taḍitvato'sitān yo vā nirmale gagane ghanān . vimānayānaprāsādairyaśca saṅkulamambaram . yaścānilaṃ mūrtimantamantarīkṣañca paśyati . dhūmanīhāravāsobhirāvṛtāmiva medinīm . pradīptamiba lokañca yo vā plutamivāmbhasā . bhūmibhaṣṭāpadākārāṃ lekhābhiryaśca paśyati . na paśyati sanakṣatrāṃ yaśca devīmarundhatīm . dhruvamākāśagaṅgāṃ vā taṃ vadanti gatāyuṣam . jyotsnādarpaṇatoyeṣu chāyāṃ yaśca na paśyati . paśyatyekāṅgahīnāṃ vā vikṛtāṃ vā'nyasatvajām . śvakākakaṅkagṛdhrāṇāṃ pretānāṃ yakṣarakṣasām . piśācoraganāgānāṃ bhūtānāṃ vikṛtāmapi . yo vā mayūrakaṇṭhābhaṃ vidhūmaṃ vahnimīkṣate . āturasya bhavenmṛtyuḥ svastho vyādhimavāpnuyāt . adhikaṃ kālacihnaśabde 1996 pṛ° uktam .

gatārtavā strī gatamārtavaṃ yasyāḥ . gatapañcāśadvarṣavayaskāyāṃ striyām . dvādaśādvatsarādūrdhamāpañcāśatsamaṃ striyaḥ . māsi māsi bhagadvārā prakṛtyaivārtavaṃ sravet bhāvapra° tadgatikāla uktaḥ . rogādinā tanmadhye gatarajaskāyāmapi jātavandhyāyāṃ 2 striyāñca rājani° .

gatārtha tri° gato jñāto'rtho yasya . jñātārthake padārthe tadapi svalaṇakathanenaiva gatārtham sā° da° .

gatāsu tri° gatāḥ asavo'sya . 1 mṛte 2 śave gatāsūnagatāsūṃśca nānuśocanti paṇḍitāḥ gītā . 3 gataprāyaprāṇake ca suśrutaḥ gatāyuḥśabde dṛśyam .

gati strī gama--bhāve ktin . 1 gamane . sūtrasyevāsti me gatiḥ raghuḥ . praṇayātibhūmimagamayat gatibhiḥ māghaḥ . upāgame duścaritā ivāpadāṃ gatiṃ na niścetumalaṃ śilīmukhāḥ kirā° . 2 pariṇāme ca duradhigamāhi gatiḥ prayojanānām kirā° . gatiḥ pariṇāmaḥ malli° . 3 jñāne . karaṇe ktin . 4 pramāṇe ca . anena pūrvaṃ na mayeti kā gatiḥ kirā° kā gatiḥ kiṃ pramāṇam malli° . ādhāre ktin . 5 saraṇau pathi bhinnagatirhi lokaḥ raghuḥ . 6 sthāne ca . kāṃ gatiṃ kṛṣṇa! gacchati gītā gatiṃ pratāpasya jalatpramāthinaḥ kirā° gatiṃ sthāgam malli° . gamyate karmaṇi ktin . 7 svarūpe na vayaṃ nirūpayitumasya gatim kirā° gatiṃ svarūpam malli° . 8 viṣave ca manorathānāmagatirna vidyate kumā° agatiraviṣayaḥ malli° . bhāve ktin . 9 yātrāyām . karaṇe ktin 10 abhyupāye kalau nāstyeva nāstyeva nāstyeva gatiranyathā purā° . 11 nāḍīvraṇe medi° . pakṣigrahagatibhedāśca khagagatiśabde 2415 pṛ° uktāḥ . vṛha° sa° 7 a° nakṣatrabhedena budhasya gatibhedāstatphalabhedāścoktā yathā
     prākṛtavimiśrasaṅkṣiptatīkṣṇayogāntavorapāpākhyāḥ . sapta parāśaratantre nakṣatraiḥ kīrtitā gatayaḥ . prākṛtasañjñā 1 bāyavya 15 yāmya 2 paitāmahāni 4 bahulāśca 3 . miśrā gatiḥ 2 bradiṣṭā śaśi 5 śiva 6 pitṝ 10 bhujaga 9 daivāni . saṅkṣiptāyāṃ 3 puṣyaḥ punarvasuḥ phalgunīdvayaṃ ceti . tīkṣṇāyāṃ 4 bhādrapadādvayaṃ saśākrāśvayuk 18 . 1 . pauṣṇam 27 . yogāntiketi 5 mūlaṃ dve caṣāḍhe gatiḥ sutasyendoḥ . ghorā 6 śravaṇastvāṣṭraṃ 14 vāsavaṃ 23 vāruṇaṃ 24 caiva, pāpākhyā 7 . savitraṃ 13 maitraṃ 17 śakrāgnidaivataṃ 16 ceti . udayapravāsadivasaiḥ sa eva gatilakṣaṇaṃ prāha . catvāriṃśattriṃśaddvisametā viṃśati 22 rdvinavakaṃ ca 18 . nava māsārdhaṃ daśa caikasaṃyutāḥ 11 prākṛtādyānām . prākṛtagatyāmārogyavṛṣṭisasyapravṛddhayaḥ kṣemabh . saṅkṣiptamiśrayormiśrametadanyāsu viparītam . ṛjvyativakrā vakrā vikalā ca matena devalasyaitāḥ . pañcacaturdvyekāhā ṛjavyādīnāṃ ṣaḍabhyastāḥ . ṛjvyo hitā prajānāmativakrārthaṃ gatirvināśayati . śastrabhayadā ca vakrā vikalā bhayarogasañjananī . pāṇinyukteṣu prādiṣu 12 śabdaviśeṣeṣu pu° te ca prādayaḥ upasargāḥ kriyāyoge gatiśca uryādicivḍācaśca anukaraṇaṃ cānitiparam ādarānādarayoḥ sadasatī bhūṣaṇe'lam antaraparigrahe kaṇemanasī śraddhāpratīghāte puro'vyayam astaṃ ca accha gatyarthavadeṣu ado'nupadeśe tiro'ntardhau vibhāṣā kṛñi upāje'nvāje sākṣātprabhṛtīni ca anatyādhāne urasimanasī madhye pade nivacane ca nityaṃ haste pāṇāvupayamane prādhvaṃ bandhane jīvikopaniṣadāvaupamye . pā° uktāḥ dhātuviśeṣayoga eva tatsaṃjñāṃ bhajante dhātuviśeṣāśca si° kau° ta° sa° pra° dṛśyāḥ . teṣāñca gatisaṃjñakānāṃ gatirgatau pā° anudāttatā . sagatirapi tiṅ pā° . kāṣṭhaṃ prapacatītyādau anudāttatā . gatiranantaraḥ pā° karmārthe ktānte pare'vyavahito gatiḥ prakṛtyā . purohitam . gatikārakopapadānāṃ kṛdbhiḥ samāsabacanaṃ prāksubutpatteḥ vārti° . gatibuddhyādi pā° ṇici prayojyakartuḥ karmatvam grāmaṃ gamayati devadattam caitraḥ . gatyarthakarmaṇi dvitīyācaturthyau ceṣṭāyāmanadhvani pā° . grāmaṃ grāmāya vā gacchati adhvani tu mārgaṃ gacchati . aceṣṭāyāṃ manasā gacchati gatyarthākarmaketyādi pā° kartari ca kta . grāmaṃ gataścaitraḥ cakārāt bhāve karmaṇi ca gataṃ caitrasya, gato grāmaścaitreṇa . kto'dhikaraṇe ca dhrauvyagatipratyavasānetyādi pā° ādhāre kta . idaṃ yātaṃ ramāpateḥ si° kau° . sarve gatyarthā jñānārthāḥ prāptyarthāścetyukteḥ matibuddhipūjārthebhyaśca pā° vartamāne'pi kta . śāstramadhigatam vipreṇa vartate, tena jñāyamānamityarthaḥ . gatyarthakadhātavaśca gaṇapāṇe paṭhitā eva jñeyāḥ . vaidikaprayoge tu kecittatonye'pi dhātavaḥ samaṣṭyā nighaṇṭau paṭhitā yathā
     vartate . ayate . loṭate . loṭhate . syandate . kasati . sarpati . syamati . sravati . sraṃsate . avati . ścotati . dhvaṃsati . venati . mārṣṭi . bhuraṇyati . śavati . kālayati . pelayati . kaṇṭati . pisyati . visyati . misyati . pravate . plavate . cyavate . kavate . gavate . navate . kṣodati . nakṣati . sakṣati . myakṣati . sacati . ṛcchati . turīyati . catati . atati . gāti . iyakṣati . saścati . tsarati . raṃhati . yatate . bhramati . dhrajati . rajati . lajati . kṣiyati . dhamati . mināti . ṛṇvati . ṛṇoti . svarati . sisarti . veṣiṣṭi . yoṣiṣṭi . riṇāti . rīyate . rejati . dadhyati . dabhnoti . yudhyati . dhanvati . aruṣati . āryati . ḍīyate . takati . dīyati . īṣati . phaṇati . hanati . ardati . mardati . sarsṛte . nasate . haryati . iyarti . īrte . īṅkhate . jrayati . śvātrati . ganti . ā ganīganti . jaṅghanti . jinvati . jasati . gamati . dhrati . dhrāti . dhrayati . vahate . atharyati . jehate . ṣvaḥkati . kṣumpati . psāti . vāti . yāti . iṣati . drāti . drūḍati . ejati . jamati . javati . bañcati . aniti . pavate . hanti . sedhati . agan . ajagan . jigāti . patati . invati . dramati . dravati . veti . hayantāt . eti . jagāyāt . ayuthuriti . dvāviṃśaśataṃ gatikarmāṇaḥ . eteṣāṃ bhvādyādigaṇoyatvaṃ vikaraṇādevāvaseyam .

gatitālin pu° skandasainyabhede śṛṇu nāmāni cāpyeṣāṃ ye'nye skandasya sainyakāḥ ityupakrame vaitālī gatitālī ca tathā kathakavācikau bhā° śalya° 46 a° .

gatilā strī gama--ilac mithilā° ni tāntādeśaḥ . 1 vetralatāyām ujjvala° . 2 nadyāṃ 3 paramparāyāñca uṇādiko° .

gatisattama pu° gatirvodhaḥ, prāpyaṃ sthānaṃ vā cāsau sattamaśca . 1 parameśvare . ādityo jyotirātmā ca sahiṣṇurgatisattamaḥ viṣṇusa° .

gatvan tri° gama--kvanip malope tuk . gantari . striyāṃ ṅīp raścāntādeśaḥ . gatvarī .

gatvara tri° gama--kvarap maloṃ, tuk . gamanaśīle striyāṃ ṅīp . abhimānadhanasya gatvaraiḥ kirā° .

gatvā avya° gama--ktvā . gatiṃ kṛtvetyarthe sadyaḥ purīparisare ca śirīṣamṛdvī gatvā javāt tricaturāṇi padāni sotā uttaraca° . vede tu ktvoyak ca pā° yak . gatvāya tadarthe avya° divaṃ suparṇo gatvāya somaṃ vajriṇa ābharat ṛ° 8, 100, 8 . gatvāya gatvā bhā° . srātvyādi° ni° ātaḥsthāne īt . gatvī tadarthe avya° . sā noduhī yadyavaseva gatvī ṛ° 4 . 41 . 5 .

gada meghadhvanau ada° curā° ubha° aka° seṭ . gadayati te ajagadat ta . gadayāṃ babhūva āsa cakāra cakre .

gada vyaktabhāṣaṇe bhvā° para° saka° seṭ . gadati agādītagadīt jagāda . gaditaṃ gadaḥ . gadyaṃ nigādyam . praṇigadati + praṇyagadat . jagādāgre gadāgrajam māghaḥ . yaśca sāyaṃ sadā caivaṃ ślokameka jagāda ha bhā° va° 67 a° . atha jagaduranīcairāśiṣastasya viprāḥ bhaṭṭiḥ . śuddhāntarakṣyā jagade kumārī raghu . antarvāṣpabharoparodhi gaditam śaku° . vistarāt gadate mama devīmā° .
     ni + nitarāṃ kathane . nigadāmi yathā yuktaṃ purāṇāśrayaseṃ yutam bhā° ā° 5 a° . paurā nivartadhvamiti nyagādīt bhaṭṭiḥ . makhāṃśabhājāṃ prathamo manīṣibhistvameva devendra! yadā nigadyase raghuḥ . na naiṣadha kāryamidaṃ nigādyam naiṣa° . bhāve vā ap . nigādaḥ nigadaḥ . caturthyantatayoccāraṇe ca . pratinigadya homaḥ kātyā° śrau° 6, 1026 . devatāṃ prati nigadya devatāpadaṃ caturthyanyamuccārya svāhākāreṇa homaḥ karkaḥ .
     prati + pratyuttarakathane . ābhirgāthābhiravyagraḥ praśnaṃ pratijagāda ha bhā° ānu° 324 a° .
     vi + viruddhoktau . na hi nimbāt sravet kṣaudra loke vigaditaṃ vacaḥ rāmā° ayo° 35 a° .

gada pu° gada--ac . 1 roge amaraḥ . vraṇotthānāñca vijñānaṃ tadgadapratiṣedhanam . pratiśyāyaniṣedhaśca śirogadavivecanam . cikitsā tadgadānāñca suśrutaḥ . yeṣāṃ gadānāṃ ye yogāḥ pravakṣyante'gadaṅkarāḥ! suśru° . asādhyaṃ kurute kopaṃ prāpte kāle gado yathā māghaḥ . gada--abhradhvanau bhāve ac . 2 meghadhvanau . śabdaka° bhāṣaṇārthakatoktiścintyā halantatvāt tato bhāve ghaña evānuśāsanāt nāvevopagade'povidhānāt . 3 rohiṇīgarbhajāte vasuduvaputrabhede pu° . balaṃ gadaṃ sāraṇañca durmadaṃ vipulam dhruvam . vasudevastu rohiṇyāṃ kṛtādīnudapādayat bhāga° 9, 14 a° . hṛdīkaḥ sasuto'krūro jayantagadasāraṇāḥ . āsate kuśalaṃ kaccit bhā° 1 . 1214, 28 . calitānakadundubhiḥ puraḥ sabalastvaṃ saha sāraṇena tam . samitau ramasādupāgataḥ sagadaḥ sampratipattumarhasi māghaḥ jagādāgre gadāgrajam māghaḥ . ku(ḍa) 4 kuṣṭhe viṣabhede na° rājani° . gadākhyagadāhvayādayo'pyatra . 5 asurabhede pu° . gadāśabde dṛśyam .

gadagada na° gadgada + pṛṣo° . gadgadabhāṣaṇe vaktrajeṣu kaṇṭhāṣṭhatālūnāmanyatame gadagadavākyatā suśru° . gadagadetyeva pāṭhaḥ samyak .

gadayitnu pu° gadi--itnuc ṇerayādeśaḥ . 1 kāme, 2 kāmuke 3 vāyadūke ca tri° medi° 4 śabde ujjvaladattaḥ .

gadā strī gada--ac ṭāp . 1 svanāmakhyāte lauhādikīlite, 2 lauhamaye vā'strabhede, tadyuddhakriyābhedo vahni pu° dhanurvede darśito yathā āhataṃ vihṛtaṃ caiva gomūtrakamanāvanam . tathordhagāvanamitaṃ vāmadakṣiṇameva ca . vyāhṛtañca parāvṛttam pādoddhūtamavaplutam . haṃsamārgaṃ vimāgañca gadākarma prakīrtitam . tatraivānatidūre ca savyāsavyavaṭaṅgañca varāhoddhūtakaṃ tathā . hastāvahastapālīnamekahastāvahastake . dvihastabāhupāśe ca kaṭhikācitakoddhate . pravye lalāṭaghāte ca bhujāvidhamanaṃ tathā . kāroddhūtaṃ vimānañca pādāhatavipādakam . gātrasaṃpraṃṣaṇaṃ klāntaṃ tathāgātraviparyayam . ūrdhaprahāraṃ vātañca gomūtre savyadakṣiṇe . pādasantāḍanaṃ maṇḍaṃ kavacaṃ vidhamākulam . tiryagvandhamapādhātaṃ bhīmavegapradarśanam . siṃhākrātaṃ gajākrāntaṃ gardhabhākrāntameva ca . gadākarmāṇi jānīyāt . bhā° śalya° gadā parvaṇi 57 a° tu anyathai ca prakāro darśitaḥ yathā acaradbhīmasenastu mārgān bahuvidhāṃstathā . maṇḍalāni vicitrāṇi gatapratyāgatāni ca . astrayantrāṇi citrāṇi sthānāni vividhāni ca . parimokṣaṃ prahārāṇāṃ varjanaṃ paridhāvanam . abhidravaṇamākṣepamavasthānaṃ savigraham . parivartanasaṃvartamavaplutamupaplutam . upanyastamapanyastaṃ gadāyuddhaviśāradau . evantau vicarantau tu nyaghnatāṃ vai parasparam . maṇḍalāni śatroḥ pariveṣṭanāni parito bhramaṇāni . gataṃ śatroḥ sammukhanamanaṃ pratyāgatam ābhimukhyena tata evāpasaraṇam . astrayantrāṇi kaṭhinamarmadeśamākṣipya yena śatrorutkṣepaṇamapakṣepaṇaṃ ca kriyate tadastrayantram asyate kṣipyate'nenetyastraṃ tacca tadyantraṃ nigrahaṇam cāstrayantramiti samāsaḥ . sthānāni teṣāmevopayogīni marmadeśādīni paridhāvanaṃ vegena savyāpasavyakaraṇam . abhidravaṇaṃ vegenābhyāgamanam ākṣepaṃ parayatnasya tatpātanahetutāsampādanam . avasthānamacāñcalyaṃ savigrahaṃ śatrāvutthite punastena sahayuddhakaraṇaṃ parivartanaṃ śatruṃ prahartuṃ paritaḥ prasaraṇaṃ, saṃvartaṃ śatruprasaraṇasyāvarodhanam avaplutaṃ prahāravañcanārthaṃ namrībhāvena niḥsaraṇam upaplutaṃ tadevārvāggamanayuktam . upanyastaṃ upetyāyudhaprakṣepaḥ apanyastaṃ parāvṛtya pṛṣṭhataḥ kṛtena hastena śatrostāḍanam nī° ka° . gadālakṣaṇantu hemā° pari° kha° lakṣaṇasamuccaye gadā pañcāśadaṅgulāyāmā śreṣṭhā, catvāriṃśadaṅgulāyāmā madhyā, triṃśadaṅgulāyāmā kaniṣṭhetyādi adhikaṃ tatraiva dṛśyam . asurabhedasya gadasyāsthijātatvāt viṣṇugadāyāstathātvam . yathā vāyupu° gayāmā° 5 a° . gado gāmāsuro hyāsīt vajrādvajrataro dṛḍhaḥ . prārthito brahmaṇe prādāt svaśarīrāsthi dustyajam . brahmokto viśvakarmāpi gadāṃ cakre'dbhutāṃ tadā . tadasthnā vajraniṣpeṣaiḥ kundaiḥ svarge'pyadhārayat tasyāśca viṣṇave dānakathā gadādharaśabde vakṣyate anya gadānāṃ tadākṛtitvāttathātvam . manastattvātmakaṃ cakraṃ buddhitattvātmikāṃ gadām viṣṇu sa° bhā° dhṛtavākyāt 3 buddhitattve ca . gadādharaḥ gadābhṛt . 4 pāṭalāvṛkṣe śabdaca° .

gadāgada pu° dvi° va° gadamāgacchati ā + gama--ḍa gadāgaṃ rugnaṃ dāyataḥ śodhayataḥ daip--śodhane ka . aśvinokubhārayoḥ trikā° .

gadāgraja pu° gadasyāgrajaḥ . 1 balarāme gadaśabde balarāmasya tathātvaṃ dṛśyam 2 śrīkṛṣṇe trikā° tasya sāpatnyabhrātṛtve'si ekapivṛkatvena tasya gadato'grajatvāt tathātvam tathyāmutathyānujavajjadāgāgre gadāgrajam mādhaḥ .

gadāgraṇī pu 6 ta° . 1 kṣayaroge rājani° tasya sarvarogaśreṣṭhatvāttathātvam .

gadādhara pu° gadāṃ dhārayati dhṛ--antarbhūtaṇyarthe ac . 1 viṣṇau tasya taddhāraṇakathā vāyupu° gayāmā° 5 a° gadāśabdadarśi vākye gadānirmāṇamuktvā atha kālena mahatā manau svāyambhuve'ntare . hetirakṣo vrahmaputrastapastepe sudāruṇam . divyavarṣasahasrāṇāṃ śataṃ vāyumabhakṣayat . unmukhaścordhabāhuśca pādāṅguṣṭhabhareṇa hi . ekenātiṣṭhadavyagraḥ śīrṇaparṇānilāśanaḥ! brahmādīṃstapasā tuṣṭān varaṃ vavre varapradān . devairdaityaiśca śastrāstrairvividhairmanujādibhiḥ . kṛṣṇeśānasya cakrādyairabadhyaḥ syāṃ mahābalaḥ . tathetyuktvāntarhitāste hetirdevānathājayat . indratvamakaroddheti rbhītā brahmaharādayaḥ . harinte śaraṇaṃ jagmurūcurhetiṃ jahīti tān . ūce harirabadhyo'yaṃ hetirdevāsuraiḥ surāḥ! . mahāstraṃ me prayacchadhvam hetiṃ hanmi hi yena tam . ityuktāste tato devā gadāntāṃ haraye daduḥ . dadhāra tāṃ gadāmādau daivairukto gadādharaḥ . gadayā hetimāhatya devebhyastridivaṃ dadau vāyupu° gayā° 5 a° . manastatvātmakaṃ cakraṃ buddhitattvātmikāṃ gadām! dhārayan lokarakṣārthamuktaścakragadādharaḥ viṣṇusaha° bhāṣyadhṛtavākyāt lokamaryādārakṣārthaṃ buddhittvasya prerakatvena dhārayitṛtvādvā tasya tathātvam . gadādharaṃ vyapagata kālakalmaṣam vāyupu° viṣṇustavaḥ . śaṅkhabhṛnnandakī cakrā śārṅkadhanvā gadādharaḥ viṣṇusa° . buddhitattvātmikāṃ gadām vahan gadādharaḥ bhā° . viṣṇormūrtibhede gadāyā hastaviśeṣeṇa dhāraṇaṃ dhyānaśabde viṣṇucaturviṃśatimūrtidhyānakathane vakṣyate .

gadābhṛt pu° gadāṃ bibharti bhṛ--kvip tuk . viṣṇau hemaca° pārśvasthāsya gadābhṛtaḥ bhāga° 10 rāsapañcādhyāye .

gadāmudrā strī anyonyābhimukhau hastau kṛtvā tu grathitāṅgulī . aṅguṣṭhau madhyame bhūyaḥ sulagne suprasārite . gadāmudreyamuditā viṣṇusantoṣavardhinī tantrasārokte viṣṇupūjāṅge mudrābhede .

gadāmbara pu° gado'bhradhvaniyuktamambaramasmāt . 1 meghe trikā° .

gadārāti pu° 6 ta° . 1 auṣadhe rājani° .

gadālola na° gayātīrthasthe hetidaityanāśottaraṃ gadākṣālanājjāte tīrthabhede kṣālanārthaṃ gadā yatra viṣṇunā lolitā'bhavat . babhūva tadgadālolaṃ tīrthaṃ paramapāvanam vāyupu° gayā° 5 a° .

gadāvasāna na° gadāyā jarāsandhatyakta gadāgateravasānamatra . mathurāsamīpasthe jarāsandhatyaktagadāpatanasthāne . nihate vāsudevena tadā kaṃse mahīpatau . jāto vai vairanirbandhaḥ kṛṣṇena saha tasya (jarāsabdhasya kaṃsaśvaśurasya) vai . bhrāmayitvā śataguṇamekonaṃ tena bhārata! . gadā kṣiptā valavatā māgadhena girivrajāt . tiṣṭhato mathurāyāṃ vai kṛṣṇasyādbhutakarmaṇaḥ . ekonayojanaśate sā papāta gadā śubhā . dṛṣṭvā pauraistadā samyaggadā caiva niveditā . gadāvasānaṃ tat khyātaṃ mathurāyāḥ samīpataḥ . tasyāstau haṃsaḍimbakāvaśastranidhānāvubhau bhā° sabhā° 18 a° .

gadāsana na° gadāsanamatho vakṣye gadākṛti vaset bhuvi . ūrdhvabāhurbhavet yena tasya sādhanahetunā tantrasārokte āsanabhede .

gadita tri° gada--kta . kathite striyāṃ ṭāp nanabhara sahitā gaditojjvalā vṛ° ra° . atra gaditojjvaleti chando nāma ityanye . ujjvaletyeva nāmeti bahavaḥ .

gadin pu° gadā'styasya ini . 1 viṣṇau kirīṭinaṃ gadinaṃ cakriṇañca gītā . 2 gadādhārimātre tri° . pinākinaṃ vajriṇaṃ dīptaśūlam paraśvadhinaṃ gadinaṃ khāyatāsim bhā° dro° 201 a° . gada + ini . 3 rogayukte tri° striyāṃ ṅīp .

gadgada vākskhalane kaṇḍvā° para° aka° seṭ . gadgadyati agaddyīt agadgadīt gadgadyā(dām)vabhūva āsa cakāra .

[Page 2518b]
gadgada pu° gadgada--kaṇḍvā° bhāve ghañ kartari ac vā malopaḥ 1 avyaktāsphuṭaśabde . 2 tadvati tri° amaraḥ . tannidānamāha āvṛtya vāyuḥ sakapho dhamanīḥ śabdavāhinīḥ . narān karotyakriyakān mūkaminminagadgadān mādhavakaraḥ . sā° da° tu sātmikabhāvoktau svarabhaṅgarūpatā tasyoktā yathā stambhaḥ svedo'tha romāñcaḥ svarabhaṅgo'tha vepathuḥ ityādyaṣṭasātvikabhāvānuktvā madasaṃmodapīḍādyairvaisvaryaṃ gadgadaṃ viduḥ ityuktam tat kiṃ rodiṣi gadgadena vacasā kasyāgrato rudyate nanvetanmama, kā tavāsmi dayitā, nāsmītyato rudyate amaruśa° . vilalāpa savāṣpagadgadam raghuḥ . harṣastviṣṭāvāptermanaḥprasādo'śrugadgadādikaraḥ sā° da° . sagadgadasvaraṃ kiñcit priyaṃ prāyeṇa bhāṣate sā° da° mugdhānurāgoktau . tatra kuśalaḥ ākarṣā° kan . gadgadaka gadgadakuśale tri° . suśrute gadgadatvakāraṇamuktam tamatisthūlaṃ kṣudraśvāsapipāsākṣatasvapnasvedagātradaurgandhyakrathanagātrasādagadgadatvāni kṣipramevāviśanti .

gadgadadhvani pu° gadgadaḥ kaphādinā'vyaktaḥ dhvaniḥ . harṣaśokādinā sakaphena vāyunā yathāsthānānuccāraṇāt saṃ jāte avyaktadhvanau . bahu° sa° . 2 tadvati tri° .

gadya tri° gada--yat . 1 kathanīye sahyaḥ kathaṃ viyogaśca gadyametattvayā mama bhaṭṭiḥ . sā° da° ukte 2 pādarahite kāvyabhede na° . avyaṃ śrotavyamātraṃ tat padyagadyamayaṃ dvidhā iti śravyakāvyaṃ vibhajya vṛttabandhojjhitaṃ gadyaṃ muktakaṃ vṛttagandhi ca . bhavedutkalikāprāyaṃ cūrṇakañca caturvidham . ādyaṃ samāsarahitaṃ vṛttabhāgayutaṃ param . anthaddīrṣasamāsādyaṃ turyañcālpasamāsakam . muktakaṃ yathā gururvacasi pṛthururasītyādi . vṛttagandhi yathā samarakaṇḍūyaganiviḍabhujadaṇḍakuṇḍalīkṛtakodaṇḍaśiñjinīṭaṅkārojjā garigavairinagaraḥ . atra kuṇḍalīkṛtakodaṇḍetyanuṣṭubvṛttasya pādaḥ . utkalikāprāyaṃ yathā aṇisavisṛmaraṇisidadarasaravisaravidalitasamaraparigadapavaraparabaletyādi (prākṛtam) . cūrṇakaṃ yathā guṇaratnasāgara! jagadekanāgara! kāminīmadana! janarañjanetyādi . chandomañjaryāmanyathābhedasaṃhitaṃ tallakṣaṇādikamuktaṃ yathā gadyaṃ padyamiti prāhurvāṅmayaṃ dvividhaṃ budhāḥ . prāguktalakṣaṇaṃ padyaṃ gadyaṃ samprati gadyate . apādaṃ padasantānaṃ gadyaṃ tattu tridhā matam . vṛttakotkalikā prāyavṛttagandhiprabhedataḥ . akaṭhorākṣaraṃ svalpasamāsaṃ vṛttakaṃ 1 matam . tattu vaidarbharītisthaṃ gadyaṃ hṛdyataraṃ bhavet . bhavedutkalikāprāyaṃ 2 samāsāḍhyaṃ dṛḍhākṣaram . vṛttaikadeśasambandhāt vṛttagandhi 3 punaḥ smṛtam . kathāyāṃ sarasaṃ vastu gadyaireva vinirmitam . kvacidatra bhavedāryā kvacidvaktrāpavaktrake . ādau padyairnamaskāraḥ khalādervṛttakīrtanam yathā kādambaryādi . gadyapadyamayaṃ kāvyaṃ campūrityabhidhīyate . yathā deśarājacaritam . gadyapadyamayī rājastutirvirudamucyate . yathā virudamaṇimālā sā° da° . yajuṣāmṛcāṃ ca sāmnāñca gadyānāñcaiva sarvaśaḥ . āsīduccāryamāṇānāṃ nisvano hṛdayaṅgamaḥ bhā° va° 26 a° . bhāga° 5 ska0, viṣṇupu° ca tatprapapañco dṛśyaḥ .

gadyāṇa pu° bhāvapra° kāliṅgamānoktau yavadvayena guñjā syā ttriguñjo valla uccate . māṣo guñjābhiraṣṭābhiḥ saptabhirvā bhavet kvacit . caturbhirmāṣakaiḥ śāṇaḥ sa niṣkaṣṭaṅka eva ca . gadyāṇo māṣakaiḥ ṣaḍbhiḥ karṣaḥ syāddaśamāṣikaḥ ityukte aṣṭacatvāriṃśadguñjāmite mānabhede . svārthe ka . tatrārtha . tulyā yavābhyāṃ phathitā'tra guñjā vallastriguñjo dharaṇañca gate'ṣṭau . gadyaṇakastaddvayamindra 14 tulyairvallaistathaikau dhaṭakaḥ pradiṣṭaḥ līlā° ukte parimāṇabhede . tena aṣṭaguñjātmakamāṣaṣaḍguṇatayā tasyāṣṭācatvāriṃśadguñjāmānatvam . kvacidasya dantyanamadhyatāpi lamadhyatā ca . śabdakalpadrume klīvoktiścintyā bhāvapra° gadyāṇaśabdasya puṃstvokteḥ svārthikapratyayasyotsargataḥ prakṛtiliṅgatvaucityāt .

gadhya tri° graha--yat pṛṣo° ni° . 1 grāhye . ṛjā vājaṃ na gadhyam ṛ° 4 . 16 . 1 . gadhyaṃ grāhyam gadhyaṃ gṛhṇāteḥ nigamaḥ bhā° maho vājasya gadhyasya sātau ṛ° 6 . 26 . 2 . gadhyasya grāṃhyasya bhā° .

gadha miśrībhāve niṣaṇṭuḥ divā° para° seṭ . gadhayati agadhīt agādhīt . jagādha gadhitā vājasya gadhyasya sātau ṛ° 6 . 10 . 6 gadhyasya gadhyatirmiśrīvāvakarmā miśraṇīyasya prāpyasya vājasya sātau susaṃbhajane bhā° .

gantavya tri° gama--tavya . 1 gamye gantavyamasti kiyadityasakṛt bravāṇā rāmāśruṇaḥ kṛtavatī prathamāvatāram uttara° . rājā stenena gantavyo muktakeśena dhāvatā manuḥ .

gantu tri° gama--tun . 1 pathike āganturabhyāgataḥ ujjvaladattaḥ 2 gatyari ca . kvacidbhāve'pi tut . madhyāvīriṣatāyurgantoḥ ṛ° 1, 89 . 9, āyurgantoḥ kḷptasyāyorgamanāt pūrvam bhā° . atra gantoḥ bhāvalakṣaṇe stheṇa kṛñyaticarihutamijanibhyastosun pā° 3 . 4 . 16 . vihitatomunantatayā mādhavoktiścintyā tatra sūtre gamerapāṭhāt . sitanigamītyādisūtreṇa tunapratyayāntasyaiva tadrūpasyaucityāt . yuyota no anapatyāni gantoḥ ṛ° 3 . 54 . 18 ityasyāḥ vyākhyāyāṃ ca tena tunantatayaiva sādhitatvāt tathaivehaucitatvāt . vastutaḥ tosunnantasyāvyayatayā tatsvarārthameva tathāsādhanaṃ tena bā° tosun ityeva jyāyaḥ .

gantṛ tri° gama--śīlārthe tṛn . 1 gamanaśīle 2 prāptiśīle tadā gantāsi nirvedaṃ śrotavyasya śrutasya ca gītā śīlārthatṛṇantatvāt na karmaṇi ṣaṣṭhī . kartari tṛc . 3 gamanakartari tri° . atra karmaṇi ṣaṣṭhīti bhedaḥ . ubhayatra striyāṃ ṅīp . gantrī vasumatī nāśam yā° .

gantrī strī ganyate'nayā ṣṭran ṅīp . 1 vṛṣavahanoye . śakaṭe amaraḥ . 2 gamanakārikāyāṃ 3 gamanaśīlāyāṃ striyāñca .

gantīratha pu° gantrī ratha iva° abhīṣṭasthānaprāpakatvāt . śakaṭe amaraḥ .

gandikā strī purībhede sā'bhijano'sya sindhvā° aṇ . gādika--pitrādikrameṇa tatravāsini .

gandha ardane (hiṃsāyām) gatyāṃ bhūṣaṇe ca curā° ā° saka° seṭ . gandhayate ajigandhata . gandhanam gandhanakṣepaṇasevana sāhasikyapratiyatnakathanopayogeṣu kṛñaḥ pā° gandhagaṃ hiṃsanam, gandhanāṅge upayame tu iti ca si° kau° . gandhanāṅge sūcanārthe ityarthaḥ . tena sūcanārthe'pi .

gandha pu° gandha--pacādyac . vrāṇendriyagrāhye pṛthivīvṛttau viśeṣaguṇabhede amaraḥ . 2 prativeśini tri° 2 leśe 4 sambandhe 5 gandhake ca medi° 6 garva hemaca° . 7 śobhāñjane śabdaratnā° . ghṛṣṭo malayajo gandhaḥ iti smṛtyukte 8 ghṛṣṭacandane ca . gandhaśca pṛthivīmātrasya guṇaḥ . rūpagandhasparśavatī pṛthivī kaṇā° sū° . na ca pāṣāṇādau gandharasayoranupalambhāt tatrāvyāpakamiti vācyam . tatrāpātato gandharasayoranupalambhe'pi tadīyabhasmasu tadupalaṃmbhasya sattvāt ya evāvayavāḥ pāṣāṇārambhakāsta eva tadbhasmārambhakā api yat dravyaṃ taddravyadhvaṃsajanyaṃ tattadupānopādeyamiti vyāpterato nāvyāptiḥ . gandhavattvamutpattikāle ghaṭādāvyāptamato gandhasamānādhikaradravyatvavyāpyajātimattvaṃ pṛthivītvalakṣaṇam . muktābalyāñca tatra kṣitirgandhaheturiti kā° vyākhyāyām tathaivoktaṃ yathā gandhaheturiti gandhasamavāyikāraṇamityarthaḥ . yadyapi gandhavattvamātraṃ lakṣaṇamucitaṃ tathāpi pṛthivītvajātau pramāṇopanyāsāya kāraṇatvamupanyastam . tathāhi pṛthivītvaṃ hi gandhasamavāyikāraṇatāvacchedakatayā sidhyati anyathā gandhatvāvacchinnasyākasmikatvāpatteḥ . na ca pāṣāṇadau gandhābhāvādgandhavattvamavyāptamiti vācyaṃ tatrāpi gandhasattvāt anupalabdhistu anutkaṭatvenāpyupapadyate kathamanyathā tadbhasmani gandha upalamyate? bhasmano hi pāṣāṇadhvaṃsajanyatvāt pāṣāṇopādānopāṃdeyatvaṃ sidhyati, yad dravyaṃ yaddravyadhvaṃsajanyaṃ tattadupādānopādeyamiti vyāpteḥ dṛṣṭañcaitat khaṇḍapaṭe mahāpaṭadhvaṃsajanye . itthañca pāṣāṇaparamāṇoḥ pṛthivītvāt tajjanyasya pāṣāṇasyāpi pṛthivītvaṃ tathā ca tasyāpi gandhavattve bādhakābhāvaḥ . guṇagranthe ca tasya ghrāṇagrāhyatvaṃdvaividhyañcoktaṃ yathā ghrāṇagrāhyo bhavedgandho ghrāṇasyaivopakārakaḥ . saurabhañcāsaurabhañca sa dvidhā parikīrtitaḥ gandhasya pṛthivyāṃ svābhāvikatvamaupāghikatvaṃ veti sandihya svābhāvisyaiva tallakṣaṇatvaṃ kaṇā° sū° vṛttyoḥ sanarthitaṃ yathā puṣpavastrayoḥ sati sannikarṣe guṇāntarāprādrbhāvo vastre gandhānāvaliṅgam vyavasthitaḥ pṛthivyāṃ gandhaḥ . sū° idānīṃ bhūtānāṃ lakṣaṇāni gandhādīni parīcikṣiṣu rgandhādīnāṃ svābhāvikatvamaupādhikatvañca vyavasthāpayannāha . rūparasagandhasparśā yatra kāraṇaguṇaprakrameṇotpadyante tatra mprābhāvikāḥ santo lakṣaṇavāmupayanti nānyathā nahi samīraṇe uṣalabhyamānaṃ saurabhaṃ śilātale upalabhyamānaṃ śaityaṃ jale upalabhyamānamauṣṇyaṃ vā lakṣaṇaṃ bhavati tadetadāha puṣpavastrayoriti nahi kanakaketakīkusuma sannikṛṣṭe vāsasi kanakaketakīsaurabhamupalabhyamānaṃ vāsasaḥ . nahi vāsasaḥ kāraṇaguṇaprakrameṇa tadutpannam, kintarhi kanakaketakīsannidhānādaupādhikaṃ nahi vastre gandhābhāve ketakīgandhābhāvo liṅgam . kiṃ liṅgamata uktaṃ guṇāntarāprādurbhāva iti guṇāntarāt kāraṇaguṇāt aprādurbhāvo'nutpattiḥ yadi hi vastre yo gandha upalamyate ma tasya khābhāvikaḥ syāttadā tadavayaveṣu tantuṣu ketakīsannikarṣāt pūrvaṃ tatra vastre copalabhyeta na caivamityarthaḥ . tathā ca vivādādhyāsito gandho na vastrasamavetaḥ tadavayavaguṇājanyaviśeṣaguṇatvāt śītoṣṇasparśavat . khābhāvikaṃ gandhaṃ pṛthivyā lakṣaṇamāha pṛthivyāṃ vyavasthito'yogānyāyegābhyāṃ paricchinnaḥ samānāsamānajātīyavyāvartakatayā gandholakṣaṇamityarthaḥ bhavati hi pṛthivī gandhavatyeva, pṛthivyeva gandhavatīti, tadevaṃ samānajātīyaṃbhyo jalādyaṣṭabhyo'samānajātīyebhyo guṇādibhyaśca vyāvartakaḥ svābhāvikaḥ pṛthivyāṃ gandha iti vyavasthitam vṛttiḥ . tatra pṛthivyā uktārthakagandhavattvalakṣaṇaṃ yaduktaṃ tasya kathaṅkāraṃ lakṣaṇatā syādityāśaṅkāpūrvakaṃ kaṇādasū° upa° vṛttau samarthitaṃ yathā
     nanu lakṣaṇamidaṃ vyatirekiliṅgamitarabhedasādhakaṃ vyavahārasādhakaṃ vā tatra pṛthivītarebhyo bhidyate gandhavattvāt yannetarabhinnaṃ tanna gandhavat yathā jalādi itarabhedābhāvavyāpakābhāvapratiyogigandhavatī ceyaṃ tasmāditarabhinnā . tatretarabhedasya sādhyasya prasiddhau tatohetorvyatireke sapakṣavipakṣavyāvṛttatayā'sādhāraṇyam . avyatireke cānvayitvam . aprasiddhau ca aprasiddhaviśeṣaṇaḥ pakṣaḥ . tathāca tatra na sandeho na vā siṣādhayiṣā na vā tadviśiṣṭajñānarūpānumitiḥ . kiñca hetusādhyavyatirekayorvyāptistathāca na vyāptasya pakṣadharmatvaṃ pakṣadharmasya na vyāptatvamiti vaiṣamyam, ata evopanayavaiyarthyamapi vyākhyāyate natvagṛhītavyāptikamiti taduktam, sādhyāprasiddhirvaiṣasyaṃ vyarthatopanayasya ca . anvayenaiva siddhiśca vyatirekiṇi dūṣaṇam iti . evaṃ vyavahārasādhyake'pi, tatra yadyapi vyavahāraḥ pṛthivīpadavācyatvaṃ tacca pṛthivītvajātāvapyasti tatra ca pṛthivītvaṃ heturnāstītyasādhāraṇyaṃ tathāpi pṛthivītvapravṛttinimittakapṛthivīpadavācyatvaṃ sādhyamiti nāsādhāraṇyaṃ yadvā pṛthivītvaṃ kvācitkapadapravṛttinimittaṃ jātitvāt ghaṭatvavaditi sāmānyataḥ siddhau pṛthivīpadaṃ pṛthivītvapravṛttinimittakam itarāpravṛtti nimittakatve sati sapravṛttinimittakatvāt yannaivaṃ tannaivamiti sādhyam . tathā cātrāpi sādhyāprasiddhireveti cet maivam, itareṣāṃ jalādīnām bhedasya ghaṭa eva prasiddheḥ . vāyvāderatīndriyasyāpi bhedasya anyonyābhāvasya ghaṭādau pratyakṣata eva siddhatvāt anyonyābhāvagrahe adhikaraṇayogyatāmātrasya tantratvāt stambhaḥ piśāco na mavatītyādau tathāda rśamāt, nacaivaṃ dhaṭa eva tarhi dṛṣṭānto'stu kiṃ vyatirekiṇā ṛjumārgeṇa siddhyantaṃ kohi vakreṇa sādhayet iti vācyam avyatirekiliṅga cedanābhāsaṃ, tadā'yamapi mārgo vakraruciṃ pratyapratihata eva sādhyāprasiddhernirāse tanmūlakadoṣāṇāṃ nirastatvāt . vyatirekasahacāreṇa anvayavyāptereva grahāt vyatirekavyāptyā'nvayavyāpteranumānādvā na vaiṣamyam . nacopanayavaiyarthyam, gṛhītavyāprereva hetoḥ pakṣe upasaṃhārāt taduktam, niyamyatvaniyantṛtve bhāvayoryādṛśī mate . ta eva viparīte tu vijñeye tadabhāvayoḥ . iti vyavahārastu gandhavatī pṛthivītyupadeśādeva yathā kambugrīvādimān ghaṭapadavācya iti . tathā kutracideva ghṛtādau mṛdādau ca gandhavattvenopalakṣaṇena pṛthivītve pṛthivīpadapravṛttinisittatvaṃ yenopadeśād gṛhītam, gandhavat sarvaṃ pṛthivītvena pravṛttinimittenapṛthivīpadavācyaṃ gandhavattvāt yannaivaṃ tannaivamiti vyatirekī tasyāpyavataratyeva . nanu bhedasādhakavyatirekiṇi bhedo vaidharmyaṃ kharūpabhedo vā anyonyābhāvo vā na tāvadādyau pratyakṣata eva tadavagamāt na tṛtīyaḥ abhāvabhedasyāpi sādhyatvena tadanyonyābhāvasya tatrābhāvāt tena saha svarūpabhede sādhye sādhyānanugamāditicenna abhāvapratiyogikānyonyābhāvasyāpi sādhyatvāt sa yadyatiriktastadā'styeva na cet svarūpamādāya tatparyavasānāt vastutobhinnaeva tadvaidharmyasya tadanyonyābhāvavyāpyatvāt, nacānavasthā yāvatyevānubhavastāvatye'viśrāmāt anyatra tvananubhavenaiva viśrāmāt yattu trayodaśānyonyāmāvāstrayodaśasu prasiddhāḥ militāḥ pṛthivyāṃ sādhyante iti tattucchaṃ pravyekaṃ prasiddheratantratvāt militaprasiddherabhāvāt kintu nirgandhatvāvacchinnapratiyogitākānyonyābhāvaḥ sādhyeta pratiyogitāvacchedakabhedenābhāvabhedasyāvaśyakatvāt sa ca ghaṭādāveva pratyakṣasiddha ityuktatvāt . (jalādyaṣṭadravyāṇi guṇādibhāvapañcakañceti trayodaśa) tasya cāśrayanāśādeva nāśādanityatvaṃ yathāha kaṇādasū° .
     pṛthivyādirūparasagandhasparśā dravyānityatvādanityāśca sū° pṛthivyādīnāṃ vāyvantānāmavayavināṃ rūpādayaścatvāroguṇā anityāḥ . yadyapyanye'pi guṇā avayaviṣu vartamānā anityā eva, tathāpi teṣāmanyato'pi vināśaḥ, rūpādayaścatvāroguṇā āśrayanāśādeva naśyanti na tu viroghiguṇāntarāt, dravyānityatvāditi dravyasyāśrayabhūtasyānityatvādāśritānāmanityatvamityarthaḥ . upa° vṛ° rūpādīnāmanityatve yadyāśrayānityatvaṃ tantraṃ tadā nityāśrayavṛttīnāṃ gityatvamityākṣepabalalabhyamityāha . etena nivyeṣu nityatvamuktam . sū° rūpādīnāmeva caturṇāṃ nityeṣvāśrayeṣu vartamānānāṃ nityatvamuktam eteneti etaṃ neti āśrayānityatvenānityatvābhidhānenetyarthaḥ upa° vṛ° . etena muktāvalyāṃ sarvagandho'nitya ityuktiścintyā . tasya pākajatvamapi kaṇādasū° vṛttau uktaṃ yathā kāraṇaguṇapūrvakāḥ pṛthivyāṃ pākajāḥ sū° pākajā rūparasagandhasparśā ityarthaḥ kāraṇaguṇapūrvakā iti rūpāśrayasya ghaṭāderyat samavāyikāraṇaṃ kapālādi tadguṇapūrvakāḥ tathā ca kapālarūpakāraṇaikārthasamavāyapratyāsattyā ghaṭarūpādyasamavāyikāraṇam, evaṃ rasādāpāpa . rūpādīnāṃ pākaprakāraḥ pākajaśabde vakṣyate . guṇaguṇinorabheda iti vedāntino manyante kaṇādasūtravṛttau tannirāsitaṃ yathā .
     nanu nīlapītādayoguṇā dravyābhinnā eva dharmadharbhiṇorabhedāditicenna rūpaṃ ghaṭaḥ sparśoghaṭa ityādivyavahāraprasaṅgāt, nanu nedamaniṣṭaṃ yato bhavatyeva śuklaḥ paṭo nīlaḥ paṭa ityādipratītiriticenna matublopādabhedopacārādvā pratītyupapatteḥ . bhede pramāṇe sati kalpaneyaṃ yathākathañci dupapaddhyate iti cenna candanasya rūpaṃ candanasya gandha ityādivyapadeśabalādbhedasiddheḥ paṭasya rūpābhede paṭavadrūpamapi tvagindriyeṇa gṛhya ta paṭamānayetyukte yatkiñcidrūpamānayet rūpamānayetyukte yatkiñciddravyamānayet . astutarhi bhedābhedaḥ atyantabhede'tyantābhede ca sāmānādhikaraṇyānupa patteriticenna avacchedabhedaṃ vinā viruddhayorbhedābhedayoreka trāsambhavāt, anyonyābhāvatvamavyāpyavṛttivṛtti nityābhāvavṛttidharmatvādatyantābhāvatvavaditicenna ekatra saṃyogatadatyantābhāvayoḥ pratītibalādatyantabhāvasyāvyāpyavṛttitvābhyupagamāt anyonyābhāve tu tathāpratīterabhāvāt .
     vedāntimate tu tatsattvaniyatasattākatvarūpatādātmyasyaivābhedatvasvīkārāt na taddoṣāvatāraḥ . ataevoktaṃ satyaikye mithobhedastādātmyamiti . aikye tatsattvaniyatasattākatve sati mithaḥ paramparaṃ bhedaḥ iti tairabhyupagamānna kiñciddūṣaṇamavahatīti .
     rūparasagandhaparśāḥ rūpatvādiguṇatvasākṣādvyāpyajātimantaḥ . ityupakramya upa° vṛttau tallakṣaṇamuktaṃ yathā ghrāṇamātragrāhyo guṇo gandhaḥ ghrāṇamātragrāhyaguṇatvavyāpyajātimattvaṃ gandhatvaṃ sa ca marabhirasarabhiśceti dvividhaḥ yadvā pṛthivīvṛttimātravṛttiguṇatvasākṣādvyāpyajātimattvaṃ gandhatvam .
     sacāyaṃ gandhaḥ dvividhaḥ surabhisurabhiśca . bhā° āśva° 50 a° asya daśavidhatoktā yathā . śabdaḥ sparśastathā rūpaṃ raso gandhaśca pañcamaḥ . ete pañcaguṇā bhūmervijñeyā dvijasattamāḥ! . pārthivaśca sadā gandho gandhaśca bahudhā smṛtaḥ . tasya gandhasya vakṣyāmi vistareṇa bahūt guṇān (bhedān) . iṣṭaścāniṣṭa gandhaśca madhuro'mlaḥ kaṭustathā . nirhārī saṃhataḥ snigdho rūkṣo viśada eva ca .
     daśavidho jñeyaḥ pārthivo gandha ityuta . tatreṣṭaḥ 1 kastūrikādau, aniṣṭaḥ 3 viṣṭhādau, madhuraḥ 3 madhupuṣpādau, kaṭuḥ 4 maricādau, nirhārī 5 hiṅgādau . saṃhataścitragandhaḥ 6 anekakalkadravyādau, snigdhaḥ 7 sadyastaptavṛtādau . rūkṣaḥ 8 sārṣapatailādau . viśadaḥ 9 śālyādau, amlaḥ 10 tintiḍyādau . tasyotkaṭānukaṭatvādikaḥ avāntaradharmaḥ udbhūtaśabde 1181 pṛ° vivṛtaḥ . tatra surabhigandhaḥ pañcavidhuḥ pūjāṅgam yathāha kāli° pu° . gandhañca samyak śṛṇutaṃ putrau! vetālabhairavau! . cūrṇīkṛto 1 vā ghṛṣṭo 2 vā dāhakarṣita 3 eva vā . rasaḥ sammardajo 4 vāpi prāṇyaṅgodbhava 5 eva vā . gandhaḥ pañcavidhaḥ prokto devānāṃ prītidāyakaḥ . gandhacūrṇaṃ gandhapatracūrṇaṃ sumanasāṃ tathā . praśastagandhabuktānāṃ patracūrṇāni yāni ca! tāni gandhāhvāyāni syuḥ sa gandhaḥ prathamaḥ 1 smṛtaḥ . ghṛṣṭo malayajo gandhaḥ saralaśca nameruṇā . agaruprabhṛtiścāpi yasya paṅkaḥ pradīyate . ghṛṣṭvā, sa vṛṣṭo gandho'yaṃ dvitīyaḥ parikīrtitaḥ 2 . devadārvagurubrahmasālasārāntacandanāḥ . piyādīnāñca yo dagdhvā gṛhyate dāhajo rasaḥ . sa dāhā karṣito gandhastṛtoyaḥ parikīrtitaḥ 3 . sa gandhaḥ karavīvilvagandhinītilakaṃ tathā . prabhṛtīnāṃ raso yo'sau niṣpīḍya parigṛhyate . sa sammardādgato gandhaḥ sammardaja itīryate 4 . mṛganābhisamudbhūtastatkoṣodbhava eva vā . gandhaḥ prāṇyaṅgajaḥ prokto modadaḥ svargavāsinām 5 . karpūragandhasārādyāḥ kṣode vṛṣṭe ca saṃsthitāḥ . candrabhāgādayaścāpi rame paṅke ca saṅgatāḥ . gandhasārastu sarvatra sasargādau prayujyate . mṛganābhirbhavedghṛṣṭaścūrṇo'pyanyasya yogataḥ . evaṃ sartastu sarvatra gandho bhavati pañcadhā . ghṛṣṭādibhāvādanyonyaṃ gandhaḥ prītikaraḥ paraḥ . gandhasya vistaro bhedaḥ proktaḥ kālīyakādayaḥ . marvaḥ pañcavidhestreva praviṣṭo bhavati kṣaṇāt . gandho malayajo yastu daive paitre ca sammataḥ . tatpaṅko vā raso vāpi cūrṇo vā viṣṇutuṣṭidaḥ . sarveṣu gandhajāteṣu praśasto malayodbhavaḥ . tasmāt sarvaprayatnena dadyānmalayajaṃ sadā . kṛṣṇāguruḥ sakarpūraḥ sahito malayodbhavaiḥ . vaiṣṇavaprītido gandhaḥ kāmākhyāyāśca bhairavau! . kuṅkumāgurukastūrīcandrabhāgaiḥ mamīkṛtaiḥ . tripurāprītido gandhastathā caṇḍyāśca śambhunā . daivatoddeśapūrveṇa gandhān sampūjya sādhakaḥ . devāyejyāya bitaret sarvasādhyeṣu pūjakaḥ . gandhena labhate kāmaṃ gandho dharmapradaḥ sadā . arthānāṃ sādhako gandho gandhe mokṣaḥ pratiṣṭhitaḥ . ayaṃ vai kathito gandhaḥ putrau vetālabhairavau kāli° pu° 68 a° . 3 kṛṣṇāguruṇi na° śabdārthaci° navaparimalagandhaḥ kena śakyovarītum sā° da° . gandhavada virandanokṣitā raghuḥ . varjayenmadhumāsaṃ ca gandhaṃ mālyaṃ rasān striyaḥ manuḥ . 4 gandhavati tri° . ud + pūti + su + surabhi + śabdāt parasya gandhasya vahu° ṭac samā° . utkaṭo gandho'sya udgandhiḥ evaṃ pūtigandhiḥ sugandhiḥ surabhigandhiḥ . gandhasyettve tadekāntagrahaṇam vārti° ekānta ekadeśa ivāvibhāgena lakṣyamāṇa ityarthaḥ yathā sugandhi puṣpam salilaṃ vā sugandhirvāyuriti ca si° kau° . atra aupādhikagandhavasvāt tathātvam śobhanā gandhā gandhayuktāḥ padārthāḥ santyasya sugandha āpaṇa ityādau na si° kau° . kaṇḍūyataḥ kaṭabhuvaṃ kariṇo madena skandhaṃ sugandhimanulīnavatā nagasya sugandhitāmapratiyatnapūrvām māghaḥ . āghrāyi vān gandhavahaḥ sugandhastenāravindavyatiṣaṅgavāṃśca bhaṭṭiḥ . aravindavyatiṣaṅgavattvāt gandhasyettvaṃ na bhavati vibhāgena lakṣyatvāditi jayama° . evaṃ upamānapūrvakasya tasyet samā° padmagandhiḥ . prasthaṃ himādrermṛganābhigandhi kumā° leśavācakatve'pi it samā° . sūpagandhi ghṛtagandhi bhojanam si° kau° . devādau gandhadāne'ṅguliviśeṣaniyamaḥ tantrasāre ukto yathā madhyamānāmikāṅguṣṭhairaṅgulyagreṇa pārvati! . dadyācca vimalaṃ gandhaṃ malamantreṇa sādhakaḥ . tatra deyagandhastu candanakarpūrakālāgurvātmakaḥ yathāha tantrasā° nibandhe gandhaścandanakarpūrakālāgurubhirīritaḥ tadyījanaprakāro gandhayuktiśabde dṛśyaḥ .

gandhaka pu° gandhā'styasya arśa° ac svārthe ka . 1 śigruvṛkṣe (sajanā) śabdara° . 2 svanāmakhyāte upadhātubhede tasyotpattiguṇabhedaśodhanādikaṃ bhāvapra° uktaṃ yathā
     śvetadvīpe purā devyāḥ krīḍantyā rajasāplutam . dukūlaṃ tena vastreṇa snātāyāḥ kṣīranīradhau . prasṛtaṃ yadraja stasmādgandhakaḥ samajāyata . tasya bhedāḥ caturdhā gandhakaḥ prokto raktaḥ pītaḥ sito'sitaḥ . rakto hemakriyāsūktaḥ pītaścaiva rasāyane . vraṇādilepane śvetaḥ kṛṣṇaḥ śreṣṭhaḥ sa durlabhaḥ . śreṣṭho hemakriyādiṣu sarvatrapraśasyatara ityarthaḥ . asya guṇāḥ . gandhakaḥ kaṭukastikto vīryoṣṇastuvaraḥ saraḥ . pittalaḥ kaṭukaḥ pāke kaṇḍūvisarpajantujit . hanti kuṣṭhakṣayaplīhakaphavātān rasāyanaḥ . aśodhito gandhaka eṣa kuṣṭhaṃ karoti tāpaṃ viṣamaṃ śarīre . saukhyañca rūpañca balaṃ tathaujaḥ śukraṃ nihantyeva karoti cārdram . śodhito yastu gandhaḥ syāt jarāmṛtyujvarāpahaḥ . agnisandīpanaḥ śreṣṭho vīryavṛddhikaro'sthikṛt . śodhanavidhistu . lohapātre biniḥkṣipya ghṛtamagnau pratāpayet . tapte ghṛte tat samānaṃ kṣipedagandhakajaṃ rajaḥ . vidrutaṃ gandhakaṃ dṛṣṭvā tanuvastre viniḥkṣipet . tathā vastrādviniḥsārya dugdhamadhye'svilaṃ kṣipet . evaṃ sa gandhakaḥ śudhyet sarvakarmocito bhavet . gandhena kāyati kai--ka . iti vyutpattirityanye .

gandhakacūrṇa pu° gandhakapradhānaścūrṇaḥ . (vāruda) iti khyāte padārthe śabdārthaci° .

gandhakanda pu° gandhapradhānaḥ kando'sya . kaseruvṛkṣe vaidya° .

gandhakārikā strī gandhaṃ gandhapradhānaṃ veśādikaṃ karoti kṛ--ṇvul kāpi ata ittvam . paraveśmasthāyāṃ svavaśāyāṃ vaśādikārikāyām 1 sairandhryāṃ halā° .

gandhakālī strī praśastaḥ gandhastasmai alati paryāpnoti ala--ac gorā° ṅīṣ . satyavatyāṃ vyāsamātari . bhīṣmaḥ khalu pituḥ priyacikīrṣayā satyavatīṃ mātaramudavāhayat yāmāhurgandhakālīmiti tasyāṃ pūrvaṃ kānīno garbhaḥ parāśarāt dvaipāyano'bhavat . tasyāmeva śāntanoranyau dvau putrau babhūvatuḥ vicitravīryaścitrāṅgadaśca bhā° ā° 915 a° . adya tvaṃ jananīṃ bhīṣma! gandhakālīṃ yaśasvinīm bhā° hari° 20 a° . gandhavatīśabde dṛśyam . svārthe ka . gandhakālikā'pyatra hemaca° .

gandhakāṣṭha na° gandhayuktaṃ kāṣṭhamasya . 1 akurucandane trikā° . 2 śambaracandane rājani° .

gandhakuṭī strī gandhasya kuṭīvādhāraḥ . 1 murānāmagandhadravye . amaraḥ .

[Page 2523b]
gandhakusumā strī gandhayuktaṃ kusumaṃ yasyāḥ . (gaṇiyārī) gaṇikārīvṛkṣe rājani° .

gandhakelikā strī gandhaṃ kelati gacchati kela--ṇvul kāpi ata ittvam . 1 kustūryāṃ mṛgamade rājani° . gandhapradhānatvāttasyāstathātvam .

gandhakokilā strī gandhapradhānā kokileva kṛṣṇatvāt . tīkṣṇoṣṇā kaphahṛt tiktā sugandhā gandhakokilā bhāvapra° uktaguṇake latauṣadhibhede .

gandhakheḍa(la)(ka) na° gandhasya khelā yatra vā kap ḍalayorekatvāt . (veṇā) gandhavati 1 bhūtṛṇe ratnamā° . kabantaḥ tatrārthe na° śabdaratnāvalī .

gandhacelikā strī gandhaṃ celati gacchati cela--ṇvul kāpi ata ittvam . 1 kustūryāṃ mṛgamade trikā° .

gandhajaṭilā strī gandhena jaṭilā . 1 vacāyāṃ(vaca)ratnamā° .

gandhajala na° gandhāḍhyadravyavāsitaṃ jalaṃ śā° ta° . gandhāḍhya kusumādipuṣpavāsitajale siktāṃ gandhajalairuptāṃ phalapuṣpākṣatāṅkuraiḥ bhāga° 1 . 1 . 2 . 13 .

gandhajāta na° gandho vyañjanādau jāto yasmāt niṣṭhāntāntatvāt parani° . (tejapāta) 1 tejapatre śabdaratnā° . 6 ta° . 2 gandhadravyasaṃghe na° .

gandhajñā strī gandhaṃ jānāti rasajñetyatreva karaṇasya kartṛtvopacārāt jñā--kartari ka . 1 nāsikāyām hemaca° .

gandhataṇḍula pu° gandhapradhānaṃ taṇḍulamasya . (vāsamati) 1 śālibhede rājani° .

gandhatanmātra na° sāṃkhyamataprasiddhe śāntaghorādiviśeṣaśūnyagandhamātraguṇake sthūlapṛthivyārambhake sūkṣmapārthivāṃśe yathāha sthūlāt pañcatanmātrasya sā° pra° sūtrabhāṣye
     tanmātrāṇi ca yajjātīyeṣu śāntādiviśeṣatrayaṃ na tiṣṭhati tajjātīyānāṃ śabdasparśarūparasagandhānāmādhārabhūtāni sūkṣmadravyāṇi sthūlānāṃ hetavo'viśeṣāḥ tasmiṃstasmiṃstu tanmātrāstena tanmātratā smṛtā . na śāntā nāpi ghorāste na mūḍhāścāviśeṣiṇaḥ iti viṣṇupurādibhyaḥ . asyāyamarthaḥ teṣu teṣu bhūteṣu tanmātrāstiṣṭhantīti kṛtvā dharmadharmyabhedāddravyāṇāmapi tanmātratā smṛtā . te ca padārthāḥ śāntaghoramūḍhākhyaiḥ sthūlaśabdādigataviśeṣaiḥ śūnyā ekarūpatvāt . tathā ca śāntādiviśeṣaśūnyaśabdādimattvameva bhūtānāṃ śabdāditanmātratvamityāśayaḥ . ato'viśeṣiṇo'viśeṣasaṃjñitā iti śāntaṃ sukhātmakaṃ ghoraṃ duḥkhātmakaṃ mūḍhaṃ mohātmakam . tanmātrāṇi ca devādimātrabhogyāni kevalaṃ sukhādhikyāditi

gandhatūrya na° gandhe hiṃsāsthāne raṇe tūryam . 1 raṇavādyabhede śabdara° .

gandhatṛṇa na° gandhapradhānaṃ tṛṇaṃ śā° ta° . sugandhayukte bhūtṛṇe surase mukharāge tṛṇabhede (veṇā) rājani° . īṣattiktaṃ gandhatṛṇaṃ snigdhaṃ caiva rasāyanam . sugandhi madhuraṃ śītaṃ kaphapittaśramāpaham iti tatra tadguṇā uktāḥ .

gandhataila na° gandhayuktasya candanasyāgnisaṃyogena janitaṃ tailam śā° ta° . yantrapākeṇa janite tailabhede . (candanīātara) 1 prabhṛtau . pradīpaiḥ kāñcanaistatra gandhatailāvasecitaiḥ bhā° bhī° 98 a° . suśrutokte 2 pakvatailabhede ca tatpākaprakārastatrokto yathā
     rātrau rātrau tilān kṛṣṇān vāsayedasthire jale . divā divā śoṣayitvā gavāṃ kṣīreṇa bhāvayet . trirātraṃ saptarātraṃ vā bhāvayenmadhukāmbunā . tataḥ kṣīre punaḥ pītānsuśuṣkāṃścūrṇayedbhiṣak . kākalyādiṃ sayaṣṭyāhvaṃ mañjiṣṭhāṃ sārivāṃ tathā . kuṣṭhaṃ sarjarasaṃ māṃsīṃ suradāru sacandanam . śatapuṣpāñca sañcūrṇya tilacūrṇena yojayet . pīḍanārthañca kartavyaṃ sarvagandhaśṛtaṃ payaḥ . caturguṇena payasā tattailaṃ vipacedbhiṣak . elāmaṃśumatīṃ patraṃ jīrakaṃ tagaraṃ . lodhraṃ prapauṇḍarīkañca tathā kālānusāriṇam . saureyakaṃ kṣīraśuklāmanantāṃ samadhūlikām . piṣṭvā śṛṅgāṭakañcaiva pūrboktānyauṣadhāni ca . ebhistadvipacettailaṃ śāstravinmṛdunāgninā . etattailaṃ sadā pathyaṃ bhagnānāṃ sarvakarmasu . ākṣepake pakṣaghāte tāluśoṣe tathā'rdite . manyāstambhe śiroroge karṇaśūle hanugrahe . bādhirye timire caiva ye ca strīṣu kṣayaṃ gatāḥ . pathyaṃ pāne tathābhyaṅge nasye vastiṣu bhojane . grīvāskandhorasāṃ vṛddhiramunaivopajāyate . mukhañca padmapratibhaṃ susugandhisamīraṇam . gandhatailamidaṃ nāmnā sarvavātavikāranut . rājārhametatkartavyaṃ rājñāmeva vicakṣaṇaiḥ .

gandhatvaca na° gandhapradhānā tvak yasya . 1 elavāluke rājani0

gandhadalā strī gandhayuktaṃ dalaṃ yasyāḥ . 1 ajamodāyām rājani0

gandhadāru na° gandhapradhānaṃ dāru . candane malayaje hemaca° . tasya dāruṇyeva gandhasattvāttathātvam .

gandhadravya na° gandhapradhānaṃ dravyama . 1 nāgakeśare trikā° . 2 gandhāḍhyadravyamātre ca

gandhadvipa pu° gandhapradhāno madagandhāḍhyaḥ dvipaḥ . madagandhāḍhyaṃ hastini gandhadvipe vanya iva dvirephāḥ raṇo gandhadvipasyeva gandhabhinnānyadantinaḥ raghuḥ . gandhadvipasyeva mataṅgajaughaḥ kirā° . gandhagajādayo'pyatra .

gandhadhārin tri° gandhaṃ gandhayuktaṃ dravyaṃ dhārayati dhāriṇini . 1 gandhadravyadhāriṇi striyāṃ ṅīp . 2 mahādeve pu° . ajaśca bahurūpaśca gandhadhārī kapardyapi bhā° anu° 17 a° . śivanāmoktau .

gandhadhūmaja pu° gandhasya gandhāṭyasya dhūmāt jāyate jana--ḍa . svādunāmagandhadravye rājani° .

gandhadhūli strī gandhāya dhūliścūrṇo'syāḥ . kastūryāṃ hemaca° .

gandhana na° gandha--ardane bhāvakaraṇādau lyuṭ . 1 utmāhe 2 prakāśane 3 hiṃsāyām 4 sūcane ca medi° . 5 tṛṇabhede (gandhatṛṇe) śabdārthaci° . gandhanāvakṣepaṇetyādi pā° . vā gatigandhanayoriti dhātuḥ . vātapadavyutpattau suśrutaḥ gandhanāṅge si° kau° .

gandhanakula pu° gandhena leśena nakulatulyākṛtitvāt, durgagandhapradhāno vā nakulaḥ . (chuco) chuchundaryāṃ jantubhede hārā° .

gandhanākulī strī gandhānvitā nākulī rāsnā . rāsnābhede amaraḥ . nākulī surasā rāsnā sugandhā gandhanākulī . nakuleṣṭā bhujāṅgākṣī sarpāṅgī viṣanāśinī . nākulī tuvarā tiktā kaṭukoṣṇā vināśayet . bhogilūtāvṛści kākhuviṣajvarakrimivraṇān bhāvapra° .

gandhanāman pu° gandheti padayuktaṃ nāmāsya . 1 raktatulasyām ratnamā° 2 rogabhede strā ṅīp . tallakṣaṇamuktaṃ bhāvapra° yathā bāhukakṣāṃsapārśveṣu kṛṣṇasphoṭāṃ savedanām . pittaprakopasambhūtāṃ kakṣāmiti vinirdiśet . etāntu tādṛśīṃ dṛṣṭvā piḍakāṃ sphoṭasannibhām . tvagjātāṃ pittakopena gandhanāmnīṃ pracakṣate . tādṛśīṃ bāhvādiṣu kṛṣṇāṃ savedanāñca

gandhanālī stī gandhasya gandhajñānasya nālīva . nāmikāyām trikā° . svārthe ka hrasvaḥ . gandhanālikā tatrārthe .

gandhanilayā strī gandhasya nilayo vāso yatra . navamāllakāyām śabdaca° .

gandhaniśā strī° gandhena niśā haridreva . gandhapatrāyāṃ śaṭhībhede rājani° .

gandhapa pu° gandhaṃ pibati gandhenaiva tṛpyati pā--ka . 1 devabhede ābhāsurā gandhapā dṛṣṭipāśca vācā viruddhāśca manoviruddhāḥ bhā° anu° 18 a° nānādevānāṃ śivarūpatoktau .

gandhapatra pu° gandhayuktaṃ patramasya . 1 śvatatulasyāṃ ratnamā° . 2 maruvake 3 varvare 4 nāgaraṅge 5 vilve ca rājani° . 5 śaṭībhede strī ṭāp gandhapatrā kaṭuḥ svādustīkṣṇoṣṇā kaphapātahṛt . kāsacchardijvarān hanti pittakopakarī tathā rājani° . gaurā° ṅīṣ . 6 aśvagandhāyām 7 ambaṣṭhāyām 8 ajamodāyāñca rājani° . tataḥ svārthe ka . gandhapatrikā aśvagandhādiṣu rājani° .

gandhapalāśikā strī gandhayutaṃ palāśamasyāḥ kap ata ittvam . haridrāyāṃ hārā° .

gandhapalāśī strī gandhayuktaṃ palāśaṃ yasyā ṅīp . śaṭhyām bhāvapra° .

gandhapāṣāṇa pu° gandhayuktaḥ pāṣāṇa iva kaṭhinatvān . gandhake upadhātubhede jaṭāṭaraḥ .

gandhapiśācikā strī gandhena piśāca iva ūrdhvagatitvāt . dhūpe hemaca° .

gandhapītā strī gandhayuktaṃ pītaṃ patraṃ yasyāḥ . 1 śaṭībhede gandhapatrāyām rājagi° .

gandhapuṣpa pu° gandhayuktaṃ puṣpamasya . 1 vetasavṛkṣe śabdaca° . 2 aṅkoṭakavṛkṣe jaṭādha° 3 bahuvāravṛkṣe rājani° . 4 nīlyāṃ 5 ketakīvṛkṣe 6 gaṇikārīvṛkṣe ca strī ṭāp rājani° . 7 puṣpavati gandhayuktavṛkṣamātre tri° . gandhasahitaṃ puṣpam śā° ta° . 8 gandhasahitapuṣpe na° gandhapuṣpairalaṅkṛtam rāmā° 21 a° . dvandvaḥ . 9 gandhapuṣpayoḥ dviva° . abhāve gandhapuṣpābhyāṃ kevalena jalena vā ā° ta° .

gandhaphaṇijjhaka pu° gandhapadhānaḥ phaṇijjhakaḥ . raktatulasī vṛkṣe ratnamā° .

gandhaphala pu° gandhayuktaṃ phalaṃ yasya . 1 kapitthe 2 vilve 3 teja phalavṛkṣe rājani° . 4 priyaṅguvṛkṣe strī ṭāp śabdaratnā° . 5 methikāyāṃ 6 vidāryāṃ 7 śallakyāñca strī ṭāp rājani° . 8 campakakalikāyāṃ 9 priyaṅguvṛkṣe ca strī amaraḥ gaurā° ṅīṣ . 9 āmodayuktaphalavati vṛkṣamātre tri° .

gandhabaṇij pu° gandhasya āmodidravyasya baṇik . (gandhaveṇe) saṅkorṇajātibhede ambaṣṭhāt rājaputryāñca jākte gandhabaṇik smṛtaḥ brahmavai° . navaśākhaśabde vivṛtiḥ . ṇikśabdasya vargyāditvāt śabdakalpadrume tanmūlatayā bdastome ca ayathāsthāne likhanaṃ prāmādikabh .

gandhabandhu pu° gandhaṃ badhnāti bandha--uṇ . pāmravṛkṣa śabdara0

gandhabahulā strī gandhobahulo'tra . 1 gorakṣovṛkṣe rājani° .

gandhabhadrā strī gandhena leśamātrasevanena bhadraṃ pasyāḥ 5 ba° . (gandhabhādāla) latābhede śabdaca° .

gandhabhāṇḍa pu° gandhasya bhāṇḍa iva . (gandhabhādāla) latābhede śabdara° .

gandhamāṃsī strī gandhapradhānā māṃsī . jaṭāmāṃsībhade rājani0

gandhamātṛ strī gandhasya māteva utpādakatvāt . kṣitau hemaca° tatra kṣitirgandhahetuḥ itya ktestasya dut dakatvam .

[Page 2525b]
gandhamāda pu° 1 rāmasainyasthavānarabhede . sugrīvalakṣmaṇamarutsutagandhaptādanīlarkṣapāṅgadanalādibhiranvito'gāt bhāga° 9 . 10 . 19 . gāndhinyāstu śaphalkataḥ akrūrapramukhā āsan ityupakrame śatrughno gandhamādaśceti bhāga° 9 . 14 . 90 . ukte 2 akrūrabhrātari ca .

gandhamādana puṃna° gandhana mādayati mādi--lyu . 1 parvatabhede sa ca parvataḥ romakapattanāt udak, nīlaniṣadhaparyantadīrghaḥ tasya jaladheśca madhye ketumāsaṃ varṣam . evaṃ niṣadhanīlamālyavadgandhamādanairāvṛtamilāvṛtaṃ navamaṃ varṣam mūlavākyamilāvṛtaśabde 985 pṛ° dṛśyam . gandhamādanaśṛṅgeṣu puruthaḥ saha rākṣasaiḥ . gandhamādanapārśve tu paretvaparagaṇḍikāḥ bhā° bhī° 6 a° . tataḥ kiṃpuruṣāvāsaṃ siddhacāraṇasevitam . dadṛśurhṛṣṭaromāṇaḥ parvataṃ gandhamādanam bhā° va° 158 a° . tathaivāpareṇa pūrveṇa ca mālyavadgandhamādanau nīlaniṣadha yatau bhāga° 5 . 16 . 102 . evaṃ sarvatra puṃstvam kvacit klīvatvamapi . yasya copavanaṃ bāhyaṃ gandhavat gandhamādanam kumā° . atra gandhavatgandhamādanam iti āgantukaḥ pāṭhaḥ . prācīnapāṭhastu sugandhirgandhamādanaḥ iti puṃliṅgāntaḥ . ataeva kṣīrasvāminā gandhamādanamanye cetyatra gandheta mādayatoti gandhamādanaḥ iti vyākhyāya prayoge ca puṃliṅgatā dṛśyata ityāśayenoktaṃ sugandhirgandhamādana iti kālidāsaḥ iti mallinā° . sa ca merordakṣiṇasthaviṣkambharūpaḥ yathāha viṣṇupu° ilāvṛtamanukramya catvāra upaparvatāḥ . viṣkambhā racitā meroryojanāyutamucchritāḥ . pūrveṇa mandaro nāma dakṣiṇe gandhamādanaḥ . vipulaḥ paścime bhāge supārśvaścottare smṛtaḥ . tatra ca ketuvṛkṣo jambuḥ . yathāha tatraiva kadambasteṣu jambūśca pippalo vaṭa eva ca tatra vanaṃ nandanaṃ, caitrarathaṃ, gandhamādanākhyaṃ, vā kalpabhedāt vyavasthitaṃ tatra viṣṇupu00 vataṃ caitrarathaṃ pūrvaṃ dakṣiṇe gandhamādanam . vaibhrājaṃ paścime tadvaduttare nandanaṃ smṛtam ityukteḥ gandhamādanākhyavanavattvaṃ tasya . tān viṣkambhān girīcupakramya bhāga° 5 . 16 . devodyānāni ca bhavanti catvāri nandanaṃ caitrarathaṃ vebhrājakaṃ sarvatobhadramiti . caitrarathanavaktoktā . si° śi° vanaṃ tathā caitrarathaṃ vicitraṃ tepvapsarīnandananandanañca . dhṛtyāhvayaṃ yaddhṛtikṛt surāṇāṃ bhrājaṣṇuvaibhrājamiti prasiddham ityukternandanavanavattvam . aruṇodaṃ mahābhadraṃ sasitodaṃ samānasam . sarāṃsyetāni catvāri devabhogyāni sarvadā viṣṇupu° uktestatra mahābhadraṃ saraḥ . sarāṃsyathaiteṣvaruṇañca mānasam mahāhradaṃ śvetajalaṃ yathākramamiti si° śi° uktestatra mānasaṃ saraḥ . sarasāṃ kalpabhedānnāmabhedaḥ . 2 tadvāsini rāmasainyasthavānarabhede ca gandhamādanavāsī ca prathito gandhamādanaḥ . koṭīśatasahasrāṇi harīṇāṃ samakarṣata bhā° va° 28 a° . tatparvatasthe 3 vanabhede na° udāhṛtaviṣṇupu° vākye dṛśyam .

gandhamādanī strī gandhena mādyate'nayā mādi + karaṇe lyuṭ ṅīp . 1 madirāyāṃ trikā° 2 vandārau 3 cīḍānāmadravye ca rājani° .

gandhamādinī strī gandhena mādayati mādi--ṇini ṅīp . 1 lākṣāyāṃ 2 murānāmagandhadravyo ca rājani° .

gandhamārjāra pu° gandhapradhānaḥ mārjāraḥ . khaṭṭāsajantau jaṭādharaḥ .

gandhamālatī strī gandhena mālatīva . gandhakokilātulyaguṇāyāṃ latāyām bhāvapra° .

gandhamālinī strī gandhamālā'styasyā ini ṅīp malasaṃśleṣe ṇini vā 6 ta° . 1 murānāmagandhadravye jaṭādharaḥ .

gandhamukhā strī gandho mukhe'syāḥ . 1 chuchundaryām (chuṃcā) . śabdārthaci° . 2 āmodimukhavati tri° . striyāṃ svāṅgatvāt ṅīp .

gandhamuṇḍa pu° gandhaṃ muṇḍayati muṇḍa + tatkāroti ṇic--aṇ . (gandhabhādāla) latābhede vaidyakam .

gandhamūla pu° gandhapradhānaṃ mūlaṃ yasya . 1 kulañjanavṛkṣe 2 śallakyāṃ 3 śaṭyāñca strī ṭāp rājani° . 4 śaṭyāṃ strī amaraḥ jātitvāt ṅīṣ . vā kap kāpi ata ittvam . gandhamūlikā 1 mākandyāṃ 2 śaṭyāñca rājani° .

gandhamūṣika puṃstrī° gandhapradhānaḥ mūṣikaḥ . chuchundaryām rājani° .

gandhamūṣī strī svalpaḥ mūṣaḥ mūṣī gandhapradhānā mūṣī . chuchundaryāṃ hemaca° .

gandhamṛga pu° gandhapradhāno mṛgaḥ . 1 gandhayonau kastūrīmṛge . 2 khaṭvāse ca śabdamā° .

gandhamaithuna pu° gandhena gandhaghrāṇena maithunaṃ maithunārambho yasya . vṛṣe jaṭādharaḥ .

gandhamodana pu° gandhena modayati muda--ṇic--lyu . gandhake rājani° .

gandhamohinī strī gandhena mohayati muha--ṇic--ṇini ṅīp . campakakalikāyāṃ rājani° .

gandhayukti strī gandhānāṃ gandhadravyāṇāṃ yuktiryojanaviśeṣaḥ . va° sa° ukte gandhadravyayojanaprakārabhede . gandhayuktiśca saprayojanabhedasahitā tatra 77 a° darśitā yathā
     sraggandhadhūpāmbagbhūṣaṇādyaṃ na śobhate śuklaśiroruhasya . yasmādato mūrdhajarāgasevāṃ kuryāttathaivāñjanabhūṣaṇānām . lauhe pātre taṇḍulān kodravāṇāṃ śukle pakvāṃllohacūrṇena sākam . piṣṭān sūkṣmaṃ mūrdhni śuklāmlakeśe dattvā tiṣṭhedveṣṭayitvārkapatraiḥ . yāte dvitīye prahare vihāya dadyācchirasyāmalakapralepam . sañchādya patraiḥ praharadvayena prakṣālitaṃ kārṣṇyamupaiti śīrṣam . paścā cchiraḥsnānasugandhitailairlohāmlagandhaṃ śiraso 'panīya . hṛdyaiśca gandhairvividhaiśca dhūpairantaḥpure rājasukhaṃ niṣevet . tvakkuṣṭhareṇunalikāspṛkkārasatagarabālakaistulyaiḥ . kesarapatravimiśrairnarapatiyogyaṃ śiraḥsnānam . mañjiṣṭhayā vyāghranakhena śuktyā tvacā sakuṣṭhena rasena cūrṇaḥ . tailena yukto'rkamayūkhataptaḥ karoti taccampakagandhi tailam . tulyaiḥ patraturuṣkabālatagarairgandhaḥ smaroddīpanaḥ savyāmo bakulo 'yameva kaṭukāhiṅgupradhūpānvitaḥ . kuṣṭhenotpalagandhikaḥ samalayomūrvā bhaveccampako jātītvaksahito 'timuktakaiti jñeyaḥ sa kustumburuḥ . śatapuṣpākundurukau pādenārdhena nakhaturuṣkau ca . malayapriyaṅgubhāgau gandhodhūpyo guḍanakhena . guggulubālakalākṣāmustānakhaśarkarāḥ kramāddhūpaḥ . anyo māṃsībālakaturuṣkanakhacandanaiḥ piṇḍaḥ . harītakīśaṅkhaghanadravāmbubhirguḍotpalaiḥ śailakamustakānvitaiḥ . navāntapādādivivardhitaiḥ kramād bhavanti dhūpā bahavo manoharāḥ . bhāgaiścaturbhiḥ sitaśailamustāḥ śrīsarjabhāgau nakhaguggulū ca . karpūrabodho madhupiṇḍito'yaṃ kopacchado nāma narendradhūpaḥ . tvaguśīrapatrabhāgaiḥ sūkṣmailārdhena saṃyutaiścūrṇaḥ . paṭavāsaḥ pravaro'yaṃ mṛgakarpūraprabodhena . ghanabālakaśaileyakakarpūrośīranāgapuṣpāṇi . vyāghranakhaspṛkkāgurudamanakanakhatagaradhānyāni . karpūracoramalayaiḥ svecchāparivartitaiścaturbhirataḥ . ekadvitricaturbhirbhāgairgandhārṇavo bhavati . atyulbaṇagandhatvād ekāṃśo nityameva dhānyānām . karpūrasya tadūno naitau dvitryādibhirdeyauṃ . śrīsarjaguḍanakhaiste dhūpayitavyāḥ kramānna piṇḍasthaiḥ . bodhaḥ kastūrikayā deyaḥ karpūrasaṃyutayā . atra sahasracatuṣṭayamanyāni ca saptatisahasrāṇi . lakṣaṃ śatāni sapta viṃśatiyuktāni gandhānām . ekaikamekabhāgaṃ dvitricaturbhāgikairyutaṃ dravyaiḥ . ṣaḍgandhakaraṃ tadvad dvitricaturbhāgikaṃ kurute . dravyacatuṣṭayayogād gandhacaturviṃśatiryathaikasya . evaṃ śeṣāṇāmapi ṣaṇṇavatiḥ sarvapiṇḍo'tra . ṣoḍaśake dravyagaṇe caturvikalpena bhidyamānām . aṣṭādaśa jāyante śatāni sahitāni viśatyā . ṣaṇṇavatibhedabhinnaścaturvikalpo gaṇo yatastasmāt . ṣaṇṇavatiguṇaḥ kāryaḥ sā saṅkhyā bhavati gandhānām . pūrveṇa pūrveṇa gatena yuktaṃ sthānaṃ vināntyaṃ prabadanti saṅkhyām . icchābikalpaiḥ kramaśo'bhinīya nīte nivṛttiḥ punaranyanītiḥ . dvitrīndriyāṣṭabhāgairaguruḥ patraṃ turuṣkaśaileyau . viṣayāṣṭapakṣadahanāḥ priyaṅgumustārasāḥ keśaḥ . spṛkkātvaktagarāṇāṃ māṃsyāśca kṛtaikasaptaṣaḍbhāgāḥ . saptartuvedacandrairmalayanakhaśrīkakundurukāḥ . ṣoḍaśake kacchapuṭe yathā tathā miśritaiścaturdravyaiḥ . ye'trāṣṭādaśabhāgāste'smin gandhādayo yogāḥ . nakhatagaraturuṣkayutā jātīkarpūramṛgakṛtodbodhāḥ . guḍagakhadhūpyā gandhāḥ kartavyāḥ sarvatobhadrāḥ . jātīphalamṛgakarpūrabodhitaiḥ sasahakāramadhusiktaiḥ . bahavo 'tra parijātāścaturbhiricchāparigṛhītaiḥ . sarjarasaśrīvāsakasamanvitā ye 'tra dhūpayogāstaiḥ . śrīsarjarasaviyuktaiḥ snānāni sabālakatvagbhiḥ . lodhrośīralatāgurumustāpriyaṅguvanapathyāḥ . navakoṣṭhotkacchapuṭād dravyatritayaṃ samuddhṛtya . candanaturuṣkabhāgau śuktyardhaṃ pādikā tu śatapuṣpā . kaṭu hiṅgulaguḍadhūpyāḥ kesaragandhāścaturaśītiḥ . saptāha gomūtre harītakīcūrṇasaṃyute kṣiptvā . gagdhodake ca bhūyo viniḥkṣipeddantakāṣṭhāni . elātvakpatrāñjanamadhumaricairnāgapuṣpakuṣṭhaiśca . gandhāmbhaḥ kartavya kañcitkālaṃ sthitānyasmin . jātīphalapatrailākarpūraiḥ kṛtayamaikaśisvibhāgaiḥ . avacūrṇitāni bhānormarīcibhiḥ śoṣaṇīyāni . varṇaprasādaṃ vadanasya kāntiṃ vaiśadyamāsyasya sugandhitāṃ ca . saṃsevituḥ śrotrasukhāṃ ca vācaṃ kurvanti kāṣṭhānyasamudbhavānām . kāmaṃ pradīpayati rūpamabhivyanakti saubhāgyamāvahati vaktrasugandhitāṃ ca . ūrjaṃ karoti kaphajāṃśca nihanti rogāṃstāmbūlamevamaparāṃśca guṇān karoti . yuktena cūrṇena karoti rāgaṃ rāgakṣayaṃ pūgaphalātiriktam . cūrṇādhikaṃ vaktravigandhakāri patrādhikaṃ sādhu karoti gandham . patrādhikaṃ niśi hitaṃ saphalaṃ divā ca proktānyathākaraṇamasya viḍambanaiva . kakvolapūgalavalophalapārijātairāmoditaṃ madamudāmuditaṃ karoti lekhyamaṇirāgagandhayuktividaḥ vṛ° sa° .

gandharasa pu° gandhayukto raso'sya . 1 vole . (phulasattva) khyāte upadhātubhede . gandhaśca rasaśca dva° . 2 āmodarasayoḥ dviva° . śraddhāpūtaṃ gandharasopapannam (annam) bha° u° 26 a° śītasyāmṛtakalpasya divyagandharasasya ca bhā° bhī° 123 a° .

gandharasāṅgaka pu° gandharasau aṅge yasya kap . śrīveṣṭanākhyagandhadravye rājani° .

gandharāja pu° gandhānāṃ gandhayuktānāṃ rājā ṭac samā° . 1 svanāmakhyāte puṣpapradhāne vṛkṣe 2 madgaravṛkṣe 3 kaṇaguggulau ca rājani° . gandhena rājate rāja--ac . 4 jabādināmagandhadravye pu° 5 gandhadravyaśreṣṭhe tri° 6 candane na° rājani° . 7 nakhīnāmagandhadravye strī ṅīp śabdacandrikā .

gandharva pu° gandhamāmodamarvati arva--ac 6 ta° śaka0, gāḥ stutirūpā gītirūpā vā vācaḥ raśmīn vā dhārayati dhṛ--va gorgamādeśo vā . 1 ghoṭake 2 mṛgabhede kastūrīmṛge 3 antarābhavasattve ca amaraḥ . antarābhavasatvastu janmamaraṇayormadhyabhavaḥ yātanāśarīravān, guptaprāṇī vā . gandharvāḥ patayomama bhā° vi° 10 a° . sairindhrīrūpadraupadīvākyam . antarābhavasattaḥ satvāntaramadhye āveśakārī satvabheda ityeva yuktam . sa ca suśrute darśito yathā athāto'mānuṣapratiṣedhīyaṃ vyākhyāsyāmaḥ ityupakrame devāstathā śatrugaṇāśca teṣāṃ, gandharvayakṣāḥ pitaro bhujaṅgāḥ . rakṣāṃsi yā cāpi piśācajātireṣo'ṣṭadhā devagaṇo grahākhyaḥ ityaṣṭadhā vibhajya . hṛṣṭātmā pulinavanāntaropasevī svācāraḥ priyaparigītagandhamālyaḥ . nṛtyan vā prahasati cāru cālpaśabdaṃ gandharvagrahaparipīḍito manuṣyaḥ iti tadgrahāviṣṭalakṣaṇamuktam . te patañjalasya kāpyasya gṛhānaima tasyāsīdduhitā gandharvagṛhītā śata° brā° 14 . 6 . 3 . 1 . gandharveṇāmānuṣeṇa gṛhītāṃ āviṣṭā bhā° . 4 eraṇḍe bhāvapra° gandharvatailasiddhāṃ haritakīṃ go'mbunā pibet asya vyākhyāyāṃ gandharvatailameraṇḍatailam tadukteḥ tasya ca gandharvarūpamṛgabhedapādatulyapatnakatvāttathātvam . 5 gāyanamātre tri° medi° . 6 devagāyane devayonibhede pu° amaraḥ . tatrāśve rathaṃ saṃyojayāmāsurgandharvairhemamālibhiḥ bhā° va° 161 a° . gāvaḥ raśmayaḥ vṛṣṭyudakāni vā dhārayati gavi upapade dhṛ--va gergamādeśaḥ iti tā° brā° bhāṣye mādhovokteḥ 7 raśmidhārake somādityādau . gandharvo'sya rasanāmagṛbhnāt ṛ° 1, 163, 2, gandharvaḥ somaḥ bhā° . ūrdhve gandharvo adhināke asthāt ṛ° 9, 85, 12 . gandharvo raśmīnāṃ dhārakaḥ bhā° . gandharva itthā padamasya rakṣati 9, 83, 4 . gandharvaḥ udakānāṃ stutīnāṃ vā dhāraka ādityaḥ bhā° śatakraturatsarat gandharvamastutam ṛ° 8, 1, 11 . gandharvaḥ gavāṃ raśmīnāṃ dhartāraṃ sūryam bhā° divyo gandharvaḥ ketapūḥ yaju° 11, 7, gāṃ vācaṃ stutirūpām dhārayatīti gandharvaḥ savitā vedadī° . gāyane . viśvāvasurasi tannogṛṇātu divyo gandharvaḥ ṛ° 10, 139, 5 divya iti viśeṣaṇāt gāyana mātraparatvam . ata eva śabdārthaci° asmin kalpe manuṣyaḥ san puṇyapākaviśeṣataḥ . gandharvatvaṃ samāpanno martyagandharva ucyate . pūrvakalpakṛtāt puṇyāt kalpādāvasya cedbhavet . gandharvatvaṃ, tādṛśo'tra divyagandharva ucyate iti gāyanarūpagandharvābhiprāyeṇa dvaividhyamuktam devayoni gandharvāśca vahnipurāṇe ekādaśavidhā uktā yathā abhrājo'ṅghārivambhārī sūryavarcāstathā kṛdhuḥ . hastaḥ suhastaḥ svāmyeva mūrdhavāṃśca mahāmanāḥ . viśvāvasuḥ kṛśānuśca gandharvaikādaśogaṇaḥ . jaṭādhareṇa tannāmānyanyathoktāni yathā hāhā hūhūścitraratho haṃso viśvāvasustathā . gomāyustumbururnandirevamādyāścate smṛtāḥ . devagandharvāśca dvividhāḥ kecit mauneyāḥ kecit prādheyāśca tatra mauneyāḥ kaśyapapatnyāṃ dakṣasutāyāṃ munināmikāyāṃ jātāḥ ṣoḍaśa, prādheyāśca prādhāyāṃ tatpatnyāṃ jātā daśa ityevaṃ bhā° ā° 65 a° uktā yathā bhīmasenograsenau ca suparṇo varuṇastathā . gopatirdhṛtarāṣṭraśca sūryavarcāśca saptamaḥ . satyavāgarkaparṇaśca prayutaścābhiviśrutaḥ . bhīmaścitrarathaścaiva vikhyātaḥ sarvavidvaśī . tathā śāliśirā rājan parjanyaśca caturdaśaḥ . kaliḥ pañcādaśasteṣāṃ nāradaścaiva ṣoḍaśaḥ . ityete devagandharvā mauneyāḥ parikīrtitāḥ . atha prabhūtānyanyāni kīrtamiṣyāmi bhārata! . anavadyāṃ manuṃ vaṃśāmasurāṃ mārgaṇapriyām . anūpāṃ subhagāṃ bhāsīmiti prādhā vyajāyata . siddhaḥ pūrṇaśca varhī ca pūrṇāyuśca mahāyaśāḥ . brahmacārī ratiguṇaḥ suparṇaścaiva sattamaḥ . viśvāvasuśca bhānuśca sucandro daśamastathā . ityete devagandharvāḥ prādheyāḥ parikīrtitāḥ svārociṣamanvantare tu gabdharvā ariṣṭhāyāḥ putrāḥ yathā harivaṃ° 3 a° . ariṣṭā tu mahāsatvān gandharvānamitaujasaḥ ityuktvā eṣa manvantare tāta! sargaḥ svārociṣe smṛtaḥ . jātiparatve striyāṃ ṅīp . naiva devī na gandharvī na yakṣī na ca kinnarī rāmā° āra° 83 a° . patnyāmapi ṅīṣ gandharvā guhyakā yakṣā vibudhānucarāśca ve . tathaivāpsarasaḥ sarvā rākṣaseṣūttamā gatiḥ . daityadānavayakṣāṇāṃ gandharvoragarakṣasām manuḥ . 8 dvīpabhede pu° bhāratasyāsya varṣasya nava bhedānniśāmaya . indradvīpakaśerumāṃstāmravarṇo gabhastrimān . nāgadvīpastathā saumyaḥ gandharvastvatha vāruṇaḥ . ayantu navamasteṣāṃ dvīpaḥ sāgarasaṃvṛtaḥ . gandharvo devatā'sya aṇ . gāndharva astrabhede saṃmohanaṃ nāma sakhe! mamāstraṃ prayogasaṃhāravibhaktamantram . gāndharvamādatsva yataḥ prayokturna cārihiṃsā vijayaśca haste raghuḥ . vivāhabhede ca gāndharvaḥ samayānmithaḥ manuḥ .

gandharvanagara na° aniṣṭasūcake ākāśotthite vṛ° saṃ° ukte 1 khapure khapuraśabde vivṛtiḥ tasya kālabhede vipākaḥ vṛ° sa° 97 a° ukto yathā . gandharvapuraṃ māsāt rasavaikṛtyaṃ hiraṇyavikṛtiśca . 6 ta° . 2 gandharvāṇāṃ nagare ca . saromānasamāsādya hāṭakānabhitaḥ prabhuḥ . gandharvarakṣitaṃ deśamajayat pāṇḍavastataḥ . tatra tittirikulmāṣān maṇḍūkākhyān . hayottamān lebhe sa karamatyantaṃ gandharvanagarāttadā bhā° sa° 17 a° . arjunottaradigvijayoktau . gandharvapurādayo0pyatra .

gandharvabadhū strī gandharvasya badhūriva priyatvāt . 1 śaṭhyāṃ 2 cīḍānāmagandhadravye ca rājani° .

gandharvaloka pu° 6 ta° . guhyakalokoparisthe vidyādharalokasyādhāniviṣṭe sthāne . tatsthānakathā tatprāptipuṇyāni ca guhyakalokoktyanantaraṃ kāśīkha° darśitāni yathā .
     gāndharvastveṣa loko'mī gandharvāśca śubhapradāḥ . devānāṃ gāyanāhyete cāraṇāḥ stutipāṭhakāḥ . gītajñā abhigītena toṣayanti narādhipān . stuvanti ca dhanādyāṃśca dhanalobhena māhitāḥ . rājñāṃ prasādalabdhvāni suvāsāṃsi dhanānyapi . dravyāṇyapi sugandhīni karpūrādīnyanekaśaḥ . vrāhmaṇebhyaḥ prayacchanti gītiṃ gāyantyaharniśam . stutāveva manasteṣāṃ nāṭyaśāstre kṛtaśramāḥ . tena puṇyena gandharvalokasteṣā viśiṣyate . brāhmaṇāstoṣitā yadvai gītividyārjitairdhanaiḥ . gīta vidyāprabhāvena devarṣirnārado mahān . mānyo vaiṣṇava loke vai śrīśambhoścātivallabhaḥ . tumburunāradaścībhau devānāmapi durlabhau . nādarūpī śivaḥ sākṣānnādavidyāvidāṃ hitaḥ . yadi gītaṃ kvacidgātaṃ śrīmaddhariharātmakam . mokṣantu tatphalaṃ prāhuḥ sānnidhyamatha vā tayoḥ . gītajño yadi gītena nāpnoti paramaṃ padam . rudrasyānuca robhūtvā tenaiva saha modate . asmilloṃke sadā kālaṃ smṛtireṣā pragīyate . tadgītamālayā pūjyau devau hariharau sadā . iti śṛṇvan kṣaṇāt prāpa puramanyanmanoharam . śivaśarmātha papraccha kiṃsaṃjñaṃ nagarantvidam . gaṇābūcatuḥ . asau vidyādharo loko nānāvidyāviśāradāḥ .

gandharvavidyā strī 6 ta° . saṅgītavidyāyām .

gandharvaveda pu° 6 ta° . sāmavedasyopavede saṅgītamūlagranthe upavedaśabde dṛśyaḥ .

gandharvahasta pu° gandharvasya mṛgabhedasya hastaḥ pāda iva patramasya . eraṇḍavṛkṣa hārā° . kap . tatrārthe amaraḥ . suśrutena tatpatrāllavaṇātpattiramihitā yathā gandharvahastakamuṣkakanaktamālāṭarūṣakapūtīkāragbadhacitrapadīnāṃ patrāṇyārdrāṇi lavaṇena sahodūkhale'nuvadya snehaghaṭe prakṣipyāvalipya gośakṛdbhirdāhayedetatpatralavaṇamupadiśanti vātarogeṣu .

gandhalatā strī gandhānvitā latā . priyaṅgau śabdārthaci° .

gandhalolupa tri° 7 ta° . gandhalobhātiśayavatyāṃ madhumakṣikāyāṃ śabdara° .

gandhavat tri° gandho vidyate'sya matup masya vaḥ . 1 gandhayukte gandhavadrudhiracandanokṣitā raghuḥ . striyāṃ ṅīp . sā ca 2 pṛthivyām matsyagandhāyāṃ satyavatyām 3 vyāsamātari tasyāstannāmatvaprāptiḥ bhā° bhī° 62 a° uktā yathā
     evamuktā varaṃ vavre gātrasaugandhyamuttamam . sacāsyai bhagavān prādān manasaḥ kāṅkṣitaṃ bhuvi . tatolabdhavarā prītā strībhāvaguṇabhūṣitā . jagāma saha saṃsargamṛṣiṇā'dbhutakarmaṇā . tena gandhavatītyevaṃ nāmāsyāḥ prathitaṃ bhuvi . tasyāstu yojanādgandhamājighran yannarā bhuvi . tasyā yojanagandheti tato nāmāparaṃ smṛtam . iti satyavatī hṛṣṭā labdhvā varamanuttamam . parāśareṇa saṃyuktā sadyo garbhaṃ suṣāva sā . jajñe ca yamunādvīse pārāśaryaḥ sa vīryavān . 4 surāyāṃ medi° 5 navamallikāyāṃ ratnamā° 6 murānāmagandhadravye jaṭā° . 7 vāyupuryāñca yathāha mṛgendrasaṃhitā yathā vāyorgandhavatīṃ tuṅgaśvetapītadhvajāṃ śṛṇu . balavad bhūtasaṃjuṣṭāṃ sarvaratnavinirmitām . kāśīkha° 13 a° . imāṃ gandhavatīṃ ramyāṃ purīṃ vāyorvilokaya . vāruṇyā uttare bhāge mahābhāgyanidhe! dvija . iti gandhavatīpuryāḥ svarūpaṃ te nirūpitam . tasyāḥ prācyāṃ kuverasya bhrājathyeṣālakā purī . taduttarādhyāye . medinikoṣe atha gandhavatī pṛthvī purībhidvyāsamātarīti purībhedārthakatāmātrokteḥ śabdakalpadrume tanmūlakaśabdastome ca varuṇa purīparatvakathanaṃ prāmādikameva . varuṇapuryāstu nimnocanīti nāma yathoktaṃ bhāga° 5 . 20 . 10 . yathā tasminnaindrīṃ pūrvasmānmerordevadhānīṃ nāma dakṣiṇato yāmyāṃ saṃyamanīṃ nāma paścādvāruṇīṃ nimlocanīṃ nāma uttarataḥ saumyāṃ vibhāvarīṃ nāma

gandhavalkala na° gandho valkale'sya . (dāracini) tvace . rājani° .

gandhavallarī strī gandhānvitā vallarī . sahadevīlatāyām gandhaballītyapyatra rājani° .

gandhavaha pu° gandhaṃ vahati vaha--ac 6 ta° . 1 vāyau amaraḥ āghrāyi vān gandhavahaḥ sugandhaḥ bhaṭṭiḥ digdakṣiṇā gandhavahaṃ mukhena kumā° . 2 gandhayukte nāyakabhede pu° . nabālatā gandhavahena cumbitā naiṣa° . atra nāyikāpakṣe gandhavahaśabdasya nāyakabhedaparatvam . 3 gandhadhārimātre tri° . ākāśāttu vikurvāṇāt sarvagandhavahaḥ śuciḥ . valavān jāyate vāyuḥ sa vai sparśaguṇo mataḥ manuḥ . vāyurgandhabahaḥ bhāga° 2 . 10 . 20 . 4 nāsikāyāṃ strī amaraḥ .

gandhavahala gandhaṃ vahati vaha--bā° alac gandho vahalo'sya vā . 1 sitārjakavṛkṣe 2 śvetatulasyāñca rājani° .

gandhavāri na° gandhadravyavāsitaṃ vāri . sugandhidravyavāsite jale .

gandhavāha pu° gandha vahati vaha--aṇ upa° sa° . 1 vāyau . amaraḥ . prasaradasamavāṇaprāṇavadgandhavāhaḥ gītago° . 2 kastūrībhṛge hemaca° . 3 nāsikāyāṃ strī ṅīp hemaca0

gandhavihvala pu° gandhena vihvalayati vi + hvala--ṇic--ac . goghūme śabdaca° .

gandhavījā strī strī gandho vīje yasyāḥ . methikāyām rājani0

gandhavṛkṣaka pu° gandhapradhāno vṛkṣaḥ saṃjñāyāṃ kan . 1 sālavṛkṣaṃ rājani° .

gandhavyākula puṃna° gandhena vyākulayati vi + ā + kula--ṇic ac . 1 kakkole . śabdaca0

gandhaśaṭī strī gandhapradhānā śaṭī śā° ta° . śaṭhyām śabdaca0

gandhaśāka na° gandhapradhānaṃ śākam śā° ta° . gaurasuvarṇaśāke rājani° .

gandhaśāli pu° gandhapraghānaḥ śāliḥ . āmodavati ghānyabhede (vāsamatī) prasiddhe sugandhake śālau . gandhaśāliḥ sumadhuro vṛṣyaḥ pittaśramapraṇut snāyuvidāhaśamana stanyagarbhasthiratvakṛt . īṣadvātapraśamanaḥ svalpakaphabalapradaḥ rājanighaṇṭau tadguṇāḥ sabhāsena darśitāḥ .

gandhaśuṇḍinī strī gandhayuktaḥ śuṇḍo mukhamastyasyāḥ ini ṅīp! chuchundaryāṃ rājani° .

gandhaśekhara pu° gandhaḥ śekhare'sya . kastūryāṃ mṛgamade hārā° .

gandhasāra pu° gandhayuktaḥ sāro yasya . candanavṛkṣe amaraḥ . gandhaśabde udā° .

gandhasāraṇa pu° gandhaṃ sārayati sṛ--ṇic--lyu . 1 vṛhannakhīnāmagandhadravye ratnamā° . 2 mudgaravṛkṣe rājani° .

gandhasoma na° gandhārthaṃ somo vidhuryasya . 1 kumude hārā° candrodaye hi tasya gandhaḥ .

gandhahārikā strī gandhaṃ harati hṛ--ṇvul ṭāp kāpi ata ittvam . paragṛhasthāyāṃ gandhāḍhyaveśakārikāyāṃ striyām śabdamālā .

gandhā strī gandha--ṇic ac, gandha + astyasya ac vā . āmodahetau campakakalikāyām śabdaratnā° . 2 śaṭyām rājani° 3 śālaparṇyāṃ bharataḥ . 4 āmodayuktāyāṃ striyāñca .

gandhākhu strī gandhayukta ākhuḥ . chuchundaryām (chucā) . hārā° .

gandhājīva pu° gandhena gandhadravyeṇājīvati ā + jīva--ac . (gandhaveṇe) gandhabaṇiji jaṭādharaḥ .

gandhāḍhya na° gandhenāḍhyaḥ . 1 javādināmagandhadravye 2 candane ca rājani° 3 nāraṅgavṛkṣe pu° rājani° . 4 gandhapatrāyāṃ (gandhabhādāla) 5 svarṇayūthyāṃ 6 taruṇyām 7 ārāmaśītalāyāñca strī rājani° 8 gandholyāñca strī śabdaca° . 9 gandhayukte tri° . vanaspatiraso divyo gandhādyaḥ sumanoharaḥ dhūpadānamantraḥ .

gandhādhika na° gandho'dhiko'tra . tṛṇakuṅkume rājani0

gandhāmlā strī gandhayuktaḥ amlo raso yasyāḥ . vanavījapūrake rājani0

gandhāra pu° ba° va° gandhamṛcchanti ṛ--aṇ upa° sa° 1 deśabhede kaśmīrāḥ sindhusaubīrā gandhārādarśakāstathā bhā° bhī° 9 a° nānājanapadoktau . paṇḍito medhāvī gandhārānevopasampadyate chā° upa° . gandhārarājaputro'bhūcchakuniḥ saubalastathā bhā° ā° 630 . 2 tannṛpeṣu ba° va° . tato bhavārthādau kacchādi° aṇ . gāndhāra taddeśabhave tri° striyāṃ ṅīp . gāndhārī sā ca śakuniduryodhanamātari . gandhārāḥ abhijano'sya sindhvā° gandhāra--aṇ . gāndhārapitrādikrameṇa gandhāradeśavāsini tri° .

gandhāri pu° gandham ṛcchati ṛ--in 6 ta° . gandhāradeśe . marvāhamatyabodhya gāndhārīṇāmivāvikā ṛ° 1 . 126 . gandhaṃ leśarūpaṃ garbhamṛcchati aṇ gaurā° ṅīṣ . 1 gandhārī garbhavatyāñca uktamantrabhāṣye mādhava āhasma romaśatve dṛṣṭāntaḥ gandhārīṇāmavikeva . gandhārā deśāḥ . teṣāṃ sambandhinya vijātiriva taddeśasthā avayo meṣā yathā romaśāḥ tathāhamasmi . yadvā gandhārīṇāṃ garbhadhāriṇīnāṃ strīṇāmavikātyarthaṃ tarpayantī yoniriva . tāsāmāprasavaṃ romādivikartanasya śāstre niṣiddhatvādyonī romaśā bhavati ataḥ sopamīyate

gandhālā strī gandhāyālati paryāpnoti ala--ac . (jiyati) latāyāṃ śabdaca° .

gandhālī strī gandhamalati paryāpnoti ala--aṇ gaurā° ṅīṣ . (gandhabhādāla) latābhede amaraḥ . 6 ta° . gandhaśreṇau ca .

gandhālīgarbha strī gandhālī nandhaśreṇī garbhe yasyāḥ . sūkṣmailāyām rājani° .

gandhāśman pu° gandhayukto'śmā śā° ta° . gandhake amaraḥ .

gandhāṣṭaka na° gandhānāṃ gandhadravyāṇāmaṣṭakam . candanādyaṣṭasu āmodāḍhyadravyeṣu . devatābhedena deyāṣṭaprakāragandhadravyabhedā yathā candanāgurukarpūracorakuṅkumarocanāḥ . jaṭāmāṃsī kapiyutā śakte rgandhāṣṭakaṃ viduḥ . candanāguruhrīverakuṣṭhakuṅkumasevyakāḥ . jaṭāmāṃsīmuramiti viṣṇorgandhāṣṭakaṃ viduḥ . candanā gurukarpūratamāladalakuṅkumam . kusīdaṃ kuṣṭhasaṃyuktaṃ śaivaṃ gandhāṣṭakaṃ śubham . svarūpaṃ candanaṃ corarocanāgurureva ca . madaṃ mṛgadvayodbhūtaṃ kastūrīcandrasaṃyutam . gandhāṣṭakaṃ vinirdiṣṭaṃ gaṇeśasya maheśituḥ śāradā° ti° . candanāgurukarpūrarocanākuṅkumaṃ madam . raktacandanahrīveraṃ gāṇapatyamudāhṛtam . jalakāśmīrakuṣṭhaistu raktacandanacandanaiḥ . ūśorāgurukarpūraiḥ sauraṃ gandhāṣṭakaṃ viduḥ merutantram .

gandhāhvā strī gandhenāhvayati ā + hve--ka . raktatulasyām . mālatī kaṭutumbī gandhāhvā mūlakaṃ tathā suśrutaḥ .

gandhi na° gandha--in . tṛṇakuṅkume rājani° .

gandhika pu° gandho'styasya ṭhan . 1 gandhake gandho gandhadravya paṇyatvenāstyasya ṭhan . 2 gandhabaṇiji .

gandhin tri° praśastaḥ gandho'styasya ini . praśastāmodayukte anokahākampitapuṣpagandhī haviḥ śamīlājagandhi śālaniryāsagandhibhiḥ dhūmairāhutigandhibhiḥ raghuḥ . yannaiva gandhi no rasya no rūpi ta ca śabdavat . manyante munayo buddhyā tat pradhānaṃ pracakṣate bhā° āśva° 52 a° . striyāṃ ṅīp . gāvaḥ surabhigandhinyastathā guggulugandhayaḥ bhā° ānu° 78 a° . sā ca 2 murānāmagandhadravye amaraḥ .

gandhiparṇa pu° gandhi gandhayuktaṃ parṇamasya . saptacchade rājani° . gandhipatrādayo'pyatra .

gandhendriya na° gandhagrāhakamindriyam śā° ta° . ghrāṇendriye taca pṛthivyaṃśotpannam pārthivo gandho gandhendriyaṃ sarvamūrtisamūho gurutā ceti suśrutaḥ . tasya yathā pārthivatā tathā muktāvalyāṃ mamarthitaṃ yathā
     ghrāṇendriyaṃ pārthivaṃ rūpādiṣu madhye gandhasthaiva vyañjakatvāt kuṅkumagandhavyañjakaghṛtavat na ca dṛṣṭānte svakīyarūpādivyañjakatvādasiddhiriti vācyaṃ parakoyarūpādyavyañjakatvasva tadarthatvād na ca navaśarāvagandhavyañjakajalenānaikāntamiti vācyaṃ tastha saktu ramābhivyañjakatvāt yadvā parakīyeti na deyaṃ vāyūpanītasurabhibhāgasya dṛṣṭāntatvasambhavāt naca ghrāṇendriyasannikarṣasya gandhamātravyañjakatvāt tatra vyasicāra iti vācyaṃ dravyatve sati iti viśeṣaṇāt . adhikamindriyaśabde uktam .

gandho(ndhau)tu pu° gandhapradhāna otuḥ vā vṛddhiḥ . khaṭṭāse jantubhede trikā° .

gandhotkaṭā strī gandhena utkaṭā ugrā . damanakavṛkṣe rājani0

gandhottamā strī gandhena uttamā utkṛṣṭā . madirāyām amaraḥ

gandhoda na° gandhavāsitamudakaṃ śā° ta° vā udādeśaḥ . gandhadravyavāsitajale āsiktamārgaṃ gandhodaiḥ bhāga° 9 . 11 . 18 . udādeśābhāve gandhodakamapyatra gandhayuktiśabde udā° .

gandhopajīvin pu° gandhaṃ gandhadravyamupajīvati upa + jīvaṇini . gandhabaṇiji . dantakārāḥ sūpakārā ye ca gandhopajīvinaḥ rāmā° ayo° 83 . 1 a° .

gandholi(lī) strī gandha--oli--vā ṅīp . śaṭhyām . ṅībantaḥ . 2 bhadramustāyām medi° .

gandholī strī gandha--ardane bā° olac gaurā° ṅīṣ . varaṭāyāṃ (volatā) amaraḥ .

gabha na° bhaga + pṛṣo° varṇaviparyayaḥ . bhage . āhanti gabhe paso nigallīti ghākā yaju° 23 . 22 gabhe bhage varṇaviparyayaḥ vedadī° game muṣṭimataṃsayat 23 . 4 . 24 āhanti gabhe paso nigallīti dhāke śata° vrā° 13 . 2 . 9 . 6 .

gabhasti pu° gamyate jñāyate nama--ḍa gaḥ viṣayastaṃ babhasti bhāsayāta bhasa--ktic . 1 kiraṇe, 2 sūrye ca . 3 svāhāyāṃ vahnipatnyāṃ strī medi° vā ṅīp . yathā rājan! kṛtīḥ sarvāḥ sūryaḥ pāti gabhastibhiḥ bhā va° 133 a° . nijavadanamalinamayagabhastibhiḥ sudhayati bhāga° 5 . 8 . 27 . gabhastidhārābhiriva drutāni tejāṃsi mānoḥ bhaṭṭiḥ . 4 aṅgulīṣu va° va° 5 bāhau dviva° nighaṇṭuḥ . pṛthū karasrā bahulā gabhastī ṛ° 6 . 19 . 3 . bhagastī bāhū bhā° . ā raśmayoḥ gamastyoḥ sthūrayoḥ 29 . 2 . gabhastyoḥ bāhvoḥ bhā° 6 pāṇau ca pāṇī vai gabhastī pāṇibhyāṃ hyenaṃ pāvayati gabhastipūtaniruktau śata° brā° 4 . 1 . 1 . 9 . kṛṣṇo'ṃśubhyāṃ gabhastipūtaḥ yaju° 7 . 1 . gabhastibhyāṃ pāṇibhyāṃ pūtaḥ vedadī° .

gabhastinemi pu° gabhastaya eva cakraṃ tasya nemiriva . gabhastirūpacakramadhyasthasya sūryātmano nemitulye parameśvare . gabhastinemiḥ satvasthaḥ viṣṇusa° . gabhastinemiḥ śrīpadmaḥ bhā° śā° 13 a° viṣṇustutiḥ .

gabhastipāṇi pu° gabhastiḥ pāṇirivāsya rasākarṣaṇāya . sūrye hemaca° . gabhastikarādayo'pyatra . gabhastihastaśabde dṛśyam .

gabhastimat pu° gabhastayobhūmnā santyasya matup . sūrye śabdaratnā° . tasya sahasrakiraṇatvāttathātvam . ghanavyapāyena gabhastimāniva raghuḥ gabhastayonityaṃ santyatra nityayoge matup . 2 pātālabhede na° śabdara° . āhlādakāriṇaḥ śubhrāḥ maṇayo yatra suprabhāḥ . divārkaraśmayo yata prabhāṃ tanvanti nātapam . śaśinaśca na śītāya niśi dyotāya kevalam viṣṇupurāṇokteḥ tasya sarvadā maṇyādidīptimattvāt tathātvam 3 dvīpabhede pu° gandharvaśabde dṛśyam .

gabhastihasta pu° gabhastayo hastā iva jalākarṣaṇāya yasya . sūrye trikā° . sūryaḥ kiraṇajālena vāyuyuktena sarvataḥ . jagato jalamādatte kṛtsnasya dvijasattama! viṣṇupu° uktestasya kiraṇadvārā jalākarṣakatvāt tatkiraṇānāṃ tasya hastatulyatvam .

gabhastīśa pu° kāśīsthe liṅgabhede gabhastīśo mahāliṅgametaddivyamahaḥpradam kāśīkha° .

gabhi tri° gacchati nīramatra gama--ādhāre in bhaścāntādeśaḥ . gabhīre . gabhau sañjate sanja--kvip gabhiṣaj gamīrasthāyini . teṣāṃ hi dhāma gabhiṣak samudriyam atha° 7 . 7 . 1 .

gabhīkā strī gabhīre kāyati kai--ka pṛṣo° ralopaḥ . (gāmbhāra) vṛkṣabhede tasyāḥ phalam aṇ haritakyā° tasya lup taddhita lupi prakṛtiliṅgatā . gabhīkā tatphale strī .

[Page 2532a]
gabhīra tri° gacchati jalamatra gama--īran bhāntādeśaśca . 1 nimnasthāne, 2 atalasparśe, 3 mandre dhvanau ca amaraḥ . 4 gahane, 5 duṣpraveśe, 6 durbodhe ca uṇādikoṣaḥ . jīrṣṇā tariḥ saridatīva gabhīranīrā udbhaṭaḥ na tvāṃ gabhīraṃ guruhantaḥ! sindhuḥ ṛ° 3 . 32 . 16 . na taṃ gūhanti sravato gabhīrāḥ ṛ° 10 . 108 . 4 .. 7 vāci strī nighaṇṭuḥ . 8 dyāvāpṛthivyoḥ rodasyoḥ strī dviva° nighaṇṭuḥ .

gabhīrātman pu° gabhīraḥ durlakṣya ātmā svarūpamasya . parameśvare . caturasro gabhīrātmā viṣṇusa° . ātmāsvarūpaṃ cittaṃ vā gabhīraṃ paricchetumaśakyamasya gabhīrātmā bhā° .

gabhīrikā strī gabhīrā mandradhvaniyuktā saṃjñāyāṃ kan . bṛhaḍḍhakkāyām śabdaratnā° .

gabholika pu° avyutpannaprātipadikam . masūre hārā° .

gama gatau bhvā° para° aniṭ . gacchati ḷdit agamat jagāma jagmatuḥ . gantā gamyāt gamiṣyati . gantā gamī gamyaḥ gantavyaḥ gamanīyaḥ gacchan gataṃ gataḥ gatiḥ gantum gatvā āgatya . hṛdayaṅgamaḥ . jagmivān . karmaṇi gamyate agami gamyamānaḥ . ṇic . gamayati te ajīgamat te . san jigamiṣati saṃjigāṃsate . yaṅ jaṅgamyate . yaṅluk jaṅgamīti--jaṅganti . jaṅgamam . kṣīdīyānapi gacchati māghaḥ gacchati puraḥ śarīram śaku° tena gacchan na riṣyati manuḥ . na gaṇasyāgrato gacchet hito° . jagāma gahanaṃ vanam devīmā° . tatra niścitya kandarpamagamat pākaśāsanaḥ kumā° . gataṃ tiraścīnamanūrusāratheḥ māghaḥ . krośārdhaṃ prakṛtipuraḥsareṇa gatvā raghuḥ . agamyāṃ ca striyaṃ gatvā smṛtiḥ .
     accha + ābhimukhye gacchagatya abhimukhaṃ gatvā .
     ati + atikramya utkṛṣya vā gamane . tato daśāhe'tigate kṛtaśauco nṛpātmajaḥ rāmā° ayo° 77 . 1 . cintāmatijagāma ha bhā° śalya° 47 a° . atikramārthe nāsya gatitvam atigatvā .
     vi + ati + viśeṣeṇātikramya gatau kathamarjuna! kāloyam svarge vyatigamastava bhā° va° 167 a° .
     adhi + prāptau . adhigatya jagatyadhīśvarāt naiṣa° . yathā khanan khanitreṇa naro vāryadhigacchati manuḥ . viśeṣaṃ nādhigacchāmi nirdhanasyāvarasya ca bhā° śā° 226 ślo° . vedārthānadhigacchecca śāstrāṇi vividhāni ca yājña° .
     sam + adhi + samyak prāptau . yatte samadhigacchanti yasyaite tasya taddhanam manuḥ .
     anu + prāptau paścādvamane anukaraṇe ca . tat pāpaṃ śatadhā bhūtvā tadvaktṛnanugacchati smṛtiḥ śruterivārthaṃ smṛtiranvagacchat raghuḥ . anugatanayamārgāmargalāṃ durnayasya māghaḥ .
     antar + vyabadhāne gatau madhyagatau ca . bhānau yajñādantargataḥ śata° brā° 1 . 6 . 1 . 1 . antargatā madanavahniśikhāvalī yā udbhaṭaḥ .
     apa + apāye viśleṣajanakakriyāyām . sā kanyāpajagāmātha samīpāttasya dhīmataḥ bhā° dro° 54 a° .
     api + svakāraṇādau praveśe asuṃvāgapigacchatu atha° 2 . 12 . 8 .
     abhi + āmimukhyena gatau . anurāgādvane rāmaṃ diṣṭyā tvamabhigacchasi rāmā° ayo° 2 a° . samyaggatau ca abhigantāsmi bhaginīṃ mātaraṃ ca taveti ca yājña° .
     ava + bodhe, yadāvagacchedāyatyāmaniṣṭaṃ dhruvamātmanaḥ manuḥ . prāptau ca kuto yuddhaṃ jātu naro'vagacchet bhā° u° 740 ślo° .
     ā + paścāddeśavibhāgapūrvakagatau . āgatya vilvaśākhāyāṃ caṇḍike! kuru sannidhim durgāvāhanamantraḥ . dhanuṣo'bhyāsamāgatya bhā° ā° 187 a° . āgatā vata jareva himānī sevyatāṃ surataraṅgiṇī udbhaṭaḥ . bodhe āgamo niṣphalastatra bhuktistokāpi yatra no . ā + gamaṇic . kṣamāyāṃ pratīkṣāyāñca ātma° yāvadāgamayate'tha narendrān naiṣa° . āgamayate kālam . karmādiṣu sarveṣu adhyaryuḥ saṃpreṣamāgamayeta lāṭyā° śrau 4 . 9 . 8 .
     adhi + ā + prāptau nādhyāgamacca mṛgayaṃstāṃ gāṃ munirudāradhīḥ bhā° ā° 99 a° .
     anu + ā + anukṛtau samyaggatau paścādgatau pratyāgatau ca anvāgato yajñapatirvo abhramata yaju° 18 . 59 . anvāgato karmasamāptau bhavataḥ pratyāgamiṣyati vedadī° . sambandhe ca . kiñcit paśyatyananvāgataḥ śata° brā° 14 . 6 . 1 . 17 . ananvāgataḥ ananubaddhaḥ bhā° .
     abhi + ā + ābhimukhyenāgatau sarvatrābhyāgato guruḥ manuḥ samyagāgatau kramādabhyāgata dravyam yājña° . prāptau ca
     upa + ā + samīpāgatau vanādārādupāgataḥ rāmā° . taponidhiṃ vetsi na māmupagātam śaku° . upasthitau aka° . kathamāpadupāgatā bhā° sa° 2609 a° .
     prati + ā + parāvṛtyāgamane (yato gatistatra punarāgatau) raṇāt pratyāgataṃ śūraṃ bhāryāñca gatayauvanām cāṇa° . pratyāgataśceva punastathaiva prā° ta° .
     ud + ūrdhagatau utthāne aka° . ityudgatāḥ paurabadhūmukhebhyaḥ śṛṇvan kathāḥ raghuḥ . udgamaḥ . utkramya gatau ca ūrdhvaṃ prāṇā hyudgacchanti yūnaḥ sthavira āyati manuḥ .
     abhi + ā + ābhimukhyenāgamane . abhyudgatāstvā vayamadya sarve bhā° ā° 88 a° .
     prati + ud + pratilakṣyīkṛtya utthāne aka° . tamāgatabhabhiprekṣya pratyudgamya parantapāḥ bhā° ā° 169 a° . (āgavāḍā) gatibhede saka° . pratyujjagāmātithimātitheyaḥ . pratyudgatamivāmuṣṇaiḥ pratyudgatā pārthivadharmapatnyā raghuḥ pratyujjagāmāgamanapratītaḥ kumā° .
     upa + samīpagamane . grahāstamupacchanti sārameyā ivāmiṣam sadanamupagato'haṃ pūrvamambhojayoneḥ prabodhaca° . suptāṃ mattāṃ pramattāṃ vā rahoyatropagacchati manuḥ . pratijñāyām upagamaḥ .
     abhi + upa + pratijñāyām svīkāre ca . vayamabhyupagacchāma kṛṣṇeṇa tvāṃ pradharṣitam harivaṃ° 3 a° . abhyupagamaḥ . ābhimukhyena samīpagatau ca garūmabhyupagacchanti yaśase'rthāya bhāvini! bhā° 124 a° .
     ni + niyamena prāptau . hite mitre nigatān hanti vīrān ṛ° 10 . 132 . 5 . nigatān hananāya niyamena prāptān bhā° . ṇic . niścayena bodhene ca nigamo vedaḥ . nigamakalpatarorgalitaṃ phalam bhāga° 1 . 1 . 3 . uktasyārthasyopasahāre ca nigamanaśabda vivṛtiḥ .
     nir + niṣkramaṇe . adhivinnā tu yā nārī nirgacchedruṣitā gṛhāt manuḥ . viśeṣeṇa prāptau ca . puruṣāḥ preṣyatāmeke nirgacchanti dhanārthinaḥ bhā° va° 258 a° .
     para + parāvṛtya gamane parigatau ca . yadvai manaḥ parāgataṃ yadbaddhamiha veha vā atha° 7 . 12 . 4 . vidyayā tatrārohanti yatra kāmāḥ parāgatāḥ śata° brā° 10 . 5 . 4 . 16 . vyāptau ca . sphuṭaparāgaparāgatapaṅkajam māgha .
     pari + parito gatau yathā hi merurbhagavatā (sūryeṇa)nityaśaḥ parigamyate bhā° va° 204 a° . veṣṭane ca atha sa valkadukūlakuthādibhiḥ parigatojjvaladuddhatabāladhiḥ bhaṭṭiḥ .
     prati + vaiparītyena gatau (yata āgatistatraiva gamane) bhavatu pratigamiṣyāmastāvat śaku° adhītāṃ yogahīnasya vidyāṃ pratigatāmiva rāmā° sunda° 18 a° .
     vi + viśeṣeṇa gatau vicchede vigame ca . avanitalavigataiśca bhūtasaṃghaiḥ bhā° dro° 37 a° . tato niśā sāvyagamanmahātmanām bhā° āśva° 64 a° . śraddhā ca no māvigamat manuḥ . rucibharturasya virahādhigamāditi sandhyayāpi sapadi vyagami māghaḥ .
     sam + saṅge aka° ā° . yatra devāḥ samagacchanta viśve ṛ° 30 . 82 . 6 . maṅgacchasva mayā sārdhamekenaikanarāśana! bhā° ayo° 153 a° . jale sthale cāntarīkṣe gaṅgāsāgarasaṅgame prā° ta° . paramaṃ bhagavannevaṃ saṃgamiṣye tvayā saha bhā° va° 306 a° . diṣṭyā me saṅgataṃ yathā bhā° samyaggatau para° saka° . saṅgaccha poṃsni! staiṇaṃ mām bhaṭṭiḥ . gameḥ karmaviśeṣe upapade kartari kha . turaṅgamaḥ hṛdayaṅgamaḥ bhujaṅgamaḥ ityādi . uraādiṣu upapadeṣu ḍa . uragaḥ bhujagaḥ turagaḥ hṛdgaḥ antaga ityādi .

gama pu° gama--yathāyathaṃ bhāvādau ap . 1 jigoṣoryātrāyām, 2 pathi, amaraḥ 3 dyūtabhede, 4 gamane, ca . 5 aparyālocite adhvani medi° . 6 sadṛkpāṭhe hema° . gamyate karṇaṇi ap na vṛddhiḥ . 7 gamyamāne mārgādau . aśvasyaikāhagamaḥ pā° tatra gamane vṛṣasiṃhavṛścikavaṭairviddhi sthānaṃ gamāgamau nastaḥ ṣaṭpañcāśikā .

gamaka tri° gamayati gama--ṇic--ṇvul . 1 gamayitari 2 bodhake ca sāpekṣatve'pi gamakatvāt samāsaḥ mahābhā° yat prauḍhatvamudāratā ca vacasāṃ yaccārthatogauravam taccedasti tatastadeva gamakaṃ pāṇḍityavaidagdhyayoḥ mālatīmā° . 3 svarabhede . gamakaḥ svaśrutisthānasthānāṃ śrutyantarāśrayāt . svaro yo mūrchanāmeti gamakaḥ sa ihocyate . kampitaḥ sphurito līno bhinnaḥ sthavira eva ca . āhatāndolitau ceti gamakāḥ sapta kīrtitāḥ . sāghapoṣaniśāyāntu śeṣapraharamātrake . sādhakaḥ salile sthitvā gamakān sapta sādhayet . dākṣiṇātyā hariprītyai gāyanti gamakānimān saṅgī° dā0

gamatha pu° gama--athac . pathike ujjvada° .

gamana na° gama--bhāve lyuṭ . svāśrayasaṃyogavibhāgāsamavāyikāraṇe 1 kriyābhede prasāraṇañca gamanaṃ karmānyetāni pañca ca bhramaṇaṃ recanaṃ syandanordhajjvalanameva ca . tiryaggamanamapyatra gamanādeva labhyate bhāṣā° . utkṣepaṇaśabde 1086 pṛ° vivṛtiḥ . 2 jigīṣoḥ prayāṇe ca amaraḥ .

gamin tri° bhaviṣyati gamyādayaḥ pā° gama--bhavye ini . bhāvigamanake striyāṃ ṅīp . gamyādīnāmupasaṃkhyānam vārtikokteḥ grāmagamītyādau dvitīyāta° samā° . kṛdantatve 'pi tadyoge karmaṇi na ṣaṣṭhī grāmaṃ gamī .

gamiṣṭha tri° atiśayena gantā--gantṛ--atiśāyane iṣṭhan . gantṛtame . kimaṅga vā pratyavarti gamiṣṭhaḥ ṛ° 1 . 118 . 3 .

gamba(nba) gatau bhvā° para° saka° seṭ . gambati agambīt jagamba . nopadhatve kvipi ganau ganaḥ . mopadhatve gamau gama iti bhedaḥ .

gambhan tri° gama--bā° an bhugāgamaśca . gambhīre apā gambhanatsoda mahatvā yaju° 13 . 30 . gambhan gambhani gabhīre vedadī° . vede saptamīlopaḥ .

gambhara na° gama--vic gamaṃ nimnagatiṃ vimarti bhṛ--ac 6 ta° . udake nighaṇṭuḥ . vṛhanteva gambhareṣu pratiṣṭhām ṛ° 10 . 106 . 9 . nambhareṣu gahaneṣu jaleṣu bhā° .

gambhārikā strī gama--vic gamaṃ nimnagatiṃ bimartibhṛ--ṇvul kāpi ata ittvam (gāmbhāra) vṛkṣabhede rājani° .

gambhārī strī gamaṃ gatibhedaṃ bibharti aṇ, kaṃ jalaṃ bibharti pṛṣo° kasya ga ityanye upa° sa° gaurā° ṅīṣ . (gāmbhāra) vṛkṣabhede amaraḥ . gambhāryāḥ phalaṃ puṣpaṃ vā aṇ tasya lupi prakṛtivalliṅgatā . gambhārītatphale puṣpe ca strī . gambhārī bhadraparṇī ca śrīparṇī madhuparṇikā . kāśmīrī kaśmarī hīrā kāśmaryaḥ pītarohiṇī . kṛṣṇavṛntā madhurasā mahākumudikāpi ca . kāśmarī tuvarā tiktā vīryoṣṇā madhurāguruḥ . dīpanī pācanī medhyā bhedanī śramaśothajit . doṣatṛṣṇāmaśūlārśoviṣadāhajvarāpahā . tatphalaṃ vṛṃhaṇaṃ vṛṣyaṃ guru keśyaṃ rasāyanam . vātapittatṛṣāraktakṣayamūtravibandhahṛt . svādu pāke himaṃ snigdhaṃ tuvarāmlaṃ vibandhakṛt . hanyāddāhatṛṣāvātaraktapittakṣatakṣayān bhāvapra0

gambhiṣṭha tri° gambhat + atiśāyane iṣṭhan ṭilopaḥ . gambhīratame . apā gambhant sīdeti etaddhvāpāṃ gambhiṣṭhaṃ yatraiṣa etattapati śata° brā° 7 . 5 . 1 . 8 .

gambhīra tri° gacchati jalamatra gama--īran ni° bhugāgamaḥ . 1 nimnasthāne agādhe, amaraḥ . dhṛtagambhīrakhanīkhanī nima naiṣa° . 2 mandre śabde snigdhagambhīranirghoṣamekasyandanamāsthitau raghuḥ . 3 gabhīrārthe ca uṇādi° . 4 jambīre, 5 padme, 6 ṛgmantrabhede ca pu° . svare satve ca nābhau ca triṣu gambhīratā śubhā .

[Page 2534b]
gambhīravedin pu° gambhīraṃ gahanaṃ yathātathā vetti vida--ṇini . cirakālena yo vetti śikṣāṃ paricitāmapi . gambhīravedī vijñeyaḥ sa gajo gajavedibhiḥ rājaputrīyokta cihne, 1 gaje . aṅkuśaṃ dviradasyeva yantā gambhīravedinaḥ raghuḥ . gambhīravedinaḥ puraḥ kabalaṃ karīndre māghaḥ . tṛc . gambhīravettṛ tvagbhedāt śeṇitasrāvāt māṃsasya krathanādapi . ātmānaṃ yo na jānāti sa syāt gambhīraveditā sṛgacarmbhīyoktacihne gaje .

gambhīrikā strī gambhīra--svārthe ka saṃjñāyāṃ kan vā kāpi ata ittvam . 1 gambhīrāyāṃ nadyāṃ 2 nadobhede ca . lauhityaḥ sindhunadaḥ sarayūrgambhīrikā rathāhvā ca . gaṅgākauśikyādyāḥ sarito videhakāmbojāḥ vṛha° saṃ° 16 a° . 3 nāḍībhede nāḍyo gambhīrikā yāśca sadyaśchinnāstathaiva ca suśrutaḥ . 4 dṛṣṭiregabhede hatādhimantho nimiṣo dṛṣṭirgambhīrikā ca yā suśrutaḥ . tallakṣaṇaṃ tatraiva uktaṃ yathā dṛṣṭirvirūpā śvasanopasṛṣṭā saṅkucyate'bhyantarataśca yāti . rujāvagāḍhā ca tamakṣirogaṃ gambhīriketi pravadanti tajjñāḥ .

gamya tri° gama--pavargānatvāt karmādau yat . 1 gamanāya 2 prāpye ca . arhārthe yat . gamanayogye . gamyānyapi tīrthāni kīrtinānyamagamāni ca bhā° va° 85 . abhikāmāṃ striyaṃ yaśca gamyāṃ rahasi yācitaḥ bhā° ā° 83 a° . gamyaṃ tvabhāve dātṝṇāṃ kanyā kuryāt svayaṃ varam yājña° samānaśca khedavigamo gamyāyāmagamyayāñca tatra niyamaḥ kriyate iyaṃ gamyā iyamagamyeti mahābhāṣyam khedayatīti khedo rogaḥ indriyaniyamāsāmarthyaṃ vā iti kaiyaṭaḥ tathā ca agamyāniṣedhasya itarābhyanujñāphalakatayā svadāragamane doṣābhāvaḥ vivaraṇam .

gamyamāna tri° gama--karmaṇi śānac . 1 vartamānagatikarmaṇi . 2 budhyamāne ca gamyabhānā'pi kriyā vibhaktau prayojikā vyā0nyāyaḥ . gamyamāne'rthe si° kau° bhūriprayogaḥ .

gamyādi na° bhaviṣyati gamyādayaḥ pā° ukte bhaviṣyadartheṃ inipratyayāntaśabdasamūhe te ca gamī āgamī bhāvī prasthāyī pratirodhī pratiyodhī pratibodho prati yāyo pratiṣedhī ityete pā° ga° . gamyādonāmupasaṃkhyānam vārti° tadyoge dvitīyātatpuruṣaḥ . grāmagamī .

gaya pu° rāmāyaṇaprasiddhe 1 vānarabhede . koṭīśatavṛto vāpi gayo gavaya eva ca . vānarendra haumavīryau pṛthak pṛthagadṛśyatām bhā° va° 282 a° . 2 havirdhānarājaputrabhede, tatkathā havirdhānāddhavirdhānī vidūrāsūta ṣaṭ sutān . varhiṣadaṅgayaṃ śuklaṃ kṛṣṇaṃ satyajitaṃ vratam bhāga° 5 . 15 a° . priyavratavaṃśodbhave 3 rājabhede tatkathā yathā naktādṛtiputro gayo rājarṣipravara udāraśravā ajāyata . sākṣādbhagavato viṣṇorjagadrirakṣayā gṛhītasatvasya kalā ātmavattvādilakṣaṇena nahāpuruṣatāṃ prāptaḥ . sa vai svadharmeṇa prajāpālanapoṣaṇaprīṇanopalālanānuśāsanalakṣaṇenejyādinā ca bhagavati mahāpuruṣe parāvare brahmaṇi sarvātmanārpitaparamārthalakṣaṇena brahmaviccaraṇānusevayāpāditabhagavadbhaktiyogena cābhīkṣṇaśaḥ paribhāvitaviśuddhamatiruparatānātmye ātmani svayamupalabhyamāna brahmātmānubhavo'pi nirabhimāna evāvanimajūgupata . tasyebhāṃ gāthāṃ pāṇḍaveya! purāvida upagāyanti . gayaṃ nṛpaṃ kaḥ pratiyāti karmabhiryajñābhimānī bahuviddharbhagoptā . samāgataśrīḥ sadasaspatiḥ satāṃ satse bako'nyo bhagavat kalāmṛte . yamabhyaṣiñcan parayā mudā satīḥ (satyaḥ) satyāśiṣo dakṣakanyāḥ saridbhiḥ . yasya prajā nāṃ duduhe dharā''śiṣo nirāśiṣo guṇavatsasnutodhāḥ . chandāṃsyakāmasya ca yasya kāmān duduhurājahrurathobaliṃ nṛpāḥ . pratyañcitā yudhi dharmeṇa viprā yadāśiṣāṃ ṣaṣṭhamaṃśaṃ parebhyaḥ . yasyādhvare bhagavānadhvarātmā maghoni mādyatyurusomapīthe . śraddhāviśuddhācalabhaktiyogasamarpitejyāphalamājahāra . yatproṇanādbarhiṣi devatiryaṅmanuṣyavīruttṛṇamāviriñcyāt . prīyeta sadyaḥ saha viśvajīvaḥ prītaḥ svayaṃ prītimagādgayasya . gayādgāyantyāṃ citrarathaḥ sumatirarirodhana iti trayaḥ putrā babhūvuḥ bhāga° 5 . 15 . amūrtarayasaḥ putre pradhānaṣoḍaśarājāntargate 4 rājarṣibhede tatkathā .
     gayañcāmūrtarayasaṃ mṛtaṃ sṛñjaya! śuśruma . yo vai varṣaśataṃ rājā hutaśiṣṭāśano'bhavat . tasmai hyagnirvaraṃ prādāttato vavre varaṃ gayaḥ . tapasā brahmacaryeṇa vratena niyamena ca . gurūṇāñca prasādena vedānicchāmi veditum . svadharmeṇāvihiṃsyānyān dhanamicchāmi cākṣayam . vipreṣu dadataścaiva śraddhā bhavatu nityaśaḥ . ananyāsu savarṇāsu putrajanma ca me bhavet . annaṃ me dadataḥ śraddhā dharmemaṃ ramatāṃ manaḥ . avithaṃ cāstu me nityaṃ dharmakāryeṣu, pāvakaḥ . tathā bhaviṣyatītyuktvā tatraivāntaradhīyata . gayo hyavāpya tatsarvaṃ dharmeṇārīnajījayat . sa darśapaurṇamāsābhyāṃ kāleṣvāgrayaṇeṣu ca . cāturmāsyaiśca vividhairyajñaiścāvāptadakṣiṇaiḥ . ayajacchraddhayā rājā parisaṃvatsarān śatam . gavāṃ śatasahasrāṇi śatamaśvaśatāni ca . śataṃ niṣkasahasrāṇi gavāñcāpyayutāni ṣaṭ . utthāyotthāya saṃprādāt parisaṃvatsarān śatam . nakṣatreṣu ca sarveṣu dadānnakṣatradakṣiṇāḥ . īje ca vividhairyajñairyathā somo'ṅgirāstathā . sauvarṇoṃ pṛthivīṃ kṛtvā ya imāṃ maṇiśarkarām . viprebhyaḥ prādadadrājā aśvamedhe mahāmakhe . jāmbunadamayā yūpāḥ sarve ratnaparicchadāḥ . gayasyāsan samṛddhāstu sarvabhūtamanohasāḥ . sarvakāmasamṛddhāṃśca prādāttāṃśca gayastathā . brāhmaṇebhyaḥ prakṛṣṭebhyaḥ sarvabhūtebhya eva ca . sasamudravanadvīpanadīnadavaneṣu ca . nagareṣu ca rāṣṭreṣu divi vyomni ca ye'vasan . bhūtagrāmāśca vividhāḥ saṃtṛptā yajñasampadā . gayasya sadṛśo yajño nāstyanya iti te'bruvan . ṣaḍviṃśayojanāyāmā triṃśadyojanamāyatā . paścāt puraścaturviṃśadvedī hyāsīddhiraṇmayī . gayasya yajamānasya muktāvajramaṇistṛtā . prādāt sa brāhmaṇebhyo'tha vāsāṃsyābharaṇāni ca . yathoktā dakṣiṇāścānyā viprebhyo bhūridakṣiṇāḥ . yatra bhojanaśiṣṭasya parvatāḥ pañcaviṃśatiḥ . kulyāḥ sukṛtavāhinyo rasānāmabhavaṃstadā . vastrābharaṇagandhānāṃ rāśayaśca pṛthagvidhāḥ . yasya prabhāvācca gayastriṣu lokeṣu viśrutaḥ . vaṭaścākṣayyakaraṇaḥ puṇyaṃ brahmasaraśca tat . sa cenmamāra sṛñjaya caturbhadratarastvayā . putrāt puṇyatarastubhyaṃ mā putramanutapyathāḥ bhā° dro° 66 a° . 5 dhane 6 apatye 6 gṛhe ca nighaṇṭuḥ . indro vasubhiḥ paripātu no gayam ṛ° 10 . 66 . 3 . gayaṃ gṛhanāmaitat . prāptavyaṃ gīyate śabdyate'treti vā gayaṃ gṛham bhā° . arakṣaddāśuṣe gayam ṛ° 1 . 74 . 2 . gayaṃ dhanam bhā° . pari pāhi no gayam ṛ° 6 . 71 . 3 . gayaṃ gṛhaṃ dhanaṃ vā bhā° . 8 antarīkṣe ca . gayamasmākaṃ śarma vanavatsvāvasuḥ ṛ° 5 . 44 . 7 . gayaṃ gṛhamanvarikṣaṃ vā bhā° . 9 gṛhagate prāṇini ca . yā no gayamāviveśa ṛ° 6 . 74 . 2 . gayaṃ gṛha gataṃ prāṇijātam bhā° . 10 svasthāne . hitpo gayamāre avadya āgāt ṛ° 10 . 99 . 5 . gayaṃ svasthānam bhā° . 11 prāṇeṣu bahuva° . sā haiṣā gayāṃstatre prāṇā vai gayāstat prāṇāṃstatre tadyadgayāṃstatra tasmādgāyatrī nāma śata° brā° 14 . 8 . 15 . 7 . gayā'styatra ac . 12 gayāpradeśe bahuva° . gayasya yajabhānasya gayeṣveva mahākratum . āhūtā saritāṃ śreṣṭhe gayayajñe sarasvatī bhā° śalya° 39 a° gayena yajamānena gayeṣveva pitṝn prati rāmā° ayo° 177 . 1 . tena tadyāgasthānatvena ca gayeti prasiddhiḥ 13 asurabhede . tatkathā vāyupu° gayāmāhātmye 2 a° yathā .
     gayāsuro'surāṇāñca mahābalaparākramaḥ . yojanānāṃ sapādañca śataṃ tasyocchrayaḥ smṛtaḥ . sthūlaḥ ṣaṣṭiryojanānāṃ śreṣṭho'sau vaiṣṇabaḥ smṛtaḥ . kolāhale girivare tapastepe sudāruṇam . bahuvarṣasahasrāṇi nirucchvāsaṃ sthito'bhavat . tattapastāpitā devāḥ saṃkṣobhaṃ paramaṃ yayuḥ . brahmalokaṃ gatā devāḥ procuste prapitāmaham .
     tatastatkṛtastavādikamupavarṇya tadvarakathā tatraiva yathā
     yadi tuṣṭāstu me devā brahmaviṣṇumaheśvarāḥ . sarvadeva dvijātibhyo yajñatīrthaśiloccayāt . devebhyo'tipavitro' hamṛṣibhyo'pi śivāvyayāt . mantrebhyo devadevībhyo yogibhyaścāpi sarvaśaḥ . nyāsibhyaścāpi karmibhyo dharmibhyaścatathā punaḥ . jñātibhyo'tipavitro'haṃ pavitraḥ syāṃ sadāsurāḥ! . pavitratāstu taṃ devāḥ satyamuktvā divaṃ yayuḥ . dṛṣṭvādaityaṃ, tathā spṛṣṭvā sarve haripuraṃ yayuḥ . śūnye lokatrayeyāte śūnyā yamapurī hyabhūt . yama indrādibhiḥ sārdhaṃ brahmalokaṃ tato'gamat . brahmāṇamūcire devā gayāsuravilopitāḥ . tvayā dattādhikārāṃstvaṃ tān gṛhāṇa pitāmaha! . brahmābravīttato devān vrajāmo viṣṇumavyayam . brahmādayo'bruvan viṣṇuṃ tvayā dattavaro'suraḥ . taddarśanādyayuḥ svargaṃ śūnyaṃ lokatrayaṃ hyabhūt . devairukto vāsudevo brahmāṇaṃ sa vaco'bravīt . gayāsuraṃ prārthayasva yajñārthaṃ dehi dehakam . viṣṇūktaḥ sasuro brahmā gatvā'paśyad gayāsuram . gayāsuro'bravīt dṛṣṭvā brahmāṇaṃ tridaśaiḥsaha . saṃpūjyotthāya vidhivat praṇataḥ śraddhayānvitaḥ . gayāsura uvāca . adya me saphalaṃ janma adya me saphalaṃ tapaḥ . yadāgato'tithirvrahmā marvaṃ prāptaṃ mayādyavai . yogin! yogāṅgavit sarvalokasvāmin! pitarguro! . yadarthamāgato brahman tatkāryaṃ karavāṇyaham . brahmovāca . pṛthivyāṃ yāni tīrthāni dṛṣṭāni bhramatā mayā . yajñārthaṃ na tu te tāni pavitrāṇi śarīrataḥ . tvayā dehe pavitratvaṃ prāptaṃ viṣṇuprasādataḥ . ataḥ pavitraṃ dehaṃ tvaṃ yajñārthaṃ dehi me'sura! . gayāsura uvāca . dhanyo'haṃ devadeveśa! maddehaṃ prārthyate tvayā . pitṛvaṃśe kṛtārtho'haṃ mātṛvaṃśe tathaiva ca . tvayaivotpādito dehaḥ pavitrastu tvayā kṛtaḥ . sarveṣāmupakārāya yāgo' vaśyaṃ bhaviṣyati . ityuktvā so'patadbhūmau śvetakalpe gayāsuraḥ . nairṛtaṃ diśamāśritya tadā kolāhale girau . śiraḥ kṛtvotare daityaḥ pādau kṛtvā tu dakṣiṇe brahmā saṃbhṛtasambhāro mānasānṛtvijo'sṛjat ityupakramya katicittatkalpitarṣīnuktvā etānanyāṃśca viprendrān vedhā lokapitāmahaḥ . parikalpyākarodyāgaṃ gayāsuraśarīrake . agniśarmāpi pañcāgnīn mukhādetānavāsṛjat . dakṣiṇāgniṃ gārhapatyāhavanīyau tapo'vyayaḥ . sabhyāvasayyau devarṣiryeṣu yajñāḥ pratiṣṭhitāḥ . yajñasya ca pratiṣṭhārthaṃ viprebhyo dakṣiṇāṃ dadau . hutvā pūrṇāhutiṃ brahmā snātvā cāvabhṛthe suraiḥ . yajñayūpaṃ suraiḥ sārdhaṃ samānīya vyaropayat . brahmaṇaḥ sarasāṃ śreṣṭhe sarasyevocchritaṃ śubham . yajñavāṭe suraiḥsārdhaṃ gayāsuramapaśyata . calitaṃ cakito brahmā dharmarājamabhāṣata . yā sā gṛhe tava śilā samānīyāvicārayan . daityasya śīghraṃ śirasi tāṃ dhāraya mamājñayā . viścalārthaṃ, yamaḥ śrutvā' dhārayanmastake śilām . śilāyāṃ dhāritāyāntu saśilaścāsuro'calat . devānūce'tha rudrādīn śilāyāṃ niścalāḥ kila . tiṣṭhadhvaṃ devāḥ sakalāstathetyuktvā ca te sthitāḥ . devāḥ pādairlakṣayitvā tathāpi calito'suraḥ . brahmātha vyākulo viṣṇuṃgataḥ kṣīrābdhiśāyinam . tuṣṭāva praṇato bhūtvāṃnatvā cādṛtya taṃ prabhum . vrahmāṇḍasya pate! nātha! namāmi jagatāṃ patim . gatiṃ kīrtimatāṃ nṝṇāṃ bhuktimuktipradāyakam . viśvakseno'bravīt viṣṇuṃ deva! tvāṃ stauti padmajaḥ . harirāhānayasva tvaṃ viṣṇūktaḥ sa tamānayat . ajamūce hariḥ kasmādāgato'si vadasva tat . brahmovāca . devadeva! kṛte yāge pracacāla gayāsuraḥ . śilāyāṃ devarūpiṇyāṃ nyastāyāṃ tasya mastake . rudrādiṣu ca deveṣu saṃsthiteṣvasuro'calat . idānīṃ niścalārthaṃ hi prasādaṃ kuru mādhava! . brahmaṇovacanaṃ śrutvā hyākṛṣya svaśarīrataḥ . mūrtiṃ dadau niścalārthaṃ brahmaṇe bhagavān hariḥ . ānīya mūrtiṃ brahmāpi śilāyāṃ samadhārayat . tathāpi calitaṃ vīkṣya punardeva mathāgamat . āgatya viṣṇuḥ kṣīrābdhaḥ śilāyāṃ saṃsthito'bhavat . janārdanābhidhānena puṇḍarīketi nāmataḥ . śilāyāṃ niścalārthaṃ hi svayamādigadādharaḥ . niścalārthaṃ pañcadhāsīt śilāyāṃ prapitāmahaḥ . pitāmaho'tha phalgvīśaḥ kedāraḥ kanakeśvaraḥ . brahmā sthitaḥ svayaṃ tatra gajarūpī vināyakaḥ . gayādityaścottarārko dakṣiṇārka stridhā raviḥ . lakṣmīḥ sītābhidhānena, gaurī vai maṅgalāhvayā . gāyatrī caiva sāvitrī trisandhyeyaṃ sarasvatī . indro vṛhaspatiḥ pūṣā vasavo'ṣṭau mahābalāḥ . viśve devāścāśvineyau maruto viśvanāyakāḥ . sayakṣoragagandharvāstasthurdevāḥ svaśaktibhiḥ . ādito gadayā cāsau yasmāddaityaḥ sthirīkṛtaḥ . sthita ityeva hariṇā tasmādādigadādharaḥ . ūce gayāsuro devān kimarthaṃ vañcitohyaham . yajñārthaṃ brahmaṇe dattaṃ śarīramamalaṃ mayā . viṣṇorvacanamātreṇa kiṃ na syāṃ niścalohyaham . yatsuraiḥ pīḍito'tyarthaṃ gadayā hariṇā tathā . pīḍito yadyahaṃ devāḥ prasannāḥ santu sarvadā . gadādharādayastuṣṭāḥ procurdaityaṃ gayāsuram . varaṃ brūhi prasannāḥ smo devānūce gayāsuraḥ . yāvat pṛthvī parvatāśca yāvaccandrārkatārakāḥ . tāvacchilāyāṃ tiṣṭhantu brahmaviṣṇumaheśvarāḥ . anyāśca sakalā devā mannāmnā kṣetramastu vai . pañcakrośaṃ gayākṣetraṃ krośamekaṃ gayāśiraḥ . tanmadhye sarvatīrthāni prayacchantu hitaṃ nṛṇām . snānāditapaṇaṃ kṛtvā piṇḍadānāt phalādikam . sahātmani sahasrañca kulānāñcoddharennaraḥ . vyaktāvyaktasvarūpeṇa yūyaṃ tiṣṭhantu sarvadā . gadādharādyasya lokāt bhūyāt sarvāghanāśanāt . śrāddhaṃ sapiṇḍakaṃ yeṣāṃ brahmalokaṃ prayāntu te . brahmahatyādikaṃ pāpaṃ vinaśyatu ca sevinām . naimiṣaṃ puṣkaraṃ gaṅgā prayāgaṃ cāvimuktakam . etānyanyāni tīrthāni divi bhuvyantarīkṣataḥ . samāyāntu sadā nṝṇāṃ prayacchantu hitaṃ surāḥ! . te devāstāni tīrthāni prayacchantu hitaṃ nṝṇām . pitṝṇāṃ brahmalokañca bhuktimuktiphalaṃ tathā . eko viṣṇu stridhāmūrtiryāvat saṃkīrtyate budhaiḥ . tāvadgayāsurakṣetraṃ khyātimetu sadā bhuvi . brahmahatyādikaṃ pāpaṃ vināśayatu sevinām . kiṃ bahūktyā sureśānā! yuṣmāsvekāpi devatā . cenna tiṣṭhedahaṃ cāpi, samayaḥ pratipālyatām . gayāsuravacaḥ śrutvā procurviṣṇvādayaḥ surāḥ tvayā yat prārthitaṃ sarvaṃ tadbhaviṣyatyasaṃśayam . pitṝṇāṃ vai kulaśatamātmānaṃ piṇḍadānataḥ . śrāddhādinā nayiṣyanti brahmalokamanāmayam . asmatpādānarcayitvā yāsyanti paramāṃ gatim . sanatkumāra uvāca . devairdattavaro daityo harṣito mithyalo'bhavat . 4 aṅgirase munibhede gargaśabde dṛśyam asya vṛṣā° ādyudāttatā .

gayasphāna pu° sphāyī--vṛddhau antarbhūtaṇyarthāt lyuṭ ni° yalopaḥ gayasya dhanasya sphānaḥ . dhanavardhake . gayasphāno amīvahā vasuvit puṣṭivardhanaḥ ṛ° 10 . 91 . 82 . gayasphānaḥ dhanasya vardhayitā bhā° . edhi gayasphāno gobhiraśvebhirindra! ṛ° 7 . 54 . 2 .

gayā strī gayo gayāsuraḥ gayanṛpo vā kāraṇatvenāstyasya ac . tīrthabhede gayaśabde tatkathā uktā . vāyupu° gayāmā° 1 a° tanmāhātmyaṃ yathā
     vakṣye tīrthavaraṃ puṇyaṃ śrāddhādau sarvatārakam . gayātīrthaṃ sarvadeśe tīrthebhyo'pyadhikaṃ śṛṇu . gayāsura stapastepe brahmaṇā kratave'rthitaḥ . prāptasya tasya śirasi śilāṃ dharmohyadhārayat . tatra brahmākarodyāgaṃ sthitaścādigadādharaḥ . phalgutīrthādirūpeṇa niścalārthamaharniśam . gayāsurasya viprendra! brahmādyairdaivataiḥ saha . kṛtayajño dadau brahmā brāhmaṇebhyo gṛhādikam . śvetakalpe tu vārāhe gayoyāgamakārayat . gayanāmnā gayākhyātā kṣetraṃ brahmābhikāṅkṣitam . kāṅkṣanti pitaraḥ putrānnarakādbhayabhīravaḥ . gayāṃ yāsyati yaḥ putraḥ sa nastrātā bhaviṣyati . gayāprāptaṃ sutaṃ dṛṣṭvāṃ pitṝṇāmutsavo bhavet . padbhyāmapi jalaṃ spṛṣṭvā so'smabhyaṃ kiṃ na dāsyati? . gayāṃ gatvānnadātā yaḥ pitarastena putriṇaḥ . pakṣatraya nivāsī ca punātyāsaptamaṃ kulam . na cet ṣañcadaśāhaṃ vā saptarātraṃ trirātrakam . mahākalpakṛtaṃ pāpaṃ gayāṃ prāpya vinaśyati . piṇḍaṃ dattvā ca pitrāderātmano'pi tilairvinā . brahmahatyā surāpānaṃ steyaṃ gurvaṅganāgamaḥ . pāpaṃ tatsaṅgajaṃ sarvaṃ gayāśrāddhādvinaśyati . ātmajo'pyanyajovāpi gayābhūmau yadā tadā . yannāmnā pātayet piṇḍaṃ tannayet brahma śāśvatam . nāmagotre samuccārya piṇḍapātanamīkṣate . yena kenāpi kasmaicit sa yāti paramāṃ gatim . brahmajñānaṃ gayāśrāddhaṃ gogṛhemaraṇaṃ tathā . vāsaḥ puṃsāṃ kurukṣetre muktireṣā caturvidhā . brahmajñānena kiṃ sādhyaṃ gogṛhe maraṇena kim . vāsena kiṃ kurukṣetre yadi putrogayāṃ vrajet . gayāyāṃ parvakāleṣu piṇḍaṃ dadyādvicakṣaṇaḥ . adhimāse janmadine cāste'pi guruśukrayoḥ . na tyaktavyaṃ gayāśrāddhaṃ siṃhasthe'pi vṛhaspatau . tathā daivapramādena pravahatsu vraṇeṣu ca . pūbaḥ karmādhikārī ca śrāṅgakṛdvrahmalokabhāk . prītyā śrāddhantu kartavyaṃ sarveṣāṃ varṇaliṅginām . evaṃ kurvan naraḥ samyak mahatīṃ śriyamāpnuyāt . sakṛd gayābhigamanaṃ sakṛtpiṇḍasya pātanam . durlabhaṃ kiṃ punarnityamasminneva vyavasthitaḥ . pramādānmriyate kṣetre brahmādyairsuktidāyake . brahmajñānādyathā muktirlamyate nātra saṃśayaḥ . kīkaṭādimṛtānāñca pitṝṇāṃ tāraṇāya ca . tasmāt sarvayatnena vastavyaṃ suvicakṣaṇaiḥ . brahmaprakalpitān viprān havyakavyādinārcayet . taistuṣṭaistoṣitāḥ sarvāḥ pitṛbhiḥ sahadevatāḥ . muṇḍanañcopavāsaśca sarvatīrtheṣvayaṃ vidhiḥ . varjayitvā kurukṣetraṃ viśālāṃ virajāṃ gayām . daṇḍaṃ pradarśayedbhikṣurgayāṃ gatvā na piṇḍadaḥ . daṇḍaṃ nyasya viṣṇupade pitṛbhiḥ saha mucyate . na daṇḍī kilviṣaṃ dhatte puṇyaṃ vā paramārthataḥ . ataḥ sarvakriyāṃ tyaktvā viṣṇuṃ dhyāyati bhāvukaḥ . saṃnyaset sarvakarmāṇi vedamekaṃ na saṃtyajet . muṇḍapṛṣṭhācca pūrvasmit paścime dakṣiṇottare . sārdhaṃ krośadvayaṃ mānaṃ gayeti brahmaṇeritam . pañcakrośaṃ gayākṣetraṃ krośamekaṃ gayāśiraḥ . tanmadhye sarvatīrthāni trailokye yāni santi vai . śrāddhakṛd yo gayākṣatre pitṝṇāmanṛṇohi saḥ . śirasi śrāddhakṛd yastu kulānāṃ śatamuddharet . gṛhāccalita mātreṇa gayāyā gamanaṃ prati . svargārohaṇasopānaṃ pitṛṇāñca pade pade . padepade'śvamedhasya yatphalaṃ gacchato gayām . tatphalañca bhavennṝṇāṃ samagraṃ nātra saṃśayaḥ . pāyasenātha caruṇā saktunā piṣṭakena vā . taṇḍulaiḥ phalamūlādyairgayāyāṃ piṇḍapātanam . tilājyadadhimadhvādipiṇḍadravyeṣu yojayet . muṣṭimātrapramaṇena ārdrāmalakamātrataḥ . śamīpatra pramāṇena piṇḍaṃ dadyādgayāśire . uddharet sapta gotrāṇi kulamekottaraṃ śatam . tilakalkena khaṇḍena guḍena saghṛtena vā . kevalenaiva dadhnā vā dugdhena madhunātha vā . pinyākaṃ savṛtaṃ khaṇḍaṃ pitṛbhyo'kṣayamityuta . iṣyate 'vāptito bhojyaṃ haviṣyaṃ manurabravīt . ekataḥ sarvavastūni rasavanti madhūni hi . smṛtvā gadādharāṅghrābjaṃphalgutīyāmbu caikataḥ . piṇḍāsanaṃ . paṇḍadānaṃ punaḥ pratyavane janama . dakṣiṇā cānnasaṃkalpastīrthaśrāddheṣvayaṃ vidhiḥ . gāvāhanaṃ na digbandho na doṣo dṛṣṭisambhavaḥ . sakāruṇyena kartavyaṃ tīrthaśrāddhaṃ vicakṣaṇaiḥ . anyatrāvāhitāḥ kāle pitaroyāntyamuṃ prati . tīrthe sadā vasantyete tasmādāvāhanaṃ na hi . tīrthaśrāddhaṃ prayacchadbhiḥ puruṣaiḥ phalakāṅkṣibhiḥ . kāmaṃ krodhaṃ tathā lobhaṃ tyaktvā kāryākriyā 'niśam . brahmacāryekabhojī ca bhūśāyī satyavāk śuciḥ . sarvabhūtahite raktaḥ sa tīrthaphalamaśnute . tīrthānthanusaran ghīraḥ pāṣaṇḍaṃ dūratastyajet . pāṣaṇḍaṃ tacca vijñeyaṃ yadbhavet kāmakārataḥ . tīrtheṣu ye narādhīrāḥ karma kurvandhi sadgatāḥ . yathā brahmacido vedyaṃ vastucānanyacetasaḥ . praviśanvi pareśākhyaṃ brahma brahmaparāyaṇāḥ . yā''ste vaitaraṇī nāma nadī trailokyaviśrutā . sāvatīṇāṃ gayākṣatre pitṝṇāṃ tāraṇāya vai . snāto godo vaitaraṇyāṃ triḥsaptaḥ kulamuddharet . tathākṣayavaṭaṃ gatvā viprān santoṣayiṣyati . brahmaprakalpitān viprān havyakavyādinārcayet . taistuṣṭaistoṣitāḥ sarvāḥ pitṛbhiḥ sahadevatāḥ . gayāyāṃ nahi tatsthānaṃ yatra bīrthaṃ na vidyate . sānnidhyaṃ sarvatīrthānāṃ gayātīrthaṃ tato varam . mīnameṣe sthite sūrye kanyāyāṃ kārmuke ghaṭaṃ . durlabhaṃ triṣu lokeṣu gayāyāṃ piṇḍapātanam . makare vartamāne'rke grahaṇe candrasūryayoḥ . durlabhaṃ triṣu lokeṣu gayāśrāddhaṃ sudurlabham . gayāyāṃ piṇḍadānena yat phalaṃ labhate baraḥ . na tacchakyaṃ mayā vaktuṃ kalpakoṭiśatairapi . tadyātrāvidhiśca tatraiva 6 a° . sanatkumāra uvāca . gayāyātrāṃ pravakṣyāmi śṛṇu nārada! muktidām . niṣkṛtiḥ piṇḍakartṛṇāṃ brahmaṇā gīyate purā . udyataścedgayāṃ gantuṃ śrāddhaṃ kṛtvā vidhānataḥ . vidhāya karpaṭiveśaṃ kṛtvā grāmaṃ pradakṣiṇam . tato grāmāntaraṃ gatvā śrāddhaśeṣasya bhojanam . tataḥ pratidinaṃ gacchet pratigraha vivarjitaḥ . pratigrahādapāvṛttaḥ santuṣṭo niyataḥ śuciḥ . ahaṅkāravimukto yaḥ sa tīrthaphalamaśrute . yasya hastau ca pādau ca manaścāpi susaṃyataḥ . vidyā tapaśca kīrtiśca sa tīrthakalamaśrute . tato gayāpraveśe ca pūrvato'sti mahānadī . tatra toyaṃ samutpādya snātavyaṃ nirmale jale . devādīṃstarpayitvātha śrāddhaṃ kṛtvā yathāvidhi . svasvavedaśākhoditamardhyāvāhanavarjitam . aparedyuḥ śucirbhūtvā gacchedvai pretaparvatai . brahrakuṇḍe tataḥ snātvā devādīṃstarpayet sudhīḥ . kuryāt śrāddhaṃ sapiṇḍānāṃ prayataḥ pretaparvate . prācīnāvītinābhyarcya dakṣiṇābhimukhaḥ smaran . kavyavālonalaḥ somo yamaścaivāryamā tathā . agniṣmāścā barhiṣadaḥ somapāḥ pivṛdevatāḥ . āgacchantu mahābhāgā yuṣmābhī rakṣitākhviha . madīyāḥ pitaroye ca kulejātāḥ kulāhvayāḥ . teṣāṃ piṇḍapradānārthamāgato'smi gayāmimām . te sarve tṛptimāyāntu śrāddhenānena śāśvatīm . ācamyoktvā ca pañcāṅgaṃ prāṇāyāmaṃ prayatnataḥ . punarāvṛttirahitaḥ brahmalokāptihetave . evañca vidhivat śrāddhaṃ kṛtvā pūrvaṃ yathākramam . pitṝnāvāhya cābhyarcya mantraiḥ piṇḍapradobhavet . tīrtha pretaśilādau ca caruṇā savṛtena vā . prakṣālya pūrvaṃ tatsthānaṃ pañcagavyaiḥ pṛthak pṛthak . mantrai stairatha saṃpūjya pañcagavyaiśca devatām . yāvattilā manuṣyaiśca gṛhītāḥ pitṛkarmasu . gacchanti tāvadannurāḥ siṃhatrastā yathā mṛgāḥ . śraṣṭakāsu ca vṛddhau ca gayāyāṃ cākṣaye'hani . mātuḥ śrāddhaṃ pṛthak kuryādanyatra patinā saha . vṛddhiśrāddhe tu mātrādi gayāyāṃ pitṛpūrvakam . gṛhītvāñjalinā tebhyaḥ pitṛtīrthena tattvataḥ . saktunā muṣṭimātreṇa dadyādakṣayyapiṇḍakam . āvrahmastambhaparyantaṃ devarṣipitṛmānavāḥ . tṛpyantu pitaraḥ sarve mātṛmātāmahādayaḥ . atītakulakoṭīnāṃ saptadvīpanivāsinām . ā brahmabhuvanāt lokādidamastu tilodakam . pitā pitāmahaścaiva tathaiva prapitāmahaḥ . mātā pitāmahī caiva tathaiva prapitāmahī . mātāmahastatpitā ca pramātāmahakādayaḥ . teṣāṃ piṇḍo mayā dattohyakṣayyamupatiṣṭhatām . muṣṭimātrapramāṇañca ārdrāmalakamātrakam . śamīpatrapramāṇa vā piṇḍaṃ dadyādgayāśire . uddharet saptagotrāṇāṃ kulāni śatamuddharet . piturmātuśca bhāryāyā bhaginyā duhitustathā . pitṛṣvasurmātṛṣvasuḥ sapta gotrāḥ prakīrtitāḥ . viṃśatirviṃśatirindrāḥ 14 ṣoḍaśa dvādaśaiva hi . rudrāśca 11 vasava 8 ścaiva kulānyekottaraṃ śatam . nāvāhanaṃ na digbandho na doṣo dṛṣṭisambhavaḥ . sakāruṇyena kartavyaṃ tīrthaśrāddhaṃ vicakṣaṇaiḥ . piṇḍāsanaṃ piṇḍadānaṃ punaḥ pratyavanejanam . dakṣiṇā cānnasaṃkalpastīrthaśrāddheṣvayaṃ vidhiḥ . adhikaṃ madīyagayāśrāddhādipaddhatau dṛśyam . gayāśrāddhasya kalāderādhārādikaṃ gayāśrāddhādipaddhatau asmābhirnyarūpi yathā gayāśrāddhaphalaṃ kiṃniṣṭhamiti, vivicyate . yannāmnā pātayet piṇḍam ityādivacanajātāt puttrādikṛtaśrāddhāt taduddeśyapitrādigataṃ narakanivṛttibrahmalokāvāptyādiphalamavagamyate tacca nopapadyate . tathā hi sarvo hi lokaḥ sveṣṭasādhane karmaṇi pravartate tatpravṛttyā ca tattadiṣṭasādhanaṃ vastu sādhayati ityevaṃ niyame sthite vaidikakarmaṇyapi tathaiva svābhīṣṭaphalavatyeva pravṛttirucitā nānyagāmiphale . evaṃ śāstradeśitaṃ phalamanuṣṭhātaryeva karmabhirjanyate śāstrīyaṃ phalaṃ prayoktari tallakṣaṇatvāditi jaiminīyanyāyāt . anyakartṛkakriyayā'nyadīyaphalasya janane'tiprasaṅgaḥ syāt . tataśca puttrādikṛtaśrāddhāt kathaṃ pitrāderuddhārādisambhavaḥ tasya śrāddhādyakartṛtvāt ityevaṃ prāpte ucyate yasmin jāte etāmiṣṭiṃ nirvapati pūta eva saḥ ityādivedavacanāt jaiminīyanyāyasya jāteṣṭyādibhinnaviṣayatvaṃ kalpyate . tathā ca pittrādikṛtajāteṣṭyādidvārā annāśanādisaṃskāradvārā ca yathā tatrā'kartaryapi puttre phalamutpadyate evaṃ gayādiśrāddhakarturuddeśyasyākarturapi uddhārādiphalasambandhaḥ nānāpurāṇavacanabalādapi sambhavati phalasaṃyogastvanodite na syādaśeṣabhūtatvāditi jaiminīyanyāyāntareṇa vidhiviśeṣeṇaiva phalaviśeṣasambandha ityuktatvāt . tathā ca prāguktātiprasaṅgasya śāstrātiriktaviṣayatvamiti kalpyate nāsti vacanasyātibhāraḥ iti nyāyāt vācanike'rthe nyāyānavatārāt iti nyāyācca . tatra vacanāccobhayagataphalasādhanatā'vagatā jāteṣṭyādivat . tacca phalaṃ puṇyaviśeṣastajjanyanarakādyuddhāro vetyanyadetat . mīmāṃsādāvevaitadvivecitamityuparamyate . kāśyādimṛtapitṛkakṛtagayāśrāddhasya tu kartaryevākaraṇanibandhanapratyavāyaparihrāramātraṃ, sati kāme viśiṣṭasantānaśca phalam gayāyāṃ piṇḍadānena pitṝṇāmanṛṇo bhavet ityādivacane pitṝṇāpākaraṇasyāvaśyakatayā tadakaraṇe pratyavāyabodhanāt gayābhigamanaṃ kartuṃ yaḥ śakto nābhigacchati . śocanti pitarastasya vṛthā tasya pariśramaḥ iti kūrmapurāṇīyena samarthasya gayāśrāddhā'karaṇe vṛthājanmatokteḥ jīvatorvākyakaraṇāt pratyavdaṃ bhūribhojanāt . gayāyāṃ piṇḍadānācca tribhiḥ puttrasya puttratā ityādivacane gayāśrāddhādikaraṇenaiva puttrakāryakāritayā puttratvasiddhyukteśca . tena gayāśrāddhaṃ nityamata eva yathāśakti anuṣṭheyaṃ nitye yathā śakruyāditi nyāyāt . tathāpi sakṛtkaraṇameva nityaṃ tāvataiva śāstrārthasiddheḥ sakṛtkṛte kṛtaḥ śāstrārtha iti nyāyāt āvṛttibodhakavīpsādyabhāvācca janmatithyādikṛtyavanna punaḥpunaḥ karaṇāvaśyakatā . punaḥkaraṇe tu phalā dhikyam yo bhūya ārabhate tasya phale viśeṣaḥ iti nyāyāt sakṛdgayābhigamanaṃ sakṛtpiṇḍaprapātanam ityādivākyamapyādyasyaivābaśyakatvārthaṃ na tu dvitīyādernirāsārthamapi, parisaṃkhyāpatteḥ . tatrāpi prathamayātrāyāṃ yeṣāṃ pretatvanivāraṇārthaṃ pretaśilāyāṃ piṇḍadānabhāṇḍasphoṭane kṛte tatra dvitīyayātrāyāṃ teṣāṃ te na kārye ityeva viśeṣaiḥ . prathamayātrānantaramṛtānāntu dvitīyayātrāyāṃ te api kārye . anyat sarvaṃ sarvāsvapi yātrāsu samānam . tasmādamukte pitrādau narakoddhārādi yathāyathaṃ phalaṃ mukte tu tasmin puttrādeḥ pratyavāyābhāvaḥ satyāñca kāmanāyāṃ viśiṣṭasantānādi puttrādigataṃ phalaṃ bhavatīti siddham . atredaṃ vivicyate prāguktapurāṇādibacaneṣu gayāśrāddhasya pitrādyuddhāraḥ pratyavāyaparihāraḥ puttrāvāptiśca phalatvena śrūyate tatra gayāśrāddhapravṛttau kiṃ prayojakaṃ kimekaikamubhayaṃ vā tritayaṃ veti sandehe tritayasyaivaprayojakatā tatra kāmanābhedādekasya mukhyaphalatā'parayordvāratā prāsaṅgikatā vā tathā ca yadā pitrādyuddharārthinā gayāśrāddhaṃ kriyate tadā tadeva mukhyaṃ phalaṃ tatpravṛttau prayojakaṃ, pratyavāyaparihāraḥ puttrotpattiśca tatra prāsaṅgikau anthārthadīpasyānuddeśyaprakāśanavat . yadā tu putrārthinā tadanuṣṭīyate tadā puttrotprattireva mukhyaṃ phalaṃ pitrādyuddhārastu tatra dvāramityeva siddhāntaḥ . evaṃ pitrādyuddhārasya phalatve sthite'dhunā tatredaṃ vicāryate . uddhāro nāma svāpekṣayotkṛṣṭasthānādinayanaṃ tacca prakṛte nārakīyadehavigamānantaraṃ devādadehaprāpiṇarūpaṃ tacca na sambhavati nārakīyādidehādeḥ svasvakarmaṇārabdhatayā kāraṇasattve vigamāsambhavāt tatkarmaṇāṃ ca bhogenaiva nāśyatvāt nābhuktaṃ kṣīyate karma kalpakoṭiśatairapīti āgamāt . tataśca taddehanāśaḥ svārambhakakarmanāśa eva nānyathā . tathā ca gayāśrāddhādinā kathamuddhārasambhavaḥ . prārabdhakarmaṇāñca bhogādeva kṣaye sati gayāśrāddhenoddhāro jananīya iti kalpanāpi na yuktā bhogādeva karmakṣaye kalpye gayāśrāddhavaiphalyāpatteḥ . ityevaṃ sthite ucyate karmavipākoktadānādinā prārabdhakarmakṣayadvārā yathā roganāśakalpanā tathā prakṛte'pi gayāśrāddhādinā prārabdhakṣayanāśadvāraiva uddhārakalpanā nābhuktaṃ kṣīyate ityādivākyasya tu balavadvākyasyaiva pratibandhakasya sattvenāpravṛtteḥ na hi vacanasyātibhāraḥ iti nyāyāt tathā ca gayāśrāddhasyaiva prārabdhakṣayajanakapuṇyaviśeṣajanakatā karmavipākoktadānādivadeva kalpyate iti na kaścidvirodhaḥ . kiñca bhogādeva prārabdhakarma kṣayādanantaramuddhārakalpane'pi na gayāśrāddhavaiphalyaṃ pāpaviśeṣairekaikayoniṣvanekāvṛttiśravaṇāt phalonmukhānāmitareṣāmanārabdhaphalārnā karmaṇāñca gayāśrāddhanāśyatā bhaviṣyatoti . asati ca nārakīyāṅgādyārambhake pāpe uddhārasya brahmalākāvāptirūpataiva . svakarmānusāreṇa tallokaprāpterapi pūrbaṃ vṛttatve tu puttraniṣṭhaḥ pratyavāyaparihāra eva phalaṃ muktapitrādau tathākalpanasya pūrvamuktatvāt tathaivātra kalpanaucityāt .
     atha gayāśrāddhādhikāriṇaḥ . tatra puttrapauttraprapauttrā eva pradhānādhikāriṇaḥ . tadbhinnāḥ sarve'pi gauṇādhikāriṇaḥ . tathā puttreṣu vidyamāneṣu nānyo vai kārayet svadhām ityādivacanena putrasattve'nyakartṛkaśrāddhasya niṣedhe'pi gayāyāṃ tasya pratiprasavaḥ, ātmajo vā'nyajo vāpi gayākūpe yadā tadā . yannāmnā pātayet piṇḍaṃ taṃ nayed brahma śāśvatam iti vāyavīyavacanāt savarṇā jñātayo mitravāndhavāḥ suhṛdastathā . te'pi bhūyo gayāṃ gatvā piṇḍaṃ dadyurvidhānataḥ iti smṛtiratnāvalīdhṛtavākyācca . tathā cātra sambandhimātrāṇāmadhikāraḥ . yo yadīyadhanaṃ yathā kathañcidgṛhlāti so'savarṇo'pi tadīyagayāśrāddhe'dhikārī, pretaṃ kiñcidviśuddhyartham ityādi vāyavīyavacane'savarṇavaṇigdattapiṇḍena pretoddhārasya kīrtanāt putro vā bandhuputtroṃ vā mitraṃ vā svajano'pi vā . ṛṇiko vāthavā dadyād dvayoḥ svargastadā tayoriti vahnipurāṇīyācca . tathānyatra kartṛviśeṣaviṣayaniṣedho'pi gayāyāṃ na pravartate na puttrebhyaḥ pitā dadyānnānujebhyastadāgrajaḥ . na patnyai tu vatirdaddyāt buddhimān susamāhitaḥ iti ca sāmānyato niṣidhya te'pi yānti divaṃ sarve piṇḍe datte iti śrutiḥ . atastebhyo'tra yatnena piṇḍaṃ dadyāt samāhitaḥ iti smṛtiratnābalyāṃ gayāyāṃ pratiprasavāt baudhāyanenāpi pitrā śrāddhaṃ na kartavyaṃ puttrāṇāntu kadācana . bhrātrāgrajena vā kāryaṃ bhrātṝṇāṃ na kanīyasām . atisnehena kārya'vā sapiṇḍīkaraṇaṃ vinā . gayāyāmaviśeṣeṇa jyāyānapi samācarediti sāmānyato niṣidhya gayāyāṃ pratiprasavācca . pūrbavacane atreti gayāyāmityarthaḥ .
     atha gayāśrāddhānadhikāriṇaḥ . jīvatpitṛko jīvanmātṛkaśca gayāśrāddhe sarvathānadhikārī . jīvatpitṛko mṛtamātṛkastu yadi prasaṅgena gayāṃ prāpnoti tadā anvaṣṭakāśrāddhamiva mātṛpārvaṇameva kuryāt ānvaṣṭakyaṃ gayāprāptau satyāṃ yacca kṣayāhani . mātuḥ śrāddhaṃ sutaḥ kuryāt pitaryapi ca jīvati iti maitrāyaṇīyapariśiṣṭavākyāt . atra prāptāvityuktyā prāsaṅgikagamanaṃ sūcitam gayāṃ prasaṅgato gatvā mātṛśrāddhaṃ samācarediti tristhalīsetudhṛtavacane prasaṅgata iti padasya spaṣṭopādānasvarasāt . tena jīvatpitṛkasya gayāmuddiśya gamane na mātṛśrāddhakaraṇam . mātṛśrāddhañcānvaṣṭakāśrāddhasāhacaryāt pārvaṇameva kāryamiti tristhalīsetuprabhṛtayaḥ . anye tu jīvanmātṛko mṛtamātṛko vā jīvatpitṛko'pi pārvaṇavidhinā pitāmahādīnāṃ gayāśrāddhaṃ kuryāt jīve pitari vai putraḥ śrāddhakāryaṃ vivarjayet . yeṣāṃ vāpi pitā dadyātteṣāmeke pracakṣate iti hārītavanottarārdhena jīvatpitṛkapārvaṇasya vidhānena gayāyāmapi tatpravṛtterityāhuḥ . ācāra evātrānyatarapakṣagrahaṇe śaraṇam .
     saṃnyāsinastu sarvakarmaparityāgitayā gayāśrāddhe'nadhikāriṇaḥ . tathāpi tatra viṣṇupadādiśrāddhasthāneṣu daṇḍamātrasparśanaṃ praṇavopāsanādivat tairācaraṇīyaṃ na tu śrāddhatarpaṇādi daṇḍaṃ pradarśayedbhikṣurgayāṃ gatvā na piṇḍadaḥ . daṇḍaṃ spṛṣṭvā viṣṇupade pitṛbhiḥ saha mucyate iti vāyavīyāt spṛṣṭvā sparśayitvetyarthaḥ . puttravatyāḥ striyā nādhikāra iti gauḍaikadeśināmācāraḥ sa tu mūlābhāvānnādaraṇīyaḥ .
     atha gayāśrāddhakālaḥ . na tatra kālaśuddhyapekṣā gayāyāṃ sarvakāleṣu piṇḍaṃ dadyāt vicakṣaṇaḥ . adhimāse janmadine aste ca guruśukrayoḥ . na tyaktavyaṃ gayāśrāddhaṃ siṃhasthe ca vṛhaspatāviti vāyavīyāt . atra sarvakāleṣvityupakramāt aste ityādyuktistu sarvasamayāśuddhiprayojakanimittamātropalakṣaṇārthā na tu rātryādriparyudastakālagrahaṇārtheti bodhyaṃ sarvatra tīrthādau rātryādikālasya paryudastatayā raghunandanādibhiḥ svīkārāt . saṃkrāntyādo tu phalātiśatyaḥ gayāśrāddhaṃ prakurvīta saṃkrāntyādau viśeṣataḥ . kāle vā'parapakṣe vā caturthyāditithiṣvapīti vahnipurāṇīyāt makare vartamāne'rke grahaṇe candrasūryayoḥ . durlabhaṃ triṣu lokeṣu gayāyāṃ piṇḍapātanamiti vāyupurāṇavākyācca . tathānye'pi niṣiddhakālā gayāyāṃ pratiprasūtāḥ . yathā vivāhavratacūḍāsu varṣamardhaṃ tadardhakam . piṇḍadānaṃ mṛdā snānaṃ na kuryāttilatarpaṇamiti kārṣṇājinivacanena, vṛddhimātre tathānyatra piṇḍadānanirākriyā . kṛtā gargādibhirmukhyairmāsamekantu karmiṇāmiti smṛtisaṃgrahavākyena ca vivāhāderūrdhaṃ varṣādikālaparyantaṃ piṇḍadānasya niṣedhe'pi mahālaye gayāśrāddhe mātāpitrormṛtāhani . kṛtodvāho'pi kurvīta piṇḍanirvapaṇaṃ sutaḥ iti, pitroḥ kṣayāhe yajñe ca pitṛyajñe mahālaye . gayāyāṃ piṇḍadānasya na kadācinnirākriyeti ca tristhalīsetudhṛtasmṛti saṃgrahavākyācca tatpratiprasavaḥ . tathā tatra tilatarpaṇaniṣedhābhāvo'pi uparāge vyatīpāte gayāyāmatha parvaṇi . ādityādiniṣedhe'pi kartavyaṃ tilatarpaṇamiti smṛtidarpaṇadhṛtasaṃgrahavākyāt .
     atha gayāśrāddhe niṣiddhakālaḥ . tīrthaśrāddhaṃ gayāśrāddhaṃ śrāddhamanyacca paitṛkam . avadamadhye na kurvīta mahāgurunipātane iti gāruḍāt pramītamahāgurukasya varṣamātraṃ gayāśrāddhaṃ niṣiddham . tatrāyaṃ viśeṣaḥ vṛddhyādinimittakasapiṇḍīkaraṇe tu kartuṃ śakyata eva asthikṣepaṃ gayāśrāddhaṃ śrāddhañcāparapakṣikam . avdamadhye na kurvīta sapiṇḍīkaraṇaṃ vinā iti gāruḍavākyāntarāt . atrāpyaparoviśeṣaḥ yadi pitṛbhaktimān tadāvdamadhye'pi gayāśrāddhaṃ kartuṃ śaknoti asthikṣepaṃ gayāśrāddhaṃ śrāddhaṃ cāparapakṣikam . prathamāvde'pi kurvīta yadi syādbhaktimān sutaḥ . iti tristhalīsetudhṛtavacanāt . atra bhaktiḥ prītiriti bahavaḥ . anye tu avdamadhye pretasya devatātvayogyatāsiddhaye devatāsaṃskārakamekaṃ pārvaṇaṃ kartavyaṃ tadeva bhaktipadābhidheyaṃ tacca kṛtvā gayāśrāddhaṃ kuryādityāhuḥ . bhaktyā varṣamadhye gayāśrāddhakaraṇe tu vṛddhābiva māsikādīnyapakṛṣya kāryāṇīti bodhyam . atreyaṃ sampradāyānusāriṇī vyavasthā akṛtasapiṇḍanasya prathamāvde gayāśrāddhaṃ naiva kāryaṃ kṛtasapiṇḍanasyāpi sati sambhave prathamamāvde naiva kāryamityeva mukhyaḥ pakṣaḥ prasaṅgato gayāprāptau punarāgamanādyasambhāvanāyāntu bhaktyā, matāntaroktaṃ śrāddhaṃ kṛtvā vā . prathamāvde'pi tat kāryaṃ nityatvāditi . mahāpātakināmapi varṣamātraṃ gayāśrāddhaṃ na kāryam kriyate patitānāṃ ca gate saṃvatsare kvacit . deśadharmapramāṇatvādgayākūpe svabandhubhiriti brāhmāt kūpagrahaṇaṃ gayāsthatīrthamātropalakṣaṇam . patitānāmiti yāvaddurmaraṇamṛtānāsupalakṣaṇārthaṃ te ca vistarabhayā nnātra likhitāḥ . puktañcaitat mitākṣarāyāṃ yāvaddurninittamṛtānāṃ saṃvatsarādūrdhameva nārāyaṇabalividhānapūrbakaṃ śrāddhakaraṇasyoktatrayā gayāśrāddhasyāpi tatstyānīyatvena tatkāle eva karaṇaucityam . ataeva taddhṛtaṣaṭtriṃśanmatīyavākyam gobrāhmaṇamṛtānāñca patitānāṃ tathaiva ca . ūrdhvaṃ saṃvatsarāt kāryaṃ sarvamebaurdhadehikamiti . atra sarvamiti sarvaśabdasvarasāt nārāyaṇabaleriva gayāśrāddhāderapi varṣottarameva kartavyatā nārvāniti pratīyate . ataeva tadvacanavyākhyāyāṃ mitākṣarākṛtā nārāyaṇabaliṃ kṛtvaurdhadehikaṃ kāryanityuktam . ebañcātmaghātinām nāsti kiñcidgayāṃ vinā ityuktirapi varṣottarameva tatkartavyatārthaiveti bodhyam . atha kartṛviśeṣe gayāśrāddhaviśeṣaḥ . tatra pitṝṇāṃ dattagakṣayamiti, piṇḍaṃ dadyācca pitrāderiti ca vāyabīyāt pitrāditrayāṇāmuddeśyatā . pitaro yatra pūjyante tatra mātāmahādayaḥ ityukteḥ, gayāsupakramyaṃ mātāmahānāmapyevaṃ śrutireṣā sanātanīti pādmasṛṣṭikhaṇḍavacanācca, mātāmahādīnāmapyuddeśyatetyevaṃ ṣaḍdaivataṃ pārvaṇamiti gauḍīyāḥ . atvaṣṭakāyāṃ vṛddhau ca gayāyāñca mṛtāhani . atra mātuḥ pṛthakśrāddhamanyatra patinā saha iti vāyvagnipurāṇokteḥ nāndīmukhe'nvaṣṭakāyāṃ gayāyāñca mṛtāhani . pitāmahyādibhiḥ sārdhaṃ mātuḥ śrāddhaṃ samācaret iti śātātapokteśca mātrādīnāmapyuddeśyatā tena navadaivatyam . tatrāpyayaṃ viśeṣaḥ . nāndīmukhe asāmavedināmeva navadaivatapārvaṇasya vidhānena tatsāhacaryāt tadvedināmeva navadaivatyamiti . pitrādi navadaivaṃ vā tathā dvādaśadevatam vahnipurāṇīyāt mātāmahyāditrikasahitaṃ navadaivatamiti dvādaśadaivataṃ vā . tatra vāśabdaśravaṇāt vikalpa eva gamyate sa ca deśabhedādinā vyavasthitaḥ . pitṛvyādīnāntu ekoddiṣṭameva tadaśaktau piṇḍadānamātraṃ kāryam . tatpatnīnāmapi pṛthagekaikoddiṣṭādi kāryam na yoṣidbhyaḥ pṛthagdadyāt ityādinā pṛthagdānaniṣedhe'pi svagotre paragotre vā dampatyoḥ piṇḍapātanam . apṛthak niṣphalaṃ śrāddhaṃ piṇḍañcodakatarpaṇam iti vāyavīye gayāmupakramya sahadānaniṣedhena tatpratiprasavāt . gayākūpa gayāsthakūpabhede puṃ° gayākṣetra na° gayārūpe kṣetrabhede gayātīrtha tadrūpe tīrthe na° . gayāditya pu° tatratyādityabhede gayāśiras na° gayāsthe gayaśirasi . sarve sāntā adantāśca ityukteḥ gayāśiramapyatra na° piṇḍaṃ dadyāt gayāśire vāyupu° . gayāśīrṣagayāśekharādayo'pyatra . 6 gantavye . svaro'si gayo'si tā° brā° . gayaḥ phalākāṅkṣimirgantavyaḥ bhā° .

gara tri° gīryate gṝ--karmādau pacādi° ac . tatra gaṇe garaṭ iti pāṭhāt ṭittvāt striyāṃ ṅīp . 1 gīryamāṇe 2 upaviṣe 3 roge 4 viṣe ca pu° hemaca° . garo giraḥ pallananārthalāthave mitañca sārañca vaco hi vāgmitā naiṣa° . striyo'nnapānaṃ nakharomamūtraviḍārtavairyuktamasādhuvṛttāḥ . yasmai prayacchantyarayo garāṃśca suśrutaḥ . viṣanimittastu garopayogādduṣṭatoyasavanāt suśrutaḥ viṣabhakṣaṇajātaśvayathukaraṇoktau agnido garadaścaiva śastrapāṇirdhanāpahaḥ smṛtiḥ . 5 viṣabhede na° hemaca° tasmādidaṃ garaṃ bhuñje bhāga° 8 . 7 . 33 ślo° . 6 vatsanābhākhye viṣe rājani° bavādiṣu pañcame tithyardharūpe 7 karaṇaṃ na° medi° . karaṇaśabde vivṛtiḥ . garodūṣye pā° gaṇasūtrokte 8 duṣye ca tasya uñchādi° antodāttatā . bhāve ap . 9 nigaraṇe pu° . tataḥ tāra° itac . garita sañjātagaraṇe . gīryate karmaṇi ap . 10 bhakṣye cūrṇabhede śṛṇu mandaviṣeṣu ityupakrame yogairnānāvidhairyeṣāṃ cūrṇāni garamādiśet suśrutaḥ . karaṇaśabde anuktatvāt prasaṅgāt karaṇādhīśāḥ kṛtyabhede teṣāṃ grahaṇādikaṃ ca vṛ° hva° 99 a° uktaṃ pradarśyate yathā .
     vavabālavakaulavataitilākhyagarabaṇigviṣṭisañjñānām . patayaḥ syurindrakamalajamitrayamabhūśriyaḥ sayamāḥ . kṛṣṇavaturdaśyardhāddhruvāṇi śakuniścatuṣpadaṃ nāgam . kintughnamiti ca teṣāṃ kalivṛṣaphaṇimārutāḥ patayaḥ . kuryādvave śubhacarasthirapauṣṭikāni, dharmakriyā dvijahitāni ca sālavākhye . samprītimitrakaraṇāni ca kaulave syuḥ saubhāgyasaṃgrahagṛhāṇi ca taitilākhye . kṛṣivījagṛhāśrayajāniṃ gareṃ baṇiji dhruvakāryayaṇigyutayaḥ . nahi viṣṭikṛtaṃ vidadhāti śubhaṃ ṣaraghāta viṣādiṣu siddhīkaraṇam . kāryaṃ pauṣṭikamauṣadhādi śakunau gūḍhāni mantrāstathā . gokāryādi catuṣpade dvijapitṝnuddiśyaḥ rājyāni ca . nāge sthāvaradāruṇāni haraṇaṃ daurbhāgyakarmāṇyataḥ . kintughne śubhamiṣṭakṛtyakaraṇaṃ maṅgalyasiddhikriyāḥ .

garaghna pu° garaṃ hanti hana--ṭak . 1 kṛṣṇārjake 2 varvare ca rājani° . (garui) 3 matsyabhede strī ṅīp . bhāvapra° tadguṇā uktā yathā garaghnī madhurā tiktā tuvarā vātapittanut . kaphaghnī rucikṛdrugghnī dīpano valavīryakṛt .

garaṇa na° gṛ--secane gṝ--nigaraṇe vā bhāve lyuṭ . 1 secane 2 bhakṣaṇe ca . garutmān garaṇavān niruktau 6 . 18 . 3 viṣe śabdaci° .

garada na° gareṇa secanena dīyate khaṇḍyate do--khaṇḍane karmaṇi vañarthe ka . 1 viṣe hema° dā--ka 6 ta° . 2 viṣadātari tri° agnido garadaścaiva smṛtiḥ .

garabha pu° gṝ--bā° abhac . garbhe hemaca° .

garala na° girati jīvanam gṝ--alac garaṃ secanaṃ lāti pratīkārāya lā--ka vā . 1 viṣe amaraḥ . smaragaralakhaṇḍanaṃ mama śirasi maṇḍanam . garalamiva kalayati malayasamīram gītago° saṃchāditaṃ garalamivāśanena bhā° va° 67 a° . 2 tṛṇapule (ghāsera āṭi) 3 sarpaviṣe 4 mānabhede ca hemaca° .

garalāri pu° 6 ta° . marakatamaṇau rājani° .

garavrata puṃstrī garaḥ viṣavadsarpabhojanaṃ vratamasya . mayūre śabdaratnā° .

garas na° gṝ--bā° asun . 1 bhakṣaṇe . sagarā asi budhnyaḥ tā° brā° . garasā makṣaṇena saha vartamānaḥ bhā° .

garahan pu° garaṃ hanti han--vic . 1 kṛṣṇārjake 2 varvare ca trikā° .

garā strī gṛ--gṝ--vā ac ajāderākṛtigaṇatvāt ṭāp . 1 devatālīvṛkṣe rājani° . bhāve--a . 2 bhakṣaṇe dharaṇī .

garāgarī strī garaṃ mūṣikaviṣamāgirati gṝ--ac gaurā° ṅīṣ . devatālīvṛkṣe amaraḥ .

garātmaka na° garasya viṣasyevātmā yasya . śigruvīje śabdaca° .

garāthikā strī gare garapratīkāre'dhikā śreṣṭhā . lākṣayām ratnamā° . garāyiketi pāṭhāntare gara ivācarati kyacṇvul . tatrārthe .

gari (giruṃ karotītyarthe ṇicgurorgarādeśaḥ) gurukaraṇe aka° ubha° meṭ garayati ajagarat ta .

gariman pu° gurorbhāvaḥ imanic garādeśaḥ . adhaḥpatanasādhane ūrdhasthitivirodhini gurutvarūpe guṇe . pādāhataṃ yat sadṛśaṃ garimṇaḥ . itarāṅgavanna yadidaṃ garimaglapitāvalagnamagamattanutām māghaḥ . prodyadrājaphalo gṛhītagarimā viṣvagvṛtobhogibhiḥ sā° da° .

gariṣṭha tri° atiśayena guruḥ guru + iṣṭhan garādeśaḥ . 1 atigurau . 2 rājabhede pu° haviṣmāṃśca gariṣṭhaśca hariścandraśca pārthivaḥ bhā° sa° 7 a° śakrasabhyoktau . 3 daityabhede pu° . haviṣyaśca gariṣṭhaśca pralayo narakaḥ pṛthuḥ harivaṃ° 263 a° daityoktau .

garī strī gṝ--gacādyac tatra gaṇe garaṭ iti pāṭhāt ṅīp . devatālīvṛkṣe amaraḥ garāgarītyatra padadvayamityanyamatāt .

garīyas tri° atiśayena guruḥ guru + īyasun garādeśaḥ . atigurau sakhā garīyān śatruśca vākyasyārthagarīyasaḥ māghaḥ . striyāṃ ṅīp . tathāpi śuśrūṣurahaṃ garīyasīḥ māghaḥ .

garuḍa pu° garudbhāṃ ḍayate ḍī--ḍa pṛṣo° talopaḥ . kaśyapānmaje vinatāgarbhajāte 1 pakṣirāje amaraḥ . vinatāpi susiddhārthā vabhūva muditā tadā . janayāmāsa putrau ruṇaṃ garuḍaṃ tathā . vikalāṅgo'ruṇastatra bhāskarasya puraḥsaraḥ . patattriṇāntu garuḍa indratvenābhyaṣicyata bhā° ā° 31 a° . viṃśatividhaprāsādamadhye 2 prāsādabhede . garuḍākṛtiśca garuḍo nandīti ṣaṭcatuṣkavistīrṇaḥ . kāryaśca saptabhaumo vibhūṣito'ṇḍaiśca viṃśatyā vṛ° sa° 56 a° 3 sainyaniveśanabhedarūpe vyūhabhede . daṇḍavyūhena tanmārgaṃ yāyāttu śakaṭena vā . varāhamakarābhyāṃ vā sūcyā vā garuḍena vā manuḥ . sūkṣmamukhapaścādbhāgaḥ pṛthumadhyo varāhavyūhaḥ eṣa eva pṛthutaramadhyo garuḍavyūhaḥ tābhyāṃ pārśvayorbhaye sati vrajet kullū° .

garuḍadhvaja pu° garuḍo dhvajo'sya . 1 viṣṇo amaraḥ . yathā ca tasya tatketanatvaṃ tathā khagāsanaśabde pṛ° 2416 dṛśyam . garuḍaketanādayo'pyatra . payāṃsi bhaktyā garuḍadhvajaṃsya māghaḥ . mahākṣo garuḍadhvajaḥ viṣṇusaṃ° .

garuḍapurāṇa na° garuḍāyoktaṃ viṣṇunā purāṇam . aṣṭādaśamahāpurāṇāntargate saptadaśe mahāpurāṇabhede . garuḍasyedam uddeśyatayā aṇ gāruṇamapyatra . tatsaṃkhyāpratipādyaviṣayāśca uttarakha° 108 a° nāradīyapurāṇoktāḥ yathā
     brahmovāca . marīce! śṛṇu vacmyadya purāṇaṃ gāruḍaṃ śubham . garuḍāyāvravīt pṛṣṭo bhagabān garuḍāsanaḥ . ekonaviṃśasāhasraṃ tārkṣyakalpakathācitam . tatra pūrvakhaṇḍe . purāṇopakramo yatra sargaḥ saṅkṣepata stataḥ . sūryādipūjanavidhirdīkṣāvidhirataḥ param . śryādipūjā tataḥ paścānnavavyūhārcanaṃ dvija! . pūjāvidhānañca vaiṣṇavaṃ tathā pañjaraṃ tataḥ . yogādhyāyastato viṣṇornāmasāhasrakīrtanam . dhyānaṃ viṣṇostataḥ sūryapūjā mṛtyuñjayārcanam . mālāmantrāḥ śivārcā'tha gaṇapūjā tataḥ param . gopālapūjā trailokyamohanaṃ śrīdharārcanam . viṣṇvarcā pañcatattvārcā cakrārcā devapūjanam . nyāsādisandhyopāstiśca durgārcā'tha surārcanam . pūjā māheśvarī cātaḥ pavitrārohaṇārcanam . mūrtidhyānaṃ vāstumānaṃ prāsādānāñca lakṣaṇam . pratiṣṭhā sarvadevānāṃ pṛthak pūjā vidhānataḥ . yogo'ṣṭāṅgo dānadharmaḥ prāyaścittavidhikriyā . dvīpeśanarakākhyānaṃ sūryavyūhaśca jyautiṣam . sāmudrikaṃ svarajñānaṃ navaratna parīkṣaṇam . māhātmyamatha tīrthānāṃ gayāmāhātmyamuttamam . tato manvantarākhyānaṃ pṛthak pṛthag vibhāgaśaḥ . pitrākhyānaṃ varṇadharmā dravyaśuddhiḥ samarpaṇam . śrāddhaṃ vināyakasyārcā grahayajñastathā''śramāḥ . malahākhyā pretā śaucaṃ nītisāro vratoktayaḥ . sūryavaṃśaḥ somavaṃśo'vatārakathanaṃ hareḥ . rāmāyaṇaṃ harivaṃśo bhāratā khyānakantataḥ . āyurvede nidānaṃ prākcikitsā dravyajā guṇāḥ . rogaghnaṃ kavacaṃ viṣṇorgāruḍastraipuro manuḥ . praśnacūḍāmaṇiścānte hayāyurvedakīrtanam . oṣadhīnāmakathanaṃ tatovyākaraṇohanam . chandaḥśāstraṃ sadācārastataḥ snānavidhiḥ smṛtaḥ . tarpaṇaṃ vaiśvadevañca sandhyā pārvaṇakarma ca . nityaśrāddhaṃ sapiṇḍākhyaṃ dharmasāro'gha niṣkṛtiḥ . pratisaṃkrama ukto'smādyugadharmāḥ kṛteḥ phalam . yogaśāstraṃ viṣṇubhaktirnamaskṛtiphalaṃ hareḥ . māhātmyaṃ vaiṣṇavañcātha nārasiṃhastavottamam . jñānāmṛtaṃ guhyāṣṭakaṃ stotraṃ viṣṇvarcanāhvayam . vedāntasāṅkhyasiddhāntaṃ brahmajñānātmakaṃ tathā . gītāsāraḥ phalotkīrtiḥ pūrvakhaṇḍo'yamīritaḥ . uttarakhaṇḍe pretakalpe . athāsyaivottare khaṇḍe pretakalpaḥ puroditaḥ . yatra tārkṣyeṇa saṃpṛṣṭo bhagavānāha vāḍava! . dharmaprakaṭanaṃ pūrvayonīnāṃ gatikāraṇam . dānādikaṃ phalañcāpi prokta matraurdhvadahikam . yamalokasya mārgasya varṇanañca tataḥ param . ṣoḍaśaśrāddhaphalakaṃ vṛttānāñcātra varṇitam . niṣkṛtiryamamārgasya dharmarājasya vaibhavam . pretapīḍāvinirdeśaḥ pretacihnanirūpaṇam . pretānāṃ caritākhyānaṃ kāraṇam pretatāṃ prati . pretakṛtyavicāraśca sapiṇḍī karaṇokta yaḥ . pretatvamokṣaṇākhyānaṃ dānāni ca vimuktaye . āvaśyakottanaṃ dānaṃ pretasaukhyakaraṃ hitam . śārīrakavinirdeśo yamalokasya varṇanam . pretatvoddhārakathanaṃ karma kartṛvinirṇayaḥ . mṛtyoḥ pūrvakriyākhyānaṃ paścāt karma nirūpaṇam . madhyaṃ ṣoḍaśakaṃ śrāddhaṃ svargaprāptikriyohanam . sūtakasyātha saṅkhyānaṃ nārāyaṇabalikriyā . vṛṣotsargasya māhātmyaṃ niṣiddhaparivarjanam . apamṛtyukriyoktiśca vipākaḥ karmaṇāṃ nṛṇām . kṛtyā kṛtyavicāraśca viṣṇudhyānaṃ vimuktaye . svargatau vihitākhyānam svargasaukhyanirūpaṇam . bhūrlokavarṇanañcaiva saptadhā lokavarṇanam . pañcordhalokakathanaṃ brahmāṇḍasthitikīrtanam . brahmāṇḍānekacaritaṃ brahmajīvanirūpaṇam . ātyantikalayākhyānaṃ phalastutinirūpaṇam . itye tadgāruḍaṃ nāma purāṇaṃ bhuktimuktidam . tatphalaśrutiḥ . kīrtitaṃ pāpaśamanaṃ paṭhatāṃ śṛṇvatāṃ nṛṇām . likhitvaitatpurāṇantu viṣuve yaḥ prayacchati . sauvarṇaṃ haṃsayugmāḍhyaṃ viprāya sa divaṃ vrajet .

garuḍamantra pu° 6 ta° . saṃvartako netrayutaḥ pārśvastāro'gnisundarī . (kṣipa oṃ svāhā) . gāruḍo manurākhyāto viṣadvayavināśanaḥ . smaran garuḍamātmānaṃ mantramenaṃ japennaraḥ . viṣamālocanenaiva hanyānnāgabhayaṃ kutaḥ tantrasāre nibandhokte viṣahārake mantrabhede .

garuḍamudrā strī hastau tu vimukhau kṛtvā grathayitvā kaniṣṭhake . mithastarjanike śliṣṭe śliṃṣṭāvaṅguṣṭhakau tathā . madhyamānāmikāgre tu dvau pakṣāviva cālayet . eṣā garuḍamudrā syādviṣṇoḥ santoṣavardhinī tantrasārokte viṣṇupūjāṅge mudrābhede .

garuḍaruta na° garuḍarutaṃ najau bhajatagā yadā syustadā chando° uktalakṣaṇe ṣoḍaśākṣarapādake chandobhede 6 ta° . garuḍasya 2 rave ca amaramayūramānasamude garuḍarutaṃ surāribhujagendrasantrāsane chandoma° .

garuḍavegā strī garuḍasya vega iva vego gamane yasyā . śīghrotpadyamānalatābhede . vīrudhayo vārāhī jyotiṣmatī ca garuḍavegā vṛ° saṃ° 54 a° .

garuḍavyūha pu° garuḍa ivākṛtyā vyūhaḥ . sainyaniṣeśanaviśeṣaṃṇa garuḍākṛtau vyūhabhede garuḍaśabde dṛśyam .

garuḍāgraja pu° 6 ta° . vinatāyāḥ jyeṣṭhaputre sūryasārathau 1 aruṇe . amaraḥ . tasya garuḍāgrajatvakathā garuḍaśabde dṛśyā . vibhinnavarṇā garuḍāgrajena māghaḥ .

garuḍāṅkita na° garuḍa ivāṅkitaṃ tulyavarṇatvāt . 1 marakatamaṇau śabdaratnā° . garuḍāṅkādayo'pyatra .

garuḍāśman pu° garuḍa ivāśmā samānavarṇatvāt . marakatamaṇau jaṭādharaḥ .

garuḍāsana na° garuḍāsanamāvakṣye yena dhyānasthiro bhuvi . sarvadoṣādvinirmukto bhavatīha mahābalī . ekapādamūrau baddhvā ekapāde ca daṇḍavat . jaṅghāpādasandhideśe jānvoragraṃ vyavasthitam . etadāsanamākṛtya pṛṣṭhe saṃhāramudrayā . ādhārya yoganāthañca sa dāsa īśvarasya ca rudrayāmalokte āsanabhede .

garuḍottīrṇa pu° garuḍo varṇenottīrṇaḥ atikrānto yena . marakatamaṇau rājani° .

garuḍopaniṣad strī atharvavedāntargate gāruḍākhyopaniṣadbhede . upaniṣacchabde dṛśyam .

garut pu° gṛ--gṝ--vā uti . svagānāṃ nabhogatihetau pakṣe (pākhā) amaraḥ . 2 garaṇe garutmacchabde udā° . 3 bhakṣaṇe ca .

garutman pu° praśastau garutau sto'sya matup yavādi° masya na vaḥ . 1 garuḍe amaraḥ . suparṇo'si garutmān yaju° 12 . 4 . aṅga saviturgarutmān pūrvo jātaḥ ṛ° 10 . 149 . 3 . 2 havirbhakṣaṇavati vahnau ca . suparṇo'si garutmān pṛṣṭhe yaju° 17 . 72 . agne! tvaṃ suparṇo'si suparṇapakṣyākāro garuḍa ivāsi . garutmān garut garaṇaṃ gilanaṃ bhakṣaṇamasyāstīti garutmān aśanāyāvānityarthaḥ vedadī° . 3 pakṣimātre ca .

garudyodhin puṃstrī garutā yudhyati yudha--ṇini 3 ta° . bhāratīkhage (bhārui) trikā° .

garula pu° garuḍa + ḍasya vā laḥ . garuḍe hemaca° .

garga pu° gṛ--ga tasya nettvam . āṅgirase munibhede . vṛhaspateraṅgirasaḥ putro rājan! mahāmuniḥ . saṃkrāmito bharadvājaḥ ityupakrame vitathañcābhiṣicyātha bharadvājo vanaṃ yayau . sa cāpi vitathaḥ putrān janayāmāsa pañca vai . suhotrañca suhotāraṃ gayaṃ gargaṃ tathaiva ca . kapilañca mahātmānam harivaṃ 32 adhyā° . tasya ca śivatoṣāt catuḥṣaṣṭyaṅgajyotiṣajñānaṃ yathāha bhā° ānu° 18 a° . garga uvāca catuḥṣaṣṭyaṅgamadadat kālajñānaṃ mamādbhutam . sarasvatyāstaṭe tuṣṭo(śivaḥ)manoyajñena pāṇḍava! kalājñānamityapapāṭhaḥ . tasya ca kālajñānaprakāraḥ bhā° va° 28 a° uktaḥ . tacca vākyaṃ gargasrotasśabde dṛśyam . tatkṛtā jyotiṣasaṃhitā gargasaṃhiteti prasiddham . tallakṣaṇāni sunirmalāni nivaddhāni tāni dṛṣṭvedam . kriyate gargaparāśarakāśyapavātsyaracitāni gargādīnāṃ mataṃ vīkṣya iti ca vṛ° saṃ° 21 a° . sa ca bharadvājagotrāntargataḥ ārṣaśabde 817 pṛ° dṛśyam . tasya gotrāpatyaṃ gargā° yat . gārgya tadgotrāpatye puṃstrī . yūnyapatye phak . gārgyāyaṇa yūni tadgotrāpatye puṃstrī . bahuṣu yañoluk astriyām . gargāḥ śataṃ bhojyantām mahābhā° gargāṇāmāṅgirasavārhaspatyabhāradvājaśainyagārgyaśceti pañca āśva° śrau° 10 . 12 . 12 . striyantu ṅīp yalopaśca gārgī ityeva gārgī vācaknavī āśva° gṛ° 3 . 4 . 4 . gārgyaśca gārgyāyaṇaśca ityekaśeṣe vṛddho yūnā pā° vṛddhaśeṣe gārgyau . kuṇirogākrānte 2 munibhede . ṛṣirāsīt mahābīryaḥ kuṇirgargo mahāyaśāḥ bhā° ga° 53 a° . tatkathā vṛddhakanyāśabde dṛśyā . gayākṣetre yajñārthaṃ sṛṣṭe brahmaṇo 3 gānasaputrabhede . brahmā sambhṛtasaṃbhāro mānasānṛtvijo'sṛjat ityupakrame gargaṃ kauśikavāsiṣṭhau vāyu° gayāmā° 2 a° . 4 vṛṣe 5 kiñculuke śabdārthaci° . caturdrutavirāmāntastālo'yaṃ gargasaṃjñitaḥ saṃgītadāmodarokte 6 tālabhede pu° .

gargatrirātra pu° trisṛbhiḥ rātribhiḥ sādhyaḥ aṇ dvigorluk luki vyaktivacanatā gargakṛtastrirātraḥ . trisutyake tridinasādhye yāgabhede . tryahāḥ pañca gargavaidachandomāntarvasuparākāḥ kātyā° śrau° 232 . 8 . tryahāḥ (tryaha sādhyāḥ) pañca ahīnāḥ . dvigau kratau pā° pūrvapadamantodāttam . yuktārohyā° ādyudāttañca

gargara puṃ strī gargeti śabdaṃ rāti rā--ka gṛ--bā° garan vā . yaḥ pītavarṇo'pi ca picchilāṅgaḥ pṛṣṭheṣu rekhābahulaḥ saśalkaḥ . sa gargaro varvaranādarūkṣo jaḍaśca śītaḥ kaphavātakārī rājani° uktākāraguṇe matsyabhede striyāṃ jātitvāt ṅīṣ . 2 taruṇapaśau 3 dadhimanthanabhāṇḍe ca śabdārthaci° gargarodgāranisvanam harivaṃ° 61 a° . naiṣāṃ brahma ca notaputrā na gargaro mathyate no yajante bhā° śā° 70 a° . na vṛṣāḥ saṃpravarterannamathyeraṃśca gargarāḥ bhā° śā° 68 a° . 4 kalase alpārthe ṅīp . 5 svalpaghaṭe strī meṣādau saktavo deyā vāripūrṇā tu gargarī ti° ta° . gargarasyedam kurvā° ṇya . gārgarya tatsambandhini tri° .

gargaśiras pu° daityabhede . irā gargaśirāyaśca harivaṃ° 3 a° .

gargasaṃhitā strī gargeṇa kṛtā kālajñānasya saṃhitā . gargakṛte jyotiṣagranthabhede .

gargasrotas na° bhā° va° prasiddhe sarasvatīrthasthetīrthabhede tasmādgāndharvatīrthācca mahābāhurarindamaḥ . gargasroto mahātīrthamājagāmaikakuṇḍalī (balabhadraḥ) . yatra gargeṇa vṛddhena tapasā bhāvitātmanā . kālajñānagatiścaiva jyotiṣāñca vyatikramaḥ . utpātā dāruṇāścaiva śubhāśca janamejaya! . sarasvatyāḥ śubhe tīrthe viditā vai mahātmanā . tasya nāmnā ca tattīrthaṃ gargasrota iti smṛtam . tatra garga mahābhāgamṛṣayaḥ suvratā nṛpa! . upāsāñcakrire nityaṃ kālajñānaṃ prati prabho! bhā° śa° 38 a0

gargāṭa puṃstrī gargeti śabdāyāṭati aṭa--ac . matsyabhede hārā° .

gargādi pu° gotre yañpratyayanimitte śabdagaṇe saca gaṇaḥ garga vatsa (rājā se) saṃkṛti aja vyāghrapāt vidabhūt prācīnayoga agasti pulasti camasa rebha agniveśa śaṅkha śaṭa śaka eka dhūma avaṭa manas dhanañjaya vṛkṣa viśvāvasu jaramāṇa lohita saṃśita babhru balgu maṇḍu gaṇḍu śaṅku ligu guhalu mantu maṅkṣu aligu jigīṣu manu tantu manāyī sūnu kathaka kanthaka ṛkṣa vṛkṣa tanu tarukṣa talukṣa taṇḍa vataṇḍa kapi kata kurukata anaḍuh kaṇva śakala gokakṣa agastya kuṇḍinī yajñavalaka parṇavalka abhayajāta virohita vṛpagaṇa bahugaṇa śaṇḍila caṇaka culuka mudgala musala jamadagni parāṃśara jātūkarṇa mahita santrita aśmaratha śarkarākṣa pūtimāṣa sthūrā araraka elāka piṅgala kṛṣṇa golanda ulūka titikṣa bhiṣaj bhiṣṇaja bhaḍita bhaṇḍita dalbha cekita cikitsita devahū indrahū ekalū pippalū vṛhadagni sulohin sulābhin uktha kuṭīgu .

garja ūrjāhetukaśabde bhvā° ṣara° aka° seṭ . garjati . agarjīt jagarja . garjitam . garjanaṃ garjaḥ . garjan . garjā . garja garjakṣaṇaṃ mūḍheti devīmāhātmyam . śaradi garjati, na varṣati, varṣati varṣāsu niḥsvano meghaḥ udbhaṭaḥ . kumbhakarṇa stato'garjīt garjan hariḥ sāmbhasi śailakuñje bhaṭṭiḥ . yodhānāṃ caiva garjatām bhā° bhī° 678 ślo° . nāma saṃśrāvayāmāsa jagarja ca nanāda ca rāmā° su° 89 . śīlārthe cānaś . garjamānaḥ . tathātra garjamāne tu meghadundubhinisvanam bhā° ā° 20 a° . sandhyayāṃ garjite meghe śāstracintāṃ karoti yaḥ . catvāri tasya naśyanti āyurvidyāyaśobalam smṛtiḥ . mādhādicaturo māsān garjamātraṃ vivarjayet smṛtiḥ .
     anu + garganapratirūpagarjane . anugarjitasandigdhāḥ karaṇairmurajasvanā kumā° . anurūpagarjane ca . so'nugarjan dhanuṣpāṇiḥ bhā° dro° 40 a° .
     abhi + abhilakṣya garjane saka° . duḥśāsanastāmabhigarjamānaḥ bhā° sa° 65 a° . tācchīlye cānaś . śārdūlāviva cānanyonyamāmiṣārthe'bhyagarjatām bhā° dro° 133 a° . samyaggarjane aka° . śūrāṇāñcābhigarjatām bhā° ka° 21 a0
     prati + pratirūpagarjane aka° . valavaccāpi saṃkruddhāvanyonyaṃ pratigarjatām bhā° vi° 22 a° . ārṣaḥ padavyatyayaḥ . pratīpaṃ patato mattān kuñjarān pratigarjataḥ bhā° u° 50 a° suhṛdayohṛdayaḥ pratigarjatām raghuḥ . pratilakṣyīkṛtya garjane saka° . ṛṣīṇāṃ kadanaṃ kṛtvā nāmapi pratigarjati harivaṃ 49 a° .

garja rave curā° ubha° aka° seṭ . garjayati te ajagarjat--ta! garjayāṃ babhūba āsa--cakāra cakre . garjayat garjayamānaḥ .

garja pu° garja--bhāve ghañ . 1 hastiśabde 2 meghādiśabde ca gurumattvāt seṭktatvācca bhāve a striyām . garjā . 3 meghāridhvanau strī gaṇḍūṣagarjajāgarabhujakīlajvālavartakavrīḍāḥ . utkaṇṭhasaṭhabarāṭakarabhasāḥ strītve tu ṭābantāḥ trikā° .

garjaka pu° garja--ṇvul . (śāla) matsyabhede śabdara° .

garjana na° garja--bhāve lyuṭ . 1 śabde karaṇe lyuṭ . 2 koṣemedi° .

garjara na° garja--bā° arac . 1 gṛñjane (gājara) khyāte mūlapradhāne dṛkṣe bhāvapra° . garjaraṃ gṛñjanaṃ proktaṃ tathāṃ sāraṅgavarṇakam . garjaraṃ madhuraṃ tīkṣṇaṃ tiktoṣṇaṃ dīpanaṃ laghu . saṃgrāhi raktapittārśograhaṇīkaphabātajit .

garjāphala pu° garjayā phalati phala--ac 3 ta° . vikaṅkaṭavṛkṣe rājani° .

garji pu° garja--bhāve in . 1 meghaśabde hema° .

garjita na° garja--bhāve kta . 1 meghādidhvanau kartari ktaḥ . 2 mattagaje amaraḥ . 3 garjanakartari meghādau tri° sandhyāyāṃ garjite meghe śāstracintāṃ karoti yaḥ smṛtiḥ . garjo jāto'sya tāra0--itac . 4 jātagarjane tri° .

garjya na° garja--ṇyat na kvādeḥ pā° na kutvam . garjanīye .

garta pu° gṝ--tan . 1 bhūmichidre 1 trigartadeśe 3 strīnitambastha kakundare ca viśvaḥ . 4 rogabhede śabdara° . 5 gṛhe nigha° . 6 rathe 7 sabhāsthāṇau ca niru° . abhvāteva puṃsa eti pratīcī gartā rugiva sanaye dhamānām ṛco niruktau gartaḥ sabhāsthāṇurgṛṇāteḥ satyasaṅgaro bhavati ratho'pi garta ucyate gṛṇāteḥ stutikarmaṇaḥ stutatabhaṃ yānam iti 3 . 5 . varuṇa! mitra . gartamacakṣāthe ṛ° 5 . 62 . 8 . garta ratham bhā° namasvantā dhṛtadakṣādhigarte 25 . 6 . 5 . garte rathe bhā° . 8 khātabhede dhanuḥsahasyāṇthaṣṭau ca gatiryāsāṃ na vidyate . na tā nadīśabdavahā gartāstāḥ parikīrtitā ti° ta° . snānaṃ samācarennityaṃ gartaprasravaneṣu ca manuḥ . 9 khātena kṛtabilamātradeśe ca aśucisthānam ucchiṣṭakṣepaṇasthāna gartādikam mitā° . na sasatyeṣu garteṣu na gacchannāpi ca sthitaḥ (mūtraṃ kuryāt) bhanuḥ . garteṣvava--kāśīpālamityavadhāpayet āśva° gṛ° 2 . 8 . 14 . sarvāsāṃ sthūṇānāṃ gatteṣu nārā° varṣābhyastatra garte'vadadhyuḥ 4 . 5 . 5 . sthāṇuṃ varchat garte vā pātyate ṛ° bhā° śrutiḥ . gartasyādūrabhavo deśaḥ suvāstvā° aṇ . gārta gartasannikṛṣṭadeśādau tri° . tataḥ caturarthyām prekṣā° ini . gartin gartasannikṛṣṭādau tri° striyāṃ ṅīp . garte bhavaḥ dhūmā° vuñ . gārtaka gartabhave tri° . utkarā° caturarthyāṃ cha . gartīya gartayuktadeśādau tri° . kumudā° caturarthyā ṭhal . gartika gartasannikṛṣṭadeśādau . gartaṃ tatpatanamarhati chandasi ca pā° yat . gartya gartapatanamarhati tri° chandasītyukteḥ veda evāsya prayogaḥ .

gartikā strī garto'styasyāḥ ṭhan . 1 tantravapanaśālāyāṃ (tāṃtaghara) . hemaca° . 2 gartavati tri° .

garda rave vā curā° ubha° pakṣe bhvā° para° aka° seṭ . gardayati--te gardati ajagardat--ta agardīt . gardayām babhūva āsa cakāra cakrojakre jagarda .

gardabha puṃstrī° garda--abhac (gādhā) 1 jantubhede . striyāṃ jātitvāt ṅīṣ . sahaiva daśabhiḥ putrairbhāraṃ vahati gardabhī aviśrāma vahedbhāraṃ śītoṣṇañca na vindani . sasantoṣastathā nityaṃ trīṇi śikṣeta gardabhā cāṇaka° . dīpanaṃ gārdamaṃ mūtraṃ kṛmi--vātakaphāpahaḥ . śophakuṣṭhodaronmādamārutakṛmināśanam suśru° tatra puṃsāmeva mūtraṃ grāhyaṃ yathāha bhāvapra° kharoṣṭrebhatarāśvānāṃ puṃsā mūtraṃ hitaṃ smṛtam . tasyotpattiḥ atha yāsāṃ pāṃsavaḥ paryaśiṣyanta tato gardabhaḥ samabhabat tasmādyatra pāṃsulaṃ bhavati gardabhasthānamiva tatretyāhuḥ śata° brā° 4 . 5 . 1 . 9 . tastha pāṃsuṣu utpannatvāt pāṃsulasthānapriyatā . caṇḍālaśvapacānāntu bahirgrāmāt pratiśrayaḥ . apātrāste ca kartavyā dhanameṣāṃ śva gardabham manunā tasya śvapacādidhanatvamuktam . 2 gandhe hemaca° . 3 śvetakusude 4 viḍaṅge ca na° ratnamā° .

gardabhagada pu° jālagardabhākhye rogabhede rājani° . jālagardabhaśabde lakṣaṇādi .

gardabhayāga pu° gardabhena yāgaḥ . avakīrṇinaḥ pāpakṣayārthe nairṛtadevatākakāṇagardabhapaśvālambhanena kartavye yāgabhede . . tadvidhirmanunokto yathā
     avakīrṇī tu kāṇena gardabhena catuṣpathe . pākayajñavidhānena yajeta nirṛtinniśi . hutvāgnau vidhibaddhomānantatarśca sametyṛ cā . vātendraguruvahnīnāṃ juhuyāt sarpiṣā''hutīḥ . kāmato relasaḥ sekaṃ vratasthasya dvijanmanaḥ . atikramaṃ vratasyāhurdharmajñā brahmavādinaḥ . mārutaṃ puruhūtañca guruṃ pāvakameva ca . caturo vratino'pyeti brāhmante jo'vakīrṇinaḥ . gardabhayajña gardabhejyādayo'pyatra . tatra viśeṣaḥ kātyā° śrau° sūtre ukto yathā .
     vā'vakorṇino gardabhejyā sū° 1 . 1 . 13 yo brahmacārī san striyaṃ gacchati so'vakīrṇī tasyāvakīrṇinaḥ skhalitabrahmacaryasya gardabhejyā gardabhenejyā yāgo gardabhejyā prāyaścittārthā bhavati . vāśabdo vikalpārthaḥ tena gṛhyoktamapi prāyaścittāntaramājyāhutidvayarūpaṃ vikalpena bhavati athāparamājyāhutī jahoti kāmāvakīrṇo'smītyādinā (pāraskara) . śākhāntare ubhayasya vikalpena śrutatvāt atraitadvicāryate kiṃ sthapatīṣṭiravakīrṇipaśuśca tadubhayasādhanasaṃskṛteṣvāhavanīyādiṣu bhavati uta laukike iti . tatra prakṛtita āhavanīvādiprāprerāhavanīyādīnāṃ cādhānaniṣpādyatvāt sthapateravakīrṇinaścādhānavidhyabhāve'pi iṣṭipaśū ādhānaṃ prayojataḥ ata etadarthamevādhānenā''havanīyādīnutpādya teṣvetadubhayaṃ kartadhyamiti prāpte āha karkaḥ . laukike 14 sū° . etau sthapatīṣṭyavakīrṇipaśū laukike'gnau bhavataḥ na hīmāviṣṭipaśū ādhānaṃ prayojayataḥ ābhyāṃ hi tadeva gṛhyate yaddarśapūrṇamāsāṅgaṃ bhavati . na cādhānaṃ darśapūrṇamāsāṅgam svakāle hi puruṣasaṃskārakatvena tadvihitamiti . ato laukikāgnāvevaitāvanuṣṭheyau laukikameva gārhapatyasthāne sthāpayitvā tata āhavanīyādisthāneṣu vihṛtya sthapatīṣṭyavakīrṇipaśū daśapūrṇamāsapaśuvat kartavyau . atra viśeṣavidhānārthamāha karkaḥ . bhūmau paśupuroḍāśaśrapaṇam 15 sū° . atrāvakīrṇino gardabhapaśuyāge paśupuroḍāśasya śrapaṇaṃ bhūmāveva kartavyam na tu kapālelu karkaḥ . apsvavadānahomaḥ 16 sū° . avadānānāṃ hṛdayajihvākroḍādīnāṃ homo'psu udakeṣu bhavati nāgnau vacanāt . avadānagrahaṇāṭanyadāghārājyabhāgahomādikamagnāveva kāryam karkaḥ . śiśnāt prāśitrāvadānam 17 sū° . gardabhasya śiśnāt prāśitrāvadānaṃ kāryam vacanāt karkaḥ .

gardabhaśāka pu° gardabhogandho śāke'sya . brahmayaṣṭivṛkṣe (vāmanahāṭi) jaṭā° . 2 tatraivārthe strī gaurā° ṅīṣ ratnamā° .

gardabhaśākhī strī gardabho gandhaḥ śākhāyāṃ yasyāḥ gaurā° ṅīṣ . 1 bhārgyām rājani° .

gardabhāṇḍa pu° gardabhaṃ gandhamamati ama--gatau ḍa . patrakāṇḍaphalādibhiraśvatthākāre 1 plakṣavṛkṣe (pākuḍa) amaraḥ . (pippalī) khyāte 2 vṛkṣe sārasundarī .

gardabhāhvaya na° gardabheti āhvayo yasya . 1 kumude hemaca° .

gardabhikā strī maṇḍalaṃ vṛttamutsannaṃ saraktaṃ piḍakāvṛtam . rujākārīṃ gardabhikām tāṃ vidyāt vātapittajām mādhavakarokte rogabhede .

gardabho strī garda--abhac gaurā° ṅīṣ . agniprakṛtike 1 kīṭabhede suśru° kīṭaśabde 2048 pṛ° vivṛtiḥ . svārthe ka . 2 gardabhikāroge saṃjñāyāṃ kan . 3 aparājitāyām 4 śvetakaṇṭakāryāṃ 5 kaṭabhyāñca rājani° . gardabha + jātau striyāṃ ṅīṣ . 6 gardabhajātistriyāñca tatkṣīrādiguṇāḥ balyaṃ vātaśvāsaharaṃ madhurāmlaṃ ca gārdabham . payo rūkṣaṃ dīpanañca supathyaṃ parikīrtitam . gārdabhaṃ dadhi rūkṣoṣṇaṃ laghu dīpananucyate . pācanaṃ madhurāmlañca rucikṛt vātadoṣahṛt . gārdabhaṃ navanītaṃ ca kaṣāyaṃ kaphavātahṛt . balyañca dīpanaṃ pāke laghūṣṇaṃ mūtradoṣakṛt rājani° .

gardha lipsāyā curā° ubha° saka° seṭ . gardhayati ta ajagardhat ta . gardhayām babhūva āsa cakāra cakre . gardhaḥ gardhā . gardhanaḥ .

gardha pu° gṛdha--ghañ ac vā . 1 atiśayaspṛhāyāṃ, hemaca° . 2 gardhabhāṇḍadra me ca śabdaca° .

gardhana tri° gṛdha--yuc . lubdhe amaraḥ .

garba gatau bhvā° para° saka° seṭ . garbati agarbīt jagarba .

garba darpe ada° curā° ātma° aka° seṭ . garbayate ajagarbata . garbaḥ . garbitaḥ . tadagrasāragarbitakṛṣṇasāram raghuḥ .

garba pu° garba--darpe bhāve ac . ahaṅkāre amaraḥ .

garbha(rbha) pu° gṛ--bhan vā dvitve bhasya baḥ . bhrūṇe dehajanmakārake śukraśoṇitānubandhajanye 1 māṃsapiṇḍe, 2 śiśau, 3 kukṣau, 4 nāṭakasandhibhede, 5 panasakaṇṭake medi° 6 apavarake, hemaca° bhādrakṛṣṇacaturdaśyāṃ yāvadāplavate jalam . tāvad garbhaṃ vijānīyāt prā° ta° ukte bhādrakṛṣṇacardaśyāṃ, gaṅgājalāplāvanasthāne, 7 anne, 8 agnau, 9 putre ca śabdārthaci° . garbhasya dehahetutā kāyaśabde 1908 pṛ° darśitā kaścidatra viśeṣo'bhidhīyate . tatra bhāvapa0
     kāmānmithunasaṃyoge śuddhaśoṇitaśukrajaḥ . garbhaḥ sañjāyate nāryāḥ sa jāto vāla ucyate . garbhaḥ śuddho'śuddhaśca aśuddhastu garbho'śuddhaśukraśoṇitayorapi dampatyorbhavati yata āha dampatyoḥ kuṣṭhabāhulyāt duṣṭaśoṇita śukrayoḥ . yadapatyantayorjātaṃ jñeyaṃ tadapi kuṣṭhitamiti . kuṣṭhaṃ sañjātaṃ yasya tat kuṣṭhitam, atra tārakāditvāditac pratyayaḥ . yattu, vātādiduṣṭaretasaḥ prajotpādane na samarthāḥ iti suśrutaḥ . tatra śuddhaprajotpādane na samarthā iti boddhavyam . rogādinā'śuddhāstu vātādiduṣṭaśukrā api prajā janayanti janmāndhavadhirapaṅgvādisambhavāt . ṛtau strīpuṃsayoryoge makaradhvajavagataḥ . meḍhrayonyabhisaṅgharṣāccharorāṣmā'nilāhataḥ . puṃsaḥ sarvaśarīrasthaṃ reto drāvayate'tha tat . vāyurmehanamārgeṇa pātayatyaṅganābhage . tat saṃsrutya vyāttamukhaṃ yāti garbhāśayaṃ prati . tatra śukravadāyātenārtavena yutaṃ bhavet . garbhāśayasya svarūpamāha śaṅkhanābhyākṛtiryonistryāvartā sā ca kīrtitā . tasyāstṛtīye tvāvarte garbha śayyā pratiṣṭhitā . yathā rohitamatsyasya mukhaṃ bhavati rūpataḥ . tatsaṃsthānāṃ tathārūpāṃ garbhaśayyāṃ vidurbudhāḥ . ayamarthaḥ garbhaśayyāyā mukhaṃ rohita matsyasyeva bhavati yathā ca rohitamatsyasya sthitirjale bhavati tathā pittāśayapakvāśayamadhye garbhaśavyāyāḥ sthitirbhavati rūpamapi tasyeva bhavati yathā rohitasya mukhaṃ svalpamāśayastu mahānityarthaḥ . śukrārtavasamāśleṣoyadaiva khalu jāyate . jīvastadaiva viśati yukta śukrārtavāntaraḥ . sūryāṃśoḥ sūryamaṇito'nubhayasmādyutādyathā . vahniḥ sañjāyate jīvastathā śukrārtavādyutāt . ātmā'nādiranantaścā'vyakto vaktuṃ na śakyate . cidānandaikarūpo'yaṃ manasāpi na gamyate . evaṃ bhūno'pi jagato bhāvinyā balavattayā . avidyayā kṛta karmavaśo garbhaṃ viśatyasau . garbhaṃ caturviṃśatitattvamayam . sa eva vettā rasano draṣṭā ghrātā spṛśatyasau . śrotā vaktā ca kartā ca gantā rantotsṛjatyapi . dine vyatīte niyataṃ saṅkucatyambujaṃ yathā . ṛtau vyatīte nāryāstu yoniḥ saṃvriyate tathā . ṛtau rajodarśanāt ṣoḍaśaniśātmake kāle yoniratra bhagadvāram .
     vīje'ntarvāyunā bhinne dvau jīvau kukṣimāgatau . yamāvityabhidhīyete dharmetarapuraḥsarau . dharmastaditaro'dharmastau puraḥsarau yayoḥ tena yamau dharmādharmābhyāṃ bhavata ityarthaḥ . ādhikye retasaḥ putraḥ kanyā syādārtave'dhike . napuṃsakaṃ tayoḥ sāmye yathecchā pārameśvarī . nanvevaṃ sati kathaṃ putrotpattiḥ sadaivārtavasyaiva vāhulyāt yata uktam ārtavaṃ caturañjalipramāṇaṃ śukraṃ prasṛtimātramiti vāgmaṭe'pyuktamātreyādibhiḥ majjā medovasā mūtrapittaśleṣmaśakṛdasṛk . raso jalaṃ ca dehe'smiṃstvekaikāñjalivardhitam . pṛthak ca prasṛtaṃ proktamojomastiṣkaretasām . dvāvañjalī tu dugdhasya catvāro rajasastu te . samadhātoridaṃ mānaṃ vidyāt vṛddhikṣayāvataḥ iti . maivaṃ, yato garbhāśayasthameva śukramārtavaṃ ca garbhotpattihetuḥ śukraṃ kadācidatyantaharṣavaśāddugdhādiśukraladravyasevanāt śukrabāhulyāt garbhāśaye bahu sravati kadācidvaimanasyādinā śukrālpatvādalpamiti evamārtavamapīti na doṣaḥ . suśrutaḥ punarāha vailakṣaṇyāccharīrāṇāmasyāyitvāt tathaiva ca . doṣadhātumalānāṃ tu parimāṇaṃ na vidyate . vailakṣaṇyāt dīrghahrasvakṛśādibhedena sādṛśyābhāvāt asthāyitvāt vayoharniśartubhukteṣvekamātrānavasthānāt . evaṃ tāmabhisaṅgamya punarmāsād bhajedasau māsādūrdhamiti śeṣaḥ . arvāggamanena garbhadvāravivaṭṭanāt garbhacyutiprasaṅgaḥ syāt . kecittu, punaḥ puṣpadarśanena garbhālābhaniścaye māsāt pūrvaṃ gacchet labdhagarbhāṃ tu nopagacchediti vadanti . tatra parihāryaparihārārthaṃ sadyogṛhītagarbhāyā lakṣaṇamāha śukraśoṇitayoryoterāsrāvo'tha śramodbhavaḥ . sakthi sādaḥ pipāsā ca glāniḥ sphūrtirbhage bhavet . atha tasyā evottarakālīnaṃ lakṣaṇamāha stanayormukhakārṣṇyaṃ syādromarājyudgamastathā . akṣipakṣmāṇi cāpyasyāḥ saṃmīlyante viśeṣataḥ .
     chardayet pathyabhuk cāpi gandhādudvijate śubhāt . prasekaḥ sadanaṃ caiva garbhiṇyā liṅgamucyate . tatra putragarbhavatyā lakṣaṇamāha putragarbhayutāyāstu nāryā māsi dvitīyake . garbho garbhāśaye lakṣyaḥ piṇḍākāro'paraṃ śṛṇa . piṇḍo vartulākṛtiḥ māsi dvitīyaka ityasya garbhaḥ piṇḍākāro lakṣyaḥ ityanenaivānvayo na tvagrimaśloke'pi . dakṣiṇākṣimahattvaṃ syāt prākkṣīraṃ dakṣiṇe stane . dakṣiṇoruḥ supuṣṭaḥ syāt prasannamukhavarṇataḥ . punnāmadheya dravyeṣu svapneṣvapi manorathaḥ . āmrādiphalamāpnoti svapneṣu kamalādi ca . kanyāgarbhavatīgarbhaḥ peśī māsi dvitīyake . putragarbhasya liṅgāni viparītāni cekṣate . peśī dīrghākṛtiḥ . napuṃsakaṃ yadā garbhe bhavedgarbho'rbudā kṛtiḥ . unnate bhavataḥ pārśve purastādudaraṃ mahat . arbudaṃ vartulaṃ phalārdhatulyam .
     aparā api garbhaprakṛtīrāha yadā nāryāvupeyātāṃ vṛṣasyantyau kathañcana . muñcantyau śukramanyonyamanasthi statra jāyate . anasthiḥ atreṣadarthe nañ tenālpako malāsthirityarthaḥ . ṛtusnātā tu yā nārī svapne maithuna mācaret . ārtavaṃ vāyurādāya kukṣau garbhaṃ karoti hi . māsi māsi pravardheta sa garbho garbhalakṣaṇaḥ . kalalaṃ jāyate tasya varjitaṃ paitṛkairguṇaiḥ . garbhalakṣaṇaḥ prakṛtagarbhalakṣaṇaḥ . paitṛkairguṇeḥ keśaśmaśrulomanakhadantaśirāsnāyudhamanīretaḥprabhṛtibhiḥ . sarpavṛścikakusmāṇḍākṛtayo vikṛtāśca ye . garbhāste yopitastāśca jñeyāḥ pāpakṛto bhṛśam . garbho vātaprakopeṇa dohade cāpamānite . bhavet kubjaḥ kuṇiḥ paṅgurmūkominmina eva ca . putrāṇāmāhāracāraceṣṭābhedasya hetumāha āhārācāraceṣṭābhiryādṛśībhiḥ samanvitau . strīpuṃsau samupeyātāṃ tayoḥ putro'pi tādṛśaḥ . samupeyātāṃ saṃyogaṃ gacchetām . atha garbhalakṣaṇamāha . garbhāśayagataṃ śukramārtavaṃ jīvasaṃjñakam . prakṛtiḥ savikārā ca tatsarvaṃ garbhasaṃjñitam . kālena vardhito garbho yadyaṅgopāṅgasaṃyutaḥ . bhavettadā sa munibhiḥ śarīrīti nigadyate . aṅgopāṅgasaṃyutaḥ vyaktāṅgopāṅaḥ . tasya tvaṅgānyupāṅgāni jñātvā suśrutaśāstrataḥ . mastakādabhidhīyante śiṣyāḥ śṛṇuta yatnataḥ . ādyamaṅgaṃ śiraḥ proktaṃ tadupāṅgāni kuntalāḥ . tasyāntarmastu luṅgaṃ ca lalāṭaṃ bhrūyugantathā . netradvayaṃ tayorantarvartete dve kanīnike . dṛṣṭidvayaṃ kṛṣṇagolau śvetabhāgau ca vartmanī . pakṣmāṇyapāṅgau śaṅkhau ca karṇau tacchaṣkulīdvatham . pālidvayaṃ kapolau ca nāsikā ca prakīrtitā . oṣṭhādharau ca sṛkkiṇyau mukhaṃ tāluhanudvayam . dantāśca dantaveṣṭaśca rasanā civukaṅgalaḥ . dvitīyamaṅgaṃ grīvā tu yanyā mūrdhā vidhāryate . tṛtīthaṃ bāhuyugalaṃ tadupāṅgānyatha bruve . tatroparigatau skandhau pragaṇḍau bhavatastvadhaḥ . kaphoṇiyugaṃ tadadhaḥ prakoṣṭhayugalantathā . maṇibandhau tale hastau tayoścāṅgulayo daśa . nakhāśca daśa te sthāpyā daśa cchedyāḥ prakīrtitāḥ . caturthamaṅgaṃ vakṣastu tadupāṅgānyatha bruve . stanau puṃsastathā nāryā viśeṣa ubhayorayam . yauvanāgamane nāryāḥ pīvarau bhavataḥ stanau . garbhavatyāḥ prasūtāyāstāveva kṣīrapūritau . hṛdayaṃ puṇḍarīkeṇa sadṛśaṃ syādadhomukham . jāgratastadvikasati svapatastu nimīlati . āśayastattu jīvasya cetanāsthānasuttamam . atastasmiṃstamovyāpte prāṇinaḥ prasvapanti hi . cetanāsthānamuttamamiti ayamabhiprāyaḥ . cetanānāmadhiṣṭhānaṃ manodehaśca sendriyaḥ . keśalomanakhāgraṃ ca malaṃ dravyaguṇaṃ vinā ityuktavatā carakeṇa sakalaṃ śarīraṃ cetanāsthānamuktam . tadayekṣayā hṛdayaṃ viśeṣataścetanāsthānamiti . kakṣayorvakṣasaḥ sandhī jatruṇī samudāhṛte . kakṣe ubhe samākhyāte tayoḥ syātāṃ ca vaṅkṣaṇau . udaraṃ pañcamañcāṅgaṃ ṣaṣṭhaṃ pārśvadvayaṃ matam . sapṛṣṭhavaṃśaṃ pṛṣṭhaṃ tu samastaṃ saptamaṃ smṛtam . upāṅgāni ca kathyante tāni jānīhi yatnataḥ . śoṇitājjāyate plīhā bāmato hṛdayādadhaḥ . raktavāhiśirāṇāṃ sa mūlaṃ khyāto maharṣibhiḥ . hṛdayādvāmato'dhaśca phusphuso raktaphenajaḥ . atho dakṣiṇataścāpi hṛdayāt yakṛtaḥ sthitiḥ . tatturañjakapittasya sthānaṃ śoṇitajaṃ matam . adhastu dakṣiṇe bhāge hṛdayāt kloga tiṣṭhati . jalavāhiśirāmūlaṃ tṛṣṇācchādanakṛnmatam . kloma tilakam . etattu vātaraktajama . atra vṛdvavāgbhaṭaḥ raktādanilasaṃyuktātkālīyakasamudbhava iti . medaḥ śoṇitaśroḥ sārādvukkayoryugalaṃ bhavet . tau tu puṣṭikarau proktau jaṭharasthasya medasaḥ . uktāḥ sārdhāstrayo vyāmāḥ puṃsāmantrāṇi sūribhiḥ . ardhavyāmena hīnāni yoṣito'ntrāṇi nirdiśet . uṇḍukaśca kaṭī cāpi trikaṃ bastiśca vaṅkṣaṇau . kaṇḍarāṇāṃ prarohaḥ syāt sthānaṃ tad vīryamūtrayāḥ . na eva garbhasyādhānaṃ kuryādgarbhāśaye striyāḥ . śaṅkhanābhyākṛtiryonistryāvartā sā ca kīrtitā . yasyāstṛtīye ttvāvarte garbhaśayyā pratiṣṭhitā . vṛṣaṇā mavataḥ sārātkaphāsṛgbhyāṃ ca medasām . vīrthyavāhiśirādhārau tau matau pauruṣāvahau . mudamya mānaṃ sarvasya sārdhe syāccaturaṅgalam . tatra syurvalayastisraḥ śaṅkhāvartanibhāstu tāḥ pravāhiṇī bhavetpūrvā sārdhāṅgulamitā matā . utsarjanī tu tadadhaḥ sā sārdhāṅgulasammitā . tasyādhaḥ sañcaraṇī syādekāṅgulasamā matā . ardhāṅgalapramāṇaṃ tu budhai rgudamukhaṃ matam . malotsargasya mārgo'yaṃ pāyurdehe vinirmitaḥ . puṃsaḥ prothau smṛtau yau tu tāṃ nitambau ca yoṣitaḥ . tayoḥ kakundare syātāṃ sakthinī tvaṅgamaṣṭamam . tadupāṅgāni ca brūmo jānunī piṇḍikādvayam . jaṅghe dve ghaṇṭike pārṣṇī tale ca prapade tathā . pādāvaṅgulayastatra daśa tāsāṃ nakhā daśa . athedaṃ śarīramapareṇāpi yena yena samavāthikāraṇenotṣadyate tāni sarvāṇyāha atha doṣāḥ pravakṣyante dhātavastadanantaram . āhārādergatistasya pariṇāmaśca vakṣyate . ārtavaṃ cātha dhātūnāṃ malāstadapadhātavaḥ . āśayāśca kalāścāpi vamāṇyatha ca sandhayaḥ . śirāśca snāyavaścāpi dhamanyaḥkaṇḍarāstathā . randhrāṇi bhūrisrotāṃsi jālaiḥ kūrcāśca rajjavaḥ . sevanyaścātha saṅghātāḥ sīmantāśca tathā tvacaḥ . lomāni lomakūpāśca deha etanmayo mataḥ .
     10 meghasya jalavarṣaṇayogyatāsampādake nimittabhede sa ca vṛ° saṃ° 21 a° ukto yathā
     daivavidavahitacitto dyuniśaṃ yo garbhalakṣaṇe bhavati . tasya muneriva vāṇī na bhavati mithyāmbunirdeśe . kiṃ vā'taḥ paramanyacchāstraṃ jyāyī'sti yadviditvaiva . pradhyaṃsinyapi kāle trikāladarśī kalau bhavati . kecidvadanti kārti kaśuklāntamatītya garbhadivasāḥ syu . na tu tanmataṃ bahūnāṃ, gargādīnāṃ gataṃ vakṣye . mārgaśiraḥśuklapakṣapratipatprabhṛti kṣapākare'ṣāḍhām . pūrvāṃ bā samupagate garbhāṇāṃ lakṣaṇaṃ jñeyam . yannakṣatramupagate garbhaścandre bhavet sa candravaśāt . pañcanavate dinaśate 195 tatraiva prasavamāyāti . sitapakṣabhavāḥ kṛṣṇe, śukle kārṣṇādyusambhavā rātrau . naktaṃ prabhavāścāhani sandhyājātāśca sandhyāyām 1 mṛgaśīrṣādyā garbhā mandaphalāḥ pauṣaśuklajātāśca . pauṣasya kṛṣṇapakṣeṇa nirdiśecchrāvaṇasya sitam . māghasitotthā garbhāḥ śrāvaṇakṛṣṇe prasūtimāyānti . māghasya kṛṣṇapakṣeṇa nirdiśedbhādrapadaśuklam . phālgunaśuklasamutthā bhādrapadasyāsite vinirdeśyāḥ . tasyaiva kṛṣṇapakṣodbhavāsta ye te'śvayukśukle . caitrasitapakṣajātāḥ kṛṣṇe'śvayujasya vāridāgarbhāḥ . caitrāsitasambhūtāḥ kārtikaśukle'bhivarṣanti . pūrvodbhūtāḥ paścādaparotthāḥ prāgbhavanti jīmūtāḥ . śeṣākhapi dikṣvevaṃ viparyayo bhavati vāyośca . hlādimṛdūdakchivaśakradigbhavo māruto viyadvimalam . snigdhasitabahulapariveṣaparivṛtau himamayūkhārkau . pṛthubahulasnigdhaghanaṃ ghanasūcīkṣurakalohitābhrayutam . kākāṇḍa mecakābhaṃ viyadviśuddhendunakṣatram . suracāpamandragarjitavidyutpratisūryakāḥ śubhā sandhyā . śaśiśivaśakrāśāsthāḥ śāntaravāḥ pakṣimṛgasaṅghāḥ . vipulāḥ pradakṣiṇacarāḥ snigdhamayūkhā grahā nirupasargāḥ . taravaśca nirupasṛṣṭāṅkurā naracatuṣpadā hṛṣṭāḥ . garbhāṇāṃ puṣṭikarāḥ sarveṣāmeva yo'tra tu viśeṣaḥ . svartusvabhāvajanito garbhavivṛddhau tamabhidhāsye . pauṣe samārgaśīrṣe sandhyārāgo'mbudāḥ sapariveṣāḥ . nātyarthaṃ mṛgaśīrṣe śītaṃ pauṣe'tihimapātaḥ . māghe prabalo vāyustuṣārakaluṣadyutī raviśaśāṅkau . atiśītaṃ savanasya ca bhānorastodayau dhanyau . phālgunabhāse rūkṣaścaṇḍaḥ pavano'bhrasamplavāḥ snigdhāḥ . pariyeṣāścāsakalāḥ kapilastāmro raviśca śubhaḥ . pravanaghanavṛṣṭiyuktāścaitre garbhāḥ śubhāḥ sapariveṣāḥ . ghanapavanasalilavidyutstanitaiśca hitāya vaiśākhe . muktārajatanikāśāstamālanīlotpalāñjanābhāsaḥ . jalacarasatvākārā garbheṣu ghanāḥ prabhūtajalāḥ . tīvradivākarakiraṇābhitāpitā mandamārutā jaladāḥ . ruṣitā iva dhārābhirvisṛjantyambhaḥ prasavakāle . garbhopaghātaliṅgānyulkāśanipāṃsupātadigdāhāḥ . kṣitikampakhapurakīlakaketugrahayuddhanirvātāḥ . rudhirādivṛṣṭivakṛtaparighendradhanūṃṣi darśanaṃ rāhoḥ . ityutpātairebhistrividhaiścānyairhato garbhaḥ . khartusvabhāvajanitaiḥ sāmānyairyaiśca lakṣaṇairvṛddhiḥ . garbhāṇāṃ viparītaistaireva viparyayo bhavati . bhādrapadādvayaviśvāmbudaivapaitāmaheṣvatharkṣeṣu . sarveṣvṛtuṣu vivṛddho garbho bahutoyado bhavati . śatabhiṣagaśleṣārdrākhātimaghāsaṃyuta śubho garbhaḥ . puṣṇāti bahūndivasān hantyutpātairhatastrividhaiḥ . mṛgamāsādiṣvaṣṭau ṣaṭ ṣoḍaśa viṃśatiścaturyuktā . viṃśatiratha divasatrayamekatamarkṣeṇa pañcabhyaḥ . krūragrahasaṃyukte karakāśanimatsyavarṣadā garbhāḥ . śaśini ravau vā śubhasaṃyutekṣite bhūrivṛṣṭikarāḥ . garbhasamaye'tivṛṣṭirgarbhābhāvāya durnimittakṛtā . droṇāṣṭāṃśe'bhyadhike vṛṣṭaṃ garbhaḥ sruto bhavati . garbhaḥ puṣṭaḥ prasave grahopaghātādibhiryadi na vṛṣṭaḥ . ātmīyagarbhasamaye karakāmiśraṃ dadātyambhaḥ . kāṭhinyaṃ yāti yathā cirakāladhṛtaṃ paya . payasvinyāḥ . kālātītaṃ tadvata salilaṃ kāṭhinyamupayāti . pañcanimittaiḥ śatayojanaṃ tadardhārdhamekahānyātaḥ . varṣati pañca samantādrūpeṇaikena yo garbhaḥ . droṇaḥ pañcanimitte garbhe trīṇyāḍhakāni pavanena . ṣaḍ vidyutā navābhraiḥ stanitaina dvādaśa prasave . pavanasalilavidyudgarjitābhrānvito yaḥ sa bhavati vahutoyaḥ pañcarūpābhyupetaḥ . visṛjati yadi toyaṃ garbhakāle''tibhūri prasavasamayamitvā śīkarāmbhaḥ karoti . garbho'bhavat bhūdhararājapatnyāḥ kumā° . narapatikulabhūtyai garbhamādhatta rājñī raghuḥ . garbhojarāyuṇāvṛta uṇvaṇaṃ jahāti janmanā yaju° 19 . 76 . yatholveṇāvṛto garbhastathā tenedamāvṛtam gītā . kukṣiśca garbhaśāyasthānam . tatra garbhe yadi vipattiḥ syāt daśāha sūtakī bhavet śu° ta° kunttha garbheṇa dhāritaḥ bhā° va° 137 a° . dehādutkramaṇaṃ cāsmāt punargarbhaṃ ca sambhavam manuḥ . ādhāre abhan . 11 garbhārambhakāle garbhāṣṭame'ṣṭame vāvade brāhmaṇasyopanāyanam manuḥ . tasmāt garbhānvite yugme patisaubhāgyavardhainī u° ta° . 12 abhyantare tāsāṃ sukhairāsavagandhagarmaiḥ svastyastu te nirgalitāmbugarbhaṃ śaradghanaṃ nārdati cātako'pi āvirbabhūva kuśagarbhamukhaṃ mṛgāṇām nidhānagarbhāmiva sāgarāmbarām raghuḥ . bhartsanāśca madhurasmitagarbhāḥ sā° da° . naṣṭo na dṛśyate yatra śamīgarbhe hutāśanaḥ bhā° śa° 48 a° . jalotpādakagarbhe aṣṭamāsadhṛtaṃ garbhaṃ bhāskarasya gabhastibhiḥ . rasaṃ sarvaṃ samudrāṇāṃ dyauḥ prasūte rasāyanam rāmā° ki° 27 a° . tasyāṣṭamāsadhṛtatvañca manunokta yathā aṣṭau māsān yathādityastoyaṃ harati nityaśaḥ manuḥ . garbhotpanne putre asyāstvamaṣṭamo garbho hantā, yāṃ vahase'budha! bhāga° 10 . 1 . 24 . devakyā jaṭhare garbhaṃ śeṣākhyaṃ dhāma māmakam bhāga° 10 . 4 . 7 . nāṭakasandhibhedaśca sā° da° ukto yathā antaraikārthasambandhaḥ sandhirekānvaye sati sandhiṃ lakṣayitvā mukhaṃ pratimukhaṃ garbho vimarṣa upasaṃhṛtiḥ . iti pañcāsya bhedāḥ syuḥ iti taṃ pañcadhā vibhajya phalapradhānopāyasya prāgudbhinnasya kiñcana . garbho yatra samudbhedo hrāsānveṣaṇavān muhuḥ tallakṣaṇamuktvā tasya garbhaśabdārthatve yuktipradarśana mukhena udāhṛtaṃ yathā
     phalasya garbhīkaraṇādgarbhaḥ . yathā ratnāvalyāṃ dvitīye'ṅke susaṅgatā sahi adakkhiṇā dāniṃ si tumaṃ, jā evaṃ bhaṭṭiṇā hatthena gahidāvi kobaṃ ṇa muñcasītyādau samudbhedaḥ . punarvāsavadattāpraveśe hrāsaḥ . tṛtīye'ṅke tadvārtānveṣaṇāya gataḥ kathañcirayati vasantakaḥ ityanveṣaṇam . vidū . hī hī bho bho kosambīrajjalambheṇābi ṇa tāriśo piabaassassa paritoso jādiso mama saāsādo piavaaṇaṃ suṇia bhavissadi ityādau udbhedaḥ . punarapi vāsavadattāpratyabhijñānāt hrāsaḥ . punaḥ sānarikāyāḥ saṅketasthānagamane anva ṣaṇam . punarlatāpāśakaraṇe udbhedaḥ . yatra mukhyaśca nopāya udbhinnogarbhato'dhikaḥ sā° da° . garbho jāto'sya tārakā° itac . garbhita jātagarbhe kāvyadoṣabhede ca . doṣaśabde dṛśyam . sagarbhyaḥ .

garbhaka pu° garbhe keśamadhye kāyati kai--ka . 1 keśamadhyasthe mālye amaraḥ . garbha + saṃjñāyāṃ kan . 2 rātridvaye na° hemaca° .

garbhakara pu° garbhaṃ karoti giṣpādayati sevanena kṛ--ṭa . 1 putrajīvavṛkṣe bhāvapra° . 2 garbhakārake tri° .

garbhakāra pu° garbhaṃ karoti kṛ--ṇvul . 1 garbhādhānakārake patyādau . garbhe madhye kāraḥ stavanakarmaṇi vairājasya yatra . rathantarastomayormadhye vairājapāṭharūpe 2 stomabhede na° . garbhakārañcet stuvīraṃstathaiva stotriyānurūpān āśva° śrau° 9 . 5 . śaṃsediti śeṣaḥ . rathantareṇāgre tato vairājena tato rathantareṇa . anena garbhakārasvarūpamucyate nārā° vṛ° . vṛddhavairājābhyāṃ vaivam 6 sū° . evameva garbhakāramevetyarthaḥ nārā° vṛ° .

[Page 2552b]
garbhakoṣa pu° garbhasya koṣa ādhāra iva . garbhāśaye . garbhakoṣasamāsaṅgomakkallo yonisaṃvṛtiḥ . hanyāt striyaṃ mūḍhagarbhe yathoktāścāpyupadravāḥ suśrutaḥ .

garbhagṛha na° garbhaiva madhyasthaṃ gṛham . gṛhamadhyabhāge . vātāganavimāneṣu tathā garbhagṛheṣu ca mā° u° 117 a° . kāntā garbhagṛhe gavākṣavivaravyāpāritākṣyā bahiḥ sakhyā sā° da° . garbhabhavanādayo'pyatra . nirgatya garbhabhavanāt mālatīmā° .

garbhaghātinī strī garbhaṃ hanti hana--ṇini . lāṅgalikāvṛkṣe ratnamā° .

garbhacyuti strī 6 ta° . garbhasrāve tatkāraṇādi suśrute uktaṃ yathā grāmyadharmayānavāhanādhvagamanapraskhalanaprapatanaprapīḍanadhāvanābhighātaviṣamaśayanāsanopavāsavegābhighātātirūkṣakaṭutiktabhojanaśākātikṣārasevanātisāravamanavirecasapreṅkholanājīrṇagarbhaśātanaprabhṛtibhirviśeṣairbandhanānmucyate garbhaḥ phamamiva vṛntabandhanādabhighātaviśeṣaiḥ . sa vimuktabandhano garbhāśayamatikramya yakṛtplīhāntravivarairabasraṃsa mānaḥ koṣṭhasaṅkṣobhamāpādayāta tasyā jaṭharasaṅkṣobhādvāyurapānomūḍhaḥ pārśvavastiśīrṣodarayoniśūlānāhamūtrasaṅgānāmanyatamamāpādya garbhaṃ vyāpādayati taruṇaṃ śoṇitasrāveṇa, tameva kadācidvivṛddhamasamyagāgatamapatyapathamanuprāptamanirasyamānamapānavaiguṇyasaṃmohitaṃ garbhaṃ mūḍhagarbhamityācakṣate . tataḥ sa kīlaḥ pratikhuro vījakaḥ parigha iti . tatra ūrdhvavāhuśiraḥpādo yo yonimukhaṃ niruṇaddhi kīla iva sa kīlaḥ . niḥsṛtahastapādaśirāḥ kāyasaṅgī pratikhuraḥ . yastu nirgacchatyekaśirobhujaḥ sa vījakaḥ . parigha iva yonimukhamāvṛtya tiṣṭhet sa parigha iti caturvidho bhavatītyeke bhāṣante tattu na samyak kasmāt sa yadā viguṇānilaprapīḍito'patyapathamanekadhā pratipadyate tadā saṅkhyā hīyate . tatra kaścit dvābhyāṃ sakthibhyāṃ yonimukha pratipadyate kaścidābhugnaikasakthirekena, kaścidābhugnasakthiśarīraḥ sphigdeśena tiryagāgataḥ . kaściduraḥpārśvapṛṣṭhānāmanyatamena yonidvāraṃ pidhāyāvatiṣṭhate . antaḥpārśvāpavṛttaśirāḥ kaścidekena bāhunā . kaścidābhugnaśirā bāhudvayena . kaścidābhugnamadhyohastapādaśirobhiḥ . kaścidekena sakthnā yonimukhamabhipratipadyate'pareṇa pāyumityaṣṭabidhā mūḍhagarbhagatiruddiṣṭāḥ samāsena . tatra dvāvantyāvasādhyau mūḍhagarbhau śeṣānapi viparītendriyārthākṣepakayonibhraṃsasaṃvaraṇamakkallaśvāsakāsabhramanipīḍitān pariharet . bhavanti cātra . kālasya pariṇāmena muktaṃ vṛntādyathā phalam . pravartate svabhāvena nānyathā patituṃ phalam . evaṃ kālaprakarṣeṇa mukto nāḍīnibandhanāt . garbhāśayastho yo garbho jananāya prapadyate . kṛmivātābhighātaista tadevopadrutaṃ phalama . patatyakāle'pi yathā tathā syādgarbhavicyutiḥ . ā caturthāttato māsātprasravedgarbhavicyutiḥ . tataḥ sthiraśarīrasya pātaḥ pañcamaṣaṣṭhayoḥ . pravidhyati śiro yā tu śītāṅgī nirapatrapā . nīloddhatasirā hanti sā garbhaṃ saca tāṃ tathā . garbhāspandanamāvīnāṃ (garbhavatīnām) praṇāśaḥ śyāvapāṇḍutā . bhabatyucchvāsapūtitvaṃ śūlaṃ cāntarmṛte śiśau . mānasāgantubhirmāturupatāpaiḥ prapīḍitaḥ . garbho vyāpadyate kukṣau vyādhibhiśca prapīḍitaḥ . vastamāravipannāyāḥ kukṣiḥ praspandate yadi . tatkṣaṇājjanmakāle taṃ pāṭayitvoddharedbhiṣak . garbhavicyuti garbhapatanādayo'pyatra .

garbhaṇḍa pu° garbhasyāṇḍa iva śaka° . nābhiguḍake (nābhiragāṃḍa) trikā° .

garbhada pu° garbhaṃ dadāti sevanena dā--ka . 1 putrajīvavṛkṣe rājani° . 2 garbhasampādake auṣadhabhede ca .

garbhadātrī strī garbhaṃ dadāti dā--tṛc ṅīp . tāpasavṛkṣasamāgapatrāyāmapatyadāyāmoṣadhibhede rājani° . apatyadā tu madhurā śītalā pittadāhanut . nārīpuṣpādidoṣahāriṇī śramanāśinī . garbhasambhavadātrī ca sevanāt parikīrtitā rājani° .

garbhadāsa pu° garbhāt garbhamārabhya dāsaḥ . gṛhajātadāsyāmutpanne dāsabhede . śūdrasya dānaṃ vā darśanāvirodhābhyām kātyā° śrau° 22 . 1 . 11 . sū° vyākhyāyāṃ śūdrasya dānaṃ bhavati dṛśyate hi dānaṃ puruṣameṣe . sapuruṣaṃ prācīdig ghotuḥ śata° brā° 13 . 6 . 2 . 11 . na ca virodho garbhadāsasya karkaḥ .

garbhadha na° garbhaṃ dadhāti dhā--ka . retasi . ā'hamajāni garbhadhamā tvamajāsi garbhadham yaju° 23 . 19 . garbhadhaṃ garbhadhārakaṃ retaḥ vedadī° .

garbhadhāraṇa na° 6 ta° . apatyotpādanārthaṃ śukraśoṇitānubandharūpagarbhagrahaṇe . taddhāraṇaliṅgañca mitākṣārāyāṃ darśitaṃ yathā garbhadhāraṇañca śramādibhirliṅgaravagantavyaṃ tathāca śrutiḥ sadyogṛhītagarbhāyāḥ śramo glāniḥ pipāsā aśaktyā niṣadanaṃ śukraśoṇitayoranubandhaḥ sphuraṇañca yonyāḥ garbhaśabdadarśite bhāvapra° vākye vivṛtiḥ taddhāraṇāya vidhiḥ ā° ta° darśito yathā putrānutpattau pāraskaraḥ sā yadi garbhaṃ nādadhīta nidigdhikāyāḥ siṃhyāḥ śvetapuṣpāyāḥ upoṣya puṣyeṇa mūlamuddhṛtya caturthe'hani snātāyāṃ niśāyāmudakena piṣṭvā dakṣiṇasyāṃ nāsikāyāmāsiñcatīti iyamauṣadhī trāyamāṇā sahamānā sarasvatī . asyā ahaṃ putraḥ pituriva nāma janayatyabhita iti sā pariṇītā ṛtukāle kṛtābhigamanā yadi garbhaṃ na dhārayati tadā upoṣya puṣye nakṣatre śvetakaṇṭhakārikāyā mūlamutthāpya caturthe'hani ṛtusnātāyāḥ patnyā rātrāvudakena dakṣiṇanāsāpuṭe patiriyamīṣadhī trāyamāṇā, iti mantreṇa siñcati nasyaṃ dadhāti dakṣiṇahastānāmikāṅguṣṭhābhyāṃ gṛhītvā prākśiraḥsaṃviṣṭāyāḥ iti . āyurvedoye'pi . pippalyā śṛṅgaverañca maricaṃ nāgakeśaram . ājyena saha bhuñjīta api bandhyā prasūyate . garbhadhāraṇajaṃ vā'pi na khedaṃ samavāpsyasi bhā° va° 126 a° .

garbhanud pu° garbhaṃ nudati nuda--kvip . kalikāryāṃ vṛkṣe (viṣalāṅgalā) bhāvapra° .

garbhapākin pu° garbhasya pāko puṣṭiḥ sādhyatvenāstyasya ini . ṣaṣṭidhānye (ṣeṭerā dhāna) hemaca° . yathā ca tasya garbhapoṣakatvam tathā garmapoṣaṇaśabde vakṣyate .

garbhapāta pu° 6 ta° . garbhasrāve sa tu pañcamādimāsasyaiva kaṭhinaśarīrasya bhavati tatpramāṇaṃ garbhacyutiśabde dṛśyam .

garbhapātaka pu° garbhaṃ pātayati sevanāt pata--ṇic--ṇvul . raktaśobhāñjane jaṭā° .

garbhapātana pu° garbhaṃ pātayati pāti--lyu . 1 rīṭhāvṛkṣe bhāvapra° gaurā° ṅīṣ . 2 kalikārīvṛkṣe strī rājani° .

garbhapātinī strī garbhaṃ pātayati--pata--ṇic--ṇini ṅīp . viśalyāvṛkṣe jaṭādharaḥ .

garbhapoṣaṇa na° 6 ta° . garbhasya puṣṭisampādake vidhau sa ca suśrute darśitaḥ yathā garbhiṇī prathamadivasāt prabhṛti nityaṃ prahṛṣṭā śucyalaṅkṛtā śuklavasanā śāntimaṅgaladevatāvrāhmaṇaguruparā ca bhavenmalinavikṛtahīnagātrāṇi na spṛśeddurgandhadurdarśanāni pariharedudvejanīyāśca kathāḥ, śuṣkaṃ paryuṣita kuthitaṃ klinnaṃ cānnaṃ nopabhuñjīta bahirniṣkramaṇa śūnyāgāracaityaśmaśānavṛkṣāśrayān krodhabhayasaṅkarāṃśca bhārānuccairbhāṣyādikaṃ pariharedyāni ca gabhaṃ vyāpādayanti cābhīkṣṇaṃ tailābhyaṅgotsādanādīni niṣeveta nacāyāsayeccharīraṃ pūrvoktāni ca pariharet . śayanāsanaṃ mṛdvāstaraṇaṃ nātyuccamapāśrayopetamasaṃbādhaṃ vidadhyāt . hṛdyaṃ dravaṃ madhuprāyaṃ snigdhaṃ dopanīyasaṃskṛtañca bhojanaṃ bhojayet sāmānyametādā prasavāt . viśeṣatastu garbhiṇī prathamadvitīyatṛtīyamāseṣu madhuraśītadravaprāyamāhāramupaseveta . viśeṣatastu tṛtīve ṣaṣṭikaudanaṃ payasā bhojayeccaturthe dadhnā pañcame payasā ṣaṣṭhe sarpiṣā cetyeke . caturthe payonavanītasaṃsṛṣṭamāhārayejjāṅgalamāṃsasahitaṃ hṛdyamannaṃ bhojayet . pañcame kṣīrasarpiḥsaṃsṛṣṭaṃ ṣaṣṭhe śvadaṃṣṭrāsiddhasya sarpiṣomātrāṃ pāyayedyavāgūṃvā . saptame sarpiḥ pṛśniparṇyādisiddham evamāpyāyyate garbhaḥ . aṣṭame vadarodakena valātibalāśatapuṣpapalalapayodadhimastutailalavaṇamadanaphalamadhughṛtamiśreṇāpyāyayet purāṇapurīṣaśuddhyarthamanulomanārthañca vāyoḥ . tataḥ payomadhurakaṣāyasiddhena tailenānubāsayedanulome hi vāyau sukhaṃ prasūyate nirupadravā ca bhavati . ata ūrdhvaṃsnigdhābhiryavāgūbhirjāṅgalarasaiścopakramedāprasavakālādevamupakrāntā snigdhā balayatī sukhamanupadravā prasūyate vidhānapāri° tatpoṣaṇavidhirmantrabhedapūrvako darśito vistarabhayānnoktastatraivāvaseyaḥ .

garbhaprasava pu° 6 ta° . garbhasya tatsthaśiśoḥ prathamaprakāśanarūpe darśanayogyatāpādanarūpakarmabhede tatra kālaśca navame daśame māsi prabalaiḥ sūtimārutaiḥ . niḥsāryate vāṇa iva jantuśchidreṇa sajvaraḥ yājña° uktaḥ . tadvidhānaṃ suśrute darśitaṃ yathā .
     navame māsi sūtikāgāramenāṃ praveśayet praśastatithyādau tatrāriṣṭaṃ brāhmaṇakṣatriyavaiśyaśūdrāṇāṃ śvetaraktapītakṛṣṇeṣu bhūmipradeśeṣu vilvanyagrodhatintukabhallātakanirmitaṃ sarvāgāraṃ yathāsaṅkhyaṃ tanmayaparyaṅkamupaliptabhitti suvibhaktaparicchadaṃ prāgdvāraṃ dakṣiṇadvāraṃ bāṣṭahastāyatañcaturhastavistṛtaṃ rakṣāmaṅgalasampannaṃ vidheyam . jāte hi śithile kukṣau mukte hṛdayabandhane . saśūle jaghane nārī jñeyā sā tu prajāyinī . tatropasthitaprasavāyāḥ kaṭīpṛṣṭhaṃ prati samantādvedanā bhavatyabhīkṣṇaṃ purīṣapravṛttirmūtraṃ prasicyate yonimukhāt śleṣmā ca . prajanayiṣyamāṇāṃ kṛtamaṅgalāmuṣṇodakapariṣiktāmathaināṃ kumnāraparivṛtāṃ punnāmaphalahastāṃ svabhyaktāmuṣṇodakapariṣiktāmathaināṃ dambha tāṃ yavāpajā kaṇṭhāt pāyayet . tataḥ kṛtopadhāne mṛduvistīrṇe śayane sthitāmābhugnasakathīmuttānāmaśaṅkanīyāścatasraḥ striyaḥ pariṇavayasaḥ prajananakuśalāḥ kartitanakhāḥ paricareyuriti athāsyā viśikhāntaramanulomamanumukhamabhyajyādbrūyāccaināmekā subhage! pravāhayasveti na cāprāptāvīṃ (aprāptaprasavavedanām) pravāhayasva tato vimukte garbhanāḍīprabandhe saśūleṣu śroṇivaṅkṣaṇavastiśiraḥsu pravāhayethāḥ śanaiḥ śanaiḥ . tato garbhanirgame pragāḍhaṃ, tato garbhe yonimukhaṃ prapanne gāḍhataramā viśalyabhāvāt . akālapravāhaṇādbadhiṃ mūkaṃ vyastahanuṃmūrdhābhighātinaṃ kāsaśvāsaśothopaṭṭutaṃ vubjaṃ vikaṭaṃ vā janayati . tatra pratilomamanulomayet . garbhasaṅge tu yoniṃ dhūpayet kṛṣṇasarṣanirmokeṇa piṇḍītakena vā . badhnīyāddhiraṇyapuṣpīmūlaṃ hastapādayordhārayet suvarcalāṃ viśalyāṃ kā . atha jātasyolvaṃ mukhañca saindhavasarpiṣā viśodhya dhṛtāktaṃ mūrdhni picu dadyāttato nābhināḍīmaṣṭāṅgulāyāmasūtreṇa baddhvā chedaye ttatsutraikadeśañca kumārasya grīvāyāṃ samyagbadhnīyāt atha kumāraṃ śītābhiradbhirāśvāsya jātakarmaṇi kṛte madhusarpiranantābrāhmīrasena suvarṇacūrṇamaṅgulyānābhikayā lehayettatovalātailenābhyajya kṣīravṛkṣakaṣāyeṇa sarvagandhodakena vā rūpyahemaprataptena vā vāriṇā snāpayedenaṃ kapitthapatrakaṣāyeṇa vā koṣṇena yathākāyaṃ yathādoṣaṃ yathāvibhavañca . dhamanīnāṃ hṛdisthānāṃ vivṛtatvādanantaram . catūrātrāttrirātrādvā strīṇāṃ stanyaṃ pravartate . tasmātprathame'hni madhusarpiranantāmiśraṃ mantrapūtaṃ trikālaṃ pāyayeddvitīye lakṣmaṇāsiddhaṃ sarpistṛtīye ca . tataḥ prāṅnivārita stanyaṃ madhusarpiḥ svapāṇitalasammitaṃ dvikālaṃ kālayet .

garbhabharman na° garbhasya śiśoḥ bharma bharaṇaṃ bhṛ--bhāve manin . kumārabhṛtyākarmaṇi tadvidhānādi suśrutoktaṃ kumārabhṛtyāśabde darśitam . kumārabhṛtyākuśalairanuṣṭhite bhiṣagbhirāptairatha garbhabharmaṇi raghuḥ .

garbhamāsa pu° garbhasya tadārambhasya māsaḥ tatsahito māsaḥ . 1 garbhārambhamāse 2 garbhasahite māse ca yadi nādhīyāt tṛtīye garbhamāse āśva° gṛ° 1 . 13 . 2 . garbhasahito māsaḥ garbhamāsa iti nārā° . 3 garbhamāsasaṃkhyamāse ca garbhasrāvaśabde dṛśyam .

garbhayoṣā strī garbhārthā yoṣā . garbhasthānīyāyāṃ striyām dṛyaṃ gaṅgeti gayataṃ pratiṣṭhā guhasya rukmasya ca garbha yoṣā bhārate ānuśāsanikaparvaṇi 2 adhyāye .

garbhalakṣaṇa na° garbho lakṣyate'nena lakṣa--karaṇe lyuṭ . garbha sūcakacihnabhede bhāvaprakāśoktaṃ garbhaśabde tallakṣaṇasuktam

garbhalambhana na° garbho'moghavīryatayā labhyate'nena labha--lyuṭ mum ca . niṣiktavīryasyāmoghatāsampādanārthe kriyābhede upaniṣadi garbhalambhanaṃ puṃsavanamanavalobhanañca āśva° gṛ° 1 . 13 . 1 . āmnātamiti śeṣaḥ garbho labhyate yena karmaṇā niṣiktaṃ vīryamamoghaṃ bhavati nārā° .

garbhavatī strī garbho vidyate'syā matup masya vaḥ . āpannagarpāyāṃ striyām śabdaratnā° tasyā lakṣaṇaṃ tatparihāryañca kāyaśabdoktasuśrutavākye 1921 pṛ° dṛśyam . labdhagarbhāyā garbhasthairyakārividhibhedaḥ suśrutaṃ ukto yathā
     labdhagarbhāyāścaiteṣvahaḥsu lakṣaṇāvaṭaśuṅgāsahadevāviśvadevānāmanyatamaṃ kṣīreṇābhiṣutya trīṃścaturo vā vindūn dadyāddakṣiṇe nāsāpuṭe putrakāmāyai naca tānniṣṭhīvet . dhruvañcaturṇāṃ sānnidhyādgarma . syādvidhipūrvakaḥ . ṛtukṣatrāmbuvījānāṃ sāmagryādaṅkuro yathā . evaṃ jātā rūpabanto mahāsatvāścirāyuṣaḥ . bhavantthṛṇasya moktāraḥ satputtrāḥ puttriṇe hitāḥ . śiśau varṇabhedaheturapi tatroktaḥ tatra tejodhātuḥ sarvavarṇānāṃ prabhavaḥ sa yadā garbhotpattāvabdhātuprāyo bhayati tadā garbhaṃ gauraṃ karoti pṛthivīdhātuprāyaḥ kṛṣṇaṃ pṛthivyākāśaprāyaḥ kṛṣṇaśyāmaṃ, toyākāśadhātuprāyo goraśyāmam . yādṛgvarṇamāhāramuparsavate garbhiṇī tādṛgvarṇaprasavā bhavatītyeke bhāṣante . tatra dṛṣṭibhāgamapratipannaṃ tejo jātyandhaṃ karoti . tadeva raktānugataṃ raktākṣaṃ, pittānugataṃ piṅgākṣaṃ, śleṣmānugata śuklākṣaṃ, vātānugataṃ vikṛtākṣamiti daśaiva māsān vibhrati garbha vatyaḥ bhā° va° 134 a° .

garbhavasati strī garbhaḥ kukṣireva vasatiḥ . kukṣirūpe sthāne sa tatra garbhavasatau vamatyātmecchayā hariḥ harivaṃ° 60 a° .

garbhavāsa pu° vasatyasmin vāsaḥ vāsasthānaṃ garbha eva vāsaḥ . 1 kukṣirūpasthāne asakṛt garbhavāseṣu vāsaṃ janma ca dāruṇam manuḥ . vasa--bhāve ghañ 7 ta° . 2 kukṣau vāse ca .

garbhavyūha pu° garbha iva gūḍho vyūhaḥ . vyūhabhede yuddhyarthasainyaniveśanabhede . paścādvai tasya padmastu garbhavyūhaḥ sudurbhidaḥ . sūcīpadmasya garbhastho gūḍho vyūhaḥ kṛtaḥ punaḥ bhā° dro° 27 a° . sa ca padmākāraḥ .

garbhaśayyā strī garmasya śayyeva sthānam . śaṅkhanāsyākṛtiryonistryāvartā sā ca kīrtitā . tasyāstṛtīye tvābatta garbhaśayyā pratiṣṭhitā bhāvapra° ukte garbhotpattisthāne . śiśuradhikavayā garbhaśayyāṃ gato vā iti veṇīsaṃhāraḥ .

garbhasaṃkramaṇa na° garbhe saṃkramaṇaṃ anyadehaparityāgena dehāntaropādanārthaṃ praveśanam . dehāddehāntaragrahaṇāya kukṣipraveśanarūpe janmani . garbhasaṃkramaṇe cāpi karmaṇāmabhisarpaṇe . tādṛśīmeva labhate vedanāṃ mānavaḥ punaḥ bhā° āśva° 17 a0

garbhasamaya pu° 6 ta° . garbhakāle sa ca ṛtusnānottarapuṃyogakālaḥ vṛṣṭyudbhavāya meghagarbhakālaśca . sa ca garbhaśabde vṛ° saṃ° vākyena darśitaḥ garbhasamaye'tivṛṣṭirgarbhābhāvāyadurnimittakṛtā vṛ° saṃ° .

garbhasrāva pu° sru--ghañ 6 ta° . prasūtikālāt pūrvaṃ rogādinā garbhasya patane . garbhacyutiśabde vivṛtiḥ . tatrāśaucanirṇayaḥ rātribhirmāsatulyābhirgarbhasrāve viśudhyati manuḥ . kūrmapurāṇam arvāk ṣaṇmāsataḥ strīṇāṃ yadi syāt garbhasaṃsravaḥ . tadā māsasamaistāsāṃ divasaiḥ śuddhiriṣyate . ata ūrdhantu patane strīṇāṃ syāddaśarātrakam . sadyaḥśaucaṃ sapiṇḍānāṃ garbhasrāvācca vā tataḥ . garbhacyutāvahorātraṃ sapiṇḍe'tyantanirguṇe . yatheṣṭācaraṇe jñātau trirātramiti niścayaḥ . daśarātrakamiti svasvajātyuktāśaucakālaparam . tathā cādityapurāṇam ṣaṇmāsābhyantaraṃ yāvat garbha srāvo bhaved yadi . tadā māsasamaistāsāṃ divasaiḥ śuddhiriṣyate . ata ūrdhaṃ svajātyuktamaśaucaṃ tāsu vidyate . garbhasrāvācca vā tata iti tacchabdena sannidhānādata ūrdhamityuktaṣaṇmāsottarakālaḥ parāmṛśyate . ṣaṇmāsopari saguṇānāṃ sadyaḥ, nirguṇānāmekāhaḥ, atyantanirguṇayatheṣṭācaraṇajñātīnāṃ trirātram śu° ta° . aśaucavyavasthā aśaucaśabde 486 pṛ° uktā

garbhasrāvin pu° garbhaṃ srābayati sru--ṇic--ṇini . hi ntālavṛkṣe . rājani° .

garbhāgāra na° garbha ivāgāram . 1 gṛhamadhyabhāge vāsagṛhe . garbha evāgāram . 2 garbhasthāne amaraḥ . 3 garbhāśaye rājani° .

garbhādhāna na° garbha ādhīyate'nena karbhaṇā ā + dhākaraṇe lyuṭ . garbharūpapātrasaskārakarmaṇi tatra vihitanakṣatrādikālabhedāstadvidhānāni ca sa° ta° uktāni yathā
     atha garbhādhānam . gobhilaḥ yadā ṛtumatī bhavati uparataśoṇitā tadā sambhavakālaḥ ṛtuḥ prajājananayogyakālaḥ tannimittena naimittikaṃ gamanaṃ kāryam akurvataḥ pratyavāyānniyamaḥ ṛtumatīntu yo bhāryāṃ sannidhau nopasarpati . avāpnoti sa mandātmā bhrūṇahatyāmṛtāvṛtau iti smṛteḥ . jyotiṣe jyeṣṭhā mūlā maghāśleṣā revatī kṛttikāśvinī . uttarātritaryatyaktvā parvavarjaṃ vrajedṛtau viṣṇupu° caturdaśyaṣṭamī caiva amāvāsyātha pūrṇimā . parvāṇyetāni rājendra! ravisaṃkrāntireva ca . strītailamāṃsasaṃbhogī viṇmtranarakaṃ vrajet . yājña° ṣoḍaśarturniśāstrīṇāṃ tāsu yummāsu saṃviśet . atra ṣoḍaśāhorāvātmakakālasya sāvanatvāt puṃsavananāmakaraṇayorapi sāvanagaṇanāyāyuktatvācca saṃskāramātre sāvanagaṇanā . tathā vyavahāraśca tathā ca yājñavalkyaḥ garbhādhānamṛtau puṃsaḥ savanaṃ syandanāt purā . ṣaṣṭhe'ṣṭame vā sīmantaḥ prasave jātakarma ca . ahanyekādaśe nāma caturthe māsi niṣkramaḥ . ṣaṣṭhe'nnaprāśanaṃ māsi cūḍā kāryā yathākulam . evamenaḥ śamaṃ yāti vījagarbhasamudbhavam . caturthe spandate tataḥ iti vacanāt spandanāt pūrvamāsatrayaṃ puṃsavanakālaḥ . atra caturthamāsasya sauratve cāndratve vā niṣekamāsasyāpi tathātve tadādyantadinaniṣeke sati adhikanyūnakālayorgarbhaspandanamaniyatamāpadyeta sāvane tu niyataṃ tenātra sāvanagaṇanā yuktā yoṣidvyavahāraprasiddhā ca . ahanyekādaśe nāma ityatrāpi aśaucavyapagame nāmadheyamiti viṣṇusūtrāt sūtakottaradinaparamekādaśadinapadam sūtakādiparicchedo dinamāsāvdapāstathā . madhyamagrahabhuktiśca sāvanena prakīrtitā sūryasiddhāntavacanena sūtakasya sāvanadinaghaṭitatvāt taduttaradinasyāpi tathātvam . ato dinamāsavarṣagaṇana sāvaneneti . śubhāśubhavivecanantu saureṇa jyotiḥśāstrāt . ataeva pitāmahaḥ vivāhādau smṛtaḥ sauro yajñādau sāvano mataḥ . atra dvitīyādiśabdāt saṃskāraparigrahaḥ . garbhādhāne sadā grāhyāḥ vārā bhaumaravījyakāḥ iti . gobhilaḥ dakṣiṇena pāṇinā uṣasthamabhispṛśet viṣṇuryoniṃ kalpayatvetayarcā garbhaṃ dhehi sinīvālīti ca samāpyarcau sambhavataḥ . kutsitadeśasya savyena pāṇinā śaucadarśanāt tadvāraṇāya dakṣiṇeneti . upasthaṃ yoniṃ spṛśet viṣṇuriti mantreṇa prathamaṃ, tato garbhaṃ dhehisinībālītyādi mantreṇa ca . mantrānte karmādisannipātaḥ iti nyāyāt pāṭhānantaraṃ sparśaḥ na tu bhavadevabhaṭṭīktaṃ spṛśan japatīti ṛcau samāpyaiva saṃyegaṃ kurutaḥ na madhye vāmadevyajapaḥ . devalaḥ sakṛcca saṃskṛtā nārī sarvagarbheṣu saṃskṛtā . tena garprādhānapuṃ savanasīmantonnayanāni sakṛdeva kartavyāni . chandogapariśiṣṭabh vivāhādikabhagaṇoya ukte garbhādhānaṃ śuśruma yasya cānte . vivāhādāvekamevātra kuryāt śrāddhaṃ nādau karmaṇaḥ karmaṇaḥ syāt . vivāhādigarbhādhānāntakarmasu ekameva śrāddhaṃ na tu pratikarmādau, ekenaiva śrāddhena kṛtena sarvāṇi śrāddhavantīti . antaśabdo'trāvayavārthaḥ daśāntaḥ paṭa iti vat samīpārthe upalakṣaṇaṃ syāt . tataśca viśeṣaṇopalakṣaṇasandehe viśeṣaṇatvena grahaṇaṃ kāryānvitatvāt . yattu niṣekakāle some ca sīmantonnayane tathā . jñeyaṃ puṃsavane caiva śrāddhaṃ karmāṅgameva ca ityanena bhaviṣyapurāṇe śrāddhaṃ karmāṅgatvena vihitaṃ tacchandogetaraparam . ata eva bhavadevabharṭanāpi tathā likhitam . atra śrāddhottaragamane'pi na doṣaḥ ukta bhaviṣyapurāṇāt nitye nāndīmukhaśrāddhe kṛte dānādyavarjanam iti vacanāntarācca .
     mu° ci° pīya° dhā° vistareṇa vihitaniṣaddhakālādikamuktaṃ yathā gaṇḍāntaṃ trividhaṃ tyajennidhanajanmarkṣe ca mūlāntakaṃ dāsraṃ pauṣṇamathoparāgadivasaṃ pātaṃ tathā vaidhṛtim . pitroḥ śrāddhadinaṃ divā ca parighādyārdhaṃ svapatnīgame bhānyutpātahatāni mṛtyubhavanaṃ janmarkṣataḥ pāpabham mu° ci° gaṇḍāntamiti . atra yadi duṣṭaphalatithyādiṣu rajodarśanamudbhūtaṃ tatra caturthadinānantaraṃ śāntikaṃ vidheyaṃ yadāha vasiṣṭhaḥ prabhūtadoṣaṃ yadi dṛśyate tatpuṣpaṃ tataḥ śāntikakarma kāryam vivarjayedeva tadaikaśayyāṃ yāvadrajo darśanamanyaghasra . īśānato gomayamaṇḍalena paristṛte'gnau juhuyātsadūrvām . yugmāṃ ghṛtāktāñca samitpramāṇāṃ gāyatrikāṃ sāṣṭasahasrasaṃkhyām . śatapramāṇāmathavāghahantrīṃ śubhairyavairvyāhṛtibhistilaiśca . tataḥ surān bhūmisurān pitṝṃśca santarpayedannasuvarṇavastrairiti . śāntikaprakārastu śāntipaddhatyādau draṣṭavyaḥ . evaṃ śāntikaṃ vidhāya garbhādhānaṃ vidheyam . tatra svapatnī game svapatnīgamane etān doṣān tyajediti sarvatra sambandhaḥ . etān kān? trividhaṃ gaṇḍāntaṃ gaṇḍāttalakṣaṇaṃ ratnamālāyām nakṣatratithilagnānāṃ gaṇḍāntaṃ trividhaṃ smṛtam . navapañcacaturthānāṃ dvyekārdhaghaṭikāmitamiti nidhanaṃ janmarkṣāt suptama badhatārāṃ, janmanakṣa mūlam antakaṃ bharaṇīṃ dāsramaśvinīm . pauṣṇaṃ revatīṃ maghām uparāgadivasaṃ grahaṇadinaṃ, pātaṃ vyatīpātam mahāpātaṃ ca, vaidhṛtiṃ yogaṃ, pitrormātāpitroḥ śrāddhadinaṃ, divā sūryāvacchinnakālaṃ paridhayogasya pūrvārdvam . tathotpātairdityāntarikṣabhaumaistrividhairutpātairhataṃ dūṣitaṃ, janmarkṣataḥ janmalagnājjanmarāśervā mṛtyubhavanamaṣṭamaṃ lagnaṃ pāpabhaṃ pāpagrahayuktaṃ bhaṃ nakṣatraṃ lagnaṃ vā iti pī° dhā° bhadrāṣaṣṭhīparvariktāśca sandhyāṃ bhaumārkārkīnādyarātrīśca tasraḥ . garbhādhānaṃ tryuttarendvarkamaitrabrāhmasvātīviṣṇu vasvambupe sat mu° ci° . bhadreti bhadrā prasiddhā ṣaṣṭhī tithiśca parvāṇi caturdaśyaṣṭamyamāvāsyā pūrṇimā sakramaṇāni uktañca viṣṇupurāṇe caturdaśyaṣṭamī caiva amāvāsyā ca pūrṇimā . parvāṇyetāni rājendra! ravisaṃkrāntireva ceti riktāścaturthīnavamīcaturdaśīḥ, sandhyāṃ prātaḥsandhyāṃ sāyam sandhyāñca . bhaumaṃ maṅgalavāram arkamādityavāram ārkiṃ śanaiścaravāraṃ, catasraḥ ādyarātrīḥ rajodarśanadinamārabhya dinacatuṣṭayaṃ tyajedityarthaḥ . tadanantaramapi putrārthī rajodarśanāt viṣamadivasaṃ tyajet . uktañcādhānādhyāye vasiṣṭhena niṣedhajātaṃ pauṣṇadvaye pitryabhayāmyasārpaviṣṇudvaye naidhanajanmabheṣu . utpātadhāpagrahadūṣiteṣu na kāryamādhānamaniṣṭalagne . upaplave vaidhṛtapātayośca viṣṭyāṃ divā pārighapūrvabhāge . sandhyāsu parvasvapi mātṛpitrormṛte'hni patnīgamanaṃ vivarjyam . dineṣu yugmeṣu ca vakṣyamāṇayogaiḥ sutārthī svasatīmupeyāt . dineṣvayugmeṣu ca kanyakārthī hitvā ca gaṇḍāṃ stithilagnabhānāmiti vakṣyamāṇayogaiḥ puṃyogaiḥ strīyogaiśca . atra granthakṛtā śravaṇadhaniṣṭhayorna niṣedhaḥ kṛtaḥ . vārhaspatyasaṃhitāyāṃ tayorviśeṣato vihitatvāt . tadvacanamadhunaiva vakṣyate . nanu ṣoḍaśigrahaṇāgrahaṇavat vihitapratiṣiddhatvādvikalpaḥ kasmānna bhavati? satyam bahūnāmanurodhonyāyya iti vidhirebocitaḥ . ataevoktaṃ nāradena śucirbhūtvā yugmatithāvanagnāṃ kāmayet striyam . putrārthī puruṣastyaktvā pauṣṇamūlāhipitryabhamiti tyaktvā parvatithiṃ mūlabhaśleṣāṃ paitrabhantviti kāśyapokteḥ . tithyādayaḥ kaśyapena kālavidhāne uktāḥ . ṣaṣṭhyaṣṭamā pañcadaśīṃ caturthīṃ caturdaśīmapyubhayatra hitvā . śeṣāḥ śubhāḥ syustithayo niṣeke vārāḥ śaśāṅkāryasitendujānāmiti atra vākye candrabudhaguruśukravārā niṣekakārye śubhā uktāḥ . arthādanye sūryabhau yaśanivārā niṣiddhāḥ . uktañca kālanirṇaye riktā parvāṣṭamī ṣaṣṭhī divā janmatrayaṃ tathā . pāpagrahāṇāṃ vārāśca tyājyāścaivānṛtau gatiriti . ataeva vṛhaspatisaṃhitāyām śeṣāṇyṛkṣāṇi duṣṭāni syurniṣekākhyakarmaṇītyuktaṃ somajñaguruśukrāṇāṃ vārā vargodayāḥ śubhāḥ . teṣāñca dṛṣṭayaścaiva netareṣāṃ kadācaneti atra kecinniṣeke puṃvārā uttamāḥ strīvārau madhyamau napuṃsakavārau niṣiddhau uktañca vyāsena puruṣagrahavārāḥ syuḥ śubhāḥ sīmantakarmaṇi . madhyau strīgrahavārau tu varjayettu napuṃsakāviti atra sīmantagrahaṇamupalakṣaṇaṃ garbhādhānasyetyāhuḥ . yuktañcaitat puṃstrīvāreṣu strī gamane puruṣāḥ striyo votpadyante iti tāvadiṣṭam . napuṃsakavāragamane tu napuṃsakasyotpattiḥ syānna hi sā kasyacidiṣṭā bhavediti napuṃsakabudhavāraniṣedha evocitaḥ . śaniniṣedhastūbhayavādisiddha eva dākṣiṇātyaśiṣṭasamācārāccāto budhaśanyoreva niṣedho'nyeṣāṃ grahaṇamini pratīmaḥ . prācya stu naitatsahante tanmate tu sūryabhaumaśanīnāmeva niṣedhaḥ . nāradaḥ rajodarśanato'spṛśyā nāryo dinacatuṣṭayam . tataḥ śuddhāḥ kriyā svetāḥ sarvavarṇeṣvayaṃ vidhiḥ . atrārthavādamāha bharadvājaḥ prathame'hani cāṇḍālī dvitīye brahmaghātinī . tṛtīye rajakī proktā caturthe'haniṃ śudhyati . dharmaśāstre'pi bhartuḥ spṛśyā caturthe'hni snānena strī rajasvalā . pañcama'hani yogyā syāddeve pitrye ca karmaṇi . tasmādetāvato doṣāṃstyaktvā strāgamanaṃ hitamiti . ṛtukālāvadhimāha yājñavalkyaḥ ṣoḍaśarturniśāḥ strīṇāṃ tasmin yugmāsu saviśet . yugmāsu putrā jāyante striyo'yugmāsu rātriṣu ataḥ ṣoḍaśadinamadhye garbhāghānaṃ vidheyam tatraiva garbhasambhavāttatra vārāḥ samīcīnāḥ prāgaktā evādhunā nakṣatrāṇyāha garbhādhānamiti . uttarātrayamṛgahastānurādhārāhiṇīsvātiśravaṇādhaṇiṣṭhāśatatārakāsu garbhādhānaṃ sat śubhadama uktañca vārhaspatyasaṃhitāyāma harihastānurādhāśca svātīvāruṇavāsavam uttarātritayaṃ saumyaṃ rohiṇī ca śubhāḥ smṛtāḥ . ādhāne mūlasārpāntyamaśubhaṃ samamanyabhamiti evaṃ vihitanakṣatre sāta candravale garbhādhānārthaṃ sakṛdava patnīgamanaṃkāryamityāha yājñavalkyaḥ . evaṃ gacchet striya kṣāmāṃ mavāṃ mūlaṃ ca varjayet . susthirendau sakṛt putraṃ lakṣaṇyaṃ janayet pumān cakārādrevatīm . bhīmaparākramo'pi pitryaṃ pauṣṇaṃ nairṛtaṃ cāpi dhiṣṇyaṃ tyaktvā nārīṃ suprasannaḥ prasannām . puṣṭaḥ kṣāmāṃ putrakā mo'bhigacchan sallakṣaṇyaṃ putramāpnoti puṇyamiti . tacca gamanaṃ mantrapūrvakam . taduktaṃ viṣṇupurāṇe ṛtāvuṣagamaḥ śastaḥ svapatnyāṃ mantrato dvijetyukteḥ idantraivarṇikaviṣayaṃ pratīyate . mantrāstu viṣṇuryoniṃ kalpayatvityeva mādayaḥ . etairmantrairdakṣiṇena pāṇinā patnyamabhimṛśediti gobhilokteḥ pī° dhā° . kendratrikoṇeṣu śubhaiśca pāpaistryāyārigaiḥ puṃgrahadṛṣṭalagne . ojāṃśage'bje'pi ca yugmarātrau citrāditījyātiiṣu madhyamaṃ syāt mu° ci° . atha garbhādhāne lagnabalamindra vajrayāha . kendreti atha sāmānyataḥ śubhalagnāni vasiṣṭhoktāni vṛṣamithunakarkasiṃhakanyātulādharacāpajhaṣāḥ śubhā bhavanti . yadi śubhaphalaśālino'nukūlā nidhanaviśuddhiyutā niṣekakāle iti . tatra kendratrikoṇeṣu lagnacaturthasaptamadaśamapañcamanavamasthāneṣu sthitaiḥ śubhagrahaistathā tryayārigaistṛtīyaikādaśaṣaṣṭhasthānasthitaiḥ pāpagrahairupalakṣite puṃgrahaiḥ sūryabhaumagurubhirdṛṣṭe lagne tathaujāṃśagendau viṣamarāśirmeṣamithunādiraṃśo'jādireva tatra sthite candre sati yugmarātrau samarātrau garbhādhānaṃ kāryam yadāha jaganmohane vasiṣṭhaḥ kendratrikoṇeṣu śubhā śriteṣu lagne śaśāṅke ca śubhaiḥ samete . pāpaistrilābhārigataiśca yāyāt puṃjanmayāgeṣu ca saṃprayogam nāradaḥ ājarāśyaṃśage candre lagne puṃgraharvā kṣata . śucirbhūtvā yugmatithau hyanagnāṃ kāmayet striyamiti . puṃgrahādīnāha nāradaḥ puṃgrahāḥ sūryajīvārāḥ strīgrahau śaśi bhārgavau . napuṃsakau saumyasaurī śiromātraṃ vidhuntudaḥ iti . atra puṃnapuṃsakādiyogāvaśiṣṭhenoktāḥ ādhānalagne viṣamāṃśarāśau jīvendujābhyāṃ yutavīkṣite vā . nānyeḥ suputrastvatha pāpakheṭaiḥ pāpī ca miśrairbalibhiśca miśraḥ . ojakṣāṃśe lagnage vīryuyukte jīvengharkairojarāśyaṃśasaṃsthaiḥ . puṃjanma syādvyatyaye kanyakā syānmiśraiḥ ṣaṇḍhodvyaṅgagairdvitrijanma . ṣaṇḍho napuṃsakaḥ ojāṃśakakṣādviṣamarkṣasaṃsthaḥ puṃjanmakārī ravisūnurekaḥ . vicārya vīryaṃ puruṣagrahāṇāṃ vācyo'tra putrastvatha putri kā vā . pāpaiśca śeṣaṃ suvicintya vācyamiti . evasanye'pi puṃjanmādiyogā jātake draṣṭavyāḥ . eṣu yasmin kasmiṃścit puṃjanmayoge putrārthī yugmartau patnīṃ gacchet . kanyājanmayoge tu kanyārthī viṣamarātrau patnīṃ gacchet iti phalito'rthaḥ . atha garbhādhāne vihitanakṣatrāprāptau madhyamanakṣatrāṇyāha . citreti citrāpunarvasupuṣyāśvinīṣu tadgarbhādhānaṃ madhyamaṃ madhyamaphaladamityarthaḥ . yadāha vṛhaspatiḥ citrāditye tathā tiṣyaturagau ceti madhyamāḥ . śeṣāṇyṛkṣāṇi duṣṭāni syurniṣekākhyakarmaṇīti atra kecit daivānmānuṣādvā pratibandhādbharturasannidhāne anekeṣu ṛtuṣu vyatīteṣu yadi garbhādhānākhyaḥ saṃskāro nābhūttadānīṃ daivānmadhye bhartā sumāgataścettadā dakṣiṇāyane śukrāstagurvastanyūnādhimāsādimahādoṣaradbhāvastadā garbhādhānaṃ naiva bhavatītyāhuḥ atītakālatvāt yathā kālātīteṣu jātakarma nāmakarmānnaprāśanacaulādisaṃskārāḥ pūrvoktadoṣasadbhāve naiva bhavanti . uktañca vasiṣṭhena atītakālānyakhilāni yāni kāryāṇi saumyāyanuge dineśe . gurau bhṛgau vāpyathadṛśyamāne taduktapañcāṅgadine'pyakhaṇḍe iti satyam . satyapi nṝṇāmatikrame nimittānantarameva naimittikamiti nyāyena ṣoḍaśartuniśāḥ strīṇāṃ tasmit yugmāśu saṃviśet iti yājñavalkyavacasā ṣoḍaśadinātikrame ṛtvantaramapekṣya prāguktadiśā kālaśuddhiṃ vicārya kāryaleva . tadā bahukālavyāpinī kālaśaddhirupekṣyaiva yato vijñāneśvareṇa tasmin yugmāsu saṃviśediti vyākhyāvasare kimayaṃ vidhirniyamaḥ parisaṃkhyā veti trayaḥ pakṣā upranyastāstatra strīgamane rāgata eva pravṛtterniyama evāyamiti siddhāntitamato gacchedeveti niyamasmaraṇāt ṛtāvupeyāt sarvatra vā pratiṣedhavarjamiti gautamasmararaṇāt ṛtvagamane pratyavāyo'pi smaryate ṛtusnātāṃ tu yo bhāryāṃ sannidhau nopagacchati . ghorāyāṃ bhrūṇahatyāyāṃ yujyate nātra śaṃśayaḥ iti śātātapokteḥ .
     atha garbhādhānaṃ vighāya puṃsānidrāsamaye kiṃ kāryamityāha viṣṇuḥ . gidrāsamayamāsādya tāmbūlaṃ vadanāt tyajet . paryaṅkāt pramadāṃ mālāṃ puṇḍrapuṣpāṇi mastakāt iti . pī° dhā° . niṣekottaraṃ kāryamāha ā° ta° . atra samyagādhā nahetutayā uttānakaracaraṇāmeva kurvīta nātiryagāhitakaracaraṇāṃ striyaṃ ṛtvabhigamanānantaraṃ dakṣiṇapārśvena svāpayet . puruṣayiteṃ tu garbhānutpattiriti viśeṣaḥ . garbhādhānañca gargasthabālasya tadādhārapātrasya ca sīmantonnayanavat saṃskāraḥ sīmantonnayanasaṃskāro gārbhapātrasaṃskāraḥ iti śruteḥ garbhapātrayorayaṃ saṃskāra iti gārbhapātraḥ garbhasya udarasthasya, pātrasya tadādhārastriyaśca . sīmantonayanapadamupalakṣaṇārtham . yadi daivāt garbhādhānādisaṃskārāyathākāle na kṛtāstadā prasavakālottaraṃ jātakarmādyuttarasaṃskārakāle aṅke bālakaṃ nidhāya saṃskāraḥ kāryaḥ yathāha rājamārtaṇḍe yaṃ nāryakṛtasīmantā sūyate ca kathañcana . aṅke nidhāya taṃ bālaṃ punaḥ saṃskāramarhati . tena saṃskāreṇa ca tadādhāre utpannānāmapi saṃskārasiddhiḥ sakṛcca kṛtasaṃskārāḥ sīmante na kulastriyaḥ . yaṃ yaṃ garbhaṃ prasūyante sa garbhaḥ saṃskṛto bhavet rājamārtaṇḍāt . lagnabhedena garbhādhāne śubhāśubhaṃ vṛhajjātake 4 a° niṣekādhyāye vistareṇoktaṃ jātakapaddhatau tu kiñcit saṃkṣipyoktaṃ yathā ādhānāṅgāt saptamabhe yādṛśaṃ kurute ratam . karoti tādṛk puruṣasamutpattiṃ balānvitām . ravīnduśukrabhaumāścet svāṃśe vātha gurau tanau . navame pañcame vā syādapatyaṃ puṃstvaśāli tat . valiṣṭhau svagṛhāṃśe'rkaśukrāvupacayarkṣagau . puṃsāṃ, strīṇāṃ kujendū cet tadā garbhasya sambhavaḥ . bhaumārkī saptame'rkāt sto ruje puṃsaḥ, striyā vidhroḥ . bhaumākirmadhye sūryendū puṃstriyormṛtyave kramāt . bhaumārkyanyatayeṇārkacandrau yuktekṣitau kramāt . puṃstriyormṛtyudau proktau prāk sūteḥ prāktanairbudhaiḥ . lagne vendau pāpamadhye śubhadṛṣṭivivarjite . sagarbhastrīmṛtiḥ syādvā yathā vāmanabhāṣitam . divā sūryaśukrau, śanīndū ca rātrau, 4 jale tātamātṛgrahau vyastatastau . tayoḥ sodarasvasṛsaṃjñau kramāttu tayorojayugmarkṣagau saukhyahetū . kalalaṃ kaṭhinaṃ hastādyasthitvagromacetanāḥ . aśanodvegasūtiśca māseṣvīśāḥ kramādamī . bhṛgvārejyārkacandrārkijñāṅgeśābjadivākarāḥ . māseśe pīḍite garbharogaḥ puṣṭiśca sadbale . (prathamamāse kalalaṃ śukraśoṇitamiśraṇarūpaṃ tatra śukro'dhipaḥ . dvitīye kāṭhinyaṃ tadīśaḥ kujaḥ . tṛtīyamāse hastādyutpattiḥ gurustadīśaḥ . caturthe'styutpattiḥ sūryastadīśaḥ . pañcamamāse carmotpattiścandro'dhipaḥ . ṣaṣṭhe romotpattiḥ śaniradhīśaḥ . saptame caitanyaṃ bugho'dhipaḥ . aṣṭame mātrābhuktānnāde rnāḍīdvāreṇāśanam, tatra garbhādhānalagneśaḥ svāmī . navame udvegaḥ candro'dhīśaḥ . daśame prasavaḥ, sūryastadīśaḥ ādhānakāle uktagrahe pīḍite tattulyamāse garbhapātādi valayukte tattanmāse puṣṭiḥ) . viṣamarkṣanavāṃśeṣu gurucandrāṅgabhānuṣu . puṃjanma samabhāṃśeṣu, striyasteghu samādiśet . sūryejyau viṣame'ṃśe cet sabalau puṃjanipradau . striyāḥ samāṃśe śukrendū, kujāddvyaṅgāṃśake yamam . bhānumandajñadṛṣṭāccet puṃstrīyugmaṃ navāṃśakāt . viṣamarkṣe śanirlagnāllagnaṃ tyaktvā nṛjanmadaḥ . indurvṛṣe bhasandhisthairaśubhairmūkajanmadaḥ . vyaye'rkendū dakṣavāmanetranāśakarau matau . śanibhāṃśe tanau, mande saptame'bdatrayāt śavaḥ . svāṃśe karkatanau candre dyūne dvādaśavarṣataḥ . yatsaṃkhye dvādaśāṃśe syāccandraḥ praśnetataḥparam . tattulyarāśisahite candre sūtiṃ vadet sudhīḥ ādhānādhyāyaḥ .

garbhāvakrānti strī ava + krama--bhāve ktin 6 ta° . śārīrajīvasya garbhāśayapraveśanarūpe garbhāvatāre tacca suśrute śārīrasthāne 3 a° athāto garbhāvakrānti śārīraṃ vyākhyāsyāmaḥ ityupakramya darśitaṃ tacca vākyaṃ kāyaśabde 1921 pṛ° darśitam .

garbhāśaya pu° āśete'tra ā + śī--ādhāre ac 6 ta° . garbhādhārasthāne garbhaśayyāyām puruṣebhyo'dhikāścānye nārīṇāmāśayāstrayaḥ . eko garbhāśayaḥ proktaḥ pittapakvāśayāntare iti bhāvapra° tasya pittapakvāśayayormadhyasthatvamuktam strīṇāṃ garbhāśayo'ṣṭamaḥ . tato'gnisomasaṃyogāt saṃsṛjyamāno garbho garbhāśayamanupratipadyate daivasaṃyogādavyayo'cintyaḥ (ātmā) bhūtātmanā sahānvakṣaṃ satvarajastamobhirdevāsurairaparaiśca bhāvairvāyunā'bhipreryamāṇo garbhāśayamanupraviśyāvatiṣṭhate iti ca suśrutaḥ . tadādhārāvarakatvāt 2 jarāyau amaraḥ .

garbhāṣṭama pu° garbhāt garbhakālāt aṣṭamaḥ . garbhāvadhike aṣṭame māsavarṣādau . garbhāṣṭamo devamāsaḥ trikā° . garbhāṣṭame'vde kurvīta brāhmaṇasyopanāyanam . garbhādekādaśe rājño garbhāttu dvādaśe viśaḥ manuḥ uttaratra garbhāditi nirdeśena garbhāṣṭame ityatrāpi avadhyarthakapañcamyā saha supeti pā° samā° .

garbhāspandana na° garbhasyāspandanam . garbhakṣaye garbhāspandanamunnatakukṣitā ca suśrutokte garbhakṣayacihne . garbhāspandanamāvīnāṃ (garbhiṇīnāṃ) praṇāśaḥ śyāvapāṇḍautā suśru° .

garbhāsrāva pu° garbhasyāsrāvaḥ . garbhasrāve tacchande udā° .

garbhiṇī strī garbho'styasyāḥ ini ṅīp . gargavatyāṃ sagamoyāṃ striyām amaraḥ . garbhiṇīliṅgaṃ garbhavatīśabde uktam . garbhiṇītatpatikṛtyākṛtyādi ni° si° uktaṃ yathā
     garbhiṇī kuñjarāśvādiśailaharmyādirohaṇam . vyāyāmaṃ śīghragamanaṃ śakaṭārohaṇaṃ tyajet . śokaṃ raktavivimokṣaṃ ca sādhvasaṃ kukkuṭāśanam . vyavāyaṃ ca divāsvapnaṃ rātrau jāgaraṇaṃ tthajet kaśya° . madanaratne skānde haridrāṃ kuṅkumaṃ caiva sindūraṃ kajjvalaṃ tathā . kūrpāsakañca tāmbūlaṃ māṅgalyābharaṇaṃ śubham . keśasaskārakabarokarakarṇavibhūṣaṇam . bharturāyuṣyamicchantī varjayedgarbhiṇī na hi vṛhaspatiḥ caturthe māsi ṣaṣṭhe vāpyaṣṭame garbhiṇī yadā . yātrā tayā vivarjyā syādāṣāḍhe tu viśeṣataḥ yājñavalkyaḥ dauhadasyāpradānena garbho doṣamavāpnuyāt . vairūpyaṃ maraṇaṃ vāpi tasmāt kāryaṃ priyaṃ striyāḥ dauhadaṃ garbhiṇīpriyam . tatraivāśvalāyanaḥ vapanaṃ maithunaṃ tīrthaṃ varjayedgarbhiṇī patiḥ . śrāddhañca saptamānmāsādūrdhvaṃ cānyatra vedavit . śrāddhaṃ tadbhojanamiti . prayogapārijātaḥ . kālavidhāne mūhūrtadīpikāyāñca kṣauraṃ śavānugamanaṃ nakhakṛntanaṃ ca yuddhādi vāstukaraṇaṃ tvatidūrayānam . udvāhamaupanayanaṃ jaladheśca gāhamāyuḥkṣayārthamiti garbhiṇikāpatīnām ratnasaṃgrahe gālavaḥ dahanaṃ vapanañcaiva caulaṃ vai girirohaṇam . nāva ārohaṇaṃ caiva varjayedgarbhiṇīpatiḥ anyatrāpi pravyaktagarbhāpatirabdhiyānaṃ mṛtasya bāhaṃ kṣurakarmasaṅgam . tasyānuyatnena gayāditīrthaṃ yāgādikaṃ vāstuvidhiṃ na kuryāt . pravyaktagarbhā vanitā bhavenmāsatrayāt param . (māsatrayādūrdham) ṣaṇmāsāt parataḥ sūtirnavame riṣṭavāsinī atha sūtikāgṛhapraveśaḥ rohiṇyaindavapauṣṇeṣu svātīvaruṇayorapi . punarvasau puṣyahastadhaniṣṭhātryuttarāsu ca . maitre tvāṣṭre tathāśvinyāṃ sūtikāgāraveśanam etacca sambhave prasūtisamaye kāle sadya eva praveśayediti vasiṣṭhokteḥ tadgṛhañca nairṛtyāṃ kāryam vāruṇyāṃ bhojanagṛhaṃ nairṛtyāmapyariṣṭakamiti vasiṣṭhokteḥ viṣṇudharme daśāhaṃ sūtikāgāramāyudhaiśca viśeṣataḥ . vahninā tindukālātaiḥ pūrṇakumbhaiḥ pradīpakaiḥ . suyatnena tathā vārivarṇakvaiścitritena ceti .
     garbhiṇī tu dvimāsādistathā pravrajito muniḥ . brāhmaṇā liṅginaścaiva na dāpyāstārika (karam) tareḥ manunā dvimāsordhaṃ tasyā nauśulkāgrahaṇamuktam . atitheragra eva tasyābhojanaṃ manunoktaṃ yathā suvāsinīḥ kumārāṃśca rogiṇogarbhiṇīstathā . atithibhyo'gra evaitān bhojayedavicārayat . bālaṃ suvāsinīvṛddhagarbhiṇyāturakāṃstathā . saṃbhojyātithibhṛtyāṃśca dampatyo śeṣabhojanam yājña° . jātyā saha kvarma° asya paranipātaḥ . gogarbhiṇī .

garbhiṇīdohada na° 6 ta° . garbhiṇyākāṅkṣite dravyabhede tasya dānāvaśyakatā suśrute uktā tacca caturthe yābhiprāyamindriyārtheṣu karotītyādi vākyaṃ 2119 pṛ° uktaṃ indrivārthāṃstu yān yān sā bhoktumicchati garbhiṇī suśrutaḥ .

garbhiṇyavekṣaṇa na° 6 ta° . kumārabhṛtyāyāṃ garbhiṇīparicaryāyām trikā° .

garbhita tri° garbho jāto'sya tāra° itac . 1 jātagarbhe 2 kāvyadoṣabhede na° . doṣaśabde vivṛtiḥ .

ga(rbhe)rbhāṅka pu° garbhe aṅkamadhye'ṅkaḥ vā aluksa° . aṅkodarapraviṣṭo yo raṅgadvārā mukhādimān . aṅko'paraḥ sa garbhe(rbhā)ṅkaḥ savījaḥ phalavānapi sā° da° ukte nāṭakāṅgāṅkamadhyapraviṣṭāṅke . yathā bālarāmāyaṇe sītāsvayaṃvaranāmā ga(rbhe)rbhāṅkaḥ .

garbhetṛpta tri° garbhe śiśau anne vā tṛptaḥ aluk sa° . 1 śiśau 2 anne ca tṛpte . yuktārohyāḥ ādyudāttatā'sya .

garbhopaghāta pu° garbhasya upaghātaḥ . 1 jātagarbhasya nāśe meghasya 2 jalotpādanaśaktināśe ca talliṅgāni garbhopaghātaliṅganyulkāśanipāśupātadigdāhāḥ ityādi vṛ° sa° 21 a° uktaṃ tacca garbha śabde darśitam .

garbhopaghātinī strī garbhamupahanti upa + hana + ṇini . garbhaghātinyāṃ strīgavyādau amaraḥ .

garbhopaniṣad strī garbhasvarūpāvedikā upaniṣad . upaniṣadantargate garbhasvarūpādyāvedake upaniṣadbhede upaniṣacchabde vivṛtiḥ . tatsvarūpādi aitareyopaniṣadyapi saṃkṣepeṇoktaṃ tacca kāyaśabde 1925 pṛ° puruṣe hatvā ādito garbhaḥ ityādyuktam .

garmucchada pu° garmuto naḍasya chada iva chado'sya . (meḍuyā) dhānyabhede ratnamālā .

garmuṭikā strī garmuta iva uṭaṃ parṇamasva śaka° ṭeḥ pararūpaikādeśaḥ ṭāpi ata ittvam . (meḍuyā) iti khyāte dhānyabhede ratnamālā .

garmut strī gṝ--bā° uti muṭ caṃ . (meḍuyā) 1 dhānyabhede amaraḥ . 2 naḍe tṛṇabheda 3 svarṇe ca medi° .

[Page 2561a]
garva mahe bhvā° para° saka° seṭ . garvati agarvīt . jagarva . garvitaḥ . garvaḥ . kharve! garvasamūhapūritatano! tārāstavaḥ .

garva pu° garva--ghañ . abhimāne, aiśvaryarūpatāruṇyakulavidyābalairapi . iṣṭalābhādinānyeṣāmavajñā garvaḥ īritaḥ inyukte 2'vajñābhede garvo madaḥ prabhāvaśrīvidyāsatkulatādijaḥ . avajñāsavilāsāṅgadarśanā'vinayādikṛt sā° da° ukte 3 vyabhicāribhāvabhede . amare ahaṅkāraparyāyatoktiḥ īṣadbhedamanādṛtyaiva .

garvāṭa pu° garveṇāṭati aṭa--ac 3 ta° . dvārapāle trikā° .

garvita tri° garva--kartari kta garvo jāto'sya tāra° itac vā . 1 matte 2 jātagarva yūthaṃ tadagrasaragarvi(rbi)takṛṣṇasāram premagarvitavipakṣamatsarāt raghuḥ .

garha nindāyāṃ vā curā° pakṣe bhvā° ātma° saka° seṭ . garhayate garhate ajagarhata agarhiṣṭa . garhayāñcakre jagarheḥgarhahaṇā na garhayeyurasmān vai pāṇḍavārthāya karhicit bhā° ā° 5730 ślo° . garhayanto'sya sāhasam bhā° va° 181 a° padavyatyaya ārṣaḥ . upasargapūrvakastu taddyotyārthayukte nindane . vigarhitaṃ dharmadhanairnivarhaṇam naiṣa° .

garha kutsāyāṃ bhvā° ā° saka° seṭ . garhate agarhiṣṭa jagarha garhaṇam garhitaḥ garhā . sa eva dharmo rājñāṃ . tu tadvitaṃ kinnu garhaṇam bhā° ā° 118 a° . kecidbhīṣmaṃ jagarhira bhā° sa° 43 a° . na kutsayāmyahaṃ kiñcinna garhe balavattaram ra° 206 a° . viṣamāṃ ca daśāṃ prāpto devān garhati vai bhṛśam 208 a° . ārṣaḥ padavya yayaḥ . garhitānnasya jagviḥ manuḥ .

garhā strī garha--a . 1 nindāyām yena yenācareddharmaṃ tasmit garhā na vidyate bhā° a° 6056 ślo° . carā° garhabhāve yuc . garhaṇā'pyatra strī .

garhya tri° garha--ṇyat . 1 nindye 2 adhame amaraḥ .

garhyavādin tri° garhyaṃ vadati vada--ṇini . kutsitavādini kadvade amaraḥ striyāṃ ṅīp .

gala bhakṣaṇe saka° srāva (galā) aka° bhvā° para° seṭ . galati agālīt . nirgalitāmbu garbham raghuḥ . galitaṃ tvarāvirahitāsanayāḥ māghaḥ prākśokanirgalitanetrapayaḥpravāhān naiṣa° . vipakṣe galitādarau paryāgaladacchavinduḥ muṣalādyagalattataḥ bhaṭṭiḥ . pracchadāttayalitāsravindubhiḥ . vigāhyamāno galitāṅarāgaiḥ raghuḥ .

[Page 2561b]
gala kṣāraṇe (gālāna) curā° ātma° saka° seṭ . gālayā ajīgalata gālayāñcakre . gālaḥ . gālitaḥ . paṅka gomūtragalitam cakradattaḥ .

gala pu° gala--bhakṣe bā° karaṇe ac . 1 kaṇṭhe (galā) ama kartari ac . 2 sarjarase (dhunā) 3 vādyabhede, 4 gaḍakamatsye ca śabdaratnā° . gale gṛhītvā kṣipto'smi bhā° ānu° 154 a° . asya svāṅgatve'pi kroḍā° na ṅīṣ . chinnagalā . bahvā° striyāṃ ṅīṣ . galī ityapi tatraiva strī .

galaka pu° gala--bā° vun . (gaḍai) 1 matsye śabdārthaci° .

galakambala pu° gale kambala iva . sāsnāyāṃ gavāṃ galasthite romaṃśe māṃsapiṇḍe amaraḥ .

galagaṇḍa pu° 7 ta° (garagaṇḍa) . rogabhede . tallakṣaṇādi yathā
     nivaddhaḥ śvayathuryasya muṣkavallambate gale . mahān vā yadi vā hrasvo galagaṇḍaṃ tamādiśet . nibaddho dṛḍhaḥ acalo vā . muṣkavat aṇḍavat . gale iti hanumanyayorupalakṣaṇam . tathā ca bhojaḥ mahāntaṃ śothamalpaṃ vā hanumanyāgalāśrayam . muṣkavallambamānaṃ tu galagaṇḍa vinirdiśet saṃprāptimāha vātaḥ kaphaścāpi gale praduṣṭo madhye tu saṃsṛtya tathaiva medaḥ . kurvanti gaṇḍaṃ kramaśaḥ svaliṅgaiḥ samanvitaṃ taṃ galagaṇḍamāhuḥ . kramaśaḥ śanaiḥ śanaiḥ svaliṅgaiḥ vātakaphamedālakṣaṇaiḥ . tatra vātikamāha . todānvitaḥ kṛṣṇāsarāvanaddhaḥ śyāvāruṇo vā pavanātmakastu . pāruṣyayuktaściravṛddhyapāko yadṛcchayā pākamiyāt kadācit . vairasyamāsyasya ca tasya jantorbhavettathā tālugalapraśoṣaḥ . ciravṛddhyapākaḥ cireṇa vṛddhirapākaśca yasya saḥ . ślaiṣmikamāha sthiraḥ savarṇo gururugrakaṇḍuḥ śīto mahāṃścāpi kaphātmakastu . cirācca vṛddhiṃ bhajate'cirādvā prapacyate mandarujaḥ kadācit . mādhuryamāsyasya ca tasya jantorbhavettathā tālugale pralepaḥ . kadācit prapacyate vā pāko'pi cirādbhavati . praleṣaḥ śleṣmaṇā . medoja māha snigdho mṛduḥ pāṇḍuraniṣṭagandhe medo'ndhitaḥ kaṇḍuyuto'rujaśca pralambate'lābuvadalpamūlo dehānu rūpakṣayavṛddhiyuktaḥ . snigdhāsyatā tasya bhavecca janto rgalena śabdaṃ kurute ca nityam . dehakṣaye kāśye kṣayaṃ, dehavṛddhau vṛddhiṃ yātītvarthaḥ . asādhyamāha kṛcchrācchrvasantaṃ sṛdusarvagātraṃ saṃvatsarātītamarocakāttem . kṣīṇañca vaidyo galagaṇḍayukte bhinnasvaraṃ naiva nara cikitset bhāvapra° . yavamudgaṣaṭolāni kaṭurūkṣañca bhojanam . chardiṃ saraktamorkṣā ca galagaṇḍe prayojayet cakrada° .

galagraha pu° ārambhānantaraṃ yatra pratyārambho na dṛśyate . gargādimunayaḥ sarve tamebāhurgalagraham 1 nāradokte ārambhadināt paraṃ smṛtyuktānadhyayadinapātena pratyārambhābhāvavati, padārthe, kṛṣṇapakṣe caturthī ca saptamyādidinatrayam . trayodaśīcatuṣkañca aṣṭāvete galagrahāḥ rājamārtaṇḍokte 2 tithyaṣṭake ca . 3 vyañjanabhede 4 matsyakaṇṭake śabdārthaci° .

galatkuṣṭha na° karma° . sravadrudhirādau kuṣṭhabhede . bhrātabhāryāmigamanāt galatkuṣṭhaṃ prajāyate, śātātapena tasya mrātṛbhāryāgamanakarmavipākatoktā .

galana na° gala + bhāve lyuṭ . 1 kṣaraṇe (galā) galadā dhamanayo bhavanti galanamāsu dhīyate niru° 6 . 24 . 2 svayaṃ patane ca kartari lyu . 3 srāviṇi tri° galanamlānaphalāni ca dantasya samāni bhaṅgena vṛha° 94 a° .

galantikā strī gala--śatṛ ṅīp alpārthe kan . svalpavāridhārāyutāyāṃ (jhārā) karkaryām prapā kāryā ca veśākhe deve deyā galantikā kāśī° 5 a° .

galamekhalā strī galasya mekhaleva . kaṇṭhābharaṇabhede hārā° .

galavārta tri° gale galavyāpāre yatheṣṭabhojanādau vārtaḥ nirāmayaḥ . yathaṣṭabhojanayogye nirāmaye . dṛśyantecaiva tīrtheṣu galavārtāstapasvinaḥ pañcatantram .

galavidradhi pu° sarvaṃ galaṃ vyāpya samutthitoyaḥ śophorujoyatra vasati sarvāḥ . sa sarvadoṣo galavidradhistu suśrutokte kaṇṭhagate rogabhede amarmasthaṃ supakvañca bhedayedgalavidradhim suśru° .

galavrata strī garo garaṇaṃ sarpabhakṣaṇaṃ vratamasya rasya laḥ . mayūre trikā° striyāṃ jātitvāt ṅīṣ .

galaśuṇḍikā strī alpā śuṇḍā kan śuṇḍikā gale śuṇḍikeva . (ālajiva) . upajihvāyām hemaca° . tālūdaraṃ vastiśīrṣaṃ civuke galaśuṇḍike yājña° . tālugate kaṇṭhaśuṇḍīkhyāte 2 rogabhede kaṇṭhaśuṇḍīśabde 1665 pṛ° lakṣaṇādyuktam . dālugatāstu galaśuṇḍiketyādi suśru° . śalyaṃ jaturmāṇarmāsasaṃghāto galaśuṇḍikā suśru° adhimāṃsārbudārśo'dhijihvopajihvopakuśagalaśuṇḍikā ityupakrame gaṇḍamālā prabhṛtayomāṃsadoṣajā suśrutena tasyāḥ māṃsadoṣajatvamuktam .

galastana pu° gale stana iva . chāgagalasthe stvanākāre māṃsapiṇḍabhede . sa ca dugdhakṣaraṇahīnatvāt niṣphalaḥ yathoktaṃ dṛṣṭāntavidhayā vasiṣṭhasiddhānte calasaṃkramayuṅmāse saṃkramoyaḥ sa saṃkramaḥ . ajāgalastana iva rāśisaṃkrāntirucyate .

gala(le)stanī strī gale stano yasyāḥ vā aluksa° . chāmyām . hemaca° .

galahasta pu° gale nyasto hastaḥ . 1 apasāraṇārthaṃ gale'rpite haste (galāṭipi) . devalavacana galahastaḥ dāyabhāga anicchan galahastena tābhirnirvāsitastadā kathāsa° . sa jāto'sya tāra° itac . galahastita jātagalahaste . ardhendulīlergalahastiteva naiṣa° . tadākṛtitvāt 2 ardhacandrākhye vāṇabhede pu° . 3 kṛṣṇatrivṛtistrī medi° .

galā strī galati gala--ac . lajjālulatābhede, śabdārthaci

galāṅkura pu° gale'nilaḥ pittakaphau ca mūrchatau pudraṣya māṃsaṃ ca tathaiva śoṇitam . galāpasaṃrodhakaraistathāṅkurairnihantyasūn vyādhirayaṃ tu rohiṇī mādhavakarokte rohiṇīrūpakaṇṭhajātarogāṅge aṅkurākāre padārthe . gale'nilaḥ pittakaphau ca mūrchitau pṛthak samantācca tathaiva śoṇitam . pradūṣya māṃsaṃ galarodhino'ṅkurān sṛjanti yān sā'suharā tu rohiṇī iti suśrute rohiṇīrogasya galajātāṅkurasarjanakāritvamuktam .

galānila pu° gale'nilaḥ prāṇavāyurasya . (galtā ciṅgiṭi) matsyabhede . trikā° . galābila iti pāṭhaḥ .

gali pu° gaḍi--ḍasya laḥ . (gaḍiyāgaru) sāmarthye'pi bhārāvāhake 1 vṛṣe hemaca° . gala in . 2 latāyāṃ strī ujjvala° .

galita tri° gala--kta . 1 patite sraste, cyute, hastādito bhraṣṭe amaraḥ . galadhātau udā° 2 pariṇate ca . galitavayasāmikṣvākūṇāmidaṃ hi kulavratam raghuḥ .

galitaka pu° galita iva kāyati kai--ka . patitavannāṭyabhede nāṭyaśabde vivṛtiḥ . galitakaḥ vikramo° 5 a° .

galitakuṣṭha na° karma° . galatkuṣṭhe .

galegaṇḍa pu° galegaṇḍa iva yasya . pakṣimede (hāḍagilā) trikā° .

galecopaka tri° gale cupyate'sau cupa--ni° karmaṇi ṇvul aluksa° . kaṇṭhe kartanīye . galecopakapāda hārakau mugdha° .

[Page 2563a]
galoḍya na° galena loḍyaḥ pṛṣo° lalopaḥ . dhānyabhede śāliṣaṣṭikanalavañjulatālīśaśṛṅgāṭakagaloḍyagaurīgirikaśaivatapadmakapatraprabhṛtibhirdhānyāmlapiṣṭaiḥ pradeho ghṛtamiśraḥ suśru° .

galoddeśa pu° galasya uddeśaḥ samīpam . galasamīpasthe'vayave nigāle amaraḥ .

galodbhava pu° gale aśvagaladeśe udbhavati ud + bhū--ac . aśvagalajāte rocamānākhye romāvartabhede trikā° .

galaugha pu° gale ogha iva . tasyaiva (galavidradheḥ) tulyaḥ khalu sarvajasya . śopho mahānannajalāvarodhī tīvrajvaro vātagaternihantā . kaphena jāto rudhirānvitena gale galaughaḥ parikīrtyate'sau suśrutokte kaṇṭhagatarogabhede .

galda strī gala--kvip gala + pṛṣo° vā tena galā galena vā dīyate dā--karmaṇi ghañarthe ka . 1 vāci nigha° . galada iti pāṭhāntaram . galitaṃ gal dhīyate āsu dhā--ghañarthe ka pṛṣo° dhasya daḥ . dhamanībhede ā tvā viśantvindava ā galdā dhamanīnām . imāmṛcamadhikṛtya galdā dhamanayo bhavanti galanamāsu dhīyate niru° 6 . 24 .

galbha dhārṣṭye (prāgalbhye) bhvā° ā° saka° seṭ . galbhate agalbhiṣṭa jagalbhe . yā kathañcana sakhīvacanena prāgabhi priyatamaṃ prajalbhe māghaḥ . galbha + cvyarthe kyaṅ galbhāyate agalbhāyiṣṭa .

galyā strī galānāṃ kaṇṭhānāṃ samūhaḥ pāśā° yat . 1 kaṇṭhasamudāye . galo vṛhatkāśasteṣāṃ 2 samūhe śabdārthaci° .

galla pu° gala--la tasya nettvam . (gāla) gaṇḍe . hemaca° .

gallaka pu° galati kvip gal taṃ lāti gṛhṇāti lā--ka tataḥ svārthe ka . 1 caṣake madyapānapātre hemaca° . 2 indranīlamaṇau trikā° . pṛṣo° vamadhyatā ityeke .

gallacāturī strī galle cāturī yasya, saṃjñātvāt na kap na vā hrasvaḥ . (gālavāliśa) khyāte upadhānabhede jaṭā° .

galvarka pu° galati gala--un galurarko dīptissya . susāre 1 maṇibhede trikā° . tatra galvarkastu susāravat . aśmasārastvindranīlaḥ ityuktau aśmasāraśabdottaraṃ tukārāta galvarkaśabdasya na indranolārthatā śabdakalpadrume tadartha toktiḥ prāmādiko . 2 padmarāge maṇau ca . sasāragalvarka suvarṇarūpyaiḥ bhā° dro° 16 a° . sasāra indranīlaḥ (aśmasāratvāta) galvarkaḥ padmarāgaḥ (arkadīptikatvāt) nīla° 2 caṣakapātrehemaca° . raktavarṇasurāśleṣeṇa sūryakaratulyavarṇatvāttasya tathātvam .

[Page 2563b]
galha kutsane bhvā° ā° saka° seṭ . galahate agalhiṣṭa jagalhe .

gavacī strī gāṃ bhūmimañcati anca--kvip avaṅādeśaḥ ṅīp acoṃ'llopaḥ pṛṣo° na dīrghaḥ . indravāruṇyām (rākhālaśaśā) ratnamālā .

gavaya puṃstrī guṅ śabde bhāve ap gavaṃ śabdabhedaṃ yāti yā--ka, nāṃ tadavayavaṃ sādṛśyenāyate aya--ac vā . galakambalaśūnye gosadṛśe mṛgabhede amaraḥ grāmīṇasya prathamataḥ paśyato gavayādikam . sādṛśyadhīrgavādīnāṃ yā syāt sā karaṇaṃ matam . gavayādipadānāṃ tu śaktidhīrupamāphalam bhāṣā° . dṛṣṭaḥ kadhañcid gavayairvivignaiḥ kumā° . striyāṃ yopadhatve'pi yopaghapratiṣedhe gavayahayādīnāmapratiṣedhāt ṅīṣ . asya mbhaṃsapākavidhiryathā . taile saṃpācite tapte hiṅgusaindhavasaṃyutam . māṃsaṃ gavayasambhūtaṃ susvinnaṃ bhūrivāriṇā . bhāvapra° tadguṇā uktā yathā gavayo madhuro vṛṣyaḥ snigdhoṣṇaḥ kaphapittalaḥ . vidāhī guruviṣṭambhī vipāke virasaḥ sadā . 2 vaivasvataputre vānarabhede . putrā vaivasvatasyāsan pañca kālāntakopamāḥ . gayo gavākṣo gavayaḥ śarabho gandhamādanaḥ rāmā° utta° .

gavarāja pu° gavena śabdena rājate rāja--ac . vṛṣe śabdaca0

gavala puṃstrī guṅ śabde bhāve ap gavaṃ śabdabhedaṃ lāti lāka . mahiṣe hemaca° . gavalājavadhastathā ti° ta° . gavalālikulāhinibhāvisṛjanti payaḥ payovāhāḥ vṛ° saṃ° 32 a° . babhau taradbhirgavalāsitadyutiḥ māghaḥ . striyāṃ ṅīṣ .

gavalgaṇa pu° sañjayapitari sūtabhede . sañjayo munikalpastu jajñe sūto gavalgaṇāt bhā° ā° 63 a° .

gavākṣa pu° gavāmakṣīva akṣi--ṣac samā° nityamavaṅ, gāva sūryakarā jalāni vā akṣṇuvanti vyāpnuvanti etamanena vā akṣa--vyāptau akartari ghañ . vātāyane (jānelā) amaraḥ . gavākṣajālairabhiniṣpatantyaḥ bhaṭṭiḥ utsṛṣṭalīlāñcitamā gavākṣāt vilolanetrabhramarairgavākṣāḥ kumā° . kuvalayitagavākṣā locanairaṅganānām raghuḥ . 2 vaivasvataputre vānarabhede rāmā° gavayaśabde dṛśyam . gāṃ bhūmimakṣati vyāpnoti aṇ gaurā° ṅīṣ si° kau° mugdha° ṣaṇ īp . 3 goḍumbāyāṃ (gomuk) . amaraḥ . ṅīṣantaḥ 4 indravāruṇyām (rākhālaśaśā) 5 śākhadi (śeoḍā) rājani° . 6 aparājitāyām ratnamā° .

[Page 2564a]
gavācī strī gavacīvat kintu pūrvāṇo dīrghaḥ . (pāṃkāla) matsyabhede gavācyajīrṇakārī ca gurvī śleṣmaprakopinī rājaba0

gavādana na° gobhiradyate ada--karmaṇi lyuṭ avaṅ . 1 ghāse amaraḥ . indravāruṇyāṃ strī ṅīp śabdaca° . 3 nīlāpārijātāyām strī rājani° . ādhāre lyuṭ ṅīp . 2 gavāṃ bhakṣaṇādhāre pātre (ḍāvā) strī medi° .

gavādi pu° pā° gaṇasūtrokte hitādyarthe yatpatyayaprakṛtirūpe śabdagaṇe sa ca go havis akṣara viṣa barhis aṣṭakā skhadā yuga medhā sruc (nābhi nabhañca) (śunaḥ saṃprasāraṇaṃ vā ca dīrghatvaṃ tatsanniyogena cāntodāttatvam) . (ūdhaso'naṅ ca) kūpa khada dara svara asura adhvan kṣara veda vīja dīpta . gavādimyo yat pā° hitādau gavyam

gavādhikā strī gavā kiraṇenādhikāyati adhi--kai ka . lākṣāyāṃ trikā° . atra gavāṣiketi pāṭhaḥ prāmādikaḥ

gavānṛta na° gavi goviṣaye'nṛtam avaṅādeśaḥ . goviṣaye mithyākathane . gavānṛte pañcaśataṃ sahasraṃ puruṣānṛte smṛtiḥ .

gavāmayana na° daśamāsasādhye dvādaśamāsasādhye ca satrabhede tadvivṛtiḥ tā° brā° 4 adhyāyādau . tatra tāṇḍa° brā° 4 a° bhāṣye tasya dvaividhyamuktvā tatrāhāni yathā kattavyāni tathoktvā tacchabdapravṛttinimittajñānāya śrutimavatārayan vyācakhyo yathā stomānāṃ daśarātrasya proktā viṣṭutayaḥ kramāt . gāyāmayanikānāṃ ca tā evetyavagamyate . śatāni trīṇi ṣaṣṭiśca viṣuvāṃśca caturthake . proktāni gavyapatrasya stutyāhāni kratādiha . tāni saṃgṛhya vakṣyatte buddhivyutpattisiddhaye .
     dvividhaṃ gavāmayanaṃ daśamāsasādhyaṃ dvādaśamāsasādhyañca tasya dvādaśamāsanirvatyasya prāyaṇoyo'tirātraḥ prathamamahastavaścaturviṃśaṃ uktha ārambhaṇīyaḥ te ubhe ahanī anuṣṭhāya jyotirgaurāyurgaurāyurjyotirityābhiplavikaḥ ṣaḍahaḥ sa caturyāramāvartanīyaḥ tatastrivṛdādisomasutyakasādhyaḥ pṛṣṭhyaḥ ṣaḍahaḥ evaṃ pañcabhiḥ ṣaḍahaireko bhāsaḥ pūryate etasyaivāvartanena pañca māsāḥ sampādyāḥ tatra ṣaṣṭhe māsyādau trayo'bhiplavāḥ ṣaḍahāḥ kāryāḥ tataḥ ekaḥ pṛṣṭhyaḥ ṣaḍahaḥ tatobhijidekamahaḥ trayaḥ svarasāmāna ityebamaṣṭāviṃśatyahāni ādyābhyāṃ prāyaṇīyacaturviṃśābhyāṃ ṣaṣṭhamāsapūraṇam . ityaṃ pūrvapakṣe aśītyuttaraśatasaṃkhyānyahāni sampannāni . tato viṣuvamekamahaḥ so'sya satrasya pradhānabhūtaḥ . saptame māsyādo trayaḥ svarasāmānaḥ pratilomāḥ kāryāḥ . tato viśvajidāvṛttaḥ pṛṣṭhyaḥ ṣaḍahastrayastriṃśārambhastrivṛduttamaḥ tatastrayo'bhiplavāḥ ṣaḍahāḥ āvṛttāḥ evamaṣṭāviṃśatyahāniṃ syuḥ asya ca māsasya mahāvratātirātrau ca tatobhidhāsyamānau pūrakau sa saptamo māsaḥ . tataḥ pṛṣṭhyaḥ ṣaḍahaḥpūrvoktaiścaturmirābhiplavikaiḥ pratilomakrameṇānuṣṭhitaiḥraṣṭamomāsaḥ anayāvṛttyā navamadaśamaikādaśā api sampādyāḥ dvādaśanāsasyādau trayobhiplavāḥ, ṣaḍahaḥ tato gorāyuyī dve ahanī dvādaśāhasya daśāhāni ceti triṃśāhāni sa dvādaśo māsaḥ tato mahāvratamupāntyamahaḥ tena udayanīyātirātrau ityapi saptamamāsasya pūrakāviti tadetadgavāmayanasatraṃ vidhāsyan tannāmanirvacanapradarśanāyā dāvākhyāyikāmāha bhā° gavo vā etat satramāsata tāsāṃ daśasu māssu śṛṅgāṇyajāyanta tā abruvannarātsmottiṣṭhāmaupaśā no'jñateti tā udatiṣṭhan tā° brā° 4 . 1 . 1 . purā khalu gāvaḥ etatsaṃvatsarasatramāsata anvatiṣṭhan āsacodanā aparacodanā ca tatra liṅgamiti mīmāṃsakāḥ . atrāsarūpapūrvatithe cānuṣṭhāne ye vartante tadanyairanuṣṭhitam ata idaṃ gavāmayanamityācakṣate tāsāṃ satrasthitānāṃ madhye kāsāñcidgavāṃ daśasu māḥsu māseṣu paddanmāsītyādinā māsaśabdasya māsbhāvaḥ teṣvanuṣṭhiteṣu śṛṅgāṇyajāyanta tā jātaśṛṅgā abruvan parasparamuktavatyaḥ kimiti arātasma samṛddhā abhūma atovayamuttiṣṭhāmasatraṃ sasāpayāma arātsmeti taduktaṃ tarhyācaṣṭe . opaśāḥ ā abhitaḥ śiraḥ pradeśamupetya śerante ityopaśāḥ śṛṅgāṇi ajñata jātānyabhūvanniti sambandhaḥ ajñateti janī prādurbhāḥ ityasmāt luṅi bahuvacane mantre jhalītyādinā cle raṅi gamahanajanetyupaghālope rūpam . evasuktvā tā gāvaḥ satrādudatiṣṭhan . tābhirevaṃ daśabhirmāsaiḥ phalasya prāpterdaśamāsanirvartyamapi gavāmayanamastītyuktaṃ bhavati bhā° . dvādaśamāsanirvartyamapyastīti darśayati . tāsāntvevābruvannāsāmahā evemau dvādaśau māsau saṃ saṃvatsaramāpayāmeti tāsāndvā daśasu māḥsu śṛṅgāṇi prāvartanta tāḥ sarvamannādyamāpnuvaṃstā etāstūparāstasmāttāḥ sarvāndhādaśa māsaḥ prerate sarvaṃ hi tā annādyamāpnuvan tā° brā° . tuśabdo vailakṣaṇyadyotanārthaḥ tāsāmeva gavāṃ madhye kāścidabruvan kimi tyucyate, yo dvādaśau dvādaśasaṃkhyāpūrakāveva śiṣṭāvekā daśadvādaśau māsau imau āsāmahā evaṃ anaṣṭhāyaivaṃ anuṣṭhāya prārabdhaṃ savatsarasādhyaṃ samāpayāmeti vyavahitāścati samityasya vyavahitena sambandhaḥ . tāsāṃ gava jātāni śṛṅgāṇi dvādaśasu māḥṣu māsaṣu pūrṇaṣu prāvartanta prāpayan daśabhirmāsaiḥ śṛṅgaprāptilakṣaṇaphale siddhe'pi punaraśraddhayā yato māsadvayamanvatiṣṭhan ato jātānāmapi śṛṅgāṇāṃ punaḥpatanamityabhiprāyaḥ tayā caitareyakam atha samāpayiṣyāmaḥ saṃvatsaramityāsata tāsāmaśraddhayā śṛṅgāṇi prāvattanteti etāstūparā iti tāḥ patitaśṛṅgāḥ gāvaḥ sarvartubhavamannādyamadanīyamanna prāpnuvan tā gābastūparāḥ śṛṅgahīnāḥ dṛśyante tasmāttāḥ sarvān dvādaśa māso māsān prerate pragacchanti īra gatau śītavātātapeṣu sarvadā puṣṭāṅgā eva yathāyathaṃ gacchanti śṛṅgiṇo mahiṣyādayastu kṛśā bhavanti tasmādityuktaṃ kasmādityāha hi yasmāttā gāvaḥ sarvamannādyamāpnuvan tasmātsarvartuṣu puṣṭāṅgā bhavanti tathā caitareyakam ūrdhvatvamasamanvata tasmādu tāḥ sarvabhūtāntaramuttiṣṭhantoti . uktārthaṃ jānataḥ phalamāha bhā° . sarvamannādyamāpnoti ya eva veda tā° brā° 3 . spaṣṭo'rthaḥ . tadevaṃ daśamāsanirvartyaṃ dvādaśamāsanirvartyaṃ ceti dvividhaṃ gavāmayanaṃ pratipāditaṃ tayorjyotiṣṭomadarśapūrṇamāsādivadetatkāma tatkuryāditi kāmaphalasambandhaphalaviśeṣāśravaṇādviśvajinnyāyenānyatrāmnātasya svargasya kalpanāyā anyāyyatvādrātrisatranyāyenārthavādikasya samṛddhiphalasya vākyaśeṣe śrutatvādaśrutācchrutaṅgarīya iti samṛddhikāmā etatsatramāsīranniti vidhirunnetavyaḥ . taittirīyake samṛddhiphalakatvaṃ spaṣṭamāmnātam ya evaṃ vidvān saṃvatsaramupayāntryāvrubantyeveti bhā° tataḥ 4 . 14 kaṇḍikāmārabhya . 5 a° 8 kha° 9 ka° paryante tadvidhānamuktvā tatra satre dīkṣākālavidhānārthamekāṣṭakārambhapakṣaṃ nirasya caitraśuklaukādaśyāṃ dīkṣāmāha tatraiva 5 . 9 . 10 kaṇḍikādiṣu
     citrāpūrṇamāse dīkṣeran tā° vrā° 5 . 9 . 10 . citrāyuktaḥ paurṇamāsaḥ citrāpūrṇamāsaḥ tasmin dīrakṣeran tadetat stauti bhā° . cakṣurvā etat vatsarasya yaccitrāpūrṇamāso mukhato vai cakṣurmukhata eva tat saṃvatsarasya dīkṣante tasya na niryāsti tā° brā° 11 . citrāpūrṇamāsa iti yat etata saṃvatsarasya cakṣurvai jāyamānasya hi prathamaṃ mukhañjāyate tatrāpi cakṣureva prathamamāvirbhavati atastatsādṛśyādasya cakṣuṣaḥ uktakrameṇa mukhato mukhapradeśaeva cakṣuḥ, ato mukhaeva tat saṃvatsaramārabhya gṛhītvā dīkṣante . yaḥ phālguna uktaḥ so'pyatra bidyata ityuktaṃ bhavati tasya na niryāsti kaścidapi doṣo na vidyate itthaṃ citrāpaurṇamāsyāṃ dīkṣitavyamityuktam atha tasminneva māse śuklaikādaśyāṃ dīkṣitavyamityāha bhā° caturahe purastāt paurṇamāsyā dīkṣeran tā brā° 12 . caitryāḥ paurṇamāsyāḥ purastāccaturahe caturṇāmahnāṃ samāhāraścaturahastasminvidyamāne gavāmayanasya dīkṣā kāryā evaṃ dīkṣaṇasya guṇamāha bhā° teṣāmekāṣṭakāyāṃ krayaḥ sampadyate tenaikāṣṭakānna saṃvaṭ kurvanti tā° brā° 13 . sarveṣāṃ satrāṇāṃ dvādaśa dīkṣā bhavanti tata ekādaśīprabhṛti dvādaśasu gatāsu rātriṣu trayodaśī rātriraṣṭamī syāt ekāṣṭakā ca bahulāṣṭamīti asyāmekāṣṭaketyupacāraḥ tasyāḥ krayaḥ sampadyate prathame hyupasarjane rājakrayastasmin dine prātaḥkāle prāyaṇiyādyā yajñāvayavāḥ prakramyante tena prakrameṇa ekāṣṭakāṃ na saṃvaṭkurvanti kriyānupayogena vyarthaṃ na kurvanti ataeva ekāṣṭakāprārambhakṛto guṇaścāsmit pakṣe'ntarbhavati ityarthaḥ . atye'pi guṇā asmin pakṣa santītyāha bhā° teṣāṃ pūrvapakṣe sutyā sampadyate pūrvapakṣe māsāḥ santiṣṭhamānā yanti pūrvapakṣa uttiṣṭhanti tānuttiṣṭhataḥ paśava oṣadhayo'nūttiṣṭhanti tānkalyāṇī vāgabhivadatyarātsurime satriṇa iti te rādhnuvanti tā° vrā° 14 . teṣāmekādaśyāṃ dīkṣamāṇānāṃ sutyā somayāgaḥ pūrvapakṣa sampadyate satrāṇāṃ sarveṣāṃ dvādaśopasadaḥ tatrāṣṭamīprabhṛti dvādaśasu gatāsu trayodaśī śuklapakṣapañcamī tasyāṃ prathamo'tirātra iti pūrvapakṣe sutyā° prārabhyata iṣyarthaḥ . triṃśatā triṃśatā 'hobhirmāseṣu pūrvapakṣe eva sarvamāsāḥ santiṣṭhamānā yanti vartante evaṃ dvādaśasu māseṣu gateṣu pūrvapakṣa eva satrāduttiṣṭhanti tānuttiṣṭhataḥ satrādutthānaṃ kurvato yajamānānanu paścāt paśava oṣadhayaścottiṣṭhanti ūrdhvaṃ rohanti tān yajamānān kalpāṇī śobhanā vāk yaśaskarī vāk vadati kimiti ime satriṇo yajamānāḥ arātsuḥ samṛdvā abhavanniti tadanantarante satriṇo rādhnuvanti sabhṛddhā bhavanti . 5 adhyāyasamāptiparyante tasyaiva vidhānabhedā uktāḥ . gavāmayaneneyuḥ kātyā° śrau° 24 . 5 . 2 . gavāmayanaṃ vā'bhigaraśruteḥ 24 . 4 . 49 . idañca ekapadaṃ tena gāvāmayanikamityādau ṭhaki pūrvācovṛddhiḥ . gāvāmayanike pṛṣṭhyaṣaḍahe pratyahaṃ dvayam jaiminīyanyāyamālā .

[Page 2566a]
gavāmṛta na° goramṛtamiva kṣīram avaṅāveśaḥ . gokṣīre atithiḥ sarvabhūtānāmagni somo gavāmṛtam bhā° va° 312 a° . gokṣīrasya somavat hūyamānatvāt candrahetukatvādvā somateti amāyāṃ ca sadā soma oṣadhīḥ pratipadyate . tamoṣadhigataṃ gāvaḥ pibantyambu gatañca yat . tat kṣīramamṛtaṃ bhūtvā mantrapūtaṃ dvijātibhiḥ . hutamagniṣu yajñeṣu punarāpyāyate śaśī kālamā° somotpattivākyāt somasyaiva gokṣīrahetutvam . evañca gokṣīrasya somaprasutatvena punaryajñe mantreṇa homāt candrāpyāyanāt taddhomasya santatyā sanātanatvam . tena kiṃ sviddharmaḥ sanātana iti yakṣapraśnasyottaramidaṃ saṅgacchate .

gavāmpati pu° 6 ta° aluk sa° . 1 vṛkane siṃhenena gavāmpapatim bhā° va° 160 a° . 2 gopālake tathā dṛṣṭva yabīyāṃsaṃ sahadevaṃ gavāṃpatim bhā° vi° vi° 19 ā° . 3 gosvāmini 4 rudre 5 kiraṇapatau sūryavagraprādau . praśānto'gnirmahābhāga! pariśrānto gavāṃpati bhā° vi° 220 a° . sahasraraśmirādityastapanastvaṃ gavāṃpatiḥ rudraḥ bhā° va° 3 a° sūryastavaḥ . khagolaśabdadarśitadiśā sūryasya candrādigrahadīptikāritvāt tathātvam rudrasya tathātvaṃ gopatiśabde vakṣyate . padadvayanityeke .

gavālūka pu° gavāya śabdāya alati ala--bā ūkañ . mṛgabhede gavaye trikā° .

gavāvika na° gauśca aviśca dvayoḥ samāhāraḥ gavāśvā° ni° nityamataṅādeśaḥ kaśca . gomeṣeyoḥ samāhāre .

gavāśva na° samāhāradva° avaṅ . gohayayoḥ samuccaye .

gavāśvaprabhṛti na° pā° gaṇasūtrokte samāhāradvandvanimitte śabdasamūhe sa ca gaṇaḥ gavāśvam gavāvikam gavaiḍakam ajāvikam ajaiḍakam kubjavāmanam kubjakirātam putrapautram śvacaṇḍālam strīkumāram dāsīmānavakam śāṭīpaṭīram śāṭīpracchadam śāṭīpaṭṭiuṣṭrambaram uṣṭraśaśam mūtrapuroṣam yakṛnmedaḥ, māṃsaśoṇitam darbhaśaram darbhapūtīkam arjunaśirīṣam arjunapuruṣam tṛṇolapam dāsīdāsam kuṭīkuṭam bhāgavatībhāgavatam gavāśvādīni yathoccāritāni sādhūniṃ si° kau° .

gavāhnika na° ahni bhavaṃ dinabhakṣaṇāya paryāptam ahan + ṭhak āhnikam 6 ta° . gordinabhakṣaṇaparyāptaghāsādau nirudvegastu yo dadyāt māsamekaṃ gavāhnikam . ekabhaktaṃ tathāśnīyāt śrūyatāṃ tasya yat phalam . igā pāpī mahābhāgāḥ pavitraṃ paramaṃ smṛtāḥ . trīn lokān dhārayanti sma sadevāsuramānuṣān . tāsu caiva mahāpuṇyaṃ śuśrūṣā ca mahāphalā . ahanyahani dharmeṇa yujyate vai gavāhnike bhā° ānu° 132 a° . gavāhnikaṃ devapūjā vedābhyāsaḥ saritplavaḥ . nāśayantyāśu pāpāni mahāpātakajānyapi ā° ta° yamaḥ . gavāhnikaṃ gordinabhakṣyam ā° ta° raghunandanaḥ .

gavijāta pu° gavi, gosaṃjñāyām pulastyakāryāyāṃ vā jātaḥ aluksa° . 1 ṛṣibhede sa tu nahuṣāye cyavanamūlyatayā gāṃ kalpitavān tatkathā bhā° ānu° 51 a° tatra tvanyo vanacaraḥ kaścinmūlaphalāśanaḥ . nahuṣasya samāpastho gavijāto'mavanmuniḥ ityupakrame na huṣasya vacaḥ śrutvā gavijātaḥ pratāpavān . uvāca harṣayan sarvānamātyān pārthivañca tam . anarvā vai mahārāja! dvijā varṇeṣu cottamāḥ . gāvaśca, puruṣavyāghra! gaurmūlyaṃ parikalpyatām pulastyasya gosaṃjñāyāṃ bhāryāyāṃ jāte 2 vaiśravaṇe ca
     pulastyo nāma tasyāsīnmānasodayitaḥ sutaḥ . tasya vaiśravaṇo nāma gavi putro'bhavat prabhuḥ bhā° va° 27 a° . gavi gosaṃjñāyāṃ bhāryāyām nīla° . gabītyasyābhavadityanena sambandhāt tasyetyasya putreṇānvayācca tathātvam etanmūlakaṃ gaviputraśabdakalpanaṃ prāmādikameva .

gavinī strī gavāṃ samūhaḥ khalā° ini . gosamūhe .

gaviṣ tri° gāṃ stutivācamicchati iṣa--kvip . stotrādivākye cchāvati . nirasya rasaṃ gaviṣaḥ ṛ° 10 . 76 . 7 . agorudhāya gaviṣa 8 . 24 . 20 .

gaviṣa tri° gāmicchati iṣa--ka . stotrecchāvati aśreddrapsaṃ davidhvadgaviṣo satvā ṛ° 4 . 13 . 2 . satvā bhariṣo gaviṣaḥ 4 . 40 . 2 . gaviṣo gavāṃ prepsuḥ bhā° .

gaviṣṭi pu° iṣa--atveṣe ktin 6 ta° . gavāmanveṣṭari . āpravasva gaviṣṭaye 9 . 66 . 15 . gaviṣṭaye gavāmanveṣṭre bhā° .

gaviṣṭha pu° daityabhede gaviṣṭhaśca vanāyuśca dīrghajihvaśca dānavaḥ bhā° ā° 65 a° . saca dvāpare drumasenatayā''virbhūtaḥ yathāha bhā° ā° 67 a° gaviṣṭhastu mahātejā yaḥ prakhyāto mahāsuraḥ . drumasena iti khyāto pṛthivyāṃ samajāyata .

gaviṣṭhira pu° gavi vāci sthiraḥ ṣa tvam aluksa° . gotrapravartake 1 ṛṣibhede . tasyāpatyam aṇ . gāviṣṭhara tadgotrāpatye puṃstrī° bahuṣu tasya luk . gaviṣṭhirāṇāmātreyagāviṣṭhirapautimāsyeti āśva° śrau° 12 . 14 . 1 . gaviṣṭhiro namasā stomamagnau ṛ° 5 . 1 . 12 . 2 kaṇve munau ca agniratriṃ bharadvājaṃ gaviṣṭhiram ṛ° 10 . 150 . 5 . gaviṣṭhiraṃ kaṇvam bhā° .

gavīdhukā strī gavedhukā + pṛṣo° . dhānyabhede . anāhuti rvai jartilāśca gavīdhukāśca taitti° 5 . 4 . 3 . 2 .

gavī(ve)śvara 6 ta° vā avaṅ . gosvāmini amaraḥ .

gaveṅgita na° gavāmiṅgitam avaṅ . śumāśubhasūcake gavāṃ ceṣṭābhede tacca vṛ° sa° 92 a° uktaṃ yathā . gāvo dīnāḥ pārthivasyāśivāya pādairbhūmiṃ kuṭṭayantyaśca rogān . mṛtyuṃ kurvantyaśrupūrṇāyatākṣyaḥ patyurbhītāstaskarānāruvantyaḥ . akāraṇe krośati cedanarthaṃ bhayāya rātrau vṛṣabhaḥ śivāya . bhṛśaṃ niruddho yadi makṣikābhistadāśu vṛṣṭiṃ saramātmajairvā . āgacchantyo goṣṭhavṛddhyai ca veśma bambhāraveṇa saṃsevantyo goṣṭhavṛddhyai gavāṃ gāḥ . ārdrāṅgyo vā hṛṣṭaromaṇyaḥ prahṛṣṭā dhanyā gāvaḥ syurmahiṣyo'pi caivam .

gaveḍu strī gave dīyate dīṅ rakṣaṇe ku pṛṣo° dasya ḍaḥ aluk sa° . (gaḍgaḍe) dhānyabhede amaraḥ .

gavedhu pu° gave dhīyate dhāñ--dhāraṇe ku aluksa° . (gaḍgaḍe) 1 dhānyabhede tasyā gave dhāraṇāttathātvaṃ yathoktam
     atha rudrāya paśupataye . raudraṃ gāvedhukaṃ caruṃ nirvapati tadenaṃ rudra eva paśupatiḥ paśubhyaḥ suvatyatha yad gāve dhuko bhavāta vāstavyo vā eṣa devo vāstavyā gavedhukā stasmādgāvedhuko bhavati śata° brā° 5 . 3 . 3 . 7 . gavedhukā tu vidvadbhirgavedhuḥ kathitā striyām . gavedhuḥ kaṭukā svādvī kārśyakṛt kaphanāśinī bhāvapra° . tena śabdaka° gavedhuśabdasya puṃstvoktiḥ prāmādikī . gavedhuśca suśrute kudhānyavarge uktā yathā
     koradūṣakaśyāmākanībāraśāntanutuvarakoddālakapriyaṅgumadhūlikānāndīmukhīkuruvindagavedhukāmarukatodarpaṇīmukundakaveṇuyavaprabhṛtayaḥ kudhānyaviśeṣāḥ

gavendra pu° gaurindra iva nityamavaṅ . śreṣṭhe gavi .

gaveruka na° gāṃ gośobhāmīrayati īra--bā° ukan avaṅ . gaurike trikā° . gairikeṇa gorbhūṣaṇāttatha tvam .

gaveśa pu° 6 ta° avaṅ . 1 gosvāmini gorakṣake tena nirvṛttādi° saṃkalā° pāṭhāntare tato'ṇ . gāveśa tannirvṛttādau tri° . 3 rudre ca gopatiśabde dṛśyam . pakṣe'v . gavīśa uktārtheṣu .

gaveśakī strī . gavāmīśaḥ gīrakṣaḥ tathābhūta iva kāyati kai--ka gaurā° ṅīṣ . (gorakṣacākuliyā) latābhede śabdaca° . gaveśaketi kecidimaṃ ṭābantamāhuḥ .

gaveṣa anveṣaṇe, ada° curā° ātma° seṭ . gaveṣayate ajagaveṣata . gaveṣayāñcakre . gaveṣitaḥ gaveṣaṇaṃ gaveṣaṇā . tīrtheṣvitastatastasyābhicacāra gaveṣayan bhā° va° 262 a° . ārṣaḥ padavyatyayaḥ . tasya bhyāditvaṃ taṅvattvaṃ ca kvacit prayoge dṛśyate gaveṣamāṇaṃ mahiṣīkulaṃ jalam ratnā° .

gaveṣa tri° gaveṣa + ac . 1 anveṣṭari bhāve ac . 2 anveṣaṇe pu° . tena nirvṛttādi saṃkalā° aṇ . gāveṣa tannirvṛttādau tri° .

gaveṣaṇā strī gaveṣa--bhāve yuc . 1 anveṣaṇe amaraḥ . gorudakasya vā eṣaṇā . gorudakasya vā 2 anveṣaṇe . iṣa--lyu 6 ta° . 3 goranveṣake tri° . gaveṣa--lyu . 4 anveṣṭari tri° anvindro gaveṣaṇo bandhukṣidbhyo gaveṣaṇaḥ ṛ° 1 . 132 . 3 . astīnaḥ satvā gaveṣaṇaḥ ṛ° 7 . 20 . 5 . gaveṣaṇaḥ gavāmanveṣṭā udakānveṣṭā . yajamānaphalasya mārgayitā vā bhā° . bhāṣye gaveṣa gārgaṇe pūrvavat lyu ityeva pāṭhaḥ mudritapustake lyuṭ iti pāṭhaḥ prāmādikastasyākartaryeva vidhānāt klībatvācca .

gaveṣita tri° gaveṣa--kta . 1 anveṣite mārgite amaraḥ .

gaveṣṭhin na° daityabhede śaṅkukarṇo virodhaśca gaveṣṭhī dundubhistathā harivaṃ° 3 a° .

gavaiḍaka na° gauśca eḍakaśca gavāśvā° ni° klīvatā ca . gomeṣayoḥ samāhāre .

gavodgha pu° praśastaḥ praśastā vā gauḥ praśaṃsāvacanaiśca pā° jāteḥ karma° parani° avaṅ . 1 praśaste gavi . 2 praśastāyāṃ gojātistriyāñca asya niyataliṅgatvāt striyāmapi tathātvam .

gavya (ātmano gāmicchati kyac vānto yi pratyaye pā° av) ātmasambandhitvena goricchāyām aka° bhvā° para° seṭ . gavyati agavyīt--agavīt gavyā (vā)m cakāra gaurasi vīra! gavyate ṛ° 6 . 45 . 8 . 26 .

gavya tri° gorvikāraḥ gavi bhavaṃ, gorhitaṃ, goridaṃ, vā sarvatra yat yādau av . 1 gosambandhini, gavyasatrake jai° adhikara° bhā° . 2 saratnamarghyaṃ madhumacca gavyam kumā° saṃvatsaraṃ tu gavyena payasā pāyasena vā . śeluṃ gavyañca peyūṣaṃ prayatnena vivarjayet manuḥ . 2 gorhitādau ca . gavi iṣau netre vā sādhu yat . 3 jyāyāṃ 4 rāgadravye ca na° medi° . jyāyāḥ śarakṣepaṇasādhanatvān rāgadravyasya ca netrarāgajanakatvāttathātvam . gervikāre 5 gorocanādravye strī rājani° . tasya gorvikāratvāttathātvam tatra jyāyām śravaṇopāntikanīyamānagavyam māghaḥ . samūhe pāśā° yat . 6 gosamūhe, 7 gavyūtau krośayuge ca strī hemaca° .

gavyayī strī goridam bā° ayaṭ yuḍāgamaśca yādau ab ṅīp . goravayave tvagādau . gavyayī tvagbhavati ṛ° 9 . 70 . 7 . gavyayī gomayī tvak bhā° .

gavyayu tri° gāmicchati go + kyac--un yādau vede dīrghayalopābhāvau . goricchāvati ā divaspṛṣṭamaśvayurgavyayuḥ ṛ° 9 . 36 . 6 . gavyayurgāmicchat bhā° .

gavyu tri° gāmicchati kyac un yādau av dīrghayalopābhāvau . gāmicchati . aśvayurgavyūrathayurvasuyuḥ ṛ° 1 . 51 . 14 .

gavyūta na° gavyūti + pṛṣo° adantādeśaḥ . 1 krośe 2 krośayuge ca hemaca° .

gavyūti strī goryūtiḥ goryūtau pā° av . dvisahasradhanurmite 1 krośaṃ hemaca° . 2 krośadvaye amaraḥ . gavyā gavyūtagavyūtī iti dīrghapāṭhadarśanāt śabdakalpa° dīrghāntagavyūtiśabdakalpanaṃ prāmādikam tatra gavyūtagavyūtī ityasya dvivacanāntatayā dīrghāntaśabdatvābhāvāt kiñca yūtirityasya ktinnatayā nipātanāt kṛdikārādaktinaḥ pā° aktinnantasyaiva ṅīpo vidhānena tato ṅīpo'prasaktiḥ .

gaha gahane ada° curā° ubha° seka° seṭ . gahayati te ajagahat ta . gahanaṃ durvodhaḥ duṣpraveśo durgamaśca .

gahana na° gāha--lyuṭ--kṛcchragahanayoriti pā° nirdeśāt, pṛṣo° vā hrasvaḥ gaha--gahane lyuṭvā . 1 vane amaraḥ . tasya durgamatvāt tathātvam . 2 niviḍe tri° jagāma gahanaṃ vanam devīmā° 3 gahvare 4 duḥkhe ca na° medi° . 5 durgame 6 durbodhe 7 duṣpraveśe tri° . 8 parameśvare pu° . karaṇaṃ kāraṇaṃ kartā vikartā gahano guhaḥ viṣṇu sa° . svarūpaṃ sāmarthyaṃ ceṣṭitaṃ vā tasya jñātuṃ na śakyate iti gahanaḥ bhā° gambhīro gahano guptaḥ viṣṇusa° duṣpraveśatvāt gahanaḥ avasthātrayasākṣitvādvā gahanaḥ bhā° . gahanā karmaṇo gatiḥ gītā . 9 udake nigha° gāhanāttasya tathātvam . 10 alaṅkāre strī śabdārthaci° .

gahādi na° caturarthyāṃ chapratyayanimitte pā° ga° ukte śabdagaṇe sa ca gaṇaḥ
     gaha antastha sama viṣama (madhya madhyaṃdinaṃ caraṇe) uttama aṅga vaṅga magadha pūrbapakṣa aparapakṣa adhamaśākha uttamaśākha ekaśākha samānaśākha samānagrāma ekagrāma ekavṛkṣa ekapakāśa iṣvagra iṣvanīka avasyandana kāmaprastha khāḍāyana kāḍharaṇi lāveraṇi saumitri śaiśiri āsut daivaśarmi śrauti āhiṃsi āmitri vyāḍi vaiji ādhyaśvi ānṛśaṃmi śoṅgi āgniśarmi bhauji vārāṭaki vālmīki kṣaimavṛddhi āśvatthi audgāhamāni aikavindavi dantāgra haṃsa tantvagra uttara anantara (mukhapāśvatasorlopaḥ) (janaparayoḥ kuk ca) (svasya ca) (devasya) (veṇukādibhyaśchaṇ . gahādirākṛtigaṇaḥ . gahādibhyacchaḥ pā° . gahīyaḥ .

gahva na° gaha--karmaṇi bhāve vā bā° va . 1 gāmbhīrye 2 duṣpraveśe ca tataḥ aśmādi° caturarthyāṃ ra . gahvara tadyuktādau tri° .

gahvara na° guha--varac pṛṣo° ni° . 1 dambhe amaraḥ . 2 vane, 3 nikuñje pu° medi° . 4 rodane, hemaca° . 5 viṣamasthāne, 6 anekārthasaṅkule ca na° śabdārthaci° . athāndhakāraṃ girigahvarastham raghuḥ . 8 guhāyāṃ ga° strī strītvapakṣe ṅīp . gaurīgurorgahvaramāveśaḥ raghu . guhāhitaṃ gahvareṣṭha purāṇam kaṭo° ambaṣṭhā00 ṣatvam . 1 kāṭyāya ca gahvareṣṭhāya ca yaju° 16 . 2 .

gatau saka° bhvā° ā° aniṭ . gāte agāsta jage .

stutau saka° janmani aka° juho° vaidiko'yaṃ dhātuḥ sārvadhātuke abhyāsasyettvañca . jigāti agāsīt . jagau . somojigāti gātuvid ṛ° 3 . 62 . 13 . jarituḥ sacā yajño jigāti cetanaḥ 3 . 12 . 2 . sveṣu kṣayeṣu prathamojigāti 10 . 8 . 2 . iṅādeśasya iṇādeśasya ca gāte rūpaṃ tattaddhātau uktam .

gāṅga pu° gaṅgāyā apatyam śivā° aṇ . gaṅgāputre 1 bhīṣma 2 kārtikeye ca gaṅgāputraśabde dṛśyam . gaṅgāyā idam aṇ . 3 gaṅgāsambandhini jalādau gāṅgamambu sitamambu yāmunam kāvyapra° gāṅgaṃ jala nirmalam gaṅgāstotram . gāṅgaṃ varṣeṇa jīryatiḥ prā° ta° . 4 meghaniḥsṛte suśrutokta jalabhede tallakṣaṇādi ambuśabde 33 pṛ° uktam . 5 svarṇe yaṃ garbhaṃ suṣuve gaṅgā pāvakāddīptate jasam . tadulva parvate nthastaṃ hiraṇyaṃ samapadyata bhā° va° uktestasya tajjātatvāt tathātvam . agniretaḥśabde vistṛtiḥ . 6 svarṇanāmanāmake dhūsture amaraḥ 7 kaśeruṇi śabdārtha° . 8 nardāsambandhini taṭādau tri° .

gāṅgaṭa pu° gāṅgaṃ nadītaṭamaṭati aṭa--ac śaka° . (ciṅgiḍi) 1 matsyabhede śabdaratnā° . svārthe ka . tatraivārthe śabdara° .

[Page 2569a]
gāṅgaṭeya pu° gāṅge nadītaṭe aṭati aṭa--ac pṛṣo° talīpaḥ . (ciṅiḍi) matsyabhede śabdara° .

gāṅgāyani pu° gaṅgāyā apatyama tikā° phiñ . 1 bhīṣme 2 kārtikeye ca . pravarapravartake 3 ṛṣibhede ca pravarādhyāyaḥ .

gāṅgeya pu° gaṅgā + apatye ḍhak . 1 bhīṣme, 2 kārtikeye ca . yaṃ garbhaṃ susuve gaṅgā pāvakāddīptatejasam . tadulvaṃ parvate nyastaṃ hiraṇyaṃ samapadyata ityukteḥ 3 svarṇe, 4 tannāmanāmake dhustūre, 5 kaśeruṇi ca śabdārthaci° . 6 illiśamatsye pu° trikā° . 7 bhadramustake rājani° .

gāṅgerukā strī gāṅgaṃ jalamīrayati kṣipati īra--ku svārthe ka gaurā° ṅīṣ . nāgabalyāma amara° gorakṣataṇḍulāyām śabdārthaci° .

gāṅgeṣṭhī strī gāṅge nadītaṭe tiṣṭhati sthā--ka amba° ṣatvam aluk sa° gaurā° ṅīṣ . (naṭā) kaṭaśarkarālatāyām hārā° .

gāṅgya tri° gāṅge gaṅgākūle bhavaḥ yat . gāṅgasambandhini . uruḥ kakṣo na gāṅgyaḥ ṛ° 6 . 45 . 31 . gāṅgyaḥ gāṅga kūle bhavaḥ bhā° .

gājara na° gaja--made ghañ na kvādeḥ pā° na kutvam gājaṃ mada rāti rā--ka . 1 gṛñjane 2 garjare (gājora) . mūlabhede garjaramityatra bhāvapra° pāṭhāntaram garja raśabde guṇādyuktam .

gāḍava pu° gaḍurākāreṇāstyasya prajñā° aṇ gaḍorbhāvo vā aṇ . 1 gaveḍudhānye trikā° 2 gaḍubhāve na° .

gāḍika tri° gaḍika + caturarthyāṃ sutaṅga° iñ . gaḍikanirvṛttādau .

gāḍulya na° gaḍulasya bhāvaḥ brāhma° ṣyañ . gaḍulabhāve .

gāḍha na° gāha--kta . 1 atiśaye dṛḍhe . 2 tadyute, 3 avagāḍhe, 4 sevite ca tri° . tapasvigāḍhāṃ tamasāṃ prāpeti raghuḥ . gāḍhakāntadaśanakṣatavyathām māghaḥ . sadyaḥkaṇṭhacyutabhujalatāgranthigāḍhopagūḍhe meva° .

gāḍhamuṣṭi pu° gāḍhomuṣṭiratra . khaṅge medi° .

gāḍhāvaṭī strī caturaṅgakrīḍāṅe krīḍābhede nokaikā vaṭikāyasya vidyate khelane yadi . gāḍhāvaṭīti vikhyātā padaṃ tasya na duṣyati ti° ta° .

gāṇakārya tri° gāṇakārau bhavaḥ kurvādi° ṇya . gaṇakāribhavādau .

gāṇagāri pu° gaṇagārasyāpatyam iñ . munibhede . sarve samānagotrā syuḥ gāṇagāriḥ viśvāda° dhṛtavākām . punarhomañca gāṇagāriḥ āśva° śrau° 2 . 17 . 18 . sūtre

gāṇapata tri° gaṇapateridam aśvapatyā° aṇ yako'pavādaḥ . 1 gaṇapatisambandhini . mārasvato gāṇapataḥ sauraśca veṣṇavaḥ kramāt ti° ta° .

gāṇapatya tri° gaṇapaterbhāvaḥ patyantāt yaka gaṇapatibhāve mahādevaprasādena gāṇapatyañca vindati bhā° va° 82 a° . upoṣya rajanīmekāṃ gāṇapatyamavāpnuyāt tatrādhyāye .

gāṇika tri° gaṇaṃ vettyadhīte vā ukthā° ṭhak . 1 gaṇasūtrādi pāṭhake 2 tadvettari ca . gaṇe gaṇapāṭhe sādhuḥ kathā° ṭhak . 1 gaṇasūtrakuśale tri° .

gāṇikya na° gaṇikānāṃ samūhaḥ gaṇikāyā yañ vārti° yañ . veśyāsamūhe hema° .

gāṇina puṃstrī gaṇino'patyādi inya'ṇyanapatye pā° apatyārthakeno niṣedhe'pi gāthividathītyādinā inonalopaḥ . 1 gaṇino'patye 2 tacchātre ca striyāṃ ṅīp .

gāṇḍavya pu° gaṇḍorapatyādi gargā° yañ . gaṇḍorapatya . yūni yañantatvāt phañ . gāṇḍavyāyana yūni tadapatye lohitā° striyāṃ yuvatyāmayuvatyāñca ṣpha ṣittvāt ṅīṣ . gāṇḍavyāyanī tadapatyastrīmātre .

gāṇḍa(ṇḍī) strī gaḍi--in gāṇḍyajagāt saṃjñāyāma pā° dīrdhanirdeśāt ni° vṛddhiḥ . granthau . kṛdikārāntatvāt vā ṅīp . tatrārthe . eṣa gāṇḍīmayaścāpaḥ bhā° u° 97 a° .

gāṇḍi(ṇḍī)va puṃna° gāṇḍirastyasya saṃjñāyām va 1 arju nasya dhanuṣi . tacca dhanurbrahmaṇā nirmāya somāya dattaṃ somena ca varuṇāya, agniprārthitena ca varuṇanārjunāya dattam tatkathā bhā° ā° 225 a° .
     tamabravīddhūmaketuḥ pratigṛhya jaleśvaram . caturthaṃ lokapālānāṃ devadevaṃ sanātanam . somena rājñā yaddattaṃ dhanuścaiveṣudhī ca te . tat prayacchobhapaṃ śīghaṃ rathañca kapilakṣaṇam . kāryañca sumahat pārtho gāṇḍīvena kariṣyati . cakreṇa vāsudevaśca tanmamādya pradīyatām . dadānītyeva varuṇaḥ pāvakaṃ pratyabhāṣata . tadadbhutaṃ mahāvīryaṃ yaśaḥkīrti vivardhanam . sarvaśastrairanādhṛṣyaṃ sarvaśastrapramāthi ca . sarvāyudhamahāmātraṃ parasainyapradharṣaṇam . ekaṃ śatasahasreṇa saṃmitaṃ rāṣṭravardhanam . citramuccāvacairvarṇaiḥ śobhitaṃ ślakṣṇamavraṇam . devadānavagandharvaiḥ pūjitaṃ śāśvatīḥ samāḥ . prādāccaiva dhanūratnamakṣayyau ca maheṣudhī . etaddivyaṃ dhanuśreṣṭhaṃ brahmaṇā nirmitaṃ purā . etadvarṣasahasrantu brahmā pūrvamadhārayat . tato'nantaramevātha prajāpatiradhārayat . trīṇi pañcaśataṃ caiva śakro'śītiṃ ca pañca ca . somaḥ pañcaśataṃ rājā tathaiva varuṇaḥ śatam . pārthaḥ pañca ca ṣaṣṭiñca varṣāṇi śvetavāhanaḥ bhā° vi° 43 a° . 2 dhanurmātre medi° .

gāṇḍīvadhanvan pu° gāṇḍīvaṃ dhanurasya anaṅ samā° . arjune . yatra gāṇḍīvadhanvā megha° .

gāṇḍīvin pu° gāṇḍīvamastyasya ini . 1 arjune madhyamapāṇḍave trikā° . kṛtavān yo'budhaḥ kopāddharigāṇḍīvivigraham bhā° ā° 148 a° . 2 arjunavṛkṣe rājani° .

gātavya tri° gai--gāne gā gatau vā karmaṇi tavya . 1 geye 2 gantavye ca .

gātāgatika tri° gatāgatena nirvṛttam akṣadyū° ṭhak . gamāgamaniṣpanne .

gātānugatika tri° gatānugatena nirvṛttam akṣadyū° ṭhak . gatānugataniṣpanne .

gātu pu° gai--gāne gāṅ--gatau gā--stutau vā kartṛbhāvādau tun . 1 kokile 2 bhramare 3 gandharve ca mediniḥ . 4 roṣaṇe tri° medi° . 5 gāyane tri° uṇādi° . 6 gāne gātuṃ kṛṇvannuṣaso janāya ṛ° 4 . 51 . 2 . gātuṃ gānam bhā° . 7 gantavye mārgādau uruṃ no gātuṃ kṛṇu somamīḍhvaḥ 9 . 85 . 4 . gātuṃ manuṣe ca vindaḥ 10 . 104 . 8 . gātuṃ gantavyamārgam bhā° 8 upāye kṣayāya gātuṃ vanate 5, 65 . 4 . gātumupāyam bhā° . gacchatyatra gā--gatau ādhāre tun . 9 pṛthivyāṃ nigha° . nākaṃ sūryamuṣasajaṃ gātumagnim 3 . 31 . 15 . gātuṃ pṛthivīm bhā° . gobhyo ga tuṃ niretave 9 . 44 . 60 . gātuṃ bhūmim bhā° . 10 stave . yadavatebrahmaṇe gātumairat 4 . 4 . 6 . gātuṃ stavam bhā° . gātumicchati kyac gātūyati . ye svā purā gātūyantīva devāḥ 1 . 169 . 5 . gātuṃ vetti vida--kvipr . gātuvid mārgādivettari . somojigāti gātuvinnaiṣaṇām 2 . 62 . 13 .

gātṛ tri° gai--gāne tṛc . gāyake . gātā caturṇāṃ vedānāṃ udgātā prathamartvijām . sa nārado'tha viprarṣiḥ harivaṃ 55 a° . tasmāttvevodgātaitasya hi gātā chā° u0

gātra śaithilye ada° cu° ātma° aka° seṭ . gātrayate ajagātrata . gātrayām--babhūva āsa cakre .

gātra na° gai--ṣṭran gāturidam vā aṇ . 1 aṅge dehe sā maṅgalasnānaviśuddhaga trī kamā° duḥkhaduḥkhena gātram megha° . spṛśadbhirgātramantikāt raghuḥ . 2 gātṛsvambandhini tri° prabhurgātrāṇi paryeṣi tā° brā° 3 hastipṛṣṭhajaṅghādau medi° . āpaskārāllūnagātrasya bhūmim māghaḥ . lūnagātrasya chinnajaṅghasya malli° .

gātragupta pu° kṛṣṇasya mahiṣīṣu lakṣaṇāyāmutpanne putrabhede lakṣaṇāyāḥ prajāḥ śṛṇu . gātravān gātraguptaśca gātravindaśca vīryavān . jajñire gātravatyātha bhaginyānujayā saha harivaṃ° 162 a° .

gātrabhaṅgā strī bhanja--ghañ gātrasya bhaṅgo'vasādo yasyāḥ . 1 śūkaśimbyām . śabdaca° . 6 ta° . 2 abhaṅgaṅge (gāmoḍā) pu° .

gātramārjanī strī gātraṃ mṛjyate anayā mṛja--karaṇe lyuṭ ṅīp . (gāmachā) kṣudrapaṭyām .

gātraruha na° gātre rohati ruha--ka 7 ta° . 1 tanuruhe lomani . gātraruheṣu ca harṣaḥ bhāga° 22 . 3 a° .

gātravat pu° 1 lakṣaṇāgarbhajāte kṛṣṇaputrabhede 2 tadanujabhaginyāṃ strī ṅīp . gātraguptaśabde dṛśyam . 2 praśastagātre tri° . striyāṃ ṅīp .

gātravinda pu° lakṣaṇāgarbhajāte kṛṣṇaputrabhede gātraguptaśabde dṛśyam .

gātrasaṅkocin pu° gātraṃ saṅkocayati sam + kuca--ṇic--ṇini 6 ta° . jāhakajantau rājani° .

gātrasamplava pu° gātreṇa saṃplavate sam + plu--ac 3 ta° . plavakhage hemaca° .

gātrānulepanī strī gātramanulipyate'nayā lipa--karaṇe lyuṭ . anulepanavartikāyām amaraḥ .

gātrāvaraṇa na° gātramāvṛṇoti ā + vṛ--lyu . gātrāvarake varmaṇi tūṇāṃśca pūrṇān mahataḥ śarāṇāmāsajja gātrāvaraṇāni caiva bhā° dro° 2 a° .

gātrasammita tri° gātraṃ sammitaṃ sampūrṇaṃ yasya . sampūrṇamātre trimāsordhagarbhasthe prāṇini . pāda utpannamātre tu dvau pādau gātrasammite . pādonaṃ vratamācaṣṭhe hatvā garbhamacetanam prā° ta° dhṛtavākyam .

gātha tri° gā--than . 1 stotrādau . gāyadgāthaṃ sutasomo durāyan ṛ° 1 . 167 . 6 . gāthaṃ gātavyaṃ stotram bhā° . 2 śloke pāde dvādaśa viṣame mātrāścāṣṭādaśa dvitīye hi . pañcadaśa cet turīye kathitā gāthā tathaivāryā chandoma° uktalakṣaṇe 2 mātrāvṛtrabhede 3 gānamātre ca 4 prākṛtabhāṣāyāṃ medi° . gāthāṃ karoti aṇ . ānulomyādāvapi na ṭa . gāthākāra tatkārake atrāpyu dāharantomāṃ gāthāṃ nityaṃ kṣamāvatām bhā° va° 2 a° . pavṛgāthādayaḥ . itihāsaśca purāṇañca gāthāśca nārāśaṃsīśca atha° 15 . 6 . 4 . 6 vākyamātre nigha° .

gāthaka tri° gai--thakan . gāyake kvaṇadbhiraligāthakaiḥ bhaṭṭiḥ .

gāthagati pu° 6 ta° ṅyāporiti hrasva° . vākpatau rudre . gāthapatiṃ ye dhamati rudram ṛ° 1 . 43 . 4 .

gāthin tri° gāthā stotrādi astyasya ini . gāthāyukte gīyamānasāmayukte indrāmarudgāthinaḥ 1 . 7 . 1 . tasyāpatyamaṇ gāthividadhītyādinā apatye'pi na ṭilopaḥ gāthina tadapatye tacchātre ca . striyāṃ ṅīp .

gādi puṃstrī gadasyāpatyaṃ vāhvā° iñ . gadarūpayādavasyāpaye .

gāditya tri° gaditena nirvṛttādi pragadyā° ñya . gaditena nirvṛtte .

gādha pratiṣṭhāyāṃ aka° granthane lipsāyāñca saka° bhvā° ātma° seṭ . gādhate agādhiṣṭa . jagādhe . ṛdit caṅi ahrasvaḥ . ajagāghat--ta . gādhaḥ . agādhata tatī vyoma gādhitāse nabho bhūyaḥ bhaṭṭiḥ .

gādha pu° gādha--bhāvādau ghañ . 1 sthāne, 2 lipsāyāṃ, ca karmaṇi ghañ . 3 talasparśe hemaca° . 4 tadvati tri° . saritaḥ kurvatī gādhāḥ raghuḥ . aśīmahi gādhamuta pratiṣṭhām ṛ° 5 . 47 . 7 . anāsāditagādhaṃ ca pātālatalamavyayam bhā° ā° 21 a° .

gādhi pu° gādha--in . candravaṃśye kānyakubjādhipe, viśvāmitrapitari nṛpabhede . kasya cittvatha kālasya kuśanābhasya dhīmataḥ . jajñe paramadharmiṣṭho gādhirityeva nāmataḥ sa pitā mama kākutstha! gādhiḥ paramaghārmikaḥ rāmā° bā° 1 . 34 a° . rāmaṃ prati viśvāmitroktau . ailaputrānahaṃ vakṣye ityupakrame kuśaputrā vabhūvurhi catvāro devavarcasaḥ . kuśikaḥ kuśanābhaśca kuśāmbo mūrtimāṃstathā kuśikastu tapastepre putramindrasamaṃ vibhuḥ . labheyamiti taṃ śakrastvāsādabhyetya jajñivān pūrṇe varpasahasre vai tantu śakro hyapaśyata . atyugratapasaṃ dṛṣṭvā sahasrākṣaḥ purandaraḥ . samarthaḥ putrajanane svamevāṃśamavāsayat . putratve kalpayāmāsa sa devendraḥ surottamaḥ . sa gādhirabhavadrājā maghavān kauśikaḥ svayam . paurakutsya'bhavadbhāryā gādhistasyāmajāyata harivaṃ° 27 a° .

gādhija pu° gādherjāyate jana--ḍa . viśvāmitre brahmarṣau tatkathā harivaṃ° 27 a° . viśvāmitrantu dāyādaṃ gādhiḥ kuśikanandanaḥ . janayāmāsa putrantu tapovidyāśamātmakam . prāpya brahmarṣisamatāṃ yo'yaṃ saptarṣitāṃ gataḥ . ṛcīkaśabde 1414 pṛ° tadutpattikathā . gādhisutādayo'pyatra tato'bhyagāt gādhisutaḥ kṣitīndram bhaṭṭiḥ . prajāpatisutādāsīt kuśo nāma mahīpatiḥ . kuśasya putro balavān kuśanābhaḥ sudhārmikaḥ . kuśanābhasutohyāsīt gādhirityeva viśrutaḥ gādheḥ putro mahātejā viśvāmitro mahāmuniḥ rāmā° bā° 31 a° . 2 viśvarathādau ca .

gādhin pu° gādhināmake nṛpe . śīghramākhyāta māṃ prāptaṃ kauśiva gādhinaḥ sutam rāmā° vā° 18 a° .

gādhipura na° 6 ta° . kānyakubje mahodayākhye pure hemaca° . kānyakubjaśabde 1886 pṛ° kuśanābhaśabde ca dṛśyam . gādhinagarādayo'pyatra .

gādheya pu° gādherapatyam dvyacaḥ ityanuvṛttau ito'niñaḥ pā° ḍhak . gādhiputre viśvāmitrādau . viśvāmitrastu gādheyo rājā viśvarathastathā . viśvakṛt viśvajiccaiva tathā satyabatī nṛpa! harivaṃ° 32 a° . gādheyadiṣṭaṃ virasaṃ rasantam bhaṭṭiḥ . tasya kanyāyāṃ 2 satyavatyāmṛcīkapatnyām strī ṅīp . uvāca bhāryā gādheyī bhartāraṃ bhārgavarṣabham bhā° ānu° 4 a° .

gāna na° gai--bhāve--lyuṭ . 1 gītau . gānaṃ hi dvivighaṃ laukikaṃ vaidikañca . tatra laukikagānasya lakṣaṇādi gītaśabde vakṣyate vaidikasya lakṣaṇādi jai° 9 . 2 . 29 sūtrabhāṣyādau uktaṃ yathā
     arthaikatvāt vikalpaḥ syāt 29 sū° . sāmavede sahasraṃ gītyupāyāḥ . āha, ke ime gītyupāyāḥ nāma? . ucyate,--gotirnāma kriyā, sā ābhyantaraprayatna janitasvaraviśeṣāṇāmabhivyañjikā, sā sāmaśabdābhilapyā, sā ca niyataparimāṇāyāmṛci gīyate, tatsampādanārthāḥ ṛkṣu akṣaravikāro viśleṣo vikarṣaṇamabhyāso virāmaḥ stobha ityevamādayaḥ sarve samadhigatāḥ samāmnāyante . teṣu saṃśayaḥ,--kiṃ samuccīyante uta vikalpyante?--iti . kiṃ tāvannaḥ pratibhāti sarveṣāṃ samāmnānāt sarvāṅgopasaṃhāritvācca prayogavacanasya samuccīyeranniti evaṃ prāpte brūmaḥ, arthaikatvādvikalpaḥ syāt iti . ekārthā hi gītyupāyāḥ,--gītiḥ katha nirvartyeteti prayujyante, tatrānyatareṇa gītau nirvṛttāyā netare prayogamarhanti . tasmādvikalpa iti . tatra svarāḥ utkruṣṭādayaḥ ṣaṣṭhāntāḥ sapta sāmavidhānabrā° 1 . 1 . uktāḥ yathā tadyosau kruṣṭatamaiva sāmnaḥ svarastaṃ devā upajīvanti ye'vareṣāṃ prathamastaṃ manuṣyāyo, dvitīyastaṃ gandharvāpsaraso, yastṛtīyastaṃ paśavo, yaścaturthastaṃ pitaro ye cāṇḍeṣu śerate, yaḥ pañcamastamasurarakṣāṃsi, yo'ntyastamoṣadhayovanaspatayoyaccānyajjagat, tasmādāhuḥ sāmaivānnamiti sāma hyeṣāmupajīvanaṃ prāyacchat . upajīvanīyo bhavati yaevaṃ veda tasya ha vā etastha sāmna ṛgevāsthīti svaromāṃsāni stobhā lomāni . yoha vai sāmnaḥ svaṃ yaḥ suvarṇaṃ veda svaṃ ca ha vai sāmnaḥ suvarṇaṃ ca bhavati svaro vāva sāmnaḥ svaṃ tadeva suvarṇam . chāndogye ca kā sāmno gatiriti svara iti ho vāvāca svara iti svarātmakatvāt sāmnaḥ, yo yadāṣmakaḥ sa tadgatistadāśrayaśca bhavatīti mṛdāśraya iva ghaṭādi bhā° . sāmasaṃhitābhāṣye'pi tathaivoktaṃ yathā
     sāma--śabda--vācyasya gānasya svarūpamṛgakṣareṣu kruṣṭādibhiḥ saptabhiḥ svaraiḥ, akṣaravikārādibhiśca niṣpādyate . kruṣṭaḥ prathamaḥ dvitīyastṛtīyaścaturthaḥ pañcamaḥ ṣaṣṭhaśca ityete sapta svarāḥ te cāvāntarabhedairbahudhā bhinnāḥ . svarasya sāma--niṣpādakatvaṃ chāndogyopaniṣadaḥ prathame prapāṭhake praśnottarābhyāmāmananti . tatrākṣaravikāraviṣaye pūrvottarapakṣau jai° 9 . 2 . 32 . sūtrādibhāṣyayordarśitau yathā
     sāmapradeśe vikārastadapekṣaḥ syācchāstrakṛtatvāt sū° 32 . idamāmnāyate,--rathantaramuttarayorgāyati, yadyonyāṃ taduttarayorgāyati kavatīṣu rathantaraṃ gāyati, virāṭsu vāmadevyam iti . tatra sandehaḥ,--kimuttarāvarṇavaśena gātavyaṃ, kiṃ yonivarṇavaśena? . kathamuttarāvarṇavaśena gītaṃ bhavati? kathaṃ vā yonivarṇavaśena? iti . ucyate, kiñcidudāharaṇaṃ gṛhītvā vyākhyāsyāmaḥ,--yadā tāvat vṛddhantālavyamāī bhavati iti yonau yasmit bhāge āībhāvaḥ kriyate, tato yonivarṇavaśena gītaṃ bhavati, atha bhāgāntare vṛddhantālavyaṃ dṛṣṭvā āībhāvaḥ kriyate, tata uttarāvarṇavaśena gītaṃ bhavati . kiṃ punaratra kartavyam?--yonivarṇavaśeneti . katham? . yāvati bhāge 5 ekārasya yonau ībhāvaḥ kṛtastaṃ vicārayāmaḥ,--kiṃ tatra kṛtamiti?--ekāro noccāritaḥ, īkārākārau āgāmitāviti, evañceduttarāsvapi tāvatyeva bhāge yovarṇaḥ, sa na uccārayitavyaḥ, īkārākārau āgamayitavyau iti . evaṃ, yadyonyāṃ taduttarayergītaṃ bhavāta . tasmādyonivarṇavaśena gātavyamiti . api caivaṃ gītirna naṅkṣyati, itarathā kvacit praṇaśyet yatra mahatī gītiḥ alpeṣu akṣareṣu gīyate, tatra vyaktaṃ praṇaśyati yadyuttarākṣaravaśena kriyate, tasmādyonyakṣaravaśena kartamiti . apica kacit krama uparudhyate yatrakrame āībhāvabhāgvarṇaḥ, ārṣaśca kvaciduparudhyate, yatra prākṛta āgamo naiva kriyate, tatra svādhyāyakāle gānena ca karmakālaṃ gānamaviruddhaṃ kartavyaṃ, tasmāt yonyakṣaravaśena kartavyamiti sāmapradeśe vikāraḥ āībhāvādiḥ, tadapekṣaḥ yonyapekṣaḥ, etat śāstreṇa kṛtaḥ,--yadyonyāṃ taduttarayoḥ iti, yāvati sāmamāge yonau āībhāvaḥ kṛtaḥ, tāvatyevottarāsu kartavyaḥ bhā° . varṇe tu vādariryathādravyaṃ dravyavyatirekāt 33 sū° . uttarāvarṇavaśena kartavyaṃ vādarirmanyate sma, na yonibhāgavaśena . kutaḥ? . yo'sau prakṛtau āībhāvaḥ kṛtaḥ, nāsau āgamaḥ, na ca tatra ekāralopaḥ, kintarhi? ekāro nāma āvarṇam īvarṇañca āvarṇaṃ saṃvṛtam, īvarṇaṃ vivṛtam, ubhe api ca dīrghe, tābhyāmasādhubhyāṃ sandhyakṣaraṃ sādhu janyate . tatra prakṛtau ākārekārau viśleṣitau, nāpūrvāvāgamitau, guṇastu tayoḥ kaścidapūrvaḥ kṛtaḥ . sarvatrātra prasāṇaṃ pratyakṣaṃ tadyatra, tāvati bhāge'nyo varṇo bhavati, na sandhyakṣaraṃ, tatra saṃśleṣābhāve viśleṣo na śakyaḥ kartum, anyasmin bhāge yatra sandhyakṣaraṃ bhavati, tatra tadvaśādviślaṣaḥ kriyate evaṃ, yadyonyāntaduttarayoḥ kṛtaṃ bhavati, yonyāṃ hi saṃśliṣṭayorviśleṣaḥ kṛtaḥ, ihāpi saṃśliṣṭayorviśleṣaḥ, itarathā vyatiriktaṃ kalpitaṃ syāt atha yaduktaṃḥ,--gītiḥ pranaṅkṣyatīti, na pranaṅkṣyatīti, vināmaṃ kṛtvā anakṣaraṃ gāyiṣyate . saṃśleṣabhāvāccāśakyo viśleṣaḥ, ārṣakramau nīparotsyete bhā° . stobhaviṣaye ca tathaiva tau pakṣau tatraiva 9 . 2 . 34 . 39 sūtrādau darśitau yathā
     stobhasyaike dravyāntare nivṛttimṛgvat 34 sū° . kavatīṣu rathantaraṃ gāyati, rathantarasuttarayorgāyati yadu yonyāṃ taduttarayārgāyati iti . tatrottarāvarṇavaśena gātavyamityetat samadhigatam . athedānīm iha saṃdihyata,--kiṃ stobhāḥ pradiśyante na vā? iti . kiṃ prāptam?--na pradiśyante iti . kutaḥ . gītirhi sāma, na stobhāḥ, yā gītiḥ, sā pradiśyate, yadyonyāṃ taduttarayorgāyati iti gāyatiśabdasambandhāt . api ca ṛkaśabdārthairasaṃbadhyamānaḥ strobho'narthakaḥ syāt, tasmādapi na pradiśyeta . apica kvacidbhavati vacanam,aindryāmavabhṛthasāma gāyati iti, tatrānupattirbhavet śītapharmā hīndro vākyaśeṣebhyo'vagamyate . tasya tapati ityanena sambandho na syāt . tasmāt stobhasya ṛgantare nivṛttiḥ, yathā ṛgakṣarāṇāmagītitvāt nivṛttirevaṃ stobhākṣarāṇāmapīti bhā° . sarvātideśastu sāmānyāllokavadvikāraḥ syāt 35 sū° . naitadasti,--stobhānāṃ nivṛttiriti, sarvātideśo hi bhavati, ṛk--stobhasvara--kālābhyāsaviśiṣṭāyāḥ gīteḥ sāmaśabdo vācakaḥ . kathamavagamyate? . tatra prayogāt, yadi stobhā nivarteran, tatkṛto viśeṣo noprasaṃhitaḥ syāt tatra śabdo ghādhyeta! tasmāt stobhāḥ padiśyeran thattūktam,ṛkśabdārthaiḥ asambadhyamānāḥ stobhā anarthakā bhaveyuḥ, ṣatra brūmaḥ,--lokavat na anarthakā bhaviṣyanti . tadyathā, loke gāyanairaṅgavyañjakāni yāni nāma pakṣipyante, tāni gītikālagaṇanārthāni, nārthasambandhāya uccāryante, sukhaṃ hyakṣaraiḥ gītikālaḥ paricchidyate, tadvadihāpi kālaparicchedārthāni stobhākṣarāṇi anuvarteranniti bhā° . anvayataścāpi darśayati 36 sū° . anvayataścāpi stobhān darśayati, yatrārthikāni padāni nivartante, stobhā gehmāścānuyanti iti, stobhāḥ stobhā eva gehmāḥ svarāḥ . tasmādapi stobhāḥ pradiśyante bhā° . nivṛttirvā'rthalopāt 37 sū° . tāśabdātpakṣo vinivartyate . nivṛttiḥ agniṣṭapati ityevañjātīyakāḥ, śītakarmā hīndrī vākyaśeṣe upalabhyate, na tenaivaṃjātīyakāḥ stobhāḥ sambadhyeranniti . anvayātsambadhyante lokavaditi yaduktaṃ, tatparihartavyam bhā° . anvayo vārthavādaḥ syāt 38 sū° . anvīyurvā evañjātīyakāḥ stobhāḥ, nahi vayamindrarūpaṃ pratyakṣamupalabhāmahe, yacca vākyaśeṣavacanaṃ, so'rthavādaḥ bhā° . adhikañca vivarṇañca jaiminiḥ stībhaśabdatvāt 39 sū° . atha kaḥ stobho nāma,? tasya lakṣaṇaṃ kartavyam, ucyate,--ya ṛgakṣarebhyo'dhiko na ca taiḥ savarṇaḥ sa stobho nāma, īdṛśe hi laukikāḥ stobhaśabdamapacarantīti,--tadyayā devadattena sabhāyāṃ paraṃ pralapatā bahustobhaṃ kathitamiti, yadarthavacanebhyo'dhika vivarṇañca, tat ālocya evaṃvaktāro bhavanti . lakṣaṇa prayojanaṃ na vaktavyaṃ, lakṣaṇakarmaṇo hi tadeva prayojanaṃ, yallakṣito bhaviṣyatīti . kimarthamubhayaṃ sūtritaṃ? nanvanyatarat paryāptam adhikamiti vā iti . netyāha,bhavati hi kiñcit adhikaṃ na savarṇaṃ,--yathā abhyāsa,toyāī, toyāī iti, tathā kiñcit vivarṇaṃ, nādhikaṃ,yathā vikāraḥ,--ognāi iti . tasmādubhayaṃ sūtrayitavyamiti bhā° . vivṛtañcaitat sāmasaṃhitābhāṣye yathā samucceyā vikalpyā vā vibhinnā gīti--hetavaḥ . ādyaḥ prayogagrahaṇādarthaikatvād vikalpanam . chāndogye tavalkārādi--śākhā--bhedeṣu vilakṣaṇā gīti--hetavo'kṣaravikārādaya āmnāyante, te sarve karmānuṣṭhāne samuccetavyāḥ, kutaḥ? prayogavacane sarveṣāṃ parigṛhītatvātmaivam, ekaika--śākhoktairevākṣara--vikārādibhiradhyayana--kālaeva gīti--svarūpaniṣpatte stanniṣpatti--lakṣaṇasya prayojanasyaikatvāt, prayoga--vacana--parigṛhītā api vrīhiyava--vad vṛhadrathantaravacca vikalpyante iti . gītihetuṣu stobhasyātyantamaprasiddhatvāttallakṣaṇaṃ tasminneva pāde ekādaśādhikaraṇe cintitam--stobhasya lakṣaṇaṃ nāsti kiṃ vāsti na vivarṇatā . ādhikyamapyativyāpta viśiṣṭaṃ lakṣaṇaṃ bhavet . na tāvad vivarṇatvaṃ lakṣaṇam, varṇavikārasya biparīta--varṇatvena stobhatva--pramaṅgāt, agnaāyāhi (cha, 1 pra, 1 da, 1) ityasyāmṛci akārasya sthāna okāraṃ kṛtvā gāyanti ognāi iti (ge° pra 1 sā 1) . adhiko varṇaḥ stobha ityukte sati, abhyāse'tivyāptiḥ, pibāsomamindramandatutvā ityetasyāmṛci datutvetyakṣara--trayaṃ gānakāle trirabhyastam . atovikārābhyāsayorativyāpternāstilakṣaṇam--iti ced--maivam, adhikatve satyṛgvilakṣaṇa--varṇaḥ stobhaḥ iti viśiṣṭasya tallakṣaṇatvāt, loke'pi sabhāyāṃ vipralambhakenocyamānaṃ prakṛtārthānanvitaṃ kāla--kṣepa--mātra--hetuṃ śabdarāśiṃ stobha ityācakṣate, tasmādasti lakṣaṇam iti . akṣara--vikāra--stobhādivat varṇa--lopo'pi kvacid gīti--heturbhavati, tallopaviṣayaśca vicāro navamādhyāye prathamapādasyāṣṭādaśādhikaraṇe'bhihitaḥ--10 irā girā vikalpaḥ syāduteraivāviśeṣataḥ . ādyamaira bādha--pūrvamirāyāvihitatvataḥ . jyotiṣṭome śrūyate yajñāśajñīyena stuvīta--iti . yajñāyajñā--ityanena śabdena yuktāyāmṛcyutpannaṃ sāma yajñāyajñīyam, tasyāmṛci girāśabdaḥ paṭhyate yajñā yajñā vo agnaye girā girā ca dakṣase--iti . tatra sāmagā yīnigānamadhīyānāḥ sahaiva gakāreṇa gāyanti gāyirā girā--iti, brāhmaṇe tu gakāra--lopa--pūrvakamākāra--yakārādikagānaṃ vidhīyate airaṃ kṛtvodgeyamiti, girā--śabde gakāra--lopāt irāśabdo bhavati, irāyāḥ sambandhi gānam airam, tādṛśaṃ kṛtvā prayogakāle tadgānaṃ kartavyamityarthaḥ . tatra yonigāna--brāhmaṇayoḥ samāna--balatvena viśeṣābhāvāt vikalpena prayoktavyam--iti prāpte, brūmaḥ--na girā gireti brūyād, yad girā gireti brūyād ātmānameva tadudgātā giret iti gakāra--sahita--gāne bādhakamuktvā gakāra--rahitabhirā--padaṃ geyatvena vidhīyate, tatpadāderikārasya gānārthamākāroyakāraikāraśceti trīn varṇān prayuñjate, tataḥ āyirā--ityeva gātavyam iti . tatraivoparitanādhikāraṇe kaścid viśeṣaścintitaḥ--11 irāpadaṃ na geyaṃ syād geyaṃ vā gotyanuktitaḥ . na geyaṃ gīyamānasya sthāne pātāt pragīyate . vrāhmaṇena nihitairāśabdo na gātavyaḥ, kutaḥ? airamiti śabdena gīteranuktatvāt, pāṇinīyena vimuktādibhyo'ṇ [5, 2, 61] iti sūtreṇerāśabdādaṇ--pratyayomatvarthīyo vihitaḥ, tathāsatīrāpadopetaṃ kṛtvetyetāvānevārtho bhavati, yadi pragīterāpada--sambandhaḥ taddhitena vivakṣyeta, tadānīmākāro yakāraikārorephaākāraścaitaiḥ pañcabhivarṇairniṣpannamāyirā--rūpaṃ gīyamānairā--śabda--prātipādikaṃ bhavati, tādṛśāt prātipadikāt pāṇinīyena vṛddhācchaḥ [4, 2,114]--iti sūtreṇa chapratyayāntare sati, āyirīyaṃ kṛtveti brāhmaṇapāṭho bhavet, tasmānna geyam--iti prāpte, vrūmaḥ--gīyamānasya girā--padasya sthāne irāpadaṃ vidhīyate--itipadamātrasya bādhaḥ, gānantu na vādhyate, kiñca vimuktādisūtreṇāṇ--pratyaye'ṣi, pūrvasmāt matau chaḥ mūkta--sāmnoḥ [5, 2, 59]--iti sūtrāt sāmānuvṛtterairaṃ sāmetyartho bhavati, sāmatvaṃ ca gīti sādhyam, yadā tu tasya vikāraḥ [4, 3, 134]--ityarthe aṇpratyayaḥ, tadānīmirāyāvikāra iti vigraheyathoktaṃ nānaṃ labhyate, tasmād gātavyam iti . tatraiva ṛgakṣarāṇāṃ saṃskārakatvaṃ gānātsakasāmno vyavasthāpyoktaṃ yathā
     yathoktamṛgakṣarāṇāṃ saṃskārakaṃ gītyātmakaṃ yat sāma tadetadekaikaṃ chandogā ekaikasyāmṛci vedasāma--nāmake granthe'dhīyanta, ūhanāmake tu granthaṃ ekekaṃ sāma tṛce'dhīyate so'yamūhagranthaḥ tasminneva pāde prathamādhikaraṇasya dvitīyavarṇake vicāritaḥ--ūhagrantho'pauruṣeyaḥ pauruṣeyo'thavāgrimaḥ . vedasāma--samānatvād vidhi--sārthatvato'ntimaḥ . yasmin granthe sāmagāstṛce tṛce sāmaikaikaṃ gāyanti so'yamūhagranthonityo na tu puruṣeṇa nirmitaḥ, kutaḥ? anadhyāyavarjanena karturasmaraṇenādhyāpakānāṃ vedatvaprasiddhyā ca vedasāma--nāmaka--yoni--granthasadṛśatvāt, iti cet--maivam, apauruṣeyatvaṃ vidhivaiyarthya--prasaṅgāt--yadyonyāṃ taduttarayorgāyati--iti vidhīyate . ayamarthaḥ--apauruṣeyatvena sampratipanne vedasāma--nāmake granthe kayā naścitra ā bhuvat ityetasyāṃ yonyāmekasyāmṛci yad--vāmadevya--nāmakaṃ sāmopadiṣṭaṃ tadevottarayorṛcoḥ kastvāsatyomadānām abhī ṣu ṇaḥ sasvīnām ityatayoḥ dvitīyatṛtīyayorgātavyam--ityayaṃ vidhirūhagranthasya vedatve vyarthaḥ syāt, vedasāma--vadadhyayanādeva tat prasiddheḥ . uparitanaṛgdvaye sāmohasya pauruṣeyatve'pi sāmasvarūpasya tadādhārabhūtānāṃ tisṛṇāmṛcāṃ ca vedatvādanadhyāye varjanīyāḥ karturasmaraṇaṃ jīrṇakūpārāmādiṣviva cirakāla--vyavadhānādupapannam, a--smaraṇa--mūlikaivādhyāpakānāṃ vedatvaprasiddhiḥ yathāvahvṛcānāmadhyāpakāmahābrata--prayoga--pratipādakamāśvalāyana--nirmitaṃ kalpasūtramāraṇye'dhīyamānāḥ pañcamamāraṇyaka miti vedatvena vyavaharanti tadvat . na ca tasyāpi vedatvamastviti vācyam, prathamāraṇyakena punaruktatvāt, arthavāda--rāhityena brāhmaṇasādṛśyābhāvācca . tasmāt pañcamāraṇyakavadūhaḥ pauruṣeyaḥ, pauruṣeyasya ca nyāyamūlatvāt yatra vakṣyamāṇanyāya--virodha--stadapramāṇam . atredaṃ digmātramudāhriyate . agna āyāhi vītayaṃ gṛṇāno havyadātaye . nihotā satsi barhiṣi sā prathamā ṛk . tasyā akṣaravikāradibhirevaṃ gānam yathā ognāī āyāhī 3 vīi (yi) toyāī toyāī gṛṇāno ha, vyadā toyāī toyāī nāi ho tāsa 3 māi vā au ho vā hīṣi . tatra agna ityatra a dyasya varṇavikāre aityasya sthāne orūpo vikāraḥ . evaṃ e ityekārasthāne āī iti viśleṣaṇam . āyā ityatra dīrghatā iti varṇavikāraḥ . vī ityatra vīi (yi) viśleṣaṇam . ta ityasya to iti vikāraḥ . ge ityatra ekārasya āī, iti viśleṣe tāī iti . toyāī toyāī ityabhyāsaḥ . gṛṇānoha, iti havyadātaya ityasyaikadeśe virāmaḥ . vyadātaye ityatra ta ityatra akārasya o iti vikāre ye ityatra āī iti viśleṣe ca toyāī iti tasya cābhyāsaḥ . ni ityatra nāyi iti varṇavikāraḥ . ho ityatra virāmaḥ . tā iti yathāsthitam satsītyasya sa ityatra virāmaḥ dīrghaścākṣarāgamaḥ varṇavikāraḥ . tsi ityasya sthāne tsāya iti talopavikārau . varhiṣi ityasya va ityatra virāmo dīrghaśca . auho vā iti stobhaḥ ṛgakṣarādhikatvāt . rhiṣi ityatra dīrgharalopau akṣaravikāraśca . evamanyatrāpyūhyam . evaṃrūpeṇa akṣaravikārādi tu nāradaśikṣādyanusāreṇo nnayam . sāmabhedāśca rathantarādayaḥ gānaviśeṣā eva yathāha sāmasaṃ° bhāṣye
     yaduktaṃ gītiṣu sāmākhyeti jai° sū° tadeva viśadīkartuṃ saptamādhyāyasya dvitīyapāde rathantaraśabdo nirūpitaḥatideśyaṃ viniścetuṃ kavatīṣu rathantaram . gāyatītyṛg gānayuktā śabdārthogānameva vā . iti cintā gānayuktā tvabhitvetyṛk prasiddhitaḥ . lāghavādatideśasya yogyatvāccāntimobhavet . idamāmnāyate--kavatīṣu rathantaraṃ gāyati--iti, kayā naścitra ābhuvadityādyāstisraṛcaḥ kavatyaḥ, tāsu vāmadevyaṃ sāmādhyayanataḥ prāptam tasmādidaṃ rathantaraṃ sāma tāsvatidiśyate, tatrātideśasya svarūpaṃ niścetuṃ rathantara--śabdārthaścintyate . gānaviśeṣayuktā
     abhi tvā śūra nonuma itīyamṛg rathantaramityucyate, kutaḥ? adhyetṛ--prasiddhvitaḥ rathantaraṃ gīyatāmiti kenaciduktāḥ adhyetāraḥ svara--stobhaviśeṣayuktām abhitvetyṛcaṃ paṭhanti, na tu svarastobhamātram tasmād gāna--viśiṣṭāyāṛcorathantara--śabdārthatvamiti prāpte, brūmaḥ svarādiviśeṣānupūrvīmātrasvarūpamṛgakṣara--vyatiriktaṃ yad gānaṃ tadava rayantaraśabadārthaḥ, kutaḥ? lāghabāt, kiñca kavatīṣvṛkṣu gānamatideṣṭu yogyam . natvṛcastadyogyatāsti, kayāno'bhitvetyanayorṛcoryugapadādhārādheyabhāvena paṭhitumaśakyatvāt, tasmād gānaviśeṣaeva rathantaraśabdārthaḥ iti . punarapi navamādhyāyasya dvitīyapāde prathamādhikaraṇasya prathamavarṇake sāmaśabdasya gānamātra--vācitvaṃ smāritam--sāmokti--vṛhadādyuktī gītāyāmṛci kevale . gāne vā gānaeveti smāryate saptamoditam . sāmānyavācī sāmaśabdo viśeṣavācino bṛhadrathantarādi--śabdāśca gānamātre vartante, na tu gānaviśiṣṭāyāmṛci--ityayaṃ niyamaḥ saptamasya dvitīyapāde siddhaḥ . vedagānagranthe ūhagānagranthe cāsya vistaraḥ . tadbhedāśca sāmaśabde vakṣyante . gā--gatau lyuṭ . 2 gamane . gā stutau lyuṭ . 3 stavane .

gānin tri° gānamastyasya ini . 1 gatiyukte . 2 gītiyukte 3 stutiyukte ca striyāṃ ṅīp . 4 vacāyām strī śabdaca° .

gāntu tri° gama--tun vṛddhiśca . 1 gantari 2 pathike ujjvala° 3 gāthake saṃkṣiptasā° vastutaḥ tatrāpi pathika ityeva pāṭhaḥ lipikarapramādāt gāthaka iti .

gāntrī strī gantryeva gantrī + svārthe aṇ ṅīp . vṛṣavāhye śakaṭe rāyamukuṭaḥ . bhrasjigaminamītyādinā sūtreṇa ṣṭran vṛddhiśca gāntraṃ śakaṭamityujjvaladattokteḥ klīvatvamapi .

gāndika tri° gandikāyāṃ bhavaḥ sindhvā° aṇ . gandikānadībhave .

gāndinī strī kāśirājaduhitari śaphalkabhāryāyāmakrūrādi mātari trikā° tasyā nāmaniruktiḥ harivaṃ° 35 a° uktā yathā śaphalkaḥ kāśirājasya sutāṃ bhāryāmavindata . gāndinī nāma sā gāṃ tu dadau vipreṣu nityaśaḥ . sā māturudarasthā tu bahūn varṣagaṇān kila . nivasantī na vai jajñe garbhasthāṃ tāṃ pitā'bravīt . jāyasva śīghraṃ bhadrante kimarthamiha tiṣṭhasi . provāca cainaṃ garbhasthā kanyā gāñca dine dine . yadi dadyāṃ tato jāye pitaraṃ pratyuvāca ha . tathetyuktvā ca tāṃ cāsyāḥ pitā kāmamapūrayat . dātā yajvā ca vīraśca śrutavānatithipriyaḥ . akrūraḥ suṣuve tasyāṃ śvaphalkādbhūridakṣiṇaḥ . upamadgustathā madgurmudaraścārimejayaḥ . avikṣipastathopekṣaḥ śatrughno'thārimardanaḥ . dharmadhṛg yatidharmā ca gṛdhrabhojāntakastathā . āvāha prativāhau ca sundarī ca varāṅganā . gāndhinīti trikā° pāṭhāntaram . darśitanirukterdakārayuktataiva yuktā . gāṃ bhūmiṃ dāyati śodhayati dai--ṇini pṛṣo° . 2 gaṅgāyāṃ trikā° .

gāndi(ndhi)nīsuta pu° 6 ta° . 1 bhīṣme 2 kārtikeye trikā° 3 akrūrādā ca . gāndinīśabde tatmalaṃ dṛśyam . riporgirā gurumapi gāndinīsutam māghaḥ . gāndi(ndhi)nyāstu śvaphalkataḥ . akrūrapramukhā āsan putrā dvādaśa viśrutāḥ bhāga° āsaṅgaḥ sārameyaśca mṛduro mṛdurirgiraḥ . dharmavṛddhaḥ sukarmā ca kṣetro'pekṣo'rimardanaḥ . śatrughno gandhamādaśca pratibāhuśca dvādaśaḥ . teṣāṃ svasā sucārvākhyā bhāga° 9 . 24 . 9 . atra akrūrapramukhā ityatrātadguṇasaṃvijñānavahubrīhiṇā akrūraṃ tyaktvā dvādaśa tena saha trayodaśetyarthaḥ . tatsutāyāṃ 4 cārvyāṃ strī . gāndinī śabdokte harivaṃ° vākye tatputrāṇāṃ nāmāntaramuktaṃ tacca kalpabhedādaviruddham .

gāndī strī akrūramātari gāndinyām . syamantakakṛte prājño gāndīputro mahāyaśāḥ harivaṃ 40 a° .

gāndhapiṅgaleya puṃstrī gandhapiṅgalāyā apatyam śubhrā° ḍhak . gandhapiṅgalāyāḥ apatye striyāṃ ṅīp .

gāndharva tri° gandharvasyedam aṇ . 1 gandharvasambandhini gāndharvalokaḥ . icchayānyonyasaṃyogaḥ kanyāyāśca varasya ca . gāndharvaḥ sa tu vijñeyaḥ ityukte 2 vivāhabhede, gāndharvavivāhe'dhikāribhedādi ni° si° uktaṃ yathā .
     manuḥ ṣaḍānupūrvyā viprasya . kṣatrasya caturo varān . viṭśūdrayo'stu tāneva vidyāddharmyānarākṣasān . caturaḥ āsuragāndharvarākṣasapaiśācān, tān rākṣasavarjyān vaiśyaśūdrayoḥ . sa eva āsuraṃ vaiśyaśūdrayoḥ hemādrau paiṭhīnasiḥ rākṣaso vaiśyasya, paiśācaḥ śūdrasya pracetāḥ peśāco'saṃskṛtaprasūtānāṃ pratilomajānāñca manuḥ rājñastathāsuro vaiśye śūdre cāntyastu garhitaḥ kṣatriyādeḥ saṃkaṭe paiśācamāha mādhavīye vatsaḥ sarvopāyairasādhyā syāt sukanyā puruṣasya yā . cauryeṇāpi vivāhena sā vivāhyā rahaḥsyitā gāndharvādivivāheṣvavyudakapūrvakaṃ dānamāha tatraiva yamaḥ nodakena na vā vācā kanyā yāḥ patirucyate . pāṇigrahaṇasaṃskārāt patitvaṃ saptame pade parāśaramādhavīye devalo'pi gāndharvādivivāheṣu punarvaivāhiko vidhiḥ . kartavyaśca tribhirvarṇaiḥ samarthai vāgnitākṣikaḥ traivarṇokteḥ gāndharvādau vipravarjamadhikāra saktaḥ . tatraiva pariśiṣṭe gāndharvāsurapaiśācā vivāhā rākṣasaśca yaḥ . pūrvaṃ parigrahasteṣu paścāddhomo vidhīyate ato homādāvakṛte bhāryātvābhāvādvarāntarāya deyā tathā ca tatraiva vasiṣṭhabaudhāyanau balādapahṛtā kanyā mantrairyadi na saṃskṛtā . anyasmai vidhivaddeyā yathā kanyā tathaiva seti atra mantrasaṃskārābhāve'nyasmai dānasya sarvavivāheṣu sāmyādbalādapahāre rākṣasapaiśācayorviśeṣavacanaṃ vyartham . tena tayoryadi na saṃskṛtā saṃskṛtā vetyāvṛttya kanyānumatyabhāve'nyasmai deyeti vyākhyeyam dvayoḥ sakāmayormātāpitṛrahito yogo gāndharvaḥ viṣṇuḥ . 3 bhāratavarṣīyopadvīpabhede bhāratasyāsya varṣasya nava bhedānniśāmaya . indradvīpaḥ kaśerumāṃstāmravarṇo gabhastimān . nāgadvīpastathā somyo gā(ga)ndharvastvatha vāruṇaḥ . ayantu navamasteṣāṃ dvīpaḥ sāgarasaṃvṛtaḥ purāṇasa° viṣṇu pu° . tasya dvīpasya gandharvapradhānatvāt gā(ga)ndharvasaṃjñā . 4 sāmavedasyopavede upavedaśabde 1330 pṛ° vivṛtiḥ . padasthasvarasaṃghātastālena saṅgatastathā . prayuktaścāvadhānena gāndharvamabhidhīyate ityukte 5 saṅgītabhede, na° hemaca° . gāndharvacittatā ca suśrute vātaprakṛtinimittatayoktā . saptaprakṛtayo bhavantītyupakrame vātaprakṛtilakṣaṇoktau tatra jāgarūkaḥ śītadveṣī durbhagaḥ steno matsaryanāryo gāndharbacittaḥ sphuṭitacaraṇaḥ ityādi . gāndharvaśālā saṅgītaśālāyām gāndharvavidyā saṅgītavidyāyām . gāndharvavid saṅgītavettari . gandharvo devatā'sya aṇ . 6 taddevatāke'stre . gāndhavamādatsva sakhe! mamāstram raghuḥ . svārthe aṇ . 6 aśve amaraḥ . nānāvidhāviṣkṛtasāmajasvaraḥ sahasravartmā capalairduradhyayaḥ . gāndharvabhūmiṣṭhatayā samānatāṃ sa sāmavedasya dadhau balodadhiḥ māghaḥ . sāmavedapakṣe gānam balapakṣe aśvaḥ . gāndharvaṃ gānaṃ priyatvenāstyasyāḥ prajñā° aṇ ṅīp . 7 durgāyām strī hrīṃ śrīṃ gārgīñca gāndharvīṃ yoginīṃ yogadāṃ sadā harivaṃ 178 a° durgāstutau . 8 vāci strī nighaṇṭuḥ . agniṃrgāndharvīṃ pathyāmṛtasyāgnergavyūtirghṛta ṛ° 10 . 80 . 6 .

gāndharvika tri° gāndharve kuśalaḥ ṭhak . saṅgītakuśale . yāmye māṣakulatthābhojyaṃ gāndharvikai ryogaḥ vṛ° saṃ° 99 a° . kākaśakune uktam .

gāndhāra pu° gandha eva svārthe aṇ tamṛcchati ṛ--aṇ upa° sa° . 1 sindūre 2 deśabhede ca (kāndāra) medi° sa ca deśaḥ vṛ° sa° kūrmavibhāge 15 a° uttarasyāmuktaḥ uttarataḥ kailāsaḥ ityupakrame gāndhārayaśovatahematājarājanyakhacarāśca gandhāro'bhijano'sya sindhvā° aṇ . pitrādikrameṇa 3 gāndhāradeśavāsini . 4 tannṛpe ca bahuṣu tasya luk . gandhārāḥ tadvāsiṣu tannṛpeṣu ca ba° va° . krameṇa vyacarat sphotastataḥ pañcanadaṃ yayau tasmādapi ca kauravya! gandhāraviṣayaṃ yayau tato gandhārarājena yuddhamāsīt kirīṭinaḥ bhā° ānu° 83 a° . śakunestanayo vīro gandhārāṇāṃ mahārathaḥ . nirudhyamānastaiścāpi gandhāraiḥ pāṇḍunandanaḥ . badhyamāneṣu teṣvājau gagandhāreṣu samantataḥ 84 a° . gandhāre bhavaḥ tasya rājā vā kacchā° aṇ . 5 gandhāradeśabhave manuṣyatatsthabhinne manuṣyatatsthayosta vuñ . gāndhāraka gāndhāradeśasthe manuṣye tadīyahasitādau ca . śakanistu sahānīko mādrīputrabhavārayat . gāndhārakaiḥ saptaśataiścāpaśaktyasi pāṇibhiḥ bhā° dro° 95 a° . vāyuḥ samudgato nāme kaṇṭhaśīrṣasamāhataḥ . nānāgandhavahaḥ puṇyo gāndhārastena hetunā bharatokte nābheḥ samudgato vāyurgandhaśrotre ca cālayan . saśabdastena niryāti gāndhārastena kathyate saṃgī° dā° ukte ca tantrīkaṇṭhotthitasaptasvarāntargate 5 tṛtīyasvare . ajāvikaṃ ca gāndhāram ityukteḥ tasyājāvikasyaratulyatā . catasraḥ pañcame ṣaḍje madhyame śrutayo matāḥ . ṛṣabhe dhaivate tisro dve gāndhāraniṣādayoḥ saṃgī° dā° . 7 gandharase na° trikā° . gāndhārerapatyam sālveyagāndhāribhyāñca pā° aṇ . 8 gāndhārerapatye puṃstrī striyāṃ ṅīp .

gāndhāri pu° gandhameva gāndhaṃ saurabhamṛcchati ṛ--in . 1 gāndhāradeśe gāndhārasya tastaddeśanṛpasyāpatyam iñ . 2 taddeśanṛpāpatye . gāndhāribhirasaṃbhrāntaiḥ pārvatīyaiśca dujja yaiḥ bhā° karṇa° 46 a° . alaṃ dyūtena gāndhāre! vidūro na praśaṃsati bhā° sa° 49 a° . gāndhāriḥ śakuniḥ suvalanṛpaputraḥ . anujñātastu gāndhāriḥ karṇena sahitastadā bhā° va° 238 .

gāndhārī strī gāndhārasyāpatyam strī iñ tato ṅīp . gāndhāradeśanṛpakanyāyām 1 sā ca ajamīḍhabhāryābhedaḥ yathāha bhā° ā° 95 a° . ajamīḍhasya caturviṃśaṃ putraśataṃ vabhūva kaikayyāṃ gāndhāryāṃ viśālāyāmṛkṣāyāṃ ceti . dhṛtarāṣṭrabhāryā suvalātmajā duryodhanādimātā ca yathāha bhā° ā° 110 a° . atha śuśrāva viprebhyo gāndhārīṃ suvalātmajām . ārādhya varadaṃ devaṃ bhaganetraharaṃ haram . gāndhārī kila putrāṇāṃ śataṃ lebhe varaṃ śubhā . iti śuśrāva tattvena bhīṣmaḥ kurupitāmahaḥ . tato gandhārarājasya preṣayāmāsa bhārata! . acakṣuriti tatrāsīt suvalasya vicāraṇā . kulaṃ khyātiñca vṛttañca buddhyā tu prasamīkṣya saḥ . dadau tāṃ dhṛtarāṣṭrasya gāndhārīṃ dharmacāriṇīm . gāndhārī tvatha śuśrāva dhṛtarāṣṭramacakṣuṣam . ātmānaṃ ditsitaṃ cāsmai pitrā mātrā ca bhārata! . tataḥ sā paṭamādāya kṛtvā bahuguṇaṃ tadā . vabandha netre sve rājan! pativrataparāyaṇā . nābhyasūyāṃ patimahamityevaṃ kṛtaniścayā . tato gāndhārarājasya putraḥ śakunirabhyagāt . iḍāpṛṣṭhe tu gāndhārī mayūragalasannibhā . savyapādādinetrāntavyāpinī parikīrtitā tantroktalakṣaṇe 3 nāḍībhede . 4 jinānāṃ śāsanadevatābhede hemaca° . 5 yavāse rājani° . 6 durālabhāyāṃ bhāvapra° . 7 pārvatīsahacarībhede gaurī vidyā'tha gāndhārī keśinī mitramāhvayā bhā° va° 230 a° .

gāndhārītanaya pu° 6 ta° . 1 duryadhanādau tadbhabhinyāṃ 2 duḥśalāyāṃ strī . tasyāṃ tadutpattikathā kṣucchramābhipariglānaṃ dvaipāyanamupasthitam . toṣayāmāsa gāndhārī vyāsastasyai varaṃ dadau . sā vabre sadṛśaṃ bhartuḥ putrāṇāṃ śatamātmanaḥ . tataḥ kālena sā garbhaṃ dhṛtarāṣṭrādathāgrahīt . saṃvatsaradvayaṃ tantu gāndhārī garbhamāhitam . aprajā dhāratāmāsa tatastāṃ duḥkhabhāviśat . śrutvā kuntīsutaṃ jāta bālārkasamatejasam . udarasyātmanaḥ sthairyamupalabhyānvacintayat ajñātaṃ dhṛtarāṣṭrasya yatnena mahatā tataḥ . sodaraṃ ghātayāmāsa gāndhārī duḥkhamūrchitā . tatī jajñe māṃsapeśī lohāṣṭhīleva saṃhatā . dvivarṣasambhṛtāṃ kukṣau tāmutsraṣṭuṃ pracakrame . atha dvaipāyano jñātvā tvaritaḥ samupāgamat . tāṃ sa māṃsamayīṃ peśīṃ dadarśa japatāṃ varaḥ . tato'bravīt sauvaleryāṃ kimidaṃ te cikīrṣitam . sā cātmane mataṃ satyaṃ śaśaṃsa paramarṣaye . gāndhāryuvāca . jyeṣṭhaṃ kuntīsutaṃ jātaṃ śrutvā ravisamaprabham . duḥkhena parameṇedamudaraṃ ghātitaṃ mayā . śatañca kila putrāṇāṃ vitīrṇaṃ me tvayā purā . iyañca me māṃsapeśī jātā putraśatāya vai . vyāsa uvāca . evametat sauvaleyi! naitajjātvanyathā bhavet . vitathaṃ noktapūrvaṃ me svaireṣvapi kuto'nyadā . ghṛtapūrṇaṃ kumbhaśataṃ kṣiprameva vidhīyatām . svanugupteṣu deśeṣu rakṣā caiva vidhīyatām . śītābhiradbhiraṣṭhīlāmimāñca pariṣecaya . vaiśampāyana uvāca . sā sicyamānā tvaṣṭhīlā babhūva bahudhā tadā . aṅguṣṭhaparva mātrāṇāṃ garbhāṇāṃ pṛthageva tu . ekādhikaśataṃ pūrṇaṃ yathāyogaṃ viśāmpate! . māṃsapeśyāstadā rājan! kramaśaḥ kālaparyayāt . tatastāṃsteṣu kumbheṣu garbhānavadadhe tadā . svanugupteṣu deśeṣu rakṣāṃ caivādadhāttataḥ . śaśaṃsa caiva bhagavān kālenaitāvatā punaḥ . udghāṭanīyānyetāni kumbhānīti sa sauvalīm . ityuktvā bhagavān vyāsastathā pratividhāya ca . jagāma tapase dhīmān himavantaṃ śiloccayam . jajñe krameṇa caitena teṣāṃ duryodhanonṛpaḥ! . janmatastu pramāṇena jyeṣṭho rājā yudhiṣṭhiraḥ . bhā° ā° 115 a° . teṣāṃ nāmāni jyaiṣṭhānujyaiṣṭhāni ca tatraiva 117 a° pāṭhakrameṇoktāni yathā
     duryodhano yuyutsuśca rājan! duḥśāsanastathā . duḥsaho duḥśalaścaiva jalasandhaḥ samaḥ sahaḥ . vindānuvindau durdharṣaḥsuvāhurduṣpradharṣaṇaḥ . durmarṣaṇo durmukhaśca duṣkarṇaḥ karṇa eva ca . viviṃśatirvikarṇaśca śalaḥ sattvaḥ sulocanaḥ . citropacitrau citrākṣaścārucitraḥśarāsanaḥ . durmado durvigāhaśca vivitsurvikaṭānanaḥ . ūrṇanābhaḥ sunābhaśca tayā nandopanandakau . citrabāṇaścitravarmā suvarmā turvimocanaḥ . ayovāhurmahābāhuścitrāṅgaścitra kuṇḍalaḥ . bhīmavego bhīmabalo balākī balavardhanaḥ . ugrāyudho bhībhakarmā kanakāyurdṛḍhāyudhaḥ . dṛḍhavarmā dṛḍhakṣatraḥ somakīrtiranūdaraḥ . dṛḍhasandho jarāsandhaḥ satyasandhaḥ sadaḥ suvāk . ugraśravā ugrasenaḥ menānīrduṣparājayaḥ . aparājitaḥ kuṇḍaśāyī viśālākṣo durādharaḥ . dṛḍhahastaḥ suhastaśca vātavegasubarcasau . ādityaketubahvāśī nāgadatto'grayāyyapi . kavacī niṣaṅgī kuṇḍī ca kuṇḍadhāro dhanurdharaḥ . ugrabhīmarathau vīrau vīrabāhuralāṃlupaḥ . abhayo raudrakarmā ca tathā dṛḍharathaśca yaḥ . anādhṛvyaḥ kuṇḍabhedī virāvī dīrghalocanaḥ . pramathaśca pramāthī ca dīrgharomaśca vīryavān . dīrghabāhurmahābāhurvyūḍhoruḥ kanakadhvajaḥ . kuṇḍāśī virajāścaiva duḥśalā ca śatādhikā .

gāndhāreya pu° gāndhāryā apatyam ḍhak . 1 duryodhanādau 2 tadbhaginyāṃ strī ṅīp .

gāndhika pu° gandho gandhadravyaṃ paṇyamasya ṭaka . 1 sugandhidravyavyavahāriṇi (gandhaveṇe) ambaṣṭhāt rājaputryāṃ jāte saṅkīrṇajātibhede . śṛṅgārasya sahāyā viṭaceṭavidūṣakādyāḥ syuḥ . ādyaśabdāt mālākārarajakagāndhikādayaḥ sā° da° . svārthe ṭhak . gandhadravyamātre ca paṇyānāṃ gāndhikaṃ paṇyaṃ kimuccaiḥ kāñcanādikaiḥ . ekaikena ca yat krītaṃ tacchatena pradīyate pañcata° . gandhī + svārthe ka . 3 gāndhikā kīṭaviśeṣe strī (gaṃdhopokā) śabdara° . kṛṣiśabde 2200 pṛ° dṛśyam .

gāndhī strī gandha eva svārthe prajñā° aṇ so'syā asti ac gaurā° ṅīṣ . kīṭabhede (gaṃdhopokā) kṛṣiśabde 2200 pṛ° dṛśyam .

gāmin tri° gama + bhaviṣyati ṇini . bhāvigamanakārake āgāmī yadvāgāmikriyāmukhyakālasyāpyantarālavat chandoga° etadyoge karmaṇi na ṣaṣṭhī 2 ta° . dvitīyagāmī na hi śabda eṣa naḥ raghuḥ . kartaryupamāne upapade gamaṇini . tattulyagantari . haṃsavāraṇagāminī manuḥ . samameva samākrāntaṃ dvayaṃ dviradagāminā raghuḥ .

gāmuka tri° gama--ukañ . gamanaśole .

gāmbhīrya na° gambhīrasya bhāvaḥ ṣyañ . 1 agādhatve talasparśanāyogyatve 2 avikāritve ca . nirastagāmbhīryamapāstapuṣpakam mādhaḥ . gāmbhīrya mavikāritvam agādhatvañca malli° . sā° da° ukte 3 pauruṣasātvikaguṇabhede yathā śobhā vilāsomādhuryaṃ gāmbhīryaṃ dhairyatejasī . lalitaudāryamityaṣṭau satvajāḥ pauruṣā guṇāḥ iti puruṣaguṇānaṣṭadhā vibhajya bhīśokakrodhaharṣādyairgāmbhīryaṃ nirvikāratā iti lakṣitam . vikārāḥ sahajā yasya harṣakrādhabhayādiṣu . bhāveṣu nopalabhyante tat gāmbhīryamiti smṛtam śāku° . yathā āhūtasyābhiṣekāya visṛṣṭasya vanāya ca . na mayā lakṣitastasya svalpo'pyākāravibhramaḥ . 4 acāpalye ca gāmbhīryamanoharaṃ vapuḥ raghuḥ gāndhīryeṇa acāpalyena malli° .

gāya pu° gai--bhāve ghañ . 1 gāne . yathāvidhānena paṭhansāmagāyamavicyutam yājña° . karmaṇyupapade gai--kartari aṇ . tattatpadārthagāyake tri° . vijñāya tāvuttamagāyakiṅkarau bhāga° 4 . 12 . 18 . striyāṃ ṭāp si° kau° . mugdhamate ṣaṇ īp .

gāyaka tri° gai--ṇvul . 1 gānakartari gānopajīvini 2 naṭe . paṭhanti pāṇisvanikāstathā gāyanti gāyakāḥ bhā° śā° 53 a° . nartakaiścāpi nṛtyadbhirgāyakānāñca niḥsvanaiḥ bhā° āśva° 70 a° .

gāya(ttrī)trī strī gāyantaṃ trāyate trai--ka, gīyate'nena gai--ghañ yaṇ ni° hrasvaḥ gayaḥ prāṇasta trāyate traika vā . ṣaḍakṣarapādake chandobhede uktā'tyuktā tathā madhyā pratiṣṭhā'nyā supūrvikā . gāyatryuṣṇigamuṣṭup ca vṛhatī paṅktireva ca vṛ° ra° . asyāḥ pāde laghugurubhedaniveśanabhedāt catuḥṣaṣṭirbhedāḥ . teṣāṃ madhye bhedatrayasya viśeṣanāmāni tanumadhyā śaśivadanā vasumatīti tatroktāni . itarabhedānāṃ tu viśeṣanāmābhāve'pi ṛgvedādau bāhulyenodāharaṇāt teṣāṃ gāyatrīchandaskatvam . iyāṃstu bhedaḥ laukikacchandasi ṣaḍakṣarapādena catuścaraṇatā vede aṣṭākṣarapādatvena tripādatayā samaṣṭyā caturviṃśākṣaratā . yathā agnimīle purohitam yajñasya devatamṛtvijam . hotāra ratnadhātamam ityādau ataeva kātyā° sarvānukragaṇikāyāṃ 5 a° atha chandāṃsi gāyatryuṣṇiganuṣṭubvṛhatītyādinā chandonāmānyabhidhāya caturviṃśātyakṣarādīni caturuttarāṇīti gāyatryādīnāṃ samaṣṭyakṣarasaṃkhyāmuktvā prathamaṃ chandastripadā gāyatrī iti sā lakṣitā . tenāṣṭakṣarapādatayā tripādatve caturviṃśākṣaratā iti . anādeśe ca sarvāsāṃ gāyatrīcchandaskānāmṛcāmagnidevatā athātra cchandodevatā gāyatryā agniḥ iti tatrokteḥ gāyatrīcchandasaśca yathā'ṣṭākṣarapādatā tathā tā° vrā° bhāṣyayordarśitam .
     sādhyā vai nāma devā āsaṃste sarve yajñena saha svargalokamāyaṃste devāśchandāṃsyakruvan somamāharateti te jagatī prāhiṇvan sā trīṇyakṣarāṇi hitvaikākṣarā bhūtvā''gacchat, triṣṭubhaṃ prāhiṇvan saikamakṣaraṃ hitvā tryakṣarā bhūtvāgacchad gāyatrīṃ prāhiṇvaṃścaturakṣarāṇi vai tarhi chandāṃsyāsan sā tāni cākṣarāṇi harantyā gacchadaṣṭākṣarā bhūtvā tā° brā° pūrvaṃ sādhyākhyā devā āsan te sarve yajñena sopakaraṇena somādisādhanamādāyaiva svargaṃ lokamāyannagaman te prasiddhā vasvādayo devāḥ ādau svargasādhanayajñārthasomaharaṇāya chandāṃsi gāyatryādīni yūyaṃ somaṃ dyulokāt āharata ityuktavantaḥ tānyapi tathaivāṅgīcakruriti śeṣaḥ tathoktāste jagatīṃ prāhiṇvan aprairayan sā tatratyaiḥ somapālaiḥ saha yuddhā trīṇyakṣarāṇi hitvā ekākṣarā bhūtvā punardevānāgacchat caturuttarāṇi vai tarhi chandāṃsi vakṣyati tadabhiprāyakamidaṃ punaste triṣṭubhaṃ prāhiṇvan sāpi pūrvavat somapāleṣyekamakṣaraṃ hitvā tryakṣarā bhūtvā punarāgacchat te punargāyatrīṃ prāhiṇvan chandāṃsi sarvāṇi caturuttarāṇyāsan ataḥ sā gāyatrī dyuloke somarakṣakaiḥ kṛṣṇaprabhṛtibhirjitāni jagatītriṣṭubhoścaturakṣarāṇi harantī aṣṭākṣarā bhūtvā āgacchat bhā° . 2 gāyatrīchandaske upanayanāṅge gantrabhede ca . chandaḥśāstre ṣaḍakṣarapādaṃ hi kando gāyatrīśabdenocyate . sarvavede'pi ṣaḍakṣarayuktapādakābahavomantrāḥ santi . sarve'pi te gāyatrīrūpatayā vaktuṃ śakyante . kintu yathā, paṅkājjāyate iti vyutpattyā paṅkajaśabdaḥ paṅkajanikartṛtvayuktasya padmasyaiva bodhakaḥ paṅkajātānāmanyeṣāṃ kumudādīnāmabodhakaḥ, evaṃ gāyatrīśabdo'pi yogarūḍhyāmantrabhedasyeva bodhakaḥ . vastuvo'nyavyutpattimattvenāsyā mantramedavodhakatvam . yathāha, vyāsaḥ gāyantaṃ trāyate yasmāt gāyatrīyaṃ tataḥ smṛtā . svopāsakatrāṇakartṛbrahmapratipādakatayā'pi uktamantraviśeṣa eva gāyatrīrūpatayocyate . yadyapi gāyatryāḥ ṣaḍakṣarapādatayā caturṣu caraṇeṣu 24 caturviṃśatyakṣarāvaśakyatvaṃ kintu, anyagāyatrīcchandaskānāṃ mantrāṇāmivāsmin 24 caturviṃśatyakṣarābhāvastathāpi dyaurityatreva vareṇyapade varṇaviśleṣeṇa 24 caturviṃśatisaṃkhyā paripūryā . vakṣyamāṇavṛhadāraṇyakamādhavabhāṣyeca dyaurityatra diauriti varṇaviśleṣe sati vareṇyamityatra vareṇīamiti varṇaviśleṣeṇa vyaktamuktam . asyāśca aṣṭākṣarapādatayā ekaikacaraṇasya bhūbhyādirūpatā, gayanāmaprāṇatrātṛtayā gāyatrīśabdaniruktiśca vṛhadāraṇyakabrāhmaṇe darśitā yathā, bhūmirantarikṣaṃ dyaurityaṣṭāvakṣarāṇi, aṣṭākṣaraṃ ha vā ekaṃ gāyatrye padametaduhaivāsyā etat sa yāvadeṣu lokeṣu tāvaddha jayati yo'syā etadevaṃ padaṃ veta . ṛco yajūṃṣi sāmānīti aṣṭāvakṣarāṇi aṣṭākṣaraṃ vā ekaṃ gāyatryai padametaduhaivāsya etat sa yāvatīyaṃ trayī vidyā tāvanna jayati yo'syā evadevaṃ padaṃ veda . prāṇo'pāno vyānaḥ (viānaḥ) ityaṣṭāvakṣarāṇi aṣṭākṣaraṃ ha vā ekaṃ gāyatryai padametaduhaivāsyā eyat sa yāvadidaṃ prāṇiti taddha jayati yo'syā etadevaṃ padaṃ veda . athāsyā etadeva turīyaṃ darśataṃ padaṃ parorajā ya eṣa tapati yadvai caturthaṃ tatturīyaṃ darśataṃ padamiti dadṛśe iva eṣa parorajā iti sarvam hyeṣa raja uparyupari tapati evaṃ haiṣa śriyā yaśasā tapati yo'syā etadevaṃ padaṃ veda . saiṣā gāyatrī etasmiṃsturīye darśate pade parorajasi pratiṣṭhitetyādi . tadvaitat satyaṃ bale pratiṣṭhitaṃ prāṇo vai balaṃ tat prāṇe pratiṣṭhitamityādi . sā haiṣā gayāṃstatre prāṇā vai gayāstān prāṇāṃstatre yasmād gayāṃstatre tasmād gāyatrī nāma . sa yāmevāmumanvāhaiṣaiva sā, sa yasmā anvāha tasya prāṇāṃstrāyate . brahmaṇo hṛdayādyanekopādhiviśiṣṭasyopāsanamuktamathedānīṃ gāyatryupādhiviśiṣṭasyopāsanaṃ vaktavyamityārabhyate sarvacchandasāṃ hi gāyatrīcchandaḥ pradhānabhūtaṃ tatprayoktṛgayatrāṇāt ga yatrīti vakṣyati . na cānyeṣāṃ chandasāṃ prayoktṛprāṇatrāṇasāmarthyaṃ prāṇātmabhūtā sā, sarvacchandasāṃ cātmā prāṇaḥ, prāṇaśca kṣataḥ trāṇāt kṣattram ityuktaṃ prāṇaśca gāyatrī tasmāt tadupāsanamevaṃ vidhitsyate dvijottamatvahetutvācca gāyatryā brāhmaṇamasṛjata, triṣṭubhā rājanyaṃ jagatyā vaiśyamiti dvijottamasya dvitīyaṃ janma gāyatrīnimittaṃ tasmāt pradhānā gāyatrī brāhmaṇyādyarthā . yo brāhmaṇān abhivadanti sa brāhmaṇaḥ vipāpovirajā vicikitso brāhmaṇo bhavati ityuktena paramapuruṣārthasambandhaṃ brāhmaṇasya darśayati tacca brāhvaṇatvaṃ gāyatrījanmamūlamato vaktavyaṃ gāvatryāḥ satattvaṃ, gāyatryā hi yaḥ sṛṣṭo dvijottamo niraṅkuśa evo ttamapuruṣārthasādhane'dhikriyate tatastanmūlaḥ paramapuruṣārthasambandhastasmādetadupāsanavidhānāyāha bhūmiḥ antarīkṣaṃ dyauḥ (diauḥ) ityetāni aṣṭau akṣarāṇi, aṣṭākṣaram aṣṭāvakṣarāṇi yasya tadidam aṣṭākṣaraṃ havai prasiddhāvadyotacau . ekaṃ prathamaṃ gāyatryai, gāyatryāḥ padaṃ pādaḥ prathamo bhūmyādilakṣaṇaḥ trailokyātmāṣṭākṣaratvasāmyāt evam etat trailokyātmakaṃ gāyatryāḥ prathamaṃ padaṃ yo veda tasyaitat phalam sa vidvān yāvat kiñcideṣu triṣu jetavyaṃ tāvat sarvaṃ ha jayati yo'syā etadevaṃ padaṃ veda . tathā ṛcaḥ, yajūṃṣi, sāmāni, iti trayīnāmākṣarāṇi etānyapyaṣṭāveva tathaivāṣṭākṣaraṃ ha vā ekaṃ gāyatryāḥ dvitoyam padaṃ etaduhavāsyā etad yadṛgyajuḥsāmalakṣaṇam aṣṭākṣaratvasāmyāt evaṃ sa yāvatī iyaṃ trayī vidyā trayyā vidyayā yāvat phalajātamāpyate tāvaddha jayati yo'syā etat gāyatryāstraividyalakṣaṇaṃ padaṃ veda . tathā prāṇaḥ, apānaḥ (viānaḥ) vyānaḥ etānyapi prāṇādyabhidhānākṣarāṇi aṣṭau tacca gāyatryāstṛtīyaṃ padaṃ yāvadidaṃ prāṇijātaṃ tāvaddha jayati yo'syā etadevaṃ gāyatryāstṛtīyaṃ padaṃ veda . athānantaraṃ gāyatryāstripadāyāḥ śabdātmikāyāsturīyaṃ padamucyate abhidheyabhūtam . asyāḥ prakṛtāyāḥ gāyatryāḥ etadeva vakṣyamāṇaṃ turīyaṃ darśataṃ padam parorajā ya eṣa tapati turīyamityādi vākyapadārthaṃ svayameva vyācaṣṭe śrutiḥ . yad vai caturthaṃ prasiddhaṃ loke tadiha turīyaśabdenābhighoyate . darśataṃ padamityasya ko'rthaḥ? ityucyate dadṛśa iva dṛśyata iva hi sūryamaṇḍalāntargataḥ puruṣaḥ ato darśataṃ padamucyate . parorajāḥ ityasya padasya ko'rthaḥ? ityucyate sarvam samastam u hi eṣa maṇḍalāntargataḥ puruṣaḥ, rajaḥ rajojātaṃ samastaṃ lokamityarthaḥ uparyuparīti vīpsā sarvalokādhipatyajñāpanārthā . nanu sarvaśabdenaiva siddhatvāt vīpsānarthikā, naiṣa doṣaḥ yeṣāmupariṣṭāt savitā dṛśyate tadviṣayaḥ eva sarvaśabdaḥ syādityāśaṅkānivṛttyarthā vīpsā ye cāmuṣmāt parāñco lokāsteṣāñceṣṭe devakāmānañceti śrutyantarāt tasmāt sarvāvabodhārthā vīpsā . yathāsau savitā sarvādhipatyalakṣaṇayā śriyā yaśasā ca khyātyā tapati evaṃ haiṣa śriyā yaśasā ca tapati yo'syā etadevaṃ turīyaṃ darśataṃ padaṃ veda . saiṣā tripādā uktā yā trailokyatraividyaprāṇādyātmikā gāyatrī, etasmit caturthe turīye darśate pade parorajasi pratiṣṭhitā, mūrtāmūrtarasatvādādityasya, rasāpāye hi vastu nīrasamapratiṣṭhitaṃ bhavati yathā kāṣṭhādi dagdhasāraṃ tadvat . tathā mūrtāmūrtātmakaṃ jagat . tripadā gāyatrī ca ādityapratiṣṭhitā tadrūṃpatvāt . saha tribhiḥ padaiḥ taddhi turīyaṃ padaṃ satye pratiṣṭhitam ityādi . taddhi turīyapadāśrayaṃ satyaṃ bale pratiṣṭhitaṃ kiṃ? punastadbalamityāha prāṇo vai balam tasmin prāṇe bale, pratiṣṭhita satyaṃ tathācokte sūtre, tadotañca protañceti tasmāt bale satyaṃ pratiṣṭhitamityādi . saiṣā gāyatrī prāṇaḥ ataḥ gāyatryāṃ jagat pratiṣṭhitam yasmin sarve devāḥ ekībhavanti sarvevedāḥ, karmāṇi phalāni ca saiṣā gāyatrī prāṇarūpā satī jagata ātmā sā haiṣā gayāṃstatre trātavatī, ke? punargayāḥ, ete prāṇāḥ vāgādayo vai gayāḥ śabdakaraṇāt tāy tatre, saiṣā gāyatrī tat yasmāt gayāṃstatre tasmādgāyatrī nāma gayatrāṇāt gāvatroti prathitā . sa ācārya upanīya māṇavakamaṣṭavarṣaṃ yāmeva amūṃ sāvitrīṃ savitṛdebatākām anvāha pacchaḥ ardhaśaḥ samastāñca eṣaiva sā sākṣāt prāṇo jagataḥ ātmā māṇavakāya samarpitā ihedānīṃ nānyā saḥ ācāryaḥ yasmai māṇavakāya anvāha anuvakti tasya māṇabaktasya gayān prāṇān trāyate narakādipatanāt bhā° chāndogyopaniṣadi gāyatryā anyathā nivacanapūrvakaṃ ṣaḍakṣarapādatvena catuṣpa-datvaṃ vāgādirūpeṇa dhyātavyatvam svapratipādyabrahmātmadvārā sarvātmakatvañca darśitam . gāyatrī vā idaṃ sarvaṃ bhūtaṃ yadidaṃ kiñca . vāgvai gāyatrī vāgvā idaṃ sarvaṃ bhūtaṃ gāyati ca trāyate ca . yā vai sā gāyatrīyaṃ vāva sā yeyaṃ pṛthivī aspāṃ hīdaṃ sarvaṃ bhūtaṃ pratiṣṭhitam etāmeva nātiśīyate . yā vai sā pṛthivīyaṃ vāva sā yadidamasmin puruṣe śarīram asmin hīme prāṇāḥ pratiṣṭhitā etadeva nātiśīyante . yadvaitat puruṣe śarīramidaṃ vāva tadyadidamasminnantaḥpuruṣe hṛdayam asmin hīme prāṇāḥ pratiṣṭhitāḥ etadeva nātiśīyante . saiṣā catuṣpadā ṣaḍvidhā gāyatrī tadetadṛcābhyanūktam . tāvānasya mahimā tatojyāyāṃśca puruṣaḥ . pādo'sya sarvābhūtāni tripādasyāmṛtaṃ divīti . cha° upa° . yata evamatiśayaphalaiṣā vrahmavidyā ataḥ sā prakārāntareṇāpi vaktavyeti gāyatrī vā ityārabhyate . gāyatrīdvāreṇa cocyate brahma, sarvaviśeṣarahitasya neti netītyādiviśeṣapratiṣedhanamyasya durbīdhatvāt satsvanekeṣu chandaḥsu gāyatryā eva brahmajñānadvāratayopādānaṃ prādhānyāt . (ityupakramya kiñciduktvoktam) gāyatrīsāratvācca brāhmaṇasya mātaramiva hitvā gurutarāṃ gāyatrīṃ tato'nyat gurutara na pratipadyate yayoktaṃ brahmāpīti tasyāmatyantagauravasya prasiddhatvāt ato gāyatrīmukhenaiva brahmocyate . gāyatrī vai ityavadhāraṇārtho vaiśabdaḥ . idaṃ sarvaṃ bhūtaṃ prāṇijātaṃ yata kiñca sthāvaraṃ jaṅgamaṃ vā tatsarvaṃ gāyatryeva tasyāśchandomātrāyāḥ sarvabhūtātmatvamanupapannamiti gāyatrīkāraṇaṃ vācaṃ śabdarūpāmāpādayati gāyatrīṃ, vāgve gāyatrīti vāgvā idaṃ sarvaṃ bhūtam gāyati ca śabdāyate (asau gaurasābaśvaḥ) iti trāyate ca rakṣati amuṣmāt mā bhaiṣīḥ kiṃ? te bhayamutthitamityādi sarvato bhayā nnivartyamāno vācā trātaḥ syāt . yat vāk, bhūtaṃ gāyati ca trāyate ca gāyatryeva tad gāyati ca trāyate ca vāco'nanyatvāt gāyatryāḥ, gānāt trāṇācca gāyatrītvam . yā vai saivaṃlakṣaṇā sarvabhūtarūpā gāyatrī iyaṃ vāva sā yeyaṃ pṛthivī, kathaṃ? punariyaṃ pṛthivī gāyatrītyucyate? sarvabhūtasambandhāt kathaṃ sarvabhūtasambandhaḥ? tasyāṃ pṛthivyāṃ hi yasmāt sarvaṃ sthāvaraṃ jaṅgatañca bhūtaṃ pratiṣṭhitam etāmeva pṛthivīṃ nātiśīyate, nātivartate ityetat . yathā gānatrāṇābhyāṃ bhūtasambandho gāyatryā evaṃ bhūtapratiṣṭhānāt bhūtasambandhādvā pṛthivī ato gāyatrī pṛthibī . yā vai sā pṛthivī gāyatrīyaṃ vāva sā idameva, tat kim? yadidamasmin puruṣe kāryakāraṇasaṅghāte jīvati śarīraṃ, pārthivatvāccharīrasya gāyatrītvamucyate? asmin hīme prāṇāḥ bhūtaśabdavācyāḥ pratiṣṭhitāḥ . ataḥ pṛthivīvat bhūtaśabdavācya--prāṇapratiṣṭhānāt śarīraṃ gāyatrī etadeba yasmāccharīraṃ nātiśīyante prāṇāḥ . yaddhaitat puruṣe śarīraṃ gāyatrī vāva tat yadidamasmin antarmadhye puruṣe hṛdayaṃ puṇḍarīkākhyametat gāyatrī katham? ityāha asmin hīme prāṇāḥ pratiṣṭhitāḥ ataḥ śarīravat gāyatrī hṛdayam etadeva nātiśīyante prāṇo hi pitā prāṇo mātā ahiṃsan sarvābhūtānīti śruteḥ bhūtaśabdavācyāḥ prāṇāḥ . saiṣā catuṣpadā ṣaḍakṣarapādacchandorūpā satī bhavati gāyatrī ṣaḍvidhā vāgbhūtapṛthivīśarīrahṛdayaprāṇarūpā satī ṣaḍvidhā bhavati . (kiñcidatītyoktam) tadetasminnarthe etadgāyatryākhya brahma gāyatryanugataṃ gāyatrīmukhenoktam ṛcāpi mantreṇa abhyanūktaṃ prakāśitam . tāvān asya gāyatryākhyasya brahmaṇaḥ samastasya mahimā vibhūtivistāraḥ yāvān catuṣpād ṣaḍvidhaśca brahmaṇo vikāraḥ, pādaḥ gāyatrīti vyākhyātaḥ . atastasmādvikāralakṣaṇāt gāyatryākhyāt tato jyāyān mahattaraśca paramārthasatyarūpo'vikāraḥ puruṣaḥ sarvapūraṇāta puriśayanācca . tasyāsya pādaḥ sarvā sarvāṇi bhatāni tejo'bannādīni sasthāvarajaṅgamāni . tripād trayaḥ pādā asya so'yaṃ tripād amṛtaṃ puruṣākhyaṃ samastasya gāyatrātmakasya dyotanavati svātmanyavasthitamityarthaḥ śā° bhā° . mātṛtojanmavatāmapi sāvitryā dvitīyajanmādhānāt dvijānāṃ dvijatvam . yajjanmaiva hi sakalapuruṣārthaheturiti manvādiśāstre prasiddham . yathā, manuḥ ācāryastrasya yāṃ jātiṃ vidhivadvedapāragaḥ . utpādayati sāvitrī sā satyā sā'jarā'marā . tatra yad vrahmajanmāsya maurñjavandhanacihnitam . tatrāsya mātā sāvitrī pitā cācārya ucyate . yadyapi parameśvaraḥ sarvatrāminnarūpatayā vartamānastathāpi samupāsane eva viśiṣṭaphalapradaḥ nānyathā idamapi dṛṣṭāntatayā yogiyājñavalkyena kathitam gavāṃ sarpiḥ śarīrasthaṃ na karātyaṅgapoṣaṇam . niḥsūtaṃ karmasaṃyuktaṃ punastāsāṃ tadauṣadham . evaṃ sahi śarīrasthaḥ sarpirvat parameśvaraḥ . vinā copasanādeva na karoti hitaṃ nṛṣu . gāyatryāśca svavācyabrahmaṇā sahābhedāt prāśastyamāha vyāsaḥ na bhinnāṃ pratipadyeta gāyatrīṃ brahmaṇā saha . so'hamasmītyupāsīta vidhinā yena kenacit . gāyatrīsthabhargapadapratipādya īśvaraḥ ahaṃ jīvarūpo'smi bhavāmīti jīveśvarayorahaṅkāraprativimbitatvopādhirahitena cidrūpeṇaikyaṃ bhāvayan upāsīta iti raghunandanaḥ . tatra satsvapi paramavrahmaṇa upāsanāyā bahuṣūpāyeṣu gāyatryeṣa taduprāsanāyāḥ pradhānopāyaḥ iti prāgdarśiteṣu śāstreṣu prasiddham . viśeṣataḥ, gāyatryarthaḥ paraṃ brahma etadarthamapi anena mantreṇaiva upāsanā śreyaskarī praṇavavyāhṛtibhyāñca gāyatryā tritayena ca . upāsyaṃ paramaṃ brahma ātmā yatra pratiṣṭhitaḥ . vācyaḥ saīśvaraḥ prokto vācakaḥ praṇavaḥ smṛtaḥ . vācake'pi ca vijñāte vācya eva prasīdati yogīśvaravākyena tathābhidhānāt .
     gāyatryāḥ 24 caturviṃśatyakṣarāṇāṃ yathā bhāvanā kāryā, tathā brāhmaṇasarvasve viṣṇudharmottare darśitaṃ yathā karmendriyāṇi pañcaiva pañca buddhīndiyāṇi ca . pañca buddhīndriyārthāśca bhūtānāṃ caiva pañcakam . manovuddhistathaivātmā avyaktañca yaduttamam . caturviṃśatiretāni gāyatryā akṣarāṇi ca . praṇavaṃ puruṣaṃ viddhi sarvagaṃ pañcaviṃśakam . anena pañcaviṃśatitattvarūpatayā sapraṇavagāyatryakṣarāṇāṃ dhyeyatoktā . tatra pratyakṣaraṃ devatābhedamāha yogiyājñavalkyaḥ . akṣaraṇāntu daivatyaṃ sampravakṣyāmyataḥ param . āgneyaṃ (tat) prathamaṃ jñeyaṃ vāyavyañca (sa) dvitīyakam . tṛtīyaṃ (vi) sūryadaivatyaṃ caturthaṃ (tuḥ) vaidyutaṃ tathā . pañcamaṃ (va) yamadaivatyaṃ vāruṇaṃ (re) ṣaṣṭhamucyate . bārhaspatyaṃ saptamantu (ṇ) pārjanyamaṣṭamaṃ (yam) viduḥ . aindraṃ tu navamaṃ (bha) jñeyaṃ gāndharvaṃ daśamaṃ (rgaḥ) tathā . pauṣṇamekādaśaṃ (de) proktaṃ maitrāvaruṇaṃ dvādaśam (ba) . tvāṣṭraṃ trayodaśaṃ (sya) jñeyaṃ vāsa vantu caturdaśam (dhī) . mārutaṃ pañcadaśakaṃ (ma) saumyaṃ ṣoḍaśakaṃ (hi) smṛtam . saptadaśaṃ (dhi) tvāṅgirasaṃ vaiśvadevamataḥ param . (yaḥ) . āśvinañcaikonaviṃśaṃ (yaḥ) prajāpatyantu viṃśakam (naḥ) . sarvadeṣamayaṃ proktamekaviṃśa (pra) mataḥ param . raudraṃ dvāviṃśakaṃ (ca) proktam trayoviṃśantu (da) brāhmakam . vaiṣṇavantu (yāt) caturviṃśametā hyakṣaradevatāḥ . japyakāle tu saṃsmṛtya tāsāṃ sāyujyatāṃ vrajet . tasyāśca vedasāratā--nānāśāstre darśitā yathā
     aṣṭādaśasu vidyāsu mīmāṃsā'tigaroyasī . tato'pi tarkaśāstrāṇi purāṇaṃ tebhya eva ca . tato'pi dharbhaśāstrāṇi tebhyo gūrvī śrutirdvija . tato'pyupaniṣacchreṣṭhā gāyatrī ca tato'dhikā . durlabhā sarvamantreṣu gāyatrī praṇavānvitā . na gāyatryadhikaṃ kiñcittrayīṣu parividyate . na gāyatrīsamo mantro na kāśī sadṛśī purī . na viśveśasamaṃ liṅgaṃ satyaṃ satyaṃ punaḥ punaḥ . gāyatrī vedajananī gāyatrī brāhmaṇaprasūḥ . gāyantaṃ trāyate yasmādgāyatrīti pragīyate . vācyavācakasambandho gāyatryāḥ saviturdvayoḥ . vācyo'sau savitā sākṣādgāyatrī vācikā parā . prabhāvenaiva gāyatryāḥ kṣa triyaḥ kauśiko vaśī . rājarṣitvaṃ parityajya brahmarṣipadamīyivān . sāmarthyaṃ prāpa cātyuccairanyadbhuvanasarjane . kiṃ kiṃ na dadyādgāyatrī samyagevamupāsitā . na brāhmaṇo vedapāṭhānna śāstrapaṭhanādapi . devyāstrikālamabhyāsātbrāhmaṇaḥ syād dvijo'nyathā . gāyatryeva paro viṣṇurgāyatryeva paraḥ śivaḥ . gāyatryeva paro brahmā gāyatryeva trayī yataḥ kāśī° .
     itthaṃ bahuvidhaśāstre gāyatrī sarveṣāṃ vedānāṃ sārāṃśatayā sarvābhīṣṭa hetutayā ca prasiddhā . yadajñāne brāhmaṇyahānirbhavati . seyaṃ vedatraye'pi sumānarūpā . manuḥ akārañcāpyukārañca makārañca prajāpatiḥ . vedatrayānni raduhatbhūrbhuvaḥ svaritīti ca! . tribhya eva tu vedebhyaḥ pādaṃ pādamadūduhat . manuyamavṛddhavaviṣṭhāḥ oṅkārapūrvikāstisro mahāvyāhṛtayastathā . tripadā caiva gāyatrī vijñeyaṃ brahmaṇo mukham . japedityanukṛṣya chandogapariśiṣṭam sarveṣāṃ vedānāṃ guhyopaniṣatsārabhūtāṃ tato gāyatrīṃm . yogiyājñavalkyaḥ gāyatroñcaiva vedāṃśca tulayā samatolayan . vedā ekatra sāṅgāstu gāyatrī caikataḥ sthitā . sa eva sārabhūtāstu vedānāṃ guhyopaniṣado matāḥ . tābhyaḥ sārastu gāyatrī tisro vyāhatayastathā . sa eva oṅkārapūrvikāstisro gāyatrīṃ yaśca vindati . caritabrahmacaryaśca sa vai śrotriya ucyate . sa eva etayā jñātayā sarvaṃ vāṅmayaṃ viditaṃ bhavet . upāsitaṃ bhavettena viśvaṃ bhuvanasaptakam . sa eva evaṃ yastu vijānāti gāyatrīṃ brāhmaṇastu saḥ . anyathā śūdradharmā syād vedā nāmapi pāragaḥ . sa eva ajñātvā caiva gāyatrīṃ brāhmaṇyādeva hīyate . apavādena saṃyukto bhavet śruti nidarśanāt . kaurmam kriyāhīnasya mūrkhasya mahārogiṇa eva ca . yatheṣṭācaraṇasyāhurmaraṇāntamaśaucakam . mūrkhasya sārthagāyatrīrahitasyeti śuddhitattve raghunandanaḥ . gāyatrīrahitasyetyanye . tasyāḥ sandhyārūpatayā upasyatāpi yathāha, yogiyājñavalkyaḥ yā sandhyā saiva gāyatrī dvidhā bhūtā vyavasthitā . sandhyā upāsitā yena viṣṇustena upāsitaḥ . vyāsaḥ gāyatrī nāma pūrvāhṇe sāvitrī madhyame dine . sarasvatī ca sāyāhne saiva sandhyā triṣu smṛtā . pratigrahānnadoṣācca pātakādupapātakāt . gāyatrī procyate tasmāt gāyantaṃ trāyate sadā . savitṛdyotanāt saiva sāvitrī parikīrtitā . jagataḥ prasavitṛtvāt vāgarūpatvāt sarasvatī . ṛṣyaśṛṅgaḥ sarvātmanā hi yā devī sarvabhūteṣu saṃsthitā . gāyatrī mokṣaheturvai mokṣasthānamalakṣaṇam kūrmapurāṇam gāyatrī vedajananī gāyatrī lokapāvanī . na gāyatryāḥ ṣaraṃ japyametadvijñānamucyate . yogiyājñabalkyaḥ gāyatrī vedajananī gāyatrī pāpanāśinī . gāyatryāstu paraṃ nāsti divi ceha ca pāvanam . hastatrāṇapradā devī patatāṃ narakārṇave . tasmāttāmabhyasennityaṃ brāhmaṇā'nudaye śuciḥ . gāyatrīṃ nirataṃ havyakavyeṣu viniyojayet . tasminna tiṣṭhate pāpamabvinduriva puṣkare . sa eva gāyatryāḥ padamardhantu ṛco'rdhamṛca eva vā . brahmahatyāsurāpāṇaṃ gurudārābhimarṣaṇam . yaccānyat duṣkṛtaṃ sarvaṃ punātītyāha vai manuḥ . sa eva yajñadānarato vidvān sāṅgavedasya pāṭhakaḥ . gāyatrīdhyānapūtasya kalāṃ nārhati ṣoḍaśīm . vṛhadbiṣṇuḥ etayarcā visaṃyuktā kāle ca kriyayā svayā . viprakṣatriyaviḍyonirgarhaṇīyā tu sādhuṣu . agnipurāṇam gāyatrīṃ japate yastu dvaukālau brāhmaṇaḥ sadā . asatpratigrahītāpi sa yāti paramāṃ gatim . gāyatryāśca sarvachandasāṃ pradhānatvāt gāyatrīchandasāmapi gītāyāṃ bhagavadvibhūtitvamuktam . 3 khadiravṛkṣe amaraḥ . khadirasya ca sā gāyatrī somamāharat ityupakrame khadireṇa somamācakhāda tasmāt khadira iti śata° brā° 6 . 2 . 9 gāyatryā somaharaṇena tatpāne sādhanatvād gāyatrītvam . gāyatraṃ gāyatrīsambandhi somaharaṇamastyatra pānasādhanatvena gāyatra + ini . gāyatrin ityapi tatrārte vaidyakam ubhe haridre suradāruśuṇṭhīṃ gāyatrisāraṃ ca pibet samānam suśrutaḥ . vahnigāyatriṇāṃ tatheti vaidyakāt inanto'pi tatrārthe pu° bhānudīkṣitaḥ . puṃsāhacaryāt amaravākyasya puṃliṅgaparataucityāt tathātvam . gāyatrī khadire strī syāt iti rabhasokteḥ gāyatrī drupadādevīchandobhit khadireṣu ca koṣāntarācca strītvam ṅībantatā ca . gāyatryā ṛcopāsyāyāṃ 4 devatāyām . sā ca ekāpi prātarādikālabhedena gāyatrī--svāvitrī sarasvatīti--nāmatrayayutā tatra prātarupāsyā gāyatrīti saṃjñā'nupadamuktam . 5 durgāyāṃ ca gāyanādgamanādvāpi gāyatrī tri 6 śārcitā devīpu° devīnāmaniruktī . gāyatryā idam aṇ . 6 gāyatra gāyatracchandasi na° gāyatracchandāhyagniḥ tā° brā° 8 . 8 . 6 . gāyatracchando'bhimānī agniḥ bhā° . āṣṭade gāyatreṇa chandasā yaju° 11 . 9 . gāyatryāhṛtaḥ aṇ . gāyatryā hṛte 7 somabhede pu° taddharaṇa kathā'gre uktaiva gāyatrastraiṣṭabhaḥ pāṅkto jāgataḥ śāṅkarastathā suśrute somabhedakathane . tatsthānañca tatraivoktaṃ kāśmīreṣu saro divyaṃ nāmnā kṣudrakamānasam . gāyatrastraiṣṭubhaḥ pāṅkto jāgataḥ śāṅkarastathā . na tān praśyantyadharmiṣṭhāḥ kṛtaghnāścāpi mānavāḥ . bheṣajadveṣiṇaścāpi brāhmaṇadveṣiṇastathā . gāyatryā idam aṇ . gāyatra 8 gāyatrīsambandhini tri° 9 gāyatrīcchandaske stotrādau na° . gāyatrīṃ tacchandaskāmṛcamadhikṛtya gītaṃ sāma aṇ . gāyatryāmṛcigeye 10 sāmabhede . svādiṣṭhayā madiṣṭhayā ityekaṃ sūktaṃ tasmin gāyatryastisra ṛcaḥ tatra gāyatraṃ saṃhitaṃ ceti dve sāmanī sā° sa° bhāṣyam . ṛcā stomaṃ samardhaya gāyatreṇa rathantaram vṛhadgāyatravartani! svāhā yaju° 11 . 8 . gāyatreṇa sāmnā, gāyatraṃ sāmaṃ vartanirmārgosyāḥ vedadī° imāṃ gāyatravartaniṃ juṣethāṃ suṣṭutiṃ mama ṛ° 8 . 38 . 6 . gāyatavartaniṃ gāyatrasāmamārgāṃ suṣṭutiṃ śobhanāṃ stutim bhā° . svāhā gāyatravepase ṛ° 1 . 142 . 12 . gāyatraṃ sāma vepo rūpaṃ yasyāḥ bhā° . gāyatrasadṛśatvāt 11 praśasye ca huve gāyatravepasam 8 . 1 . 10 . gāyatravepasam praśasyavegām bhā° . gāyatrasāmna upasanā prakārādi chā° u° darśitam yathā manohiṅkāro vāk prastāraścakṣurudgīthaḥ śrotraṃ pratihāraḥ prāṇo nidhanametadgāyatraṃ prāṇeṣu protam . sa ya evametadgāyatraṃ prāṇeṣu protaṃ veda prāṇī bhavati sarvamāyureti jyogjīvati mahān prajayā paśubhirbhavati mahān kīrtyā, mahāmanāḥ syāttadvratam chā° u° . mano hiṅkāro manasaḥ sarvakaraṇapravṛttīnāṃ prāthamyāt . tadānantaryādvāk prastāraḥ, cakṣurudgīthaḥ śraiṣṭhyāt . śrotraṃ pratihāraḥ pratihāryatvāt, prāṇo nidhanaṃ yathoktānāṃ prāṇe nidhānātsvāpakāla . etadgāyatraṃ sāma prāṇeṣu protam gāyatryāḥ prāṇasaṃstutatvāt . sa ya evametadgāyatraṃ prāṇeṣu protaṃ veda prāṇī bhavati avikalakaraṇo bhavatītyetat . sarvamāyureti śataṃ varṣāṇi sarvamāyuḥ puruṣasyeti śruteḥ . jyogujjvalaṃ jīvati . mahān bhavati prajādibhirmahāṃśca kīrtyā . gāyatropāsakasyaitadvrataṃ bhavati yanmahāmanāstvakṣudracittaḥ syādityarthaḥ śā° bhā° .

gāyatrin pu° gāyatraṃ stotramastyāsti ini . 1 udgātari sāmagāyake gāyanti tvā gāyatriṇaḥ ṛ° 1 . 10 . 1 2 khadiravṛkṣe ca gāyatrīśabde dṛśyam .

gāyana tri° gai--śilpini ñyuṭ . gānopajīvini trikā° . stenagāyanayorannam manunā tadannabhakṣaṇaṃ niṣiddham satyaṃ kilaitat sā prāha daityānāmasi gāyanaḥ bhā° ā° 78 a° . striyāṃ ṅīp .

[Page 2584b]
gāritra na° gīryate gṝ--karmaṇi ṇitran . ādane ujjvala° .

gāruḍa na° garuḍāyoktaṃ bhagavatā, tasyedam vā aṇ . 1 garuḍapurāṇe 2 viṣaharamantrabhede jaṭādharaḥ . garuḍākṛtitvāt 3 vyūhabhede . gāruḍaṃ ca mahāvyūhaṃ cakre śānta navastadā bha° bhī° 56 a° . tasya ca garuḍākṛtitvaṃ taduttaraślokānāṃ paryālocanayā'vaseyam . 4 marakatamaṇau rājani° tasya ca nīlavarṇatayā garuḍavarṇatā tacca gārutmataśabde vakṣyate . so'yaṃ vaṭaḥ śyāma iti pratīto rāśirmaṇīnāmiva gāruḍānām raghuḥ . 5 svarṇe hema° tallomatulyavarṇatvāttathā . 6 pātālagaruḍalatāyām strī rājani° ṅīp . garuḍo devatā'ṃsya aṇ . 7 astrabhede . alaṃ viṣādena arjunena prayuktaṃ gāruḍamastram . paśya paśya . pakṣāghātanipātamārutabharotprotkṣiptapṛthvīdharāścañcūdaṣṭaviśālabhogabhujagāḥ sūryopakaṇṭhaspṛśaḥ . santoṣaṃ janayantyamī kulagurostīkṣṇāstathā sārathermanye vairinṛpapramāthavikasadvikrāntayaḥ pakṣiṇaḥ . dhanañjayavi° tatprayogakṛtyamuktam .

gāruḍika pu° gāruḍena viṣamantreṇa jīvati ṭhak . viṣavaidye śabdaratna° .

gārutmata na° garutmān devatāsya aṇ, garutmān tadvarṇaḥ astyasya sādṛśyena prajñā° aṇ vā . 1 garuḍadevatāke astrabhede . gāratmataṃ tīragatastarasvī bhujaṅganāśāya samādane'stram raghuḥ . 2 marakatamaṇau amaraḥ garutmata iva śyāmavarṇatvāttathātvam . tasvīllasatkāñcanakuṇḍalāgrapratyuptagārutmataratnabhāsā māghaḥ . śukavaṃśapatrakadalīśirīṣakusumaprabhaṃ guṇopetam . surapitṛkārye marakatamatīva śubhadaṃ nṛṇāṃ vidhatte vṛ° sa° 83 a° . tallakṣaṇavarṇādikamuktam .

gārutmatapatrikā strī gārutmatamiva varṇena patamasyāḥ kap kāpi ata ittvam . pāṭhālatāyām rājani° .

gārga puṃstrī gārgyāḥ kutsitamapayam gītrastriyāḥ kutsane ṇa ca pā° ṇa pakṣe ṭhak . gārgyāḥ kutsite'patye pakṣe ṭhaki gārgiko'pyatra . ubhayatra striyāṃ ṭāp . gārgyasya aṅkaṃḥ saṃghaḥ lakṣaṇaṃ vā yañantatvāt aṇ yalopaḥ . gārgyasaṃghe 3 tadaṅke ca pu° . 4 tallakṣaṇe na° paramparāsambaddho'ṅkaḥ sākṣāttu lakṣaṇamiti bhedaḥ si° kau° . gārgyādāgataḥ gotrādaṅkavat pā° aṇ yalopaḥ . gārgyādāgate tri° vā vuñi gārgako'pi tadarthe tri° .

gārgikā strī gotracaraṇācchāvātyākāratadaveteṣu pā° garga + vuñ vairamaithunikādivuñaḥ strītvam . gāgyatvena 1 ślāghāyāṃ 2 tathātyākāre 3 tadavete ca .

gārgī strī gargasya gotrāpatyaṃ strī yañ ṅīpi yalīpaḥ . gargagotrāpatye 1 strīmātre tatra vacaknorduhitā gārgī brahmaviduttamā tacca vṛ° u° gārgībrāhmaṇe spaṣṭam tacca brāhmaṇam athainaṃ gārgī vācakravī papraccha yājñavalkyeti hovācetyādi tatoha gārgī vācaknavyu pararāmetyantam ṣaṣṭhavrāhmaṇam . saiva ca aṣṭamavrāhmaṇe itarapraśnadvayakaraṇena yājñavalkyāttaduttaraprāptyā yājñavalkyasya jetṛtvamanveṣāṃ niṣidhya tasya brahmajñaśreṣṭhatvaṃ vyavasthāpita yathā tatraivoktaṃ 8 ma brāhmaṇe sāhovāca brāhmaṇā bhavantastadeva bahu matyedhvam yadasmānnamaskāreṇa mucyedhvam na vai jātu yuṣmākamimaṃ kaścid brahmodyaṃ jeteti tatoha vācaknavyupararāma . 2 durgāyāṃ gāndharvīśabde udā° . tasyā apatyam ḍhak . . gārgestha tadapatye puṃstrī .

gārgīputra pu° 6 ta° . gārgyāḥ putre śuklayajurvedavaṃśāntargate munibhede gārgīputrāt gārgīputraḥ śata° brā° 14 . 9 . 4 . 30 . tataḥ apatye putrāntādanyatarasyām vā phiñ vā kukc pakṣe iñ . gārgīputrakāyaṇi gārgīputrāyaṇi gārgīputri gārgīputrasyāpatye puṃstrī .

gārgībhū agārgyo gārgyo bhavati abhūtatadbhāve cvi . kyacvyośca pā° cvau apatyārthayalopaśca . agārgyasya gārgya bhavane bhvā° pa° aka° seṭ . gārgībhavati gārgībhūtaḥ .

gārgīya ātmano gārgyamicchati kyaci yalope gārgyecchāyām para° aka° seṭ . gārgīyati agārgīyīt .

gārgīya tri° gārmyasyedam, vṛddhācchaḥ pā° cha yalopaśca . 1 gārgya sambandhini 2 tatprokte ca . gārgīyaṃ śikhicāraṃ pārāśaramasitadevalakṛtañca vṛ° sa° .

gārgya puṃstrī gargasyāpatyaṃ gargā° yañ . gargagotrāpatye striyāṃ ṅīp yalope gārgo . viśeṣo'tra gargaśabde dṛśyaḥ

gārtaka tri° gartadeśe bhavaḥ dhūmā° vuñ . gartadeśabhave .

gārtsamada pu° gṛtsamadasyāpatyam śivā° aṇ . gratsamadāpatye sa ca śunakānāṃ tripravarāntargata ṛṣibhedaḥ . yathāha āśva° śrau° 12 . 10 . 13 sū° śunakānāṃ gṛtsamadeti, tripravaraṃ vā bhārgavaśaunahotragārtsamadeti .

gārdabha tri° gardabhasyedam aṇ . gardabhamūtrādau 3547 pṛ° gardabhaśabde vivṛtiḥ .

[Page 2585b]
gārdabharathika tri° gardabhayuktaṃ rathamarhati ṭhak . gardabhayuktarathagamanayogye .

gārdhya na° gṛdha--gardha--vā bhāve ghañ gardha eva caturvarṇā° svārthe ṣyañ . lobhe . pītvā jalānāṃ nidhinātirgārdhyāt māghaḥ . labhye gārdhyeṅ valaja saṃbhaktau kavika° .

gārdhrapakṣa pu° gṛdhrasyāyam--aṇ gārdhraḥ pakṣaḥ pakṣo yasya . gṛdhrapakṣayukte bāṇe hemaca° . gārdhra patrādayo'pyuktārthe . vipāṭhāḥ pṛthavaḥ kasya gārdhrapatrāḥ śilāśitāḥ bhā° vi° 42 a° . na hi gāṇḍīvanirmuktā gārdhrapatrāḥ sutejanāḥ bhā° vi° 53 a° . gārdhravājo'pyatra . gārdhravājaḥ kṛtaḥ gārdhravāja + karotyarthe ṇic karmaṇi kta . gārdhravājita kṛtagṛdhrapakṣe vāṇe . itaścetaśca nirmuktaiḥ kāñcanairgārdhravājitaiḥ bhā° vi° 48 a° . tānahaṃ niśitairbāṇairvyadhamaṃ gārdhravājitaiḥ bhā° va° 173 a° mudrita pu° vājiterityatra rājitairityapapāṭhaḥ .

gārdhravāsas pu° gārdhraḥ pakṣaḥ vāsa iva yasya . gṛdhrapakṣayukte bāṇe nahi gāṇḍīvamuktānāṃ śarāṇāṃ gārdhravāsasāma mā° va° 30 a° .

gārbha tri° garbhe garbhavṛddhau sādhṛ aṇ . garbhavṛddhaye kartavye 1 garbhādhānakarmaṇi . gārbhairhomairjātakarmacauḍamauñjīnibandhanaiḥ, manuḥ . homairityupalakṣaṇaṇaṃ garbhādhānāderahomarūpatvāt kullū° . garbhasyedam aṇ . 2 garbhasambandhini tri° . saṃskārairvividhaistadvat gārbhameno vyapo hati smṛtiḥ . tatrārthe ṭhak . gārtikamapyatra . vaijikaṃ gārbhikaṃ caino dvijānāmapamṛjyate manuḥ . tacca enaḥ aśucimātṛgarbhavāsajam kullū° .

gārbhiṇa na° garbhiṇīnāṃ samūhaḥ bhikṣā° aṇ . garbhiṇīsamūhe amaraḥ . bhikṣādigaṇe garbhiṇīśabdapāṭhāt aṇa eva vidhānena atrārthe gārbhiṇyaśabdakalpanaṃ prāmādikameva

gārmuta tri° garmuta idam aṇ . garmuddhānyaviśeṣasambandhini prājāpatyaṃ gārmutaṃ caruṃ nirvapet taitti° 2 . 4 . 4 . 7 .

gārṣṭeya puṃstrī gṛṣṭerapatyam gṛṣṭyā° ḍhak . gṛṣṭerapatye . gārṣṭeyo vṛṣabho gobhirānaṭ ṛ° 10 . 111 . 2 . sakṛtprasūtā gauḥ gṛṣṭiḥ tasyā apatyam bhā° .

gārhapata tri° gṛhapateridam tasya bhāvo vā aśvapatyā° aṇ . 1 gṛhapatisambandhini tri° . 2 gṛhapatibhāve na° . vaiśyarājanyayoḥ gārhapate kātyā° śrau° 1 . 6 . 16 . netyanuvartate vaiśyarājanyayorgṛhapatitve'pi nādhikāraḥ karkaḥ . apetaprajananāḥ sthavirāstadākhyāsteṣāṃ yo nṛśaṃsatamaḥ syāddravyavattamo vā'nūcānatano vā tasya gārhaṣate dīkṣeran kātyā° śrau° 22 . 4 . 7 . sa gṛhapatiḥ kartavyaḥ karkaḥ . caturthabrātye stome iti śeṣaḥ

gārhapatya pu° gṛhapatinā nityaṃ saṃyuktaḥ saṃjñāyāṃ ñya . yajamānarūpagṛhapatisaṃyukte'gnibhede sa ca kṛtavivāhāgniparigrahasyāgnihotrādisādhanādhānāṅgatayā prāk ādheyaḥ yathāha āśva° śrau° 2 . 2 . 1 .
     utsarge'parāhṇe gārhapatyaṃ prajvālya dakṣiṇāgni mānīya viṭkulādvittavato vaikayonaya ityeke dhriyamāṇaṃ vā prajvālyāraṇimantaṃ vā mathitvā gārhapatyādāhavanīyaṃ jvalantamuddharet 1 sū° atrāparāhṇaśabdena ahnaścaturthabhāgo gṛhyate . viharaṇakāle gārhapatyaṃ prāduṣkṛtya prajvālya ca dakṣiṇāgniṃ vaiśyagṛhādānayet . caturṇāṃ varṇānāmanyatamasya dravyavato vā gṛhāt, gārhapatyādvā dhāryaścet prajvālayet . kāle kāle yadi nirmanthyaḥ tadā manthet eṣāṃ prakārāṇāmutpattivaiśeṣyādvyavasthā . teṣāmanyatamaprakāreṇa dakṣiṇāgni sādhayitvā tato gārhapatyāt jvalantamagnimāhavanīyārtha muddharet . pātrāntareṇa pṛthak kuryādityarthaḥ nārā° gārhapatye saṃskārāḥ kātyā° śrau° 1 . 8 . 34 adhiśrayaṇaparyāgnikaraṇapātrapratapanādayaḥ saṃskārāḥ vacanābhāve gārhapatyāgnau bhavanti tadyathā śūrpāgnihotrahavaṇyoḥ pratapanam sruksruvādīnām varuṇapraghāse karambhapātrayavānāṃ dakṣiṇāgnau śrapaṇe'pi paryagnikaraṇaṃ gārhapatyādeva, pitṛyajñe ca dhānānām parṇakaṣāyodakasya tu dakṣiṇāgnāveva pākaḥ iṣṭakāṣākārthatvāt tatpākasya dakṣiṇāgninā vidhānāt karkaḥ
     śrapaṇaṃ vāhavanīye 35 sū° haviṣāṃ śrapaṇa māhavanīye vā syāt gārhapatye vā ubhayathā śrutatvāt tadāhurāhavanīye havīṃṣi śrapayeyuriti ato gārhapatya eva śrapayantīti ca . ādivikalpo'yam necchāvikalpaḥ tacchrāpiṇa iti tacchrāpitvasya niyatatvenānuvādāt . taduktam . rūpaṃ kāle'nunirvāpyaḥ śrapaṇaṃ devatāstathā . ādau ye vidhṛtāḥ pakṣāsta ime sarvadā smṛtāḥ iti rūpaṃ karmasvarūpam dākṣāyaṇadarśapūrṇamāsādikam kāla kaditānuditādiḥ anunirvāppo vaimṛdhādityau, śrapaṇaṃ haviḥśrapaṇam gārhapatye vāhavanīye veti . devatā aindra bhavati māhendraṃ veti eteṣāṃ vikalpānāṃ madhye yaḥ prathamaṃ svīkṛtaḥ sa eva yāvajjīvaṃ kartavyaḥ na pakṣānvaram . evamevaite pañcaibādivikalpāḥ anye sarve'pīcchāvikalpāḥ karkaḥ . tasya pratiyajñavidhānañca śata° brā° 3 . 6 . 1 . 29 . yathā tasmādenāntsavane savane eva pratisamindhate enān gārhapatyādīn . tretāgneśca ca ṣoḍaśasaṃskārāntargatatvaṃ vyāsaāsma yathā garbhādhānaṃ puṃsavanaṃ sīmantojātakarma ca . nāmakriyā niṣkramo 'nnaprāśanaṃ vapanakriyā . karṇavedho vratādeśo vedārambhakriyāvidhiḥ . keśāntasnānamudvāhovivāhāgniparigrahaḥ . tretāgnisaṃgrahaścaiva saṃskārāḥ ṣoḍaśa smṛtāḥ gārhapatyāgāre vā devān vā eṣa upāvartate śata° vrā° 1 . 1 . 1 . 11 . tatkaraṇaprakāraḥ kātyā° śrau° 4 . 7 . 8 . sūtrādau ukto yathā agnyagāre kurvanti pūrvaṃ gārhapatyagṛhaṃ paścādāhavanīyagṛham kurvanti karkaḥ . utagvaṃśaṃ vā'param 9 sū° aparaṃ gārhapatyāgāraṃ udagvaṃśaṃ vā prāmbaṃśam āhavanīyāgāraṃ tu prāgvaṃśameva karkaḥ . dakṣiṇapūrve dvāre 10 sū° utpattikrameṇa gārhapatyāgārasya dakṣiṇadvāramāhavanīyāgārasya prācyām . arthāt gārhapatyāgāre pūrvadvāram āhabanīyāgāre aparadvāram karkaḥ gārhapatyāgāre nirmathyābhyādadhātiṃ tatraiva 15 sūtram .

gārhamedha pu° gṛhasyedaṃ aṇ karma° . gṛhasambandhiyajñe gṛhasthakartavye pañcayajñarūpe karmaṇi . tathaiva rājannuru gārhamedhavitānavidyoruvijṛmbhiteṣu bhāga° 5 . 11 . 2 .

gārhasthya na° gṛhasthasya bhāvaḥ karma vā . gṛhasthakartavye pañcayajñādau karmaṇi . gārhasthyañcaiva yājyāśca sarvā gṛhyāśca devatāḥ bhā° āśva° 7 a° . gārhasthyaṃ dharmamāsthāya hyasito devalaḥ purā bhā° śalya° 51 a° .

gālana na° cu° gala--kṣāraṇe bhāve lyuṭ . niḥsrāvaṇe (gālāna) mā cukra dhaṃ tvāṃ somasya gālanena niru° 6 . 24 . tathā pacet yathā dāhakāṭhinyātiśaithilyamaṇḍagālanarahito'ntarūṣmapakvaścarurbhavati bhavadevaḥ .

gālava pu° gala--ghañ taṃ vāti vā--ka . 1 lodhravṛkṣe medi° 2 kendukavṛkṣa śabdaca° 3 munibhede, sa ca viśvāmitraputrabhedaḥ . yathāha harivaṃ 27 a° . viśvāmitrasya ca sutā devarātādayaḥ smṛtāḥ ityupakrame sāṅkṛtirgālavaśceti mudgalaśceti viśrutāḥ . tasya śiṣyabhedaśca yathāha bhā° u° 105 a° . viśvāmitrastu śiṣyasya gālavasya tapasvinaḥ! śuśrūṣayā ca bhaktyā ca prītimānityuvāca ha ityupakrame tasyātinirbandhanena ruṣṭaviśvāmitrādiṣṭagurudakṣiṇātvena ekataḥ śyāmakarṇāśvaśatāṣṭakasya dānakathā bhā° u° 106 a° 118 a° paryante uktā . tatreyamākhyāyikā guruṇā tathā'nuśiṣṭasya tasya upāsanāditaḥ pramannena garuḍena saha tathābhūtāśvadhrāptyarthaṃ yayātinṛpasamīpe gatiḥ . tatprārthanayā tena ca tathābhūtāśvalābhadvārabhūtāṃ mādhavīnāmakakanyāṃ dade . tarsyā kanyāyāñcaikaikaputrajanane tathābhūtaśvaśatadvayaṃ śulkatvena ca kalpita, tatrādau haryaśvanṛpeṇa dve tathāvidhāśvaśate śulkatvena dattvā ekaputrastasyāmutpāditaḥ . tato divodāsena tathaiba dveśate śuklaṃ dattrā ekaḥ putra udapādi . tata uśīnareṇa tathaiva dve śate śulkaṃ dattvā ekaḥ putra udapādi . evaṃ ṣaṭ tathābhūtāśvaśatāni dviśatāśvaśulkadānenaikaputrotpādanayogyāṃ tāñca kanyāṃ gurave viśvāmitrāya gurudakṣiṇātvena dadau tena ca tasyāmekaḥ putraḥ udapādīti .

gālavi pu° gālavasyāpatyam iñ . gālavarṣeḥ putre prākśṛṅgavadākhye munibhede . sa hi kuṇigargasyātivṛddhāṃ kanyāmupayeme tatkathā ca vṛddhakanyāmupavarṇya vārdhakyena ca rājendra! tapasā caiva karśitā . sā nāśakadyadā gantuṃ padāt padamapisvayam . cakāra gamane buddhiṃ paralokāya vai tadā . moktukāmāntu tāṃ dṛṣṭvā śarīraṃ nārado'vravīt . asaṃskṛtāyāḥ kanyāyāḥ kuto lokāstavānaghe! . evantu śrutamasmābhirdevaloke mahāvrate! . tapaḥ paramakaṃ prāptaṃ na tu lokāstvayā jitāḥ . tannāradavacaḥ śrutvā sā'bravīdṛṣisaṃsadi . tapaso'rdhaṃ prayacchāmi pāṇigrāhasya sattama! . ityukte'thāsya jagrāha pāṇiṃ gālavasambhavaḥ . ṛṣiḥ prākśṛṅgavānnāma samayañcedamabravīt . samayena tavādyāhaṃ pāṇiṃ sprakṣyāmi śobhane! . yadyekarātraṃ vastavyaṃ tvayā saha mayeti ha . tatheti sā pratiśrutya tasmai pāṇiṃ dadau tadā . yathādṛṣṭega vidhinā hutvā cāgniṃ vidhānataḥ . cakre ca pāṇigrahaṇaṃ tasyodvāhañca gālaviḥ bhā° śalya° 53 a° .

gāli pu° cu° gala--kṣāraṇa in . ākrośe śāpe trikā° . dadatu dadatu gāliṃ gālimantobhavanto vayamiha tadabhāvādgālidāne'pyaśaktāḥ udbhaṭaḥ .

[Page 2587b]
gālita tri° cu° gala--kṣāraṇe (gālāna) karbhaṇi kta . kṛtadrave gālitasya suvarṇasya ṣoḍaśāṃśena sīsakam vaidya . tathā pacet yathā'gālitamaṇḍaścarurbhavati lālesī paddhatiḥ .

gālinī strī kaniṣṭhāṅguṣṭhakau saktau karayoritaretaram . tarjanīmadhyamānāmāḥ saṃgatāḥ bhugnavarjitāḥ . mudraiṣā gālinī proktā śaṅkhasyopari cālitā tantrasā° ukte mudrābhede .

gāloḍi gāloḍitamācaṣṭe ñi italopaḥ mugdha° unmattādyākhyāne aka° ubha° saṭ . gāloḍayati te .

gāloḍita tri° unmādaśīlo rogārto mūrkho gāloḍitaḥ smṛtaḥ kalāpavṛttāvukte 1 unmatte 2 rogārte 3 mūrkhe ca golo hita iti vā pāṭhastatrārtheṣu .

gāloḍya na° galoḍya + svārthe prajñā° aṇ . 1 dhānyabhede 2 padmavīje rājani° .

gāvalgaṇi pu° gavalgaṇasyāṣatyam iñ . gavalgaṇerapatye sañjaye gavalgaṇaśabde dṛśyam . gāvalgāṇaridaṃ dhīmān bhā° ā° 10 a° . sañjayaśca sahāmātyo vidvān gāvalgaṇirvaśī 2 a° .

gāviṣṭhira puṃstrī gaviṣṭhirasyāpatyam vidā° añ . gaviṣṭhirarṣerapatye . tataḥ haritā° yuvāpatye phañ . gāviṣṭhirāyaṇa tadīyayuvāpatye puṃstrī .

gāvedhuka tri° gavedhukāyā vikāraḥ vilvā° aṇ . gavedhukāvayave carvādau . gavedhuśabde udā° .

gāha viloḍane bhvā° ātma° saka° ūdit veṭ . gāhate agāhiṣṭa--agāḍha jagāhe . manastu me saṃśayameva gāhate kumā° . agāhatāṣṭādaśato jigīṣavā neṣa° . jagāhire'mbudhiṃ nāgāḥ . samagāhiṣṭa cāṃmbudhim jagāhe dyāṃ niśācaraḥ jagāhe ca diśo daśa bhaṭṭiḥ . brahmāvartaṃ janapadamadhaśchāyayā gāhamānaḥ megha° . pūrvāparau toyanidhī vagāhya kumā° avā'llopaḥ . pakṣe avagāhya . tapasvigāḍhāṃ tamasām (prāpa) raghuḥ . aba + viṣayīkaraṇe ca . pakṣe sādhyāvagāhi jñānam gadā0

gāha pu° gaha--gahane bhāve karmaṇi vā ghañ . 1 gahane . gāhāddiva ā niradhukṣata ṛ° 9 . 110 . 8 . gāhāt gahanāt bhā° . gāha--kartari ac . 2 gāhakartari tri0

gida pu° rathapālake devabhede gidaiṣa te ratha eṣa vāmaśvinā tā° brā° 1 . 7 . 7 . gidā nāma rathapālakaḥ kaściddevaḥ bhā° .

gidhra tri° giriṃ dhārayati dhṛ--mūlavibha° ka ni° rilopaḥ . giridhārake .

gindaka pu° genduka + pṛṣo° . genduke (kenda) vṛkṣe hemaca° .

gi(r)rā strī gṝ--kvip vā ṭāp . vākye . raveḥ kaveḥ kiṃ samarasya sāraṃ iti praśne bhāgīrathītīrasamāśritānām vidagdhamu° uttaram . girā mukhāmbhojamiyaṃ yuyoja garogiraḥ pallalanārthalāghave naiṣadham bhavadgirāmavasarapradānāya vacāṃsi naḥ giramuttarapakṣatām māghaḥ . gīrbhiṣṭvā vayaṃ vardhayāmo vacovidaḥ ṛ° 1 . 91 . 9 . asya patyādau pare samāse aharā° rūpatrayam gīṣpatiḥ gīrpatiḥ gīḥpatiḥ . 2 stutau ca pavamāno girāvṛdham ṛ° 9 . 26 . 6 . girā stutyā vardhamānam bhā° .

giri pu° gṝ--i kicca . 1 parvate . kucaro giriṣṭhā ityṛco niruktau 1 . 20 . giriḥ parvataḥ samudgīrṇo bhavati ityuktam . sadordhvabāhuryovīro muktakeśo digambaraḥ . sarvatra samabhāvena bhāvayedyāṃ narottamaḥ . iṣṭadevīdhiyā nārīṃ sa giriḥ parikīrtita ityuktalakṣaṇe 2 tāntrikasaṃnyāsibhede, 3 parivrājakopādhibhede ca . yathā ānandagiriḥ . gi(ra)lati stokam gṝ ac . 4 bālamūṣikāyāṃ strī vā ṅīp ramānāthaḥ . 5 netraroge medi° . girikāṇaḥ 3 ta° prakṛtisvaraḥ . 6 genduke viśvaḥ . 7 pūjye tri° medi° . 8 nigaraṇe strī amaraḥ . athāndhakāraṃ girigahvarastham raghuḥ . girestaḍittvāniva tāvaduccakaiḥ māghaḥ . 9 meghe nigha° . girayo nāpa ugrā aspṛdhran ṛ° 6 . 67 . 11 . girayo meghāḥ bhā° . giribhrajo normayo madantaḥ ṛ° 10 . 68 . 1 . giribhyo meghebhyo bhraṣṭā nirgatāḥ bhā° . megho'pi giriretasmādeva jalādeḥ saṃgaraṇaṃ bhavati niru° 120 . 10 pāradadoṣabhede malaṃ viṣaṃ vahnigirī ca cāpalannaisargikaṃ doṣamuśanti pārade . upāṃdhijau dvau trapunāgayogajau doṣau rasendre kathitā sunīśvaraiḥ . malena mūrchā, maraṇaṃ viṣeṇa, dāho'gninā kaṣṭataraḥ śarīre . dehasya jāḍyaṅgiriṇā sadā syāt, cāñcalyato vīryahṛtiśca puṃsām . vaṅgena kuṣṭhaṃ bhujagena ṣaṇḍo bhavedato'sau pariśodhanīyaḥ . vahnirviṣa malañceti mukhyā doṣāstrayo rase . ete kurdanti santāpaṃ mṛtiṃ mūrchāṃ nṛṇāṃ kramāt . anye'pi kathitā doṣā bhiṣagbhiḥ pārade yadi . tathāpyete trayo doṣāḥ śodhanīyā viśeṣataḥ bhāvapra° . tataḥparasya nadīnakhādīnāṃ girinadyādi° pūrvapadasthanimittatrāt vā ṇatvam . giriṇa(na)dī giriṇa(na)khaḥ giriṇa(na)ddhaḥ giriṇi(ni)tambaḥ .

girika pu° girau kailāse kāyati kai--ka . 1 śive . giriko hiṇḍuko vṛkṣo jīvaḥ pudgala eva ca bhā° śā° 368 a° dakṣoktaśivanāmasu . nīlakaṇṭhānānyāvyutpattiruktā . giriṃ girivadacetanaṃ dehādikaṃ kāyati śabdati antarbhūtaṇyarthe kai--ka . acetanamapi dehādi cetanaṃ karotītyarthaḥ . giri + svārthe ka . 2 bālamūṣikāyām strī amaraḥ . girau bhavaḥ kan . 3 parvatajāte tri° . 4 uparicaravasunṛpamahiṣyāṃ strī tasyā girito janmakathā bhā° ā° 63 a° yathā
     rājoparicaretyevaṃ nāma tasyātha viśrutam . puropavāhinīṃ tasya nadīṃ śuktimatīṃ giriḥ . arautsaṃ ccetanāyuktaḥ kāmāt kolāhalaḥ kila . giriṃ kolāhalaṃ tantu padā vasuratāḍayat . niścakrāma tatastena prahāravivareṇa sā . tasyāṃ nadyāmajanayan mithunaṃ parvataḥ svayam . tasmāt vimokṣaṇāt prītā nadī rājñe nyavedayat . yaḥ pumānabhavat tatra taṃ sa ra jarṣisattamaḥ . vasurvasupradaścakre senāpatimarindamaḥ . cakāra patnīṃ kanthāntu tathā tāṃ girikāṃ nṛpaḥ . vasoḥ patnī ca girikā kāmakālaṃ nyavedayat . ṛtukālamanuprāptā snātā puṃsavane śuciḥ . tadahaḥ pitaraścainamūcurjahi mṛgāniti . taṃ rājasattamaṃ prītāstadā matimatāṃ vara! . sa pitṝṇāṃ niyogantamanatikramya pārthivaḥ . cacāra mṛgayāṃ kāmī girikārmeva saṃsmaran . atīva rūpasampannāṃ sākṣācchriyamivāparām . caidyoparicaraṃ vīraṃ vasuṃ nāmāntarikṣagam . caidyoparicarājjajñe girikā sapta mānavān . mahāratho magavarāṭ viśruto yo vṛhadrathaḥ . pratyagrahaḥ kuśaścaiva yamāhurmaṇivāhanam . mārutaśca yaduścaiva matsyakālo ca sattama! harivaṃ 32 a° .

girikacchapa girau parvatasthadaryāṃ kacchapaḥ . parvatadarīsthaśāyini sthalakacchape . sa ca pramathādyupadravarāhityāya gṛhe gṛhasthena sthāpanīyaḥ yathāha bhā° ānu° 121 a° goracanā sabhālambhī vacāhastaśca yo bhavet . ghṛtākṣataṃ ca yo dadhyāt mastake tatparāyaṇaḥ . ye ca māṃsaṃ na khādanti tānna śaknuma hiṃsitum . yasya cāgnirgṛhe nityaṃ divā rātrau ca dīpyate . tarakṣoścarma daṃṣṭrā ca tathaiva girikacchapaḥ . ājyadhūmoviḍālaśca chāgaḥ kṛṣṇo'tha piṅgalaḥ . yeṣāmetāni tiṣṭhanti gṛhaṣu gṛhamedhinām . tānyadhṛṣyāṇyagārāṇi piśitāśaiḥ sudāruṇaiḥ piśācoktau .

girikaṇṭaka pu° gireḥ kaṇṭaka iva bhedakatvāt . vajre trikā0

girikadamba pu° girau bhavaḥ kadambaḥ . dhārākadambe rājani° svārthe ka . tatrārthe devadāruvacāhiṅgukuṣṭhaṃ girikadambakaḥ suśrutaḥ .

girikadalī strī 7 ta° . bahuvījāyām vanarambhāyām rājani° girirambhātu madhurā himā balyā ca durjarā . tṛṣṇāpittadāhaśoṣaśamanī vīryakṛdguruḥ rājani° .

girikarṇikā strī giriḥ karṇa iva yasyāḥ kap kāpi ata ittvam . 1 pṛthivyāṃ trikā° . girerbālamūṣikāyāḥ karṇaḥ astyasyāḥ tadākārapattratvāt ṭhan . 2 aparājitā latāyāṃ 3 śvetakiṇihīvṛkṣe ca rājani° .

girikarṇī strī girerbālamūṣikāyāḥ karṇa iva karṇaḥ patramasyāḥ ṅīp . 1 aparājitālatāyām amaraḥ . triphalā girikarṇī ca haṃsapādī ca citrakam bhāvapra° . 2 yavāse śabdaca° .

girikā strī girireva svārthe ka . bālamūghikāyām amaraḥ . giriśabde girikaśabde ca dṛśyam .

girikāṇa tri° giriṇā netrarogabhedena kāṇaḥ . netrarogabhedena ekanetrahīne . asya 3 ta° prakṛtisvaratā .

girikṣit pu° giri vāci kṣiyati kṣi--vāse kvip aluksa° . stutirūpavākyasthe parameśvare pra viṣṇave śūṣametu manmagirikṣita urugāyāya vṛṣṇe ṛ° 1 . 154 . 3 . girikṣite giri vāci, girivadunnatapradeśe vā tiṣṭhate bhā° .

girikṣipa tri° giriṃ kṣipati kṣipa--ka . 1 girerutkṣepaṇa sāmarthyavati 2 akrūrabhrātari pu° gāndinījaśabde dṛśyam

giriguḍa pu° girau guḍa iva . genda ke (kenda) hemaca° .

giricara tri° girau carati cara--ṭa° . 1 parvatacāriṇi . giri cara iva nāgaṃ prāṇasāraṃ bibharti śaku° striyāṃ ṅīp . 2 caure tadīśe 3 rudrabhede pu° nama uṣṇīṣile giricarāya yaju° 16 . 21 . giricaraścauraḥ adhyanyānāṃ vastrādyapahartuṃ parvatādiviṣamasthānacaratvāt tadadhipatvād rudropi girivaraḥ ityupacāraḥ .

girija na° girau jāyate jana--ḍa . 1 śailaje śilājatuni 2 lordhre 3 abhrake ca medi° . 4 gerike rājani° 5 madhuka vṛkṣe 6 gauraśāke pu° ratnamā° . 7 himādrijātāyāṃ pārvatyāṃ strī āgataṃ śivabaktrebhyo gataśca girijānane yāmalam . yadā yadā sa girijāmṛdunāmākṣarāgatam kāśī° 66 a° 8 mātulāṅgyāṃ strī medi° 9 śvetavuhnāyāṃ ratnamā° . 10 kṣudrapāṣāṇabhedalatāyāṃ 11 trāyamāṇalatāyāṃ 12 kārī vṛkṣe 13 mallikāyāṃ 14 girikadalyāṃ ca strī rājani° . 15 parvatajātamātre tri° . giri vāci jāyate jana--ḍa aluksa° . 16 stutirūpavākyaniṣpanne ca marutvate girijā evayā marut ṛ° 5 . 87 . 2 . girijā vāciniṣpannāḥ bhā° . pārvatyā himālayarūpagirerjanmakathā śivapurāṇe 13 a° himālayasya menakānāmnī patnī babhūvetyuktvā prasūtirabhava° ttasyāḥ menāyāḥ kanyakā śubhā ityupakrame tāṃ pārvatītyābhijanācca nāmato juhāva tadbandhujanaḥ svabhāvataḥ . mātrā niṣiddhā tapase yadā tu sā yayāvumākhyāṃ bhavabhakti bhāvinī . kālikāpurāṇe tu tasyāḥ kālītināma tatkathā 41 . 42 a° dṛśyā . 17 gaṅgāyāñca strī tasyā api tata utpattikathā kālikāpu° 47 a° dṛśyā .

girijātanaya pu° 6 ta° . kārtikeye tasya ca yathotpattistathā kārtikeyaprasūśabde 1956 pṛ° uktaprāyā kālikāpu° 47 a° vistareṇa dṛśyā . girijānandanādayo'pyatra .

girijāpati pu° 6 ta° . 1 śive, girijeśādayo'pyatra .

girijāmala na° girau parvate meghe ghanarave vā jāyate janaḍa, teṣu amalam, tathābhūtañca tadamalañca, girijāyāḥ pārvatyā vījarūpaṃ malaṃ vā . 1 abhrake tasya yathā ca pārvatīvījajātatvaṃ tathā abhrakaśabde 315 pṛ° uktam bhāvapra° tasyānyathotpattibhedādikamaktaṃ yathā
     purā badhāya vṛtrasya vajriṇā vajramuddhṛtam . visphu liṅgāstatastasya gagane parisarpitāḥ . ta nipeturghanadhvānācchikhareṣu mahībhṛtām . tebhya eva samutpannaṃ tattadgiriṣu cābhrakam . tadvajraṃ vajrajātatpa dabhramabhraravodbhavāt . gaganān skhalitaṃ yasmād gaganañca tato matam . viprakṣatriyaviṭśūdrabhedāttat syāccaturvivam . krameṇaiva sitaṃ raktaṃ pītaṃ kṛṣṇañca varṇataḥ . praśasyate sitantāre raktaṃ tattu rasāyane . pītaṃ hemanikṛṣṇantu gadeṣu drutaye'pi ca . pinākaṃ darduraṃ nāgaṃ vajrañceti caturvidham . bhuñcatyagnau vinikṣiptaṃ pinākandalasañcayam . ajñānādbhakṣaṇaṃ tasya mahākuṣṭha pradāyakam . darduraṃ tvagniniḥkṣiptaṃ kurute darduraṃdhvanima . golakān bahuśaḥ kṛtvāṃ sa khānmṛtyu pradāyakaḥ . nāgantu nāgavad vahnau phutkāraṃ parimuñcati . tadbhakṣitamavaśyantu vidadhāti bhagandaram . vajrantu vajravattiṣṭhettannāgnau vikṛtiṃ vrajet . sarvābhreṣu varaṃ vajraṃ vyādhivārdhakyamṛtyuhṛt . abhramuttaraśailotthaṃ bahusatvaṃ guṇādhikam . dakṣiṇādribhavaṃ svalpasatvamalpaguṇapadam . abhraṃ kaṣāyaṃ madhuraṃ suśītamāyuṣkaraṃ dhātuvivardhanañca . hanyāt tridoṣaṃ braṇamehakuṣṭhaplīhodaragranthiviṣakramīṃśca . rogān hanti draḍhayati vapu rvīryavṛddhiṃ vidhatte tāruṇyādyaṃ ramayati śataṃ yoṣatāṃ nityameva . dīrghāyuṣkān janayati sutān vikramaiḥ siṃhatulyān mṛtyorbhītiṃ harati satataṃ sevyamānaṃ mṛtābhram . abhraśabde anuktāstadguṇādibhedā ihoktāḥ .

girijvara pu° giri jṛrayati jvara--ṇic--ac . vajre śabdara° .

giri(li)ta tri° gila--kta vā raḥ . bhakṣite rāyamuku° .

giritra pu° girau kailāse sthitastrāyate trai--ka . rudraṃ . śivāṃ giritra tāṃ kuru yaju° 16 . 3 .

giridurga na° girireva durgam rājñāṃ śatrubhyo niḥśaṅka--, tayā vāsasthānam . parvatarūpe tādṛśe sthāne (gaḍa) . dhanvadurgaṃ mahīdurgamabdurgaṃ vārkṣameva vā . nṛdurgaṃ giridurgaṃ vā samāśritya vaset puram . sarveṇa tu prayatnena girivurgaṃ samāśrayet . eṣāṃ hi bahuguṇyena giridurgaṃ viśiṣyate . trīṇyādyānyāśritāsteṣāṃ mṛgagartāśrayāpcarāḥ . trīṇyuttarāṇi kramaśaḥ plavaṅgamanarāmarāḥ manuḥ . eṣāṃ madhye giridurgaṃ bahuguṇatvāt viśiṣṭaṃ tasya guṇāśca sudurārohatvaṃ mahāpradeśādalpaprāṇapreritaśilādinā bahuśatrusaṃnyavināśanamityādayaḥ kūllu° vasanto giridurgeṣu vanadurgeṣu dhanvinaḥ bhā° vi° 5 a° .

giridhātu pu° 6 ta° . gairike upadhātubhede rājani° .

girinagara na° vṛ° sa° kūrmavibhāge 14 a° dakṣiṇasyāmukte atha dakṣiṇena laṅketyupakrame kālājinasaurikīrṇatālikaṭāḥ girinagaramalayadarduramahendramālindyamarukacchāḥ ityukte deśabhede . asya ca saṃjñātve'pi pūrvapadasthanimittāt kṣubhrāditvāt na ṇatvam .

girinadyādi pu° vārti° ga° ukte pūrvapadasthanimittāt vā ṇatvanimitte śabdagaṇe sa ca gaṇaḥ girinadī girinakha girinaddha girinitamba cakranadī cakranitamba tūryamāṇamāṣoṇa ārgayana ākṛttigaṇaḥ . girinadyādīnāṃ vā vārti° .

girinandinī strī 6 ta° . himālayasutāyāṃ 1 pārvatyāṃ 2 gaṅgāyāñca, girernandinīva . 3 nadīmātre tāsāṃ giriprabhavatvāttathātvam anyāśca sarito bahvyaḥ ityurpakrame śubhāśca girinandinyaḥ harivaṃ° 136 a° . kalindagirinandinītaṭasuradumālambinī rasaraṅgādharaḥ .

girinimba pu° 7 ta° . mahānimbavṛkṣe rājani° .

giripīlu pu° 6 ta° . (phālasā) iti vṛkṣabhede rājani° .

giripura na° ānartadeśāntargate purabhede ānartaśabde 727 pṛ° udā° .

giripuṣpaka na° gireḥ puṣpamiva kāyati kai--ka . śilājatuni rājani° .

giripriyā strī giriḥ priyo'syāḥ . camaryāṃ mṛgabhede rājani° .

giribudhnā strī girirvudhna iva yasyāḥ . apsu . giribudhnā uvācāpaḥ śata° brā° 7 . 4 . 2 . 18 .

giribhid pu° giriṃ bhinatti bhida--kvip . 1 pāṣāṇabhedake vṛkṣe bhāvapra° . 2 indre ca . 3 nadyantare . 4 nadībhedake nadyantare'saṃsavo giribhiccet kātyā° śrau° 25 . 14 . 23 . giriṃ bhittvā yā nadyāgatā tadanantare saṃsavo na bhavati karkaḥ .

giribhū tri° girau bhavati bhū--kvip . 1 parvataprabhave kṣudrapāṣāṇabhede 2 pārvatyāṃ 3 gaṅgāyāṃ ca strī 6 ta° . 4 parvatabhūmau strī .

girimallikā strī girau mallīva ivārthe kan . kuṭajavṛkṣe . amaraḥ .

girimāna pu° gireriva mānamasya . gaje śabdaratnā° . tasya uccatvāttathātvam .

girimāla pu° girau mālaḥ sambandho'sya . bādhake svanāmakhyāte yajñiyayūpakāṣṭhasādhane vṛkṣabhede telyako bādhako vā kātyā° śrau° 23 . 3 . 9 . yūpo bhavati tailyakastiṇiśaḥ bādhako girimālaḥ karkaḥ .

girimṛd strī 6 ta° . 1 gairike (gerimāṭi) trikā° . 2 parvatamṛttikāyāñca .

girimṛdbhava na° girermṛdo bhavati bhū--ac . gairike rājaniṃ0

girimeda pu° girirmeda iva sāro'sya viṭkhadire ratnamā0

giriyaka pu° giriṃ yāti yā--ka saṃjñāyāṃ kan . genduke (kenda) vṛkṣe hemaca° .

giriyāka pu° giriṃ yāti--yā kvip saṃjñāyāṃ kan na hṛsvaḥ . kenduke śabdaratnā° .

girirāj pu° giriṣu rājate rāja--kvip 7 ta° . 1 parvataśraṣṭhe sa tayābhihato rājan tācalat girirāḍiva bhā° bhī° 78 a° . girirāṭpādacārīva bhāga° 6 . 12 . 25 . 2 himācale ca .

girirāja pu° 6 ta° . himālaye . yathā ca tasya nagarājatvaṃ tathā acalarājaśabde 83 pṛ° uktam . so'pi kārpāṭikastasya girirājasya bhāṣitam . girirājāṅgajāsakhaḥ kāśī° . girirājarājasutānvitavāmatanum śivastavaḥ .

girivāsin tri° giriṃ vāsayati surabhīkaroti vāsiṇini, girau vasati vasa--ṇini vā . hastikande vṛkṣe rājani° .

girivraja na° girīṇāṃ pañcānāṃ vrajo yatra . magadhadeśāntargate jarāsandhapura so'bhijano'sya aṇ . gairivraja taddeśavāsini tri° bahuṣu tasya luk . girivrajāḥ magadhapuṇḍramithilāśca vṛ° sa° 10 a° . girivrajavarṇanaṃ bhā° sa° 21 a° . yathā
     eṣa pārtha! mahān bhāti paśumānnityamambumān . nirāmayaḥ suveśmāḍhyo niveśo māgadhaḥ śubhaḥ . vaihāro 1 vipulaḥ śailo varāhaḥ 2 vṛṣabha 3 stathā . tathā ṛṣigiri 4 stāta! śubhaścaityaka 5 pañcamāḥ . ete pañca mahāśṛṅgāḥ parvatāḥ śītaladrumāḥ . rakṣantīvābhisaṃhatya saṃhatāṅgā girivrajam ityupakrame .
     aṅgavaṅgādayaśceva rājānaḥ sumahābalāḥ . gautamakṣayamabhyetya ramante sma purārjuna! . vanarājīstu paśyemāḥ pippalānāṃ manoramāḥ . lodhrāṇāñca śubhāḥ pārtha! gautamaukaḥsamīpajāḥ . arvudaḥ śakravāpī ca pannagau śatrutāpanau . svastikasyālayaścātna maṇināgasya cottamaḥ . aparihāryā meghānā māgadhā manunā kṛtāḥ . kauśiko maṇimāṃścaiva cakrāte cāpyanugraham . evaṃ prāpya pura ramya durādharṣaṃ samantataḥ . arthasiddhiṃ tvanupamāṃ jarāsandho'bhimanyate .

giriśa pu° girau śete śī--bā° loke'pi ḍa, girirastyasya lāmā° śa vā . 1 śive amaraḥ . giriśamupacacāra pratyahaṃ sā sukuśī kumā° . giriśaramaṇī kāli! satatam kālāstavaḥ . śivena vacasā tvā giriśācchā vadāmasi yaju° 16 . 4 .

giriśanta pu° mahādeve . giriśantābhicākaśīhi yaju° 16 . 2 . girau kailāse sthitaḥ śaṃ sukhaṃ prāṇināṃ tanāṃti vistārayati, giri vāci sthitaḥ śaṃ tanotīti vā girau--meghe sthito vṛṣṭidvāreṇa śaṃ tanotīti vā vedadī° . sarvatra tana--bā° ḍa . giri vācīti pakṣe aluksa° .

giriśaya pu° girau kailāse śete śī--ac . mahādeve . namo giriśayāya ca giriṣṭhāya ca yaju° 16 . 9 .

giriśāla pu° giriṃ śalati āśrayatvena gacchati śalagatau aṇ upa° sa° . suśrutokte pratude pakṣibhede . kapotapārāvatetyupakrame giriśālahvānadūṣaketyādayaḥ pratudāḥ suśrutaḥ .

giriśālinī strī giriṃ bālamuṣikākarṇaṃ śalate ślāghate svapatreṇa śala--ślāghāyāṃ ṇini ṅīp . girikarṇikāyāmaparājitāyām pāribhadraṃ pāṭalā ca bakulaṃ giriśālinī vāmanapu° . tattulyapatratvena gireḥ ślāghanāt tasyāstathātvam .

giriśṛṅga pu° gireḥ śṛṅgamākāreṇāstyasya ac . 1 gaṇeśe śabdaratnā° śuṇḍādaṇḍasyottalane giriśṛṅgākāratvāt tasya tathātvam . 6 ta° . 2 parvataśikhare na° .

giriṣad pu° girau sīdati sada--kvip ṣatvam . mahādeve .

giriṣṭhā strī girau tiṣṭhati sthā kvip amba° ṣatvam . 1 mahādeve 2 parvatasthāyimātre tri° . mṛgo na bhīmaḥ kucaro giriṣṭhāḥ ṛ° 1 . 144 . 2 . giriṣṭhā giristhāyī niru0

girisarpa pu° nityaḥ 7 ta° . darvīkarasarpabhede suśrutaḥ . ahiśabde 581 pṛ° vivṛtiḥ .

girisāra pu° 6 ta° . 1 lauhe 2 raṅge ghātubhede ca droṇāya preṣayāmāsa girisārasayīṃ valī bhā° bhī° 53 a° girisu sāraḥ candanādisurabhidravyavattvāt śreṣṭhaḥ . 3 malayaparvate mediniḥ .

girisuta pu° 6 ta° . 1 mainākaparvate . 2 pārvatyām strī . avatu vo girisutā śaśibhṛtaḥ priyatamā udbhaṭaḥ . śambhoḥ śirasīndukalā vṛṣadhvajo'kṣi ca tṛtīyamapyūrdhvam . śūlaṃ dhanuḥ pinākaṃ vāmārdhe vā girisatārdhama vṛ° sa° 58 a° .

girisravā strī gireḥ sravati sru--ac 5 ta° . parvasanadyāṃ girisravābhi! sarvābhiḥ pṛṣṭhato'nugatā śubhā bhā° ānu° 14 a° .

girihvā strī giriṃ bālamūṣikākarṇaṃ hvayati spardhate tadākāreṇa hve--ka . girikarṇikāyām aparājitāyām tatkarṇatulyapatratvāstasyāstathātvam . śvetā girihvā kiṇihī sitā ca suśru° . ā + hve--ka . giryāhvāpyatra . śirīṣaḥ kiṇīhiḥ śelaḥ giryāhvā rajanīdvayam suśru° .

girīndra pu° giririndra iva śreṣṭhatvāt 6 ta° vā . himālaye parvate acalarājaśabde 83 pṛ° vivṛtiḥ . 1 mahādeve ca kailāseśvaratvattasya tathātvam . mādhavañca girīndro'sau sambhāvayati cetasi kāśī° 66 a° .

girīśa pu° gireḥ kailāsasya īśaḥ . mahādeve amaraḥ . sutāṃ girīśapratiṣaktamānasām kumā° . girīṇāmīśaḥ . 2 himālaye . girāṃ vācāmīśaḥ . 3 vācaspatau ca medi° .

girvaṇas pu° girā stutyā vanyate bana--karmaṇi asun saṃjñātvāt ṇatvaṃ pṛṣo° nopapadadīrghaḥ . 1 stavanīye devabhede . girvaṇādevo bhavati gīrbhirenaṃ vanayanti niru° 6 . 14 . somāsa indra! girvaṇaḥ ṛ° 1 . 5 . 7 . gīrbhiḥ stutibhiḥ saṃbhajanīyo devaviśeṣaḥ bhā° . kartari asun . 2 stotari ca . dhīro girvaṇasyurvidānaḥ ṛ° 10 . 111 . 1 . gorbhirvananti bhajante iti girvaṇasaḥ stotāraḥ vanaterasuni rūpam upapadadīrghābhāvaśchāndasaḥ . tadantāt kyap . kyācchandasi pā° upratyayaḥ stotṝn kāmayamānaḥ dhā° . pari tvā girvaṇo! gira imā bhavantu viśvataḥ śata° brā° 3 . 6 . 1 . 24 .

girvan pu° girā vanyate vana--vic ni° upapadadīrghābhāvaḥ . indrādau deve indro vai girvā śata° brā° 3 . 6 . 1 . 24 .

girvāhas pu° girā stutivācā uhyate ni° upapadadīrghābhāvaḥ . stutivākyavāhanīye indrādau deve . na jagmurgirvāho! aśvāḥ ṛ° 6 . 24 . 6 .

gila gila gilane saka° tu° para° seṭ . gilati gilan sārvadhātukaviṣayo'yam . girateḥ rasya laḥ ityeke . kintu gilana iti nirdeśāt sautro'yaṃ dhāturityeva jyāyaḥ

gila tri° gila--ka . 1 bhakṣake . gilegilasva vārti° etatpare pūrvasya mum! timiṅgilaḥ . timiṅgilagilo'pyasti tadgilo'pyasti rāghava! gilasma tu na gilagilaḥ gelagile ca vā° . timiṅgilagilaḥ ityādau mum . 2 kumbhīre pu° śabdaca° . tasya sarvapadārthasya carvaṇābhāvena gilanāt tathātvam . karmaṇi mūla° ka . 3 jambīre śabdaca° tasya dantaśaṭhatvena carvaṇantareṇa gilanāttathātvam .

gilagila pu° gilaṃ kumbhīraṃ gilati gila--ka . agilasyetyukteḥ na murm . gilagrāhe nakre (hāṃgara) .

[Page 2592b]
gilagrāha pu° gilaṃ kumbhīraṃ gṛhṇāti graha--aṇ upa° sa° . nakre rājani° .

gilana na° sau° gila--lyuṭ gilana iti nirdeśāt na guṇaḥ . carvaṇamantareṇa bhakṣaṇe(gelā) amaraḥ .

gilāyu granthirgale tvāmalakāsthimātraḥ sthiro'lparuk syāt kapharaktamūrtiḥ . saṃlakṣyate saktamivāśanañca sa śastra sādhyastu gilāyusaṃjñaḥ suśrutokte kaṇṭharogabhede .

gili strī gila--bhāve in . gilane amaraṭī° .

gilita tri° gila--kta . bhakṣite amaraḥ .

giloḍya pu° madhuraphale vṛkṣabhede . katakaḍyigalopiyāletyādyupakrame samāsena madhuro vargaḥ suśrutaḥ .

gi(ge)ṣṇu tri° gai--gādābhyāmiṣṇuc uṇā° iṣṇuc ādguṇaḥ . iṣṇugiti kecit paṭhanti tanmate āto lopaḥ . 1 gāyane 2 sāmādigāyake pu° . ujjvaladattīye tu iṣṇujityeva pāṭhaḥ matāntare eṣṇuk iti pāṭhāntaramuktvā āto lope rūpasāmānyamuktvā citsvarābhāvāt svare bheda ityuktaṃ tenaṃ śabdakalpadrume giṣṇa ityadantaśabdakalpanaṃ prāmādikam . tathā ca giṣṇuriti, geṣṇuriti vā śabdarūpadvayam .

gīta na° ge--gāne bhāve kta . gāne svaraviśeṣaniṣpādye śabdabhede . tacca dvividhaṃ laukikaṃ vaidikañca tatra gānaśabda vadikagānalakṣaṇādikamuktaṃ laukimadhunocyate .
     dhātumātrāsamāyuktaṃ gītamityucyate budhaiḥ . tatra nādātmakodhāturmātrā hyakṣarasañcayaḥ . taddhividhaṃ yayā gītañca dvividhaṃ proktaṃ yantragātravibhāgataḥ . yantraṃ syādveṇuvīṇādi gātrantu mukhajaṃ matam . nivandhamanivandhañca gītaṃ dvividhamucyate . anivandhaṃ bhavedgītaṃ varṇādiniyamaṃ vinā . tadvā gamakadhātvādyai ranivandhaṃ vinākṛtam . nivandhañca bhanedgītaṃ tālamāna rasāñcitam . chandogamakadhātvādyairvarṇādiniyamaiḥ kṛtam . ṛgbhiḥ pāṭhyamabhūdgītaṃ sāmabhyaḥ samapadyata . yajurbhyo'bhinayā jātā rasāścātharvaṇaḥ smṛtāḥ . atha saṃgītalakṣaṇam tālavādyānugaṃ gītaṃ naṭībhiryatra gīyate nṛtyasyānuga taṃ raṅge tatsaṅgītakamucyate . saṅgītakena ramyeṇa sukhaṃ yasya na cetasi . manuṣyavṛṣabho loke vidhinaiva sa vañcitaḥ . saṃsāraduḥkha dagdhānāmuttamānāmanugrahāt . prabhuṇā śaṅkareṇātra gītavādyaṃ prakāśitam . gītaṃ vādyaṃ tathā nṛtyaṃ tauryatrikamidaṃ matam . tūryaśabdomṛdaṅge syāt muraje'pi ca dṛśyate . gītajño yadi gītena nāpnoti paramaṃ padam . rudratyānucaro bhūtvā tenaiva saha modate . gītena hariṇā raṅgaṃ prāpnuvantyapi pakṣiṇaḥ . vanādāyānti phaṇinaḥ śiśavo na rudanti ca . hṛdi camatkṛtaye kimataḥ paraṃ phaṇivaro'śvataro vata pañcamaḥ . api mṛtā yadavāpa madālasāṃ madhuragītavaśīkṛtaśaṅkaraḥ . paramānandavibardhanamabhimataphala vaśīkaraṇam . sakalajanacittaharaṇaṃ vimuktivījaṃ paraṃ gītam . śuddhaśālagasaṅkīṇabhedādgītaṃ tridhā matam . elā sādyabhavā sapāṭhakara tat pañcatāneśvaraḥ kairāte svaracakrapālavijayā patraṃ tribhaṅgitayā . ṭeṅkāvarṇasaraḥpuṭau dvipadikā suktāvalīmāhakālambodaṇḍakavartanīti kathitāḥ śuddhāsu te viṃśatiḥ saṅgītadā° . elādīnāmeteṣāṃ viṃśati saṃkhyakānāṃ prabandhagītānāmaṅgāni ṣaṭ bhavanti yathā padaṃ tāno virudaśca tālaḥ pāṭhaḥ svarastathā . elādīnāṃ ṣaḍaṅgāni kathitāni viriñcinā . paunaruktyaṃ na deśīye gīte doṣo'bhijāyate . śīghroccāreṇa varṇānāṃ tathā caiva prasāraṇe . liṅgānyatve visandhau ca saṃyuktākṣaramokṣaṇe . parivarte 'kṣarāṇāñca hrasvadorghavyatikrame . śālagasūtraṃ yathā dhruvakomaṇḍakaścaiva pratimaṇḍonisārukaḥ . vāsakaḥ pratilābhaśca tathānyā caikatālikā . yatiśca jhumari śceti śālagaṃ sūtramīritam . saṅkīrṇasūtraṃ yathā caitromaṅgalakastathā na gaṇikā carcātināṭonnavī dohā syādvahulastathāgurubalo gītā ca govistathā . hemnophopyatha kārikā tripadiketyetāni kāmadviṣā saṃkṣepeṇa caturdaśa prakṛṭitānyatrādhamāni kramāt saṅgītadā° . adhikam ullopyaśabde 1373 pṛ° dṛśyam . svārthe ka tatrārthe kāvyālāpāśca ye kecit gītakānyakhilāni ca . śabdamūrtidharasyaite viṣṇoraṃśā mahātmanaḥ agnipu° . karmaṇi kta . 2 śabdite medi° . 3 stute 4 gānakarmaṇi kṛtagāne tri° . gītā sugītā kartavyā gānaśabde udā° .

gītagovinda pu° gītogovindo'tra . jayadevakṛte śrīkṛṣṇacaritakhyāpake dvādaśasargātmake granthabhede . yacchṛṅgāra vivekatattvamapi satkāvyeṣu līlāyitam tatsarvaṃ jayadevapaṇḍitakaveḥ kṛṣṇaikatānātmanaḥ . sānandāḥ pariśodhayantu sudhiyaḥ śrīgītagovinditaḥ gītago° .

gītapriya tri° gītaṃ priyamasya . 1 gānarakte 2 mahādebe pu° 3 kumārānugatamātṛkāmede strī . gītapriyā ca kalyāṇī rudraromā'mitāśanā bhā° śalya° 5 a° mātṛgaṇoktau .

gītamodin tri° gītena modate muda--ṇini . 1 gītenāmodakartari striyāṃ ṅīp . 2 kinnare pu° śabdara° .

gītā strī gai--karmaṇi kta . 1 guruśiṣyakalpanayā ātmavidyopadeśātmake kathāviśeṣe sā ca bhanavadgītārāmagītādibhedāt bahulā kintu bhagavadgītāyāmeva prasiddhiḥ . gītā sugītā kartavyā kimanyaiḥ śāstravistaraiḥ . yā svayaṃ padmanābhasya mukhapadmāt viniḥsṛteti śrīdharasvāmidhṛtavacanam . prasiddha gītāyāstātparyādi nīlakaṇṭhena samagrāhi yathā bhārata sarvavedārtho, bhāratārthaśca kṛtsnaśaḥ . gītāyāmasti, teneyaṃ sarvaśāstramayī matā . karmopāstijñānabhedaiḥ śāstraṃ kāṇḍatrayātmakam bhaktistūpāsanākāṇḍāttṛtīyānnātiricyate . tadeva brahma tvaṃ viddhi nedaṃ yattadupāsate . iti śrutyaiva vedyasya hyupāsyādanyateritā . iyamaṣṭādaśādhyāyī kramāt ṣaṭkatrikeṇa hi . karmopāstijñānakāṇḍatritayātmā nigadyate . madhusūdanasarasvatībhistu gītāgūḍhārthadīpinyāṃ tatprayojanādikaṃ vistareṇa darśitaṃ yathā
     sahetukasya saṃsārasyātyantoparamātmakam . paraṃ niśreyasaṃ gītāśāstrasyoktaṃ prayojanam . saccidānandarūpantat pūrṇaṃ viṣṇoḥ paraṃ padam . yatprāptaye samārabdhāḥ vedāḥ kāṇḍatrayātmakāḥ . karmopāstistathā jñānamiti kāṇḍatrayaṃ kramāt . tadrūpāṣṭādaśādhyāyī gītā kāṇḍatrayātmikā . ekamekena ṣaṭkena kāṇḍamatropalakṣayet . karmaniṣṭhājñānaniṣṭhe kathite prathamāntyayoḥ . yataḥ samuccaye nāsti tayorativirodhataḥ . bhagavadbhaktiniṣṭhā tu madhyame parikāṃrtitā . ubhayānugatā sā hi sarvavighnāpanodinī . karmamiśrā ca śuddhā ca jñānamiśrā ca sā tridhā . tatra tu prathame kāṇḍe karmatattyāgavarṇanāt . tvaṃpadārtho viśuddhātmā sopapattirnirūpyate . dvitīye bhagavadbhaktiniṣṭhāvarṇanayā tataḥ . bhagavān paramānandastatpadārtho'vadhāryate . tṛtīye tu tayoraikyaṃ vākyārtho varṇyate sphuṭam . evamapyatra kāṇḍānāṃ saṃbandho'sti parasparam . pratyadhyāyaṃ viśeṣantu tatratatraiva vakṣyate . muktisādhanaparvedaṃ śāstrārthatvena kathyate . niṣkāmakarmānuṣṭhānaṃ tyāgāt kāmyaniṣiddhayoḥ . tatrāpi paramodharmo japastutyādikaṃ hareḥ . kṣīṇapāpasya cittasya viveke yogyatā yadā . nityānityavivekastu jāyate sudṛḍhastadā . ihāmūtrārtha vairāgyaṃ vaśīkārābhidhaṃ kramāt . tataḥ śamādisaṃpattyā saṃnyāsaniṣṭhatā bhavet . evaṃ sarvaparityāgānmumukṣā jāyate dṛḍhā . tato gurūpasadanamupadeśagrahastataḥ . tataḥ sandehahānāya vedāntaśravaṇādikam . sarvamuttaramīmāṃsāśāstramatropayujyate . tatastatparipākeṇa nididhyāsananiṣṭhatā . yogaśāstraṃ tu saṃpūrṇamupakṣīṇaṃ bhavediha . kṣīṇadoṣe tataścitte vākyāttattvamatirbhavet . sākṣātkāro nirvikalpaḥ śabdādevopajāyate . avidyāvinivṛttistu tattvajñānodaye bhavet . tata āvaraṇe kṣīṇe kṣīyete bhramasaṃśayau . anārabdhāni karmāṇi naśyantyeva samantataḥ . na cāgāmīni jāyante tattvajñānaprabhāvataḥ . prārabdhakarmavikṣepādvāsanā tu na naśyati . sā sarvato balavato saṃyamegopaśāmyati . saṃyamo dhāraṇā dhyānaṃ samādhiriti yat trikam . yamādipañcakaṃ pūrvaṃ tadarthamupayujyate . īśvaro praṇidhānāttu samādhiḥ sidhyati drutam . tatobhavenmanonāśavāsanākṣaya eva ca . tattvajñānaṃ manonāśovāsanākṣaya ityapi . yugapattritayābhyāsābjīvanmuktirdṛḍhā bhavet . vidvatsaṃnyāsakathanametadarthaṃ śrutau kṛtam . prāgasiddho yaevāṃśo yatnaḥ syāttasya sādhane . niruddhe cetasi purā savikalpasamādhinā . nirvikalpasamādhistu bhavedatra tribhūmikaḥ . vyuttiṣṭhate svatastvādye dvitīye paravodhitaḥ . antyetūttiṣṭane naiva sadā bhavati tanmayaḥ . evambhūtobrāhmaṇaḥ syādvariṣṭho brahmavādinām . guṇātītaḥ sthitaprajño viṣṇubhaktaśca kathyate . ativarṇāśramī jīvanmukta ātmaratistadā . etasya kṛtakṛtyatvācchāstramasmānnivartate . yasya deve parā maktiryathā deve tathā gurau . tasyaite kathitā hyarthāḥ prakāśante mahātmataḥ . ityādiśrutimānena kāyena manasā girā . sarvāvasthāsu bhagavadbhaktiratropayujyate . pūrvabhūmaukṛtā bhaktiruttarāṃ bhūmimānayet . anyathā vighnabāhulyāt phalasiddhiḥ sudurlabhā . pūrvābhyāsema tenaiva kriyate hyavaśo'pi saḥ . tānekajanmasaṃsiddha ityādi ca vaco hareḥ . yāśca prāgabhavasaṃskārairacintyatvāttu kaścana . prāgeva kṛtakṛtyaḥ gyādakasmāt phalapātavat . na taṃ pratikṛtārthatvācchāstramārabdhamiṣyate . prāksiddhasādhamābhyāsāddurjñoyā bhagavatlapā . evaṃ prāgbhūmisiddhāvapyuttarottarabhūmaye . vidheyā mayavadbhaktistāṃ vinā sā na siddhyati . jīvanmuktadaśāyāṃ ta na bhakteḥ phalakalpanā . adveṣṭṛtvādivatteṣāṃ svabhāvo lajanaṃ hareḥ . atmārāgāśca munayo nirgranyā apyarukrame . kurvantyahaitukīṃ bhaktimitthaṃbhūtaguṇo hariḥ . teṣāṃ jñānī nityayukta ekabhaktirviśiṣyate . ityādivacanāt premabhakto'yaṃ sukhya ucyate . etat sarvaṃ bhagavatā gītāśāstre prakāśitam . ato vyākhyātumetanma mama utsahate bhṛśam . niṣkāmakarmānuṣṭhānaṃ mūlaṃ mokṣasye kīrtitam . śokādirāsuraḥ pāpmā tasya ca pratibandhakaḥ . yataḥ svadharbhavibhraṃśaḥ pratiṣiddhasya sevanāt . phalābhimandhi pūrvā vā sāhaṅkorā kriyā bhavet . āviṣṭaḥ puruṣo nityamevamāsurapāpmabhiḥ . pumarthalābhāyogyaḥ san labhate duḥkhasantatim . duḥkhaṃ svabhāvato dveṣyaṃ sarveṣāṃ prāṇināmiha . atastatsādhanaṃ tyājyaṃ śokamohādikaṃ vidā . anādibhavasantānanirūḍhaṃ duḥkhakāraṇam . dustyajaṃ śokamohādi kenopāyena hīyatām . evamākāṅkṣayāviṣṭaṃ puruṣārthonmukhaṃ naram . bubodhayiṣurāhedaṃ bhagavān śāstramuttamam . vyāsapraṇītādhyātmarāmāyaṇāntargatā rāmagītā bhāratāśvamevikokte brāhmaṇagītānugīte devībhāgavatoktā devīgītā vaiṣṇavabhāgavatoktā gopīgītā tantroktā śivagītā ityādayo vahvyo gītāḥ santi . tāśca sarvā eva adhyātmavidyāprakāśikāḥ . aparādhaśabde 223 pṛ° uktavākye pratyahaṃ gītādhyāyapāṭhaphalamuktam .

gītāyana na° 6 ta° . gānasādhane veṇumṛdaṅgādau gītāyanaiḥ dundubhiśaṅkhaveṇubhiḥ bhāga° 4 . 4 . 6 .

gītāsāra pu° gītāyā bhagavadgītāyā sāraḥ saṃkṣepeṇārthakathanamatra . garuḍapurāṇāntargate 235 adhyāyāditraye bhagavadgītārthoktisaṃkṣeparūpagranthe .

gīti strī gai--bhāve ktin . 1 gāne . tavāsmi gītirāgeṇa hāriṇā prasabhaṃ hṛtaḥ . ahorāgaparivāhiṇī gītiḥ śaku° . śrutāpsarogītirapi kṣaṇe'smin kumā° . āryāprathamadaloktaṃ kathamapi lakṣaṇaṃ bhavedubhayoḥ . dalayoḥ kṛtayatiśobhāṃ tāṃ gītiṃ gītavān bhujaṅgeśaḥ vṛ° ra° ukte 2 mātrāvṛttabhede .

gītikā strī gītiriva kāyati kai--ka . 1 gītitulyagāthāyāṃ gāyatrīṃ paṭhate yastu varṇaśaṅkarajastathā . gāthā ca gītikā cāpi tasya sampadyate nṛpa! bhā° va° 85 a° . gāthā svaraniyamahīnā, gadyavanmukhānniḥ sarāta . gāthaiva grāmyagotivat svaravarṇavikṛtā gītikā gīlaka° . sagaṇo jayugmabharaiḥ slagaiḥ kathitā yudhairiha gītikā vṛ° ra° ṭī° ukte 2 viṃśatyakṣarapādake samacatuṣpādavarṇavṛttabhede ca . svārthe ka . gītikā 3 gītau gāne .

gīthā strī gai--thak . vāci . eṣa u vā udgīthaḥ prāṇo vā ut prāṇena hīdaṃ sarvamuttabdhaṃ, vāgeva gīthā ucca gīthā ceti sa udgīthaḥ śata° brā° 14 . 4 . 1 . 25 . vāgeva gīthā udgīthābhivyaktirūpā gāyateḥ śabdārthatvāt bhā0

gīratha pu° gīḥ ratha ivāsya . 1 gīṣpatau trikā° . 2 jīvātmani śabdārthaci° .

gīrṇa tri° gṝ--nigaraṇe śabde karmaṇi kta . 1 varṇite 2 stute 3 gilite ca amaraḥ .

gīrṇi strī gṝ--bhāve ktin . 1 stutau 2 varṇane 3 gilane ca amaraḥ .

gīrdevī strī giro'dhiṣṭhātrī devī . 1 sarasvatyām śabdaratnā° .

gīrpati pu° 6 ta° aharā° vā raḥ . 1 vṛhaspatau . 2 paṇḍite ca pakṣe ṣavirgau gīṣpatiḥ gīḥpatiśabdāvapyatra amaraḥ .

gīrbā(rvā)ṇa pu° gīreva bāṇaḥ kāryasādhanatvādastraṃ yasya 1 deve sure . antaḥsthamadhyatve niraṃ stutirūpāṃ vanuta banayācane aṇ pūrvapadāt saṃjñāyāmiti pā° ṇatvam upa° sa° . devānāṃ stutipriyatvāt tathātvamiti bhedaḥ .

gīrbā(rvā)ṇakusuma na° gīrbā(rvā)ṇapriyaṃ kusumam . devakusume lavaṅge rājani° gīrvāṇapuṣpādayo'pyatra .

gīrlatā strī gīriva vistīrṇā latā . mahājyotiṣmatīlatāyām rājani° .

gīrvat tri° gīrastyasya matup chandasīraḥ pā° masya vaḥ . vākyayukte chabdasītyukteḥ loke na vaḥ . gīrmat iti .

gu dhvanau avyaktaśabde bhvā° ātma° aka° aniṭ . gavate agoṣṭa . juguve . upo venasya joguvānaḥ ṛ° 1 . 61 . 14 . guṅ avyakte śabde asmāt yaṅluki padavyatyayena śānaca bhā° . viśvāsūkṣmāsu joguve ṛ° 5 . 6 4 . 2 . joguve śabdayāmīti bhā° pūrvavat padavyatyayaḥ .

gu viṣṭhotsarge tudā° kuṭā° para° aka° aniṭ . guvati aguta odit kta tasya naḥ dugvordīrghaśca pā° dīrghaḥ gūnaḥ .

guggu(la)lu pu° guja--kvip guk vyādhiḥ tato guḍati rakṣati guḍa--ka ku vā ḍalavorekatvam . svanāmakhyāte vṛkṣabhede, amaraḥ . bharatastu imamadantamapyāha sma . 2 raktaśobhāñjanaṣṭhakṣe śabdaca° .
     śrīvāsakarasaguggulubhallātakakundurūkṣasarjarasaiḥ lākṣākunduruguggulugṛhadhūmakapitthavilvamadhyāni vṛ° sa° 57 a° . tasya paryāyamadaguṇādi bhāvapra° uktaṃ yathā
     guggulu rdevadhūpaśca jaṭāyuḥ kauśikaḥpuraḥ . kumbhālu khalakaṃ klīve mahiṣākṣaḥ palaṅkaṣaḥ . mahiṣākṣa 1 mahānīlaḥ 2 kumudaḥ 3 padma 4 ityapi . hiraṇyaḥ 5 pañcamo jñeyo gugguloḥ pañca jātayaḥ . bhṛṅgāñjanasavarṇastu mahiṣākṣa iti smṛtaḥ . gahānīlastu vijñeyaḥ svanāmasamalakṣaṇaḥ . kumudaḥ kumudāgaḥ syāt padmo māṇikyasannibhaḥ . hiraṇyākhyastu hemābhaḥ pañcānāṃ liṅga mīritam . mahiṣākṣo mahānīlo gajendrāṇāṃ hitā vubhau . hayānāṃ kumudaḥ padmaḥ svastyārogyakarau parau . viśeṣeṇa manuṣyāṇāṃ kanakaḥ parikīrtitaḥ . kadācinmahiṣākṣaśca mataḥ kaiścinnṛṇāmapi . guggulu rviśadastikto vīryoṣṇaḥ pittalaḥ saraḥ . kaṣāyaḥ kaṭukaḥ pāke kaṭū rūkṣo laghuḥ paraḥ . bhagnasandhānakṛd vṛṣyaḥ sūkṣmaḥ svaryo rasāyanaḥ . dīpanaḥ picchilo balyaḥ kaphavātavraṇāpacīḥ . medomehāśmavātāṃśca kleda kuṣṭhāmamārutān . piḍikāgranthiśophārśaḥgaṇḍamālā kṛmīn jayet . mādhuryācchamayedvātaṃ kaṣāyatvācca pittahā . tiktatvāt kaphajittena gugguluḥ sarvadoṣahā . sa navo vṛṃhaṇo vṛṣyaḥ purāṇastvatilekhanaḥ . snigdhaḥ kāñcanasaṅkāśaḥ pakvajambūphalopamaḥ . nūtano gugguluḥ proktaḥ sugandhiryastu picchilaḥ . śuṣko durgandhakaścaiva tyaktaprakṛtivarṇakaḥ . purāṇaḥ sa tu vijñeyaḥ guggulurvīryavarjitaḥ . amlaṃ tīkṣṇāmajīrṇañca vyavāyaṃ śramamātapam . madyaṃ roṣantyajet samyagguṇāthī purasevakaḥ puraḥ gugguluḥ . asya sthānaviśeṣe janmādikathanaṃ yathā jāyante purapādapā marubhuvi grīṣme'rkasantāpitāḥ śītarkau śiśire'pi guggulurasaṃ muñcanti te pañcadhā . hemābhaṃ mahiṣākṣitulyamaparaṃ sat padmarāgopamaṃ bhṛṅgābhaṃ kumudadyutiñce vidhinā grāhyā parīkṣā tataḥ . vahnau jvalanti tapane vilayaṃ prayānti klidyanti koṣṇasalile payasaḥ samānāḥ . grāhyā śubhāḥ parihareccirakālajātān aṅgāravarṇasamapūyabigandhavarṇāniti prayogāmṛtam . asya vahnipu° utpaśvisthānamuktam yathā
     goracanā yā saṅgalyā saṃjātā sarvakāmikā . guggulustu tato jāto gomūtrācchubhadarśanaḥ .

gugguluka tri° gugluḥ paṇyamasya kiśarā° ṣṭhan . gugguluvikretari striyāṃ ṣittvāt ṅīṣ .

guggulugandhi puṃstrī guggulurgandho leśo'sya alpārdhagandhasyet samā° . gavi gāvo guggulugandhayaḥ prā° ta° yamaḥ guggulorgomūtrabhavatvāt gostathātvam gugguluśabde tatkathā . guggulorgandha iva gandho'sya vā it samā° . 2 guggulugandhayukte tri° .

guṅgū strī kuhū + pṛṣo° . kuhūtithau . yā guṅgūryā sinīvālī yā rākā yā sarasvatī ṛ° 2 . 32 . 8 . atra guṅgūśabdena rākāsinībālyoḥ sāhacayyāṃt kuhūrucyate bhā° .

guccha(tsa) pu° gu--saṃpa° kvip gutaṃ chyati syati vā cho--so--vā ka . kalikākusumādisamūhavati 1 stavake, kāṇḍaśūnye mūlata eva śākhāpradhānasaṃdhātmake dhānyamallikādeḥ 2 stambe, dvātriṃśadyaṣṭike 3 hārabhede, 4 mayūrapucche ca medi° . 5 mallikādau ca gucchagulmaṃ tu vividhaṃ tathaiva tṛṇajātayaḥ . vījakāṇḍaruhāṇyeva pratānā vallya eva ca . tamasā bahurūpeṇa veṣṭitāḥ karmahetunā . antaḥsaṃjñā bhavantyete sukhaduḥkhasamanvitāḥ manunāṃ teṣāṃ karmahetutoktā . mūlataeva yatra latāsamūho bhavati na prakāṇḍāni te gucchā mallikādayaḥ, gulmā ekamūlāḥ saṃghātajātāḥ śarekṣuprabhṛtayaḥ kullū° . 6 gucchakarañje medi° . stavake pu° strī rājani° striyāṃ ṅīp . vavukhyukchadagucchasugandhayaḥ māghaḥ . svārthe ka . gucchaka ukteṣvartheṣu . saṃjñāyāṃ kan . rīṭhākarañje granthiparṇe na° bhāva° .

guccha(tsa)kaṇiśa pu° gucchaḥ kaṇiśo'sya . dhānyabhede rājani0

guccha(tsa)karañja pu° gucchākaraḥ karañjaḥ . karañjabhede rājani° . kaṭurgucchakarañjastu tiktoṣṇo viṣavātahṛt . kaṇḍūvicarcikākuṣṭhasparśatvag doṣanāśanaḥ rājani° .

guccha(tsa)dantikā strī gucchībhūtā dantāḥ puṣparūpāḥsantyasyāḥ ṭhan . kadalyām rājani° . tasyā hi mācakarūpe puṣpe gucchākṛtidantarūpatvāttathātvam .

guccha(tsa)patra pu° gucchākṛtīni patrāṇyasya . tālavṛkṣe rājani° . tasya hi pratyekapatrasya gucchātmakatvāttathātvam .

guccha(tsa)puṣpa pu° gu(tsā)cchākṛtīni puṣpāṇyasya . saptacchadavṛkṣe 2 rīṭhākarañje 3 dhātakyāṃ strī rājani° ṅīṣ .

guccha(tsa)phala pu° gu(tsā)cchākṛtīni phalānyasya . 1 rīṭhākarañje, 2 rājādanyāṃ, 3 katake ca . 4 agnidamanyāṃ, 5 kākamācyāṃ, 6 drākṣāyāṃ 7 kadalyāñca strī rājani° ṭāp .

guccha(tsa)badhrā strī gucchena badhyate bandha--bā° rak . guṇḍālāvṛkṣe rājani° .

guccha(tsa)mūlikā gucchākṛti mūlamasyā kap ataittvam . guṇḍālinītṛṇe rājani° .

gucchā(tsā)rdha pu° gu(tsa)ccha iva ṛghnoti ṛdha--ac . caturvaṃśatiyaṣṭike hārabhede . 6 ta° . guccha(tsa)syārdhe pu° na° . amaraḥ .

gucchā(tsā)la pu° gucchāya alati ala--ac gucchamālāti ā + lā--ka vā . bhūtṛṇe rājani° .

gucchā(tsā)hvakanda pu° gucchamāhvayati ā + hve--ka gucchāhvaḥ kandī'sya . guluñcakande rājani° .

guja dhvanau tudā° kuṭā° para° aka° seṭ . gujati agujiṣṭa jugoja . pranigujati .

guja kūjane bhvā° para° aka° seṭ . jojati agojīt . jugeja .

guja kūjane bhvā° para° saka° seṭ idit . guñjati aguñjīt juguñja guñjitam guñjaḥ guñjan . (gunaguna) iti dhvanitamiha kūjanam . na juguñja yaḥ kalamiti . na guñjitaṃ tanna jahāra yanmanaḥ . reṇūn pupūrire guñjā juguñjuḥ karaghaṭṭitāḥ bhaṭṭiḥ . latākuñjaṃ guñjanmadavadalipuñjaṃ capalayan guñjan mattamadhuvrataḥ sā° da° .

gujja(rja)rī strī 1 rāgiṇībhede . tatsvarūpaṃ saṅgītadā° uktaṃ yathā śyāmā sukeśī malayadrumāṇāṃ mṛdūllasatpallavatalpayātā . śruteḥ svarāṇāṃ dadhatī vibhāgaṃ tantrīmukhāt dakṣiṇagurja(jja)rīṃyam kālabhade tasyā gānaṃ niṣiddhaṃ tatraiva nāṭī gauḍī varāṭī ca gujja(rja)rī deśireva ca . pūrvāhṇe gānameteṣā niṣiddhamiti tadvidaḥ 2 rāgabhede ca gujja(rjarīrāgaikatālītālena gīyate gītago° .

guñja pu° guji--ac . 1 puṣpastavake śabdara° . bhāve ghañ . guñjane (gunaguna) iti 2 dhvanau ca . bhāve lyuṭ . guñjanamapyatra dhvanau .

guñjakṛt pu° guñjaṃ dhvanibhedaṃ karoti kṛ--kvip . 1 bhramare śabdaca° .

guñjā strī guji--ac . 1 latābhede (kuṃca) tatphale'pi hakyādiritatvādaṇo luk . tulyā yavābhyāṃ kathitātra guñjeti līlāvatī . 2 godhūmadvayanāne, rājani° 3 caturdhānyamāne, vaidyakam śvetā raktoccaṭā proktā kṛṣṇalā cāpi sā smṛtā . raktā sā kākaciñcī syāt kākaṇantī ca rattikā . kākādanī kākapīluḥ sā smṛtā kākavallarī śvetaraktaprabhedena jñeyaṃ guñjādvayaṃ budhaiḥ . guñjādvayaṃ tu keśya syāt vātapittajvarāpaham . mukhaśoṣaśramaśvāsavṛṣṇāmadavināśanam . netrāmayaharaṃ vṛṣyaṃ balyaṃ kaṇḍavraṇaṃ haret . kṛmīndraluptakuṣṭhāni raktā ca dhavalā'pi ca bhāvapra° tadguṇā uktāḥ . sitaguñjā cābhicārakarmabhede vihitā . japitvā sitaguñjānāṃ kuḍavaṃ kulikodaye śā° ti° navadurgāmantrābhicāre . tatra smārtavaidikapaurāṇikakṛtyeṣu triyavamitā guñjā vaidyake tu caturyavamiteti bhedaḥ . karṣaśabde 1774 pṛ° dṛśyam . sahasi plavagairupāsitaṃ na hi guñjāphalameti soṣmatām māghaḥ . antarviṣamayāhyetā bahiścaiva manoramāḥ guñjāphalasamākārāḥ svabhāvādeva yoṣitaḥ pañcata° . teneyaṃ madhugandhalubdhamanasā guñjālatā sevyate bhramarā° . kartari ac . 4 paṭahe . bhāve a . 5 kaladhvanau medi° 6 carcāyāṃ trikā° . ādhāre a . 7 madirāgṛhe śabdaratnā° . tatra surāsavagandhena bhramaraguñjābāhulyāt tathātvam .

guñjikā strī guñjā + saṃjñāyāṃ kan . triyavaparimāṇe śabdaca° .

guṭikā strī vaṭyeva svārthe ka pṛṣo° . vaṭikāyām vartulākāre padārthe . samudre guṭikāpātaḥ jyo° . guṭikāpātādinā vyañjanaṃ vā vibhāgaḥ dāyabhāgaḥ . nirdhautahāraguṭikāviśadaṃ himāmbhaḥ raghuḥ . kababhāve ṅīp guṭītyapi tatrārthe .

guṭikāñjana na° gairikaṃ saindhavaṃ kṛṣṇāṃ nāgarañca yathottaram . dviguṇaṃ piṣṭamadbhistuguṭikāñjanamiṣyate suśrutokte 1 añjanabhede . guṭikā vaṭikā tathābhūtamañjanamityarthaḥ . añjanaṃ kriyate yena taddravyamañjanaṃ matam . raso vaṭī tathā cūrṇamiti trividhamañjanam bhāvapra° . suśrute'pi vaṭikārasacūrṇāni trividhānyañjanāni ca .

guṭha veṣṭane curā° ubha° idit saka° seṭ . guṇṭhayati--te ajuguṇṭhat--ta . guṇṭhitaḥ guṇṭhanam . pratipadya padā sūnurdharaṇīreṇuguṇṭhitaḥ bhā° ā° 74 a° . agnihotraṃ trayovedāstridaṇḍaṃ bhasmaguṇṭhanam . buddhipauruṣahonānāṃ jīviketi vṛhaspatiḥ sarvada° . ava + samantātveṣṭane . rajanītimirāvaguṇṭhite puramārge kumā° .

guḍa veṣṭane rakṣaṇe cūrṇane ca curā° ubha° idita saka° seṭ . guṇḍayati--te ajuguṇḍat--ta . guṇḍaḥ guṇḍitā . guṇḍanaṃ guṇḍā .

guḍa rakṣaṇe vyāṣāta ca tudā° kaṭā° para° saka° seṭ . guḍati . aguḍota . jugoḍa .

[Page 2597b]
guḍa pu° gu--ḍa kit . 1 ikṣuvikāre ikṣuśabde 909 pṛ° vivṛtiḥ . aikṣavaṃ guḍavarjitam ti° ta° . guḍena nirvṛttādi guḍa + aśmā° ra . guḍara guḍanirvṛtte tri° . guḍāyasādhu guḍā° ṭhañ . gauḍika guḍasādhane ikṣau . bhakṣyeṇa miśraṇe sa° guḍadhānā guḍaudana guḍamiśritadhānādau . sitā caturguṇā deyā vaṭīṣu dviguṇo guḍaḥ vaidyakam . 2 gole vartulākārapadārthe prādurāsan mahīpāla! kārṣṇāyasamayā guḍāḥ bhā° dro° 200 a° 3 hastisannāhe medi° . 4 grāse hemaca° . 5 kārpāsyāṃ strī rājani° . 6 snuhīvṛkṣe strī guḍāprāyāḥ keśā yasya . guḍākeśaḥ arjunaḥ . ujjvalada° .

guḍaka tri° guḍena pakvaḥ vā° kan . 1 guḍapakve auṣadhādau guḍa + svārthe ka . 2 golākāre padārthe . sabhuguṇḍyaśmaguḍakāḥ bhā° ba° 15 a° . aśmaguḍakāḥ vartulīkṛtāḥ phāṣāṇāḥ nīla° . nītau ca tadyuktāt pā° paramparayā anukampāyām kan . anukalpyaputrādau dīyamāne 3 guḍadravye ca . hanta te dhānakāḥ guḍakā ehaki si° kau° .

guḍakarī strī rāgiṇībhede halāyu° .

guḍakuṣmāṇḍaka na° cakradattokte auṣadhabhede yathā .
     kuṣmāṇḍasya palaśataṃ sukhinnaṃ niṣphulīkṛtam . prasthaṃ vṛtasya tailasya tasmiṃstapte pradāpayet . tvakpatradhanyākavyoṣajīrakailādvayānalam . granthikaṃ cavyamānaṅgapippalīviśvabheṣajam . śṛṅgāṭakaṃ kaśeruñca pralambaṃ tālamantakam . cūrṇīkṛtaṃ palāṃśañca guḍasya ca tulāṃ paket . śītībhūte palānyaṣṭau madhunaḥ saṃpradāpayet . kaphapittānilaharaṃ mandāgnīnāñca śasyate . kṛśānāṃ vṛṃhaṇaṃ śreṣṭaṃ vājīkaraṇamuttamam . pramadāsu prasaktāna ye ca syuḥ kṣīṇaretasaḥ . kṣayeṇa ca gṛhītānāṃ parametad bhiṣag jitam . kāsaṃ śvāsaṃ jvaraṃ hikkāṃ hanti chardimarocam . guḍakuṣmāṇḍakaṃ khyātamaśvibhyāṃ samudāhṛtam . khaṇḍakuṣmāṇḍavat pātraṃ svinnakuṣmāṇḍakadravaḥ .

guḍacī strī guḍena cīyate cī--ḍa gau° ṅīṣ . guḍūcyābh bharataḥ

guḍatṛṇa na° guḍasādhanaṃ tatpradhānaṃ vā tṛṇam śā° ta° . 1 ikṣau rājani° pṛṣo° . guḍatriṇamapyatra śabdaratnā° .

guḍatvac strī guḍa iva madhurā tvag yasyāḥ . (dāracini) khyāte padārthe śabdaratna . tvak svādvī tu guḍatvak syāt tathā dārusitā matā . uktā dārusita svādvī tiktā cānilapittahṛt . surabhiḥ śukradā varṇyā mukhaśoṣatṛṣāpahā bhābapra° .

guḍatvacā strī guḍa iva maṣurā tvacā yasyāḥ . 1 guḍatvaci (dāracini) khyāte padārthe 2 rājabhogye (jayatrī) na° śabdaca° .

guḍadāru na° guḍapradhānaṃ dāru śāka° ta° . ikṣau trikā° .

guḍadhenu strī dānārthaṃ nuḍanirbhite dhenubhede . tadvidhiśca hemā° dā° yathā prathamā guḍanenuḥ syāt ghṛtaghenustathā'parā . tiladhenustṛtīyā tu caturthī jalasaṃjñitā . kṣīradhenuśca vikhyātā madhudhenustathā'parā . saptamī śarkarādhenurdadhidhenustathā'ṣṭamī . rasadhenurnavamī svāddaśamī syāt svarūpataḥ ityupakrame etāsāṃ tu vidhānañca samācakṣva jagatpate! . kiṃrūpaṃ kena mantreṇa dātavyā tadihocyatām . matsya uvāca . guḍadhenuvidhanāsya yadrūpamiha yatphalam . tadidānīṃ pravakṣyāmi sarvapāpavināśanam . kṛṣṇājinaṃ caturhastaṃ prāgagrīvaṃ vinyamedbhuvi . gomayenopaliptāyāṃ darbhānāstīrya sarvataḥ . laghveṇakājinantadvadvatsasya parikalpayet . prāṅmukhīṃ sthāpayeddhenumudakpādāṃ savatsakām . eṇakājinaṃ kṛṣṇājinaṃ prāṅmukhīṃ prākśirasamityarthaḥ . taduttareṇa vatso'pi tathaiva parikalpanīyaḥ . uttamā guḍadhenuḥ syātsadā bhāracatuṣṭayam . vatsambhāreṇa kurvīte bhārābhyāṃ madhyamā smṛtā . ardhabhāreṇa vatsaḥ! syāt nijavittānusārataḥ . nijavittānusārata iti iyamuttamamadhyamādikalpanā nijavittānusārataḥ kartavyetyarthaḥ . dhenuvatsau ghṛtāsyau tau sitasūkṣmāmbarāvṛtau . śuktikarṇāvikṣupādau śucimuktāphalekṣaṇau . sitasūtrasirālau tau sitakambalakambalau . tāmrakadrūkapṛṣṭhau tau sitacāmararomakau . kadrūkaṃ kakutpradeśaḥ . vidrumabhrūyugopetau navanītastanānvitau . kṣaumapucchau kāṃsyadohāvindranīlakatārakau . suvarṇaśṛṅgābharaṇau rājatakṣurasaṃyutau . nānāphalamayairdantairghrāṇagandhakaraṇḍakau . atra ca sārataḥ parimāṇataśca phalaviśeṣa iti yathāśakti subarṇaśṛṅgāditvamavadheyam . ityevaṃ racayitvā tu dhūpadīpairathārcayet . vidhānametaddhenūnāṃ sarvāsāmiha paṭhyate . sarvāsāmpratyakṣadhenuvyatiraktānāmityavagantavyam . tathā etadeva vidhānaṃ syātta evopaskarāḥ smṛtāḥ . mantrāghāhanasaṃyuktāḥ sadā paryaṇiparvaṇi . yathāśraddhaṃ pradātavyā bhuktisuktiphalapradāḥ . aśeṣayajñaphaladāḥ sarvapāpaharāḥ śubhāḥ . ayane viṣuve pusthe vyatīpāte'tha vā punaḥ . guḍadhenvādayo deyā uparāgādiparvasu matsapu° . atra ghṛtādidhenudravyaparimāṇamapi guḍadhenūktameva . vidhānametaddhenūnāṃ sarvāsāmapi paṭhyate ityatideśāt kumbhāḥ, syurdravadhenūnāmitarāsāntu rāśaynaḥ iti tu bhāracatuṣṭayādiparimitasya dravadravyasya kumbhādhāratayāvasthāpanam hemādridānakhaṇḍam . anyat kṣīradhenuśabde 2373 pṛ° darśitarītyā kāryam dhenuvatsau tadā tau tu sitasūkṣmāmbarāvṛtau . śaktikarṇāvikṣupādau śuddhamuktāphalekṣaṇau . sitasūtrasirāsau tu sitakambalakambalau . tāmrakakudapṛṣṭhau tu sitacāmararomakau . vidrumabhrūyugayutau navanītastanānvitau . kṣaumapucchau kāṃsyadohāvindranīlakatārakau . ityevaṃ racayitvā tu dhūpadīpaiḥ samarcayet padmapu° .

guḍapāka pu° 6 ta° . guḍasya pāke vaidyakokte auṣadhapākabhede tatpākaprakāraḥ cakradattenokto yathā toyapūrṇe yadā pātre kṣipto na plavate guḍaḥ . kṣiptaśca niścalastiṣṭhem paritastu na śīryate . yadā darvīvilepaḥ syādyāvadvā tantulībhavet . eṣa pāko guḍādīnāṃ sarveṣāṃ parikīrtitaḥ . sukhanaddhaḥsukhasparśo guḍaḥ pākamupāgataḥ . pīḍito bhajate tantu gandhavarṇarasānvitam .

guḍapippalīvṛta na° cakradattokte auṣadhabhede .
     sapippalīguḍaṃ sarpiḥ pacet kṣīracaturguṇe . vinihantyamlapittañca śūlañca pariṇāmajam .

guḍapuṣpa pu° guḍa iva madhura puṣpamasya . madhukavṛkṣe (maula) (mahuyā) amaraḥ .

guḍaphala pu° guḍa iva madhuraṃ phalamasya . pīluvṛkṣe amaraḥ .

guḍabhallātaka pu° guḍena pakvaḥ bhallātakaḥ . pākaviśeṣeṇa guḍapakve bhallātakādirūpe auṣadhabhede cakra° tatpāko yathā bhallātakasahasre dve jaladrorṇe vipācayet . pādaśeṣe rase tasmin pacedguḍatulāṃ bhiṣak . bhallātakasahasrārdhaṃ chittvā tatraiva tāpayet . siddhe'smiṃstriphalāvyoṣayamānīmustasaindhavam . karṣāṃśasammita dadyāt tvagelāpatrakeśaram . khādedagnibalāpekṣī prātarutthāya mānavaḥ! . kuṣṭhārśaḥkāmalāmehagrahaṇīgulmapāṇḍatāḥ . hanyāt plīhodaraṃ kāsakrimirogabhagandarān . guṅabhallātakohyeṣa śreṣṭhaścārśovikāriṇām . prakāntaraṃ yathā daśamūlyamṛtā bhārgī śvadaṃṣṭrā citrakaṃ śaṭī . bhallātakasahasrañca palāśaṃ kvāthaved budhaḥ . pādaśeṣe jaladroṇe rase tasnin vipācayet . dattvā guḍatulāmekāṃ lehībhūtaṃ samuddharet . mākṣikaṃ pippalītailaṃ māruvakañca dāpayet . kuḍavaṃ kuḍavañcātra tvagelāmaricantathā . arśaḥkāsamudāvartaṃ pāṇḍutvaṃ śothameva ca . nāśayedvahnisādañca guḍabhallātakaḥ smṛtaḥ .

guḍabhā strī guḍa iva bhāti bhā--ka . yāvanālaśarkarāyām . rājani0

guḍamūla pu° guḍa iva madhuraṃ mūlamasya . kṣudramāriṣaśāke (kankānaṭe . śabdaca° .

guḍala na° guḍaṃ kāraṇatayā lāti lā--ka . 1 gauḍyāṃ madirāyāṃ śabdaca° . 2 guḍotpanne tri° .

guḍavīja pu° guḍa iva madhuraṃ vījamasya . 1 masūre rājani° .

guḍaśarkarā strī guḍajātā śarkarā . guḍajātaśarkarāyām trikā° .

guḍaśigru pu° guḍa iva madhuraḥ śigruḥ . raktaśobhāñjane śabdaca0

guḍā strī gu--ḍa kicca . 1 snuhīvṛkṣe 2 vaṭikāyāṃ guṭikāyāṃ medi° . 3 uśīryāṃ rājani° .

guḍākā strī guḍi veṣṭane bā° ākan upaghālopaśca . 1 ālasye 2 nidrāyāñca .

guḍākeśa pu° guḍā snuhīva keśā asya ujjva° guḍākāyā nidrāyā ālasyasya vā īśaḥ . 2 guḍāvatkeśayukte arjune . guḍākeśaḥ arjunaḥ ujvala° . 2 jitālasye evamuktvā hṛṣīkeśaṃ guḍākeśaḥ parantapaḥ gītā . guḍākeśo jitālasyaḥ maghusūdanaḥ 3 śive jaṭā° .

guḍācala pu° dānārthaṃ kalpite guḍanirmite merurūpe parvate prathamo dhānyaśailaḥ syāt dvitīyo lavaṇācalaḥ . guḍācalastṛtīyastu padmapu° daśa merūktau . guḍaparvatādayo'pyatra . tadvidhiḥ hemā° dā° brahmapu° .
     pulastya uvāca . athāta saṃpravakṣyāmi guḍaparvatamuttamam . yatpradānānnaraḥ svargamāpnoti surapūjitam . uttamo daśabhirbhārairmadhyamaḥ pañcabhirmataḥ . tribhirbhāraiḥ kaniṣṭhaḥ syāttadardhenālpavittavān . bhāraḥ, paribhāṣāya vyākhyātaḥ . tadvadāmantraṇaṃ pūjāhaimavṛkṣasurārcanam . viṣkambhaparvatāṃstadvat sarāṃsi vanadevatāḥ . homaṃ jāgaraṇaṃ tadvallokapālādhivāsanam . dhānyaparvatavat kuryātṛmaṃ mantramudīrayet . yathā deveṣu viśvātmā pravaro'yaṃ janārdanaḥ . sāmavedastu vedānāṃ mahādevastu yoginām . guṇavaḥ sarvamantrāṇāṃ nārīṇāṃ pārvatī yathā . tathā rasānāṃ pravaraḥ sadaivekṣuraso mataḥ . mama tasmāt parāṃ lakṣmīṃ dadasva guḍaparvata! . yasmāt saubhāgyadāyinyā bhrātā tvaṃ guḍaparvata! . nivāsaścāpi pārvatyāstasmānmāṃ pāhi sarvadā . anena vidhinā yastu dadyāt guḍamayaṃ girim . pūjyamānaḥ sa gandharvairgaurīloke mahīyate . punaḥ kalpaśatānte tu saptadvīpādhipo bhavet . āyurārogyasampannaḥ śatrubhiścāparājitaḥ iti padmapurāṇokto guḍaparvata dānavidhiḥ . śrībhagavānuvāca . ataḥ paraṃ pravakṣyāmi guḍaparvatamuttamam . sarvapāpaharaṃ puṇyaṃ saubhāgyajananaṃ param . puṣṭidaṃ śāntidañcaiva sukhadaṃ divyabhogadam . bhāraistaṃ daśabhiḥ kuryādyathāśaktyāpi vā bhavet . pūrvavat maṇḍapaṃ kṛtvā sarvopakaraṇāni ca . pūrvavaditi, brahmāṇḍapurāṇoktadhānyaparvatavadityarthaḥ . lokapālasamopetaṃ tathā kāñcanaśṛṅgiṇam . muktāphalavicitrāṅgaṃ vastrālaṅkṛtavigraham . prabālakalatopetaṃ ikṣukhaṇḍopaveṇukam . nitambaṃ rājatantasya mekhalākārasaṃskṛtam . kuryāttāmramayaṃ skandhaṃ nānādhātuvibhūṣitam . kṛtvā tamīdṛśaṃ śailaṃ sarvadhānyasamāvṛtam . sarvauṣadhisamopeta saśṛṅgaṃ samahādrumam . kalpayitvā vidhānena savitānaṃ vicakṣaṇaiḥ . kuṇḍameka tataḥ kṛtvā catuḥkoṇaṃ svalaṅkṛtam . niyojyāstatra vidvāṃso vrāhmaṇāḥ śaṃsitavratāḥ . pañcamo gururatroktastān sarvān pūjayettataḥ . pūjitāste yathānyāyaṃ homaṃ kuryuratandritāḥ . lokapālān grahāṃścaiva vrahmādīṃśca vidhānataḥ . svaliṅgokteśca mantraiśca homayeyurdvijottamāḥ . mahāvyāhṛtibhiścaiva ayutaṃ tatra homayet . ācāryaḥ saha vipraistairmaunena susama hitaḥ . brahmaghoṣaratastasmin kārayitvā mahotsavam . evaṃ vidhiṃ tadā kṛtvā pūrvedyuḥ śraddhayānvitaḥ . dadyāttaṃ māghamāsasya tṛtīyāyāṃ viśeṣataḥ . caitrasya vā vidhānena tṛtīyāyāṃ pradāpayet . anyeṣvapi ca kāleṣu grahaṇādiṣu kārayet . tvaṃ rasānāṃ varo nityaṃ devānāñca sadā priyaḥ . sukhaṃ prayaccha me nityaṃ namaste parvatottama! . yāvadbhūḥ sāgarā nadyo yāccandrārkatārakāḥ . tāvanme tvaṃ sukhaṃ yaccha saubhāgyamatulaṃ tathā . evaṃ saṃpūjayitvā taṃ brāhmaṇānāṃ nivedayet . ācāryaṃ pūjayetapāścāddīnānthakṛpaṇānapi . visṛjya brāhmaṇāstāṃsta kṛtvā caiva pradakṣiṇam . tasmin dine ca bhoktavya madhura kṣāravarjitam . anagnālepanañcaiva kṛtakṛtyo bhaddharaḥ . tasmādevamidaṃ dānaṃ phalamuttamamicchatā . gatiñca śāsvarta loke saubhāgyaṃ rūpameva ca . anena vidhinā caiva dātavyo guḍaparvataḥ . viṃśadbhārastu kartavyaḥ śeṣaṃ pūrvadācaret . dānametat praśastaṃ syāt strīṇāṃ rājan viśeṣataḥ . saubhāgyarājyakāmasya sarvasyāpi vidhīyate . pūrvoktañca phalaṃ prāpya kṛtakṛtyo hi jāyate iti brahmāṇḍapurāṇokto guḍaparvatadānavidhiḥ .

guḍādi pu° pā° gaṇa° ukte sādhvarthe ṭhañnimitte śabdagaṇe sa ca gaṇa guḍa kulmāṣa saktu apūpa māṃsaudana ikṣu veṇu saṃgrāma saṅghāta saṃkrāma saṃvāha pravāsa nivāsa upavāsa guḍādibhyaṣyañ pā° guḍāya sādhu goḍika ikṣuḥ .

guḍāpūpa pu° guḍena miśritaḥ apūpaḥ . guḍamiśrite piṣṭake tadasminnannaṃ prāyeṇa saṃjñāyām pā° kan ṭāp . guḍāpūpakā paurṇamāsyāṃ si° kau° .

guḍāśaya pu° guḍa iva madhurarasaāśete'smit ā + śī ādhāre ac 6 ta° . āṃkhoṭavṛkṣe (āsvaroṭa) rājani° .

guḍuguḍāyana na° ruṇaddhi mārutaṃ śleṣmā kukṣipārśvavyavasthitaḥ . saṃniruddhaḥ karotyāśu dhvānaṃ guḍuguḍāyanam suśrutokte śleṣmaruddhavāyujanite śabdabhede .

guḍu(ḍū)cī strī guḍa--rakṣaṇe bā° u (ū) caṭ ṅīp . svanāmakhyātāyāṃ latāyām . tasyā utpattiguṇādikaṃ bhāvapra° uktaṃ yathā
     hate tasmit surārātau rāvaṇe balagarvite . devarājaḥ sahasrākṣaḥ parituṣṭo'ti rāghave . tatra ye vānarāḥ kecidrākṣasairnihitā raṇe . tānindro jīvayāmāsa saṃsicyāmṛtavṛṣṭibhiḥ . tato yeṣu pradeśeṣu kapigātrāt paricyutāḥ . pīyūṃṣavindavaḥ petustebhyo jātā guḍūcikā . guḍūcī madhuparṇī syādamṛtā'mṛtaballarī . chinnā chinnaruhā chinnodbhavā vatsādanīti ca . jīvantī tantrikā somā somavallī ca kuṇḍalī . cakralakṣaṇikā dhīrā viśalyā ca rasāyanī . candrahāsī vayasthā ca maṇḍalī devanirmitā . guḍūcī kaṭukā tiktā svādupākā rasāyanī . saṃgrāhiṇī kaṣāyoṣṇā laghvī balyā'gnidīpanī . doṣatrayāmavṛḍdāhamehakāsāṃśca pāṇḍutām . kāmalākuṣṭhavātāsrajvarakrimivamīn haret . pramehaśvāsakāsorśaḥkṛcchrahṛdrogvātanut . tatkalkaguṇāḥ
     amṛtāyāḥ kṛtaṃ cūrṇaṃ vāsasā pariśodhitam . pṛthak ṣoḍaśa bhāgā syurguḍamākṣikasarpiṣām . yathāgni bhakṣavedetannaro hitamitāśanaḥ . nāsya kaścitbhaveddhyādhirna jarā palita na ca . na jvarā viṣamā naiva mehonānilaraktakam . na ca netragatā rogāḥ parametadrasāyanam . medhākaraṃ tridoṣaghnaṃ prayogā dasya buddhimān . jīvedvarṣaśataṃ sāgraṃ yathaivāditijā statheti . tat patraguṇāḥ
     guḍūcīpatramāgneyaṃ sarvajvaraharaṃ laghu . kaṣāyaṃ kaṭutiktañca svādupākaṃ rasāyanam . balyamuṣṇañca saṅgrāhi hanyād doṣatrayaṃ tṛṣām . dāhapramehavātāsrakāmalākuṣṭhapāṇḍutāḥ . guḍūcī kaṭukā laghvo svādupākā rasāyanī . saṃgrāhiṇī kaṣāyāṣṇā balyā tiktāgnidopinī . kāmalā kuṣṭhavātāsrajvarapittakrimīn jayet . ghṛtena vātaṃ sahasāvivandhaṃ pittaṃ sitāḍhyā madhunā kaphañca . vātāsrameraṇḍaka tailamiśrā śuṇṭhyāmavātaṃ śamayedguḍūcī vaidyakam .

guḍūcyādi pu° guḍūcī nimbadhanyākaṃ padmakaṃ candanāni ca . eṣa sarvajvarān hanti guḍucyādistu dīpanaḥ . hṛllāsārocakacchardipipāsādāhanāśanaḥ iti cakrada° ttokte guḍūcyādidravyagaṇe . āragbadhādigurḍūṇyādirityādinā suśrute'sau tiktavarge uktaḥ tiktaśabde vivṛtiḥ .

guḍūcyādikaṣāya pu° guḍucyativiṣādhānyaśuṇṭhīvilvābdabālakaiḥ . pāṭhābhūnimbakuṭajacandanośīrapadmakaiḥ . kaṣāyaḥ śotalaḥ peyo jvarātīsāraśāntaye . hṛllāsārocakacchardipipāsādāhanāśanaḥ cakradattokte pācanabhede .

guḍūcyādighṛta na° guḍucyāḥ klāthakalkābhyāṃ triphalāyā vṛṣasya ca . mṛdvikāyā balāyāśca siddhvāḥ snehā jvarārtihāḥ cakradattokte ghṛtabhede .

guḍūcyāditaila na° guḍūcīkvāthadugdhābhyāṃ tailaṃ lākṣārasena ca . siddhamabhvakakāśmaryarasairvā vātaraktanut cakradattokte tailabhede .

guḍera pu° guḍi--erak nalopaśca . 1 guḍake (gulī) vartulākāre padārthe ujjvala° 2 grāse hemaca° . svārthe ka . tatrārthe .

guḍodbhavā strī udbhavatyasmāt ud + bhū--apādāne ap guḍa udbhavo'syāḥ . 1 śarkarāyām rājani° . 2 guḍajātamātre tri0

guṇa āmantraṇe āmreḍane āvṛttā ityekaṃ ada° cu° ubha° saka° seṭ . guṇayati--te ajuguṇat--ta . guṇyāntyamaṅkaṃ guṇakena hanyāt . viṣame gacche vyeke guṇakaḥ sthāpyaḥ same'rdhite vargaḥ guṇyaḥ pṛthagvā guṇitasametaḥ līlā° . vargeṇa vargaṃ guṇayet bhajecca vījaga0

[Page 2601a]
guṇa pu° guṇa--bhāve kartari vā ac . 1 dhanuṣomaurvyām dhanurākarṣaṇadāmani, 2 rajjumātre, guṇavantī'pi sīdanti na gaṇagrāhako yadi . saguṇī'pi pūṇakumbho yathā kūpe nibhajjati udbhaṭaḥ . 3 śauryādidharme, rājñāṃ 4 sandhivigrahādiṣu ṣaṭsu sādhaneṣu, ṣaḍguṇāḥ śaktayāntisraḥ amara . ṣāḍguṇyanupayuñjate iti māvaḥ . 5 jñānavidyādiṣu, guṇā guṇānubandhicāditi raghuḥ . sāṃkhyatate puruṣopabhogopakaraṇabhūtatvāt tadbandhanopayogitvācca satvarajastamaādiṣu 6 padārtheṣu . prakṛterguṇasamūḍhāḥ sajjante guṇakarmasu gītā . 7 apradhāne, ṣaṣṭhīṃ kuryāttadā guṇe bhartṛhariḥ . tadma ṇasaṃvijñānabahuyohiḥ . nyāyamate 8 rūpādiṣu caturviṃśatipārtheṣu satve niviśate'paiti pṛthagjātiṣu dṛśyate . ādheyaścākriyājaśca so'satvaprakṛtirguṇaḥ bhāvyokte dravyasātrāśrite dravyabhinne utpādyānupādyatāsamānādhiṃkaraṇe siddharūpe 9 vastudharme, adeṅguṇaḥ pā° paribhāṣite 10 akāre 11 ekāre 12 okāre ca duṣadhātorivāsmākaṃ doṣasampattaye guṇaḥ udbhaṭaḥ . alaṅkārokteṣu 13 mādhuryādiṣu, tadadoṣau śabdārthau saguṇāvanala ṅkṛto punaḥ kvāpi kāvyapa° . nirdoṣaṃ guṇavat kāvyamalaṅkārairalaṅkṛtam sā° da° . 14 āvṛttau, vidhiyajñājjapayajño viśiṣṭo daśamirguṇeḥ manuḥ . 15 utkarṣe, . 16 viśeṣaṇe samāsataddhitakṛtāṃ yatkiñcidupadarśakam . pradhānaguṇabhāve ca tatra dṛṣṭo viparṣyayaḥ sākāṅkṣāpayavaṃ bhede, parānākāṅkṣaśabdakam . kriyāpradhānamekārthaṃ saguṇaṃ vākyamucyate hariḥ . saguṇaṃ saviśeṣaṇaṃ kriyānvayikaraṇādiviśeṣaṇasahitamityarthaḥ . 17 apradhānadharmabhede tejobalavīryaiśvaryavairāgyādiśaktyādausaṃ hi parāśritatvādapradhānabhūtaḥ upaityanyajjahātyanyat dṛṣṭodravyāntaeṣvapi . vācakaḥ sarvaliṅgānāṃ dravyādanyoguṇaḥ smṛtaḥ ityuktalakṣaṇe 18 dharmabhede ca deśakālajñatādiṣu caturdasu 19 dharmabhedeṣu te ca deśakālajñatā 1 dārdyaṃ 2 sarvakleśasahiṣṇutā 3 . sarvavijñānatā 4 dākṣya 5 mojaḥ 6 saṃvṛtamantratā 7 . avisaṃvāditā 8 śaurya 9 śaktijñatvaṃ 10 kṛtajñatā 11 . śaraṇāgatavātsalya 12 mamarṣitva 13 macāpalam 14 . ete caturdaśaguṇāḥ proktāḥ śāstreṣu sūribhiḥ ityuktāḥ . dayā sarvabhūteṣu 1, kṣāntiḥ 2 anasūyā 3 śaucam 4 anāyāsaḥ 5 maṅgalam 6 akārpaṇyam 7 aspṛhā 8 iti . 20 gautamoktadharmabhede . 21 sūde 22 indriye 23 tyāge 24 vaṭyām medi° . doṣānyadharme 25 vidyādau mumukṣāsādhane 26 vivekavairāgyasuśrūṣādau ca . prakṣīṇadoṣāya guṇānvitāya vedāntasā° . pradhānanirvāhake 27 aṅge . guṇānāñca parārthatvādasambandhaḥ samatvāt syāt jaimi° . tithinakṣatravārādisādhanaṃ puṇyapāpayoḥ pradhānaguṇabhāvena sātantryeṇa na te kṣamāḥ śabdāttu taduvasthānamupādeye guṇo bhavet bhaṭṭakā° . 28 sādṛsyādivastudharma ca . lakṣyamāṇaguṇairyogāt vṛttoraṣṭā tu gauṇatā kāvyapra° . 29 vastudharmamātre guṇaḥ pradhānasaṃskāraḥ pradhānaṃ pratipadyate kāvyapa° . sato guṇāntarādhanaṃ pratiyatnaḥ si° kau° . gandhaṃ sparśoraso rūpaṃ śabdaśceti guṇāḥ smṛtāḥ . tasya gandhasya vakṣyāmi vistarāmihitān guṇān bhā śā° 184 a° . gandharūpaguṇasya guṇādirnirguṇakriya ityukteḥ prasiddhaguṇaśūnyatvāt dharmamātraparatā nirguṇaṃ niṣkriyaṃ śāntaṃ niravadyaṃ nirañjanatvaṃ ityādiśrutau guṇaśabdasya dharmamātraparatvam . brahmat brahmaṇyanirdiśye nirguṇe guṇavṛttayaḥ . kathaṃ caranti śrutayaḥ māga° 10 . 87 a° . 30 dūrvāyām strī rājani° tasyā bahutantumattvāttathāvarṇotpattyanantarabhāviṣu śikṣokteṣu 31 vivārādiṣu bāhyaprayatneṣupu° varṇābhivyaktyanantarabhāvinastu āntaratamyaparīkṣopayuktāḥ kaṇṭhavivaravikāśāderāsyabahirbhāgāvacchinnasya kāryasya janakā yatnā guṇaśabdenocyatte śabdenduśekharaḥ . bāhyaprayatnāśca ekādaśaghā vivārasavāraśvāsatādaghoṣāghoṣālpaprāṇamahāprāṇāḥ udāttādayaśca trayaḥsvarāḥ . sthāne'ntaratamaḥ pā° . tulyāsyaprayatnaṃ savarṇamiti pā° . sādṛśyañca sthānato varṇataḥ guṇataḥ pramāṇataśca tatra guṇataḥ (bāhyaprayatnāt) yathā . nādavato ghoṣavato mahāprāṇasya saṃvṛtakaṇṭhasthasya hakārasya sadṛśastādṛśa eva thakāraḥ . suśrutokte 32 aṣṭavidhavīrye ca . kecidāhuraṣṭavidhaṃ vīryam uṣṇaṃ śītaṃ snigdhaṃ rūkṣaṃ viśadaṃ picchitaṃ mṛdu tīkṣṇañca suśrute vibhajya vīryasaṃjñā guṇā ye'ṣṭau te'pi dravyāśrayāḥ smṛtāḥ iti teṣāṃ guṇatvamuktam . guṇa--karmaṇi ac . 33 guṇite . āhāro dviguṇaḥ strīṇāṃ buddhistāsāṃ caturguṇā . ṣaḍguṇovyavasāyaśca kāmaścāṣṭaguṇaḥ smṛtaḥ cāṇa° . vaidyakoktadravyaguṇāścabhāvapra° guṇagranthe dṛśyāstacchavade va te prāyeṇa uktā vakṣyante ca 34 bhīmasene hema° 35 tritvasaṃkhyāyāñca satve niviśate ityasyāyamarthaḥ . satvaṃ dravyam . satva eva niviśate iti sāvadhāraṇam . tena sa ttā vyāvartyate . sattā hi na kevalaṃ dravye vartate kintu dravyaguṇakarmasu . nanu dravya eva dravyatvaṃ vartate iti tatrātivyāptirataāha apaitīti asambandho bhavatītyarthaḥ arthāt dravye yathā pītatāyāṃ jātāyāṃ phalādernīlatāpaiti naivaṃ dravyatvaṃ dravyādapaiti . evamapi gotvaṃ goṣu vartate aśvādāvasambaddham tatrātivyāptirataāha pṛthagjātiṣu dṛśyata iti . gotraṃ hi dravyatvāvāntaranānājātiṣu na dṛśyate guṇastu dṛśyate yathā abhre nīlatā dṛṣṭā tṛṇādiṣvapi sā dṛśyate . tena pūrvārdhena sakalajātervyavacchedaḥ . evaṃ tarhi karma dravye vartate tato'paiti, pṛthag jātiṣu dṛśyate ceti tatrātivyāptirataāha ādheyaścākriyājaśceti . utpādyānutpādyatāsamānādhikaraṇajātimān ityarthaḥ . tatrotpādyo yathā ghaṭādeḥ pākajo rūpādiḥ . akriyājaḥ anutpādyo yathā ākāśādermahattvādiḥ . kriyā tu sarvāpyutpādyaiva na kvāpi nityeti tasyā nityatvasāmānādhikaraṇyābhāvāt guṇatvāmāvaḥ . evamapi dravyasya guṇatvāpattiḥ avayavidravyaṃ hi avayavadravyeṣu niviśate, asamavāyikāraṇasaṃyoganivṛttau ca svayaṃ vināśāttato'paiti bhinnajātīyeṣu ca hastapādādiṣu dṛśyate . tacca dvividhaṃ bhavati nityānityabhedena niravayavasyātmaparamāṇvādernityatvādavayavidravyasya tu ghaṭāderanittyatvādataāha asatvaprakṛtiriti . adravyasbabhāvaḥ dravyabhinna iti yāvat . vaiśeṣikamataprasiddhaguṇabhedalakṣaṇādikaṃ kaṇādasūtravṛttyoruktaṃ yathā rūparasagandhasparśāḥ saṅkhyāḥ parimāṇāni pṛthakatvaṃ sayogavibhāgau paratvāparatve buddhayaḥ sukhaduḥkhe icchādveṣau prayatnāśca guṇāḥ 1 . 7 sū° . guṇatyena rūpeṇa guṇānāṃ sarvadravyāśritatvaṃ dravyābhivyaṅgyatvaṃ dravyābhivyañjakatvañceti dravyānantaraṃ guṇānāmuddeśaṃ vibhāgañcāha rūpetyādi cakāreṇa gurutvadravatvasnehasaṃskāradharmādharmaśabdān samuccinoti te hi prasiddhaguṇabhāvā eveti kaṇṭhato noktāḥ . guṇatvañcāmīṣāṃ yathāsthānaṃ lakṣaṇataḥ svarūpataśca vakṣyati tatra rūparasagandhasparśānāṃ samānakālīna rūparasagandhasparśasāmānādhikaraṇyaṃ nāstīti sūcanārthaṃ samāsaḥ . saṅkhyāparimāṇayostu samānakālīnasaṅkhya parimāṇasāmānādhikaraṇyasūcanāyāsamāso bahuvacananirdeśaśca yadyapyekatvasamādhikaraṇaṃ naikatvāntaraṃ na vā mahattvadīrghatvasamānādhikaraṇaṃ mahattvadīrghatvāntaraṃ tathāpi dvitvādīnāmanyo'nyaṃ sāmānādhikaraṇyaṃ mahattvadīrghatvādī nāñca vijātīyaparimāṇayoḥ sāmānādhikaraṇyamastyeva . pṛthaktvañca yadyapi dvipṛthaktvādisamānādhikaraṇaṃ, tena saṅkhyāvadbahutvenaiva nirdeṣṭumarhati tathāpyavadhivyaṅgyatvalakṣaṇaṃ saṅkhyāto vaidharmyaṃ sūcayitumekavacananirdeśaḥ . saṃyogavibhāgayordvayorapyekakarmajanyatvasūcanāya dvivacanaṃ, paratvāparatvayoranyonyāśrayanirūpyatayā dikkālaliṅgatvaviśeṣasūcanāya ca dvivacanaṃ, buddhīnāṃ vidyādibhedena sāṅkhyābhimataikamātrabuddhinirākaraṇasūcanāya bahuvacanaṃ, sukhaduḥkhayordvayorapi bhogatvāvacchedyaikakāryajanakatvam aviśeṣeṇa cādṛṣṭonnāyakatvaṃ sukhasyāpi duḥkhatvena bhāvanañca khyāpayituṃ dvivacanam . icchādveṣayordvayorapi pravṛttiṃ prati kāraṇatvasūcanāya dvivacanaṃ prayatnānāṃ vihitaniṣiddhagocarāṇāṃ daśavidhānāṃ puṇyahetutvaṃ, daśavidhānāñca pāpahetutvamabhisandhāya bahuvacanamityunneyam . yadvā rūparasagandhasparśānāṃ mautikendriyavyavasthāhetutvajñāpanārthaṃ pākajaprakriyāvyavasthāpanārthaṃ vā te samasyoktāḥ saṅkhyāyāṃ dvitvabahutvādau vipratipattiriti tannirākaraṇasūcanārthaṃ bahutvenābhidhānaṃ pṛthaktve tu saṅkhyābahutvenaivāsyāpi bahutvamiti sūcanāyāvadhijñānavyañjanīyatvaṃ saṅkhyāto vaidharmyamiti sūcanāya ca pṛthagabhidhānam . parimāṇe tu dīrghatvahrasvatvādivipratipattinirāsāya bahuvacanam . saṃyoga vibhāgayoranyonyavirodhajñāpanāya dvivacanaṃ, paratvāparatvayordaiśikakālikabhedena bhinnajātītvasambhavena catuṣṭvāpattau guṇavibhāgo nyūnaḥ syāt iti tatrāpi dvivacanamityādyunneyam upa° vṛttiḥ . dravyāśrayyaguṇavān saṃyogavibhāgeṣvakāraṇamanapekṣa iti guṇalakṣaṇam 1 . 8 sū° dravyamāśrayituṃ śīlamasyeti dravyāśrayī etacca dravye'pi gatamata āha aguṇavāniti tathāpi karmaṇyativyāptirityata āha saṃyogavibhāgeṣvakāraṇaṃ tathāpi saṃyogavibhāgadharmādharmeśvarajñānādīnāmasaṅgrahaḥsyādata uktamanapekṣa iti atrānapekṣa ityanantaraṃ guṇa iti pūraṇīyaṃ saṃyogavibhāgeṣvanapekṣaḥ san kāṃraṇaṃ yo na bhavati sa guṇa ityarthaḥ . saṃyogavibhāgādīnāṃ saṃyogavibhāgau prati sāpekṣatvāt nityavṛttinityavṛttisattāsākṣādvyāpyajātimattvaṃ guṇatvaṃ saṃyogavibhāgau militau prati samavāyikāraṇatvāsamavāyikāraṇatvarahite sāmānyavati yat kāraṇatvaṃ tadguṇatvābhivyañjakaṃ, saṃyogavibhāgayoḥ pratyekameva saṃyogavibhāgakāraṇakatvaṃ na militayoḥ, dharmādharmeśvarajñānādonāṃ dvayornimittakāraṇatvamātraṃ na samavāyikāraṇatvaṃ nāpyasamavāyikāraṇatvamiti teṣāṃ saṃgrahaḥ, yadvā saṃyogavibhāgasamavāyitvāsamavāyikāraṇatvaśūnyatvaṃ sāmānyasamānādhikaraṇaṃ guṇatvavyañjakaṃ sāmānyavattve sati karmānyatve ca satyaguṇavattvameva vā guṇalakṣaṇam .. upa° vṛttiḥ nityavṛttinityavṛttisattāsākṣādvyāpyajātimattvaṃ guṇatvaṃ samavāyikāraṇāvṛttinityavṛttisattāsākṣādvyāpyajātimattvaṃ vā asamavāyikāraṇavṛttinityavṛttisattāsākṣādvyāpyajātimattvaṃ vā kāryāsamānādhikaraṇakarmāvṛttijātimattvaṃ vā tatrevīktam . karmatvajāteḥ sattāsākṣādvyāpyatve'pi nityavṛttitvābhāvāt dravyatvajātestathātve'pi nityavṛtti nityavṛttitvābhāvānnātivyāptiḥ guṇatvajātestu nityeṣvātmādiṣu vartamāne nitye mahattvādau sattvāt tāmādāya lakṣaṇasamanvayaḥ . vyāptiśca bhedagarbhā bodhyā . tena sattāvyāpyatvasya svasminnapi sattvena tāmādāya na dravya karmaṇorativyāptiḥ . teṣāṃ mūrtāmūrtaguṇatvādibhedaḥ bhāṣāyāmukto yathā .
     rūpaṃ rasaḥ sparśagandhau paratvamaparatvakam . dravo gurutvaṃ snehaśca vego mūrtaguṇā amī . dharmādharmau bhāvanā ca śabdo buddhyādayo'pi ca . ete'mūrtaguṇāḥ sarve vidvadbhiḥ parikīrtitāḥ . saṃkhyādiśca vibhāgānta ubhayeṣāṃ guṇī mataḥ . saṃyogaśca vibhāgaśca saṃkhyā dvitvādikāstathā . dvipṛthaktvādayastadvadete'nekāśritā guṇāḥ . ataḥ śeṣā guṇāḥ sarve matā ekaikavṛttayaḥ . buddhyādiṣaṭkaṃ sparśāntāḥ snehaḥ sāṃsiddhiko dravaḥ . adṛṣṭabhāvanāśabdā amī vaiśeṣikā guṇāḥ . saṃkhyādiraparatvānto dravo'sāṃsiddhikastathā . gurutvavegau sāmānyaguṇā ete prakīrtitāḥ . saṃkhyādiraparatvānto dravatvaṃ sneha eva ca . ete tu dvīndriyagrāhyā atha sparśāntaśabdakāḥ . bāhyaikaikendriyagrāhyā, gurutvādṛṣṭabhāvanāḥ . atīndriyā, vibhūnāntu ye syurvaiśeṣikā guṇāḥ . akāraṇaguṇotpannā ete tu parikīrtitāḥ . apākajāstu sparśāntā dravatvañca tathaḥvidham . snehavegagurutvaikapṛthaktvaparimāṇakam . sthitisthāpaka ityete syuḥkāraṇaguṇodbhavāḥ . sayogaśca vibhāgaśca vegaścaite tu karmajāḥ . sparśāntaparimāṇaikapṛthaktvasnehaśabdake . bhavedasamavāyitva, matha vaiśeṣike guṇe . ātmanaḥ syānnimittatva, muṣṇasparśagurutvayoḥ . vege'pi ca dravatve ca saṃyogādidvaye tathā . dvidhaiva kāraṇatvaṃ, syādatha prādeśiko bhavet . vaiśeṣiko vibhuguṇaḥ saṃyogādidvayaṃ tathā . ete ca guṇāḥ dravyabhinnā gandhaśabde 2524 pṛ° darśite upaskaravṛttivākye spaṣṭamuktāḥ . tadbhinnā api te dravyādhīnā iti vaiśeṣikādaya āhuḥ . vaidāntikādayastu dravyābhinnā eva guṇā iti manyante yathāha śā° bhā° vaiśeṣikāstantrārthabhūtān ṣaṭ padārthān dravyaguṇakarmasāmānyaviśeṣasamavāyākhyānatyantabhinnān bhinnalakṣaṇānabhyupagacchanti yathā manuṣyo'śvaḥ śaśa iti . tathātvamabhyupagamya tadviruddhaṃ dravyādhīnatvaṃ śeṣāṇāmabhyupagacchanti . tannopapadyate kathaṃ yathāhi loke śaśakuśapalāśaprabhṛtīnāmatyantabhinnānāṃ satāṃ naivetaretarādhīnatvaṃ bhavati evaṃ dravyādīnāmapyatyantabhinnānāṃ naiva dravyādhīnatvaṃ guṇādīnāṃ bhavitumarhati . atha ca bhavati dravyādhīnatvaṃ guṇādīnām . tato dravyabhāve bhāvāt dravyābhāve cābhāvāt dravyameva sesthānādibhedādanekaśabdapratyayabhāg bhavati . yathā devadatta ekaeva sannabasthāntarayogādanekaśabdapratyayabhāg bhavati tadvat tathāsati sāṅkhyasiddhāntaprasaṅgaḥ svasiddhāntavirodhaścāpadyeyātām . nanvyagneranyasyāpi satīdhūmasyāgnyadhīnatvaṃ dṛśyate, satyaṃ dṛśyate bhedapratītestu tatrāgnidhūmayoranyatvaṃ niścīyate iha tu śuklaḥkambalorohiṇī dhenurnīlamutpalamiti dravyasyaiva tasya tasya tena viśeṣeṇa pratīyamānatvānnaiva dravyaguṇayoragnidhūmayoriva bhedapratītirasti . itaḥparaṃ bhāṣyam ayutasiddhaśabde 345 pṛ° darśitam . tatra ca dravyābhinnatvaṃ guṇādīnāmuktam . sāṃ° prava° bhā° samavāyanirākaraṇeṇaiva guṇādīnāṃ dravyābhinnatvamuktaṃ yathā
     kādācitkavibhāge satyeva sambandhaḥ sidhyati anyathā vakṣyamāṇarītyā svarūpeṇaivopapattau sambandhakalpanānavakāśāt . sa ca kādācitko vibhāgo na sambandhanityatve sambhavati . ataḥ sambandhagrāhakapramāṇenaiva bādhānna nityaḥ sambandhaḥ . nanvevaṃ nityayorguṇaguṇinornityaḥ samavāyo nopapadyeta tatrāha sā° bhā° na samavāyo'sti pramāṇābhāvāt sā° sū° . nanu vaiśiṣṭyapratyakṣaṃ viśiṣṭabuddhyanyathānupapattiśca pramāṇaṃ tatrāha bhā° . ubhayatrāpyanyathāsiddhernapratyakṣamanumānaṃ vā sū° . ubhayatrāpi vaiśiṣṭyapratyakṣe tadanumāne ca svarūpeṇaivānyathāsiddherna tadubhayaṃ samavāye pramāṇamityarthaḥ . ayaṃ bhāvaḥ . yathā samavāyavaiśiṣṭyabuddhiḥ tatsvarūpeṇaiveṣyate'navasthāmayāditi tatra pratyakṣānumāne anyathāsiddhe . evaṃ guṇaguṇiprabhṛtīnāṃ viśiṣṭabuddhirapi guṇādisvarūpeṇaiveṣyatām . atastatrāpi pratyakṣānumāne anyathāsiddhe iti . nanvevaṃ saṃyogo'pi na siddhyati bhūtalādau ghaṭādipratyayasyāpi svarūpeṇaivānyathāsiddheriti cenna viyogakāle'pi bhūtalaghaṭayoḥ svarūpatādavasthyena viśiṣṭabuddhiprasaṅgāt . samavāyasthale ca samavetasya kadāpi svāśrayaviyogī nāstīti nāyaṃ doṣaḥ . kaścit tu tādātmyasambandhenātra samavāyasyānyathāsiddhimāha tanna śabdamātrabhedāt . tādātmyaṃ hyatra nānanyatvaṃ vaktavyam guṇaviyoge'pi guṇisattvāt vaiśiṣṭyāpratyayācca . kintu bhedābhedabuddhiniyāmakaḥ sambandhaviśeṣa evāgatyā vaktavyaḥ . tathāca tasya samavāya iti vā tādātmyamiti vā nāmamātraṃ bhinnam sambandhidvayātiriktaḥ sambandhastu siddha eveti . yadi ca tādātmyaṃ svarūpamevocyate tadāsmābhirapi tadevoktamiti śabdamātrabheda iti . saṅketo gṛhyate jātau guṇadravyakriyāsu ca ityukteḥ śuklādiśabdānāṃ śuklādayo guṇā śakyatābacchedakā bhavanti śuklādayo hi siddhavastudharmā gavādikaṃ sajātīyebhyo vyavacchindanti iti teṣāṃ tatpadapravṛttinimittatvam . sāṅkhyamate satvādayo guṇādravyātmakāḥ sūkṣmabhūtopādānatvāt teṣāñca puruṣabhogasādhanatvenāṅgatvāt tathātvaṃ yathāha śā° pra° bhā° .
     satvādīni dravyāṇi na vaiśeṣikādimatasiddhā guṇāḥ saṃyogavibhāgavattvāt laghutvacalatvagurutvādidharmakatvācca . teṣvatra śāstre śrutyādau ca guṇaśabdaḥ puruṣopakaraṇatvāt puruṣapaśubandhanatriguṇātmakamahadādirajjunirmātṛtvācca prayujyate . rājñāṃ nītyaṅgāni sandhyādayaśca ṣaṭ yathā sandhivigrahayānāni sthānamāsanameva ca . dvaidhībhāvaśca vijñeyāḥ ṣaḍguṇā nītivedināmiti . rasāṅgaguṇāśca ye rasasyāṅgino dharmāḥ śauryādaya ivātmanaḥ . ut karṣahetavaste syuracalasthitayī guṇāḥ ityupakrame śleṣaḥ 1 prasādaḥ 2 samatā 3 mādhuryaṃ 4 sukumāratā 5 . arthavyakti 6 rudāratva 7 mojaḥ 8 kānti 9 samādhayaḥ 10 . iti vaidarbhīmārgasya prāṇā daśa guṇāḥ smṛtāḥ anyamataprasiddhān daśa guṇānuktvā teṣāṃ triṣvevāntarbhāvāt guṇatraividhyamāha sma kāvyapa° mādhuryaujaḥ prasādākhyāstrayaste na punardaśa . kecidantarbhavantyeṣu doṣatyāgāt pare śritāḥ . anye bhajanti doṣatvaṃ kutracinna tato daśa . kāvyapra° .

guṇaka tri° guṇayati ābartayati guṇa--ṇvul . guṇanakārake . guṇyāntyamaṅkaṃ guṇakena hanyāt . viṣame gacche vyeke guṇakaḥ sthāpyaḥ same'rdhite vargaḥ līlā° .

guṇakathana na° 6 ta° . 1 guṇavarṇane mama tvetāṃ vāṇīṃ guṇa kathanapuṇyena bhavataḥ śivastavaḥ . 2 kāmakṛte nāyakadaśābhede . abhilāṣaścintā smṛtiguṇakathanodvegasaṃpralāpāśca . unmādo'tha vyādhirjaḍatā mṛtiriti daśātra kāmakṛtā sā° da° . rasamañjaryāntu guṇakathanabhityatra guṇakīrtanamiti paṭhitvā virahakālīnakāntāviṣayaka praśaṃsākathanaṃ guṇakīrtanamiti lakṣayitvā saṃsparśaḥ stanasaṃsparśo vīkṣaṇam ratnavīkṣaṇam . tasyāḥ kelikalālāpasamayaḥ samayaḥ sakhe! ityudāhṛtaṃ tena guṇakīrtanamapyatra .

guṇakarman na° karma° . 1 apradhāne karmaṇi karmaṇo'pradhānatvañca dvikarmakadhātvarthaghaṭakāpradhānakriyānvitatvam . kartṛkarmaṇoḥ kṛti pā° guṇakarmaṇi veṣyate vārti° . netāśvasya srughnaṃ snughnasya vā atra gamanānukūlavyāpāronayatyarthastadviśeṣaṇībhūtagatau srughnasyānvitatvena guṇakarmatvam . guṇānāṃ satvādidravyarūpāṇām karma . satvādidravyarūpajanye 2 karmabhede ca tāni ca karmāṇi sā° kā° uktāṇi yathā .
     satvaṃ laghu prakāśakamiṣṭamupaṣṭambhakaṃ calañca rajaḥ . guru varaṇakameva tamaḥ pradīpavaccārthatovṛttiḥ . satvameva laghu prakāśakamiṣṭaṃ sāṃkhyācāryaiḥ, tatra kāryodgamane heturdharmolāghavaṃ gauravapratidvandvi yato'gnerūrdhvajvalanaṃ bhavati tadeva lāghavaṃ kasyacittiryagmamane heturyathā vāyoḥ . evaṃ karaṇānāṃ vṛttipaṭutvaheturlāghavaṃ gurutve hi mandāni syuriti satvasya prakāśakatvatvamuktam . satvatamasī svayamakriyatayā svasvakāryaṃpravṛttiṃ pratyavasīdantī rajasopaṣṭabhyete avasādāt pracyā vya svakārye te utsāhaṃ prayatnaṃ kāryete tadidamuktamupaṣṭambhakaṃ rajaiti . kasmādityata uktaṃ calamiti . tadanena rajasaḥ pravṛttyarthatvaṃ darśitam . rajastu calatayā paritastraiguṇyaṃ cālayadguruṇāvṛṇvatā ca tamasā yatra pravṛttipratibandhakena kvacideva pravartate iti tatastato vyāvartya tamoniyāmakamuktaṃ guru varaṇakameva tamaiti . evakāraḥ pratyekaṃ ginnakramaḥ sambadhyate satvameva rajaeva tamaeva . nanu parasparavirodhaśīlāguṇāḥ mundo pasundavatparasparaṃ dhvaṃsayante ityeva yuktaṃ prāgeva teṣāmekakriyākartṛtāyāḥ, ityata āha pradīpavaccārthato vṛttiḥ, dṛṣṭametat yathā vartitaile analavirodhinī athaca milite sahānalena rūpaprakāśalakṣaṇaṃ kāryaṃ kurutaḥ yathā ca vātapittaśleṣmāṇaḥ parasparavirodhinaḥ śarīradhāraṇalakṣaṇakāryakāriṇaḥ evaṃ satvarajastamāṃsi mithoviruddhānyapi anuvartsyanti ca svasvakāryaṃ karivyanti ca arthataḥ puruṣārthata iti yāvat . vakṣyati ca puruṣārtha eva heturna kenacitkāryate karaṇam iti . atra ca sukhaduḥkhamohāḥ parasparavirodhinaḥ svasvānurūpāṇi sukhaduḥkhamohātmakānyeva nimittāni kalpayanti . teṣāñca parasparamabhibhāvyābhibhāvakabhāvānnānātvam . tadyathā ekaiva strī rūpayauvanakulaśīlasampannā svāminaṃ sukhākaroti tatkasya hetoḥ? svāminaṃ prati tasyāḥ sukharūpasamudbhavāt . saiva strī sapatnīḥ duḥkhākarotitatkasya hetoḥ? tāḥ prati tasyā duḥkharūpasamudbhavāt . evaṃ puruṣāntaraṃ tāmavindat saiva mohayati tatkasya hetoḥ? tat prati tasyā moharūpasamudbhavāt . anayā ca striyā sarve bhāvā vyākhātāḥ . tatra yatmukhahetustatsukhātmakaṃ satvaṃ, yat duḥkhahetustadduḥkhātmakaṃ rajaḥ, yanmohahetustanmohātmakaṃ tamaḥ, sukhaprakāśalāghavānāṃ tvekasmin yugapadudbhūtāvavirodhaḥ sahadarśanāt . tasmāt sukhaduḥkhamohairiva virodhibhirekaikaguṇavṛttibhiḥ sukhaprakāśalāghavairna nimittabhedā unnoyante evaṃ duḥkhopaṣṭambhakatvapravartakatvairevaṃ mohagurutvāvaraṇairiti siddhaṃ traiguṇyamiti . vistareṇa guṇakarmavibhāgaśca gītāyāṃ darśito yathā .
     satvaṃ rajastama iti guṇāḥ prakṛtisambhavāḥ . niba dhnanti mahāvāho! dehe dehinamavyayam . tatra satvaṃ nirmalatvāt prakāśakamanāmayam . sukhasaṅgena badhnāti jñānasaṅgena cānagha! . rajorāgātmakaṃ viddhi tṛṣṇāsaṅgama mudbhavam . tannibadhnāti kaunteya! karmasaṅgena dehinam tamastvajñānajaṃ viddhi mohanaṃ sarvadedinām . pramādālasyanidrābhistannibadhnāti bhārata! . satvaṃ sukhe sañjayati rajaḥ karmaṇi bhārata! . jñāmamāvṛtya tu tu tamaḥ pramāde sañjayatyuta . rajastamaścābhibhūya satve bhavati bhārata! . rajaḥ satvaṃ tamaścaiva tamaḥ sattvaṃ rajastathā . sarvadvāreṣu dehe'smin prakāśa upajāyate . jñānaṃ yadā tadā vidyādvivṛddhaṃ satvamityuta . lobhaḥ pravṛttirārambhaḥ karmaṇāmaśamaḥ stṛhā . rajasyetāni jāyante vivṛddhe bharatarṣabha! . aprakāśo'pravṛttiśca pramādomohaeva ca . tamasyetāni jāyante vivṛddhe kurunandana! . yadā satve pravṛddhe tu pralayaṃ yāti dehabhṛt . tadottamavidāṃ lokā namalān pratipadyate . rajasi pralayaṃ gatvā karmasaṅgiṣu jāyate . tathā pralīnastamasi, mūḍhayoniṣu jāyate . karmaṇaḥ sukṛtasyāhuḥ sātvikaṃ nirmalaṃ phalam . rajasastu phalaṃ duḥkhamajñānaṃ tamasaḥ phalam . satvāt saṃjāyate jñānaṃ rajasolobhaeva ca . pramādamohau tamasobhavato'jñānameva ca . ūrdhvaṃ gacchanti sattvasthāmadhye tiṣṭhanti rājasāḥ . jaghanyaguṇavṛttisthāadhogacchanti tāmasāḥ .

guṇakāra tri° guṇaṃ pākabhedenānnarasarūpaṃ guṇaṃ karoti kṛaṇ . 1 sūpakāre 2 bhīmasene pu° trikā° . sa hi virāṭanagare chadmaveśena sūpakāritāṃ jagrāheti tasya tathātvaṃ tatkathā bhā° vi° 2 a0
     paurogavo bruvāṇo'haṃ vallavo nāma nāmataḥ . upasthāsyāmi rājānaṃ virāṭamiti me matiḥ . sūpānasya kariṣyāmi kuśalo'smi mahānase . kṛtapūrvāṇi yairasya vyañjanāni suśikṣitaiḥ . tānapyabhimaviṣyāmi prītiṃ saṃjanayannaham . āhariṣyāmi dārūṇāṃ nicayān mahato'pi ca . tatprekṣya vipulaṃ karma rājā prīto bhaviṣyati . amānuṣāṇi kurvāṇaṃ tāni karmāṇi bhārata! . rājñastasya paripreṣyā maṃsyante māṃ yathā nṛpam . bhakṣyānnarasapānānāṃ bhaviṣyāmi tatheśvaraḥ . tasya pākaśāstrakartṛtvena rasakārakāritvāt tathātvamiti tu jyāyaḥ .

[Page 2606a]
guṇakeśī strī mātalikanyāyām matastidaśarājasya mātalirnāma sārathiḥ . tasya caikā kule kanyā rūpato lokaviśrutā . guṇakeśīti vikhyātā nāmnā sā devasannibhā bhā° u° 96 a° . tasyāścāryakanāgapautreṇa sumukhanāgena vivāhakathā ca 103 a° uktā tata evāvaseyā .

guṇagṛhya tri° graha--pakṣyārthe kyap 6 ta° . guṇapakṣapātini .

guṇagaurī strī guṇena gaurī śuddhā gaurīva vā . 1 guṇaiḥ śuddhāyāṃ 2 guṇaḥ pārvatītulyāyāṃ ca . anṛtagiraṃ guṇagauri! mā kṛthā mām māghaḥ .

guṇagrāhin tri° guṇaṃ gṛhṇāti graha--ṇini . guṇagrahītari striyāṃ ṅīp . ṇvul guṇagrāhako'pyatra . guṇavanto'pi sīdanti na guṇagrāhako yadi udbhaṭaḥ .

guṇajña tri° guṇaṃ jānāti jñā--ka 6 ta° . guṇajñātari guṇini guṇajño ramate hito° .

guṇadharma pu° yo guṇena pravarteta guṇadharmaḥ sa ucyate ityukte mūrdhābhiktasya prajāpālanādidharme .

guṇanikā strī guṇa--āmreḍane bhāve yuc svārthe ka . 1 abhyāse niścayārthaṃ pāṭhyagranthasya punaḥpunaranuśīlane, hetuḥ paricayasthairye vakturguṇanikaiva sā māghaḥ . 2 śūnye, 3 nṛtye, madi° . 4 mānāyāñca daridrāṇāṃ cintāmaṇiguṇanikā ānandalaharī .

guṇanidhi pu° guṇānidhīyante asmin ni + dhā--ādhāre ki 6 ta° . 1 guṇādhāre kampillanagaravāsiyajñadattadīkṣitadvijaputre āsīt kāmpillanagare somarājikulodbhavaḥ . dīkṣito yajñadattākhyo yajñavidyāviśāradaḥ . tasya putro guṇanidhiścandravimbasamākṛtiḥ kāśī° 13 a° . sa cātyantadyūtādyāsaṅgena durvṛttatayā pitrā tyaktaḥ itastato'ṭan annālābhena śivacaturdaśyāmupoṣya rātrau śaivakṛtaśivaliṅgārcanādikaṃ dṛṣṭvā supteṣu tadarcakeṣu śivanirmālyaharaṇāyopa cakrāma tatra kāle ca śivagṛhe pūrvaprajvalitapradīpe nirvāṇapāyatāṃ prāpte apahartavyadravya samyag darśanārthaṃ svavastrakhaṇḍena tasya dīpasyoddīpanaṃ kṛtvā śivanaivedyānnaṃ hartu mārebhe asminneva kāle śivopāsakānāṃ nidrāpagametaistāḍyamāno guṇanidhirmṛtaḥ tatra prasaṅgena śivarātridinopavāsajena śirvārcādarśanajena śivagṛhadīpoddīpanajena ca puṇyena kailāsaṃ jagāma bhogāvasāne kaliṅgadeśādhipatyaṃ lebhe pūrvasaṃskāravaśāt śivabhakteḥ prādurbhāve śivārādhaneṇa kuverapadavīṃ prāṇa iti tatratyakathāsaṃkṣepaḥ . visvarastu tatra dṛśyaḥ .

guṇanī strī guṇyate'nayā guṇa--lyuṭ ṅīp . guṇanikāyāmanuśīlane trikāḥ .

guṇanīya pu° guṇa--karaṇe anīyar . 1 abhyāse hārā° . karmaṇi anīyar . 2 guṇitavye tri° .

guṇapadī strī guṇau guṇitau pādāvasyāḥ kumbhapadyā° antyalobo ṅīp ca . guṇitapādāyāṃ striyām .

guṇapravṛddha pu° guṇaiḥ satvādibhiḥ pravṛddhaḥ . saṃsārarūpavṛkṣaśākhādau adhaścordhvaṃ ca prasṛtāstasya śākhā guṇapravṛddhāviṣayaprabālāḥ gītā .

guṇabhṛt tri° guṇaṃ bibharti, adhiṣṭhātṛtvena vā vibharti āśrayati bhṛ--kvip . 1 guṇadhāriṇi 2 guṇādhiṣṭhātari parameśvare pu° . guṇabhṛnnirguṇo mahān viṣṇu sa° . sṛṣṭisthitipralayakarmasvadhiṣṭhātṛtvāt guṇabhṛt bhā° .

guṇabhraṃśa pu° 6 ta° . guṇanāśe hārā° .

guṇamaya tri° guṇātmakaḥ guṇapracuro vā guṇa + tādātmye prācurye vā mayaṭ . 1 guṇātmake tayā baddhamanaścakṣuḥ pāśairguṇamayaistadā bhā° ā° 171 a° . etairguṇamayaibhāvaiḥ gītā . striyāṃ ṅīp daivī hyeṣā guṇamayī mama māyā duratyayā gītā . 2 guṇāḍhye ca .

guṇalayanī strī guṇā guṇanirmitāḥ paṭā līyante'syām lī--ādhāre lyuṭ ṅīp . 1 paṭamaṇḍape (tāṃvu) halāyudhaḥ . svārthe ka . ata ittvam . guṇalayalikā . tatrārthe hema0

guṇavacana pu° guṇamuktavān vaca--kartari bhūte lyu . guṇavaddravya vācake śuklādau śabde . voto guṇavacanasya pā° . atra viśeṣaṇatayā guṇavacanānāmeva tathātvaṃ tena guṇivācakatve sati guṇavācakatvaṃ guṇavacanatvam . tato mṛdvādipadānāmeva tathātvam rūpādipadānāntu kevalaguṇavācakatvāt na guṇavacanatvamiti bodhyam . guṇamuktavān iti bhūta eva lyuṭ tena yadā kadācidguṇavācakatve sati idānīṃ guṇavacanatvamiti śekha tṛtīyā tat kṛtārthena guṇavacanena pā° . guṇaścātra dharmamātraṃ tena śaṅkulākhaṇḍa ityādyudāhṛtau khaṇḍanasya kriyārūpatve'pi nāsaṅgatiḥ guṇavacanabrāhmaṇādibhyaḥ ṣyañ pā° . atra viśeṣaṇamātraparam guṇavacanaṃ grāhyam tena jaḍasya bhāvaḥ jāḍyam iti vaiśiṣṭyamityādisiddhiḥ ajādī guṇavacanādeva pā° atrāpi viśeṣaṇatayaiva guṇavācināṃ dravyaparatve iṣṭhanīyasunau na guṇaparatve ityākare sthitam prakāre guṇavacanasya pā° dvitvam . paṭuprakāraḥ paṭupaṭuḥ ityādi . guṇavacanaśabde pare vispaṣṭādīnāmādyudāttatā vispaṣṭakaṭukam si° kau° ṇvul . guṇavācako'pyatra .

guṇavat tri° guṇo'styasya matup masya vaḥ . 1 guṇāḍhye guṇavanto'pi sīdanti na guṇagrāhako yadi udbhaṭaḥ . sarvatra guṇavaddānam smṛtiḥ striyāṃ ṅīp . yaduvaṃśyasunābhasya 2 dohitre pu° 3 tatkanyāyāṃ strī . vajranābhasya tanayaḥ sunābho nāma viśrutaḥ . drahitṛdvayañca nṛpate! tasya rūpaguṇānvitam . ekā candravatī nāmnā guṇavatyatha cāparā hariva° 153 a° . guṇavatyapi putrañca guṇavantamajījanat harivaṃ° 155 a° 4 apsarobhede strī . alambuṣā guṇavatī sthūlakeśī kalāvatī kāśī° 9 a° .

guṇavāda pu° guṇasya aṅgasya vādaḥ . arthavādabhede tathāhi arthavādo vidhyasamabhivyāhṛtavākyarūpaḥ so'pi trividhaḥ guṇavādī virodhe syādanuvādī'vadhārite . bhūtārthavādastaddhānā varthavādastridhā mataḥ iti bhaṭṭakā° . ayamarthaḥ virodhe viśeṣyaviśeṣaṇayoḥ sāmānādhikaraṇyenānvayavirodhe guṇavādaḥ aṅgakathanarūpatvāt yathā yajanānaḥ prastara iti atra hi prastaraḥ kuśamuṣṭiḥ tasya yajamāne'bhedānvayabādhāt yajamānasya kuśamuṣṭidhāraṇarūpāṅgavādarūpatvāt guṇavādaḥ . avadhārite pramāṇāntarasiddhe'rthe yo vādaḥ so'nuvādaḥ yathā antarīkṣe nāgniścetavyaḥ agnirhimasya bheṣajam ityādi ca, antarīkṣe agnicayanasyāsambhavena tadabhāvasya, agnerhimanāśakatvasya ca laukikapramāṇasiddhatvāt anuvādaḥ . taddhānau tayorvirodhāvadhāraṇayorabhāve bhūtārthavādaḥ . indro vṛtramahannityādi so'pi dvividhaḥ stutyarthavādo nindārthavādaśca . sandhyāmupāsate ye tu satataṃ saṃśitavratāḥ . vidhūtapāpāste yānti brahmalokabanāmayamityādau stutyarthavādaḥ . tailastrīmāṃsamambhogī parvasveteṣu vai pumān . viṇmūtrabhojanaṃ nāma prayāti narakaṃ dhruvam ityādau nindārthavāda iti .

guṇavidhi pu° guṇasyāṅgasya dravyādervidhiḥ . prāptasyā'prāptasya vā karmaṇo'ṅgadravyavidhāne . yathā agnihotraṃ juhoti svargakāmaḥ iti vidhinā svargasādhanatvena prāptasyāgnihotrāderaṅgaṃ dadhnā juhotīti vākyana dadhidravyaṃ vidadhat guṇavidhiḥ . yatra ca karma aṅgaṃ ca mānāntareṇāprāptaṃ tatrobhayavidhānaṃ yathāhi tasya aṅgarūpaguṇavidhānena guṇavidhitvaṃ tathā karmasvarūpaprāpakatvena utpattividhitvaṃ cetyubhayarūpatvam tadetat gaugākṣigranthe vivṛtaṃ yathā ajñātārthajñāpako ledabhāgo vidhiḥ . sa ca prayojana vadarthavidhānenā'rthavān . tādṛśañcārthaṃ pramāṇāntareṇāprāptaṃ vidhatte . yathā agnihotraṃ juhuyām svagakāmaḥ iti vidhiḥ pramāṇāntareṇāprāptasvargaprayojanavaddhomaṃ vidhatte agnihotreṇa svarga bhāvayediti vākyārthavodhaḥ . yatra karma pramāṇāntareṇa prāptaṃ tatra taduddeśena guṇamātraṃ vidhatte . yathā dadhnā juhoti ityatra homasya agnihotraṃ juhuyāt ityanena prāptatvāddhomīddeśena dadhimātravidhānaṃ dadhnā homaṃ bhāvayediti . yatra tūbhayamaprāptaṃ, tatra viśiṣṭaṃ vidhatte . yathā somena yajeta ityatra somadravyayāgayoraprāptatvāt somaviśiṣṭayāgavidhānam . somapade matyarthalakṣaṇayā somavatā yāgeneṣṭaṃ bhāvagediti vākyārthabodhaḥ . na cobhayavidhāne vākyabhedaḥ, pratyekamubhayasyāvidhānāt kintu viśiṣṭasyaikasyaiva vidhānāt . na ca jyotiṣṭomena svargakāmoyajeteti prāptayāgoddeśena somarūpaguṇavidhānamevāstu somena yāgaṃ bhāvayediti, kiṃ matvarthalakṣaṇayeti vācyam . tasyādhikāravidhitvenotpattividhitvāsambhavāt . nanu udbhidā yajeta paśulāma ityasyeva jyotiṣṭomena ityasyāpyutpattyadhikāravighitvamastviti cenna dṛṣṭānte utpattivākyāntarābhāvenānyathānupapattyā tathātvāśrayaṇāt . kiñca jyotiṣṭomenetyatrobhayavidhitve tenaiva yāgastasya phalasambandhaśca bodhanīya iti sudṛḍhovākya bhedastadvaraṃ somapade matvarthalakṣaṇayā viśiṣṭavidhānam . adhikaṃ vidhiśabde vakṣyate . ubhayavidhāne anyadudāharaṇaṃ tattvavothinyāṃ darśitaṃ yathā
     prathamasya caturthe vājapeyena svārājyakāmoyajeteti tatra vājapeyaśabdena vājamannaṃ peyaṃ surādīti . tatra tattadyāgamanūdya vājapeyadravyarūpoguṇo vidhīyate, kiṃ vā vājapeyanāmā yāgaviśeṣo'nena vidhīyata iti saṃśayaḥ tatra viśiṣṭayāgāntarakalpane gauravādannasurātmakaṃ dravyadvayaṃ guṇo vidhīyate naca guṇavidhitve vājapeyakaraṇaka yāgena svārājyaṃ kuryāditi yāge vājapeyakaraṇatvena vājapeyasādhyatvastrārājyasādhanatvayorviruddhayoreka jñānaviṣayatvānabhyupagamāt vājapeyaguṇavatā yāgena svārājyaṃ bhāvayediti matvarthalakṣaṇā prasajyetetivācyaṃ sakṛduccaritasya yajetetyasya tantreṇobhayatrānvayāṅgīkārāt bājapeyena dravyeṇa svārājyāya yāgaṃ kuryādityarthalābhānna matvarthalakṣaṇā . tathāca sūtraṃ nāmadheye guṇāśruteḥ syādvidhānamiti cediti (jaimi° 1 . 4 . 8 .) prāpte brūmaḥ yajeḥ phale dravye ca ubhayatra sambandhāṅgīkāre viruddhaṃ trikadvaya māpadyeta . tathā hi upādeyatvaṃ guṇatvaṃ vidheyatvañcetyekaṃ trikam uddeśyatvamanuvādyatvaṃ mukhyatvañcetyaparaṃ trikaṃ tatroddeśyatvādayastrayaḥ svārājyaphalaniṣṭhā dharmāḥ . upādeyatvādayastrayaḥ sādhanīmūtayāganiṣṭhā dharmāḥ phalamuddiśya yāgasyopādānāt phalamanūdya yāgasya vidhānāt phalasya ca sādhyatayā mukhyatvāt yāgasya sādhanatvenopasarjanatvāt tadeva ca guṇatvam . atra copādeyatvoddeśyatvayoḥ, guṇatvamukhyatvayoranuvādyatvavidheyatvayorvirodha iti trikadvayaṃ viruddham . tathācaikenaikadā tādṛśa viruddhobhayayorvodhakatvaṃ nāṅgīkriyata iti bhāvaḥ . atha mā bhūttantreṇa sambandhaḥ yajetenuṣaṅgeṇa pṛthak phale dravyecānvayaḥ svīkriyatāmiti cenna anuṣaṅgakalpane vājapeya dravyeṇa yajeta yāgaṃ kuryāt svārājyāya yajeta yāgena svārājyaṃ bhāvayediti vākyabhedāpatteḥ tasmādvājapeya śabdo na dravyavācakaḥ api tu yāganāmadheyamiti . itthañcānuṣaṅgakalpane vākyabhedarūpagauravaṃ doṣa ityanuṣaṅgādhikaraṇasiddhāntaḥ . yatra cānuṣaṅgakalpane viśeṣapramāṇamasti tatra prāmāṇikatvāt tatkalpane gauravaṃ na doṣāyeti dhyeyam . ubhayatra ca dravyamātraguṇavidhānanirākaraṇam prayojanam . kvacittu guṇamātravidhānaṃ jai° 1 . 4 . 9 sūtrabhāṣyayordarśitaṃ yathā
     tadguṇāstu vidhīyerannavibhāgādvidhānārthe na cedanyena śiṣṭāḥ 9 sū° . yathā āgneyo'ṣṭākapālo'māvāsyāyāṃ paurṇamāsyāṃ cācyuto bhavati ityevamādayaḥ śrūyante tatra sandehaḥ, kim āgneyo'gnīṣomīyaḥ ityevamādayo guṇavidhayaḥ, karmanāmadheyāni vā? iti . kiṃ tāvat prāptam? guṇavidhī satyaneko guṇo vidhīyeta, agnipuroḍāśāṣṭākapālāḥ iti, tasmānna guṇavidhayaḥ ityevaṃ prāpte brūmaḥ, tacca karma, guṇāścāsya vidhīyeran, avibhaktā hi te karmaṇo vidhānārthe taddhitānte śabde, tatra hi aṣṭākapālasyāgneyatā vidhīyate, sa eṣa evamāgneyo bhavati, yadyagnaye saṃkalpya dīyate, tenāyam anena prakāreṇa yāgo vihitī bhavati, sa evaṃ vidhīyamāno na śakyate sambandhināvavidhāya vihita iti vaktum . tasmāt guṇavidhayaḥ, aṣṭasu kapāleṣu saṃskriyamāṇo vrīhimayo vā puroḍāśa eva bhavati, so'nuvādaḥ siddhaścātrāṣṭākapāla ucyate, kapāleṣu śrapayati iti vacanāt nānyena śrapitaṃ gṛhṇanti, tenāsminpakṣe vākyabhedo bhavati, na cedanyena śiṣṭāḥ yatra punaranye vacanena śiṣṭā guṇā bhavanti tatra nāmadheyaṃ, yatha agnihotraṃ juhoti .

guṇavṛkṣa pu° guṇānāṃ naukākarṣaṇarajjūnā vandhanādhāraḥ vṛkṣaiva . naukākarṣakadāmādyādhāre kāṣṭhe . (māstula) . svārthe ka, sa iva kāyati kai--ka vā . tatrārthe amaraḥ .

guṇavṛtti strī guṇena vṛttiḥ . 1 lakṣyamāṇasādṛśyādiguṇāvalambanena śabdasya arthaprakāśanarūpaśaktau lakṣaṇāvṛttau, yasyākṣisamīpe pauṇḍrāṇi sa guṇavṛttyā caturakṣaḥ kātyā° śrau° 20 . 1 . 38 sūtre karkaḥ . guṇe vṛttiryasya . 2 guṇasāmarthyavati tri° brahman brahmaṇyanirdeśye nirguṇe guṇavṛttayaḥ . kathaṃ caranti? śrutayaḥ sākṣāt sadasataḥ pare bhāga° 1087 a° . guṇānāṃ satvādīnāṃ vṛttiḥ . satvādīnāṃ 3 pariṇāmabhedeṣu strī pariṇāmatāpasaṃskāraduḥkhairguṇavivarodhācca duḥkhameva sarvaṃ vivekinaḥ pāta° sū° . tāsāñca yathā'nyonyavirodhastathā tatsūtrabhāṣyādiṣu darśitam .
     prakhyāpravṛttisthitirūpā budviguṇāḥ parasparānugrahatantrībhūtvā śāntaṃ ghoraṃ mūḍhaṃ vā pratyayaṃ triguṇamevārabhante calañca guṇavṛttamiti kṣiprapariṇāmi cittamuktaṃ rūpātiśayā vṛttyatiśayāśca paraspareṇa virudhyante sāmānyāni tu atiśayaiḥ saha pravartante evamete guṇā itaretarāśrayeṇopārjitasusvaduḥkhamohapratyayā iti sarve sarvarūpā bhavanti guṇapradhānabhāvakṛtasteṣu viśeṣa iti tasmāt duḥkhameva sarvaṃ vivekina vyāsabhā° .
     prakhyāpravṛttisthitirūpabuddhirūpeṇa pariṇatā guṇāḥ satvarajastamāṃsi parasparānugrahatantrāḥ śāntaṃsukhātmaka, ghoraṃ dukhātmakaṃ, mūḍhaṃ viṣādātmakameva pratyayaṃ sukhopabhogarūpamapi triguṇaṃ prārabhante naca so'piṃ tādṛśarūpo'sya pariṇāmaḥ sthiraḥ ityāha calañca guṇavṛttamiti kṣiprapariṇāmi cittamuktaṃ nānvekapratyayaḥ kathaṃ parasparaviruddhaśāntaghoramūḍhatvānyekadā pratipadyate? ityata āha rūpātiśayā vṛttyatiśayāśca paraspareṇa virudhyante sarūpāstvaṣṭā bhāvā dharmādayo vṛttayaḥ sukhādyāstadiha dharmeṇa vipacyamānenādharmastādṛśo virudhyate evaṃ jñānavairāgyaiśvaryaiḥ sukhādibhiśca tādṛśānyeva tadviparītāni virudhyante, sāmānyāni tvasamudācaradrū pāṇi atiśayaiḥ samudācaradniḥ sahāvirodhāt pravartante iti . nanu gṛhṇīmaetattathāpi viṣayasukhasya kutaḥ svābhāvikī duḥkhatetyata āha evameva iti upādānābhedādupādānātmakatvāccopādeyasyāpyabheda ityarthaḥ . tatkimidānīmātyantikameva tādātmyaṃ tathā ca buddhivyapadeśabhedī na kalpate ityata āha guṇapradhāneti sāmānyātmanā guṇabhāvo'tiśayātmanā ca prādhānyaṃ tasmādupādhitaḥ svabhāvataśva duḥkhabheva sarvaṃ vivekina iti vāca° vivaraṇam

guṇasaṅga pu° guṇeṣu guṇakāryeṣu sukhaduḥkhādiṣu saṅgaḥ . sukhādyāsaktau kāraṇaṃ guṇasaṅgo'sya gītā .

guṇasaṃkhyāna na° guṇāḥ saṃkhyāyante'nena sam--khyā karaṇe lyuṭ 6 ta° . sāṃkhyaprātañjalaśāstre .

guṇasammūḍha tri° guṇaiḥ sammūḍhaḥ . guṇakāryadehādiṣvātmābhimānavati . prakṛterguṇasaṃmūḍhāḥ sajjante guṇakarmasu gītā .

guṇasāgara pu° guṇānāṃ sāgara ivādhāraḥ . caturmukhe 1 brahmaṇi śabdaca° . 2 buddhabhede trikā° 3 guṇādhāre ca . śabdaka° asya atrārthe triliṅgatoktiḥ prāmādikī sāgaraśabdasya niyataliṅgatvāt dvandvatatpuruṣayoḥ pā° sūtreṇa viśeṣaṃ vinā uttarapadaliṅgasya niyamanāt .

guṇā strī guṇo'styasyāḥ ac . 1 dūrvāyāṃ 2 māṃsarohiṇyāñca rājani° . tayorbahutantumattvāttathātvam .

guṇākara pu° 6 ta° . 1 buddhabhede śabdara° 2 guṇayukte ca tapasyabhiratasyātha tasya putro guṇākaraḥ . satyavān nāma devarṣe! bhā° va° sāvitryupākhyāne . guṇasāgaraśabdoktahetunā śabdaka° asya triliṅgatoktiḥ prāmādikī .

guṇāḍhya tri° guṇairāḍhyaḥ . sadguṇayukte .

guṇātīta pu° guṇān satvādiguṇadharmāt sukhaduḥkhādīnatītaḥ . 1 parameśvare sthitaprajñe 2 ātmajñe ca . guṇātītatākāraṇasahitaṃ tallakṣaṇamuktaṃ gītāyāṃ yathā
     guṇānetānatītya trīn dehī dehasamudbhavān . janmamṛtyujarāduḥkhairvimukto'mṛtaśnute . arjuna uvāca . kairliṅgaistrīn guṇānetānatīto bhavati prabho! . kimācāraḥ kathaṃ caitāṃstrīn guṇānativartate . śrībhagavānuvāca . prakāśañca pravṛttiñca mohameva ca pāṇḍava! . na dveṣṭi saṃpravṛttāni nivṛttāni na kāṅkṣati . udāsīnavadāsīnoguṇairyona vicālyate . guṇā vartanta ityevaṃ yo'vatiṣṭhati neṅgate . samaduḥkhasukhaḥ svasthaḥ samaloṣṭrāśmakāñcanaḥ . tulyapriyā'priyo dhīrastulyanindātmasaṃstutiḥ . mānāpamānayostulyastulyo mitrāripakṣayoḥ . sarvārambhaparityāgī guṇātītaḥ sa ucyate . māñca yo'bhyabhicāreṇa bhaktiyogena sevate . sa guṇān samatītyaitān brahmabhūyāya kalpate .

guṇādi guṇādayo'vayavāḥ . (avayavavācinaḥ pare guṇādayonāntodāttāḥ) pā° sūtravihitāntodāttatāniṣedhanimitte 1 śabdagaṇe . sa ca guṇa guṇa akṣara, adhyāya sūktachandas māna . 2 guṇakarmajātisamavāyaviśeṣābhāveṣu guṇādirniguṇakriyaḥ bhāṣā° .

guṇānvita tri° 3 ta° . 1 vivekavairāgyoparamādibhirmokṣopāyairanvite prakṣīṇadoṣāya guṇānvitāya vedā° sā° 2 guṇayukte ca .

guṇikā strī guṇa in svārthe ka . śūnāṅge ucchūnadehe hārā° .

guṇita tri° guṇa--āmreḍane karmaṇi kta . 1 āhate tāḍite pūrite amaraḥ . iṣṭakṛtiraṣṭaguṇitā vyekā dalitā vibhājiteṣṭena līlā° .

guṇin tri° guṇa + astyarthe ini . guṇayukte guṇigaṇagaṇanārambhe na patati kaṭhinī sasambhramā yasya hito° .

guṇībhūta tri° aguṇaḥ bhūtaḥ guṇa + cvi + bhū--kta . apradhānībhūte guṇībhūtā guṇāḥ sarve tiṣṭhanti hi parākrame bhā° sa° 15 a° . cvyarthe kṛtāditvāt samāse uktārthatvāt tato na cviḥ . tena guṇabhūto'pyatra . guṇabhūtairavayavaiḥ samūhaḥ kramajanmanām . buddhyā prakalpitā'bhedaḥ kriyeti vyapadiśyate hariḥ .

guṇībhūtavyaṅgya na° guṇībhūtaṃ vyaṅgyaṃ yatra . kāvyabhede tallakṣaṇābhedādi sā° da° uktaṃ yathā aparantu guṇībhūtavyaṅgya vācyādanuttame vyaṅgye . aparaṃ kāvyaṃ anuttamatvam nyūnatayā sāmyena ca saṃbhavati . tatra syāditarāṅgaṃ 1 kākvākṣipta 2 ñca vācyasiddhyaṅgam 3 saṃdigdhaprādhānyaṃ 4 tulyaprādhānya 5 masphuṭa 6 magūḍham 7 . vyaṅgyāsundara 8 mevaṃ medāstasyoditā aṣṭau . itarasya rasāderaṅgaṃ rasādi vyaṅgaṃ 1 yathā . ayaṃ sa rasanotkarṣī pīnastanavimardanaḥ . nābhyūrujadhanasparśī nīvīviśraṃsanaḥ karaḥ . atra śṛṅgāraḥ karuṇasyāṅgam . mānonnatāṃ praṇayinī manunetukāmastvatsainyasāgararavodgatakarṇatāpaḥ . hāhā kathaṃ nu bhavatoripurājadhānīprāsādasantatiṣu tiṣṭhati kāmilokaḥ . atrautsukyatrāsasandhisaṃskṛtasya karuṇasya rājaviṣayaratāvaṅgabhāvaḥ . janasthāne bhrāntaṃ kanakamṛgatṛṣṇāndhitadhiyā vaco vaidehīti pratipadamudaśru pralapitam . kṛtā laṅkābharturvadanaparipāṭīṣraghaṭanā mayāptaṃ rāmatvaṃ kuśalavasutā na tvadhigatā . atra rāmatvaṃ prāptamityavacane'pi śabdaśaktereva rāmatvamavagamyate vacanena tu sādṛśya hetukatādātmyāroṣaṇamāviṣkṛtya tadgopanamapākṛtaṃ tena vyaṅgyaṃ sādṛśya vākyārthānvayopapādakatayā'ṅgatāṃ nītam . kākvākṣiptaṃ 2 yathā . mathnāmi kauravaśataṃ samare na kopāddaḥśāsanasya rudhiraṃ na pibāmyurastaḥ . saṃcūrṇayāmi gadayā na suyodhanorū sandhiṃ karotu bhavatāṃ nṛpatiḥ paṇena . atra mathnāmye vetyādi vyaṅgyaṃ vācyasya niṣedhasya sahabhāvenaiva sthitam . dīpayan rodasīrandhrameṣa jvalati sarvataḥ . pratāpastava rājendra! vairivaṃśadavānalaḥ . atrānvayasya veṇutvāropaṇarūpovyaṅgyaḥ pratāpasya davānalatvāropasiddhyaṅgam 3 . harastu kiñcit parivṛttetyādau . vilocanavyāpāracumbanābhilāṣayoḥ prādhānye sandehaḥ 4 . brāhmaṇātikramatyāgomavatāmeva bhūyate . jāmadagnyaśca yomitramanyathā durmanāyate . atra vācyasya paraśurāmorakṣaḥkulakṣayaṃ kariṣyatīti vyaṅgyasya ca samaṃ prādhānyam 5 . sandhau sarvasvaharaṇaṃ vigrahe prāṇanigrahaḥ . aśvapadīnanṛpatau na sandhirna ca vigrahaḥ . atrāśvapadīnākhye nṛpatau dānasāmādimantareṇa nānyaḥ praśamopāya iti vyaṅgyaṃ vyutpannānāmapi jhaṭityasphuṭam 6 . anena lokaguruṇā satāṃ dharmopadeśinā . ahaṃ vratavatī svairamuktena kimataḥ param . atra pratīyamāno'pi śākyamunestiryakyoṣiti balātkāropabhogaḥ sthuṭatayā vācyāyamānaityagūḍham 7 . vāṇīrakuḍuṅguḍḍīṇasauṇikolāhalaṃ suṇantīe . vara kammavvābaḍāe sīanti aṅgāim . atra dattasaṃketaḥ kaścillatāgṛhaṃ praviṣṭaiti vyaṅgyāt śṛṇvantyāḥ sīdantyaṅgāni iti vākyasya camatkāraḥ sahṛdayasaṃvedya ityasundaram 8 . kiñca yodīpakatulyayogitādiṣu upamādyalaṅkārovyaṅgyaḥ ma guṇībhūtavyaṅgya eva kāvyasya dīpakādimukhenaiva camatkāravidhāyitvāt taduktaṃ dhvanikṛtā alaṅkārāntarasyāpi pratītau yatra bhāsate . tatparatvaṃ tu kāvyasya nāsau mārgodhvanermataḥ . yatra ca śabdāntarādinā gopanakṛtacārutvasya viparyāsaḥ yathā dṛṣṭyā keśavagoparāgahṛtayā kiñcinnavṛṣṭaṃ mayā tenātra skhalitāsmi nātha! patitāṃ kiṃ nāma nālambase . ekastvaṃ viṣameṣukhinnamanasāṃ sarvābalānāṃ gatirmopyaivaṃ gaditaḥ saleśamavatādgoṣṭhe harirvaściram . atra goparāgādiśavdānāṃ gīpe rāgaityādivyaṅgyārthānāṃ saleśamiti padena sphuṭatayā'vabhāsaḥ . saleśamiti padasya parityāge dhvanireva . kiñca yatra vastvalaṅkārarasādirūpavyaṅgyānāṃ rasāntare guṇībhāvaḥ tatra pradhānakṛtaeva kāvyavyavahāraḥ taduktaṃ tenaiva prakāro'yaṃ gaṇībhūtavyaṅgyo'pi dhvanirūpatām . dhatte rasāditātparyaparyālocanayā pṛthak yatra ca yatronmadānāṃ pramadājanānāmabbhraṃlihaḥ śoṇamaṇīmayūkhaḥ . sandhyābhramaṃ prāpnuvatāmakāṇḍe'pyanaṅganepathyavidhiṃ vyadhatta ityādau rasādīnāṃ nagarīvṛttāntādivastumātre'ṅgatvaṃ tatra teṣāmatātparyaviṣayatve'pi taireva guṇībhūtaiḥ kāvya vyavahāraḥ . asya bhedasaṃkhyāvistarabhayāt nāktāstata evāvāseyāḥ .

guṇeśvara pu° 6 ta° . 1 citrakūṭaparvate 2 sattvādiguṇānāṃ niyāmake parameśvare śabdaratnā° . guṇeśo'pi parameśvare .

guṇotkarṣa pu° 6 ta° . guṇātiśaye hemaca° . bhūyastava guṇotkarṣamete vidye kariṣyataḥ rāmā° vāla° 26 a° .

guṇṭhita tri° guṭhi--kta . 1 āvṛte . 2 guṇḍite 3 kṛtadhūlidhūsare ca ramānāthaḥ .

guṇḍa pu° guḍi--veṣṭane ac . 1 asipatre tṛṇabhede rājani° yasya kandaḥ kaśeru . kaśeruśabde vivṛtiḥ . bhāve ac . 2 cūrṇane peṣaṇe (guṃḍākarā) pu° . karmaṇi ac . 3 cūrṇīkṛte tri° .

guṇḍaka tri° guḍi--ṇvul . 1 maline . 2 dhūlau 3 kaloktau 4 snehapātre ca pu° medi° .

guṇḍakanda pu° 6 ta° . kaśeruṇi (keśura) . rājani° .

guṇḍārocanikā strī guṇḍā satī rocanā haridreva ivārthe kan (kamalāguṃḍi) vṛkṣabhede ratnamā° .

guṇḍālā strī guṇḍaṃ cūrṇanamālāti ā + lā--ṇini . jalodbhavāyāṃ kṣupabhede rājani° .

guṇḍāsinī guṇḍā satī āste āsa--ṇini . cipitālatāyām rājani° .

guṇḍika pu° guṇḍa + astyarthe ṭhan . cūrṇīkṛte taṇḍulādau . (guṃḍi) guṇḍikaiḥ sitapītaiśca maṇḍayecca gṛhāṅganam anantavratakathā .

guṇḍicā strī jagannāthakṣetrasthe tasya rathayātrānantaraṃ saptāhaṃ vāsārthe maṇḍapabhede maṇḍape bāsayet devān guṇḍicākhye manohare ityupakrame vindutīrthataṭe tasmin saptāhāni janārdanaḥ . tiṣṭhet purā svayaṃ rājñe varametat samādiśat . tattīrthatīre rājendra! sthāsyāmi saptavāsaram . sarvatīrthāni tatrāpi sthāsyanti mayi tiṣṭhati . tatra snātvā vidhānena tīrthe tīrthopapāvane . saptāhaṃ ye prapaśyanti guṇḍicāmaṇḍape sthitam . māñca rāmaṃ subhadrāñca mama sāyujyamāpnuyuḥ . tannāmaniruktirapi tatroktā yathā sarvapāpaniyantṛtvāt pūjyatvāt sarvadaivataiḥ . guṇḍicākhyāpi sā proktā brahmatejo'vaguṇṭhanāt ska° pu° utkha° .

guṇḍita tri° guḍi--veṣṭane kta . rajasākīrṇe, rūṣite amaraḥ

guṇya tri° guṇa--karmaṇi yat . 1 guṇanīye pūrye . guṇyastvadho'dho guṇakhaṇḍatulyaḥ . guṇyāntyamaṅkaṃ guṇakena hanyāt līlā° . paśasto guṇo'syāsti anyebhyo'pi dṛśyate vārti° yat . 2 praśastaguṇayukte ca . guṇyāḥ brāhmaṇāḥ si° kau° .

guttha pu° gutsa + pṛṣo° . gavedhukādhānye (gaḍagaḍe) ratnamā0

gutthaka na° gucchena kāyati kai--ka pṛṣo° . granthiparṇe vṛkṣe ratnamā° .

gutsa pu° gudha--sa kicca ni° iṭn . granthiparṇavṛkṣe medi° . gucchaśabde 2596 pṛ° vivṛtiḥ .

gutsaka pu° gutsa + svārthādau ka . 1 stavake śabdaratnā° . gucchakaśabdedṛśyam . 2 granthaparicchede trikā° . atha vāṅmayabhedāḥ syuścampūḥ khaṇḍakathā kathā . ākhyāyikā parikathā kalāpakaviśeṣakau . sandhānamaniruddhaṃ ca prakīrṇaṃ gutsa kādi ca . sargovargaparicchedodghātādhyāyāṅkasaṃgrahāḥ . ucchvāsaḥ parivartaśca paṭalaṃ kāṇḍamastriyām . sthānaṃ prakaraṇaṃ parvāhnikañca granthasandhayaḥ trikā° . atra gutsakādautyādipadāt stavakollāsādīnāṃ grahaṇam . tatra kusumāñjalau stavakaḥ, kāvyaprakāśe ullāsaḥ . evamanyatrāpi yathāyathaṃ granthanāmānusāreṇa tadavayavavācakaśabdaviśeṣeṇa granthasandhikaraṇam dṛśyate teṣāṃ sarveṣāmādipadagrāhyatā .

guda khele bhvā° ātma° aka° seṭ . godate agodiṣṭa . jugude . gudam .

guda na° guda--ka . malatyāgadvāre apānavāyuniḥsāraṇadvāre tatra sthūlāntrapratibaddhamardhapañcāṅgulaṃ gudamāhustasmin balayastisro'dhyardhāṅgulāntarabhūtāḥ pravāhaṇī 1 visarjanī 2 saṃvaraṇī ceti . caturaṅgulāyatāḥ sarvāstiryagekāṅgulocchritāḥ . śaṅkhāvartanibhāścāpi uparyupari saṃsthitāḥ . gajatālunibhāścāpi varṇataḥ samprakīrtitāḥ . romāntebhyo yavādhyardho gudauṣṭhaḥ parikīrtitaḥ suśru° . tasya svarūpādikamuktam .
     asya prāṇāyatanatā yājña° uktā yathā nābhirojo gudaṃ śukraṃ śoṇitaṃ śaṅkhakau tathā . mūrdhāṃ sakaṇṭhahṛdayaṃ prāṇasyāyatanāni ca . asya upasarjanatve kroḍādau śuketyatra guda iti pāṭhāntaraṃ tena striyāṃ ṅīṣ . bhraṣṭagudā ityeva . 2 nāḍībhede strī bahvādi° vā ṅīṣṭāpau . āntrebhyaste gudābhyaḥ ṛ° 10 . 163 . 3 . gudābhyaḥ yābhirnāḍībhirannarasaḥ samānavāyunā dhātuṣu nīyate tābhyo nāḍībhyaḥ bhā° . 3 balayākāre gudasthāne pu° . udaraṃ ca gudau koṣṭhyau vistāro'yamatho śṛṇu yājña° bāhyādgudabalayāt antare gudavalaye dve, tau ca gudau kauṣṭhye koṣṭhau nābheradhodeśe bhavau mitā° . vastutaḥ gudamastyatra arśa° ac . gudādhārasthānaparatāyāmeva triliṅgatvam . ataeva gudāḥ pātrāṇi bhṛdukāmadhenuḥ yaju° 18 . 86 . vyākhyāyām vedadī° . gudāḥ gudasthānāni ityuktam sthūlagudayā sarpān gudābhiḥ yaju° 25 . 7 mantravyākhyāyāṃ ca tena gudaparatve strītvaṃ chāndasamityuktañca saṅgacchate sindhavo gudāḥ śata° brā° 6 . 4 . tataḥ aśmā° astyarthe ra . gudara tadyukte tri° .

gudakīla pu° gude kīla iva . arśoroge rājani° . arśaḥśabde vivṛtiḥ . sthūlakandastu nātyuṣṇaḥ śūraṇo gudakīlahā suśru° ānāhamedogudakīlahikkāśvāsāpaho vanyakulattha eṣaḥ suśru° . svārthe ka . tatrārthe halā° .

gudagraha pu° gudaṃ tadvyāpāraṃ gṛhṇāti graha--ac 6 ta° . udāvartaroge hema° . udāvartaśabde 1163 pṛ° dṛśyam .

gudapariṇaddha pu° ṛṣibhede tasyāpatyam iñ . gaudapariṇaddhi tadapatye tasya vakanasvena dvandve iño luk bahutve . vakanakhagudapariṇaddhāḥ .

gudapāka pu° 6 ta° . atisārādijanite gudasthānasya pūyādiniḥsrāvahetau pāke . asaṃvṛtagudaṃ kṣīṇodarādhmānādupadrutam . gude pakve gatoṣmāṇañcātīsārakiṇaṃ tyajet suśru° . māṃsapākena badhyante gudapāke ca dāruṇe gudapāke tu bālānāṃ pittaghnīṃ kārayet kriyām gudapākastu pittena yasya syādahitāśinaḥ suśru° .

gudabhraṃśa pu° pravāhaṇātisārābhyāṃ nirgacchati gudaṃ bahiḥ . rūkṣadurbaladehasya gudabhraṃśaṃ tamādiśet śudabhraṃśamimaṃ kṛcchraṃpānābhyaṅgāt prasādhayet suśrutokte rogabhede .

[Page 2612a]
gudaroga pu° 6 ta° . gudasthānabhave bhagandarārśobhinne roge tasya ca śātātapena surālaye jale vā'pi śakṛnmūtraṃ karoti yaḥ . gudarogo bhavettasya pāparūpaḥ sudāruṇaḥ iti karmavipākaviśeṣamuktvā māsaṃ surārcanenaiva godānadvitayena ca . prājāpatyena caikena śāmyanti gudajā rujā bhagandarārśasoḥ pṛthaguktatvāttadbhinnatā jñeyā

gudavartman na° gudarūpaṃ vartma . gudarūpe maladvāre jaṭā° .

gudastambha pu° 6 ta° . gudavyāpārasya malaniḥsāraṇasya pratirodhe rogabhede . aśvayonau ca gamanād gudastambhaḥ prajāyate . sahasrakamalaiḥ snānaṃ māsaṃ kuryāt śivasya ca śātātapaḥ .

gudāṅkura pu° gude'ṅkura iva . arśoroge hemaca° .

gudauṣṭha pu° gudasya oṣṭha iva . gudāvayavabhede gudaśabde darśite suśrutavākye tatsvarūpādi .

gudra mithyākathane curā° ubha° saka° seṭ idit . gundrayati ajugundrat--ta . gundrayāṃ--babhūva āsa cakre . gundrā .

gudha roṣaṇe kyrā° para° saka° seṭ . gudhnāti agodhīt . jugodha . seṭkatve'pi na guṇaḥ gudhitvā . gutsaḥ .

gudha krīḍe bhvā° ātma° aka° seṭ . godhate agodhiṣṭa . jugudhe

gudha veṣṭane divā° para° saka° seṭ . gudhyati agodhīt . jugodha gudhitvā .

gudhera tri° gudha veṣṭane erak . goptari ujjvaladattaḥ .

gundala pu° gumityaktaśabdena dalyate'sau dala--ṇic--karmaṇi aca . mardalaśabde hemaca° .

gundra pu° gudri--karmaṇi ac . 1 śaratṛṇe (gopaṭhera) vṛkṣe amaraḥ . gundraḥ kaṣāyo madhuraḥ śiśiraḥ pittaraktajit . stanyaśukrarajomūtraśodhano mūtrakṛcchrajit bhāvapra° . 2 bhadramustake 3 priyaṅguvṛkṣe ca strī amaraḥ . 4 gavedhukāyāṃ strī ratnamālā 5 erakāyāṃ strī bhāvapra° .

gundramūlā strī gundrasya mūlamiva mūlamasyāḥ . erakātṛṇe bhāvapra° .

gundralā strī gundraṃ mithyāvacanaṃ lāti lā--ka . jīvañjīvakhage cakorake hemaca° .

gunpha granthe tu° pa° saka° seṭ . gumphati agumphīt . jujumpha . gumbhan guphitaḥ gumbhitvā--guphitvā . nopadha tvāt kvipi gun gunau ityādi .

gupa gopane saka° ātma° set kutsane svārthe san aniṭ kutsanamiha kutsāpūrvakanivṛttistatra aka° nindanañca tatra saka° . pāpāt jugupsasate agupsīṣṭa . jugupasāṃ babhūva āsa cakre jugupsitaḥ . gopane gopate ago piṣṭa jugupe . ādvidhānairgupito vārhataiḥ mokṣarakṣitaḥ ṛ° 10 . 85 . 1 . tathā rāṣṭraṃ gupitaṃ kṣatriyasya 10 . 109 . 3 . tatra nindārthatve jugupseranna cāpyenam saṃvaseyuśca sarvaśaḥ manuḥ yadā budhyati boddhavyaṃ lokavṛttaṃ jugupsate bhā° va° 311 a° .

gupa rakṣaṇe bhvā° saka° para° veṭ svārthe sārvadhātuke nityamāyaḥ ārdhadhātuke vā . gopāyati agopāyīt agopīt agaupsīt . gopāyām--babhūva āsa cakāra jugopa . gopāyitaḥ guptaḥ . guptiḥ gopāyanam gopanam . ju gopātmānamatrasnuḥ raghuḥ . ātmānaṃ satataṃ gopāyīta śrutiḥ jugopa gorūpadharāmivorvīm rapuḥ . nainaṃ gopsyati durbuddhimadya bāṇahataṃ mayā bhā° bhī° 3863 ślo° agopiṣṭāṃ purolaṅkāmagauptāṃ rakṣasāṃ balam bhaṭṭiḥ . yasya vāṅmanasī śuddhe samyaggupte ca sarvadā manuḥ .

gupa vyākulatve divā° aka° para° seṭ irit . gupyati agupat agopīt jugopa . gupitaḥ .

gupa bhāsane curā° ubha° aka° seṭ . gopayati te ajugupat ta . gopayām babhūva āsa cakāra cakre . caturṇā gupadhātūnāmudāharaṇa kavirahasye yathā gopāyati kṣiti mimāṃ caturabdhisīmāṃ pāpājjugupsata udāramatiḥ sadaiva . vittaṃ na gopayati yastu baṇīyakebhyo dhīro na gupyati mahatyapi kāryajāte .

gupila pu° gupa ilac kicca . 1 nṛpe ujjvala° 2 rakṣake tri° .

gupta tri° gupa--karmaṇi kta . 1 trāte rakṣite 2 gūḍhe saṃvṛte ca amaraḥ . sa guptamūlapratyantaḥ raghuḥ . 3 saṅgare pu° śabdaratnā° . guptadāsātmakaṃ nāma praśastaṃ vaiśyaśūdrayoḥ udvā° ta° ukte 4 vaiśyopanāmabhede pu° . 5 kapikacchvāṃ strī rājani° . 6 parakīyāyāṃ nāyikāyāṃ strī . guptāvidagdhā lakṣitākulaṭānuśayānāmuditāprabhṛtīnāṃ parakīyāyāmevāntarbhāvaḥ tatra guptā trividhā vṛttasuratagopanā vartiṣya māṇasuratagopanā vartamānasuratagopanā ceti vibhajya rasamañjaryāṃ tisṛṇāmekatra padye udāhṛtiḥ yathā śvaśrūḥ krudhyatu nirdahantu suhṛdo nindantu vā yātarastasminnadya na mandire sakhi! punaḥ svāpo vidheyo mayā . ākho rākramaṇāya koṇakuharādutkālamātanvatī mārjārī nakharaiḥ kharaiḥ kṛtavato kāṃ kāṃ na me durdaśām . 7 rakṣitāyāṃ striyāñca (rākhanī) strī brāhmaṇīṃ yadyaguptāṃ tu sevetāṃ veśyapārthivau manuḥ 8 parameśvare pu° guptaścakragadādharaḥ viṣṇusa° vāṅmanasamoragocaratvāt guptaḥ eṣa sarveṣu bhūteṣu gūḍhotmā na prakāśate iti śruteḥ bhā° .

guptaka pu° jayadrathasenānībhede . aṅgārakaḥ kuñjaro guptakaśca śatruñjayaḥ sṛñjayasaṃpravṛddhau bhā° ā° 264 a° . svārthe ka . 2 guptārthe tri° .

guptagati pu° guptā gatiryasya . apasarpe 1 guptacare śabdārthaci° . 2 gūḍhagamane tri° .

guptacara tri° guptaścaro yasya . 1 gūḍhabhāvena caraperake . 2 balabhadrākhye yaduvaṃśye pu° trikā° . karma° . 3 gūḍhe dūtabhede pu0

guptasneha pu° guptaḥ sneho'tra . 1 aṅkoṭakavṛkṣe rājani° . karma° . 2 gūḍhe snehe guptasnehakarī(dṛṣṭiḥ)tṛtīyabhavane nīlakaṇṭhatājakam .

gupti strī gupa--bhāve ktin . 1 gopane bhayagauravalajjāderharṣādyākāraguptiravahitthā sā° da° . 2 saṃvaraṇe vṛhanmaṇiśilāsālaṃ guptāvapi manoramam kumā° . asidhārāsu koṣaguptiḥ kāda° . sthānaṃ samudayaṃ guptiṃ labdhapraśabhanādikam manuḥ . 3 rakṣaṇe sarvasyāsya tu sargasya guptyarthaṃ sa mahādyutiḥ (īśvaraḥ) manuḥ . 4 grāhyamantrasaṃskārabhede tantrasā° gautamīye jananaṃ jīvanaṃ paścāt tāḍanaṃ bodhanaṃ tathā . tathābhiṣeko vimalīkaraṇāpyāyane punaḥ . tarpaṇaṃ dīpanaṃ guptirdaśaitā mantrasaṃskriyāḥ iti vibhajya japyamānasya mantrasya gopanaṃ tvaprakāśanam iti lakṣitam . ādhāre ktin . 5 avaskarasthāne 6 kārāgārasthāne medi° . ciramatirasalaukhyāt bandhanaṃ lambhivānāṃ punarayamudayāya prāpya dhāma svameva . dalitadalakapāṭaḥ ṣaṭpadānāṃ saroje sarabhasa iva guptisphoṭamarkaḥ karoti māghaḥ 7 bhūgarte . karaṇe ktit . 8 ahiṃsādau yogāṅge yame ca hemaca° . 9 gartārthaṃ kṣiterutkhanane 10 naukāchidre bharataḥ .

gupha granthe tudā° para° saka° seṭ mucā° . gumphati agophīt jugopha .

guphita tri° gupha--gunpha--vā karmaṇi kta . grathite amaraḥ .

gumpha granthane tudā° para° saka° seṭ . gumphati agumphīt . jugumpha gumphitaḥ . mopadhatvāt gumphitvā kvipi gun gumau guma iti .

gumpha pu° gumpha--ghañ . 1 granthane, 2 bāhorbhūṣaṇe medi° 3 śmaśruṇi ca śabdaratnā° .

gumphanā strī gumpha--yuc . vākye śabdārthayoḥ samyagracanā gumphanā smṛtā ityuktāyāṃ 1 vākyasya cāruracanāyām . 2 granthane ca (gāṃthā) bhāve lyuṭ . 2 granthane na° .

[Page 2613b]
gumphita tri° gumpha--kta . subhrādinā grathite, amaraḥ .

gura badhe gatyāñca divā° ātma° saka° seṭ . gūryate agoriṣṭa . jugora . īdit gūrṇaḥ . goraṇam .

gura udyame tudā° kuṭā° ātma° aka° seṭ . gurate aguriṣṭa jugora guraṇam īdit gūrṇaḥ . vede tu ni° gūrta ityeva . iṣo havo gūrtatamāḥ ṛ° 1 . 167 . 1 . gūrvī ruṣasaḥ śaradaśca gūrtāḥ ṛ° 4 . 19 . 8 . avagūrya caret kṛcchramatikṛcchraṃ nipātane smṛtiḥ . yo brāhmaṇāyāvaguret taṃ śatena yātāyāt śrutiḥ chāndasaḥ padavyatyayaḥ . evaṃ na kadācid dvije tasmādvidvānavaguredapi manuḥ .

guraṇa na° kuṭā° gura--bhāve lyuṭ . hananādyarthabhudyame amaraḥ . daivādikasya goraṇamityeva . tacca badhe gatyāñca . ava + goraṇaṃ hananārthamudyame iti bhedaḥ .

guru pu° giratyajñānaṃ gṛṇātyupadiśati dharmaṃ gṝ--giraṇe gṝ--śabde kartari, gīryate stūyate vā karmaṇi vā ku ucca 1 vṛhaspatau devācārye amaraḥ . gurukāvyānugāṃ bibhrat māghaḥ . gurorbhṛgorastabālye nīcasthe siṃhage gurau jyo° ta° . 2 prabhākarākhye mīmāṃsakabhede tasya tannāmatā yathā atra tu noktam tatrāpinoktam ataḥ paunaruktyam ityatra svaguroḥ saṃśaye jāte prabhākareṇa tadasannidhāne tatpustake tunā, apinā, iti padacchedaḥ kṛtaḥ uttarakāle guruṇā taddṛṣṭyā kenedṛśaḥ padacchedaḥ kṛtaḥ iti pṛṣṭe anyaśiṣṭye dvārā prabhākarakṛtatvaṃ niścitya tasya saṃśayāpanodakatvāt gururiti saṃjñā kṛteti akhyāyikā gurorgiraḥ pañcadinānyadhītya sā° da° . arthāpattirgurūṇām śabda° pra° . niṣekādīni karmāṇi yaḥ karoti yathāvidhi . sambhāvayati cānnena sa vipro gururucyate manūkte sa gururyaḥ kriyāṃ kṛtvā vedamasmai prayacchati yājña° ukte ca niṣekādikriyākartari 3 pitari prāyaścittavive° . na kebalaṃ tadgururekapārthivaḥ raghuḥ gurutalpagaśabde vivṛtiḥ . alpaṃ vā bahu vā yasya śratasyopakaparoti yaḥ . tamapīha guruṃ vidyāt śrutopakriyayā tayā manūkte śāstropadeśake 4 ācāryādau tadviṣaye pitā vai gārhapatyo'gnirmātāgnirdakṣiṇaḥ smṛtaḥ . gururāhavanīyastu sāgnitretā garīyasī imaṃ lokaṃ mātṛbhaktyā pitṛbhaktyā tu madhyamam . guruśuśrūṣayā tvevaṃ brahmalokaṃ samaśnute manuḥ . tai gururgurupatnī ca raghuḥ . ācāryaśca pitā jyeṣṭho bhrātā caiva mahīpatiḥ . mātulaḥ śvaśurastrātā mātāmahapitāmahau . varṇajyeṣṭhaḥ pitṛvyaśca puṃsyete guravo matāḥ debalokteṣu 5 ekādaśasu ācāryādiṣu anenaikādaśaguravaḥ saṅketitāḥ prā° vi° . gurutalpapagaśabde vivṛtiḥ .
     upādhyāyaḥ pitā jyeṣṭhabhrātā caiva mahīpatiḥ . mātulaḥ śvaśurastrātā mātāmahapitāmahau . varṇajyeṣṭhaḥ pitṛvyaśca puṃsyete guravaḥ smṛtāḥ . mātāmahī mātulānī mātā mātuśca sodarāḥ . śvaśrūḥ pitāmahī jyeṣṭhā dhātrī ca guravaḥ strīṣu . ityukto guruvargo'yaṃ mātṛtaḥ pitṛto dvijāḥ! . anuvartanameteṣāṃ mano vākkāyakarmabhiḥ . guruṃ dṛṣṭvā samuttiṣṭhedabhivādya kṛtāñjaliḥ . naitairupaviśet sāddhaṃ vivadennātmakāraṇāt . jīvitārthamapi dveṣādgurubhirnaiva bhāṣaṇam . udito'pi guṇairanyairgurudveṣī patatyadhaḥ . gurūṇāñcaiva sarveṣāṃ pūjyāḥ pañca viśeṣataḥ . teṣāmādyāstrayaḥ śreṣṭhāsteṣāṃ mātā supūjitā . yo bhāvayati yā sūte yena vidyopadiśyate . jyeṣṭha bhrātā ca bhartā ca pañcaite guravaḥ smṛtāḥ . ātmanaḥ sarvayatnena prāṇatyāgena vā punaḥ . pūjanīyā viśeṣeṇa pañcaite bhūtimicchatā kūrma° pu° 11 a° . ukte puṃstrībhedena 6 upādhyāyādau yathāyathaṃ puṃstrī° . tathāpi tanmayyapi te gururityasti gauravam māghaḥ . kṛṣṇaṃ prati tatpitṛvyoddhavoktiḥ gurudvayāya guruṇorubhayoratha kāryayoḥ māghe jyeṣṭhabhrātṛpitṛvyaparatā . 7 sampradāyapravartake 8 dharmopadeśake 9 kapikacchūvṛkṣe rājani° . sānusvāro visargānto dīrghoyuktaparaśca yaḥ . vā pādānte tvasau vṛ° ra° ukte 10 dīrghavarṇādau . agurucatuṣkaṃ bhavati gurūdvau ghanakucayugme śaśivadanāsau śrutabodha° gurumato'nṛcchetyādi gurośca halaḥ pā° 11 mahati tri° śāpe guruṇi gurūṇi prā° ta° . 12 durjaraṃ 13 duṣpāke tri° tatphalaṃ (priyaṅguphalam) madhuraṃ rūkṣaṃ kaṣāyaṃ śītalaṃ guru bhāvapra° . 14 alaghani gurutvati tri° medi° . kārye guruṇyātmasamaṃ niyokṣye kumā° . nāradastu jagato gururuccairbismayāya gaganaṃ vilalaṅghe naiṣa° guruṇīdve rasavatī bhāṣā° striyāṃ ṅīp . alābūrbhedikā gurvī vaidyakam . iyamatijaraṭhā prakāma gurvī māghaḥ . gurutvaṃ ca gurutvaśabde dṛśyam 15 tāntrikamantropadeṣṭari pu° tallakṣaṇādi śā° ti° mātṛtaḥ pitṛtaḥ śuddhaḥ śuddhabhāvo jitendriyaḥ . sarvāgamāṇāṃ tattvajñaḥ sarvaśāstrārthatattvavid . paropakāranirato japapūjāditatparaḥ . amoghavacanaḥ śānto vedavedārthapāragaḥ . yogamārgānusandhātā devatāhṛdayaṅgamaḥ . ityādiguṇasampanno gururāgamasammataḥ varjyāguravorāvavabhaṭṭadhṛtavacanairuktāḥ yathā
     nātibālona vṛddhaśca na khañjo na kṛśastathā . nādhikāṅgona hīnāṅgo na khalvāṭona danturaḥ . vīramitrodayadhṛtakalpacintāmaṇau kṣayarogī ca duścarmā kunakhī śyāvadantakaḥ . kāṇo'ndhaḥ kusumākṣaśca khalvāṭaḥ khañjarīṭakaḥ
     aṅgahīno'tiriktāṅgaḥ piṅgākṣaḥ pūtināsikaḥ . vṛddhāṇḍovāmanaḥ kubjaḥ śvitrī caiva napuṃsakaḥ . pūtinā sikodurgāndhināsikaḥ . saṃskārarahitomūrkho vedaśāstravivarjitaḥ . śrautasmārtakriyāśūnyaḥ śuṣkabhāṣaḥ sukutsitaḥ . purayājanajīvī ca naro vaidyaśca kāmukaḥ . krūro dambhī matsarī ca vyasanī kṛpaṇaḥ khalaḥ kusaṅgī nāstiko bhīto mahāpātakacihnitaḥ . devāgniguruvidyādipūjāvidhiparāṅmukhaḥ . sandhyātarpaṇapūjādimantrajñānavivarjitaḥ . ālasyopahato bhogī dharma hīna upaśrutaḥ . ityādyairbahubhirdoṣairāgamoktaiśca yatnataḥ . varjanīyoguruḥ prājñairdīkṣāsu sthāpanādiṣu matsyasūkte trayodaśapaṭale aputtraścāsapatnīkaḥ śaktihīnaṃ 'tha vāmanaḥ . kubjaḥ kuṣṭhaḥ śyāvadanto vṛṣalīpatireva ca tantrasāre rāmārca° ca° sadasadgurulakṣaṇe yathā
     śānto dāntaḥ kulīnaśca vinītaḥ śuddhaveśavān . śuddhācāraḥ supratiṣṭhaḥ śucirdakṣaḥ subuddhimān . adhyātmadhyānaniṣṭhaśca mantratantraviśāradaḥ . nigrahānugrahe śakto gururityabhidhīyate . āgamasaṃhitāyām uddhartuñcaiva saṃhartuṃ samargho brāhmaṇottamaḥ . tapasvī satyavādī ca gṛhastho gururucyate iti . gururapi gṛhastha eva yathāha jñānārṇave . sarvaśāstrārthavettā ca gṛhastho gururucyate gṛhastheṣu putravatāmevādhikāraḥ yathā yāmale kalatraputravān vipro dayālaḥ sarvaṃsammataḥ . daive pitre'rimitre ca gṛhastho deśiko bhavediti muṇḍamālāyām madhyamo vaiṣṇavaḥ prokto madhyamaśaivadīkṣitaḥ . paramādīkṣito yo vai sa eva paramo guruḥ
     āgamasāre gakāraḥ siddhidaḥ prokto rephaḥ pāpasya dāhakaḥ . ukāraḥśambhurityuktastritayātmā guruḥ smṛtaḥ . gakāro jñānasampattyai rephastattvaprakāśakaḥ . ukārāt śivatādātmyaṃ dadyāditi guruḥ smṛtaḥ . nindyagurumāha kriyāsārasamuccaye śvitrī caiva galatkuṣṭhī netrarogī ca vāmanaḥ . kumakhī śyāvadantaśca strījitaścādhikāṅgakaḥ . hīnāṅgaḥ kapaṭī rogī vahvāśī bahuvalgakaḥ . etairdorṣairvihīno yaḥ sa guruḥ śiṣyasammataḥ yāmale abhiśastamaputrañca kadaryaṃ kitavaṃ tathā . kriyāhīnaṃ śaṭhañcāpi vāmanaṃ gurunindakam . jalarakta vikāraṃ ca varjayenmatimān sadā . sadā matsarasaṃyuktaṃ guruṃ mantreṣu varjayet . vaiśampāyanasaṃhitāyām aputro mṛtaputraśca kubjaśca roṣaṇastathā . sambandhabhedādbarjyatāmāha yoginītantre piturmantraṃ na gṛhṇīyāt tathā mātāmahasya ca . sodarasya kaniṣṭhasya vairipakṣāśritasya ca tathā gaṇeśavimarṣiṇyām yaterdīkṣā piturdīkṣā dīkṣā ca vanavāsinaḥ . viviktāśramiṇo dīkṣā na sā kalyāṇadāyikā asyāpavādaḥ śaktiyāmale tīrthācāravrato mantrī jñānavān susamāhitaḥ . nityaniṣṭho yatiḥ khyāto guruḥ syādbhautiko'pi ca rudrayāmale na patnīṃ dīkṣayedbhartā na pitā dīkṣayet sutām . na putrañca tathā bhrātā bhrātaraṃ na ca dīkṣayet . siddhamantro yadi patistadā patnīṃ sa dīkṣayet . śaktitvena varārohe! na ca sā putrikā bhavet . ityādiniṣedhavacanāt ebhyo mantraṃ na gṛhṇīyāt . idantu siddhamantretaraviṣayaṃ siddhamantro na duṣyatīti vacanāt tathā ca siddhayāmale yadi bhāgyavaśenaiva siddhavidyāṃ labhet priye! . tadaiva tāntu dīkṣeta tyaktvā guruvicāraṇām gaṇeśavimarṣiṇyām pramādācca tathā'jñānāt piturdīkṣāṃ samācaran . prāyaścittaṃ tataḥ kṛtvā punardīkṣāṃ samācaret . piturityupalakṣaṇaṃ mātāmahādīnāmapi . prāyaścittantu ayutasāvitrījapaḥ sarvatra tathā darśanāt tathā ca śaṅkhaḥ daśasāhasrajapyena sarvakaṣalmanāśinī . matsmasūkte nirvīryañca piturmantraṃ śaive śākte na duṣyati iti vacana kaulikamantradīkṣāparam yoginītantre śaktividyāmadhikṛtya tato dīkṣā niṣedhāt . yadvāśākte tārādividyāyāṃ na doṣaḥ matsyasūkte nijakulatilakāya jyeṣṭhaputrāya dadyāt iti tārāmadhikṛtya tathā pratipādanāt . śrīkrame'pi manurvimṛṣya dātavyo jyeṣṭhaputrāya dhīmate uttaraṣaṭke ca ayogyāya ga dātavyamityājñā parameśvari! . suśīlāya vinītāya jyeṣṭhaputrāya dhīmate . anantadāyiśiṣyāya devyā mantraṃ pradīyate . taduktaṃ kathamapi manumenaṃ prāpya śinyāya tasmai nijakulatilakāya jyeṣṭhaputrāya dadyāditi tārāviṣayaṃ matsyasūkte tārāprakaraṇe tathā dṛṣṭeḥ mahātīrthe uparāge sati sarvatra na doṣabhāk tathā ca viṣṇumantramadhikṛtya sādhu pṛṣṭaṃ tvayā vrahman vakṣyāmi sakalantava . brahmaṇā kathitaṃ pūrvaṃ vaśiṣṭhāya mahātmane . vaśiṣṭho'pi svapautrāya matpitre dattavān svayam . prasannahṛdayaḥ svacchaḥ pitā me karuṇānidhiḥ . kurukṣatre mahātīrthe sūryaparvaṇi dattavān ityādi vaiśampāyanasaṃhitāyāṃ śaunakaṃ prati vyāsavākyam . yoginītantre nirvīryañca piturmantraṃ tathā mātāmahasya ca . svapnalabdhaṃ striyā dattaṃ saṃskāreṇaiva śudhyati . yattu sādhvī caiva sadācārā gurubhaktā jitendriyā . sarvatantrārthatalvajñā suśīlā pūjaneratā . guruyogyā bhavet sāhi vidhavā parivarjiṃtā . striyodīkṣā śubhā proktā mātuścāṣṭaguṇā smṛtā . tattu gurorupāsitamantraparam . tathā ca bhairavītantre svīyamantropadeśe tu na kuryāt gurucintanam . māturiti upāsite'ṣṭaguṇaṃ anupāsite śubhaphaladamityarthaḥ . siddhamantra viṣayaṃ veti kecit . vastutastu yoginītantre strīpadaṃ vidhavāparaṃ ekavākyatābalāt . atra vidhavāpadam avīrāparam . vidhavāyāḥ sutādeśāt kanyāyāḥ piturājñayā . nādhikāroyatonāryā bhāryāyā bharturājñayā ityūrdhvā mrāyavacanāt nādhikāra iti svātantryeṇa nādhikāraḥ . yīginītantre svapnalabdhe tu kalase gurormūrtiṃ niveśayet . vaṭapatre kuṅkumena likhitvā grahaṇaṃ śubham . tataḥ śuddhimavāpnoti anyathā viphalaṃ bhavet . idantu sadgurorabhāve tatsambhave tasmādeva gṛhṇīyāt svapne tu niyamonahīti nāradavacanāt . tathā vidyādharācāryadhṛtavacanam madhyadeśe kurukṣetranāṭakoṅkaṇasambhāvāḥ . antarvedipratiṣṭhānāḥ āvantyāśca gurūttamāḥ . madhyadeśa āryāvartaḥ . goḍāḥ śālvodbhavāḥ saurāḥ māgadhāḥ keralāstathā . kośalāśca daśārṇāśca guravaḥ sapta madhyamāḥ . karṇāṭanarmadārāṣṭrakacchātīrodbhavāstathā . kāliṅgāśca kaliṅgāśca kāmbojāścādhamā matāḥ . vaiṣṇave vaiṣṇavo grāhyaḥ śaive śaivaśca śāktike . śaivaḥ śākto'pi sarvatra dīkṣāsvāmī na saṃśayaḥ nityātantre guru na martyaṃ dhyāyeta yadi budhyeta tasya tu . na kadāciddhavet siddhirna mantrairdevapūjanaiḥ 16 parameśvare pu° . gururgurutamodhāma viṣṇusaṃ° sarvavidyānāmupadeṣṭṛtvāt sarveṣāṃ janakatvādvā guruḥ bhā° . pūrveṣāmapi guruḥ kālenānavacchedāt pāta° sū° . 17 gambhīrārthe 18 balabati 19 pūjyeca tri° 20 droṇācārye pu° śabdārthaci° 21 puṣyanakṣatre tasya gurvadhiṣṭhātṛkatvāt dhruvagurukaramūlāpauṣṇabhānyarkavāre jyo° ta° . svārthe ka . bhārātiśayayuktādyarthe . tato yudhiṣṭhirastasya gurukaḥ samapadyata . sa tu bhārābhibhūtātmā na tathāśīghrago'bhavat bhā° va° 15 7 a° . atimātraṃ laghūni syurgātrāṇi gurukāṇi ca . gurukāvasthirāvūrū na svāviva ca manyate suśrutaḥ . gurorbhāvaḥ imanic garādeśaḥ gariman pu° aṇ gaurava na° tal gurutā strī tva gurutva na° . gurubhāve patanāsamavāyikāraṇatāvati guṇabhede . atiśayena guru iṣṭhan, īyasun garādeśaḥ . gariṣṭha garīyas atigurau tri° īyasūni striyāṃ ṅīp . guruṃ karīti ṇic garādeśaḥ garayati .

gurukuṇḍalī strī gururjīvaḥ pradhānabhatra tādṛśī kuṇḍalī cakrabhedaḥ . janmanakṣatrabhadena janmāvadhyekaikavaṣādhipajñāṣake cakrabhede tatra hi cakre gurorsadhyasthityā itareṣāmaṣṭānāṃ grahāṇāmaṣṭadikṣu sthityā ca gurapradhānatvaṃ tatsvarūpaphalādyuktaṃ pañcasvarāyāṃ yathā raviścandrakujaḥ saumyo guruḥ śukraḥ śanaiścaraḥ . rāhuḥ ketuśca vijñeyā sarvathā gurukuṇḍalī . kṛttikādīni ṛkṣāṇi trirāvṛtti kramānnyaset . janmarkṣaṃ khecare yatra janmādyavdāstataḥ kramāt . kuṇḍalīdvayasya phalamāha . śubhaṃ vidhau budhe ca syāt maraṇaṃ rāhumandayoḥ . gurudvaye mahāsaukhyaṃ duḥkhaṃ syādgomasūryayoḥ . patākī kuṇḍalī ketoḥ kuṇḍalī ca vṛhaspateḥ . sarvatra pāpasaṃyoge saṃśayo jāyate mahān .

gurukrama pu° gurureva kramo yatra . pāramparyopadeśe halā0

gurugītā strī gurustavanabhūtā gītā . gītābhede .

gurughna pu° guruṃ gurutāṃ hanti hana--ḍhak . 1 gaurasarṣape rājani° 2 guruhantāra tri° striyāṃ ṅīp .

guruṇyaka pu° guruṃ gurutāṃ dujaratāṃ ruṇṭati ruṭi--steye ṇvul pṛṣo° . tilamayūre tri° .

gurutama tri° taśayena guruḥ . atigurau trayaḥ puru ṣasyātiguravo bhavanti mātā pitā cāryaśceti viṣṇukte 2 mātrādau 3 atiga rutvavati ca . 4 parameśvare pu° . gururgurutamo dhāmasatyaḥ satyaparākramaḥ viṣṇusa° . viriñcyādīnāmapi brahmavidyāpravartakatvāt gurutamaḥ . yo vai brahmāṇaṃ vidadhāti pūrvaṃ yaścāsmai prahiṇoti vedam iti śruteḥ bhā° . pūrveṣāmapi guruḥ kālanānavacchedāt pāta° sū° . tasya sarveṣāṃ gurūṇāmupaddeṣṭṛtvāt gurutamatvamuktam .

gurutalpa pu° guroḥ pitustalpaṃ talpa bhāryā yasya . 1 vimātṛ gantari . sa ca mahāpātako tatprāyaścittamāha sma manuḥ . gurutalpo'bhibhāṣyainastapte supyādayomaye . śūrmbhīṃ jvalantīṃ vāśliṣyen mṛtyunā sa viśudhyati mātṛgamanaṃ duhitṛgamanaṃ snuṣāgamanamityatipātakānīti viṣṇuhārītābhyāṃ svamātṛgamanasyātipātakatvenābhidhānāt pariśeṣāt gurutalpapadaṃ vimātṛparam yathā ca guruśabdasyātra pitṛmātraparatā tathā gurutalpagaśabde vakṣyate . 6 ta° . 2 gurubhāryāyām gatvaitadeva kurvīta gurutalpamakāmataḥ prā° vi° vyāsaḥ . brahmahatyā surāpānaṃ gurutalpagamanaṃ brāhmaṇasvarṇāharaṇaṃ dvijātīnāṃ mahāpātakam cyavanaḥ .

gurutalpaga pu° guroḥ pitustalpaṃ bhāryāṃ gacchati gama--ḍa . vimātṛgantari sa ca mahāpātakī . mahāpātakamadhye gurutalpagamanamuktaṃ tatra gurutalpaśabdārthanirṇaye bahūni matāni santi tāni ca pūrvapakṣīkṛtya nirasya vimātṛgamanaparatvaṃ prā° viveke girṇītaṃ yathā
     tatra ko guruḥ kā cāṅganā . tatra kaścit pitaiva guruḥ tathā ca manuḥ niṣekādīni karmāṇi yaḥ karoti yathāvidhi . sambhāvayati cānnena sa vipro gururucyate . yājñavalakyaḥ sa gururyaḥ kriyāḥ kṛtvā vedamasmai prayacchati . upanīya dadadvedamācāryaḥ sa udāhṛtaḥ . kriyāniṣekādikāḥ . ābhyāṃ garbhādhānādikriyākartari guruśabdasya saṅketitatvāt pitā gurustasyāṅganā strī mātā tatsapatnī ca sā ca savarṇā cottamavarṇā ca na hīnavarṇā tadgamane gurutalpagamanasamānatvasya vakṣyamāṇatvāt tadagamanaṃ na mahāpātakamiti . tadasaṅgatam ācāryāderapi gurutvaśravaṇāt etayorvacanayoranyaniṣedhārthatvābhāvāt . tathā ca manurevānyaṃ gurumāha pitā vai gārhapatyo'gnirmātāgnirdakṣiṇaḥ smṛtaḥ . gururāhavanīyastu sāgnitretā garīyasī . imaṃ lokaṃ mātṛbhaktyā pitṛbhaktyā tu madhyamam . guruśuśrūṣayā tvavaṃ brahmalokaṃ samaśnute . alpaṃ vā bahu vā yasya śrutasyopakaroti yaḥ . tamapīha guru vidyāt śrutopakriyayā tayā . tathā gotamaḥ ācāryaḥ śreṣṭho gurūṇāṃ mataḥ ityeke . pitari saṅketi tatvādācārye gauṇaṃ gurupadāmati cenna ācāryādāvapi saṅketadarśanāt yathā viṣṇuḥ trayaḥ puruṣasyātiguravo bhavanti mātā pitā ācāryaśceti . tathā devalaḥ ācāryaśca pitā jyeṣṭho bhrātā caiva mahīpatiḥ . mātulaḥ śvaśurastrātā mātāmahapitāmahau . varṇajyeṣṭhaḥ pitṛvyaśca puṃsyete guravo matāḥ . trātā prāṇarakṣakaḥ varṇaśreṣṭhaḥ kṣatriyādīnāṃ brāhmaṇaḥ . anenaikādaśa guravaḥ saṅketitāḥ . kathamanekeṣāmekaguruśabdavācyatvamekasya pravṛttinimittasyābhāvāditi cenna gururanugantavyaḥ ityādi śrutyā sadāparitoṣaṇīyatvādidharmasyaikasyopādhitvāt yadyapyācāryasyaiva paritoṣaṇīyatvaṃ śrūyate tathāpyanyeṣvati diśyate tato'tidiṣṭagharmā'pyekapadapravṛttāvupādhirbhavati iṣṭipadapravṛttāviva taddharmasambandhaḥ . śāstrīyaguruśabdapravṛttiviṣayatvaṃ vopādhiḥ . bhavatu vā viśeṣāgrahāt akṣādiśabdavadanekārthatve ko doṣaḥ . athācāryaparatve guruśabdasya kathamācāryapatnyabhigamane gurutalpātideśaḥ tathā ca gotamaḥ ācāryaputraśiṣyabhāryāsu caivamiti tathā yājñavalkyaḥ mātuḥsapatnīṃ bhaginīmācāryatanayāntathā . ācāryāṇīṃ svāñca sutāṃ gacchaṃstu gurutalpagaḥ iti, na etasya hīnajātīyapatnyabhiprāveṇāpyupapatteḥ atideśasyopadeśasāpekṣatvāt prathamāvagatopajīvyaguruśabdasaṅkoce he tvabhāvāt . na ca pitṛbhāryāṃ samāruhya mātṛvarjaṃ narādhamaḥ . bhaginīñca nijāṃ gatvā niṣkṛtirna vidhīyate iti saṃvartavacane pitṛśabdadarśanāt sāmānyavāciguruśabde saṅkoco'stviti vācyam etasya prāyaścittavidhiparatvenācāryādivya dāsaparatvābhāvāt anyathobhayaparatve vākyabhedāpatteḥ . pitṛpadasya gurorviśeṣaṇarūpatvābhāvāt na sāmānyavacanasaṅkocakatvam kiñca yājñavalkyasvarasāt niṣekādivedadānāntakarmakarturevāṅganā gurvaṅganā tadgamane mahāpātakaṃ kṣatriyādīnāṃ na bhavatteṣāṃ vedādhyāpakatvābhāvāt kiñcaivamavedadāturbrāhmaṇasya piturgurutvābhāvāt tadaṅganāgasanaṃ mahāpātakaṃ na syāt . kiñcaivaṃ mātṛgamanasya mahāpātakatve mātṛgamanaṃ duhitṛgamanaṃ snuṣāgadhanamityatipātakānīti viṣṇuhārītavacanavirodhaśca syāt tasmānmātṛvyatirektaikādaśagurvaṅganāgamanameva mahāpātakamiti yujyate devalavacanāditi . atra bhavadevenoktaṃ nātra guroraṅganā gurvaṅganeti ṣaṣṭhīsamāsaḥ ṣaṣṭhītatpuruṣasamāsasyāśrayaṇe niṣādasthapativat ṣaṣṭhyarthalakṣaṇāpatteḥ . ato guruścāsāvaṅganā ceti karmadhārayaḥ . gurutvañca mā tureva na mātuḥ sapatnyāḥ śarīrītpādakatvenopādhinā mātāpitroreva guruśabdābhidheyatvāt . ataevācāryādiṣu guruśabdo gauṇastaddharmapratipattyarthaḥ . ga gacchadityatrāgatyā ṣaṣṭhīsamāsaḥ patnīśabdasya svapariṇītāvacanatvāt . guruścāsau patnī cetiṃ yadapekṣayā gurutvaṃ tadapekṣayā patnītvāyogāt na karmadhārayaḥ . ihatvaṅganāśabdasya strīmātravacanatvāt yujyata eveti . ato'tra guruśabdasya mātṛparatve gurupatnīṃ na gacchedityatrāpi mātṛparatvameva sāmānādhikaraṇyābhāvāt . gurutalpo'bhibhāṣyainaḥ ityatra guruḥ talpaṃ talpaṃ kalatraṃ yasyeti mātureva grahaḥ . ataeva mātuḥ sapatnīmiti yājñavalkyavacane mātuḥ sapatnyāmācāryapatnyāñca gurutalpātideśo ghaṭate eveti, tadasaṅgatam mātṛmaganaṃ duhitṛgamanaṃ snuṣāgamanamityatipātakānīti viṣṇuhā rītābhyāṃ mātṛgamanasyātipātakatvābhidhānāt . na cā tra māvṛsapatnīparatvaṃ mātṛśabdasya mukhyārthatyāgāpatte jananīvacanatvāt . na ca ṣaṣṭhīsamāse lakṣaṇāyāmapi mukhyārthatyāgaḥ kiñca karmadhārayasamāse aṅganāpadavaiyarthyāpattiḥ gurugamanamityetāvataivārthasiddheḥ . duhituśca pitṛgamanamatipātakameva yathā piturduhitṛgamane'tipātaka pitṛniṣṭhaṃ, tathā duhiturapi pitṛgamane'tipātakaṃ duhitṛniṣṭham evaṃ sarvatra ubhayaniṣṭhameva . kiñca gurupatnīṃ na gacchedityādiṣu bahuṣu vacaneṣu gurupatnī gurutalpagurubhāryādipadasthapatnyādipadānāmanarthakatā syāt gurupadenaiva mātuḥ prāpteḥ kiñca niḥsandigdhārtham mātṛpadameva prayoktu mucitaṃ munīnāṃ na tu gurupatnyādipadaṃ sandigdhārtham . evaṃ gauravātiśayo'pi vakṣyate . ataeva sahasreṇa piturmātā gauraveṇātiricyate iti . jikanastu ācārya pitṛmahīpatīnāmatra guruśabdenopādānam yathā devalaḥ upādhyāyarājapitṛbhāryāgamanāni gurutalpagamane kaṣṭatamāni . pāpātiśayayuktārnātyarthaḥ . upādhyāyo'trācāryaḥ yathā baudhāyanaḥ piturgurornarendrasya bhāryāṃ gatvā pramādataḥ . gurutalpī bhavettena pūrvoktā tatra niṣkṛtiḥ pūrvoktā niṣkṛtiḥ taptalauhaśayyāśayanādiḥ . gururatrācāryaḥ narendragrahaṇādrājā'trābhiṣiktakṣatriyaḥ . ataeva rājñī pravrajitā dhātrī ityādiṣu rākṣīpadaṃ vaiśyanṛpatipatnīparam ācāryāṇīṃ svāñca sutāmityācāryāṇīpadaṃ hīnavarṇatatpatnī paramiti taccintyam . ucyate yadyapi devalavacanenaikādaśa guravo darśitāḥ tathāpyatra pitaiva gururgrāhyo nācāryādiḥ tatapatnīgamanasya gurutalpagamanasamatvānupapatteḥ anupātakatvaśruteśca . tathā ca viṣṇuḥ pitṛpitṛvyamātāmahamātulaśvaśuranṛpapatnyabhigamanaṃ gurudāragamanasamaṃ pitṛsvasṛmātṛsvasṛśrotriyartvigupadhyāyamitrapatnyabhigamanañcetyabhidhāya anupātakinastvete mahāpātakino yathā . aśvamedhena śuddhyanti tīrthānusaraṇena vā . na cātrācāryādipatnīnāṃ hīnavarṇānāṃ grahaṇaṃ nṛpasya kṣatriyetarasya patnyā iti yujyate ācāryabhāryāderviśeṣatvāt gurvaṅganāśabdasya sāmānyatvāt sāmānyaviśeṣanyāyena gurvaṅganāśabdaeva saṅkocasya yuktatvāt pitṛpatnyāstu hīnavarṇāyā yuktameva mātṛgamanasyātipātakatvāt sapatnīmātṛgamanasya gurvaṅganīgamanatvena mahāpātakatvāt arthādanupātake laghuni hīnavarṇāyāḥ pitṛpatnyāgrahaṇaṃ tathā ca yājñabalkyaḥ mātuḥ sapatnīṃ bhaginīmācāryatanayāṃ tathā . ācāryāṇīṃ svāñca sutāṃ gacchaṃstu gurutalpagaḥ . gurutalpago gurutalpagavadityarthaḥ . bhaginyādiṣu gurutalpagatvānupapatteḥ . atra sutā'savarṇā grāhyā savarṇāsutāgamanasyātipātakatvāt saṃvartaḥ pitṛvyadāragamane bhrātṛmāryāgame tathā . gurutalpavrataṃ kuryānnānyā niṣkṛtirucyate . atra gurutalpavratātideśāt pitṛvyādibhāryāgamanaṃ na gurutalpagamanamityavagamyate ataeva viṣṇuvacane nṛpācāryapatnīgamanasyānupātakatvaśruteḥ piturgurornarendrasya iti baudhāyanavacane'pi gurutalpapadaṃ gauṇam . atrāpi pitṛbhāryā hīnavarṇā grāhyā viṣṇuvacanaikavākyatvāt ataḥ pitaiva gururmanuvacanāt tatpatnyeva gurvaṅganā sā tu na mātā kintu sapatnīmātā sā ca savarṇottamavarṇā ca na tu hīnavarṇā viṣṇuvacane'nupātakatvaśruteḥ etenaikādaśānāmeva gurūṇāṃ mukhyapatnīgamanaṃ mahāpātakaṃ viṣṇuvacane tu patnīpadamamukhyastrīparamiti kalpatarūktaṃ nirastameva . yadyapi pañcānāṃ pitṛtvaṃ śrūyate yathā janakaścopanetā ca yaśca vidyāṃ (kanyāṃ) prayacchati . annadātā bhayatrātā pañcaite pitaraḥ smṛtāḥ iti tathāpi janakavyatirikte tadgauṇaṃ loke janaka evābhidhānāt ekasya pravṛttinimittasyābhāvāt nanu janakasyāpi saṃskārakartureva manunā gurutvamuktaṃ yājñavalkyena ca vedadātṛtveneti kartha saṃskārākartuḥ pituravedadātṝṇāṃ kṣatriyādīnāñca gurutvamiti na devalavacanena pitṛmātreṇa gurutvāvagateḥ saṃskārakartṛtvaṃ vedadātṛtvañcātiśayārthamiti prā° vi0

[Page 2618b]
gurutalpin pu° gurostalpaṃ gamyatvenāstyasya iti . vimātṛgantari gurutalpagaśabde udā° .

gurutāla pu° ekaeva gururyatra gurutālaḥ sa kathyate saṃgī° dā° ukte anyavarṇarahite gurutālavati tālabhede .

gurutva na° gurorbhāvaḥ tvaṇ . vaiśeṣikādimatasiddhe patanahetau dravyaniṣṭhe guṇabhede atīndriyaṃ gurutvaṃ syāt pṛthivyādi dvaye tu tat . amitye tadanityaṃ syānnitye nityamudāhṛtam . tadevāsamavāyi syātpatanākhye tu karmaṇi bhāṣā° patane ādyapatane muktāva° . tasyāpratyakṣatve kāraṇaṃ kaṇā° sū° vṛttyordarśitaṃ yathā
     nanu gurutvamapyanekadravyasamavetaṃ rūpamahattvasamānādhikaraṇañceti kathaṃ na pratyakṣamata āha upa° vṛ° tasya bhāvādavyabhicāraḥ sū° .
     tasya rūpatvādeḥ sāmānyasya udbhavasya ca gurutve'bhāvānna gurutvaṃ pratyakṣam . nanu mā bhūt tatra rūpatvādikaṃ tathāpi tatpratyakṣaṃ syādata āha avyabhicāra iti ekaikendriyagrāhyatvaṃ prati rūpatvādīnāṃ pañcānāṃ jātīnām avyabhicāro niyama eva yatraiva rūpatvādipañcakānyatamat tatraiva bāhyaikaikendriyagrāhyatvaṃ tadvyatirekādityarthaḥ, sūtre tu gurutvādhikārasyāspa ṭatvāt praśastadevairatīndriyeṣu madhye parigaṇitamapi vallabhācāryaiḥ spārśanamuktaṃ gurutve . upa° vṛ° .
     gurutvañca pratibandhakābhāve eva yathā patane'samavāyikāraṇaṃ tathā saṃyogābhāve gurutvāt patanamityādisaṃskārābhāve gurutvāt patanamityantaṃ kaṇādasūtravṛttivākyaṃ 543 pṛ° darśitam . tacca gurutvaṃ pṛthvīsalilayo rdharmaḥ iti naiyāyikādayaḥ sāṃkhyāstu guru varaṇakameva tamaḥ ityukteḥ tamoguṇasyaiva dharma ityāhuḥ tacca vākyaṃ guṇavṛttiśabde 2608 pṛ° darśitam gṛṣṭirgurutvādvapuṣonarendraḥ mene parārdhyamātmānaṃ gurutvena jagadguroḥ raghuḥ . tal . gurutāpyatra strī nākṛtigurutā gurutā vikrama gurutā garīyasī khyātā udbhaṭaḥ . avadhārya kāyya gurutām māghaḥ . gurutā maṇḍaleśa tvamnīla° tā ukte maṇḍalaiścarye ca .

gurudaivata pu° gururdaivatamasya . puṣyanakṣatre hemaca° aśleṣāśabde 498 pṛ° dṛśyam .

gurupatnī strī 6 ta° . guruḥ ācāryaḥ patiryasyā vā nuṅ ṅīṣ . guroḥ mavarṇāvāmasamavarṇāyāñca striyām . tayorvṛttibhedo manunokto yathā
     guruvat pratipūjyāḥ syuḥ savarṇā guruyoṣitaḥ . asavarṇāstu saṃpūjyāḥ pratyutthānābhivādanaiḥ . abhyañjanaṃ snāpanañca gātrotsādanameva ca . gurupatnyā na kāryāṇi keśānāñca prasādhanam . gurupatnī tu yuvatirnābhivādyeha pādayoḥ . pūrṇaviṃśativarṣeṇa guṇadoṣau vijānatā kāmantu gurupatnīnāṃ yuvatīnāṃ yuvā bhuvi . vidhivad vandanīkuryādasāvahamiti bruvan . viproṣya pādagrahaṇamanvahaṃ cābhivādanam . gurudāreṣu kurvīta satāṃ dharmamanusmarat manuḥ . graroḥ pituḥ strī . 2 mātari 3 vimātari ca .

gurupatrā strī gurupāke durjaraṃ patramasyāḥ . 1 tintiḍīvṛkṣe śabdaratnā° 2 vaṅge dhātau na° hema° .

guruputra pu° 6 ta° . ācāryādigurūṇāṃ putre . tatra vṛttibhedo manunā darśito yathā
     śreyaḥsu guruvad vṛttiṃ nityameva samācaret . guruputreṣu cāryeṣu guroścaiva svabandhuṣu manuḥ guruputraścātrā'śiṣyo'dhikavayāśca boddhavyaḥ śiṣyabālasamavayasāmanantaraṃ viśeṣasya vakṣyamāṇatvāt kullū° . bālaḥ samānajanmā vā śiṣyo vā yajñakarmaṇi . adhyāpayan gurusuto guruvanmānamarhati . utsādanañca gātrāṇāṃ snāpanīcchiṣṭabhojane . na kuryāt guruputrasya pādayoścāvanejanam manuḥ

gurubha na° 6 ta° . 1 puṣyanakṣatre gurubhaṃ śravaṇastathāśvinīhastam . vṛha° saṃ° 55 a° . 2 dhanuṣi 3 mīne ca rāśau .

gurumardala pu° nityakarma° . ḍiṇḍimavādye śabdara° .

gururatna na° guroḥ priyaṃ ratnam . 1 puṣparāge maṇau rājani° . 2 gomede ca tasya tatpriyatvaṃ navaratnaśabde dṛśyam gurumaṇyādayopyumayatra .

gururāhu pu° guruṇā saha rāhuryatra . kālāśuddhihetau rāhujīvayoryoge vratadīkṣe na kurvīta tamoyukte vṛhaspatau vratadīkṣe iti nityetarakarmopapalakṣaṇaparam ekarāśau sthitau syātāṃ yadi rāhuvṛhaspatī . vivāhavratayajñādi sarvaṃ tatra vivarjayet smṛtisāre jyo° vacanāt . ṛkṣabhede'pyekarāśau samparko yadi vā'nayoḥ . gururāhvorapi tadā tyajedvidvānna saṃśayaḥ bhaviṣyapu° . atra gurorlajjitatvaṃ hetuḥ . yatra yatra sthito jīva stamoyogena lajjate . upahāsāya kinna syādasatsaṅgo manīṣiṇām . gurucaṇḍālādayo'pyatra .

guruvarcoghna pu° guruvarco viṣṭhāvibandhastaṃ hanti hana--ṭak . (pātilevu) limpāke śabdaca° .

[Page 2619b]
guruvartin pu° gurau gurukūle vartate vṛta--ṇini . 1 gurukulavāsini brahmacāriṇi guruvāsinprabhṛtayo'pyatra . aṣṭāśītisahasrāṇāṃ yatīnāmūrdhvaretasām . smṛtaṃ sthānaṃ tu yatteṣāṃ tadeva guruvāsinām śabdāthaci° dhṛtavākyam . gurau vartate ṇini . 2 guruśuśrūṣake ca .

guruvarṣa na° pu° 6 ta° jyotiṣokte guruormadhyagatyā rāśibhogakālātmake varṣabhede vṛha° saṃ° 8 a° vṛhaspaticārādhyāye tadvarṣamadhye gurorastodayāt tatsaṃjñābheda ukto yathā nakṣatreṇa sahodayamupagacchati yena devapatimantrī . tatsañjñaṃ vaktavyaṃ varṣaṃ māsakrameṇeva . varṣāṇi kārtikādīnyāgneyādbhadvayānuyogīni . kramaśastribhaṃ tu pañcamamupāntyamantyaṃ ca tadvarṣam . sahodayamastaṃ vā yena yātīti pāṭhaṃ prakalpya
     nakṣatreṇa gurubhujyamānanakṣatreṇa āgneyaṃ kṛttikā . pañcamaṃ phālgunam antyamāśvinaṃ upāntyaṃ bhādrapadam . antyopāntyau tribhau jñeyau phālgunaśca tribhomataḥ . śeṣāmāsādvibhājñeyāḥ kṛttikādivyavasthayā, iti vacanāt . dve dve citrāditārāṇāṃ pūrṇaparvendusaṅgate . māsāścaitrādayojñeyāstrikaiḥ ṣaṣṭhāntyasaptamāḥ iti saṅkarṣaṇavākyāt parvendusaṅgate paurṇamāsīsaṃyute . tadekavākyatayā pūrvavacane paurṇabhāsīlābhaḥ . tathā ca yathā māsānāṃ paurṇamāsyāṃ kṛttikādisambandhāt kārtikāditvaṃ tathāvarṣāṇāṃ vṛhaspaterastodayasambandhāt kārtikāditvaṃ tena kṛttikārohiṇyorekatarasmin vṛhaspaterastodayaikataralābhe kārtikavarṣam evaṃ mārgaśīrṣādi . yatra varṣadvayaghaṭakayornakṣatrayorekatarasminnastaṃ gato gururanyasminnudeti tatra kā gatiriti cet kārtikottaraṃ mārgaśīrṣaṃ taduttaraṃ pauṣamityādikramād gatiḥ mala° ta° vyākhyātam . nakṣatranāmnā māsāstu jñeyāḥ parvāntayogataḥ . kārtikyādiṣu saṃyoge kṛttikādidvayaṃ dvayam . antyopāntyau pañcamaśca tridhā māsatrayaṃ smṛtam . vaiśākhādiṣu kṛṣṇe ca yogaḥ pañcadaśe tithau . kārtikādīni varṣāṇi gurorastodayāt tathā sū° si° tasya raṅga° vyākhyā avdaśabde 271 pṛ° darśitāpi smaraṇārthaṃ digmātramatrocyate vṛhaspateḥ sūryasānnidhyadūratvābhyāmastādudayādvā vaiśākhādiṣu dvādaśasu māseṣu kṛṣṇapakṣe pañcadaśe titho amāyāmityarthaḥ cakāraḥ paurṇamāsīsambandhasamuccayārthakaḥ . yogo dinanakṣatrasambandhaḥ . kārtikādīni dvādaśa varṣāṇi . vaiśākhakṛṣṇapakṣāmāyāṃ muroraste tasya (paurṇamāsyāṃ vā) udaye jāte sati tadādi guruvarṣaṃ kṛttikādinakṣatrasambandhāt kārtikasaṃjñaṃ bhavati . ametyatyupalakṣaṇam tena yaddine gurorastodayau taddine yaccandrādhiṣṭhitanakṣatraṃ tatsaṃjñaṃ vārhaspatyaṃ varṣaṃ bhavatīti tātparyam saṃkṣepaḥ . atra candrākrāntanakṣatravaśena guruvarṣasaṃjñāyāḥ kārtikādi śabdasya yogarūḍhatvamāśritya raṅganāthenoktiḥ . tathāhi nakṣatreṇa yuktaḥ kālaḥ pā° sūtre nakṣatrapadasya candrādhiṣṭhitatatsamīsthanakṣatraparatvamanyathārāśicakrāntargatatattannakṣatrāṇāṃ kālabhedenodayāttadyogasya pratidinaṃ sattvena nakṣatrayogamātrasyāvyāvartakatvam . tasya ca lubaviśeṣe pā° lup luptā'ṇā pratyayena ca candrādhiṣṭhitakṛttikādinakṣatrayuktasya tatsamīpastharohiṇyādiyuktasya ca kālasya bodhanam na tu gurubhujyamānanakṣatrayuktakālasya bodhanam . sa ca kālaḥ yatrāsti arśa° aci kārtikādervarṣasya bodhaḥ . raghu mate tu kārtikaśabde 1949 pṛ° darśitajayādityavyākhyānusāreṇa sāsmin paurṇamāsīti saṃjñāyāmiti pā° sūtre asminniti padasyārdhamāsamāsavarṣaparatve'pi varṣaparatvapakṣe anekapūrṇimāṇāṃ varṣaghaṭakatvena tadyogena sajñāviśeṣānādhāyakatvena yogārthābhāvāt kevalarūḍhatvaṃ pāribhāṣikatvaṃ vāśritya gurubhujyamānanakṣatre gurorastodayavaśāt tannāmoktiriti matabhedaḥ . ubhayamate'pi udayaśabdasya sūryasānnidhyaviśeṣottaramudayaparatā na tu pratyahaṃ kālabhedena jāyamānodayagirisambandhamātraparatā tasya sadātanatvenāviśeṣāt . tatrāpyayaṃ viśeṣaḥ yaddine gurorastodayau taddine yaccandrādhiṣṭhitanakṣatraṃ tatsaṃjñaṃ vārhaspatyaṃ varṣamiti raṅganāthoktiḥ amāyāmastodayayoreva bodhyā . amāyāṃ hi sūryacandrayorekarāśisthatvena gurorapi tatrasthitatvenāstatvāt . pūrṇimāyāntu naitatsambhavaḥ tadā candrasya sūryāt saptamarāśisthatvena guroścandrādhiṣṭhitanakṣatrasthatve'statvāsambhavāt . atra pūrṇimāyāṃ gurorastodayayoścandrādhiṣṭhitanakṣatraṃ vinā'pi sambhavāt tatra jīvabhujyamānanakṣatranāmnaiva varṣasaṃjñā tadabhiprāyeṇaiva jyeṣṭhāmūlopage jīve iti vakṣyamāṇavacanaṃ draṣṭavyam nakṣatreṇa sahodayamityasya takṣatreṇa gurubhujāmānanakṣatreṇeti raghu° vyākhyā ca bodhyā . raṅganāthamate tu nakṣatreṇa candrākrāntanakṣatreṇa saha candrārkābhyāṃ samamityeva vyākhyā amāyāñca tayorekarāśisthatvāt dhathoktiḥ asmin pakṣe ca saha śabdasya sārthakyaṃ raghu° mate tu sahaśabdavaiyarthyāṃ bodhyam . vastutaḥ cāndramāsasaṃjñābhede candrākrāntanakṣatrasya prayojakatvavat guruvarṣasaṃjñābhede gurubhujyamānanakṣatrasyaiva prayojakatvaṃ yuktamanyavarṣasaṃjñābhede'nyākrāntanakṣatrasya prayojakatvānaucityāt . atredaṃ bodhyam dvāsaptatirmahatyaste ityukteḥ 72 dvāsaptatisāvanadinairvārdhakyāstatvavālyasambhavena vārdhakyavālyakālaparityāgena astakālasya tripakṣātmakatvenāmāyāmastatve pūrṇimāyāmudayaḥ pūrṇimāyāmastatve'māyāmudayaḥ . amāyā api dvādaśabhāgātmakambena sūryākrāntāṃśāt ekādaśāmarejyasya sū° si° uktaikādaśāṃśātikrame gurorudayasambhavaḥ . raṅganāthena sohatāgranthe'stodayasambandhāt varṣoktiḥ parantvidānīmudayādavarṣavyavahāro gaṇakairgaṇyate ityuktatvāt gurorudayavaśādeva tadvarṣagaṇanā kāryā . ataeva astodayāttathā sū° si° vākyasya astottaraṃ sūryasānnidhyaviśeṣādhīnāstakālāduttaram udaya iti vyākhyā ataevaikavacanaprayogaḥ ataeva ca vṛ° sa° nakṣatreṇa sahodayamupagacchati yeneti udayamātrasya varṣanāmaprayojakatoktiḥ . tatra nakṣatreṇa sahodayamastaṃ vā yena yātīti raghunandanadhṛtapāṭhaśchandābhaṅgadoṣādanādeyaḥ . atredaṃ bodhyaṃ grahagatanyūnādhikasambhāvanayā tato'rvāk paścādvā udayaḥ sambhāvyate ityato'metyupalakṣaṇamityuktam . candrādhiṣṭhitanakṣatradyotanāyaiva sū° si° vaiśākhādiṣukṛṣṇe ca yoge pañcadaśe tithāvityuktaṃ sā vaiśākhasyāmāvāsyā thā rohiṇyā saṃbadhyate ityukteḥ prāyeṇa tasyā rohiṇīsambandhaḥ sambhāvyate rohiṇīsambandhe ca varṣasya kārtikatvaṃ rohiṇyāścandrādhiṣṭhitakṛttikāsamīpasthatvāt ataeva nakṣatradvayasambandhena kāttikatvāditvakathanam . tathā cāyamarthaḥ . 3 . 4 . nakṣatrayoḥ kārtikam . 5 . 6 . mārgaśīrṣam . 7 . 8 . pauṣam . 9 . 10 . māgham . 11 . 12 . 13 . phālgunam . 14 . 15 . caitram . 16 . 17 . vaiśākham . 18 . 19 . jyaiṣṭham . 20 . 21 . āṣāḍham 22 . 23 . śrāvaṇam . 24 . 25 . 26 . bhādram . 27 . 1 . 2 . nakṣatreṣu āśvinaṃ varṣam . evaṃ dvādaśa varṣāṇi bhavanti . tena candrādhiṣṭhitaśabdasya tadākrāntatatsamīparkṣaparatvam nakṣatreṇa yuktaḥ kālaḥ pā° nakṣatraśabdasya tādṛśārthakatvena tatpratyayārtharūpayogena tadarthatvaucityāt ataḥ kārtikavarṣasya rohiṇīnakṣatrasambandhe'pi sambhavaḥ . ataeva jyaiṣṭhe saṃvatsare caiva jyaiṣṭhamāsasya pūrṇimaḥ iti jyeṣṭhā mūlopage jīve varṣaṃ syāt śakradaivatam ityuktirdraṣṭavyā . evaṃ kārtikādiguruvarṣanimitte'vadhārite italidānīṃ cintyate yathā cāndramāsasya tattannakṣatrayuktapaurṇamāsīyuktatve'pi tadghaṭitatvena śuklapratipadādidarśāntasya sā'smin paurṇamāsīti saṃjñāyām pā° ityaṇpratyayāntārthatayā grāhyatā tathā vaiśākhādiṣvityādinā gurorastodayasambandhāt guruvarṣatve'pi tasya katama ādyantakāla iti sandehe aviśeṣāt cāndravarṣasya sauravarṣasya vā ādyantakāla eva tasyādyantakāla iti kecit . tanna nakṣatrasambandhena cāndramāsasya grahaṇe sā'smin paurṇamāsīti pā° vihitāṇā tattannakṣatrayuktapaurṇamāsīghaṭitakālasya bodhanāt tadāditvaucityāt . guruvarṣagrahaṇe tu tathābhūtapaurṇamāsīmātrasyāprayojakatvāt na cāndrādivarṣāditvakalpanaṃ kintu gurormadhyagatyā rāśibhogārambhāntakāla eva kārtikādiguruvarṣādyantakālaḥ vakṣyamāṇabacanajātebhyaḥ . raṅga° nā° mate tadādītyukteḥ sāvanādivat gurorastodayādikālādyantakāla eva āśvināderguruvarṣatayā tadādyantakālo yukta itarasyāsannihitatvāt iti bhedaḥ . tacca varṣaṃ tadīyodayādiyuktatadīyamadhyamarāśibhogāvacchinnakālaḥ, avdaśabde 271 pṛṣṭhe darśitāyāḥ vṛhaspaterasta udaye vā jāte sati tadādi vṛhaspativarṣamiti sūryasiddhāntaṭīkāyāṃ raṅganāthena tadādītyukteḥ tadādirveti bhedaḥ . tanmate madhyamarāśipadaṃ ca rāśicakrāntargatatriśāṃśaparaṃ tena yatamāṃśe udayaḥ punaḥ rāśyantare tatame'ṃśe udayakālaparyantaḥ rāśiśabdārthaḥ . anyamate tu rāśipadaṃ meṣādirāśiparaṃ tena tadīyarāśibhogārambhakālāvadhi tadavasānaparyanta evāśvinādivarṣāṇāmādyantakālaḥ . idameva jyāyaḥ vṛhaspatermadhyamarāśibhogāt saṃvatsaraṃ sāṃhitikā vadanti si° śi° ukteḥ kalpādito madhyamajīvabhuktā ye rāśayaḥ ṣaṣṭihṛtāvaśeṣāḥ . saṃvatsarāste vijayāśvinādyā itījyamāne kila saṃhitoktamiti tatratyapāṭāntarāt kalpāvdabhaktā gururāśayo ye saṃvatsarāḥ syurvijayādayaste . babhāṣire sāṃhitikā hi pūrve varṣāṇi tasyāśvinapūrvakāṇi śrīpatisamuccayokteśca . tena madhyamarāśibhogakālasya gurorastodayādāśvinādivarṣasaṃjñā . tathā ca gurorekaikamadhyamarāśibhogakālāvacchinnaṃ guravarṣamiti sthite yasmin varṣe gurorudayāstakāle aśvinyādiyogastasya varṣasyāśvinādisaṃjñā evaṃ guruvarṣasyaiva cāndravarṣasauravarṣayorapraveśadvipraveśābhyāṃ tadīyādhimāsaluptavarṣotkīrtanañca saṅgacchate yathāha muhūrtakalpadrume cet spaṣṭayā vāpyatha madhyagatyā rāśyantaraṃ yatra ca cāndravarṣe . gururna yāyādadhivatsaro'dhimāsena tulyaḥ sa śubheṣu varjyaḥ . yaśodharatantre ekasmin ravivarṣe gauravavarṣadvayāvasānaṃ cet . tryavdaspṛgenamevaṃ viluptasaṃvasaraṃ prāhuḥ . jyotirvidābharaṇe gurusaṃkramayugmavatsamā gaditā sā nanu luptasaṃjñitā . na budhairgaditā śubhehitā'dhisamā gīṣyati saṃkramojjhitā . ataḥ sauracāndravarṣātirikta eva āśvinādiguruvarṣaḥ guroḥ udayakālāvadhiḥ punarudayakālaparyantaḥ, tadīyekaikabhadhyamarāśibhogakālāvacchinno vā svīkāryaḥ iti tadāditvameva tasyetyevamavasīyate . evañca mahājyaiṣṭhyādiyoge'pi tadādyanta eva jyaiṣṭhogrāhyaḥ .
     kārtikādiguruvarṣaphalaṃ tadvarṣeṇaiva viṣṇvādidvādaśavarṣarūpayugāni pratyekatadantargatasaṃvatsarādivarṣapañcakasya viśeṣa saṃjñā ityevaṃ ṣaṣṭivarṣāstatphalañca vṛ° saṃ° uktaṃ yathā śakaṭānalopajīvakagopīḍāvyādhiśastrakopaśca . vṛddhistu raktapītakakusumānāṃ kārtike 1 varṣe . saumye 2 (mārge) 'vde'nāvṛṣṭirmṛgākhuśalabhāṇḍajaiśca sasyabadhaḥ . vyādhibhayaṃ mitrairapi bhūpānāṃ jāyate vairam . śubhakṛjjagataḥ pauṣo 3 nivṛttavairāḥ parasparaṃ kṣitipāḥ . dvitriguṇo dhānyārdhaḥ pauṣṭikakarmaprasiddhiśca . pitṛpūjāparivṛddhvirmāghe 4 maharddhiḥ sarvabhūtānām . ārogyavṛṣṭidhānyārdhasampado mitralābhaśca . phālgunavarṣe 5 vidyāt kvacit kvacit kṣemavṛddhisasyāni . daurbhāgyaṃ pramadānāṃ prabalāścaurā nṛpāścogrāḥ . caitre 6 mandā vṛṣṭiḥ priyamannaṃ kṣemamavanipā mṛdavaḥ . vṛddhistu kośadhānyasya bhavati pīḍā ca rūpavatām . vaiśākhe 7 dharmaparā vigatabhayāḥ pramuditāḥ prajāḥ sanṛpāḥ . yajñakriyāpravṛttirniṣpattiḥ sarvasasyānām . jyaiṣṭhe 8 jātikuladhanaśreṇīśraṃṣṭhā nṛpāḥ sadharmajñāḥ . pīḍyante dhānyāni ca hitvā kaṅgu śamījātim . āṣāḍhe 9 jāyante sasyāni kvacidavṛṣṭiranyatra . yogakṣemaṃ madhyaṃ vyagrāśca bhavanti bhūpālāḥ . śrāvaṇavarṣe 10 kṣemaṃ samyak sasyāni pākamupayānti . kṣudrā yopāṣaṇḍāḥ pīḍyante ye ca tadbhaktāḥ . bhādrapade 11 vallījaṃ niṣpattiṃ yāti pūrvasasyaṃ ca . na bhavatyaparaṃ sasya kvacit subhikṣaṃ kacicca bhayam . āśvayuje 12 'vde'jasraṃ patati jalaṃ prasuditāḥ prajāḥ kṣemam . prāṇacayaḥ prāṇabhṛtāṃ sarveṣāmannabāhulyam . udagārogyasubhikṣakṣemakaro vākpatiścaran bhānām . yāmye tadviparīto madhyena tu madhyaphaladāyī . vicaran bhadvayamiṣṭastatsārdhaṃ vatsareṇa madhyaphalaḥ . sasyānāṃ vidhvaṃsī vicaredadhikaṃ yadi kadācit . analabhayamanalavarṇe vyādhiḥ pīte raṇāgamaḥ śyāme . harite ca taskarebhyaḥ pīḍā rakte tu śastramayam . dhūmābhe'nāvṛṣṭistridaśagurau nṛpabadho divā dṛṣṭe . vipule'male sutāre rātrau dṛṣṭe prajāḥ svasthāḥ . rohiṇyo'nalabhaṃ 3 ca vatsaratanurnābhistvaṣāḍhādvayaṃ sārpaṃ 9 hṛt pitṛdaivataṃ 10 ca kusumaṃ śuddhaiḥ śubhaṃ taiḥ phalam . dehe krūranipīḍite'gnyanilajaṃ nābhyāṃ bhayaṃ kṣutkṛtam, puṣpe mūlaphalakṣayo'tha hṛdaye sasyasya nāśo dhruvam . gatāni varṣāṇi śakendrakālāddhatāni rudrai 11 rguṇayeccaturbhiḥ . navāṣṭapañcāṣṭayutāni kṛtvā vibhājayecchūnyaśarāgarāmaiḥ 3750 . phalena yuktaṃ śakabhūpakālaṃ saṃśodhya ṣaṣṭyā viṣayai 5 rvibhajya . yugāni nārāyaṇapūrvakāṇi labdhāni śeṣāḥ kramaśaḥ samāḥ syuḥ . ekaikamabdeṣu navāhateṣu dattvā pṛthagdvādaśakaṃ krameṇa . hṛtvā caturbhirvasudevatādyānyuḍūni śeṣāṃśakapūrvamabdam . viṣṇuḥ 1 surejyo 2 valabhid 3 hutāśa 4 stvaṣṭo 5 ttaraproṣṭhapadādhipaśca 6 . kramādyugeśāḥ pitṛ 7 viśva 8 somāḥ 9 śakra'nalākhyā 10 'śvi 11 bhagāḥ 12 pradiṣṭāḥ . saṃvatsaro'gniḥ pari° tsaro'rka idādikaḥ śītamayūkhamālī . prajāpatiścāpyanuvatsaraḥ syā dudvatsaraḥ śailasutāpatiśca . vṛṣṭiḥ samādye pramukhe dvitīye prabhūtatoyā kathitā tṛtīye . paścājjalaṃ muñcati yaccaturthaṃ svalpodakaṃ pañcamamavdamuktam . catvāri mukhyāni yugānyathaiṣāṃ viṣṇvindrajīvānaladaivatāni . catvāri madhyāni ca madhyamāni catvāri cāntyānyadhamāni vidyāt . ādyaṃ dhaniṣṭhāṃśamabhiprapanno māgheyadā yātyudayaṃ surejyaḥ . ṣaṣṭyavdapūrvaḥ prabhavaḥ sa nāmnā pravartate bhūtahitastadāvdaḥ . kvacittvavṛṣṭiḥ pavanāgnikopaḥ santītayaḥ śleṣmakṛtāśca rogāḥ . saṃvatsare'smin prabhave pravṛtte na duḥkhamāpnoti janastathāpi . tasmāddvitīyo vibhavaḥ 2 pradiṣṭaḥ śukla 3 stṛtīyaḥ parataḥ pramodaḥ 4 . prajāpatiśceti 5 yathottarāṇi śastāni varṣāṇi phalāni caiṣām . niṣpannaśālīkṣuyavādisasyāṃ bhayairvimuktāmupaśāntavairām . saṃhṛṣṭalokāṃ kalidoṣamuktāṃ kṣatraṃ tadā śāsti ca bhūtadhātrīm . ādyo'ṅgirāḥ 1 śrīmukha 2 mānasāhvau 3 yuvātha 4 dhāteti 5 yuge dvitīye . varṣāṇi pañcaiva yathākrameṇa trīṇyatra śastāni same pare dve . triṣvaṅgirādyeṣu nikāmavarṣī devo nirātaṅkabhayāśca lokāḥ . avdadvaye'ntye'pi samā suvṛṣṭiḥ kintvatra rogāḥ samarāgamaśca . śākre yuge pūrvamatheśvarākhyaṃ 1 varṣaṃ dvitīyaṃ bahudhānya 2 māhuḥ . pramāthinaṃ 3 vikrama 4 mapyato'nyadvṛṣaṃ 5 ca vidyādgurucārayogāt . ādyaṃ dvitīyaṃ ca śubhe tu varṣe kṛtānukāraṃ kurutaḥ prajānām . pāpaḥ pramāthī vṛṣavikramau tu subhikṣadau rogabhayapradau ca . śreṣṭhaṃ caturthasya yugasya pūrvaṃ yaccitrabhānuṃ 1 kathayanti varṣam . madhyaṃ dvitīyaṃ tu subhānu 2 saṃjñaṃ rogapradaṃ mṛtyukaraṃ na tacca . tāraṇaṃ 3 tadanu bhūrivāridaṃ sasyavṛddhimuditaṃ ca pārthivam . pañcamaṃ vyayamuśanti śobhanaṃ 5 manmathaprabalamutsavākulam 4 . tvāṣṭre yuge sarvaji 1 dādya 2 uktaḥ saṃvatsaro'nyaḥ khalu sarvadhārī 3 . tasmādvirodhī 3 vikṛtaḥ 4 kharaśca 5 śasto dvitīyo'tra bhayāya śeṣāḥ . nandano 1 'tha vijayo 2 jaya 3 stathā manmatho 4 'sya parataśca durmukhaḥ 5 . kāntamantra yuga āditastrayaṃ manmathaḥ samaphalo'dhamo'paraḥ . hemalamba 1 iti saptame yuge syādvilambi 2 parato vikāri 3 ca . śarvarīti 4 tadanu plavaḥ 5 smṛto vatsaro guruvaśena pañcamaḥ . ītiprāyaḥ pracurapavano vṛṣṭiravde tu pūrve mandaṃ sasyaṃ na bahusalilaṃ vatsare'to dvitīye . atyudvegaḥ pracurasalilaḥ syāttṛtīyaścaturtho durbhikṣāya plava iti tataḥ śobhano bhūritoyaḥ . vaiśve yuge kṣobhakṛ 1 dityathādyaḥ saṃvatsaro'taḥ śubhakṛd 2 dvitīyaḥ . krodhī 3 tṛtīyaḥ parataḥ krameṇa viśvāvasu 4 śceti parābhava 5 śca . pūrvāparau prītikarau prajānāmeṣāṃ tṛtīyo bahudoṣado'vdaḥ . antyau samau kintu parābhave'gniḥ śastrāmayārtirdvijagobhayaṃ ca . ādyaḥ plavaṅgo 1 navame yuge avdaḥ syātkīlako 2 'nyaḥ parataśca saumyaḥ 3 . sādhāraṇo 4 rodhakṛ 5 dityathāvdaḥ śubhapradau kīlakasaumyasaṃjñau . kaṣṭaḥ plavaṅgo bahuśaḥ prajānāṃ sādhāraṇe'lpaṃ jalamītayaśca . yaḥ pañcamo rodhakṛdityathāvdaścitraṃ jalaṃ tatra ca sasyasampat . indrāgnidaivaṃ daśamaṃ yugaṃ yat tatrādyamavdaṃ paridhāvi 1 saṃjñam . pramādya 2thānanda 3 mataḥ paraṃ yat syādrākṣasaṃ 4 cānala 5 saṃjñitaṃ ca . paridhāvini madhyadeśanāśo nṛpahānirjalamalpamagnikopaḥ . alasastu janaḥ pramādisaṃjñe ḍamaraṃ raktakapuṣpavījanāśaḥ . tatparaḥ sakalalokanandano rākṣasaḥ kṣayakaro'nalastathā . grīṣmadhānyajanano'tra rākṣaso vahnikopamarakaprado'nalaḥ . ekādaśe piṅgala 1 kālayukta 2 siddhārtha 3 raudrāḥ 4 khalu durmatiśca 5 . ādye tu vṛṣṭirmahatī sacaurā śvāso hanūkampayutaśca kāsaḥ . yatkālayuktaṃ tadanekadoṣaṃ siddhārthasaṃjñe bahavo guṇāśca . raudro'tiraudraḥ kṣayakṛt pradiṣṭo yo durmatirmadhyamavṛṣṭikṛt saḥ . bhāgye yuge dundvubhi 1 saṃjñamādyaṃ sasyasya vṛddhiṃ mahatīṃ karoti . udgāri 2 saṃjñaṃ tadanu kṣayāya nareśvarāṇāṃ, viṣamā ca vṛṣṭiḥ . raktākṣa 3 mavdaṃ kathitaṃ tṛtīyaṃ yasmin bhayaṃ daṃṣṭrikṛtaṃ gadāśca . krodhaṃ 4 bahukrodhakaraṃ caturthaṃ rāṣṭrāṇi śūnyīkurute virodhaiḥ . kṣayamiti 5 yugasyāntyasyāntyaṃ bahukṣayakārakaṃ janayati bhayaṃ tadviprāṇāṃ kṛṣībalavṛddhidam . upacayakaraṃ viṭśūdrāṇāṃ parasvahṛtāṃ tathā kathitamakhilaṃ ṣaṣṭyavde yattadatra samāsataḥ . akaluṣāṃśujaṭilaḥ pṛthumūrtiḥ kumudakundakusumasphaṭikābhaḥ . grahahato na yadi satpathavartī kṣatikaro'maragururmanujānām . vārhaspatyena ṣaṣṭyavdam sū° si° .

guruvṛtti strī gurau vṛttiḥ . ācāryādigurau śiṣyaiṇa kartavye ācārabhede sā ca manunoktā yathā
     noditoguruṇā nityamapracodita eva vā . kuryādadhyayane yatnamācāryasya hiteṣu ca . śarīrañcaiba vācaṃ ca buddhīndriyamanāṃsi ca . niyamya prāñjalistiṣṭhedvīkṣamāṇī gurormukham . nityamuddhṛtapāṇiḥ syāt sādhvācāraḥ susaṃyataḥ . āsyatāmiti coktaḥ sannāsītābhimukhaṃ guroḥ . hīnānnavastraveśaḥ syāt sarvadā gurusannidhau . uttiṣṭhet prathamañcāsya caramañcaiva saṃviśet . pratiśravaṇasambhāṣe śayāno na samācaret . nāsīno na ca muñjānī na tiṣṭhanna parāṅmukhaḥ . āsīnasya sthitaḥ kuryādabhigacchaṃstu tiṣṭhataḥ . pratyudgamya tvāvrajataḥ paścāddhāvaṃstu dhāvataḥ . parāṅmukhasyābhimukhīdūrasthasyetya cāntikam . praṇamya tu śayānasya nideśe caiva tiṣṭhataḥ . nīcaṃ śayyāsanañcāsya sarvadā gurusannidhau . gurostu cakṣurviṣaye na yatheṣṭāsanobhavet . nodāharedasya nāma parokṣamapi kevalam (aśrīpūrvam) . na caivāsyānukurvīta gatibhāṣitaceṣṭitam . guroryatra parīvādo nindā vāpi pravartate . karṇau tatra pidhātavyau gantavyaṃ vā tato'nyataḥ . parīvādāt kharobhavati śvā vai bhavati nindakaḥ . paribhīktā kṛmirbhavati kīṭo bhavati matsarī . dūrastho nārcayedenaṃ na knuddhaṃ nāntike striyāḥ . yānāsane na caivainamavaruhyābhivādayet . prativāte'nuvāte ca nāsīta guruṇā saha . asaṃśrave caiva gurorna kiñcidapi kīrtayet . go'śvoṣṭrayānaprāsādasrastareṣu kaṭeṣu ca . nāsīta guruṇā sārdhaṃ śilāphalakanauṣu ca . gurorgurau sannihite guruvadvṛttimācaret . na cānisṛṣṭo guruṇā svān gurūnabhivādayet . vidyāguruṣvetadeva nityā vṛttiḥ svayoniṣu . pratiṣedhatsu cādharmān hitañcopadiśatsvapi .
     tāntrikagurau vṛttibhedaḥ tantrasāre ukto yathā gurau sannihite yastu pūjayedagrato na tam . sa durgatimavā pnoti pūjā ca viphalā bhavet kriyāsāre . ekagrāme sthitaḥ śiṣyastrisandhyaṃ praṇamedgurum . krīśamātrasthito bhaktyā guruṃ pratidinaṃ namet . ardha yojanataḥ śiṣyaḥ praṇamet pañcaparvasu . ekayojanamārabhya yojanadvādaśāvadhi . dūradeśasthitaḥ śiṣyo bhaktyā tatsannidhiṃ gataḥ . tatra yojanasaṃkhyoktamānena praṇamedgurum . jñānārṇave gurau manuṣyabuddhintu mantre cākṣarabhāvanām . pratimāsu śilābuddhiṃ kurvāṇo narakaṃ vrajet . janmahetū hi pitarau pūjanīyau prayatnataḥ . gururviśeṣataḥ pūjyo dharmādharmapradarśakaḥ . guruḥ pitā gururmātā gururdevo gururgatiḥ . śive ruṣṭe gurustrātā gurau ruṣṭe na kaścana . gurorhitaṃ prakartavyaṃ vāṅmanaḥkāyakarmabhiḥ . ahitācaraṇāddevi! viṣṭhāyāṃ jāyate kṛmiḥ . mantratyāgādbhavenmṛtyurgurutyāgāddaridratā . gurumantraparityāgādrauravaṃ narakaṃ vrajet . gurau sannihite yastu pūjayedanyadevatām . sa yāti narakaṃ ghoraṃ pūjā ca viphalā bhavet . ekatra guruṇā sārdhaṃ gacchedvopaviśettu yaḥ . sa yāti narakaṃ ghoraṃ yāvadindrāścaturdaśa . guruvākyaṃ hataṃ kṛtvā ātmavākyaṃ tu yojayet . gurūktaṃ laṅghayedyastu patet sa narakāya vai . śrīkrame utpādakavrahmadātrorgarīyān brahmadaḥ pitā . tasmānmanyeta satataṃ piturapyadhikaṃ gurum . guruvadguruputreṣu guruvattatsutādiṣu . avidyo vā savidyo vā gurureva ca daivatam . amārgastho'pi mārgastho gurureva sadā gatiḥ . āyāntamagrato gacched gacchantaṃ tamanubrajet . āsane śayane vāpi na tiṣṭhedagrato guroḥ . anujñāṃ prāpya tiṣṭhecca naivaṃ pāpamavāpnuyāt . kriyāsāre gururmātā pitā svāmī bāndhavaḥ suhṛdaḥ śivaḥ . ityādhāya mano nityaṃ bhajet sarvātmanā gurum

guruśiṃśapā strī nityakarma° . śiṃśapābhede śabdārthaci° .

gurusārā strī guruḥ gurutvavān sārī yasyāḥ . (śiśu) 1 śiṃśapāyām . śabdārthaci° . 2 mahāsāre vantumātretri0

guruskandha pu° guruḥ skandho'sya . 1 śreṣṭhaparvatabhede . guruskandho mahendraśca mālyavān parvatastathā . ete parvatarājānaḥ bhā° āśva° 43 a° . 2 ślaṣmātakavṛkṣe śabdārthaci° .

guruhan pu° guruṃ gurupākaṃ hanti hana--kvip . 1 durjaraghne gaurasarṣape hemaca° 2 guruhantari tri° .

gurūttama tri° gurūṣu gurūṇāṃ vā uttamaḥ . 1 pūjyatame 2 parameśvare pu° . tasmai pūrvagurūttamāya jagatāmīśāya pitre namaḥ ātma° vi° . atra na nirdhāraṇe pā° ṣaṣṭhīsamāsaniṣedhāt saptamītatpuruṣa iti bahavaḥ . kaiyaṭastu yasmānnirdhāryate yaśca nirdhārpyate yaśca nirdhāraṇaheturetattritayasannidhāne satyevāyaṃ niṣedhaḥ iti dvivacane vibhajyopapade pā° sūtre bhāṣyakāra āha sma . puruṣottama ityādau tritayasannidhānābhāvāt na nirdhāraṇavibhaktiḥ kintu sambandhasāmānye ṣaṣṭhīti tayā samāsaḥ . ataeva halādiḥ śeṣaḥ pā° sūtre halāmādiriti ṣaṣṭhīsamāsa ityuktaṃ bhāṣye ityuvāca na nirdhāraṇe iti sūtravṛttau nṝṇāṃ dvijaḥ śreṣṭhaḥ ityudāharatā ca kaumudīkāreṇa tritayasannidhāna eva samāsābhāvaḥ sūcitaḥ . yattu gadādhareṇa etadanālocya, ṣaṣṭhīsaptamīsamāsayoḥ svarakṛtavailakṣaṇyañcānālocya na nirdhāraṇe ityasya ṣaṣṭhīsamāsaprakaraṇañcānavekṣya nirdhāraṇaṣaṣṭhyā samāsaniṣedhe tadarthakasaptamīsamāso'pi niṣiddhaḥ anyathā prayogasāmyāt sūtravaiyarthyamato gurūttama ityatra pañcamītatpuruṣo'ṅgīkṛtaḥ, tattu sāhalamātram tathā hi pañcamī vibhakte pā° sūtre nirdhāryamāṇasya bheda eva pañcamīvidhānāt tayoḥ sāmānyadharmākrāntatvābhāve eva tasyāḥ pravṛtteḥ . yathā māthurāḥ pāṭaliputrebhya āḍhyatabhāḥ atra pāṭaliputrasthalokānāṃ māthurāṇāṃ ca kenāpi rūpeṇa sāmānyadharmatvābhāvena ubhayorbheda eva iti tatra pañcamīpravṛttiḥ . gurūttama ityādau tu īśasyānyaguruniṣṭhagurutvarūpasāmānyadharmākrāntatvāttadapravṛtterna pañcamīsamāsaḥ
     akṣarādapi cottamaḥ (gītā) ityādau tu akṣarāccetanavargāt tamapekṣyeti vyākhyā nyāyamate jīveśvarayorbhede'pi cetanatvasāmānyadharmākrāntatvena tayorbhedābhāvāt na pañcamīprasaktiḥ . vedāntimate akṣaraśabdasya māyāparatvāt īśamāyayorbhedasambhavāt pañcamīprasaktisambhāvanāyāmapi tayā pañcamyā na samāsaprasaktiḥ pañcamītatpuruṣasya vakṣyamāṇasūtrabhyo viṣayaviśeṣaniyatatvenātra tadaprasakteḥ . akṣaraśabdasya māyāparatvañca gītāvyākhyāyāṃ madhusūdanena darśitaṃ yathā
     dvāvimau puruṣau loke kṣaraścākṣara eva ca . kṣaraḥ sarvāṇi bhūtāni kūṭastho'kṣara ucyate gītā . dvau imau pṛthagrāśībhūtau puruṣopādhitvena puruṣaśabdavyapadeśyau loke saṃsāre, kau tāvityāha kṣaraścākṣara eva ca . kṣaratīti kṣaro vināśī kāryarāśirekaśca puruṣaḥ, na kṣaratītyakṣaro vināśarahitaḥ . kṣarasya puruṣasyotpattivījaṃ bhagavato māyāśaktirdvitīyaḥ puruṣaḥ . tau puruṣau, vyācaṣṭe svayameva bhagavān, kṣaraḥ sarvāṇi bhūtāni samastaṃ kāryajātamityarthaḥ kūṭasthaḥ kūṭo yathārthavastvācchādanenāyathārthavastuprakāśanaṃ vañcanaṃ māyetyanarthāntaraṃ tenāvaraṇavikṣepaśaktidvayarūpeṇa sthitaḥ kūṭasthaḥ bhagavanmāyāśaktirūpaḥ kāraṇopādhiḥ saṃsāravījatvenānantyādakṣara ucyate . kecittu kṣaraśabdenācetanavargamuktvā kūṭastho kṣara ucyata ityanena jīvamāhuḥ tanna samyak, kṣatrajña syaiveha puruṣotamatvena pratipādyatvāt tasmāt kṣarākṣaraśabdābhyāṃ kāryakāraṇopādhī ubhāvapi jaḍāvevocyete ityeva yuktam . ābhyāṃ kṣarākṣarābhyāṃ vilakṣaṇaḥ kṣarākṣaropādhidvayadoṣeṇo'spṛṣṭo nityaśuddhabuddhamuktasvabhāvaḥ uttamaḥ puruṣastvanyaḥ paramātmyetyudāhṛtaḥ . yo lokatrayamāviśya vibhartyavyaya īśvaraḥ (gītā) . uttama utkṛṣṭatamaḥ puruṣastvanyaḥ anya eva atyantavilakṣaṇa ābhyāṃ jaḍarāśibhyām, ubhayabhāsakastṛtīyaścetanarāśirityarthaḥ . paramātmyetyudāhṛtaḥ annamayaprāṇamayamanomayavijñānamayānandamayebhyaḥ pañcabhyo'vidyākalpitātmabhyaḥ paramaḥ prakṛṣṭo'kalpitaḥ brahma pucchaṃ pratiṣṭhā ittyukta ātmma ca sarvabhūtānāṃ pratyakcetana ityataḥ paramātmetyukto vedānteṣu yaḥ paramātmā lokatrayaṃ bhūbhuvaḥsvarākhyaṃ sarvaṃ jagaditi yāvat āviśya svakīyayā māyayā śaktyādhiṣṭhāya bibharti sattāsphūrtipradānena dhārayati poṣayati ca kīdṛśaḥ avyayaḥ sarvavikāraśūnyaḥ īśvaraḥ sarvasya niyantā nārāyaṇaḥ sa uttamaḥ puruṣaḥ paramātmetyudāhṛta ityanvayaḥ . ataḥ yasmāt kṣaramatīto'kṣarādapi cottamaḥ . ato'smi loke vede ca prathitaḥ puruṣottamaḥ gītāvākye akṣarāditilyablope pañcamī madhyapadalopaḥ akṣaramatītya uttama ityarthaḥ . puruṣottama ityatra puruṣapadārthānāṃ puruṣopādhidvayatadvilakṣaṇasukhyapuruṣāṇāṃ madhye uttama ityarthaḥ dvāvimāvitikṣarākṣarapuruṣayoḥ uttamaḥ puruṣa stvanya iti trayāṇāmeva pūrvaṃ prakrāntatvātteṣāṃ madhye eva paramātmana uttamatvena nirdhāryamāṇatvāt ato na tatrāpi pañcamīsamāsaḥ . tathāhi pañcamī bhayena pā° apatāpoḍhamuktapatitāpatrastairalpaśaḥ stokāntikadūrārthakṛcchraṇi ktena pā° sūtraiḥ pañcamītatpuruṣasya vidhānāt tanmadhye ca etatpañcamyāḥ pāṭhābhāvāt nātra pañcamītatpuruṣaḥ kintu saptamīsamāsaḥ ṣaṣṭhosamāso vetyeveti jyāyaḥ .

gu(gū)rjara pu° dakṣiṇadeśasthe deśabhede so'bhijano'sya aṇ . gaurjara taddeśavāsini bahuṣu luk . mahārāṣṭrācca trailiṅgādraviḍā gu(gū)rjarāstathā daśavidhavrāhmaṇakathane .

gu(gū)rda kūrdane bhvā° ātma° aka° seṭ . gūrdate agūrdiṣṭa . jugūrde . laghuyuktasya kvipi gūḥ gurau guraḥ . dīrghānvitasya gūḥ gūrau gūra iti bhedaḥ .

gu(gū)rda nivāse kūrdane ca curā° ubha° aka° seṭ . gu(gū)rdayati te ajugu(gū)rdat--ta .

gurva udyame bhvā° para° aka° seṭ . gurvati agurvot . jugurva īdit gūrṇaḥ .

gurviṇī strī gururgarmo'styasyāḥ brīhyāditvāt ini ni° guṇābhāvaḥ, garva--gatau garverata ucceti uṇā° inan gaurā° ṅīṣ vā . garbhiṇyām . uttarāṃ tvamavekṣasva gurviṇīṃ mā śucaḥ śubhe! bhā° āśva° 61 a° . gurviṇīṃ nānugacchanti na spṛśanti rajasvalām anāyuṣyoktau .

gurvāditya pu° guruṇā saha ādityo yatra . jyotiṣokte kālāśuddhihetau ekarāśyekanakṣatrasthayorjīvādityayoryogabhede gurvāditye daśāhikam jyo° ta° . ekarāśau gatau syātāmekarkṣaviṣaye yadi . gurvādityau, tadā tyājyā yajñodvāhādikākriyāḥ rājamā° . gurvāditye daśāhe tviti nakṣatrabhedaviṣayam . atyantāvaśyakatve bhujabalabhīmaḥ jīvo'rkeṇa yutaḥ karoti maraṇaṃ, bālāṃśuko bhāguriḥ nakṣatraikagato vadanti maraṇaṃ, pādasthito devalaḥ tathā ca ekarāśisthatve'kālaḥ atyantāvaśyakatve ekanakṣatrapādasthitau daśāhaṃ tyaktvā yajñādi kartuṃ śakyate iti vyabasthā .

gurvī strī guru--ṅīṣ . 1 garbhavatyām na hi bandhyā vijānāti gurvīprasavavedanām hito° 2 gauravayuktastrīliṅgā rthakapadārthe ca gurvīrajasaṃ dṛṣadaḥ samantāt māghaḥ . yattu ananyagurvāstava kena kevalam purāṇamūrteḥ gha pado anyagurvyā iti pāṭhaṃ kalpayitvā śabdaka° udāja hāra tat prāmādikaṃ na vidyate'nyā gururyasyāstasyā anyagyagurvā ityanīkārāntaḥ pāṭhaḥ eva sādhuḥ samāsāt prāṅ ṅīṣi nadyṛtaśceti pā° kappratyayaḥ syāt paścāttu anupasarjanādhikārāt voto guṇavacanāditi na prāpnotīti . tadrūpasiddhistu ṅiti hrasvaśceti pā° vā nadīsaṃjñatkāyām āṇnadyāḥ pā° ityāḍāgamāt malli° . samāsāntasya vidheranityakalpanena kababhāvakalpanasyāgatikaviṣayaeva svīkārāt atra tathā'kalpane'pi chandodoṣāprasaṅgāt iti vibhāvyam . 3 gurustriyāñca .

gula pu° guḍa + ḍastha laḥ . 1 aikṣave guḍe 2 snuhīvṛkṣe strī ṭāp medi° .

gulañcakanda pu° gulaṃ guḍarasamañcati anca--aṇ śaka° . gulañcaḥ kando'sya . (kulī) bhāṣāprasiddhe kandabhede rājani0

gulikā strī guḍaḥ golākāraḥ astyasya ṭhan . 1 guṭikāyāṃ golākārāyāṃ vaṭikāyāṃ (vasanta) 2 rogabhede ca medi° . ghṛtena guḍayuktena golakuṣmāṇḍakhaṇḍakān . randhitān jīramaricairimāṃstu gulikāṃ viduḥ ityukte 3 pakvakuṣmāṇḍabhede ca .

gulī strī guḍākāro'syāḥ ac gaurā° ṅīṣ . 1 guṭikāyām (vasanta) 2 roge ca medi° .

gulagudhā avya° . sahārthe . uryādi° pā° ga° sū° .

guluccha guccha + pṛṣo° . gucche stavake trikā° . koṣātakīpuṣpaguluccha(ñcha)kāntibhiḥ māghaḥ .

guluñcha pu° guḍa--kvip gulaṃ golākāramuñchati badhnāti uchibandhane aṇ upa° samā° ḍasya laḥ . stavake hemaca° ṇvul . guluñchaka tatrārthe śabdaratnā° . guluñca iti hārā° pāṭhaḥ tatrārthe . tatra glunca--ac pṛṣo° sādhu

gulpha pu° gula--phak ni° asyocca . pādagranthau . ṣaṣṭhyaṅgulīnāṃ dve pārṣṇyorgulpheṣu ca catuṣṭayam yājña° . āgulphakīrṇāpaṇamārgapuṣpam kumā° . gulphairati tanubhirativṛhadbhirvā vṛ° sa° 61 a° . gulphasya mūlaṃ karṇā° jāhac . gulphajāha gulphamūle na° .

gulma pu° guḍa--rakṣaṇe veṣṭane vā mak ḍalayoraikyāt ḍasya laḥ . 1 pradhānapuruṣādhiṣṭhite rakṣake puruṣasaṃghe, (gajāḥ 9, rathāḥ 9, aśvāḥ 27, padātayaḥ 45) etatsaṃkhyānvite 2 sainyasamudāye, svanāmakhyāte 3 rogabhede, amaraḥ . ghaṭṭadeśe rakṣaṇārthaṃ sthāpite 4 sainye, 5 aprakāṇḍe latādau medi° eka mūleṣu saṅghātajāteṣu śarekṣuprabhṛtiṣu 6 tṛṇabhedeṣu, kullū° . gucchagulmamityādi manuvacanasya gucchaśabde darśitasya kullūbhaṭṭavyākhyā 2596 pṛ° dṛśyā . 7 plīharoge amaraḥ . trīṃṇi senāmukhānyekoṃgulma ityabhidhīyate 160 pṛ° anīkinīśabde darśitam bhā° u° vākyam . pracchannastarugahanaiḥ sa gulmajālaiḥ kirā° . gulmagucchakṣupalatetyādi yājña° . sthāvarāṇāṃ tu bhūtānāṃ jātayaḥ ṣaṭ prakīrtitāḥ . gucchagulmalatāvallyastvaksārāstṛṇajātayaḥ bhā° ānu° 58 a° . rakṣaṇārthaṃ gulmaniveśanaprakāro manunokto yathā dvayostrayāṇāṃ pañcānāṃ madhye gulmamaghiṣṭhitam . tathā grāmaśatānāṃ ca kuryādrāṣṭasya saṃgraham . dvayo rgrāmayormadhye trayāṇāṃ vā grāmāṇāṃ pañcānāṃ vā grāmaśatānāṃ gulmaṃ rakṣitṛpuruṣasamūhaṃ satvapradhānapuruvādhiṣṭhitaṃ rāṣṭrasya saṃgrahaṃ rakṣāsthānaṃ kuryāt asya lāghavagauravāpekṣaścoktavikalpaḥ kullū° . gulmāṃśca sthāpayedāptān kṛtasaṃjñān samantataḥ . sthāne yuddhe ca kuśalānabhīrūnavikāriṇaḥ manuḥ gulbharogalakṣaṇādi suśrutoktaṃ yathā athāto gulmapratiṣedhaṃ vyākhyāsyāmaḥ . yathoktaiḥ kaupanerdoṣāḥ kupitāḥ koṣṭhamāgatāḥ . janayanti nṛṇāṃ gulmaṃ sa pañcavidha ucyate . hṛdvastyorantare granthiḥ sañcārī yadi ghācalaḥ . cayāpacayavān vṛttaḥ sa gulma iti kīrtitaḥ . pañca gulmāśrayā nṝṇāṃ pārśve hṛnnābhivastayaḥ . kupitānilamūlatvādgūḍhamūlodayādapi . gulmavadvā viśālatvāt gulma ityabhidhīyate . sa yasmādātmani cayaṃ gacchatyapsviva budbudaḥ . antaḥsarati yasmācca na pākamupayātyataḥ . sa vyastairjāyate doṣaiḥ samastairapi vocchritaiḥ . puruṣāṇāṃ, tathā strīṇāṃ jñeyo raktena cāparaḥ . sadanaṃ mandatā vahnerāṭopo'ntravikūjanam . viṇmūtrānilasaṅgaśca sauhityāsahatā tathā . dveṣo'nne bāyurūrdhañca pūrvarūpeṣu gulminām . hṛtkukṣiśūlaṃ mukhakaṇṭhaśoṣo vāyornirodho viṣamāgnitā ca . te te viknārāḥ pavanātmakāśca bhavanti gulme'nilasambhave tu . svedajvarāhāravikāradāhāstṛṣṇāṅgarāgaḥ kaṭuvaktratā ca . pittasya liṅgānyakhilāni yāni pittātmake tāni bhavanti gulme . staimityamanne'ruciraṅgamādaśchardiḥ praseko madhurāsyatā ca . kaphasya liṅgāni ca yāni tāni bhavanti gulme kaphasambhave tu . sarvātmakaḥ sarvavikārayuktaḥ so'sādhya uktaḥ kṣatajañca vakṣye . navaprasūtā'hitabhojanā yā yācāmagarbhaṃ visṛjedṛtau vā . vāyurhi tasyāḥ parigṛhya raktaṃ karoti gulmaṃ sarujaṃ sadāham . paittasya liṅgena samānaliṅgaṃ viśeṣaṇaṃ cāpyaparaṃ nibodha . na spandate nodarameti vṛddhiṃ bhavanti liṅgāni ca garbhiṇīnām . taṃ garbhakālātigame cikitsyamasṛgbhavaṃ gulmamuśanti tajjñāḥ .

gulmaketu pu° gulmaḥ keturasya . amlavetase rājani° .

gulmamūla na° gulma iva mūlamasya . ārdrake (ādā) śabdara° .

gulmavallī strī gulmapradhānā vallī . somalatāyām rājani° .

gulmaśūla na° śūlarogabhede śūlaśabde vivṛtiḥ .

gulmin tri° gulma + astyarthe ini . 1 gulmarogayukte . gulmaśabde śuśrutaḥ . striyāṃ ṅīp sā ca vistṛtalatāyāṃ 2 drākṣātāmbūlīprabhṛtau amaraḥ .

gulmī strī gulmastadākāraphalatvāt gulmarogahantṛtvādvā astītyarthe ac gau° ṅīṣ . 1 āmalakyāṃ, 2 elāyām, 3 vastranirmitamṛhe, medi° 4 lavalyām śabdārthaci° 5 gṛdhnanakhīvṛkṣe, (guḍakāolī) śabdaca° .

gulya tri° guḍaṃ tadvadrasamarhati yat ḍasya laḥ . madhure svādau hema° .

gu(gū)vāka pu° gu--pinākāditvāt āka ni° dīrghaḥ . (supārī) kramuke amaraḥ ghoraṇṭaḥ pūgī pūgaśca gu(gū)vākaḥ kramukī'sya tu . phalaṃ pūgīphalaṃ proklamudvegañca tadīritam . pūgaṅgaru himaṃ rūkṣaṃ kaṣāyaṃ kaphapittajit . mohanaṃ dīpanaṃ rucyamāsyavairasyanāśanam . ārdraṃ tadgurvabhiṣyanti bahnidṛṣṭiharaṃ smṛtam . svinnaṃ doṣatrayacchedi dṛḍhamadhyaṃ taduttamam bhāvapa° . prabhāte pūgamadhikaṃ madhyāhne khadiraṃ tathā . niśāsu cūrṇamadhikaṃ tāmbūle bhakṣayet sadā bhāvapra° .

guṣpita na° gunpha bhāve--kta vede ni° . gumphane vṛkṣādeḥ śākhānirgamarūpe granthane vratateriva guṣphitamojo dāsasya sambhavaḥ ṛ° 8 . 40 . 6 . guṣphitaṃ nirgatā śākhā bhā° .

guha saṃvaraṇe bhvā° ubha° saka° veṭ . gūhati te agūhīt aghukṣat . agūhiṣṭa agūḍha aghukṣata agūhiṣata aghukṣanta . agūhiṣi aghukṣi . agūhiṣvahi aguhvahi aghukṣāvahi . jugūha juguhe gūhitā goḍhā . guhyāt . gūhiṣīṣṭa ghukṣīṣṭa gūhiṣyati--te--dhokṣyati--te, guhyam gohyam . gūhanaṃ guhaḥ guhā . san jughukṣati jugūha tasyāḥ pathi lakṣmaṇo yat raghuḥ . agūhīcchāyakairdiśaḥ gūhiṣyāmi kṣitiṃ kṛttaiḥ bhaṭṭiḥ gūhet kūrma ivāṅgāni manuḥ . jugūhe dakṣiṇe pārśve bhā° vi° 235 ślo° . gūhanti meghā iva raśmivantam bhā° bhī° 792 ślo° . ākāro gūhitaṃ śakyaḥ bhā° dro° 447 ślo° . agūḍhasadbhāvamitīṅgitajñayā kumā° . ṇic gūhayati te ajūguhat ta . na devāmapi hrutaḥ sumati na jugukṣataḥ ṛ° 8 . 31 . 7 . kvip ghuṭ guhau guhaḥ . viśvāyuragne guhā guhaṃ gāḥ ṛ° 1 . 67 . 3 .
     apa + apanayane apāgūhannamṛtāṃ martyebhyaḥ ṛ° 10 . 17 . 2 . apāgūhan apanītavantaḥ bhā° . saṃvaraṇe ca . mātmānamapa gūhathāḥ atha° 4 . 20 . 5 .
     ava + samyagsaṃvaraṇe . yūpaśakalamavagūhati śata° brā° 3 . 7 . 1 . 22 . uṣṇīṣaṃ saṃhṛtya purastādavagūhati 5 . 3 . 5 . 23 .
     ud + utkṣipya saṃvaraṇe . nīvimudgūhate śata° brā° 3 . 2 . 1 . 15 .
     upa + āliṅgane gāḍhaṃ copajugūhainam bhaṭṭiḥ chāyācchalenopajugūha lakṣmīḥ raghuḥ . upagūḍhāni savepathūni ca kumā° . taraṅgahastairupagūhatīva raghuḥ āśleṣaṇe ca . kaścit karābhyāmupragūḍhanālam raghuḥ .
     ni + atiśayasaṃvaraṇe . devātmaśaktiṃ svaguṇairnigūḍhām śvetā° upa° . samādipūrvasya tattadupasargadyotyārthasaṃyutasaṃvaraṇe

guha pu° gūhati devasenām guha--ka . 1 kārtikeye saināpatyena devānāmabhiṣikto guhastadā bhā° va° 38 a° . athainamabhyayuḥ sarvādevasenāḥ sahasraśaḥ . asmākaṃ tvaṃ patiriti bruvāṇāḥ sarvato diśaḥ bhā° va° 228 a° . guho'pi yeṣāṃ prathamāptajanmanām kumā° tasya devasenārakṣakatvena senāpatitvāt tathātvam . bhā° ānu° 85 a° guhanāmaniruktiranyathokto yathā skannatvāt skandanāmāyaṃ guhāvāsādguho'bhavat . atra pakṣe guhā āvāsatvenāstyasya ac . 2 aśve puṃstrī śabdaratnā° etadāśayena yatrāśvā bilayonayaḥ kumā° uktam . devakhātarūpavilotpannatvāttathātvam . 3 parameśvare . karaṇaṃ kāraṇaṃ kartā vikartā gahano guhaḥ viṣṇusa° . gūhati saṃvṛṇoti svarūpaṃ māyayeti guhaḥ bhā° nāhaṃ prakāśaḥ sarvasya yogamāyāsamāvṛtaḥ iti gītoktestasya svamāyayā svātmarūpasaṃvaraṇāttathātvam . guhārūpamāyāhṛdayādyāśrayatvāt vā tathātvam . guhāśayaśabde dṛśyam . rāmāyaṇaprasiddhe śṛṅgaverapurādhīśe caṇḍālajātīye 4 rāmamitre ca pu° . āsasāda mahāvīraḥ śṛṅgaverapuraṃ prati ityupakrame yatra rājā guho nāma rāmasyātmasamaḥ sakhā . niṣādajātyo balavān sthapatiśceti viśrutaḥ ityādinā sahaṃ saumitriṇā rāmaḥ samāgacchat guhena sa ityantena rāmā° abodhyākāṇḍe tatsakhyayaktam . 5 siṃhapucchīlatāyām (cākulayā) 6 parvatādigahvare strī medi° . tasya sarvasatvasavārakatvāt tathātvam . guhānibaddhapratiśabdadīrgham pratisvanenāsya guhāgatena raghuḥ 8 śālaparṇīvṛkṣe (śālapāṇa) rājani° akṛtrime 9 devakhāte, 10 hṛdaye ca strī śabdārthaci° . hṛdayasya guhātulyatvāt tathātvam yathāha śata° brā° 11 . 2 . 6 . 5 . tasmādidaṃ guhā hṛdayam . guhāṃ praviṣṭau sukṛtasya loke śrutiḥ 11 māyāyāṃ ca . yona yeda nihitaṃ guhāyāṃ paramavyoman śrutiḥ guhāhitaṃ gahvareṣṭhaṃ purāṇam ātmā guhāyāṃ nihitaḥ śrutiḥ . vṛṣā° ādyudāttaḥ . 12 guhādhiṣṭhātṛdevatāyām strī . guhābhyaḥ kirātam yaju° 30 . 17 . puruṣameṣe . 13 buddhau . guha--bhāve bhidā° aṅ . 14 saṃvaraṇe strī . guha + aśmā° astyarthe ra . guhara tadyukte tri° .

guharāja pu° vṛ° saṃ° 55 . a° lakṣite prāsādabhede prāsādaśabde dṛśyam .

guhalu pu° gotraprabartake ṛṣibhede tato gargā° apatye yañ . gohalavya tadgotrāpatye puṃstrī .

guhaṣaṣṭhī strī guhapriyā ṣaṣṭhī tajjanmadinatvāt śāka° ta° . yeyaṃ mārgaśire māsi ṣaṣṭhī bharatasattama! . puṇyā pāpaharā dhanyā śivā śāntā guhapriyā ti° ta° bhaviṣyokte mārgaśuklaṣaṣṭhītithau . iyaṃ vārabhedādiyogena campeti kīrtyate yathāha ni° si° brahmā° pu° mārge bhādrapade śuklā ṣaṣṭhī vaidhṛtisaṃyutā . ravivāreṇa saṃyuktā sā campetīha kīrtitā viśākhābhaumayogena sā campetīha kīrtyate iti madanaratne pāṭhaḥ . guhasya ṣaṣṭhyāṃ kṛtārthatoktā bhā° va° 224 a° tasmin kuṇḍe pratipadi kāminyā svāhayā tadā . tat skannaṃ tejasā tatra saṃvṛtaṃ janayat sutam ityupakrame dvitīyāyāmiti vyaktastṛtīyāyāṃ śiśurbabhau . aṅgapratyaṅgasambhūtaścaturthyāmabhavadguhaḥ ityuktvā 228 a° tadā tadāśrayāllakṣmīḥ svayaṃ devī śarīriṇām . śrījuṣṭaṃ pañcamīṃ skandastasmāt śrīpañcamī smṛtā . ṣaṣṭhīṃ kṛtārtho'bhūdya smāt tasmāt ṣaṣṭhī mahātithiḥ uktam . iyameva skanda ṣaṣṭhīti ni° si° uktam . ti° ta° tu caitraśuklaṣaṣṭhyā eva skandaṣaṣṭhītvaṃ vyavasthāpitaṃ tacca skandaṣaṣṭhīśabde vakṣyate . deśabhedādvyavasthā

guhācara na° guhyante jñātṛjñeyajñānapadārthā asyām guhaghañarthe ka guhā buddhistatra carati viṣayatayā cara--ṭa . 1 brahmaṇi . manasaivānudraṣṭavyam iti śrutau tasya manovṛttimātravedyatvāttathātvam . āviḥ sannihitaṃ guhācaraṃ nāma mahat padamatraitat samarpitam māṇḍū° u° . āviḥ prakāśaṃ sannihitaṃ rāgādyupādhibhiścarati bhrājatīti śrutyantarācchabdādīnupalabhamānavadavabhāsate . darśanaśravaṇamananavijñānādyupādhidharmairāvirbhūtaṃ sallakṣyate hṛdi sarvaprāṇinām . yadetadāvirbhūtaṃ brahma sannihitaṃ samyak sthitaṃ hṛdi tad guhācaraṃ nāma guhāyāñcaratīti darśanaśravaṇādiprakārairguhācarasiti prakhyātam bhā0

guhātadarī strī guhā guhyā vadarīva . (śālapāṇa) vṛkṣeṃ vaidyakam .

guhāśaya pu° strī--guhāyāṃ garte śete śī--ac . 1 mūṣike śabdārthaci° 2 siṃhādiṣu jantuṣu bhāvapra° yathā siṃhavyāghra vṛkā ṛkṣatarakṣudvīpinastathā . babhrujambukamārjāra ityādyāḥ syurguhāśayāḥ . tanmāṃsaguṇā bhāba° pra° uktā yathā guhāśayā vātaharā gurūṣṇā madhurāśca te . snigdhā balyā hitā nityaṃ netraguhyavikāriṇām . striyāmubhayatra jātitve'pi yopadhatvāt ṭāp . guhāyāṃ hṛdi śete . 3 paramātmani . evaṃ hi yo veda guhāśayaṃ prabhum bhā° āśva° 40 a° . sarvabhūtaguhāśayaḥ śvetā° u° . guhāyāṃ buddhau śete iti sarvabhūtaguhāśayaḥ bhā° svāpakāle hṛdayeṣu śāyini 4 prāṇe sapta ime lokāyeṣu caranti prāṇā guhāśayānihitāḥ sapta sapta muṇḍa° u0

guhāhita pu° guhāyāṃ buddhau hṛdaye vā āhitaḥ . hṛdisthe buddhyārūḍhe paramātmani . guhāhitaṃ gahvareṣṭaṃ purāṇam kaṭha° u0

guhina na° guha--bā° inan . vane śabdaratnā0

guhila na° guha--gupā° ilac kicca . 1 ghane ujjva° da° . guhā + kāśā° caturarthyām ilaḥ . 2 guhāsannikṛṣṭadeśādau tri0

guhera tri° guha--erak . 1 goptari 2 lohakāre si° kau° .

guhya tri° guha--bhāvādau--kyap kāśikā . 1 gopane 2 gopye amaraḥ guhyātiguhyagoptā tvam japasamāpanamantraḥ . 3 upasthe strīpuṃsacihne na° . guhāmarhati daṇḍādi° yat . 4 kamaṭhe pu° strī striyāṃ yopadhatvāt ṭāp . 5 dambhe pu° medi° . guhyo gabhīro gahanaḥ viṣṇusa° ukte 6 viṣṇaupu° gūhituṃ yogyaṃ guhyaṃ vedarahasyaṃ tadvedyatvāt lakṣaṇayā guhyo viṣṇuḥ guhāyāṃ hṛdākāśe nihita iti vā guhyaḥ bhā° .

guhyaka pu° gūhanti rakṣanti nidhiṃ guha--stvul pṛṣo° yagāgamaḥ . nidhiṃ gūhanti ye yakṣāste syurguhyakasaṃjñakāḥ iti vyāḍiḥ . guhyaṃ kutsitaṃ kāyati kai--śabde kaḥ guhyaṃ gopanīyaṃ kaṃ sukhaṃ yeṣāmiti vā anayoḥ pakṣayoḥ śaṃsiduhiguhibhyoveti kāśikāvacanāt guheḥ kyap . 1 devayonibhede tallokaprāptikarmabhedāḥ kāśī° kha° uktā yathā guhyakānāmayaṃ lokastvete vaiguhyakāḥ smṛtāḥ nyāyenopārjya vittāni gūhayanti ca ye bhuvi . svamārgagā dhanādyāśca śūdraprāyāḥ kuṭumbinaḥ . saṃvibhajya ca bhoktāraḥ krodhāsūyāvivarjitāḥ . na tithiṃ naiva vārañca saṃkrāntyādi na parva ca . nādharmañca na dharmañca vidantyete sadāsukhāḥ . ekameva hi jānanti kulapūjyohi yo dvijaḥ . tasmai gāḥ saṃprayacchanti manyante tadvacaḥ sphuṭam . samṛddhibhājohyatrāpi tena puṇyena guhyakāḥ . bhuñjate svargasaukhyāni devatvamakutobhayāḥ . 2 pakānnabhede tatpākaprakāro yathā samitāṃ sarpiṣā bhṛṣṭāṃ sitādrākṣādisambhṛtām . elālavaṅgakarpūramarīcaparivāsitām . kṣiptvānya samitālambapuṭe veṣṭya ghṛte pacet . tataḥ khaṇḍe nyaset pakve guhyako'yamudāhṛtaḥ . guhyako vṛṃhaṇohṛdyo vṛṣyaḥ pittānilāpahaḥ madhuro'tiguruḥ pāke kiñcit sandhānakṛtsaraḥ pākaśā0

guhyakālī strī nityakrma° . viśvasāratantrokte devīmūrtikālī bhede tanmantrādyuktaṃ tatra yathā atha vakṣye maheśāni! vidyāṃ sarvaphalapradām . caturvargapradāṃ sākṣāt mahāpātakanāśinīm . sarvasiddhipradāṃ nityāṃ bhaktimuktipradāyinīm . guhyakālīṃ mahāvidyāṃ trailokye cātidurlabhām . indrādi(ra)rūḍhaṃ vargādyaṃ rativinduvibhūṣitam (krīṃ) . triguṇañca tataḥ kṛtvā iśānañca samuddharet . ṣaṣṭhasvarasamāyuktaṃ vindunādakalānvitam (hūṃ) . dviguṇañca tataḥ kṛtvā īśavarṇaṃ samuddharet . vāmākṣivahnisaṃyuktaṃ nādavindukalāyutam (hrīṃ) . tadguhye kālike pāktvāḥ cāthavā dakṣiṇe vadet . saptavījaṃ tataḥ paścāt trailokyamohinī tviyam . atha veti guhye kālike . dakṣiṇe kālike vā

guhyakeśvara pu° 6 ta° . kuvere .

guhyaguru pu° karma° . śive mahādeve trikā0

guhyadīpaka pu° svayaṃ guhyaḥ san dīpayati dīpi--ṇvul . guhyadīpa iva kāyati kai--ka vā . khadyote (jonākīpokā) śabdamā° .

guhyaniṣyanda pu° guhyāt upasthāt niṣyandate ni + syanda ac . mūtre rājani0

guhyapuṣpa pu° guhyaṃ puṣpamasya . aśvatthavṛkṣe rājani0

guhyabhāṣita na° guhyaṃ guptaṃ bhāṣitam . 1 mantre jaṭādha° 2 guptabākye ca .

guhyamaya pu° guhyapracuraḥ prācurye mayaṭ . kārtikeye āgneyaḥ kṛttikāputro raudro gāṅgeya ityapi . śrūyate bhagavān devo sarvaguhyamayoguhaḥ mā° ā° 137 a0

guhyavīja pu° guhyaṃ vījamasya . bhūtṛṇe rājani0

guhyāṣṭaka na° bhārabhūtyāditīrthāṣṭake . tacca yathā bhārabhūtyāṣāḍhiḍiṇḍilākulyamarapuṣkarāḥ . prabhāsanaimiṣau ceti guhyāṣṭakamidaṃ jale iti mṛgendra° saṃ° .

viṣṭhātyāge tudā° kuṭā° para° aka° seṭ . guvati aguvīt jugāva . odit gūnaḥ . gūtham .

strī gacchatyapānena dehāt gama--kū ṭilopaśca . 1 viṣṭhāyāṃ, 2 male ca . gūdhātoḥ kvippratyayāntatākathanaṃ puṃliṅgatākathanañca prāmādikam .

gūḍha tri° guha--kta . 1 gupte 2 saṃvṛte ca amaramedinyau . kāminīkucakalasavat gūḍhaṃ camatkaroti sā° da° gūḍhākāreṅgitasya ca raghuḥ .

gūḍhacārin tri° gūḍhaḥ san carati cara--ṭa . 1 guptībhūyacāriṇi guptacaraṇañca cauryaśaṅkāhetuḥ yathoktaṃ yājñavalkyena anye'pi śaṅkayā grāhyā jñātināmādinihnavaiḥ . dyūta strīpānasaktāśca śuṣkabhinnamukhasvarāḥ . paradravyagṛhāṇāñca pracchakā gūḍhacāriṇaḥ . nirāyā vyayavantaśca vinaṣṭadravyavikrayāḥ . gṛhītaḥ śaṅkayā caurye nātmānaṃ cedviśodhayet . dāpayitvā hṛtaṃ dravyaṃ cauradaṇḍena daṇḍayet .

gūḍhaja pu° gūḍha--guptaḥ san jāyate jana--ḍa . putrabhede gṛhe pracchanna utpanno gūḍhajastu sutomataḥ yājña° . gūḍhotpannaśabde vivṛtiḥ .

gūḍhanīḍa puṃstrī gūḍhaṃ nīḍaṃ vāsasthānaṃ yasya . khañjanakhage śabdamālā tadvāsasthānaṃ hi kenāpi na dṛṣṭacaram striyāṃ jātitvāt ṅīṣ .

gūḍhapatra pu° gūḍhaṃ patramasya . 1 aṅkoṭhe, 2 karīre ca rājani° .

gūḍhapatha pu° gūḍhaḥ panthāyasya ac samā° . 1 antaḥkaraṇe śabdārthaci° karma° . 2 gupte mārge ca

gūḍhapād puṃstrī gūḍhaḥ pādo'sya pṛṣo° . 1 sarpe amaraḥ

gūḍhapāda puṃstrī gūḍhaḥ pādo'sya . 1 sarpe śabdaratnā° mahīdharamiva śvetaṃ gūḍhapādairviṣolvaṇaiḥ mā° karṇa° 131 a° . striyāṃ jātitvāt ṅīṣi pādaḥ padādeśaḥ gūḍhapadī . 2 guptapādamātre tri° upānadgūḍhapādaśca hito° .

gūḍhapuruṣa pu° karma° . guptacare, praṇidhau amaraḥ .

gūḍhapuṣpaka pu° gūḍhāni saṃvṛtāni puṣpāṇyasya . vakulavṛkṣe . rājani° .

gūḍhaphala pu° gūḍhaṃ yathā tathā phalati ac . vadare śabdārthaci0

gūḍhamārga pu° ni° karma° . bhūmerantargate suraṅgākhye pathi hemaca0

gūḍhamaithuna puṃstrī gūḍhaṃ kenāpyadṛśyaṃ maithunaṃ yasya . kāke . striyāṃ jātitvāt ṅīṣ .

gūḍhavarcas puṃstrī gūḍhavarco'sya . bheke trikā° .

gūḍhavallikā strī karma° . aṅkoṭhavṛkṣe rājani° .

gūḍhavyaṅgyā strī gūḍhaṃ kāvyārghabhāvanāparipakvabuddhimātravedyam vyaṅgyaṃ yatra . lakṣaṇābhede vyaṅgyasya gūḍhāgūḍhatvāt dvidhā syāt phalalakṣaṇā sā° da° . yathā upakṛtaṃ bahu tatra kimucyate sujanatā prathitā bhavatā param . vidadhadīdṛśameva adā sakhe! sukhitamāssva tataḥ śaradāṃ śatam

gūḍhasākṣin pu° karma° . arthinā svārthasiddhyarthaṃ pratyarthivacanaṃ sphuṭam . yaḥ śrāvyate tadā gūḍhaṃ gūḍhasākṣī sa ucyate nāradokte sākṣibhede .

gūḍhāṅga puṃstrī gūḍhānyaṅgānyasya . kacchape rājani° striyāṃ jātitvāt ṅīṣ 2 guptadehamātre tri° tatra striyāṃ svāṅgatvāt vā ṅīṣ .

gūḍhāṅghri puṃstrī gūḍhaḥ aṅgrirasya . sarpe rājani° striyāmidantatvāt vā ṅīṣ .

gūḍhotpanna pu° gūḍhaṃ yathā tathotpannaḥ . utpadyate gṛhe yasya na ca jñāyeta kasya saḥ . sa gṛhe gūḍha utpannastasya syādyasya talpajaḥ iti manūkta putrabhede . yasya gṛhe avasthitāyāṃ bhāryāyāṃ yaḥ putra utpadyate sajātīyo'yaṃ bhavatīti jñāto'pi kasmāt puruṣaviśeṣājjāto'māviti na jñāyate sa gṛhe aprakāśamutpannastasya putraḥ syādyadīyāyāṃ bhāryāyāṃ jātaḥ kūllū° . sajātīyeṣvayaṃ proktastanayeṣu mayā vidhiḥ yājña° ukteḥ sajātīyatvaniścaye eva tasya putratā . sa ca pūrbaṣaṭka pātitvāt bandhudāyaharaḥ yathāha manuḥ aurasaḥ kṣetrajaścaiva dattaḥ kṛtrima eva ca . gūḍhotpanno'paviddhaśca dāyādabāndhavāśca ṣaṭ .

gūḍhotman pu° gūḍha ātmā pṛṣo° . paramātmani . bhavedvarṇāgamāt haṃsaḥ siṃho varṇaviparyayāt . gūḍhotmā varṇavikṛtervarṇalope pṛṣodaraḥ vyā° kā° . eṣa sarveṣu bhūteṣu gūḍhotmā na prakāśate śrutiḥ tasya sarvāntaryāmitvena sthitāvapi aviduṣāmagamyatvāt gūḍhatvam .

gūtha pu° na° . gū--thak ardharcā° . viṣṭhāyām amaraḥ .

gūthalakta puṃstrī gūthe rakta āsakta rasya laḥ . (guyesālika) prasiddhe khage śabdaca° . striyāṃ jātitvāt ṅīṣ .

gūna tri° gū--kta tasya naḥ . kṛtaviṣṭhotsarge amaraḥ .

gūra udyame curā° ātma° aka° seṭ . gūrayate ajugurata . gūraṇam

gūra badhe gatau ca dibā° ātma° saka° seṭ . gūryate agūriṣṭa . jugūre īdit gūrṇaḥ

gūrta(rṇa) tri° gūrī udyame kta īditvāt neṭ vede ni° natvābhāvaḥ . udyukte prahotā gūrtamanā urāṇāḥ ṛ° 6 . 63 . 4 idamitthā raudraṃ gūrtavacāḥ ṛ° 10 . 61 . 1 . 2 . 2 praśaste ca purāṃ gūrtaśravasaṃ darmāṇam ṛ° 1 . 61 . 5 gūrtaśravasam praśasyānnam bhā° . loke niṣṭhātasya natve gūrṇa ityeva .

gūrti tri° gṛṇanti stuvanti gṛ--kartari ktic bahulaṃ chandasi pā° uttvam . 1 stotari gūrtayo nemāniṣuḥ ṛ° 1 . 56 . 2 gūrtayaḥ stotāraḥ bhā° . bhāve ktin . 2 stutau strī śiśuṃ na yajñaiḥ svadayanta gūrtibhiḥ ṛ° 9 . 15 . 1 gūrtibhiḥ stutimiḥ bhā° loke tu gīrṇirityeva .

gūrha stutau saka° cu° ubha° seṭ . gūrdayati te ajugūrdat ta . gūrdayatiḥ stutikarmā nigha° taṃ gūrdaya svarṇaram ṛ° 7 . 19 . 1 gūrdaya stuhi bhā° krīḍārthe gurdavat .

gūvāka pu° guvāka + pṛṣo° . guvākaśabdārthe pūgavṛkṣe rājani0

gūṣaṇā strī mayūrapicchacandre śabdaca° .

gṛ seke bhvā° para° saka° aniṭ . garati agārṣīt . jagāra .

gṛja dhvanau bhvā° para° aka° seṭ garjati . agarjīt jagarja garja garjakṣaṇaṃ mūḍha! devīmā° garjan hariḥ sāmbhasi śailakuñje bhaṭṭiḥ . bhāve gṛjyate . agarji

gṛja dhvanau bhvā° para° aka° seṭ idit . gṛñjati agṛñjīt . jabhṛñja gṛñjanam . bhāve gṛñjyate agṛñji

[Page 2630b]
gṛñjana pu° gṛñjati rogabhedanāśāya dhvanati gṛji--kartari lyu . 1 mūlabhede medi° 2 raktalasune rājani° . gṛñjanaḥ pittalaḥ grāhī tīkṣnoṣṇo roganāśanaḥ . gandhākṛti guṇaistulyaḥ sūkṣmanālaḥ palāṇḍunā ityuktalakṣaṇe (salagam) prasiddhe 3 mūlabhede pu° . kaduṣṇaṃ kaphavātaghnaṃ gṛñjanaṃ gulmanāśanam . rucikṛt dīpanaṃ hṛdyaṃ durgandhi parikīrtitam ityuktaguṇe (lasuna) khyāte 4 mūlabhede na° lasunaṃ gṛñjanaṃ caiva palāṇḍuṃ kavakāni ca abhakṣye manuḥ . (gājara) iti khyātre 5 mūlabhede ca 6 viṣadigdhapaśumāṃse na° medi° svārthe ka . tatrārthe . śobhāñjanaḥ kovidārastathā gṛñjanakādayaḥ bhā° ānu° 91 a° aśrāddhīyoktau .

gṛñjima pu° yaduvaṃśye śūrasya putre vasudevabhrātṛbhede . mahiṣyāṃ jajñire śūrāt bhojyāyāṃ puruṣattā daśa . vasudevo mahābāhuḥ ityupakrame anādhṛṣṭiḥ kanavako vatsavānatha gṛñjimaḥ hariva° 35 a° .

gṛṇīṣan pu° gṛ--ṇik gṛṇiḥ stotraṃ tasyecchā iṣa--bhāve bā° kanin 6 ta° . stotrecchāyām devaṃ devaṃ vo'vasaṃ indramindraṃ gṛṇīṣaṇi ṛ° 8 . 12 . 19 gṛṇīṣaṇi stotrecchāyām bhā° .

gṛṇḍīva puṃstrī sthūlaśṛgāle hema° striyāṃ jātitvāt ṅīṣ .

gṛtsa pu° gṛdhyati anena gṛdha--sa . 1 kāmadeve ujjvalada° 2 stotari 3 stutye ca tri° mādhavaḥ gṛtsaṃ kaviṃ viśvavidamasūram ṛ° 3 . 19 . 1 gṛtsaṃ gṛṇantam bhā° gṛtso rājā varuṇaśca etam ṛ° 7 . 87 . 5 gṛtsaḥ stutyaḥ bhā° . 4 medhābini tri° niru° . agnistaruṇaścidastu ṛ° 7 . 4 . 2 gṛtso medhāvī bhā° . 5 viṣayābhilāṣuke tri° 6 rudrabhede pu° gṛtsebhyo gṛtsapatibhyaśca vo namo namaḥ yaju° 16 . 25

gṛtsapati pu° 6 ta° . rudrabhede gṛtsaśabde yajurvākyaṃ udā° dṛśyam .

gṛtsamati pu° vṛhaspativaṃśye suhotraputrabhede nṛpe suhotrasya sutadvayam kāśakaśca mahāsatvastathā gṛtsamatirnṛpaḥ hariva° 32 a° .

gṛtsamada pu° śaunakagotrapravare sunahotrasya 1 putrabhede sunahotrasya dāyādāstrayaḥ paramadhārmikāḥ . kāśaḥ śālmaśca dvāvetau tathā gṛtsamadaḥ prabhuḥ hariva° 29 a° śunakānāṃ gṛtsamadeti tripravaraṃ vā bhārgavasaunahotragārtsamadeti āśva° śrau° 12 . 10 . 13 kṛṣirgṛtsamadonāma śakrasya dayitaḥ sakhā bhā° ānu° 18 a° . sa ca ṛgvedināṃ tarpaṇīyarṣibhedaḥ atharṣiṣayaḥ śatarcino madhyamā gṛtsamado viśvāmitro vāmadevo'trirbharadvājovaśiṣṭhaḥ iti āśva° gṛhya° sū° 3 . 4 . 2 vītahavyo mahārāja! brahmavāditvameva ca . tasya gṛtsamadaḥ putro rūpeṇendra ivāparaḥ . śakrastvamiti yo daityairnigṛhītaḥ kilābhavat . ṛgvede vartate cāgryā śrutiryasya mahātmanaḥ . yatra gṛtsamado brahman brāhmaṇaiḥ sa mahīyate . sa brahmacārī viprarṣiḥ śrīmān gṛtsamado'bhavat ānu° 30 a° ukte 2 vītahavyaputre ṛṣibhede ca .

gṛdha lipsāyāṃ divā° para° saka° seṭ . gṛdhyati irit agṛdhat--agardhīt . jagarda . gardhitvā--gṛddhvā gṛdhnuḥ .

gṛdhu tri° gṛdha--ku . 1 abhilāṣuke 2 kāme pu° uṇādi° .

gṛdhū strī gṛdha--kū 1 buddhau 2 kutmite 3 apāne ca saṃkṣiptasā0

gṛdhnu tri° gṛdha--knu . lubdhe amaraḥ agṛdhnurādade so'rthān raghuḥ cātakastoyagṛdhnuḥ meghadū mā te gṛdhnuraviśastātihāyacchidrāgātrāṇi atha° 1 . 16 . 20

gṛdhya tri° gṛdha--karmaṇi kyap . 1 abhiṣaṇīye gṛdhyamarthamapāpsyasi bhaṭṭiḥ . bhāve kyap . 2 lipsāyāṃ na° . tato 'stītyarthe ini . gṛdhyin lipsāvati tri° . nemāṃ hiṃsyurvane bālāṃ kravyadā māṃsagṛdhyinaḥ bhā° ānu° 72 a° . striyāṃ ṅīp .

gṛdhra puṃstrī gṛdha--kran . (śakuni) pakṣibhede rājani° . āsannabhṛtyorniyataṃ caranti gṛdhrādayo mūrdhni gṛhordhabhāge śakunaśāstram . kauśikagṛdhraprabhṛtibhiraniṣṭavihagaiḥ parityakte vṛ° sa° 48 a° . gṛdhrasyedam gārdhra gṛdhrasambandhini tri° gārdhrapakṣaśabde 2585 pṛ° udā° gṛdhracchāye varuthinī 2 pakṣimātre ca tau sītānveṣiṇau gṛdhraṃ (jaṭāyuṣam) lūnapakṣamapaśyatām raghuḥ . 2 lubdhe tri° pratyaghnanniśitaiḥ śastrairjayagṛdhrāḥ prahāriṇaḥ bhā° drī° 7 a° . gṛdhrapakṣijātiśca śyenījātā yathāha śyenī śyenāṃśca gṛdhrāṃśca tatholūkānajāyata rāmā° gṛdhrīśabde dṛśyam . striyāṃ ṅīṣ .

gṛdhrakūṭa pu° gṛdhrapradhānaṃ kūṭamasya . magadhadeśasthaparvatabhede . golāṅgulairmahābhāgī gṛdhrakūṭe'bhirakṣitaḥ (vṛhadrathaḥ) bhā° śā° 49 a° . caraṇādriṃ samārabhya gṛdhrakūṭāntakaṃ śive! . tāvat kīkaṭadeśaḥ syāttadantarmagadho bhavet śakti° saṅga° 307 paṭa0

[Page 2631b]
gṛdhranakhī strī gṛdhasya nakhastadākāro'styasyā ac gaurā° ṅīṣ . (kuliyāsvāḍā) 1 kulikavṛkṣe ratnamā° . 2 kolivṛkṣe vadaryām trikā° karamardatrikaṇṭhakasauvīrakaśatāvarīgṛdhranakhyaśceti kaṇṭakasaṃjñaḥ . raktapittaharau hyetau vallī kuṇṭhasaṃjñakau . sarvamehaharau caiva śukradoṣavināśanau suśrute tasyāḥ kaṇṭakasaṃjñatvamuktvā guṇā uktāḥ .

gṛdhrapatrā strī gṛdhra iva dhūmraṃ patraṃ yasyāḥ . dhūmrapatrāvṛkṣe rājani° . gṛdhrasya patraṃ patraṃ pakṣo'sya . gṛdhrapakṣi pakṣakṛtapakṣe 2 bāṇabhede . gṛdhravājādayo'pyatra śatena gṛdhravājānāṃ śarāṇāṃ nataparvaṇām bhā° śalya° 27 a° . ye'nye skandasya sainikā ityupakrame sañcārakaḥ kokanado gṛdhrapatraśca jambukaḥ bhā° śa° 46 a° . ukte 3 skandasainyabhede .

gṛdhrayātu pu° gṛdhrarūpeṇa yāti yā--tun . gradhrarūpe rākṣasabhede . suparṇayātumutagṛdhrayātum ṛ° 7 . 104 . 22 .

gṛdhrarāja pu° 6 ta° gṛdhrorājeveti vā upamitasa° . garuḍātmaje jaṭāyupakṣiṇi . nirbibheda sutīkṣṇāgrairgṛdhrarājaṃ śilā śitaiḥ rāmā° āra° . gṛdhrapatyādayo'pyatra .

gṛdhravaṭa pu° gṛdhropalakṣito vaṭo'tra sthāne . tīrthabhede tato gṛdhravaṭa gacchet sthānaṃ devasya dhīmataḥ . snāyīta bhasmanā tatra abhigamya vṛṣadhvajam . vrāhmaṇena bhaveccīrṇaṃ vrataṃ dvādaśavārṣikam . itareṣāṃ tu varṇānāṃ sarvapāpaṃ praṇaśyati bhā° va° 84 a0

gṛdhrasī strī gṛdhramapi syati so--ka gaurā° ṅīṣ 6 ta° . vātarogabhede yathāha suśrutaḥ pārṣṇyo pratyaṅgulīnāṃ tu stambhakṛt yānilārditā . sakathnoḥ kṣepaṃ nigṛhṇīyād gṛdhrasīti hi sā smṛtā . mādhavakaro'pyāha . sphikpūrvorukaṭī pṛṣṭhajānujaṅghāpadaṃ kramāt . gṛdhrasīstambhakṛt todairgṛhṇāti spandate muhuḥ . vātādvātaḥ kaphāttandrā gauravā'rocakānvitā . bhāvaprakāśe vistareṇoktam yathāha sphikpūrvorukaṭīpṛṣṭhajānujaṅghāpadam kramāt . gṛdhraṃsīstambhakṛt todairgṛhṇāti spandate muhuḥ . vātādvāta kaphābhyāṃ sā vijñeyā dvividhā punaḥ . vātajāyāṃ bhavettodo dehasyātīva vakratā . jānujaṅghorusandhīnāṃ sphuraṇaṃ stambhatā bhṛśam . vātaśleṣmodbhavāyāntu gaurabaṃ vahninārdavam . tandrā mukhaprasekaśca bhaktadveṣastathaiva ca . gadhrasī vātāt kebalāt sphigādiparyantaṃ stambhakṛt todairgṛhṇāti . kramāt vṛddhikramāt tena yathā yathā vardhate tathā tathā sphigādīnyākrāmati . nātra grahaṇe nirdheśakramaniyamaḥ . tathā suhuḥ spandate sphigādiṣu śirākampaṃ karotītyarthaḥ .

gṛdhrāṇa pu° gṛdha ivāniti ana--ac gaurā° ṅīṣ saṃjñāyāṃ ṇatvam . dhūmrapatrā vṛkṣe vaidyakam .

gṛdhrī strī kaśyapaṣatnyāḥ sutābhede . ṣaṭsutāśca mahāsatvāstāmrāyāḥ parikīrtitāḥ . kākī śyenī ca bhāsī ca sugrībī śucigṛdhrikā . śyenī śyenāṃstathā bhāsī bhāsān gṛdhrāṃśca gṛdhryapi hariva° 3 a° .

gṛbha na° gṛha + vede hasya bhaḥ . gṛhe nyu bhriyante yaśaso gṛbhādā ṛ° 7 . 22 . 2 gṛbhāt gṛhāt bhā0

gṛbhi pu° graha--ki sampra° vede hasya bhaḥ . grahaṇe . vanaspatīnāṃ gṛbhiroṣadhīnām atha° 12 . 1 . 57

gṛbhīta tri° graha--kta vede hasya bhaḥ . gṛhīte rātriṃ gṛbhītāṃ mukhato nayanti ṛ° 1 . 162 . 2 gṛbhītāṃ gṛhītām bhā° 2 gṛhītayajñe ca yadi gṛbhītatātaye ṛ° 5 . 74 . 4 gṛbhītatātaye gṛhītayajñasantānāya bhā° kvacit ārṣe'pi prayoge loke bhaḥ . jayajaya jahyajāmajitadoṣagṛbhītaguṇām bhāga° 10 . 87 . 11 ślo° .

gṛṣṭi strī gṛhṇāti sakṛt garbham graha--kartari ktic pṛṣo° . 1 sakṛtprasūtāyāṃ gavi . gṛṣṭiḥ sasuva sthaviraṃ tavāgām ṛ° 4 . 18 . 10 āpīnabhārodvahanaprayatnāt gṛṣṭirgurutvādvapuṣo narendraḥ raghuḥ . bhajamānaśca capalo gṛṣṭīḥ sa pracacāra haṃ hari° va° 7 a° . jātyā sahāsya karma° . viśeṣaṇatve'pi paranipātaḥ gogṛṣṭiḥ . idantatvāt vā ṅīp . pṛṣṭhohīnāṃ pīvarāṇāñca tāvadagryāḥ gṛṣṭyodhenavaḥ suvratāśca bhā° ānu° 93 a° . 2 sakṛtprasūtastromātre ataeva gṛṣṭergomātraparatve catuṣpādo gārbhiṇyāḥ pā° sūtrāntaramārabdhaṃ śabdārthaci° gṛṣṭerapatyam gṛṣṭyādi ḍhak . gārṣṭeya tadapatye puṃstrī . karmaṇi ktin . 3 varāhakrāntāyām amaraḥ . 4 vadaravṛkṣe medi° . 5 kāśmaryāṃ rājani° . svārthe ka tatrārthe . saptaparṇāragbadhetyādyupakrame madhukabhūnimba gṛṣṭikā iti samabhāgāḥ kalkaḥ suśrutaḥ .

gṛṣṭyādi apatyārthe ḍhakpratyayanimitte pā° ga° sūtrokte śabdagaṇe sa ca gaṇaḥ gṛṣṭi hṛṣṭi bali hali viśri kudri ajavasti mitrayu .

gṛha grahaṇe ada° cu° ātma° saka° seṭ . gṛhayate ajagṛhata gṛhayāluḥ .

[Page 2632b]
gṛha na° gṛhyate dharmācaraṇāya graha--gehārthe ka . iṣṭakāmṛttikādiracite 1 gehe . ardharcāditvādayamubhayaliṅgaḥ tatra ekagṛhe na° puṃliṅgastu bahuvacanānta eva tatrāgāraṃ dhanapatigṛhānuttareṇāsmadīyam medhadū° . jālāgatābhyo'dhigṛhaṃ gṛhiṇyaḥ gṛhāṇi nībrairiva tatra rejuḥ lipteṣu bhāsā gṛhadehalīnām gṛhairviśālairapi bhūriśālaiḥ māghaḥ . cu° gṛha--grahaṇe karmaṇi ac . 2 kalatre na gṛhaṃ gṛhamityāhurgṛhiṇī gṛhamucyate iti smṛtiḥ . 3 nāmani śabdara° 4 meṣādibhavane rāśau ca . gehanirmāṇaprayojanamāha vaśiṣṭhaḥ vāstujñānaṃ pravakṣyāmi yaduktaṃ vrahmaṇā purā . grāmasadmapurādīnāṃ nirmāṇaṃ vakṣyate mayā . bhavi° pu° gṛhasthasya kriyāḥ sarvāḥ na sidhyanti gṛhaṃ vinā . yatastasmād gṛhārambhapraveśa samayaṃ bruve . paragehe kṛtāḥ sarvāḥ śrautasmārtādikāḥ kriyāḥ . niṣphalā syuryatastāsāmadhīśaḥ phalamaśnute tatra grāmādibhede puruṣabhedasya śubhāśubhaṃ rāśibhedena dvāraniveśanañcoktam yadbhaṃ dvyaṅkasuteśadiṅtitamabhau grāmaḥ śubhonāmabhātsvaṃ vargaṃ dviguṇaṃ vidhāya paravargāḍhyaṃ gajaiḥ śeṣitam . kākiṇyastvanayośca tadvivarato yasyādhikāḥ so'rthado'tha dvāraṃ dvijavaiśyaśūdranṛparāśīnāṃ hitaṃ pūrvataḥ mu° ci° . vyavahāraprasiddhaṃ yannāma (nīlakaṇṭhaḥ) ityādikaṃ tasyāvakahaḍacakrānusāreṇa yadanurādhādikaṃ nakṣatraṃ tato yadvṛścikādirāśiḥ syāttannāmabhamevaṃ yasmin grāme nagare vā bastumiṣyate tasya (caraṇādriḥ) ityādikaṃ yannāma tasmājjāto yo rāśirmīnādistadgrāmabham evaṃ nāmabhadvayaṃ jñātvā nāmabhāt puruṣanāmarāśeḥ sakāśāt yadbhaṃyasya grāmasya bhaṃ rāśiḥ yadā dvitīyo navamaḥ pañcamaḥ ekādaśasaṅkhyodaśamaśca syāttadāsau grāmaḥ svasya śubho phaladātā syāt anyathā na bhavatītyarthaḥ . yathā nīlakaṇṭhasya vṛścikarāśitaḥ pañcamomīnarāśirataścaraṇādrirnīlakaṇṭhasyaṃ vāsayogyaḥ san śubhaphalado na vārāṇasyādiḥ . uktañca muhūrtamārtaṇḍe nāmarkṣāt dvisutāṅkadigbhavagato grāmaḥ śubhonā'nyatheti . atra kākiṇyādau nāmarāśireva grāhyaḥ . uktañca kākiṇyāṃ vargaśuddhau ca vāde dyūtesvarodaye . mantre pumarbhūvaraṇe nāmarāśeḥ pradhānateti atha grāmātmanoruttamarṇatvamadhamarṇatvaṃ cāha svaṃ vargamiti . vargāstu akacaṭatapayaśāḥ khageśamārjāra siṃhaśunām . sarpākhumṛgāvīnāṃ nijapañcamavairiṇāmaṣṭau ityuktāstatra yasya puṃsaḥ yatsaṃkhyākovargogaruḍādiḥ syāttadvargasaṃṅkhyāṃ dviguṇāṃ vidhāya kṛtvā parasya grāmasya varga saṃṅkhyayā ādyāṃ ca kṛtvā gajairaṣṭabhiḥ śoṣitamavaśiṣṭantāḥ kākiṇyojñeyāḥpuṃsaḥ . evaṃ grāmasyāpi svavargasaṃṅkhyāṃ dviguṇāṃ kṛtvā parasya puṃsaḥ vargasaṃṅkhyayā yuktāṃ ca kṛtvā gajabhaktāvaśiṣṭāḥgrāmasya kādiṇyo bhavanti evamanayoḥ puruṣagrāmayoḥ kākiṇyaḥsyuḥ . tatra tadvivarataḥ purugakākiṇīnāṃ grāmakākiṇīnāṃ vivaramantarantasmin kriyamāṇe yasya grāmasya dātṛtvāt puṃsaḥ kākiṇyāviśeṣe puṃsodravyahāniḥ . grāmasya pratigrahītṛtvādityarthaḥ . yathā . nīlakaṇṭhasya vargaḥ sarpaḥ tatsaṃṅkhyā 5 dviguṇā 10 caraṇādrervargaḥsiṃhastatsaṃṅgyayā 3 yuktā 13 gajabhaktaśeṣaṃ 5 nīlakaṇṭhasya kākiṇyaḥ . evaṃ grāmavargasaṅkhyā 3 dviguṇā 6 nīlakaṇṭhavarga 5 saṅkhyayā yuktā 11 aṣṭabhaktāghaśeṣaṃ 3 grāmasya kākiṇyaḥ dvayorantare śeṣaṃ 2 nīlakaṇṭhasya dātṛtvāt svadravyahānirityarthaḥ . uktañca svavargaṃ dghiguṇaṃ kṛtvā paravargeṇa yojayet . aṣṭabhistu haredbhāgaṃ yo'dhikaḥ sa ṛṇī bhavet iti . ito'nyathāhuḥ kaśyapavaśiṣṭhanāradadāḥ akārādiṣu vargeṣu dikṣu prāgādighu kramāt . gṛdhramārjārasiṃhāśvasarpākhugajameṣakāḥ . digvargāṇā miyaṃ yoniḥ svavargātpañcamo ripuḥ . ripuvargaṃ parityajya śeṣavargāḥ śubhapradāḥ . sādhyavargaṃ puraḥ sthāpya pṛṣṭhataḥ sādhakaṃ nyaset . vibhajedaṣṭabhiḥ śeṣaṃ sādhakasya dhanaṃ smṛtam . vyatyayenāgataṃ śeṣaṃ sādhakasya ṛṇaṃ smṛtam . dhanādhikaṃ svalpamṛṇaṃ sarvasaṃpatpradaṃ smṛtam iti . gṛghro'tra garuḍaḥ garuḍasarpayormahāvairasattvāt sādhya ityarthaḥ . sādhyo vāsayogyo grāmādistasya vargaṃ vargasaṃkhyāṃ puraḥ saṃsthāpya sādhakasya nīlakaṇṭhādeḥ vargasaṃkhyāṃ pṛṣṭhatonyaset . evaṃ viśiṣṭo'ṅko'ṣṭabhirbhaktaḥ śeṣaṃ sādhakasya ṛṇaṃ syāt . yathā sādhyavargasaṃkhyā 3 puraḥsthāpitā sādhakasya 5 vargasaṃkhyā ca pṛṣṭhataḥ sācaivam 53 etāstripañcāśat aṣṭabhaktāvaśiṣṭaṃ sādhyasya 5 dhanaṃ sādhakasya sādhyasya ca saṃkhyā viparītasthāpita 35 aṣṭabhaktaṃ śeṣaṃ sādhakasya 3 ṛṇaṃ syāt . atha dvāraniveśanamāha . atheti . dvijādirāśimatāṃ puṃsāṃ krameṇa pūrvataḥ prācyādidikcatuṣṭaye dvāraṃ hitaṃ yathā dvijarāśayaḥ karkavṛścikamīnāsteṣāṃ pūrvadiśi . vaiśyarāśayo vṛṣakanyāmakarāsteṣāṃ dakṣiṇadiśi . śūdrarāśayo mithunatulā kumbhāsteṣāṃ paścimadiśi nṛparāśayo meṣasiṃhadhanurdharāsteṣāmuttaradiśi dvāraniveśa ityarthaḥ pīyu° dhā° atredaṃ vīdhyam śeṣāṅkena phale bodhye śeṣābhāve tu hārakāt . aṅkādeva phalaṃ bodhyamiti tantravidāṃ matam jyo° ta° vacanādaṅkābhāve hārakāṅkāt phalanirṇayaḥ . rāśiviśeṣasya grāmādisthānaviśeṣe nivāsaniṣedhamāha . gosiṃhanakramithunaṃ nivasenna madhye grāmasya pūrvakakubho'livṛṣāṅganāśca . karko dhanustulabhameṣaghaṭāśca tadvadvargāḥ svapañcamaparā balinaḥ syuraindryāḥ mu° ci° vastumiṣṭasya grāmasya vastravibhāgavannavadhā vibhāgaṃ kṛtvā madhye madhyamavibhāge gosiṃhanakramithunaṃ samāhāradvandvaḥ na nivaset vṛṣasiṃhamakaramithunarāśimantaḥ puruṣā na vaseyuḥ . atha pūrbakakubhaḥ pūrvadiśāto'ṣṭadikṣu alirvṛścikaḥ tadā dirāśimantaḥ puruṣāḥ na vaseyuḥ . yathā . pūrvasyāṃ vṛścikaḥ āgneyyāṃ jhaṣo mīnaḥ, dakṣiṇasyāṃ kanyā, nairṛtyāṃ karkaḥ paścimāyāṃ dhanuḥ . vāyavyāṃ tulā uttarasyāṃ meṣaḥ aiśānyāṃ kumbhaḥ na vasedityarthaḥ . atha vargāḥ . akacaṭatapayaśavargāḥ aṣṭau aindryāḥ pūrvadiśamārabhya aṣṭadikṣu balinaḥ . yathā avargaḥ pūrvasyām . kavarga āgneyyām . cavargo dakṣiṇasyām ṭavargo nairṛtyām . tavargaḥ paścimāyām pavargo vāyavyām . yavargaḥ uttarasyām . śavarga aiśānyāṃ balītyarthaḥ . kīdṛśāḥ vargāḥ svapañcamaparāḥ svasmāt pañcamaḥ paraḥ śatruryeṣāṃ te . yasya avargaḥ pūrvasyāṃ balī tena svapañcamapaścimāyāṃ dvāraṃ nivāso vā na vidheyaḥ evaṃ kavargādīnāmāgneyādisaptadikṣu balitvaṃ tat pañcamasya riputvañca jñeyam . pī° dhā0
     tatra gṛhayogyabhūmiparīkṣā viśvakarmaṇoktā yathā athātaḥ saṃpravakṣyāmi lokānāṃ hitakāmyamā . śvetā raktā tathā pītā kṛṣṇā varṇānupūrbaśaḥ . sugandhā brāhmaṇī mūmīraktagandhā tu kṣatriṇo . madhugandhā bhavedvaiśyā madyagandhā ca śūdriṇī . madhurā brāhmaṇī bhūmiḥ kaṣāyā kṣatriyānvitā . amlā vaiśyā bhavedūmistiktā śūdrā prakī rtitā . caturasrā dvipākārā siṃhā vṛṣabharūpiṇī . vṛttaṃ ca bhadrapīṭhaṃ ca triśūlaṃ liṅgasannibham . prāsādadhvajakumbhādidevānāmapi durlabham . trikoṇāṃ śakaṭākārāṃ śūrpavyajanasannibhām . murajākārasadṛśīṃ sarpamaṇḍūkarūpiṇīm . kharājagarasaṃkāśāṃ vakrāṃ cipiṭarūpiṇīm . mudgarābhāṃ tathā lūkakākasarpanibhāṃ tathā . śūkaroṣṭrājasadṛśīṃ dhanuḥparaśurūpabhām . krakalāsaśavākārāṃ durgandhāṃ ca vivarjayet . manoramā'tra yā bhūmiḥ parīpsettāṃ prayatnataḥ . dvitīyā dṛḍhabhūmiśca nimnā cottarapūrbake . gambhīrā brāhmaṇī bhūmirnṛpāṇāṃ tuṅgamāśritā . vaiśyānāṃ samabhūmiśca śūdrāṇāṃ vikaṭā smṛtā . sarveṣāṃ caiva varṇānāṃ samabhūmiḥ śubhāvahā . śuklavarṇā ca sarveṣāṃ śubhā bhūmirudāhṛtā . kuśakāśayutā brāhmī dūrvā nṛpativallabhā . phalapuṣpayutā vaiśyā śūdrāṇāṃ tṛṇasaṃyutā . nadīpātāśritāṃ tadvat mahāpāṣāṇasaṃyutām . muśalābhāṃ mahādhorāṃ vāyunā vāpi pīḍitām . vallajhallaka saṃyuktāṃ madhye vikaṭarūpiṇīm . śvaśṛgālanibhāṃ rūkṣāṃ dantikaiḥ parivāritām . caityaśmaśānavalmīkadhūrtāntikeṣu vartinīm . catuṣpathamahāvṛkṣadevamantrinivāsataḥ . adūrasthāṃ śvabhragartayuktāñcaiva vivarjayet bhūmibhede phalāni tatraiva suvarṇagandhā surasā dhanadhānya śubhāvahā . vyatyaye vyatyayaphalā tataḥ kāryaṃ parīkṣaṇam . caturasrā mahādhanyā dvipābhā dhanadāyinī . siṃhābhā sadguṇanyūnā vṛṣāmā paśuvṛddhidā . vṛttā sadvṛttadā mūmirbhadrapīṭhanibhā tathā . triśūlarūpā vīrāṇāṃ satkhanirdhanasaukhyadā . liṅgābhā liṅgitā śreṣṭhā prāsādadhvajasannibhā . padonnatiṃ pakurute kumbhābhā dhanavardhinī . trikoṇaśakaṭākārā śūrpavyajanasannibhā . krameṇa sutasaukhyārthadharmahānikarīsmṛtā . murajā vaṃśahā sarpamaṇḍūkābhā bhayāvahā . naiḥsvā kharānukārā ca mṛtyudā'jagarānvitā . cipiṭā pauruṣai rhīnā vakrākārā tathaiva ca . kākolūkanibhā tadvadduḥkhaśokabhayapradā . sarpābhā putrapautraghnī vaṃśābhā vaṃśahānidā . śūkaroṣṭrājasadṛśī dhanuḥparaśurūpiṇī . kucelānmalitān mūrkhān brahmaghnān janayet sutān . kṛkalāsaśavākārā mṛtaputrā dhanārtidā . durgamyāṃ pāpinīṃ duṣṭaprajāṃ bhūmiṃ parityajet . manoramā sutapradā dṛḍhā dhanapradā matā . sutārthadā tathāpyudaksureśadikptavā sahī . gambhīraśabdā janayet putrān gambhīraniḥsvanān . tuṅgā padānvitān kuryāt sadā saubhāgyadāyinī . vikaṭā śūdrajātīnāṃ tathā durgamavāsinām . śubhadā na pareṣāṃ ca taskarāṇāṃ śubhāvahā . suvarṇavarṇā khān varṇān varṇānāmādhipaṃ sadā . śuklavarṇā ca sarveṣāṃ putrapautrapravardhinī . kuśakāśānvitā brahmavarcasān kurute sutān . dūrvānvitā vīrajaniḥ phalāḍhyā dhanaputradā . nadīpātāśritā mūrkhān mṛtavatsāṃstathaiva ca . daridrānaśmamadhyasthā gartāntasthā mṛṣāyutān . vivarā paśuputrārtidāyinī saukhyahāriṇī . vakrātivakrā janayet putrān vidyāvihīnakān . śūrpamārjāralaguḍanibhā bhītisutārtidā . muśalā muśalān putrān jatayedvaṃśaghātakān . ghorāghorapradā vāyupīḍitā vāyumītidā . ballajhallakasaṃyuktā paśuhānipradā sadā . vikaṭā vikaṭān putrān śvaśṛgālanibhā tathā . dadāti rūkṣā parūṣā durbalān janayet sutān . gṛhasvāmibhayaṃ caiva valmīke vipadaḥ smṛtāḥ . dhūrtālayasamīpe tu putrasya maraṇaṃ dhruvam . catuḥpathe tvakīrtiḥ syādudvego devasadmani . arthahāniśca sacive śvabhre vipada utkaṭāḥ . gartāyāṃ tu pipāsā syāt kūrmābhaṃ dhananāśadam . daśaṇḍādiparyantaṃ pīḍyante puravāsinaḥ . caityaśmaśānadevānāṃ gṛhāṇi parivarjayet . nikhaneddhastamātreṇa punastenaiva pūrayet . pāṃsunādhikamadhyonāḥ śreṣṭhamadhyādhamāḥ kramāt . jalenāpūrayet śvabhraṃ śīghraṃ gatvā śataṃ padam . tathaivāgamya vīkṣeta na hīnaṃ salilāṃśunā . aratnimātre śvabhre vā hyanulipte ca sarvataḥ . vṛtamāmaśarāvasthaṃ kṛtvā varticatuyam . jvāla--yedbhūparīkṣārthaṃ sampūrṇaṃ sarvadiṅmukham . dīptvā pūrvādi gṛhṇīyādvarṇānāmanupūrbaśaḥ . halākaṣṭe tathoddeśe sarvavījāni vāvayet . tripañcasaptarātreṇa saṃprarohanti tānyapi . uptavījā trirātreṇa sāṅkurā śobhanā mahī . madhyamā pañcarātreṇa saptarātreṇa ninditā . tilānvā vāpayettatra yavāṃścāpi ca sarṣapān . atha vā sarvadhānyāni vāpayecca samantataḥ . yatra naiva prarohanti tāṃ prayatnena varjayet . vrīhayaḥ śālayo mudgāḥ godhūmāḥ sarṣapāstilāḥ . yavāścoṣadhayaḥ sapta sarvavījāni caiva hi . suvarṇatāmrapuṣpāṇi śvabhramadhyaṃ gatāni ca . yasya nānni samāyānti sa bhūmistasya śobhanā . pāṃsavo reṇutāṃ nītā nirīkṣyāścāntarikṣagāḥ . adhomadhyordhagā nṛṇāṃ gatitulyaphalapradāḥ . bhūmeḥ pūrvādidikplavaphalaṃ tatraivoktam caturastrāṃ samāṃ śuddhāṃ bhūmiṃ kṛtvā prayatnataḥ . tasmin diksādhanaṃ kāryaṃ vṛttamadhye gate diśi . pūrbaplave bhavellakṣmīrāgreyyāṃ śoka mādiśet . yāmyāṃ yāti yamadvāraṃ nairṛte ca mahābhayam . paścime kalahaṃ kuryādvāyavyāṃ mṛtyumādiśet . uttare vaṃśavṛddhiḥ syādīśāne ratnasañcayam . diṅmūḍhe kulanāśaḥ syādvakre dāridryamādiśet .
     gṛhe āyāmavistārabhedena dhvajādyāyāstatphalaṃ varṇadigbhedena dhvajādīnāṃ vidhiniṣedhau cāha tatraiva vistāreṇa hataṃ dairghyaṃ vibhajeddaṣṭabhistataḥ . yaccheṣaṃ sa bhavedāyodhvajādyāste syuraṣṭadhā . dhvajo dhūmo hariḥ śvā gauḥ kharebhau vāyaso'ṣṭamaḥ . pūrvādidikṣu cāṣṭānāṃ dhvajādīnā mavasthitiḥ . svasthānāt pañcame sthāne vairatvaṃ ca mahadbhavet . viṣamāyaḥ śubhaḥ proktaḥ samāyaḥ śokaduḥkhadaḥ . svasthānagā baliṣṭhāḥ syurnacānyasthānagāḥ śubhāḥ . dhvajaḥ siṃhe tau ca gaje hyete gavi śubhapradāḥ . vṛṣo na pūjitohyatra dhvajaḥ sarvatra pūjitaḥ . vṛṣasiṃhagajāścaiva kuṇḍe karkaṭakīṭayoḥ . dvipaḥ punaḥ prayoktavyo vāpīkūpasaraḥsu ca . mṛgendramāsane dadyācchayaneṣu gajaṃ punaḥ . vṛṣaṃ bhojanapātreṣu chatrādiṣu punardhvajam . agniveśmasu sarveṣu, gṛhe vahnyupajīvinām . dhūmaṃ niyojayet kecit śvānaṃ mlecchādijātiṣu . kharo vaiśyagṛhe śastodhvāṅkṣaḥ śeṣa kuṭīṣu ca . vṛṣasiṃhagajāścāpi prāsādapuraveśmasu . gajāye vā dhvajāye vā gajānāṃ sadanaṃ śubham . aśvālayaṃ dhvajāye ca kharāye vṛṣabhe'pi vā . uṣṭrāṇāṃ mandiraṃ kāryaṃ gajāye vā vṛṣadhvaje . paśusadma vṛṣāye ca dhvajāye vā śubhapradama . śayyāsu vṛṣabhaḥ śastaḥ pīṭe siṃhaḥ śubhapradaḥ . amatracchatravastrāṇāṃ vṛṣāye vā dhvaje'pi vā . pādukopānahau kārye siṃhāye'pyatha vā dhvaje . svarṇaraupyādidhātū nāmanyeṣāṃ tu dhvajaḥ smṛtaḥ . brāhmaṇe tu dhvajaḥ śreṣṭhaḥ pratīcyāṃ kārayenmukham . siṃhaśca bhūbhṛtāṃ śasta udīcyāṃ ca mukhaṃ śubham . viśāṃ vṛṣaḥ prāgvadana śūdrāṇāṃ dakṣiṇe gajaḥ . sarveṣāmeva cāyānāṃ dhvajaḥ śreṣṭhatamo mataḥ . dhvajāyaḥ kṣatriyaviśoḥ praśasto gururabravīt siṃhāyaḥ sarvathā tyājyo brāhmaṇena vṛṣastathā . siṃhāye śuni cāye ca alpāyāsaṃ prajāyate . dhvajāye pūrṇasiddhiḥ syādvṛṣāyaḥ paśuvṛdvidaḥ . gajāye sampadāṃ vṛddhiḥ śeṣāyāṃḥ śokaduḥkhadāḥ . tathā ca dhvajādyā āyā yatra syustaddiṅamukhadvārāṇi syuriti phalitārtha pratyagadhvaja dvāramarthākṣṇi pūrvaṃ harāvudak syāt dvirade ca yāmyam iti śrīpatyukteḥ sarvadvāra iha dhvajo varuṇadigdvāraṃ ca hitvā hariḥ prāgdvāro vṛṣabho gajo yamasureśāśāmukhe syācchubhaḥ maheśvarokteśca . paścādudakapūrvayame dvijāditaḥ mu° ci° brāhmaṇādivarṇabhedena dvāraniveśanamuktam dvijāditaḥ brahmaṇādivarṇabhedena paścādādi dikṣu gṛhadvāraṃ syāt . yathā brāhmaṇasya paścānmukhaṃ gṛhadvāraṃ kṣatriyasyodagdiśi vaiśyasya pūrvasyāṃ, śūdrasya yame dakṣiṇasyām ityarthaḥ . uktañca śrīpatinā dhvaje pratīcyāṃ mukhamagrajānāmudaṅmukha bhūmibhṛtāñca siṃhe . viśo vṛṣe prāgvadanaṃ gaje tu śūdrasya yāmyānanamāmanantīti . ṭoḍarānande cyavanaḥ dhvaje parāsyaṃ viprāṇāṃ rājñāṃ siṃhe'pyudaṅmukham . gaje śūdrasya yāmyāsyaṃ viśaḥ pūrvamukhaṃ vṛṣe iti .. pī° dhā° gṛhāṇāmāyavārāṃśādikaṃ tatphalañca viśva° uktaṃ vathā piṇḍe navāṅkāṅgagajairagnināgāṣṭasāgaraiḥ . nāgaiśca guṇite bhakte kramādete padārthakāḥ . nāgādrinavasūryā ṣṭarkṣatithyṛkṣakhabhānubhiḥ . āyo vāro'śako dravyamṛṇamṛkṣantithiryutiḥ . āyuścātha gṛheśarkṣagṛhabhaikyaṃ mṛtipradam . saṃpūrṇāḥ śubhadā hyete hyasaṃpūrṇāstvaniṣṭadāḥ . asyārthaḥ . iṣṭagṛhadīrghaḥ 27 hastāḥ vistāraḥ 7 hastāḥ . tathāyate tadbhujakoṭighātaḥ līlā° uktadiśā kṣetraphalam 203 idaṃ piṇḍaṃ navadhā sthāpitam yathākramam navādya ḍkairguṇite nāgādyaṅkairhṛte āyādayaḥsyuḥ . yathā 203 piṇḍe 9 guṇite 1827 . 8 bhakte śeṣāṅkāt 3 āya siṃhākhyaḥ . 9 hataḥ 1827 . 7 bhaktaḥ śeṣaḥ 7 tena vāra śaniḥ . 6 guṇaḥ 1218 . 9 bhaktaḥ 3 śeṣaḥ aṃśakaḥ (navāṃśakaḥ) . 8 guṇaḥ 1624 . 12 bhaktaḥ 4 dhanam . 3 guṇaḥ 609 . 8 bhaktaḥ śeṣaḥ 1 ṛṇam . 8 guṇaḥ 1624 . 27 bhaktaḥ śeṣaḥ 4 nakṣatraṃ rohiṇī . 8 guṇaḥ 1624 . 15 bhaktaḥ . śeṣaḥ 4 caturthī tithiḥ . 4 guṇaḥ 812 . 27 bhaktaḥ śeṣaḥ 2 pītiryogaḥ . 8 guṇaḥ 1624 . 120 bhaktaḥ śeṣaḥ 64 varṣā āyuḥ . āyādīnāṃ prayojanaṃ pī° dhā° darśitaṃ yathā athaiṣāmāyādīnāṃ prayojanamucyate . āyasya tāvat viṣamāyaḥ śubhāyaiva samāyaḥ śokaduḥkhadaḥ iti vasiṣṭhoktam . vārāṇāṃ ca sūryāravārarāśyaṃśāḥ sadā vahnibhayapradāḥ . śeṣagrahāṇāṃ vārāṃśāḥ karturiṣṭārthasiddhidāḥ iti yathā gaṇitenāgato bhaumavāraḥ so'pi nindyaḥ tadāśī meṣavṛścikau nindyau evamanyeṣvapi rāśiṣu tannavāṃśālindyāḥ ga hasyāgatam yattu taddvirāśyātmakaṃ yadi . tannavāṃśavaśāstatra jñātavyaṃ sarvadā ga hamiti tathā ca kṛttikā dvirāśyātmikā tatraikāvaśeṣe meṣaḥ . mṛge'pi dvyādike śeṣe mithunamanyathā vṛṣaḥ . punarvasāvapyaṃśakatraya yāvanmithunamanyathā karkaḥ . evamuttarāphālgunyādiṣu dvirāśyātmakeṣūhanīya vidvadbhiḥ . na tu niḥsandigdheṣvekarāśyātmakeṣu aśvinyādiṣu .
     dhanarṇayośca phalam dhanādhikaṃ gṛhaṃ vṛddhyai nirdhanāya ṛṇādhikamiti . nakṣatrasya phalam vipatpradā vipattārā pratyariḥ pratikūladaḥ . midhanākhyā tārakā tu sarvathā nidhanapradā . vivarjyatārakāsvetannirmāṇamaśubhapradam . kurvanna jñānato mohādduḥkhabhāgvyādhibhāgbhavet . atra gṛhanakṣatrāddinabhaṃ yatsaṃkhyaṃ tannavabhaktamavaśiṣṭatārakā vipattārādikāḥ syuścettadāniṣṭāstaddine gṛhārambhaṃ na kuryādanyasmin dine śubhatārāsu gṛhārambhaṃ kuryādityarthaḥ iti kecit . apare tu gṛhakartunāmanakṣatrāṭgṛhabhaṃ saṃgaṇyaṃ navabhaktamavaśiṣṭaṃ vipattārādikaṃ syāttadgṛhamaniṣṭamanyathā śubhamiti yadāha kaśyapaḥ datte duḥkhaṃ tṛtīyarkṣaṃ pañcamarkṣaṃ yaśaḥkṣayam . āyuḥkṣayaṃ saptamarkṣaṃ karturbhādyadi saptamamiti vāstuśāstre'pi gṛhabhāt svāmibhaṃ gaṇya bhakta ca navabhiḥ punaḥ . yaccheṣa sā bhavettārā saptapañcatrikā'dhameti prāhuḥ . yadā tu gṛhakarturgṛhasya caikaṃ nakṣatraṃ syāttadā tacchubhamaśubhaṃ veti nirṇayamāha . vasiṣṭhaḥ gṛhasya tatpatestvekaṃ dhiṣṇyaṃ cennidhanapradamiti nidhanaṃ maraṇam . rāśyaikye'yaṃ doṣaḥ na tu bhinnarāśitve tadvākyasya vivāhaprakaraṇoktatvāt . kaiścidanyadapi prayojanamuktaṃ taduktaṃ vyavahārasamuccaye tribhistribhirveśmani kṛttikādyairukchedaputrāptidhanāni śokam . śatrorbhayaṃ rājabhayaṃ ca mṛtyuḥ sukhaṃ pravāsaśca nava prabhedāḥ iti . gṛhabhavaśādrāśijñāne'pi prayojanamāha sa eva . (viśvakarmā) rāśikūṭādikamityādi (tadvākyamanupadaṃ dṛśyam) vāstuśāstre kṛttikādiṣu dvirāśiṣu bheṣu rāśinirṇayo yathā aśvinyāditrayaṃ meṣe siṃhe proktaṃ maghātra yam . mūlāditritayaṃ cāpe śeṣeṣu nava rāśaya iti . śeṣeṣu bheṣu rohiṇyādiṣu nava rāśayo jñeyāḥ . yathā rohiṇīmṛgayorvṛṣaḥ . ārdrārpunarvasvormithunam . puṣyāśleṣayoḥ karkaḥ . evaṃ hastādike śravaṇādidvike ca kanyāmakarādyārāśayaḥ syurityarthaḥ ayaṃ ca pakṣo vāstuśāstre navāśānukteruktaḥ . atra rāśikūṭe nāḍīvedho na doṣāya . uktaṃ ca jyotiścintāmaṇau
     sevyasevakayoścaiva gṛhatatsvāminorapi . parasparaṃ mitrayoścedekanāḍī praśasyate iti . tithiprayojanaṃ tithyānayanaprakārāntaraṃ ca vāstuśāstre śakrāhataṃ śetraphalaṃ triṃśadbhaktāvarśaṣakam . tithyaḥ pratipadādyāḥsyu rdarśaṃ riktāṃ ca varjayediti . tulyanyāyatvācchubhāśubhaprakaraṇoktaṃ neṣṭayogavarjanaṃ ca yogānāṃ, prayojanaṃ spaṣṭameva āyuṣaḥ prayojanaṃ tāvatkālaṃ gṛhasthitiriti pī° dhā° āyādiphalaṃ viśva° vāstuśāstre dhiṣṇye ca vasubhirbhakte vyayaḥ syāccheṣakāṅkake . dhanādhikaṃ gṛhaṃ vṛddhyai nirdhanāya ṛṇādhikam . vyayānvite kṣetraphale dhruvādyakṣarasaṃyute . tribhiḥ śeṣe kramādindrayamabhūbhūmipāśayāḥ . indrāṃśe padavīvṛddhirmahatsaukhyaṃ prajāyate . yamāṃśe maraṇaṃ nūnaṃ rogaśokamanekadhā . rājāṃśe dhanadhānyāni putravṛddhiśca jāyate . rāśikūṭādikaṃ sarvaṃ dampatyoriva cintayet . naiḥkhaṃ dvidvādaśe nūnaṃ trikoṇe tvanapatyatā . ṣaṭ kāṣṭake naidhanaṃ syādvyatyaye madhyamaṃ smṛtam . (vyatyaye dvādaśadvitīyādau) dyūnasthite putralābhaḥ strīlābhaśca tathaiva ca . janmatṛtīye ca tathā dhanadhānyāgamībhaveta . daśamaikādaśe candre dhanāyurbhadraputradaḥ . caturthāṣṭamaripphastho mṛtyuputravināśadaḥ . trikoṇe'tvanapatyaṃ syāt kecid bandhugṛhe śubham . vadanti candremunayonaitanmama mataṃ smṛtam . aścinyāditrayam ityādikam (anupadamuktam) . sūryāravārarāśyaṃśāḥ sadā vahnibhayapradā . śaṣa grahāṇāṃ vārāṃśāḥ karturiṣṭārthasiddhidāḥ . gṛhasyāgatabhaṃ yattu taddhi rāśyātmakaṃ yadi . tannavāṃśavaśāttatra jñātavyaṃ sarvadā gṛham . vipatpradā vipattārā pratyariḥ pratikūladaḥ . nidhanākhyā tu yā tārā sarvathā nidhanapradā . vivarjya tārakāsvetannirmāṇamaśubhapradam . pratyaritārā bhayadā niraṃśarkṣetu mṛtyubhīḥ . nidhānākhyā tu yā tārā strīsūtārtipradāyinī . kurvannajñānato mohādduḥkhabhāgvyādhibhāgbhavet . tithau rikte daridratvaṃ darśe garbhanipātanam . kuyoge dhanadhānyādināśaḥ pātaśca mṛtyudaḥ . vaidhṛtau sarvanāśaya nakṣatraikye tathaiva ca . āyurvihīne gehe tu durbhagatvaṃ prajāyate . nāḍīvedho na śubhadastārā rogabhayapradā . gaṇavaire putrahānirdhanahānistathaiva ca . yonau kalirmahāduḥkhaṃ yamāṃśe maraṇaṃ dhruvam . nakṣatraikye svāmimṛtyurvarṇe vaṃśavināśanam . pāpavāre daridratvaṃ śiśūnāṃ maraṇaṃ tathā . kecicchaniṃ praśaṃsanti cauramītistu jāya te . āyādikacintāyā maryādāṃ digbhedena gṛhabhedanirmāṇañcāha viśvakarmā ekādaśakarādūrdhaṃ yāvaddvātriṃśahastakam . tāvadāyādikaṃ cintyaṃ tadṛrdhaṃ naiva cintayet . āyavyayau māsaśuddhirna jīrṇe cintayedgṛhe . śilānyāsa prakurvīta madhye tasya vidhānataḥ . aiśānyāṃ devatāgehaṃ pūrvasyāṃ snānamandiram . āgneyāṃ pākasadanaṃ śayanaṃ dakṣiṇe nyaset . śastragehaṃ ca nairṛtyāṃ paścime bhojanālayam . vāyavyāṃ dhānyasadanaṃ bhāṇḍārāgāramuttare . āgneyīpūrvayormadhye dadhimanthanamandiram . agniprete śayormadhye ājyagehaṃ praśasyate . yāmyanairṛtayormadhye purīṣatyāgamandiram . nairṛtyambupayormadhye vidyābhyāsasya mandiram . paścimānilayormadhye rodanārthaṃ gṛhaṃ smṛtam . vāyavyottarayormadhye ratigehaṃ praśasyate . uttareśānayormadhye auṣadhārthaṃ ca kārayet . īśānapūrvayormadhye śeṣaṃ sarvagṛhaṃ smṛtam . nairṛtyāṃ sūtikāgehaṃ nṛpāṇāṃ gehamiṣyate . āsannaprasave māsi kuryāccaiva viśeṣataḥ . tadvat prasavakāle syāditi śāstreṣu niścitam . māse tu navame prāpte pūrvapakṣe śubhedine . prasūti sambhave kāle gṛhārambhaṇamiṣyate . alindabhedena gṛhanāmabhedān tatphalamalindaśabdārthañcāhaṃ tatraiva guroradho laghuḥ sthāpyaḥ purastādurdhvagaṃ nyaset . gurubhiḥ paścime pūryaṃ sarvalaghvavadhirvidhiḥ . syādalindaṃ laghusthāne nālindaṃ gurumāśritam . pradakṣiṇairgṛhadvārādalindairdaśaṣaḍvidhaiḥ 16 . dhruvasaṃjñaṃ 1 gṛhaṃ tvādyaṃ dhanadhānyasukhapradam . dhanyaṃ 2 dhānyapradaṃ nṝṇāṃ jayaṃ 3 syādvijayapradam . mandaṃ 4 strīhānidaṃ nūnaṃ kharaṃ 5 sampadvināśanam . putrapautrapradaṃ kāntaṃ 6 śrīpadaṃ syānmanoramam 7 . suvaktraṃ 8 bhogadaṃ nūnaṃ durmukhaṃ 9 vimukhapradam . sarvaduḥkhapradaṃ krūraṃ 10 vipakṣaṃ 11 śatrubhītidam . dhanadaṃ 12 dhanadaṃ gehaṃ kṣayaṃ 13 sarvakṣayāvaham . ākradaṃ 14 śokajananaṃ vipulaśrīyaśaḥpradam . vipulaṃ 15 nāmasadṛśaṃ dhanadaṃ vijayābhidham 16 . pradakṣiṇaṃ sadmamukhādalindaṃ vidyāllaghusthānasamāśritaṃ ca . gṛhasya pūrvādigateṣvalindeṣvevaṃ bhaveyardaśa ṣaṭkabhedāḥ 16 . bhavet punaḥ śubhālindayutaṃ kāpālasaṃjñakam . vistārāt dviguṇaṃ gehaṃ gṛhasvāmi vināśanam . nirarthakaṃ tadgṛhaṃ syādbhayaṃ vā rājasambhavam . kecidalindaṃ dvāraṃ tu pravadanti manīṣiṇaḥ . kecidalindaṃ śālāñca keciccālindakaṃ ca tat . gṛhādbahiśca ye koṣṭhā gṛhasyāntargatāśca ye . teṣāṃ koṣṭhīkṛtaṃ tiryaggehaṃ cālindasaṃjñakam . stambhahīnaṃ gṛhādbāhyānnirgataṃ koṣṭhanirmitam . madhyādūrdhaṃ tacca gehaṃ vācālindasajñakam . yatrālindaṃ ca tatra va dvāramārgaḥ praśasyate . alindadvārahīnaṃ ca gṛhaṃ koṭīsamaṃ smṛtam yatrālindaṃ tatra śālā tatra dvāraṃ ca śobhanam . śālālindadvārahīnaṃ na gṛhaṃ kārayedbudhaḥ ayamarthaḥ . prastāre tu laghuṃ nyasya prathamasya guroradhaḥ . yathopari tathā śeṣaṃ bhūyaḥ kuryādamuṃ vidhim . ūne dadyāgurūneva yā vat sarvalaghurbhavet vṛ° ra° uktarītyā caturdvārarūpacaturguru prakalpanena prastāre laghuṃ dvāraṃ prakalpya ṣoḍaśa bhedāḥ svarūpatodarśyante yathā 1 . '''' ūrdhvamukham dhruvaṃ śubhadam . 2 . .''' prāgmukhaṃ dhānyaṃ śubham . 3 . '.'' dakṣiṇadvāram jayaṃ śubhadam . 4 . ..'' prāgdakṣiṇadvāram mandamaśubhadam . 5 . ''.' paścimadvāraṃ kharamaśubhadam . 6 . .'.' prāgpaścimamukham kāntaṃ śubhadam . 7 . '..' dakṣiṇapaścimāsyam manoramaṃ śubhadam . 8 . ...' prāgdakṣiṇapaścimāsyaṃ suṃmukhaṃ śubhadam . 9 . '''. uttarāsyam--durmukhamaśubhadam . 10 . .''. pūrvottaradvāram--ugramaśubhadam . 11 . '.'. dakṣiṇottarāsyam vipakṣamaśubhadam . 12 . ..'. prāgdakṣiṇādigāsyam dhanadaṃśubhadam . 13 . .'.. paścimottarāsyam kṣayamaśubhadam . 14 . .'.. pūrvapaścimottarāsyam ākrandamaśubhadam . 15 . '... dakṣiṇapaścimottaradvāram vipulaṃ śubhadam . 16 . .... caturdigdvāram vijayaṃ sarvatra śubhadam . digbhedenaikaśālādinirmāṇaprakāraṃ tatrāha yadvāstuni ca vistāraḥ saivocchāyaḥ śubhaḥ smṛtaḥ . ekaśālo gṛhaḥ kāryo vistārāddviguṇocchrayaḥ . catuḥ śālagṛhasyaivamucchrāyo vyāsasaṃmitaḥ . vistārāddviguṇaṃ dairghyamekaśāleṣuśasyate . vistīrṇaṃ yadbhavedgehaṃ tadūrdhvaṃtvekaśālake . dviśāle dviguṇaṃ proktaṃ triśāle triguṇaṃ tathā . catuḥ śāle pañcaguṇaṃ tadūrdhvaṃ naiva kārayet . śikhā caiva tribhāge tu gṛhaṃ cottamasaṃjñakam . ekaṃ nāgendrasaṃśuddhau dve ca dakṣiṇapaścime . triśālaṃ pūrvatohīnaṃ kāryaṃ vā saumyavarjitam . ūrdhabhāgatrayaṃ tyaktvā adhobhāgadvayaṃ tathā . madhye nābhiṃ vijānīyāditi prāha parāśaraḥ . pūrvādiṣu caturdikṣu vāmamekādayodhruvāḥ . vistārasyātha dairṣyasya tathaivaikaikasaṃyutāḥ . vāmaṃ vātādikoṇeṣu dhruvaṃ vistāradairghyayoḥ . ekādyāḥ svecchayā sarve kāryāvedasamanvitāḥ . anenaiva prakāreṇa kriyamāṇe ca vāstani . āyavyayādisaṃśuddhiṃ na cintayati pūrbataḥ asyārthaḥ yadi vāstu na ekameva gṛhaṃ kriyate tadā nāgendrasaṃśuddhyāsaumyavarjitaṃ uttaraśālāhīnaṃ gṛhaṃ kāryaṃ yadidviśālakaṃ gṛhaṃ kriyate tadā dakṣiṇapaścime śāle kārye triśāle pūrvatohīnaṃ kāryam uttaraśālayā vā hīnaṃ kāryam . śālāvibhāgastu anenaiva vidhānena kāryaḥ pūrvataḥ ūrdhabhāgatrayaṃ tyaktvā paścime bhāgadvayaṃ tyaktvā yo madhyagato bhāgaḥ sa nābhiḥ tatra śālā na vidheyā anenaiva prakāreṇa pūrvādidikṣu ekādayo vistārasya dairdhyasya ekaikabhāgaṃ saṃyojya vātādikoṇeṣu uttaraśālā hīnatvānna deyaṃ sarve ekādyāścatuḥśālāntā vedasamanvitāḥ kāryāḥ anenaiva prakāreṇa śālāyute gṛhavāstuti āyavyayādiśuddhirna cintanīyā . ekaśāle āyavyayādivicāraḥ kartavyaḥ dviśālādigṛhe āyavyayādiśuddhirna vicāraṇīyā yataḥ nirgamālindaniryūhādīni yāni caturdiśaṃ veśmanāṃ tāni na grāhyāṇi iti . varṇabhedenaikaśālādiviśeṣabhedādikamāha tatraiva brāhmaṇānāṃ catuḥśālaṃ kṣatriyāṇāṃ triśālakam . dviśālakaṃ ca vaiśyānāṃ śūdrāṇāmekaśālakam . sarveṣāmeva varṇānāmekaśālaṃ praśasyate . ekaśālaṃ dviśālaṃ vā triśālaṃ turyaśālakam . yathālindagṛhaṃ kuryāttā dṛkśālā praśasyate . śālābhedo na kartavyo na kuryāttu ṅganimnakam . samāṃ śālāṃ tataḥ kuryātsamaṃ prākārameva ca . kulīro vṛścikomīna uttaradvārasaṃsthitāḥ . meṣasiṃhadhanurdvārī pūrvadvāreṣu saṃsthitāḥ . vṛṣabho makaraḥ kanyā yāmyadvārasamāśritāḥ . mithunaṃ tulakumbhau ca paścimadvāramāśritā . brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrāścaiva yathākramam . yadīśā rāśayaḥ proktāstasmin śālā pravartate . atha pūrvavibhāge tu brāhmaṇā uttare nṛpāḥ . vaiśyāśca dakṣiṇe bhāge paścime śūdrakāstathā . āgneyādikrameṇaivāpabhraṃśāvarṇasaṅkarāḥ . jñātibhraṣṭāśca caurāśca vidiksthāḥ śobhanāḥ smṛtāḥ . brāhmaṇāḥ kṣatriyāvaiśyāḥ śūdrāḥ prāgādiṣu smṛtāḥ . nṛpādīnāṃ gṛhamāna bhedamāha tatraiva . aṣṭottaraṃ hastaśataṃ vistāre nṛpamandiram . kārya pradhānamanyāni tathāṣṭāṣṭonitāni tu . vistārapādasaṃyuktaṃ teṣāṃ dairghyaṃ prakalpavet . evaṃ nṛpāṇāṃ pañcaiva gṛhāṇi śubhadāni ca . senānīnāṃ ca pañcaiva gṛhāṇi śubhadāni ca . ṣaḍbhiḥ ṣaḍbhirvihīnāni catuḥṣaṣṭimitāni ca . pañcaiva, tasya vistāre dairghyaṃ ṣaḍbhāgasaṃyutam . ṣaṣṭiścaturvihīnāni veśmāni sacivasya ca . pañcasvaṣṭāṃśasaṃyuktaṃ dairghyaṃ tasyārdhameva ca . nṛpāṇāṃ mahiṣīṇāñca praśastaṃ pañca caiva hi . ṣaḍbhiḥ ṣaḍbhiśca varjyāni aśītyāśca tathaiva ca . triṃśadyutañca dairghyaṃ ca yuvarājagṛhāṇi ca . pañca ūrdhaṃ ca tasyaiva bhrātṝṇāṃ prabhavanti hi . nṛpamantrigṛhāṇāñca antare yatpramāṇakam . sāmantarājabhṛtyānāṃ pravarāṇāṃ gṛhaṃ smṛtam . nṛpāṇāṃ yuvarājasya gṛhāṇāmantareṇa yat . tat gṛhaṃ kañcukīveśma kalājñānāṃ tathaiva ca . yuvarājamantrigṛheṣvantaraṃ yadbhave diha . adhyakṣasya tu tadgehaṃ tatkarmakuśalāśca ye . adhyakṣādhikṛtānāṃ ca ratikośapramāṇakam . catvāriṃśaccaturhīnā pañca gehā bhavanti hi . ṣaṭbhāgasaṃyutaṃ dairghyaṃ daivajñabhiṣajāṃ tathā . purohitānāṃ śubhadaṃ sarveṣāṃ kathayāmyataḥ . hastāt dvātriṃśatā yuktaṃ vistārasya dvajālayam . vistāraṃ sadaśāṃśaṃ tu dairghyaṃ tasya prakalpayet . trayāṇāṃ kṣatriyādīnāmālayaṃ pūrvacoditam . nṛpasenāpatigehasyāntaraṃ yadbhavediha . tatkośagehaṃ bhavati ratigehaṃ tathaiva ca . senāpatanṛpagehānāmantaraṃ yatpramāṇakam . cāturvarṇyasya yadgehaṃ tadrāja pūjyasammatam . atha pārasavādīnāṃ mātāpitroryadantaram . brāhmaṇasya ca yanmānaṃ śūdreṇa saha tadbhavet . śatahastocchritaṃ kāryaṃ catuḥśālaṃ gṛhaṃ bhavet . pramitantvekaśālatu śubhadaṃ tatprakīrtitam . senāpatinṛpādīnāṃ saptatyā sahite kṛte . vyāse caturdaśa hṛte śālā mānaṃ vinirdiśet . pañcatriṃśaddhṛte'nyatrālindamāna bhavecca tat . śālā tribhāgatulyā ca kartavyā vīthikā bahiḥ . bhavanāt pūrvaṃ soṣṇīṣaṃ paścātpāpāśrayaṃ bhavet sāvaṣṭambhaṃpārśvayostu sarvatra susthiraṃ bhavet . vistāra ṣoḍaśāṃśastu caturhastayutocchrayaḥ . tadantarasthoccataraṃ pramāṇaṃ pravadedvudhaḥ . dvādaśabhāgenonaṃ ca samastānāṃ prakalpayet . yajante rājasūyādyaiḥ kratubhirye'vanīśvarāḥ . nalairapyaṣṭamaisteṣāṃ kārayedbhavanottamam . tathā ca saptamaireva viprāṇāṃ kārayadgṛham . sārdhaṣaṣṭhaiḥ kṣatriyāṇāṃ vaiśyānāṃ sārdhapañcamaiḥ . tribhiḥ sārdhaiśca śūdrāṇāṃ bhavanaṃ śubhaṭaṃ smṛtam . svagṛhāṇāṃ vibhāgena pramāṇamiha lakṣayet vistārāyāmaguṇitaṃ nalaiḥ ṣauḍaśabhiḥ smṛtam . svagṛhāṇāṃ vibhāgena pramāṇamiha lakṣayet . vyāsācca ṣoḍaśobhāgaḥ sarveṣāṃ bhittayaḥ smṛtāḥ . pakveṣṭakākṛtānāṃ ca na dārūṇāṃ kadācana . nṛpasenāpatigṛheṣvaṣṭāśītiṃ śatairyutām . aṅgulāni dvāramānaṃ pravadanti manīṣiṇaḥ . viprādīnāṃ viśatistu aṅgulāni ca sapta ca . dvārasya mānaṃ tatproktaṃ dviguṇocchrāya ucyate . ucchrāyahastasaṃkhyāyāḥ parimāṇāṅgulāni ca . śākhādvaye'pi bāhulyaṃ kāryaṃ sārdhāṃśasaṃyutam . ucchrāyāt saptaguṇitādaśītiḥ pṛthutā matā . bhāgaḥ punarnavaguṇāśītyaṃśastambhamānakam . daśāṃśahīnaṃ tasyāgraṃ stambhānāṃ parimāṇakam . vedāśro rucakaḥ 1 stambho vajro 2 'ṣṭāśriyutī mataḥ . dvivajraḥ 3 ṣoḍaśāśrastaddviguṇāśraḥpralānakaḥ 4 . samantavṛtto vṛttākhyaḥ 5 stambhaḥ prokto dvijottamaiḥ . vibhajya navadhā stambha kuryādudvahana ghaṭam . padmaṃ tu sottaroṣṭhañca kuryādbhāgena bhāgataḥ . stambhasamaṃ bāhulyaṃ bhāratulānāmuparyuparyāsām . bhavati tulopatulānāmūnaṃ pādena pādena . apratiṣiddhālindaṃ samantato vāstu sarvatobhadram . nṛpavibudhasamūhānāṃ kāryaṃ dvāraiścaturbhirapi . atha dviśālāni gṛhāṇiṃ dakṣiṇe durmukhaṃ kṛtvā pūrve ca kharasaṃjñakam . tadvātākhyaṃ 1 bhavedgehaṃ vātarogapradaṃ smṛtam . dakṣiṇe durmukhaṃ gehaṃ paścime dhānyasajñakam . yamasūryaṃ 2 dviśālaṃ tanmṛtyudaṃ nāśadaṃ smṛtam . pūrve tu svaranāmānamuttare dhānyasaṃjñakam . daṇḍākhyaṃ 3 taddviśālaṃ syāddaṇḍaṃ kuryāt punaḥ punaḥ . durmukhaṃ dakṣiṇe kuryāduttare jayasaṃ jñakam . vīcyākhyaṃ 4 taddviśālantu bandhunāśaṃ dhanakṣayam . kharañca pūrbadigbhāge paścime dhānyasaṃjñakam . gṛhaṃ cullā 5 dviśālaṃ taddhanadhānyavināśanam . ākrandaṃ dakṣiṇe bhāge paścime dhanadaṃ tathā . dviśālaṃ cekṣusaṃjñaṃ 6 tatpaśuvṛddhi dhanapradam . vipakṣaṃ dakṣiṇe bhāge paścime krūrasaṃjñakam . śobhanākhyaṃ 7 dviśālaṃ taddhanadhānyakaraṃ param . vijayaṃ dakṣiṇe bhāge vijayaṃ caiva paścime . dviśālaṃ caiva kumbhākhyaṃ 8 putradārādisaṃyutam . dhānyañca pūrbadigbhāge dhānyaṃ caiva tu paścime . nandākhyaṃ 9 taddviśālañca ghanadaṃ śobhanaṃ smṛtam . vijayaṃ sarvadigabhāge dviśālākhya tadeva 10 hi . aṅkādyaṃ 11 nāma tadgehaṃ śubhaṭaṃ dvārato bhavet . vipulaṃ sarvadigbhāge dviśālaṃ tatprajāyate . tānisampuṭasajñāni 12 dhanadhānyapradāni ca . dhanadaṃ sarvadigbhāge sumukhaṃ vā manoramam . kāntanām 13 tu tadgehaṃ sarvāṃśe śobhanaṃ smṛtam . dviśālānāṃ sadmanāṃ ca bhedāścaiva trayodaśa . phalapākārthameteṣāṃ mayā proktaṃ suvistarāt . pūrvayāmyamatha yāmyapaścimaṃ paścimottaramudīcipūrbamam . prākpratīcīmatha dakṣiṇottaraṃ vāstu ṣaḍvidhamidaṃ dviśālakam . atha triśālāni uttaradvārahīnaṃ yat triśālaṃ dhanadhānyadam . hiraṇyanābhanāmānaṃ 1 rājñāṃ saukhyavivardhanam . prākdvāraśālāhīnantu sukṣetraṃ 2 nāmaṃ tadgṛham . vṛddhidaṃ putrapautrāṇāṃ dhanadhānyasamṛddhidam . yāmyaśālāvihīnaṃ tat triśālaṃ culhīsaṃjñakam 3 . vināśanaṃ dhanasyāpi putrapautrādināśanam . pratyakśālāvihīnantu pakṣaghnaṃ 4 nāma tadgṛham . putrāṇāṃ doṣadaṃ caiva parañca puravāsinām . catvāro'mī mayāproktā bhedāścaiva caturvidhāḥ . tasmādvicārya kurvīta gṛhakarmaṇi kovidaiḥ . atha catuḥśālāni yāmyaśālāṃ nyasedādau dvitīyāṃ paścime tataḥ . tṛtīyā cottare sthāpyā caturthī pūrvapaścimā . gṛhāṇāṃ kramayogena catuḥṣaṣṭiḥ samāsataḥ . anekayogabhedācca śataṃ viṃśottara smṛtam . alindānāṃ vyavacchedo nāsti yatra samantataḥ tadvāstu sarvatobhadraṃ 1 caturdvārasamanvitam . ekagrāme catuḥśāle durbhikṣe rājaviplave . svāminā noyamānāyāṃ patiśukro na duṣyati . nṛpāṇāṃ bibudhānāñca gṛhaṃ saukhyapradāyakam . pradakṣiṇaṃ tataḥ sarvaiḥśālābhitteralindakaiḥ . vināpareṇa dvāreṇa nandyāvartamidaṃ 2 smṛtam . śreṣṭhaṃ sutārogyakara sarveṣāṃ śuddhajanmanām . dvāra lindogatastveko netrayordakṣiṇāṅgataḥ . vihāya dakṣiṇadvāra vardhamānamiti 3 smṛtam . śubhadaṃ sarvavarṇānāṃ vṛddhidaṃ putrapautradam . paścimottarato'lindaṃ prāgantau vaitaducchritau . anyastanmadhyavidhṛtaḥ prāgdvāraṃ svastika 4 śugama . prākāścimāvalindau yāvantagau tadbhavau parau saumyadva vinā yatsyādru cakākhya 5 tu tat smṛtam . granthasya grahāntaraṃ ṭīketyabhiyuktokteḥ atrāspaṣṭārthānāmarthaḥ vṛ° sa° vākyena matsyapurāṇavākyena ca spaṣṭokriyate yathā vṛ° sa° uttamamaṣṭābhyadhikaṃ hastaśataṃ nṛpagṛha pṛthutvena . aṣṭāṣṭonānyevaṃ pañca sapādāni dairghyeṇa ṣadbhiḥ ṣadbhirhīnā senāpatisadmanāṃ catuḥṣaṣṭiḥ . pañcaiva vistārāt ṣadbhāgasamanvitā dairghye . ṣaṣṭiścaturvi hīnā veśmāni bhavanti pañca sacivasya . svāṣṭāṃśayutā dairghye tadardhato rājamahiṣīṇām . ṣadbhiḥ ṣadbhiścaivaṃ yuvarājasyāpavarjitā'śītiḥ . tryaṃśānvitā ca dairghye pañca tadardhaistadanujānām . nṛpasacibāntaratulyaṃ sāmantapravararājapuruṣāṇām . nṛpayuvarājaviśeṣaḥ kañcukiveśyākalājñānām . adhyakṣādhikṛtānāṃ sarveṣāmeva kośaratitulyam . yuvarājamantrivivaraṃ karmāntādhyakṣadūtānām . catvāriṃśaddhīnā catuścaturbhistu pañca yāvaditi . ṣadbhāgayutā dairghye daivajñapurodhasorbhiṣajaḥ . vāstuni yo vistāraḥ sa eva cocchrāyaniścayaḥ śubhadaḥ . śālaikeṣu gṛheṣvapi vistārāddviguṇitaṃ dairghyam . cāturvarṇyavyāse dvātriṃśat syāccatuścaturhīnā . ā ṣoḍaśāditi paraṃ nyūnataramatīva hīnānām . sadaśāṃśaṃ viprāṇāṃ kṣatrasyāṣṭāṃśasaṃyutaṃ dairghyam . ṣaḍbhāgayutaṃ vaiśyasya bhavati śūdrasya pādayutam . nṛpasenāpatigṛhayorantaramānena kośaratibhavane . senāpaticāturvarṇyavivarato rājapuruṣāṇām . atha pārasavādīnāṃ svamānasaṃyogadalasamaṃ bhavanam . hīnādhikaṃ svamānādaśubhakaraṃ vāstu sarveṣām . paśvāśramiṇāñca mitaṃ dhānyāyudhavahniratigṛhāṇāṃ ca . necchanti śāstrakārā hastaśatāducchritaṃ parataḥ . senāpati nṛpatīnāṃ saptatisahite dvidhākṛte vyāse . śālā caturdaśahṛte pañcatriṃśaddhate'lindaḥ . hastadvātriṃśādiṣu catu ścatustritrikatrikāḥ śālāḥ . saptadaśatritayatithitrayodaśakṛtāṅgulābhyadhikāḥ . tritridvidvidvisamāḥ kṣayaḥ kramādaṅgulāni caiteṣām . vyekā viṃśatiraṣṭau viṃśatiraṣṭādaśa tritayam . śālātribhāgatulyā kartavyā bīthikā bahirbhavanāt . yadyagrato bhavati sā soṣṇoṣaṃ 1 nāma tadvāstu . sāyāśrayamiti 2 paścāt sāvaṣṭambhaṃ 3 tu pārśvasaṃsthitayā . susthitamiti 4 ca samantāt śāstrajñaiḥ pūjitāḥ sarvāḥ . vistāraṣoḍaśāṃśaḥ sacaturhasto bhavedgṛhocchrāyaḥ . dvādaśabhāgetono bhūmau bhūmau samastānām . vyāsāt ṣoḍaśabhāgaḥ sarveṣāṃ sadmanāṃ bhavati bhittiḥ . pakveṣṭakākṛtānāṃ dārukṛtānāṃ tu sa vikalpaḥ . ekādaśabhāgayutaḥ sasaptatirnṛpabaleśayorvyāsaḥ . ucchrāyo'ṅgulatulyo dvārasyārdhena viṣkambhaḥ . viprādīnāṃ vyāsāt pañcāṃśo'ṣṭādaśāṅgulasametaḥ . sāṣṭāṃśo viṣkambho dvārasya dviguṇa ucchrāyaḥ . ucchrāyahastasaṅkhyāparimāṇānyaṅgulāni bāhulyam . śākhādvaye'pi kāryaṃ sārdhaṃ tatsyādudumbarayoḥ . ucchrāyāt saptaguṇādaśītibhāgaḥ pṛthutvameteṣām . navaguṇite'ṃśītyaṃśaḥ stambhasya daśāṃśahīno'gre . samacaturaśro rucako 1 vajro 2 'ṣṭāśrirdvivajrako 3 dviguṇaḥ . dvātriṃśatā tu madhye pralīnako 4 vṛtta iti vṛttaḥ 5 . stambhaṃ vibhajya navadhā vahanaṃ 1 bhāgo vaṭo 2 'sya bhāgo'nyaḥ . padmaṃ 3 tathottaroṣṭhaṃ 4 kuryādbhāgena bhāgena . stambhasamaṃ bāhulyaṃ bhāratulānāmuparyuparyāsām . mavati tulopatulānāmūnaṃ pādena pādena . apratiṣiddhālindaṃ samantato vāstu sarvatobhadram 1 . nṛpavibudhasamūhānāṃ kāryaṃ dvāraiścaturbhirapi . nandyāvarta 2 malindaiḥ śālākuddhyāt pradakṣiṇāntagataiḥ . dvāraṃ paścimamasmin vihāya śeṣāṇi kāryāṇi . dvārālindo'ntagataḥ pradakṣiṇo'nyaḥ śubhastataścānyaḥ . tadvacca vardhamāne 3 dvāraṃ tu na dakṣiṇaṃ kāryam . aparo'ntagato'lindaḥ prāgantagatau tadutthitau cānyau . tadavadhivivṛtaścānyaḥ prāgdvāraṃ svastike 4 'śubhadam . prākpaścimāvalindāvantagatau tadavadhisthitau śeṣau . rucake 5 dvāraṃ na śubhadamuttarato'nyāni śastāni . śreṣṭhaṃ nandyāvartaṃ sarveṣāṃ vardhamānasajjñaṃ ca . svastikarucake madhye śeṣaṃ śubhadaṃ nṛpādīnām . uttaraśālāhīnaṃ hiraṇyanābhaṃ triśālakaṃ dhanyam . prākśālayā viyuktaṃ sukṣetraṃ vṛddhidaṃ vāstu . yābhyāhīnaṃ cullī triśālakaṃ vittanāśakarametat . pakṣaghnamaparayā varjitam sutadhvaṃsavairakaram . siddhārthamaparayāmye yamasūryaṃ paścimottare śāle . daṇḍā khyamudakpūrbe bātākhyaṃ prāgyutā yāmyā . pūrvāpare tu śāle gṛhacullī dakṣiṇottare kācam . siddhārthe'rthāvāptiryamasūrye gṛhapatermṛtyuḥ . daṇḍabadho daṇḍākhye kalahodvegaḥ sadaiva vātākhye . vittavināśaścullyāṃ jñātibirodhaḥ smṛtaḥ kāce . tata ekāśītipadaṃ catuḥṣaṣṭipadañca dvidhā vāstunaravibhāgamuktvoktam sampātā vaṃśānāṃ madhyāni samānāni yāni ca padānām . marmāṇi tāni vidyānna paripīḍaget prājñaḥ . tānyaśucibhāṇḍakīlastambhādyaiḥ pīḍitāni śalyaiśca . gṛhabhartustattulye pīḍāmaṅge prayacchanti . kaṇḍūyate yadaṅgaṃ gṛhapatinā yatra vā'marāhutyām . aśubhaṃ bhavennimittaṃ vikṛtirvāgneḥ saśalyaṃ tat . dhanahānirdārumaye paśupīḍhārugbhayāni cāsthikṛte . (lohamaye śastrabhayaṃ kapālakeśeṣu mṛtyuḥ syāt . aṅgāre stenabhayaṃ bhasmani ca vinirdiśetsadāgnibhayam . śalyaṃ hi marmasaṃsthaṃ suvarṇarajatādṛte'tyaśubham . marmaṇyamarma yo vā ruṇaddhyarthāgamaṃ tuṣasamūhaḥ) (kṣepakam) api nāgadantako marmasaṃsthito doṣakṛdbhavati . rogādvāyuṃ pitṛto hutāśanaṃ śoṣasūtramapi vitathāt . mukhyādbhṛśaṃ jayantācca bhṛśamaditeśca sugrīvāt . tatsampātā nava ye tānyati marmāṇi sampradiṣṭāni . yacca padasyāṣṭāṃśastatproktaṃ marmaparimāṇam . padahastasaṃkhyayā sammitāni vaṃśo'ṅgulāni vistīrṇaḥ . vaṃśavyāso'dhyardhaḥ śirāpramāṇaṃ vinirdiṣṭam . sukhamicchan brahmāṇaṃ yatnādrakṣedgṛhī gṛhāntaḥstham . ucchiṣṭādyupaghātādgṛhapatirupatapyate tasmin . dakṣiṇabhujena hīne vāstunare'rthakṣayo'ṅganādoṣāḥ . vāme'rthadhānyahāniḥ śirasi guṇairhīyate sarveḥ . strīdoṣāḥ sutamaraṇa preṣyatvaṃ cāpi kareṇa vaikalye . avikalapuruṣe vasatāṃ mānārthayutāni saukhyāni . gṛhanagaragrāmeṣu ca sarvatraibaṃ pratiṣṭhitā devāḥ . teṣu ca yathāmurūpaṃ varṇā viprādayo vāsyāḥ . vāsagṛhāṇi ca vidyād viprādīnāmudagdigādyāni . viśatāṃ ca tathā bhavanaṃ bhavanti tānyeva dakṣiṇataḥ . navaguṇasūtravibhaktānyaṣṭaguṇenāthavā catuḥṣaṣṭeḥ . dvārāṇi yāni teṣāmanalādīnāṃ phalopanayaḥ . analabhayaṃ strījanmaprabhūtadhanatā narendravāllabhyaś . krodhaparatā'nṛtatvaṃ krauryaṃ ca pūrbeṇa . alpasutatvaṃ praiṣyaṃ nīcatvaṃ bhakṣyapānasutavṛddhiḥ . raudraṃ kṛtaghnamadhanaṃ sutavīryaghnaṃ ca yāmyena . sutapīḍā ripuvṛddhirna dhanasutāptiḥ sutārthabalasampat . dhanasampannṛpatibhayaṃ dhanakṣayo roga ityapare . badhabandhau ripuvṛddhirdhanasutalābhaḥ samastaguṇasampat . putradhanāptirvairaṃ sutena doṣāḥ striyā naiḥsvam . mārgatarukoṇakūpastambhabhramaviddhamaśubhadaṃ dvāram . ucchrāyāddviguṇamitāṃ tyaktvā bhūmiṃ na doṣāya . rathyāviddhaṃ dvāraṃ nāśāya kumāradoṣadaṃ taruṇā . paṅkadvāre śoko vyayo'mbuni srāviṇi proktaḥ . kūpenāpasmāro bhavati vināśaśca devatāviddhe . stambhena strīdoṣāḥ kulanāśo brahmaṇo'bhimukhe . unmādaḥ svayamudghāṭite'tha pihite svayaṃ kulavināśaḥ . mānādhike nṛpabhayaṃ dasyubhayaṃ vyasanadaṃ nīcam . dvāraṃ dvārasyopari yattanna śivāya saṅkaṭaṃ yacca . āvyāttaṃ kṣudbhayadaṃ kubjaṃ kulanāśanaṃ bhavati . pīḍākaramatipīḍitamantarvinataṃ bhavedabhāvāya . bāhyavinate pravāso digbhrānte dasyubhiḥ pīḍā . mūladvāraṃ nānyairdvārairatisandadhīta rūpardhyā . ghaṭaphalapatraprasavādibhiśca tanmaṅgalaiścinuyāt . aiśānyādiṣu koṇeṣu saṃsthitā bāhyato gṛhasyaitāḥ . carakī bidārināmātha pūtanā rākṣasī ceti . purabhavanagrāmāṇāṃ ye koṇāsteṣu nivasatāṃ doṣāḥ . śvapacādayo 'ntyajātyāsteṣveva vivṛddhimāyānti . yāmyādiṣvaśubhaphalā jātāstaravaḥ pradakṣiṇenaite . udagādiṣu praśastāḥ plakṣavaṭodumbarāśvatthāḥ . āsannāḥ kaṇṭhakino vipubhayadāḥ kṣīriṇo'rthanāśāya . phalinaḥ prajākṣayakarā dārūṇyapi varjayedeṣām . na chindyādyadi tarūṃstān tadantare pūjitānvapedanyān . punnāgāśokāriṣṭabakulapanasān śamīśālau . śastauṣadhidrumalatāmadhurā sugandhā snigdhā samā na suṣirā ca mahī narāṇām . apyadhvani śramavinodamupāgatānāṃ dhatte śriyaṃ kimuta śāśvatamandireṣu . sacivālaye'rthanāśo dhūrtagṛhe sutabadhaḥ samīpasthe . udvego devakule catuṣpathe bhavati cā'kīrtiḥ . caitye bhayaṃ grahakṛtaṃ valmīkaśvabhrasaṅkule vipadaḥ . gartāyāṃ tu pipāsā kūrmākāre dhanavināśaḥ . udagādiplavamiṣṭaṃ viprādīnāṃ pradakṣiṇenaiva . vipraḥ sarvatra vasedanuvarṇamatheṣṭamanyeṣām . gṛhamadhye hastamitaṃ khātvā paripūritaṃ punaḥ śvabhram . yadyūnamaniṣṭaṃ tat same samaṃ ghanyamadhikaṃ yat . śvabhramatha vāmbupūrṇaṃ padaśatamitvāgatasya yadi nonam . taddhanyaṃ yacca bhavet palānyapāmāḍhakaṃ catuḥṣaṣṭiḥ . āme vā mṛtpātre śvabhrasthe dīpavartirabhyanilam . jvalati diśi yasya śastā sā bhūmistasya varṇasya . śvabhrorpitaṃ na kusumaṃ yasmin pramlāyate'nuvarṇasamam . tattasya bhavati śubhadaṃ yasya ca yasminmanoramate . sitaraktapītakṛṣṇā viprādīnāṃ praśasyate bhūmiḥ . gandhaśca bhavati yasyā vṛtarudhirānnādyamadyasamaḥ . kuśayuktā śarabahulā dūrvākāśāvṛtā krameṇa mahī . anuvarṇaṃ vṛddhikarī madhurakaṣāyāmlakaṭukā ca . kṛṣṭāṃ prarūḍhavījāṃ go'dhyuṣitāṃ brāhmaṇaiḥ praśastāṃ ca . gatvā mahīṃ gṛhapatiḥ kāle sāṃvatsaroddiṣṭe . bhakṣyairnānākārairdadhyakṣatasurabhikusumadhūpaiśca . daivatapūjā kṛtvā sthapatīnabhyarcya viprāṃśca . vipraḥ spṛṣṭvā śīrṣaṃ, vakṣaśca kṣatriyo viśaścorū . śūdraḥ pādau spṛṣṭvā kuryādrekhāṃ gṛhārambhe . aṅguṣṭhakena kuryānmadhyāṅgulyāthavā pradeśinyā . kanakamaṇirajatamuktādadhiphalakusubhākṣataiśca śubham . śastreṇa śastramṛtyurbandhī lohena bhasmanāgnibhayam . taskarabhaya tṛṇena ca kāṣṭhīllikhitā ca rājabhayam . vakrā pādālikhitā śastrabhayakleśadā virūpā ca . carmāḍgārāsthikṛtā dantena ca karturaśivāya . vairamapasavyalikhitā pradakṣiṇaṃ sampadī vinirdeśyāḥ . vācaḥ paruṣā niṣṭhīvitaṃ kṣutaṃ cāśubhaṃ kathitam . ardhanicitaṃ kṛtaṃ vā praviśan sthapatirgṛhe nimittāni . avalokyedgṛhapatiḥ kva saṃsthitaḥ spṛśati kiṃ cāṅgam . ravidīptāṃ yadi śakunistasmin kāle virauti paruṣaravaḥ . saṃspṛṣṭāṅgasamānaṃ tasmindeśe'sthi nirdeśyam . śakunamamaye 'thavānye hastyaśvaśvādayo'nuvāśante . tatprabhavamasthi tasmiṃstadaṅgasambhūtameveti . sūtre prasāryamāṇe gardabharāvo 'sthiśalyamācaṣṭe . śvaśṛgālalaṅghite vā sūtre śalyaṃ vinirdeśyam . diśi śāntāyāṃ śakunirmadhuravirāvī yadā tadā vācyaḥ . arthastasmin sthāne gṛheśvarādhiṣṭhite 'ṅge vā . sūtracchede mṛtyuḥ kīle catvāṅmukhe mahān rogaḥ . gṛhanāthasthapatīnāṃ smṛtilope mṛtyurādeśyaḥ . skandhāccyute śiroruk kulopasargo'pavarjite kumbhe . bhagne'pi ca karmibadhaścyute karādgṛhapatermṛtyuḥ . dakṣiṇapūrbe koṇe kṛtvā pūjāṃ śilāṃ nyasetprathamam . śeṣāḥ pradakṣiṇena stambhāścaivaṃ samutthāpyāḥ . chatrasragambarayutaḥ kṛtadhūpavilepanaḥ samutthāpyaḥ . stambhastathaiva kāryo dvārocchrāyaḥ prayatnena . vihagādibhiravalīnairākampitapatitaduḥsthitaiśca phalam . śakradhvajaphalasadṛśaṃ tasmiṃśca śubhaṃ vinirdiṣṭam . prāguttaronnate dhanasutakṣayaḥ sutabadhaśca durgandhe . vakre bandhuvināśo na santi garbhāśca digamūḍhe . icchedyadi gṛhavṛddhiṃ tataḥ samantādvivardhayettulyam . ekoddeśe doṣaḥ prāgathavāpyattare kuryāt . prāgbhavati mitravairaṃ mṛyurdakṣiṇena yadi vṛddhiḥ . arthavināśaḥ paścādudagvivṛddhau manastāpaḥ . aiśānyāṃ devagṛhaṃ mahānasaṃ cāpi kāryamāgneyyām . nairṛtyāṃ bhāṇḍopaskaro'tha dhānyāni mārutyām . prāgādisthe salile sutahāniḥ śikhibhayaṃ ripubhayaṃ ca . strīkalahaḥ strīdauṣṭyaṃ naiḥsvaṃ vittātmajavivṛddhiḥ . khaganilayabhagnasaśuṣkadagdhadavālayaśmaśānasthān . kṣīratarudhavavimītakanimbāraṇivarjitāṃśchindyāta rātrau kṛtabalipūja pradakṣiṇaṃ chedayeddivā vṛkṣam . dhanyamudaka pākpatanaṃ na grāhyo'nyathā patitaḥ . chedo yadyāvakāro tataḥ śumaṃ dāru nadgṛhaupayikam . pīte tu tarumaṇḍale nirdiśat tarormadhyaga godhāma . mañjiṣṭhābhe bhekaṃ nīle sarpaṃ tathāruṇe saraṭaḥ . mudgābhe 'śmā kapile tu bhūṣako'mbhaśca khaḍgābhe . dhānyagoguruhutāśasurāṇāṃ na svapedupari nāpyanuvaṃśam . nottarāparaśirā na ca nagno naiva cārdracaraṇaḥ śriyamicchan . bhūripuṣpanikaraṃ satoraṇaṃ toyapūrṇakalasopaśobhitabh . dhūpagandhabalipūjitāmaraṃ brāhmaṇadhvaniyutaṃ viśedagṛham matsyapurāṇe vāstuprakaraṇe coktaṃ yathā pūrbaṃ bhūmiṃ parī te paścādvāstuṃ prakalpayet . śvetā raktā tathā pītā kṛṣṇā caivānupūrbaśaḥ . viprādeḥ śasyate bhūmirataḥ kāryaṃ parīkṣaṇam . viprāṇāṃ madhurāsvādā kaṭukā kṣatriyasya tu . tiktā kaṣāyā ca tathā vaiśyaśūdreṣu śasyate . aratnimātre vai garte svanulipte ca sarvaśaḥ . ghṛtamāmaśarāvasthaṃ kṛtvāvarticatuṣṭayam . jvālayedbhūparīkṣārthaṃ tatpūrṇaṃ sarvadiṅmukham . dīptau pūrvādigṛhṇīyādvarṇānāmanupūrvaśaḥ . vāstuḥ sāmūhikonāma dīpyate sarvatastu yaḥ . śubhadaḥ sarvavarṇānāṃ prāsādeṣu gṛheṣu ca . aratnimātrādhogarte parīkṣyaṃ svātapūraṇe . adhike śriyamāpnoti nyūne hāniṃ same samam . phālakṛṣṭe'thavā deśe sarvavījāni vāpayet . tripañcasaptarātreṇa yatra rohanti tānyapi . jyeṣṭhā samā kaniṣṭhā bhūrvarjanoyetarā sadā . pañcagavyauṣadhijalaiḥ parīkṣitva ca secayet . ekāśītipadaṃ kṛtvā rekhābhiḥ kanakena ca paścātpiṣṭena cālipya sūtra ṇāveṣṭya sarvataḥ . daśa pūrvāya tā rekhā daśa caivottarāyatāḥ . sarvavāstuvibhāgeṣu vijñeyā navakā nava . ekāśītipadaṃ kṛtvā vāstuvitsarvavāstuṣu . padasthān pūjayeddevāṃ striṃśatpañcadaśaiva tu 45 . dvātriṃśadbāhyataḥ pūjyāḥ pūjyāścāntastrayodaśa . nāmatastān pravakṣyāmi sthānāni ca nibodhata . īśānakoṇādiṣu tān pūjayeddhaviṣā naraḥ . śikhī caivātha parjanyo jayantaḥ kuliśāyudhaḥ . sūryasatyau bhṛśaścaiva ākāśo vāyureva ca . pūṣā ca vitathaścaiva vṛhatkṣatayamāvubhau . gandharvo bhṛṅgarājaśca mṛgaḥ pitṛgaṇastathā . dauvāriko'tha sugrīvaḥ puṣpadanto jalādhipaḥ . asuraḥ śoṣapāpau ca rogohirmukhya eva ca . bhallāṭaḥ somasarpau ca aditiśca ditistathā . bahirdvātriṃśadete tu tadantastu tataḥ śṛṇu . īśānādicatuṣkoṇasasthitāna pūjayedabudhaḥ . āpaścaivātha māvitro jayorudrastathai ca madhye navapade brahmā tasyāṣṭau ca samīpagān . sādhyānekāntarān vidyāt pūrvādyānnāmataḥ śṛṇu . aryamā savitā caiva vivasvān vibudhādhipaḥ . mitro'tha rājayakṣmā ca tathā pṛthvīdharaḥ smṛtaḥ . aṣṭamaścāpabatmastu parito brahmaṇaḥ smṛtāḥ . āpaścaivāpavatsaśca parjyanyo'gnirditistathā . padikānāntu vargo'yamevaṃ koṇeṣvaśeṣataḥ . tanmadhye tu bahirviṃśat dvipadāste tu sarvaśaḥ . aryamā ca vivasvāṃśca mitraḥ pṛthvīdharastathā . brahmaṇaḥ paritodikṣu tripadāste tu sarvaśaḥ . vaṃśānidānīṃ vakṣyāmi ṛjūnapi pṛthak pṛthak . vāyuṃ yāvattathā rogāt pitṛbhyaḥ śikhinaṃ punaḥ . mukhyāt bhṛśaṃ tathā śoṣādvitathaṃ yāvadeva tu . sugrīvādaditiṃ yāvat mṛgāt parjanyameva ca . ete vaṃśāḥ samākhyātāḥ kvacicca jayameva tu . eteṣāṃ yastu sampātaḥ padaṃ madhyaṃ samaṃ tathā . marma caitatsamākhyātaṃ triśūlaṃ koṇagañca yat . stambhanyāseṣu varjyāni tulāvidhiṣu sarvadā . kīlocchiṣṭopaghātādi varjayed yatnato janaḥ . sarvatra vāsturnirdiṣṭo pivṛvaiśvānarāyataḥ . mūrdhanyagniḥ samādiṣṭo mukhe cāpaḥ samāśritaḥ . pṛthvīdharo'ryamā caiva stanayostāvadhiṣṭhitau . vakṣaḥsthale cāpavatsaḥ pūjanīyaḥ sadā budhaiḥ . netrayorditiparjanyau śrautre'ditijayantakau . sarpendrāvaṃsasaṃsthau tu pūjanīyau pragatnataḥ . sūryasatyādayastadvat bāhvoḥ pañca ca pañca ca . rudraśca rājayakṣmā ca vāmahaste samāsthitau . sāvitraḥ savitā tadvadhastaṃ dakṣiṇamāsthitau! vivasvānatha mitraśca jaṭhare saṃvyavasthitau . pūṣā ca pāpayakṣmā ca hastayormaṇibandhane . tathaivāsuraśoṣau ca vāmapārśvaṃ samāśritau . pārśve tu dakṣiṇe tadvat vitathaḥ savṛhatkṣataḥ . ūrvoryamāmbupau jñeyau jānvorgandharvapuṣpakī . jaṅghayorbhṛśa sugrīvau sphiksthau dauvāriko mṛgaḥ . jayaśakrau tathā meḍhre pādayoḥ pitarastathā . madhye navapade brahmā hṛdaye sa tu pūjyate . catuḥṣaṣṭipadovāstuḥ prāsāde brahmaṇā smṛtaḥ . brahmā catuṣpadastatra koṇeṣvardhapadāstathā . bahiḥ koṇeṣu vāstau tu sārdhāścābhayasaṃsthitāḥ . viṃśatirdviṣadāścaiva catuḥṣaṣṭipade smṛtāḥ . gṛhārambheṣu kaṇḍūtiḥ svāmyaṅge yatra jāyate . śalya tvapanayettatra prāsāde bhavane tathā . saśalyaṃ bhayadaṃ yasmādaśalyaṃ śubhadāyakam . hīṃnādhikāṅgatāṃ vāstoḥ sarvathā tu vivarjayet . nagara grāmadeśeṣa sarvatraivaṃ vivarjayet . catuḥśālaṃ triśālañca dviśālaṃ caikaśālakam . nāmatastān pravakṣyāmi svarūpeṇa dvijottama! . catuḥśālaṃ pravakṣyāmi svarūpannāmatastathā . catuḥśālañcaturdvārairalindaiḥ sarvatomukham . nāmnā tat sarvatobhadraṃ 1 śubhaṃ devanṛpālayam . paścimadvārahīnañcaḥ nandyāvartaṃ 2 pracakṣate . dakṣiṇadvārahīnantu vardhamānaṃ 3 pracakṣate . pūrvadvāravihīnaṃ tat svastikaṃ 4 nāma viśrutam . rucakaṃ 5 cottaradvāravihīnaṃ tat pracakṣate . saumyaśīlāvihīnaṃ yattriśālaṃ dhānyaka 6 ñca tat . kṣemavṛddhikaraṃ nṝṇāṃ bahuputraphalapradam . śālayā pūrvayā hīnaṃ sukṣetramiti 7 viśrutam . dhanyaṃ yaśasyamāyuṣyaṃ śokamoha vināśanam . śālayā yāmyayā hīnaṃ yattriśālaṃ tu śālayā . kulakṣayakaraṃ 8 nṝṇāṃ sarvavyādhivināśanam . hīnaṃ paścimayā yattu pakṣaghnaṃ 9 nāma tat punaḥ . mitra bandhūn sutān hanti tathā sarvabhayāvaham . yāmyāparābhyāṃ śālābhyāṃ dhanyaṃ 10 dhānyaphalapradam . kṣemavṛddhikaraṃ nṝṇāṃ tathā putraphalapradam . yamasūryañca 11 vijñeyaṃ paścimottaraśālikam . rājāgnibhayadaṃ nṝṇāṃ kulakṣayakaraṃ ca tat . udakpūrve tu śāle hi daṇḍākhyaṃ 11 yatra tadbhavet . akālamṛtyubhayadaṃ paracakrabhayāvaham . dhanākhyaṃ 13 pūrvayāmyābhyāṃ śālābhyāṃ yaddviśālakam . tacchastrabhayadaṃ nṝṇāṃ parābhavabhayāvaham . cullī 14 pūrvāparābhyāṃ tu sā bhavenmṛtyu sūcinī . vaidhavyadāyakaṃ strīṇāmanekabhayakārakam . kāryamuttarayāmyābhyāṃ śālābhyāṃ bhayadaṃ nṛṇām . siddhārthasaṃjñaṃ 15 varjyāṇi dviśālāni sadā budhaiḥ . athātaḥ saṃpravakṣyāmi bhavanaṃ pṛthivīpateḥ . pañcaprakāraṃ tatproktamuttamādivibhedataḥ . aṣṭottaraṃ hastaśataṃ dvistaraścottamomataḥ . caturbanyeṣu vistāro hīyate cāṣṭabhiḥ karaiḥ . caturthāṃśādhikaṃ dairghyaṃ pañcasvapi nigadyate . yuvarājasya vakṣyāmi tathā bhavanapañcakam . ṣaḍbhiḥ ṣaḍbhistathāśītirhīyate tatra vistarāt . tryaṃśena cādhikaṃ dairghyaṃ pañcasvapi niyadyate . senāpateḥ pravakṣyāmi tathā bhavanapañcakam . catuḥṣaṣṭistu vistārāt ṣaḍbhiḥ ṣaḍbhistu hīyate . pañcasveteṣu dairghyañca ṣaḍbhāgenādhika bhavet . mandriṇāmatha vakṣyāmi tathā bhavanapañcakam . catuścatubhirhīnā syāt karaṣaṣṭiḥ pravistare . aṣṭāṃśenādhikaṃ dairghyaṃ pañcakhapi nigadyate . sāmantāmātyalokānāṃ vakṣye bhavanapañcakam . catvāriṃśattathāṣṭau ca caturbhirhīyate kramāt . caturthāṃśādhikaṃ dairghyaṃ pañcasveteṣu śasyate . śilpikañca kināñcaiva veśyānāṃ gṛhapañcakam . aṣṭāviṃśat karāṇāntu trihīnaṃ vistare kramāt . dviguṇaṃ dairghyamevoktaṃ madhyameṣvevameva tat . dūtīkarmādhikṛtānāṃ vakṣye bhavanapañcakam . caturthāṃśādhikaṃ dairvyaṃ vistārodvādaśaiva tu . ardhārdhakarahāniḥsyādvistārātpañcaśaḥ kramāt . daivajñaguruvaidyānāṃ sabhāstārapurodhasām . teṣāmapi pravakṣyāmi tathā bhavanapañcakam . catyāriṃśattu bistārāccaturbhirhīyate kramāt . pañcasveteṣu dairghyañca ṣaḍbhāgenādhikaṃ bhavet . cāturvarṇyasya vakṣyāmi sāmānyaṃ gṛhapañcakam . dvātriṃśatiḥ karāṇāntu caturbhirhīyate kramāt . ā ṣoḍaśāditi paraṃ nūnamantyāva sāyinām . daśāṃśenāṣṭabhāgena tribhāgeṇātha pādikam . adhikaṃ dairghyamityāhurbrāhmaṇādeḥ praśasyate . senāpaternṛpasyāpi gṛhayorantareṇa tu . nṛpavāsagṛhaṃ kāryaṃ bhāṇḍāgārantathaiva ca . senāpatergṛhasyāpi cāturvarṇyasya cāntare . vāsāya ca gṛhaṃ kāryaṃ rājapūjyeṣu sarvadā antaraprabhavānāñca svapitrīrgṛhamiṣyate . tathā hastaśatādardhaṃ gaditaṃ vanavāsinām . senāpaternṛpasyāpi saptatyā sahite kṛte . caturdaśahṛte vyāse śālāvyāsaḥ prakīrtitaḥ . pañcatriṃśānvite tasminnalindaḥ samudāhṛtaḥ . tathā ṣaḍtriṃśaddhastā tu saptāṅgulasamanvitā . viprasya mahatī śālā na dairghyaṃ paratobhavet . daśāṅgulādhikā tadvat kṣatriyasya nigadyate . pañcatriṃśatkarā vaiśye aṅgulāni trayodaśa . tāvatkaraiva śūdrasya yutā pañcadaśāṅgulaiḥ . śālāyāstu tribhāgeṇa yasyāgre vīthikā bhavet . soṣṇīṣaṃ nāmaṃ tadvāstu, paścāt sāyācchrayaṃ bhavet . pārśvayorvī thakā yatra sāvaṣṭambhantaducyate . samantādvīthikā yatra susthitaṃ tadihīcyate . śubhadaṃ sarvametatsyāccātuvarṇye caturvidham . vistārāt ṣoḍaśobhāgastathā hastacatuṣṭayam . prathamo bhūmikocchrāya upariṣṭāt prahīyate . dvādaśāṃśena sarvāsu bhūmikāsu tathocchrayaḥ . pakveṣṭakābhavā bhittiḥ ṣoḍaśāṃśena vistarāt . dāravairapi kalpyā syāttathā mṛṇmayabhittikā . garbhamānena mānantu sarvavāstuṣu śasyate . gṛhavyāsasya pañcāśadaṣṭādaśabhiraṅgulaiḥ . saṃyutodvāraviṣkambho dviguṇaścocchrayo bhavet . dvāraśākhāsu bāhulyamucchrāyaḥkarasammitaiḥ . aṅgulaiḥ sarvavāstūnāṃ pṛthutvaṃ śasyate budhaiḥ . udumbarottarāyāmastadardhārdhaṃ pravistarāt 253 a° . athātaḥ saṃpravakṣyāmi stambhamānavinirṇayam . kṛtvā svabhavanocchrāyaṃ sadā saptaguṇaṃ budhaiḥ . aśītyaṃśaḥ pṛthatva syādagreṇāṣṭaguṇaiḥ saha . rucakaścaturasraḥ syādaṣṭāsro vajra ucyate . dvivajraḥ ṣoḍaśāsvastu dvātriṃśāsraḥ pralīnakaḥ . madhyapradeśe yastambhī vṛttovṛtta iti smṛtaḥ . ete pañca mahāstambhāḥ praśastāḥ sarvavāstuṣu . padmavallīlatākumbhapatradarpaṇarūpitāḥ . stambhasya navamāṃśena padmakumbhāntarāṇi tu . stambhatulyā tulā proktā hīnā copatulā tataḥ . tribhāgeṇeha sarvatra caturbhāgeṇa vā punaḥ . hīnaṃ hīnaṃ caturthāṃśāt tathā sarvāsu bhūmiṣu . vāsageheṣu sarveṣā praveśo dakṣiṇena tu . dvārāṇi tu pravakṣyāmi praśastānīha yāni tu . pūrveṇendraṃ jayantañcadvāraṃ sarvatra śasyate . yāmya ñca vitathañcaiva dakṣiṇena vidurbudhāḥ . paścime puṣpadantaṃ ca vāruṇañca praśasyate . uttareṇa tu bhallāṭaṃ saumyaṃ tu śubhadaṃ bhavet . tathā vāstuṣu sarvatra vedhaṃ dvārasya varjayet . dvāre tu rathyayā viddhe bhavet sarvakulakṣayaḥ . taruṇā dveṣyabāhulyaṃ śokaḥ paṅkena jāyate . apasmāro bhavennūnaṃ kūpavedhena sarvadā . vyathā prasravaṇena syātkīlenāgnibhayaṃ bhavet . vināśo devatāviddhe stambhena strīkṛto bhavet . gṛhabharturvināśaḥ syāt gṛheṇa ca vyadhe kṛte . amedhyāvaskarairviddhe gṛhiṇī bandhakī bhavet . tathā śastrabhayaṃ vidyādantayajasya gṛheṇa tu . ucchrāyāddviguṇāṃ bhūmiṃ tyaktvā vedho na jāyate . svayamutpāṭite dvāre unmādogṛhavāsinām . svayaṃ vā pihite vidyāt kulanāśaṃ vicakṣaṇaḥ . mānādhike rājabhayaṃ nyūne taskarato bhavet . dvāropari ca yaddvāraṃ tadantakamukhaṃ smṛtam . adhvanomadhyadeśe tu adhiko yasya vistaraḥ . vajrantu saṅkaṭaṃ madhye sadyobharturvināśanam . tathānyapīḍitaṃ dvāraṃ bahudoṣakaraṃ bhavet . mūladvārāttathānyattu nādhikaṃ śomanaṃ bhavet . kumbhaśrīparṇivallībhirmūladvārantu śobhayet . pūjayeccāpi tannityaṃ valinā cākṣatodakaiḥ . bhavanasya vaṭaḥ pūrve digbhāge sarvakāmikaḥ . udumbarastathā yānye vāruṇyāṃ pippalaḥ śubhaḥ . plakṣaṃścottaratodhanyo viparītāstvasiddhaye . kaṇṭakī kṣīravṛkṣaśca asanaḥ phalinīdrumaḥ . bhāryāhānyai prajāhānyai bhavatāṃ kramaśastadā . na cchidyātyadi tānanyānantare sthāpayecchubhān . punnāgāśokavakulaśamītilakacampakān . dāḍimīpippaladrākṣā stathā kusumamaṇḍapān . jambīrapūgapanasadrumaketakībhirjātīsarojaśatapatrikamallikābhiḥ . yannālikerakadalīdalapāṭalābhiryuktaṃ tadatra bhavana śriyamātanīti 254 a° . dvāravedhe varāhavākyaṃ pī° dhā° vyākhyātaṃ yathā mārgatarukoṇakūpastambhabhramaviddhamaśubhadaṃ dvāram . ucchṛāyāddviguṇitāṃ bhūmiṃ tyaktvā na doṣāyeti vṛ° sa° bhramojalanirgamapradeśaḥ praṇāliketyarthaḥ . viddhaṃ sammukhāvasthitam . atrocchrāyo dvārasya gṛhyate . tathā ca vargaḥ dvārocchrāyāddviguṇitāṃ bhūmiṃ tyaktvā bahiḥsthitāḥ . na doṣāya bhavantyeva iti . rathyāviddhaṃ dvāraṃ nāśāya kumāradoṣadaṃ taruṇā . paṅkadvāre śoko vyayo'mbuni srāviṇi proktaḥ . kūpenāpasmāro bhavati vināśaśca devatāviddhe . krameṇa strīdoṣaḥ kulanāśo vrahmaṇo'bhimukhe bhavati vṛ° sa° paṅkaviddhaṃ dvāraṃ paṅkadvāraṃ yasya dvārasyāgrataḥ nirantaraṃ paṅkastiṣṭhati . devatā surapratibhā . nāśaḥ svāmina eva . brahmavedha ekāśītipadacakrasthitabrahmavedho gṛhyate . yadāha viśvakarmā gṛhamadhye kṛtaṃ dvāraṃ dravya ghānyavināśanamiti viśeṣamāha bharadvājaḥ śiro marmāṇi vaṃśañca nālaṃ madhyaṃ ca sarvaśaḥ . vihāya vāstumadhyaṃ ca dvārāṇi viniveśayediti vāstumadhyaṃ brahmasthānam . tatra dvāraṃ cennidhanapradamiti vaśiṣṭhokteśca asyāpavādamāha viśvakarmā devāgāre vihāre ca prapāyāṃ maṇḍapeṣu ca . pratolyāṃ ca makhe vāstumadhye dvāraṃ niveśayediti vāstumadhyaṃ brahmasthānaṃ devālayādisthāneṣu kṛtasya gṛhāntargatadvārasya brahmaṇo na vedha iti niṣkuṣṭo'rthaḥ . gṛhakarmaṇi varjyakāṣṭhamāha jyo° ta° kṣīrivṛkṣodbhavaṃ dāru gṛheṣu na niveśayet . kṛtādhivāsaṃ vihagairanilānalapīḍitam . gajairvibhagnañca tathā vidyunnirghāta pīḍitam . caityadevālayotpannaṃ vajrabhagnaṃ śmaśānajam . devādyadhiṣṭhitaṃ dāru nīpanimbavibhītakān . kaṇṭakino'sāratarūn varjayet gṛhakarmaṇi . vaṭāśvatthau ca nirguṇḍīṃ kovidārāṃstathaiva ca . plakṣakaṃ śālmalīñcaiva palāśañca vivarjayet . gṛhajātaraktapuṣpavṛkṣādiphalamuktaṃ tatraiva raktapuṣpādbhayaṃ prāhuḥ kṣīriṇā ca paśorbhayam . kaṇṭhakyaribhayaṃ kuryāt gṛhabhedañca śālmaliḥ vāstumadhyedigbhedāt kūpaphalamuktam mu° ci° kūpe vāstormadhyadeśe'rthanāśastvaiśānyādau puṣṭiraiśvaryavṛddhiḥ . sūnornāśaḥ strīvināśomṛtiśca sampatpīḍāśatrutaḥ syācca saukhyam mū° yāstorgṛhasya madhyadeśe madhyabhāge kūpe jalakūpe kṛte sati svāmino'rthanāśaḥ syāt . athaiśānyādiṣu puṣṭirityādiphalam . yathā aiśānyāṃ kūpe puṣṭiḥ . pūrvasyāṃ kūpe aiśvaryavṛddhiḥ . āgneyyāṃ kūpe putranāśaḥ . dakṣiṇasyāṃ kūpe strīvināśaḥ . nairṛtyāṃ kūpe gṛhakarturmṛtiḥ . paścimāyāṃ kūpe sampat . vāyavyāṃ kūpe śatrutaḥ sakāśātpīḍā . uttarasyāṃ kūpe sukham . gṛhasvāmina eva pī° dhā° . evaṃ gṛhasanniveśaprakāre'vadhārite'dhunā gṛhārambhakālaḥ pradarśyate . tatrādau sauramāsabhedena vāstu naramukhādipradarśanena pūrvādimukhagṛhārambhakālamāha viśva° vā° śā° vāstunāgaṃ jagatprāṇaṃ pūrvasyāṃ pratha māśritam . kukṣipradeśe nikhanedvāstunāgasya mantritaḥ . triṣu triṣu ca māseṣu nabhasyādiṣu ca kramāt . yaddiṅmukho yāstunarastanmukhaṃ sadanaṃ śubham . anyadiṅmukhagehaṃ tu duḥkhaśokabhayapradam . vṛṣārkāditrika mevāṃ siṃhādi gaṇayedgṛhe . devālaye ca mīnādi taḍāge makarādikam . pūrvādiṣu śiraḥ kṛtvā nāgaḥ śete trimistribhiḥ . bhādrādyairvāmapārśvena tasya kroḍe gṛhaṃ śubham vyaktamāha jyo° ta° vāstupramāṇena tu yātrakeṇa vāmena śete khalu nityakālam . tribhista māsaiḥ parivṛtya bhūmau taṃ vāstunāgaṃ pravadanti vṛddhāḥ bhādrādike vāsavadik śirāḥ syāt mārgādikeṣu triṣu yāmyamūrdhā . pratyak śirāḥ syāt khalu phālgunādau jyeṣṭhādi kauvera śirāḥ sanāgaḥ . mūrdhni khāte bhavenmṛtyuḥ pṛṣṭhe syāt putrabhāryayoḥ . jaghane'rthakṣayaṃ vidyāt sarvasampattathodare gṛhārambhādyupayogirāhumukhādikamāha vā° śā° īśānataḥ kālasarpaḥ saṃhāreṇa prasarpati . vidikṣu śeṣavāstośca mukhaṃ tyajya caturthakam . khanecca sauramānena vyatyaye cāśubhaṃ bhavet . catustridvikaśālānāmeṣa doṣo na vidyate . ekaṃ nāgendrasaṃśuddhyā mandirārambhaṇaṃ śubham . adhomukhe ca nakṣatre śubhe'hni śubhavāsare . candratārānukūle ca bhavanārambhaṇaṃ śubham . triṣu triṣu ca māseṣu mārgaśīrṣādiṣu kramāt . pūrbadakṣiṇatoyeśapaulastyāśāṃ kramādaguḥ (rāhuḥ) stambhe dhana vināśaḥ syāt dvāre vahnibhayaṃ bhavet . gamane kāryahāniḥ syāt gṛhārambhe kulakṣayaḥ . rakṣaḥkuverāgni jaleśayāmyāvāyavyukāṣṭhāsu ca sūryavāsāt . vasedasāvaṣṭasu digbhacakre mukhe vivarjyo gamane gṛhe ca . śiraḥkhāte vināśaḥ syānmātāpitrośca pṛṣṭhake . strīputra nāśaḥ puccha tu gotraputravināśanam . kukṣau sarvasamṛpti syāddhanadhānyasutāgamaḥ . siṃhādiṣu trimāseṣu cāgneyyāṃ kukṣimāśritaḥ . vṛścikādiṣu īśānyāṃ kumbhādiṣu ca vāyudik . vṛṣāditriṣu nairṛtyāṃ mukhapucchaṃ na śobhanam . gṛhārammavihitamāsādi viśva° vā° śā° uktaṃ yathā caitre vyādhimavāpnoti yo navaṃ kārayedgṛham . vaiśākhe dhanaratnāni jyaiṣṭhe mṛtyuṃ tathaiva ca . āṣāḍhe bhṛtyaratnāni paśuvarjamavāpnuyāt . śrāvaṇe mitralābhaṃ ca hāniṃ bhādrapade tathā . yuddhaṃ caivāśvine māsi kārtike dhanadhānyakam . dhanavṛddhiṃ mārgaśīrṣe pauṣe taskaratobhayam . māghe cāgnibhayaṃ vidyāllakṣmīvṛddhiśca phālgune . gṛhasaṃsthāpanaṃ sūrye meṣasthe śubhadaṃ bhavet . vṛṣasthe dhanavṛddhiḥ syānmithune maraṇaṃ bhavet . karkaṭe śubhadaṃ proktaṃ siṃhe bhṛtyavivardhanam . kanyā rogaṃ tulā saukhyaṃ vṛścike dhanadhānyakam . kārmuke ca mahāhānirmakare syāddhanāgamaḥ . kumbhe'rke ratnalābhaḥ syānmīne mṛtyubhayāvaham . cāpamīnanṛyukkanyā māsā doṣā vahāḥ smṛtāḥ . jyaiṣṭhorjamāghasiṃhākhyāḥ sauramāne tu śobhanāḥ . māghe tapasye tapasi mādhave nabhasi tviṣe . ūrje ca gṛhanirmāṇaṃ putrapautradhanapradam . niṣiddheṣvapi kāleṣu sānukūle śubhe dipe . tṛṇadārugṛhārambhe māsadoṣo na vidyage . pāṣāṇeṣṭakagehāni nindyamāse na kārayet . nindyamāse'pi candrasya māsena śubhadaṃ gṛham tatra sauracāndramāsaviśeṣasya grāhyatāṃ māsabhedena pūrvādimukhagṛhakaraṇañcāha mu° ci° kumbhe'rke phālgune prāgaparamukhagṛhaṃ śrāvaṇe siṃhakarkyoḥ pauṣe nakre ca yāmyottaramukhasadanaṃ gī'jage'rke ca rādhe . mārge jūkālige sat dhruvamṛduvaruṇasvātivasvarkapuṣyaiḥ sūtīgehaṃ tvadityāṃ haribhavidhibhayostatra śastaḥ praveśaḥ . kaiścinmeparavau madhau, vṛṣabhage jyaiṣṭhe, ḍhucau karkaṭe, bhādre siṃhagate, ghaṭe'śvayuji corje'lau mṛge pauṣake . māghe nakraghaṭe śubhaṃ nigaditaḥ gehaṃ tathorje na satkanyāyāṃ ca tathā dhanuṣyapi na sat kṛṣṇādimāsādbhavet mū° . kumbhe kūmbhasthite sūrye phālgune ca māsi prāgaparamukhaṃ gṛhaṃ prāṅmukhaṃ paścimamukhaṃ ca gṛhaṃ sat śubhaphaladaṃ syādityarthaḥ . śrāvaṇe māsi siṃhakarkisaṃsthārke prāgaparamukhaṃ gṛhaṃ sat . pauṣe māse nakre makarasaṃsthārke ca prāgaparamukhaṃ gṛhaṃ sat . atha gojage vṛṣameṣage sūrye rādhe vaiśākhe māse ca tathā mārge mārgaśīrṣe māsi jūkālige tulāvṛścikagate sūrye sati yāmyottaramukhaṃ sadanam dakṣiṇamukhaṃ uttaramukhaṃ ca sadanaṃ sat yadāha nāradaḥ gṛhasaṃsthāpanaṃ sūrye meṣasthe śubhadaṃ bhavet . vṛṣasthe dhanavṛddhiḥ syānmithune maraṇaṃ dhruvam . karkaṭe śubhadaṃ proktaṃ siṃhe bhṛtyavivardhanam . kanyā rogaṃ tulā saukhyaṃ vṛścike dhanavardhanam . kārmuke tu mahāhānirmakare syāddhanāgamaḥ . kumbhe tu ratnalābhaḥ syānmone sadma bhayāvahamiti cāndramāsaphalānyāha śrīpatiḥ śokodhānyaṃ mṛtipaśuhṛtirdravyavṛddhirvināśoyuddhaṃ bhṛtyakṣatirathaḥdhanaṃ śrīśca vahnebhayañca . lakṣmīprāptirbhavati bhavanārambhakartuḥ krameṇa caitrādūce muni riti phalaṃ vāstuśāstrīpadiṣṭam iti anyacca āṣāḍhacaitrāśvayujīrjamāghajyaiṣṭheṣu ca prauṣṭhapadeṣu nūnam . niketanānāṃ ghaṭanaṃ nṛpāṇāṃ yogeśvarācāryamate na śastam iti . mate na iti padacchedaḥ . atra saurāṇāṃ cāndramāsānāṃ mahān śubhāśubhaphaladabhedena virodhaḥ . atra cikīrṣitagṛhadvārānukūlaravisaṃkramasamīcīnavihitamāseṣveva vaiśākhādiṣu gṛhārambhaḥ kārya iti virodhābhāvaḥ iti pitṛcaraṇāḥ . tatra dvāraniyamamāha śrīpatiḥ karkinakraharikumbhagate'rke pūrvapāścamamukhāni gṛhāṇi . taulimeṣavṛṣavṛścikayāte dakṣiṇottaramukhāni ca kuryāt . anyayā yadi karoti durmatirvyādhiśokadhananāśamaśnute . mīnacāpamithunāṅganāgate kārayenna gṛhameva bhāskare iti . karkārkasahite śrāvaṇe māsi tādṛśameva gṛham uktāddhetoḥ . eva makarārkasahite pauṣe māse anenaiva hetunā dakṣiṇottaramukhaṃ gṛhaṃ meṣavṛṣārkasahite vaiśākhe syāt . tulāvṛścikārkasahite mārgaśīrṣamāse tathaiva gṛhaṃ syādityarthaḥ . athātra saurāṇāṃ cāndrāṇāṃ ca māsānāṃ niṣedhastṛṇādinirmeyagṛhādyārambhe naiva bhavati . yaduktaṃ vyavahārasamuccaye niṣiddheṣvapi ṛkṣeṣu svānukūle śubhe dine . tṛṇadārugṛhārambhe māsadoṣo na vidyate iti . jaganmohane'pi pāṣāṇeṣṭādigehādi nindyamāse na kārayet . tṛṇadārugṛhārambhe māsadoṣo na vidyate atra kecidaniyatadiggṛhārambhe savadā kāladoṣo na pravartata ityāhuḥ tanna vacanābhāvāt . kiṃ ca diṅmūḍhe kulanāśaḥ syādityaniyata diggṛhasya vicārakīṭisanniveśābhāvāt . atha gṛha nirmāṇanakṣatrāṇyāha . dhruveti . dhruvāṇi mṛdūni ca prasiddhāni varuṇaḥ śatabhaṃ svātī prasiddhā vasuḥ dhaniṣṭhā arkohastā puṣyaśca eṣu bheṣu gṛhanirmāṇaṃ sat śubhaphaladam . yadāha gargaḥ tryuttare'pi ca rohiṇyāṃ puṣye maitre 17 karadvaye 13 . 14 . dhaniṣṭhādvitaye pauṣṇe 27 gṛhārambhaḥ praśasyate atra vākye mṛgānabhidhāne'pi taduktirmaheśvaravākyālocanena prārambho bhavanasya vāruṇa 24 mṛdu 14 . 17 . 5 . 27 svātyarka 13 puṣyadhruvai 4 . 12 . 21 . 26 . rvasvṛkṣeṇa 23 yutairiti atha sūtikāgṛhanirmāṇe viśeṣamāha sūtīgehamiti . adityāṃ punarvasau sūtikāgṛhanirmāṇaṃ śastam . tatreti tatra sūtikāgṛhe hari bhavidhibhayoḥ śravaṇābhijitornakṣatrayoḥ praveśaḥ śastaḥ . uktaṃ ca śrīpatinā punarvasau ca sūtikāgṛhasya nirmitiḥ śubhā . virañciviṣṇubhāntare praveśanaṃ hitaṃ bhavet iti . tadetadbrāhmaṇavyatiriktavarṇatrikaparam yadāha lallaḥ punarvasau nṛpādīnāṃ kartavyaṃ sūtikāgṛham . śravaṇābhijitormadhye praveśaṃ tatra kārayediti āvaśyakatve tu śravaṇābhijitormuhūrtastadudayo vā grāhyaḥ ityarthaḥ . vrāhmaṇasya tu prāguktanakṣatreṣyeva sūtikāgṛhanirmāṇapraveśau . tatra sūtikāgṛhaṃ nairṛtyāṃ kāryaṃ yadāha vṛddhavaśiṣṭhaḥ aindryāṃ tu vikrayasthānamāgneyyāṃ pacanālayaḥ . vāruṇyāṃ bhojanagṛhaṃ nairṛtyāṃ sūtikāgṛham . yāmyāyāṃ śayanasthānaṃ vāyavyāṃ paśumandiram . kauveryāṃ tu dhanasthānamaiśānyāṃ devatālayaḥ iti . mṛtibhāskare gargaḥ vāre'nukūle rāśau tu dine doṣavivarjite . sānukūladiśi proktaṃ sūtikābhavanaṃ budhairiti kālaniyama ukto ratnakośe āsannaprasave māsi kuryāccaiva viśeṣataḥ . tadvat prasavakāle syāditi śāstreṣu niścayaḥ iti . varāheṇātrānekanakṣatrāṇāmabhidhānaṃ kṛtaṃ yathā hastādityaśaśāṅkatiṣyapavanaprājyeśamitrottarācitrāśviśravaṇeṣu vṛścikaghaṭau hitvā virikte tithau . śukrācāryaśanaiścarajñaśaśināṃ vāre'nukūle vidhau sadbhirveśmani sūtikāgṛhavidhiḥ kṣemaṅkaraḥ kīrtyate iti . veśmani caturthasthāne sadbhiḥ śubhagrahaiḥ . sūtikāgṛhapraveśe kālaviśeṣamāha jyotivasiṣṭhaḥ athātaḥ saṃpravakṣyāmi sūtikāgāraveśanam . māsi tu navame prāpte pūrvapakṣe śubhe dine . prasūtisambhave kāle sadya eva praveśayediti pūrvapakṣe śuklapakṣe . praveśe nakṣatrādīnyāha gargaḥ rohiṇyaindavapauṣṇeṣu svātīvāruṇayorapi . puṣye punarvasau hastadhaniṣṭhātryuttarāsu ca . maitratvāṣṭre tathāśvinyāṃ sūtikāgāra veśanam . sarveśubhagrahāḥ kendre pāpāśca triṣaḍāyagāḥ . śubhāṃśe śubhasandṛṣṭe sūtikāgāraveśanamiti . prāgabhihitānāṃ sauracāndramāsānāṃ prakārāntareṇaikapākyatāṃ śārdūlavikrīḍitenāha . kaiściditi pūrvadigdvāravaśenaikavākyatā uktā idānīmetādṛśamucyate meṣasaṃsthe ravau madhau caitremāsi gehaṃ prārabdhaṃ śubhaṃ syāt . tathā vṛṣasthe sūrye jyaiṣṭhe māsi, karkasthe'rke śucāvāṣāḍhe, siṃhagate'rke bhādrapade māsi, ghaṭe tulāsthe ravau āśvayuji āśvinamāsi . alau vṛścikage'rke ūrje kārtike māsi . mṛge makarasthe'rke pauṣe māsi, nakraghaṭe makarakumbhasthe'rke māghe māsi prārabdhaṃ gṛhaṃ śubhaṃ syāt ityarthaḥ iti kaiścinnigaditam . asyāyamāśayaḥ . mīnacāpetyādinā dvisvabhāvarāśayo niṣiddhāḥ śoko dhānyamityādinā ca kiyantaścāndrā api māsā niṣiddhāḥ . ato'nthe saurāścāndrā vā vihitāsteṣāmayameva ekavākyatāprakāraḥ . meṣasthe ravau caitre'pi gṛhaṃ śubham . yastu caitroniṣiddhaḥ sa mīnārkaviṣayaḥ . vṛṣabhasthe rabau jyaiṣṭhe'pi śubham . vaiśāsvastu vihitaevāsti jyeṣṭho niṣiddhaḥ sa mithunārkaviṣayaḥ . karkaṭasthe sūrye āṣāḍhe'pi śubhaṃ āṣāḍhaniṣedhastu mithunārkaviṣayaḥ . siṃhagate sūrye bhādrapade'pi śubham . śrāvaṇaścettatra syātsa vihitatvādeva śubhaḥ . yastu bhādrapadaniṣedhaḥ sa kanyārkaviṣayaḥ . tulāgate sūrye āśvine'pi śubham . yastvasya niṣedhaḥ . sa kanyārkaparaḥ . vṛścikasthe sūrye kārtike'pi śubhaṃ syāt niṣedhaviṣayaṃ svayameva vakṣyati . mārgaśīrṣo vihita eva . makarasthe sūrye pauṣe śubhaṃ dhanurarka sāhitye so'pyaśubhaḥ . makarakumbhasthe sūrye māghe'pi śubhaṃ niṣedhastu dhanurarkaviṣayaḥ . ata eva pauṣaphālgunavaiśākhamāghaśrāvaṇakārtikāḥ . māsāḥ syurgṛhanirmāṇe putrārogyaśubhapradāḥ iti nāradavākyam māse tapasye tapasi mādhave nabhasi tvi . ūrje ca gṛhanirmāṇaṃ putrapautradhanapradam iti vasiṣṭhavākyaṃ ca āśvinakāttika māvamāsānāṃ śubhatvapratipādaka tulāvṛścikamakarakumbhārkaviṣayaṃ mīnārkarāhityaprāśastyaparaṃ ca vacanāntarabodhito niṣedhaḥ prāguktaviṣaya eva . phālgunasya śubhatvaṃ kumbhārkaviṣayaṃ mīnārkasāhitye tu niṣiddham . nanu kārtikamāghamāsau śrīpatinā niṣiddhau tayoḥ ko viṣaya ityata āha atheti ūrjaḥ kārtiko māsaḥ kanyāyāṃ kanyāgate ravau na san na śubhaḥ . ca punaḥ tapā māghamāso dhanuṣi dhanurarke na san apiḥ pādapūraṇe . nanvetadayuktaṃ pratibhāti yataścāndramāseṣu caitrādimāsasaṃjñāḥ santi tatra kārtike māsi kanyāsaṃkrāntiḥ . māghe māsi dhanurarkaśca kadāpi na sambhavet . yataḥ kārtikasya māghamāsasya ca śuklapratipadāditriṃśattithayaḥ yāvat tāvat saṃjñetyata āha kṛṣṇādimāsāditi . asti dvividho māsaḥ śuklādiḥ kṛṣṇādiśceti . tatra śuklapratipadamārabhyāmāvāsyāparyantaḥ śuklādiḥ . kṛṣṇapakṣapratipadamārabhya pūrṇimāntaḥ kṛṣṇapratipadādiḥ . yathā . caitraśuklapakṣe matadvaye'pi sa eva caitrapūrṇimāsyanantaraṃ kṛṣṇapakṣaḥ caitramāsa eva evaṃ cāndramāso bhavati . sa eva kṛṣṇapakṣo yadi vaiśākhakṛṣṇapakṣatvena vyavahriyate . bhāviśuklapakṣo vaiśākhaśuklaḥ sarvavādisiddhaḥ . tadā kṛṣṇādirmāsaḥ sambhavati ubhayathā hi śāstre vyavahāraḥ aśvayukkṛṣṇapakṣe tu śrāddhaṃ kuryāt dine dina iti pī° dhā° tatra vihitaniṣiddhatithinakṣatrādinirūpaṇam vā° śā° athātaḥ saṃpravakṣyāmi gṛhakālavinirṇayam . yathākālaṃ śubhaṃ jñātvā tadā bhavanamāramet . mṛdudhruvasvāti puṣyadhaniṣṭhādvitaye ravau (13) . mūle punarvasau saumyavāreprārambhaṇaṃ śubham . ādityabhaumavarjyāḥsyurvārāḥ sarve śubhāvahāḥ . dvitīyā ca tṛtīyā ca pañcamī ṣaṣṭhikā tathā . saptamī daśamī caiva dvādaśyekādaśī tathā . trayo daśī pañcadaśī tithayaḥ syuḥ śubhāvahāḥ . dāridryaṃ pratipat kuryāt caturthīṃ dhanahāriṇī . aṣṭamyuccāṭanaṃ caiva navamī śastraghātinī . darśe rājabhayaṃ caiva bhūte dāra vināśanam . dhaniṣṭhāpañcake naiva kuryāt stambhasamucchrayam . sūtradhārāśalānyāsaṃ prākārādi samārabhet . jāmitraṃ dvividhaṃ caiva vedhopagrahakartarī . ekārgalaṃ tathā lattā yatakrakacasaṃjñakāḥ . pātaśca dvividhovarjyo vyatīpātaśca vadhṛtiḥ . kulikaṃ kaṇṭakaṃ kālaṃ yamadhaṇṭastathaiva ca . kuyogātithivārotyāstithibhotthā bhavārajā . vivāhādipu ye varjyāstevarjyā vāstukarmaṇi bāstucakraṃ tatraiva vāstucakraṃ pravakṣyāmi yacca vyāsena bhāṣitam . yasminnṛkṣe sthito bhānustadādi trīṇi mastake . catuṣkamagrapāde syāt punaścatvāri paścime . pṛṣṭhe ca trīṇi ṛkṣāṇi kukṣau catvāri vāmataḥ . catvāri dakṣiṇe kukṣau pucche bhatrayameva ca . mukhe bhatrayamevaṃ syuraṣṭāviṃśatitārakāḥ . śirastārāgnidāhāya gṛhodvāso'grapādayoḥ . sthairyaṃ syāt paścime pāde pṛṣṭhe caiva dhanāgamaḥ . kukṣau syāddakṣiṇe lābhaḥ pucche ca svāmināśanam . vāmakukṣau ca dāridryaṃ mukhe pīḍā nirantaram . tatra varjyakālamāha viśva° vā° śā° . kṛṣṇapakṣe tithau rikte gaṇḍānte ravisaṃkrame . ravibhaumadime viṣṭau vyatīpāte ca vaidhṛtau . māsadagdhaṃ vāradagdhaṃ tithidagdhaṃ ca varjayet . anukteṣvapi dhiṣṇyeṣu na kartavyaṃ kadācana krakacaṃ candradagdhaṃ ca yogānāṃ vajrasaṃjñakam . utpātairdūṣitamṛkṣaṃ trispṛśaṃ darśasaṃjñakam . vajravyāghātaśūleṣu vyatīpātātigaṇḍayoḥ . viṣkambhagaṇḍaparighaṃ varjayitvā ca kārayet . vihitamuhūrtamāha tatraiva svātau maitre'tha māhendre gāndharve bhagarohiṇe . tathā vairājasāvitre muhūrte gṛhamāramet . candrādi sabalaṃ jñātvā śubhaṃ lagnaṃ nirīkṣya ca . stambhocchāyādi kartavyamanyatra parivarjayet . tithibhedena pūrvādidiṅmukhagṛhārambhaniṣedhamāha mu° ci° pūrṇendutaḥ prāgvadanaṃ navamyādiṣūttarāsyantvatha paścimāsyam . darśāditaḥ śukladale navamyādau dakṣiṇāsyaṃ na śubhaṃ vadanti mū° pūrṇendutaḥ pūrṇimātaḥ kṛṣṇāṣṭamīparyantaṃ prāṅmukhaṃ gṛhaṃ śubhaṃ na vadanti . kṛṣṇanavamītaścaturdaśīparyantaṃ kriyamāṇaṃ gṛhamuttarāsyaṃ na śubham . atha darśāditaḥ śuklāṣṭamīparyantaṃ paścimāsya gṛhaṃ na śubham . śuklanavamītaścardaśīparyantaṃ dakṣiṇāsya gṛhaṃ na śubham vadanti . tāsu tithiṣu tattaddiṅmukhaṃ gṛhaṃ na kartavyam iti vākyārthaḥ phalitaḥ . yadukta vyavahārasamuccaye pūrṇimāto'ṣṭamīṃ yāvat pūrvāsyaṃ varjayedgṛham . uttarāsyaṃ na kurvīta navamyādicaturdaśīm . amāvāsyāṣṭamīṃ yāvatpaścimāsyaṃ vivarjayet navamyādau dakṣiṇāsyaṃ yāvat śuklacaturdaśīmiti digbhedamukhanakṣatrāṇyāha kṛttikādyāḥ sapta pūrve maghādyāḥ sapta dakṣiṇe . maitrādyāḥ paścime sapta dhaniṣṭhādyāstathottare agre candre svāmibhayaṃ karmakartā ca pṛṣṭhake . dakṣiṇe ca dhanaṃ dadyādvāme strīsukhasampadaḥ . gṛhopalakṣyakāryeṣu yatra ṛkṣeṣu candramāḥ . śalākāsaptake deyaṃ kṛttikādikameva ca . ṛkṣaṃ candrasya vāstośca agre pṛṣṭhe na śasyate . lagnādṛkṣādvicāryo'tra candraḥ sadyaḥphalapadaḥ . gṛhe candre sammukhasthe pṛṣṭhasthe na śubhaṃ gṛham . vāmadakṣiṇataḥ candraḥ praśasto vāstukarmaṇi
     tatra vihitaniṣiddhalagnādikamāha tatraiva caralagnaṃ carāṃśañca sarvathā parivarjayet . janmabhāccopacayabhe lagne varge tathaiva ca . prārambhaṇaṃ prakurvīta naidhanaṃ parivarjayet . pāpaistriṣaṣṭhāyagataiḥ saumyaiḥ kendratrikoṇage . nirmāṇaṃ kārayedvīmānaṣṭamasthaiḥ khalairmṛtiḥ . manuṣyalagne saumyānāṃ dṛgyoge yogatastathā . kumbhaṃ vihāyānyalagne saumyagrahayutekṣite . jalāśayādivāstūnāṃ prārambhaḥ śubhadaḥ smṛtaḥ atra śubhayogāstatraiva gururlagne raviḥ ṣaṣṭhe dyūne 7 saumye sukhe 4 site . tṛtīyasthe'rka putre'tra tadgṛhaṃ tu śatāyuṣam . bhṛgurlagne'mbare 10 saumye lābhasthāne 11 ca bhāskare . guruḥ kendragato yatra śatavarṣāṇi tiṣṭhati . hivuke 4 jye'mbare 10 candre lābhe 11 ca kujabhāskarau . ārambhaḥ kriyate yasya aṇītyāyuḥ kramāt bhavet . lagne bhṛgau putragejye 5 ṣaṣṭhe bhaume trige ravau . yasya gṛhasya prārambhaḥ sa ca tiṣṭhecchataṃ samāḥ . lagnasthau guruśukrau cet ripu 6 rāśigate kuje . sūrye lābhagate 11 yasya dviśatāvdāni tiṣṭhati . svoccastho vā bhṛgurlagne svocce jīve sukha 4 sthite . svocce lābhagate 11 mande sahasrāṇi samāḥ sthitiḥ . svocce svabhavane saumye lagnasthe vāpi kendragaiḥ . prārambhaḥ kriyate yasya śatadvayaṃ sa tiṣṭhati . ijyottarātrayāhīnduviṣṇu dhātṛjaloḍuṣu . 8 . 12 . 21 . 26 . 9 . 5 . 22 . 4 . 20 . guruṇā sahiteṣveṣu kṛtaṃ gehaṃ śriyā yutam . dvidaivatvāṣṭravārīśa rudrāditi vasūḍuṣu . 16 . 14 . 24 . 6 . 7 . 23 . śukreṇa sahiteṣveṣu kṛtaṃ dhānyapradaṃ gṛham . hastāryamatvāṣṭradasracaturāsyendrabheṣu ca 13 . 12 . 14 . 2 . 4 . 18 . budhena sahiteṣveṣu dhanaputrasukhapradam . kuyogāstatraiva śatrukṣetragataiḥ sveṭairnīcasthairvā parājitaiḥ . prārabdhaṃ yasya bhavanaṃ lakṣmīstasya vinaśyati . eko'pi parabhāgastho daśame saptame'pi vā . varṇādhipe balairhīne tadgṛhaṃ parahastagam . pāpāntaragate lagne candre saumyayutekṣite . aṣṭamasthe'rkaputre ca aśītyabdādvihanyate . mande lagnagate caiva kuje saptamasaṃsthite . śubhai ravīkṣite vāpi śatavarṣānnihanyate . lagnage śaśini kṣīṇe mṛtyusthāne ca bhūsute . prārambhaḥ kriyate yasya śīghraṃ tacca vinaśyati . daśāpatau balairhīne varṇanārthe tathaiva ca . pīḍitarkṣagate sūrye na vidadhyātkadācana . pitṛmūlejyabhāgyārkapauṣṇabheṣu ca 10 . 19 . 8 . 11 . 13 . 27 yat kṛtam . kujena sahiteṣveṣu gṛhaṃ sandahyate'gninā . mūlañca revatī caiva kṛttikāṣāḍhameva ca . pūrvaphālgunī haste ca maghā caiva tu saptakam . eṣu bhaumena yukteṣu vāre tasyaiva veśma yat . agninā dahyate kṛtsnaṃ putranāśaḥ prajāyate . agnittabharkṣagate sūrye candre vā tatra saṃsthite . nirmitaṃ mandiraṃ nūnamagninā paridahyate . jyeṣṭhānurādhake caiva bharaṇīkhātipūrbabhe . dhaniṣṭhāṣvapi ṛkṣeṣu śanistiṣṭheddinasya ca . kṛpaṇo nāmataḥ prokto dhanadhānyādike gṛhe . putre jāte'thavā tasmin dahyate yakṣarākṣasaiḥ . prāsādeṣvevameva syādvāpīkūṣeṣu caiva hi . tasmādvicārya kurvīta gṛhārambhaṃ śubhe śubham . nāśandiśanti makarālikulīralagne, meṣe ghaṭe dhanuṣi karmasu dīrghasūtram . kanyājhaṣe mithunage dhruvamarthalābhaṃ jyotirvidaḥ kalasasiṃhavṛṣeṣu siddhim . sāyāhne tu kṛtaṃ vāstu karturvittavināśadam . mahāniśāsvapi tathā sandhyayornaiva kārayet . bhāvasthagrahaphalāni tatraiva lagne'rke vighnapātaḥ syātkośahāniśca śītagau . mṛtyuṃ rviśvambharāputre dāridryaṃ ravinandane . jīve dharmārthakāmāḥ syuḥ putrotpattiśca bhārgave . candraje kuśalā śaktiryāvadāyuḥ pravartate . dvitayasthe ravau hāniścandre śatru bhayaṃ bhavet . bhūmije bandhanaṃ proktaṃ nānāvighnāni bhānuje . budhe draviṇasampattirgurau dharmābhibardhanam . yathākāmavinodena bhṛgau kāmaṃ vrajet phalam . tṛtīyastheṣu pāpeṣu saumyeṣveṣu viśeṣataḥ . siddhiḥ syādacirā deva yathābhilaṣitaṃ prati . caturthasthānage jīve pūjā sampadyate nṛpāt . candraje cārthalābhaḥ syādbhūmilābhaśca bhārgave . viyogaḥ suhṛdāṃ bhānau mantrabhedo mahīsute . buddhināśo niśānāthe sarvanāśo'rkanandane . pañcame tu surācārye citro vasudhanāgamaḥ . śukre putrasukhāvāptī ratnalābhastathenduje . sutaduḥkhaṃ sahasrāṃśau śaśāṅke kalahaḥ smṛtaḥ . bhaume kāryavirodhaḥ syātsaurau bandhuvimardanam . ṣaṣṭhasthānagate sūrye roganāśaṃ vinirdiśet . candre puṣṭiḥ kuje prāptiḥ saurau śatrubalakṣayaḥ . gurau mantrodayaḥ prokto bhṛgau vidyāgamo bhavet . sarvajñānārthakauśalyaṃ nakṣatrapatinandane . saptamasthānage jīve budhe daityapurohite . gajavājidharitrīṇāṃ kramāllābhaṃ vinirdiśet . bhāskare kīrtibhaṅgaḥ syāt kuje vipadamādiśet . himagau kleśa āyāsaḥ saurau sarva dhanakṣayaḥ . pataṅge paṅgutāṣṭasthe bhaume saurau ca rugbhayam . candre rogavivṛddhiḥ syāt kuje śokāgamo bhavet . budhe mānadhanaprāptirjīve ca vijayo bhavet . śukre svajanabhedaḥ syānmantrajñasyāpi dehinaḥ . vāgīśe navamasthāne vidyābhogābhinandanam . budhe vividhabhogāptirbhārgave vijayo bhavet . candre dhātukṣayaḥ prokto dharmahāniśca bhāskare . kuje cātha bhayaṃ vidyādravije dharmadūṣaṇam . daśamasthānage śukre śayanāsana siddhayaḥ . surācārye mahatsaukhyaṃ vijayaḥ strīdhanaṃ budhe . mārtaṇḍe ca suhṛdvṛddhistathā śokavivardhanam . bhaume ratnāgamaḥ proktaḥ śanau kīrtivilopanam . lābhasthāneṣu sareṣu lābhasthānaṃ vinirdiśet . vyayasthāneṣu sarveṣu vinirdeśyo vyayaḥ sadā . svocce pūrṇaphalaḥ proktaḥ pādonaḥ svarkṣago grahaḥ . svatrikoṇe'rdhaphaladaḥ pādaṃ mitrapadāśritaḥ . samarkṣe ripurāśau ca samakaṣṭaphalo grahaḥ . nīcastho viphalo dveṣyavarge'satphaladaḥ śubhaḥ . gṛhārambhe ravyādigocarādiśuddhiphalādi vā° śā° gocarāṣṭakavargābhyāṃ vāmavedhaṃ vicintayet . daśā cānnārdaśādiśca vicāryaścātra karmaṇi . guruśukravale viprāt sūryabhūmijayostathā . śaśisaumyabale saurivale varṇānupūrvaśaḥ . gṛhārambhaṃ prakurvīta varṇanāthavale mati . sarveṣāmapi varṇānāṃ sūryacandrabalaṃ smṛtam . viṣamasthe ravau svāmī pīḍyate gṛhiṇī vidhau . śukreṇa pīḍyate lakṣmīrjīvena sukhasampadaḥ . budhena putrapautrāśca saubhena bhrātṛbāndhavāḥ . sauriṇā dāsavargāśca pīḍyante nātra saṃśayaḥ . viśeṣeṇa tu sūryasya balaṃ proktaṃ gṛhe budhaiḥ . sarveṣāmeva varṇānāṃ raviśuddhirvidhīyate . daśāpatau hīnabale varṇanāthe tathaiva ca . pīḍitarkṣagate sūrye na vidadhyāt kadācana . prathamakoṣṭhage rogaṃ dvitīye cārthanāśanam . tṛtīye dhanalābhaṃ ca caturthe bhayado raviḥ . pañcame putralābhaṃ ca śatrunāśāya śatruge . strīkaṣṭaṃ saptame sūrye mṛtyuścāṣṭamagehage . navame dharmanāśāya daśame karbhasaṃyutiḥ . ekādaśe bhavellakṣmīrdvādaśe ca dhanakṣayaḥ . putre 5 dvitīye dyūne 7 ca dharme madhyabalo raviḥ . dvitīyaputrāṅka 5 . 9 gatastridaśāhāt paraḥ śubhaḥ . astagā nīcarāśisthāḥ pararāśau parairjitāḥ . vṛddhasthā bālābhāvasthā vakragāścāticāriṇaḥ . ripudṛṣṭi vaśaṃyātā ulkāpātena dūṣitā . na phalanti grahā gehaprārambhe tān prapūjayet . gṛhārambhe svātārambhopayoginakṣatrāṇyāha māṇḍavyaḥ . adhomukhairbhairvidadhīta khātaṃ śilāstathā cordhvamukhaiśca paṭṭam . tiryaṅmukhairdvārakapāṭadānaṃ gṛhapraveśo mṛdubhirdhruvaiśca adhomukhādinakṣatrāṇyāha pī° pā° garuḍapu° bharaṇī kṛttikā'śleṣā maghāmūlaviśākhikāḥ . tisraḥ pūrvāstathā caiva adhovaktrāḥ prakīrtitāḥ . vāpīkūpataḍāgādikhananaṃ ca tṛṇādikam . devatāgārakhananaṃ nighānakhananaṃ tathā . gaṇitaṃ jyotiṣārambhaṃ khanī bilapraveśanam . kuryādadhogatānyeva kāryāṇi vṛṣabha dhvaja! . rohiṇyārdrā tathā puṣyo dhaniṣṭhā cottarātrayam . vāruṇaṃ śrabaṇaṃ caiva nava cordhamukhāḥ smṛtāḥ . eṣu rājyābhiṣekaṃ ca paṭṭabandhaṃ ca kārayet . urdhvamukhānyucchritāni sarvāṇyeṣu ca kārayet . revatī cāśvinī citrā svātī hastaḥ punarvasuḥ . anurādhā mṛgaḥ jyeṣṭhā etāḥ pārśvamukhāḥ smṛtāḥ . gajoṣṭrāśvabalīvardadamanaṃ mahiṣasya ca . vījānāṃ vapanaṃ kuryādgamanāgamanādikam . cakrayantra rathādīnāṃ nāvādīnāṃ pravāhanam . pārśveṣu yāni karmāṇi kuryādeteṣu tāni ca nakṣatrabhede dvāranirmāṇāya saphalaṃ dvāracakramāha mu° ci° sūryarkṣādyugabhaiḥ śirasyatha phalaṃ lakṣmīstataḥ koṇabhairnāgairudvasanaṃ tato gajamitaiḥ śākhāsu saukhyaṃ bhavet . dehalyāṅguṇabhairmṛtirgṛhapatermadhyasthitairvedabhaiḥ saukhyaṃ cakramidaṃ vilokya sudhiyā dvāraṃ vidheyaṃ śubham bhū° dvārasya catvāraḥ pāṣāṇā āvaśyakāḥ . dvau ūrdhvādhobhāvenāvasthitau samāvalpaparimāṇau . tatra uttaraṅga ityūrdhāvasthitasya saṃjñā . adhovasthitasya tu dehalīti sarvasādhāraṇaṃ nāma . dvau pārśvayoḥ sthitau mahāparimāṇau śākhāsaṃjñau (sāha) iti bhāṣayā dvayorapi saṃjñā evaṃ dīrghacaturasradvāraṃ bhavati . pāṣāṇāsambhave tu kāṣṭhāderapi niveśaḥ . tatra dvāre cikīṣite sūryādhiṣṭhitanakṣatrādyugabhaiścaturbhirnakṣatraiḥ śirasyavasthitaiḥ sadbhiḥ lakṣmīprāptirūpaṃ phalaṃ syāt . tatastadagrimairnāgaiḥ koṇabhairdvayoravasthityā catuḥkoṇeṣvavasthitairaṣṭasaṃkhyakairnakṣatrairudvasanaṃ tat dvāragṛhaṃ sarvadā janavāsarahitaṃ syāt . tatastadagrimai rgajamiteraṣṭābhirbhaiḥ śākhāsu tatrāvasthitairgṛhasvāminaḥ saukhyarūpaṃ phalaṃ syāt . tatastadagrimerguṇabhaistribhirnakṣatrairdahalyāmavasthitairgṛhapatermṛtiḥ syāt . tatastadagrimairvedabhaiścaturbhirnakṣatrairmadhyasvarūpe'vakāśe sthitaiḥ saukhyaṃ syāt . phalitārthamāha . cakramiti . idaṃ dvāracakraṃ vilokya sudhiyā śubhaṃ śubhaphaladaṃ dvāraṃ vidheyaṃ kartavyam . taduktaṃ jyotirnibandhe dvāracakraṃ pravakṣyāmi bhāṣitaṃ viśvakarmaṇā . sūryabhādbhacatuṣkaṃ tu dvārasyopari vinyaset . dve dve koṇe ca dātavye śākhāyugme dvayaṃ dvayam . adhaśca trīṇi deyāni vedā madhye pratiṣṭhitāḥ . rājyaṃsyādūrdhvanakṣatre koṇeṣūdvasanaṃ bhavet . śākhāyāṃ labhate lakṣmīmadhaścaiva mṛtiṃ labhet . madhyabheṣu labhetsaukhyaṃ cintanīyaṃ sadā budhairiti atha dvārasthāpanam dvāraṃsthāpananakṣatrāṇyucyante'śvinī cottarā . hastāpuṣyaśrutimṛgāḥ sūrairetāḥ prakīrtitāḥ . svātau pūṣṇi ca rohiṇyāṃ dvāraśākhāvaropaṇamiti jyotirnibandhe'bhihitatvātte'pi grāhyāḥ . tithayo'pi tatraivābhihitāḥ pañcamī dhanadā caiva muninandavasau śubham . pratipatsuna kartavyaṃ kṛte duḥkhamabāpnuyāt . dvitīyāyāṃ dravyahāniḥ paśuputravināśanam . tṛtīyā rogadā jñeyā caturthī bhaṅgakāriṇī . kulakṣayaṃ tathā ṣaṣṭhī daśamī dhananāśinī . virodhakṛdamā pūrṇā na syācchākhāvaropaṇamiti evaṃ sati viruddhatithiṃ vihāya vihitatithiṣu vihitabheṣu ca tatrāpi cakraśuddheṣu bheṣu dvāraṃ vihitaṃ śubhaphaladātṛsyāditi niṣkṛṣṭo'rthaḥ pī° dhā° tatpraveśakālamāha mu° ci° saumyāyane jyaiṣṭhatapo'bdhimādhave yātrānivṛttau nṛpaternave gṛhe . syādveśanaṃ dvāḥsthamṛdudhuvoḍubhirjanmarkṣalagnopacodaye sthire (1) mū° jīrṇe gṛhe'gnyādibhayānnave'pi mārgorjayoḥ śrāvaṇike'pi san syāt . veśo'mbupejyānilavāsaveṣu nāvaśyamastādivicāraṇātra . (2) mṛdughruvakṣipracareṣu mūlabhe vāstvarcanaṃ bhūtavaliñca kārayet . trikoṇakendrāyadhanatrigaiḥ śubhairlagne triṣaṣṭhāyagataiśca pāpakaiḥ . (3) śuddhāmbu randhre vijanurbhamṛtyau vyarkārariktācaradarśacaitre . agre'mbupūrṇaṃ kalasaṃ dvijāṃśca kṛtrā viśedveśma bhakūṭaśuddham (4) vāmo ravirmṛtyusutārthalābhato'rke pañcame prāgvadanādimandire . pūrṇātithau prāgvadane gṛhe śubho nandādike yāmyajalottarānane . (5) vaktre bhūravibhāt praveśasamaye kumbhe'gnidāhaḥ kṛtāḥ 4 prācyāmudvasanaṅkṛtā 4 mayagatā lābhaḥ kṛtāḥ 4 paścime . śrīrtedāḥ kaliruttare yugamitā garbhe vināśo gude rāmāḥ 3 sthairyamataḥ sthiratvamanalāḥ 3 kaṇṭhe bhavetsarvadā (6) bhū0
     tatrāpūrvapraveśasupūrbapraveśayoḥ kālaśuddhyādikamindravaṃśācchandasāha saumyāyane iti . eteṣu saumyāyana ityādikeṣu padārtheṣu satsu nṛpateryātrānivṛttau athavā nave nūtanotthāpite gṛhe praveśanaṃ syāt . saumyāyane uttarāyaṇe . atra śukragurvastādiko doṣo vāpyārāmataḍāgetyādinokta iti na punaruktaḥ . evaṃ gīrvāṇāmbupratiṣṭhetyādinā dakṣiṇāyananiṣedho'pi . ataḥpariśeṣātsaumyāyanagrahaṇe siddhe taduktirmandabuddhīnāṃ śīghrapratipattyarthā . uktaṃ ca vasiṣṭhena atha praveśo navasadmanaśca saumyāyane jīvasite balādya iti balāḍhye udite . nāradenāpi atha saumyāyane kāryaṃ navaveśmapraveśanam . rājñāṃ yātrānivṛttau veti kevalāyāṃ bhūmau krītāyāṃ prāptāyāṃ vā svataḥsiddhāyāṃ votthāpitaṃ gṛhaṃ nūtanamityucyate . jyaiṣṭheti jyaiṣṭhamāghaphālgunavaiśākhamāseṣveva satyapyuttarāyaṇe praveśanaṃ śubham . yadāha nāradaḥ māghaphālgunavaiśākhajyaiṣṭha māseṣu śobhanaḥ . praveśo madhyamojñeyaḥ saumyakārtikamāsayoriti saumyo mārgaśīrṣaḥ . madhyamoktirāvaśyakaviṣayā . cāndramāsaphalānyāha vasiṣṭhaḥ māghe'rthalābhaḥ prathamapraveśe putrārthalābhaḥ khalu phālgune ca . caitre'rthahāni, rdhanadhānyalābho vaiśākhamāse, paśu putralābhaḥ . jyaiṣṭhe, ca māseṣu pareṣu nūnaṃ hānipradaḥ śatrubhayapradaśca . śukle ca pakṣe sutarāṃ vivṛddhyai kṛṣṇe ca yāvaddaśamīṃ ca tāvat ityādyuktereva granthakṛtā pakṣaviśuddhirnoktā tithivāraśuddhiścāgre vakṣyate . vasiṣṭhena tu gṛhapraveśe sauramānamanūdya dūṣitaṃ yathā mṛgādiṣaḍrāśiṣu saṃsthite'rke navapraveśaḥ śubhadaḥ sadaiva . kumbhaṃ vinānyeṣvapi kecidūcurna sauramiṣṭaṃ khalu sanniveśe . iti asyārthaḥ nūtanagṛhapraveśo makarādiṣaḍrāśi saṃsthite sūrye śubhaphalado bhavati tatrāpi māghādiṣu kumbharahiteṣu caturṣu māseṣu śubhataraḥ nanu atha praveśo navasadmanaśca saumyāyane iti svayaṃ prāk saumyāyana ityuktatvāt kimityeva tat punaruktabhityata āha . kumbhaṃ vineti . satyapyuttarāyaṇe kumbhasaṃkrāntau nūtanagṛhapraveśo na bhavatītyetadarthaṃ punaruktamityarthaḥ . nanvidaṃ pūrvāparaviruddham . tathāhi māghe'rthalābhaḥ prathamaḥ praveśaḥ ityādinā māghaphālgunayoścāndramāsayoḥ śubhaphalābhidhānāttatraiva ca kumbhasaṃkrāntisadbhāvādghayoranyatarasyāśubhatvaṃ pratipādyate . ubhayamāsanirmuktaḥ kumbhastu nāstyeveti cet . ucyate . santi hi dvividhāścāndrāmāsā śuklādayaḥ kṛṣṇādayaśceti . tatra phālgunapūrṇimottaramāsasya kṛṣṇādimāsagaṇanayā caitratvāttasya ca viruddhaphalatvāttadviṣayako'yaṃ kumbhasaṃkrāntiniṣedhaḥ . cāndramāsasya śuklādikṛṣṇādyabhidhāyakāni vākyāni gṛhārambhaprakaraṇe'smābhiruktāni ayamapi niṣedho māsasya kṛṣṇāditve jñāpakaḥ . atha karkādisaṃkrāntiṣu matāntaramāhānyeṣvapīti kecidācāryā anyeṣvapi karkādiṣaḍrāśisthite sūrye'pi navagṛhapraveśaḥ kārya ityūcuḥ . tadetaddvandvasaupūrvikagṛhapraveśaviṣayam . taduktaṃ svayameva navapraveśe tvatha kālaśuddhirna dvandvasaupūrvikayoḥ kadāciditi . nūtanatṛṇāgārapraveśaviṣayaṃ vā . taduktaṃ jyotiḥprakāśe gṛhārambhoditairmāsairdhiṣṇyairvārairviśedgṛham . viśetsaumyāyane harmyaṃ tṛṇāgāraṃ tu sarvadeti ataeva kulīrakanyakākumbhe dineśe na viśedgṛham . grāmaṃ vā nagaraṃ vāpi pattanaṃ vā surādhipeti guruvākyamapyevameva vyākhyeyam . nanu pauṣacaitrādiṣu viruddhaphaleṣu cāndramāseṣu vihitasaṃkrāntiścettadā nūtanagṛhapraveśaḥ kāryo vā navetyata āha na sauramiti khalu niścaye na sauraṃ mānaṃ sat praveśe neṣṭaṃ na śubhaphaladam . viruddhaśubhaphalayoścāndrasauramāsayoḥ sāhitye vihitacāndramāsaireva gṛhapraveśaḥ kārya ityalamatiprasaṅgena . dvāḥstheti . dvāḥsthanakṣatrāṇi gṛhārambhe uktāni . mṛdūni dhruvāṇi coḍūni prasiddhāni . dvāḥsthāni ca tāni mṛdudhruvoḍūni ceti karmadhārayaḥ . tādṛśairbhaiḥ praveśanaṃ hitaṃ syāt . ayamarthaḥ yasmin gṛhe praveśaḥ kartumiṣyate tasya dvāraṃ yaddiga'bhimukhaṃ taddiṅnakṣatrairvihitaiḥ praveśaḥ kāryaḥ . yadāha vasiṣṭhaḥ yaddiga dvāraṃ mandiraṃ taddigṛkṣairuktarkṣaiḥ syāt saṃpraveśo na sarvairiti uktarkṣāṇyāha sa eva citrottarādhātṛśaśāṅkamitravasvantyavārīśvarabheṣu 14 . 12 . 21 . 26 . 4 5 . 17 . 23 . 27 . 24 nūnam . āyurdhanārogyasuputrapautrasatkīrtidaḥ syāttrividhaḥ praveśaḥ iti . nārado'pi vakhijyāntyeṣu 23 . 8 . 27 varuṇatvāṣṭramitrasthiroḍuṣu 24 . 14 . 17 . 4 . 12 . 21 . 26 . śubhaḥpraveśodevejyaśukrayordṛśyamānayoriti . atra puṣyadhaniṣṭhāśatatārakāgrahaṇaṃ jīrṇagṛhapraveśaviṣayam . uktañca jyotiḥprakāśe praveśoṃ nūtane harmye dhruvairmaitraiḥ sukhāptaye . puṣyasvātīyutaistaiśca jīrṇe syādvāsavadvaye iti . etadgranthakṛdapyagrimapadye vakṣyati . amumevāśayaṃ manasi nidhāyāha śrīpatiḥ śubhaḥ praveśo mṛdubhirdhruvākhyaiḥ kṣipraiścaraiḥ syāt punareva yātrā . ugrairnṛpodāruṇabhaiḥ kumāro rājñāṃ viśākhāsu vināśameti kṛttikāsu bhavanaṃ kṛśānunā dahyate praviśatāṃ na saṃśayaḥ . tanmukhaṃ ca sadanaṃ hi tatkakubdvārabheṣu śubhakṛt praveśanamiti vasiṣṭho'pi arkāditeyāniladasraviṣṇu 13 . 7 . 15 . 2 . 22 ṛkṣe praviṣṭaṃ navamandiraṃ yat . avdatrayāttatparahastayātaṃ śeṣeṣu (vihitabhinneṣu) dhiṣṇyeṣu ca mṛtyudaṃ syāditi praveśa lagnānyāha janmarkṣeti . janmarkṣaṃ janmarāśiḥ janmalagnaṃ ca prasiddham . tābhyāmupacaye tṛtīyaṣaṣṭhaikādaśadaśamasthe'nyeṣu tathā sthirākhyarāśiṣu lagnagateṣu satsu navagṛhapraveśanaṃ śubham . yadāha vasiṣṭhaḥ karturvilagnādatha janmarāśerlagnasthito rāśiriti pradiṣṭaḥ . nirvyādhidāridryayaśaskarāśca suhṛt sutaghno ripunāśadaśca . kalatrahantā nidhanapradaśca rogapradaḥ siddhikaro'rthadaśca . kramācca vairāmayadaḥ krameṇa sadaiva nūnaṃ trividhaḥ prabeśaḥ iti . ato niṣkṛṣṭamarthamāha gṛhapraveśe rājamārtaṇḍaḥ kartṛbhopacayagāśca vilagne rāśayaḥ śubhaphalāyaṃ bhavantīti nārado'pi karturjanmabhalagne vā tābhyāmupacaye'pi vā . praveśalagne syādvṛddhiranyabhe śokaniḥsvanaḥ iti . punarvasiṣṭhaḥ saumye sthire bhe śubhadṛṣṭiyukte lagne'tha vā dvyaṅgagṛhe vilagne iti . saumye saumyagrahayukte . dvyaṅgagṛhe dvisvabhāvarāśau . atra vivāhaprakaraṇoktā ekaviṃśatividhā doṣā varjyā ityapi dhyeyam . eka viṃśatidoṣānupakramya vasiṣṭhenoktam karturnāśo gṛhārambhe praveśe patināśanam iti (1) . atha jīrṇa gṛhādiviṣayake praveśe viśeṣamindravajrācchandasāha jīrṇe purātabhe'nyanirmite gṛhe'thavā siddhaeva gṛhe'gnyādibhayāt agnikṛtaṃ bhayaṃ dāhaḥ . ādiśabdena bahuvṛṣṭipātabhayaṃ rājakopovā . ityādyupadravaiḥ patite gṛhe punarapi samyakkṛte utthāpite gṛhe'pi prākpadyoktāḥ sarve'pi māsāstādṛśagṛhapraveśejñeyāḥ . kiñca . mārgo rjayoḥ mārgaśīrṣakārtikayośca śrāvaṇike'pi śrāvaṇe māsi veśaḥ praveśaḥ san śubhaphaladaḥ syāt . yadāha sanatkumāraḥ gṛhārambhoditairmāsairdhiṇyairvārairviśedgṛhamiti atra sāmānyato gṛhārambhoditā māsā gṛhapraveśe'bhihitāḥ te ceme . saumyaphālgunavaiśākhamāgha śrāvaṇakārtikāḥ . māsāḥ syurgṛhanirmāṇe putrārogyadhanapradāḥ iti nāradokteḥ mārgaśīrṣaphālgunarvaśākha māghaśrāvaṇakārtikā vihitāḥ . tatra uttarāyaṇe eba gṛhapraveśasya vākyāntareṇa vihitatvāt śrāvaṇa kārtikamārgaśīrṣāṇāmuttarāyaṇatvābhāvādvirodhena nūtanajīrṇagṛhapraveśābhyāṃ vyavasthā kathaṃ? prāgabhihitanāradavākyenottarāyaṇasāhacaryeṇa nūtanagṛhapraveśasupūrvagṛhapraveśayorvidhānāt gṛhārambhoditairmāsaiḥ ityanena tu sāmānyatastrividhasyāpi gṛhapraveśasyābhidhānāduttarāyaṇīyāmāsāstrividhagṛhapraveśe śubhāḥ dakṣiṇāyanīyā māsāḥ śrāvaṇādayastu jīrṇagṛhapraveśaviṣayāḥ . ataeva nārado mārgaśīrṣakārtikayornūtanagṛhapraveśe madhyamatvamāha arthādevajīrṇagṛhapraveśe utkṛṣṭatvamadhyavasyate . ambupeti ambupaḥ śatatārakā ījyaḥpuṣyaḥ . anilaḥ svātīvāsavaṃ dhaniṣṭhā eṣvapi bheṣu jīrṇagṛhe'gnyādibhayānnave'pi gṛhe praveśaḥ śubhaḥ prākpadyokteṣu tu bheṣu śubha eveti kaimutikanyāyādavagamyate . yaduktaṃ jyotiḥprakāśe praveśo nūtane harmye dhruvairmaitraiḥ sukhāptaye . puṣya svāti yutaistaiśca jīrṇe syādvāsavadvaye iti . nāvaśyamiti atraivaṃvidhe jīrṇe gṛhe agnyādibhayānnave'pi gṛhe'vaśya mastādivicāraṇā śukrāstagurvastabālyavārdhakyasiṃhastha gurumakarasthaguruluptasaṃvatsarādīnāṃ doṣāṇāṃ vicāraṇā vicāro nāsti . astādayaḥ kāladoṣāḥsantu vā mā vā tathāpi gṛhapraveśaḥ kāryaḥ . parantu so'pi yathākathaṃcitpañcāṅgaśuddhimātramaṅgīkṛtya vihitanakṣatreṣveva kāryaḥ . vāstupūjā tvevaṃvidhe'pi gṛhapraveśe bhavatītyapi dhyeyam yaduktaṃ jyotiḥprakāśe nityayāne gṛhe jīrṇe prāśane paridhānake . badhūpraveśe māṅgalye na maudyaṃ guruśukrayoriti vasiṣṭhenāpyuktam navapraveśe tvatha kālaśuddhirna dvandvasau pūrvikayoḥ kadāciditi asyārthaḥ . nūtanagṛhapraveśe kālaśuddhirvicāryā . dvandvaṃ dvandvābhayākhyo gṛhapraveśaḥ saupūrviko rājño yātrāsamāptau gṛhapraveśaḥ . tādṛśayorgṛhapraveśayoḥ kālaśuddhiḥ kadācidapi tvāpekṣitā . sati sambhave sukhenāstu . kintu praveśadinīyapañcāṅga śuddhisahite sulagne gṛhapraveśaḥ kāryaḥ . pūrvasminnādye nūtane praveśe yathā vāstupūjā tathā dvandvasaupūrvikayorapi kāryetyarthaḥ . nāradastu yātrānivṛttipraveśe kālaśuddhirapekṣitaivetyāha tadvākyaṃ prāgabhihitam . tadetayorvākyayorāvaśyakā'nābaśyakaviṣayatvena vyavasthā . trayāṇāṃ gṛhapraveśānāṃ lakṣaṇamuktaṃ vasiṣṭhena apūrvasaṃjñaḥ pathamaḥ praveśo yātrāvasāne tu supūrvasaṃjñaḥ . dvandvābhayastvagnibhayādijātaḥ praveśa evaṃ trividhaḥ pradiṣṭaḥ iti . etadvyākhyānaṃ yātrānivṛttāviti padyavyākṛtāvasti tattata evāvadhāryam . atredaṃ dhyeyam yattrividhe'pi praveśe praveśadinīyanakṣatraṃ krūrākāntaṃ krūraviddhaṃ vā tatsarvathā varjyamiti . uktaṃ ca vasiṣṭhena krūragrahādhiṣṭhitaviddhabhaṃ ca vivarjanīyaṃ trividhapraveśe iti . (2) atha gṛhapraveśadināt prākkartavyāṃ vāstupūjāṃ vivakṣustannakṣatrāṇyupajātikāpūrvārdhenāha mṛdudhruveti . mṛdūni dhruvāṇi kṣiprāṇi carāṇi nakṣatrāṇi prasiddhāni mūlabhaṃ ca eṣu saptadaśasu bheṣu nakṣatreṣu vāstoḥ vāstupuruṣasyārcanaṃ bhūtabaliṃ ca kārayet . gṛhapatirvāstupūjāṃ kuryāt . purohito gṛhapatiṃ vāstupūjādikaṃ kārayet . hṛkroranyatarasyāmiti ṇau kartuḥ karmatvam . yadāha ṛkṣoccayaḥ citrāśatabhiṣāsvātī hastaḥ puṣyaḥ punarvasuḥ . rohiṇī revatīmūlaṃ śravaṇottaraphālgunī . dhaniṣṭhā cottarāṣāḍhā tathā bhādrottarānvitā . aśvinī mṛgaśīrṣaṃ ca anurādhā tathaiva ca . vāstupūjanameteṣu nakṣatreṣu karoti yaḥ . sa prāpnoti naro lakṣmīmiti prāha parāśaraḥ iti . vāstupūjāprakāramāha . vasiṣṭhaḥ nirmāṇe mandirāṇāṃ ca praveśe trividhe'pi vā . vāstupūjā tu kartavyā yasmāttāṃ kathayāmyataḥ . gṛhamadhye hastamātraṃ samantāttaṇḍulopari . ekāśītipadaṃ kāryaṃ tilaistulyaṃ suśobhanam . ekadvitripadāḥ pañcacatvāriṃśat surārcitāḥ . dvātriṃdbāhyato vakṣyamāṇāścāntastrayodaśa . teṣāṃ sthānāni nāmāni vakṣyāmīśvarakoṇataḥ . tatrāgniḥ śambhukoṇasthastvasau caikapadeśvaraḥ . tasmāddvitīyaḥ parjanyaścāsāvekapadeśvaraḥ . jayantendrārkasatyākhyābhṛśaśca dvipadeśvarāḥ . ākāśavāyū parataḥ kramādekapadeśvarau . evaṃ prācyāṃ na° jñātvā tvevabhevānyadikṣu ca . ādyaścāntyāvekapadau dvipadāḥ pañca madhyagāḥ . pūṣādyaṣṭau yamāntāḥ (pitṛgaṇādhośāntāḥ) syuramarāyāmyabhāgagāḥ . cādyaścāntyāvekapadau dvipadāḥ pañca madhyagāḥ . aṣṭau pitṛgaṇādhośāt rogāntāḥ paścimeśvarāḥ . ādyantau dvāvekapadau dvipadāḥ pañca madhyagāḥ . rogādadityantasurāḥ sapta saumyadiśi kramāt . tatrādhasthaścatuṣkoṇeṣvīśānādiṣu ca kramāt . āpaḥ sāvitravijayarudrāścekapadeśvarāḥ . madhye navapado brahmā tasyaiśānādikoṇagāḥ . āpavatso'tha savitā vibudhādhipasaṃjñakaḥ . rājayakṣmā ca catvāraḥ surāścaikapadeśvarāḥ . brahmaṇaḥ pūrvato dikṣu tripadāścāmarā amī . aryamā ca vivasvāṃśca mitraḥ pṛthvīdharaḥ kramāt . svasvasthaleṣu deveṣu sthāpiteṣvīdṛśaṃ bhavet . koṇeṣu pañca pañcaiva (20) caturṣvekapadāḥ surāḥ . prāgādidikṣu dvipadāḥ pañca pañca 40 yathākramam . brahmaṇaḥ 9 pūrbatodikṣu tripadāḥsyuḥ samīpagāḥ 12 . hiraṇyaretāḥ parjanyo jayantaḥ pākaśāsanaḥ . sūryaḥsatyo bhṛśākāśau vāyuḥ pūṣā ca vaitathaḥ . vṛhatkṣataḥ pitṛpatirgandharvo bhṛṅgarājakaḥ . mṛgaḥ pitṛgaṇādhīśastathā dauvārikāhvayaḥ . sugrīvaḥ puṣpadantaśca jalādhīśo niśācaraḥ . śoṣaḥ pāpaśca rogohirmukhyo bhallāṭa eva ca . somasarpau dityaditī dvātriṃśadamarāḥ smṛtāḥ . āpaścaivāpavatsaśca jayorandhra stathaiva ca . madhye navapado brahmā tasthau tasya samīpataḥ . prācyāṃ dvyantaritā devāḥ parito brahmaṇaḥ smṛtāḥ . aryamā savitā caiva vivasvān vibudhādhipaḥ . mitro'tha rājayakṣmā ca tathā pṛthvīdharaḥkramāt . āpavatso'ṣṭamaḥ pañcacatvāriṃśat surottamāḥ . jñātvaivaṃ sthānanāmāni brahmaṇā sahitānnyaset . vāstujño vāstumantreṇa gandhaṣpākṣatādibhiḥ . praṇavenārcayedvāpi athavā svasvanāmabhiḥ . śuklavastrayugaṃ dadyātdhūpadīpaphalaiḥ saha . apūpairbhūrinaivedyaiḥ pādyaiḥ saha samarcayet . tāmbūlañca tato dadyāddevebhyaśca pṛthak pṛthak . dattvā puṣpāñjaliṃ kartā prārthayedvāstupuruṣam . evaṃ yaḥ kurute samyagvāstupūjāṃ prayatnataḥ . ārogyaṃ putrapautrādi dhanadhānyaṃ labhennaraḥ . vāstupūjāmakṛtvā yaḥ praviśennavamandire . rogānnānāvidhān kleśānaśnute sarasaṅkaṭam . (catuḥṣaṣṭipada vāstumaṇḍalam) vṛ° sa° 53 a° yathā aṣṭāṣṭakapadamatha vā kṛtvā rekhāśca koṇagāstiryak . brahmā catuḥpado'sminnardhapadā brahmakoṇasthāḥ . aṣṭau ca bahiḥkoṇeṣvardhapadāstadubhayasthitāḥ sārdhāḥ . uktebhyo ye śeṣāste dvipadā viṃśatiste ca .. adhikaṃ vāstuyāgaśabde dṛśyam) . kecittu pañcāṅgaśuddhimātrayukte pūrvadina eva vāstupūjāmāhuḥ yadāha nāradaḥ vidhāya pūrvadivase vāstupūjāṃ balikriyāmiti . śrīpatirapi atha praveśo navamandirasya yātrānivṛttāvatha bhūpatīnām . saumyāyane pūrvadine vidhāya vāstvarcanaṃ bhūtabaliṃ ca samyagiti atha lagnaśuddhiṃ tithiśuddhiṃ copajātikottarārdhenendraṣajrayā cāha . trikoṇe iti . śuddheti . navamapamamacaturthasaptamadaśamaikādaśadvitīyatṛtīyasthānānāmanyatamasthānasyaiḥ śubhagrahaiḥ . pūrṇacandrabudhaguruśukrairupalakṣite . atra candrasya lagnarāhityaṃ dhyeyaṃ tathā tṛtīyaṣaṣṭhaikādaśasthaiḥ pāpagrahairupalakṣite tathā ambu caturthasthānaṃ randhramaṣṭamasthānaṃ ca . śuddhe sarvagraharahite amburandhre yasmiṃstādṛśe lagne veśma gṛhamāviśet . yadāha vasiṣṭhaḥ kendratrikoṇāyadhanatrisaṃsthaiḥ śubhaistriṣaṣṭhāyagataiḥ khalaiśca . lagnāntyaṣaṣṭhāṣṭamavarjitena candreṇa lakṣmīnilayaḥ praveśaḥ iti . anyacca praveśalagnānnidhanasthito yaḥ krūragrahaḥ krūragṛhe yadi syāt . praveśakartāramatha trivarṣāddhantyaṣṭavarṣaiḥ śubharāśigaścediti nāradaḥ sthiralagne sthire rāśau naidhane śuddhisaṃyute . trikoṇakendrakhatryāyasaumyaistryā yārigaiḥ paraiḥ . lagnāntyāryaṣṭamasthānavarjitena himāṃśuneti praveśaḥ syāditi pūrveṇa sambandhaḥ . guruḥ saptamaṃ śuddhamudvāhe yātrāyāmaṣṭamaṃ tathā . daśamaṃ ca gṛhārambhe caturthaṃ sanniveśane iti . yattu śrīpatinā kendracchidravyayaiḥ śuddhaiḥ krūraiḥ ṣaṭ tryāyagairgurau . lagne bhṛgau vā kendre vā sthiragrāmyodaye viśediti kendrasya śuddhatvamuktaṃ tatpāpagraharāhityakṛtaṃ dhyeyam . lagnastha gurubhṛgvoruktistvatiprāśastyābhidhānārthā . kīdṛśe lagne vijanurbhamṛtyau bhaṃ rāśirlagnaṃ ca . januṣi janmakāle bhe janurbhe . tābhyāṃ mṛtyuraṣṭamamavanaṃ vigato janurbhamṛtyuryasmin . svajanmalagnāt svajanmarāśevāṃ aṣṭamorāśiḥ praveśalagnago nā'pekṣita ityarthaḥ . punaḥ kīdṛśe vyarkārariktācaradarśacaitreṃ . arkārau prasiddhau vārau . riktā 4 . 9 . 14 upalakṣaṇatvāddagdhatithayo'pi . caralagnānimeṣakarkatulāmakarāḥ . upalakṣaṇatvāttadaṃśā api . darśo'māvāsyā caitro māsaḥ . upalakṣaṇatvādāṣāḍho'pi . vigatā arkādayo yasmin arkādayaḥ praveśadine niṣiddhā ityarthaḥ . yadāha vasiṣṭha na naidhane bhe'pi na cāṣṭanagne pañceṣṭake'pyaṣṭamaśuddhiyukte . kāryaḥ praveśo na carāṃśalagne śubhekṣite vāpyatha saṃyute vā . riktāmamāṃ dagdhatithiṃ dineśabhūsūnuṣaḍvargaminendudṛṣṭim . krūragrahādhiṣṭhitaviddhabhaṃ ca vivarjanīyaṃ trividhapraveśe iti . vāra phalamapyāha sa eva dahyate praviśatāṃ ca mandiraṃ vahninā niyatameva vahnibhe . bradhnabhūmisutavāsare tathā śītaraśmidivase hi vṛddhidam . candrajāryasitavāsareṣu ca śrīkaraṃ sukhamahārthalābhadam! sūryasūnudivase sthirapradaṃ kintu caurabhayamatra vidyate iti . eṣāṃ niṣkṛṣṭamarthamāha śrīpatiḥ riktā tithirbhūsutabhānuvārau nindyāśca yogāḥ parivarjanīyāḥ . meṣaḥ kulīromakarastulā ca tyājyāḥ praveśe hi tathā tadaṃśāḥ iti . niṣiddha lagnaphalānyabhihitāni rājamārtaṇḍe bhūpo yātvā meṣalagne praveśe nāśaṅgacchet karkaṭasyodaye vā . vyādhiṃ taulinyāśrite lagnavartinyākekere cāpnuyāddhānyanāśam . ākekere makare . lagne'nyatrāṃśake'pyeṣāme tadduṣṭaphalapradāḥ . śubhānyanyāni lagnāni praveśe munayo viduriti anyāni sthirāṇi dvisvabhāvāni ca . uktaṃ ca vasiṣṭhena pañcāṅgasaṃśuddhadine niśeśatārābale cāṣṭakavargayukte . saumye sthirebhe śubhadṛṣṭiyukte lagne'tha vā dvyaṅgagṛhe vilagne iti . viśeṣo rājamārtaṇḍe ninditā api śubhāṃśasametāstaulimeṣamakarāḥ sakulīrāḥ . kartṛbhopacayagāśca vilagne rāśayaḥ śubhaphalāya bhavantīti . etallagnāntarāśuddhau bahukālāsahiṣṇutve vā draṣṭavyam . śubhāṃśāḥ vṛṣamithunakanyādhanurmīnānāmaṃśā ityarthaḥ karkatulāṃśayoḥ svarūpato niṣiddhatvāt . viśeṣāntaramāha basiṣṭhaḥ yaḥ kṣīṇacandro'ntyaṣaḍaṣṭasaṃsthaḥ pāpekṣitaḥ pāpayuto'tha vā syāt . kartuḥ striyaṃ hanti sa batsareṇa trivarṣataḥ saumyanirīkṣita ścediti atha rājñāṃ yātrānivṛttipraveśe'yaṃ viśeṣodhyeyaḥ yatra māse yātrā kṛtā tasmānnavame māsi yātrā dinānnavame dine vā praveśoniṣiddhaḥ yadāha guruḥ . nirgamānnavame māsi praveśo naiva śobhanaḥ . nabame divase caiva praveśaṃ naiva kārayediti . vāmaṃ ravimiti . gṛhapraveśasamaye raviṃ sūryaṃ vāmaṃ taddigabhimukhāt praveśyagṛhādvāmabhāgasthaṃ kṛtvā veśma gṛhaṃ viśet . tathā puro'gre svasammukhaṃ pūrṇaghaṭaṃ jalapūrṇaṃ kalasamupalakṣaṇatvāt pūgīphalādipūrṇaṃ vaṭaṃ vā kṛtvā . cakārasyā'nuktasamuccayārthatvādbrāhmaṇāṃśca sajalakalasānapi brāhmaṇānvāgre kṛtvā veśma viśet . atra śukraḥ pṛṣṭhagaḥ karya! ityanukto'pi viśeṣo dhyeyaḥ yadāha vaśiṣṭhaḥ kṛtvā śukraṃ pṛṣṭhato vāmato'rkaṃ viprān pūjyānagrataḥ pūrṇakumbham . harmyaṃ ramyantoraṇasragvitānaiḥ strībhiḥ sragvī gīta mālyairbiśettaditi gurustu vāmago'gragovā śukro niṣiddhaḥ, kintu pṛṣṭhagato dakṣiṇagato vā śubha ityāha pṛṣṭhagaṃ dakṣiṇaṃ vāpi bhṛguṃ kṛtvā viśetsadā . purogaṃ vāmagaṃ vāpi śukraṃ kṛtvā viśecca neti atra śukrasya dikcatuṣṭayasthatvajñānaṃ candravadeva jñeyaṃ viśeṣānukteḥ . tacca gṛhārambhaprakaraṇe'smābhiruktam ayaṃ ca sarvavarṇānāṃ trividhe'pi praveśe vidhiḥ rājñāṃ tu yātrānivṛttau viśeṣamapyāha śrīpatiḥ kṛtvā viprān sajalakalasāṃścāgrato vāmato'rkaṃ snātaḥ sragvī vimalavasano maṅgalairvedaghoṣaiḥ . vyastairyātrākathitaśakunairdvāramārgeṇa rājā harmyaṃ puṣpaprakararucirantoraṇāḍhyaṃ viśecceti kīdṛśaṃ veśma bhakūṭaśuddhaṃ bhakūṭaṃ ṣaṣṭhā'ṣṭakādi tena śuddham . upalakṣaṇatvādvivāhaprakaraṇoktaṃ varṇovaśyaṃ tathā tārā ityevamādikaṃ ca . tenāpi śuddhaṃ dhyeyam yadāha vasiṣṭhaḥ rāśikūṭādikaṃ sarvaṃ dampatyoriva cintayediti . 4 . atha vāmagatārkajñānaṃ tithibhedena pūrvādyabhimukhagṛhapraveśaṃ cendravaṃśācchandasāha vāma iti . aṣṭamapañcamadvitīyaikādaśasthānebhyaḥ pañcasu sthāneṣu sthite ravau sati prāgvadanādimandire praveṣṭavye gṛhapraveśakarturvāmo ravirjñeyaḥ tadyathā . yasmin lagne praveśaḥ kartumiṣyate tasmādaṣṭamaṃ yat sthānaṃ tasmāt pañcasu sthāneṣu arke sthite pūrvābhimukhagṛhapraveśakarturvāmaḥ sūryaḥ syāt . tathā lagnādyat pañcamasthānaṃ tataḥ pañcasu sthāneṣu arke sthite dakṣiṇābhimukhagṛhapraveśakarturvāmaḥ sūryaḥ . evaṃ lagnādyaddvitīyaṃ sthānaṃ tataḥ pañcasu sthāneṣu sūrye paścimābhimukhagṛhapraveśa karturvāmaḥ sūryaḥ . tathaiva lagnādyadekādaśasthānaṃ tataḥ praccasu sthāneṣu sūryesthite uttarābhimukhagṛhapraveśakarturvāmaḥ sūrya ityarthaḥ . uktañca randhrātputrāddhanādāyātpañcasvarke sthite kramāt . pūrvāśādimukhaṃ gehaṃ viśedvāmo bhavedyataḥ iti . viśvakarmā'pi lagnātprāgāditodikṣu dvau dvau rāśī niyojayet . ekamekaṃ nyasetkoṇe sūryaṃ vāmaṃ vicintayet . prācyāṃ lagnāt dvau rāśī sthāpyau koṇe caikaḥ . tathā pūrṇātithāviti . prāgvadane pūrvābhimukhe gṛhe pūrṇātithau pañcamyāṃ daśamyā pūrṇimāyāṃ vā praveśaḥ śubhaḥ . nandādike tithigaṇe yāmyajalottarānane gṛhapraveśaḥ śubhaḥ . thathā dakṣiṇābhimukhe gṛhe nandāyāṃ pratipadi ṣaṣṭhyāmekādaśyāṃ vā praveśaḥ śubhaḥ . jalaṃ paścimadik taddigabhimukhe bhadrāyāṃ dvitīyāyāṃ saptamyāṃ dvādaśyāṃ vā praveśaḥśubhaḥ . uttarābhimukhe gṛhe jayāyāṃ tṛtīyāyāmaṣṭamyāṃ trayodaśyāṃ vā praveśaḥśubha ityarthaḥ . yadāha guruḥ nandāyāṃ dakṣiṇadvāraṃ bhadrāyāṃ paścimāmukham . jayāyāmuttaradvāraṃ pūrṇāyāṃ pūrvatoviśediti mūle nandādike iti padopādānādriktāgrahaṇaṃ yadyapyāyāti tathāpi vidikṣu dvāraniṣedhāddiśāṃ catuṣṭayena caturṇāndvārāṇāṃ sambhavāttasyāḥ sva rūpato niṣedhācca riktāgrahaṇāsambhavodhyeyaḥ . so'pi sammativākye spaṣṭa eva . 5 . tatra gṛhapraveśe vāstukalasacakraṃ śārdūlavikrīḍitenāha . vaktre iti . kalasasyā'ṣṭadhā vibhāgāḥ parikalpyāḥ sukhaṃ kaṇṭho garbho mūlaṃ ceti catvāro vibhāgāḥ pūrvādidikparatvena catvāro vibhāgā evamaṣṭau syuḥ . tathāvibhāgaparatvena sūrya bhānnakṣatranyāse phalamucyate . vaktre iti . gṛhapraveśa samaye iti sarvatrāpi sambadhyate kumbhe kalasākṛtau vāstuni ravibhātsūryākrāntanakṣatrāditi lyablope pañcamī . ravyṛkṣamārabhya nakṣatranyāsa ityarthaḥ . tatra kalasasya baktremukhe bhūrekaṃ sūryāktāntanakṣatrameva sthāpyantatphalaṃ gṛhasyā' gnidāhaḥ . tataḥ suryabhāt kṛtāstadagrimāṇi catvāri bhāni prācyāṃ sthāpyāni, phalamudvasanaṃ janavāsaśūnyaṃgṛhaṃsyāt . tataḥ kṛtā yamagatāstadagrimāṇi catvāri bhāni dakṣiṇasyāṃ yamadiśi sthāpyāni, phalaṃ gṛhapaterlābho dravyaprāptiḥ . tataḥ kṛtāḥ tadagrimāṇi catvāri māni paścime paścimāyāṃ sthāpyāni, phalaṃ gṛhapateḥ śrī prāptiḥ . tato vedāḥ tadagrimāṇi catvāri bhāni uttare uttarasyāṃ sthāpyāni . phalaṃ kalirlokaiḥ saha gahasambandhī nirarthakaḥ kalahaḥ syāt . tatoyugamitāstadagrimāṇi catvāri bhāni garbhe kalasamadhye sthāpyāni, phalaṃ vināśaḥ . kasyetyākāṅkṣāyāṃ garbhopādānādbhāvināṃ garbhāṇāṃ vināśa ityarthaḥ . tatorāmāstadagrimāṇi trīṇi bhāni gude budhne sthāpyāni . phalaṃ sthairyaṃ gṛhapaterbahukālaṃ tatra gṛhe nivāsaḥ . tato'nalāsta dagrimāṇi trīṇi bhāni kaṇṭhe sthāpyāni, phalaṃ sthiratvaṃ sarvadā gṛhapaterbhavet . evamabhijidrahitāni syuḥ . taduktaṃ viśvakarmaṇā ghaṭākāraṃ likheccakraṃ ravidhiṣṇya krameṇa ca . mukhaikaṃ dikṣu catvāri tritrīṇi gudakaṇṭhayoḥ . evaṃ cakraṃ samālekhyaṃ praveśārthaṃ sadā budhaiḥ atra catvāri iti vīpsā draṣṭavyā . dikṣu ityanena garbho'pyupalakṣyate . tathā tatphalanirdeśastatraiva agnernāśo mukhe prokta, udvāsaḥ pūrvato bhavet . dakṣiṇe cārthalābhāya, paścime śrīprado bhavet . uttare kalahaścaiva, garbhe garbhavināśanam . sthiratā ca gude, kaṇṭhe kalasasya prakīrtiteti jyotiḥprakāśe'pi bhūrvedapañcakaṃ tri striḥ . 1 . 4 . 4 . 4 . 4 . 4 . 3 . 3 praveśe kalase'rkabhāt . mṛtirgatirdhanaṃ śrīḥ syādvairaṃ śuk sthiratā sukhamiti vedapañcakaṃ vedāścatvārasteṣāṃ pañcavāraṃ catvāri bhānilekhyānītyarthaḥ . mṛtirityādīnyaṣṭau yathāsaṅkhyaṃ phalāni . atra kalasacakre śubhaphaladasthāne yāte satyeva vihitanakṣatrāṇāṃ parigraho yuktastratrāpi yaddiṅmukha gṛhapraveśo vidhitsitaḥ taddiṅamukhavihitanakṣatraparigrahaḥ . yathā pūrvadiṅmukhagṛhapraveśe vidhitsite rohiṇī mṛge grāhye . dakṣiṇābhimukhagṛhapraveśe . uttaraphālgunīcitre . evaṃ paścimābhimukhe anurādhottarāṣāḍhe . evam uttarābhimukhe uttarabhādrapadārevatyau grāhye iti niṣkṛṣṭo'rthaḥ . ataevoktaṃ vasiṣṭhena yaddigdvāraṃ mandiraṃ taddigṛkṣairuktarkṣaiḥ syātsanniveśo na sarvairiti . taddigṛkṣairiti uktarkṣairiti cānayoḥ sāmānādhikaraṇyenānvayaḥ . bhinnavākyatve tu vivakṣite cakāraḥ kartavyaḥ . sambhavatyekavākyatve vākyabhedo hi dūṣaṇamiti nyāyācca . ataeva arkāditeyāniladasraviṣṇuṛkṣe praviṣṭaṃ nava mandiraṃ yat . avdatrayāttat parahastayātaṃ śeṣeṣu dhiṣṇyeṣu ca mṛtyudaṃ syāditi niṣedho'pyupapanno bhavati pī° dhā0

gṛhakacchapa pu° gṛhe kacchapa iva . peṣaṇaśilāyām śabdaṃra° .

gṛhakanyā strī gṛhe kanyeva . ghṛtakumāryām rājani0

gṛhakapota puṃstrī gṛhe sthitaḥ kapotaḥ . kapotabhede striyāṃ jātitvāt ṅīṣ śiṣyāyita gṛhakapotaśatairyathā syāt sā° da° āvartibhirgṛhakapotaśirodharābhaiḥ māghaḥ . kapotaśabde dṛśyam .

gṛhakartṛ tri° gṛhaṃ karoti kṛ--tṛc 6 ta° . 1 gṛhakārake (gharāmi) 2 dhūsare'tisūkṣme caṣṭakabhede puṃstrī rājani° . striyāmubhayatra ṅīp .

[Page 2657a]
gṛhakāraka pu° gṛhaṃ karoti kṛ--ṇvul 6 ta° . gṛhanirmāṇakārake varṇasaṅkarabhede . pratimāghaṭakādeva kanyāyāṃ nāpitasya ca . sutrakārasya sambhūtiḥ sopāna gṛhakārakaḥ parāśaraḥ 2 gṛhakartari (gharāmi) tri° . mṛddaṇḍacakrasaṃyogāt kumbhakāro yathā ghaṭam . karoti tṛṇamṛtkāṣṭhairgṛhaṃ vā gṛhakārakaḥ yājña° .

gṛhakārin tri° gṛhaṃ karoti kṛ--ṇini . (gharāmi) 1 gṛhakārake striyāṃ ṅīp (kumirakyā) 2 kīṭabhede . sā ca jātiḥ upaskaraharaṇapāpajātā . yathāha vakobhavati hṛtvāgniṃ gṛhakārī hyupaskaram manuḥ .

gṛhakukkuṭa puṃstrī gṛhe ruddhaḥ kukkuṭaḥ . kukkuṭabhede śvetāya dadyādgṛhakukkuṭāya caturthabhaktāya bubhukṣitāya suśru° .

gṛhakūlaka pu° gṛhasya kūle samīpe bhavaḥ kan . ciñciḍākhye śāke śabdārthaci° .

gṛhagodhā strī gṛhasya godheva . (ṭikṭikī) jyeṣṭyām rājani° . svārthe ka . tatrārthe amaraḥ śvetā gṛhagodhikārdhanare vṛ° sa° 54 a° . puruṣārdhapramāṇatoyajñāpikā śvetā gṛhagodhiketyarthaḥ . piṅgalavarṇāyāstasyāvāme sthitāyā gamane śubhatvaṃ yathāha vṛ° sa° 86 a° śivā śyāmā ralāchucchruḥ piṅgalā gṛhagodhikā . sūkarī parapuṣṭā ca punnāmānaśca vāmataḥ gṛhagodhiketi saṃjñā vijñeyā kuḍyamatsyasya . diṅmaṇḍale'bhyantaravāhyabhāge phalāni bidyāt gṛhagodhikāyāḥ 88 a0

gṛhagolikā strī gṛhe godhikā pṛṣo° . jyeṣṭhyām (ṭikaṭikī) hema° .

gṛhacūllī strī pūrvāpare tu śāle gṛhacūllī dakṣiṇīttare kācam vṛ° sa° 53 ukte dviśāle gṛhabhede

gṛhaja pu° gṛhe dāsyāṃ jāyate jana--ḍa . dāsabhede dhvajāhṛtobhakta dāso gṛhajaḥ krītadattrimauḥ paitṛkodaṇḍadāsaśca saptaite dāsayonayaḥ manuḥ . dāsāstu gṛhajādayaḥ nāradaḥ 1725 pṛ° dṛśyam .

gṛhaṇī strī gṛhe nīyate nī--karmaṇi kvipsaṃjñāyāṃ ṇatvam . kāñjike trikā° .

gṛhataṭī strī gṛhasya taṭīva . vīthikāyām (piṃḍā dāoā) iti khyāte padārthe hārā° .

gṛhadevatā strī gṛhe vāstau sthitā devatā . vāstupuruṣadehastheṣu agnyādiṣu brahmānteṣu 45 saṃkhyakadevatābhedeṣu gṛhaśabde dṛśyam gṛhāya gṛhadevatābhyo vāstudevatāmyaḥ āśva° gṛ° 1 . 2 . 4 sū0

gṛhadevī strī gṛhe tatkuḍye vilikhya pūjyā devī . jarānāma rākṣasyām tatkathā bhā° sa° 17 a° jarā nāmā'smi bhadraṃ te rākṣasī kāmarūpiṇī . tava veśmani rājendra! pūjitā nyavasaṃ sukham . gṛhe gṛhe manuṣyāṇāṃ nityaṃ tiṣṭhāmi rākṣasī . gṛhadevīti nāmnā vai purā sṛṣṭā svayambhuvā . dānavānāṃ vināśāya sthāpitā divya rūpiṇī . yo māṃ bhaktyā likhet kuḍye saputrāṃ yauvanānvitām . gṛhe tasya bhaved vṛddhiranyathā hānimāpnuyāt . tvadgṛhe tiṣṭhamānā tu pūjitā'haṃ sadā vibho! . likhitā caiva kuḍye'haṃ putrairbahubhirāvṛtā . gandhapuṣpaistathā dhūpairbhakṣyairbhojyaiḥ supūjitā . sā'haṃ pratyupakārārthaṃ cintayāmyaniśantava . taveme putrasakale dṛṣṭavatyasmi dhārmika! . saṃśleṣite mayā daivāt kumāraḥ sama padyata . tava bhāgyānmahārāja! hetumātramahaṃ tviha . meruṃ vā khādituṃ śaktā kiṃ punastava bālakam . gṛhasaṃpūjanāttuṣṭyā mayā pratyarpitastava

gṛhadruma pu° gṛhamiva drumaḥ . meṣaśṛṅgīvṛkṣe (gāḍaraśiṅā) ratnamā° .

gṛhadhūpa pu° gṛhasya dhūpa iva . dhūpabhede mayūrapicchaṃ nimbasya patrāṇi vṛhatīphalam . maricaṃ hiṅgu māṃsīñca vījaṃ kārpāsasambhavam . chāgaromāhinirmokau viṣṭhā vaiḍālikī tathā . gajadantaśca taccūrṇaṃ kiñcidghṛtavimiśritam . gṛheṣu dhūpanaṃ dattaṃ sarvān vālagrahān jayet . piśācān rākṣasān hatvā sarvajvaraharaṃ bhavet śabdārthaci° . gehadhūpo'pyatra .

gṛhadhūma pu° gṛhagato dhūmaḥ . (jhula) khyāte padārthe . saindhavaṃ karabīrañca gṛhadhūmaṃ viṣaṃ tathā tato haridrā gṛhadhūmarodhrapataṅgacūrṇaiḥ samanaḥśilālaiḥ suśru° .

gṛhanamana na° gṛhaṃ namayati nama--ṇic--lyu pūrbapadāt saṃjñāyāṃ ṇatvaprāptau kṣubhrā° na ṇatvam . vāyau .

gṛhanāśana puṃstrī gṛhaṃ nāśayati praveśena naśa--ṇic--lyu . vanakapote (ghughu) rājani° kapotaśabde tasya gṛhanāśakatā dṛśyā striyāṃ jātitvāt ṅīṣ .

gṛhanīḍa puṃstrī gṛhe nīḍamasya . caṭake hārā° striyāṃ ṅīṣ .

gṛhapa pu° gṛhaṃ pāti pā--ka . gṛhapatau

gṛhapati pu° 6 ta° . gṛhasvāmini, 1 gṛhasthe, dvitīyāśramiṇi 2 mantriṇi, 3 dhurme ca medi° 4 satrayāgakartari yajamāne bahuṣu gṛhapataye kātyā° śrau° 8 . 2 . 3 gṛhapatiryājamānamayuktatvāt 12 . 1 . 9 . yājamānaṃ yatkarma tat gṛhapatiḥ karoti karmāntare tasyāyuktatvāt itareṣāṃ cādhvaryavādiṣu yogāt karkaḥ ṛtvikṣvatha sadasyeṣu sa vai gṛhapatistadā . upaviṣṭeṣūpaviṣṭaḥ śaunako'thāvravīdidam bhā° ā° 4 a° . vanaukasāṃ gṛhapatināmanuttamam bhā° śā° 243 a° . ārṣatvāt na dīrghaḥ . 5 yajamānamātre gṛhapatinā saṃyukte ñyaḥ pā° gṛhapatiryajamānastena saṃyuktaḥ gārhapatyo'gniḥ si° kau° . gṛhapaterapatyādi aśvapa° aṇ . gārhapata gṛhapatisambandhini tri° striyāṃ ṅīp . 6 agnibhede agnirgṛhapatirnāma nityaṃ yajñeṣu pūjyate bhā° 221 a° gṛhasya patiḥ . 7 gṛhasvāmimātre striyāṃ sapūrvatvāt vā nāntādeśe gṛhapatnī gṛhapatiriti rūpadvayamitibhedaḥ . gṛhān gaccha gṛhapatnī ṛ° 10 . 85 . gṛhapatnī svagṛhasvāminī bhā0

gṛhapāla tri° gṛhaṃ pālayati pāli--aṇ . gṛharakṣake tamandhaṃ śūdramāsīnaṃ gṛhapālamathāvravīt bhā° va° 337 a° . 2 kukkuṭe śabdārthaci0

gṛhapotaka gṛhaṃ pota iva yasya kap . vāstusthāne śabdaratnā0

gṛhapraveśa pu° 7 ta° . gṛhe vidhānena praveśe gṛhaśabde tadvivṛtirdṛśyā

gṛhababhru puṃstrī gṛhasthito babhruḥ . gṛhasthite nakule . śabdārthaci° .

gṛhabali pu° gṛhe deyo baliḥ . vaiśyadevakarmaṇi tato gṛhabaliṃ kuryāt manuḥ .

gṛhabalipriya 6 ta° . vakapakṣiṇi śabdārthaci° .

gṛhabalibhuj puṃstrī gṛhe dattaṃ baliṃ bhuṅkte bhuja--kvip . 1 kāke 2 caṭake ca hema° .

gṛhabharta tri° 6 ta° . gṛhasvāmini gṛhabhartustattulye'vde pīḍāmaṅge prayacchanti vṛ° sa° 53 a° . striyāṃ ṅīp .

gṛhabhūmi strī gṛhayogyā bhūmiḥ . vāstubhūmau halāyu0

gṛhamaṇi pu° gṛhe maṇiriva . pradīpe hārā° .

gṛhamācikā strī macaṃ--ṇvul 6 ta° (cāmacikā) ajinapatrayām trikā° .

gṛhamṛga puṃstrī gṛhe mṛga iva . kukkure hema° striyāṃ jātitvāt ṅīṣ .

gṛhamedha pu° gṛheṇa dāraiḥ medhate saṃgacchate medha--ac 3 ta° . kṛtadāraparigṛhe 1 gṛhasthe . medha--hiṃsāyāṃ bhāve ghañ 7 ta° . 2 pañcasūnātmakahiṃsāyām medho hiṃsāhetuko yajñaḥ pañcasūnātmako yasya . 3 pañcayajñakartari gṛhasthe . gṛhe kartavya yajño yasya . 4 marudbhede gṛhamedhāsa āgata maruto māpa bhūtana ṛ° 7 . 59 . 10

[Page 2658b]
gṛhamedhin pu° gṛheṇa dārairbhedhate saṃgacchate medha--saṅgame ṇini . 1 gṛhasthe pañca kḷptā mahāyajñāḥ pratyahaṃ gṛhamedhinām . adhyāpanaṃ vrahmayajñaḥ pitṛyajñastu tarpaṇam . homo daivo balirbhauto nṛyajño'tithipūjanam . pañcaitān yo mahāyajñān na hāpayati śaktitaḥ manuḥ . prajāyai gṛhamedhinām raghuḥ . gṛhe kartavyo medho yajño'styasya ini . 2 marudbhede marudbhyo gṛhamedhibhyaḥ sāyaṃ caruḥ payasi kātyā° śrau° 5 . 6 . 6 . gṛhamedhaḥ pañcasūnānisittahiṃsā astyasya ini . 3 gṛhasthe gṛhamedhī vrīhiyavābhyāṃ śaradvasantayoryajeta . śyāmākairvanyairvarṣāsu āpatkalpe anyena, purātanairveti śrā° 30 smṛtiḥ . medhṛ medhāhiṃsaḥ . yo medhṛ saṅgame cetyatra cakāreṇa pūrvagaṇasthamedhāhiṃsayoranuvṛttiḥ tena medhṛ hiṃsārthaḥ tathā ca gṛhanimittena jātāyāḥ pañcasūnā gṛhasthasya cūllī peṣaṇyupaskaraḥ . kaṇḍanī codakumbhaśca badhyate yāśca vāhayan iti manūktāyāḥ pañcasūnārūpahiṃsāyāḥ kārī gṛhamedhī gṛhastha ityarthaḥ raghu° . 4 tatpatnyāṃ strī ṅīp . patikṛtayajñasambandhāttasyāstathātvam .

gṛhamedhīya tri° gṛhamedhasyedaṃ cha . 1 gṛhasthakartavye karmabhede sāntapanīyavedyāṃ gṛhamedhīyaṃ vidadhat kātyā° śrau° 5 . 6 . 6 vyā° harisvāmī . gṛhamedhī marudbhede devatā'sya cha . 2 gṛhamedhināmakamaruddevatāke havirādau tri° . sahasriyaṃ damya bhāgametaṃ gṛhamedhīyaṃ bharuto juṣadhvam ṛ° 757 . 14

gṛhamedhya tri° gṛhamedho devatā'sya vā yat . gṛhamedhadevatāke havirādau . arśā° ac tatkṛtyayukte'pi tri° gṛhamedhyā bhavennityaṃ bhūṣaṇāni ca pūjayet śu° ta° ṛṣyaśṛṅgaḥ . gṛhamedhyā gṛhakṛtyaparā raghu° .

gṛhayantra klī° gṛhe yantraṃ vastradhāraṇadāruviśeṣaḥ . gṛhasthitavastrādyādhāre (ālanā) prasiddhe kāṣṭhanirmite padārthe gṛhayantrapatākāśrīrapaurādaranirmitā kumā0

gṛhayāyya tri° cu° gṛha--srudakṣispṛhigṛhibhya āyyaḥ u° sū° āyya . gṛhasvāmini iti siddhāntakaumudī . śabdakalpadrume gṛhayāpyaśabdakalpanamatīva prāmādikam āyyapratyayasya pamadhyatvābhāvāt

gṛhayālu tri° cu° gṛha--ālu . grahītari .

gṛhavāṭikā strī gṛhasamīpe vāṭikeva ārāmaḥ . gṛhasamīpasthopavane hārā° .

[Page 2659a]
gṛhavitta tri° gṛhaṃ vittaṃ yasya . gṛhasvāmini hārā° striyāṃ ṭāp .

gṛhasaṃveśaka pu° gṛhaṃ gṛhanirmāṇaṃ saṃviśati upajīvati sama + viśa--ṇvul . vāstuvidyopajīvini . gṛhasaṃveśako dūto vṛkṣāropaka eva ca manuḥ .

gṛhastha pu° gṛhe dāreṣu tiṣṭhati abhiramate sthā--ka . gṛhiṇi gṛhasthāśramiṇi dvitīyāśramasthe gṛhasthastu yadā paśyet valīpalitamātmanaḥ manuḥ .

gṛhasthadharma pu° 6 ta° . gṛhasthakartavye dharmabhede sa ca dharmaḥ manvādibhirdarśitaḥ . tatrādau manunokto yathā guruṇānumataḥ snātvā samāvṛtto yathāvidhi . udvaheta dvijo bhāryāṃ savarṇāṃ lakṣaṇānvitām . asapiṇḍā ca yā māturasagotrā ca yā pituḥ . sā praśastā dvijātīnāṃ dārakarmaṇi maithune . mahāntyapi samṛddhāni go'jāvidhanadhānyataḥ . strīsambandhe daśaitāni kulāni parivarjayet . hīnakriyaṃ niṣpuruṣaṃ niśchando romaśārśasam . kṣayyāmayāvyapasmāriśvitrikuṣṭhikulāni ca . nodvahet kapilāṃ kanyāṃ nādhikāṅgīṃ na rogiṇīm . nālomikāṃ nātilomāṃ na vācāṭāṃ na piṅgalām . narkṣavṛkṣanadīnāmnīṃ nāntyaparvatanāmikām . na pakṣyahipreṣyanāmnīṃ na ca bhīṣaṇanāmikām . avyaṅgāṅgīṃ saumyanāmnīṃ haṃsavāraṇagāminīm . tanulomakeśadaśanāṃ mṛdvaṅgīmudvahet striyam . yasyāstu na bhaved bhrātā na vijñāyeta vā pitā . nopayaccheta tāṃ prājñaḥ puttrikādharmaśaṅkayā . savarṇāgre dvijātīnā praśastā dārakarmaṇi . kāmatastu pravṛttānāmimāḥ syuḥ kramaśo'varāḥ . śūdraiva bhāryā śūdrasya sā ca svā ca viśaḥ smṛte . te ca svā caiva rājñaśca tāśca svā cāgrajanmanaḥ . na brāhmaṇakṣatriyayorāpadyapi hi tiṣṭhatoḥ . kasmiṃścidapi vṛttānte śūdrā bhāryopadiśyate . hīnajātistriyaṃ mohādudvahanto dvijātayaḥ . kulānyeva nayantyāśu sasantānāni śūdratām . śūdrāvedī patatyatrerutathyatanayasya ca . śaunakasya sutotpattyā tadapatyatayā bhṛgoḥ . śūdrāṃ śayanamāropya brāhmaṇo yātyadhogatim . janayitvā sutaṃ tasyāṃ brāhmaṇyādeva hīyate . daivapitryātitheyāni tatpradhānāni yasya tu! nāśnanti pitṛdevāstanna ca svargaṃ sa gacchati . vṛṣalīphenapītasya niḥśvāsopahatasya ca . tasyāñcaiva prasūtasya niṣkṛtirna vidhīyate . caturṇāmapi varṇānāṃ pretya ceha hitāhitān . aṣṭāvimān samāsena strīvivāhānnibodhata . brāhmo daivastathaivārṣaḥ prājāpatyastathā''suraḥ . gāndharvo rākṣasaścaiva paiśācaścāṣṭamo'dhamaḥ . yo yasya dharmyo varṇasya guṇadoṣau tu yasya yau . tadvaḥ sarvaṃ pravakṣyāmi prasave ca guṇāguṇān . ṣaḍānupūrvyā viprasya kṣattrasya caturo'varān . viṭśūdrayostu tāneva vidyāddharmyānna rākṣasān . caturo brāhmaṇasyādyān praśastān kavayo viduḥ . rākṣasaṃ kṣattriyasyaikamāsuraṃ vaiśyaśūdrayoḥ . pañcānāntu trayo dharmyā dvāvadharmyau smṛtāviha . paiśācaścāsuraścaiva na kartavyau kadācana . pṛthak pṛthagvā miśrau vā vivāhau pūrvanoditau . gāndharbo rākṣasaścaiva dharmyau kṣattrasya tau smṛtau . ācchādya cārcayitvā ca śrutaśīlavate svayam . āhūya dānaṃ kanyāyā brāhmo 1 dharmaḥ prakīrtitaḥ . yajñe tu vitate samyagṛtvije karma kurvate . alaṅkṛtya sutādānaṃ daivaṃ 2 dharmaṃ pracakṣate . ekaṃ gomithunaṃ dve vā varādādāya dharmataḥ . kanyāpradānaṃ vidhivadārṣo 3 dharmaḥ sa ucyate . sahobhau caratāṃ dharmamiti vācānubhāṣya ca . kanyāpradānamabhyarcya prājāpatyo 4 vidhiḥ smṛtaḥ . jñātibhyo draviṇaṃ dattvā kanyāyai caiva śaktitaḥ . kanyāpradānaṃ svācchāndyādāsuro 5 dharma ucyate . icchayānyo'nya saṃyogaḥ kanyāyāśca varasya ca . gāndharvaḥ 6 sa tu vijñeyo maithunyaḥ kāmasambhavaḥ . hṛtvā cchittvā ca bhittvā ca krośantīṃ rudatīṃ gṛhāt . prasahya kanyāharaṇaṃ rākṣaso 7 vidhirucyate . suptāṃ mattāṃ pramattāṃ vā raho yatropagacchati . sa pāpiṣṭho vivāhānāṃ paiśāca 8 ścāṣṭamo'dhamaḥ . adbhireva dvijāgryāṇāṃ kanyādānaṃ viśiṣyate . itareṣāntu varṇānāmitaretarakāmyayā . yo yasyaiṣāṃ vivāhānāṃ manunā kīrtito guṇaḥ . sarvaṃ śṛṇutaṃ taṃ viprāḥ samyak kīrtayato mama . daśa pūrvān parān vaṃśyānātmānañcaikaviṃśakam . brāhmīputraḥ sukṛtakṛnmocayatyenasaḥ pitṝn . daivoḍhājaḥ sutastrīṃstrīn ṣaṭ ṣaṭ kāyoḍhajaḥ sutaḥ . brāhmyādiṣu vivāheṣu caturṣvevānupūrvaśaḥ . brahyavarcasvinaḥ putrā jāyante śiṣṭasammatāḥ . rūpasatvaguṇopetā dhanavanto yaśasvinaḥ . paryāptaṃbhogādharmiṣṭhā jīvanti ca śataṃ samāḥ . itareṣu tu śiṣṭeṣu nṛśaṃsānṛtavādinaḥ . jāyante durvivāheṣu brahmadharmadviṣaḥ sutāḥ . aninditaiḥ strīvivāhairanindyā bhavati prajā . ninditairninditā nṛṇāṃ tasmānnindyān vivarjayet . pāṇigrahaṇasaṃskāraḥ savarṇāsūpadiśyate . asavarṇākhayaṃ jñeyo vidhirudvāhakarmaṇi . śaraḥ kṣatriyayā grāhyaḥ pratodo vaiśyakanyayā . vasanasya daśā grāhyā śūdrayotkṛṣṭavedane . ṛtukālābhigāmī syāt svadāranirataḥ sadā . parvavarjaṃ vrajeccaināṃ tadvṛto ratikāmyayā . ṛtuḥ svābhāvikaḥ strīṇāṃ rātrayaḥ ṣoḍaśa smṛtāḥ . caturbhiritaraiḥ sārdhamahobhiḥ sadvigarhitaiḥ . tāsāmādyāścatasrastu ninditaikādaśī ca yā . trayodaśī ca śeṣāstu praśastā daśa rātrayaḥ . yugmāsu putrā jāyante striyo'yugmāsu rātriṣu . tasmādyugmāsu puttrāthīṃ saṃviśedārtave striyam . pumān puṃso'dhike śukre strī bhavatyadhike striyāḥ . same'pumān puṃstriyau vā kṣīṇe'lpe ca viparyayaḥ . nindyāsvaṣṭāsu cānyāsu striyo rātriṣu varjayan . brahmacāryeva bhavati yatra tatrāśrame vasan . na kanyāyāḥ pitā vidvān gṛhṇīyācchulka maṇvapi . gṛṇhan śulkaṃ hi lobhena syānnaro'patyavikrayī . strīdhanāni tu ye mohādupajīvanti bāndhavāḥ . nārīyānāni vstraṃ vā te pāpā yāntyadhogatim . ārṣe gomithunaṃ śulkaṃ kecidāhurmṛṣaiva tat . alpo'pyevaṃ mahān vāpi vikrayastāvadeva saḥ . yāsāṃ nādadate śulkaṃ jñātayo na sa vikrayaḥ . arhaṇaṃ tat kumārīṇāmānṛśaṃsyañca kevalam . pitṛbhirbhrātṛbhiścaitāḥ patibhirdevaraistathā . pūjyāḥ bhūṣayitavyāśca bahukalyāṇamīpsubhiḥ . yatra nāryastu pūjyante ramante tatra devatāḥ . yatraitāstu na pūjyante sarvāstatrāphalāḥ kriyāḥ . śocanti jāmayo yatra vinaśyatyāśu tat kulam . na śocanti tu yatraitā vardhate taddhi sarvadā . jāmayo yāni gehāni śapantyapratipūjitāḥ . tāni kṛtyāhatānīva vinaśyanti samantataḥ . tasmādetāḥ sadā pūjyā bhūṣaṇācchādanāśanaiḥ . bhūtikāmairnarairnityaṃ satkāreṣūtsaveṣu ca . santuṣṭo bhāryayā bhartā bhartrā bhāryā tathaiva ca . yasminneva kule nityaṃ kalyāṇaṃ tatra vai dhruvam . yadi hi strī na roceta pumāṃsaṃ na pramodavet . apramodāt punaḥ puṃsaḥ prajanaṃ na pravartate . striyāntu rocamānāyāṃ sarvaṃ tadrocate kulam . tasyāntvarocamānāyāṃ sarvameva na rocate . kuvivāhaiḥ kriyālopairvedānadhyayanena ca . kulānyakulatāṃ yānti brāhmaṇātikrameṇa ca . śilpena vyavahāreṇa śūdrāpatyaiśca kevalaiḥ . ṇobhiraśvaiśca yānaiśca kṛtyā rājopasevayā . ayājyayājanaiścaiva nāstikyena ca karmaṇā . kulānyāśu vinaśyanti yāni hīnāni mantrataḥ . mantratastu samṛddhāni kulānyalpadhanānyapi . kulasaṅkhyāñca gacchanti karṣanti ca mahad yaśaḥ . vaivāhike'gnau kurvīta gṛhyaṃ karma yathāvidhi . pañcayajñavidhānañca paktiñcānvāhikī gṛhī . pañca sūnā gṛhasthasya cūllī peṣaṇyupaskaraḥ . kaṇḍanī codakumbhaśca badhyate yāstu vāhayan . tāsāṃ krameṇa sarvāsāṃ niṣkṛtyarthaṃ maharṣibhiḥ . pañca kḷptā mahāyajñāḥ pratyahaṃ gṛhamedhinām . adhyāpanaṃ brahmayajñaḥ pitṛyajñastu tarpaṇam . homo daivo balirbhauto nṛyajño'tithipūjanam . pañcaitān yo mahāyajñān na hāpayati śaktitaḥ . sa gṛhe'pi vasannityaṃ sūnādoṣairna lipyate . devatātithibhṛtyānāṃ pitṝṇāmātmanaśca yaḥ . na nirvapati pañcānāmucchvasanna sa jīvati . ahutañca hutañcaiva tathā prahutameva ca . brāhmyāhutaṃ prāśitañca pañca yajñān pracakṣate . japo'huto hutohomaḥ prahuto bhautiko valiḥ brāhmyā hutaṃ dvijāgrārcā prāśitaṃ pitṝtarśaṇam . svādhyāye nityayuktaḥ syāddaive caiveha karmaṇi . daivakarmaṇi yukto hi bibhartīdaṃ carācaram . agnau prāstāhutiḥ samyagādityamupatiṣṭhate . ādityājjāyate vṛṣṭirvṛṣṭerannaṃ tataḥ prajāḥ . yathā vāyuṃ samāśritya vartante sarvajantavaḥ . tathā gṛhasthamāśritya vartante sarva āśramāḥ . yasmāttrayo'pyāśramiṇo jñānenātreva cānvaham . gṛhasthenaiva dhāryante tasmājyeṣṭhāśramo gṛhī . sa sandhāryaḥ prayatnena svargamakṣayamṛcchatā . sukhañcehecchatā nityaṃ yo'dhāryo durbalaindriyaiḥ . ṛṣayaḥ pitaro devā bhūtānyatithayastathā . āśāsate kuṭumbibhyastebhyaḥ kāryaṃ vijānatā . svādhyāyenārcayetarṣīn homairdevān yathāvidhi . pitṝn śrāddhaiśca nṝnannairbhūtāni balikarmaṇā . kuryādaharahaḥ śrāddhamannādyenodakena vā . payomūlaphalairvāpi pitṛbhyaḥ prītimāvahan . ekamapyāśayedvipaṃ pitrarthe pāñcayajñike . na caiva prāśayet kañcidvaiśvadevaṃ prati dvijam . baiśvadevasya siddhasya gṛhye'gnau vidhipūrbakam . ābhyaḥ kuryāddevatābhyo brāhmaṇo homamanvaham . agneḥ somasya caivādau tayoścaiva samastayoḥ . viśvebhyaścaiva devebhyo dhanvantaraya eva ca . kuhvai caivānumatyai ca prajāpataya eva ca . saha dyāvāpṛthivyośca tathā sviṣṭakṛte'ntataḥ . evaṃ samyak havirhutvā sarvadikṣu pradakṣiṇam . indrāntakāpyatīndubhyaḥ sānugebhyo baliṃ haret . marudbhya iti tu dvāri kṣipedapsvadbhya ityapi . vanaspatibhya ityevaṃ muṣalolūkhale haret . ucchorṣake śriyai kuryādbhadrakālyai ca pādataḥ . brahmavāstospatibhyāstu vāstumadhye baliṃ haret . viśvebhyaścaiva devebhyo balimākāśa utkṣipet . divācarebhyo bhūtebhyo naktañcāribhya eva ca . pūrvavāstuni kurvīta baliṃ sarvātmabhūtaye . pitṛbhyo baliśeṣantu sarvadakṣiṇato haret . śunāñca patitānāñca śvapacāṃ pāparogiṇām . vāyasānāṃ kṛmīṇāñca śanakairnirvapedbhuvi . evaṃ yaḥ sarvabhūtāni brāhmaṇo nityamarcati . sa gacchati paraṃ sthānaṃ tejomūrti patharju nā . kṛtvaitadbalikarmaivamatithiṃ pūrvamāśayet . bhikṣāñca bhikṣave dadyādvidhivadbrahmacāriṇe . yat puṇyaphalamāpnoti gāṃ dattvā vidhidguroḥ . tat puṇyaphalamāpnoti bhikṣāṃ dattvā dvijo gṛhī . bhikṣāmapyudapātraṃ vā satkṛtya vidhipūrvakam . vedatattvārthaviduṣe brāhmaṇāyopapādayet . naśyanti havyakavyāni narāṇāmavijānatām . bhasmībhūteṣu vipreṣu mohāddattāni dātṛbhiḥ . vidyātapaḥsamṛddheṣu hutaṃ vipramukhāgniṣu . nistārayati durgācca mahataścaiva kilviṣāt . saṃprāptāya tvatithaye pradadyādāsanodake . annañcaiva yathāśakti satkṛtya vidhipūrvakam . śilānapyuñchato nityaṃ pañcāgnīnapi juhvataḥ . sarvaṃ sukṛtamādatte brāhmaṇo'narcito vasan . tṛṇāni bhūmirudakaṃ vāk caturthī ca sūnṛtā . etānyapi satāṃ gehe nocchidyante kadācana . ekārātrantu nivasannatithirbrāhmaṇa smṛtaḥ . anityaṃ hi sthito yasmāttasmādatithirucyate . naikagrāmīṇamatithiṃ vipraṃ sāṅgatikaṃ tathā . upasthitaṃ gṛhe vidyādbhāryā yatrāgnayo'pi vā . upāsate ye gṛhasthāḥ parapākamabuddhayaḥ . tena te pretya paśutāṃ vrajantyannādidāyinām . apraṇodyo'tithiḥ sāya sūryoḍho gṛhamedhinā . kāle prāptastvakāle vā nāsyānaśnan gṛhe vaset . na vai svayaṃ tadaśnīyādatithiṃ yanna bhojayet . dhanyaṃ yaśasyamāyuṣyaṃ svargañcātithipūjanam . āsanāvasathau śayyāmanuvrajyāmupāsanam . uttameṣattamaṃ kuryāddhīne hīnaṃ same samam . vaiśvadeve tu nirvṛtte yadyanyo'tithirāvrajet . tasyā nyannaṃ yathāśakti pradadyānna baliṃ haret . na bhojanārthaṃ sve vipraḥ kulagotre nivedayet . bhojanārthaṃ hi te śaṃsan vāntāśītyucyate budhaiḥ . na brāhmaṇasya tvatithirgṛhe rājanya ucyate . vaiśyaśūdrau sakhā caiva jñātayo gurureva ca . yadi tvatithidharmeṇa kṣatriyo gṛhamāvrajet . bhuktavatsūktavipreṣu kāmantamapi bhojayet . vaiśyaśūdrāvapi prāptau kuṭumbe'tithidharmiṇau . bhojayet saha bhṛtyaistāvānṛśaṃsyaṃ prayojayan . itarānapi sakhyādīn samprītyā gṛhamāgatān . satkṛtyānnaṃ yathāśakti bhojayet saha bhāryayā . suvāsinīḥ kumārāṃśca rogiṇī garbhiṇīstathā . atithibhyo'gra evaitān bhojayedavicārayan . adattvā tu ya etebhyaḥ pūrvaṃ bhuṅkte'vicakṣaṇaḥ . sa bhuñjāno na jānāti śvagṛdhrairjagdhimātmanaḥ . bhuktavatsvatha vipreṣu sveṣu bhṛtyeṣu caiva hi . bhuñjīyātāṃ tataḥ paścādavaśiṣṭantu dampatī . devānṛṣīnmanuṣyāṃśca pitṝn gṛhyāśca devatāḥ . pūjayitvā tataḥ paścādgṛhasthaḥ śaiṣabhug bhavet . aghaṃ sa kevalaṃ bhuṅkte yaḥ pacatyātmakāraṇāt . yajñaśiṣṭāśanaṃ hyetat satāmannaṃ vidhīyate . rājartvik snātakagurūn priyaśvaśuramātulān . arhayenmadhuparkeṇa parisaṃvatsarāt punaḥ . rājā ca śrotriyaścaiva yajñakarmaṇyupasthitau . madhuparkeṇa saṃpūjyau na tvayajñaiti sthitiḥ . sāyantvannasya siddhasya patnyamantraṃ baliṃ haret . vaiśvadebaṃ hi nāmaitat sāyaṃ prātarvidhīyate . pitṛyajñantu nirvartya vipraścandrakṣaye'gnimān . piṇḍānvāhāryakaṃ śrāddhaṃ kuryānmāsānumāsikam . pitṝṇāṃ māsikaṃ śrāddhamanvāhāryaṃ vidurbudhāḥ . taccāmiṣeṇa kartavyaṃ praśastena prayatnataḥ . tatra ye bhojanīyāḥ syurye ca varjyā dvijottamāḥ . yāvantaścaiva yaiścānnaistān pravakṣyāmyaśeṣataḥ . dvau daive pitṛkārye trīnekaikamubhayatra vā . bhojayet susamṛddho'pi na prasajjeta vistare . satkriyā deśakālau ca śaucaṃ brāhmaṇasampadaḥ . pañcaitān vistaro hanti tasmānneheta vistaram . prathitā pretakṛtyaiṣā pitryaṃ nāma vidhukṣaye . tasmin yuktasyaiti nityaṃ pretakṛtyaiva laukikī . śrotriyāyaiva deyāni havyakavyāni dātṛbhiḥ . arhattamāya viprāya tasmai dattaṃ mahāphalam . ekaikamapi vidvāṃsaṃ daive pitrye ca bhojayet . puṣkalaṃ phalamāpnoti nāmantrajñān bahūnapi . dūrādeva parīkṣeta brāhmaṇaṃ vedapāragam . tīrthaṃ taddhavyakavyānāṃ pradāne so'tithiḥ smṛtaḥ . sahasraṃ hi sahasrāṇāmanṛcāṃ yatra bhuñjate . ekastān mantravit prītaḥ sarvānarhati dharmataḥ . jñānotkṛṣṭāya deyāni kavyāni ca havīṃṣi ca . na hi hastāvasṛgdigdhau rudhireṇaiva śuddhyataḥ . yāvato grasate grāsān havyakavyeṣvamantravit . tāvato grasate pretya dīptaśūlarṣṭyayoguḍān . jñānaniṣṭhā dvijāḥ kecit taponiṣṭhāstathāpare . jñānāniṣṭhāṣu kavyāni pratiṣṭhāpyāni yatnataḥ . havyāni tu yathānyāyaṃ sarveṣveva caturṣvapi . aśrotriyaḥ pitā yasya putraḥ syādvedapāragaḥ . aśrotriyo vā puttraḥ syāt pitā syādvedapāragaḥ . jyāyāṃsamanayorvidyāt yasya syācchrodriyaḥ pitā . mantrasampūjanārthantu satkāramitaro'rhati . na śrāddhe bhojayenmitraṃ dhanaiḥ kāryo'sya saṃgrahaḥ . nāriṃ na mitraṃ yaṃ vidyāt taṃ śrāddhe bhojayeddvijam . yasya mitrapradhānāni śrāddhāni ca habīṃsi ca . tasya pretya phalaṃ nāsti śrāddheṣu ca haviḥṣu ca . yaḥ saṅgatāni kurute mohācchrāddhena mānavaḥ . sa svargāccyavate lokācchāddhamitro dvijādhamaḥ . sambhojanī sā'bhihitā paiśācī dakṣiṇā dvijaiḥ . ihaivāste tu sā loke gaurandhevaikaveśmani . yatheriṇe vījamuptvā na vaptā labhate phalam . tathā'nṛce havirdattvā na dātā labhate phalam . dātṝn pratigrahītṝṃśca kurute phalabhāginaḥ . viduṣe dakṣiṇā dattā vidhivat pretya ceha ca . kāmaṃ śrāddhe'rcayenmitraṃ nābhirūpamapi tvarim . dviṣatā hi havirbhuktaṃ bhavati pretya niṣphalam . yatvena bhojayecchrāddhe bahvṛcaṃ vedapāragam . śāsvāntagamathādhvaryuṃ . chandogantu samāptikam . eṣāmanyatamo yasya bhuñjīta śrāddhamarcitaḥ . pitṝṇāṃ tasya tṛptiḥ syācchāśvatī sāptapauruṣī . eva vai prathamaḥ kalpaḥ pradāne havyakavyayoḥ . anukalpastvayaṃ jñeyaḥ sadā sadbhiranuṣṭhitaḥ . mātāmahaṃ mātulañca svasrīyaṃ śvaśuraṃ gurum . dauhitraṃ viṭpatiṃ bandhumṛtvigyājyau ca bhojayet . na brāhmaṇaṃ parīkṣeta daive karmaṇi dharmavit . pitrye karmaṇi tu prāpte parīkṣeta prayatnataḥ . ye stenapatitaklīvā ye ca nāstikavṛttayaḥ . tān havyakavyayorviprānanarhānmanuravravīt . jaṭilañcānadhīyānaṃ durbalaṃ kitavantathā . yājayanti ca ye pūgāṃstāṃśca śrāddhe na bhojayet . cikitsakān devalakān māṃsavikrayiṇastathā . vipaṇena ca jīvanto varjyāḥ syurhavyakavyayoḥ . preṣyo grāmasya rājñaśca kunakhī śyāvadantakaḥ . pratiroddhā guroścaiva tyaktāgnirvārdhuṣi stathā . yakṣmī ca paśupālaśca varivettā nirākṛtiḥ . brahmadviṭ parivittiśca gaṇābhyantara eva ca . kuśīlavo'vakīrṇī ca vṛṣalīpatireva ca . paunarbhavaśca kāṇaśca yasya copapatigṛ he . bhṛtakādhyāpako yaśca bhṛtakādhyāpitastathā . śūdraśiṣyo guruścaiva vāgduṣṭaḥ kuṇḍagolakau . akāraṇaparityaktā mātāpitrorgurostathā . brāhmyairyau naiśca sambandhaiḥ saṃyogaṃ patitairgataḥ . agāradāhī garadaḥ kuṇḍāśī somavikrayī . samudrayāyī vandī ca tailikaḥ kūṭakārakaḥ . pitrā vivadamānaśca kitavo madyapastathā . pāparogyabhiśastaśca dāmbhiko rasavikrayī . dhanuḥśarāṇāṃ kartā ca yaścāgredidhiṣūpatiḥ . mitradhruk dyūtavṛttiśca putrācāryastathaiva ca . bhrāmarī gaṇḍamālī ca śvitryatho piśunastathā . unmatto'ndhaśca varjyāḥ syurvedanindaka eva ca . hastigo'śvoṣṭradamako nakṣatrairyaśca jīvati . pakṣiṇāṃ poṣako yaśca yuddhācāryastathaiva ca svotasāṃ bhedako yaśca teṣāñcāvaraṇe rataḥ . gṛhasaṃveśarkadūto vṛkṣāropaka eva ca . śvakrīḍī śyenajīvī ca kanyādūṣaka eva ca . hiṃsro vṛṣalavṛttiśca gaṇānāñcaiva yājakaḥ . ācārahīnaḥ klīvaśca nityaṃ yācanakastathā . kṛṣijīvī ślīpadī ca sadbhirnindita eva ca . aurabhriko māhiṣikaḥ parapūrvāpatistathā . pretanirhārakaścaiṣa varjanīyāḥ prayatnataḥ . etān vigarhitācārā napāṅkteyān dvijādhamān . dvijātipravaro vidvānubhayatra vivarjayet . brāhmaṇastvanadhīyānastṛṇāgniriva śāmyati . tasmai havyaṃ na dātavyaṃ na hi bhasmani hūyate . apāṅktyadāne yo dāturbhavatyūrdhaṃ phalodayaḥ . daive haviṣi pitrye vā taṃ pravakṣyāmya śeṣataḥ . avratairyaddvijairbhuktaṃ parivettrādibhistathā . apāṅkteyairyadanyaiśca tadve rakṣāṃsi bhuñjate . dārāgnihotrasaṃyogaṃ kurute yo'graje sthite . parivettā sa vijñeyaḥ parivittistu pūrvajaḥ . parivittiḥ parīvettā yayā ca parividyate . sarve te narakaṃ yānti dātṛyājakapañcamāḥ . bhrāturmṛtasya bhāryāyāṃ yo'nurajyeta kāmataḥ . dharmeṇāpi niyuktāyāṃ sa jñeyo didhiṣūpatiḥ . paradāreṣu jāyete dvau sutau kuṇḍagolakau . patyau jīvati kuṇḍaḥ syānmṛte bhartari golakaḥ . tau tu jātau parakṣetre prāṇinau pretya ceha ca . dattāni havyakavyāni nāśayete pradāyinām . apāṅktyān vābataḥ pāṅktyān bhuñjānānanupaśyati . tāvatāṃ na phalaṃ tatra dātā prāpnoti vāliśaḥ . vīkṣyāndho navateḥ, kāṇaḥ ṣaṣṭeḥ, śvitrī śatasya tu . pāparogī sahasrasya dāturnāśayate phalam . yāvataḥ saṃspṛśedaṅgairbrāhmaṇān śūdrayājakaḥ . tāvatāṃ na bhaveddātuḥ phalaṃ danasya paurtikam . vedaviccāpi vipro'sya lobhāt kṛtvā pratigraham . vināśaṃ vrajati kṣipramāmapātramivāmbhasi . somavikrayiṇe viṣṭhā bhiṣaje pūyaśoṇitam . naṣṭaṃ devalake dattam apratiṣṭhantu vārdhuṣau . yattu bāṇijake dattaṃ neha nāmutra tadbhavet . bhasmanīva hutaṃ havyaṃ tathā paunarbhave dvije . itareṣu tvapāṅktyeṣu yathoddiṣṭeṣvasādhuṣu . medo'sṛṅmāṃsamajjāsthi vadantyannaṃ manīṣiṇaḥ . apāṅktyopahatā paṅktiḥ pāvyate yairdvijottamaiḥ . tānnibodhata kātrsnyena dvijāgryān paṅktipāvanān . agryāḥ sarveṣu vedeṣu sarvapravacaneṣu ca . śrotriyānvayajāścaiva vijñeyāḥ paṅktipāvanāḥ . triṇāciketaḥ pañcāgnistrisuparṇaḥ ṣaḍaṅgavit . brāhmyadeyātmasantāno jyeṣṭhasāmaga eva ca . vedārthavit pravaktā ca brahmacārī sahasradaḥ . śatāyuścaiva vijñeyā brāhmaṇāḥ paṅktipāvanāḥ . pūrvedyuraparedyurvā śrāddhakarmaṇyupasthite . nimantrayeta tryavarān samyagvipān yathoditān . nimantrito ddvijaḥ pitrye niyatātmā bhavet sadā . na ca cchandāṃsyadhīyīta yasya śrāddhañca tadbhavet . nimantritān hi pitara upatiṣṭhanti tān dvijān . vāyuvaccānugacchanti tathāsīnānupāsate . ketitastu yathānyāyaṃ havyakavye dvijottamaḥ . kathañcidapyatikrāman pāpaḥ śūkaratāṃ vrajet . āmantritastu yaḥ śrāddhe vṛṣalyā saha modate . dāturyat duṣkṛtaṃ kiñcittat sarvaṃ pratipadyate . akrodhanāḥ śaucaparāḥ satataṃ brahmacāriṇaḥ . nyastaśastrā mahābhāgāḥ pitaraḥ pūrvadevatāḥ . yasmādutpattireteṣāṃ sarveṣāmapyaśeṣataḥ . ye ca yairupacaryāḥ syurniyamaistānnibodhata . manorhairaṇyagarbhasya ye marīcyādayaḥ sutāḥ . teṣāmṛṣīṇāṃ sarveṣāṃ puttrāḥ pitṛgaṇāḥ smṛtāḥ . virāṭsutāḥ somasadaḥ sādhyānāṃ pitaraḥ smṛtāḥ . agniṣvāttāśca devānāṃ mārīcyā lokaviśrutāḥ . daityadānavayakṣāṇāṃ gandharvoragarakṣasām . suparṇakinnarāṇāñca smṛtā varhiṣado'trijāḥ . somapā nāma viprāṇāṃ kṣattriyāṇāṃ havirbhujaḥ . vaiśyanāmājyapā nāma śūdrāṇāntu sukālinaḥ . somapāstu kaveḥ puttrā haviṣmanto'ṅgiraḥsutāḥ . pulastyasyājyapāḥ puttrā vaśiṣṭhasya sukālinaḥ . agnidagdhānagnidagdhān kāvyān barhiṣadastathā . agniṣvāttāṃśca saumāṃśca viprāṇāmeva nirdiśet . yaete tu gaṇā mukhyāḥ pitṝṇāṃ parikīrtitāḥ . teṣāmapīha vijñeyaṃ puttrapauttramanantakam . ṛṣibhyaḥ pitaro jātāḥ pitṛbhyo devadānavāḥ . devebhyastu jagat sarvaṃ caraṃ sthāṇvanupūrvaśaḥ . rājatairbhājanaireṣāmatha vā rājatānvitaiḥ . vāryapi śraddhayā dattamakṣayāyopakalpate . devakāryāddvijātīnāṃ pitṛkāryaṃ viśiṣyate . daivaṃ hi pitṛkāryasya pūrvamāpyāyanaṃ smṛtam . teṣāmārakṣabhūtantu pūrvaṃ daivaṃ niyojayet . rakṣāṃsi hi vilumpanti śrāddhamārakṣavarjitam . daivādyantaṃ tadīheta pitrādyantaṃ na tadbhavet . pitrādyantaṃ tvīhamānaḥ kṣipraṃ naśyati sānvayaḥ . śuciṃ deśaṃ viviktañca gomayenopalepayet . dakṣiṇāpravaṇañcaiva prayatnenopapādayet . avakāśeṣu cokṣeṣu nadītīreṣu caiva hi . vivikteṣu ca tuṣyanti dattena pitaraḥ sadā . āsaneṣūpakḷpteṣu barhiṣmatsu pṛthak pṛthak . upaspṛṣṭodakān sanyagviprāṃstānupaveśayet . upaveśya tu tān viprānāsaneṣvajugupsitān . gandhamālyaiḥ surabhibhirarcayedevapūrvakam . teṣāmudakamānīya sapavitrāṃstilānapi . agnau kuryādanujñāto brāhmaṇo brāhmaṇaiḥ saha . agneḥ somayamābhyāñca kṛtvāpyāyanamāditaḥ . havirdānena vidhivat paścāt santarpayet pitṝn . agnyabhāve tu viprasya pāṇāvevopapādayet . yo hyagniḥ sa dvijo viprairmantradarśibhirucyate . akrodhanān suprasādān vadantyetān purātanān . lokasyāpyāyane yuktān śrāddhadevān dvijottamān . apasavyamagnau kṛtvā sarvamāvṛt parikraman . apasavyena hastena nirvapedudakaṃ bhuvi . trīṃstu tasmāddhaviḥśeṣāt piṇḍān kṛtvā samāhitaḥ . audakenaiva vidhinā nirvapeddaksiṇāmukhaḥ . nyupya piṇḍāṃstatastāṃstu prayato vidhipūrvakam . teṣu darbheṣu taṃ hastaṃ nimṛjyāllepabhāginām . ācamyodak parāvṛtya trirāyamya śanairasūn . ṣaḍ ṛtūṃśca namaskuryāt pitṝneva ca mantravit . udakaṃ ninayeccheṣaṃ śanaiḥ piṇḍāntike punaḥ . avajighrecca tān piṇḍān yathā nyuptān samāhitaḥ . piṇḍebhyastvalpikāṃ mātrāṃ samādāyānupūrvaśaḥ . tāneva viprānāsīnān vidhivat pūrvamāśayet . dhriyamāṇe tu pitari pūrveṣāmeva nirvapet . vipravadvāpi taṃ śrāddhe svakaṃ pitaramāśayet . pitā yasya tu vṛttaḥ syājjīvedvāpi pitāmahaḥ . pituḥ sa nāma saṃkīrtya kīrtayet prapitāmaham . pitāmahovā tacchrāddhaṃ bhuñjītetyabravīnmanuḥ . kāmaṃ vā samanujñātaḥ svayameva samācaret . teṣāṃ dattvā tu hasteṣu sapavitraṃ tilodakam . tatpiṇḍāgraṃ prayaccheta svadhaiṣāmastviti bruvan . pāṇibhyāntūpasaṃgṛhya svayamannasya vardhitam . viprāntike pitṝn dhyāyan śanakairupanikṣipet . ubhayorhastayormuktaṃ yadannamupanīyate . tadvipralumpantyasurāḥ sahasā duṣṭacetasaḥ . guṇāṃśca sūpaśākādyān payo dadhi ghṛtaṃ madhun . binyaset prayataḥ samyak bhūmāveva samāhitaḥ . bhakṣyaṃ bhojyañca vividhaṃ mūlāni ca phalāni ca . hṛdyāni caiva māṃsāni pānāni surabhīṇi ca . upanīyaṃ tu tat sarvaṃ śanakaiḥ susamāhitaḥ . pariveṣayeta prayato guṇān sarvān pracodayan . nāsramāpātayejjātu na kupyennānṛtaṃ vadet . na pādena spṛśedannaṃ nacaitadavadhūnayet . asraṅgamayati pretān kopo'rīnanṛtaṃ śunaḥ . pādasparśastu rakṣāṃsi duṣkṛtīnavadhūnanam . yadyadroceta viprebhyastattaddadyādamatsaraḥ . brahmodyāśca kathāḥ kuryāt pitṝṇāmetadīpasitam . svādhyāyaṃ śrāvayet pritrye dharmaśāstrāṇi caiva hi . ākhyānānītihāsāśca purāṇāni khilāni ca . harṣayedvryāhmaṇāṃstuṣṭo bhojayecca śanaiḥ śanaiḥ . annādyenāsakṛccaitān guṇaiśca paricodayet . vratasthamapi dauhitraṃ śrāddhe yatnena bhojayet . kutapañcāsane dadyāt tilaiśca vikirenmahīm . trīṇi śrāddhe pavitrāṇi dauhitra kutapastilāḥ . trīṇi cātra praśaṃsanti śaucamakrodhamatvarām . atyuṣṇaṃ sarvamannaṃ syādbhuñjīraṃste ca vāgyatāḥ . na ca dvijātayo brūyurdātrā pṛṣṭāhavirguṇān . yāvaduṣṇaṃ bhavatyannaṃ yāvadaśnāti vāgayataḥ . pitarastāvadaśnanti yāvannoktā havirguṇāḥ . yadveṣṭitaśirā bhuṅakte yadbhuṅkte dakṣiṇāmukhaḥ . sopānatkaśca thadbhuṅkte tadvai rakṣāṃsi bhuñjate . cāṇḍālaśca varāhaśca kukkuṭaḥ śvā tathaiva ca . rajasvalā ca ṣaṇḍhaśca nekṣerannaśrato dvijān . home pradāne bhojye ca yadebhirabhivīkṣite . daive karmaṇi pitrye vā tadgacchatyayathātatham . ghrāṇena śūkaro hanti pakṣavātena kukkuṭaḥ . śvā tu dṛṣṭinipātena sparśenāvaravarṇajaḥ . khañjo vā yadi vā kāṇo dātuḥ preṣyo'pi vā bhavet . hīnātiriktagātro vā tamapyapanayettataḥ . vrāhmaṇaṃ bhikṣukaṃ vāpi bhojanārthamupasthitam . vrāhmaṇairabhyanujñātaḥ śaktitaḥ pratipūjayet . sārvavarṇikamannādyaṃ sannīyāplāvya vāriṇā . samutsṛjedbhuktavatāmagrato vikiran bhuvi . asaṃskatapramītānāṃ tyāgināṃ kulayoṣitām . ucchiṣṭaṃ bhāgadheyaṃ syāddarbheṣu vikiraśca yaḥ . uccheṣaṇaṃ bhūmigatamajihmasyāśaṭhasya ca . dāsavargasya tat pitrye bhāgadheyaṃ pracakṣate . āsapiṇḍakriyākarma dvijāteḥ saṃsthitasya tu . adaivaṃ bhojayecchrāddhaṃ piṇḍamekantu nirvapet . sahapiṇḍakriyāyāntu kṛtāyāmasya dharmataḥ . anayaivāvṛtā kāryaṃ piṇḍanirvapaṇaṃ sutaiḥ . śrāddhaṃ bhuktvā ya ucchiṣṭaṃ vṛṣalāya prayacchati . sa mūḍho narakaṃ yāti kālasūtramavākśirāḥ . śrāddhabhugvṛṣalītalpaṃ tadaharyo'dhigacchati . tasyāḥ purīṣe tanmāsaṃ pitarastasya śerate . pṛṣṭvā svaditamityevaṃ tṛptānācāmayettataḥ . ācāntāṃścānujānīyādabhi bho! ramyayāmiti . svadhāstvityeva taṃ brūyurbrāhmaṇāstadanantaram . svadhākāraḥ parā hyāśīḥ sarveṣu pitṛkarmasu . tato bhuktavatāṃ teṣāmannaśeṣaṃ nivedayet . yathā brūyustathā kuryādanujñātastato dvijaiḥ . pitrye svaditamityeva vāvyaṃ goṣṭhe tu suśrutam . sampannamityabhyudaye daive rucitamityapi . aparāhṇastathā darbhā vāstusampādanaṃ tilāḥ . sṛṣṭirmṛṣṭirdvijāścāgryāḥ śrāddhakarmasu sampadaḥ . darbhāḥ pavitraṃ pūrvāhṇo haviṣyāṇi ca sarvaśaḥ . pavitraṃ yacca pūrvoktaṃ vijñeyā havyasaspadaḥ . munyannāni payaḥ somo māṃsaṃ yaccānupaskṛtam . akṣāralavaṇañcaiva prakṛtyā havirucyate . visṛjya brāhmaṇāṃstāṃstu niyato vāgyataḥ śuciḥ . dakṣiṇāṃ diśamākāṅkṣan yācetemān varān pitṝn . dātāro no'bhivardhantāṃ vedāḥ santatireva ca . śraddhā ca no mā vyagamadbahu deyañca no'stviti . evaṃ nirvapaṇaṃ kṛtvā piṇḍāṃstāṃstadanantaram . gāṃ vipramajamagniṃ vā prāśayedapasu vā kṣipet . piṇḍanirvapaṇaṃ kecit purastādeva kurvate . vayobhiḥ svādayantyanye prakṣipantyanale'psu vā . pativratā dharmapatnī pitṛpūjanatatparā . madhyamantu tataḥ piṇḍamadyāt samyak sutārthinī . āyuṣmantaṃ sutaṃ sūte yaśomedhāsamanvitam . dhanavantaṃ prajāvantaṃ sātvikaṃ dhārmikaṃ tathā . prakṣālya hastāvācamya jñātiprāyaṃ prakalpayet . jñātibhyaḥ satkṛtaṃ dattvā bāndhavānapi bhojayet . uccheṣaṇantu tattiṣṭhedyāvadviprā visarjitāḥ . tato gṛhabaliṃ kuryāditi dharmo vyavasthitaḥ . haviryaccirarātrāya yaccānantyāya kalpate . pitṛbhyo vidhivaddattaṃ tat pravakṣyāmyaśeṣataḥ . tilairvrīhiyavairmāṣairadbhirmūlaphasena vā . dattena māsaṃ prīyante vidhivat pitaro nṛṇām . dvau māsau matsyamāsena trīnmāsān hāriṇena tu . aurabhreṇātha caturaḥ śākunenātha pañca vai . ṣaṇmāsān chāgamāṃsena pārṣatena ca sapta vai . aṣṭāveṇasya māṃsena raurabeṇa navaiva tu . daśa māsāṃstu tṛpyanti varāhamahiṣāmiṣaiḥ . śaśakūrmayostu māṃsena māsānekādaśaiva tu . saṃvatsarantu gavyena payasā pāyase na ca . bārdhīṇasasya māṃsena tṛptirdvādaśavārṣikī . kālaśākaṃ mahāśalkāḥ khaṅgalohāmiṣaṃ madhu . ānantyāyaiva kalpante munyannāni ca sarvaśaḥ . yatkiñcinmadhunā miśraṃ pradadyāttu trayīdaśīm . tadapyakṣayameva syādvarṣāsu ca maghāsu ca . api naḥ sa kule jāyādyo no dadyāttrayodaśīm . pāyasaṃ madhusarpibhyāṃ prākachāye kuñjarasya ca . yadyaddadāti vidhivat samyak śraddhāsamanvitaḥ . tattat pitṝṇāṃ bhavati paratrānantamakṣayam . kṛṣṇapakse daśamyādau varjayitvā caturdaśīm . śrāddhe praśastāstithayo yathaitā na tathetarāḥ . yukṣu kurvan dinarkṣeṣu sarvān kāmān samaśnute . ayukṣu tu pitṛn sarvān pajāṃ prāpnoti puṣkalām . yathā caivāparaḥ pakṣaḥ pūrvapakṣādviśiṣyate . tathā śrāddhasya pūrvāhṇādaparāhṇo viśiṣyate . prācīnāvītinā samyagapasavyamatandriṇā . pitryamā nidhanāt kāryaṃ vidhivaddarbhapāṇinā . rātrau śrāddhaṃ na kurvīta rākṣasī kīrtitā hi sā . sandhyayorubhayoścaiva sūrye caivācirodite . anena vidhinā śrāddhaṃ triravdasyeha nirvapet . hemantagrīṣmavarṣāsu pāñcayajñikamanvaham . na paitṛyajñiyo homo laukike'gnauvidhīyate . na darśena vinā śrāddhamāhitāgnerdvijanmanaḥ . yadeva tarpayatyadbhiḥ pitṝn snātvā dvijottamaḥ . tenaiva kṛtsnamāpnoti pitṛyajñakriyāphalam . vasūn vadanti vai pitṝn rudrāṃścaiva pitāmahān . prapitāmahāṃstvādityān śrutireṣā sanātanī . vidhasāśī bhavennityaṃ nityaṃ vāmṛtabhojanaḥ . vivaso bhuktaśeṣantu yajñaśeṣaṃ tathā'mṛtam . etadvo'bhihitaṃ sarvaṃ vidhānaṃ pāñcayajñikam . dvijātimukhyavṛttīnāṃ vidhānaṃ śrūyatāmiti 3 a° . caturthamāyuṣo bhāgamuṣitvādyaṃ gurau dvijaḥ . dvitīyamāyuṣo bhāgaṃ kṛtadāro gṛhe vaset . adroheṇaiva mūtānāmalpadroheṇa vā punaḥ . yā vṛttistāṃ samāsthāya vipro jīvednāpadi . yātrāmātraprasiddhyarthaṃ svaiḥ karmabhiragarhitaiḥ . akleśena śarīrasya kurvīta dhanasañcayam . ṛtāmṛtābhyāñjīvettu mṛtena pramṛtena vā . satyānṛtākhyayā vāpi na śvavṛttyā kadācana . ṛtamuñchaśila jñeyamamṛtaṃ syādayācitam . mṛtantu yācitaṃ bhaikṣaṃ pramṛtaṃ karṣaṇaṃ smṛtam . satyānṛtantu bāṇijyaṃ tena caivāpi jīvyate . sevā śvavṛttirākhyātā tasmāttāṃ parivarjayet . kuśūladhānyako vā syāt kumbhīdhānyaka eva vā . tryahaihiko vāpi bhavedaśvastanika eva vā . caturṇāmapi caiteṣāṃ dvijānāṃ gṛhamedhinām . jyāyān paraḥ paro jñeyo dharmato lokajittamaḥ . ṣaṭkarmaiko bhavatyeṣāṃ tribhiranyaḥ pravartate . dvābhyāmekaścaturthastu brahmasatreṇa jīvati . vartayaṃśca śiloñchābhyāmagnihotraparāyaṇaḥ . iṣṭīḥ pārvāyanāntīyāḥ kevalā nirvapet sadā . na lokavṛttaṃ varteta vṛttihetoḥ kathañcana . ajihmāmaśaṭhāṃ śuddhāṃ jīvedbrāhmaṇajīvikām . santoṣaṃ paramāsthāya sukhārthī saṃyatī bhavet . santoṣamūlaṃ hi sukhaṃ duḥkhamūlaṃ viparyayaḥ . ato'nyatamayā vṛttyā jīvaṃstu snātako dvijaḥ . svargyāyuṣyayaśasyāni vratānīmāni dhārayet . vedoditaṃ svakaṃ karma nityaṃ kuryādatandritaḥ . taddhi kurvan yathāśakti prāpnoti paramāṃ gatim . nehetārthān prasaṅgena na viruddhena karmaṇā . na vidyamāneṣvartheṣu nārtyāmapi yatastataḥ . indriyārtheṣu sarveṣu na prasajjeta kāmataḥ . atiprasaktiścaiteṣāṃ manasā sannivartayet . sarvān parityajedarthān svādhyāyasya virodhinaḥ . yathātathādhyāpayaṃstu sā hyasya kṛtakṛtyatā . vayasaḥ karmaṇo'rthasya śrutasyābhijanasya ca . vedhavāgbuddhisārūpyamācaran vicarediha . buddhivṛddhikarāṇyāśu dhanyāni ca hitāni ca . nityaṃ śāstrāṇyavekṣeta nigamāṃścaiva vaidikān . yathā yathā hi puruṣaḥ śāstraṃ samadhigacchati . tathātathā vijānāti vijñānañcāsya rocate . ṛṣiyajñaṃ devayajñaṃ bhūtayajñañca sarvadā . nṛyajñaṃ pitṛyajñañca yathāśakti na hāpayet . etāneke mahāyajñān yajñaśāstravido janāḥ . anīhamānāḥ satatamindriyeṣveva juhvati . vācyeke juhvati prāṇaṃ prāṇe vācañca sarvadā . vāci prāṇe ca paśyanto yajñanirvṛttimakṣayām . jñānenaivāpare viprā yajantyetairmakhaiḥ sadā . jñānamūlāṃ kriyāmeṣāṃ paśyanto jñānacakṣuṣā . agnihotrañca juhuyādādyante dyuniśoḥ sadā . darśena cārdhamāsānte paurṇamāsena caiva hi . śaśyānte navaśasyeṣṭyā tathartvante dvijo'dhvaraiḥ . paśunā tvayanasyādau samānte saumiṃkairmakhaiḥ . nāniṣṭvā navaśasyeṣṭyā paśunā cāgnimān dvijaḥ . navānnamadyānmāṃsaṃ vā dīrghamāyurjijīviṣuḥ . navenānarcitā hyasya paśuhavyena cāgnayaḥ . prāṇānevāttumicchanti navānnāmiṣagardhinaḥ . āsanāśanaśayyābhiradbhirmūlaphalena vā . nāsya kaścidvasedgehe śaktito'narcito'tithiḥ . pāṣaṇḍino vikarmasthān baiḍālavratikān śaṭhān . hetukān vakavṛttīṃśca vāṅmātreṇāpi nārcayet . vedavidyāvrata snātān śrotriyān gṛhamedhinaḥ . pūjayedhavyakavyena viparītāṃśca varjayet . śaktito'pacamānebhyo dātavyaṃ gṛhamedhinā . saṃvibhāgaśca bhūtebhyaḥ kartavyo'nuparodhataḥ . ityevaṃ snātaka gṛhasthadharmāḥ uktāḥ śeṣaṃ snātakaśabde vakṣyate . kāśī° kha° 39 a° gṛhasthadharmā uktā yathā
     na kleśena vinā dravyamarthahīne kutaḥ kriyā . kriyāhīne kuto dharmo dharmahīne kutaḥ sukham . sukhaṃ hi sarvadā kāṅkṣyaṃ tacca dharmasamudbhavam . tasmāddharmo'tra kartavyaścāturvarṇyena yatnataḥ . nyāyāgatena dravyeṇa kartavyaṃ pāralaukikam . dānañca vidhinā deyaṃ kāle pātre ca bhāvataḥ . vidhihīnantathā'pātre yo dadāti pratigraham . na kevalaṃ hi tadyāti śeṣantasya ca naśyati . vyasanārthe kuṭumbārthe yadṛṇārthe ca dīyate . tadakṣayaṃ bhavedatra paratra ca na saṃśayaḥ . mātāpitṛvihīnaṃ yo mauñjīpāṇigrahādibhiḥ . saṃskārayennijairarthaistasya śreyastvanantakam . agnihotrairna tacchreyo nāgniṣṭomādibhirmakhaiḥ . yacchreyaḥ prāpyate hyarthairdvijaikasmin pratiṣṭhite . pitṛgehe tu yā kanyā rajaḥ paśyedasaṃskṛtā . bhrūṇahā tatpitā jñeyo vṛṣalī sāpi kanyakā . yastāṃ pariṇayenbhohāt sa bhavedvṛṣalīpatiḥ . tena sambhāṣaṇantyājyamapāṅkteyena sarvadā . vijñāya doṣamubhayoḥ kanyāyāśca varasya ca . sambandhaṃ vācayet paścādanyathā doṣabhāk pitā . striyaḥ pabitrāḥ satataṃ naitā duṣyanti kenacit . māsi māsi rajohyāsāṃ duṣkṛtānyapakarpati . pūrvaṃ tribhiḥ surairbhuktāḥ somagandharvavahnibhiḥ . bhuñjate mānuṣāḥ paścānnaitāduṣyanti kenacit . strīṇāṃ śaucaṃ dadau sīmaḥ pāvakaḥ sarvamedhyatām . kalyāṇa vāṇīṅgandharvastena medhyāḥ sadā striyaḥ . kanyāṃ bhuṅkte rajaḥkāle'gniḥ śaśī lomadarśane . stanodbhede ca gandharvastatprāgeva pradīyate . dṛśyaromā tvapatyaghnī kulaghnī bhūta yauvanā . pitṛghnyāviskṛtarajāstatastāḥ parivarjayet . kanyādānaphalaprepsustasmāddadyādanagnikām . anyathā na phalaṃ dātuḥ pratigrāhī patedadhaḥ . kanyāmabhuktāṃ somādyairdadaddānaphalaṃ labhet . daivabhuktāṃ dadaddātā na svargamadhigacchati . śayanāsanayānāni kutapaṃ strīmukhaṃ kuśam . yajñapātrāṇi sarvāṇi na duṣyanti budhāḥ kvacit . vatsaḥ prasnavane medhyaḥ, śakuniḥ phalapātane . nāryoratiprayogeṣu śvā mṛgagrahaṇe śuciḥ . ajāśvayormukhaṃ medhyaṃ gāvo medhyāśca pṛṣṭhataḥ . pādato brāhmaṇāmedhyāḥ striyo medhyāstu sarvataḥ . balātkāropabhuktā vā caurahastagatāpi vā . na tyājyā dūṣitā nārī nāsyāstyāgo vidhīyate . amlena tāmraśuddhiḥ syācchuddhiḥ kāṃsyasya bhasmanā . saṃśuddhā rajasā nāryā staṭinī vegataḥ śuciḥ . manasāpi hi yā neha cintayet puruṣāntaram . somayā saha saukhyāni bhuṅkte cātrāpi kīrtibhāk . pitā pitāmahī bhrātā sakulyo jananī tathā . kanyāpradaḥ pūrvanāśe prakṛtisthaḥ paraḥ paraḥ . aprayacchan samāpnoti bhrūṇahatyāmṛvāvṛtau . svayaṃ tvabhāve dātṝṇāṃ kanyā kuryāt svayaṃ varam . hṛtādhikārāṃ malināṃ piṇḍamātropajīvinīm . paribhūtāmadhaḥ śayyāṃ vāsayedvyabhicāriṇīm . vyabhicārādṛtau śuddhirgarbhe tyāgo vidhīyate . garbhabhartṛbadhādau ca mahatyapi ca kalmaṣe . śūdraiva bhāryā śūdrasya sā ca svā ca viśaḥ smṛte . te ca svā caiva rājñastu tāśca svā cāgrajanmanaḥ . āropya śūdrāṃ śayane viprogacchedadhogatim . utpādya putraṃ śūdrāyāṃ brāhmaṇyādeva hīyate . daivapitryātitheyāni tatpradhānāni yasya tu . devādyāstāni nāśnanti sa ca svargannaṃ gacchati . jāmatho yāni gehāni śapantyaprati pūjitāḥ . kṛtyābhirnihitānīva naśyeyustānyasaṃśayam . tadabhyarcyāḥ suvāsinyo bhūṣaṇācchādanāśanaiḥ . bhūtikāmairnarairnityaṃ saṅkaṭeṣūtsaveṣu ca . yatra nāryaḥ pramuditā bhūṣaṇācchādanāśanaiḥ . ramante devatāstatra syustatra saphalāḥ kriyāḥ . yatra tuṣyati bhartrā strī striyā bhartā ca tuṣyati . tatra veśmani kalyāṇaṃ sampadyeta pade pade . japo'huto huto homaḥ prahuto bhautiko baliḥ . prāśitaṃ pitṛsaṃtṛptirhutaṃ brāhmaṃ dvijārcanam . pañcayajñānimān kurvan brāhmaṇo nāvasīdati . eteṣāmananuṣṭhānāt pañcasūnāmavāpnuyāt . brāhmaṇaṃ kuśalaṃ pṛcchedvāhujātamanāmayam . vaiśyaṃ sukhaṃ samāgamya śūdraṃ santoṣameva ca . jātamātraḥ śiśustāvadyāvadaṣṭau samāḥ smṛtāḥ . bhakṣyābhakṣyeṣu no duṣyedyāvannaivopanīyate . bharaṇaṃ poṣyavargasya dṛṣṭādṛṣṭaphalodayam . pratyavāyo'hyabharaṇe bhartavyastat prayatnataḥ . mātā pitā guruḥ patnī tvapatyāni samāśritāḥ . abhyāgato'tithiścāgniḥ pauṣyavargā amī nava . sa jīvati pumān yo'tra bahubhiścopajīvyate . jīvanmṛto'tha vijñeyaḥ puruṣaḥ sodarambhariḥ . dīnānāthaviśiṣṭebhyo dātavyaṃ bhūtimicchatā . adattadānā jāyante parabhāgyopajīvinaḥ . vibhāgaśīlasaṃyuktodayāvāṃśca kṣamārataḥ . devatātithibhaktastu gṛhastho dhārmikaḥ smṛtaḥ . śarvarīmadhyayāmau dvau hutaśeṣañca yaddhaviḥ . tatra svapaṃstadaśnaṃśca brāhmaṇo nāvasīdati . navaitāni gṛhasthena kāryāṇyabhyāgate sadā . sudhāmayāni yat saumyaṃ vākyañcakṣurmanomukham . abhyutyānamihāyāte sasnehapūrvabhāṣaṇam . upāsanamanuvrajyā gṛhasthonnatihetave . tatheṣadvyayayuktāni kāryāṇyetāni vai nava . āsanaṃ pādaśaucañca yathāśaktyaśanaṃ kṣitiḥ . śayyā tṛṇaṃ jalābhyaṅgadīpā gārhasthyasiddhidāḥ . tathā nava vikarmāṇi tyājyāṃni gṛhamedhinā . paiśunyaṃ paradārāśca drohaḥ krodhānṛtāpriyam . dveṣodambhaśca māyā ca svargamārgārgalāni hi . navāvaśyakakarmāṇi kāryāṇi prativāsaram . snānaṃ sandhyā japo homaḥ svādhyāyo devatārcanam . vaiśvadevantathāṃtithyaṃ navamaṃ pitṛtarpaṇam . nava gopyāni yānyatra mune! tāni niśāmaya . janmarkṣaṃ maithunaṃ mantro gṛhacchidrañca pañcamam . āyurdhanāpamānaṃ strī na prakāśyāni sarvathā . nabaitāni prakāśyāni rahaḥ pāpamakutsitam . prāyogya mṛṇaśuddhiśca svānvayaḥ krayavikrayau . kanyādānaṃ guṇotkarṣo nānyat kenāpi kutracit . pātramitravinīteṣudīnānāthopakāriṣu . mātāpitṛguruṣvetannavakaṃ dattamakṣayam . niṣphalaṃ navakaṃ sṛṣṭaṃ cāṭacāraṇataskare . kuvaidye kitave dhūrte śaṭhe mande ca vandini . āpatsvapi na deyāni nava vastūni sarvadā . anvaye sati svarvasvaṃ dārāśca śaraṇāgataḥ . nyāsādhī kulavṛttiñca nikṣapaṃ strīdhanaṃ sutam . yo dadāti sa mūḍhātmā prāyaścittairviśuddhyati . etannavānāṃ navakaṃ jñātvā śriyamavāpnuyāt . anyacca navakaṃ vacmi sarveṣāṃ svargamārgadam . satyaṃ śaucamahiṃsā ca kṣāntirjñānaṃ dayā damaḥ . asteyamindriyākocaḥ sarvedhāṃ dhasasādhanam . abhyasya navatiñcaināṃ svargamārgapradīdhikām . satāmabhimatāṃ puṇyāṃ gṛhastho nāvasīdati . jihvā bhāryā suto bhrātā mitradāsasamāśritāḥ . yasyaite vinayāḍhyāśca tasya sarvatra gauravam . pānaṃ durjanasaṃsargaḥ patyā ca virahāṭanam . svapno'nyagehavāsaśca nārīṇāṃ dūṣaṇāni ṣaṭ . samārghaṃ dhānyamuddhṛtya mahārghaṃ yaḥ prayacchati . sa hi vārdhuṣiko nāma tasyānnaṃ naiva bhakṣayet . agre māhiṣikaṃ dṛṣṭvā madhye tu vṛṣalīpatim . ante vārdhuṣikañcaiva nirāśāḥ pitarogatāḥ . mahiṣītyucyate nārī yā ca syādvyabhicāriṇī . tāṃ prahṛṣṭāṃ kāmayate yaḥ sa māhiṣikaḥ smṛtaḥ . svavṛṣaṃ yāparityajya paravṛṣe vṛṣāyate . vṛṣalī sā hi vijñeyā na śūdrā vṛṣalī bhavet . yāvaduṣṇaṃ bhavatyannaṃ yāvanmaunena bhujyate . tāvadaśranti pitaro yāvannoktā havirguṇāḥ . vidyāvinayasampanne śrotriye gṛhamāgate . krīḍantyoṣadhayaḥ sarvā yāsyāmaḥ paramāṅgatim . bhraṣṭaśaucavratācāre vipre vedavivarjite . rodityannaṃ dīyamānaṃ kiṃ mayā duṣkṛtaṃ kṛtam . yasya koṣṭhagatañcānnaṃ vedābhyāsena jīryati . sa tārayati dātāraṃ daśa pūrvān daśāparān . na strīṇāṃ vapanaṃ kāryaṃ na ca gāḥ samanuvrajet . na ca rātrau vasedgoṣṭhe na kuryādvaidikīṃ śrutim . sarvān keśān samuddhṛtya cchedayedaṅgulidvayam . evameva tu nārīṇāṃ śiraso muṇḍanaṃ bhavet . rājā vā rājaputrī vā brāhmaṇo vā bahuśrutaḥ . akārayitvā vapanaṃ prāyaścittaṃ tu nirdiśet . keśānāṃ rakṣaṇārthāya dviguṇaṃ vratamācaret . dviguṇā dakṣiṇāṃ deyā brāhmaṇe vedapārage . yo gṛhītvā vivāhāgniṃ gṛhastha iva manyate . annaṃ tasya na bhoktavyaṃ vṛthāpāko hi sa smṛtaḥ . dārāgnihotradīkṣāñca kurute yo'graje sthite . parīvettā sa vijñeyaḥ parivittistu pūrvajaḥ . parivettiḥ parīvettā yā caiva parividyate . sarve te narakaṃ yānti dābhyājakapañcamāḥ . klīve deśāntarasthe ca mūke pravrajite jaḍe . kubje kharve ca patite na doṣaḥ parivedane . vedākṣarāṇi yāvanti niyujyādirthakāraṇāt . tāvatīrvai bhrūṇahatyā vedavikrayakṛllabhet . yastu pravrajito bhūtvā sevate maithunaṃ punaḥ . ṣaṣṭi varṣasahasrāṇi vaṣṭhāyāṃ jāyate kṛmiḥ . śūdrānnaṃ śūdrasamparkaḥ śūdreṇa ca sahāsanam . śūdrādvidyāgamaḥ kaścit jvalantamapi pātayet . śūdrādāhṛtya nirvāpaṃ ye pacantyabudhā dvijāḥ . te yānti narakaṃ ghoraṃ brahmatejovivarjitāḥ . hastadattāśca ye snehāvyañjanaṃ lavaṇāni ca . dātāraṃ nopatiṣṭhanti bhoktā bhuṅkte tu kilviṣam . āyasenaiva pātreṇa yakṣnnamupanīyate . bhoktā tadviṭsamaṃ bhuṅkte dātā ca narakaṃ vrajet . aṅgulyā dantakāṣṭhañca pratyakṣalavaṇañca yat . mṛttikābhakṣaṇaṃ yacca samaṃ gomāṃsabhakṣaṇaiḥ . pānīyaṃ pāyasaṃ bhaikṣyaṃ ghṛtaṃ lavaṇameva ca . hastadattaṃ na gṛhṇīyāt tulyaṃ gomāṃsabhakṣaṇaiḥ . agrato nivasenmūrkho dūrasthaśca guṇānvitaḥ . guṇānvitāya dātavyaṃ nāsti mūrkhe vyatikramaḥ . brāhmaṇātikramonāsti vipre vedavivarjite . jvalantamagnimutsṛjya na hi bhasmani hūyate . sannikṛṣṭamadhīyāna brāhmaṇaṃ yo vyatikramet . bhojane caiva dāne sa dahatyā saptamaṃ kulam . gorakṣakān bāṇijakān tathā kārukuśīlavān . preṣyān vārdhuṣikāṃścaiva viprān śūdravadācaret . devadravyavibhāgena brahmasvaharaṇena ca . kulānyāśu vinaśyanti brāhmaṇātikrameṇa ca . mā dehīti ca yo vrūyādrevāgnibrāhmaṇeṣu ca . tiryagayoni śataṃ gatvā cāṇḍāleṣvabhijāyate . vāṇyā yacca pratijñātaṃ karmaṇā nopapāditam . ṛṇantaddharmasaṃyuktamiha loke paratra ca . vighasāśī bhavennityaṃ nityañcāmṛtabhojanaḥ . yajñaśeṣo'mṛtaṃ bhuktaśeṣantadvidhasaṃ viduḥ . savyādaṃsāt paribhraṣṭe nābhideśavyavasthite . vastre sa ekavāsāstaṃ daive pitre ca varjayet . yadeva tarpayatyadbhiḥ pitṝn snātvā dvijottamaḥ . tenaiva sarvamāpnoti vitṛyajñakriyā phalam . hastaṃ prakṣālya gaṇḍūṣaṃ yaḥ pibedbhojanāntare . daivaṃ pitryaṃ tathātmānaṃ trayaṃ sa upaghātayet . gaṇānnaṃ gaṇikānnañca yadannaṃ grāmayājake . strīṇāṃ prathamagarbheṣu bhuktvā cāndrāyaṇañcaret . pakṣe vā yadi vā māse yasya gehe'tti na dvijaḥ . bhuktvā durātmanastasya careccāndrāyaṇaṃ vratam . satīnāndīkṣitāṇāñca yatīnāṃ vratacāriṇām . eteṣāṃ sūtakannāsti ārtvijyaṃ karma kurvatām . ajīrṇe'bhyudite vānte śmaśrukarmaṇi maithune . duḥsvapne durjanasparśe snānameva vidhīyate . caitthavṛkṣaṃ citiṃ yūpaṃ śivanirmālyabhojanam . vedavikrayiṇaṃ smṛṣṭvā sacelojala māviśet . agnyagāre gavāṃ goṣṭhe devabrāhmaṇasannidhau . khādhyāye bhojane pāne pāduke vai vivarjayet . svalakṣetra gataṃ dhānyaṃ kūpavāpīṣu yat jalam . agrāhyādapi tadgrāhyaṃ yacca goṣṭhagataṃ payaḥ . yadveṣṭitaśirā bhuṅkte yadbhuṅkte dakṣiṇāmukhaḥ . sopānatkaśca yo bhuṅkte tadvai rakṣāṃsi bhuñjate . yātudhānāḥ piśācāśca rākṣasāḥ krūrakarmiṇaḥ . haranti rasamannasya maṇḍalena vivarjitam . brahmādyāśca surāḥ sarve vaśiṣṭhādyā maharṣayaḥ . maṇḍalaṃ copajīvanti tataḥ kurvīta maṇḍalam . brāhmaṇe caturasraṃ syāt tryasraṃ vai bāhujanmanaḥ . vartulantu viśaḥ proktaṃ śūdrasyābhyukṣaṇaṃ smṛtam . notsaṅge bhājanaṃ kṛtvā no pāṇau naiva karpaṭe . nāsane na ca śayyāyāṃ bhuñjīta na malārditaḥ . dharbhaśāstrarathārūḍhā vedakhaṅgadharādvijāḥ . krīḍārthamapi yadbrūyuḥ sa dharmaḥ paramaḥ smṛtaḥ . rātrau dadhiyutaṃ dravyaṃ dharmakāmo na bhakṣayet . aśnato dharmahāniḥ syāt vyādhibhiścopapīḍyate . phāṇitaṃ gorasaṃ toyaṃ lavaṇaṃ madhu kāñjikam . hastena brāhmaṇo dattvā kṛcchraṃ cāndrāyaṇaṃ caret . gandhābharaṇamālyāni yaḥ prayacchati dharmavit . sa durgandhiḥ sadā'tuṣṭo yatra yatropajāyate . nīlīraktañca yadvastraṃ dūratastadvivarjavet . strīṇāṃ krīḍārthasaṃyoge śayanīye na duṣyati . pālanādvikrayāccaiva tadvittairupajīvanāt . apavitro bhavedviprastribhiḥ kṛcchrairviśuddhyati . snānaṃ dānaṃ japohomaḥ svādhyāyaḥ pitṛtarpaṇam . vṛthā tasya mahāyajñā nīlīvāso bibharti yaḥ . nīlīraktaṃ yadā vastraṃ dvijaḥ svāṅgeṣu dhārayet . tantusaṃghātasaṃkhyāte narake sa baseddhruvam . ahorātroṣito bhūtvā pañcagavyena śuddhyati . amṛtaṃ brāhmaṇasyānnaṃ kṣatriyānnaṃ payaḥ smṛtam . vaiśyasya cānnamevānnaṃ śūdrānnaṃ rudhiraṃ smṛtam . vaiśyadevena homena devatābhyarcanairjapaiḥ . amṛtaṃ tena viprānnaṃ ṛgyajuḥ sāmasaṃskṛtam . vyavahārānurūpeṇa nyāyena ca yadarjitam . kṣatriyasya payastena prajāpālanato bhavet . kṛṣi gorakṣabāṇijyādannamutpādya yacchati . sītāyajñavidhāmena vaiśyānnaṃ tena sammatam . ajñānatimirāndhasya madyapānaratasya ca . rudhiraṃ tena śūdrānnaṃ vedamantravivarjitam . na vṛthā śapathaṃ kuryāt svalpe'pyarthe narobudhaḥ . vṛthā hi śapathaṃ kurvan pratyeha ca vinaśyati . kāminīṣu vivāheṣu gavāṃ bhukte dhanakṣaye . brāhmaṇābhyupapattau ca śapathe nāsti pātakam . satyena śāpayedviptaṃ kṣatriyaṃ vāhanāyudhaiḥ . govījakāñcanairvaiśyaṃ śūdraṃ sarvaistu pātakaiḥ . agniṃ vā'hārayedenamapsu cainaṃ nimajjayet . sparśayet putradārāṇāṃ śirāṃsyenañca vā pṛthak . adhikamācāraśabde 633 pṛṣṭhādau dṛśyam . sa ca dharmo vyāsasaṃhitāyām 3 a° ukto yathā
     nityaṃ naimittikaṃ kāmyamiti karma tridhā matam . trividhaṃ tacca vakṣyāmi gṛhasthasyāvadhāryatām . yāminyāḥ paścime yāme tyaktanidro harim smaret . ālokya maṅgaladravyaṃ karmāvaśyakamācaret . kṛtaśauco niṣevyāgniṃ dantān prakṣālya vāriṇā . snātvopāsya dvijaḥ sandhyāṃ devādīṃścaiva tarpayet . vedavedāṅgaśāstrāṇi itihāsāni cābhyaset . adhyāpayecca sacchiṣyān sadviprāṃśca dvijottamaḥ . alabdhaṃ prāpayellabdhvā kṣaṇamātraṃ samāpayet . samartho hi samarthena nāvijñātaḥ kvacidvaset . saritsarasi vāpīṣu gartaprasravaṇādiṣu . snāyīta yāvaduddhṛtya pañca piṇḍāni vāriṇā . tīrthābhāve'pyaśaktyā vā snāyātoyaiḥ samāhṛtaiḥ . gṛhāṅganagatastatra yāvadambarapīḍanam . snānamabdaivataiḥ kuryāt pāvanaiścāpi mārjayet . mantraiḥ prāṇāṃstrirāyamya sauraiścārkaṃ vilokayet . tiṣṭhan, sthitvā tu gāyatrīṃ tataḥ svādhyāyamārabhet . ṛcāñca yajuṣāṃ sāmnāmatharvāṅgirasāmapi . itihāsapurāṇānāṃ vedopaniṣadāṃ dvijaḥ . śaktyā samyak paṭhennityamalpamapyāsamāpanāt . sa yajñadānatapasāmakhilaṃ phalamāpnuyāt . tasmādaharaharvedaṃ dvijo'dhīyīta vāgyataḥ . dharmaśāstretihāsādi sarveṣāṃ śaktitaḥ paṭhet . kṛtasvādhyāyaḥ prathamaṃ tarpayeccātha devatāḥ . jānvā ca dakṣiṇaṃ darbhaiḥ prāgagraiḥ sayavaistilaiḥ . ekaikāñjalidānena prakṛtisthopavītakaḥ . samajānudvayo brahmasūtradhāra udaṅmukhaḥ . tiryagdarbhaiśca vāmāgrairyavaistilavimiśritaiḥ . ambhobhiruttarakṣiptaiḥ kaniṣṭhāmūlanirgataiḥ . dvābhyāṃ dvābhyāmañjalibhyāṃ manuṣyāṃstarpayettataḥ . dakṣiṇābhimukhaḥ savyajānvā ca dviguṇaiḥ kuśaiḥ . tilairjalaiśca deśinyā mūladarbhādviniḥsṛtaiḥ . dakṣiṇāṃsopavītaḥ syāt krameṇāñjalibhistribhiḥ . santarpayeddivyapitṝṃstatparaṃ ca pitṝn svakān . mātṛmātāmahāṃstadvattrīnevaṃ hi tribhistribhiḥ . mātāmahānāṃ ye'pyanye gotriṇo dāhavarjitāḥ . tānekāñjalidānena tarpayecca pṛthak pṛthak . asaṃskṛtapramītā ye pretasaṃskāravarjitāḥ . vastraniṣpīḍanāmbhobhisteṣāmāpyāyanambhavet . atarpiteṣu pitṛṣu vastraṃ niṣpīḍayecca yaḥ . nirāśāḥ pitarastasya bhavanti suramānuṣāḥ . payodarbhasvadhākāragotranāmatilairbhavet . sudattaṃ tatpunasteṣāmekenāpi vṛthā vinā . anyacittena yaddattaṃ yaddattaṃ vidhivarjitam . anāsanasthitenāpi tajjalaṃ rudhirāyate . evaṃ santarpitāḥ kāmaistarpakāṃstarpayanti ca . brahmaviṣṇuśivādityamitravaruṇanāmabhiḥ . pūjayellakṣitairmantrairvedamantroktadevatāḥ . upasthāya raveḥ kāṣṭhāṃ pūjayitvā ca devatāḥ . brahmāgnīndrauṣadhījīvaviṣṇunāmahatāṃhasām . apāṃ yatteti satkāyaṃ namaskāraiḥ svanāmabhiḥ . kṛtvā mukhaṃ samālabhya snānamevaṃ samācaret . tataḥ praviśya bhavanamāvasathye hutāśane . pākayajñāṃśca caturovidadhyādvidhivaddvijaḥ . anāhitāvasathyāgnirādāyānnaṃ ghṛtaplutam . śākalena vidhānena juhuyāllaukike'nale . vyastābhirvyāhṛtibhiśca samastābhistataḥ param . ṣaḍbhirdevakṛtasyeti mantravadbhiryathākramam . prājāpatyaṃ sviṣṭakṛtaṃ hutvaivaṃ dvādaśāhutīḥ . oṅkārapūrvaḥ svāhāntastyāgaḥ sviṣṭavidhānataḥ . bhuvi darbhān samātīrya balikarma samācaret . viśvebhyo devebhya iti sarvabhūtebhya eva ca . bhūtānāṃ pataye ceti namaskāreṇa śāstravit . dadyādbalitrayañcāgre pitṛbhyaśca svadhā namaḥ . pātranirṇejanaṃ vāri vāyavyāṃ diśi niḥkṣipet . uddhṛtya ṣoḍaśagrāsamātramannaṃ ghṛtokṣitam . idamannaṃ manuṣyebhyo hantetyuktvā samutsṛjet . gotranāmasvadhākāraiḥ pitṛbhyaścāpi śaktitaḥ . ṣaḍbhyo'nnamanbahaṃ dadyāt pitṛyajñavidhānataḥ . vedādīnāṃ paṭhet kiñcidalpaṃ brahmasukhāptaye . tato'nyadannamādāya nirgatya bhavanādbahiḥ . kākebhyaḥ śvapacebhyaśca prakṣipedgrāsameva ca . upaviśya gṛhadvāri tiṣṭhedyāvanmuhūrtakam . apramatto'tithiṃ lipsurbhāvaśuddhaḥ pratīkṣakaḥ . āgataṃ dūrataḥ śāntaṃ bhoktukāmamakiñcanam . dṛṣṭvā sammukhamabhyetya satkṛtya praśrayārcanaiḥ . pādadhāvanasammānābhyañjanādibhirarcitaḥ . tridivaṃ prāpayetsadyo yajñasyābhyadhiko'tithiḥ . kālāgato'tithirdṛṣṭavedapāro gṛhāgataḥ . dvāvetau pūjitau svargaṃ nayato'dhastvapūjitau . vivāhyasnātakakṣmābhṛdācāryasuhṛdṛtvijaḥ . arghyā bhavanti dharmeṇa prativarṣaṃ gṛhāgatāḥ . gṛhāgatāya satkṛtya śrotriyāya yathāvidhi . bhaktyopakalpayedekaṃ mahābhāgaṃ visarjayet . visarjayedanuvrajya sutṛptaśrotriyātithīn . mitramātulasambandhibāndhavān samupāgatān . bhojayedgṛhiṇobhikṣāṃ satkṛtāṃ bhikṣuko'rhati . svādvannamaśnannasvādu dadadgacchatyadhogatim . garbhiṇyāturabhṛtyeṣu bālavṛddhāturādiṣu . bubhukṣiteṣu bhuñjāno gṛhastho'śnāti kilviṣam . nādyādgṛdhyenna pārakyaṃ kadācidanimantritaḥ . nimantrito'pi nindyena pratyākhyānaṃ dvijo'rhati . śūdrābhiśastavārdhuṣyavāgduṣṭakrūrataskarāḥ . kruddhāpaviddhabaddhograbadhabandhanajīvinaḥ . śailūṣaśauṇḍikonnaddhonmattavrātyavratacyutāḥ . nagnanāstikanirlajjapiśunavyasanānvitāḥ . kadaryastrījitānāryaparavādakṛtā narāḥ . anīśāḥ kīrtimanto'pi rājadevasvahārakāḥ . śayanāsanasaṃsargavṛttakarmādidūṣitāḥ . aśraddadhānāḥ patitā bhraṣṭācārādayaśca ye . abhojyānnāḥ syurannādo yasya yaḥ syāt sa tatsamaḥ . nāpitānvayamitrārdhasīriṇo dāsagopakāḥ . śūdrāṇāmapyamīṣāntu bhuktvānnaṃ naiva duṣyati . dharmeṇānyonyabhojyānnā dvijāstu viditānvayāḥ . svavṛttopārjitaṃ medhyamākarasthaṃ samākṣikam . aśvalīḍhamagoghrātamaspṛṣṭaṃ śūdravāyasaiḥ . anucchiṣṭamasaṃduṣṭamaparyuṣitameva ca . amlānabāhyamannādyamādyaṃ nityaṃ susaṃskṛtam . kṛśarā'pūpasaṃyāvapāyasaṃ śaṣkulīti ca . nāśnīyādbrāhmaṇomāṃsamaniyuktaḥ kathañcana . kratau śrāddhe niyukto vā anaśnan patati dvijaḥ . mṛgayopārjitaṃ māṃsamabhyarcya pitṛdevatāḥ . kṣatriyo, hīnaśauryastat krītvā vaiśyo'pi dharmataḥ . dvijojagdhvā vṛthāmāṃsaṃ hatvāpyavidhinā paśūn . nirayeṣvakṣayaṃ vāsamāpnotyācandratārakam . sarvān kāmān samāsādya phalamaśvamakhasya ca . munisāmyamavāpnoti gṛhastho māṃsavarjanāt . dvijairbhojyāni gavyāni māhiṣyāṇi payāṃsi ca . palāṇḍuśvetavṛntākaraktamūlakameva ca . gṛñjanāruṇavṛkṣāsṛgjatugabhaphalāni ca . akālakusumādīni dvijojagdhvaindavaṃ caret . vāgdūṣitamavijñātamanyapīḍitakāryapi . bhūtebhyo'nnamadattvā ca tadannaṃ gṛhiṇodahet . haimarājatakāṃsyeṣu pātreṣvadyāt sadā gṛhī . tadabhāve sādhugandhalodhradrumalatāsu ca . palāśapadmapatreṣu gṛhasthobhoktumarhati . abhyukṣyānnaṃ namaskārairbhuvi dadyādbalitrayam . bhūpataye bhuvaḥ pataye bhūtānāṃ pataye tathā . apaḥ prāśya tataḥ paścāt pañcaprāṇāhutikramāt . svāhākāreṇa juhuyāccheṣamadyādyathāsukham . ananyacittobhuñjīta vāgyato'nnamakutsayan . ā tṛpterannamaśnīyādakṣuṇṇaṃ pātramutsṛjet . ucchiṣṭamannamuddhatya grāsamekaṃ bhuvikṣipet . ācāntaḥ sādhusaṅgena sadvidyāpaṭhanena ca . vṛttavṛddhakathābhiśca śeṣāhamativāhayet . sāyaṃ sandhyāmupāsīta hutvāgniṃ bhṛtyasaṃyutaḥ . āpośānakriyāpūrvamaśnīyādanvahaṃ dvijaḥ . sāyamapyatithiḥ pūjyo homakālāgato'niśam . śraddhayā śaktitonityaṃ śrutaṃ hanyādapūjitaḥ . nātitṛpta upaspṛśya pakṣālya caraṇau śuciḥ . apratyaguttaraśirāḥ śayīta śayane śubhe . śaktimānudite kāle snānaṃ sandhyāṃ na hāpayet . brāhme muhūrte cotthāya cintayeddhitamātmanaḥ . śaktimān matimān nityaṃ vṛttametat samācaret . vṛhatparāśare tu tatkṛtyaṃ vistaratovidhānataścoktaṃ vistara bhayāt noddhatam . divasīyamuhūrtabhede gṛhasthakartavyadharmabhedamāhaṃ dakṣaḥ .
     prātarutthāya kartavyaṃ yaddvijena dine dine° . tat sarvaṃ saṃpravakṣyāmi dvijānāmupakārakam . udayāstamayaṃ yāvanna vipraḥ kṣaṇikobhavet . nityanaimittikairmuktaḥ kāmyaiścānyairagarhitaiḥ . yaḥ svakarma parityajya yadanyat kurute dvijaḥ . ajñānādyadi vā mohāt sa tena patitā bhavet . divasasyādyabhāge tu kṛtyaṃ tasyopadiśyate . dvitīye ca tṛtīye ca caturthe pañcame tathā . ṣaṣṭhe ca saptame caiva aṣṭame ca pṛthak pṛthak . vibhāgeṣveṣu yatkarma tatpravakṣyāmyaśeṣataḥ . uṣaḥkāle tu saṃprāpte śaucaṃ kṛtvā yathārthavat . tataḥ snānaṃ prakurvīta dantadhāvanapūrvakam . atyantamalinaḥ kāyo navacchidrasamanvitaḥ . sravatyeṣa divā rātrau prātaḥsnānaṃ viśodhanam . klidyanti hi prasuptasya indriyāṇi sravanti ca . aṅgāni samatāṃ yānti uttamānyadhamaiḥ saha . nānāsvedasamākīrṇaḥ śayanādutthitaḥ pumān . asnātvā nācaret karma japahomādi kiñcana . prātarutthāya yo vipraḥ prātaḥ snāyī bhavet sadā . samastajanmajaṃ pāpaṃ tribhivarṣairvyapohati . uṣasyuṣasi yat snānaṃ sandhyāyāmudite ravau . prājāpatyena tattulyaṃ mahāpātakanāśanam . prātaḥsnānaṃ praśaṃsanti dṛṣṭādṛṣṭakaraṃ hi tat . sarvamarhati pūtātmā prātaḥsnāyī japādikam . snānādanantaraṃ . tāvadupasparśanamucyate . anena tu vidhānena ācāntaḥ śucitāmiyāt .
     prakṣālya vādau hastau ca triḥ pibedambu vīkṣitam . saṃvṛtyāṅguṣṭhamūlena dviḥ pramṛjyāttatomukham . saṃhatya tisṛbhiḥ pūrvamāsyamevamupaspṛśet . tataḥ pādau samabhyukṣya aṅgāni samupaspṛśet . aṅguṣṭhena pradeśinyā ghrāṇaṃ paścādanantaram . aṅguṣṭhānāmikāmyāñca cakṣuśrotre punaḥ punaḥ . kaniṣṭhāṅguṣṭhayā nābhiṃ hṛdayañca talena bai . sarvābhistu śiraḥ paścādbāhū cāgreṇa saṃspṛśet . sandhyāyāñca prabhāte ca madhyāhne ca tataḥ punaḥ . sandhyāṃ nopāsate yastu brāhmaṇohi viśeṣataḥ . sa jīvanneva śūdraḥ syānmṛtaḥ śvā caiva jāyate . sandhyāhīno'śucirnityamanarhaḥ sarvakarmasu . yadanyat kurute karma na tasya phalamaśnute . sandhyākarmāvasāne tu svayaṃ homovidhīyate . svayaṃ home phalaṃ yattu tadanyena na jāyate . ṛtvik puttrogurubhrāṃtā bhāgineyo'tha viṭpatiḥ . ebhireva hutaṃ yattu taddhutaṃ svayameva hi . devakāryaṃ tataḥ kṛtvā gurumaṅgalavīkṣaṇam . devakāryāṇi pūrvāhṇe manuṣyāṇāñca madhyame . pitṝṇāmaparāhṇe ca kāryāṇyetāni yatnataḥ . paurvāhṇikantu yat karma yadi tat sāyamācaret . na tasya phalamāpnoti bandhyastrīmaithunaṃ yathā . divasasyādyabhāge tu sarvametadvidhīyate . dvitīye ca tathā bhāge vedābhyāsovidhīyate . vedābhyāso hi viprāṇāṃ paramaṃ tapa ucyate . vrahmayajñaḥ sa vijñeyaḥ ṣaḍaṅgasahitastu saḥ . vedasvīkaraṇaṃ pūrvaṃ vicāro'bhyasanaṃ japaḥ . tatodānañca śiṣyebhyo vedābhyāso hi pañcadhā . samitpuṣpakuśādīnāṃ sa kālaḥ samudāhṛtaḥ . tṛtīye caiva bhāge tu poṣyavargārthasādhanam . pitā mātā gururbhāryā prajā dīnāḥ samāśritāḥ . abhyāgato'tithiścānyaḥ poṣyavarga udāhṛtaḥ . jñātirbandhujanaḥ kṣīṇastathā'nāthaḥ samāśritaḥ . anye'pyadhanayuktāśca poṣyavarga udāhṛtaḥ . bharaṇaṃ poṣyavargasya praśastaṃ svargasādhanam . narakaṃ pīḍane cāsya tasmādyatnena taṃ bharet . sārvabhautikamannādyaṃ kartavyantu viśeṣataḥ . jñānavidbhyaḥ pradātavyamanyathā narakaṃ vrajet . sa jīvati ya evaikobahubhiścopajīvyate . jīvantomṛtakāścānye ya ātmambharayo narāḥ . bahvarthe jīvyate kaścit kuṭumbārthe tathā paraḥ . ātmārthe'nyo na śaknoti svodareṇāpi duḥkhitaḥ . dīnānāthaviśiṣṭebhyodātavyaṃ mūtimicchatā . adattadānā jāyante parabhāgyopajīvinaḥ . yaddadāti viśiṣṭebhyo yajjuhoti dine dine . tattu vittamahaṃ manye śeṣaṃ kasyāpi rakṣati . caturthe ca tathā bhāge snānārthaṃ mṛdamāharet . tilapuṣpakuśādīni snānañcākṛtrime jale . nityaṃ naimittikaṃ kāmyaṃ trividhaṃ snānamucyate . teṣāṃ madhye tu yannityaṃ tatpunarbhidyate tridhā . malāpaharaṇaṃ paścānmantravattu jale smṛtam . sandhyāsnānamubhābhyāñca snānabhedā prakīrtitāḥ . mārjanaṃ jalamadhye tu prāṇāyāmoyatastataḥ . upasthānaṃ tataḥ paścāt sāvitryā japa ucyate . savitā devatā yasyā mukhamagnistridhā sthitaḥ . viścāmitra ṛṣiśchando gāyatrī sā viśiṣyate . pañcame ca tathābhāge saṃvibhāgo yathārhataḥ . pitṛdevamanuṣyāṇāṃ kīṭānāñcopadiśyate . devaiścaiva manuṣyaiśca tiryagbhiścopajīvyate . gṛhasthaḥ pratyahaṃ yasmāttasyājyeṣṭhāśramī gṛhī . trayāṇāmāśramāṇāntu gṛhasto yonirucyate . tenaiva sīdamānena sīdantīhetare trayaḥ . mūlaprāṇo bhavet skandaḥ skandācchākhāḥ sapallavāḥ . mūlenaiva vinaṣṭena sarvametadvinaśyati . tasmāt sarvaprayatnena rakṣitavyo gṛhāśramī . rājñā cānyaistribhiḥ pūjyo mānanīyaśca sarvadā . gṛhastho'pi kriyāyukto na gṛheṇa gṛhāśramī . na caiva putradāreṇa svakarmaparivarjitaḥ . asrātvā cāpyahutvā cājaptvā'dattvā ca mānavaḥ . devādīnāmṛṇī bhūtvā narakaṃ pratipadyate . eka eva hi bhuṅkte'nnamaparo'nnena bhujyate . na bhujyate saḥ ebaiko yo bhuṅkte'nnaṃ sasākṣikam . vibhāgaśīlo yo nityaṃ kṣamāyuktodayāparaḥ . devatātithibhaktaśca gṛhasthaḥ sa tu dhārmikaḥ . dayā lajjā kṣamā śraddhā prajñā yogaḥ kṛtajñatā . ete yasya guṇāḥ santi sa gṛhī mukhya ucyate . saṃvibhāgaṃ tataḥ kṛtvā gṛhasthaḥ śeṣabhugbhavet . bhuktvā tu sukhamāsthāya tadannaṃ pariṇāmayet . itihāsapurāṇādyaiḥ ṣaṣṭhañca saptamaṃ nayet . aṣṭame lokayātrā tu bahiḥ sandhyā tataḥ punaḥ . homo bhojanakañcaiva yaccānyadgṛhakṛtyakam . kṛtvā caivaṃ tataḥ paścāt svādhyāyaṃ kiñcidācaret . pradoṣapaścimau yāmau vedābhyāsena tau nayet . yāmadvayaṃśayāno hi brahmabhūyāya kalpate . naimittikāni kāmyāni nipatanti yathā yathā . tathā tathaiva kāryāṇi na kālastu vidhīyate . asminneva prayuñjāno hyasminneva tu līyate . tasmāt sarbaprayatnena kartavyaṃ sukhamicchatā . sarvatra madhyamau yāmau hutameṣa haviśca yat . bhuñjānaśca śayānaśca brāhmaṇo nāvasīdati .
     kalau viśiṣya gṛhasthakartavyakṛṣyādikaṃ vṛhatparāśareṇoktaṃ kṛṣiśabde'nuktatvāt prasaṅgādihocyate yathā 3 a0
     ataḥparaṃ gṛhasthasya karmācāraṃ kalau yuge . dharmaṃsādhāraṇaṃ sākṣāccaturvarṇe kramāgatam . yuṣmākaṃ sampravakṣyāmi pārāśarapracoditam . ṣaṭkarmasahitovipraḥ kṛṣivṛttiṃ samāśrayet . hīnāṅgaṃ vyādhisaṃyuktaṃ prāṇahīnañca durbalam . kṣudyuktaṃ tṛṣitaṃ śrāntamanaḍvāhaṃ na vāhayet . sthirāṅgaṃ nīrujaṃ tṛptaṃ śāntaṃ ṣaṇḍa vivarjitam . adhṛṣṭaṃ sabalaprāṇamanaḍbāhaṃ tu vāhayet . vāhayeddivasasyārdhaṃ paścāt snānaṃ samācaret . kagavairna kṛṣiṃ kuryātsarvathā dhenusaṃgrahaḥ . bandhanaṃ pālanaṃ rakṣāṃ dvijaḥ kuryādgṛhī gavām . vatsāśca yatnato rakṣyā vardhante te yathākramam . na dūre tāstu moktavyā ścaraṇāya kadācana . dūre gāvaścarantyo vai na bhavanti śubhāyanāḥ . prātareva hi dondhavyā duhyāḥ sāyaṃ tathā gṛhī . dīgdhurviparyaye naiva vardhante tāḥ kadācana . anādeyatṛṇaṃ jagdhvā sravantyanudinaṃ payaḥ . tuṣṭikṛddevatādīnāṃ pūjyā gāvaḥ kathanna tāḥ . yasyāḥ śirasi brahmāste skandhadeśe śivaḥ smṛtaḥ . pṛṣṭhe viṣṇustathā tasthau śrutayaścaraṇeṣu tu . yā anyā devatāḥ kāścittasyālomasu tāḥ sthitāḥ . sarvadevamayī gaustu tuṣyettadbhaktito hariḥ . harati sparśanātpāpaṃ payasā poṣayantiyāḥ . prāpayanti divaṃ dattāḥ puṇyā gāvaḥ kathanna tāḥ . yacchaphāhatabhūmestu udgatāḥ pāṃśusaṃspṛśaḥ . prīṇayet puruṣasyaino vandyā gāvaḥ kathanna tāḥ . śakṛnmūtraṃ hi yasyāstuṃ pītaṃ punāti pātakam . kimapūjyaṃ hi tasyā goriti pārāśaro'bravīt . gauravatsā na dogdhavyā na caiva garbhasandhinī . prasūtā ca daśāhārvāgdogdhā cennarakaṃ vrajet . durbalā vyādhisaṃyuktā puṣpitā yā dvivatsabhūḥ . sā sādhubhirna dogdhavyā varṇibhiḥ sukhamīpsubhiḥ . kulānte puṣpitā gāvaḥ kulānte bahavastilāḥ . kulānte calacittā strī kulānte bandhuvigrahaḥ . ekatra pṛthivī sarvā saśailavanakānanā . tathā gaurjyāyamī sākṣādekatrobhayatomukhī . yathoktavidhinā caitā varṇaiḥ pālyāstu pūjitāḥ . pālayetpūjayannevāḥ sa pretyeha ca modate . dakṣiṇābhimukhā gāva uttarābhimukhā api . bandhanīyāstathaitāstu na ca prākpaścimāmukhāḥ . govṛṣa vājiyākṣāyāṃ sutīkṣṇaṃ lohadātrakam . sthāpyaṃ tu sarvadā tasyāṃ gavi luptavimokṣaṇāt . gāvo deyāḥ sadārakṣyāḥ poṣyāḥ pālyāśca sarvadā . tāḍayanti ca ye pāpā ye cākarṣanti tā narāḥ . narake pacyante'ṅgāni śvāsena ca prapīḍitāḥ . sapaśucarmadaṇḍena mṛdu tāsāṃ nivartanam . gaccha gaccheti tāṃ brūyāt mā mā bhairiti vārayet . saṃspṛśan gāṃ namaskṛtya kuryāttāntu pradakṣiṇam . pradakṣiṇīkṛtā tena saptadvīpā vasundharā . tṛṇodakādisaṃyuktaṃ yaḥ pradadyādgavāhnikam . so'śvamedhasamaṃ puṇyaṃ labhate nātra saṃśayaḥ . pṛthivyāṃ yāni torthāni samudrāśca sarāṃsi ca . gavāṃ śṛṅgodakasnāne kalāṃ nārhanti ṣoḍaśīm . kutasteṣāṃ hi pāpāni yeṣāṃ gṛhamalaṅkṛtam . satataṃ bālavatsābhirgobhiḥ strībhiriva svayam . brāhmaṇāścaiva gāvaśca kulamekaṃ dvidhā kṛtam . tiṣṭhantyekatra mantrāṇi havirekatra tiṣṭhati . gobhiryajñāḥ pravartante gobhirdevāḥ pratiṣṭhitāḥ . gobhirvedāḥ samudgīrṇāḥ saṣaḍaṅgapadāḥ kramāt . saurabheyāstu tasyāgre pṛṣṭhato'pyasya tāḥ sthitāḥ . vasanti hṛdaye nityantāsāṃ madhye vasanti ye . te puṇyapuruṣāḥ kṣauṇyāṃ nāke'pi durlabhāśca te . śṛṅgamūle sthito brahmā bhṛṅgamūle tu keśavaḥ . śṛṅgāgre śaṅkaraṃ vidyāttrayodevāḥ pratiṣṭhitāḥ . śṛṅgāgre sarvatīrthāni sthāvarāṇi carāṇi ca . sarve devāḥ sthitā dehe sarbadevamayī hi gauḥ . lalāṭāgre sthitā devī nāsāmadhye tu ṣaṇmukhaḥ . kambalāśvatarau nāgau tatkarṇe yau vyavasthitau . sthitau tasyāśca saurabhyāścakṣuṣoḥ śaśibhāskarau . danteṣu vasavaścāṣṭau jihvāyāṃ varuṇaḥ sthitaḥ . sarasvatī ca huṅkāre yamayakṣau ca gaṇḍayoḥ . ṛṣayo romakūpeṣu prasrāve jāhnavījalam . kālindī gomaye tasyā aparā devatā stathā . aṣṭaviṃśatidevānāṃ koṭhyā lomasu tāḥ sthitāḥ . udare gārhapatyo'gnirhṛddeśe dakṣiṇastathā . mukhe cāhavanīyastu cāvasāthyastu kukṣiṣu . evaṃ yo vartate goṣu tāḍane krodhavarjitaḥ . mahatīṃ śriyamāpnoti svargaloke mahīyate . kulyaṃ tasyā na laṅgheta pūtigandhaṃ na varjayet . yāvatpivati tadagandhaṃ tāvatpuṇyaṃ pravardhate . yo gāṃ payasvinīṃ dadyāttaruṇīṃ vatsasaṃyutām . śivasyāyatanaṃ dattaṃ dattantena tu viśvakam . ukṣā gaurvedhasā smṛṣṭā tasya hyutpādanāya ca . tairutpāditaśasyena sarvametaddhi dhāryate . yaścaitān pālayet yatnādvardhayeccaiva yatnataḥ . jaganti tena sarvāṇi sākṣāt syuḥ pālitāni ca . yāvadgopālane puṇya muktaṃ pūrvamanīṣibhiḥ . ukṣṇo'pi pālane teṣāṃ phalaṃ daśaguṇaṃ bhavet . jagadetaddhṛtaṃ sarvamanaḍudbhiścarācaram . vṛṣa īhāvatā rakṣyaḥ pālanīyastu sarvadā . dharmo'yaṃ bhūtale sākṣādbrahmaṇā hitakāriṇā . trailokyaṃ dhāraṇāyālamannānāñca prasūyate . anādeyāni ghāsāni vidhvaṃsati sakāmataḥ . bhramati bhūtale dūramukṣāṇaṅko na pūjayet . utpādayanti śasyāni mardayanti vahanti ca . ānayanti davīyasthamukṣṇovā ko'dhiko bhuvi . skandhena dūrācca vahanti bhāraṃ drākṣādi kiñcinna ca khādayanti . svīyena jīvena parasya jīvaṃ rakṣanti puṣṇanti vivardhayanti . puṇyāstu gāvo vasudhātale'mī bibhratyahopṛṣṭhagagarbhabhāram . bhāraḥ pṛthivyā daśatāḍitāyā ekasya coṣṇo hyapi sādhuvācaḥ . ekena dattena vṛṣeṇa yena dattā bhaveyurdaśa saurabheyāḥ . māheśvarīyaṃ dharaṇī samānā tasmādvṛṣāt pūjitamasti nānyat . utpādya śasyāni tṛṇañcaranti tadeva bhūyaḥ sakalaṃ vahanti . na bhārakhinnāḥ pravadanti kiñcidahovṛṣāddhāryati jīvalokaḥ . tṛtīye'hni caturthe vā yadevokṣā'dṛḍhobhavet . tadā nasā tu bhettavyā naiva prāgdurbalasya ca . nāsābedhanakīlantu khādiraṃ vātha śaiṃśapam . dvādaśāṅgulakaṅkāryantajjñaistrīṇi samāni vā . śālā dvijānāṃ vṛṣagohayānāṃ tāṃ yāmyadigdvāravatīṃ vidadhyāt . saumyā kakubdvāravatīṃ suśobhānteṣāṃ śamicchan dhṛtamātmanaśca . gāvo vṛṣo vā hayahastino vā anye'pi sarve paśavo dvijendrāḥ . yāmyāṃ mukhā diṅmukhamuttarādiṅmukhāṃśakāste khalu bandhanīyāḥ . śālāpraveśe vṛṣagopaśūnāṃ rājāpi yatnāddhayakuñjarāṇām . homañca saptārciṣi śāstrayuktaṃ kuryādvidhijño dvijapūjanañca . lāṅgalaṃ saṃpravakṣyāmi yatkāṣṭhaṃ yatpramāṇataḥ . halīśāyāstayāmānaṃ pratodasya yugasya ca . catvāriṃśattathācāṣṭāvaṅgulāni kuhaḥ smṛtaḥ . athārdhamaṅgulairbhajyaṃ halīśāvedhataśca yaḥ . ṣoḍaśaiva tu tasyādhaḥ ṣaḍviṃśatistathopari . vedhastathā ca kartavyaḥ pramāṇena ṣaḍaṅgulaḥ . aṣṭāṅgulamurastasya tedhādūrdhaṃ prakalpayet . grīvā daśāṅgulā cordhaṃ hastagrāhī tanaḥ smṛtaḥ . aṅgulaiścāṣṭabhistat syādvedhaḥ syāt pratihārakaḥ . tasyādhastādyaccatvāri sa vedhaścaturaṅgalaḥ . sārvatrajñaiḥ śubhaḥ kāryastatadvedhastryaṅgulo bhavet . pañcāṅgulamurastasyāḥ sīrasyeti vibhājanam . pṛthutvaṃ śirasodhāryaṃ hastatalapramāṇakam . aṅgulāni tathā cāṣṭau urasaḥ pṛthutā smṛtā . bandhādbahiḥ pratīhārī ṣaṭtriṃśadaṅgulā bhavet . sutīkṣṇalohapāśasya muktādāmādidārakṛt . na sīraṃ kṣīravṛkṣasya na vilvapicumardayoḥ . ityādīnāṃ hi kurvāṇī na nandati ciraṃ gṛhī . prāñjalā saptahastā tu halīśā viduṣāṃ matā . tasyā vedhaḥ savarṇāyāḥ kāryo navavitastibhiḥ . plakṣākṣayorna tatkuryāt kīrtighnau tau prakīrtitau . pramādatastu tāḥ kurvan saśasyo naśyate gṛhī . nīcoccavṛṣamānena tajajñāstāṃ pravadanti hi . caturhastaṃ yugaṃ kāryaṃ skandhasthāne'rdhacandravat . meṣaśṛṅgyāḥ kadambasya śālādhanyatamasya ca . samyā vedhādbahiḥ kāryā daśāṅgulapramāṇikā . tanmāne ca prabālī ca tadantaradaśāṅgulam . pratodīviṣamagranthirtaiṇavaśca catuḥ karaḥ . tadagre tu prakartavyaṃ yavākāraṃ tu lohavat . hīnātiriktaṃ kartavyaṃ naiva kiñcitprāmāṇataḥ . kuryādanaḍuhāṃ dainyādadainyāt narakaṃ vrajet . yathābhīṣṭaṃ yathā śobhaṃ bāhakasya pramāṇataḥ . bhūmeśca karṣaṇāyālaṃ tajjñāḥ sarvaṃ vadanti hi . yojanaṃ tu halasyātha pravakṣyāmi yathā tathā . śreṣṭhanakṣatrasaṃyukte puṇye'hni tadvidhīyate . yatra dine tu budhyeta tatra kāryaṃ vijānatā . yatra kṛtyaṃ hitaṃ cāpi puṇyaṃ vā manasi smaret . tatra viddvān dvijaśreṣṭaḥ puṇye'hni taddhi kārayet . māvṛśrāddhaṃ dvijaḥ kṛtvā yathoktavidhinā gṛhī . dravyakālānusāreṇa kurvato dharmataḥ kṛṣim . prollikhan maṇḍalaṃ puṣpadhūpadīpaiḥ samarcayet . indrāya ca tathāśvibhyāṃ marudbhyaśca yathā dvijaḥ . kuryādbaliṃ hṛtiṃ vidvān udakānāñcayāya ca . tathā kumāryai sītāyai anumatyai tathā balim . namaḥ svāheti mantreṇa kāmayannātmanaḥ śubham . dadhigandhākṣataiḥ puṣpaiḥ śamīpatrai stilaistathā . saṃghṛṣya sīraphālāgre hemnā vā rajatena vā . pralipya madhusarpirbhyāṃ kuryāccaiva pradakṣiṇam . athokṣṇo maṇḍalaṃ kuryāt kṛtvā sīrapravāhanam . puṣpaṃ lāṅgalakalyāṇaṃ kalyāṇāya namo'stviti . sītāyāḥ sthāpanaṃ kuryāt pārāśaramṛṣiṃ smaret . sītāṃ yuñjata ityādyairmantraiḥ sīraṃ pravāhayet . dadhidūrvākṣataiḥ puṣpaiḥ śamīpatraiśca puṇyadaiḥ . sītāṃ pūjya tato bhaktoraktavastrairviśāṇakaiḥ . sapta dhānyāni cādāya prokṣya pūrvāmukhī halī . tāni dattvā khalakṣetre kiran bhūmīṃ kṛṣeddvijaḥ . na yavairna tilairhīnaṃ dvijaḥ kuryācca karṣaṇam . tadvihīnantu kurvāṇaṃ na praśaṃsanti devatāḥ . tilamātracyutaṃ toyaṃ dakṣiṇeśāmpaterdiśi . tena tṛpyanti pitaro yāvanna tilavikrayaḥ . na vikrīya tilān yastu tarpayetsarṣidevatāḥ . vimucya pitarastasya prayāntīva tilaiḥ saha . uṣājalaṃ yavastambapatrebhyo bhūtale patat . payodadhighṛtādyaistu tarpayetsarvadevatāḥ . devaparjanyabhūsīraboyāt kṛṣiḥ prajāyate . vyāpārāt puruṣasyāpi tasmāttatrodyato bhavet . śālīn bhūśaṇakārpāsaṃ vārtākuprabhṛtīni ca . vāpayetsarvavījāni sarvavāpī na sīdati . candrakṣaye patirvipro yo yunakti vṛṣān kvacit . tatpañca daśavarṣāṇi tyajanti pitaro hi tam . candrakṣaye dvijo vidvān yo bhuṅkte tu parāśanam . bhokturmāsārjitaṃ puṇyaṃ bhavedaśanamasya tat . candrārkayostu saṃyoge kuryādyaḥ strīniṣevaṇam . saretobhojinastasya ṣaṇmāsaṃ pitaraḥ sthitāḥ . candrakṣaye ca yaḥ kuryānnarastarunikṛntanam . tatparṇasaṃṅkhyayā tasya bhavanti bhrūṇahatyakāḥ . vanaspatigate some yo'pyadhyānaṃ vrajennaraḥ . prabhraṣṭadvijakarmāṇaṃ taṃ tyajantyamarādayaḥ . vāsāṃsīndupraṇāśe yo rajakasyāmatiḥ kṣipet . pibanti pitarastasya māsaṃ vastrajalantu tat . sīmakṣaye dvijo yāti tatkāmastu hutāśanam . tadeva pitṛśāpāgnidagdho narakamāvivet . aṣṭamī kāmabhogena ṣaṣṭhī tailopabhogataḥ . kuhūstu dantakāṣṭhena hinastyāsaptamaṃ kulam . candrāpratītau puruṣastu daivādadyādamatyā yadi dantakāṣṭham . surādhirājaḥ sahatastu tena ghātaḥ kṛtaḥ syātpitṛdevatānām . tatrābhyajya viṣāṇāni gāvaścaiva vṛṣāstathā . caraṇāyaṃ visṛjyante āgatānniśi bhojayet . ya utpādyeha śasyāni sarvāṇi tṛṇacāriṇaḥ . jagatsarvaṃ ghṛtaṃ yaistu pūjyante kinna te vṛṣāḥ . yenaikena pradattena dattaṃ godaśakambhavet . yadūpeṇa sthito dharmaḥ pūjyante kinna te vṛṣāḥ . pālyāhi yatnataste vai vāhanīyā yathāvidhi . sa yāti narakaṃ ghoraṃ yo vāhayatyapālayan . nādhikāṅgo na hīnāṅgaḥ puṣpitāṅgo na dṛṣitaḥ . vāhanīyo hi śudreṇa vāhayan kṣayamāpnuyāt . varjanīyādṛṣṭadoṣā gāvo vai dohane naraiḥ . pālyā vai yatnataḥ sarve pālayan śubhamāpnuyāt . annārthametān vṛṣabhān sasarja parameśvaraḥ . annenāpyāyate varṣaṃ trailokyaṃ sacarācaram . agnirjvalati cānnārthaṃ vāti cānnāya mārutaḥ . gṛhaṇāti cāmbhasāṃ sūryo rasamannāya raśmibhiḥ . annaṃ prāṇo balaṃ cānnamannājjīvitamucyate . annaṃ sarvasya cādhāraḥ sarvamanne pratiṣṭhitam . surādīnāṃ hi sarveṣāmannaṃ vījaṃ paraṃ sthitam . tasmādannātparaṃ tattvaṃ na bhūtaṃ na bhaviṣyati . dyauḥ pumāndharaṇī nārī ambhovījandivaścyutam . dyudhātrītoyasaṃyogādannādīnāṃ hi sambhavaḥ . āpīmūlaṃ hi sarvasya sarvamapsu pratiṣṭhitam . āpo'mṛtaraso hyāpa āpaḥ śukraṃ balaṃ mahaḥ . sarvasya vījamāpo vai sarvamadbhiḥ samāvṛtam . sadya āpyāyanā hyāpaḥ āpo jyeṣṭhatarāhyataḥ . kiñcitkālaṃ vinā'nnādyairjīvanti manujādayaḥ . na jīvanti vināpyadbhistasmādāpo'mṛtaṃ smṛtam . dattāni cādbhiretasyāṃ kiṃ na dattaṃ kṣitau bhavet . tathānnena pradattena sarvaṃ dattaṃ bhavediha . ato'pyannārthabhāvena kartavyaṃ karṣaṇaṃ dvijaiḥ . yathoktena vidhānena lāṅgalādiprayojanam . sīte! saumye! kumāri! tvaṃ devi! devārcite! śriye . satkṛtā ca yaṃthāsiddhā tathā me siddhidā bhava . sakṛtsūnorvinā nāmbā sītāyāḥ sthāpanaṃ vinā . vināpyakṣṇorakṣaṇārthaṃ sarvaṃ harati rākṣasaḥ . vāpane lavane kṣetre khale gantrīpravāhaṇe . eṣa eva vidhirjñeyo dhānyānāñca praveśane . devatāyatanodyānanipātasthānago vrajam . sīmāśmaśānabhūmiñca vṛkṣacchāyākṣitiṃ tathā . bhūmiṃ nikhātayūpāñca ayanasthānameva ca . anyāmapi hi cāvāhyāṃ na karṣet kṛṣikṛt dharām . moṣarāṃ vāhayedbhūmiṃ varcāśmakarkarīvṛtām . vāhayennāpramattaśca na nadīpulinaṃ tathā . yadyasau vāhayellobhātdveṣādvāpi hi mānavaḥ . kṣīyate so'cirātpāpāt saputrapaśubhāndhavaḥ . narakaṃ dhoratāmisvaṃ pāpīyān yāti caivasaḥ . yo'pahṛtya parakīyāṃ kṛṣikṛdvāhayeddharām . sa bhūmisthena pāpena hyanantanarakaṃ vaset . na dūre vāhayet kṣetraṃ nacaivātyantike tathā . vāhayenna pathi kṣetraṃ vāhayanduḥkhabhāgbhavet . kṣetreṣvevaṃ vṛtiṃ kuryāt yāmuṣṭro nāvalokayet . na laṅghayetpaśuryāñca nātīyādyāñca śūkaraḥ . bandhaśca yatnataḥ kāryo mṛgāditrāsanāya ca . atrāpyupadravaṃ rājataskarādisamudbhavam . saṃrakṣetsarvato yatnādyasmāt gṛhṇātyasau karāt . kṛṣikṛnmānavastvevaṃ matvā dharmaṃ kṛṣerdhruvam . anavadyāṃ śubhāṃ snigdhāṃ jalāvagāhanakṣamām . nimnāṃ hi vāhayedbhūmiṃ yatra visravate jalam . vāhayettu jalābhyarṇe apuṣṭasekasambhavaiḥ . śāradamuccakaiḥsthāne kalambādi vapeddhalī . ardhāplutāsu kārpāsaṃ tadanyatra tu haimanam . vasantagrīṣmakālīya mapsu snigdheṣu tadvidaḥ . kedāreṣu tathā śālīn jalopānteṣu cekṣukān . vṛntākaśākamūlāni kandāni ca jalāntike . vṛṣṭiviśrāntapānīyakṣetreṣu ca yavādikān . todhūmāṃśca masūrāṃśca khalvān khalakulantathā . samasnigdheṣu copyāni bhūmijīvān vijānatā . tilā bahuvidhāścopyā atasīśaṇameva ca . mṛdambuto jagatsarvaṃ vāpayetkṛṣikṛnnaraḥ . sampaśyeccarataḥ sarvān govṛṣādīn svayaṅgṛhī . cintayetsarvamātmānaṃ svayameva kṛṣiṃ vrajet . prathamaṃ kṛṣibāṇijyaṃ dvitīyaṃ yonipoṣaṇam . tṛtīyaṃ vikrayaṃ, vakraṃ caturthaṃ rājasevanam . nakhairvilikhane yasyā brūyurdoṣaṃ manīṣiṇaḥ . tasyāḥ sīravidāreṇa kinna pāpaṃ kṣiterbhavet . tṛṇaikacchedamātreṇa procyate kṣaya āyuṣaḥ . asaṅkhyakandanirvāsādasaṅkhyātambhavedagham . yadaghaṃ matsyabadhānāṃ tathā saṅkarṣiṇāmapi . arhaḥ kukkuṭikānāñca tadeva kṛṣijīvinām . badhakānāñca yatpāpaṃ yatpāpaṃ mṛgayorapi . kadaryāṇāñca yatpāpaṃ tatpāpaṃ kṛṣijīvinām . varṇānāñca gṛhasthānāṃ kṛṣivṛttyupajīvinām . tadenaso viśuddhyarthaṃ prāha satyavatīpatiḥ . dvādaśo navamo vāpi saptamaḥ pañcamo'pi vā . dhānyabhāgaḥ pradātavyo dehinaḥ kṣetriṇo dhruvam . kṣaśmākṣadyūtabhūmau ca viśāṃ vai kṣetrabhugbhavet . ekaikāṃśāpakarṣaḥ syādyāvaddaśamasaptamau . grāmeśasya nṛpasyāpi varṇibhiḥ kṛṣijīvibhiḥ .. sa sa bhāgaḥ pradātavyo yatastau kṛṣibhāginau . vyūḍhau ca sarvamātrāṇāṃ deyo'ṃśaḥ syāccaturdaśaḥ . ekaikāṃśāpakarṣastu yāvaddaśamasaptamau . brāhmaṇastu kṛṣiṃ kurvanvāhayedicchayādharām . na kiñcitkasyaciddadyātsa sarvasya prabhuryataḥ . brahmā vai brāhmaṇānāṃ syātprabhustvasṛjadāditaḥ . tadrakṣaṇāya bāhubhyāmasṛjat kṣatriyānapi . paśupālyāśanotpattyai ūrubhyāñca tathā viśaḥ . dvijadāsyāya paṇyāya padbhyāṃ śūdramakalpayat . yatkiñcijjagatī yatra bhūgehāśca gajādikam . khabhāveneha viprāṇāṃ brahmā khayamakalpayat . brāhmaṇaścaiva rājā ca dvāvapyetau dhṛtavratau . na tayorantaraṃ kiñcitprajā dharmeṇa rakṣayet . tasmānna brāhmaṇo dadyāt kurvāṇo dharmataḥ kṛṣim . grāmeśasya nṛpasyāpi kiñcimmitamasau balim . athānyatsampravakṣyāmi kṛṣikṛcchuddhikāraṇam . saṃśuddhaḥ karṣakoyena svargalokamavāpnuyāt . sarvasatvopakārāya sarvatra kṛṣikṛnnaraḥ . kuryāt kṛṣiṃ prayatnena sarvasatvopajīvyakṛt . sarvasya sthitikāruṇyātsa devapitṛbhiḥ punaḥ . manuṣyāṇāntu poṣyāya kṛṣiṃ kuryāt kṛṣīvalaḥ . vayāṃsi cānyasatvāni kṣuttṛṣṇāpīḍitān dvijān . vimocya sarvatāpebhyaḥ svargalokamavāpnuyāt . caturdikṣu khale kuryāt prācyāmatighanāvṛtim . saikadvārapidhānāñca pidadhyāccaiva sarvataḥ . kharoṣṭrājoraṇāṃstatra viśatastu nivārayet . śvaśūkaraśṛgālādikākolūkakapotakān . trisandhyaṃ prokṣaṇaṃ kuryāt dānīyābhyukṣaṇāmbubhiḥ . rakṣā ca bhasmanā kuryājjaladhārābhirakṣaṇam . trisandhyamarcayetsītāṃ parāśaramṛṣiṃ smaran . pretabhūtādināmāni na vadecca tadagrataḥ . sūtikāgṛhavattatra kartavyaṃ parirakṣaṇam . harantyarakṣitaṃ yasmāt rakṣāṃsi sarvameva hi . praśastaṃ dinapūrvāhṇe nāparāhṇe na sandhyayoḥ . dhānyonmānaṃ sadā kuryātsītāpūjanapūrvakam . yajeta svalabhikṣābhiḥ khalerohiṇyaeva hi . bhaktyā sarvaṃ pradattaṃ hi tatsamastamihākṣayam . khalayajña dakṣiṇaiṣā brahmaṇā nirmitā purā . bhāgadheyamayīṃ kṛtvā tāṃ gṛhṇantvīha mātrikām . śatakratvādayo devāḥ pitaraḥ somapādayaḥ . sanakādimanuṣyāśca ye cānye dakṣiṇāśanāḥ . tānuddiśya ca viprebhyo dadyācca prathamaṃ halī . vivāhe khalayajñe ca saṃkrāntau grahaṇeṣu ca . putre jāte vyatīpāte dattaṃ bhavati cākṣayam . anyeṣāmarthināṃ paścātkārukāṇāṃ punaḥ punaḥ . dīnānāmapyanāthānāṃ kuṣṭhināṃ kuśarīriṇāṃ . klībāndhabadhirādīnāṃ sarveṣāmagi dīyate . varṇānāṃ patitānāñca dyudṛgbhūtāni tarpayet . cāṇḍālānāśca pākānāṃ prītyātyuccāvacādadat . ye kecidāgatāstatra pūjyāste vidhivaddvijāḥ . stokaśaḥ sīribhiḥ sarve varṇibhirgṛhamedhibhiḥ . dattvā tvanṛtayā vācā krameṇātha visarjayet . tat kṛtvā svagṛhaṃ gacchecchrāddhamabhyudayaṃ caret . śaraddhemantavasantanavānnaḥ śrāddhamācaret . nākṛtvānnantadaśnīyādaśnaṃstadaghamaśnute . kṛṣyāmutpādya dhānyāni khalayajñaṃ samāpya ca . sarvasatvahite yukta ihāmutra sukhī bhavet . kṛṣeranyatamodharmo na babhet kṛṣito'nyataḥ . na sukhaṃ kṛṣito'nyatra yadi dharmeṇa karṣati . avastratvaṃ nirannatvaṃ kṛṣito naiva jāyate . anātithyañca duṣṭatvaṃ gomato na kadācana . nirdhanatvasasabhyatvaṃ vidyāyuktasya karhicit . asthānitvamabhāgyatvaṃ na suśīlasya karhicit . vadanti kavayaḥ kecit kṛṣyādīnāṃ viśuddhaye . lābhasyārdhapradānāñca sarveṣāṃ śuddhikṛdbhavet . pratigrahāccaturthāṃśaṃ vāṇiglābhatṛtīyakam . kṛṣito viṃśatiñcaiva dadato nāsti pātakam . rājño dattvā ca ṣaḍbhāgaṃ devatānāṃ ca viṃśatim . trayastriṃśañca viprāṇāṃ kṛṣikarmā na lipyate . kṛṣyā samutpādya yavādikāni dhānyāni bhūyāṃsi makhān vidhāya . mukto gṛhastho'pi parāśareṇa tasyāpi no kaścidavādi doṣaḥ . devā manuṣyāḥ pitaraśca sarve sādhyāśca yajñāśca sakinnarāśca . gāvo dvijendrāḥ saha sarvasatvaiḥ kṛṣyāṃ na tṛptāḥ kila ke'tra loke . yaścaitadālocya kṛṣiṃ vidadhyāt lipyena pāpena sa bhūbhavena . sīreṇa tasyāpi vidāritāpi syādbhūtadhātrī varadānadātrī . ṣaṭ karmāṇi kṛṣiṃ ye tu kuryurjñānavidhiṃ dvijāḥ . te surādivaraprāptāḥ svargalokamavāpnuyuḥ . ṣaṭkarmabhiḥ kṛṣiḥ prākto dvijānāṃ gṛhamedhinām . gṛhañca gṛhiṇīmāhustadvivāho'pyathocyate . gṛhasthasya bhāvaḥ karma vā ṣyañ . gārhasthya gṛhasthadharme na° .

gṛhasthāśrama pu° na° gṛhastharūpamāśramam . gṛhasthakartavyadharmabhede .

gṛhasthūṇa na° gṛhasya gṛhālambanā sthūṇā samāse klīvatā . gṛhālambanastambhe amaraḥ .

gṛhākṣa pu° gṛhasyākṣīva ṣac samā° . gavākṣe vātāyane trikā° .

gṛhāgata pu° gṛhamāgataḥ ā + gama--kta 2 ta° . 1 āgantuke, atithau . 2 gṛhāgatamātre tri° .

gṛhādhipa pu° 6 ta° . 1 gṛhasthe halāyu° . 2 gṛhasvāmini tri° 2 rāśīśvare ca gṛhapatyādayo'pyatra .

gṛhāmla na° gṛhasthitamamlam . kāñjike (āmāni) trikā0

gṛhāyanika pu° gṛharūpamayanaṃ vidyate'sya ṭhan . gṛhasthe śabdara° .

gṛhārāma pu° gṛhe gṛhasamīpe ārāmaḥ . gṛhasamīpasthe upavane amaraḥ .

gṛhārtha pu° gṛhe tatra niṣpādyo'rthaḥ tatratyakṛtyam . gṛhakṛtye patisevā gurau vāso gṛhārtho'gnipariṣkriyā manuḥ .

gṛhālikā strī gṛhe āliriva kāyati kai--ka . gṛhagodhikāyāṃ (ṭikaṭiki) hārā° .

gṛhāvagrahaṇī strī gṛhamavagṛhyate anena ava + graha--karaṇe lyuṭ ṅīp . dehalyām amaraḥ (deoyāla) .

gṛhāśayā strī gṛhe iva chāyāyuktasyāge āśete ā + śīac . tāmbūlyāṃ nāgavallyāṃ rājani° . tasyā gṛhākāra sthāne (varaja) iti khyāte utpannatyāt tathātvam .

gṛhāśman pu° gṛhasthito'śmā . peṣaṇyāṃ (śila) trikā° .

gṛhāśrama pu° na° āśramyate'tra ā + śrama--ādhāre ghañ avṛddhiḥ gṛhamevāśramaḥ . 1 gṛharūpe āśrame evaṃ gṛhāśrame sthitvā vidhivatsnātako dvijaḥ manuḥ sa upādhyāyenānujñātaḥ samāvṛttastasmādgurukulavāsād gṛhāśramaṃ pratyapadyata bhā° ā° 3 a° . 2 gṛhasthadharmabhede ca tato'styarthe ini . gṛhāśramin gṛhasthe .

gṛhāsakta tri° gṛhe āsaktaḥ . gṛhasthite pakṣimṛgādau . amaraḥ

gṛhin pu° gṛhaṃ bhāryā vidyate'sya ini . gṛhasthāśramiṇi amaraḥ . tasmāt śreṣṭhāśramī gṛhī parā° triṣvapramādyanneteṣu trīn lokān vijayed gṛhī mamuḥ . gṛhaṃ gṛhakṛtyaṃ sādhyatayā'styasyāḥ ini ṅīp gṛhiṇī . 2 bhāryāyām strī hemaca° . gṛhiṇīkartavyakarmāṇi śukranītiśāstre 3 a° uktāni yathā na vidyate pṛthak strīṇāṃ trivargavidhisādhanam . patyuḥ pūrvaṃ samutthyāya dehaśuddhiṃ vidhāya ca . utthāpya śayanī yāni kṛtvā veśmaviśodhanam . mārjanairlepanaiḥ prāpya sānalaṃ yavasāṃ gaṇam . śodhayedyajñakāṣṭhāni snigdhānyuṣṇena vāriṇā . prokṣaṇīyeritānyeva yathā sthānaṃ prakalpayet . śodhayitvā tu pātrāṇi pūrayitvā tu dhārayet . mahānasasya pātrāṇi bahiḥ prakṣālya sarvadā . mṛdbhistu śodhayeccūllīṃ tatrāgniṃ sendhanaṃ nyaset . snātvā niyoga pātrāṇi rasānnadravaṇāni ca . kṛtapūrvāhṇakāryeyaṃ śvaśurāvabhivādayet . tābhyāṃ bhartrāpitṛbhyāṃ vā bhrātṛmātula bāndhavaiḥ . vastrālaṅkāraratnāni pradattānyeva dhārayet . manovākkarmabhiḥ śuddhā patideśānuvartinī . chāyevānugatā svacchā sakhīva hitakarmasu . dāsīva diṣṭa kāryeṣu bhāryā bhartuḥ sadā bhavet . tato'nnasādhanaṃ kṛtvā pataye vinivedya sā . vaiśvadevoddhṛtairannairbhojanīyāṃśca bhojayet . patiṃ ca tadanujñātā śiṣṭamannādyamātmanā . bhuktvā nayedahaḥśeṣaṃ sadasadvyayacintayā . punaḥ sāyaṃ yathā prātargṛhaśuddhiṃ vidhāya ca . kṛtānnasādhanā sādhvī sabhṛtyaṃ bhojayet patim . nātitṛptā svayaṃ bhuktvā gṛhanītiṃ vidhāya sā . āstṛtya sādhu śayanaṃ tataḥ pari caret patim . supte patyau tadadhyāsya svayaṃ tadgatamānasā . anamnā cāpramattā ca niṣkāmā ca jitendriyā . noccairvadenna paruṣaṃ na bahu patimapriyam . na kenacicca vivadedapralāpavivādinī . na cārthavyayaśīlā syānna dharmārtha virodhinī . pramādonmādaroṣerṣyāvacanānyatininditam . paiśunyahiṃsāvidveṣamohāhaṅkāradhūrtatām . nāstikyasāhasasteyadambhān sādhvī vivarjayet . evaṃ paricarantī yā patiṃ paramadaivatam . yaśasyamiha yātyeva paratra ca salokatām . yoṣito nityakarmoktaṃ naimittikamathocyate . rajaso darśanādeṣā sarvameva parityajet . sarvairapīkṣitā śīghraṃ lajjitāttargṛhe vaset . ekāmbarā kṛśā dīnā snānālaṅkāravarjitā . svapedbhūmāvapramattā kṣapedevamahatrayam . snāyīta sā trirātrānta sacelā'bhyudite ravau . vilokya bhartṛvadanaṃ śuddhā bhavati dharmataḥ . kṛtaśaucā punaḥkarma pūrvavacca samā caret . dvijastrīṇāmayaṃ dharmaḥ prāyo'nyāsāmapīṣyate . kṛṣipaṇyādi puṃkṛtye bhaveyustāḥ prasādhitāḥ . saṅgīnairmadhurāpaiḥ svāyattastu patiryathā . bhavettathā careyurvai māyābhiḥ kāmakelibhiḥ . mṛte bhartari saṅgacchet bhartrā vā pālayedvratam . bhā° va° draupadī satyabhāmāsaṃvāde 232 a° itivṛttacchalena tasyāḥ pativaśīkaraṇakarmoktaṃ yathā kena draupadi! vṛttena pāṇḍavānadhitiṣṭhasi? . lokapālopamān vīrān yūnaḥ paramasaṃmatān . kathañca vaśagāstubhyaṃ na kupyanti ca te śubhe! . tava vaśyā hi yanataṃ pāṇḍavāḥ priyadarśane! . mukhaprekṣāśca te sarve tattvametadbravīhi me . vratacaryā tapovāsti snānamantrauṣadhāni vā . vidyāvīryaṃ mūlavīryaṃ japahomāgadāstathā . mamādyācakṣva pāñcāli! yaśasyaṃ bhagadaivatam . yena kṛṣṇe! bhavennityaṃ mama kṛṣṇo vaśānugaḥ? . evamuktvā satyabhāmā virarāma yaśasvinī . pativratā mahābhāgā draupadī pratyuvāca tām . asatstrīṇāṃ samācāraṃ satye! māmanupṛcchasi . asadācarite mārge kathaṃ syādanukīrtanam . anupraśnaḥ saṃśayo vā naitattvayyupapadyate . tathā hyupetā buddhyā tvaṃ kṛṣṇasya mahiṣī priyā . yadaiva martā jānīyānmantramūlaparāṃ striyam . udvijeta tadaivālyāḥ sarpādveśmagatādiva . udvignasya kutaḥ śāntiraśāntasya kutaḥ sukham . na jātu vaśago bhartā striyāḥ syānmantrakarmaṇā . amitraprahitāṃścāpi gadān paramadāruṇān . mūlapravādairhi viṣaṃ prayacchanti jivāṃsavaḥ . jihvayā yāni puruṣastvacā vāpyupasevate . tatra cūrṇāni dattāni hanyuḥ kṣipramasaṃśayam . jalodarasamāyuktāḥ śvitriṇaḥ palitāstathā . apumāṃsaḥ kṛtāḥ strībhirjaḍāndhabadhirāstathā . pāpānugāstu pāpāstāḥ patīnupasṛjantyuta . na jātu vipriyaṃ bhartuḥ striyā kāryaṃ kathañcana . vartāmyahantu yāṃ vṛttiṃ pāṇḍaveṣu mahātmasu . tāṃ sarvāṃ śṛṇu me satyāṃ satyabhāme! yaśasvini! . ahaṅkāraṃ vihāyāhaṃ kāmakrodhau ca sarvadā . sadārān pāṇḍavānnityaṃ prayatopacarāmyaham . praṇayaṃ pratisaṃhṛtya nidhāyātmānamātmani . suśrūṣurnirabhīmānā patīnāṃ cittarañjinī . durvyāhṛtācchaṅkamānā duḥsthitādduravekṣitāt . durāsitāddurvrajitādiṅgitādhyāsitādapi . sūryavaiśvānarasamān somakalpānmahārathān . seve cakṣurhaṇaḥ pārthānugravīryapratāpinaḥ . devo manuṣyo gandharvo yuvā cāpi svalaṅkṛtaḥ . dravyavānabhirūpo vā na me'nyaḥ puruṣo mataḥ . nābhuktavati nāsnāte nāsaṃviṣṭe ca bhartari . na saṃviśāmi nāśnāmi sadā karmakareṣvapi . kṣetrādvanādvā grāmādvā bhartāraṃ gṛhamāgatam . pratyutthāyābhinandāmi āsanenodakena ca . pramṛṣṭabhāṇḍā mṛṣṭānnā kāle bhojanadāyinī . saṃyatā guptadhānyā ca susaṃmṛṣṭaniveśanā . atiraskṛtasambhāṣā duḥstriyo nānusevatī . anukūlavatī nityaṃ bhavāmyanalasā sadā . anarma cāpi hasitaṃ dvāri sthānamabhīkṣṇaśaḥ . avaskare ciraṃ sthānaṃ niṣkuṭeṣu ca varjaye . atihāsātiroṣau ca krodhasthānañca varjaye . niratāhaṃ sadā satye! bhartṝṇāmupasevane . sarvathā bharturahitaṃ na mameṣṭaṃ kathañcana . yadā pravasate bhartā kuṭumbārthena kenacit . sumanovarṇakāpetā bhavāmi vratacāriṇī . yacca bhartā na pibati yacca bhartā na sevate . yacca nāśnāti me bhartā sarvantadvarjayāmyaham . yathopadeśa niratā vartamānā varāṅgane! . svalaṅkṛtā suprayatā bhartuḥ priyahite ratā . ye ca dharmāḥ kuṭumyeṣu śvaśrvā me kathitāḥ purā . bhikṣā baliḥ śrāddhamiti sthālīpākāśca parvasu . māmyānāṃ mānasatkārā ye cānye viditā mam . tān sarvānanuvartāmi divārātramatantritā . vinayānniyamāṃścāpi sadā sarvātmanā śritā . mṛdūn sataḥ satyaśīlān satyadharmānusālinaḥ . āśīviṣāniva kruddhān patīn paricarāmyaham . patyāśrayo hi me dharmo mataḥ strīṇāṃ sanātanaḥ . sa devaḥ sā gatirnānyā tasya kā vipriyaṃ caret . ahaṃ patīnnātiśaye nātyaśne nātibhūṣaye . nāpi parivade śvaśrūṃ sarvadā pariyantritā . avadhānena subhage! nityotthitatayaiva ca . bhartāro vaśagā ṣahyaṃ guruśuśrūṣayaiva ca . nityamāryāmahaṃ kuntīṃ vīrasūṃ satyavādinīm . svayaṃ paricarāmyetāṃ pānācchādanabhojanaiḥ . naitāmatiśaye jātu vastrabhūṣaṇabhojanaiḥ . nāhaṃ parivade vācaṃ tāṃ pṛthāṃ pṛthivīsamām . aṣṭāvagre brāhmaṇānāṃ sahasrāṇi sma nityadā . bhuñjate rukmapātrīṣu yudhiṣṭhiraniveśane . aṣṭāśītisahasrāṇi snātakā gṛhamedhinaḥ . triṃśaddāsīka ekaiko yān bibharti yudhiṣṭhiraḥ . daśānyāni sahasrāṇi yeṣāmannaṃ susaṃskṛtam . hriyate rukmapātrībhiryatīnāmūrdhṛvaretasām . tān sarvānagrahāreṇa brāhmaṇān brahmavādinaḥ . yathārhaṃ pūjayāmi sma pānācchādanabhojanaiḥ . śataṃ dāsīsahasrāṇi kaunteyasya mahātmanaḥ . kambukeyūradhāriṇyo niṣkakaṇṭhyaḥ svalaṅkṛtāḥ . mahārhamālyābharaṇāḥ suvastrāścandanokṣitāḥ . maṇīn hema ca bibhratyo nṛtyagītaviśāradāḥ . tāsāṃ nāma ca rūpañca bhojanācchādanāni ca . sarvāsāmeva vedāhaṃ karma caiva kṛtākṛtam . śataṃ dāsīsahasrāṇi kuntīputrasya dhīmataḥ . pātrīhastā divārātramatithīn bhojayantyuta . śatamaśvasahasrāṇi daśa nāgāyutāni ca . yudhiṣṭhirasyānuyātramindraprasthanivāsinaḥ . etadāsīttadā rājño yanmahīṃ paryapālayat . yeṣāṃ saṃkhyāṃ vidhiñcaiva pradiśāmi śṛṇomi ca . antaḥpurāṇāṃ sa rveṣāṃ bhṛtyānāñcaiva sarvaśaḥ . āgopālāvipālebhyaḥ sarvaṃ veda kṛtākṛtam . sarvaṃ rājñaḥ samudayamāyañca vyayameva ca . ekāhaṃ vedmi kalyāṇi! pāṇḍavānāṃ yaśasvini! . mayi sarvaṃ samāsajya kuṭumbaṃ bharatarṣabhāḥ . upāsanāratāḥ sarve ghaṭanti sma varānane! . tamahaṃ bhāramāsaktamapradhṛṣyaṃ durātmabhiḥ . sukhaṃ sarvaṃ parityajya rātryahāni ghaṭāmi vai . adhṛṣyaṃ varuṇasyaiva nidhipūrṇamivodadhim . ekāhaṃ vedmi koṣaṃ vai patīnāṃ dharmacāriṇām . aniśāyāṃ niśāyāñca sahāyāḥ kṣutpipāsayoḥ . ārādhayantyāḥ kauravyāṃstulyā rātrirahaśca me . prathamaṃ pratibudhyāmi caramaṃ saṃviśāmi ca . nityakālamahaṃ satye! etat saṃva śanaṃ mama . etajjānāmyahaṃ kartuṃ bhartuḥ saṃvaśanaṃ mahat . asatstrīṇāṃ samācāraṃ nāhaṃ kuryānna kāmaye . tacchutvā dharmasahitaṃ vyāhṛtaṃ kṛṣṇayā tadā . uvāca satyā satkṛtya pāñcālīṃ dharmacāriṇīm . abhipannāsi pāñcāli! yājñaseni! kṣamasva me . kāmakāraḥ sakhīnāṃ hi sopahāsaṃ prabhāṣitam 232 a° . draupadyuvāca . imantu te mārgamapetamohaṃ vakṣyāmi cittagrahaṇāya bhartuḥ . asmin yathāvat sakhi . vartamānā bhartāramācchetsyasi kāminībhyaḥ . naitādṛśaṃ daivatamasti satye! sarveṣu lokeṣu sadevakeṣu . yathā patistasya hi sarvakāmā labhyāḥ prasādāt kupitaśca hanyāt . tasmādapatyaṃ vividhāśca bhogāḥ śayyāsanānyuttamadarśanāni . vastrāṇi mālyāni tathaiva gandhāḥ svargaśca loko vipulā ca kīrtiḥ . sukhaṃ sukheneha na jātu labhyaṃ duḥkhena sādhvī labhate sukhāni . sā kṛṣṇamārādhaya sauhṛdena premṇā ca nityaṃ pratikarmaṇā ca . tathā''sanaiścārubhiragryamālyairdākṣiṇyayogairvividhaiśca gandhaiḥ . asyāḥ priyo'smīti yathā viditvā tvāmeva saṃśliṣyati tadvidhatsva . śrutvā svaraṃ dvāragatasya bhartuḥ pratyutthitā tiṣṭha gṛhasya madhye . dṛṣṭvā praviṣṭaṃ tvaritāsanena pādyena cainaṃ pratipūjayasva . saṃpreṣitāyāmatha caiva dāsyāmutthāya sarvaṃ svayameva kāryam . jānātu kṛṣṇastava bhāvametaṃ sarvātmanā māṃ bhajatīti satye! . tvatsannidhau yat kathayet patiste yadyapyaguhyaṃ parirakṣitavyam . kācit sapatnī tava vāsudevaṃ pratyādiśette na bhavedvirāgaḥ . priyāṃśca raktāṃśca hitāṃśca bhartustān bhojayethā vividhairupāyaiḥ . dveṣyairapakṣairahitaiśca tasya bhidyasva nityaṃ kuhakodyataiśca . madaṃ pramādaṃ puruṣeṣu hitvā saṃyaccha bhāvaṃ pratigṛhya maunam . pradyumnaśāmbāvapi te kumārau nopāsitavyau rahite kadācit . mahākulīnābhirapāpikābhiḥ strībhiḥ satībhistava sakhyamastu . caṇḍāśca śauṇḍāśca mahāśanāśca caurāśca duṣṭāścapalāśca varjyāḥ . etadyaśasyaṃ bhagadaivatañca svargyaṃ tathā śatrunivarhaṇañca . mahārhamālyābharaṇāṅgarāgā bhartāramārādhaya puṇyagandhā 233 a° . gṛhiṇī khavivo rahaḥ sakhī priyaśiṣyā lalite kalāvidhau raghuḥ na gṛhaṃ gṛhamityāhurgṛhiṇī gṛhamucyate u° ta° smṛtiḥ prāyeṇa gṛhiṇīnetrāḥ kanyārtheṣu kuṭumbinaḥ kumā° śuśrūṣasva gurūn kuru priyasakhīvṛttiṃ sapatnījane bharturviprakṛtāpi roṣaṇatayā māsma pratīpaṃ gamaḥ . bhūyiṣṭhaṃ bhava dakṣiṇā parijane bhogeṣvanutsekinī yāntyevaṃ gṛhiṇīpadaṃ yuvatayo vāmāḥ kulasyādhayaḥ śaku° jvālāgatābhyo 'dhigṛhaṃ gṛhiṇyaḥ māghaḥ .

[Page 2679a]
gṛhīta tri° graha--karmaṇi kta . 1 svīkṛte, 2 jñāte, 3 grapte 4 dhṛte ca . gṛhītapatyudgamanīyaveśā kumā° . gṛhīta iva keśeṣu mṛtyunā dharmamācaret nītiśā° patnī gṛhītavratā veṇī° bhāve kta . 5 grahaṇādau na° tataḥ tatkṛtamanena iṣṭyādi° ini . gṛhītin kṛtagrahaṇe tri° striyāṃ ṅīp .

gṛhītagarbhā strī gṛhīto garbho yayā . garbhavatyāṃ tallakṣaṇādi garbhavatīśabde 2555 pṛ° uktam .

gṛhītadik tri° gṛhītā dik yena . 1 palāyite 2 tirohite ca hemaca° .

gṛhu tri° graha--ku . grahītari id bhojo yo gṛhave dadātyannakāmāya carate kṛśāya ṛ° 10 . 117 . 3

gṛheruha pu° gṛhe rohati ruha--ka--aluk 7 ta° . gṛhajātavṛkṣe sa cāpraśastaḥ yathāha bhā° ānu° 127 a° bhinnabhāṇḍañca khaṭṭāñca kukkuṭaṃ śunakaṃ tathā . apaśastāni sarvāṇi yaśca vṛkṣo gṛheruhaḥ

gṛhenardin pu° gṛhe eva nardati na yuddhe narda--ini pātresamitādisa° . kāpuruṣe raṇabhīrau gṛhe āsphālayitari .

gṛheśa pu° 6 ta° . 1 gṛhasvāmini gṛheśvarādayo'pyatra arthastasmin sthāne gṛheśvarādhiṣṭhite'ṅge vā vṛhatsaṃ° 53 a° . 2 rāśīśvare ca .

gṛholikā strī gṛhe valate vala--calane kvun vā° sampra° . jyeṣṭhyāṃ gṛhagodhikāyām hemaca° .

gṛhya pu° graha--padāsvairītyādinā kyap . gṛhāsakte 1 khage 2 mṛge ca pañjarādibandhanena paratantrīkṛtatvāt teṣāṃ tathātvam . 3 guhye maladvāre, na° 4 asvairiṇi 5 āyatte, 6 svapakṣīye pakṣye ca tri° medi° . gṛṇagṛhyāvacane vipaścitaḥ kirā° agṛhyāṃ vītakāmatvāddevagṛhyāmaninditām bhaṭṭiḥ . gṛhe bhavaḥ yat 7 gṛhabhave, vastuni tri° . 8 gṛhanimitte'gnau 9 tatratyakarmaṇi ca uktāni vaitānikāni gṛhyāṇi vakṣyāmaḥ āśva° gṛ° 1 . 121 gṛhanimitto'gniḥ gṛhyaḥ . tatra bhavāni karmāṇyapi lakṣaṇayā gṛhyāṇītyucyante . gṛhaśabdo bhāryāyāṃ śālāyāñca vartate . yathā sagṛho gṛhamāgataḥ ityatra hi pūrvo gṛhaśabdo bhāryāvacanaḥ uttarastu śālāvacanaḥ yeṣāñca bhāryāsaṃyogādutpannāgnau imāni karmāṇi pravartante teṣāmayaṃ gṛhyaśabdo bhāryāvacanaḥ . yeṣāntu dāyavibhāgakāle'gnirut padyate teṣāṃ śālāvacanaḥ . bhāryādiragnirdāyādirvā tasmin gṛhyāṇi iti gautamasmṛteḥ nārā° te'sya gṛhyāṇi karmāṇi kuryuvaitānikāni ca . vaiśvadevasya siddhasya gṛhye'gnau vidhipūrvakam . agnihotraṃ samādāya gṛhyañcāgniparicchadam iti ca manuḥ . tadastyasya sādhyatayā ac . 10 vedoditakarmaprayogajñāpake gobhilasūtrādau granthabhede ca . gṛhyamagnimadhikṛtya ca śākhibhedena gṛhyakārāśca gobhilāśvalāyanakātyāyanādayo'tivikhyātāḥ . 11 nagaravāhyasthe grāme strī ṭāp mediniḥ svārthe ka . gṛhyaka tatraivārthe . saṃjñāyāṃ kan . gṛhāsakte pakṣimṛgādau amaraḥ .

gṝ vijñāpane curā° ātma° saka° seṭ . gārayate ajīgarat .

gṝ śabde kryādi° para° pvādi° saka° seṭ . gṛṇāti agārīta jagāra jagaratuḥ . gīryate gīrṇaḥ . gīḥ .
     anu + śaṃsanaviṣayaharṣānukūlavyāpārarūpaprotsāhane tadyoge pūrvavyāpāraṇasya kartā saṃpradānasaṃjño bhavati yathā adharyuḥ hotre anugṛṇāti hotā prathamaṃ śaṃsati tamadhvaryuḥ protsāhayatītyarthaḥ si° kau0
     prati + anugṛṇātivat arthādi asyāvapūrvaprayogo nāsti iti avādgraḥ pā° sūtre bhāṣyakāra āha sma

gṝ nigaraṇe tu° para° saka° seṭ . asya vā rasya latvam girati--gilati agārīt agālīt jagāra (la) . jagaratuḥ . gīryate gīrṇaḥ gīrṇiḥ giraḥ giriḥ
     ava + nīcaiḥkathane ātma° avagirate nīcaiḥ kathayatītyarthaḥ .
     ud + vamane . romanthaḥ udgīrya carvaṇam si° kau° anudgīrṇasurāyudham kumā° .
     sam + pratijñāyām ātma° . saṃgirate pratijānīte ityarthaḥ . basūni deśāṃśca nivartayiṣyan rāmaṃ nṛpaḥ saṃgiramāṇa eva bhaṭṭiḥ .

geda gatau bhvā° ātma° saka° seṭ . gedate agediṣṭa ṛdit . ajigedata . jigede . udit . geditvā gettvā .

gendu(ṇḍu)ka pu° gacchatīti gama--ḍa gaḥ induriva ivārthe kan . kanduke vastranimite golākāre krīḍanake . pṛṣo° vā ḍatve geṇḍukaśca tatrārthe . pṛṣo° gendū(ṇḍū) ko'pi dīrghamadhyaḥ . tatrārthe jaṭāgharaḥ .

geya tri° gai--kartari ni° yat . 1 gāyake geyo māṇavakaḥ sāmnām si° kau° karmaṇi yat . 2 gātavye tri° araṇye geyaṃ sāma bhāve yat . 3 gītau na° geye kena vinītaṃ vām raghuḥ . varṇaiḥ katipayaireva grathitasya svarairiva . anantā vāṅpayasyeha geyasyeva vicitratā māghaḥ

[Page 2680a]
geva sevane bhvā° ā° saka° seṭ . gevate ageviṣṭa . ṛdit ajigevata . jigeve .

geṣa anveṣaṇe bhvā° ātma° saka° seṭ . geṣate ageṣiṣṭha . jigeṣe ṛdit ajigeṣat . geṣṇaḥ .

geṣṇa pu° geṣa--bā° na . 1 parvaṇi granthau (gāṃṭi) 2 avayavabhede tasyark ca sāma ca geṣṇau chā° u° tasya ṛk ca sāma ca geṣṇau pṛthivyādyuktalakṣaṇe parvaṇī bhā° tasya yadūpamamuṣya tadrūpaṃ yau geṣṇau tāvasya geṣṇau chā° u0

geṣṇu tri° gai--iṣṇuc . gāyane si° kau0

geha na° go gaṇeśo gandharvo vā īhaḥ īpsito yatra . gṛhe . jāmayoyāni gehāni etānyapi satāṃ gehe nocchidyante kadācana manuḥ . tyaktvā gehaṃ jhaṭiti yamunā mañjukañjaṃ jagāma padāṅkadū° gehadāhe'gnaye kṣāmavate puroḍāśaḥ kātyā° śrau° 25 . 4 . 36 . yajamānasya nivāsagṛhadāhe'gnigṛhadāhe vā kṣāmavannāmāgnimuddiśya puroḍāśaḥ nirvāpya ityarthaḥ karkaḥ .
     svāmibhedādinā gehānāṃ nāmabhedā hemacandreṇa darśitā yathā prāsādo devabhūpānāṃ harmyantu dhanināṃ gṛham . maṭhāva sathyāvasathāḥ syuśchātraprativeśmani . parṇaśāloṭajaścaiva vihāro jinasadmani . garbhāgāre pravarako vāsaukaḥ śayanāspadam . māṇḍāgāraṃ tu koṣaḥ syāccandraśālā śiro gṛham . kupyaśālā tu sandhānī kāyamāno tṛṇaukasi . hotrīyantu havirgehaṃ prāgvaṃśaḥ prāg havirgṛhāt . ātharvaṇaṃ śāntigṛhamāsthānagṛhamindrakam . tailiśālā yantragṛhamariṣṭaṃ sūtikāgṛham . sūdaśālā rasavatī pākasthānaṃ mahānasam . hastiśālā tu caturaṃ vājiśālā tu mandurā . sandāninī tu gośālā citraśālā tu jālinī . kumbhaśālā pākapuṭī tantuśālā tu gartikā . nāpitaśālā vapanī śilpā svarakuṭīca sā . āveśanaṃ śilpiśālā satraśālā pratiśreyaḥ . āśramastu munisthānamupaghnaṃstvantikāśrayaḥ . prapā pānīyaśālā syādgañjā tu madirāgṛham . pakvaṇaḥ śavarāvāso dhoṣastvābhīrapallikā . paṇyaśālā niṣadyāṭṭo haṭṭā vipaṇi rāpaṇaḥ . veśyāśrayaḥ puraṃ veśo maṇḍapastu janāśrayaḥ . tato'styarthe ini . gehin matupa masya vaḥ . gehavat gṛhasvāmini striyāṃ ṅīp . gehaṃ gehakṛtyaṃ sādhyatayā'styasyāḥ ini ṅīp . bhāryāyām madgehinyāḥ priya iti sasye! cetasā kātareṇa megha° .

[Page 2680b]
gehekṣveḍin tri° gehe eva kṣveḍate kṣveḍa--ini pātre° sa° . gṛhāsakte yuddhādāvanāsakte kāpuruṣe . yuktārohyāditvāt asya ādyudāttatā .

gehedāhin tri° gehe dahati daha--ini pātre° sa° . kāpuruṣe evaṃ gehevijitin gehevyāḍa gehemehin gehedṛpta gehedhṛṣṭa ityete'pi pātre° sa° . kāpuruṣe ādyudāttatā ca

geheśūra pu° gṛhaeva śūraḥ pātresamitādi sa° . kāpuruṣe yuktārohyā° ādyudāttatā

gehopavana na° gehasamīpasthamupavanam . gṛhasannikṛṣṭopavane amaraḥ .

gehya tri° gehe bhavaḥ gehāya hitaṃ vā yat . 1 gehabhave 2 geha hite ca . yasmai dhāyuradadhā martyāyābhaktaṃ cidbhajate gehyam ṛ° 3 . 30 . 7

gai gāne bhvā° para° saka° aniṭ . gāyati . agāsīt . jagau jagatuḥ . gīyate geyaṃ gānaṃ gītā gītaḥ gītiḥ . gāyakaḥ gāyanaḥ gāthā gātum . gāpayati jigīṣati . yaśo'pi tāvat prabhavāmi gātum naiṣa° geye kena vinītaṃ vām? raghuḥ . tatra sma gāthā gāyanti sāmnā paramavalgunā bhā° va° 1783 gītajño yadi gītena nāpnoti paramaṃ padam yājña° jayodāraṇaṃ bāhvorgāpayāmāsa kinnirān raghuḥ .
     anu + paścādgāne . anugāyati kācidañcitapañcamarāgam
     abhi + ābhimukhyena samantācca gāne rājadhānīṣu rājñāṃ ca samājeṣvabhyagāyatām rāmā° ā0
     ava + nindane avagītam .
     ut + uccairgāne . udgāsyatāmicchati kinnarāṇām kumā° . udgīyamānaṃ vanadevatābhiḥ raghuḥ .
     upa + samīpagāne . śiṣyapraśiṣyairupagīyamānamavehi tanmaṇḍanamiśradhāma śaṅkaradigvijayaḥ . ādhikyena gāne ca nivṛttatarṣairupagīyamānāt bhāga0
     ni + niścayena gāne . tathā ca śrutayo bahvyonigītāścā gameṣvapi manuḥ .
     pari + samantato gāne . tasya karmāṇyudārāṇi parigītāni sūribhiḥ bhāga° 1 . 1 . 17 ṛṣibhiḥ parigītāni chandībhiśca pṛthak pṛthak gītā
     pra + prakarṣeṇa . yāvat kīrtirmanuṣyasya pṛthak loke pragīyate na udyo° 1184
     vi + nindane . nṛgayā na vigīyate nṛpaiḥ vigīyase (ketaka!) manmathadehada hanā naiṣa° vividhagāne ca .
     sam + samyagagāye saṅgīyamānasatkīrtiḥ sastrībhiḥ suragāyakaiḥ .

[Page 2681a]
gaira tri° girau bhavaḥ aṇ . 1 parvatabhage striyāṃ ṅīp . sā ca (viṣalāṅgalā) 2 lāṅgalīvṛkṣe ratnamā° (gerimāṭhi) 3 upadhātubhede na° śabdārthaci° .

gairakaṃvūla na° nīlakaṇṭhatājakokte varṣalagnakālika grahayogabhede tallakṣaṇādi tatroktaṃ yathā
     yasyādhikāraḥ svarkṣādi śubho'vā'pyaśubho'pi vā . kenāpi dṛśyamūrtiśca sa śūnyādhvaga iṣyate . lagnakāryeśayoritthaśāle śūnyādhvagaḥ śaśī . uccādipadaśunyatvā nnetthaśālo'sti kenacit . yadyanyarkṣaṃ praviśyaiṣaḥ khabhoccasthetthaśālavān . gairakaṃvūlametattu padonenāśubhaṃsmṛtam . udā° . lipse sukhamiti praśne siṃhalagnaṃ raviḥ kriye . aṣṭāṃśaiḥ, sukhapaḥ kumbhe bhaumo'ṃśaiḥ ravimistayoḥ . itthaśālo'sti tatrenduḥ kanyāyāṃ carame'ṃśake . svarkṣādipadahīnasya netthaśālo'sti kenacit . svarkṣoccagena śaśinā'nyarkṣasthenetthaśālakṛt . gairakaṃbūla manyena sahāyāllābhadāyakam . pṛṣo° gairakaṃvūlamapyatra

gairāyaṇa puṃstrī girergotrāpatyam aśvā° phañ . girigotrāpatye .

gairika na° girau bhavam ṭhañ . (gerimāṭi) upadhātubhede tadguṇādi bhāvapra° uktaṃ yathā . gairikaṃ raktadhātuśca gaireyaṃ girijaṃ tathā . suvarṇagairikaṃ tvanyat tato raktataraṃ hi tat . gairikadvitayaṃ snigdhaṃ madhuraṃ tuvaraṃ himam . cakṣuvyaṃ dāhapittāsrakaphahikkāviṣāpaham

gairikākṣa pu° gairikamivākṣi puṣpamasya . jalamadhuke vṛkṣe . rājani° .

gaireya na° girau bhavam ḍhak . śilājatuni amaraḥ . (gerimāṭī) khyāte upadhātubhede bhāvapra° .

go puṃstrī gacchatyanena gama--karaṇe ḍo . 1 svanāmakhyāte paśubhede vṛṣasya yānasādhanatvāt strīgavyāśca dānadvārā svargagatisādhanatvācca tathātvam . gatisādhanatayā tasya tathārthatvayogena yaugikatve'pi yogarūḍhatvam . etena darṣaṇakṛtā vyutpattilabhyasya mukhyārthatve gauḥ śete ityatrāpi lakṣaṇā syāt gamerḍoḥ iti vyutpāditasya gośabdasya śayanakāle'pi prayogāt iti yaduktaṃ tat grāmādikameva gamerḍoḥ ityūṇādipratyayasya kartṛvācakatvāniyamāt tābhyāmanyatroṇādayaḥ pā° sūtre ūṇādīnāṃ apādānasaṃpradānabhinnārthatvaniyamāt atra karaṇārthakaḍopratyayena vyutpāditasya gośabdasya śayanakāle'pi gatisādhanasvarūpayogyavācakatvāt phalopadhāyakatvaniyame yānāsanaśayanādīnāmapi gatiśayanādivigamakāle tacchabdavācyatānupapatteḥ . gamyate jñāyate anena karaṇe, śīghraṃ gacchati kartari vā ḍo . 2 raśmau kiraṇe tasya śīghra gāmitvāt cākṣuṣajñānahetutvācca tathātvam sūryādikiraṇa saṃparkaṃ vinā cākṣuṣajñānāsambhavāt raśmerjñānasādhanatvāt tathātvam . 3 vajre 4 hīrake tasyāpi kaṭhinadravye'pi gatimattvāt tathātvam . karmaṇi ḍo . 5 svarge karmibhi rgamyamānatvāt tasya tathātvam medi° . 6 candre viśvaḥ karmibhistallokagamanāttasya tathātvam 7 sūrye 8 gomedhayajñe bhānudīkṣitaḥ . sūryasya śīghragatikatvāt arcirādiṣvadhiṣṭhātṛtayā ātivāhikatvāt tathātvam . saṃvatsarādādityamādityāccandramasam chā° u° . ātivāhikaśabde 651 pṛ° dṛśyam 9 ṛṣabhanāmauṣadhe rājani° . tasya gonāmakatvāt tathātvam . karaṇe ḍo . 10 betre strī tasya cākṣuṣajñānasādhanatvāt tathātvam . kartari ḍo . 11 vāṇe strī tasya śīghragtikatvāt tathātvam . karmaṇi ḍo . 12 diśi strī diśāṃ palāyanakāle gamyamānatvāttayātvam . 13 vāci strī tasyāḥ jñānahetutvāt tathātvam . ādhāreḍo . 14 bhuvi strī tasyāḥ gamanādhāratvāt tathātvam 15 jale ca strība° va° kecit tasya nimnagatitvāt 16 paśumātre amaraḥ 17 mātari 18 lomani bhānudīkṣitaḥ . 19 vṛṣarāśau 20 navasaṃkhyāyām gorbhūmernavakhaṇḍātmakatvāt ākāśe sadāgatimadgrahāṇāṃ navatvādvā tatsaṃkhyāsāmyāt tathātvam . 21 pulastyabhāryāyāṃ gavijātaśabde 2566 pṛ° dṛśyam . jñānahetutvāt 22 indriye gocaraḥ . padāntasthitasyopasarjanasya samā° hrasvaḥ śītaguḥ sahasraguḥ . asya uttarapadasthatve tatpuruṣe ṣac samā° . puṃsi paramagavaḥ striyāṃ ṣittvāt ṅīṣ dugdhagavī goḥ purīṣaṃ mayaṭ . gomaya (govara) khyāte padārthe na° gaurvidyate'sya mini gomin . matup . gomat goviśiṣṭe gosvāmini ca tri° striyāṃ ṅīp . goḥsthāne goṣṭhac gogoṣṭha gosthāne na° gomāṃsaguṇā bhāvapra° uktā yathā gomāṃsaṃ tu guru snigdhaṃ pittaśleṣmavivardhanam . vṛṃhaṇaṃ vātahṛt balyamapathyaṃ pīnasapraṇut . goridaṃ yat āntoyi pratyaye pā° avādeśaḥ . gavya godugdhādau bhāvapra° tadguṇādyuktaṃ yathā gavyaṃ dugdhaṃ viśeṣeṇa madhuraṃ rasapākayoḥ . śītalaṃ stanyapṛt snigdhaṃ vātapittāsranāśanam . doṣadhātubalasrotaḥkiñcitkledakaraṃ guru . jarāsamastarogāṇāṃ śāntikṛt sevināṃ sadā . kṣīravargaśabde 2377 pṛ° vivṛtiḥ . gavyadadhiguṇāḥ bhāvapra° uktā yathā gavyaṃ davi viśeṣeṇa svādvamlañca rucipradam . pabitraṃ dīpanaṃ hṛdyaṃ puṣṭikṛt pavanāpaham . uktaṃ dadhnāmaśeṣāṇāṃ madhye gavyaṃ guṇādhikam tannavanītaguṇāḥ tatroktā yathā navanītaṃ kṣitaṃ gavyaṃ vṛṣyaṃ varṇabalāgnikṛt . saṃgrāhi vātapittāsṛkkṣayārśo'rditakāsahṛt . taddhitaṃ vālake vṛddhe viśeṣādamṛtaṃ śiśoḥ tadghṛtaguṇāḥ bhāvapra° uktā yathā gavyaṃ ghṛtaṃ viśeṣeṇa cakṣuṣyaṃ vṛṣyamagnikṛt . svādupākakaraṃ śītaṃ vātapittakaphāpaham . medhālāvaṇyakāntyojastejovṛddhikaraṃ param . alakṣmīpāparakṣoghnaṃ vayasaḥ sthāpakaṃ guru . balyaṃ pavitramāyuṣyaṃ sumaṅgalyaṃ rasāyanam . sugandhaṃ rocanaṃ cāru sarvājyeṣu guṇādhikam . tanmūtraguṇā bhāvapra° uktā yathā gomūtraṃ kaṭu tīkṣṇoṣṇaṃ kṣāraṃ tiktaṃ kaṣāyakam . laghvagnidīpanaṃ medhyaṃ pittakṛtkaphavātahṛt . śūlagulmodarānāha kaṇḍvakṣimukharogajit . kilāsagadavātāmavastiruk kuṣṭhanāśanam . kāsaśvāsāpahaṃ śothakāmalāpāṇḍurogahṛt . kaṇḍūkilāsagadaśūlamukhākṣirogān gulmātisāramarudāmayamūtrarodhān . kāsaṃ sakuṣṭhajaṭhara krimipāṇḍurogān gomutramekamapi pītamapākaroti . sarveṣvapi ca mūtreṣu gomūtraṃ guṇato'dhikam . ato'viśeṣāt kathane mūtraṃ gomūtramucyate . plīhodaraśvāsa kāsaśothavarcāgrahāpaham . śūlagulmarujānāhakāmaṃlāpāṇḍurogahṛt . kaṣāyaṃ tiktatīkṣṇañca pūraṇāt karṇaśūlanut . tatra saurabhyām paṅke gauriva sīdati bhā° vi° 191 . yathā gaurgavi cāphalā manuḥ goghnavat vihitaḥ kalpaḥ prā° ta° viśvā° . vāci pannagagavīgumpheṣu cājāgarīt malli° preyodūtapataṅgapuṅgavagabīhaiyaṅgavīnaṃ rasāt naiṣa° netrādiṣu gomadhyamadhye! mṛgagodhare! he sahasragobhūṣaṇakiṅkarāṇām . nādena gobhṛcchikhareṣu mattā nṛtyanti gokarṇaśarīrabhakṣāḥ cauraḥ . gāmāttasārāṃ raghurapyavekṣya raghuḥ kṣiptāvarodhāṅganamutpathena gām māghaḥ . hitādau yat . gavya gauhitaudau bhuvi padānte gośabdasya atipare pararūpaṃ go'graṃ prakṛtivadbhāvaśca go agraṃ acipare vā avaṅa gavāgram . aśvaśabde pare gavāśvādi° dvandva ekavadbhāvaḥ . gavāśvam .

gokaṇṭa pu° goḥ pṛthivyāḥ kaṇṭa iva . (gokhurī) kṣupabhede vaidyaka0

gokaṇṭaka pu° na° goḥ bhūmeḥ kaṇṭaka iva . 1 vikaṅkatavṛkṣe (vaici) rājani° . 2 goḥ kṣure ca medi° 3 tatrasthe sthapuṭe 4 viṣamonnate hemaca° .

gokarṇa pu° gaurnetraṃ karṇo yasya . 1 sarpe, nṛtyanti gokarṇaśarīrabhakṣāḥ iti cauraḥ . goriva karṇāvasya . 2 aśvatare, 3 mṛgabhede, 4 gaṇadevatābhede, 5 anāmikāyutavistṛtāṅguṣṭhamāne, śaive 6 tīrthabhede ca medi° . 7 rudrabhede . gajendrakarṇa! gokarṇa pāṇikarṇa! namo'stute bhā° śā° 286 a° mahābalaśca gokarṇe āgamaḥ gokarṇe bhadrakarṇī syāt devīgītā tato'bhivrajya bhagavān kevalāṃstu trigartakān . gokarṇākhyaṃ śivakṣetraṃ sānnidhyaṃ yatra dhūrjaṭeḥ . bhāga° . 8 kāśīsthe śivaliṅgabhede ca gokarṇabhārabhūteśau tatkarṇau parikīrtitau kāśīkha° 33 a° .

gokarṇī strī goḥ karṇa iva patramasyāḥ gaurā° ṅīṣ . mūrvālatāyām amaraḥ .

gokā strī gaureva syārthe ka . ke'ṇaḥ pā° sūtre pūrvaṇakāreṇa aṇograhaṇāt na hrasvaḥ . gavādau

gokāmukha pu° bhāratavarṣasthe parvatabhede bhārate'pyasmin varṣe saricchailāḥ santi vahavaḥ . malayamaṅgalaprastha ityupakrame nīlo gokāmukha indrakīlaḥ kāmagiririti cānyeca śatasahasraśaḥ śailāḥ bhāga° 5 . 19 . 15 . 17 ślo0

gokirāṭikā strī gāṃ vācaṃ kirati kṛ--ka tathā satī aṭati aṭa--ṇvul . sārikāyām khagabhede hemaca° .

gokirāṭā strī gokirā vāṇīkirā satī aṭati aṭa ac gaurā° ṅīṣ . sārikākhage rājani° .

goki(kīla) pu° goḥ pṛthivyāḥ kīla iva . 1 mūsale 2 hale ca hārā° . pṛṣo° hrasvamadhyaḥ tatrārthe hemaca° .

gokula na° 6 ta° . 1 gosamūhe . grāmān vā bahugokulān bhā° va° 171 . 79 . gavāṃ kulamatra . 2 goṣṭhe gokule kanduśālāyāṃ tailayantrekṣuyantrayoḥ . amīmāṃsyāni śaucāni strīṣu bālātureṣu ca ti° ta° śātā° . mathurāpuryāḥ pūrvadakṣiṇasthe yamunāpāravartini vrajākhye 3 nandagopa vāsasthāne ca kālena vrajatā tāta! gokule rāmakeśavau jānubhyāṃ saha pāṇibhyāṃ riṅgamāṇau vijahratuḥ bhāga° 10 ska° . so'bhijano'sya aṇ tasya bahutve luk . pitrādikrameṇa tadvāsijaneṣu ārṣe prayoge kvacit ekārthe'pi luk . lokaṃ vikuṇṭhamupanevyati gokulaṃ mma bhā° 2 . 8 . 32 gokulaṃ gokulavāsijanam śrīdharaḥ

gokulika tri° gornetrasya kulaḥ saṃstyānamatra . 1 kekare . gavi paṅkasthagavyāṃ kulikaḥ jaḍaiva . 2 paṅkasthagavyupekṣake ca medi° .

gokṛta na° 3 ta° . 1 gomaye 2 gavā carite tri° .

gokṣoḍaka puṃstrī gavi kṣvoḍa iva kāyati kai--ka . suśrutokte pratudasvanabhede kapotādigaṇe kuliṅgagokṣoḍaketyādyuktvā pratudāḥ ityuktaṃ suśrutena .

gokhā strī gāṃ bhūmiṃ khanatyanayā khana--ṅā . nakhe pāṭhāntare kroḍādiṣu pāṭhāt svāṅgatve'pyupasarjane na ṅīṣ

gokhu(kṣu)ra pu° goḥ pṛthivyāḥ khu(kṣu)ra iva . svanāmakhyāte kṣupabhede . tatparyāyaguṇādyuktaṃ bhāvapra° gokṣuraḥ kṣurako'pi syāt trikaṇṭaḥ svādukaṇṭakaḥ . gokaṇṭako gīkṣurako vanaśṛṅgāṭa ityapi . śūlaṃ kaṣāśva daṃṣṭrā ca tathā syādikṣugandhikā . gokṣuraḥ śītalaḥ syādurbalakṛd vastiśodhanaḥ . madhuro dīpano vṛṣyaḥ pṛṣṭidaścāśmarīharaḥ . pramehaśvāsakāsārśaḥkṛcchrahṛdroga vātanut . sa ca laghupañca mūlāntargatodaśamūlāntargataśca yathāha tatraiva śālaparṇī pṛśniparṇī vārtākī kaṇṭakārikā . gokṣuraḥ pañcabhiścaitaiḥ kaniṣṭhaṃ pañcamūlakam . pañcamūlaṃ laghu svādu balyampittānilāpaham . nātyuṣṇaṃ vṛṃhaṇaṃ grāhi jvara śvāsāśmarīpraṇut ubhābhyāṃ pañcamūlābhyāṃ daśamūlamudā hṛtam . daśamūlaṃ tridoṣaghnaṃ śvāsakāsaśirorujaḥ . tandrāśothajvarānāhapārśvapīḍā'rucīrharet . gokhuriḥ ikārānto'pi tatrārthe śabdara° pṛṣo° sādhu .

gogoyuga na° gavordvitvam go + dvitve goyugac . gavordvitve .

gogoṣṭha na° goḥ sthānam go + sthāne goṣṭhac . gavāṃ sthāne .

gogṛṣṭi strī gaurgṛṣṭiḥ jātyā samāse paranipātaḥ . sakṛtprasūtāyāṃ gavi si° kau° .

gogranthi pu° gorjāto granthiḥ . 1 karīṣe . gorgranthiryatra . 2 goṣṭhasthāne . 3 gorgranthiriva . gojihvikoṣadhau medi° .

goghna tri° gāṃ hanti hana--ka 6 ta° . gohantari . tadvrataṃ manunā darśitaṃ yathā upapātakasaṃyuktogoghnomāsaṃ yavān pibet . kṛtavāpovasedgoṣṭhe carmaṇā tena saṃvṛtaḥ . caturthakālamaśnīyādakṣāralavaṇaṃ mitam . gomūtreṇa caret snānaṃ dvau māsau niyatendriyaḥ . divānugacchettāgāstu tiṣṭhannūrdhvaṃ rajaḥ pivet . śuśrūṣitvā namaskṛtvā rātrau vīrāsanaṃ vaset . tiṣṭhantīṣvanutiṣṭhettu vrajantīṣvapyanuvrajet . āsīnāsu tathāsīnoniyatovītamatsaraḥ . āturāmabhiśastāṃ ca cauravyāghrādibhirmayaiḥ . patitāṃ paṅkamagnāṃ vā sarvaprāṇairvimocayet . uṣṇe varṣati śīte vā mārute vāti vā bhṛśam . na kurvītātmanastrāṇaṃ gorakṛtvā tu śaktitaḥ . ātmano yadi vānyeṣāṃ gṛhe kṣetre sthale'thavā . bhakṣayantīṃ na kathayet pibantaṃ caiva vatsakam . anena vidhinā yastu goghnogāmanugacchati . sa gohatyākṛtaṃ pāpaṃ tribhirmāsairvyapohati . vṛṣabhaikādaśā gāśca dadyāt sucaritavrataḥ . avidyamāne sarvasvaṃ vedavidbhyonivedayet . goghnavat vihitaḥ kalpaścāndrāyaṇamathāpi vā prā° ta° smṛtiḥ . gaurhanyate'smai samprādāne ka . 2 atithibhede tasyāgamane hi madhuparkārthaṃ gohananaṃ vihitam mahokṣaṃ vā mahājaṃ vā śrotriyāya prakalpayet iti smṛteḥ kalau tu tanniṣedhaḥ madhuparke paśorbadhaḥ ityādityapurāṇe kalivarjyeṣu tasyokteḥ .

goghṛta na° goḥ pṛthivyā ghṛtamiva śasya poṣakatvāt . 1 vṛṣṭijale trikā° . 6 ta° . 2 gavye ghṛte ca

gocandana na° gośīrṣākhyaṃ candanam śā° ta° . gośīrṣākhye candane gocandanāmohanikāmadhukamākṣikaṃmadhu . suvarṇamiti saṃyogaḥ peyaḥ saubhāgyamicchatā suśrutaḥ

gocara pu° gāvaḥ indriyāṇi carantyasmin ni° ac . 1 indriyavedye rūparasādau viṣaye . ekaikendriyaviṣayāśca śabdādayastatra śrotrasya śabdo viṣayaḥ, evaṃ tvacaḥ sparśaḥ, netrasya rūpam, jihvāyā rasaḥ, ghrāṇasya gandhaḥ . 2 jñānamātraviṣaye'pi sadasatsaṃśayagocarodarī naiṣa° avāṅmanasagocaram vedā° sā° gocaratvaṃ jñānanirūpitā viṣayatā sā ca svarūpasambandhaviśeṣaḥ . kartari ac . 3 bhūmicare tri° . gāvaścarantyasmin ac . 4 gavāṃ pracāravanādau, upāratāḥ paścimarātragocarāt kirā° 5 gantavyadeśe indriyāṇi hayānāhurviṣayāṃsteṣu gocarān kaṭhopa° 6 deśamātre, jñānamasti samastasya jantorviṣayagocare devīmā° . 7 gavāṃ vyomagatimatāṃ grahāṇāṃ caraḥ bhāve ac . gatibhede ca gocare vā vilagnevā ye grahāriṣṭasūcakāḥ jyo° sanimicatayā 'styasya ac . jyotiṣokte janmarāśyavadhikeṣu tattat sthāneṣu 8 sūryādigrahagamananimittaśubhāśubhanirūpaṇe . jyotiṣokta gocaraśuddhyaśudvī vāmavedha dakṣiṇavedhādikaṃ ca mu° ci° pī° dhā° uktam yathā
     sūryo rasāntye khayuge'gninande śivākṣayormaumaśanī tamaśca . rasāṅkayorlābhaśare guṇāntye, candro'mbarābdhau guṇanandayośca (1) . lābhāṣṭame cādyaśare rasāntye nagadvaye, jñodviśare'bdhirāme . rasāṅkayornāgavidhau khanāge lābhavyaye, devaguruḥ śarābdhau (2) . dvyantye navāśe dviguṇe śivāgnau, śukraḥ kunāge dvinage'gnirūpe . vedāmbare pañcanidhau gajeṣau nandeśayorbhānurase śivāgnau (3) . kramācchubho viddha iti grahaiḥ syātpituḥ sutasyātra na vedhamāhuḥ . duṣṭo'pi kheṭo viparītavedhācchubho dvikoṇe śubhadaḥ site'bjaḥ (4) . svajanmarāśeriha vedhamāhuranye grahādhiṣṭhitarāśitaḥ saḥ . himādrivindhyāntara eva vedho na sarvadeśeṣyiti kāśyapoktiḥ (5) . janmarkṣe nidhanaṃ grahe janibhato ghātaḥ, kṣitiḥ śrīrvyathā cintā saukhyakalatradausthyamṛtayaḥ syurmānanāśaḥ sukham . lābhopāya iti kramāttadaśubhadhvastyai japaḥ svarṇagodānaṃ śāntirathograhaṃ tvaśubhadaṃ no vokṣyamāhuḥ pare (6) . pāpāntaḥpāpayuk dyūne pāpāccandraḥ śubho'pyasat . śubhāṃśe cādhimitrāṃśe gurudṛṣṭo'śubho'pi sat (7) . sitāsitādau saddṛṣṭe candre pakṣau śubhāvubhau . vyatyāse cāśubhau proktau saṅkaṭe'bjabalaṃ tvidam (8) . vajraṃ śukre, 'bje sumuktā, prabālaṃ bhaume, 'gau gomedamārkau sunīlam . ketau vaidūryaṃ, gurau puṣpakaṃ jñe pāciḥ, prāṅmāṇikyamarke tu madhye (9) . māṇikyamuktāphalavidrumāṇi gārutmataṃ puṣpakavajranīlam . gomedavaidūryakamarkataḥ syūratnānyathojñasya mude suvarṇam (10) . dhāryaṃ rājāvartakaṃ rāhuketvoraupyaṃ śukrenghośca, muktā gurostu . lohaṃ mandasyārabhānvoḥ prabālaṃ tārājanmarkṣāttrirāvṛttitaḥ syāt (11) . mūhū° ci° .
     atha gocaraprakaraṇaṃ vyākhyāyate tatra janmarāśitaḥ proktaniṣiddhasthānasthitedānīntanagrahavaśena śubhāśubhanirūpaṇaṃ gocara ityucyate tatra grahāṇāṃ gocaraphalaṃ śubhāśubharūpamupajātikādvayenendravajrayā copajātikā pūrbārdhena cāha sūryo rasāntye ityādau sarvodvandvovibhāṣayaikavadbhavatīti samāhāradbandva ekavacanāntaḥ . śivākṣayorityādāvitaretarayogadvandvaḥ ambarābdhāvityādiṣu tvanityamāgamaśāsanamiti numabhāvodhyeyaḥ evaṃ sarvatra vyākhyeyam . atra caturthaślokenānvayaḥ svajanmarāśeriti pañcamaślokasya padamatrādhyāhāryam . tatra sūryograhaḥ svajanmarāśeḥ rasāntye kramācchubho viddhaśca syāt . sūryaḥ svajanmarāśeḥ sakāśādyadi ṣaṣṭhasthāne tadā śubham ataḥ janmarāśerdvādaśasthānasthitāścedanye grahāḥ syustadā viddhaḥ śubho'pyaśubhaphaladātā atra śanaiścarasya sūryaputratvāttadvedhonāṅgīkāryaḥ yataḥ piturjanakasya sutasambandhinaṃ vedhaṃ nāhuḥ sutasyāpi pitṛsambandhivedhaṃ nāhuḥ . tathā svayuge janmarāśerdaśame sūryaḥ śubhaścaturthasthāna sthatāścedanye grahāḥ śanivarjitāśca syuḥtadā viddha ityevaṃ ślokatrayaṃ samyagvyākhyeyam . tathā agninande tṛtīyanavamayoḥ śivākṣayorekādaśapañcamayoḥ sūryaḥ kramācchubho viddhaśca jñeyaḥ uktañca nāradena śubho'rko janmatastyāyadaśaṣaṣṭhastu vidhyate . janmato navapañcāmbuvyayagairvyārkibhistadā . atha bhaumeti . bhaumaśanī tamo rāhuścaite grahāḥ svajanmarāśitaḥ rasāṅkayoḥ ṣaṇṇavasthānayoḥ kramācchubhā viddhāścetyarthaḥ parantu śaneḥ sūryavedhī nāstītyuktameveti . yadāha vasiṣṭhaḥ triṣaḍekādaśasahito dharāsuto riṣphadharmasutasaṃ sthaiḥ . dinakaratanayo'pi śubho na vidyate svecarairvinoṣṇakaramiti . śanivadrāhurjñeya iti vacanādrāhorapyevamevaiṣa vicāraḥ . rāhīrupalakṣaṇatvātketorapi uktañca śārṅgadhareṇa rāhuketuphalaṃ sarvaṃ mandavatkathitaṃ budhaiḥ . vedho'pi tadvadevo ktovāmavedhastathaiva ca . atha candra iti janmarāśitaḥ ambarābdhau daśamacaturthayoḥ, guṇanandrayostṛtīyanavakayoḥ (1) lābhāṣṭame ekādaśāṣṭamayoḥ, ādyaśare prathamapañcamayoḥ, rasāntye ṣaṣṭhadvādaśasthānayoḥ nagadvaye saptamadvitīyayoḥ sthānayoścandraḥ kramātśuddhaḥ viddhaśca jñeyaḥ candrasya budhavedho nāsti . uktañca nāradena vidhyate janmatonendurdyūnādyāyārikhatriṣu . sveṣvaṣṭāntyāmbudharmasthairvibudhairjanmataḥ śubhaḥ iti . atha jña iti janmarāśeḥ dviśare dvipañcamayoḥ abdhirāme caturthatṛtīyayoḥ, rasāṅkayoḥ ṣaṣṭhanavamayoḥ, nāgavidhau aṣṭamaprathamayoḥ, khanāge daśamāṣṭramanoḥ, lābhavyaye ekādaśadvādaśayoḥ sthānayorjño budhaḥ kramācchubho vidvaśca jñeyaḥ . paraṃ tvatra candravedho nāsti yadāha nāradaḥ jñaḥ svābdhyaryaṣṭakhāyeṣu janmataścenna vidhyate . sutatryaṅkādyāṣṭamāntyasaṃsthitairindujaḥ śubhaḥ iti atha devagururiti janmarāśitaḥ śarābdhau pañcamacaturthayoḥ, (2) dvyantye dvitīyadvādaśasthānayoḥ, navāśe navamadaśamayoḥ sthānayoḥ dviguṇe dvitīyatṛtīyayoḥ śivāgnau ekādaśatṛtīyayoḥ . devagururbṛhaspatiḥ kramācchubho viddhaśca jñeyaḥ uktañca nāradena janmataḥ svāyagobdhyadriṣvantyāṣṭakhajalatrigaiḥ janmarāśerguruḥ śreṣṭho grahairyadi na vidhyate iti . atha śukra iti janmarāśeḥ kunāge prathamāṣṭamayoḥ, dvinage dvisaptamayoḥ, agnirūpe tṛtīyaprathamayoḥ, vedāmbare caturthadaśamayoḥ, pañcanidhau pañcamanavamayoḥ, gajeṣau aṣṭamapañcamayoḥ, nandeśayornavamadaśamayoḥ, bhānurase dvādaṃśaṣaṣṭhayoḥ, śivāgnau ekādaśatṛtīyayoḥ sthānayoḥ, (3) śukraḥ kramācchubho viddhaśca jñeyaḥ yadāha nāradaḥ janmabhādāsutāṣṭāṅkāntyāyeṣviṣṭo na vidhyate . bhārgavo mṛtyusaptādyasvāṅkeśāyāriputragairiti āsutetyabhividhāvāṅaḥ sahatenāntyābhividhiriti tena prathamadvitīyatṛtīyacaturthapañcamānāṃ grahāṇāmityarthaḥ . idamatrākūtaṃ yo yo grahaḥ rasantyaityādau prākpaṭhiteṣu sthāneṣu vidyamānaḥ sa sa grahaḥ śubhadaḥ śubhasthānavyatiriktākhilasthāneṣu vidyamānaḥ sa sa graho, 'śubhaphaladātā ataevāha śrīpatiḥ sarve lābhagṛhasthitāśca kharipuṣvarkaḥ kujārkī triṣaṭ . prāptau sādyakhamanmathāriṣu śaśī khāstārivarjaṃ bhṛguḥ . dhīdharmāstadhaneṣu vākpatiriti svāṣṭāmbukhastho budhaḥ śreṣṭho janmagṛhāddhi gocaravidhau viddho na cet syādgrahairiti . arthādevānuktasthāneṣvaśubhaḥ sa sa grahaḥ . atra grahāṇāṃ vihitaniṣiddha sthānaphalāni vidhiratne . tatra
     raveḥ . sthānaṃ janmani nāśayeddinakaraḥ kuryāt, dvitīye bhayaṃ, duścikye 3 śriyamātanoti hibuke 4 mānakṣayaṃ yacchati . dainyaṃ pañcamagaḥ karoti ripuhā ṣaṣṭhe'rthahā saptame pīḍāmaṣṭamagaḥ karoti paruṣāṃ kāntikṣayaṃ dharma 9 gaḥ . karmasiddhijanakastu karma 10 govittalābhakṛdathāya 11 saṃsthitaḥ . dravyanāśajanitāṃ mahāpadaṃ yacchati vyaya 12 gato divākaraḥ
     candrasya--janmanyannandiśatiṃ himagu, rvittanāśaṃ dvitīye dadyāt dravyaṃ sahaja 3 bhavane kukṣirogaṃ caturthe . kārye nāśaṃ tanaya 5 gṛhagovittalābhaṃ ca ṣaṣṭhedyūne 7 dravyaṃ yuvatisahitaṃ mṛtyu 8 saṃstho'pamṛtyum . nṛpabhayaṃ kurute nabamaḥ śaśī daśamadhāmagatastu mahat sukham . vividhamāya 11 gataḥ kurute dhanaṃ vyaya 12 gatastu rujaṃ dhanasaṃkṣayam
     kujasya--prathamagṛhagaḥ kṣauṇīsūnuḥ karotyarijaṃ bhayaṃ kṣapayati dhanaṃ vitta 2 sthāne tṛtīyagato'rthadaḥ . aribhayamataḥ pātāle 4 'rthān kṣiṇoti hi pañcamo ripu 6 gṛhagataḥ kuryā dvattaṃ rujaṃ madana 7 sthitaḥ . jananito nidhana 8 sthaḥ śatrubādhāṃ dharājo diśati navamasasthaḥ kāyapīḍāmatīva . śubhamapi daśamastho lābha 11 go bhūrilābhaṃ 12 vyayabhavanagato'sau vyādhyanarthārthanāśān
     budhasya--budhaḥ prathamagomayaṃ diśati bandhamarthe dhane 2 dhanaṃ ripubhayānvitaṃ sahaja 3 gaścaturthe'rthadaḥ . anirvṛtikaro bhavettanaya 5 go'ri 6 gaḥ sthānadaḥ karoti madana 7 sthitobahuvidhāṃ śarīravyathām . aṣṭame śaśisute dhanavṛddhirdharma9 gastu mahatīṃ tanupīḍām . karma 10 gaḥ sukhamathāya 11 gato'rthaṃ dvādaśe bhavati vittavināśaḥ .
     guroḥ--bhayaṃ janmanyāryojanayati dhana 2 stho'rthamatulaṃ tṛtīye'ṅgakleśaṃ diśati ca caturthe'rthavilayam . sukhaṃ putra5 sthāne rujamapi ca kuryādari 6 gṛhe gururdyūne 7 pūjāṃ dhananicayanāśaṃ ca nidhane 8 . dharma 9 gato dhanavṛddhikaraḥ syātprītiharo daśame'marapūjyaḥ . sthānadhanāni dadāti sa cāye 11 dvādaśagastanumānasapīḍām
     bhṛgoḥ . janmanyatikṣayakaro bhṛgujo'rthado'rthe 2 duścikya 3 gaḥ sukhakarodhanadaścaturthe . syātputradastanaya 5 go'ri 6 gato'rivṛddhiṃ śokaprado madana 7 gonidhane 8 'rthadāyī . janayati vividhāmbarāṇi dharme 9 na sukhakaro daśamasthitastu śukraḥ . dhananicayakaraḥ sa lābha 11 saṃstho vyaya 12 bhavane'pi dhanāgamaṃ karoti
     śaneḥ . vittabhraṃśaṃ rugāptiṃ dinakaratanayo janmarāśiṃ prapanno vittakleśaṃ ddvitīye dhanaharaṇakṛtaṃ vittalābhaṃ tṛtīye . pātāle 4 śatruvṛddhiṃ sutabhavana 5 gataḥ putrabhṛtyārthanāśaṃ ṣaṣṭhesthāne'rthalābhaṃ janayati madane 7 doṣasaṃghātamārkiḥ . śarīrapīḍāṃ nidhane 8 ca dharme 9 dhanakṣayaṃ karmaṇi 10 daurmanasyam . upāntya 21 go vittamanarthamantye 12 śanirdadātītyavadadvasiṣṭhaḥ
     rāhoḥ ketośca--rāhurjanmagato bhayaṃ ca kalahaṃ saubhāgyamānakṣayaṃ vittabhraṃśamahāsukhaṃ nṛpabhayaṃ cārthakṣayaṃ yacchati . santāpaṃ kalahaṃ ca vittamadhikaṃ śīghraṃ vināśaṃ nṛṇāṃ ketustatphalameva rāśiṣu vadecchaṃsanti gargādayaḥ .
     etacchubhāśubharūpāgrahā ṛkṣasandhigatāstathā rāśisandhigatā eṣyarāśeḥ phalaṃ dadati vakriṇastu prāgrāśerityāha kamalāsanaḥ ṛkṣasandhigatāḥ kheṭāḥ rāśisandhigatā grahāḥ . eṣyarāśeḥ phalaṃ dadyurvakrī tadviparītagamiti rāśigrahaṇaṃ nakṣatrasyāpyupalakṣaṇam . vasiṣṭho'pi bhavanāntyagatādhiṣṇyantagatāśca gaganacarāḥ . dadyuḥ parabhavanaphalaṃ prāgbhavanaphalaṃ ca vakritā yatra iti . asyārthaḥ ṛkṣaṃ nakṣatraṃ tasya sandhiḥ ekasmānnirgatyāparatra saṃkramaṇaṃ sandhirevaṃ rāśisandhiśca . tatra sandhijñānam . devadvyaṅkartavo'ṣṭāṣṭau nāḍyo'ṅkāḥ khanṛpāḥ kramāt . varjyāḥ saṃkramaṇe'rkādeḥ prāyo'rkasyātininditāḥ iti vivāhaprakaraṇe vakṣyati granyakṛt . saṃkramaṇakāla eva sandhikālaḥ sarveṣāṃ grahāṇām ṣaṣṭighnavimbaṃ grahabhuktibhakta mityādinā bhāskareṇoktatvāt . tadetadasmābhiḥ saṃkrāntiprakaraṇe saprapañcaṃ nirūpitaṃ tata evāvadhāryam . tatra sūryādigrahāḥ devadvyaṅketipadyokta ghaṭikopalakṣite nakṣatrānte rāśyante vā sthitā jigamiṣitasya nakṣatrasya rāśervā phalaṃ prayacchanti vakriṇastu pūrvoktalakṣaṇopalakṣite nakṣatrādau rāśyādau vā sthitā bhuktasya nakṣatrasya rāśervā phalaṃ dadati . tatra bhaubhādyāḥ grahāḥ vakrāticārayoḥ prāgrāśiphalaṃ kiyanti dināni prayacchantotyāha vasiṣṭhaḥ daśadivasaṃ pañcadinaṃ tripakṣamaticāravakrayordadyuḥ . bhaumādyāḥ pañcadinaṃ prāgrāśiphalaṃ ca pañca māsāṃśceti bhaumādyāḥ svagatyāyāvatā kālena rāśiṃ jahati tato'lpena nyūnādhikabhāvena sa cāraḥ yadā cārasamaye rāśiṃ jahati so'ticāraḥ, vakraṃ prasiddhameva . atha vāmavedhaṃ śuklapakṣe candrabalaṃ copajātyuttarārdhenāha . duṣṭo'pi svajanmarāśeḥ sakāśādaniṣṭasthānasthito'pi sveṭo viparītavedhāt vāmavedhācchubhaḥ śubhaphaladātā . ayamarthaḥ yeṣu ṣaṣṭhadaśamatṛtīyaikādaśeṣu sthitaḥ sūryaḥ śubhaphaladātā tadbhinnānyaṣṭau sthānānyaśubhānyeva tatra dvādaśacaturthanavamapañcamākhyeṣvaniṣṭasthāneṣu sthitaḥ sūryastadaivāniṣṭaphaladaḥ syādyadā prāk paṭhitaiḥ krameṇa ṣaṣṭhādisthānasthitaiḥ śanivarjitaiḥ grahairnaviddhaḥ yadā tu viddhastadā śubhaphalado'pi ṣaṣṭhādisthāne śubhado naiva syāt . anyeṣu sthāneṣu prathamadvitīyasaptāṣṭameṣu sthitaḥ sūryo'niṣṭaphalada eva . evaṃ candrabudhayoḥ ṣaḍeva viruddhasthānānītikramavedhavāmavedhau syātām . bhaumasya tu trīṇyeva śubhānītarāṇyaśuddhānyeva tatra navapañcamadvādaśasthānasthitabhaumasyāśubhasya krameṇa ṣaṣṭhaikādaśatṛvīyasthānasthairgrahairvāmabedhena śubhatvameva . anyeṣvaśubhasthānasthiteṣvaśubhaeva bhaumaḥ . evaṃ śanirāhuketavodhyeyāḥ gurorapyevameva . tatra tu prathamaṣaṣṭhasthānastho gururaśubha eva . śukrasya tu navasthānānāṃ śubhatvāttadvyatiriktāni trīṇi ṣaṣṭhasaptamadaśamasthānānyaśubhāni teṣāmeva krameṇa dvādaśadvitīyacaturthasthānasthagrahajanitavāmavedhena śubhatvameva . anyeṣāṃ tūttarapaṭhitatvāt sthānānāṃ śubhatvādeva na vāmavedhavicārārhatvamiti paricchinno'rthaḥ yadāha kaśyapaḥ api viddho grahaḥ kaścinna dadāti śubhaṃ phalam . vāmavedhavidhānena tvaśubho'pi śubhapradaḥ . atastaddvividhaṃ mūlaṃ bicāryāsat phalaṃ vadet iti . vasiṣṭho'pi vedhasamanvita khacarāṇāṃ pradiśantyasatphalaṃ kiñcit . khavyatyayavedhavidhānādapi śubhāste śubhapradāḥ satatamiti vyatyayavedho vāmavedhaḥ . dvikoṇa iti . site śuklapakṣe'bjaścandro dvikoṇe dvitīyanavamapañcamasthāneṣu sthiyaḥ śubhadaḥ atrāpi krameṇa ṣaṣṭhāṣṭamacaturthasthānasthitairbudhavarjitairgrahairnāviddhaḥ ityapi dhyeyaṃ uktaṃ ca nāradena śuklapakṣe śubhaścandro dvitīyanavapañcagaiḥ . ripumṛtyambusaṃsthairna viddho hi gaganecarairiti yadi vidhyate tadā'śubhaphalada eva (4) atha dvividhavedhe matadvayamupajātyāha svajanmeti . iha dvividhavedhavidhāvanye nāradādayaḥ . svajanmarāśeḥ sakāśāddvividhaṃ vedhaṃ krāmikaṃ vāmikaṃ cāhuḥ . tathā cobhayatrāpi nāradena janmata ityuktam . atha kaśyapādimatamucyate . sa punardvividho'pi vedhograhādhiṣṭhitarāśitojñeyaḥ yathā sūryo janmarāśeḥ sakāśāt paṣṭhasthitaḥ śubhaḥ sa sūryaḥsvākrāntarāśito dvādaśasthānasthitaiḥ śanivarjitairgrahairna viddhaḥ tathā sūryo janmarāśidvādaśastho'pi neṣṭaḥ saḥ sūryaḥsvākrāntarāśiṣaṣṭhasthitaiḥ śanivarjitairgrahairviddhaścettadā śubhaphalada ityarthaḥ . athaitasyaiva dvividhavedhasya deśaviśeṣaviṣayatvamucyate . himādrivindhyanāmānau parvatau prade śaviśeṣāvasthityā prasiddhau tayorantarālavartinyeva deśe sa dvividho'pi vedhojñeyaḥ na sarvadeśeṣu himādrivindhyāntarāla bahirbhūtasarvadeśeṣu dvividho'pi vedhadoṣo nāstīti kaśyapasya muneruktirvacanam . janmanakṣatrādau sthānabhede grahaṇaphalamāha janmārkṣa ityādi . yannakṣatragato rāhurgrasate candrabhāskarau . tajjātānāṃ bhavetpīḍā ye narāḥ śāntivarjitāḥ . bhārgavīye viśeṣo'pi yasya rājyasya nakṣatre svarbhāguruparajyate . rājyabhaṅgaṃ suhṛnnāśaṃ maraṇaṃ cātra nirdiśediti rājyasya nakṣatre abhiṣekanakṣatre yadā kadācidrāhubhujyamānanakṣatramuparāganakṣatreṇaikameva tadāyaṃ sandigdhaphalanirdeśaḥ yadā tu nakṣatrabhedastadoparajyamānanakṣatre'pyeva phalanirdeśaḥ evaṃ rāśibhedeṣūparajyamānarāśibhedeṣvapyevam . yato'smanmate rāho rdigdeśakālāvaraṇādibhedāt grahaṇatvameva nāsti . taduktaṃ siddhāntaśiromaṇau digdeśakālāvaraṇādibhedānna cchādikorāhuriti bruvanti . etadupapattirbhāskareṇa svapadyaireva nirūpitā pitṛcaraṇaiśca toḍarānande rāhucāravilāse prapañcitā parantu rāhusāhityaṃ vinā grahaṇānayanasya śarasaṃskṛtimāśritya khaṇḍānayanaviśiṣṭasyāsukaratvāditi sāhityavivakṣayaiva rāhoruparaktatvamucyate . ataevoktaṃ varāheṇa taṇil kāle sānnidhyamasya tenopacaryate rāhuḥ . yāmyottarā śaśigatirgaṇite hyupacaryate teneti 5 . atha janmādirāśiphalamucyate janibhata iti . pañcamyāstasil janmarāśerārabhya dvādaśasu rāśiṣu grahaṇe sati kramādanukrameṇa ghātādiphalaṃ bhavati yathā janmarāśau grahaṇe sati ghātaḥ śarīrapīḍā, dvitīyarāśau kṣatiḥ dravyanāśaḥ, tṛtīyarāśau śrīrlakṣmīḥ, caturtharāśau śarīrapīḍā, pañcamarāśau cintā putrādīnāṃ, ṣaṣṭhe rāśau saukhyaṃ, saptamarāśau kalatradausthyaṃ strīmaraṇaṃ, aṣṭamarāśau mṛtyurmaraṇaṃ, navamarāśau mānanāśaḥ, daśamarāśau sukham, ekādaśarāśau lābhaḥ, dvādaśarāśau mṛtyuḥ ātmana iti kecit dravyasyetyapare, idaṃ ca phalaṃ ṣaṇmāsaparyantamanuktamapi dhyeyaṃ taduttaraṃ hi grahaṇāntarasambhāvanāt yathoktaṃ daivajñamanohare ghātaṃ hānimatha śriyaṃ jananibhāddhvaṃsaṃ ca cintāṃ kramāt saukhyaṃ dāraviyojanaṃ ca kurute vyādhiṃ ca mānakṣayam . siddhiṃ lābhamapāyamarkaśaśinoḥ ṣaṇamāsamadhye grahaḥ iti kvacittu sthānāntya evaṃ śubhamadhyamādhamāḥ ityuktam . daivajñamanohare grā ttatīyo'ṣṭasagaścaturthastathāyasaṃsthaḥ śubhadaḥ svarāśiḥ . saptamagaśca vidbhiḥ pūjyo dviṣaṭko daśamādyasaṃsthaḥ iti atra vākye grāsarāśitogaṇanoktā triṣaḍdaśāyopagataṃ narāṇāṃ śubhapradaṃ syādgrahaṇa ravīndvoḥ . dvisaptanandeṣu ca madhyamaṃ syāccheṣeṣvaniṣṭaṃ munayo vadantīti atrāvadhyapekṣāyāṃ svajanmarāśerityāvyāhāryameva . athāśubhasūcakagrahaṇapratīkāramāha tadaśubheti tatra sūryacandrayorgrahaṇasya sambandhi yadaśubhaṃ duṣṭaphalantasya dhvastthai nāśāya japaḥ svarṇagodānaṃ japo gāyatryādīnāṃ mantrāṇāṃ svarṇaṃ prasiddhaṃ gauḥprasiddhā bhūmirvā upalakṣaṇatvādanyeṣāṃ rūpyādīnāṃ yathā śaktyā dānaṃ kāryamiti śeṣaḥ uktaṃ ca daivajñamanohare suvarṇanirmitaṃ nāgaṃ satilaṃ tāmrabhājanam . sadakṣiṇaṃ savastraṃ ca śrotriyāya nivedayet . sauvarṇaṃ rājataṃ vāpi bimbaṃ kṛtvā svaśaktitaḥ . bhavedapagatakleśaḥ chidre viprāya kalpayet . dānamantraśca . tamomaya! mahābhīma! somasūryavimardana! . hemanāga! pradānena mama śāntiprado bhava . skandapurāṇe modānaṃ bhūmidānaṃ ca svarṇadānaṃ viśeṣataḥ . grahaṇe kleśanāśāya daivajñāya nivedayet . kiṃcātra deśaviśeṣaḥ pātraviśeṣo dravyaviśeṣaśca nāpekṣya ityāha vyāsaḥ sarvaṃ gaṅgāsama toyaṃ sarve brahmasamā dvijāḥ . sarvabhūmiḥ kurukṣetraṃ grahaṇe candrasūryayoriti . tatra snānadānādikaṃ kasmin kāle kartavyamityāha grasyamāne bhavet snānaṃ graste homo vidhīyate . mucyamāne bhaveddānaṃ mukte snānaṃ vidhīyata iti tasmin kāle japādikamapi vidheyam sūryendugrahaṇaṃ yāvattāvat kuryājjapādikamiti śibarahasyokteḥ ādiśabdāt surārcanamapi atra janmanakṣatrajanmarāśyorgrahaṇaśāntimāha vaśiṣṭhaḥ yasyaiva janmanakṣatre grasyete śaśibhāskarau tasya vyādhibhayaṃ ghoraṃ janmarāśau dhanakṣayaḥ . dravyamantravidhānena tasya doṣāpanuttaye . uparāgasnānavidhiṃ samyagva kṣye samāsataḥ . maṇḍalaṃ caturasraṃ tu gomayena vilepayet . gṛhasyeśānadigbhāge varṇakaiḥ samalaṅkṛte . sthāpayeccaturaḥ kumbhāṃstatra tān sāgarātmakān . sarvavedātmakān smṛtvā sarvatīrthātmakān śubhān . pallavośīrasāyujyasarvauṣadhisamanvitān . mṛttikāhemaratnena dagdhaguggulacandanaiḥ . pañcagavyāmṛtabhrājisphaṭikaiḥ sarvapāvanaiḥ . ityupakrame tilahomaṃ cyāhṛtibhiḥ sahasramaṣṭasaṃyutam . evaṃ kṛtvā prayatnena snānakarma samācaret . āmantrya navabhirmantraiḥ kumbhān saṃkalpapūrvakān . etāneva tato mantrān varṇayeccaiva salikhet . kartuḥ śirasi taṃ vaddhvā vārtikairvedamantrakaiḥ . sumantritaiḥ kumbhajalaiḥ snāpyaṃ nīrājayettataḥ . dadhyājyamagre viprebhyaḥ śuklamālyāmbaraḥ śuciḥ . ṛtvigbhyo dakṣiṇāṃ dadyācchiṣṭebhyaśca svaśaktitaḥ . yo'sau vajradharo deva ādi tyānāṃ prabhurbhataḥ . sahasranayanaścandragrahapīḍāṃ vyapohatu 1 . yaḥ karmasākṣī lokānāṃ dharmo mahiṣavāhanaḥ . yamaścandroparāgasya grahapīḍāṃ vyapohatu 2 . rakṣogaṇādhipaḥ sākṣāt pralayānalasannibhaḥ . candrasya grāse kāyasya rakṣaḥpīḍāṃ vyapohatu 3 . nāgapāśadharo devaḥ sadā makaravāhanaḥ . varuṇo'mbupatiścāndragrahapīḍāṃ vyapohatu 4 . prāṇarūpo hi lokānāṃ vāyuḥ kṛcchramṛgapriyaḥ . vāyuścandroparāgasya pīḍanaṃ me vyapohatu 5 . yo'sau nidhipatirdevaḥ khaḍgaśūlagadādharaḥ . candroparāgakaluṣāṃ pīḍāṃ cāpi vyapohatu 6 . yo'sāvindudharo rudraḥpinākī vṛṣavāhanaḥ . candroparāgapīḍāñca nāśayet saṅkaṭaṃ tathā . 7 trailokye yāni bhūtāni carāṇi sthāvarāṇi ca . brahmaviṣṇvarkayuktāni tāni pāpaṃ dahantu me 8 . āmantraṇollekhanoktāstveta eva ca mantrakāḥ . arcayitvā pitṝn devān gobhūsvarṇāmbarādibhiḥ . anena vidhinā yastu grahasnānaṃ samācaret . tannāsya grahapīḍā syādyānabandhudhanakṣayaḥ . paramāṃ siddhimāpnoti punarāvṛttidurlabham . sūryagrahe'pyevameva sūryanāmnā vidhīyate . atra yadyapi janmarāśau dhanakṣaya ityuktaṃ tatra ca doṣālpatvāt pratimādānaśāntyakartavyatā pratīyate tathāpi prāgvilikhitabahuvacaḥsu viruddhaphalābhidhānā devāsya janmarāśāvapi grahaṇe śāntirvidheyā . ubhayābhidhānena śāntyabhidhānāt uktaṃ ca matsyapurāṇe yasya rāśiṃ samāsādya bhavedgrahaṇasambhavaḥ . tasya śāntiṃ pravakṣyāmi mantrauṣadhividhānataḥ . iti ato janmanakṣatra janmarāśivyatirikte viruddhe grahaṇe śāntirna vidheyā vacanābhāvāt kintu svavibhavarūpaṃ dānādirūpaṃ vidheyamiti tātparyārthaḥ . sūryagrahe'pyevameveti yo'sau vajradharo deva ādityānāṃ prabhurmataḥ . sahasranayanaḥ sūryagrahapīḍāṃ vyapohatu ityuktadiśā candrapadasthāne sūryapadaṃ pūrvamantraślokeṣu prayojyamityarthaḥ . athedaṃ grahaṇaṃ sthānaviśeṣeṇāriṣṭajanakamityuktaṃ tacca grahaṇaṃ na draṣṭavyamityāha no vīkṣyamiti uktaṃ ca janmasaptāṣṭaripphāṅkadaśamastheniśākare . dṛṣṭo'riṣṭaprado rāhurjanmarkṣe nidhane'pi ceti janmarkṣaṃ janmanakṣatraṃ nidhanaṃ badhatārā saptamī . atra dṛṣṭa iti padaśravaṇāt duṣṭasthānāvasthito rāhurdṛṣṭaḥ puṃsoriṣṭajanakaḥ yadā tu meghādyāvaraṇena gṛhamadhyāvasthityā vā cakṣuṣmato'pi puṃso rāhudarśanābhāvastadā'riṣṭaṃ nāsti evaṃ cāndhasya yatra kutrāpyavasthitasya gṛhādbahirgantuma śakruvato vṛddhāturādeḥ sarvāriṣṭa snānādi vā nāsti iti teṣāmāśayaḥ . atreda cintyate kimidaṃ grahaṇaṃ dṛṣṭameva snānādyadhikārasampādakam? uta meṣādyāvaraṇe nādṛṣṭamapi? kutaḥ sandehaḥ? ubhayathā vacanopalabdhestathā hi vṛddhavasiṣṭhaḥ sarveṣāmeva varṇānāṃ sūtakaṃ rāhudarśane . sacelaṃ tu bhavet snānaṃ sūtakānnaṃ vivarjayediti . ṣaṭtriṃśanmate sarveṣāmeva varṇānāṃ sūtakaṃ rāhudarśane . snātvā karmāṇi kurvīta śṛtamannaṃ vivarjayediti . śṛtaṃ pakvaṃ śṛtaṃ pāke pā° iti nipātanāt yadyapi tasmin sūtre kṣīrahaviṣoreveti mahābhāṣyakṛtokta tathāpi mahāmuniprayogādanya sminnapi dravye odanādau pākasāmānyādvṛttiḥ . viṣṇuḥ rāhudarśanadattaṃ hi śrāddhamācandratārakamiti . śātātapaḥ snānaṃ dānatapaḥ śrāddhamanantaṃ rāhudarśane iti evamādīni vacāṃsi darśanapadasahitānyupalabhyante anyathāpi vasiṣṭhaḥ grahaṇe saṃkrame vāpi na snāyādyadi mānavaḥ . saptajanmani kuṣṭhī syādduḥkhabhāgī ca jāyate iti liṅgapurāṇe'pi candrasūryagrahe snāyāt sūtake mṛtake'pi ca . asnāyī mṛtyumāpnoti snāyī pāpaṃ na vindatīti evamādīni darśanapadānākrāntāni vacāṃsyupalabhyante . tatra darśanavādina āhuḥ darśanapadānākrānteṣu vacaḥsu grahaṇasya nimittatvaṃ pratipādyate . grahaṇe saṃkrame vāpīti nimittasaptamyupalambhāt . jñātameva ca grahaṇaṃ snānadānādikaṃ prati nimittaṃ bhavati tajjñānāpekṣāyāṃ ca rāhudarśanapadopetavacanālocanena cākṣuṣajñānasyaiva nimittatvaṃ yataścākṣuṣa eva jñāne darśanamukhyatvaṃ jyotiḥśāstrīyajñāne tu lakṣaṇāprasaktiḥ . evaṃ sati meghācchannagrahaṇadivasajātacandragrahaṇaṃ rātribhaveṣu sūryagrahaṇeṣu na snānadānādāvadhikāraḥ tasmādgrahaṇaṃ dṛṣṭvā snānadānādikaṃ vidheyamityarthaḥ sampanno bhavati, naitatsahṛdayahdaṅgamaṃ yato vacaneṣu rāhudarśanagrahaṇapadayoḥ samānārthakatā nāsti katham adṛśyarūpāḥ kālasya mūrtayo bhagaṇāśritāḥ . śīghramandoccapātākhyā grahāṇāṃ gatihetavaḥ . iti sūryasiddhānte candrādigrahapātānāmadṛśyatoktā pāto rāhuśca paryāyaḥ . uktañca tatraiva dakṣiṇottarayoreva pāto rāhuḥsa raṃhasā . vikṣipatyeṣa vikṣepaścandrādonāmapakramāditi keśavārkeṇāpyuktam paryāyeṇa tu rāhupātayornāmanī vidadhureva tāntrikāḥ iti . ato rāhudarśanameva gaganakusumāyamānam . nanu grahaṇe sūryacandrayośchādako rāhurdṛśyata eva ataeva rāhugraste niśākare ityādi purāṇoktiḥ sādhīyasīti cenna bhānorbhārdhe mahīcchāyā tattulye'rkasame'pi vā . śaśāṅkapāte grahaṇaṃ kiyadbhāgādhikonake ityupakramya chādako bhāskarasyenduradhaḥstho ghanavadbhavet . bhūcchāyāṃ prāṅmukhaścandro viśatyasya bhavedasāviti . ato bhūcchāyā'sya candrasya chādako bhavedityarthaḥ iti sūryasiddhānte spaṣṭa eva chādyacchādakabhāvo'bhihitaḥ purāṇena saha virodha parihārastu digdeśakālāvaraṇādibhedānna chādako rāhuriti bruvanti . yanmāninaḥ kevalagolavidyāṃ svasaṃhitāvedapurāṇavākyamiti pūrvapakṣaṃ vidhāya rāhuḥ kubhāmaṇḍalagaḥ śaśāṅkaṃ śaśāṅkagaśchādayatinabimbam . tamomayaḥ śambhuvarapradānāt sarvāgamānāmaviruddhametaditi bhāskarācāryairevoktaḥ tasmin kāle sānnidhyamasya tenopacaryate rāhuriti varāheṇa uktam tasmādrāhudarśanaṃ tu nāstyeva bhavanmate darśanaṃ cākṣuṣamevocyate nānyat eva sati rāhordarśanaṃ rāhudarśanamiti tatpuruṣo'nupapannaḥ . yadi tu samīpalakṣakadarśanaśabdamaṅgīkṛtya tadarthaḥ kriyate . tadāpi yasya svarūpamevānupapannaṃ tasya samīpe tu sutarāmiti bālairapyetadbudhyate . tasmāddarśanaśabdenoparāgo lakṣyate rāhudarśanaṃ rāhūparāgastasmin rāhudarśane iti . ayamarthaḥ . rāhurnāma pātaḥ tasya sambandhena darśanamuparāga iti . na ca rāhureva lakṣaṇayoparāgaparastasya darśanamiti pūrvapakṣābhimatārthasiddhiriti vācyaṃ lakṣaṇā tvarthāntarāntarā sambhave sati vaktavyā . atyantādarśanaṃ rāhostathā cātyantadarśane . prajāpīḍā vinirdeśyā vyādhidurbhikṣataskarairiti viṣṇudharmottarādivākyeṣu padāntarāsannidhānādrāhudarśanenoparāgo lakṣyate . idaṃ ca rāhoḥ pātanāmakagrahaṇaṃ prati hetvarthāntaramastītyato rāhudarśanagrahaṇayoḥ samānārtha katā nāstītyevaṃ siddhamiti . prāguktānāṃ sarvavacasāṃ grahaṇe snāyādityeva vākyārthaḥ phalito bhavati . kiñca grahaṇe cākṣuṣameva darśanaṃ nimittaṃ vivakṣitaṃ cettadā nekṣetodya ntamādityaṃ nāstaṃ yāntaṃ kathañcana . noparaktaṃ na vāristhaṃ na madhye nabhasogatam ityuktoparaktasūryadarśananiṣedho nopapadyeta nanvayaṃ niṣedhaḥ sūryoparāgadarśana eva na candroparāga iti cenna nāśucī rāhutārakām ityatra rāhumātragrahaṇādravicandroparāgadvayaviṣayakopasaṃhārasya yuktatvāt aśuce rajasvalāpatitādergrahaṇaṃ tu doṣādhikyasūcanārthaṃ yathā śrāddhe kulīnānāṃ brāhmaṇānāmā mantraṇe ukte anyeṣāṃ niṣiddhatvādeva kuṇḍagolaka brāhmaṇā nāmanāmantraṇe siddhe punarniṣedho doṣādhikyārthameva . bhāskarālokanāślīlaparivādādi varjayediti smṛtivākyasya tūdyadastagāmyādityadarśanaparatayā vyākhyānasya yuktatvāt . kecittu darśanādarśanaviṣayakayorvidhyostulya balatvātsakṛddṛṣṭvā snāyāditi vyācakhyuḥ taccintyaṃ janmasaptāṣṭariphāṅketyadinā sāmānyato niṣiddhasyoparaktadarśanasya punarniṣedhāt prāguktvadiśā rāhudarśanapadasya rāhūparāgalakṣakatvena tulyabalatvābhāvācca tasmāduparaktayoḥ sūryacandramasoryasya kasyāpi darśananiṣedhasattvāt grahaṇe snānadānādyuktestajjñānaṃ ca jyotiḥśāstraikadeśagaṇitagranyebhyo buddhvā tasmin kāle snānadānādi vidheyamiti siddhāntaḥ . ataeva meghādyāvṛte'pyuparāge snānādikaṃ vidheyameva nanu gaṇitagranthādhīnamuparāgajñāna meva cet snānādiprayojakaṃ tadā rātrau sūryagrahaṇasya jāyamānatvāttadāpi snānādikaṃ syāt . satyamevaitat vacanāttathā na kriyate . taduktaṃ nigame sūryagraho yadā rātrau divā candragraho yadi . tatra snānaṃ na kurvīta dadyāddānaṃ na ca kvaciditi . ataeva tādṛśe grahaṇe duṣṭe'pi dauṣṭyaṃ nāstītyapi sūcyate . na caitadbhāge pratiṣedhādityadhikaraṇena pṛthivyāmagniścetavyo nāntarikṣe na divītyudāhṛtabākyavannityānuvāda iti vācyaṃ vidhiśeṣatvābhāvāt yathā pṛthivyāmagnirnacetavya iti na niṣedha vidhirasti tatra nāntarikṣe na divīti dṛṣṭānto niṣedha vidheḥ śeṣastathātra sūryagraho yadā rātrāvityetadvākyasya vidheḥ śeṣa iti . kiñcaivaṃ bruvatastava mate'narthakameva vākyaṃ syānnacaitadyuktam ataevāha jāvāliḥ saṃkrānteḥ puṇyakālastu ṣoḍaśobhayataḥ kalāḥ . candrasūryoprarāge tu yāvaddarśanagocaraḥ iti . grastasyāstamanaparyantaṃ darśanagocaratvāttāvān kālaḥ puṇyakālo bhavatīti mādhavo vyācakhyau taduktaṃ viśvarūpanirṇaye divā candragraho rātrau sūryaparva na puṇyadam . sandhisthaṃ puṇyavatjñeyaṃ yāvaddarśanagocaraḥ iti . anye tu meghāvṛte tadanāvṛte coparāge gaṇitāgatasthitighaṭikāḥ puṇyakāla ityāhuḥ . darśane tvevaṃvidhe nirṇaye bhujavṛttāduparisthitatvameva vivakṣitaṃ tadāha vasiṣṭhaḥ svasiddhānte sūryasyādarśanaṃ rātrirdinaṃ taddarśanātmakam . bhujavṛttādupari ca sthito'rko darśanaṃ smṛtamiti arka ityupalakṣaṇaṃ candrādigrahanakṣatrāṇām . ākāśapradeśaḥsamantādbhūsaṃllagna iva yatra bhāti sa pradeśo bhujaśabdapācyaḥ ataeva viṣṇudharmottare ahorātraṃ na bhoktavyaṃ sūryacandragraho yadā . muktiṃ dṛṣṭvā tu bhoktavyaṃ snānaṃ kṛtvā tataḥ paramiti . grastāste bhṛguḥ grastagau vāstamanaṃ tu ravīndū prāpnuto yadi . tayoḥ paredyurudaye snātvābhyavaharennaraḥ ityanayorvākyayordarśanodayaśabdau bhujavṛttoparisthitatvopalakṣakau anyathā meghādyāvaraṇena paradivase'pi darśanābhāve upavāsaḥ prasajyeta tathā yatra sparśakāle grahaṇaṃ dṛṣṭvā snānaṃ vihitaṃ tatrāntarā meghāvaraṇāt sūryacandrayordarśanābhāvo divasadvayaṃ trayaṃ vā syāttatrāpyupavāsaprasaṅgaḥ . na ca sarve śiṣṭāstathā''caranti . tasmāddarśanārthamabhyupetya śāstrīyajñānaparataiva vyākhyā kartavyā . tasyāṃ ca satyāṃ pūrvoktarītyā ca meghānāvṛtepyuparāge tamadṛṣṭvaiva praśastacakṣuṣā andhena ca gantumaśaknuvadbhirvṛddhāturaiśca snānadānādikaṃ vidheyamiti phalito'rthaḥ . ataeva bhāgavate ravigrahe kurukṣetre snānādyarthaṃ militānāṃ pāṇḍavīyalokānāṃ madhye dhṛtarāṣṭro'pi parigaṇita iti viśiṣṭācāro'pyasti . evaṃ ca satyariṣṭajanakatvābhāve'pi grahaṇadarśananiṣedhaḥ kiṃ punarariṣṭajanakatve . tasmājjanma saptāṅketyādipadyaṃ nirmūlatvādyuktyasahatvāccopekṣyaṃ pratyakṣopalabhyamānavasiṣṭhamatsyapurāṇādivākyeṣu darśanapadā bhāvācca . ataeva mūle pare iti padaṃ prayuktam . śāntistu darśanābhāve'pi vidhātumucitā yato'riṣṭayogānāṃ svarūpasatāmevāriṣṭajanakatvamasti anyathā grahavedhasyotpātādisūcitāriṣṭanivṛttihetuḥ śāntirdarśanābhāve na vidhīyeta ityalamatiprasaktānuprasaṅgena (6) . pī° dhā° . adhikamuparāgaśabde 1285 pṛ° dṛśyam . atha candrabale viśeṣamanuṣṭubhāha pāpāntaḥ iti śubho'pi śubhaphalado'pi candraḥ pāpāntaḥpāpayug dyūne pāpadvayamadhyavatīṃ pāpagrahayuktaḥ pāpadyūne saptamasthāne vartamānaścet syāttadā asan aśubha eva yadātvaśubho'pyaśubhaphaladātāpi candraḥ śubhāṃśe saumyagrahanavāṃśe syādathavā'dhimitrasya navāṃśe syāttathā guruṇā vṛhaspatinā dṛṣṭaḥ san śubhapha ladātā bhavet yadāha rājamārtaṇḍaḥ pāpagraheṇa saṃyuktaḥ pāpajāmitrasaṃsthitaḥ . pāpadvayamadhyagataḥ śubho'pyaśubhadaḥ śaśī . aniṣṭasthānasaṃstho'pi bhavecchubhakaraḥ śaśī . saumyabhāgādhimitrāṃśe guruṇā vāpi vīkṣita iti (7) . atha candrabalasya vidhānāntaramanuṣṭubhāha . siteti sitādau śukapakṣapratipadi sabhīcīne candre sati sampūrṇaḥ śuklapakṣaḥ śubhaḥ asitādau kṛṣṇapakṣapratipadi duṣṭe candre sati sampūrṇaḥ kṛṣṇapakṣaḥ śubhaḥ vyatyāse ca pūrvoktādarthā dvaiparītye dvāvapi pakṣāvaniṣṭau yadā śuklapakṣapratipadi candroduṣṭaścettadā sakalaśuklapakṣo'niṣṭaḥ . yadā kṛṣṇapakṣapratipadi candraḥ śubhaścettadā sampūrṇaḥ kṛṣṇapakṣo'niṣṭaḥ iti uktañca ratnamālāyāṃ valakṣapakṣādigate himāṃśau śubhe śubhaṃ pakṣamudāharanti . sitetarādāvaśubhe ca pakṣāvindāvaniṣṭau bhavato'nyathā tau kaśyapo'pi śulkādīnduḥ śubho yasya tatpakṣastasya śobhanaḥ . kṛṣṇādīndau tvaśubhade śubhastadvyatyaye'nyatheti idametādṛśamabjabalaṃ candrabalaṃ tu saṅkaṭe vivāhayātrāvaśyakartavye tātkālicandravalābhāve grāhyaṃ nānyathetyarthaḥ (8) . atha grahāṇāṃ dauṣṭyaparihārapūrvakaṃ tuṣṭisampādanārthaṃ navaratnasamudāyadhāraṇaṃ śālinyāha vajraṃ śukre iti . atraikāṃ suvarṇamudrikāṃ kṛtvā tatra daśadhābhāge vartulākāre navadhā vibhakte prāgādikraseṇa navaratnāni dṛḍhaṃ nidheyāni tatra prāgiti pañcamyantamavyayaṃ pañcamī ceyaṃ lyablope ataḥ prāgādidikṣu ityayamartho jātaḥ tatra śukraprītaye pūrvasyāṃ diśi vajrakaṃ hīrakaṃ nidheyam . evaṃ candra prītyarthaṃ śobhanamuktāphalamāgneyyāṃ, bhaumaprītyarthaṃ pravālaṃ dakṣiṇasyām agau rāhuprītyarthaṃ gomedaṃ nairṛtyām . ārkau śaniprītaye śobhananīlaṃ paścimāyām . ketuprītaye vaidūryaṃ vāyavyām . guruprītaye puṣpakaṃ puṣparāgam uttarasyām . budhaprītaye pāciḥ gārutmatam īśānyāṃ sūryaprītaye māṇikyaṃ madhyamakoṣṭe iti (9) . atha sati dravyasāmarthye navaratnasamudāyadhāraṇasya śakyatvāttaduktvedānīmasati dravyasāmarthye yadgrahakṛtaṃ dauṣṭyaṃ tadgraharatnadhāraṇamindravajrayāha māṇikyeti . sūryaprītyarthaṃ māṇikyaṃ dhāryam . evaṃ candrasya muktāphalam . bhaumasya vidrumam . budhasya gārutmataṃ gāruḍe pāciḥ . guroḥ puṣpakaṃ puṣparāgaḥ . śukrasya vajram . śanernīlaṃ rāhorgomedaṃ (lasu niyā iti) kānyakubjabhāṣayāhuḥ ketorvaidūryamityevamarkato'rkādīnāṃ grahāṇāṃ ratnāni dhāryāṇi syuḥ . tatra yadgrahakṛtaṃ dauṣṭyaṃ tasya grahasya tuṣṭyai tadratnaṃ dhāryamityarthaḥ yadāha kaśyapraḥ sūryādīnāṃ ca saṃtuṣṭye māṇikyaṃ mauktikaṃ tathā . suvidrumaṃ marakataṃ puṣparāgaṃ ca vajrakam . nīlagomedavaidūryaṃ dhāryaṃ svasvadṛḍhakramāt . athojñasya mude suvarṇamityagrimaślokena sambandhaḥ (10) atha mahāmūlyaratnadhāraṇe yasya sāmarthyābhāvastadarthamalpamūlyāni ratnāni tārābalaṃ ca śālinyāha dhāryamiti . atho jñasya budhasya mude santoṣārthaṃ suvarṇaṃ yathāśakti dhāryam . rāhuketvoḥ prītyai rājāvartakaṃ maṇiviśeṣodhāryaḥ evaṃ śukrendvostuṣṭyai raupyaṃ, gurostuṣṭyai muktā . mandasya śanestuṣṭyai loham . ārabhānvormaṅgalasūryayoḥ prītyaiprabālaṃ dhāryam . uktaṃ ca śrīpatinā dhāryaṃ tuṣṭyai vidrumaṃ bhaumabhānvorūpyaṃ śukrendvośca hemendujasya . muktāsūrerlauhamarkātmajasya rājāvartaḥ kīrtitaḥ śeṣayośceti sūreḥ suraguroḥ . śeṣayoḥ rāhuketvoḥ . dīpikākārastu auṣadhīmūlāni dhāryāṇītyāha mūlaṃ dhāryaṃ triśūlyāḥ savitari viguṇe, kṣīrikāmūlamindau, jihvāherbhūmiputre, rajanikarasute vṛddhadāroccamūlam . bhārgī jīve'tha śukre bhavati śubhakaraṃ siṃhapucchasya mūlaṃ, viccholaṃ cārkaputre, tamasi malayajaṃ, ketudoṣe'śvagandhamiti triśūlī bilvaḥ kṣīrikā kṣiriṇī jihvāhirnāgajihvā vṛddhadārurvidārī . bhārgī prasiddhā . siṃhapucchaṃ (vāghoṭa carivāreti) madhyadeśabhāṣayā prasiddham . malayajaṃ candanam . aśvagandhaṃ prasiddham . etadoṣadhīmūladhāraṇaṃ sarvathā ratnadhāraṇāśaktau veditavyam pī° dhā° gocaraprasaṅgāt tārāvalādikamāha tasmaiva tāreti . yaddine tārābalamasti vā naveti vicāraścikīrṣitastaddine yā tārā sā janmarkṣāt janmanakṣatrāt trirāvṛttitaḥ punarāvṛttitrayeṇa gaṇanīyā syāt . tririti dvitricaturbhyaḥ sujiti pā° sujantamavyayam . svajanmanakṣatrāddinanakṣatre gaṇite navabhirbhakte tisra āvṛttayobhavantyavaśiṣṭatārāyāḥ śubhamaśubhaṃ vācyamiti phalito'rthaḥ 11 .
     janmākhyasampadvipadaḥ kṣemapratyarisādhakāḥ . badhamaitrāti maitrāḥsyustārā nāmasadṛkphalāḥ 12 .. mṛtyau svarṇatilān vipadyapi guḍaṃ, śākaṃ trijanmasvatho dadyātpratyaritārakāsu lavaṇaṃ, sarvovipatpratyariḥ . mṛtyuścādimaparyaye na śubhado'thaiṣāṃ dvitīyeṃśakā nādiprāntyatṛtīyakā atha śubhāḥ sarve tṛtīye smṛtāḥ 13 .. ṣaṣṭi 60 ghnaṃ gatabhambhuktaghaṭīyuktaṃ yugā 4 hatam . śarābdhi 45 hṛllabdhato'rka 12 śeṣe'vasthāḥ kriyādvidhoḥ 14 .. pravāsanāśau maraṇañjayaśca hāsyāratikrīḍitasuptabhuktāḥ . jvarākhyakampasthiratā avasthā meṣāt kramānnāmasadṛkphalāḥ syuḥ 15 . lājākuṣṭhabalāpriyaṅgudhanasiddhārthairniśādārubhiḥ puṅkhālodhrayutairjalairnigaditaṃ snānaṃ grahotthāghahṛt . dhenuḥ kambvaruṇo vṛṣaśca kanakampītāmbaraṅghoṭakaḥ śveto, gaurasitā, mahāsiraja ityetā raverdakṣiṇāḥ 16 . sūryārasaumyāsphujito'kṣanāgasaptādrighasrānvighuragnināḍīḥ . tamoyamejyāstrirasāśvimātān gantavyarāśeḥ phaladāḥ purastāt 17 . duṣṭe yoge hema, candre ca śaṅkhaṃ, dhānyaṃ tithyardhe, tithau taṇḍulāṃśca . vāre ratnaṃ bhe ca gāṃ, hema nāḍyāṃ, dadyātsindhūtthañca tārāsu rājā 18 . rāśyādigau ravikujau phaladau, sitejyau madhye, sadā śaśisuta, ścarame'bjamandau . adhvānna vahnibhayasanmativastrasaukhyaduḥkhāni māsi janibhe ravivāsarādau 19 mū° ci° . atha śeṣakrameṇa sakalāstārāsaṃjñā anuṣṭubhāha . janmākhyeti . spaṣṭārthamidampadyam . yadāha nāradaḥ janma sampadvipat kṣemaṃ pratyariḥ sādhako badhaḥ . mitramparamamitrantu janmabhācca punaḥ punariti . evaṃ tārā gaṇanīyā iti śeṣaḥ . tatra tṛtīyāpañcamīsaptamyastārā niṣiddhāḥ aniṣṭa phalaśravaṇāt . arthādanyāḥ samīcīnāḥ samīcīna phalaśravaṇāt . uktañca janmatārā dvitīyā ca ṣaṣṭhī caiva caturthikā . aṣṭamī navamī caiva ṣaṭca tārāḥ śubhāvahāḥ iti . janmanakṣatrantu kāryaviśeṣe gṛhītaṃ pratiṣittañca taccāgre nirṇeṣyate . tadidantārābalaṃ kṛṣṇapakṣaviṣayaṃ na tūbhayapakṣasādhāraṇam . tadāha nāradaḥ kṛṣṇe balavatī tārā śuklapakṣe balī śaśīti . yuktañcaitat yato 'trārthavādo ratnamālāyām na khalu bahulapakṣe śītaraśmeḥ prabhāvaḥ, kathitamiha hi tārāvīryamāryaiḥ pradhānam . ativikalaśarīre preyasi proṣite vā prabhavati khalu kartuṃ sarvakāryāṇi yoṣā . śukle pakṣe śītaraśmirbalīyānna--prādhānyaṃ tārakāyāstu tatra . śaktyā yukte vidyamāne'pi kānte na svātantryaṃ yoṣitaḥ kkāpi dṛṣṭamiti 12 athāvaśyakakṛtye duṣṭatārāṇāmprakāradvayena parihāraṃ śārdūlabikrīḍitenāha mṛtyau svarṇatilāniti . mṛtyau saptamyāṃ badhatārāyāṃ svarṇatilān yathāśakti suvarṇayuktāṃ stilān brāhmaṇāya dadyāt . vipadyapi vipatsaṃjñāyāṃ tṛtīyatārāyāṅguḍamikṣuvikārandadyāt . trijanmasu tisṛṣu janmatārāsu śākamprasiddhaṃ vṛntākādi dadyāt . atho pratyaritārakāsu pañcamyāntārāyāṃ lavaṇandadyāt . tadāha nāradaḥ janmatripañcasaptākhyā tārā'niṣṭaphalapradā . aniṣṭaparihārāya dadyāddānandvijātaye . śākaṃ guḍañca lavaṇaṃ satilaṃ kāñcanaṃ kramāditi atra satilamiti viśeṣaṇaṃ kāñcanapadasya na lavaṇapadasya tena badhatārāyāṃ satilaṃ kāñcanandeyam . uktañca dīpikāyām pratyarau labaṇandadyāñchākandadyāntrijanmasu . vipattāre guḍandadyānnidhane tilakāñcanamiti atha dviyīyaḥ parihāra ucyate . tatrādimaparyaye prathamāvṛttau vipatpratyarirmṛtyuśca tṛtīyāpañcamīsaptamyastārāḥ sarvā api sāmānyataḥ ṣaṣṭighaṭikātmikā api na śubhadāḥ syuḥ atha dvitīye paryāye dvitīyāvṛttau vipatpratyarimṛtyūnāmādiprāntyatṛtīyakā aṃśā na śubhadāḥ vipattārāyāṃ prathamaviṃśatighaṭikāstyājyāḥ . itarā ścatvāriṃśacchubhāḥ . pratyaritārāyāṃ madhyamā viṃśatighaṭikāstyājyāstadubhayato viṃśatirviṃśatirghaṭikāḥ śubhāḥ . badhanārāyāmahimā viṃśatirghaṭikāstyājyā ādyāścatvāriṃśacchubhā iti navīnā vyākurvate . jīrṇāstvaṃśaśabdena nakṣatracaturthāṃśamāhuḥ . tathāsati ādiprāntyatṛtīyakāścaraṇāḥ krameṇa niṣiddhāḥ itare śubhāḥ . atha tatoye paryāye tṛtīyāvṛttau vipatpratyarimṛtyavaścaite sarve ṣaṣṭighaṭikātmakā api śubhāḥ śobhanaphaladāḥ smṛtāḥ . tathā ca jaganmohane gururityuktyā paṭhitaṃ paryāye prathame varjyāvipatpratyarinaidhanāḥ . dvitīye tvaṃśakā varjyāstṛtīye tvakhilāḥ śubhāḥ dvitīye paryāye aṃśakānāha saeva . adyāṃśovipadi tyājyaḥ pratyarau caramo'śubhaḥ . vadhe tyājyastṛtīyoṃ'śaḥ śeṣā aṃśāstu śobhanāḥ iti . atrāṃśo nakṣatracaturthāṃśa ucyate . kimatra pramāṇamiticet ucyate . janmarkṣāddaśamaṅkarma saṅghātarkṣantu ṣoḍaśam . aṣṭādaśaṃ sāmudāyaṃ trayoviṃśaṃ vināśanam . mānasaṃ pañcaviṃśarkṣaṃ nācareñchubhameṣu tu iti nāradoktairvaināśikākhyatrayoviṃśabhasya duṣṭatvam . tadapavādamāha cyavanaḥ vaināśikākhye nakṣatre aṣṭāśītyaṃśakaṃ vinā . śeṣāṃśāḥ śubhadā jñeyājanmanīndugatāṃśakāḥ . iti . atra vaināśikaṃ pratyarisaṃjñantasya caramāṃśasyāniṣṭatā prāptā sāṣṭāśītyaṃ śakaṃ binetyanena vyādhyate ityata ekatra dṛṣṭaḥ śāstrārtho'paratrāpi viniyujyata iti nyāyādatrāpri maiva vyākhyeti na navīnamatañjyāyo'pramāṇakatvāt 13 . atha candrāvasthāvakṣyati tadgaṇanopāyamanuṣṭubhāha ṣaṣṭighnamiti . atra candrasya rāśau rāśau dvādaśa athasthāḥ santi yadāha nāradaḥ candrasya dvādaśāvasthā rāśau rāśau yathākramāt . yātrodvāhādike kārye saṃjñā tulyaphalapradā tatrāśvinīmāramya gatabhāni ṣaṣṭyā guṇyāni vartamān
     nakṣatrabhuktaghaṭīyuktāni kāryāṇi . tāni punaryugaiścaturbhirāhatāni śarābdhi 45 hṛt pañcacatvāriṃśatā bhājyāni . yallabdhamāgataṃ gatāvasthāstāḥ śeṣaṃ vartamānāvasthā tatra labdhāṅkasyāpi dvādaśādhikye dvādaśabhirbhāge pravāsādyavasthā candrasya gatāḥ syuḥ . tā avasthā meṣarāśeḥ puṃsaḥ pravāsādisaṃjñā vṛṣarāśisthe candre naṣṭādisaṃjñāḥ syuḥ . evaṃ mithunādidaśarāśiṣu mṛtādisaṃjñāhyavasthāḥ krameṇa bhavantītyarthaḥ . yadāha nāradaḥ ṣaṣṭighnaṃ candranakṣatraṃ tatkālaghaṭikānvitam . vedaghnamiṣu 45 vedāpta mavasthā bhānu 12 gājitāḥ . iti . atropapattiḥ ekaikasmin rāśau dvādaśadvādaśāvasthāḥ santi, sāmānyato nakṣatrabhogaḥ ṣaṣṭi ghaṭikātmaka ityevaṃ sati rāśibhogaghaṭikāḥ pañcatriṃśadadhikaśataṃ bhavanti . tatra trairāśikaṃ yadyetābhi 135 rghaṭībhirdvādaśāvasthā labhyante tadeṣṭaghaṭībhiḥ kimiti tatraikaḥ kalpyaḥ guṇanāyāṃ vikārānāpatterdvādaśānāmayamaṅko 135 bhājako jātā 12 atrānayorguṇakabhājakayostribhirapavarte guṇakaścatvāraḥ 4 bhājakaḥ pañcacatvāriṃśat 45 tatkālaghaṭīyogastu nyāyaprāpta eva . tathā dvādaśabhāgo'pi tadādhikyasya niṣprayojanatvāt atredamavadhāryam yadyapi nakṣatrāṇāṃ ghaṭīnyūnādhikabhāvaḥ sambhavati tathāpi ṣaṣṭighaṭikātmakena vyavahāraḥ kāryaḥ . vidyamānanakṣatra bhuktaṃ tu svabhogaṃ jñātvā ṣaṣṭighaṭikātmakaṃ kṛtvā tatra yojyam . yathā yadi svabhogena ṣaṣṭighaṭikā labhyante tadeṣṭaghaṭībhiḥ kimiti trairāśikeneṣṭaghaṭīnāṃ ṣaṣṭirguṇakto nakṣatrabhogo bhājaka iti 14 . atha dvādaśavasthānāmāni saphalānyupajātyāha pavāsanāśāviti . spaṣṭārthamidaṃ padyam . uktañca kaśyapenaṃ pravāsanaṣṭā ca mṛtā jayā hāsyā ratirmudā . suptā bhuktā jvarā kampā susthitirnāmasannibhā iti . mudā . ṣidbhidādibhyo'ṅ pā° aṅ tataṣṭāp 15 . atha grahāṇāṃ vaikṛtaparihārārthaṃ sauṣadhajalasnānaṃ dakṣiṇāśca śārdūlavikrīḍitenāha . lājākuṣṭhamiti . lājā bhraṣṭaśālayaḥ iti kecit vastutastu oṣadhīsāhacaryāllājāśabdena lajjāvatī gṛhyate . kuṣṭhaṃ prasiddham . balā vari yāga iti kānyakubjabhāṣāyāmāhuḥ . priyaṅguḥ rālaḥ . ghano mustā, siddhārthāḥ sarṣapāḥ (śirasā) iti mahārāṣṭrāḥ (sariṣā) iti kānyakubjāḥ . niśe haridrādvayaṃ dāru devadāruḥ puṅkhā śarapuṅkhā . lodhraṃ prasiddhaṃ etairauṣadhairyutāni gaṅgādijalāni taiḥ kṛtvā snānaṃ duṣṭagrahasūcitāriṣṭanāśakaṃ syāt . uktañca dīpikāyām siddhārthalodhrarajanīdvayamustadhānyaṃ lāmajjakaṃ saphalinī savacā ca māṃsī . snānaṃ kuru grahagaṇapraśamāya nityaṃ sarve raviprabhṛtayaḥ sumukhībhavanti . daivajñamanīhare'pi sapriyaṅgurajanīdvayamāṃsī kuṣṭhalājasitasarṣapakhaṇḍaiḥ . vāribhiḥ sahavacaiḥ sahalodhraiḥ snānamatti nikhilagrahapīḍāmiti vāribhistīrthodakaiḥ ratnamālāyāṃ tu pratyekaṃ grahāṇāmauṣadhamedasnānamuktaṃ yathā .
     raveḥ--manaḥśilailāsuradārukuṅkumairuśīrayaṣṭīmadhupadmakānvitaiḥ . satāmrapuṣpairviṣame sthite ravau śubhāvahaṃ snānamudāhṛtaṃ budhaiḥ .
     candrasya--pañcagavyagajadānavimiśraiḥ śaṅkhaśuktikumudasphaṭikaiśca . śītaraśmikṛtavaikṛtahantṛ snānametaduditaṃ nṛpatīnām .
     kujasya--bilvacandanabalāruṇapuṣpairhiṅgukalkaphalinībakulaiśca . snānamadbhiriha māṃsiyutābhirbhaumadausthyavinivāraṇamāhuḥ .
     budhasya--gomayākṣataphalaiḥ sasarojaiḥ kṣaudraśuktinavamūlahemabhiḥ . snānamuktamidamatra bhūbhṛtāṃ bodhanāśubhavināśanaṃ budhaiḥ .
     guroḥ--mālatīkusumayuktasarṣapaiḥ pallavaiśca madayantikodbhavaiḥ . kṣipramambu madhukena ca sphuṭaṃ vaikṛtaṃ gurukṛtaṃ vinihanti .
     śukrasya--elayā ca śilayā samanvitairvāribhiḥ saphalamūlakuṅkumaiḥ . snānato mṛgusutopapāditaṃ duḥkhameti vilayaṃ na saṃśayaḥ .
     śaneḥ--asitatilāñjanalodhrabalābhiḥ śatakusumāghanalājayutābhiḥ . ravitanaye kathitaṃ viṣamasthe duritahṛdāplavanaṃ munimukhyaiḥ .
     rāhuketvoḥ--lodhragarbhatilapatrakamuktāhastidānamṛganābhipayobhiḥ . snānamārtimiha kṛntati rāhoḥ sājamūtramidameva ca ketoḥ . rāhukathitadravyamajamūtrasahitaṃketvarthaṃ syāt . ataevoktaṃ dīpikāyām prayojyamauṣadhasnānaṃ grahaviprasurārcanam . grahānuddiśya homo vā grahāṇāṃ prītimicchatā tatra grahapūjāhomau vaśiṣṭhasaṃhitāyāṃ mahatā prabandhenoktau tau tata evāvagantavyau ityalamativistareṇa . atha raveriti . ravimārabhya dakṣiṇā ucyante . tatra sūryaprītyarthaṃ dhenurgauḥ . candraprītyarthaṃ kambu śaṅkhaḥ . kambu iti napuṃsakaliṅgam pṛthakpadam śaṅkhaḥ syātkamburastriyām ityamarokteḥ . maṅgalaprītyarthamaruṇa ārakto vṛṣaḥ . budhaprītyarthaṃ kanakaṃ suvarṇam . guruprītyarthaṃ pītāmbaraṃ tacca yathāvibhavaṃ kārpāsaṃ koṣajaṃ ca . śukraprītyarthaṃ śveto ghoṭakaḥ . śaniprītyarthamasitā śyāmavarṇā gauḥ . rāhuprītyarthaṃ mahā'sibahumaulyakhaḍgaḥ . ketuprītyarthamajaḥ chāgo dakṣiṇetyarthaḥ . yadāha vasiṣṭhaḥ dhenuṃ śaṅkhaṃ raktavṛṣaṃ hema pītāmbaradvayam . śvetāśvaṃ kṛṣṇadhenuñca kṛṣṇalohamajaṃ kramāt . svarṇena vā samīkṛtya dātavyā dakṣiṇā tataḥ . ācāryāya jāpakebhyobrāhmaṇebhyo'tha śaktitaḥ iti . atra pratyekaṃ dānamantrāstatraivoktāḥ granthabhūyastvabhayānna likhyante . evaṃ yaḥ kurute samyak grahayajñaṃ nṛpottamaḥ . sarvān kāmānavāpnoti śubhasthānaphalaṃ lamet nṛpottama ityupalakṣaṇam . tena yaḥ kaścidgrahasthopi kuryāt tatra sva vibhabānurūpāṇi grahadānāni proktāni kaiścit yathā .
     raveḥ--kausumbhavastraṃ guḍahematāmramāṇikyagodhūmasuvarṇavastram . savatsagodānamatipraṇītaṃ duṣṭāya sūryāya masūrikāśca .
     candrasya--ghṛtakalasaṃ sitavastraṃ dadhiśaṅkhe caiva bhauktikasuvarṇe . rajatañca sampradadyāccandrāriṣṭopaśamanāya .
     kujasya--prabālagodhūmamasūrikāśca vṛṣaśca tāmraḥ karavīrapuṣpam . āraktavastraṃ guḍahematāmraṃ duṣṭāya bhaumāya sacandanaṃ hi .
     budhasya--nīlaṃ vastraṃ mudgadānaṃ budhāya ratnaṃ pācī dāsikā hemasarpiḥ . kāṃsyaṃ dantaḥ kuñjaraścātha meṣo raupyaṃ sarvaṃ puṣpajātyādikañca .
     guroḥ--aśvaḥ suvarṇaṃ śukapītavastraṃ sapītadhānyaṃ lavaṇaṃ sapuṣpam . saśarkaraṃ tadrajanīprayuktaṃ duṣṭāya śāntyai gurave pradeyam rajanī haridrā .
     śukrasya--citravastramapi dānavārcite duṣṭage munivaraiḥ parigītam . taṇḍulaṃ ghṛtasuvarṇarūpyakaṃ vajrakaṃ parimalo dhavalo'śvaḥ .
     śaneḥ--nīlakaṃ mahiṣaṃ kṛṣṇaṃ vastraṃ lohaṃ sadakṣiṇam . dadyācca dakṣiṇāyuktaṃ śanidauṣṭyāpraśāntaye .
     rāhoḥ--rāhordānaṃ budhairmeṣo gomedaṃ lohakambalau . suvarṇaṃ nāgarūpyañca satilaṃ tāmrabhājanam
     ketoḥ--ketau vaidūryamamalaṃ tailaṃ mṛgamadastathā . ūrṇātilāśca saṃyuktā dadyāt kleśāpanuttaye . anyacca saṃhitāpradīpe bhānustāmbūladānādapaharati nṛṇāṃ vaikṛtaṃ vāsarottha somaḥ śrīkhaṇḍadānādabanisūtavaro bhojanāt puṣpadānāt . saumyaḥ śakrasya mantrī harihara namanāt bhārgavaḥ śubhravastraistailasnānāt prabhāte dinakaratanayau brahmanatyā parau ceti . brahmā brāhmaṇaḥ . parau rāhuketū 16 . atha sūryādayo grahā gantavyarāśeḥ prāk kiyadbhirdinaiḥ phalaṃ dadyurityetadupajātyāha sūryārasaumyeti . sūryādayo grahā gantavyarāśerjigamiṣitarāśeḥ purastāt pūrvamevaitatsaṃkhyakadivasaghaṭīmāsān atra kālādhvanoratyantasaṃyoge iti pā° dvitīyā tato nairantaryeṇa tāvantaṃ kālaṃ phaladāḥ syuḥ tadyathā . sūryo ganvavyarāśeḥ prāk akṣavasrān pañca divasān phaladaḥ . evamāro bhaumo'ṣṭa divasān pūrvaṃ phaladaḥ, budhaḥ sapta divasān, śukro'pi sapta divasān, vidhuścandraḥ agnināḍīrghaṭikātrayameva prāk phaladaḥ, rāhurgantavyarāśeḥ prāk trimāsaṃ phaladaḥ evaṃ śaniḥ ṣaṇmāsān . gururdvimāsān pūrvaṃ phalada ityarthaḥ . uktañca sūryaḥ pañcadinaṃ śaśī trighaṣṭhikaṃ bhaumo'ṣṭa vai vāsarān saptāhāni bhṛguḥ sasomatanayo, māsadvayaṃ vai guruḥ . ṣaṇmāsān purato'pi sūryatanayo rāhuśca māsatrayaṃ, ketuścaiva dadāti bhāvi sakalaṃ gantavyarāśeḥ phalamiti . jaganmohane tveva muktam ādityādigrahā dadyurlagne vā gocare'pi vā . saptaviṃśati 27 bhāgordhvaṃ pararāśiphalaṃ khalviti 17 . atha prasaṅgādāvaśyakamaṅgalayātrākartavyeṣu satsu tithyādiviṣayakaduṣṭayogasadbhāve taddoṣanivāraṇārthaṃ dānaṃ śālinyāha . duṣṭe iti . duṣṭe vyatīpātādirūpe yoge sati hema suvarṇaṃ yathāśakti rājā dadyāt . ca punaścandre duṣṭe vihitānyasthānasthite śaṅkhaṃ dadyāt . tithyardhe karaṇe bhadrākhye duṣṭe dhānyaṃ dadyāt . tithau duṣṭe caturthyādirūpe taṇḍulān dadyāt . vāre duṣṭe'nupacayarūpe ratnaṃ prabālamuktādi dadyāt . bhe rāśau duṣṭe krūragrahādhiṣṭhitatvādidoṣasahite sati gāṃ dadyāt . nāḍyāṃ ghaṭikāyāṃ durmūhūrtādinā duṣṭāyāṃ satyāṃ hema suvarṇaṃ dadyāt ca punastārāsu duṣṭāsu vipatpratyarivadharūpāsu sindhūtthaṃ lavaṇaṃ dadyāt . pūrvaṃ duṣṭatārāsu pratyekaṃ viśiṣya dānamuktamidānīṃ tadaśaktau lavaṇameva deyamiti punaruktiparihāraḥ . uktañca dīpikāyām yogasya hema, karaṇasya ca dhānyamindoḥ śaṅkhañca, taṇḍulamaṇī tithivārayośca . tārābalāya lavaṇānyatha gāṃ ca rāśerdadyādghijāya kanakaṃ śuci nāḍikāyāmiti 18 athātra gocaraprasaṅgāt sūryādayo grahāḥ rāśyantaragatāḥ santaḥ kadā śubhāśubhaphaladātāro bhavanti tathā cāndramāsādhikaraṇakaravivāsarādau svajanmanakṣatrapraveśe sati phalaviśeṣaṃ ca vasantatilakāvṛttenāha rāśyādigāviti . ravikujau sūryamaṅgalau rāśyādigau rāśi prathamadaśāṃśamadhyasthitau santau phaladau nikhilaphaladātārau . avaśiṣṭāṃśeṣvīṣadīṣat phaladau . evaṃ sitejyau śukrabṛhaspatī madhye madhyagatāṃśadaśake nikhilaphaladātārāvanyatreṣadīṣat . śaśisuto budhaḥ sadā triṃśadaṃśeṣu nikhilaphaladātā . abjamandau candraśanaiścarau caramadaśake nikhilaphaladātārāvanyatreṣadīṣat . uktañca vasiṣṭhena bhavanādigatau phaladau ravibhaumau madhyagau ca guruśukrau . antyagatau śaśiravijau sadaiva phaladaḥ śaśāṅkasutaḥ . varāheṇāpi dinakararudhirau praveśakāle gurubhṛgujau bhavanasya madhyayātau . ravisutaśaśinau vinirgamasthau śaśitanayaḥ phaladastu sarvakālamiti rudhiro bhaumaḥ . adhveti . yasmin māse svīyajanmanakṣatrapraveśe sūryādivārāścet syuḥ tadā tasmin māse'dhvādīni phalāni vācyāni tadyathā . ravivāre janmanakṣatrapraveśe sati tasmin māse adhvā mārgo'ṭanamiti yāvat, phalaṃ tasya puṃso bhabet . evaṃ candravāre janmanakṣatrapraveśe annaṃ bhakṣyaṃ tatprāptiḥ syādityarthaḥ . evaṃ bhaumavāre vahnibhayaṃ bhavet . budhavāre sanmatiḥ . satī samīcīnā dharmayuktā buddhirbhavet . guruvāre vastraprāptirbhavet . bhṛguvāre saukhyaṃ bhavet . śanivāre duḥkhaprāptiḥ syādityarthaḥ . uktañca jyotiṣaratnasaṃgrahe vāmanena adhvā bhojanamagnibhīḥ sumatitā vastraṃ sukhaṃ cāsukhaṃ māse māsi phalaṃ bhavejjananabhe sūryādivāre sthite iti atra māsāstathā ca tithayastuhināṃśumānāditi bhāskarācāryavākyāccāndraḥ śuklapratipadādi darśānto māso gṛhyata iti śivam 19 pī° dhā° . aṣṭavargaśubhālābha eva gocaraśuddhergāhyatā tanmānam aṣṭavargaśabde 522 pṛ° uktam

[Page 2695a]
gocarman na° 6 ta° . 1 gavāṃ carmaṇi, gocarma ca stambhane āsanatayā vihitam yathāha samayācāratantre 2 paṭale meṣāsanaṃ tu vaśyārthamākṛṣṭau vyāghracarma ca . śāntau mṛgājinaṃ śastaṃ mokṣārṇaṃ vyāghracarma ca . gocarma stambhane devi! mohane vājicarma ca . saptahastena daṇḍena triṃśaddaṇḍairnivartanam . daśa tānyeva gocarma brāhmaṇebhyo dadāti yaḥ iti 2 vṛhaspatyukte daśahastena vaṃśena daśavaṃśān samantataḥ . pañca cābhyadhikān dadyādetadgīcarma cocyate iti 3 vaśiṣṭhokte ca bhūmānabhede api gocarmamātreṇa bhūmidānena pūyate bhā° ānu° 62 a° .

gocarmavasana pu° gocarma vasanamasya . mahādeve gopālirgopatirgrāmo gocarmavasano haraḥ bhā° ānu° 17 a° śivasahasranāmoktau .

gocāraka tri° gāṃ cārayati ghāsādau cara--ṇicṇvul . gorakṣake (rākhāla)

gocārin tri° gauriva carati cara--ṇini . tapasvibhede gocāriṇo'thāśmakuṭṭādantolūkhalikāstathā . marīci pāḥ phenapāśca tathaiva mṛgacāriṇaḥ bhā° ānu° 14 a0

gocī strī gāmañcati anca--kvip ṅīp nalope allopaḥ . gavācīśabdārthe 1 matsyabhede . gāḥ śivastutirūpāḥ vācaḥ añcati anca + kvip ṅīp . 2 himālayapatnyāṃ śabdārthaci0

gocchāla pu° gāṃ bhūmimācchādayati chada--ṇic--aṇ pṛṣo° . bhūkadambe (cākuliyā) . ratnamālā

goja pu° nṛpāyāṃ nṛpasaṃsargāt pramādādgūḍhajātakaḥ . so'pi kṣatriya eva syādamiṣeke ca varjitaḥ . abhiṣekaṃ vinā cāyaṃ goja ityabhidhīyate . sarvaṃ ca rājavattasya gamyate padavandanam ityuśanasokte saṅkīrṇajātibhede asya rājaśabdena samāse rājadantāditvāt pūrvanipātaḥ dvandve ekavadbhāvaśca . godugdhaprabhavaṃ kiṃ vā chāgadugdhasamudbhavam . bhavet gojaṃ tridoṣaghnaṃ rocanaṃ balavardhanam . vahnivṛddhikaraṃ vṛṣyaṃ sadyastṛptikaraṃ laghu . atīsāre'gnimāndye ca jvare jīrṇe praśasyate . bhāvapra° ukta lakṣaṇake 2 gochāgadugdhavikārabhede na° . 3 gojātamātre tri° . golomikādṛkṣe strī rājani° .

gojara pu° goṣu madhye jaraḥ jīrṇaḥ . vṛddhavalīvardhe nādriyante yathāpūrvaṃ kīnāśā iva gojaram bhāga° 3 . 30 . 14 . gojaraṃ vṛddhavalīvardham śrīdharaḥ .

[Page 2695b]
gojala na° gavi jātaṃ jalam . gomūtre rājani° .

gojā tri° gavi pṛthivyāṃ brīhyādirūpeṇa jāyate viṭ āttvam . brīhyādiṣu . ṛ° 4 . 40 . 5 . udā° . 2 golomikāvṛkṣe rājani° . 3 surabhyāṃ jāte ca

gojāgarika na° gavi svarge jāgara . apramattatā'styasya ṭhan . 1 maṅgale maṅgalasya svargasādhanāya sadīdyatatayā tathātvam . gavi bhūmau jāgarikaḥ praharīva astrarūpakaṇṭakadhāritvāt . 2 kaṇṭakāravṛkṣe . goṣu brīhmādiṣu jāgaro'styasya ṭhan . 3 bhakṣyakārake tri° śabdārthaci0

gojāta pu° gavi jātaḥ . 1 gonābhakapulastyapatnījāte 2 surabhījāte ghṛtādau 3 svargajāte tri° śūṇvantu nodivyāḥ pārthivāso gojātā uta ye yajñiyāsaḥ . ṛ° 7 . 35 . 15

gojāparṇī strī gojāḥ dugdhaphena iva śubhratvāt parṇamasya gaurā° ṅīṣ . dugdhaphenāvṛkṣe rājani° .

gojit pu° gāṃ bhūmiṃ jayati ji--kvip . nṛpe balena pṛthivījayitvāttasya tathātvam . ṛ° 1 . 106 . 1 . 9 . 59 . 10

gojihvā strī gorjihveva . (gojivā) latābhede . svārthe ka . tatraivārthe amaraḥ . gojihvā gojikā gojī dārvikā kharaparṇinī . gojihvā vātalā śītā grāhiṇī kaphapittanut . hṛdyā pramehakāsāsravraṇajvaraharī laghuḥ . komalā tuvarī tiktā svādupākarasā smṛtā bhāvapra° tadguṇā uktāḥ .

goji(jī) strī gojihvā pṛṣo° . gojihvākhyelatābhede bhāvapra° vā ṅīṣ . gojī ca piṣṭā saha tālapatryā samudraphenaśākagojīkākauḍumbarikāḥ iti ca suśrutaḥ

gojirā strī gaurbhūmiḥ tajjaśasyādi jīryate'nayā jṝ--ka 6 ta° . śasyādijārikāyām gojirayā raṃhamāṇaḥ purandhryā ṛ° 9 . 110 . 3

goḍa pu° goṇḍa + pṛṣo° . (goṃḍa) iti khyāte nābhau pravṛddharmāsaguḍake marataḥ

goḍimba pu° gorbhūmerḍimba iva . śṛgālajambvāṃ śabdārthaci° .

goḍumbā strī gāṃ bhūmiṃ tumbati ardati tuvi--ka pṛ° . (gomuka) 1 gavādanyāṃ (taramuja) 2 śīrṇavṛnte pu° medi° . svārthe ka . goḍumbikā gavādanyām ratnamālā

goṇī strī guṇa--ghañ ni° guṇaḥ goṇa + āvapane'rthe ṅīp . dhānyādhāre (guṇa) khyāte 1 āvapanapātre 2 chidravastre,3 śāṇyāṃ, 4 dviśūrpātmake mānabhede, 5 droṇīparimāṇe ca . goṇī tvāvapanaṃ cet smānapadā° pā° sū° si° kau° . tasya dviśūrpātmakatā bhāvapra° uktā yathā śūrpābhyāñca bhaveddroṇī vāho goṇī ca sā smṛtā . droṇīcatuṣṭayaṃ khārī kathitā sūkṣmabuddhibhiḥ . catuḥsahasrapalikā ṣaṇṇavatyadhikā va sā . palānāṃ dvisahasrañca bhāra ekaḥ prakīrtitaḥ . tulā palaśataṃ jñeyaṃ sarvatraivaiṣa niścayaḥ . māṣaṭaṅkākṣavilvāni kuḍavaḥ prastha māṭakam . rāśirgoṇī svāriketi yathottaracaturguṇam . pañcabhiḥ saptabhirvā goṇībhiḥ krītaḥ taddhitārthe dvigau parimāṇāt ṭhañ . dvigorluganapatye pā° tasya luki upavarjanastrīpratyayesya luk . tataḥ idgoṇyāḥ pā° it pañcagoṇi saptagoṇi pañcagoṇyādikrīte paṭādau tri° . hrasvā goṇī ṣṭarac ṣittvāt ṅīṣ . goṇītarī hrasvagoṇyām .

go'ṇḍa pu° goraṇḍa iva . 1 nīcajātibhede (goṃḍa) 2 vṛddhanābhau ca 3 tadvati tri° mediniḥ .

goṇḍākarī strī rāgabhede goṇḍākarīrāgeṇa rūpakatālena gīyate gītago° .

gotama pu° gobhistamodhvastaṃ yasya pṛṣo° . 1 munibhede tannāmaniruktiḥ bhā° ānu° 93 a° yathā gotamo'yaṃ mato'dhūmodamaste mama darśanāt . gobhistamomama dhvastaṃ jātamātrasya dehataḥ . viddhi māṃ gotamaṃ kṛtye yātudhāni! nibodha me iti . sa ca śvetavarāhakalpe vrahmaṇo mānasaḥ putraḥ yathāha vāyu° gayā° 2 a° brahmā saṃbhṛtasaṃbhāro mānasā nṛtvijo'sṛjat ityupakrame sṛkapālaṃ gotamañca tathā vedaśirovratam . iti . sa ca gotrapravartakaḥ gotraśabde dṛśyam . gotamasyāpatyam ṛṣyaṇ . gautama tadvaṃśye prabarapravartake ṛṣibhede bahvarthe tasya luk gotamāḥ . gautamaśabde'dhikaṃ vakṣyate ārṣaśabde 827 pṛ° udā° dṛśyam . gotamavaśyāścāṅgirasagotrotpannā daśa tadbhedāstratraiva dṛśyāḥ . atiśayena gauḥ jaḍatvāt tamap . 2 atijaḍe puṃstrī . muktaye yaḥ śilātvāya śāstramūce sacetasām . gotamaṃ tamavetaiva yathā vetya tathaiva saḥ naiṣa° cārvākoktiḥ . tasya cānvīkṣikīvidyāprakāśakatvamakṣapādaśabde 43 pṛ° dṛśyam tacchabde eva tacchāstrapratipādyādya ktam . tasya chātraḥ gautama gotamacchātre gaurā° ṅīṣ . gotamī tadbhāryāyāṃ śatānandamātari 3 ahalyāyām strī

gotamānvaya pu° gotamo'nvayo vaṃśapravartako yasya . śākya munau māyādevīsute hema° .

gotamastoma pu° gotamena dṛṣṭa° stomaḥ . 1 sūktabhede atha prātargotamasya caturuttarastomo bhavati tasya catasṛṣu bahiṣpavamānamaṣṭāsvaṣṭāsvājyāni, dvādaśasu mādhyandinaḥ pavamānaḥ, ṣoḍaśasu pṛṣṭyāni, viṃśatyāmārbhavaḥ pavamānaḥ, caturviṃśatyāmagniṣṭoma sāma śata° brā° 13 . 5 . 1 . 1 dānaśīlaprajākāmanayā kartavye ekāhasādhye 2 yajñabhede ca gostomena ya icchet dānakāmā me prajā syāditiḥ āśva° śrau° 9 . 5 . 14 tadvidhānaṃ tatraivoktam dṛśyam .

gotamīputra pu° 6 ta° . gotamyā ahalyāyāḥ putre śatānande

gotallaja pu° praśastaḥ gauḥ praśaṃsāvacanaiśca pā° pūrvani° . praśaste gavi striyāmapi puṃstvameva niyataliṅgatvāt amaraḥ . goṣu madhye tallaja iti śabdaka° vyutpattikalpanaṃ prāmādakameva pāṇinīyasūtre karmadhāraye tadvidhānāt

gotīrtha na° gavā kṛtaṃ tīrtham . 1 goṣṭhe balirnivedyo gotīrthe revatyai prayatātmanā suśru° 2 tīrthabhede ca . tasyāṃ tritasyo śanasomanośca pṛthorathāgnerasitasya vāyoḥ . tīrthaṃ sudāsasya gavāṃ guhasya yacchrāddhadevasya sa āsiṣeye bhāga° 3 . 12 . 2 . tritādīnāmekādaśa tīrthāni tattannāmnā prasiddhāni śrīdharaḥ

gotīrthaka pu° pārśvāgatena śastreṇa chedogotīrthako bhavet suśrutokte chedabhede ādhau tatra bahucchidre bhiṣajā vaivijānatā . ardhalāṅgalikaśchedaḥ kāryo lāṅgaliko'pi vā . sarvatobhadrako vāpi kāryo gotīrthako'pi ca suśrute tatprayoge nimittamuktam .

gotra pu° gāṃ bhūmiṃtrāyate traiṅ pālane ka . 1 parvate tasya viṣkambharūpeṇa pṛthivyā dhārakatvāt tathātvam gotrabhit . gūyate śabdyate'nena gūṅ śabde karaṇe ṣṭran gūdhṛpacītyādinā tro vā . 2 ākhyāyāṃ nāmani tayā śabdyamānatvāttasyāstathātvam gotraskhyalanam . 3 sambhāvanīyabodhe 4 kānane 5 kṣetre 6 mārge ca medi° . 7 chatre hemaca° . 8 saṃghe 9 vṛddhau śabdaca° . 10 vitte dhane viśvaḥ 11 munibhedasyāpatyādibaṃśe na° . gotrakārāścāṣṭau suprasiddhāḥ yathāha ni° si° vaudhāyanaḥ viśvāmitrojamadagnirbharadvājo'tha gotamaḥ . atrirvasiṣṭhaḥ kaśyapa ityete sapta ṛṣayaḥ saptānāmṛṣīṇāmagastyāṣṭamānāṃ yadapatyaṃ tadgotramiti manustu saptāha yathā jamadagnirbharadvājo viśvāmitrātrigotamāḥ . vaśiṣṭhakāśyapāgastyā munayo gotrakāriṇaḥ . eteṣāṃ yānyapattyāni tāni gotrāṇi manyate etadupalakṣaṇamanyeṣāmapi darśanāt . tathā ca dharmapradīpe gotrāṇi tu caturviṃśatirityāha tathā ca vṛddhamanuḥ śāṇḍilyaḥ kaśyapaścaiva vātsyaḥ sāvarṇakastathā . bharadvājo gotamaśca saukālīnastathāparaḥ . kalmaṣaścāgniveśyaśca kṛṣṇātreyavaśiṣṭhakau . viśvāmitraḥ kuśikaśca kauśikaśca tathāparaḥ . ghṛtakauśikamaudgalyau ālambyānaḥ parāśaraḥ . saupāyanastathā'triśca vāsukīrohitastathā vaiyāghrapadyakaścaiva jāmadagnyastathāparaḥ . caturviṃśati rgotrāṇāṃ kathitā pūrbapaṇḍitaiḥ . saukālīnakamaudgalyau parāśaravṛhaspatī . kāñcano viṣṇukośikyau kātyāyanātreyakāṇvakāḥ . kṛṣṇātreyaḥ sāṅkṛtiśca kauṇḍilyo gargasaṃjñakaḥ . āṅgirasa iti khyātaḥ anāvṛkākhyasaṃjñitaḥ . navyajaiminivṛddhākhyāḥ śāṇḍilyo vatsaeva ca . sāvarṇyālambyānavaiyāghrapadyā ghṛtakauśikaḥ . śaktriḥ kāṇvāyanaścaiva vāsukirgotamastathā . śunakaḥ saupāyanaśca munayo gotrakāriṇaḥ . eteṣāṃ yānyapattyāni tāni gotrāṇi manyate . sarvedvicattvāviṃśadgotrakārāḥ . apatyaṃ pautraprabhṛti gotram pā° 12 ukte pautraprabhṛtau apatyatvena vivakṣite vaṃśye na° tasyāyamāśayaḥpravarādhyāyaprasiddhaṃ loke gotramiha tu tadaprasiddhasyāpi saṃjñārthamidam pautrāderapyapatyatvāvyabhicārādapatyapadasyāpatyatvena vivakṣitamityarthaḥ tena pautrādestattvena vivakṣāyāmeva gotratvam . pautrāpatyaśabdayoḥ sasambandhikatayā yadīyapautrādi taṃ pratyeva tasya gotratvam iti . asya prayojanaṃ tu ekogotre pā° niyamārthaṃ tathāhi gotre eka evāpatyapratyayaḥ syāt . upagorgotrāpatyam upagavaḥ . gārgyaḥ . nāḍāyanaḥ . gotre svaikona saṃkhyānāṃ pratyayānāmparamparā . yadvā svadyūnasaṃkhyebhyo 'niṣṭotpattiḥ prasajyate . apatyampitureva syāttataḥ prācāmapīti ca . matabhedena taddhyanye sūtrametattathottaram si° kau° ayamarthaḥ piturevāpatyamiti pakṣe hi upagostṛtīye vācye aupagavādi syāt . caturthe tvajīvajyeṣṭhe mṛtavaṃśye aupagaveḥ phak . itthamiñphakoḥ paramparāyāṃ mūlācchatatame gotre ekonaśatampratyayāḥ syuḥ . pitāmahādīnāmapīti mukhyapakṣe tu tṛtīye vācye upagoraṇā iṣṭe siddhe'pi aṇantādijapi syāt caturthe phagiti tataḥ phagiñāḥ paramparāyāṃ śatatame gotre'ṣṭanavatiraniṣṭapratyayāḥ syuḥ . ato niyamārthamidaṃ sūtram . iti gotrāpatye anekapratyayāḥ pā° vihitā vistarabhayānnoktāḥ . gotrāntare jātasyāpi dānādito gotrāntaratvaṃ smṛtibihitaṃ yathā gotrarikthe janayiturna bhajet dattrimaḥ sutaḥ . gotrarikthānugaḥ piṇḍovyapaiti dadataḥ svadhā manuḥ . ayamāśayaḥ dānāt janayituḥ svatve jivṛtte dvādaśavidhaputrāntargatatvena dattadākīnāṃ putranidhitvena vidhānāt vidhānena saṃskārādinā ca grahītuḥ putratve tadgotratvam . dattakanyāyāntu vacanādeya pitṛgotrāpahāreṇa patigotraprāptiḥ tathā ca u° ta° vyapasthāpitaṃ yathā
     tadānīṃ gotrāpahāramāha laghuhārītaḥ . svagotrādbhraśyate nārī vivāhāt saptame pade . patigotreṇa kartavyā tasyāḥ piṇḍodakakriyā . pāṇigrahaṇādapi pitṛgotrāpahāramāha śrāddhaviveke vṛhaspatiḥ . pāṇigrahaṇikā mantrāḥ pitṛgotrāpahārakāḥ . bharturgotreṇa nārīṇāṃ deyaṃ piṇḍodakaṃ tataḥ . yattu sapiṇḍanasya gotrāpahāritvapratipādakavacanam . saṃsthitāyāntu bhāryāyāṃ sapiṇḍīkaraṇāntikam . paitṛkaṃ bhajate gotramūrdhvantu patipaitṛkam iti kātyāyanīyaṃ tat śākhyantarīthaṃ śiṣṭavyavahārābhāvāt . ataeva anumantritā guruṃ gotreṇābhivādayeta iti gobhiloktaṃ saptapadīgamanānantaraṃ patyurabhivādanaṃ tat patigotreṇa kartavyamiti bhaṭṭanārāyaṇairuktam etena pitṛgotreṇeti saralābhavadevabhaṭṭābhyāmuktaṃ heyam . śrāddhe gotrollekhe viśeṣaḥ śrā° ta° pracetāḥ gotrasambandhanāmāni pitṝṇāṃ parikalpayan . sāmagānāṃ śrāddhādikarmabhede tasya vibhaktiviśeṣāntatāmāha tatraiva gobhilaḥ gotraṃ svarāntaṃ sarvatra gotrasyākṣaṣyakarmaṇi . gotrastu tarpaṇe prokta evaṃ kartā na muhyati śākhibhedena pretatarpaṇe tu viśeṣaḥ vrahmapu° uktaḥ . amukāmukagotrastu pretastṛpyatvidaṃ japan . snātvā sacelamācamya siñceyurudakaṃ jale . gotranāmānuvādādi tarpayāmoti cottaram chandogaviṣayaṃ gobhilavākyam vipakṣagotraṃ dayitena lambhitā kirā° sphuṭamindratādya mayi gotrabhidā māgha° . gotrabiskhalitamūcuraṅganāḥ raghuḥ . smarasi smara! mekhalāguṇairuta gotraskhaliteṣu bandhanam kumā° . gotrabhido'pyamarṣaṇa raghuḥ . gotraṃ karoti kṛ--ṇini . gotrakārin gotrapravartaka ṛṣibhede . saptaite gotrakāriṇaḥ vaudhā° . tṛc gotrakartṛ tatrārthe tapasvino brahmavido gotrakartāra eva ca bhā° ānu° 4 a° . gāṃ bhūmiṃ vṛṣṭyā trāyate trai--ka . 13 meghe niru° . gotramicchabde dṛśyam .

[Page 2698a]
gotrakīlā strī gotraḥ parvataḥ kīla iva viṣṭambhakatvāt yasyāḥ . pṛthivyāṃ hemaca0

gotraja puṃstrī gotre samāne vaṃśe jāyate jana--ḍa . ekagotrotpanne tatsuto gotrajau bandhuḥ yājña° . yadyapi gotrotpannamātre'sya pravṛttistathāpi aśaucagrahaṇe daśāhena sapiṇḍāstu śudhyanti pretasūtake . trirātreṇa sakulyāstu snātvā śudhyanti gotrajāḥ vyāsavākye gotrajapadaṃ pāribhāṣikaṃ yathāha vṛhanmanuḥ sapaṇḍitā tu puruṣe saptame vinivartate . samānodakabhāvastu nivartetācaturdaśāt . janmanāmnāṃ smṛtereke tatparaṃ gotrajāmatāḥ iti gotrajā nivṛttasamānodakabhāvāḥ śu° ta° raghu° . vastutaḥ gotrajapadasya gotrotpannamātrārthakatve'pi sāmānyaviśeṣanyāyena sapiṇḍāderviśeṣāśau coktestadbhinnaparatvam ata eva tatsuto gotrajobandhurityatra yājña° vacane gotrajapadena pitāmahyādergrahaṇamiti tadvyākhyāne ca mitā° gotrajāḥ sapiṇḍāḥ pitāmahyādayaḥ samānagotrāḥ ityuktam .

gotrabhāga pu° gotrāṇāmekagotrajātānāṃ bhāgaḥ . gotrajātānāṃ parasparavibhāge gotrasādhāraṇaṃ tyaktvā yo'nyadeśaṃ samāśritaḥ . tadvaṃśyasyāgatasyāṃśaḥ pradātavyo na saṃśayaḥ . tṛtīyaḥ pañcamaścaiva saptamovāpi yo bhavet . janmanāmaparijñāne labhetāṃśaṃ kramāgatam . yaṃ paramparayā maulāḥ sāmantāḥ svāminaṃ viduḥ . tadanvayasyā gatasya dātavyā gotrajairmahī . bhuktistraipuruṣī sidhye dapareṣāṃ na saṃśayaḥ . anivṛtte sapiṇḍatve sakulyānāṃ na sidhyati . asvāminā tu yadbhuktaṃ gṛhakṣetrāpaṇādikam . suhṛdbandhusakulyasya na tadbhogena hīyate . vivāhyaśrotriyairbhuktaṃ rājñāmātyaistathaiva ca . sudīrgheṇāpi kālena teṣāṃ siddhyati tattu na vṛhaspatiḥ gotra sādhāraṇaṃ dravyamiti śeṣaḥ vivāhyo jāmātā

gotrabhid pu° gotraṃ parvataṃ meghaṃ vā bhinatti bhida--kvip . indre indrasya vṛṣṭyarthaṃ meghabhedanāt parvatapakṣaśātanādvā tathātvam . purandaro gotrabhid bāhurāyāt yaju° 20 . 38 gaurbhūmistāṃ vṛṣṭyā trāyante gotrā meghāḥ tān vṛṣṭyartha bhinatti gotrān girīn vā bhinatti vedadī° . tasya giripakṣabhedanakathā paurāṇikī anusandheyā . yathā tato'drayo jātapakṣā viṣṇoścaiva tu māyayā . vasthitā medinīṃ tyaktvā yathāpūrvaṃ niveśitāḥ . tatsthānamasurāṇāntu ghātrādiṣṭaṃ jalārṇave . pratīcyāṃ parvatāḥ sarve nimamajjuryathā gajāḥ . tatrāsurebhyaḥ śaṃsuste ādhipatyaṃ surāśrayam . tacchratvaivāsurāḥ sarve cakrurudyogamuttamam ityupakrame dharagabāntu girīn sthāpya sveṣu sthāneṣu goḥ patiḥ . ciccheda pavinā pakṣān sarveṣāṃ bhuvi cāriṇām . ekaḥ sapakṣo mainākaḥ suraistatsamaye kṛtaḥ agniṃ pu° . pakṣacchedodyataṃ śakraṃ śilāvarṣīva parvataḥ iti tadanu reṇa raghau varṇitam . gotre nāma bhinatti . 2 nāmabhedake ekanāmoccāraṇakāle anyanāmoccārake ca . tadayuktamaṅga tava viśvasmṛjā na kṛtaṃ yadīkṣaṇasahasratayam . prakaṭīkṛtā jagati yena khalu sphuṭamindratādya mayi gotrabhidā māghaḥ . gotrabhidā parvatabhidā nāmabhedinā ca malli° .

gotravṛkṣa pu° gotrabhavo nagajāto vṛkṣaḥ . dhanvanavṛkṣe bhāvapra° .

gotraskhalana na° gotre nāmani skhalanam . anyasya nāmagrahaṇāśayā anyasya nāmagrahaṇarūpe rāgahetuke skhalane . jagāda gotraskhalane ca kā na tam (nalam) naiṣa° . gotraskhalane bhrāntiṃ mānini! jānīhi kebalāṃ me'tra . ākhyānatoviśeṣapratipattiḥ pāṇinīya iva udbhaṭaḥ . bhāve kta gotraskhalitamapyatra na° uta gotraskhaliteṣu vandhanam kumā0

gotrā strī gavāṃ samūhaḥ tra . 1 gosamūhe gāṃ trāyate śasyādipoṣaṇena trai--ka . 2 bhūmau amaraḥ .

gotrādi pu° tiṅogotrādīni kṛtsnābhīkṣṇyayoḥ pā° tiṅantāt parasya atadāttatānimitte śabdagaṇe tadugaṇaśca pā° ga° sūtre ukto yathā gotra bruva pravacana prahasana prakathana pratyāyana prapañca prāya nyāya pracakṣaṇa vicakṣaṇa avacakṣaṇa svādhyāya bhūyiṣṭha vānāma .

gotva na° gorbhāvaḥ tva . gośabdapravṛttinimitte gavetarāvṛttau sakalagovyaktisthe jātibhede . tallakṣaṇantu gavetarāvṛttitve sati sakalagovyaktivṛttitvam . sattādravyatvādijāteḥ sakalagovyaktivṛttitvāt tadvāraṇāya satyantam viśeṣaṇaṃ gaganādergavetarāvṛttitvāt viśeṣyadalam . vṛttitādvayañca samavāyena grāhyaṃ tena gavetaraghaṭādau kālikasambandhena gotvasya sattve'pi nāsambhavaḥ ba vā gavetarāsamavetasya gaganādeḥ kālikena sakalagovyaktivṛttitvādativyāptiḥ . tasyāśca jāteḥ gopadapravṛttinimittatvamuktaṃ kāvya° pra° vākyapadīye gauḥ svarūpeṇa na gaurnāpyagauḥ gotvābhisambandhāttu gauḥ yato gotvasambandhādeva gorgopadavācyatā ato gotvasya gopadapravṛttinimittatvam . tadvyañjakañca galakambalādimattvarūpaākārabhedaḥ saṃsthānaviśeṣasyaiva jātivyañjakatvāt . tatra gopadaṃ gotve śaktaṃ vyakterbhānamanumānāt tulyavittivedyatvādveti mīmāṃsakāmanyante anumānañca gāmānayetyādau gotvānayanamiti śābdabodhāt param gotvakarmakānayanaṃ gokarmakānayanaṃ vinā'nupapannamiti vyatirekavyāptigrahādhīnam . gotvaviśiṣṭe śaktamiti tu naiyāyikāḥ vyaktimātrasya śakyatve vyaktīnāmānantyāt vyabhicāraḥ . atadvyāvṛttirūpo'poho vā gopadaśakya iti tu bauddhāḥ

goda pu° gāṃ netraṃ dāyati śodhayati dai--ka . 1 mastakasthe mastiṣke hema° mastiṣkasya netraprakāśahetutvāt tathātvam . gāṃ dadāti dā--ka . 2 godātari tri° . annadastu śriyaṃ puṣṭāṃ godovradhnasya piṣṭapam manuḥ . godāvaryā samīpasthe deśabhede pu° tataḥ caturarthyām aṇ . gaudaḥ taddeśādūrabhavādau tri° janapade tu varaṇā° tasya lup . godo janapadaḥ viśeṣaṇānāñcājāteḥ pā° . lubarthasya viśeṣaṇānāmapi talliṅgavacane na tu jāteḥ . godau ramaṇīyau si° kau0

godatra na° godaṃ trāyate trai--ka . mastiṣkarakṣake mukuṭādau

godanta na° gordanta ivāvayavo'sya 6 ta° . haritāle rājani0

godā strī gāṃ svargaṃ dadāti snānena dā--ka . godāvarīnadyām hema° . neṣṭo'tha godottarataśca yāvat mu° ci° .

godāna na° gāvo keśālomāni vā dīyante khaṇḍyante'tra . ādhāre lyuṭ 1 keśāntākhye dvijāti saṃskārabhede keśānta śabde 2250 pṛ° dṛśyam . athāsya godānavidheranantaram raghuḥ . tacca evena godānam āśva° gṛ° 1 . 18 . 1 . ityādisūtrajā tena nirūpitam . cūḍopanayanagodānavivāhāḥ āśva° gṛ° . gavi pṛthivyāṃ dīyate nidhīyate svāpakāle dā--karmaṇi lyuṭ . 2 dakṣiṇakarṇasamīpasthe śiraḥpradeśe . apareṇa dakṣiṇāgnim dakṣiṇaṃ godānamundati kātyā° śrau° 5 . 2 . 14 . dakṣiṇaṃ godānaṃ vitāryonattīmāmāpaḥ kātyā° śrau° 7 . 2 . 9 . svapadbhirgavi pṛthivyāṃ dīyate iti godānaṃ śirasodakṣiṇaṃ pradeśaṃ vitārya kaṅkatādinā tatsthāne keśān vijaṭān kṛtvā undati kledayati adbhirārdraṃ karoti imāmāpaḥ ityādi mantreṇa karkaḥ . 6 ta° . goḥ surabhyā vṛṣasya vā 3 dāne . gopraśaṃsāpūrvakaṃ taddānaprakāro hemādri° dā° ukto yathā bhaviṣyat purāṇe . brahmovāca ādityaduhitā rgaurhi pṛthvīyaṃ parikīrtitā . śreyo'rthe sarvalokānāmutpannā kratusiddhaye . brāhmaṇāścaiva gāvaśca kulamekaṃ dvidhā kṛtam . ekatra mantrāstiṣṭhanti havirekatra tiṣṭhati . gobhyo yajñāḥ pravartante gobhyodevāḥ samutthitāḥ . gobhyo vedāḥ samudgīrṇāḥ saṣaḍaṅgapadakramāḥ . śṛṅgamūlaṃ gavāṃ nityaṃ brahmaviṣṇū samāśritau . śṛṅgāgre sarvatīrthāni sthāvarāṇi carāṇi ca . śiromadhye mahādevaḥ sarvabhūtamayaḥ sthitaḥ . lalāṭāgre sthitā devī nāsāvaṃśe ca ṣaṇmukhaḥ . kambalāśvatarau nāgau nāsāpuṭasupālitau . karṇayoraśvinau devau cakṣuṣoḥ śaśibhāskarau . danteṣu vāyavaḥ sarve jihvāyāṃ varuṇaḥ sthitaḥ . sarasvatī ca huṅkāre yamayakṣau ca gaṇḍayoḥ . sandhyādvayaṃ tathoṣṭhābhyāṃ grīvāmindraḥ samāśritaḥ . rakṣāṃsi kakṣadeśe tu sādhyāścorasi saṃsthitāḥ . catuṣpāt sakalo dharmaḥ svayaṃ jaṅghāsu saṃsthitaḥ . khuramadhye tu gandharvāḥ svurāgreṣu ca pannagāḥ . khurāṇāṃ paścimāgreṣu gaṇāhyapsarasāṃ sthitāḥ . rudrāścaikādaśa pṛṣṭhe vasavaḥ sarvasandhiṣu . śrīṇītaṭasthāḥ pitaraḥ somolāṅgūlamāśritaḥ . ādityaraśmayobāle piṇḍībhūtā vyavasthitāḥ . sākṣādgaṅgā ca gomūtre gomaye yamunā sthitā . kṣīre sarasvatī devī narmadā dadhisaṃsthitā . hutāśanaḥ svayaṃ sarpirbrāhmaṇānāṃ guruḥ paraḥ . aṣṭāviṃśatidebānāṃ koṣṭyoromasu saṃsthitāḥ . udare pṛthivī jñeyā saśailavanakānanā . catvāraḥ sāgarāḥ pūrṇā gavāṅge tu payodharāḥ . etaddhi kathitaṃ sarvaṃ yathā goṣu pratiṣṭhitam . jagadvai devaśārdūla! sa devāsuramānavam . skandapurāṇe tṛṇāni khādanti vasantyaraṇye pibanti toyānyaparigrahāṇi . duhyanti vāhyanti punanti pāpaṃ gavāṃ rasairjīvati jīvalokaḥ . tuṣṭāstu gāvaḥ śamayanti pāpaṃ dattāstu gāvastridivannayanti . saṃrakṣitāścopanayanti tittaṃ gobhirna tulyaṃ dhanamasti kiñcit . śaṣpaṃ samaśnāti dadāti nityaṃ pāpakṣatiṃ mitravivardhanaṃ ca . sa eva cāryaiḥ paribhujyate ca gobhirna tulyaṃ dhanamasti kiñcit . tṛṇāni śuṣkāṇi vane caritvā pītvāpi toyānyamṛtaṃ sravanti . yadgomayādyāśca punanti lokān gobhirna tulyaṃ dhanamasti kiñcit . hārītaḥ bahukṣīrāśca yo gā vai brāhmaṇāyo papādayet . uttārayetsa ātmānaṃ sapta sapta tā kulāni ca . devalaḥ suśīlāṃ lakṣaṇavatīṃ yuvatīṃ vatsasaṃyutām . bahudugdhavatīṃ snigdhāṃ dhenuṃ dadyādvicakṣaṇaḥ . vedavyāsaḥ yaścātmavikrayaṃ kṛtvā gāḥ krītvā saṃprayacchati . ātmavikrayatulyāstāḥ śāśvatīḥ vṛddhakauśikaḥ . tathā saṃgrāmeṣvarjayitvā tu yo vai gāḥ samprayacchati . yāvatīḥ sparśayedgāvaḥ sa tāvat phalamaśnute . tāvaditi pūrvokta tāvadgoromasammitaṃ saṃvatsaraṃ svargaphalamityarthaḥ . yo vai dyūte dhanaṃ jitvā krītvā gāḥ saṃprayacchati . sa divyamayutaṃ śākravarṣāṇāṃ phalamaśnute . antarjātāḥ, sukrayajñānalabdhāḥ paṇakrītā nirjitāścaukajāśca . kṛcchrotsṛṣṭāḥ poṣaṇābhyāgatāśca dvārairetairgoviśeṣāḥ praśastāḥ . antarjātā garbhiṇya iti bhāratapadaprakāśakāraḥ . sukrayalabdhāḥ yathāmūlyakrayaprāptāḥ jñānalabdhāḥ pratigrahalabdhāḥ paṇakrītāḥ bhṛtilabdhāḥ nirjitā yuddhādinā, okajāḥ gṛhajātāḥ, kṛcchotsṛṣṭāḥ poṣaṇābhyāgatā ativyādhyādikṛcchrākrāntāḥ satyaḥ svāminā yāstyaktāḥ svayaṃ ca poṣaṇaṃ kṛtvā labdhāḥ . ruṣṭā duṣṭā durbalā vyādhitā ca na dātavyā yā ca mūlyairadattaiḥ . kleśairvipraṃ yā phalaiḥ saṃyunakti tasyāvīryāścāphalāścāpi lokāḥ . mūlyairadattaiḥ svīkṛteti śeṣaḥ . tathā . na kṛśāṃ pāpavatsāṃ vā bandhyāṃ rogānvitāṃ tathā . na vyaṅgāmapariśrāntāṃ dadyādgāṃ brāhmaṇāya vai . yodadyānnopayuktārthāṃ jīrṇāndhenuñca niṣphalām . tamaḥ saṃpraviśeddātā dvijaṃ kleśena yojayan . brahmapurāṇe pītodakāṃ jagdhatṛṇāṃ dugdhacoṣāṃ nirindriyām . unmattāmaṅgahīnāñca mṛtavatsāṃ mahāśanām . keśabālapurīṣāsthikravyādāṃ sandhinīṃ khalām . puṭadhenuṃ thamalasūnnityaṃ vraṇayitastanīm . na dadyābbrāhmaṇebhyaśca sadoṣaṃ vṛṣabhantathā . potodakāṃ jagdhatṛṇāmiti, vṛddhatvopalakṣaṇaparam . dugdhacoṣāṃ, svakīyastanapāyinīṃ, mahāśanām bahubhakṣāṃ, puṭadhenuṃ bālyāvasthaiva yā garbhiṇī . viśvāmitraḥ naikaśṛṅgāñca niḥśṛṅgāṃ sphuṭitākṣīṃ cantatkhurām . na dadyāt tristanīñcaiva gāṃ śubhāmeva dāpayet . mahābhārate ambarīṣogavāṃ dattvā brāhmaṇebhyo pratāpavān . arbudāni daśaikañca sarāṣṭro'bhyapataddivam . dattvā śatasahasrantu gavāṃ rājā prasenajit . savatsānāṃ mahātejā gatolokānanuttamān . tathā . prāsādā yatra sauvarṇāḥ śayyā ratnojjvalāstathā . varāścāpsaraso yatra tatra gacchanti gopradāḥ . gopradonarakannaiti payaḥ pītvāmbujañjalam . vimānenārkavarṇena divi rājan! virājate . tañcāruveśāḥ suśroṇyaḥ śataśovarayoṣitaḥ . ramayanti vimānasthaṃ divyābharaṇabhūṣitāḥ . veṇūnāṃ vallakīnāñca nūpurāṇāñca niḥsvanaiḥ . hāsaiśca hariṇākṣīṇāṃ suptaḥ san pratibudhyate . yāvanti romāṇi bhavanti dhenvāstāvanti varṣāṇi mahīyate svaḥ . svargāccyutaścāpi tatastu loke kule samutpasyati gomatāṃ saḥ . viṣṇuḥ gopradānena svarmāpnoti daśadhenupradīgolokaṃ śatapradaśca brahmalokam . jābālaḥ homārthamagnihotrasya yogāndadyādayācitām . trirvittapūrṇā pṛthivī tena dattā na saṃśayaḥ . yājñavalkyaḥ yathākathañciddattvā gāṃ dhenuṃ vā'dhenumeva vā . arogāmaparikliṣṭāṃ dātā svarge mahīyate . aṅgirāḥ gaurekasyaiva dātavyā śrotriyasya viśeṣataḥ . sā hi tārayate pūrvān sapta sapta ca sapta ca . nandipurāṇe apātre sā tu gaurdattā dātārannarakaṃ nayet . kulaikaviṃśatyā yuktaṃ grahītārañca tārayet . vidhinā ca yadā dattā pātre dhenuḥ sadakṣiṇā . tadā tārayate jantūn kulānāmayutaiḥ śataiḥ . pātrāṇyādhyātmikā mukhyāḥ suśuddhāścāgnihotriṇaḥ . devatāśca tathā mukhyā godānaṃ hyetaduttamam . mahābhārate vṛttiglāne sīdati cātimātram kavyārthaṃ ca homahetoḥ prasutyām . gurvarthe vā bālasaṃvṛddhaye vā dhenundadyadeṣa kālo viśiṣṭaḥ prasutyāṃ somayāge . tathā na badhārthaṃ pradātavyā na kīnāśe na nāstike . gojīve na ca dātavyā tathā gauḥ puruṣarṣabha! . kīnāśo halavāhakaḥ . ātreyaḥ sīdate bahubhṛtyāya śrotriyāyā''hitāstaye . atithipriyāya dāntāya deyā dhenurguḍānvitā . akulīnāya mūrkhāya lubdhāya piśunāya ca . havyakavyavyapetāya gaurnaṃ deyā kathañcana . atha dānavidhiḥ . viśvāmitraḥ prāṅmukhīṃ gāmavasthāpya savatsāntāṃ supūjitām . pucchadeśe tu dātā vai smāto baddhaśikho bhavet . udaṅmukhastu vipraḥ syātpātralakṣaṇalakṣitaḥ . ājyapātraṃ kare kṛtvā kanakena samanvitam . nikṣipya pucchaṃ tasmiṃstu ghṛtadigdhaṃ pragṛhya ca . satilaṃ viprapāṇintu prāgagrantu nidhāpayet . satilaṃ sakuśañcāpi gṛhītvā dānamācaret . anenaiva tu mantreṇa pātrahaste jalaṃ kṣipet . yajñasāghanabhūtā yā viśvasyāghapraṇāśinī . viśvarūpaḥ paro devaḥ prīyatāmanayā gavā . anubrajya tu tāṃ dhenuṃ brāhmaṇena samanvitām . gomatīntu tato vidyāṃ japeta prayataḥ śuciḥ . uddiśyātha vāsudevaṃ prīyatāmiti cānagha! . pātraṃ manasi sañcintya toyamapsu vinikṣipet . jalaśāyī vrahmapitā padmanābhaḥ sanātanaḥ . anantabhogaśayanaḥ pīyatāṃ paramaḥ pitā . gomatīmāha yamaḥ gāvaḥ surabhayonityaṃ gāvoguggulagandhikāḥ . gāvaḥ pratiṣṭhā bhūtānāṃ gāvaḥ svastyayanaṃ mahat . annameva paraṃ gāvo devānāṃ haviruttamam . pāvanaṃ sarvabhūtānāṃ rakṣanti ca vahanti ca . haviṣā mantrapūtena tarpayantyamarāndivi . ṛṣīṇāmagnihotṝṇāṃ gāvo homapratiṣṭhikāḥ . sarvepāmeva bhūtānāṃ gāvaḥ śaraṇamuttamam . gāvaḥ pavitraṃ paramaṃ gāvo maṅgalamuttamam . gāvaḥ sarvasya sokasya gāboghanyāḥ śubhāvahāḥ . namogobhyaḥ śronatorbhyaiḥ saurabheyaubhya eva ca . namo brahmasutābhyaśca pavitrābhyo namo namaḥ . brāhmaṇāścaiva gāvaśca kulamekaṃ dvidhā katas . ekatra mantrāstiṣṭhanti habirekatra tiṣṭhati . anyāpi gomatī, mahābhāratoktā tiladhenudāne darśitā . tataścānayorvikalpānuṣṭhānamiti . sarvagodānasādhāraṇaṃ mantramāha vaśiṣṭhaḥ . ghṛtakṣīrapradā gāvo ghṛtayonyo ghṛtodbhavāḥ . ghṛtanadyo ghṛtāvartāstā me santu sadā gṛhe . vṛtaṃ me hṛdave nityaṃ ghṛtaṃ nābhyāṃ pratiṣṭhitam . ghṛtaṃ me sarvataścaiva vṛtaṃ me manasi sthitam . gāvomamāgratonitthaṃ gāvaḥ pṛṣṭhataḥ eva ca . gāvome sarvataścaiva gavāṃ madhye vasāmyaham . ityācasya japan sāyaṃ prātaśca puruṣaḥ sadā . yadahnā kurute pāpaṃ tasmāt sa parimucyate . dakṣiṇā cātra suvarṇam yadāha vaśiṣṭhaḥ suvarṇaṃ dakṣiṇāmāhurgopradāne mahāphale . suvarṇaṃ paramaṃ hyāyurdakṣiṇārthe na saṃśayaḥ . gopradānantārayate sapta pūrvān narāṃstathā . suvarṇaṃ dakṣiṇāṃ dattvā tāvaddhiguṇamucyate . suvarṇaṃ paramaṃ dānaṃ suvarṇaṃ dakṣiṇā parā . suvarṇaṃ pāvanaṃ prāhuḥ parimāṇaṃ parantathā atra suvarṇaśabdasya hiraṇyaparyāyatve yathāśaktyanuṣṭhānam . apare tvāhuḥ sakṛduccaritasuvarṇaśabdāvagataparimāṇārthaparityāgānupapatteḥ suvarṇaśabdasya prāhurityādikriyākarmabhūtatayā dvitīyāntatvena liṅgaviśeṣanirdhāraṇācca parimāṇārthataiva nyāyyeti . evaṃ ca satyaniyatānuṣṭhānaprasaṅgabhaṅgaḥ tathā parimāṇaparantathetyetadapi samañjasaṃ syāt . varṇabhedena godānaphalādi tatroktaṃ yathā kṛṣṇāṅgāndadate yastu paṭṭacchannāṃ svalaṅkṛtām . ghaṇṭāmālākulāṃ kṛtvā puṣpaiścaivāpyalaṅkṛtām . vidhivacca dvijātibhyo yamalokaṃ na paśyati . āyurārogyamaiśvaryaṃ dātā kāmāṃśca mānasān . śvetāṅgāndadate yastu divyaratnairalaṅkṛtām . ghaṇṭāmālākulāṃ kṛtvā puṣpaiścaivāpyalaṅkṛtām . mukhe dhūpaḥ pradātavyo ghṛtenāsyañca pūrayet . suvarṇaśṛṅgābharaṇā tathā raupyakhurā śubhā . paṭṭacchannā śubhā caiva dātavyā dhyānayogine . yastu dadyācca gāṃ śvetāṃ tasya puṇyaphalaṃ śṛṇu . janmaprabhṛti yat pāpaṃ mātṛkaṃ paitṛkaṃ ca yat . kuloddhatasya dhūrtasya tatkṣaṇā deva naśyati . gāndadānīha ityeva vācā pūyeta sarvaśaḥ . pitā pitāmahaścaiva tathaiva prapitāmahaḥ . narakasthāḥ pramucyante somalokaṃ vrajanti te . gaurīṃ caiva prayacchettu yastu gāṃ vai naraḥ śuciḥ . ahorātroṣitaścaiva kṛtaśauconaraḥ sadā . svarṇaśṛṅgīṃ raupyakhurāṃ suktālāṅgūlabhūṣitām . ghaṇṭāmālākulāṃ caiva gandhapuṣpairalaṅkṛtām . kutapañcāstaret prājño mukhe dhūpaṃ pradāpayet . bhakṣyabhojyānnapānena brāhmaṇān bhojayet pumān . gāndadānīha ityeva vācā pūyeta sarvaśaḥ . mātṛkaṃ paitṛkaṃ caiva yaccānyadduṣkṛtaṃ bhavet . pāpañca tasya tat sarvaṃ dahatyagnirivendhanam . varṣakoṭisahasrantu pumān sa divi modate . dāsīdāsairalaṅkāraistūyate sarvajantubhiḥ . arogaścaiva jāyeta tejasvī ca bhavennaraḥ . nīlabarṇāñca gāndadyāddogdhrīṃ śīlaguṇānvitām . svarṇaśṛṅgīṃ raupyakhurāṃ muktālāṅgūlabhūṣitām . paṭṭacchannāṃ śubhāṃ saumyāṃ ghaṇṭādāmairalaṅkṛtām . pañcaraṅgeṇa sūtreṇa galaveṣṭanaśobhitām . rudrasya pramukhe deyā viṣṇośca brahmaṇaśca ha . gāṃ dadānīha ityeva vācā pūyeta sarvaśaḥ . pitā pitāmahaścaiva tathaiva prapitāmahaḥ . narakasthāḥ pramucyante nīlāṃ gāṃ dadate tu yaḥ . varṣakoṭisahasrāṇi loke tiṣṭhati vāruṇe . dadhikṣīravahā nadyo vartante sarvataḥ sadā . ghṛtaśailāḥ prapadyante navanītasya parvatāḥ . kṛṣibhāgī bahudhano durbhakṣyañca na paśyati .
     savarṇavatsasaṃhitāyāḥ kapilādikāyāgordānavidhistatraiva mahābhārate .
     samānavatsāṃ kapilāṃ dhenuṃ dattvā payasvinīm . suvratāṃ vastrasampannāṃ brahmaloke mahīyate . samānavatsāṃ samānavarṇavatsām . rohiṇīṃ tulyavatsāṃ ca dhenuṃ dadyātpayasvinīm . suvratāṃ vastrasaṃvītāṃ indraloke mahīyate . samānavatsāṃ śabalāṃ dhenuṃ dattvā payasvinīm . suvratāṃ vastrasaṃvītāṃ somaloke mahīyate . śavalāṃ karvurām . samānavatsāṃ kṛṣṇāntu dhenuṃ dattvā payasvinīm . suvratāṃ vastrasaṃvītāmagniloke mahīyate . vātareṇusavarṇāntu savatsāṃ kāmadohanām . pradāya vastrasaṃvītāṃ vāyuloke mahīyate . samānavatsāṃ dhūmrāntu ghenuṃ dattvā payasvinīm . suvratāṃ vastrasaṃyuktāṃ yamaloke mahīyate . arghyāṃ hemasavarṇāntu savatsāṃ kāmadohanām . pradāya vastrasaṃvītāṃ vāruṇaṃ lokamaśnute . arghyā, gauḥ . kāmadohanāṃ anāyāsadohām . hiraṇyavarṇāṃ piṅgākṣīṃ savatsāṃ kāmadohanām . pradāya vastrasaṃvītāṃ kauveraṃ lokamāpnuyāt . palāladhūmavarṇāntu savatsāṃ kāmadohanām . pradāya vastrasaṃvītāṃ pitṛloke mahīyate . savatsāṃ pīvarīndattvā sitakaṇṭhīmalaṅkṛtām . vaiśvadevamasambādhaṃ sthānaṃ śreṣṭhaṃ prapadyate . sitakaṇṭhīṃ kṛṣṇagalām . samānavatsāṃ gaurīntu dhenundattvā payasvinīm . suvratāṃ vastrasaṃvītāṃ vasūnāṃ lokamaśnute . suvratā sukhadohyā . pāṇḍukambalavarṇāntu savatsāṃ kāmadohanām . pradāya vastrasaṃvītāṃ sādhyānāṃ lokamaśnute . vatsopapannānnīlāṅgīṃ sarvaratnasamanvitām . gandharvāpsarasāṃ lokān dattvā prāpnoti mānabaḥ . gopradānaratoyāti bhittvā jaladasañcayān . vimānenārkavarṇena divi rājan! virājate . tañcāruyeśāḥ suśroṇyaḥ sahasraṃ varayoṣitaḥ . ramayanti naraśreṣṭhaṃ gopradānaratannaram . devatoddeśena godānavidhistatraiva liṅgapurāṇe
     devadakṣiṇadigbhāge dhenuḥ kāryā udaṅmukhī . prāṅmukhaṃ vatsalaṃ kṛtvā brāhmaṇaṃ ca udaṅmukham . prāṅmukho yajamānastu pūjayedbrāhmaṇaṃ tataḥ . ko'dāditi ca mantreṇa gṛhṇīyādbāhmaṇaḥ svayam . devo'tra maheśvaraḥ . evaṃvidhānato dattvā yāti dātā śivālayam . tatra bhuktvākṣayān bhogānante brahmaiti śāśvatam . devīpurāṇe nīlāṃ vā yadi vā śvetāṃ pāṭalāṃ kapilāmapi . sadugdhāṃ batsalāñcaiva sukhadohāṃ sugānnṛpaḥ . ādāya vidhivaddevīṃ pūjayecchubhapaṅkajaiḥ . dhūpantu pañcaniryāsanturuṣkāgurucandanam . dattvā tu mantrapūrvantu naivedyamupakalpayet . pāyasaṃ ghṛtasaṃyuktaṃ kṣāmayecca tathā tu tām . dvijāya śivabhaktāya savatsāṅgāṃ nivedayet . sahemavastrakāṃsyāñca mahāpuṇyamavāpnuyāt . yāvattadromasaṃkhyānaṃ tāvaddevyāḥ puraṃ vaset . ihaiva gatapāpo'sau jāyate nṛpasattama! . viṣṇudharme māndhātā uvāca . vrahmaṇaḥ prīṇanārthāya keśavasya śivasya ca . yāni dānāni deyāni tānyācakṣva dvijottama! . yena caiva vidhānena dānaṃ puṃsaḥ sukhāvaham . aihikāmuṣmikāptiñca karoti na vihanyate . vasiṣṭha uvāca . godānamādau vakṣyāmi pratyakṣakramayogataḥ . yena caiva vidhānena dhenuṃ nādhikavistaram . puṇyandinamathāsādya snātvā''tarpya pitṝṃstathā . kṛtopavāsaḥ samprāśya pañcagavyaṃ nareśvara! . ghṛtakṣīrābhiṣekañca kṛtvā viṣṇoḥ śivasya ca . tamabhyarcya yathānyāyaṃ puṣpādibhiranukramāt . udaṅmukhīṃ prāṅmukhīṃ vā gṝṣṭiṃ kṛtvā payasvinīm . gṛṣṭiḥ sakṛtprasūtetyarthaḥ . saputrāṃ vastrasaṃvītāṃ sitayajñopavītinīm . svarṇaśṛṅgīṃ raupyakhurāṃ suvarṇoparisaṃsthitān . śaktitodakṣiṇāyuktāṃ brāhmaṇāya nivedayet . gāvo mamāgrataḥ santu gāvo me santu pṛṣṭhataḥ . gāvo me hṛdaye santu gavāṃ madhye vasāmyaham . pradakṣiṇaṃ tataḥ kṛtvā dhenuṃ dvijavarañca tam . imāṃ naḥ pratigrahṇīṣva ghenurdattā mayā tava . sa me pāpāpanodāya govindaḥ prīyatāmiti . vahnipurāṇe tu ayamadhiko mantraḥ . yā dhenuḥ kāśyapasyāsīdatrervā gotamasya ca . sābhikāmaphalā devī iha loke paratra ceti . evamuccārya taṃ vipraṃ govindaṃ nṛpa . kalpayet . anuvrajettu gacchantaṃ padānyaṣṭau narādhipa! . anena vidhinā dhenuṃ yo viprāya prayacchati . sarvakāmasamṛddhātmā viṣṇulokaṃ sa gacchati . saptāvarān saptaparānātmānañcaiva mānavaḥ . saptajanmakṛtāt pāpānmocayatyavanīpate! . padepade'śvamedhasya gosavasyaṃ ca mānabaḥ . phalamāpnoti rājendra dakṣāyaivañjagau hariḥ . sarvakāmadughā samyaksarvakāleṣu pārthiva! . bhavatyatho pāpaharā yāvadindrāścaturdaśa . sarveṣāmeva pāpānāṃ kṛtānāmavijānatā . prāyaścittamidaṃ proktamanutāpopavṛṃhitam . sarveṣāmeva devānāmekajanmānugaṃ phalam . hāṭakakṣitigaurīṇāṃ saptajanmānugaṃ phalam . brāhmaṇaiḥ kṣatriyairvaiśyaiḥ śūdraiścānyaiśca mānavaiḥ . lokāḥ kāmaduṣāḥ prāptā dattvaitadvidhinā nṛpa! . gobhyo'dhikaṃ jagati nāparamasti kiñciddānam pavitramiti śāstravidovadanti . tāḥ sampadaḥ surasadaśca samīhamānairdeyā madaiva vidhinā dvijapuṅgavebhyaḥ . ataḥ parantu godānaṃ kīrtayiṣyāmi te'nagha! . gāvo'dhikāstapasvibhyo yasmāt sarvebhya eva ca . tasmānmaheśvaro devastapastābhiḥ sahāsthitaḥ . brahmaloke vasantyetāḥ somena saha bhārata! . yāntāṃ brahmarṣayaḥ siddhāḥ prārthayanti parāṃ gatim . payasā haviṣā daghnā śakṛtā cātha carmaṇā . asthibhiścopakurvanti śṛṅgairbālaiśca bhārata! . nāsāṃ śītātapau syātāṃ sadaitāḥ karma kurvate . na varṣaviṣayaṃ vāpi duḥkhamāsāṃ bhavatyuta . brāhmaṇaiḥ sahitā yānti tasmāt pāramakaṃ padam . ekaṃ gobrāhmaṇaṃ tasmāt pravadanti manīṣiṇaḥ . rantidevasya yajñe tāḥ paśutvenopakalpitāḥ . ataścarmaṇvatī rājan . gocarmabhyaḥ pravartitā . paśutvācca vinirmuktāḥ pradānāyopakalpitāḥ . tā imā vipramukhyebhyo yo dadāti mahīpate! . nistaredāpadaṃ kṛcchrāṃ viṣamastho'pi pārthiva! . gavāṃ sahasradaḥ pretya narakaṃ na prapadyate . sarvatra vijayañcāpi labhate manujādhipa! . amṛtaṃ vai gavāṃ kṣīramityāha tridaśādhipaḥ . tasmāddadāti yo dhenumamṛtaṃ sa prayacchati . agnīnāmavyayaṃ hyetaddhaumyaṃ vedavido viduḥ . tasmāddadāti yo dhenuṃ sa haumyaṃ samprayacchati . svargo vā mūrtimāneṣa, vṛṣabhaṃ yo gavāṃ patim . vipre guṇayute dadyāt sa vai svarge mahīyate . prāṇā vai prāṇināmete procyante bharatarṣabha! . tasmāddadāti yo dhenuṃ prāṇāneṣa prayacchati . gāvaḥ śaraṇyā bhūtānāmiti vedavido viduḥ . tasmāddadāti yo dhenuṃ śaraṇaṃ sa prayacchati . na badhārthaṃ pradātavyā na kīnāśe na nāstike . gojīvine na dātavyā tathā gaurbharatarṣabha! . dadat sa tādṛśānāṃ vai naro gāṃ pāpakarmaṇām . akṣayaṃ narakaṃ yātītyevamāhurmanīṣiṇaḥ . na kṛśāṃ nāpavatsāṃ vā bandhyāṃ rogānvitāṃ tathā . na vyaṅgāṃ na pariśrāntāṃ dadyādgāṃ brāhmaṇāya ca . daśagosahasrado hi śakreṇa saha modate . akṣayān labhate lokānnaraḥ śatasahasradaḥ .. bhā° ānu° 66 a0

godāraṇa na° gāṃ bhūmiṃ dārayati vṛ--ṇic--lyu . 1 lāṅgale amaraḥ . 2 kuddāle hemaca° .

godāvarī gāṃ svargaṃ dadāti snānāt dā--vanip ṅīp raścāntādeśaḥ . svagāmakhyāte nadībhede sā ca nadī dakṣiṇastu daṇḍakāraṇyasamīpasthā yathāha satakṛtya śarabhaṅgaṃ sa daṇḍakāraṇyamāśritaḥ . nadīṃ godāvarīṃ ramyāmāśritya nyavasattadā bhā° va° 276 a° . tato godāvarīṃ prāpya nityaṃ siddhaniṣevitām . gavāmayamavāpnoti vāsukerlokamuttamam bhā° va° 85 a° . gaṅge! ca yamune! caiva godāvari! sarasvati! . narmade! sindhu! kāveri! jale'smin sannidhiṃ kuru . jale tīrthāvāhanamantraḥ .

godugdha na° 6 ta° . goḥ kṣīre . bhāvapra° tadguṇā uktāstacca vākyaṃ gośabde darśitam . varṇabhedena gordugdhasya guṇāstatraiva kṛṣṇāyā gorbhavaṃ dugdhaṃ vātahāri guṇādhikam . pītāyā harate pittaṃ tathā vātaharaṃ bhavet . śleṣmalaṃ guru śuklāyā raktāyāścāpi vātahṛt . bālavatsavivatsānāṃ gavāṃ dugdhaṃ tridoṣakṛt . vaṣkayiṇyāstridoṣaghnaṃ tarpaṇaṃ balakṛt payaḥ . jāṅgalānūpaśaileṣu carantīnāṃ yathottaram . payo gurutaraṃ sneho yathāhāraṃ pravartate . khalyannabhakṣaṇājjātaṃ kṣīraṃ guru kaphapradam . tattu balyaṃ paraṃ vṛṣyaṃ svasthānāṃ guṇadāyakam . palālatṛṇakārpāsavījajaṃ rogiṇo hitam rājani° tu gavāṃ pratyūṣasikṣīraṃ guru viṣṭambhi durjaram . tasmādabhyudite sūrye yāmaṃ yāmārdhameva vā . samuttārya payogrāhyaṃ tatpathyaṃ dīpanaṃ laghu . vivatsābālavatsānāṃ payo doṣalamīritam . śastaṃ vatsaikavarṇāyāghavalīkṛṣṇāyorapi ikṣvādā māsaparṇādā ūrdhaśṛṅgo ca yā bhavet . tāsāṃ gavāṃ hitaṃ kṣīraṃ śṛtaṃ vā'śṛtameva vā . gavāṃ sitānāṃ vātaghnaṃ kṛṣṇānāṃ pittanāśanam . śleṣmaghnaṃ raktavarṇānāṃ trīn hanti kapilāpayaḥ rājani° .

godugdhadā strī gordugdhaṃ dadāti sampādayati dā--ka . caṇikātṛṇe rājani° . tasyābhojanādgordugdhavṛddhestasyāstathātvam .

goduh tri° gāṃ dogdhi duha--kvip 6 ta° . 1 godohake (doyāla) ciraṃ nidadhyau duhataḥ sa goduhaḥ māghaḥ . 1 gope ca ceto'smākaṃ guṇavadaguṇaṃ goduhāṃ dehametat uddhavadū° duha--ka . goduho'pyatra pu° .

godoha pu° bhāve ghañ . 6 ta° . 1 gordohane . rudrāyatane bhūmau godohāt koṭihomācca vṛ° sa° 36 a° . karmaṇi ghañ . akarmakadhātubhiryoge deśaḥ kālo bhāvo gantavyo'dhvā ca karmasaṃjña iti vācyam vārti° asyārthaḥ māsamāste godohamāste ityādau sarvatrākarmakadhātūnāṃ vyāptigarbhitasvārthaparatāyāṃ tātparyagrāhakamidaṃ vārtikaṃ yathāha hariḥ kālabhāvādhvadeśānāmantarbhūtakriyāntaraiḥ . sarvairakarbhakairyoge karmatvamupajāyate . atastaiḥ karmabhiryukto dhāturdravyairakarmakaḥ . lasya karmaṇi bhāve ca nimittatvāya kalpate iti . asyāyaṃ bhāvaḥ māsamāste godohamāste ityādau dhātoreva sambandhapūrvakāsanādau āsanādikaraṇaka sambandhe vā nirūḍhalakṣaṇāyā jñāpakametadvārtikam . tatra dhātorādyārthalakṣaṇāyāṃ pradhānakriyāyā akarmakatvāt duhādiṣu pāṭhābhāvācca gauṇakarmaṇi lakārāsambhavenaṃ bhāva eva lakārastena māsamāsyata ityeva prayogaḥ . dvitīyārthalakṣaṇāyāntu pradhānakriyāyāḥ sakarmakatayā kālādeśca tatkarmatvena mukhyakarmaṇyeva lakārastena māsa āsyate godoha āsyate iti prayoga iti vivekaḥ . atra lasyetyabhidhānāt kṛdyoge na tebhyaḥ ṣaṣṭhīti dyotitamiti magoramāyāṃ spaṣṭam . 2 godugdhe ca hyo godohodbhavaṃ vṛtam amaraḥ . ādhāre ghañ . 3 godahanakāle ca tatkālaśca muhūrtāṣṭamabhāgātmakaḥ yathāha ā° ta° viṣṇu pu° tato godohamātraṃ vai kālaṃ tiṣṭhet gṛhāṅgane . atithigrahayaṇārthāya tadūrdhvaṃ vā yathecchayā godohanakālaśca muhūrtāṣṭamabhāgātmakaḥ ācamya ca tataḥ kuryāt prājño dvārāvalokanam . suhūrtasyāṣṭamaṃ bhāgamudvīkṣyohyatithirbhavet mārka° pu° eka vākyatvāt ā° ta° raghu° .

godohana na° bhāve lyuṭ 6 ta° . 1 gordohane . ādhāre lyuṭ . 2 godohanakāle . na lakṣyate'hyavasthānamapi godohanaṃ kvacit bhāga01 . 19 . 37 . ādhāre lyuṭ ṅīp . godohanī godohanādhārapātre gāryām strī jaṭādharaḥ .

godrava pu° dravati dru--ac 5 ta° . gomūtre rājani° .

godhana na° gavāṃ dhanaṃ samūhaḥ . 1 gosamūhe gaureva dhanamasya . 2 gorūpadhanavati tri° . gaureva dhanam . 3 gorūpe dhane na° . adyaiva kiṃ cireṇa sma vrajāmaḥ saha godhanaiḥ harivaṃ° 66 a° godhaneṣu pratolīṣu varadvāramukheṣu ca . annasaṃskāradoṣeṣu paṇḍitāstatra śobhanāḥ bhā° vi° 47 a° dhana--rave bhāve ac gorvajrasya rava iva ravo'sya . 4 sthūlāgravāṇe pu° śabdaka° hariva° mūlaṃ dṛśyam .

godhara pu° gāṃ pṛthivīṃ viṣṭambhakatayā dharati dhara--ac . mahīdhare parvate śabdārthaci0

[Page 2704b]
godharma pu° goriva dharmaḥ . maithune'vicārarūpe gosadṛśe dharme godharmaṃ saurabheyācca so'dhītya nikhilaṃ muniḥ (vṛhaspatiḥ) bhā° ā° 104 a° utathyaśabde 1075 pṛ° dṛśyam .

godhā kauṭilye kaṇḍvāderākṛtigaṇaḥ nāmadhātuḥ para° aka° seṭ . godhāyati agodhāyīt .

godhā strī gudhyate veṣṭyate bāhuranayā karaṇe ghañ . ghanurguṇā ghātavāraṇāya prakoṣṭhe 1 badhyamāne carmaṇi . baddhagodhāṅgulitravān bhā° va° 17 a° godhāśliṣṭabhujā śākhairabhūdbhomā raṇāṭavī māghaḥ . tataścaṭacaṭāśabdo godhāghātādabhūttayoḥ bhā° dro° 139 a° . kartari ac . (gosāpa) iti khyāte 2 sarpabhede strī amaraḥ śvāvidhaṃ śallakaṃ godhāṃ khaḍgakūrmaśaśāṃstathā . bhakṣyān pañcanakheṣvetānanuṣṭrāṃścaikatodataḥ manunā tanmāṃsaṃ pañcanakheṣu bhakṣyatayā'bhihitam . tanmāṃsapākaguṇādi bhāvapra° uktaṃ yathā godhāñcoṣṇajalairbhūyaḥ kṣālitāṃ khaṇḍaśaḥ kṛtām . svinnāñca takratoyābhyāṃ kṣālitāṃ sūkṣmakhaṇḍitām . talayed vesavārāmlaiḥ praleho vā vidhānataḥ . vipāke maghurā godhā vātapittapraṇāśinī . kaṣāyā kaṭukā proktā kaphaghnī balavardhinī . sā tu sthalajajalabhedāddvidhā . svārthe ka . atraivārthe . godhāyāḥ apatyam vā ḍhrak . gaudhera pakṣe śubhrā° ḍhak . gaudheya udīcā° mate ārak . gaudhāra tadapatye puṃstrī ḍhaki strītve ṅīp iti bhedaḥ .

godhāpadī strī godhāyā iva pādī mūlamasyāḥ svāṅgatvāt jātitvādvā kumbhapadyā° ṅīṣi padbhāvaḥ . (goyāliyā) latābhede . svārthe ka . atraivārthe ratnamālā .

godhāyam tri° gāṃ dadhāti dhā--bā° asuṇ 6 ta° . godhārake godhāyasaṃ vi dhanasairadardaḥ ṛ° 1069 . 7 .

godhāvīṇākā strī godhāyāścarmaṇā naddhā vīṇā hrasvā sā kan . hrasvagodhācarmanaddhavīṇāyām . godhāvīṇākā kāṇḍavīṇāśca patnyovādayantyupagāyanti kātyā° śrau° 13 . 3 . 17

godhāskandha pu° godheva skandho'sya . viṭkhadire . rājani0

godhi pu° gaurnetraṃ dhīyate yasmin ādhāre in . 1 lalāṭe amaraḥ gudha--in . 2 godhāyāṃ sarpabhede śabdaci° godhisvārthe ka, godheva ka ata ittvaṃ vā . godhikā (gosāpa) godhāyām amaraḥ .

godhikāputra pu06 ta° . 1 godhāśāvake sarpāt godhāyāmutpanne (sonā gosāpa) iti khyāte 2 sarpebhede puṃstrī śabdārthaci° .

[Page 2705a]
godhinī strī gudha--ṇini . vṛhatībhede rājani° .

godhuma pu° gudha--bā° uma . godhūme śabdaca° .

godhūma tri° gudha--ūma . 1 nāgaraṅge 2 vrīhibhede ca (gohuma) ca mediniḥ tadbhedādi bhāvapra° uktaṃ yathā godhūmaḥ sumano'pi syāt trividhaḥ sa ca kīrtitaḥ . mahāgodhūma ityākhyaḥ paścāddeśāt samāgataḥ . madhūlī tu tataḥ kiñcidalpā sā madhyadeśajā . niḥśūko dīrghagodhūmaḥ kvacinnandomukhābhidhaḥ . godhūmo madhuraḥ śīto vātapittaharo guruḥ . kaphaśukraprado balyaḥ snigdhaḥ sandhānakṛtsaraḥ . jīvano vṛṃhaṇo varṇyorucyo vīryasthiratvakṛt . kaphapradaḥ navīno na ca purāṇaḥ purāṇayavagoghūma kṣaudrajāṅgalaśūlyabhugiti vāgbhaṭena vasante gṛhītatvāt . madhūlī śītalā snigdhā pittaghnī madhurā laghuḥ . śukralā vṛṃhaṇī pathyā tadvannandīmukhā smṛtā tasya kṛtānnaśabde 2181 pṛ° pākaviśeṣo dṛśyaḥ .

godhūmaka puṃstrī godhūma iva kaṃ śiro'sya . rājimat sarpabhede ahiśabde 581 pṛ° suśrutavākyaṃ dṛśyam .

godhūmacūrṇa 6 ta° . (mayadā) iti khyāte padārthe śuṣkagodhūmacūrṇena kiñcit puṣṭāṃ tu roṭikām bhāva° pra° . kṛtānnaśabde dṛśyam .

godhūmasambhava na° sambhavatyasmāt sam + bhū--apādāne ap godhūmaḥ sambhavo'sya! sauvīre kāñjikabhede rājani° .

godhūmasāra pu° 6 ta° . (gohamerapālo) iti khyāte godhūmasya sārāṃśe tatkaraṇaprakāraḥ pākarājeśvare nistuṣān godhūmānudūkhale kaṇḍayitvā sāyaṅkāle mṛttikādipātre jale magnaṃ kṛtvā paradine prabhātasamaye uparisthaṃ jalaṃ krameṇa dūrīkṛtyā'dhaḥsthaṃ sāramātape śuṣkaṃ kṛtvā pātrāntare sthāpayediti .

godhūmī strī gāṃ dhūmayati dhūma + ṇic--aṇ gaurā° ṅīṣ . golomikāyāṃ rājani° .

godhūli strī gavāṃ khurotthito dhūliratra kāle . gavāṃ pracāradeśāt gṛhāgamanakāle gokhuroddhṛtadhūliyukte samayabhede saca kālo yathā sandhyātapāruṇitapaścimadigvibhāge vyomni sphuradviralatārakasanniveśe . ruddhe gavāṃ khurapuṭodgalitairajobhirgodhūlireva kathito bhṛgujena yogaḥ pī° dhā° dhṛtavākyoktaḥ upayamaśabde 1275 . 76 pṛ° asya vivṛtirdṛśyā tithyādiṣu niṣiddheṣu candratārāvilomataḥ . ūṣāṃ gādhūliyogaṃ vā svīkṛtya gamanaṃ caret . prācyāmūṣāṃ pratīcyāñca godhūliṃ varjayennṛpuḥ . dakṣiṇe cābhijiccaivamuttare ca niśāṃ tathā . jyo° ta° varāhaḥ gorajamu śabdo'pyatra upayamaśabde 2575 . 76 pṛ° udā0

godhenu strī gordhenuḥ jātyā samāse paranipātaḥ . dugdhavratyāṃ savatsāyāṃ gavi

godhera tri° gudha--erac . goptari ūṇādikoṣaḥ

godhra pu° gāṃ bhūmi dharati dhṛ--mūlavi° ka . mahīdhare parvate

gonandī strī gavi jale nandati nanda--ac gaurā° ṅīṣ . 1 sārasapakṣiṇi hārā° skandasya 2 gaṇabhede pu° priyakaścaiva nandaśca gonandaśca pratāpavān bhā° śalya046 a0

gonarda pu° gavi jale nardati narda--ac . 1 sārasakhage medi° gavā jalena nardati . 2 kaivartīmustake na° medi° . gavā vācā nardate ac . 3 deśabhede pu° sa ca kūrmavibhāge vṛ° sa° 14 a° dakṣiṇasyāmuktaḥ atha dakṣiṇena laṅkā ityupakrame daśapuragonardakeralāḥ . so'bhijano'sya aṇ . gaunarda taddeśavāsini bahuṣu aṇo luk . taddeśavāsiṣu ba° va° . gonardanīcaśūdrān vaidehāṃścānayaḥ spṛśati vṛ° sa° 9 a° . tadrāje'pi aṇ . gaunarda tannṛpe kāśmīrarājo gonardodaradādhipatirnṛpaḥ kāśmīra rājo gonardaḥ karūṣādhipatistathā hari° 91 a° bahuṣu tasya lup . gavi vṛṣe nardate narda--ac . 4 mahādeve pu° gonardo goprabhāvaśca govṛṣeśvaravāhanaḥ bhā° śā° 286 a° . dakṣakṛta śivastutau . gonarde deśe bhavaḥ eṅ prācāṃ deśe pā° vṛddhasaṃjñatvāt chaḥ . gonardīya taddeśabhave tri° prāco'nyamate aṇ . gaunarda tatrārthe tri° .

gonardīya pu° gonarde deśe bhavaḥ eṅāditvena vṛddhasaṃjñatvāt cha . patañjalimunau hemaca° . tasya gonardadeśodbhavakathā vṛhat kathāyāṃ dṛśyā saralopodghāte'smābhi diṅmātramuktā .

gona(nā)sa pu° strī° goriva nāsā asya vā nasādeśaḥ . maṇḍali sarpabhede (gokhurāsāpa) amaraḥ striyāṃ jātitvāt ṅīṣ . dīrghamadhya iti hemacandraḥ . ahiśabde 518 pṛ° suśrutavākyaṃ dṛśyam . gonasastudākaro'styāsyā ac gaurā° ṅīṣ . 2 oṣadhibhede strī . suśrute tallakṣaṇādi tacca 1563 pṛ° uktam . dīrghamadhyaśca 3 vaikrāntamaṇau hemaca° .

gonātha pu° 6 ta° . 1 vṛṣe rājani° . 2 bhūmināthe 3 gosvāmini ca .

gonāya pu° gāṃ nayati nī--aṇ . 1 gope śabdārthaci° . tadyathā gonāyo'śvanāyaḥ puruṣanāyaḥ iti chā° upa° . gonāyaḥ gopālakaḥ bhā° .

[Page 2706a]
goniṣyanda pu° gorniṣyandate nisyanda--ac 5 ta° . gosūtre rājani° . tasya gotoniṣyandamānatvāttathātvam .

gopa pu° strī gāṃ bhūmiṃ vā pāti rakṣati pā--ka . (goyāṇā) 1 jātibhede striyāṃ ṅīṣ . vyādhāṃcchākunikān gopān manuḥ . maṇivandyāṃ tantuvāyāt gopajāteśca sambhavaḥ parāśaraḥ sacchūdrau gopanāpitau ityukteḥ tasya sacchūdratvam 2 grāmādhikṛte 3 bhūrakṣake, ca pu° . 4 goṣṭhādhyakṣe ca medi° . gorakṣakamātre ca . gopaḥ kṣīrabhṛtoyastu sa duhyāddaśato varām . gosvāpyanumate bhṛtyaḥ sā syātpāle'bhṛte bhṛtiḥ manuḥ . nandagopagṛhe jātā yaśodā garbhasambhavā devī bhā° . gopavadhūṭī dukūlacaurāya bhāṣāṃ° tadvanaṃ tāpasānityaṃ gopāśca vanacāriṇaḥ bhā° va° 12 a° . gopayati gupa--ac . 6 rakṣake . sarve devābhuvanasyāsya gopāḥ bhā° ānu° 10 a° . kasmiṃcikarmaṇyupapade gupa--aṇ . bhūgopādi tattadvastu pālake . divyāstravinmahātejāḥ karṇo vaikartano vṛṣaḥ . senāgopaśca sa katham bhā° karṇa° 8 a° . pṛṣṭhagope vṛkodare bhā° ā° 20 . a° . striyāṃ paṇantatvāt īp . mugdhabo° gaurā° ṅīṣ pā° . śāli gopyojagurguṇān raghuḥ . 7 upakārake tri° śabdara° . gāṃ jalaṃ pibau pā--ka . 8 vole śabdārthaci° .

gopaka tri° gopa vā svārthe ka gupa--ṇvul . 1 gope 2 bahugrāmādhyakṣe . 3 rakṣake ṭāp striyāṃ ṅīṣ . tataḥ śivā° apatye aṇ . gaupika gopikāpatye pu° strī .

gopakanyā strī gopasya kanyeva priyatayā . 1 śārivoṣadhau rājani° . 6 ta° . gopajātikanyāyāṃ ca vallavīrgopakanyāśca rārtrā saṃkālya kālavit nāma dāmodaretyevaṃ gopakanyāstudā'bruvan hariva077 a0

gopakarkaṭikā strī gopapriyā karkaṭikā śāka° ta° . (rākhālaśasā) khyāte vṛkṣe rājani° .

gopaghoṇṭā strī° gopapriyā ghoṇṭā śā° ta° . vadarīsadṛśākāro vṛkṣaḥ sūkṣmaphalo bhavet . aṭavyāmeva sā ghoṇṭā gopaghoṇṭeti kīrtitā śabdara° ukte 1 vṛkṣe . 2 hastikolau, ratnamā° . 3 vikaṅkatavṛkṣe (vaiṃcī) rājani° .

gopati pu° 6 ta° . gavāṃ paśūnāṃ patyau 1 śive, 2 vṛṣe, (sāṃḍa) rakṣasāṃ vaśamāpannaṃ siṃhānāmiva gopatim rāmā° . bhūmipatau 3 nṛpe 4 śrīkṛṣṇe, kiraṇapatau 5 sūrye, 6 svargapatau śakre, mediniḥ . 7 ṛṣabhanāmauṣadhau rājani° . gopālirgopatirgrāmo gocarmavasano haraḥ bhā° ānu° 17 a° śivasahanāsoktau . uttaro gopatirgoptā viṣṇusa° gavāṃ pālanāt gopaveśadhāraṇāt gaurmahītasyāḥ pālanādvā gopatiḥ bhā° siṃhena nihataṃ goṣṭhe gauḥ savatseya gopatim ki° 4 . 22 . gosvāmini ca hārā° . dhruvā asmin gopatau syāt vahvīḥ yaju° 9 . 11 gopatau gavāṃ gatyāvasmin yajamāne vedadī° . sūryasya kiraṇapatitvāt tathātvam mārtaṇḍo gopatiḥ śrīmān kṛtajñaśca pratāpaṣān . ādityahṛdayam tapasārādhya varadaṃ devaṃ gopatimīśvaram bhā° ā° 173 a° sūryakanyātapatī vivāhoktau 9 asurabhede gopatistālaketuśca nihatau śārṅgadhanvanā harivaṃ° 161 a° . tasya bhāvaḥ tva--gopatitva patyantatvāt yat . gopatya gopatibhāve na° yenāṃśena hṛtā gāvaḥ kaśyapena mahātmanā . sa tenāṃśena jagatīṃ gatvā gopatyameṣyati harivaṃ° 56 a° .

gopatha pu° atharvavedīyabrāhmaṇabhede .

gopa(ṣpa)pada na° goḥ padaṃ padasthānayogyasthānam . goṣpadaṃ sevitāsevitapramāṇeṣu pā° uktārthe suṭṣatve . gavāmasevite vanādau . 1 gosevite gorgatigocare sthāne 2 gopadamātrapramāṇe kṣetre na° tadbhinnārthe na suṭ . 4 goścaraṇe .

gopadala pu° gopadaṃ gocaraṇanthāsayogyaṃ sthānaṃ tadākāraṃ vā lāti lā--ka . guvākavṛkṣe tasya gocaraṇanthāsayogyasthānasthatvāt tadākāra mūsakāṇḍatvādvā tathātvam .

gopana na° gupa--gopane rakṣaṇe bhāve lyuṭ . 1 apahnave kṛtasya karmaṇo'prakāśane 2 rakṣaṇe ca sainyena mahatā yuktaṃ bharadvājasya gopane bhā° bhī° 53 a° . kṣāntyā mahyādhāraṇe gopane ca bhā° ānu° 26 a° . cu° gupadīptau bhāve lyuṭ . 3 dīptau . gupya--īrṣyākulatvayoḥ māve lyuṭ . 4 īrṣyāyām 6 ākulatve ca . cu° gupa dīptau gāve muc gopanā 6 dīptau strī .

gopanīya tri° gupa--gopane rakṣaṇe vā karmaṇi anīyar . 1 aprakāśye 2 rakṣaṇīye ca . gopanīyamidaṃ duḥkhamiti me niścitā matiḥ bhā° śānti° 146 a° . gopanīyaṃ prayatnena na vācyaṃ yasya kasyacit tantrasā0

gopaba(va)dhū strī 6 ta° gopasya badhūriva priyatvāt . 1 śārivoṣadhau bhāvapra° 2 gopajātistriyāṃ gopabadhūṭī dukūlacaurāya bhāṣā° . prakṛtimagaman kila yasya gopavadhvaḥ bhāga01 . 9 . 38 . atra mukuṭaḥ badhūśabdasya vargyabāditvamāha sma vadhnātyavidyayeti bandhadhātorūpratyayena niṣpannatvāditi . vastutaḥ ūpratyayasyākittvānnalopābhāvaprasaṅgaḥ . kintu vahodhaśca uṇā° ūpratyaye dhaścāntādeśena siddhastena antyasthavāditvameva jyāyaḥ .

gopabhadra na° gope bhadramiva . 1 śālūke śabdara° gope bhadrā . 2 kāśmīrīvṛkṣe strī rājani° . saṃjñāyāṃ kan . 3 gambhārīvṛkṣe ratnamālā śālūkādīnāṃ gopapriyatvāt tathātvam .

goparasa pu° gāṃ jalaṃ pibati pā--ka gopaḥ raso'sya . vaule śabdaratnā° .

goparāṣṭra pu° ba° va° gopapradhānāḥ rāṣṭrāḥ śā° ta° . bhāratavarṣasthe ābhīrapradhāne janapadabhede . ata ūrdhvaṃ janapadānnibodha gadato mama ityupakrame aśmakāḥ pāṃśurāṣṭrāśca goparāṣṭrāḥ karītayaḥ bhā° ā° 9 a° .

goparicaryā strī 6 ta° . gosevāyāṃ tat prakāro hemā° dā° uktastatrādau brahmapurāṇe
     vandanīyāśca pūjyāśca gāvaḥ sevyāstu nityaśaḥ . tathā . gavāṅgoṣṭhe sthitānāntu yaḥ karoti pradakṣiṇam . pradakṣiṇīkṛtaṃ tena jagat sadasadātmakam . viṣṇuḥ gāvaḥ pavitrā māṅgalyā gavi lokāḥ pratiṣṭhitāḥ . gāvo vitanvate yajñān gāvaḥ sarvāghasūdanāḥ . gomūtraṃ gomayaṃ sarpiḥ kṣīraṃ dadhi ca rocanā . ṣaḍaṅgametatparamaṃ māṅgalyaṃ sarvadā gavām . śṛṅgodakaṃ gavāṃ puṇyaṃ sarvāghavinisūdanam . gavāṃ kaṇḍūyanañcaiva sarvakalmaṣanāśanam . gavāṃ grāsapradānena svargaloke mahīyate . padmaparāṇe sadā gāvaḥ praṇamyāstu mantreṇānena pārthiva! . namo gobhyaḥ śrīmatībhyaḥ saurabheyībhya eva ca . namo brahmasutābhyaśca bhūyo bhūyo namo namaḥ . mantrasya smaraṇādeva godānaphalamāpnuyāt . ādityapurāṇe lavaṇaṃ ca yathāśaktyā gavāṃ yeṃvai dadatyuta . teṣāṃ puṇyakṛtāṃ lokā, gavāṃ lokaṃ vrajanti te . yo'graṃ bhaktyā kiñcidaprāśya dadyādgobhyo nityaṃ govratī satyavādo . śānto buddho gosahasrasya puṇyaṃ saṃvatsareṇāpnuyāddharmaśīlaḥ . devīpurāṇe gopālako gavāṃ goṣṭhe yastu dhūmaṃ na kārayet . makṣikālīnanarake makṣikābhiḥ sa bhakṣyate . mṛtavatamānta gāṃ yastu damitvā pibate naraḥ . vāhitā'syāściraṃ tiṣṭhet kṣudhārto vai narādhamaḥ . mahābhārate gokulasya tṛṣārtasya jalānte vasudhādhipa! . utpādayati yo vighnaṃ tamāhurvrahmaghātakam . kṛtvā gavārthe śaraṇaṃ śīta--vāta--kṣamaṃ mahat . āsaptamantārayati kulaṃ bharatasattama! . brahmapurāṇe sadoṣā gaurgṛhe jātā paripālyā sadā svayam . duḥśīlo'pi dvijaḥ pūjyo na tu śūdraḥ susaṃyataḥ . anāthānāṃ gavāṃ yatnātkāryastu śiśire maṭhaḥ . puṇyārthaṃ yatra dīyante tṛṇa-toye-ndhanāni ca . hārītaḥ dvau māsau pāyayedvatsaṃ tṛtīye dvistanaṃ duhet . caturthe tristanañcaiva yathānyāyaṃ yathā balam . brahmapurāṇe āṣādyāmāśvayujyāñca pauṣyāṃ mādhyāṃ ca sarvadā . na gṛhlīyādgavāṃ kṣīraṃ sarvaṃ vatsāya nikṣipet . na ṣaṇḍānvāhayeccaiva na gāṃ bhāreṇa pīḍayet . yugādiṣu yugānteṣu ṣaḍaśītimukheṣu ca . dakṣiṇottarage sūrye tathā viṣuvatordvayoḥ . saṃkrāntiṣu ca sarvāsu grahaṇe candrasūryayoḥ . pañcadaśyāñcaturdaśyāṃ dvādaśyāmaṣṭamīṣu ca . upacāro gavāṃ kāryo māsi māsi yathākramam . lavaṇasya tu catvāri palānyaṣṭau ghṛtasya ca . parakīyasya dugdhasya tathā deyāni ṣoḍaśa . dvātriṃśat śītalasyāpi jalasya ca palāni ca . ādau vicārya payasaḥ parimāṇaṃ balaṃ ruci . ākasmikantu dātavyaṃ puṇyārthantu gavāhnikam . prabhāte lavaṇaṃ yatra dīyate ca tato jalam . tatastṛṇāni bhojyañca poṣaṇaṃ māṃsavarjitam . niśi dīpaḥ satantrīko divyā paurāṇikī kathā . evaṃ kṛte mahīṃ pūrṇāṃ ratnairdattvā bhavet phalam . gopradānāttu yatpuṇyaṃ gavāṃ saṃrakṣaṇādbhavet . manuṣyaistṛṇatoyādyairgāvaḥ pālyāḥ prayatnataḥ . deyāḥ pūjyāśca poṣyāśca pratipālyāśca sarvadā . tathā tṛṇodakādyeṣu vaneṣu mattāḥ krīḍantu gāvaḥ savṛṣāḥ savatsāḥ . kṣīraṃ pramuñcantu sukhaṃ svapantu śītātapavyādhibhayairvimuktāḥ . imaṃ mantraṃ sa śuddhātmā japennityaṃ samāhitaḥ . gacchan tiṣṭhan japan jighran bhuñjan krīḍan samutsṛjan . mahābhayeṣu sarveṣu sameṣu viṣameṣu ca . prayāṇakāle ca tathā śrotavyamabhayapradam . tathā ghāsagrāsādikaṃ deyaṃ niśi dīpaḥ sumāsvaraḥ . itihāsapurāṇānāṃ vyākhyānaṃ sopavīṇanam . antastuṣṭhairyayāśaktyā paricaryā yathākramam . tāḍanākrośakhedāśca svapne'pi na kadācana . tāsāṃ mūtrapurīṣe tu nodvegaḥ kriyate kvacit . śodhanīyaśca govāṭaḥ śuṣkakṣārādikaiḥ sadā . grīṣme vṛkṣākulaṃ veśma śīte taptaṃ vikardamam . barṣāsu cātha śiśire sukhoṣṇaṃ vātavarjitam . ucchiṣṭaṃ mūtraviṭśleṣmamalaṃ jahyānna tatra ca . rajasvalā na praveśyā nāntyajātirna puṃścalī . na laṅghayedvatsatarīṃ na krīḍedgoṣṭhasannidhau . na gantavyaṃ gavāṃ madhye sopānatkaḥ sapādukaiḥ . hastyaśvarathayānaiśca savitānaiḥ kadācana . dakṣiṇottaragaiḥ prahvairgantavyañca padātibhiḥ . gāvaḥkṛśāturāḥ pālyāḥ śraddhayā pitṛmātṛvat . giriprapātasiṃharkṣaśītātapabhayāturāḥ . mahākolāhale ghore durdine deśaviplave . gavāṃ tṛṇāni deyāni śītalaṃ ca tathā jalam . viṣṇudharmottare puṣkara uvāca gavāṃ hi pālanaṃ rājñā kartavyaṃ bhṛgunandana . gāvaḥ ṣavitrā māṅgalyā goṣu lokāḥ pratiṣṭhitāḥ . gāvo vitanvate yajñaṃ gāvo viśvasya mātaraḥ . śakṛnmūtraṃ paraṃ tāsāmalakṣmītāpanaṃ param . taddhi medhyaṃ prayatnena tatra lakṣmīḥ pratiṣṭhitā . udvegaśca na gantavyaḥ śakṛṣmūtre vijānatā . gavāṃ mūtrapurīṣe tu ṣṭhīvanādyaṃ na saṃtyajet . gorajaḥ paramaṃ puṇyamalakṣmīvighnanāśanam . gavāṃ kaṇḍūyanañcaiva sarvakalmaṣanāśanam . gavāṃ śṛṅgodakaṃ rāma! jāhnavījalasannibham . gomūtraṃ gomayaṃ kṣīraṃ dadhi sarpiḥ kuśodakam . pavitraṃ paramaṃ jñeyaṃ snāne pāne ca bhārgava! . rakṣoghnametanmāṅgalyaṃ kaliduḥsvapnanāśanam . rocanā ca tathā dhanyā rakṣogadagarāpahā . yastu kalyaṃ samutthāya mukhamājye nirīkṣate . tasyā'lakṣmīḥ kṣayaṃ yāti vardhate na ca kilviṣam . gavāṃ grāsapradānena puṇyaṃ sumahadaśnute . yāvatīḥ śaknuyādgāstu sukhaṃ dhārayituṃ gṛhe . dhārayettāvatīrnityaṃ kṣudhārtāstā na dhārayet . duḥkhitā dhenave . yatra vasanti dvijamandire . narakaṃ samavāpnoti nātra kāryā vicāraṇā . dattvā paragave grāsaṃ puṇyaṃ sumahadaśnute . śiśiraṃ sakalaṃ kālaṃ grāsaṃ paragave tathā . dattvā svargamavāpnoti saṃvatsaraśatāni ṣaṭ . agrabhaktaṃ naro dattvā nityameva tathā gavām . samāṣṭakena labhate nākalokaṃ samāyutam . sāyaṃ prātarmanuṣyāṇāmaśanaṃ vedanirmitam . tathaikamaśanaṃ dattvā gavāṃ nityamatantritaḥ . dvitīyaṃ yaḥ samaśnāti tena saṃvatsarānnaraḥ . gavāṃ lokamavāpnoti yāvanmanvantara dvija! . śītatrāṇaṃ gavāṃ kṛtvā gṛhe puruṣasattama! . gavāṃ prapāṇe pānīyaṃ kṛtvā puruṣasattama! . vāruṇaṃ lokamāpnoti krīḍatyapsarasāṃ gaṇaiḥ . gavāṃ pānapravṛttānāṃ yastu vighnaṃ samācaret . brahmahatyā kṛtā tena ghorā bhavati bhārgava! . parāṃ tṛptiṃ nacāpnoti yatra tatrābhijāyate . gavāṃ pracārabhūmintu vāhayitvā halādinā . narakaṃ mahadāpnoti yāvadindrāścaturdaśa . siṃhavyādhramayatrastāṃ paṅkalagnāṃ jale gatām . gāmuddhṛtya naraḥ svarge kalpamogānupāśnute . gavāṃ lavaṇadānena rūpavānabhijāyate . saubhāgyaṃ mahadāpnoti lāvaṇyañca dvijottama! . auṣadhañca tathā dattvā virogastvabhijāyate . auṣadhaṃ lavaṇaṃ toyamāhārañca prayacchati . tāsāñcedavaruddhānāñcarantīnāṃ mitho vane . yāmutplutya vṛko hanyānna pālastatra kilviṣī . gobadhena naro yāti narakānekaviṃśatim . tasmātsarvaprayatnena kāryaṃ tāsāntu pālanam . vikrayācca gavāṃ rāma! narakaṃ pratipadyate . tāsāntu kīrtanādeva naraḥ pāpāg pramucyate . tāsāṃ saṃsparśanaṃ dhanyaṃ sarvakalamaṣanāśanam . dānena ca tathā tāsāṃ kulyānyapi samuddharet . udakyāsūtikādoṣo naiva tatra gṛhe bhavet . bhūmidoṣastathānyo'pi yatraikā vasate ca gauḥ . gavāṃ niḥśvāsavātena parā śāntirgṛhe bhavet . nīrājanaṃ tatparamaṃ sarvasthāneṣu kīrtyate . gavāṃ saṃsparśanādrāma! kalmaṣaṃ kṣoyate nṛṇām . gomūtraṃ gomayaṃ kṣīra dadhi sarpiḥ kuśodakam . ekarātropavāsaśca śvapākamapi śodhayet . pṛthak ca pratyayābhyastamiti sāntapanaṃ smṛtam . sarvakāmapradaṃ rāma! sarvāśubhavināśanam . kṛtvātikṛcchraṃ payasā divasānekaviṃśatim . nirmalāstena cīrṇena bhavanti puruṣottamāḥ . tryahamuṣṇaṃ pibenmūtraṃ tryahamuṣṇaṃ ghṛtaṃ pibet . tryahamuṣṇaṃ payaḥ pītvā vāyubhakṣaḥ paraṃ tryaham . taptakṛcchramidaṃ proktaṃ sarvāśubhavināśanam . śītakṛcchrastathaivaiṣa kramācchītaiḥ prakīrtitaḥ . sarvāśubhavināśāya nirmito brahmaṇā svayam . gomūtreṇācaret snānaṃ vṛttiṃ kuryācca gorasaiḥ . utthitāsūtthitastiṣṭhedupaviṣṭāsu ca sthitaḥ . abhuktavatyāṃ nāśnoyādapītāsu ca no pibet . trārṇaṃ caivātmanā kāryaṃ bhayārtāśca samuddharet . ātmānamapi santyajya govrataṃ tat prakīrtitam . sarvapāpapraśamana māsenaikena bhārgava! . vratenānena pūrṇena golokaṃ puruṣovrajet . abhīṣṭamatha vā rāma! yāvadindrāścaturdaśa . śavā māhāranirmuktānaśnan pratidinaṃ yavān . māsena tadavāpnoti yatkiñcinmanasecchati . gomatīñca tathā vidyāṃ sāyaṃ prātastathā japet . golokamāpnoti naronātra kāryā vicāraṇā . uparyupari sarveṣāṃ gavāṃ lokaḥ prakīrtitaḥ . nivasanti sadā yatra gāvastvākāśagā divi . vimāneṣu vicitreṣu vṛteṣvapsarasāṅgaṇaiḥ . kiṅkiṇījālacitreṣu vīṇāsu racanādiṣu . sadā kāmaphalā nadyaḥ kṣīrapāyasakardamāḥ . śītalāmalapānīyāḥ suvarṇasikatāstathā . puṃṣkariṇyaḥ śubhāstatra vaidūryakamalotpalāḥ . mānasī ca tathā siddhistatra loke bhṛgūttama! . tantu lokaṃ narā yānti gavāṃ bhaktyā na saṃśayaḥ . gomatīṃ kīrtayiṣyāmi sarvapāpapraṇāśinīm . tāntu me gadato vipra! śṛṇuṣva susamāhitaḥ . gāvaḥ surabhayo nityaṃ gāvo gumgulugandhikāḥ . gāvaḥ pratiṣṭhā bhūtānāṃ gāvaḥ svastyayanaṃ param . annameva paraṃ gāvo devānāṃ haviruttamam . pāvanaṃ sarvadevānāṃ rakṣanti ca vahanti ca . haviṣā mantrapūtena tarpayantyamarān divi . ṛṣīṇāmagnihotreṣu gāvo homaniyojitāḥ . sarveṣāmeva bhūtānāṃ gāvaḥ śaraṇamuttamam . gāvaḥ pavitraṃ paramaṃ gāvo maṅgalamuttamam . gāvaḥ svargasya sopānaṃ gāvodhanyāḥ sanātanāḥ . namo gobhyaḥ śrīmatībhyaḥ saurabheyībhya eva ca . namo vrahmasutābhyaśca pavitrābhyo namo namaḥ . brāhmaṇāścaiva gāvaśca kulamekaṃ dvidhā kṛtam . ekatra mantrāstiṣṭhanti habirekatra tiṣṭhati . devabrāhmaṇagosādhusādhvībhiḥ sakalaṃ jagat . dhāryate vai sadā tasmāt sarve pūjyatamā matāḥ . yatra tīrthe sadā gāvaḥ pivanti tṛṣitā jalam . uttarantyatha vā yena, sthitā tatra sarasvatī . gavāṃ hi tīrthe vasatīha gaṅgā puṣṭistathāsāṃ rajasi pravṛddhā . lakṣmīḥ karīṣe praṇatau ca gharmastāsāṃ praṇāmaṃ satatañca kuryāt . bhaviṣyatpurāṇe vrahmovāca gāmālabhya namastṛtya kuryādyastu pradakṣiṇam . pradakṣiṇī kṛtā tena saptadvīpā vasundharā . gavāṃ huṅkāraśabdena dṛṣṭipātena sattama! . pāpaṃ praṇaśyate yasmāttasmātpaśyet spṛśecca tāḥ . kutastasya bhavetpāpaṃ gṛhaṃ yasya vibhūṣitam . satataṃ bālavatsābhirarjunībhiralaṅkṛtam . yāvattīrthāni medinyāmāsamudraṃ sarāṃsi ca . gavāṃ śṛṅgodakasnānakalāṃ nārhanti ṣoḍaśīm . gavāmasthi na laṅgeta mṛte gandhaṃ na varjayet . yāvadāghrāti tadgandhaṃ tāvat puṇyena yajyate . gavāṃ kaṇḍūyanaṃ dhanyaṃ gopradānaphalapradam . tulyaṃ gośatadānasya bhayarogādipālanam . tṛṇodakādisaṃyuktaṃ yaḥ pradadyādgavāhnikam . kapilāśatadānasya phalaṃ vidyānna saṃśayaḥ . pañcabhūte! śive! puṇye! pavitre! sūryasambhave! . pratīcchedaṃ mayā dattaṃ saurabheyi! namo'stu te . bahunā ca kimuktena gāvaḥ pālyāḥ prayatnataḥ . gāvodeyāstathā rakṣyāḥ pūjyā grāhyāśca sarvaśaḥ . gāṃ vai ye tāḍayantīha sarvalokasya mātaram . te yānti rauravaṃ nāma narakaṃ nātra saṃśayaḥ . tāḍayedyastu vai mohāt yo vā kaścinnarādhamaḥ . sa gacchennarakaṃ ghoraṃ sampīḍakamiti śrutiḥ . āyāntīṃ hantukāmāṃ yaḥ saurabheyīṃ vibhāvarīm . kṣama mātariti brūyāt sa yāti paramaṃ padam . varāhapurāṇe yamauvāca gāvaḥ pavitraṃ maṅgalyā devānāmapi devatā . yastāḥ śuśrūṣate bhaktyā sa pāpebhyaḥ pramucyate . yāvajjīvaṃ kṛtaṃ pāpaṃ tatkṣaṇādeva naśyati . lāṅgūlenoddhṛtaṃ toyaṃ mūrdhnā gṛhṇāti yo naraḥ . śaratsu hyupajātebhyaḥ sa pāpebhyaḥ pramucyate . prasnave yo gavāṃ snāyāt rohiṇyāṃ mānavo bhuvi . sarvapāpakṛtān doṣān dahatyāśu na saṃśayaḥ . ghenostanādviniṣkrāntāṃ dhārāṃ kṣīrasya yo naraḥ . śirasā pratigṛhṇīyātsa pāpebhyaḥ pramucyate . ādhikaṃ kṛṣiśabde 2201 . 2 pṛ° darśite vṛhatparāśaravākye dṛśyam .

gopavana na° gopapradhānaṃ vanaṃ śāka° ta° . gopabhūyiṣṭhe vane tatra bhavaḥ vidā° añ . gaupavana tatra bhave tri° sakṛccheṣamahāleyamabāleyamakādraveyamaśaubhreyamavāmarathyamagaupavanam kātyā° 10 . 2 . 21 so'bhijano'sya vidā° añ . gaupavana pitrādikrameṇa tatra vāsijane tasya gotrāpatyam anṛṣyānantarye vidā° añ . tadgotrāpatye bahuṣu tasya luk . gopavanā gopavanasthapuruṣāpatyeṣu .

gopavanādi bahutve gotrapratyayasya lugnimitte śabdagaṇe sa ca gaṇaḥ pā° ga° ukto yathā . gopavana śigru vindu bhājana aśvāvatāna śyāmāka śyāmaka śyāparṇa vidādyantargaṇo'yam . gopavana śigru vindu bhogaka bhājana śamika aśvāvatāna śyāmāka śyāmaka śyāvali śyāparṇa haritādiśca . harita kindāsa vahyaska arkalūṣa badhyoga viṣṇu vṛddha pratibodha rathītara rathantara . gaviṣṭhira niṣāda śavara alasa maṭhara mṛḍāku sṛpāku mṛdu punarbhū putra duhitṛ nanāndṛ parastrī paraśu ca .

gopavallī strī gāṃ pāti pā--ka karma° . 1 mūrvālatāyāṃ rājani° . 2 śyāmālatāyāṃ (śyāmāghāsa) . śabdara° .

gopas tri° gupa--asun ārdhadhātukatvādvā''yābhāvaḥ . 1 goptari 2 rakṣitari . sa jagāra bhuvanasya gopāsta kāpeyaṃ nābhipaśyanti chā° u° gopāḥ rakṣitā bhāṣyam . asya gopāśabdodāharaṇatayā kasyaciduktiḥ grāmādikī . gopūrya kakvibantapādhātusiddhagopāśabdasya popālanakartrarthakatvena tatra bhuvanasyetikarmaṇonanvayāpatteḥ āyapakṣe gopāyas goptari tri° .

gopā strī gāṃ pāti pā--ka ṭāp . 1 śyāmālatāyām śabdaratnā° . gāṃ pāti pā--kvip . 2 gorakṣake ca . gopā viśvapāvat mugdha0

gopādhyakṣa pu° 6 ta° . gorakṣakapatau gopādhyakṣo bhayatrasto rathamāsthāya satvaraḥ bhā° vi° 35 a° .

gopānasī strī° gavāṃ kiraṇānāṃ pānaṃ śoṣaṇaṃ gopānaṃ tat syati so--ka gaurā° ṅīṣ . kuḍyeṣu chādanārthaṃ baddhe 1 vakrakāṣṭhe (mudanī) 2 bandhanādhāre paṭalādhāre vaṃśapañjare ca amaraḥ . gopānasīṣu kṣaṇamāsthitānām māghaḥ .

gopāyaka tri° gopayati gupa--āya + ṇvul . rakṣake gopāyakānāṃ bhuvanatrayasya kirā° .

gopāyana na° gupa--āya--bhāve lyuṭ . 1 gopane gopāyanaṃ prakurute jagataḥ sārvalaukikam harivaṃ° 4 a° . kartari lyu . 2 rakṣake . gopānāṃ bahusāhasraibalairgopāyanairvṛtaḥ bhā° bhī° 7 a° .

gopāyita tri° gupa--āya--karmaṇi kta . 1 rakṣite amaraḥ . bhāve kta . 2 atītagopane na° .

gopāla pu° gāṃ bhūmiṃ paśubhedaṃ vā pālayati pāli--aṇ upa° sa° . 1 nṛpe 2 gorakṣake ca . kṣatriyāt śūdrakanyāyāṃ samutpannastu yaḥ sutaḥ . sa gopāla iti jñeyo bhojyoviprairna saṃśayaḥ parāśarokte 3 saṅkīrṇajātibhede . ārdhikaḥ kulamitraśca gopālodāsanāpitau . ete śūdreṣu bhojyānnā yaścātmānaṃ nivedayet manunā tasya bhojyānnatoktā . nandanandane 4 viṣṇīravatārabhede tadrūpañca padmapu° pātāla kha° tvāmahaṃ draṣṭumicchāmi cakṣurbhyāṃ madhusūdana! . śrīkṛṣṇaṃ prati vyāsaprārthane bhagavadukti vyāsavākye yathā paśyādya darśayiṣyāmi svarūpaṃ vedagopitam . tato' paśyamahaṃ bhūpa! bālaṃ bālāmbuda prabham . gopakanyāvṛta gopaṃ hasantaṃ gopabālakaiḥ . kadambamūlamāsīnaṃ pītavāsaḥ samujjvalam . vanaṃ vṛndāvanaṃ nāma navapallavamaṇḍitam . kokilabhramarārāvamanobhavamanoharam . nadīmapaśyaṃ kālindīmindīvaradalaprabhām . govardhanaṃ tathā'paśyaṃ kṛṣṇavāmakaroddhṛtam . mahendradarpanāśāya gogopālasukhāvaham . dṛṣṭvā vihṛṣṭo hyabhavaṃ sarvabhūṣaṇabhūṣaṇam . gopālamabalāsaṅgamuditaṃ veṇunādinam, . tasya dhyānamantrayantrādikaṃ tantrasāre dṛśyam .

gopālaka pu° gāṃ pālayati pāli--ṇvul 6 ta° . 1 gorakṣake 2 bhūmirakṣake ca 3 śive trikā° gopāla + svārthe ka . uktārthe 4 nandanandane .

gopālakakṣā strī gopālapradhānā kakṣā . bhāratavarṣasthe prācye deśabhede ata ūrdhvaṃ janapadānnibodha gadato mama ityupakrame kakṣā gopālakakṣāśca jāṅgalāḥ kuruvarvarāḥ . bhā° bhī09 a° . tasya rājani aṇ . gaupālakakṣaḥ tannṛpe bahutve tasya luk . gopālakakṣāstannṛpeṣu tato gopālakakṣāṃśca sottarānapi kosalān . mallānāmadhipaścaiva pārthivāṃścājayat prabhuḥ (bhīmaḥ) bhā° sa° 29 a° . bhīmaprācīvijayoktau .

gopālakarkaṭī strī . gopālasya gorakṣakasya priyā karkaṭī . rājani° . kṣudrakarkaṭyām (rākhālaśasā) .

gopālatāpanīya na° gopālastāpanīya sevyo yatra . upaniṣadbhede upaniṣacchabde 1222 pṛ° dṛśyam . gopālatāpanamapyatra na° .

gopāladhānī tri° gopālodhīyate'tra dhā--ādhāre lyuṭ ṅīp 6 ta° . goṣṭhe . tasya pūlāsena samāse rājada° pūrvani° samāhāraikatvaṃ ca gopāladhānīpūlāsam .

gopālava pu° gopālaṃ taddharmaṃ vāti vā--ka upa° sa° . gopatidharmayukte āyudhajīvini rājanyabhede . tasya brāhmaṇatve āyudhajīvitve'pi svārthe na ṣyañ . abrāhmaṇeti kiṃ gopālavāḥ si° kau° .

gopāli pu° gāṃ vṛṣabhaṃ pālayati pāli--in . śive gopālirgopatirgrāmaḥ bhā° ānu° 17 a° śivasahasranāmoktau 2 pravarabhede pravarādhvāyaḥ .

gopālikā strī gopālakasya patnī pālakāntitvāt na ṅīṣ ṭāpi ata ittvam . 1 ābhīrapatnyām 2 śārivoṣadhau ca śabdārthaci° . gavāṃ rakṣaṇāttasyāstathātvama 3 kīṭabhede hemaca° .

[Page 2711a]
gopālī strī gopālastadādaro'styatra ac gaurā° ṅīṣ . 1 gopālakarkaṭyām rājani° . gopālasya patnī ṅīṣ . 2 gopapatnyām . gāṃ pālayati pāli--ṣaṇ īp mugdha° . 3 gopālayitryāṃ 4 kumārānucare mātṛbhede ca abjajātā ca gopālī vṛhadambālikā tathā bhā° śa° 47 a° .

gopāṣṭamī strī gopapriyāṣṭamī . kārtikasya śuklāṣṭamyām . śuklāṣṭamī kārtike tu smṛtā gopāṣṭamī budhaiḥ . taddine vāsudevo'bhūt gopaḥ pūrvaṃ sa vatsapaḥ . tatra kuryāt gavāṃ pūjāṃ gogrāsaṃ gopradakṣiṇam . gavānugamanaṃ kāryaṃ sarvān kāmānabhīpsatā kūrmapu° .

gopikā strī gopāyati gupa--ṇvul . 1 gopālayitryām gopyeva svārthe ka hrasvaḥ . 2 gopapatnyām .

gopitta na° goḥ pittamiva . gorocaranākhye gandhadravyabhede trikā° .

gopin strī gopāyati gupa--ṇini . 1 rakṣitari striyāṃ ṅīp sā ca 2 śyāmālatāyām śabdaca° . atiśayena gopī iṣṭhan ṭilopaḥ . gopiṣṭha goptṛtame tri° . kāmacārasya vā kāmāyāyaṃ gopiṣṭho gopāyāditi vā śata° brā° 2 . 2 . 3 . 2 gopiṣṭhaḥ gopāyitṛtamaḥ bhāṣyam .

gopila tri° gupa--ilac . goptari tataścaturarthyāṃ ghañ . gaupaleya gupilanirvṛttādau tri° .

gopī strī gopajātiḥ strī jātau ṅīṣ . 1 gopajātistriyām . vṛndāvanasthagopyaśca śrutidevamunikanyārūpā yathā padmapu° pātā° gopyastu śrutayo jñeyāḥ svadhikā gopakanyakāḥ . devakanyāśca rājendra! na mānuṣyaḥ kathañcana . tatra śreṣṭhā rādhācandrāvalīviśākhālalitādayaḥ . mūlam ujjvalamaṇau dṛśyam . ityevaṃ darśayantyastāścaivaṃ gopyovicetasaḥ bhāga° 10 . 3 . 32 . ska° prabhā° kha° tu candrarūpakraṣṇasya kalārūpatā tāsāmuktā yathā . tato gopyo mahādevi! ādyāyāḥ ṣoḍaśa smṛtāḥ . tāsāṃ nāmāni te vakṣye tāni hyekamanāḥ śṛṇu . lambinī candrikā kāntā kūṭhā śāntā mahodayā . bhīṣaṇī nandanī śokā supurṇā vimalā'kṣayā . śubhadā śobhanā puṇyā haṃsa sutāḥ kalāḥ kramāt . haṃsaeva manaḥ kṛṣṇaḥ paramātmājanārdanaḥ . tasyaitāḥ śaktayo devi! ṣoḍaśaiva prakīrtitāḥ candra rūpī tataḥ kṛṣṇaḥ kalārūpāstu tāḥ smṛtāḥ saṃpūrṇa maṇḍalā tāsāṃ mālinī ṣoḍaśī kalā . pratipattithi mārabhya viharatyāśu candramāḥ . ṣauḍaśaiva kalā yāstu gopīrūpā varānane! ekaikaśastāḥ saṃbhinnāḥ sahasreṇa pṛthak pṛthak . gopāyati gupa--ac gostra° ṅīṣ . 2 rakṣikāyāṃ striyām gītāni gopyāḥ kalamaṃ mṛgavrajaḥ māghaḥ . svārthe ka . gopikā tatrārthe sahāsamālokayati kha gopikā māghaḥ .

gopīgītā strī bhāga° 10 ska° uktāryā gopībhiḥ kṛtakṛṣṇastutau sā ca jayati te'dhikaṃ janmanāma vrajetyādyekatriṃśattamādhyāyasthā .

gopījanavallabha pu° gopyeva janastasya ballabhaḥ . śrīkṛṣṇe gopojanavallabhāya svāhā tantrasāre tanmantraḥ . gopībhartrādayo'pyatra gopībharturvirahavidhurā kācidindīvarākṣī padāṅkadūtam .

gopīta pu° strī gaurgorocaneva pītaḥ . khañjanabhede . vṛ° sa° 45 a° pīto gopīta iti kleśakaraḥ khañjanodṛṣṭaḥ tasya darśane kleśakāritoktā .

gopītha na° pā--bhāve thak--gopīthetyādi pā° ni° goḥ somasya pīthaḥ . somapāne . prati tvaṃ cārumadhvaraṃ gopīthāya prahūyase ṛ01 . 19 . 1 . gopīthāya somapānāya bhā° . gāvaḥ pibantyasmin ādhāre thak . 2 tīrthe gorjalāvataraṇe sopāne tīrthasya jalāvataraṇasopānatvāttathātvam . gopīthaṃ tīrthamākhyātam uṇādi vṛ° . gupa--bhāve thak ni° . 3 rakṣaṇe pu° gopīthāya jagatsṛṣṭeḥ kāle tvasyācyutātmakaḥ bhāga° 4 . 22 . 50 . jagatsṛṣṭergopīthāya rakṣaṇāya śrīdharaḥ . ajātaśatruḥ pṛtanāṃ gopīthāya madhudviṣaḥ bhāga° 1 . 10 . 36 . gopīthāya rakṣaṇāya śrīdharaḥ . gopīyāya hitaṃ yat . gopīthya tatra hite tri° jajñiṣa itthā gopīthyāya hi dadhātha tat purūravo yaojaḥ ṛ° 10 . 95 . 11 .

gopuccha pu° goḥ puccha iva puccho yasya . 1 golāṅgūlākhyevānare hemaca° sarvavānaragopucchā yamṛkṣādyā bhajanti vai (yaṃ sugrīvam) bhā° va° 281 a° . gopucchairharibhimarkairnakulairnābhibhirvṛtam (āśramam) bhāga° 3 . 21 . 43 . gopucchaśālāvṛkamarkaṭāśca bhāga° 8 . 2 . 17 . gopucchākāratvāt 2 hārabhede amaraḥ . 6 ta° . 3 gorlāṅgūle na° . gopucchasthe valmīkage'tha vā darśanaṃ bhujaṅgasya vṛ° sa° 95 a° . tataḥ śarkarā° syārthe aṇ . gopuccha tatrārthe tri° .

gopuṭā strī goriva puṭamasyāḥ . sthūlailāyām rājani° .

[Page 2712a]
gopuṭika na° goḥ śivavṛṣasya puṭikaṃ puṭayuktaṃ mastakam . śivavṛṣasya mastake trikā° .

gopura na° pura--agragamane ka gavāṃ puram, gavā jalena pūryate pṝ--vañarthe ka vā . 1 puradvāre 2 śreṣṭhadvāre amaraḥ . tatra gavāmagragamanāttathātvam . 3 kaivartīmustake medi° tasya jalena pūraṇāttathātvam guptavapracayaprakhyairgopurairnandanopamaiḥ bhā° ā° 2060 ślo° . gopurāṭṭālakopetaṃ caturdvāraṃ durāsadam bhā° va° 173 a° . puragopuraṃ prati sasainyasāgaram māghaḥ . pīḍā purasyaiva ca gopurasthe (śuni) vṛ° sa° 89 a° .

gopuraka pu° pura--ka 6 ta° gopura + svārthe ka . 1 gavāṃ pūrake trikā° 2 gopuraśabdārthe ca gāṃ bhūmiṃ piparti pṝ--ka saṃjñāyāṃ kan . 3 kundūrakavṛkṣe rājani° .

gopurīṣa na° 6 ta° . gomaye rājani° .

gopendra pu° gopa indra iva . 1 śrīkṛṣṇe hemaca° . gopendrasyānuje jyeṣṭhe nandagopakulodbhave bhā° bhī° 23 a° . 6 ta° . 2 gopeśvare nande ca gopeśvarādayo'pyatra .

gopeśa pu° 6 ta° . 1 nandaghoṣe gopeśaṃ paritaḥ pare mugdha° 2 śākyamunau trikā° .

goptavya tri° gupa--karmaṇi tavya vā āyābhāvaḥ . 1 aprakāśye 2 rakṣaṇīye ca paurajānapadāścaiva goptavyāste yathā sukham bhā° ka° 95 a° . iṭpakṣe gopitavya āyapakṣe gopāyitavya tatrārthe tri° .

goptṛ pu° gupa--vṛca . rakṣake . tasmai sabhyāḥsabhāryāya goptreguptatamendriyāḥ raghuḥ . tasyārthe sarvabhūtānāṃ goptāraṃ dharmyamātmajam . mucyate vrahmahatyāyāḥ goptā gobrāhmaṇasya ca manuḥ 2 saṃvarake ca . 3 viṣṇau pu° uttaro gopatirgoptā viṣṇu sa° sakalabhūtapālanāt goptā bhā° . gohito gopatirgoptā viṣṇusa° . svātmānaṃ svamāyayā gopāyati saṃvṛṇoti goptā bhā° . striyāṃ ṅīp . guhyātiguhyagīptrī tvam devījapasamāpanamantraḥ . iṭpakṣe gopitṛ āyapakṣe gopāyitṛ tatrārthe tri° striyāṃ ṅīp .

gopya tri° gupa--karmaṇi yat . 1 rakṣaṇīye 2 gopanīye apakāśatīye ca . āyurvittaṃ gṛhacchidraṃ mantramaithuna meṣajam . tapodānāpamānaṃ ca naba gopyāni yatnataḥ kāśīkha° . 3 dāsīputre pu° medi° .

gopyāditya pu° pramāsatīrthasthe gopīsthāpitaravimūrtibhede tatkathā ska° prabhā° kha° yathā tatogacchenmahādevi! gopyādityamanuttamam . bhūteśādvāyave bhāge dhanurbhistriśatāntare . balātibaladaityaghnī dakṣiṇāgneyasaṃsthitam . dhanuṣāṃ daśake devi! saṃsthitaṃ pāpanāśanam . tasyotpattiṃ pravakṣyāmi mahāpāpaharāṃ śubhām ityupakrame atha tatra kṛtān jñātvā prāsādān yādavaiḥ pṛthak . teto gopyo'pi tāḥ sarvāḥ sahasrāṇi ca ṣoḍaśa . kṛṣṇamājñāpya bhāvena sthāpayāñcakrire ravim ṛṣibhirnāradādyaistu tathā kṣetranivāsibhiḥ tat pratiṣṭhāpayāmāsuḥ pratiṣṭhāvidhinā ravim . pratiṣṭhite tataḥ sūryedadurdānāni bhūriśaḥ . tataḥ kṣetra nivāsibhyastīrtha devarateṣu vai! tataste ṛṣayaḥ sarve santuṣṭā hṛṣṭamānasāḥ . cakrurnāma ravestatra gopyādityeti viśrutam .

gopyādhi pu° karma° . ādhibhede ādhiśabde 711 pṛ° dṛśyam . gopyādhibhoge no vṛddhiḥ yājña° .

goprakāṇḍa na° praśasto gauḥ (jātiḥ) praśaṃsāvacanaiśca pā° nityasa° parani° . śreṣṭhe gavi amaraḥ . niyataliṅgatvāt klīvatvameva prakāṇḍamudghatallajau amarokteḥ . śabdaka° puṃstvoktiścintyā . yadapi tatra goṣu madhye prakāṇḍa ityuktaṃ tadapi prāmādikaṃ praśaṃsāvacanaiśceti sūtrasya karmadhārayasamāsamātraviṣayatvāt .

gopracāra pu° pracaratyasmin pra + cara--ādhāre ghañ 6 ta° . 1 gocāraṇasthāne . grāmecchayā gocāro bhūmigujavaśena vā yājña° gavādīnāṃ cāraṇāya kiyānapi bhūbhāgo'kṛṣṭaḥ kalpanīyaḥ mitā° . skandapu° prabhā° khaṇḍokte 2 tīrthabhede . gopracārakathā puṇyā gopīnāṃ dvārakā gamaḥ vṛhannā° tatpratipādyoktau .

gopratāra pu° gavāṃ pratāraḥ prataraṇatulyaḥ saṃmadā'tra . rāmasya vaikuṇṭhagamanakāle tadanugāmināṃ puravāsināṃ goprataraṇatulyasammardayute sarayūsthe 1 tīrtha bhede . gopratāraṃ tato gacchet sarayyāstīrthamuttamam . yatra rāmo gataḥ svargaṃ sabhṛtyabalavāhanaḥ . dehaṃ tyaktvā mahārāja! tasya tīrthesya tejasā . rāmasya ca prasādena vyavasāyācca bhārata! . tasmiṃstrīrthe naraḥ snātvā gopratāre narādhipa! . sarvapāpaviśuddhātmā svargaloke mahīyate bhā° va° 84 a° . ṛdorap pā° ap . goprataro'pyatra yadgopratarakalpā'bhūt saṃmardastatra majjatām . atastadākhyayā tīrthaṃ pāvanaṃ bhuvi paprathe raghuḥ . atrāpi dīrghamadhyatā ityanye . gavā vṛṣabhena pratāro gamanamasya . 2 śive pu° . gonardo gopratāraśca govṛṣeśvaravāhanaḥ bhā° ānu° 286 a° . śivasahasranāmoktau . ap 6 ta° . 3 goḥpratāre pu° anupadam uktaṃ raghuvākyam udā° .

gopraveśa pu° 6 ta° . 1 gorvanādito gṛhapraveśe gopraveśasamaye'gratovṛṣoyāti kṛṣṇapaśureva vā puraḥ vṛ° sa° 25 a° . ādhāre lyuṭ . 2 tatkāle . sa ca kālaḥ sūryāstamayāt prākkālaḥ tathā ca varṇitam raghau sañcārapūtāni digantarāṇi kṛtvā dinānte nilayāya gantum . pracakrame pallavarāgatāmrā prabhā pataṅgasya muneśca dhenuḥ .

gophaṇā strī suśrutokte vraṇabandhanabhede tatra koṣadāmetyādyupakrase vitānagophaṇā pañcāṅgī ceti caturdaśa bandhaviśeṣāsteṣāṃ nāmabhirākṛtayaḥ prāyeṇa vyākhyātāḥ suśrutaḥ civukanāsauṣṭhāṃsavastiṣu gophaṇām . (nidadhyāt) suśruta° .

gobāla pu° 6 ta° . 1 gokeśe 2 tallomani ca sa ca sīmājñānāya bhūmau nidheyaḥ yathāha manuḥ aśmano'sthīni gobālāṃstuṣān bhasma kapālikāḥ . karīṣamiṣṭakākṣāra śarkarāḥ bālukāstathā . yāni caivaṃ prakārāṇi kālādbhūmirna bhakṣayet . tāni sarvāṇi sīmāyāmaprakāśāni kārayet . gorbāla iva bālo'syāḥ pākakarṇetyādi pā° ṅīp . oṣadhibhede strī si° kau° .

gobhaṇḍīra pu° strī bhaṭa--bhāṣaṇe bā° īran gavi jale bhaṇḍīraḥ . jalakukkubhakhage trikā° . striyāṃ jātitvāt ṅīṣ .

gobhānu pu° turvasunṛpapautre turvasostu suto vahnirgobhānustasya cātmajaḥ harivaṃ° 32 a° .

gobhila pu° chandopagṛhyakārake ṛṣibhede .

gobhṛt pu° gāṃ bhūmiṃ bibharti bhṛ--kvip 6 ta° . parvate nādena gobhṛcchikhareṣu mattāḥ nṛtyanti gokarṇaśarīra bhakṣyāḥ cauraḥ . tena nirvṛttam saṅgalā° añ . gaubhūta parvatanirvṛtte tri° striyāṃ ṅīp .

goma lepane ada° curā° ubha° saka° seṭa . gomayati--te ajugomat ta .

gomakṣikā strī goḥ kleśadāyikā nakṣikā . (ḍāṃsa) khyāte makṣikābhede śabdara° .

gomagha tri° gāṃ maṃhati dadāti mahi--ac chandasi ni nalopaḥ hasya ghaśca 6 ta° . godātari . kadā gomaghā havanāni gacchāḥ, ṛ° 6 . 25 . 3 maṃhaterdānārthasya rūpamuttarapadam bhā° saṃ gomaghā jaritre 6 . 35 . 4 . gomaghā godātrī bhā° aśvāmaghā gomaghā vā huyema ṛ° 7 . 71 . 1 .

gomaṇḍala na° 6 ta° . 1 gosamūhe 2 bhūmaṇḍale . magnāṃ ca toyāpadi dustarāyāṃ gomaṇḍalasyoddharaṇaṃ caka ra māghaḥ . 3 kiraṇasaṃghe ca .

gomat tri° gaurastyasya matup . 1 gosvāmini 2 goyukte ca indra! gomannihāyāhi yaju° 26 . 4 gāvaḥ stutirūpā vācaḥ kiraṇā vā vidyante'sya gomān vedadī° striyāṃ ṅīp . sā ca 3 nadībhede strī gomatīṃ dhūtapāpāṃ ca gaṇḍakīñca mahānadīm bhā° bhī° 9 a° . skandhapu° prabhā° tanmāhātmyam gomatyutpattikathanaṃ tasyāṃ snānādijaṃ phalam . cakratīrthasya māhātmyaṃ gomatyudadhisaṅgamaḥ vṛhannā° tatkhaṇḍapratipādye . atra udadhi saṅgama ityukteḥ gaṅgā sarasvatī puṇyā yamunā ca mahānadī . godāvarī gomatī ca nadī tāpī ca narmadā ityupakrame nadyaḥ samudrasaṃyogāt sarvāḥ puṇyāḥ śubhāvahāḥ prabhā° khaṇḍokteśca sā samudragā anyā tu gomatī kāśīto'natidūre uttarasyāṃ gaṅgāsaṅgatā yathāha bhā° va° 84 a° yathā gomatīgaṅgayoścaiva saṅgame lokaviśrute . agniṣṭomamabāpnoti kulañcaiva samuddharet gomatīsnāna phalaṃ tatraiva rāmatīrthe naraḥ snātvā gomatyāṃ kurunandana! . aśvamedhamavāpnoti punāti ca kulaṃ naraḥ . śatasāhasakaṃ tīrthaṃ tatraiva bharatarṣabha! . tatropasparśanaṃ kṛtvā niyato niyatāśanaḥ . gosahasraphalaṃ puṇyaṃ prāpnoti bharatarṣabha! gauḥ gopadamādhikyena vidyate'syāṃ vidyāyāṃ matup ṅīp . 5 vidyābhede sā ca godānaśabde 2699 pṛ° darśitā anyā tiladhenuśabde vakṣyate gomatyā vidyayā dhenuṃ tilānāmabhimantrya ca bhā° ānu° 78 a° . pañcagavyena goghātī māsenaikena śudhyati . gomatīṃ ca japedvidyāṃ gavāṃ goṣṭhe ca saṃbaset śātā° . gomatyāṃ bhavaḥ paladyā° aṇ . gaumata tatrabhave tri° striyāṃ ṅīp . gomatyā adūrabhavo deśaḥ aṇa . gaumata tatsannikṛṣṭadeśādau tri° striyāṃ ṅīp . bahutve tasya varaṇā° lup . gomatyaḥ . uktagomacchabdasya sarvanāmasthāne num gomān gomantāvityādi rūpam . gomānivācarati gomat + kkip gomatīti tataḥ kvip gomat . 4 gosvāmitulye atra sarvanāmasthāne dhātutvāt na num . gomat gomatau ityeva . ṣaṣṭhītatpuruṣe gomatīśabdasya vaidehi bandhorhṛdayaṃ vidadre ityatreva ṅyāpoḥ saṃjñācchandasoḥ pā° ārṣe prayege vā hrasvaḥ . sā lateva mahāsālaṃ phullaṃ gomatitīrajam bhā° vi° 27 a° . na tu hrasvāntaṃ śabdāntaram keṣāñcit tathā kalpanaṃ tu prāmādikam . gaustadasthi atrāsti matup ṅīp (bhāgāḍa) khyātāyāṃ 5 bhūmau bhojanaṃ yatra tatrāpi śayanaṃ haṭṭamandire . maraṇaṃ gomatītīre udbhaṭaḥ .

gomatallikā strī praśastā gauḥ (jātiḥ) praśaṃsāva canaiśca pā° nityasa° parani° . praśaste gavi puṃsyapi strītvameva . praṃśasāvacanaiśceti pā° sūtre vacanagrahaṇaṃ rūḍhamātraśabdaparigrahārthaṃ tena ye yaugikāḥ śastaśobhanādayaḥ ye ca viśeṣavacanāḥ śucisādhvādayaḥ ye ca gauṇavṛttyā siṃhomāṇavaka ityādau praśaṃsāṃ bodhayanti te sarve vyudasyante mano° . praśaṃsāvacanarūḍhaśabdāścāmare paṭhitā yathā matallikā macarcikā prakāṇḍa muddhvatallajau . praśastavācakānyamūnyayaḥ śubhāvaho vidhiḥ . gomacarcikāpyatrārthe strī .

gomata na° gavāṃ matam . gavyūtau śabdārtha° .

gomatsya pu° gauriva sthūlomatsyaḥ . suśrutokte nādeye matsyabhede . tatra nādeyāḥ rohitapāṭhīnapāṭalārājībavarmigomatsyakṛṣṇamatsyavāguñjārabhūraṇasahasradaṃṣṭrāprabhṛtayaḥ

gomatha tri° gāṃ dugdhaṃ mathati matha--ac 6 ta° . goduhe gope . tataḥ caturarthyāṃ kumudā° ṭhak . gaumathika tannirvṛttādau tri° .

gomanta pu° sahyaparvaṃ tavivarasthe parvatabhede . tataścyutāḥ gamiṣyāmaḥ sahyasya vivaraṃ girim . gomantamiti vikhyātaṃ naikaśṛṅgavibhūṣitam harivaṃ° 96 a° . tadvarṇanañca evaṃ vayaṃ jarāsandhādabhitaḥ kṛtakilyiṣāḥ . sāmarthyavantaḥ sambandhād gomantaṃ samupāśritāḥ . triyojanāyataṃ saptatraskandhaṃ yojanādadhi . yojanānte śatadvāraṃ vīra vikramatoraṇam bhā° sa° 13 a° .
     tadagaccha kṛṣṇa! śailendraṃ gomantaṃ tu nagottamam tatraiva . jarāsandhena tatra kṛṣṇayuddhakathā tatparvatadāhakathā ca haśivaṃ° 99 a° dṛśyā . mathurāpūrvārdhaṃ himavadgomantacitrakūṭasthāḥ vṛ° sa° 16 a° .

gomanda pu° parvatabhede . krauñcadvīpe mahākrauñco girīratnacayākaraḥ . sampūjyate mahārāja! cāturvarṇyena nityadā . gomandaḥ parvato rājan! sumahān sarvadhātukaḥ . yatra nityaṃ nivasati śrīmān kamalalocanaḥ bhā° bhī° 12 a° .

gomaya puṃna° goḥ purīṣaṃ go + mayaṭ ardharcādi . (govara) 1 goḥ purīṣe tadguṇādigośabde 2681 pṛ° dṛśyam . atyanta jīrṇadehāyā bandhyāyāśca viśeṣataḥ . rogārtāyāḥ prasūtāyā na gorgomayamāharet śabdārthaci° smṛtiḥ . gomayasya śreṣṭhatākāraṇam . śataṃ varṣaṃ sahasrāṇāṃ tapastaptaṃ suduṣkaram . gobhiḥ pūrva visṛṣṭābhirgacchema śreṣṭhatāmiti . asmatpurīṣasnānena janaḥ pūyeta sarvadā . śakṛtā ca pavitrārthaṃ kurvīran deva mānuṣāḥ . tābhyo varaṃ dadau vrahmā tapaso'nte svayaṃ prabhuḥ . evaṃ bhavatviti vibhurlokāṃstārayateti ca . tatra lakṣmyā vāso yathā golakṣmīsaṃvāde avaśyaṃ mānanāṃ kāryā tavāsmābhiryaśasvini! . śakṛnmūtre nivasa tvaṃ puṇyametaddhi naḥ śubhe! . śrīruvāca . diṣṭhyā prasādo yuṣmābhiḥ kṛto me'nugrahātmakaḥ . evaṃ bhavatu bhadraṃ vaḥ pūjitāsmi sukhapradāḥ! iti bhā° śā° dānadharme uktam . gomayaṃ yamunā sākṣāt gomūtraṃ ca sarasvatī kāśīkha° . gomayācca vṛściko jāyate śāstrakārapravādaḥ mugdhāṅganā gomayagomukhāni māghaḥ . śuciṃ deśaṃ viviktaṃ ca gomayenopalepayet manuḥ . 2 tadātmake tri° striyāṃ ṅīpa .

gomayacchatra na° gomaye tadādhārasyāne chatramiva . śilīndhe (chātiyā) . tri° svalpārthe ṅīp svārthe ka . gomayacchatrikāpi tatrārthe strī hārā° .

gomayapriya na° gomayaṃ priyamasya sādhanatvāt . bhūtṛṇe śilīndhre ratnamālā .

gomayotthā strī gomayāduttiṣṭhati ud + sthā--ka ṭāp . (guvariyāpokā) kīṭabhede hemaca° .

gomayodbhava tri° gomayādudbhavati ud + bhū--ac . 1 gomayajāte 2 āragbadhe (soṃdāla) vṛkṣe ca pu° śabdara° .

gomahiṣadā strī kumārānucare mātṛbhede . śṛṇu mātṛgaṇān rājan! kumārānucarānimān ityupakrame payodā gomahiṣadā goviṣāṇī ca gārata! bhā° śa° 47 a° .

gomāṃsa na° 6 ta° . gavāṃ māṃse tadguṇādi gośabde 2681 pṛ° uktaṃ gomāṃsabhakṣaṇe prājāpatyaṃ caret sumantuḥ taccājñānataḥ, jñānatastadbhakṣaṇe cāndrāyaṇaṃ yathāha śātātarpaḥ agamyāgamane caiva madyagomāṃsabhakṣaṇe . śuddhyai cāndrāḥ yaṇaṃ kuryānnadīṃ gatvā samudragām viṣṇunā tu dvijātīnāṃ tatra punarupanayanamuktaṃ yathā viḍvarāha grāsakukkuṭanaragomāṃsabhakṣaṇe sarveṣveva dvijātīnāṃ prayiścittānte bhūyaḥ saṃskāra kuryāt .

gomātṛ strī 6 ta° . gavāṃ mātari surabhau kaśyapapatnībhede . gomātaraḥ suśīlādyāstatra santi śivapriyāḥ kāśīkha° 2 a° .

gomāyu pu° strī gāṃ vikṛtāṃ vācaṃ minoti mā--uṇ . 1 śṛgāle, amaraḥ anu huṅgurute ghanadhvaniṃ nahi gomāyurutāni keśarī kirā° . pāṃśuvarṣe diśāṃ dāhe gomāyuvirute tathā manuḥ . tanmūtrādibhakṣaṇaniṣedhamāha manuḥ viḍavarāhanaroṣṭrāśvagomāyoḥ kapikākayoḥ . prāśya mūtrapurīṣāṇi dvijaścāndrāyaṇaṃ caret . tadrutādiśubhāśubhaphalaṃ vṛ° sa° uktaṃ yathā śvabhiḥ śṛgālāḥ sadṛśāḥ phalena viśeṣa eṣāṃ śiśire madāptiḥ . hūharutāste parataśca ṭāṭā pūrṇaḥ kharo'nye kathitāḥ pradīptāḥ . lomāśikāyāḥ khalu kakkaśabdaḥ pūrṇaḥ svabhāvaprabhavaḥ sa tasyāḥ . ye'nye svarāste prakṛterapetāḥ sarve ca dīptā iti sampradiṣṭāḥ . pūrvodīcyoḥ śibā śastā śāntā sarvatra pūjitā . dhūmitābhimukhī hanti svaradīptā digīśvarān . sarvadikṣvaśubhā dīptā viśeṣeṇāhnyaśobhanā . pure sainye'pasavyā ca kaṣṭā sūryonmukhī śivā . yāhītyagnibhayaṃ śāsti ṭāṭeti mṛtavedikā . dhigdhig duṣkṛtamācaṣṭe sajvālā deśanāśinī . naiva dāruṇatāmeke najvālāyāḥ pracakṣate . arkādyanalavattasyā vaktraṃ lālāsvayāvataḥ . anyapratirutā yāmyā sodbandhamṛtaśaṃsinī . vāruṇyanurutā msava śaṃsate salile mṛtim . akṣobhaḥ śravaṇaṃ ceṣṭaṃ ghanaprāptiḥ priyāgamaḥ . kṣobhapradhānabhedaśca vāhanānāṃ ca sampadām . phalamāsaptamādetadagrāhyaṃ parato rutam . yāmyāyāṃ tadviparyastaṃ phalaṃ ṣaṭapañcamādṛte . yā romāñcaṃ manuṣyāṇāṃ śakṛnmūtraṃ ca vājinām . rāvāt trāsaṃ ca janayetsā śivā na śivapradā . maunaṃ gatā pratirute naradviradavājinām . yā śibā sā śivaṃ sainye pure vā samprayacchati . bhebhe iti śibā bhayaṅkarī bho bho vyāpadamādiśecca sā . mṛtabandha nivedanī phiphī huhu cātmahitā śivā svare . śāntā tvavarṇāt paramaṃ ruvantī ṭāṭāmudīrṇamiti vāśyamānā . ṭe ṭe ca pūrvaṃ parataśca the the tasyāḥ svatuṣṭiprabhavaṃ rutaṃ tat . uccerghoraṃ varṇamuccārya pūrvaṃ paścāt krośat kroṣṭukasyānurūpam . yā sā kṣemaṃ prāha vittasya cāptiṃ saṃyogaṃ vā proṣitena priyeṇa . śvarutādiphalaṃ śvaśabde vakṣyaṃmāṇaṃ tattulyaphalametasyetyatidiṣṭam! 2 gandharvabhede jaṭādharaḥ . bahubhiḥ saha gandharvaiḥ prāgāyata ca tumburuḥ ityupakrame gomāyuḥ sūryavarcāśca somavarcāśca saptamaḥ harivaṃ° 26 a° .

gomāyubhakṣa pu° gomāyuṃ bhakṣayati bhakṣa--aṇ upa° sa° . nīcajātibhede arkaputrasyetyupakrame gomāyubhakṣaśūlika vokkāṇāśvamukhavikalāṅgāḥ vṛ° sa° 16 a° tasya śani bibhāge uktiḥ .

gomin tri° gaurastyasya mini . 1 gosvāmini amaraḥ striyāṃ ṅīp . yadanyagoṣu vṛṣabho vatsānāṃ janayecchatam . gomināmeva te vatsā moghaṃ skanditamārṣabham manuḥ . 2 upāsake 3 śṛgāle pu° medi° . 4 buddhabhikṣuśiṣye pu° trikā° . śālāgabde pare samāse chātryādi° . chātryādayaḥ śālāyām pā° astha udāttatā .

gomīna pu° strī gauriva sthūlo mīnaḥ . gomatsyākhye mīnabhede na dadyāt tiktakamaṭhaṃ paśuśṛṅgiṇameva . gomīnaṃ cakraśakulaṃ vaḍālarāghavaṃ tathā matsyasūktam .

gomukha pu° gormukhamiva mukhamasya . 1 nakre 2 yakṣabhede ca hemaca° . 3 mātaliputre bahuśomātala tvañca tava putraśca gomukhaḥ bhā° ka° 99 a° . 4 bādyabhede 5 kuṭilākāre lepane ca na° medi° vādyabhede puṃstvamapi yathā āḍambarān gomukhāṃśca ḍiṇḍimāṃśca mahāsvaṃnān bhā° śa° 47 a° . mṛdaṅgājharjharābheryaḥ paṇavāṇakagomukhāḥ bhā° dro° 82 a° . paṇavāṇakagomukhāḥ sahasaivāpyabhyahanyanta gītā . lepanañca tadākāreṇa bhittau lekhanam mugdhāṅganāgomayagomukhāni māghaḥ . 6 tadākāre sandhibhede (suraṅga) tantrokte japamālārakṣaṇāya paṭṭavastrādinirbhite svanāmakhyāte 7 padārthe sa° . tasya lakṣaṇaṃ muṇḍabhālāta° uktaṃ yathā . caturtiṃśāṅgulamitaṃ paṭṭavastrādisambhavam . nirmāyāṣṭāṅgulimukhaṃ grīvāyāṃ ṣaḍdaṇāṅgulam . jñeya gomukhayantrañca savatantraṣu gopitam . tanyukhe sthāpayenmālāṃ grīvāmadhyagate kare . prajapedvidhinā guhyaṃ varṇamālādhikaṃ priye! nidhāya gomukhe mālāṃ gopayenmātṛjāravat (gomuḍa) khyāte 8 nadībhede strī gomukhākāratvāt 9 himālayāt bhūmau gaṅgāpatanaguhāyāṃ strī ṅīṣ .

gomūtra na° 6 ta° . (conā) iti khyāte gormūtre gośabde 2681 pṛ° tadguṇādyuktam . śuddhirvijānatā kāryā gomūtreṇodakena vā . gomūtramagnivarṇaṃ vā pibedudakameva vā gomūtreṇa caret snānaṃ dvau māsau niyatendriyaḥ manuḥ .

gomūtrikā strī gormūtrasyeva gatirastyatra ṭhan . citrāla ṅkārabhede tallakṣaṇamalaṅkāraśabde 392 pṛ° dṛśyam . sā ca pādārdhaślokaviparītabhedāccaturvidhā . diṅmātramudāhriyate pra . vṛ . tte . vi . ka . sa . ddvā . naṃ . sā . dha . ne . pya . vi . ṣā . di . bhiḥ . va . vṛ . ṣe . vi . ka . sa . ddā . naṃ . yu . dha . mā . pya . vi . ṣā . ṇi . bhiḥ . māghe 19 sa° 46 śloke tallakṣaṇāntaraṃ mallināthoktaṃ yathā varṇānāmekarūpatvaṃ yadyekāntaramardhayoḥ . gomūtriketi tat prāhurdurṣkaraṃ tadvido viduḥ . ṣoḍaśakoṣṭhadvaye paṅktidvaye dvayaṃ dvayaṃ krameṇa bilikhya ekāntaravinimayena vācane ślokaniṣpattiriti taduddhāraḥ . gomūtraprakāraḥ prakāre sthūlā° kan ṭāpi ata ittvam . gomūtratulye bakrasaralaprāye 3 pracārādau . gomūtrikāpracāreṣu daśaku° gomūtratulyavakrasaralapracāreṣu (tāmbuḍu) khyāte 4 tṛṇabhede strī rājani° .

gomṛga pu° strī gavākṛtirmṛgaḥ! gavaye tasya gavākṛtitvāt tathātvam . aśvastūparo gomṛgaste prājāpatyāḥ yaju° 24 . 1 . striyāṃ jātitvāt ṅīṣ .

gomeda pu° gauriva medyati mida--ac . 1 maṇibhede 2 dvīpabhede tannāmaniruktiryathā gomede gopatirnāma rājābhūdgosavodyataḥ . yājyo'bhūdvahnikalpānāmautathyānāṃ manoḥ kule . sa teṣu hariyajñāya pravṛtteṣu bhṛgūn gurūn . vavre, taṃ gotamaḥ kopādaśapat so'gamat kṣayam . yajñavāṭe'sya tāgāvo dagdhāḥ kopāgninā maneḥ . tanmedasā mahīcchannā gomedaḥ sa tato'bhavaditi yuktikalpataruḥ . 3 plakṣadvīpasthe varṣācalabhede tadvarṣopakrame maryādākārakāsteṣāṃ tathānye varṣaparvatāḥ . saptaiva teṣāṃ nāmānītyabhidhāya gomedaścaiva candraśca nārado dundabhistathā . somakaḥ sumanāḥ śailo vaibhrājaścaiva saptamaḥ viṣṇu pu° . svārthe ka . maṇibhede tasya parīkṣādiyuktikalpatarāvṛktaṃ yathā himālaya vā sindhau vā gomedamaṇisumbhavaḥ . svacchakāntirguruḥ snigdho varṇāḍhyo dīptimānapi . valakṣaḥ piñjaro dhanyo gomeda iti kīrtitaḥ . caturdhā jāti bhedastu gomede'pi prakāśyate . brāhmaṇaḥ śuklavarṇa syāt kṣatriyo rakta ucyate . āpīto vaiśyajātistu śūdrastvānīla ucyate . chāyā caturvidhā śvetā raktā pītā'sitā tathā . guruprabhāḍhyaḥ sitavarṇarūpaḥ snigdho mṛdurvātimahāpurāṇaḥ . svacchastu gomedamaṇirdhṛto'yaṃ karoti lakṣmīṃ dhanadhānyavṛddhim . laghurvirūpo'tikharo'nyamānaḥ snehopalipto malinaḥ kharo'pi . karoti gomedamaṇirvināśaṃ sampattibhoge balavīryarāśeḥ . ye doṣā hīrake jñeyāste gomedamaṇāvapi . parīkṣā vahnitaḥ kāryā śāṇe vā ratnakovidaiḥ .. sphaṭikenaiva kurvanti gomedapratirūpakam . śuddhasya gomedamaṇestu mūlyaṃ suvarṇato dvaiguṇamāhureke . anye tathā vidrumatulya mūlyaṃ tathā pare cāmaratulyamāhuḥ . caturbidhrānāmeṣāntu dhāraṇaṃ parisammatam . saca jalakāluṣyaśodhakaḥ yathāha suśrutaḥ tatra (jale) sapta kāluṣyaprasādhanāni bhavanti tadyathā katakagomedakavisagranthisaibālamūlavastrāṇi muktāmaṇiśceti . svārthe ka . dvīpabhede . śākaṃ tataḥ śālsalamatra kauśaṃ krauñcaṃ ca gomedakapuṣkare ca . dvayordvayorantaramekamekaṃ samudrayordvīpasudāharanti si° śi° .

gomedasannibha pu° gomedena tulyaḥ nityasa° . dugdhapāṣāṇe rājani° .

gomedha pu° medha--badhe ādhāre ghañ 6 ta° . gosavākhye yajñabhede gosavaśabde vivṛtiḥ gavāṃ medhamavāpnoti apsarobhiśca modate bhā° ānu° 109 a° .

go'mbhas na° 6 ta° . gomūtre rājani° .

goyajña pu° gavā kṛto yajñaḥ . 1 gosavayajñe tacchabde vivṛtiḥ . gā uddiśya yajñaḥ . śrīkṛṣṇena gopānāṃ hitārthaṃ vṛndāvane pravartite govardhanagiriyajñasahite gavāṃ mahotsavakārake 2 vyāpārabhede tattathā harivaṃ° 73 a° . śaradyevaṃ suśasyāyāṃ prāptāyāṃ prāvṛṣaḥ kṣaye . nīlacandrārkavarṇaiśca racitaṃ bahubhirdvijaiḥ . phalaiḥ prabālena ghanamindracāpaghanopamam . bhavanākāraviṭapaṃ latāparama maṇḍitam . viśālamūlavitataṃ pavanābhogadhāriṇam . arcayāmāgiriṃ devaṃ gāścaiba saviśeṣataḥ . sāvatasairviṣāṇaiśca barhāpīḍaiśca daṃśirteḥ . ghaṇṭābhiśca pralambābhiḥ puṣpaiḥ śāradikaistathā . śivāya gāvaḥ pūjyantāṃ giriyajñaḥ pravartyatām . pūjyatāṃ tridaśaiḥ śakro girirasmābhirijyatām . goyajñaṃ kārayiṣyāmi balādeva na saṃśayaḥ . evaṃ śrīkṛṣṇenokte gopavākyaṃ yathā yattvayā 'bhihitaṃ vākyaṃ giriyajñaṃ prati prabho . kastallaṅghayituṃ śakto velāmiva mahodadheḥ . sthitaḥ śakramahastāta! śrīmān girimahastvayam . tvatpraṇīto'dya gopānāṃ gavāṃ hetoḥ pravartyatām . bhājanānyupa kalpyantāṃ payasaḥ peśalāni ca . kumbhāśca viniveśyantā mudapāneṣu śobhanāḥ . pūryantāṃ payasā nadyo droṇyaśca vipulāyatāḥ . bhakṣyaṃ bhojyañca peyañca tatsarvamupanīyatām . bhājanāni ca māṃsasya nyasyantāmodanasya ca . trirātrañcaiva sandohaḥ sarbaghoṣasya gṛhyatām . viśasyantāñca paśavo bhojyā ye mahiṣādayaḥ . pravartyatāñca yajño'yaṃ sarvagopasusaṅgulaḥ . ānandajanano ghoṣo mahān muditagokulaḥ . tūryapraṇādaghoṣaiśca vṛṣabhāṇāñca garjitaiḥ . hambhāravaiśca vatsānāṃ gopānāṃ harṣavardhanaḥ . dadhihradaḥ śarāvartaḥ payaḥkulyāsamāvṛtaḥ . māṃsarāśiprakḷptādyaḥ prakāśaudanaparvataḥ . saṃ prāvartata yajñaḥ sa girergobhiḥ samākulaḥ . tuṣṭagopagaṇākīrṇo gopanārīmanoharaḥ . athādhiśṛtaparyante paryāpte yajñasaṃvidhau . yajñaṃ girestithau saumye cakrurgopā dvijaiḥ saha . yajanānte tadannantu tatpayo dadhi cottamam . māṃsañca māyayā kṛṣṇo girirbhūtvā samaśnute . tarpitāścāpi viprāgryāstuṣṭāḥ sampūrṇabhojanāḥ . uttasthuḥ prītamanasaḥ svasti vācya yathāsukham . bhuktvā cāvabhṛthe kṛṣṇaḥ payaḥ pītvā ca kāmataḥ . saṃtṛpto'smīti divyena rūpeṇa prajahāsa vai . taṃ gopāḥ parvatākāraṃ divyasraganulepanam . girimūrdhni sthitaṃ dṛṣṭvā kṛṣṇaṃ jagmuḥ pradhānataḥ . bhagavānapi tenaiva rūpeṇācchāditaḥ prabhuḥ . saha taiḥ praṇato gopairvavandātmānamātmanā . tamūcurvismitā gopā devaṃ girivare sthitam . bhagavaṃstvadvaśe yuktā dāsāḥ kiṃ kurma? kiṅkarāḥ . sa uvāca tato gopān giriprabhavayā girā . adya prabhṛti yājyo'haṃ goṣu yadyasti vo dayā . ahaṃ vaḥ prathamo devaḥ sarvakāmakaraḥ śubhaḥ . sama prabhāvācca gavāmayutānyupabhokṣyatha . śivaśca vo maviṣyāmi madbhaktānāṃ vane vane . raṃsye'haṃ saha yuṣmābhiryathā divi gatastathā . ye ceme prathitā gopā nandagopapurogamāḥ . eṣāṃ prītaḥ prayacchāmi gopānāṃ vipulaṃ dhanam . paryāpnuvantu kṣipraṃ māṃ gāvo vatsasamākulāḥ . evaṃ mama parā prītirbhaviṣyati na saṃśayaḥ 74 a° .

goyāna na° gavā kṛṣṭaṃ yānam . gavākṛṣṭe yāne (śagaḍa) goyānenāgatastuṣṭaḥ pādābhyāṃ śubhaceṣṭitaḥ suśrutaḥ goyāne maithunaniṣedhamāha manuḥ maithunantu samāsevya puṃsi yoṣiti vā dvijaḥ . goyāne'psu divā caiva savāsāḥ snānamācaret .

goyūti strī goryūtau chandasi pā° adhvaparimāṇe vārti° chandodhvaparimāṇabhinne na vāntādeśaḥ . gorgatau .

gorakṣa pu° gāṃ rakṣati sevanāt rakṣa--aṇ upa° sa° (cākuliyā) 1 latābhede 2 nāgaraṅge medi° . 3 ṛṣabhanāmauṣadhau hema° . 3 gopālake tri° . bhāve ghañ . 5 goḥ rakṣaṇe ca . kṛṣigorakṣamāsthāya jīvedvaiśyasya jīvikām manuḥ .

gorakṣaka tri° gāṃ rakṣati rakṣa--ṇvul 6 ta° . (rākhāla) gopālake gorakṣakān bāṇijakān tathā kārukuśīlavān . preṣyān vārdhuṣikāṃścaiva viprān śūdravadācaret manuḥ .

gorakṣakarkaṭī strī karma° . kṣudrakarkaṭyām (rākhālakākuḍa) bhāvapra° .

gorakṣajambū strī gorakṣe gope jambūriva . 1 ghoṇṭāphale 2 modhūme ca jaṭā° .

gorakṣataṇḍulī strī gorakṣaḥ taṇḍulo vījaṃ yasyāḥ . (gorakṣacākuliyā) kṣupabhede ratnamālā .

gorakṣatumbī strī gorakṣī tumbī . kumbhākāratumbvāmrājani0

gorakṣadugdhā strī gorakṣaṃ gopoṣakaṃ dugdhaṃ niryāso'syāḥ . mālavaprasiddhe kṣupabhede gorakṣīkṣupe rājani° .

gorakṣī strī° gāṃ rakṣati rakṣa--ṣaṇ īṣ mugdha° . mālavaprasiddhe kṣupabhede rājani° .

goraṅku pu° strī gavā vācā raṅkuriva . pakṣibhede lagnake medi° .

goraṭa pu° gavi raṭati raṭa--ac . duṣkhadire rājani° tasva goḥ poṣaṇāya raṭanāt tathātvam .

goraṇa na° gura--bhāve lyuṭ . uttolane udyame amaraḥ .

goratha pu° magadhadeśasthe parvatabhede . atītya gaṅgāṃ śoṇañca trayaste prāṅmukhāstadā . kuśacīracchadā jagmurmāgadhaṃ kṣetramacyutāḥ . te śaśvadgodhanākīrṇamambumantaṃ śubhadrumam . gorathaṃ girimāsādya dadṛśurmāgadhaṃ (jarāsandhapuram) puram . bhā° sa° 19 a° .

gorasa pu° 6 ta° . 1 gordugdhe 2 dadhni 3 takre ca hema° . ādyānāṃ māṃsaparamaṃ madhyānāṃ gorasottaram . tailottaraṃ daridrāṇāṃ bhojanaṃ bharatarṣabha! bhā° u° 33 a° . śālāḥ śālīkṣugorasaiḥ bhā° āśva° 85 a° . gorasānupabhuñjāna upabhogāṃśca bhārata! . bhā° va° 239 a° . annaṃ praryuṣitaṃ bhojyaṃ snehāktaṃ cirasaṃsthitam . asnehā api godhūmayavagorasavikriyāḥ yājña° asnehasya cirasthitasya tadvikārasya bhojyatāmāha . haridrā goraso dhānyaṃ punaḥ pākena śudhyati smṛtiḥ . 4 vākyarase ca koraso gorasaṃ vinā udbhaṭaḥ .

gorasaja na° gorasāt dadhno jāyate jana--ḍa 5 ta° . takre rājani° .

gorāja pu° 6 ta° ṭac samā° . śreṣṭhavṛṣe śabdara° .

gorāṭikā goriva raṭati raṭa + ṇvul . śārikāpakṣiṇi rājani° . ac gaurā° ṅīṣ . gorāṭītyapi tatraiva hemaca° .

gorikā strī gorāṭikā pṛṣo° . śārikākhage rājani° .

goruta na° 6 ta° 1 gavāṃ śabde tadrutaśubhāśubhaphalaṃ gaveṅgitaśabde 25 67 pṛ° uktam . gorutaṃ tacchabdaḥ śrutigocaratvena astyasya ac . goravaśravaṇayogye 2 krośadvayātmake deśe hemaca° .

gorūpa na° 6 ta° . 1 goḥ rūpe jugopa gorūpadharāmivorvīm raghuḥ . goḥ rūpamiva rūpamasya . 3 mahādeve pu° . gārūpaśca mahādevo hastyaśvoṣṭrakharākṛtiḥ bhā° ānu° 14 a° .

goroca na° gavā kiraṇena rocate roca--ac . haritāle rājani° .

gorocanā strī gobhyo jātā rocanā haridrā . svanāmakhyāte gandhadravye bhāvapra° . gorocanā himā tiktā vaśyā maṅgalakāntidā . viṣā'lakṣmograhonmādagarbhasrāvakṣatāsrahṛt bhāvapra° . gorocanāpatravibhaktaramyāḥ gorocanākṣepanitānta gaure kumā° . sā ca yantralekhanadavyaṃ gorocanālaktakakuṅkumena tantrasārokteḥ .

gorda na° gura . abdāditvāt ni° . mastiṣke mastakasthe ghṛte amaraḥ .

gola pu° guḍa--ac ḍasya laḥ . 1 sarvavartule 2 madanavṛkṣe ratnamā° . 3 jārāt jāte vidhavāyāḥ sute dharaṇī . 4 vole jaṭādharaḥ . golaḥ viṣatayā'styasya ac . khagolabhūgolajñāpake bhāskarīye golādhyāyākhye 5 granthe ca . taṃ tāṃ ca praṇipatya golamamalaṃ yālāvabodhaṃ bruve . madhyādyaṃ dyusadāṃ yadatra gaṇitaṃ tasyopapattiṃ vinā prauṭiṃ prauḍhasabhāsu naiti gaṇako niḥsaṃśayo na svayam . bhojyaṃ yathā sarvarasaṃ vinājyaṃ rājyaṃ yathā rājavivarjitaṃ ca . sabhā na bhātīva muvaktṛhīnā golānabhijño gaṇakastathātra . golaḥ smṛtaḥ kṣetraviśeṣa eṣa prājñairataḥ syādgaṇitena gamyaḥ si° śi° ukte 6 kṣetrabhede 7 maṇḍale na° medi° 8 jyotiṣoktegrahayogabhede pu° . grahāṇāmekasmin yadi bhavati ṣaṇṇāṃ nivasatistadā goloyoga, pralayapadamindro'pi labhate . bhavelloko rakṣaḥ, pariharatiṃ putrañca jananī nṛpāṇāṃ nāśaḥ syāt jvalati vasudhā śuṣyati nadī praśnakaumudī sapta grahā yadaikasthā golayogastadā bhavet . durbhikṣyaṃ rāṣṭrapīḍā ca tasmin kāle nṛpakṣayaḥ mayūracitrakam . ekādigṛhopetairuktān yogān vihāyasaṃkhyākhyān . golayukaśūlakedāra pāśadāmākhyavīṇāḥ syuḥ . duḥkhitadaridraghātukakṛṣikara duḥśīla paśupanipuṇānām . janma krameṇa duḥkhinaḥ parabhāgyaiḥ sarva evaite dīpikā .

golaka pu° guḍa--ṇvul ḍasya laḥ . 1 maṇike aliñjare (jālā) 2 guḍe ca hemaca° . 3 gandharase ratnamālā 3 kalāye (maṭara) khyāte śabdaca° tasya golākṛtitvāt tathātvam . gola + svārthe ka . 4 golaśabdārthe 5 piṇḍe ca tejasāṃ golakaḥ sūryaḥ graharkṣāṇyambugolakāḥ . prabhāvantohi dṛśyante sūryaraśmipradopitāḥ sū° si° . 6 goloke na° yadrūpaṃ golakaṃ dhāma tadrūpaṃ nāsti māmake tantrasā° . jārajagolakasya saṃskārārhatā kuṇḍaśabde 2087 pṛ° uktā . 7 indriyādhiṣṭhānabhede na° . cakṣurgolakam .

golakṣaṇa na° 6 ta° . goḥ śubhāśubhasūcake cihnabhede vṛ° sa° tallakṣaṇādyuktaṃ yathā parāśaraḥ prāha vṛhadrathāya golakṣaṇaṃ yat kriyate tato'yam . mayā samāsaḥ śubhalakṣaṇāstā sarvāstathāpyāgamato 'bhidhāsye . sāsrābilarūkṣākṣyo mūṣaka nayanāśca na śubhadā gāvaḥ . pracalaccipiṭaviṣāṇāḥ karaṭāḥ kharasadṛśavarṇāḥ . daśasaptacaturdantyaḥ pralamba muṇḍānanā vinatapṛṣṭhāḥ . hrasvasthūlagrīvā yavamadhyā dāritakhurāśca . śyāvātidīrghajihvāgulpheratitanubhirativṛhadbhirvā . atikakudāḥ kṛśadehā neṣṭā hīnādhikāṅgyaśca . vṛṣabho'pyevaṃ sthulātilambavṛṣaṇaḥ sirātatakroḍaḥ . sthūlasirācitagaṇḍastristhānaṃ mehate yaśca . mārjārākṣaḥ kapilaḥ karaṭo vā na śubhado dvijasyeṣṭaḥ . kṛṣṇoṣṭhatālujihvaḥ śvasano yūthasya ghātakaraḥ . sthūlaśakṛṣmaṇiśṛṅgaḥ sitodaraḥ kṛṣṇasāravarṇaśca . gṛhajāto'pi tyājyo yūthavināśāvaho vṛṣabhaḥ . śyāmakapuṣpacitāṅgo bhasmāruṇasannibho viḍālyakṣaḥ . viprāṇāmapi na śubhaṃ karoti vṛṣabhaḥ parigṛhītaḥ . ye coddharanti pādān paṅkādiva yojitāḥ kṛśagrīvāḥ . kātaranayanā hīnāśca pṛṣṭhataste na bhārasahāḥ . mṛdusaṃhatatāsvoṣṭhāstanusphijastāmratālujihvāśca . tanuhrasvīñcaśravaṇāḥ sukukṣayaḥ spaṣṭajaṅghāśca . ātāmra saṃhatakhurā vyūḍhoraskā vṛhatkakudayuktāḥ . snigdha ślakṣṇatanutvagromāṇastāmratanuśṛṅgāḥ . tanubhūspṛgbāladhayo raktāntavilocanā mahocchāsāḥ . siṃhaskandhāstanvalpa kambalāḥ pūjitāḥ sugatāḥ . vāmāvartairvāme dakṣiṇapārśve ca dakṣiṇāvartaiḥ . śubhadā bhavantyanaḍuho jaṅghābhiścaiṇakanibhābhiḥ . vaidūryamallikābudbudekṣaṇāḥ sthūlanetravarmāṇaḥ . pārṣṇibhirasphuṭitābhiḥ śastāḥ sarve'pi bhāravahāḥ . ghrāṇoddeśe śavalo mārjāramukhaḥ sitaśca dakṣiṇataḥ . kamalotpalatākṣābhaḥ subāladhirvājitulya javaḥ . lambairvṛṣaṇairmeṣodaraśca saṅkṣiptavaṅkṣaṇakroḍaḥ . jñeyo bhārādhvasaho jave'śvatulyaśca śastaphalaḥ . sitavarṇaḥ piṅgākṣastāmraviṣāṇekṣaṇo mahāvaktraḥ . haṃsonāma śumaphalo yūthasya vivardhanaḥ proktaḥ . bhūspṛgbāladhirātāmravaṅkṣaṇo raktadṛk kakudmī ca . kalmāṣaśca svāminamacirāt kurute patiṃ lakṣmyāḥ . yo vā sitaikacaraṇo yatheṣṭavarṇaśca so'pi śastaphalaḥ . miśraphalo'pi grāhyo yadi naikāntapraśasto'sti 61 a° .

golattikā strī gavi bhūmau lattikeva . vanacarapaśustrībhade rohit kaṇḍaṇācī golattikā te'psarasām yaju° 24 . 37 . rohit ṛṣyaḥ, kuṇḍṛṇācī, vanattarī golatti kāpi vedadī° .

golanda pu° ṛṣibhede tasyāpatyaṃ gargā° yañ . gaulanda tadapatye pu° strī .

golayantra na° si° śi° ukte yantrabhede . apavṛttagaravicihna kṣitije dhṛtvā kujena saṃsakte . nāḍovṛtte vinduṃ kṛtvā dhṛtvātha jalasamaṃ kṣitijam . ravicihnasya cchāyā patati kumadhye yathā tathā vidhate . uḍugole kujavindvormadhye nāḍyo dyujātāḥ syuḥ . yathoktavidhinā khagolāntarbhagolaṃ vaddhvā tatra krāntivṛtte meṣāderārabhya ravibhuktaṃ rāśibhāgādyaṃ dattvā tadagre taccihnaṃ tadapavṛttaga--ravicihna mucyate . bhagolaṃ cālayitvāravicihnaṃ kṣitije dhāryam . tathā dhṛte sati kṣitijaṃ prācyāṃ viṣuvanmaṇḍale yatra lagnaṃ tatra khaṭikayā vinduḥ kāryaḥ . tataḥ kṣitijavṛttaṃ jalasamaṃ yathā bhavati tathā golayantraṃ sthiraṃ kṛtvā bhagolastathā cālyo yathā ravicihnasya cchāyā bhūgarbhe patati . tathā kṛte sati viṣuvadvṛtte kṣitijavindvormadhye yāvatyo ghaṭikā stāvatyastasmin kāle dinagatā jñeyāḥ . apavṛtte meṣāderārabhya prāk kṣitijaparyantaṃ yadrāśibhāgādyaṃ tallagnaṃ jñeyam pramitākṣarā .

golavaṇa na° gave deyaṃ parimitaṃ lavaṇam . yābadgave lavaṇaṃ dīyate tāvanmite lavaṇe . gādhalavaṇayoḥ pā° pramāṇe gamye etayoḥ parataḥ pūrvaṃ tatpuruṣe prakṛtisvaratā .

golā strī gāṃ bahubhūmim ādhāratvena lāti lā--ka . 1 godāvarīnadyām . gāṃ vācaṃ lāti . 2 sakhyā, 3 kunaṭyām . gāṃ dīptiṃ jala bā lāti . 4 patrāñjane, 5 saṇike, 6 maṇḍale, 7 vālakrīḍanake 8 durgāyāñca medi° .

golākṣa pu° ṛṣibhede tasya gotrāpatyam aśvā° phañ . gaulākṣāyaṇa tadgotrāpatye pu° strī .

golāṅgūla pu° strī gorlāṅgūlamiva lāṅgūlamasya . 1 vānarabhede trikā° saca kaśyapapatnyāḥ krodhāyāḥ kanyāyāṃharināmnyāṃ jātaḥ yathāha bhā° ā° 66 a° nava krodhavaśā nārīḥ prajajñe krodhasambhavā . mṛgī ca mṛgamandā ca harī bhadrajano api ityupakrame haryāśca harayo'patyaṃ vānarāśca tarasvinaḥ . golāṅgulāṃśca bhadraṃ te haryāḥ ṣutrān pracakṣate . 2 kṛṣṇavānare rājani° . tallakṣaṇañcaṃ kāśī kha° 3 a° . golāṅgūlā raktamukhā nīlāṅgā yūthanāyakāḥ .

golādhyāya pu° golasvarūṃpādipratipādake bhāskarīye granthabhede .

golāsa pu° gāṃ bhūmiṃ lāsayati prakāśayati lasa--ṇic aṇ upa° sa° . śilīndhre hārā° .

goliha pu° gobhirlihyate liha--ghañarthe ka . 1 chatrikāyāṃ 2 ghaṇṭāpāṭalau (ghaṇṭāpāruli) ca jaṭā° .

golīḍha pu° gobhirlihyate liha--kta . ghaṇṭāpāṭalau (ghaṇṭāpāruli) amaraḥ .

goloka pu° vaikuṇṭhordhasthe sthānabhede tatsthānamānādi vrahmavai° pu° uktaṃ yathā nirādhāraśca vaikuṇṭho brahmāṇḍānāṃ parovaraḥ . tatparaścāpi golokaḥ pañcāśatkoṭiyojanāt . ūrdhe nirāśrayaścāpi ratnasāravinirmitaḥ . saptadvāraḥ saptasāraḥ parikhāsaptasaṃyutaḥ . lakṣaprākārayuktaśca nadyā virajayā yutaḥ . veṣṭito ratnaśailena śataśṛṅgeṇa cāruṇā . yojanāyutamānañca yasyaikaṃ śṛṅgamujjvalam . śatakoṭiyojanaśca śailaucchrita eva ca . dairghyaṃ tasya śataguṇaṃ prasthe ca lakṣayojanam . yojanāyuta vistīrṇastatraiva rāsamaṇḍalaḥ . amūlyaratnanirmāṇo vartulaścandravimbavat . pārijātavanenaiva puṣpitena ca veṣṭitaḥ . kalpavṛkṣasahasreṇa puṣpodyānaśatena ca . nānāvidhaiḥ puṣpavṛkṣaiḥ puṣpitena ca cāruṇā . trikoṭi ratnābharaṇairgopīlakṣaiśca rakṣitaḥ . ratnapradīpayuktaśca ratnatalpasamanvitaḥ . nānābhogasamāyukto madhuvāpīśatairvṛtaḥ . pīyūṣavāpīyuktaśca kāmabhogasamanvitaḥ . golokagṛhasaṃkhyānaṃ varṇanaṃ vā viśāradaḥ . na kopi veda vidvān vā vedavidvān vrajeśvara! .

golomikā strī goḥ lomeva lomāsya ṅīp tataḥ svārthe ke aṇo hrasvaḥ . (pāthurī) (godhūmā) iti ca khyātāyāṃ 1 prastariṇyām . 2 kroṣṭukapucchāyāñca . rājani° .

golomī strī gorlomeva loma lomasadṛśaṃ dalādikamasyā ṅīp . 1 śvetadūrvāyām . golomeva jātā aṇ ṅīp . 2 bacāyām . gavā vācā lomayati anukūlayati loman + nāmadhātu--ac gaurā° ṅīṣ . 3 veśyāyāṃ hemaca° . 3 golomikāvṛkṣe rājani° .

govatasa pu° 6 ta° . gavāṃ vatse tannāmadvādaśīvratam vrata śabde dṛśyam .

govatsādin pu° govatsamatti ada--ṇini6 ta° . vṛke (nekaḍevāva) rājani° .

govandanī strī gavi bhūmau vandyate vanda--karmaṇi lyuṭ ṅīp . 1 priyaṅgau, amaraḥ 2 pītadaṇḍotpale ratnamālā .

govara na° goṣu vriyate vṛ--bā° a . goṣṭhāntargokhurakṣuṇṇaśuṣkacūrṇitagomayam . govaraṃ tatsamākhyātaṃ variṣṭhaṃ rasasādhane bhāvapra° ukte śuṣkagomayacūrṇe(geṭā)

govardhana na° vṛdha--ṇic bhāve lyuṭ 6 ta° . 1 gavāṃ vardhane . karaṇe lyuṭ . 2 giriyajñabhede tatprakāro goyajñaśabde dṛśyaḥ vṛdhi--ṇic--kartari lyu 6 ta° . 3 vṛndāvanasthe parvatabhede pu° tasya pūjākālo haribhaktivilāse 16 vi° ukte yathā prātargovardhanaṃ pūjya dyūtañcaiva samācaret . bhūṣaṇīyāstathā gāvaḥ pūjyāśca dohavāhanāḥ . śrī° kṛṣṇadāsavaryo'yaṃ śrīgovardhanabhūdharaḥ . śuklapratipadi prātaḥ kārtike'rcyo'tra vaiṣṇavaiḥ . prātargovardhanaṃ pūjya rātrau jāgaraṇaṃ caret iti kvacit pāṭhaḥ . tasmāttadidaṃ karma govardhanaprādhānyena gopradhānyena ca khyātamapyekameva jñeyam . tatra dinanirṇayamāha devalaḥ pratipaddarśasaṃyoge krīḍanaistu gavāṃ matam . paraviddhāntu yaḥ kuryāt puttradāradhanakṣayaḥ . nirṇayāmṛtadhṛtaṃ purāṇāntaravacanam yā kuhūḥ pratipanmiśrā tatra gāḥ pūjayennṛpa! . pūjāmātreṇa vardhante prajā gāvo mahīpate! . tataḥ prātargovardhanaṃ pūjyeti pūrvāhṇatātparyake dvitīyāsargaṃstu sarvathā niṣiddhaḥ tadyathā nandāyāṃ darśane rakṣābalidānadaśāsu ca . bhadrāyāṃ gokulakrīḍā deśanāśāya jāyate . purāṇasamuccaye tu sambhāvitacandrodayo dvitīyāsaṃyoga eva niṣidhyate gavāṃ krīḍā dine yatra rātrau dṛśyeta candramāḥ . somorājā paśūn hanti surabhī pūjakāṃstathā . tadudayasambhāvanañca nirṇayāmṛte nirṇītaṃ yathā pratipadyāparāhṇikatrimūhūrtavyāpinyāṃ dvitīyāyāṃ candradarśanaṃ sambhāvyate taduktamagnyādhānaviṣaye vṛddhaśātātapena dvitīyā trimuhūrtā cet pratipadyāparāhṇikī . agnyādhānañcaturdaśyāṃ parataḥ somadarśanāditi . aparāhṇaśca pañcadhā vibhaktasyāhnaścaturthobhāgaḥ tataśca yatra pratipadi parāhṇatrimūhūrtavyāpinī dvitīyā tatra candradarśanasambhāvanamiti . anyadā tūttaraiva pratipattatra gṛhītā tathaivoktaṃ purāṇasamuccaye vardhamānatithau nandā yadā sārdhatriyāmikā . dvitīyā vṛddhigāmitvāduttarā tatra cocyate . kiñca . yadā pūrṇapratipat paratra niṣkrāmati tadāpyuttaraiva kāryā yathoktaṃ bhaviṣyottare yathā dvādaśabhirmāsairmāso vṛddho malimlucaḥ . tathaivāhorātravṛddhyā tithiḥ prokto malimlucaḥ . yathā malimlucaḥ pūrvastyājyogrāhya stathā paraḥ . tyājyā tithistathā pūrvā grāhyā caiva tathottareti nirṇayāmṛtamatam kintu vañjulīnyāyena pūrvaiva mantuṃ śakyate . tadvadatrāpi devalādivacanaprāmāṇyamastīti . atha govardhanapūjāvidhiḥ . tatraiva pādme mathurāyāstathānyatra kṛtvā govardhanaṃ girim . gomayena mahāsthūlaṃ tatra pūjyo giriryathā . mathurāyāṃ tathā sākṣāt kṛtvā caiva pradakṣiṇam . vaiṣṇavaṃ dhāma saṃprāpya modate harisannidhau . pūjāmantraḥ . govardhana! dharādhāra! gokulatrāṇakāraka! . viṣṇuvāhukṛtocchrāyo gavāṃ koṭi prado bhava gopūjāmantraḥ skānde tatraiva lakṣmīryā lokapālānāṃ dhenurūpeṇa saṃsthitā . ghṛtaṃ vahati yajñārtha yamapāśaṃ vyapohatu . agrataḥ santu me gāvo gāvo me santu pṛṣṭhataḥ . gāvo me pārśvataḥ santu gavāṃ madhye vasāmyaham . atha tatra gokrīḍā tatraiva krodhāpayeddhāvayecca gomahiṣyādikaṃ tataḥ . vṛṣān karṣāpayedgopairuktipratyuktivādanāt . pādme ca tatraiva mahiṣādestathā bhūṣā krīḍanaṃ vāraṇantathā . tanmāhātmyañca tatraiva evaṃ govardhano gāśca pūjanīyā vidhānataḥ . govardhanamakhoramyaḥ kṛṣṇasantoṣakārakeḥ . govardhanasyākṛtiranvakāri māghaḥ .

govardhanadhara pu° govardhanaṃ vṛndāvanasthaparvatabhedaṃ dharati dhara--ac 6 ta° . śrīkṛṣṇe nandanandane tasya taddhāraṇakathā hari° 75 a° yathā gavāṃ tat kadanaṃ dṛṣṭvā durdināgamajaṃ mahat . gopāṃścā sannanidhanān kṛṣṇaḥ kopaṃ samādadhe . sa cintayitvā saṃrabdho dṛṣṭopāyo mayeti ca . ātmānamātmanā vākyamida mūce priyaṃvadaḥ . athāhamimamutpāḍhya sakānanavanaṃ girim . kalpayeyaṃ gavāṃ sthānaṃ varṣatrāṇāya durdharam . ayaṃ dhṛto mayā śailaḥ pṛthvīgṛhamivāparam . trāsyante savrajā gāvo madvaśyañca bhaviṣyati . evaṃ sañcitayitvā tu kṛṣṇaḥ satyaparākramaḥ . bāhorbalaṃ darśayiṣyan samīpe taṃ mahīdharam . dorbhyāmutpāṭayāmāsa kṛṣṇo giririvāparaḥ . sa dhṛtaḥ saṅgato medhairgiriḥ savyena pāṇinā . gṛhabhāvaṅgatastatra gṛhākāreṇa varṣmaṇā . dhṛtaṃ govardhanaṃ dṛṣṭvā paritrātañca gokulam . kṛṣṇasya darśanaṃ śakro rocayāmāsa vismitaḥ hari° 76 a° .

govardhanadhārin pu° govardhanaṃ nagaṃ dhārayati dhāri--ṇini . nandanandane śrīkṛṣṇe .

govaśā strī vaśā bandhyā gauḥ jātyā samāse parani° . bandhyāyāṃ gavi .

govāṭa na° 6 ta° . gośālāyāṃ goṣṭhe sārgaladvāragovāṭaṃ madhye gosthānasaṅkulam hariva° 61 . govāṭeṣu ca ye vṛkṣāḥ parivṛttārgaleṣu ca . sarbe goṣṭhāgniṣu gatāḥ kṣayamakṣayavarcasaḥ hariba° 65 a° .

govāsa pu° basa ādhāre ghañ . 6 ta° . gavāṃ vāsasthāne goṣṭhe niveśanamathā jagmurjarāsandhyasya dhīmataḥ . govāsamiva vīkṣantaḥ siṃhā haimavatā yathā bhā° sa° 20 a° .

govāsadāsana pu° prācye deśabhede tatra bhavaḥ eṅ prācāṃ deśe pā° eṅādervṛddhasaṃjñatvāt cha . govāsadāsanīya tatra mave tri° tadrāje pu° govāsadāsanīyānāṃ vaśātīnāñca bhārata! . prācyānāṃ vāṭadhānānāṃ bhojānāñcābhimāninām bhā° va° 23 a° .

govāsana pu° gāṃ vāsayati vasa--ṇic--lyu 6 ta° . gavāṃ vāsayitari brāhmaṇabhede . govāsanā brāhmaṇāśca dāsanīyāśca sarvataḥ . prītyarthaṃ te mahārāja . dharmarājño mahātmanaḥ bhā° sa° 51 a° .

govikarta pu° gāṃ vikṛntati vi + kṛta--aṇ upa° sa° . 1 goghātake 2 karṣake hālike ca . raudroyajamānasyākṣāvāpagovikartagṛhebhyo gavedhukām kātyā° śrau° 15 . 3 . 12 . aprahatāṃ gāṃ bhūmiṃ vikṛntati govikartaḥ karṣukaḥ gohiṃsako vyādho vā . akṣāvāpasya gṛhebhyo govikartasya ca gavedhukāṃ sambhṛtya śata° brā° 5 . 3 . 1 . 10 . govikartaḥ mṛgayāsahāyabhūto gohiṃsako vyādhaḥ bhā° .

govikartṛ pu° tri° gāṃ vikṛntati vi + kṛta--tṛc 6 ta° . pākādyarthaṃ goghātake . ārāliko govikartā sūpakartā niyodhakaḥ . āsaṃ yuṃdhiṣṭhirasyāham bhā° vi° 2 a° . niyodhakaḥ bāhuyuddhakārī .

govitata pu° gāvo vitatā atra . gobhūyiṣṭhe aśvamedhayajñe yājayāmāsa taṃ kaṇvo vidhivadbhūridakṣiṇam . śrīmān govitataṃ nāma vājimedhamavāpa saḥ bhā° ā° 74 a° . govinato'pyatra . govinatena śatānīkaḥ śata° brā° 13 . 5 . 41 . 9 . ādāya sahvā daśamāsyamaśvaṃ śatānīko govinatena śata° brā° 13 . 5 . 4 . 2 . govinato nāma vakṣyamāṇastomaviśeṣo'śvamedhaḥ bhā° . tatstomabhedāḥ . caturviṃśā pavamānāḥ, trivṛdabhyāvartaṃ catuścatvāriṃśāḥ pavamānā ekaviṃśānyājyāni triṇavānyukthānthekaviṃśāni pṛṣṭhāni ṣaṭtriṃśāḥ pavamānāstrayastriṃśamabhyāvartamagniṣṭomasāmādekaviṃśānyukthānyekaviṃśaḥ ṣoḍaśī pañcadaśī rātristrivṛtsandhiḥ tā° vrā° uktāḥ .

govidāṃpati pu° gāṃ vedavāṇīṃ vidanti govidaḥ vedajñāsteṣāṃ patiḥ aluksa° . parameśvare aniruddhaḥ surānando govindo govidāṃpatiḥ viṣṇusa° .

[Page 2722a]
govinda pu° gāṃ vedamayīṃ vāṇīṃ gāṃ bhuvaṃ dhenuṃ svargaṃ vā vindati gavādiṣu saṃjñāyām pā° śa, 6 ta° . viṣṇau varāharūpeṇa bhuva aiśvaryaprāpteḥ indreṇa svargasya nivedanāt matsyarūpeṇa vedasyoddhāraṇāt gobhirvedāntavākyaiḥ vidyate iti vā tasya tathātvam gobhireva yato vedyo govindaḥ samudāhṛtaḥ viṣṇu sahasra° bhāṣyadhṛtavākyam naṣṭāṃ tu dharaṇīṃ pūrvamavindat yat guhāgatām . govinda iti tenāhaṃ vedairvāgbhirabhiṣṭutaḥ bhā° śā° 344 a° . gaureṣā bhavato vāṇī tāñca vedayate bhavān . govindastu tatodevamunibhiḥ kathyate bhavān . tadbhāṣyadhṛtahariva° vākyam . ahaṃ kilendro devānāṃ tvaṃ gavāmindratāṃ gataḥ . govinda iti lokāstvāṃ stoṣyanti bhubi śāśvatam hariva° 76 a° . gobhiśca govindasyābhiṣekakathā hariva° 76 a° yathā tataḥ śakrastu tān gṛhya ghaṭān divyapayodharān . abhiṣekeṇa govindaṃ yojayāmāsa yogabit . dṛṣṭvābhiṣecyamānaṃ ca gāvastam saha yūthapaiḥ . stanaiḥ prasnavasaṃyuktaiḥ siṣicuḥ kṛṣṇamavyayam . abhiṣiktaṃ tu taṃ gobhiḥ śakro govindamavyayam iti ca.

govindadvādaśī strī govindapriyā dvādaśī . phālguna śukladvādaśyām tatsvarūpavidhānādi brahma pu° yathā phālgunāmalapakṣe tu puṣyarkṣe dvādaśī yadi . govinda dvādaśī nāma mahāpātakanāśinī . tasyāmupoṣya vidhivannaraḥ saṃkṣīṇakalmaṣaḥ . prāpnotyanuttamāṃ siddhiṃ punarāvṛttidurlabhāmiti . āmardakī dvādaśīti loke khyāteyameva hi . yatra āmardakīpūjā vratamasyāṃ viśeṣataḥ . taduktaṃ vrāhme pāpanāśinīmāhātmya prasaṅge phālgune tu viśeṣeṇa viśeṣaḥ kathito nṛpa! āmardakyāvrataṃ puṇyaṃ viṣṇulokapradaṃ nṛṇām . prabhāsa khaṇḍe ca devīmaheśa saṃvāde phālgunasya site pakṣe ekādaśyāmupoṣitaḥ . snātvā nadyāṃ taḍāge vā vāpyāṃ kūpe gṛhe'pi vā . gatvā girau vane vāpi yatra sā prāpyate śivā . kṣīrode mathyamāne tu yadā vṛkṣaḥ samutthitaḥ . āmardāccaiva daityānāṃ tena sā''mardakī smṛtā . śivā lakṣmīḥ smṛto vṛkṣaḥ sevyate surasattamaiḥ . devairvrahmādibhiḥ sarvairvṛkṣo'sau vaiṣṇavaḥ smṛtaḥ . taṃtra gatvā hariḥ pūjyo vṛkṣamūle'tha vā śivā . pūjyā puṣpaiḥ śubhairātrau kāryaṃ jāgaraṇaṃ hareḥ . karakaṃ jalapūrṇantu kartavya pātrasaṃyutam . haviṣyānnantu kartavyaṃ dīpaḥ kāryo vidhānataḥ . evaṃ jāgaraṇaṃ kāryaṃ kathāśravaṇa tatparaiḥ . mucyante dehinaḥ pāpaiḥ kalijaiḥ kāyasambhavaiḥ . dehānte ca narāḥ sarve pūjyante harimandire .

goviṣ strī 6 ta° . gomaye amaraḥ .

goviṣāṇa na° 6 ta° . goḥ śṛṅge (sig) anarthaka manāyuṣyaṃ goviṣāṇasya bhakṣaṇam . dantāśca parimṛjyante rasaśca na ca labhyate bhā° śā° 140 a° . naipālaṃ vā goviṣāṇodbhavaṃ vā suśrutaḥ . goviṣāṇaṃ sādhanatayā'styasya ṭhan . goviṣāṇika goviṣāṇanirmite vādyabhede pu° . paṭahān jharjharāṃścaiva krakacān goviṣāṇikān bhā° śalya° 47 a° .

goviṣṭhā strī 6 ta° . gomaye rājani° .

govīthi strī gaganasthe nakṣatrabhedatrayarūpe mārgabhede . nāgagajairāvatavṛṣabhagojaradgavamṛgājadahanākhyāḥ . aśvinyādyāḥ kaiścittribhāḥ kramādvīthayaḥ kathitāḥ . paitāmahāt tribhāstisro govīthyāmaśvinyaḥ pauṣṇaṃ dve cāpi bhadrapade vṛ° sa° 9 a° .

govīrya na° 6 ta° . gavāṃ vīrye bhṛtāvaniścitāyāṃ tu daśamaṃ bhāgamāpnuyuḥ . lābhagovīryaśasyānāṃ baṇig gopakṛṣīvalāḥ nārada sa° .

govṛnda na° 6 ta° . gosamūhe halā° .

govṛndāraka na° gaurvṛndārakamiva upamitasamāse vyādhrāde rākṛtigaṇatvena siddhe'pi vṛndārakanāgakuñjaraiḥ pūjyamānam pā° sāmānyaprayoge'pi asya samāsārthaṃ punargrahaṇabhiti si° kau° . śreṣṭhe gavi .

govṛṣa pu° gavi varṣati retaḥ vṛṣa--ka . śreṣṭhe vṛṣe . maṇiḥ sūtra iva proto nasyota iva govṛṣaḥ bhā° va° 30 a° . govṛṣaṃ vatsakaṃ vāpi yathecchaṃ vinivedayet ā° ta° bhaviṣyapu° . govṛṣaṃ śreṣṭhavṛṣam ratnākaraḥ . bhagavān govṛṣadhvajaḥ bhā° anu084 a° . grāmyāṇāṃ govṛṣaścāsi bhavāṃ llokaprapūjitaḥ bhā° ānu° 14 a° . mṛgāṇāmatha śārdūlaṃ govṛṣantu gavāmapi harivaṃśe° 4 a° . gauśca vṛṣaśca tau sādṛśyenāstyatra ac . sāmānyaviśeṣadyotake govalīvardanyāye, govalīvardanyāyo'pyatra

govyāghra na° gauśca vyāghraśca sadāvirodhitvāt samāhā° dva° . govyāghrasamāhāre .

govyādhina pu° gotrapravartake ṛṣibhede pravarādhyāye mūlaṃ dṛśyam

govraja pu° 6 ta° . 1 gosamūhe . gābotrajantyatra vraja--ādhāre ka . 2 gogatisthāne 3 goṣṭhe ca pu° na mūtraṃ pathi kurvīta na bhasmani na govraje nādhīyīta smaśānānte grāmānte govraje'pi vā . kṛtavāprano nivased grāmānte govraje'pi vā manuḥ .

govrata na° gohatyānimittaṃ goṣu vratam . 1 gohatyānimitte goṣu vratabhede tacca vrataṃ viṣṇunoktaṃ yathā . māsamekaṃ kṛtavāpano gavānugamanaṃ kuryāt āsīnāsvāsīta sthitāsu sthitaḥ syāt avasannāñcoddharet bhayebhyaśca rakṣet tāsāṃ śītāditrāṇamakṛtvā nātmanaḥ kuryāt gomūtreṇa snāyāt gaurasaiśca varteta etad govrataṃ gobadhe kuryāt parāśarastu sāpavādaṃ tatra viśeṣamāha gavāṃ saṃrakṣaṇārthāya na duṣyedrodhabandhayoḥ . tadbadhantu na taṃ vidyāt kāmākāmakṛtantathā . aṅguṣṭhamātrasthūlovā bāhumātraḥ pramāṇataḥ . ārdrastu sapalāśaśca daṇḍaityabhidhīyate . daṇḍādūrdhvaṃ yadanyena praharedvā nipātayet . prāyaścittaṃ caret proktaṃ dviguṇaṃ gobratañcaret . rodhabandhanayoktrāṇi dhātanañca caturvidham . ekapādañcaredrodhe dvipādaṃ bandhane caret . yoktreṣu pādahīnaṃ syāccaret sarvaṃ nipātane . gocāre ca gṛhe vāpi durgeṣvapi sameṣvapi . nadīṣvapi samudreṣu khāte'pyatha darīmukhe . dagdhadeśe sthitāḥ gāvastambhanādrodha ucyate . yoktradāmakaḍoraiśca ghaṇṭābharaṇabhūṣaṇaiḥ . gṛhe vāpi vane vāpi baddhā syādgaurmṛtā yadi . tadeva bandhanaṃ vidyāt kāmākāmakṛtañca tat . mṛllekhe śakaṭe paṅktau bhāre vā pīḍitonaraiḥ . gopatirmṛtyumāpnoti yoktre bhavati tadbadhaḥ . mattaḥ pramattaunmattaścetanovāpyacetanaḥ . kāmākāmakṛtakrodhāddaṇḍairhanyādathopalaiḥ . prahatā vā mṛtā vāpi taddhi heturnipātane . mūrchitaḥ patitovāpi daṇḍenābhihataḥ sa tu . utthi tastu yadā gacchet pañca sapta daśaiva vā (padāni) . grāmaṃ vā yadi gṛhṇīyāttoyaṃ vāpi pibed yadi . pūrvavyādhyupasṛṣṭaścet prāyaścittaṃ na vidyate . piṇḍasthe pādamekantu dvau pādau garbhasammite . pādonaṃ vratamuddiṣṭaṃ hatvā garbhamacetanam . pāde'ṅgaromavapanaṃ dvipāde śmaśruṇo'pi ca . tripāde tu śikhāvarjaṃ saśikhantu nipātane . pāde vastrayugañcaiba dvipāde kāṃsyabhājanam . pādone govṛṣaṃ dadyāccaturthe godvayaṃ smṛtam . niṣpannasarvagātrantu dṛśyate vā sacetanam . aṅgapratyaṅgasampanne dviguṇaṃ gāvrataṃ caret . pāṣāṇenaiva daṇḍena gāvoyenābhighātitāḥ . śṛṅgabha caret pādaṃ dvau pādau tena pātane . lāṅgūle kṛcchrapā dantu dvau pādāvasthibhañjane . tripādañcaiva karṇe tu caret sarvaṃ nipātane . śṛṅgabhaṅge'sthibhaṅge ca kaṭibhaṅge tathaiva ca . yadi jīvati ṣaṇmāsān prāyaścittaṃ na vidyate . vraṇabhaṅge ca kartavyaḥ snehābhyaṅgastu pāṇinā . yavasaścāpahartavyoyāvaddṛḍhabalobhavet . yāvatsampūrṇasarvāṅgastāvattaṃ poṣayennaraḥ . gāmevaṃ brāhmaṇasyāgre namaskṛtya visarjayet . yadyasampūrṇasarvāṅgohīnadehobhavettadā . goghātakasya tasyārdhaṃ prāyaścittaṃ vinirdiśet . kāṣṭhaloṣṭrakaprāṣāṇaiḥ śastreṇopahato balāt . vyāpādayati yo gāntu tasya śuddhiṃ vinirdiśet . caret sāntapanaṃ kāṣṭhe, prājāpatyantu loṣṭrake . taptakṛcchrantu pāṣāṇe śastre caivātikṛcchrakam . pañca sāntapane gāvaḥ prājāpratye tathā trayaḥ . taptakṛcchre bhavantyaṣṭāvatikṛcchre trayodaśa . pramāpaṇe prāṇabhṛtāṃ dadyāttatpratirūpakam . tasyānurūpaṃ mūlyaṃ vā dadyādityabravīnmanuḥ . anyatrāṅkanalakṣmabhyāṃ vāhane dāhane tathā . sāyaṃ saṃyamanārthantu na duṣyedrodhabandhayoḥ . atidāhe'tivāhe ca nāsikābhedane tathā . nadīparvatasañcāre prāyaścittaṃ binirdiśet . atidāhe caret pādaṃ dvau pādau vāhane caret . nāsike pādahīnantu caret sarvaṃ nipātane . dahanācca bipadyeta abaddhovāpi yantritaḥ . uktaṃ parāśareṇaiva hyekapādaṃ yathāvidhi . rodhabandhanayoktrañca bhāraḥ praharaṇaṃ tathā . durgapratarayoktrañca nimittāni badhasya ṣaṭ . bandhapāśasuguptāṅgomriyate yadi gopaśuḥ . bhavane tasya nāśasya pāpe kṛcchrārdhamarhati . na nārikelairnaca śāṇabālairnacāpiṃ mauñjairnaca baddhaśṛṅkhalaiḥ . etaistu gāvona nibandhanīyābaddhvā tu tiṣṭhet paraśuṃ gṛhītvā . kuśaiḥ kāśaiśca badhnīyādgopaśuṃ dakṣiṇāmukham . pāśalagnāgnidagdheṣu prāyaścittaṃ na vidyate . yadi tatra bhavet mṛtyuḥ prāyaścittaṃ kathaṃ bhavet? . japitvā pāvanīṃ devīṃ mucyate tatra kilviṣāt . prerayan kūpavāpīṣu vṛkṣacchedeṣu pātayan . gavāśaneṣu vikrīṇaṃstataḥ prāpnoti gobadham . ārādhitastu yaḥ kaścidbhinnakakṣoyadā bhavet . śravaṇaṃ hṛdayaṃ bhinnaṃ magnovā kūpasaṅkaṭe . kūpādutkramaṇe caiva bhagnovā grīvāpādayoḥ . sa evaṃ mriyate, tatra trīn pādāṃstu samācaret . kūpakhāte taṭībandhe nadībandhe prapāsu ca . pānīyeṣu vipannānāṃ pāyaścittaṃ na vidyate . kūpakhāte taṭīkhāte dīrghakhāte tathaiva ca . anyeṣu dharmakhāteṣu prāyaścittaṃ na vidyate . veśmadvāra nivāseṣu yonaraḥ khātamicchati . svakāryagṛhakhāteṣu prāyaścittaṃ vinirdiśet . niśi bandhaniruddheṣu sarpavyāghrahateṣu ca . agnividyudvipannānāṃ prāyaścittaṃ na vidyate . grāmaghāte śaraugheṇa veśmabandhanipātane . ativṛṣṭihatānāñca prāyaścittaṃ na vidyate . saṃgrāme prahatānāñca ye dagdhā veśmakeṣu ca . dāvāgnau grāmaghāte vā prāyaścittaṃ na vidyate . yantritā gauścikitsārthaṃ mūḍhagarbhavimocane . yatne kṛte vipadyeta prāyaścittaṃ na vidyate . vyāpannānāṃ bahūnāñca bandhane rodhane'pi vā . bhiṣagmithyopacāre ca prāyaścittaṃ vinirdiśet . govṛṣāṇāṃ vipattau ca yāvantaḥ prekṣakājanāḥ . na vārayanti tāṃ teṣāṃ sarveṣāṃ pātakaṃ bhavet . ekohatoyairbahubhiḥ samastairna jñāyate kasya hato'bhithātāt . divyena teṣāmupalabhya hantā nirvartanīyonṛpamanniyuktaiḥ . ekā cedbahubhiḥ kvāpi daivādvyāpāditā bhavet . pādaṃ pādañca hatyāyāścareyustaṃ pṛthak pṛthak . hateṣu rudhiraṃ dṛśyaṃ vyādhigrastaḥ kṛśobhavet . nānā mavati dṛṣṭeṣu evamanveṣaṇaṃ bhavet . manunā caivamekena sarvaśāstrāṇi jānatā . prāyaścittantu tenoktaṃ goṣu cāndrāyaṇaṃ caret . keśānāṃ rakṣaṇārthāya dbiguṇaṃ govrataṃ caret . dviguṇe vrataādiṣṭe dakṣiṇā dviguṇā bhavet . rājā vā rājaputrovā brāhmaṇovo bahuśrutaḥ . akṛtvā vapanaṃ tasya prāyaścittaṃ vinirdiśet . yasya na dviguṇaṃ dānaṃ keśaśca parirakṣitaḥ . tatpāpaṃ tasya tiṣṭheta vaktā ca narakaṃ vrajeta . yatkiñcit kriyate pāpaṃ savaṃ keśeṣu tiṣṭhati . sarvān keśān samuddhṛtya cchedayedaṅgulidvayam . evaṃ nārīkumārīṇāṃ śirasomuṇḍanaṃ smṛtam . na striyāḥ keśavapanaṃ na dūre śathanāsanam . na ca goṣṭhevasedrātrau na divā gāanuvrajet . naṃdīṣu saṅgame caiva araṇyeṣu viśeṣataḥ . na strīṇāmajinaṃ vā sovratamevaṃ samācaret . trisandhya snānamityuktaṃ surāṇāmarcanaṃ tathā . bandhumadhye vrataṃ tāsāṃ kṛcchracāndrāyaṇādikam . gṛheṣu niyataṃ tiṣṭhaccha cirniyamamācaret . iha yogābadhaṃ kṛtvā pracchādayitumicchati . sa yāti narakaṃ ghoraṃ kālasūtramasaṃśayam . vimuktānarakāttasmānmartyalāke prajāyate . klīvoduḥkhī ca kuṣṭhī ca sapta janmāni vai naraḥ . tasmāt prakāśayet pāpaṃ svadharmaṃ satataṃ caret . strībālabhṛyagovipreṣvatikopaṃ vivarjayeta . adhikaṃ gohatyāśabda dṛśyam . gohitaṃ vratam . 2 gosevārūpe vrate gośabde tatparicaryāprakaraṇe udā° tatprakāraśca tatra dṛśyaḥ .

gośakṛt na° 6 ta° . gomaye jaṭā° . udakumbhaṃ sumanaso gośakṛnmṛttikāḥ kuśān . payoghṛtaṃ vā''maraṇādgośakṛdrasameva vā manuḥ .

gośarya tri° śṝ--kartari bā° yat gauḥ śaryā śīrṇā yasya . śīrṇagau śayau yābhirgośaryamāvatam ṛ° 8 . 820 . gośaryaḥ śayuḥ bhā° .

gośāla(lā) strī na° . gavāṃ śālā vibhāṣā senetyādinā vā klīvatā . gavāṃ śālāyām . tatrajātaḥ eṅāditve prācāṃ mate vṛddhasaṃjñatvāc cha, anyamate aṇ, tasya sthānāntagośāletyādi pā° luk . gośāla tatra jāte tri° . strītvapakṣe tu na luk . gośālīya gauśāla vā tatrajāte tri° iti bhedaḥ .

gośīrṣa pu° goḥ śīrṣamiva śīrṣaṃ yasya . 1 ṛṣabhaparvate tasya gośīrṣākāraśṛṅgatvāt tathātvam . sa ākaratvenāstyasya ac . 2 candanabhede . gośīrṣādyutpattikathā rāmā° ki° kā° 41 sa° 39 . 40 ślo° . tañca deśamatikramya mahānyaṣabha saṃsthitiḥ . sarvaratnamayaḥ śrīmānṛṣabho nāma parvataḥ . gośīrṣakaṃ padmakaṃ ca hariśyāmaṃ ca candanam . divyamutpadyate tatra taccaivāgnisamaprabham . tadākāre 3 astra bhede ca ayoguḍairbhindipālairgośīrṣolukhalairapi bhā dro° 179 a° . 6 ta° . 4 gomuṇḍe na° .

gośīrṣaka pu° goḥ śīrṣabhiva kāyati kai--ka 1 . divyapuṣpīdṛkṣa ratnamā° svārthe ka . 2 candanabhede gośīrṣaśabde udā° .

gośṛṅga pu° goḥ śṛṅgamiva śṛṅgamasya . ṛṣibhede himavad vanamadhyastho gośṛṅga ṛṣisattamaḥ gośṛṅgasya ṛṣastatra dadṛśāte tathāśramam ska° pu° prabhā° kha° . 2 dakṣiṇadeśasthe parvatabhede ca . tathaiva sahadevo'pi prayayau dakṣiṇāṃ diśam ityupakrame niṣādabhūmiṃ gośṛṅgaṃ parvatapravaraṃ tathā . tarasaivājayacaśrīmān bhā° sa° 10 a° . 6 ta° . 3 gorviṣāṇe na° . tadākāro'styasya ac . 4 varvara vṛkṣe pu° rājani° .

gośruti pu° vyāghrapadagotrāpatye ṛṣibhede taddhaitat satyakāmojāvālo gośrutaye vaiyādhrapadyāyobāca chā° u° .

gośva pu° dvi° va° . itare° dva° pararūpam gavāśvaprabhṛtīni ca pā° yathoccāritāni tathaiva sādhūni syuḥ si° kau° . pakṣe naikavadbhāvaḥ na klīvatā ca . gavi aśve ca . pakṣe ekavadbhāvaḥ avaṅ ca . tatrārthe na° .

goṣa(ma)khi pu° gauḥ sakhā'sya vede vā ṣatvam . 1 gosahāyake stotā me goṣakhā syāt ṛ° 8 . 14 . 1 . yasminnindraḥ somaṃ pibati gosakhāyam ṛ° 5 . 37 . 4 . 6 ta° ac samā° na ṣatvam . 2 goḥ sahāye

goṣaḍgava na° gavāṃ ṣaṭkam go + ṣaḍgabac . goṣaṭke evaṃ chāgaṣaṅgavādayaśchāgādiṣaṭke na° .

goṣaṇi(sani) tri° gāṃ sanoti dadāti sana--dāne in savanādiṣu pāṭhāt na nityaṃ ṣatvam kintu pūrbapadāt vā ṣatvam . 1 godātari yaste aśvasanirbhakṣoyogosanistasya yaju° 8 . 12 . pakṣe ṣatvam . goṣaṇiṃ dhiyamaśvaṃ vājasāsuta ṛ° 6 . 53 . 10 .

goṣad tri° gavi vāci sīdanti sada--kvip pūrvapadāt ṣatvam . skhaladvākye . goṣaditiśabdo'styatrādhyāye'nuvāke vā goṣadā° vun . goṣatka goṣacchabdayukte adhyāye anuvāke ca pu° . ac . goṣada tatrārthe tri° .

goṣadādi pu° adhyāyānuvākayoḥ goṣadādibhyo vun pā° matvarthe vunpratyaya nimitte śabdagaṇe . sa ca gaṇaḥ pā° ga° sū° ukto yathā goṣad iṣetvā mātariśvan devasyatvā daivīrāpaḥ kṛṣṇāsyā khareṣṭhā devīdhiyaḥ rakṣohaṇa yuñjāna añjana prabhūta pratūrta kuśānu goṣada .

goṣan tri° gāṃ sanoti sana--vic 6 ta° sanoteranaḥ pā° nāntasya nityaṣatvaniṣedhe'pi pūrbapadāt vā ṣatvam . godātari śaṃsāmi goṣaṇo napāt ṛ° 4 . 32 . 22 .

goṣā tri° gāṃ sanoti sana--viṭ ṅā . sanoteranaḥ pā° ṣatvam . godātari goṣā indrīnṛṣāmasi si° kau° dhṛtā śrutiḥ itthā gṛṇanto mahinasya śarman diviṣyāma pārye goṣatamāḥ ṛ° 6 . 33 . 5 . atra gharūpetyādi pā° sū° goṣāśabdasya tamapi pare hrasvaḥ .

goṣā(sā)ti strī so--bhāve--ktin ūtiyūtītyādinā ni0, sana--bhāve ktin ṅā vā 6 ta° ṣatvam . 1 golābhe 2 godāne ca goṣātā yasya te giraḥ ṛ° 8 . 84 . 7 . goṣātau gavāṃ lābhe mā° saptasyā ḍāc eva muttaratra . gavāṃ sātirṇābho'sya . 3 labdhagau labdhapaśuke tri° yatra goṣātā ṛṣiteṣu khādiṣu ṛ° 10 . 38 . 1 . goṣātau labdhapaśuke bhā0

goṣādī strī gāṃ sādayati sada--ṇic--aṇ u° sa° ṣatvaṃ gaurā° ṅīṣ . pakṣibhede . geṣādī devānāṃ patnībhyaḥ yaju° 24 . 24 . .

goṣedhā strīṃ goriva sedha utsedhoyasyāḥ pūrbapadāt ṣatvam . durlakṣaṇāyāṃ striyām . viśvapadīṃ vṛṣadatīṃ goṣedhāṃ vidhamāmuta atha° 1 . 18 . 4 .

goṣṭa saṃghāte bhvā° ātma° aka° seṭ . goṣṭate agoṣṭiṣṭa . jugāṣṭe .

goṣṭoma pu° gosaṃjñaḥ stomo'tra . ukthasaṃsthe bahumantrātmake 1 stomabhede . 2 tadupalakṣite ekāhasādhye yāgabhede ca sa etān stomānapaśyat jyotirgaurāyuritīme vai lokā eteṃ stomā ayameva jyotirayambhadhyamo gaurasāvuttama āyuḥ tā° vrā° 4 . 1 . 7 .
     sa pūrvoktaḥ prajāpatiḥ etān stomān stomaśabdena trivṛdādistomavantyahāni lakṣyante . tāni jyonirgaurāyuriti etannāmakānyapaśyat . tatra jyotiragniṣṭomasaṃsthaḥ, gaurāyuścaite ukthasaṃsthe° jyotiṣa iyaṃ stomakḷptiḥ . trivṛdbahiṣpavamānaṃ pañcadaśānyājāni pañcadaśo mādhyandinaḥ pavamānaḥ saptadaśāni pṛṣṭhyāni saptadaśa ārbhava ekaviṃśogniṣṭomasāmeti . atha goṣṭomasya, pañcadaśobahiṣpavamānaḥ trivṛdājyāni saptadaśammādhyandinaṃ savanamekaviṃśaṃ tṛtīyasavanam . athāyuṣṭomasya trivṛdbahiṣpavamānaṃ pañcadaśānyājyāni saptadaśammādhyandinaṃ savanamekaviṃśaṃ tṛtīyasavanamiti . ete uktāḥ stomā ime lokā vai bhūrādikāḥ khalu, kaḥ katamoloka iti bubhutsāyāmāha ayameva lokojyotiḥ, ayammadhyamo'ntarikṣaloko vai asāvuttamastṛtīyaḥ svarloka āyuḥ, stomatrayasya lokatrayeṇa saha saṃkhyāsāmyāt tacchabdatā etaiḥ tribhiḥ stomaiḥ sādhanaistrīn lokān prājanayaditi śeṣaḥathaitān vidhatte bhā° .
     yadete stomā bhavantīmāneva lokān prajanayantyeṣu lokeṣu pratitiṣṭhanti tā° vrā° 8 . yadeṣo'tirātro bhavatīti vākyavadetatsarvaṃ vyākhyeyam . abhiplavaṣaḍahasyottaraṃ tryahaṃ vidhātumāha bhā° sa eta ntryahaṃ punaḥ prāyuṅkta tena ṣaḍahena ṣaṭkratūn prājanayat tā° vrā09 . sa prajāpatiretaṃ pūrvoktaṃ tryahaṃ punaḥ prayuktavān . gaurāyurjyotiriti kramo'trāvagantavyaḥ . tathā cāpastambaḥ jyotiṣṭomamagniṣṭomaṃ rathantarasāmānaṅgāmukthaṃ vṛhatsāmānamāyuṣamukthaṃ rathantarasāmānaṃ jyotiṣṭomaṃ vṛhatsāmānamiti . nana ṣaḍahena ṣaṭ kratūn vasantādīn prājanayat sṛṣṭavān . athārthavādānuguṇyāya pūrvavihitena tryahena saṃyujya imamuttaraṃ tryahaṃ vidhatte bhā° . tadeṣa ṣaḍaho bhavati ṛtūneva prajanayanti ṛtuṣu pratitiṣṭhanti tā° vrā° 10 .

goṣṭha na° gāvastiṣṭhantyatra ghañarthe ka ṣatvam . gavāṃ sthāne amaraḥ . goṣṭheṣu goṣṭhīkṛtamaṇḍalāsanān māghaḥ . goṣṭhī vahujanāḥ kartṛtayāstyasya ac . 2 goṣṭhīkartavye śrāddhabhede na° pitrye svaditamityeva vācyaṃ goṣṭhe tu suśrutam manuḥ goṣṭhe goṣṭhīśrāddhe goṣṭhyāṃ śuddhyarthamaṣṭamam iti viśvāmitreṇa dvādaśavidhaśrāddhagaṇanāyāṃ goṣṭhaśrāddhasya vidhānāt kullū° .

goṣṭhapati pu° 60 . goḥ sthānādhyakṣe amaraḥ .

goṣṭhaśva pu° goṣṭhe śvā acaturetyādi ac samā° . 1 goṣṭhasthe śuni tattulye parahiṃsake svagṛhe sthitvā 2 paradveṣṭari ca trikā° . ṣaṣṭhīsamāse tu na ac samā° . goṣṭhaśvā ityeva

goṣṭhāgāra na° 6 ta° . goṣṭhasya sabhāyā bahujanasthānasyāgāram . bahujanāgāre gañje hārā° .

goṣṭhādhyakṣa pu° 60 . goṣṭhapatau .

goṣṭhāna na° goḥ sthānaṃ vede pūrbapadāt ṣatvam . 1 gavāṃ sthāne goṣṭhe . vrajaṃ gaccha goṣṭhānam yaju° 1 . 35 . loke tu gosthānamityeva . goṣṭhaṃ gosthānakam amaraḥ .

goṣṭhā(pā)ṣṭamī strī kārtike śuklapakṣe tu smṛtā goṣṭhā(pā)ṣṭamī vudhaiḥ . taddine vāsudevo'bhūt gopaḥ pūrvantu vatsapaḥ ityuktāyāmaṣṭamyām gopāṣṭamīśabde dṛśyam .

goṣṭhi strī gābo vāgviśeṣāstiṣṭhantyatra sthā--bā° ki 6 ta° ṣatvam . 1 goṣṭhīśabdārthe 2 parasparasaṃlāpe ca . ālasyaṃ madamohau ca cāpalaṃ goṣṭhireva ca . stabdhatā cābhimānitvaṃ tathā'tyāgitvameva ca . taete sapta doṣāḥ syuḥ sadā vidyārthināṃ matāḥ bhā° u° 1563 ślo° .

goṣṭhī strī gāvo'nekāvācastiṣṭhanti atra sthā--ghañarthe ka . 6 ta° ambāmbeti ṣatvam gaurā° ṅīṣ . 1 sabhāyāṃ pariṣadi . tatra goṣṭhīṣu rathyāsu siddhapravrajiteṣu ca . bhā° vi° 6 . 2 parasparālāpe goṣṭhīsukhamanubhavantastiṣṭhanti hito° . 3 poṣyavarge ca . viṣaṃ goṣṭhī daridrasya cāṇakyaḥ . 4 samūhe goṣṭhaśabde udā° . sabhāyām asya puṃstvamapi . samucchrayān parvatasannirādhān goṣṭhān harīṇāṃ girisetumālāḥ . bhā° va° 177 a° .

[Page 2726b]
goṣṭhīpati pu° 6 ta° 1 bahupoṣyavargapālake 2 sabhāpatau ca .

goṣṭhekṣveḍin pu° goṣṭhe kṣveḍate kṣviḍa--snehe ṇini pātre sami° ni° . pragalbhe . yuktārohyā° ādyudāttatāsya . evaṃ goṣṭhegalbha goṣṭhepaṭu goṣṭhepaṇḍitaḥ goṣṭheśūraḥ goṣṭhevijita ityete'pi pātresamitā ni° . sabhāpragalme sabhākuśale . pūrbavat ādyudāttatācaiṣām .

goṣṭheśaya pu° goṣṭhe gosthāne śete śī--ac aluk sa° . govratārthaṃ goṣṭhaśayanakārake . pañcagavyaṃ pibet goghno māsamāsīta saṃyataḥ . goṣṭheśayo go'nugāmī gopradānena śudhyati yājña° .

goṣṭhya tri° goṣṭhe bhavaḥ yata . 1 goṣṭhe bhave . 2 rudrabhede pu° . namovrajyāya ca goṣṭhyāya ca yaju° 16 . 44 .

goṣpada na° goḥ padam, gāvaḥ padyate yasmin deśe vā goṣpadaṃ sevitāsevitapramāṇeṣu pā° sevitādau ṣuṭ . goḥ padajāte 1 garte, 2 gopadapramāṇe ca . 3 gobhi sevitadeśe 4 tadasevite vanādau ca . bāhubhyā sāgaraṃ tīrtvā laṅghituṃ goṣpadaṃ laghu rāmā° la° 69 sa° . bhīṣmadroṇārṇavaṃ tīrtvā karṇapātāla (baḍavānala) sambhavama . mā nimajjasva sagaṇaḥ śalyamāsādya goṣpadam bhā° śa° 7 a° . 5 prabhāṃsakṣetrasthe tīrthabhede . tatsthānādi ska° pu° prabhā° iyaṃ sarasvatī puṇyā sarvadaiva hi vidyate . pañcasrotāḥ prabhāse tu duṣprāpā tridaśairapi . tasyā yatpañcamaṃ sroto nyaṅkumatyāstaṭāni ca . tamya madhye sthitaṃ tīrthaṃ goṣpadeti ca viśrutam pāpināṃ muktidaṃ tīrthamādyā rudra gayā smatā . tadāsmin goṣpadaṃ nāma kalau khyātaṃ dharātale . yadā kṣīrodamathanāt prasūtā lokamātaraḥ . tadā devi! samantāttu tā gatāstīrthasannidhau . padaṃ tatra nimagnaṃ ca nandinyāśca śilāṃtale . śilāṃ khurāṅkitāṃ dṛṣṭvā jānudeśāṅkitāṃ tathā ityupakrame devān prati nandinīvākyam . idaṃ mama padaṃ devāḥ! śilāsaṃsthaṃ virājate . gaganāṅgaṇabhūmisthaṃ candravimbamivā param . adya prabhṛti bho devā! strailokye sacarācare . goṣpadaṃ nāma vikhyātaṃ loke khyātiṃ gamiṣya ti .

gosa pu° gāṃ jala syati so--ka . 1 bole 2 uṣṇakāle 3 vibhāte medi° .

gosaṅkhya pu° gāḥ saṃcaṣṭe sam + cakṣa--ac . gope . amaraḥ gosaṅkhya āsaṃ kurupuṅgavānāma . teṣāṃ gosaṅkhya āra vai tantripāleti māṃ viduḥ iti ca bhā° vi° 10 a° .

[Page 2727a]
gosatra pu° gobhiḥ kṛtaṃ satram . gavāmayanākhye satrabhede gāvo vā etat satragāsata tā° vrā° 4, 1, 1, gavāmayana śabde vivṛtiḥ .

gosadṛkṣa puṃstrī goḥ sadṛkṣaḥ . gotulye gavaye hema° . 2 jātyādinā gotulye tri° . gosadṛśādayo'pi tatrārthe .

gosani pu° gāṃ sanoti sana--iṇ 6 ta° pūrvapadāt vā ṣatve pāpte savanā° na ṣatvam . godātari goṣaṇiśabde udā° dṛśyam . gosaniṃ vācamudeyam atha 3 . 20 . 10 .

gosampradāya tri° gāṃ sampradadāti sam + pra + dā--āto'nupasarge pā° anupasargaityukteḥ na kaḥ kintu aṇ . gosaṃpradātari .

gosambhavā strī goriva sambhavo lomādirūpākāro yasyāḥ . 1 śvetadūrvāyāṃ rājani° . 2 gojāte tri° .

gosarga pu° gāvaḥsṛjyante'tra kāle sṛja--ādhāre ghañ . gavāṃ vanagamāya mocana kāle sūryeṇa kiraṇānāṃ tyāgakāle 1 prātaḥkāle gosarge cārdharātre ca tathā madhyandineṣu ca suśru° .

gosarpa puṃstrī goriva catuścaraṇavattvāt sarpaḥ . (gosāpra) khyāte godhākhye jantau .

gosava pu° gauḥ sūvate hiṃsyate'tra sū--hiṃsāyām ādhāre ap pūrbapadāt vā na ṣatvam . gosatrākhye yajñabhede svarjitā gosavena vā hemā° dā° liṅgapu° . tatkartavyatā ca kātyā° śrau° 22, 11, 3 sūtrādau uktaṃ yathā ṛṣabhagosavau 1 sū° ṛṣabhogosavaśca kratū bhavataḥ karkaḥ pūrvo rājñaḥ 2 sū° pūrvaḥ ṛṣabhasaṃjñako rājñaḥ karkaḥ dakṣiṇā ṛṣabhasahasraṃ dvādaśaṃ vā śatam 5 sū° vikalpena ṛṣabhasaṃjñaka ṛṣabhāṇāṃ sahasraṃ, dvādaśādhikaṃ śataṃ vā (dakṣiṇā) karkaḥ . ukthyo gosavo'yuta dakṣiṇaḥ 6 sū° . gosavasaṃjñaḥ kraturukthasaṃstho bhavati ayutadakṣiṇaśca karkaḥ . vaiśyayajña ityeke 7 sū° manyante . sarveṣāmityapare 8 sū° . sarājāno viśo yaṃ puraskurvīran sa etena yajeta 9 sū° . rājñā sahitā viśaḥ prajāḥ sarthe puruṣā yaṃ puraskurvīran mukhyatvenāṅgīkurvīran sa gosavena yajeta . āsthaṇḍile'miṣicyate 10 sū° . pratidurāhavanīyasya dakṣiṇataḥ 1 sū° . sthitaḥ āgāntukatvādante . āhavanīyāt dakṣiṇasyāṃ sthaṇḍile upaviṣṭo yajamānaḥ pratiduhādhāroṣṇena dugdhenābhiṣicyate saṃsthapatirityenaṃ brūyuḥ gosabayājinaṃ janāḥ karkaḥ . vaiśyastīma dakṣiṇāliṅgo marutstomogaṇayajño bhrātṝṇāṃ sakhīnāṃ vā 22 sū° . vaiśyastomadakṣiṇāyāṃ yāni liṅgāni tānyatrāpi bhavanti karkaḥ . gāṃ svargaṃ sunoti ac ṣatvam dātuḥ svargadātari tilo'si somadaivatyo goṣavo devanirmitaḥ tiladānamantraḥ .

gośaśas pu° gavi jale śaśati śaśa--bā° asac 7 ta° . vole rāyamukuṭaḥ .

gosahasra na° gavāṃ sahasraṃ dātavyatayā yatra . tulāpuruṣādiṣoḍaśamahādānāntagate pañcame mahādānabhede athātaḥ saṃpravakṣyāmi mahādānānukīrtanam . yattat ṣoḍaśadhā prokta vāsudevena bhūtale iti copakramya kalpapāda padānañca gosahasraṃ ca pañcamam ityuktvā taddāna prakāraḥ hemā° dā° matsya pu° ukto yathā matsya uvāca . athātaḥ saṃpravakṣyāmi mahādānamanuttamam . gosahasrapradānākhyaṃ sarvapāpaharaṃ param . puṇyaṃ tithimathāsādya yugamanvantarādikam . payovratastrirātraṃ syādekarātramathāpi vā . lokeśāvāhanaṃ kuryāt tulāpuruṣadānavat . puṇyāhavācanaṃ kuryāddhomaḥ kāryastathaiva ca . ṛtvigmaṇḍapasambhārabhūṣaṇācchādanādikam . vṛpaṃ lakṣaṇa saṃyuktaṃ vedimadhye 'dhivāsayet . gosahasrādviniṣkṛṣya gavāṃ daśakameva . payovratastrirātramiti donadināt pūrvaṃ trirātraṃ payovrataḥ syādityarthaḥ, atrādiśabdena deśakāla--vṛddhiśrāddha--śivādipūjā--gurvṛtvigvaraṇa--madhuparkadāna--kuṇḍavedivitāna--cakralekhanapatākādīni matsyapurāṇoktatulāpuruṣadāne vihitāni gṛhyante . vṛṣaṃ lakṣaṇa saṃyuktaṃ, vṛṣalakṣaṇāni, unnataskandhakakudam ujjvalāyata kambalam ityādīni vṛṣotsargaprakaraṇe matsyapurāṇoktānyeva veditavyāni, gosahasrādviniṣkṛṣyeti daśottaragosaha srāditi veditavyam, agre daśādhikagosahamraviniyogadarśanāt . yadyapi gavāṃ daśakamityatra gomātrapratītiḥ tathāpi uttastra ṛtvigbhyo dhenumekaikāṃ daśakādvinivedayediti dhenusaṃśabdanāt, purāṇāntare gosahasrādviniṣkṛṣya savatsaṃ daśakaṃ gabāmiti śravaṇāccadhenudaśakamevādhivāsanīyam . itaratra punarnāvaśyaṃ dhenurūpatvādaraḥ . gosahasraṃ bahiḥ kuryādvastramālyavibhūṣitama . suvaṇaśṛṅgābharaṇa raupyapādasamanvitam . ataḥ praveśya daśaka vastramālyaistu pūjayet . suvarṇa--vaṇṭikāyuktaṃ tāmradohanikānvitam . suvarṇatilakopetaṃ hamapaṭṭairalaṅkṛtam . kauśeyavastrasaṃvītaṃ mātyagandhasamanvitam . hemaratnayutaiḥ śṛṅgaiścāmaraiścāpi śobhitam . pādukopānahacchatrabhājanāsanasayutam . daśasauvarṇike śṛṅge, khurāḥ, pañcapalāstathā . pañcāśatpalamitodohanakaḥ anyatra tathābhidhānāt ṣaṇṭikādau suvarṇaśabdo'tra ṣoḍaśamāṣaparimitahiraṇyavacanaḥ, sakṛduccaritasuvarṇaśabdāvagataparimāṇaparityāgānupapatteḥ . pāduke kāṣṭhamayyau, carmakṛte upānahāviti bhedaḥ . gavāṃ daśakamadhye syāt kāñcano nandikeśvaraḥ . kauśeyabastrasaṃvīto nānābharaṇabhūṣitaḥ . lavaṇadroṇaśikharaṃ-mālyekṣuphalasaṃyutaḥ . kuryāt palaśatādūrdhaṃ sarvametadaśeṣataḥ . śaktitaḥ phalasāhasratritayaṃ yāvadeva tu . gośate vai daśāṃśena sarvametat prakalyayet . lavaṇadroṇaśikhare, lavaṇadroṇoparītyarthaḥ . nandikeśvaralakṣaṇaṃ lalitavijayāt ūrdhastrinetro dvibhujaḥ saumyāsyonandikeśvaraḥ . vāme tu śūlabhṛddakṣe cākṣamālāsamanvitaḥ iti ūrdha iti, aśayānānupaviṣṭa ityarthaḥ . palaśatādūrdhaṃ palasahasratritayaṃ yāvaditi, sābharaṇanandikeśvaraviṣayametat ānantaryāt . gośate vai daśāṃśeneti gośate deye gāmekāmekañca vṛṣabhaṃ vedimadhye'dhivāsayet . palaśatādūrdhaṃ palaśatatrayaṃ yāvaditi sābharaṇanandikeśvararacanādikaṃ kuryādityarthaḥ . puṇyaṃ kālamathāsādya gītimaṅgalaniḥsvanaiḥ . sarvoṣadhyudakasnānasnāpito vedipuṅgavaiḥ . imamuccārayenmantraṃ gṛhītakusumāñjaliḥ . atrāpi pūrvavat pūrvedyuradhivāsanaṃ vidhāya dvitīyadivase vrāhmaṇavācanānantaramagnikuṇḍeṣu ṛtvigupaveśanādipūrṇāhutiparyantaṃ karmaśeṣaṃ guruḥ samāpayet . tataḥ puṇyakālam ātmānukūlalagnamuhūrtādilakṣaṇamāsādya kuṇḍasamīpasthitakalasodakena brāhmaṇaiḥ snāpitaḥ śuklamālyāmbaradharo yajamāno vakṣyamāṇamantrānudīrayet . namo vo viśvamūrtibhyo viśvamātṛbhya eva ca . lokādhivāsinībhyaśca rohiṇībhyo namo namaḥ . gavāmaṅgeṣu tiṣṭhanti bhuvanānyekaviṃśatiḥ . brahmādayastathā devā rohiṇyaḥ pāntu mātaraḥ . gāvo me agrataḥ santu gāvo me santu pṛṣṭhataḥ . gāvaḥ śirasi me nityaṃ gavāṃ madhye vasāmyaham . yasmāt tvaṃ vṛparūpeṇa dharma eva sanātanaḥ . aṣṭamūrteradhiṣṭhānamataḥ pāhi sanātanaḥ . ityāmantrya tu yo dadyādgurave nandrikeśvaram . sarvopakaraṇopetaṃ goyugañca vicakṣaṇaḥ . ṛtvigbhyo dhenumekaikāṃ daśakādvinivedayet . gavāṃ ca śatamathaikaikaṃ tadardhaṃ cātha viṃśatim . daśa pañcāthavā dadyādanyebhyastadanujñayā . dānavākyamatra tulāpuruṣavadveditavyam, ete ca śataprabhṛti pañcaparyantā vikalpā ṛtvigviṣayā nadānantaryāt tataścāyamarthaḥ siddho bhavati godaśakamadhyānnandikeśvarayutaṃ goyagaṃ gurave pratipādya śeṣāṇāmaṣṭānāṅgavāmekaikāmekaikasmai ṛtvija dadyāt, tathā gosahasramadhyāt śatadvayaṃ gurave pradāya ekaikaṃ śatamṛtvigbhyo dadyāt, atha vā śataṃ gurave pañcāśataṃ pañcaśatamṛtvigbhyaḥ, atha vā catvāriṃśataṃ gurave viṃśatiṃ viṃśatimṛtvigbhyaḥ . viṃśatiṃ, vā gurave daśa daśartvigbhyaḥ, daśa vā gurave pañca pañcartvigbhyo dadyāt śeṣā gāstadanujñayā anyebhyo'pi dadyāt . dakṣiṇāñcātra pūrvavadeva dadyāt anuktadakṣiṇāsu subarṇaḥ dakṣiṇeti vacanāt yathāśakti suvarṇaṃ vā . tataḥ pūrvavadeva puṇyāhavācana--devatāpūjana--visarjanādi kuryāt . naikā bahubhyo dātavyā yato doṣakarī bhavet . bahvyaścaikasya dātavyā śrīmatārogyavṛddhaya . payāvrataḥ punastiṣṭhedekāhaṃ gosahasradaḥ . idañca payovratānuṣṭhānaṃ, śaktyapekṣam aśaktau naktamiṣyate iti vacanāt . śrāvayet śṛṇuyādvāpi mahādānānukīrtanam . taddinaṃ brahmacārīsyādyadīcchedvipulāṃ śriyam . ātharvaṇagopathabrāhmaṇe athāto gosahasravidhirgoṣṭha udakānte śucau deśe prāñcamidhmamupasamādhāya anvālabhyātha juhuyāt, ā gāvasūktenādyaṃ juhuyāt, mahāvrīhīṇāmaindrañcaru saumyañca sahasraṃ tasyāḥ payasi śrapayitvā gāva iti, evamubhaya ityetena juhuyāt paścādagnestīrthodakapūrṇakalasamavasthāpyāhisaṃvogoṣṭheneti daśa gāḥ snāpayet tvaramāṇo'nyāḥ samabhyukṣya sahasraṃ, tasyāḥ snānodakenemamindraṃ vardhaya kṣatriyaṃ ma iti, rājānamamimicyemā āpa iti, ṣaḍbhiryathoktamañjanābhyañjanānulepanaṃ kṛtvā sahasratamīṃ prathamāmalaṃkṛtya gāvo māmupatiṣṭhata prajāvatī sūyavāsāditi ca paryāsayet priyamaśanandattvā dvivṛṇamaghnya iti sahasratamīmālabhya japet mayā gāvaḥ patinā sabaddhamiti mantreṇānenārdhaṃ dattvā sahasratamīṃ punarupa saṃgṛhya bhūmiṣṭvā pratigṛhṇātviti japet sahasraṃ, tasyāḥ pṛṣṭhato vrajan sarvāḥ pradakṣiṇīkṛtya namaskṛtya svasti vācya vrāhmaṇebhyo nivedya daśa gā dakṣiṇāḥ kartre sahasra tamīṃ vastrayugmañca tadapi . saptajanmānugaṃ pāpaṃ puruṣai saptabhiḥ kṛtam . tatkṣaṇāt vidhinānena nāśayedgoprado naraḥ . sarveṣāmiha dānānāṃ phalaṃ yat parikīrtitam . tadavāpnoti viprebhyo gosahasrapradonaraḥ . aśvamedhaṃ vṛṣotsargaṃ gosahasratrayantu yaḥ . dadyānmokṣāya ityāhuḥ pitarastarpayanti hi . tasmādanena vidhinā gosahasrantu yonaraḥ . pradadyāt sa viśuddhātmā yāti tat paramaṃ padamiti . matsyapurāṇe anena vidhinā yastu gosahaspradobhavet . sarvaṣāpavinirmuktaḥ siddhacāraṇasevitaḥ vimānenārkavarṇena kiṅkiṇījālamālinā . sarveṣāṃ lokapālānāṃ loke saṃpūjyate suraiḥ . pratimatvantaraṃ tiṣṭhedrājarājo bhavet punaḥ . aśvamedhaśataṃ kurvyācchivadhyānaparāyaṇaḥ . vaiṣṇavaṃ lokamāsthāya tato mucyeta bandhanāt . pitaraścābhinandanti gosahasrapadaṃ śubham . api syātsa kule'smākaṃ putrodauhitra eva ca . gosahasraprado bhūtvā narakāduddhariṣyati . sa yastatkarmakaro vā syādapi draṣṭā tathaiva ca . saṃsārasāgarādasmādasmān santārayiṣyati . iti paṭhati ya etadgo--sahasrapradānaṃ surabhuvanamupeyātsaṃsmaredvāpi paśyet . anubhavati sukhaṃ vā bācyamāno nikāmam prahatakaluṣadehaḥ so'pi yātīndralokam . anyapurāṇoktastadvidhistatraiva dṛśyaḥ . 6 ta° . 2 gavāṃ sahasre ca . gosahasraṃ taddānaphalaṃ vidyate'tra ac . gaurā° ṅīṣ . 3 somavārayutāyām 4 maṅgalavārayutāyāṃ vā . amākhyāyām strī . jāhnavīsnāne tasyāstathāpuṇyajanakatvamuktaṃ ti° ta° vyāsena amāvāsyāṃ bhavedvārī yadi bhūmisutasya ca . gosahasraphalaṃ dadyāt snānamātreṇa jāhnavī . sinīvānī kuhūrvāpi yadi somadine bhavet . gosahasraphalaṃ dadyāt snānaṃ yanmauninā kṛtama .

gosāda tri° gāṃ sādayati sada--ṇic aṇ upa° sa° . gocālake gosārathau gauḥ sadasādisārathiṣu pā° pūrbapadaprakṛtisvaraḥ .

gosādin tri° gāṃ sādayati sada--ṇic--ṇini 6 ta° . gosārathau . gosādavat pūrvapade prakṛtisvaraḥ .

gosārathi pu° 6 ta° . gocāmake sārathau gosādavat pūrbapade prakṛtisvaraḥ .

gostana pu° goḥ stana iva guccho yasya . 1 caturyaṣṭikahāre amaraḥ . 6 ta° . 2 goḥstane ca karīrapanasāsthi gostanākārāṇi suvṛttaṃ gostanākāraṃ sarvabhūtaguṇodbhavam suśru° .

gostanā(nī) strī goḥ stanaiva phalamasyāḥ svāṅgatvāt vā ṅīṣ . 1 kapiladrākṣāyāmasara ṭāvantaḥ goḥ stanāiva stanā asyāḥ ṅīṣ . 2 kumārānucaramātṛbhede . śṛṇu mātṛgaṇān rājan! kumārānucarānimān ityupakrame prabhāvatī viśālākṣī pālitā gostanī tathā bhā° śa° 47 a° .

gostoma pu° gonāmakaḥ stomaḥ pūrvapadāt vā ṣatvābhāvaḥ . ekāhasādhye agniṣṭomāṅge yajñabhede . gostomabhṛmistomavataspatisavānām āśva° śrau° 9 . 5 . 2 . gostomo bhūmistomovanaspatisava iti trayaḥ ekāhāḥ kartavyāḥ nārā° dṛ° . goṣṭomaśabde vivṛtiḥ .

gosthāna na° 6 ta° . goṣṭhe amaraḥ madhye gosthānasaṅkulam harivaṃ° 61 a° . svārthe ka . tatrārthe .

gosvāmin 6 ta° . gavāṃ svāmini . tāvat bhūyo vā gosvāmine dattvā kātyā° śrau° . 15 . 6 . 12 . gosvāmyanumate bhṛtyaḥ sā syāt pāle'bhṛte bhṛtiḥ manuḥ . prājāpatyaṃ caret kṛcchraṃ gosvāmī vratamuttamam parāśaraḥ . gavāmindriyāṇāṃ svāmī . 3 jitendriye yatīnāmupādhibhede . vopadevagosvāmī rūpagosvāmī .

goha pu° guhyate'tra guha--ghañ bā° ūttvābhāvaḥ . gehe adrimauśijasya gohe ṛ° 4, 21, 6 . guhā yadīmauśijasya gohe 7 vidad gaurasya gavayaśca gohe 8 gohe gṛhe bhāṣyam . tasyādūrabhavodeśaḥ suvāstvā° aṇ . gauha gehādrarabhave tri° striyāṃ ṅīp .

gohatyā strī 6 ta° . gohanane . prāṇaviyogaphalakavyāpārohananam yathāha vahnipu° syāt prāṇaviyogaphalakavyāpārohananaṃ smṛtam . rāgāt dveṣāt pramādādvā svataḥ parata eva vā . hatyāyā jñānājñāna kṛtatvaṃ ca prā° ta° nyarūpi yathā atha jñānakṛtādinirūpaṇam . tatra gobadhasya buddhipūrvakatvaṃ tadā bhavati, yadi gāṃ jñātvā etāṃ hanmīti icchayā hanti, tadā kāmanādvāraiva jñānasya pravṛttyaṅgatvāt, tada bhāve tvavuddhipūrbakatvam . ataeva pravṛttyaṅgajñānasya kāmanāvyabhicārābhāvādeva kṛcchāṃstu caturaḥ kuryāt gobadhe buddhigūrvake . amatyā ca dvayaṃ kāryam, iti viśvāmitravacane jñānājñānābhyāṃ dvaividhyamuktam anyatra kāmākāmābhyāmityuktam yathā vṛhaspatiḥ kāmākāmakṛ taṃ tvevaṃ mahāpāpa dvidhā matam . puruṣāpekṣaṃyā caiva niṣkṛtirdvividhā smṛtā . itthañca gavayādibhrameṇa yogobadhastatra badhasya na jñānakṛtatva gotvenājñānāt . gotvena gāṃ jānannapyanyoddeśakṣiptanārācādinā yadi hanti tadāpi na jñānakṛtatvaṃ tadviṣayakahananecchārūpadvārābhāvāt . tatra sākṣāt paramparākṛtavyāpārabhedaḥ mitā° ukto yathā sākṣātkarvṛ nimittinośca bhedastenaiva darśitaḥ pāṣāṇairlaguḍairvāpi śastreṇānyena vā balāt . nipātayanti yegāstu kṛtsnaṃ kuryurvrataṃhi te . tathaiva bāhujaṅghāṃsapārśvagrīvādimoṭanairiti . etaduktambhavati . pāṣāṇalaguḍādibhirgrīvādimoṭanādinā vā ye gāṃ nipātayanti . te sākṣāddhantārasteṣveva kṛtsnaṃ prāyaścitam . ye tu vyavahita rodhabandhādivyāpārayoginaste nimittina steṣāṃ na kṛtsnavratasambandhaḥ kintu tadavayavaireva pādadvipādādibhiriti tatrāvarodhādīnāṃ vyavahitavyāpāratvāviśeṣe'pi vacanāt kvacitpādaḥ kvaciddvipādaḥ pādonaṃ kvaciditi yuktam . tasyāḥ śodhakaṃ prāyaścittaṃ khāmibhedādbhinnaṃ prā° ta° uktaṃ yathā tatra brāhmaṇasyāmikasya gorvadhe mānavaṃ prāyaścittaṃ tacca goghnaśabde darśitaṃ tatra saptadaśa dhenavaḥ tanmūlyaṃ vā . kṣatriyasvāmikasya gorbadhe devaloktaṃ tacca tatraivoktaṃ yathā goghnaḥ ṣaṇmāsān taccarmaṇā parivṛto gogrāsāhāro govratī yavāśī gobhirabhisañcaran vipramucyate . gogrāsāhāro gogrāsāhartā karmaṇyaṇ iti sādhuḥ . ṣaṇmāsayāvakabhakṣaṇaṃ dvādaśaprājāpatyatulyaṃdakṣiṇā ca viśeṣānupadeśād yathāśakti deyeti . etajjñānādajñānāttadardhaṃ strīśūdravālavṛddhānāmardham ekasyobhayaparatve pādaḥ . vaiśyasambandhino gorbadhe tu śātātapaḥ pañcagavyena goghātī māsaikena viśudhyati . gomatīñca japedvidyāṃ gavāṃ goṣṭhe ca saṃvaset . pañcagavyamāha śātātapaḥ gośakṛt dviguṇaṃ, sūtraṃ sarpirvidyāccaturguṇam . kṣīramaṣṭaguṇañcaiva pañcagavye tathā dadhi tathā'ṣṭaguṇam . yamaḥ āhṛtya praṇavenaiva utthāpya praṇavena ca . praṇavena samāloḍya praṇavenaiva tatpibet . utthāṣya miśrīkṛtya . mantrājñāne mitākṣarāyāṃ ṣaṭtriṃśanmatam japahomādi yatkiñcit kṛcchroktaṃ sambhavenna cet . sarvaṃ vyāhṛtibhiḥ kuryāt gāyatryā praṇavena ca . gavāṃ goṣṭha iti śravaṇakuṇḍalabat tātakālikagosattvāvabodhāya . gomatī japasahitamāsapañcagavyapānaṃ prājāpatyapañcakatulyam . etadajñānakṛte jñānakṛte tu dvaiguṇyam . strīśūdrabālavṛddhānāmardham ekasyobhayadharmaparatva pādaḥ . śūdrasambandhinogorvadhe tu viśvāmitraḥ kṛcchrāstu caturaḥ kuryāt gobadhe buddhipūrvake . amatyā ca dvayaṃ kāryaṃ tadardhaṃ bāla vṛddhayoḥ . strīśūdrayorevametadbadhe caiva na saṃśayaḥ . kṛcchrān prājāpatyāni . taccatuṣṭayāśaktau catasrodhenavaḥ dvādaśa kārṣāpaṇā vā . etajjñānakṛte ajñāne tadardhaṃstrīśūdrabālavṛddhānāmardham . ekasyobhayadharmaparatve pādaḥ . prā° ta° raghu° . svāmikṛtaviśeṣastu prāyaścittavivekānusārāduktaḥ . garbhiṇyādau tu viśeṣamāha vṛhaspatiḥ garbhiṇīṃ kapilāṃ dīgdhrīṃ homadhenuñca suvratām . rodhādinā ghātayitvā dviguṇaṃ govratañcaret . garbhiṇīvadhe tu viśeṣamāha vṛddhayamaḥ gavāṃ nipatane caiva garbhanāśoyadā bhavet . ekekatra caret kṛcchraṃ yathāpūrvaṃ tathā param . kṛcchrapadaṃ vrataparam dviguṇaṃ govratamityekavākyatvāt pādamutpannamātre tu dvau pādau gātrasammite . pādonaṃ vratamācaṣṭe hatvā garmamacetanam . aṅgapratyaṅgasampanne garbhe cetaḥsamanvite . dviguṇaṃ govrataṃ kuryāt prāyaścittaṃ viśuddhaye . madhyamavacanaṃ bhavadevena vyākhyātam yathā yadi laguḍādyabhighātena gaurjīvati garbhamātrapāto bhavati tadotpannagarbhamātrapāte yathoktaprāyaścittapādācaraṇam . gātrāvayavātpattau prāyaścittapādadvayaṃ sakalagātrasampattau caitanyābhāve prāyaścittamūhanīyam . mitākṣarāyāntu gargīṇībadhe yadā garbho'pi nihatobhavati tadā pratinimittaṃ naimittikamāvartata iti nyāyādaviśeṣeṇa dviguṇavrataprāptau ṣaṭatriṃśanmate viṃśeṣokteḥ pādautpannamātre tu dvau pādau dṛḍhatāṃ gate . pādonaṃ vratamuddiṣṭaṃ hatvā garbhamacetanam . aṅgapratyaṅgasampanne garbhe cetaḥsamanvite . dviguṇaṃ gobrataṃ kuryāddeṣā goghnasya niṣkṛtiḥ . dogdhīṃ bahukṣīrām . vṛhaspatiḥ ativṛddhāmatikṛśāmatibālāñca rogiṇīm . hatvā pūvīvidhānena caredardhaṃ vrataṃ dvijaḥ . pūrvavidhānena manvādyuktatraimāsikādinā ativṛddhā tṛṇacchedanāsamarthā atikṛśā kṛśatvena dohanavāhanāyogyā atibālā varṣaparyantaṃ bālā tadatikrāntā dvivarṣīyā . tathā ca vṛhadaṅgirāḥ varṣamātrā tu bālā syādatibālā dvivārṣikī . ataḥparantu sā gauḥ syāttaruṇī dantajanmani . ataeva vakṣyate dvipādastu dvihāyane iti saṃvartaḥ . vyāpannānāṃ bahūnāñca bandhane rodhane'pivā . miṣaṅimathyopacāre ca dviguṇaṃ govratañcaret . ekaprayatne niṣpanne bahūnāṃ gavā vadhe prāyaścittagauravamuktaṃ na tu tantratā pāpabhedābhāvāt ekaprayatnajanyatvenaikameva gurutaraṃ pāpamiti prāyaścittamapi tathā . bahūnāmityekādhikaparam . tadvivakṣāyāmapi godvayabadhe prayatnābhede'pi viśeṣavacanābhāvāt prāyaścittadvaiguṇyaṃ yuktam . apiśabdāt gṛhadāhādinā . kramakṛte tu prāyaścittāvṛttiḥ . yathopapātakānuvṛttau yamaḥ goghnavadvihitaḥ kalpaścāndrāyaṇamathāpi vā . abhyāse tu tayorbhūyastataḥśuddhimavāpnuyāt . tayorgobadhatadanyopapātakayoḥ . saṃvartāpastambau ekā cedbahubhiḥ kvāpi daivādvyāpāditā bhavet . pādaṃ pādañca hatyāyāścareyuste pṛthak pṛthak . hatyāyā yatra yadvihita vrataṃ tatra tasyaiva pādaṃ pratyekaṃ kuryuḥ . eketyupalakṣaṇam atobahubhirdvayorbahūnāñca hanane pratipuruṣaṃ pādadvayaṃ trayaṃ vā kalpanīyamiti mitākṣarā . vastutastu ekādhikānāmekaikapuruṣasyaikaprayatna janyavadhe vyāpannānāṃ bahūnāmiti pūrvoktavacanāt ekaikapuruṣasya dvipādaṃ prāyaścittam prayatnabhede tu goghnavadityanena tantratāyā abhāvāt pratyekaṃ pratipuruṣaṃ dvipādāvṛttiriti . etaccākāmatobadhe draṣṭavyam daivāditi viśeṣopādānāt kāmakṛte tu bahūnāmapi pratyekaṃ kṛtsnadoṣasambandhāt pūrṇaprāyaścittaṃ yuktaṃ satriṇāṃ phalamiva pratipuruṣaṃ kṛtsnavyāpārasamavāyāt . ekaṃ ghnatāṃ bahūnāñca yathoktādghiguṇodamaḥ iti pratyekaṃ daṇḍadvaiguṇyadarśanācceti mitākṣarā . vastutastu sarvatra pāpe syāttvakāmakṛte yattu dviguṇaṃ buddhipūrvake ityaṅgirocanenājñānāt jñāne dvaiguṇyadarśanādatrāpi jñāne dvipādaeva yuktaḥ . satre tu saptadaśāvarāṛddhikāmāḥ satramupāsīranniti śravaṇāttatheti . ekaṃ ghnatāmiti paravacanantu gobadhātiriktaviṣayam gobadhe ekā cedityupadeśena daṇḍavat prāyaścittāni bhavantītyatideśānavasarāt . tadavasaratve pratyekaṃ pūrṇaprāyaścittadvaiguṇyaṃ syāt na pūrṇaprāyaścittamātram ataeva prāyaścittaviveke ekaṃ ghnatāṃ vahūnāmiti manuṣyavadhe uktam . bahubhirityupādānāt dvābhyāṃ hanane tu pratyekaṃ sampūṃrṇaprāyaścittam . athaikahāyanādigobadhaprāyaścittam vṛddhapracetāḥ ekavarṣe gavi hate kṛcchrapādo vidhīyate . abuddhipūrvaṃ puṃsaḥ syāt dvipādastu dvihāyane . trihāyaṇe tripādaḥ syāt prājāpatyamataḥparam . idamapi prāyaścittalāghavena abuddhipūrvakādhamaśūdrasvāmikabradhaviṣayamiti prāyaścittavivekaḥ . tena yat svāmikabadhe yat prāyaścittaṃ tasyaiva tatra prādādikamūhanīyamataevātibālāmityatra tathaivoktam . ataḥparaṃ caturhāyaṇe ityarthaḥ . buddhipūrve etadeva dviguṇamityarthaḥ prā° ta° raghuḥ . apālananimittagobadhaprāyaścittam prā° ta° uktaṃ, yathā parāśaraḥ śītānilahatā caiva udbandhanamṛtāpi vā . śūnyāgārādyupekṣāyāṃ prājāpatyaṃ vinirdiśet . apālanāt praṇaśyettu gauścarantī kathañcana . jalaughapalvale magnā nāgavidyuddhatāpi vā . śvabhre vā patitā'kasmāt śvāpadairvāpi bhakṣitā . prājāpatyaṃ caret kṛcchraṃ gosvāmī vratamuttamam . saśikhaṃ vapanaṃ kāryaṃ trisandhyamavagāhanam . śṛṅgairvāpi khurairyuktaṃ lāṅgūlaśravaṇādibhiḥ . ārdrameva hi taccarma paridhāya sa gāṃ vrajet . tāsāṃ madhye vasedrātrau divā tābhiḥ samaṃ vrajet . brāhmaṇasya viśeṣeṇa tathā rājanyavaiśyayoḥ . prāyaścitte tataścīrṇe kuryādbrāhmaṇabhojanam . anaḍutsahitāṃ gāñcadadyādviprāya dakṣiṇām . atra gosvāmītyabhidhānāt utsṛṣṭavṛṣavatsatarīṣu svatvābhāvādapālananimittakatadbadhe tadutsraṣṭurdoṣonāstīti pratīyate . tatsvatvābhāvenānyeṣāṃ sa mbhāvyamānamaupādānikasvatvaṃ nirākaroti kalpatarudhṛtavrahmapurāṇam atha vṛtte vṛṣotsarge dātā vakroktibhiḥ padaiḥ . brāhmaṇānāha, yat kiñcit mayotsṛṣṭantu nirjane . tat kaścidanyona nayedvibhājyañca yathākramam . na vāhyaṃ na ca tatkṣīraṃ pātavyaṃ kenacit kvacit . bakroktibhiḥ kākūktibhiḥ svāmyabhāvenotsṛṣṭapaśoḥ pālananiyamābhāvāddhānyādibhakṣaṇe mocyatvamapyāha yājñavalkyaḥ mahokṣotsṛṣṭapaśavaḥ sūtikāgantukādayaḥ . pāloyeṣāñca te mocyā daivarājapariplutāḥ . mahokṣo'nirvāyyaḥ mahāvalīvardaḥ . utsṛṣṭapaśavaḥ devatoddeśena pitrādiniṣṭhaphaloddeśena vā cakrādyaṅkitāstyaktapaśavaḥ . sūtikā anirgatadaśāhāḥ . āgantukā grāmāntarādāgatāḥ . ādiśabdāt uśanasoktāśca yathā adaṇḍyā hastino'śvāśca prajāpālā hi te smṛtāḥ . adaṇḍyāḥ kāṇakuṇṭhāśca vṛṣabhaḥ kṛtalakṣaṇaḥ kuṇṭhaḥ khañjaḥ . atra kāṇakuṇṭhaśabdābhyāmatyantākṣama ucyate . vṛṣabhaḥkṛtalakṣaṇaḥ prāguktotsṛṣṭapaśuḥ ete sapālāṃ vipālā vā sarvathā mocyāḥ tathā ca manuḥ anirdaśāhāṃ gāṃ sūtāṃ vṛṣān devapaśūṃstathā . sapālān vā vipālān vā adaṇḍyān manuravrabīt . etadbhinnānāṃ yeṣāñca pālo'sti te'pi mocyāḥ . arthāttatra pālodaṇḍanīyaḥ . daivarājapariplutāḥ gajādidrāvaṇāt senādidarśanādvā palāyitāḥ paśavo yadi kṣetre caranti tadā na doṣa ityarthaḥ . palakāntarasattve tu manuḥ divā vaktavyatā pāle rātrau svāmini tadgṛhe . yogakṣeme'nyathā cettu pālovaktavyatāmiyāt . divā paśūnāṃ pālahastanyastānāṃ yogakṣemaviṣaye doṣe jāte pālakasya garhaṇīyatā rātrau punaḥ pālapratyarpitānāṃ svāmināṃ doṣaḥ . anyathā yadi rātrāvapi pālahastagatā bhavanti tadā doṣe utpanne pāla eva garhaṇīyatāṃ prāpnoti iti kullūkabhaṭṭaḥ . smṛtisāgare vṛhadaṅgirāḥ anāgatasya cānetā āgatasya ca rakṣakaḥ . rātrāvapi yadānyo'sti tadā svāmī na doṣabhāk . nanu daṇḍaprakaraṇoktamanuvacanaṃ prāyaścitte kathamiti cenna . daṇḍavat prāyaścittāni bhavantīti śruteḥ tathā vyavahārācca . evañca yatrāpavartate yugyaṃ vaiguṇyaṃ prājakasya ca . tatra svāmī bhaveddaṇḍyo hiṃsāyāṃ dviśataṃ damaḥ iti manuvacane yatra sāratherakauśalāt yānamanyathā gacchati tatra hiṃsāyāmasuśikṣitasārathiniyogāt svāmī dviśataṃ daṇḍaṃ dāpyaḥ syāditi kullūkabhaṭṛvyākhyānadarśanāt ayogyapālakasamarpaṇe svāmino doṣāttasyaiva prāyaścittamuktam . yāvat śasyaṃ vinaśyettu kṣetrī tāvat phalaṃ labhet . pālastāḍyo'tha gosvāmī pūrvoktaṃ daṇḍamarhati yājñabalkyavacane gavādidoṣeṇa yāvat śasyaṃ vinaśyati tāvadeva pālakāt prāptavyaṃ pālakāśaktau pālakastāḍyaḥ svāmī pūrvoktaṃ daṇḍādimarhatīti darśanācca . gobadhaprāyaścitte pālakadravyāsambhave svāminā dravyaṃ dattvā prāyaścittaṃ kārayitavyaṃ kartavyaṃ vā . mlecchapālake svayaṃ kartavyam . saśikhavapanamityatra naiṃmittikena saśikhavapanena sadā vaddhaśikhena tu ityasya gāyatryā tu śikhāṃ baddhvā nairṛtyāṃ vrahmarandhravaḥ . juṭikāntu tatobaddhvā tataḥ karma samācaret iti brahmapurāṇoktasya ca nityasya bādhona doṣāya phalacamasena somasya bādhavat godohena camasasya bādhavacca . saśikhaṃ vapanaṃ kāryamāsnānāt brahmacāriṇā . iti kātyāyanakṛtachandogapariśiṣṭe'pyevam . etadekaśrutimūlakatvāt taddhṛtapāraskarīye paryuptaśirasamiti sūtre'pi tathaivārthaḥ tadbhāṣyakṛtā hariśarmaṇāpi parisarvagobhāvenoptaśirasaṃ muṇḍitaśirasamiti vyākhyātam . na ca ete lūnaśikhāstasya daśanairacirodgataiḥ . kuśāḥ kāśā virājante vaṭavaḥ sāmagā iva iti viṣṇupurāṇīye sāmagā iti viśeṣaṇānnānyeṣāṃ lūnaśikhatvamiti vācyaṃ prāguktavacanāt sarveṣāṃ saśikhavapanaprāpteḥ vidhyantarakalpanāpatteśca . tṛṇasāgarayoraupamyantu hariṇasukhahetutvenāpyuktaṃ tayoḥ sukhahetutvañca bhakṣyatvena gāyakatveneti śeṣaḥ . evaṃ prācīnāvītitvādinā sadopavītinā bhāvyam ityasyāpi bādha iti prasaṅgāduktam . brāhmaṇasya viśeṣeṇeti brāhmaṇasya gavānugamanaṃ mukhyam . etenāpālanakṛtagobadhe pajāpatyaṃ karaṇīyamiti atretikartavyatāpi prajāpatyatulyeti paṇḍitasarvasve halāyudhaḥ . vṛṣabho gauśca dakṣiṇā . brāhmaṇabhojanaṃ viśeṣayati yajñapārśvaḥ garmāṣānādikṛtyeṣu brāhmaṇān bhojayeddaśa . prājāpatyadvayāśaktau dhenudvayaṃ tadaśaktau ṣaṭ kārṣāpaṇāḥ . evañca vṛṣamūlyaṃ pañca kārṣāpaṇāḥ gomūlyamekaḥ kārṣāpaṇaḥ . śūlapāṇiprabhṛtibhistu itikartavyatāyāṃ viśeṣo nādṛtaḥ . etacca śūdrasvāmiketarabadhaviṣayam śūdrasvāmikasyājñānāt sākṣādbadhe yatkiñciddakṣiṇakakṛcchradvayasya nibandhṛbhirvyavasthāpitvenāpālanakṛtabadhe tadadhikasyāyuktatvāt varaṃ tattulyaṃ kṛcchradbayaṃ yuktamutpaśyāmaḥ . ataeva etadviṣayaeva smṛtisāgarasāre vṛhadaṅgirāḥ arakṣite tu kūpādau hate vyāghrādibhakṣite . bratārdhamācaret svāmī rakṣite nāsti dūṣaṇam . vratārdhaṃ kāmakṛtavratārdhaṃ nāsti dūṣaṇamiti yadi pramattā gaurnivārayantaṃ pālamatikramya gartakāntārādau mriyate tadā netyarthaḥ . anyatra satyeva pālake samyakpālanābhāvena śvabhrādau pātādgormaraṇe prāyaścittamāha viṣṇuḥ palvalaughavṛkavyāghraśvāpadādinipātane . śvabhrodbandhanasarpādyairmṛte pādonamācaret . apālane tu kṛcchraṃ syāt śūnyāgārādyupaplave . pādonaṃ prājāpatyameva uttaravacane kṛcchraśravaṇāt . tathā pādaścāprāptake deyovatse svāminyarakṣite . aprāptake aprāptadamyāvasthe trihāyaṇaparyante iti yāvat . evambhūte vatse 'rakṣite śvabhrapātādinā mṛte sati svāminā prājāpatyapādaḥ karaṇīyaḥ . atra pādamātraprāyaścittatvāt bālatvādinā nānugrahaḥ . tataścāprāptadamyāvasthavatsāpālananimittakavadhajanyapāpakṣayakāma iti prayojyam ātideśikī gohatyā bahuvidhā yathā sāvitryuvāca . viprahatyāñca gohatyāṃ kiṃvidhāmātideśikīm . kā vā nṛṇāmagamyā vā ko vā sandhyāvihīnakaḥ . eteṣāṃ lakṣaṇaṃ sarvaṃ vada vedavidāṃvara! . yama uvāca, gāmāhāraṃ prakurvantaṃ pibantaṃ yo nivārayet . yāti goviprayormadhye gohatyāñca labhettu sa . daṇḍairgāntāḍayan mūḍho yo vipro vṛṣavāhakaḥ . dine dine gavāṃ hatyāṃ labhate nātra saṃśayaḥ . dadāti gobhya ucchiṣṭaṃ bhojayedvṛṣavāhakam . bhojayedvṛṣavāhānnaṃ sa gāhatyāṃ labhatdhruvam . vṛṣalīpatiṃ yājayedyobhuṅkte'nnaṃ tasya yo naraḥ . gohatyāśatakaṃ so'pi labhate nātra saṃśayaḥ . pādaṃ dadāti vahnau yo gāñca pādena tāḍayet . gṛhaṃ viśedadhautāṅghriḥ snātvā gobadhamālabhet . yo bhuṅkte snigdhapādena śete snigdhāṅighrareva ca . sūryodaye ca dvirbhojī sa gohatyāṃ labhet dhruvam . avīrānnañca yobhuṅkte yonijīvī ca brāhmaṇaḥ . yastrisandhyāvihīnaśca sa gohatyāṃ labheddhruvam . pitṝṃśca parvakāle ca tithikāle ca devatāḥ . na sevate'tithiṃ yohi sa gohatyāṃ labhetdhruvam . svabhartari ca kṛṣṇe vā bhedabuddhiṃ karoti yā . kaṭūktyā tāḍayet kāntaṃ sā gohatyāṃ labheddhruvam . gomārgakhananaṃ kṛtvā dadāti śasyameva ca . taḍāge ca tadūrdhve vā sa gohatyāṃ labhed dhruvam . prāyaścittaṃ gobadhasya yaḥ karoti vyatikramaḥ . arthalobhādathājñānaṃ sa gohatyāṃ labhetdhruvam . rājake daivake yatnāt gosvāmī gāṃ na pālayet . duḥkhaṃ dadāti yo mūḍho gohatyāṃ labhate dhruvam . prāṇinaṃ laṅghayet yo di devārcāmanalaṃ jalam . naiṣedyaṃ puṣpamannañca sa gohatyāṃ labheddhruvam . śaśvannāstīti yo vādī mithyāvādī pratārakaḥ . devadveṣī gurudveṣī sa gohatyāṃ labhetdhruvam . devatāpratimāṃ dṛṣṭvā guruṃ vā brāhmaṇaṃ sati! . na sambhramānnamet yo hi sa gohatyāṃ labhetdhruvam . na dadātyāśiṣaṃ kopāt praṇatāya ca yo dvijaḥ . vidyārthine ca vidyāñca sa gohatyāṃ labhetdhruvam brahma vaiva° pu° prakṛtikha0, 37 a° . muṣkamoṣakarovipro govadhasva vrataṃ caret prā° ta° ukteḥ muṣkamoṣo'pi ādeśikaḥ gobadhaḥ .

gohan tri° gāṃ hanti hana--vic 6 ta° . 1 gohantari meghastha jalabhedake 2 indre pu° . ā re gohā mṛhā badhovaḥ ṛ° 7 . 56 . 17 . gohā gavāṃ meghasthasalilānāṃ bhedakaḥ bhā° .

gohana tri° guhū--saṃvaraṇe lyu ūtvābhāvaḥcchāndasaḥ . saṃ varake samāne ahan triravadya gohanāḥ ṛ01 . 34 . 3 guhū savaraṇe nandyāditvāt lyuḥ ūdupādhāyāḥ gohaḥ pā° prāptasya ūttvasyābhāvaśchāndasaḥ bhā° .

gohamukha pu° bhāratavarṣasye parvatabhede . bhāgavatoktagokāmukha parvatasya viṣṇu pu° gohamukheti nāma . gokāmukhaśabde dṛśyam .

goharitakī strī goḥ haritakīva hitakāritvāt . vilvavṛkṣe trikā° .

gohalla na° hala--bilekhe kvip taṃ lāti lā--ka gorhallaḥ . gomaye hārā° .

gohāliyā strī gavāṃ hāle bilekhe sādhu bā° gha . (goyāliyā) khyāte latābhede pītaṃ goyāliyāmūlaṃ tiladadhyājyasaṃyutam . nibaddhamūtraṃ kathitaṃ pravartayati śaṅkara! iti gāruḍe 190 a° .

gohita pu° gavāṃ hitaṃ yasmāt 5 ba° . 1 vilve, 2 ghoṣālatāyāñca . 3 gohitakārake tri° . 4 viṣṇau pu° gohito gopatirgoptā viṣṇusaha° . gobhyo hito gohitaḥ, gorbhūmerbhārāvatāraṇecchayā śarīragrahaṇaṃ kurvan gohitovā bhāṣyam .

gohira na° guha--bā° irac pṛṣo° ūttvābhāvaḥ . pādamūle hemaca° .

gohya tri° guha--vā ṇyat acyeva ūttvasya niyamanāt nottvam . 1 guhye 2 aprakāśye 3 saṃvaraṇīye ca .

gaukakṣya puṃstrī gokakṣarṣergotrāpatyaṃ gargā° yañ . gokakṣarṣigotrāpatye . tasya chātraḥ kaṇvā° aṇ yalopaḥ . gaukakṣa tacchātre gaukakṣyasyāpatyaṃ tikā° phiñ . gaukakṣyāyani tadapatye puṃstrī . striyāṃ krauddhyādi° ṣyañ . gaukakṣyā gokakṣagotrastriyām . bahutve yañañośca pā° yaño luk . gokakṣāstadgotrāpatyeṣu .

gauggulava tri° guggulau bhavaḥ aṇ . guggulubhave dhūpādau striyāṃ śārṅgaravā° ṅīn .

gaucya pu° gocyāḥ himālayapatnyāḥ apatyam ḍhaki prāpta bā° yat . himālayaputre maināke śabdārthaci° .

gauñjika pu° guñjā tulāmānabhedaḥ tadgrahaṇaṃ śīlamasya ṭhak . svarṇakāre trikā° .

gauḍa pu° vaṅgadeśaṃ samārabhya bhuvaneśāntagaṃ śive! . gauḍadeśaḥ samākhyātaḥ sarvavidyāviśāradaḥ skandapu° ukte 1 deśe 2 taddeśasthe jane ba° va° . sārasvatāḥ kānyakubjā gauḍamaithilakotkalāḥ . pañca gauḍā iti khyātāvindhyasvottaravāsinaḥ skandapu° ityukteṣu vindhyaparvatottarabhāgavāsiṣu 3 brāhmaṇabhedeṣu ca . svārthe ka tatrārthe . atha pūrbasyām ityupakrame udayagiri bhadragauḍakapauṇḍrotkalakāśimekalāmbaṣṭhāḥ vṛ° sa° 14 a° kūrmavibhāge pūrvasthadeśīktau . asti gauḍaviṣaye kauśāmbī nāma nagarī hito° . gauḍorāṣṭramanuttamaṃ nirūpamā tatrāpi rāḍhā purī prabodhaca° sarva siṃhaguṃrurvarjyaḥ kaliṅge goḍagurjare muhu° ci° . guḍasya vikāraḥ aṇ . 4 guḍavikāre khaṇḍāsavādau tri° guḍasya tṛptāmadyasya pītvā gauḍaṃ surāsavam bhā° va° 44 a° . nānāsvādarasānāñca khāṇḍavānāṃ tathaiva ca . bhojanāni supūrṇāni gauḍāni ca sahasraśaḥ rāmā° bā° 53 ślo° . gauḍamamlamanamlaṃ vā pānakaṃ guru mūtralam suśrutaḥ . 5 madirābhede strī gauḍī paiṣṭī tathā mādhvī vijñeyā trividhā surā . yathaivaikā tathā sarvā na pātavyā dvijottamaiḥ manuḥ . gauḍīṃ mādhvīṃ surāṃ paiṣṭīṃ pītvā vipraḥ samācaret . taptakṛcchraṃ parākaṃ ca cāndrāyaṇamanukramāt vṛhaspatiḥ . 6 kāvyarītibhede strī padasaṃghaṭanā rīti raṅgasaṃsthāviśeṣavat . upakartrī rasādīnāṃ sā punaḥ syātcaturvidhā . vaidarmī cātha gauḍī ca pāñcālī lāṭikā tathā vibhajya ojaḥprakāśakairvarṇairbandha āḍambaraḥ punaḥ . samāsabahulā gauḍī sā° da° tallakṣaṇamuktaṃ yathā cañcadbhujabhramitacaṇḍagadābhighāta--saṃcūrṇitoruyugalasya suyodhanasya . styānāvanaddhavanaśoṇitaśoṇapāṇiruttaṃsayiṣyati kacāṃstava devi! bhīmaḥ veṇīsaṃ° . eṣā ca gauḍajanapriyatrāt gauḍaiḥ prayujyamānatvācca gauḍīsaṃjñāṃ labhate . gauḍa + cha . gauḍīyā atrārthe . bahutarasamāsayuktāmahāprāṇākṣarā ca gauḍīyā . rītiranuprāsamahimaparatantrā'stobhavākyā ca puruṣottamaḥ . 7 rāgiṇībhede strī saṃgītadā° . puraśabdepare samāseasya ariṣṭagauḍapūrvam pā° antodāttatā . gauḍapuram .

gauḍapāda pu° māṇḍukyopaniṣadi tadarthakaślokakārake vedānti paṇḍitabhede . te ca bahiḥprajño vibhurviśvohyantaḥprajñastu taijasaḥ ityādayaḥ durdarśamatigambhīramajaṃ sāmyaṃ viśāradam . buddhvā padamanānātvaṃ namaskurmo yathābalam ityantāḥ śataṃ ślokāḥ .

gauḍavāstuka puṃna° tadeva ca vṛhatpatraṃ raktaṃ cet gauḍavāstukam ityuktalakṣaṇe vāstukabhede . (cillīśāka) rājani° .

[Page 2734b]
gauḍika tri° guḍe sādhu guḍā° ṭhak . 1 ikṣau . gauḍaḥ gūḍavikāraḥ sādhanatayā'styasya ṭhan . 2 guḍavikārasādhye bhakṣya bhede . vṛṃhaṇā gauḍikā bhakṣyā guravo'nilanāśanāḥ madhumāṃsopadaṃśaṃ vā pibedvāpyatha gauḍikam iti ca suśru0

gauṇa tri° guṇamadhikṛtya pravṛttā gauṇī tata āgataḥ aṇ . 1 sādṛśyalakṣaṇalakṣyasambandharūpayā gauṇyā lakṣaṇayā pravṛtte śabde gauṇaścennātmaśabdāt śā° sū° . 2 amukhye ca . yadvā''gāmikriyāmukhya kālasyāpyantarālavat . gauṇakālatvamicchanti kecit prāktanakarmaṇi udvā° ta° hariharapaddhatiḥ . evamāgāmiyāgīya mukhya kālādadhastanaḥ . svakālāduttaro gauṇaḥ kālaḥ rvasya karmaṇaḥ chandoga° . tadā gauṇamanantasya nāmānanteti viśrutam bhā° śā° 182 a° . bahūni mama nāmāni kīrtitāni maharṣibhiḥ . gauṇāni tatra nāmāni karmajāni ca kāni cit 343 a° . striyāṃ ṅīp . gauṇyaśruteḥ śā° sū° . (gauṇīutpattiḥ) guṇaṃ sādṛśyamadhikṛtya pravṛttā aṇ ṅīp . 3 sādṛśyamūlakalakṣaṇābhede strī . sādṛśyāttu matā gauṇyastāśca ṣoḍaśabheditāḥ sā° da° . sādṛśyetarasambandhe'pi vṛttergauṇatvamicchanti . abhidheyāvinābhūtapratīti rlakṣaṇocyate . lakṣyamāṇaguṇairyogād vṛtteriṣṭā tu gauṇatā kāvya pra° . guṇo'pradhānameva svārthe prajñā° aṇ . 4 apradhāne karmādau . gauṇe karmaṇi duhyādeḥ pradhāne nīhṛkṛṣvahām vyā° kā° . gauṇasya bhāvaḥ ṣyañ gauṇya na0, tva gauṇatva na0, tal goṇatā strī, apradhānatve gavābādeḥ svo'nte gauṇye'nīyasaḥ sugdha° . vṛtteriṣṭā tu gauṇatā kāvyapra° gauṇatvañca prasiddhavastubhedasyaiva yathāha śā° bhā° prasiddhavastubhedasya gauṇatvamukhyatvaprasiddheḥ . yasya hi prasiddho vastubhedaḥ yathā keśarādimānākṛtiviśeṣo'nvayaḥ vyatirekābhyāṃ siṃhaśabdapratyayabhāṅmukhyo'nyaḥ prasiddhaḥ . tataścānyaḥpuruṣaḥ prāyikaiḥ krauryaśauryādibhiḥ siṃhaguṇaiḥ sampannaḥ prasiddhaḥ tasya puruṣe siṃhaśabdapratyayau gauṇau bhavataḥ nāprasiddhavastubhedasya .

gauṇacāndra pu° . cāndro'pi dvividhaḥ prokto gauṇamukhyaprabhedataḥ . gauṇaḥ kṛṣṇapratipadaḥ paurṇamāsyantaīritaḥ śabdara° ukte kṛṣṇapadādipaurṇasyānte cāndre māse atra vyavasthā ni° si° uktā yathā trikāṇḍamaṇḍanaḥ cāndro'pi śuklapakṣādiḥ kṛṣṇādirvati ca dvidhā ityuktvā deśabhedena tadvyavasthāmāha kṛṣṇapakṣādikaṃ māsaṃ nāṅgīkurvanti kecana . ye'pīcchanti na teṣāñca deśe vindhyasya dakṣiṇe iti vindhyasya dakṣiṇe kṛṣṇādiniṣedhād uttaratodvayorabhyanujñā gamyate tatrāpi śuklādirmukhyaḥ kṛṣṇādirgauṇaḥ śāstreṣu caitraśuklapratipadyeva cāndrasaṃvatsarārambhokteḥ taduktaṃ dīpikāyāṃ cāndro 'vdomadhuśuklagapratipadārambhaḥ iti na hi ye kṛṣṇādiṃ manyante teṣāṃ vatsarārambhobhidyate ataḥ śuklādirmukhyaḥ kṛṣṇādinā malamāsāsambhavācca cāndrasya sarvanakṣatrabhogena nākṣatramāsaḥ . sāvanādīnāṃ vyavasthoktā hemādrau brahmasiddhānte amāvāsyāparicchinnomāsaḥ syādvrāhmaṇasya tu . saṃkrāntipaurṇamāsībhyāṃ tathaiva nṛpavaiśyayoḥ atra brāhmaṇādīnāṃ yatra karmaviśeṣe vacanāntareṇa vasante brāhmaṇo'gnimādadhīta ityādivanmāsa uktastatra darśāntatvamātraṃ niyamyate na tu sarvakamasu darśāntaeveti vṛṣṭyādyarthasaubhareyādinidhananiyamavadvidhilāghavāt traivarṇikānāṃ sarvakarmasu māsaviśeṣabidheḥ sāvanādīnāṃ śūdrānulomādiparatvāpatteśceti gurucaraṇāḥ . jyotirgargaḥ sauramāso vivāhādau yajñādau sāvanaḥ smṛtaḥ . āvdike pitṛkārye ca cāndromāsaḥ praśasyate . ṛṣyaśṛṅgaḥ vivāhavratayajñeṣu sauraṃ māmasyacakṣate . pārvaṇe tvaṣṭakāśrāddhe cāndramiṣṭantathāvadike smṛtyantare ekoddiṣṭavivāhādau ṛṇādau saurasāvanau jyotirgargaḥ āyurdāyavibhāgaśca prāyaścittakriyā tathā . sāvanenaiva kartavyā śatrūṇāṃ cāpyupāsanā viṣṇudharme nakṣatrasatrāṇyayanāni cendormāsena kuryādbhagaṇātmakeneti brāhme tithikṛtye ca kṛṣṇādiṃ vrate śuklādi meva ca . vivāhādauca saurādiṃmāsaṃkṛtye vinirdiśet

gauṇika tri° guṇe rūpādau sādhu kathā° ṭhak . 1 guṇasādhane . guṇaṃ vetti tatpratipādakaṃ granthamadhīte vā ukthā° ṭhak . vasantā° ṭhak vā . 2 guṇavettari 3 tadgranthapāṭhake ca tri° guṇaiḥ sattvādibhiḥ nirvṛttaḥ ṭhañ . satvādinirvṛtte 4 padārthe striyāṃ ṅīp . tatra vṛṇabhedena gatibhedo manunā darśito yathā yena yāṃstu guṇenaiṣāṃ saṃsārān pratipadyate . tān samāsena vakṣyāmi sarvasyāsya yathākramam . devatvaṃ sātvikā yānti manuṣyatvañca rājasāḥ . tiryaktvaṃ tāmasā nityamityeṣā trividhā gatiḥ . trividhā trividhaiṣā tu vijñeyā gauṇikī gatiḥ . adhamā madhyamā'gryā ca karkavidyāviśeṣataḥ . sthāvarā kṛmikīṭāśca matsyāḥ sarprāḥ sakacchapāḥ . paśavaśca mṛgāścaiva jaghanyā tāmasī gatiḥ . hastinaśca turaṅgāśca śūdrā mlecchāśca garhitāḥ . siṃhā vyāghrā varāhāśca madhyamā tāmasī gatiḥ . cāraṇāśca suparṇāśca puruṣāścaiva dāmbhikāḥ . rakṣāṃsi ca piśācāśca tāmasīṣūttamā gatiḥ . jhallā mallā naṭāścaiva puruṣāḥ śastravṛttayaḥ . dyūtapānaprasaktāśca javanyā rājasī gatiḥ . rājānaḥ kṣatriyāścaiva rājñaścaiva purohitāḥ . vādayuddhapradhānāśca madhyamā rājasī gatiḥ . gandharvā guhyakā yakṣā vibudhānucarāśca ye . tathaivāpsarasaḥ sarvā rājasīṣūttamā gatiḥ . tāpasā yatayo viprā ye ca vaimānikāgaṇāḥ . nakṣatrāṇi ca daityāśca prathamā sātvikī gatiḥ . yajvāna ṛṣayo devā vedā jyotīṃṣi vatsarāḥ . pitaraścaiva sādhyāśca dviyīyā sātvikī gatiḥ . brahmā viśva sṛjodharmo mahānavyaktameva ca . uttamāṃ sātvikīmetāṃ gatimāhurmanīṣiṇaḥ . eṣa sarvaḥ samuddiṣṭastriprakārasya karmaṇaḥ . trividhastrividhaḥ kṛtsnaḥ saṃsāraḥ sārvabhaumikaḥ . guṇaeva aṅgulyā° svārthe ṭhak . 5 guṇaśabdārthe pu0

gautama pu° gotamasyarṣergotrāpatyam ṛṣyaṇ . 1 gotamarṣigotrāpatye 2 bharadvājamunau pu° . sa ca vaivasvate manvantare saptarṣi madhyavartī yathāha harivaṃ° 7 a° atrirvasiṣṭhobhagavān kaśyapaśca mahānṛṣiḥ . gautamaśca bharadvājo viśvāmitrastathaiva ca . tathaiva putro bhagavānṛcīkasya mahātmanaḥ . saptamo jamadagniśca ṛṣayaḥ sāmpratā divi śatānandapitā ahalyāpatiśca gautamastatobhinna eva . tatkathā ca rā° bā° 48 . 49 a° gautamasyāśramaṃ śreṣṭhaṃ pūrvamāsīnmahātmanaḥ ityādau dṛśyā ahalyāputre 3 śatānande gautamaśca śatānandaḥ vīraca° . gotamagotrasya śaradvato'patye 4 kṛpācārye 5 tasya bhaginyāṃ droṇapatnyāṃ kṛpyāṃ strī ṅīp . kṛpaḥ smṛtaḥ sa vai tasmāt gautamī ca kṛpī matā . ete śāradvatāḥ proktā ete te gautamāḥ smṛtāḥ harivaṃ 32 a° . kṛpaśabde 2192 pṛ° vivṛtiḥ . tata āsādya tarasā dāruṇaṃ gautamīsutam (aśvatthāmānam) bhāga° 1 . 7 . 47 ślo° . 6 māyādevīsute śākyamunau amaraḥ . ekatādīnāṃ munīnāṃ 7 pitari . āsan pūrvayuge rājan! munayobhrātarastrayaḥ . ekataśca dvitaścaiva tritaścādityasannibhāḥ itya pakrame teṣāñca tapasā prīto niyamena damena ca . abhavad gautamonityaṃ pitā dharmarataḥ sadā bhā° śa° 37 a° . 8 durgāyāṃ strī medi° gai tamīṃ kaṃsabhayadāṃ yaśodānandavardhinīm harivaṃ017 a° . 9 rākṣasobhede strī śabdara° . tasyedamityaṇ ṅīp . 10 godāvarīnadyāṃ strī gaurā° ṅīṣ . gautamasyāghanāśinī iti godāvarīsnānamantraliṅgādaghanāśāya tasyāstatsevitatvādvā tathātvam tāmrāruṇā vetravatī parṇāśā gautamī tu sā . godāvarī ca veṇā ca bhā° ā° 165 a° . 11 gorocanāyāñca strī rājani° . 12 śākyamunipraṇītavidyāyām 13 gautamapraṇītāyāṃ ṣoḍaśapadārthavidyāyāñca strī . adhītya gautamīṃ vidyāṃ śṛgālatvamavāpnuyāt . purāṇāntare tadvidyādhyayananiṣedhaḥ .

gautamasambhavā strī gautamāya tadavanāśāya sambhavatīti ac . gautamagaṅgāyāṃ godāvarīnadyām rājani° . brahmapu° gautamaṃ prati tryambakavākyam . iyantu gautamī putra! yatra kvāpi mamājñayā . sarveṣāṃ sarvadā nṝṇāṃ snānānmuktiṃ pradāsyati . kvacit kāle puṇyatasaṃ kiñcittīrthaṃ susaṅgame . sarveṣāṃ sarvadā tīrthaṃ gautamī nātra saṃśayaḥ . iyaṃ māheśvarī gaṅgā gautamī vaiṣṇavīti ca . brāhmī godāvarī nandā sunandā kāmadāyinī . brahma tejaḥsamānītā sarvapāpapraṇāśinī evameṣā'pi te proktā gaṅgākhyātā mahāmate! . māheśvarī vaiṣṇavī ca saiva brāhmī ca pāvanī . bhāgīrathī devanadī himavacchikharāśrayā . maheśvarajaṭābhārairevaṃ dvaividhyamāgatam . bindhyasya dakṣiṇe gaṅgā gautamī sā nigadyate . uttare sāpi bindhyasya bhāgīrathyabhidhīyate

gauttama pu° gacchatiti gaṃ gātramuttāyati ud + tama--ac svārthe aṇ . sthāvaraviṣabhede hemaca° .

gaudanteya tri° godantasyedam śubhrā° ḍhak . godantacandana sambandhini .

gaudānika tri° gādānaṃ karmāsya brahmacaryasya mahānāmnyādibhyaḥ ṣaṣṭhyarthe upasaṃkhyānam vārti° ṭhak . 1 godānākhyabrahmacarya sambandhini . godāne uktaṃ ṭhak . 2 godānokte karmaṇi . upari samidhaṃ kṛtvā gāmannañca brāhmaṇebhyaḥ pradāya gaudānikaṃ karmaḥ kurvīta āśva° gṛ° 3 . 8 . 6 . tato godānoktaṃ karmehāpi kuryāt nārā° vṛttiḥ .

gaudhāra pu° godhāyāḥ apatyam ārak . godhāputre . gaudheyaḥ gaudhero'pyatra godhāśabde dṛśyam .

gaudhūma tri° godhūmasya vikāraḥ bilvā° aṇa . godhūmavikāre roṭikādau striyāṃ ṅīp . godhūmaṃ caṣālaṃ bhavati śa ta° vrā° 5 . 2 . 1 . 6 . utkīrṇasamāgro godhūmacaṣālaḥ kātyā° śrau° 14 . 1 . 22 . godhūmapiṣṭamayaścaṣālo bhavatītyarthaḥ .

gaudhūmīna na° godhūmasya bhavanaṃ kṣetram gīdhūma--khañ . godhūmabhavanayogye kṣetre .

gaudherakāyaṇi puṃstrī godherasyāpatyaṃ vākinā° phiñ kukc . gaudherāpatye . pakṣe ata iñ na kuk . gaudheri tadapatye puṃstrī .

gaunarda tri° gonardadeśe bhavaḥ prācobhinnamate eṅāditve'pi vṛddhatvābhāvāt na cha, kintu aṇ . 1 gonardadeśabhave 2 pātañjalamunau pu0

gaupatya na° gopaterbhāvaḥ patyantatvāt yak . gopatibhāve gosvāmitve . viśvarūpyūrjā mā viśa gaupatyena yaju° 3 . 22 . rāyaspoṣaṃ gaupatyan . 41 . 58 .

gaupavana pu° gopavanaśabde vyutpattiḥ . ṛṣibhede sa ca madhukāṇḍasya vaṃśasthomunibhedaḥ atha vaṃśaḥ pautimāṣyāt gaupabanāt gaupapanaḥ vṛ° u° 4 . 6 . 1 .

gaupika pu° strī gopikāyā apatyam ḍhakobādhakaḥ śivā° aṇ . gopikā'patye striyāṃ ṅīp .

gaupileya tri° gopila + caturarthyāṃ sakhyā° ḍhak gopila nirvṛttādau .

gaupuccha tri° gopucchamiva śarkarā° ivārthe aṇ . gopucchasadṛśe .

gaupucchika tri° gopucchena krītam ṭhañ . 1 gopucchakrīte . gopucchena tarati ṭhañ . 2 gopucchena tārake ca .

gaupteya pu° strī guptā vaiśyajātistrī tasyā apatyam śubhrā° ḍhak tannāmikāṇo'pavādaḥ . guptāyā apatye .

gaubhūta tri° gobhṛtā nirvṛttaṃ saṅkalā° aṇ . gobhṛtā nirvṛtte

gaumata tri° gomatyāṃ bhavaḥ paladyā° aṇ . gomatīnadībhave matsyādau .

gaumatāyana pu° strī gomatyāṃ bhavādi bā° phañ . gomatī bhavādau . tataḥ arīhaṇā° caturarthyāṃ vuñ . gaumatāyanaka° tannirvṛttādau tri° .

gaumayika tri° gomayena nirvṛttādi kumudā° ṭhañ . gomaya rnivṛttādau .

gaumāyana pu° strī gominogotrāpatyam aśvā° phañ ṭilopaḥ . gosvāmigotrāpatye .

gaura pu° guṅ--gatau ra ni° vṛddhiḥ gura--ghañ prajñādyaṇ vā . 1 candre 2 śvetasarṣape medi° 3 dhavavṛkṣe rājani° 4 pītavarṇe 5 śvetavarṇe 6 aruṇavarṇe ca pu° 7 tadviśiṣṭe tri° striyāṃ gaurā° ṅīṣ . 8 śrīcaitanyadeve mahāprabhau anantamahitā . 9 padmakeśare na° medi° 10 svarṇe 11 kuṅkume ca na° rājani° . tatra śvetavarṇayukte kailāsagauraṃ vṛṣamārurukṣoḥ raghuḥ pītavarṇādye gorocanopanitānta gaure kumā° aruṇavarṇādye kīrṇaiḥ piṣṭātakoghaiḥ kṛta divasamukhaiḥ kuṅkumakṣodagauraḥ ratnāva° taruṇādityagauraiśca śaragauraiśca vānaraiḥ rāmā° ki° 301 sa° . nitāntagauryo hṛtakuṅkameṣvalam kirā° 12 parimāṇamede yathoktaṃ yājña° jālasūryamarīcisthaṃ trasareṇurajaḥ smṛtam . te 'ṣṭau likṣā ca tāstisro rājasarṣapa ucyate . gaurastu te trayaḥ ṣaṭ ca yavomadhyastu te trayaḥ iti . 13 mṛgabhede pu° strī gaurajo mahiṣaḥ kṛṣṇaḥ śūkaro gavayo ruruḥ . dviśaphāḥ paśavaśceme aviruṣṭraśca sattama! . kharo'śvo'śvataro gauraḥ śarabhaścamarī tathā . ete caikaśaphāḥ kṣattaḥ! bhāga° 3 . 10 . 22 . a° . mahoragāśca bhayato vidravanti sagaurakṛṣṇāḥ śarabhāścamaryaḥ bhāga° 8 . 2 . 16 a° . 14 viśuddhe tri° medi° . kaḍārā° karmadhāraye'sya vā pūrvanipātaḥ gaurapaṭaḥ paṭagauraḥ .

gaurakṣya na° gorakṣasya bhāvaḥ karma vā ṣyañ . vaiśyakarmabhede pāśupālye . kṛṣigaurakṣyabāṇijyaṃ vaiśyakarma svabhāvajam gītā .

gauragrīva pu° gaurī grīvātra . 1 deśabhede 2 taddeśavāsini ca tasyāpatyam tasyedaṃ vā raivatakā° cha gauragrīvaya . 3 tadapatye puṃstrī 4 tatsambandhini tri° gauragrīvadeśaśca vṛ° sa014 a° kūrmavibhāge madhyabhāge uktaḥ . gauragrīvoddehikaguḍāśvattha pāñcālāḥ .

gauracandra pu° caitanyadeve mahāprabhau kṛṣṇaścaitanyo gaurāṅgo gauracandraḥ śacīsutaḥ . prabhurgauro rgaurahari rnāmāni bhaktidāni me anantasaṃhitā etasya dṛḍhatarapramāṇatvaṃ saṃpradāyavido na manyante .

gaurajīraka pu° karma° . śvetajīrake . rājani° .

gauratittiri puṃstrī śvetatittiribhede . tittiriḥ sarvadoṣaghno grāhī varṇaprasādanaḥ . hikkāśvāsānilaharo viśeṣāt gauratittiriḥ suśrute tanmāṃsaguṇoktiḥ

gauratvac pu° gaurī tvak yasya . iṅgudīvṛkṣe (jiyāpuṃti) rājani° .

gaurapṛṣṭha pu° yamasabhāsadanṛpabhede . indradyumno bhīmajānu rgaurapṛṣṭho nalogayaḥ bhā° sa° a° mayasabhāvarṇane .

gauramukha pu° gauraṃ viśuddhaṃ mukhamasya . śamīkarṣeḥ śiṣye 1 munibhede tena hi śiṣyeṇa svaputraśṛṅgiśāpavṛttāntaṃ śamīkarṣiḥ parikṣite nyavedayat tatkathā bhā° ā° 42 a° . evamādiśya śiṣyaṃ sa preṣayāmāsu suvrataḥ . parikṣite nṛpataye dayāpanno mahātapāḥ . saṃdiśya kuśalapraśnaṃ kāryavṛttāntameva ca . śiṣyaṃ gauramukhaṃ nāma śīlavantaṃ samāhitam . so'bhigamya tataḥ śīghraṃ narendraṃ kuruvardhanam . viveśa bhavanaṃ rājñaḥ pūrvaṃ dvāḥsthairniveditaḥ . pūjitastu narendreṇa dvijo gauramukhastadā . ācakhyau ca pariśrānto rājñe sarvamaśeṣataḥ . śamīkavacanaṃ ghoraṃ yathoktaṃ mantrisannidhau . gauramukha uvāca . śamīkonāma rājendra! viṣaye vartate tava . ṛṣiḥ paramadharmātmā dāntaḥ śānto mahātapāḥ tasya tvayā naravyāghra! sarpaḥ prāṇairviyojitaḥ . avasakto dhanuṣkoṭyā skandhe maunānvitasya ca . kṣāntavāṃ stava tatkarma putrastasya na cakṣame . tena śapto'si rājendra! piturajñātamadya vai . takṣakaḥ saptarātreṇa mṛtyustava bhaviṣyati . tatra rakṣāṃ kuruṣveti punaḥ punarathābravīt . tadanyathā na śakyañca kartuṃ kenacidapyuta . na hi śaknomi taṃ yantuṃ putraṃ kopasamanvitam . tato'haṃ preṣitastena tava rājan! hitārthinā . gauraṃ śuklaṃ mukhamasya . śvetamukhāḍhye tri° striyāṃ svāṅgatvāt vā ṅīṣ .

gauramṛga pu° strī nityakarma° . gauravarṇe mṛgabhede striyāṃ ṅīṣ . kroṣṭā māyorindrasya gauramṛgaḥ yaju° 24 . 3 .

gaurava na° gurorbhāvaḥ karma vā pṛthvā° vā aṇ . 1 gurutve 2 tatkarmaṇi ca . tathāpi yanmayyapi te gururityasti gaurabam māghaḥ . tāmagauravabhedena prāyaścalaṃ gauravamāśriteṣu kumā° . sahasraṃ tu pitṝn mātā gaurave ṇātiricyate manuḥ . gauravaṃ sādhanatayāstyatra ac . 3 gauravahetuke abhyutthāne hema° . guroridam aṇ . 4 gurusambandhinitri° . madhyagatyā bhagogena gurorgauravavatsarāḥ vasiṣṭhasiddhāntaḥ .

gauravāhana pu° śvetavāhane nṛpabhede . kuntibhojo mahātejāḥ pārthivo gauravāhanaḥ bhā° sa° 33 a° .

gauravita tri° gauravaṃ jātamasya tāra° itac . pūjye . gauravitakriyāheturbhaktiḥ śabdaci° mathurānāthaḥ .

gauraśāka pu° gauraḥ śāko'sya . madhukabhede jaṭā° .

gauraśiras tri° gauraṃ śiro'sya ativṛddhatvāt . 1 śuklavarṇakeśayukte 2 munibhede pu° . śaṅkhaśca likhitaścaiva tathā gauraśirā muniḥ bhā° sa° 7 a° indrasabhyoktau . sa ca rājanītiśāstrapraṇetā yathāha bhā° śā° 58 a° . viśālākṣaśca bhagavān kāvyaścaiva mahātapāḥ . saha° srākṣo mahendraśca tathā prācetaso manuḥ . bhāradvājaśca bhagavāṃstathā gauraśirā muniḥ . rājaśāstrapraṇetāro brahmaṇyā brahmavādinaḥ

gaurasarṣapa pu° karma° . 1 śvetasarṣape (sitisariṣā) ratramālā . tadguṇā bhāvapra° uktā yathā gaurastu sarṣapaḥ prājñaiḥ siddhārtha iti kathyate . sarṣapastu rase pāke kaṭuḥsnigdhaḥ satiktakaḥ . tīkṣṇoṣṇaḥ kaphavātaghno raktapittāgnibardhanaḥ . rakṣoharojayet kaṇḍū kuṣṭhakīṣṭhakṛmigrahān . yathāraktastathā gauraḥ kintu gaurovaromataḥ . sa ca kṣaumaśodhakaḥ yathāha manuḥ śrīphalairaṃ śupaṭṭānāṃ kṣaumāṇāṃ gaurasarṣapaiḥ dravyaśuddhau . sagaurasarṣapaiḥ kṣaumam gaurasarṣapakalkena sājyena sādhitasya ca yājña° . 2 rājasarṣapatrayamite parimāṇe ca . trasareṇavo'ṣṭau vijñeyā likṣaikā parimāṇataḥ . tā rājasarṣapāstisraste trayo gaurasarṣapaḥ manuḥ .

gaurasuvarṇa pu° gauraḥ śvetaḥ suṣṭhuvarṇo'sya . citrakūṭaprasiddhe patraśākabhede gaurasuvarṇaṃ śiśiraṃ kaphapittajvarapraṇut . dāhārucibhrāntiraktaśramahṛt pathyameva ca rājani° tadguṇā uktāḥ .

gaurā strī gaura + gaurādigaṇe varṇavācinaeva gauraśabdasya grahaṇāt visuddhārthaparatve ṭāp . viśuddhāyām striyām dvirūpakoṣaḥ . tadarthaparatāyāmeba ṭābantatā varṇavaratve tu ṅīṣintatetyākāre sthitam .

gaurāṅga pu° gauraṃ śvetaṃ pītaṃ vā'ṅgamasya . 1 viṣṇau śvetoraktastathā pīta idānīṃ kṛṣṇatāṃ gataḥ bhāga010 ska° tasya yugāvatāre śvetāṅgatvāt pītāṅgatvācca tathātvam . gauraṃ viśuddhamaṅgamasya . viśuddhakāntiyukte nandanandanai 2 śrī kṛṣṇe ca gaurāṅgaṃ gauradīptāṅgaṃ paṭhet stotraṃ kṛtāñjaliḥ . nandagopasataṃ caiva namasyāmi gadāgrajam brahma yāmalam . gaurāṅgo nādagambhīraḥ svanāmāmṛtalālasaḥ kṛṣṇayāmalam . 3 navadvīpasthaśacīputre iti vaiṣṇavāḥ . te hi tat paratayaiva yāmalavākyadvayaṃ vyācakṣuḥ 4 gauravarṇadehake tri° striyāṃ ṅīṣ . gaurāṅgatāheturauṣadhamuktaṃ garu° pu° 194 a° yathā kuṣmāṇḍanālakṣārastu sagobhūtraśca tattvacaḥ . jalapiṣṭā haridrā ca sidvā mandanilena hi . māhiṣeṇa purīṣeṇa veṣṭitā vṛṣabhadhvaja! . asyā udvartanaṃ kuryādaṅgagauratvasādhanam .

gaurājājī strī karma° . śvetajīrake rājani° .

gaurādi pu° ṣidgaurādibhyaśca pā° ukte ṅīṣnimitte śabdagaṇabhede sa ca gaṇaḥ pā° ga° sū° uktoyathā gaura matsya manuṣya śṛṅga piṅgala haya gabaya mukaya ṛṣya puṭa tūṇa druṇa droṇa hariṇa kākaṇa paṭara uṇaka āmalaka kuvala vimba vadara karkara tarkāra śarkāra puṣkara śikhaṇḍa salada śaṣkaṇḍa sananda suṣama suṣama alinda gaḍula pāpaḍaśa āḍhaka ānanda āśvatyaṃ sṛpāṭa āpaccika śaṣkula sūrma śūrpa sūca yūṣa yūtha sūpa metha vallaka dhātaka sallaka mālaka mālata mālvaka vetasa vṛṣa atasa ubhaya bhṛṅga maha maṭha cheda peśa meda śvan takṣan anaḍuha anaḍvāha eṣaṇa (karaṇe) deha dehala kākādana gavādana tejana rajana lavaṇa audgāhamāni gautama pāraka ayasthūṇa bhauriki bhauliki bhauliṅgi yāna megha ālagvi ālaji ālabdhi ālakṣi kevāla āpaka āraṭa naṭa ṭoṭa noṭa mūlāṭa śātana potana pātana pānaṭha āstaraṇa adhikaraṇa adhikāra āgrahāyaṇa pratyavarohin secana sumaṅgala (saṃjñāyām) aṇḍara sundara maṇḍala manthara maṅgala paṭa piṇḍa ṣaṇḍa urda gurda śama sūda ārda hrada pāṇḍa bhāṇḍa lohāṇḍa kadara kandara kadala taruṇa taluna kalmāṣa vṛhat mahat soma saudharma rohiṇī (nakṣatre) rebatī (nakṣatre) vikala niṣkala puṣkala kaṭī (śroṇivacane) . pippalyādayaśca . pippalī haritakī kośātakī śamī barī śarī pṛthivī koṣṭrī mātāmahī pitāmahī ākṛtigaṇaḥ . gauraśabdasya topadhabhinnavarṇavācitve'pi prātipadikasvareṇotsargataḥ kṛṣṇetivadantodāttatayā anyato ṅīṣityasyāpravṛttergaṇe pāṭhaḥ . upād dvyajajinamagaurādayaḥ pā° upāt parasya dvyajantāderantodāttatāyāṃ paryudaste śabdagaṇe sa ca gaṇaḥ pā° ga° ukto yathā gaura taiṣa taila leṭa loṭa dihavā kṛṣṇa kanyā gṛdha kalpapāda . upagauraḥ

gaurārdraka na° nityakarma° . sthāvaraviṣabhede hemaca° .

gaurāvaskandin pu° guroridaṃ gauravaṃ gurupatnīrūpaṃ kalatraṃ tadāskandati ā + skanda--ṇini vede pṛṣo° varṇaviparyayaḥ . ahalyājāre śakre indrāgacchetyupakrame gauravāskandinnahalyāyai jāreti śata° vrā° 3 . 3 . 4 . 18 .

[Page 2739a]
gaurāśva pu° gauro'śvo'sya . 1 nṛpabhede . alarkaḥ kakṣasenaśca gayo gaurāśva eva ca bhā° sa° 8 a° . yamasabhyoktau 2 śvetavāhane śvetāśve arjune ca .

gaurāsya puṃstrī gauramāsyaṃ yasya . gauramukhe kṛṣṇadehe bānarabhede rājani° . striyāṃ jātitve'pi yopadhatvāt na ṅīṣ kintu ṭāp .

gaurāhika puṃstrī gauraḥ śubhraḥ ahiḥ karma° saṃjñāyāṃ kan . suśrutokte nirviṣe sarpabhede gaurāhikavṛkṣeśaya iti suśru° ahiśabde dṛśyam .

gauri pu° gaurasyāpatyam iñ . āṅgirase ṛṣibhede gaurerāṅgirasasya sāma śrutiḥ .

gaurika tri° gauravarṇo'styasya ṭhan . 1 śvetavarṇayukte 2 śvetasarṣape pu° yavāhvagaurikonmiśraiḥ pādalepaḥ praśasyate suśrutaḥ .

gaurimat tri° gaurīṃ manyate mana + kvip 6 ta° ṅyāporiti saṃjñāyāṃ hrasvaḥ . 1 gaurīnāmayukte gaurītīrthe tatrasthe 2 nadībhade strī śārṅgara° ṅīn . (bhogavat gaurīmat) saṃjñāyām tadgaṇasūtrokteḥ saṃjñāyāmeva ṅīn anyatra ṅīp .

gaurila pu° gauravarṇo'styasya bā° ilac . 1 siddhārthe śvetasarṣape 2 lauhacūrṇe ca medi° .

gaurivīti pu° gauryā vedavāci vītiḥ viśeṣagatirasya ṅyāporiti saṃjñāyāṃ hrasvaḥ . śaktimuniputre ṛṣibhede . goravītiḥ śāktyaḥ kṣatramivāha śata° brā° 12 . 8 . 3 . 7 . stomasāmā gaurabīteravardhanaḥ ṛ05 . 29 . 11 . gaurivīte retannāmakasya mantradraṣṭuḥ mā° . gaurivītinā dṛṣṭaṃ sāma aṇ . gaurivīta taddṛṣṭe sāmabhede tṛtīyasavanāccidviṣṇoḥ śipiviṣṭavatīṣu gaurivītena kātyā° śrau° 25 . 13 . 6 . gaurivītaṃ nāma sāmabhedastena stuvīran karkaḥ .

gauriṣakya gu° gauryā iva sakikha asya ṣac samā° hrasvaḥ suṣāmā° ṣatvam . gaurītulyasakthiyukte .

gaurī strī gaura + gaurā° ṅīṣ . 1 gauravarṇāyāṃ striyām kapolabhittīriva lodhragaurīḥ māghaḥ . 2 himālayasutāyāṃ kālīnāmnyāṃ menakākanyāyāṃ tasyāḥ prāk kṛṣṇavarṇatvena jātatve'pi paścāt pītāṅgatvāt tathātvaṃ kālikāpurāṇaśabde 2015 pṛ° 45 a° tanmūlaṃ dṛśyam . purāṇāntare yogāgnidagdhadehā sā punarjātā himālaye . śaṅkhendu kundadhavalā tato gaurīti sā smṛtāḥ ityuktama tacca kalpāntaraviṣayam . aṣṭavarṣā bhavedgaurī navavarṣā tu rohiṇī smṛtyuktāyāṃ 3 aṣṭavarṣāyāṃ striyām . 4 haridrāyāṃ 5 dāruharidrāyām 6 gorocanāyāṃ 7 varuṇapatnyāñca . 8 priyaṅguvṛkṣe 9 pṛthivyāṃ 10 nadībhede ca medi° lebhe prasenajidbhāryāṃ gaurīṃ nāma pativratām . abhiśastā tu sā bhartrā nadī vai bāhudā'bhavat harivaṃ° 12 a° 11 uktayāṃ sūryavaṃśyaprasenajidbhā ryāyām tasyāeva bāhudānadīrūpatvokteḥ nadīviśeṣaḥ bāhudānadīpara iti bodhyam . 13 buddhaśaktibhede hema° . 13 mañjiṣṭhāyāṃ 14 śvetadūrvāyāṃ 15 mallikāyāṃ 16 tulasyāṃ 17 suvarṇakadalyām 18 ākāśamāṃsyāñca rājani° . sarvāsāñcāsāṃ śubhrapītaraktaviśuddhapatrapuṣpādiyuktatvāttathātvam 19 rāgiṇībhede saṃgītadāmo° . 20 vāci nighaṇṭuḥ . gaurīrmimāya salilāni takṣatyekapadī dvipadī sā catuṣpadī . aṣṭāpadī navapadī babhūvuṣī sahasrākṣarā parame vyoman ṛ01 . 164 . 40 . gaurī rgaraṇaśīlā śabdabrahmātmikā ca vāk mimāya . mimatiḥ pratiṣṭhārthe dhātuḥ . pratiṣṭhitāni ghaṭvādidravyāṇi takṣatī tattadvācakatvena niṣpādayantī . ekapadī avyākṛtatvenaikapratiṣṭhānaikarūpāvātmanā . dvipadī supatiṅ bhedena padadvayavatī . catuṣpadī nāmākhyātopasarganipātabhedena . aṣṭāpadī āmantritasahitasubvibhaktibhiraṣṭabhedenāṣṭāpadī . navapadī navasu padeṣu bhavantī babhūvuṣī paścādbahuvidhābhivyaktimupeyuṣī parame vyoman utkṛṣṭe hṛdayākāśe mūlādhāre sahasrākṣarānekākāreṇa vyāptā'nekadhvaniprakārā bhavatītyarthaḥ bhā° . niru011 . 4 . vyākhyāntaraṃ dṛśyama . gaurīriti sulopābhāvaḥcchāndasaḥ . somo gaurī adhiśritaḥ ṛ° 9 . 1 . 12 . 3 . gaurī gauryām madhyamāyāṃ vāci bhā° supāṃ suluk pā° saptamyā luk . īdūtau ca saptamyarthe pā° tasya pragṛhyasaṃjñatvāt na yaṇādeśaḥ, bhā° 21 dīptimatyāṃ striyāṃ niru° . gaurī rocate jvalatikarmaṇaḥ . atha pītovā gaurovarṇaḥ etasmādava praśasto bhavati tasyā eṣā bhavati gaurīmimāya salilāni śruti madhikṛtya uktaniruktiḥ . pārvatīrūpā gaurī ca māghaśuklacaturthyāṃ pūjyā yathāha ti° bhaviṣyotta° pu° māghaśuklamadhikṛtya caturthī varadā nāma tasyāṃ gaurī supūjitā . saubhāgyamatulaṃ kuryāt

gaurīkānta pu° 6 ta° mahādeve gaurīnāyādayo'pyatra .

gaurīguru pu° 6 ta° . pārvatīpitari himālaye gaurīgurorgahvaramāviveśa raghuḥ akhilamidamamuṣya gaurīguroḥ kirā° gaurīpitrādayo'pyatra .

gaurīja na° gauryārajaso jāyate jana--ḍa . 1 abhrake rājani° abhrakaśabde 315 pṛ° dṛśyam . 2 kārtikeye pu° .

gaurītakram na° gauryā nirmitaṃ takram . labaṇaṃ maricaṃ viśvaṃ jīraṃ nāraṅgajaṃ tvacam . elācūrṇānvitaṃ takraṃ dhūpayet ghṛtahiṅgunā . gauryedaṃ vihitaṃ takraṃ sarvadoṣanivarhaṇam śabdārthaci° ukte takrabhede

gaurīpaṭṭa pu° gauryāḥ paṭṛmiva sthānam . śivaliṅgasthe gauryāḥ pūjāsthāne śivaliṅgaśabde vivṛti0

gaurīputra pu° 6 ta° . kārtike gaurītanaya dayo'pyatra

gaurīpuṣpa pu° gaurī haridreva pītaṃ puṣpamasya . priyaṅgudṛkṣe rājani0

gaurīmantra pu° tantrasārokte goryā mantrabhede tasyoddhāraśca hrīṃ gauri! rudradayite! yogeśvari! savarma (huṃ) phaṭ . dviṭhāntaḥ ṣoḍaśavarṇo'yaṃ mantraḥ sadbhirudīritaḥ

gaurīlalita na° gaurī haridreva lalitam pītavarṇatvāt . haritāle rājani° .

gaurīśikhara na° gauryāstapaḥsthānaṃ śikharam . svanāmakhyāte parvatabhedaśṛṅgarūpe tīrthabhede prajāsu paścāt prathita tadākhyayā jagāma gaurī śikharaṃ śikhaṇḍimat kumā0

gaurīsuta pu° 6 ta° . 1 aṣṭavarṣoḍhājatanaye śabdārthaci° . 2 kārtikeye ca .

gaurutalpika pu° gurutalpaṃ gurupatnīṃ gacchati paradārā° ṭhak . gurupatnīgāmini .

gaulakṣaṇika tri° gaurlakṣaṇaṃ vetti tadgranthamadhīte vā vidyālakṣaṇakalpāntācca vārti° ṭhak . 1 golakṣaṇavettari 2 tadgranthādhyetari ca .

gaulandya puṃstrī gaulandagotrāpatyaṃ gargā° yañ . golandarṣigotrāpatye striyāṃ jātitvāt ṅīṣ yalopaḥ . golandī tadapatyastriyām . gaulandyasya chātrāḥ kaṇvā° aṇ yalopaḥ . gaulandāstacchātreṣu .

gaulāṅkāyana puṃstrī gaulāṅkasya gotrāpatyam aśvā° phañ . golāṅkarṣergotrāpatye striyāṃ jātitvāt ṅīṣ .

gaulika pu° guḍe sādhu ṭhak ḍasya laḥ . muṣkakavṛkṣe rājani0

gaulomana tri° golomeva śarkarā° aṇ . golomasadṛśe striyāṃ ṅīp .

gaulmika pu° gulme rakṣaṇārthasthānabhede niyuktaḥ ṭhak . gulmarūparakṣaṇārthasthānaniyukte yāmike senābhede tathaiva gulme saṃprekṣya śayānān madhyagaulmikān tyaktvā dvārāṇi ca dvāḥsthāstathā gulmāni gaulmikāḥ bhā° śā° 8 a

gaulya na° guḍasya bhāvaḥ ṣyañ ḍasyalaḥ . mādhurye madhurarase rājani° .

gauśatika tri° gośatamasyāsti ekagopūrvāt pā° śatasahasrādityapakṛṣya ṭhañ . gośatasvāmini striyāṃ ṅāp .

gauṣṭha tri° goṣṭhyāṃ bhavaḥ paladyā° aṇ . goṣṭha bhave striyāṃ ṅīp . svārthe aṇ ṅīp gauṣṭhītyaṣi goṣṭhyām . tacchabdasyaiva paladyādiṣu pāṭha ityanye .

gauṣṭhīna na° pūrbaṃ bhūtaṃ goṣṭhaṃ khañ . bhūtapūrvagoṣṭhe . tāsu vāca sa gauṣṭhīne vane strīpuṃsabhīṣaṇe bhaṭṭiḥ

gausahasrika tri° gosahasramastyasya gauśatikavat ṭhañ . gosahasrasvāmini .

gauhalavya puṃstrī guhalorṛṣergotrāpatyam gargā° yañ . guhalugotrāpatye striyāṃ ṅīp lohitā° svārthe ṣphaḥ gauhalavyāyanī .

gdhi strī ada--ktin vede ghasādeśaḥ upadhālopaśca tasa jaśavidhau na sthānivattvam . bhakṣaṇe . sagdhiśca me si° kau° dhṛtā śrutiḥ .

gnā strī gama--bā° nā ḍicca . strīmātre gnāstvā kṛntannapaso'tanvata vayitryo vayan tā° vrā° 1 . 8 . 9 . gacchanti puṃmāsaenā iti gnāḥ striyaḥ bhā° menā gnā iti strīṇāṃ striyastyāyaterapatrapaṇakarmaṇaḥ . menā mānayatyenām . gnā gacchantyenāḥ niru° . 2 devapatnyām . ā gnā agna ihāvase hotrām ṛ° 1 . 22 . 10 . gnā devapatnī bhā° . gnā astyasya matup masya vaḥ . gnāvat sapatnīke . abhi yajñaṃ gṛṇīhi no gnāvo neṣṭaḥ ṛ° 1 . 15 . 3 . matuvasoruḥ saṃvuddhau visargaḥ bhā° . 3 vāci nigha° . tava gnāvo mitramahaḥ sajātyam ṛ° 2 . 1 . 5 . gnā stutivācastāḥ santīti matup . chandāṃsi vai gnāḥ iti śruteḥ 4 vede ca vedasya vāgviśeṣatvāttathātvam . narāśaṃso gnāspatirno avyāḥ ṛ° 2 38 . 10 gnāspatirdevapatnīnāṃ patiśchandasāṃ patirvā bhā° gnāspatirityatra bā° suṭ . sāntaṃ vā śabdāntaram ataeva nighaṇṭau gnāḥ iti visargāntaṃ paṭhitam .

gmā strī gamyate'tra gama--bā° ṅā . pṛthivyā nigha° .

gratha kuṭilīkaraṇe ātma° idit saka° seṭ . granthate agranthiṣṭa jagranthe .

grathana na° grantha--bā° kyu nalopaḥ . (gāṃthā) . granthane doṣasthiratvāt grathanācca suśrutaḥ . grayanañca vidarbhaśca saṃpuṭorodhanaṃ tathā . yogaḥ pallava ityete vinyāsāḥ ṣaṭsu karmasu . mantreṇāntaritān kṛtvā sādhyavarṇān yathāvadhi . grathanaṃ tadvijānīyāt praśastaṃ śāntikarmaṇi 2 tantrasārokte mantreṇāntiritasādhyavarṇavinyāsabhede ca .

grathita tri° grantha--saṃdarbhe kta nalopaḥ . sūtrādinā kṛtasandarbhe mālyādau paryāyagrathitākṣasūtravalayāḥ pabo° . athāsya ratnagrathitottarīyam kusumairgrathitāmapārthivaiḥ (srajam) raghuḥ . tacchokakūṭamadyāpi grathitaṃ sudṛḍhaṃ mune bhā° ā° 1 a° . varṇaiḥ katipayaireva grathitasya svarairiva māghaḥ . 2 krānte 3 hisite ca medi° .

grathin tri° grantha--bā° ini kicca nalopaḥ . jalpake . nyakratūn grathino mṛdhravācaḥ ṛ° 7 . 6 . 3 . grathino jalpakān bhā° .

grathna pu° grantha--bā° naṅ . stavake . śalāṭu nīlamityuktaṃ grathnaḥ stavaka ucyate . kapuṣṭikābhitaḥ keśāḥ mūrdhni paścāt kapuṣṭikā bhaṭṭanārāyaṇadhṛtavākyam paścāt patiravasthāya yugmantamauḍumbaraṃ śalāṭugrathnamābadhnāti gobhilagṛhyam .

grantha saṃdarbhe vā cu° ubha° pakṣe kyrā° pa° saka° seṭ . granthayatite grathnāti ajagranthat agranthīt . granthayāmāsa vabhūva cakāra cakre . jagrantha jagrathatuḥ--jagranthatuḥ . jagranthitha jagrathitha ityeke . asya kavikalpadrume pā° gaṇe ca parasmaipadiṣveva kraiyādikasya pāṭhaḥ . ṇici tu ubhayapaditā . bhāradvājīyāstu paṭhanti ṇiśranthigranthivrūñātmanepadākarmakāṇāmātmanepadeṣūpasaṃkhyānam śranthi granthyorādhṛṣīyatvāt ṇijabhāvapakṣe grahaṇam . granthati grantham . śranthati mekhalāndevadattaḥ . granthate granthaḥ . agranthiṣṭa . śranthate . aśranthiṣṭa . iti bhāradvājīya mate ātma° . tenobhayapadatā . si° kau° pakṣe bhvā° ditvamapi tena granthati ityādvi kraiyādikayostu śrathnīte . grathnīte si° kau° . etacca karma kartari na tu kartari ityanye ud + uttolya grathane . keśapakṣān udagrathyetarān āśva° śrau010 . 8 . 8 latāpratānodgrathitaiḥ sa keśaiḥ raghuḥ . mālyāni tasyodgrathitāni paṭṭaiḥ bhā° va° 112 a° karmāśayaṃ grathitamudgrathayanti santaḥ bhāga° 4 . 22 . 37 .

[Page 2741b]
grantha pu° grantha--sandarbhe bhāve ghañ . 1 gumphane . karmaṇi ghañ . 2 śāstre granthagranthiriha kvacit kvacidapi nyāsi prayatnānmayā naiṣa° . granthagranthi tadā citraṃ munirgūḍhaṃ kutūhalāt bhā° ā° 1 a° . 3 dhane 4 dvātriṃśavadvarṇamitānuṣṭup chandaske śloke hema° .

granthakāra strī granthaṃ karoti aṇ upa° sa° . granthakārake (śākalyam) tañcāha bhagavāṃstuṣṭo granthakāro bhaviṣyati bhā° ānu° 384 a° . kṛ--kvip 6 ta° . granthakṛdapyatra . granthakṛllokavikhyāto bhavitāsyajarāmaraḥ bhā° ānu° 14 a° . granthārambhe vighnavighātāya samuciteṣṭa devatāṃ granthakṛt parāmṛśati kāvyapra° . tṛc . granthakartṛ ṇvul granthakāraka atrārthe tri° . tṛci striyāṃ ṅīp .

granthakuṭī strī granthasya kuṭīva . lekhyasthāne trikā° .

granthana na° grantha--bhāve lyuṭ . (gāṃthā) sandarbhe gumphane hemaca° . cu° grantha--yuc . granthanā'pyatra strī .

granthasandhi pu° 6 ta° . granthasthe sandhau . tannāmāni ca katicit trikā° paṭhitāni . sargo vargaḥ paricchododghātādhyāyāṅkasaṃgrahāḥ . ucchvāsaḥ parivartaśca paṭalaḥ kāṇḍamastriyām . sthānaṃ prakaraṇaṃ parvāhnikañca granthasandhayaḥ . upakrame gutsādītyukteḥ anyadapi granthasandhināma bhavatīti sūcitam . tena kusumāñjalau stavakaḥ, kāvyapra° ullāsaḥ, . vede prapāṭhakabrāhmaṇānuvākādayaḥ .

granthi pu° grantha--saṃdarbhe bhāve karaṇādau vā yathāyathaṃ sarvadhātubhya, in nitsvaraḥ, khanikṛṣyajyasītyādinā irvā svare bhedaḥ . 1 vaṃśādiparvaṇi (gāṃṭa) amaraḥ . 2 kāṇḍasandho 3 bhadramustāyām 4 hitāvalyāṃ 5 piṇḍālau rājani° . 6 bandhane 7 rogabhede medi° . 8 māyāpāśe bhidyate hṛdayagranthiśchidyante sarvasaṃśayāḥ taitti° upa° . grathikauṭhilye bhāve in . 9 kauṭilye . kartari in . 10 granthiparṇavṛkṣe medi° . rogabheda nidānādi suśrute darśitaṃ yathā athāto granthyapacyarbudagalagaṇḍānāṃ nidānaṃ vyākhyāsyāmaḥ . vātādayo māṃsamasṛkpraduṣṭāḥ sandūṣya madaśca kaphānuviddham . vṛttonnataṃ vigrathitantu śophaṃ kurvantyatogranthiriti pradiṣṭaḥ . āyamyate vyathyata eti todaṃ pratyasyate kṛtyata eti bhedam . kṛṣṇo'mṛdurvastirivātataśca bhinnaḥ sravaccānilajo'sramacchama . dandahyate dhūpyati cātimātraṃ pāpacyate prajvalatīva cāpi . raktaḥ sapīto'pyatha vāpi pittādbhinnaḥ sraveduṣṇagatīva cāsram . śīto vivarṇo'lparujo'tikaṇḍuḥ pāṣāṇavatsaṃhananopapannaḥ . virābhivṛddhiśca kaphaprakopādbhinnaḥ sravecchuklaghanañca pūyam . śarīravṛddhikṣayavṛddhihāniḥ snigdhomahānalparujo'tikaṇḍuḥ . medaḥkṛto gacchati cātibhinne piṇyākasarpiḥpratimantu medaḥ . vyāyāmajātairabalasya taistairākṣipya vāyurhi śirāpratānam . saṃpīḍya saṅkocya viśoṣya vāpi granthiṃ karotyunnatamāśu vṛttam . granthiḥ sirājaḥ sa tu kṛcchrasādhyo bhavedyadi syātsarujaścalaśca . aruk saevāpyacalomahāṃśca marmotthitaścāpi vivarjanīyaḥ

granthika na° granthiriva + kāyati--kai--ka grantha + astyarthe ṭhan vā . 1 pippalīmūle 2 granthiparṇe 3 guggulau 4 karīre vaṃśe 5 daivajñe 6 sahadevākhye pāṇḍave ca pu° medi° .

granthita tri° grathi--kta . gumphite amaraḥ .

granthidalā strī granthirdale'syāḥ . mālākande rājani° .

granthidūrvā strī granthipradhānā dūrvā śā° ta° . (gāṃṭadūrvā) dūrvābhede rājani° .

granthin tri° granthastadartho vā jñeyatayā'styasya 1 granthaṇini vā granthārthavettari 2 granthayukte tadviśiṣṭe 3 granthanakartari ca . ajñebhyogranthinaḥ śreṣṭhā granthibhyo dhāriṇovarāḥ manuḥ . granthī bhavati paṇḍitaḥ sarvatra striyāṃ ṅīp . sumna āpirhrade cakṣurna granthinī caraṇyuḥ ṛ010 . 95 . 6 . granthinī granthavatī saṃdarbhavatī bhā° .

granthipatra pu° granthipradhānaṃ patramasya . corakanāma gandhadravye rājani° .

granthiparṇa na° granthau parṇānyasya granthīni granthayutāni vā parṇānyasya . (gāṭhibālā) 1 vṛkṣabhede amaraḥ . granthiparṇaṃ tiktatīkṣṇaṃ kadūṣṇaṃ dīpanaṃ laghu . kaphavātaviṣaśvāsakaṇḍūdaurgandhyanāśanam bhāvapra° . 2 coranāmagandhadravye rājani° 3 jatukālatāyā strī rājani° 4 gaṇḍadūrvāyāṃ strī rājani° gorā° ṅīṣ .

granthiphala pu° granthi granthiyuktaṃ phalamasya . 1 kapitthavṛkṣe 2 madanavṛkṣe 3 śākaruṇḍavṛkṣe ca rājani° .

granthibandhana na° 6 ta° . (gāṭabāṃdhā) pustakādau 1 dṛḍhavandhanārthe bandhanabhede 2 janmatithau gorocanāyutasūtrabandhane ca . guḍadugdhatilānadyāt janmagrantheśca bandhanam . guggulunimbasiddhārthadūrvāgorocanāyutam kṛtyaci° .

granthiba(va)rhin pu° granthiṃ barhati barha--stṛtau granthiṃ varhati varha--badhe ṇini . granthiparṇavṛkṣe śabdara0

[Page 2742b]
granthibhada pu° granthiṃ vastrādigranthiṃ bhinatti bhida--aṇ upa° sa° . (gāṭakāṭā) caurabhede aṅguliṃ granthibhedasya° chedayet prathame grahe . dvitīye hastacaraṇī tṛtīye badha marhati manuḥ utkṣepakagranthibhedau karasaṃdaṃśahīnakau . kāryau dvitīyāparādhe karapādaikahīnakau yājña0

granthimat tri° granthirastyatra matup . 1 granthiyukte (gāṃṭayukte) striyāṃ ṅīp kṛṣṇatvacaṃ granthimatīṃ dadhānā kumā° (hāḍayoḍā) 2 asthisaṃhārivṛkṣe pu° bhāvapra0

granthimatphala pu° granthimat phalamasya . nakucavṛkṣe (māndāra) iti khyāte vṛkṣe rājani° .

granthimūla na° granthi gumphanavat mūlaṃ yasya . 1 gṛñjane rājani° 2 mālādūrvāyāṃ strī ṭāp rājani° .

granthila tri° granthirvidyate'sya sidhmā° lac . granthiyukte medi° 2 pippalīmūle na° rājani° . 3 ārdrake na° śabdaca° 4 vikaṅkatavṛkṣe (vaici) 5 karīravṛkṣe ca amaraḥ . 6 taṇḍulīyaśāke 7 hitāvalyāṃ 8 piṇḍālau 9 coranāmagandhadravye 10 vikaṅkaṭavṛkṣe ca rājani° . bhadramustāyāṃ 11 mālādūrvāyāṃ 12 gaṇḍadurvāyāñca strī rājani° .

granthihara pu° granthiṃ harati hara--ac . amātye mantriṇi trikā0

granthīka na° granthika + pṛṣo° . pippalīmūle dvi° ko0

gra(gla)psa pu° grathna + pṛṣo° dvidhārūpam . stavake . athāsyai dugdhena śālāṭugra(gla)psena, sīmantaṃ vyū hati āśva° gṛ° 1 . 14 . 4 . gra(gla)psaḥ stavaka ucyate nārā° .

grasa bhakṣaṇe bhvā° ātma° saka° seṭ . grasate agrasiṣṭa jagrase . udit grasitvā grastvā . grastaḥ . himāṃśumāśu grasate tanmṛdimnaḥ sphuṭaṃ phalam māghaḥ sumahāntamapi grāsaṃ grase labdhaṃ yadṛcchayā bhā° śā° 179 a° . ya imāṃ pṛthivīṃ kṛtsnāṃ saṃkṣipya grasate punaḥ bhā° va° 26 ślo° . rāhugraste niśākare bhā° va° 2667 ślo° . grāsaḥ . grasanam . kvip dhātutvānna dīrghaḥ grat grasau grasa iti .

grasa bhakṣaṇe vā curā° ubha° pakṣe bhvā° para° saka° seṭ . grāsa yati--te grasati ajigrasat--ta agrāsīt agrasīt . grāsayām babhūva āsa cakāra cakra . grasitaḥ . na ca prāpitamanyena grasedarthaṃ kathañcana manuḥ .

grasana na° grasa--bhāva lyuṭ . 1 bhakṣaṇe grasanādajagaraḥ śarīraprāṇaharī na viṣāt suśru° . 2 rāhuṇā candrasūryayoruparāge ca . vṛ° sa° 5 a° ukte tryaṃśādi 3 grāse ca . uparāgaśabde vivṛtiḥ . 4 asurabhede pu° dṛṣṭvā tadastramāhātmyaṃ senānīrgrasano'suraḥ . tamapratyarkyaṃ jagatānnajayyaṃ cakraṃ papāta grasanasya kaṇṭhe . dvidhā tu kṛtvā grasanasya kaṇṭhaṃ tadraktadhārāruṇaghoranābhi iti ca matsyapu° .

grasiṣṭha tri° atiśayena grasitā grasitṛ + iṣṭhan tṛcolope iṭo'siddhiḥ . grasivṛtame bhogamānalādid grasiṣṭha o ṣadhīrajīgaḥ ṛ° 1 . 163 . 7 . grasiṣṭhaḥ grasitṛtamaḥ bhā0

grasiṣṇu tri° grasa--iṣṇuc . 1 grasanaśīle attā carācara grahaṇāt śā° sū° nyāyāt 2 parabrahmaṇi ca . bhūtabhartṛ ca tajajñeyaṃ grasiṣṇu prabhaviṣṇu ca gītā .

grasta tri° grasa--karmaṇi kta udittvāt ktvoveṭkatvena iḍabhāvaḥ . 1 bhakṣite luptavarṇapade 2 asaṃpūrṇoccāritaśabde na° amaraḥ .

grastṛ tri° grasa + tṛc ārṣe iḍabhāvaḥ . bhakṣake . siṃhikāsuṣuve rāhum grastāraṃ caiva candrasya sūryasya ca mahāprabham harivaṃ° 226 a° .

grastāsta pu° grasta evāstaḥ . adṛṣṭamokṣe grāsottaramastagate sūrye candre ca . uparāgaśabde 1315 pṛ° vivṛtiḥ .

grastodaya pu° grastasya udayaḥ . grāsottaraṃ ravicandrayorudaye grastāstādau viśeṣamāha guruḥ grastāste tridinaṃ pūrvaṃ paścāt grastodayeṃ tathā . khaṇḍagrāse ca tridinaṃ niḥśeṣe sapta sapta ceti . kaśyapastu grastodaye pare doṣo grastāste'rvāk śaśīnayoḥ . dyuniśārdhetūbhayaṃ tat khaṇḍākhaṇḍavyavasthayā ityāha .

grasya tri° grasa--karmaṇi bā° yat . adanīye yacchakyaṃ grasituṃ grasyaṃ grastaṃ prariṇamecca yat bhā° u° 33 a° . ṇyat . grāsya tatrārthe tri° .

graha hastavyāpārabhede svīkāre jñāne ca kryā° ubha° saka° seṭ . gṛhṇāti gṛhṇīte . gṛhṇīyāt gṛhṇīta . gṛhṇātu gṛhāṇa . agṛhṇāt agṛhṇīta . agrahīt aliṭi iṭo dīrghaḥ . agrahīṣṭām . agrahīṣṭa . jagrāha jagṛhatuḥ jagrahitha jagṛhiva . jagṛhe jagṛhiṣe . grahītā gṛhyāt grahīṣīṣṭa grahīṣyati te . grahītavyaḥ grahaṇīyam grāhyam padāsvairipakṣyeṣu gṛhyam . chandasi pratigṛhyamapigṛhyaṃ loke tu pratigrāhyam apigrāhyam . jalacareṇagrāhaḥ . jyotiṣi ac grahaḥ . gṛhītaḥ gṛhītiḥ . grahaṇam ap grahaḥ . udgrāhaḥ muṣṭau saṃgrāhaḥ sañcaye saṃgrahaḥ . grahītura . gṛhītvā pratigṛhya . jñāne haṃsaṃ tanau sannihitaṃ carantaṃ munerjanovṛttiriva svikāyām . grahītukāmādariṇāśayena naiṣa° . gṛhṇāti cakṣuḥ sambandhādālokodbhūtarūpayoḥ bhāṣā° . hastavyāpāre gṛhāṇa śastraṃ yadi sarga eṣa te tau jagṛhatuḥ pādān rājā rājñī ca māgadhī raghuḥ . daśa gṛhān gṛhṇāti śrutiḥ svīkāraśca svatvāpadanavyāpāraḥ sevanādinā āyattīkaraṇañca tatrādye tatra kiñcinna gṛhṇīyāt prāṇaiḥ kaṇṭhagatairapi prā° ta° gaṅgāmā° dvitīya śaradraudaṃ na gṛhṇīyāt gṛhṇīyāt mārgapauṣayoḥ nītiḥ karmaṇi gṛhyate agrāhi agrāhiṣātām agrahīṣātām . agrāhiṣyate agrahīṣyate . ṇic grāhayati te ajīgrahat ta . san jivṛkṣati te . yaṅ jarīgṛhyate . yaṅluk jarī(ri)gṛhīti jargṛhīti jarī(ri)gaḍirḍha jargaḍirḍha mugdha° si° kau° jāgrahīti jāgrāḍhi . jñānasāmānthārthatve ṇici prayojyasya karmatvaṃ śiṣyaṃ vedaṃ grāhayatīti . guhaṇamātrārthakatve'pi karmatvam mugdhavo° ajīgrahatta janako dhanustat bhaṭṭiḥ . ayācitāraṃ na hi debadevamadriḥ sutāṃ grāhayituṃ śaśāka kumā° anyamate bhañjanīyatvena vivāhyatvena ca bodhayāmāsetyarthakatvāt nānupapattiḥ . mugadhabo° dvikarmakamadhye pāṭhāt jagrāha yajvanobhojyam udā° pā° mate na dvikarmakateti bhedaḥ . vede hasya bhakāraḥ . imāmagṛbhṇan rasanāmṛtasya śrutiḥ . ārṣe'pi kvacit hasya bhaḥ gṛbhītaśabde udā° .
     ati + atikramya vartane atigrahāvyathanakṣepaṣvakartari tṛtīyāyāḥ pā° atikramya graho'tigrahaḥ cāritryato'tigṛhyate cāritryeṇānyānatikranya vartate ityarthaḥ si° kau° taetānatigrāhyān dadṛśustānatyagṛhaṇata śata° brā° 4 . 5 . 4 . 2
     anu + ānukūlyakaraṇe vayamapyanugṛhṇīmodvidhā kṛtvā varūthinīm bhā° vi° 996 ślo° .
     sam + anu + bandhanādinā ānukūlye avamucya kirīṭaṃ sa keśān samanugṛhya ca . udatiṣṭhajjarāsandhaḥ bhā° sa° 895 ślo° .
     apa + santatadhārātovicchidya pṛthakkṛtya grahaṇe apagṛhya punarindravāyū kātyā° śrau° 9 . 6 . 3 apagṛhya santatadhārātovicchidya pṛthakkṛtvā punastasyā eva dhārāyā gṛhṇāti karkaḥ apasāraṇe ca athaikaṃ tṛṇamapagṛhṇāti śata° brā° 1 . 8 . 3 . 16 . ubhau tṛṇe apagṛhyopāsāte 2 . 5 . 2 . 42 rodhane ca . sa (cyavanaḥ) te vipraḥ saha vajreṇa bāhumapagṛhṇāttapasā jātamanyuḥ mā° āśva° 9 a0
     prapi + pidhāne yatraitat karṇāvapigṛhya ninadamiva chā° u° apigṛhya pidhāya bhā° tasmāt karṇaṃ pitṛdaivataṃ hi tadapigṛhyam śata° brā° 3 . 8 . 1 . 15 . ācchādane ca tasmāt kalpagandhānapi gṛhṇīta śata° brā° 4 . 1 . 3 . 8
     abhi + ābhimukhyena grahaṇe ambālikā ca balavadabhigṛhya caṇḍavarmaṇā pariṇetumātmanobhavanamānītā daśaku0
     ava + pratirodhe niyame ca mando'pi nāma na mahānavagṛhyasādhyaḥ māvaḥ devanīyaṃ śaṃsati padāvagraham taitti° vṛṣṭirvarṣaṃ tadvighāte'vagrahāvagrahau samau amaraḥ rāvaṇāvagrahaklāntamiti vāgamṛtena saḥ . vṛṣṭirbhavati śasyānāmavagrahaviśoṣiṇām raghuḥ .
     vi + ava + avanatau aka° . tatraiva kapālam vyavagṛhītāntamiba bhavati vyavagṛhītānteva hi dyauḥ śata° brā° 7 . 5 . 1 . 2 vyavagṛhītāntaṃ vividhamavagṛhīto'vanataḥ antoyasya bhā0
     ā + ābhimukhyenākarṣaṇe ā ta etā vacoyujā harīṃ gṛbhāṇa sumadrathā ṛ° 8 . 45 . 39 āgṛbhāṇa asmadabhimukhaṃ yātuṃ hastābhyāsākarṣayetyarthaḥ bhā° . nirbandhe cale'pi kākasya padārpaṇāgrahaḥ naiṣa° .
     ā + sam + ābhimukhyena saṃgrahe ā tū na indra kṣumantaṃ citraṃ grābhaṃ saṃgṛbhāya ṛ° 8 . 81 . 1 . āsaṃgṛbhāya ābhimukhyena saṃgṛhāṇa bhā0
     ud + ūrdhvaṃ vigṛjya dāne vājasya mā prasava udgrābheṇoda grabhīt yaju017 . 63 . ūrdhaṃ vigṛjya dāmam udgrahaḥ vedadī° udgṛhṇate svāhodgṛhītāya svāhā 22 . 26 . uddhṛtya uttolya grahaṇe śaktiṃ yo'gryāmudagrahīt bhaṭṭiḥ .
     uda + graha + ṇic . udgrāhi--upanyāse udgrāhitamupanyastam vaijayantī viśeṣaviduṣaḥ śāstraṃ yattavodgrāhyate mayā māghaḥ . mojjigrahaḥ sunītāni bhaṭṭiḥ
     upa + ud + jñāne . tasya hi mukhamupodgṛhṇannuvāca chā° u° mukhaṃ dvāraṃ vidyāyādāne tīrthamupodgṛhṇan jānanityarthaḥ bhā0
     upa + sāmīpyena grahaṇe daśāpavitramupagṛhya hiṃkaroti śata° brā° 4 . 2 . 2 . 14 avaṣṭambhe ca tejo vā adbhyobhūyastadvā etadvāyumupagṛhyākāśamabhitapati chā° u° tadvā etattejo vāyumupagṛhyāvaṣṭabhya svātmanā niścalīkṛtya vāyumākāśamabhivyāpnuvattapati bhā0
     ni + balena nirodhe prātikūlyakaraṇena niyamane ca . ra ve praviśamānastu śūdreṇāndhena rakṣiṇā . nigṛhīto balād dvāri so'vātiṣṭhata pārthivaḥ bhā° va° 136 a° . nigṛhītaḥ kandharāyāṃ śiśunā dṛḍhamaṣṭinā hariva° 20 a° . tasmāt yasya mahāvāho nigṛhītāni sarvaśaḥ . indriyāṇīndriyārthebhyastasya prajñā pratiṣṭhitā gītā anigrahāccendriyāṇāṃ naraḥ patanamṛcchati yājña0
     prati + ni + pratirūpatayā grahaṇe ādityapātreṇa droṇakalasāt pratinigṛhṇīte śata° brā° 4 . 3 . 5 . 6
     vi + ni + viśeṣeṇa nigrahe śiraḥsu vinigṛhyaitān yodhayā māsa pāṇḍavaḥ bhā° ā° 128 a0
     nis + niḥśeṣoṇa grahaṇe nigrahe ca śakrastvamiti yo daityairnirgṛhītaḥ kilābhavat bhā° ānu° 1998 ślo0
     pari + paritograhaṇe bāhuna . parijagrāha dakṣiṇena śirodharām bhā° ā° 632 ślo° . jñānena parigṛhya tān manuḥ . svīkāre ca kasya guptaḥ parigrahaḥ bhā° ā° gandharvaṃ prati arjunoktiḥ
     pra + prakarṣeṇa grahaṇe . pragṛhītaśca yo'mātyonigṛhītaśca kāraṇaiḥ bhā° vi° 12 ślo° . sandhikāryaniṣedhāya viśiṣya grahaṇe pragṛhyaṃ padam prā° pragṛhyaśabde dṛśyam .
     prati + dattavastunograhaṇe sapta vittāgamāḥ dharmyādāyolābha krayo jayaḥ . vibhāgaḥ saṃprayogaśca satpratigraha eva ca smṛtiḥ yājanādhyāpanapratigrahairvrāhmaṇo dhanamarjathet śrutiḥ adṛṣṭārthatyaktadravyasvīkāra eva pratigraho mukhyaḥ anyatra bhāktaḥ . tīre pratigrahastyājyastyājyo dharmasya vikrayaḥ tatra na pratigṛhṇīyāt prāṇaiḥ kaṇṭhagatairapi prā° ta° gaṅgāmā° . pratigrahādapāvṛttaḥ santuṣṭo yena kenacit prā° ta° abhipadyaca bāhubhyāṃ pratyagṛhṇādamarṣitaḥ gā° va° 441 ślo° . pratirūpatayā śastādigrahaṇe ca tarthava pāṇḍavo bhīṣme divyamastramudīrayan . pratyagṛhṇādayemātmā bhā° vi° 60 a° . svīkāramātre pratigrahītuṃ praṇayipriyatvāt kumā° amoghāḥ pratigṛhṇantāvarghānupadamāśiṣaḥ raghuḥ .
     vi + virodhe rodhane . sandadhīta na cānāryaṃ vigṛhṇīyānna bandhubhiḥ bhā° śā° 70 a° vigṛhya śatrūn kaunteya! jeyaḥ kṣitipatistadā bhā° āśra06 a° . viśeṣeṇa jñāne na biga haṇāti vaiṣamyam bhāga° 3 . 32 . 2 . 4 ślo° . avigrahā gatādisthā yathā grāmādikarmabhiḥ hariḥ viśeṣaṇagrahaḥ avayavībhāvaḥ . vigraho dehaḥ . raktaprasādhitabhuvaḥ kṣatavigrahāśca veṇī pañcavidhavṛttisphuṭīkaraṇavacanabhede vṛttyarthavivaraṇaṃ vigrahaḥ si° kau° saptamyā vigrahasthayā śabdaśa° pra° .
     sam + sañcaye nānāsthānapaṭhitasya ekatra samāveśārthe saṃdarbhabhede saṃgrahe'stamupāgate vākyapadīyam . saṅkocane saṃgṛhṇatī kauśikamuttarīyam bhā° va° 15602 ślo° ekatrīkaraṇe saṃgṛhya tatsamairaṅgairnirmame striyamuttamām 8559 ślo° samyakgrahaṇe auṣadhāni ca sarvāṇi mūlāni ca phalāni ca . caturvidhāṃśca vaidyān vai saṃgṛhṇīyādviśeṣataḥ bhā° śā° 2654 ślo° . muṣṭau saṃgrāhaḥ sañcaye dravyasaṃgrahaḥ si° kau0

graha ādāne vā curā° ubha° pakṣe bhvā° para° saka° veṭ . grāhayati te grahati . ajigrahat-ta agrahīt aghrākṣīt .

graha pu° graha--ac . 1 navasu sūryādiṣu . 2 bālāriṣṭakāreṣu skandagrahādiṣu bhāve ap . 3 anugrahe, 4 nirbandhe, avaśyabhavyeṣvanavagrahagrahā naiṣa° 5 ādāne grahaṇe, 6 raṇodyame, 7 malabandhe, 8 candrasūryayorgrāse ca tadā sambhāvyate grahaḥ iti jyotiṣam ekarātraṃ parityajya kuryāt pāṇigrahaṃ grahe jyoti° sūryādayaśca sūryaścandromaṅgalaśca budhaścāpi vṛhaspatiḥ . śukraḥ śanaiścaro rāhuḥ ketuśceti nava grahāḥ . eṣāṃ gatibhedāḥ khagagatiśabde 2413 pṛ° darśitāḥ . rāhuketvoryathā grahatvaṃpī° dhā° vyavasthāpitaṃ tacca ketuśabde 2234 pṛ° uktam . śā° ti° 1 paṭale lokānadrīn svarān dhātūn munīn dvīpān grahānapi . samidhaḥ saptasaṃkhyātāḥ sapta jihvā havirbhujaḥ ityanena grahāṇāṃ yat saptatvamuktaṃ tat varāhamatābhiprāyeṇa . tacca 1311 pṛ° uparāgaśabde amṛtāsvādaviśeṣādityādyuktam . anyamatābhiprāyeṇa grahāṇāṃ navatvaṃ 6 paṭale śā° ti° uktaṃ yathā nava vargāḥ samutpannā navaratneśvarā grahāḥ . arkenduraktajñagurubhṛgumandāhiketavaḥ . māṇikya mauktika cāru vidrumaṃ gāruḍaṃ punaḥ . puṣparāgaṃ lasadvajraṃ nīlaṃ gomedakaṃ śubham . vaidūryaṃ nava ratnāni . skandagrahādīnāṃ navānāṃ lakṣaṇavibhāgaḥ suśrute uktoyathā athāto navagrahākṛtivijñānīyamadhyāyaṃ vyākhyāsyāmaḥ .. bālagrahāṇāṃ vijñānaṃ sādhanañcāpyanantaram . utpattiṃ kāraṇañcaiva suśrutaikamanāḥ śṛṇu .. skandagraha 1 stu prathamaḥ skandāpasmāra 2 eva ca . śakunī 3 revatī 4 caiva pūtanā 5 cāndhapūtanā 6 .. pūtanā śītanāmā 7 ca tathaiva mukhamaṇḍikā 8 . navamo naigameyaśca 9 yaḥ pitṛgrahasaṃjñitaḥ .. ghātrīmātroḥ prākpradiṣṭāpacārācchaucabhraṣṭānmaṅgalācārahīnān . trastān hṛṣṭāṃstarjitān kranditān vā pūjāhetorhiṃsyurete kubhārān .. aiśvaryasthāste na śakyā viśanto dehaṃ draṣṭuṃ mānuṣairviśvarūpāḥ . āptaṃ vākyaṃ tatsamīkṣyābhidhāsye liṅgānyeṣāṃ yāni dehe bhavanti .. śūnākṣaḥ kṣatajasagandhikaḥ stanadviṭvakrāsyo hatacalitaikapakṣmanetraḥ . udvignaḥ sulalitacakṣuralparodī skandārto bhavati ca gāḍhamuṣṭivarcāḥ 1 .. niḥsaṃjño bhavati punarbhavetsasaṃjñaḥ saṃrabdhaḥ karacaraṇaiśca nṛtyatīva . viṇmūtre sṛjati vinadya jṛmbhamāṇaḥ phenañca prasṛjati tatsakhābhipannaḥ 2 .. srastāṅgo bhayacakito vihaṅgagandhiḥ saṃsrāvivraṇaparipīḍitaḥ samantāt . sphoṭaiśca pratatatanuḥ sadāhapākairvijñeyo bhavati śiśuḥ kṣataḥ śakunyā 3 .. raktāsyo haritamalo'tipāṇḍudehaḥ śyāvo vā jvaramukhapākavedanārtaḥ . revatyā vyathitatanuśca karṇanāsaṃ mṛdnāti dhruvamabhipīḍitaḥ kumāraḥ 4 .. srastāṅgaḥ svapiti sukhaṃ divā na rātrau viḍbhinnaṃ sṛjati ca kākatulyagandhiḥ . chardyārto hṛṣitatanūrūhaḥ kumāra stṛṣṇālurbhavati ca pūtanāgṛhītaḥ 5 .. yo dveṣṭi stanamatisārakāsahikkāchardībhirjvarasahitābhirardyamānaḥ . durvarṇaḥ satatamadhaḥśayo'mlagandhistaṃ brūyurvarabhiṣajo'ndhapūtanārtam 6 .. udvigno bhṛśamativepate prarudyāt saṃlīnaḥ svapiti ca yasya cāntrakūjaḥ . visrāṅgo bhṛśamatisāryate ca yastaṃ jānīyādbhiṣagiha śītapūtanārtam 7 .. mlānāṅgaḥ surucirapāṇipādavaktro vahvāśī kaluṣasirāvṛtodaro yaḥ . sodvego bhavati ca mūtratulyagandhiḥ sa jñeyaḥ śiśuratha vaktramaṇḍikārtaḥ 8 .. yaḥ phenaṃ vamati vinamyate ca madhye sodvegaṃ bilapati cordhamīkṣamāṇaḥ . jvaryeta pratatamatho vasāsagandhirniḥsajño bhavati hi naigameyajuṣṭaḥ 9 .. prastabdho yaḥ stanadveṣī muhyate cāviśanmuhuḥ . taṃ bālaṃ nacirāddhanti grahaḥ sampūrṇalakṣaṇaḥ . viparītamataḥsādhyaṃ cikitsedacirārditam . gṛhe purāṇahaviṣābhyajya bālaṃ śucau śuciḥ .. sarṣapān prakiretteṣāṃ tailairdīpañca kārayet . sadāsannihitañcāpi juhuyāddhavyavāhanam .. sarvagandhauṣaghīvījairgandhamālyairalaṅkṛtam . agnape kṛttikābhyaśca svāhā svāheti saṃsmaran .. namaḥ skandāya devāya grahādhipataye namaḥ . śirasā tvābhivande'haṃ pratigṛhṇīṣva me balim .. nirujo nirvikāraśca śiśurme jāyatāṃ dhruvam . sotpattikamanyagrahabhedā bhā° va° 229 a° uktāḥ yathā
     yāvat ṣoḍaśa varṣāṇi bhavanti taruṇāḥ prajāḥ . prabādhata manuṣyāṇāṃ tāvadrūpaiḥ pṛthagvidhaiḥ . ahañca vaḥ pradāsyāmi raudramātmānamavyayam . paramaṃ tena sahitāḥ sukhaṃ vatsyatha pūjitāḥ . mārkaṇḍeya uvāca . tataḥ śarīrāt skandasya puruṣaḥ pāvakaprabhaḥ . bhoktuṃ prajāḥ sa martyānāṃ niṣpapāta mahābalaḥ . apatat sahasā bhūmau visaṅgo'tha kṣudhārditaḥ . skandena so'bhyanujñāto raudrarūpo'bhavadgrahaḥ . skandāpasmāramityāhurgrahaṃ taṃ dvijasattamāḥ .. vinatā tu mahāraudraḥ kathyate śakunīgrahaḥ . pūtanāṃ rākṣasīṃ prāhustaṃ vidyāt pūtanāgraham . kaṣṭā dāruṇarūpeṇa ghorarūpā niśācarī . piśācī dāruṇākārā kathyate śītapūtanā . garbhān sā mānuṣīṇāntu harate ghoradarśanā . aditiṃ revatīṃ prāhurgrahastasyāstu raivataḥ . so'pi bālānmahāghoro bādhate vai mahāgrahaḥ . daityānāṃ yā ditirmātā tāmāhurmukhamuṇḍikām . atyarthaṃ śiśumāṃsena saṃprahṛṣṭā durāsadā . kumārāśca kumāryaśca ye proktāḥ skandasambhavāḥ . te'pi garbhabhujaḥ sarve kauravya! sumahāgrahāḥ . tāsāmeva tu patnīnāṃ patayaste prakīrtitāḥ . ajñāyamānā gṛhṇanti bālakān raudrakarmiṇaḥ . gavāṃ mātā tu yā prājñaiḥ kathyate surabhirnṛpa! . śakunistāmathāruhya saha bhuṅkte śiśūn bhuvi . saramā nāma yā mātā śunāṃ devī janādhipa! . sāpi garbhān samādatte mānuṣīṇāṃ sadaiva hi . pādapānāñca yā mātā karañjanilayā hi sā . varadā sā hi saumyā ca nityaṃ bhūtānukampinī . karañje tāṃ namasyanti tasmāt puttrārthino narāḥ . imeḥtvaṣṭādaśānye vai grahā māṃsamadhupriyāḥ . dvipañcarātraṃ(10)tiṣṭhanti satataṃ sūtikāgṛhe . kadruḥ sūkṣmavapurbhūtvā garbhiṇīṃ praviśatyatha . bhuṅkte sā tatra taṃ garbhaṃ sā tu nāmaṃ prasūthate . gandharvāṇāñca yā mātā sā gabhaṃ gṛhya gacchati . tato vilīnagarbhā sā mānuṣī bhuvi dṛśyate . yā janitrī tvapasarasāṃ garbhamāste pragṛhya sā . upaviṣṭaṃ tato garbhaṃ kathayanti manīṣiṇaḥ . lohitasyodadheḥ kanyā dhātrī skandasya sā smṛtā . lohitāyanirityevaṃ kadambe sā hi pūjyate . puruṣaṣu yathā rudrastathāryā pramadāsvapi . āryā mātā kumārasya pṛthakkāmārthamijyate . evamete kumārāṇāṃ mayā proktā mahāgrahāḥ . yāvat ṣoḍaśaṃ varṣāṇi hyaśivāste śivāstataḥ . ye ca māvṛgaṇāḥ proktāḥ puruṣāścaiva ye grahāḥ . sarve skandagrahā nāma jñeyā nityaṃ śarīribhiḥ . teṣāṃ praśamanaṃ kāryaṃ snānaṃ dhūpamathāñjanam . balikarmopahāraśca skandasyejyā viśeṣataḥ . evamabhyarcitāḥ sarve prayacchanti śubhaṃ nṛṇām . āyurvīryañca rājendra! samyakpūjānamaskṛtāḥ . ūrdhantu ṣoḍaśādvarṣādye bhavanti grahā nṛṇām . tānahaṃ saṃpravakṣyāmi namaskṛtya bhaheśvaram . yaḥ paśyati naro devān jāgradvā śayito'pi vā . unmādyati sa tu kṣipraṃ tantu devagrahaṃ viduḥ . āsīnaśca śayānaśca yaḥ paśyati naraḥ pitṝn . unmādyati sa tu kṣipraṃ sa jñeyastu pitṛgrahaḥ . avamanyati yaḥ siddhān kruddhāścāpi śapanti yam . unmādyati sa tu kṣipraṃ jñeyaḥ siddhagrahastu saḥ . upāghrāti ca yo gandhānrasāṃścāpi pṛthagvidhān unmādyati sa tu kṣipraṃ sa jñeyo rākṣasagrahaḥ . gandharvāścāpi yaṃ vidyāḥ saṃviśanti naraṃ bhuvi . unmādyati sa tu kṣipaṃ graho gāndharva eva saḥ . adhirohanti yaṃ nityaṃ piśācāḥ puruṣaṃ prati . unmādyati sa tu kṣipraṃ grahaḥ paiśāca eva saḥ . āviśanti ca yaṃ yakṣāḥ puruṣa kālaparyaye . unmādyati sa tu kṣipraṃ jñeyo yakṣagrahastu saḥ . yasya doṣaiḥ prakupitaṃ cittaṃ muhyati dehinaḥ . unmādyati sa tu kṣipraṃsādhanaṃ tasya śāstrataḥ . vaiklavyācca bhayāccaiva ghorāṇāṃ cāpi darśanāt . unmādyati sa tu kṣipraṃ sāntva tasya tu sādhanam . kaścit krīḍitukāmo vai bhokta kāmastathā'paraḥ . abhikāmastathevānyaityeṣa trividho grahaḥ . yāvat saptativarṣāṇi bhavantyete graha . nṛṇām . ataḥparaṃ dehināntu grahatulyo bhavejjvaraḥ . aprakīrṇondraya dāntaṃ śuciṃ nityamatandritam . āstikaṃ śuddhacārañca varjayanti sadā grahāḥ . ityeṣate grahoddeśo mānuṣāṇāṃ prakīrtitaḥ . na spṛśantigrahā bhaktānnarāndeve maheśvare . navagrahadhyānādikaṃ grahayajñaśabde vakṣyate . grahakakṣādimānaṃ tadbhagagadikañca tattadghaśabde uktaṃ vakṣyamāṇañca dṛśyam . uñcasthe grahapañcake ti° ta° śrīrāmajanmadine grahaitataḥ pañcabharuccasaṃsthitaiḥ raghuḥ . gṛhyate'nena karaṇe ap . 9 somā dagrahaṇapātre daśa grahān gṛhṇāti gṛhaṃ samāṣṭi śrutiḥ somādigrahaṇasādhanapātranātāni ca yāgabhedena bhinnāni tāni daśa somagrahān gṛhṇāti ityādau śata° brā° darśitāni . evaṃ yāgabhede grahabhedāḥ tatroktā dṛśyāḥ . gṛhyate'nena karaṇe 'p . 10 ghrāṇādyaṣṭake ghrāṇādīnāṃ grahatvam vṛ° u° uktaṃ yathā yājñavalkyeti hovāca kati grahāḥ katyatigrahāḥ? iti aṣṭau grahā aṣṭāvatigrahā iti ye te'ṣṭau grahā aṣṭāvatigraḍāḥ katamete? iti . pāṇo 1 vai grahaḥ so'pānenātiprāheṇa gṛhīto'pānena hi gandhaṃ jighrati . vāg 2 vai grahaḥ sa nāmnātigrāheṇa gṛhīto vācā hi nāmānya bhavadati . jihvā 3 vai grahaḥ sa rasenātigrāheṇa gṛhīto jihvayā hi rasānvijānāti . cakṣu 4 vai grahaḥ sa rūpeṇātigrāheṇa gṛhītaścakṣuṣā hi rūpāṇi paśyati . śrotraṃ 5 vai grahaḥ sa śabdenātigrāheṇa gṛhītaḥ . śrotreṇa hi śabdāñchṛṇīti . mano 6 vai grahaḥ sa kāmenātigrāheṇa gṛhīto manasā hi kāmān kāmayate . hastau 7 vai grahaḥ sa karmaṇātigrāheṇa gṛhīto hastābhyāṃ hi karma karoni . tvag8 vai grahaḥ sa sparśenātigrāheṇa gṛhītastvacā hi sparśānvedayata ityete'ṣṭau grahā aṣṭāvatigrahāḥ vṛ° u° . ye te'ṣṭau grahā abhihitāḥ katame te niyamaina grahītavyā iti tatrāha . prāṇo vai grahaḥ prāṇa iti ghrāṇamucyate . prakaraṇādvāyusahitaḥ so'pāneneti gandhenoyetadapānasacivatvādapāno gandha ucyate . apānopahṛtaṃ hi gandham ghrāṇena sarṣoloko jighrati . tadetaducyate apānena hi gandhān jighratīti . vāgvai graho bācā hyadhyātmaparicchinnayā āsaṅgaviṣayāspadayā satyā'nṛtā'sabhyabībhatsādivacaneṣu vyāpṛtayā gṛhīto loko'pahṛtaḥ tena vāk grahaḥ sa nāmnātigrāheṇa gṛhītaḥ sa vāgākhyo graho nāmnā vaktavyena ṣipayeṇātigrāheṇātigrāheṇeti dairghyaṃ chāndasaṃ, nāma baktavyārthā hi vāk . tena vyaktavyenārthena prayuktā vāk tena vaśīkṛtā tena tatkāryamakṛtvā naiva tasyā mokṣaḥ . ato nāmnātigraheṇa gṛhītā vānityucarta vaktavyāsaṅgena hi pravṛttā sarvānartheryujyate . samānamanya datyate tvakparyantā aṣṭau grahāḥ sparśaparyantāśca ete'ṣṭāvatigrahā iti bhā° .

grahakallāla pu° graheṣu kallola iva . rāhau trikā° .

grahakuṣmāṇḍa pu° gṛhṇāti graha--ac kuprāṇḍamādā kāro'styasya ac karma° . narāṇāmupadrāvake kumāṇḍākāre satvabhede . ḍākinī śākinī bhūtapretā vetāla rākṣasāḥ . grahakaṣmāṇḍakheṭāṅgā kālakarṇīśiśugrahāḥ . sarve praśamamāyānti śivatīrthajalokṣaṇāt kā° kha° 33 a° . atra graha iti bhinnaṃ padamityanye

grahagaṇita na° grahāṇāṃ tadgatyādīnāṃ gaṇitaṃ gaṇanaṃ yatra . triskandhajyautiṣāntargate tanna make svāndhabhede jyotiḥ śāstramanekabhedaviṣayaṃ skandhatravādhiṣṭhitam ityupakrame skandhe'smin gaṇitena yā grahagatistantrābhidhānaṃ tvasau vṛ° sa° 1 a° . grahagaṇitahorāsaṃhitāhorā granthārthavettā . tatra grahagaṇite pauliśaromakabāsiṣṭha saurapaitāmaheṣu pañcasveteṣu siddhānteṣu ityanena tatraiva tadbhedā uktāḥ . tatpādyaviṣayāśca gaṇakaśabde darśitatadvākye uktaprāyāḥ . saurāgamapratipādyaviṣayāśca si° śi° sammatā yathā . madhyamādhikāraḥ kālajñānam bhagolaḥ grahaskuṭīkaraṇam . grahakakṣā pratyabdaśuddhaḥ adhimāsādi sphuṭīkaraṇam . tripraśnādhikāraḥ . parvasambhavaḥ candra grahaṇam sūryagrahaṇam grahaṇacchāyā grahodayāstanirṇayaḥ . śṛṅgennatiḥ grahayutiḥ bhagrahayutiḥ pātādhikāraḥ . eneṣāṃ ca viśeṣastattacchabde uktovakṣyate ca .

grahagocara pu° 6 ta° . grahāṇāṃ janmarāśitaḥsthānabhedena śubhāśubhasūcake gatibhede . gocaraśabde uktaprāyo'pi viśeṣo'trābhidhīyate yathā vṛ° saṃ° 104 a° . tatra ye ślokāyacchandaskāstannāmāpi tatra bhaṅgyoktaṃ draṣṭavyam prāyeṇa gocaro vyavahāryo'tastatphalāni vakṣyāmi . nānāvṛttaistanno mukhacapalatvaṃ kṣamatvāryāḥ . māṇḍavya giraṃ śrutvā na madīyā rocate'thavā naivam . sādhvī tathā na puṃsāṃ priyā yathā syājjaghanacapalā . sūryaḥ ṣaṭtridaśasthitasyidaśaṣaṭsaptādyagaścandramā jīvaḥ saptanavadvipañcamagato vakrārkajau ṣaṭtrigau . saumyaḥ paḍdvicaturdaśāṣṭamagataḥ sarve'pyupāntye śumāḥ śukraḥ sapvamaṣaḍdaśarkṣasahitaḥ śārdūlavattrāsakṛt .
     raceḥ--janmatyāyāsado'keḥ kṣaprayati vibhavān koṣṭharogādhvadātā vittabhraṃśaṃ dvitīye diśati ca na sukhaṃ pañcanāṃ dṛgrujaṃ ca . sthānaprāptiṃ tṛtīye dhananicayamudākalyakṛccārihantā rogīndhate caturtha janayati ca muhuḥ sragdharā bhogavighnam . poḍāḥ syuḥ pañcamasthe savitari bahuśā raṃgārijanitāḥ ṣaṣṭhe'rkā hanti rogāt kṣapayati ca ripūñcha kāṃśca nudati . adhvānaṃ saptavastho jaṭharagadabhaya dainyaṃ ca kurute rukka sau cāṣṭamasthe bhavati suvadanā na svāpi vanitā . ravāvāpaddainya rugita° navame cittacaṣṭābirodho jayaṃ prāptotyutyaṃ draśamāṭahage karmasiddhiṃ krameṇa . jayaṃ sthānaṃ mānaṃ vigavamapi caikādaśe roganāśaṃ, suvṛtātāṃ ceṣṭā bhavati saphalā dvādaśe netareṣām .
     vighoḥ--ṇathī janmanyannapavaragayanācchādanakaro dvitīye mānārdhau glāyati savighnaśca bhayati . tratīye vastrastrodhananicayasaukhyāni labhate caturthe'viśvāsaḥ śikhariṇibhudaṅgena sadṛśaḥ . daityaṃ vyādhiṃ śucamapi śarī pañcame māga vidhnaṃ ṣaṣṭhe vittaṃ janayati sukhaṃ śaturogakṣayaṃ ca . yānaṃ mānaṃ śayanamaśanaṃ saprane vittalābhaṃ mandākrānte phaṇini higagau cāṣṭase bhīrna kasya . navabhagṛhago bandhodvegaśramādararogakṛddaśapabhavate cājñākana siddhikaraḥ śaśī . upacayasuhṛtsaṃyogārya modaṣupātyago vṛṣabhacaritāndaṣānantye karoti hi savyayān .
     kujasya--kaje'bhava taḥ prathame, dvitīye narendrapīḍā kalahāridopaiḥ . bhṛṇaṃ ca pittānalarogacaurairupendravajrapratimo'pi yaḥ syāt . tṛtīyagaṅgaurakumārakesyo bhaumaḥ sakāśāt phalamāṭadhāti . pradāptimājñāṃ dhanamaurṇikāni dhātvā karākhyani kilāparāṇa . bhavati dharaṇije caturthage jvarajaṭharagadasṛpudbhatraḥ . kupuruṣajanitācca saṅgamāt prasabhamapi karoti cāśubham . ripugadakopabhayāni pañcane tanayakṛtāśca śuco mahīsute . dyutirapi nāsya ciraṃ bhavet sthirā śirasi kaperiva mālatī kṛtā . ripubhayakalahairbavajiṃtaḥ sa kanakavidrumatāmakāgamaḥ . ripubhavanagate mahīsute kimaparavaktravikāramīkṣate . phalatrakalahākṣirugjaṭhararogakṛt saptano kṣaratkṣatajarū kṣataḥ kṣayitavittamāno'ṣṭabhe . kaje navamasaṃsthite paribhavārthanāṇādi bharvilambitagatirbhavatyabaladehadhātukumaiḥ . daśamagṛhagate sadā mahoje pividhavanāptirupāntyage jayaśca . janapadamuparisthitaśca bhuṅkte vanamiva ṣaṭcaraṇaḥ supuṣpitāgram . nānāvyayairdvādaśage mahīsute mastāpyate'narthaśataiśca mānavaḥ . strīkopapitaiśca sa netrayedanairyo'pīndravaṃśāmijanena garvitaḥ .
     budhasya--duṣṭavākyaviśunāhitabhedairvandhanaiḥ sakalahaiśca hṛbasvaḥ . janmage śaśisute pathi gacchan svaḥgate'pri kuśala na śṛṇoti . paribhavo dhanagate dhanastabdhiḥ sahajage śaśisute suhṛdāptiḥ . nṛpatiśatrubhayaśaṅkitacitto drutapadaṃ vrajati duśca rataiḥ svaiḥ . caturthape svajanakaṭuṣvavṛddhaṣau dhanāgabho bhavati ca śītaraśmije . sutasthite tanayakalatravigraho niṣevate na ca rucirāmapi striyam . saumāgyaṃ vijayamathonnatiṃ ca ṣaṣṭhe vaivargya kalahamatova saptame jñaḥ . mṛtyusthe sutajayavastravittalābhā naipupaya bhavati bhatipraharṣaṇīyam . vivnakaro navamaḥ śaṇitraḥ karmagato ripuhā dhanadarba . māmadaṃ śayanaṃ ca vidhatte tadgṛhado'tha kuthāstaraṇaṃ ca . dhanasukhabutayoṣinmitravāhāptituṣṭistu hinakiraṇaputre lāprage mṛṣṭavākyaḥ . ripuparibhavarogaiḥ pīḍito dvādaśasthe na sahati paribhoktu mālinīyogasaukhyam .
     guroḥ--jīve jatmanyapagatavanadhoḥ sthānamraṣṭo vahukalahayutaḥ . prāpyārtha'rthān vyarirapi kurute ka ntāsyābje bhramaravilasitam . sthānabhraṃśāt kāryavighātācca tṛtīye'nekaiḥ kleśebandhujanotthaiśca caturthe . jīve śāntiṃ pīḍitacittaśca sa vindennaiva grāme nāpi vane mattamayūre . janayati ca tanayamavanarapagataḥ parijanaśubhasutakarituragavṛpān . sakanakapuragṛhayuvatigasanakṛ . maṇiguṇanikarakṛdapi vivudhaguruḥ . na sakhīvadanaṃ nilakojjvala na bhavanaṃ śikhikokilanāditam . hariṇa plutaśāvavicitritaṃ ripugate manaḥmukhadaṃ gurau . tridaśaguruḥ śayanaṃ ratiprogaṃ dhanamaśanaṃ kusulānyupavāhyam . janayati saptamarāśimupeto lalitapadāṃ ca giraṃ dhipaṇāṃ ca . bandha vyādhiṃ cāṣṭame śokamugraṃ mārgaklaśaṃ mṛtyutulyāṃśca rāgān . naipuṇyājñā putrakarmāryasiddhiṃ dharme jīvaḥ śālinīnāṃ ca lābham . sthānakalyadhanahā daśarkṣagastatprado gavati lābhagā guruḥ . dvaḥdaśe'dhvani bilomaṭhaḥkhamāg yāti yadyapi naro rathoddhataḥ .
     bhṛgoḥ--prathamagṛhopago bhṛgusutaḥ smaropakaraṇaiḥ surabhimanojñagandhakasubhāmbarairupacayam . śayanagṛhāsanāśanayutasya cānukurūte samadavilāsinīmusvasarojaṣaṭa caraṇatobh . śake dvitīyagrahage prasavārthadhātyabhūpālasannatikuṭumbahitānyavāpya . saṃsavate kutumaratnavibhūṣitaśca kāmaṃ vasantatilakadyutamūrdhajā'pi . ājñāthamānāspadabhūtiva straśatrukṣayān daityagurustṛtāye . dhatta caturthaśca suhṛtsamājaṃ rudrendravajrapatimāṃ ca śaktim . jaṃnayati śukraḥ pañcamasastho guruparitoṣaṃ bandhujanāptim . sutadhanalabdhi mitrasahāyān anavasatatvaṃ cāribaleṣu . ṣaṣṭho bhṛguḥ paribhavarogamāpadaḥ strīhetukaṃ janayati saptamo'śubham . yāto'ṣṭamaṃ bhavana paricchadaprado lakṣmīvatīmupanayati striyaṃ ca saḥ . nayame tu dharmavanitāsukhamāg bhṛgujerthavastranicayaśca bhavet . daśame'vamānakalahānniyamāt pramitākṣarāṇyapi ṣadan labhate . upāntyago bhṛgaḥ sutaḥ suhṛddhanānnagandhadaḥ . dhanāmbarāgamo'ntyage sthirastu nāmbarāgamaḥ .
     śaneḥ--prathame ravije viṣavahnihataḥ svajanervidhutaḥ kṛtabandhabadhaḥ . paredeśamurpatyasuhṛdbhavano pimukhārthasuto'ṭakadīnamukhaḥ cāravaśāddvitīyagṛhage dinakaratanaye rūpasukhāpavarjitatanurvigatamadavalaḥ . anyaguṇaiḥ kṛtaṃ vasucayaṃ tadapi khalu bhavavṛmbviva vaṃśapatrapatita na bahu na va ciram . sūryasuge tatīpagṛhage dhanāni labhate dāsaparicchadīṣṭramahiṣāśvakuñjarakhārān . sadmavibhūtisaukhyama mataṃ gadavyuparamaṃ bhīrurapi praśāstyadhi ripūṃśca vīranalitaiḥ . catuyaṃ gṛha sūryaputre'bhyupete suhṛdvittamāryādabhirviprayuktaḥ . bhavatyamya sarvatra cāsādhukaṣṭaṃ bhujaṅgaprayātānukāraṃ ca cittam . sutadhanaparihīṇaḥ pañcamasthe pracurakalahayuktaścārkaputre . vinihataripurogaḥ ṣaṣṭhayāte pibati ca vanitāsyaṃ śrīpuṭoṣṭham . gacchatyadhvānaṃ saptame cāṣṭame ca hīnaḥ strīputraiḥ sūryaje dīnaceṣṭaḥ . tadvadharmasthe vairahṛdrogavandhairdharmo'vyucchidyedvaiśvadevīkriyādyaḥ . karmaprāptirdaśame'rthakṣayaśca vidyākīrtyoḥ parihāṇiśca saure° . tekṣuṇyaṃ lābhe parayoṣārthalābhā antye prāpnotyapi śokormimālām . api kālamapekṣya ca pātraṃ śubhakṛ dvadadhātyamurūṣama . na madho bahu kaṃ kuḍave ca visṛjatyapi meghapitānaḥ . raktaiḥ puṣpairga ndhaitāmraḥ kanakulakusumairdivākarabhūsutau bhaktyā pūjyāvindurdhenvā sitakumumarajatamadhuraiḥ sitaśca madapradaiḥ . kṛṣṇadravyaiḥ sauriḥ saumyo maṇarajatatilakakamumairguruḥ paripītakaiḥ prītaiḥ pīḍā na syāduccādyadi patati viśati yadi vā bhujaṅgavijṛmbhitam . śamayedgatāmaśubhadṛṣṭimapi vibudhaviprapūjayā . śāntijapaniyamadānadamaiḥ sujanābhimāṣaṇasamāgamestathā . ravibhaumau pūrvārdhve śaśisaurā kayayato'ntyagau rāśeḥ . sadasallakṣaṇa māryāgātyu gotyoryathāsaṃkhyam . ādau yādṛk saumyaḥ paścādapi tādṛśo bhavati . upagītermātrāṇāṃ gaṇavatsatsamprayogo vā . āryāṇāmapi kurute vināśamantargururviṣamasaṃsthaḥ . gaṇa iva ṣaṣṭhe dṛṣṭaśca sarvalaghutāṃ gato nayati . aśubhanirīkṣitaḥ śubhaphalo balinā balavān aśubhaphalapadava śunadṛgviṣayopagataḥ . aśusaśubhāvapi svaphalayorvrajataḥ samatām idamapi gītakaṃ ca khalu nardaṭakaṃ ca yathā . nīce'ribhe'ste cāridṛṣṭasya rsāṃ vṛthā yatparikīrtitam . purato'ndhasyeva bhāmityāḥ savilāsakaṭākṣanirīkṣaṇam . sūryasuto'rkaphalasamaścandrasutaśchandataḥ samanuyāti . yathāskandhakamāryāgītirvaitālīyaṃ ca māgadhī gāthāryām . sauro'rkaraśmirāgāt savikāro labdhavṛddhiradhikataram . pittādācarati nṛṇāṃ pathyakṛtāṃ na tu tathāryoṇām . yādṛśena grahaṇenduryuktastādṛgbhavetso'pi . manomāyogā kāra iva vaktrasya . pañcamaṃ sarvapādeṣu saptamaṃ dvicaturthayoḥ . yadvacchlokākṣaraṃ tadvallaghutāṃ yāti duḥsthitaiḥ . prakṛtyapi laghuryaśca vṛttabāhye vyavasthitaḥ . sa yāti gurutāṃ loke yadā syuḥ susthitā grahāḥ . prārabdhātusthinairgahevat karmātmavivṛddhaye'vudhaiḥ . vinihanti tadeva karma tān vaitālīyamivāyathākṛtam . sausthityamavekṣya yo grahabhyaḥ kāle prakramaṇaṃ karoti rājā . aṇunāpi sa pauruṣeṇa vṛttasyopacchandasikasya yāti pāram . atra grahagocaraphalamardhye rāhutvoḥ phalānutkīrtanaṃ grahasaptakābhiprāyeṇeti bodhyam . atra viśeṣaḥ jyo° ta° ukto yathā gocarapīḍāyāmapi rāśivalibhiḥ śubhagrahairdṛṣṭaḥ . pīḍāṃ na karoti tathā pāpairevaṃ viparyāsaḥ . gocarāpavādaḥ . dinakararudhirau praveśakāle gurubhṛgujau bhavanasya madhyayātau . ravisutaśaśinau vinirgamasthau śaśitanayaḥ phaladastu sarvakālam . rāśitribhāgaphalam . saptamopacavādyasthaścandraḥ martatra śobhamaḥ . śukṛpakṣa . dvitīyastu pañcamonavamastathā . sitaśanikujajīvārkāstadindarnarāṇāṃ vyayasukhanavamastho'pīṣṭadātā'thateṣām . khasutanidhanagaścet mṛtyupatrārthago'pi pracuraśubhaphalaḥ syāt vāmaṣedhena śuddhaḥ . vāmavedhaśca dyūnajanmeti evamatreti vakṣyamāṇavacanābhyāmekārthatvādboddhavyam . upacayakarayuktaḥ savyagaḥ śuklapakṣe śubhamabhilaṣamāṇaḥ saumyamadhyasthitovā . sakhivaśigṛhayuktaḥ kārakarkṣe'pi cendurjayadhanasukhabātā tatprahartānyathā tu . savyaga uttarāyaṇacārī . upacayakarasya paścādvartī vā ataeyoktam . bhānāṃ yathā sambhavamuttareṇa paścādgrahāṇāṃ yadi vā śaśāṅkaḥ . śubhapradānāṃ śubhadaḥ prayāṇe yāmyena yātona śubhaḥ śaśāṅkaḥ . yoyasya daśamagṛhagaḥ sa tasya vaśyobhavati niyamena . svarkṣatuṅgamūlatrikoṇagāḥ kaṇṭakeṣu yāvanta āsthitāḥ . janmakālavaśagāste tu kārakāḥ karmagāstu teṣāṃ viśeṣataḥ . sitapakṣādau candre śubhe śubhaṃ pakṣa maśubhamaśubhe ca . kṛṣṇe gocaraśubhadona śubhaḥ pakṣaḥ śubho'to'nyaḥ . bhīmaparākrame . śuklepakṣe pratipadi candre śive śivaṃ pakṣam . kṛṣṇe pratipadi tārāśuddhau śubhaṃ viduḥ pakṣam . sarṣāpavādastatraiva mārkaṇḍeya purāṇam dravye geṣṭheṣu bhṛtyeṣu suhṛtsu tanayeṣu ca . bhāryāyāñca grahe duṣṭebhayaṃ puṇyavatāṃ nṛṇām . ātmanyathālpapupayānāṃ sarvatraivātipāpinām . na kutrāpihyapāpānāṃ narāṇāṃ jāyate bhayam .

grahagati strī 6 ta° . grahāṇāṃ pratyahaṃ bhāṃśagamanabhede . tatra khagagati śabde 2414 pṛ° grahagratibhedāstat kāraṇādikaṃ ca darśitam . tatra grahāṇāṃ sāvanadinagatimānaṃ si° śi° uktaṃ tacca khagolaśabde 2432 pṛ° uktāyamapi viśeṣo'trocyate . tatra grahāṇā dinagatisādhanaṃ si° śi° uktaṃ yathā mahīmitādahargaṇāt phalāni yāni tatkalāḥ . bhavanti madhyamāḥ kramānnabhāsadāṃ dyubhuktayaḥ . samā gatistu yojanairnabhaḥmadāṃ sadā bhavet . kalādikalpanāyaśānmṛdudrutā ca sā smṛtā si° śi° . atropapattistrairāśikena . pūrvaṃ gatiryojanātmikā grahāṇāṃ tulyaiboktā . idānīmatulyā . sā kalādikalpanāvaśāt . idānīmatulyatve kāraṇamāha pramitā° kakṣāḥ sarvā api diviṣadāṃ cakraliptāṅkitāstā vṛtte labdhyo laghuni mahati syurmahatyaśca liptāḥ . tasmādete śaśijabhṛgujādityabhaumejyamandā mandākrāntā iva śaśadharādbhānti yāntaḥ krameṇa si° śi° . yataḥ sarvā api kakṣāścakra 21600 . liptābhirevāṅkitāḥ ato mahati vṛtte mahatyo liptāḥ syuḥ . laghuni laghvyaḥ . tadyathā candrakakṣā sarvādhaḥsthā laghuḥ . tasyāmekā kalā pañcadaśabhiryojanairbhavati . śaneḥ kakṣā sarpoparisthā sā mahatī . tasyāmekā kalā yojanānāṃ ṣaḍbhiḥ sahasrairekasaptatyonai 5929 rbhavati . yojanaṃ catuḥkrośameva . ataścandrāt sakāśādūrdhvordhvasthā budhaśukrādayaḥ krameṇa mandākrātā mandagataya iva bhānti . mandākrāntāchando'pi sūcitam pramitā° . sphuṭagatimāha ditāntaraspaṣṭakhagāntaraṃ syād ga taḥ sphuṭā tatsamayāntarāle . koṭī phalaghnī mṛdukendrabhuktistrijyoddhṛtā karkimṛgādikendre . tayā yutonā grahamadhyabhuktistātkālikī kendraparisphuṭā svāt . samīpatithyantasamprīpacālanaṃ vidhostu tatkālajayaiva yujyate . sudūrasaṃcālanamādyayā yataḥ pratikṣaṇa sā na samā mahattvataḥ si° śi0
     adyatanaśvastanasphuṭagrahayoraudayikayordinārdhajayorvāsta kālikayorvā yadattaraṃ kalāṃdikaṃ sā sphuṭā gatiḥ . adyatanāt śvastane nyūne vakrā gatirjñeyā . tatsamayāntarāla iti . tasya kālasya madhye'nayā gatyā grahaścālayituṃ yujyata iti . iyaṃ kila sthūlā gatiḥ . atha sūkṣmā tātkālikī kathyate . tuṅgagatyūnā candragatiḥ . anyeṣāṃ grahāṇāṃ gṛhagatireva kendragatiḥ . mṛdukendrakoṭiphalaṃ kṛtvā tena kendragatirguṇyā trijyayā bhājyā labdhena karkyādikendre grahagatiryuktā kāryā . mṛgādau tu rahitā kāryā . evaṃ tātkālikī mandaparisphuṭā syāt . tātkālakyā bhuktyā candrasya viśiṣṭaṃ prayojanam tadāha . samīpatithyantasamīpacālanamiti . yatkalikaścandrastasmāt kālādgato vā gamyo vā yadāsannastithyantastadāṃ tātkālikyā gatyā tithisādhanaṃ kartuṃ yujyate . tathā samīpacālanaṃ ca . yadā tu dūratarastithyanto dūracālanaṃ vā candrasya tadādyayā sthūlayā kartuṃ yujyate sthūlakālatvāt . yataścandragatirmahattvāt pratikṣaṇaṃ samā na bhavati . atastadarthamayaṃ viśeṣo'bhihitaḥ . atha gatiphalavāsanā . adyatanaśvastanagrahayorantaraṃ gatiḥ . ata eva grahaphalayorantaraṃ gatiphalaṃ bhavitumarhati . atha tatsādhanam . adyatanaśvastanakendrayorantaraṃ kendragatiḥ . bhujajyākaraṇe yadbhogyakhaṇḍaṃ tena sā guṇyā śaradvidasraiḥ 225 bhājyā . tatra tāvat tātkālikabhogyakhaṇḍakaraṇāyānupātaḥ . yadi trijyātulyayā koṭijyayādyaṃ bhogyakhaṇḍaṃ śaradvidasratulyaṃ labhyate tadeṣṭayā kimityatra koṭijyāyāḥ śaradvidasrā 225 guṇastrijyā haraḥ . phalaṃ tātkālikaṃ sphuṭabhogyakhaṇḍaṃ tena kendragatirguṇanīyā śaradvidasrairbhājyā . atra śaradvidasramitayorguṇakabhājakayostulyatvānnāśe kṛte kendragateḥ koṭijyā guṇastrijyā haraḥ syāt . phalamadyatanakendradorjyayorantaraṃ bhavati . tatphalakaraṇārthaṃ svaparidhinā guṇyaṃ bhāṃśai 360 rbhājyam . pūrbaṃ kila guṇakaḥ koṭijyā sā yāvat paridhinā guṇyate bhāṃśai 360 rhriyate tāvat koṭiphalaṃ jāyata ityupapannaṃ koṭī phalaghnī mṛdukendrabhuktirityādi . evamadyatanaśvastanagrahaphalayorantaraṃ tadgateḥ phalaṃ karkyādikendre graharṇaphalasyāpacīyamānatvāt tulādau dhanaphalasyopacīyamānatvāddhanam . makarādau tu dhanaphalasyāpacīyamānatvānmeṣādāvṛṇaphalasyopattīyamānatvādṛṇamityupapannam pramitā° .

grahagandha pu° 6 ta° . grahayajñaśabde vakṣyamāṇe sūryādyuddeśena deye raktacandanādau .

grahacintaka pu° grahān śubhāśubhadāyakatayā cintayati cinti--ṇvul 6 ta° . daivajñe sāṃvatsarike . vaktavyamiṣṭaṃ jagato'śubhaṃ vā śāstropadeśād grahacintakena vṛ° sa° 24 a° .

grahaṇa na° graha--bhāve lyuṣṭ . 1 svīkāre 2 jñāne . 3 ādare 4 uparāge candrasūryayoḥ rāhuṇā grasane karaṇe lyuṭ . 5 kare medi° . 6 indriye rājani° . 7 śabde jaṭā° . tatra karasya grahaṇasādhanatvāt indriyāṇyāṃ śabdasya ca jñānasādhanatvāt tathātvam . uparāgasya yathā rāhukṛtatvaṃ tathā uparāgaśabde 1311 pṛ° uktam .
     cakṣuṣā darśanaṃ rāhoryattadgrahaṇamucyate saṃvatsara pradīpaḥ . tatrāturasyāpi snānamāha ādityakiraṇaiḥ pūtaṃ punaḥ pūtañca vahninā . jalaṃ, vyādhyāturaḥ snāyāt grahaṇe'yuṣṇavāriṇā vyāsaḥ . tatra sarvajalasya gāṅgatulyatāmāha vyāsaḥ sarvaṃ bhūmisamaṃ dānaṃ sarve vyāsasamā dvijāḥ . sarvaṃ gaṅgāsamaṃ toyaṃ grahaṇe nātra saṃśayaḥ . tatra śrāddhasyāvaśyakatāmāha śātā° . sarvasvenāpi kartavyaṃ śrāddhaṃ vai rāhudarśane . akurvāṇastu tat śrāddhaṃ paṅke gauriva sīdati . tatrāmānnena śrāddhamāha pracetāḥ āpadyanagnau tīrthe ca candrasūryagrahe tathā . āmaśrāddhaṃ dvijaiḥ kāryaṃ śūdreṇa tu sadaiva hi . āmaśrāddhe'pi viśeṣo yoginītantre niragnerāmaśrāddhe tu annaṃ na kṣālayet kvacit . vṛddhau tu kṣālayedannaṃ saṃkrame grahaṇeṣu ca . grahaṇaśrāddhādikaṃ malamāse'pi kāryaṃ yathāha kālamā° smṛtiḥ candrasūryagrahe snānaṃ śrāddhadānajapādikam . kāryāṇi malamāse'pi nityaṃ naimittikaṃ tathā . tatra dīkṣāyāṃ naiva kālādiśuddhyapekṣā sattīrthe'rkavidhugrāse tantudāmanaparvaṇoḥ . mantradīkṣāṃ prakurvāṇo māsarkṣādīn na śodhayet sārasaṃgrahaḥ . tatra vārabhede guṇādhikyam candragrahaścandravāre ravau sūryagrahastathā . cūḍāmaṇirayaṃ yogastatrānantaphalaṃ smṛtam . anyasmādgrahaṇāt koṭiguṇamatra phalaṃ labhet garu° pu° . atra puraścaraṇaprakāraḥ atha vānyaprakāreṇa puraścaraṇamiṣyate . grahaṇe'rkasya cendorvā śuciḥ pūrvamupoṣitaḥ . nadyāṃ samudragāmiṇyāṃ nābhimātrodake sthitaḥ . yadvā puṇyodake snātvā śuciḥ pūrvasupoṣitaḥ . grahaṇādi vimokṣāntaṃ japenmantraṃ samāhitaḥ . anantaraṃ daśāśana kramāddhomādikaṃ caret . tadante mahatīṃ pūjāṃ kuryādbrāhmaṇatarpaṇam . tato mantraprasiddhyarthaṃ guruṃ saṃpūjya toṣayet . evañca mantrasiddhiḥ syāddevatā ca prasīdati . ti° ta° puraścaraṇaca° . tatra snānasyāvaśyakatāmāha vṛhadvasiṣṭhaḥ saṃkrame grahaṇe caiva na snāyādyastu mānavaḥ . saptajanmasu kuṣṭhī syādduḥkhabhāgī ca sarvadā atrāśauce'pi sāṅgasnānamātraṃ kāryaṃ yathāha smṛtiḥ . sūtake mṛtake caiva na doṣo rāhudarśane . snānamātrantu kartavyaṃ dānaśrāddhavivarjitam . atra kṣatāśaucaṃ nāsti yathoktam candrasūryagrahe caiva mṛtānāṃ piṇḍakarmaṇi . mahātīrthe tu saṃprāpte kṣatadoṣona vidyate bhaviṣyapu° . tatra jñāne bhāryātvasaṃpādakaṃ grahaṇaṃ vivāhaḥ udvā° ta° raghu° . svataeva satāṃ parārthatā grahaṇānāṃ hi yathā yathārthatā naiṣa° . ādāne pāṇigrahaṇikāḥ mantrā niyataṃ dāralakṣaṇam u° ta° smṛtiḥ . ācāradhūmagrahaṇāt vabhūva raghuḥ sa bāhuśatamudyamya sarvāstra grahaṇaṃ raṇe harivaṃ° 49 a° arthavadgrahaṇenānarthakasya aninasmangrahaṇānyarthavatā cānarthakena tadantāvadhi prayojayanti vyā° parimāṣā .

grahaṇaka na° gṛhyate'nena graha--karaṇe lyaṭ tataḥ svarthe ka . grāhake śāstre . hakarādīnāmapi grahaṇakaśāstravalāt actvaṃ syāt si° kau° . śabdenda śekhare tu grahaṇarketyatra grāhaketi pāṭhaḥ .

graha(ṇi)ṇī strī gṛhṇāti rogiṇodeham graha--ani vā ṅīp . 1 pittadharākhye kalābhede 2 tadāśrite rogabhede gravāhikāyāṃ ca tadrogasthānanidānādyuktaṃ suśrute yathā
     duṣyati grahaṇī jantoragnisādanahatubhiḥ . atisāre nivṛtte'pi mandāgnerahitāśinaḥ . bhūyaḥ sandūṣito vahnirgrahaṇīmabhidūṣayet . tasmātkāryaḥ parīhārastvatīsāre viriktavat . yāvanna prakṛtisthaḥ syāddoṣataḥ prāṇatastathā . ṣaṣṭhī pittadharā nāma yā kalā parikīrtitā . pakvāmāśayamadhyasthā grahaṇī sā prakīrtitā . grahaṇyāṃ balamagnirhi sa cāpi grahaṇīśritaḥ . tasmātsaṃdūṣite vahnau grahaṇī sampraduṣyati . ekaśaḥ sarvaśaścaiva doṣairatyarthamūrchitaiḥ . sā duṣṭā bahuśobhuktamāmameva vimuñcati . pakvaṃ vā sarujaṃ pūti muhurbaddhaṃ muhurdravam . grahaṇīrogamāhustamāyurvedavido janāḥ . tasyotpattau vidāhānnasadanālasyatṛṭklamāḥ . balakṣayo'ruciḥ kāsaḥ karṇakṣveḍāntrakūjanam . atha jāte bhavejjantuḥ śūnapādakaraḥ kṛśaḥ . parvaruglaulyatṛṭchardijvarārocakadāhabān . udgirecchuktatiktāmlalohadhūmāmagandhikam . prasekamukhavairasyatamakārucipīḍitaḥ . vātācchūnādhikaiḥ pāyuhṛtpārśvodaramastakaiḥ . pittātsadāhairgurubhiḥ kaphāttribhistrilakṣaṇaiḥ . doṣavarṇanakhaistadvadviṇmūtranayanānanaiḥ . hṛtpāṇḍūdaragulmā rśaḥplīhāśaṅkī ca mānavaḥ . nānāvidhadravyacauro jāyate grahaṇīyutaḥ śātā° . tasyāḥ karmabhedavipākatoktā . tasyā mahārogatvamadāhyaśabde uktam vṛddhasya grahaṇīrogo nāgṛhītvā nivartate vaidya° .

grahaṇīhara na° grahaṇīṃ harati hṛ--ac . 1 lavaṅge śabdaca° 2 grahaṇīhārake auṣadhādau tri° .

grahadakṣiṇā pu° grahāṇāṃ grahoddeśena deyā dakṣiṇā . grahāddeśena grahayajñe deyadhenvādidakṣiṇāyām grahayajñaśabde vivṛtiḥ .

grahadāna pu° 6 ta° . grahoddeśena tadaśubhaśāntyai dānam . grahāśubhanivāraṇārthaṃ deve dravyabhede gocaraśabde grahagocaraśabde grahavipraśabde ca tadvivṛtiḥ .

grahadṛṣṭi strī . 6 ta° . grahāṇāṃ svasthānāpekṣayā sthānabhedaṣu darśanabhede sā ca vṛhajjātake taṭṭīkāyāṃ coktā yathā tridaśatrikoṇacaturakhasaptamānyavalokayanti caraṇāmivṛddhitaḥ . ravijāmarejyarudhirāḥ pare ca ye kramaśo bhavanti kila vīkṣaṇe'dhikāḥ vṛhajjā° . yasmina sthāne kheṭāḥ sthitāstasmāttradaśādīni sthānāni caraṇābhivṛddhitaḥ pādavṛddhyāvalokayanti kheṭo yasmin rāśau vyavasthitaḥ tasmādyastṛtīyaga kheṭo daśamagataśca tau tṛtīyadaśamarāśī ca pādena catubhāgadṛṣṭyāvalokayati evaṃ trikoṇasthau navapañcamasthānagatāvardhadṛṣṭyā, caturasre'ṣṭamacaturthe aṣṭamacaturthasthānasthau pādahīnadṛṣṭyā saptamage kheṭaṃ paripūrṇadṛṣṭyā . caraṇābhivṛddhita ityatrābhiśabdo vīpsāṃ dyotayati caraṇacaraṇavṛddhyā pādapādavṛddhyetyarthaḥ . yāvatpādadṛṣṭyā paśyanti tāvat phalaṃ prayacchanti tathā ca svalpajātave daśamatṛtīye navamapañcame caturthāṣṭame kalatraṃ ca . paśyanti pādavṛddhyā phalāni caivaṃ prayacchanti . arthādeva kheṭā uktasthānāni paśyantīti tathā ca sārābalyām savyaṃ paśyati sadā khagāścaraṇavṛddhitaḥ sarve . tridaśatrikoṇacaturasrasaptamagatān phalaṃ krameṇaiva . pūrṇaṃ paśyati ravijastṛtīyadaśame trikoṇamapi jīvaḥ . caturasraṃ bhūmisutaḥ sitārkabudhahimakarāḥ kalatraṃ ca . tathā yavaneśvaraḥ dvau paścimau 11 . 12 . ṣaṣṭhamatha dvitīyaṃ saṃsthānarāśeḥ parihṛtya rāśim . śeṣān khagaḥ paśyati sarvakālamiṣṭeṣu caiṣāṃ vihitā dṛgiṣṭā . jāmitrabhe dṛṣṭiphalaṃ samasteṃ svapādahīnaṃ caturasrayośca . trikoṇayordṛṣṭiphalārdhamāhurduścikyusaṃjñe daśame ca pādam . ravijāmarejyarudhirā iti . kiletyāgamasūcana caraṇābhivṛddhita ityanuvartate ete ravijādayaścaraṇābhivṛddhitaḥ pādopacayādvīkṣaṇe darśane kramaśo'dhikaphalapradā bhavanti ravijaḥ sauriḥ sa darśane pādaphalapradaḥ, amarejyo vṛhaspatirardhaphalapradaḥ rudhiro'ṅgārakaḥ sa pādahīnaphalapradaḥ . apare'rkacandrabudhaśukrāste vīkṣaṇe samastaphalapradāḥ . etannaisargikaṃ grahāṇāṃ dṛṣṭiphalam . sthānavaśādeteṣāṃ yathāsvaṃ dṛṣṭiphalamūhyam evameke vyācakṣate . apare tu āhuḥ sthānaphalametat tena tridaśādisthānagatān graharāśīn paśyanto ravijādayo darśane'dhikaphalapradā bhavanti tadyathā tṛtīyadaśamasthān grahān° rāśīn vā śanaiścaraḥ paśyannanyebhyo rāhebhyo'dhikaphalaprado bhavati paripūrṇaṃ paśyatītyarthaḥ . evaṃ trikoṇasthān jīvaḥ, caturasragān bhaumaḥ, saptamasthān pare sūryacandrabudhaśukrāḥ . etacca bahutarācāryāṇāṃ matama . tathā ca bhagavāsa gargaḥ duścikya 3 daśamān sauristrikoṇasthān vṛhaspatiḥ . caturthāṣṭamagān bhaumaḥ śeṣāḥ saptamasaṃsthitān . bhavanti vīkṣaṇe nityamuktādhikaphalāḥ khagāḥ . bhaṭṭo° varāhamate rāhorgrahatvābhāvena na tasya dṛṣṭistenoktā . jyo° ta° anyakheṭadṛṣṭiḥ taddṛṣṭiścoktāyathā daśame ca tṛtīye ca pādadṛṣṭirudāhṛtā . ardhadṛṣṭiśra navame pañcame pārakīrtitā . caturthe tvaṣṭame caiva pādonā parikīrtitā . saptame paripūrṇā ca phalamevaṃ prakalpyate . tṛtīyadaśamāvārkiḥ paśyana pūrṇaphalapradaḥ . trikoṇagān guruścaiva caturthāṣṭamagān kujaḥ . sutamadananavāntye pūrṇadṛṣṭiḥ 60 surāreryugaladaśamarāśau dṛṣṭipādatrayārhaḥ 45 . sahajaripucaturtheṣvaṣṭame cārdhadṛṣṭiḥ 30 sthitibhavanamupāntyaṃ naiva dṛśyaṃ hi rāhoḥ .
     sarvakarmopayoginaisargikagrahadṛṣṭicakram . sthāna ra ca ma vu vṛ śu śa rā 10 0 0 0 0 0 0 0 0 3 0 0 0 0 0 0 0 45 3 15 15 15 15 15 15 60 30 4 45 45 60 45 45 45 45 30 5 30 30 30 30 60 30 30 60 6 0 0 0 0 0 0 0 30 7 60 60 60 60 60 60 60 60 8 45 45 60 45 45 45 45 30 9 20 30 30 30 60 30 30 60 10 15 15 15 15 15 15 60 45 11 0 0 0 0 0 0 0 0 12 0 0 0 0 0 0 0 60 tātkālikadṛṣṭistu draṣṭṛdṛśyagrahayordraṣṭṛkheṭarāśyorvā anupadaṃ vaktavyatājatoktavata kalpanīyā iyāṃstu viśaṣaḥ tatra ekādiśeṣe ye dhruvā uktā atra na tathā kintu darśitacakrānusāreṇa khagabhede dhruvāḥ kalpanīyā iti . naisargikatātkālikamitrādikaṃ tu ariśabde 335 pṛ° uktam . tadanusāreṇa mitrādidṛṣṭiruhyā nīlakaṇṭhatājake tu varṣapraveśaphalopayoginī anyavidhaiva dṛṣṭiruktā yathā dṛṣṭiḥ syānnavapañcame balavatī pratyakṣataḥ snehadā pādonā 45 'khilakāryasādhanakarī melāpakākhyocyate . guptasnehakarī tṛtīyabhavabhe kāryasya saṃsiddhidātryaṃśonā 40 kathitā tratīyabhavane ṣaḍbhāga 10 dṛṣṭirbhave 11 dṛṣṭiḥ pādamitā 15 caturthadaśame guptāribhāvā smṛtā'nyonyaṃ saptamabhe tathaikabhavane pratyakṣavairā'khilā 60 . dṛṣṭaṃ dṛktritayaṃ kṣutāhvayamidaṃ kāryasya vidhvaṃsanaṃ saṃgrāmādikalipradaṃ dṛśa imāṃ syurdvādaśāṃśāntare . varṣapraveśopayogigrahadṛṣṭicakram . sthāna ra ca maṃ bu vṛ śu śa 1 60 60 60 60 60 60 60 pratyakṣavairā 2 0 0 0 0 0 0 0 3 40 40 40 40 40 40 40 guptasnehā 4 15 15 15 15 15 15 15 guptāriḥ 5 45 45 45 45 45 45 45 pratyakṣamitrā 6 0 0 0 0 0 0 0 0 7 60 60 60 60 60 60 60 pratyakṣavairā 8 0 0 0 0 0 0 0 0 9 45 45 45 45 45 45 45 pratyakṣasnehā 10 15 15 15 15 15 15 15 guptāriḥ 11 10 10 10 10 10 10 10 guptamitrā 12 0 0 0 0 0 0 0 tātkālikasphuṭa dṛṣṭistu apāsya paśyaṃ nijadṛśyakheṭādekādiśeṣe dhruvaliptikāḥ syuḥ . śūnyaṃ svavedāstithayo'kṣavedāḥkhaṃ ṣaṣṭirabhraṃ śaravedasaṃkhyā . tithyabhracandrāviyadabhratarkāḥ śeṣāṃśayātaiṣyaviśeṣaghātāt . labdhaiḥ kharābhairadhikogataiṣye svarṇaṃ dhruvaitāḥ sphuṭadṛṣṭiliptāḥ nī° tā° uktayā diśā āneyā .

grahadevatā strī 6 ta° . sūryādigrahāṇāmadhiṣṭhātṛrudrādidevabhede sā ca grahayajñaśabde dṛśyā grahādhidevatādayo'pyatra .

grahadhūpa pu° grahāṇāṃ grahoddeśena dhūpaḥ . grahayajñaśabde vakṣyamāṇe gugguluprabhṛtau dhūpe .

grahanāyaka pu° 6 ta° 1 sūrye 3 arkavṛkṣe 2 śanau ca śabdaratnā0

grahanāśa pu° grahaṃ malabandhaṃ nāśayati naśa--ṇicaṇ upa° sa° . śākavṛkṣe (chātiyān) śabdara° .

grahanāśana pu° grahaṃ malabandhaṃ nāśayati naśa--ṇic--lyu śākavṛkṣe ratnamā° .

grahanemi pu° grahāṇāṃ grahakakṣāṇāṃ nemiriva . candre śabdaca° tasya ca grahakakṣādhaḥsthitatvena nemitulyatvāt tathātvam .

grahapati pu° 6 ta° . 1 sūrye 2 arkavṛkṣe amaraḥ . 3 candre ca . tasya vistīryate rājyaṃ jyotsnāḥ grahapateriva bhā° śā° 168 a° .

[Page 2754a]
grahapuṣa pu° grahaṃ puṣṇāti svakaraiḥ puṣa--ka . sūrye hema° tasya ca tathātvaṃ khagolaśabde pṛ° dṛśyam .

grahapratyadhidaivata na° 6 ta° . grahāṇāṃ devatānāṃ devatāsu agnyādiṣu grahayajñaśabde 2435 pṛ° dṛśyam .

grahabala na° 6 ta° . grahāṇāṃ balabhede tāni ca vṛhajjātake tadvyākhyāne bhaṭṭotpalena coktāni yathā
     svoccasuhṛtsvatrikoṇanavāṃśaiḥ sthānabalaṃ svagṛhopagate ca . dikṣu vudhāṅgirasau ravibhaumau sūryasutaḥ sitaśītakarau ca . udagayane raviśītamayūkhau vakrasamāgamagāḥ pariśeṣāḥ . vipulakarā yudhi cottarasaṃsthāśceṣṭita vīryayutāḥ parikalpyāḥ . niśiśaśikujasaurāḥ sarvadā jño'hri cānye bahulasitagatāḥ syuḥ krūrasaumyāḥ krameṇa . dvyayanadivasahorāmāsapaiḥ kālavīryaṃ śakubuguśucarādyāvṛddhito vīryavantaḥ vṛhajjā° . atra grahāṇāṃ caturvidhaṃ sthānadikceṣṭākālākhyaṃ balam . tatra tāvat sthānadigbalaṃ dodhakenāha svoccasuhṛditi svagrahaṇaṃ pratyekamabhisaṃbadhyate tatra svocce sthito gṛho balavān bhavati, tātkālikasya suhṛdo mitrasya kṣetre sthito balabāneva svatrikoṇe ātmīyamūlatrikoṇe sthitaḥ, svanavāṃśe sthitaḥ, svagṛhe svarāśābupagataḥ prāpto balavāneva, eteṣāmanyatame vyavasthito grahaḥ sthānabalayukto bhavati . tatrārkasya siṃhaḥ svatrikoṇam tadeva gṛhaṃ kṣetram . candrasya dṛṣa uccaḥ sa eva trikoṇam, bhaumasya meṣaḥ trikoṇam tadaiva svakṣetra, budhasya kanyā uccaḥ saiva mūla trikoṇaṃ svakṣenaṃ ca . guroḥ dhanvī trikoṇaṃ, tadeva svakṣetram saureḥ kumbhastrikoṇam tadeva svakṣetram . śukrasya talā trikīṇaṃ tadevaṃ svakṣetram eteṣāmācāryeṇa viśeponoktaḥ asmāmiranyahora śāstrādānīrya śiṣyahitāyeha likhyate tathā ca sārābalyām viśatiraṃśāḥ siṃhe trikoṇamapare svabhavanamarkasya . uccaṃ bhāgatritayaṃ vṛpa indoḥ syāttrikoṇamapare'ṃśāḥ . dvādaśabhāgā meṣe trikospamapare svabhantu bhaumasya . uccaphalaṃ kanyāyāṃ budhasya taṅgāṃśakaiḥ sadā cintyam . paratastrikoṇajātaḥ pañcabhiraṃśaiḥ svarāśijaṃ parataḥ . daśabhāgā jīvasya trikoṇaphalaṃ svabhaṃ paraṃ cāpe . śukrasya tu tithayo'ṃśāstrikoṇamapare ghaṭe svarāśiśca . kumbhe trikoṇajanite ravijasya raveryathā sihe etadāryācatuṣṭayam . dikṣu budhāṅgirasāvityādi . prācyādyātu catasṛṣu dikṣukramādbu dhādayo valino bhavanti tatra pūrbasyāṃ budhāṅgirasau jñajīvau balinau bhavataḥ lagnasthāvityarthaḥ dakṣiṇasyāṃ ravibhaumau sūryāṅgārakau daśamasthāvityarthaḥ paścimāyāṃ sūryasutaḥ śaniḥ saptamastha ityarthaḥ . uttarasyāṃ sitaśītakarau śukracandrau caturthasthāvityarthaḥ . yo graho yatra balī sa tasmātsaptamasthā nastho vibalo bhavati madhye'nupāta ūhya iti sarvatreyaṃ paribhāṣā grahāṇāmuccanīcapravibhāge rāśīnāṃ digbala pravibhāge'pi, tathā ca yavaneśvaraḥ gurvaindavau pūrvavila gnasaṃsthau nabhastalasthau ca divākarārau . sauro'stagaḥ śukraniśākarau tu turye sthitau tau savalau bhavetāmiti . anyabale grahāṇām antare'nupāta eva yuktaḥ . etatgrahāṇāṃ digbalamucyate . adhunā ceṣṭābalaṃ dodhakenāha udagayane iti makarādirāśiṣaṭkamuttaramayanaṃ karkaṭādirāśiṣaṭkaṃ dakṣiṇamayanamiti udagayane uttarāyaṇe raviśītamayūkhau sūryacandramasau balinau bhavataḥ . pariśeṣāḥ bhaumabudhagurusitasaurāḥ vakragāḥ viparītagatayo balino bhavanti tathā samāgamagāścandreṇa sahitāḥ valina eva candreṇa saṃyogo grahāṇāṃ samāgamaśabdavācyaḥ raviṇā sahāstamayo bhaumādīnāṃ parasparaṃ yuddham uktañcācāryaviṣṇucandreṇa divasakareṇāstamayaḥ samāgamaḥ śītaraśmisahitānām . kusutādīnāṃ yuddham nigadyate' nyonyayuktānāmiti vipulakarā iti vipulāḥ karā yeṣāṃ te vipulakarāḥ vistīrṇaraśmayo valino bhavanti śīghrakendre dvitīyatṛtīyapadasthe grahasya vipulakaratvaṃ prāyaḥ sambhavati vakrāsannatvāt yudhi saṃgrāme cottarasaṃsthā balina eva kusutādīnāṃ yuddhamityuktam . tatra yaḥ uttaradigbhāgasaṃsthito jayī sa ca balavān uttarasaṃsthatvamatropalakṣaṇārtham . yastejasvī sa eva balavān tatraitajjayalakṣaṇam dakṣiṇadiksthaḥ paruṣo bepathuraprāpya sannikṛṣṭatanuḥ . adhirūḍho vikṛtoniḥprabho vivarṇaśca yaḥ . sa jitaḥ uktaviparītalakṣaṇasampanno jayagato vinirdiṣṭaḥ . vipulaḥ snigdhodyutimān dakṣiṇadikstho'pi jaya uktaḥ iti etacchukraṃsya prāyaḥ sambhavati yasmātpuliśācāryaḥ sarve jayina udaksthā dakṣiṇadikstho jayī śukraḥ iti . etacceṣṭābalam eṣāmanyatamena saṃyuktaśceṣṭāvalasaṃyukto bhavati . adhunā grahāṇāṃ kālabalaṃ naisargikabalaṃ ca mālinyāha niśīti śaśikujasaurāścandra bhaumaśanayaḥ niśi rātrau vīryavanto balinaḥ . jñobudhaḥ sarvadā sartasmin kāle niśi dine ca balī . anye pare ravigurusitā ahni dine balinaḥ . krūrāḥ pāpāḥ prāguktāḥ bahulapakṣe, kṛṣṇavakṣe'pi kūro balabān bhavati yavaneśvaraḥ māse tu śukle pratipatpravṛtte pūrve śaśīmadhyabalo daśāhe . śreṣṭho dvitīye'lpabalastṛtīye saumyaistu dṛṣṭo balavān sadaiveti sitagatāḥ śuklapakṣe sthitāḥ saumyāḥ balinaḥ . dvyayaneti dve ayane pramāṇaṃ yasya dvyayanaṃ tattu varṣaṃ svavarṣe ātmīyavarṣe, yo graho yatra varṣe'dhipatiḥ sa tatra balavān svadivase ātmīyavāsare svahorāyāṃ kālahorāyām . tathā svamāse yasmin māse yo'dhipatiḥ sa tatra balī dvyayanadivasahorāmāsānāṃ ye adhipatayastairgrahaiḥ kālabalopetairupalakṣaṇīyam . te kālabalopetā ityarthaḥ keciddvyayanadivasahorāmāsapairiti paṭhanti anye svadivasasamahorāmāsapairiti paṭhanti ya eṣāmaparaḥ pāṭhaḥ eteṣu kāleṣu sarve eva balino bhavanti etat grahāṇāṃ kālavīryam . eteṣāmanyatamena saṃyuktaḥ kālabalasampanno bhavati . śakubuguśucarādyā iti śādayo varṇāḥ ādyā yeṣām te śakārādyaḥ śanaiścaraḥ sarvebhyo yalahīnaḥ kukārādyaḥ kujaḥ bhaumaḥ śanaiścarādbalavān . bukārādyo budhaḥ sa bhaumādbalavān gukārādyo guruḥ sabudhādbalī, śukārādyaḥ śukraḥ sa jīvādbalī cakārādyaścandraḥ sa śukrādbalī rakārādyo raviḥ sa candrādbalīti . etadgrahāṇāṃ naisargikabalam . yasmādevānena svalpajātake uktam mandārasaumyavākpatisitacandrārkā yathottaraṃ balinaḥ . naisargikabalametadbalasāmye syādadhikacinteti . yadā grahāṇāṃ grahayorbā balasāmyaṃ bhavati tadā balādhikyam adhikavīryavattā jñayeti . atrācāryeṇa catuḥprakārasya phala noktaṃ taccānyaśāstrāllikhyate tathā ca sārābaṇyām uccabalena sametaḥ parāṃ vibhūtiṃ svagaḥ prasādhayati . svatrikoṇabalaḥ puṃsāṃ sācivyaṃ balapatitvaṃ vā . svarkṣabalena ca sahitaḥ pramuditadhanadhānyasaṃpadākrāntam . mitrabalasaṃyukto janayati kīrtyānvitaṃ puruṣam . tejasvinamati sukhinaṃ susthiravibhavaṃ nṛpācca labdhadhanam . svanavāṃśakabalayuktaḥ karoti puruṣaṃ prasiddhaṃ ca . sūkṣmajātakecoktam balabānmitrasvagra hocca navāṃśakeṣvīkṣitaḥ śubhaiścāpi . candrasitau strīkṣetre puruṣakṣetropagāḥ śeṣāḥ iti tatra śubhavṛṣṭyādiphalaṃ tāvat śubhadarśanabalasahitaḥ puruṣaṃ kuryāddhanānyitaṃ khyātama . subhagaṃ pradhānamakhilaṃ surūpadehaṃ ca saumyaṃ ca . puṃstrībhavanabalena ca karoti janapūjitaṃ kalākuśalam . puruṣaṃ prasannacittaṃ kalyaṃ paralokabhītañca āśābalasamaveto nayati khadiśaṃ nabhaścaraḥ puruṣam . na tyā vastravibhūṣaṇavāhanasaukhyānvitaṃ kurute . kvacidrājyaṃ kvacitpūjāṃ kvaciddravyaṃ kvacidyaśaḥ . dadāti vihagaścitraṃ ceṣṭāvīryasamanvitaḥ . vaktriṇastu mahāvīryāḥ śubhā rājyapradāḥkhagāḥ . pāpā vyasanadāḥ puṃsāṃ kurvanta ca vṛthāṭanam . svasthaṃ śarīrasamāgamasukhamāhavajayabalena vidadhāti . śubhamatulaṃ vihagendro rājyaṃ ca vinirjitārātim . rātridivābalapūrṇairmūgajalābhena śauryaparivṛddhyā . malinayati śatrupakṣaṃ bhuñjati lakṣmīṃ namaścaraiḥ puruṣaḥ . dviguṇaṃ dviguṇaṃ dadyurvarṣādhipamāsadivasahoreśāḥ . kuryurvṛddhyā saukhyaṃ svadaśāsu dhanaṃ ca kīrtiñca . pakṣabalādripunāśaṃ varāmbarahastisampadaṃ dadyuḥ . strīkanakabhūmilābhaṃ kīrtiñca śaśāṅkadhavalatarām . sakalabalabhārabharitā nirmalakarajālabhāsurāḥ satatam . rājyaṃ khagā vidadhyuḥ saukhyañca manorathātītam . ācārasaukhyaśubhaśaucayutāḥ surūpāstejasvinaḥ kṛtavido dvijadevabhaktāḥ . sadvastramālyajanabhūṣaṇasaṃpriyāśca saumyagrahairbalayutaiḥ puruṣā bhavanti . lubdhāḥ kukarmaniratā nijakāryaniṣṭhāḥ pāpānvitāḥ sakalahāśca tamo'bhibhūtāḥ . krūrāḥ śaṭhā badharatā malināḥ kṛtaghnāḥ pāpagrahairbalayutaiḥ piśunāḥ kurūpāḥ . puṃrāśiṣu grahendrairvīrāḥ saṃgrāmakāṅkṣiṇo balinaḥ . niḥsnehāḥ sukaṭhorāḥ krūrā mūrkhāśca jāyante . yuvatibhavanasthiteṣu ca mṛdavaḥ saṃgrāmabhīravaḥ puruṣāḥ . jalakusumavastraniratāḥ saumyāḥ kalahaiḥ susaṃyuktāḥ iti etatsarvaṃ sugamam bhaṭṭotpalaḥ . tājakoktakhagavalaṃ ca pañcavargīśabde dvādaśadvādaśavargīśabde ca vakṣyate .

grahabali pu° caturthyarthe 6 ta° . grahayajñe vakṣyamāṇe grahoddeśena deye guḍodanādau dravye .

grahabhakti strī 6 ta° . grahāṇāṃ vibhāgarūpe deśapuruṣadravyādi bhede sā ca vṛ° sa° 16 a° uktā yathā
     raveḥ--prāṅnarmadārdhaśoṇoḍravaṅgasuhmāḥ kaliṅgavāhlīkāḥ . śakayavanamagadhaśavaraprāgjyotiṣacīnakāmbojāḥ . mekalakirātāṭavikā bahirantaḥśailajāḥ pulindāśca . draviḍānāṃ prāgardhaṃ dakṣiṇakūlaṃ ca yamunāyāḥ . campodumbarakauśāmbicedivindhyāṭavīkaliṅgāśca . puṇḍrā golāṅgūlaśrīparvatavardhamānāśca . ikṣumato tvatha taskarapāratakāntāragopabījānām . tuṣadhānyakaṭukatarukanakadahanaviṣasamaraśūrāṇām . bheṣajabhiṣakcatuṣpadakṛṣikaranṛpahiṃsrayāyicaurāṇām . vyālāraṇyayaśoyutatīkṣṇānāṃ bhāskaraḥ svāmī .
     vidhoḥ--girisaliladurgakosalamarukacchasamudraromakatuṣārāḥ . vanavāsitaṅgaṇahalastrorājyamahārṇavadvīpāḥ . madhurasakusumaphalasalilalabaṇamaṇiśaṅkhamauktikābjānām . śāliyavauṣadhigodhūmasomapākrandaviprāṇām . sitasubhagaturagaratikarayuvaticamūnāthabhojyavastrāṇām . śṛṅganiśācarakarṣakayajñavidāṃ cādhipaścandraḥ .
     kujasya--śoṇasya narmadāyā bhīmarathāyāśca paścimārdhasthāḥ . nirvindhyā vetravatī siprā godāvarī veṇā . mandākinī payoṣṇī mahānadī sindhumālatīpārāḥ . uttarapāṇḍyamahendrādrivindhyamalayopagāścolāḥ . draviḍavidehāndhrāśmakabhāsāpurakoṅkaṇāḥ samaṃ triśikhāḥ . kuntalakeraladaṇḍakakāntipuramlecchasaṅkarajāḥ . nāsikyagovardhanavirāṭavindhyādripārśvagā deśāḥ . ye ca pibanti sutoyāṃ tāpīṃ ye cāpi gomatīsalilam . nāgarakṛṣikarapāratahutāśanājīviśastravārtānām . āṭabikadurgakarvaṭabadhakanṛśaṃsāvaliptānām . narapatikumārakuñjaradāmbhikaḍimbhābhighātapraśupānām . raktaphalakusumavidrumacamūpaguḍamadyatīkṣṇānām . kośabhavanāgnihotrikadhātvākaraśākyabhikṣucaurāṇām . śaṭhadorghavairabahvāśināṃ ca vasudhāsuto'dhi patiḥ .
     budhasya--lauhityaḥ sindhunadaḥ sarayūrgambhīrikā rathāhvā ca . gaṅgākośikyādyāḥ sarito vaidehakāmbojāḥ . mathurāyāḥ pūrvārdhaṃ himavadgomantacitrakūṭasthāḥ . saurāṣṭra setujalamārgapapayabilaparvatāśrayiṇaḥ . udapānayantragāndharvalekhyamaṇirāgagandhayuktividaḥ ālekhyaśabdagaṇitaprasādhakāyuyaśilpajñāḥ . carapuruṣakuhakajīvakaśiśukaviśaṭhasūcakābhicāraratāḥ . dūtanapuṃsakahāsyajñamūtatantrendrajālajñāḥ . ārakṣakanaṭanartakaghṛtatailasnehavījatiktāni . vratacārirasāyanakuśalavesarāścandraputrasya
     guroḥ--sindhanadapūrbabhāgo mathurāpaścārdhabharatasauvīrāḥ . srughṇodīcāvipāśāsaricchatadrūramaṭhasālvāḥ . traigartapauravāmbaṣṭhapāratāvāṭadhānayaudheyāḥ . sārasvatārjunāyanamatsyārdhagrāmarādnāṇi . hastyaśvapurohitabhūpamantrimāṅgalyapauṣṭikāsaktāḥ . kāruṇyasatyaśaucavratavidyādānadharmayutāḥ pīramahādhanaśabdārthavedavidvadabhicāranītijñāḥ . manujeśvaropakaraṇaṃ chatradhvajacāmarādyaṃ ca . śaileyakama sītagarakuṣṭharasasaindhavāni vallījam . madhurarasamadhūcchiṣṭāni corakaśceti jīvasya .
     bhṛgoḥ--takṣaśilāmārtikāvatabahugirigāndhārapuṣkalāvatakāḥ . prasthalamālavakaikayadāśārṇośīnarāḥ śivayaḥ . ye ca pibanti vitastāmirāvatīṃ candrabhāgasaritaṃ ca . ratharajatākarakuñjaraturagamahāmātradhanayuktāḥ . surabhikusumānulepanamaṇivajravibhūṣaṇāmburuhaśayyāḥ . varataruṇayuvatikāmopakaraṇamṛṣṭānnamadhurabhajaḥ . udyānasalilakāmukayaśaḥsukhaudāryarūpasampannāḥ . vidvadamātyavaṇigjanaghaṭakṛccitrāṇḍajāstrakalāḥ . kauśeyapaṭṭakambalapatraurṇikarodhrapatracocāni . jātīphalāguruvacāpippalyaścandanaṃ ca bhṛgoḥ .
     śaneḥ--ānartārvudapaṣkarasaurāṣṭrābhīraśūdraraivatakāḥ . naṣṭāyasmindeśe sarasvatī paścimo deśaḥ . kurubhūmijāḥ prabhāsaṃ vidiśā vedasmṛtīmahītaṭajāḥ . khalamalinanīcatailikavihīnasattvopahatapuṃstvāḥ . bandhanaśākunikāśucikaivartavirūpavṛddhasaukarikāḥ . gaṇapūjyaskhalitavrataśavarapulindārthaparihīnāḥ . kaṭutiktarasāyanavidhavayoṣito bhujagataskaramahiṣyaḥ . kharakarabhacaṇakavātulaniṣpāvāścārkaputrasya .
     rāhoḥ--giriśikharakandaradarīviniviṣṭā mlecchajātayaḥ śūdrāḥ . gomāyubhakṣaśūlikavokkāṇā mukhavikalāṅgāḥ . kulapāṃsanahiṃsrakṛtavnacauraniḥsatyaśaucadānāśca . kharacaraniyuddhavittīvraroṣagarbhāśayā nīcāḥ . upahatadāmbhikarākṣasanidrāvahulāśca jantavaḥ sarve . dharmeṇa ca santyaktā māṣatilāścārkaśaśiśatroḥ .
     ketoḥ--giridurgapahnavaśvetahūṇacolāvagāṇamarucīnāḥ . pratyantadhanimahecchavyavasāyaparākramopetāḥ . paradāravivādaratāḥ pararandhrakatūhalā madotsiktāḥ . mūrkhādhārmikavijigīṣavaśca ketoḥ samākhyātāḥ . udayasamaye yaḥ snigdhāṃśurmahān prakṛtisthito yadi ca na hato nirghātolkārajograhamardanaiḥ . svabhavanagataḥ svoccaprāptaḥ śubhagrahavīkṣitaḥ sa bhavati śivasteṣāṃ yeṣāṃ prabhuḥ parikīrtitaḥ . abhihitaviparītalakṣaṇaiḥ kṣayamupagacchati tatparigrahaḥ . ḍamarabhayagadāturā janā narapatayaśca bhavanti duḥkhitāḥ . yadi na ripukṛtaṃ bhayaṃ nṛpāṇāṃ svasutakṛtaṃ niyamādamātyajaṃ vā . bhavati janapadasya cāpyadṛṣṭyā gamanamapūrvapurādrinimnagāsu .

[Page 2757a]
grahabhītijit pu° grahabhītiṃ jayati ji--kvip 6 ta° . (ciḍānāma) gandhadravye rājani° .

grahabhojana na° 6 ta° . grahāṇāṃ deve balirūpe guḍaudanādi dravye grahayajñaśabde vivṛtiḥ .

grahamaṇḍala na° 6 ta° . 1 grahasamūhe . grahoddeśena pūjā maṇḍalam . tatpūjārthe aṣṭapadmākāre 2 sthānabhede ca grahayajñaśabde vivṛtiḥ .

grahamaitra na° grahayordampaticandrādhiṣṭhitarāśipayormaitram . vivāhe vicāraṇīye dampatirāśipagrahayormaitre . upayamaśabde vivṛtiḥ .

grahayajña pu° grahāṇāṃ taduddeśena yajñaḥ . śāntipṛṣṭhyādyarthaṃ grahoddeśena kriyamāṇe yajñabhede tadārambhakālādikam saṃskā° ta° uktaṃ yathā dīpikāyām śubhagrahārkavāreṣu mṛdukṣipradhruveṣu ca . śubharāśivilagneṣu śubhaṃ śāntikapauṣṭikam . mṛdugaṇaḥ citrānurādhāmṛgaśirorevatyaḥ . kṣipragaṇolaghugaṇaḥ puṣyāśvihastāḥ . dhruvagaṇorohiṇyuttarātrayam . gocare bā vilagne vā ye grahāriṣṭasūcakāḥ . pūjayettān prayatrena pūjitāḥ syuḥ śubhāvahāḥ gocare svarāśyapekṣayā yadā kadāpi . vilagne janmalagne sūcakā na tu riṣṭakā rakāḥ . tena duṣṭagrahasūcanīyadoṣopaśamanaṃ phalam . matsyapurāṇe utsavānandasantānayajñodvāhādimaṅgale . mātaraḥ prathamaṃ pūjyāḥ pitarastadanantaram . tato mātāmahādyāśca viśvedevāstathaiva ca . nāndīmukhe vārādidoṣonāsti . nāndīmukhe pitṛśrāddhe saṃkrāntyāṃ grahaṇadvaye . atra śūdrasyāpyadhikāraḥ smārtaṃ śūdraḥ samācarediti vacanāt asya smārghatvena pratinidhināpyārambhaḥ kartavyaḥ śrautaṃ karma svayaṃ kuryādanyo'pi smārtamācaret . aśaktau śrautamapyanyaḥ kuryādācāramantataḥ iti śātātapīyāt . antata upakramāt parataḥ . tatprakāraḥ matsya pu° 92 a° ukto yathā śrīkāmaḥ śāntikāmovā grahayajñaṃ samārabhet . vṛddhyāyuḥpuṣṭikāmo vā tathaivābhicaran punaḥ . yena vrahman . vidhānena tanme nigadataḥ śṛṇu . sarvaśāstrāṇyanukramya saṃkṣipya granthavistaram . grahaśāntiṃ pravakṣyāmi purāṇaśrutinoditām . puṇye'hni viprakathite kṛtvā brāhmaṇavācanam . grahān grahādidevāṃśca sthāpya homaṃ samārabhet . grahayajñastridhā proktaḥ purāṇaśrutikovidaiḥ . prathamo'yutahomaḥ syāllakṣahomastataḥ param . tṛtīyaḥ koṭihāmastu sarvakāmaphalapradaḥ . ayutenāhutīnāñca navagrahamakhaḥ smṛtaḥ . tasya tāpadvidhiṃ vakṣye purāṇaśruti bhāṣitam .
     grahavediḥ--gartasyottarapūrveṇa vitastidvayavistṛtām . vapradvayāvṛtāṃ vedi vitastyucchrayasammitām . saṃsthāpanāya devānāñcaturasrāmudaṅamukhām . agnipraṇayanaṃ kṛtvā tasyāmāvāhayet surān . devatānāṃ tataḥ sthāpyā viṃśatirdvādaśādhikā 32 . sūrthaḥ somastathā bhaumo budhajīvasitārkajāḥ . rāhuḥ keturiti proktā grahā lokahitāvahāḥ .
     bhaṇḍalesthānam--madhye tu bhāskaraṃ vidyāllohitaṃ dakṣiṇena tu . uttareṇa guruṃ vidyādbudhaṃ pūrvottareṇa tu . pūrveṇa bhārgavaṃ vidyāt somaṃ dakṣiṇapūrvake . paścimena śaniṃ vidyādrāhuṃ paścimadakṣiṇe . paścimottarataḥ ketu sthāpayecchuklataṇḍulaiḥ .
     adhidevatā--bhāskarasyeśvaraṃ pidyādumāñca śaśinastathā . skandamaṅgārakasyāpi budhasya ca tathā harim . vrahmāṇañca gurorvidyācchukrasyāpi śacīpatim . śanaiścarasya tu yamaṃ rāhoḥ kālaṃ tathaiva ca . ketārvai citraguptañca sarveṣāmanidevatāḥ .
     pratyadhidevatā--agnirāpaḥ kṣitirviṣṇurindra aindrī ca devatāḥ . prajāpatiśca sarpāśca vrahmā pratyadhidevatāḥ .
     pañcalokapālāḥ--vināyakaṃ tathā durgāṃ vāyumākāśameva ca . āvāhayedvyāhṛtibhistathaivāśvikumārakau .
     grahavarṇaḥ--saṃsmaredraktamādityamaṅgārakasamanvitam . somaśukrau tathā śvetau budhajīvau ca piṅgalau (pītau) . mandarāṃhū tathā kṛṣṇau dhūmraṃ(citram)ketugaṇaṃ viduḥ .
     grahavarṇāni deyāni vāsāṃsi kusumāni ca . dhūpāmodo'tra surabhirupariṣṭādvitānakam . śobhanaṃ sthāpayetprājñaḥ phalapuṣpasamanvitam .
     grahabaliḥ--guḍīdanaṃ raverdadyātsomāya ghṛtapāyasam . aṅgārakāya saṃyāvaṃ budhāya kṣīraṣaṣṭikam . dadhyodanañca jīvāya, śukrāya ca ghṛtaudanam . śanaiścarāya kṛsaramājamāṃsañca rāhave . citraudanañca ketubhyaḥ sarvairbhakṣyairathārcayet . prāguttareṇa tasmācca dadhyakṣatavibhūṣitam . cūtapallavasaṃchannaṃ phalavastrayugānvitam . pañcaratnasamāyuktaṃ pañcabhaṅgasamanvitam . sthāpayedavraṇaṃ kumbhaṃ varuṇaṃ tatra vinyaset . gaṅgādyāḥ saritaḥ sarvāḥ samudrāśca sarāṃsi ca . gajāśvarathyāvalmākasaṅgamāddhradagokulāt . mṛdamānīya viprendra! saivoṣadhijalānvitam . snānārthaṃ vinvasettatra yajamānasya dharma vit . sarve samudrāḥ saritaḥ sarāṃsi ca nadāstathā . āyāntu yajamānasya duritakṣayakārakāḥ . evamāvāhayedetānamarān munisattama! . homaṃ samārabhet sarpiryavavrīhitilādinā .
     grahasamit--arkaḥ palāśakhadirāvapāmārgo'tha pippalaḥ . audumbaraḥ śamī dūrvā kuśāśca samidhaḥ kramāt .
     ekaikasyāṣṭakaśatabhaṣṭāviṃśatireva vā . hotavyā madhusarpibhyāṃ dadhnā caiva samanvitāḥ . prādeśamātrā saśikhāḥ sabalkāḥ supalāśinīḥ . samidhaḥ kalpayet prājñaḥ sarvakarmasu sarvadā . devānāmapi sarveṣāmupāṃśu paramārthavit . svena svenaiva mantreṇa hotavyāḥ samidhaḥ pṛthak . hotavyaṃ ca ghṛtābhyaktaṃ carubhakṣyādikaṃ punaḥ . mantrairdaśāhutīrhutvā hīmaṃ(ayutam)vyāhṛtibhistataḥ . udaṅmakhāḥ prāṅmukhā vā kuryurvrāhmaṇapuṅgavāḥ . mantravantaśca kartavyāścaravaḥ pratidaivatam . hutvā ca tāṃścarūn samyak tato homaṃ samācaret .
     grahādimantrāḥ--ā kṛṣṇeneti sūryāya homaḥ kāryo dvijanmanā . āpyāyasveti somāya mantreṇa juhuyāt punaḥ . agnirmūrdhā divo mantra iti bhaumāya kīrtayet . agne! vivasvaduṣasa iti somasutāya vai . vṛhaspate! paridīyā ratheveti gurormataḥ . śukrante anyaditi ca śukrasyāpi nigadyate . śanaiścarāyeti punaḥ śanno devīti homayet . kayā naścitra ābhuva iti rāhorudāhṛtaḥ . ketuṃ kṛṇvannapi brūyāt ketūnāmapi śāntaye .
     adhidevatāmantrāḥ--ā vo rājeti rudrasya balihomaṃ samācaret . āpohiṣṭhetyumāyāstu syoneti svāminastathā . viṣṇoridaṃ viṣṇu riti tamīśeti svayambhuvaḥ . indramiddevatātaye indrāya juhuyāttataḥ . tathā yamasya cāyaṃ mauriti homaḥ prakīrtitaḥ . kālasya brahmajajñānamiti mantraḥ praśasyate . citraguptasya cājñātamiti mantravido viduḥ .
     pratyadhidevatāmantrāḥ--agniṃ dūtaṃ vṛṇīmaha iti vahnerudā hṛtaḥ . uduttamaṃ varuṇamityapāṃ mantraḥ prakīrtitaḥ . bhūmeḥ pṛthivyantarikṣamiti vedeṣu paṭhyate . sahasraśīrṣā puruṣa iti viṣṇorudāhṛtaḥ . indrāyendo marutvata iti śakrasya śasyate . uttānaparṇe subhage iti devyāḥ samācaret . prajāpateḥ punarhomaḥ prajāpate iti smṛtaḥ . namo'stu sarpebhya iti sarpāṇāṃ mantra ucyate . eṣa brahmā ya ṛtvija iti brahmapayudāhṛtaḥ .
     lokapālaṃmantrāḥ--vināyakasya cātū na iti mantro budhaiḥ smṛtaḥ . jātavedase sunavāmeti durgāmantra ucyate . āditpratnasya retasa ākāśasya udāhṛtaḥ . prā(krā)ṇāśiśurmahīnāñca vāyormantraḥ prakīrtitaḥ . eṣo uṣā apūrvyeti aśvinormantra ucyate .
     pūrṇāhutiśca mūrdhānaṃ diva ityabhipātayet . athābhiṣekamantreṇa vādyamaṅgulagītakaiḥ . pūrṇakumbhena tenaiva homānte prāgudaṅmukham . avyaṅgāvayavairbrahman! hemasragdāmabhūṣitaiḥ . yajamānasya kartavyaṃ caturbhiḥ snapanaṃ dvijaiḥ .
     abhiṣekamantraḥ--surāstvāmabhiṣiñcantu brahmaviṣṇumaheśvarāḥ . vāsudevo jagannāthastathā saṅkarṣaṇā vibhuḥ . pradyumnaścāniruddhaśca bhavantu vijayāya te . ākhaṇḍalo'gnirbhagavān yamo vai nirṛti stathā . varuṇaḥ pavanaścaiva dhanādhyakṣastathā śivaḥ . vrahmaṇā sahitaḥ śeṣo dikpālāstvāmavantu te . kīrtirlakṣmīrdhṛtirmedhā puṣṭiḥ śraddhā kriyā matiḥ . buddhirlajjā vapuḥ śāntistuṣṭiḥ kāntiśca mātaraḥ . etāstvāmabhiṣiñcantu dharmapatnyaḥ samāgatāḥ . ādityaścandramā bhaumo buvajīvau sito'rkajaḥ . grahāstvāmabhiṣiñcantu rāhuḥ ketuśca tarpitāḥ . devadānavagandharvā yakṣarākṣasapannagāḥ . ṛṣayomunayo gāvo devamātara eva ca . devapatnyo drumā nāgā daityāścāpsarasāṅgaṇāḥ . astrāṇi sarvaśastrāṇiṃ rājāno vāhanāni ca . auṣadhāni ca ratnāni kālasyāvayavāśca ye . saritaḥ sāgarāḥ śailāstīrthāni jaladā nadāḥ . ete tvāmabhiṣiñcantu sarvakāmārthasiddhaye . tataḥ śuklāmbaradharaḥ śuklagandhānulepanaḥ . sarvauṣadhaiḥ sarbagandhaiḥ snāpito dvijapuṅgavaiḥ . yajamānaḥ sapatnīkaḥ ṛtvijaḥ susamāhitān . dakṣiṇābhiḥ prayatnena pūjayedgatavismayaḥ .
     grahadakṣiṇāḥ--sūryāya kapilāṃ dhenuṃ śaṅkhaṃ dadyāttathendave . raktaṃ dhurandharaṃ dadyādbhaumāya ca kakudminam . budhāya jātarūpantu gurave pītavāsasī . śvetāśvandaityagurave kṛṣṇāṅgāmarkasūnave . āyasaṃ rāhave dadyāt ketubhyaśchāgamuttamam . suvarṇena samā kāryā yajamānena dakṣiṇā . sarveṣāmatha vā gāvo dātavyā hemabhūṣitāḥ . suvarṇamatha vā dadyādgururvā yena tuṣyati . svamantreṇaiva dātavyāḥ sarvāḥ sarvatra dakṣiṇāḥ .
     dravyadānamantrāḥ tatra kapilāyāḥ--kapile! sarvabhūtānāṃ pūjanīyāsi rohiṇī! . sarvadevamayī yasmādataḥ śāntiṃ prayaccha me .
     śaṅkhasya--puṇyastvaṃ śaṅkha! puṇyānāṃ maṅgalānāñca maṅgalam . viṣṇunā vidhṛtaścāsi tataḥ śāntiṃ prayaccha me .
     vṛṣasya--dharmastvaṃ vṛṣarūpeṇa jagadānandakāraka! . aṣṭamūrteradhiṣṭhānamataḥ śāntiṃ prayaccha me .
     hemnaḥ--hiraṇyagarbhagarbhastvaṃ hema! vījaṃ vibhāvasoḥ . anantapuṇyaphaladamataḥ śāntiṃ prayaccha me .
     pītavastrasya--pītavastrayugaṃ yasmādvāsudevasya vallabham . padānāttasya me viṣṇo! hyataḥ śāntiṃ prayaccha me .
     aśvasya--viṣṇustvamaśvarūpeṇa yasmādamṛtasambhavaḥ . candrārkavāhano nityamataḥ śāntiṃ prayaccha me .
     dhenoḥ--yasmāttvaṃ pṛthivī sarvā dhenuḥ keśavasannibhā . sarvarpāpaharā nityamataḥ śāntiṃ prayaccha me .
     ayasaḥ--yasmādāyasakarmāṇi tavādhīnāni sarvadā . lāṅgalādyāyudhādīni tasmācchāntiṃ prayacchame .
     chāgasya--yasmāttvaṃ sarvayajñānāmaṅgatvena vyavasthitaḥ . yānaṃ vibhovasornityamataḥ śāntiṃ prayaccha me .
     goḥ--gavāmaṅgeṣu tiṣṭhanti bhuvanāni caturdaśa . yasmāttasmācchriye me syādiha loke paratra ca .
     śayyāyāḥ--yasmādaśūnyaṃ śayanaṃ keśavasya ca sarvadā . śayyā mamāpyaśūnyā'stu dattā janmani janmani .
     ratnānām--yathā ratneṣu sarveṣu sarve devāḥ pratiṣṭhitāḥ . tathā ratnāni yacchantu ratnadānena me surāḥ .
     bhūmeḥ--yathā bhūmipradānasya kalānnārhanti ṣoḍaśīm . dānānyanyāni me śāntirbhūmidānādbhavatviha .
     evaṃ saṃpūjayedbhaktyā vittaśāṭhyena varjitaḥ . ratnakāñcanavastroghairdhūpamālyānulepanaiḥ . anena vidhinā yastu grahapūjāṃ samācaret . sarvān kāmānavāpnoti pretya svarge mahīyate . yastu pīḍākaro nityamalpavittasya vā grahaḥ . tañca yatnena saṃpūjya śeṣānapyarcayed budhaḥ . grahā gāvo narendrāśca brāhmaṇāśca viśeṣataḥ . pūjitāḥ pūjayantyete nirdahantyavamānitāḥ . yathā vāṇaprahārāṇāṃ kavacaṃ vāraṇaṃ bhavet . tadvaddaivopaghātānāṃ śāntirbhavati vāraṇam . tasmānna dakṣiṇāhīnaṃ kartavyaṃ bhūtimicchatā . saṃpūrṇayā dakṣiṇayā yasmāddevo'pi tuṣyati . sadaivāyutahomo'yaṃ navagrahamakhe sthitaḥ . vivāhotsavayajñeṣu pratiṣṭhādiṣu karmasu . nirvinghārthaṃ muniśreṣṭha! tathodvegādbhuteṣu ca . kathito'yutahomo'yaṃ lakṣahomamataḥ śṛṇu .
     lakṣahomaḥ--sarvakāmāptaye yakhāllakṣahomaṃ vidurbudhāḥ . pitṝṇāṃ ballabhaṃ sākṣādbhuktimuktiphalapradam . grahatārābalaṃ dṛṣṭvā kṛtvā brāhmaṇavācanam .
     maṇḍapaḥ--gṛhasyottarapūrveṇa maṇḍapaṃ kārayed budhaḥ . rudrāyatanabhūmau vā caturasramudaṅmukham . daśahastamathāṣṭau vā hastān . kuryādvidhānataḥ . prāgudakplavanāmbhūmiṃ kārayed yatnato budhaḥ . prāguttaraṃ samāsādya pradeśaṃ maṇḍapasya tu . śobhanaṃ kārayet kuṇḍaṃ yathāvallakṣaṇānvitam . caturasraṃ samantāt sayonivaktraṃ samakhalam . caturaṅgulavistārā mekhalā tadvaducchritā . prāgudakplavanā kāryā sarvataḥ samavasthitā . śāntyarthaṃ sarvalokānāṃ navagrahamakhaḥ smṛtaḥ . mānahīnādhikaṃ kuṇḍamanekabhayadāyakam . yasmāttasmāt susampūrṇaṃ śāntikuṇḍaṃ vidhīyate . vistarabhayāt koṭihomonoktaḥ tatraivādhyāyaśeṣe dṛśyaḥ . atra yājñavalkyena grahāṇāṃ mantrāntaramuktaṃ yathā ā kṛṣṇena, imandevā, agnirmūrdhā dibaḥ kakut . udbudhyasveti ca ṛco yathāsaṃkhyaṃ prakīrtitāḥ . vṛhaspateḥ atidarya, stathaivānnātparisrutaḥ . śannodevīstathā, kāṇḍātketuṅkṛṇvannimāstathā . vidhānapā° viṣṇudharmyottaravākyādanye mantrā uktāḥ hemādriśāntikāṇḍe vidhānamālādau cāpare mantrā uktā evaṃ vipratipattau śākhibhedādvyavasthā . śākhibhedānmantrabhedāśca matkṛtatulādānādipaddhatau dṛśyāḥ . tatpratīkāni ca vivaraṇapatre vaktavyāni tāni ca tatra dṛśyāni kvacit matsyapurāṇavākyānmantrabhedastu śākhibhedāt vyavasthāpyaḥ .
     tatra grahayajñe grahāṇāṃ pūjanāya sphaṭikādimūrtikaraṇaṃ tadabhāve paṭeḥlekhanaṃ tadabhāve maṇḍale vartulādyākāralekhanaṃ vā kṛtvā pūjādikaṃ kāryaṃ yathāha yājña° 1 a0
     sūryaḥ somo mahīputraḥ somaputro vṛhaspatiḥ . śukraḥ śanaiścaro rāhuḥ ketuśceti grahāḥ smṛtāḥ yājña° . ete sūryādayo nava grahāḥ pūjyā ityuktaṃ kiṃ kṛtyetyāha mitā° tāmrakāt sphāṭikādraktacandanāt svarṇakādubhau . rajatādayasaḥ sīsātkāṃsyāt kāryā grahāḥ kramāt . svavarṇairvā paṭe lekhyā gandhairmaṇḍalakeṣu vā yājña° . sūryādīnāṃ mūrtayastāmrādibhiryathākramaṅkāryāstadalābhe svavarṇakaiḥ paṭe lekhyā maṇḍaleṣu vā gandhairaktacandanādibhiryathāvarṇaṃ lekhyā ityanvayaḥ . dvibhujatvādiviśeṣastu matsyapurāṇokto draṣṭavyaḥ tadyathā padmāsanaḥ padmakaraḥ padmagarbha samadyutiḥ . saptāśvarathasaṃstho'pi dvibhujaḥ syāt sadā raviḥ . śvetaḥ śvetāmbaradharo daśāśvaḥ śvetabhūṣaṇaḥ . gadāpāṇirdvivāhuśca kartavyo varadaḥ śaśī . raktamālpāmbaradharaḥ śaktiśūlagadādharaḥ . caturbhujo meṣagamo varadaḥ syāddharāsutaḥ . pītamālyāmbaradharaḥ karṇi kārasamadyutiḥ . khaḍgacarmagadāpāṇiḥ siṃhasthovarado vudhaḥ . devadaityagurū tadvat pītaśvetau caturbhujau . daṇḍinau varadau kāryau sākṣasūtrakamaṇḍalū . indranīladyutiḥ śūlī varado gṛdhravāhanaḥ . vāṇavāṇāsanadharaḥ kartavyo'rkasutaḥ sadā . karālavadanaḥ khaḍgacarmaśūlī varapradaḥ . nīlaḥ siṃhāsanasthaśca rāhuratra praśasyate . dhūmrā dvivāhavaḥ sarve gadino vikṛtānanāḥ . gṛdhrāsanagatā nityaṃ ketavaḥ syurvarapradāḥ . sarve kirīṭinaḥ kāryā grahā lokahitāvahāḥ . svāṅgulenocchritāḥ sarve śatamaṣṭottaraṃ sadeti .
     yathāvarṇaṃ pradeyāni vāsāṃsi kusumāni ca . gandhāśca balayaścaiva dhūpodeyaśca gugguluḥ . kartavyā mantravantaśca caravaḥ pratidaivatam yājña° . yathāvarṇaṃ yasya grahasya yovarṇastadvarṇāni vastragandhapuṣpāṇi deyāni mitā° . maṇḍale grahalekhanākārastu vartulo bhāskaraḥ kāryohyardhacandro niśākaraḥ . aṅgārakastrikoṇastu budhaścāpākṛtistathā . padmākṛtiḥ guruḥ kāryaścatuḥkoṇastu bhārgavaḥ . sarpākṛtiḥ śaniḥ kāryo rāhustu makarākṛtiḥ . khaṅgākṛtistathā ketuḥ kāryo maṇḍalapūjane śāntidīpikoktaḥ .
     grahadhyānaṃ matsyapurāṇoktamapi grahayāgatattvīktaṃ maṇḍale mānabhedagotrajanmabhūmyādyanuguṇaṃ dhyānaṃ pradarśayate .
     sūryasya kṣatriyaṃ kāśyapaṃ raktaṃ kāliṅgaṃ dvādaśāṅgulam . padmahastadvayaṃ pūrvānanaṃ saptāśvavāhanam . śivādhidaivataṃ sūryaṃ vahnipratyadhidaivatam .
     somasya sāmudraṃ vaiśyamātreyaṃ hastagātraṃ sitāmbaram . śvetaṃ dvivāhuṃ varadaṃ dakṣiṇaṃ sayadetaram . daśāśvaṃ śvetapadmasthaṃ vicintyomādhidaivatam . jalapratyadhidaivañca sūryāsyamāhvayet tathā .
     maṅgalasya āvantyaṃ kṣatriyaṃ raktaṃ meṣasthaṃ caturaṅgulam . āraktamālyavasanaṃ bhāradvājaṃ caturbhujam . dakṣiṇordhakramācchaktivarābhayagadākaram . ādityābhimukhaṃ devaṃ tadvadeva samāhvayet . skandādhidaivataṃ dhyāyet kṣitipratyadhidaivatam .
     budhasya māgadhaṃ dvyaṅgulātreyaṃ vaiśyaṃ pītaṃ caturbhujam . vāmordhakramataścarmagadāvaradakhaṅginam . sūryāsyaṃ siṃhagaṃ saumyaṃ pītavastraṃ tathāhvayet . nārāyaṇādhidaivañca viṣṇu pratyadhidaivatam .
     vṛhaspateḥ dvijamāṅgirasaṃ pītaṃ saindhavañca ṣaḍaṅgulam . dhyātvā pītāmbaraṃ jīvaṃ supadmasthaṃ caturbhujam . dakṣordhādakṣavaradakarakādaṇḍamāhvayet . brahmādhidaivaṃ sūryāsyamindrapatyadhidaivatam .
     śukrasya śukraṃ mojakaṭaṃ vipraṃ bhārgavañca navāṅgulam . padmasthamāhvayet sūryamukhaṃ śvetraṃ caturbhujam . sadākṣavarakarakādaṇḍahastaṃ sitāmbaram . śakrādhidaivataṃ dhyāyet śacīpratyadhidaivatam .
     śaneḥ saurāṣṭraṃ kāśyapaṃ śūdraṃ sūryāsyaṃ caturaṅgulam! kṛṣṇa kṛṣṇāmbaraṃ gṛdhragataṃ sauriṃ caturbhujam . tadvadvāṇa varaśūladhanurhastaṃ samāhvayet . yamādhidaivataṃ prajāprati pratyadhidaivatam .
     rāhoḥ rāhuṃ malayajaṃ śūdraṃ paiṭhīnaṃ dvādaśāṅgulam . kṛṣṇaṃ kṛṣṇāmbaraṃ siṃhāsanaṃ dhyātvā tathāhvayet . caturbāhuṃ khaṅgavaraśūlacarmakarantathā . kālādhidaivaṃ sūryāsyaṃ sarpapratyadhidaivatam .
     ketūnām kauśadvīpaṃ ketugaṇaṃ jaiminīyaṃ ṣaḍaṅgulam . dhūmraṃ gṛdhragataṃ śūdramāhvayedvikṛtānanam . sūryāsyaṃ dhūmravasana varadaṃ gadinaṃ tathā . citraguptādhidaivañca brahmapratyadhidaivatam . atra candrasya sāmudratvaṃ rāhormalayajatvaṃ ketoḥ kauśadvīpatvamuktaṃ purāṇāntarānusāreṇa vakṣyamāṇajanmabhūmyādibodhakavacanena virodhabhiyā vikalpa āśrayaṇīyaḥ sa cācārabhedāt vyavasthita iti vodhyam . evaṃ vāhane'pi vikalpaḥ . matkṛtatulādānādipaddhatau eteṣāṃ madhye keṣāñcidanyavāhanatvasya darśitatvāt . adhidevādīnāṃ dhyānamuktaṃ viṣṇudharmottare .
     śivasya pañcavaktro vṛṣārūḍhaḥ prativaktraṃ trilocanaḥ . kapālaśūlakhaṭṭāṅgī candramauliḥ sadāśivaḥ .
     umāyāḥ akṣasūtraṃ ca kamalaṃ darpaṇaṃ ca kamaṇḍalum . umā bibharti hasteṣu pūjitā tridaśairapi .
     skandasya kumāraḥ ṣaṇmukhaḥ kāryaḥ śikhaṇḍakavibhūṣaṇaḥ . ramyaraktāmbarodevo mayūravaravāhanaḥ . kukkuṭaśca tathā ghaṇṭāṃ tasya dakṣiṇahastayoḥ . patākā vaijayantyākhyā śaktiḥ kāryā ca vāmayoḥ .
     viṣṇoḥ viṣṇuḥ kaumodakīpadmaśaṅkhacakradharaḥ kramāt . pradakṣiṇaṃ dakṣiṇādhaḥkarādārabhya nityaśaḥ .
     brahmaṇaḥ padmāsanastho jaṭilo brahmā kāryaścaturbhujaḥ . akṣamālāṃ sruvaṃ vibhrat pustakaṃ ca kamaṇḍalum . vāsaḥ kṛṣṇājinaṃ tasya pārśve haṃsastathaiva ca .
     śakrasya caturdantagajārūḍho vajrī kuliśabhṛtkaraḥ . śacīpatiḥ prakartavyo nānābharaṇabhūṣitaḥ .
     yamasya īśannīloyamaḥ kāryodaṇḍahastovijānatā . rakta dṛk pāśahastaśca mahāmahiṣavāhanaḥ .
     kālasya kālaḥ karālavadano nīlāṅgaśca vibhīṣaṇaḥ . pāśahastodaṇḍahastaḥ kāryo vṛścikaromavān .
     citraguptasya apīcyaveśaḥ svākāraḥ dvibhujaḥ saumyadarśanaḥ . dakṣiṇe lekhanīṃ citragupto vāme'sya patrakam . piṅgalaśmaśrukeśāntaḥ pīnāṅgajaṭharo'ruṇaḥ . piṅgākṣatritayo'ruṇaḥ iti vā pāṭhaḥ .
     pratyadhidevānāṃ tatrāgneḥ chāgasthaḥ sākṣasūtro'gniḥ saptārciḥ śaktidhārakaḥ . cihnitaṃ camareṇāsya karamanyaṃ prakalpayet .
     jalasya āpaḥ strīrūpadhāriṇyaḥ śvetā makaravāhanāḥ . dadhānāḥ pāśakalasau muktābharaṇabhūṣitāḥ .
     kṣitaiḥ śuklavarṇā mahī kāryā divyābharaṇabhūṣitāḥ . caturbhujā saumyavapuścaṇḍāṃśusadṛśāmbarā . ratnapātraṃ sasyapātraṃ pātramauṣadhisaṃyutam . padmaṃ kare ca kartavyaṃ bhuvo yādavanandana! . diggajānāṃ caturṇāṃ sā kāryā pṛṣṭhagatā tathā . viṣṇorindrasya ca lakṣaṇamuktam .
     śacyāḥ vāme śacyāḥ kare kāryā saumyasantānamañjarī . varadā maṇḍitā kāryā dvibhujā ca tathā śacī .
     prajāpateḥ yajñopavītī haṃsastha ekavaktraścaturbhujaḥ . akṣaṃ srucaṃ sruvaṃ bibhrat kuṇḍikāñca prajāpatiḥ . akṣaṃ akṣamālām . kuṇḍikāṃ kamaṇḍalum .
     sarpāṇām akṣasūtradharāḥ sarpāḥ kuṇḍikāpucchabhūṣaṇāḥ . ekabhogāstribhogā vā sarve kāryāśca bhīṣaṇāḥ . brahmalakṣaṇaṃ prāguktam . atha vināyakādipañcalokapālalakṣaṇāni viṣṇudharmottaraṃ
     vināyakasya caturbhujastrinetraśca kartavyo'tra gajānanaḥ . nāgayajñopavītaśca śaśāṅkakṛtaśesyaraḥ . daṇḍaṃ dakṣakare dadyād dvitīye cākṣasūtrakam . tṛtīye paraśuṃ dadyāccaturthe modakaṃ tathā .
     durgāyāḥ śaktiṃ vāṇaṃ tathā śūlaṃ khaḍgaṃ cakraṃ ca dakṣiṇaṃ . candravimbamadho vāme kheṭamūrdhve kapāṃlakam . śukaṃ ṭaṅkaṃ ca bibhrāṇā siṃhārūḍhorudigbhujā . eṣā devī samuddiṃṣṭā durgā durgārtihāriṇī
     vāyoḥ dhābaddhariṇapṛṣṭhastho dhvajadhārī samīraṇaḥ . varadānakaro dhūbhravarṇaḥ kāryo vijānatā .
     ākāśasya nīlotpalābhaṃ gaganaṃ tadbarṇāmbaradhāri ca . candrārkahastaṃ kartavyaṃ dvibhujaṃ saumyakhaṇḍavat .
     aśvinoḥ pītapadmasavarṇāmau padmapatrasamāmbarau . dvibhujau devabhiṣajau kartavyau rūpasaṃyutau . tayoroṣadhayaḥ kāryā divyā dakṣiṇahastayoḥ . vāmayoḥ pustake kārye darśanīyā stathādvijāḥ (khagāḥ) . ekasya dakṣiṇe pārśve vāme cānyasya yādava! . nārīyugaṃ prakartavyaṃ surūpaṃ cārudarśanam grahāṇāṃ varṇagotrādisūcakadhyānāni yāgatattvoktāni pūrvadarśitānyeva
     vināyakādīnāṃ maṇḍale sthāpanasthānamuktaṃ rudrakalpe viṣṇudha° yathā rāhumandadineśānāmuttarasyāṃ yathākramam . gaṇeśadurgā vāyuśca, rāhuketvośca dakṣiṇe . ākāśamaśvinau ceti pañca tān sthāpayet dvijaḥ . dhūpādau viśeṣaḥ hemādrau ska° pu° raveḥ kundurakaṃ dhūpaṃ śaśinastu vṛtākṣatam . bhaume sarjarasaṃ caiva aguruñca budhe tathā . sindhujaṃ gurave dadyāt śukre vilvāguru smṛtam . guggulurmandacāre tu lākṣā rāhośca ketave . kundurakaṃ śalvakīniryāsaḥ vilvāguru vilvaphalaniryāsasahitamaguru . gandhabhedastatraiva divākarakujābhyāṃ tu dāpayedraktacandanam . candre gandhaṃ bhārgave ca sitacūrṇaṃ pradāpayet . kuṅkumena ca saṃyuktaṃ candanaṃ jīvasaumyayoḥ . aguru cāpi kastūrī rāhuketvarkajeṣu ca . vidhānamālādau anyavidhā gandhadhūpāḥ puṣpabhedāścoktāste ca vivaraṇapatre draṣṭavyāḥ tatra jīvasya catuḥsamagandha uktaḥ sa ca kastūrikāyā dvau bhāgau catvāraścandanasya tu . kuṅkumasya trayaścaiva śaśinaśca catuḥsamam ityuktaḥ gurordaśāṅgadhūpastatroktaḥ sa ca hemādrau vratakhaṇḍe ṣaḍabhāgakuṣṭhaṃ dviguṇo guḍaśca lākṣātrayaṃ pañca nakhasya bhāgāḥ harītakī sarjarasaḥ samāṃsī bhāgaikamekaṃ trilavaṃ śilājam . ghanasya catvāri purasya caikodhūpodaśāṅgaḥkathito munīndraiḥ ratnāni tu grahaśabde śāradā° 6 pa° uktāni draṣṭavyāni . abhāve sitapuṣpāṇi candanaṃ ca vilepanam . eteṣāṃ guggulurdhūpo naivedyaṃ ghṛtapāyasam .
     grahamaṇḍalalekhanaprakāraḥ--ubhayato hastamite grahavedimadhyasthale pūrvapaścimāgrāścatasro dakṣiṇottarāgrāśca catusrorekhāḥ kuryāt tathā karaṇe aṣṭāṅguladīrghavistārāṇi samāntarālāni nava khaṇḍāni sampadyante tatra vivaraṇapatre vakṣyamāṇamānakaṃ sūryādīnāṃ vartulādyākāraṃ kuryāt . svasvamaṇḍale ca sva sva sthāpanam svasvavāme'dhidevānāṃ svasvadakṣiṇe pratyadhidevānāṃ sūryābhimukhatayā sarveṣāṃ sthāpanam vināyakādisthāpanañca prāgakta sthāneṣviti vivekaḥ . home samidbhedalakṣaṇādikaṃ vidhānapāri° skandapu° prādeśamātrā arkasya samidhaścārkasambhavāḥ . dadhimadhvājyasaṃyaktāḥ pratidevañca homayet . pālāśīścaiva sīmāya . khādirīrlohitāya ca . āpāmārgīrbudhāyeti āśvatthīśca vṛhaspateḥ . audumbarīśca śukrāya mandāya ca śamīmayīḥ . daurvīrāhoḥ kuśān kotorhomamantrāstataḥ param . samillakṣaṇaṃ cintāmaṇau samidhāṃ lakṣaṇaṃ vakṣye saṃkhyā tāsāṃ tathaiva ca . viśīrṇā vidalā hrasvā vakrāḥ saśuṣirā kṛśāḥ . atisthūlātidīrghāśca samidhaḥ kāryanāśikāḥ . viśīrṇā''yuḥkṣayakarī vidalā putranāśinī . śuṣirā vyādhijananī kṛśā ca ripuvardhinī . dīrghā videśagamanī sthūlā cātmavināśinī . akṛśā sumamā'sthūlā sārdrā ca supalāśinī . prādeśānnādhikā nyūnā samit syāt sarvakarmaṇi . athārkādīnāṃ phalaṃ homasaṃkhyā ca tatraiva darśitaṃ yathā arko nāśayati vyādhiṃ palāśaḥ sarvakāmadaḥ . khadiraścārthalābhāya apāmārgaḥ sudarśanaḥ . aśvatthaḥ sarvakāmāya bhāgyāyaudumbarastathā . śamī śamayate pāpaṃ dūrvā''yuṣyavivardhinī . kuśān dharmārthakāmānāṃ rakṣaṇaṃ rakṣasāṃ viduḥ . aṣṭottarantu sāhasraṃ śatamaṣṭādhikaṃ tu vā . aṣṭāviṃśatimaṣṭau vā ekaikasya tu homayet . devānāmapi sarveṣāmupāṃśu paramārthavit . khena svenaiva mantreṇa hotavyāḥ samidhaḥ pṛthak . hotavyaṃ ca ghṛtādyaktaṃ carubhaktādikaṃ punaḥ . mantrairdaśāhutīrdadyāddhomovyāhṛtibhistataḥ ayutādihoma prakramāt vyāhṛtibhirayutādihomaḥ . grahāṇāṃ janmabhūmyādijñānāvaśyakatāmāha skandapu° janmabhūrgotramagniśca varṇasthāne mukhāni ca . yo'jñātvā kurute śāntiṃ grahāste nāvamānitāḥ ataḥ śāntikāle teṣāṃ janmabhūmyādijñānamapekṣitaṃ tacca viśeṣaṇena dhyāne darśitamapi prapañcārthamihocyate . tatra ravyādīnāṃ janmabhūmyādayo yathā tatraiva
     janmabhūḥ--utpanno'rkaḥ kaliṅgeṣu yamunāyāñca candramāḥ . aṅgārakastvavantyāṃ vai magadheṣu himāṃśujaḥ . saindhaveṣu gururjātaḥ śukro bhojakaṭe tathā . śanaiścaraśca saurāṣṭre rāhurvarvarake pure . antarvedyāṃ tathā keturityetā grahabhūmayaḥ . yasya yasya ca yadgotraṃ tatte vakṣyāmyataḥ param .
     grahagotram--ādityaḥ kāśyape gotre ātreyaścandramā bhavet . bhāradvājo bhavedbhaumastathātreyaśca somajaḥ . śakrapūjyo'ṅgirogotraḥ śukrovai bhārgavastathā . śaniḥ kāśyapa evāyaṃ rāhuḥ paiṭhinasistathā . ketavo jaiminīyāśca grahāgnistadanantaram .
     grahavahniḥ--āditye kapilo nāma piṅgalaḥ soma ucyate . dhūmaketustathā bhaume jāṭharo'gnirbudhe smṛtaḥ . gurau caiva śikhī nāma śukre bhavati hāṭakaḥ . śanaiścare mahātejā rāhuketvorhutāśanaḥ iti . itthameva homakāle tattadagnināma kṛtvā juhuyāt .
     athaiṣāṃ varṇaḥ ma ca dvidhā viprādijātirūpabhedāt tatra rūpe tatraiva bhāskarāṅgārakau raktau śuklau śukraniśākarau . somaputro guruścaiva tābubhau pītakau smṛtau . kṛṣṇaḥ śanaiścarastadvat rāhuścitrāśca ketavaḥ . viprādivarṇastu . brāhmaṇau śukravāgīśau kṣatriyau bhaumabhāskarau . candro vaiśyo budhaḥ, śūdrāmandorāhuśca ketavaḥ . sthānaṃ tatraiva madhye tu bhāskaraṃ vidyācchaśinaṃ pūrvadakṣiṇe . dakṣiṇe lohitaṃ vidyād budhaṃ pūrvottareṇa tu . uttare tu guruṃ vidyāt pūrbato bhārgavaṃ nyaset . paścimena śaniṃ vidyādrāhuṃ dakṣiṇapaścime . paścimottarataḥ ketuḥ sthāpyā vai śuklataṇḍulaiḥ iti . mukhaṃ skānde śukrārkau prāṅmukhau jñeyau gurujñau tāvudaṅmukhau . pratyaṅmukhaḥ śaniḥ somaḥ śeṣā dakṣiṇatomukhāḥ . atra prāṅmukhau ūrdhvadṛṣṭī, udaṅmukhau vāmadṛṣṭī, pratyaṅ mukho'dhodṛṣṭiḥ, dakṣiṇatomukhā dakṣiṇadṛṣṭaya iti vyākhyeyam ādityābhimukhāḥ sarve ityanena sarveṣāṃ sūryābhimukhatvokteḥ iti vidhānapārijātādayaḥ . varṇarūpaguṇeryuktān vyāhṛtyāvāhayettu tāniti skāndokterāvāhanasamaye'pi varṇabhūmyādikīrtanapūrbakamāvāhanaṃ kāryamevamagre'pi homakāle tathāsmaraṇamiti bodhyam citrānnaṃ ca ajākṣīreṇa saṃsvinnā yavāśca tilataṇḍulāḥ . ajākarṇasya raktana raktāścitrānnasaṃjñitāḥ dīpikoktam prayogo matkṛtatulādānādipaddhatau dṛśyaḥ .


sūryādigrahāṇāṃ janmanūmyādisūcakavivaraṇapatram . janmabhūmyādi sūrpyasya candrasya bhaumasya budhasya jīvasya śukrasya śaneḥ rāhoḥ ketoḥ janmabhūmiḥ kaliṅgaḥ yamunā avantiḥ magadhaḥ saindhavaḥ bhojakaṭaḥ saurāṣṭraḥ varvarakaḥ antarvedī gotram kaśyapaḥ atriḥ bharadvājaḥ atriḥ aṅgirāḥ bhṛguḥ kaśyapaḥ paiṭhinasiḥ jaiminiḥ agniḥ kapilaḥ piṅgalaḥ dhūmaketuḥ jāṭharaḥ śikhī hāṭaḥ mahātejāḥ hutāśanaḥ hutāśanaḥ viprādivarṇaḥ kṣatriyaḥ vaiśyaḥ kṣatriyaḥ vaiśyaḥ vipraḥ vipraḥ śūdraḥ śūdraḥ śūdraḥ rūpātmakavarṇaḥ raktaḥ śuklaḥ raktaḥ pītaḥ pītaḥ śuklaḥ kṛṣṇaḥ kṛṣṇaḥ citram maṇḍalesthānam madhyam pūrbadakṣiṇaḥ dakṣiṇaḥ pūrvottaraḥ uttaraḥ pūrvaḥ paścimaḥ dakṣiṇapaścimaḥ paścimāttaraḥ mukham (sarve sūryābhiṃmukhāḥ) ūrdhvadṛṣṭiḥ adhodṛṣṭiḥ dakṣiṇadṛṣṭiḥ vāmadṛṣṭiḥ vāmadṛṣṭiḥ ūrdhvadṛṣṭiḥ adhodṛṣṭiḥ dakṣiṇadṛṣṭiḥ dakṣiṇadṛṣṭiḥ maṇḍale ākāraḥ vartulaḥ ardhacandraḥ trikoṇaḥ cāpaḥ padmam catuṣkoṇaḥ sarpaḥ makaraḥ khaṅgaḥ ubhayatāṣṭāṅgula 4 . vyā° 8 vyā° 4 . vyā° 2 . 4 vyā° 3 vyā° 4 vyā° 6 vyā° navakoṣṭheṣu tanmānam 12 pa° 24 pa° 12 pa° 6 pa° 12 pa° 9 pa° 12 pa° 12 pa° 18 pa° vāhanam saptāśvarathaḥ daśāśvarathaḥ meṣaḥ siṃhaḥ hastī hayaḥ gṛdhraḥ siṃhaḥ gṛdhraḥ mūrtidravyara tāmram sphaṭikam śvetacandanam svarṇam svarṇam rajatam lauham sīsam kāṃsyam gandhabhedodvidhā raktaca--ndanam śvetaca--ndanam raktaca--ndanam kuṅkumam kuṅkumam śvetaca--ndanam kastūrī kastūrī kastūrī matāntare tat tat tat tat catuḥsamam tat sā kulāguru sā puṣpabhedāḥ karavīram kumudaṃ javā campakam padmam jātiḥ mallikā kundam mallikā dhpabhedāḥ gugguluḥ ghṛtāktayakṣadhūpaḥ sarjarasāḥ ktasihlakam pītāguru- sihlakam daśā- ṅgam sājyapi- lvāguru padmakāṣṭham yakṣadhūpaḥ madhumiśra- guḍatvacamṛ matāntare kundarakam ghṛtākṣatam sarjarasaḥ pītāguru sindhujam vilvāguru gugguluḥ lākṣā lākṣā phalam drākṣā ikṣuḥ pūgam nāgaraṅgam jambīram vījapūram jātiphalam nārikelam dāḍimat vastram raktam śvetam raktam prītam pītam śvetam kṛṣṇam kṛṣṇam citram ratnāni māṇikyam muktā prabālam gārutmatam puṣparāgam hīrakam nīlakam gomedakam vaidūryam balibhedāḥ guḍīdanaḥ ghṛtapāyasam yāvakam kṣīrayaṣṭikam dadhyodanaḥ ghṛtaudanaḥ kṛsaram ājamāṃsam citrānnam samidhaḥ arkaḥ palāśaḥ khadiraḥ apāmārgaḥ aśvatyaḥ uḍumbaraḥ śamī dūrvātrayam kuśatrayam dakṣiṇā kapilādhenuḥ śaṅkhaḥ raktavṛṣaḥ svarṇam pītavastre śvetāśvaḥ kvaṣṇādhenuḥ khaṅgaḥ chāgaḥ japasaṅkhyā 6000 10000 7000 17000 16000 20000 19000 18000 7000 adhidevatā śivaḥ mamā skandaḥ nārāyaṇaḥ vrahmā śakraḥ yamaḥ kālaḥ citraguptaḥ pratyatidevatā agniḥ jalam kṣitiḥ viṣṇuḥ indraḥ śacī prajāpatiḥ sarpaḥ tahmā


vaidabhede grahādīnāṃ mantrabhedā hemādryādyuktāḥ pratīkato darśyante grahādīnām ṛgvedinaḥ yajurvedinaḥ sāmavedinaḥ atharvavedinaḥ raveḥ ā kṛṣṇena rajasā ā kṛṣṇena rajasā udu tyaṃ jātabedasam viṣāsahiṃ sahamānam candrasya āpyāyasva sametu imaṃ devā asapatnam sante payāṃsi samuyantu śakadhūmaṃ nakṣatrāṇi bhaumasya agnirmūrdhvā divaḥ agnirmūrdhvā divaḥ agnirmūrdhvā divaḥ tvayā manyo! saratham budhasya agne! vivasvad udbudhyasyāgne! agne! vitasvat yadrājānī vibhajantaḥ guroḥ vṛhaspate! paridīyā vṛhaspate! atiyadarya vṛhaspate! paridīyā vṛhaspatirnaḥ paripātu śukrasya śukraṃ te anyat annātparisnutaḥ śukraṃ te anyat hiraṇyavarṇāḥ śucayaḥ śaneḥ samagniragnibhiḥ śannodevīrabhīṣṭaye śannodevīrabhīṣṭaye sahasrabāhuḥ--puruṣaḥ rāhoḥ kayā naścitraḥ kāṇḍāt kāṇḍāt kayā naścitraḥ divyaṃ citramṛtudhāḥ ketoḥ ketuṃ kṛṇvannaketave ketuṃ kṛṇvannaketave ketuṃ kṛṇvannaketave yaste pṛthuḥstanayitnuḥ sūryādhidevavahneḥ ā vorājānam triyambakam ā vorājānam mānovidan vivyādhinaḥ candrādhidevomāyāḥ gaurīrmimāya śrīśca te lakṣmīśca āpohi ṣṭhā āpohi ṣṭhā kujādhidevaskandasya kumāraṃ mātā yadakrandaḥ prathamam syonā pṛthivi! agniriva manyo! tviṣitaḥ budhādhidevaviṣṇoḥ idaṃ viṣṇurvicakrame viṣṇorarāṭamasi idaṃ viṣṇurvicakrame pra tadviṣṇuḥ stavate jīvādhidevabrahmaṇaḥ tvamit saprathāḥ ā brahman brāhmaṇaḥ tvamit saprathāḥ brahma jajñānam śukrādhidevendrasya indraṃ vo viśvataḥ sajoṣā indra! indramit devatātaye indremaṃ prataram śanyadhidevayamasya yamāya somaṃ sunuta yamāya tvāṅgirasvate āyaṃ gauḥ pṛśniḥ yaḥ prathamaṃ pravatamāsasāda rāhvadhidevakālasya brahma jajñānam kārṣirasi samudrasya brahma jajñānam rohitaḥ kālo abhayat ketvadhidevacitraguptasya uṣovājaṃ hi citrāvaso! svasti citra icchiśoḥ ājñātaṃ yadanājñātam sūryapratyadhidevāgneḥ agniṃ dūtaṃ vṛṇīmahe agniṃ dūtaṃ purodadhe agniṃ dūtaṃ vṛṇīmahe samāstvāgne . ṛtavaḥ . candrapratyadhidevajalasya apsu me somaḥ āpohi ṣṭhā uduttamaṃ varuṇa! śannodevīrabhīṣṭaye bhāmapratyadhidevakṣiteḥ syonā pṛthivi! syonā pṛthivi! pṛthivyantarikṣam bhūme! mātarnidhehi budhapratyādhadevahareḥ sahasraśīrṣā puruṣaḥ idaṃ viṣṇurvicakrame sahasraśīrṣā puruṣaḥ idaṃ viṣṇurvicakrame jīvapratyadhidevandrasya indrāyendo! marutvate indra āsāṃ netā indrāyendo! indra! juṣasva pravahā śukrapratyadhidevaśacyāḥ uttānaparṇe! sugage! adityai rāsnāsi ekāṣṭakā tapame pretaṃ pādau prasphuratam śanipratyadhidevaprajāpateḥ prajāpate! na tvad prajāpate! na tvad prajāpate! na tvad naktaṃ jātāsyoṣadhe! rāhupratyadhidevasarpāṇām āyaṃ gauḥpraśniḥ namo'stu sarpebhyaḥ tavedindrā vayam śerabhaka śerabha! ketupratyadhidevabrahmaṇaḥ brahma jajñānam brahma jajñānam eṣa brahmā ya ṛtvijaḥ ye diśāmantardeśebhyaḥ vināyakasya ā tū na indra! gaṇānāṃ tvā gaṇapatim ā tū na indra! nilakṣmāṃ lalāmām durgāyāḥ jātavedase sunavāma ambe! ambike! imaṃ stomamarhate pṛtanājitaṃ sahamānam bāyoḥ krāṇāśiśurmahīnām vāyo! ye te sahasriṇa krāṇā śiśurmahīnām antarīkṣe vāyave ākāśasya ādita patnasya ghṛtaṃ ghṛtapāvānaḥ ādit pratnasya śrāmyataḥ pacatā viddhi aśvinoḥ eṣo uṣā aparvyā yā vāṃ kaśā eṣo uṣā apūrvyā saṃ cennaya thau aśvinā ete ca mantrā ṛgvadasya yādṛśa ete ca mantrāḥ śuklayaju- ete ca mantrāḥ māma- ete ca mantrāḥ atharvavede sthānasthāstaccihnasahita tulā- rvede yādṛśasthānasthāstacci- vedasya yādṛśasthānasthā- yādṛśasthānasthāstaccidānādipaddhato 75--79 patreṣu hnasahitaṃ tulādānādi--staccihnānasāreṇa tulādā--hnānusāreṇa tulādānāsvarūpato daśitāstataevāvaseyāḥ . paddhatau 106--110 patreṣu nādi paddhatā 127--1305 dipaddhatau 148--152 pratresvarūpapatodarśitāḥ . treṣu svarūpatodarśitāḥ . ṣusvarūpatodarśitāḥ .

[Page 2765a]
grahayuti pu° 6 ta° . grahāṇāmekarāśyādisthitibhedena bhūtalasthānaṃ kalpanīyayogabhede tadviśeṣaḥ sūryasi° ukto yathā tārāgrahāṇāmanyonyaṃ syātāṃ yuddhasamāgasmai . samāgamaḥ śaśāṅkena sūryeṇāstamamaṃ saha sū° si° tārāgrahāṇāṃ bhaumādipañcagrahāṇāṃ parasparaṃ yoge yuddha samāgamau vakṣyamāṇalakṣaṇabhinnau staḥ . candreṇa saha pañcatārānyatamasya yogaḥ samāgamasañjñaḥ . sūryeṇa saha pañcatārāṇāmanyatamasya candrasya vā yogastadastamanaṃ pūrṇāstaṅgatatvam na khastamātram yunyabhāve prāgaparakāle tasya sattvāt . atha yutergataiṣyatvaṃ sārghaślokenāha raṅganā° śīghre mandādhike'tītaḥ saṃyogo bhavitānyathā . dvayoḥ prāgyāyinorevaṃ vakriṇostu viparyayāt . prāgayāyinya dhike'tīto vakriṇyeṣyaḥ samāgamaḥ sū° si° . yayārgrahayoryogo'bhimatastayorgrahayormadhye yaḥ śīghragatirgrahastasmit mandādhikemandagatigrahādadhike sati tayoḥ saṃyogoyutisaña jño'tītaḥ pūrvaṃ jāta ityarthaḥ . anyathā mandagatigrahe śīghragatigrahādadhike satītyarthaḥ . tayoryogo bhavitā eṣyaḥ . evamuktaṃ gataiṣyatvam dvayorgrahayoḥ prāgayāyino pūrbagatikayorbhavati . vakriṇorvakragatigrahayorviparyayāduktavaiparītyāt . tukārādgataiṣyo yogo bhavati . śīghragatigrahe mandagatigrahādadhike evyaḥ saṃyogo, mandagatigrahe śīdhragatigrahādadhike gataḥ saṃyoga ityarthaḥ . athaikasya vakratve āha . prāgyāyinīti . dvayormadhya ekatarasmin vakriṇi sati tadā vakragatigrahāt pūrvagatigrahe'dhike sati gato yātaḥ . yadā tu pūrvagatigrahādvakragatigrahe'dhike gati samāgamo yogastadā eṣyaḥ syāt . atrīpapattiḥ . pūrvagatyorgrahayormadhye śīghragasyādhikatve'gre yogāsambhavāt pūrvaṃ yogo jātaḥ . manda gasyādhikatve śīghragasya nyūnatvādagre yogo bhaviṣyati . vakriṇosta śīghragasyādhikatve'gre tannyūnatvena yogasambha vādeṣyo yogo mandagasyādhikatve śīghragasyottarottaraṃ nthūnatvasambhavenāgre yogāsambhavādgato yogaḥ . atha vakravatigrahāt pūrbagatigrahe'dhike uttarottaraṃ yogāsambhavādgato yogaḥ . pūrvagatigrahādvakragatigrahe'dhike vakragatigrahasyanyūnatvenāgre yogasambhavādeṣyaḥ mayoga iti . atha yutikāle tulyagrahayorānayanaṃ yutikālasya gataiṣyadinādyānayanaṃ ca sārghaślokatrayeṇāha raṅganā° . grahāntarakalāḥ svasvabhuktiliptāsamāhatāḥ . bhuktyantareṇa vibhajedanulomavilomayoḥ . dvayorvakriṇṭathaikasmin bhuktiyogena bhājayet . labdhaṃ liptādikaṃ śodhyaṃ gate, deyaṃ bhaviṣyati . viparyayādvakragatyorekasmiṃstu dhanavyayau . samaliptau bhavetāṃ tau grahau bhagaṇasaṃsthitau . vivaraṃ tadvaduddhṛtya dinādi phalamiṣyate sū° si° . yutisambandhinorgrahayorabhīṣṭaikakālikayorantarasya kalāḥ pṛthak svasvagatikalābhirguṇitāḥ(karmabhūtāḥ)dvayorgrahayoranulomavilomayormārgagayorvakragayorvetyarthaḥ . sphuṭagatyantareṇa gaṇako bhajet . viśeṣamāha . vakriṇīti athānantaraṃ dvayormadhya ekatare vakriṇi sati tayorgatiyogena bhajet . phalaṃ kalādi svaṃ svaṃ gate yoge sati grahayormārgagayoḥ śodhyaṃ, bhaviṣyati--evye yoge sati tayordeyaṃ yojyam . dvayorvakragatyoḥ svaṃ svaṃ phalaṃ viparyayāduktavaiparītyat kāryam . gate yoge yojyam . evye yoge hīnamityarthaḥ . dvayormadhya ekatare tukārādvakriṇi sati tayorgrahayorvakramārgagayīḥ svasvakalātmakaphalāṅkau dhanavyayau yutahīnau kāryau . tathāhi . gatapoge mārgagagrahe svaphalaṃ hīnaṃ, vakriṇi grahe yojyam . eṣye yoge vakragrahe śodhyam . mārgāgagrahe yojyamiti . evaṃ kṛte tau yutisambandhinau grahau bhagaṇasaṃsthau bhagaṇe rāśyadhiṣṭhitacakre saṃsthitiryayostau rāśyādyātmakau samaliptau samakalau staḥ . liptāpadasya bhagaṇāvayavopalakṣaṇatvena samau sta ityarthaḥ . atha yutikālajñānamāha vivaramiti . abhīṣṭakālikayoryutisambandhinorgrahayorantaraṃ kalātmakaṃ tadvat samakalopayuktaphalajñānārthaṃ yathā gatiguṇitamantaraṃ gatiyogema gatyantareṇa bhaktaṃ tathetyarthaḥ tena hareṇa bhaktvā phalaṃ dinādikaṃ gataiṣyayutivaśādabhīṣṭakālādgataiṣyamucyate . tatsamaye tadyutikāle tau grahau samau sta ityarthaḥ . atropapattiḥ . yadi gatyantareṇa gatikalāstadā grahāntarakalāmiḥ kā? iti phale gatayutau grahayoḥ śodhye . eṣyayutau yojye . dvayorvakratve gatyantarabhaktaphale gatayutau bhrahayoryojye . eṣyayutau śodhye vakragrahasyottarottaraṃ nyūnatvāt . athaiko vakrī tadā tayorantaraṃ patyahaṃ gatiyo genopacitam . ato gatiyogahareṇāgataṃ phalaṃ gatathoge mārgagagrahe hīnaṃ, pūrvaṃ tasya nyūnatvāt . vakragrahe yojyam pūrvaṃ tasyādhikatvāt . epyayoge mārgagagrahe yojyam uttarottaramadhikatvāt . vakragrahe śodhyam tasyāgre nyūnatvāt . yadi gatiyogena gatyantareṇa vā dinasekaṃ labhyate tadāntarakalābhiḥ kim? ityanupātena gataiṣyadinādyavagamaḥ raṅganā0

grahayuddha na° 6 ta° . grahāṇāmuparyuparisthitānāṃ kiraṇa saṃsparśādinā yuddhamede tadbhedādika sū° si° uktaṃ yathā
     ullekhaṃ tārakāsparśādbhede bhedaḥ prakīrtyate . yuddhamaṃ śuvimardākhyamaṃśuyoge parasparam . aṃśādūne'pasavyākhyaṃ yuddhameko'tra cedaṇuḥ . samāgamoṃ'śādadhike bhavataścedbalānvitau sū° si° .
     bhaumādipañcatārāṇāṃ madhye dvayoryutau tārakāsparśā dvimbanemyoḥ sparśamātrādullekhasañjñaṃ yuddhaṃ vadanti yutibhedajñāḥ . idaṃ tu dvayormānaikyakhaṇḍatulyayāmyottarāntare . bhede maṇḍalabhede bhedo bhedasañjño yuddhāvāntarabhedo yuddhabhedatattvajñaiḥ kathyate . ayaṃ bhedo mānaikyakhaṇḍādūne dvayoryāmyottarāntare . atra bhāskarācāryaistu mānaikyārdhāddyucaravivare'lpe bhavedbhedayogaḥ kāryaṃ sūryagrahavadakhilaṃ lambanādyaṃ sphuṭārtham . kalpyo'dhaḥsthaḥ sudhāṃśustadupariga ino lambanādiprasiddhyai kiṃ tvarkādeva lagnaṃ grahayutisamaye kalpitārkānna sādhyam . prāgvat tallambanena grahayutisamayaḥ saṃskṛtaḥ prasphuṭaḥ syāt . kheṭau tau dṛṣṭiyogyau grahayutisamaye kāryamevaṃ tadaiva . yāmyodaksthadyu caravivaraṃ bhedayoge sa vāṇā jñeyaḥ sūryādbhavati ca yataḥ śītaguḥ sā śarāśā . mandākrānto'nṛjurapi tadādhaḥsthitaḥ syāt tadaindryāṃ sparśo mokṣo'paradiśi tadā pārilekhye'vagamyaḥ iti viśeṣo'bhihitaḥ . bhagavatā tu sūkṣmavimbavorākāśe dūrato viviktadarśanāsambhavādvyarthaprayāsādupekṣitamiti dhyeyam . yutāvanyo'nyaṃ kiraṇayoge sati aṃśumardākhyaṃ kiraṇasaṅghaṭṭanasañjñaṃ yuddhaṃ syāt . dvayoryāsyāttarāntareṃ'śāt ṣaṣṭikalātmakaikabhāgādūte'nadhike satyapasavyasañjñaṃ yuddhaṃ bhabati . atra viśeṣamāha . eka iti . atrāpasavyayuddha ekau dvayīranyataro'ṇuraṇubimbaścat tadāpasavyaṃ yuddhaṃ vyakaṃ syādanyathā tvavyaktaṃ yuddhaṃ syāt . evāṃ caturṇāṃ phalam . apasavye bhayaṃ brūyāt sagrāmaṃ raśmisaṅkule . lekhane'mātyapīḍā syādbhedane tu dhanakṣaya iti bhārgavīyoktaṃ jñeyam . yuddhabhedānuktvā samāgamamāha samāgama iti . dvayoryāmyottarāntare ṣaṣṭikalātmakaikabhāgādabhyadhike sati samāgamo yogo bhavati . atrāpi tiśeṣamāha bhavata iti . yutiviṣayakau śrahau balānvitau balena--sthānādivalacintātra vyarthā kenāpi na smṛtā . praśnatraye'thapāpyasmin sthaulyasaukṣmya balaṃ smṛtam iti brahmasiddhāntavacanāt sthūlamaṇḍalatayānvitau yuktau sthūlavimbau samāvityarthaḥ . cet stastadā samāgamastayorvyaktaḥ syāt . anyathā tvavyaktaḥ samāgamaḥ . dvāvapi mayūkhayuktau vipulau snigdhau samāgame bhavataḥ . atrānyo'nyaṃ prītiviparītāvātmapakṣaghnau . yuddhaṃ samāgamo vā yadyavyaktaṃ tu lakṣaṇairbhavataḥ . bhuvi bhūbhṛṭāmapi tathā phalamavyaktaṃ vinirdiṣṭam ityukteḥ . bhedollekhāṃśusammardā apasavyastathāparaḥ . tato yogo bhayedeṣāmekāṃśakasamāpanāt iti kāśyapokteśca sarvaṃ niravadyam . atha yuddhe parājitasya grahasya lakṣaṇamāha raṅganā° apasavye jito yuddhe pihito'ṇuradīptamān . rūkṣo vivarṇo vidhvasto vijito dakṣiṇāśritaḥ sū° si° . dvayormadhye yastaditareṇa vidhvasto hataḥ sa vijitaḥ parājito jñeyaḥ . hatasya lakṣaṇamāha apasavya iti . apasavye yuddhe yo jito jayalakṣaṇairvivarjitaḥ . etenollekhāditraye sañjñāphalaṃ na parājitasya phalamiti sūci tam . pihita ācchādito'vyakta iti yāvat . aṇu ritaragrahavimbādalpabimbaḥ . adīptimān prabhārahitaḥ rūkṣo'snigdhaḥ vivarṇaḥ varṇena svavarṇena svābhāvikena rahita ityarthaḥ . dakṣiṇāśrita itaragrahāpekṣayā dakṣiṇadiśi sthitaḥ . śyāmo vā vyapagataraśmivān raśmimaṇḍalo vā rūkṣo vā vyapagataraśmivān kṛśo vā . ākrānto vinipatitaḥ kṛtāpasavyo vijñeyo hata iti sagraho graheṇa iti bhārgavīyokteḥ . atha ślokottarārdhena jayino grahasyalakṣaṇamāha raṅganā° udakstho doptimān sthūlojayī yāmye'pi yo valī sṛ° si° itaragrahāpekṣayottaradiksthaḥ dīptimān prabhāyuktaḥ sthūla itaragrahavimbāpekṣayā pṛthubimbaḥ . jayī jayayuktaḥ syāt . athottaradakṣiṇadiksthatvakrameṇa jayaparājayauna sta ityāha yāmya iti . dakṣiṇadiśi yo graho balī dīptimān pṛthubimbo bhavati sa layī . apiśabda uttaradiśāsamuccayārthakaḥ . tathā ca jayaparājayalakṣaṇayo rdiksthānamanupayuktamiti bhāvaḥ . atha yuddhe viśeṣamāha raṅga° . āsannāvapyubhau dīptau bhavataścet samāgamaḥ . svalpau dvāvapi vidhvastau bhavetāṃ kūṭavigrahau sū° si° . ubhau dvau āsannāvekabhāgāntaragatāntaritau . apiśabdādyuddhalakṣaṇākrākṣau . dīptau prabhāyuktau cet syātāṃ tadā balānvitāvati samāgatalakṣaṇaikadeśasadbhāvāt samāgamākhyaṃ yuddham . dvāvapi grahau svalpau sūkṣmavimbau vidhvastau dvāvapi parājayalakṣaṇākrākau syātāṃ tadā krameṇa kūṭavigrahasañjñakau yuddhabhedau syātām . athotsargataḥ śukrasya jayalakṣaṇākrāntatvamastīti vadan samāgamaḥ śaśāṅkeneti prāk pratijñātasamāgame uktapakāramatidiśati raṅga° . udakstho dakṣiṇastho vā bhārgavaḥ prāyaśo jayī . śaśāṅkenaivameteṣāṃ kuryāt saṃyogasādhanam sū° si° itaragrahāpekṣayodakstho dakṣiṇadikstho vobhayadiśītyarthaḥ . śukraḥ prāyaśa utsargato jayalakṣaṇākrāntatvena jayī . kadācit parājayalakṣaṇākrānto bhavatīti tātparyārthaḥ . eteṣāṃ bhaumādipañcatārāṇāṃ candreṇa saha saṃyogasādhanaṃ yutisādhanameṣāmuktarītyā gaṇakaḥ kuryāt . atra viśeṣārthakam . avanatyā sphuṭo jñeyo vikṣepaḥ śītagoryutau ityarthaṃ kvacit pustake dṛśyate na sarvatreti kṣiptatvāttadupekṣitam adhikārasyāparṇaślokatvāpatteśca . etaduktyanyayoge natisaskāraniṣedhasya siddhastasyāyuktatvamiti tadanuktau sūryagrahaṇoktarītyā sādhāraṇyena sarvatra tadviśeṣokterarthasiddheriti dhyeyam . nanveṣāṃ grahāṇāṃ dūrāntareṇa sadordhvādharāntarasadbhāvāt parasparaṃ yogāsambhavena kathaṃ yutiḥ saṅgatetyata āha raṅga° . bhāvābhāvāya lokānāṃ kalpaneyaṃ pradarśitā . svamārgagāḥ prayāntyete dūramanyonyamāśritāḥ sū° si° . ete grahāḥ svamārgagāḥ svasvakakṣāsthā anyonyamāśritā yu takālaūrdhvādharantarābhāvena saṃyuktāḥ santaḥ prayānti gacchanti iti dūraṃ dūrāntareṇa darśanādiyaṃ grahayutikalpanā kalpanātmikā'vāstavā pradarśitā pūrvoktagranthena kathitā . nanvavastubhūtā kimarthamuktetyataḥ prayījanamāha bhāvābhāvāyeti . lokānāṃ bhūsthapāṇigāṃ māvaḥ śubhaphalamabhāvo'śumaphalaṃ tasmai śubhāśubhaphalādeśāyāvastubhūtāpi yutirukteti bhāvaḥ raṅga° . yuddhabhedāstatphakapiśeṣāḥ samāgamajayādiphalabhedāśca vṛ° saṃ 17 a° uktā yathā
     yuddhaṃ yathā yadā vā bhaviṣyadādiśyane trikālajñaiḥ . tadvijñāne karaṇaṃ mayā kṛtaṃ sūryasiddhāntāt . viyati caratāṃ grahāṇāmuparyuparyātmamārgasaṃsthānām . atidūrādḍagvipaye samatāmiva samprayātānām . āsannakramayogādbheṭolle khāṃśumadopasavyaiḥ . yuddhaṃ catuḥprakāraṃ parāśarādyairmunibhiruktam . bhede vṛṣṭivināśo bhedaḥ suhṛdāṃ mahākulānāṃ ca . ullekhe śastramayaṃ mantrivirodhaḥ priyānyatvam . aṃguvirodhe yuddhāni bhūbhṛtāṃ śastrarukkṣudavamardāḥ . yuddhe cāpyapasavye bhavanti yuddhāni bhūpānām . ravirākrando madhye pauraḥ pūrve'pade sthito yāyī . paurā budhagururavijā nityaṃ śītāṃśurākrandraḥ . ketukujarāhuśukrā yāyina ete hatā grahā hanyuḥ . ākrandayāyipaurān jayino jayadāḥ svavargasya . paure paureṇa hate paurāḥ paurān nṛpān vinighnanti . evaṃ yāyyākrandau nāgarayāyigrahāścaiva . dakṣiṇadiksthaḥ paruṣo vepathuraprāpya sannivṛddho'ṇuḥ . adhigūḍho vikṛto niṣprabho vivarṇaśca yaḥ sa jitaḥ . ukta viparītalakṣaṇasampanno jayagato vinirdiṣṭaḥ . vipula snigdho dyutimān dakṣiṇadikstho'pi jayayuktaḥ . dvāvapi mayūkhapṛktau vipulau snigdhau samāgame bhavataḥ . tatrānyo'nyaprītirviparītāvātmapakṣaghnau . yuddhaṃ samāgamo vā yadyavyaktau tu lakṣaṇairbhavataḥ . bhuvi bhūbhṛtāmapi tathā phalamavyaktaṃ vinirdeśyam .
     kujajayasya guruṇā jite'vanisute vāhlokā yāyino'gnivārtāśca . śaśijena śūrasenāḥ kaliṅgasālvāśca pīḍyante . saureṇāre vijite jayanti paurāḥ prajāśca sīdanti . koṣṭhāgāramlecchakṣatriyatāpāśca śukrajite .
     budhajayasya bhaumena hate śaśije vṛkṣasarittāpasāśmakanarendrāḥ . uttaradiksthāḥ kratudīkṣitāśca santāpamāyānti . guruṇā budhe tu vijite mlecchaśūdracaurārthayuktapaurajanāḥ . traigartapārvatīyāḥ pīḍyante kampate ca mahī . ravijena budhe dhvaste nāvikayodhābjasadhanagarbhiṇyaḥ . bhṛguṇā jite'gnikopaḥ sasyāmbudayāyividhvaṃsaḥ .
     jīvajayasya jīve śukrābhihate kulūtagāndhārakaikayā madrāḥ . sālvā vatsā vaṅgā gāvaḥ sasyāni naśyanti . bhaumena hate jīve madhyo deśo nareśvarā gāvaḥ . saureṇa cārjunāyanavasātiyaudheyaśiviviprāḥ . śaśitanayenāpi jite vṛhaspatau mlecchasatyaśastrabhṛtaḥ upayānti madhyadeśaśca saṃkṣayaṃ yacca bhaktiphalam .
     śukrajayasya śukre vṛhaspatihate yāyī śreṣṭho vināśamupayāti . brahmakṣatravirodhaḥ salilaṃ ca na vāsavastyajati . kośalakaliṅgavaṅgā vatsā matsyāśca madhyadeśayatāḥ . mahatīṃ vrajanti pīḍāṃ sapuṃmakāḥ śūrasenāśca . kujavijite bhṛgutanaye balamukhyabadho narendrasaṃgrāmāḥ . saumyena pārvatīyāḥ kṣīravināśo'lpavṛṣṭiśca . ravijena site vijite gaṇamukhyāḥ śastrajīvinaḥ kṣatram . jalajāśca nipīḍyante sāmānyaṃ bhaktiphalamanyat .
     śanijayasya asite sitena nihate'rghavṛddhirahivihagamānināṃ pīḍā . kṣitijena ṭaṅkaṇāndhroḍrakāśibāhlīkadeśānām . saumyena parābhūte mande'ṅgabaṇigvihaṅgapaśunāgāḥ . santāpyante guruṇā strībahulā mahiṣakaśakāśca . ayaṃ viśeṣo'bhihito hatānāṃ kujajñavāgīśasitāsitānām . phalaṃ tu vācyaṃ grahabhaktito'nyada yathā tathā ghnanti hatāḥ svabhaktīḥ . nīcasthite'rigṛhage'tha parājite vā jīve bhṛgau vratavidhau smṛtikarmahīnaḥ jyo° ta° . upayamaśabde tatkālasya varjyatoktirdṛśyā . grahavigrahagrahavimardādayo'pyatra, tatra ca candrasyānya kheṭaiḥ samāgame viśeṣaḥ na yuddham ityuktaṃ vṛ° saṃ° 18 a° yathā bhānāṃ yathāsambhavamuttareṇa yāto grahāṇāṃ yadi vā śaśāṅkaḥ . pradakṣiṇaṃ tacchubhakṛnnarāṇāṃ yāmyena yāto na śivaḥ śaśāṅkaḥ . candramā yadi kujāt prayātyudak pārvatīyabalaśālināṃ jayaḥ . kṣatriyāḥ pramuditāḥ svayāyino bhūridhānyamuditā vasundharā . uttarataḥ svasutasya śaśāṅkaḥ paurajayāya subhikṣakaraśca . sasyacayaṃ kurute jayahārdiṃ kośacayaṃ ca narādhipatīnām . vṛhaspateruttarage śaśāṅke pauradvijakṣatriyapaṇḍitānām . dharmasya devasya ca madhyamasya vṛddhiḥ subhikṣaṃ muditāḥ prajāśca . bhārgavasya yadi yātyudak śaśī kośayuktagajavājivṛddhidaḥ . yāyināṃ ca vijayo dhanuṣmatāṃ sasyasampadapi cottamā tadā . ravijasya śaśī pradakṣiṇaṃ kuryāccetpurabhūbhṛtāṃ jayaḥ . śakabāhlikasindhu pahlavā mudapāptā yavanaiḥ samanvitāḥ . yeṣāmudaggacchati bhagrahāṇāṃ prāleyaraśmirnirupadravaśca . taddravyapauretarabhaktideśān puṣṇāti yāmyena nihanti tāni . śaśini phalamudaksthe yadgrahasyopadidaṃ bhavati tadapasavye sarvameva pratīpam . iti śaśisamavāyāḥ kortitā bhagrahāṇāṃ na khalu bhavati yudvaṃ sākamindorgraharkṣaiḥ .

grahayuddhabha na° grahayoyu saṃ yatra tādṛśaṃ bham . grahayuddhādhikaraṇe nakṣatra upamayaśabde udā° .

grahavarṣādiphala na° 6 ta° . 1 sūryādigrahasvāmikavarṣamāsaphalabhede . 7 ba° . 2 tadboghakaśāstre ca tacca vṛ° sa° 20 adhyāyātmakaṃ yathā
     raveḥ--sarvatra bhūrviralasasyayutā vanāni daivādbibhakṣayiṣudaṃṣṭrisamāvṛtāni . syandanti naiva ca payaḥ pracuraṃ sravantyo rugbheṣajāni na tathātibalānvitāni . tīkṣṇaṃ tapatyaditijaḥ śiśire'pi kāle nātyambudā jalamuco'calasannikāśāḥ . naṣṭaprabharkṣagaṇaśītakaraṃ nabhaśca sīdanti tāpasakulāni sagokulāni . hastyaśvapattimadasahyabalairupetā vāṇāsanāsimusalātiśayāścaranti . ghnanto nṛpā yudhi nṛpānucaraiśca deśān saṃvatsare dinakarasya dine'tha māse .
     vidhoḥ--vyāptaṃ nabhaḥ pracalitācalasannikāśairvyālāñjanāligava lacchavibhiḥ payodaiḥ . gāṃ pūrayadbhirakhilāmamalābhiradbhirutkaṇṭhakena guruṇā dhvanitena cāśāḥ . toyamana padmakumudotpalavantyatīva phulladrumāṇyu pavanānyalināditāni . gāvaḥ prabhūtapayaso nayanāmirāmā rāmā ratairavirataṃ ramayanti rāmān . godhūmaśāliyavadhānyavarekṣuvāṭā bhūḥ pālyate nṛpatibhirnagarākarāḍhyā . cityaṅkitā kratuvareṣṭivighuṣṭanādā saṃvatsare śiśiragorabhisampravṛtte .
     kujasya--vātoddhataścarati vahniratipracaṇḍo grāmān vanāni nagarāṇi ca sandidhakṣuḥ . hāheti dasyugaṇapātahatā raṭanti niḥsvīkṛtā vipaśavo bhuvi martyasaṅghāḥ . abhyunnatā viyati saṃhatamūrtayo'pi muñcanti na kvacidapaḥ pracuraṃ payodāḥ . sīmni prajātamapi śoṣamupaiti śasyaṃ niṣpannamapyavinayādapare haranti . bhūpā na samyagābhapālanasaktacittāḥ pittottharukpracuratā bhujagaprakopaḥ . evaṃvidhairupahatā bhavati prajeyaṃ saṃvatsare 'vanisutasya vipannasasyā .
     budhasya--māyendrajālakuhakākaranāgarāṇāṃ gāndharvalekhyagaṇitāstravidāṃ ca vṛdviḥ . piprīṣayā nṛpatayo'dbhutadarśanāni ditsanti tuṣṭijananāni parasparebhyaḥ . vārtā jagatyavitathā'vikalā trayī ca samyak caratyapi manorivaṃ daṇḍanītiḥ . adhyakṣaraṃ svabhiniviṣṭadhiyo'tra kecit ānvīkṣikīṣu ca paraṃ padamīhamānāḥ . hāsyajñadūtakavivālanapuṃsakānā yuktijñasetujalaparvatavāsināṃ ca . hārdiṃ karoti mṛgalāñchanajaḥ khake'vda māse'tha vā pracuratāṃ bhuvi cauṣadhīnām .
     guroḥ--dhvaniruccarito 'dhvare dyugāmī vipulo yajñamuṣāṃ manāṃsi mindan . vicaratyaniśaṃ dvijottamānāṃ hṛdayānandakaro 'dhvarāṃśabhājām . kṣitiruttamasasyavatyanekadvipapattyaśvadhanorugokulāḍhyā . kṣitipairabhipālanapravṛddhā dyucaraspadhijanā tadā vibhāti . vividhairviyadunnataiḥ payodairvṛtabhūmiṃ payasābhitarpayadbhiḥ . surarājagurāḥ śubhe 'tra varṣe bahusasyā kṣitiruttamardhiyuktā .
     bhṛśoḥ--śālīkṣumatyapi dharā dharaṇīdharābhadhārādharījjhitapayaḥparipūrṇavaprā . śrīmatsaroruhatatāmbutaḍāgakīrṇā yoṣeva bhātyabhinavābharaṇojjvalāṅgī . kṣatraṃ kṣitau kṣapitamūribalāripakṣam udghuṣṭanaikajayaśabdavirāvitāśam . saṃhṛṣṭaśiṣṭajanaduṣṭavinaṣṭavargāṃ gāṃ pālayantyavanipā nagarākarādyām . pepīyate madhu madhau saha kāminībhirjegīyate śravaṇahāri saveṇuvīṇam . bobhujyate 'tithisuhṛtkhajanaiḥ sahānnam avde sitasya madanasya jayāvaghoṣaḥ .
     śaneḥ--udva, ttadasyugaṇabhūriraṇākulāni rāṣṭrāṇyanekapaśuvittavinākṛtāni . rorūyamāṇahatabandhujanairjanaiśca rogottamākulakulāni bubhukṣayā ca . vātoddhatāmbudharavarjitamantarikṣam ārugaṇanaikaviṭapaṃ ca dharātalaṃ, dyauḥ . naṣṭārkacandrakiraṇātirajo'vanaddhā, toyāśayāśca vijalāḥ sarito'pi tanvyaḥ . jātāni kutracidatoyatayā vināśam ṛcchanti puṣṭimaparāṇi jalokṣitāni . sasyāni mandamabhivarṣati vṛtraśatrau varṣe divākarasutasya sadā pravṛtte .
     aṇurapaṭumayūkho nīcago'nyairjito vā na sakalaphaladātā puṣṭido'to 'nyathā yaḥ . yadaśubhamaśubhe'vade māsajaṃ tasya vṛddhiḥ śubhaphalamapi caivaṃ yāpyamanyo'nyatāyām .

grahavahni pu° 6 ta° . grahayajñe grahoddeśena homā'dhikaraṇe vahribhede sa ca grahayajñaśabde 2762 pṛ° darśitaḥ .

grahavipra pu° 6 ta° . grahoddeśyakadānagrahaṇena patite viprabhede (daivajña) tasya grahadānoddeśyatā ca grahayāmale 6 paṭale uktā yathā tulādānañca yo dadyād grahaviprāya sundari . āpanmukto bhavet so'pi bhuviḥ saṃmodate sukham . suvarṇasya tulāṃ dadyād grahaviprāya yaḥ priye! . tasya tuṣṭaḥ suragururāyurvṛddhiṃ karoti saḥ . yastu raupyatulādānaṃ dadyāt grahadvijāya ca . santuṣṭastasya śukraḥ san sa sṛjeddīrghajīvitam . grahadvijāya yo dadyāttulāṃ tāmrasya pārvati! . santuṣṭo maṅalastasya dīrghāyuṣyaṃ karoti hi . yodadyād grahabiprāya pittalasya tulāṃ priye! . tasya tuṣṭo vudhaḥ kuryādāyuḥpuṣṭiṃ sugauravam . grahabiprāya lauhasya tulāṃ yastu prayacchati . prītaḥ śanaiścarastasya vipulāyuḥ prayacchati . śīśakasya tulāṃ dadyād grahaviprāya yaḥ priye! . tasyāśu rāhuḥ suprītaḥ saubhāgyāyuḥprayacchati . yaḥ svarparatulāṃ daṃdyād grahaviprāya sundari! santuṣṭo bhagavān ketustasyāyurvardhayet sukham . tulāṃ tāmrasya yo dadyād grahaviprāya sundari! . ādityastasya sa prīto dīrvāyuḥ pariyacchati . grahaviprāya yo dadyād tulāṃ kāṃsyasya sundari! . santuṣṭastasya rātrīśovibhūtyāyuḥprayacchati .

grahaśṛṅgāṭaka na° vṛ° saṃ° 20 a° ukte grahayogabhede yathā yasyāṃ diśi dṛśyante viśanti tārāgrahā raviṃ sarve . bhavati bhayaṃ diśi tasyāmāyudhakopakṣudhātaṅkaiḥ . cakradhanuḥśṛṅgāṭakadaṇḍapuraprāsavajrasaṃsthānāḥ . kṣudavṛṣṭikarā loke samarāya ca mānavendrāṇām . yasmin khāṃśe dṛśyā grahamālā dinakare dināntagate . tatrānyo bhavati nṛpaḥ paracakropadravaśca mahān . yasminnṛkṣe kuryuḥ samāgamaṃ tajjanān grahā hanyuḥ . avibhedanāḥ parasparamamalamayūkhāḥ śivāsteṣām . grahasaṃvartasamāgamasammohasamājasannipātākhyāḥ . kośaścetyeteṣāmabhidhāsye lakṣaṇaṃ saphalam . ekarkṣe catvāraḥ saha paurairyāyino 'tha vā pañca . saṃvarto nāma bhavecchikhirāhuyutaḥ sa sammohaḥ . pauraḥ paurasameto yāyī saha yāyinā sabhājākhyaḥ . yamajīvasaṅgame 'nyo yadyāgacchettadā kośaḥ . uditaḥ paścādekaḥ prāk cānyo yadi sa sannipātākhyaḥ . avikṛtatanavaḥ snigdhā vipulāśca samāgame dhanyāḥ . samau tu saṃvartasamāgamākhyau sammohakośau bhayadau prajānām . samājasañjñaḥ susamaḥ pradiṣṭo vairaprakopaḥ khalu sannipāte

grahasamāgama pu° 6 ta° . candreṇa saha bhaumādipañcagrahayogabhede . grahayutiśabde grahaśṛṅgāṭakaśabde ca vivṛtiḥ

grahādi pu° pā° ukte kartari ṇinipratyayanimitte dhātugaṇabhede sa ca gaṇaḥ ṇinyantayā pā° ga° sū° ukto yathā grāhī utsāhī uddāsī udbhāsī sthāyī mantrī saṃmardī (rakṣaśrubapaśāṃ nau) nirakṣī niśrāvī nivāpī niśāyī (yācṛvyāhṛvrajavadavasāṃ pratiṣiddhānām) ayācī avyāhārī asaṃvyāhārī avrājī avādī avāsī (acāḥ acittakartṛkānām) akārī ahārī avināyī viśāyī viṣāyī (abhibhāvī bhūte) atarādhī uparodhī paribhavī bharibhāvī iti grahādirākṛtinaṇaḥ

[Page 2770a]
grahādhāra pu° 6 ta° . dhruvanakṣaye . tasya tathātvañca khagolaśabde pṛ° 2419 . 20 darśitam grahāśrayādayo'pyatra .

grahādhikaraṇa na° grahasya pātraviśeṣasyaikatvāvivakṣāyājñāpakamadhikaraṇam . nyāyarūpe pañcāṅge adhikaraṇabhede tacca jai° 3 a° 1 pāde darśitaṃ saṃkṣepatastata uddhṛtya tattvabodhinyāmuktaṃ yathā somayāge śrūyate daśāpavitreṇa grahaṃ saṃmārṣṭīti daśāpavitraṃ vāsaḥkhaṇḍaṃ grahaḥ somarasādihaviḥpātra viśeṣaḥ tatra ekasyaiva mārjanamuta ekatvāvivakṣayā sarveṣāmiti saṃśaye paśunā rudraṃ yajeta ityatreva ekavacanādekatvavivakṣayā ekasyaiva mārjanaṃ na sarveṣāṃ tathā ca sū° ekatvaṃ yuktamekasya śrutisaṃyogāditi, prāpte brūmaḥ . grahāṇāṃ yāgopakaraṇatayā prāptānāmanena mārjana saṃskārovidhīyate tatra grahamiti dvitīyayā ekasyoddeśyatvaṃ phalavattvañca bodhyate pradhānaṃ grahaṃ prati mārjanaṃ guṇaḥ pratipradhānaṃ guṇa āvartanīyaḥ iti nyāyena sarveṣāṃ mārjanaṃ prāptam uddeśyagatamekatvamavivakṣitaṃ na ca grahatvajātirmārjanena saskāryā iti tadāśrayaikamārjanena sarve saṃskṛtā bhavanti, jāteḥ sarbavṛttitvādityekatvavivakṣāyāmapi sarvamārjanasiddhiriti bācyaṃ jāterabhūrtatvāt apūrvāsādhanatvācca tallakṣitānāṃ dravyāṇāmapūrvasādhanatayā saṃmārgāt taduktam uddeśya lakṣaṇaṃ jātiryaddravyaṃ lakṣyate tayā . tasyāṅgameṣa sammārgaḥ sarvasyeti viniścayaḥ . nacaikatvaṃ noddeśyagatam api tu ekatvaṃ sarmārjanañcobhayaṃ vidheyamiti vācyaṃ grahaṃ saṃmṛjya t sacaikaḥ kārya iti vākyabhedāpatteḥ ekatvasya sarvagraheṣu siddhatvena vidhānāsammavāt svasamānādhikaraṇakarmatānirūpakamārjanasajātīyakarmatāsamānādhikaraṇānyonyābhāvapratiyogitānavacchedakaikatvarūpaviśiṣṭamekatvaṃ vidheyaṃ tathā sati sarvarmārjanāsiddhiḥ ataeva ekatvaviśiṣṭagrahasya mārjanaṃ vidhīyate ekatvaṃ grahatvañca sarveṣu vartata iti ekatvavivakṣāyāmapi sarvamārjanasiddhirityapi parāstaṃ tādṛśaikatvasyāvyāvartakatvāt viśiṣṭaikatvavivakṣāyāñca uktadoṣāditi sāmpradāyikāḥ . atnedamavadheyam ekatvavivakṣāyāmapi sarvamārjalasiddhiḥ tathāhi ekatvavivakṣāyāṃ pratyekameva mārjanaṃ na tu militānāmekaṃ mārjanaṃ tathātve sāhitye bahupacanaṃ nirdisyeta . tasmādekavacananirdeśāt pratipradhānaṃ guṇāvṛttinyāyāt pratyekaṃ sarveṣāṃ mārjanamiti . itthañca svasamānāghikaraṇakarmatānirūpakamārjananirūpitakarmatāsamānādhikaraṇānyonyābhāvapratiyogitānavacchedakaikatvarūpaviśiṣṭaikatvameva vivakṣitaṃ syāt . avivakṣitatvasiddhāntastu ekasyaiva mārjanaṃ na sarveṣāmiti prāpakasya svasamānādhikaraṇetyādipūrvapakṣoktasya sāmānyatī mārjanaghaṭitaikatvasya vivakṣāmādāya . na caivaṃ grahaṃ saṃmārṣṭīti vākyāt kathaṃ sarveṣāṃ mārjanabodhaḥ grahatvenopasthitasyaiva grahasya mārjanabodhanāditi vācyam uddeśyavidheyabhedena bhinnānāmeva vākyānāṃ tantreṇoccāraṇāt pratipradhānaṃ guṇāvṛttinyāyāt sarvamārjanasiddhau vākyabhedakalpanāgauravasyāprāmāṇikatvāt ataeva bhāvārthadīpikāyāṃ rukmiṇīsvayaṃvarīyaṣaḍbadhāraṇavyākhyāne na caivaṃ vākyabhedaḥ anūdyavidheyabhedena vibhinnānāmeva vākyānāṃ sahaprayogāt grahaṃ samārṣṭītivaditi dṛṣṭāntīkṛtaṃ śrīdharasvāmicaraṇaiḥ .

grahādhīśa pu° 6 ta° . sūrye grahādhyakṣādayo'pyatra .

grahāmaya pu° grahakṛta āmayaḥ . grahāveśe skandagrahādyā veśe rājani° .

grahāvamardana pu° grahau candrasūryau avamṛdnāti ava + mṛdalyu . 1 rāhau . candrasūryāvamardanamiti tadvyānaliṅgāttasya tathātvam . bhāve lyuṭ 6 ta° . 2 grahacoḥ paraspara yuddhe ca . grahāvamardane caiva puṣyasnānaṃ samācaret vṛ° saṃ° 48 a° .

grahāśin pu° grahaṃ skandagrahadoṣamaśnāti nāśayati ava + aśa--ṇini . grahanāśakavṛkṣe śabdara° .

grahāhvaya pu° grahaṃ grahadoṣamāhvayati nāśāya ākārayati ā + hve--śa . bhūtāṅkuśa vṛkṣe rājani° . tasya grahadoṣanāśane'ṅkuśatulyatvāttathātvam .

grahila tri° graho'styasya kāśā° ilac . nirvandhayukte . nirvandhaśca kopādanurāgātiśayācca bhavati tatra kopamūla nirbandhayukte . na niśā'khilayā'pi vāpikā prasasāda grahileva māninī naiṣa° . anurāgādhīnanirbandhayukte prasādhanagrahilairasmābhiḥ rasādīnāṃ vyaṅgyatvamuktam sā° da° .

grahītṛ tri° graha--tṛc iṭodīrṣaḥ . 1 grahaṇakartari 2 ṛṇagrāhiṇi ca . viṣayāṇāṃ grahītṝṇi śanaiḥ pañcendriyāṇi ca manuḥ . grahītā yāda naṣṭaḥ svāt kuṭumbārtha kṛtovyayaḥ manuḥ .

[Page 2771a]
grahya pu° grahaḥ haviḥpātrabhedaeva svārthe yat . haviḥpātra rūpe yajñiye pātrabhede . āsmāko'si śukraste grahyo vicitastvā yaju° 4 . 24 . grahaeva grahyaḥ śukrapadamaindra vāyavādigrahāṇāmupalakṣaṇam vedadī° .

grābha pu° graha--ṇa vede hasya maḥ . grāhake . ā tū na indra! kṣumantaṃ citraṃ grābhaṃ saṃgṛbhāya ṛ° 8 . 81 . 1 . grābhaṃ grāhakama bhā° .

grāma pu° grasa--man ādantādeśaḥ . viprāśca viprabhṛtyāśca yatra ceva vasanti hi . sa tu grāma iti proktaḥ śūdrāṇāṃ vāsa eva vā iti tathā śūdrajanaprāyāḥ susamṛddhakṛṣīvalāḥ . kṣetropayogabhūmadhye vasatirgrāmasaṃjñikā iticoktalajaṇe viprādīnāṃ 1 bāsasthāne, dhanuḥ śata pariṇāhogrāmāt kṣetrāntaraṃ bhavet yājña° . grāmeṣvātmavisṛṣṭeṣu raghuḥ . tyajedekaṃ kulasyārthe grāmasyārthe kulaṃ tyajet . grāmaṃ janapadasyārthe ātmārthe pṛthivīṃ tyajet hitopa° yathā kuṭumbinaḥ sarvepyekībhūtā bhavanti hi . tathā svarāṇāṃ sandoho grāma ityabhidhīyate ityukte 2 svarasaṃghabhede, ṣaḍjagrāmo bhavedādau mavyamagrāmaeva ca . gāndhāragrāma ityetat grāmatrayamudāhṛtam nandyāvarto'tha jīmūtaḥ subhado grāmakāstrayaḥ . ṣaḍajamadhyamagāndharāstrayāṇāṃ janmahetavaḥ mallināthadhṛtavākyam teṣāñca saptasvaraviśeṣayogāt ekaviṃśatimūrchanāhetutvaṃ yathoktaṃ tatraiva kramāt kharāṇāṃ saptānāmārohaścāvarohaṇam . sā mūrchanocyate grāmasthā etāḥ sapta sapta ca . grāmatraye'pi pratyekaṃ sapta sapta mūrchanāityekaviṃśatimūrchanā bhavantīti malli° . adhikaṃ saṃgītadāmodare dṛśyam . sphuṭībhavadgrāmaviśeṣamūrchanām māghaḥ . kiñcicchabdapūrvakasaḥ 3 tadarthasaṃghāte ca yathā śabdagrāmaḥ arthagrāma ityādi . śabdākarakaragrāmaḥ kavikalpadrumaḥ . 4 janapade ca yasyāśvāsaḥ pradiśi yasya gāvo yasya grāmā yasya viśve rathāsaḥ ṛ° 1 . 12 . 7 . grasante'tra grāmājanapadāḥ bhā° . svārthe ka teṣbarthe dīyantāṃ grāmakāḥ kacit bhā° udyo° 1466 ślo° . svalpārthe ṭī tataḥ svārthe ka grāmaṭikā svalpagrāme strī svarga grāmaṭikāviluṇṭhanavṛthocchūnaiḥ kimebhirbhujaiḥ sā° da° . 5 gāmavāsi kaṣakādijane 6 grāmasahaśe saṃhate grāmasyedamaṇ . 7 tatsambandhini 8 grāmyadharma ca .

grāmakāma tri° grāma svakāyatvena kāmayate kama--ṇiṅ aṇ upa° sa° . ātmasambandhitayā grāmasya kāmuke . yavāgvā grāmakāmaḥ kātyā° śrau04 . 15 . 22 . upahavyo grāmakāmasya 22 . 8 . 7 . dīrghavyādhigrāmakāmaprajākāmapaśukāmānāṃ vā 22 . 9 . 17 .

grāmakukkuṭa puṃstrī 7 ta° . grāmye kukkuṭabhede kalaviṅgaṃ plavaṃ haṃsaṃ cakrāṅgaṃ grāmakukkuṭam chatrākaṃ viḍvarāhaṃ ca lasunaṃ grāmakukkuṭam . palāṇḍuṃ gṛñjanaṃ caiva matyājagdhvā patet dvijaḥ iti manunā tanmāṃsabhakṣaṇaṃ niṣiddham striyāṃ jātitvāt ṅīṣ .

grāmakumāra tri° grāmeṣu madhye kumāraḥ sundaraḥ . grāmasundare . tasya bhāvaḥ manojñā° vuñ . grāmakumāraka tadbhāve na° .

grāmakulāla pu° grāme kulālaḥ . grāmye kulāle kumbhakāre grāmaḥ śilyini pā° asya vā prakṛtisvaratā grāma śabdaśca ādyudāttaḥ . evaṃ grāmanāpitādiṣu vā ādyudāttatā . tataḥ manojñā° bhāve vuñ . grāmakulālaka tadbhāve na0

grāmakūṭa puṃstrī grāmasya kūṭa iṣa vañcanāpradhānatvāt . śūdre hārā° striyāṃ jātitvāt ṅīṣ .

grāmakroḍa puṃstrī grāme kroḍaḥ . grāmyaśūkare striyāṃ jātitvāt ṅīṣ . sa dogdhrīṃ dhenumutsṛjya grāmakroḍīṃ dudhukṣati kāśīkha° 36 a° . grāmaśūkarādayo'pyatra puṃstrī° .

grāmagṛhya tri° graha--bāhyārthe kyap 5 ta° . 1 grāmabāhye striyāṃ ṭāp sā ca 2 grāmavāhyasenāyām .

grāmageya na° grāme geyam . sāmabhede tasya grāme geyatvāt tathātvam .

grāmagoduh pu° 7 ta° . grāmye gope grāmaḥ śilpini pā° vā asya prakṛtikharatve prāpte yuktyārohyā° ādyudāttatā .

grāmaghāta pu° 6 ta° . grāmasya dravyaharaṇena hananaprāye vyāpāre . grāmaghāte hitābhaṅge pathi moṣābhidarśane . śaktitonābhidhāvanto nirvāsyāḥ saparicchadāḥ manuḥ . grāmaghāte grāmaluṇṭhane kullū° . 2 grāmavṛttijanahanane ca . mṛgo'sakṛdgrāmaghātamācaṣṭe vṛ° saṃ° 30 a° . ekasthāne ruvandīptaḥ saptāhād grāmaghātakṛta 86 a° .

grāmaghātin puṃstrī grāmārthaṃ tatrasthalokabhakṣaṇārthaṃ hanti paśūn hana--ṇini . grāmasthabahulokapopaṇārthaṃ paśughātake . grāmaghātī ca kaunteya! māṃsasya parivikrayī bhā° śā° 34 a° prāyaścittīyopākhyāne .

grāmaghoṣin pu° grāme kṛṣake ghoṣo'styasya ini . saṃkrandane indre . saṃkrandanaḥ pravadodhṛṣṇuṣeṇaḥ pravedakṛdbahudhā grāmaghoṣī atha° 5 . 20 . 9 . vṛṣṭyarthaṃ vṛṣakeṇa śabdamānatvāttasya tathātvam .

grāmacaryā strī 6 ta° . grāmyadharme strīsambhoge sarvaśo varjayedgrāmacaryām āśva° śrau° 12 . 8 . 3 . satridharmoktau grāmacaryā strīsambhogaḥ nārā° vṛ° .

grāmaja tri° grāme jāyate jana--ḍa . grāmye dhānyādau .

grāmajaniṣpāvī strī karma° . nakhaniṣpāvyāṃ dhānyabhede rājani° .

grāmajāta tri° grāme jāyate jana--kartari kta . grāmye dhānyādau na grāmajātānyārto'pi mūlāni ca phalāni ca manuḥ vānaprasthadharmoktau . grāmajātāni aphāla kṛṣṭabhūbhāge jātānyapi phalādīni na bhakṣayet kullū° .

grāmajāla na° . grāmasamūhe cakraśabdārthe trikā° .

grāmajit tri° grāmaṃ saṃhataṃ jayati viśleṣaṇena, jikvip . saṃghātmakasya bastunaḥ viśleṣayitari . nithutvanto grāmajito yathā naraḥ ṛ° 5 . 54 . 8 .

grāmaṇī tri° grāmaṃ samūhaṃ nayati prerayati svasvakāryoṣu nī--kvip ṇatvam . 1 pradhāne 2 grāmādhyakṣe 3 nāpite pu° medi° . grāmaṇībhyo'nnaṃ surāṃ surāpebhyaḥ kauṣīta° vrā° . grāmaṃ grāmadharmaṃ nayati . 4 bhogike hema° grāmeṇa maithunavyāpāreṇa nayati kālam . bahujanabhogyāyāṃ striyāṃ 5 veśyāyāṃ 6 nīlikāyāṃ ca strī hemaca° . 7 viṣṇau pu° agraṇīrgrāmaṇīḥ śrīmān viṣṇusa° . bhūtagrāmasya netṛtvāt grāmaṇīḥ bhā° . grāmaṇyaḥ idam takṣaśi° aṇ . grāmaṇa tatsambandhini tri° . grāmaṇīrivācarati kyac grāmaṇīyate . tataḥ kartari ac grāmaṇīya tattulye tri° sindhukūlāśritāye ca grāmaṇīyamahābalāḥ bhā° sa° 31 a° .

grāmaṇīthya na° grāmaṇyaḥ bhāvaḥ tva vede pṛṣo° . ādhipatye . eṣo'laṃ śriyai dhāraṇāya rājyasya vā grāmaṇīthyāya śata° vrā° 8 . 6 . 2 . 1 .

grāmatakṣa pu° 6 ta° ṭac samā° . vahūnāṃ sādhāraṇe kāṣṭha takṣitari .

grāmatā strī grāmāṇāṃ samūhaḥ tal . grāmasamūheṃ tasmāddhedaṃ prācyo grāmatā vahuviṣṭhālāḥ aita° 3 . 44 .

grāmadharma pu° grāme bhavaḥ aṇ grāmo dharmaḥ . grāmyadharme maithune śabdārthaci° tasya strīpuṃdharmatvāttathātvam .

grāmapāla pu° grāmaṃ pālayati pāli--aṇ upa° sa° . grāma rakṣake 1 sainyabhede 2 grāmādhyakṣe ca .

[Page 2772b]
grāmaputra pu° grāmasya grāmasthabahujanasya putra iva pālyatvāt . bahūnāṃ pālyatayā putratulye . tatomanojñā° bhāve vuñ . grāmaputraka tadbhāve na° .

grāmapreṣya pu° 6 ta° . bahūnāṃ preṣye . tataḥ manojñā° bhāve vuñ . grāmapreṣyaka tadbhāve na° grāmapreṣyasya śrāddhe'pātra toktā yathā vṛṣalīpatiḥ piśunonartanaśca grāmapreṣyo yaśca bhavet vikarmā bhā° śā° 65 a° . preṣyo grāmasya rājñaśca kunakhī śyāvadantakaḥ manuḥ .

grāmabhṛta pu° grāmeṇa tatrasthasamūhe na bhṛtaḥ preṣyaḥ . bahujanabharaṇīye . sa ca avrāhmaṇaḥ yathāha śātā° abrāhmaṇāstu ṣaṭ proktā ṛṣiṇā tattvavādinā . ādyo rājabhṛtasteṣāṃ dvitīyaḥ krayavikrayī . tṛtīyo bahuyājyaḥ syāt caturtho grāmayājakaḥ . pañcamastu bhṛtasteṣāṃ grāmasya nagarasya ca . anāgatāṃ tu yaḥ pūrvāṃ sādityāṃ caiva paścimām . nopāsīta dvijaḥ sandhyāṃ sa ṣaṣṭho'brāhmaṇaḥ smṛtaḥ .

grāmamadgurikā strī grāmasya priyā madgurikā . grāmasya madgurikeva vā (siṅī) 1 matsyabhede 2 grāmayuddhe ca medi° .

grāmamukha pu° grāmo grāmasthajano mukhamivāsya . haṭṭe trikā° tasya grāmajananiṣpādyatvāttanmukhatvam .

grāmamṛga pu° 6 ta° . kukkure hārā° . kukkurasya grāme mṛgatulyatvāttathātvam striyāṃ jātitvāt ṅīṣ .

grāmayājaka pu° 6 ta° . grāmasya nānāvarṇānāṃ yājake apakṛṣṭavipre . grāmabhṛtaśabde dṛśyam . gurau cānṛtake pāpe kṛtaghne grāmayājake bhā° va° 199 a° . apātroktau .

grāmayājin pu° grāmān grāmasthanānāvarṇān yājayati yaja--ṇic--ṇini . grāmayājake . nāśrotriyatate yajñe grāmayājihute tathā manuḥ abhojyānnoktau .

grāma(me)vāsa pu° 7 ta° vā aluksa° . grāme syitau

grāma(me)vāsin tri° grāme vasati vasa--ṇini vā aluksa° . grāme sthāyini striyāṃ ṅīp .

grāmaṣaṇḍa pu° grāme grāmadharme ṣaṇḍaḥ . grāsyadharmarahite klībe . tataḥ manojñā° bhāve vuñ . grāmaṣaṇḍaka tadbhāve na0

grāmastha tri° grāme tiṣṭhati sthā--ka . grāmavāsini

grāmahāsaka pu° grāmaṃ hāsayati hasa--ṇic--ṇvul . bhaginīpatau śabdaca0

grāmādhāna na° grāmasya grāmapoṣaṇārthamādhīyate ā + dhā lyuṭ . mṛgayāyām halāyudhaḥ .

[Page 2773a]
grāmānta na° 6 ta° . grāmasamīpe upaśalye nādhīyītaśmaśanānte grāmānte govraje'pi vā kṛtavāpano nivaset grāmānte govraje'pi vā manuḥ . grāmānte bhavaḥ vṛddhaḥ tvācchaḥ . grāmāntīya grāmasamīpabhave tri° pathi kṣetre parivṛte grāmāntīye'tha vā punaḥ manuḥ .

grāmika pu° grāme tadrakṣaṇe niyuktaḥ ṭhañ . grāmarakṣaṇāya niyukte grāmādhyakṣe grāme doṣān samutpannān grāmikaḥ śanakaiḥ svayam . śaṃset grāmadaśeśātha daśeśo viṃśatīśine manuḥ . yāni rājapradeyāni pratyahaṃ grāmavāsibhiḥ . annapānendhanādīni grāmikastānyavāpnuyāt manunā tadvṛttiruktā . grāmeyān guṇadoṣāṃśca grāmikaḥ pratibhāvayet yāni grānyāṇi bhojyāni grāmikastānyupāśnīyāt bhā° śā° 87 a° . tasya bhāvaḥ purohi° yak . grāmikya tadbhāve na° .

grāmin tri° grāmaḥ svāmitvena ādhāratvena vā'styasya ini . 1 grāmasvāmini 2 grāmavāsini ca . 3 grāmyadharma yukte maithunayukte ca . āsurī meṭramarvāgdvārvyavāye grāmiṇāṃ ratiḥ bhāga° 4 . 29 . 14 . striyāṃ ṅīp . sā ca 4 nīlīvṛkṣe strī jaṭā° .

grāmīṇa puṃstrī grāme bhavaḥ khañ . 1 kukkure, 2 kāke, medi° 3 grāmyaśūkare ca rājani° . 4 grāmodbhave tri° . grāmīṇasya prathamataḥ paśyatogabayādikam bhāṣā° . grāmīṇavadhvastamalakṣitā janaḥ māghaḥ . 5 gīlikoṣadhau, medi° 6 pālaṅkyaśāke ca strī rājani° .

grāmeya tri° grāme bhavaḥ vā° ḍhak . 1 grāmabhaye grāmeyān guṇadoṣāṃśca manuḥ . 2 veśyāyāṃ strī

grāmeyaka tri° grāme bhavaḥ kattryā° ḍhakañ . grāmabhaṣe . grāmeyakakulānāñca samakṣaṃ sīmni sākṣiṇaḥ manuḥ . atra gāmayiketi pāṭhaḥ lipikarapramādāt .

grāmeśa pu° 6 ta° . grāmapatau grāmādhyakṣe grāmeśvarādayo'pyatra .

grāmya tri° grāma--bhavārthe--vā yat . 1 grāmabhave kṛṣakādau alpavyayena sundari! grāmyajano miṣṭamaśnāti vṛ° ra° . 2 mūḍhe 3 prākṛte . 4 maithune ca vyavāyo grāmyadharmaśca amaraḥ . prākṛte grāmyānapaśyat kapiśaṃ pipāsataḥ māghaḥ . mūḍhe grāmyabhāvamapahātumicchavaḥ māghaḥ . 5 svīkāre 6 ratavandhe 7 bhaṇḍādivacane aślīle hālikādiprasiddhavākye ca na° śabdārthaci° . 8 kāvyadoṣabhede pu° . sa ca śabdagato'rthagataśca tatra śabdagataḥ sā° da° . śabdadoṣavibhāge duḥśravyatrividhāślīlānucitārthāprayuktatāḥ . grāmyo'pratītasandigdhaneyārthanihatārthatāḥ ityādinā śabdadoṣān vibhajya kaṭiste harate manaḥ ityudāhṛtam apuṣṭaduṣkramagrāmyavyāhatāślīlakaṣṭatāḥ ityādinā'rthadoṣān vibhajya ca svapihi tvaṃ samīpe me svapimyevādhunā priya! ityarthasya grāmyatvamudāhṛtam . grāmyā mithunatulāstrī cāpālighaṭā niśāsu meṣavṛṣau ca jyo° ukteṣu 9 sadāmithunādirāśiṣu 10 rātrau meṣavṛṣarāśyośca pu° . 11 paśubhede puṃstrī° . yathāha paiṭhīnasiḥ grāmyāraṇyāścaturdaśa gauravirajo'śvo'śvataro gardabho manuṣyaśceti sapta grāmyāḥ paśavaḥ, mahiṣavānaraṛkṣasarīsṛparurupṛṣatamṛgāśceti saptāraṇyāḥ . aśvāśvataragosvaroṣṭravastoramramedaḥpucchaka prabhṛtayo grāmyāḥ iti suśrutokte 12 paśubhede puṃstrī° grāmyā vātaharāḥ sarve vṛṃhaṇāḥ kaphapittalāḥ . madhurā rasapākābhyāṃ dīpanā balavardanāḥ suśru° . 13 oṣadhibhede strī . tilamāṣavrīhiyavāḥ priyaṅgavo godhūmāśceti sapta grāmyā oṣadhayaḥ taitti° . oṣadhi śabde 1564 pṛ° dṛśyam .

grāmyakanda pu° karma° . kandabhede (grāmera ola) ratnamā0

grāmyakarkaṭī strī karma° . kuṣmāṇḍe trikā° .

grāmyakarman na° grāmyasya prākṛtasya hālikādeḥ karma . maithune vyavāye . grāmyakarmaṇaiva vismṛtakālābadhiḥ bhāga° 5 . 14 . 3 .

grāmyakuṅkuma na° karma° . kusumbhe trikā° .

grāmyadharma pu° grāmyasya prākṛtasya hālikādeḥ dharmaḥ . vyavāye maithune amaraḥ . pramattogrāmyadharmeṣu bhā° va° 48 a° . pramattaṃ grāmyadharmeṣu 280 a° . sa astyasya ini grāmyadharmin maithunarate tri° . śūdrādāyogavaścāpi vaiśyāyāṃ grāmyadharmiṇaḥ bhā° ānu° 48 a° .

grāmyapaśu pu° karma° . paśubhedeṣu te ca paśavaḥ grāmyaśabde darśitāḥ .

grāmyamadgurikā strī karma° . śṛṅgīmatsye hārā° .

grāmyamṛga puṃstrī kukkure jaṭā° striyāṃ ṅīṣ .

grāmyavallabhā strī 6 ta° . 1 pālaṅgyaśāke (pālaṅga) rājani° hālikādigrāmyapriyatvāttasya tathātvam . 2 veśyāyāñca

grāmyavādin tri° grāmyaṃ vadati ṇini . grāmyaśabda vādake hālikādau . yaḥ parastāt grāmyabādī tasya gṛhād vrīhīnāharet taitti° 2 . 3 . 1 . 3 .

[Page 2774a]
grāmyaśūkara puṃstrī karma° . viḍvarāhe striyāṃ ṅīṣ .

grāmyā strī grāme bhavā yat . 1 tujasyāṃ śabdārthaci° 2 nīlīvṛkṣe 3 niṣpāvīvṛrkṣeṃ ca rājani° .

grāmyāyaṇi puṃstrī° grāmyasyāpatyam tikā° phiñ . grāmyasya prākṛtāderapatye . striyāṃ idantatvāt vāṃ ṅīp .

grāmyāśva pu° karma° . gardabhe trikā° striyāṃ jātitve'pi ajā° ṭāp .

grāvagrābha pu° grāvāṇamabhiṣavaraṇapāṣāṇaṃ stutyā gṛhṇāti graha--aṇ hasya bhaḥ upa° sa° . grāvastuti ṛtvigbhede . agnimindho grāvagrābha uta śastā suvipraḥ ṛ° 1 . 162 . 5 . grāvagrābhaḥ grāṣṇaḥ stutyā gṛhṇātīti grāvastut bhā° .

grāvan pu° grasate grasa--ḍa graḥ āvanati vana--saṃbhaktau vic karma° . 1 prastare, 2 parvate, amaraḥ 3 meghe ghiśvaḥ . 3 dṛḍhe tri° śabdara° . śrotā grāvāṇoviduṣo na yajñam yaju° 6 . 26 . mūrdhni grāvṇāṃ jarjarā nirjharauvāḥ māghaḥ . grāvasu saṃmukheṣvadhinidadhāti kṣatraṃ vai somoviśogrāvāṇaḥ śata° vrā° 3 . 9 . 3 . 3 .

grāvarohaka pu° grāvaṇi rohati ruha--ṇvul 7 ta° . aśvagandhāvṛkṣe ratnamā° .

grāvastut pu° grāvāṇaṃ stauti stu--kvip 6 ta° . hotuḥ sahāya ṛtvigbhede acchāvākaśabde 85 pṛ° vivṛtiḥ . tṛc . grāvastotāpyatra . tasyedam gha grāvastotriya aṇ grāvastotra tatsambandhini tri° grāvastotrāya hitam cha . grāvastotrīya tasyahite tri° prastotā vrāhmaṇācchaṃsi grāvastotrīye kātyā° śrau° 24 . 5 . 45 .

grāvahasta pu° grāvā abhiṣavasādhanaṃ pāṣāṇohaste'sya . abhiṣavasādhanapāṣāṇayuktahaste grāvastuti ṛtvigbhede . grāvahastāso adhvare ṛ° 1 . 15 . 7 .

grāvāyaṇa pu° pravarabhede hemā° vra° kha° pravarādhyāye dṛśyam

grāsa pu° grasyate grasa--karmaṇi ghañ . mukhapūraṇayogyānnādau tanmānañca kukkuṭāṇḍapramāṇaśca yāvān vā praviśenamukham . etaṃ grāsaṃ vijānīyāt śuddhyarthaṃ kāyaśodhanam parāśaraḥ . yāvato grasate grāsān havyakavyeṣvamantravit . tāvato grasate pretya tīvraśūlarṣṭyayoguḍān grāmādāhṛtya bāśnīyādaṣṭau grāsān vane vasan aikaikaṃ grāsamaśnīyāt tryahāṇi trīṇi pūrvavat iti ca manuḥ . sāyaṃ dvāviṃśatirgrāsāḥprātaḥ ṣaḍviṃśatiḥ smṛtāḥ . ayācite catuviśaḥ parañcānaśanaṃ smṛtama parāśaraḥ . prāyaścitte grāsabhojanasya parisaṅkhyārūpatvamukta prā° ta° bhojanasya rāgaprāptatvāt nāpāptapāpako vidhiḥ . sacāharahaḥ sandhyāmupāsīta pavyevaṃ rūpaḥ . nāpi tadbhakṣaṇasyānāvaśyakatvena svāyogavyavacchedamātraphalako niyamavidhiḥ . sa ca tattatithau tattadagāsān bhuñjītaivetyevaṃ rūpaḥ . tathā ca svarucyā kriyamāṇe ca yatrāvaśyaṃ kriyā kvacit . nodyate niyamaḥ so'tra ṛtāvabhigamo yathā . tathātve ca pitṛmaraṇādāvapi bhojanaṃ prasajyeta haviṣyānnabhojanavratādāvapi upavāsābhāva eva sampadyeta tadbhakṣaṇasamakālamevānyabhakṣaṇe'pi na doṣaḥsyāt . tasmādagatyā śrutārthasya parityāgādaśrutārthayyakalpanāt . prāptasya bādhādityevaṃ parisaṃkhyā tridoṣikā . ityukta svārthahānyaryāntarakalpanarāgaprāptabādharūpadoṣatrayadūṣṭāpi anyayogavyavacchedaphalikā parisaṃkhyaiva yuktā, sā ca satiṃ bhojane tattattithau tattad grāsāneva bhuñjīta nānyadityevaṃ rūpā tasmāttadatiriktabhojanābhāvaparatvena upavāse'pi doṣābhāvaḥ . taduktaṃ bhaṭṭapādaiḥ anyārtha śrūyamāṇā ca yānyārthapatiṣedhikā . parisaṃkhyāṃ tu sā jñeyā yathā prokṣitabhojanam . anyathā prājāpatya vrate'pi tryahamadyādayācitamiti ayācitantu madhyāhne caturviṃśantu śuddhaye iti brahmapurāṇoktasyāyācitasyālābhe vratalopāpattiḥ syāt .. 1 grahaṇe chādyacchādakayoḥ 2 sparśe . chādakobhāskarasyenduradhaḥsthevanavad bhavet . bhūcchāyāṃ prāḍmukhaścandro viśatyasya bhavedasau ityupakramya yadgrāhyamadhike tasmin sakalaṃ nyūnamanyathā . yogārdhādadhike na syācchikṣape grāsasambhavaḥ iti . sphuṭatithyavasāne tu madhyagrahaṇamādiśet . sthityardhanāḍikāhīne grāsemokṣastu saṃyune sū° si° spaṣṭatipyantakāle tukārāt tatpūrvāparakālanirāsaḥ . madhyagrahaṇaṃ grāsopacayasamāptiṃ kathayet . madhyaga haṇasambandhena madhyasūryacandrānītamadhyatithyante tatsambhava iti kasyacid bhramastadvāraṇārtham sphuṭeti . sthityardha ghaṭikābhirūne tithyanta grāsaḥ rmparśaḥ . sayate sthityardhaghaṭībhiryute tithyante kāle mokṣaḥ . tukāraḥ sparśamokṣasthityadhābhyāṃ sparśamokṣakālāviti viṣayavyavasthārthakaḥ . atropapattiḥ . tithyantakāle chādyacchādakayoḥ pūrbāparāntarābhāvādyoge maṇḍalasparśo yāvān bhavati tataḥ pūrvāgrimakālayornyūna evāto'tra madhyagrahaṇakālaḥ raṅganā° .

grāsaśalya na° grāse śalyam . grāsasthite matsyādikaṇṭakarūpe śalya taduddhāropāyaḥ suśrute darśitoyathā grāsaśalye tu kaṇṭhāsakte niḥśaṅkamanabaruddhaskandhe muṣṭinābhihanyāt snehaṃ madyaṃ pānīyaṃ vā pāyayet .

grāha pu° graha--jalacare ṇa . (hāṃgora) khyāte jalacarabhede amaraḥ sannimajjajjagadidaṃ gambhīre kālamāgare . jarāmṛtyumahāgrāhe na kaścidavabudhyate bhā° śā° 28 a° . jagrāhājagaro grāhobhujayorubhayīrbalāt bhā° va° 178 a° kṛcchrād grāhādvimucyate manuḥ . bhāve ghañ . 2 jñāne 3 āgrahe nirbandheca . mūḍhagrāheṇātmanoyat pīḍayā kriyate tapaḥ gītā . mūḍhagrāheṇa avivekakṛtena durāgrāheṇa śrīdharaḥ . 4 ādāne hastavyāpāre 5 svīkāre jalacarabhinne'pi kartari vede ṇa . 6 grahītari tri° adhvaryuṃ yajamānaṃ vā grāho vindati śata° brā° 3 . 5 . 3 . 25 . kasmiṃścit karmaṇi upapade aṇ . tattatkarma grāhake pārṣṇigrāhastu pṛṣṭhataḥ amaraḥ . ṛktha grāha ṛṇaṃ dāyyaḥ yājña° .

grāhaka pu° graha--ṇvul . 1 śyenapakṣiṇi 2 viṣavaidye ca . 3 grahītari tri° . graha--ṇic--ṇvul . 4 jñāpake liṅgendriyādau grāhakairgṛhyate cauro loptreṇātha padena vā yājña° yathāsvaṃ grāhakāṇyeṣāṃ śabdādīnāmimāni tu . indriyāṇi sadā dehī dhārayanniva tapyate bhā° vana° 210 a° . 5 sitāvaraśāke rājani° .

grāhin pu° graha--ṇini . 1 kapitthe śabdaca° . 2 malabandhakārake, (dhāraka) tri° vaidyakam . kaṣāyānurasaṃ grāhi snigdhaṃ medhābalāvaham bhāvapra° dāḍimaphalaguṇoktau . 3 grāhake, vyālagrāhī yathā vyālān balāduddharate bilāt kāśīkha° . pallavagrāhi pāṇḍityam udbhaṭṭaḥ . striyāṃ ṅīp . sā ca 4 pratikūlāyām . mā sma bhūrgrāhiṇī bhīru! bhaṭṭiḥ grāhiṇī pratikūlā jayama° . 5 kṣudradurālabhāyāṃ strī rājani° . 6 tāmramūlāvṛkṣe (kṣīrai) ratnamālā tayormalabandhakāritvāttathātvam .

grāhiphala pu° grāhi malabandhakaṃ phalaṃ yasya . kapitthavṛkṣe . rājani° .

grāhuka tri° graha--bā° ukañ . grahaṇaśīle udrāvartaḥ prajā grāhukraḥ syāt taitti° 6 . 4 . 1 . 11

grāhya tri° graha--ṇyat . 1 grahītumucite, 2 grahaṇayogye, 3 upādeye, 4 svīkārye, 5 jñeye ca . śastraṃ dvijātibhi rgrāhyaṃ dharmbho yatroparudhyate manuḥ . asmiṃstu kila saṃmarde grāhyam vividhamāyudham bhā° dro° 112 a° . ayācitāhṛtaṃ grāhyamapi duṣkṛtakarmaṇaḥ smṛtiḥ viṣādapyamṛtaṃ grāhyam manuḥ . cakṣurgrāhyaṃ bhavedrūpam bhāṣā° . 6 pratibadhyajñāne prakārībhūtadharme yathā hradīvahnyabhāvavāniti jñānasya prativadhyaṃ hrado vahnimānitijñānaṃ tatra prakārībhūto vahniḥ .

grīvā strī giratyanayā gṝ--vanip ni° . kandharāyām grīvābhaṅgābhirāmaṃ muhuranupatati syandane dacadṛṣṭiḥ śaku° . tanmānādikamuktaṃ suśrute yathā caturaṅgulāni mehanavadanāntaranāsākarṇalalāṭagrīvocchrāyadṛṣṭyantarāṇi . dvādaśāṅgulāni bhagavistāramehananābhihṛdayagrīvāstanāntaramukhāyāmamaṇibandhaprakoṣṭhasthaulyāni . caturviṃśativistārapariṇāhaṃ mukhagrīvam suśru° . grīvāgrasaṃsaktayugaisturaṅgaiḥ māghaḥ . pādayordāḍhikāyāñca grīvāyāṃ vṛṣaṇeṣu ca manuḥ . prāggrīvamuttaralosa āśva° gṛ° 1 . 14 . 3 . idamahaṃ rakṣasāṃ grīvā api kṛntāmi yaju° 5 . 22 . daśagrīvaḥ kambuśrīvaḥ ityādi .

grīvākṣa pu° ṛṣibhede tasya gotrāpatyaṃ śivā° aṇ . graivākṣa tadgotrāpatye puṃstrī striyāṃ ṅīṣ .

grīvāghaṇṭā strī 7 ta° . grīvāsthitaghaṇṭāyāṃ trikā° .

grīvābila na° 6 ta° . grīvāntargate gartabhede trikā° .

grīvin puṃstrī° dīrghā grīvā'styasya bā° ini ṭilopaḥ . 1 uṣṭre jaṭādharaḥ striyāṃ ṅīṣ . 2 dīrghagrīvāyukte tri° .

grīṣma pu° grasate rasān grasa--manin . jyaiṣṭhāṣāḍhamāsadvayātmake 1 ṛtubhede . grīṣme tīvrakarobhānurna hemante tathāvidhaḥ sūryasi° . vihartumicchorvanitāsakhasya tasyāmbhasi grīṣmasukhe babhūva raghuḥ . anena vidhinā śrāddhaṃ triravdasyeha nirvapet . hemantagrīṣmavarṣāsupāñcayajñikamanvaham grīṣme pañcatapāstu syāt varṣāsva navakāśikaḥ manuḥ . svārthe aṇ . graiṣma tatrārthe tasyedamaṇ . tatsambandhini tri° śukraśca śuliścagraiṣmāvṛtū yaju° 1 . 6 . graiṣmau graiṣmasambandhinau ṛtū ṛtvavayavau vedadī° . ṛtośca yathā cāndramāsātmakatā tathartuśabde 1437 pṛ° darśitā . sauratvaṃ tu jyotirśaṇanāmātropayogitvena jyotiṣe vyavahriyate tadapi tatraiva śabdedarśitam . suśrutoktagrīṣmaguṇādikaṃ ṛtuśavde datitam . grīṣme sūryakiraṇasya tīvratve kāraṇam sū° si° uktaṃ yathā meṣādau devabhāgasthe devānāṃ yāti darśanam . asurāṇāṃ tulādau tu sūryastadbhāgasañcaraḥ sū° . jambudvīpalavaṇasasudrasandhau paridhivṛttaṃ bhūgolamadhye tatsamasūtreṇākāśe vṛttaṃ viṣuvadvṛttaṃ tatra krāntivṛttaṃ ṣaḍbhāntareṇa sthānadvaye lagnaṃ tanmeṣatulāsthānaṃ pravahavāyunā viṣuvadvṛttamārge bhramati mepasthānāt karkādisthānaṃ viṣuvadvṛttāccaturviṃśatyaṃśāntara uttarataḥ, makarādisthānaṃ viṣuvadvṛttāccaturviśatyaṃśāntare dakṣiṇataḥ, tat svasthāne pravahavāyunā bhramati . evaṃ krāntivṛttapradeśāḥ svasvasthāne pravahavāyunā bhramanti . tatra meṣādau devabhāgasthaḥ jambudvīpaṃ ca devānāṃ devāsuravibhāgakṛditi pūrvokteḥ . tatsambaddhā meṣādikanyāntā rāśaya uttaragolaḥ . tatrasthaḥ sūryo meṣādau meṣādipadeśe devānāṃ meroruttarāgravartināṃ darśanaṃ ṣaṇmāsāgantaraṃ prathamadarśanaṃ yāti gacchati prāpnotītyarthaḥ viṣuvadbṛttasya tatkṣitijatvāt . evaṃ daityānāṃ merordakṣiṇāgravartināmityasurāṇāmityuktenaivoktam . tadbhāgasañcaro daityabhāge samudrādidakṣiṇavibhāgasthastulādimīnāntā rāśayo dakṣiṇagolastatra sañcaro gamanaṃ yasyetyetādṛśaḥ sūryastulādipradeśe tukarādadarśanānantaraṃ prathamadarśanaṃ prāpnotītyarthaḥ teṣāmapi viṣuvadvṛttakṣitijatvāt . atha prasaṅgādgrīṣme tīvrakaraḥ ityādyarghoktapraśnasyottaramāha raṅganā° . atyāsannatayā tena groṣme tīvrakarā raveḥ . devabhāge'surāṇāṃ tu hesante mandatā'nyathā sū° si° . tena--uttaradakṣiṇagolayoḥ sūryasyottaradakṣiṇasañcārarūpakāraṇenetyarthaḥ . devabhāge jambudvīpe atyāsannatayā sūryasyātyantanikaṣṭasyatvena grīṣme grīṣmartau sūryasya tejogolakasya kiraṇāstīkṣṇā anyuṣṇāḥ, asurāṇāṃ devabhāga ityasyāsannatayā bhāga ityasya samanvayāddaityānāṃ bhāge samudrādidakṣiṇapadeśe hemante hemantartau tukārāt anyathā sūryasya dūrasyatvena mandatā kiraṇānāmatyuṣṇatābhāvaḥ . devabhāge hemantartau karāṇāṃ mandatā . ataeva tatra śītādhikyaṃ ca . tathāca devabhāge dakṣiṇagole sūryasya dūrasthatvamuttarabhole nikaṭasthatvaṃ madhyāhne natāṃśānāṃ krameṇādhikālpatvāditi bhāvaḥ ra° nā° . 2 tatkālabhave ūṣmaṇi pu° 3 tadvati tri° medi0

grīṣmajā strī grīṣme jāyate jana--ḍa . (loṇā ātā) 1 lavalyām 2 navamallyāñca śabdaca° . 3 grīṣmajātamātre tri0

[Page 2776b]
grīṣmadhānya na° grīṣme jātaṃ tatkālabhavaṃ dhānyam . dhānyabhede (voro) grīṣmadhānyajanano'tra rākṣasaḥ vṛ° sa° 8 a° . varṣabhedaphaloktau

grīṣmapuṣpī strī grīṣme puṣpaṃ yasyāḥ ṅīp . karuṇapuṣpavṛkṣe . rājani° .

grīṣmabhavā strī grīṣme bhavati bhū--ac . 1 navamallikāyām ratnamālā . 2 grīṣmajātamātre tri° .

grīṣmasundara pu° 7 ta° . (gimaḥ) śākabhede . rājani° . svārthe ka tatrārthe .

grīṣmahāsa na° grīṣme hāsovikāśo'sya . indratūle . (vuḍirasutā) tasya viyati grīṣme uḍḍīyamānatvāt indratūlatulyatvāttathātvam .

grīṣmī strī grīṣmaḥ kālaḥ kāraṇatvenāstyasya ac gaurā° ṅīṣ . navamallikāyāṃ rājani° .

grīṣmodbhavā strī grīṣme kāle udbhavati uda + bhū--ac . 1 navamallikāyāṃ rājani° 2 grīṣmajātamātre tri° .

gruca caurye gatau ca bhvā° para° saka° seṭ . grocati irit agrucat agrocīt . jugroca . udit grucitvāgraktvā . ktvo veṭktvāt niṣṭhāyāṃ neṭ gruktaḥ .

graiva tri° grīvāyāṃ bhavaḥ śarīrāvayavatvāt yati prāpte grīvābhyo'ṇ ca pā° aṇ . grīvābhave nāsrasat kariṇāṃ graivaṃ tripadīcchedināmapi raghuḥ .

graiveya tri° grīvāyāṃ bhavaḥ grīvābhyo'ṇa ca pā° cāt ḍhañ . grīvābhave saralāsaktamātaṅgagraiveyasphuritatviṣām raghuḥ .

graiveyaka na° grīvāyāṃ baddhaḥ alaṅkāraḥ kulakukṣigrīvābhyaḥ śvāsyalaṅkāreṣu pā° ḍhakañ . grīvābaddhe alaṅkārabhede (kaṇṭhī) asmākaṃ sakhi! vāsasī na rucire graiveyakaṃ nojjvalam sā° da° .

graivya tri° grīvāyāṃ bhavaḥ vede ṣyañ . grīvābhave . saptacayāḥ saptatiḥ saṃyanti graivyā abhi atha° 6 . 25 . 2 .

graiṣmī strī grīṣme ṛtau bhavaḥ pakṣe ṝtvaṇ ṅīp . 1 navamallikāyām trikā° 2 grīṣmarṣusambandhini tri° grīṣma ūṣmā tasyedam utsā° aṇ . 3 ūṣmasambandhini tri° ubhayataḥ striyāṃ ṅīp .

graiṣmaka tri° grīṣme ṛtau bhavaḥ grīṣmavasantābhyāmanyatarasyāsa pā° pakṣe buñ . grīṣmartubhave graiṣmakadhānyaṃ kurute samarthamubhayopayogyañca vṛ° sa° 4 a° kurute puṣṇāti ca graiṣmakam 9 a° . ubhayatra graiṣmikamityapapāṭhaḥ bhavārthe ṭhaño'vidhānāt tadadhīte vedetyadhikāre eva vasantā° ṭhaño vidhānāt bhavārthe vuñovidhānācca .

[Page 2777a]
graiṣmika tri° grīṣmadharmaṃ veda tatpratipādakagranthamadhīte vā vasantā° ṭhañ . 1 grīṣmadharmavettari 2 tadgranthādhyāyini ca

glapana na° glai--ṇic puk hrasvaḥ bhāve lyuṭ . 1 glāni karaṇe tadvaiśadyalāghavaglapanarūkṣaṇavicāraṇakaram suśrutaḥ . kartari lyu . 2 glānikārake tri° .

glasa bhakṣaṇe bhvā° ātma° saka° seṭ . glasate aglasiṣṭa . jaglase . udit glasitvā--glastvā . glastaḥ .

glasta tri° glasa--kta ktvoveṭkatvāt neṭ . bhakṣite amaraḥ

glaha ādāne vā curā° ubha° pakṣe bhvā° saka° veṭ . glāha yati te glahati ajiglihat ta aglahīt aghlākṣīt . ṇico'bhāve ghlāḍhā . ghlāṭaḥ ityādi ādānaṃ ca dyūtakrīḍārthaṃ paṇādānam . tadeṣāṃ glahamānānāṃ dhruvau jayaparājayau bhā° ka 87 a° . duryodhano glahate pāṇḍavena bhā° va° 61 a° śakune! hanta divyāmoglahamānāḥ parasparam bhā° sa° 59 a° . sarvatra ārṣam ātmanepadam . imāñcet pūrvaṃ kitavo'glahīṣyat bhā° sa° 69 a° .

glaha pu° graha--glaha--vā akṣeṣu glahaḥ pā° karmaṇi ni° . devanaviṣaye paṇarūpe grāhye vastuni(huḍa)(vāji)khyāte padārthe vyātyukṣīmabhisaraṇaglahāmadīvyan māghaḥ . akṣaglahaḥ so'bhibhavet paraṃ naḥ bhā° sa° 58 a° . mahādhanaṃ glahaṃ tvekaṃ śṛṇu me bharatarṣabha! 74 a° sabhikasya dyūtaviṣaye glahavibhāgabhedaḥ yājña° darśito yathā glahe śatikavṛddhestu sabhikaḥ pañcakam śatam . gṛhṇīyāt dhūrtakitavāditarāt daśakaṃ śatam .

glāna tri° glai--kartari kta . 1 rogādinā kṣīṇadehādau dīne amaraḥ . bhāve kta . 2 dainye na0

glāni strī glai--bhāve ni . 1 daurbalye 2 svakāryākṣamatāyām hema° . svakarmabhyonivartante manaśca glānimṛcchati manuḥ ratyāyāsamanastāpakṣutpipāsādisambhavā . glānirniṣprāṇatā kampakārśyānutsāhatādikṛt sā° da° ukte 3 vyabhicāriguṇabhede yathā kisalayamiva mugdhaṃ bandhanādvipralūnaṃ hṛdayakusumaśoṣī dāruṇo dīrghaśokaḥ . glapayati paripāṇḍu kṣāmamasyāḥ śarīraṃ śaradija iva gharmaḥ ketakīpatragarbham sā° da° .

glāva pu° dalbhamitrayorapatye dvyāmuṣmāyaṇe ṛṣibhede . athātaḥ śauba udgītha staddha vakodālbhyo glāvo vā maitreyaḥ svādhyāyamudvavrāja chā° upa° .

[Page 2777b]
glāvin tri° glai bā° vini . ahṛṣṭe paścādoṣāya glāvinam yaju° 30 . 17 . glāvinamahṛṣṭam vedadī° .

glāsnu tri° glai--snu . glāniyukte amaraḥ . vasan mālyavati glāsnūrāmojiṣṇuraghṛṣṇuvat bhaṭṭiḥ .

gluca caurye gatau ca bhvā° para° saka° seṭ . glocati irit aglucat--aglocīt . jugloca udit ktvā veṭ . glucitvā gluktvā ktvo veṭkatvāt gluktaḥ . bahūnāmaglucat prāṇānaglocīcca raṇe yaśaḥ bhaṭṭiḥ .

glucuka pu° ṛṣibhede tasya gotrāpatyam prācāmavṛddhāt phin bahulam pā° phin . glucukāyani tadgotrāpatye puṃstrī° striyāṃ vā ṅīp . glucukayanirbhaktiḥ sevyo'sya gotrakṣatriyābhyo bahulam pā° vuñ . glaucukāyanaka tatsevake tri° .

glunca caurye gatau ca bhvā° para° saka° seṭ . gluñcati irit aglucat agluñcīt jugluñca . jugluca(ñca) tuḥ . udit gluñcitvā gluktvā . ktvo veṭṭakāt gluktaḥ .

glepa dainye aka° gatau cāle ca saka° bhrā° ā° seṭ . glepate aglepiṣṭa jiglepe ṛdit ajiglepat ta .

gleva sevane bhvā° ā° saka° seṭ . glevate agleviṣṭa . jigleve ṛdit ajiglevat ta .

gleṣa anveṣaṇe bhvā° ā° saka° seṭ . gleṣate aglemiṣṭa jigleṣe . ṛdit . ajigleṣat .

glai klame harṣakṣaye ca bhvā° para° aka° aniṭ . glāyati āglāsīt . jaglau jaglitha--jaglātha . glāniḥ glāsnuḥ . glānaḥ . gleyam . ṇici glapayati te ajiglapat ta . glāniśabde udā° . mano glapayate tīvram viṣaṃ gandhena sarvaśaḥ bhā° ānu° 4694 ślī° . glapayati yathā śaśāṅkam na tathā hi kumudvatīṃ divasaḥ śaku° . pataṅgairglapitāvayam bhaṭṭiḥ . bālasya lakṣmīṃ glapayantamindoḥ kumā° . yattvaṃ vairāṇi koṣañca sahadaṇḍamajiglapaḥ bhaṭṭiḥ .

glau pu° glānubhyāṃ ḍauḥ uṇā° glai--ḍau . 1 candre tasya pratimāsaṃ kṛṣṇapakṣe hīyamānatvāttathātvam tannāmanāmake 2 karpūre ca amaraḥ . lagneṭ kavirglauśca ripau mṛtau glaurlagneṭ surārāśca made ca sarve mūhu° ci° . 3 hṛdayanābhyāñca glaubhirgulmān hirābhi sravantīḥ yaju° 25 . 8 . glāyanti śrāmyanti glāvo hṛdayanāḍyaḥ vedadī° . iti vācaspatye gakārādi śabdārthanirūpaṇam .


gha

gha ghakārasyoccāraṇaṃ sthānaṃ jihvāmūlaṃ jihvāmūle tu kuḥ proktaḥ śikṣokteḥ akuhavisarjanīyānāṃ kaṇṭhaḥ ityuktistu jihvāmūlarūpakaṇṭhaparā . asyoccāraṇe ābhyantaraḥ prayatnaḥ sparśaḥ jihvāmūlasparśanena taduccāraṇāt ataevāsya sparśavarṇatvam . bāhyaprayatnāstu ghoṣanādasaṃvāra mahāprāṇāḥ si° kau° mūlaṃ dṛśyam . tasya tantre vācakaśabdā uktā yathā
     ghaḥ khaḍgī ghurghurā maṇḍī muṇḍīśastripurāntakaḥ . vāyuḥ śivottamaḥ satyakiṅkiṇī ghoranādakaḥ . marīcirvaruṇo medhā kālarūpī ca dāmbhikaḥ . lambodarī jvālamālā naṃndeśo hananaṃ dhvaniḥ . trailīkyavidyā saṃhartā kāmākhyā managhā maghā varṇoddhāratantram asya dhyeyarūpaṃ yathā mālatīpuṣpavarṇābhāṃ ṣaḍbhujāṃ rakta locanām . śuklāmbaraparīdhānāṃ śuklamālyavibhūṣitām . sadā smeramukhīṃ ramyāṃ locanatrayarājitām . evaṃ dhyātvā ghakārantu tanmantraṃ daśadhā japet . asya mātṛkānyāse dakṣiṇakarāṅgulīṣu nyasyatā .

gha pu° ghaṭa--bā° ḍa . 1 ghaṭāyāṃ 2 ghargharaśabde ca medi° .

ghakāra pu° gha--svarūpe kāra . ghasvarūpe varṇe evaṃ dhvātvā vakārantu varṇoddhārata° .

ghagdha hasane bhvā° para° aka° seṭ . ghagdhati aghagdhīt . jaghagdha .

ghaṭa ceṣṭāyāṃ bhvā° ātma° aka° seṭ ghaṭādi . ghaṭate aghaṭiṣṭa jaghaṭe ghaṭamānaḥ . ṣit aṅ ghaṭā . ghaṭasva parayā śaktyā muñca tvamapi sāyakān bhā° va° 1581 ślo° . kadācit tasya vṛddhasya ghaṭamānasya yatnataḥ 10473 ślo° . prāgeva maraṇāttasmād rājyāyaiva ghaṭā° mahe 1381 ślo° . aṅgadena samaṃ yoddhumaghaṭiṣṭa narāntakaḥ bhaṭṭiḥ . ṇic yojane saka° mittvāt hrasvaḥ ghaṭayati . ajīghaṭat ta anena bhaibhīṃ ghaṭayiṣyatovidheḥ naiṣa° . anyathā ghaṭayiṣyāmi śaku° . itthaṃ nārīrdhaṭayitumalaṃ kāmibhiḥ kāmamāsaḥ māghaḥ .
     ud + ghaṭi--āvaraṇanivāraṇe nirāvaraṇakaraṇe . dvāre purasyodghaṭitāpidhāne kumā° .
     pra + prārambhe tataḥ prajaghaṭe yuddham bhaṭṭiḥ .
     vi + viyukto aka° tatovijaghaṭe śailaiḥ bhaṭṭiḥ . kārya mudghāṭitaṃ kvāpi madhye vijaghaṭe yataḥ hito° . vighaṭitāstṛṣṇālatāgranthayaḥ prabo° . ṇic--viyojane saka° vighaṭayati te .
     sam + samyakśleṣe saṃyoge aka° . saṃghaṭate saṃyujyate ityarthaḥ ṇic saṃyojane saka° saṃghaṭayati--saṃyojayatītyarthaḥ .

ghaṭa hiṃse saka° saṃghāte aka° cu° ubha° seṭ . ghāṭayati--te ajīghaṭat--ta . ghāṭā .
     ud + nirāvaraṇe udghāṭayati dvāram udghāṭinī kuñjikā mṛcchaka° . unmādaḥ svayamudghāṭite'tha pihite svayaṃ kulavināśaḥ vṛ° sa° 53 a° .

ghaṭa dyu tau vā cu° ubha° pakṣe bhvā° para° aka° seṭ . ghāṭayati te ghaṭati . ajīghaṭata-ta aghāṭīt aghaṭīt .

ghaṭa śabdakaraṇe curā° ubha° aka° seṭ idit . ghaṇṭayati te ajaghaṇṭat ta . ghaṇṭā nighaṇṭuḥ .

ghaṭa pu° ghaṭate ac . kambugrīvādimati pṛthubudhnodarākṛtiyuktaṃ padārthe amaraḥ kumbhatulyaniścalatāhetutvāt prāṇāyāmabhede 2 kumbhake . 3 hastikumbha ca medi° . kumbhastu droṇaviṃśatiḥ kātyāyanokte droṇaviṃśatiparimāṇe iti śabdaka° . taccintyam kumbhaśabdasyaiva tadarthe paribhāṣitatvāt tadarthakaśabdamātrasya tatrāparibhāṣitatvācca . vaidyakoktadroṇaparimāṇārthakatāpi tatroktā cintyā tatra kumbhaśabdasyaiva paribhāṣitatvāt . 4 kumbharāśau hariḥ kīṭaghaṭena ca jyo° ta° patākīvedhe

ghaṭaka tri° ghaṭayati ghaṭa--ṇic--ṇvul . 1 yojake . tadbhedāḥ dhāvakobhāvakaścaiva yojakaścāṃśakastathā . dūṣakaḥ stāvakaścaiva ṣaḍete ghaṭakāḥ smṛtāḥ ityuktāḥ . ghaṭakaṃ brāhmaṇaṃ devi! sparśeṣu yatnatastyajet mahiṣamardinīta° tasyāsmṛ śyatoktā . yojakaśca varakanyayorvivāhe yojakaḥ, vastumātrayoryojakaśceti dvidhā . 2 svaviṣayatāvyāpakaviṣayatāviśiṣṭe yaḥ svārthaghaṭakārthasya svārthānvayini bodhane . anukūlobahuvrīhiḥ sattayorathavādimaḥ śabda° pra° sādhyābhāvādhikaraṇatvaṃ ca sādhyavattāgrahavirodhitāghaṭakasambandheneti sādhyābhāvapratiyogitvañca sādhyatāghaṭakasambandhena iti ca navyanaṃyā° . tasya bhāvaḥ tva ghaṭakatvam svabhinnatvasvavyāpakatvobhayasambandhena viṣayatāviśiṣṭatve . bhavati ca vahnyabhāve vahnerghaṭakatvam vahnyabhāvajñānīyaviṣayatāyā vahniviṣayatāvyāpyatvāt .

[Page 2779a]
ghaṭakarpara pu° vikramādityasabhye navaratnāntargate kavibhede . dhanvantariḥkṣapaṇako'marasiṃhaśaṅkurvetālabhaṭṭaghaṭakarparakālidāsāḥ . khyāto varāhamihiro nṛpateḥ sabhāyāṃ ratnāni vai vararuci rnava vikramasya jyītirvidābharaṇam . tatkṛtakāvyañca nītisārākhyaṃ tannāmnā prasiddhamasti . tacca girau kalāpī gagane payodāḥ ityādikaṃ yathā karotu nītijño vyavasāyamitastataḥ . phalaṃ punastadeva syād yadvidhermanasi sthitam ityantam . 6 ta° . 2 bhagnaghaṭāvayavabhede (khāvarā) tasmai vaheyamudakaṃ ghaṭakarpareṇa nītisāraḥ ghaṭakarparatīkṣṇāgraḥ pañcata° .

ghaṭakāra tri° ghaṭaṃ karoti kṛ--aṇ upa° su° . kumbhakāre (kumāra) śilpibhede ghaṭakārapurohitāvdajñāḥ vṛ° sa° 16 a° . ṇvul . ghaṭakārako'pyatra .

ghaṭakṛt tri° vaṭaṃ karoti kṛ--kvip . kumbhakārake vidvadamātyabaṇigjanaghaṭakṛccitrāntyajāstriphalāḥ vṛ° sa° 16 a° .

ghaṭagraha tri° ghaṭaṃ gṛhṇāti karmaṇyupapade'pi na aṇ kintu śaktilāṅgūlāṅkuśatomarayaṣṭiṣaṭaghaṭīdhanuṣṣu graherupasaṃkhyānam vāti° anudyamane ac . kumbhagrāhake . udyamane tu aṇ . ghaṭagrāha tatrārthe tri0

ghaṭaja pu° ghaṭāt jāyate jana--ḍa . kumbhasambhave agastyemumau . kumbhayoniśabde 2117 pṛ° dṛśyam . kiṃ bahūktena ghaṭaja! kāśī prāptātha tena vai kāśīkha° 30 a° . ghaṭajātādayo'pyatra .

ghaṭadāsī strī ghaṭayati nāyakau parasparaṃ yojayati ghaṭi ac hrakhaḥ . kuṭṭinyāṃ trikā° .

ghaṭana na° ghaṣṭi + tyuṭ . yojane saṃmelane aghaṭanaghaṭanā paṭīyamī māyā vedā° . taptena taptamayasā ghaṭanāya yogyam vibhā° .

ghaṭanā strī cu° ghaṭa--yuc . 1 saṃhatakaraṇe, 2 yojane 4 melane, 4 kariṇāṃ samūhe ca amaraḥ . vācyaṃ spaṣṭanijaparāṅga ghaṭanāmālokya kālavijñaḥ vṛ° sa° 51 a° . priyajana ghaṭanāmāśu duḥśīlatāṃ ca vṛ° sa° 52 a° .

ghaṭarāja pu° ghaṭena yojanena rājate rāja--ac . kumbhe hārā° kapāladvayayojanāttasya jātatvāttathātvam .

ghaṭaparyasana na° 6 ta° . prāyaścitte parāṅmukhasya patitasya tyāgārthaṃ jīvataeva tasya pretakāryārthaṃ ca jñātibhiḥ kriyamāṇe dāsyāḥ pādena kumbhasya nirudakakaraṇe tatadvidhiḥ manunā darśito yathā
     patisyodakaṃ kāryaṃ sapiṇḍairbāndhavairbahiḥ . nindite'hani sāyāhne jñātya tviggurusannidhau . dāsī ghaṭamapāṃ pūrṇaṃ paryasyet pretavat padā . ahorātramupāsīrannaśaucaṃ bāndhavaiḥ saha . nivarteraṃśca tasmāttu sambhāpaṇasahāsane . dāyādyasya pradānañca yātrā caiva hi laukikī . jyeṣṭhatā ca nivarteta jyeṣṭhābāpyañca yaddhanam . jyeṣṭhāṃśaṃ prāpnuyāccāsya yavīyān guṇato'dhikaḥ patitasyeti . mahāpātakino jīvataeva pretasyodakakriyā vakṣyamāṇarītyā sapiṇḍaiḥ samānodakaiśca grāmādvahirgatvā jñātyṛtviggurusannidhāne riktāyāṃ navamyādau tithau dinānte kartavyā . dāsīti . sapiṇḍasamānodakaprayuktā dāsī udakapūrṇaṃ vaṭaṃ pretavaditi dakṣiṇābhimukhībhūya pādena kṣipet yathā sa nirudako bhavati tadanu te sapiṇḍāḥ samānodakaiḥ sahāhorātramaśaucamācareyuḥ . nivarteranniti . tasmāt patitāt sapiṇḍādīnāṃ sambhāṣaṇamekāsanopaveśanaṃ ca tasmai rikthadānaṃ sāṃvatsarikādau nimantraṇādirūpo lokavyavahāraḥ etāni nivarteran . jyeṣṭhateti . jyeṣṭhasya yat stutyutthānādikaṃ kāryaṃ tattasya na kāryaṃ jyeṣṭhalabhyaṃ ca tasya viṃśoddhārādikaṃ ghanaṃ na deyaṃ yadyapi rikthapradānapratiṣedhādevāpyuddhārapratiṣedhaḥ siddhaḥ tathāpi yavīyasastatprāptyarthamanūdyate tasyaiva jyeṣṭhasya sambandhi dhanaṃ soddhvārāṃśaṃ tadanujo guṇādhiko labhate kullū° . vistarastu mitākṣarāyāmuktoyathā yastvauddhatyādetanna cikīrṣati tasya kiṃ kāryamityāha dāsīkumbhaṃ bahirgrāmānninayeran svabāndhavāḥ . patitasya vahiḥ kuryuḥ sarvakāryeṣu caiva tam yā° . jīvataeva patitasya svajñātayobāndhavāḥ mātṛpakṣāśca te sarve sannipatya dāsī preṣyā tayā sapiṇḍādipreṣitayā''nītaṃ kumbhamapāmpūrṇaṃ grāmādbahirninayeyuḥ . etaccaturthyādiriktatithiṣvahraḥ pañcame bhāge gurvādisannidhau kāryam patitasyodakaṅkāryaṃ sapiṇḍairvāndhavaiḥsaha . nindite'hani sāyāhne jñātyṛtviggurusannidhāviti manusmaraṇāt . atha vā dāsyeva sapiṇḍādiprayuktā ninayet yathāha manuḥ dāsī ghaṭa mapāmpūrṇamparyasyet pretavattadā . ahorātramupāsīrannaśaucaṃ vāndhavaiḥ saheti . pretavaditi dakṣiṇāmukhāpasavyatvayoḥ prāptyartham . tacca ninayanamudakapiṇḍadānādipretakriyottarakālaṃ draṣṭavyam . tasya vidyāguruyonisambandhāṃśca sannipātya sarvāṇyudakādīni pretakarmāṇi kuryuḥ pātrañcāsya vipariṣiñceyurdāsaḥ karmakarovāvacārātpātramānīya dāsī ghaṭaṃ pūrayitvā dakṣiṇāmukhī padā viparthasyedagudakamudakaṅkaroti nāmagrāhāntaṃ sarve tvālabheran prācīnāvītinomuktaśikhā vidyāguravo yonisambandhāśca vīkṣerannapaupaspṛśya grāmampraviśeyuriti gautamasmaraṇāt . ayañca tyāgoyadi bandhumiḥ preryamāṇo'pi prāyaścittaṃ na karoti tadā draṣṭavyaḥ tasya gurorbāndhavānāṃ rājñaśca samakṣandoṣānaprikhyāpyānubhāyya punaḥ punarācāraṃ labhasveti sa yadyevamapyanavasthitamatiḥ syāttato'sya pātraṃ viparyasyediti śaṅkhasmaraṇāt . tatastaṃ labdhodakampatitaṃ sarvakāryeṣu sambhāṣaṇasahāsanādiṣu vahiḥkuryurvarjayeyuḥ . tathā ca manuḥ nirbarteraṃstatastasya sambhāṣaṇasahāsane . dāyādyasya pradānañca yātrā caiva hi laukikī . yadi snehādinā sambhāṣaṇaṅkaroti tadā prāyaścittaṃ kāryam . ata ūrdhantena saha sambhāṣya tiṣṭhedekarātraṃ japan sāvitrīmajñānapūrbaṃ jñānapūrbaṃ trirātramiti . ghaṭaninayanādayo'pyatra .

ghaṭaprakṣepa na° 6 ta° . kṛtaprāyaścittena mahāpuṇyajalāśaye snānottaraṃ sapiṇḍasamīpe puṇyajalapūrṇaghaṭasyāpavarjane tadvighiḥ mitā° darśito yathā yadā tu vandhutyāgādanyathā vā jātabairāgyaḥ prāyaścittaṃ kuryāttadā kiṃ kāryamityāha caritavrata āyāte vinayerannavaṃ ghaṭam . jugupseranna cāpyenaṃ saṃvaseyuśca sarvaśaḥ yā° . kṛtaprāyaścitte vandhusamīpampunarāyāte tatsapiṇḍādyāstena sahitā navamamupahataṃ ghaṭamudakapūrṇaṃ ninayeyuḥ . etacca ninayanaṃ puṇyahradādisnāno ttarakāla ndraṣṭavyam . prāyaścitte tu carite pūrṇakumbhamapāṃ navam . tenaiva sārdhabhprāsyeyuḥ snātvā puṇvajalāśaye iti manu smaraṇāt . gotamena tu viśeṣa uktaḥ yastu prāyaścittena śudhyettasmiṃśchuddhe śātakumbhamayaspātraṃ puṇyatamāddhradātpūrayitvā sravantībhyo vā ta enamapyupasparśayeyurathāsmaitatpātrandadyustatsampratigṛhya japet śāntā dyauḥ śāntā pṛthivī śāntaṃ śivamantarikṣaṃ yorocanastamiha gṛhṇāmītyetairyajurbhiḥ pāvamānībhistaratsamandībhiḥ kūṣmāṇḍaiścājyaṃ juhuyāddhiraṇyaṃ dadyādgāñcācāryāya yasya tu prāṇāttikamprāyaścittaṃ sa mṛtaḥ śudhyedetadeva śāntyudakaṃ sarveṣūpapātakepviti tata enaṅkṛtaprāyaścittantaṃ naiva kutsayeyustathā sarvakāryeṣu krayavikrayādiṣu tena saha saṃvyavahareyuḥ . prakṛtaeva caritavratavidhau viśeṣamāha ghaṭe'pavarjite jñātimadhyastho yavasaṃ gavām . pradadyāt prathamaṃ gobhiḥ satkṛtasya hi satkriyā yā° mitākṣa° atredaṃ bodhyam ghaṭe'pavarjite ityādi yājña° vacanasya prāyaścitte tu carite ityādi manuvacanasya ca prakaraṇāt ghaṭaprakṣepasya patitaviṣayakatvāvadhāraṇe svaśirasā yavasamādāya gobhyodadyāt iti hārītavacanasya gogrāsamātradānapratipādakatvena tasya sarvaprāyaścittaśeṣatvenāvadhāraṇe'pi evaṃ hārītayājñavalkyavacanaikavākyatayā vakṣyamāṇamanuvacanadvayamapi sāmānyaprāyaścittottarakartavyatāparaṃ na tu prakaraṇādasatpratigrahamātraparaṃ tasyāsatpratigrahamātraparatayā yat kullūka bhaṭṭavyākhyānaṃ tatpradarśanamātram evaṃ ghaṭāpavarjanamapi na patitamātraviṣayam yathāha manuḥ upavāsakṛśaṃ taṃ tu govrajāt punarāgatam . praṇataṃ paripṛccheyuḥ sābhyaṃ saumyecchasīti kim . satyamuktā tu vipreṣu vikiret yavasaṃ gavām . ityantena prā° ta° yad ghaṭāpavarjanasyāpi sarvaprāyaścittaśepatayā vyavasthāpitam taccintyam darśitahārītavākye upavāsakṛśamityādimaguvākye ca ghaṭāpavarjanasyānukteḥ patitaviṣaye ca prāguktamanuyājñavalkyavākyayorghaṭāpavarjanasyokteḥ ubhayasyekaviṣayatvābhāvāt tataśca sarvaprāyaścitte kebalaṃ gogrāsadānamātraṃ śeṣakartavyaṃ patitaprāyaścitte tu ghaṭāpavarjamarūpaviśeṣakāryasahitagogrāsadānamiti viṣaya vivekasambhave manuyājñavalkyavacanasaṅkocasmāyuktatvāt kiñca hārītavacanasya gogrāsadānaviṣayakatvena śravaṇe'pi yājñavalkyavākye ghaṭe'pavarjite ityanena prāptapatita viṣayakaghaṭāpavarjanamanūdya gogrāsamātravidhāyakatvāt na sāmānyaparatvaṃ yadviṣaye ghaṭāpavarjanaṃ vihitaṃ tadvipaye'pi gogrāsadānādhikyavidhānārthaṃ tasya pravṛtteḥ ghaṭāpavarjanaṃ tu patitaviṣayakaṃ prakaraṇādavagasyate . kiñca patitaviṣaye dāsīpadā ghaṭaprakṣepapūrvakaṃ nirudaka ghaṭakaraṇaṃ ghaṭaparyasanaśabde manvādivākyena darśitam taduttarameva manuyājñavalkyābhyāṃ ghaṭāpavarjanaṃ vihitamiti tasya tadviṣayakatvaucityāt na tu tatsaṅkocaḥ iti . vastutastu ghaṭaparyasanaśabde darśitagautamavākye etadeva śāntyudakaṃ sarveṣū papātakeṣu ityukteḥ śāntyudakagrahaṇasya sarvopapātaka prāyaścittaśeṣatvāvadhāraṇāt śāntyudakagrahaṇasya ca pūrṇaghaṭaninayanapūrvakatvaucityena sarvopapātakaprāyaścitte śāntyudakagrahaṇārthaṃ ghaṭaninayanaṃ kāryamiti sudhībhirbhāvyamiti . ghaṭāpavarjanaghaṭaninayanādayo'pyatra .

[Page 2781a]
ghaṭasambhava pu° sambhavatyasmāt sam + bhū--apādāne ap ghaṭaḥ sambhavo'sya . kumbhasambhave agastye ghaṭodbhavādayo'pyatra

ghaṭasṛñjaya pu° ba° va° . dakṣiṇasthe janapadabhede athāpare janapadā dakṣiṇā bharatarṣabha! ityupakrame mūṣakāstanabālāśca sanīpā ghaṭasṛñjayāḥ jambukhaṇḍanirmāṇe bhā° bhī° 9 a° .

ghaṭā strī ghaṭa--bhāve aṅ . 1 saghāte yadagāraghaṭāṭṭa kuṭṭimasravadindūpalatundilāpayā naiṣa° . 2 ghaṭanāyāṃ 3 goṣṭhyāṃ 4 sabhāyāñca medi° . 5 kariṇāṃ yuddhādāvekatra saṃghāte amaraḥ āyāmavadbhiḥ kariṇāṃ ṣaṭāśataiḥ māghaḥ . 6 ghaṭane yojane ca ac . 7 tatrārthe pu° .

ghaṭāṭopa pu° ghaṭayā āṭopaḥ . āḍambare .

ghaṭābha pu° hiraṇyakaśipusenāpatau asurabhede . tatrāsīnaṃ mahābāhuṃ hiraṇyakaśipuṃ prabhum . upāsanti ityupakrame ghaṭābhovikaṭābhaśca saṃhrādaścendratāpanaḥ harivaṃ° 232 a° . kumbhākāratvāttasya tathātvam .

ghaṭāla tri° ghaṭā ghaṭanā'styasya ninditā sidhmā° . jaṭāghaṭākaṭākālāḥ kṣepe ga° sū° lac . ninditaghaṭanāyukte .

ghaṭālābū strī ghaṭaivālābūḥ . kumbhatumbyām (golalāu) rājani° .

ghaṭika na° ghaṭena tarati taratītyadhikāre naudvyacaṣṭhan pā° ṭhan . ghaṭena nadyāditāriṇi .

ghaṭikā strī gurvakṣarāṇāmuditaṃ ca ṣaṣṭyā palaṃ palānāṃ ghaṭikā kilaikā iti jyotirvidābharaṇokte 1 ṣaṣṭipalātmake daṇḍarūpe kāle ghaṭayati vihitakāryakaraṇāya ghaṭaṇic--ṇvul . 2 daṇḍadvayarūpe muhūrtātmake kāle . alpo ghaṭaḥ ṅīp tataḥ svārthe ka . 3 svalpe ghaṭe . ivārthe kan . 4 nitambe na° śabdaca° . catasno ghaṭikāḥ prātararuṇodaya ucyate . yatīnāṃ snānakālo'yaṃ gaṅgāmbhaḥsadṛśaḥ smṛtaḥ . triyāmāṃ rajanī prāhustyaktvādyalacatuṣṭayam . nāḍīnāṃ tadubhe sandhye divasādyantasaṃjñite kālamā° vrahmavai° . vratopavāsasnānāṃdau ghaṭikaikā yadā bhavet . udaye sā tithirgrāhyā śrāddhādāvastagāminī viṣṇudharmo° . atra ghaṭikā suhūrtaṃ śrāddhayogyakālānuroghāditi vakṣyate vrahmavai° ghaṭikādaṇḍarūpā paravacane nāḍīnāmādyantacatuṣṭayamityanurodhāt ti° ta° raghu° . triṃśat kalārkṣī ghaṭikā kṣaṇaḥ syāt nāḍīdvayaṃ te khaguṇairdinañca si° śi° ārkṣī bhacakrabhramasya ṣaṣṭibhāgaḥ ghaṭikā pramitā° .

[Page 2781b]
ghaṭighaṭa pu° ghaṭyā ghaṭate ghaṭa--ac saṃjñātvāt hrasvaḥ . mahādeve tasya kālarūpeṇa ghaṭīvat sthitatvāt tathātvam . namo'ghaṭāya ghaṇṭāya namo ghaṭighaṭāya ca harivaṃ° 278 a° śivastutau .

ghaṭita tri° ghaṭa--ṇic--kta . 1 yojite racite 2 svaviṣayatāvyāpyaviṣayatāviśiṣṭe bhavati ca vahnyabhāvaḥ vahnighaṭitaḥ vahnyabhāvaviṣayatāyā vahniviṣayatāvyāpyatvāt pratiyogivaiyadhikaraṇyaghaṭitavyāpakatāyā niveśaḥ vyutpattivāde gadādharaḥ . tasya bhāvaḥ tva ghaṭitatva tadbhāve na° . viśiṣṭāntarāghaṭitatvaṃ viśiṣṭadvayāghaṭitatvam iti ca sāmānyaniruktau gadādharaḥ .

ghaṭin pu° ghaṭa + stadākāro astyasya ini 1 kumbharāśau matsyau ghaṭī nṛmithunaṃ sagadaṃ savīṇam jyo° ta° . tasya kumbhākāratvāt śirasi tadyuktatvācca tathātvam 2 kumbhayukte tri° striyāṃ ṅīp .

ghaṭindhama tri° ghaṭīṃ dhamati dhmā--khaś mum hrasvaśca . mukhamārutena ghaṭīvādake .

ghaṭindhaya tri° ghaṭīṃ dhayati gheṭa--khaś mum hrasvaśca . kumbhadhāyake .

ghaṭila tri° ghaṭo'lyasya picchā° ilac . kumbhayukte .

ghaṭī strī ghaṭaḥ kālamānajñāpakaḥ sacchidraḥ kumbhaḥ jñāpakatayā' styasyām ac gaurā° ṅīṣ . 1 daṇḍātmake kāle . gurvakṣaraiḥ khendumitairasustaiḥ . ṣaḍbhiḥ palaṃ tairghaṭikā khaṣaḍbhiḥ . syādvā ghaṭīṣaṣṭirahaḥ kharāmaiḥ si° śi° . alpārthe ṅīp . 2 kṣudre kumbhe .

ghaṭīkāra strī ghaṭīṃ karoti aṇ . kumbhakāre śilipabhede .

ghaṭīgraha tri° ghaṭīṃ gṛhṇāti graha--anudyamane ghaṭagrahavat ac . ghaṭīgrāhake udyamena tu aṇ . ghaṭīgrāha tadarthetri° .

ghaṭīyantra na° ghaṭyāḥ daṇḍarūpakālasya jñāpakaṃ yantram . kālamānajñāpake yantrabhede . (ghaḍi) tacca yantraṃ nānāvidhaṃ sū° si° raṅganāthayordarśitaṃ tatra divase kālajñānasya śaṅkucchāyādiyantraikasādhyatthamuktvā ghaṭīyantrādikaṃ tu aharniśatajjñānasādhanamiti ghaṭīyantrādikamevātratatroktaṃ pradarśyate yathā atha ghaṭīyantrādimiścamatkāriyantrairvā sarvopajīvyaṃ kālaṃ sūkṣmaṃ sādhayediti kālasādhanamupasaṃharati toyayantrakapālādyairmayūranaravānaraiḥ . sasūtrareṇugarbhaiśca samyak kālaṃ prasādhayet sū° si° . jalayantraṃ tat kapālaṃ ca kapālākhyaṃ jalayantraṃ vakṣyamāṇaṃ tadādyaṃ prathamaṃ yeṣāṃ tairyantrairvālukāyantraprabhṛtibhiḥ sāpekṣaghaṭīyantrairmayūranaraganaraiḥ . mayūrākhyaṃ svayaṃvahayantraṃ nirapekṣaṃ narayantraṃ śaṅkvākhyaṃ chāyāyantraṃ pūrvoddiṣṭaṃ vānarayantraṃ svayaṃvahaṃ nirapekṣametaiḥ sasūtrareṇugarmaiḥ sūtrasahitā reṇavo dhūlayo garbhe madhye yeṣāṃ taiḥ sūtraprotāḥ ṣaṣṭisaṅkhyākā mṛdvaṭitā mayūrodarasthā mukhād ghaṭikāntareṇa svata eva niḥsarantīti lokaprasiddhyā tādṛśairyantrairityarthaḥ . yadvā sūtrākāreṇa reṇavaḥ sikatāṃśā garbhe udare yasyaitādṛśaṃ yantraṃ vālukāyantraṃ prasiddham . tena mahitairmayūrādiyantrairmayūrādyuktayantrairvālukāyantreṇa ceti siddho'rthaḥ . cakārastoyayantrakapālādyairityanena samuccayārthakaḥ . kālaṃ dinagatādikaṃ samyak sūkṣmaṃ prasādhayet . prakarṣeṇa sūkṣmatvenātisūkṣmatvenetyarthaḥ . jānīyādivyarthaḥ . nanu mayūrādisvayaṃvahayantrāṇi kathaṃ sādhyānītyatastasādhanaprakārā vahavo durgamāśca santītyāha ra° nā° pāradārāmbusūtrāṇi śulvatailajalāni ca . vījāni pāṃsavasteṣu payogāste'pi durlabhāḥ sū° . teṣu mayūrādiyantreṣu svayaṃvahārthamete prayogāḥ prakarṣeṇa yojyāḥ . prakarṣastu yāvadabhimatasiddheḥ . ete ka ityata āha . pāradārāmbusūtrāṇīti . pāradayuktā ārāḥ . tathā ca siddhāntaśiromaṇau laghukāṣṭhagasamacakre samasuṣirārāḥ samāntarā nemyām . kiñcidvakrā yojyāḥ suṣirasyardhi pṛthak tāsām . rasapūrṇe taccakraṃ dvyādhārākṣasthitaṃ svayaṃbhramati . (1) iti . abdhu jalasya prayogaḥ . sūtrāṇi sūtrasācanaprayogaḥ . śulvaṃ tāmram . tailajalāni tailayuktajalasya prayogaḥ . cakārāt tayoḥ pṛthak prayogo'pi . tathā ca siddhāntaśiromaṇau utkīrya nemi(2) mathavā parito madanena saṃlagnam . tadupari tāladalādyaṃ kṛtvā suṣire rasaṃ kṣipat tāvat . yāvadrasaikapārśve kṣiptajalaṃ nānyato yāti . pihitacchidraṃ tadataścakraṃ bhramati svayaṃ jalākṛṣṭam . (3) tāmrādimayasyāṅkuśarūpanalasya mbupūrṇasya . ekaṃ kuṇḍajalāntardvitīyamagraṃ tvadhomukhaṃ ca bahiḥ . yugapanmuktaṃ cet kaṃ nalena kuṇḍādbahiḥ patati . nemyāṃ baddhvā ghaṭikāścakraṃ jalayantravat tathā dhāryam . nalakapracyutasalilaṃ patati yathā tadvaṭīmadhye . bhramati tatastat satataṃ pūrṇaghaṭībhiḥ samākṛṣṭam . cakracyutaṃ svamudakaṃ kuṇḍe yāti praṇālikayā iti . bījāni kevalaṃ tuṅgavījaprayogāḥ . pāṃsavo ghūliprayogāstairyuktāḥ . apiśabdāt prayogeṣu sugamatarā ityarthaḥ . durlabhāḥ sādhāraṇatvena manuṣyaiḥ kartumaśakyā ityarthaḥ . anyathā pratigṛhaṃ svayaṃvahānāṃ prācuryāpatteḥ . iyaṃ svayaṃvahavidyā samudrāntarnivāsijanaiḥ phiraṅgyākhyaiḥ samyagabhyasteti . kuhakavidyātvādatra vistārānudyoga iti saṃkṣepaḥ . atha kapālākhyaṃ jalayantramāha raṅgana° . tāmrapātramadhaśchidraṃnyastaṃ kuṇḍe'malāmbhasi . ṣaṣṭirmajjatyahorātre sphuṭaṃyantraṃ kapālakam sū° yat tāmraghaṭitaṃ pātramadhaśchidramadhobhāge chidraṃ yasya tat . amalāmbhasi nirmalaṃ jalaṃ vidyate yasmin tādṛśe kuṇḍe vṛhadbhāṇḍe nyastaṃ dhāritaṃ sadahorātre nākṣatrāhorātre ṣaṣṭiḥ ṣaṣṭivārameba na nyūnādhikaṃ majjati adhaśchidramārgeṇa jalāgamanena jalapūrṇatayā nimagnaṃ bhavati . tat kapālakaṃ kapālameva kapālakaṃ ghaṭakhaṇḍānāṃ kapālapadavācyatvāt ghaṭādhastanārdhākāraṃ yantraṃ ghaṭīyantraṃ sphuṭaṃ sūkṣmam tadghaṭanaṃ tu . śulbasya digbhirvihitaṃ palairyat ṣaḍaṅguloccaṃ dviguṇāyatāsyam . tadambhasā ṣaṣṭipalaiḥ prapūryaṃ pātraṃ ghaṭārdhapratimaṃ ghaṭī syāt . satryaṃśamāṣatrayanirmitā yā hemnaḥ śalākā caturaṅgulā syāt . viddhaṃ tayā prāktanamatra pātraṃ prapūryate nāḍikayāmbubhistat iti vyaktam . bhagavatā tu sūkṣmamuktam . atha śaṅkuyantraṃ divaiva kālajñānārthaṃ nānyadetyāha raṅgana° narayantraṃ tathā sādhu divā ca vimale ravau . chāyāsaṃsādhanaiḥ proktaṃ kālasādhanamuttamam sū° si° . raṅganātha dhatasi° śi° vākyāni prami° vyākhyātāni yathā laghudārvivyādi (1) granthikīlarahite laghudārumaye bhramasiddhe cakre ārāḥ . kiṃviśiṣṭāḥ . samapramāṇāḥ samasuṣirāḥ samataulyāḥ samontarā nemyāṃ yojyāḥ . tāśca nadyāvartavadekata eva sarvāḥ kiñcidvakrā yojyāḥ . tatastāsāmārāṇāṃ suṣireṣu pāradastathā kṣepyo yathā suṣirārdhameva pūrṇaṃ bhavati . tato mudritārāgraṃ taccakramayaskāraśāṇavaddvyādhārasthaṃ svayaṃ bhramati . atra yuktiḥ . yantraikabhāge raso hyārāmūlaṃ praviśati . anyabhāge tvārāgraṃ dhāvati . tenākṛṣṭaṃ tat svayaṃ bhramatīti prami° . utkīryetyādi (2) yantranemiṃ bhramayantreṇa samantādutkīrya dvyaṅgulamātraṃ suṣirasya vegho vistāraśca yathā bhavati tatastasyu suṣirasyopari tālaṣatrādika madanādinā saṃlagnaṃ kāryam . tadapi cakraṃ dvyādhārākṣasthitaṃ kṛtvopasi nemyāṃ tāladalaṃ biddhvā suṣire ralastāvat kṣepyo yāvat suṣirasyādhobhāgo rasena mudritaḥ . punarekapārśve jalaṃ prakṣipet . tena jalena dravo'pi raso gurutvāt parataḥ sārayituṃ na śakyate . ato mudritacchidraṃ taccakraṃ jalenākṛṣṭaṃ khayaṃ bhramatīti prami° . tāmrādimayasyetyādi (3) tāmrādidhātumayasyāṅkuśarūpasya vakrīkṛtasya nalasya jalapūrṇasyaikamagraṃ jalabhāṇḍe'nyadagraṃ bahiradhomukhaṃ caikahelayā yadi vimucyate tadā bhāṇḍajalaṃ sakalamapi nalena bahiḥ kṣarati . tadyathā chinnakamalasya kamalinīnalasya jalabhṛdbhāṇḍe kṣiptasya jalapūrṇasuṣirasyaikamagraṃ bhāṇḍādbahiradhomukhaṃ drutaṃ yadi dhriyate tadā bhāṇḍajalaṃ sakalamapi nalena bahiryāti . idaṃ kukkuṭanāḍīyantramiti śilpināṃ haramekhalināṃ ca prasiddham . anena bahavaścamatkārāḥ siddhyanti . atha cakranemyāṃ ghaṭīrbaddhā jalayantravat dvyādhārākṣasaṃsthitaṃ tathā niveśayedyathā nalakapracyutajalaṃ tasya ghaṭīmukhe patati . evaṃ pūrṇaghaṭībhirākṛṣṭaṃ tadbhramat kena nivāryate . atha cakracyutasyodakasyādhaḥpraṇālikayā kuṇḍagamane kṛte kuṇḍe punarjalaprakṣepanairapekṣam prami° . viṣṇu pu° anyathā tannirmāṇaprakāra ukto yathā nāḍikā tu pramāṇena kalā daśa ca pañca ca . unmānenāmbhasaḥ sā tu palānyardhatrayodaśa . hemamāṣaiḥ kṛtacchidrā caturbhiścaturaṅguleḥ . māgadhena pramāṇena jalaprasthastu saṃsmṛtaḥ viṣṇu° pu° .
     ambhasa unmānena unmīyate'nenetyunmānaṃ pātram . ardhena yoge trayodaśa sārdhadvādaśetyarthaḥ . unmānarūpeṇa ghaṭitāni sārdhadvādaśaparvāṇi sā nāḍikā sārdhadvādaśapalatāmranirmitapātreṇa sā nāḍikā jñātavyetyarthaḥ . kiṃ pramāṇaṃ tat pātraṃ kāryaṃ tadāha . sārdhadvādaśapalajalena hi māgadhadeśaprasthaḥ pūryate tatpramāṇaṃ pātraṃ kāryam ityarthāt siddham . nanu tathāpi pātreṇa kathaṃ nāḍikājñānaṃ kriyāparicchedyatvāt kālasyetyāśaṅkya kriyāsiddhaye prasthādi viśinaṣṭi hemeti . māṣaḥ pañcaguñjaḥ . hemnomāṣaiścaturbhiścaturaṅgulena śalākārūpeṇa racitaiḥ kṛtacchidrā . etaduktaṃ bhavati . sārdhadvādaśapalatāmramayaṃ māgadhaprasthasaṃmitamūrdhvāyataṃ pātraṃ caturmāṣacatu raṅgulahemaśalākayā kṛtādhaśchidraṃ jale sthāpitaṃ tena chidreṇa yāvatā kālena pūryate tāvān kālo nāḍivati . tathāca śukaḥ dvādaśārdhapalonmānaṃ caturbhidyaturaṅgulaiḥ . svarṇamāṣaiḥ kṛtacchidraṃ yāvat prasthajalaplutamiti . śrīdharavyākhyā . 6 ta° . ṅyapoḥ saṃjñāyāṃ hrasvaḥ . ghaṭiyantramapyatra tataḥ saṃsāracakre'smin bhrāmyate ghaṭiyantravat mārka° pu° . vaṭyā kūpāt uddhāraṇārthaṃ yantram . 2 kūpāt kumbhoddhāraṇārthe yantramede . ghaṭīyuktaṃ yantraṃ ghaṭīyantraṃ tacca ghaṭīyuktajaloddhāraṇayantraṃ paścimadeśe prasiddham . (jalatolāra kala) . kamalapatrapuṭaghaṭitavaṭīyantrakāṇi kāda° .

ghaṭotkaca pu° bhīmena hiḍimbāyāmutpanne rākṣasabhede tadutpattikathā bhā° ā° hiḍimbavadhapa° 155 a° yathā bibhratī paramaṃ rūpaṃ ranayāmāsa pāṇḍavam . ramayantī tathā bhīmaṃ tatra tatra manojavā . prajajñe rākṣasī putraṃ bhīmasenānmahābalam . birūpākṣaṃ mahāvaktraṃ śaṅkukarṇaṃ vibhīṣaṇam . bhīmanārda sutāmroṣṭhaṃ tīkṣṇadaṃṣṭraṃ mahāravam . maheṣvāsaṃ mahāvīryaṃ mahāsatvaṃ mahābhujam . mahājavaṃ mahākāyaṃ mahāmāyamarindamam . dīrghaghāṇaṃ mahoraskaṃ vikaṭodvaddhvapiṇḍikam . amānuṣaṃ mānuṣajaṃ bhīmavegaṃ mahābalam . yaḥ piśācānatītyānyān babhūvātīva rākṣasān . vālo'pi yauvanaṃ prāpto mānuṣeṣu viśāmpate! . sarvāstreṣu paraṃ vīraḥ prakarṣamagamadbalī . sadyo hi garbhān rākṣasyo labhante prasavanti ca . kāmarūpadharāścaiba bhavanti bahurūpikāḥ . praṇamya vikacaḥ pādāvagṛhṇāt sa pitustadā . mātuśca parameṣvāsastau ca nāmāsya cakratuḥ . ghaṭo hāsyot kaca iti mātā taṃ pratyabhāṣata . abravīttena nāmāsya ghaṭotkaca iti sma ha . anuraktaśca tānāsīt pāṇḍavān sa ghaṭotkacaḥ . teṣāñca dayito nityamātmabhūto babhūva ha . saṃvāsasamayo jīrṇa ityābhāṣya tatastu tān . hiḍimbā samayaṃ kṛtvā svāṃ gatiṃ pratyapadyata . kṛtyakāla upasthāsye pitṝniti ghaṭotkacaḥ . āmantrya rakṣasāṃ śreṣṭhaḥ pratasthe cīttarāṃ diśam . sa hi sṛṣṭo maghavatā śaktihetormahātmanā . karṇasyāprativīryasya pratiyoddhā mahārathaḥ . sa ca droṇapa° ghaṭotkacabadhapa° indradattaśaktyā karṇena nihataḥ . tatkathā tatra 180 a° dṛśyā yathā tato'bruvan kuravaḥ sarva eva karṇaṃ dṛṣṭvā ghorarūpāñca māyām . śaktyā rakṣo jahi karṇādya tūrṇaṃ naśyantyete kuravo dhārtarāṣṭrāḥ . kariṣyataḥ kiñca no bhīmapārthau tapantamenaṃ jahi pāpaṃ niśīthe . yo naḥ saṃgrāmādghorarūpādvimucyet sa naḥ pārthān sabalān yodhayeta . tasmādenaṃ rākṣasaṃ ghorarūpaṃ jahi śaktyā vai dattayā vāsavena . mā kauravāḥ sarva evendrakalpā rātriyuddhe karṇa! neśuḥ sayodhāḥ . sa badhyamāno rakṣasā vai niśīthe dṛṣṭvā rājaṃ strāsyamānaṃ valañca . mahacca śrutvā ninadaṃ kauravāṇāṃ matiṃ dadhre śaktimokṣāya karṇaḥ . sa vai kruddhaḥ siṃha ivātyamarṣī nāmarṣayat pratighātaṃ raṇe tam . śaktiṃ śreṣṭhāṃ vaijayantīmasahyāṃ samādade tasya vardha cikīrṣan . yāsau rājan! nihitā varṣapūgān badhāyājau satkṛtā phālgunasya . yāṃ vai prādān sūtaputrāya śakraḥ śaktiṃ śreṣṭhāṃ kuṇḍalābhyāṃ nināya . tāṃ vai śaktiṃ lelihānāṃ pradīptāṃ pāśairyuktāmantakasyaiva rātrim . mṛtyoḥ svasāraṃ jvalitāmivolkāṃ vaikartanaḥ prāhiṇodrākṣasāya . tāmuttamāṃ parakāyāvahantrīṃ dṛṣṭvā sauterbāhusaṃsthāṃ jvalantīm . bhītaṃ rakṣo vipradudrāva rājan! kṛtvātmānaṃ vindhyatulyapramāṇam . dṛṣṭvā śaktiṃ karṇabāhvantarasthāṃ nedurbhūtānyantarīkṣe narendra! . vavurvātāstumulāścāpi rājan! sanirghātā cāśanirgāṃ jagāma . sā tāṃ māyāṃ bhasma kṛtvā jvalantī bhittvā gāḍhaṃ hṛdayaṃ rākṣasasya . ūrdhvaṃ yayau dīpyamānā niśāyāṃ nakṣatrāṇāmantarāṇyāviśantī . yuddhvā citrairvividhaiḥ śastrapūgairdivyairvīro mānuṣairākṣasaiśca . nadannādān vividhān bhairavāṃśca prāṇāniṣṭāṃstyājitaḥ śakraśaktyā . idañcānyajñitramāścaryarūpaṃ cakārāsau karma śatrukṣayāya . tasvin kāle śaktinirbhinnamarmā babhau rājan! śailameghaprakāśaḥ . tato'ntarīkṣādapatadgatāsuḥ sa rākṣasendro bhuvi bhinnadehaḥ . avākśirāstabdhagātro vijihvo ghaṭotkaco mahadāsthāya rūpam . sa tadrūpaṃ bhairavaṃ bhīmakarmā bhīmaṃ kṛtvā bhaimaseniḥ papāta . hato'pyevaṃ tava sainyaikadeśamapothayat khena dehena rājan! .

ghaṭotkacāntaka pu° 6 ta° . karṇe trikā° . ghaṭotkacāriprabhṛtayopyatra .

ghaṭodara pu° ghaṭa iva udaramasya . asurabhede . ghaṭodaro mahāpārśvaḥ prathanaḥ piṭharastathā harivaṃ° 232 a° . hiraṇyakaśipusenāpatyuktau . sa ca varuṇasabhyaḥ yathāha bhā° sa° 9 a° . ghaṭodara ityādi samānam .

ghaṭṭa cālane bhvā° ātma° saka° seṭ . vaṭṭate aghaṭṭiṣṭa . javaṭṭe . ghaṭṭitaḥ ghaṭṭanam .

ghaṭṭa cālane curā° ubha° saka° seṭ . ghaṭṭayati--te ajaghaṭṭat--ta . ghaṭṭita vighaṭṭitānāṃ saraladrumāṇām kumā° . tadīyamātaṅgaghaṭāvighaṭṭitaiḥ trasyantī calaśapharīvighaṭṭitaghaṭṭanāruḥ māghaḥ . parisphuranmīnavighaṭṭitoravaḥ kirā° . raṇadbhirāghaṭṭanayā nabhasvataḥ māghaḥ .

ghaṭṭa pu° ghaṭyate'tra ghañ . 1 snānāyāvataraṇasyāne (vāṭa) 2 śulkagrahaṇasthāne (ghāṭi) ghaṭṭādideye śulko'strī amaraḥ . bhāve ghañ . 3 cālane . amaraḥ .

ghaṭṭakuṭīprabhāta na° ghaṭṭasthā kuṭī tatra prabhātamiva . nyāyabhede śukladānabhiyā vipathena rātrau palāyamānasya caurabaṇijaḥ ghaṭṭasthakuṭīsamīpe prabhāte yathā abhīṣṭasiddhyabhāvaḥ evaṃ vipathena dhāvamānasya taddoṣatādavasthyarūpo hi nyāyabhedastathābhūtaḥ tadidaṃ ghaṭṭakuṭīprabhātavṛttāntamanuharati . khaṇḍanakhaṇḍakhādyam .

ghaṭṭagā strī nadībhede . rājani° .

ghaṭṭajīvin pu° ghaṭṭaṃ tarikaśulkasthānaṃ nadyavataraṇasthāne deyaṃ śulkaṃ vā jīvati jīva--ṇini . (pāṭuni) naukātārake varṇasaṅkarajātibhede sa ca vaiśyāyāṃ rajakājjātaḥ vibādūbhaṅgārṇavasetuḥ

ghaṭṭanā strī cu° ghaṭṭa--yuc . 1 cālane raṇadbhirāghaṭṭanayā nabhasvataḥ māghaḥ . 2 vṛttau ca hemaca° . bhvā° ghaṭṭalyuṭ . 3 cālane na° . vṛhacchilāniṣṭhurakaṇṭaghaṭṭanāt māghaḥ . kampayantau mahāvṛkṣānurupādapaghaṭṭanaiḥ harivaṃ° 370 a° . suptasarpaiva daṇḍaghaṭṭanāt raghuḥ .

ghaṭṭita tri° ghaṭṭa--karmaṇi kta 1 nirmite, 2 cālite, citrapaṭāderañjanārtham annacūrṇa lipte vasanādau (kalapa diyā ghoṃṭā) . śabdārthaci° .

ghaṇa dīptau tanā° ubha° aka° seṭ . ghaṇoti ghaṇute . aghāṇīt--aghaṇīt aghaṇiṣṭa jaghāṇa jaghaṇe . udit ghaṇitvā--ghaṇṭvā . ktvoveṭkatvāt niṣṭhā tvaniṭ ghaṇṭaḥ .

ghaṇṭa tri° ghaṇa--kta udittvena neṭ . 1 dīpte 2 svanāmakhyāte vyañjanabhede pu° .

ghaṇṭaka pu° vaṇṭa + saṃjñāyāṃ kan . (ghaṭkāṇa)kṣupabhede rājani0

ghaṇṭakarṇa pu° ghaṇṭodīptaḥ karṇa iva patramasya . (ghaṭkāṇṇa) kṣupabhede rājava0

ghaṇṭā strī cu° ghaṭi--śabdakaraṇe ac . kāṃsyanirmite vādyabhede . ghaṇṭāṃ vā paraśuṃ vāpi vāmataḥ sanniveśayet durgādhyānam . tannirmāṇaprakāramāhātmye skānde brahmanāradasaṃvāde snānārcanakriyākāle ghaṇṭānādaṃ karoti yaḥ . purato vāsudevasya tasya puṇyaphalaṃ śṛṇu . varṣakoṭisahaṃsrāṇi varṣakoṭiśatāni ca . vasate devaloke tu apsarogaṇasevitaḥ . sarvavādyamayī ghaṇṭā keśavasya sadā priyā . vādanāllasate puṇyaṃ yajñakoṭisamudbhavam . vāditraninadaisturyagītamaṅgalanisvanaiḥ . yaḥ snāpayati govindaṃ jīvanmukto bhaveddhi saḥ . vāditrāṇāmabhāve tu pūjākāle hi° sarvadā . ghaṇṭāśabdo naraiḥ kāryaḥ sarvavādyamayī yataḥ . sarvavādyamayī rghaṇṭā devadevasya vallabhā . tasmāt sarvaprayatnena ghaṇṭānādantu kārayet . manvantarasahasrāṇi manvantaraśatāni ca . ghaṇṭānādena deveśaḥ prīto bhavati keśavaḥ . viṣṇudharmottare śrībhagavatprahlādasaṃvāde śṛṇu daityendra! vakṣyāmi ghaṇṭāmāhātmyamuttamam . prahlāda! tvatsamo nāsti madbhakto bhuvanatraye . mama nāmāṅkitā ghaṇṭā purato mama tiṣṭhati . arcitā vaiṣṇavagṛhe tatra māṃ viddhi daityaja! . vainateyāṅkitāṃ ghaṇṭāṃ sudarśanayutāṃ yadi . mamāgre sthāpayedyastu dehe tasya vasāmyaham . yastu vādayate ghaṇṭāṃ vainateyena cihnitām . dhūpe nīrājane snāne pūjākāle vilepane . mamāgre pratyahaṃ vatsa! pratyekaṃ labhate phalam . makhāyutaṃ go'yutañca cāndrāyaṇaśatodbhavam . vidhinā hyakṛtā pūjā saphalā jāyate nṛṇām . ghaṇṭānādena tuṣṭo'haṃ prayacchāmi svakaṃ padam . nāgāricihnitā ghaṇṭā rathāṅgena samanvitā . vādanāt kurute nāśaṃ janmamṛtyubhayasya ca . garuḍenāṅkitāṃ ghaṇṭāṃ dṛṣṭvāhaṃ pratyahaṃ sadā . prītiṃ karomi daityendra! lakṣmīṃ prāpya yathā'dhanaḥ . dṛṣṭvā'mṛtaṃ yathā devāḥ prītiṃ kurvantyaharniśam . suparṇe ca tathā prītiṃ ghaṇṭāśikharamāsthite . svakareṇa prakurvanti ghaṇṭānādaṃ sumaktitaḥ . madīyārcanakāle tu phalaṃ kauṭyaindavaṃ kalau . anyatra ca ghaṇṭādaṇḍasya śikhare sacakraṃ sthāpayettuyaḥ . garuḍaṃ vai priyaṃ viṣṇoḥ sthāpitaṃ bhuyanatrayam . macakraghaṇṭānādantu mṛtyukāle śṛṇoti yaḥ . pāpakoṭiyutasyāpi naśyanti yamakiṅkarāḥ . sarve doṣāḥ pralīyante ghaṇṭānāde kṛte, hareḥ . daivatānāṃ munīndrāṇāṃ pitṝṇāmutsavobhavet . abhāve vainateyasya cakrasyāpi na saṃśayaḥ . ghaṇṭānādena bhaktānāṃ prasādaṃ kurute hariḥ . gṛhe yasya bhavennityaṃ ghaṇṭā nāgārisaṃyutā . na sarpāṇāṃ tatra bhayaṃ nāgnividyutsamudbhavam . yasya ghaṇṭā gṛhe nāsti śaṅkhaśca purato hareḥ . kathaṃ bhāgavataṃ nāma gīyate tasya dehinaḥ ato bhagavataḥ prītyai ghaṇṭā śrīgaruḍānvitā . saṃgrāhyā vaiṣṇavai ryatnāccakreṇoparimaṇḍitā . snāne śaṅkhādivādyantu nāmasaṃkīrtanaṃ hareḥ . gītaṃ nṛtyaṃ purāṇādipaṭhanañca praśasyate haribhaktivilāsaḥ . sarbadevapūjane dhūpadīpadānottaraṃ vāmahastena ghaṇṭāvādanaṃ tantrasāre uktaṃ yathā dhūpabhājanamastreṇa (phaṭ) prokṣyābhyarcya hṛdānunā (namaḥ) . astreṇa pūjitāṃ ghaṇṭāṃ vādayan gugguluṃ dahet . śyāmādau tu tanmantraviśeṣaḥ tantrasāre uktaḥ tathā jayadhvanimantramātaḥ svāhetyudīrya ca . abhyarcya vādayed ghaṇṭāmastreṇa dhūpayettataḥ gautamoye uttolya dṛṣṭiparyantaṃ ghaṇṭāṃ vāmadiśi sthitām . vādayan vāmahastena dakṣahastena cārcayet . evaṃ nīrājane'pi . 2 ghaṇṭāpāṭalivṛkṣe śabdara° . 3 atibalāyāṃ 4 nāgabalāyāṃ ca rājani° .

ghaṇṭāka pu° vaṇṭeva kāyati phanena kai--ka . ghaṇṭāpāṭali vṛkṣe śabdara° .

ghaṇṭākarṇa pu° śivānucarabhede (gheṃṭu) khyāte ghaṇṭākarṇogaṇaḥ śrīmān śivasyātīva ballabhaḥ śivapu° . mīnasaṃkrāntau tasya pūjyatāmāha kṛtyacintāmaṇau caitre māsi ca saṃpūjyo ghaṇṭākarṇo ghaṭātmakaḥ . ārogyāya snuhīmūle saṃkrāntyāṃ tatra kārayet . pūjāmantraḥ . ghaṇṭākarṇa! mahāvīra! sarvavyādhivināśana! . visphoṭakabhaye prāpte rakṣa rakṣa mahābala! ti° ta° . 2 kāśīsthe hradabhede . iyañca citraghaṇṭeśī ghaṇṭākarṇastvayaṃ hradaḥ kāśī° 33 a° .

ghaṇṭātāḍa pu° ghaṇṭāṃ kālajñāpakaghaṇṭāṃ tāḍayati tāḍiaṇ upa° sa° . 1 kālasūcakaghaṇṭāvādake (ghaṇṭāpāṃḍe) maitreyakantu vaideho mādhukaṃ saṃprasūyate . nṝn praśaṃsatyaja sraṃ yo ghaṇṭātāḍo'ruṇādaye manūkte 2 saṅkīrṇajātibhede ca

ghaṇṭānāda pu° 6 ta° . 1 ghaṇṭāśabde . ghaṇṭāyā nāda iva nādo'sya . 2 kuveramantribhede śabdārthaci° .

ghaṇṭāpatha pu° ghaṇṭānāṃ ghaṇṭādivādyānāṃ ghaṇṭāyuktahastyādīnāṃ vā panthāḥ 6 ta° ac samā° . mahati 1 rājapathe daśadhanvantaro rājamārgo ghaṇṭāpathaḥ smṛtaḥ kauṭilyaḥ .

ghaṇṭāpāṭali pu° hanyate hana--karmaṇi ṭa ṭasya nettvam ni° ghatvaṃ paṭa--gatau ghañ pāṭastaṃ lāti lā--vā° ḍi karma° . (ghaṇṭāpāṭali) vṛkṣabhede amaraḥ .

[Page 2786a]
ghaṇṭāravā strī ghaṇṭovārauti ā + ru--ac . (vanaśaṇa) vṛkṣabhede amaraḥ yasya phalaṃ pakvaṃ sat ghaṇṭevārauti

ghaṇṭālī strī ghaṇṭāṃ tacchabdamalati ala--aṇ ṅīp . 1 koṣātakyām . 6 ta° . 2 ghaṇṭāśreṇau . rājani° .

ghaṇṭāvīja pu° ghaṇṭeva vījamasya . jayapālavṛkṣe . rājani0

ghaṇṭāśabda pu° ghaṇṭāyāḥ śabdaiva śabdoyasya . 1 kāṃsye hemaca° . 6 ta° . 2 tacchavde

ghaṇṭikā strī kṣudrā ghaṇṭā svalpārthe kan . kṣudraghaṇṭāyāṃ tattulyākāratvāt 2 tālusthajihvāyāñca (ālajiva) hemaca° .

ghaṇṭinīvīja na° ghaṇṭā'styasyāḥtadākāraphalatvāt ini ṅīp ghaṇṭinyāḥ ghaṇṭāyuktāyā vījam . jayapāle rājani° .

ghaṇṭu pu° ghaṭi--un . 1 gajaghaṇṭāyāṃ 2 pratāpe ca uṇādikoṣaḥ

ghaṇṭeśvara pu° maṅgalaputre vraṇadātari devabhede maṅgalasya priyā medhā tasyāṃ ghaṇṭeśvaromahān . vraṇadātā ca tejasvī viṣṇutulyo vabhūva ha brahmavai° .

ghaṇḍa pu° ghaṇa--bā° ḍa tasya nettvam . bhramare saṃkṣiptasāraḥ .

ghatana tri° hanti hana--hanteryunnādyantayorghatvatatve uṇā° yun . mārake ujjvalada° tatrārthe ghātaneti pāṭho'yuktaḥ

ghana pu° hana--mūrtau ap ghanādeśaśca . 1 meghe 2 mustake 3 samūhe 4 dārdye 5 vistāre ca 6 lauhamudgare medi° 7 śarīre 8 kaphe 9 abhrake rājani° . samatrighātaśca ghanaḥ pradiṣṭaḥ iti 10 sīlāvatyukte samāddhatrayabadhe . 11 niviḍe sāndre tri° amaraḥ 12 vṛḍhe tri° medi° . 13 pūrṇe 14 saspuṭe tri° śabdara° . 15 karatālādikāṃsyavādyamede 16 madhyama nṛtye ca na° amaraḥ . 17 lauhe na° hemaca° 18 tvace na° rājani° . tatra meghasyotpattibhedādikaṃ purāṇamarvasve brahmāṇḍapu° uktaṃ yathā sūryaḥ kiraṇajālena vāyuyuktena sarvataḥ . jagato jalamāṭatte kṛtsnasya dvijasattamāḥ! . ādityabhūtaṃ bhūtebhyaḥ somaṃ saṃkramate jalam . nāḍībhirvāyuyuktābhirlokādhāraḥ pravartate . yat somāccyavate sūkṣmaṃ tadabbhreṣvavatiṣṭhate . meghāvāvvabhivātena visṛjanti jalaṃ bhuvi . evaṃ prakaraṇenaiva patate cāsakṛjjalam . na nāśamudakasyāsti tadeva parivartate . mandhāraṇārthaṃ bhūtānāṃ māyaiṣā viṣṇunirmitā . anayā māyayā vyāptaṃ trailokyaṃ sacarācaram . viśraśo lokakṛddevaḥ sahabhrāṃśuḥ prajāpatiḥ . dhātā kṛtsnasya lokasya prabhaviṣṇurdivākaraḥ . sārvalaukikamambhoya ttat somo nabhasorasaḥ . evaṃ bhūtaṃ jagat sarvametattathyaṃ prakīrtitam . sūryāduṣṇaṃ nisravati somācchītaṃ pravartate . śītoṣṇavīryau dvāvetau yuktyā pālayato jagat . somāmṛtodbhavā gaṅgā pavitrā vimalodakā . bhadrāsomapurogāśca mahānadyo dvijottamāḥ! . sarvabhūtaśarīreṣu yāstvāpo'pasṛtābhuvi . teṣu sandahyamāmeṣu jaṅgamasthāvareṣu ca . pūryante sarvabhūtebhyo niṣkrāmantīha sarvaśaḥ . tena cābbhrāṇi jāyante sthānamabbhramayaṃ smṛtam . tejo'rkaḥ sarvabhūtebhya ādatte raśmibhirjalam . samudrādvāyusaṃyogādraśmayaḥ pravahantyapaḥ . tatastvṛtugate kāle parivṛtto divākaraḥ . niyacchatyapomeghebhyaḥ śuklakṛṣṇairgabhastibhiḥ . abbhrasthāḥ prapatantyāpo vāyunā samudīritāḥ . sarvabhūtahitārthāya rasyabhūtāḥ samantataḥ . tato varṣati ṣaṇmāsān sarvabhūta vivṛddhaye . vāyavyaṃ stanitañcaiva vidyudagnisamudbharvā . mehanācca miherdhātormeghatvaṃ vyañjayantyuta . na bhraśyanti yataścāpastadabhraṃ kavayo viduḥ . meghānāṃ punarutpattau trividhā yonirucyate . agnijā brahmajā caiva pakṣajā ca pṛthagvidhāḥ . tridhā ghanāḥ samākhyātāsteṣāṃ vakṣyāmi sambhavam . āgneyāḥ sūkṣmajāḥ proktāsteṣāṃ dhūmāt pravartanam . śītadurdinavātā ye svaguṇāste vyavasthitāḥ . mahipāśca varāhāśca mattamātaṅgarūpiṇaḥ . bhūtvā dharaṇi mabhyetya ramanti vicaranti ca . jīmūtā nāma te meghā ye tebhyo vījasambhavāḥ . vidyadguṇavihīnāśca jaladhārāvalamvinaḥ . sakā meghā mahākāyā āvahasya vaśānugāḥ . krośamātrācca varṣanti krośārdhādapi vā punaḥ . parvatāgra nitatveṣu varṣanti gahvareṣu ca . valākāgarbhadāścaiva vālākā garbhadhāriṇaḥ . brahmajāścaiva ye meghā brahmaniśvāsasambhavāḥ . te ha vidyudgaṇāpetāḥ stanayitnupriyasvanāḥ . teṣu śabdapraṇādena bhūmeḥsvāṅgaruhodbhavaiḥ . vāyuvāhyābhiṣikteṣu vāyuryauvanamaśnute . teṣviya prāvṛḍāsaktā bhūtānāṃ jīvitodbhavā . jīmūtā nāma te meghā ye tebhyo jīvasambhavāḥ . dvitīyaṃ pravahaṃ vāyuṃ meghāste tu samāśritāḥ . ito yojanamātrācca sārdhārdhādapi vā ca te . vṛṣṭidharmo dvadhā teṣāṃ dhārā''sāraḥ prakīrtitaḥ . puṣkarāvartakā nāma ye mevāḥ pakṣamambhatāḥ . saṃyogādvāyunocchinnāḥ parvatānāṃ mahaujasām . kāmagānāṃ ca lokānāṃ sarvepāṃ śitamicchatām . puskarā nāma te meghā vṛhatto ḥsamatsarāḥ . puṣkarāvartakāstena kāraṇeneha śabditāḥ . nānārūpadharāṃścaiva mahāghorasvanāśca ye . kalpāntavṛṣṭeḥ sraṣṭāraḥ saṃvartāgnerniyāmakāḥ . varṣanti te yugānteṣu tutīyāste prakīrtitāḥ . anekarūpasaṃsthānāḥ pūrayanto mahītalam . vāyuṃ parivahaṃ te syuḥ śritāḥ kalpāntasādhakāḥ . yo'ṇḍasya ca vibhinnasya prākṛtasyābhavattadā . yasmāt brahmā samutpannaścaturvaktraḥ svayambhuvaḥ . tasyaivāṇḍakapālāni sarvameghāḥ pravartitāḥ . teṣāmāpyāyanaṃ dhūmaḥ sarveṣāmaviśeṣataḥ . teṣāṃ śreṣṭhastu parjanya ścattvāraścaiva diggajāḥ . gajānāṃ parvatānāñca meghānāṃ bhogibhiḥ saha . kulamekaṃ pṛthak bhūtaṃ yonistvekaṃ jalaṃ smṛtam . parjanyo diggajāścaiva hemante śītasambhavāḥ . tuṣāravṛṣṭiṃ varṣanti himaṃ sasyavivṛddhaye . vāyuviśeṣakṛtaeva ghanabhedo bhā° śā° 330 a° darśito yathā prerayatyabhrasaṃghātān dhūmajāṃścoṣmajāṃśca yaḥ . prathamaḥ prathame mārge pravaho nāma yo'nilaḥ . ambare snehamabhyetya taḍidbhyaścotamadyutiḥ . āvaho nāma saṃbhāti dvitīyaḥ śvasanonadan . udayaṃ jyotiṣāṃ śaśvat somādonāṃ karoti yaḥ . antardeheṣu codānaṃ yaṃ vadanti manīṣiṇaḥ . yaścaturbhyaḥ samudrebhyo vāyurdhārayate jalam . uddhṛtyādadate cāpo jīmūtebhyo'mbare'nilaḥ . yo'dbhiḥ saṃyojya jīmūtān parjanyāya prayacchati . udvaho nāma vaṃhiṣṭha stṛtīyaḥ sa sadāgatiḥ . samuhyamānā bahudhā yena nītāḥ pṛthagghanāḥ . varṣamokṣakṛtārambhāste bhavanti ghanāghanāḥ . saṃhatā yena cāviddhā bhavanti nadatā nadāḥ . rakṣaṇārthāya sambhūtāḥ meghatvamupayānti ca . yo'sau vahati bhūtānāṃ vimānāni vihāyasā . caturthaḥ saṃvaho nāma vāyuḥ sa girimardanaḥ . yena vegavatā rugaṇā rūkṣeṇārujatā nagān . vāyunā sahitā meghā ste bhavanti valāhakāḥ . ṣṭāruṇotpātasañcāro nabhasaḥ stanayitnumān . pañcamaḥ sa mahāvego vivaho nāma mārutaḥ . yasmin pāriplavā divyā vahantyāpovihāyasā . puṇyañcākāśagaṅgāyā stoyaṃ viṣṭabhya tiṣṭhati . samatrighātaścetyāderayamayaḥ samasaṃkhyānāṃ trayāṇāṃ ghātaḥ yadyapyatra samayordvayorghātena vargarūpeṇa tanmūlasya samatvaṃ nāsti tathāpi samaśabdena sadṛśaghātadvithātatvena samatvaṃ todhyaṃ yathā 1 ghanaḥ? . dvābhyo dvayorguṇane 4 catvāraḥ teṣāṃ dvābhyāṃ guṇane 8 . evaṃ trayāṇāṃ tribhirguṇane 9 nava teṣāṃ punastribhirguṇane 27 . evaṃ krameṇa vāradvayaṃ samasamadvighātarūpavargaguṇanāt ghanarūpatvaṃ jāyate tatraikādīnāṃ daśaparyuntānāṃ ghanasaṃkhyāḥ suvodhāya pradarśyante yathā 1 . 2 . 3 . 4 . 5 . 6 . 7 . 8 . 9 . 10 1 . 8 . 27 . 64 . 125 . 216 . 343 . 512 729 . 1000 asya prakārāntaraṃ sthāpyoghanotyasyetyādi līlāvatyāṃ dṛśyaṃ vistarabhayānnoktam . jaṭāmuktāṃ viparyasya ghanamāhurmanīṣiṇaḥ ityukte 19 vedapāṭhabhede ṛgvedaśabde 1409 . 11 . 12 pṛ° vivṛtiḥ tatra sāndre pracaṇḍaghanagarjitapratirutānukārī (ravaḥ) muhuḥ veṇī° . jaghanena ghanena sā lauhodghanaghanaskandhāḥ bhaṭṭiḥ . lauhamudgare pratijaghāna ghanairiva muṣṭibhiḥ kirā° . meghe prāvṛṣamiva ghanakeśajālām kāda° . rajanītimirāvaguṇṭhite puramārge ghanaśabdavihvalāḥ kumā° asambhavadghanarasā śatālīpariṣevitā udbhaṭaḥ . ghanaśyamaḥ . mūrtau--kāṭhinthe dvāraṃ tamoghanaprakhyam bhaṭṭiḥ . tamasoghano mūrtiḥ kāṭhinyam tena mūrtimattamaḥsamam jayama° .

ghanakapha pu° ghanasya maghasya kapha iva . meghopale karake . trikā° .

ghanakāla pu° ghanapradhānaḥ kālaḥ . varṣartau śabdaca° .

ghanagolaka pu° ghanena mūrtyā gola iva kāyati kai--ka . saṃśliṣṭasvarṇarajate hemaca° .

ghanacchada pu° ghanā niviḍāśchadā yasya . śigrau . śabdārtha ci° .

ghanajamvāla pu° karma° . sāndrajambāle culuke (ghanaseoyālā) trikā° .

ghanajvālā strī ghanasya jvāleva . 1 vajrāgnau . 6 ta° . 2 meghadīptau ca śabdara° .

ghanatāla puṃstrī° ghanatāyāṃ niviḍatāyām alati paryāptoti al--ac . 1 sāraṅgakhage striyāṃ jātitvāt ṅīṣ karma° . 2 vādyāditālabhede .

ghanatola puṃstrī° ghanaṃ meghaṃ tolayati ūrdhaṃ nayati āhvānena tula--unmitau aṇ upa° sa° . cātake khage tadārāveṇa hi methotthānamanumīyate iti tasya tathātvam . striyāṃ jātitvāt ṅīṣ .

ghanatvaca pu° ghanā niviḍā tvak yasya . śigrau śabdārthaci° .

ghanaduma pu° karma° . vikaṇṭakavṛkṣe rājani° .

ghananābhi pu° ghanasya methasya nābhiriva yonitvāt . dhūme śabdara° dhūmasya meghayonitvāt tathātvam meghasya dhūmayonitvaṃ ca ghanaśabde 2786 pṛ° darśitam .

[Page 2788a]
ghanapatra pu° thanāni patrāṇyasya . 1 punarṇavāyām rājani° . 2 ghanacchade śigrau ca .

ghanapadavī strī 6 ta° . ākāśe śabdārtheci° . tasya meghādhāratayā tatsañcārasthānatayā ca tathātvam . krāmadbhirghanapadavīmatekasaṃkhyaiḥ kirā° .

ghanapallava pu° ghanā niviḍāḥ pallavā asya . śobhāñjane jaṭā° .

ghanapāṣaṇḍa puṃstrī ghanena meghadhvaninā pāṣaṇḍa iva unmattatvāt . mayūre śabdamā° . striyāṃ jātitvāt ṅīṣ .

ghanaphala pu° ghanāni niviḍāni phalānyasya . vikaṅkaṭavṛkṣe rājani° tatphalānāṃ niviḍatayā jāyamānatvāttathātvam .

ghanamūla na° ghanasya sanātraghātasya mūlamādyam . yasya samāṅgatrayaghātasya ghanarūpatā tādṛśe aṅke . ekādyaṅkānāṃ ghanamūlādi pradarśyante 1 . 8 . 27 . 64 . 125 . 216 . 343 . 512 . 729 . 1000 1 . 2 . 3 . 4 . 5 . 6 . 7 . 8 . 9 . 10 tasya mūlānayanaṃ līlā° uktaṃ yathā atha ghanamūle karaṇasūtraṃ vṛttadvayam . ādyaṃ ghanasthāna mathāghane dve punastathāntyādghanato viśodhya . ghanaṃ pṛthaksthaṃ, padamasya kṛtyā trighnyā tadādyaṃ vibhajet phalantu . paṃktyāṃ nyaset, tatkṛtimantyanighnīṃ trighnīṃ tyajettatprathamāt, phalasya . ghanaṃ tadādyādghanamūlamevaṃ paṅktirbhavedevamataḥ punaśca asyārthaḥ yasya ghanamūlaṃ gṛhyate tasyādyaṃsthānaṃ ghanasthānaṃ syāt ghanaśodhanasthānamityathaḥ . atha dve sthāne aghane tadvyatirikte tathā punaḥ ghanasthānam aghane dve iti punaḥpunarityarthaḥ . antyātghanataḥ sthānātghanaṃ viśodhya tasya ghanasya padaṃ pṛthaksthaṃ sthāpyaṃ tasya padasya kṛtyā trighnyā tadādyam aghanasthānaṃ vibhajet . phalaṃ tu pūrbamūlapaṅktyāṃ nyaset . tasya phalasya kṛtim antyanighnīṃ paṅktisthatadvyatirikta pūrvakṛtinighnīmityarthaḥ . trighnīñca tatprathamādādyaghanasthānāt tyajet . tadādyātghanasthānātphalaghanaṃ tyajet . evaṃ punaḥ tadyathā asya paṅktyātmakapadasya kṛtyā trighnyā tadādyaṃ vibhajet . phalantu paṅktyāṃ nyaset . tatkṛtim antyanighnīṃ trighnīṃ tatprathamāt tyajet . tadādyāt phalasya ghanaṃ tyajediti . evaṃkṛte yā paṅktirbhavet tad ghanamūlaṃ bhavati . aṅkasya vāmāgatiḥ ityukteḥ vāmasyitāṅkasvāntyatvaṃ dakṣiṇasthasya cādyatvamiti sarvatra jñeyam . ghanadamapyatra . ghanapadañca tato'pi ghatāt sasve! yadi ghane'sti ghanā bhavatomatiḥ lolā° . ghanaṃ mūlamasya . 2 moraṭavṛkṣe pu° rājani° .

ghanarasa pu° ghanasya meghasya mustakasya vā raso niṣyandaḥ . 1 jale . 2 karpūre ca karma° . 3 sāndrarase . ghanoraso'sya . 4 pīluparṇṭāṃ 5 moraṭavṛkṣe ca medi° . 6 niviḍarasake tri° . jale tu na° ratnako° .

ghanavartman na° 6 ta° . ākāśe ghanavartma sahasradheva kurvan kirā° .

ghanavallikā strī ghanā niviḍā vallī yasyāḥ kap hrasvaḥ . 1 amṛtasnavālatāyām . ghanasya vallīva 2 vidyuti rājani0

ghanavallī strī ghanasya meghasya vallīva . 1 vidyuti 2 amṛtasravālatāyām rājani° .

ghanavāta pu° ghano niviḍovāto'tra . 1 narakabhede hemaca° . 6 ta° . 2 meghavāte .

ghanavāsa pu° ghanovāso gandho'sya . kuṣmāṇḍe hārā° .

ghanavāhana pu° ghana iva śubhraṃ vāhanamasya . 1 śive . ghanomegho vāhanamasya . 2 indre ca hemaca° .

ghanavīthi strī ghanānāṃ vīthiḥ . ākāśe . ghanavīthivīthi mavatīrṇavataḥ māghaḥ .

ghanaśyāma pu° ghanaḥ meghaiva śyāmaḥ . niviḍakṛṣṇavarṇe . aye rāma ghanaśyāma! cumbāmi mukhapaṅkajam . yadi jīvāmi śokena punardrakṣyāmi te mukham mahānāṭakam . samānakarṇavinyastasphuranmakarakuṇḍalam . hemāmbaraṃ ghanaśyāmaṃ śrīvatsaṃ śrīniketanam bhāga° śrīkṛṣṇarūpoktau .

ghanasāra pu° ghanasya mustakasya sāraḥ . 1 karpūramede 1723 pṛ° vivṛtiḥ . śaradindukundaghanasāranīhārahāretyādi daśakumā° . ghanoniviḍaḥ sāro'sya . 2 dakṣiṇāvartapārade medi° . 3 vṛkṣabhede 4 jale ca gharaṇī . 6 ta° . 5 śreṣṭha vāride .

ghanaskandha pu° ghanaḥ skandho yasya . kośāmravṛkṣe rājani° .

ghanasvana pu° 6 ta° . 1 methadhvamau . ghanena tajjalena suṣṭhu aniti ana--ac 3 ta° . 2 taṇḍulīyaśāke rājani° .

ghanahasta pu° ghanaḥ samatrighātamitohasto'tra . dīrghavistārordheṣu 1 hastamāne 2 māgadhaprasyakhārikāyāṃ ca hastonmitairvistṛtidairghyapiṇḍairyaddvādaśāsraṃ ghanahastasaṃjñam . ghānyādike tadghanahastamātaṃ śāstroditā māgadhakhārikā sā līlā° .

ghanā strī ghana + astyarke ac . 1 māṣaparsthāṃ 2 rudrajaṭāyāñca rājani° tayorniviḍapatratvāt tathatvim . 3 niviḍāyāṃ striyām . mradīyasīmapi ghanām (vācam) māthaḥ .

[Page 2789a]
ghanākara pu° 6 ta° . ghanānāmākaraḥ ghanān ākirati ā + ka--aca vā . varṣākāle śabdaratnā° .

ghanāgama pu° āgamyate'tra ā + gama--ādhāre ghañ . ghanānāṃ meghānāmāgamaḥ 6 ta° . varṣākāle ghanāgame rājapathe hi picchile naiṣa° . bhāve ghañ 6 ta° . 2 meghāgamane ca .

ghanāghana pu° hana--aca ni° . 1 indre 2 varṣukameghe matte ghātuke 3 gaje, amaraḥ 4 anyonyaghaṭṭane pu° . 5 nirantaraghātuke tri° hemaca° . tato'rjunaṃ bhinnakaṭena dantinā ghanāghanenānilatulyavarcasā bhā° ka° 18 a° . varṣukameghaśca bhā° śā° 330 a° darśito yathā samuhyamānā bahudhā yena nītāḥ pṛthakghanāḥ . varṣamokṣa kṛtārambhāste bhavanti ghanāghanāḥ asajjadvāyunākṣipte yathā khastho ghanāghanaḥ hari° 87 . 7 kākamācyāṃ strī

ghanātyaya pu° thanānāmatyayoyatra . śaratkāle hemaca° . vātikānāṃ ghanātyaye suśru° . 6 ta° . 2 ghanātikrame pu° . ghanavyavātho'pyatra . ghanavyavāyena gabhastimāniva raghuḥ

ghanāmaya pu° ghano dṛḍhaḥ āmayo yasmāt 5 va° . kharjūravṛkṣe trikā° .

ghanāmala pu° ghano'malaḥ viśeṣaṇasa° . vāstūkaśāke trikā0

ghanāśraya pu° 6 ta° . ākāśe hemaca° .

ghanodadhi pu° ghana udadhiratra . narakabhede hemaca° .

ghanopala pu° 6 ta° . karake (śila) hemaca° .

ghamba gatau bhvā° para° saka° seṭ . ghambati aghambīt . jaghamba

ghara pu° hamyate gamyate'tithibhiḥ hana-- hanteran ghaśca uṇā° nalopaśca . gṛhe daśapādīvṛttiḥ .

gharaṭṭa pu° ghṛ--seke vic gharaṃ sekamaṭṭate aṭṭa--atikrame aṇ upa° sa° . (yāṃtā) prasiddhe saktupeṣaṇyām pratihaṭṭapathe gharaṭṭajāt naiṣa° .

gharghaṭa pu° ghṛ--vic ghare sekāya ghaṭate ghaṭa ac . (ṭyāṅgārā) matsyabhede śabdara° .

gharghara pu° gharghetyanukaraṇaśabdaṃ rāti rā--ka . 1 gharaṭṭajādidhvanibhede . 2 ghadyukte tri° kalahānna ghanān yadutthitādadhunāpyujjhati ghargharasvaraḥ neṣa° . 3 parvatadvāre 4 dvāre 5 ulūke 6 nadabhede ca pu° medi° . 6 dhvanimātne 7 hāsye hemaca° . ghargharanadaśca aṅgadeśāntargataḥ vindhyādrernirgataḥ gaṅgāyāṃ saṅgataḥ campānagarīto'natidūrapūrvasthaḥ . (ghāghara) lokaprasiddhaḥ 8 kṣudraghaṇṭyāṃ strī . ghargharā kṣudraghaṇṭī syāt malli° ghṛtavākyam . calāvacūḍāḥ kalaghargharāravaiḥ māghaḥ . gharghareti śabdānukaraṇam tathā dhvanibhedaḥ . tādṛśadhvanibhedaeva gharghareti malli° . 9 vīṇābhede medi° . varghara + astyarthe ac . gharghara nadasaṅgatāyāṃ 10 gaṅgāyāṃ strī vā gaurā° ṅīṣ . ghargharasvanāpyatra . ghṛṇāvatī ghṛṇinidhirghargharī ghūkanādinī . ghūsṛṇāpiñjaratanurghargharā ghargharasvanā kāśīkha° 29 a° gaṅgānāmoktau . svārthe ka nadabhede pu° . śoṇe ghargharake jalaṃ tu rucidaṃ santāpaśoṣāpaham . pathyaṃ vahnikaram tathā tu baladaṃ kṣīṇāṅgavṛddhipradama rājani° .

ghargharikā strī ghagharī'styasyāḥ ṭhan . 1 kṣudraghaṇṭikāyāṃ 2 nadībhede 3 vāditrabhāṇḍe 4 bhraṣṭadhānthe hemaca° . 5 vādyabhede viśvaḥ .

ghargharita na° ghargharaṃ karoti ṇic--bhāve kta . śūkarajātīya ghvanibhede . niśamyate ghargharitaṃ svasvedaṃ kṣayiṣṇu māyā mayaśūkarasya bhāga° 3 . 13 . 25 .

gharghurghā strī ghṛ--vic ghura--dhvanau kvip tau hanti hana--ḍa ni° hasya ghaḥ! (ghuraghuriyā) kīṭabhede yamakīṭe ratnamā0

gharba gatau bhvā° para° saka° seṭ . gharbati agharbīt . jagharba

gharma pu° gharati aṅgāt ghṛ--seke (kṣaraṇe) kartari mak ni° guṇaḥ . 1 aṅganiṣyande svede śramajavāriṇi . gharatyaṅgamanena karaṇe maka . 2 ātape 3 grīṣmakāle tayoḥ aṅgasveda sādhanatvāttathātvama . 4 ātapayukte divase nigha° . gharghaśca ātapādiva smaravikārasatvādapi bhavati yathāha sā° da° vikārāḥ satvasambhūtā sātvikāḥ parikīrtitāḥ . satvamātrodbhavatvātte bhinnā apyanubhāvataḥ . stambhaḥ svedo'tha romāñcaḥ svarabhaṅgo'tha vepathuḥ . vaivarṇyamaśru pralaya ityaṣṭau sātvikāḥ smṛtāḥ iti vibhajya vapurjalodgamaḥ svedo ratigharmaśramādibhiriti sakāraṇaṃ svedolakṣitaḥ 5 yajñe nigha° . pitṛbhirgharmasadbhiḥ ṛ° 10 . 15 . 9 . dharmasadbhiḥ yajñasādibhiḥ bhā° . vai° vṛ--dīptau mak . vaidikaprayoge 6 dīpte tri° gharmasvarasśabde udā° . 7 rase madhunaḥ sāraghasya gharmaṃ pāta vasavaḥ yaju° 38 . 6 . gharmaṃ rasam vedadī° 8 gavādi niṣyande dugdhe pu° tasya goḥkṣaraṇāttayātvam . gharmāya dīṣva yajū° 38 . 2 . he vatsa! dharmāya dharmārthaṃ dīṣya dehi payaḥ śeṣaya mā sarvaṃ pāsītparthaḥ vedadī° . rajjusaṃdānamādāya kātyā° śrau° 26 . 4 . 1 . sandānam gharmadhugvandhanārthāya prāśavatī rajjaḥ karkaḥ . upayamanyāmāsiñcati gharmam kātyā° śrau° 26 . 6 . 17 . gharmyaṃ dharmasaṃvandhi tanmadhyasthitamājyamupayamatyāṃ sruci āsiñcati karkaḥ parīsābhyāṃ gharmamutpādya srukpuṣkarasyoparyadhomukhaṃ karotītyarthaḥ saṃ° vyā° gharmasambandhi ghṛtamupayamanyāmāsiñcati pūrvaṃ srukstham nītamadhunā gharmasthaṃ sruci nayatītyarthaḥ yaju° 38 . 16 . vedadī° . tatra nidāghakāle niḥśvāsahāryaṃśukamājagāma gharmaḥ priyādeśamivopadeṣṭum raghuḥ . ūṣmaṇi sa vaman ruṣāśru ghanagharmavigaladurugaṇḍamaṇḍalaḥ māghaḥ .

gharmacarcikā strī gharmakṛtā carcikeva . (ghāmāci) iti khyāte gharmavicarcikāyām . svedavāhīni duṣyanti krodhaśokaśramaistathā . tataḥ svedaḥ pravarteta daurgandhyaṃ gharmacarcikā . rājikākṛtiruṣṇetthā yato gharmavicarcikā iti prayogāmṛtam . gharmavicarcikāpyatra .

gharmadīdhiti pu° gharmodīdhitau yasya . sūrye yaḥ sasoma iva gharmadīdhitiḥ raghuḥ . gharmadyuti gharmabhānu gharmaraśmiprabhṛtayo'pyatra gharmadyuteriha duhaḥ paṭalena dhāmnām kirā° . yā gharmabhānostanayāpi śītalaiḥ māghaḥ . lokālokavyāhato gharmaraśmiḥ bhāvaḥ .

gharmaduh strī gharmaṃ dugdhaṃ dogdhi duha--kvip 6 ta° . dugdhaduhāyāṃ dhenvām gharmadhugghvāle cādohe ca kātyā° śrau° 25 . 6 . 2 . gharmadughāpyatra . gharmadughāyā dohana pradeśe tatsūtre karkaḥ .

gharmapāvan gharmamūṣmāṇaṃ pibati pā--vanip . ūṣmapākhye pitṛgaṇabhede . svāhā pitṛbhya ūrdhvabarhibhyo gharmapāvabhyaḥ yaju° 38 . 15 .

gharmasad pu° gharma yajñe sodati sada--kvip . yajñasādiṣu pipṛṣu . pūrvaiḥ pitṛbhirgharmasadbhiḥ ṛ° 10 . 15 . 9 . 10 . gharmasadbhiḥ yajñasādibhiḥ bhā° .

gharmastubh pu° gharmaṃ stubhrāti stubha--kvip . vāyau . pracāreṇa gharmanāśāttasya tathātvam . gharmastubhe (mārutāya) diva ā pṛṣṭhe yajvate ṛ° 5 . 54 . 1 .

gharmasvaram pu° jigharti vai° ghṛ--kṣaraṇaṃ dīptau mak ni° . gharmāḥ doptāḥ svṛ--asun svarasoyeṣām . doptadhvanau . gharmasvarasonadyo apa vran ṛ° 4 . 55 . 6 gharma svarasodīptadhvanayaḥ bhā° .

gharmasveda pu° gharmodoptaḥ kṣaran vā svedo, gharme yajñe svedo gatirvā'sya . 1 dīptagamane 2 kṣaratsvedajale 3 yajñe gantari ca brahmaṇaspatirvṛṣebhirvarāhairgharmakhedebhirdraviṇaṃ vyānaṭ ṛ° 10 . 67 . 7 . gharmasvedebhiḥ dīptāgamanairyadvā kṣaradudakaiḥ athavā gharmo yajñaḥ taṃ prati gantṛbhiḥ bhā° .

gharmānta pu° gharmasya ūṣmaṇo'ntoyatra . varṣākrāle rājani° gharmānte toyadormibhiḥ harivaṃ° 177 a° .

gharmāntakāmukī strī 7 ta° valākāyām rājani° . varṣā kāle eva tasyāḥ kāmayamānatvāt tathātvam .

gharṣaṇa na° ghṛṣa--bhāte lyuṭ . (ghaṣā) vyāpārabhede .

gharṣaṇāla pu° ghaṣarṇāyālati ala + paryāptau ac . śilāputre (loṭā) trikā° .

gharṣaṇī strī vṛṣyate'sau karmaṇi lyuṭ ṅīp . haridrāyāṃ trikā° .

ghala na° ghola + pṛpo° . takro ghole śabdaca° .

ghaṣa(sa) kṣaraṇe bhvā° ātma° aka° seṭ idit . ghaṃṣa(sa)te aghaṣi(si)ṣṭa . jaghaṃṣe(se)

ghasa bhakṣaṇe bhvā° para° saka° aniṭ . ghasati . ḷdit aghasat . jaghāsa jakṣatuḥ jaghasitha jaghastha . ghastaḥ vede gdhiḥ loke, ghastiḥ .

ghasi pu° ghasa--bhāve in . bhakṣaṇe hemaca° .

ghasmara tri° ghasa--kmarac . bhakṣaṇaśīle . surādhvare ghasmarajitvareṇa bhaṭṭiḥ . ghasmarā naṣṭaśaucāśca prāya ityanuśuśrumaḥ bhā° ka° 40 a° . kauśikaputrāṇāṃ gargaśiṣyāṇāṃ guru gavīmāṃsabhakṣaṇāt vyādhamṛgādiyonimāptānāṃ saptānāṃ madhye mṛgamede śubhena karmaṇā tena jātā jātismarā mṛgāḥ . trāsānutpādya saṃvignā ramye kālañjare girau . unmukhonityavitrastaḥ stabdhakrarṇo vilocanaḥ . paṇḍito ghasmaronādī nāmataste'bhavanmṛgāḥ harivaṃ° 21 a° .

ghasra pu° ghasatyandhakāraṃ ghasa--rak . 1 divase amaraḥ . 2 hiṃsre tri° medi° 3 kuṅkume na trikā° .

ghā strī hana--bā° ḍa hasya ghaśca . 1 kāñcyāṃ 2 ghāte ca medi° .

ghāṭa pu° cu° ghaṭa--ac . grīvāyāḥ paścādbhāge avaṭau (ṣāḍa) śabdara° . tatraivārthe strī ṭāp amaraḥ . doṣāstu duṣṭāstraya eva manyāṃ saṃpīḍya ghāṭāṃ surujāḥ satīvrām suśru° . 3 ghaṭṭe 4 gavādipracārasthānabhede ghāṭāḥ kiṃ vahabomātarabhinnāḥ sarvatovraje harivaṃ° 321 a° . ghāṭā astyasva arśa° ac . 5 ghāṭāyukte tri° .

ghāṭāla pu° ghāṭā + sidhmā° astyarthe lac . suśrutokte sānnipātikavidradhirogalakṣmabhede nānārūparujāsrāvo ghāṭāloviṣamomahān . viṣamaṃ pacyate vāpi vidradhiḥ sānnipātikaḥ suśrutaḥ . ghāṭālasya nadyādyavatārasthānavat gambhīratāyuktatvāt tadvadunnatānatatvena ca tathātvam .

ghāṭikā strī ghāṭā svārthe ka . ghāṭāyām śabdaca° .

ghāṇṭika pu° ghaṇṭayā carati ṭhak . rājñāṃ prabodhasamaye ghaṇṭāśilpāstu ghāṇṭikāḥ ityuktalakṣaṇe rājñāṃ prabodhanāya ghaṇṭāṃ vādayitvā 1 stutipāṭhake 2 ghaṇṭāvādake tri° amaraḥ . amuṃ ghāṭikaityapyamaraṭīkāyāṃ bharataḥ papāṭha . ghaṇṭā tadākāraṃ puṣpamastyasya ṭhan . 3 dhūsture hārā° tasya tadākārakusumatvāttathātvam puṣpe ghāṇṭikaghoṣikayavanabaṇikkitavakusumāni . upatāpaṃ yānti ca ghāṇṭikā vibhedaśca mitrāṇām . vṛ° sa° 10 a° . śapathavacanena 4 vyavahāriṇi prā° vi° . rājapauruṣike vipre ghāṇṭike paricārake . daivaṣaitrayoḥ apātroktau tasyābhojyānnatāmāha yamaḥ rājānnaṃ harate tejaḥ ityupakrame pāpmā tathānnaṃ śauṇḍasya ghāṇṭikasya tathaiva ca . itare ye tvabhojyānnāsteṣāmannaṃ vivarjayet . kṛcchraṃ dvādaśarātraṃ vā taptakṛcchramathāpi vā . ghāṇṭikodivyavācakaḥ prā° vi° .

ghāta pu° hana--ghañ . 1 prahāre, 2 māraṇe, 3 pūraṇe, guṇaneṃ ca . caret vratamahatvā'pi ghātārthañcet samāgataḥ yājña° . patanti dviradā bhūmau vajraghātādivācalāḥ bhā° ā° 148 a° . samadvighātaḥ kṛtirucyate'tha līlā° . karaṇe ghañ . 4 vāṇe medi° . caturaṅgakrīḍāyāṃ vaṭyādibalānāṃ sthānaviśeṣeṣu 5 anyabālanāmāgame tadapasāraṇena tatsthāne tadākrame . caturaṅgaśabde dṛśyam . janmatārāpekṣayā 6 nidhanākhye saptamaṣoḍaśapañcaviṃśatitamanakṣatre ca .

ghātaka tri° ghātayati hana--ṇvul . hananakartari . anumantā viśasitā nihantā krayavikrayī . saṃskartā copahartā ca khādakaśceti dhātakāḥ manuḥ . atra khādakasyāpi ghātakatvamuktaṃ mitākṣarāyāṃ tu kartaprayojakādīnāṃ ghātakatvaṃ samarthitaṃ yathā hantirayaṃ prāṇaviyogakare vyāpāre rūḍhaḥ . yadvyāpārasamanantaraṅkālāntare vā kāraṇāntaranirapekṣaḥ prāṇaviyogo bhavati sa brāhmaṇaṃ hatavāniti brahmahā . tathāśabdaḥ prakāravacano'nugrāhakaprayojakādikartṛsaṃ grahārthaḥ . anugrāhakaśca yaḥ palāyamānamamitramuparundhan parebhyaśca hantāramparirakṣan hanturdraḍhimānamupajanayannupakaroti sa ucyate . ataeva manunā anugrāhakasya hiṃsāphalasambandho darśitaḥ bahūnāmekakāryāṇāṃ sarveṣām śastradhāriṇām . yadyekoghātayettatra sarve te ghātakāḥ smṛtāḥ iti . tathā prayojakādīnāmapyāpastambena phala sambandha uktaḥ prayojayitā'numantā kartā ceti svarga naraṃkaphaleṣu karmasu yobhūya ārabhate tasmin phalaviśeṣaḥ iti . tatrāpravṛttasya pravartakaḥ prayojakaḥ sa ca tri prakāraḥ . ājñāpayitā'bhyarthayamāna upadeṣṭeti . tatrājñāpayitā nāma svayamuccaḥ sannīcambhṛtyādikaṃ yaḥ preṣayati madīyamamitrañjahīti sa ucyate . abhyarthayamānastu yaḥ svayamasamarthaḥ prārthanādinā macchatruṃ vyāpādayeti samarthaṃ pravartayati so'bhidhīyate . anayośca svārthasiddhyarthameva prayoktṛtvam . upadeṣṭā punaḥ tvaṃ śatrumitthaṃ vyāpādayeti marmodghāṭanādyupadeśapuraḥsaramprerayan kathyate . tatra ca prayojyagatameva phalamiti teṣāmbhedaḥ . anumantā tu pravṛttasya pravartakaḥ sa ca dviprakāraḥ kaścit svārthasiddhyartha manujānāti kaścitparārthamiti . nanvanumananasya kathaṃ hiṃsāhetutvaṃ na tāvat prāṇaviyogotpādanena, tasya sākṣātkartṛvyāpārajanyatvāt nāpi prayojakasyeva sākṣāt kartṛpravṛttyutpādanadvāreṇa, pravṛttasya pravartakatvāt . na ca sādhu tvayā vyavasitamiti pravṛttamevānumanyata iti śaṅkanīyam . tādṛśasyānumananasya hiṃsāmpratyahetutvādvyarthatvācca . ucyate yatra hi rājādipāratantryāt svayaṃ manasā pravṛtto'pi pravṛttivicchedādāgāmidaṇḍabhayādvā śithilaprayatno rājādyanumatimapekṣate tatrānumatirhantuḥ pravṛttimupodvolayantī hisāphalamprati hetutāṃ pratipadyate . tathā yo'pi bhartsanena tāḍanadhanāpahārādinā parān kopayati so'pi maraṇahetubhūtamanyūtpādanadvāreṇa hiṃsāheturbhavatyeva . ataeva viṣṇunoktam ākruṣṭastāḍitovāpi dhanairvāpi viyojitaḥ . yamuddiśya tyajet prāṇāṃstamāhurbrahmaghātakam . tathā jñātimitrakalatrārthaṃ suhṛtkṣetrārthameva ca . yamudiśya tyajet prāṇāṃstamāhurbrahmaghātakamiti . na ca kṛteṣvapyākrośanādiṣu kasyacinmanyūtpattyadarśanādakāraṇateti śaṅkanīyam puruṣasvabhāvavaicitryāt ye'lpatareṇāpi nimittena jātamanyabobhavanti teṣvavyabhicāra iti nākāraṇatā . eteṣāñcānugrāhakaprayojakādīnāṃ pratyāsattivyavadhānāpekṣayā vyāpāragatagurulāghavāpekṣayā ca phalagurulāghavāt prāyaścittagurulāghavamboddhavyam yo bhūya ārabhate tasmin phalaviśeṣaḥ iti vacanāttathāhyanugrāhakasya tāvat svayameva hiṃsāyāṃ pravṛttatvena svatantvakarpṛtve satyapi sākṣātprāṇaviyogaphalakakhaṅgaprahārādivyāpārayogitvābhāvena sākṣātkarpṛvadbhūyo hiṃsārambhakatvābhāvādalpaphalatvamalpaprāyaścittaṃ ca, prayojakasya tu svatantrakartṛpravṛttijanakatvena vyavahitatvāttato'lpaphalatvaṃ, prayojakādīnāṃ madhye parārtha pravṛtterupadeṣṭuralpaphalatvam . nanu prayojakasya hastasthānīyatvāt prayojyasya na phalasambandho yuktaḥ yadi para prayuktyā pravartamānasyāpi phalasambandhastarhi sthapatitaḍāga khanitṛprabhṛtīnāmapi mūlyena pravartamānānāṃ svargādiphalaprāptiprasaṅgaḥ . ucyate . śāstraphalamprayoktarīti nyāyenādhikārikartṛgataphalajanakā devakulataḍāganirmāṇādayaḥ . na ca sthapatitaḍāgakhanitrādayī devakulataḍāgādikaraṇādiṣvadhikāriṇo'syargakāmitvāt . atra punaḥ paraprayuktyā pravartamānānāmapyahiṃsāyāmadhikāritvādbhavatyeva tadvyatikramanibandhano doṣaḥ . anumantustu prayojakādapyalpaphalatvamprayojakavyāpārādbahiraṅgatvāllaghutvācca anumananasya, nimittakartuḥ punarākrośakādeḥ pravṛttihatubhūtamanyujanakatvena vyavahitatvānmaraṇānusandhānaṃ dinā pravṛttatvāccānumantuḥ sakāśādalpaphalatvam . nanu yadi vyavahitasyāpi kāraṇatvantarhi mātāpitrorapi hantṛpuruṣotpādanadvāreṇa hananakarvṛtva prasaṅgaḥ . ucyate nahi pūrvabhāvitvamātreṇa kāraṇatvam akāraṇasyāpi tathā bhāvitvāpatteḥ . yat khalu svarūpātiriktakāryotpattyanuguṇavyāpārayogi bhavati taddhikāraṇaṃ, yadi rathantarasāmā somaḥ syādaindravāyavāgrān grahān gṛhṇīyāditi rathantarasāmataiva kratīraindravāyavāgratāka raṇuṃ na hi tatra somayāgaḥ svarūpeṇa kāraṇaṃ vyabhicārāt . na ca pitrostādṛgvidhakāraṇalakṣaṇa yogitvamiti nātiprasaṅgaḥ . anenaiva nyāyena dharmābhisandhinā nirmitakūpavāpyādau pramādapatitavrāhmaṇādi maraṇe khānayiturdoṣābhāvaḥ . na hi kūpo'nena khānitaḥ ato'hamātmānaṃ vyāpādayāmītyevaṃ kūpakhananaṃnimittavyāpādanaṃ yathā''krośādau ataḥ kūpakarturapi kāraṇakhameva na punarhiṃsāhetutvamiti mātāpivṛtulyataiva . tathā kvacisatyapi hiṃsānimittatāyogitve paropakārārtha pravṛttau vacanāddoṣābhāvaḥ yathāha saṃvartaḥ bandhane gościkitsārthe gūḍhagarbhavimocane . yatne kṛte--vipattiścet prāyaścittaṃ na vidyate . oṣadhaṃ snehamāhārandadadgo brāhmaṇādiṣu . dīyamāne vipattiḥ syānna sa pāpena lipyate . dāhacchedasirābhedaprayatnairupakurvatām . prāṇasantrāṇa siddhyarthaṃ, prāyaścittaṃ na vidyate iti . etaccadānaṃ nidāna nipuṇabhiṣagviṣayam . itaratra bhiṣagmithyā caran dāpyaḥ ityatra doṣo darśitaḥ . yatra tu manyunimittākrośanādi kamakurvato'pi nāma gṛhītvonmādādinātmānaṃ vyāpādayati tatrāpi na doṣaḥ . akāraṇaṃ tu yaḥ kaścit dvijaḥ prāṇān parityajet . tasyaiva tatra doṣaḥ syānnatu yamparikīrtayediti smaraṇāt . tathā yatrāpyākrośakādijanitamanyurātmānaṃ khaṅgādinā prahṛtya maraṇādarvāgākrośanādikṛtā dhanadānādinā santoṣito yadi janasamakṣamuccaiḥ śrāvayati nātrākrośakasyāparādha iti tatrāpi vacanānna doṣaḥ . yathāha viṣṇuḥ uddiśya kupito hatvā toṣitaḥ śrāvayetpunaḥ . tasminmṛte na doṣo 'sti dvayorucchrāvaṇe kṛte iti . eteṣāñca prayojakādīnāṃ doṣagurulaghubhāvaparyālocanayā prāyaścittaviśeṣa vakṣyāmaḥ mitā° . prāya° vi° tasya pañcavidhatvamuktaṃ yathā prāṇaviyogaphalakavyāpārobadhaḥ tanniṣpādakatvañca sākṣāt paramparodāsīnaṃ smṛtikāraparigaṇitaṃ badhitvam ato neṣukārādiṣvativyāptiḥ tacca pañcavidhaṃ smṛtisvarasāt kartā prayojako'numantā anugrāhako nimittī ceti yathā āpastambaḥ prayojayitā anumantā kartā ceti sarvesvarganarakaphalabhoktāro yobhūya ārabhate tasminphale viśeṣaḥ . anugrāhakamāha yājñavalakyaḥ caredvrata mahatvāpi ghātārthañcet samāgataḥ tathā manuḥ vahūnāmekakāryāṇāṃ sarveṣāṃ śastradhāriṇām . yadyekoghātakastatra sarvate ghātakāḥ smṛtāḥ . bhaviṣye yadyekaṃvahavo viprā ghnanti vipramanāgasam . tadeṣāṃ niṣkṛtiṃ vacmi śṛṇuṣvekamanā guha! . teṣāṃ yasya prahāreṇa sa vipronidhanaṃgataḥ . sarasvatīpratisrotaḥ sañcaret pāpaśuddhaye . sacadvividhaḥ . ekobadhyapratirodhakaḥ anyaḥ svalpaprahartā . nimittinamāha viṣṇuḥ anyāyena gṛhītasvo nyāyamarthayate tu yaḥ . yamuddiśya tyajet prāṇāṃstamāhurbrahmaghātakam . atra narāntaravyāpāra vyavadhānena badhaniṣpādakaḥ kartā yaḥ kartāraṃ kārayati sa prayojakaḥ so'pi dvividhaḥ . ekaḥsvato'pravṛttameva padātiṃ vetanādinā badhārthaṃ pravartayati aparaḥ svataḥpravṛttameva mantropāyopadeśādinā protsāhayati . anumatidātā anumantā anumatiśca dvividhā . ekā yadvirodhāddhananaṃ na sambhavati tasya virodhinomayā nirodhaḥ kartavyaiti yuktiranumatiḥ . aparā enaṃ hanmītivacane śaktasyāpratiṣedhaḥ . ataeva kātyāyanaḥ svaṃdravyaṃ dīyamānantu yat svāmī na nivārayet . ṛkthibhirvā parervāpi dattaṃ tenaiva tadbhṛguḥ dattamiti dātumanumatamityarthaḥ . tathā prārthyamāno'rthinā yatra yohyartho na vighātitaḥ . dānakāle'thavā tūṣṇīṃ sthitaḥ so'rtho'numoditaḥ . atrāpratiṣedha evānumatiruktā . ataeva paravacanamapratiṣiddhamanumataṃ bhavatīti nyāyavidaḥ . ghadhyasya palāyanādirodhako'nugrāhakaḥ . uddeśyatve sati hanturmanyūtpādake nimittī . tatra prayojakasya kartṛprayuktidvāreṇa badhakāraṇatvam anumantuśca hanturnirbhayatvena dṛḍhataraprahārotpattidvāreṇa, anugrāhakasya palāyanādyasambhavena hananīyasthairyaṃ kurvataḥ prahārasvarūpotpatti dvāreṇa kāraṇatvaṃ, nimittino hantṛmanyūtpādanadvāreṇa iti prayojakādīnāṃ ca caturṇāṃ vyavahitahanana kāraṇānām avāntaravyāpāraprakārabhedādbhedaḥ . ataḥ pañcavidhaṃ badhitvam .. tatojikanamataṃ pradarśya dūṣayitvā svamataṃ tena darśitaṃ yathā tasmāccetanāntaravyāpārāvyavadhānena dhātvarthaniṣpādakaścetanaḥ kartā, karmakaraṇādikārakacakraprayoktā vā karteti sāmānyena kartṛlakṣaṇaḥ . yaśca padātidvārā vrāhmaṇaṃhanti tatra na padāteḥ karaṇatvaṃ hananakarmakāle kartṛvyāpāravyāpyatvābhābāt na vā tasyāvyavadhāyakatvaṃ pramāṇā bhāvāt khaṅgasya tu vyabadhāyakatve'pi na doṣaḥ tasya ceta natyābhāvāt na vā tasya vyavadhāyakatvaṃ hantṛvyāpāre hantuḥ sākṣādeva kāraṇatvāt dvaidhībhāvaphalaniṣpattau khaṅgavyāpārasya sahakāritāmātram ataevāśvena padātinā ca rājā sañcaratīti satyapi cetanāntaravyāpāre tasya sahakāritāmātraṃ na tu vyavadhāyakatvaṃ svavyāpāre rājñaḥ sākṣātkāraṇatvāt evañca yajamānasya svavyāpāre yāge devatoddeśena dravyatyāgalakṣaṇe sākṣātkāraṇatvameva prakṣepādau ca tadaṅge ṛtvigādivyāparaḥ satre'pi sādhāraṇadravyatyāgāt saptadaśānāmeba kartṛtvam ekasya tadasambhabāt yāgavyatiriktakarmaṇi pratyekaṃ saptadaśānāṃ karmavyabastha . atha bā svargakāmoyajeta saptadaśāvarāṛddhikāmāḥ satramupāsīranniti vede kāmināṃ kartṛtvāvagatestadanupapattyā ṛtvigvyāpārāntarbhāvo na vyavadhāyakaḥ āgneyādikaraṇatvānupapattikalpitotpattyapūrvamiva . na ceha tathā, kartṛtve pramāṇābhāvāt tasmāt pūrvoktakartṛlakṣaṇānākrāntatvādasvataḥpravṛttapadātiprerako na badhakartā kintu prayojaka eva . anugrāhako'pi na kartā kartṛlakṣaṇāvyāpyatvāt satre tu viśeṣa ukta eva . pākṣikamaraṇānumantṛtvānnimittino'numantṛtvamayuktam evaṃ prayojakasyānumantṛtvāpatteḥ ato manyūtpādana dvārā yonimittavān sa nimittītyanumantṛtaḥ prakārāntaraevāyaṃ prayojakādivat ato yathā kathañci nnimittatāmātreṇa yadi nimittabadhaḥ tada mātāpitro riṣukārasyāpi nimittatvaṃ syāditi nirastaṃ, nanu satyapi manyūtpādane, na nimittatvaṃ yathā vadhyasya badhakamanyūtpādakasya, nahyanutpāditamanyuḥ kaścit kamapi vyāpādayati, asatyapi manyūtpāde nimittatvaṃ yathā maraṇābhisandhānena anne viṣaprakṣepturnahi tasya kartṛtvaṃ sambhavatiṃ narāntaraviṣabhakṣaṇavyāpāravyabadhānāt atastatrāpi karta tvamastīti bhavadevamataṃ nirastaṃ satyaṃ kartrādicatuṣṭayavilakṣaṇo vācanikaniṣiddhanimittamāvaeva nimittīti nimittilakṣaṇaṃ neṣukārasya badhyasya vā nimitta bhāvoṃniṣiddhaḥ abhakṣyānnadātuśca niṣiddha eva . ahitamāhā rādikaṃ maraṇaphalakaṃ hitaniścayena kriyamāṇaṃ na pāpaheturiti vadatā ahitaṃ maraṇaphalakamahitabuddhyā kriyamāṇaṃ pāpaheturiti darśitaṃ nimittabadhāpavādakavacanena, etacca vakṣyate evaṃ yatrāmisandhānaṃ nāsti hetvanaravyavasthāpitaṃ viṣaṃ khāditvā kaścinmriyate tatra na badhitvam evaṃ vyāghrādimāraṇārthakṛtayantrādāvanyasya maraṇe na badhitvam evaṃkūpakhātādāvapi . maraṇābhisandhāne tu tatrāstyeva . tathā yaḥ kaścit saṃśayasthāne prasthāpyate balavatī ca maraṇāśaṅkā bhavati tatra prasthāpitoyadi mriyate tatra badhitvaṃ, pākṣika maraṇābhisandhānāt ataevetaranimittino viṣakṣepturjaghanyatvam tathā ca yājñavalkyaḥ kṛcchratrayaṃ guruḥ kuryāta mriyeta prahito yadi . vaudhāyanaḥ guruḥ prayuktaścenmriyate gurustrīn kṛcchrān caret . upakārācaraṇena badhaniṣpattau nimittabadhāpavādamāha saṃvartaḥ auṣadhaṃ snehamāhāraṃ dadadgovrāhmaṇeṣu ca . prāṇināṃ prāṇavṛttyarthaṃ prāyaścittaṃ na vidyate . yantraṇe gościkitsāyāṃ mūḍhagarbhavimocane . yatne kṛte vipattiḥ syāt prāyaścittaṃ na vidyate . mūḍhagarbho 'ntarmṛtagarbhaḥ . tathā dāhacchedasirābhedaprayatnairupakurvatām . dvijānāṃ gohitārtheṣu prāyaścittaṃ na vidyate . yājñavalkyaḥ kriyamāṇopakāre tu mṛte vipre na pātakam . yipāke govṛṣāṇāñca bheṣajāgnikriyāsu ca . viśeṣa māhāṅgirāḥ auṣadhe tu na doṣo'sti svecchayā pivate yadi . anyathā dīyamāne tu prāyaścittaṃ na saṃśayaḥ . manyūtpādane nimittavadhamāha vṛddha śātātarpaḥ gobhūhiraṇyaharaṇe strīsambandhakṛte'pi ca . yamuddiśya tyajet prāṇāṃstamāhurvrahmaghātakam viṣṇuḥ anthāyena gṛhītasvo nyāyamarthayate tu yaḥ . yamuddiśya tyajet prāṇāṃstamāhurbrahmaghātakam . tathā vṛhaspati nāmnā paṭhitāni vacanāni jñātimitrakalatrārthaṃ suhṛtkṣetrārthameva ca . yamuddiśya tyajet prāṇāṃstamāhurbrahma ghātakam . gobhūhiraṇyaharaṇe strīṇāṃ kṣetragṛhasya ca . yamuddiśya tyajet prāṇāṃstamāhurbrahmaghātakam . gurvarthaṃ pitṛmātrarthamātmārthamatha vā punaḥ . yamuddiśya tyajet prāṇāṃ stagrāhurbrahma ghātakam ṣaṭtriṃśanmatamiti kṛtvā paṭhitam ākrośitastāḍito vā dhanai rvā paripīḍitaḥ . yamuddiśya tyajet prāṇāṃstamāhurbrahmaghātakam . atroddiśyeti sarvatra kīrtanāt uddeśābhāve nimittatāmātreṇa badhitvaṃ nāsti, arthādiharaṇākrośanatāḍanādīnāṃ manyukāraṇānāmupāttatvādeteṣāmabhāve dhanādyarthaṃ vṛkṣārohaṇādinā ye mriyante tatra kīrtanamātreṇa nimittabadhonāsti tathā ca paṭhanti asambandhena yaḥ kaścit dvijaḥ prāṇān parityajet . tasyaiva tadbhavet pāpaṃ na tu yaṃ parikīrtayet . asambandheneti vākkṛtādisakalāparādhasambandhābhāva param . yacca sambandhena vinā deva! śuṣkavādena kopitaḥ . iti bhaviṣyapurāṇavacanaṃ vārpikaprāyaścittavidhāyakam tat vākkṛtetarāparādhasambandhābhābaparaṃ śuṣkavādena kopitaḥ ityabhidhānāt . evaṃ yatrākrośanādau paścātkṛtenāparādhaḥ tatrāpi na badhaḥ . yathā vṛhaspatiḥ ākruṣṭa stu yadā''krośaṃstāḍitaḥ pratitāḍayan . hatvātatāyinañcaiva nāparādhī bhavennaraḥ śāstravihitatāḍanādau kṛte yatra śiṣyādirmriyate tatrāpi vadho nāstyeva yathā bhaviṣya purāṇe patraḥ śiṣyastathā bhāryā śāsitaścedvinaśyati . na śāstā tatra doṣeṇa lipyate devasattama! . aśāstvāya tāḍanādau bhavatyeva yathā manuḥ putraḥ śiṣyastathā bhāryā dāsī dāsastu pañcamaḥ . prāptāparādhāstāḍyāḥ syūrajjvā veṇudalena vā . adhastāttu prahartavyaṃ nottamāṅge kadācana . ato'nyathā tu praharaṃścaurasyāpnoti kilviṣam . evañca vihitadaṇḍācaraṇe śāstrīyakaragrahaṇe kriyamāṇe yadi mriyate tadāpi badhonāstyeva daṇḍādiśāstravidhivirodhānniṣedhāpravṛtteḥ . somavikrayaṇe tu rāgādeva pravṛtti sambhavānna virodhaḥ . ātatāyibadhāpavādamāha vṛhaspatiḥ nātatāyivadhe hantā kilviṣaṃ prāpnuyāt kvacit . vināśinamathāyāntaṃ ghātayannāparādhnuyāt kilviṣābhāvaḥ prāyaścittaniṣedhārthaḥ . aprarādhābhāvodaṇḍaniṣedhārthaḥ . yataḥ sarvata evātmānaṃ gopāyīta iti śrutimūlamidam ataḥ palāyanādināpi ātmarakṣaṇābhāve idaṃ boddhavyam . kātyāyanaḥ ātatāyinamāyāntamapi vedāntapāragam . jighāṃsantaṃ jighāṃsīyānna te na brahmahā bhavet . jighāṃsī san iyāt gacchedityarthaḥ . devalaḥ udyamya śastramāyāntaṃ bhrūṇamapyātatāyinam . nihatya bhrūṇahā na syādahatvā bhrūṇahā bhavet . bhrūṇo brāhmaṇaviśeṣaḥ doṣadarśanaṃ niyamārtham . manuviṣṇū guruṃ vā bālavṛddhau vā brāhmaṇaṃ vā vahuśrutam . ātatāyinamāyāntaṃ hanyādevāvicārayan . evakāro niyamārthaḥ tathā nātatāyivadhe doṣohanturbhavati kaścana . prakāśaṃ vā'prakāśaṃ vā manyustanmanyumṛcchati yasmāddhanturmanyurhanyamāna manyuṃ nāśayati na punaḥ puruṣohanti hanyate veti hananabidheranuvādaḥ . ātatāyinamāha vaśiṣṭhaḥ agnidogaradaścaiva śastrapāṇirdhanāpahaḥ . kṣetradārāpahārī ca ṣaḍete ātatāyinaḥ viṣṇukātyāyanau udyatāsiviṣāgniñca śāpodyatakaraṃ tathā . ātharvaṇena hantāra piśunañcaiva rājasu . bhāryātikramiṇañcaita vidyāt saptātatāyinaḥ . yaśovṛttahṛrāna'nyānāhurdharmārthahārakān . viśeṣamāha kātyāyanaḥ anākṣāritapūrvoyastvaparādhe pravartate . prāṇadravyāpahāre ca pravṛttasyātatāyitā anākṣārito'napakṛtaḥ . etena pūrvakṛtāpakārasya māraṇodyatasya nātatāyitā tena pratyapakāribadhe doṣa eva . nanu ātatāyinorapi gobrāhmaṇayorhanane doṣamāha sumantuḥ ātatāyibadhe na doṣo'nyatra gobrāhmaṇāt yadā hanyāt tadā prāyaścittaṃ kuryāt . tathā bhaviṣye kṣiṇvānamapi govipraṃ na hanyādbai kadācana iti ataḥ pūrvavacanavirodhaḥ tatra vyavasthāmāha kātyāyanaḥ ātatāyini cotkṛṣṭe tapaḥsvādhyāyajanmataḥ . badhastava tu naiva syāt pāpe hīne badhobhṛguḥ . janmapadena jātiḥ kulañcocyate . tena hantrapekṣayā tavovidyājātikulairutkṛṣṭonātatāyī badhyaeva . ataeva bhagavadgītāyāmāha pāpamevāśrayedasmān hatvaitānātatāyinaḥ iti etān bhīṣmādīn atyantotkṛṣṭaguṇānityarthaḥ . evambhūtātatāyinaścāhanane phalamapyāha vṛhaspatiḥ ātatāyinamutkṛṣṭaṃ vṛttasvādhyāyasaṃyutam . yo na hanyādbadhaprāptaṃ so'śvamedhaphalaṃ labhet yadyapi guruṃ bahuśrutaṃhanyāt iti śrūyate tathāpi guroḥ sakāśāt kulavidyātapobhiḥ śivyasyā'pyutkarṣasambhavāt evaṃ bahuśrutādapi . evamadhamavarṇasyottamavarṇo na badhyaḥ . pūrvakṛtāparādhaviṣayaṃ vā sumantuvacanam . gaurātatāyyapi na badhyaḥ nakhināṃ śṛṅgiṇāṃ caiva daṃṣṭriṇāmātatāyinām . hastyaśvānāṃ tathānyeṣāṃ badhe hantā na doṣabhāg iti kātyāyanavacanaṃ govyatiriktaśṛṅgiviṣayam viśeṣamāha kātyāyanaḥ udyatānāntu pāpānāṃ hanturdoṣo na vidyate . nivṛttāstu yadārambhādgrahaṇaṃna badhaḥsmṛtaḥ . tantrokte grāhyamantrasādhakayoḥ 2 śubhāśubhajñāpake rāśicakrasthe sādhakarāśyapekṣayā sādhyarāśerdvādaśāṣṭacatuḥ saṃkhyānvite koṣṭhe'vasthāne . cakraśabde ca rāśicakraṃ vakṣyate tatra vivṛtiḥ vahnirudramunayastu poṣakā dvādaśāṣṭacaturastu ghātakāḥ etacca viṣṇuviṣayam rāmārcanacandrikādhṛtatvāt kṛṣṇānandaḥ .

ghātana na° hana--hantyarthatvāt svārthe ṇic--bhāve lyuṭ . 1 māraṇe hanane 2 yajñārthapaśvālambhane śabdārtha° . ghātayati kartariṃ lyu . 2 mārake tri° hanterauṇādike yuni tu ghatana ityeva ghatanaśabde vivṛtiḥ . śabdakalpadrume ghatanetyatra lipikarapramādakṛtaghātanaśabdadarśanāt si° kau° sammatatvena ghātanaśabdakalpanaṃ prāmādikameva hanteryunnādyantayorghatvaṃtatve uṇā° 5 . 42 . ghatanasyaiva siddheḥ dīrghatve nimittābhāvāt . curā° hantestathāpratyayakalpane ghatvatatvavidhānānarthakyaprasaṅgāt . evaṃ mudrita pustake vātano mārakaḥ iti dīrghapāṭho'pi pramādakṛtaeva

ghātavāra pu° rāśiviśeṣajātasyāśubhasūcake vārabhede yathā nakre bhaumo goharistrīṣu mandaścaṃndrodvandve'rko'jame jñaśca karke . śuklaḥ kodaṇḍālimīneṣu, kumbhe yūke jīvo ghātavārā na śastāḥ śabdārthaci° jyo° vākyam .

[Page 2795b]
ghātasthāna na° 6 ta° . śmaśāne śabdārthacintāmaṇiḥ .

ghāti pu° hana--iṇ . pakṣibandhane saṃkṣiptasāre uṇadivṛttiḥ .

ghātin tri° hana--tācchīlyārthe ṇini . hananakaraṇaśīle . striyāṃ ṅīp .

ghātipakṣin puṃstrī° karma° . śyenakhage hārā° striyāṃ ṅīp .

ghātuka tri° hana--ukañ . 1 hiṃsre 2 krūre ca amaraḥ .

ghātya tri° hana--ṇyat . 1 badhye 2 badhārhe 3 guṇanīye ca .

ghāra pu° ghṛ--seke ghañ . secane .

ghāri na° chandoviśeṣe . raṃ vidhāya laṃ nidhāya dhāri nāma vṛttamehi . yathā rāma rāma rāma rāma . sārametadeva nāma . śabdārtha ci° .

ghārtika tri° pu° ghṛtena nirvṛttaḥ ṣṭhañ . ghṛtapracure chidrabahule (ghioḍa) pakvānnabhede hemaca° . ghṛtapūraśabde dṛśyam . tṛtīyasya ghārtikaṃ dadāti sa dṛṣṭvāha chidreṣvanaryā bahulībhavanti pañcata° .

ghārteya tri° ghṛtāyā apatyam dyackatvāt ḍhak . 1 dīptāyā apatye tataḥ yaudheyā° svārthe añ . tatrārthe striyāṃ śāṅgaravā° ṅīn . 2 tadrāje ca tasya ca yaudheyā° tadrājasya stritāṃ na luk . ghārteyī . tatra ghārteyī iti tatra pāṭhāntaram .

ghāsa pu° ghasa--karmaṇi ghañ . gavādīnāṃ bhakṣye tuṇabhede amaraḥ . ghāsamuṣṭiṃ paragave dadyāt saṃvatsaraṃ tu yaḥ bhā° ānu° 69 a° . ghāsaṃ dadyāt paragave prā° ta° 2 bhakṣyadravyamātre ca aśvāyeva tiṣṭhate ghāsamasmai yaju° 11 . 75 . ghāsaṃ samidrūpam vedadī° . karṣitaṃ vyāghitaṃ kliṣṭamapānīyamaghāsakam . pariśrāntaṃ ca mandañca prahartavyamarerbalam bhā° ā° 144 a° .

ghāsakunda pu° ghāsārthiḥ kundaḥ . ghāsārthakunde tatpracurasthāne tataḥ kumudā° caturarthyāṃ ṭhak . ghāsakundika tatsannikṛṣṭadeśādau tri° .

ghāsi pu° vasa bā0--iṇ . 1 agnau trikā° karmaṇi iṇ . 2 bhakṣye tṛṇādā tri° ujjaladattaḥ yacca papau yacca ghāsiṃ jaghāna ṛ° 1 . 162 . 14 . ghāsimadanīyam bhā° .

ghiṇa grahaṇe bhvā° ā° saka° seṭ idit . dhiṇate aghismiṣṭa jiviṇṇe .

ghu dhvanau bhvā° ātma° aka° aniṭ . ghavate aghoṣṭa . judhule .

ghu pu° ghu--dhvanau bā° ḍu . 1 dhvanau jaṭādharaḥ . atra dhvaniḥ vanakapotasya (ghughu) khyātasya dhvaniḥ . gaiga° vākye vyakaṃ bhaviṣyati dādhāghvadāp pā° ukte dādhārūpe pāribhāṣike 2 dhātudvaye ca . yāstvetāḥ svecchayā saṃjñāḥ krithante ṭhighubhādayaḥ . kathaṃ nu tāsāṃ sādhutvaṃ? naiva tāḥ sādhavomatāḥ ityāśaṅkya anapabhraṃśarūpatvaṃ nāpyāsāmapaśabdatā . asādhūnāṃ prayoge vā pratyavāyo'pi no tathā iti hariṇā tasyānapabhraṃśatvena sādhutvamuktaṃ saṃjñākaraṇaphalaṃ tu svaśāstre tayā vyavahāraḥ yathā upasargāt ghoḥ kiḥ pā° . dākṣīputrasya tantre dhruvamayamabhavat ko'pyadhītī kapotaḥ (ghughu) kaṇṭhe śabdaughasiddhikṣabahukaṭhinīśeṣabhūṣānuyātaḥ . sarvaṃ vismṛtya daivāt smṛtimuṣasi gatāṃ ghoṣayan yo ghusaṃjñāṃ prāk saṃskāreṇa sampratyapi dhuvati śiraḥ paṭṭikāpāṭhajena naiṣa° . svarghau gurū mugdha° paribhāṣite 3 laghuvarṇe ca .

ghuṭa āvartane (ghāṃṭā) bhvā° ātma° saka° seṭ . ghoṭate ḷdit aghuṭat jughuṭe .

ghuṭa pratighāte tu° kuṭā° para° saka° seṭ . ghuṭati aghuṭīt jughoṭa .

ghuṭa pu° ku° ghuṭa--ac . caraṇagranthau gulphe hema° . tataḥ svārthe ka, ghuṭa--ṇvul vā . ghuṭaka atraivārthe pu° .

ghuṭi(ṭī) strī kuṭā° ghuṭa--in vā ṅīp . gulphe dvirūpako0!

ghuṭika pu° ghuṭa . astyarthe ṭhan . gulphe hemaca° . tatrārthe strī ṭāp amaraḥ .

ghuḍa vyāghāte tu° ku° para° saka° seṭ . ghuḍati aghuḍīt jughoḍa .

ghuṇa bhramaṇe bhvā° ā° aka° seṭ . ghoṇate aghoṇiṣṭa . jughuṇe .

ghuṇa bhramaṇe tu° pa° aka° seṭ . ghuṇati aghoṇīt jughoṇa .

ghuṇa grahaṇe bhvā° ā° idit saka° seṭ . ghuṇate aghoṇṇiṣṭa jughuṇe .

ghuṇa pu° ghuṇa--ka . svanāmakhyāte kāṣṭhabhakṣake kīṭabhede . ghuṇopahatakāṣṭhaveṇunalanālīśuṣkālābūmukheṣveṣyasya sunutaḥ . bhagnaṃ śambhudhanurghuṇairupahatam mahānā° .

ghuṇapriyā strī 6 ta° . udumbarapatravṛkṣe śabdārthaṇi° .

ghuṇavallabhā strī 6 ta° . ativiṣāyāṃ bhāvapra° .

ghuṇākṣara na° ghuṇakṛtamakṣaram . ghuṇākhyakṛmiṇā kāṣṭhacchedanadvāreṇa ayatnaniṣpāditte 1 varṇāphārarekhābhede . tat tulyatayā'styasya ac . tattulye anuddeśenāpi kiñcidabhīṣṭasiddhisvarūpe 2 vyāyabhede pu° sakṛjjayamarergīrāmanyante hi ghuṇākṣaram rājata° . avaidyajīvināṃ siddhiḥ syāt ghuṇākṣaravat kvacit ratnāva° .

[Page 2796b]
ghuṇi tri° ghuṇa--in . bhrānte saṃ vā śariṣyate ghuṇirvābhaviṣyati śata° vrā° 11 . 4 . 2 . 14 .

ghuṇṭa pu° ghuṭa--ka ni° mum . 1 gulphe śabdamālā . svārthe ka . tatraivārthe . hemaca° .

ghuṇṭika na° ghuṇṭastadākāro'styasya ṭhan . gulphākāratulye vanasthe karīṣe(kāṇḍā)śabdaca° .

ghuṇḍa puṃstrī ghuṇa--ḍa tasya nettvam . bhramare uṇādiko° .

ghum a° ghuṇa--bā° ḍum . avyaktaśabde cādāvākṛtigaṇalabdhaḥ .

ghura dhvanau bhīmabhavane ca tu° para° aka° seṭ . dhurati aghorīt . jughora . aghorīcca mahāghoram . jughure cātibhairavam bhaṭṭiḥ . bhāve taṅ . ghoram .

ghura tri° ghura--ka . dhvanibhedakārake . prakāre tasya dvitvam . ghuraghura ghuraprakāre ghoṇāśabde kāda° udā° .

ghu(ri)rī strī ghura--vā° ki vā ṅīp . śūkaratuṇḍe kaḥ kaḥ kutra na ghurghurāyitaghurīghorotsukaḥ śūkaraḥ sā° da° .

ghurghura sa° ghurityavyaktaṃ ghurati ghura--ka . (ghuraghuriyā) 1 yamakīṭe trikā° . 2 śūkaraśabde ca . ghurghura ivācarati kyaṅ . ghurghurāyate . kāsaśvāsakṛtāyāmaḥ kaṇṭhe ghurghurāyate vaidyakam . kaḥ kaḥ kutra na ghurghurāyitaghurīghorītsukaḥ śūkaraḥ sā° da° .

ghurghuraka pu° ghurghura iva kāyati kai--ka . suśrutokte darvīkaraviṣopadravabhede . darvīkaraviṣeṇa ityupakrame svarāva sādī ghurghurako jaḍatetyadi suśru° .

ghurghurikā strī ghurghurovarāhadhvanirastyasyāḥ ṭhan . tamakakāsopadrave rugbhede (galā ghaḍdhaḍe) tṛṭsvedavamathuprāyaḥ kaṇṭhaghurghurikātvitaḥ . viśeṣāddurdine tāmyecchvāsaḥ syāt tamakomataḥ suśru° .

ghurghurī strī ghurghuraḥ śūkaraśabdo'styasya ac gaurā° ṅīṣ . jalajantubhede mṛtkirāyām trikā° .

ghulañca pu° ghura--kvip tamañcati anca--aṇ upa° sa° rasya laḥ . (gaḍagaḍe) gavedhukādhānye ratnamālā .

ghulghulārava puṃstrī ghulghulityavyaktamārauti ā + ru--ac . pārāvatabhede rājani° .

ghuṣa kāntau kaka° kṛtau sa° bhvā° ātma° seṭ idit . ghuṃvate aghuṣiṣṭa jughuṃṣe sānto'yamityanye ghṛsṛṇam .

ghuṣa badhe bhvā° para° saka° seṭ . ghoṣati irit aghuṣat aghoṣīt . jughoṣa . ghoṣaḥ . ghuṣitaḥ .

ghuṣa khatau āviṣkaraṇe ca vā cu° ubha° pakṣe bhvā° para° saka° seṭ . ghoṣadhati te ghoṣati sajūghughat ta irit aghuṣat aghoṣīt . jughoṣām babhūva āsa cakāra cakre . jughoṣa ṇijabhāve ghuṣitaḥ--ghuṣṭaḥ . ghoṣaḥ ghoṣaṇā . ghoṣaṇam . iti sa drupado rājā svayaṃvaramaghoṣayat bhā° ā° 185 a° . suhṛdāṃ priyamākhyātuṃ ghoṣayantu ca te jayam bhā° vi° 34 a° . jayamaghoṣayadasya tu kevalam raghuḥ . āviṣkaraṇañca sarvajanaśrutiyogyaśabdakaraṇam . (ḍheḍarāpeṭā)
     ā + samyak ghoṣaṇe . āghoṣayan bhūmipatiḥ samastam bhaṭṭiḥ . satatakrandane ityanye .
     ud + ūrdhvamāviṣkaraṇe . udghuṣṭajayaśabdavirāvitāśāḥ vṛ° sa° 19 a° .

ghu(ṣṭa)ṣita tri° ghuṣa--kta vā iṭ . śabdite iḍabhāve . ghuṣṭa ityapi tacca uccaśabdena prakaṭitābhipāye 2 vākyādau na° .

ghuṣṭānna na° ghuṣṭaṃ ko bhoktetyudghuṣya deyamannam . kobhoktetyudghuṣya satrādau dīyamāne'nne tasyābhojyatāmāha manuḥ gavā cānnamupaghrātaṃ ghuṣṭānnañca viśeṣataḥ . gaṇānnaṃ gaṇakānnaṃ ca viduṣā ca jugupsitam .

ghusṛṇa na° ghuṣi(si)--bā° ṛṇak pṛṣo° nalopaḥ ghuṣeḥ ṣasya saśca . kuṅkume trikā° . ghusṛṇairyatra jalāśayodare iti naiṣadham .

ghusṛṇāpiñjaratanu strī ghusṛṇamiva ghusṛṇena vā āpiñjarā tanurasyāḥ . gaṅgāyāṃ ghusṛṇāpiñjaratanurghargharī ghargharakhanā kāśī° 29 a° gaṅgānāmoktau

ghūka pustrī° ghū ityavyaktvaṃ kāyati kai--ka . ulūke pecake . hemaca° . striyāṃ jātitvāt ṅīṣ .

ghūkanādinī strī ghūka iva nadati nada--ṇini ṅīp . gaṅgāyām ghargharā ghūkanādinī kāśī° 29 a° . gaṅgānāmoktau .

ghūkāri puṃstrī° 6 ta° . kāke hemaca° . tasya pecakavairitvaṃ lokasiddham . striyāṃ jātitvāt vā ṅīp .

ghūkāvāma pu° 6 ga° . śākhoṭavṛkṣe rājani° . tasya niviḍahrasvaśākhāyutatvena koṭaratulyatvāt divāmīrostasyāndhakārāvṛtatvenāvāsasyānatvāttathātvam .

ghūra hiṃsāyāṃ saka° jīrṇatāyām aka° di° ātma° seṭ . ghūryate aghūriṣṭa . jughūre īdit . ghūrṇaḥ . dhvanau ca jughūrecātibheravam bhaṭṭau dorghamadhyaṃ paṭhitvā tasya dhyanyarthakatāṃ bharata āha .

ghūrṇa bhramaṇe aka° tu° ubha° seṭ . ghūrṇati te . acūrṇīt aghūrṇiṣṭa . juṣūrṇa jughūrṇe . gurubhārasamākrāntaścacāla ca juvūrṇa ca rāmā° ki° . kecidāsiṣate stabdhā bhayāt kecidavūrṇiṣu aghūrṇiṣṭāṃ kṣatau kṣmāñca tāvaśiśriyatāmubhau iti ca bhaṭṭiḥ . ghūrṇitaḥ ghūrṇitavān . tatoratho ghūrṇitabān narendra! bhā° ka° 90 a° . kādambarīmadavighūrṇitalocanasya yuktaṃ hi lāṅgalabhṛtaḥ patanaṃ pṛthivyām udbhaṭaḥ . bho vṛkṣāḥ parvatasthāḥ bahukusumayutā vāyunā ghūrṇamānā mahānā° . vāyuneti hatau tṛtīyā sayakārapaṭhe ṇyantāv karmaṇi śānac kartari tṛtīyeti bhedaḥ . ṇici ghūrṇayanni te ajughūrṇat ta . nayanānyaruṇāni ghūrṇayan kumā° . ghūrṇayan madirāsvādamadapāṭalitadyutī māghaḥ . karmaṇi ghūrṇyate aghūrṇi . ghūrṇyamānaḥ . vāyunā ghūrṇyamānāḥ mahānā° pāṭhāntaram .

ghūrṇa pu° ghūrṇayati ac . (gimā) 1 śākabhede grīṣmasundarake śabdaca° . 2 bhrānte tri° . bhāve ghañ . 3 bhramaṇe . ghūrṇa--ṇic--ac . 4 ghūrṇakārake rogabhede

ghūrṇana na° ghūrṇa--bhāve lyuṭ . 1 bhramaṇe cakrākārāvarte . hemaca° . yuc . ghūrṇanāpyatra strī ghūrṇanāgātrapatanabhramaṇādarśanādikṛt sā° da° .

ghūrṇāyamāna tri° ghūrṇaḥ bhrānta ivācarati bhṛśā° cvyarthe vā kyaṅkartari śānac . bhrāmyamāṇe . indrādyairakhilārthasādhanaparaiḥ saṃstūyamānaṃ muhuḥ pītonmattaphalā'tulālasatayā ghūrṇāyamānekṣaṇam iti kalāpadhātuvyākhyāsāraḥ .

ghūrṇi pu° ghūrṇa--bhāve in . bhramaṇe hemaca° .

ghūrṇita tri° ghūrṇa--ṇic karmaṇi kta . 1 bhramite . kartari kta . 2 bhrānte pracalāyite amaraḥ . dhūrṇadhātau udā° .

ghūrṇikā strī śukrācāryakanyādevayānīmakhībhede . gate tu nāhuṣe tammin devayānyapyaninditā . upāca śoka santaptā ghūrṇikāmāgatāṃ puraḥ . devayānyuvāca . tvaritaṃ ghūrṇike! gaccha śīghramācakṣva me pituḥ . nedānīṃ sampravekṣyāmi nagaraṃ vṛṣaparvaṇaḥ . vaiśampāyana uvāca . sā tatra tvaritaṃ gatvā ghūrṇikā'suramandirām . dṛṣṭvā kāvya muṣācedaṃ sambhramāviṣṭacetanā bhā° kā° 78 a° .

ghṛ seke bhvā° para° saka° agiṭ . gharati aghārṣīt . jaghāra

ghṛ seke chādane ca cu° ubha° saka° meṭ . ghārayati te ajīgharata ta . ghārayāṃ babhūva āsa cakāra cakre . ghāritaḥ . ā + samantātseke ādhāraḥ . tacchabde 625 dṛśyam . praṇīta pṛṣadājyābhighāraghorā vīraca° .

[Page 2798a]
ghṛ bhāse aka° seke saka° ju° para° aniṭ . jigharti aghārṣīt . aya vaidikaḥ . gharmaḥ (dīptaḥ) .

ghṛṅ avya° avyaktaśabde . ghṛṅṅiti papāta ityupakrame tadyadghṛṅṅityapatattasmādgharmaḥ śata° brā° 14 . 1 . 1 . 10 .

ghṛṇa dīptau tanā° ubha° aka° seṭ . gharṇoti vṛṇoti gharṇute ghṛṇute agharṇīt agharṇiṣṭa jagharṇa jaghṛṇe ghṛṇā . udit . varṇitvā ghṛṇṭvā . ktvo veṭkatbāt niṣṭhā tvaniṭ . ghṛṇṇaḥ . vede gaṇavyatyayo'pi ā yo ghṛṇe na tatṛṣāṇo ajaraḥ ṛ° 6 . 15 . 5 . āghṛṇe ādīpyate bhā° .

ghṛṇa grahaṇe bhvā° ātma° saka° seṭ idit . ghṛṇṇate aghṛṇṇiṣṭa . jaghṛṇṇe .

ghṛṇa pu° ghṛṇa--dīptau ka . 1 divase nigha° . 2 dīpte 3 uṣṇe ca . ahnā śaṃ bhānunā śaṃ himā śaṃ ghṛṇena ṛ° 10 . 37 . 10 . ghṛṇena uṣṇena bhā° . ghṛṇānna bhīṣā adrivaḥ ṛ° 1 . 133 . 6 . ghṛṇāt dīptāt bhā° .

ghṛṇā strī ghṛ--seke nak . 1 kāruṇye--dayāyāṃ kāruṇyena hi hṛdayaṃ siktamivārdraṃ bhavatīti tasya tathātvam . mandamasyanniṣulatāṃ ghṛṇayā munireṣa vaḥ kirā° . itthaṅgate gataghṛṇaḥ kimayaṃ vidhattām raghuḥ 2 jugupsāyāṃ nindāyāñca amaraḥ tāṃ vilokya vanitābadhe ghṛṇām prāgajīyata ghṛṇā tato mahī iti ca raghuḥ . adhāri padmeṣu tadaṅvriṇā ghṛṣṇā naiṣa° .

ghṛṇālu tri° ghṛṇā + bā° āluc . kṛpāyukte niṣpāditaśca kārtsnyena bhagavadbhirvṛṇālubhiḥ bhāga° 4 . 22 . 41 .

ghṛṇāvat tri° ghṛṇā + astyarthe matup masya vaḥ 1 kṛpāyukte striyāṃ ṅīp . sā ca 2 gaṅgāyām ghṛṇinidhiśabde udā° .

ghṛṇāvāsa pu° 6 ta° . 1 kuṣmāṇḍe trikā° . 2 kṛpāyukte ca

ghṛṇi pu° ghṛ--ni ni° guṇābhāvaḥ . 1 kiraṇe, 2 jvālāyām, amaraḥ . 3 taraṅge, 4 sūrye 5 jale na° medi° 6 dopte tri° tasya tyakta svabhāvasya ghṛṇermāyāvanaukasaḥ bhāga° 7 . 2 . 6 . ghṛṇardīptasya

ghṛṇinidhi pu° nighoyate asmin ni + dhā ādhāre ki 6 ta° . 1 sūrye 2 gaṅgāyāñca ghṛṇāvatī ghṛṇinidhiḥ kāśīkha° gaṅgānāmoktau .

ghṛṇīvat tri° ghṛṇirastyasya matup bā° vede na masya vaḥ dīrghaḥ . dīptimati ghṛṇīvāṃ cetati tmanā ṛ° 10 . 176 . 3 . ghṛṇīvān dīptimān bhā° .

ghṛta puṃna° ghṛ--seke kta . ardharcādi dugdhabhave sarpirvilīnamājyaṃ tu ghanībhūtaṃ ghṛtaṃ bhavet ukte ghanībhūte 1 ājye ghṛta guṇabhedādi bhāvapra° uktaṃ yathā vṛtamājyaṃ haviḥ sarpiḥ kathyante tadguṇā atha . ghṛtaṃ rasāyanaṃ svādu cakṣuvyaṃ vahnidīpanam . śītaṃ vīrye viṣālakṣmī pāpapittānilāpaham . alpābhiṣyandi kāntyojastejo lāvaṇyabuddhikṛt . svarasmṛtikaraṃ medhyamāyuṣyaṃ balakṛdguru . udāvartajvaronmādaśūlānāhavraṇān haret . snigdhaṃ kaphakaraṃ rakṣaḥkṣayavīsarparaktanut . gavyasya ghṛtasya guṇāḥ gavyaṃ ghṛtaṃ viśeṣeṇetyādi bhāvapra° vākyam 2582 pṛ° uktam ghṛtabhedaguṇā bhāvapra° uktāyathā
     māhiṣasya guṇāḥ . māhiṣantu ghṛtaṃ svādu pittaraktānilāpaham . śītalaṃ śleṣmalaṃ vṛṣyaṃ guru svāduvipacyate .
     chāgasya guṇāḥ ājamājyaṅkarotyagniṃ cakṣuṣyaṃ balavardhanam . kāse śvāse kṣaye cāṃpi hitaṃ pāke bhavetkaṭu .
     atha uṣṭrīvṛtam auṣṭraṃ kaṭu ghṛtaṃ pāke śoṣakrimiviṣāpaham . dīpanaṃ kaphavātaghnaṃ kuṣṭhagulmodarāpaham .
     atha āvikaghṛtam pāke laghvāvikaṃ sarṣiḥ sarvarogavināśanam . vṛddhiṃ karoti cāsthīnāmaśmarīśarkarāpaham . cakṣuṣyamagnivyuṣaṇaṃ vātadoṣanivāraṇam .
     atha nārīghṛtam . kaphe'nile yonidoṣe pitte rakte ca taddhitam . cakṣuṣyamājyaṃ strīṇāṃ vā sarpiḥ syādamṛtopamam .
     athāśvaghṛtam vṛddhiṃ karīti dehāgnerlaghu pāke viṣāpaham . tarpaṇaṃ netrarogaghnaṃ dāhanudbaḍavāghṛtam .
     dugdhaghṛtasya guṇāḥ vṛtaṃ dugdhabhavaṃ grāhi śītalaṃ netra rogahṛt . nihanti ṣittadāhāsramadamūrchābhramānilān .
     atha hyastanadadhijavṛtaguṇāḥ havirhyastanadugdhottha tatsyāddhaiyaṅgavīnakama haiyaṅgavīnaṃ cakṣuṣyaṃ dīpanaṃ rucikṛtparam . balakṛdvṛṃhaṇaṃ vṛṣyaṃ viśeṣājjvaranāśanam .
     purāṇaghṛtasya guṇāḥ varṣādūrdhvaṃ bhavedājya purāṇaṃ tattridoṣanut . mūrchākuṣṭhaviṣonmādāpasmāratimirāpaham . yathā yathā'khilaṃ sarpiḥ purāṇamadhikaṃ bhavet . tathā tathā guṇaiḥ svaiḥ svairadhikaṃ tadudāhṛtam
     atha natanasya ghṛtasya viṣayāḥ yojayennavamevājyaṃ bhojane tarpaṇe śrame . valakṣaye pāṇḍuroge kāmalānetrarogayoḥ .
     ghataprayogasyāvipayāḥ rājayakṣmaṇi bāle ca vṛddhe śleṣmakṛte gade . roga sāme visūcyāñca vibandha ca madāyaye . jvare ca dahane mande na sarparvahu manyate . asya gavyādighṛtabhedāstadguṇādikaṃ ca suśrutenoktaṃ yathā ghṛtantu saumyaṃ śītabīryaṃ bhṛdu madhuramalpābhisyandi snehanamudāvartonmādāpasmāraśūlajvarānāhavātapittapraśamanamagnidīpanaṃ smṛtimatimedhākāntisvaralāvaṇyasaukumāryaujastejobalakaramāyuṣyaṃ vṛṣyaṃ medhyaṃ vayaḥsthāpanaṃ guru cakṣuṣyaṃ śleṣmābhivardhanaṃ pāpmālakṣmīpaśamanaṃ viṣaharaṃ rakṣoghnañca . viprāke madhuraṃ śītaṃ vātapittaviṣāpaham . cakṣuṣyamagryaṃ balyañca gavya sarpirguṇottaram . ājaṃ ghṛtaṃ dīpanīyaṃ cakṣuṣya balavardhanam . kāse śvāse kṣaye cāpi pathyaṃ pāke ca tallaghu . madhura raktapittaghnaṃ guru pāke kaphāpaham . vātapittapraśamanaṃ suśītaṃ māhiṣaṃ ghṛtam . auṣṭra kaṭurasaṃ pāke śophakrimiviṣāpaham . dīpanaṃ kaphavātaghnaṃ kuṣṭhagulmodarāpaham . pāke laghvāvikaṃ sarpirnaca pittaprakopaṇe . kaphe'nile yonidoṣe śoṣe kampe ca taddhitam . pāke laghūṣṇavīryañca kaṣāyaṃ kaphanāśanam . dīpanaṃ baddhamūtrañca vidyādekaśaphaṃ ghṛtam . cakṣuṣyamagryaṃ strīṇāntu sarpiḥ syādamṛtopamam . vṛddhiṃ karoti dehāgnyorlaghupākaṃ viṣāpaham . kaṣāyaṃ baddhaviṇmūtraṃ tiktamagnikaram laghu . hanti kāreṇavaṃ sarpiḥ kaphakuṣṭhaviṣakrimīn . kṣīraghṛtaṃ punaḥ saṃgrāhi raktapittabhramamūrchāpraśamanaṃ netrarogahitañca .
     sarpirmaṇḍastu madhuraḥ saroyoniśrotrākṣiśirasāṃ śūlaghno vastinasyākṣipūraṇeṣūpadiśyate . sarpiḥ purāṇaṃ saraṃ kaṭuvipākaṃ tridoṣāpahaṃ mūrchāmeda unmādodarajvaragaraśophāpasmārayoniśrotrākṣiśiraḥśūlaghnaṃ dīpanaṃ vastinasyākṣipūraṇeṣūpadiśyate . bhavanti cātra . purāṇaṃ timiraśvāsapīna sajvarakāsanut . mūrchākuṣṭhaviṣonmādagrahāpasmāranāśanam . ekādaśaśatañcaiva vatsarānuṣitaṃ ghṛtam . rakṣoghnaṃ kumbhasarpiḥ syātparatastu mahāghṛtam . peyaṃ mahāghṛta bhūtaiḥ kaphaghnaṃ pavanādhikaiḥ . balyaṃ pavitraṃ medhyañca viśeṣāttimirāpaham . sarvabhūtaharañcaiva ghṛtametatpraśasyate . ugragandhaṃ purāṇaṃ syāddaśavarṣasthitaṃ ghṛtam . lākṣārasanibhaṃ śītaṃ prapurāṇamataḥ param rājavallabhaḥ . tasya gurutamatvamāha vaidyake annādaṣṭaguṇaṃ cūrṇaṃ cūrṇādaṣṭaguṇaṃ payaḥ . payaso'ṣṭaguṇaṃ māṃsaṃ māṃsādaṣṭaguṇaṃ ghṛtam pakvaghṛtasya varṣonte'vīryatāmāha ghṛtamavdāt paraṃ pakvaṃ hīnavīryatvamāpnuyāt rājava° . ghṛtaṃ kāṃsye daśāhikam ityuktaghṛtasyābhakṣyatā . tejovai ghṛtamiti śrutyā vākyaśeṣe ghṛtapraśasanāt aktāḥ śarkarā upadadhāti ityādau ghṛtenaivāñjanam na taileneti mīmāṃsāyāṃ sthitam . ghṛtaghaṭitauṣadhasya ṣaṇmāsaparyantaṃ bīryavattvaṃ vaidyake uktam . pakvavṛtādi nānāvidhaṃ cakradattādau uktaṃ vistarabhayānnoktam . ghṛtaṃ ghṛtapāvānaḥ pibata vasāṃ vasāpāvānaḥ yaju° 6 . 19 . ghṛ--doptau kartari--kta . 2 dīpte 3 secake ca tri° śabdara° . asya ghṛtāditvāt antodāttatā . 4 jale na° śabdārthaci° .

ghṛtakarañja pu° ghṛtamiva ghanībhūtaniryāsakatvāt karañjaḥ . (ghiyākaramcā) karañjabhede rājani° .

ghṛtakumārī strī ghṛtamiva kumārī sundarī . ghṛtatulya niryāse svanāmakhyāte gulmabhede śabdaratnā° svārthe ka hrasvaḥ . ghṛtakumārikāpyatra strī bhāvapra° kumārīśabde dṛśyam .

ghṛtakulyā strī ghṛtapūritā kulyā . ghṛtapūritakṛtrimasariti

ghṛtakeśa pu° ghṛtodīptaḥ keśa iva jvālā asya . vahnau ūrjonapātaṃ ghṛtakeśamīmahe ṛ° 8 . 60 . 2 .

ghṛtakauśika pu° ghṛtodīptaḥ kauśikaḥ . 1 gotrabhede 2 tadgotrāntargatapravarabhede ca ghṛtakauśikagītrasya kuśikakauśikaghṛtakauśikāḥ pravarāḥ u° ta° raghu° . sa ca yajurvedīyavaṃśāntargataḥ ghṛtakauśikāt ghṛtakauśikaḥ śata° brā° 14 . 5 . 5 . 21 . tathā tatraiva 14 . 7 . 3 . 27 .

ghṛtacyutā strī ghṛtaṃ cyutaṃ yasyāḥ . kuśadvīpasthe nadībhede . kuśaśabde 2145 pṛ° dṛśyam .

ghṛtadīdhiti pu° ghṛtena ghṛtā dīptā vā dīdhitirasya . agnau trikā° .

ghṛtadhārā strī ghṛtaṃ ghṛtatulyaṃ jalaṃ dhārayati dhāri--aṇ upa° sa° . paścimadeśasthe nadībhede . śubhāmatirasāñcaiva ghṛtadhāreti viśrutām . varāhaḥ saritaṃ puṇyāṃ pratīcyāmakarot prabhuḥ harivaṃ° 225 śra° . 6 ta° . 2 ghṛtasyāvicchinnasantatau ca .

ghṛtanirṇij tri° ghṛtaṃ dīptaṃ nirṇik rūpaṃ yasya . 1 dīptarūpe . dīdāyānidhmo ghṛtanirṇigapsu ṛ° 2 . 35 . 4 . nirṇigiti rūpanāma dīptarūpaḥ bhā° . juṣṭāso adya ghṛtanirṇijoguḥ ṛ° 4 . 35 . 2 . ghṛtanirṇijo miśradravyeṇa dīptarūpāḥ bhā° . ghṛtaṃ nirṇenekti nir + nijakvip 6 ta° . tāpanadvārāvilāpanena 2 ghṛtaśodhake vahnau . śociṣkeśo ghṛtanirṇik pāvakaḥ 3 . 17 . 1 . ghṛtanirṇiku ghṛtasya tāpanadvārā vilāpanena śodhakaḥ bhā° .

[Page 2800a]
ghṛtapa pu° va° va° vṛtamājyaṃ pibanti + pā--ka upa° sa° . ājyapākhye pitṛgaṇabhede . ghṛtapāḥ somapāḥ yavyā vaiśvānaramarīcipāḥ bhā° śā° 166 a° . 2 ghṛtapāna kartari tri° .

ghṛtapadī strī ghṛtaṃ pāde saṃsthitaṃ yasyā pādbhāvaḥ svāṅgatvāt ḍīṣi padbhāvaḥ . 1 iḍādevatābhede . śata° vrā° iḍā brāhmaṇe 1 . 8 . 1 . 26 . tanniruktirdarśitā yathā mānavī ghṛtapadīti manurhyetāmagre'janayata tasmādāha mānavīti vṛtapadīti yadevāsyai ghṛtaṃ pāde samatiṣṭhata tasmādāha ghṛtapadīti . tadvrāhmaṇoṣodghāte iḍāyā mānavīmiḍādevatāṃ vaktuṃ mānavī ghṛtapadīmaitrāvaruṇītyetāni ca nigadapadāni vyākhyāyante bhā° . ghṛtāḥ dīptāḥ pādā yasyāḥ prāgvat pādbhāvādi . 2 sarasvatyāmiḍādevyāñca . haviṣīḍā devī ghṛtapadī juṣanta ṛ° 10708 . iḍetannāmikā devī sarasvatī ghṛtapadī dīptapadopetā bhā° .

ghṛtaparṇaka pu° ghṛtamiva svādu parṇamasya kap . ghṛtakarañje rājani° .

ghṛtapīta tri° ghṛtaṃ pītaṃ yena āhitā° bā paranipātaḥ . ghṛtapānakartari pakṣe pītaghṛta ityapi tatrārthe tri° .

ghṛtapūra pu° ghṛtena pūryate pūri--karmaṇi ac . ghakvānnabhede tasya pracuraghṛtena pakvatvāttavyātvat tatpākaprakārādi śabdārtha ci° . marditāṃ samitāṃ kṣīranālikeraghṛtādibhiḥ . avagālya ghṛte paktvā ghṛtapūro'yamucyate . ghṛtapūro gururvṛṣyaḥ kaphakṛdraktamāṃsadaḥ . raktapittaharohṛdyaḥ svāduḥ pittaharo'gnidaḥ . api ca kṣīreṇa marditaṃ cūrṇaṃ godhūmānāṃ sugā litam . vistārya sarpiṣā pācyaṃ kaṭāhe'tha sitā nvitam . ghṛtapūro'yamuddiṣṭaḥ karpūramaricānvitaḥ . nārikelajastu samitā marditā kṣīre nālikelasitārdrakeḥ . avagālya ghṛte pācyo ghṛtapūro'paraḥ smṛtaḥ . dugdhajo'pi pākapiṇḍīkṛtaṃkṣīraṃ śarkarācūrṇamiśritama . ghṛtapūravinirmāṇaṃkārayet svalpasarpiṣi . śālibhavo'pi suśālīpiṣṭaṃ dugdhantu kvāthitaṃ vastragālitam . khaṇḍayuktaṃ ghṛte pakvaṃ ghṛtapūro bhavedayam . kamerujo'pi kaserucūrṇe niḥkṣisya pākapiṇḍīkṛtaṃ payaḥ . nirmāṇaṃ ghṛtapūrāṇāṃ śarkarāsahitaṃ bhavet . āmrarasajaḥ pakvāmrasya ghṛte tapte rasastvanalapiṇḍitaḥ . śuddhaśarkarayā yojyo ghṛtapūro yaddṛcchayā . kṣīramādyaṃ svarūpaṃ hi khaṇḍaṃ cūrṇaṃ tataḥ smṛtam . yojite yo viśeṣo'tra tadākhyāvarṇasaṃjñitaḥ . ghṛtapūro gururvṛṣyo hṛdyaḥ pittānilāpahaḥ . sadyaḥ prāṇapradovalyaḥ surucyo'gnipradīpanaḥ . śṛṅgāṭakamukhānāmapyevaṃ syād ghṛtapūrakaḥ . vicārya vastusaṃyogaṃ tadguṇānapi cāharediti .

ghṛtapūrṇaka pu° ghṛtaṃ pūrṇamatra kap . karañjabhedavṛkṣe trikā° ghṛtapūrṇakarañjako'pyatra bhāvapra° karañjaśabde 1688 pṛ° dṛśyam .

ghṛtapṛṣṭha pu° ghṛtaṃ dīptaṃ pṛṣṭhamasya . krauñcadvīpapatau priyavrata putre rājabhede . krauñcaśabde 2341 pṛ° vighṛtiḥ .

ghṛtapratīka pu° ghṛtaṃ pratīkaṃ mukhaṃ yasya . agnau . tasya uttaravedyāmājyāghāreṇoddīpanāt tathātvam ghṛtapratīko ghṛtayoniḥ yaju° 35 . 17 .

ghṛtaprayas pu° ghṛtaṃ tatsahitaṃ prayo'nnaṃ yasya . vahnau ghṛtaprayāḥ sadhamāde madhūnām ṛ° 3 . 42 . 3 . ghṛtaprayāḥ ghṛtasahitāni prayāṃsi annarūpāṇi havīṃṣi yasya bhā° .

ghṛtaprasatta pu° pra + sada--bā° ta 3 ta° . ghṛtena prasanne vahnau . ghṛta prasatto asuraḥ suśevaḥ ṛ° 5 . 15 . 1 .

ghṛtamaṇḍa pu° 6 ta° . ghṛtasāre . galitaghṛtasyādhaḥsthe sārāṃśabhede (jamādānāghi) tataḥ sa ghṛtamaṇḍena hṛdyenendriyabodhinā . bhuktavantaṃ ghṛtamaṇḍena yaṣṭīmadhukasiddhena tailena vānuvāsayet suśru° . sarpirmaṇḍo'pyatra ghṛtaśabde tadguṇāḥ suśrutoktā darśitā . ghṛtamaṇḍo'styasyāḥ ac . 3 kākolyāṃ strī śabdaca° .

ghṛtamaṇḍalikā strī ghṛtamaṇḍaṃ tadākāraniryāsaṃ lāti lā--ka saṃjñāyāṃ kan ata ittvam . haṃsapadīvṛkṣe rājani0

ghṛtalekhanī strī ghṛtaṃ likhyate'nayā likha--karaṇe lyuṭ ṅīp . dārumaye ghṛtalekhanapātrībhede hemaca° .

ghṛtavatī strī dvi° va° . ghṛtamudakaṃ hetutvena kāryatvena vāstyasyām matup masya vaḥ ṅīp . dyāvāpṛthivyoḥ nigha° . adbhyaḥ pṛthivī iti śruterbhūmerjalahetukatvāt tathātvam divaśca udakahetutvāt tathātvam . 2 ājyayukte 3 ghṛtapadayukte ca tri° striyāṃ ṅīp . tailaṃ pratinidhiṃ kuryāt ghṛtārthe yājñiko yadi . prakṛtyaiva tadā vrūyāt hotā ghṛtavatīmiti ti° ta° yajñapārśvaḥ .

ghṛtavara pu° ghṛtaṃ varamatra . ghṛtapūre pakvānnabhede hemaca° . tasya ghṛtapracuratvāttathātvam .

ghṛtasthalā strī ghṛtamudakaṃ sthalamutpattisthānaṃ yasyāḥ ghṛtaṃ dīptaṃ sthalaṃ nitambasthalaṃ yasyā vā . apsarobhede . apsarasāṃ hiṃ jalodbhavatvaṃ bhāga° 8 . 7 . 6 . samudramanthane uktaṃ yathā tataścāpsaraso jātā niṣkakaṇṭhyaḥ suvāsasaḥ tāsāṃ madhye asyāḥ praśastanitambasthalatvāt tathātvam . ghṛtasthalā ghṛtācī ca viśvācī corvaśī tathā harivaṃ° 226 a° .

ghṛtaspṛś tri° ghṛtaṃ spṛśati spṛśa--kvin . ghṛtasparśini kvinnantatvāt svādau kuḥ . ghṛtaspṛk ghṛspṛgbhyāmityādi

ghṛtācī strī ghṛtamudakaṃ kāraṇatayā'ñcati anca--kvip nalope striyāṃ ṅīp pūrbāṇodīrghaśca . 1 apsarobhede tasyā adbhyojātatvāt tathātvam . ghṛtasthalāśabde dṛśyam . sā ca pauravaraudrāśvanṛpasya parigrahedaśa putrān kanyāśca daśaṃ . suṣuve yathā harivaṃ° 31 a° . raudrāśvasya ghṛtācyāṃ vai daśāpsarasi sūnayaḥ . ṛceyuḥ prathamasteṣāṃ kṛkaṇeyustathaivaca . kakṣeyuḥ sthaṇḍileyuśca sannateyustathaivaca . daśārṇeyurjaleyuśca sthaleyuśca mahāvalaḥ . vananityovaneyuśca putrikāśca daśa striyaḥ . rudrā śūṣṭrā ca bhadrā ca maladā malahā tathā . sthaladā caiva rājendra! naladā surasā'pi cā . tathā gocapalā ca strī ratnakūṭā ca tā daśa . 2 rātrau nigha° tasyāḥ somaraśmijādiśiśirajalabhūyastvāt tathātvam . ghṛtamājyamañcati prāptoti . 3 ghṛtaprāptari tri° striyāṃ ṅīp . ghṛtācyasi juhūrnāmnā yaju° 2 . 6 . 4 udakayukte tri° striyāṃ ṅīp . īṃ vahanti sūryaṃ ghṛtācīḥ ṛ° 7 . 60 . 3 ghṛtācīḥ udakavatyaḥ bhā° . ghṛtaṃ dīptaṃ rūpamañcati . 5 dīptarūpavati tri° striyāṃ ṅīp pūrvavat sarvam . sa viśvācīramicaṣṭe ghṛtācīḥ ṛ° 10 . 139 . 2 . ghṛtācordīptarūpavatīḥ bhā° .

ghṛtācīgarbhasambhavā strī ghṛtācyā garbha iva sambhavati sam + bhū--ac . sthūlailāyām rājani° . ghṛtācyā garbhe sambhavo'sya . 2 ṛteyuprabhṛtau paurave nṛpabhede pu° 3 tatrkanyāyāṃ strī ghṛtācīśabde vivṛtiḥ .

ghṛtādi pu° ghṛtamādiryasya ghṛtādīnāñca sāntanavācāryasūtrokte antodāttatānimitte śabdagaṇe sa ca ākṛtimāgaṇaḥ si° kau° .

ghṛtānna pu° ghṛtamājyamannamadanīyaṃ yasya . havirbhuji vahnau . tapurmūrdhā ghṛtānnaḥ pāvakaḥ ṛ° 7 . 3 . 1 . 2 vṛtabhojini tri° ghṛtema minnitamannam . 2 ghṛtamiśrite anne na° .

ghṛtārcim pu° ghṛtenārciryasya ghṛtaṃ dīptamacciryasya vā . vahnau . ghṛtārciḥ prītimāṃścāpi prajajvāla didhakṣayā bhā° ā° 48 a° .

ghṛtāvani strī ghṛtasyāviniriva . yūpakarṇe hemaca° .

ghṛtāvṛdh tri° ghṛtamudakaṃ vardhate'nayā kvip dīrghaḥ 6 ta° . udakavardhake ghṛtena dyāvāpṛthivī abhivṛte ghṛtaśrivā ghṛtaṃpṛcā ghṛtābṛdhā ṛ° 6 . 70 . 4 . udakavardhike dyāvāpṛthivyāvityarthaḥ austhāne āc . .

ghṛtāsuti pu° ghṛtamudakaṃ vṛṣṭirūpamāsuvati ā + su--ktic vṛṣṭisaṃpādakayormitrāvaruṇayoḥ tā (mitrāvaruṇau) samrājā ghṛtāsutī yajñe yajña upastutā ṛ° 1 . 136 . 6 . austhāne āc . ghṛtamāsutirannaṃ yasya . ghṛtānnayoḥ indrāviṣṇvoḥ . (indrāviṣṇū) ghṛtāmutī draviṇaṃ dattamasme ṛ° 6 . 69 . 6 . asme asmabhyam .

ghṛtāhavana pu° ghṛtenāhūyate'smin ā + hu--ādhāre lyuṭ juhoteravivakṣitakarmakatve nākarmakatvāt ghṛtasya karaṇatvameva tṛtīyā ca hośchandasi pā° karmaṇi na tṛtīyā kintu kartṛkaraṇayostṛtīyā pā° karaṇe tṛtīyā 3 ta° . ghṛtenāhavanādhikaraṇe vahnau . ghṛtāhavana! dīdivaḥ prati ṣma riṣato dahaḥ . agne! tvaṃ rakṣasvinaḥ ṛ° 1 . 125 . ghṛtāvahana! . agne! bhā° .

ghṛtāhuti strī ghṛtenāhutiḥ tṛtīyā ca hośchandasi pā° karmaṇi tṛtīyā juhoteravivikṣitakarmakatvenākarmakatvāt karaṇe tṛtīyā bā 3 ta° . vṛtenāhutau . yadyajūṃṣi ghṛtāhutibhiḥ . yatsāmāni madhvāhutibhiḥ āśva° gṛ° 3 . 3 . 2 .

ghṛtāhva pu° ghṛtaṃ tadgandhamāhvayate spardhate niryāsena ā + hve--ka upa° sa° . ghṛtatulyagandhaniryāsake saraladrume trikā° .

ghṛtin tri° ghṛtamājyamudakaṃ vā prāśastyenāstyasya ini . 1 praśastājyake 2 praśastajalake ca striyāṃ ṅīp . payasvinīṃ ghṛtinīmatyudārām (gaṅgām) bhā° ānu° 26 a° .

ghṛteyu pu° paurave raudrāśvanṛpaputrabhede kṛteyuśabde dṛśyam tatra jaleyurityatra ghṛteyuriti viṣṇu pu° pāṭhaḥ

ghṛtelī strī ghṛte snehadravye ilati śete ila--śaye ac gaurā° ṅīṣ . tailapāyikāyāṃ (telāpokā) hemaca° .

ghṛtoda pu° ghṛtamiva svādu udakamasya udakasyodaḥ . kuśadvīpāvarake samudrabhede ghṛtodadhyādayo'pyatra kuśaśabde 2143 pṛ° dṛśyam .

[Page 2802a]
ghṛtaudana pu° ghṛtena miśraḥ odanaḥ . bhakṣyeṇa miśraṇe pā° 3 ta° . ājyamiśrite odane . dadhyodanaṃ ca jīvāya śukrāya ca ghṛtaudanam grahavalikathane saṃ° ta° .

ghṛtsamada pu° gṛtsamada + pṛṣo° . ṛṣibhede viṣṇu pu° tathāpāṭhaḥ .

ghṛṣa saṃgharṣe spardhāyāñca saka° para° seṭ . gharṣomardanam (ghaṣā) vyāpārabhedaḥ saṃmardo vā gharṣati agharṣīt jagharṣa . gharṣaṇaṃ gharṣaḥ . udit tharṣitvā ghṛṣṭvā . ktvo veṭkatvāt niṣṭhā tvaniṭ ghṛṣṭaḥ . gharṣita iti prayogastu tārakā° itajantaḥ . dhātujaṃ sṛjate reṇuṃ vāyuvegena gharṣitam (śailarājaḥ) rāmā° 3 . 79 a° .

ghṛṣṭa tri° ghṛṣa--karmaṇi kta . mardite 1 kṛtagharṣaṇe ghṛṣṭarasāñjainaṃ nāryāḥ kṣīreṇa suśru° . dropadyā nanu matsya rājabhavane ghṛṣṭaṃ na kiṃ candanam pañcatantram . 2 gandhabhede ghṛṣṭoma layajogandhaḥ saralaśca nameruṇā . aguruprabhṛtiścāpi yasya paṅkaḥ pradīyate . ghṛṣṭaḥ saṃghṛṣṭagandho'yaṃ dghitīyaḥ parikīrtita iti śabdārthaci° dhṛtavākyam .

ghṛṣṭi puṃstrī ghṛṣa--kartari ktic . 1 śūkare medi° striyāṃ vā ṅīp . (cāmaraālu) 2 vārāhyām amaraḥ . 3 aparājitāyām strī medi° . bhāve ktin gharṣaṇe (ghasā) 4 vyāpārabhede 5 spardhāyāñca strī medi° . ktinnantatvāt na ṅīp

ghṛṣṭilā strī ghṛṣṭiṃ lāti lā--ka . pṛśniparṇyām . (cākuliyā) . ratnamā° .

ghṛṣvi puṃstrī gharṣati bhūmiṃ tuṇḍena ghṛṣa--kvin kṛvighṛṣvi chavītyādi u° ni° na valopaḥ . 1 varāhe 2 gharṣaṇaśīle tri° . madanti vīrā vidatheṣu thṛṣvayaḥ ṛ° 1 . 85 . 1 . pra vaḥ śardhāya thṛṣvaye 1 . 37 . 4 . ghṛṣvaye śatru gharṣaṇayuktāya bhā° . krīḍanti krīḍā vidatheṣu ghṛṣvayaḥ 1 . 166 . 2 . evaṃ sarvatra ghṛṣviśabdasya idantatvena prayogadarśanāt kvinpratyayāntatveva niṣpannatvāt kṛṣvirvarāha iti si° kau° ukteśca śabdaka° thṛṣvatśabdasya nāntatvakalpanaṃ prāmādikameva . striyāṃ vā ṅīp .

ghelkulikā strī (ghaṃcu) khyāte krauñcādane vṛkṣe ratnamālā .

ghoṅka puṃstrī pakṣibhede śabda ca° striyāṃ ṅīṣ .

ghoṭa(ka) pu° ghuṭa--ac ṇvul vā . aśve . tasya bhutiveṣṭanākāreṇa ceṣṭanāttathātvam . striyāṃ jātitvāt ṅīṣ . ghoṭī hyepā bikṛtavirutaṃ tu hetuhīnaṃ hasantī sā° da° . tallakṣaṇādi aśvaśabde 498 pṛ° dṛśyam bhā° .

[Page 2802b]
ghoṭakamukha pu° ghoṭakasya mukhamiva mukhamasya 1 kinnarabhede 2 pravararṣibhede ca hemā° vra° pravarādhyāye dṛśyam .

ghoṭakāri pu° 6 ta° . mahiṣe śabdārtha ci° . tasya yathā' śvavairaṃ tathā upayamaśabde 1250 pṛ° uktam striyāṃ vā ṅīp . 2 hayārivṛkṣa karavīre ca . hayāriśabde dṛśyam .

ghoṭikā strī ghuṭ--ṇvul ṭāpi ata ittvam . karkaṭyām rājani° .

ghoṇā strī ghuṇa--ac . 1 aścanāsikāyāṃ, 2 nāsāmātre ca amaraḥ . javanirodhasphītaroṣaghuraghurāyamāṇagho ra ghoṇena kāda° . gauraḥ pralambojjvalacārughoṇaḥ bhā° ā° 189 a° . asya kroḍāditvāt svāṅgatve'pi na ṅīṣ dīrghaghoṇā strī .

ghoṇin puṃstrī dīrghā ghoṇā'styasya vrīhyā° ini . śūkare amaraḥ striyāṃ ṅīp .

ghoṇṭā strī ghuṇa--bā ṭa tasya nettvam . vadarībhede (seolākula) 2 pūgavṛkṣa ca medi° .

ghoṇa(na)sa pu° gonasa + pṛṣo° . tilatse gonase sarpabhede hemaca° .

ghora na° ghura--ac . 1 viṣe rājani° 2 bhayānake tri° hema° . ghoṇāśabde udā° . śivāthorasvanāṃ paścāt raghuḥ . ghore'smin bhūtasaṃsāre manuḥ . ghorarāvāṃ mahāraudrīm kālīdhyānam . 3 śive pu° ghorāya ghorarūpāya ghoraghoratarāya ca bhā° śā° 286 a° śivastotre . namovaḥ pitaroghorāḥ yaju° 2 32 .

ghoraka pu° ba° . deśabhede . kāśmīraśca kumāraśca ghorakā haṃsakāyanāḥ bhā° sa° 51 a° .

ghoraghuṣya na° ghoraṃ ghuṣyate ghuṣa--kyap . kāṃsye rājani° . ghoraṃ ghṛṣṭaṃ yasya ghoraghuṣṭamityapi tatra pāṭhaḥ . tatrārthe rājani° .

ghoraghoratara pu° ghora + prakāre dvitvam tataḥ tarap . 1 śive ghoraśabde dṛśyam 2 atyantaghore tri° .

ghoradarśana puṃstrī ghoraṃ dṛśyate'sau dṛśa--karmaṇi lyuṭ . 1 ulūke rājani° stviyāṃ jātitvāt ṅīṣ . 2 bhayānake tri° . vīkṣāñcakre mahāvāhustadvanaṃ ghoradarśanam bhā° so° 1 a° .

ghorarāmana puṃstrī ghoraṃ rāsanaṃ śabdo'sya . 1 śṛgāle śabdara° . striyāṃ jātitvāt ṅīṣ . 2 ghoraśabdayukte tri° .

ghorarāmin puṃstrī° ghoraṃ rasati rasa--ṇini . 1 śṛgāle hemaca° . striyāṃ ṅīp . 2 ghoraśabdakāriṇi tri0

[Page 2803a]
ghorarūpa pu° ghoramugraṃ rūpamasya 1 mahādeve . ghoraśabde dṛśyam . 2 ugrarūpa tri° .

ghoravāśana puṃstrī° ghoraṃ vāśate vāśa--lyu . 1 śṛgāle śabdara° striyāṃ jātitvāt ṅīṣ . 2 bhayānakaśabdakāriṇi tiryagjātrimātre tri° .

ghoravāśin puṃstrī° ghoraṃ vāśate vāśa--ṇini . 1 śṛgāle hemaca° 2 bhayānakaśabdakāriṇi pakṣi mṛgādau ca striyāṃ ṅīp .

ghorā strī ghura--ac . 1 devatāḍīlatāyāṃ, rājani° bhayānakāyā striyāṃ trikā° . 2 karālavadanāṃ ghorām kālīdhyānam . 3 rātrau, 4 sāṃkhvoktāyāṃ rājasyāṃ manovṛttau śabdārthaci° jyotiṣokte ravāvugrabhe saṃkrame bhāskarasya bhavedghoranāmnītyukte 2 . 10 . 11 . 20 . 25 . saṃkhyakanakṣatre 5 ravisaṃkrāntibhede ca . saṃkramaśabde vivṛtiḥ

ghola puṃna° ghaḍa--karmaṇi ghañ ḍasya laḥ . 1 takre mathitadaghni . tattu sasnehamajalaṃ mathitaṃ gholamucyate suśru° . saśaraṃ nirjalaṃ gholaṃ vātapittaharaṃ smṛtam . mastunā rāhataṃ gālyaṃ dadhi śubhratare paṭe . jīrasaindhavasaṃmiśraṃ tholaṃ ghanataraṃ smṛtam . jīrasaindhavasaṃyuktaṃ gholaṃ vātapraṇāśanam . atīsāre ca mande'gnau hitaṃ rucyaṃ balapradam śabdārthaci° vaidyakam . hiṅgujīrayutaṃ gholaṃ saindhavena ca saṃyutam . bhavedatīva vātaghnamarśo'tīsārahṛt param . rucidaṃ puṣṭidaṃ balyaṃ vastiśūlavināśanam . mūtrakṛcchre tu saguḍaṃ pāṇḍuroge sacitrakam . bhāvapra° dravyabhedayutasya tasya guṇādikamuktam .

gholaja na° gholāt jāyate jana--ḍa . gholajāte ghṛtādau .

gholavaṭaka pu° gholamiśrito vaṭakaḥ . vaṭakabhede viṣṭambhīgholavaṭako vidāhī pavanāpahaḥ madanapālani° .

gholi(lī) ghuḍa--in ḍasya vā ṅīp . patraśākabhada rājani0

ghoṣa pu° ghuṣa--ādhāre thañ . 1 ābhīrapallyāṃ tasyāṃ gobhirnādāt tathātvam kartari aca . 2 gopāle 3 kāṃsye na° medi° 4 maśake trikā° . bhāva ghañ . 5 dhvanau 6 methaśabde khayāṃ vamaḥ khayaḥ + kūpau visargaḥ śaraeva ca . ete śvāsānupradānā aghopāścaṃ vivṛṇvate . kaṇṭhamanthe tu ghoṣāḥ syuḥ śikṣokte 7 varṇoccāraṇabāhyaprayatramedai . 8 thoṣalatāyām strī śabadārthaci° na ca vṛndāvane kāryo gavāṃ ghoṣaḥ kadācana harivaṃ° 3381 ślo° śabde dyumantaṃ ghoṣaṃ vijayāya kṛṇmahe ṛ° 10 . 84 . 4 . tatra bhuktvā punaḥkiñcit turyaghīṣaiḥ praharṣitaḥ manuḥ . gope haiyaṅgavonamādāya ghoṣavṛddhānupasthitān raghuḥ . dhūmā° vuñ . ghauṣaka ābhīrapallībhave tri° .

ghoṣaka pu° ghoṣa + svārthe ka . dhāmārpagave ghoṣātakīlatāyām amaraḥ .

ghoṣakākṛti pu° ghoṣakasya latābhedasyākṛtirivākṛtirasya . śvetaghoṣātakīlatābhede ratnamā° .

ghoṣaṇa na° thuṣa--bhāve lyuṭ . 1 dhvasau ṇic--bhāve lyuṭ . uccaiḥśabdena jñāpate 2 vyāpārabhede (ḍeḍarā peṭā) . vīryavikramaśauryāṇāṃ ghoṣaṇaṃ sahitaṃ bhavet rāmā° sunda° 58 a° . yuc . ghoṣaṇā'pyatra strī . rājā sarvatra paṭahaśabdena ghoṣaṇāmājñāpayāmāsa pañcata° . digvijṛmmitkākutsthapaulastyajayaghoṣaṇaḥ raghuḥ .

ghoṣayitnu puṃstrī° ghuṣa--ṇic bā° itnaca . 1 brāhmaṇe 2 kokile . 3 vandini tri° śabdaratnā° .

ghoṣavat tri° ghoṣaḥ dhvaniḥ varṇabhedoccāraṇe bāhyapayatnovā'styasya matupmasya vaḥ . 1 ghoṣarūpabāhyaprayatnayukte gakārādivarṇabhede . sarve svarobalavanto ghoṣavantaḥ kartavyāḥ chā° u° thoṣavadādyantarantasthamabhiniṣṭhānāntaṃ dvyakṣaraṃ caturakṣaraṃ vā āśva° gṛ° 1 . 15 . 5 . 6 . vargaprathamadvitīyavarṇā ūṣmāṇaśca hakāravarjamathoṣavantaḥ śiṣṭāḥ thoṣavantaḥ . tadādau yasya tattathoktaṃ antarmadhye'ntaḥsthāyaralavāyasya tat tathoktam . aabhiniṣṭhāno visargaḥ ante yasya tat akṣara svaraḥ . akārādayo dvādaśa svarāḥ śiṣṭaṃ vyañjanama aparimita vyañjanaḥ . caturakṣaraṃ vā . tatra dvyakṣare bhadraḥ devaḥ bhavaḥ . caturakṣare bhavanāthaḥ nāgadevaḥ rudradattaḥ nārā° ādau ghoṣavadakṣaraṃ yaralavān madhye punaḥsthāpayedante dīrghavisarjanīya rahitaṃ nāma prayatrāt kṛtam gargaḥ . śākhibhedāt 'visargāntatā vyavasthāpyā . 2 dhvaniyukte ca . tvaṃ vajra matulaṃ ghoṣaṃ ghoṣavāṃstvaṃ valāhakaḥ mā° ā° 25 a° . striyāṃ ṅīp . sā ca 3 vīṇāyāṃ hemaca° .

ghoṣā strī ghuvyate bhramarairiyaṃ karmaṇi ghañ . 1 śatapuṣpāyāṃ, madhurikāyāṃ, (mauri) medi° 3 karkaṭaśṛṅyāṃ, rājani° . 4 kośātakyāñca śabdārthaci° .

ghoṣātakī strī koṣātakī + pṛṣo° . koṣātakīlatāyāṃ śvetaghoṣālatāyāṃ ratnamā° .

ghoṣādi pu° ghoṣādiṣu ca pā° parasthiteṣu pūvvapadasyādyudāttatānāmatta ṣu śabdarbhedeṣu sa ca bhaṇaḥ cāphaṭa vallabha hrada vadarī piṅala piśaṅga mālā rakṣā śālā kūṭaśālmakā aśvattha tṛṇa śilpī muni prekṣā .

[Page 2804a]
ghaura pu° ghorasyarṣerapatyam ṛṣyaṇ . kaṇvagotrapravare ṛṣibhede . kaṇvāna māṅgirasājamoḍha eveti ghoramu caike vruvate'vakṛvyājamīḍhamāṅgirasaghaurakāṇveti ā° śrau° 12 13 . 1

ghraṃsa pu° granyante rasā asmit grasa--ādhāre ghaña pṛṣo° . 1 divase nigha° . yo asmai ghra sa uta vā ya ūdhani ṛ° 5 . 34 . 3 . imāmṛcamadhikṛtya niru° 6 . 10 . uktaṃ yathā ghraṃsa ityaharnāna grasyante'smin rasāḥ iti . ahastulye 2 dīpte tri° pari ghraṃsamomanā vāṃ vayo gāt ṛ° 7 . 69 . 4 . ghrasaṃ dīptam bhā° . imāmṛcamadhikṛtya nirukte tu ghraṃsamahariti vyākhyātam . pṛṣo° antya, lope ghraṃs apyatra . na ghraṃstatāpa na himo jaghāna atha° 7 . 18 . 2 .

ghraṇṇa vṛṇṇavat dhāturiti kecit .

ghrā gandhagrahaṇe aka° ghrāṇajapratyakṣe saka° bhvā° pa° aniṭ . jighrati aghrāt aghrāsot aghrātām aghrāsiṣṭām . jaghro jaghritha jaghrātha . ghrātā ghreyāt ghrāyāt . karmaṇi bhāve vā ghrāyate aghrāyi aghrāyi vān gandhavahaḥ sugandhaḥ bhaṭṭiḥ . ṣāḍvargikaṃ jighrati ṣaḍguṇeśaḥ bhāga° 1 . 3 . 6 . nāsikayā gandhajñāgamiha (soṅā) grahaṇam . upavargapūrvakastattadupasargadyotyārthayukte grahaṇa . ghreyaḥ ghrāta--ghrāṇam ghrāti

ghrāṇa na° ghrā--karaṇe lyuṭ . 1 nāso . tasya matapredeva bhautikāditā indriyaśabde 9540 pṛ° daśitā . indriyaṃ ghrāṇalakṣaśam bhāṣā° tasya pārthivatve pramāṇaṃ si° mu° darśitaṃ yathā ghrārendriyaṃ pāryivaṃ rūpādiṣu madhye gandhasyaiva vyañjakatvāt kuṅgumagandhādivyañjataghatavat na ca dṛṭānte svakīyarūpādivyañcakatvādasiddhiriti vācyaṃ parakīyaṃrūpādyavyañcakāvastha tadarthatvāt na ca navaśarāvagandhavyañjakajalena naikāntamivi vācyaṃ tasya sakturasābhivya ñjakatvāt yadvāṃ parakīyeti na deyaṃ, vāyūpanītasurabhibhāgasya vṛṣṭāntatvasarmaṣāt ma ca ghrāṇendriyasannikarṣasya gandhamātravyañjaṃkatvāt tatra vyamicāra iti vācyaṃ dravyatve sati iti viśeṣaṇāt . karmaṇi kta vā tasya naḥ . 2 kṛtaghrāṇe tri° ghrāto'pyatra . bhāve lyuṭ . (soṅ .) 3 vyāpāre na° ghrāṇena śūkaro hatvi pavatena kukkuṭaḥ manuḥ . tasyādhaṣṭhātārāvavyinau

[Page 2804b]
ghāṇaja na° ghrāṇe jāyate karaṇasyādhāratvavivakṣayā saptamyā janerḍaḥ pā° jana--ḍa 7 ta° . nāsikendriyajāte pratyakṣabhede ghrāṇajādiprabhedena pratyakṣa ṣaḍvidhaṃ matam bhāṣā° tacca pratyakṣaṃ ganghāderyathāha tatraiva ghrāṇasya gocaro gandho gandhatvādirapi smṛtaḥ . ghrāṇagrāhyobhavedgandho ghrāṇasyaivopakārakaḥ iti ca

ghrāṇatarpaṇa pu° ghrāṇamindriyaṃ tarpayati . sugandhe amaraḥ .

ghrāṇaduḥkhadā strī ghrāṇasya duḥkhaṃ dadāti dā--ka . chikkanyāṃ (hāṃci) bhāvapra° .

ghrāṇaśravas pu° ghrāṇamiva śravaḥ karṇo'sya . kārtikeya sainyabhede . ghrāṇaśravāḥ pratiskanghaḥ kāñcanākṣojalandharaḥ bhā° ānu° 46 a° kumārasainikoktau

ghrāti strī ghrāyate anayā ghrā--karaṇe ktin . 1 nāsikāyāṃ śabdaca° . bhāve ktin . 2 ghrāṇe (soṅā) vyārāre strī brāhmaṇasya rujaḥ kṛtyā thātiraghreyamadyayoḥ manuḥ . iti vācaspatye ghakārādiśabdārthanirūpaṇam .


ṅa

ṅa ṅakāraḥ vyañjanavarṇabhedaḥ kavargapañcamaḥ tasyoccāraṇasthāna kaṇṭhamūlaṃ nāsikā ca jihāmūle tu kuḥproktaḥ iti amo'nunāsikā narhau iti ca śikṣokteḥ taduccāraṇe ābhyantaraprayatnaḥ kaṇṭhamūle jihrāmūlasparśaḥ . bāhyaprayatnāsavāranādaghoṣālpaprāṇāḥ . māvṛkānyāse'sya dakṣakarāṅgulagreṣu nyasyatā . tasya tantre vācakaśavdā varṇoddhāratantre uktā yathā ṅaḥ śaṅkho bhairavaścaṇḍo vindūttaṃsaḥ śiśuḥ priyaḥ . ekorudrodakṣanakhaḥ kharparoviṣayaspṛhaḥ . kāntiḥ kheṭāplayodhīrodvijātmā jvālinī viyat . mantragaktiśca madano vighneśo cātmanāyakaḥ . ekanetro māhānando durdharaścandramāṃ matiḥ . śivaścalo nīlakaṇṭhaḥ kāmeśī camasāṃśukau . kāmadhenutantre tasya dhyeya rūpamuktaṃ yathā . ṅakāraṃ parameśāni . khayaṃ paramakuṇḍalīm . sarvadevamayaṃ varṇaṃ triguṇaṃ lolalocane! . pañcaprāṇamayaṃ varṇaṃ ṅakāraṃ praṇamāmyahamnakārajāvanusvārapañcamau jhilidhānuṣu kāmadhenau jhalanta sarvadhānuṣu vargapañcamavarṇasya nakārajatvokteḥ ṅakārasya tatra nakārajatvam tena aṅka--kvipi an ityādirūpama tasya kāvyādau prathamanirdeśaphalaṃ yathā kaḥ khaḥ goghaśca lakṣmīṃ vitarati viyaśo ṅastathā caḥ sukhaṃ chaḥ vṛ° ra° ṭī° ityukterapayaśaḥ .

ṅa pu° ṅu--bā° ḍa . 1 viṣaye 2 viṣayaspṛhāyāṃ medi° 3 bhairave ekākṣarakoṣaḥ .

ṅu dhvanau bhvā° ātma° aka° atiṭ . ṅavate aṅaviṣṭa . ñuṅube . sani ñuṅūṣate . iti vācaspatye ṅakārādiśabdārthanirūpaṇam .


ca

ca cakāraḥ vyañjanavarṇabhedaḥ cavargasyādyaḥ asyoccāraṇasthānaṃ tālu icuyaśānāṃ tālu si° kau° ukteḥ tasyoccāraṇeābhyantaraprayatnaḥ tālani jihvāmadhyasparśaḥ śvāsavivārāghoṣālpaprāṇā bāhyaprayatnāḥ . mātṛkānyāse vāmabāhumūle'sya nyasyatā . asya vācakaśabdāḥ varṇoddhāratantre uktā yathā . caḥ puṣkalo halī vāṇī cātmaśaktiḥ sudaśenaḥ . carmamuṇḍadharo bhauso mahiṣācāralakṣaṇaḥ . ekarūpo ruciḥ kūrmaścāmuṇḍā dīrghabāhukaḥ . vāmabāhumūlaṃ māyā caturmūrtisvarūpiṇī . dayitaśca triṇetraśca lakṣmīstrṛtīyalocanaḥ . candanaṃ candramā daivaścetano vṛściko budhaḥ . devī koṭamukhastvātmā kumārī pūrvaphālgunī . anaṅgamekhalā vāyurbhodinī ca sulāvaṇī . tasya dhyeyarūpaṃ yathā cavarṇaṃ śṛṇu suśroṇi! caturvargapradāyakam . kuṇḍalīsahitaṃ devi! svayaṃ paranakuṇḍalīm . satataṃ kuṇḍalīyuktaṃ pañcaprāṇamayaṃ sadā . pañca prāṇamayaṃ varṇaṃ pañcaprāṇātmakaṃ sadā . triśaktisahitaṃ varṇaṃ trivinduehitaṃ priye! kāmadhenutantram kāvyabandhādau prayoge sukhadāyakatā ṅaśavade tanmūlamuktam .

ca avya° ci--caṇa--vā bhā° ḍa . 1 pādapūraṇe 2 pakṣāntaradyotane 3 avadhāraṇe medi° 4 hetau trikā° . pādapūraṇārthasya nirarthakataiva . nirarthakaṃ cādi pādapūraṇaikaprayojanam candrālokaḥ 5 samuccaye 6 anvācaye 7 itaretarayoge 8 samāhāre ca amaraḥ . cārthe dvandvaḥ pā° si° kau° vyākhyātaṃ yathā saghuccayānvācayetaretarayogasamāhārāścārthāḥ . paraspara (1) nirapekṣasvā'nekasya (2) ekasmin (3) anvayaḥ samuccayaḥ . anvatarasvānuṣaṅgika (4) tve'nvācayaḥ . militānā (5) manvaya itaretarayogaḥ . samūhaḥ (6) samāhāraḥ . tatreśvaraṃ guruñca bhajasveti samuccaye bhikṣāmaṭa gāñcānayetyanvācaye ca na samāso'sāmarthyāt (7) . dhavakhadirau . saṃjñāparibhāṣam . vyākhyātaṃ caitadasmābhiḥ saralāyām . (1) ṣarasparanirapekṣasyeti ekasya kriyānvayottaramaparasyāvṛttyā tadanvaya iti na tayoḥ parasparākāṅkṣā . (2) anekasyeti tenaikasya sāpekṣatve'pi na doṣa ubhayostathātvābhāvāt . samuccaye caśabdena svasamabhivyāhṛtapadā rthottarasāpekṣatvaṃ bodhyate tadasamabhivyāhāre tu na . ataevātraika eva caśabdaḥ prayujyate tena yacchabdottaraṃ caśabdastasyaiva samabhivyāhṛtakriyādāvanvaye itarasāpekṣatvaṃ natvanyasyeti bodhyam . (3) ekasmin ekadharmāvacchinne ityarthaḥ anvaya ityetasya yatretyādistathāca yatraivamanvayastatra samuccayaścaśabdārthaiti bhāvaḥ . na tvanvayaeva samuccaya iti mramitavyam . anvayaśca viśeṣyatayā viśeṣaṇatayā vā tatrādyaṃ caitro gacchati pacati cetyādau kriyāsamuccaye, antyam īśvaraṃ guruñca bhajasvetyādau dravyasamuccaye . (4) ānuṣaṅgikatvamanuddeśyatvamanyatarasya prādhānyañca tatsambandhikriyāyā avaśyakartavyatvarūpaṃ tathāca samamiṃvyāhṛtakriyādigatamānupaṅgikatvavyāpyatvānvācayacakārārthaḥ . (5) militānāmiti parasparāpekṣāṇāmudbhūtāvayavabhedakasamūharūpāṇātityarthaḥ . anvaya ityarsyaikavarmāvacchinnenānvayaityarthaḥ . tena nīdhātoḥ saṃyogajanaphavyāgrarajanakavyāpārabodhakatayā dvikamakatvena ajāṃ grāmaṃ nayatītyādau ajāgrāmayorubhayorapi dhātūpāttakriyāyāmanvavena tatra na cakārayogo nāpi samāsaḥ tayorekasva saṃyoge'parasya saṃyogānukūlavyāpāre'nvayādekatrānvayābhāvāt . ataeva yatrātekacakāraprayogaḥ, vyatraivamanvayaśca tatretaretarayogastāddaśasamūhaśca cārthe ityarthaḥ . (6) annūtāvayavabhedasamūhasya pratītyā pratyekāvayavavṛttidharma eva pravṛttinimittaṃ samāhāre tu dvitvatritvādineba samūhasya bhānāt samūḍhatvameva pravṛttinimitamiti viśeṣaḥ . evañca ubhayatraiva samūhasya bodhaḥ . (7) asāmathyāditi ekārthībhāvābhādityarthaḥ . tathāhi bahurbrāhughaṭakapadānāṃ karmādyantarbhāveṇaiva dvandvaghaṭakapadānāṃ cārthāntarbhāveṇaiva ekārrthībhāva āvaśyakaḥ samarthaḥ padavidhiriti prā° paribhāṣitatvāt cārthe dvandva ityukteśca . nacetaretarānvaye parasparanirapekṣāṇāmekārthīmāvaḥ sambhavati yena samuñcayānvaghayavikārthībhāve'narbhūtau syātām . tataścetaretarayoge samāhāre ca sāhityasya sattvādekārthībhāvastayāstadabhāvānna tatheti bodhyam . iyāṃstu viśeṣa itaretarayoge sāhityaṃ viśeṣaṇaṃ dravyaṃ viśeṣyaṃ, samāhāre tu sāhityaṃ pradhānaṃ davyaṃ viśeṣaṇamiti yathā cānayorbodhavailakṣaṇyaṃ tathākare dṛśyam . pakṣantaraṃ cātra punarathakam yathā mūrkho'pi śobhate tāvat sabhāyāṃ vastraveṣṭitaḥ . tāvacca śobhate markho yāvat kiñcit na bhāṣate hito° . 9 tulyayogitya 10 viniyoge ca śabdārtheci° . tatra tulyayogitālaṅkārasya cena dyotanāttasya tadarthakatā yathā saṅkacanti sarojāni svairiṇī vadanāni ca candrā° . evaṃ dīpakālaṅkāradyotakatā'pi 399 pṛ° dṛśyā . satī ca prayoṣit prakṛtiśca niścalā māghaḥ . cakāradvayaprayoge kvacidavilambayogitāyāḥ kvacitatulya prādhānyasya cāvabodhanam yathā itīritā patrarathena tena hrāṇā ca hṛṣṭā ca yabhāṇa bhaimī nai° . kalā ca sā kāntamatā kalābhṛtastvamasya lokasya ca netra kaumudī kumā° . lidanubandhaḥ caṇa yadyarthe tasya prayoge ṇittvam .

ca pu° cīyate śuklapakṣa kiraṇaiḥ aṅgaṃ paradhanaṃ vā cinoti vā ci--ḍa . 1 candre 2 kacchape 3 caure 4 caṇḍeśe 5 carvaṇe ca medi° . 6 nirvīje 7 durjane ca tri° śabadaratnā° .

caka bhrāntau sau° para° aka° seṭ vadit . caṅkati acaṅkīt . cacaṅka .

caka pratighāte tṛptau ca bhvā° ā° aka° seṭ . cakate acakiṣṭa cacake . mite cakayati . pratithātaḥ bhayahetṛko'niṣṭaśaṅkayā gamanādipratirodhaḥ . vyādhānusāracakitā hariṇīva yāsi mṛccha° . paulastyacakiteśvaraḥ raghuḥ . ud + apratighāte . yaṃ cekitānamanucittaya uccakanti bhāga° 6 . 17 . 46 . uccakanti apratihatāni bhavanti

cakāsa dīptau adā° jakṣā° para° aka° saṭ . cakāsti acakāsīt . cakasāma--babhūgha āsa cakāra . ṛdit . acacakāsat . cakāsati ca māsādāstathā randhraṣu jāgrati . cakāsāṃ cakruruttasthuḥ śokādabhūṣairapi bhūścakāsāñcakāra nāgendāthāśvamiśraiḥ bhaṭṭiḥ . cakāsata cāru camarucammaṇā māghaḥ .

cakita na° caka--bhāve kta . 1 bhaye 2 sambhrame ca . kuto'pi dayitasyāgre cakitaṃ mayasambhramaḥ sā° va° ukte 3 strīṇāṃ sāttvikālaṅkārabhede yathā trasyantī calaśapharīvighaṭṭitosūrvāmorūratiśayamāpa vibhramasya . kṣabhranti prasabhamaho vinā'pi hetorlīlābhiḥ kimu sati kāraṇe taruṇyaḥ sacakitasasmitavaktravārijaśrīḥ . bhayacakitamāhave nijam māghaḥ . bhaḥ samabhanagā yasyā sāṣṭacchidiha cakitā vṛ° ra° ukte 3 chandobhede strī . karcari kta . 4 śaṅkite 5 bhīte ca tri° .

cakora pu° caka--tptau oran . svanāmakhyāte--pakṣibhede kokaprīticakorapāraṇapaṭuḥ murāriḥ . imāṃ kimācāmavase na cakṣuṣī ciraṃ cakorasya bhavanbhakhaspṛśī naiṣa° . itaścakorākṣi! vilokayeti raghaḥ . svārthe ka tatrarthe amaraḥ . tanmāṃsa guṇā rājani° uktā yathā cāṭakaṃ śītalaṃ rucyaṃ vṛṣyaṃ kāpiñjalāmiṣam . tadvaccakoraja māṃsaṃ vṛṣyañca balapuṣṭidam .

cakka ārtau curā° ubha° saka° seṭ . cakkayati te acacakkat ta .

cakra pu° kriyate'nena kṛ--ghañarthe ka ni° dvitvam . 1 cakravāke pakṣiṇi, (cakā) amaraḥ 2 rathāṅge, (cākā) 3 sainye, 4 samudāye, 5 rāṣṭre, 6 dambhabhede, 7 kumbhakāropakaraṇe, kalase nijahetudaṇḍajaḥ kimu cakrabhramikāritāguṇaḥ naiṣadham . 8 astrabhede . 9 vyūhabhede, 10 jaṃlāvarte, medi° 11 grāmajāle, trikā° 12 tagarapuṣpe, 13 tailikayantre tantrīkteṣumūlādhārādiṣu sthiteṣu ṣaṭsu 14 padmeṣu, 15 sarvatobhadrādiṣu, 16 devārcanayantreṣu śrīcakrametaduditaṃ paradevatayāḥ tantram . mantradokṣopayogiṣu 16 akaḍamādiṣu, 17 vasaikhyadicakreṣu, pravṛtte bhairavīcakre sarve varṇāhijottamāḥ iti tantram 18 alaṅkārokte kāvyabandhaviśeṣe ca na° . alaṅkāraśabde 390 pṛ° dṛśyam ardharcāditvāt dviliṅasve'pi lakṣyabhedemaivāsya liṅgabhedaniyamaḥ . tatra astyabhedacakralakṣaṇaṃ hemādrau pari° lakṣaṇasamuccaye auśanase dhanurvede jamadagniṃ prati śukra uvāca . vatsa yathāpra supadiśyamānaṃ nibogha tatrottamamadhyamādhamabhedena cakraṃtrividhaṃ bhavati . cakramaṣṭābhirārairuttamaṃ, ṣaḍāraṃ madhyamaṃ caturbhirāraiḥ sampannamadhamaṃ bhavati . tatra ślokaḥ . aṣṭāramuttamaṃ cakraṃ ṣaḍāraṃ madhyamaṃ bhavet . jaghanyaṃ caturā raṃ syāditi cakraṃ bhavettridhā . dvādaśapalamuttamamekādaśapalaṃ madhyamaṃ daśapalamadhamaṃ ceti bālānām . abālānāṃ pañcāśatpalamuttamaṃ catvāriṃśatpalaṃ madhyamaṃ triśatpalaṃ kaniṣṭhamiti . tathā'ṣṭāṅgulamuttamaṃ saptāṅgulaṃ madhyamamadhamaṃ ṣaḍaṅgulaṃ bhavati bālānām, abālānāntu ṣoḍaśāṅgalamuttamaṃ caturdaśāṅgulaṃ madhyamamadhamaṃ dvādaśāṅala bhavati . tatra ślokau . dvādaśaikādaśadaśapalāni kramaśaḥ śiśāḥ . abālasya dviraṣṭau syurdvisapta dvādaśāpri ca . vālānāṃ trividhaṃ cakramaṣṭasaptaṣaḍaṅgulama . ṣoḍaśāṅgulamanyeṣāṃ dvihīne madhyamādhame . trividhaṃ caturdaśāṅgalamādya dvidvihīnaṃ madhyamaṃ kaniṣṭhaṃ veti . tatra tryaṅgulā saikyāyasamayī prathamā nemiḥ . sārdhadvyaṅgulā madhyamā nemirdvyaṅgalā tu kaniṣṭhā nemiḥsātu madhyamaparimaṇḍalā nemibhirvimṛtābhiḥsyāt maṇiratnālaṅkṛtā sthūlamūlā yā nemiḥ sā cakre pūjitā bhavati . tatra saikāṃ śilpibhirvicitramanekavidhasaṃsthānamatimanoharaṃ cakra kartavyamabraṇaṃ sudhāravaktraṃ kurvīta . viṣṇucakralakṣaṇantu haribha° 4 vi° . dvādaśārantu ṣaṭkoṇa valayatrayasayutam . cakraṃ syāddakṣiṇāvartaḥ śaṅkhaśca śrīhareḥ smṛtaḥ tantrokta bhairavīcakraṃ ca tattvacakutvena prasiddham tatra ca niṣkāmāṇāmadhikāraḥ rudraṣāmalokte cakapañcake tu sakāmānām yathāha cakra pañcavidha prokta tantraṃ tu rudrayāmale . vidhinā pūjite cakre saukhyamokṣaphalaṃ labhet . mahācakraṃ rājacakraṃ divyacakraṃ tathā'param . vīracakram caturthañca paśucakrañca pañcabham . rājacakraṃ rājyadaṃ syānmahācakraṃ tu mokṣadam . devatvaṭaṃ devacakraṃ vīracakra tu siddhidam . paśacakaṃ tu dāridryaśokaduḥkhāmayapradam . kāpaṭye dakṣiṇāhīne sarvacakrantu niṣphalam . sakāmāścaiva niṣkāmādvividhābhuvi mānavāḥ . kṣudrāśayāḥ kāmino ye teṣāmatrādhakāritā . brahmajñānāya tu proktaṃ bhairavīcakramuttamam . brahmajñānayutānāṃ tu tattvacake'dhikāritā . mahānirvāṇe ca nātrāghikāraḥ sarveṣāṃ brahmajñān sādhakān vinā . parabrahmopāsakāye brahmajñā brahmatatparāḥ . śuddhāntaḥkaraṇāḥ śāntāḥ sarvaprāṇihite ratāḥ . nirvikārā nirbikalpā dayāśīlādṛḍhavratāḥ . satyasaṅkalpakā brāhmyāstaevātrādhikāriṇaḥ . brahmabhāvena tattvajñā ye paśyanti carācaram . teṣāṃ tattvavidāṃ puṃsāṃ tattvacakre'dhikāritā . sarvavrahmamayo bhāvaścakre'smit tattvasaṃjñake . yeṣāmutpadyate deyi! ta eva tattvacakriṇaḥ . katra sarvatra cakrāreṇa sādhakairupa beśanāt cakratvam . cakrānuṣṭhānañca śyamārahasyādau dṛśyam . yogopayogitayā dehasthamūlādhārādicakranirūpaṇāya iḍādināḍīniveśanoktipūrvikā cakrabhedoktiḥ tantrasāre gautama uvāca . devarṣe! yogayuktānāṃ yogānubhavadarśaka! . sāṃkhyayogaviśeṣajña . karmayoganiṣedhaka! vinā yogaṃ na sidhyettu kuṇḍalīcaṅkramaḥ prabho! . mūlapadme kuṇḍalinī yāvennidrāyitā prabho! . tāvat kiñcinna sidhyeta mantrayantrārcanādikam . jāgarti yadi sā devī bahubhiḥ puṇyasañcayaiḥ . tadā prasādamāyānti mantrayantrārcanādayaḥ . śivabadviharelloke ṣaḍaiśvaryasamanvitaḥ . yogayogādbhavenmuktirmantrasidviranuttamā . siddhe mantre parāvāptiritiśāstreṣu nirṇayaḥ . tasmāt kāryaṃ paraṃ yogaṃ kathayasva munīśvara! . muktātmā yena viharet svarge martyerasātale . jīvanmuktaśca dehānte nirvāṇapadamāpnuyāt . nārada uvāca . kathayāmi tava snehādyogayogyo'si gautama! . saṃsārottaraṇe yuktiryogaśabdena kayyate . aikyaṃ jīvātmanorāhuryogaṃ yogaviśāradāḥ . tava snehāt samākhyāsye yogavighnakarāstvime . kāmakrodhalobhamohamadamātsaryasaṃjñakāḥ . yogāṅgairebhirnirjitya yoginoyogamāpnuyuḥ . yamaniyamāvāsanaprāṇāyāmau tataḥ param . pratyāhāraṃ dhāraṇākhyaṃ dhyānaṃ sārdhaṃ samāghinā . yogāṅgānyāhuretāni yogināṃ yogasādhane . yamādayastu . ahiṃsā satyamasteyaṃ brahmacaryaṃ dayā''rjavam . kṣamā dhṛtirmitāhāraḥ śaucañceti yamā daśa . tapaḥ santoṣamāstikyaṃ dānaṃ devasya pūjanam . siddhāntaśravaṇañcaita hrormatiśca japohutam . daśaite niyamāḥ proktā yogaśāstraviśāradaiḥ āsanāni proktāni . iḍayākarṣayedvāyuṃ bāhya ṣoḍaśamātrayā . dhārayet pūritaṃ yogī catuḥṣaṣṭyā ta mātrayā . suṣumṇā madhyaga samyagdvātriṃśanmātrayā śanaḥ . bāḍyā piṅgalayā caiva recaṃyedyogabittamaḥ . prāṇāyāmamimasprāhuryogaśāstraviśāradāḥ . bhūyo bhūyaḥkramāttasya vyatyāsena kramāccaret . mātrāvṛttikrameṇaivaṃ samyagadvādaśa ṣoḍaśa . japadhyānādibhiryuktaṃ sagarbhaṃ taṃ viduryudhāḥ . tadapetaṃ nigarbhañca prāṇāyāmamparaṃ viduḥ . kramādabhyasyataḥ puṃso dehasvedodgamo'dhamaḥ . madhyamaḥ kampasaṃvukto bhūmityāgaḥ paromataḥ . uttamasya guṇāvāptiryāvacchīlanamamipyate . indriyāṇāṃ vicaratāṃ viṣayeṣu nivarhaṇam . balādāharaṇaṃ tebhyaḥ pratyāhāro'bhidhīyate . aṅguṣṭhagulpha jānūrusomanīliṅganābhiṣu . hṛdgrīvākaṇṭhadeśetu lambikāyāṃ tathā nasi . bhrūmadhye mastake mūrdhni dvādaśānte yathāvidhi . dhāraṇaṃ prāṇamaruto dhāraṇati nigadyate . samāhitena manasā caitanyāntaravarcinā . ātmanyabhīṣṭadevānāṃ dhyānaṃ dhyānamihocyate . samatvabhāvanāṃ nityaṃ jovātmaparamātmamoḥ . samādhimāhumuneyaḥ proktamaṣṭāṅgalakṣaṇam . ityādi kathitaṃ vipra! kāmādipaṭkanāśanam . idānīṃ kathayiṣye'haṃ mantrayogamanuttamam . viśvaṃ śarīramityuktaṃ pañcabhūtātmakaṃ mune! . candrasūryāgni tejobhirjīvabahmaikyarūpakam . tisraḥ koṭyastadardhena śarīre nāḍayomatāḥ . tāsu mukhyā daśa proktāstāsu tisro'dhyavasyitāḥ . pradhānā merudaṇḍe'tra sūryāgni candrarūpiṇo . śaktirūpā sā ca nāḍī sākṣādamṛtavigrahā . dakṣiṇe piṅgalākhyā tu puṃrūpā sūryavigrahā . dāḍimokusumaprakhyā visābhā munibhiḥ smṛtā . merumadhyasthitā yā tu mūlasthā vrahmavigrahā . sarvatejo mayī sā tu suṣumṇābahurūpiṇī . tasyāmadhye vicitrāṃkhvā amṛtasrāviṇī śubhā . sarvadevamayī sā tu yogināṃ hṛdayaṅgamā . bisargādvinduparpyantaṃ vyāpya tiṣṭhati tattvataḥ . mūlādhāre trikoṇākhye icchājñānakriyātmake . madhye khayambhū liṅgantu koṭisūryasamaprabham . tadūrdhve kāmavījantu karṇaśāntīndunādakam . tadūrdhetu śikhākārā kuṇḍantī brahmavigrahā . tadbāhye hemavarṇābhaṃ śasayarṇaṃ caturdalam . druta hemamamaprakhyaṃ padmaṃ tatra vibhāvayet . tadūrdghve'gnisamaprakhyaṃ ṣaḍudalaṃ hīrakagrabham . bādilāntaṣaḍarṇena yuktādhiṣṭhānamaṃjñakam . lūlamādhāraṣaṭkāgāṃ mūlādhāraṃ tato viduḥ . svaśavdena paraṃ liṅgaṃ khādhiṣṭhāgaṃ tato viduḥ . tadūrdhve nābhideśeṃtu maṇipūraṃ mahāprabham . meghābhaṃ vidyudābhañca bahutejomayantataḥ . maṇivādbhannaṃ tat padmaṃ maṇipūraṃ tathocyate . daśabhiśca dalairyuktaṃ ḍādiphāntākṣarānvitam . śivenādhiṣṭhitaṃ padmaṃ viśvalokakakāraṇam . tadūrdhve'nāhataṃpadmamudyadādityasannigamṛ . kādiṭhāntākṣarerarpha 12 patraiśca samadhiṣṭhitama . tanmadhye vāṇaliṅgantu sūryāyutasumaprabhama . śavadabrahmamayaṃ śavdo'nāhatastatra lakṣyate . tenāha tākhyaṃ padmaṃ tanmunibhiḥ pārakortitama . ānandasadanaṃ tatta puruṣādhiṣṭhita param . tadūrdhvantu viśuddhākhyaṃ ṣoḍaśadala paṅkajam . svaraiḥ ṣoḍaśabhiryuktaṃ dhūmravarṇaṃ mahāprabham . viśuddhiṃ tanute yasmājjīvasyā haṃsalokanāt . viśuddhaṃ padmamākhyātamākāśākhyaṃ mahāprabham . ājñācakrantadūrdhve tu ātmanādhiṣṭhitaṃ param . ājñāsaṃkramaṇantatra gurorājñeti kīrtitam . dvidalaṃ halasaṃyuktaṃ bodhanantu tadūrdhvataḥ . evañca śivacakrāṇi proktāni tava suvrata! . sahasrārāmbujaṃ vindusthānaṃ tadūrdhamīritam . ityetat kathitaṃ sarvaṃ yogamārgamanuttamam . dīkṣaṇīyatantroktamantrāṇāṃ sādhakasya śubhāśubhadāyakatā vicārāṅgacakrāṇi tantrasāre darśitāni yathā
     anūkulaṃ mantraṃ gṛhṇīyāttathāca svatārarāśikoṣṭhānāmanukūlān bhajenmanūn . vārāhītantre tārācakraṃ rāśicakraṃ nāmacakraṃ tatheva ca . tatra cet saguṇo mantro nānya cakraṃ vicārayet . iti tu pradhānatayā boddhavyam . arimantraṃ na gṛhṇīyādakulañca tathaiva ca . ityādidarśanāt tataśca cakravicārasyāvaśyakatvāt prathamaṃ tannirūpyate . tatra siddhisārasvate nṛsiṃhārkavarāhāṇāṃ prasādapraṇavasya ca . sapiṇḍākṣaramantrāṇāṃ siddhādīnnaiva śodhayet . svapnalabdhe striyā datte mālāmantre ca tryakṣare . baidikeṣu ca sarbeṣu siddhādīnnaiva śodhayet . ekākṣarasya mantrasya mālāmantrasya pārvati! . vaidikasya ca mantrasya siddhādīnneva śodhayet . mālāmantro yathā vārāhītantre viṃśatyarlādhikā mantrā mālāmantrāḥ prakīrtitāḥ . napuṃsakasya mantra?sya siddhādīnnaiva śodhayet . haṃsasyāṣṭākṣarasyāpi tathā pañcākṣarasya ca . ekadvitryādivījasya siddhādīnnaiva śodhayet cāmuṇḍātantre kālī tārā mahāvidyā ṣoḍaśī bhuvaneśvarī . bhairavī chinnamastā ca vidyā dhūmavatī tathā . vagalā siddhavidyā ca matiṅgī kamalātmikā . etā daśa mahāvidyāḥ siddhā vidyāḥ prakīrtitāḥ . nātra sidvādyapekṣāsti nakṣatrādivicāraṇā . kālādi śodhanaṃ nāsti na cāmitrādidūṣaṇam . siddhavidyā tathā nātra yugasevāpariśramaḥ . nāsti kiñcinmahādevi! duḥkha sādhyaṃ kathañcana . mālinīvijaye kālī tārā mahā vidyā tvaritā chinnabhastakā . vāgvādinī cānnapūrṇā tathā pratyaṅgirā matā . kāmākhyāvāsinī bālā mātaṅgī śailavāsinī . ityādyāḥ sakalā vidyāḥ kalau pūrṇaphalapradāḥ . siddhavidyāstathā nātra yagasevāpariśramaḥ . tathā caitā mahāvidyāḥ kalidoṣairna bādhitāḥ ityādi vacanādeṣu vicāro nāsti . vastutastu idantu paśaṃsāparam sarvatravicārasyāvaśyakatvam . duradṛṣṭavaśāt kadācidvairi mantrasya svapnādau prāptyā tattaddoṣasya dṛṣṭatvāditi tu māmpradāyikāḥ . tatrādau
     kalākulacakram tacca tacchabde 2134 pṛ° darśitam .
     rāśicakrama āgamakalpadrume rekhādvayaṃ pūrbaṣareṇa kuryāttanmadhyato yāmyakuverabhedāt . ekaikamīśānaniśācare tu hutāśavāyvorvilikhetato'rṇān . vedāgnivahniyugalaśravaṇākṣisaṃkhyān pañceṣuvāṇaśarapañcacatuṣṭayārṇān . meṣāditaḥ pavilikhat sakalāṃstu varṇān kanyāgatān pravilikhedatha śādibarṇāb . saṅketāntaraṃ śāradāyām bālaṃ gauraṃ kharaṃ śoṇaṃ śamī śobheti rāśiṣu . kramaśobheditā varṇāḥ kanyāyāṃ śādayaḥ smṛtāḥ . a ā i ī meṣaḥ . u ū ṛ vṛṣaḥ . ṛ ḷ ḹ mithunam . e ai karkaṭaḥ . o au sihaḥ . aṃ aḥ śaṣa saha lakṣāḥ kanyakā . kavargastulā . cabargo vṛścikaḥ . ṣṭavargo dhanuḥ . tavargomakaraḥ . ṣabargaḥ kumbhaḥ . yavargo mīnaḥ . svarāśītāmanukūlaṃ mantraṃ bhajet svatārarāśikoṣṭhānāmatukūlān bhajenmanūn iti vacanāt . rāśīnāṃ śubhatā jñeyā tyajecchatruṃ mṛtiṃ vyayam . svarāśermantrarāśyanta gaṇanīyaṃ vicakṣaṇaiḥ . yadā tu svarāśerajñānama tadā sādhakanāmākṣarasambandhinaṃ rāśiṃ gṛhītvā gaṇayet . sādhyādyakṣararāśyantaṃ gaṇayet sādhakākṣarāditi rāmārcanacandrikādhṛtavacanāt . nārāyaṇīye ca ajñāte rāśinakṣatre nāmādyakṣara rāśitaḥ iti . rāmārcanacandrikāyām ekapañcanavabāndhavāḥ smṛtāḥ dvau ca ṣaṭ ca daśamāstu sevakāḥ . vahnirudramunayastu proṣakāḥ dvādaśāṣṭacaturastu ghātakāḥ . caturastu ghātakā iti viṣṇuviṣayaṃ rāmārcanacandrikāghṛtatvāt . śaktyādau tu ṣaṣṭhaṃ barjanīyam ṣaṣṭhāṣṭamadvādaśāni varjanoyāni yatnataḥ iti vacanāt . tantrāntare lagnaṃ dhanaṃ bhrātṛbandhū putrāmitrakalatrakam . maraṇaṃ dharmakarmāyavyayā dvādaśa rādhayaḥ . lagno'tikleśajanakodhanaṃdañca dhanambhavet . bhrātā rakṣākarā bandhurarṣakṛt sukhadaḥ sutaḥ . śatrurnāśāya, sampattyai kalatraṃ bhavati dhruvam . maraṇa maraṇārthāya, dharmodharmāya kalpate . karmaṇi svalpasiddhiḥ syādāyo'tiśīghradastathā . lābhālābhau vyayaḥ kuryādeṣākramavicāraṇā . nāmānurūpameteṣāṃ śubhāśubhaphalaṃ diśet . vaiṣṇave tu śatrusthāne bandhuriti pāṭhaḥ . tathāca tantrarāje tena mantrādivarṇena nāmnaścādyākṣareṇa ca . gaṇayedyadi ṣaṣṭhaṃ vāpyaṣṭamaṃ dvādaśantu vā . ripurmantrādyavarṇaḥ syāttena tasyāhitaṃ bhavet .
     aṣṭavargacakram--aṣṭavargaśabde 522 pṛ° taccoktam .
     nakṣatracakram--bhairavītantre ūrdhvagā daśa rekhāsyustiryagre khāścatasṛkāḥ . saptaviṃśatikoṣṭhāni bheṣu varṇālliṃkhadyathā . gaṇākṣaranirṇayaḥ . a ā aśvinī devagaṇaḥ . i bharaṇī mānuṣaḥ . īuūkṛttikā rākṣasaḥ . ṝ ḷḹ rohiṇī mānuṣaḥ . e mṛgaśirodevaḥ . ai ārdrā mānuṣaḥ . o au punarvasū devaḥ . kaḥ puṣyodevaḥ . khagadyaśleṣā rākṣasaḥ . ghaṅa maghā rākṣasaḥ . ca pūrvaphalgunī mānuṣaḥ . chaja uttaraphālgunī grānuṣaḥ . jhaña hastā devaḥ . ṭaṭha citrā rākṣasaḥ . ḍa svātī devaḥ . ḍhaṇa viśākhā rākṣasaḥ . tathada anurādhā devaḥ . dha jyeṣṭhā rākṣasaḥ . na pasya mūlā rākṣasaḥ . ba pūrvāṣāḍhā mānuṣaḥ . bhauttaraṣāḍhā mānuṣaḥ . ma śravaṇā devā . yara dhagiṣṭhā rākṣasaḥ . la śatamiṣā rākṣasaḥ . vaśa pūrvabhādrapadā mānuṣaḥ . ṣasaha uttaramādrapadā mānuṣaḥ . aṃ aḥ laṃkṣa revatī devaḥ . nibandhe prāpa lobhāt paṭuḥ prādyaṃ rudrasyādriruruḥkaram . lokalopapaṭuḥ prāyaḥ khalau yobheṣu bheditāḥ . varṇāḥ kramātsvarāntyau tu revatyaṃśagatau tadā . antyavyañjanasaṃkhyātra grāḍyā vargādivarṇataḥ . tathā ca piṅgalātantre uttarāddakṣiṇā grāntu rekhāṃ kuryāccatuṣṭayīm . daśa rekhāḥ paścimāgrāḥ kartavyā varavaṇini! . aśvinyādikraṣeṇaiva vilikhecārakāḥ punaḥ . vakṣyamāṇabidhānena tanmadhye varṇakām likhet . akārādikṣakārāntāndvicandravahniredakān . bhūmīnda netracandrāṃśca aśleṣāyāṃ khago priye! . dvibhūgetranetrayummāni cendyunetrāgnicandrakān . maghādijyeṣṭhāparyantaṃ dvitīyaṃ navatārakam . vahnibhūmīnducandrāṃśca yamendu netravacikām . ṣedena bheditān varṇān revatyantyayuge kramāt . pūrteka tryabdhirūthāvanibhujakuvagāyunmabhūyugmapakṣārugrmaikadvitrarūpānalaśaśiśaśibhūddye kapakṣāgnivedāḥ . vurṇāḥ kramāt svarāntyau tu revatyāṃśagatāvugau . tathā ca nibandhe pūrvottarātraya ñcaiva bharaṇyārdrā ca rohiṇī . imāni mānuṣāṇyāhurnakṣatrāṇi manīṣiṇaḥ . jyeṣṭhāśatabhiṣāmūladhaniṣṭhāśleṣa kṛttikāḥ . citrāmaghāviśākhāḥ syustārā rākṣasadevatāḥ . aśvinī revatī puṣyaḥ svātī hastapunarvasū . anurādhā mṛga śaraḥśravaṇā devatārakāḥ . tathāca svajātau paramā protirmadhyamā bhinnajātiṣu . rakṣomānuṣayornāśovairaṃ dānavadevayoḥ . janmasampagvipatkṣemaṃ pratyariḥ sādhakobadhaḥ . mitraṃ paramamitrañca janmādīni punaḥ punaḥ . janmatṛtīyapañcamasaptamāni nakṣatrāṇi varjyāni . tathā ca rasāṣṭanavabhadrāṇi yugayugmagatānyapi . itarāṇi na bhadrāṇi ityādi . svanakṣatrādeva nakṣatraṃ gaṇanīyam . svanakṣatrājñāne svanāmādyakṣarasambandhinakṣatrādeva nakṣatraṃ gaṇanīyamiti . prādakṣiṇyena gaṇayet sādhakādyākṣarāt sudhīḥ .
     akathahacakram--tacca akathahaśabde 38 pṛ° dṛśyam
     akaḍasacakram--gopālavivaṣayam akaḍamaśavde 37 pṛ° uktam
     ṛṇidhanicakram--ṛṇidhanicakraśabde 1428 pṛ° dṛśyam anyānyapi tadupayogīni cakrāṇi rudrayāmale dṛśyāni . svarodayasammatāni narapatijayacaryoktāni svaracakrāṇi cakrāṇi bhūvalāni balāni ca ityādinā ṣaḍaṅgopa krame uktāni 20 svaracakrāṇi sarvato bhadrādīni 84 cakrāṇi ca kramaśaḥ pradarśyante . tatra ṣaḍaṅgeṣu prathamāṅge svaracakrāṇi viṃśatistatrādau mātrāsvaracakram--athātaḥ saṃpravakṣyāmi proktā ye brahma yāmale . māṃtrādibhedabhinnānāṃ svarāṇāṃ ṣoḍaśodayāt . mābṛkāyāṃ purā proktāḥ svarāḥ ṣoḍaśasaṃkhyayā . teṣāṃ dvāvantimau tyājyau catvāraśca napuṃsakāḥ . daśa śeṣāḥ svarāgrāhyāḥ syādekaikaṃ dvike dvike . jñeyāstatra svarā ādyā hrasvāḥ pañca svarodaye . lābhālābhaṃ sukhaṃ duḥkhaṃ jīvitaṃ maraṇaṃ tathā . jayaḥ parājayo veti sarvaṃ jñeyaṃ svarodaye . svarādi mātṛkoccāromātṛvyāptaṃ jagattrayam . tasmāt svarodbhavaṃ sarvaṃ trailokyaṃ sacarācaram . svaravettā hitasta na daivajño devatāṃśakaḥ akārādisvarāḥpañca vrahmādyāḥ pañca devatāḥ . nivṛttyādyāḥ kalāḥ pañca icchādyaṃ śaktipañcakam . māyādyā mantrabhedāśca dharādyaṃ bhūtapañcakam . śabtādiviṣayāste ca kāmavāṇā itīritāḥ . piṇḍaṃ padaṃ tathā rūpaṃ dvandvātītaṃ nirañjanam . svarabhedasthitaṃ jñānaṃ jñāyate gurutaḥ sadā . akārādisvarāḥ pañca teṣāmaṣṭaubhidāstvamūḥ . mātrā varṇo graho jīva rāśirbhaṃ piṇḍa yogakam . prasupto bhāṣate yena yenāgacchati śabditaḥ . nāmādyavarṇe yā mātrā mātrāsvaraḥ sa hi smṛtaḥ .
     2 varṇasvaracakram--kādihāntān likhedvarṇān svarādhoṅabhaṇojjhitān . tiryakpaḍktikrameṇaiva pañcatriṃśatprakoṣṭhake . naranāmādimovarṇo yasmāt svarādadhaḥ sthitaḥ . sa svara stasya varṇasya varṇasvara ihocyate . vavau śasau khaṣau caiva jayau ceti parasparam . jñeyau tulyabalau bhinnasvarasyādhaḥsthitāvapi . na proktā ṅa ñaṇovarṇā nāmādau santi te na hi . cedbhavanti tathā jñeyā gajaḍāste yathākramam . bahūni yasya nāmāni narasya syuḥ kathañcana . tasya paścādbhabaṃ nāma grāhyaṃ svaraviśāradaiḥ . yadi nāmni bhavedvarṇaḥ saṃyuktākṣaralakṣaṇaḥ . grāhyastasyādimovarṇa ityuktaṃ brahmayāmale .
     3 grahasvaracakram--asvaromeṣasiṃhāli, iḥ kanyādvandvakarkaṭāḥ . usvare ca dhanurmīnau esvare tu tulāvṛṣau . osvare mṛgakumbhau ca rāśīśāstu grahasvarāḥ . svarādhaḥ sthāpayet kheṭān rāśeryoyasya rāyakaḥ . bhaumaśukrajñacandrārkābudhaśukrāramantriṇaḥ . sauriḥ sauristathā jīvo meṣādīnāmadhīśvarāḥ .
     4 jīvasvaracakram--ṣoḍaśākṣaro'trābargaḥsyāt kādivargāstu pañcakāḥ . caturvarṇau yaśau vargau saṃkhyāvarge prakīrtitāḥ . nāmni varṇāḥ svarāgrāhyāvargāṇāṃ varṇasaṃkhyayā . piṇḍitāḥ pañcamirbhaktāḥ śeṣaṃ jīvasvara viduḥ
     5 rāśisvaracakram--meṣavṛṣāvakāre ca mithunādyāḥ ṣaḍaṃśakāḥ . mithunāṃśatrayañcaivamikāre siṃhakarkaṭau . kanyātule ukāre ca vṛścikādyāstrayoṃ'śakāḥ . ekāre vṛścikasyāṃśāḥ ṣaṭ cāpe ṣaṭ mṛgādimāḥ . aṃśāstrayomṛgasyāntyāḥ kumbhamīnau tathausvare . evaṃ rāśisvarāḥ proktā navāṃśakakramoditāḥ
     6 ṛkṣasvaracakram--akāre saptaṛkṣāṇi revatyādi krameṇa ca . pañca pañca ikārādrāvebamṛkṣasvarodaye
     7 piṇḍasvaracakram--nāmni varṇasvarāt saṃkhyātaśca mātrā svarāttathā . piṇḍe śarahṛte śeṣe piṇḍasvaraihocyate
     8 yogasvaracakram--mātrāṃdisvarabhedena svarānutpādya nāmataḥ . yoge śarahate śeṣe . yogasvara ihocyate
     9 dvādaśavārṣikasvaracakram--proktā naisargikāścāṣṭau mātrādyā nāmajāḥsvarāḥ . eteṣāmudayāḥ vakṣye dvādaśāvdādiṣu kramāt . prabhavādikrameṇaiva akārādisvarāstathā . varṣairdvādaśabhirmānamekaikasya svarodaye . udayodvādaśāvdānāṃ pratyekaṃ dvādaśāvdikaḥ . asyāntarodayovarṣamāsamekaṃ dinadvayam . lokābdhināḍikāḥ 43 proktā aṣṭatriṃśatpalāni ca
     10 vārṣikasvaracakram--prabhāvādyabdamekaikamudayaścāsvarādikaḥ . dvādaśāvdasya varṣonā tadbhuktirvārṣike svare
     11 ayanasvaracakram--asvarodakṣiṇe svāmī isvaraścottarāyaṇe . varṣabhuktyardhamānena bhogaḥ ṣāṇmāsikasvare .
     12 ṛtusvaracakram--akārādisvarāḥ pañca vasantādikramīdayāḥ . ekaikasmin svare proktodvisaptatidinodayaḥ . ṣaḍdināni radā 32 nāḍyo vahniveda 34 palāni ca . antarodayamānaṃ syād ṛtunāmni svarodaye iti
     13 māsasvaracakram--namasyamārgavaiśākheṣvasvarasyodayobhayet . āśvinaśrāvaṇāṣāḍheṣvikāro nāyakaḥ smṛtaḥ . ukāraścaitrapauṣe syādekāro jyaiṣṭhakārtike . okāra udayaṃ yāti māghaphālgunamāsayoḥ . dve dine tryabdhayo 43 nāḍyaścāṣṭatriṃśat palāni ca . antarodayaukto' sāviti māsasvarodaye
     14 pakṣasvaracakram--asvaraḥ kṛṣṇapakṣeśaḥ śuklapakṣeśa isvaraḥ . pakṣātmikāntarā bhuktirmāsabhuktyardhamānataḥ
     15 tithisvaracakram--akārādikramānnyasya nandāditithi pañcakam . nandā bhadrā jayā riktā pūrṇā ca kathitāḥ kramāt . dinasvarodayonityaṃ svasvatithyādi jāyate . ekaikasya svarasya syurghaṭī pañca palāni bhaiḥ 27 . asyāntarodayaḥ proktodinasvarasya sūribhiḥ
     16 ghaṭīsvaracakram--ghaṭīsvaro ghaṭīpañca palāni saptaviṃśatiḥ . evaṃ ghaṭīsvaroyāti dinasvaraghaṭīsvaraḥ . asyāntarodayaḥ proktoghaṭikārdhapramāṇataḥ
     17 tithivārarkṣādisvaracakram--dvādaśāvdādināḍyantāḥ svasthānācca svakālataḥ . udayante punaste ca te caikādaśadhā svarāḥ . varṣamāsadivānāḍīpalāni ca yathākramam . kālamānaṃ mayā proktaṃ pañcadhātra svarodaye . dvādaśābdasvarādīnāṃ bhuktaṃ palamayantu yat . tadbhaktaṃ ca svabhogena labdhaśeṣādikaṃ bhavet . labdhabhuktasvarā jñeyāḥ śeṣañcaivoditāḥ svarāḥ . asmin ṣaṣṭyādibhakte ca bhuktaṃ syāduditaḥ svaraḥ . uditasya svarasya syurnāmasvaravaśena tāḥ . pañca bālādikāvasthāḥ svasvakālapramāṇataḥ . (yo yasya kālasaṃbhogī tasya kālagatāntaram . piṇḍitaṃ bhuktisaṃbhaktaṃ labdhāṅkena gatodayaḥ . śeṣasvarodayojñeyaḥ svasya saṃkhyāhṛte tataḥ . pañcāvasthāḥ svarūpeṇa jñeyaṃ tasya balābalam . udayāstasvarau yatra nāmādyakṣarajasvarāt . tatra bālādayo'vasthā bhavantyekādisaṃkhyayā . nāmasvarodayobālaḥ kumāraśca dvitīyakaḥ . tattṛtīyoyuvā turyo vṛddhomṛtyustu pañcamaḥ) granthāntare'dhika pāṭhaḥ . ādyovālaḥ kumāraśca yuvā vṝddho mṛtistathā . nijāvasthāsvarūpeṇa phaladā nātra saṃśaya . kiñcillābhakarovālaḥ kumārastvardhalābhadaḥ . sarvasiddhiṃyuvā datte vṛddhe hānirmṛte kṣayaḥ . yātrāyuddhe vivāde ca naṣṭadraṣṭe rujānvite . bālasvarobhavedduṣṭovivāhādiśubhe śubhaḥ . sarveṣu śubhakāryeṣu yātrākāle tathaiva ca . kumāraḥ kurute siddhiṃ saṃgrāme sarvatojayam . śubhāśubheṣu kāryeṣu mantrayantrādisādhane . sarvasiddhiṃ yuvā datte yātrāyuddhe viśeṣataḥ . dāne devārcane dīkṣāgūḍhamantraprakalpane . vṛddhasvaro bhavedbhavyoraṇe bhaṅgo bhayaṃ game . vivāhādiśubhaṃ sarvaṃ saṃgrāmādyaśubhaṃ tathā . na kartavyaṃ nṛbhiḥ kiñcijjāte mṛtyusvarodaye . mṛtobāla stathā vṛddhaḥ kumārastaruṇasvaraḥ . yathottarabalāḥ sarve jñātavyāḥ svaravedibhiḥ . yoyasya pañcame sthāne sa svaro mṛtyudāyakaḥ . tṛtīye tu bhavet vṛddhiḥ śeṣāmadhyaphalapradāḥ . mṛtyuhīnasvare nāmni jayonāmni svarādhike . samanāmni bhaveta sāmyaṃ sandhirjayaparājayau . ekamātrodvimātraśca tricatuḥpañcamātrakāḥ . yathottarabalāḥ sarve jñātavyāḥ svarapāragaiḥ . ekamātraḥ kavarṇaśca kivarṇaśca dvimātrakaḥ . kustṛtīyastu turyaḥ keḥ, kovarṇaḥ pañcamātrakaḥ . ādye svare bhavet sāmyaṃ dvitīyo'rdhaphalapradaḥ . tṛtīye tu phalaṃ pūrṇaṃ turye bandhaparamparā . śatrormṛtyu svare prāpte yūni prāpte svakīyake . tatkāle prāramedyuddhaṃ vijayo bhavati dhrubam . tatkāle mātikogrāhyodine varṇasvarastathā . pakṣe grahasvarojñeyo prāse jīvasvarodayaḥ . ṛtau rāśyaṃśakogrāhyaḥ ṣaṇmāse dhiṣṇyasambhavaḥ . avde piṇḍasvarojñeyo yogo dvādaśavārṣike . sarvakāle balī varṇaḥ sarvavyāpī na saṃśayaḥ . tasmātsarvaprayatnena varṇe vīkṣyaṃ balābalam . yathā pada hastipade praviṣṭaṃ yathā hi nadyaḥ khalu sāgareṣu . yathā harerdehagatāśca devāstathā svarā varṇaphalodayāḥsyuḥ . sādhanaṃ mantrayantrasya yātrāyogañca sarvadā . adhomukhāni kāryāṇi mātrākharavale kuru . varṇasvarabale sarva kartavyaṃ ca śubhāśubham . siddhidaṃ sarvakāryeṣu yuddhakāle viśeṣataḥ . māraṇaṃ mohanaṃ stambhavidveṣoccāṭanaṃ tathā vivādaṃ vigrahaṃ vātaṃ kuryāt grahasvarodaye . khāna pānādikaṃ sarbaṃ vastrālaṅkārabhūṣaṇam . vidyārambhaṃ vivāhañca kuryājjīvasvarodaye . prāsādārāmaharmyāṇi devatāsthāpanārcanam . rājābhiṣecanaṃ yātrā praveśo vījavāpanam . strīvivāhaśca dīkṣā ca kartavyā rāśike svare . śāntikaṃ pauṣṭikaṃ yātrā praveśovījavāpanam . strīvivāhastathā sevā kartavyā bhasvarodaye . śatrūṇāṃ deśabhaṅgaśca koṭayuddhaṃ ca veṣṭanam . senādhyakṣastathā mantrī kartavyaḥ piṇḍakodaye . yogena sādhayedyogaṃ dehasthaṃ jñānasambhavam . āṇavaṃ śāmbhavaṃ caiva śākteyañca tṛtīyakam . tithivārañca nakṣatraṃ pṛthak pṛthak prabhāṣitam . yattadekatra saṃmelya kuryādvarṇasvarodaye . sasvaro varṇatoyatra tattasyādhaḥsthitaṃ kuru . yasya nāmādimaṃ varṇaṃ tithivārarkṣamṛkṣajam . taddinaṃ varjayettasya hānimṛtyukaraṃ yataḥ . anena svarayogena śatrūṇāṃ māraṇādikam . mantrayantrakriyāhomaṃ sādhayettaddine budhaḥ . tatra bālādayo'vasthābhānusaṃkhyābhavanti hi . udayante krameṇaiva svasvabhuktipramāṇataḥ . ghaṭikākhye dine pakṣe māse ṛtvayane tathā . varṣe dvādaśavarṣe ca avasthā jāyate svare . bhapalāni ghaṭīpañca sapādārdhaṃ dinadvayam . ṣaḍahaṃ pakṣamāsaṃ ca varṣaikaṃ bhujyate kramāt . bhuktasvarapramāṇaṃ ca piṇḍasthaṃ bhogabhājitam . gatāvasthā gatāṅkena śeṣāstatkālajā matāḥ . mūkā 1 ca bālā2 śiśu3 hāsikā4 ca kumārikā5 yauvana6 rājyadā7 ca . kleśā 8 ca moghā 9 jvaritā 10 pavāsā 11 mṛtā 12 ca bālasvarajā avasthā . svasthā 1 śubhā 2 mohana 3 harṣa 4 vṛddhi 5 rmahodayā 6 śāntikarī 7 sadarpā 8 . madā 9 samā 10 śāntiguṇodayā 11 ca māṅgalyadā 12 dvādaśadhā kumāre . utsāha 1 dhairyograjayā 2 . 3 . 4 . ca bālā 5 māṅgalyayuktā 6 ca sakāma 7 puṣṭī 8 . sukhā 9 ca siddhiśca 10 dhaneśvarī11 ca śāntābhidhā 12 dvādaśadhā yuvākhye . baikalya 1 śoṣā 2 ca tathā ca moghā 3 cyutendriyā 4 duḥkhita 5 rātni 6 nidrā 7 . vuddhiprabhaṅgā 8 ca tapā 9 ca khinnā10 jarā11 mṛtā12 dvādaśa vṛddhajā ca . chinnā1 ca bandhā 2 ripucātakārī 3 śokā 4 mahī 5 jvālana 6 kuṣṭhadā7 ca . vraṇāṅkitā 8 bhedakarī 9 ca dāhā 10 mṛtyuḥ11 kṣayā12 dvādaśa mṛtyujā imāḥ . evaṃ ṣaṃṣṭiravasthāḥ syuravasthāpañcake sadā . tāsu sarvāsu vijñeyaṃ svanāmasadṛśaṃ phalam . avasthā phalam .
     18 tātkālikadinasvaracakrama--tithyādāvudayaṃyāti akārādirghaṭīsvaraḥ . bālasvarādikaṃ praśne phalaṃ tasya vadāmyaham . tithibhuktaghaṭīsaṃkhyāṃ kṛtvā palamayīṃ tataḥ . ṛkṣavahni 327 hṛte śeṣe svarastatkālasambhavaḥ . tithibhuktaghaṭī yā syādrudraghna 11 ṣaṣṭibhājitā . śeṣe tithisvarāt proktastatkālajaghaṭīsvaraḥ . śeṣaṃ rudrā11 hata ṣaṣṭyā bhājayeccāntarodayaḥ . varṇatastu phalaṃ vācyaṃ śeṣe tatkālajasvaraḥ . tithibhuktaghaṭīsaṃkhyā viṃśaghnā navakhendunā 109 . hṛtā ghaṭīsvaraḥ śeṣe tatra syādantarodayaḥ . yamurdiśya kṛtaḥ praśnaḥ phalaṃ tasya prajāṃyate . yatra noddiśyate kiñcit tatra praṣṭuḥ śubhāśubham . bālodaye yadā pṛcchā lābhārthe svalpalābhadā . rujārthe cirarogaśca game hāniḥ kṣayo raṇe . kumārodayavelāyāṃ lābhobhavati puṣkalaḥ . rujānāśojayī yuddhe yātrā sarvatra siddhidā . yuvodaye labhedrājyaṃ kleśacchedaśca tatkṣaṇāt . saṃgrāme śatru harntā ca yātrā ca saphalā bhavet . dṛddhodave na lābhaḥ syāt kleśināṃ kleśavardhanam . saṃgrāme bhaṅgamāyāti yātrāyāṃ na nivartate . mṛtodaye yadā dūtaḥ pṛcchati svaprayojanam . tat sarvaṃ mṛtyudaṃ jñeyaṃ yuddhe mṛtyuśca bhaṅgadaḥ . ojasvarāḥ pumāṃsaḥ syuḥ striyo yugmasvarān viduḥ . svasvasvarodaye jāte puṃsāṃ strīṇāṃ balaṃ bhavet . balinaḥsyustadā tebhyo balī svasya svarodaye . garmārthe puṃsvare putraḥ . kanyā kanyāsvarodaye . yugme yugmaṃ, kṣayo naṣṭe māturmṛtyuśca saṃkrame . dyukāḍīsvarayoḥ puṃsoḥ puṃyugmaṃ, strīyugaṃ striyoḥ . tayostu puṃstriyoḥ puṃstroyugmaṃ garbhe vinirdiśet . tithināḍīsvare sāmye puṃpustrīstrī pajāyate . asāmye tithināḍīsthe garbhe sāmyaṃ na vidyate . tatrajanmani viśeṣaḥ . janmarkṣe janmapādastadvarṇe yo'kṣarajasvaraḥ . tenākṣareṇa vijñeyaḥsvamāvaḥ prāṇināmiha . capalaḥ kātaromūrkhaḥ kṛpaṇaścā'jitendriyaḥ . asatyabahubhāṣī ca jāte bālasvarodaye . vyavasāyī kalābhijñaḥ strīrataḥ sumagaḥ sadā . dīrghāyurvigrahī śūraḥ kumārodayasambhavaḥ . sarvalakṣaṇasampūrṇorājā bhavāṃta dhārmikaḥ . sarvakālajayī yuddhe jāto yuvodaye śubhaḥ . strījito dhāmikaḥ kāmī vivekī sthirasāhasaḥ . satyavādī sadācāraḥ pumān vṛddhodayodbhavaḥ . kleśī samatsaraḥ krūroniḥkāmovikalendriyaḥ . sarvakāryālaso duṣṭojanma yasya mṛtodaye jātasya śubhāśubhanirṇayaḥ . kakārādidakārāntāḥ pañca hrasvāḥ svarāstathā . valinaḥ syuḥ site pakṣe śeṣāḥ sarve sitetare . ekasvaraḥ pṛthak varṇoyodhayorubhayoryadi . tatra pakṣabalaṃ grāhyaṃ śuklakṛṣṇavibhedataḥ . ekapakṣākṣaraireka svaraścedyodhayordvayoḥ . śukle gauraḥ paraḥ kṛṣṇe yuddhe jayati niścitam . yasminneva svare kṛṣṇo gaurovā subhaṭoyadi . svarāsannākṣare hrasvodīrghodūrākṣare jayī . pramāṇanāma varṇaikyaṃ yuddhakārakayoryadi . tatra yuddhe balaṃ deyaṃ yāyisthāyivibhedataḥ . yodhayoḥ sarvabhedaikye svare yūni kumārake . yāyī jayīṃ tathā sthāyī bālavṛddhāntimasvare . ādyāstithe strayovarṇā dvau dvau śeṣakayormatau . evaṃ tithitraye jñeyā varṇasaṃkhyā tithisvare . varṇatithyāditithyākhyā janmahānirmṛtistathā . śrīrjanma nīrujā hānau mṛtau mṛtyurna saṃśayaḥ . yaduktaṃ yāmale tantrejñātaṃ guruprasādataḥ . svarāddinaphalaṃ vakṣyepuṃsāṃ karmaprakāśakam . yogapiṇḍa rkṣarāśyākhyān jīvakheṭā'kṣarasvarān . utpādya nāmataścāṣṭau mātrāntān sthāpayet kramāt . tasyādhaḥsthāllikheccāṣṭau dvādaśāvdādikālajān . svabhogena samāyuktān bhoga ścaikādraśāṃśakaḥ . yathottarabalāḥ sarve tathā kālabalātpunaḥ . kālodayabalāścāpi jñātavyāḥ svaravedibhiḥ . akārādisvarādhaḥsthā saṃkhyāḥ vedapramāṇikāḥ . vinyasya cakrayogeṇa tena viṃśopakāmatāḥ . yogāt dvādaśabarṣāḥsyuravasthā piṇḍitovdake . bhasvarādayane jñeyā rāśisvarādṛtusvare . jīvāt māsasvare'vasthā grahātpakṣasvare tathā . varṇāddinasvare jñeyā mātrāsvarātghaṭīsvare . dvādaśāvdādikaḥ kāloyatrā'kārādikasvare . sthitastatra śubho na syāt pañcāvasthāśubho'pi ca . svarau dṛddhāntimau duṣṭau bālapūrvadalaṃ tathā . śeṣaṃ sārdhadvayaṃ bhavyamiti jñeyaṃ śubhāśubham . bālavṛddhāntimāduṣṭāḥ, śubhau yuvakumārakau . utpādyau kramayogeṇa yoddhuraṅkau śubhāśubhau . yo yatraṃ vartate kālo dvādaśāvdādisambhavaḥ . akārādisvarasthāne yogādi phalanirṇayaḥ . yogād dvādaśavarṣa ca piṇḍādvarṣaṃ ca sāyanam . bhādṛturjīvatomāsaṃ grahāt pakṣo'kṣarāt dinam . yogādisvarayogeṇa dvādaśāvidādikaḥ kramāt . yāvadutpādyate rāśistāvat jñeyaṃ śubhāśubham . (aṅkayugmādhrikatvena taddine tasya tatphalam . dvādaśabārṣikādyā ye svāntarodayasaṃsthitāḥ . te śubhāścaikataḥ sthāpyāstvaśubhāstvanyataḥ pṛthak . vedavedāṅganetrāṇi vedasaṃkhyā krameṇa ca . śubhāśubhasvarūpasya rāśiyugmasya madhyataḥ . ekasmātpatite śeṣe jñeyaṃ taddinajaṃ phalam . viṃśatyā tāḍite śeṣe catuḥṣaṣṭivibhājite . labdhyā viṃśopakāstatra śubhāśubhaprakāśakāḥ . yoge svakarmataḥ, piṇḍe śarīrāṅge suhṛjjanāt . rāśau svakulato, jīve svavittād, grahato ripoḥ . varṇe svasvāmino jñeyo, mātrāyāṃ strījanāt phalam . evaṃ jñātvā vadedvidvāndine phalaśubhāśubham) . granthāntare'dhikapāṭhaḥ
     19 dikcakram--pūrvasminnasvaraḥ svāmī isvaro dakṣiṇe tathā . usvaraḥ paścime jñeyaḥ esaumye madhya osvaraḥ . yasyāṃ diśyudayaṃ yāti svarastatpañcamīṃ diśam . varjayet sarvakaryeṣu yātrākāle viśeṣataḥ . gacchataḥ pṛcchakasyāśu svarasyāstamitāṃ diśam . hānirmṛtyubhayaṃ rogo jāyate nātra saṃśayaḥ
     20 dehajasvaracakram--athānyat saṃpravakṣyāmi śarīrasthaṃ svarodayam . haṃsacārasvarūpeṇa yena jñānaṃ trikālajam . kuṇḍalinī mahāśaktirnābhisthā'hisvarūpiṇī . tatodaśordhagā nāḍyodaśa cādhogatāstataḥ . dve dve biryaggate nāḍyau caturviṃśatisaṃkhyayā . kuṇḍalinyāṃ mahāśaktau mūlamārge bhavantyamūḥ . tāmyaḥ sūkṣmamukhā nāḍyaḥ śarīrasyātipoṣikāḥ . sapta śatāni jāyante saptottarāṇi saṃkhyayā . pradhānā daśa nāḍyastu daśavāyupravāhikāḥ . nāmāni nāḍikānāñca vātānāñca vadāmyaham . iḍā piṅgalā suṣumṇā gāndhārī hastijihvikā . pūṣā yaśā'laṃbuṣā ca kuhūḥ śaṅkhinikā tathā . prāṇo'pānaḥsamānaścodānavyānau tathaiva ca . nāgaḥ kūrmaḥ kṛkaraśca devadatto dhanañjayaḥ . prakaṭo vāyusañcāro lakṣyate dehamadhyagaḥ . piṅgaleḍāsuṣurāṇābhirnāḍībhistisṛbhirbudhaiḥ . (aṣṭāṅgule vaṃhedvahni ranilaścaturaṅgulaḥ . divākarāṅgulā pṛthvī salilaṃ ṣoḍaśāṅgulam . nīlavarṇo bhavedva yūraktavarṇohutāśanaḥ . pītavarṇastu māheyaḥ śuklavarṇastu vāruṇaḥ . cāpākāro bhavedvāyustrikoṇo vahnirucyate . caturasrastu māheyo vartulo vāruṇaḥsmṛtaḥ . kaṭusvādurbhavedvāyustīkṣṇasvādo'nalobhavet . kaṣāyakastu māheyo maghuro vāruṇomataḥ) adhikapāṭhaḥ . iḍānāḍīsthitaścandraḥ piṅgalā bhānuvāhinī . suṣumṇā śambha rūpeṇa śambhurhaṃsasvarūpakaḥ . hakāro nirgame proktaḥ sakārastu praveśakaḥ . hakāraḥ śambhurūpeṇa sakāraḥ śaktirucyate . śaktirūpasthitaścandro vāmanāḍīpravāhakaḥ . dakṣanāḍīpravāhe tu śambhurūpī divākaraḥ . ekaikasya kalāḥ pañca krameṇaivodayanti tāḥ . pṛthivyāpastathā tejo vāyurākāśameva ca . madhye pṛthvī adhaścāpa ūrdhe vahati cānalaḥ . tiryagvāyupravāhaśca nabhovahati saṃkrame . calāhitaṃ nabhaḥproktaṃ sarbaśāstreṣu bhāṣitam . apāṃ sthāne sthitaṃ vastu pṛthivyāmuttaraṃ gatam . tejasā pūrbagaṃ vastu tvākāśe dakṣiṇaṃ gatam . triṃśaddināvaghiḥ pṛthvī salilaṃ pakṣasaṃkhyakam . ekaviṃśaddinaṃ tejovāyuḥ pañcadinaṃ smṛtam . varṣasaṃjñaṃ tu vyomni syāt praśnaśāstreṣu sambhatam . dūtoktavarṇasaṃkhyāṅkodviguṇobhajyate tribhiḥ . yadyekaṃ dvitayaṃ śreṣṭhaṃ tṛtīye maraṇaṃ bhavet . lagnaṃ tithisamāyuktaṃ sanakṣatraṃ trayānvitam . pañcabhistu haredbhāgaṃ śeṣāṅke tattvamucyate . pṛthvyāpau cottamau proktau taijase sarvasiddhayaḥ . vāyau ca niṣphalaṃ jñeyamākāśe maraṇaṃ dhruvam . pṛthvyādyekaikatattvasyāpyekaikaghaṭikodayaḥ . ahorātrasya madhye syāttena dvādaśasaṅkramāḥ . ādau candraḥ site pakṣe bhāskarastu sitetare . pratipadādidinānyevaṃ trīṇi trīṇi kṛtodayau . candrodaye yadā sūryaścandraḥ sūryodaye yadā . aśubhaṃ hānirudvegaḥ śubhaṃ sarvaṃ nijodaye . śaśāṅkaṃ cārayedrātrau divā cāryo divākaraḥ . ityabhyāsaratonityaṃ sa yogī nātra saṃśayaḥ . yātrādāne vivāhe ca vastrālaṅkārabhūṣaṇe . śubhakarmaṇi sandhau ca praveśe ca śaśī śubhaḥ . vigrahe dyūtayuddheṣu snānabhojanamaithune . vyavahāre bhaye bhaṅge mānunāḍī praśasyate . dūrayuddhe jayī candraḥ samāsanne divākaraḥ . vahannāḍīpadenaiva kṛtā yātrā'tisiddhidā . pṛthvījale śume tattve tejo miśraphalodayam . hānimṛtyukarau puṃlāmubhayau vyomamārutau . yoddhṛdvayakṛte praśne pūrṇe ca prathamojayī . riktasaṃsthe dvitīyastu jayī bhavati nānyathā . yuddhakāle yadā candraḥ sthāyī jayati niścitama . yadā sūryapravāhaśca yāyā ca vijayī tadā . pārthive sakṣataṃ yuddhaṃ sandhirbhavati vāruṇa . vijayovahnitattvena vāyau bhaṅgo mṛtistu khe . pūrṇanāḍīgate pṛṣṭhe śūnyamagre tadagrataḥ . śūnyasthāne kṛte śatrurmriyate nātra saṃśayaḥ . pūrvottaradiśoścandre bhānau paścimayāmyayoḥ . sthitastatra jayī yuddhe sthāyī yāyī krameṇa ca . vāmanāḍyudaye candraḥ kartavyovāmasaṃmukhaḥ . sūryavāhe tathā sūryaḥ pṛṣṭhadakṣiṇayorjayī . śayane vā prasaṅge vā yuvatyāliṅgane'pi vā . yaḥ sūryeṇa piveccandraṃ sa bhavenmakaradhvajaḥ . jībena gṛhyate jīvo jīvo jīvasva dīyate . jīvasthānagato jīvobālā jīvāntavaśya gā . rātritriyāmavelāyāṃ prasupte kāminījane . brahmajīvaṃ pibedyastu bālājīvaharonaraḥ . aṣṭākṣaraṃ japitvā tu tasmin kṣaṇe rate sati . tatkṣaṇe dīyate candromohamāyāti kāminī . śiva āliṅgyate śaktyā prasaṅge yatkṣaṇena tu . tatkṣaṇe pāyayeccandraṃ mohamāyāti kāminī . candracārī viṣaṃ hanti sūryo bālāṃ vaśaṃ nayet . suṣumṇāyāṃ bhavenmokṣa ekodevastridhā sthitaḥ . bhuktamātre ca mandāgnau strīṇāṃ vaśyārthakarmaṇi . śayanaṃ sūryavāhena kartavyaṃ sarvadā budhaiḥ . śrānte śoke viṣārte ca jvarite mūrchite'pi ca . sajjanasyāpi vodhārthe candracāraṃ pravāhayet . ūrdhaṃ vāmāgrato dūtojñeyovāmapathodaye . pṛṣṭhe dakṣe tathā'dhastāt sūryavāhagamomataḥ . pūrṇanāḍīgato dūto yat pṛcchati śubhāśubham . tat sarvaṃ siddhidaṃ jñeyaṃ śūnye śūnyaṃ na saṃśayaḥ . pṛthivyādidvitattvena dinamāsāvdake phalam . śobhanañca tathā duṣṭaṃ vyomamārutavahnimiḥ . śvāsapraveśakāle tu dūtovāñchati jalpitum . sarvataḥ siddhimāyāti nirgame nāstisundaram . sūrye ca viṣabhān varṇān samavarṇān niśākare . vāhastho bhāṣate dūtastadā lābho'nyathā na hi . garbhapraśne yadā dūtaḥ pūrṇe putraḥ prajāyate . śūnye kanyāyuge yugmaṃ garbhapātaśca saṃkrame . māraṇaṃ mohanaṃ stambhaṃ vidveṣoccaṭanaṃ vaśam . preraṇākarṣaṇaṃ kṣobhaṃ bhānunāḍyudaye kuru . śāntikaṃ pauṣṭikaṃ kṣemaṃ divyoṣadhirasāyanam . yomābhyāsādikarmāṇi kartavyāni niśākare . candrasūryasvarābhyāsaṃ ye kurvanti sadā narāḥ . atītānāgatajñānaṃ teṣāṃ hastagataṃ sadā iti svarodaye svaracakranirṇāyakaṃ prathamāṅgam . sarvacakropayogi bālādicakraṃ jyo° ta° darśitaṃ yathā ṛvarṇañca ḹvarṇañca tyaktvā koṣṭheṣu pañcasu . akārādyāḥ svarā lekhyā ekaikasmin dvikaṃ dvikam . kādihāntān likhedvarṇān svarāghoṅañaṇojjhitān . tiryakpaṅktikrameṇaiva pañcatriṃśatprakoṣṭhake . akārādikramāt nyasya namdāditithipañcakam . arkakujau vidhujñauca guruḥ śukraḥ śanistathā . vārāḥ koṣṭheṣvadho lekhyā asvare sapta bhāni ca . pañca pañca ikārādau revatyādikrameṇa ca . prasupto budhyate yena yenāgacchati śabditaḥ . tasya nāmnastvādivarṇoyatra tiṣṭhennarasya ca . tasmādbālaḥ kumāraśca yuvā vṛddhomṛtiḥ kramāt . kiñcillābhakarobālaḥ kumārastvardhalābhadaḥ . sarvasiddhiṃ yuvā dhatte vṛddhe hānirmṛte kṣayaḥ . yadi nāmni bhavedvarṇaḥ saṃyuktākṣaralakṣaṇaḥ . grāhyastasyādimovarṇa ityuktaṃ vrahmayāmale . tithivārarkṣabhedena pratyekaṃ balamāditaḥ . nāmavarṇādito jñeyaṃ phalaṃ puṃsāṃ dine dine . tithyādimelanavaśāt phalaṃ jñeyaṃ śubhāśubham . yuva traye śubhaṃ pūrṇaṃ aśubhañca mṛtitraye . anyatrāpyevamahyaṃ syāt śaṅkreṇa śubhāśubham . bālādereva nāmāntarāṇi krameṇa janmakarmādhānapiṇḍacchidrāṇi pañcasvarāgranthe uktāni tatra ca tithisakhyābhedenāṅgabhedāścoktāḥ . 81 . 87 . 93 . 99 . 105 . dvitīyamaṅgaṃ 84 cakrātmaka svarodaye uktaṃ teṣāṃ nāmoddeśaḥ aṅgaśabde 73 pṛ° darśitaḥ tatrādau ekāśītipadaṃ
     1 sarvatobhadracakram--athātaḥ saṃpravakṣyāmi cakraṃ trailokyadīpanam . vikhyātaṃ sarvatobhadraṃ sadāpratyayakārakam . ūrdhagā daśa vinyasya tiryagrekhāstathā daśa . ekāśītipadaṃ cakraṃ jāyate nātra saṃśayaḥ . akārādisvarāḥ koṣṭheṣvīśādau vidiśi kramāt . sṛṣṭimārgeṇa dātavyāḥ ṣoḍaśaiva caturbhramam . kṛttikādīni dhiṣṇyāni pūrvāśādaulikhettataḥ . sapta sapta krameṇaiva aṣṭāviṃśatisaṃkhyayā . avakahaḍā diśi prācyāṃ maṭaparatā dakṣiṇe deyāḥ . nayabhajakhāśca vāruṇyāṃ gaśadacalāścottarasyāṃ syuḥ . trayastrayovṛṣādyāstu pūrvādikramatobudhaiḥ . rāśayo dvādaśasthāpyā meṣāntā dakṣamārgataḥ . śeṣeṣu koṣṭhakeṣvevaṃ nandāditithipañcakam . vārāṇāṃ saptakaṃ lekhyaṃ bhaumādyaṃ tattithikramāt . bhaumādityau tu nandāyāṃ bhadrāyāṃ somasomajau . jayāyāṃ devapūjyañca riktāyāṃ bhṛgujaṃ likhet . pūrṇāyāñca śaniḥ prokto grahavedhaṃ vilokayet . śanyarkarāhuketvārāḥ krūrā śeṣāḥ śubhāgrahāḥ . krūrayukto bughaḥ krūraḥ kṣīṇacandrastathaiva ca . ityeṣa sarvatobhadraprastāvaḥ kathitomayā . yasminnṛkṣe sthitaḥ kheṭastatovedhatrayaṃ bhavet . grahadṛṣṭivaśenātra vāmadakṣiṇasaṃmukhe . bhuktaṃ bhogya tathākrāntaṃ viddhaṃ krūragraheṇa bham . śubhāśubheṣuṃ kāryeṣu varjanīyaṃ prayatnataḥ . vakrage dakṣiṇā dṛṣṭirvāmā dṛṣṭiśca śīghrage . saṃmukhī madhyacāre ca jñeyā bhaumādipañcake . sūryayuktā grahāḥ śīghrāstathā cārke dvitīyage . samāstṛyīyage jñeyā mandā bhānau caturthage . vakrāḥ syuḥ pañcaṣaṣṭhe'rke tvativakrā nagāṣṭage . navame daśame bhānau jāyate sahajā gatiḥ . dvādaśaikādaśe sūrye labhante śīghratāṃ punaḥ . ravisthityaṃśakatriṃśābadheḥ saṃkhyā'tra kalpyate . na tu rāśyantarasparśāt dvitīyādinirūpaṇam . rāhuketū sadā vakrau śīghragau candrabhāskarau . gaterekasvabhāvatvādeṣāṃ dṛṣṭitrayaṃ sadā . krūrā vakrā mahākrūrāḥ saumyā vakrā mahāśubhāḥ . syuḥ sahajāḥ svabhāvasthāḥ saumyāḥ krūrāśca śīghragāḥ . ṛkṣasandhigatāḥ kheṭā rāśisandhigatāstathā . eṣyarāśeḥ phalaṃ dadyurvakre tu viparītagam . ghaṅachāḥ ṣaṇaṭhāścaiva ghaphaṭasthajhañāstathā . etattrikaṃ trikaṃ viddhaṃ viddhaiḥ kapabhadaiḥ kramāt . ghaṅachā raudrage vedhe ṣaṇaṭhāhastage grahe . dhaphaḍhāḥpūrbāṣāḍhāyāṃ thajhañā bhādra uttare . bavau śasau khaṣau caiva jayau ṇanau parasparam . ekena hi dvayaṃ viddhaṃ śubhāśubhagrahavyadhe . avarṇādisvaradvandve tvekavedhāt dvayorvyadhaḥ . yugmavarṇāmake vedhe anusvāravisargayoḥ . (akārādiyugmavarṇātmakavedhavadanusvāravisargayorekavedhādubhayavedhaityarthaḥ) . koṇasthadhiṣṇyayīrmadhye antyādipādage grahe . akārādicatuṣke tu vedhaḥ pūrṇatithau tathā . ekādikrūravedhena phalaṃ puṃsāṃ prajāyate . udvegaśca bhayaṃ hānirvyādhirmṛtyuḥ krameṇa ca . ṛkṣe bhramo'kṣare hāniḥ svare vyādhirbhayaṃ tithau . rāśau viddhe mahāvighnaḥ pañcaviddhona jīvati . ekavedhe bhayaṃ yuddhe yugmavedhe dhanakṣayaḥ . trivedhe tu bhavedbhaṅgo mṛtyurvedhe caturgrahaiḥ . (dṛṣṭitraye udāharaṇam bharaṇyakāravṛṣabhaṃ nandāṃ bhadrāṃ tulāñca tam . viśāṃkhāṃ haribhaṃ vidhyedgraha āgneyasaṃsthitaḥ . udāharaṇāntaram vaṃ yugmamausvaraṃ kanyāṃ raphaṃ svātīmukārakam . aśvinīṃ rohiṇīsatho'bhijidbhamevaṃ pareṣvapi) jātyā duṣṭaphalāḥ krūrāstathā saumyāḥ śubhapradāḥ . krūrayuktāḥpunaḥ saumyājñeyāḥ krūraphalapradāḥ . arkavedhe manastāpodravyahāniśca bhūsute . rogapīḍākaraḥ sorīrāhuketū ca bighnadau . candre miśraphalaṃ puṃsāṃ ratilābhaśca bhārgave . budhavedhe bhavet prajñā jīvaḥ sarvaśubhapradaḥ . svakṣetrasthe balaṃ pūrṇaṃ pādonaṃ mitrabhe grahe . ardhaṃ samagṛhe proktaṃ pādaṃ śatrugṛhe sthite . idañca saumyakrūrāṇāṃ balaṃ sthānavaśāt samam . etadeva phalaṃ biddhi saumye krūre viparyayāt . sthānavedhasamāyogāt yatsaṃkhyaṃ jāyate balam . tatsaṃkhyaṃ vedhyavastūnāṃ phalaṃ jñeyaṃ śubhāśubham . grahāḥ saumyāstathā krūrāḥ vakrāḥ śīghroccanīcagāḥ . sthānañca vedhyamityevaṃ balaṃ jñātvā phalaṃ vadet . vakragrahe phalaṃ dvighnaṃ triguṇaṃ svoccasaṃsthite . svabhāvajaṃ phalaṃ śīghre nīcasthe'rdhvaphalograhaḥ . tithirāśyaṃśanakṣatraṃ viddhaṃ krūragraheṇa yat . sarveṣu śubhakāryeṣu varjayettat prayatnataḥ . na nandati vivāhe ca yātrāyāṃ na nivartate . na rogātmucyate rogī vedhabelākṛtodyamaḥ . rogakāle bhavedvedhaḥ krūrakhecarasambhavaḥ . vakragatyā, bhavenmutyuḥ śīghre cāpyarujānvitaḥ . bedhasthāne raṇe bhaṅgo durge khaṇḍiḥ (bhaṅgaḥ) prajāyate . kavipraveśanaṃ tatra yodhāthātaśca tatra vai . (kaviścaurayoddhā) . yatra pūrvādikāṣṭhāyāṃ vṛṣarāśyādigo raviḥ . sā digastamitā jñeyā śeṣāstisraḥ sadoditāḥ . īśānasthāḥ svarāḥ prācyāṃ jñeyā āgneyagā yame . nerṛtasthāśca vāruṇyāṃ, vāyavyāṃ somyagā matāḥ . nakṣatrāṇi svarā varṇā rāśayastithayodiśaḥ . te sarve'stamitā jñeyā yatra bhānustrimāsikaḥ . nakṣatre'ste rujā, barṇe hāniḥ, śokaḥ svare'stage . rāśau vighna, stithau bhītiḥ, prañcāste maraṇaṃ bhavet . yātrā yuddhaṃ vivādaśca dvāra prāsādaharmyayoḥ . na kartavyaṃ śubhaṃ cānyadastāśābhimukhaṃ naraiḥ . astāśāyāṃ sthitaṃ yasya nāmnaḥ prathamamakṣaram . sa ārtaḥ sarvakāryeṣu jñeyo daivahato naraḥ . arau koṭe tathā yuddhe cāturaṅge mahābale . tyajedastaṃgatān yoddhā yadocchedvijayaṃ raṇe . nakṣatre'bhyudite puṣṭi, rvarṇe lābhaḥ, svare sukham . rāśau jaya, stithau tejaḥ padāptiḥ pañcakodaye . praśnakāle bhavedviddhaṃ yallagnaṃ krūrakheṃcaraiḥ . tadduṣṭaṃ, śobhanaṃ somyai, rmiśrairmiśraphalaṃ bhavet . grahairna viddhaṃ yallagnaṃ phalaṃ lagnasvabhāvataḥ . jñātavyaṃ deśikendreṇa bhāṣitaṃ yaccarādikam . (śīrṣodaye saumyavilagnavarge lagne'pi vā saumyayute śubhaṃ syāt . ato'nyathātve tutadanyathātvaṃ, miśraṃ vimiśrairadhikaṃ valāḍhyaiḥ . kendropagānavamapañcamagāśca saumyāḥ kendrāṣṭavarjamaśubhāstriṣaḍāyasaṃsthāḥ . sarbārthasādhanakarāḥ paripṛcchatāṃ syurebhirbiparyayagataistu viparyayaḥ syāt . lagnādhināthoyadi kendragaḥ syāt tanmitrametasya ca kendragaṃvā . vyayāṣṭakendrāṇyapahāya pāpā anthatra yātā yadi tacchubhaṃ syāt . ādyolagnādhipaḥ kārye lagne kāryādhipoyadi . lagnapaḥ kāryapaścāpi lagne yadi tṛtīyakaḥ . caturthaḥ kāryagau syātāṃ yadi lagnapakāryapau . kāryasiddhistadā jñeyā mitrañcedadhikaṃ phalam . evaṃ dṛṣṭivaśājjñeyaṃ phalaṃ tadvaccatuṣṭayam . pūrṇanāḍīsthito dūtoyat pṛcchati śubhāśubham . tat sarvaṃ siddhimāpnoti śūnye śūnyaṃ samoraṇe . ādau śūnyagataḥ pṛcchet paścāt pūrṇāṃ viśed yadi . tadā sarvārthasiddhiḥ syāt vāme vāmaṃ na saṃśayaḥ . śvāsapraveśakāle ced dūtojalpati vāñchitam . tasyārthasiddhimāpnoti nirgame nāsti sundaram . ūrdhvavāmāgratodūtojñeyo vāmapathasthitaḥ . pṛṣṭhe dakṣe tathādhastāddakṣavāhau gatomataḥ . yātrādānavivāheṣu vastrālaṅkārabhūṣaṇe . śubhe karmaṇi sandhau ca praveśe vāmagaḥ śubhaḥ . kalaha dyūtayuddheṣu snānabhojanamaithune . vyavahāre bhaye bhaṅge dakṣanāḍī praśasyato) . anyaprakaraṇokta metat jyo° ta° prakṣiptam . krūrairubhayatoviddhā yasyākṣaratithisvarāḥ . rāśidhiṣṇyañca pañcāpi tasya mṛtyurna saṃśayaḥ . maṇḍalaṃ nagaraṃ grāmodurgaṃ devālayaṃ puram . krūrairubhayatovedhe vinaśyanti na saṃśayaḥ . kṛttikāyāṃ tathā puṣye revatyāñca punarbasau . vedhe sati kramādvedhovarṇeṣu brāhmaṇādiṣu . pūrbātrayaṃ tathāgneyaṃ vrāhmaṇānāṃ prakīrtitam . uttarātritayaṃ puṣyaṃ kṣatriyāṇāṃ vinirdiśet . pauṣṇaṃ maitraṃmaghā caiva prājāpatyaṃ viśāmpateḥ . ādityamaśvinīṃ hastaṃ śūdrāṇāmabhijittathā . viddhairebhirdvijātīnāṃ kārukāṇāṃ ca śeṣake . taulyaṃ bhāṇḍaṃ rasodhānyaṃ gajāśvādicatuṣpadāḥ . sarvaṃ mahārghatāṃ yāti yāvat krūrovyadhe sthitaḥ . krūravedhasamāyoge yasyopagrahasambhabaḥ . tasya mṛtyurna sandehārogādvāpi raṇe'pi vā . sūryabhāt pañcamaṃ dhiṣṇyaṃ jñeyaṃ vidyunmukhābhidham . śūnyañcāṣṭamabhaṃ proktaṃ sannipātaścacaturdaśam . keturaṣṭādaśaṃ proktamulkā syādekaviṃśatiḥ . dvābiṃvatitamaṃ kampastrayoviṃśañca vajrakam . nirghātaśca caturviṃśamuktā aṣṭāvupagrahāḥ . prasthāne vighnadāḥ proktāḥ sarvakāryeṣu sarbadā . prasaṅgādatra
     1 ṣaḍnāḍīcakraṃ nabanāḍīcakrañcoktaṃ yathā janmabhaṃ karma ādhānaṃ vināśaḥ sāmudāyikam . sāṃghātikamidaṃ dhiṣṇyaṃ ṣaṭkaṃ sārvajanīnakam . jātideśābhiṣekaiśca nuva dhiṣṇyāni bhūpateḥ . vedhaṃ jñātvāṃphalaṃ brūhi saumyaiḥ krūraiḥ śubhāśubham . janmabhaṃ janmanakṣatraṃ daśamaṃ karmasaṃjñakam . ekonaviṃśamādhānaṃ trayoviṃśaṃ vināśakam . aṣṭādaśañca nakṣatraṃ sābhudāyikasaṃjñakam . sāṃghātikañca vijñeyaṃ dhiṣṇyaṃ ṣoḍaśameva hi . ṣaṭtrikañca 9 rājajāterjātināma svanāmabham . deśabhaṃ deśanāmarkṣaṃ rājyabhaṃ cābhiṣekabham . mṛtyuḥ syājjanmabhe viddhe karmabhe kleśa eva ca . ādhānarkṣe pravāsaḥ syāt vināśe bandhuvigrahaḥ . sāmudāyikabhe riṣṭaṃ hāniḥ sāṃghātike tathā . jātibhe kulanāśaḥ syāt bandhanañcābhiṣekabhe . deśarkṣe deśabhaṅgaḥ syāt krūrairevaṃ śubhaiḥ śubham . upagrahasamāyoge mṛtyurbhavati nānyathā . bhayaṃ bhaṅgaśca ghātaśca mṛtyurbhaṅgayutā mṛtiḥ . krūrairekādipañcāntairyudhi vedhe phalaṃ mavet . tithiṃ dhiṣṇyaṃ svaraṃ rāśiṃ vārañcaiva tu pañcamam . yaddine vedhayeccandrastaddine syāt śubhāśubham . tithyādipañcake viddhe candrayogoyadā bhavet . uktaṃ phalaṃ tadā vācyaṃ taddine grahasambhavam .
     athārghaṃ saṃpravakṣyāmi yadukta cādijāmale . ekāśīti pade cakre grahabhedācchubhāśubham . deśaḥ kālastataḥ paṇyamiti trīṇyarghanirṇaye . cintanīyāni viddhāni sarvakālaṃ vicakṣaṇaiḥ . deśo'tha maṇḍalaṃ sthānamiti deśastridhocyate . varṣamāsadinaṃ ceti tridhā kālo'ṣi kathyate . dhāturmūlaṃ ca jīṣaśca iti paṇyaṃ tridhā matam . atha trika trayasyāsya bakṣyāmi khāmikhecarān . deśeśā rāhumandejyā maṇḍalasvāminaḥ punaḥ . ketusūryasitāḥ sthānanāthāścandrāracandrajāḥ . varṣeśā rāhuketvārkijīvā māsāghipāḥ punaḥ . bhaumārkajñasitā jñeyāścandraḥ syāt divasādhipaḥ . dhātvīśāḥ sauripātārā, jīveśājñendusūrayaḥ . mūleśāḥ ketuśukrārkā iti paṇyādhipāgrahāḥ . pugrahā rāhuketvarka jīvabhūmisutā matāḥ . strīgrahau śukraśaśinau saurisau myau napu sakau . sitendū sitavarṇeśau rakteśau bhauma bhāskarau . pīteśau jñagurū kṛṣṇanāthāḥ ketutamo'rkajāḥ . grahovakroccayoryaḥ syādudaye ca balādhikaḥ . deśādīnāṃ sa evaikaḥ svāmī kheṭastadā mataḥ . svagṛhe vakratuṅge syādudaye ca balādhikaḥ . vakrodaye svaharmye ca pūrṇavīryograho bhavet . tadagrapṛṣṭhage kheṭe balaṃ trairāśikāt matam . uccāṃśasthe balaṃ pūrṇaṃ nīcāṃśasthe dalaṃ valam . trairāśikavaśātjñeyamantare tu balaṃ budhaiḥ . evaṃ deśādināthā ye grahavedhe vyavasthitāḥ . suhṛdaḥ śatravomadhyāścintanīyāḥ prayatnataḥ . svamitrasamaśatrūṇāṃ vidhyan deśādikaṃ kramāt . śubhagrahaḥ śubhaṃ datte catustridvyekapādakaiḥ . duṣṭaṃ duṣṭagrahaḥ kuryādekadvitricatuḥpadaiḥ . viddhaṃ pūrṇadṛśā paśyan tatpādena phalaṃ grahaḥ . aviddhaṃ tvanyathāṃ jñeyaṃ phalaṃ dṛṣṭyanumānataḥ . varṇādisvararāśīnāṃ meṣādye rāśimaṇḍale . grahadṛṣṭivaśāt sarvaṃ biddhaṃ varṇādikaṃ matam . svaravarṇaḥ svacakroktastithivedhācca pīḍayet . tithivarṇeṣu yo rāśistaddṛṣṭiḥ syāttithīkṣaṇāt . aśubho vā śubhovāpi śukle vidhyaṃstithiṃ grahaḥ . sarvaṃ nijaphalaṃ datte kṛṣṇe pakṣe tu taddalam . kheṭakekaikāśake jñeyā pūrṇā dṛṣṭiḥ sadā budhaiḥ . dṛṣṭihīne punarvedhe na syāt kiñcit śubhāśubham . ityevaṃ dṛṣṭibhedena nirdiṣṭaṃ sakalaṃ phalam . varṇādipañcake viddhe graho datte śubhāśubham . saumyaḥ pūrṇadṛśā paśyan viddhaṃ varṇādipañcakam . phalaṃ viṃśopakāḥ pañca krūrasya caturodiśet . varṇādipañcake yāvat sthānavedhe ca tāvatī . ṣṭistadanumānena vācyā viṃśopakā budhaiḥ . eva viṃśopakā ye'tra sambhavanti śubhāśubhāḥ . anyonyaṃ śodhayetteṣāṃ śeṣāt jñeyaṃ śubhāśubham . deśadhvaṃsaḥ prajāpīḍā nṛpaviprabaghastathā . yatra dṛṣṭistu tatra syād durbhikṣaṃmaṇḍale tathā . vartamānārgha viṃśāṃśāḥ kalpyā viṃśopakā iha . te kramāt vartamānārghe deyāḥ pātyāḥ śubhāśubhāḥ . akāle'pi phalaṃ puṣpaṃ vṛkṣāṇāṃ yatra jāyate . svajātimāsabhuktiśca durbhikṣaṃ tatra rauravam . paracakrāgamoyatra vigrahaśca svarājyake . ṛtorviparyayo yatra durbhikṣaṃ maṇḍale bhavet . bhūmikamporajaḥpātoraktavṛṣṭiśca jāyate . deśe sarvasukhopete vedhādetadvadetbudhaḥ . dīpo yathā gṛhasyāntamuddyoyati sarvataḥ . tathedaṃ sarvatobhadra cakraṃ jñānaprakāśakam .
     2 śatapadacakram--cakraṃ śatapadaṃ bakṣye ṛkṣāṃśākṣarasambhavam . nāmādivarṇatojñevāṃ ṛkṣarāśyaṃśakāstathā . tiryagūrdhagatā rekhā rudrasaṃkhyālikhedbudhaḥ . jāyate koṣṭhakānāñca śataikaṃ 100 nātra saṃśayaḥ . nyasyedavakahaḍādi raudrādividiśi kramāt . (a vakaha ḍā aiśānyāṃ ma ṭa pa ra tā hariti cāgneyyāma . na ya bha° ja khā nairṛtyāṃ ga śa da ca lāvāyavyām) pañca pañca krameṇaiva viṃśavarṇān niyojayet . pañcasvarasamāyoge ekaikaṃ pañcadhā kuru . (avarṇādyāstrayojñeyāḥ sandhyakṣara yutastathā . sajātīyaikyamāsthāya pañcasvaravinirṇayaḥ . ṛdḷtorapyakāreṇa śena sasya parigrahaḥ) adhika pā° . kuryāt kupubhudusthāne trīṇi trīṇyakṣarāṇi ca . kughaṅacho bhavet stambhe raudre tvīśānagocare . puṣaṇaṭho bhavet stambhe hraste cāgneyasaṃjñake . bhudhaphaḍhobhavet stambhe pūrvāṣāḍhe ca nairṛte . duthajhaṅo bhavet stambhe vāyavye bhādrauttare . evaṃ strambhacatuṣkañca jñātavyaṃ svaravedibhiḥ . dhiṣṇyāni kṛttikādīni pratyekaṃ caturakṣaraiḥ . sābhijintyaṃśakāstatra śataikaṃ dvādaśādhikam . yadṛkṣāṃśakakoṣṭhasthaḥ krūraḥ saumyo'pi vā grahaḥ . tatastaṃ vedhayet tiryak puṃsonāmādimākṣaram . saumyairviddhaṃ śubhaṃ jñeyamaśubhaṃ pāpakhecaraiḥ . miśrairmiśraphalaṃ tatra nirvedhe na śubhāśubham . yaduktaṃ sarvatobhadre grahopagrahavedhataḥ . śubhāśubhaphalaṃ sarvaṃ tadihāpi vicintayet . (pañca svarāḥ a i u e okārāstairyoge dhiṣṇyāni nakṣatrāṇi . a tra catubhirvarṇairekaṃ nakṣatraṃ yathā . a i ue 3 . o vavivu . 4 . vevokaki . 5 . kughaṅacha . 6 . kekohahi . 7 . huhehoḍa . 8 . ḍiḍuḍeḍo . 9 . mamimume . 10 . moṭaṭiṭu . 11 ṭeṭopapi . 12 . puṣaṇaṭha 13 . peporari . 14 . rurerota . 15 . tituteto . 16 . naninune . 17 . noyayiyu . 18 . yeyobhabhi . 19 . bhudhaphaḍha . 20 . bhebhojaji . 21 . jujejokha . (abhijit) 0 . khikhukhekho . 22 . gagiguge . 23 . gośaśiśu . 24 . śeśodadi . 25 . duthajhaña . 26 . dedocaci . 27 . cucecola . 1 . lilulelo . 2 . ṛḷyuktaḥ akārayuktena jñeyaḥ . hrasvena dīrghojñeyaḥ . tālavyaśakāreṇa dantyasakārojñeyaḥ) .
     3 aṃśacakram--aṣṭāviṃśordhagā rekhā aṣṭāviṃśatitiryagagāḥ . aṃśacakraṃ bhavatyevaṃ yaduktaṃ cādijāmale . kṛttikādīni bhrānyatra pādākṣarakrameṇa ca . sābhijinti nyaset sarvāṇyaṣṭāviṃśatisaṃkhyayā . yo graho yatra ṛkṣāṃśetaṃ tatraiva nyasedbudhaḥ . vedhayet saṃmukhaṃ varṇaṃ śubho vāpyaśubhī'pi vā . ādyaṃśena cūturthāṃśaṃ caturthāṃśena cādimam . dvitīyena tṛtīyaṃ tu tṛtīyena dvitīyakam . yasya nāmākṣaraṃ viddhvamaṃśacakre graheṇa tu . krūraiḥ riṣṭaṃ, śubhairhānirdvyādyairmṛtyurna saṃśayaḥ . krūrobhayasthite vedhe mṛtyurvighnaṃ śumāśumaiḥ . śubhobhayagate vedhe vyādhiṣīḍā ca bandhanam . baidhavyañca vivāhe tu yātrākāle mahābhayam . roge mṛtyūraṇe bhaṅgaḥ krūravedhe na saṃśayaḥ . adrayaḥ sāgarānadyo deśagrāmapurāṇi ca . krūravedhe vinaśyanti nātra kāryā vicāraṇā . candrasyarkṣāṃśako viddho bhavedyatrāparagrahaiḥ . tanmānaṃ taddinaṃ varjyaṃ sarvadā śubhakarmaṇi
     4 chatratrayacakram--ādau cakraṃ samālikhya chatratrayasuśomitam . aśvinyādīni lekhyāni saptaviṃśatibhāni ca . aśvinyādyaṃ maghādyañca mūlādyañca krameṇa ca . uttare pūrvake yāmye caitacchatratrayaṃ matam . pratīcīmadhyarekhāyāmīśānāntaṃ hayādhipaḥ . āgneyāntaṃ narādhīśastanmadhye ca gajādhipaḥ . aśvādhyakṣā gajādhyakṣonarādhyakṣaḥ kraseṇa ca . eṣāṃ chatravibhāgeṇa jñātavyaṃ hi śubhāśubham . anyeṣāṃ bhūbhṛtāmṛkṣaṃ yatra chatre vyavasthitam . tacchatraṃ tasya bhūpasya śubhāśubhaphalapradam . yatra chatre sthitaḥ saurirbhaṅgaṃ tasya vinirdiśet . phalañca cāmarādīnāṃ pratyekaṃ ca vadāmyaham . cāmaraṃ kalasaṃ vīṇā chatraṃ daṇḍaṃ patadgaham . āsanaṃ kīlakaṃ rajjurnava bhedā prakīrtitāḥ . cāmare 1 caṇḍatā bāyoranāvṛṣṭiśca jāyate . durbhikṣaṃ ca bhavedghoraṃ prajāpīḍā na saṃśayaḥ . kalasasthe 2 bhavedyuddhaṃ raṇe bhaṅgo mahadbhayam . ghātapātādikaṃ sarvaṃ jāyate nātra saṃśayaḥ . vīṇāsaṃsthe 3 cārkaputre paṭṭarājñī vinaśyati . calacitto bhavedrājā bhayabhītā ca medinī . yadāṛkṣatraye sauriśchatre 4 daṇḍe 5 patadgrehe 7 . tadā tasya bhavedbhaṅgaśchatrasyāpi na saṃśayaḥ . āsanasya bhavennāśa āsanasthe 7 śanaiścare . yuvarājakṣayaḥ kīle 8 vandhanaṃ rajjusaṃsthite 9 . saumyayukto'ticārasthaḥ śaniruktaphalo na hi . vakragaḥ krūrayuktaśca sarvaṃ krūraṃ karoti saḥ . śanirāhukujādityāyadājīvendusaṃyutāḥ . uttarādhīśarājyasya niścitaṃ chatrabhaṅgadāḥ . krūracatuṣṭayaṃ caiva budhacandreṇa saṃyutam . pūrvachatravināśāya kathitaṃ pūrvasūribhiḥ . evaṃ pāpacatuṣka ca yadā śukrenda saṃyutam . dakṣiṇādhipateśchatravināśo bhāṣito budhaiḥ . evamanyeṣu rājyeṣu yatra yasya ca sambhavaḥ . upagraha samāyogācchatrabhaṅgaṃ vinirdiśet . yathā duṣṭaphalaḥ sauristathā saumyaphaloguruḥ . bhaumajñau śukrarāhū ca ravicandrau bale samau . yathā hānikarāḥ krūrāstathā saumyāḥ śubhapradāḥ . krūrayukto bhavet krūraścandraḥ saumyayutaḥ śubhaḥ . saumyakrūrā yadā chatre aṣṭāvekatra saṃsthitāḥ . chatrabhaṅgo mavettasya paracakrāgameṇa ca . nṛpanāmarkṣagorāhuḥ keturvā yasya saṃsthitaḥ . chatrabhaṅgobhavettasya viṣadānena bhūpateḥ . mṛgayāṃ sāhasaṃ yātrāṃ duṣṭāśvagajavāhanam . vigrahañca tyajedrājā chatrasthaiḥ krūrakhecaraiḥ . evaṃ jñātvā sadā rājā karoti grahaśāntikam . yaduktaṃ yāmale tantre tena śāntirbhaviṣyati iti
     5 siṃhāsanacakram (3)--athātaḥ saṃpravakṣyāmi cakraṃ siṃhāsana trayam . yena vijñātamātreṇa kriyate rājyanirṇayaḥ . saptaviṃśatinakṣatreṣvekaikantu navātmakam . aśvinīmadhamūlādyaṃ pañcanāḍīvibheditam . aśvinyādyuttare bhāge maghādyaṃ pūrvataḥ sthitam . bhūlādyaṃ dakṣiṇe bhāge jñātavyaṃ nṛpatitrayam . itareṣu ca rājyeṣu nṛpanāmarkṣatovadet . śubhāśubhamidam marvaṃ yasya yatra śaniḥ sthitaḥ . nāḍikāpañcabhedena ekaikasyā''sanaṃ bhavet . ādhāramāsana paṭṭaṃ siṃhaṃ siṃhāsanaṃ tathā . ādhārādiphala sarvamekaikasya vadāmyaham . grahavedha vaśājjñeyaṃ maumyaiḥkrūraiḥ śubhāśubham . nṛpasyā''dhāranāmarkṣe yadā paṭṭābhiṣecanam . parādhīnagataṃ rājyaṃ kurute nātra saṃśayaḥ . āsanasthena ṛkṣeṇa nītiyukto bhavennṛpaḥ . pradhānapuruṣādeśī prajāśāntikaro bhavet . paṭṭaṛkṣe yadā rājā copaviṣṭo yadāsane . pūrvarājasthitestulyaṃ ciraṃ pālayate mahīm . siṃharūpī bhavedrājā siṃhaṛkṣāsane sthitaḥ . saṃgrāmasya priyonityamasādhyo mantriṇaḥ sadā . siṃhāsanagate ṛkṣe tejasvī bhīṣaṇākṛtiḥ . calacitto mahākrodhī prajāpīḍākaronṛpaḥ . tatkālendugate ṛkṣe krūranirvedhanāḍike . śubhāvasthe śubhalagne saṃsthāyī nṛpa āsane . īdṛśe ca samāyoge upaviṣṭo yadāsane . ucchidya śatrusaṃghātamekacchatraṃ karoti saḥ . krūragraha gatanāḍyāmupaviṣṭo yadāsane . bandhanaṃ bhūmināśaśca tathā mṛtyuḥ prajāyate . ādhārādiphalaṃ tatra krūraireva śubhaiḥ śubham . ādhāraṛkṣagaḥ sauriranāvṛṣṭiṃ karoti saḥ . durbhikṣa rauravaṃ ghoraṃ prajāmṛtyuḥ prajāyate . āsanastho yadā sauriryuddhe bhaṅgapraṃdobhavet . atha vā vyādhipīḍā ca ghātaduḥkhañca jāyate . paṭṭa ṛkṣe yadā sauriḥ paṭṭarājñī vinaśyati . priyo vātha kumāro vā mantrivargakṣayo'pi vā . siṃhe siṃhāsane vātha yadi tiṣṭhati sūryajaḥ . tadā mṛtyurna sandeho yadi śakrasamonṛpaḥ . śanyarkarāhumāheyā yadā candrarkṣasaṃyutāḥ . yasyāsanagatā ete tadā tasya kṣayaṅkarāḥ . krūrayukto'tivakraśca krūranāḍīgato'pi vā . āsane candrayogeṇa kālarūpī śanaiścaraḥ . evaṃ śubhaphalaṃ dadyāddevamantrī naṃ saṃśayaḥ . karoti vipulaṃrājyaṃ yasyāsanagato guruḥ
     6 kūrmacakram (5)--kūrmacakraṃ pravakṣyāmi yaduktaṃ kauśalāgame . yena vijñātamātreṇa jñāyate deśanirṇayaḥ . yasya śṛṅgaika deśasthā devāstritriṃśakoṭayaḥ . sa meruḥ pṛthivīmadhyeśrūyate dṛśyate na tu . tādṛśāḥ parvatāścāṣṭau sāgarā dvīpa diggajāḥ . sarve tu vidhṛtā mūmyā sā dhṛtā yena taṃ śṛṇu . daṃṣṭrāyāṃ sā varāheṇa vidhṛtā sadharādharā . mustākhananatoyasya śobhate mṛttikā yathā . īdṛśo'pi mahākāyo varāhaḥ śeṣamastake . tasya cūḍāmaṇerūrdhvaṃ śībhate maśakopamaḥ . evaṃvidhaḥ sa śeṣo'pi kuṇḍalībhūya saṃsthitaḥ . kūrmapṛṣṭhaika bhāgena visatanturivābabhau . vapuḥskandhaḥ śiraḥ pucchanakhāṅghri prabhṛtīni ca . mānena tasya kūrmasya kathayāmi prayatnataḥ . śaṅkoḥ śatasahasrāṇi yojanāni vapuḥ sthitam . tadardhena bhavet pucchaṃ pucchārdhena tukukṣikam . grīvā'syā'yutakoṭībhi rmastakaṃ saptakoṭibhiḥ . netrayorantaraṃ tasya koṭirekā prajāyate . mukhaṃ koṭidvayaṃ tasya dviguṇena ca pādayoḥ . aṅgulīnāṃ nakhāgre tu yojanāyutasaṃ khyayā . evaṃ kūrma pramāṇantu kathitaṃ cādiyāmale . tasyoparisthitā ceyaṃ sapta dvīpavatī mahī . kūrmākāraṃ likheccakraṃ sarvābayavasaṃyutam . pūrvabhāge mukhaṃ tasya pucchaṃ paścimamaṇḍale . pūrvāparaṃ likhedvedhaṃ vedhaścottaradakṣiṇe . īśānarākṣase vedha vedhamāgnaṃya mārute . nābhiśīrṣacatuḥpādakukṣipuccheṣu saṃsthite . tārātrayāṅkite hyasmin sauriṃ yatnena cintayet . adhike bhatrike tatra pādārdheṣu bhamaṇḍalam . caturviṃśati saṃsathāḥ syustāṃśca hanti śaniḥ kramāt . aśvinyādyuttarebhāge maghādryaṃ pūrvataḥ sthitam . mūlaṃ ca dakṣiṇe bhāge jñātavyaṃ nṛpatitrayam . vyāpakagraharāśisthe candre mandoviśedyadā . yadyaddhiṣṇyapadārdhe ca tatra doṣā bhavantyamī . ativṛṣṭiranāvṛṣṭirmūṣikāḥ śalabhāḥ śukāḥ . svacakra paracakrañca saptaitāḥ ītayaḥ smṛtāḥ . kṛttikā rohiṇī saumyaṃ (5) kūrmanābhīgataṃ trayam . sāketā mithilā campā kauśāmbo kauśikī tathā . ahicchatraṃ gayā vindhyamantarvedī ca mekalā . kānyakubjaṃ prayāgañca madhyadeśo vinaśyati . raudrampunarvasū puṣyaḥ kūrmasya ca śiraḥsthitam . sagauḍo hastibandhaśca pañcarāṭañca kāmarūḥ . varendrī ca tathā jñeyā magadhaśca tathaiva ca . sūraseno vaneyāsaḥ pūrvadeśovinaśyati . aśleṣā ca maghāpūrvaphālgunyāgneyagocare . aṅgavaṅgau kaliṅgaśca pūrvajāścaiva kośalāḥ . ḍāhalojayahantā ca tathaivaca sulajjikā . uḍḍīyānaṃ varāṭañca agnideśo vinaśyati . uttarā hastacitrā ca dakṣiṇaṃ kukṣimāśritāḥ . darduraśca mahendraśca vanavāsaśca siṃhalaḥ . tāpī bhīmarathī laṅkā trikūṭaṃ malayastathā . śrīparvataḥ kiṣkinghā iti naśyati dakṣiṇaḥ . svātī viśākhā maitraṃ ca kūrmanairṛtyagocare . nāsikyaṃ ca surāṣṭraṃ cottaramālavakaṃ tathā . bāhlīkaṃ ca prakāśañca bhṛgukacchañca koṅkaṇam . kheṭāpuraṃ ca mauṭeraṃ deśā naśyanti cedṛśāḥ . jyeṣṭhā mūlaṃ tathāṣāḍhā pucche kūrmasya saṃsthitāḥ . pārāvataṃ marukacchamavantī pūrvamālavaḥ . pārātavarvaradvīpaṃ saurāṣṭraṃ saindhavaṃ tathā . janasthānaṃ vinaśyanti strīrājyaṃ pucchapīḍane . uttarāditriṛkṣāṇi pāde vāyavyagocare . gurjaraṃ taṅgaṇañcaiva marudeśaṃ sarasvatīm . jālandharaṃ barādaṃ ca vālukodadhisaṃyutam . meruśṛṅgaṃ vinaśyanti ye cānye koṇasaṃsthitāḥ . śatabhiṣāditrayañcaiva uttaraṃ kukṣimāśritam . nepālaṃ kīrakāśmarīragañjana khurasānakam . māthuraṃ mlecchadeśaśca khasakedāramaṇḍale . himāśrayā vinaśyanti ye deśāścottarāśrayāḥ . revatī cāśvinī yāmyaṃ 2 pāde tvīśānagocare . gaṅgādvāraṃ kurukṣetraṃ śrīkaṇṭhaṃ hastināpuram . aśvavaktvekapādāśca gajakarṇastathaiva ca . vinaśyanti ca te sarve deśā stvīśānagocare . sauriḥsvadeśagoyatra tatra yatnena cintayet . paradeśasthitaḥ kuryādvigrahaṃpṛthiśīvateḥ . yatrasthaḥ pīḍayettatra vedhasthāne tathaiva ca . deśanāmarkṣagaḥ saurirbhaṅgado nātra saṃśayaḥ . 1 pṛthvīkūrmaṃ samālekhyaṃ kṛttikādi yamāntakam . deśādisvasvaṛkṣādi vakṣye kūrmacatuṣṭayam . pūrvavaccakramālikhya deśanāmarkṣapūrvakam . 2 deśakūrmo bhavettatra yatra saurikṣayantathā . nagare 3 nāgaramṛkṣaṃ kṛtvā lekhyaṃ tu pūrvavat . sauristhāne bhavedduṣṭaṃ vedhasthāne tathaiva ca . 4 kṣetraje kṣetrabhānyatra kṛtvā kūrmaṃ yathāsthitam . sauristhāne tathā vedhe jāyate'tra mahadbhayam . 5 gṛhakūrmaṃ samālikhya gṛhadvāramukhasthitam . svāmyarkṣapūrvakam kṛtvā tatovīkṣyaṃ śubhāśubham . gṛhamadhyasthitaḥ sauriḥ śokasantāṃpadāyakaḥ . dvāre vighnapradojñeyaḥ pāvake vahnidāyakaḥ . jñeyo mṛtyuprado yāmye rākṣase rākṣasādbhayam . vāruṇe śubhadojñeyo vāyavye śūnyadāyakaḥ . arthalābhapradaḥ saumye śāṅkare sarvasiddhidaḥ . saurirbalādhikoduṣṭaḥ svalpavīryaḥ śubhāvahaḥ . samakālaṃ pīḍayedyat bhānujaḥ kūrmapañcakvam . tatra sthānemahāyuddhaṃ jāyate nātra saṃśayaḥ . duṣṭasthāne gate candre kartavyantatra śāntikam . yaduktaṃ yāmale tantre sarvavighna vināśakam . yandeśañcaivaṃ paśyanti rāhubhaumaśanaiścarāḥ . paracakrabhayaṃ cāgnidurbhikṣantatra dāruṇam . kūrma cakraṃ mahācakraṃ kathitañcādiyāmale . tikālaviṣayajñānaṃ pāṇisthaṃ yena jāyate . tantrokte mantragrahaṇatatsādhanopayogikurmacakre tu kūrmacakraśabde pṛṣṭhe ukte tatra dṛśye .
     7 padmacakram--padmākāraṃ likheccakramaṣṭapatraṃ suśobhanam . koṣṭhakaṃ navamaṃ madhye padmacakraṃ prajāyate . kṛttikādīni bhānyatra trīṇi trīṇi yathākramam . madhyakoṣṭhādi rudrāntaṃ saptaviṃśatisaṃkhyayā . nava khaṇḍā dharā sā ca navabhāgeṣu saṃsthitā . yatra khaṇḍe sthitaḥ sauriḥ svaṇḍaṃ tacca vinaśyati
     8 phaṇīśvaracakram--kṛttikādyaṃ likheccakraṃ sarpākāraṃ phaṇīśvaram . saptanāḍīsamāyuktaṃ saurivedhaṃ vilokayet . nāḍyekaikasamāyoge jambūdvīpādi gaṇyate . sapta dvīpāḥ krameṇaiva pīḍyante sauripīḍayā . jambūplaḥkṣastathā śākaḥ kuśaḥ krauñcaśca śālmaliḥ . saptamaḥ puṣkaradvīpaḥ pīḍyante sauripīḍayā . kolānalacakrāṇi sapta
     9 rāhukālānalacakram--(3) athātaḥ saṃpravakṣyāmi proktā yā vrahmayāmale . rāhukālānalī yātrā sadyaḥpratyaya kāraṇam . grahayogavaśādyātrā jyotiḥśāstre prabhāṣitā . yā sā śubheṣu kāryeṣu phaladā na tu saṅgare . yasya chāyāprabhāveṇa chādyete śaśibhāskarau . tasya rāhoḥ prabhāvañca vakṣye'haṃ raṇakarmaṇi . kecit mūrkhā vadantyevaṃ grahorāhurakāraṇam . yato varṣe dine lagneṣvādhipatya na dṛśyate . ādhipatye sthitā ye ca varṣe māse divāniśoḥ . te cādhikāriṇojñeyā rāhū rājā'bhidhīyate . vedāgamapurāṇeṣu vikhyāto rāhukhecaraḥ . tasya māhātmyamajñātvā mithyā jalpati svalpavit . duṣṭāriṣṭeṣu sarveṣu jātakādiṣu manyate . sadyaḥ pratyayado rāhuḥ sa kathaṃ syādakāraṇam . bhramaṃśca kālarūpeṇa saṃhāreṇa mahītale . svavaktradaṃṣṭrayā raudrojñeyo rāhurna saṃśayaḥ . grahā grāsabhayād yasya sṛṣṭimārge bhramanti ca . tasya nāmānyahaṃ vakṣye mukhaṃ pucchaṃ krameṇa ca . rāhuragustamaḥ pātaḥ svarbhānuḥ siṃhikāsutaḥ . daityaśchāyā śirobaktraṃ grahāriśca vidhuntudaḥ . pucchaṃ ketuḥ śikhī sarpo gudaṃ guhyaṃ ghaṭomatam . utpāto viṣagarbhaśca dhūmrakālaḥ grahāntakaḥ . ṛkṣādhāragatorāhuḥ sarparūpeṇa saṃsthitaḥ . tasya cakraṃ pravakṣyāmi rāhukālānalākhyakam . śalākāsaptakaṃ cakra mīśādau kṛttikādikam . sābhijit sarvamālikhya aṣṭāviṃśatitārakāḥ . yatra ṛkṣasthitorāhurvadanaṃ tadvinirdiśet . mukhāt pañcadaśe ṛkṣe pucchaṃ tasya vyavasthitam . ekottaraśataṃ khyātāḥ jāyante tatra ketavaḥ . vyāpnuvanto jagatsarvaṃ sahasrārkasamatviṣaḥ . rāhubhuktāni ṛkṣāṇi jīvapakṣe trayodaśa . trayodaśā'pi bhogyāni mṛtapakṣaḥ prakīrtitaḥ . mṛtapakṣe mukhantasya gudaṃ jīvāṅgamadhyagam . evamaṅgadvayaṃ rāhorjñātavyaṃ svaravedibhiḥ . jīvapakṣe kṣapānāthe mṛtapakṣe ravau sthite . tasmin kāle śubhā yātrā viparītā tu hānidā . candrādityau yadā yuktau jīvapakṣavyavasthitau . tatra kṣemaṃ jayo lābho yātrākāle na saṃśayaḥ . mṛtapakṣe yadā kāle sasthitau candrabhāskarau . tadā hānirbhayaṃ bhaṅgomṛtyuryātrāphalaṃ matam . jīvapakṣasthite candre kāryaṃ syāda'mṛtopamam . mṛtapakṣe mṛtaṃ jñeyaṃ yataścandrabalāt balam tatrāṅgabhedena phalabheda uktastatra
     rāhuṣaḍaṅgavibhāgacakram--ataḥ ṣaḍaṅgabhedena rāhucakraṃ vadāmyaham . mukhaṃ hṛdudaraṃ guhyaṃ pucchaṃ mastakameva ca . mukhaikaṃ hṛdaye sapta ṣaḍṛkṣāṇi tathodare . ṛkṣaikaṃ guhyagaṃ tasya ṣaṭ pucche mukhādyaṅganāmabhedaḥ saptamastake mukhādyaṅgasya nāmāni phalaṃ cāsya vadāmyaham . yathottaraṃ krameṇaivaṃ candrārkabhramaṇena ca . yatra ṛkṣe sthito rāhustasyābhidhānamīritam . gilitaṃ kartarī jihvā candrāṅgaṃ vadanaṃ tathā . rāhudhiṣṇyāgrataḥ sapta bhuktadhiṣṇyāni yāni ca . tāni sampuṭasaṃjñāni kāmāṅgaṃ hṛdayantathā . hṛdayāgre sthitāyāśca tārakā rasasaṃkhyayā . kāmāṅgaṃ jaṭharaṃ jīvaṃ sampuṭodarasaṃjñakam . tatpuroyattu nakṣatramekaṃ pañcadaśaṃ mukhāt . gudamudgilitaṃ guhyaṃ ketuścandrāṅgakartarī . gudadhiṣṇyāgratoyāni dhiṣṇyani rasasaṃ khyayā . pucchaṃ sūryāṅgavajrāṅgapuṣṭimṛtyustathaiva ca . śeṣāṇi sapta bhānyatra madhyas thānyasya pucchayoḥ . kapālaṃ mastakaṃ śīrṣaṃ rudrāṅgaṃbhogimaṇḍalam . sthirarūpī sthitobhānuścararūpaśca candramāḥ . krameṇaikaikaśo'ṅgānāṃ yogaṣaṭkaṃ vadāmyaham .
     mukhādiyogaṣaṭ kam--rāhuvaktre sthite sūrye candre hṛdayasaṃsthite . yāyino vijayastatra sthāyino bhaṅga āhave . mukhāgrasaṃsthite sūrye candre codarage tathā . atra yāyī jayedyuddhe helayā nātra saṃśayaḥ . bhāskare gilitāṅgasthe candre vajrāṅgasaṃsthite . sthāyī bhaṅgamavāpnoti yāyī jayati sakṣataḥ . rāhuṛkṣasthito bhānuścandre pucchāḍa . saṃsthite . sthāyinovijayoyuddhe yāyino mṛtyumādiśet . rāhujihvāṃ gate sūrye candre rudrāṅgasaṃsthite . balāvarto bhavettatra sainyayorubhayorapi . rāhuṛkṣasthitobhānuścandrastatraiva saṃsthitaḥ . na kaścijjayamāpnoti sainyayorubhayoḥkṣayaḥ .
     hṛdayādiyogaṣaṭkam . hṛdayasthe divānāthe jaṭharasthe niśākare . nirdiṣṭaḥ sthāyinomṛtyuryāyo jayati nirvraṇaḥ . hṛdayastho yadā bhānuḥ śaśāṅkogudamāśritaḥ . helayā jayate yāyī sthāyī ca mriyate raṇe . kāmāṅgake divānāthe pucchaṣaṭke niśākare . sthāyino vijayastatra yāyinaśca parājayaḥ . sampuṭastho yadādityo rudrāṅge candramā sthitaḥ . yāyī ca bhaṅgamāyāti kiñcitsthāyī jayī raṇe . kāmāṅgaṃ yāti cet bhānuścandre rāhumukhasthite . saṃgrāme vijayī yāyī, sthāyino bhaṅgamādiśet . hṛdayāṅge yadā yuktau candrādityau vyavasthitau . devānapi jayet yāyī kiṃpunarmānavaṃ balam .
     udarādiyogaṣaṭkam--udarasthe divānāthe niśānāthe gudasthite . samayuddhaṃ bhavettatra kiñcit yāyī jayī raṇe . sampuṭastho yadā bhānuḥ pucche bhavati candramāḥ . yāyibhaṅgo, jayaḥ sthātustatra kāle na saṃśayaḥ . kāmāṅgagaḥ sahasrāṃśurmastakastho niśākaraḥ . yātrikobhaṅgamāyāti sthāne vāsī jayī raṇe . bhānurudaragoyatra niśeśorāhuvaktragaḥ . vivādī hīyate tatra sthāyī jayati nānyathā . svarbhānorudare bhānurhṛdaye tārakādhipaḥ . anāyāsena saṃgrāme yāyino jayamādiśet . udarāṅge yadā yuktau candrādityau vyavasthitau . tadā sandhirna sandehaḥ sainyayorubhayorapi .
     gudādiyogaṣaṭkam--ketudhiṣṇye sthite sūrye candre vajrāṅga saṃsthite . yāyibhaṅgo, jayī sthāyī bhāṣitaṃ vrahmayāmale . gude tīkṣṇāṃśusaṃyukte kapālasthe niśākare . yāyī ca bhajyate tatra sthāyī jayati nānyathā . gudaṛkṣasthitaḥ sūryorāhuṛkṣasthitaḥ śaśī . mahāhavaṃ bhaved voraṃ kiñcit sthāyī jayī raṇe . bhānurudgilite ṛkṣe śaśabhṛt saṃpuṭe yadi . yāyino vijayastatra sthāyino bhaṅgamādiśet . gudabhe vartate bhānurjaṭhare rohiṇīpatiḥ . daṇḍayitvā ripoḥ sainyaṃ yātābhyeti nijālayam . gude dinakaro yatra tatraiva yāminīkaraḥ . samayuddhaṃ bhavettatra kiñcidāgantuko jayī .
     vajrāṅgayogaṣaṭkam--sūryāṅgasthaḥ sahasrāṃśurjihvāyāṃ śītaguḥ sthitaḥ . yāyinovijayaṃ vidyāt sthāyinaśca parājayam . pucchakṣetrasthito bhānuḥ rudrakṣetre tu candramāḥ . yāyino mṛtyurāyāti jayalābhau ca sthāyinaḥ . pucchaṣaṭke yadādityaḥ kāmāṅge candramāḥ sthitaḥ . yāyī vijīyate tatra śakratulyo'pi vairibhiḥ . aṃśumālī sthitovajre jaṭharasthaṃ sudhākare . ādatte'riśriyaṃ sarvāṃ jitvā yāyī raṇāṅgaṇe . bhāskare rāhupucchasthe mṛgāṅke gudamāśrite . samayuddhaṃ bhavet tatra kiñcit yāyī jayī raṇe . sūryācandramasau yatra vajrāṅge yadi saṃsthitau . sainyayorubhayostatra badho bhabati niścitam .
     kapālādiyogaṣaṭkam--rudrāṅgasthe divānāthe rāhujihvāṅgagaḥ śaśī . sthāyinastu jayastatra bhaṅgo bhavati yāyinaḥ . rāhuśīrṣasthite mitre śaśāṅke hṛdi saṃsthite . vinā yuddhena gṛhṇīyādyāyī sarvāmariśriyam . kapāla saṃsthitaḥ sūryaḥ sampuṭastho yadā śaśī . yāyinā jīyate tatra sthāyino bhaṅgamādiśet . mastakasthe divānāthe dhiṣṇyanāthe gudaśrite . yāyino vijayo yuddhe sthāyinastu parājayaḥ . rāhuśīrṣagatobhānuḥ puccharkṣe tu niśākare . anyo'nyaṃ vigrahaṃ ghoraṃ yuddhaṃ bhavati dāruṇam . dineśo rāhurudrāṅge candrastatraiva saṅgataḥ . vināśaṃ koṣarājyasya yāyino mṛtyumādiśet .
     rāhudaśāṅgavibhāgacakram--hṛdayādīni cāṅgāni jihvāntāni krameṇa ca . daśasaṃkhyānyahaṃ vakṣye rāhucakrasya madhyataḥ . puṣpitaṃ phalitaṃ caiva niḥphalaṃ jhaṭitaṃ gudam . rājasantāmasaṃ vṛddhaṃ mṛtaṃ jihvā krameṇa ca . puṣpite trīṇi dhiṣṇyāni kṣemalābhakarāṇi ca . śatrubhaṅgo bhavedyuddhe yātrā māsena lābhadā . tataścatvāri dhiṣṇyāni pakṣaikeṇṇa phalanti ca . gajavājidhanaṃ deśaṃ yāyī tu labhate dhruvam . aphaleṣu triviṣṇyeṣu ṣaṇmāsairyāyinaṃ prati . sandhiṃ sevāṃ tathā deśaṃ sthāyī yacchati niścitam . phalaṃ prāpnoti varṣeṇa jhaṭitaiśca tritārakaiḥ . hastyaśvaputramitrādi deśakoṣaparigrahaiḥ . gudaikena bhṛśaṃ lakṣmīḥ padminī priyavādinī . rūpayauvanasampannā māsayugmena labhyate . vigrahasya bhavedvṛddhiryuddhe bhaṅga stathaivaca . rogapīḍā bhavedvarṣe rājasākhyaistritārakaiḥ . hastyaśvaputramitrādi deśakoṣaparigrahāḥ . ṣaḍbhirmāsairvinaśyanti yāyinastāmasatraye . tāmasāgre catuṣke tu tārakāvṛddhasaṃjñakāḥ . sarvanāśakarāḥ proktā māsaikena na saṃśayaḥ . tatastrīṇi mṛtyubhāni rājamṛtyupradāni ca . ārśovātaśca gulmaśca pakṣaikeṇa phalanti ca . yuddhe bhaṅgomahābhītirdravyanāśaḥ kulakṣayaḥ . sadyo mṛtyuṃ labhedyāyī rāhuvaktre suniścitam . iti daśāṅgaphalam .
     yuddhakāle yadā śīdhraṃ yātrāyogo na labhyate . utpādyete tadā śīghraṃ tatkālendudivākarau . iṣṭanāḍyohatādhiṣṇyaiḥ ṣaṣṭibhāgāptaśeṣake . aśvinyādīndubhuktena yutastatkālacandramāḥ . yathā candrastathā sūryaḥ kartavyaśceṣṭakālikaḥ . ahorātrasya madhye tau vibhrāntau dhiṣṇyamaṇḍale . sthiracakre purā proktaṃ candrādityaphalaṃ mayā . caracakre'pyanenaiva prakāreṇa phalambhavet . sarveṣu śubhakāryeṣu yātrākāle viśeṣataḥ . sarvakāle śubhaścandrojñeyo hṛdi gudodare . pucchaṣaṭke kapālasthe śaśāṅke rāhuvaktrage . bandhanaṃ hāni rmṛtyuśca sarvakāryeṣu jāyate . hṛdi gudodare candre vivāhe nandati dvayam . naiḥsvaṃ vaidhavyavidveṣau mukhe pucche tu mastake . puṣpite phalite guhye praśnakāle śaśo śubhaḥ . aphale jhaṭite madhye mṛtyuḥ śeṣāṅgage vidhau . ūrdhe tu khecaraṃ cakramadhobhūcaramucyate . ubhayoḥ sannipātena rāhukālānalaṃ matam .
     10 sūryakālānalacakram--ūrdhagāstrisraḥ śūlāgrāsti srastiryak ca saṃsthitāḥ . dve dve nāḍyau sthite koṇa śṛṅgayugmaṃ tathaikayā . madhye triśūladaṇḍādho bhānubhādya bhamaṇḍalam . sābhijicca pradātavyaṃ savyamārgeṇa sarvadā . ṛkṣāṣṭake jayolābhaḥ ṛkṣaṣaṭke tathā punaḥ . śṛṅgayugme rujābhaṅgo mṛtyuḥ śūlatraye sphuṭam . nāmaṛkṣaṃ sthitaṃ yatra jñeyaṃ tatra śubhāśubham . adhogataiśca nakṣatrairudvegobadhabandhanam . vivāhe vigraha yuddhe rogārtau gamane tathā . sūryakālānalaṃ cakraṃ jñātavyaṃ ca prayatnataḥ . (roge ca kujanakṣatra dina ṛkṣantu yuddhake . prayāṇe kṛttikā lekhyā anyatrārkasya dīyate) . kvacit adhikapāṭhaḥ
     11 candrakālānalacakram--candrakālānalaṃ cakraṃ vyomākāraṃ likhedbudhaḥ . caturdikṣu triśūlāni madhye bhinnāni kārayet . pūrvatriśūlamadhyasthaṃ dinaṛkṣādi lekhayet . savyamārgeṇadātavyā aṣṭāviṃśatitārakāḥ . triśūle ca bahirmadhye ma ye bahistriśūlake . triśūle cakrabāhye ca cakramadhye tathaiva ca . nāmaṛkṣaṃ sthitaṃ yatra tatra jñeyaṃ śubhāśubham . triśūle ca bhavenmṛtyurbhavyañca bahiraṣṭakam . lābhaḥ kṣemaṃ jayaḥ prajñā candragarbha na saṃśayaḥ . varjanīyaṃ prayatnena prathamāṣṭatripañcakam . ṛkṣaṃ dvātiṃśakaṃ cātra kālarūpaṃ na saṃśayaḥ . lābhālābhau sukhaṃ duḥkhaṃ jaya ścaiva parājayaḥ . candrakālānalaṃ cakraṃ jñātvā saṃśayavarjitam .
     12 ghorakālānalacakram--śalākāsaptakaṃ cakraṃ likhitvā candrabhāditaḥ . triṣu triṣu ca ṛkṣeṣu nava sūryādayograhāḥ . yadaṅge nāmanakṣatraṃ yuddhakārasya jāyate . phalantasya pravakṣyāmi ekaikasya yathākramam . bhānunā śokasantāpaḥ śaśāṅkaḥ kṣemalābhadaḥ . bhūsuto mṛtyumādhatte budhebuddhiḥ prajāyate . jīve lābhaḥ, śubhaṃ śukre, sūryaputre mahadbhayam . rāhuṇā ghātapātaśca ketau mṛtyurna saṃśayaḥ . yātrājanmavivāheṣu saṃgrāme vigrahe'pi vā . ghora kālānalaṃ cakraṃ jñātvā karma samārabhet .
     13 gūḍhakālānalacakram--saptarekhodbhavaṃ cakraṃ candrabhādyaṃ bhamaṇḍalam . likhitvā kalpayeccakraṃ ṣaḍaṅgaṃ jayakāṅkṣibhiḥ . dinarkṣādgaṇyate cakre gūḍhasampuṭakartarī . daṇḍaḥ kapālaṃ vajrāṅgaṃ jñātavyaṃ svaravedibhiḥ . yatra ṛkṣe sthitaścandrastatrādau trīṇi gūḍhakam . sampuṭe nava bhānyatra kartarī ca tatastribhiḥ . daṇḍe dhiṣṇyāni ca trīṇi kapāle dhiṣṇyasaptakam . vajrāṅge trīṇi dhiṣṇyāni ṣaḍaṅga syeti nirṇayaḥ . yadaṅge nāmanakṣatraṃ yuddhakārasya jāyate . vakṣya śubhāśubhaṃ tasya gūḍhakālānale sthitam . gūḍhasthe vibhramo, yuddhe jayo bhavati sampuṭe . kartaryāṃ sakṣataṃ yuddhaṃ, daṇḍe bhaṅgo na saṃśayaḥ . kapālastha bhavenmṛtyurvajreṃ tasya mahadbhayam . gūḍhakālānalaṃ cakraṃ bhāṣitaṃ vrahmajāmale .
     14 śaśisūryakālānalacakram--dvādaśāraṃ likheccakraṃ meṣādi dvādaśānvitam . kṣetrayugmañca tatraiva vikhyātaṃ ravicandrayoḥ . sihādyaṃ makarāntañca bhānukṣetramudāhṛtam . kumbhādikarka paryantaṃ candrakṣetraṃ na saṃśayaḥ . candrakṣetragate sūrye candrastatraiva saṃsthitaḥ . yāyino vijayoyuddhe sthāyino bhaṅga nādiśet . sūryakṣetre gate candre sūryastatraiva saṃsthitaḥ . yāyī bhaṅgamavāṃpnoti sthāyino vijayo bhavet . sūrye sūryāṅgasaṃyukte candre candrāṅgasaṃgate . tadā kāle bhavedsandhiryuddhaṃ tasya viparyaye . sūryakṣetra gate candre candrakṣetragate ravau . mahāyuddhaṃ pravarteta saṃhāraḥ sainyayordvayoḥ . yātrāyāṃ yuddhakāle ca cakrametadvilokayet . atra viśeṣaḥ . ekena krūravedhena viddho bhavati candramāḥ . svalpaṃ yuddhaṃ tadā kāle jāyate nātra saṃśayaḥ . dvābhyāṃ vāpi tribhirvāpi pāpairviddho yadā śaśī . tadā yuddhaṃ mahāghoraṃ sainyayorubhayorapi . vakraiḥ pṛṣṭhe bhavedyuddhamagre caivāticāribhiḥ . madhyagatyā bhavenmadhye pāpaiḥ saumyaistu tat naṃ hi . ūrdhvadṛṣṭau bhavedūrdhaṃ madhyadṛṣṭau tu madhyame . adhodṛṣṭāvadhastācca kekare pārśvato bhavet . śanirāhukujādityāstvekarekhāgatā yadi . candreṇa saṃyutāste ca tadā pāta catuṣṭayam . śaninā candrayuktena jīvavedhagatena ca . tadā vṛṣṭirbhavennūnaṃ varṣopalamathocchritam . bhaumenāgnerbhavet pāto rāhuṇā lauhapātakṛt . bhānu nā caṇḍavātaśca sarvaiḥ sarve bhavanti ca . śukreṇa jalapāto'pi pāṃśupātaḥ śaśāṅkaje . guruṇā cañcalāpātaḥ digdāhaḥ ketunā bhabet .
     15 saṃghaṭṭacakram--aśvinyādi likhet cakraṃ saptaviṃśati tārakam . trikoṇaṃ navabhirvedhaḥ kartavyastiryagākṛti . aśvinīrevatīvedhī vedhaścāśvinijyeṣṭhayoḥ . maghāpauṣṇai mathāśleṣe aśleṣāmūlayostathā . evaṃ saṃghaṭṭacakraṃ ca kāryamṛkṣagatā grahāḥ . bhūpanāmarkṣasaṃghaṭṭe yuddhaṃ bhavati nānyathā . nirvedhe saumyabedhe ca yuddhaṃ nāsti na saṃśayaḥ . krūravedhe bhavedyuddhaṃ tatkāle ghoradarśanam . yuddhakāṅkṣī bhavedrājā yasya bhaṃkrūravedhitam . yuddhadveṣī bhavet saumye tathā vedhavivarjite . saumyakrūravibhāgena mitrāmitra krameṇa ca . vakrāticāragatyā ca yuddhaṃ svalpañca jāsti ca .
     16 kulākulacakram(3)--dvitīyā daśamī ṣaṣṭhī kulākulamudāhṛtam . biṣamā akulāḥ sarvāḥ śeṣāśca tithayaḥ kulāḥ 1 ravicandrau guruḥ sauriścatvāro'pyakulāmatāḥ . bhaumaśukrau kulākhyau ca budhavāraḥ kulākulaḥ 2 . vāruṇārdrābhijinmūlaṃ kulākulamudīritam . kulāni samadhiṣṇyāni śeṣabhānyakulāni ca 3 . tithau vāre ca nakṣatre akule yāyino jayaḥ . kulākhye sthāyinonūnaṃ sandhiścaiva kulākule .
     17 kambhacakram(2)--kumbhākāraṃ likheccakraṃ tiryagrekhāprabheditam . tasya cordhvamadholekhyamekaikāntarabhaṃ kramāt . bhānubhādyaṃ nyasettatra riktāṃ pūrṇāmiti kramāt 1 . evaṃ rāśikramāllekhyāriktā pūrṇā iti kramāt 2 . rikte riktā bhavadyātrā pūrṇe yātrā śubhāvahā . iti yātrā phalaṃ jñeyaṃ kumbhacakradvaye sthitam .
     18 prastāracakra--trayodaśordhagārekhā daśa rekhāśca tiryagāḥ . bhaveyuḥ koṣṭhakāstatra saṅkhyayāṣṭottaraṃ śatam . meṣādyā rāśavolekhyāstiryak prathamapaṅktiṣu . navāṃśarāśayaścādho navadhā sarvarāśiṣu . kavargānnavadhā lekhyaṃ koṣṭhake prathamāṣṭake . dvitīye saptame cādyā evaṃ ṭādyāstriṣaṣṭhale . yaśavargau caturthe ca avargaḥ pañcame tathā . navadvādaśake tādyāḥ śeṣe pādyāḥ dvikoṣṭhake . caturakṣarasaṃyogāt aśvinyādikrameṇa ca . jñeyā navāṃśakā varṇā meṣādirāśimaṇḍale . bhaumaṃ śukraṃ budhaṃ candraṃ bhānuṃ saumyaṃ sitaṃ kujam . guruṃ sauriṃ śaniṃ jīvaṃ vidadhyāt koṣṭhakopari . koṣṭhākṣaragato jñeya ścandrastatkālasambhavaḥ . tadadhīnaṃ phalaṃ sarvaṃ lābhālābhajayādikam . dinaṛkṣagatānāḍyaḥ saptaviṃśati tāḍitāḥ . ṣaṣṭibhakte bhavedṛkṣaṃ tatkālenduṃgataṃ sphuṭam . iṣṭanāḍyohatādhiṣṇyaiḥ ṣaṣṭibhāgāptaśeṣake . aśvinyādīndubhuktena yuktastatkālacandramāḥ . krūra kṣetrākṣare candre na śubhaṃ sarvakarmasu . śumakṣetre śubhaṃ caiva prastāre candranirṇayaḥ . nāḍīphalau yaśau vargā vavargodyuphalodayaḥ . kuḥpakṣeṇa ca māsena ṛtau ca to'yanodayaḥ . janmakāle vivāhe ca yāne janmani saṅgare . śaśāṅkasya phalaṃ śreṣṭhaṃ svaraśāstreṣu niścitam . aṃśakenāṃśakaṃ guṇyaṃ dhruvayuktaṃ kṛtaṃ punaḥ . catuḥsthāmunayaḥ (7, 7, 7, 7), sūryāḥ 12 sapta 7 randhra 9 guṇeṣavaḥ 53 . māsāḥ 12 śailāḥ 7 inā 12 statvā 24 rāśīnāṃ ca dhruvāime . guṇāḥ 3 śailāḥ 7 yugāḥ 4 pañca sapta pañcādrayo 7 yugāḥ 4 . nāgā 8 vāṇā 5 rasā 6 bhūtā 5 meṣāderaṃśakā ime . nagnasya yo'ṃśakodevi! tasya svāmī ca yo grahaḥ . tadvaśāt kālavijñānamuditāṃśakasaṃkhyayā . sūrye'yanaṃ kṣaṇaścandre dinānyāre tathā budhe . ṛtavaṃśca, gurau māsāḥ, śukre pakṣaḥ prakīrtitaḥ . sūryaputre samā devi! sarvadaivaṃvidhiḥ smṛtaḥ .
     19 tumbaracakre dṛṣṭicakram--prastāre dvādaśāre ca ṛkṣākṣarakrameṇa ca . navāṃśarāśimārgeṇa cakraṃ bhavati tumbaram . yatra meṣādirāśisthastatkālenduḥ prajāyate . grahadṛṣṭivaśāt sarvaṃ jñeyaṃ tatra śubhāśubham . tridaśe pañcame dharme caturthāṣṭamasaptame . pādavṛddhyā nirīkṣante prayacchanti tathā phalam . ūrdhadṛṣṭī ca bhaumārkau kekarau budhabhārgabau . samadṛṣṭī ca jīvendū śanirāhū tvadhomukhau . meṣo vṛṣo mṛgaḥ kanyā karkamīnatulāstathā . ādityādigraheṣūccā nīcaṃ tu tasya saptamam . paramoccā diśo10 rāmā 3 aṣṭāviṃśatithondriyāḥ 15 . 5 . saptaviṃśāstathā viṃśaḥ sūryādīnāṃ tathāṃśakāḥ . paramoccāt paraṃ nīcamardhacakvāṃśasaṃkhyayā . nīcasthānāt krameṇocca ukto'sāvatra khecaraḥ . uccānnīcācca yatturyaṃ samasthānaṃ taducyate . uccanīca samasthāne candraṃ jñātvā phalaṃ vadet . uccasthānasthitaṃ candraṃ bhomādityau prapaśyataḥ . samasthāne ca gurvindū nīcasthaṃ rāhusūryajau . budhaśukrau trikoṇe ca candraṃ tatkālasambhavam . anyatrasthaṃ na paśyanti jātya ndhā iva khecarāḥ . saumyadṛṣṭisthite candre sarvaṃ saukhyaṃ prajāyate . krūradṛṣṭigataṃ puṃsāṃ mṛtyurhānirmahadbhayam . evaṃ śubhayute candre sarvaṃ saumyaṃ prajāyate . krūraiḥ krūraphalaṃ tatra miśrairmiśraṃ na saṃśayaḥ . raktaṃ pītaṃ sitaṃ kṛṣṇaṃ candre varṇacatuṣṭayam . jñātavyañca prayatnena praśnakāle sadā budhaiḥ . ravirbhaumaḥ sitaḥ saumyoguruḥ sauriḥ śa śī tamaḥ . vargeśāśca avargādau grahājñeyā vicakṣaṇaiḥ . syātāṃ ravikujau raktau pītau jīvabudhau grahau . śaśiśukrau sitau varṇau kṛṣṇatvaṃ rāhumandayoḥ . yadvarṇa vargagaścandrastasya svāmī ca yo grahaḥ . tasya varṇena varṇatvaṃ śaśāṅkasya prajāyate . rakte candre bhavedyuddhaṃ kṛṣṇe mṛtyurna saṃśayaḥ . pīte śubhaṃ vijānīyātsite śubhataraṃ phalam .
     20 tumburacakram--dvādaśāraṃ likheccakraṃ nāḍikaikā tridhā punaḥ . pañcame pañcame sthāne tiryagvedhaṃ tathā kuru . aṣṭottaraśataṃ caiva nāḍīsaṃkhyā prajāyate . akṣarāṇyasya cakrasya nāḍikāgreṣu vinyaset . krūravedhākṣare candro yadā tatkālasambhavaḥ . tadā tasya phalaṃ vakṣye vivāhādau śubhāśubham . vivāhe krūravedhena vaidhavyaṃ ca viśīlatā . yātrāyāñca bhaveddhānirmṛtyurbhaṅgomahāhave . krūrāḥ sarve hānikarāgrahāḥ saumyāḥ śubhapradāḥ . dvyādivedho bhavedyasya tasya mṛtyurna saṃśayaḥ . tatkālenduphalaṃ sarva yadktaṃ cādijāmale . gopitaṃtvanyaśāstreṣu mayā cātra prakāśitam . aṅgaśabde 73 pṛ° cakranāmoddeśe caramityaśuddham . tumbaramiti śuddham evamanyasyāpyaśuddhasyātra darśitacakranāmānusāreṇa tatra śuddhatā bodhyā
     21 bhūcarakhecaracakram--adhaḥsthaṃ bhūcaraṃ cakramūrdhvasthaṃ khecaraṃ tathā . carasthiravibhāgena sthāyī yāyī phalaṃ kramāt . meṣādidvādaśāre ca vāmamārgeṇa bhūcaram . tasyordhaṃ khecaraṃ cakraṃ dakṣamārgeṇa sarvadā . ye grahārāhu mārgasthā bhūcakre te vyavasthitāḥ . sūryamārgeṇa ye lagnāḥ khecarāḥ khecarasthitāḥ . bhūcakre saṃsthitaiḥ pāpaiḥ khecakre saumyakhecaraiḥ . sthāyiyāyibalaṃ jñeyaṃ kramāt svara vicakṣaṇaiḥ . saumyaśca bhūcare cakre krūrāḥ khecaragā yadi . saṃhārojāyate tatra sainyayorubhayorapi . bhūcarasthāgrahā yatra dṛśyante ca śubhāśubhāḥ . yāyī saṃhāramāyātisthāyī sārdhakṣaye jayī . khecare khecarāḥ sarve saumyāḥ pāpagatāyadā . sthāyino balasaṃvarto yāyī jayati sakṣataḥ . bhūcare khecare sarve yadā miśrā śubhāśubhāḥ . tadā miśraṃ phalaṃ vācyaṃ sthāyino yāyino'pi vā .
     21 pathacakram--aśvinyādīni dhiṣṇyāni paṅktiyuktyā likhedbudhaḥ . nāḍīnāñca traye vedhaḥ sarpākāraḥ pathākhyake . krūravedhasthitā nāḍī taddhiṣṇyena yute dine . yātrā yuddhaṃ na kartavyaṃ pathacakre tvidama phalam!
     22 nāḍīcakram(3)--ārdrādikaṃ likheccakraṃ mṛgāntañca trināḍikam . bhujaṅgasadṛśākāraṃ madhye mūlaṃ pratiṣṭhitam . yaddine caikanāḍīsthāścandranāmarkṣabhāskarāḥ . taddinaṃ varjayettasya vivāhe vigrahe raṇe . 1 ekanāḍīgate bhaume ravijīvasamanvite . yadā candreṇa saṃyukte tadākṣauṇī pariplutā . ūrdhvanāḍīgato vāyu rmadhyanāḍyāṃ samobhavet . adhonāḍyāṃ bhavetvṛṣṭi retadvṛṣṭestulakṣaṇam 2 vivāhāṅgatrināḍīcakram--aśvinyādi likheccakraṃ sarpākāraṃ trināḍīkam . tatra vedhavaśāt jñeyaṃ vivāhādi śubhāśumam . ādyanāḍīganakṣatrāṇyaśviraudra punottarāḥ 7 . 12 . hastendramūlabāruṇyaḥ pūrvabhādrapadastathā 1 yāmyaḥ saumyo 5 guru 8 ryoni 11 ścitrā mitra 17 jalāhvayam 20 . dhaniṣṭhā cottarā bhādrā madhyanāḍīvyavasthitāḥ . kṛttikā rohiṇī sārpa 9 mathāsvātīviśākhakam . uttarā śravaṇaṃ pauṣṇaṃ 27 pṛṣṭhanāḍīvyavasthitāḥ . vedhanāḍyṛkṣamaśvinyādiṣaṣṭhaṃ ca dvitīyakam . yāmyādi turyaturyaṃ ca kṛttikādi dvikaṃ dvikam . evaṃ nirīkṣya boddhavyaṃ kanyāmantre gurau svare . paṇyastrīsvāmimitreṣu deśe grāme pure gṛhe . ekanāḍīsthaṛkṣāṇi yadā syurvarakanyayoḥ . tadā bedhaṃ vijānīyādgurvādiṣu tathaiva ca . prakaṭaṃ yasya janmarkṣaṃ tasya janmarkṣatovadet . pranaṣṭaṃ janmabhaṃ yasya tasya nāmārkṣato vadet . dvayorjanmabhayorvedho dvayornāma rkṣayostathā . janmanāmarkṣayorvedho na kartavyaḥ kadācana . ekanāḍīsthitā duṣṭā bhartuścaiva kulāṅganā . tasmānnāḍīvyadhovīkṣyo vivāhe śubhamicchatā . ādyanāḍī vyadhe bhartā madhyanāḍīvyadhe dvayam . pṛṣṭhanāḍībyadhe kanyā mriyate nātra saṃśayaḥ . samāsanne vyadhe śīghraṃ dūravedhe cireṇa tu . vyadhāntarabhamānena varṣe riṣṭaṃ prajāyate . ekarkṣaṃ jāyate yatra vivāhe varakanyayoḥ . mūlavedho bhavettatra mahāduṣṭaphalapradaḥ . ekanāḍīsthitā yatra gururmantraśca devatāḥ . tatra dveṣaṃ rujaṃ mṛtyuṃ krameṇa phalamādiśet . prabhuḥpaṇyāṅganā mitraṃ deśo grāmaḥ puraṃ gṛham . eka nāḍīgatā bhavyā na bhavyā vedhavarjitāḥ . krūra grahagatā nāḍyo yasya janmarkṣasambhavāḥ . tasya mṛtyurna sandeho yātrāyuddhe bhayaṃ bhavet . dvyādikrūravyadho yasya cakre caiva trināḍike . hānirvighnaṃ bhayaṃ kleśojāyate badhabandhanam . evaṃ saumyavyadho yasya janmadhiṣṇye prajāyate . jayo lābhaḥ sukhaṃ tasya jāyate nātra saṃśayaḥ . śubhapāpagrahairviddhā yasya janmarkṣanāḍikā . tasya miśraṃ phalaṃ vācyaṃ nāḍīcakre svarajñakaiḥ 2 . etaccakraṃ samālikhya aśvinyādyaṃ hi paṅktitaḥ . vedho dvādaśanāḍībhiḥ kartavyaḥ pannagākṛtiḥ . ādyaṃśena caturthāṃśaṃ caturthāṃśena cādimam . dvitīyena tṛtīyañca tṛtīyena dvitīyakam . evaṃ cāṃśavyadhoyeṣāṃ jāyate varakanyayoḥ . teṣāṃ mṛtyrannasandehaḥ śeṣāṃśāḥ svalpaduḥkhadāḥ . gurumantrāśca devāśca svasthāne ca suśobhanāḥ . anyāṃśakagatābhavyā jñātavyā svaravedibhiḥ . evaṃ jānāti yaścakraṃ cakrarājaṃ trināḍikam . tasya pāṇitale jñānaṃ sarvadaika pratiṣṭhitam 3 .
     23 kālacakram--navordhagāni dhiṣṇyāni nava tiryaggatāni ca . adhogatāni dhiṣṇyāni nava caiva vinirdiśet . caturnāḍīkṛto vegho madhyaṛkṣatrayojjhitaḥ . sarpākārañca taccakraṃ kālacakraṃ prajāyate . trīṇi madhyagatarkṣāṇi tāni kālamukhāni ca . koṇasthite ca ye dhiṣṇye te ca daṃṣṭre dvayaṃ matam . dinarkṣamāditaḥ kṛtvā nāmarkṣaṃ yatra saṃsthitam . mukhadaṃṣṭrāgato mṛtyuḥ śubhamanyatna saṃsthite . jvarite naṣṭadagdhe ca vivāhe vigrahe raṇe . kāla daṃṣṭrāsyagaṃ nāma yasya tasya mahadbhayam .
     24 sūryaphaṇicakram--saptaviṃśatibhānyatra paṅktiyuktyā krameṇa ca . tryantare tryantare caiva phaṇicakraṃ trināḍikam . yatra ṛkṣe sthito bhānustadādi gaṇayedbudhaḥ . nāmarkṣaṃ ca sthitaṃ yatra jñeyaṃ tatra śubhāśubham . kuryānmṛtyuṃ ca rogañca nāḍīvevaṃ gato nṛṇām . varjayet sarvakāryeṣu yuddhakāle viśeṣataḥ . nirvedharkṣakamadhyasthaṃ yasya nāma prajāyate . siddhyanti tasya kāryāṇi saṃgrāme vijayo bhavet .
     25 candraphaṇicakram--sūryaphaṇīśvare cakre yaduktaṃ ca śubhāśubham . candrādau tatphalaṃ cakre jñeyaṃ sarvaṃ phaṃṇīśvare .
     26 kavicakram--hīnasainyaḥ sadā sthāyī yāyī sainyādhikaḥ sadā . abalasya balopāyaṃ vakṣye'haṃ kavisaṅgare . prayāṇe cotprayāṇe vā niśīthe mṛgayāṅgate . śokārti vyasanaprāpte hatasainye vināyake . aṣṭadhā kavikālastu kathito durbale nṛpe . itthaṃ kurvan parān yuddhe jayatīha na saṃśayaḥ . caturasraṃ trināḍīkam kavicakraṃ likhedvudhaḥ . praveśe nirgage bhāni sthānaviṣṇyādi vinyaset . yatra nāmāṅkite sthāne śatrusainyaṃ vyavasghitam . tatra cakram samālekhyaṃ senādhyakṣarkṣapūrvakam . trīṇi trīṇi praveśe ca īśādau vidiśi kramāt . nirgame turyaturyau ca pūrvāśādikrameṇa ca . saumyāḥ krūrā grahāyatra praveśe nirgame sthitāḥ . vakrāticāragāstatra jñātvā kaviraṇaṃ kuru . jīvapakṣasthite candre akularkṣe praveśake . yānaṃ kaviraṇe proktaṃ jñātvā praveśanirgamau . udite'stasvaro yasya yatra janmendusambhavaḥ . taddine te bhaṭāḥ sarve varjanīyāḥ kavau raṇe . krūre śīghre praveśarkṣe yatra tatra biśedraṇe . vakrasthe nirgame somye taddiśi nirgama kuru . praveśarkṣe praveśaṃ ca nirgame nirgame kruru . bhūbalaṃ pṛṣṭhataḥ kṛtvā proktaḥ kaṃviraṇe jayaḥ .
     27 khalacakram--caturasraṃ caturdvāraṃ khalacakraṃ likhedbudhaḥ . nandādyāstithayonyasyāḥ pūryadvārakrameṇa ca . pūrvāśādicatuṣke tu sapta sapta krameṇa tu . kṛttikādi likhenmadhye khale mānyaṣṭaviṃśatim . śanicandrau kuja saumyau bhānuśukrau vṛhaspatiḥ . madhye bahirgatādeyā apasavyaṃ diśāṃ kramaiḥ . yaddine yaddiśi syuste tithidhiṣṇyadinādhipāḥ . praveśaḥ khalakadvāre kṛrtavyastena sarvadā . khalakābhyantare kālaḥ śanisūryejyamaṅgalaiḥ . budhaśukrendubhirbāhye yāyī sthāyī kramājlayī . khalake madhyanakṣatre yo graho yatra saṃsthitaḥ . tatra sthāne gate candre phalaṃ vakṣye śubhāśubham . sūryas thānesthite śūre mṛtyuścandrasamāśrite . bhaumasthāne bhahākrodhī budhasthāne mahadbhayam . gurusthāne sthitaḥ sthāsnurbhaṅgamāyāti bhārgave . śanisthe sakṣataṃ yuddhaṃ rāhusthe maraṇaṃ dhruvam . vakrasthāne bhavedyuddhaṃ śīghra sthāne ca dhāvati . samacāragate sthāyī kṣīṇendusthe ca mohanam . krūrapṛṣṭhe jayo yuddhe, saumyapṛṣṭhe parājayaḥ . krūre ca saṃmukhe mṛtyurjayaḥ saumyagrahe sthite . yodhayoḥ pṛṣṭhagāḥ krūrā ubhayormṛtyu kārakāḥ . saumyāḥ sandhipradā yuddhe miśrā miśraphalapradāḥ .
     28 koṭa cakram (8)--athātaḥ saṃ pravakṣyāmi koṭayuddhasya nirṇayam . alpāriḥ kurute yatra bhūrisainyaparābhavam . yasyāśrayabalādeva rājyaṃ kurvanti bhūtale . vigrahaṃ caturāśāyāṃ sāmātyaiḥ śatrubhiḥsaha . viṣamaṃ durgabhaṃ ghoraṃ cakra bhīrubhayāvaham . kapiśīrṣañca śobhādyaṃ raudrāṭṭalakamaṇḍinam . pratolī yatra kālāsyaṃ parikhā kālarūpiṇī . raṇamaṇḍakṛtāṭopaḥ ṭhiṅkunīyantramaṇḍitam . musalairmudgaraiḥ pāśaiḥkuntakhaṅgairdhanuḥśaraiḥ . saṃyutaiḥ subhaṭaiḥ śūrairiti durgaṃ samādiśet . durgastho durgamaḥ śatrurasādhyo yena sidhyati . koṭacakraṃ pravakṣyāmi viśaṣādaṣṭadhā matam . prathamaṃ mṛṇmayaṃ koṭaṃ jalakoṭaṃ dvitīyakam . tṛtīyaṃ grāmakoṭañca caturthaṃ girigahvaram . pañcamaṃ parvatārohaṃ ṣaṣṭhakoṭañca ḍāmaram . saptamaṃ vakrabhūmisthaṃ viṣamākhyaṃ tathāṣṭamam . mṛṇmathe sādhayet khaṇḍirjalasthe jalamokṣaṇam . grāmadurge'gnidānañca praveśo gahvaṃrasya ca . parvate sthānabhedaśca bhūbalaṃ ḍāmareraṇe . cakrākhye kaviṃyogaśca viṣame sthāyiyāyitā . ativarṇaṃ kālakarṇañcakrāvartaṃ ca ḍāmaram . tālāyartañca padmāṅgaṃ yakṣabhedañca śāmbaram . etannāmāṣṭakaṃ jñeyaṃ durgāṣṭakakrameṇa ca . yasya vargasya yobhakṣyaḥ sa vargastasya bhaṅgadaḥ . a garuḍaḥ ka mārjāraḥ ca siṃhaḥ ṭa śunīsutaḥ . ta sarpaḥ pa ākhukaśca ya gajaḥ śa ajāsutaḥ . durgavargasya ye bhakṣyā varjyāstadbhāgajā narāḥ . tadvargyāstu raṇe tyājyā na kartavyā gaḍādhipāḥ svavargapañcame sthāne khaṇḍirbhaṅgaśca jāyate . avargādyaṣṭakaṃ jñeyaṃ pūrvādyaṣṭadiśāṃ kramāt . koṭacakraṃ likheccādau caturasraṃ trināḍikam . kṛttikādīni bhānyatra sābhijanti nyasedbudhaḥ . bahiḥ koṭe ca madhye ca madhye durge bahirbahiḥ . praveśo nirgamastatra jñātavyaḥ svaravedimiḥ . īśāt praveśadhiṣṇyāni madhyāt prācīvinirgamaḥ . vahirdvādaśa bhānyatra prākāre tārakāṣṭakam . durgamadhye tathā cāṣṭau tanmadhye stammaturyakam . kṛttikā puṣyasārpañca maghāsvātīviśākhakam . anurādhābhijit karṇo dhaniṣṭhāśviyamāhvayam . brāhmaṃ punarvasu bhāgyaṃ citrā jyeṣṭhā tathottarā 12 . śatabhaṃ revatī caivaṃ prākāre tārakāṣṭakam . mṛgaraudrottarāhastamūlamāṣāḍhapūrvakam . pūrvottarā taṃthā bhādrā madhye tārāṣṭakaṃ tathā . prācyāṃ raudraṃ yame hastaṃ pūrvāṣāḍhā ca paścime . kauveryāmuttarā bhādrā hyetatstambhacatuṣṭayam . kṛttikādyaṃ maghādyañca maitrādyaṃ vāsavādikam . trīṇi trīṇi praveśe ca dvādaśarkṣāṇi nirgame . kṛttikādirayaṃ nyāsaḥ subedhārthaḥ pradarśitaḥ . durgabhādgaṇanā cātra grahairvācyaṃ tataḥ phalam . durganāmasthito varṇoyadvargoccāritaḥ sphuṭam . tadāśādi likheccakraṃ kramāt svaravicakṣaṇaiḥ . caturasraṃ 1 vṛttaṃ 2 dīrghaṃ 3 trikoṇaṃ 4 vṛttadīrghakam 5 . ardhacandraṃ 6 tathā jñeyaṃ gostanaṃ 7 dhanurākṛti 8 . caturasre yathā nyāso bhūmibhāgakrameṇa ca . praveśe nirgape hyasti tathā vṛttādisaptake . durge bhitti vibhāgena dātavyaṃ dhiṣṇyamaṇḍalam . tatra sthaiḥ khecaraiḥ sarvaiḥ phalaṃ vācyaṃ yathoditam . bāhyabhe madhyabhe vāpi yatrasthāḥ krūrakhecarāḥ . tatrasthāne kṛtaṃ yatna hanti durgaṃ sasainikam . budhaśukrendujīvāśca sadā saumyā grahā matāḥ . śanyarkarāhuketvārā matāḥ krūrā budhairime . triprakāro grahe cāro vakraḥ śīghraḥ samomataḥ . uccanīcasamāste ca tridhā cakre bhramantiṃ ca . ūrdhaṃ cādhaḥ samāstirṣyagdṛṣṭibhedaścaturvibdhaḥ . svake mitre samaṃ śatrau caturdha ca gṛhe grahaḥ . sūryamuktā udīryante śīghrāścārke dvitīyage . samāstṛtīyage yānti mandagatyā caturthage . vakraḥ syāt pañcaṣaṣṭhe'rke tvativakro'ṣṭasaptame . navame daśame bhānau jāyatekuṭilā gatiḥ . śīghragāśca bhavantyete dvādagaikādaśe tathā . rāhurvakraḥ sadā jñeyo ravīndū śīghra gau tathā . śīghro'ticāragatyā ca samaśca saptamandayā . vakrātivakrakauṭilyagatyā vakragrahomataḥ . krūro'tikrūratāṃ yāti saumthoyātyatisaumyatām . vakracāre samutpanne śīghre tūktaviparyayaḥ . meṣo vṛṣomṛgaḥ kanyā karka mīnatulāstathā . ravyādīnāṃ kramāduccaṃ nīcaṃ yattasya saptamam . uccānnīcācca yatturyaṃ samasthānaṃ taducyate . uccasthaṃ madhyamaṃ nīcaṃ vakre yatra vyavasthitam . ūrdhadṛṣṭī ca bhaumārkau kekarau budhabhārgavau . samadṛṣṭī ca jīvendū śanirāhū tvadhodṛśau . suhṛdorkendubhaumejyā evaṃ śukrajñabhānujāḥ . anyonyaṃ vairiṇohyete rāhīḥ sarve ca śatravaḥ . svakṣetrasthe balaṃ pūrṇaṃ pādonaṃ mitrabhe grahe . ardhaṃ samagṛhe jñeyaṃ pādaṃ śatrugṛhasthite . krūrogarbhe puraṃhanti prākāre khaṇḍikārakaḥ . bahiḥstho veṣṭake sainthe mṛtyudo nātra saṃśayaḥ . krūrāgarbhe, śubhā bāhye niścitante purāntakāḥ . saumyā madhye bahiḥ krūrā asādhyaṃ durgamucyate . krūracatuṣṭayaṃ madhye prākāre somyakhecarāḥ . bhedobhaṅgo bhavettatra vinā yuddhena gṛhyate . prākāre saṃsthitāḥ krūrāmadhye saumyāgrahā yadi . durgabhaṅge samutpanne bhaṅgamāyāti veṣṭakaḥ . madhye nāḍīsthitāḥ saumyāḥ krūrāṃ bahiravasthitāḥ . sainyāvartobahiḥ śatrorthinā yuddhena jāyate . prākāre puramadhye ca yadā krūrā vyavasthitāḥ . saumyā bāhye tadā durgamayatnenāpi siddhyati . saumyā madhye ca koṭe ca bāhye pāpagraho yadi . devairbrahmādibhirdurgaṃ raṇāramme na gṛhyate . prākārabāhyagāḥ krūrāḥ saumyā madhyagatā yadi . yuddhe prākārakhaṇḍiśca purabhaṅgo na jāyate . saumyā bāhye tathā koṭe madhye krūragrahāḥsthitāḥ . svayaṃ durgaṃ prayacchanti veṣṭakasya gaḍādhipāḥ . bāhyābhyantaragāḥ krūṇāḥ prākāre śobhanā grahāḥ . ripupakṣaḥ kṣayaṃ yāti vināyuddhena niścitam . prākārasthā grahāḥ krarābahirmadhye śubhāḥsthitāḥ . samayuddhaṃ bhavettatra khaṇḍiḥpātā dine dine . stambhāntaragatā yasyaṃ grahāḥ saumyāḥ śubhānvitāḥ . bhaveyustasya koṭasya na nāśastu kadācana . yadi sākṣādahaṃ (śivaḥ) tatra yudhyamānoraṇe'mbike .! tathāpi na bhayaṃ vidyāditi satyaṃ ca nānyathā . bhaumyāḥ krūrāgrahāścāṣṭau madhye prākārabāhyagāḥ . ekasthā yatra kurvanti saṅgrāmaṃ tatra dāruṇam . gajāśvarathabhūpālaiḥ sāmantairmaṇḍaleśvaraiḥ . tatrāpyakabhaṭāmarda ubhayoḥ sainyayoḥ kṣayaḥ . bāhye śatrupraveśarkṣe saṃgrāmaṃ cārabhedyadā . tadā sidhyati tat durgaṃ na karotīha vismitam . koṣṭasthaistu gatoyoddhā śastrahasto mahābalaḥ . śastraṃtyaktvā bravītyevaṃ dharmamārbaṃ dadakha me . nirgameṣu ca ṛkṣeṣu saṃgrāmaṃ yadi cārabhet . naiva siddhyati tadvurgaṃ koṭasthaśca jayāvahaḥ . bāhyanāḍyāṃ sthitā ye ca grahāḥ pāpānvitā yadā . madhye śubhānvitā ye ca tatra bhaṅgo na jāyate . gaḍādhīśāḥ smṛtāḥ saumyā veṣṭādhīśāśca pāpakāḥ . kṣetrayugme sthitā ye ca jñātavyāśca prayatnataḥ . gaḍādhīśo bhaveccandro veṣṭādhīśaśca bhāskaraḥ . candrasūryavibhāgena jñātavyaṃ ca balābalam . aṃśādhīśobhaveccandrastārādhīśohi bhāskaraḥ . candrasūryagatiṃ jñātvā paścāddveṣaṃ tu kārayet . veṣṭādhīśo bhavenmadhye gaḍādhīśo hi yāhyagaḥ . svayaṃ durgaṃ prayacchanti veṣṭakasya gaḍādhipāḥ . cāpakuntagadāpāśakhaṅgahastairmahābhaṭaiḥ . abhaṅgayordvayo rājñoḥ senyāvarto hi jāyate . vāhinyo raktavāhinyo dustarāḥ pretasaṅkulāḥ . vasāsṛkpaṅkaliptāṅgā antramālāvaguṇṭhitāḥ . gṛdhrakākaśivāśyenaśākinīpretarākṣasāḥ . vetālakhecarā bhūtāḥ rpiśācāḥ svecchayādṛtāḥ . īdṛśañca mādāthoraṃ tatkāle jāyate dhrubam . na kaścidvijayī yuddhedvayaṃ yāti yamālayam . samasaṃkhyāḥ śubhāḥ krūrāḥ bahirmadhye yadā sithatāḥ . tadā sandhiṃ vijānīyāt sainyayorubhayorapi . krūrairbhaṅgojayaḥ saumyairmiśrai rmiśraṃ phalaṃ matam . vicārya yuddhaṃ kartavyaṃ koṭacakre svarodaye . prabeśadhiṣṇyage candre jīvapakṣarkṣasaṃsthite . niśi kaviraṇaṃ durge kartavyaṃ bāhyasainyakaiḥ . nirgamarkṣasthite candre durgābhyantaragairnṛpaiḥ . kartavyaṃ kaviyuddhaṃ tu rātrau supte vahirjane . praveśanirgamāvuktau sainyayorubhayorniśi . kavau koṭe jayoyuddhe viparīte parājayaḥ . krūrovakrī praveśarkṣe puramadhyagato yadā . tadā koṭavināśāya koṭam tho bāhyabhūpateḥ . praveśe bāhyagairvakraiḥ krūraiḥ svasainyavigrahaḥ . durbhikṣaṃ mṛtyurbhaṅgaśca bahiḥsainyasya jāyate . nirgamarkṣe bahiḥsthe ca krūrovakraṃ karoti cet . prākārasya bhavedbhaṅgaḥ prākārasthe purasya ca . purabhe nirgame vakrāḥ kathañcit krūrakhecarāḥ . durgaṃ suktvā tadā kāle duḥrgasthaḥ prapalāyate . yathā krūraistathā saumyaiḥ phalaṃ grāhyaṃ viparyaye . miśrairmiśraṃ vijānīyāt koṭacakre na saṃśayaḥ . uktagrahaiḥ samāyogo na cātyairna baloñjhitaiḥ . na bhāskarakarocchinnairna khecaraparājitaiḥ . durgasainyaṃ tathā tūcce prākāre maghyabhāgataḥ . nīcastha veṣṭaka sainya jñātavya svaravedibhiḥ . koṭaṃ koṭādhipau nīcau nighnantau bhaumabhāskarau . samasthau ca puraṃ sarvamuccas thau niphalau ca tau . prākāraveṣṭakān ghrantāvuccasthau rāhusūryajau . prākārasthau bahiḥsainyaṃ nīcasthau niḥphalau catau . samadṛṣṭyā guru candrau paśyataḥ sarvataḥ sadā . tiryakasthānaṃ budhaśukrau phaladau nātra saṃśayaḥ . ūrdhvadṛṣṭigrahaiḥ kuryātḍhaṅkulīyantravāhanam . same ca sādhayet khaṇḍirandhrapātamadhomukhe . durgamadhyasthite sūrye jalaśoṣaḥ prajāyate . candre bhaṅgaḥ, kuje dāho, budhe buddhibalānarāḥ . vākpatau durgamadhyasthe subhikṣa pracuraṃ jalam . calacittānarāḥ śukre, mṛtyurogo śanaiścare . durgamadhye sthite rāhau bhedobhaṅgo mahadbhayam . ketau madhyagate tatra viṣadānaṃ gaḍādhipe . itthamuktaṃ phalaṃ madhye evaṃ bāhyasthitairgrahaiḥ . upagraha samāyogādatyantaṃ prāṇasaṃśayaḥ . akārādisvarāḥ pañca pūrvādyāśācatuṣṭaye . madhye'ntyaṃ savyamālikhya antasthāne ca khaṇḍikā . durganāmnaḥ svaroyasya bālo vāstamito'pi vā . taddine prārabhedyuddhaṃ durgaṃ siddhyati nānyathā . vajrārgalavidhāṃnaṃ ca kartavyaṃ durgarakṣaṇe . bhañjane yamarājākhyaṃ yaduktaṃ cādijāmale . śukrobudhogururmando rāhurmandaḥ sitobudhaḥ . candraḥ sūryaḥ śaniḥ saumyo vaiśākhāt koṭapālakāḥ .
     29 gajacakram--athātaḥ saṃ pravakṣyāmi cakra mātaṅganāmakam . yena vijñātamātreṇa yātrāyuddhe jayobhavet . gajākāraṃ likheccakraṃ sarvāvayavasaṃyutam . aṣṭāviṃśati bhānyatra deyāni sṛṣṭimārgataḥ . mukhe śuṇḍāgra netreca karṇe śīrṣāṅghripucchake . dvikaṃ dvikañca dātavyaṃ pṛṣṭhodare catuścatuḥ . dviradarnāmabhānyādau vadanādgaṇyate budhaiḥ . yatra dhiṣṇye sthitaḥ saurirjñeyaṃ tatra śubhāśubham . sukhaśuṇḍāgranetre ca sauribhaṃ sastakodare . yuddhakāle bhanedyasya jayastasya na saṃśayaḥ . pāde pṛṣṭhe ca pucche ca karṇasaṃsthe śanaiścare . mṛtyurbhaṅgo raṇetasya airāvatasamoyadi . eteṣāṃ duṣṭabhānāñca yatkāle saṃsthitaḥ śaniḥ . tatkāle paṭṭabandhaśca varjanīyaḥ prayatnataḥ . pṛthivyā bhūṣaṇaṃ meruḥ śarvaryā bhūṣaṇaṃ śaśī . narāṇāṃ bhūṣaṇaṃ vidyā sainyānāṃ bhūṣaṇaṃ gajaḥ . śaratromaracakrādyairgajaskandhahatānarāḥ . tatkṣaṇāt svargaptāyānti tasmāt svargopamāgajāḥ . nāsti hastisamoyoddhā nāstihastisamaḥ sakhā . nāsti hastisamobandhurnāsti hastisamoripuḥ .
     30 aśvacakram--aśvākāraṃ likheccakramaśvadhiṣṇyāditārakāḥ . vadanāt sṛṣṭigā deyā aṣṭāviṃśatisaṃkhyayā . mukhākṣikarṇaśīrṣeṣu pucchāṅghrau yugmasaṃkhyayā . pañca pañcodare pṛṣṭhe sauriryatra phalaṃ tataḥ . mukhākṣyudaraśīrṣeṣu yadā saurirvyavasthitaḥ . yuddhakāle tadā tasya jayo bhavati nānyathā . karṇapucchāṅghripṛṣṭhasthe aśvacakre'rkanandane . vibhramaṃ bhaṅgaṃ hāniñca karotyaśvo mahāhave . etatsthāne sthitaḥ sauriryadā kāle hayasya ca . paṭṭavandhe game yuddhe varjayettaṃ hayaṃ nṛpaḥ . deśāntarasthitāstasya ripavaḥ santi śaṅkitāḥ . turaṅgāyasya bhūpasya vicaranti mahītale . medinī tasya yasyāśvā iti vākyaṃ viniścitam . sarvāḥśriyo na rājante vinā'śvena mahībhujām .
     31 rathacakram--ādau cakraṃ samālikhya rathākāraṃ suśobhanam . rathāgre tritriśūlāni rathacakraṃ tridaṇḍakam . bhānubhaṃ madhyaśūlāgre tataḥ svarkṣagatāni ca . trīṇi trīṇi likhedevaṃ saptaviṃśatisaṃkhyayā . mahārathikanakṣatraṃ yatra tatra śubhāśubham . śṛṅge mṛtyurjayaścakre rathe sandhiḥ sadaṇḍake .
     32 vyūhacakram--aṣṭāraṃ vartulākāraṃ vyūhacakraṃ trināḍikam . daṇḍacatuṣṭayaṃ bāhye kartavyañca caturdiśam . pūrvadaṇḍāgratonyasya dinabhādyaṃ bhamaṇḍalam . praveśe nirgame caiva trīṇi trīṇi pradakṣiṇe . śaśisaṃjñāṣṭakaṃ madhye tadbāhye bhānusaṃjñakam . tṛtīyaṃ rāhusaṃjñaṃ ca kretu rdaṇḍavatuṣṭaye . candrarkṣe vijayolābhaḥ sūryarkṣe madhyasaṃ phalam . rāṃhudhiṣṇyāṣṭake vighnaṃ mṛtyuḥ ketucatuṣṭaye . evamukaṃ catuḥsthāne yaddine yasya nāmabham . taddine tat phalaṃ tasya sarvakāryeṣu sarvadā .
     33 kuntacakram--kuntākāraṃ likheccakra tīkṣṇadaṇḍasamanvitam . dinabhādi samārabhya kartavyaṃ navakatrayam . rājabhaṃ nathake yatra tatra vakṣye śubhāśubham . tīkṣṇe mṛtyu rjayodaṇḍe śeṣadhiṣṇye samaṃ raṇam .
     34 khaṅgacakram--khaḍgacakraṃ samālikhya navabheda samanvitam . yodhadhiṣṇyāt samārabhya trīṇi trīṇi likhedbudhaḥ . yavaṃ vajraṃ tathā muṣṭiṃ pālikāṃ vandhadhārike . svaḍgaṃ tīkṣṇaṃ vijānīyān navāṅgāni vidhānataḥ . yavādau yatra bandhānte jāyante krūrakhecarāḥ . mṛtyurbhaṅgo bhaveduddhaṃ somyairlābho jayastathā . khaḍge dhārādvaye tīkṣṇe krūrairjayati saṅgare . saumyaistathā bhavedbhaṅgo miśrairmiśraphalaṃ matam .
     35 churikācakram . yathā khaṅgaṃ tathā vidyācchurikā cakranirṇayam . krūrasaumyavibhāgena yodhadhiṣṇyādi vinyaset .
     36 cāpacakram--cāpacakraṃ samālekhya guṇavāṇasamanvitam . śaśinakṣatratobhāni trīṇi trīṇi samālikhet . trīṇivāṇasya mūle tu madhye mūrdhnikramāttathā . cāpamūlasya madhyordhe trīṇi trīṇi tathā punaḥ . guṇe tu trīṇi trīṇyeva yodhanakṣatrataḥ phalam . śaramūle bhavenmṛtyurmadhye vyādhiḥ phale jayaḥ . guṇamadhye bhaved bhaṅgaścāpamadhye dhanakṣayaḥ . cāpordhe vijayojñeyo, guṇordhe lābhasaṃyutaḥ . cāpādho vigraho mṛtyurguṇādho'pi tathā phalam . pāpagrahayute neṣṭaṃ viśeṣeṇa tu nānyathā . saumyayoge jayolābhaścāpacakre samādiśet . śubhapāpasamāyoge balādhikye balaṃ sphuṭam .
     37 śanicakram--śanicakraṃ narākāraṃ likhitvā sauribhāditaḥ . nāmadhiṣṇyaṃ bhavedyatra jñeyaṃ tatra śubhāśubham . mukhaikandakṣadosturyaṃ ṣaṭpāde turyaṃ vāmake . hṛdi pañca trayaṃ śīrṣe netraguhye dvikadvikam . hānyāsye dakṣadorlābhaḥ bhramo'ṅthrau vāmadorujam . hṛdi śrīrmastake rājyaṃ netre saukhyaṃ mṛtirgude . janmāṣṭadvādaśe turye yadā vighnakaraḥ śaniḥ . tadā saukhyaṃ yapustha cet hṛtśīrṣa netradakṣadoḥ . tṛtīyaikādaśe ṣaṣṭhe yadā saukhyakaraḥ śaniḥ . tadā vighnaṃ śarīraṃ cet vaktrāṅghriguhyavābhadoḥ . yasya pīḍākaraḥ sauristasya cakramidaṃ sphuṭam . likhitvā kṛṣṇavarṇena tailamadhye kṣipedbudhaḥ . niḥkṣipya bhūmimadhyasthaṃ kṛṣṇapuṣpaiḥ prapūjayet . tuṣṭiṃ yāti na sandehaḥ pīḍāṃ muktvā śanaiścaraḥ .
     38 sevācakram--sevācakraṃ śīre sapta pṛṣṭhe sapta tathodare . pādayoḥ sapta ṛkṣāṇi sābhijintyatra vinyaset . svāmibhādbhṛthabhaṃ guṇyaṃ, bhṛtyabhāt svāmibhaṃ tathā . nimphalaṃ pādapṛṣṭhasthe phaladaṃ mastakodare .
     39 naracakram--naracakraṃ samālikhya aṣṭāvayavasaṃyutam . yena vijñātamātreṇa kriyate kṣātanirṇayaḥ . mukhaikaṃ mastake trīṇi haste pāde catuścatuḥ . hṛdi pañca trikaṃ kaṇṭhe sābhijit tatra vinyaset . kṛtvā yodhabhamādau tu mukhamastakavāmake . hastapādodare kaṇṭhe dakṣahastāṅghri gaṇyate . yatrāṅge bhānubhaumārkirāhavodhiṣṇyasaṃsthitāḥ . tatra ghātaṃ vijānīyāt candrayoge viśeṣataḥ . grahabhuktipramāṇena navāṃśakakrameṇa ca . prahārojāyate tatra vakre dviguṇasaṃkhyayā . nijabhe cārdhaghātaṃ ca pādonaṃ mitrabhe grahe . udāsīne bhavet sarvaṃ dviguṇaṃ śatrūkṣetrage . eko'pyanekaghātaṃ ca karoti bhūbalojjhitaḥ . bhūbale ca yadā kheṭāḥ sthitāghātaṃ na kurvate . yatra yatra sthite ghāto yatrayatrasthitena hi . tatphalaṃ kathayiṣyāmi grahabhūmivaśātpunaḥ . krūrāthātaṃ na kurvanti pṛṣṭhadakṣiṇagā raṇe . sammukhābāmagā hyete yodhāṅge ghātakārakāḥ . dakṣiṇāṅge gatāḥ krūrāḥ saumyāvāmāṅgasaṃsthitāḥ . śiraśchede samutpanne bhaṭaṃ dhāvati sammukham . yasya vāmāṅgagāḥ krūrāḥ saumyā yasya ca dakṣiṇe . tasya maṅge raṇe nūnaṃ yadi śūro mahābhaṭaḥ .
     40 ḍimbhacakram--ḍimbhacakre nyasedbhāni bhānubhāt trīṇi mastake . mukhe trīṇi dvayaṃ skandhe ekaikaṃ bāhuhastayoḥ . pañcahṛnnābhiguhyaikaṃ ṣaṭjānvaikaikapādayoḥ . vilekhyaṃsnaryanakṣatrāt janmabhaṃ tatra cittayet . śīrṣasthe chatralābhaśca vaktre miṣṭānnabhojanam . skandhe'vanī ca, bāhubhyāṃ sthānabhraṣṭomavennaraḥ pāṇibhyāṃ taskarolakṣmī rhṛdyalpāyuśca nābhibhe . guhye kāmī, bhramo, jānau, stokajīvī ca pādayoḥ .
     41 pakṣicakramṃ--cañcumastakūkaṇṭhe ca hṛdyudarāṅghripakṣayoḥ . trīṇi trīṇi krameṇaiva śaśibhādvinyasedbudhaḥ . cañcusthe nāmabhe mṛtyuḥ, śīrṣe kaṇṭhodare hṛdi . vijayaḥ kṣe malābhaśca ca bhaṅgadaṃ pādapakṣayoḥ .
     42 vagrgacakram--agaruḍaḥka mārjāraścaḥ siṃhaḥ ṭaḥ śunīsutaḥ . taḥsarpaḥ pa ākhuśca ya gajaḥ śaajāsutaḥ . vasuvāṇāṅgavedāstu candrāgninetravahnayaḥ . vargāṅkāḥ kramaśojñeyā vainateyādyajāttakāḥ . pūrvādikramaśo jñeyaṃ vargoparidigaṣṭakam . nāmni mātrākṣarāḥ grāhyā vargāṅkopeta saṃkhyayā . pratyekaṃ sthāpayettatra piṇḍaṃ kṛtvāṣṭabhirbhajet . śeṣasaṃkhyo dhvajo 1 dhūmraḥ 2 siṃhaḥ 3 śvā 4 vṛṣa 5 rāsa bhau6 . gajo7 dhāṅkṣaḥ8 krameṇaivamāyāhyaṣṭau bhavanti ca . dhāṅkṣaśvarāsaṃbhokṣāṇo gajaḥ siṃhodhvajo'nalaḥ . yathottaravalāḥ sarve jñātavyāḥ svaravedibhiḥ . prabhau yodhe pure deśe mitranārogṛheṣu ca . balinyāye bhavellābhona lābhobalavarjite .
     43 āyacakram--dhvajodhūrmro'tha siṃhaḥśvā saurabheyaḥ kharogajaḥ . dhvāṅkṣaśceti krameṇaiva āyāṣṭakadiśāṣṭake . pratipadādvitīyādau tithibhuktipramāṇataḥ . ahorātre tataḥ sarveyāmabhuktyā bhramanti ca . indasthāne mahālābha āgneyyāṃ maraṇaṃ dhruvam . dakṣiṇe vijayaḥ saukhyaṃ, nairṛtyāṃ bandhanaṃ mṛtiḥ . vāruṇyāṃ sarvalābhaśca vāyavyāṃ hānikārakam . uttare dhanadhānyaṃ ca tvaiśānyāṃ niḥphalaṃ matam . atītaṃ gohāradhāṅkṣai rvartamānaṃ dhvaje'nale . anāgataṃ paraṃ vidyāt dhūmra kukkuṭa hastibhiḥ . vṛṣe dhvaje samīpasthaṃ, dūrasthaḥ gajasiṃhayoḥ . śvāne khare ca mārgastho niḥphalaṃ dhūmradhāṅkṣayoḥ . aindrāgneyyo rmūlacintā dhātordakṣiṇanairṛtau . vāruṇyāṃ dhātucintā ca jīvacintottare śive . āyāvargāṣṭake jñeyā digaṣṭakakrameṇa ca . svodaye mṛtyudaṃ jñeyaṃ sarvakāryeṣu savardā .
     44 viriñcicakram--athātaḥ saṃpravakṣyāmi sadyaḥpratyayakārakam . cakraṃ viriñcivikhyātaṃ yatsūrairapi durgamam . kṛttikā cottarā phālgunyuttarāṣāḍhabhāditaḥ . paṅkti yuktyā nyasedbhāni krameṇa navakatrayam . vedho'bi tiryagastatra kartavyo navakatraye . krūrasaumyairgrahairviddhaṃ jñeyaṃ tatra śubhāśubham . janmasampadvipatkṣemaṃ pratyariḥ sādhako badhaḥ . mitrātimitragāstārānava bhedā bhavanti ca . janmatrayasya vedhena mṛtyuḥ krūragrahairyavet . jayolābhaḥ śubhaistatra miśrairmiśraphalaṃ matam . saumyoyaḥ śubhatārāsthastattārābhāvapoṣakaḥ . duṣṭāstho duṣṭamādhratte krūre tasmādviparyayaḥ . janmatraye sthitaḥ sauriḥ kṣemāyerāhubhūmijau . mitrātimitrage sūrye jāyate badhayandhanam . janmatraye yadā mantrī kṣemāye budhabhārgavau . mitrāti mitrage candre jayalābhasukhānica . tripañcasaptanāsu rogot pattiryadā tadā . ciraṃ roge mṛtistāsu krūraviddhāsu jāyate .
     45 saptaśalākacakram--tiryagūrdhaṃ gatārekhā saptasapta nyasedbudhaḥ . kṛttikādīni bhānyatra sābhijinti kameṇa ca . bhuktaṃ bhogyaṃ tathā''krāntaṃviddhaṃ pāpagraheṇa bham . śubhāśubheṣu kāryeṣu varjanīyaṃ prayatnataḥ . yasyābhidhāna nakṣatraṃ viddhaṃ krūragraheṇa ca . deśagrāmaṃ puraṃ sainyaṃ naronārī vinaśyati . adhikamupayamaśabde 1263 pṛ° dṛśyam .
     46 pañcaśalākacakram--tiryagūrdhagatāḥ pañca dve dve rekhe ca koṇayoḥ . īśakoṇāgrarekhāyāṃ kṛttikāṃ vilikhedbudhaḥ . viśākhākṛttikāvedho bharaṇyāścānurādhayā . dhaniṣṭhā sārpayovedho madhāśravaṇayostathā . śubhāśubhairgrahairviddhaṃ vivāhe paribarjayet . yadi viddhaṃ mahāduṣṭaṃ krūravedhemahadbhayam . adhikamupayamaśabde 1263 pṛ° dṛśyam .
     47 candracakram--vakrendusadṛśaṃ cakraṃ tritriśūlasamanbitam . madhye dvādaśa bhānyatra ṣaṭ pṛṣṭhe nava śūlake . madhye śūlasya madhyasthaṃ śaśabhṛdṛkṣamāditaḥ . savyena maṇyate cakraṃ yāvadyodhasya nāmabham . śṛṅge mṛtyurbhayaṃ madhye, pṛṣṭhe bhaṅgo mahāhave . caturaṅge kavau koṭe dvandve yuddhe viśeṣataḥ .
     48 bhāskaracakram--rekhātrayaṃ triśūlāgraṃ tiryagrekhāṣaḍanvitam . ekaikāḥ koṇagāstatra madhyādhobhānubhāditaḥ . adhastraye bhavenmṛtyuścaturbhiḥ koṇagaiḥ śubham . dvādaśa sadhye saṃproktā navarkṣāścaiva dāhakāḥ .
     49 prathamamātṛkācakram--ṣoḍaśordhagatārekhāḥ pañca rekhāśca tiryanāḥ . koṣṭhakānāṃ bhaved ṣaṣṭirmātrāṅkasvarayojanā . pūrṇimādivilomarkṣān likhet pratipadādikān . tadadho mātṛkālekhyā ṅañaṇāntyasvarojjhitān . saṃgṛhya nāmavarṇāṅkān mātrābhedena saṃyutān . munibhi(7)stu haredbhāgaṃ paścāt jñeyaṃ śubhāśum . mātrādhike bhavellābho mātrāhīne parājayaḥ . mātṛkāyāḥ prabhedo'yaṃ tasmāt jñeyaḥ prayatnataḥ .
     50 dvitīyamāvṛkācakram--dvādaśordhagatā rekhāḥ pañcarekhāśca tiryagāḥ . mātṛkāprastare tatra ṣaṇḍāntyasvaravarjitān . koṣṭhakādholikhedaṅkān pañca yugmaṃ trikaṃ trayam . ṣaḍdvayamaṣṭakaṃ trīṇi navakaikaṃ tathaiva ca . nāma varṇasya yā saṃkhyā mātrāsaṃkhyā tathaiva ca . piṇḍitā navamirbhaktā jayomātrādhike raṇe .
     51 tṛtīyamātṛkācakram--bhānumārtaṇḍadorvāṇatithyadrirasadiggajāḥ . navāṅkāstadadhaḥ sthāpyāḥ pañcasvarakakhāditaḥ . ṅañaṇonā hakārāntā nabadhā koṣṭhakakramaiḥ . nāmamātrākṣarāṅkaikyasaptaśeṣe'dhike jayaḥ . bhūvāṇādityadorvāṇatithivedāśvadigrasān . vasunandāntalān likhya ṣaṇḍakojjhitamātṛkām . punnāmavarṇamātrāṇā maṅkayoge'ṣṭaśeṣake . mātrādhike jayo yuddhe mātrāhīne parājayaḥ pāṭhāntaram .
     52 vijayacakram--atha sārataraṃ vakṣyelampaṭācāryabhāṣitam . jayaparājayau yena nāmoccāraṇataḥ sphuṭam . lagnālagnaprabhedena ghoṣāghoṣakrameṇa ca . praveśanirgamābhyāṃ ca cakraṃ jayaparājayam .
     53 śyenacakram--śyenacakraṃ samālikhya pakṣirūpaṃ suśobhanam . cañcvagre bhānubhaṃ kṛtvā aṣṭāviṃśatibhaṃlikhet . ṛkṣaikaṃ cañcukoṭisthaṃ śīrṣe netre trikaṃ trikam . pāde pṛṣṭhe catuṣkaṃ ca udare nava bhāni ca . nāma ṛkṣaṃ sthitaṃ yatra phalaṃ tasya vadāmyaham . cañcvagre badhabandhāya nāmarkṣaṃ ca yadā bhavet . lābhaḥ śīrṣodare netre'śumaṃ syāt pādapṛṣṭhayoḥ .
     54 toraṇacakram--nāḍīcatuṣṭayaṃ cakraṃ likhitvā toraṇākṛtiṃ . nṛpabhādvinyaset bhāni praveśe nirgame tathā . stambhamūle sthitānyaṣṭau siṃhadvāre tathāṣṭakam . mālāyāmaṣṭakaṃ caiva caturdhiṣṇyāni toraṇe . nirgame candramā yatra praveśe yatra bhāskaraḥ . tatra kāle śubhā yātrā viparītā ca hānidā . candraḥpraveśaṛkṣastho nirgamastho divākaraḥ . badhabandhanadā yātrā praveśe tatra śobhanā . candrādityau praveśarkṣe atha vā nirgame sthitau . miśraṃ phalaṃ bhavettatra praveśe vā'tha nirgame . krūragraha yutaścandraḥ praveśe vā'tha nirgame . taddine bhūbhujāṃ caiva niṣiddhā rājapaṭṭikā . śubhagrahayute candre 3 siṃhadvārabhasaṃsthite . praveśaḥ paṭṭavandhaśca bhūbhujāṃ śobhanaḥ smṛtaḥ . stambhe saurirnṛpaṃ hanti siṃhe svacakravigrahaḥ . mālāsthite balaṃ rājyaṃ toraṇe sarvasiddhidaḥ .
     55 ahicakram--ahicakraṃ pravakṣyāmi yathā sarvajña bhāṣitam . dravyaṃ śalyaṃ tathā śūnyaṃ yena jānanti sādhakāḥ . nidhirnibartanaikasthaḥ sambhrānto yatra bhūtale . tatracakramidaṃ sthāpyaṃ sthānadvāramukhasthitam . ūrdhvarekhāṣṭakaṃ lekhyaṃ tiryak pañca tathaiva ca . ahicakraṃ bhavatyeva maṣṭāviṃśatikoṣṭhakam . ahigatyā ca nakṣatre tatkāle yatra candramāḥ . dravyaṃ śalyaṃ bhavettatra candra bhāskarasaṃkrame . tatra pauṣṇāśviyāmyarkṣakṛttikāmaghabhāgyakam . uttarāphālagunī lekhyaṃ pūrbapaṅktyāṃ bhasaṃjñakam . ahirbudhnājapādarkṣe śatabhaṃ brāhmasarpabham . puṣpaṃ hastaṃ samālekhyaṃ dvitīyapaṅktisaṃsthitam . vighiṃ viṣṇuṃ dhaniṣṭhākhyaṃ saumyaṃ raudraṃ punarvasum . citrabhaṃ ca tṛtīyāyāṃ paṅktau vai dhiṣṇyasaptakam . viśvabhaṃ toyabhaṃ mūlaṃ jyeṣṭhāṃ caitraviśākhake . svātīṃ paṅktyāṃ caturthyāṃ ca kṛtvātha pravilokayet . evaṃ prajāyate cakre prastāraḥ pannagākṛtiḥ . dvārastambhe maghāyāmye dvārasthā kṛttikā tataḥ . aśvinyāditriṛkṣañca ārdrādipañcakaṃ tathā . revatī pūrvabhādrendoḥ pūrvāṣāḍhacatuṣṭayam . śeṣāṇi bhānubhānyatra proktāni sarvasaṃkhyayā . śaśāṅke candrabhe dravyaṃ śalyaṃ bhavati sūryabhe . udayādigatābāḍyo bha 27 ghnāḥṣaṣṭyāptaśeṣake . dinendubhuktayukto'sau bhavet tatkālacandramāḥ . grahairbhuktāni dhiṣṇyāni khakhabhai rguṇayettataḥ . bhuktapādakalāyojyāḥ ṣaṣṭyā bhāgaṃ tatoharet . labdhasya triṃśatā bhāgo grahāḥsyuḥ śaśipūrvakāḥ . aśvinyādīndubhuktāni bhāni ṣaṣṭihatāni ca . svabhukta nāḍīsaṃyuktaṃ dvivnaṃ nanda 9 hṛtaṃ tridhā . dinendubhuktamāgādi jāyante ceṣṭhakālikāḥ . candravat sādhayetsūryamṛkṣasthaṃ ceṣṭakālikam . paścāt vilokayet tau ca svaṛkṣe cātyabhe sthitau . candrarkṣe ca yadā'rkendū tadāsti niścitaṃ nidhiḥ . bhānuṛkṣegatau dvau ca tadā śalyaṃ na saṃśayaḥ . svasva bhe dvitayaṃ jñeyaṃ nāsti kiñcidviparyaye . sthitaṃ na ladhyate dravyaṃ candre krūragrahānvite . puṣṭe candre bhavetpuṣṭaḥ kṣīṇe candre'lpako nidhiḥ . grahadṛṣṭivaśāt so'pi vijñeyo navadhā budhaiḥ . navāṃśakānumānena bhūmānaṃ tasya kalpayet . kālamānena tatsaṃkhyā dhātujñānaṃ nirīkṣaṇaiḥ . haimaṃ tāraṃ ca tābhraṃ ca ratnaṃ kāṃsyāyasaṃ trapu . candre nāgaṃvijānīyād bhāskarādigrahekṣite . bhiśrairmiśraṃ bhaveddravyaṃ śūnyaṃ dṛṣṭivivarjite . sarvagrahekṣite candre nirdiṣṭo'sau mahānidhiḥ . haimaṃ tārañca tāmrāraṃ pāṣāṇaṃ mṛṇmayāyasam . sūryādigṛhage candre dravyabhāṇḍaṃ prajāyate . bhuktarāśyaṃśamānena bhūmānaṃ kāyikaiḥ karaiḥ . nīce nimnaḥ, pare nīcejalastho'sau mahānirdhiḥ . svoccasthe ūrdhvagaṃ dravyaṃ navāṃśakakrameṇa ca . koṣṭhadvayaṃ parityajya lekhyā meṣādayaḥ kramāt . praśnalagnādhipoyatra tatra dravyaṃ vinirdiśet . paramocce pare tuṅge bhittisthamṛkṣa saṃkrame . candrāṃśabhuktimānena dravyasaṃkhyābhidhīyate . tasvaddaśaguṇā vṛddhiḥ ṣaḍvarge tu valakramāt . aghiṣṭhitaṃ bhavet dravyaṃ yatra candro grahānvitaḥ . tadadhiṣṭhāyakojñeyo bhāskarādigrahakramāt . grahaṃ mukhyagrahaṃ caiva kṣetrapālaṃ ca mātṛkām . dīpeśaṃ bhīṣaṇaṃ rudraṃ yakṣaṃ nāgaṃ viduḥ kramāt . grahe homaḥ prakartavyo mukhye nāyarāṇo baliḥ . kṣetrapāle surāmāṃsaṃ mātṛkāyāṃ mahābaliḥ . dīpeśe dīpikāpūjā bhīṣaṇe bhīṣaṇārcanam . rudre ca rudriyojāpyoyakṣe yakṣādiśāntayaḥ . nāge nāma grahāḥpūjyā gaṇanāthena saṃyutāḥ . lakṣmīdharāditattvāni sarvakāyyeṣu pūjayet . nirvartanaikamadhye ca sambhrānto yatra bhūtale . tatra cakra likheddhīmān dravyaśalyasya nirṇayam . evaṃ kṛtavidhāne tu asādhyo nidhirāpyate . nidhiṃ prāpya narā loke vandanīyā na saṃśayaḥ .
     56 candraśṛṅgonnaticakram--mīnameṣodayaścandraḥ satataṃ dakṣiṇottarā . uttarottaraśeṣeṣu samatvaṃ vṛṣakumbhayoḥ . viṭvaraṃ syāt same candre durbhikṣaṃ dakṣiṇonnate . iti rogaṃ bhayaṃ śūle subhikṣaṃ tūttaronnate .
     57 jīvacakram--śīrṣe rājyaṃ caturbhirbhavati khalu kare dakṣiṇe śrīścaturbhiḥ pīḍāṃ ṣaḍbhiḥ padasthairmṛtirapi ca bhavedvāmahaste caturbhiḥ . kaṇṭhecaikena bhūtirmadanaśaramitairvakṣasi prītilābhaḥ syānnetrasthaistribhirmairapi vaśamasukhaṃ vākpateścakrametat .
     58 lāṅgalacakram--lāṅgalaṃ daṇḍikāyūkaṃ yotradvayasamanvitam . daṇḍikādi likhedbhāni dineśākrāntabhāditaḥ . daṇḍikāhalayūkānāṃ dvidvisthāne trikaṃ trikam . yotrayoḥ pañcakaṃ savyagaṇanā cakralāṅgale . daṇḍasthe ca gavāṃ hāniryugasthe svāmino bhayam . lakṣmīrlāṅgalayotrasthe kṣetrārambho dinarkṣage . trikaṃ trikaṃ trikaṃ pañca trikaṃ pañca dvikaṃ dvikam . aśubhāni śubhāni syuścakre lāṅgala saṃjñake kvacidadhikaḥ pāṭhaḥ .
     59 vījopticakram--sūryabhāduragaṃ sthāpyaṃtrimāḍyekānta ntaraṃ kramāt . mukhe trīṇi gale trīṇi bhāni dvādaśa codare . pucche turyaṃ bahiḥ pañca dinabhācca phalaṃ vadet . vadane pulākaṃ vidyādgalake'ṅgārakastathā . udare dhānyavṛddhiśca pucche dhānyakṣayobhavet . ītirogabhayaṃ bāhye cakre vījoptisambhave .
     60 vṛṣacakram--vṛṣacakraṃ vṛṣākāraṃ sarvāvayavasaṃyutam . likhitvā vinyasedbhāni vṛṣanāmarkṣaparvakam . mukhākṣikarṇaśīrṣeṣu śṛṅgaskandhe dvikaṃ dvikam . trīṇi puṣṭhe dviddhaṃ pucche rdvirdviḥ pādodare nyaset . halapravāhavījoptiprārambhādidinarkṣakam . yatrāṅge saṃsthitaścandrastasya vakṣye śubhāśubham . hānyāsye ca sukhāni locanagate karṇe ca bhikṣāṭanam, śīrṣe syāt mṛtiratra śṛṅgakayuge skandhe sthite śobhanam . pṛṣṭhe rājabhayaṃ ca pucchabhagate pāde bhramaṃ hṛtsukhamevaṃ candrabhajaṃ phalaṃ prakaṭitaṃ cakre vṛṣākhye nṛṇām .
     61 saptanāḍīcakram--athātaḥ saṃpravakṣyāmi yaccakraṃ saptanāḍikam . yena vijñātamātreṇa vṛṣṭiṃ jānanti sāṃdhakāḥ . kṛttikādi likhedbhāni sābhijinti krameṇa ca . saptanāḍīvyadhastatra kartavyaḥ pannagākṛtiḥ . tārācatuṣkavedhena nāḍyekaikā prajāyate . tāsāṃ nāmānyahaṃ vakṣye tathā caiva phalāni ca . kṛttikā ca viśākhā ca maitrākhyaṃ bharaṇī tathā . ūrdhākhyā śani nāḍī syāccaṇḍanāḍyabhidhā matā . rohiṇī svāti jyeṣṭhāśvi dvitīyā nāḍikā matā . ādityaprabhavā nāḍī nāyunāḍī tathaiva ca . saumyaṃ citrā tathā mūlaṃ pauṣṇarkṣaṃ ca caturthakam . tṛtīyā'ṅgārakā nāḍī dahanākhyā tathaiva ca . raudraṃ hastaṃ tathā pūrvāṣāḍhabhādrottarā tathā . caturthī jīvanāḍī syāt saumyā nāḍī prakīrtitā . punarvasūttarāphālgunyuttarāṣāḍhatārakā . pūrvabhādraśca śukrākhyā pañcaṣī nīranāḍikā . puṣyarkṣaṃ phālagunī pūrvā sāmijicchatatārakā . ṣaṣṭhī nāḍī ca vijñeyā vudhākhyā jalanāḍikā . aśleṣarkṣaṃ maghā karṇo dhaniṣṭhābhaṃ tathaiva ca . amṛtākhyā hi candrasya sapta nāḍyaḥ prakīrtitāḥ . madhyamārge sthitāḥ saumyā nāḍī tasyāgra pṛṣṭhataḥ . saumyayāmyagataṃ jñeyaṃ nāḍikānāṃ trikaṃ trikam . krūrā yāmyagatā nāḍyaḥ saumyāḥ saumyadigāśritāḥ . madhyanāḍī ca madhyasthā graharūpaphala pradā . ekanāḍīgatā dvyādyā grahāḥkrūrāḥ śubhāyadi . tatonāḍīphalaṃ vācyaṃ śubhaṃ vā yadivā'śubham . grahāḥkuryurmahāvātaṃ gatāścaṇḍākhyanāḍikām . vāyunāḍīṃ natāvāyuṃ dahanyāsapi dāhakāḥ . saumyanāḍīgatāmadhyā nīrasthā meghavāhakāḥ . jalāyāṃ vṛṣṭidā candra nāḍikā'pyativṛṣṭadā . eko'pyetatphalaṃ datte svanāḍī saṃsthito grahaḥ . bhūsutaḥ sarvanāḍīṣu dhatte nāḍībhavaṃ phalam . prāvṛṭkāle samāyāte raudraṛkṣagate ravau . nāḍībedhasamāyoge jalayogaṃ badāmyaham . yatra nāḍī sthitaścandrastatrasthāḥ khecarā yadi . krūrasaumyairvimiśraiśca taddine vṛṣṭiruttamā . evamṛkṣāṃśasaṃyogo jāyate yadi khecaraiḥ . tatra kāle mahāvṛṣṭiryāvat tasyāṃśake śaśī . kevalaiḥ saumyapāpairvā grahairviddho yadā śaśī . tadā tu tucchapānīyaṃ durdinaṃ tu bhaveddhruvam . yasya grahasya nāḍīsthaścandramāstadgraheṇa ca . dṛṣṭo yuktaḥ kaṃrotyambho yadi kṣīṇona jāyate . pīyūṣanāḍī gaścandrastatra kheṭāḥ śubhāśubhāḥ . tricatuḥpañcapānīyaṃ dinānyekatrisaptakam . evaṃ jalākhyanāḍīsthe candre miśragrahānvite . dinārdhaṃ divasaṃ pañca dināni jāyate jalam . nīranāḍīsthite candre tatrasthaiḥ pūrvavadgrahaiḥ . yāmaṃ dinārdhakaṃ trīṇi dināni jāyate jalam . amṛtāditraye yatra bhavanti sarvakhecarāḥ . tatra vṛṣṭiḥ kramājjñeyā dhṛtyarkarasavāsarān . saumyanāḍīgatāḥ sarve vṛṣṭidāste dinatrayam . śeṣanāḍyāṃ mahāvāta duṣṭavṛṣṭipradā grahāḥ . nirjalā jaladānāḍī bhavedyoge śubhādhike . krūrādhikrasamāyoge jaladā 'pyambuvāhikā . ekanāḍīsamārūḍhau candramodharaṇīsutau . yadi tatra bhavejjīvastadā vārimayī mahī . yāmyanāḍīgatāḥ krūrā anāvṛṣṭiprasūcakāḥ . śubhayuktā jalākhyāsthāste'tivṛṣṭipradāyakāḥ . budhaśukrau yadaikatra guruṇā ca samanvitau . candrayoge tadā kāle jāyate vṛṣṭiruttamā . jalayogasamāyāte yadā candrasitau grahau . krurai rdṛṣṭau yutau vāpi tadā megho'lpavṛṣṭidaḥ . udayāsta mite mārge cakre yukte ca saṃkrame . jalanāḍīgatāḥ sveṭā mahāvṛṣṭipradāmatāḥ . prāvṛṣi śītakaro bhṛguputrāt saptamarāśigataḥ śubhadṛṣṭaḥ . sūryasutānnavapañcamagovā saptamagaśca jalāgamanāya . kvacit pāṭhāntaram .
     62 saṃvatsaracakram--cakraṃ sāṃvatsaraṃ vakṣye yaduktaṃ kauśalāgame . yena vijñāyate samyagvarṣe varṣe śubhāśubham . dvādaśāraṃ likheccakraṃ tatra meṣādirāśayaḥ . saṃsthāpyāḥ kramayogeṇa mīnāntāḥ savyamārgagāḥ . tatra cakre samālekhyā meṣādirāśimārgagāḥ . prabhavādyavdamekaikaṃ ṣaṣṭipañcapravartanaiḥ . ekarāśau sthito yatra vatsarovartamānakaḥ . tadrāśisthaṃ phalaṃ vīkṣya yatkiñcit vārṣikaṃ matam . caitre yā pratipacchuklā tasyāḥ kāle praveśayet . etadvilokayeccakraṃ kālajñānaviniściye . tatra sapta grahāṇasya rāśau yo yatra saṃsthitaḥ . varṣe rāśau vicintyāste rekhāsthānagatā grahāḥ . upacayeṣugatā, krūrāḥ saumyā śchidrāntyavarjitāḥ . graharekhāpradājñeyā mitramadhyasthitā grahāḥ . svarkṣe dvighnaṃ phalaṃ datte svocce trighnaṃ tathaiva ca . phalārdhaṃ śatrugehastho nīcastho niṣphalograhaḥ . evaṃ rekhāpramāṇena varṣaviṃśopakā matāḥ . jñātavyādiśi kendreṇa varṣe varṣe prayatnataḥ . evaṃ varṣaphalaṃ proktaṃ caitramāsādyavāsarāt . āṣāḍe kārtike'pyevaṃ jalaṃ dhānyaṃ vicintayet . nanu deśe pure grāme phalaṃ bhinnaṃ pradṛśyate . tasmāt tatkāraṇaṃ vācyaṃ yena jānanti sādhakāḥ . deśādirāśināthasya yo rekhādāyako grahaḥ . mitrodāsīna śatrutve phalaṃ bhinnaṃ karoti saḥ . mitraṃ dvighnaṃ phalaṃ datte samaḥ sāmyaṃ karīti ca . śamruḥ sarvaharojñeyaḥ sarvadā kālacintakaiḥ . evaṃ vicārya kartavyā kāla viṃśopakābudhaiḥ . tathā pānīyadhānyānāṃ svakāle ca vicintayet .
     63 sthānacakram--sthānacakra pravakṣyāmi yadukta lampaṭāgame . yena vijñāyate samyak sthāne sthāne śubhāśubham . sthānapoḍāprabhāveṇa rājñāṃ pīḍā prajāyate . tasmādapīḍite sthāne sthātavyaṃ sarvadā budhaiḥ . sthānanāmodbhavaṃ rāśiṃ kṛtvādau dvādaśārake . rāśimaṇḍalakaṃ nyasya vāmamārgeṇa saṃsthitam . tatra nava grahā sthāpyāḥ māsacandraḥ svarāśibhe . teṣāṃ vilokanaṃ vīkṣya sthānarāśigatāyathā . tṛtīyaikādaśe pādaṃ dvipādaṃ vyomabandhuge 10 . 4 . trikoṇe 5 . 9 . tryaṅghrimūrtyaste 1 . 7 . pūrṇaṃ paśyanti khecarāḥ . śanyarka rāhuketvārāḥ pañca krūrā grahā matāḥ . śeṣaṃ catuṣṭayaṃ saumyaṃ māsenduścāpi pañcamaḥ . evaṃ pañca grahāḥ krūrāḥ pañca saumyāstathaiva ca . teṣāṃ śubhāśubhām dṛṣṭiṃ jñātvā sthānavalaṃ vadet . ekaikagrahajā dṛṣṭiḥ pūrṇapādacatuṣṭayam . pañcame lāpakaisteṣāṃ pādānāṃ viṃśatirbhavet . tatra viṃśopakājñeyā saumyakrūrahodbhavāḥ . evaṃ prasādhayeddṛṣṭiṃ yugmaṃ mānaṃ śubhāśubham . bahvī stokonitā śeṣā jāyate dṛkśṛbhāśubhā . te ca viṃśopakāstasya sthānasya balanirṇaye . evaṃ deśepure grāme balaṃ yatra śubhādhikam . tatra sthāne sthitorājā duṣṭāriṣṭairna pīḍyate . sthānabalaprabhāveṇa svabalasya balodayaḥ . śatnusainyaṃ kṣayaṃ yāti yāvatsthāne śubhe sthitaḥ . etāni sarvacakrāṇi jñātvā yuddhaṃ samārabhet . jayediha na sandehaḥ śakratulyo'pi bhūbhuji . aiteṣāṃ triṣaṣṭisaṃkhyākatve'pi avāntaracakrasaṃkhyābhedena caturaśītisaṃkhyāpūraṇam . aṅgaśabde 73 pṛ° darśitāni tathācāntaracakraṃ ca mṛnacakraṃ tathaiva ca . śvacakraṃ vātacakrañca cakrāṅgeṣu catuṣṭayam gargoktāni ca catvāri catuṣaṣṭyaṅgajyotiṣamadhye antarādicakrāṇi yānti tatra cāntaracakraṃ vṛ° saṃ° 87 a° uktaṃ yathā aindryāṃ diśi śāntāyāṃ viruvannṛpasaṃśritāgamaṃ vakti . śakuniḥ pūjālābhaṃ maṇiratnadravyasamprāptim . tadanantaradiśi kanakāgamo bhavedvāñchitārthasiddhiśca . āyudhadhana pūgaphalāgamastṛtīye bhavedbhāge . snigdhadvijasya sandarśanaṃ caturthe tathā''hitāgneśca . koṇe'nujīvibhikṣupradarśanaṃ kanakalohāptiḥ . yāmye tvādye nṛpaputradarśanaṃ siddhirabhimatasyāptiḥ . parataḥ strīdharmāptiḥ sarṣapayavalabdhirapyuktā . koṇāccaturthakhaṇḍe labdhirdravyasya pūrvanaṣṭasya . yadvā tadvā phalamapi yātrāyāṃ prāptuyādyātā . yātrāsiddhiḥ prathamadakṣiṇena śikhimahiṣakukkaṭāptiśca . yāmyādvitīyabhāge cāraṇasaṅgaḥ śubhaṃ prītiḥ . ūrdhvaṃ siddhiḥ kaivartasaṅgabho mīnatittirādyāptiḥ . pravrajitadarśanaṃ tatpare ca pakvānnaphalalabdhiḥ . nairṛtyāṃ strīlābhasturagālaṅkāradūtale khāptiḥ . parato'sya carmatacchilpidarśanaṃ carmamayalabdhiḥ . vānarabhikṣuśramaṇāvalokanaṃ nairṛtītṛtoyāṃśe . phalakusumadantaghaṭitāgamaśca koṇāccaturthāṃśe . vāruṇyāmarṇavajātaratnavaidūryamaṇimayaprāptiḥ . parato'taḥ śavaravyādhacaurasaṅgaḥ piśitalabdhiḥ . parato 'pi darśanaṃ vātarogiṇāṃ candanāguruprāptiḥ . āyudhapustakalabdhistadvṛttisamāgamaścordhvam . vāyavye phenakacāmaraurṇikāptiḥ sameti kāyasyaḥ . mṛṇmayalābho'nyasmin vaitālikaḍiṇḍibhāṇḍānām . vāyavyādyatṛtīye mitreṇa samāgamo dhanaprāptiḥ . vastrāśvāptirataḥ paramiṣṭasuhṛtsamprayogaśca . dadhitaṇḍalalājānāṃ labdhirudagdarśanaṃ ca viprasya . arthāvāptiranantaramupagacchati sārthavāhaśca . veśyāvaṭudāsasamāgarmaḥ pare śuṣkapuṣpaphalalabdhiḥ . ataḥ paraṃ citrakarasya darśenaṃ vastrasamprāptiḥ . aiśānyāṃ devalaphopasaṅgamo dhānyaratnapaśulabdhiḥ . prāk prathame vastrāptiḥ samāgamaścāpi bandhakyā . rajakena samāyogo jalajadravyāgamaśca parato 'taḥ . hastyupajīvisamājaścāsmāddhanahastilabdhiśca . dvātriṃśat pravibhaktaṃ dikcakraṃ vāstubandhane'pyuktam . aranābhisthairantaḥ phalāni navadhā vikalpyāni . nābhisthe bandhusuhṛtsasāgamastuṣṭiruttamā bhavati . prāgūkta paṭṭavastrāgamastvare nṛpatisaṃyogaḥ . āgneye kaulikatakṣapārikarmāśvasūtasaṃyogaḥ . labdhiśca tatkṛtānāṃ dravyāṇāmaśvalabdhirvā . nemībhāgaṃ buddhvā nābhībhāgaṃ ca dakṣiṇe yo'raḥ . dhārmikajanasaṃyogastatra bhaveddharmalābhaśca . usrākrīḍakakāpālikāgamo nairṛte samuddiṣṭaḥ . vṛṣabhasya cātra labdhirmāṣakulatthādyamaśanaṃ ca . aparasyāṃ diśi yo 'rastatrāsaktiḥ kṛṣīvalairmavati . sāmudradravyasusārakācaphalamadyalabdhiśca . bhāravahatakṣabhikṣukasandarśanamapi ca vāyudiksaṃsthe . tilakakusumasya labdhiḥ sanāgapunnāgakusumasya . kauveryāṃ diśi śakunaḥ śāntāyāṃ vittalābhamākhyāti . bhāgavatena samāgamamācaṣṭe pītavastraiśca . aiśāne vratayuktavanitāsandarśanaṃ samupayāti . labdhiśca parijñeyā kṛṣṇāyovastraghaṇṭānām . yāmye'ṣṭāṃśe paścāddviṣaṭtrisaptāṣṭameṣu madhyaphalā . saumyena ca dvitīye śeṣeṣvatiśobhanā yātrā . abhyantare tu nābhyāṃ śubhaphaladā bhavati ṣaṭsu cāreṣu . vāyavyānairṛtayorubhayoḥ kleśāvahā yātrā . śāntāsu dikṣu phalamidamuktaṃ dīptāsvato 'bhidhāsyāmi . aindryāṃ bhayaṃ narendrāt samāgamaścaiva śatrūṇām . tadanantaradiśi nāśaḥ kanakasya bhayaṃ suvarṇakārāṇām . arthakṣayastṛtīye kalahaḥ śastraprakopaśca . agnibhayaṃ ca caturthe bhayamāgneye ca bhavati caurebhyaḥ . koṇādapi dvitīye dhanakṣayo nṛpasutavināśaḥ . pramadāgarbhavināśastṛtīyabhāge bhaveccaturthe ca . hairaṇyakakārukayoḥ pradhvaṃsaḥ śastrakopaśca . atha pañcame nṛpabhayaṃ mārīmṛtadarśanaṃ ca vaktavyam . ṣaṣṭhe tu bhayaṃ jñeyaṃ gandharvāṇāṃ saḍombānām . dhīvaraśākunikānāṃ saptamabhāge bhayaṃ bhavati dīpte . bhojanavighāta ukto nirgranthibhayaṃ ca tatparataḥ . kalaho nairṛtabhāge raktasrāvo 'tha śastrakopaśca . aparādye carmakṛtaṃ vinaśyati carmakārasubhayam . tadanantare parivrāṭśramaṇabhayaṃ tatpare tvanaśanabhayam . vṛṣṭibhayaṃ bāruṇyāṃ śvataskarāṇāṃ bhayaṃ parataḥ . vāyugraste vināśaḥ pare pare śastrapustavārtānām . koṇe pustakanāśaḥ pare viṣastena vāyubhayam . parato vittavināśo mitraiḥ saha vigrahaśca vijñeyaḥ . tasyāsanne'śvabadho bhayamapi ca purodhasaḥ proktam . goharaṇaśastraghātāvudak pare sārthaghātadhananāśau . āsanne ca śvabhayaṃ vrātyadvijadāsagaṇikānām . aiśānasthāsanne citrāmbaracitrakṛdbhayaṃ proktam . aiśāne tvagmibhayaṃ dūṣaṇamapyuttamastrīṇām . proktasyaivāsanne duḥkhotpattiḥ striyā vināśaśca . bhayamūdhvaṃ rajakānāṃ vijñeyaṃ kācchikānāṃ ca . hastyārohabhayaṃ syād dviradavināśaśca maṇḍalasamāptau . abhyantare tu dīpte patnīmaraṇaṃ dhruvaṃ pūrve . śastrānalaprakopāvāgneye vājimaraṇaśilpibhayam . yāmye dharmavināśaḥ pare'gnyavaskandacokṣabadhāḥ . apare tu karmiṇāṃ bhayamatha koṇe cānile kharoṣṭrabadhaḥ . atraiva manuṣyāṇāṃ visūcikāviṣabhayaṃ bhavati . udagarthaviprapīḍā disyaiśānyāṃ tu cittasantāpaḥ . grāmoṇagopapīḍā tatra ca nānyā tathātmavadhaḥ . 2 mṛgacakraṃ vṛ° sa° 92 a° yathā sīmāgatā vanyamṛgā ruvantaḥ sthitā vrajanto'tha samāpatantaḥ . sampratyatītaiṣyabhayāni dīptāḥ kurvanti śūnyaṃ parito bhramantaḥ . te grāmyasatvairanuvāśyamānā bhayāya rodhāya bhavanti vanyaiḥ . dvābhyāmapi pratyanuvāśitāste vandigrahāyaiva mṛtau bhavanti . vanye satve dvārasaṃsthe purasya rodho vācaḥ sampraviṣṭe vināśaḥ . sūte mṛtyuḥ, syādbhayaṃ saṃsthite ca gehaṃ yāte bandhanaṃ sampradiṣṭam . 3 śvacakraṃ vṛ° sa° 89 a° nṛturagakarikumbhaparyāṇasakṣīravṛkṣeṣṭakāsañca yacchatraśayāsanolūkhalāni dhvajaṃ cāmaraṃ śādvalaṃ puṣpitaṃ vā pradeśaṃ yadā śvāvamūtryāgrato yāti yātustadā kāryasiddhirbhavedārdrake gomaye miṣṭabhojyāgamaḥ śuṣkasammūtraṇe gauḍikāmodakāvāptirevātha vā . atha viṣatarukaṇṭakīkāṣṭhapāṣāṇaśuṣkadrumāsthiśmaśānāni mūtryāvahatyāthavā yāyino 'gresaro 'niṣṭamākhyāti śayyākulālādibhāṇḍānyabhuktānyabhinnāni vā mūtrayat kanyakādoṣakṛd bhujyamānāni cedduṣṭatāṃ tadgṛhiṇyāstathā syādupānatphalaṃ gostu sammūtraṇe varṇajaḥ saṅkaraḥ . gamanamukhamupānahaṃ sampragṛhyopatiṣṭhedyadā syāttadā siddhaye māṃsapūrṇānane'rthāptirārdroṇa cāsthnā śubhaṃ sāgnyalātena śuṣkeṇa cāsthnā gṛhītena mṛtyuḥ praśāntīlmukenābhighāto'tha puṃsaḥ śirohastapādādivaktre bhuvo hyāgamo vastracaurādibhirvyāpadaḥ kecidāhuḥ savastre śubham . praviśati tu gṛhaṃ saśuṣkāsthivaktre pradhānasya tasmin badhaḥ śṛṅkhalāśīrṇavallībaratrādi vā bandhanaṃ copagṛhyopatiṣṭhedyadā syāttadā bandhanaṃleḍhi pādau vidhunvan svakarṇāvuparyākramaṃścāpi vighnāya yāturvirodhe virodhastathā svāṅgakaṇḍūyane syāt svapaṃścordhvapādaḥ sadā doṣakṛt . sūryodaye'rkābhimukho virauti grāmasya madhyeṃ yadi sārameyaḥ . eko yadā vā bahavaḥ sametāḥ śaṃsanti deśādhipamanyamāśu . sūryonmukhaḥ śvā'naladiksthitaśca caurānalatrāsakaro'cireṇa . madhyāhnakāle 'nalamṛtyuśaṃsī saśoṇitaḥ syātkalaho 'parāhṇe . ruvandineśābhimukho 'stakāle kṛṣīvalānāṃ bhayamāśu dhatte . pradoṣakāle'niladiṅmukhastu dhatte bhayaṃ mārutataskarottham . udaṅmukhaścāpi niśārdhakāle vipravyathāṃ goharaṇaṃ ca śāsti . niśāvasāne śivadiṅmukhaśca kanyābhidūṣānalagarbhapātān . uccaiḥsvarāḥ syustṛṇakūṭasaṃsthāḥ prāsādaveśmottamasaṃsthitā vā . varṣāsu vṛṣṭiṃ kathayanti tīvrāmanyatra mṛtyuṃ dahanaṃ rujaśca . prāvṛṭkāle'vagrahe 'mbho'vagāhya pratyāvṛttai recakaiścāpyabhīkṣṇam . ādhunvanto vā pibantaśca toyaṃ vṛṣṭiṃ kurvantyantare dvādaśāhāt . dvāre śiro nyasya bahiḥ śarīraṃ rorūyate śvā gṛhiṇīṃ vilokya . rogapradaḥ syādatha mandirāntarbahirmukhaḥ śaṃsati bandhakīṃ tām . kuḍyamutkirati veśmano yadā tatra khānakabhayaṃ bhavettadā . goṣṭhamutkirati gograhaṃ vadeddhānyalabdhimapi dhānyabhūmiṣu . ekenākṣṇā sāśuṇā dīnadṛṣṭirmandāhāro duḥkhakṛttadgṛhasya . gobhiḥ sārdhaṃ krīḍamānaḥ subhikṣaṃ kṣemārogyaṃ cābhidhatte mudaṃ ca . vāmaṃ jighrejjānu vittānamāya strībhiḥ sākaṃ vigraho dakṣiṇaṃ cet . ūruṃ vāmaṃ cendrayārthopabhogāḥ savyaṃ jighrediṣṭamitrairvirodhaḥ . pādau jithredyāyinaścedayātrāṃ prāhārthāptiṃ vāñchitāṃ niścalasya . sthānasthasyopānahau cedvijithret kṣipraṃ yātrāṃ sārameyaḥ karoti . ubhayorapi jighratīha bāhvorbijñeyo ripucaurasamprayogaḥ . atha gopāyati bhasmani svabhakṣān māṃsāsthīni ca śīghramagnikopaḥ . grāme bhaṣitvā ca bahiḥ śmaśāne bhaṣanti ceduttamapuṃvināśaḥ . yiyāsataścābhimukho virauti yadā tadā śvā niruṇaddhi yātrām . ukāravarṇena rute 'rthasiddhirokāravarṇena ca vāmapārśve . vyākṣepamaukārarutena vidyān niṣedhakṛtsarvarutaiśca paścāt . svaṅkheti coccaiśca muhurmuhurye ruvanti daṇḍairiba tāḍyamānāḥ . ścāno 'bhidhāvanti ca maṇḍaleṣu te śūnyatāṃ mṛtyubhayaṃ ca kuryuḥ . prakāśya dantān yadi leḍhi sṛkviṇī tadā'śanaṃ miṣṭamuśanti tadvidaḥ . yadānanaṃ cāvalihenna sṛkiṇī pravṛttabhojye'pi tadānnavighrakṛt . grāmasya madhye yadi vā purasya bhaṣanti saṃhatya muhurmuhurye . te kleśamākhyānti tadīśvarasya śvāraṇyasaṃstho mṛgavadvicintyaḥ . vṛkṣopage krośati toyapātaḥ syādindrakīle sacivasya pīḍā . vāyorgṛhe śasyabhayaṃ gṛhāntaḥ pīḍā purasyaiva ca gopurasthāḥ . bhaya ca śayyāsu tadīśvarāṇāṃ yāne bhaṣanto bhayadāśca paścāt . athāpasavyā janasanniveśe bhayaṃ bhaṣantaḥ kathayantyarīṇām . 4 anilacakrañca anilaśabde 166 pṛ° darśitam . vyūhaścātra cakrākāraḥ sa ca droṇenābhimanyubadhaparvaṇi kṛtaḥ . cakravyūhī mahārāja! hyācāryeṇābhikalpitaḥ bhā° dro° 34 a° . ityādinoktaḥ . yantrarūpacakrāṇi yantraśabde vakṣyante . tatra rāṣṭre svacakraṃ paracakrañca itikathane etaddacchavde anupadaṃ darśitavākye . samūhe bhūreṇavo nabhasi naṅdhapayodacakram māghaḥ . dikcakramākrāmati mṛccha° . sudarśanākhye rāṣṭre ca . avicālitacārucakrayoranurāgādupagūḍhayoḥ śriyā māthaḥ . na cakramasyākramatādhikandharam māgha . cakravāke . tava tanvi! kucāvetau niyataṃ cakravartinau udbhaṭaḥ . kumbhakāracakre cakravāke ca . kalase nijahetudaṇḍajaḥ kimu cakrabhramikāritāguṇaḥ . sa taduccakucau bhavan prabhājharacakrabhramimātanoti yat naiṣa° . rāśicakre triṃśatkṛtyo yuge bhānāṃ cakra prākpravilambate sū° si° . raveścakrabhogo'rkavarṣaṃ pradiṣṭam si° śi° . 20 maṇḍalākāre rekhāvinyāsabhede cakre sacakranibhacaṅkramaṇacchalena vitatya vātyāmayacakra caṅkramān naiṣa° . śālagrāmaśilācakram gomatīcakram ekadvāre catuścakraṃ vanamālāvibhūṣitam śālagrāmaśabde dṛśyam .

cakraka pu° cakramiva kāyati kai--ka . tarkabhede . tallakṣaṇaṃ svāpekṣaṇīyāpekṣitasāpekṣatvanibandhanaḥ prasaṅgaścakrakaḥ tarke jagadīśaḥ . apekṣā ca jñaptau utpattau sthitau ca . anyonyāśrayaśabde darśite āpādake janyapadamantarbhāvyodāharaṇam . apekṣā cātra sākṣātparasparāsādhāraṇī grāhyā tarke jagadīśaḥ . tatra jñaptau etadghaṭajñānaṃ yadyetadghaṭajñānajanyajñānajanyajñānajanyaṃ syāta tadā etadghaṭajñānajanyajñānajanyajñānabhinnaṃ syāt . utpattau ghaṭo'yaṃ yadyetadghaṭajanyajanyajanyaḥ syāt tadā etadghaṭajanyajanya bhinnaḥ syāt . sthitau ghaṭo'yaṃ yadyetadghaṭavṛttivṛttiḥ syāt tathātvenopakabhyeteti . 21 ṛṣibhede pu° cakrasya gotrāpatyam aśvā° phañ . cākrāyaṇa cakragotrāpatye puṃstrī uśastirha cākrāyaṇaḥ chā° u° . kuṇḍalakalitanagaṇamiha sulabhaṃ gandhakusumarasaviracitabalayam . cakramuragapativaraparigaṇitaṃ ṣoḍaśakalamatisulalitabhaṇitam ityuktalakṣaṇe 22 chandobhede cakrākāre 23 daduroge cakramardaḥ . 24 manastattve cakragadādharaśabde udā° . girinadyā° tataḥ paraṃ nadīnitambaśabdasthanasya vā ṇatvam .

cakrakāraka na° cakraṃ cakrākārarekhāṃ karoti kṛ--ṇvul 6 ta° . 1 nakhe śabdārthaci° . tasya nārīkucayoḥ cakrākārarekhākaraṇāt tathātvam 2 vyāghranakhākhye gandhadravye amaraḥ .

cakrakulyā strī cakrasya tadākārasya kulyeva . 1 citraparṇyām (cākuliyā) śabdaca° .

cakragaja pu° cakre cakrākāre dadruroge gajaiva mardakatvāt . cakramarda vṛkṣe (dādamardanavṛkṣe) rājani° .

cakragaṇḍu pu° cakrabhiva gaṇḍuḥ . (gālavāliśa)khyāte upadhānabhede hemaca° .

cakragadādhara pu° manastattvātmakaṃ cakraṃ buddhitattvātmikāṃ gadām . dhārayan lokarakṣārthaṃ guptaścakragadādharaḥ biṣṇusaṃ° bhāṣyadhṛtavākyokte parameśvare

cakraguccha pu° cakramiva guccho'sya . aśīkavṛkṣe śabdaca° .

cakracara tri° cakreṇa saṃghaśaścarati cara--ṭa . saṃghībhūya cāriṇi gajavihagādau . tathā nāgāḥ suparṇāśca siddhāścakracarāstathā bhā° va° 8214 ślo° .

cakracārin pu° cakreṇa carati ṇini . rathe . vidhirekaka cakracāriṇaṃ kimu nirmitsati mānmathaṃ ratham naiṣa° .

cakrajīvaka pu° cakreṇa kumbhasādhanacakreṇa jīvati jīva--ṇvul 6 ta° . kumbhakāre hemaca° .

cakratīrtha na° cakreṇa sudarśanena kṣālanena kṛtaṃ tīrtham . prabhāsa kṣetrasthe vaiṣṇave tīrthabhede tatkathā ska° prabhā° tasya sīmāṃ pravakṣyāmi viṣṇukṣatrasya bhāmini! . pūrveyameśvaraṃ yāvat śrīsomeśastu paścime . uttare tu viśālākṣī dakṣiṇe saritāṃ patiḥ ityupakrame cakratīrthe naraḥ snātvā sāpavāsojitendriyaḥ . dvādaśyāṃ kārtike māsidadyāta vipraṣu kāñcanam . viṣṇuṃ saṃpūjya vidhinā mucyate savapātakaiḥ devyuvāca cakratīrthaṃ kathaṃ nāma tvayā proktaṃ vṛṣadhvaja! . kutra tiṣṭhati tattīrthaṃ kiṃprabhāvaṃ badasva me . īśvara uvāca . purā devāsure yaddha ḍatvā daityān janārdanaḥ . cakraṃ prakṣālayāmāsa tatra vai raktarāñjatam . aṣṭa koṭīstu tīrthāni tatrānīya svayaṃ hariḥ . tīrthe prakalpayāmāsa śuddhiṃ kṛtvā sudarśane . tīrthasya cakre nāmāpi cakratīrthamiti śrutam . aṣṭāyutāni tīrthānāmaṣṭau koṭyastathaiva ca . tatra santi mahādevi . cakratīrthe na saṃśayaḥ . yastatra kurute snānamekacitto narottamaḥ . sarvatīrthābhiṣekasya sa prāpnotyakhilaṃ phalam . tīrthānāmaṣṭakoṭyastu nivasanti varānane! . ekādaśyāṃ viśeṣeṇa candrasūryagrahe tathā . tatra snātvā mahādevi! yajñakoṭiphalaṃ labhet . tasya kalpeṣu nāmāni śṛṇute kathayāmyaham . koṭitīrthaṃ pūrvakalpe śrīnidhānaṃ dvitīyake . tṛtīye śatadhāraṃ ca cakratīrthaṃ caturthake . evaṃ te kalpanāmāni atītānyakhilāni te . kathitānyevamanyāni jñeyāni vibudhaiḥ kramāt . tatra yaddīyate dānaṃ tasya saṃkhyā na vidyate . ardhakrośapramāṇañca viṣṇukṣetraṃ prakīrtitam . vrahmahatyāpasarpāya satyametanmayoditam . māsopavāsī tatkṣetramagnihotrī pativratā . svādhyāyī yajñayājī ca tapaścāndrāyaṇādikam . tilodakaṃ ca pitṝṇāṃ śrāddhañca vidhipūrbakam . ekarātraṃ trirātraṃ bā kṛcchrasāntapanaṃ tathā . māsopavāsī tatraiva anyadvā puṇyakarmakṛt . daityārikṣetramāsādya yatkiñcit kurute naraḥ . anyakṣetrāt koṭiguṇaṃ puṇyaṃ bhūyānna saṃśayaḥ . sudarśane vare tīrthe godānaṃ tatra dāpayet . samyakyātrāphalaprepsuḥ sarvapāpaviśuddhaye . cāṇḍālaḥ śvapacovāpi tiryagyonigatastathā . tasmin tīrthe mṛtaḥ samyak ācyutaṃ lokamāpnuyāt . iti saṃkṣepataḥ proktaṃ cakratīrthasamudbhavam . māhātmyaṃ sarvapāpaghnaṃ sarvakāmaphalapradam .

cakrataila na° cakrasya tatphalasya tailam . cakramardaphalajāte taile . cakratailena cābhyajya sajjacūrṇena cūrṇayet . kṛtvā sūkṣmeṇa netreṇa cakratailena tarpayet suśrutaḥ .

cakradaṃṣṭra puṃstrī cakramiva daṃṣṭrāsya . śūkare rājani° .

cakradatta na° cakrapāṇinā nirmite vedyakaśāstrabhede .

cakradantī pu° cakramiva phalarūpadanto'syāḥ . dantīvṛkṣe rājani° .

cakradantīvīja na° 6 ta° . jayapālavīje rājani° .

cakradeva pu° yādave nṛpabhede . aṣṭādaśa sahasrāṇi bhrātṝṇāṃ santi naḥ kule . āhukasya śataṃ putrā ekaikastridaśāvaraḥ . cārudeṣṇaḥ saha bhrātrā cakradevaśca sātyakiḥ . ahañca rauhiṇeyaśca bhā° sa° 13 a° . kṛṣṇoktiḥ .

[Page 2838a]
cakradvāra pu° cakramiva dvāramatra . parvatabhede . droṇaśca śata śṛṅgaśca cakradvāraśca parvataḥ bhā° śā° 322 a° .

cakradhanus pu° sūryājjāte kapilākhye ṛṣibhede . atra cakradhanurnāma sūryājjātomahānṛṣiḥ . viduryaṃ kapilaṃ devaṃ yenārtāḥ sagarātmajāḥ bhā° u° 108 a° .

cakradhara pu° cakraṃ manastattvaṃ sudarśākhyamastraṃ vā dharatidhṛ--ac . 1 cakradhāriṇi viṣṇau 2 grāmayājini ca medi° . pracakrame cakradharaprabhāvaḥ raghuḥ . 3 cakrāstradhārakamātre nṛpādau yajante kratubhirdevāstathā cakradharānṛpāḥ bhā° va° 85 a° .

cakradharman pu° vidyādharabhede . vidyādharādhipaścaiva cakradharmā sahānujaiḥ . upācarati tatrasthaṃ dhanānāmīśvaraṃ prabhum bhā° sa° 10 a° .

cakradhāraṇa na° cakraṃ dhāryate'nena dhāri--karaṇe lyuṭ . rathāvayavabhede akṣanābhau śabdārtha° .

cakradhārā strī 6 ta° . cakrasyāgre śabdārtha° .

cakranakha pu° cakramiva nakho'styasya ac . vyāghranakhe gandhadravyabhede rājani° .

cakrana(ṇa)dī strī cakrapradhānā viṣṇucakrābirbhavasthānaṃ nadī girinadyā° vā ṇatvam . gaṇḍakīnadyām . yatrāśramapadānyubhayato nābhirdṛśaccakraiścakra(ṇa)nadī nāma saritpravarā sarvataḥpavitrīkarīti bhāga° 5 . 7 . 11 . cakranadī gaṇḍakī śrīdharaḥ .

cakranābhi pu° 6 ta° . cakrasya nābhau . yāvatyastu sirāḥ kāye sambhavanti śarīriṇām . nābhyāṃ sarvā nibaddhāstāḥ pratanvanti samantataḥ . nābhisthāḥ prāṇināṃ prāṇāḥ prāṇānnābhirvyupāśritā . sirābhirāvṛtā nābhiścakranābhirivārakaiḥ suśrutaḥ .

cakranāman pu° cakrāt makṣikācakrāt nāma yasya . 1 mākṣika dhātau hemaca° . tasya makṣikāpaṭalajātatvāt tathātvam 2 cakranāmanāmake cakravāke ca .

cakranāyaka pu° cakra tadākāraṃ nayati nī--ṇvul 6 ta° . vyāghranakhe gandhadravyabhede rājani° .

cakrapadmāṭa pu° cakraḥ cakrākāro dadrurogaḥ padmamiva tatrāṭati prabhavati ac 7 ta° . cakramardavṛkṣe dadrughne śabdara° .

cakrapada na° cakrapadamiha manananagurubhiḥ vṛ° ra° ṭī° ukte trayodaśākṣarapāde chandomede .

cakraparivyādha pu° cakraṃ dadrurogaṃ parividhyati pari + vyadha--ṇa 6 ta° . āragbadhe vaidyakam .

[Page 2838b]
cakraparṇī strī cakramiva parṇamasyā ṅīp . pṛśniparṇyām śabdaca0

cakrapāṇi pu° cakraṃ pāṇāvasya praharaṇārthatvāt saptamyāḥ parani° vya° bahu° . viṣṇau . nighrannamitrān samare cakrapāṇirivāsurān bhā° bhī° 48 a° . prāyeṇa niṣkrāmati cakrapāṇau māghaḥ .

cakrapāṇidatta pu° cakradattākhyavaidyakagranthakārake vidvadbhede .

cakrapāda pu° cakraṃ pādaiva yasya . rathe ajayapālaḥ .

cakrapāla pu° cakraṃ pālayati pāli + aṇ . senāpati cakrarakṣake yodhabhede . cakrarakṣaśabde dṛśyam .

cakrapuṣkariṇī cakreṇa khananāt viṣṇunā kṛtā puṣkariṇī . kāśīsthe maṇikarṇikākhye puṣkariṇībhedarūpe tīrthe tatkathā kāśīkha° 26 a° yathā khanitvā tatra cakreṇa ramyāṃ puṣkariṇīṃ hariḥ . nijāṅgasvedasandohasalilaistāmapūrayat . samāḥ sahasraṃ pañcāśat tapaugrañcakārasaḥ . cakrapuṣkariṇītīrthe tatra sthāṇusamākṛtiḥ ityupakrame tvadoyacaraṇāmbhojamakarandamadhūtsukaḥ . maccetobhramaro bhrāntiṃ vihāyāstvāśu niścalaḥ . tvadīyasyāsya tapaso mahopacayadarśanāt . yanmayā lolito maulirahiśravaṇabhūṣaṇaḥ . tadāndolanataḥ karṇāt papāta maṇikarṇikā . maṇibhiḥ khacitā ramyā tato'stu maṇikarṇikā . cakrapuṣkariṇītīrthaṃ purā khyātamidaṃ śubham . tvayā cakreṇa khananāt śaṅkhacakragadādhara! . mama karṇāt papāteyaṃ yadā ca maṇikarṇikā . tataḥ prabhṛti loke'tra khyātāstu maṇikarṇikā . asmiṃstīrthavare śambho! maṇiśravaṇabhūṣaṇe . sandhyā snānaṃ japaṃ hīmaṃ vedādhyayanamuttamam . tarpaṇaṃ piṇḍadānañca devatānāñca pūjanam . gobhūtilahiraṇyāni dīpānnāmbarabhūṣaṇam . kanyādānaṃ prayatnena saptatantūnanekaśaḥ . vratotsargaṃ vṛṣotsargaṃ liṅgādisthāpanaṃ tathā . karoti yo mahāprājño jñātvāyuḥ kṣaṇagatvaram . vipatti vipulāñcāpi sampattimatibhaṅgurām . akṣayā muktirekā'stu vipākastasya karmaṇaḥ . anyaccāpi śubhaṃ karma yaddattaṃ śraddhayā hutam . vinātmaghātamīśāna! tyaktvā prāyopaveśanam . naiḥśreyasyāḥ śriyo hetustadastu jagadīśvara! . nānuśocati nākhyāti kṛtvā kālāntare'pi yat . tadihākṣayamevāstu tasyeśa! tva danugrahāt . tava prāsādāttasyeśa! sarvamakṣayamastu tat . yadasti yad bhaviṣyañca yadbhūtañca sadāśiva . tasmādetacca sarvasmāt kṣetramastu śumodayam yathā sadāśiva! tvatto na kiñcidadhikaṃ śiva! . tathā''nandavanādasmāt kiñcanāstvadhikaṃ kvacit . vinā sāṃkhyena yogena vinā svātmāvalokanam . vinā vratatapodānaiḥ śreyo'stu prāṇināmiha .

cakraphala na° cakramiva phalamagraṃ yasya . cakrākārāgrayukte astrabhede trikā° .

cakrabandhu pu° 6 ta° . sūrye hemaca° . cakrabāndhavādayo'pyatra .

cakrabhṛt pu° cakraṃ bibharti bhṛ--kvip 6 ta° . 1 sudarśanadhare viṣṇau 2 cakrāstradhāriṇi ca

cakrabhedinī strī cakrau cakravākau bhinatti viyojayati bhida--ṇini ṅīp . rātrau trikā° rātrau hi tayorviyogāttathātvam .

cakrabhoga pu° cakrasya rāśicakrasya bhogaḥ . yatsthānamārabhya calito grahaḥ punastatsthānamāyāti sa cakrabhogaḥ parivarta saṃjñaḥ iti sū° si° ṭī° raṅganāthokte grahāṇāṃ rāśi cakrabhoge teṣāntu parivartena pauṣṇānte bhagaṇaḥ smṛtaḥ iti sū° si° ṭīkāyāṃ dṛśyam .

cakrabhrama pu° cakramiva bhramati bhrama--ac . kundākhye śilpināṃ yantrabhede śabdārthaci° . in cakrabhramirapyatra . bhāve in . cakrabhramaṇe cakravākabhrāntau ca kimu cakrabhraṃmikāritā guṇaḥ naiṣa° .

cakramaṇḍalin puṃstrī° cakramiva maṇḍalo'styasya ini . ajagarasarpe hema° striyāṃ ṅīp .

cakramanda pu° nāgabhede . tathā nāgau cakramandātiṣaṇḍau bhā° mau° 4 a° .

cakramarda pu° cakraṃ cakrākāraṃ dadrurogaṃ mṛdnāti mṛd--aṇ upa° sa° (dādamardana) kṣupabhede rājani° . ṇvul . cakramardako'pyatra amaraḥ . cakramardolaghuḥ svādūrūkṣaḥ pittānilāpahaḥ . hṛdyo himaḥ kaphaśvāsakuṣṭhadadrukrimīn haret . hantyuṣṇaṃ tatphalaṃ kuṣṭhakaṇḍūdadruviṣānilān . gulmakāsakṛmiśvāsanāśanaṃ kaṭukaṃ smṛtam bhāvapra° .

cakramukha puṃstvī cakramiva vṛttaṃ mukhamasya . śūkare hārā° striyāṃ jātitvāt ṅīṣ .

cakramudrā strī hastau tu saṃmukhau kṛtvā saṃlagnau suprasāritau . kaniṣṭhāṅguṣṭhako lagnau mudraiṣā cakrasaṃjñikā tantrasārokte devapūjanāṅgamudrābhede .

cakramuṣala pu° cakraṃ muṣalañca sādhanatayā atrāsti ac . cakramuṣalaniṣpādye yuddhabhede tatra cakraṃ halañcaiva gadāṃ kaumodakīntathā . saunandaṃ muṣalañcaiva vaiṣṇavānyāyudhāni ca . darśayiṣyarti saṃgrāme pāsyanti ca mahīkṣitām . rudhiraṃ kālayuktānāṃ vapurbhiḥ kālasannibhaiḥ . sa cakṛmuṣalo nāma saṃgrāmaḥ kṛṣṇa! viśrutaḥ . daivatairiha nirdiṣṭaḥ kālaḥ syādeṣa saṃjñitaḥ hari° 96 a° . cakreṇa nirvṛttam aṇ . cākra tannirvṛtte yuddhe cākaṃ mauṣalamidyevaṃ saṃgrāmaṃ raṇavittamāḥ . kathayiṣyanti loke'smin ye dhariṣyantiṃ pārthivāḥ hari° 10 a° .

cakrayāna na° cakrayuktaṃ yānam . cakrayukte yāne rathādau . asau puṣya(ṣpa)rathaścakrayāṇaṃ na samarāya yat amaraḥ .

cakrarakṣa pu° cakraṃ rakṣati aṇ upa° sa° . yuddhe senāpati cakrarakṣake yodhabhede . mādreyau cakrarakṣau tu phālgunaśca tadā'karot bhā° ā° 138 a° . yamau ca cakrarakṣau te bhavitārau mahāvalau bhā° vi° 33 a° . cakrarakṣaśca śūrovai madirākṣo'tiviśrutaḥ 33 a° . ṇvul cakra rakṣako'pyatra .

cakrarada puṃstrī cakramiva vṛttorado'sya . śūkare trikā° striyāṃ jātitvāt ṅīṣ .

cakralakṣaṇā strī cakre maṇḍalākārakuṣṭhe lakṣaṇaṃ pratīkāra sādhanarūpaṃ cihnamasya . guḍūcyām ratnamā° .

cakralatāmra pu° caka--tṛptau karaṇe rak cakraḥ tṛptisādhanaṃ latāmraḥ . vṛddharasālavṛkṣe rājani0

cakralā strī cakra dadrurogaṃ lāti lā--ka . uccaṭāyām mustābhede amaraḥ .

cakraliptā strī 6 ta° . rāśicakrasya kalāṃrūpe bhāgabhede kalāśca 21600 mitāḥ . tathāhi dvādaśarāśyātmakacakasya ekaikarāśestriṃśāṃśatmakatvāt 360 aṃśātmakaṃ rāśicakram aṃśaśca 60 kalāmitaḥ tadaṅkasya ṣaṣṭyā guṇane 21600 kalābhavanti iti kalāparyāyaliptānāṃ tāvanmitatvam .

cakravat tri° cakramastyasya matup masya vaḥ . 1 cakrāstrayukte striyāṃ ṅīp . 2 tailike ca . sunācakradhvajavatāṃ veśenaiva ca jīvatām manuḥ . sunāvān paśumāraṇapūrvaka māṃsavikrayajīvī . cakravān vījabadhabikrayajīvī tailikaḥ dhvajavān madyavikrayajīvī śauṇḍikaḥ kullūkaḥ . cakraṃ tadākārī'styasya . cakrākārasadṛśākārayukte 3 parvatabhede pu° . tatraiva cakrasadṛśaṃ cakravantaṃ mahācalam . sahasrakūṭaṃ vipulaṃ bhagavān saṃnyaveśayat harivaṃ° 225 a° .

cakravartin pu° cakre bhūmaṇḍale, vartituṃ, cakraṃ sainyacakraṃ vā sarvabhūmau vartayituṃ śīlamasya vṛta--vṛta--ṇic--vā ṇini . 1 samudraparyantakṣiteradhīśvare, amaraḥ 2 vāstūkaśāke rājani° . 3 jatukāyāṃ śabdārtaci° 5 jaṭāmāsyām 4 alaktake ca strī ṅīp rājani° . 5 janīsāmagandhadravye strī amaraḥ cakra iva vartate . cakravākatulye tri° tava tanvi! kucāvetau niyataṃ cakravartinau . āsamudrakṣitīśo'pi bhavān yatra karapradaḥ udbhaṭaḥ . yaścakravartitvamavāpa vīraḥ svaiḥ karmabhiḥ śakrasamaprabhāvaḥ hariva° 154 a° . vṛndairgajānāṃ giricakravartī kumā° . janma yasva purorvaṃśe yuktarūpamidaṃ tava . putramevaṃ guṇopetaṃ cakravartinamāpnuhi śaku° . vidyādhararājyamiva cakravartinaravāhanocitam kāda° .

cakravāka pu° strī° cakraśabdena ucyate vaca--paribhāṣaṇe karmaṇi ghañ nyaṅkvā° kutvam . svanāmakhyāte khage amaraḥ . parasparākrandini cakravākayoḥ puroviyukte mithune kṛpāvatī kumā° . striyāṃ jātitvāt ṅīṣ . varuṇāya cakravākīm yaju° 24 . 22 . saridaparataṭāntādāgatā cakravākī mādhaḥ . dūrībhūte mayi sahacare cakravākīmivaikām megha° .

cakravākavatī strī cakravākāḥ bhūmnā santyatra matp masya vaḥ ṅīp ajirā° saṃjñāyāmapi na dīrghaḥ . bahulacakra vākayukte nadībhede .

cakravāṭa pu° cakrasveva vāṭo'tra vaṭa--veṣṭane ghañ . 1 kriyārāhe karmaprārambhe 2 paryante 3 śikhātarau ca medi° .

cakravāḍa(la) pu° cakramiva vāḍate veṣṭayati vāḍa--ac . vā ḍasya laḥ cakramiva valate bala bā° ṇa lasya vā ḍaḥ . 1 lokālīkaparvate . 2 maṇḍale na° amaraḥ . lokālokaparvatasya bhūmaṇḍalaveṣṭanākāreṇa sthitatvāt tathātvam . 3 maṇḍalākāreṇa vartini samūhamātre ca kirīṭahārāṅgadacakravāḍairvibhūṣitāṅgāḥ pṛthubāhavaste bhā° ā° 187 a° . evaṃ sa kṛṣṇo gopīnāṃ cakravālairalaṅkṛtaḥ harivaṃ° 77 a° . valadhātorvāḍadhātorbā antaḥsthāditvena vargyāditvābhāvāt asya śabdasya vargyamadhyatvakalpanaṃ prāmādikameva .

cakravāte pu° cakramiva vātaḥ . (ghurṇīṃ) . bhramivāyau vātyāyām . daityonāmrā tṛṇāvartaḥ kaṃsabhṛtyaḥ pracoditaḥ . cakravātasvarūpeṇa jahārāsīnamarbhakam bhāga° 7 . 18 ślo0

cakravṛdvi strī cakramiva vṛddhiḥ . vṛddherapi punarvṛddhiścakravṛddhirudāhṛtā iti nāradokte 1 vṛddhibhede . taddānādiprakāṃraḥ manunā darśito yathā nātisāṃvatsarīṃ vṛddhiṃ navādṛṣṭāṃ punarharet . caktravṛddhiḥ kālavṛddhiḥ kāritā kāyikā ca thā . ṛṇaṃ dātumaśaktoyaḥ kartumicchet punaḥ kriyām . sa dattvā nirjitāṃ vṛddhiṃ karaṇaṃ parivartayet . adarśayitvā tatraiva hiraṇyaṃ parivartayet . yāvatī sambhaved ghṛddhistāvatīṃ dātumarhati . mamaikasminmāsi māsaddhaye māsatraye vā gate tasya vṛddhiḥ vigaṇayya ekadā dātavyetyevaṃ vidhi niyamapūrbakavṛddhigrahaṇamuttamarṇaḥ saṃvatsaraparyantaṃ kuryāt nātikrānte saṃvatsare vṛddhiṃ gṛhṇīyāt na ca śāstroktadharmyadvikatrikaśatādyadhikāṃ gṛhṇīyāt . adharmyatvabodhanārtho niṣedhaḥ . cakravṛddhyādicatuṣṭayīṃ cāśāstrīyāṃ na gṛhṇīyāt . tāsāṃ svarūpamāha vṛhaspatiḥ kāyikā kāyasaṃyuktā māsagrāhyā ca kālikā . vṛddhervṛddhiścakravṛddhiḥ kāritā ṛṇinā kṛtā . tatra cakravṛddhiḥ svarūpeṇaiva garhitā . kālavṛddhistu dviguṇādhikagrahaṇana . kāyikā cātivāhadohādinā . kāritā ṛṇikena yā āpatkāla eva uttamarṇapīḍayā kṛtā . catasro'pi vṛddhīraśā strīyā na gṛhṇīyāt . tathā ca vṛhaspatiḥ bhāgo yaddviguṇādūrdhvaṃ cakravṛddhiśca gṛhyate . pūrṇe ca sodaya paścāt vārdhuṣyaṃ tadvigarhitam . kātyāyanaḥ ṛṇikena kṛtā vṛddhiradhikā samprakalpitā . āpatkālakṛtā nitya dātavyā kāritā tathā . anyathā kāritā vṛddhirna dātavyā kathañcana . ṛṇaṃ dātumiti . adhamarṇo dhanadānāsāmarthyāt yadi punarlekhyādikriyāṃ kartumicchet sa nirjitāṃ uktamārgeṇa satyatayā ātmasāt kṛtāṃ vṛddhiṃ dattvā karaṇaṃ lekhyaṃ punaḥ kuryāt . adarśayitveti . yadi devagatyā vṛddhihiraṇyamaṣi samagraṃ dātuṃ na śaknoti tadā tad gṛhītvaiva tatraiva punaḥ kriyamāṇe lekhyādau vṛddhihiraṇyādiśeṣamāropayet . yatpramāṇaṃ cakravṛddhidhanaṃ tadānīṃ sambhavati taddātumarhati kullū° . cakramastvasya ac cakraṃ cakravacchakaṭādi tannimittā vṛddhiḥ . 2 śakaṭādibhāṭakarūpalābhe ca . cakravṛddhiṃ samārūḍho deśakālavyavasthitaḥ . atikrāman deśakālau na tatphalamavāpnuyāt manuḥ . cakradṛddhimiti . cakravṛddhiśabdenātra cakravacchakaṭādibhāṭakarūpā vṛddhirabhimatā cakravṛddhimāśrita uttamarṇo deśakālavyavasthitaḥ . yadi vārāṇasīparyantaṃ lavaṇādi śakaṭena vahāmi tadā mameyaddhanaṃ dātavyamiti vetane deśavyavasthitiḥ . yadi māsaṃ yāvadvahāmi tadā mameyaddhanaṃ dātavyamiti kālavyavasthitiḥ evamabhyupagatadeśakālau niyamasthau daivādapūrayan śakadādinā'vahan lābharūpaphalaṃ sakalaṃ na prāpnoti kūllū° .

[Page 2841a]
cakravyūha pu° cakrākāraḥ vyūhaḥ . cakrākāre senāsanniveśabhede cakraśabde dṛśyam .

cakraśalyā strī cakramiva śalyamatra . śvetaguñjāyāṃ rājani0

cakraśreṇī strī cakrāṇāṃ śreṇiranna ṅīva . ajaśṛṅgyām vṛkṣabhede ratnamālā tasyāḥphalānāṃ cakrākāraśṛṅgarūpatayā jātatvā ttathātvam .

cakrasaṃjña na° cakrasya saṃjñā saṃjñāsya . 1 vaṅge dhātubhede hemaca° 2 cakravāke amaraḥ .

cakrasaṃvara pu° cakramindriyacakraṃ saṃvṛṇoti ac . vuddhabhede trikā° .

cakrasaktha tri° cakramiva sakitha asya ṣac ṣacaḥ ṣittvena nityamantodāttatā sakthañcācakrāntāt pā° cakrāntapratiṣedhāt na vibhāṣayā'ntodāttatā . cakratulyasakthiyukte .

cakrasāhvaya puṃstrī° cakreṇa samānā āhvā yasya . cakravāke cakorān vānarān hasān sārasān cakrasāhvayān bhā° ānu° 54 a° . jātitve'pi yopadhatvāt striyāṃ ṭāp .

cakrahasta pṛ° cakraṃ haste'sya . 1 cakrapāṇau viṣṇau 2 cakradhārimātre tri° .

cakrā strī caka--tṛptau rak . 1 nāgaramustāyāṃ, 2 karkaṭaśṛṅgyāñca rājani° .

cakrāṃśa pu° cakrasya rāśicakrasyāṃśaḥ . rāśicakrasya 360 ṣaṣṭyuttaraśatatrayātmake bhāge .

cakrā(kī)ṅkī strī cakrākāreṇākati aṅkate vā aka--gatau akiṅ gatau ac gaurā° ṅīṣ . haṃsyāṃ śabdaratnā° .

cakrāṅga pu° cakramivārdhacakramivāṅgaṃ yasya . 1 haṃse . striyāṃ jātitvāt ṅīṣ . cakramaṅgamasya . 2 rathe amaraḥ . idamūcuśca cakrāṅgā vacaḥ kākaṃ vihaṅgamāḥ bhā° karṇa° 41 a° haṃsakākīye . 3 cakravāke kalaviṅkaṃ plavaṃ haṃsaṃ cakrāṅgaṃ grāmakukkuṭam manuḥ abhakṣyamāṃsoktau . haṃsasya pṛthagupādānādasya cakravākārthatā .

cakrāṅgā strī cakramivāṅgamastyasyāḥ ac . sudarśanāyāṃ latāyāṃ ratnamālā .

cakrāṅgī strī cakramiva cakraṃ tṛptikarabhaṅgaṃ vā'syāḥ ṅīṣ . 1 kaṭurohiṇyām medi° . 2 haṃsyāṃ śabdara° . 3 hilamocikāvāṃ trikā° . 4 mañjiṣṭhāyāṃ 5 vṛṣaparṇyāṃ ca rājani° . 6 karkaṭaśṛṅgyāṃ ratnamā° .

cakrāṭa pu° cakraṃ cakrākāramaṭati aṭa--aṇ upa° sa° . 1 viṣavaidye 2 dhūrte 3 dīnāre parimāṇabhede ca medi° .

cakrādhivāsin pu° cakraṃ tṛptikaramadhivāsayati adhi + vāsi ṇini . tṛptikarasaurabhayukte nāgaraṅgavṛkṣe(nāreṅgānevu) trikā° .

cakrāyudha pu° cakramāyudhamasya . 1 viṣṇau cakrāyudhena cakreṇa pibato'mṛbamojasā . śiraśchinnam bhā° ā° 192 a° . 2 cakrāstradhārimātre cakrapraharaṇādayo'pyatra .

cakrāvarta pu° cakrasyevāvartaḥ . ghūrṇane hemaca° .

cakrāhva pu° cakreti āhvā yasya . 1 cakramarde rājani° . 2 cakravāke ca .

cakri tri° kṛ--ki dvitvam . karaṇaśīle cakriṃ viśvāni cakraye ṛ° 1 . 9 . 2 . viśvānītyatra kiyoge ṣaṣṭhī niṣedhāt karmaṇi dvitīyā .

cakrikā strī cakraṃ tadākāro'styasyāḥ ṭhan . jānuni rājani° .

cakrin pu° cakramastyasya ini . 1 viṣṇau 2 grāmajālike 3 cakravāke 4 sarpe puṃstrī° . 5 kulāle 6 sūcake tri° medi° . 7 aje puṃstrī 8 tailike śabdara° . cakraṃ rāṣṭracakraṃ svatvenāstyasya ini . 9 cakravartini hemaca° . 10 cakramarde tasya tadākārapatratvāt . 11 tiliśe 12 vyālanakhe pu° 13 kāke 14 gardabhe ca puṃstrī° rājani° . tayoścakravadbhramaṇavattvāttathātvam . 15 cakrayukte tri° sarvatra striyāṃ ṅīp . 16 cakrayuktarathādyārūḍhe tri° . cakriṇodaśamīsthasya manuḥ . cakriṇaḥ cakrayuktarathādyārūḍhasya kullū° . vaiśyāyāṃ śūdrataścaurājjātaścakrī sa ucyate uśanasokte 17 saṃkīrṇajātibhede puṃstrī° . padaṃ mahendrālayacāru cakriṇaḥ māghaḥ . viṣṇośca manastattvātmakacakrasya lokarakṣārthaṃ sudarśanacakrasya vā dhāraṇāt tathātvam . ataeva araudraḥ kuṇḍalī cakrī śaṅkhabhṛnnandakī cakrī viṣṇusa° dvidhā prayogaḥ avayavārthabhedābhyāmiti bodhyam .

cakrīvat puṃstrī° cakraṃ tadvadbhramaṇamastyasya matup āsandīvadityā° pā° ni° . 1 gardabhe amaraḥ . cakrīvadaṅgaruha dhūmraruco visasruḥ sāghaḥ . 2 rājabhede pu° si° kau° . vaidikaprayoge 3 cakrayuktamātre ca . sadohavirdhānāni cakrīvanti kātyā° śrau° 24 . 23 . 30 . sadohavirdhānā gnīdhrāṇi cakrīvanti 24 . 5 . 26 . striyāṃ sarvatra ṅīp

cakru tri° kṛ--ku dvitvañca . kartari ujvalada° .

cakreśvarī strī 6 ta° . 1 jinānāṃ vidyābhede 2 rāṣṭreśvare pu° .

cakropajīvin tri° cakraṃ tailaniṣpīḍanayantramupajīvati upa jīva--ṇini . tailike .

cakṣa kathane tyāge ca adā° ātma° saka° seṭ . caṣṭe . akhyat akhyata tyāge tu sama--kṣiṣṭa cakhyau cakhye cacakṣe . bhāṣyamate akśāsot akśāsta . cakśau cakśe .
     anu + paścāduktau parāyatīṃ mātaramanvacaṣṭa ṛ° 4 . 18 . 3 .
     abhi + ābhimukhyena darśane kadā cikitvo abhicakṣase naḥ ṛ° 5 . 3 . 9 .
     ava + adhodarśane . suparṇo'vacakṣata kṣmāṃ somaḥ ṛ° 9 . 71 . 9 .
     ā + ākhyāne . vicakṣaṇaḥ prastutamācacakṣe . sa rāvaṇahṛtāṃ tābhyāṃ vacasācaṣṭa maithilīm raghuḥ .
     anu + ā + anvākhyāne etameva tadanvācakṣate śata° vrā° 2 . 4 . 4 . 2 .
     abhi + ā + ābhimukhyenākhyāne . abhyācaṣṭānurāgāsrairandhībhūtena cakṣuṣā bhāga° 1 . 9 . 11 . abhyācaṣṭuṃ pracakrame 8 . 5 . 14 .
     ud + ā + udāharaṇe tasmādadhvaryureva gorvīryāṇyudācaṣṭe śata° vrā° 3 . 3 . 3 . 4 .
     prati + ā + pratyākhyāne nirākaraṇe guruputrīti kṛtvā'haṃ pratyācakṣe na doṣataḥ bhā° ā° 77 a° .
     vi + ā + vyākhyāne vivaraṇe . vyācakṣāṇasya tu me nididhyāsasva śata° vrā° 14 . 5 . 4 . 4 .
     sam + ā + samyagākhyāne . tatsatyaṃ naḥ samācakṣva bhāga° 1 . 4 . 13 .
     pari + paritaḥ kathane vikhyātau vedapradānādācāryaṃ pitaraṃ paricakṣate manuḥ .
     pra + prakarṣeṇa kathane vikhyātau . taṃ devanirmitaṃ deśaṃ brahmāvartaṃ pracakṣate manuḥ dahati pretamiti pracakṣate raghuḥ .
     prati + pratyuttaroktau pratirūpoktau ca yadā tu sarvabhūteṣu dāruṣvagnimiva sthitam . praticakṣīta māṃ lokaḥ bhāga° 3 . 9 . 3 .
     vi + viśeṣeṇa kathane vikhyātau viśvaṃ vicakṣate dhīrāḥ yogarāddhena cakṣuṣā bhāga° 3 . 11 . 17 . vicakṣaṇaḥ .
     sam + samyakkathane . merorapyantare pārśve pūrvaṃ saṃcakṣva sañjaya! bhā° bhī° 7 a° .

cakṣaṇa na° cakṣa--lyuṭ na khyādeśaḥ . 1 anugraheṇa darśane kadvaruṇasya cakṣaṇam ṛ° 1 . 105 . 6 . cakṣaṇamanugrahadarśanam bhā° . 2 kathane ca . karaṇe lyuṭ . 3 avadaṃśe madyapānādirocake (cākanā) dravyabhede hemaca° .

cakṣaṇi tri° cakṣa--ani . prakāśake . sa nī vibhāvā cakṣaṇinaṃ ṛ° 6 . 4 . 2 .

cakṣas pu° cakṣa--asi na khyādeśaḥ . 1 vṛhaspatau trikā° . 2 upādhyāye uṇādikoṣaḥ .

cakṣuḥśravas puṃstrī° cakṣuṣā śṛṇoti śru--asun, cakṣureva śravaḥ karṇo yasya bā . sarpe amaraḥ . adastadākarṇiphalāḍhyajīvitaṃ dṛśordvayaṃ nastadavīkṣi cāphalam . iti sma cakṣuḥśravasāṃ priyā nale stuvanti nindanti hṛdā tadātmanaḥ naiṣa° .

[Page 2842b]
cakṣurmala na° 6 ta° . (piṃcuṭi) netramale śabdārthaci° .

cakṣurvardhanikā strī śākadvīpasthe nadībhede . mahānadoca kauravya! tathā maṇijalā nadī . cakṣurvardhanikā caiva nadī bharatasattama! bhā° bhī° 11 a° .

cakṣurvahana na° cakṣustajjyotirvahati vaha--lyu . 1 meṣaśṛṅgīvṛkṣe ratnamā° .

cakṣurviṣaya pu° 6 ta° . 1 cakṣurgrāhye rūpādau . sa ca bhāṣā° ukto yathā udbhūtarūpaṃ nayanasya gocaro dravyāṇi tadvanti pṛthaktvasaṃkhye . vibhāgasaṃyogaparāparatve sneha dravyatvaṃ parimāṇayuktam . kriyāṃ jātiṃ yogyavṛttiṃ samavāyañca tādṛśam . gṛhṇāti cakṣuḥ, sambandhādālokodbhūtarūpayoḥ . 2 netrapracārasthāne ca gurostu cakṣurviṣaye na yatheṣṭāsano bhavet manuḥ .

cakṣurhan tri° cakṣuṣā hanti hana--kvip 3 ta° . dṛṣṭimātreṇa ghātini sarpasparśasamāḥ kecittathānye makaraspuśaḥ . vibhāṣya ghātinaḥ kecittathā cakṣurhaṇo'pare bhā° ānu° 35 a° . tvāṃ te cakṣurhaṇaṃ prāyya dagdhā ghoreṇa cakṣuṣā bhā° bhī° 122 a° .

cakṣuṣmat tri° praśasta cakṣurastyasya matup . praśastanetrayukte cakṣuṣmattā tu śāstreṇa sūkṣmakāryārthadarśinā raghuḥ .

cakṣuṣya tri° cakṣuṣe hitaḥ yat . 1 cakṣurhite 2 priyadarśane jaṭā° . 3 ketakavṛkṣe 4 puṇḍarīkavṛkṣe pu° medi° 5 śoṃbhāñjanavṛkṣe pu° rājani° 6 rasāñjane hemaca° . 7 sauvīrāñjane 8 kharparītutthe 9 prapauṇḍaroke ca na° rājani° . śītena śirasaḥ snānaṃ cakṣuṣyamiti nirdiśet suśru° . cakṣuṣyaḥ śruto bhavati ya evaṃ veda chā° u° . cakṣuṣi bhavaḥ śarīrāvayavatvāt yat . 10 netrajāte tri° . cakṣuṣyaḥ khalu mahatāṃ parairalaṅghyaḥ māghaḥ . cakṣuṣyaḥ akṣijaḥ priyaśca . priye'kṣije tu cakṣuṣya iti viśvaḥ malli° .

cakṣus na° cakṣa--dhātūnāmanekārthatvāt darśane karaṇe usi . 1 netre tacca cākṣuṣajñānasādhanamindriyabhedaḥ akṣiśabde 45 pṛ° dṛśyam tasya taijasatvaṃ muktā° samarthitaṃ yathā cakṣustaijasaṃ parakīyasparśādyavyañjakatve sati parakīya rūpavyañjakatvāt pradīpavat pradīpasya svīyasparśavyañjakatvādādyaṃ parakīyeti ghaṭādeḥ svīyarūpavyañcakatvāt vyabhicāravāraṇāya dvitīyaṃ parakīyeti athavā prabhāyādṛṣṭāntatva sambhavādādyaṃ parakīyaṃ na deyam cakṣuḥsannirkarṣe tathātvavāraṇāya dravyatve satīti vācyam . cakṣuṣo'dhiṣṭhātṛdevaḥ sūryaḥ . digvātārka pracetośvītyādi śā° ti° ukteḥ . 2 tejasi ca . sūryaścakṣuṣe tāṇḍa° brā° . cakṣuṣe tejase bhā° .

cakṣuṣyā strī cakṣuṣe hitā yat . 1 śubhagāyāṃ striyāṃ 2 kulatthikāyāṃ medi° . 3 ajaśṛṅgyām 4 vanakulatthikāyāñca rājani° .

cakṣūrāga pu° cakṣuṣorāgaḥ raktatā . 1 netrāruṇatāyāṃ cakṣuṣaḥ tadākarṣakaḥ rāgaḥ anurāgaḥ . 2 netrākarṣake anurāge cakṣūrāgaḥ kokileṣu (na parakalatreṣu) kāda° .

cakṣūroga pu° 6 ta° . netraroge netrāvayavavibhāgaḥ suśrutokaḥ akṣiśabde 45 pṛ° darśitaḥ . tatra nidānādi suśrute uktaṃ uṣṇābhitaptasya jalapraveśāddūrekṣaṇāt sapnaviparyayācca . prasaktasaṃrodanaśokakopakleśābhighātādatimaithunācca . śuktāranālāmlakulatthamāṣaniṣevaṇādvegavinigrahācca . svedādrajodhūmaniṣevaṇācca chardervighātādvamanātiyogāt . vāṣpagrahātsūkṣmanirīkṣaṇācca netre bikārān janayanti doṣāḥ . vātāddaśa tathā 10 pittāt kaphāccaiva trayodaśa . raktāt ṣoḍaśa vijñeyā sarvajāḥ pañcaviṃśatiḥ . tathā bāhyau punardvau ca rogāḥ ṣaṭsaptatiḥ smṛtāḥ . hatādhimantho'nimiṣo dṛṣṭirgambhīrikā ca yā . yacca vātahataṃ vartma na te sidhyanti vātajāḥ . yāpyo'tha tanmayaḥ kācaḥ sādhyāḥ syuḥ sānyamārutāḥ . śuṣkākṣipākādhīmanthasyandamārutaparyayāḥ . asādhyohrasvajātyo yo jalasrāvaśca paittikaḥ . parimlāyī ca nīlaśca yāpyaḥ kāco'tha tanmayaḥ . abhiṣyando'dhimantho'mlādhyuṣitaṃ śuktikāhvayā . dṛṣṭiḥ pittavidagdhā ca pothakyo lagaṇaśca yaḥ . asādhyaḥ kaphajasrāvo yāpyaḥ kāco'tha tanmayaḥ . abhiṣyando'dhimanthaśca balāsagrathitañca yat . dṛṣṭiḥ śleṣmavidagdhā ca pothakyo lagaṇaśca yaḥ . krimigranthiprariklinnavartmaśuklārmapiṣṭakāḥ . śleṣmopanāhaḥ sādhyastu kathitāḥ śleṣmajeṣu tu . raktasrāvo'jakājātaṃ śoṇitārśo'valambitam . śukraṃ na sādhyaṃ kācaśca yāpyastajjaḥ prakīrtitaḥ . manthasyandau kliṣṭavartmaharṣotpātau tathaiva ca . sirājāvañjanākhyā ca sirājālañca yat smṛtam . parvaṇyathāvraṇaṃ śukraṃ śoṇitārmārjunaśca yaḥ . ete sādhyā vikāreṣu raktajeṣu bhavanti hi . pūyasrāvo nākulāndhyamakṣipākātyayo'lajī . asādhyāḥ sarvajā yāpyāḥ kācaḥ kopaśca pakṣmaṇaḥ . vartmāvabandho yo vyādhiḥ sirāsu piḍakā ca yā . prastāryarmādhimāṃsārmasnāyvarmotsaṅginī ca yā . pūyālasaścārvudañca śyāvakardamavartmanī . tathārśovartmaśukrārmaḥ śarkarāvartma yacca vai . saśophaścāpyaśophaśca pāko bahalavartma ca . aklinnavartma kumbhīkā visavartma ca sidhyati . sanimitto 'nimittaśca dvāvasādhyau tu vāhyajau . ṣaṭsaptativikārāṇāmeṣā saṃgrahakīrtanā . nava sandhyāśrayāsteṣu vartmajāstvekaviṃśatiḥ . śukrabhāge daśaikaśca catvāraḥ kṛṣṇabhāgajāḥ . sarvāśrayāḥ saptadaśa dṛṣṭijā dvādaśaiva tu . vāhyajau dvau samākhyātau rogau paramadāruṇau . bhūya etān pravakṣyāmi saṅkhyārūpacikitsitaiḥ . athātaḥ sandhigatarogavijñānīyamadhyāyaṃ vyākhyāsyāmaḥ . pūyālasaḥ 1 sopanāhaḥ 2 srāvāḥ 3 . 4 . 5 . 6 parvaṇikālajī 7 . 8 . kṛmigranthiśca9 vijñeyā rogāḥ sandhigatā nava . pakvaḥ śophaḥ sandhijaḥ saṃsravedyaḥ sāndraṃ pūyaṃ pūti pūyālasaḥ 1 saḥ . granthirnālpo dṛṣṭisandhāvapākaḥ kaṇḍūprāyo nīrujastūpanāhaḥ 2 . gatvā sandhīnaśrumārgeṇa doṣāḥ kuryuḥ srāvān rugvihīnān svaliṅgān . tān vai srāvān netranāḍīmathaike tasyā liṅgaṃ kīrtayiṣye caturdhā . pākaḥ sandhau saṃsravedyaśca pūyaṃ pūyāsrāvo2 naikarūpaḥ pradiṣṭaḥ . śvetaṃ sāndraṃ picchilaṃ yaḥ sravecca śleṣmāsrāvo nīrujaḥ sa pradiṣṭaḥ . raktāsrāvaḥ 3 śoṇitotthaḥ saraktaṃ koṣṇaṃ nālpaṃ saṃsravennātisāndram . pītābhāsaṃ nīlamuṣṇaṃ jalābhaṃ pittasrāvaṃ4 saṃsravet sandhimadhyāt . tāmrā tanvī dāhaśūlopapannā raktājjñeyā parvaṇī 7 vṛttaśophā jātā sandhau kṛṣṇaśukle 'lajī8 syāttasminnevākhyāpitā pūrvaliṅgaiḥ . krimirgranthirvartmanaḥ pakṣmaṇaśca kaṇḍūṃ kuryuḥ kṛmayaḥ 9 sandhijātāḥ . nānārūpā vartmaśuklasya sandhau caranto'ntarnayanaṃ dūṣayanti . athātovartmagatarogavijñānīyamadhyāyaṃ vyākhyāsyāmaḥ . pṛthagdoṣāḥ samastāśca yadā vartmavyapāśrayāḥ . sirā vyāpyāvatiṣṭhante vartmasvadhikamūrchitāḥ . vivardhya māṃsaṃ raktañca tadā vartmavyapāśrayān . vikārān janayantyāśu nāmatastānnibodhata . utsaṅginyatha 1 kumbhīkā 2 pothakyo 3 vartmaśarkarā 4 . tathārśovartma 5 śuṣkārśa 6 stathaivāñjananāmikā 7 . bahalavartma 8 yaccāpi vyādhirvartmāvabandhakaḥ 9 . kliṣṭakardamavartmākhyau 10 śyāvavartma 11 tathaiva ca . praklinna 12 mapariklinnaṃ1 13 vartma 14 vātahata 15 ntu yat . arvudaṃ 16 nimiṣa 17 ścāpi śoṇitārśa 18 śca yat smṛtam . lagaṇo 19 visanāmā 20 ca pakṣmakopa 21 stathaiva ca . ekaviṃśatirityete vikārā vartmasaṃśrayāḥ . nāmabhiste samuddiṣṭā lakṣaṇaistān pracakṣmahe . piḍakāmyantaramukhī bāhyādhovartmasaṃśrayā . vijñeyotsaṅginī1 nāma tadrūpapiḍakānvitā . kumbhīkavījapratimāḥ piḍakāḥ pakṣmavartmanoḥ . ādhmāyante tu bhinnā yāḥ kumbhīkapiḍakāstu tāḥ 2 . kaṇḍūsrāvānvitā gurvyoraktasarṣapasannibhāḥ . piḍakāśca rujāvatyaḥ pothakya3 iti saṃjñitāḥ . piḍakābhiḥ sasūkṣmābhirthanābhirabhisaṃvṛtā . piḍakā yā kharā sthūlā sā jñeyā vartmaśarkarā4 . sūkṣmāḥ kharāśca vartmasthāstadarśo bartma5 kīrtyate . dīrgho'ṅkaraḥ kharaḥ stabdho dāruṇo vartma sambhavaḥ . vyādhireṣa samākhyātaḥ śuṣkārśa6 iti saṃjñitaḥ . dāhatodavatī tāmrā piḍakā vartmasambhavā . mṛdvī mandarujā sūkṣmā jñeyā sā 'ñjananāmikā7 . bartmopacī yate yasya piḍakābhiḥ samantataḥ . savarṇābhiḥ samābhiśca vidyādvahalavartma8 tat . kaṃṇḍūmatālpatodena vartmaśophena yo naraḥ . na samaṃ chādayedakṣi bhavedbandhaḥ9 sa vartmanaḥ . mṛdvalpavedanaṃ tāmraṃ yadvartma samameva ca . akasmācca bhavedraktaṃ kliṣṭavartma10 tadādiśet . kliṣṭaṃ punaḥ pittayuktaṃ vidahecchoṇitaṃ yadā . tadā klinnatvamāpannamucyate vartmakardamam11 . yadvartma bāhyato'ntaśca śyāvaṃ śūnaṃ savedanam . dāhakaṇḍūparikledi śyāvavartmeti 12 tanmatam . arujaṃ bāhyataḥ śūnamantaḥ klinna sravatyapi . kaṇḍūnistodabhūyiṣṭhaṃ klinnavartma 13 taducyate . yasya dhautāni dhautāni sambandhyante punaḥ punaḥ . vartmānyaparipakvāni vidyādaklinnavartma 14 tat . vimuktasandhiniśceṣṭaṃ vartma yanna nimīlyate . etadvātahataṃ 15 vidyāt sarujaṃ yadi vā'rujam . vartmāntarasthaṃ viṣamaṃ granthibhūtamavedanam . vijñeyamarbudaṃ16 puṃsāṃ saraktamavalambitam . nimeṣaṇīḥ sirā vāyuḥ praviṣṭo vartmasaṃśrayāḥ . cālayedativartmāni nimeṣaḥ 17 sa gado mataḥ . chinnāśchinnā vivardhante vatmesthā mṛdavo'ṅkurāḥ . dāhakaṇḍūrujopetāste'rśaḥ śoṇitasambhavāḥ 18 . apākaḥ kaṭhinaḥ sthūlo granthirvartmabhavo 'rujaḥ . sakaṇḍūḥ picchilaḥ kolapramāṇo lagaṇastu 19 saḥ . śūnaṃ yadvartma bahubhiḥ sūkṣmaiśchidraiḥ samanvitam . visamantarjala iva visavartseti 20 tanmatam . pakṣmāśayagatā doṣāstīkṣṇāgrāṇi kharāṇi ca . nirvartayanti pakṣmāṇi tairjuṣṭañcākṣi dūyate . utpāṭitaiḥ punaḥ śāntiḥ pakṣmabhiścopajāyate . bātātapānaladveṣī pakṣmakopaḥ 21 sa ucyate . śuklabhāgarogabhedāstu 11 armana śabde 379 pṛ° suśrutoktā darśitāḥ tatratyaṃ tataḥ śeṣantu yathā snāyyarmetyabhipaṭhitaṃ kharaṃ prapāṇḍu 5 . śyāvāḥ syuḥ piśitanibhāstu vindavo ye śuktirvā sitanayane sa śuktisaṃjñaḥ 6 . eko yaḥ śaśarudhiropamaḥ suvindaḥ śuklastho bhavati tamarjunaṃ7 vadanti . utsannaḥ salilanimo'tha piṣṭaśuklo vinduryaḥ sa bhavati piṣṭakaḥ 8 suvṛttaḥ . jālābhaḥ kaṭhinasiro mahān sa raktaḥ santānaḥ smṛta iha jālasaṃjñita9 stu . śuklasthāḥ sitapiḍakāḥ sirāvṛtā yāstā vidyādasitasamīpajāḥ sirājāḥ10 . kāṃsyābho bhavati sirāvṛtaḥ site yo vindurvā sa tu nirujo balāsakākhyaḥ11 . kṛṣṇabhāgatarogāstu tatroktāḥ 4 kṛṣṇagataśabde 2213 pṛ° darśitāḥ . sarvagatarogāstu15 tatroktā yathā athātaḥ sarvagatarogavijñānīyamadhyāyaṃ vyākhyāsyāmaḥ . syandāstu 4 catvāra ihopadiṣṭāstāvanta eveha tathādhimanthāḥ 4 . śophānvito0'śophayuta 17 śca pākāvityevamete daśa sampradiṣṭāḥ . hatādhimantho 11'nilaparyaya 12 śca śuṣkākṣiṣāko'nyaṃta eva vātaḥ 14 . dṛṣṭistathāmlādhyuṣitā 15 sirāṇāmutpātaharṣāvapi 16 sarvabhāgāḥ . prātheṇa sarve nayanāmayāste bhavantyabhiṣyandanimittamūlāḥ . tasmādabhiṣyandamudīryamāṇamupācaredāśu hitāya dhīmān . nistodanaṃ stambhanaromaharṣasaṅgharṣapāruṣyaśiro'bhitāpāḥ . viśuṣkabhāvāḥ śiśirāśrutā ca vātābhipanne nayane bhavanti 1 . dāhaprapākau śiśirāminandā dhūmāyanaṃ vāṣyasamucchrayaśca . uṣṇāśrutā pītakanetratā ca pittābhipanne nayane bhavanti 2 . uṣṇābhinandā gurutākṣiśophaḥ kaṇḍūpadehau sitatāti śaityam . srāvo muhuḥ picchila eva cāpi kaphābhipanne nayane bhavanti3 . tāmrāśrutā lohitanetratā ca rājyaḥ samantādatilohitāśca . pittasya liṅgāni ca yāni tāni raktāmipanne nayane bhavanti 4 . vṛddhairetairabhiṣyandairtarāṇāmakriyāvatām . tāvantastvadhimanthāḥ syurnayane tīvravedanāḥ . utpāṭyata ivātyarthaṃ netraṃ nirmathyate tathā . śiraso'rdhantu taṃ vidyādadhimanthaṃ svalakṣaṇaiḥ . netramutpāṭyata iva mathyate'raṇivacca yat . saṅgharṣatodanirbhedamāṃsasaṃrabdhaptāvilam . kuñcanāsphoṭanādhmānavepathuvyathanairyutam . śiraso'rdhañca yena syādadhimanthaḥ sa mārutāt5 . raktarājicitaṃ srāvi vahninevāvadahyate . yakṛtpiṇḍopamaṃ dāhi kṣāreṇāktamiva kṣatam . prapakvocchūnavarṇāntamasvedaṃ pītadarśanam . mūcchośirodāhayutaṃ pittenākṣyadhimanthitam 6 . śophavannātisaṃrabdhaṃ srāvakaṇḍūsamanvitam . śaityagauravapaicchilyadūṣikāharṣaṇānvitam . rūpaṃ paśyati duḥkhena pāṃśupūrṇamivāvilam . nāsādhmānaśiroduḥkhayutaṃ śleṣmādhimanthitam 7 . bandhujīvapratīkāśaṃ tāmyati sparśanākṣamam . raktāsrāvaṃ sanistodaṃ paśyatyagninibhā diśaḥ . raktamagnāriṣṭavacca kṛṣṇabhāgaśca lakṣyate . yaddīptaṃ raktaparyantaṃ tadraktenādhimanthitam 8 . hanyāddṛṣṭiṃ saptarātrātkaphottho'dhīmantho'sṛksambhavaḥ pañcarātrāt . ṣaḍrātrādvā mārutottho nihanyānmithyācārātpaittikaḥ sadyaeva . kaṇḍūpadehāśruyutaḥ pakvoḍumbarasannibhaḥ . dāhasaṃharṣatāmratvaśophanistodagauravaiḥ . juṣṭo muhuḥ sravedvāsnamuṣṇaśītāmbupicchilam . saṃrambhī pacyate yaśca netrapākaḥ sa śophajaḥ 9 .. śophahīnāni liṅgāni netrapāke tvaśophaje 10 . antaḥsirāṇāṃ śvasanaḥ sthito dṛṣṭiṃ pratikṣipan .. hatādhimanthaṃ 11 janayettamasādhyaṃ vidarbudhāḥ . pakṣmadvayākṣibhruvamāśritastu yatrānilaḥ sañcarati praduṣṭaḥ . paryāyaśaścāpi rujaḥ karoti taṃ vātaparyāya12 mudāharanti .. yatkūṇitaṃ dāruṇarūkṣavartma vilokane vāviladarśanaṃ yat . sudāruṇaṃ yatpratibodhane ca śuṣkākṣipākopahataṃ 13 tadakṣi .. yasyāvaṭūkarṇaśirohanustho manyāgato vāpyanilo'nyato vā . kuryādrujo'tibhruvi locane vā tamamyatovāta 14 mudā haranti .. amlena bhuktena vidāhinā vā sañchādyate sarvata eva netram . śophānvitaṃ lohitakaṃ sanīlairetādṛgamlādhyuṣitaṃ 15 vadanti .. avedanā vāpi savedanā vā yasyākṣirājyo hi bhavanti tāmrāḥ . muhurvirajyanti ca tāḥ samantādvyādhiḥ sirotpāta16 iti pradiṣṭaḥ .. mahānsirotpātaupekṣitastu jāyeta rogastu sirāpraharṣaḥ 17 . tāmrācchamasraṃ sravati pragāḍhaṃ tathā na śaknotyabhivīkṣituñca .. athāto dṛṣṭigatarogavijñānīyamadhyāyaṃ vyākhyāsyāmaḥ .. masūradalamātrāntu pañcabhūtaprasādajām . khadyotavisphuliṅgābhāṃ siddhāṃ tejobhiravyayaiḥ .. āvṛtāṃ paṭalenākṣṇārbāhyena vivarākṛtim . sītasātmyā nṛṇāṃ dṛṣṭimāhurnayanacintakāḥ .. rogāṃstadāśrayān ghorān ṣaṭ ca ṣaṭh ca pracakṣmahe . paṭalānupraviṣṭasya timirasya ca lakṣaṇam .. sirābhirabhisamprāpya viguṇo'bhyantare bhṛśam . prathame paṭale doṣo yasya dṛṣṭau vyavasthitaḥ .. avyaktāni sa rūpāṇi sarvāṇyeva prapaśyati . dṛṣṭirbhṛśaṃ vihvalati dvitīyaṃ paṭalaṃ gate .. makṣikān laśakān keśān jālakāni ca paśyati . maṇḍalāni patākāśca marīcīḥ kuṇḍalāni ca .. pariplavāṃśca vividhān varṣamabhraṃ tamāṃsi vā . dūrasthānyapi rūpāṇi manyate ca samīpataḥ .. samīpasthāni dūre ca dṛṣṭergocaravibhramāt . yatnavānapi cātyarthaṃ sūcīpāśaṃ na paśyati .. ūrdhvaṃ paśyati nādhaṃstāttṛtīyaṃ paṭalaṃ gate . mahāntyapi ca rūpāṇi cchāditānīva vāsasā .. karṇanāsākṣiyuktāni viparītāni vīkṣate . yathādoṣañca rajyeta dṛṣṭirdoṣe balīyasi .. adhaḥsthite samīpasyaṃ dūrasthañcīparisthite . pārśvasthite tathā doṣe pārśvasthāni na paśyati .. samantataḥ sthite doṣe saṅkulānīva praśyati . dṛṣṭimadhyagate doṣe sa ekaṃ manyate dvidhā .. dvidhāsyite tridhā paśyedbahudhā cānavasthite . timirākhyaḥ sa vai doṣaścaturthapaṭalaṅgataḥ .. ruṇaddhi sarvato dṛṣṭiṃ liṅganāśaḥ sa ucyate . tasminnapi tamobhūte nātirūḍhe mahāgade .. candrādityau sanakṣatrāvantarikṣe ca viṭhyutaḥ . nirmalāni ca tejāṃsi bhrājiṣṇūni ca paśyati .. sa eva liṅganāśastu nīlikākācasaṃjñitaḥ . tatra ghātena cārūṇi bhramantīva sa paśyati .. āvilānyaruṇābhāni vyāviddhāni ca mānavaḥ . pittenādityakhadyotaśakracāpataḍidguṇān .. śikhivarhavicitrāṇi nīlakṛṣṇāni paśyati . gauracāmaragaurāṇi śvetābhrapratimāni ca .. paśyedasūkṣmāṇyatyarthaṃ vyabhre caivābhrasaṃplavam . salilaplāvitānīva parijāḍyāni mānavaḥ .. tathā raktena raktāni tamāṃsi vividhāni ca . kaphena paśyedrūpāṇi snigdhāni ca sitāni ca . haritaśyāvakṛṣṇāni dhūmadhūmrāṇi cekṣate .. sannipātena citrāṇi viplutānīva paśyati . bahuvā vā dvidhā vāpi sarvāṇyeva samantataḥ . hīnādhikāṅgānyatha vā jyotīṃpyapi ca paśyati .. pitta karyātaparimlāyi mūrchitaṃ raktatejasā . pītā diśastathīdyantamādityamiva paśyati .. vikīryamāṇān khadotairvṛkṣāṃste jobhireva ca . vakṣyāmi ṣaḍvidhairāgairliṅganāśamataḥ param .. rāgo'ruṇo mārutajaḥ pradiṣṭaḥ pittāt parimlāyyathavāpi nīlaḥ . kaphāt sitaḥ śoṇitajastu raktaḥ samastadoṣo'tha vicitrarūpaḥ .. raktajaṃ maṇḍalaṃ dṛṣṭau sthūlakācāruṇaprabham . parimlāyini roge syānmlāyyānīlañca maṇḍalam .. doṣakṣayāt kadācit syātsvayaṃ tatra ca darśanam .. aruṇaṃ maṇḍalaṃ vātāccañcalaṃ paruṣantathā . pittānmaṇḍalamānīlaṃ kāṃsyābhaṃ pītameva vā .. śleṣmaṇā bahalaṃ snigdhaṃ śaṅkhakundendupāṇḍuram . calatpadmapalāśasthaḥ śuklavindurivāmbhasaḥ .. mṛdyamāne ca nayane maṇḍalaṃ tadvisarpati . prabālapradmapatrābhaṃ maṇḍalaṃ śoṇitātmakam .. dṛṣṭirāgo bhaveccitro liṅganāśe tridoṣaje . yathāsvadoṣaliṅgāni sarveṣveva bhavanti hi .. ṣaḍliṅganāśāḥṣaḍime ca rogā dṛṣṭyāśrayāḥ ṣaḍca ṣaḍeva ca syuḥ . tathā naraḥ pittavidagdhadṛṣṭiḥ1 kaphena cānya2 stvatha dhūmadarśī 3 .. yo hrasvajātyo4 nakulāndhyatā5 ca gambhīrasaṃjñā6 ca tathaiva dṛṣṭiḥ .. pittena duṣṭena gatena dṛṣṭiṃ pītā bhavedyasya narasya dṛṣṭiḥ . pītāni rūpāṇi ca manyate yaḥ sa mānavaḥ pittavidagdhadṛṣṭiḥ 1 .. prāpte tṛtīyaṃ paṭalantu doṣe divā na paśyenniśi vīkṣate ca . tathā naraḥ śleṣmavidagdhadṛṣṭi 2 stānyeva śuklāni hi manyate tu .. triṣu sthito'lpaḥ paṭaleṣu doṣo naktāndhyamāpādayati prasahya . divā sa sūryānugṛhītadṛṣṭirvīkṣeta rūpāṇi kaphālpabhāvāt .. śokajvarāyāsaśirobhitāpairabhyāhatā yasya narasya dṛṣṭiḥ . sadhūmakān paśyati sarvabhāvāṃstaṃ dhūmadarśīti 3 vadanti rogam .. sa hrasvajātyo 4 divaseṣu kṛcchāddhrasvāni rūpāṇi ca yo na paśyet . rātrau sa śītānugṛhītadṛṣṭiḥ pittālpabhāvādapi tāni paśyet .. vidyotate yena narasya dṛṣṭirdoṣābhipannā nakulasya yadvat . citrāṇi rūpāṇi divā sa paśyet sa vai vikāro nakulāndhyasaṃjñaḥ5 . dṛṣṭirvirūpā śvasanopasṛṣṭā saṅgucyate 'bhyantarataśca yāti .. rujāvagāḍhā ca tamakṣirogaṃ gambhīriketi6 pravadanti tajajñāḥ . bāhyau punardvāviha sampradiṣṭau nimittataścāpyanimittataśca .. nimittatastatra śiro'bhitāpājjñeyastvabhiṣyandanidarśanaiśca . suraṣigandharvamahoragāṇāṃ sandarśanenāpi ca bhāsurāṇām .. hanyeta dṛṣṭirmanujasya yasya sa liṅganāśastvanimittasaṃjñaḥ . tatrākṣi vispaṣṭamivāvabhāti vaidūryavarṇā vimalā ca dṛṣṭiḥ . vidīryate sīdati hīyate vā nṛṇāmabhīghātahatā tu dṛṣṭiḥ . ityete nayanagatā mahāvikārāḥ saṅkhyātāḥ pṛthagiha ṣaḍ ca saptatiśca . eteṣāṃ pṛthagiha vistareṇa sarvaṃ vakṣye'haṃ tadanu cikitsitañca tāvat ..

cagha dhātane svādi° para° saka° seṭ . caghnoti acaghīt acāghīt cacāgha .

caṅkura pu° sau° svaki--bhrāntau kartṛkaraṇādau--urac . 1 ratha 2 vṛkṣe ca medi° . 3 yānamātre na° trikā° .

caṅkramaṇa na° krama + yaṅ lyuṭ yañoluk . 1 ativegena gamane 2 punaḥ punarbhnamaṇe ca . tasya guṇamāha suśrutaḥ yattuṃ caṅkramaṇaṃ nītidehapīḍākaraṃ bhavet . tadāyurbalamedhāgni pradamindriyabodhanam . śramānilaharaṃ vṛṣyaṃ puṣṭinidrādhṛtipradam anārogyamanāyuṣyaṃ cakṣuṣorupaghātakṛt . pādābhyāmanupānadbhyāṃ sadā caṅkramaṇaṃ nṛṇām iti ca suśrutaḥ . rogabhede tanniṣedhaḥ suśrute darśito yathā antarvṛddhyupakrame varjayedityanuvṛttau aśvādiyānaṃ vyāyāmaṃ maithunaṃ veganigraham . atyaśanaṃ caṅkramaṇamupavāsaṃ gurūṇi ca . sthāṃnāsanaṃ caṅkramaṇaṃ yānayānābhibhāṣaṇam . vraṇavānna niṣeveta . tatra snigdha svinnavāntaviriktāsthāpitānuvāsitasirāviddhaiḥ pariparihartavyāni krodhāyāsamaithunadivāsvapnavāgvyāyāma yānotthānāsanacaṅkramaṇaśīvātātapaviruddhāsātmyājīrṇānyābalalābhāt māsameke manyante .

caṅga tri° cīyate cī° bā° ḍa camaṅgaṃ yasya śaka° . (cāṅgā) khyāte 1 susthe 2 śobhane 3 dakṣe ca medi° .

cacara tri° cara--ac bā° dvitvam . caraṇaśīle patareva cacarā candra nirṇik ṛ° 10 . 106 . 8 . cacarā saṃcantau bhā° austhāne āc .

caceṇḍā strī cam upacīyamānaṃ prakāre dvitvam upacīyamāna prakāraṇa aṇḍamiva phalamasya pṛṣo° . (ṭiciḍā) kyāte vṛhatphale paṭola sadṛśe latāmede vaidya° .

cañca pu° canca--ac . pañcāṅgule mānabhede śabdārthaci° .

cañcatpuṭa pu° tāle cañcatpuṭe jñeyaṃ gurudvandvaṃ laghuplutam saṃgītadā° ukte tālabhede .

cañcarin puṃstrī° cara--yañoluk bā° uttvāmāvaḥ ṇini . bhramare . karī barībharīti cet diśaṃ sarīsarītikām . sthirī carīkarīti cet na cañcarīti cañcarī udbhaṭaḥ striyāṃ ṅīp .

cañcarīka puṃstrī° cara--pharpharīkādi° īkan ni° dvitvam . bhramare trikā° .

cañcarīkāvalī strī yamau rau vikhyātā cañcarīkāvalī gaḥ vṛ° ra° ṭī° ukte trayodaśākṣarapādake varṇavṛttabhede .

[Page 2847a]
cañcala pu° canca--alac cañcaṃ gatiṃ lāti lā--ka vā . 1 kāmuke, 2 vāyau śabdārtha° . 3 capale, 4 asthire ca tri° amaraḥ . 5 vidyuti, 6 lakṣmyāñca strī medi° . pippalyāṃ śabdaca° . cañcalacūḍaṃ capalairvatsakulaiḥ keli param . (kṛṣṇam) chandoma° . nāgajihveva cañcalā bhā° ka° 77 a° .

cañcā strī canca--ac . nalanirmite kaṭabhede (cāṃca) medi° . cañceveti ivārthe kan luv manuṣye iti tasya lup . tṛṇamayapuruṣe lupivyaktivacanatvāt strī

cañcu pu° canca--un . 1 eraṇḍavṛkṣe medi° 2 mṛge śabdara° . 3 raktairaṇḍe 4 kṣudracañcuvṛkṣe rājani° . 5 nāḍīcaśāke śabdārthaci° (cecunāḍī) khyāte 6 patraśākabhede strī bhāvapra° . ciñcuścañcuści ñcukī ca dīrghapatrā satiktikā . cañcuḥ śītā sarā rucyā svādvī doṣatrayāpahā . dhātupuṣṭikarī balyā medhyā picchilikā smṛtā . 7 pakṣiṇāmoṣṭhe strī vā ūṅ . svagacañcupuṭadroṇīpūraṇe tava kaḥ śramaḥ cātakā° . karayantraṇadanturāntare vyālikhaccañca puṭena pakṣato nunude tanukaṇḍupaṇḍitaḥ paṭucañcūpuṭakoṭikuṭṭanaiḥ iti ca naiṣa° . svārthe ka . pakṣiṇāmoṣṭhe strī .

cañcupatra pu° cañcuriva patramasya . cañcuśāke rājani° .

cañcubhṛt puṃstrī° cañcuṃ bibharti bhṛ--kvip . pakṣiṇi trikā0

cañcumat puṃstrī cañcurastyasya matup . pakṣiṇi hārā° striyāṃ ṅīp .

cañcura pu° canca--urac . 1 patraśākabhede cañcunāmake śāke rājani° . 3 dakṣe tri° purāṇaḥ puṇyacañcuraḥ bhā° ā° 9047 a° . vijñātākhilaśāstrārtho laukikācāracañcuraḥ kāśī° 10 a° .

ca(cu)ñcula pu° viśvāmitraputra de . viśvāmitrasya ca sutā ityupakrame udumbarāhyabhiṣṇātāstārakāyaṇaca(cu)ñcu lāḥ hari° 27 a° .

cañcuśāka na° cañcunāmakaṃ cañcusadṛśa vā śākamasya . śākabhede .

cañcusūci puṃstrī° cañcuḥ sūciriva yasya . kāraṇḍavapakṣiṇi strītvapakṣe vā ṅīp . dhā kap . atraiva .

caṭa bhede bhvā° para° saka° seṭ . caṭati acaṭīt--acāṭīt . cacāṭa . caṭuḥ cāṭuḥ .

caṭa badhe bhede ca cu° ubha° saka° seṭ . cāṭayati te acīcaṭat ta ud + nedane badhe uttrāsane sthānāntarāyane ca . uccāṭanīyaḥ karatālikānām naiṣa° . uccāṭanam .

[Page 2847b]
caṭaka puṃstrī° caṭati bhinatti dhānyādikam caṭa--kvun . 1 kalaviṅke (caḍui) amaraḥ jātitve'pi striyāmajāditvāt ṭāp na tu ṅīp . svārthe ka . caṭakako'pyatra . striyāṃ jātitve'pi ṭāpi kṣipakā° nityaṃ na ata ittvam . tanmāṃsaguṇādi bhāvapra° uktaṃ yathā caṃṭakaḥ kalaviṅkaḥ syāt kuliṅgaḥ kālakaṇṭhakaḥ . kuliṅgaḥ śītalaḥ snigdhaḥ svāduḥ śukrakaphapadaḥ . sannipātaharo grāmacaṭakaścātiśukralaḥ . 2 pippalī mūle na° amaraṭīkā . 3 śyāmākhage strī rājani° . caṭakā + svārthe ka . ato vettvam caṭakakā caṭakikā si° kau° . caṭakasya caṭakāyā vā apatyaṃ pumān aṇ airak . cāṭakaira caṭakāpatye puṃsi . striyāntu aṇo luk . caṭakā caṭakayoḥ stryapatye strī .

caṭakāmukha na° caṭakāyā mukhamiva mukhamasya . astrabhede kṣurapraiścaṭakāmukhaiḥ bhā° ka° 40 a° .

caṭakāśiram pu° caṭakāyāḥ śira iva . pippalīmūle . hemaca° .

caṭacaṭāya caṭa--bhedane ac prakāre dvitvam . caṭacaṭam caṭacaṭetyavyaktaṃ śabdaṃ vā karoti bhṛśā° cvyarthe vā kyaṅ nāmadhātuḥ ātma° aka° seṭ . caṭacaṭāyate acaṭacaṭāyiṣṭa . hutabhuktena cānnena bhṛśaṃ caṭacaṭāyate suśru° . cāmaratilasiddhārthakādīn nirantaraṃ caṭacaṭāyitān daśaku° . kvip yaṅlopāllopau . caṭacaṭā tādṛśaśabdakaraṇe tataścaṭacaṭāśabdaḥ prādurāsīt mahāraṇe .

caṭikā strī caṭa--bā° ikan . 1 pippalīmūle 2 caṭakāyāṃ halā° .

caṭikāśiram na° caṭikāyāḥ śira iva . pippalīmūle amaraḥ . sarve sāntā adantāḥsyuḥ ityukteḥ pṛṣo° caṭikāśiro'pyatra bharataḥ .

caṭu pu° caṭa--ḍan . 1 priyavākye, 2 bratināmāsanabhede, 3 udare ca medi° . priyavākye na° saṃkṣi° . chāyāṃ nijastrīcaṭulālasānām māghaḥ .

caṭula tri° caṭa--ulac . 1 cañcale, capale hemaca° . 2 vidyuti strī jaṭādharaḥ . madena kiñciccaṭulālasānāṃ āyastamaikṣata janaścaṭulāgrapādam cañcūgradaṣṭacaṭulāhipatākayā'nye bhāghaḥ . trāsātimātracaṭulaiḥ smarataḥ sunaitraiḥ raghuḥ .

caṭūllola tri° caṭau ullolaḥ . 1 cāṭukāraloke 2 cañcale trikā° 3 sundare uṇādiko° sucañcale hārā° .

[Page 2848a]
caḍa kope bhvā° ātma° aka° seṭ idit . caṇḍate acaṇḍiṣṭa . cacaṇḍe . caṇḍaḥ caṇḍī

caḍa kope curā° ubha° aka° seṭ idit . caṇḍayati te acacaṇḍat ta .

caṇa śabde bhvā° para° saka° seṭ . caṇati acāṇīt--acaṇīt cacāṇa ceṇatuḥ .

caṇa gatau hiṃse ca bhvā° para° saka° seṭ vā ghaṭā° mit . caṇati acāṇīt--acaṇīt . cacāṇa ceṇatuḥ caṇayati te--cāṇayati te .

caṇa dāne bhvā° para° aka° seṭ ghaṭā° . caṇati acaṇītacāṇīt . caṇayati . cacāṇa ceṇatuḥ . caṇakaḥ .

caṇ avya° caṇ--kvip . cedarthe asya ṇittvam . samuccayādau tu ananubandhaṃ eva caśabda iti manoramā

caṇa pu° caṇa--ac . caṇake śasyabhede (cholā) rājani° .

caṇaka pu° caṇa--dāne kvun . 1 śasyabhede (vuṭ) (cholā) amaraḥ 2 munibhede ca tasya gotrāpatyaṃ gargā° yañ cāṇakyaḥ . caṇakaḥ śītalorūkṣaḥ pittaraktakaphāpahaḥ . laghuḥ kaṣāyo viṣṭambhī vātalo jvaranāśanaḥ . sacāṅgāreṇa sambhṛṣṭastailabhṛṣṭaśca tadguṇaḥ . ārdrabhṛṣṭo balakaro rocanaśca prakīrtitaḥ . śuṣkabhṛṣṭo'tirūkṣaḥ syādvātakuṣṭhaprakopanaḥ . svinnaḥ pittakaphaṃ hanyāt sūpaḥ kṣobhakaro'hitaḥ . ārdro'tikomalo rucyaḥ raktapittaharo himaḥ . haritārdracaṇakarandhanantu . suharita harimanthaḥ kṣodabhinno nakhāgraiḥ prathamamudakasikto vesavāreṇa siddhaḥ . lavaṇamariṃcasaṅgāt tailahiṅguprasiktaḥ śikharayati vibhokturjāṭharaṃ mandavahnim . cholābhidhāyakaphalaṃ parigṛhya śuddhaṃ tapte ghṛte sulalitakvathitoṣaṇābhyām . saṃsādhitam surabhitaṃ śucirāmaṭhena jihvātale viśati nityamatiprakāmam śabdārtha° ci° dhṛtavedyakam .
     tasya śākaguṇapākādi tatraiva darśita yathā rucyaṃ caṇakaśākaṃ syād durjaraṃ kaphavātakṛt . amlaṃ viṣṭambhajanakaṃ pittanuddantaśothahṛt . sakṛttu cāṇakaṃ śākamamlatakreṇa sādhitam . sahiṅgulavaṇe tapte bharjitaṃ rāmaṭhānvitam . kṣārāmlabhāvasahajāścaṇakaprabālāḥ sammarditā maricasaindhavaśṛṅgaveraiḥ . saṃcūrṇitāḥ kaṭukatailayutaiḥ supakverbhṛṣṭaiḥ suhiṅgucaṇakaiḥ paridattavāsāḥ .

caṇakaroṭikā strī caṇakacūrṇanirmitā roṭikā . cāṇakyā roṭikā rūkṣā śleṣmapittāsranut guruḥ . viṣṭambhinī na cakṣaṣyā śabdārthaci° dhṛtavaidyakokte caṇakaroṭikārūpe bhakṣyabhede

[Page 2848b]
caṇakātmaja pu° 6 ta° . cāṇakye vātsyāyane munau hemaca0

caṇakāmla na° caṇakajātamamlam . caṇakakṣāre tacchākapākena niṣpādite kṣārabhede caṇakāmlakamatyamlaṃ dīpanaṃ dantaharṣaṇam . lavaṇānurasaṃ rucyaṃ śūlājīrṇavibandha nut bhāvapra° .

caṇakāmlavāri na° 6 ta° . kṣetrasthacaṇakapatraśiśirajale śabdārthaci° .

caṇadruma pu° vaṇaścaṇakaiva drumaḥ . kṣudragokṣure rājani° .

caṇapatrī strī caṇasya caṇakasya patramiva patramasyāḥ ṅīp . rudantīvṛkṣe rājani0

caṇikā strī caṇati rasaṃ caṇa--dāne bā° kvun caṇa iva ivārthe kan vā . godugdhāyām tṛṇabhede rājani0

caṇḍa na° caḍi--kope ac caṇa--dāne camu--adane bā° ḍa tasya nettvam . 1 tīkṣṇe śabdara° . 2 tintiḍīvṛkṣe yamakiṅkare 3 daityabhede ca pu° medi° . . caṇḍamuṇḍau mahāsurau devīmā° . 4 atyantakopane tri° amaraḥ 5 tīvratāyukte tri° śabdara° . athaikadhenoraparādhacaṇḍāt raghuḥ . caṇḍagrāhavatīṃ śrīmān bhā° ā° 177 a° . bahvā° pāṭhāt striyāṃ vā ṅīṣ . caṇḍī caṇḍā . tasya bhāvaḥ tal caṇḍatā strī tva caṇḍatva na° imanic caṇḍiman pu° tīvratve . bhrāmyatpiṇḍitacaṇḍimā vīraca° . tataḥ śibā° apatye aṇ cāṇḍa tadapatye puṃstrī striyāṃ ṅīp

caṇḍakauśika pu° 1ṛṣibhede atha kākṣīvataḥ putraṃ gautamasya mahātmanaḥ . śuśrāva tapasi śrāntabhudāraṃ caṇḍakauśikam bhā° sa° 16 a° . caṇḍa kauśiko varṇyatvena 'styatra ac . 2 svanāmakhyāte nāṭakabhede na° .

caṇḍatuṇḍaka pu° caruḍātmajabhede suvarṇacūḍo nāgāśo dāruṇaścaṇḍatuṇḍakaḥ bhā° u° 100 a° garuḍātmajoktau

caṇḍanāyikā strī dargānāyikābhede . evaṃ caṇḍavatī caṇḍogrā api durgānāyikābhede .

caṇḍabala pu° vānaraṃbhede balaṃ caṇḍabalākhyañca vajrabāhuñca vānaram bhā° va° 286 a° .

caṇḍabhārgava pu° cyavanavaṃśye ṛṣibhede . tatra hotā babhūvātha brāhmaṇaścaṇḍabhārgavaḥ . cyavanasyānvaye khyātovipro vedavidāṃ varaḥ bhā° ā° 53 a° . sarpasatre hotrādyuktau

caṇḍamuṇḍā strī caṇḍaśca muṇḍaśca grāhyatvenāstyasyāḥ ac . cāmuṇḍāyāṃ hemaca° . cāmuṇḍāśabde dṛśyam .

caṇḍamuṇḍī strī sthānabhede caṇḍamuṇḍīmahāsthāne daṇḍinī parameśvarī tantra° .

[Page 2849a]
caṇḍarudriṃkā strī caṇḍorudrovedyatvenāstyasyāḥ ṭhan . vidyābhede śabdaratnā° .

caṇḍavṛṣṭipra(yāta)tāpa pu° yadiha nayugalaṃ tataḥ saptarephāstadā caṇḍavṛṣṭipra(yāto) pātobhaveddaṇḍakaḥ vṛ° ra° ukte daṇḍakabhede .

caṇḍaśakti pu° caṇḍā śaktirasya . valisainyasthadaityabhede . śuśrūṣuścaṇḍaśaktiśca kuśanetraḥ śaśidhvajaḥ hari° 24 a0

caṇḍā strī caḍi--ac cana--camu vā ḍa tasya nettvaṃ vā ṭāp . 1 durgānāyikābhede . ugracaṇḍā pracaṇḍā ca caṇḍogrā caṇḍanāyikā . caṇḍā caṇḍavatī caṇḍanāyikāpyati caṇḍikā devīpu° . jinānāṃ 2 śāsanadevatābhede hema° . 3 coranāmagandhadravye amaraḥ 4 śaṅkhapuṣpīdrume medi° . 5 liṅginīlatāyāṃ 6 kapikacchvām 7 ākhuparṇyāṃ 8 śvetadūrvāyāṃ ca rājani° . 9 nadībhede śabdara° . etāsāṃcaṇḍavīryatvāt tathātvam . 10 kopanāyāṃ striyāṃ ca strī

caṇḍāṃśu pu° caṇḍāstīvrā aṃśavo yasya . sūrye amaraḥ . caṇḍadīdhiticaṇḍabhānuprabhṛtayo'pyatra .

caṇḍāta pu° caṇḍamatati ata--aṇ . karavīre amaraḥ .

caṇḍātaka pu° na° caṇḍāṃ kopanāmatati ata--ṇvul . varastrīṇāmardhoruparyante vastre amaraḥ asya puṃstvamapyeke

caṇḍāla pu° caḍi--ālac . 1 svanāmakhyāte jātibhede, śūdreṇa brāhmaṇyāmutpādite saṅkīrṇavarṇe śūdrādāyogavaḥ kṣattā caṇḍālaścādhamomataḥ manunā vaiśyakṣatraviprāṅganāsu śūdrājjātānāṃ krameṇa āyogavādisaṃjñā kṛtā . tataḥ jātitvāt striyāṃ ṅīṣi prāpte śārṅgaravā° ṅīn svare bhedaḥ . caṇḍālāntyastriyo gatvā bhuktvā ca pratigṛhya ca . patatyajñānatovipraḥ jñānāt sāmyantu gacchati smṛtiḥ . caṇḍālaspṛṣṭajalasya apeyaśabde 254 pṛ° tadannabhakṣaṇasya abhakṣyaśabde 274 pṛ° tatsparśasya asparśyaśabde 570 pṛ° taddravyagrahaṇasya ca niṣedhaḥ agrāhyaśabde 67 pṛ° uktaḥ . atha rātryāṃ vyatītāyāṃ tasyāṃ rājā babhūva ha . caṇḍāladarśano rāma! sadya eva durākṛtiḥ . nīlapātāmbaradharo raktāmbarakṛtottaraḥ . saṃrabdhatāmraghorākṣaḥ karālo haripiṅgalaḥ . ṛkṣacarmanivāsī ca lauhābharaṇabhūṣitaḥ tasya svarūpādikaṃ rāmā° uktam . tatkarmādi manunoktaṃ yathā caṇḍālaśvapacānāntu bahirgrāmāt pratiśrayaḥ . apapātrāśca kartavyā dhanameṣāṃ śvagardabham . vāsāṃsi mṛtacelāni bhinnabhāṇḍeṣu bhojanam . kārṣṇāyasamalaṅkāraḥ parivrajyā ca nityaśaḥ . na taiḥ sama yamanvicchret puruṣo dharmamācaran . vyavahāro mithasteṣāṃ vivāhaḥ sadṛśaiḥ saha . annameṣāṃ parādhīnaṃ deyaṃ syādbhinna bhājane . rātrau na vicareyuste grāmeṣu nagareṣu ca . divā careyuḥ kāryārthaṃ cihnitā rājaśāsanaiḥ . abāndhavaṃ śavañcaivaṃ nirhareyuriti sthitiḥ . badhyāṃśca hanyuḥ satataṃ yathāśāstraṃ nṛpājñayā . badhyavāsāṃsi gṛhṇīyuḥ śayyāścābharaṇāni ca . 2 krūrakarmaṇi tri° . karmacaṇḍālayogotthaṃ mama pāpakṣayaṃ kuru grahaṇamuktisnānamantram

caṇḍālakanda pu° caṇḍālapriyaḥ kandaḥ śāka° . kandabhede rājani

caṇḍālavallakī strī 6 ta° . vīṇābhede kaṇḍole amaraḥ .

caṇḍālikā strī caṇḍālaḥbhakṣakatvena vādakatvenavāstyasyāḥ ṭhan . 1 caṇḍālavīṇāyāṃ 2 oṣadhibhede ca . caṇḍamalati ala--ṇvul . 3 umāyāṃ strī medi° .

caṇḍi strī caḍi--kope in . durgāyāṃ bharataḥ

caṇḍikaghaṇṭā pu° caṇḍastīkṣṇasvano'styasyāḥ ṭhan caṇḍikā tīkṣṇasvanā ghaṇṭā yasya . śive . namaścaṇḍikavaṇṭāya ghaṇṭāya ghaṇṭaghaṇṭine mā° śā° 286 a° śivastutau

caṇḍikā strī caṇḍī svārthe ka caḍi kope ṇvul vā . durgāyām amaraḥ .

caṇḍila pu° caḍi--kope ilac caṇḍa + astyarthe ilac vā . 1 nāpite 2 vāstukaśāke hema° nāpitasya tīkṣṇāstravattvāt vāstukasya tīkṣṇavīryavattvācca tathātvam . 3 nadībhede strī uṇādiko0

caṇḍī strī caṇḍa--bahvā° vā ṅīṣ . 1 durgāyāṃ saptaśatī vyākhyāyāṃ guptavatyāṃ tu tannāmaniruktyadimuktaṃ yathā prasādo niṣphalo yasya kopo'pi ca nirarthakaḥ . na taṃ bhartāramicchanti ṣaṇḍaṃ patimiva striyaḥ ityādinā mahābhayajanakatvenaiva kopasya sāphalyoktestādṛśa eva kope caḍidhātormukhyavṛttyā pravṛttestadvaśādeva namaste rudra manyava ityādinā prathamaṃ manyava eva namaskāra darśanāt bhīṣāsmādvātaḥ pavate bhīṣodeti sūryaḥ bhīṣāsmādagniścendraśca mṛtyurdhāvati pañcamaḥ ityādiśrutyā vāyvādi bhayajanakakopasyāpi parabrahmaliṅgatvamakṣatameva ataeva mahadbhayaṃ vajramudyatamiti śrutau vajrapadena brahmaivocyate nāyudha viśeṣo bhayajanakatvaliṅgādityuktamuttaramīmāṃsāyām . kampanādityadhikaraṇa . tasmācchabdātpuṃyogalakṣaṇe ṅīṣi caṇḍīti padaniṣpattiḥ . tatsvarūpaṃ coktaṃ ratnatrayaparīkṣāyām dīkṣitaiḥ nityaṃ nirdoṣagandhaṃ niratiśayasukhaṃ brahmacaitanya mekaṃ dharmodharmīti bhedadvitayamiti pṛthagbhūya māyāvaśena . dharmastatrānubhūtiḥ sakalaviṣayiṇī sarvakāryānu kūlā śaktiścecchādirūpā bhavati guṇagaṇaścāśrayastveka eva . kartṛtvaṃ tatra dharmī kalayati jagatāṃ pañcasṛṣṭyādi kṛtye dharmaḥ puṃrūpamāptvā sakalajagadupādānabhāvaṃ bibharti . strīrūpaṃ prāpya divyā bhavati ca mahiṣī svāśrayasyādi kartu proktau dharmaprabhedāvapi nigamavidāṃ dharmivat brahmakoṭī iti .. vṛhadvāsiṣṭhe utpattiprakaraṇe dvādaśe svarge sṛṣṭyārambhakālikaṃ brakṣasattāmātraṃ prakramya tadātmani svayaṃ kiñcicceṃtyatāmiva gacchati . agṛhītātmakaṃ saṃvidahaṃmarśanapūrvakam . bhāvināmārthakalanaiḥ kiñcidūhitarūpakam . ākāśādaṇu śuddhaṃ ca sarvasmin bhāti bodhanam . tataḥ sā paramā sattā sacetaścetanonmukhī . cinnāmayogyā bhavati kiñcillabhyatayā tadā . ghanasaṃvedanā paścādbhāvijīvādināmikā . sambhavatyāttakalanā yadojjhati paraṃ padamityādi . taṭṭīkāyāmapi sanmātrasya brahmaṇaḥ sa īkṣata lokānnusṛjai iti śrutisiddhamīkṣaṇabhāvaṃ darśayati taditi tribhiḥ . agṛhītātmakam ahaṅkārādhyāsarahitam . ataeva saṃvinmātreṇāhantāvimarśaḥ . sarvasminnapi sṛjyaviṣaye bhāvināmarūpānusandhānāṃśe'pi kiñcideva saṃpṛktamiva . ataevākāśādapyaṇveva na tu ghanam . ataeva ca śuddhameva ghanamālinyābhāvādbrahmaiva . cetyatāṃ gacchantīva satī sacetaścetanā īkṣaṇavṛttyabhivyaktacaitanyaṃ tadunmukhī tatpradhānā satī kiñcillabhyatayā yākpravṛtti viṣaya dharma lābhena tadā cinnāmayogyā bhavatītyarthaḥ . paścāttu saiva vṛttiścirāvṛttyā ghanībhūtā samyagevāttakalanā mūkṣmaprapañcātmabhāvalakṣaṇaparicchedagrāhiṇī satī paraṃ padamaparicchinnabhūmānandātmabhāvaṃ yadā vismarati tadāhiraṇyamarbhākhyasamaṣṭijīvādināmikā bhavatītyāha . dhaneti . īdṛśekṣaṇādyātmikā caṇḍī cidādi nāmakasamaṣṭivṛttirūpadharmātmakaśuddhabrahmābhinnānāṃ jñānecchākriyāṇāṃ tisṛṇāṃ vyaṣṭīnāṃ mahāsarasvatīmahākālīmahālakṣmīritipravṛttinimittavailakṣaṇyena nāmarūpāntarāṇi tādṛśanāmarūpaviśiṣṭadevatātrayasamaṣṭitvaṃ pravṛttinimittīkṛtya dharme caṇḍiketi vyavahāraḥ . evaṃ vyaṣṭīnāṃ vāmājyeṣṭhāraudrīti paśyantīmadhya mam yaikharīti brahmā viṣṇuḥ rudra iti rūpabhedena samaṣṭerapi ambikā śāntā paretyādi saṃjñā anantāḥ tantrāntarādavagantavyāḥ dvitīyasamaṣṭitvādevaiṣā turīyeti śakti nirdiśyate ācāryabhagabatpādairapyuktaṃ girāmāhurdevīṃ druhiṇagṛhiṇīmāgamavido hareḥ patnīṃ padmāṃ harasahacarīmadritanayām . turīyā kāpi tvaṃ duradhigamaniḥsīmamahimā mahāmāye! viśvambhramayasi parabrahmamahiṣīti . 2 hiṃsrāyāṃ 3 kopanāyāñca medinī . mallikāmukule caṇḍi! sā° da° nayugasayugagurubhiḥ kila caṇḍī vṛtta° ra° ukte 4 chandobhede upacārāt durgāmāhātmyāvedake mārkaṇḍeyapurāṇāntargate saptaśatīmālāmantrātmake 5 stavabhede . tatpāṭhaprakārādi yathā vārāhīta° argalaṃ kīlakañcādau paṭhitvā kavacaṃ paṭhet . japet saptaśatīṃ paścāt krama eṣa śivoditaḥ . argalaṃ duritaṃ hanti kīlakaṃ phaladaṃ tathā . kavacaṃ rakṣayennityaṃ caṇḍikā tritayaṃ tathā tithita° matsyasū° . japtvā ca praṇavaṃ cādau stotraṃ vā saṃhitāṃ paṭhet . ante ca praṇavaṃ dadyādityu vācādipūruṣaḥ . sarvatra pāṭhe vijñeyo hyanyathā viphalaṃ bhavet . śuddhenā'nanyacittena paṭhitavyaṃ prayatnataḥ . na kāryāsaktamanasā kāryaṃ stotrasya vācanam . ādhāre sthāpayitvā tu pustakaṃ vācayet sudhīḥ . hastasaṃsthāpanādeva yasmādalpaphalaṃ labhet . svayañca likhitaṃ yattu kṛtinā likhitaṃ na yat . abrāhmaṇena likhitaṃ taccāpi viphalaṃ bhavet . ṛṣicchandādikaṃ nyasya paṭhet stotraṃ vicakṣaṇaḥ . stītre na dṛśyate yatra praṇavanyāsamācaret . saṅkalpite stotrapāṭe saṃkhyāṃ kṛtvā paṭhet sudhīḥ . adhyāyaṃ prāpya viramennatu madhye kadācana . kṛte virāme madhye tu adhyāyādiṃ paṭhennaraḥ tatraiva bhaviṣyapu° . brāhmaṇaṃ vācakaṃ vidyānnānya varṇajamādarāt . śrutvānyavarṇajādrājan! vācakānnarakaṃ vrajet . devārcāmagrataḥ kṛtvā brāhmaṇānāṃ viśeṣataḥ . granthiñca śithilaṃ kuryādvācakaḥ kurunandana! . punarbadhnīta tatsūtraṃ na muktvā dhārayet kvacit . vispaṣṭamadrutaṃ śāntaṃ spaṣṭākṣarapadantathā . kalasvarasamāyuktaṃ rasabhāvasamanvitam . budhyamānaḥ sadarthaṃ vai granthārthaṃ kṛtsnaśo nṛpa! . brahmaṇādiṣu sarveṣu granthārthañcārpayanniva . ya ebaṃ vācayedvrahman! sa vipro vyāsa ucyate . saptasvarasamāyukta kāle kāle viśāmpate! . pradarśayan rasān sarvāt vācayedvācako nṛpa! . tasya phalaṃ yathā caṇḍīpāṣṭa phalaṃ devi! śṛṇuṣva gadato mama . ekāvṛttādipāṭhānāṃ yathāvat kathayāmi ta . saṃkalpapūrvaṃ saṃpūjya nyasyāṅgeṣu manūn sakṛt . pāṭhādbalipradānāddhi siddhimāptoti mānavaḥ . upasargasya śāntyarthaṃ trirāvṛttaṃ paṭhennaraḥ . grahopaśāntyai kartavyaṃ pañcāvṛttaṃ varānane! . mahābhaye samutpanne saptāvṛttaṃ samunnayet . navāvṛttyā bhavecchāntirvājapeyaphalaṃ labhet . rājavaśyāya bhūtyai ca rudrāvṛttamudīrayet . arkāvṛttyā kāmyasiddhirvairahāniśca jāyate . manvāvṛttyā ripurvaśyastathā strī vaśyatāmiyāt . saukhyaṃ pañcadaśādṛttyā śriyamāpnoti mānavaḥ . kalāvṛttyā putrapautradhanadhānyāgamaṃ viduḥ . rājñāṃ bhītivimokṣāya vairasyoccāṭanāya ca . kuryāt saptadaśāvṛttaṃ tathāṣṭādaśakaṃ priye! . mahāvraṇavimokṣāya triṃśāvṛttaṃ paṭhet sudhīḥ . pañcaviṃśāvartanāttu bhavedbandhavimokṣaṇam . saṅkaṭe samanuprāpte duścikitsyāmaye tathā . jātidhvaṃse kulocchede āyuṣo nāśa āgate . vairivṛddhau vyādhivṛddhau dhananāśe tathā kṣaye . tathaiva trividhotpāte tathā caivātipātake . kuryād yatnāt śatāvṛttaṃ tataḥ sampadāte śubham . śriyovṛddhiḥ śatāvṛttādrājyavṛddhistathāpare . manasā cintitaṃ devi! sidhyedaṣṭottarācchatāt . śatāśvamedhayajñānāṃ phalamāptoti suvrate! . sahasrāvartanāt lakṣmīrāvṛṇoti svayaṃ sthirā . bhuktvā manorathān kāmān naromokṣamavāpnuyāt . yathāśvamedhaḥ kraturāṭ devānāñca yathā hariḥ . stavānāmapi sarveṣāṃ tathā saptaśatīstavaḥ . atha vā vahunoktena kimetena varānane! . caṇḍyāḥ śatāvṛttapāṭhāt sarvāḥ siddhyanti siddhayaḥ tithita° matsyasūktādi sakāmaiḥ saṃpuṭo jāpyo niṣkāmaiḥ saṃpuṭaṃ vinā . śatamādau śatañcānte saṃpuṭo'yamudāhṛtaḥ ityādyukteḥ kāmanā bhedena nabārṇa (aiṃ hrīṃ klīṃ cāmuṇḍāyai vicce) mantrādibhirasyā saṃpuṭatā, anayā vā navārṇasya saṃpuṭatā kāryeti matadvayaṃ tatra guptavatyāṃ saptaśatīstotreṇa navārṇasya saṃpuṭatoktā yathāha ḍāmaratantre mārkaṇḍeya purāṇoktaṃ nityaṃ caṇḍīstavaṃ paṭhan . puṭitaṃ mūlamantrasya japenāpnotivāñchitamiti . puṭitamiti pāṭhakriyāviśeṣaṇam . puṭitatvaṃ saṃpuṭākāratā . tathā ca stavoyathā mūlamantrajapasya saṃpuṭākārobhavati tathā paṭhanānmūlajapasya yadvāñchitamphalantatsidhyatītyarthaḥ . tatastavīyarpyādinyāsapūrbakañcaritratrayampaṭhitvā madhye svasaṅkalpitasaṃkhyānusāreṇa sahasrādisaṃkhyākaṃ navārṇañjapitvā punaścaṇḍīstavaṃ pūrṣavatpaṭhet . paraṃtvetadante punarmūlamaṣṭottaraśatamātraṃ japtvā''tmanivedanādikaṃ kuryāt . ayaṃ ca japo'ṅgabhūtona pradhānasaṃkhyāyābhupayujyate iti viśeṣaḥ . tadapyuktaṃ tatraiva caritratrayasya ṛṣyādīnuktvā evaṃ saṃsmṛtya ṛṣyādīndhyātvā pūrvoktamārgataḥ . sārthasmṛtiḥ paṭheccaṇḍīstavaṃ spaṣṭapadākṣaram . samāptau tu mahālakṣmīṃ dhyātvā kṛtvā ṣaḍaṅgakam . japedaṣṭaśataṃ mūlaṃ devatāyai nivedayedityādi . kecittu mūla mantrajapena puṭitaṃ caṇḍīstavaṃ paṭhanniti prathama ślokaṃ yoja yantaścaramaśloke punarvidhānaṃ saṃkhyāmātraparamiti manyamānāḥ saptaśatīstotrasyaiva mūlena saṃpuṭīkārovidhīyataityaṅgāṅgībhāvavaiparītyamicchanti . tadayuktaṃ bahuṣu tantreṣu navārṇaṃ prakṛtya tatprakaraṇe saptaśatīpāṭhavidhānena navārṇajapasya prākaraṇikatvenānyāṅgatvāyogāt . tatravidyamānāyā api stotre phalaśruteḥ prayājaphalaśruteḥ vasantamevartūnāmavarundhe ityasyāivāvivakṣitārthakatvāt . marīcikalpe rātrisūktaṃ japedādau madhye caṇḍīstavampaṭhet . prānte tu japanīyaṃ vai devīsūktamiti kramaḥ . evaṃ saṃpuṭitaṃ stotraṃ pūrvoktaphaladāyakam ityanena vaidikamūktadvayena saṃpuṭitatāyāḥ saptaśatyāṃ vidhānācca . saca stavaḥ mārkaṇḍeyapurāṇasthatrisaptatyadhyāyottaraṃ ṣaḍaśītitamādhyāyāntamabhivyāptaḥ . sāvarṇiḥ sūryatanayaḥ ityārabhya sābarṇirbhavitā manurityantastrayodaśabhiradhyāyaiḥ paricchinnaḥ ślokasamūhātmako mālāmantratvena prasiddhaḥ . asya saptaśatītvavyavahārastu na ślokasaṃkhyayā teṣāṃ ṣaṭśatīto'pi nyūnatvāt . nāpi kavacāditrayarahasyatrayayormelanena, saṃkhyādhikyāpatteḥ . japet saptaśatīṃ caṇḍīṃ kṛtvā tu kavacaṃ puraḥ ityanena kavacakha saptaśatyāḥ pṛthaṅnirdeśācca . tasmāpjape ekamantrātmakasyāpi mālāmantrasya homāṅgatvena saṃpuṭārthatvena ca saptaśatadhā vibhajanāt śatarudriyasyevaikātekamantrātmakatve virodhābhāvāttathā vyavahāropapattiḥ . etasyottamatvantu tantrāntare yathāśvamedhaḥ kratuṣu devānāñca yathā hariḥ . stavānāmapi sarveṣāntathā saptaśatīstavaḥ . tatrāpi kalāvatipraśastaḥ kalau caṇḍīvināyakāviti vacanāt . vārāhītantre sarveṣāṃ stotrāṇāṃ paraśurāmaśāpamuktvā tadvirahitāni katicidvarṇitāni bhīṣmaparvaṇi yā gītā sā praśastā kalau yuge . viṣṇornāma sahasrākhyaṃ mahābhāratamadhyagam . caṇḍyāḥ saptaśatīstotraṃtathā nāmasahasrakam ityādinā bhārgavākhyona rāmeṇa śaptānyanyāni kāraṇāt ityantena . yadyapi tantrāntare'syāpiṃ stotrasya śivaśāpaḥ kīlanaṃ ceti sidbhinirodhakāvuktau tathāpi tatraiva śāpoddhārotkīlanayoḥ karmaviśeṣayostadaṅgatvena sakṛtkaraṇavidhānāttadakaraṇe siddhivirahoktyā tadāvaśyakatvaparau tāvarthavādau . tatra śāpoddhāroyathā trayodaśaprathamau, dvādaśadvitīyau, ekādaśavṛtīyau, daśamacaturthau, navamapañcamau, aṣṭamaṣaṣṭhau, adhyāyau paṭhitvā saptamamadhyāyaṃ dviḥ paṭhedityākārakaḥ prayogaḥ . utkīlanaṃ yathā . ādau madhyamacaritraṃ paṭhitvā tataḥ prathamacaritrantatastṛtīyacaritraṃpaṭhedityākārakaḥ . antyādyārkadvirudratridigabdhyaṅkepvibhartavaḥ . aśvo'śva iti sargāṇāṃ śāpoddhvāre manoḥ kramaḥ . utkīlane caritrāṇāṃ madhyādyāntyamiti kramaḥ . aṅkonavamaḥ iṣuḥ pañcamaḥ ibho'ṣṭamaḥ . dadāti pratigṛhṇāti nānyathaiṣā prasiddhyati iti vihitaṃ dānapratigrahanāmakamahotkī lanaṃ tu kīlakādhyāyavyākhyāvasare viśadīkariṣyate . evaṃ sampradāyajñasya nirdoṣamuttamaṅkalau śīghrasiddhidamida miti siddham . etadvācanakramo vārāhotantre yāvanna pūryate'dhyā stāvanna virametpaṭhan . yadi pramādādadhyāye virāmobhavati priye! . punaradhyāyamārabhyapaṭhetsarvaṃ muhurmuhuḥ . anukramātpaṭhedeva śiraḥkampādikaṃ tyajet . na mānasaṃ paṭhetstotraṃ vācikantu praśasyate . kaṇṭhataḥ pāṭhābhāve tu pustakopari vācayet . tallekhane'pi tatra viśeṣaḥ na khayaṃ likhitaṃ stotraṃ nābrāhmaṇa lipimpaṭhet . na ca svayaṃkṛtaṃ stotraṃ tathānyena ca yatkṛtam . yataḥ kalau praśaṃsanti ṛṣibhirbhāṣitaṃtu yat . yattu ādhāre sthāpayitvā tu pustakaṃ vācayettataḥ . hasta saṃsthāpanādeva bhavedardhaphalaṃ dhruvamiti . tasya vyavasthāpi tatraiva pustake vācanaṃ haste sahasrādadhikaṃ yadi . tatonyūnasya tu bhavedvācanaṃ pustakaṃ vinā . sahasrāntyūna mantrasya kaṇṭhe pāṭhasattve pustakaṃ vinaiva vācanaṃ, tadabhāve ādhāre pustakasthāpatenaiva vācanaṃ sahasrādhikasya tu pāṭhasattva'pyādhārasthāpitapustakoparyeva vācanamiti vacanārthaḥ . prakṛtastotrasya sahasrānnyūnatvāt tataḥ kṛtāñjasipuṭaḥ stuvīta caritairimairiti vaikṛtikarahasye vidhāddhācca kaṇṭhapāṭhābhāve pustakasyādhāre sthāpanevaiva vācanamṃ . kaṇṭhapāṭhīkṛtya pustakaṃ vinaiva tu kṛtāñjalitayā paṭhanamuttama miti draṣṭavyam . atraṃsahasraśabdena dvātriṃśatsvarātmakasyaikaikānuṣṭuptvakalpanena tādṛśānuṣṭupchandaḥ sahasraṃ jñeyamiti spaṣṭam śaktisaṅgamatantrarāje dvātriśatā svarairyukta ekograntho nigadyate . saeva gaditaḥ śloka stārānetrasamudbhavaḥ ityādinā . tena gadyātmakamālāmantreṣvapyasya niyamasya prasaro jñeyaḥ . stotrapūrbottarabhāgapāṭhābhāve naiṣphalyādivacanāni śaktisaṅgamaeva draṣṭavyāni . ṛṣicchandodevatādi paṭhet stotre samāhitaḥ . yatra stotre na dṛśyeta praṇavanyāsamācaret . ḍāmare saptaśatyāścaritre tu prathame padmabhūrmuniḥ . chando gāyatramuditaṃ mahākālī tu devatā . vāgbījaṃ pāvakastattvaṃ dharmārthe viniyojanam . madhyamasya caritrasya munirviṣṇurudāhṛtaḥ . uṣṇikchando mahālakṣmīrdevatā bījamadrijā . vāyustattvaṃ bhavettatra mokṣārthe viniyojanam . uttarasya caritrasya ṛṣiḥ śaṅkara īritaḥ . triṣṭup chando devatāsya mahāpūrvā sarasvatī . kāmovījaṃ ravistattvaṃ kāmārthe viniyojanam . hrīṃ caṇḍikāyai vyastena samastena ṣaḍaṅgakau . vāgaiṃadrijā hrīṃ kāmaḥ klīṃ iti navārṇaprathama vījatrayam dhyānādikaṃ navārṇavat . asya puraścaraṇasvarūpaṃ marīcikalpe kṛṣṇāṣṭamīṃ samārabhya yāvatkṛṣṇacaturdaśīm . vṛddhyaikottaramājāpyaṃ pūrvasaṃpuṭitantu tat . evaṃ devi! mayā proktaḥ pauraścaraṇikaḥ kramaḥ . tadante havanaṃ kuryātpratiślokena pāyasam . rātrisūktaṃ pratiṛcaṃ tathā devyāśca sūktakam . hutvānte prajapetstotra mādau pūjādikaṃ mune! iti . pūrvābhyāṃ pūrvoktābhyāṃ rātrisūktadevīsūktābhyāṃ saṃpuṭitam . pratillokeneti mantravibhāgopalakṣaṇam kātyāyanyāditantroktasaptaśatīvibhāgagranthasya havanādividhiṃ prati vākyaśeṣatvena tenaiva vedyapadārthanirṇayāvaśyambhāvāt yanna duḥkhenetyādeḥ sthalāntarasthasyāpyagnihotrādividhiśeṣatvena svīkāreṇa svargapadārthanirṇayasya vaidikasaṃmatatvāt . homa saṃkhyā tu stotrasya trirāvṛttirūpeti vṛddhāḥ . rātri sūktadevīsūkte ca ṛgvedaśākalasaṃhitāyāṃ prasiddhe tathetyanena jape kḷptakramaḥ saṃpuṭākāro nirdiśyate . tacchabdasya pūrvaparāmarśitatvāt . tasya ślokapūraṇamātrārthatve tu dvābhyāmapi sūktābhyāṃ trirāvṛttasaptaśatīhomottarameva pāṭhakramānusāreṇa homaḥ . viśveśvarīṃ jagaddhātrīm iti stavorātrisūktam . namo devyai mahādevyai iti stavo devīsūktamiti kaścit . tanna . pratiślokena pratiṛdhamiti pratiniyatanirdeśavirodhāt . ṛksūktādiśabdānāṃ vaidikamantreṣveva rūḍhyā prasiddheḥ . matsyasūktamityādikvācitkatāntrikavyavahārasya kevala yaugikatvenopapatteḥ . tena ṛkpadasya śloke lakṣaṇetyuktirapi sāhasamātram . samudramanodhyānādividhau vṛhadrathantarapadayoḥ pratiniyatanirdeśabalādeva lakṣaṇāvyavasthāyā iva prakṛte klaptāyā eva śaktarvyavasthādārḍhyasya kaimutikanyāyenaiva siddheḥ . yadi tvevamālocyate viśveśvaryādikaṃ sūktaṃ dṛṣṭaṃ yadbrahmaṇā purā . stutaye yoganidrāyā mama devyāḥ purandara! . mahiṣāntakarī sūktaṃ sarvasiddhipradantathā . devyā yayādikaṃ divyaṃ dṛṣṭaṃ devaiḥ maharṣibhiḥ . devi! prapannārtihare prasīdetyādikaṃ tathā . nārāyaṇīstutirnāma sūktaṃ paramaśobhanam . amuṣyāstutaye dṛṣṭaṃ brahmādyaiḥ sakalaiḥ suraiḥ . namo devyādikaṃ sūktaṃ sarvakāmaphalapradamiti viśakalitaveṣeṇa pāñcarātralakṣmītantre vyavahāradarśanādeteṣāṃ stotrāṇāmapauruṣeyasiddhāntatvācca sūktarcavyavahāro yujyata eveti, tadā kātyāyanītantramate viśveśvarīmiti ślokāt pūrvaṃ brahmovācetyasya pāṭhābhāvāttaduttarameva tatpāṭhācca tvaṃ svāhetyārabhyaiva stotrārambhaḥ tasya ca yoganidrātmakarātridevatātvānmarīcitantre rātrisūktapadena nirdeśa iti samādheyam . parantu tattantramanusaratā viśveśvarīmiti ślokāṅgahomadaśāyāṃ na hotavyam . stotrāntima ślokasya dvadhā vibhāgo'pi na kāryaḥ . devīsūkte'pi tredhā vibhāgo'ṅgahome na vidheyaḥ pradhānavighiśeṣasyāṅgavidhāvanvayena pratiṛcamiti pade lakṣaṇākalpane mānābhāvādityavadheyam . krīḍatantre pratyekāvartanaṃ devi! tvaśvamedhena saṃmitam . trirāvṛttyā labhetkāmān pañcāvṛttyā ripūn jayet . kāmye tu prayoge viśeṣaḥ . kātyāyanī tantre ekāścattādipāṭhānāṃ pratyahaṃ paṭhatāṃ nṛṇām . saṅkalpapūrvaṃ saṃpūjya nyasyāṅgeṣu manūn sakṛt . paścādbalipradānena phalaṃ prāptoti mānavaḥ . baliśca brāhmaṇādibhedena vyavasthayoktaḥ kālikāpurāṇe viśeṣaḥ draṣṭavyaḥ . tatrāśaktānāmapi tatraiva kuṣmāṇḍamikṣudaṇḍaśca madyasāsava meva ca . ete balisamāḥ proktāstṛptau chāgasamāḥ sadā . chāgasamāḥ pañcaviṃśativarṣāvadhitṛptijanakāḥ ajāvikānāṃ rudhiraiḥ pañcaviṃśativārṣikīm . tṛptimāpnoti paramāṃ śārdūlarudhiraistatheti tatraivokteḥ . vastutastu na hiṃsyā diti niṣeghasya saṃkocamantareṇaiva chāgasamānatṛptisambhave chāgabalirbrāhmaṇairna kāryaeva . evaṃ madyāsave api na deye . varaṃ prāṇāḥ pragacchantu brāhmaṇo nārpayetsurāmiti brāhmaṇo madirāṃ dattvā brāhmaṇyādevahīyate iti ca vṛhatsaṅgamatantvavacanāt . ataeva tatpratinidhirapi kālikāpurāṇe smaryate avaśyaṃ vihitaṃ yatraṃ madyaṃ tatra dvijaḥ punaḥ . nārikela jalaṅkāṃsye, tāmre caivotsṛjenmadhu . kātyāyanī tantre upasargopaśāntyarthaṃ trirāvṛttiṃ paṭhennaraḥ . grahadoṣopaśāntyarthaṃ pañcāvṛttaṃ vāranane! . mahābhaye samutpanne saptāvṛttamudīrayet ityādinā phalabhedena saṃkhyābhedānanekānuktvopasaṃhṛtam atha vā bahunoktena kimanyena varānane! . caṇḍyāḥ śatāvṛttapāṭhātsarvāḥ sidhyanti siddhayaḥ iti . ito'pyadhikāḥ sahasrasakhyādayo'tra draṣṭavyāḥ . haragaurītantre śrīkāmaḥ putrakā movā sṛṣṭimārgakrameṇa tu . japecchakrādimārabhya śumbhadaityabadhāvadhi . ādimārabhya prajapetpaścāccheṣaṃ samāpayet . śāntyādikāmaḥ sarvatra sthitimārgakrameṇa tu . sāvarṇiḥ sūryatanayaḥ sāvarṇirbhavitā manuḥ . saṅkaṭe cāntyamārabhya paścādādi samāpayet . ityādikasya kāmanābhedena pāṭhavaicitryasya katipayaślokamātrapāṭhena tattatprayogavaicitryasya ca vistaro ḍāmarāditantrasthogranthāntarebhya evāvagantavyaḥ . keralāstu ekaikasmindivase ekaikameva caritnaṃ paṭhediti dinatrayeṇaikāvṛttirityekaḥ pakṣaḥ . candrākṣibhūvedakarendudasrasaṅkhyākānadhyāyān krameṇa dinabhedena paṭhediti saptabhirdinairekā vṛttirityanyaḥ pakṣaḥ ityāhuḥ . atra dvitīyameva pakṣa pāṭo'yaṃdviprakāraḥ . iti saptākṣaryāṃ saṃgṛhṇanta bahavastadanuyāyino'nutiṣṭhanti kacaṭatapayaśavargavairihabhapiṇḍāntyerakṣa rairaṅgāḥ netre śūnyaṃ jñeyaṃ tathā svare kevale kathite iti prasiddhaparibhāṣayā pakārayakārakakārā ekasmin ṭhaprarephā dvayo rdviśabdaścaturṣu saṃketita iti . tatramūlatantrāṇi ta eva jānanti . santya'pi tāni tantravacanāni ekadinenaikāvṛttyaśaktaparāṇi . asti hi tādṛśo'pyasya prayogaḥ kātyāyanītantre mantravibhajanānte home svāhāntimā ete pūjāyāṃ tu namo'ntimāḥ . tarpaṇe tarpayāmyantā ūhanīyābudhairmatāḥ iti vacanāt saptaśatabrāhmaṇabhojane prativyaktyekaikamantreṇa kāṇḍānusamayena ṣoḍaśopacārāṇāṃ padārthanusamayena vā pañcopacārāṇāṃ vā kartumaśakyatayā svecchayā'dhyāyabhedena vā'neka dinasādhyaikaprayogaprasaktau uktavacanairvibhajananiyamovidhīyata iti . atra svayaṃ paṭhitumasamarthasya vā prabhorvā brāhmaṇadvārā'pi prayoga iṣṭaḥ . tatpakṣe dakṣiṇā niyamastantreṣu pañcasvarṇā śatāvṛtteḥ pakṣāvṛttestu tattrayam . pañcāvṛtteḥ svarṇamekaṃ trirāvṛttestadardhakam . evāvṛttau pādamekaṃ dadyādvā śaktito budhaḥ iti guptavatī . pāṭhe itibadhaśabdau na pāṭyau adhyāyānte vidhānapārijāte sthitam . nandādiśaktibhedāmrāmaryādivījabhedāśca anyatroktā draṣṭavyāḥ . caṇḍyāḥ homāṅgatvena saṃpuṭārthatvena ca saptaśatamantravibhāgaḥ kātyāyanītantre darśitaḥ guptavatyāṃ ca tadvākyavyākhyānapūrvakaṃ mantravibhāge viśeṣaṃ yuktyā nirṇīya saṃgrahaślaukairyathā nirṇītaṃ tathātra pradarśyate . tatra ekādhyāyātmak prathama caritasya mantravibhāgasūcakāstatratyāḥ ślokā yathā mārkaṇḍeya uvāceti mantraḥ prāthamikomataḥ . sāvarṇyādyā munivarāśramāntāḥ ślokakā daśa . so'cintayat tadā tatretyardhaślokātmakomanuḥ . matpūrvairityupakramya sapta ślokā nṛpāntimāḥ . atha vaiśyaḥ, samādhyādyāḥsaṃsthitāntāstatastrayaḥ . kiṃ nu teṣāṃ kathaṃ te kim ityardhaślokakau manū . rājovāca tatoyaisteṣvityardhaślokamantrakau . mārkaṇḍeyasta tastau samādhiḥ ślokārdhamantrakau . vaiśyoktirevamityādyā bandhuṣvantāstatastrayaḥ . teṣāṃ kṛte karomīti dvāvardhaślokamantrakau . kṛtvā tu tāviti śloko rājoktirbhagavanniti . duḥkhāyeti ca mantrau dvāvardhaślokātmakau matau . mamatvādyāmūḍhatāntāścatvāro'tha ṛṣarvacaḥ . jñānamastītyupakramya muktaye'ntāstatodaśa . sā vidyeti ca saṃsāretyapyardhaśloka kau manū . rājokti rbhagavan ketiṃ śloko yattaditi dvayam . ardhaślokātmakamṛṣirnatyaiveti tathāpi tat . dvāvardhaślokamantrau sto devānāṃ kāryamāditaḥ . tejasaḥ prabhurityantā ślokāḥ ṣaḍ vrahmaṇo'tha vāk . tvaṃsvāhā tvaṃ khadhetyādyāḥ ślokamantrāstrayodaśa . prabodhaṃ ceti bodhaścetyardhaślokātmakau manū . ṛṣirevaṃ stutetyādi vibhvantaṃ ślokapañcakam . tāvapītyuktavantāvityardha ślokamanudvayam . bhagavāṃśca bhavetāṃ kimanyenetyardhayugmakam . ṛṣivākyaṃ vañcitābhyāmityekaḥ ślokamantrakaḥ . āvāṃ jahītyardhamṛṣistatheti ślokayoryugam . ityaṣṭasaptatiślokai 78 radhyāyaprathamātmanaḥ . prathamasya caritrasya sarve mantrāścatuḥśatamḥ 104 . teṣūvācā ṅkitāmantrādvyekadvyekatripañcabhiḥ . mṛkuṇḍaputrabhagadvaiśya vrahmanṛparṣibhiḥ . caturdaśa syuḥ ślokārdhāścaturviṃśatirīritāḥ . avaśiṣṭāstu ṣaṭṣaṣṭiḥślokamantrā iti sthitiḥ . adhyāyatrayātmakasya dvitīyacaritasya mantravibhāgasūcakā stratratyāḥ saṃgrahaślokā yathā ṛṣivāgaṣṭaṣaṣṭiḥ syuḥ plokādevāsurādayaḥ . evaṃ dvitīyake'dhyāye mantrā ekona saptatiḥ 69 . ṛṣirnihanyamānādyāḥ pañcatriṃśattu mantrakāḥ . devyuktirgarja garjeti śloka eka ṛṣervacaḥ . pañca ślokā iti catuścatvāriṃśat 44 tṛtīyake . ṛṣiḥ śakrādayaḥ ślokāḥ ṣaḍviṃśati ratharṣivāk . ślokadvayamatho devī ślokārdhaṃ vriyatāmiti . devā ucustrayaḥ ślokā bhagavatyā kṛtādikāḥ . vṛdvraye'smat prapannā tvamityardhaślokakomanuḥ . ṛṣervacaścatuḥślokītyadhyāye tu caturthake . mantrādvicatvāriṃśat 42 syuradhyāya tritayātmanaḥ . madhyamasya caritrasya pañcapañcāśaduttarāḥ . śataṃ 155 mantrā steṣu devyā vacasīdve ṛṣestu ṣaṭ . devanāmekamardhe dve anye ślokā iti sthitiḥ . navādhyāyātmakasya tṛtīyacaritrasya mantravibhāgasūcakāḥ tatratyāḥ saṃgraha ślokā yathā atharṣi vākpurāśumbhetyādayaḥ ślokakāstu ṣaṭ . devā ūcurnamodevyā ityādiślokapañcakam . tataḥślokaikabiṃśatyā pratiślokaṃ triśastriśaḥ . vibhāgādanuṣaṅgābhyāṃ triṣaṣṭyā hutayo yathā . mahākālyādyarthabhedānnamastasyā iti trayaḥ mantrāḥ pūrvottarau śeṣau yā devyardhaṃ namonamaḥ . teṣāmādyantayoryojyaupratiptantrakrameṇa tau . tena paryavasānaṃ syādekaikomantra īdṛśaḥ . yā devītyardhamuccārya namastasyai namonamaḥ . ityuccaret tripādgāyatryeṣā tvardhāvasanikā . ete pūrvārdhaturyāṅivrayogotthā ekaviṃśatiḥ . bhavanti viṣṇumāyādibhrāntyantapadargārbhatāḥ . prathamā viṣṇumāyoktā dvitīyā cetanā tataḥ . buddhirnidrā kṣudhā chāyā śaktistṛṣṇā tathāṣṭamī . kṣāntirjātiratho lajjā śāntiḥ śraddhātrayodaśī . kāntirlakṣmīstatovṛttiḥ smṛtirūpeṇa saṃsthitā . dayā tuṣṭistatomātā bhrāntirityekaviṃśatiḥ . svasthānavṛddhyā triḥ proktā striṣaṣṭirmanavaḥ smṛtāḥ indriyāṇāmitiślīka ekamantrastaduttaraḥ . citirūpeṇa yatyeṣa prāgvan mantratrayātmakaḥ . stutā surai riti ślokāvṛṣirevaṃ stavādikāḥ . ślokāḥ saptadaśātharṣi rniśamyeti manutrayam . dūtoktirdevi! daityeti navaślokā ṛṣarvacaḥ . ityuktā sā tadetyekaḥ śloko devīvacastataḥ . satyamuktamiti ślokacatuṣkamatha dūtabāk . avalipteti catvāraḥ ślokā devyāstatovacaḥ . evametaditi dvāvityekonatriṃśaduttaram . śataṃ 129 mantrāḥ pañcame ṣaṭsaptati 76 ślokamaṇḍite . atharṣirityākarṇyeti catuḥślokī ṛṣervacaḥ . tenājñaptaiti śloka trayaṃ devīvacastataḥ . daityeśvareṇetyeko'tha ṛṣirityukta ityamī . dvādaśeti matāḥ ṣaṣṭhe caturviṃśatimantrakāḥ 24 . atharṣivāk mayājñaptā ityādyāstryāḍhyaviṃśatiḥ 23 . ṛṣistāvityubhāvitthaṃ saptame saptaviṃśatiḥ 27 . atharṣivāṇī caṇḍe cetyārabhyābhijaṃghāna tam . ityantaḥ pañca pañcāśacchlokāmantrāstataḥḥparam . mukhena kālī jagṛhe ityardhaślokamantrakaḥ . tato'sāviti ṣaṭ ślokāstriṣaṣṭiścetthamaṣṭame 63 . rājā vicitramityādi śloka dvayamatho ṛṣiḥ . cakāra kopamityādyāḥ saptatriṃśa dudīritāḥ . ityekacatvāriṃśat 41 syurnavamādhyāyamantrakāḥ . ṛṣirniśumbhaṃ nihatamiti dvāvambikābacaḥ . aikaiveti dvayaṃ devī tata eko'hamityṛṣiḥ . tataḥ pravavṛte yuddhamiti ślokāstrayodaśa . tatrāpi sā nirādhāretyardhaślokātmakomanuḥ . niyuddhaṃ sye tadā daitya ityādyā manavonava . ityevaṃ daśame'dhyāye dvātriṃśan manavomatāḥ 32 . ṛṣerdevyāhate tatretyādyāstriṃśaccaturyutā 34 . devīvāg varadetyoko devāḥ sarveti caikakaḥ . devī vaivasvatetyaṣṭāvatha śākambharī manuḥ . ardhaślokātmakaḥ paścācchlokāstatraiva ceti ṣaṭ . evamekādaśe mantrāḥ pañcapañcāśadīritāḥ 55 . devīvāgebhirityādyāḥ ślokā aṣṭādaśoditāḥ . sarvaṃ mamaitadityardhaṃ paśvādyāḥ ślokakā daśa . ṛṣervacanamityuktetyādyāḥ ślokāstatastrayaḥ . niśumbhe cetyardhamanurevaṃ bhagavatīti ṣaṭ . ityekacatvāriṃśat 41 syu rdvādaśādhyāyamadhyakāḥ . ṛṣire tatta ityardhaśloko mantrastatastrayaḥ . evaṃprabhāvā se tyādyā mārkaṇḍeya uvāca ha . iti tasyeti ṣaṭ ślokādevī yaditi caikakaḥ . mārkaṇḍeya uvācātha tato vavre manudvayam . devyuvāca tataḥ svalpairahobhiriti ṣaṇmatāḥ . ardhaślokātmakā mantrā mārkaṇḍeyavacastataḥ . iti dattvā tayorevaṃ devyāvaramiti dvayam . dvirdaṇḍakalitanyāyādāvṛttaṃ syāccatuṣṭayam . ityevamekonatriśan 29 manavaḥsyuḥ trayodaśa . atrāpare navārdhāni kecidekādaśābhyadhuḥ . na tat kātyāyanītantrajalpitaṃ kintu kalpitam . ityuttaracaritre'sminnadhyāyatridhanā 9 tmani . sambhūya mantra saṃkhyaikacatvāriṃśaccatuḥśatī 441 . ardhaślokātmakā mantra° steṣu dvādaśa kīrtitāḥ . tripād mantrāstu ṣaṭṣaṣṭirdvauślokau punaruktakau . ślokā apunaruktāstu triśatī saptaviṃśatiḥ 327 . rājaiko devadūtoktī dve dve devyuktayodaśa . mārkaṇḍeyoktayastrisraṛṣivākyāni ṣoḍaśa . ityuvācāṅkitāmantrāścatustriṃśaditi 34 syitiḥ . athasarve militāstadadhyāyeṣu trayodaśasu . pañca śatāni ślokā aṣṭasaptatiyutāni 578 . teṣvantyau ślokau dvipuṇau bhavatastredhā dvāviṃśatirbhāgaḥ . ekonaviṃśateśca dvedha te pañcaṣaṣṭiratiriktāḥ . brahmā bhagavāndūtovaiśyo devā nṛpo mṛkaṇḍusutaḥ . devyṛṣayaścaikaikadvidvitricatuḥ śarārkaṛkṣamitāḥ . iti saptādhikapañcāśaduvāca padāṅikatā amī adhikāḥ . dvāviṃśatiśatameṣāṃ ślokairyogena mantrasaptaśatī . iti vibhajanamudita pratimantraṃ kātyāyanītantre . tasmādetat prakṛtikamapūrṇamanyattu yāmalaprabhṛti . ekamantrastripānmantraḥ puna rukto'rdhamantrakaḥ . uvācāṅkitaityevaṃ mantraḥ prokto'tra pañcadhā . mantrapiṇḍaḥ ślokapiṇḍo 'dhyāyapiṇḍa iti tridhā . guptavatī nāgojībhaṭṭakṛtavibhāgastvanyādṛśaḥ vistarabhayānnoktaḥ ubhayośca yuktāyuktatvamubhayagranthadarśanena sudhībhirvicintyam . tadayaṃ saṃkṣepaḥ . adhyāyaḥ ślokaḥ ślokātmā ardhaślokātmā tripād uvācāṅkitaḥmantraḥ 1 ca° 1 78 66 24 0 14 104 2 68 68 0 0 1 69 3 41 41 0 0 3 44 4 36 35 2 0 5 42 2 ca° 3 145 144 2 0 9 155 5 76 54 0 66 9 129 6 20 20 0 0 4 24 7 25 25 0 0 2 27 8 61 .. 61 1 0 1 63 adhyāyaḥ ślokaḥ ślokātmā ardhaślokātmā tripād uvācāṅkitaḥ mantraḥ 9 39 39 0 0 2 41 10 27 .. 27 1 0 4 32 11 50 .. 50 1 0 4 55 12 38 37 2 0 2 41 13 17 .. 14 7 0 6 punarukta 229 3 ca° 9 355 327 12 66 34 punarukta 2441 samaṣṭiḥ 13 578 537 38 66 57 punarukta 2700 asyā rahasyamuktaṃ mārkaṇḍeya pu° prādhānikādirahasye rājovāca . bhagavannavatārā me caṇḍikāyāstvayoditāḥ . eteṣāṃ prakṛtimbrahman! pradhānaṃ vaktumarhasi . ārādhyaṃ yanmayā devyāḥ svarūpaṃ yena ca dvija! . vidhinā! brūhi sakalaṃ yathāvat praṇatasya me . ṛṣiru° idaṃ rahasyaṃ paramamanākhyeyaṃ pracakṣate . bhakto'sīti na me kiñcittavāvācyaṃ narādhipa! . sarvasyādyā mahālakṣmīstriguṇā parameśvarī . lakṣyālakṣyasvarūpā sā vyāpya kṛtsnaṃ vyavasthitā . mātuliṅgaṅgadāṃ kheṭaṃ pānapātraṃ ca bibhratī . nāgaṃ liṅgaṃ ca yoniñca bibhratī nṛpa mūrdhani . taptakāñcanavarṇābhā taptakāñcanabhūṣaṇā . śūnyaṃ tadakhilaṃ svena pūrayāmāsa tejasā . śūnyaṃ tadakhilaṃ lokaṃ vilokya parameśvarī . babhāra rūpamaparantamasā kevalena hi . sā bhinnāñjanasaṃkāśā daṣṭrārcitavarānanā . ṣiśālalocanā nārī babhūva tanumadhyamā . khaḍgapātraśiraḥkheṭairalaṅkṛtacaturbhujā . kabandhahāraṃ śirasā bibhrāṇā hi śiraḥsrajam . tāmprovāca mahālakṣmīstāmasīṃ pramadottamām . dadāmi tava nāmāni yāni karmāṇi tāni te . mahāmāyā mahākālī mahāmārī kṣudhā tṛṣā . nidrā tṛṣṇā caikavīrā kālarātrirduratyayā . imāni tava nāmāni pratipādyāni karmabhiḥ . emiḥ karmāṇi te jñātvā yo'dhīte so''śnute sukham . tāmityuktvā mahālakṣmīḥ svarūpamaparannṛpa . satvākhyenātiśuddhena guṇenendupabhandadhau . akṣamālāṅkuśadharā vīṇāpustakadhāriṇī . sā babhūva varau nārī nāmānyasyai va sā dadau . mahāvidyā mahāvāṇī bhāratī vāksarasvatī . āryā vrāhmī sahādhenurvedagarbhā sureśvarī . athovāca mahālakṣmīrmahākālīṃ sarasvatīm . yuvāṃ janayatāndevyau mithune svānurūpataḥ . ityuktvā te mahālakṣmīḥ sasarja mithunaṃ svayam . hiraṇyagarbhau rucirau strīpuṃsau kamalāsanau . brahmanvidhe viriñceti dhātarityāha taṃ varam . śrīḥpadme kamale lakṣmītyāhamātā striyañca tām . mahākālī bhāratī ca mithune sṛjati sma ha . etayorapi rūpāṇi nāmāni ca vadāmi te . nīlakaṇṭhaṃ raktabāhuṃ śvetāṅgaṃ candraśekharam . janayāsāsa puruṣaṃ mahākālī sitāṃ striyam . sa rudraḥ śaṅkaraḥ sthāṇuḥ kapardīṃ ca trilocanaḥ . trayī vidyā kāmadhenuḥ śāstrībhāṣākṣarāsvarā . sarasvatī striyaṅgaurīṃ kṛṣṇaṃ ca puruṣaṃ nṛpaḥ . janayāmāsa nāmāni tayorapi vadāmi te . viṣṇuḥ kṛṣṇo hṛṣīkeśo vāsudevo janārdanaḥ . umā gaurī satī caṇḍī sundarī subhagā śivā . evaṃ yuvatayaḥ satyaḥpuruṣatvaṃ prapedire . cakṣuṣmanto'nupaśyanti netare'tadvido janāḥ . brahmaṇe pradadau patnīṃ mahālakṣmīrnṛpa trayīm . rudrāya gaurīṃ varadāṃ vāsudevāya ca śriyam . svarayā saha sambhūya viriñco'ṇḍamajījanat . bibheda bhagavānnudrastadgauryā saha vīryavān . aṇḍamadhye pradhānādi kāryajātamabhūnnṛpa! . mahābhūtātmakaṃ sarvaṃ jagatsthāvarajaṅgamam . pupoṣapālayāmāsa taṃ lakṣmyā saha keśavaḥ . mahālakṣmīrevamajā rājan! sarveśvareśvarī . nirākārā ca sākārā saiva nānābhidhānabhṛt . nābhāntarairnirūpyauṣā nāmnā nānyena kenacit 14 a° . ṛṣiruvāca . triguṇā tāmasī devī sātvikī yā tridhoditā . sā śarvā caṇḍikā durgā bhadrā bhagavatīryaṃte . yoganidrā hareruktā mahākālī tamoguṇā . madhukaiṭabhanāśārthaṃ yāntuṣṭāvāmbujāsanaḥ . daśavaktrā daśabhujā daśapādāñjanaprabhā . viśālayā rājamānā triṃśallocanamālayā . spuraddaśanadaṃṣṭrāḍhyā bhīma rūpāpi bhūmiṣa! . rūpasaubhāgyakāntīnāṃ sā pratiṣṭhā mahāśriyām . khaḍgabāṇagadāśūlacakraśaṅkhabhuśuṇḍibhṛt . parithaṃ kārmukaṃ śīrṣaṃ niścotadrudhire dadhau . eṣā sā vaiṣṇavī māyā mahākālī duratyayā . ārādhitā vaśīkuryātpūjākartuścarācaram . sarvadevaśarīrebhyo yā'' virbhūtā'sitaprabhā . triguṇā sā mahālakṣmīḥ sākṣānmahiṣamardinī . śvetānanā nīlabhujā suśvetestanamaṇḍalā . raktamadhyā raktapādā nīlajaṅghorurunmadā . sucitra jaghanā citramālyāmbarabibhūṣaṇā . citrānulepanā kānti rūpasaugāgyaśālinī . aṣṭādaśabhujā pūjyā sā sahasra bhujā satī . āyudhānyatra vakṣyante dakṣiṇādhaḥkarakramāt . akṣamālā ca kamalaṃ vāṇo'siḥ kuliśaṅgadā . cakraṃ triśūlaṃ paraśuḥ śaṅkhoghaṇṭā ca pāśakaḥ . śaktirdaṇḍaścarmacāpaṃ pānapātraṃ kamaṇḍaluḥ . alaṅkṛta bhujāmebhirāyudhaiḥ kamalāsanām . sarvadevamayīmīśāṃ mahālakṣmīmimāṃ nṛpa! . pūjayetsarvadevānāṃ svarlokānāṃ prabhurbhavet . gaurīdehātsamudbhūtā yā satvaikaguṇāśrayā . sākṣātsarasvatī proktā śumbhāsuranibarhiṇī . dadhau cāṣṭabhujā vāṇamuṣale śūlacakrabhṛt . śaṅkhaṃ ghaṇṭāṃ lāṅgalañca kārmukaṃ vamudhādhipa! . eṣā saṃpūjitā bhaktyā sarvajñatvaṃ prayacchati . niśumbhamathinī devī śumbhāsuranibarhiṇī . ityuktāni svarūpāṇi mūrtīnāntava pārthiva! svarūpāṇi jaganmātuḥ, pṛthagarcāṃ niśāmaya . mahālakṣmīryadā pūjyā mahākālī sarasvatī . dakṣiṇottarayoḥ pūjye pṛṣṭhato mithunatratham . viriñciḥ svarayā madhye rudvogauryā ca dakṣiṇe . vāme lakṣmyā hṛṣīkeśa ityevandevatātrayam . aṣṭādaśabhujā madhye vāme cāsyā daśānanā . dakṣiṇe'ṣṭabhujā lakṣmīrmahatī tāṃ samarcayet! aṣṭādaśabhujācaiṣā yadā pūjyā narādhipa! . daśānanā cāṣṭabhujā dakṣiṇottarayostadā . kālamṛtyū ca saṃpūjyau sarvāriṣṭa praśāntaye . yadā cāṣṭabhujā pūjyā śumbhāsuranibarhiṇī . navāsyāḥ śaktayaḥ pūjyāstadā rudravināyakau . namo devyā iti stotrairmahālakṣmīṃ samarcayet . avatāratrayārcāyāṃ stotramantrāstadāśrayāḥ . aṣṭādaśabhujā caiṣā pūjyā mahiṣamardinī . mahālakṣmīrmahākālī mahatī ca sarasvatī . īśvarī puṇyapāpānāṃ sarvalokamaheśvarī . mahiṣāntakarī yena pūjitāsau jagatprabhuḥ . pūjayejjagatāṃ ghātrīṃ caṇḍikāmbhaktavatsalām . arghyādibhiralaṅkārairgandhapuṣpaistathottamaiḥ . dhūpairdīpaiḥ sanaivedyaiḥ nānābhakṣya samanvitaiḥ . rudhirāktena balinā māṃsena surayā nṛpa! ! surabhiṇā snānīyena candanena sugandhinā . sakarpūraiśca tāmbūlairbhaktibhāvasamanvitaiḥ . vāmabhāge'grato devyāḥ chinnaśīrṣaṃ mahāsuram . pūjayenmahiṣaṃ yena gataṃ sāyujyamośayā . dakṣiṇe purataḥ siṃhamatyugraṃ dharmamīśvaram . tataḥ kṛtāñjalirbhūtvā stuvīta caritaistribhiḥ . ekena vā madhyamena naikenetarayoriha . caritārdhañca na japejjapan chidramavāpnuyāt . stotramantraistuvītemāṃ yadi vā jagadambikām . pradakṣiṇanamaskāraṃ kṛtvā mūrghni kṛtāñjaliḥ . kṣamāpayejjagaddhātrīṃ muhurmuhuratandritaḥ . pratiślokañca juhuyātpāyasaṃ tilasarpiṣā . juhuyātstotra mantrairvā caṇḍikāyai śubhaṃ habiḥ . na monamaḥ padairdevīṃ pūjayet susamāhitaḥ . prayataḥ prāñjaliḥ prahvaḥ prāṇānā ropya cātmani . sucirambhāvayedīśāṃ caṇḍikāntanmayo bhavet . evaṃ yaḥ pūjayedbhaktyā pratyahaṃ parameśvarīm . bhuktvā bhogānyathākāmaṃ devīsāyujyamāpnuyāt . yona pūjayate nityaṃ caṇḍikāṃ bhaktavatsalām . bhasmīkṛtyāsya puṇyāni nirdahetparameśvarī . tasmātpūjaya bhūpāla! sarvalokamaheśvarīm . yathoktena vidhānena caṇḍikāṃ sukhamāpsyasi 15 a° . ṛṣiruvāca . nandā 1 bhagavatī nāma yā maviṣyati nandajā . saṃstutā pūjitā dhyātā vaśīkuryājjagatrayam . kanakottamakāntiḥ sā sukāntikanakāmbarā . devī kanakadāmāḍhyā kanakottamabhūṣaṇā . kamalāṅguśapāśābjairalaṅkṛtacaturbhujā . indrirā kamalā lakṣmīḥ sāśrīrukmāmbujāsanā 1 . yā raktadantikā 2 nāma devī proktā mayānaghā . tasyāḥ svarūpaṃ vakṣyāmi śṛṇu sarvabhayāpaham . raktāmbarā raktavarṇā raktasarvāṅgabhūṣaṇā . raktāyudhā raktanetrā raktakeśā'tibhīṣaṇā . raktatīkṣṇa nakhā raktadaśanā rakta daṃṣṭrikā . patiṃ nārīvānuraktā devī bhaktaṃ bhajejjanam . vasudhābhanitambā sā sumeruyugala stanī . dīrdhau lambāvatisthūlau tāvatīva manoharau . karkaśāvatikāntau tau sarvānandapayonidhī . bhaktān sampāyayeddevī sarvakāmadughau stanau . khaḍgapātraṃ ca musalaṃ lāṅgalañca bibharti sā . ākhyātā raktacāmuṇḍā devī yogeśvarītisā . anayā vyāptamakhilaṃ jagatsthā varajaṅgamam . imāṃ yaḥ pūjayedbhaktyā sa vyāptoti carācaram . adhīte ya imaṃ nityaṃ raktadantīvapustabam . taṃ sā paricareddevī patimpriyamivāṅganā 2 . śākambharī 3 nīlavarṇā nīlotpalavibhūṣaṇā . gambhīranābhistrivalī bibhūṣitatanūdarī . sukarkaśasamottuṅgavṛttapīnaghanastanī . muṣṭau śilīmukhaiḥ pūrṇaṃ kamalaṃ kamalālayā . puṣpapallavamūlādiphalādiśākasañcayān . kāmyānantarasairyuktaṃ kṣuttṛṇmṛtyujarāpaham . kārmukañca sphuratkāntirbibharti parameśvarī . śākambharī śatākṣī syātsaiva durgā 4 prakīrtitā . śākambharīṃ stuvandhyāyan japanasaṃpūjayannaman . akṣayyamaśnute śīthramannapānādi sarvaśaḥ . bhīmā'pi 3 nīlavarṇā sā daṃṣṭrādaśanabhāsurā . viśālalocanā nārī vṛttapīnaghanastanī . candrahāsaṃ ca ḍamaruṃ śaraṃ pātrañca bibhratī . ekavīrā kālarātriḥ saivoktā kāsadā stutā 5 . tejomaṇḍaladurdharṣābhrāmarī 6 citrakāntibhṛt . citrabhramarapāṇiḥ sā mahāmārīti gīyate 6 . ityetāmūrtayodevyā vyākhyātā vasudhādhipa! . jaganmātuścaṇḍikāyāḥ kīrtitāḥ kāmadhenavaḥ . idaṃ rahasyaṃ paramaṃ na vācyaṃ kasyacitvayā . vyākhyānaṃ divyamūrtīnāmadhīpvāvahitaḥ svayam . devyādhyānaṃ mayā proktaṃ guhyātguhyatarammahat . tasmātsarvaprayatnena sarvakāma phalapradam . 16 a° . śatacaṇḍīvidhānaṃ mantramahodadhau 18 taraṅge navārṇa prayogānantaraṃ pratipāditaṃ yathā śatacaṇḍīvidhānantu pravakṣye prītaye nṛṇām . nṛpopadravaāpanne durbhikṣe bhūmikampane . ativṛṣṭāvanāvṛṣṭau paracakrabhaye kṣaye . sarve vighnā vinaśyanti śatacaṇḍīvidhau kṛte . rogāṇāṃ vairiṇāṃ nāśo dhanaputra samṛddhayaḥ . śaṅkarasya bhavānyā vā prāsādanikaṭe śubham . maṇḍapaṃ dvāravedyāḍhyaṃ kuryāt sadhvajatoraṇam . tatra kuṇḍaṃ prakurvīta pratīcyāṃ madhyato'pi vā . snātvā nitya kṛtiṃ kṛtvā vṛṇuyāddaśa bāḍavān . jitendriyān sadācārān kulīnān satyavādinaḥ . vyutpannāṃścaṇḍikāpāṭharatāllaṃjjādayāvataḥ . madhuparkavidhānena vastrasvarṇādidānataḥ . japārthamāsanaṃ mālāṃ dadyāttebhyo'pi bhojanam . te haviṣyānnamaśnanto mantrārthagatamānasāḥ . bhūmau śayānāḥ pratyekaṃ japeyuścaṇḍikāstavam . mārkaṇḍeyapurāṇoktaṃ daśakṛtvaḥ sacetasaḥ . navārṇaṃ caṇḍikāmantraṃ japeyuścā'yutaṃ pṛthak . yajamānaḥ pūjayecca kanyānāṃ navakaṃ śubham . dvivarṣādyādaśāvdāntāḥ kumārīḥ paripūjayet . nādhikāṅgāṃ na hīnāṅgīṃ kuṣṭhinīñca vraṇāṅkitām . andhāṃ kāṇāṃ kekarāñca kurūpāṃ romayuktanum . dāsījātāṃ rogayuktāṃ duṣṭāṃ kanyāṃ na pūjayet . viprāṃ sarveṣṭasaṃsiddhyai yaśase kṣatriyodbhavām . vaiśyajāṃ dhanalābhāya putrāptau śūdrajāṃ yajet . dvivarṣā sā kumāryuktā trimūrtirhāyanatrikā . caturavdā tu kalyāṇī pañcavarṣātu rohiṇī . ṣaḍavdā kālikā proktā cāṇḍakā saptahāyanī . aṣṭavarṣā śāmbhavī syāddurgā ca navahāyanī . subhadrā daśavarṣoktā tā mantraiḥ paripūjayet . ekāvdāyāḥ prītyabhāvo rudrāvadā tu vivarjitā . tāsāmāvāhane mantraḥ procyate śaṅkaroditaḥ . mantrākṣaramayīṃ lakṣmīṃ mātṛṇāṃ rūpadhāriṇīm . navadurgātmikāṃ sākṣāt kanyāmāvāhayāmyaham . kumārikādi kanyānāṃ pūjāmantrān bruve'dhunā . jagatpūjye! jagadvandye! sarvadevasvarūpiṇi . pūjāṃ gṛhāṇa kaumāri! 1 jaganmātarnamo'stu te . tripurāṃ 2 tripurādhārāṃ trivargajñānarūpiṇīm . trailokyavanditāṃ devīṃ trimūrtiṃ pūjayāmyaham . kālātmikāṃ kalātītāṃ kāruṇyahṛdayāṃ śivām . kalyāṇajananīṃ devīṃ kalyāṇīṃ 3 pūjayāmya ham . aṇimādiguṇādhārāmakārādyakṣarātmikām . anantaśaktikāṃ lakṣmīṃ rohiṇīṃ 4 pūjayāmyaham . kāmacārāṃ śubhāṃ kāntāṃ kālacakrasvarūpiṇīm . kāmadāṃ karuṇodārāṃ kālikāṃ 5 pūjayāmyaham . caṇḍavīrāṃ caṇḍamāyāṃ caṇḍamuṇḍapramañjinīm . pūjayāmi mahādevīṃ caṇḍikāṃ 6 caṇḍavikramām . sadānandakarīṃ śāntāṃ sarvadevanamaskṛtām . sarvabhūtātmikāṃ devīṃ śāmbharvī 7 pūjayāmyaham . durgame dustare kārye bhavārṇavavināśinīm . pūjayāmi sadā bhaktyā durgāṃ 8 durgārtināśinīm . sundarīṃ svarṇavarṇābhāṃ sukhasaubhāgyadāyinīm . subhadrajananīṃ devīṃ subhadrāṃ 9 pūjayāmyaham . etairmantraiḥ purāṇoktaistāṃ tāṃ kanyāṃ prapūjayet . gandhaiḥ puṣpairbhakṣyabhojyairvastrairābharaṇairapi . vedyāṃ viracite ramye sarvato bhadramaṇḍale . ghaṭaṃ saṃsthāpya vidhivattatrāvāhyārcayocchivām . tadagre kanyakāścāpi pūjayedbrāhmaṇānapi . upacāraistu vividhaiḥ pūrvoktāvaraṇānyapi . evaṃ caturdinaṃ kṛtvā pañcame homamācaret . pāyasānnaistrimadhvaktairdrākṣārambhāphalairapi . mātulāṅgairikṣukhaṇḍairnārikelaiḥ puraistilaiḥ . jātiphalairāmraphalairanyairmadhuravastubhiḥ . saptaśatyā daśāvṛttyā pratiślokaṃ hutañcaret . ayutañca navārṇena sthāpite'gnau vidhānataḥ . kṛtvā''varaṇadevānāṃ homaṃ tannāmamantrataḥ . kṛtvā pūrṇāhutiṃ samyagdevamagniṃ visṛjya ca . abhiṣiñcecca yaṣṭāraṃ vipraughaḥ kalasodakaiḥ . niṣkaṃ suvarṇamatha vā pratyekaṃ dakṣiṇāṃ diśet . bhojayecca śataṃ viprān bhakṣyabhojyaiḥ pṛthagvidhaiḥ . tebhyo'pi dakṣiṇāndattvā gṛhṇīyādāśiṣastataḥ . evaṃ kṛte jagadvaśyaṃ sarvenaśyantyupadravāḥ . rājyaṃ dhanaṃ yaśaḥ putrānniṣṭamanyaṃ labheta saḥ . sahasracaṇḍīvidhānaṃ tatraiva 18 taraṅge etaddaśaguṇaṃ kuryāccaṇḍīsāhasrikaṃ vidhim . vidyāvataḥ sadācārān brāhmaṇān vṛṇuyācchatam . pratyekaṃ caṇḍikāpāṭhān vidadhyuste diśā 10 mitān . ayutaṃ prajapeyuste pratyekaṃ ca navārṇakam . pūrvoktāḥ kanyakāḥ pūjyāḥ pūrvamantreḥ śataṃ śubhāḥ . daśāhamevaṃ saṃpādyahomaṃ kuryuḥ prayatnataḥ . saptaśatyāḥ śatāvṛttyā pratiślokaṃ vidhānataḥ . lakṣasaṃkhyaṃ navārṇena pūrvoktairdravyasañcayaiḥ . hotṛbhyo dakṣiṇāndattvā pūrvoktān bhojayeddvijān . sahasrasaṃmitān sādhūn devyārādhanatatparān . evaṃ sahasrasaṃkhyāke kṛte caṇḍīvidhau nṛṇām . sidhyatyabhīpsitaṃ sarvaṃ duḥkhaughaśca vinaśyati . mārīdurbhikṣarogādyā naśyanti vyasanoñcayāḥ . nemaṃ vidhiṃ vadedduṣṭe khale caure gurudruhi . sādhau jitendriye dānte vadedvidhimimaṃ param . evaṃ sā caṇḍikā tuṣṭā vaktṛn śrotṝṃśca rakṣati . caṇḍīnavākṣaravidhānaṃ tatraiva 18 taraṅge athonavākṣarammantraṃ vakṣye caṇḍīprasattaye . vāṅmāyā madano dīrghalakṣmīstandrā śrutīnduyuk . ḍāyai sadṛk jalaṃ kūrmadvayaṃ jhiṇṭīśasaṃyutam . (eṃ hroṃ klīṃ cāmuṇḍāyai vicce) navākṣaro'sya ṛṣayo vrahmaviṣṇumaheśvarāḥ . chandāṃsyuktāni munibhirgāya tryuṣṇiganuṣṭubhaḥ . devyaḥ proktā mahāpūrvā kālī lakṣmīḥ sarasvatī . nandāśākambharī bhīmāḥ śaktayo'sya manoḥ smṛtāḥ . syādraktadantikādurgā bhrāmaryovījasañcayaḥ . agnivāyubhagāstattvamphalaṃ vedatrayoditam . sarvābhīṣṭaprasiddhyarthaṃ viniyogaudāhṛtaḥ . ṛṣicchandodaivatāni śiromukhahṛdi nyaset . śaktivījāni stanaṃyostattvāni hṛdaye punaḥ . ekenaikena caikena caturbhiryugalena ca . samastena ca mantreṇa kuryādaṅgāni ṣaṭ sudhīḥ . tataekādaśa nyāsān kurvīteṣṭaphalapradān . prathamomātṛkānyāsaḥ kāryaḥ pūrboktamārgataḥ . kṛtena yena devasya sārūpyaṃ yāti mānavaḥ . atha dvitīyaṃ kurbīta nyāsaṃ sārasvatābhidham . vījatrayantu mantrādyaṃ tārādi hṛdayāntikam . kramādaṅguliṣu nyasyet kaniṣṭhādyāsu pañcasu . karayormadhyataḥ pṛṣṭhe maṇivandhe ca kurpare . hṛdayādiṣaḍaṅgeṣu vinyaset jātisaṃyutam . asmin sārasvatemyāse kṛte jāḍyaṃ vinaśyati . tatastṛtīyaṃ kurvīta nyāsaṃ mātṛgaṇānvitam . māyāvījādikā brāhmī pūrvataḥ pātu māṃ sadā . māheśvarī tathāgneyyāṃ kaumārī dakṣiṇe'vatu vaiṣṇavī pātu nairṛtye vārāhī paścime'vatu . indrāṇī vāyukāṇe ca cāmuṇḍā cottare'vatu . aiśāne tu mahālakṣmīrūrdhvaṃ vyomeśvarī tathā . saptadvīpeśvarī bhūmau rakṣennāgeśvarī tale . tṛtīye'smin kṛte nyāse trailokyavijayī bhavet . nyāsaṃ caturthaṃ kurvīta nandajādisamanvitam . nandajā pātu pūrbāṅge kamalāṅkuśamaṇḍitā . khaṅgapātrakarā pātu dakṣiṇe raktadantikā . pṛṣṭhe śākambharī pātu puṣpapallavasaṃyutā . dhanurvāṇakarā durgā vāme pātu sadaiva mām . śiraḥpātrakarā bhīmā mastakāccaraṇāvadhi . pādādi mastakaṃ yāvadbhrāmarī citrakāntibhṛt . turyaṃ nyāsaṃ naraḥ kurvan jarāmṛtyū vyapohati . atha kurvīta brahmādyaṃ nyāsaṃ pañcamamuttamam . pādādinābhiparyantaṃ brahmā pātu sanātanaḥ . nābherviśuddhiparyattaṃ pātu nityaṃ janārdanaḥ . viśuddherbrahmarandhrāntaṃ pātu rudrastrilocanaḥ . haṃsaḥ pātu padadvandvaṃ vainateyaḥ karadvayam . cakṣuṣīvṛṣabhaḥ pātu sarvāṅgāṇi gajānanaḥ . parāparau dehabhāgau pātvānandamayohariḥ . kṛte'smin pañcame nyāse sarvān kāmānavāpnuyāt . ṣaṣṭhaṃ nyāsaṃtataḥ kuryānmahālakṣmyādisaṃyutam . madhyaṃ pātu mahālakṣmīraṣṭādaśabhujānvitā . ūrdhvaṃ sarasvatī pātu bhujairaṣṭābhirūrjitā . adhaḥ pātu mahākālī daśabāhusamanvitā . siṃhohasta dvayaṃ pātu mama haṃso'kṣiyugmakam . mahiṣaṃ divyamārūḍhoyamaḥ pātu padadvayam . maheśaścaṇḍikāyuktaḥ sarvāṅgāṇi mamāvatu . ṣaṣṭhe'smin vihite nyāse sadgatiṃ prāpnuyānnaraḥ . mūlākṣaranyāsarūpaṃ nyāsaṃ kurvīta saptamam . brahmarandhre netrayuge śrutyornāsikayormukhe . pāyau mūlamanorvarṇāṃstārādyānnabhasā'nvitān . vinyaset saptame nyāse kṛte rogakṣayobhavet . pāyuto brahmarandhrāntaṃ punastāneva vinyaset . kṛte'sminnaṣṭame nyāse sarvaduḥkhaṃ vinaśyati . kurvīta navamaṃ nyāsaṃ mantravyāpta svarūpakam . mastakāccaraṇaṃ yāvavaraṇānmastakāvadhi . purodakṣe pṛṣṭhadeśe vāmabhāge 'ṣṭaśo nyaset . mūlamantra chatonyāso navamo devatāptikṛt . tataḥ kurvīta daśamaṃ paḍṅanyāsamuttamam . mūlamantraṃ jātiyuktaṃ (dīrghasvarayuktam) haṭayādiṣu vinyaset . kṛte'ṇin daśame nyāse trailokyaṃ vaśagaṃ bhavet . daśanyāsoktaphaladaṃ kuryādekādaśaṃ tataḥ . khaṅkinī śūlinītyādi (1 a° 61--65) paṭhitvā ślokapajñakam . ādyaṃ(aiṃ)kṛkhataraṃ vījaṃ dhyātvā garvāṅgake nyaseṣṭa . śūlena pāhi no devītyādi (4 a° 23--26) ślokacatuṣṭayam . paṭhitvā sūryasadṛśaṃ dvitīyaṃ (hrīṃ) sarvatonyaset . sarvasvarūpe sarveśe ityādi (11 a° 23--27) ślokapañcakam . paṭhitvā sphaṭikābhāsaṃ tṛtīyaṃ (klīṃ) svatanau nyaset . tataḥ ṣaḍaṅgaṃ kuvīṃta vibhaktairmūlavarṇakaiḥ . ekenaikena caikena caturbhiryugalena ca . samastena ca mantreṇa kuryādaṅgāni ṣaṭ sudhīḥ . śikhāyāṃ netrayoḥ śutyornasorvaktre gude nyaset . mantravarṇān samastena vyāpakaṃ tvaṣṭaśaścaret . khaḍgaṃ cakragadeṣucāpaparighān śūlaṃ muśuṇḍīṃ śiraḥ śaṅkhaṃ sandadhatīṃ karaistrinayanāṃ sarvāṅgabhūṣābhṛtam . nīlāśmadyutimāsyapādadaśakāṃ seve mahākālikāṃ yāmastaut śayite harau kamalajohantuṃ madhukaiṭabhau . akṣasrakparaśū gadeṣukuliśaṃ padmaṃ dhanuḥ kuṇḍikāṃ daṇḍaṃ śaktimasiñca carma jalajaṃ ghaṇṭāṃ surābhājanam . śūla pāśasudarśane ca dadhatīṃ hastaiḥ prabāla prabhāṃ seve sairibhamardinīmiha mahālakṣmīṃ sarojasthitām . ghaṇṭāśūlahalāni śaṅkhamusale cakraṃ dhanuḥ sāyakaṃ hastābjairdadhatīṃ ghanāntavilasacchītāṃśutulya prabhām . gaurīdehasamudbhavāṃ trijagatāmādhārabhūtāṃ mahāpūrvāmatra sarasyatīmanabhaje śumbhādidaityārdinīm . evaṃ dhyātvā japellakṣacatuṣka taddaśāṃśataḥ . pāyasānnena juhuyāt pūjite hemaretasi . jayādiśaktibhiryukte pīṭhe devīṃ jayettataḥ . tattva 25 patrāvṛtatryaśre ṣaṭkoṇāṣṭadalānvite . trikoṇamadhye saṃpūjya dhyātvā tāṃ mūlamantrataḥ . pūrvakoṇe vidhātāraṃ svaśaktyā saha pūjayet . viṣṇuṃ śriyā ca nairṛtye, vāyavye tūmayā śivam . udagdakṣiṇayoḥ siṃhaṃ mahiṣañca kramādyajet . ṣaṭkoṇeṣu ca pūrvādau nandajāṃ raktadantikām . śākambharīṃ tathā durgāṃ mīmāśca bhrāmarīṃ yajet . savindunāmavarṇādyāstārādyāśca namo'ntimāḥ . nandajādyā yajecchaktīrvakṣyamāṇā apīdṛśīḥ . aṣṭapatreṣu brahmāṇī pūjyā māheśvarī parā . kaumārī vaiṣṇavī cātha vārāhī nārasiṃhyapi . paścādaindrī ca cāmuṇḍā tathā tattva 25 daleṣvimāḥ . viṣṇumāyā cetanā ca buddhirnidrā kṣudhā tataḥ . chāyā śaktiḥ parā tṛṣṇā kṣāntirjātiśca lajjayā . śāntiḥ śraddhā kāntilakṣmyau dhṛtirvṛttiḥ śrutiḥ smṛtiḥ . dayā tuṣṭistataḥ puṣṭirmātā bhrāntiriti kramāt . bahirbhūgṛhakoṇeṣu gaṇeśaḥ kṣetrapālakaḥ . vaṭukaścāpi yoginyaḥ pūjyā indrādikā api . evaṃ siddhe manau mantro bhanet saubhāgyabhājanam . mārkaṇḍeyapurāṇoktaṃ nityaṃ caṇḍīstavaṃ paṭhan . puṭitaṃ mūlamantreṇa japannāpnoti vāñchitam . āśvinasya site pakṣe ārabhyāgnitirthi sudhīḥ . aṣṭamyantaṃ japellakṣaṃ daśāṃśaṃ homamācaret . pratyahaṃ pūjayeddevīṃ paṭhet saptaśatīmapi . viprānārādhya mantrī svamiṣṭārthaṃ lamate'cirāt . saptaśatyāścaritre tu prathame padmabhūrmuniḥ . chando gāyatramuditaṃ mahākālī tu devatā . vāgvījaṃ (aiṃ) pāvakastattvaṃ dharmārthe viniyojanam . madhyame ca caritre tu munirviṣṇuṇdāhṛtaḥ . uṣṇikchando mahālakṣmīrdevatā vījamadrijā(hrīṃ) . vāyustattvaṃ dhanaprāptyai viniyoga udāhṛtaḥ . uttarasya caritrasya ṛṣiḥ śaṅkara īritaḥ . triṣṭupchando devatā ca mahāpūrbā sarasvatī . kāmovījaṃ (klīṃ) ravistattvaṃ kāmāptyai viniyojanam . evaṃ saṃsmṛtya ṛṣyādīn dhyātvā pūrvokta mārgataḥ . sārthakhyati paṭheccaṇḍīstavaṃ spaṣṭapadākṣaram . samāptau tu makṣālakṣmīṃ dhyātvā kṛtvā ṣaḍaṅgakam . japedaṣṭaśataṃ 108 mūlaṃ devatāyai nivedayet . evaṃ yaḥ kurute so'tra nāvasīdati jātucit . caṇḍikāṃ prabhajanmatyodhanairdhānyairyaśaścayaiḥ . putraiḥ pautrairucā''rogyairyukto jīvedbahūḥ samāḥ . nirṇayasi° 2 pari° śatacaṇḍīvidhau viśeṣa ukto yathā rudrayāmale śatacaṇḍīvidhānañca procyamānaṃ śṛṇuṣva tat sarvopadravyanāśārthaṃ śatacaṇḍīṃ samārabhet . ṣoḍaśastambha saṃyuktaṃ maṇḍapaṃ pallavojjvalam . vasukoṇayutāṃ vedīṃ madhye kuryāttribhāgataḥ . pakveṣṭakacitāṃ ramyāmucchrāye hastasaṣmitām . pañcavarṇarajobhiśca kuryānmaṇḍalakaṃ śubham . pañcavarṇavitānañca kiṅkiṇījālamaṇḍitam . āca rkeṇa samaṃ viprān varayeddaśa suvratān . aiśānyāṃ sthāpayetkumbhaṃ pūrvoktavidhinācaret . vāruṇyāñca prakartavyaṃ kuṇḍaṃ lakṣaṇalakṣitam . mūrtiṃ devyāḥ prakurvīta suvarṇasya palena vai . tadardhena tadardhena tadardhena mahāmate! . aṣṭādaśabhujāndevīṃ kuryādvāṣṭakarāmapi . paṭṭakūlayugacchannāndevīṃ madhye nidhāpayet . devīṃ saṃpūjya vidhivajjapaṃ kuryurdaśa dvijāḥ . śatamādau śatañcānte japenmantraṃ navārṇakam . caṇḍīṃ saptaśatīmmadhye saṃpuṭo'yamudāhṛtaḥ . ekaṃ dve trīṇi catvāri japeddinacatuṣṭayam . rūpāṇi kramaśastadvat pūjanādikamācaret . pañcame divase prātarhomaṃ kuryādvidhānataḥ . guḍucīmpāyasandūrvāntilān śuklān yavānapi . caṇḍīpāṭhasya homantu pratiślokandaśāṃśataḥ . homaṃ kuryādgrahādibhyaḥ samidājyacarūn kramāt . hutvā pūrṇāhutindadyātviprebhyo dakṣiṇāṃ kramāt . kapilāṅgāṃ nīlamaṇiṃ śvetāśvaṃ chatracāmare . abhiṣekantataḥ kuryuryajamānasya ṛtvijaḥ . evaṅkṛte'mareśāna! sarvasiddhiḥ prajāyate . sahasracaṇḍīṃ vidhivacchṛṇu viṣṇo mahāmate! . rājyabhraṃśe mahotpāte janamāre mahābhaye . gajamāre'śvamāre ca paracakrabhaye tathā . ityādivividhe duḥkhe kṣayarogādije bhaye . sahasracaṇḍikāpāṭhaṃ kuryādvā kārayettathā . jāpakāstu śatamproktā viṃśaddhastaśca maṇḍapaḥ . bhojyāḥ sahasraṃ viprendrā gośataṃ dakṣiṇāndiśet . gurave dviguṇandeyaṃ śayyādānantathaiva ca . saptadhānyaṃ ca bhūdānaṃ śvetāśvaṃ ca manoharam . pañcaniṣkamitā mūrtiḥ kartavyā vā'rdhamānataḥ . aṣṭādaśabhujā devī sarvāyudhavibhūṣitā . avāritānnaṃ dātavyaṃ sahasraṃ pratyahamprabho! . śataṃ vā niyatāhāraḥ payaḥpānena vartayet . evaṃ yaścaṇḍikāpāṭhaṃ sahasraṃ tu samācaret . tasya syātkāryasiddhistu nātra kāryā vicāraṇeti . etaddvayaṃ yadyapi mahānibandheṣu nāsti tathāpi pracaradrūpa tvāduktamiti dik . vārāhītantre saṅkaṭe samanuprāpte duścikitsyāmaye tathā . jātibhraṃśe kulocchede'pyāyuṣo nāśa āgate . vairidṛddhau vyādhivṛddhau dhananāśe tathākṣaye . tathaiva trividhotpāte tathā caivātipātake . kuryāccaṇḍyāḥśatāvṛttintataḥ sampadyate śubham . śreyovṛddhiḥ śatāvṛttādrājyavṛddhistathā parā . manasā cintitandevi! sidhyedaṣṭottarācchatāt . sahasrāvartanāllakṣmīrāvṛṇoti svayaṃ sthirā . bhuktvā manorathān kāmānnaro mokṣamavāpnuyāt . caṇḍyāḥ śatāvṛttapāṭhātsarvāḥ sidhyanti siddhayaḥ . 2 kālyā bhairavabhede pu° . asitāṅgoruruścaṇḍa unmattaḥ krodhanastathā tantrasā° . śyāmāvaraṇāṣṭabhairavoktau . saṃjñāyāṃ kan . caṇḍikā saptavarṣāyāṃ kumāryām atraiva śabde mantramahodadhivākyam dṛśyam .

caṇḍīkusuma pu° caṇḍīpriyaṃ kususaṃ yasya . raktakaravīradṛkṣe . rājani° .

ca(ṇḍe)ṇḍīśa pu° rudragaṇabhede caṇḍe(ṇḍī)śaḥ pūṣaṇaṃ devaṃ bhagaṃ nandīśvaro'grahīt bhāga° 4 . 5 . 16 . 6 ta° . 2 śive pu° caṇḍīśvaro'pyatra tribhuvanagurordhāma caṇḍīśvarasya megha0

caṇḍu pu° caḍi--un . undure mūṣike śabdaca° .

[Page 2861b]
caṇḍeśvara pu° caṇḍaīśvaraḥ . raktatanau śivamūrtibhede caṇḍeśvaraṃ raktatanuṃ trinetram tantrasāraḥ .

caṇḍograśūlapāṇi pu° śivamūrtibhede . caṇḍograśūla pāṇeśca mantraḥ sarvārthasādhakaḥ tantrasāre tanmantraḥ uktaḥ .

cata yācane bhvā° ubha° dvi° seṭ . catati te edit acatīt . acatiṣṭa . cacāta cete . niruktau ayaṃ gatyarthatayoktaḥ . guhā catantamuśijo namobhiḥ ṛ° 10 . 46 . 2 . catantaṃ catatirgatikarmā niru° bhā° . asya vaidike'niṭtvam cattaḥ . catto itaścattāmutaḥ ṛ° 10 . 155 . 2 . dūre cattāyacchanatsadgahanam ṛ° 1 . 132 . 6 . yācanasya hiṃsāyāṃ vṛtterasya hiṃsārthatvamapi . taṃ va indraṃ catinamasya ṛ° 6 . 19 . 4 . catinaṃ nāśakamiti bhā° . bā° ini .

catuḥkūṭā strī śrīvidyāmantrabhede tantrasāre tatsvarūpaṃ dṛśyam catuḥkūṭā mahāvidyā śaṅkareṇa prapūjitā tantrasā° .

catuḥpañca tri° catvāraḥ pañca vā vārthe bahu° ḍac . catuḥsaṃkhyake pañcasaṃkhyake vā . ajānatāmivānyonyaṃ catuḥ pañcāvaśeṣitāḥ bhāga° 1 . 15 . 23 . vā rasya ṣatve catuṣpañcetyapyatra .

catuḥpañcāśat tri° caturadhikā pañcāśat . (cauyānna) 1 caturadhikapañcāśatsaṃkhyāyāṃ 2 tatsaṃkhyānvite ca paśupuroḍāśohavistaccatuḥpañcāśat śata° vrā° 6 . 2 . 2 . 37 . tataḥ pūraṇārthe ḍaṭ . catuḥpañcāśa tatsaṃkhyāpūraṇe tri° striyāṃ ṅīp . vā rasya ṣatve catuṣpañcāśa ityapyatra .

catuḥpatrī strī catvāri catvāri patrāṇyasyāḥ . kṣudrapāṣāṇabhede rājani° . vā rasya ṣatve catuṣpatrītyapyatra

catuḥparṇī strī catvāri catvāri pratiparṇaṃ parṇānyasyāḥ . kṣudrāmlikāyām (āmarul) . rājani° . vā rasya ṣatve catuṣparṇītyapyatra .

catuḥpuṇḍra pu° catvāri puṇḍāṇīvāsya . bhiṇḍāvṛkṣe rājani° . vā rasya ṣatve catuṣpuṇḍra ityapyatra .

catuḥphalā strī caturdhā vibhaktaṃ phalamasyāḥ . nāgabalāyām rājani° . vā rasya ṣatve catuṣphalāpyatra .

catuḥśāla na° catasṛṇāṃ śālānāṃ samāhāraḥ . anyonyābhimukhaśālācatuṣṭaye ekagrāme catuḥśāle durbhikṣe rāṣṭraviplave . patinā nīyamānāyāḥ puraḥ śukro na duṣyati jyo° ta° . vā rasya visargaṣatve catuśśātetyapyatra . hrakhe vā ṅīp catuḥ(ś)śālītyapyatra strī .

[Page 2862a]
catuḥṣaṣṭi strī caturadhikā ṣaṣṭiḥ . (cauṣaṣṭi) 1 caturadhikaṣaṣṭisaṃkhyāyāṃ 2 tatsaṃkhyānvite ca . vā rasya visargaṣatve . tataḥ pūraṇe ḍaṭ . catuḥṣaṣṭa tatsaṃkhyāpūraṇe tri° striyāṃ ṅīp .

catuḥṣaṣṭikalā strī catuḥṣaṣṭimitā kalā . upavidyābhede tāśca kalāśabde śrīdharadhṛtavākye darśitāḥ . khilaśukranītiśāstre tu 2 a° anyavidhā uktā yathā pṛthak pṛthak tu vidyānāṃ lakṣaṇaṃ saṃprakāśitam . kalānāṃ na pṛthag lakṣma nāma cāstīha kevalam . pṛthak pṛthak kriyā cātra kalābhedastu jāyate . yāṃ yāṃ kalāṃ samāśritā, tannāmrā jātirucyate . hāvabhāvādi saṃyuktaṃ nartanaṃ 1 ca kalā smṛtā . anekavādyavikṛtau jñānaṃ tadvādane 2 kalā . vastrālaṅkārasaṃdhānaṃ 3 strīyūnośca kalā matā . anekarūpāvirbhāvakṛtijñānaṃ 4 kalā smṛtā . śayyāstaraṇasaṃyoge puṣpādigrathanaṃ 5 kalā . dyūtādyanekakrīḍābhirañjanaṃ 6 tu kalā smṛtā . anekāsana saṃdhāne ratijñānaṃ 7 kalā smṛtā . kalāsaptakametaddhi gāndharve samudāhṛtam . makarandāsavādīnāṃ madyādīnāṃ kṛtiḥ 8 kalā . guhyaśalyahṛtau jñāne sirāvraṇavyadhaḥ 9 kalā . hīnādirasasaṃyoge 'nnādisaṃpācanaṃ 10 kalā . vṛkṣādiprasavāropapālanādikṛtiḥ 11 kalā . pāṣāṇadhātvādidru tistambhasya karaṇaṃ 12 kalā . yāvadikṣuvikārāṇāṃ kṛtijñānaṃ 13 kalā smṛtā . dhātvoṣadhīnāṃ saṃyogakriyājñānaṃ 14 kalā smṛtā . dhātusāṅkaryapārthakyakaraṇaṃ 15 tṛ kalā smṛtā . saṃyogapūrvavijñānaṃ 16 dhātvādīnāṃ kalā smṛtā . dvāraniṣkāsana jñānaṃ 17 kalāsaṃjñaṃ tu tat smṛtam . kalādaśakametattu hyā yurvedāgameṣu ca . śastrasandhānavikṣepaḥ 18 padādinyāsataḥ kalā . sandhyādhātākṛṣṭibhedairmallayuddhaṃ 11 kalāsmṛtā . kalā'bhilakṣite deśe yantrādyastranipātanam 20 . vādyasaṃketatovyūharacanādi 21 kalā smṛtā . gajāśvarathaguptyā tu yuddhasaṃyojanaṃ 22 kalā . kalā pañcakametaddhi dhanurvedāgasasthitam . vividhāsanamudrābhirdevatātoṣaṇaṃ 23 kalā . sārathyañca gajāśvādergatiśikṣā 24 kalā smṛtā . mṛttikākāṣṭhapāṣāṇadhātubhāṇḍādisatkriyā 25 . 26 . 27 . 28 . pṛthak kalā catuṣkaṃ tu citrīdyāne khaniḥ 29 kalā . taḍāgavāpīprāsādasamabhūmikriyā 30 kalā . ghaṭyādyanekayantrāṇāṃ bāṇādyānāṃ kṛtiḥ 31 kalā . hīnamadhyādisaṃyoga varṇāderañjanaṃ 32 kalā . jalavāyvagnisaṃyoganirodhādikriyā 33 kalā . naukārathādiyānānāṃ kṛtijñānaṃ 34 kalā smṛtā! sūtrādirajjukaraṇe vijñānaṃ 35 tu kalā smṛtā . anekatantusaṃyogaiḥ paṭabandhaḥ 36 kalāsmṛtā . vedhādisadasajjñānaṃ 37 ratnānāṃ tu kalā smṛtā . svarṇādīnāṃ tu yāthātmyavijñānaṃ 38 ca kalā smṛtā . kṛtrimasvarṇaratnādikriyājñānaṃ 38 kalā smṛtā . svarṇādyalaṅkārakṛtiḥ 39 kalā lepādisatkṛtiḥ 40 . mārdavādikriyājñānaṃ 41 carmaṇāṃ tu kalā matā . paśucarmāṅganirhārakriyājñānaṃ 42 kalā smṛtā . dugdhadohādivijñānaṃ 43 ghṛtāntaṃ tu kalā smṛtā . sīvane kañcukādīnāṃ vijñānaṃ 44 tu kalā smṛtā . bāhvādibhiśca taraṇaṃ 45 kalāsaṃjñaṃ jale smṛtam . mārjane gṛhabhāṇḍādervijñānaṃ 46 tu kalā matā . vastra sammārjanaṃ 47 caiva kṣurakarma 48 kale hyubhe . tilamāṃsādisnehānāṃ kalā niṣkāsanaṃ 49 matā . sīrādyākarṣaṇe jñānaṃ 50 vṛkṣadyārohaṇe 51 kalā . mano'nukūlasevāyāḥ kṛtijñānaṃ 52 kalā matā . veṇutṛṇādi pātrāṇāṃ kṛtijñānaṃ 53 kalā matā . kācapātrādi karaṇavijñānaṃ 54 tu kalā matā . saṃsecanaṃ 55 saṃharaṇaṃ 56 jalānāṃ tu kalā smṛtā . lohābhisāraśastrāstrakṛtijñānaṃ 57 kalā matā . gajāśvavṛṣabhoṣṭrāṇāṃ palyānādikriyā 58 kalā . śiśoḥ saṃrakṣaṇe jñānaṃ 59 dhāraṇe 60 krīḍane 61 tathā . suyuktatāḍanajñāna 62 maparādhijane tathā . nānādeśīyavarṇānāṃ susamyaglekhanaṃ 63 kalā . tāmbūlarakṣādikṛtivijñānaṃ 64 tu kalā smṛtā . ādāne āśukāritvaṃ pratidānecirakriyā . kalāsu dvau guṇau jñeyau sarvāsvetau manīṣibhiḥ . catuḥṣaṣṭiḥ kalāhyetāḥ saṃkṣepeṇa nidarśitāḥ . yāṃ yāṃ kalāmāśritoyastāṃtāṃ kuryāt sa eva hi . catuḥṣaṣṭikalāvidyā īśvarīprītivardhanam gāyatrīkavacam . vā rasya visargaṣatve catuṣṣaṣṭikalāpyatra

catuḥsaptati strī caturadhikā saptatiḥ . (cauhattara) 1 caturadhikasaptatisaṃkhyāyāṃ 2 tatsaṃkhyānvite ca tataḥ pūraṇe ḍaṭ . catuḥsapta ta tatpūraṇe tri° striyāṃ ṅīp . vā rasya visargasatvam .

catuḥsama na° catvāri samāni yatra . lavaṅgaṃ jīrakaṃ pathyā yamānī ca catuḥsamam vaidyakokte lavaṅgādicaturdravyātyake auṣadhabhede, śabdārthaci° vaidyake tadguṇā uktā yathā lavaṅgaṃ jīrakaṃ pathyā yamānī ca catuḥ samam . āmaśūlavivandhadhnaṃ pācanaṃ bhedi śoṣanut . kastūrikāyā dvau bhāgau catvāraścandanasya tu . kuṅgumasya trayaścaiva śaśinaśca catuḥsamam ityukteṣu 2 militeṣu tattatparimāṇānvitakastūrīcandanakuṅgumakarpūreṣu ca . vā rasya visargasatve catusmamamapya bhayatra .

catur tri° ba° va° cata--uran . 1 catuḥsaṃkhyāyām, 2 catuḥsaṃkhyānvite ca . catvārovayamṛtvijaḥ sa bhagavān karmopadeṣṭā hariḥ veṇī° . striyāṃ gauṇe mukhye ca catasrādeśaḥ . tāsāmādyāścatasrastu ninditaikādaśī ca yā manuḥ . priyacatasā aticatasā . nañā sunā vinā ca samāse bahu° ac samā° . acaturaḥ sucaturaḥ vicaturaḥ . avyaṃyībhāve ṭac samā° upacaturam . ayavave tayap catuṣṭaya . catuḥsaṃkhyāyāṃ tadanvita ca tri° striyāṃ ṅīp caritārthā catuṣṭayī kumā° . tatovāre suc rātsasya pā° salīpe . catur 2 caturvāre avya° . tatrārthe catus iti śabdakalpanaṃ prāmādikam . caturavattaḥ kātyā° śrau° . caturnamo aṣṭakṛtvo bhavāya atha° 11 . 2 . 9 . caturupahvayate tai° sa° 2 . 6 . 7 . 3 . catuṣṭayārthe ca gūḍhamaithunadharmaṃ ca kāle kāle ca saṃgraham . apramādamanālasyaṃ catuḥ śikṣeta vāyasāt iti cāṇakyaḥ .

catura pu° cata--urac . 1 vakragatau 2 hastiśālāyāñca hemaca° . 3 kāryadakṣe 4 ālasyahīne 5 nipuṇe ca tri° . 6 nāyakabhede pu° tallakṣaṇaṃ rasamañjaryām vākceṣṭāvyaṅgyasamāgamaścaturaḥ . tatra vacanavyaṅgasamāgamo yathā tamojaṭāle hāredantarāle kāle niśāyāstava nirgatāyāḥ . taṭe nadīnāṃ nikaṭe vanānāṃ ghaṭeta śātodari! kaḥ sahāyaḥ . ceṣṭā vyaṅgyasamāgamo yathā kānte kanakajambīraṃ kare kamapi kurvati . apāraniścale bhānau vindumindu mukhī dadau . tāṃ bīkṣya līlācaturāmanaṅgaḥ tava priyaṃ yaścaturāvalokinaḥ kumā° . na punaraiti gataṃ caturaṃ vayaḥ . mṛgayā jahāra catureva kāminī raghuḥ . catur + arśa° ac . 6 caturviśiṣṭe tri° .

caturaṃśā strī varṇavṛttabhede dvijavarakarṇā viharasavarṇā bhavati yadā sā kila caturaṃśā chandogra° .

caturakrama pu° drutadvandvaṃ plutadvandbaṃ tathā prānte gururbhavet . dvātriṃśadakṣarairyuktaḥ śṛṅgāre caturakramaḥ iti saṃgī° dā° ukte rūpakabhede .

caturaṅga na° catvāri aṅgāni yasya . 1 hastyaśvarathapadātirūpāṅgacatuṣṭayayute sainye . prayāte'sminnaravyāghra! balena mahatāvṛtaḥ . kḷptena caturaṅgeṇa yattena jitakāsinā bhā° va° 20 a° . raktaharitapītaśyāmalarūpāṇi catvāri balasvarūpāṇi krīḍāsadhanānyaṅgānyasya . (catūrājī) 2 krīḍābhede . tatkrīḍāprakāraḥ ti° ta° vyāsayudhiṣṭhirasaṃvāde yudhiṣṭhira uvāca . aṣṭakoṣṭhyāñca yā krīḍā tāṃ me vrūhi tapodhana! . prakarṣeṇeva me nātha! caturājī yathā bhavet . vyāsa uvāca . aṣṭau koṣṭhān samālikhya pradakṣiṇakrameṇa tu . aruṇaṃ pūrvataḥ kṛtvā dakṣiṇe haritaṃ balam . pārtha! paścimataḥ potamuttare śyāmalaṃ balam . rājñovāme gajaṃ kuryāt tasmādaśvaṃ tatastarim . kuryāt kaunteya! purato yuddhe patticatuṣṭayam . koṇe naukādvitīye'śvastṛtīye ca gajovaset . turīye ca vasedrājāvaṭikāḥ purataḥ sthitāḥ . pañcakena vaṭī rājā, catuṣkeṇaiva kuñjaraḥ . trikeṇaiva calatyaśvaḥ pārtha! naukā dvayena tu . koṣṭhamekaṃ vilaṅghyātha sarvatoyāti bhūpatiḥ . agraeva vaṭī yāti balaṃ hantyagrakoṇagam . yatheṣṭaṃ kuñjaroyāti caturdikṣu mahīpate! . tiryak turaṅgamo yāti laṅghayitvā trikoṣṭhakam . koṇakoṣṭhadvayaṃ laṅghya vrajennaikā yudhiṣṭhira . siṃhāsanaṃ catūrājī nṛpākṛṣṭañca ṣaṭpadam . kākakāṣṭhaṃ vṛhannaukā naukākṛṣṭaprakārakam . dhātāghāte vaṭīṃ naukā balaṃ hanti yudhiṣṭhira! . rājā gajohayaścāpi tyaktvā ghātam nihanti ca . atyantaṃ svabalaṃ rakṣet svarāja valamuttamam alpasya rakṣayā pārtha! hantavyaṃ balamuttamam . naukāyāścatvāri padāni aśvasyāṣṭau padāni ityādhikyamaśvasya . mataṅgajasya garveṇa rājā krīḍati nirbharam . tasmāt sarvabalaṃ dattvā rakṣa kaunteya! kuñjaram . siṃhāsanaṃ catūrājī yadavasthānato bhavet . sarvasainyairgajairvāpi rakṣitavyomahīpatiḥ . anyarājapade gatvā yadā dhāto yudhiṣṭhira . tadā siṃhāsanaṃ tasya bhaṇyate nṛpasattama . rājā ca nṛpatiṃ hatvā kuryāt siṃhāsanaṃ yadā . dviguṇaṃ vāhayet paṇyamanyathaikaguṇaṃ bhavet . dviguṇaṃ paṇaṃ dātavyatvena prāpayet . mitrasiṃhāsanaṃ pārtha! yadārohati bhūpatiḥ . tadā siṃhāsanaṃ nāma sarvaṃ nayati tadbalam . yadā siṃhāsanaṃ kartaṃ rājā ṣahapadāśritaḥ . tadā ghāte'pi hantavyo balenāpi surakṣitaḥ . vidyamāne nṛpe yaśca svakīye ca nṛpatrayam . prāpnoti tu yadā tasya catūrājī tadā bhavet . nṛpeṇaiva nṛpaṃ hatvā catūrājī yadā bhavet . dviguṇaṃ vāhayet paṇyamanyathaikaguṇaṃ bhavet . svapadasthaṃ yadā rājā rājānaṃ hanti pārthiva! . caturaṅge tadā bhūpa! bāhayecca caturguṇam . yadā siṃhāsane kāle catūrājī samutthitā . catūrājī bhavatyatra natu siṃhāsanaṃ nṛpa! . atredaṃ vījam ubhayathā jaye'pi parasiṃhāsanādhikārāt pararājabadhe śauryā dhikyaniṣkaṇṭakatvadarśanāt krīḍāyāmapi tathā kalpyate . rājadvayaṃ yadā haste ātmanorājñi saṃsthite . pareṇa saṃhṛtaścaiko balenāpyapahāryate . rājadvayaṃ yadā haste na syādanyakare paraḥ . tadā rājā hi rājānaṃ ghāte'pi taṃ haniṣyati . nṛpākṛṣṭo yadā rājā gamiṣyati yudhiṣṭhira! . ghātāghāte pi hantavyo rājā tatra na rakṣakaḥ . koṇe rājapadaṃ tyaktvā vaṭikāntaṃ yadā vrajet . vaṭī ca ṣaṭapadaṃ nāma tadā koṣṭhabalaṃ nayet . yadā tasya bhavet pārtha! catūrājī ca ṣaṭpadam . tadāpi ca catūrājī bhavatyeva na saṃśayaḥ . padāteḥ ṣaṭpade viddhe rājñā vā hastinā tathā . ṣaṭpadaṃ na bhavettasya avaśyaṃ śṛṇu pārthiva! . saptame kīṣṭhake yat syādvaṭikā daśamena vai . tadānyonyañca hantavyaṃ sukhāya durbalaṃ balam . trivaṭīkasya kaunteya! puruṣasya kadācana . ṣaṭpadaṃ na bhavatyeva iti gotamabhāṣitam . naukaikā vaṭikā vasya vidyate khelane yadi . gāḍhāvaṭīti vikhyātā padaṃ tasya na duṣyati . padaṃ rājapadaṃ koṇapadañca . haste raṅge balaṃ nāsti kākakāṣṭhaṃ tadā bhavet . vadanti rākṣasāḥ? sarve tasya śastau jayājayau . protthite pañcame rājñi mṛte vaṭyāñca ṣaṭpade . aśaucaṃ syāttadā hanti calitvā cālitaṃ balam . dvirāvṛttyāgate tasmāt hanyāt parabalaṃ jayī . pārtha! siṃhāsane kāle kākakāṣṭhaṃ yadā bhavet . siṃhāsanaṃ bhavatyeva kākakāṣṭhaṃ na bhaṇyate . upariṣṭhācca yatsthānaṃ tasyoprari catuṣṭaye . naukācatuṣṭayaṃ yatra kriyate tasya naukayā . naukācatuṣṭayaṃ tasya vṛhannauketi bhaṇyate . na kuryādekadā rājan! gajasyābhimukhaṃ gajam . yadi kurvīta dharmajñaḥ pāpagrasto bhaviṣyati . sthānābhāve yadā pārtha! hastinaṃ hastisaṃmukham . kariṣyati tadā rājan! iti gotamabhāṣitam . prāpte gajadvaye rājan . hantavyovāmatogajaḥ . iti caturaṅgakrīḍanam .

caturaṅgin tri° catvāri aṅgāni hastyaśvarathapadātayaḥ bhūmnā santyasya ini . bāhulyena hastyaśvādisenāṅga catuṣṭayayukte . cālayan vasudhāṃ cemāṃ balena caturaṅgiṇā bhā° ā° 94 a° . striyāṃ ṅīp . preṣayiṣye tavārthāya vāhinīṃ caturaṅgiṇīm 73 a° .

caturaṅgulā strī catasro'ṅgulayaḥ pramāṇamasya parvaṇaḥ acsamā° . 1 āragbadhe (sondāla) . amaraḥ . 2 caturaṅgulamite tri° . sa caturaṅgulamevobhayato'ntata upagūhati śata° brā° 10 . 2 . 2 . 1 . tacchākhāśca samā dīrghāḥ prādeśāścaturaṅgulāḥ śrā° ta° chandopa° .

caturamla na° caturṇāmamlavṛkṣāṇāṃ samāhāraḥ pātrā° na strītvam . amlavetasaṃvṛkṣāmlavṛhajjambīranimbukaiḥ . caturamlaṃ hi, pañcāmlaṃ vījapūrayutaṃ bhavet bhāvapra° ukte amlavetasādicatuṣke .

caturaśīti strī caturadhikā aśītiḥ . (caurāśī) 1 caturadhikāśītisaṃkhyāyāṃ 2 tatsaṃkhyānvite ca . pūraṇe uṭ . caturaśīta tatsaṃkhyāpūraṇe tri° striyāṃ ṅīp .

caturaśra tri° catasro'śrayaḥ koṇā asya ni° ac . 1 catuṣkoṇe pā° tālavyamadhyasyaiva nipātanam . dantamadhyatve caturasrirityeva syāt . asya dantyamadhyatvaṃ śabdakalpadrumoktaṃ cintyam suprātasuśveti pā° 5 . 4 . 1 sū° tālamadhyasyaiva grahaṇāt caturaśraṃ trikoṇaṃ vā vartulaṃ cārdhacandrakam . kartavyamānupūrbeṇa brāhmaṇādiṣu maṇḍalam vaudhā° . 2 brahmasantāne ketubhede pu° caturaśrā, brahmasantānāḥ vṛ° saṃ° 11 a° . ketuśabde dṛśyam . 3 anyūnānatirikte tri° . babhūva tasyāścaturaśraśobhi kumā° . catasro'śrayo'sya taccaturaśramanyūnānatiriktam malli° .

caturātman pu° caturaṃ nipuṇam ātmā mano'sya catvārobuddhyādaya ātmānoyasya, catasrovibhūtaya ātmāno'sya vā . parameśvare viṣṇau . caturātmā caturvyūhaḥ caturātmā caturbhāvaścaturvedavidekapād iti ca viṣṇusa° . rāgadveṣādirahitatvāccaturaṃ mano'syeti manobuddhirahaṅkāraścittaṃ catuṣṭayamātmā asyeti vā caturātmā . brahmā dakṣādayaḥ kālastathaivākhilajantavaḥ . vibhūtato hareretā jagataḥ sṛṣṭihetavaḥ . viṣṇurmanvādayaḥ kālaḥ sarvabhūtāmi ca dvija! . sthiternimittabhūtasya viṣṇorelā vibhūtayaḥ . rudraḥ kālāntakādyāśca samastāścaiva jantavaḥ . caturdhā pralayāyaitā janārdanavibhūtayaḥ viṣṇupu° . ubhayavidhavyutapattyā dvidhānāmakatvāt viṣṇusa° dviruktiḥ

caturānana pu° catvāri ānanānyasya . caturmukhe vedhasi amaraḥ . tasyāṃ sa cāmbhoruhakarṇikāyāmavasthito lokamapaśyamānaḥ . parikraman vyomni vivṛttanetraścatvāri lebhe'nudiśaṃ mukhāni bhāga° 3 . 8 . 18 . uktestasya tathātvam . itaratāpaśatāni yathecchayā vitara tāni sahe caturānana! udbhaṭaḥ

caturāśrama na° caturṇāmāśramāṇāṃ samāhāraḥ . catvāraāśramā brahmacārigṛhasthavānaprasthaparivrājakāḥ vasiṣṭhokteṣu brahmacāryādiṣu . teṣāṃ viśeṣadharmāstattacchabde dṛśyāḥ . teṣāṃ sāṣāraṇadharmā manunoktā yathā caturbhirapi caivaitairniṃtyamāśramibhirdvijaiḥ . daśalakṣaṇakodharmaḥ sevitavyaḥ prayatnataḥ . dhṛtiḥ kṣamā damo'steyaṃ śaucamindriyanigrahaḥ! dhīrvidyā satyamakrodho daśakaṃ dharmalakṣaṇam . daśa lakṣaṇāni dharmasya ye viprāḥ samadhīyate . adhītya cānuvartante te yānti paramāṅgatim . daśalakṣaṇakaṃ dharmamanutiṣṭhan samāhitaḥ . vedāntaṃ vidhivacchrutvā saṃnyasedanṛṇodvijaḥ . tasya bhāvaḥ ṣyañ, svārthe vā ṣyañ . cāturāśranya taddharme caturṣvāśrameṣu ca na° . cāturāśramyadharmāśca vedadharmāśca pārthivaḥ bhā° śā° 65 a° .

caturūṣaṇa na° caturṇāmūṣaṇānāṃ samāhāraḥ . pippalīmūla sahite śuṇṭhīpippalīmaricarūpe trikaṭau . tryūṣaṇaṃ sakaṇāmūlaṃ kathitaṃ caturūṣaṇam . vyoṣasyeva guṇāḥ proktā adhikāścaturūṣaṇe bhāvapra° .

caturgati strī caturṇāṃ varṇāśramāṇāṃ yathoktakāriṇāṃ gatiḥ . 1 parameśvare . caturmūrtiścaturbāhuścaturvyūhaścaturgatiḥ viṣṇusaṃ° . caturbhirgatirasya . 2 kacchape pu° strī hemaca° .

caturjātaka na° caturṇāṃ jātakānāṃ surandarāṇāṃ suramīṇāṃ samāhāraḥ . tvagelāpatrakanāgakeśareṣu tadupakramya etacca rocanaṃ rūkṣaṃ tīkṣoṣṇaṃ mukhagandhahṛt . laghu pittāgnikṛdvarṇyaṃ kaphavātaviṣāpaham bhāvapra° . trikaṭu caturjātakakustumburumiśraṃ khādet suśrutaḥ .

caturṇa(na)vati strī caturbhiravikā navatiḥ pūrbapadād vā ṇatvam . (caurānavvui) 1 caturadhikanavatisaṃkhyāyāṃ 2 tatsaṃkhyeye ca . caturṇa(na)vatyadhikāni trīṇi śatāni kātyā° śrau° 16 . 8 . 23 . pūraṇe ḍaṭ . caturṇa(na)vata tatsaṃkhyāpūraṇe tri° striyāṃ ṅīp .

caturtha tri° caturṇāṃ pūraṇaḥ ḍaṭ thuk ca . catuḥsaṃkhyā pūraṇe striyāṃ ṅīp sā ca candrasya 2 caturthakalāyāḥ hrāsavṛddhirūpāyāṃ tithau caturthyāmuditaścandro nekṣitavyaḥ kadācana ti° ta° purā° . 3 vyākaraṇaparibhāṣite ṅe bhyāmbhyasrūpe vibhaktibhede sampradāne caturthī pā° dhṛtihome na prayuñjyāt gonāmasu tathāṣṭasu chandogapa° . caturthīmiti śeṣaḥ śuklakṛṣṇapakṣayoścaturthyā ubhayadinaprāptau kasyā grāhyatā tannirṇayaḥ kālamā° caturthīpra° yathā atha caturthī nirṇīyate . sā ca yugmavākyāt paraviddhā pūjyā . na ca śuklapakṣe tathātve'pi kṛṣṇapakṣe pūrvaiva syāditi śaṅkanīyam yugmavākyasya pakṣadvayasādhāraṇatvāt . caturdaśyā ca pūrṇimetyetacchuklapakṣaviṣayatve liṅgamiti cet tasyaikasya yugmasya śuklapakṣaviṣayatve'pi pratipadāpyamāvāsyā ityanena pakṣadvayasparśinā yugmena sāhacaryāditareṣāmapi pakṣadvayasparśitvaṃ kiṃ na syāt . evaṃ tarhi sāhacaryayordvayorapi parasparakalahādanirṇaya iti cet na kāraṇāntareṇa nirṇetavyatvāt . tarhi caturdaśīpūrṇimāyugmamekapakṣavartitithidvayātmakatvāt dvitīyādiyugmaiḥ sadṛśaṃ pratipadābhāvāsyāyugmantu bhinnapakṣadvayavartitithidvayarūpatvādvilakṣaṇam . ataḥ pūrṇimāyugmasāhacaryeṇaiva nirṇaya iti cenmaivam śrutyā sāhacaryasya bādhyamānatvāt . dvitīyādiśabdo mukhyayā vṛttyā pakṣadvayavartinastithīn brūte . so'yaṃ śruti liṅgādiṣu ṣaṭsu prathamaṃ pramāṇaṃ sāhacaryantu sannidhiḥ . sa ca sthānāvāntarabhedatvātpañcamaṃ pramāṇam . tacca prathamādatyantadurbalaṃ so'yamarthaḥ pūrvamīmāṃsāyāṃ tṛtīyādhyāye śrutiliṅgādisūtre mahatā prabandhena prapañcitaḥ jai° sūtrañcaitat śrutiliṅgabākyaprakaraṇasthānasamākhyānāṃ samavāye pāradaurbalyamarthaviprakarṣāditi . imameva ca śrutisannidhyorvirodhamuddiśyottaramīmāṃsāyāṃ guṇopasaṃhāre vicāritam . tathā hi tāṇḍiśākhāyāṃ śrūyate omityetadakṣaramudgīthamupāsīteti . asyāyamarthaḥ . pañcabhaktiyuktasya sāmna udgīthākhyā bhaktiḥ kaścidavayavaḥ tañcāvayavamudgātā yāgakāle gāyati . gīyamānaṃ tamudgīthaṃ saevodgātā tāṇḍiśākhāgatopaniṃṣadvihitairanekairguṇairupāsīteti te ca guṇāstāṇḍiśākhāyāmeva vihitāḥ . udgīthabhaktistu tāṇḍiśārdūlajaibhinīyatalavakārādiṣu sarvāsu sāmaśākhāsu paṭhitā . tatra yadidantāṇḍiśākhoktaguṇānāmupāsanaṃ tatkintāṇḍiśākhāgata evodgīthaviśeṣe avatiṣṭhate kiṃ vā sarvaśākhāgata udgīthasāmānye sañcaratīti saṃśayaḥ . tatra sannidhivaśādudgīyaviśeṣe'vatiṣṭhata iti pūrvaḥ pakṣaḥ . udgīthaśabdo mukhyayā vṛttyodgīthasāmānyaṃ vrūte . na ca sannidhinā pañcamapramāṇena prathamapramāṇasya śruteḥ saṅkocoyuktaḥ . tasmādupāsanamudgīthasāmānye saṃcaratīti rāddhāntaḥ . anena nyāyena prakṛte'pi sāhacaryākhyena sannidhinā dvitīyādiśruteḥ saṅkīcāyogādyugmādi śāstraṃ pakṣadvayaviṣayaṃ draṣṭavyam . yadi caturdaśīpūrṇimayoḥ kṛṣṇapakṣaviṣayatvaṃ na sambhāvyate tarhi tatraikatra śuklapakṣaviṣayatvamastu . tathā pratipadyugmamapi gatyantarābhāvātpakṣadvayasambandhiviṣayam evaṃ vyavasthitau satyāṃ yugmaśāstreṇa pakṣadvaye'pi caturthī paraviddhaiva prāpnoti . nanu vacanāntareṇa caturthīdvayasya vyavasthā pratīyate . tathā ca mārkaṇḍeyapurāṇe śuklapakṣe tithirgrāhyā yasyāmabhyuditoraviḥ . kṛṣṇapakṣe tithirgrāhyā yasyāmastamitoraviriti . atra ca vaktavyaṃ kimidaṃ śuklādivākyaṃ yugmādiśāstraniyamadvārā ekavākyatayā tithīnāṃ vyavasthāpakamuta svātantryeṇa . yadi niyamadvārā tarhi yugmāgnītyādiyugme pūrvatithīnāmuttaraviddhānāmpūjyatvena śuklapakṣe tithirgrāhyā yasyāmabhyuditoraviḥ ityetatpūrvārdhamavirodhi uttarārdhantu virodhi . tathā teṣveva yugmeṣu caramatithīnāṃ pūrvaviddhānāṃ pūjyatvena kṛṣṇapakṣe tithirgrāhyā yasyāmastamitoraviḥ ityuttarārdhamavirodhi . pūrvārdhantu virodhi . tathā darśapratipadyugme kṛṣṇapakṣagatasya darśasyodaye pūjyatvaṃ śuklapakṣagatāyāḥ pratipado'stamaye pūjyatvaṃ tathā sati tatrobhayatra virodhaḥ spuṭataraḥ . tasmānna yugmādiśāstramanena niyantuṃ śakyam . nāpi svātantryeṇa tithīnāṃ vyavasthāpakam tatra yugmādiśāstravirodhasyāparihāryatvāt . avirodhena tu śuklādivākyasya daśamyādiviṣayatvampratiṣatprakaraṇe prasaṅgādudāhṛtam . tasmācchuklakṛṣṇayorapi pakṣayoryugmādiśāstrāccaturthī paraviddhā grāhyā . vṛhadvasiṣṭho'pi pakādaśī tathā ṣaṣṭhī amāvāsyā caturthikā . upoṣyāḥ pasaṃyuktāḥ parāḥ pūrveṇa saṃyutāḥ iti . nanu paraviddhopavāsuḥ kvacit pratipidhyate . dvitīyā pañcamī vedhāddaśamī ca trayodaśī . caturdaśī copavāse hanyuḥ pūrvottare tithī iti . ayamarthaḥ . pañcamī vedhena pūrvāñcaturthīntithimuttarāñca ṣaṣṭhīṃ tiyimupavāsaviṣaye hantiṃ ataḥ pañcamīviddhāyāṃ caturthyānnopavāsa iti . naiṣadoṣaḥ vratabhedena vyavasthopapatteḥ santi hi caturthyāmbhinnadevatā viṣayāṇi bahūni vratāni . tatra viṣṇudharmottaraprokte caturmūrtivrate mūrticatuṣṭayopeto viṣṇurdevatā . skandapurāṇokte aṅgārakacaturthīvrate bhaumo devatā kūrmapurāṇokte yamabrate yamodevatā . saurapurāṇādiprokteṣu dūrvāgaṇapatyādivrateṣu vināyako devatā kūrmapurāṇa prokte nāgacaturthīvrate śeṣaśaṅkhapālādavaḥ sarpādevatāstatra vināyakanāgavyatiriktānāṃ vrate paredyurupavāsaḥ prāptnoti tādṛśe viṣaye pañcamīvedhaniṣedho vyavasthāpanīyaḥ! tathā pūrvaviddhāpraśaṃsā ca tasminneva viṣaye draṣṭavyā . ataeva vrahmavaivarte pūrvottaraviddhayorvidhi niṣedhau smaryete caturthīsaṃyutā kāryā tṛtīyā, ca caturthikā . tṛtīyayā yutā, naiva pañcamyā kārayetkvaciditi . tathā tatraiva pūrvaviddhā praśaśyate caturthīsaṃyutā yā ca sā tṛtīyā phalapradā . caturthī tu tṛtīyā yā mahāpuṇyaphalapradeti . tasyāśca vināyakavratavipa yatvaṃ tatraiva sūcitam kartavyā vratibhirvatsa! gaṇanāthasutoṣaṇīti skandapurāṇe'pi vināyakavrate kāryā sarvamāseṣu ṣaṇmukha! . caturthī tu jayāyuktā gaṇanāthasutoṣaṇīti . vināyakavratānuṣṭhāne caturyā madhyāhna vyāpitvaṃ mukhyaṃ prayojakam . tadāha bṛhaspatiḥ caturthī gaṇanāthasya mātṛviddhā praśasyate . madhyāhnavyāpinīcet syātparataścetpare'hanīti . (vināyakasya mātā durgātattithistṛtīyā tayā viddhā) yadā pūrvedyurmadhyāhnavyāpinī bhavati tadā mukhyaprayojakasya vidyamānatvānmātṛviddhatvaguṇasadbhāvācca sā grāhyā tādṛśe viṣaye paredyuḥ satyā api madhyāhnavyāpinyāstyājyatā . ata eva praśasyata ityuktam . paredyureva yadā madhyāhravyāpinī tadā mātṛviddhatvaguṇābhāve'pi pradhānaprayojakānusāreṇa parathiddhaiva grāhyā . tathā ca smṛtyantaram mātṛviddhā praśastā syāccaturthī gaṇanāyake . madhyāhne' parataścet syānnāgaviddhā praśasyate iti . nanu bahuṣu vacaneṣu pūrvaviddhāyā gaṇanāthasantoṣakatvamuktam . ataḥ pūrvaviddhatvasyaiva mukhyaprayojakatā yuktā . maivam . madhyāhna pyāpitvasyaivaṃ vaiyarthyaprasaṅgāt . avaśyaṃ hi tadāmadhyāhnavyāpitvaṃ prasaṅgādbhavati . atastadvidhānaṃ vyarthaṃ vyāvartyābhāvāt . athocyeta pakṣāntare'pyanekavacana vihitasya pūrvaviddhatvasya vaiyarthyantadavastham madhyāhna vyāpitvenaiva tannirṇayāditi tanna yadā tithikṣaya vaśādubhayatra madhyāhnavyāptirnāsti yadā cobhayatra kṛtsnamadhyāhnavyāpitvaṃ tadekadeśavyāpitvaṃ vā samānantatra sarvatra madhyāhnavyāptyā nirṇayābhāve sati pūrvaviddhatvenaiva nirṇetavyatvāt . evaṃ tarhi sāvakāśaniravakāśayo rniravakāśabhbalīya iti nyāyena madhyāhnavyāpitvasya niravakāśatayā prābalyamityeva vaktavyannatu mukhyatayeti cet . mukhyatvasyāpi sambhavāt tithinirṇaye karmakālavyāptiśāstrasya mukhyatvañcāsya prakaraṇasya prārambhe darśitam . karmakālaśca vināyakavratasya madhyāhnaḥ . prātaḥśuklatilaiḥ snātvā madhyāhne pūjayennṛpeti tatkalpe vidhānāt . atomukhyatvādapi madhyāhnavyāpitvaṃ pravalamiti . nanu kasyāñcitsmṛtau pūrvaviddhatvena bhadhyāhna vyāpitvabādha upalabhyate . jayā ca yadi sampūrṇā caturthī hrasate yadi . jayā saiva hi kartavyā nāgaviddhānna kāraye diti smaraṇāt . maivam . asya vacanasya dinadvaye madhyāhna sparśābhāvaviṣayatvenāpyupapatteḥ . tathāhi pūrvadine vināyakavrataprayojake madhyāhne jayā sampūrṇā, paredyurmuhūrtatrayakṣayavaśānmadhyāhnādarvāgeva caturthī samāptātadā dinadvaye karmakāle grāhyatitheścaturthyā abhāvā dvināyakavrate kindinamupādeyamiti vīkṣāyāṃ pūrvadinaṃ vidhātuṃ paradinaṃ pratiṣedhati . athocyeta . jayā ca yadi sampūrṇā ityanena karmakālarūpamadhyāhnasamāptiparyantatvanna vivakṣitam kintarhyastamayaparyantatvamiti . evaṃ tarhi pūrvaviddhataiva nāsti vedhikāyāḥ pūrvatitheḥ sampūrṇatve sati vedhyāyāścaturthyā anavakāśatvāt . atha mā bhūtpūrvaviddhatvaṃ tathāpi madhyāhnavyāpinyāṃ jayāyāṃ vihitāyaṃ paredyurmadhyāhnavyāpitvaṃ bādhyata iti cet . maivam . na khalūttaradinaheyatve madhyāhnavyāpitvaṃ kāraṇatayopanyasyate kintu nāgaviddhatvam . ato nāgaviddhatvanindāyāṃ vacanasya tātparyam na caturthīrahitajayāvidhāne . anyathā caturthīnindāyāmapi tātparyaṃ prasajyeta . naca tadyuktam . nahi varadhātāya kanyāmudvāhayanti . vacanacchāyā tu kaimutikanyāyenābhilakṣyate yadiśabdaprayogāt . yadyapi jayā sampūrṇā tathāpi nāgaviddhā heyā . kimuta jayā yuktāyāñcaturthyāṃ sambhavantyāmitihi vacanavyaktiḥ . madhyāhnavyāptāviyatī bhaktiḥ kutastaveti cet . caturthīrahitāyāṃ śuddhatṛtīyāyāntavāpi kuto bhaktiriti samānaḥ paryanuyogaḥ . vacanabalādityuttaramasmākamapi . vacanayoḥ parasparakalahe pūrvoktābhyāṃ mukhyatvaniravakāśatvābhyāmmadhyāhnavacanamevātiprabalaṃ siddhivināyakavrate tasya pratipadoktatvādapi prabalatvam . jayābacanantu gauryādivrate caritārtham . tacca vrataṃ bhaviṣyatpurāṇe'bhihitam vināyakaṃ samabhyarcya caturthyāṃ yadunandana! . sarvavighnavinirmuktaḥ kāryasiddhimavāpnuyāt ityabhidhāyānantaramidaṃ paṭhyate nidrāṃ ratiṃ śivāṃ bhadrāṃ kīrtiṃ medhāṃ sarasvatīm . prajñāṃ tuṣṭiṃ tathākāntiṃ tatraivāhani pūjayet . vidyākāmo viśeṣena pūjayecca sarasvatīmiti . liṅgapurāṇe'pi caturthyāntu gaṇeśasya gauryāścaiva vidhānataḥ . pūjāṃ kṛtvā labhetsiddhiṃ saubhāgyañca naraḥ kramāditi . nāradīyapurāṇe'pi māghaśuślacaturthyāntu gaurīmārādhaveddhudhaḥ . caturthī varadā nāma gaurī tatra supūjiteti . ato yathoktarītyā vināyakavrate madhyāhnavyāpitvenaiva nirṇayaḥ . gaurībrate tu jayāvacanandraṣṭavyam . tatra yadā dinadvaye'pyetadvaiṣamye madhyāhnaikadeśavyāpinī tadā pūrvadine tanmahattvañceti tadevopādeyam . uttaradine tanmahattve kimmahattvaguṇena tadupādeyaṃ? kiṃ vā mātṛviddhatvaguṇena pūrvamupādeyamiti? saṃśaye pūrvamiti brūmaḥ . parasya nāgaviddhatvadoṣopetatvāt pūrvasya ca tadabhāvāt . etadevābhipretya skandapurāṇe paṭyate jyaiṣṭhe ca vaṃṭasāvitrī tathānaṅgatrayodaśī . vināyakacaturthī ca kartavyā saṃmukhī tithiriti . vināyakavratavannāgavrate'pi caturthī madhyāhnavyāpinī grāhyā . nāgavratañca kūrmapurāṇe darśitam . tithau yugāhvayāyāñca samupoṣya yathāvidhi . śaṅkhapālādināgānāṃ śeṣasya ca mahātmanaḥ . pūjā kāryā puṣpagandhakṣīrāpyāyanapūrvakam . viṣāṇi tasya naśyanti naca tān ghnanti pannagāḥ iti . yugāhvayā caturthī . madhyāhnavyāpitvañca devalenoktam yugamadhyandine yatra tatropoṣya phaṇīścarān . kṣīreṇāpyāyya pañcamyāṃ pūjayetprayatonaraḥ . viṣāṇi tasya naśyanti na tān hiṃsanti pannagāḥ iti vināyakacaturthīnāgacaturthyoriyānviśeṣaḥ . ekabhaktanyāyena madhyāhravyāpteḥ ṣoḍhābhede sati yadā paredyureva madhyāhnavyāptistadā vināyaka caturthī parā . itareṣu tu pañcasu bhedeṣu jayāyogasya praśastatvāt pūrvedyureva sā bhavati . yadā tu pūrvedyureva madhyāhnavyāpinī tadā nāgacaturthī pūrvā . itareṣu tu pañcasu bhedeṣu pañcamīyogasya praśastatvāt uttarābhavati . tatprāśastyañca pūjayediti vacanādavasīyate .

caturthaka pu° caturthe'hni bhavorogaḥ kan . dinatrayamatikramya yaḥ syāt sahi caturthakaḥ iti vaidyakokte viṣamajvarabhede .

caturthakāla pu° caturthaḥ kālaḥbhojanakālaḥ . munibhirdviraśanaṃ proktaṃ viprāṇāṃ martyavāsināṃ nityam . ahani ca tamasvinyām chandopariśiṣṭena dine bhojanadvayasya vidhānena tṛtīyabhojanakālottare sārdhadinātmake bhojanakāle . caturthakālamaśnīyādakṣāraṇavaṇaṃ mitam manuḥ .

caturthabhakta na° caturthe caturthakāle bhaktaṃ yatra . sārdhadinātmake bhaktakāle . caturthabhaktakṣapaṇaṃ vaiśye śūdre vidhīyate bhā° ānu° 106 a° .

caturthabhāj pu° caturthamaṃśaṃ dhānyādeḥ bhajate kararūpeṇa bhajaṇvi . āpadi caturthabhāgarūpakaragrāhiṇi nṛpe! caturthamādadāno'pi kṣatriyobhāgamāpadi . prajāḥ rakṣan paraṃ śaktyā kilviṣāt pratimucyate manuḥ . caturthabhāṅ mahārāja . bhoja indrasakho balī bhā° sa° 16 a° .

caturthāṃśa pu° karma° . 1 caturbhāgaikabhāge caturthāṃśo'tha dharmasya rakṣitā labhate phalam harivaṃśe 170 a° . caturtho'ṃśo'sya . 2 caturthāṃśasvāmini tri° . sarveṣāmardhino mukhyāstadardhenārdhino'pare . tṛtīyinastṛtīyāṃśāścaturthāṃśāśca pādinaḥ manuḥ dakṣiṇārthagośatavibhāgoktau . turīyāṃśādayo'pyatra . orase punarutpanne turīyāṃśaharāḥ sutāḥ kātyā° smṛ° .

caturthikā strī . palaparimāṇe vaidyakaṣaribhāṣā tasya catuḥkarṣātmakatvāttathātvam .

caturthīkarma pu° vivāhādanantaraṃ caturthyāṃ tithau kartavye karmabhede . athātaścaturthīkarma gobhilaḥ vivāhaniṣpattyanantaraṃ caturthyāṃ tithau vakṣyamāṇaṃ karma vartiṣyate saṃ° ta° raghunandanaḥ .

caturdaṃṣṭra pu° catasrodaṃṣṭrā yasya . skandasya sainikabhede . caturdaṃṣṭro'ṣṭajihvaśca meghanādaḥ pṛthuśravāḥ bhā° śa° 460 a° skandasainikoktau . 2 balisainyabhede . aṣṭadaṃṣṭraścaturdaṃṣṭro methanādo jalandhamaḥ hariva° 240 a° valisainyoktau . 3 paraṃmeśvare ca . caturdaṃṣṭraścaturbhujaḥ viṣṇusa° . catasrodaṃṣṭrā asya caturdaṃṣṭronṛsiṃhavigrahaḥ sādṛśyādvā śṛṅgaṃ daṃṣṭrā ityucyate catasrodaṃṣṭrāḥ śṛṅgāṇi asya catvāri śṛṅgā dve śīrṣe ityādiśruteḥ bhā° .

caturdanta pu° catvāro dantā asya . airāvate indragaje hemaca° . caturdantagajārūḍhovajrī kuliśabhṛtkaraḥ viṣṇudha° indradhyānam . catvārodantā asya gavādeḥ saṃkhyāpūrbakatvāt vayasi datrādeśaḥ . caturdat caturdantopalakṣitavayoviśiṣṭe gavādau striyāṃ ṅīp .

caturdaśan pu° ba° va° . caturadhikādaśa . (cauddā) 1 caturadhikadaśasaṃkhyāyāṃ 2 tatsaṃkhyeye ca . tataḥ pūraṇe ḍaṭ . caturdaśa tatsaṃkhyāpūraṇe tri° striyāṃ ṅīp . sā ca candrasya caturdaśakalāyā hrāsavṛddhirūpakriyārūpāyāṃ tithau . caturdaśyaṣṭhamī taiva amāvāsyā ca pūrṇimā ti° ta° pu° . ubhayapakṣayostasyā ubhayadinasattve karmabhede kasyā grāhyatā tannirṇayaḥ kālamā° caturdaśīpraka° yathā atha caturdaśī nirṇīyate . atrāpi śuklakṛṣṇapakṣabhedena vyavasthā bhavati . tatra yugmaśāstreṇa śuklacaturdaśī paraviddhā grāhyā . tathā vyāso'pi śuklā caturdaśī grāhyā paraviddhā sadā vrate iti . pūrvaviddhāpratiṣedha uttaraviddhā vidhiścetyubhayambhaviṣyatpurāṇe paṭhyate sadā kāryā trayodaśyā na tu yuktā caturdaśī . paurṇamāsīyutā sā syāccaturdaśyā ca pūrṇimeti . nāradīye'pi tṛtīyaikādaśī ṣaṣṭhī śuklapakṣe caturdaśī . pūrvaviddhā na kartavyā kartavyā parasaṃyuteti . yattu bhādraśuklacaturdaśyāmananta vratambhaviṣyottare'bhihitam tatra pūrvaviddhā paraviddhā vā madhyāhnavyāpinī grāhyeti kecidāhuḥ . liṅgañca tatra pramāṇatvenodāharanti . madhyāhne bhojyavelāyāṃ sa muttīrya sarittaṭe . dadarśa śīlā sā strīṇāṃ samūhaṃ rakta vāsasām . caturdaśyāmarcayantambhaktyā devaṃ pṛthak pṛthagiti . atra madhyāhne bhojyavelāyāmityanena madhyāhnasya karmakālatvaṃ pratīyate . atastadvyāpinī tithirgrāhyā . naitatsāram . yathā vināyakavrate madhyāhne pūjayennṛpeti sadhyāhnaḥ karmakālatvena vihitaḥ . nātra tathā vidhirasti . udāhṛtaṃ tuṃ liṅgamarthavādagatatvānna svātantryeṇa kamyaci darthasya pramāpakaṃ kintu sati pramāṇāntare tasyopodbalakaṃ bhavati nacātra pramāṇāntarampasyāmaḥ . aḍhona madhyāhnaḥ karmakālaḥ . tathā sati hyaudayikī grāhyeti vacanena yugmaśāstrādibhiścodayavyāpinī grāhyā . sā ca tithyantaravattrimūhūrteti mukhyaḥ kalpaḥ dvimuhurtetyanukalpaḥ evaṃ sati śiṣṭācāropyanugṛhīto bhavati . caitraśrāvaṇa caturdaśyau śuklapakṣe api rātriyoginyau grāhyeti . tathā ca baudhāyanaḥ madhoḥ śrāvaṇamāsasya śuklā yā tu caturdaṃśī . sā rātrivyāpinī grāhyā parā pūrvāhṇa gāminīti . parā māsāntarvartinī śuklacaturdaśī . kṛṣṇā catudaśī tu pūvaviddhaiva grāhyā . tathā cāpastambaḥ kṛṣṇapakṣe'ṣṭamī caiva kṛṣṇapakṣe caturdaśī . pūrvaviddhā tu kartavyā paraviddhā na kasyaciditi . aparāhṇavyāpitve tu śuklacaturdaśyapi pūrvaviddhā grāhyā tathā ca skandapurāṇe caturdaśī ca kartavyā trayodaśyā yutā vibho! . mama bhaktairmahābāho . bhavedyā cāparāhṇikī . darśaviddhāna katta vyā rākāviddhā kadācaneti . atra mama bhaktairitīśvaroktiliṅgācchibacaturdaśīviṣayatvaṃ draṣṭavyam . tadevaṃ vratāntareṣu caturdaśī nirṇītā . atha śivarātrivrataṃ nirṇīyate . tatredañcintyate . kimayaṃ śivarātriśabdaḥ rūḍhaḥ? . kiṃ vā yaugikaḥ? . uta lākṣaṇikaḥ? . atha vā yogarūḍha? iti . kintāvatprāptam . rūḍhaiti . tithiviśeṣe śivarātriśabdasya saṃjñārūpeṇa smaraṇāt . tathā ca ska° nāgarakhaṇḍe māghamāsasya śeṣe yā prathamā phālgunasya ca . kṛṣṇe caturdaśī sā tu śivarātriḥ prakīrtiteti . kāmike māghamāse' site pakṣe vidyate yā caturdaśī . tadrātriḥ śivarātriḥ syātsarvapuṇyaśubhāvaheti . yadyapyatra śivasya rātriḥ śivarātrirityavayavārthaḥ pratīyate tathāpi yogāt rūḍherbalavattvādyogo'tra na grāhyaḥ . prābalyañcāśvakarṇādiśabdeṣvavagamyate . aśvasya karṇa ityavayavārthapratītāvapi tamupekṣya rūḍhyā vṛkṣaviśeṣavācitvasvīkārāt . nanu kākadantaparīkṣāsamānī'yaṃ vicāraḥ . yadyayaṃ śivarātriṃśabdorūḍhaḥ yadi vā yaugikaḥ ubhayathāpyanuṣṭhāne viśeṣābhāvāt . maivam . astreva mahānviśeṣaḥ . yaugikatve śivasambandhibratajātaṃ sarvaṃ yasyāṃ rātrāvanuṣṭhīyate sā sarvāśavarātriḥ syāt . māghamāsādipadañca tadānīmupalakṣaṇaṃ bhavet . rūḍhi pakṣe tu māghamāsāderṣiśeṣaṇatvāt tadviśiṣṭāyā ekasyāeva titheḥ śivarātritvam . ataḥ kartavyaeva vicāraḥ . tatrāhīnanyāyena rūḍhimevādriyāmahe . tasya ca nyāyasya saṃgrāhakāvetau ślokau bhavataḥ ahīnasya dvādaśeti prakṛtau vikṛtāvuta . na hīna iti yogena prakṛtau tadvikalpyatām . śīghradhīhetuto rūḍherahīne vikṛtāvidam . utkṛṣyatāṃ dvādaśatvaṃ sāhrāt prakṛtakarmaṇaḥ . ayamarthaḥ jyotiṣṭome śrūyate tisraeva sāhnasyopasadodvādaśāhīnasya yajñasya savīryatvāyeti . ahnā saha vartata iti sāhnaḥ . ekadinaniṣpādyojyotiṣṭomaḥ . tasya prācīneṣu triṣu dineṣvaṅgatvenānuṣṭheyā homā upasacchabdavācyāḥ . tāstisra upasado vidhāya punarahīnaśabdavācyasya karmaṇo dvādaśopasado vidhīyante . tatra saṃśayaḥ . kimidaṃ dvādaśopasattvaṃ dvirātrādyahīnaprakṛti bhūte sāhnaśabdavācye prakṛte jyotiṣṭome niviśate? āhosvidahīnaśabdavācye vikṛtirūpe dvirātrādāvutkṛṣyate? iti . tadarthamidañcintyate . ahīnaśabdo yaugiko rūḍhoveti . tatra na hīna iti vyutpattervispaṣṭaṃ pratibhāsādyaugikaevāyam . tadarthaśca prakṛtāvupapannaḥ . sāṅgapradhānasya sarbasya sākṣādvācakaśabdairevopadiṣṭatvena hīnatvābhāvādbikṛtau tu viśeṣaeva vācakaśabdairupadiśyate . itaratsarvamatideśāt prāpyate . ata uktisaṅkocāt vikṛterhīnatvam . evañca satyahīnaśabdasya jyotiṣṭomepravṛttisambhavātprakarāṇānugrahaṇācca tatraiva dvādaśatvaṃ niviśate . na ca pūrvavākyavihitena tritvena bādhaḥ śaṅkanīyaḥ vākyayoḥ samānabalatvena vrīhiyavavadvikalpopapatteḥ . tasmādjyotiṣṭomaeva dvādaśatvavidhiriti prāpte brūmaḥ . vikṛtirūpe dvirātrādāvidaṃ dvādaśatvaṃ vipīyate . kutaḥ ahīnaśabdasya śrautaprayogabāhulyena tatraiva rūḍhatvāt . rūḍhiśca śīghrabuddhihetutvena yogādbalīyasī, yoge tvabayavārthaṃ prathamato niścitya paścātsamudāyārtho niścetavya iti vilambaḥ . na cātre prakaraṇabirodhaḥ śaṅkanīyaḥ balīyasā vāvayena prakaraṇasya bādhitatvāt . tasmādidaṃ dvādaśatvaṃ prakṛtajyotiṣṭomādutkṛṣya vikṛtiṣu tirātrādiṣu niveśanīyamiti . atra yathā rūḍho'hīnaśabdastathā śivarātriśabdo'pi rūḍha iti prathamaḥ pakṣaḥ . apara āha . yaugikaevāyaṃ śivarātriśabdaḥ . kutaḥ śivasambandhamupajīvya tacchabdasya pravṛttatvāt . tathā ca skandapurāṇe māthasya kṛṣṇapakṣe yā tithiścaiva caturdaśī . śivarātristu sā khyātā sarvapāpaniṣūdanī . tasya rātriḥ samākhyātā śivarātriḥ śivapriyā . tasyāṃ sarveṣu liṅgeṣu sadā saṃkramate haraḥ . yāni kāni ca liṅgāni carāṇi sthāvarāṇi ca . teṣu saṃkramate devi! tasyāṃ rātrau yatoharaḥ . śivarātristataḥ proktā tena sā haravallabheti . śivarahasye tatprabhṛtyeva devarṣe . māghakṛṣṇacaturdaśī . śivarātriḥ samākhyātā priyeyantripuradviṣaḥ iti ska° avantikhaṇḍe māghaphālgunayormadhye asitā yā caturdaśī . śivarātristu sā khyātā sarvapāpaniṣūdanī . tasmācchivasambandhinī rātriḥ śivarātririti yaugiko'rthaḥ prokṣaṇīnyāyena grahītavyaḥ . tasya ca nyāyasya saṃgrāhakāvetau ślokau saṃskārajātiyogeṣu kaṃ brūte prokṣaṇīriti . saṃskāraṃ sārvabhaumatvājjātimudvejanoktitaḥ . anyonyāśrayato nādyona jātiḥ kalpyaśaktitaḥ . yaugikaḥ kḷptaśaktitvākḷptirvyākaraṇe sthitā ayamarthaḥ . darśapūrṇa māsāṅgatayā śrūyate prokṣaṇīrāsādayatīti . tatra saṃśayaḥ . kimayaṃ prokṣaṇīśabdo'bhimantraṇāsādanādyudakasaṃskāraṃ brūte? . kiṃ vā jalāvāntarajāti viśeṣam? āhosvit prokṣyante pātrāṇyābhiriti yogam? . tatra saṃskāraṃ brūta iti tāvatprāptaṅkutaḥ? sārva bhaumatvāt . sarveṣu hi saṃskāravidhivākyādipradeśeṣu prokṣaṇīśabdaḥ śrūyate . prokṣaṇīrāsādayedhmābarhirupa sādayeti praiṣavākyaprayogaḥ . prokṣaṇīrāsādayatīti vidhivākye . evamabhimantraṇādivākyānyapyudāharaṇī yāni tasmātsaṃskāraṃ brūtaityekaḥ pakṣaḥ . jātiṃ brūta iti pakṣāntaram . loke hi jalakrīḍāsu prokṣaṇī bhirudvejitāḥ sma ityudakajātau prayogo dṛśyate . tatra na tāvatsaṃskāraṃ brūta ityādyaḥ pakṣa upapadyate . kutaḥ? anyonyāśrayatvāt . nāpi jātiṃ brūta iti dvitīyaḥ pakṣoyuktaḥ udakajātau prokṣaṇīśabdaśaktervyavahāre pūrvamakḷptatvenātaḥ paraṃ śakteḥ kalpanīyatvaprasaṅgāt . naca yoge'pi śaktiḥ kalpanīyā vyākaraṇenaiva kḷptatvāt vyākaraṇe hi ukṣa secana ityasmāddhātoḥ karaṇe lyuṭpratyayena śabdo vyutpāditaḥ . tathā sati prakarṣeṇokṣyate aneneti yogena secanasādhanamudakādikaṃ sarvaṃ prokṣaṇaśabda vācyaṃ sampadyate . prakṛte tu strīśabdavācyānāmapāṃ secanasādhanatvāt tadvacanasya prokṣaṇaśabdasya ṅīppratyayāntatvena prokṣaṇīritidvitīyābahuvacanāntaḥ śabdoniṣpadyate . nanvahīnādhikaraṇe rūḍheḥ pābalyamuktam . prokṣaṇyadhikaraṇeca yogasya prābalyamucyate . ataḥ parasparavirodhaḥ . maivam labdhātmikā hi rūḍhi ryogamapaharatīti . naca prokṣaṇīśabde rūḍhirlabhyate . vṛddhavyavahāreṇa jātāvavyutpāditatvāt . ahīnaśabdo'pi dvirātrādiṣu na vṛddhairvyutpādita iticet na . vyākaraṇe vyutpāditatvāt . ahnaḥ khaḥkratau ityanena ghārarucena vārtikenāhanśabdāt svapratyayamutpādya tasyenādeśaṃ kṛtvā kratuviṣayatayā vyutpādito ahīnaśabdaḥ . nanvevaṃ sati ghaṭṭakuṭīprabhātanyāyastava prasajyeta yato'hīnaśabde yogamparihartukāmena bhavatā vyākaraṇamupajīvya yoge paryavasānaṃ kṛtam . nāyandoṣaḥ . pūrbapakṣiṇo'bhimate samāsa lakṣaṇe yoge paryavasānasyānabhidhānāt . naca nañsa māso'pi vyākaraṇeṣu vyutpādita iti śaṅkanīyam . nañsamāsasvīkāre sati ayajñovāeṣa ityādāvivā'hīnaśabdasyādyudāttatvaprasaṅgāt madhyodāttohyayaṃ śabda āmnāyate . tasmātpakṣadvaye yogasāmye'pi samāsarūpa yogampūrvapakṣābhimataṃ nirākṛtya śrautarūḍhiḥ siddhāntinā samāśritā . tāmeva rūḍhiṃ prakaṭayituṃ vararucinā vārtikaṃ kṛtam ataḥ satyapi prakṛtipratyayavibhāge yaugikatvaṃ na śaṅkituṃ śakyate . tathā gotvajātau rūḍhasyāpi go śabdasyauṇādikasūtreṣu gamerḍoḥ iti prakṛtipratyayavibhāgaṅkṛtvā gacchatīti gauriti vyutpattiḥ pradarśitā . tadvadatrāpyavagantavyam . prokṣaṇīśabde tu na rūḍhijñāpanāya kiñcitsūtraṃ svatantraṃ vihitamasti . kintarhi sarvadhātusādhāraṇenāvayavārthavyutpādakena lyuṭpratyayena vyutpāditatvāt . yaugika evāyaṃ prokṣaṇīśabdaḥ . tasmātprokṣaṇīśabdāvacchivarātriśabdo yaugika iti dvitīyaḥ pakṣaḥ . anye tu punarmanyante . lākṣaṇiko'yaṃ śivarātriśabdaḥ . tithivācakena śabdena tattithau kriyamāṇasya vrataviśeṣasya lakṣyamāṇatvāt . ataeveśānasaṃhitāyāmuktam śivarātrivratannāma sarvapāpa praṇāśanam . ācāṇḍālamanuṣyāṇāṃ bhuktimukti pradāyakam . ardharātrādadhaścordhvaṃ yuktā yatra caturdaśī . tattithāveva kurvīta śivarātrivrataṃ vratī . śivarātri vrataṅkāyaṃ bhūtānvitamahāniśi . śivarātrivratandeva kariṣye śivasannidhau . nirvighnaṃ kuru me deva . bhaktagrāhya! maheśvareti . nāradīyasaṃhitāyām ardharātrayutāyatra māghakṛṣṇacaturdaśī . śivarātrivrataṃ tatra kuryājjāgaraṇaṃ tatheti . padmapurāṇe'pi ardharātrādadhaścordhvaṃ yadi yuktā caturdaśī . tattithāveba kurvota śivarātrivrataṃ vratī skandapurāṇe śivarātrivratandeva! kathayasva maheśvareti . naca kālavācakasya śabdasya lakṣakatvamadṛṣṭacaramiti śaṅkanīyam . kālavācakābhyāmamāvāsyāpaurṇamāsīśabdābhyāṃ yāgatrayarūpayoriṣṭyostatkālasambandhinyorupalakṣitatvāt . ataeva śrūyate yaevaṃvidvān paurṇamāsīṃ yajate ya evaṃ vidvānamāvāsyāṃ yajate iti . smṛtiṣvapi sarvatra tithivācakaiḥ śabdaistatsambandhino vrataviśeṣā lakṣyante . skandapurāṇe janmāṣṭamī naiva kṛtā kadācitkalpāyutaṃ pacyate rauraveṣviti . ṛṣyaśṛṅgo'pi ekādaśīntu kurvīta kṣīyate dvādaśī yadeti evamanyatrāpyudāhāryam . tasmāllākṣaṇiko'yaṃ śivarātriśabda iti tṛtīyaḥ pakṣaḥ . atha siddhāntaṃ brūmaḥ . yogarūḍhaevāyaṃ śivarātriśabdaḥ . yogodvitīyapakṣopanyāsena darśitaḥ . rūḍhiśca prathamopanyāsena . tatrekasya svīkāre satyanyaviṣayaṃ śāstrantadanugrāhakaudāhṛto nyāyaśca vādhyeta . naca yaugikatve sati śivavratopeteṣu trayodaśyāditithyantareṣu śivarātritvaṃ prasajyetetivācyam . tasyātiprasaṅgasya rūḍhyā nivāraṇāt . yathā paṅkajaśabde paṅkājjāyata iti yogaṃ svīkṛtya bhekādiṣvati pasaṅgo rūḍhisvīkāreṇa nivāryate . tadvadatrāpi yoga rūḍhatāyāṃ na ko'pyatiprasaṅgaḥ . naca mukhya sambhavati lakṣaṇāśrayaṇamucitam . athocyeta . lakṣaṇāyā abhāve brataviṣayatvanna syāditi . tanna . bahubrīhi svīkāre yogenaiva tatsiddheḥ . śivasya priyā rātriryasminvrate'ṅgatvena vihitā tadvrataṃ śivarātryākhyaṃ tasmānni rmanthyanyāyenātra yogarūḍhaḥ śivarātriśabdaḥ . tasyātra nyāyasya saṃgrāhakaḥ ślokaḥ nirmanthyo yaugiko yogarūḍho vā yogabhāsanāt . yaugiko'cirajāte'gnau niyate ryogarūḍhibhāk . asyāyamarthaḥ . iṣṭakācayane śrūyate nirmanthyeneṣṭakāḥ pacantīti . tatra saṃśayaḥ . kimayaṃ nirmanthyaśabdo yaugikaḥ? kiṃ vā yogarūḍhaḥ? iti . niḥśeṣeṇa mathyata iti yogasya pratīyamānatvātprokṣaṇīnyāyena yoga iti pūrvaḥpakṣaḥ . atra dvāvagnī vidyete ciramirmathito'ciranirmathitaśca . cayanamprakramyosyāṃ nirmāya tasyā mukhāyāṅkañcitkālandhāraṇāya yo'gnirnirmathyate so'cira nirmathitaḥ . teneṣṭakāḥ pacyante tasyaiva patyāsannatvāt . tathā ca manthanasyāgnidvitayasādhāraṇye'pyaciranirmathita magniṃ niyantuṃ rūḍhirāśrayaṇīyā . yathā vā nāvanītaṅghṛta mityatra navanītajanyatvayogasya cirācirayorubhayoḥ sādhāraṇye'pi nūtanaeva vṛte nāvanītaśabdo loke prasiddherniyamyate tadvadatrāpyavagantavyam . tathā ca sati pratīyamānayogasyāparihṛṃtatvānniyatyai rūḍhisvīkārācca yogarūḍho'yaṃ nirmanthya iti rāddhāntaḥ . anenaiva nyāyena śivarātriśabde'pi yogarūḍhirāśrīyate . tatra śivasya rātriḥ śivarātririti tatpuruṣasamāsena yogena pravattamānaḥ śabdorūḍhyā māghakṛṣṇacaturdaśīrūpe kālaviśeṣeniyamyate . śivasya rātriryasmin vrate iti vahubrīhi samāsena yogena pravṛttaḥ śabdorūḍhyāvrataviśeṣe niyamyate . tacca śivarātrivratamekadāśījayantīvratavatsaṃyogapṛthaktva nyāyena nityaṅkāmyañcetyubhayavidham . tatra nityatvamakaraṇe pratyavāyavīpsānityaniścalaśabdairavagantavyam . tatrākaraṇe pratyavāyaḥ skandapurāṇe paṭhyate parātpara tarannāsti śivarātriḥ parātparam . na pūjayati bhaktyeśaṃ rudrantribhuvaneśvaram . janturjanmasahasreṣu bhrabhate nātra saṃśayaḥ . bīpsāpi tatra paṭhitā varṣevarṣe mahādevi! naronārī pativratā . śivarātrau mahādevaṅkāmambhaktyā prapūjayediti . nityaniścalaśabdau ca tatraiva māgha kṛṣṇacaturdaśyāṃ yaḥ śivaṃ śaṃsitavrataḥ . mumukṣuḥ pūjayennityaṃ sa labhedīpsitamphala miti . arṇavo yadi vā śuṣyet kṣīyate himavānapi . merumandaralaṅkāśca śrīśailovindhya eva ca . calantyete kadācidvai niścalaṃ hi śivavratamiti . kāmyatvañca phalaśravaṇādavagantavyam . tacca skandapurāṇe śivañca pūjayitvā yojāgarti ca caturdaśīm . mātuḥ payodhararasanna pibetsa kadācana . yadīcchedvāñchitān bhogān divi devamanoramān . āgamoktavidhiṃ kṛtvā prāpnoti paramampadam . mama bhaktastato devi . śivarātrimupoṣakaḥ . gaṇatvamakṣayandivyamakṣayaṃ śivaśāsanam . sarvānbhuktvā mahābhogānmṛto bhūyona jāyate iti . kāmyavratasyeśānasaṃhitāyāṃ varṣasaṃkhyāpaḍhyate evametadvataṅkuryātpratisaṃvatsaraṃ vratī . dvādaśābdikametatsyāccaturviṃśābdikantu vā . sarvān kāmānavāpnoti pretya ceha ca mānavaḥ iti . nityakāmarūpasyāsya vratasya sarvādhikāritvamīśānasaṃhitāyāmuktam śivarātrivratannāma sarvapāpapraṇāśanam . ācāṇḍāla manuṣyāṇāṃ bhuktimuktipradāyakamiti . adhikāriṇi yamāḥ skandapurāṇe darśitāḥ māghamāse tu kṛṣṇā yāphālmunādau caturdaśī . sā ca puṇyā tithirjñeyā sarvapātakanāśinī . ahiṃsā satyamakrodho brahmacaryaṃ dayā kṣamā . śāntātmā krodhahīnaśca tapasvī hyanasūyakaḥ . tasmai deyamidandevi! gurupādānugoyadi . anyathā yodadātīdaṃ sa tadā narakaṃ vrajediti . uktādhikāriṇā nuṣṭheyaṃ vratasvarūpaṃ trividham upavāso jāgaraṇaṃpūjā ca . taduktaṃ nāgarakhaṇḍe upavāsaprabhāveṇa balādapi ca jāgarāt . śivarātrau tathā tasya liṅgasyāpi ca pūjayā . akṣayānlabhate bhogān śivasāyujya māpnuyāditi . ska° sahyakhaṇḍe svayañca liṅgamabhyarcya sopavāsaḥ sajāgaraḥ . ajānannapi niṣpāpo niṣādo gaṇatāṃ gataḥ . atredañcintyate kimetā upavāsajāgara pūjā vratasya svarūpe svecchayā vikalpyante? . uta samuccitāeveti? . tatra vikalpyante iti tāvatprāptam . kutaḥ . ekaikasyetaranirapekṣatayā vidhānāt . tathāhi skandapurāṇe kevalopabāsavidhiḥ paṭyate akhaṇḍita vratoyohi śivarātrimupoṣayet . sarvān kāmānavāpnoti śivena saha modata iti . tathā kevalajāgaraṇaṃ paṭhyate kaścitpuṇyaviśeṣeṇa vratahīno'pi yaḥ pumān . jāgaraṅkurute tatra sa rudrasamatāṃ vrajet . tathā kevalapūjā paṭhyate yaḥpūjayati bhaktyeśamanekaphalatāṃ vrajediti . tasmādupavāsādayastrayo'pi vikalpyante . yadi nāgarasvaṇḍasahyakhaṇḍayoḥ samuccayavidhirastītyucyate . tarhipratyekaṃ vā samudāyovā yatheṣṭamanuṣṭhīyatāmiti prāptebrūmaḥ . vaiśvānaravidyopāsananyāyena samudāya evātrā nuṣṭeyaḥ . tasya ca nyāyasya saṃgrāhakāvetau ślokau vaiśvānaramupāste'tra pratyekasamudāyataḥ . vikalpaḥ samudāyo vā niyatodvividhādvidheḥ . vikalpa iti cenmaitvaṃ sasamudāyapraśastitaḥ . avayutyānuvādena pratyekoktyupapattitaḥ iti . ayamarthaḥ . chandogairāmnāyate baiśvānaramupāste iti . dyulokādityavāyvākāśodaka pṛthivīrūpaiḥ ṣaḍbhiravayavairupeto'vayavī sarvātmako virāṭ puruṣo vaiśvānaraśabdavācyaḥ . tatra saṃśayaḥ . kiṃ dyulokādyavayavā avayavī ca pratyekaṃ vikalpenopāsyāḥ? utāvayavyeva niyamenopāsyaḥ? iti . vikalpa iti tāvat prāptam kutaḥ dvividhasya vidheḥ śrūyamāṇatvāt . prācīnaśālasatyayajñendradyuṃmnajanavuḍiḍoddālaka nāmabhiḥ ṣadbhirmaharṣibhiḥ krameṇa dyulokādayaḥ ṣaḍavayavāḥ pratyekamupāsitāḥ . tadvṛttāntakathanapareṣu vākyeṣu ṣaṇṇāmavayavānāṃ pratyekamupastividhaye niyamāśca phalasahitā upalabhyante . punaścānte ṣaḍbhyastebhyo maharṣibhyo'śvapatī rājā samudāyopāstimavocata . atodvividhavidhibalena yathecchaṃ vikalpa iti prāpte brūmaḥ . samudāyaevātra niyamenīpāsitavyaḥ kutaḥ prastutatvāt . avayavopāstivākyānyavayutyānuvādarūpatvenāpyupapadyante . tasmātsamudāya upāsya iti rāddhāntaḥ . anena nyāyena prakṛte'pyupavāsādīnāntrayāṇāṃ samudāyasyaiva vratarūpatvam . namu kvacidupavāsāditrasaṃ vidhāya punaḥ pakṣāntararūpeṇopavāsavyatiriktaṃ dvayaṃ paṭhyate . athavā śivarātriñca pūjājāgaraṇairnayediti . nāyandāṣaḥ . atha vetyanukalpopakrameṇāśaktaviṣayatvopapakṣe . atra vrate vihitāntrayāṇāṃ parasparamaṅgāṅgibhāvabodhakapramāṇābhāvādāgneyādiṣaḍyāgavatpratyekakālasambandhavidhānātphalavidhānācca samaṃ prādhānyandraṣṭavyam . asyaivopodvalakaṃ liṅgamabhidhīyate . lubdhakasya bhadrāśvajanma prāptavato durvāsasā saha saṃvāde paṭhyate kṛṣṇapakṣe caturdaśyānna kañcinmṛgamāptavān . aṇvapi prāṇarakṣārthaṃ kṣudhāsampo ḍito' vasat ityupakramya dhanuḥkoṭyāhatānyeva vilvapatrāṇi mānada! . patitāni mahārāja! śambhoḥ śirasi bhūtale . tatraiva rasthau rājendra! sarvarātramatandritaḥ . rātriśeṣaṃ sthitovyādhaḥ stabdhavṛṣṭiranāmiṣaḥ . prabhāte vimale jāte dṛṣṭvā tatraiva śaṅkaram . vilvapatrairnaraśreṣṭha! kandamūlaiśca pāritaḥ iti . etasmin yathoktatithinnirṇetum idaṃ vicāryate . kiṃvratāntareṣvivātrāpyudayāsta mayavedha ādartavyaḥ? kiṃ vā pradoṣavedhaḥ? āhosvinniśītha vedha? iti . tatra pūrvedyurudaye trayodaśīvedhaḥ paredyurasta maye daśavedha ityudayāstamaye vedhoyuktaḥ tasya vratāntareṣu kḷptatvāt kḷptasya ca kalpyādbalīyastvāt . maivam . samānyādviśeṣasya balīyastvāt . samānyarūpohyu dayāstamayavedhaḥ sarvatithisu samānatvāt viśeṣarūpau pradoṣaniśīthavedhau kṛṣṇacaturdaśīlakṣaṇe tithiviśeṣe śivarātryākhyaṃ vrataviśeṣamupajīvya pravṛttatvāt . etadevābhipretya īśānasaṃhitāyāmuktam . udaye'nvitāḥ kvacidgrāhyāḥ kvacidastamaye'nvitāḥ . vratibhistithayo yasmādvarjayitvā vratantvidamiti . asmiṃstu vrate pradoṣa ghedhovāyupurāṇe darśitaḥ trayodaśyastage sūrye catasṛṣveva nāḍiṣu . bhūtaviddhā tu yā tatra śivarātrivratañcarediti . smṛtyantare'pi pradoṣavyāpinī grāhyā śivarātricaturdaśī . rātrau jāgaraṇaṃ yasmāttasmāttāṃ samupoṣayediti . kāmike ādityāstamaye kāle asticedyā caturdaśī . tadrātriḥ śivarātriḥ syātsambhave duttamīttameti . niśīthavedho nāradīyasaṃhitāyāṃ daritaḥ . ardharātrayutā yatra māghakṛṣṇacaturdaśī . śivarātrivratantatra so'śvamedhaphalaṃ labhediti . smṛtyantare'pi bhavedyatra trayodaśyāṃ bhūtavyāptā mahāniśā . śivarātrivratantatra kuryājjāgaraṇantatheti . īśānasaṃhitāyām māghakṛṣṇacaturdaśyāmādidevomahāniśi . śivaliṅgatayodbhūtaḥ koṭisūryasamaprabhaḥ . tatkālavyāpinī grāhyāṃ śivarātrivrate tithiḥ . ardharātrādadhaścordhvaṃ yuktā yatra caturdaśī . tattithāveva kurvīta śivarātrivrataṃ vratī . nārdharātrādadhaścordhvaṃ yuktā yatra caturdaśī . naiva tatra vrataṅkuryādāyuraiśvaryahāni deti . vyāpyārdharātraṃ yasyāntu labhyate yā caturdaśī . tasyāmeva vrataṅkāryaṃ matprasādārthibhirnaraiḥ . pūrvedyurvā paredyurvā mahāniśi caturdaśī . vyāptā sā dṛśyate yasyāntasyāṃ kuryātvratannaraḥ . liṅgāvirbhāvakāle tu vyāptāgrāhyā caturdaśī . tadūrdhvādhonvitā bhūtā sā kāryā vratibhiḥsadā . mama priyakarī hyeṣā māghakṛṣṇacaturdaśī . mahāniśānvitāyāntu tatra kuryādidaṃ vratamiti . evaṃ sati pūrvedyureva yatra pradoṣaniśīthobhayavyāptistatra vratamācaraṇīyam . pūrvedyurevomayavyāptau skandapurāṇe paṭhyate . trayodaśī yadā devi! dinabhuktipramāṇataḥ . jāgare śivarātriḥsyānniśi pūrṇā caturdaśī . dinabhuktirastamayaḥ . paredyurevobhayavyāptau kāmike paṭhyate niśādvaye caturdaśyāṃ pūrvā tyājyā parā śubheti . dinadvaye'pyubhayavyāptistu na sambhavyate yāmadvayavṛddherabhāvāt . dinadvaye'pyubhayavyāptyabhābo'pi na sambhāvyate yāmadvayakṣayasyābhāvāt . ekaikasmin dinaekaikavyāptau tu kathamiti cet . sā hyevaṃ prasajyate . pūrvedyurniśīthavyāptiḥ paredyuḥ pradoṣavyāptiriti . tatraikavyāpterdinadvaye samānatve'pi jayāyogasya praśakhatvāddarśayogasya ninditatvācca pūrvedyurevopavāsaḥ . jayāyogaprāśastyañcānekavacanairādṛtatvādavagasyate . tathā ca skandapurāṇe paṭhyate kṛṣṇāṣṭamī skandaṣaṣṭhī śivarātricaturdaśī . etāḥ pūrvayutāḥ kāryāstithyante pāraṇambhavet . janmāṣṭamī rohiṇī ca śivarātristathaiva ca . pūrbaviddhaiva kartavyā tithibhānte ca pāraṇam . śrāvaṇī dūrganavamī tathā durvāṣṭamī ca yā . pūrvaviddhā tu kartavyā śivarātrirbalerdinamiti . jaya ntī śivarātriśca kārye bhadrājayānvite iti . nāgarakhaṇḍe māghaphālgunayormadhye asitā yā caturdaśī . anaṅgena samāyuktā kartavyā sā sadā tithi riti padmapurāṇe ardharātrāt purastāccejjayāyogo yadā bhavet . pūrvaviddhaiva kartavyā śivarātriḥ śivapriyairiti . vrahmavaivarte rudravrateṣu sarveṣu kartavya saṃmukhī tithiḥ . anyeṣu vratakalpeṣu parayuktāmupāvase diti . darśayoganindā ca skandapurāṇe darśitā mahatāmapi pāpānāṃ dṛṣṭā vai niḥkṛtiḥ purā . na dṛṣṭā kurvatāṃ puṃsāṃ kuhūyuktāṃ tithiṃ śivāmiti . anyānya pi yāni kāniciddarśayoganindāvacanāni tatra tatra smaryante . tāni sarvāṇyasminviṣaye yojanīyāni . yadā pūrvedyurniśīthādūrdhvaṃ pavṛttācaturdaśī, paredyuḥ kṣayavaśātniśīthādarvāgeva samāptā tadā pūrvedyuḥ pradoṣa niśīthavyāptyorubhayorapyasambhavātparedyuḥ pradoṣavyāpterekasyāḥ sadbhāvācca paraviddhaiva grāhyā . etadevābhipretyastaryate māghāsite bhūtadinaṃ kadācidupaiti yogaṃ yadi ṣañcadaśyā . jayāprayuktāṃ na tu jātu kuryācchivasyarātriṃ priyakṛcchivasyeti . yadā pūrvedyuḥ pradoṣādūrdhva pravṛttā caturdaśī, paredyuḥ kṣayavaśātpradoṣādarvāgeva samāptā tadā pareddhyurvyāptidvayābhāvātpūrvedurniśīthavyāpteḥ sadbhāvājjayāyogācca pūrvedyurevopavāsaḥ . atrāyaṃ vivekaḥ sampannaḥ . dinadvaye niśīthavyāptau tadavyāptau ca pradoṣavyāptirniyāmikā . tathā dinadvaye'pi pradoṣavyāptau tadavyāptau ca niśīthavyāptirniryāmikā ekaikasmin dina ekaikavyāptau jayāyogo niyāmaka iti . asya śivarātrivratasyāhorātrasādhyatvenāhani rātrau ca sambandhe sādhāraṇe sati aharvedhamupekṣya pradoṣaniśīthayoreva kutaḥ śāstrāṇāṃ pakṣapāta iti cet . rātreratra pradhānatvāditi brūmaḥ . tatprādhānyena copapattiḥ skandapurāṇe paṭyate niśi bhramanti bhūtāni śaktayaḥ śūlabhṛdyataḥ . atastasyāṃ trayodaśyāṃ satyāṃ tatpūjanambhavediti . tasyāntrayodaśyāmiti vyadhikaraṇe saprampau . tathā cāyamarthaḥ sampadyate . trayodaśīniśīthe tasyāṃ caturdaśyāṃ vidyamānāyāṃ śivapūjanambhavediti . nāgarakhaṇḍe'pi māghamāsasya kṛṣṇāyāṃ caturdaśyāṃ sureśvara! . ahaṃ yāsyāmi bhūpṛṣṭhe rātrau naiva divā kalau . liṅgeṣu ca samasteṣu careṣu sthāvareṣu ca . saṃkramiṣyāmyasandigdhaṃ varṣapāpaviśuddhaye . rātrau tasyāṃ hi me pūjāṃ yaḥ kariṣyati mānavaḥ . mantrairetaiḥ suraśreṣṭha! vipāpaḥ sa bhaviṣyatīti . sā ca śivarātricaturdaśī tridhā bhavati . ekatithyatmikā tithidvayātmikā tithitrayātmikā ceti . tatra sūryodayamārabhya pravṛttā paradinodayaparyantaikatithyātmikā . sā vedhadoṣābhāvātpraśastā . tithidvayātmakatvaṃ ca dvedhā bhavati . jayāyogena darśayoge na ca . tatra yogadvayamekaikasminviṣaye praśastam . sa ca viṣayaviśeṣaḥ pūrvamevodāhṛtaḥ . tithitrayātmakatvantvatipraśastam . etadevābhipretya purāṇe paṭhyate trayodaśīkalāpyekā madhye caiva caturdaśī . ante caiva sinībālī trispṛśyāṃ śivamarcayet . yathā trispṛśī praśastā tathā vāraviśeṣeṇa yogaviśeṣeṇa ca praśastā bhavati . tathā ca skandapurāṇe paṭhyate māghakṛṣṇacaturdaśyāṃ ravivāro yadā bhavet . bhaumovātha bhaveddevi! kartavyaṃ vratamuttamam . śivayogasya yoge vai tadbhaveduttamottamam . śivarātrivratantvetattadbhaveduttamottamamiti . nanu yadā pūrvaviddhāyāmupavāsastadā paredyuḥ kiṃ tithyante pāraṇambhavati kiṃ vā tithimadhye . śāstrantu pakṣadvaye'pi samānam . tatra tithyantapāraṇaghacanāni pūrvamudāhṛtāni tithi madhyapāraṇavacanantu ska ndapurāṇe paṭhyate upoṣaṇaṃ caturdaśyāṃ caturdaśyāntu pāraṇam . kṛtaiḥ sukṛtalakṣaiśca labhyate vātha bā na vā . brahmā svayaṃ caturvaktraiḥ pañcavaktvaistathāpyaham . sikthe sikthe phalantasya śaktau vaktuṃ na pārvati! . brahmāṇḍodaramadhye tu yāni tīrthāni santi vai . saṃsthitāni bhavantīha bhūtāyāṃ pāraṇe kṛte . tithīnāmeva sarvāsāmupavāsavratādiṣu . tithyante pāraṇaṅkuryādvinā śiva caturdaśīmiti . bāḍham . asti hi dvividhaṃ śāstraṃ tasya ca dvividhasya śāstrasya pratipatprakaraṇoktanyāyena vyavasthā draṣṭavyā . yadā yāpatrayādarvāgeva caturdaśī parisamāpyate . tadā tithyante pāraṇam . yadā tu caturdaśī yāmatrayamatikrāmati tadā caturdaśīmadhye pūrvāhṇe pāraṇaṅkaryāt . ti° ta° anyathoktaṃ gauḍamātragrāhyatvānnoktam . catasrodaśā asya . 2 caturdaśāyukte tri° . adhītibodhācaraṇapracāraṇairdaśāścatasraḥ praṇayannu pādhibhiḥ . caturdaśatvaṃ kṛtavān kutaḥ? svayaṃ na vedmi vidyāsu caturdaśasvayam naiṣa° . prakāre dhāc . caturdaśadhā caturdaśa prakāre avya° . nāntatvāt pūraṇe ḍaṭi prāpte asaṃkhyāde riti paryudāse'pi kvacidārṣe maṭ . caturdaśama caturdaśa pūraṇe tri° . manurvā indrasāvarṇiścaturdaśama ityapi bhāga° 8 . 13 . 15 .

caturdaśabhuvana na° samā° dviguḥ pātrādi na ṅīp strītve . bhūlokādiṣu caturdaśasu lokeṣu . jhūrlokākhyoṃ dakṣiṇo vyakṣadeśāt tasmāt saumyo'yaṃ bhuvaḥ svaśca meruḥ . labhyaḥ puṇyaiḥ khe mahaḥ syājjano'to'nalpānalpaiḥ syāttapaḥ satyamantyaḥ si° śi° bhuvanakoṣe bhūlokādi saptakamuktam avanerapyadhastāt sapta bhūvivarā ekaikaśo yojanāyutāntareṇāyāmavistāreṇopakḷptāḥ . atalaṃ vitalaṃ sutalaṃ talātalaṃ mahātalaṃ rasātalaṃ pātāla miti bhāga° 5 . 24 . 11 śloke atalādisaptakamuktam tadvivaraṇaṃ tatrādhyāye dṛśyam . bhūlokādivivaraṇaṃ kāśīkha° 23 a° . pādagamyaṃ hi yat kiñcidvastvasti dharaṇītale . tadbhūrloka iti khyātaṃ sābdhi dvīpādrikānanam . bhūrlokācca bhuvarloka ābradhnāt samudāhṛtaḥ . ādityādādhruvaṃ vipra! svarloka iti gīyate . maharlokaḥ kṣiterūrdhamekakoṭipramāṇataḥ . koṭidvayottaraḥ khyāto jano bhūrlokayojanaiḥ . catuḥkoṭipramāṇastu tapolokohi bhūtalāt . upariṣṭāt kṣiteraṣṭau koṭayaḥ satyamīritam . yogināṃ tanumadhye dhyeyāni sthānabhede caturdaśa bhuvanādīni yogasvarodaye uktāni yathā . vrahmāṇḍe santi ye aṇḍāḥ piṇḍamadhye'pi saṃsthitāḥ . talaṃ pādāṅguṣṭhatale tasyopari talātalam . mahātalaṃ gulphamadhye gulphopari rasātalam . sutalaṃ jaṅghayormadhye vitalaṃ jānumadhyagam . ūrvormbhadhye talaṃproktaṃ saptapātālamāritam . talātalañcātalañca mahātalarasātalam . saptapātālametattu sutalaṃ vitalaṃ talam . idānīṃ piṇḍamadhyetu saptalokaṃ śṛṇu priye! . mūlādhāre tu bhūrloko liṅgāgre tu bhuvastataḥ . svarloko liṅgamūle tu merumūle mahastathā . merucchidre janoloko merunāḍyāṃ tapastathā . kamale satyalokastu iti lokāḥ pṛthak pṛthak bhūbhuvaḥ svarmahaśceti janaścaiva tapastathā . saptamāsatyalokastu sapta lokā iti smṛtāḥ . saptalokaistu pātālaibhu vanāni caturdaśa . atha brahmāṇḍamadhyasthāścatvāro lokapālakāḥ . piṇḍamadhye tu tān jñātvā sarvasiddhīśvarobhavet . indrobrahmā viṣṇurīśaścatvāraścātmadevatāḥ . mūlādhāre catuḥpatre gajārūḍho mahāniti . sṛṣṭikartā ca tatraiva svādhiṣṭhāne mahān hariḥ . maṇipūre śūlapāṇiraṣṭasiddhīśvaromahān . tāludvāre tālumadhye lalāṭe vakṣaḥkaṇṭhake śṛṅgāṭikākapāle ca lambikābrahmarandhrake . navacakramūrdhvacakraṃ 9 tnikūṭetyekaviṃśatiḥ . brahmāṇḍāni vasantī ti jñātavyāni prayatnataḥ . sapta dvīpāni kathyante'dhunātāni śṛṇu priye! . jabhvudvīpantu majjāyāṃ śākadvīpantu madhyame . śālmadvīpaḥ śiromadhye māṃsamadhye kuśastathā . tvaci krauñcolomamadhye gomedadvīpa īritaḥ . nakhamadhye tathā śvetaḥ saptadvīpā vasundharā . jambuḥśākastathā śālmaḥkuśaḥkrauñcaśca gomayaḥ . śvetaḥ sapteti khaṇḍāni saptakhaṇḍairvasundharā . saptānyetāni rūpāṇi dehamadhye sthitāni ca . samudrāḥsapta kathyante piṇḍamadhye vyapasthitāḥ . lavaṇekṣusurāsarpirdadhidugdhajalāntakāḥ . lavaṇaḥ svedamadhye tu ikṣūrakte madhutvaci . sarpirmedovasāmadhye dadhikṣīraṃ lalāṭake . vīryamadhye'mṛtojñeyaḥ pāde kūrmaḥ sthitomahān . idānīntu navadvāre navakhaṇḍāni saṃśṛṇu . pāyvādau bhārataṃ khaṇḍaṃ kāśmīraṃ trikamaṇḍalu . dvijakhaṇḍamekapādaṃ khaṇḍaṃ vakṣye samaṇḍalam . kaivartagartagāndhāraṃ navakhaṇḍamiti sthitam . idānīṃ parvatāṣṭau ca kathyante śṛṇu yatnataḥ . merudaṇḍe sumerustu pīṭhamadhye himālayaḥ . vāmaskande tathā dakṣe malayomandarācalaḥ . vindhyastu dakṣiṇe karṇe vāme maināka īśvari! . lantāṭe madhyadeśe tu śrīśailaḥ parameśvari! . tathā vrahmakapālasthaḥ kailāśaḥparvatomahān . sumerurhimavān vindhyomalayomandarastathā . śnīśailaḥ mainākaśceti kailāśo'ṣṭau ca parvatāḥ . apare parvatāḥsarve aṅgulīmadhyavāsinaḥ . śarīre navanāḍīsthā narmadā ca maheśvari! . iḍāyāṃ yamunā devi! piṅgalāyāṃ sarasvatī . suṣumṇāyāṃ vahedgaṅgā cānyā' nyāsu ca nāṃḍiṣu . gaṅgāsarasvatīgodānarmadāyamunātathā . kāverī candrabhāgā ca vitastā ca irāvatī . dvisaptatisahasreṣu nadīnadaparisravaḥ . itastatodehamadhye ṛkṣāṇi saptaviṃśatiḥ . yogāśca rāśayaścaiva grahāśca tithayastathā . laharīṣu mīnamaṇī vāhanaṃ sthāpanaṃ tathā . sarvāṅgeṣuca deveśi! samagramṛkṣamaṇḍalam . trayastriṃśatkoṭayastu nivasanti ca devatāḥ . tathā pīṭhāni sarvāṇi dehamadhye sthitāni ca . hṛdaye vyomamadhye tu anantādyāstu vāsukiḥ . udaye vyomamadhye tu pare nāgā va santi hi . gandharvakinnarāḥśūrā vidyādharāpsarādayaḥ . anekatīrthavarṇāśca guhyakāśca vasanti hi . anantasiddhaye vuddhyā prakāśovartate hṛdi . meghasya maṇḍalaṃ jñeyamaśrupāte tathaiva ca . candrārkau netrayormadhye jaṅghalomasu sākṣiṇaḥ . tṛṇagulmādikañcāpi viśvarūpaṃsmarettataḥ . samagradarśanānmuktaḥ svargabhogañca satsukhama . tadetaccintayā yāti rogaśokavivarjyatām .

caturdaśavidyā strī ba° va° saṃjñātvāt kamma° . vedādiṣu caturdaśasu vidyāsu . tāśca vidyāścaturdaśa proktāḥ krameṇa tu yathāsthiti . ṣaḍaṅgamiśritāvedā dharmaśāstraṃ purāṇakam . mīmāṃmātarkamapi ca etā vidyāścaturdaśa nandi pu° . purāṇanyāyamīmāṃsādharmaśāstrāṅgamiśritāḥ . vedāḥ sthānāni vidyānāṃ dharmasya ca caturdaśa yā° smṛtau vidyāsthānatvoktestāsāṃ tathātvam .

caturdaśāṅga na° caturdaśa aṅgānyasya . cirajvare vātakapholvaṇe vā tridoṣaje vā daśamūlamiśraḥ . kirātatiktādigaṇaḥ prayojyaḥ śuddhyarthinā vā trivṛtā vimiśraḥ cakradattokte pācanabhede .

caturdiśa na° catasṛṇāṃ diśānāṃ samāhāraḥ asaṃjñātvāt dviguḥ . catasṛṣu dikṣu . dikśabdena samāse caturdiś ityeva . saṃjñātve tu karmadhā° . prācyādiṣu catasṛṣu dikṣu ba° va° . śivābhirghorarāvābhiścaturdikṣu samanvitām kālīdhyānam .

caturdola puṃ na° (caṇḍola) iti (candola) iti khyāte rājñoyad dvipadaṃ yānaṃ viśeṣākhyamalaṃ viduḥ . caturbhiruhyate yattu caturdolaṃ taducyate ukte caturbhirbāhye yānaviśeṣe . prasaṅgāccaturdolāṣṭadolalakṣaṇabhedādikaṃ bhojadevoktaṃ pradarśyaate . caturbhirvāhakairdaṇḍaiḥ ṣaḍmiḥ kumbhaiḥ susaṃsthitaiḥ . stambhairaṣṭābhiruditaṃ caturdolamanuttamam . tadbhedā jayakalyāṇavīrasiṃhā yathākramam . caturvidhānāṃ bhrapānāṃ caturdolāḥ prakāśitāḥ . trihastusammitāyāmo dvihastapariṇāhavān . hastadvayonnataḥ proktaścaturdolojayākhyayā . caturhastāyatoyastu sārdhahastastu vistṛtau . caturdolaḥ samākhyātaḥ kalyāṇastāvadunnataḥ . pañcahastāyatoyastu trihastapariṇāhavān . tāvadevonnatovīraścaturdola udāhṛtaḥ . āyāmapariṇāhābhyāṃ caturhastamitohi yaḥ . caturdolohyayaṃ siṃhastadardhenonnataḥ śubhaḥ . sarvo'tha dvividhaḥ proktaḥ sacchadiścāpiniśchadiḥ . ādyaḥ samaravarṣāsu paraḥ kelighanātyaye . sarveṣāmeva kāṣṭhānāṃ daṇḍaḥ syādvajravāraṇaḥ . candanenaiva ghaṭanā sarveṣāmupayujyate . lomajaṃ sarvavastreṣu kanakaṃ sarvadhātuṣu . kumbhaśca padmakoṣaśca siriśceti yathākramam . traideśānāṃ mahīndrāṇāṃ caturdoleṣu vinyaset . darpaṇaṃ cārdhacandraśca haṃsaḥ kekī śukīgajaḥ . aśvaḥ siṃhaśca tasyāgre ādityādidaśottarān . maṇiniyamastu daṇḍavat . raktaḥ śuklaśca pītaśca kṛṣṇaścitrastathā'ruṇaḥ . nīlaḥ kapila ityuktaḥ patākānāntu saṅgrahaḥ . caturdolaḥ sapatākaḥ śubhayāna miti smṛtaḥ . muktāstavakairvaśabhiryuktaḥ svādrājakeśānām . cāmaradarṇḍardaśabhirdigjayināṃ caturdolaḥ . cāṣapakṣasya pucchaścet sarvopari parinyaset . yātrāsiddhirayaṃ nāmnā caturdolo mahībhujām . stambhaśchadirahito niśchadiruktaścaturdolaḥ . mānaṃ pūrvavat . sa punardvividhaḥ proktaḥ sadhvajaścātha nirdhvajaḥ . dhvajān ṣaḍatra nyasyanti ṣaḍvargavijayaiṣiṇaḥ . teṣāṃ mānantu catvāraḥ svābhihastaikasammitāḥ . koṇeṣu paścādagreṣu hastadvayamitau dhvajau . suvarṇaṃ rajataṃ yugmaṃ trividhānāṃ mahobhujām . maṇicāmarakumbhānāṃ khaḍgādīnāṃ viniścayaḥ . caturdoladhvajorājñāṃ vijñeyo navadaṇḍavat . nirdhvaje tu caturdole mānamanyavidhaṃ śṛṇu . āyā mapariṇāhābhyāṃ caturhastamitohi yaḥ . vijayonāma vijñātaścaturdolomahībhujām . vijayo maṅgalo bhavyovitastyekaikavṛddhitaḥ . trividhānāṃ mahīndrāṇāṃ yānatrayamudāhṛtam . aṣṭābhiruhyate yastu aṣṭadola muśanti tam . sopānadvitayañcātra vijñeyaṃ śilpi nirmitam . bhojastu . aṣṭābhirvāhakairdaṇḍaiḥ ṣaḍabhistu daśabhirghaṭaiḥ . stambhaistu daśabhirjñeyamaṣṭadolaṃ mahībhujām . tadbhedājayakalyāṇavīrasiṃhā yathākramam . caturvidhānāṃ bhūpānāmaṣṭadolāḥ prakīrtitāḥ . ṣaḍbhirhastairmitāyāmaḥ pariṇāhe caturbhujaḥ . caturhastonnato rājñāmaṣṭadolaṃ jayaṃ viduḥ . āyāmapariṇāhābhyāṃ pañcahastamitohi yaḥ . kalyāṇākhyo'ṣṭadolo'yaṃ catu rhastamitonnatiḥ . saptahastāyataḥ kāryovistare pañcahastakaḥ . pañcahastonnato vīraścāṣṭadolo mahīmu jām . āyāmapariṇāhābhyāmaṣṭahastamitohi yaḥ . siṃhanāmāṣṭadolo'yaṃ vijñeyaḥ ṣaḍbhujonnataḥ . sarvo'tha dvividhaḥ proktaḥ sacchadiścāpi niśchadiḥ . kāṣṭhavastra ghaṭādīnāṃ maṇīnāṃ cāmarasya ca . caturdolavadunne yoniyamo'nyo'pi sūribhiḥ . pūrvavanniśchadermānaṃ dhvajamānamihocyate . daśadhvajāsteṣu cāṣṭau svāmihasta dvayonnatāḥ . paścādagre dhvajau rājñaścaturhastamitau matau . maṇicāmarapakṣāṇāṃ nirṇayo niṣpatākavat . nirdhvaja ścāṣṭadoloyaḥ śiviketi sa gadyate . maṇikumbhamukhādīnāṃ niyamo navadaṇḍavat . evaṃ dvādaśa ṣoḍaśaviṃśati dolādikāḥ kāryāḥ . māna sārdhadviṃguṇitaṃ sārdhatriguṇitaṃ yuktameteṣām . viṃśatidolāt parato bhojamate sambhavedyānam . yānaṃ vahvanuyojyaṃ bahuguṇametajjagāda vai vyāsaḥ . bhaviṣyottare'pi yaduktaṃ dvaipadaṃ yānaṃ tena mānena yonṛpaḥ . svayānaṃ kurute divyaṃ sa ciraṃ sukhamaśnute . svayogayuktayānastho bhogamāpnoti mānavaḥ . parayaugikayānasthaḥ kleśamāpnoti puṣkalam . yodambhādathavā'jñānādyānaṃ prakurute'nyathā . tasyaitāni vinaśyanti āyurvidyāyaśodhanam . pradhānaṃ yānamāśritya niyamo'yaṃ samāśritaḥ . nāpradhāne nirṇayo'sti talliṅgantu manojñatā .

caturdvāra na° catvāri dvārāṇyasya . 1 caturmukhe gṛhabhede . samāhāradviguḥ . 2 caturṣu dvāreṣu na° . maṇḍapaṃ kārayettatra caturdvārasamanvitam hemādrau tulādānaprakaraṇe .

caturdhā avya° catuḥprakāram dhāc . catuḥprakāre . tataśca śeṣaṃ pravibhajya śīghramardhaṃ caturdhā mama cātmanaśca bhā° ā° 192 a° . dvidhā vidhāya caikaikaṃ caturdhā pratharma punaḥ . svasvetaradvitīyāṃśairyojanāt pañca pañca te pañcadaśī

caturbāhu pu° catvārobāhavo'sya . 1 viṣṇau pītavāsāścaturbāhuḥ śaṅkhacakragadādharaḥ bhāga° 8 . 17 . 2 . 2 caturbhujayuktamātre tri° . 3 catuṣkoṇe kṣetre ca na° .

caturbhadra na° cacurṇāṃ dharmārthakāmamokṣākhyānāṃ bhadrāṇāṃ śreyasāṃ samāhāraḥ . 1 dharmārthakāmamokṣeṣu amaraḥ . catvāri bhadrāṇyasya . 2 tadyuktaṃ tri° . sa cenmamāra sañjaya . caturbhadratarastvayā bhā° bhā° dro° abhimanyuba° pa° ṣoḍaśarājike bahukṛtvaḥ prayuktam .

[Page 2877a]
caturbhāva pu° caturṇāṃ bhāvaḥ utpattyapādānam . viṣṇau parameśvare caturātmā caturbhāvaścaturvedavidekapāt viṣṇusa° . dharmārthakāmamokṣākhyaṃpuruṣārthacatuṣṭayaṃ bhavatyutpadyate'smāditi caturbhāvaḥ bhā° .

caturbhuja pu° catvāro bhujā yasya . 1 viṣṇau caturātmā caturvyūhaścaturdaṣṭroścaturbhujaḥ viṣṇusa° . 2 tadavatāre vāsudeve nandanandane ca tenaiva rūpeṇa caturbhujena sahasvabāho . bhava viśvamūrte! govā . tamadbhutaṃ bālakamambujekṣaṇaṃ caturbhujaṃ śaṅkhagadādyudāyudham bhāga° 10 . 6 . 9 . ślo° 3 caturbāhuyukte tri° . muktakeśīṃ caturbhujām śyāmādhyānam . savāla āsīdvapuṣā caturbhujaḥ (śiśupālaḥ) mādhaḥ . 4 catuṣkoṇe kṣetre na° . bhunakti bhuja--ka caturṇīṃ dharmārthakāmānāṃ bhujaḥ . 5 dharmārthakāmagokṣabhājane tri° .

caturmukha pu° catvāri mukhānyasya . 1 caturānane vedhasi caturānanaśabde dṛśyam . caturvargaphalaṃ jñānaṃ kālāvasthāścaturyugam . caturvarṇamayolokastvattaḥ sarvaṃ caturmukhāt manuḥ . 2 caturdvāre gṛhe na° . caturṇāṃ mukhānāṃ samāhāraḥ ṅīp . 3 caturṣu mukheṣu strī . caturmukhasamīritāḥ kumā° . caturbhirmukhaiḥ samīritāḥ vākye uttarapadadviguḥ . samāhāre caturmukhī syāt . 4 auṣadhabhede pu° tallakṣaṇaṃ vaidyake yathā rasagandhakalaunhābhraṃsamaṃ sūtāṅghri hema ca . sarvaṃkhallatale kṣiptvā kanyārasavimarditam . eraṇḍapatrai rāveṣṭya dhānyarāśau dinatrayam . saṃspāpya tata uddhṛtya sarvarogeṣu yojayet . etadrasāyanavaraṃ triphalāmadhusaṃyutam . tadyathāgnibalaṃ khādet valīpalitanāśanam . kṣayamekādaśavidhaṃ kāsaṃ pañcavidhaṃ tathā . kuṣṭa maṣṭādaśavidhaṃ pāṇḍurogān pramehakān . śūlaṃ śvāsañca hikkāñca mandāgniṃ cāmlapittakama . vraṇān sarvānāmravātavisarpaṃ vidraṣiṃ tathā . apasmāragrahonmādān sarpārśāṃsi tvagāmayān . krameṇa sevitaṃ hanti vṛkṣamindrāśaniryathā . pauṣṭikaṃ balyamāyuṣyaṃ putraprasavakāraṇam . caturbhukheṇa devena kṛṣṇātrayeṇa sūcitama . caturmukhaprakāśitatvāṭasya caturmakhatvam .

caturmūrti pu° catasromūrtayo'sya . 1 parameśvare tasya virāṭmūtrātmāvyākṛtaturīyamūrtikatvāt tathātvam . caturmūrtiścaturvāhuścaturvyūhaścaturgatiḥ viṣṇusa° . catasro mūrtayaḥ virāṭsūtrātmāvyākṛtaturīyātmāno'sya śāṅkarabhāṣyam .

caturyuga na° caturṇāṃ yugānāṃ samāhāraḥ pātrādi° na ṅīpstrītve . satyatretādvāparakalirūpeṣu caturṣu yugeṣu taddvādaśasahasrāṇi caturyugamudāhṛtam . sūryāvadsaṅkhyayā dvitrisāgarairayutāhataiḥ 4320000 . sandhyāsandhyāṃśasahitaṃ bijñeyaṃ taccaturyugam sū° si° .

caturvaktra pu° catvāri vaktrāṇyasya . caturānane caturvadanā dayo'pyatra .

caturvaya pu° catvārovayāḥ śākhā avayavā asya . camasabhede . ekaṃ vi cakra camasaṃ caturvayam ṛ° 4 . 36 . 4 . vayāḥ śākhāḥ catuḥśākhaṃ caturavayavam bhā° .

caturvarga pu° 6 ta° . dharmārthakāmamokṣasamudāye caturvarga phalaṃ jñānaṃ kālāvasthāścaturyugam manuḥ .

caturvargacintāmaṇi pu° hemādrikṛte smṛtinibandhabhede yaḥ pūrvaṃ cārucintāmaṇimamitaguṇaṃ mandarādriḥ samudram nirmathya prāyaśo'yaṃ vitarati bahuśaḥ prārthanādarthameba . sampratyālocya sarvasmṛtinigamapurāṇetihāsāmburāśīn hemādriḥ spardhayaiva prakaṭayati caturvargacintāmaṇiṃ saḥ . khaṇḍāni cāsmin vratadānatīrthamokṣābhidhāni kramaśo bhavanti . yatpañcamaṃ tatpariśeṣakhaṇḍamakhaṇḍito yatra vibhāti dharmaḥ hemādri vra° kha° . catureṇa caturvargacintāmaṇibaṇijyayā . hemādrirvopadevena muktāṃphalamacīkarat muktāphalam .

caturvarṇaḥ pu° ba° va° catvārovarṇāḥ saṃjñātvāt na samā° dvi° karma° . brāhmaṇakṣatriyavaiśyaśūdreṣu caturṣu varṇeṣu . caturvarṇamayolokastvattaḥ sarvaṃ caturmukhāt manuḥ . svārthe bhāve vā ṣyañ cātuvarṇya caturṣu varṇeṣu tadbhāve ca na° . cāturvarṇyaṃ mayā proktaṃ guṇakarmavibhāgaśaḥ gītā0

caturvarṇādi pu° svārthe ṣyañpratyayanimitte kā° vārtikākte śabdagaṇe . caturvarṇādīnāṃ svārthe upasaṃkhyānam kā° vārti° . sa ca gaṇaḥ caturvarṇa caturāśrama sarvavidya triloka trisvara ṣaḍguṇa senā anantara sannidhi samīpa upamā sukha tadartha itiha maṇika caturvarṇādiḥ .

caturviṃśati strī caturbhiradhikā viṃśatiḥ . (cavviśa) 1 caturadhikaviṃśatisaṃkhyāyāṃ 2 tatsaṃkhyeye ca . pūraṇe ḍaṭ . caturviṃśa tatsaṃkhyāpūraṇe tri° striyāṃ ṅīp .

caturviṃśatika tri° caturadhikā viṃśati ryatra kap . 1 caturviṃśatisaṃkhyāyukte . 2 sāṃkhyokte prākṛtike gaṇe pu° pañcabhiḥ pañcabhiḥ brahmaścaturbhirdaśabhistathā . etaccaturviṃśatikaṃ gaṇaṃ pradhānikaṃ viduḥ . mahābhūtāni pañcaivabhūrāpo'gnirmarunnabhaḥ . tanmātrāṇi ca tāvanti 5 gandhādīni matāni vai . indriyāṇi daśa śrotraṃ tvagdṛgrasananāsikāḥ . vākkarau caraṇau meṭraṃ pāyu rdaśama ucyate . manobuddhirahaṅkāraścittamityantarātmakam . caturdhā lakṣyate manovṛttyā lakṣaṇarūpayā bhāga03 . 36 . 14 . tādṛśagaṇaśca prakṛtermahān mahato'haṅkārastasmāt gaṇaśca ṣoḍaśakaḥ . tasmādapi ṣoḍaśakāt pañcabhyaḥ pañca bhūtāni sā° kā° uktaḥ .

caturviṃśatimūrti strī karma° . viṣṇorhastabhedenacakrādi vinyāsabhedena caturviṃśatisaṃkhyake mūrtibhede tanmūrti lakṣaṇaṃ tadbhedena viṣṇornāmabhedāśca agnipu° uktāḥ yathā oṃrūpaḥ 1 keśavaḥ padmaśaṅkhacakragadādharaḥ . 2 nārāyaṇaḥ śaṅkhapadmagadācakrī pradakṣiṇam . tato gadī 3 mādhavo'riśaṅkhapadmī namāmi tam . cakrakaumodakīpadmaśaṅkhī 4 govinda ūrjitaḥ . mokṣadaḥ śrīgadī padmī śaṅkhī viṣṇu 5 śca cakradhṛk . cakraśaṅkhābjagadinaṃ 6 madhusūdanamāname . bhaktyā trivikramaḥ 7 padmo gadī śaṅkhī ca cakyrapi . śaṅkhacakragadāpadmī vāmanaḥ 8 pātu māṃ sadā . muktidaḥ śrīdharaḥ 9 padmī cakrī gadī ca śaṅkhyapi . hṛṣīkeśo 10 gadācakrī padmī śaṅkhī ca pātu naḥ . varadaḥ padmanābha 11 stu śaṅkhābjārigadā dharaḥ . dāmodaraḥ 12 padmaśaṅkhagadācakrī namāmi tam . rakṣedgadī śaṅkhacakrī vāsudevo 13 'bjabhṛjjagat . saṅkarṣaṇo 14 gadī śaṅkhī padmī cakrī ca pātu naḥ . cakrī śaṅkhagadī pātu pradyumnaḥ 15 padmabhṛt prabhuḥ . aniruddha 16 ścakragadī śaṅkhī padmī ca pātu naḥ . sureśo'ryabjaśaṅkhāḍhyaḥ śrīgadī puṃruṣottamaḥ 17 . adhokṣajaḥ 18 padmagadī cakrī śaṅkhī ca pātu naḥ . devo nṛsiṃha 19 ścakrābjagadāśaṅkhī namāmi tam . acyutaḥ 20 śrīgadī padmī cakrī śaṅkhī ca pātu naḥ . bālarūpī śaṅkhagadī upendra 21 ścakrapadmyapi . janārdanaḥ 22 padmacakrī śaṅkhadhārī gadādharaḥ . śaṅkhī cakrī ca padmī ca hariḥ 23 kaumodakīdharaḥ . kṛṣṇaḥ 24 śaṅkhī gadī padmī cakrī me bhuktimuktidaḥ . ādimūrtirvāsudevastasmāt saṅkarṣaṇo'bhavat . saṅkarṣaṇācca pradyumnaḥ pradyumnādaniruddhakaḥ . keśavādi prabhedena ekaikasya tridhā kramāt . dvādaśākṣarakaṃ stotraṃ caturviṃśatimūrtimat . yaḥ paṭhecchṛṇuyāddvāpi nirlalaḥ sartamāpnuyāt . caturviṃśatimūrtīnāṃ dakṣahastordhvādiṣvastanyāsabhedena nāmabhedavivṛtiḥ . mūrtināma dakṣordhe dakṣādhaḥ vāmordhve vāmādhaḥ . 1 keśavasya 1 padmam 1 śaṅkhaḥ 1 cakram 1 gadā 2 nārāyaṇasya 1 śaṅkhaḥ 1 padmam 1 gadā 1 cakram 3 mādhavasya 1 gadā 1 cakram 1 śaṅkhaḥ 1 padmam 4 govindasya 1 cakram 1 gadā 1 padmam 1 śaṅkhaḥ 5 viṣṇoḥ 2 gadā 2 padmam 2 śaṅkhaḥ 2 cakram 6 madhusūdanasya 2 cakram 2 śaṅkhaḥ 2 padmam 2 gadā 7 trivikramasya 2 padmam 2 gadā 3 śaṅkhaḥ 3 cakram 8 vāmanasya 2 śaṅkhaḥ 2 cakram 2 gadā padmam 9 śrīdharasya 3 padmam 3 cakram 3 gadā 2 śaṅkhaḥ 10 hṛṣīkeśasya 3 gadā 4 cakram 3 pradyam 3 śaṅkhaḥ 11 padmanābhasya 3 śaṅkhaḥ 3 padmam 2 cakram 3 gadā 12 dāmodarasya 4 padmam 3 śaṅkhaḥ 4 gadā 4 cakram 13 vāsudevasya 4 gadā 4 śaṅkhaḥ 3 cakram 3 padmam 14 saṅkarṣaṇasya 5 gadā 5 śaṅkhaḥ 4 padmam 5 cakram 15 pradyumrasya 3 cakram 6 śaṅkhaḥ 5 gadā 4 padmam 16 aniruddhasya 4 cakram 3 gadā 4 śaṅkhaḥ 5 padmam 17 puruṣottamasya 5 cakram 4 padmam 5 śaṅkhaḥ 4 gadā 18 adhokṣajasya 5 padmam 4 gadā 4 cakram 4 śaṅkhaḥ 19 nṛsiṃhasya 6 cakram 5 padmam 6 gadā 5 śaṅkhaḥ 20 acyutasya 6 gadā 6 padmam 5 cakram 6 śaṅkhaḥ 21 upendrasya 4 śaṅkhaḥ 5 gadā 6 cakram 6 padmam 22 janārhanasya 6 padmam 5 cakram 6 śaṅkhaḥ 5 gadā 23 hareḥ 5 śaṅkhaḥ 6 cakram 6 padmam 6 gadā 24 kṛṣṇasya 6 śaṅkaḥ 6 gadā 6 padmam 6 cakram hemādrivra° kha° mudritapustake 114 pṛ° caturviṃśatimūrtīnāṃ dhyānavākyatvena yanmudritaṃ tatra keśavamūrtiṃ vihāya vayorviṃśatimūrtīnāṃ dhyānāni santi tatra carame viṣṇurbibharti yaḥ ityatra kṛṣṇobibharti ya ityeva bhavitumucitam viṣṇoḥ pūrvamuktatvāt kṛṣṇasyānuktatvāt . tathā vāsudevādīnāṃ trayoviṃśatimūrtīnāmeva mūrtijñāpakāḥ sārdhaikādaśaślokāḥ santi keśavamūrtijñāpakamardhapadyaṃ patitam . tacca saṃskartuḥ pramādavaśāt evaṃ mūrtibhedalakṣaṇaikyamapi iti sudhībhiścityam . caturṣu hasteṣu caturastravinyāsabhedāccaturviṃśatisaṃkhyakāeva mūrtibhedā bhavanti . sthānāntamekādicathāṅkaghātaḥ saṃkhyāvibhedāḥ līlā° uktadiśā 1 . 2 . 3 . 4 . 24 saṃkhyā iti tadvṛttau uktam .

caturvidyā strī catasraḥ vidyā saṃjñātvāt karma° . 1 ṛgyajuḥ sāmātharvākhyāsu vidyāsu . catasrovedarūpā vidyāasya . 2 caturvedābhijñe . tataḥ svārthe caturvarṇā° ṣyañ anuśatikā° ubhayapadavṛddhiḥ . cāturvedya caturvedābhijñe

caturvidha tri° cataso vidhā asya . catuḥprakāre eṣa vo'bhihito dharmobrāhmaṇasya caturvidhaḥ . pāruṣyamanṛttaṃ ceva paiśunyañcāpi sarvaśaḥ . asambanghapralāpaśca bāḍmayaṃ syāccaturvidham iti ca manuḥ . caturvidhaśarīrāṇi (jarāyujāṇḍajasvedajodbhijjākhyāni) dhṛtvā muktvā sahasraśaḥ . sukṛtānmānavobhūtvā jñānī cenmākṣabhāpruyāt śabdārthaci° dhṛtavākyam .

caturvīja na° samāhāradviguḥ . methikācandraśūrañca kaṇā jājī yavānikā . etaccatuṣṭaya yuktaṃ caturvījamiti smṛtam bhāvapra° ukte vījacatuṣṭaye . taccūrṇaṃ bhakṣitaṃ nityaṃ nihanti pavanāmayān . ajīrṇaṃ śūlamādhmānaṃ pārśvaśūlaṃ kaṭivyathām bhāvapra° tadguṇā uktāḥ .

caturveda pu° catvārovedāḥ pratipādakā asya, caturo bedān vetti adhīte vā vida--aṇ upa° sa° vā . 1 parameśvare caturvedaścaturhotraścaturātmā sanātanaḥ hariva° 238 a° . 2 caturvedābhijñe ca . tataḥ svārthe ṣyañ . caturvedasyobhaya padavṛddhiḥ . cāturvaidya tadarthe pu° .

caturvedavid pu° caturo vedān vetti vida--kvip 6 ta° . 1 viṣṇau caturātmā caturbhāvaścaturvedavidekapād viṣṇu sa° . 2 caturvedābhijñamātre ca .

caturvyūha pu° catvāro vyūhā asya . 1 viṣṇau caturvyūhaścaturgatiḥ viṣṇusa° . śarīrapuruṣaḥ, chandaḥ puruṣoveda puruṣo mahāpuruṣaḥ iyi vahvṛcopaniṣaduktāścatvārovyūhā asyeti caturṣyūhaḥ bhā° . caturātmā caturvyūhaḥ viṣṇusa° . sṛṣṭyādikāryārthaṃ catvārovyūhā vibhāgā vāsudevasaṅkarṣaṇapradyumnāniruddhasaṃjñā mūrtayo yasyasaḥ bhāṣyam . ubhayavidhavyutpattiyogāttu dvināmatayā dvidhā prayogaḥ . tathā . vyūhyātmānañcaturdhā vai vāsudevādimūrtibhiḥ . tṛṣṭyādīna prakorovyeṣa viśrutātmā janārdanaḥ iti viṣṇupuḥ . mārkaṇḍeyapurāṇe ca mūlakāraṇaṃ vāsudevākhyaṃ vyūhamuktroktam dvidīyā pṛthivī mūrdhnā śeṣākhyā dhārayatyadhaḥ . tāmasī sā samākhyātā tirya ktve samupāśritā . tṛtīyā karma kurute prajāpālana tatparā . satvodriktā tu sā jñeyā dharmasaṃsthāna kāriṇī . caturthī jalamadhyasthā śete pannagatalpagā . rājasyāstadguṇaḥ sargaṃ sā karoti sadaiva hi . pāṅkhye 2 mokṣaśāstre . tatra hi heyaṃ hānaṃ heyahetuḥ hānāpāyaśceti catvārovyūhāḥ pratipādyāḥsanti . tatra trividhai duḥkhaṃ heyam . tadatyantanivṛttirhānam . prakṛtipuraṣasaṃyogadvārā cāviveko heyahetuḥ . vivekakhyātistu hānopāya iti . 3 cikitsāśāstre ca na° . tatra ca roga ārogyaṃ roganidānaṃ bhaiṣajyamiti ca tvāroyyūhā uktāḥ iti tasya tathātvam .

caturhāyana(ṇa) tri° catvārohāyanā asya . caturvarṣodbhave jantau vayovācitve striyāṃ ṅīp ṇatvañca . vayo' nyatra na ṅīp ṇatvaṃ vā . caturhāyanā śālā .

caturhotṛ pu° karma° . caturvedoktahomacatuṣṭayakāriṣu hotṛṣu caturhotār āpriyaścāturmāsyāni nīvidaḥ atha° 11 . 7 . 19 . caturhotṝṇāṃ karma aṇ . cāturhotra tatkṛtakarmaṇi . caturbhujaścaturmūrtiścāturhotrapravartakaḥ hārava° 379 a° .

caturhotra pu° catvāri hotrāṇi homā prītyarthā asya . 1 viṣṇau parameśvare . caturvedaścaturhotraścaturātmā sanātanā harivaṃ° 238 a° .

caturhotraka na° catvāri hotrāṇi yatra karmaṇi kap . caturhotravidhāyake caturvede trayyā caturhotrakabidyayā ca bhāga° 7 . 3 . 28 .

catula tri° cata--ulac . sthāpayitari saṃkṣiptasā° .

catuścakra na° rudrayāmalokte dīkṣāṅgemantraśuddhijñāpake cakrabhede yathā catuścakram pravakṣyāmi śṛṇu pārvatīvallabha . vāmadakṣiṇayogena rekhāpañcakamālisvet . pūrvapaścimabhedena pañca rekhāḥ samālikhet . patuṣkoṣṭhe dakṣabhāge catuṣkoṣṭhe ca mantravit . tadadhaśca catuṣkoṣṭhe tadvāmasthe caturgṛha . pralikhet kramaśaścādye caturmandiramadhyage . snigdhañca śītalaṃ japnaṃ siddhañcāpi tataḥ param . akārañca ukārañca ḷmokāraṃ tataḥ param . snigdhasthamiti varṇaṃ ca śītalasthaṃ śṛṇu prabho! . ākārañca ūkārañca ḷmaukāraṃ tataḥ param . tadadhojapragehasthaṃ varṇaṃ śṛṇu mahāprabho . ikārañca ṛkārañca etamoṅkārasaḥ param . siddhagehasthitaṃ varṇaṃ śṛṇu sarvasukhapradam . īkārañca ṝkārañca aukārañca tataḥ param . dakṣe caturgehasthitān varṇān tava vadāmi tān . āhlādaṃ cāpi pratyāyaṃ mukhyañca śuddhamityapi . etatkoṣṭhasthitān sarvān śubhāśubhaphalapradān . kakārañca khakārañca jhakārañca ñakārakam . āhlādasthamiti proktaṃ prāptimātreṇa siddhidam . pratyāyasthaṃ gakārañca ghakāraṃ sacamityapi . musvyasthaṃ hi ṅakārañca ṭakāraṃ ḍaṭhamityapi . śuddhasthañca ḍhakārañca ṇakāraṃ ptatamityapi . tadadhaḥsthaṃ caturgehaṃ laukikaṃ sandhikaṃ tathā . mānasikaṃ rājasikaṃ caturgehasthitaṃ tvimam . laukikasthaṃ thakārañca dakāraṃ ca makārakam . sātvikasthaṃ dhakārañca nakārañca yakārakam . mānasikasthaṃ śṛṇu bho pakāraṃ ca phakārakam . tadvāmasthacaturgehaṃ śṛṇu pañcānana! prabho! . suptaṃ kṣiptañca liptañca duṣṭamandaṃ prakīrtitam . etadgehasthitān varṇamātrān gṛhṇāti yonaraḥ . varjayitvā suptamantraṃ kṣiptaṃ liptañca duṣṭakam . aihike siddhimāpnoti pare muktimabāpnuyāt . yadyabhāmyavaśāt suptādiṣu geheṣu labhyate . tadā mantraṃ śodhayet vai suptastambhitakīlitaiḥ . vardhitairdoṣajālasthairaśubhaṃ bhūtaśuddhaye . bhūtalipyā puṭīkṛtya japtvā siddhiṃ tato labhet . na tu vā varjayet gehaṃ catuṣkaṃ varṇaveṣṭitam . suptagehasthitaṃ varṇaṃ śṛṇuṣva pañcakānana . bakārañca bhakārañca tato'nyagṛhasaṃsthitam . śakārañca lakārañca liptagehasthitaṃ dvayam . ṣakārañca kṣakārañca liptagehasthitaṃ dvayas . duṣṭageha sthitaṃ nātha! sakāraṃ gaganaṃ tathā . nijasvabhāvamuktaṃ yattanmantraṃ samupāśrayet .

catuścatvāriṃśat strī caturadhikā catvāriṃśat . (coyālliśa) 1 caturadhikacatvāriṃśatsaṃkhyāyāṃ 2 tatsaṃkhyānvite ca . paraṇe ḍaṭ . catuścatvāriṃśa tatsaṃkhyāpūraṇe tri° striyāṃ ṅīp .

catuśśṛṅga pu° catvāri śṛṅgāṇyasya . 1 kuśadvīpastha varṣapatrete babhruścatuśśṛṅgaḥ kapilācitrakūṭodevānīkaūrdhvarosā draviṇaḥ bhāga05 20 . 11 ślo° . 2 parameśvare ca . catvāri śṛṅgā trayo asya pādā dveśīrṣe ityādi śrutau tasya catraśśṛṅgatvoktestathātyam . 3 śabdaśāstre ca tasya nāmākhyātanipātopasagarūpacaturvidhārthabodhakatvāt tathātvam .

[Page 2880b]
catuṣka na° caturavayava catvārā'veyabāyasya vā kan . 1 catuḥsaṃkhyāyāṃ 2 tadanvite ca ekaṃ dvikaṃ trikaṃ caiva catuṣka pañcakaṃ tathā . tāmārthā iti sarve'mī pakṣāḥ śāstre vyavasthitāḥ hariḥ . etat kaṣṭatamaṃ vidyāt catuṣkaṃ kāmaje gaṇe dvikantrikañcatuṣkañca pañcakañca śataṃ samam iti ca manuḥ . 3 catustambhe maṇḍapabhede catuṣkapuṣpaprakarāvakīrṇayoḥ nāryaścatuṣkābhisursva vyanaipuḥ iti ca kumā° . nārīsanāṃsīva catuṣkamantaḥ raghuḥ . 4 maśakāryāṃ (maśāri) 5 puṣkariṇībhede ca strī ṅīp medi° . 6 yaṣṭibhede na° śabdārtha° .

catuṣkarṇī strī catvāraḥ karṇā asyā ṅīṣ . 1 kumārānucara mātṛbhede kṣurakarṇī catuṣkarṇī karṇaprāvaraṇā tathā bhā° śa° 47 a° kumārānucaramātṛgaṇoktau . catvāra 1 karṇāḥ śravaṇasādhanaṃ yatra . 2 dvābhyāṃ kriyasāṇe mantre pupa ṣaṭkarṇobhidyate mantraścatuṣkarṇaḥ sthirobhavet pañcata° .

catuṣkala pu° catasraḥ kalāḥ mātrāyatra . āryādiṣu caturmātrāyute gaṇabhede jñeyā sarvāntamadhyādiguravo'tra catu ṣkalāḥ . gaṇāścaturlaghūpetāḥ pañcāryādiṣu saṃsthitāḥ vṛ° ra

catuṣkoṇa tri° catvāraḥ koṇā atra . 1 caturaśre tadākāraṃ 2 kṣetrabhede na° .

catuṣṭaya tri° catvāro' vayavā vidhā asya tayap . 1 caturvidha bhāgavati catuṣke . striyāṃ ṅīp pravṛttirāsocchabdānāṃ caritārthā catuṣṭayī kumāraḥ . tadaiṣu sarvamepyetatpayuñjīta catuṣṭayam manuḥ . catuṣṭayamarthadehādidaṇḍam caturṇāmabayavaḥ tayap . 2 catuḥsakhyāyām yuktaṃ maṇīstambhacatuṣṭayena kumā° . kendraṃ catuṣṭayaṃ jñeyam nīla° tā° ukteṣu 3 lagnacaturthasaptamadaśamasthāneṣu na° .

catuṣṭoma pu° caturuttaraḥ stomaḥ trivṛtpañcadaśasaptadaśaikaviṃśānāṃ samūhaḥ madhyapadalopī sa° . caturuttarastome bivarto'ṣṭācatthāriṃśaḥ dhartraṃ catuṣṭomaḥ yaju° 14 . 33 . caturdikṣu stūyamānatvāt 3 vāyau ca . yaeva catuṣṭoma stomastaṃ tadupadadhāti tadyattamāha dhartramiti pratiṣṭhā vai dhartraṃ pratiṣṭhā catuṣṭomo'tho vāyurvāva dhartraṃ catuṣṭomaḥ sa vyābhiścatasṛbhirdigbhiḥ stute vāyurvai sarveṣāṃ bhūtānāṃ pratiṣṭhā tadetadrūpamupadadhātīti śata° brā° 8 . 4 . 1 . 26 . 3 stomabhede . samīcīrdiśaḥ spṛtāścatuṣṭomaḥ stomaḥ yaju° 14 . 25 . catuṣṭomena stosena samīcīḥ samocyādiśaḥ spṛtāḥ vedadī0

[Page 2881a]
catuṣpañcāśat strī caturadhikā pañcāśat . (cauyānna) 1 catu ruttarapañcāśatsaṃkhyāyāṃ 2 tatsaṃkhyeye ca . tataḥ pūraṇe ḍaṭ . catuṣpañcāśa tatsaṃkhyāpūraṇe tri° striyāṃ ṅīp .

catuṣpatrī strī catvāri catvāri patrāṇyasyāḥ jātitvāt ṅīṣ . 1 suniṣaṇake (susuni) śākabhede cāṅgerī sadṛśaḥ patraiścaturdala iti smṛtaḥ . śākojalānvite deśe catuṣpatrīti cocyate śabdārthaci° . 2 kṣudrapāṣāṇabhedini ca rājani° .

catuṣpatha pu° catvāraḥ panthānaḥ brahmacaryādayaḥ āśramā yasya ac samā° . 1 brāhmaṇe amaraḥ brāhmaṇānāṃ hi eṣa vo'bhihito dharmo brāhmaṇasya caturvidhaḥ manunā cāturāśramyasya uktatvāt tathātvam . caturṇāṃ pathāṃ samāhāraḥ ac . 2 caturmukhe (caumāthā) pathi .

catuṣpathaniketā strī catuṣpathe niketo'syāḥ . kumārānucara mātṛbhede catuṣpathaniketā ca gokarṇā mahiṣānanā bhā° śa° 47 va° kumārānucaramātṛgaṇoktau .

catuṣpatharatā strī 7 ta° . kumārānucaramātṛbhede . catuṣpatharatā caiva bhūtitīrthā'nyagocarā bhā° śa° 47 a° .

catuṣpada puṃstrī catvāri padāni caraṇā asya . 1 catuścaraṇe gavādau jantau striyāṃ jātitvāt ṅīṣ . 2 tiyyardharūpe dhruvakaraṇabhode na° . karaṇaśabde 1690 pṛ° sū° si° vākye dṛśyam . asya śabdaka° puṃstvoktiḥ saurāgamaviruddhā . mṛgadhanurādyāntyārdhe vṛṣājasihāścatuścaraṇāḥ jyo° ta° ukteṣu 3 makarādyārdhadhanurantyārdhameṣavṛṣasiṃharāśiṣu pu° . strīṇāṃ 4 karaṇabhede na° hemaca° .

catuṣpadavaikṛta na° 6 ta° . vṛ° sa° ukte catuṣpadajantuprasavādivikāre yathā parayonāvabhigamanaṃ bhavati tiraścāmasādhu dhegūnām . ukṣāṇo vānyo'nyaṃ pibanti śvā vā surabhiputram . prāsatrayeṇa vidyāt tasminniḥsaṃśayaṃ parāgamanam . tatpaticātāyaitau ślokau gargeṇa nirdiṣṭau . tyāgo vivāsanaṃ dānaṃ tattasyāśu śubhaṃ bhavet . tarpayedvrāhmaṇāṃ ścātra japahomāṃśca kārayet . sthālīpākena dhātāra paśunā ca purohitaḥ . prājāpatyena mantreṇa yajedbahula dakṣiṇam 46 a° .

catuṣpadī strī catvāraḥ pādā asyāḥ antyalopaḥ samā° vā ṅīṣ pādaḥ padbhāvaḥ . 1 padye padyaṃ catuṣpadī tacca vṛttaṃ jātiriti dvidhā chandoma° . 2 prākṛtabhāṣādiprasiddhe (caupāyā) chandomede 3 catuścaraṇa strīpaśau ca anyaliṅge catuṣpādityeva .

catuṣparṇī strī catvāri catvāri patre patre parṇānyasyāḥ ṅīṣ . (susunī) śākabhede . rājani° .

catuṣpāṭī strī catasrodiśaḥ pāṭhayati pāṭi--aṇ upa° sa° . nadyāṃ śabdamālā

catuṣpāṭhī strī caturṇāṃ vedānāṃ pāṭho'tra gaurā° ṅīṣ . chātrāṇāmadhyayanamaṇḍape (caupāḍī) gṛhe .

catuṣpāṇi pu° catvāraḥ pāṇayo'sya . 1 viṣṇau hārā° 2 caturbāhuyuktamātre tri° .

catuṣpād tri° catvāraḥ pādā asya antyalopaḥ samā° . caturaścaṇayukte gavādau striyāṃ ṅīṣ pādaḥ padbhāvaḥ catuṣpadītyeva . samāsāntyavidheranityatvāt antyalopābhāve catuṣpādo'pi tatrārthe bhinnacihnacatuṣpādaṃ viṣamaṃ parikīrtitam chandoma° .

catustana strī catvāraḥ stanā asyāḥ vā na ṅīṣ . surabhau gavi . tasyai stanānunnayati . ūdhasastat stanānunnayati sā catustanā bhavati catustanā hi gauḥ śata° vrā° 6 . 5 . 2 . 18 . 2 . mahiṣyādau ca ṣakṣe ṅīṣi catustanītyapi .

catustriṃśat strī caturadhikā triṃśat . (cautiśa) 1 caturadhikatriṃśatsaṃkhyāyāṃ 2 tatsaṃkhyeye ca . pūraṇe ḍaṭ . catustriṃśa tatsaṃkhyāpūraṇe tri° striyāṃ ṅīp .

catustriṃśajjātaka pu° buddhabhede hemaca° .

catussana pu° ba° va° caturṇāṃ dharmārthakāmamokṣāṇāṃ sanaḥ dātā sana--dāne ac 6 ta° catvāraḥ sanetiśabdā nāmni yeṣāṃ vā . 1 sanakasanatkumārasanandasanātanetināmakeṣu caturṣu brahmaputreṣu ṛṣiṣu tannāmnāṃ sanāditvena tathātvam . 2 tadavatāradhāriṇi caturvagadātari vā 2 viṣṇau pu° taptaṃ tapo vividhalokasisṛkṣayā me ādau sanātsvatapasaḥ sa catuḥsano'bhūt bhāga° 2 . 7 . 6 .

catussrakti pu° catasraḥ sraktayaḥ koṇādigrūpā asya . caturdigavacchinne . catuḥsraktirnābhirṛtasya yaju° 38 . 20 . catasraḥ sraktayaḥ koṇā digrūpāyasya saḥ vedadī° . catuḥsraktireṣa kūpo bhavati śata° vrā° 6 . 3 . 3 . 26 .

catūrājī strī caturṇāṃ rājñāṃ samāhāraḥ ṭac sama° . caturaṅga krīḍāyāṃ krīḍābhede caturaṅgaśabde 2863 pṛ° dṛśyam .

catūrātra na° catusṛṇāṃ rātrīṇāṃ samāhāraḥ catusṛbhiḥ rātribhirnirvṛttaḥ aṇ tasya luk vā ac sumā° saṃkhyāpūrbaṃ rātramiti pā° klīvatvam . 1 catusṛṣu rātriṣu 2 tatsādhye kratubhede ca . catūrātram kātyā° śrau° 19 . 1 . 14 . ayaṃ kraturbhavatoti śeṣaḥ karkaḥ . catūrātrādiṣvadhikam kātyāśrau° 23 . 1 . 7 . sahasramadhikaṃ dakṣiṇā karkaḥ .

catvara na° cata--ṣvarac . 1 sthaṇḍile homātha kṛtasaṃskṛta bhūbhāge 2 gṛhādbahiraṅgane (uṭhāna) (cātāla) iti ca khyāte 3 sthāne amaraḥ gṛhyantāṃ gṛhavāstūni kāryantāṃ trikacatvarāḥ hari° 116 a° . 4 nānājanasthānānāṃ vāsasthāne sahi śreṣṭhicatvare prativasati mṛccha° . na catvare niśi tiṣṭhet nigūḍhaḥ bhā° u° 36 a° . (cotārā) 5 khyāte sthāne catvarān rājamārgāṃśca samānantaḥpurāṇi vaḥ harivaṃ° 116 a° . 6 catṛsṛṇāṃ rathyānāṃ saṅgame śabdārthaci° . anurathyāsu sarvāsu catvareṣu ca kaurava! bhā° va° 15 a° .

catvaravāsinī strī catvare vastuṃ śīlamasyāḥ vasa--ṇini ṅīp . kumārānucaramātṛbhede . ṛkṣāmbikā nimbuṭikā rāmā catvaravāsinī bhā° 47 a° .

catvāriṃśat strī catasrodaśatayaḥ parimāṇamasyāḥ . paṅktiviṃśatitriṃśaccatvāriṃśat ityādi pā° ni° . (cālliśa) 1 saṃkhyāyāṃ 2 tatsaṃkhyeye ca . tataḥ pūraṇe tamap . catvāriṃśattama tatsaṃkhyāpūraṇe tri° striyāṃ ṅīp .

catvāla pu° cata--vālañ saṃjñāpūrvakatvena vṛddheranityatvāt na vṛddhiḥ . cātvāle 1 homakuṇḍe 3 darbhe ca medi° .

cada yācane bhvā° dvika° ubha° seṭ . cadati te edit acadīt acadiṣṭām . cacāda cedatuḥ cede .

cada āhlāde dīptau ca bhvā° aka° pa° seṭ idit . candati acandīt cacanda cacandatuḥ . candraḥ .

cadira puṃstrī cada--kirac . 1 hastini 2 bhujage ca striyāṃ jātitvāt ṅīṣ . 3 candre 4 karpūre ca pu° saṃkṣiptasā° .

cana hiṃme bhvā° pa° saka° seṭ . canati acanīt--acānīt cacāna cenatuḥ . mit ṇici canayati te .

cana śabde tu° pra° aka° seṭ . canati acā (ca) nīt cacāna cenatuḥ . ṇici cānayati .

cana avya° cana--śabde ac . asākalye asākalye tu ciccana ityamaraḥ . samuccāyārthakacaśabdena nañaḥ samāsa ityanye yuvoridāpaścana pra miṇanti vrataṃ vām ṛ° 2 . 24 . 12 . canetyetatpadadvayasamudāyaḥ . aikapadyaṃ tvadhyāpaka bhāmpradāyikam . 2 netyarthe pūrvīścana prasitayastaranti ṛ° 7 . 32 . 13 . caneti samudāyo netyarthe bhā° . 3 apyarthe svapnaścanedanṛtasya prayotā ṛ° 7 . 86 . 6 . svapnaścana svapno'pi bhā° . mahimna eṣāṃ pitaraścaneśire ṛ° 10 . 56 . 4 . pitaraścana pitaro'pi yattu mugdhavo° kimaḥktyantācciccanau vibhaktyantāt kimaḥ ciccanapratyayau vihitau taccintyam apyarthakena asākalyārthena vā canaśabdena gatārthatvāt kadācana kathañcanetyādau kadāpi kathaprapītyarthalābhāt na pratyayāntarakalpanam . prāguktaprayoge kimo'bhāve'pi prayogadarśanāt kima ityasya prāryikatvakalpane'pi canapratyaye pare pūrbasupaḥ lopāpatteśca . tanmate cittvena pratyayasyāvyayasajñakatvāt tayościttvābhāvenānavyayatvāpatteḥ svarabailakṣaṇyānupapatteśca

canas na° cāy pūjādau cāyateranne hrasvaśca uṇā° asun cāt nuṭ . 1 bhakte ujjva° . cano dhāḥ sahaso yaho ṛ° 1 . 2 . 6 . 10 . canodadhiṣva pacatota somam niruktadhṛtaśrutiḥ .

canasita na° ca na śabde ac canaḥ sita avasānamasya . brāhmaṇasyāpratyakṣanāmabhede . nādhyakṣanāmnā''cakṣīta canasitetyarhatā saha . sambhāṣamāṇo vrūyādvicakṣaṇetītarairiti karkadhṛtamanuvākyam . jāgartyetāṃ rātriṃ krīte rājani dvitīyāṃ śvaḥ sutyāyāṃ tṛtīyāṃ canasitaṃ vicakṣaṇamiti nāmadheyānteṣu dadhāti canasiteti vrāhmaṇaṃ, vicakṣaṇeti rājanyavaiśyau vicakṣaṇacanasitavatīṃ vācam kātyā° śrau° 7 . 5 . 7 . vicakṣaṇaśabdavatīṃ canasitaśabdavatīṃ ca vāca brāhmaṇādināmadheyabhūtāṃ vāṇīṃ vadet karkaḥ .

canasya cano'nnamicchati kyac nāmadhātuḥ annecchāyāṃ para° aka° seṭ canasyati acanasyīt . purubhujā canasyatam ṛ° 1 . 3 . 1 .

caniṣṭha tri° canonnam upacārāt tadvān tataḥ atiśaye iṣṭhan ḍidvadbhāve ṭilopaḥ . annavattame asme vo astu sumatiścaniṣṭhā ṛ° 7 . 57 . 4 . caniṣṭhā annavattamā bhā° .

canda pu° cadi ahlādane ṇyantāt ac . 1 candre 2 karṣūre ca śabdārthara° .

canda(ndra)ka pu° canda(ndra)iva kāyati śubhratvāt kai--ka . (cāṃdā) matsyabhede canda(ndra)korucikṛt valyaścānabhiṣyandakṛdapi rājavallabhaḥ .

candana pu° na° cadi--ṇyantāt lyu . svatāmakhyāte malayācalaje vṛkṣaviśeṣe tadbhedaguṇādikaṃ bhāvapra° ukte yathā śrīkhaṇḍaṃ candanaṃ na strī bhadraśrīstailaparṇikaḥ . gandhasāro malayajastathā candradyutiśca saḥ . svāde tiktaṃ kaṣe pītaṃ chede raktaṃ tanau sitam . granthikoṭarasaṃyuktaṃ candanaṃ śreṣṭhamucyate . candanaṃ śotalaṃ rūkṣaṃ tiktamāhlādanaṃ laghu . śramaśoṣaviṣaśleṣmavṛṣṇāpittāsradāhanut . atha pītacandanam (kalamyaka) . kālīyakantu kālīyaṃ ṣītābhaṃ haricandanam . haripriyaṃ kālasāraṃ tathā kālānusāryapi . kālīyakaṃ raktaguṇaṃ viśeṣātaṅganāśanam . atha raktacandanam raktacandana mākhyātaṃ raktāṅgaṃ kṣudracandanam . tilapūrṇaṃ raktasāraṃ tatpravālaphalaṃ smṛtam . raktaṃ śītaṃ guru svādu charditṛṣṇā mlapittahṛt . tiktaṃ netrahitaṃ vṛṣyaṃ jvaravraṇaviṣāpaham . tatra puṃsi satvasaṃśrayasukho'pi dūṣyate kṛṣṇasarpaśiśuneva candanaḥ śaku° . klīve vinā malayamanyatra candanaṃ na vivardhate pañcata° . tataḥ kṛta hnikāḥ sarve divyacandanabhūṣitāḥ bhā° sa° 57 a° . candracandanarolambarutādyuddīpanaṃ matam sā° da° tasya śṛṅgāroddīpakatvamuktam . 2 raktacandane na° medi° 3 vānarabhede pu° hema° . 4 śārivoṣadhau strī rājani° . (madhukhālī) nagarīsamīpasthe 5 nadībhede ca strī .

candanagiri pu° candanasyotpattisthānaṃ giriḥ . malayācale

candanagopī strī candanamapi gopāyati gupa--aṇ . śārivābhede rājani° .

candanadhenu strī patiputravatyā mṛtāyā nāryā uddeśena putradātavyāyāṃ candranāṅkitadhenau . tadvidhimāha ratnākare devalaḥ jīvadbhartrī tu yā nārī putriṇī mriyate yadi . savatsāmaṅkitāṃ dhenumācāryāya pradāpayet . patiputravatī nārī mriyate yāgratastayoḥ . vṛṣaṃ nacot sṛjet putraḥ pitā yāvacca jīvati . tathā karmopadeśinyāṃ brāhmaṇasarvasne cāhalāyudhadhṛtāni vacanāni smṛtiḥ patiputrabatī nārī mriyate bharturagrataḥ . candanenāṅkitāṃ dhenuṃ tasyāḥsvargāya kalpayet . tathā jātūkarṇaḥ ghenuṃ candanamālipya yo dadyānmātṛhetave . yadi pāpaṇatairyuktā tathāpi svargamāpnuyāt . tathā vaśiṣṭhaḥ na yuktaśca vṛṣotsargaḥ pitā yāvat tu jīvati . candanenāṅkitāṃ dhenumācāryāya pradāpayet . caturhasto bhavedpūpo yajñavṛkṣasamudbhavaḥ . vartulaḥ śobhanaḥ sthūnaḥ kartavyo ghenumaulikaḥ . vilvasya bakulasyaiva kalau yūpaḥ praśasyate . abhāve vāruṇenāpi yūpaṃ kuryādvidhānataḥ . taruṇīrūpa sampannaḥ suśīlā ca payasvinī . nyāyārjitā gṛhe jātā deyā sā śrotriyāya gauḥ . nadītīre vane goṣṭhe devatāyataneṣu ca . vrīhikṣetre kuśakṣatre rājadvāre catuṣpathe . eṣu vacaneṣu vṛṣotsarganiṣedhacandanadhenūt sargavidhyoryugapadupasaṃhāradarśanāt vṛṣotsargasthāne pradhānatayā candanadhenūtsargaḥ pratīyate ato'sya vṛṣotsargakāryakāritvāt tatkalahetutvaṃ labhyate . ekoddiṣṭaṃ na kurvīta nyāsināñcaiva sarvadā . ahanyekādaśe prāpte pārvaṇaṃ tu vidhīyate iti śrāddhavivekadhṛtośanovacane tridaṇḍasannyāsinām ekoddiṣṭaniṣedhapārvaṇa vidhyoryugapadupasaṃhārāt ekoddiṣṭasthāne pārvaṇamiva . yadvā patiputravatīrūpapretaviśeṣādhikṛtavṛṣaṃ na cot sṛjediti niṣedhacandanadhenūtsargavidhibhyāṃ preta mātrādhikṛtasāmānyavṛṣotsargavidhyavagataphalabhāvanākaraṇībhūtavṛṣakarmakatyāgamanūdya tatkarmībhūtavṛṣamapahāya tatsthāne dhenumātraguṇavidhirlāthayādavagamyate . paśuyāge sāmānyavidhyavagatāpaḥpraṇayaṇīyādhikaraṇacamasasthāne godohenāpaḥ praṇavediti viśeṣavidhinā godohaguṇa vidhivat . nālābhe'pi praveśinīm . upoṣya dvādaśīṃ tatra trayodaśyāntu pāraṇam ityatra ekādaśīrūpanimittasthāne dvādaśīmātraguṇavidhivacca . anyathā dhenūtsargasya pṛthakkarmatve phalabhāvanātat karaṇaniyojyānāṃ pṛthakkalpane goravaṃ syāt . uktavidhiniṣedhayorupasaṃhāravaiyarthyañca syāt . tataśca kāraṇaikyāt phalaikyamiti . candanadhenūtsarge'pi prentatva vimuktipūrvakasvargaprāptiḥ phalam . evaṃ kipiloktamantrastha pāpavyapagamasvargaprārthanāyāapi tathaiva tātparyam . tathā jātūkarṇavacanasthapāpasvargapadayorapi tathaiva tātparyaṃ vodhyam . bhūtārthānāṃ vidhiśeṣiṇāmeva jaiminyukta prāmāṇyena prakṛte siddhe vidhiśeṣitve lāghavāt pāpiṣṭhamapi śuddhena śuddhaṃ pāpakṛtyāpi veti kātyāyanavacanasya pāpapadasya pretatva eva tātparyadarśagācca . atra yadyapi patiputravatītyatra patiputravattvasya viśeṣyībhūtakartranvayi maraṇānanvayitvena na viśeṣaṇatvaṃ kintūpalakṣaṇatvameva tataśca kākavanto devadattasya gṛhā itivat kādācitkatadvattāmādāyāpi patiputravatīti prayoga upapadyate . tathāpi agratastayoḥ bharturagrataḥ ityābhyāṃ maraṇakālikī pati putrasattā'vagamyate gavāṃ goṣṭhe itivat . atha vā parārdhānvayena dhenūtsargakālikīti . naca apuṣpitā mṛtā kācit tasyādhenu rvigarhitā iti kapilavacane apuṣpitāyāḥ putrakartṛkadhenūtsarganiṣeghasyāprasaktatayā sapatnīputrakartṛkadhenūtsarganiṣedhaprāptau taddṛṣṭyā patiputravatītyasya sapatnīputravatīparatvam avaśyaṃ vācyam . tadekavākyatayā putriṇītyādāvapi tathātva miti vācyam . apuṣpiteti kapilārdhasya prasakti parvakatārthaṃ patipatravadnivṛtta rajaskāyā dhenūtsarga niṣedhārthatvāt gatyāṃ satyāṃ lakṣaṇāyā vījābhāvāt . pativogivat dhvaṃsaprāgabhāvayorapi atthantābhāvavirovitvamate tu ajātapuṣpastrīparatvaṃ vā bhavatu tathātve'pi tasyā dhenurvigarhiteti aprasaktārthāpri apuṣpitā dhenudānanindā stutiparā . yathā harerutthāne pauṣṇa śepreṇa kintena pratipadyatha yoniśi ityaprasaktāpi nindā ekādaśyādipaurṇamāsyantapañcake revatyantapādayonavidhi stutiparā yathā vā vedagāne yo girā gireti brūyāt sa ātmānamapi giret ityaprasaktanindā airaṃ kṛtvā avagirediti vidheḥ stutiparā . ataeva uktaṃśāvaramāṣye na hi nindā nindyaṃ nindituṃ pravartate api tardvīvarat stotumiti . stutau hi aprasiddha guṇadoṣāropo na doṣāya . nacātra kāmyasyaiva kārti vacādivṛṣotsargasya sthāne dhenudānaṃ vidhīyate iti vācyam . tanmātraparatve mānāmāvāt . pratyuta mriyata iti vartamānārthakavibhaktyā vartamānasāmīpyenācirapramītopasthiteśca . ye tu bahvīnāmekapatnīnā mekā cat putriṇī bhavet . sarvāstāstena putraiṇa prāha putravatīrmanuriti manunā putravavītvāmiyāvādeva patiputravatītyatra sapatnīputravatī pratīyate iti bruvate te'tīva bhrāntāḥ . putravatītiṣadasyākhaṇḍatayā matupā patipadasyānvaye taṭasthatvāpatteḥ . ganu vṛṣatulyavayo varṇovṛṣaḥ syāddakṣiṇā dvijāḥ . vṛṣotsarbhe tatā puṃsāṃ strīṇāṃ strīgorviśiṣyate iti bhaviṣyasaṃvādāddhenudānamidaṃ patiputravatyā vṛṣotsarge dakṣiṇādā nasya viśeṣarūpam, na tupradhānakarmāntaraṃ gauravāt . na ca dakṣiṇāyā aṅgatvena phalāsaṅgatiḥ . yasma parṇasayī juhūbhavati na sa pāpaśloka śṛṇotīti vattadupapatteriti cet na vṛṣotsargadakṣiṇātaścandanāṅkita dhenudānasya prakaraṇāntarāmnāyana prakaraṇāntaranyāyataḥ pradhānatvasiddheḥ vṛṣotsargasthānīyatvenānuvartamāna śiṣṭācārāt . dhenudānayuganaddhavṛṣotsarganiṣedhānāmasaṅgateḥ kapilapañcarātre candanadhenudānasyāpīti kartavyatāyāṃ vṛṣarūpadakṣiṇādāgavidhānācca . yathā kapila uvāca ataḥparaṃ pravakṣmāmi dhenudānamanuttamam . patiputravatī nārī mriyate bharturagrataḥ . candanenāṅkitāṃ dhenumācāryāya nivedayet . tathājīvadbhatrītu yā nārī putriṇī triyate yadi . savatsāmaṅkitāṃ dhenumācāryāya nivedayet . sādhvī pativratā nārī mriyate yāgratastayoḥ . vṛṣaṃ naivotsṛjet putraḥ pitā yāvat tu jīvāti . mṛtaputrā ca yā nārī saṃgṛhītā tu yā bhavet . tasyā dhenurna dātavyā vṛṣotsargo vidhīyate . apuṣpitā mṛtā kācittasyā dhenurvigarhitā . dadyāddhenuṃ suto jyeṣṭhaḥ kaniṣṭho vṛṣamutsṛjet . dvayoḥ sodarayoreko bhavet jyeṣṭhaḥ pradhānataḥ . trayāṇāṃ dvā sutau jyeṣṭhau, caturṇāñca trayaḥ smṛtāḥ . pañcānāṃ sodarāṇāñca trayojyeṣṭhāḥ prakīrtitāḥ . jyeṣṭhenaiva tu kartavyaṃ dhenudānaṃ vidhānataḥ . hemaśṛṅgīṃsmurai rūpyaiḥ suśīlāṃ vastrasaṃyatām . kāṃsyodarīṃ tāmrapṛṣṭhāṃ ghaṇṭācāmarabhūṣitām . prabāla ṣālikāṃ dadyāt karṇayorubhayorapi . candanenāṅkitāṃ dhenumācāryāya nivedayet . mavāṃ lokamavāpnoti divi devaiśca modate . candanenāṅkitāṃ dhenuṃ dattvāgacchet surālayam . tāvattiṣṭhati svarloke yāvadāhūla saṃplavam . nacotsargo vṛṣasyātra vatsataryatvitasya ca . vṛṣotsarga vidhānena kartavyaṃ sarvakarma ca . mānaṃ stoketi mantreṇa dakṣe vaṣo'jyasīti ca . dhenośca sakthideśe tu triśūlāṅkaṃ samālikhet . vāmabhāge viśeṣo 'yaṃ dakṣe cakraṃ samālikhet . tatrānyadvarjayedvidvānācāryastu vidhānavit . tato vaisaṃlikheccakaṃ pañcāṅgula pramāṇakam . śūlaṃ ṣaḍaṅgulaṃ kāryaṃ dakṣe vāme yathāvidhi . pūrvāśābhimukhīṃ dhenuṃ yajamānottarāmukhaḥ . mastakādi krameṇaiva pratimantraḥ prapūjayet . evaṃviśiṣṭāṃ tāṃ dhenuṃ dattvā tapaṇamārabhet . pucchaṃ gṛhītvā pitrādīn varṣotsargavidhānataḥ . aiśānyāṃ cālayet kiñcit ācāryāya ca dakṣiṇām . vṛṣabhañca tato dadyādācāryāya guṇānvitam . pūjayet brāhmaṇāṃścaiva vastramālyādibhistataḥ . kāṃsyapātraṃ vastrayugmaṃ suvarṇañca viśeṣataḥ . ācāryāya pradātavyaṃ brahmaṇe kanakantathā . āgatān pūjayedbhaktyā yathāśakti vidhānataḥ . dīnārtakṛpaṇādīṃśca annādyaiḥ paripoṣayet . pustakāntare pāṭhādhikyaṃ yathā ekādaśāhe pretāyāḥ ṣaṇmāse cāvidake tathā . tripakṣe māsike vāpi dadyād gāṃ candranāṅkitām tathā varāhapurāṇam ayane viṣuve'ṣṭamyāṃ yugādyāpūrṇimāsu ca . darśe manvantare caiva dhenuṃ dadyāt supūjitām . narnu ādyaśrāddhe tripakṣe bā ityādinā ādyaśrāddhakartavyanityavṛṣotsarga kālasya paraparakālo gauṇaḥ . na vā sarve mukhyāḥ kālāḥsyuḥ . tatra nādyaḥ tripakṣādau śiṣṭācāravirodhāt . nāpi dvitoyaḥ tripakṣādau nityatvabodhakābhāvāt . vastutaḥ ādyaśrāddhe vṛṣotsargasva nityatvaṃ tripakṣādau kāmyatvam . ādyaśrāddhapadam aśaucāntadvitīyadinaparam aśaucāntāt dvitīye'hnītyādyekavākyatvāt . atra ca ādya śrāddhasya vighnapatitatvena ekādaśyādau kriyamāṇatve vṛṣotsargamapi na kuryāt . ādyaśrāddhadine vṛṣotsargākaraṇe tripakṣādyānyatamakāle'pi vṛṣotsargasyāvaśyapretatya karīhārakatvena tasya punaḥ saṃvatsarasādhyasakṛtkṛtasya nityatvaṃ kalpyam . evaṃ dhenudānasyāpi . ataeva pūrṇa saṃvatsare malamāsapāte'pi prāgakṛtaścet kāryaeva iti navīnājaguḥ . ekakartṛkānekavṛṣotsargo'pi śiṣṭācārādekadine'pi . tathā hi svargalokagamanaphalaśruteḥ kāmyatvena yo bhūya ārabhate tasmin phale viśeṣaḥ iti nyāyādavirodhaḥ . nanu naimittikatvāt kathamāvṛttiḥ sakṛt kṛte kṛtaḥ śāstrārthaḥ iti nyāyāt nacaikatra kriyādvayamiti vacanācca . atrāyaṃ viśeṣaḥ kāmyanaimittikaṃ phalaviśeṣārthaṃ bhūyaḥ kāryaṃ, naimittikamātraṃ tu sakṛdeva . kiñca . saṃkrāntyādinimittakaśrāddhamapi punaḥ punaḥ syāt . maivaṃ tatra pitṛtṛptirūpapradhānaphalasya sattvena caritārthatvāt . atroktāni sarvāṇyetāni vacanāni niryagadhikaraṇanyāyamūkāni tathā hi tiryagadhikaraṇe tiryakpaṅgutryārṣeyadevatānāmanaghikāra iti yāgamātre uktam . tatra hetavaḥ tiraścāṃ viśiṣṭāntaḥkaraṇavirahāt tryārṣeyāṇām andhavadhiramūkānāmavekṣaṇaśravaṇoccāraṇavirahāt sāṅgayāgāsāmarthye teṣāṃ yathā yāgānadhikārastadvadatra svapituḥ pitṛkṛtyeṣu
     kāro na vidyate iti chandogapariśiṣṭe agniṣvāttādyantargaṇānuktvā jīvatpitṛkaścaitānanyāścetara iti kātyāyanasūtre ca jīvatpitṛkasya pitṛtarpaṇa niṣedhāt vṛṣotsarge tadaṅgabhūtatadpucchagalitodaka tarpaṇavirahāt sāṅgakaraṇāsāmarthye vṛṣotsarge'naghikāraḥ . ataeva dvaitanirṇaye'pi striyāḥ kiraṇībhūtaṛgvādhena yāgavadvṛṣot sargasya vāgha ukto vācaspatimiśreṇa . dhenudānāṅgatarpaṇe tu pradhānāpikāra śruteḥ jīvatpitṛkādhikṛtaviśeṣavighānāccādhikāra evābhyudayikaśrāddhavat janmamāsyu panayanāṅgamaśikhavapanavacca . ayantu sāmānyaśāstropajīvitvena nipedhaḥ paryudāsa eva . sa yadi patiputravatobhinnāyā vṛṣotmargaṃ kuryāt ityevaṃmātrastadā pūrvabhāgavaiyarthyaṃ syāt . yadi patiputravatyā jīvatpitṛkaputrabhinno vṛṣotsargaṃ kuryāditi viśiṣṭarūpastathāpi patiputravatyāstadubhayarahitāyāśca jīvatpivṛkapautrādinā vṛṣotsargaḥ syāt . cāyuktaeva prāguktavacananyāyavirodhāt . tasmāt mamudāyavacanasārthakyāya patiputravatībhinnāyā vṛṣotsargaṃ kuryāt . tathā jīvatapivṛkaminno vṛṣotsargaṃ kuryāt iti vacananyāya saṃvādādvākyadvayamevaṃ siddhyati pramāṇadvauravasya marvairaṅgīkṛtatvāt darśapaurṇamāsayoḥ ṣaṭprādhānāpūrvavat . aya voktadevalādivacane jyeṣṭhenaiva tu kartavya dhenudānaṃ vidhānataḥ ityantakāpilādisakalavacanaparyālocanayā kaniṣṭhaputravatībhinnapatiputravatītarajanasya kāpilapati prasūtakaniṣṭhaputrabhinnajovatpitṛkādanyo jano vṛṣotmaga kuryāt iti sāmānyata eva vṛṣotsargavidhiḥ . tathā patiputravatyā jyeṣṭhaputraeva candanāṅgitaghenumutsṛjediti vidhiśca siddhyati . tataśca patiputravatyāḥ kaniṣṭhaputrasattvaeva tadanyamṛtapitṛkeṇa vā vṛṣotsargaḥ kāryaḥ . kaniṣṭhatrābhāve tu na kenāpi . evaṃ patyādinā na candanadhenu dānāmiti . pratiprasūtakaniṣṭhānyajovatpitakeṇa na kasyāpi vṛṣotsargaḥ kārya ityapi ca paryavastitam . vastutastu patiputravatyā vṛṣotsarganiṣedhe tatputrasya jīvatpitakatvenānadhikāra eva hetuḥ na tu striyāḥ patisattvaṃ putrasattvaṃ vā mṛtaputretyādipāguktakāpilavacane patisattve kaniṣṭhaputrasattva ca vṛṣotsargāvagateḥ tatputrasya pituḥ sattva evānaghikāroktyā tanmaraṇe vṛṣot sargāvagamācca . na vā tadubhayasuttva bhilitam uktanyāyāvagatasya tatputrasya jīvatpitṛkatvahetoreva tādṛśa niṣedhaprāpteḥ patiputrasattvayornirvījahetutvakalpanā naucityāt tayorvācanikahetutve tu adṛṣṭakalpanāyā anāyyatvāt siddhajīvatpitṛkaniṣedhaprapañcatayā patiputravatyā niṣedhopapattau adhikaniṣedhakalpane gauravācca . yastu jīvatpitṛkavarṣotsarganiṣedhe patiputravatyāḥ pṛthamupasaṃhāraḥ so'pi tasyāḥ putrānadhikāramātraprayuktasiddhavṛṣotsargābhāvabhāgitvānuvādaḥ pūrvavākyāvagatadhenudānasya vṛṣotsargasthānīyatvajñāpanārtha eveti prāgapi nirūpitam . tataścoktavacane tiryagadhikaraṇanyāyaprāptaṃ jīvatpitṛkasya vṛṣotsargakartṛtvābhāvamandya sapatikāyā vṛṣotsargasthāne candanāṅkitadhenūtsarga eva vidhīyate etena vṛṣotsargakartari kapilapratiprasūtasapatikāvṛṣotsargakṛtimatkaniṣṭhaputrānyajīvatpitṛketaratvaviśeṣaṇaṃ sapatikāyā vṛṣotsargasthāne jyeṣṭhaputrasyaiva candanāṅkitadhenūtsargamātraśca labhyate . atojīvatpitṛkeṇa kāmyavṛṣotsargaḥ patite pravrajite vā pitari jīvati pitāmahādivṛṣotsargaśca na ktāryaḥ . evaṃ sapatikāyā api putrasya karmāyogyatve asattve vā patyā kanyādinā vā vṛṣotsargaḥ kārya eveti sthitam . idantu ratnākarahalāyudhā cāryacūḍāmaṇividyābhūṣaṇaśubhaṅkaramahādevabhaṭṭācārya prabhṛtīnāmapi sammataṃ teṣāṃ pṛthak pṛthak paddhatirapi prasiddhāsti . kṛciddeśe smārtabhaṭṭācāryasyāpi samūla paddhatirdṛśyate . ata evātra viśeṣādarśināmanācāro'nācāra eva . atra bhaviṣyoktaprakārastu vaikalpikaeva smṛtiśāstre vikalpo hi ākāṅkṣāpūraṇe satīti jaiminyukteḥ . tatratyapūjāhomādyaṅgeṣu viśeṣamantrokteḥ . kapilakalpena vṛṣotsargadharmātideśena viśeṣoktanirāsācca navyavācaspatimatam . raghunandanamate tu candanadhenoḥ kāmyatvamātratvāt vṛṣotsargaṃ vrihāya kebala candanadhenudānaṃ na śāstrasiddhaṃ kāmyena nityabādhāyogāt sati sāmarthye ubhayakartavyatārthaṃ vṛṣotsarganindā candanadhenu dānastutiparā . raghunandanakṛtatatpaddhatisattve'pi tasya kāmyasyaiva vidhānārthatvam iti sāmpradāyikāḥ

candanapuṣpa na° candananiva sugandhi puṣpamasya . lavaṅge rājani0

candanamaya tri° candanātmakaḥ mayada . candanavṛkṣanirmite paryaṅkādau yaḥ sarvaḥ śrīparṇyāḥ paryaṅko nirmitaḥ sa phaladātā ityupakrame candanamayoripughno dharmayaśodīrgha jīvitakṛt vṛ° sa° 79 a° tanmayaparyaṅkasya phalamuktam .

candanaśārivā strī candanaiva sugandhiḥ śārivā . śārivā bhede rājani° .

candanasāra pu° candasyeva sāro'sya . 1 vajrakṣāre rājani° 6 ta° . 2 ghṛṣṭacandanasāre ca .

candanācala pu° candanasyākaro'calaḥ . malayācale rājani° . candanādriprabhṛtayo'pyatra .

candanādi pu° candanañca tathośīraṃ karpūrogandhavākucī . elākarcūragohūlāḥ saptaite candanādayaḥ iti vaidākokte pittopaśamane dravyasaptake .

candanādya na° candanādyaṃ nakhaṃ vāpyaṃ yaṣṭiśaileyapadmakam . mañjiṣṭhā saralaṃ dāru śaṭhyelāpūtikeśaram . patraṃ tailaṃ surā māṃsī kakkolaṃ vanitāmbudam . haridre śārive tiktā lavaṅgāgurukuṅkumam . tvagreṇunalikaṭumistailaṃ mastu caturguṇam . lākṣārasasamaṃ siddhaṃ grahaghnaṃ balavarṇakṛt . apasmārajvaronmādakṛtyā'lakṣmīvivāśanam . āyuḥpuṣṭikaraṃ caiva vaśīkaraṇamuttamam cakradattokte tailabhede .

candanīyā strī candyate'nayā bā° karaṇe anīyar . gorocanayām rājani° .

candira puṃstrī° cadi--kirac . 1 gaje striyāṃ ṅīṣ . 2 candre pu° medi° .

candra pu° cadi--āhlāde ṇic--rak . vyomasthe jalamaye maṇḍalākāre (cāṃda) khyāte padārthe . tanmaṇḍalamānādi induśabde 955 . 56 pṛ° uktam . sa ca grahabhedaḥ tadadhiṣṭhāvṛdevādi grahayajñaśabde 2757 pṛ° darśitam . adhikaminduśabde 930 pṛṣṭhādau dṛśyam . tasyotpattiḥ atrijaśabde 111 pṛ° uktam . tadvaṃśādi harivaṃśe bhāgavate ca dṛśyam . candrasya digvalavarṇādijñānāya sarvagrahāṇāṃ digbalādyucyate tatra jyo° ta° raktaśyāmobhāskarogauraindurnātyuccāṅgoraktagauromahījaḥ . dūrvāśyāmojñogururgauragātraḥ śyāmaḥ śukrobhāskariḥ kṛṣṇadehaḥ . sūryaḥ śukraḥ kṣamāputraḥ saiṃhikeyaḥ śaniḥ śaśī . saumyastridaśamantrī ca prācyādidigadhīśvarāḥ . prācyāṃ saumyasurācāryau yāmyā bhāskarabhūmijau . pratyak saurirudīcyāntu sitendū digvalānvitau . bhaumārkajīvāḥ puruṣāḥ klīvau somajabhānujau . stryākhyau bhārgavacandrau dvau tatpatitvāttathocyate . candrārkajīvājñasitau kūjākīṃ yathākrama satvarajastamāṃsi . kaṭulavaṇatiktamiśritamadhurāmlau ca kaṣāyako'rkataḥ . brāhmaṇe śukravāgośau kṣatriye bhaumabhāskarau . candrovaiśye budhaḥ śūdre patirmando'ntyaje jane . ṛgvedādhipatirjīvoyajuryedādhipaḥ sitaḥ . sāmavedādhipobhaumaḥ śaśijo'tharvavedarāṭ . madhupiṅgarādṛkcaturaśratanuḥ pittaprakṛtiḥ savitālpakacaḥ . tanuvṛttatanurbahuvātakaphaḥprājñaśaśī mṛduvāk śubhadṛk . bhūmijastaruṇabhūrtirudāraḥ paittikaḥ sucapalaḥ kṛśamadhyaḥ . śliṣṭāk satatahāsyarucirjñaḥ pittamārutakaphaprakṛtiśca . vṛhattanuḥ piṅgalamūrdhajekṣaṇovṛhaspatiḥ śreṣṭhamatiḥ kaphātmakaḥ . bhṛguḥ sukhī kāntavapuḥ sulocanaḥ kaphānilātmā'sitavakramūrdhajaḥ . mando'lasaḥ kaṣiladṛk kṛśadīrghagātraḥ sthūlo'ṅghrijaḥ paruṣalomakaco'nilātmā mitrāṇi sūryacchiśibhaumajīvāḥ sūryendujau sūryaśaśāṅkajīvāḥ . ādityaśukrau ravicandrabhaumā budhārkajau candrajabhārgavau ca . sitāsitau candramaso na kaścit budhaḥ śaśī saumyasitau ravīndū . ravīndubhaumā ravitastvamitrā mitrāviśeṣastu samaḥ pradiṣṭaḥ . budhaḥ kujejyāsphujidarkaputrāḥ, śukrārkajau, bhaumasurejyamandāḥ . śaniḥ, kujejyau surarājamantrī ravyādito'mī samasaṃjñitāḥ syuḥ . taccāraphalādikam vṛ° sa° uktam tacca induśabde 931 . 32 pṛ° dṛśyam ardhādūnaḥ śaśī pāpaḥ samayāmṛtam . adrijātasomasya candralokaprāptikathā kāśīkha° 14 a° . pitā somasya bho vipra! jajñe'trirbhagavānṛṣiḥ . brahmaṇomānasāt pūrvaṃ prajāsargaṃ vidhitsataḥ . anuttaraṃ nāma tapo yena taptaṃ hi tat purā . trīṇi varṣasahasrāṇi divyānīti hi nau śrutam . ūrdhamācakrame tasya retaḥ somatvamīyivaḥ . netrābhyāṃ tacca susnāva daśadhā dyotayatdiśaḥ . taṃ garbhavidhinā hṛṣṭā daśa devyo dadhustataḥ . sametya dhārayāmāsurnaiva tāḥ samaśaknuvan . yadā na dhāraṇe śaktāstasya garbhasya tā diśa . tatastābhiḥ sajūḥ somoniṣpapāta vasundharām . patitaṃ somamālokya brahmā lokapitāmahaḥ . rathamāropayāmāsa lokānāṃ hitakāmyayā . sa tena rathamukhyena sāgarāntāṃ vasundharām . dviḥ saptakṛtve druhiṇaścakārāye pradakṣiṇam . tasya yat plāvitantejaḥ pṛthivīmanvapadyata . tenauṣadhyaḥ samudbhūtā yābhiḥ sandhāryate jagat . sa labdhatejā bhagavān brahmaṇā vardhitaḥ svayam . tapastepe sahābhāga! padmānāṃ daśatīrdaśa . avimuktaṃ samāsādya kṣetraṃ paramapāvanam . saṃsthāpya liṅgamamṛta candreśākhyaṃ khanāmataḥ . vījoṣadhīnāṃ toyānāṃ rājā' bhūcca dvijanmanām . prasādāddevadevasya viśveśasya pinākinaḥ . tatra kuṇḍaṃ vidhāyaikamamṛtodamiti smṛtam . yasyāmbupānasrānābhyāṃ naro'jñānāt pramucyate . tuṣṭena devadevena svamaulau yodhṛtaḥ sadā . ādāya tatkalāmekāṃ jagatsañjīvanīṃ parām . paścāddakṣeṇa śapto'pi māsānte kṣayamāpya ca . āpyāyyate'sau kalayā punaregha tayā śaśī . sa tat prāpya mahadrājyaṃ somaḥ somavatāṃ varaḥ . rājasūyaṃ samājahre sahasraśatadakṣiṇam . dakṣiṇāmadadat soma strilokāniti nau śrutam . tebhyo brahmarṣimukhyebhyaḥ sadasyebhyaśca bhodvija! . hiraṇyagarbho brahmātrirbhṛguryatrartvijo'bhavan . sadasyo'bhūddharistatra bahubhirmunibhirvṛtaḥ . taṃ sinī ca kuhūścaiva dyutiḥ puṣṭiḥ prabhā vasuḥ . kīrtirdhṛtiśca lakṣmīśca nava devyaḥ siṣevira . umayā sahitaṃ rudraṃ santarpyādhvarakarmaṇā . prāpa somaiti khyātiṃ dattāṃ somena śambhunā . tatraiva taptavān somastapaḥ paramaduṣkaram . tatraiva rājasūyañca cakre candreśvarāgrataḥ . tatraiva brāhmaṇaiḥ prītairityukto'sau kalānidhiḥ . somo'snākaṃ brāhmaṇānāṃ rājā trailokyadakṣiṇaḥ . tatraiva devadevasya vilocanapadaṅgataḥ . śambhunā protamanasā trailokyāhlādahetave . tvaṃ mamāpi parā mūrtirityuktastattapībalāt! jagattavodayaṃ prāpya bhaviṣyati sukhodayam . tvatpīyūṣa mayairhastaiḥ spṛṣṭametaccarācaram! bhānutāpaparītañca parāṃ gnāniṃ vihāsyati . iti dattvā varān śambhustasmai candramase dvija! . antarhito maheśānastasmin vaiśveśvare pure . tadārabhya ca loke'smin dvijarājā'dhipo'bhavat . tasya māsamadhye dakṣaśāpāt kṣayavṛddhī pādme svargakhaṇḍe ukte yathā aśvinyādyāstu dakṣasya upayeme sutā vidhuḥ . rohiṇyā meva satataṃ baddhapremā rarāma ha . dṛṣṭvā taditarāstānu taptāḥ pitaramabruvan . asmākaṃ kāmadastāta . jāmātā tava rohiṇīm . ramayatyeva satataṃ tena taptā vayaṃ pitaḥ! . tat śrutvā cāpriyaṃ dakṣaḥ somamāha bhajasva bhoḥ . premṇā samena sarvāstvaṃ duhitṝrmama mānada! . jagṛhe ta dvaconaiva somaḥ saprema rohiṇīm . tathaiva ramayāmāsa śrutvā dakṣaścukopa ha . śaśāpa tena bhavitā'pakṣīṇo'smadvacātigaḥ . yakṣmaṇā ca parigrasto bhava tvaṃ kṣīṇaretakaḥ . aya kṣayamite tasmin sarvāstāḥ sahitāḥ striyaḥ . pitaraṃ śaraṇaṃ prāptāḥ kṣīyate naḥ patiḥ pitaḥ! . na vayaṃ tena vartāmo vinā sukhanirākṛtāḥ . uvāca dakṣa stāḥ sarvā śāpo me nānyathā bhavet . māsamadhye pakṣamekaṃ vardhatāṃ sa krameṇa vai . kṣayaṃ krameṇa prāpnotu pakṣamekaṃ vyavasthayā . evaṃ śāpaṃ varañcaiva lebhe tasya vyavasthayā . tathaiva rājate vyomni kṣayavṛddhī dadhadvidhuḥ . jyotiṣoktatatkāraṇantu induśabde 933 pṛ° darśitam . 2 āhlādajanakadravyamātre trikā° . 3 karpūre 4 svarṇe 5 jale 6 kāmpille pu° medi° . 7 dvīprabhede śabdamā° . 8 visargavarṇe tantrasaṃketaḥ cadi--dīptau rak . 9 kamanīye tri° 10 mayūra picche mecake hemaca° . 11 śoṇamuktāphale vyāḍiḥ . antyapadalope 12 candragupte nṛpe ca . krūragrahaḥ saketuḥ candramasaṃpūrṇamaṇḍalamidānīm mudrārā° . candraṃ gatā padmaguṇānna bhuṅkte kumā° . badhūjanaścandramadhaścakāra nāghaḥ . candracandanarolambarutādyuddīpanaṃ matam sā° da° tasya śṛṅgārarasoddīpakatvamuktam . svarṇe candrarathaḥ hotā mandraḥ śṛṇuvaccandrarathaḥ ṛ° 1 . 141 . 12 . 13 hīrake . candrāghiṣṭhātṛke 14 mṛgaśironakṣatre 15 ekāṅke ca .

candraka pu° candra iva kāthati kai--ka . mayūrapucchasthe candrākāre 1 padārthe amaraḥ . 2 nakhe śabdaca° 3 matsyamede (cāṃṭā) rājani° . candrakastvanabhiṣyandī madhuro balavardhanaḥ rājani° tadguṇāuktāḥ . svārthe ka . 4 candraśabdātha jale patitasnehāṃśasya candrākāre 5 maṇḍale ca yāṃ candrakaimedajalasya mahānadīnām māghaḥ . 6 sitamarice na° rājani° 7 śigruvīje na° śabdārthaci° candrakojāto'pya tārakā° itac . candrakita jātacandrake tri° .

candrakalā strī 6 ta° . candramaṇḍalasya ṣoḍaśabhāgaikabhāge tāsāṃ nāmāni kalāśabde 1784 pṛ° darśitāni tithibhede strīṇāṃ dehāṃśabhede sthitānāṃ tāsāṃ nāmabhedāśca kāma śāntre uktā yathā puṣā yaśā sumanasā ratiḥ prāptistathā dhṛtiḥ . ṛddhiḥ maumyā marīciśca tathā caivāṃśumālinī . aṅgirā śaśinī ceti chāyā samprūrṇamaṇḍalī . tuṣṭiścaivāmṛta . cetri kalāḥ somasya poḍaśa .

candrakavat puṃstrī candako'styasya matup masya vaḥ . mayūre prādduvat sapadi candrakavān drumāgrāt māghaḥ . triyāṃ ṅīp .

[Page 2888b]
candrakāṭuki pu° pravarabhede hemā° vra° kha° mūlaṃ vṛśyam .

candrakānta pu° candraḥ kānto'bhīṣṭo yasya . svanāmakhyāte 1 maṇibhede taddarśane hi tasya jalasrāvāt tatkāntatvam . 2 kairave, 3 śrīkhaṇḍacandane ca na° . 4 rātrau, 5 jyotsnāyāṃ, strī medi° 6 candraghoṣāyāṃ, candrapatnthāñca strī hemaca° . candrakāntodbhavaṃ vāri pittaghnaṃ vimalaṃ smṛtam muśru° . sāyaṃ śaśāṅkakiraṇāhatacandrakāntaḥ dṛṣṭvā tasyāmala vapuridaṃ candrakāntānusāri amaruśa° . candrakāntābhidhā rau tau virāmaḥ svarāṣṭau vṛ° ra° ṭī° ukte pañcadaśākṣarapādake 7 chandobhede strī . 8 lakṣmaṇātmaja candraketurājadhānyāṃ strī candraketuśabde dṛśyam .

candrakānti na° candrasyeva kāntirasya śubhratvāt . 1 rajate rūpye, 6 ta° . tadguṇādi bhāvapra° uktaṃ yathā
     tripurasya baghārthāya nirnimiṣairvilocanaiḥ . nirīkṣayāmāsa śivaḥ krodhena paripūritaḥ . agnistatkālamapatattasyaikasmādvilocanāt . tatorudraḥ samabhavadvaiśrānara iva jvalan . dvitīyādapatannetrādaśruvindustu vāmakāt . tasmādrajatamutpannamuktavarmasu yojayet . kṛtrimañca bhavettaddhi vaṅgādirasavogataḥ . rūpyantu rajataṃ tārañcandrakānti sitaprayam . gurusnigdhaṃ mṛduśvetaṃ dāhe chede ghanakṣayam . varṇāḍhyaṃ candravat svacchaṃ rūpyaṃ navaguṇaṃ śubham . kaṭhinaṃ kṛtrimaṃ rūkṣaṃ raktaṃ pītaṃ dalaṃ laghu . dāhacchedaghanairnaṣṭaṃ rūkṣaṃ duṣṭaṃ prakīrtitam . rūpyaṃ śītaṃ kaṣāyāmlaṃ svādu pākarasaṃ saram . vayasaḥ sthāpanaṃ snigdhaṃ lekhanaṃ vātapittajit . pramehādikarogāṃśca nāśayatyacirāddhruvam . tāraṃ śarī rasya karoti tāpaṃ viddhaṃ vanaṃ valaṃ yacchati śukranāśam . vīryaṃ balaṃ hanti tanośca puṣṭiṃ mahāgadān śoṣayati hyaśuddham . candrasya 2 dīptau

candrakin pu° strī candrako'styasya ini . mavūre trikā° striyāṃ ṅīp .

candrakuṇḍa puṃna° 6 ta° . kāmarūpasthe candrakṛte kuṇḍabhede candrakūṭaśabde dṛśyam .

candrakūṭa pu° kāmarūpasthe parvatabhede tatvāghā kālikā° 81 a° pūrvaṃ vāyugireḥ śailaścandrakūṭa iti smṛtaḥ . trikoṇastāmrasaṅkāśastadūrdhe candramaṇḍalam . dvitīyavargasyādyantu vindvindubhyāmalaṅkṛtam . candravījamiti proktaṃ tena candraṃ prapūjayat . adyāpi pratidarśe tu parvataṃ taṃ niśāpatiḥ . adakṣiṇīkarotyeva daśabhīraśmibhiryutaḥ . tasyaiva pūrvabhāge tu somakuṇḍāhvayaṃ saraḥ . tatra snātvā ca pītvā ca naraḥ kaivalyamaśnute . svargādavabhṛtaścandraḥ kāmākhyāsevane yadā . tadā tadraśmisaṃghāta niḥsṛtāstoyarāśayaḥ . taistoyairvāsavaḥ kuṇḍamakarodindracandrayoḥ . madhye puṇyatamasthane svayaṃ brahma śilopari . candraraśmisamudbhūta! candrakuṇḍamahodadheḥ . sudhāsravaṇa! sāhlāda! tvaṃ candra! kaluṣaṃ hara . ityanena tu mantreṇa susnātaśca candrapāthasi . candrakūṭaṃ samāruhya pūjayedyastu taṃ naraḥ . avicchinnā santatistu sukāntā tasya jāyate . paratra candrabhavanaṃ bhittvā yāti paraṃ padam . tīre tu candrakūṭasya nandano nāma vai giriḥ . tasmin vasati śakrastu kāmākhyāsevane rataḥ . nyañcabhāvaṃ samāsādya sarvadeveśvaro hariḥ . sevituṃ tridaśeśānīṃ satataṃ vartate naraḥ . candrakūṭasya tu girernandanasya tathāgireḥ . pratidarśaṃ tathā candraḥ pradakṣiṇayati tridhā . candrakuṇḍajale snātvā samāruhyātha nandanam . ārādhya śakraṃ lokeśaṃ mahāphalamavāpnuyāt .

candrakūpa pu° candrakṛtaḥ kūpa kāśīsthe kūpabhede . candrakūpajale snātvā jagrāha niyamaṃ vratī kāśīkha° 10 a° .

candraketu pu° bhāratapraśiddhe 1 saubalānucare sainyabhede śatrañjayaṃ candraketu mahāmegha suvarcasam . sūryabhāsañca pañcaitān hatvā vivyādha saubalam bhā° dro° 48 a° . 2 lakṣmaṇātmajabhede . tasva deśabhede rājyābhiṣekakathā rāgā° u° 103 sa° imau kumārau saumitre! tava dharmaviśāradau . aṅgadaścandraketuśca rājyārthe dṛḍhavikramau . imau rājye'bhiṣekṣyāmi deśaḥ sādhu vicīyatām . ramaṇīyohyasaṃtādhorametāṃ yatra dhanvinau . na rājñā yatra pīḍā syānnāśramāṇāṃ vināśanam . sa deśo dṛśyatāṃ saumya nāparādhyāmahe yathā . tathāktavati rāme tu bharataḥ pratyuvāca ha . ayaṃ kārupatho deśo ramaṇīyo nirāmayaḥ . niveśyatāṃ tatra puramaṅgadasya mahātmanaḥ . candraketoḥ suruciraṃ candrakāntaṃ nirāmayam . tadvākyaṃ bharatenoktaṃ pratijagrāha rāghavaḥ . tañca kṛtvā vaśe deśamaṅgadasya nyaveśayat . aṅgadīyā purī ramyāpyaṅgadasya niveśitā . ramaṇīyā suguptā ca rāmeṇākliṣṭakarmaṇā . candraketośca mallasya mallabhūmyāṃ niveśitā . candrakānteti vikhyātā divyā svargapurī yathā . tatorāmaḥ parāṃ prītiṃ lakṣmaṇo bharatastathā . yayuryuddhe durādharṣāabhiṣekañca cakrire . abhiṣicya kumārau dvau prasthāpya susamāhitau . aṅgadaṃ paścimāṃ bhūmiṃ candraketumudaṅmukham . aṅgadañcāpi saumitrirlakṣaṇonujagāma ha . candraketostu bharataḥ pārṣṇi grāho vabhūva ha .

candrakṣaya pu° kṣīyate'smin kṣi--ādhāre ac . 6 ta° . amāvāsyāyām medi° .

candragiri pu° candrakūṭākhye parvyatabhede

candragupta pu° mauryavaṃśye rājabhede tadrājyābhiṣekakathā vṛhatkathāyāṃ vistarato dṛśyā . nava nandān dvija kaścit prapannānuddhariṣyati . teṣāmabhāve jagatīṃ mauryā bhokṣyanti vai kalau . saeva candraguptaṃ vai dvijo rājye'bhi ṣekṣyati bhāga° 12 . 1 . 7 . ślo° . dvijaḥ kaścit cāṇakyaḥ śrīdhara° tato'pi dvisahasreṣu daśādhikaśatatraye . bhaviṣyaṃ nandarājyañca cāṇakyoyān haniṣyatīti skandapurāṇekavākyatvāt tatrārthatā .

candragṛha na° 6 ta° . karkarāśau . candramandirādayo'pyatra

candragola pu° candraeva golaḥ . golākāre candramaṇḍale

candragolastha pu° ba° va° . candragole tiṣṭhanti sthā--ka . candralokastheṣu svadhābhojiṣu pitṛlokeṣu trikā° . vidhūrdhvabhāge pitarovasanti sū° si° ukte steṣāṃ tathātvam .

candragolikā strī candragolaḥ sādhanatvenāstyasya ṭhan . jyotsnāyāṃ hema° .

candracañcala pu° candra iva cañcalaḥ . (khalisā) 1 matsyabhede jaṭā . (cāṃdā) 2 matsye strī śabdara° .

candracāra pu° candrasya cāraḥ gatibhedaḥ . candramaṇḍalasya rāśiviśeṣe gatau tatphalam induśabde 931 pṛ° uktam

candracūḍa pu° candraḥ cūḍāsyām yasya . candraśekhare śive .

candraja pu° candrājjāyate jana--ḍa . bughe candrajātādayo'pvatra . indujaśabde 934 pṛ° dṛśyam . raudrādīni maghāntānyupāśrite candraje prakṣāpīḍā vṛ° sa° 7 . 3 .

candratāpana pu° dānavabhede . śvetaśīrṣaścandrahanuścandrahā . candratāpanaḥ harivaṃ° 240 a° dānavoktau

candradāra pu° ba° va° 6 ta° . aśvinyādiṣu 1 dakṣakanyāsu candrakalatreṣu 2 tannāmanakṣatreṣu ca .

candradeva pu° bhārataprasiddhe kurudalasthe nṛpabhede pratyudyayustrigartāstam (arjunam) ityupakrame satyasenaścandradevomitradevaḥ sutañjayaḥ śatruñjayañca viṃśatyā candradeva tathāṣṭamiḥ iti ca bhā° ka° 27 a° .

candradyuti pu° candrasya dyutiriva dyutirasya . candane māvapra° candanaśabde dṛśyam 6 ta° . 2 candrasya prakāśe strī

candranābha pu° candronābhau yasya saṃjñāyām ac . bhārataprasiddhe dānavabhede . sūryanābhaśca vikrāntaścandranābhaśca bhārata! harivaṃ° 324 a° dānavoktau .

candranāman pu° candrasya nāmānyeva nāmānyasya . karpūre śabdārthaci° . candrasaṃjñacandrāhvayādayo'pyatra

candrapāda pu° 6 ta° . candrakiraṇe . niyamitaparikhedā tacchiraścandrapādaiḥ kumā° . candracaraṇādayo'pyatra .

candraputra pu° 6 ta° . budhe candranandanādayo'pyatra .

candrapuṣpā strī candra iva śvetaṃ puṣpamasyāḥ . śvetakaṇṭakāryām rājani° .

candraprabha pu° candrasya prabheva prabhā'sya . 1 jainabhede hema° . kṛmiripudahanavyoṣatriphalāmaradārucavyabhūnimbam . māgadhimūlaṃ mustaṃ saśaṭivacāmākṣikañcaiva . lavaṇakṣāra niśāyugakustumburugajakaraṇātiviṣāḥ . karṣāṃśakānyeva samāni kuryāt palāṣṭakañcāśmajatorvidadhyāt . niṣpatraśuddhasya purasya dhīmān paladvayaṃ lauharajastathaiva . sitācatuṣkaṃ palamatra vaṃśyānikumbhakumbhatrisundhiyuktam . candraprabheyaṃ guṭikā prayojyā cārśāṃsi niryātayate ṣaḍeva . bhagandaraṃ pāṇḍurakāmalāñca nirnaṣṭa vahneḥ kurute ca dīptim . hantyāmayān pittakaphānilotyān nāḍīgate marmagatavraṇe ca . granthyarbude vidradhirājayakṣmaṇormehe bhagākhye prabale ca yojyā . śukrakṣaye cāśmarimūtrakṛcchre śukrupravāhe'pyudarāmaye ca . bhaktasya pūrbaṃ satataṃ prayojyā takrānupānaṃ tvathā mastupānam . ājoraso jāṅgalajo raso vā payo'tha vā śītajalānupānam . balena nāgasturagojavena dṛṣṭyā suparṇaḥ śravaṇe varāhaḥ . balīpalitanirmukto vṛddho'pi taruṇāyate . na pānabhojye parihāryamasti na śītavātātapamaithuneṣū . śambhuṃ samabhyarcya kṛtaprasādenāptā vaṭī candramasaḥ prāsādāditi mukhabodhokte guṭikābhede strī cakradattokte 3 vartirbhede strī tatprakāro yathā triphalākukkuṭāṇḍatvakkāsīsamayasorajaḥ . nīlotpalaṃ viḍaṅgāni phenañca saritāṃ pateḥ . ājena payasā piṣṭvā bhāvayettāmrabhājane . saptarātraṃ sthitaṃ bhūyaḥ piṣṭvā kṣīreṇa vatta yet . eṣā dṛṣṭipradā vartirandhasyābhinnacakṣuṣaḥ . candanatriphalāpūgapalāśataruśoṇitaiḥ . jalapiṣṭaistviyaṃ vartiraśepatimirāpahā . niśādvayābhayāmāṃsīkuṣṭhatṛṣṇāvicūrṇitā . sarvanetrāmayān hanyādetat saugatamañjanam . vyoṣotpalābhayākuṣṭhatārkṣyaivartiḥ kṛtā haret .. arbudaṃ paṭalaṃ kācaṃ timirārmāśrunisrutim . tryūṣaṇaṃ triphalāvakrasaindhavālamanaḥśilāḥ . kledopadehakaṇḍūthnī vartiḥ śastā kaphāpahā . ekaguṇā māgadhikā dviguṇā ca harītakī . salilāpiṣṭā vartiriyaṃ nayanasukhārmatimirapaṭalakācāśruharī . añjanaṃ śvetamaricaṃ pipyalī madhuyaṣṭikā . vibhītakasya madhyantu śaṅkhanābhirmanaḥśilā . etāni samabhāgāni ajākṣīreṇa peṣayet . chāyāśuṣkāṃ kṛtāṃ vartiṃ netreṣu ca prayojayet . arbudaṃ ṣaṭalaṃ kācaṃ timiraṃ raktarājikām . adhimāṃsaṃ malañcaiva yaśca rātrau na paśyati . vartiścandraprabhā nāma jātāndhyamapi śodhayet .

candrabālā strī candrasya karpūrasya bāleva tulyaganghitvāt . 1 sthūlailāyām rājani° . antyasthabamadhya ityanye . 2 auṣadhabhede 6 ta° . 3 jyotsnāyāṃ 4 candrapatnthāñca .

candrabhasman na° candra iva śubhraṃ bhasma . karpūre śabdārthaci° .

candrabhāga pu° candrasya bhāgo'tra . 1 parvatabhede tatra jātāyāṃ 2 nadyāṃ strī . tayoḥ kathā kāli° pu° 20 . 22 a° yathā ṛṣaya ūcuḥ . candrabhāgā kathaṃ sindhustatrotpannā mahāgirau . kīdṛksarastadviprendra! vṛhallohitasaṃjñakam . kathaṃ sa parvataśreṣṭhaścandrabhāgāhrayo'bhavat . candrabhāgāhvayā kasvānnadī jātā vṛṣodakā . etannaḥ śroṣyamāṇānāṃ jāyate kautukaṃ mahat . māhātmyaṃ candrabhāgāyāḥ kāsārasya girestadā . mārkaṇḍeya uvāca . śrūyatāṃ candrabhāgāyā utpattirdvija sattamāḥ! . yuṣmābhiścandrabhāgasya mahātmya nāma kāraṇam . himavadgirisaṃsaktaśatayojanavistṛtaḥ . yojanatriṃśatocchrāyaḥ kundendudhavalogiriḥ . tasmin girau purā vedhāścandraṃ śuddhaṃ sudhānidhim . vibhajya kalpayāmāsa devārthaṃ sa pitāmahaḥ . pitrathañca tathā tasya tithivṛddhikṣayātmakam . kalpayāmāsa jagatāṃ hitāya kamalāsanaḥ . vibhaktaścandramā yasmāt tasmit parvatasattame . ato devāścandrabhāgaṃ nāmnācakruḥ purā girim kāli° pu° 20 . 22 a° . mārkaṇḍeya uvāca . yatra devasamā bhūtā sānau tasya mahāgireḥ . tatra jātā devanadī sītākhyā vacanādvidheḥ . snāprayitvā yadā candraṃ sautātoyairmanoharaiḥ . candraṃ ghapurvrahmavākyāt sarve te tridivaukasaḥ . tadā sītājalaṃ candrasnānayogācca sāmṛtam . bhūtvā nipatitaṃ tasmin vṛhallohitasaṃjñake . tadvivṛddhaṃ tadā toyam tasmin sarasi nirmalam . taddadarśa svayaṃ brahmā vivṛddhaṃ sādhu tajjalam . taddarśanājjalāttasmādutthitā kanyakottamā . candrabhāgeti tannāma vidhiścakre svayaṃ tataḥ . bhāryārthe sāgarastāntu jagrāha brahmasammate . tatraivādhiṣṭhitaṃ toyaṃ gadāgreṇa niśāpatiḥ . nirbhidya paścime pārśve giriṃ tattu pravāhate . tatsāmṛtajalaṃ bhittvā vṛhallohitasaṃjñakam . kāsāraṃ sāgaraṃ jāta candrabhāgā nadī tu sā . sāgaro'pi tadā bhāryāṃ candrabhāgāṃ mahānadīm . tena toyapravāheṇa nināya bhavanaṃ svakam . evaṃ tasmin samutpannā candrabhāgāhvayā nadī . candrabhāge mahāśaile guṇairgaṅgāsamā sadā .

candrabhūti na° candrasyeva bhūtiḥ kāntirasya . rajate rājani° tasya candratulyakāntimattvāt tathā tvam .

candramaṇi pu° candrapriyomaṇiḥ śāka° ta° . candrakāntamaṇau hemaca° .

candramaṇḍala na° 6 ta° . golākāre vimbe candrasya tanmānādi induśabde 932 pṛ° dṛsyam .

candramallī strī candra iva mallī . aṣṭāpadyāṃ śabdaci° .

candramas pu° candramāhlādaṃ mimīte mi--asun mādeśaḥ candraṃ karpūraṃ māti tulayati mā--asun vā . 1 candre 2 karpūre ca amaraḥ . sitāsitau candramasona kaścit jyo° ta° . rāhurvai hastī bhūtvā candramasaṃ gṛhṇāti śrutiḥ . krūragrahaḥ saketuścandramasaṃ pūrṇamaṇḍalamidānīm mudrārā° . tasyedamityaṇ cāndramasa tatsambandhini tithiścāndramasaṃ dinam sū° si° . striyāṃ ṅīp . padmāśritā cāndramasīmabhikhyām kumā° .

candramā strī candreṇa mīyate mā--ghañarthe ka . nadībhede . kauśikī miśrapā śoṇaṃ bāhudāmatha candramām bhā° bhī° 9 a° bhāratavarṣa nadīkathane .

candramauli pu° candro maulāvasya . mahādeve indumauli śabde 936 pṛ° dṛśyam . candramauliḥ sadāśivaḥ viṣṇudharmo° .

candrarasā strī candra ivāhlādako raso'syāḥ . bhāratavarṣasthe nadībhede . candrarasā tāmraparṇītyādi bhāga° 5 . 18 . 18 . nadyuktau tatracandrarasā tāmraparṇyādayaḥ bhāga° 4 . 2 . 31 .

candrarekhā strī 6 ta° . candrasya maṇḍalasūcakarekhābhede 2 apasarobhede ca candrarekhā tilottamā kāśīkha° 8 a° . 3 vākucolatāyām rājani° . 4 candraśekharasahajāyāṃ candraśekharaśabde dṛśyam . nasarayugalaiścandrarekhartulokaiḥ vṛ° ra° ṭī° ukte 5 chandobhede ca

candrareṇu pu° candraāhlādakoreṇuratra . kāvyacaure trikā° .

candralā strī karṇāṭadeśakhyāte 1 devībhede 2 tatsthāne ca śabdārthaci

candralekhā strī candraṃ tatkāntiṃ likhati likha--aṇ upa° sa° . (hākuc) khyāte 1 latābhede rājani° . 6 ta° . 2 candrarekhāyām . mraumoyau cedbhavetāṃ saptāṣṭakaiścandralekhā chandoma° ukte pañcadaśākṣarapādake 3 chandobhede ca .

candralohaka candra iva śubhraṃ lohakaṃ dhātudravyam . rajatadhātau rājani° .

candravaśa pu° 6 ta° . candasya santānādiparamparāyāṃ sa ca harivaṃ 25 adhyāyādau uktaḥ . tatra bhavaḥ yat . candravaṃśya tadvaṃśodbhave tri° .

candravartman na° candravartma nidagadanti vanabhasaiḥ vṛ° ra° ukte dvādaśākṣarapādake chandobhede .

candravallarī strī 6 ta° . somalatāyām bharataḥ .

candravallī strī candra iva vallī sudhātulyamadhusrāvitvāt . 1 mādhavīlatāyām rājani° . 2 somalatāyāṃ ca .

candravindu pu° candraḥ ardhacandrayuktovindaḥ . ardhacandrākāroparigatavindurūpasanniveśarūpe varṇabhede .

candravihaṅgama puṃstrī candra iva ardhāṅge śubhraḥ vihaṅgamaḥ . (śaṅkhacila) śaṅkhini khage trikā° . striyāṃ jātitvāt ṅīṣ

candravrata na° candrasya candralokaprāptaye vratam niyamaḥ . cāndrāyaṇasaṃjñake vrate . cāndrāyaṇaśabde dṛśyam .

candraśālā strī candraḥ śālevādhāro yasyāḥ . 1 jyotsnāyām trikā° . candra iva śālā uccasthitatvāt . 2 prāsādoparisthe gṛhe (cileghara) hārā° . viyadgataḥ puṣpakacandraśālāḥ raghuḥ . gṛharājaḥ ṣoḍaśakastricandraśālā bhavedvalabhī bahuruciracandraśālā ṣaḍviṃśaḥ pañcabhaumaśca vṛ° sa° 56 a° . tataḥ svārthe ka . candraśālikā 1 vaṭabhyāṃ trikā° .

candraśilā strī candrapriyā śilā śāka° madhyapada° sa° . candrakānte prastarabhede . prahlāditā candraśileva tūrṇam bhaṭṭiḥ .

candraśū(sū)ra pu° candre tajjeślaiṣmike roge śū(sū)ra iva . cādasūra) (hālau) iti ca khyāte vṛkṣabhede tatphale na° bhāvapra° . candraśū(sū)raṃ hitaṃ hikvāvātaśleṣmātisāriṇām . tadguṇā uktāḥ

[Page 2892a]
candraśekhara pu° candraḥ candrakalā śekhare'sya . 1 mahādeve indubhṛcchabde 935 pṛ° dṛśyam . rahasyupālabhyata candraśekharaḥ kumā° . candrayuktaḥ śekharo'sya . 2 parvatabhede . 3 pauṣyanṛpaputre karavīrapurādhīśe nṛpabhede kālikā pu° 46 a° tatkathā yathā tataḥ putrārthinaṃ bhūrpa prasanno vṛṣabhadhvajaḥ . brahmadattaphalaṃ haste kṛtvedaṃ tamuvāha ha . īśvara uvāca . idaṃ phalaṃ vrahmadattaṃ vibhajya nṛpate! tridhā . bhojayaitāḥ svajāyā stvaṃ prahṛṣṭaḥ susthamānasaḥ . tataḥ pravṛtte bhavata etāsu ṛtusaṅgane .. āthāsyanti ca garbhāṃstu bhāryāste yugapannṛpa! . kāle prāpte ca yugapat prasavo yoṣitāṃ tava . bhaviṣyati nṛpaśreṣṭha! tadevaṃ tvaṃ kariṣyasi . ekasyā jaṭhare śīrṣaṃ bhāryāyāste bhaviṣyati . aparasyāstathā kukṣau madhyamāgo bhaviṣyati . adhonābhyāstu yo bhāgaḥ so'parasyāṃ bhaviṣyati . tataḥ khaṇḍatrayaṃ bhūpa! yathāsthānaṃ pṛthaka pṛthak . yojayiṣyasi paścātte putra eko maviṣyati . tasya śīrṣe candrarekhā sahajā saṃbhaviṣyati . tenaiva nāmnā sā khyātiṃ gamiṣyati ca bhūpate! . ityupakrame ityuktvā sa mahādevastāsāṃ garbhāt khayaṃ tadā . saṃskartuṃ jāhnavītoyamātmanaḥ śiraso nyadhāt . tataḥphale svayaṃ devaḥ praviveśa vṛṣadhvajaḥ . tatkṣaṇāt tatphalaṃ bhūtaṃ tribhāga svayameva ha . pauṣyastatphalamādāya muditaḥ saha bhāryayā . prayayau mandiraṃ hṛṣṭohyanujñāpya vṛṣadhvajam . tataḥ samucite kāle prāpte tābhistu bhakṣitam . tat phalaṃ nṛpaśārdūlāt garbhāścāpyāhitāḥśubhāḥ . sampūrṇe garbhakāle tu garbhebhyaḥ samajāyata . khaṇḍatrayaṃ pṛthak rājā yathā bhargeṇa bhāṣitam . tacca khaṇḍatrayaṃ pauṣyo yathāsthānaṃ niyojya caṃ . ekaṃ piṇḍaṃ cakārāśu tatra putro vyajāyata . tasya śīrṣe tadā rājan sahajendukalā śubhā . virarāja yathā svacchā śaratkāle kalā vidhoḥ . taṃ sarvalakṣaṇopetaṃ pīnoraskaṃ sunāsikam . siṃhagrīvaṃ viśālākṣaṃ dīrghāyatabhujaṃ tadā . dṛṣṭvā pauṣyo 'tha bhāryābhistisṛbhiḥ saha saṃmudam . lebhe daridraḥ satkoṣaṃ prāpyeva vipulaṃ tataḥ . tasya ḍhāmākarodrājā brāhmaṇaiḥ svaiḥ purohitaiḥ . candraśekhara ityevaṃ kāntyā candrama sā samaḥ . vavṛdhe sa mahāmāgaḥ pratyahaṃ cātyarāca . kalābhiriva tejasvī śaradīva niśākaraḥ . evaṃ tisṛṇāmambānāṃ garbhe jāto yatoharaḥ . atastryambakanāmā'bhūt prathito lokadevayoḥ ityupakrame sarvāṃ kṣitiṃ vaśe cakre'mātyaiḥ sa candraśekharaḥ . sārvabhaumo nṛpobhūtvā rājabhiḥ pariṣevitaḥ . amarai riva devendro vijahāra śriyā yutaḥ . evaṃ pauṣyasuto bhūtvā tryambakaḥ prāpya nirvṛtim . brahmāvartāhvaye ramye karavīrāhvaye pure . dṛśadvatīnadītīre rājā bhūtvā mumoda ha . ūnaviṃśativarṇāṅghriḥ siddhidaścandraśekharaḥ . kathitaḥ kenduke tāle bhavet śṛṅgāravīrayoḥ saṃgī° dā° ukte 4 dhruvakabhede . 5 caṭṭaladeśasthamahāpīṭhe 6 tatrasthe bhairavabhede caṭṭale dakṣabāhurme bhairavaścandraśekharaḥ . vyaktarūpā bhagavatī bhavānī tatra devatā . viśeṣataḥ kaliyuge vasāmi candraśekhare tantracūḍāmaṇiḥ .

candrasambhava pu° candraḥ sambhavo'sya . 1 budhe . 2 kṣudrailāyām strī śabdaca° .

candrasena pu° candrā āhlādikā senā'sya . bhārataprasiddhe samudramenaputre rājabhede samudrasenaputraśca candrasenaḥ pratapapabān bhā° ā° 186 a° . jaghāna sa (droṇiḥ) pṛṣadruñca candrasenañca mānivam bhā° dro° 156 a° . samudrasenaṃ nirjitya candrasenañca pārthivam bhā° sa° 29 a° . bhīmaprācīvijaye .

candrahan pu° candraṃ hatavān hana--kviph . 1 dānavabhede rāhau ekākṣaścandrahā rāhuḥ saṃhāro mṛdulasvanaḥ harivaṃ° 42 a° . śvetaśīrṣaścandrahanuścandrahā candratāpanaḥ 240 a° .

candrahanu pu° candra iva hanurasya . dānavabhede candrahan śabde udā° .

candrahantṛ pu° candraṃ hanti hana--tṛc 6 ta° . asurabhede bhāratayuddhakāle saeva śunakanṛparūpeṇa prādurbhūtaḥ . yathāha bhā° ā° sambha° 67 a° . candrahanteti yasteṣāṃ kīrtitaḥ pravaro'suraḥ . śunakonāma rājarṣiḥ sa babhūva narādhipaḥ candrahantā kroghahantā krodhavardhana eva ca harivaṃ° 42 a° . dānavakathane

candrahāma pu° candrasyeva hāsaḥ prabhā'sya, candraṃhasati sitatvāt hasa--aṇ vā . 1 khaḍga 2 rāvaṇakhaḍage ca medi° . 3 raupye na° rājani° . 4 guḍūcyāṃ strī rājani° .

candrā strī cadi--āhlāde rak . 1 elāyāṃ 2 vitāne candrātape ca śabdaratnā° 3 guḍūcyāṃ śabdārthaci0

candrāṃśu pu° candrasyāṃśurivāhlādako'ṃśurasya . 1 viṣṇau parameśvare ṛddhaḥ spaṣṭākṣaromantraścandrāṃśurbhāskaradyutiḥ viṣṇu sa° . saṃsāratāpatigmāṃśutāpatāpitattetasāṃ candrāṃśurivāhlādakatvāt bhā° . 6 ta° . 2 candrasya ki raṇe ca .

candrātapa pu° candrasya āto gamanaṃ tataḥ pāti pā--ka . (cādīṃyā) 1 vitāne candrasya ātapa iva kiraṇaḥ . 2 jyotsnāyām hema° . candrātapamiva rasatāmupetam kāda° .

candrātmaja pu° 6 ta° . budhe indujaśabde dṛśyam . candratanayādayo'pyatra .

candrānana pu° candra ivānanamasya . kārtikeye amoghastvana gho raudraḥ śivaścandrānanastathā bhā° va° 231 a° . kārtikeyanāmoktau . 2 candratulyavadane tri° .

candrārdha pu° 6 ta° . candrasya kalārūpe bhāge tulyabhāgārdha paratve ardhacandra ityeva syāt . bhujāsaktena śuśubhe gajadantena keśavaḥ . candrārdhavimbasaṃsakto yathaikaśikharogiriḥ harivaṃ° 87 a° 87 a° . mohayannambujākṣīvṛndaṃ candārdhacūḍe! prabhavati sa mahāghoravāṇāvataṃse! śyāmāstavaḥ .

candrāloka pu° pīyūṣavarṣakavikṛte alaṅkāraprabandhabhede . candālokamamuṃ svayaṃ vitanute pīyūṣavardhaḥ kaviḥ iti iti tadārambhapadyam .

candrāvalī strī vṛndāvanasthe mopībhede . rādhācandrāvalīmukhyāḥ proktā nityaṃ priyā vraje . kṛṣṇavannityasaundarya vaidagdhyādiguṇāśrayāḥ ujjvalamaṇiḥ .

candrāspadā strī candra āspadaṃ yasyāḥ . karkaṭaśṛṅgyām . rājani° .

candrikā strī candro'styasyāḥ āśrayatvena ṭhan cadi--dīptau rak tataḥ svārthe ka vā . 1 jyotsnāyām amaraḥ . 2 sthūlailāyāṃ (cāṃdā) . 3 matsyabhede 4 candrabhāgānadyāñca śabdara° . 5 karṇaskoṭālatāyāṃ 6 mallikāyā° . 7 śvetakaṇṭakāryāṃ 8 methikāyāṃ 9 sthūlailāyāṃ rājani° . 10 candrasūre bhāvapra° . medhamuktaviśadāṃ sa canidrakām raghuḥ . navacanidrakākusumakīrṇatamaḥ māghaḥ . na kasya kurute cittabhramaṃ canidrakā sā° da° . candri candrayuktaṃ kaṃ śiro'sya 11 śive pu° . candrikānuprabhāvena kṛtā dattakacanidrakā 12 jyotsnāyā iva āhlādikāyāṃ striyāṃ strī smṛticandrikā alaṅkāracandrikā ityādi .

candrikādrāva pu° candrikayā drāvoniṣyando yasya . candrakāntamaṇau rājani° .

candrikāpāyin puṃstrī candrikāṃ pibati pā--ṇini . cakorapakṣiṇi śabdārthaci° striyāṃ ṅīp .

[Page 2893b]
candrikāmbuja na° candrikeva śubhramambujam . sitotpale rājani° .

candrin tri° candro'styasya ini . 1 candrayukte candrikānuprabhāveṇa kṛtā dattakacandrikā 2 suvarṇayukte ca candrī yajati pracetāḥ yaju° 20 . 37 . candrī suvarṇamayaḥ vedadīpaḥ .

candrila pu° candra + vā° astyarthe ilac . 1 śive . 2 nāpite 3 vāstūke ca medi° .

candrī strī cadi--rak gaurā° ṅīṣ . vākucyām rājani° .

candreśvara pu° candrasevite kāśīsthe śivamūrtibhede candraśabde dṛśyam . candreśo'pyatra liṅgaparatve na0

candreṣṭā strī candra iṣṭoyasyāḥ niṣṭhāyāḥ vā paranipātaḥ . utpalinyām rājani° .

candrodakuṇḍa pu° candrakṛtamudakaṃ yatra vā udādeśaḥ karma° . kāśīsthe kuṇḍarūpe tīrthabhede tathā candrodakuṇḍe ca śrāddhāttṛpyanti pūrkhajāḥ kāśīkha° 14 a° .

candrodaya pu° candrasyodayaḥ . vidhoḥ prāthamikadarśanayogyasthāneṣu 1 prakāśe dineṣu tithikhaṇḍabhedasthityā tannirūpaṇaṃ haribhaktivilāse 16 vi° yathā pratipadyāparāhṇikatrimuhūrtavyāpinyāṃ dvitīyāyāṃ candra darśanaṃ sambhāvyate . taduktamagnyādhānaviṣaye vṛddhaśātātapena . dbitīyā trimuhūrtā cet pratipadyāparāhṇikī . agnyādhānaṃ caturdaśyāṃ parataḥ somadarśanāditi aparāhṇaśca pañcadhā vibhaktasyāhnaścaturthobhāgaḥ . tataśca yatra pratipadi aparāhṇe trimuhūrtavyāpinī dvitīyā tatra candradarśanasambhāvanamiti sukhabodhokte 2 auṣadhabhede tatpākaprakāro yathā sukhabodhe palaṃ mṛdusvarṇadalaṃ rasendraṃ palāṣṭakaṃ ṣoḍaśa gandhakasya . śoṇaiḥ sukārpāsabhavaiḥ prasūnaiḥ sarvaṃ vimardyātha kumārikādbhiḥ . tatkācakumbhe nihitaṃ sugāḍhe mṛtkarpaṭai staddivasatrayañca . pacet kramāgnau sikatākhyayantre ta torajaḥ pallavarāgaramyam . nigṛhya caitasya palaṃ palāni catvāri karpūrarajastathaiva . jātīphalaṃ soṣaṣṇamindu puṣpaṃ kasmūrikāyā iha śāṇa ekaḥ . candrodayo'yaṃ kathitastu māṣo bhukto'hivallīdalamadhyavartī . madonmadānāṃ pramadāśatānāṃ garvādhikatvaṃ ślathayatyakāṇḍe . ghṛtaṃ ghanībhūtamatīva dugdhaṃ mṛdūni māṃsāni samastakāni . māṣānnapiṣṭāni bhavanti pathyānyānandadāyīnyaparāṇi cātra . valīpalitanāśanastanubhṛtāṃ vayaḥstambhanaḥ samastagadakhaṇḍanaḥ pracurarogapañcānanaḥ . gṛheṣu rasarāḍayaṃ bhavati yasya candrodayaḥ sapañcaśaradarpito mṛgadṛśāṃ bhaveddurlabhaḥ . 3 cakradattokte vartibhede strī tatprakāro yathā harītakī vacākuṣṭhaṃ pippalī maricāni ca . bibhītakasya majjā ca śaṅkhanābhirmanaḥśilā . sarvametat samaṃ kṛtvā chāgīkṣīreṇa peṣayet . nāśayettimiraṃ kaṇḍūṃ paṭalānyarbudāni ca . adhikāni ca māṃsāni yaśca rātrau na paśyati . api dvivārṣikaṃ puṣpaṃ māṣeṇaikeṇa sādhayet . vartiścandrodayā nāma nṛṇāṃ dṛṣṭiprasādanī .

candropala pu° candrapriyaḥ upalaḥ . candrakāntamaṇau hemaca° indrakiraṇasaṃparkāt tasya kṣaraṇāt tatpriyatvam .

candraurasa pu° 6 ta° . 1 budhe mbhau nyau lgau cediha bhavati ca candaurasaḥ vṛ° ra° ṭīkokte caturdaśākṣarapādake 2 varṇavṛttabhede ca

capa cūrṇīkaraṇe cu° ubha° saka° seṭ ghaṭā° . capayayi--te acīcapat--ta . cidhātoreva svārthe ṇici tadrūpamityanye .

capa sāntvane bhvā° para° saka° seṭ . capati acāpīta--acapīt . ṇici cāpayati .

capa gatau pu° ubha° saka° seṭ . idit . ampayati te acacampat ta

capaṭa pu° capeṭa + pṛṣo° (caḍa) capeṭe amaraṭīkā .

capala na° cupa--mandāyāṃ gatau kala upadhokārasyākāraḥ . 1 śīghre medi° 2 kṣaṇike tri° hemaca° . 3 pārade 4 matsye 5 cātake 6 prastarabhede ca pu° medi° . 7 kṣaye pu° rājani° . 8 tarale cañcale ca tri° medi° . 9 doṣamaniścitya karmakāriṇi tri° ama° . 10 vikale tri° śabdara° . 11 lakṣmyāṃ strī nilayaḥ śriyaḥ satatametaditi prathitaṃ yadeva jalajanmatayā . divasātyayāttadapi muktamaho capalājanam prati na codyamadaḥḥ māghaḥ . 12 vidyuti 13 puṃścalyāṃ 14 pippalyāñca strī medi° . 15 jihvāyāṃ strī śabdaca° . 16 vijayāyāṃ 17 mādarāyāṃ strī rājani° . nīci niyatamiha yaccapalo niyataḥ sphuṭaṃ nabhāsa nimnagāsutaḥ māghaḥ śaiśavāccapalamapyaśobhata raghuḥ . na pāṇipādacapalo na netracapalo'gujuḥ manuḥ . śauṇḍā° 7 ta° . netracapalaḥ . pādacapalaḥ . ceṇyā° kṛtādibhiḥ abhūtatadbhāvārthe samāsaḥ . capalakṛtaḥcapalabhūtaḥ . vispaṣṭā° guṇavacanaśabde pare tatpuruṣe asya prakṛtisvaratvāt antodāttatā . capalakaṭukam . priyādi° tasmin pare pūrvasya na puṃvat . prakāśamānā capalā vidyut yatra prakāśamānācapala ityādi . capalasya bhāvaḥ aṇ cāpala na° ṣyañ cāpalya na° tva capalatva na° anavasthitatve sahajacāpaladoṣasamuddhataḥ māghaḥ . mā cāpalāyeti gaṇān nyaṣedhīt kumā° . ubhayārdhayorjakāro dvitīyaturyaugamadhyagau yasyāḥ . capaletināma tasyāḥ prakīrtitaṃ nāgarājena vṛ° ra° ukte āryāviśeṣe 18 mātrāvṛttabhede strī . svārtheka . cañcale tri° . bhṛśā° abhūtatadbhāvārthe kyaṅ . capalāyate acapalāyiṣṭa

capalatā strī capala--tal . cāñcalye sā° da° ukte 2 vyabhicāriguṇabhede . sadhṛticapalatāglānicintāvitarkāḥ vyabhicāriṇa uddiśya mātsaryadveṣarāgādeścāpalyamanavasthitiḥ . tatra bhartsanapāruṣyasvacchandācaraṇādayaḥ iti lakṣitvā anyāsu tāvadupabhogasahāsu bhṛṅga! lolaṃ vinodaya manaḥ sumanolatāsu . mugdhāmajātarajasaṃ kālikāmakāle vyarthaṃ kadarṣayasi kiṃ navamālikāyāḥ sā° da° udāhṛtam .

capalāṅga pu° capalamaṅgamasya . śiśumāre jalajantubhede . hārā° .

capalāvaktra na° capalāvaktramayujornakāraścet payorāśeḥ vṛ° ra° ukte chandobhede .

capeṭa pu° capa--vañarthe ka capāya sāntvanāya eṭati gacchati iṭa--ka . vistṛtāṅgulike haste (cāpaḍa) strītvamīṣyate khaṇḍikopādhyāyaḥ śiṣyāya capeṭāṃ dadātīti bhāṣyaprayogāt . svārthe ka . atraivārthe amaraḥ .

capeṭī strī bhādraśuklaṣaṣṭhyām . prasūtyā dvādaśe māsi sampūjyāpatyavṛddhaye . sute jāte athā ṣaṣṭhyāṃ ṣaṣṭhīdvādaśa rūpiṇī . vaiśākhe cāndanī ṣaṣṭhī jyaiṣṭhe cāraṇyasaṃjñitā . āṣāḍhe kārdamī jñeyā śrāvaṇe luṇṭhanī matā . bhādre capeṭī vikhyātā durgākhyāśvayuje tathā . nāḍyākhyā kārtike māsi mārge mūlakarūpiṇī . pauṣe māsyannarūpā ca śītalā tapasi smṛtā . gorūpiṇī phālgune ca caitre'śokā prakīrtitā skanda° pu0

capya tri° capa--pavargāntatvāt karmaṇi yat . adanīye . capyaṃ bhavatyannādyasyāvaruddhyai śata° vrā° 127 . 2 . 13 . capyaṃ na pāyurbhiṣamasya yaju° 19 . 88 .

cama adane bhvā° pa° saka° seṭ . camati ācāmati . vicamati . ācamīt cacāma cematuḥ . udit camitvā cāntvā . ācāntaḥ . ācamanam ācamanīyam . ācāntaḥ punarācāmet smṛtiḥ . manāg magno'pi nācāmasi pravodhaca° . cacāma madhu mādhvīkam bhaṭṭiḥ . ṇici cāmayati . imāṃ kimācāmayase na cakṣuṣī naiṣa° .

cama bhakṣe svādi° vaidikaḥ pa° saka° seṭ . camnoti udit camitvā cāntvā . kavikalpadrume kusmityāṃ gamḷ gatyāṃ cam nracam jam jimu jhama iti vākye paro'nubandhaḥ pūrveṣām iti tatrokteḥ sarveṣāmudittvaṃ tena śabdakalpadrume svādigaṇīyasya udittvānuktiḥ prāmādikī

camatkāra pu° camadityavyaktaṃ kriyate kṛ--bhāve ghañ . lokātītaṃvastu dṛṣṭyā cittasya ānandahetau 1 prakāśe vismaye, līkottaracamatkāraprāṇadaśca pramātṛbhiḥ . camatkāraśca cittavistārarūpo vismayāparaparyāya sā° da° . rase sāraścamatkāraḥ sarvatrāpyanubhūyate taddhṛtadharmadattavākyam . camatkāraśca lokātītārthākalanena kimetaditijñāna dhārājananena cittavṛtteḥ dīrghavistāraḥ . dṛṣṭahetubhyo' sambhāvitatvajñānena hetvantarānusandhānāya manasovyāpārabheda eva cittavistāra ityanye . sukhaviśeṣa eva camatkāra ityapare . camatkāratvañca āhlādagato jātiviśeṣaḥ yathāha rasagaṅgādhare ramaṇīyārthapratipādakaḥ śabdaḥ kāvyaṃ ramaṇoyatā ca lokottarāhlādajanakajñānagocaratā lokottaratvañca āhlādagataścamatkāratvāparaparyāyo'nubhavasākṣikojātiviśeṣaḥ iti . itthaṃ ca camatkārajanakabhāvanāviṣayārthapratipādaka śabdatvaṃ yatpratipādyārthaviṣayakabhāvanātva camatkāra janakatāvacchedakaṃ tattvaṃ, svaviśiṣṭajanakatāvacchedakārtha pratipādakatāsaṃsargeṇa camatkāratvavattvameva vā kāvyatvamiti phalitam iti ca . kartari aṇ . 2 apāmārge trikā° .

camara puṃstrī cama--arac . 1 mahiṣākṛtau mṛgabhede, yasya pucchena cāmarākhyaṃ vyajanaṃ bhavati, striyāṃ jātitvāt ṅīṣ . kurvanti bālavyajanaiścamaryaḥ bālapriyatva śithilaṃ camaryaḥ kumā° . sphurati cānuvanaṃ camarīcayaḥ māghaḥ . 2 daityabhede pu° . 3 camarabālajāte cāmare na° .

camarapuccha puṃstrī camarasya pucchamiva pucchamasya . (kekaḍe) bileśaye 1 paśubhede . rājani° . 6 ta° . 2 cāmare na0

camarika pu° camaramiva keśaro'styasya ṭhan . kovidāravṛkṣe raktakāñcanāre vṛkṣe amaraḥ

camarī strī camarajātistrī ṅīṣ camaramivākāro'styasyā ac gaurā° ṅīṣ vā . 1 camarajātistriyāṃ camaraśabde udā° . 2 mañjaryāṃ medi° .

[Page 2895b]
camasa puṃna° ardharcādi° camatyasmin cama--asac . 1 palāśādikāṣṭhajāte yajñiyapātrabhede tallakṣaṇabhedādikaṃ yajñapārśve uktaṃ yathā camasānāṃ tu vakṣyāmi daṇḍāḥ syuścaturaṅgulāḥ . tryaṅgulastu bhavetskandho vistāraścaturaṅgulaḥ . vikaṅkatamayāḥ ślakṣṇārvāgbilāścaṃmasāḥ smṛtāḥ . anyebhyo vāpi vā kāryāsteṣāṃ daṇḍeṣu lakṣaṇam . hoturmaṇḍala eva syādvrahmaṇaścaturaśrakaḥ . udgātṛṇāṃ ca tryaśriḥ syādyājamānaḥ pṛthuḥ smṛtaḥ . praśāsturavataṣṭaḥ syāduttaṣṭo brahmaśa sinaḥ . poturagre viśākhī syānneṣṭuḥ syādvigṛhītakaḥ . acchāvākasya rāsnāva āgnīdhrasya mayūkhakaḥ . ityete camasāḥ proktā ṛtvijāṃ yajñakarmaṇi . palāśādvā vaṭādvānyavṛkṣādvā camasāḥ smṛtāḥ kātyā° śrau° 1 . 3 . 36 . sūtrabhāṣye karkaḥ sa ca camasaścaturaśro dvādaśāṅgula dīrghaścaturaṅgulakhātaḥ savṛntaśca bhavati pariśiṣṭāt sūtrakāraprasthānācca . camasavatsruveṇeti sruvasya caturaśratāṃ vidhātuṃ camasavadityeva camasasya siddhāṃ caturaśratāmāha kātyā° śrau° 2 . 3 . 1 . camasavadaviśeṣāt śārī° sū° . arvāgbilaścamasa iti tadbhāṣyadhṛtaśrutiḥ . strītvamapi medi° . 2 somapānapātrabhede ca . karmaṇi ac . 3 parpaṭe piṣṭakabhede 4 laḍḍuke ca pu° cūrṇaṃ yacchuṣkamāṣāṇāṃ camasī sā'bhidhīyate bhāvapra° ukte (dhūmasī) khyāte 5 māṣacūrṇe ca strī gaurā° ṅīṣ .

camasin pu° camasa + astyarthe ini . camasayukte striyāṃ ṅīp tataḥ naḍā° apatye phak . cāmasāyana tadapatye puṃstrī0

camasodbheda pu° bhārataprasiddhe prabhāsāntikasthe tīrthabhede . tatastu camasodbhedamacyutastvagamadbalī . camasodbheda ityevaṃ yaṃ janāḥ kathayantyuta bhā° śalya° 36 a° . eṣa vai camasodbhedo yatrādṛśyā sarasvatī . yatraināmabhyavartanta sarvāḥ puṇyāḥ samudragāḥ bhā° va° 130 a° . camasodanamapyatra na° āśramān saritaścaiva sarāṃsi ca narādhipa! . camasodbhedanaṃ viprāstatrāpi kathayantyuta 88 a° . snātvā tu camasodbhede agniṣṭomaphalaṃ labhet 82 a° .

camīkara pu° kṛtasvarābhidhe svarṇasyotpattisthāne śabdārthaci° yadyogāt svarṇaṃ cāmīkaramityucyate .

camū strī cama--ū . senāmātre (gajāḥ 729, rathāḥ 729 aśvāḥ 2187, padātayaḥ 3645), etatsaṃkhyābhedānvite sainyabhede ca amaraḥ . akṣauhiṇīśabde 46 pṛ° dṛśyam . rakṣāhetornavaśaśibhṛtā vāsavīnāṃ camūnām megha° . ādhāre ū . 3 camase strī drapsā madhaścamūṣadaḥ ṛ° 1 . 14 . 4 . camūṣadaḥ camasādipātreṣu avasthitāḥ bhā° . 4 dyāvāpṛthivyoḥ dvi° va° nigha0

camūcara pu° camuṣu carati cara--ṭa . 2 sainike śabdārthaci° .

camūnātha pu° 6 ta° . sainyādhyakṣe yuvaticamūnāthabhojyavastrāṇām vṛ° saṃ° 16 a° . camūpatyādayo'pyatra .

camūru puṃstrī cama--kharjūrā° ūra pṛṣo° ata ūttvam . mṛgabhede . cakāśataṃ cārucamūrucarmaṇā māghaḥ . idamūruyugaṃ na camūrudṛśaḥ prasannarā° .

camūhara pu° camuṃ daityasainyaṃ harati hṛ--ac . mahādeve camūharaḥ sureśaśca vyomāriḥ śaṅgarobhavaḥ bhā° ānu° 91 a° śivanāmoktau .

campa pu° tu° capi--ac . 1 kovidāravṛkṣe śabdamālā 2 tatpuṣpādau na° .

campaka pu° capi--ṇvul . (cāṃpā) prasiddhapuṣpapradhāne 1 vṛkṣabhede amaraḥ . campakaḥ kaṭukastiktaḥ kaṣāyo madhurohimaḥ . viṣakṛmiharaḥ kṛcchrakaphavātā mlapittahṛt bhāvapra° tadguṇā uktāḥ . 2 tatpuṣpādau na° vyālokayaccampakakorakābalīḥ naiṣa° . unnidrapuṣpacanacampakapiṅgabhāsā māṣā . 3 panasaphalaikabhāgabhede (cāṃpī) khyāte padārthe (cāṃpākalā) prasiddhe 4 kadalībhede pu° tatphale na° rājani° . campakaṃ vātapittaghnaṃ guru vīryakaraṃ tathā . atiśītaṃ rase pāke madhuraṃ kathitaṃ budheḥ bhāvapra° tadguṇā uktāḥ . 5 sāṅkhyamatasiddhe siddhibhede nyāyena svayaṃ parīkṣitamapyarthaṃ tāvanna śraddavate yāvadguruśiṣyasabrahmacāribhiḥ saha na saṃvādyate ataḥ suhṛdāṃ guruśiṣyasabrahmacāriṇāṃ saṃvādakānāṃ prāptiḥ suhṛtprāptiḥ sā siddhiścaturthī campakamucyate iti sāṃkhyaśāstram .

campakacaturdaśī strī jyaiṣṭhaśuklacaturdaśyām jyaiṣṭhamāse ityupakrame caturdaśyāṃ ca śuklāyāṃ campakaiḥ pūjayet śivam . ayutairvā sahasrairbā śatairvā parameśvari! . pāyasañca baliṃ dadyāt tato naktaṃ caredvratī . vṛṣasthe'rke viśeṣeṇa na bhūyo jāyate bhuvi . trimadhvaktaiścampakaiśca sahasraṃ juhuyānniśi . kṣayapaṣṭiṃ jvarān hanti kṛtvā drohāṇi yāni ca . campakacaturdaśi khyātā pūjayedvai sadāśivam . daśajanmakṛtaṃ pāpamarcanādeva naśyati matsyasū° 45 pa0

campakamālā strī campakapuṣpanirmitā mālā 6 ta° . 1 campaka puṣpamālāyām . 2 campakapuṣpākāre strīṇāṃ kaṇṭhābharaṇabhede . (cāpakali) śabdārtha° . bhmau sagayuktau campaka mālā vṛ° ra° ukte daśākṣarapādake 3 varṇavṛttabhede campaka māletyatra rukmavatīyam ityapi pāṭhaḥ .

campakarambhā strī campakopapadā rambhā śā° ta° . (cāṃpākalā) kadalībhede rājani° .

campakāraṇya na° campakapradhānamaraṇyam . bhārataprasiddhe tīrthabhede tato gaccheta rājendra! campakāraṇyamuttamam . tatroṣya rajanīmekāṃ gosahasraphalaṃ labhet bhā° va° 84 a° .

campakālu pu° campakena panasāvayavabhedena alati alauṇ . panase (kāṃṭāla) śabdārthaci0

campakāvatī pu° campaka + astyarthe matup masyavaḥ saṃjñāyāṃ dīrghaḥ . camprāpuryāṃ karṇarājadhānyām (bhāgalapura) khyāte purībhede śabdaratnā° .

campakunda pu° campaiva kundate kudi--ac . (cāṃdakuṃḍā) matsyabhede rājani° .

campakoṣa pu° campakairuṣyate atra vasa--ghañarthe ādhāre ka 6 ta° . panasa trikā° .

campā strī campa--ac . karṇapuryāsaṅgadeśasthe 1 purībhede . (cāṃpāi) khyāte tanniṭasthe 2 nadībhede 3 panasāvayavabhede . (cāṃpi) śabdārthaci0

campādhipa pu° 6 ta° . karṇe tasya tadrājyakathā aṅgāghipaśabde 78 pṛ° dṛśyam .

campāpurī strī campānāmikā purī . aṅkadeśasthe karṇarāja dhānyāma . campānagaryādayo'pyatra .

campālu pu° campayā alati ala--uṇ . panase śabdaratnā° .

campāvatī strī campā aṅgadeśasthaḥ nadībhedaḥ astyasyāḥ matup masya vaḥ . campāpuryāṃ śabdaratnā° .

campū strī capi--ū . gadyapadyamayī vāṇī campūrityabhidhīyate ityukte kāvyabhede jaṭā° .

campeśa pu° 6 ta° . kaṇe trikā° .

campopalakṣita pu° 3 ta° . 1 aṅgadeśe hemaca° 2 taddeśavāsiṣu ba0va0

camba gatau bhvā° para° saka° seṭ . cambati acambot . cacamba

camriṣ tri° camūṣu camaseṣu iṣyati gacchati iṣa--kvip vede ni° vasya raḥ . camasasthe . tasya camriṣo'tyo na ṛ° 1 . 56 . 1 . camūṣu camaseṣu iṣaḥ vartamānāḥ bhā° pṛṣo° dīrghaḥ camrāṣa ityapyatrārthe . cambīṣo na śaradā pāñcajanyaḥ ṛ° 1 . 100 . 12 .

caya gatau bhvā° ā° saka° seṭ . cayate acayiṣṭa ceye .

caya pu° ci--bhāvakarmādau ac . 1 samūhe . 2 vapre 3 prākāra mūlabandhane . yadupari prākāro nirūpyate prākāramūlasthita vaidiketi yāvat . tathā cārthaśāstram . khātamuddhṛta mṛdā vapraṃ kārayed tasyīpari prākāramiti pagāra iti gauḍabhāṣā . 4 parikhoddhṛtamṛtstūpe . tatrasamūhe sphurati cānubanaṃ camarīcayaḥ . nilayeṣu naktamasitāśmanāñcayaiḥ cayastviṣāmityavadhāritaṃ puraḥ iti ca māghaḥ . vapre cayāṭṭālakaśobhinā bhā° va° 16 0 a° . 5 agnyādeścayane saṃskārabhede . yajñāṃśca sacayānalān harivaṃ° 41 a° . 6 puṣpādeḥ samāharaṇe 7 pīṭhe medi° . caye kuśalaḥ ākarṣā° kan . cayaka cayanakuśale tri° .

cayana na° ci--bhāve lyuṭ . 1 puṣpādeḥ samāharaṇe 2 agnyādeḥ saṃskārabhede ca . cayanaprakāraḥ kātīyādau dṛśyaḥ sa yathā kāmayeta tathā kuryāditi acayanasya tathācayanasyeti śata° vrā° 9 . 5 . 2 . 11 . cīyate'nena karaṇe lyuṭ . thaṃskārasādhane 3 yūpādau ca . yena bhāgīrathī gaṅgā cayanaiḥ kāñcanaiścitā bhā° dro° 51 a° .

cara gatau bhvā° para° saka° seṭ . carati acārīt . cacāra ceratuḥ . divā careyuḥ kāryārthaṃ cihnitārāja śāsanaiḥ manuḥ . ceratuḥ kharadūṣaṇau bhaṭṭiḥ haṃsaṃ tanau sannihitaṃ carantam naiṣa° . caraḥ cāraḥ caraṇam caritaṃ caritram . caran caṃcūryate tataścaṃcūryamāṇāsau bhaṭṭiḥ . yaṅluki caṃcurīti caṃcūrti .
     ati + atikraṃmya gamane aticerurvakragatyā yuyudhuśca parasparam bhāga° 3 . 17 . 14 . ayogataścātyacarat yogaṃ divi niśākaraḥ harivaṃ° 236 a° . putrāḥ pitṝnatyacarannāryaścātyacaran patīn bhā° śā° 8387 ślo° . aticāraśabdokte'rthe aticāraśabde 99 pṛ° dṛśyam .
     vi + ati vyatikrame tvāmahaṃ na vyaticare manasā'pi kadācana rāmā° la° 101 .
     adhi + ādhikyena caraṇe . yāmupariṣṭādadhicarasi śata° 1 . 9 . 1 . 8 .
     anu + anugamane paścādgamane sādṛśyakaraṇe . anucaraḥ .
     apa + apakāre aniṣṭasampādane . yoyasteṣāmapacaret ta mācakṣīta vai dvijaḥ bhā° śā° 9586 . pitṛdevarṣibhṛtyāśca na cāpacaritā mayā mārka° pu° .
     abhi + ābhimukhyena caraṇe atikrame vyabhicāre ca patiṃ yā nābhicarati manovāgdehasaṃyatā manuḥ yathaivāhaṃ nābhicare kadācita bhā° vi° 457 a° . aniṣṭa sampādane śyenenābhicaran yajeta śrutiḥ . abhicāraśca māraṇoccāṭanādīni ṣaṭkarmāṇi prati tamabhicara yo'smān dveṣṭi atha° 2 . 11 . 3 . abhicāraśabde dṛśyam .
     vi + abhi + viśeṣeṇa atikrame . yasya yathātvamucitaṃ tasya tadatikrame . umrāṇāṃ vyabhicaratīva saptasaptau kirā° . vyabhicacāra na tāpakaro'nalaḥ naiṣa° . hetoḥ sādhyābhāvavadvṛttitvaṃ, sādhyasya ca hetusamānādhikaraṇābhāba pratiyogitvaṃ vyabhicāraḥ . na tāvadavyabhicaritatvaṃ taddhi na sādhyābhāvavadavṛttitvam anumānacintā° . strīṇāñca patimatikrama anyapuṃsi gamanaṃ vyabhicāraḥ .
     ava + samantāt caraṇe . kaṣāyaṃ avacāritam . kaphavātajvaraṃ hanyācchīghraṃ kāle'vacāritam pramārjanaṃ dhāvanañca vīkṣya vīkṣyāvacārayet dūrvāṃ punarṇavāñcaiva lepe sādhvavacārayet iti ca suśru° .
     ā + anuṣṭhane . prasthitāyāṃ pratiṣṭhethā sthitāyāṃ sthitimācareḥ raghuḥ . yadyadācarati śreṣṭhaḥ gītā . pratipālyatvādinā sadṛśīkaraṇe ca saṃprāpte ṣoḍaśe varṣe putraṃ mitravadācaret cāṇa° .
     adhi + ā + ādhikyenācaraṇe śayyāsane'dhyācarite śreyasā na samāviśet manuḥ .
     anu + ā + anugamane tulyarūpānuṣṭhāne konu tatkarma rājarṣernābheranvācaret pumān bhāga° 4 . 5 . 7 .
     sam--ud + ā samyagācaraṇe . bālānapi ca mārgasthān sāntrena samudācaret bhā° śā° 33 a° .
     upa + ā + upāsane . upācarati tatrasma dhanānāmīśvaram prabhum bhā° sa° 10 a° .
     sam + ā + samyagācāre . tvayā pāpāni ghorāṇi samācīrṇāni pāṇḍuṣu bhā° ka° 31 a° . upadhātaittvam . ucchiṣṭānnaniṣekañca dūrādeva samācaret manuḥ .
     ud + ullaṅghya gatau saka° ātma° . dharmamuccarate dharmamullaṅghya gacchatīti si° kau° . upariṣṭādgatau aka° pa° . vāṣpa uccarati upariṣṭādgacchati si° kau° . saudāmanīmuccarantīṃ yathaiva bhā° va° 113 ka° . kṣīvāvṛndairudacarat bhaṭṭiḥ divyastūryadhvanirudacarat vyaśnuvānodigantān raghuḥ . kaṇṭhatālvādyabhighātena utpādane sakṛtaccaritaḥ śabdaḥ sakṛdarthaṃ gamayatīti nyāyaḥ . anyadā jagati rāma ityayaṃ śabda uccarita eva māmagāt raghuḥ .
     vi + ud + viśeṣeṇa utthitau . yathā'gneḥ kṣudrāvisphuliṅgā vyuccaranti śata° vrā° 4 . 5 . 1 . 23 .
     sam + ud + samyagutthitau . samuccarantyasmādāpaḥ niru° 6 . 11
     upa + upāsane giriśamupacacāra pratyahaṃ sā sukeśī kumā° . anyathāsthitasya vastuno'nyathātvapratipādanarūpe śabdādivyāpārabhede upacāraśca lakṣaṇā chalaṃ vā . yathā loke svaśaktiṣu yodheṣu vartamānau jayaparājathau rājñi upacaryete sā° da° . tenopacaryate rāhuḥ . yāmyottarā śaśigatirgaṇite'pyu pacaryate tena vṛ° sa° 5 . 15 .
     dus + duṣṭācaraṇe . kāmavaktavyahṛdayā bhartāraṃ duścaranti yāḥ rāmā° āra° 2 . 25 .
     nis + nirgamane itaścetaśca niścerurhṛṣṭāḥ sarve yuyutsavaḥ hariva° 22 a° . yatoyatoniścarati manaścañcalamasthiram gītā .
     pari + paritogamane kaṅkā śyenāstathā gṛdhrā nīcaiḥ paricaranti ca rāmā° la° 16 . 11 . paritaḥ sevane gātrasaṃvāhanaiścaiva śramāpanayanaistathā . śakraḥ sarveṣu kāleṣu ditiṃ paricacāra ha rāmā° bā° 46 a° 11 . āmraṃ chittvā kuṭhāreṇa nimbaṃ paricarettu yaḥ rā° ayo° 35 . 14 . paricaryā paricārakaḥ .
     pra + prakāśena gatau . prāṇaḥ prālīyata tataḥ punaśca pracacāra ha bhā° āśva023 a° . prakarṣeṇa caraṇe ca . yaiḥ karmamiḥ pracaritaiḥ śuśrūṣyante dvijātayaḥ manuḥ . pracāraḥ .
     sam + pra + samyag prakāśake . adya prabhṛti caiveha loke saṃpracariṣyati bhā° ānu° 96 a° .
     vi + viśeṣaṇa gatau vicaranti mahīpālā yātrārthaṃ vijigīṣavaḥ rāmā° āra° 22 . 7 . tatodrauṇirmahāvīryaḥ pārthasya vicariṣyataḥ bhā° vi° 59 a° . rātrau na vicareyuste grāmeṣu nagareṣu ca indriyāṇāṃ vicaratāṃ viṣayeṣvapahāriṣu manuḥ . vi + cu° cara paryālocanayā nirṇaye . āyatiṃ sarvakāryāṇāṃ tadātvañca vicārayet manuḥ . mitrāmitraṃ vicārayet bhā° pā° 3826 . vicāradṛkcāradṛgapyavartata bhavitā na vicāracāru cet naiṣa° .
     sam + samyaggatau naiva vātāḥ pratāyante na meghāḥ sañcaranti ca hariva° 10758 . āmekhalaṃ sañcaratāṃ ghanānām kumā° sañcāroratimandivāvadhi ratimañjarī karaṇavibhaktisahakāre ātma° . rathena sañcarate si° kau° . padbhyāṃ nṛpaḥ sañcaramāṇa eva naiṣa° .

cara saṃśaye asaṃśaye ca curā° ubha° saka° seṭ . cārayatite acīcarat ta vicārayati vicāraṇā vicāritaḥ

cara pu° cara--ac . svapararāṣṭravṛttāntajñānārthaṃ rājaniyogena itastato bhramaṇakartari cāre 1 praṇidhau, amaraḥ 2 kapardake, rājani° . jyotiṣokteṣu 3 meṣakarkaṭatulāmakararāśiṣu 4 svātipunarvasuśravaṇāditrikarūpe nakṣatrabhede 5 bhaumavāre 6 akṣadyūtabhede . 7 cale anavasthite tri° medi° . 8 khañjanakhage puṃstrī śabdamā° . caralakṣaṇādikamuktaṃ yuktikalpatarau vivasvāniva tejobhirnabhasvāniva vegataḥ . rājā carairjagat sarvaṃ prāpnuyāllokasanmataiḥ . tarkeṅgitajñaḥ smṛtimān svīyabhāvaprakāśakaḥ . klośāyāsasaho dakṣaḥ sarvatra bhayabarjitaḥ . subhakto rājasu tathā kāryāṇāṃ pratipattimān . nṛponihanyāccāreṇa pararāṣṭraṃ vicakṣaṇaḥ . kālajño mantrakuśalān sāṃvatsaracikitsakān . tathānyānapi yuñjīta samarthān śuddhacetasaḥ . akruddhāṃśca tathā'lubdhān dṛṣṭārthān tathyabhāṣiṇaḥ . pāṣaṇḍina stāpasādīn pararāṣṭre niyojayet . svadeśaparadeśa jñān suśīlān suvicakṣaṇān . vārtāharyāṇ bahūṃścaiva carāṇāṃ viniyojayet . naikasya vacane rājā cārasya pratyayaṃ vahet . dvayoḥ saṃvādamājñāya yadyuktaṃ kāryamārabhet . tasmādrājā prayuñjīta carān vahumukhāna bahūn . nīretovāmanāḥ kubjāstadvidhā ye ca kāravaḥ . bhikṣukya ścāraṇā dāsyo mālākāryaḥ kalāvidaḥ . antaḥpuragatāṃ vārtāṃ nirhareyuralakṣitām . prakāśaścāprakāśaśca carastu dvividho mataḥ . aprakāśo'yamuddiṣṭaḥ prakāśo dūtasaṃjñakaḥ . śatruprajābhṛtyavṛttaṃ vijñātuṃ kuśalāśca ye . te guhyacārāḥ kartavyāḥ yathārthaśrutabodhakāḥ śukrakhilanītiśā° . carasthiradvyātmakanāmadheyāmeṣādayo'mī kramaśastridhā syuḥ jyo° ta° . vātādityaharitrayaṃ caragaṇaḥ jyo° ta° 15 . 13 . 22 . 23 . 24 saṃkhyakanakṣatrāṇi carāṇi . ye'nena laṅkodayakālikāste deśāntareṇa svapurodaye syuḥ . deśāntaraṃ prāgaparaṃ tathānyad yāmyottaraṃ taccarasaṃjñamuktam si° śi° yaudayāntarakarmaṇā laṅkāyāmaudayikā grahā jātāste deśāntarakarmaṇā svapuraudayikāḥ syuḥ . tacca deśāntaraṃ dvividham . ekaṃ pūrvāparamanyadyāmyottaram . taccarasaṃjñasuktam prami° ukte yāmyottarādau deśāntare . carānayanaprakārādi sū° si° ra nārathābhyāṃ darśitaṃ yathā . atha dinarātrimānajñānārthaṃ carānayanaṃ vivakṣuḥ prathamaṃ tadupayuktāṃ spaṣṭakrāntimāha ra° nā° vikṣepāpakramaikatve krāntirvikṣepasaṃyutā . digbhede viyutā spaṣṭā bhāskarasya yathā''gatā sū° yasya grahasya spaṣṭakrāntirabhīṣṭā tasya grahasyāyanāṃśasaṃskṛtasya bhujajyātaḥ paramāpakramajyetyādinā krāntirayanāṃśasaṃskṛtagrahagoladikvā jñeyā . tasya vikṣepo'pi pūrvoktaprakāreṇa pātonagoladikko jñeyaḥ . golastu meṣādiṣaṭkamuttarastulādiṣaṭkaṃ dakṣiṇaḥ . atha śarakrāntyorekadiktvena krāntiḥ kalādyā kalātmakavikṣepeṇa yutā tayordiganyatve krāntirvikṣepeṇa viyutāntaritā śeṣadikvā spaṣṭā krāntiḥ syāt . nanu sūryasya vikṣepābhāvāt kathaṃ spaṣṭā krāntirjñeyetyata āha bhāskarasyeti . sūryasya yathāgatā pūrvāgatā krāntireva spaṣṭā krāntiḥ . atropapattiḥ . viṣuvadvṛttādgrahavimbakendraparyantaṃ yāmyamuttaraṃ vāntaraṃ spaṣṭakrāntiriti tayorekadiktve tadyogatulyamantaraṃ, bhinnadiktve tadantaramitamantaramiti . atra śarasya krāntisaṃskārayogyatvasampādikā kriyā lokaśramabhayāt svalpāntaratvāccopekṣitā bhagavatā kṛpāvatā . anyathā śarasya dhruvābhimukhatve magavaduktamāyanadṛkvarma kathamavyāhataṃ syādityalam . atha dinarātrimānajñānārthamahorātrāsūn sādhayati ra° nā° . grahodayaprāṇahatā khakhāṣṭa koddhṛtā gatiḥ . cakrāsavo labdhayutāḥ srāhorātrāsavaḥ smṛtāḥ sū° . grahasya ye'yanāṃśasaṃskṛtarāśervakṣyamāṇanirakṣodayāsavastairguṇitā nijasphuṭagatiḥ kalādyaṣṭādaśaśatabhaktā phalena yutāścakrāsavaḥ ṣaṣṭighaṭikānāmasavaḥ ṣaṭśatayutaikaviṃśatisahasramitāḥ svasvagrahasyāhorātrāsavaḥ kālatattvajñaiḥ kathitāḥ . atropapattiḥ . grahaḥ pūrvagatyā lambitaḥ pravaheṇa gatibhogakālena bhacakraparivartānantaramudetyato bhacakraparivartakālaḥ ṣaṣṭighaṭikāsumito grahagatikalāsambaddhāsvātmakakālenādhiko grahāhorātramasvātmakaṃ nākṣatrapramāṇena bhavati . tatraikarāśikalābhiryadi grahasambaddharāśyudayaprāṇāstadā gatikalābhiḥ ka ityanupātena gatyasava ityupapannaṃ grahodayetyādi . anenaiva ślokena grahāṇāmudayāntarakarmāpītyuktaṃ bhagavatā . tathāhi . anupātānītamadhyagrahāṇāṃ niyatāhorātramānāntarakāle grahāṇāṃ siddhiḥ ravimadhyagatyasūnāṃ pratirāśau bhinnatvena madhyamasūryāhorātramānasya niyatatvābhāvādatastrerāśikāvagatagrahā aniyatamadhyārkāhorātrakālāntareṇārdha° rātre yatsaṃskāreṇa bhavanti tadevodayāntaraṃ tatsādhanaṃ bhagavatā sralpāntaratvādupekṣitam . kathamanyathā gati kalāsūnāṃ samatvamupekṣya gatikalānāmasavo bhagavaduktāḥ saṅgacchante udayāntarasya gatikalāsubhedotpannatvāt . atha caropayuktāṃ krāntijyāṃ dyujyāṃ cāha ra° nā° . krānteḥ kramotkramajye dve kṛtyā tatrotkramajyayā . hīnā trijyā dinavyāsadalaṃ taddakṣiṇottaram sū° . spaṣṭakrānteḥ kramotkramajye kramajyotkramajye dve api prasādhya tatra tanmadhye krāntyutkramajyayā trijyā hīnā dinavyāsadalamahorātravṛttasya vyāsārdhaṃ dyujyetyarthaḥ . taddinavyāsārdhaṃ dakṣiṇottaraṃ dakṣiṇagola uttaragole ca syāt krāntergoladvaye'pi sattvāt . aparā krāntijyaiva . atropapattiḥ . krāntyaṃśānāṃ kramajyā krāntijyā bhujo viṣuvadvṛttānukārāṇyahorātravṛttānyubhayagole tadubhayatastadvyāsārdhaṃ dyujyā koṭistrijyā karṇa iti gole pratyakṣam . trijyāvṛtta unmaṇḍale yāmyottaravṛtte bā pratyakṣam . tatra bhujakarṇayorvargāntarapadaṃ koṭiriti krāntijyāvargonāttrijyāvargānmūlaṃ dyujyā . tatrāpi mujotkramajyayā hīnā trijyā koṭikramajyā syāditi vṛtte pratyakṣadarśanāt krāntyutkramajyayonā trijyā dyujyā syāditi lāghavena vargamūlanirāsenoktaṃ bhagavatā krānterityādi . atha carānayanapūrvakadinarātrimānasādhanaṃ ślokatrayeṇāha ra° nā° krāntijyā viṣuvadbhāghrī kṣitijyā dvādaśoddhṛtā . trijyāguṇāhorātrārdhakarṇāptā carajāsavaḥ . tatkārmukamudakkrāntau dhanahānī pṛthaksthite . svāhorātracaturbhāge dinarātridale smṛte . yāmyakrāntau viparyaste dviguṇe tu dinakṣape . vikṣepayuktonitayā krāntyā bhānāmapi svake sū° . krāntijyā viṣuvadginīyamadhyāhne dvādaśāṅgulaśaṅkośchāyathā guṇyā dvādaśabhaktā phalaṃ kujyā syāt . sā trijyayā guṇitāhorātrārdhakarṇāpnāhorātravṛttasyārdhakarṇena vyāsadalena dyujyayā bhaktā phalaṃ carajā jyā carajyetyarthaḥ . asyāścarajyāyā dhanurasavaścarāsavo bhavanti . svāhorātracaturbhāge svasya carasambandhino grahasya prāguktāhorātrāsavasteṣāṃ caturthāṃśe pṛthaksthite sthānadvayasthe satvarakrāntau satyāṃ carāsū dhanahānī yutahīnau kāryau tau krameṇa dinarātridale dinārdharātryardhe kālavidbhirukte . dakṣiṇakrāntau satyāṃ viparyaste dinarātridale yatra hīnaṃ taddinārdhaṃ, yatra yutaṃ tadrātryardhamityarthaḥ . tukārāt te dinarātryardhe dviguṇe dinakṣape dinamānarātrimāne grahasya svaḥ . uktarītyā nakṣatrāṇāmapi dinarātrimāne sādhye ityāha . vikṣepetyādi . nakṣatradhruvāṇāmānītayā krāntyā nakṣatravikṣepeṇaikabhinnadikkrameṇa yuktayāntaritayoktaprakāreṇa siddhayā svake nakṣatradinarātrimāne sādhye ityarthaḥ . atropapattiḥ . dvādaśāṅgulaśaṅkuḥ koṭiḥ phalabhā bhujo'kṣakarṇaḥ karṇaḥ, krāntijyā koṭiḥ, kujyā bhujo'grā karṇa ityakṣakṣetradvayaṃ prasiddham . tatra yadi dvādaśakoṭau phalabhā bhujaḥ, tadākrāntijyākoṭau ko bhuja ityanupātena kujyā . tatsvarūpaṃ tu nirakṣadeśakṣitijasvadeśakṣitijāntarālasthitāhorātravṛttapradeśasya dyujyāpramāṇena jyeti trijyāpramāṇena tajjyā carajyeti dyujyāpramāṇena kujyā trijyāpramāṇena ketyanupātena carajyā taddhanuścarāsavo'horātravṛttakhaṇḍapradeśe nirakṣasvakṣitijāntarāla uttaragole svakṣitijasya nirakṣakṣitijādadhaḥsthatvānnirakṣakṣitijayāmyottaravṛttāntarāle'horātravṛttacaturthāṃśatvādahorātrāsucaturthāṃśe carāsavo yutā dinārdhaṃ hīnā rātryardhaṃ dakṣiṇagole svakṣitijasya nirakṣakṣitijādūrdhvasthatvāddhīnā dinārdhaṃ, yutā rātryardhamityupapannaṃ sarvaṃ krāntijyetyādi . tatra praṇidhau . rājanyakānyupāyajñairekārthāni caraistava māghaḥ . teṣāṃ vṛttaṃ pariṇayet samyagrāṣṭreṣu taccaraiḥ manuḥ . cale tasya sarvāṇi bhūtāni sthāvarāṇi carāṇi ca devebhyaśca jagatsarvaṃ caraṃ sthāṇvanupūrvaśaḥ manuḥ . supi karmaṇyuprapade careṣṭaḥ pā° ṭa caraṇakartari tri° . bhūcaraḥ khacaraḥ . śaṭhomithyāvinītaśca vakavratacarodvijaḥ manuḥ . meṣādau caralagne carāṃśe vā sthāpanaṃ ca visarjanam ti° ta° . svārthe aṇ . cāra praṇidhau

caraka pu° caraeva svārthe ka saṃjñāyāṃ kan vā . 1 care dūtabhede . 2 āyurvedakārakamunibhede pu° . devākarṇaya suśrutena carakasyoktena jāne'khilaṃ syādasyā naladaṃ vinā na dalane tāpasya ko'pi kṣamaḥ naiṣa° . mantriyaidyoyorekarūpoktau . carakanāmaniruktiḥ āyurvedaśabde 780 pṛ° durśitā . 3 tatkṛte granthe ca bhābaprakā° tatra ca granthe sūtrasthānaṃ nidānasthānaṃ vimānasthānaṃ śārīrasthānam indriyasthānaṃ cikitsitasthānaṃ kalpasthāna siddhisthānam ityaṣṭau sthānāni . 4 parpaṭe rājani° . 5 cakrakare 6 bhikṣau śabdārthaci° .

carakāla pu° nirakṣadeśakṣitijākhyavṛttamunmaṇḍalaṃ tajjaguranyadeśe . sve sve kuje'rkasya samudgamo'smāccarārdhamarkodayayostu madhye si° śi° . ādau svadeśe'tha nirakṣadeśe sūryodayohyastamayo'nyathātaḥ . ṛṇaṃ graho'ṇādudaye svamaste phalaṃ carotthaṃ ravisaumyagole . yāmye vilomaṃ khalu tatra yasmādunmaṇḍalaṃ svakṣitijādadhasvāt . nātyāhvayāduttarayāmyabhāgau golasya tāvuttarayāmyagolau si° śi° ukte dinamānajñānopāye kālabhede .

caragṛha na° cararūpaṃ gṛham . meṣakarkatulāmakararūpeṣu rāśiṣu . caragehādayo'pyatra .

caraṭa puṃstrī cara--bā° aṭac . khañjanakhage śabdamā° striyāṃ jātitvāt ṅīṣ .

caraṇa pu° cara--karaṇe lyuṭ . 1 dehāvayavabhede pāde sutena dhātoścaraṇau bhuvastale māghaḥ dvitīye hastacaraṇau tṛtīye badhamarhati manuḥ . 2 vedaikadeśe śākhāparaparyāye gotraṃ ca caraṇaiḥ saha mahābhāṣyakā° . caraṇavyūhaḥ . 3 arkādeḥ kiraṇe . 4 ślokānāṃ caturthabhāge pāde ca . prathamāṅghrisamoyasya tṛtīyaścaraṇobhavet chandoma° . 5 caturthabhāgamātre . paśyanti kheṭāścaraṇābhivṛddhitaḥ jyoti° . 6 eka deśamātre jyotiścaraṇābhidhānāt śā sū° . bhāve lyuṭ . 7 anuṣṭhāne akṛtvā bhaikṣyacaraṇam tapañcaścaraṇaiścograiḥ manuḥ . ramaṇoyacaraṇā abhyāsoha ramaṇīyāṃ yonimāpadyeran śrutiḥ caraṇaśabdasya ācārārthakatve'pi karmamātraparatvamuktaṃ śā° sū° bhā° taccānuśayaśabde 186 pṛ° uktam caraṇa + caturarthyāṃ tṛṇāsa . caraṇasa tannirvṛttādau tri0

caraṇagranthi pu° 6 ta° . gulphe hemaca° .

caraṇaparvan na° 6 ta° . gulphe trikā° .

caraṇavyūha pu° caraṇānāṃ vedaśākhānāṃ vyūho'tra . vedaśākhāvibhājake granthabhede .

caraṇāyudha puṃstrī° caraṇa āyudhaṃ yasya . kukkuṭe amaraḥ ākarṇya samprati rutaṃ caraṇāyudhānām sā° da° . striyāṃ jātitvāt ṅīṣ .

caraṇi pu° cara--ani . manuṣye suvidvāṃsaṃ ca kṛtyaṃ caraṇīnām ṛ08 24 23 . caraṇīnāṃ manuṣyāṇām mā° .

[Page 2901a]
caraṇila tri° caraṇena nirvṛttādi kāśādi° caturarthyām ila . caraṇanirvṛttādau

caraṇṭi strī ciraṇṭi + pṛṣo° . ciriṇṭyāṃ suvāsinyāṃ hemaca° .

caraṇya pu° caraṇa iba śākhā° yat . caraṇatulye pā° .

caraṇya caraṇa--gatau kaṇḍvā° saka° para° seṭ . caraṇyati acaraṇyīt . varaṇagatau iti pāṭhāntaram

caraṇyu tri° ka° caraṇya--uṇ caraṇaśīle cakṣurnagranthinī caraṇyuḥ ṛ° 10 . 95 . 6 caraṇyuścaraṇaśīlā bhā° .

caratha tri° cara--gatau atha . jaṅgame . sthātuścarathamaktūnavyūrṇot ṛ° 1 . 68 . 1 . carathaṃ jaṅgamam bhā° .

carabha na° karma° . meṣakarkaṭa tulāmakararāśiṣu cararāśiṣu caralagnādayo'pyatra .

carama tri° cara--amac . 1 antye 2 paścime 3 śeṣabhave abravīt kriyatāmeṣā sūtānāṃ caramā kriyā bhā° vi° 24 a° . caramakṣmābhṛt . jasi sarvanāmatvāt vā jasaḥ śībhāvaḥ carame caramāḥ . 4 ante na° . uttiṣṭhet prathamaṃ caiva caramaṃ caiva saṃviśet manuḥ .

caramakṣmābhṛt pu° karma° . astācale paścimasthe acale . amaraḥ caramācalacaramagiryādayo'pyatra .

caravya tri° carave hitaḥ udantatvāt yat . caruhite taṇḍulādau si° kau° .

carācara tri° cara--ac ni° . 1 jaṅgame . 2 ākāśe dharaṇiḥ . caraścācaraśca samāhāradva° . 3 sthāvarajaṅgamarūpe jagati na° medi° . tvayā visṛjyate viśvaṃ jagadetaccarācaram devīmā° . evaṃ sa jāgrat svapnābhyāmidaṃ viśvaṃ carācaram manuḥ . itaretaradva° . 4 care acare ca tri° . sarve bhāvāścarācarāḥ rāmā° ki° 43 . 44 ślo0

cari pu° cara in . paśau uṇādikoṣaḥ .

carita tri° cara--karmaṇi kta . 1 anuṣṭhite . bhāve kta . 2 ca ritre 3 svabhāve . sarvaṃ khalasya caritaṃ maśakaḥ karīti hito° uttaraṃ rāmacaritaṃ tatpraṇītaṃ prayokṣyate . uttararāmaca° . vīracaritam . caṇḍīśabde prathamādicaritādi bahukṛtvaḥ udā° . vāgdevatācaritacitritaci ttasadmā gīttago° karmaṇi kta . 4 gate 5 prāpte 6 jñāte ca .

caritārtha tri° caritaḥ kṛtaḥ prāpto'rthaḥ prayojanaṃ yena . 1 kṛtārthe kṛtaprayojane 2 prāptaphale saphale . babhuva kṛtasaṃskārā caritārtheva bhāratī rāmarāyuṇayoryuddhaṃ caritārthamivābhavat iti ca raghuḥ pravṛttirāsī cchabdānāṃ caritārthā catuṣṭayī āśvāsayat sucaritārthapadairvacomiḥ iti ca kumā° anyonyābhāvatonāsya caritārthatvamucyate bhāṣā° .

caritra na° cara--itra . 1 anuṣṭhāne 2 vratakarmādyanuṣṭhāne 3 svabhāve 4 ceṣṭite 5 līlādau ca śabdaratnā° . 6 tintiḍīvṛkṣe strī śabdara° . etaddeśaprasūtānāṃ sakāśādagrajanmanām . svaṃ svaṃ caritraṃ śikṣeran pṛthivyāṃ sarvamānavāḥ svāṃ prasūtiṃ caritraṃ ca kulamātmānameva manuḥ . caritrabandhakakṛtam yājña° . svārthe aṇ . cāritaṃ tatrārthe na° pṛṣo° dīrghaḥ carītramapyatra na° śabdaratnā° .

cariṣṇu tri° cara--iṣṇuc . caraṇaśīle yadāṇumātriko bhūtvā vījaṃ sthāsnu cariṣṇu ca manuḥ .

caru pu° carati homādikamasmāt bhīmā° apādāne caraun . havyānne homārthaṃ pācyānne anavasrāvitānantarūṣmapākaodanaścaruriti yājñikāḥ . carantyāpo'tra ādhāre un . 2 medhe nigha° . 3 carupākapātre bhāṇḍe viśvaḥ carulakṣaṇamuktaṃ karmapradīpe svaśākhoktaḥ prasusvinnī hyadagdho'kaṭhinaḥ śubhaḥ . na cātiśithilaḥ pācyo sa caruḥsyānna cārasaḥ carupāka° prakāraḥ kātīye 4 . 1 . 5 . sūtrabhāṣyayordarśito yathā apareṇa gārhapatyaṃ carumapūrṇaṃ srucaṃ vā tuṣṇīṃ gṛhītvottareṇa dakṣiṇāgnimavahanti tiṣṭhan 5 sū° . gārhapatyādaparasyāṃ diśi apūrṇaṃ caruṃ carusthālīm tūṣṇīṃ mantrasyāvidhānāllaukikavāguccāraṇa varjam vrīhīnnyubjena muṣṇinā prācīnāvītī dakṣiṇāmukho'dhvaryurgṛhṇīyāt atha vā apūrṇaṃ srucam evaṃ gṛhītvā dakṣiṇāgneruttarato gārhapatyasya purastāddakṣiṇābhimukhastiṣṭhannavahanti atra śākhāntarāddakṣiṇāgneruttarata udaggrīvaṃ kṛṣṇājinamāstīrya tatrolūkhalaṃ nidhāya tasmin vrīhīṇāṃ prakṣepaṃ kṛtvā musalamādāya dakṣiṇābhimukhastiṣṭhannavahananaṃ kaṇḍanaṃ vrīhīṇāṃ karoti tataḥ śūrpamādāyolūkhalādvrīhīn niṣkāśya niṣpavanena tuṣānniṣkāśayen karkaḥ sakṛt phalīkaroti 6 sū° loke tasya punaḥpunaḥ kriyamāṇatrāt sakṛdityucyate, karkaḥ sārataṇḍulamapūrṇaṃ śrapayitvābhighāryoddhāsya mekṣaṇeḥ juhotyagnaya iti somāyeti ca 7 sū° imameva caru sārataṇḍulamīṣatsvinnataṇḍulam apūrṇaṃ yathā śṛtana caruṇā sthālyāḥ pūraṇaṃ na bhavati tathā śrapayitvā āsāditenājyenābhighārya dakṣiṇata udvāsya dakṣiṇāgneḥ pūrvamārgeṇāpadakṣiṇamuttarata ānīya savyaṃ kṛtvā tiṣṭhaṃ stisraḥ samidha ādhāyopaviśya prāṅmukho mekṣaṇena caruṃ juhoti karkaḥ . śākhāntare carupākaprakāro bhavadevapaddhatyādau jñeyaḥ . yavamayaścarurbhavati śrutiḥ . śyāmakagāvedhukanaivārayavamayaḥ tai° sa° carurvai devānāmannamodano hi caruḥ śata° vrā° 4 . 4 . 2 . 1 . ye pūṣṇo caruṃkurvanti prapiṣṭānāmeva kurbanti yathā dantakāyaivam 1 . 7 . 4 . 7 . yadyapyadantakaḥ pūṣā paiṣṭamatti sadā carum . agnīndreśvarasādharmyāttaṇḍulo'tra vidhīyate chando° . hemapātragataṃ dorbhyām ādadhānaḥ payaścarum sa tejo vaiṣṇavaṃ patnyoḥ vibheje carusaṃjñitam carorardhārdhabhāgābhyāṃ tāmayojayatāmubhe iti ca raghuḥ .

carucelin caruścelamivāstyasya ini . mahādeve . carucelī milīmilī bhā° śa° 286 a° śivanāmoktau

caruvraṇa pu° carorvraṇa iva . citrāpūpe (citāipiṭā) trikā° .

carusthālī strī 6 ta° . carupākārthasthālyāṃ tiryagūrdha saminmātrā dṛḍhā nātivṛhanmukhī . mṛṇmayyauḍambarī vāpi carusthālī praśasyate karmapradīpe tallakṣaṇamuktam .

carca adhyayane curā° ubha° saka° seṭ . carcayati--te acacarcat--t . carcitaḥ carcā .

carca uktau bhartsane ca tu° para° saka° seṭ . carcati acarcīt . uktiratra vicārārthaparibhāṣaṇam .

carcarī strī carca--bā° aran gaurā° ṅīṣ . 1 gītibhede . 2 anṛjukeśe 3 karadhvanau ca . carcarī gītibhede ca keśabhitkaraśabdayoḥ rudraḥ . 4 harṣakrīḍāyāṃ subhūtiḥ . 5 kārpaṭikānāṃ sādaravacane 6 tauryatrike 7 vasantasamayakrīḍāyām 8 carmaṭyām . 9 sāṭopavākye śabdārthaci° 10 varṇavṛttaviśeṣe . yathā hārayuktasuvarṇakaṅkaṇapāṇiśaṅkhavirājitā pādanūpūrasaṅgatā supayodharadvayabhūṣitā . śobhitā valayena piṅgalapannagādhipavarṇitā carcarī taruṇīva cetasi cākaśīti susaṅgatā anantare carcarī jalahara! saṃhara eha kobamai āṇattao, avirala dhārā sārākvantadisāmuhao . e! mañi puhani bhamante jai pia pekkhihimi, taveva jaṃ ju karīhisi taṃtu sahīhimi anantare carcarī gandhammāia--mahuaragīehiṃ vajjantehiṃ parahu adūrohim . pasariapavaṇuvevallia--pallava--ṇiarū sulalia--bivihapaārehiṃ ṇaccai kappaarū iti ca vikramorva° . svārthe ka ata ittvam . carcarikāpyatrārthe

carcarīka pu° carca--īkan pharpharī° ni° . 1 mahākālabhairave 2 keśavinyāse 3 śāke ca medi° .

carcas pu° carca--asun . 1 nidhibhede trikā° nidhiśabde dṛśyam

carcā strī carca--ac . 1 durgāyām . cu° carca--bhāve aṅ . 2 vicāraṇāyāṃ 3 cintāyāṃ 4 cārcikye candanādinā dehalepane ca medi° . svārthe ka . carcikā teṣvartheṣu carcāṃ vetti tatparaṃ granthaṃ vā'dhīte ukthā° ṭhak . cārcika vicāraṇābhijñe tatparagranthādhyotari ca tri0

carci strī carca--bhāve in . vicāraṇāyām dve carcāvatiricyete ekayā gauratiriktaḥ ekayāyurūnaḥ tai° vrā° 1222 .

carcikya na° cārcikya pṛṣo° hrasvaḥ . cārcikye hema0

carcita tri° carca--karmaṇi kta . 1 candanādinā kṛtalepe dehādau . payodharāścandanapaṅkacarcitāḥ ṛtusa° . bhujaṃ candanacarcitam bhā° sa° 2373 ślo° . bhāve kta 2 tathālepane na° .

cartya tri° cṛta--karmaṇi yat . hananīye .

carpaṭa pu° sau° cṛpa--dīptau aṭan . 1 sphāre 2 vipule 3 capeṭe 4 parpaṭe ca medi° . 5 bhādraśuklaṣaṣṭhyāṃ capeṭyām strī śabdārthaci° . 6 piṣṭakabhede paulyāṃ strī gaurā° ṅīṣ . trikā° .

carba gatau bhakṣaṇe ca bhvā° para° saka° seṭ . carbati acarbīt . cacarba .

carbhaṭa pu° cara--kvip bhaṭa--ac karmadhā° . 1 irvārau karkaṭyāṃ halā° gaurā° ṅīṣ 2 harṣakrīḍāyāṃ 3 sāṭopavākye 4 carcāyāñca hema° .

carma na° carma sādhanatayā astyasya ac ṭilopaḥ . carmanirmite phalake(ḍhāla) bharataḥ .

carmakaṣā(sā) strī carma kaṣa(sa)ti kaṣa--ac . paścimadeśaprasiddhe gandhadravyabhede(cāmarakaṣā) 2 saptalālatāyāṃ carmakasāpyatra bharataḥ

carmakāra tri° carma tannirmitaṃ pādukādi karoti kṛ--aṇ upa° sa° . 1 pādukādikārake cāṇḍālyāṃ tīvarājjātaścarmakāra iti smataḥ parāśarokte, 2 saṅkīrṇajātibhede puṃstrī striyāṃ jātitvāt ṅīṣ . carmakārasya dvau putrau gaṇakovādyapūrakaḥ . manunā tu vaidehyāṃ niṣādājjātasya kārāvarākhyacarmakārasaṃjñoktā yathā kārāvaro niṣādāttu carmakāraḥ prasūyate uttaratra vaidehyāmevetyukteḥ atrāpi tasyāmevetyanvayaḥ . uśanasā tu sūtādvipraprasūtāyāṃ sūtoveṇuka ucyate . nṛpāyāmeva tasyaiva jātoyaścarmakārakaḥ ityuktam . evañca munitrayaprāmāṇyāt trividhaiva carmakārajātiḥ . dhigvarṇānāṃ carma kāryam manunā teṣāṃ vṛttiruktā . carmakaroti kvip carmakṛdapyatra . ṇvul carmakāraka tatrārthe

carmakārī strī carma kirati kṝ--aṇ . 1 carmakaṣāyāmoṣadhau medi° 2 carmakārajātistriyāṃ ca

carmakīla pu° carmaṇi kīla iva . guhyajāte rogabhede (hāriśa) khyāte roge vyāno gṛhītvā śleṣmāṇam . karotyarśastvaco bahiḥ . kīlopasaṃsthirakharaṃ carmakīlantu tadviduḥ . vātena todapāruṣyaṃ pittādasitaraktatā . śleṣmaṇā snigdhatā tasya grathitatvamavarṇatā māghavaka° tannidānādyuktam . carmakīlaṃ jatumaṇiṃ masakān tilakālakān . utkṛtya śastreṇa dahet kṣārāgnibhyāmaśeṣataḥ bhāvapra° .

carmacaṭakā strī carmaṇā caṭakeva . (cāmacikā) ajina patrāyāṃ hemaca0

carmacaṭī strī carma caṭati bhinatti caṭa--bhede ac gaurā° ṅīṣ . (cāmacikā) ajinapatrāyāṃ śabdaratnā° . svārthe ka . carmacaṭikāpyatra .

carmacitraka na° carma citrayati citra--ṇvul . śvetakuṣṭharoge rājani° .

carmaja na° carmaṇi jāyate jana--ḍa . 1 romaṇi . 2 rudhire ca rājani° .

carmaṇya tri° carmaṇi bhavaḥ śarīrāvayavatvāt yat . carmabhave . śleṣmaṇā carmaṇyaṃ vānyadvā viśliṣṭaṃ saṃśleṣayet aita° vrā° 5 . 32 .

carmaṇvatī strī carman + astyarthe matup masya vaḥ saṃjñāyāṃ āsandīvadityādinā ni° . nadībhede . sā ca ranti devasya yajñopakalpitagorāśicarmata utpannā yathāha mahānadī carmarāśerutkledāt susuve yataḥ . tataśca rmaṇvatītyeṣaṃ vikhyātā sā mahānadī bhā° śā° 29 a° . rantidevasya yajñe tāḥ paśutvenopakalpitāḥ . ataścarmaṇvatī rājan! gocarmabhyaḥ pravartitā bhā° anu° 66 a° narmadāphalaṃ dakṣiṇasindhuphalañcoktvā bhā° va° 82 a° tanmāhātmyaṃ yathā carmaṇvatīṃ samāsādya niyato niyatāśanaḥ . rantidevābhyanujñāto agniṣṭomaphalaṃ labhet . atastasyā dakṣiṇadeśasthatvam . asaṃjñāyāṃ tu carmavat ityeva . carmayukte tri° striyāṃ ṅīp .

carmataraṅga pu° carmaṇi taraṅga iva . jarayā palite balau . rājani° .

carmatila tri° carmaṇi tilā asya . carmoparijāta kṛṣṇatilake(tila) yuktadehādau

carmadaṇḍa pu° carmaṇā kṛtodaṇḍaḥ . kaṣāyām (koḍā) hema° .

carmadala na° carmadalayati dala--aṇ . svalpakuṣṭhabhede . syuryena kaṇḍūvyathanaughacoṣāstaleṣu taccarmadalaṃ vadanti suśrutaḥ . carmadalājagallīmaśakādhiṣṭhānā suśrutaḥ .

carmadūṣikā svī carma dūṣati dūṣi--ṇvul . koṭharoge rājani° .

carmadruma pu° carma carmākāravalkalaṃ tatpradhānodrumaḥ . mūrjavṛkṣe rājani° . tasya carmākāravalkalatvāt tathātvam .

carman na° cara--manin . 1 dehāvarikāyāṃ tvaci, 2 indriyabhede yena sparśa upalabhyate tasmin 3 phalake (ḍhāla) ca . tvagindriyantu vāyavīyaṃ yathāha dehavyāpi tvagindriyam bhāṣā° . tasya tathātvaṃ si° mu° samarthitaṃ yathā śarīra vyāpakaṃ sparśagrāhakamindriyaṃ tacca vāyavīyaṃ rūpādiṣu mavye sparśasyaiva vyañjakatvāt aṅgasaṅgisalilaśaityavyañjaka vyajanavātavat . manasā tvagyogojñānasāmānye kāraṇaṃ yathāha tatraiva tvacoyogo manasā jñānakāraṇam tvaṅmanaḥsaṃyogo jñānasāmānye kāraṇamityarthaḥ kiṃ tatra pramāṇe suṣuptikāle tvacaṃ tyaktvā purītati vartamānena manasā jñānājananamiti . nanu suṣuptikāle kiṃ jñānaṃ bhaviṣyati anubhavarūpaṃ smaraṇarūpaṃ vā . nādyaḥ anubhavasāmagryabhāvāttathāhi cākṣuṣādipratyakṣe cakṣurādinā saha manaḥsaṃyogasya hetutvāt tadamāvādeva na cākṣuṣādipratyakṣa, jñānāderabhāvādeva na mānasapratyakṣaṃ, jñānādyabhāve ca nātmano'pi pratyakṣamiti . vyāptijñānābhāvāt nānumitiḥ, sādṛśyajñānābhāvāt nopamitiḥ, padajñānābhāvāt na śābdabodhaḥ, ityanubhavasāmagryabhāvāt, nānubhavaḥ . udbodhakābhāvācca na smaraṇam . maivaṃ suṣuptiprākkālotpannecchādivyaktestatsambandhenātmanaśca pratyakṣaprasaṅgāt tadatīndiyatve mānāmāvāt suṣuptiprākkāle nirvikalpameva jāyata ityatrāpi pramāṇābhāvāt . atha jñānamātre tvaṅmanaḥ saṃyogasya yadi kāraṇatvaṃ tadā rāsanacākṣuṣādipratyakṣakāle spārśanapratyakṣaṃ syāt viṣayendriyasaṃyogasya viṣayatvaksaṃyogastha ca tadā sattvāt parasparapratibandhādekamapi vā na syāditi . atra kecit pūrvoktayuktyā tvaṅmanoyogasya hetutve siddhe cākṣuṣādisāmagryāḥ spārśanādipratibandhakatvamanubhavānurodhāt kalpyate iti . anye tu suṣuptyanurodhāt carmamanaḥsaṃyogasya jñānahetutvaṃ kalpyaṃ cākṣuṣādipratyakṣakāle tvaci manaḥsaṃyogābhāvānna spārśanapratyakṣamiti vadanti . carmatvacorbheda iti tu rahasyam . tvacaśca saptavidhā yathāha suśrutaḥ tasya khyalvevaspravṛttasya śukraśoṇitasyābhipacyamānasya kṣīrasyeva sāntānikāḥ sapta tvaco bhavanti . tāsāṃ prathamā'vabhāsinī nāma yā sarvavarṇānavabhāsayati pañcavidhāñca chāyāṃ prakāśayati sā vrīheraṣṭādaśabhāgapramāṇā sidhmapadmakaṇṭakādhiṣṭhānā, dvitīyā lohitā nāma ṣoddhaśabhāgapramāṇā tilakālakanyacchavyaṅgādhiṣṭhānā, tṛtīyā śvetā nāma dvādaśabhāgapramāṇā carmadalājagallīmaśakādhiṣṭhānā, caturthī tāmrā nāmāṣṭabhāgapramāṇā vividhakilāsakuṣṭhādhi ṣṭhānā, pañcamī vedinī nāma brīhipañcabhāgapramāṇā kuṣṭhavisarpādhiṣṭhānā, ṣaṣṭhī rohiṇī nāma vrīhipramāṇā granthyapacyarvudaślīpada galagaṇḍādhiṣṭhānā, saptamī māṃsadharā nāma vrīhidvayapramāṇā bhagandaravidradhyarśo'dhiṣṭhānā yadetatpramāṇaṃ nirdiṣṭaṃ tanmāṃsaleṣvavakāśeṣu na lalāṭasūkṣmāṅgāṅghrādiṣu . yato vakṣyatyudareṣu vrīhimukhenāṅguṣṭho darapramāṇamavagāḍhaṃ vidhyediti . phalakavivṛttiyu ktikalpatarau yathā śarīrāvarakaṃ śastraṃ carma ityabhidhīyate . tatpunardvividhaṃ kāṣṭhacarmasambhavabhedataḥ . śarīrāvarakatvañca laghutā dṛḍhatā tathā . durbhedyateti kathitaścarmaṇāṃ guṇasaṃgrahaḥ . sitoraktastathā pītaḥ kṛṣṇa ityabhiśabditaḥ . brahmādijātibhedena carmaṇāṃ varṇa nirṇayaḥ . citravarṇastu sarveṣāṃ sarvadaivopapadyate iti bhojadevaḥ .

carmanālikā strī carmanirmitā nālikeva . kaṣāyāṃ tāḍanyāṃ (koḍā) śabdārthaci° .

carmapaṭṭikā strī carmanirmitā paṭṭikā . (cāmāṭī) carmamayapaṭṭikāyām śabdārthaci° .

carmapatrā strī carmeva patraṃ pakṣo'syāḥ . (cāmacikā) ajinapatrāyāṃ jaṭā° .

[Page 2904b]
carmapādukā strī carmamayī pādukā . carmakṛtapātrāṇe . tato brahmacārī anena mantreṇa carmapāduke pādayornidadhyāt bhavadevaḥ .

carmapuṭa(ka) pu° carmamayaṃ puṭamatra vā kap . dṛtisaṃjñake carmamayapātrabhede(kupā) medi° .

carmaprabhedikā strī carma prabhinatti pra + bhida--ṇvul ṭāpi ata ittvam 6 ta° . carmavedhane'strabhede amaraḥ

carmaprasevikā strī carmaṇā prasīvyate pra + siva--vā° karmaṇivun ṭāpi ata ittvam . bhastrāyām agnisandīpanārthe carmamaye yantrabhede amaraḥ .

carmamaṇḍala pu° ba° va° . deśabhede aparāntāḥ parāntāśca pahnavāścarmamaṇḍalāḥ bhā° bhī° 9 a° deśoktau .

carmamaya tri° carmaṇovikāraḥ mayaṭ . carmanirmite pātrādau striyāṃ ṅīp . dvīpicarmāvanaddhaiśca vyāghracarmamayairapi bhā° bhī° 46 a° . yathā kāṣṭhamayo hastī yathā carsamayo mṛgaḥ manuḥ .

carmamuṇḍā strī cāmuṇḍā + pṛṣo° . durgāyāṃ hemaca° .

carmamudrā strī vāmahastaṃ tathā tiryak kṛtvā caiva prasārya ca . ākuñcitāṅgulīḥ kuryāt carmamudreyamīritā tantrasārokte devapūjāṅge mudrābhede .

carmamnā tri° carmamaye kavacādau manati abhyasyati mnā--ka . carmamayakavacādau kṛtābhyāse . kṛṣṭayaścarmamnā abhitojanāḥ ṛ° 8 . 5 . 38 . sādhyebhyaścarmamnam yaja° 30 . 15 . puruṣamedhe devabhedoddenālabhyapuruṣabhedoktau .

carmayaṣṭi strī carmamayī yaṣṭiriva . aśvādestāḍanyāṃ (koḍā) . śabdārthaci° .

carmaraṅgā strī carbhaṇe raṅgo'syāḥ . 1 āvartakīlatāyāṃ vibhāṇḍyām rājani° . 2 deśabhede pu° sa cadeśaḥ vṛ° sa° kūrmavibhāge 14 a° paścimottaradiśi uktaḥ . diśi paścimottarasyām ityupakrame guruhāmarukacchacarmaraṅgākhyāḥ .

carmarī strī carma--rāti rā--ka gaurāṃ° ṅīṣ . sthāvaraviṣāntargate phalaviṣe latābhede . kumudvatīreṇukākarambha karkoṭakareṇukakhadyotakacarmarītyupakrame phalaviṣāḥ suśru° .

carmaru pu° carma--rāti rā--vā° ku . carmakāre trikā° .

carmavat tri° carman + astyarthe matup masya vaḥ asaṃjñātvāt na ni° . 1 carmayukte striyāṃ ṅīp . lohacarmavatī cāpi sāgniḥ saguḍagṛṣṭikā bhā° va° 15 a° . 2 subalātmajabhede pu° . gajogayākṣo vṛṣabhaścarmavānārjavaḥ śukaḥ . ṣaḍete balasampannā niryayurnahato balāt ityuktakrame amṛṣyamāṇāste sarve subalasyātmajāraṇe bhā° bhī° 91 a° ityuktam .

carmavasana pu° carma gajāsuracarma vasanamasya . kṛttivāsasi śive kṛttivāsasśabde 2188 pṛ° dṛśyam .

carmavṛkṣa pu° carmapradhānaḥ carmatulyavalkapradhānovṛkṣaḥ . bhūrjavṛkṣe . kharjūrā nārikelāśca carmavṛkṣo haritakī harivaṃ° . 31 a° .

carmasambhavā strī carmaṇi tvaci sambhavati sam + bhū--ac . sthūlailāyāṃ hārā° . tatphalasya tvaṅmadhye sambhavāttasyāstathātvam .

carmasāra pu° carmaṇaḥ sāraḥ . rasaṃ rājani° . bhuktānnādeḥ rasasya tvagsadhye jāyamānatvāt tasya tathātvam .

carmāmbhas pu° carmaṇo'mbhaḥ . carmāntarasthe rase rājani° . bhuktānnādirasasya carmābhyantarasthatvāttasya tathātvam .

carmāra pu° carma śilpasādhanatayā ṛcchati ṛ--aṇ . upa° sa° . carmakāre jaṭā° .

carmāvakartin pu° carma avakṛntanti svaśilpanirvāhāya ava + kṛtī cchede ṇini . carmakāre . tadannabhakṣaṇaṃ manunā niṣiddhaṃ yathā āyuḥ suvarṇakārāṇāṃ yaśaścarmākavartinām .

carmika tri° carmaṃ carmamayaṃ phalakaṃ (ḍhāla) . yuddhasādhanatayā'styasya vrīhyā° vā ṭhan . carmamayaphalakena yoddhari(ḍhālī) tasya bhāvaḥ karma vā purohitā° yak . cārmikya tadbhāve na° .

carmin tri° carma dehāvarakaṃ(ḍhāla)phalakaṃ vā astyasya vā ini ṭilopaḥ . carmayukte (ḍhāli) khyāte carmike . nāge nāge daśa rathā śatamaśvā rathe rathe . aśve'śve daśa dhānuṣkā dhānuṣke daśa carmiṇaḥ bhā° bhī° 20 a° . carmāṇi balkalānyasyāṃ santi vā ini . 2 bhūrjavṛkṣe amaraḥ . 3 kadalyāṃ 4 bhṛṅgarīṭe ca pu° śabdara° .

caryā strī cara--paricayyāparisaryetyādi pā° parītyasyāvivakṣātaḥ bhāve kyap . 1 ācāramātre vanavāsasya śūrasya mama caryā hi rīcate rāmā° a° 29 15 . 2 gatau caryāyāṃ hayamutsṛṣṭam bhā° ā° 637 ślo° . 2 īryāpathasthitau paritrājakādīnāṃ vratānuṣṭhāne niyamā parityāme . gadamadacaretyādi pā° karmaṇi yat . 4 anuṣṭheye ācaraṇīye tri° ṣaṭtriṃśadābdikaṃ caryaṃ gurau yavādikaṃ vratam manuḥ bhāve yat . 5 avaśyacaraṇe na° .

[Page 2905b]
carva bhakṣaṇe dantaiścūrṇane (civāna) yā curā° ubha° pakṣe bhvā° para° saka° seṭ . carvayati--te carvati acacarvat--ta acarvīt carvayāṃ babhūva āsa cakre cacarva . carvaṇaṃ carvaṇā carvitaḥ . rasāsvādavyāpāre carvaṇaśabde dṛśyam .

carvaṇa na° carva--bhāve lyuṭ . 1 dantaiścūrṇane (civāna) 2 rasāsvādavyāpārabhede ca sā° da° . yuc carvaṇāpyatra strī . pramāṇaṃ carvaṇaivātra svābhinne viduṣāṃ matam carvaṇā''svādanam . tacca svādaḥ kāvyārthasambhedādātmānandasamudbhavaḥ . niṣpattyā carvaṇasyāsya niṣpattirupacārataḥ yadyapi rasābhinnatayā carvaṇasyāpi na kāryatvaṃ tathāpi tasya kādācitkatayā upacaritena kāryatvena kāryatvamupacaryate iti ca sā° da° .

carvā strī carva--aṅ . 1 carvaṇe 2 talaprahāre śabdārthaci° .

carvita tri° carva--karmaṇi kta . 1 bhakṣite dantaiścūrṇīkṛte 2 āsvādite ca .

carvitapātra na° 6 ta° . carvitasya tāmbūlādestyānārtham pātram (pikadānī) khyāte patadgrahe . tāmbūlaṃ darpaṇaṃ pānapātraṃ carvitapātrakam padmapu° pā° kha° .

carvya tri° carva--karmaṇi ṇyat yat vā . dantaiścūrṇanīye bhakṣyabhede āhāraśabde 899 pṛ° bhāvaprakā° vākyam yathā bhojyaṃ bhakṣyaṃ tathā carvyaṃ guru vidyāt yathottaram . carvyaṃ ca cipiṭakacaṇakādi . ṣaṭkoṭiṃ brāhmaṇānāñca bhojayāmāsa nityaśaḥ . cyūṣyapeyalehyacarvyairatitṛptiṃ dine dine vra° yai° pu° .

carṣaṇi pu° kṛṣa--ani ādeśca caḥ uṇā° . manuṣye nidha° . yaekaścarṣaṇīnāṃ vasūnām ṛ° 1 . 7 . 9 aryamṇo mātṛkā patnī tayoścarṣaṇayaḥ sutāḥ . yatra vai mānuṣī jāti rbrahmaṇā copakalpitā bhāga° 6 . 6 . 31 ślokaḥ, tadvyākhyāyāṃ carṣaṇayaḥ kṛtākṛtajñānavantaḥ śrīdharaḥ . vicarṣaṇi viśvacarṣaṇītyādinā nighaṇṭau carṣateḥ paśyatikarmasūktatvena tathārthatvam . asyāyamabhiprāyaḥ kṛṣerādeśca caḥ uṇā° 2 . 103 . sūtre ujjvaladattena ādeśca ghaḥ iti praṭhitvā dharṣaṇiḥ badhakītyudāhṛtam . ataścarṣaṇiniṣpattirnighaṇṭuproktacarṣadhātoreva . si° kau° tu ādeśca caḥ iti prāṭhāt kṛṣadhātoreva tacchabdaniṣpattiriti bhedaḥ . tayoryuktāyuktatve sudhībhirbhāvye . kṛdikārāntatvāt striyāṃ vā ṅīp . 2 puṃścalyāṃ strī sacarṣaṇīnāmudagāchucogṛjan bhāga° 10 . 29 . 3 . vākyasya carṣaṇīnāṃ puṃścalīnām ityarthaparatvaṃ yuktam . manuṣyajātiparatve striyā vā ṅīp . idanuktā carṣaṇīdhṛtā ṛ° 8 . 90 . 5 . carṣaṇṇīdhṛtā'surahananadvāreṇa manuṣyajātidhārakavajreṇa bhā0

cala gatau bhvā° para° saka° seṭ . calati acālīt . cacāla . celatuḥ . calan calitaḥ jvalādi° cālaḥ pacā° calaḥ . kṛṣṇena nihate caidye cacāla ca vasundharā bhā° sā° 44 a° . calatyekena pādena tiṣṭhatyekena buddhimān cāṇa° . tilamātramapi calituṃ na śaknoti pañcata° . ārṣe ātma° . na dharmāccalate vuddhirdharmarājasya dhīmataḥ bhā° sa° 78 a° . ṇici . calayati cālayati . cālayan vasuvāṃ cemāṃ balena caturaṅgiṇā bhā° ā° 94 a° kampane aka° micca . calayati te . acīcalat calayan bhṛṅgarucastavālakān raghuḥ tāṃ prāviśat kapivyāghrastarūnacalayan śanaiḥ bhaṭṭiḥ . yūnāṃ manaścalayati prasabhaṃ nabhasvān ṛ° sa° gatyarthasya na mittvam miccale iti kavikalpadrume kampārthaeva tasya mittvokteḥ ācālayeyuḥ śailāṃste kruddhābhindyurmahītale hariva° 54 a° . parvatānāñca śikharāṇyācālayati vegavān bhā° śā° 154 a° .
     ud + ūrdhvagamane utkamya gatau puṣpoccalitaṣaṭpadam raghuḥ utthāya gatau ca . uccalitaḥ prayātām raghuḥ .
     vi + viśeṣeṇa calane . vyacālīdambhasāṃ patiḥ bhaṭṭiḥ .

cala vilāse tu° pa° a° seṭ . calati acālīt cacāla .

cala mṛtau poṣaṇe cu° saka° ubha° seṭ . cālayati te acicalat .

cala tri° cala vā pacā° ac . 1 tarale, cañcale, 2 kambayukte amaraḥ . 3 parameśvare pu° . dhūtāśīracalaścalaḥ viṣṇu sa° . na svarūpānna sāmarthyāt naca jñānādikāt guṇāt . calanaṃ vidyate yasmādacalaḥ kīrtito'cyutaḥ smṛteḥ . vāyurūpeṇa calatīti calaḥ bhā° . kampārthakacalateḥ svārthe ṇici bhāve ac . 4 kampane medi° . miccale kavikalpa° . calanaṃ ca rajasaḥ kāryaṃ yathāha sā° kā° satvaṃ laghu prakāśakamiṣṭamupaṣṭammakaṃ calañca rajaḥ . satvatamasī svayamakriyatayā khakhakāryapravṛttiṃ pratyavasīdantī rajasopaṣṭabhyete avasādāt pracyāvya syakārye te utsāhaṃ prayatnaṃ kāryete . tadidamuktamupaṣṭambhakam iti . kasmādityata uktaṃ calamiti . tadanena rajasaḥ pravṛttyarthatvaṃ darśitam . rajastu calat paritastraiguṇyai cālayadguruṇā''vṛṇvatā ca tamasā tatra tatra pravṛttipratibandhena kvacideva pravartyate . sā° ta° kau° . mbhaunjau bhrau ceccalamidamuditaṃ yugairmunibhiḥ svaraiḥ vṛ° ra° ukte aṣṭādaśākṣarapādake 5 varṇavṛttabhede na° sa vṛttacūlaścalakākapakṣakaiḥ raghuḥ . yathāmbhasā pracalatā taravo'pi calā iva bhāga° 7 . 1 . 23 . na khalu prema calaṃ suhṛjjane prāyaścalaṃ gauravamāśriteṣu kumā0

calaketu pu° karma° . ketubhede sa ca aparasyāṃ calaketuḥ śikhayā yāmyāgrayāṅgulocchritayā . gacchet yathā yathodak tathā tathā dairghyamāyāti vṛ° sa° 11 a° . uktaḥ

calacañcu puṃstrī calā cañcurasya . cakorakhage hema° .

calatpūrṇimā strī calantī pūrṇimā tadupalakṣitaḥ candra iva . (cāṃdā) candrakamīne trikā° .

caladaṅga puṃstrī calanti aṅgānyasya . (ceṅcā) matsyabhede rājani° . vā kap . caladaṅgaka tatrārthe jaṭā° .

caladala pu° calāni cañcalāni dalānyasya . aśvatthavṛkṣe amaraḥ . calapatrādayo'pyatra . aṅgena (strīcihnabhedena) kenāpi vijetumasyā gaveṣyate kiṃ? calapatrapatram . na cedviśeṣāditaracchadebhyastasyāstu kampastu kutobhayena naiṣa° . tasya kampayuktapatratā varṇitā .

calana na° cala--bhāve lyuṭ . 1 kampe 2 gatau ca . kartari lyu . 3 kampayukte tri° medi° . 4 hariṇe puṃstrī jaṭā° jāti tvāt striyāṃ ṅīṣ . karaṇe lyuṭ . 5 caraṇe hemaca° .

calanaka na° calana + saṃjñāyāṃ kan . caṇḍātake hemaca° .

calanī strī calatyatra cala--ādhāre lyuṭ ṅīp . 1 gajabandhanyāṃ vāryām 2 gharghavyāñca (ghāgharā) vastrabhede hemaca° .

calasaṃkrānti strī karma° . ayanāṃśacalanabhedāt tattadrāśiviśeṣāṃśe ravyādeḥ prabhāmuñjasañcāre ayana saṃkrāntiśabde 328 pṛ° vivṛtiḥ .

calā strī cala--ac . 1 lakṣmyāṃ medi° 2 sihlake gandhadravyabhede ca ratnamā° .

calācala tri° cala--ac ni° . 1 cañcale amaraḥ 2 kāke puṃstrī rājani° striyāṃ jātitvāt ṅīṣ . calācalairanupadamāhatāḥ khuraiḥ māghaḥ . jānmano'sya sthitiṃ vidvān lakṣmīmiva calācalām kirā° .

calātaṅkha pu° calasya calagasyātaṅgobhayamasmāt . vātāmaya bhede rājani° .

[Page 2907a]
calita tri° cala--kartari kta . 1 kampite amaraḥ . 2 gate calitavarvalapakṣaparigrahaḥ calitaḥ puraḥ patimupetamātmajam māghaḥ . 2 prāpte 3 jñāte ca tri° . bhāve kta . 4 calane 5 gatau ca na° .

calu pu° cala--un . gaṇḍūṣe hemaca° .

caluka pu° calunā mīyate kan . 1 prasṛtau 2 bhāṇḍabhede ca medi° .

caleṣu pu° calo lakṣyamaprāpta iṣuryasya . lakṣyamaprāptavāṇake mandadhānuṣke . atra udarāśveṣu kṣepe pā° iṣu śabdepare kṣepe pūrvapūrvapadasyāntodāttatāvighānāt pūrvapadramantodāttam .

cavarga pu° ca + prātiśākhyoktaḥ vargapratyayaḥ 6 ta° vā . tālusthānoccaritānāṃ sparśavarṇānāṃ varge (ca cha ja jha ña) varṇeṣu . tataḥ vargāntācchaḥ pā° cha . cavargīya tadvargabhave tri° .

cavala pu° carva--bā° alac pṛṣo° . rājamāṣe kalāyabhede śabdārthaci° .

cavi strī carva--in pṛṣo° . cavye(cai)śabdara° . vā ṅīp . tatrārthe śabara0

cavikā strī cavi + svārthe ka . cavye asya klīvatvamāha rudraḥ kaṭūṣṇā cavikā laghvī rocanī dīpanī matā . jantūdrekaśvāsakāsaśūlarogavimardinī rājani° . bhedinī kaphanāśinī ityadhikaṃ rājaballebhenoktam .

cavya na° carva--karmaṇi ṇyat pṛṣo° . 1 cavikāyām tasya strītvamapyāha bharataḥ . svārthe ka cavyikā tatrārthe rājani° . sā ca 2 vacāyāṃ medi° .

cavyajā strī cavyamiva jāyate jana--ḍa . gajapippalyām rājani° .

cavyaphala na° cavyamiva phalati phala--ac . gajapippalyām rājani° .

cavyādi na° cavyaṃ trikaṭukaṃ pāṭhā kṣīraṃ kustumburūṇi ca . yamānī pippalīmūlamubhe ca viḍasaindhave . citrakaṃ vimbamabhayāṃ piṣṭvā sarpirvipācayet . śakṛdvātānulaumyārthaṃ jāte dadhni caturguṇe . pravāhikāṃ gudabhraṃśaṃ mūtrakṛcchraṃ parisravam . gudavaṅkṣaṇaśūlañca vṛtametadvyapohati cakradattokte ghṛtabhede .

caṣa bhakṣe bhvā° ubha° saka° seṭ . caṣati te acaṣīt acāṣīt acaṣiṣṭa cacāṣa ceṣatuḥ ceṣe .

caṣa badhe bhvā° pa° saka° seṭ . caṣati aca--(cā)ṣīt .

caṣaka pu° na° caṣa--karaṇe kvun ardharcādi . 1 madyapānapātre amaraḥ . tallakṣaṇādikaṃ yuktikalyatarāvuktam yathā yat pānapātraṃ bhūpānāṃ tajjñeyaṃ caṣakaṃ budheḥ . kānakaṃ rājataṃ caiva sphāṭikaṃ kācameva ca . vṛttaṃ svarāṣṭadikvaṃ ca caturṇāṃ pṛthivībhujām . ityanyasammataṃ teṣāṃ nirṇayaḥ pāṭhasammataḥ . svamuṣṭisammitaṃ ratnaiścaturvarṇaiḥ samanvitam . mārtikaṃ vātha phālaṃ vā sarveṣāmupayujyate . kāṣṭhajaṃ dhātujaṃ śailaṃ jāṅgalādimahībhujām . yadanyattoyapānādipātraṃ pṛyvībhujāṃ bhavet . evaṃ tatrāpi niyama iti bhojasya sammataḥ ānanaiḥ parihṛtaṃ caṣakāntaḥ māghaḥ . karmaṇi kvun . 2 madhuni, 3 madyabhede ca na° medi0

caṣati pu° caṣa--bhakṣe badhe vā bhāve ati . 1 bhakṣe 2 badhe ca si° kau° .

caṣāla pu° na° caṣa--ālac ardharcādi . yūpakaṭake yajñiyapaśubandhanārthe yūpamadhyedeye balayākāre kāṣṭhamaye lauhamaye vā padārthe amaraḥ . tallakṣaṇādikamuktaṃ kā° śrau° 6 . 1 . 28 . sūtrādau agrāccaṣālaṃ pṛthamātramaṣṭāśri madhyasaṃgṛhītam 28 sū° yūpa parivāsanānantaraṃ yadavaśiṣṭaṃ pṛthakkṛtamagram tataścaṣālaṃ kartavyam prasāritāṅguliḥ pāṇirāmaṇivandhanān pṛthak ityucyate caṣālamiti saṃjñā saṃ vyavahārārthā ā caṣālekṣaṇāt ityādau . aṣṭāśri aṣṭakoṇam tadapi takṣaṇenāṣṭakoṇaṃ kuryāt takṣaiva . ulūkhalavanmadhye saṃkucitam karkaḥ . ūrdhamagre pratimuñcati 29 sū° taccaṣālaṃ yūpasyāgre ūrdhvaṃ pratimuñcati ataevordhapratimokavidhānāccaṣālasya tathā bedhaḥ kāryaḥ . pratimuñcatīti vacanācca cūḍāgro yūpaḥ caṣālaṃ ca sasuṣiramiti gamyata iti harisvāminaḥ tathā cāhāpastambaḥ mūlato'taṣṭamuparam aṣṭāśriranu pūrvo'grato'ṇīyān prajñātāṣṭāśririti karka° dvyaṅgulaṃ tryaṅgulaṃ vāṃ tardmātikrāntaṃ yūpasya 30 sū° yūpasya yūpāgrasya dvyaṅgulaṃ tryaṅgulaṃ vā caṣālaṃ tardmātikrāntaṃ caṣālacchidrāgravedhādatikrāntaṃ bhavati atikramyordhvaṃ niḥsṛtaṃ bhavati tathā caṣālasyordhaṃ pravayaṇaṃ kartavyam yathā caṣālo yūpāgrādadho dvyaṅgule tryaṅgule vā tiṣṭhatītyarthaḥ karkaḥ bhūścaṣālatulitāṅgulīyakam māghaḥ

caha kalke (pratāraṇe) bhvā° para° saka° seṭ . cahati acahīt . cacāha cehatuḥ .

caha kalke (pratāraṇe) ada° curā° ubha° saka° śeṭ . cahayati--te acucahat ta . cahayāṃ, babhūva āsa--cakāra cakre .

[Page 2908a]
caha kalke pratāraṇe curā° ubha° saka° seṭ ghaṭā° cahayati te acīcahat--ta .

cākacakya na° caka--ac cakaḥ prakāre dvitvaṃ cakacakastasya bhāvaḥ ṣyañ . ujjvalatāyām . nahi lokasiddhasāmagrī pātibhāsikarajatotpādikā kintu vilakṣaṇaiva . tathāhi . kācādidoṣadūṣitalocanasya purovartidravyasaṃyogādidamākārā cākacakyākārā ca kācidantaḥkaraṇavṛttirudetīti cākacakyasaṃdarśanasamudbuddharajatatvasaṃskārasadhrīcīnā iti ca vedānta° pa° . pṛṣo° . cākacikyamapyatra śabdārthaci° .

cākaciccā strī caka--ghañ cākaṃ dīptiṃ cinoti cikvip tathāsatī cīyate ci--bā° ḍa . śvetabuhnāyāṃ ratnamā° .

cākra tri° cakreṇa nirvṛttam aṇ . cakranirvṛtte cākra mauṣalamityevaṃ saṃgrāmaṃ raṇavṛttayaḥ harivaṃ° 100 a° .

cākravarmaṇa pu° cakravarmaṇo'patyam aṇ na ṭilopaḥ . cakravarmaṇo'patye vyākaraṇācāryabhede . kapaścākravarmaṇasya uṇā° 3 . 1 . 3 sū° . i 3 cākravarmaṇasya pā° 6 . 1 . 3 sū° .

cākravākeya tri° cakravākasyādūradeśādi caturarthyāṃ sakhyā° ḍhañ . cakravākasamīpādau .

cākrāyaṇa pu° cakrasyarṣergotrāpatyam aśvādi° phañ . cakrasyarṣe gotrāpatye uṣastau maṭacīhateṣu kuruṣṛ uṣastirha cākrayaṇa ibhyagrāme pradrāṇa āsa chā° u° .

cākrika tri° cakreṇa samūhena yantrabhedena cakrayuktaśakaṭena vā carati ṭhak . saṃdhībhūya militvā stutipāṭhake 1 vāṇṭike amaraḥ piśunānṛtināṃ caiva tathā cākrikavandinām yājña° . cākriko ghoṣayāmāsa puruṣo mṛṣṭakuṇḍalaḥ hariva° 159 a° . 2 tailakāre hemaca° 3 śākaṭike (gāḍaoyāna) khyāte ca śabdārthaci° bhikṣukāṃścākrikāṃścaiva klīvonmattān kuśīlavān . bāhyān kuryānnaraśreṣṭho doṣāya te syuranyathā bhā° śā° 69 a° .

cākreya tri° cakreṇa nirvṛttādi cakra + sakhyā° caturarthyāṃ ḍhañ . cakranirvṛttādau .

cākṣuṣa na° cakṣuṣā gṛhyate cakṣus + śaiṣiko'ṇ . cakṣurgrāhye 1 rūpādau 2 tadvati tri° . tadgrāhyaviṣayāśca cakṣurviṣayaśabde 2842 pṛ° dṛśyāḥ . cakṣuṣā nirvṛttaḥ aṇ . 3 pratyakṣe na° . tajjñāne cakṣuṣaḥ karaṇatve'pi viṣayabhedena tasya vyāpārabhedā bhāṣā° uktā yathā dravyagrahastu saṃyogāt saṃyuktasamavāyataḥ . dravyeṣu samavetānāṃ tathā tatsamavāyataḥ . tatrāpi samavetānāṃ śabdasya samavāyataḥ . tadvṛttīnāṃ samavetasamavāyena tu grahaḥ . dravyacākṣuṣaṃ prati cakṣuḥsaṃyogovyāpāraḥ . dravyasamavetacākṣuṣaṃ prati cakṣuḥsaṃyuktasamavāyaḥ . dravyasamavetasamavetacākṣaṣaṃ prati cakṣuḥsaṃyuktasamavetasamavāyaḥ . cakṣuṣo'patyam . cakṣurnāmakasya ripuñjayanṛpasya putre ṣaṣṭhe manubhede tatkathā yathā cakṣuṣā brahmadauhitryāṃ vīriṇyāṃ sa ripuñjayaḥ . vīraṇasyātmajāyāntu cakṣurmanumajījanat . manurvai rājakanyāyāṃ naḍvalāyāṃ sa cākṣuṣaḥ . janayāmāsa tanayāndaśa śūrānakalmaṣān . ūruḥ pūruḥ śatadyumna stapasvī satyavāk haviḥ . agniṣṭudatirātraśca sudyumnaścāparājitaḥ . abhimanyustu daśamo naḍvalā yāmajāyata matsyapu° 4 a° . ṣaṣṭhaṃ te sampra vakṣyāmi tannivodha narādhipa! . bhṛgurnabho vivasvāṃśca sudhāmā virajāstathā . atināmā sahiṣṇuśca saptaite tu maharṣayaḥ . cākṣuṣasyāntare tāta! manordevā nimān śṛṇu . āpyāḥ prabhūtā ṛbhavaḥ pṛthukāśca divaukasaḥ . lekhā nāma mahārāja! pañca devagaṇāḥsmṛtāḥ . ṛṣeraṅgirasaḥ putrā mahātmāno mahaujasaḥ . nāḍvaleyā mahārāja! daśa putrāstu viśrutāḥ . ūruprabhṛtayo rājan! ṣaṣṭhaṃ manvantaraṃ smṛtam hari° 7 a0

cākṣma tri° cakṣa--bā° ma pṛṣo° . draṣṭrari cākṣmo yadvācaṃ bharate matī ṛ° 2 . 24 . 9 . cākṣmaḥ sarvasya draṣṭā bhā° .

cāṅga pu° cīyate ci--ḍa camaṅgamasya . 1 cāṅgeryāṃ rāyamu° . camaṅgaṃ tadavayavo danto'smāt . dantapaṭutve śabdārthaci° .

cāṅgerī strī cāṅgaṃ dantapaṭutvamīrayati īra--aṇ upasa° gaurā° ṅīṣ . amlaloṇikāyām (amarula) amaraḥ . cāṅgerī dīpanī rucyā laghūṣṇā kaphavātanut . pittalāmlā grahaṇyarśaḥkuṣṭhātīsāranāśinī bhāvapra° .

cāṅgerīghṛta na° cakradattokte cāṅgerīpakve ghṛtabhede tatpākavidhiryathā nāgaraṃ pippalīmūlaṃ citrakaṃ hastipippalī . śvadaṃṣṭrā pippalī dhānyaṃ vilvaṃ pāṭhā yamānikā . cāṅgerīsarase sarpiḥ kalkairetairvipācitam . caturguṇena dadhnā ca tadghṛtaṃ kaphavātanut . arśāṃsi grahaṇīdoṣaṃ mūtrakṛcchraṃ pravāhikām . gudabhraṃśārtimānāhaṃ ghṛtametad vyapohati cakradattaḥ

[Page 2909a]
cāṭa pu° cu° caṭa--bhede ac . ādau viśvāsamutpādya paścāt dhanāpahartari caure cāṭacāraṇadāseṣu dattaṃ bhavati niṣphalam smṛtiḥ . cāṭataskaradurvṛttamahāsāhasikādibhiḥ . pīḍyamānāḥ prajārakṣāt kāyasthaiśca viśevataḥ yājña° . cāṭāḥ pratārakāḥ viśvāstha ye paradhanamapaharanti mitākṣarā

cāṭapuṭa pu° gururlaghu plutaścaiva bhaveccāṭapuṭāmidhaḥ saṅgītadāmīdarokte tālabhede .

cāṭu pu° na° caṭa--ñuṇ . 1 priyavākye 2 mithyāpriyavākye (khosāmuderakathā) ca . kurvan cāṭusahasrāṇi avyaktakalayā girā harivaṃ° 20 . no cāṭuśravaṇaṃ kṛtaṃ na ca dṛśā hāro'ntike vīkṣitaḥ sā° da° . svārthe ka . atraivārthe viśrabdhacāṭukaśatāni ratāntareṣu sā° da0

cāṭukāra tri° cāṭuṃ karoti . hetvādau prāptasya ṭasyāpavādena na śabdaśloketyādinā pā° aṇ . satata cāṭuvākyakartari . cāṭukāramapi prāṇanāthaṃ roṣādapāsya yā sā° da° .

cāṭupaṭu pu° 7 ta° . bhaṇḍe (bhāṃḍa) hārā° .

cāṭu(ṭūllo)lola tri° cāṭuṣu lolaḥ (ullolaḥ) . (khosāmude) cāṭukāre hārā° .

cāṭuvaṭu pu° 7 ta° . vidūṣake krīḍāsahacare bhaṇḍe .

cāṭūkti strī 6 ta° . priyakathane . cāṭuvākyasyoktiryatra . 2 sevāyām hārā° .

cāṇaka puṃstrī cāṇakyasya chātraḥ aṇ yalopaḥ . cāṇakyachātre .

cāṇakīna na° caṇakasya bhavanaṃ kṣetraṃ kha . caṇakotpatti yogyakṣetre .

cāṇakya pu° caṇakasya munergotrāpatyam gargā° yañ . 1 vātsyāyane candraguptamantriṇi kauṭilye nava nandā bhaviṣyanti cāṇakyoyān haniṣyati viṣṇu pu° . candraguptaśabde dṛśyam sahi nandavaṃśotkhātena mauryaṃ candraguptaṃ rājye'bhiṣiktavān . vṛhat kathāyāṃ tadvivṛtiḥ . cāṇakyena proktam aṇ . tatkṛtagranthe 2 nītiśāstrabhede ca . cāṇakyaṃ sārasaṃgraham cāṇakyam . caṇaka + svārthe ṣyañ . 3 caṇakaśabdārthe .

cāṇakyamūlaka na° caṇaka eva cāṇakyam tadiva mūlamasya . (caṇakamūlī) khyāte mūlakabhede . śabdārthaci0

cāṇū(nū)ra pu° kaṃsānucare mallayuddhābhijñe'surabhede . nāgaṃ kuvalayāpīḍaṃ cāṇū(nū)raṃ muṣṭikaṃ tathā hariva° 42 a° . varāhaśca kiśoraśca matau dānavasattamau . mallau raṅgagatau tatra yātau cāṇū(nū)ramuṣṭikau harivaṃ 055 a° . asya dantyanakāmadhyateti kecit .

cāṇū(nū)rasūdana pu° cāṇū(nū)raṃ sūdayati sūdi--lyu . vāsudeve kṛṣṇe tadbadhakathā harivaṃ° 87 a° . tataḥ krodhābhitāmrākṣaḥ kaṃsaḥ paramakopanaḥ . cāṇū(nū)ramādiśadyuddhe kṛṣṇasya sumahāvalam ityupakrame dorbhyāmānamya kṛṣṇastu cāṇū(nū)raṃ pūrṇajīvinam . prāharanmuṣṭinā mūrdhri vakṣasyāhatya jānunā . niḥsṛte sāśrurudhire tasya netre sabandhane . tāpanīye yathā ghaṇṭe kakṣopari vilambite . papāta sa turaṅgasya madhye niḥsṛtalocanaḥ . cāṇū(nū)ro vigataprāṇo jīvitānte mahītale . cāṇū(nū)rumardanādayo'pyatra .

cāṇḍa puṃstrī caṇḍasyāpatyaṃ śivā° aṇ . 1 caṇḍasyāpatye . caṇḍasya bhāvo yuvā° aṇ . 2 caṇḍatāyām na° .

cāṇḍāla puṃstrī caṇḍāla eva svārthe aṇ . caṇḍāla śabdārthe amaraḥ . striyāṃ jātitvāt ṅīṣ .

cāṇḍālaki pu° strī cāṇḍalasyāpatyam iñ vyāsavaruḍaniṣādacāṇḍāletyādi pā° akaṅ . caṇḍālāpatye .

cāṇḍālikā strī caṇḍālena nirvṛttā ṭhak . vīṇābhede amaraḥ . caṇḍālena kṛtā kulā° aṇ . 2 caṇḍālakṛtavastumātre tri0

cāṇḍālikāśrama na° bhārataprasiddhe tīrthabhede kokāmukhe vigāhyātha gatvā cāṇḍālikāśrame bhā° ānu° 25 a° .

cāṇḍālī strī cāṇḍamālāti ā + lā--ka gaurā° ṅīṣ . 1 liṅginīlatāyāṃ rājani° jātau ṅīṣ . 2 cāṇḍālajāti striyāñca .

cātaka puṃstrī cata--yācane kartari ṇvul . sāraṅge svanāma khyāte khagabhede striyāṃ jātitvāt ṅīṣ . ayañca pakṣī tryāhaṇeṣu suśrute paṭhitaḥ . tryāhaṇā vikirāścetyuktvā maghurāḥ kaṣāyā doṣaśamanāśceti sāmānyatastadguṇāstatroktāḥ . sthagayantyamūḥ śamitacātakārtasvarāḥ māghaḥ . kiṃ cātakaḥ phalamapekṣya savajrapātām udbhaṭaḥ .

cātakānandana pu° cātakamānandayati ā + nanda--ṇic--lyu . 1 varṣākāle rājani° . 2 meghe . vṛṣṭijalapānasya cātaka bratatvena meghasya tathātvam .

cātakāṣṭaka na° kāvyabhede kāvyasaṃgrahe dṛśyam .

cātana na° cata--ṇic lyuṭ . 1 ardane 2 pīḍane ca .

[Page 2910a]
cātura tri° catura eva svārthe aṇ . 1 cature 2 niyantari 3 netragocare medi° . caturbhiruhyate śaiṣako'ṇ . catuścakrayukte 2 śakaṭe na° si° kau0

cāturakṣa na° caturbhirakṣairniṣpādyate aṇ . 1 krīḍābhede 2 upadhānabhede (gālavāliśa) pu° medi° .

cāturarthika pu° caturṣu artheṣu vihitaḥ ṭhak . tadasminnastīti deśe tannāmni 04 . 2 . 67 . tena nirvṛttam 68 . tasya nivāsaḥ 69 . adūrabhavaśca 70 pā° sūtracatuṣkoktārtheṣu vihite pratyayabhede . janapade lup pā° . janapade vācye cāturarthikasya lup syāt si° kau° .

cāturāśramika tri° caturṣu āśrameṣu vihitaḥ ṭhak . brahmacaryādyāśramavihite dharme . cāturbidyaṃ yathāvarṇaṃ cāturāśramikān param . tānahaṃ saṃpravakṣyāmi śāśvatān lokabhāvanān bhā° ā° 35 a° .

cāturāśramya na° catvāra āśramāḥ saṃjñātvāt karma° tataḥ vrāhmaṇā° svārthe ṣyañ . brahmacārigṛhasthavānaprasthabhikṣukarūpeṣu āśrameṣu cāturvidyaṃ cāturhotraṃ cāturāśramyameva ca bhā° śā° 46 a° .

cāturika pu° cāturīṃ vetti ṭhak . sārathau jaṭādharaḥ .

cāturī strī caturasya bhāvaḥ ṣyañ ṣittvāt ṅīṣyalopau . caturatāyāṃ tadbhaṭacāturīturī naiṣa0

cāturjātaka na° caturjātakaeva svārthe'ṇ . guḍatvagelā nāgakeśararūpe gandhacatuṣṭaye rājani° .

cāturdaśa na° caturdaśyāṃ dṛśyate śaiṣiko'ṇ . 1 rakṣasi si° kau° . caturdaśyāṃ bhavaḥ sandhivelā° aṇ . 2 caturdaśībhave tri0

cāturdaśika pu° caturdaśyām anadhyāye'dhīte ṭhak . caturdaśyāmadhyetari . śiṣyaṃ hanti caturdaśī manunā tasyā anadhyāyatoktestathātvam .

cāturbhadra na° caturbhadrameva svārthe aṇ . nāgarātiviṣāmustāguḍūcīrūpe dravyacatuṣṭaye rājani° .

cātu(rtha)rthika pu° caturthe catvarthe'hni bhavaḥ ṭhak vuñ vā . caturthacaturthadinajāte jvarabhede cāturtha(rtha)kojvarorudro hyanye caiva jvarāstataḥ . jambūphalaṃ haridrā ca sarpasyaiva ca kañcukam . sarvajvarāṇāṃ dhūpo'yaṃ haraścāturtha(rthi)kasya ca gāruḍe 187 a° .

cāturvarṇya na° catvāro varṇāeva caturvarṇā° svārthe ṣyañ . brāhmaṇādiṣu caturṣu varṇeṣu cāturvarṇyaṃ mayā sṛṣṭaṃ guṇakarmavibhāgaśaḥ gītā .

cāturbhadrāvaleha pu° caturbhirbhadrairnirvṛttaḥ aṇ karma° . kaṭphalaṃ pauṣkaraṃ śṛṅgī kṛṣṇā ca madhunā saha . kāsaśvāsajvaraharaḥ śreṣṭho lehaḥ kaphāntakṛt cakradattokte avalehabhede .

cāturbhautika tri° caturbhiḥ pṛthivyaptejovāyubhirnirvṛttaḥ ṭhak anuśa° dvipadavṛddhiḥ . caturbhirbhūtai rniṣpādite dehādau naiyāyikādimate ākāśasyārambhakatvābhāvāt cārvākamate ākāśasyābhāvāt bhautikānāṃ caturbhūtārabdhatā . vedāntyādimate dehasya pāñcabhautikatvamiti bhedaḥ . yadyapi manuṣyadehasya pārthivatvaṃ naiyāyikairaṅgīkṛtaṃ tathāpi anyabhūtānāṃ tatropaṣṭambhakatvāt cāturbhautikatvam iti vivekaḥ .

cāturmahārājika pu° catvāro mahārājikāḥ svākāra tvenāstyasya prajñā° aṇ . parameśvare mahārājika cāturmahārājika bhā° śā° 340 a° nāradakṛtaviṣṇustutau . mahārājikānāṃ ca catuḥsaṃkhyakagaṇadevatātvāt tasya tadātmakatvena tathātvam .

cāturmāsa tri° caturṣu māseṣu bhavaḥ asaṃjñāyām aṇ . caturṣu māseṣu bhave . 2 iṣṭau 3 paurṇamāsyāṃ ca strī ṅīp . saṃjñāyāntu yajñe ṇyaḥ . cāturmāsya ityeva tacchabde dṛśyam

cāturmāsika tri° caturomāsān vyāpya brahmacaryamasya ṭhak . caturmāsavyāpakabrahmacaryayukte karmaṇi . yajñe tu caturmāsān ṇyoyajñe vārti° ṇya cāturmāsya ityeva .

cāturmāsya tri° caturṣu māseṣu bhavoyajñaḥ caturmāsān ṇyoyajñe vārti° ṇya . caturmāsasādhye yajñabhede . cāturmāsye ca catvāri parvāṇi vaiśvadevavaruṇapraghāsaśāka meṣasunāśīrīyasaṃjñāni . tatkartavyaprayogādi kā° śrau° 5 adhyāyādau dṛśyam . tadārambhakālaśca phālgunīpūrṇimottaraṃ pratipadi tatroktaḥ . 2 vārṣikacāturmāsakartavye vrate ca yathāha varāhapu° āṣāḍhaśukladvādaśyāṃ paurṇamāsyāmathāpi vā . cāturmāsyavratārambhaṃ kuryāt karkaṭasaṃkrame . abhāve tu tulārke'pi mantreṇa niyamaṃ vratī . kārtike śukla dvādaśyāṃ vidhivat tat samāpayet . caturdhāpi hi taccīrṇa cāturmāsyaṃ vrataṃ naraḥ . kārtikyāṃ śuklapakṣe tu dvādaśyāṃ tatsamāpayet . mātsye caturo vārṣikān māsān devasyotthāpanāvadhi . madhusvarobhavennityaṃ naro guḍa vivarjanāt . tailasya varjanādeva sundarāṅgaḥ prajāyate . kaṭutailaparityāgāt śatrunāśaḥ prajāyate . labhate santatiṃ dīghāṃ sthālīpākamabhakṣayan . sadā muniḥ sadāyogī madhumāṃsasya varjanāt . nirādhirnīrugojasvī viṣṇubhaktaśca jāyate . ekāntaropavāsena viṣṇu lokamavāptuyāt . dhāraṇānnakhalomnāñca gaṅkāsnānaṃ dine dine . tāmbūlavarjanādbhogī raktakaṇṭhaśca jāyate . ghṛta tyāgāt sulāvaṇyaṃ sarvasnigdhavapurbhavet . phalatyāgena matimān vahuputraśca jāyate . namonārāyaṇāyeti natvā'na śanajaṃ phalam . pādābhivandanādviṣṇorlamedgodānajaṃ phalam . evamādivrataiḥ pārtha! tuṣṭimāyāti keśavaḥ . atraiva yatimadhikṛtya kāṭhakagṛhyam . ekarātraṃ vaset grāme nagare pañcarātrakam . varṣābhyo'nyatra barṣāsu māsāṃśca caturo vaset . etadaśaktaviṣayam . ūrdhaṃ vārṣikābhyāṃ māsābhyāṃ naikasthānabāsī iti śaṅkhokteḥ . cāturmāsyagate yā (dvitīyā) tu ti° ta° anadhyāyoktau

cāturmāsyadvitīyā strī āṣāḍhe phālgunorjeṣe yā dvitīyā vidhukṣaye . cāturmāsyadvitīyāstāḥ pravadanti maharṣayaḥ iti smṛtyukte āṣāḍhādidbitīyācatuṣke

cāturya na° caturasya bhāvaḥ ṣyañ . caturatāyāṃ dakṣatāyām cāturyamuddhatamanobhavayā rateṣu sā° da° saṃbhogasneha cāturyairhābalāsyamanoharaiḥ bhā° ā° 3905 .

cāturvarṇya na° catvāro vrāhmaṇādayovarṇā eva svārthe ṣyañ . brāhmaṇādiṣu caturṣu 1 varṇeṣu cātuvarṇyaṃ mayā sṛṣṭamiti gītā . bhāve--ṣyañ . 2 caturvarṇadharme . varṇabhedena dharmabhedāḥ śaṅkhena darśitāḥ yathā . cāturvarṇyahitārthāya śaṅkhaḥ śāstramathākarot . yajanaṃ yājanaṃ dānaṃ tathaivādhyāpanakriyām . pratigrahañcādhyayanaṃ vipraḥ karmāṇi kārayet . dānamadhyayanañcaiva yajanañca yathāvidhi . kṣatriyasya tu vaiśyasya karmedaṃ parikīrtitam . kṣatriyasya viśeṣeṇa prajānāṃ paripālanam . kṛṣigorakṣa bāṇijyaṃ vaiśyasya parikīrtitam . śūdrasya dvijaśuśrūṣā sarvaśilpāni cāpyatha . kṣamā satyaṃ damaḥ śaucaṃ sarveṣāmaviśeṣataḥ . brāhmaṇaḥ kṣatriyo vaiśya strayovarṇā dvijātayaḥ . teṣāṃ janma dvitīyantu vijñeyaṃ mauñjabandhanam . ācāryastu pitā proktaḥ sāvitrī jananī tathā . brahmakṣatraviśāñcaiva moñjībandhanajanmani . viprāḥ śūdrasamāstāvadvijñeyāstu vicakṣaṇaiḥ . yāvadvede na jāyante dvijājñeyā stu tatparam . brāhmaṇaḥ kṣatriyovaiśyaḥ śūdraśceti varṇāścatvāraḥ . teṣāmādyādvijātayaḥ . teṣāṃ niṣekādyaḥ śmaśānānto mantravat kriyāsamūhaḥ . teṣāñca dharmāḥ, brāhmaṇasyādhyāpanaṃ kṣatriyasya śastraniṣṭhatā vaiśyasya paśupālanaṃ śūdrasya dvijātiśuśrūṣā . dvijānāṃ yajanādhyayane . athaiteṣāṃ vṛttayaḥ brāhmaṇasya yājanapratigrahau, kṣatriyasya kṣititrāṇaṃ, kṛṣigorakṣavāṇijyakusīdayonipoṣaṇāni vaiśyasya, śūdrasya sarvaśilpāni . āpadyanantarā vṛttiḥ viṣṇusa° .

cāturhotṛka pu° caturhotṛpratipādakagranthasya vyākhyānaḥ ṛdatvāt ṭhak . caturhotṛpratipādakagranthavyākhyāne . caturhotṛṇāṃ karma aṇ . cāturhotra caturṇāṃ hotṝṇāṃ karmaṇi . caturhotṛśabde udā° .

cātuṣṭaya pu° catuṣṭayaṃ kalāpasūtravṛttiṃ vetti adhīte vā aṇ . sūtrācca kopadhāt pā° kopadhāt pratyayasya lukovidhānāt asya ca kopadhatvābhāvāt na luk . catuṣṭaya vṛttyabhijñe

cātuṣprāśya na° caturbhiradhvaryubrahmādibhirṛtvimbhiḥ prāśyam tataḥ svārthe'ṇ . caturṇāmṛtvijāṃ bhojanaparyāpte odane . cātuṣpāśyamodanaṃ pacanti śata° vrā° 2 . 1 . 4 . 4 . darśapaurṇamāsānījānodakṣiṇāgnipakvaṃ cātuṣprāśyaṃ brāhmaṇān bhojayet kā° śrau° 4 . 6 . 10 .

cātra na° cāya--karaṇe ṣṭran . agnimanthanayantrāvayavabhede . agnyuddhāraśabde 63 pṛṣṭhe dṛśyam . tatra ca pṛṣṭhe catramiti pāṭhaḥ prācīnamudritagranthapāṭhānusāreṇa pramādāt mudritaḥ sarvatra cātramityeva pāṭhaḥ sādhuḥ kā° śrau° 4 . 8 . 26 sūtrabhāṣye tatsvarūpādikam karka āha . agre purastāt pratyaṅmukhe sthite manthanaṃ kuryāt . tatra ca prathamamadharāraṇimuttāragrāṃ nidhāya uttarāraṇyā īśānadigbhāgādaṣṭāṅguladīrghaṃ dvyaṅgulavipulaṃ pramanthaṃ chittvā tasya mūlaṃ cātrabudhne praveśya adharāraṇyā mūlādaṣṭāṅgulaṃ tyaktvā agrācca dvādaśāṅgulaṃ tyaktvā tadantarāle aṅgulacatuṣṭayaparimite pūrvāraṇyante manthānaṃ kṛtvā cātrabudhnaprotasya pramanthasyāgraṃ tatra nidhāya cātrāgra kīlakāgrasyoparyudagagrāmauvīlīṃ nidhāya yantraṃ cārayitvā cātraṃ netreṇa pradakṣiṇaṃ trirveṣṭayitvā tathā manthanaṃ kuryāt yathā jāto'gniḥ prācyāṃ patati tatra yajamānaḥ prāṅmukho yantradhāraṇaṃ karoti patnī cātra netreṇa trirveṣṭayitvā manthanaṃ karoti tathā śākhāntarādadhvaryuśca tasmādadhvaryuḥ pratyaṅmukho'bhimanthatīti . cātraṃ ca khādiraṃ dvādaśāṅguladīrghaṃ vartulam agrelohakīlayuktam vudhne pramanthāgrapravayanārthagartayuktam mūle'khe ca loha paṭṭikayā saṃyuktaṃ kāryam . auvīlī ca khādirī dvādaśāṅguladīrghā caturaṅgulavipulādhobhāge samā cātrāgrasthitakīlakoparisthāpanārthalohapaṭṭikāyuktā uparibhāge vartulā ca kāryā . netraṃ ca govālaśaṇasūtraistrivṛt vyāmamātraṃ kāryam . kecit pramanthāgreṇa manthanti, apare tu mūlena

cātvāla pu° cata--vālañ . 1 yajñakuṇḍe 2 darbhe 3 uttāne 4 utkaṭe ca viśvaḥ 4 uttaravedyaṅge mṛtstūpe 5 tatkṛtāvaṭe ca cātvālotkarāvantareṇa sañcaraḥ kā° śrau° 1 . 3: 42 . cātvālaśca utkaraśca cātvālotkarau tau antareṇa tayorantarālena sarveṣāṃ vihitakāryārthaṃ saṃcaraḥ gamanāgamanamārgobhavati . ayaṃ ca sottaravedikeṣu varuṇapraghāsamahāhaviḥpaśusomeṣu jñeyaḥ cātvālasyaiṣyeva sattvāt sottaravedikeṣu sarveṣvanenaiva mārgeṇa gamanāgamane kārye karkaḥ . taccātvālaṃ parilikhati sā cātvālasya mātrā nātra mātrāsti yatraiva svayaṃ manasā manyetāgreṇotkaraṃ taccātvālaṃ parilikhet śata° brā° 3 . 5 . 1 . 26 . sā cātvālasya mātrā yaivottaravedairuktā saivetyarthaḥ cātvālakhananotpannayaiva mṛdottaravedikaraṇāt bhā° . cātvālaṃ cātvālavatsu āśva° śrau° 1 . 1 . 6 . cātvālonāmāvaṭaḥ paśusomādiṣvasti yeṣu uttaravedyarthaṃ yatra mṛt khātvāhriyate tadvatsu nā° rā° ukteḥ uttarāvedyarthamṛdāharaṇajātāvaṭaeva cātvāla iti gamyate .

cānarāṭa na° canarāṭasyedam aṇ . canarāṭanṛpasyākhyāne tasminśabde pare dikśabdā antodāntāḥ . pūrvacānarāṭam si° kau° .

cāndanika tri° candanena sampadyate ṭhak . candanena kṛtaśobhe vapuścāndanikaṃ yasya kārṇaveṣṭanikaṃ mukham bhaṭṭiḥ .

cāndra tri° candrasyedam aṇ . 1 candrasambandhini dinamāsādau 2 tanmāne ca . arkādviniḥ sṛtaḥ prācīṃ yadyātyaharahaḥ śaśo . taccāndramānamaṃśaistu jñeyā dvādaśabhistithiḥ sū° si° sūryāt samāgamaṃ tyaktvā vinisṛtaḥ pṛthagbhūtaḥ saṃścandro'harahaḥ pratidinaṃ yat yatmaṅkhyāmitaṃ prācīṃ pūrvāṃ diśaṃ gacchati tat pratidinaṃ cāndramānaṃ tattu gatyantarāṃśamitam . nanu sauradinaṃ sūryāṃśena yathā bhavati tathaitadrūpairbhāgaiḥ kiyadbhiḥ pūrṇaṃ cāndraṃ dinaṃ bhavatītyata āha . aṃśairiti . bhāgaistukārāt sūryacandrāntarotpannaistasya tadrūpatvāt . dvādaśabhirdvādaśasaṅkhyākaistithirjñeyā . ekaṃ cāndradinaṃ jñeyamityarthaḥ . etaduktaṃ bhavati sūryacandrayogāccāndradinapravṛtteḥ punaryoge māsasamāpterbhagaṇāntareṇa cāndro māsastriṃśaccāndradinātmakaḥ . atastriṃśaddinairyadibhagaṇāṃśāntaraṃ tadaikena kimiti . dvādaśabhāgairekaṃ cāndradinam . darśaḥ sūryendusaṅgamaḥ ityabhidhānāddarśāvadhikamāsasya triṃśattithyātmakatvāt tithiścāndradinarūpeti . atha cāndravyavahāramāha ra° na° tithiḥ karaṇamudvāhaḥ kṣauraṃ sarvakriyāstathā . vratopavāsayāśrāṇāṃ kriyā cāndreṇa gṛhyate sū° si° . tithiḥ pratipadādyā karaṇaṃ vavādikamudvāho vivāhaḥ kṣauraṃ caulakarma . etadādyāḥ sarvakriyā vratabandhādyutsava rūpā vratopavāsayātrāṇāṃ niyamopavāsagamanānāṃ kriyā karaṇam . tathā samuccayārthakaḥ . cāndramānena gṛhyate aṅgīkriyate . atha cāndra māsaṃ prasaṅgāt pitṛmānaṃ cāha ra° nā° . triṃśatā tithibhirmāsaścāndraḥ pitryamahaḥ smṛtam sū° si° kālena yenaiti punaḥ śaśīnaṃ krāman bhacakraṃ vivareṇa gatyā . māsaḥ sacāndro'ṅgayamāḥ kurāmāḥ pūrṇeṣavaḥ . 29 . 31 . 50 . statkudinapramāṇam si° śi° darśānte kila śaśī raviṇā yukto bhavati . tatodvāvapi pūrvato gacchataḥ . tayīḥ śaśī śīghragatvāt pratyahaṃ gatyantareṇāgrato yāti . evaṃ gacchaṃścakrakalā 21600 tulyamantaraṃ yadāgrato yāti tadā raviṇā yogameti . tayoḥ kālayorantarālaṃ candramāsaḥ . tatpramāṇamanupātena . candrārkayormadhyagatī ādau samyak sāvayave kṛtvā yadi gatyantareṇaikaṃ kudinaṃ labhyate tadā cakrakalātulyenāntareṇa kiyantītyanupātena cāndramāse kudināni labhyante . 29 . 21 . 50 . pramitā° . adhikaṃ gauṇacāndraśabde 2735 pṛ° dṛśyam . āpastambaḥ candramāḥ kṛṣṇapakṣānte sūryeṇa saha yujyate . sannikarṣādathārabhya sannikarṣāvadhiḥ param . candrārkayoḥ ravermāsaścāndra ityabhidhīyate viṣṇu sa° . 2 cāndrāyaṇavrate na° . cāndraṃ kṛcchraṃ tadardhaṃ ca brahmakṣatraviśāṃ vidhiḥ prā° ta° . cāndraṃ cāndrāyaṇam raghu° . 3 candrakāntamaṇau pu° hemaca° . 4 candrasambandhimātre tri° striyāṃ ṅīp gurukāvyānugāṃ bibhrat cāndrīmabhinabhaḥ śriyam māghaḥ . sā ca 5 śvetakaṇṭakāryāṃ rājani° . 6 ārdrake na° rājani° . 7 mṛgaśīrṣanakṣatre na° tasya taddevatākatvañcāśleṣāśabde 497 pṛ° uktam

cāndraka na° cāndramārdrakamiva kāyati kai--ka . śuṇṭhyām rājani° .

cāndrapura pu° 1 pūrvadeśasthe deśabhede 1 taddeśavāsiṣu ba° va° . sa ca deśaḥ atha pūrvasyām ityupakrame cāndrapurāḥ śūrpakarṇāśca vṛ° sa° 14 a° kūrmavibhāge uktaḥ .

cāndrabhāgā strī cāndro bhāgo'ṃśo'syām . candrabhāgānadyām candrabhāgāśabde dṛśyam .

cāndramasa tri° candramasaidam aṇ . 1 candrasambandhini dinamāsādau . tithiścāndramasaṃ dinam ti° ta° sūryasiddhāntīyavākyatvena paṭhitam . 2 mṛgaśironakṣatre na° tasya taddevakatvāttathātvam . 3 candrasambandhimātre tri° striyāṃ ṅīp labdhodayā cāndramasīva lekhā . padmāśritā cāndramasīmabhikhyām kumā° . suradviṣaścāndramasī sudheva raghuḥ .

cāndramasāyani pu° candramaso'patyam tikā° phiñ . budhagrahe halā° . pṛṣo° . cāndramasāyano'pyatra .

cāndramāsa pu° karma° . candrasambandhimāse cāndraśabde dṛśyam

cāndravratika pu° cāndratulyaṃ cāndrāyaṇaṃ vā vratamastyasya ṭhan . 1 candratulyavratācāriṇi nṛpe . paripūrṇaṃ yathācandraṃ dṛṣṭvā hṛṣyanti mānavāḥ . tathā prakṛtayo yasmin sa cāndravratiko nṛpaḥ manuḥ . 2 cāndrāyaṇavratācāriṇi ca

cāndrāyaṇa na° candrasyāyanamivāyanamatra pūrvapadāt saṃjñāyāṃ ṇatvam . saṃjñāyāṃ dīrghaḥ svārthe'ṇ vā . vratabhede tadbhedādikaṃ mitā° uktaṃ yathā . tithivṛddhyā caretpiṇḍān śukle śikhyaṇḍasaṃmitān . ekaikaṃ hrāsayet kṛṣṇe, piṇḍañcāndrāyaṇañcaran yā° . cāndrāyaṇākhyaṅkarma kurvanmayūrāṇḍaparimitān piṇḍān śukle āpūryamāṇapakṣe tithi vadvṛddhyā caredbhakṣayet yathā pratipatprabhṛtiṣu tithiṣu candrakalānāmekaikaśovṛddhirardhamāse . tadvatpiṇḍān pratipadyeko dvitīyāyāṃ dvāvityevamekaikaśovardhayan bhakṣayed yāvatpaurṇamāsī tataḥ pañcadaśyāṃ pañcadaśa grāsān bhuktvā tataḥ kṛṣṇapakṣe pratipadi, caturdaśa dvitīyāyāṃ trayodaśetyebamekaikaśo grāsāt hrāsayannaśrīyādyāvaccaturdaśī . tataścaturdaśyāmerka grāsaṃ grasitvendukṣaye'rthādupavaset . tathā ca vasiṣṭhaḥ . ekaikaṃ vardhayetpiṇḍaṃ śuklakṛṣṇe ca hrāsayet . indukṣaye na bhuñjīta eṣa cāndrāyaṇo vidhiriti . candrasyāyanamivāyanaṃ caraṇaṃ yasmin karmaṇi hrāsavṛddhibhyāṃ taccāndrāyaṇam saṃjñāyāndīrghaḥ (ṇatvañca) idañca yavavatprāntayoraṇīyo madhye sthavīya iti yavamadhyamiti kathyate . etadeva vrataṃ yadā kṛṣṇapakṣapratipadi prakramya pūrvoktakrameṇānuṣṭhīyate tadā pipīlikāmadhyamiva hrasiṣṭhambhavatīti pipīlikātanumadhyamiti kathyate tathāhi . pūrboktakrameṇa kṛṣṇaprati padi caturdaśa grāsānbhuktvaikaikagrāsāpacayena caturdaśīṃ yāvadbhuñjīta tataścaturdaśyāmekaṃ grāsaṃ grasitvāmāvāsyā yāmupoṣya śuklapratipadyekameva grāsamprāśnīyāttata ekaikīpacayabhojanena pakṣaśeṣe nirvartyamāne paurṇamāsyāmpañcadaśagrāsāḥ sampadyanta iti yuktaiva pipīlikāmadhyatā . tathāca vaśiṣṭhaḥ . māsasya kṛṣṇapakṣādau grāsānadyāccaturdaśa . grāsāpacayabhojī san pakṣaśeṣaṃ samāpayet . tathaiva śuklapakṣādau grāsambhuñjīta cāparam . grāsopacaya bhojī san pakṣaśeṣaṃ samāpayediti yadā tvekasmin pakṣe tithivṛddhihrāsavaśāt ṣīḍaśa dināni bhavanti caturdaśa vā tadā grāsānāmapi vṛddhihrāsau veditavyau tithi vṛddhyā piṇḍāṃścarediti niyamāt . gautamena tvatra viśeṣo darśitaḥ athātaścāndrāyaṇantasyoktovidhiḥ . kṛchre vapanaṃ vratañcaret . śvobhūtāmpaurṇamāsīmupavaset . āpyāyasva (ṛ° 1 . 11 . 16 .) santepayāṃsi (17) navonavaḥ (ṛ° 10 . 85 . 19 .) iti caitābhistarpaṇamājyahomo haviṣaścānumantraṇamupasthānañcandramasaḥ . yaddevādevaheḍanam iti catasṛbhirājyaṃ juhuyāt . devakṛtasyeti cānte samidbhistisṛbhiḥ . oṃ bhūrbhuvaḥsvaḥ mahaḥ janaḥ tapaḥ satyaṃ yaśaḥ śrīḥ ūrk iṭ ojaḥ tejaḥ puruṣaḥ dharmaḥ śivaḥ ityetairgrāsānumantraṇam . pratimantraṃ manasā namaḥsvāheti vā sarvān etaireva grāsānanubhuñjīta grāsapramāṇamāsyāvikāreṇa carubhaikṣyasaktukaṇayāvakapayodadhighṛtamūlaphalodakāni havīṃṣyuttarottarapraśastāni paurṇamāsyāṃ pañcadaśa grāsān bhuktvaikaikāpacayenāparapakṣamaśnīyāt . amāvāsyāyāmupoṣyaikekopacayena pūrvapakṣaṃ viṣarītamekeṣām eṣa cāndrāyaṇo māsaḥ iti . atra grāsapramāṇamāsyāvikāreṇeti yaduktantadbālābhiprāyam teṣāṃ śikhyaṇḍaparimitapañcadaśagrāsabhojanāśakteḥ . kṣīrādidravahaviṣāṃ śikhyaṇḍaparimitatvantu parṇapuṭikādinā sampādanīyam . tathā kukkuṭāṇḍārdrāmalakādīni tu grāsaparimāṇāni smṛtyantarīktāni śaktaviṣayāṇi śikhyaṇḍaparimāṇāllaghutvātteṣāṃ, yatpunaratra śvobhūtāmpaurṇamāsī mupavasediti caturdaśyāmupavāsamabhidhāya paurṇamāsyāmpañcadaśa grāsān bhuktvetyādinā dvātriṃśadaharātmakatvaṃ cāndrāyaṇasyoktam tatpakṣāntarapradaśanārtham na sārvatrikam . yogīśvarādivacanānurodhena triṃśadaharātmakasya darśitatvāt . yadyetsārvatrikaṃ syāttadā nairantaryeṇa saṃvatsare cāndrāyaṇānuṣṭhānānupapattiḥ syāt candragatyanuvartanānupapattiśca . cāndrāyaṇāntaramāha mitā° . yathā kathañcitpiṇḍānāñcatvāriṃśacchatadvayam . māsenaivopabhuñjīta cāndrāyaṇamathāparam yā° . piṇḍānāñcatvāriṃśadadhikaṃ śatadvayaṃ māsena bhuñjīta yathākathañcitpratidinaṃ madhyāhṇe'ṣṭau grāsān tathā naktandivasayoścaturaścaturo vā . athavaikasmiṃścaturo'parasmin dvādaśa vā tathaikarātramupoṣyāparasmin ṣoḍaśa vetyādi prakārāṇāmanyatamena śaktyapekṣayā bhuñjītetyetatpūrvoktāccāndrāyaṇadvayādaparaṃ cāndrāyaṇam . atastayornāyaṃ grāsasaṃkhyāniyamaḥ . kintu tatra pañcaviṃśatyadhikaśatadvayasaṃkhyaiva . manunā caite prakārā darśitāḥ aṣṭāvaṣṭau samaśnīyātpiṇḍānmadhyandinesthite . niyatātmā haviṣyasya yaticāndrāyaṇañcaran . caturaḥ prātaraśnīyātpiṇḍānvipraḥsamāhitaḥ . caturo'stamite sūryeśiśucāndrāyaṇañcaran . yathākathañcitpiṇḍānāntisro'śītīḥ samāhitaḥ . māsenāśnan haviṣyasya candrasyaiti salokatāmiti . tathā catvāriṃśacchatadvayānnūnasaṃkhyakagrāsasampādyasyāpi saṃgrahārthamapara grahaṇam . yathāha yamaḥ trīṃstrīn piṇḍān samaśnīyānniyatātmā dṛḍhavrataḥ . haviṣyānnasya vai māsamṛṣicāndrā yaṇaṃ smṛtamiti . eṣu ca yaticāndrāyaṇaprabhṛtiṣuna candra gatyanusaraṇamapekṣitamatastriṃśaddinātmakasāvanamāsena nairantaryeṇa cāndrāyaṇānuṣṭhāne yadi kathañcittithivṛddhihrāsavaśena pañcamyādiṣvārambhobhavati tathāpi na doṣaḥ . yadapi so māyanākhyaṃ māsavrataṃ mārkaṇḍeyenoktam gokṣīraṃ saptarātrantu pibet stanacatuṣṭayāt . stanatrayātsaptarātraṃ saptarātraṃ stanadvayāt . stanenaikena ṣaṭrātraṃ trirātraṃ vāyubhugmavet . etatsomāyanaṃ nāma vrataṅkalmaṣanāśanamiti . tadapi cāndrāyaṇadharmakameva . hārītenāpi athātaścāndrāyaṇa manukramiṣyāma ityādinā setikartavyatākañcāndrāyaṇa mamidhāya evaṃ somāyanamityatideśasyābhidhānāt . yatpuna stena kṛṣṇacaturthīmārabhya śukladvādaśīparyantaṃ somāyana muktam caturthīprabhṛticatuḥstanena trirātraṃ tristanena trirātraṃ, dvistanena trirātramekastanena trirātramevamekastana pramṛti punaścatuḥstanānte yā te soma! caturthī tanūstayā naḥ pāhi tasyai svāhā yā te soma! pañcamī ṣaṣṭhītyevaṃ yathārthāstithihomāekamāptāetābhyaḥ pūtaścandramasaḥsāmānyatāṃ samānalokatāṃ sāyujyañca gacchatīti . caturviṃśatidinātmakasomāyanamabhihitantadaśaktaviṣayam mitā° . prāyaścittaviveke'tra viśeṣo'bhihito yathā tatra manuḥ . ekaikaṃ hrāsayet piṇḍaṃ kṛṣṇe, śukle ca vardhayet . upaspṛśaṃstriṣavaṇametaccāndrāyaṇaṃ smṛtam . evameva vidhiṃ kṛtsnamācaredyavamadhyame . śuklapakṣādiniyataścareccāndrāyaṇaṃ vratam . aṣṭāvaṣṭau samaśnīyāt piṇḍānmadhyandine sthite . niyatātmā haviṣyāśī yaticāndāyaṇaṃ caran . caturaḥ prātaraśnīyāt piṇḍān vipraḥ samāhitaḥ . caturo'stamite sūrye śiśucāndrāyaṇaṃ smṛtam . yathā kathañcitpiṇḍānāṃ tisro'śītīḥ samāhitaḥ . māsenāśnan haviṣyasya candrasyaiti salokatām etatpañcavidhaṃ cāndrāyaṇaṃ pipīlikātanumadhyaṃ yavamadhyaṃ yaticāndrāyaṇaṃ sarvatomukhaṃ śiśusāhvañca . tathāca jāvālaḥ . pipīlikaṃ yavamadhyaṃ yaticāndrāyaṇantathā . cāndrāyaṇaṃ tathā jñeyaṃ caturthaṃ sarvatomukham . pañcamaṃ śiśusāhvañca tulyaṃ puṇyaphalodayam! kṛṣṇapratipadamārabhya māsamekaṃ yadā kriyate tadā pipīlikamadhyaṃ bhavati . śuklapratipadārambhe yavamadhyam . ubhayatrāmāvāsyāyāmabhojanam . kṛṣṇapratipadi caturdaśagrāsamojanārambho hrāsakrameṇa caturdaśyāmekogrāsaḥ amāvāsyāyāmabhojanameva prāpnoti . tathāca vaśiṣṭhaḥ māsasya kṛṣṇapakṣādau grāsānadyāccaturdaśa . nanvevaṃ krameṇa pañcaviṃśatyuttaraṃ grāsaśatadvayaṃ syāt . na catvāriṃśadgrāsādhikaśatadvayaṃ tacca yājñavalkenoktam yathā kathañcitpiṇḍānāṃ catvāriṃśacchatadvayam . iti yathā kathañcitpiṇḍānāṃ tisro'śītīḥ samāhitaḥ iti manunāpyuktam . ucyate . saṃyamadivase paurṇamāsyāmamāvāsyāyāṃ vā pañcadaśagrāsabhojanena saṃkhyāpūraṇasambhavāt . atha vā pañcadaśyādikamevedaṃ vrataṃ na pratipadādikaṃ caturḍhaśyāmeva vratasaṅkalpaḥ yathāha gautamaḥ paurṇa māsyāṃ pañcadaśa grāsān bhuktrā ekaikāpacayenāparapakṣamaśnīyāt amāvāsyāyāmupoṣya ekaikopacayena pūrvapakṣaṃ viparītamekeṣām . śaṅkhaṃlikhitau amāvāsyāṃ vratopāyanaṃ yavamadhyam . amāvāsyāyāṃ pañcadaśa piṇḍānaśnīyāt . upāyanamārambhaḥ . yuktañcedam amāvāsyāmupoṣaṇa pañcadaśakalātmakakha candramasaḥ sūryapraviṣṭatvāt ata ekaikakalānirgamasya pratipadādiṣu vṛddhiśabda vācyatvāt . jāvālaḥ ekaikaṃ vardhayedgrāsaṃ śukle kṛṣṇe ca hrāsayet . amāvāsyāṃ na bhuñjīta yavamadhyaṃ caran dvijaḥ . ekaikaṃ hrāsayet piṇḍaṃ kṛṣṇe, śukle ca vardhayet . paurṇamāsyāṃ na bhuñjīta pipīlitanumadhyamam . atra kalpataruvyākhyānam ekaikaṃ hrāsayediti kṛṣṇapratipāda pañcadaśa grāsānārabhya ekekāpacayenāmāvāsyāyāmekogrāsaḥ tadanantaraṃ śuklapratipadi dvau grāsāvevaṃ vṛddhikrameṇa caturdaśyāṃ pañcadaśa grāsāḥ sampadyante paurṇamāmyāṃ copavāsaiti pipīlikatanamadhyaṃ cāndrāyaṇam . evaṃ yava madhye śuklapratipadi ekogrāsaḥ evamekaikopacayane pūrṇimāyāṃ ñcadaśa grāsāḥ kṛṣṇapratipadi caturdaśa grāsā evamekaikāpacayena amāvasyāyāmupavāsaḥ . ṛṣicāndrāyaṇabhāha yamaḥ trīṃstrīn piṇḍān samaśnīyānniyatātmā dṛḍhavrataḥ . haviṣyānnasya vai māsamṛṣicāndrāyaṇaṃ smṛtam . atra catvāriṃśacchatadvayaṃsaṃkhyā nāsti . grāsaparimāṇamāha parāśaraḥ . kukkuṭāṇḍapramāṇanta yāvān vā praviśemmukham . etaṃ grāsaṃ vijānīyācchuddhyarthaṃ kāyaśodhanam . sakalacāndrāyaṇa eva caturdaśyāmupavāsaṃ kṛtvā aparadine pañcadaśyāṃ saṃyamaḥ kāryaḥ tatphalamāha . vaudhāyanaḥ . śuklāñcaiva caturdaśīmupavaset kṛṣṇāṃ caturdaśīṃ vā keśaśmaśrunakharomāṇi vāpayitvā ityabhidhāya tithinakṣatrādihomaṃ pratyahamuktavān vistara bhayānna lilitam .
     ekamāptvā vipāpovipāpmā sarvamenohanti dvitīyamāptvā sapūrvān daśāparānātmānañcaikaviṃśaṃ paṅktiñca punāti saṃvatsarañcāptvā candramasaḥ salokatāmprāpnotīti gautamaḥ . evañca sarvavidhacāndrāyaṇe cāndrasya candrasambandhino lokasyāthanaṃ yasmāditi vyutpattirityavadheyam . asya puṃstvamapi eṣa cāndrāyaṇovidhiḥ prāpuktasmṛteḥ atra tasyedamityarthe'ṇi tatra cāndrāyaṇa śabdasya tatasambandhivācakatvāt puṃstvamityanye . cāndrāyaṇavratāśaktau tatpratyāmnāyadhenumūlyādyuktaṃ prā° vi° āprastambaḥ kāpālikānnabhoktṛṇāṃ tannārīgāminā ntathā . jñānāt kṛcchrābdamuddiṣṭamajñānādaindabadvayam tathā rajakādyantyajādhikāre yamaḥ bhuktvā caiṣāṃ striyo gatvā pītvāpaḥ pratigṛhya ca . kṛcchrābdamācarejjñānādajñānādaindavadvayam . jñānataḥ kṛcchrāvdaṃ triṃśaddhenudānasamānaṃ vidhāyājñāne tadardhaṃ cāndrāyaṇadvayaṃ vidavāti . tena cāndrāyaṇadvaye pañcadaśa dhenavaḥ arthādekasmiṃścāndrāyaṇe sārdhasaptadhenavaḥ . yatraikameva cāndrāyaṇaṃ tatrārdhadhenorasambhavāddhenvaṣṭakaṃ deyam . śiśucāndrāyaṇe tu pādona dhenucatuṣṭayam . yato'tra prātyahikāṣṭagrāsaparimāṇena māsaikena catvāriṃśaduttaragrāsaśatadvayena dvātriṃśadgṛhastha syeti vyavasthayā sārdhasaptadinabhojanaṃ paryavasyati sārdhadvāviṃśatiścopavāsāḥparyavasyanti . ataḥ saṅkalanayā pādonaprājāpatyacatuṣṭayaṃ syāt . yadyapi yavamadhya pipīlikatanumadhyacāndrāyaṇayorapyetāvanta eva grāsāstathā pi vacanāt tryuṭivṛddhyupavāsaiḥ kleśātiśayācca sārdhasapta ghenavaḥ . atra tu tadabhāvānnyāyācca pādonadhenucatuṣṭayameva . evaṃ yaticāndrāyaṇasarvatomukhacāndrāyaṇarṣicāndrāyaṇeṣu bodhyam prā° vi° . mitākṣarāyāṃ viśeṣa ukto yathā cāndrāyaṇaviṣayabhūteṣu punaṇapapātakeṣu prājāpatyatrayaṃ tadaśaktasya pratyāmnāyastābāneva . yatpunaścaturviṃśati mate'bhihitam aṣṭau cāndrāyaṇe deyāḥ pratyāmnāya cidhau sadeti tadatidhaninaḥ pipīlikāmadhyādicāndrā yaṇapratyāmnāyaviṣayam . māsātikṛcchraviṣayabhūte punarupapātake sārdhasaptaprājāpatyāḥ pratyāmnāyāśca dhenvādayastāvanta eva . yacca cāndrāyaṇasyāpi tatraiva pratyāmnānamuktam . cāndrāyaṇaṃ mṛgāreṣṭiḥ pavitreṣṭistathaiva ca . mitravindāpaśuścaiba kṛcchrambhāsatrayantathā . nityanaimittikānāñca kāmyānāñcaiva karmaṇām . iṣṭīnāmpaśubandhānāmabhāve caravaḥsmṛtāḥ iti . tadapi cāndrāyaṇāśaktasya . yattu kṛcchammāsatrayantatheti kṛcchāṣṭakampratyāmnātam . tadatijaṭharamūrkhaviṣayam . cāndrāyaṇastribhiḥ kṛcchrairiti darśitatvādityalamatiprapañcena . aindavādayo 'pyatra .

cāndrāyaṇi . tri° cāndrāyaṇamāvartayati ṭañ . cāndrāyaṇavratānuṣṭhāyini rājani° .

[Page 2916a]
cāndrī strī candrasyeyam aṇ . 1 candrapatnyāṃ 2 jyotsnāyāñca . tattulyaśubhratvāt 3 śvetakaṇṭakāryāñca rājani° . 4 candrasambandhinyāṃ striyāṃ cāndraśabde udā° .

cāpa pu° capasya vaṃśabhedasya vikāraḥ aṇ . 1 dhanuṣi, amaraḥ meṣāvadhike 2 navame rāśau ca vṛkṣagulmāvṛte cāpairasicarmāyudhaiḥ sthale manuḥ . sa cāpamutsṛjya vivṛddhamatsaraḥ raghuḥ . kasyāyamasitaścāpaḥ pañcaśārdūlalakṣaṇaḥ bhā° vi° 42 a° . 3 vṛttakṣetrārdhe dalīkṛtaṃ cakramuśanti cāpam kodaṇḍakhaṇḍaṃ khalu tūryagolam si° śi° . jyābhedena cāpabhedā nayanaṃ ca lolā° darśita° tacca vākyaṃ kṣetraśabde 2404 darśitam .

cāpapaṭa pu° cāpaścāpāvayavaiva paṭaḥ patramasya . piyālavṛkṣe śabdārtha ci° .

cāpala na° capalasya bhāvaḥ karma vā aṇ . avimṛṣyakāritārūpe prayojanaṃ vinā'pi pāṇyādeścālanarūpe vā 1 capalakarmaṇi capalaśabde udā mātsaryadveṣarāgādeścāpalaṃ tvanavasthitiḥ sā° da° 2 uktalakṣaṇe navasthāne ca . ṣyañ . cāpalyamapyatra .

cāpin pu° cāpo'styasya ini . 1 dhanurdhāriṇi yodhabhede . 2 śive pu° . tvaṃ gadī tvaṃ śarī cāpī khadvāṅgī jharjharī tathā bhā° śā° 286 a° . dakṣakṛtaśivastutau 3 dhanūrāśau ca . cāpī naro'śvajano makaromṛgāsyaḥ jyo° ta0

cāphaṭṭi puṃstrī caphaṭṭarṣerapatyam iñ . caphaṭṭarṣerapatye striyāṃ ṅīp . yūni--taulvalā° phak tasya na luk . cāphaṭṭāyani yūni tadapatye striyāṃ ṅīp .

cāmara puṃna° camaryāḥ vikāraḥ tatpucchanirmitatvāt . camarīpucchakṛtavyajane amaraḥ . cāmaralakṣaṇādikamuktaṃ yuktikalpatarau yathā atha cāmaroddeśaḥ . hastadvayonnataḥ śuklaḥ suvarṇa balibhūṣitaḥ . hīreṇālaṅkṛto rājñāṃ bhavyamānasukha° pradaḥ . baleścāmaradairghyādvā āyāmatvaṃ prakāśitam . bhavyo bhadrojayaḥ śīlaḥ sukhaḥ siddhaścalaḥ sthiraḥ . vitastye kaikasaṃvṛddhyā dineśādidiśāṃ bhuvām . sauvarṇaṃ rājataṃ yugmaṃ traideśānāṃ mahībhujām . yojayediti niścitya balikampanakarmaṇi . sthalajaṃ jāṅgalorājā ānūpo jalajaṃ vahet . hīrañca padmarāgaśca vaidūryaṃ nīlaeva ca . maṇirvaliṣu yoktavyo brahmādīnāṃ yathākramam . śuklo rakto'tha pītaśca nānāvarṇo yathākramama . cāmaro rājakeśasya na sāmānyasya bhūpateḥ . na bhavyamānato nūnaṃ cāmaraṃ guṇamāvahet . atha cāmaraparīkṣā . sthalajaṃ jalajaṃ ceti cāmaraṃ dvividhaṃ viduḥ . merau himālaye vindhye kailāse malaye tathā . udaye'stagirau caiva gandhamādanaparvate . evameteṣu śaileṣu yāścamaryo bhavanti hi . tāsāṃ bālasya jāyeta cāmaretyabhidhā bhuvi . āpītāḥ kanakādrijā himagireḥ śubhrā satā vindhyajāḥ kailāsādasitāḥ sitā malayajāḥ śuklāstathā piṅgalāḥ . āraktā udayodbhavāścamarajā ānīlaśuklatviṣaḥ kṛṣṇāḥ kecana gandhamādanabhavāḥ pāṇḍutviṣaścāmarāḥ . anyeṣu prāyaśaḥ kṛṣṇāścāmarāḥ sambhavantihi . brahmakṣatriyaviṭ śūdrajātaya stāścaturvidhāḥ . camaryaḥ parvatodbhūtā yathāpūrvaṃ guṇāvahāḥ . dīrghabālāḥ sulaghavaḥ snigdhāṅgāścāpi komalāḥ . viralāḥ stanuparvāṇaścamaryo brahmajātayaḥ . vinā saṃskāra sapyāsāṃ cāmaraṃ vimalaṃ bhavet . dīrghabālāḥ suguravaḥ kṣatriyāstu bhṛśaṃ ghanāḥ . vijñeyā sthūlaparvāṇaścamaryo vaiśyajātayaḥ . saṃskāre cāpyasaṃskāre na svabhāvaṃ tyajedidam . kharvavālāḥ sulaghavaḥ komalāṅgāḥ bhṛśaṃ ghanāḥ . camaryastanuparvāṇo vijñeyāḥ śūdajātayaḥ . saṃskāreṇāpi malinamāsāṃ cāmaramiṣyate . dīrghatā laghutā caiva svacchatā ghanatā tathā . guṇāścatvāra ityete cāmarāṇāṃ prakīrtitāḥ . khartatā gurutā caiva vaivarṇyaṃ malināṅgatā . doṣāścatvāra ityete cāmarāṇāṃ prakīrtitāḥ . dīrdhe dīrghāyurāpnoti laghau bhītivināśanam . svacchesyāddhanakīrtibhyāṃ ghane syuḥ sthirasampadaḥ . kharve kharvāyuruddiṣṭaṃ gururgurubhayapradaḥ . virale rīgaśokābhyāṃ maline mṛtyumādiśet . iti sthalajam . atha jalajam . lavaṇekṣusurāsarpirdadhitoyapayo'bdhiṣu . yathottaraṃ guṇavahāścamaryaḥ sapta saptasu . pucchāni tāsāṃ kṛttāni jantubhirmakarādibhiḥ . kadācidupalabhyante tattīre puṇyaśālibhiḥ . lavaṇābdhisamudbhūtaṃ pītaṃ guru tathā laghu . vahnau kṣiptaśca bālaścet kiñcit caṭacaṭāyate . ikṣu sindhūdbhavaṃ tāmraṃ cāmaraṃ vimalaṃ laghu . makṣikā maśakāśceva tasmin vyajati cāmare . surābdhijātaṃ kaluṣaṃ karvūraṃ purukarkaśam . tadgandhenaiva mādyanti api vṛddhā mataṅgajāḥ . sarpiḥsindhubhavaṃ snigdhaṃ śvetāpītaṃ ghanaṃ laghu . vāyurogāḥ praśāmyanti tasya vījanavāyunā . jalasindhūdbhavaṃ pāṇḍu dīghaṃ laghu ghana mahat . asya vātena naśyettu tṛṣṇāmūrchāmadobhramaḥ . nāriṣṭaṃ na bhayaṃ tasya yasyedaṃ cāmaraṃ gṛhe . kṣīrodasambhavaṃ śvetaṃ dīrghaṃ laghu ghanaṃ mahat . asya cāmaravātasya vijñeyo guṇa vistaraḥ . nālpena tapasā labhyo devānāmapi jāyate . hriyate'bhyantare sindhornāgaiḥ sampattilolupaiḥ . eṣāṃ pūrvavadunneyaṃ jātidoṣaguṇādikam . sthalaje jalaje caiva bhāvyametadviśeṣaṇam . sthalajaṃ sukhadahyaṃ hi dāhe miṣamiṣāyate . jalajaṃ vahnidurdahyaṃ mahāntaṃ dhūmamudgiret . cāmarāṇāṃ samudiṣṭamityevaṃ lakṣaṇadvayam . evaṃ vimṛṣya yo dhatte sa rājā sukha maśnute . jalajaṃ cāmaraṃ rājā yo dhatte jāṅgaleśvaraḥ . tasyācirāt kulaṃ vīryaṃ lakṣmīrāyuśca naśyati . anūpādhīśvaro rājā yo vahet sthalajaṃ tathā . tasye tāni vinaśyanti lakṣmīrāyu ryaśo balam . nālaṃ vargadvaye teṣāṃ vidheyaṃ śilpinā kramāt . saṃskāro vālukāyantre masūrasalilādibhiḥ . taduṣṇasalilakvāthāt kṛtrimatvaṃ vipadyate . sacāmāre devamaseviṣātām kumā° . gacchantamucca litacāmaracārumaśvam māghaḥ . śaśiprabhaṃ chatramubhe ca cāmare raghuḥ . asya strītvamapi vā ṅīp . tatrārthe bharataḥ .

cāmaragrāha tri° cāmaraṃ gṛhṇāti graha--aṇ upa° sa° . cāmareṇa vījanakartari striyāṃ ṭāp mugdhabodhamate ṣaṇ ṅīp iti medaḥ . tataḥ revatyā° apatye ṭhak . cāmaragrāhika tadapatye puṃstrī . ṇini cāmaragrāhin tatrārthe tri° striyāṃ ṅīp .

cāmarapuṣpa(ka) pu° cāmaramiva puṣpamasya . 1 kramuke, 2 kāśe, 3 ketake 4 āmne ca medi° eṣāṃ cāmaratulyagucchava ttvāt tathātvam . vā kap . tatrārthe jaṭā° .

cāmarin puṃstrī cāmaramiva keśaro'styasya ini . 1 ghoṭake jaṭādha° . 2 cāmarayuktamātre tri° striyāṃ ṅīp .

cāmīkara na° camīkare svarṇākarabhede bhavam aṇ . 1 svarṇe 2 dhūstūre ca amaraḥ . jagatīriha sphuritacāru cāmīkarāḥ māghaḥ . tasya vikāraḥ aṇ . 3 svarṇamaye tri° saśabdacāmīkarakiṅkiṇīkaḥ kumā° . asyotpattyādikaṃ kanakaśabde 1644 pṛ° uktam .

cāmuṇḍā strī yasmāccaṇḍaṃ ca muṇḍañca gṛhītvā tvamupāgatā . cāmuṇḍeti tatoloke khyātā devī bhaviṣyasi devomā° niruktanāmake devībhede . 2 paravrahmaṇaḥ samaṣṭirūpaśaktibhede 3 brahmavidyāyāñca guptavatī . tatra (aiṃ hrīṃ klīṃ cānuṇḍāyai vicce) iti caṇḍikānarvārṇārthanirṇaye uktaṃ yathā . nirdhūtanikhiladhvānte! nityamukte . parātpare! . akhaṇḍa brahmavidyāyai citsadānandarūpiṇi! . anusandadhmahe nityaṃ vayaṃ tvāṃ hṛdayāmbuje . itthaṃ vijñāpayatyeṣā yā kalyāṇī navākṣarī . asyā mahimaleśo'pi gadituṃ kena śakyate . bahūnāṃ janmanāmante prāpyate bhāgyagauravāt . enamarthaṃ gurorlabdhvā tasmai dattvā ca dakṣiṇām . āśiṣañca parāṃ labdhvā mantrasiddhimavāpnuyādityādi . atra prathamaśloke saṃbuddhitrayaṃ tataścaturthyantantataḥ punaḥ saṃbuddhitrayamiti saptabhiḥ padaiḥ krameṇa mantre saptadhā paricchedaḥ . padānāṃ tattadvi bhaktyantatā tattadarthāśceti kathitaṃ taduttarapadyārdhenākāṅkṣita padānāmadhyāhāra uktaḥ . itaratspaṣṭam . saccidānandā tmakaparabrahmadharmatvāddevaśakterapi trirūpatvam . tatra cidrūpā mahāsarasvatī vāgvīje na (aiṃ) sambodhyate . jñānenaivājñānanāśāt nirdhūtanikhiladhyāntapadena tadvivaraṇam yuktameva . nityatvaṃ trikālābādhyatvam . ataeva muktatvaṃ kalpitaviyadādiprapañcanirāsādhiṣṭhānatvam . eteva sadrūpātmakalakṣmīrūpasya hṛllekhayā (hrīṃ) sambodhanamiti vyākhyātam . para utkṛṣṭaḥ sarvānubhavasaṃvedya ānanda eva tasyaiva puruṣārthatvāt . ātmanaḥ kāmāya sarvaṃ priye bhavatīti śrutyā taditareṣāmapi tadarthatvenānandasyaiva sarva śeṣitayā paratvāt . sa ca mānuṣānandamārabhyottarottaraṃ śataguṇādhikyena śrutau bahuśovarṇitaḥ teṣu paramāti śāyī sa eko brahmaṇa ānanda iti paramāvadhitvenāmnā taeva parātparaḥ svātmānandalavībhūtabrahmādyānandasantatiḥ iti purāṇaṃ ca tena ānandapradhānabhahākālīsvarūpasya kāmavījena (klīṃ) sambodhanamuktam . cāmuṇḍāśabdo hi mokṣakāraṇībhūtanirvikalpakavṛttiviśeṣaparaḥ tādarthye caturthī camūṃ senāṃ viyadādisamūharūpāṇḍāti laḍayo raikyāllāti ādatte svātmasākṣātkāreṇa nāśayatītivyutpatteḥ . pṛṣodarāditvātsarvaṃsādhu ityāhuḥ . mayā tavātropahṛtau caṇḍamuṇḍau mahāsurau iti padye dvivacanayoḥ svārasyena tūlamūlabhedenājñānadvayaparatvam yasmāccaṇḍaṃ ca muṇḍañca gṛhītvā tvamupāgatā . vāmuṇḍeti tato loke khyātā devī bhaviṣyatīti padye'pi tūlamūlāvidyāparatā'vaseyā iti rahasyam . vicce iti . vit ca, i, iti padatrayātmakaṃ vījakrameṇoktānāñcitsadānandānāṃ vācakaṃ sambudhyantaṃ asya strī ī ityasya hrasve i iti he ānandamayabrahmamahiṣi ityarthaḥ . citpadaṃ jñānaparamprasiddhameva cakāro'pi napuṃsakaḥ sana satyapara iti yojyam anusandadhmahaityādiḥ śeṣaḥ . itthañca mahāsarakhatyādirūpeṇa cidādirūpe! caṇḍike tvāmbrahmavidyāprāptyarthaṃ vayaṃ sarvadā dhyāyema itimantrārthaḥ phalitaḥ . tasyāya saṅgrahaḥ mahāsarasvati cite! mahālakṣmi! sadātmike! . mahākālyānandarūpe! tattvajñānaprasiddhaye . anusandadhmahe caṇḍi . vayantvāṃ hṛdayāmbuje iti . yadyapi śrītyeva vījammahālakṣmyāḥprasiddham . na hṛllekhā (hrīṃ) . tathāpi hakāraśakārayorūṣmavarṇatvena sājātyānnātīva bhedaḥ . ataeva śrīśca te lakṣmīśca te patnyāviti śrutau śākhāntare śrīpadasthāne hrīpadapāṭhaḥ . evaṃ kāmavīja eva lakārasya sthāne rephayojanena kālībījatā ralayoścāntyasthatvenaikyānnātyantaṃbhadaḥ . tantrāntareṣu tu kālīsarasvatyorvāstavikabhedamabhipretya bījayorvaiparītyavyavahāro'pi dṛśyata iti draṣṭavyam . ayaṃ cārthaḥ prācītairvarṇitaprāya eva samyakpariṣkṛṣyoktaḥ . vastutastu lakṣaṇavirodhasya chāndasatvena pṛṣodarādipāṭhakalpanayā ca samādhānasyāvivādādanyo'pi prakāraḥ suvacaḥ . casu adane iti dhātoḥ uṇ cāmuradanīyaḥ padārthaḥ sa ca brahmātiriktaḥ sarvo'pi attā carācaragrahaṇāt ityadhikaraṇe tathā nirṇayāt taṇḍāpayati uḍḍāpayati na viṣayīkurute brahmamātraviṣayiṇīti yāvat . athavā vakāra ekākṣaranithaṇṭurītyā candravācaka āhlāda prakāśaguṇayogādiha jñānapara ānandaparo vā san brahmaiva vakti . tat āsamantānmuṇḍayatīti cāmuṇḍā muṇḍanaṃ nāmādhārāpekṣathā nyūnasattākavastunirāsaḥ śiraścarmāpekṣayā nyūnasattāvatāseva keśānāṃ vapane prayogāt . gauḍapādīyabhāṣye tu śarīrarāhityalakṣaṇam muṇḍanaṃ muṇḍakopaniṣadi proktaṃ athavā . cānāmbuddhānāṃ sukhānāṃ vā muṇḍamiva śīrṣamiva sthitā sarvottamā caramavṛttirūpā brahmavidyeti yāvat . atha caṇḍikārūpadevatāparaeva cāmu ṇḍāśabdaḥ . ata eva mantrānte bahnijāyā yojanena home cāmuṇḍāyā idamityeva tyāgo vidhiśabdasya mantratve ityadhikaraṇanyāyasiddho yujyate . caturthī valācca namaḥśabdasyaivāṣyāhāraḥ . vījatrayamapyavyaya rūpaṃ caturthyantameva vyaṣṭidevatātrayavācakamabhedadyotakaṃ tadviśeṣaṇam vicce ityapyakhaṇḍamavyayaṃ svarāderākṛtigaṇatvāt . mantrasya padakhaṇḍaśo nyāsaprakaraṇe'sya yugalasya vibhajanaṃ vinaiva nyāsavidhānāt . bhagabhālinī nityāmantrādiṣu bahuṣu tasya prayogasattvena tatroktārtha rītyā nirvāhābhāvācca tataśca he amba bandhanakaraṇībhūtāmimāṃ rajjuṃ granthivisarjanādinā mocayeti . strī sambodhyakamokṣaprārthanārūpo viśiṣṭastadarthaḥ . yadāpi dakṣiṇāmūrtisaṃhitāyāṃ bhagamālinīmantrastha devatāgaṇanāvasare amoghāṃ caiva viccāñca tatheśīṃ klinnadevatāmiti pāṭhādviccānāmikā kāciddevataivetyālocyate tadāpi pari karālaṅkāreṇa sābhiprāyaṃ cāmuṇḍāviśeṣaṇam .

cāmpilā strī capi--bhāve aṅ campaiva cāmpā tataḥ astyarthe ilac . campānadyām trikā° .

cāmpeya na° campāyāṃ nadyāṃ jambunadyāṃ bhavaṃ ṭhak . 1 svarṇe 2 dhustūre ca amaraḥ . 3 campake 4 nāgakeśare ca pu° kiñjalke na° svārthe ka tatrārthe rājani° . tatra svarṇe maṇimāṇikyacāmpeyadukūlebhāśvagodhanam kāśī° kha° 24 a° . 5 campāyāṃ bhave tri° . 6 viśvāmitrātmajabhede pu° avālirnācikaścaiva cāmpeyojjayanau tathā bhā° ā° 4 a° . viśvāmitrātmajoktau .

cāya niśāne (cākṣuṣajñāne) pūjane ca saka° ubha° vaṭ . cāyati te ācāyīt acāsīt acāyiṣṭa acāstaṛdit . acacāyat ta . taṃ parbatīyā pramadāścacāyire māghaḥ . anādyanantaṃ mahataḥ paraṃ dhruvaṃ nicāyya taṃ mṛtyumukhāt pramucyate kaṭhopa° . yaṅi cekīyate . cāyaścibhāvaḥ . apacitiḥ apacita .

cāya tri° cayasya vikāraḥ tālā° aṇ . cayamaye striyāṃ ṅīp .

cāyanīya tri° cāya--karmaṇi anīyar . pūjanīye uṣastaccitramā marāsmabhyam ityasyāmṛci citraśabdaniruktau citraṃ cāyanīyaṃ mahanīyamiti niruktakāraḥ 12 . 6 .

cāyamāna pu° cayamānasya rājño'patyam śivā° aṇ . 1 cayamānanṛpāpatye . abhyāvartī cāyamāno dadāti ṛ° 6 . 28 . 8 . cāyamānaścayamānasya nṛpasya putraḥ bhā° . cāya--śānac . 2 pūjayati 3 paśyati ca tri0

[Page 2919a]
cāyu tri° cāya--uṇ . pūjake . yajñeṣu yau cāyavaḥ ṛ° 3 . 24 . 4 . cāyavaḥ pūjakāḥ bhā° .

cāra pu° caraeva aṇ . 1 praṇidhau guptacare cāraiścāmekasaṃsthānaiḥ protsādya vaśamānayet taskarapratiṣedhārthaṃ cāraiścāpyanucārayet upagṛhyāspadañcaiva cārān samyagvidhāya ca--iti ca manuḥ . 2 priyālavṛkṣe (pivāsāla) medi° 3 kārāgāre hema° cara--bhāve ghañ 4 gatau gopracāraḥ grahacāraḥ cārodayāḥ praśastāḥ śravaṇamaghādityamūlahasteṣu vṛ° sa° 6 a° bhagaṇārdhemāntarito gṛhṇāti kathaṃ niyatacāraḥ 5 a° . kāryabhede dūtatiyogādikaṃ kālikāpu° 85 a° uktaṃ yathā . kṛṣirdurgañca bāṇijyaṃ khalyānāṃ karasādhanam . ādānaṃ sainyakarayorvandhanaṃ gajavājinoḥ . śūnyavapramukhānāñca bhojanaṃ satataṃ janaiḥ . prajānāṃ sārasetūnāṃ bandhanaṃ ceti cāṣṭamam . etadaṣṭāsu vargeṣu cārān samyak prayojayet . kāryākāryavibhāgāya cāṣṭa vargādhikāriṇām . aṣṭau cārān niyuñjīyādaṣṭa vargeṣu pārthivaḥ . daśasvanyeṣu yuñjīta kramaśaḥ śṛṇu tāni me . svāmī sacivarāṣṭrāṇi mitraṃ koṣo balaṃ tathā . durgantu saptamaṃ jñeyaṃ rājyāṅgaṃ gurubhāṣitam . durgayuktaṃ aṣṭa varge cāraṃ nātmani yojayet . tasmādimāni śeṣāṇi pañca cārapadāni tu . śuddhānteṣveva putreṣu srak pūpādau mahānase . śatrūdāsīnayoścaiva balābalaviniścaye . ādau daśamu caiteṣu cārān rājā prayojayet . na yat prakāśaṃ jānīyāt tattucārairnirūpayet . nirūpya tatpratīkāramavaśyaṃ chidrataścaret . yathāniyogameteṣāṃ yo yo yatrānyathā caret . jñātvā tatra nṛpaścārairdaṇḍayedvā niyojayet . cārāṃstu mantriṇā sārdhaṃ rahasye saṃsthito nṛpaḥ . pradoṣasamaye pṛcchettadānī meva sādhayet . svaputre cātha śuddhānte ye tu cārā mahā nase . niyuktāṃstān madhyarātre pṛcchet yaścāpi mantriṇi . etān cārān svayaṃ paśyet nṛpatirmantriṇā vinā . anyāṃśca mantriṇā sārdhaṃ nirūpya pradiśet phalam . naikaveśadharaścāro naikī notsāhavarjitaḥ . saṃstuto nahi sarvatra nātidīrgho na vāmanaḥ . satataṃ na divācārī na rogo nāpyabuddhimān . na vittavibhavai rhīno na bhāryāputravarjitaḥ . kāryaścāro nṛpatinā guhyatattvavinirṇaye . anekaveśagrahaṇakṣamaṃ bhāryāsutairyutam . bahudeśavacobhijñaṃ parābhiprāyavedakam . dṛḍha bhaktaṃ prakurvīta cāraṃ śaktamasādhvasam . adhitiṣṭhet svayaṃ rājā kṛṣimātmasamaistathā . baṇikpathe ca durgādau teṣu śaktānniyojayet . antaḥpure pitustulyān dhīrān vṛddhān niyojayet . ṣaṇḍān paṇḍān tathā vṛddhān striyo yā buddhitatparāḥ . śuddhāntadvāri yuñjīyāt striyo buddhimanīṣiṇīḥ . careṇa caraṇena nirvṛttam aṇ . 5 kṛtrimaviṣe--na° hemaca° .

cāraka tri° cārayati cara--ṇic--ṇvul . gavādīnāṃ tṛṇādiṣu gamayitari 1 paśupālake medi° cāra--svārthe ka . 2 bandhe 3 gatau ca . 4 priyālavṛkṣe rājani° . 5 kārāgāre . hema° . nigaḍitacaraṇā cārake niroddhavyā daśaku° .

cārakīṇa tri° carakāya hitam khañ . carakahite .

cāracakṣus pu° cāraścakṣurasya . nṛpe . yasmāt paśyanti dūrasyāḥ sarvānarthānnarādhipāḥ . cāreṇa tasmāducyante rājānaścāracakṣuṣaḥ rāmā° 3 . 37 . prakāśāṃścāprakāśāṃśca cāracakṣurbhahīpatiḥ manuḥ gāvaḥ paśyanti gandhena vedaiḥ paśyanti ca dvijāḥ . cāraiḥ paśyanti rājānaścakṣurbhyāmitare janāḥ nītisā° . svaparamaṇḍalakāryāvalokane cārāścakṣūṃṣi kṣitipālānāmiti nītivākyāmṛtam .

cāraṭikā strī cara--ṇic śakādi° aṭ saṃjñāyāṃ kara ataittvam . nalīnāmagandhadravye rājani° .

cāraṭī strī cara--ṇic--śakādi° aṭan gorā° ṅīṣ 1 padmacāriṇīvṛkṣe amaraḥ . 2 bhūmyālakyāṃ rājani° .

cāraṇa pu° cārayati kīrtiṃ cara--ṇic--lyu . kīrtisañcārake nade amaraḥ . cāṭacāraṇadāseṣu dattaṃ bhavati niṣphalam smṛtiḥ! gandharvāṇāṃ tato lokaḥ parataḥ śatayojanāt . devānāṃ gāyanāste ca cāraṇāḥ stuti pāṭhakāḥ padma° pu° sva° kha° .

cārapatha pu° cārārthaḥ bahujanagatyarthaḥ panthā ac samā° . rājapathe hema° .

cārabhaṭa pu° cāre buddhisañcāre bhaṭaḥ . dhīpe hema° .

cāramika tri° caramamadhīte vasantā° ṭhak . granthasamāptiparyantādhyāyini .

cāravāyu pu° cāreṇa raverudaggatibhedena kṛtovāyuḥ . nidāghaje vāyau trikā° .

cārāyaṇa puṃstrī carasya gotrāpatyam naḍā° phak . caragotrāpatye . teṣāṃ chātraḥ aṇ vṛddhācchaḥ pā° cha . cārāyaṇīya tacchātre . cārāyaṇebhya āgataḥ vuñ . cārāyaṇaka tata āgate tri° .

cāriṇī strī cara--ṇini ṅīp . karuṇīvṛkṣe rājani° .

cāritra na° cara--carervṛtte uṇā° ṇitran caritrameva svārthe aṇ vā . 1 caritre 2 svabhāve hema° . 3 kulakramāgatācāre śabdārthaci° . cāritraṃ yena no loke dūṣitaṃ dūṣitātmanā hariva° 170 . 4 tintiḍīvṛkṣe strī śabdaratnā° 5 marutvantanṛpaputramede pu° marutvato marutvanto devānajanayat sutān ityupakrame nahuṣaṃ cāhutiñcaiva cāritraṃ brahmapannagam hariva° 204 a° .

cāritrya na° caritrameva svārthe ṣyañ . caritraśabdārthe .

cārin tni° cara--ṇini . sañcārakāriṇi gantari saṅgamāya niśi gūḍhacāriṇam raghuḥ prāṇāpānau samau kṛtvā nāsābhyantaracāriṇau gītā striyāṃ ṅīp svairacāriṇī .

cārī strī cāro gatibhedo'styasyā ac gaurā° ṅīṣ . gatibhedayuktanṛtyakrīḍāyāṃ saṅgī° dā° tadbhedalakṣaṇādikamuktaṃ yathā na hi cārīṃ vinā nṛtye nṛtyasyāṅga pravartate . śṛṅgārādirasānāntu bhāvoddīpanakārikām . māghuryodvartanā nṛtye cārī cārugatirmatā . anyetu ekapādapracāro yaḥ sā cārī na nigadyate . pādayoścāraṇaṃ yacca sā cārīti nigadyate . karaṇānāṃ samāyogaḥ khaṇḍakaḥ parikīrtitaḥ . tribhiḥ khaṇḍaiścaturbhirvāmaṇḍalaṃ samudāhṛtam . samanakhā nūpuraviddhā tiryaṅmukhī saralā ca . kātarā ca kuvīrā ca viśliṣṭā rathacakrikā . pārṣṇirecitakā taladarśinī gajahastikā . parāvṛttatalā cāsatāḍitāpyardhamaṇḍalā . stambhakrīḍanikā mṛgatrāsikā cārurocikā . talodvṛttā sañcaritā sphurikāpi tathaivaca . laṅghiñaṅghā saṅghaṭitā syādathaiva madālasā . utkuñcitā tiryagūrdhvaṃ kuñcitā cāpakuñcitā . ṣaḍviṃśati rbhaumacārya ityākhyātā manīṣibhiḥ . anye tu . sama pādasthitā viddhā śakaṭasyārdhikāpi ca . viyyāghā tāḍitā''baddhā ekaikā krīḍitā tathā . ūruvṛttā chanditā ca janitā spanditā tathā . spanditāvat samatanvī samotsāritaghaṭṭitā . ucchanditā ca vijñeyā ścāryaḥ ṣoḍhaśa bhūmigāḥ . iti bhūmicārī . ākāśa cārī yathā cārīścākāśagā vakṣye vikṣepā tvadharī tathā . aṅghitāḍitā bhramarī puraḥkṣepā ca sūcikā . apakṣepā jaṅghāvartā viddhā ca hariṇaplutā ūkajaṅghāndolitā ca jaṅghājaṅghālikā tathā . vidyutkrāntā bhramarikā daṇḍapārśveti ṣoḍaśa . anthe tu . vibhrāntātikrāntā'pakrāntā ca pārśvakrāntikā . ūrdhajānurdolapādodvṛttā nūpuraṣādikā . bhujaṅganāsikā kṣiptā''viddhā tālā ca sūcikā . vidyutkrāntā bhramarikā daṇḍapādā tathaiva ca . ākāśacārikā etāḥ ṣoḍaśaiva nirūpitāḥ . etāṣveva bhūmicārīṣvapyantarabhedo'sti . tiryakcārī ūrdhvacārī adhaścārī ti tā ūhanīyāḥ . tailābhyaktena gātreṇa labdhāhāro jitaśramaḥ . stambhe vā bhittideśe vā prathamaṃ tāḥ prayojayet . rūkṣāhāraṃ tathāmlañca bhuktvā tāṃ na samācaret . nṛtye pādasya vinyāsaścārī saivābhidhīyate . śṛṅgārādirasānāntu maveddīpanakāraṇam . mādhuryabhūyasā nṛtye hṛdyatālatrayānvitāḥ . niyatārdhaviśeṣāṇāṃ cārī sañcārato bhavet sa° dāmo° .

cāru pu° carati citte--uṇ . 1 vṛhaspatau 2 manohare tri° medi° cakāśataṃ cārucasūrucarmaṇā ūrdhaprasārita surādhipacāpacāru māghaḥ . guṇavacanatvena striyāṃ vā ṅīṣ cārvī cāruḥ . 3 kusume na° śabdārthaci° . 4 rukmiṇītanayabhede pu° cārugarbhaśabde dṛśyam .

cāruka pu° cāru + saṃjñāyāṃ kan . śaravījarūpe kṣudraghānyabhede bhāvapra° tadguṇā uktā yathā cārukaḥ śaravījaṃ syāt kathyante tadguṇā atha . cāruko maghuro rūkṣo raktapittakaphāpahaḥ . śītalo laghuvṛṣyaśca kaṣāyo vātakopanaḥ .

cārukeśarā strī cārūṇi keśarāṇyasyāḥ . nāgarabhustāyām rājani° .

cārugarbha pu° śrīkṛṣṇasya rukmiṇīgarbhajāte tanayabhede yathā tasyām (rukmiṇyām) utpādayāmāsa putrān daśa mahārathān . cārudeṣṇaṃ sudeṣṇañca pradyumnañca mahābalam . suṣeṇaṃ cāruguptañca cārubāhuñca vīryavān . cāruvindaṃ sucāruñca bhadracāruntathaiva ca . cāruñca balināṃ śreṣṭhaṃ sutāṃ cārumatīṃ tathā hariva° 118 a° . cāruguptādayo'pyatroktāḥ tatputramede .

cārucitra pu° dhṛtarāṣṭraputrabhede citropacitrau citrākṣaścārucitraḥ śaṇāsanaḥ bhā° ā° 117 a° .

cārudhārā strī cāruṃ cārutāṃ dhārayati dhāri--aṇ cārvī dhārā'syā vā . indrapatnyāṃ śacyām trikā° .

cārunetra tri° cāru manohara netramasya . 1 sulocane 2 hariṇe puṃstrī trikā° . 3 apsarobhede strī cārunetrā ghṛtācī ca menakā puñjikāsthalī kāśīkha° 10 a° .

cāruparṇī strī° cārūṇi parṇānyasyāḥ ṅīp . (gandhābhādāla) prasāriṇyām rājani° .

cārupuṭa pu° cāru--puṭamatra . tālabhede saṃgītadā° .

cāruphalā strī cāru phalamasyāḥ . drākṣāyām rājani° .

cāruyaśasa pu° śrīkṛṣṇaṣutrabhede tvayā dvādaśa varṣāṇi vatī bhūtena śuṣyatā . ārādhya paśubhartāraṃ rukmiṇyāṃ ūnitāḥsutāḥ . cārudeṣṇaḥ sucāruśca cāruveśī yaśovaraḥ . cāruśravā āruyaśāḥ pradyamnaḥ śambhureva ca . yathā te janitāḥ putrā rukmiṇyāṃ cāruvikramāḥ bhā° anu° 14 a° . cārugarbhaśabdānuktāḥ atroktāśca cāruśravas ityādayo'pi tatputrabhede .

cārulocana tri° cāru locanamasya . 1 sundaranetrayukte 2 hariṇe pu° strī° striyāṃ jātitvāt ṅīṣ śabdārthaci° .

cāruvaktra tri° cāru vaktvamasya . 1 sumukhe 2 kumārānucarabhede pu° śvetavaktraḥ suvaktraśca cāruvaktraśca pāṇḍuraḥ bhā° śa° 46 a° kumārānucaroktau

cāruvardhanā strī cāruṃ cārutāṃ vardhayati vṛdha--ṇic--lyu . 1 nāryāṃ rājani° . 2 manoharatāvardhvakamātre tri° .

cāruvratā strī cāru vratamasyāḥ . 1 māsopavāsinyāṃ striyāṃ trikā° 2 tādṛśavratayukte puruṣe pu° .

cāruśilā strī nityakarma° . 1 maṇimātre trikā° . karmadhā° . 2 manoharaśilāmātre strī kutūhalāccāruṇilopayeśam bhaṭṭiḥ .

cāruśīrṣa tri° cāru śīrṣamasya . 1 manojñamastake 2 śakrasakhe ālambāyane pu° . cāruśīrṣastutaṃ prāha śakrasya dayitaḥ sakhā . ālambāyana ityeva viśrutaḥ karuṇātmakaḥ bhā° anu° 18 a° . sa ca ālambarṣerapatyam .

cāruhāsin tri° cāru hasati hasa--ṇini . 1 manohara rāsini striyāṃ ṅīp . sā ca ayugbhavā cāruhāsinī vṛ° ra° ukte 3 vatālīyabhede chandasi .

cārcikya na° carca--dhātvarṇe ṇvul carcikaiva svārthe ṣyañ . candanādinā gātralepane amaraḥ .

cārma pu° carmaṇā parivṛto rathaḥ aṇ . carmaṇā sarvato veṣṭite rathe .

cārmaṇa na° carmaṇāṃ samūhaḥ aṇa . carmasamudāye .

cārmika tri° carmaṇā nirvṛttaḥ ṭhak . carmanirmite bhāṇḍādau . carmacārmikabhāṇḍeṣu manuḥ . tataḥ purohitā° bhāve yak . cārmikya tadbhāve na° .

cārmikāyaṇi puṃstrī carmiṇo'pyatyam vākinā° phiñ kuk nalopaśca . carmiṇo (ḍhālī) nāmakayodhasyāpatye .

cārmiṇa na° carmiṇāṃ samūhaḥ aṇ . carmiṇāṃ samūhe .

cārvāka pu° cāruḥ lokasammatovākovākyaṃ yasya pṛṣo° . vṛhaspatiśiṣye lokāyate nāstikabhede tanmatasiddhapadārthādi sarvada° sa° darśitaṃ yathā . atha kathaṃ parameśvarasya niḥśreyasapradatvamabhidhīyate vṛhaspatimatānusāriṇā nāstikaśiromaṇinā cārvākeṇa dūrotsāritatvāt . durucchedaṃ hi cārvākasya ceṣṭitam . prāyeṇa sarvaprāṇinastāvat yāvajjīvaṃ sukhaṃ jīvennāsti mṛtyoragocaraḥ . bhasmībhūtasya dehasya punarāgamanaṃ kutaḥ iti lokagāthāmanurundhānā nītikāmaśāstrānusāreṇārthakāmāveva puruṣārthau manyamānāḥ pāralaukikamarthamapahnuvānāścārvākamatamanuvartamānā evānubhūyante . ata eka tasya cārvākamatasya lokāyatamityanvarthamaparaṃ nāmadheyam . tatra pṛthivyādīni bhūtāni catvāri tattvāni tebhya eka dehākārapariṇatebhyaḥ kiṇvādibhyo madaśaktivat caitanyamupa jāyate, teṣu vinaṣṭeṣu satsu svayaṃ vinaśyati . tadiha vijñānaghana evaitebhyo bhūtebhyaḥ samutthāya tānyevānuvinaśyati na pretya saṃjñāstīti . tatra caitanyaviśiṣṭadeha evātmā dehātirikta ātmani pramāṇābhāvāt pratyakṣaikapramāṇabāditayā anumānāderanaṅgīkāreṇa prāmāṇyābhāvāt . aṅganāliṅganādijanyaṃ sukhameva puruṣārthaḥ . na cāsya duḥkhasaṃbhinnatayā puruṣārthatvameva nāstīti mantavyama avarjanīyatayā prāptasya duḥkhasya parihāreṇa sukhamātrasyaiva bhoktavyatvāt . tadyathā matsyārthī saśalkān sakaṇṭakān matsyānupādatte sa yāvadādeyaṃ tāvadādāya nivartate . yathā vā dhānyārthī sapalālāni dhānyānyāharati yāvadādeyaṃ tāvadādāya nivartate . tasmādduḥkhabhayānnānukūlavedanīyaṃ sukhaṃ tyaktumucitam . na hi mṛgāḥ santīti śālayo nopyante . na hi bhikṣukāḥ santīti sthālyo nādhiśnīyante . yadi kaścid bhīrurdṛṣṭaṃ sukhaṃ tyajet tarhi sa paśuvanmūrkho bhavet . taduktam tyājyaṃ sukhaṃ viṣayasaṅgamajanma puṃsāṃ duḥkhopasṛṣṭamiti mūrkhavicāraṇaiṣā . vrīhīn jihāsati sitottamataṇḍulāṭyān ko nāma bhostuṣakaṇopahitān hitārthī . nanu pāralaukika sukhābhāve bahuvittavyayaśarīrāyāsasādhye agnihotrādau vidyāvṛddhāḥ kathaṃ pravartiṣyante iti cet tadapi na pramāṇakoṭiṃ praveṣṭumīṣṭe anṛtavyāghātapunaruktadoṣairdūṣitatayā vaidikammanyaireva dhūrtavakaiḥ parasparaṃ karmakāṇḍaprāmā ṇyavādibhirjñānakāṇḍasya, jñānakāṇḍaprāmāṇyavādibhiśca karmakāṇḍasya pratikṣiptatvena trayyā dhūrtapralāpamātratvena agnihotrāderjīvikāmātraprayojanatvāt tathā cābhāṇakaḥ agnihotraṃ trayo vedāstridaṇḍaṃ bhasmagaṇṭhanam . buddhipauruṣahīnānāṃ jīviketi vṛhaspatiḥ .. ata eva kaṇṭakādijanyaṃ duḥkhameva narakaṃ lokasiddho rājā parameśvaraḥ dehocchedo mokṣaḥ . dehātmavāde ca kṛśo'haṃ kṛṣṇo'hamityādisāsānādhikaraṇyopapattiḥ . mama śarora miti vyavahāro rāhoḥ śira ityādivadaupacārikaḥ . tadetat sarvaṃ samagrāhi . atra catvāri bhūtāni bhūmi vāryanalānilāḥ . caturbhyaḥ khalu bhūtebhyaścaitanyamupajāyate . kiṇvādibhyaḥ sametebhyo dravyebhyo madaśaktivat .. ahaṃ sthūlaḥ kṛśo'smīti sāmānādhikaraṇṭataḥ . dehaḥ sthaulyādiyogācca sa evātmā na cāparaḥ .. mama deho'ya mityuktiḥ sambhavedaupacārikīti .. khādetat syādeṣa mano rathā yadyanumānādeḥ prāmāṇyaṃ na syāt asti ca prāmāṇyaṃ kathamanyathā dhamopalambhānantaraṃ dhūmadhvaje prekṣāvatāṃ pravṛttirupapadyeta . nadyāstīre phalāni santīti vacana śravaṇasamanantaraṃ phalārthināṃ nadītīre pravṛttiriti . tadetanmanorājyavijṛmbhaṇam . vyāptipakṣadharmatāśāli hi liṅgaṃ gamakamabhyupagatamanumānaprāmāṇyavādibhiḥ vyāpti ścobhayavidhopādhividhuraḥ sambandhaḥ sa ca sattayā cakṣurādi vannāṅgabhāvaṃ bhajate kintu jñātatayā . kaḥ khalu jñānopāyo bhavet . na tāvat pratyakṣaṃ tacca bāhyamāntaraṃ vā'bhimatam . na prathamaḥ tasya samprayuktaviṣayajñānajanakatvena bhavati (vartamāne) prasarasambhave'pi bhūtabhaviṣyatostadasammavena sarvopasaṃhāravatyā vyāpterdurjñānatvāt . na ca vyāptijñāḥ sāmānyagocaramiti mantavyaṃ vyaktyoravinābhāvābhāvaprasaṅgāt . nāpi caramaḥ antaḥkaraṇasya bahirindriya tantratvena bāhye'rthe svātantryeṇa pravṛttyanupapatteḥ . taduktam cakṣarādyuktaviṣayaṃ paratantraṃ bahirmanaḥ iti . nāpyanumānaṃ vyāptijñānopāyaḥ tatra tatrāpyevamiti anavasthādausthya prasaṅgāt . nāpi śabdastadupāyaḥ kāṇādamatānusāreṇā numānaevāntarbhāvāt anantarbhāve vā vṛddhavyavahārarūpali ṅgāvagatisāpekṣatayā prāguktadūṣaṇajaṅghālatvāt ghamadhamadhvajayoravinābhāvo'stāti vacanamātre manvādivad viśvāsābhāvācca . anupadiṣṭāvinābhāvasya puruṣasyārthāntaradarśanenārthāntarānumityabhāve svārthānumānakathāyāḥ kathāśeṣatvaprasaṅgācca . upamānādikantu dūrāpāstaṃ teṣāṃ saṃjñāsaṃjñisambandhādivodhakatvenānaupādhikasambandhabodhakatvā sambhavāt . kiñca upādhyabhāvo'pi duravagamaḥ upādhīnāṃ pratyakṣatvaniyamāsambhavena pratyakṣāṇāmabhāvasya pratyakṣatve'pi apratyakṣāṇāmabhāvasyāpratyakṣatayā anumānādyapekṣāyāmukta dūṣaṇānativṛtteḥ . api ca sādhanāvyāpakatve sati sādhyasamavyāptiriti tallakṣaṇaṃ kakṣīkartavyam . taduktam avyā ptasādhano yaḥ sādhyasamavyāptirucyate sa upādhiriti śabde'nityatve sādhye sakartṛkatvaṃ ghaṭatvamaśrāvaṇatāṃ ca vyāvartayitumupāttānyatra kramato viśeṣaṇāni trīṇi . tasmādidamanavadyaṃ samāsametyādinoktamācāryaiśceti . tatra vidhyadhyavasāyapūrvakatvānniṣedhādhyavasāyusyopādhijñāne jāte tadabhāvaviśiṣṭasambandharūpaṃ vyāptijñānaṃ vyāptijñānādhīnaṃ copādhijñānamiti parasparāśrayavajraprahāradoṣobajra lepāyate . tasmādavinābhāvasya durbodhatayā nānumānādyavakāśaḥ . dhūmādijñānānantaramagnyādijñāne pravṛttiḥ pratyakṣamūlatayā bhrāntyā vā yujyate . kvacit phalaprati lambhastu manimantrauṣadhādivat yādṛcchikaḥ . atastatsādhyamadṛṣṭādikamapi nāsti . nanvadṛṣṭāniṣṭau jagadvaicitryamākasmikaṃ syāditi cet na tadbhadraṃ svabhāvādeva tadupapatteḥ . taduktam agniruṣṇo jalaṃ śītaṃ śītasparśastathānilaḥ . kenedaṃ citritaṃ tasmāt svabhāvāttadvyavasthitiriti . tade tat sarvaṃ vṛhaspatināpyuktam . na svargo nāpavargo vā naivātmā pāralaukikaḥ . naiva varṇāśramādīnāṃ kriyāśca phaladāyikāḥ . agnihotraṃ trayo vedāstridaṇḍaṃ bhasmaguṇṭhanam . buddhipauruṣahīnānāṃ jīvikā dhātṛnirmitā . paśuścennihataḥ svargaṃ jyotiṣṭome gamiṣyati . svapitā yajamānena tatra kasmānna hiṃsyate . mṛtānāmapi jantūnāṃ śrāddhaṃ cettṛptikāraṇam . gacchatāmiha jantūnāṃ vyarthaṃ pātheyakalpanam . svargasthitā yadā tṛptiṃ gaccheyustatra dānataḥ . prāsādasyoparisthānāmatra kasmānna dīyate? . yāvajjīvet mukhaṃ jīvedṛṇaṃ kṛtvā ghṛtaṃ pibet . bhasmībhūtasya dehasya punarāgamanaṃ kutaḥ . yadi gacchet paraṃ lokaṃ dehādeṣa vinirgataḥ . kasmādbhūyo na cāyāti? bandhusnehasamākulaḥ . tataśca jīvanopāyo brāhmaṇairnihitastviha . mṛtānāṃ pretakāryāṇi na tvanyadvidyate kvacit . trayo vedasya kartāro bhaṇḍadhūrtaniśācarāḥ . jarpharīturpharītyādi paṇḍinānāṃ vacaḥ smṛtam . aśvasyātra hi śiśnantu patnīgrāhyaṃ prakīrtitam . bhaṇḍaistadvat parañcaiva grāhya jātaṃ prakīrtitam . māṃsānāṃ khādanaṃ tadvanniśācarasamī ritamiti . tasmādbahūnāṃ prāṇināmanugrahārthaṃ cārbākama tamāśrayaṇīyamiti ramaṇīyam . naiṣadhe ca tanmataṃ maṅghyā varṇitaṃ yathā grāvommajjanavadyajñaphale'pi śrutisatyatā . kāṃ śraddhā tatra ghīvṛddhāḥ! kāmādhvā yat khilīkṛtaḥ . kenāpi bodhisatvena jātaṃ sattvena hetunā . yadvedamarmabhedāya jagade jagadasthiram . agnihotraṃ trayītantraṃ tridaṇḍaṃ bhasmaguṇṭhanam . prajñāpauruṣaniḥkhānāṃ jīvo jalpati jīvikāḥ . śuddhirvaṃśadvayīśuddhau pitroḥ pitroryadekaśaḥ . tadanantakulāddoṣādadoṣā jātirasti kā . kāminīvargasaṃsargerna kaḥ saṅkrāntapātakaḥ . nāśnāti snāti hā mohāt kāmakṣāmamidaṃ jagat . īrṣyayā rakṣato nārīrdhik kulasthitidāmbhikān . smarāndhatvāviśeṣe'pi tathā naramarakṣataḥ . paradāranivṛttiryā so'yaṃ svayamanādṛtaḥ . ahalyākelilolena dambho dambholipāṇinā . gurutalpamatau pāpakalpanāṃ tyajata dvijāḥ! . yeṣāṃ vaḥ patyuratyuccairgurudāragrahe grahaḥ . pāpāttāpā, mudaḥ puṇyāt, parāsoḥ syuriti śrutiḥ . vaiparītyaṃ dhruvaṃ sākṣāttadākhyāta balābale . sandehe'pyanyadehāptervivarjyaṃ vṛjinaṃ yadi . tyajata śrotriyāḥ! satraṃ hiṃsādūṣaṇasaṃśayāt . yastrivedividāṃ vandyaḥ sa vyāso'pi jajalpa vaḥ . rāmāyā jātakāmāyāḥ praśastā hastadhāraṇā . sukṛte vaḥ kathaṃ śraddhā surate ca kathaṃ na sā? . tatkarma puruṣaḥ kuryādyenānte sukhamedhate . balāt kuruta pāpāni santu tānyakṛtāni vaḥ . sarvān balakṛtānarthānakṛtān manurabravīt . svāgamārthe'pi mā'smiṃsthastīrthikā! vicikitsitavaḥ . taṃ tamācaratānandaṃ svacchandaṃ yaṃ yamicchatha . śrutismṛtyarthabodheṣu kvaikamatyaṃ mahādhiyām . vyākhyā buddhibalāpekṣā sā nopekṣyā sukhonmukhī . yasminnastīti dhīrdehe taddāhe vaḥ kimenasā . kvāpi kintat phalaṃ na syādātmeti parasākṣike . mṛtaḥ smarati karmāṇi mṛte karmaphalormayaḥ . anyabhuktairmṛte tṛptirityalaṃ dhūrtavārtayā! ekaṃ sandigdhayostāvat bhāvi tatreṣṭajanmani . hetumāhuḥ svamantrādīnasāṅgānanyathā viṭāḥ . janena jānatāsmīti kāyaṃ nāyaṃ tvamityasau . tyājyate grāhyate cānyadaho śrutyā'tidhūrtayā . ekasya viśvapāpena tāpe'nante nimajjataḥ . kaḥ śrautasyātmano bhīro! bharaḥ syād duritena te . kinte vṛntāhṛtāt puṣpāt tanmātre hi phalatyadaḥ . nyāsyaṃ tanmūrdhanyanyasya nyāsyamevāśmano yadi . tṛṇānīva ghṛṇāvādān vidhūnaya badhūranu . tavāpi tādṛśasyaiva kā ciraṃ janavañcanā . kurudhvaṃ kāmadevājñāṃ brahmādyairapyalaṅghitām . vedo'pi devakīyājñā tatrājñā kādhikārhaṇā . pralāpamapi vedasya bhāgaṃ manyadhvameva cet . kenābhāmyena duḥkhānna vidhīnapi tathecchatha . śrutiṃ śraddhattha vikṣiptāḥ . prakṣiptāṃ brūtha ca svayam . mīmāṃsā māṃsalaprajñā! stāṃ yūpadvipadāyinīm . ko hi vedahyamuṣmin vā loka ityāha yā śrutiḥ . samprāmāṇyādamuṃ lokaṃ lokaḥ pratyetu vā katham . dharmādharmau manurjalpannaśakyārjanavarjanau . vyājānmaṇḍaladaṇḍārthī śradadhāyi mudhā budhaiḥ . vyāsasyaiva nirā tasmin śraddhāvaddhā stha tāntrikāḥ . matsyasyāpyupadeśyān vaḥ komatsyānapi bhāṣatām . paṇḍitaḥ pāṇḍavānāṃ sa vyāsaścāṭupaṭuḥ kaviḥ . nininda teṣu nindatsu stuvatsu stutavānna kim? . na bhrātuḥ kila devyāṃ sa vyāsaḥ kāmāt samāsajat . dāsīratastadāsīdyanmātrā tatrāpyadeśi kim? . devairdvijaiḥ kṛtā granthāḥ panthā yeṣāṃ tadādṛtau . gāṃ nataiḥ kiṃ na tairvyaktaṃ tato'pyātmā'dharīkṛtaḥ . sādhu kāsukatā muktā śāntasvāntairmakhonmukhaiḥ . sāraṅgalocanāsārāṃ divaṃ pretyāpi lipsubhiḥ . ubhayī prakṛtiḥ kāme sajjediti munermatam . apavarge tṛtīyeti bhaṇataḥ pāṇinerapi . bibhratyupari yānāya janā janitamajjanāḥ . vigrahāyāgrataḥ paścādgatvarorabhravibhramam . kaḥ śamaḥ kriyatāṃ prājñāḥ! prīyāprītau pariśramaḥ . bhasmībhūtasya bhūtasya punarāgamanaṃ bhramaḥ . enasānena tiryak syādityādiḥ kā vibhīṣikā . rājilo'pi hi rājeva svaiḥ sukhī sukhahetubhiḥ . hatāśceddivi dovyanti daityā daityāriṇā raṇe . tatrāpi tena yuddhyantāṃ hatā api tathaiva te . svañca brahma ca saṃsāre muktau tu brahma kevalam . iti svocchittimuktyuktirvaidagdhī vedavādinām . muktaye yaḥ śilātvāya śāstramūce sacetasām . gotamaṃ tamavetaiba yathā vittha tathaiva saḥ . dārā hariharādīnāṃ tanmagnamanaso bhṛśam . kiṃ na muktāḥ punaḥ santi kārāgāra manobhuvaḥ . devaścedasti sarvajñaḥ karuṇābhāgabandhyavāk . tatkiṃ vāgvyayamātrānnaḥ kṛtārthayati nārthinaḥ bhavināṃ bhāvayan duḥkhaṃ svakarmajamapīśvaraḥ . syādakāraṇa vairī naḥ kāraṇādapare pare . tarkāpratiṣṭhayā sāmyādanyonyasya vyatighnatām . nāprāmāṇyaṃ matānāṃ syāt keṣāṃ sattipakṣavat . akrodhaṃ śikṣayantyanyān krodhanā ye tapodhanāḥ! nirdhanāste dhanāyaiva dhātuvādopadeśinaḥ . kiṃ vittaṃ dattha tuṣṭeyamadātari haripriyā . dattvā sarvaṃ dhanaṃ mugdho bandhanaṃ labdhavān baliḥ . dogdhā drogdhā ca sarvo'yaṃ ghaninaścetasā janaḥ . visūjya lobhasaṃkṣobhamekadvā yadyudāsate . dainyasthāyuṣyamastainyamabhakṣyaṃ kukṣivañcanā . svācchandyamṛcchatānandakandalīkandamekakam 2 duryodhanasakhe rākṣasabhede cārvākabaṣaparvaśabde vivṛtiḥ

cārvākavadhaparvan na° mā° śāntiparvāntarbhate avāntaraparbabhede tadvadhakathā ca tatra 38 a° yathā . niḥśabde ca sthite tatra tato viprajane punaḥ . rājānaṃ vrāhmaṇacchadmā cārvāko rākṣaso'bravravīt . tatra duryodhana sasvo bhikṣurūpeṇa saṃvṛtaḥ . sākṣaḥ śikhī tridaṇḍī ca dhṛṣṭo vigatasādhvasaḥ . vṛtaḥ sarvaistathā viprairāśīrvādavivakṣubhiḥ . paraḥsahasvaiḥ rājendra! taponiyamasaṃśritaiḥ . sa duṣṭaḥ pāpamāśaṃsuḥ pāṇḍavānāṃ mahātmanām . anāmantryaiva tān viprāṃstamuvāca mahīpatim . cārvāka uvāca . ime prāhurdvijāssarve samāropya vacomayi . dhiggavantaṃ kunṛpatiṃ jñātighātinamastu vai . kiṃ tena sthāddhi kaunteya! kṛtvemaṃ jñātisaṅkṣayam . ghātayitvā gurūṃścaiva mṛtaṃ śreyo ma jīvitam . iti te vai dvijāḥ śrutvā tasya duṣṭasya rakṣasaḥ . vivyathuścukruśuścaiva tasya vākyapradarṣitāḥ . tataste brāhmaṇāḥ sarve sa ca rājā yukṣiṣṭhiraḥ . vrīḍitāḥ paramodvignāstūṣṇī māsan viśāmpate! . yughiṣṭira uvāca . prasīādantu bhavanyo me praṇatasvāmtiyācataḥ . pratyāsannavyasaminaṃ na māṃ dhikkartumarhatha . vaiśampāyama uvāca . sato rājan . brāhmaṇāste sarvaeva viśāmpate! . ūcurnaitadvaco'snākaṃ cīrastu tava pārthiva! . jajñuścaiva mahātmāna statastu jñāmacakṣuṣā . brāhmaṇā vedaviddhāṃsastapomirvibhalī kṛtāḥ . brāhmaṇā ūcuḥ . eṣa duyādhanasakhā cārvāko nāma rākṣasaḥ . parivrājakarūpeṇa hitaṃ tasya cikīrṣati . na vayaṃ brūma ghamātman vyetu te gayamīdṛśam . upatiṣṭhatu kalyāṇaṃ bhavantaṃ bhrātṛbhiḥ saha . vaiśampāyana uvāca . tataste brāhmaṇāḥsarve huṅkāraiḥ krodhamū rchitāḥ . nirbhartsayantaḥ śucayo nijaghnuḥ pāvarākṣasam . mudritapustake śāntiparvaṇi etatparva dṛśyate kintu bhā° ādiparvaṇi upakramaṇikādhyāye strīparvāntargataparvoktau cārvākasya badhaḥ parva rakṣaso brahmarūpiṇaḥ . ābhiṣecanikaṃ parva gharmarājasya ghomataḥ . pravibhāgo gṛhāṇāñca parvoktaṃ tadanantaram . śāntiparva tatoyatra rājadharmānuśāsanam . ityagena gṛhavibhāmaparvyantasya strīparvatvena tatroktiḥ . tacca parva mudritapustake śāntiparvaṇi 44 adhyāyaparyantam . atastatparvastameva strīparvetyanunīyate anyathā pratijñāvirodhaḥsyāt yadi ca strīparvakṣi saptaviṃśatiradhyāyāeva vyāsanopakramaṇikādhyāye pratijñātāḥ pratijñātāśca śāntiparvaṇi 339 adhyāyāḥ sudritapustake ca strīparvaṇi 27 adhyāyāeva dṛśyante sudritapustake śāntiparvaṇi ca 44 avyāye gṛhavibhāgo dṛśyate ityadhyāyādhikyaṃ tathāpi śāntiparvaṇi 339 adhyāyānāmeva vaktavyatvena pratijñātatvāt muditapustake ca 367 adhyāyānāṃ darśanāt adhyāyāyikyasya lipikarapranādakṛtatvasyeva strīparvaṇyapi saptaviṃśatisaṃkhyādhikyasya lipikarapramādakṛtatvasyāpi vaktuṃ śakyatvāt . vastutastu upakramaṇikādhyāye cārvākasya badhaḥ parva ityataḥ pūrvameva śāntiparva tataḥ proktam ityādi padyaṃ mūlagranthe sthitam . lipikarapramādāta uttaratra sudritamitye va kalpayitusucitama atastasya śāntiparvāntargatatve 'pi na virodhaḥ . adhyāyanthūnādhikyasya tu lipikarapramādakṛta kalpanameva jyāyaḥ . ataeva upakramaṇikāyāṃ strīparvapratipādyavipatakathane toyakarmaṇi cāravghe rājñāmudaka dānike . gaḍhotpannasya cākhyānaṃ karṇasma 4 thayātmanaḥ ityantena strīparvavṛttāntoktiḥ saṅgacchata .

cārvāghāṭa(ta) pu° cāru āhanti ā + han--dārāvāhano'ṇ antasya ca ṭaḥ sajñāyām, cārau vā vārti° aṇ vā ṭānyādaśaḥ . sundarāghātake khagabhede

cārvādi pu° nañaḥ parataḥ antodāttatānimitte pā° ga° satrokte śabdagaṇe saca gaṇaḥ cāru, sādhu yauṣali anaṅdhejaya vadāmya (akasmāt) sartamāna bardhamāna ttvaramāṇa (kriyamāṇa krīyamāṇa rocamāna kṣobhamānāḥ)saṃjñāyām . vikāraḥ (sadṛśe) vyastasamaste . gṛhapati gṛhapatika . (rājāhnośchandasi) . kṛtyokeṣṇucāryādayaśca pā° acāruḥ .

cārvo strī cāru + guṇavacanatvāt striyāṃ ṅīṣ . 1 cārutva yuktāyāṃ striyāṃ 2 jyotsnāyām 3 vuddhau 4 kuverapatnyām ca medi° 5 dīptau śabdara° .

cāla pu° cala--ṇa . chadisi 1 paṭale khanāmakhyāte gṛhācchādane tṛṇādau trikā° bhāve ghañ . 2 calane pu° cala--ṇic bhāve ac . 3 cālane pu° .

cālaka tri° cala + ṇvul . 1 sthāmāstaraprāpake 2 aṅkuśadurdamagaje pu° trikā° .

cālana na° cala--ṇic--bhāve lyuṭ . 1 sthānāntaranayane 2 kampane ca . śoṣaṇaṃ māgarasnāho parvatakha ca cālanam bhā° sau° 8 a° . karaṇe lyuṭ 3 cālanyāṃ na° . kṣudracchidra samopetaṃ cālanaṃ titauḥ smṛtaḥ iti karmapradīpaḥ .

cālanī strī cala--ṇic karaṇe lyuṭ . taṇḍulāde . kṣudrāṃśāpasāraṇārthe vaṃśakhaṇḍādinirmite pātrabhede titaau (cālunī) amaraḥ .

cāṣa puṃstrī caṣa--bhakṣaṇe svārthe ṇic--ac . 1 nīlakaṇṭhe khage amaraḥ striyāṃ jātitvāt ṅīṣ . keyūramaṇḍalīnāṃ prabhāsantānena kvacidvikīryamāṇacāṣaḥ kāda° . aśokaśca viśokaśca nandanaḥ puṣṭivardhanaḥ . hematuṇḍo maṇigrīyaḥ svastikaścāparājitaḥ . aṣṭau cāṣasma nāmāni cāṣaṃ dṛṣṭvā tu yaḥ paṭhet . atha siddhirbhavettastha siṣṭamannaṃ varāṅgane! iti paṭhanti . mārjāranakulau hatvā cāṣaṃ maṇḍūkameva ca . śvagodholūkakākāṃśca śūdrahatyābrata caret manunā tadbagha śūdrahatyāvratamuktam yātrāyāṃ tasya pūrvadigādibhedena sthityā śubhāśubham vṛ° sa° 86 a° ukta yathā . cāṣaśalvakapuṇyāhaghaṇṭāśaṅkharavā udak . dhanyā pakulacāṣau ca saraṭaḥ pāpado'grataḥ . ahnaśca prathame bhāge cāṣavañjulakukkuṭāḥ .. tasya ketusthitau yuvarājabhayamuktaṃ tatraiva 43 a° yathā kravyādakauśikakapotakakākakaṅkaiḥ ketusthitairmahaduśanti bhayaṃ . nṛpasya . cāṣeṇa cāpi yuvarājamayaṃ ṣadanti śyeno vilocanabhayaṃ nipatan karoti . kṛkavāku jīvajīvakaśukaśikhiśatapatracāṣahārītaḥ . krakaracakorakapiñjalabañjulapārāvataśrīkaiḥ 48 a° .

cāsa pu° caṣa--hiṃsāyām ṇic--ac pṛṣo° . 1 ikṣuprabhede 2 cāṣakhage puṃstrī medi° sthiyāṃ jātitvāt ṅīp .

ci ākarṣaṇenādāne vimāgapūrvakādāne ca ubha° dvika° khā° aniṭ . cinoti cinute . cinotu cinu . acaiṣīt aceṣṭa . cikāya cicāya cikye cicye . karmaṇi cīyate acāyi . cikīṣati te cicīṣati te . cayanīyam cetaṣyam ceyam . cinvan cinvānaḥ . citaḥ citiḥ . kāthaḥ cāyaḥ cayanam . agnicit citvā ācitya ṇici cāyayati cāpayati .

ci cayane vimāgapūrvakādāne bhvā° ubha° aniṭ . cayati te svādivat

ci cayane vimāgapūrvakādāne vā° cu° ubha° pakṣe bhvā° dvika° aniṭ vā ghaṭādi . cāyayatite cāpayatite capayati ityeke acīcayat ta acīcapat . duhiyācirudhiprachibhikṣiciñāmiti bhāṣyokterasya dvikarmakatvam acaiṣurvānarottamāḥ bhaṭṭiḥ . cicīṣayantodhvarapātrajātam bhaṭṭiḥ antarīkṣe nāgniścetavya śrutiḥ . rājahaṃsa! tava saiva śumratā cīyate na ca na cāpacīyate kāghyapra° .
     adhi + ādhikyena cayane . yaeṣa tapatyetasmādevādhyacīyataitasminnadhyacīyata śata° vrā° 10 . 4 .
     amu + paścāccayane ā mūlāt śāstrāmiranucitaḥ aitare° vrā0
     apa + hīnatāsampādane saka° . yasyāyurapacīyate bhā° va° 1378 . karmakartari prayogaḥ .
     ava + adhaḥsthitvā cayane . phalānyavācinodvṛkṣān mugdha° .
     ava + ā samyagācayane puṣpāṇyavācinvatīm mā° va° 1315
     ā + samyak cayane . karmāṇyācinute' sakṛt bhāga° 4 . 29 . 78 . ācikyāte ca bhūyo'pi rāghavau tena pannageḥ bhā° va° 12 vyāptau ca kacācitau vivyagivāgajau gajau kirā0
     atu + ā anvācaye anvācayaśabde dṛśyam
     sam + ā + samāhyare yadā tu ghāsasāṃ rāśiḥ sabhāmadhye samācitaḥ bhā° sa° 2304 .
     ud ūrdhataścayame uttolyādāne uccikyire puṣpaphalaṃ vanāni bhaṭṭiḥ .
     abhi + ud + samuccaye abhyuccayaśabde dṛśyam
     sam + ud + samuccaye samāhāre saka° ekamātīyakriyāmbayādau apiḥ padārthasaṃbhāvyagarhāmujñāsamuccaye sugdha° apiśabdena saṃyogābhāvādiḥ samuccīyate kāvyapra° .
     upa + vṛddhau aka° vardhane saka° . āni gharme kapālānyu pacinvanti vethasaḥ tai° tti° 1 . 1 . 7 . 2 . atha--mauligatasyendorviśadairdaśanāṃśubhiḥ . upacinvan prabhāṃ tanvīm kumā° .
     ni + niśeṣeṇa cayane samuccaye ca rathaḥ śarairme nicitaḥ bhā° 7 . 14 . svadeśe nicitā doṣā anyassmin kopamānatāḥ suśrutaḥ trayaḥ parārthe kliśyanti sākṣiṇaḥ pratibhūkulam . catvārastūpacīyante vipra ādyo vaṇiṅ nṛpaḥ manuḥ
     pari + paricaye punaḥ punaranuśīlane . caraṇāravindasya dhyānaparicitabhaktiyogaḥ bhāga° 5 . 7 . 1 . muktājālaṃ ciraparicitaṃ tyājito daivagatyā meghaḥ . hetuḥ paricayasthairye vakturguṇanikaiva sā māghaḥ .
     pra + prakarṣeṇa cayane samāhāre ca saka° karṇikārān praciṇvatī bhā° ā° 77
     vi + viśeṣeṇa cayane . puṣpaṃ puṣpaṃ vicinvīta mūlacchedaṃ na kārayet . mālākāra ivārāme na yathāṅgārakārakaḥ bhā° u° 1111 ślo0
     sam + samyak cayane samāhāre saṃcinvanti sadā yuktā jātarūpañca mauktikam hariva° 5236

cikita tri° ju° ci--jñāne karmaṇi kta chandasyubhayathā pā° niṣṭhāyāḥ sāvadhātukasaṃjñāyāṃ śap juhotyāditvāt tasva śluḥ dvitvam, kita--jñāne yaṅ luk pacādyac . saṃjñāpūrbakatvāt abhyāsaguṇābhāvaḥ iti māghavaḥ . 1 jñāte 2 atiśayajñātarica tvaṃ soma! pracikito manīṣā ṛ° 1 . 91 . 1 . asya bhāṣye uktā vyutpattirdṛśyā . 2 ṛṣibhede . tasyāpatyam iñ iñalatvāt yūni phak . caikitāyana tasya yūnyapatye puṃstrī . trayohodgīthe kuśalā babhūvuḥ śilakaḥ śālāvatyaścaikitāyanodālbhyaḥ chā° u° .

cikitāna tri° kita--jñāne kānac . 1 abhijñe tapovaso! cikitāno acittān ṛ° 3 . 18 . 2 . cikitānaḥ karmābhijñaḥ mā° . 3 ṛṣibhede pu° . tasyāpatyamaṇ tataḥ yūni vā° ḍhak . caikitāneya tasya yūnyapatye . taddhāpi vrahmadattaścaikitāneyo rājānaṃ bhakṣayannuvāca vṛ° u° .

cikitu tri° kita--jñāne un vede dvitvam . abhijñe acetyagniścikiturhavyavāṭsumadrathaḥ ṛ° 8 . 56 . 5 .

cikitvan tri° kita--jñāne ṅbanip vede ni° dvitvam . jñātari . ketena śarmantsacate suṣāmaṇyagne! tubhyaṃ cikitvanā ṛ° 8 . 60 . 18 .

cikitvit tri° kita--jñāne bā° kviti vede ni° dvitvam . abhijñe yavayaddveṣasaṃ tvā cikitvitsūnṛtāvari ṛ° 4 . 52 . 4 . cikitvin manasaṃ tvā devaṃ martāsa ūtaye ṛ° 5 . 22 . 3 .

[Page 2926b]
cikitsaka pu° kita--rogāpanayane svārthe san--ṇvul . rogāpanayanakartari vaidye amaraḥ . pūyaṃ cikitsakasyānnam manuḥ . tallakṣaṇādi cikitsāśabde dṛśyam

cikitsā strī kita--svārthe san--bhāve a . rogapratī kāre roganivāraṇopāye amaraḥ . asya lakṣaṇabhedāṅgādikam bhāvapra° uktaṃ yathā yā kriyā vyādhiharaṇī sā cikitsā nigadyate . doṣadhātumalānāṃ yā sāmyakṛt saiva rogahṛt . kriyātra karma vyādhirhanyate'nayeti vyādhiharaṇī karaṇādhikaraṇayośceti pā° sūtreṇa karaṇārthe lyuṭ tathāca . yābhiḥ kriyābhirjāyante śarīre dhātavaḥ samāḥ . sā cikitsā vikārāṇāṃ karma tadbhiṣajāmmatam . yā hyudīrṇaṃ śamayati nānyaṃ vyādhiṃ karoti ca . sā kriyā na tu yā vyādhiṃ haratyanyamudīrayet . kriyātra cikitsā . tathā cāmarasiṃhaḥ ārambho niṣkṛtiḥ śikṣā pūjanaṃ sampradhāraṇam . upāyaḥ karma ceṣṭā ca cikitsā ca navakriyā iti . atha cikitsāvidhyupadeśaḥ . jātamātraścikitsyaḥ syānnopekṣyo'lpatayā gadaḥ . vahniśatruviṣaistulyaḥ svalpo'pi vikarotyasau . rogamādau parīkṣeta tato'nantaramauṣadham . tataḥ karma bhiṣak paścāt jñānapūrvaṃ samācaret . ayamarthaḥ bhiṣak ādau rogaṃ parīkṣeta vicārayet . tataḥ paścādrogauṣaghavicārānantaraṃ jñānapūrvaṃ sāvadhāno na tvavajñāya karma cikitsāmauṣadhadānādirūpāṃ samācaredityarthaḥ . rogājñānena cikitsākaraṇe doṣamāha yastu rogamavijñāya karmāṇyārabhate bhiṣak . avyau° ṣadhavidhānajñastasya siddhiryadṛcchayā . svairitayā siddhirbhavati nāpi bhavatītyarthaḥ . anyacca bheṣajaṃ kevalaṃ kartuṃ yo jānāti na cāmayam . vaidyakarma sa cet kuryādbadhamarhati rājataḥ . rogajñāne bheṣajājñāne doṣamāha . yastu kevalarogajño bheṣajeṣvavicakṣaṇaḥ . taṃ vaidyaṃ prāpya rogī syādyathā naurnāvikaṃ vinā . nāvikaṃ karṇadhāraṃ vinā yathā nauḥ saṅkaṭe patati tathā sa rogītyarthaḥ . anyacca yastu kevalaśāstrajñaḥ kriyāsvakuśalo bhiṣak . sa muhyatyāturaṃ prāpya yathā bhīrurivāhavam . rogauṣadhayorjñāne guṇamāha . yastu rogaviśeṣajñaḥ sarvabhaiṣajyakovidaḥ . deśakālavibhāgajñastasya siddhirna saṃśayaḥ . ādāvante rujāṃ jñāne prayateta cikitsakaḥ . bheṣajānāṃ vidhānena tataḥ kuryāccikitsitam . cikitsitamityatra bhāve ktaḥ . vikārāṇāmakuśalo na jihrīyāt kadācana . na hi sarvavikārāṇāṃ nāmato'sti dhruvā sthitiḥ . na jihrīyāt na lajjeta . dhruvā niyatā . nāsti rogo vinā doṣairyasmāttasmāccikitsakaḥ . anuktamapi doṣāṇāṃ liṅgairvyādhimupācaret . yena kurvantyasādhyānāṃ cikitsāṃ te bhiṣagvarāḥ . ato vaidyaiḥ śramaḥ kāryaḥ sādhyāsādhya parīkṣaṇe . rogajñānopāyā agre vakṣyante . śīte śīta pratīkāramuṣṇe tūṣṇanivāraṇam . kṛtvā kuryāt kriyāṃ prāptāṃ kriyākālaṃ na hāpayet . aprāpte vā kriyākāle prāpte vā na kriyā kṛtā . kriyā hīnātiriktā ca sādhyeṣvapi na siddhyati . ayamarthaḥ . kāle cikitsā'vasare aprāpte'nāgate . yā kriyā cikitsā . yathā jvare jīrṇatāmaprāpte taruṇaeva kaṣāyadānakriyā na siddhyati . yā ca kriyā cikitsāvasare prāpte na kṛtā arthāt paścāt kṛtā . yathā dāhe kathañcicchānte paścācchītalānulepanādikriyā . tathā hīnātiriktā ca kriyā sādhyeṣvapi na siddhyati . atiriktāṃ hīnāṃ ca kriyāṃ varjayannāha . vikāre'lpe mahat karma kriyā laghvī garīyasi . dvayametadakauśalyaṃ kauśalyaṃ yuktakarmatā . kriyāyāstu guṇālāme kriyāmanyāṃ prayojayet . pūrvasyāṃ śāntavegāyāṃ na kriyāsaṅkarohitaḥ . bhinnarūpābhistu kriyābhiḥ sāṅkaryamapi na doṣāya . yataāha kriyābhistulyarūpābhirna kriyāsaṅkaro hitaḥ . tābhistu bhinnarūpābhiḥ sāṅkaryaṃ naiva duṣyati . ataevoktam laṅghanaṃ vālukāsvedo nasyaṃ niṣṭhīvanaṃ tathā . avaleho'ñjanañcāpi prāk prayojyaṃ tridoṣaje . jvara iti śeṣaḥ . nacaikāntena nirdiṣṭe śāstre niviśate budhaḥ . svayamapyatra bhiṣajā tarkaṇīyaṃ cikitsatā . yataāha utpadyate ca sāvasthā doṣakālabalasprati . yasya kāryamakāryaṃ syāt karma kāryaṃ vivarjitam . vivarjitaṃ karma kartavyaṃ bhavatītyarthaḥ . atha cikitsāyāṃ phalamāha . kvacidarthaḥ kvacinmaitrī kvaciddharmaḥ kvacidyaśaḥ . karmābhyāsaḥ kvacicceti cikitsā nāsti niḥphalā . āyurvedoditāṃ yuktiṃ kurvāṇā vihitāṃ ca ye . puṇyāyurvṛddhisaṃyuktā nirogāśca bhavanti te . naiva kurvīta lobhena cikitsāṃ puṇyavikriyām . īśvarāṇāṃ vasumatāṃ lipsatārthantu vṛttaye . cikitmitaṃ śarīraṃ yo na niṣkroṇāti durmatiḥ . sa yatkaroti sukṛtaṃ sarvaṃ tadbhiṣagaśnute . na deśo manujairhīno na manuṣyā nirāmayāḥ . tataḥ sarvatra vaidyānāṃ susiddhā eva vṛttayaḥ . atha cikitsāyā aṅgāni . rogī dūto bhiṣagdīrghamāyurdravyaṃ susevakaḥ . sadauṣadhaṃ cikitsāyām ityaṅgāni budhā jaguḥ . tatra rogiṇo lakṣaṇamāha . rogo yasyāsti rogī sa sa cikitsyastu yādṛśa . yādṛśaścācikitsyo'pi vakṣyamāṇo niśamyatām . tatra ciki tsyaḥ . nijaprakṛtivarṇābhyāṃ yuktaḥ satvena cakṣuṣā . cikitsyo bhiṣajāṃ rogī vaidyabhakto jitendriyaḥ . satvaṃ vyasanābhyudayakriyādiṣvavihvalatākaraṃ tena yuktaḥ . cakṣuṣā cakṣurupalakṣitena . tato'nyenāpīndriyeṇa cikitsyaḥ rogānmocayitavyaḥ . anthacca āyuṣmān satvavān sādhyo dravyavān mitravānapi . cikitsyo bhiṣajā rogī vaidyavākyakṛdāstikaḥ . āyurbedo'stīti mati ryasya āstikaḥ . athācikitsyaḥ caṇḍaḥ sāhasiko mīruḥ kṛtaghno vyagra eva ca . śokākulo mumūrṣuśca vihīnaḥ karaṇaiścayaḥ . vairī vadyavidagdhaśca śraddhāhīnaśca śaṅkitaḥ . bhiṣajāmavidheyā . syurnopakramyā bhiṣa gvidhāḥ . etānupācaranvaidyo bahūn doṣānavāpnuyāt caṇḍo'tyanta krodhaśīlaḥ . kṛtaghno baidyakṛtopakāralopakaḥ . vyagro vyākulaḥ . vihīnaḥ karaṇaiśca yaḥ nijendriyaśaktirahitaḥ . vairī na cikitsyaḥ kadācidrogodreke apavādabhayāt . vaidyavidagdho vaidyadhūrtaḥ . tathā ca suśrutaḥ . sa na sidhyati vaidyastu gṛhe yasya na pūjyate . śaṅkito vaidyaviśvāsarahitaḥ . bhiṣajāmavidheyāḥ vaidyavacanāvidhāyinaḥ . bhiṣagvidhāḥ vaidyatulyāḥ ete nopakramyāḥ na cikitsyāḥ . atha dūtasya lakṣaṇam . yaścikitsakamānetuṃ yāti dūtaḥ sa kathyate . sa ca yādṛk samucitastādṛgatra nigadyate . dūtāḥsujātayo vyaṅgāḥ paṭavo nirmalāmbarāḥ . sukhino'śvavṛṣārūḍhāḥ śubhrapuṣpaphalairyutāḥ . sajātayaḥ suceṣṭāśca sajīvadiśi saṅgatā . bhiṣajāṃ samaye prāptā rogiṇaḥ sukhahetave . sajātayaḥ rogisamānajātayaḥ . yasyāṃ prāṇamarudvāti sā nāḍī jīvasaṃjñitā . atha dūtasya yātrāyāṃ śakunavicāraḥ . vaidyāhvānāya dūtasya gacchato rogiṇaḥ kṛte . na śunaṃ saumyaśakunaṃ pradīptastu sukhāvahaḥ . pradīpto'gniḥ . dūto rogī ca riktahasto vaidyaṃ na paśyet . tathāca riktahasto na paśyettu rājānaṃ bhiṣajaṃ gurumiti . atha vaidyasya lakṣaṇam . cikitsāṃ kurute yastu sa cikitsaka ucyate . sa ca yādṛk samīcīnastādṛśo'pi nigadyate . tattvādhigataśāstrārtho dṛṣṭakarmā svayaṅkṛtī . laghuhastaḥ śuciḥ śūraḥ sadyo'paskarabheṣajaḥ . pratyutpannamatirdhīmān vyavasāyo priyaṃvadaḥ . satyadharmaparo yaśca vaidya īdṛk praśasyate . dṛṣṭakarmā dṛṣṭā pareṇa kṛtā cikitsā yena saḥ svayaṅkṛtī svayaṃ cicinsākuśalaḥ . laghuhastaḥ siddhi maddhastaḥ . atha niṣiddho vaidyaḥ . kucelaḥ karkaśastabdho grāmīṇaḥ svayamāgataḥ . pañca vadyā na pūjyante dhanvantarisamā yadi . karkaśaḥ apriyavādī stabdhaḥ sāmimānaḥ . grāmīṇaḥ vyavahārācaturaḥ . atha vaidyasya karmāha . vyādhestattvaparijñānaṃ vedanāyāśca nigrahaḥ . etadvaidyasya vaidyatvaṃ na vaidyaḥ prabhurāyuṣaḥ . asyāyamarthaḥ vyādheḥ samyakparicayo vyathāśāntikaraṇaṃ vaidyasya karma natu vaidya āyuṣaḥ prabhurityarthaḥ . apare tvevaṃ vyācakṣate vyādhestattvataḥ paricayo vedanāyā śāntikaraśca . etadeva vaidyasya vaidyatvaṃ kintu vaidya āyuṣaḥ prabhuḥ āgantu mṛtyuśataharaṇāt . tathā ca suśrute dhanvantariḥ ekottaraṃ mṛtyuśatamatharvāṇaḥ pracakṣate . tatraikaḥ kālasaṃyuktaḥ śeṣāstvāgantavaḥ smṛtāḥ . ayamarthaḥ atharvāṇaḥ atharvatatvajñatvenātharvatulyāḥ mṛtyumekottaraṃ śataṃ pracakṣate . tatraiko mṛtyuḥ kālasaṃyuktaḥ . kāla āyuṣo 'nte śarīriṇāmavaśyaṃ saṃhartā . sarvairupāyairnivārayitumaśakyaḥ . sa brahmādīnāyuṣo'nte saṃharati . yata āha liṅgapurāṇe kārtikeyaṃ prati mahādevaḥ mamāyu rgrasate kālaḥ kutaḥ putra! . rasāyanamiti . tena kālena saṃyuktaḥ . saṃhārāya niyuktaḥ so'vaśyaṃ bhāvī śeṣāḥ śataṃ mṛtyavaḥ āgantavaḥ āganturūpahetujanmānaḥ kāryakāraṇayorabhedopacārāt . āgantavo hetavaḥ yathā . viṣamakṣaṇamajīrṇo'tyantabhojanañca durdeśajalapānam . tathā'tibalavairivyāghravanamahiṣamattamātaṅgādibhiryuddham . dandvaśūkena krīḍanamatyuccavṛkṣāgrārohaṇam bāhubhyām mahātaraṅgiṇītaraṇamekākino rātrau durge mārge gamanam ityādi . āgantuhetujā gṛtyavo durnimittā bhāvibhāvanabalavattvādāyuṣi satyapi mārayanvi . yathā tailavartivahniṣu vidyamāneṣu vātyā dīpaṃ nāśayati . tathāca yathā satyapi tailādau dīpaṃ nirvāpayenmarut . evamāyavyahīne'pi hiṃsantyāgantumṛtyavaḥ . kintu āgantunimittāni nivārayituñca śakyante . yata āha suśrute canvantariḥ doṣāgantunivettebhyaḥ rasamantraviśāradau . rakṣetāṃ nṛpatiṃ nityaṃ yatrādvaidya purahitau . vaidyamantriṇau nṛpatiṃ nityaṃ yatrādrakṣetām . kutaḥ doṣāgantunimittemyaḥ doṣā niṣiddhāhāravihāra dūṣitā vātapittakapharogotpādakāḥ . āgantavaḥ niṣiddhā vihārā ativalavairivigrahādayaḥ te nimittāni yeṣāntebhyaḥ śatamṛtyubhyaḥ . vaidyapurohitau kathaṃ mṛtyu śataṃ nivārayituṃśaktau tatrāha . yatastau rasamantraviśāradau prathamaṃ vaidyana dinacaryārātricaryatu caryoktāhā ravihārābhyāṃ vātapittakaphadhātumalān samāneva rakṣati tato rasajñatvādsairmṛtyuñjayādimirniṣiddhāhāravihāradūṣitadoṣajanitān vikārānmṛtyuhetūnapaharati . mantrī ca sadvuddhidānena mṛtyuhetubhyo niṣiddhavihārebhyo nṛpatiṃ nicārayati . tava āgantu mṛtyavo nivārayituṃ śakyā natvavaśyambhāvinaḥ . athāyurvicāraḥ . bhiṣagādau parīkṣeta rugṇasyāyuḥ prayatnataḥ . tata āyuṣi vistīrṇe cikitsā saphalā bhavet . sā ca tridhā āsurī mānuṣī daivī cikitsā sā tridhā matā . sūta(pārada)pradhānā devī syāt chedabhedātmikā''surī . mānuṣī ṣaḍrasā jñeyā japahomādisatkṛtā . kalau cālpabale loke mātuṣī tatra pajitā vadyakam .

cikitsita tri° kita--svārthe san karmaṇi kta . 1 kṛtarīgapratīkāre . bhāve kta . 2 cikitsāyāṃ na° amaraḥ . sūtānāmaśvasārathyamamyaṣṭhānāṃ cikitsitam manunā ambaṣṭhānāṃ cikisitavṛttiruktā . cikitsā jātā'sya tārakā° itac . 3 jātacikitse tri° . 4 ṛṣibhede pu° tasyāpatyaṃ gargā° yañ . caikitsitya tadapatye puṃstrī striyāṃ ṅīp yalopaśca caikitsitī .

cikitsya tri° kita--svārthe san karmaṇi that . pratīkārye cikitsāśabde udā° . kṣetriyac parakṣetre cikitsyaḥ pā° . bheṣajaiḥ sa cikitsyaḥ khāt ya unmārgeṇa gacchati bhā° śā° 14 a° . andhī'cikitsyarogādyā bhartavyāste niraṃśakāḥ yā° .

[Page 2929a]
cikina tri° ninatā nāsikā inac piṭaccikaci ca vārti° igac prakṛteśca cikyādeśaḥ . ninatanāsike (khāṃdā)

cikila pu° ci--vā° ilac kuk ca . paṅke hema° .

cikīrṣaka tri° kṛ--sana--ṇvul . kartumicchau atra ṇvulolittvāt liti pā° pratyayāt pūrbasyodāttatā . atra na padāntadvirvacanavareyalopasvaretyādi pā° . karoteḥ sanantāv ṇvul atolopaḥ sa ca litīti svare kartavye na sthānivat . iti manoramokteḥ svare kartavye allopasya na sthānibattvam .

cikīrṣya tri° kartumeṣyam kṛ--san karmaṇi yat . kartumeṣye atra yatastittvāt titsvaritam pā° svaritasvaraḥ

cikura pu° ci ityavyakaṃ śabdaṃ kurati kura--ka . 1 keśe, amaraḥ cikuraprakarāḥ jayanti te naiṣa° 3 vṛkṣabhede, 3 parvate, 4 sarīsṛpe ca . 5 capale, tarale, 6 cañcale ca tri° medinī . capalaśca doṣamaniścitya badhabandhanādikārī . atra sarpaḥ sarpabhedaḥ sumukhapitā yathāha mā° u° 102 a° airāvatakule jātaḥ sumusvonāma nāgarāṭ . āryakasya mataḥ pautro dauhitro vāmanasya ca . etasya hi pitā nāgaścikuronāma mātale! . nacirādvainateyena pañcatvamupapāditaḥ . tato'vravīt prītamanā mātalirnāradaṃ vacaḥ . eṣa me rucitastāta! jāmātā bhujagottamaḥ . kriyatāmatra yatno hi prītimānasmyanena vai . asyai nāgāya vai dātuṃ priyāṃ duhitaraṃ mune! . kacārthakāt asmāt samūhārthe pakṣa pāśa hasta pratyayāḥ . cikurapakṣa cikurapāśa cikurahasta keśasamūhe pu° . cikura + kṛtau ṇic karmaṇi kta . cikurita cañcalīkṛte tri° . āraktacikuritekṣaṇām kāda° .

cikūra pu° cikura + pṛṣo° . keśe śabdabhedaprakāśaḥ .

cikka pīḍane cu° uma° saka° seṭ . cikkayati te acicikkat ta .

cikka pu° cik ityavyaktena śabdena kāyati kai--ka . chu chundaryām . (chuṃ cho) trikā0

cikkaṇa pu° cikka--kvip cik taṃ kaṇati kaṇa--śabde ac . 1 guvākavṛkṣe . 2 tatphale na° rājani° . 3 masṛṇe snigdhe (cikaṇa) tri° . śabdamā° 4 cikvaṇaguṇavatyām uttamāyāṃ gavi strī . amaraḥ kaṭhinaścikkaṇaḥ ślakṣṇaḥ picchilo mṛdu dāruṇaḥ bhā° śā° 184 a° . gaurā° ṅīṣ . pūgavṛkṣe harītakyā° tatphale ca strī rājani° . asya kanthānta tatpuruṣaṃ klīvatā cihaṇā° ādyudāttatā ca cikkaṇakantham .

cikkasa pu° cikka--asac . yavacūrṇe hemaca° .

cikkā strī cikka--ac . 1 pūgavṛkṣe rājani° . 2 tatphale'pi strī

cikkira pu° cikka--bā irac . mūṣikabhede . landuraśabde 1188 pṛ° dṛśyam . lālanaḥ putrakaḥ kṛṣṇohaṃsiraścikkistathā suśruta° .

ciklida tri° klida--yaṅ luk ac ni° . atiśayakledayukte .

ciṅgaṭa pu° ciṅgaḍa + pṛṣo° . matsyabhede hārā° . ciṅgaṭastu gururgrāhī madhuro balavardhanaḥ . medaḥpittāmla nāśī tu vṛṣyorocanakṛttathā . kaphavātakaro jñeyaḥ rājavalla° . alpārthe ṅīp . (ghuṣāciṅḍī) kṣudraciṅgaṭe ciṅgaṭī madhurā hṛdyā kaphavātavināśinī gurvī śleṣmakarī jñeyā rājava° .

ciṅgaḍa pu° cimityavyaktaśabdena galyate bhakṣyate gala bhakṣekarmaṇi ghañarthe saṃjñāyām ka lasya ḍaḥ . (ciṅḍī) matsyabhede śabdamālā

cicciṇḍa pu° ci--bā° iṇḍac cuk ca . phalapradhāne vṛkṣe bhāvapra° . cicciṇḍo vātapittaghnaḥ pathyo balarucipradaḥ . śoṣiṇo'tihitojñeyaḥ paṭolāt kiñcidūnakaḥ tadguṇā uktāḥ .

cicchiṭiṅga pu° cīyate ci--karmaṇi kvip cidagniḥ tatra ciṭiṃ preṣaṇaṃ gacchati gama--ḍa pṛṣo° mum . kīṭabhede kīṭaśabde 2058 pṛ° suśrutavākyaṃ dṛśyam .

cicchakti cideva śaktiḥ . caitanye saṃkṣepaśārīrakam cicchaktiḥ parameśvarasya vimalā caitanyamevocyate . cicchaktirasti paramātmani tena so'pi vyakto jagatsu viditobhavakṛtyakartā . ko'nyastvayā virahitaḥ prabhavatyamuṣmin kartuṃ vihartumapi sañcalituṃ svaśaktyā devībhāgavatam . māyāsyadasya cicchaktyā caitanyaṃ sthitamātmani bhāga° 1 . 7 . 24 .

cicchāyāpatti strī citi vṛddhyādeḥ, buddhyādau vā citeḥ chāyā prativimbaḥ tasyā āpattiḥ . sāṃkhyamate 1 citau buddhyādeḥ prativimbaprāptau vedāntimate 2 buddhyādau citaḥ prativimbanaprāptau ca . citprativimbasvīkāraśca sopapattikaḥ antaḥkaraṇasya tadujjvalitatvāllohavadadhiṣṭhātutvam sāṃ° sū° bhāṣye samarthitastacca vākyaṃ 195 . 96 pṛ° uktam tataḥ śeṣantu nanu pratibimbahetutayā saṃyogaviśeṣāvaśyakatve prativimbakalpanā vyarthā prativimbakāryasyārthajñānādeḥ saṃyogaviśeṣādeva sambhavāditi . maivam . buddhau caitanyapratibimbaścaitanyadarśanārthaṃ kalpyate darpaṇe mukhaprativimbavat . anyathā karmakartṛvirodhena svasya sākṣāt svadarśanānupapatteḥ . ayameva ca citprativimbo buddhau cicchāyāpattiriti caitanyādhyāsa iti cidāveśa iti cocyate . yaśca caitanye buddheḥ prativimbaḥ sa cārūḍhaviṣayaiḥ saha buddherbhānārthamiṣyate . arthākāratayaivārthagrahaṇasya buddheranyatra sthale dṛṣṭatvena tāṃ vinā saṃrogaviśeṣamātreṇārthabhānasya puruṣe'pyanaucityāt arthākārasyaivārthagrahaṇaśabdārthatvācceti . sa cārthākāraḥ puruṣe pariṇāmo na sambhavatītyarthāt prativimbarūpa eva paryavasyatīti dik . sa cāyamanyo'nyapratibimbo yogabhāṣye vyāsadevaiḥ siddhāntitaḥ . citiśaktirapariṇāminyapratisaṃkramā ca pariṇāminyarthe pratisaṃkrānteva tadvṛttimanupatati tasyāśca prāptacaitanyopagraharūpāyā buddhivṛtteranukārimātratayā buddhivṛttyaviśiṣṭā hi jñānavṛttirityākhyāyata ityādinā . antaḥkaraṇasyaikatve'pi vṛttibhedādbhedaḥ sā° pra° bhāṣye samarthitastadvākyañca antaḥkaraṇaśabde 195 pṛ° uktam

cicchila pu° 1 deśabhede 2 tadvāsiṣu ba° va° . melakaistraipuraiścaiva cicchilaiśca samanvitaḥ bhā° bhī° 88 a° .

ciñcā strī cimityavyaktaṃ śabdaṃ cinoti ci--ḍa . 1 tintiḍīvṛkṣe amaraḥ . tatphale aṇ haritakyā° lupi vyaktivacanatvāt strī . svārthe ka . 2 guñjāyāṃ ciñcikāpyatra gaurā° ṅīṣ . ciñcītyapyatra kecit

ciñciḍa pu° cimityavyaktaśabdena ciḍati ciḍa--vāse . ciñciṇḍavṛkṣe bhāvapra° . ciñciṇḍa ityatra cicciḍa iti pāṭhaḥ guṇāstu cicciṇḍaśabdoktāḥ

ciñcāṭaka pu° ciñcevāṭati aṭa--ṇvul . (ceṃcako) tṛṇu bhede ratnamā° . ciñcoṭaka ityapi pāṭhaḥ tatrārthe pṛṣo0

ciñcāmla na° ciñcevāmlam . amlaśāke! (āmarula) rājani° .

ciñcāsāra pu° ciñcāyā iva sāro'sya . amlaśāke (āmarula) rājani° .

ciṭa preṣaṇe bhvā° para° saka° seṭ . ceṭati aceṭīt . ciceṭa--ceṭaḥ ceṭī .

ciṭa preṣaṇe cu° ubha° saka° seṭ . ceṭayati te acīciṭat ta

ciṭī strī ciṭa--ka gaurā° ṅīṣ . caṇḍālaveśaghāriṇyāṃ yoginyām tanmantraprayogaḥ tantrasāre ukto yathā . tāraṃ ciṭidvayaṃ brūyāccāṇḍāli ca tataḥ param . mahadādyaṃ tato brūyādamukaṃ me tataḥ param . vaśamānaya ṭha--dvandvaṃ ciṭimantra udāhṛtaḥ (oṃ ciṭi! ciṭi! mahācāṇḍāli amukaṃ me vaśamānāya svāhā) saptabhirdivasairbhūpān vaśayedvidhinā janaḥ . vidhi māha . vilikhya tālapatre taṃ sādhyanāmnādhigarbhitam . niḥkṣipya kṣīrasaṃmiśre jale tatkvāthayenniśi . vaśyo bhavati sādhyo'sya nātra kāryā vicāraṇā . tālapatre likhitvainaṃ bhadrakālīgṛhe khanet . vaśyāya sarvajantūnāṃ prayogo 'yamudāhṛtaḥ .

cita jñāne bhvā° para° saka° seṭ . cetati acetīt . ciceta īdit cittaḥ . ya indra . somapātamomadaḥ śaviṣṭha cetati ṛ° 8 . 12 . 1 . evaṃ te'cetiṣuḥ sarve bhaṭṭiḥ . kṛtānīdasya kartvā cetante dasyutarhaṇām ṛ° 9 . 47 . 2 . a° vede padavyatyayaḥ . cetaḥ cetanaḥ cit . klamarahitamacetannīrajīkāritakṣmām bhaṭṭiḥ .

cita jñāne cu° ātma° saka° seṭ . cetayati te acīcitat ta cetanā cetitaḥ . pūrbaṃ cetayate janturindriyairviṣayān pṛthak bhā° śā° 9890 kinnu supto'smi jāgarmi cetayāmi na cetaye bhā° svargā° 2 a° rākṣasyaścetayanti na bhaṭṭiḥ . asya adantatvamapi . tasya citayatītyādirūpam indra na yajñaiścitayanta āyavaḥ ṛ° 1 . 131 . 2

cita smṛtau cu° ubha° saka° seṭ idit . cintayati te acicintat ta cintitaḥ cintanam cintanācintā . yadyahaṃ naiṣadhādanyaṃ manasāpi na cintaye bhā° va° 63 a° tasmādasya badhaṃ rājā manasā'pi na cintayet manuḥ .

cita strī cita--saṃmpadā° māve kvip . 1 jñāne cetanāyām amaraḥ . 2 caitanye . saccidānandavigraham ve° sā° 3 cittavṛttibhede . cidasi manāsi dhīrasi yaju° 4 . 19 . acetanadehādisaṃghātasya cetanatvaṃ saṃpādayantī vāhyavastuṣu nirvikalparūpaṃ sāmānyajñānaṃ janayantī vṛttiścittaṃ tadevātra cidityucyate vedadī° 4 nirviśeṣasphuraṇamātre cetane svataeva prakāśamāne brahmaṇi nirvikalpakaṃ sarvāvabhāsakaṃ jñānaṃ pratyagātmasvarūpaṃ ciditi vyākhyātāraḥ cidihāsmīti cinmātramidaṃ cinmayameva ca . cittvaṃ cidahamete ca lokāściditi bhāvayet vedāntapra° . cidrasaḥ cidghayaḥ cinmayasyādvitīyasya niṣkalasyāśarīriṇaḥ . upāsakānāṃ siddhyarthaṃ brahmaṇo rūpakalpanā . tasmiṃściddarpaṇe sphāre samastā vastudṛṣṭayaḥ . imāstāḥ prativimbanti sarasīva caladrumāḥ yogavāsiṣṭhaḥ cinoti ci--kartari kvip . 5 cayanakakartari tri° agnicit . karmaṇi kvip . 6 agnau . 7 asākalye avya° amaraḥ . kaccit kathañcit jātucit . 8 avyaktānukaraṇe ca avya° citkāraḥ nahi kariṇi dṛṣṭe citkāreṇa tamanumimate'numātāraḥ vācaspatimiśraḥ . mugdhabodhe vibhaktyantāt kimaḥ ciccanau pratyayau vihitau itibhedaḥ . taccintyaṃ canaśabde taddheturuktaḥ jātucit ityādiprayogāsiddhiśca tasya kimaḥ prakṛtikatvābhāvāt .

cita tri° ci--karma kta . 2 channe medi° 2 kṛtacayane ava citabalipuṣpā vedisammārgadakṣā kumā° . 3 sañcite 4 sampādite ca tadyatheha karmacito lokaḥ kṣīyate evamamutra puṇyacitaḥ kṣīyate śrutiḥ 5 śavadāhādhāracūllībhede strī amaraḥ . praṇipātāñjaliyācitāṃ citām kumā° vada vāmoru! citādhirohaṇam raghuḥ tvayā na paṭhitā caṇḍī mayā nāpi cikitsitam . akasmānnagaropānte kathaṃ dhūmāyate citā hāsyārṇavaḥ . citāgnerudvahannājyam bhā° va° 214 a° . sagotrajairgṛhītvā tu citāmāropyate śavaḥ . adhomukho dakṣiṇādikcaraṇastu pumāniti . uttānadehā nārī tu sapiṇḍairapi bandhubhiḥ . cāṇḍālāgneramedhyāgneḥ sūtikāgneśca karhicit . patitāgneścitāgneśca na śiṣṭairgrahaṇaṃ smṛtam śu° ta° . adhikaṃ citiśabde dṛśyam . mantrasādhanāṅgacitā lakṣaṇaṃ tantrasāre uktaṃ yathā asaṃskṛtā citā grāhyā na tu saṃskārasaṃskṛtā . cāṇḍālādiṣu saṃprāptā kevalaṃ śīghrasiddhidā . citāsādhanaprakāraḥ vīratantre aṣṭamyāñcaṃ caturdaśyāṃ pakṣayorubhayorapi . kṛṣṇapakṣe viśeṣeṇaṃ sāghayedvīrasāghanam . tatsārdhaprahare yāme gate ca surasubdari! . śavaṃ vāpi citāṃ vāpi nītvā gatvā yathāsukham . sādhayet svahitaṃ mantrī mantradhyānaparāyaṇaḥ . bhayaṃ naiva tu kartavyaṃ hāsyantatra vivarjayet . caturdiśaṃ na vīkṣeta mantrameva samabhyaset . tatra pūjādravyam sāmiṣānnaṃ guḍaṃ chāgaṃ surāpāyasapiṣṭakam . nānāphalañca naivedyaṃ svasvakalpoktasādhitam . citāsthānaṃ samānīya suhṛdbhiḥ śastrapāṇibhiḥ . samānaguṇasampannaiḥ sādhayet vītabhiḥ svayam .

citācūḍaka na° citaiva cūḍakaṃ cūlakam lasya ḍaḥ . citāyā trikā° .

citi strī ci + ādhāre ktin . 1 citāyām tatkaraṇadeśādiḥ kā° śrau° 25 . 7 . 15 . sūtrokto yathā vitānaṃ sādhayitvā same bahulatṛṇe'ntarāgnau citiṃ cinoti 15 sū° vitānasādhanamagnīnāṃ yathādeśasthāpanaṃ kṛtvā same tṛṇabahule deśe'ntarāgnau kāṣṭhaiḥ citiṃ cinoti karkaḥ pūrvataram uddhṛtya kṣīriṇīḥ puruṣāhūtīḥ 16 sū° puruṣaāhvānaṃ yāsāmoṣadhīnām tāuddhṛtya deva° kṣīrayuktāḥ puruṣāhūtīḥ puruṣanāmnīḥ puṃliṅgaśabdābhidheyāḥ arkādyāḥ karkaḥ . viśākhāśarāśmagandhāpṛśni parṇyadhyaṇḍāśca 17 sū° uddhṛtyeti vartate viśākhā dūrvā śaromuñjaḥ pṛśniparṇī māṣaparṇī adhyaṇḍā ḍhaṇaḍhaṇikvā deva° aśvagandhā āsandhiḥ pṛśniparṇī lakṣmaṇetya pare adhyaṇḍā ca vrahmamāṇḍūkīti nigame karkaḥ citivacca kātyā° śrau° 21 . 3 . 21 deśo bhavati tadguṇayukta ityarthaḥ . sa citivat mṛtasya dāhārthaṃ yādṛśaiḥ kāṣṭhaiścitirvihitā tādṛśe deśe karkaḥ . bhāve ktin . 2 samūhe medi° . agnyādeḥ 3 cayane saṃskārabhede . agnicayanaprakāraḥ śata° brā° 7 . 1 . 1 . 1 . gārhapatyaṃ cebyan palāśaśākhā vyudūhati avasyati hyaitad gārhapatyaṃ cinoti ityādike vistareṇoktaḥ . cīyate'syām ādhāre ktin agnicayanādhāre 4 iṣṭakābhede tāsāmupadhānādi saṃskārāḥ śata° vrā° 8 . 1 . 1 . 1 . prāṇabhṛta upadadhāti . prāṇā vai prāṇabhṛtaḥ prāṇānevaitadupadadhāti tāḥ prathamāyāṃ citāvupadadhāti eṣo'gneryat prathamā citiḥ purastāttat prāṇānupādadhāti tasmādime purastāt prāṇāḥ ityādike uktā dṛśyā . prathamottamayoḥ pādamātrīratiriktāḥ kātyā° śrau° 17 . 7 . 29 . prathamottamayoścityoratiriktā sā pādamātrī bhavati nāto'tiriktā ceti karkaḥ prathamāpañcamyoḥ atiriktā yā mahatya iṣṭakāstāḥ pādamātrīrupadadhāti sa° vyā° . 5 kuḍyasthyeṣṭakādīnāṃ samūhaviśeṣe . iṣṭakāmānena citimānajñānopayogivyavahāraḥ citivyavahāraḥ . sa ca līlā° darśito yathā citau karaṇasūtraṃ sārdhavṛttam . ucchrayeṇa guṇitaṃ citeḥ kila kṣetrasambhavaphalaṃ ghanaṃ bhavet . iṣṭikāghanahṛte ghane citeriṣṭikāparimitiśca labhyate . iṣṭikocchrayahṛducchritiściteḥ syuḥ starāśca dṛṣadāṃ citerapi . udāharaṇam . aṣṭādaśāṅgulaṃ dairghyaṃ vistāro dvādaśāṅgulaḥ . ucchritisyaṅgulā yāsāmiṣṭikāstāścitau kila . yadvistṛtiḥ pañcakarāṣṭahastaṃ dairghyaṃ ca yasyāṃ trikarocchritiśca . tasyāṃ citau kiṃ phalamiṣṭikānāṃ saṅkhyā ca kā brūhi kati starāśca . nyāsaḥ .
[picture] iṣṭikāyāḥ ghanahastamānaṃ 3/64 citeḥ kṣetraphalam 40 . ucchrayeṇa guṇitaṃ citerghanaphalam 120 . labdhā iṣṭikā saṅkhyā 2560 . starasaṅkhyā 24 . evaṃ pāṣāṇacaye'pi . citeḥ kapi pā° kapi pare dīrghaḥ ekacitīkaḥ pañcacitiko'gniḥ ityādau chandasi na dīrghaḥ . cāya--dīptau ktin cibhāvaḥ . 6 caitanye svayaṃprakāśe cicchabdārthe strī āśrayatvaviṣayatvabhāginī nirviśeṣacitireva kevalā saṃkṣe paśārī° . 7 durgāyām . citiścaitanyabhāvādvā cetanā vā citiḥ smṛtā . mahān vyāpya sthitā sarvān mahā vā prakṛtirmatā devībhāga° pu° 45 a° .

citikā strī° citiriva kāyati kai--ka . 1 kaṭiśṛṅkhalāyām hārā° . citi + svārthe ka . 2 citiśabdārthe citā + svārthe ka ataittvam . 3 citāyām .

citkaṇa pu° tri° cidityavyaktaśabdaṃ kaṇati kaṇa--ac . citśabdakārake . klīvakanthaśabde pare tatpuruṣe ciha ṇādi° ādyudāttatā . citkaṇakantham .

ci(cī)tkāra pu° cit + kṛ--bhāve ghañ pṛṣo° vā ṭīrghaḥ . cidityavyaktaśabdakaraṇe . na hi kariṇi dṛṣṭe ci(cī)tkāreṇa tamanumimate'numātāraḥ vācaspati miśraḥ . sa viṣīdati citkārāt tāḍito gardabho yathā hito° .

citta na° citī--jñāne bā° karaṇe kta . 1 antaḥkaraṇabhede manobuddhirahaṅkāraścittaṃ karaṇamāntaram . saṃśayoniścayogarvaḥ smaraṇaṃ viṣayā ime vedā° pa° . tasya ca smaraṇam anusandhānātmaka vṛttibhedaḥ . cicchabde dṛśyam . 2 antaḥkaraṇamātre amaraḥ yogaścittavṛttinirodhaḥ pāta° sū° . janasya cittena bhṛśaṃ vaśātmanā naiṣa° . candracaturmukha śaṅkarācyutaiḥ kramānniyantritena manobuddhyahaṅkāracittābhighāntarindriyacatuṣkeṇa kramāt saṃśayaniścayāhaṅkāryacaityāṃśca sarvānetān sthūlaviṣayānanubhavataḥ ve° sā° ukteḥ asthādhiṣṭhātā acyutaḥ . karmaṇi kartari vā kta . 3 jñāte 4 jñātari ca . cittaṃ ca sāṃkhyamate triguṇaprakṛtikāryam . tadetatyogasūtrabhāṣyādau darśitam . yogaścittavṛttiniroghaḥ pāta° 1 . 1 . sū° cittaṃ hi prakhyāpravṛttisthitiśīlatvāt triguṇam . prakhyārūpaṃ hi cittaṃ sattvam . rajastamobhyāṃ saṃsṛṣṭam aiśvaryaviṣayapriyaṃ bhavati . tadeva tamasānu viddhamadharmājñānāvairāgyānaiśvaryopagaṃ bhavati . tadeva prakṣīṇamohāvaraṇaṃ sarvataḥ pradyotamānamanuviddhaṃ rajomātrayā dharmajñānavairāgyaiśvaryopagaṃ bhavati tadeva rajoleśamalāpetaṃ svarūpapratiṣṭhaṃ satvapuruṣānyatākhyātimātraṃ dharmameghadhyānopagaṃ bhavati . tatparaṃ prasaṅkhyānamityācakṣate dhyāyinaḥ . citiśaktirapariṇāminyapratisaṅgramā darśitaviṣayā śuddhā cānantā ca satvaguṇātmikā ceyam . ato viparītā vivekakhyātirityatastasyāṃ viraktaṃ cittantāmapi khyātiṃ niruṇaddhi . tadavasthaṃ cittaṃ saṃskāropagaṃ bhavati . sa nirvījaḥ samādhiḥ, na tatra kiñcit samprajñāyataityasamprajñātaḥ dvividhaḥ sa yogaścittavṛttinirodha iti bhā° . kutaḥ punarekasya kṣiptādibhūmisambandhaḥ kimarthaṃ caivamasya cittasya vṛttayoniroddhavyā ityāśaṅkya prathamaṃ tāvadavasthāsambandhahetumupanyasvati . cittaṃ hīti . prakhyāśīlatvāt satvaguṇam . pravṛttiśīlatvādrajoguṇam sthitiśīlatvāt tamoguṇam . prakhyāgrahaṇamupalakṣaṇārthaṃ tenānye'pi sātvikāḥ prasādalāghavaprītyādayaḥ sūcyante . pravṛttyā ca paritāpaśokādayo rājasāḥ . sthitiḥ pravṛttivirodhī tamovṛttidharmaḥ sthitigrahaṇād gauravāvaraṇadainyādaya upalakṣyante . etaduktaṃ bhavati ekamapi cittaṃ triguṇanirmitatayā guṇānāñca vaiṣamyeṇa parasparavimarda vaicitryādvicitrapariṇāmaṃ sadanekāvasthamupapadyata iti . kṣiptādyā eva cittasya bhūmayaḥ yathāsambhavamavāntarāvasthābhedavatyastā darśayati . prakhyārūpaṃ hīti cittarūpeṇa pariṇataṃ satvaṃ cittasatvaṃ, tadevaṃ prakhyārūpatayā satvaprādhānyaṃ cittasya darśitam . tatra citte satvāt kiñcidūne rajastamaso yadā mithaḥsame bhavataḥ tadaiśvaryañca viṣayāśca śabdādayastānyeva priyāṇi yasya tattathoktaṃ satvaprādhānyāt khalu cittaṃ tattve praṇidhitsadapi tattvasya tamasā pihitatvādaṇimādikameva tattvamabhimanthamānaṃ tatpraṇidhitsati praṇidhatte ca kṣaṇam atha rajasā kṣipyarmāṇam . tatrāppalabdhasthiti tat priyamātraṃ bhavati . śabdādiṣu punarasya sarasavāhī premā nirūḍha eva . tadanena vikṣiptaṃ cittamuktam kṣiptaṃ darśayan mūḍhamapi sūcayati tadeva tamaseti . yadā hi tamo rajī vijitya prasṛtaṃ tadā cittasatvāvarakatamaḥsamutsāraṇe'śaktatvāt rajastamasthagitaṃ cittamadharmādyupagacchati . ajñānañca viparyayajñānamabhāvapratyayālambanañca nidrājñānamuktam . tataśca mūḍhāvasthāpi sūciteti . anaiśvaryaṃ sarvatrecchāpratighātaḥ . adharmādivyāpte cittaṃ bhavatītyarthaḥ . yadā tu tadeva cittasatvamāvirbhūtasatvamapagatatamaḥpaṭalaṃ sarajaskaṃ bhavati tadā dharmajñānavairāgyaiśvaryāṇyupagacchatītyāhaṃ prakṣīṇetyādi . mohastasastadeva cāvaraṇaṃ prakarṣeṇa kṣīṇaṃ yasya tattathoktam . ataeva sarvato viśeṣāviśeṣaliṅgamātrā'liṅgapuruṣeṣu pradyotamānaṃ tathāpi na dharmāyaiśvaryāya ca kalpate pravṛttyabhāvādityata āha . anuviddhaṃ rajomātrayā rajasaḥ pravartakatvādasti dharmādirityarthaḥ . tadanena saṃprajñātasamādhisampannayormaghubhūmikaprajñājyotiṣormadhyādhamayoryoginościttasatvaṃ saṃgṛhītam saṃpratyatikrāntabhāvanīyasya dhyāyinaścaturthīṃ cittasyāvasthāmāha tadeva cittaṃ rajoleśānmalādapetam ataeva svarūpapratiṣṭhasabhyāsavairāgyapuṭapākaprabandhavidhūtarajastamomayasya hi buddhisatvatapanīyasya svarūpapratiṣṭhasya viṣayendriyapratyāhṛtasyānavasitādhikāratayā ca kāryakāriṇo vivekakhyātiḥ paraṃ kāryamavaśiṣyata ityāha satvapuruṣānyatākhyātimātraṃ cittaṃ dharmameghadhyānopagaṃ bhavati . dharmameghaśca vakṣyate . atraiva yogijanaprasiddhimāha taditi . satvapuruṣānyatākhyātimātraṃ cittaṃ dharmabheṣaparyantaṃ paraṃ prasaṃkhyānamiti ācakṣate dhyāyinaḥ . cittasāmānyādhikaraṇyaṃ ca dharmadharmiṇorabhedavivakṣayā draṣṭavyam . vivekakhyāterhānahetuṃ citiśakteścopādānahetuṃ niroghasamādhimavatārayituṃ citiśakteḥ sāghutāmasādhutāñca vivekakhyāterdarśayati citiśaktirityādi . sukhaduḥ khamohātmakatvamaśuddhiḥ . sukhamohāvapi vivekinaṃ duḥkhākurutaḥ . ato duḥkhavaddheyau tathācātisundaramapyantavat dunoti . tena tadapi heyameva vivekimaḥ . seyamaviśuddhirantaśca citiśaktau puruṣe na sta ityuktaṃ śuddhā cānantā ceti . nanu sukhaduḥkhamohātmakaśabdādīn iya cetayamānā tadākārāpannā kathaṃ viśuddhā tadākāraparigrahaparivarjane ca kurvatī kathamanantetyata uktaṃ darśi taviṣayeti . darśito viṣayaḥ śabdādiryasyai sā tathoktā bhavedetadevaṃ yadi buddhivaccitiśaktirviṣayākāratāmāpadyeta . kintu vuddhireva viṣayākāreṇa pariṇatā satī atadākārāyai citiśaktyai viṣayamādarśayati tataḥ puruṣaścetayata ityucyate . nanu viṣayākārāṃ buddhimānārūḍhāyā citiśakteḥ kathaṃ viṣayavedanaṃ! viṣayārohe vā kathaṃ na tadākārāpattiriti ataḥ uktam apratisaṃkrameti . pratisaṃkramaḥ sañcāraḥ sa citernāstītyarthaḥ . sa eva kuto'syāṃ nāstītyata uktam apariṇāminīti . na citestrividho'pi dharmādharmā'vasthālakṣaṇaḥ pariṇāmo'sti yena tritayarūpeṇa pariṇatā satī buddhisaṃyogema pariṇameta . citiśakterasaṃkrāntāyā api viṣayasaṃvedanamupapādayiṣyate . tasmiddhaṃ citipaktiḥ śobhaneti, vivekakhyātistu buddhisatvātmikā aśobhanetyuktam . ataścitiśakterviparītateti . yadā ca vivekakhyātirapi heyā tadā kaiva kathā vṛttyantarāṇāṃ doṣabahulānāmiti bhāvaḥ . tatastaddhetornirodhasamādheravatāro yujyate ityāha atastasyāmiti . jñānaprasādamātreṇa hi pareṇa vairāgyeṇa vivekakhyātimapi niruṇaddhītyarthaḥ . atha niruddhā'śeṣavṛtti cittaṃ kīdṛśamityataāha tadavasthamityādi . sa nirodhaḥ avasthā yasya tattathoktam . nirodhasya svarūpamāha sa nirvīja iti . kleśasahitaḥ karmāśayo jātyāyurbhogovījaṃ tasmānnirgataḥ nirvījaḥ asyaiva yogijanaprasiddhāmanvarthasaṃjñāmādarśayati . na tatreti . upasaṃharati . dvividhaḥ sa yogaścittavṛttinirogha iti vivaraṇam . tadavasthe cetasi viṣayābhāyāt buddhibodhātmā puruṣa . kiṃsvabhāvaḥ? iti--bhā° tadā druṣṭaḥ svarūpe'vasthānam 2 sū° . svarūpapratiṣṭhā tadānīṃ citiśaktiryathā kaivalye vyutthānacitte tu sati tathāpi bhavantī na tathā bhā° . saṃpratyuttarasūttamavatārayaṃścodayati . tadavasthe cetasīti kimākṣepe tattadākārapariṇatabuddhibodhātmā tvayaṃ puruṣaḥ sadānubhūyate na tu buddhibodharahito'to'sya puruṣasya buddhibodhasvabhāvaḥ savituriva prakāśaḥ . naca saṃskāraśeṣe cetasi so'sti, na ca svabhāvamapahāya bhāvo vartitumarhati iti bhāvaḥ . syādetat saṃskāraśeṣāmapi buddhiṃ kasmāt puruṣo na budhyate? ityata āha viṣayābhāvāditi . na buddhimātraṃ puruṣasya viṣayo'pi tu puruṣārthavatī buddhiḥ . vivekakhyātiviṣayabhogau ca puruṣārthau tau ca niruddhvābasthāyāṃ na sta iti siddho viṣayābhāva ityarthaḥ . sūtreṇa pariharati tadā draṣṭuḥ svarūpe'vasthānam sū° . svarūpa ityāropitam śāntaghoramūḍhasvarūpaṃ nivartayati puruṣasya hi caitanyaṃ svarūpamanaupādhikam natu buddhibodhaḥ śāntādirūpa aupādhiko hi saḥ sphaṭikasyeva svabhāvataḥ svacchadhavalasya japākusumasannidhānopādhiraruṇimā nacopādhinivṛttāvupahitanivṛttiratiprasaṅgāditi bhāvaḥ . svarūpasya cābhede'pi bhedaṃ vikalpya adhikaraṇabhāva ukta iti . ayamevārthobhāṣyakṛtā dyotyate . svarūpapratiṣṭheti . tadānīṃ nirodhāvasthāyāṃ na vyutthānāvasthāyāmiti bhāvaḥ . syādetat vyutthānāvasthāyāmapratiṣṭhitā, svarūpe citiśaktiḥ, nirodhāvasthāyāṃ pratitiṣṭhantī pariṇāminī syāt vyutthāne vā svarūpapratiṣṭhāne sati vyutthāna nirodhayoraviśeṣa ityata āha vyutthānacitte tviti na jātu kūṭasthanityā citiśaktiḥ svarūpāt cyavate . tena yathā nirodhe tathaiva vyutthāne'pi . na khalu śuktikāyāḥ pramāṇaviparyayajñānagocaratve'pi svarūpodayavyayau bhavataḥ pratipattā tvatathābhūtamapi tathātvenābhimanyate . nirodhasamādhimapekṣya samprajñāto'pi vyutthānameveti vivaraṇam . kathantarhi darśitaviṣayatvāt--bhā° vṛttisārūpyamitaratra 3 sū° vyutthāne yāḥ cittavṛttayaḥ tadviśiṣṭavṛttiḥ puruṣaḥ . tathā ca sūtraṃ ekameva darśanaṃ khyātireva darśanamiti cittam ayaskāntamaṇikalpaṃ sannidhimātropakāri dṛśyatvena svaṃbhavati puruṣasya svāminaḥ . tasmāccittavṛttibodhe puruṣasyānādisambandhohetuḥ bhāṣyam . sūtrāntaramavatārayituṃ pṛcchati kathantarhi iti . yadi bhavati na tathā kena tarhi prakāreṇa prakāśata ityarthaḥ . hetupadamadhyāhṛtya sūtraṃ paṭhati . darśita viṣayatvāt . vṛttisārūpyamitaratra . itaratra vyutthāne yāścittavṛttayaḥ śāntaghoramūḍhāstā eva viśiṣṭā abhinnāvṛttayo yasya puruṣasya sa tathoktaḥ sārūpyamityatra saśabda ekaparyāyaḥ . etaduktaṃ bhavati japākusumasphaṭikayoriva buddhipuruṣayoḥ sannidhānādabhedagrahe buddhivṛttīḥ puruṣe samārīpya śānto'smi duḥkhito'nmimūḍho'smīti adhyavasyati . yathā maline darpaṇatale prativimbitaṃ mukhaṃ malinatāmāropya śocatyātmānaṃ malino'smīti . yadyapi puruṣasamāropo'pi śabdādivijñānavat buddhivṛttiḥ yadyapi ca prākṛtatvenācidrūpatayānubhāvyastathāpi buddheḥ puruṣatvamāpādayana puruṣavṛttirivānubhava ivāvabhāsate . tathācāyamaviparyayo'pyātmā viparyayavānivā'bhoktāpi bhokteva vivekakhyātirahito'pi tatsahita ivāvivekakhyāteḥ prakāśate . etacca citerapratisaṃkramāyāstadākārāpattau svabuddhisaṃvedanamityatra satvapuruṣayoratyantāsaṅkīrṇayoḥ pratyayāviśeṣobhoga ityatra copapādayiṣyate . etacca matāntare'pi siddhamityāha tathā ceti . pañcaśikhācāryasya sūtram ekameva darśanamiti . nanu kathamekaṃ darśanaṃ yāvatā buddheḥ śabdādiviṣayā bivekaviṣayā ca vṛttiḥ prākṛtatayā jaḍatve nānubhāvyā, darśanaṃ tato'nyat puruṣasya, caitanyamanubhavau darśanamityata āha khyātireva darśanamiti udayavyayadharmiṇīṃ vṛttiṃ khyātiṃ laukikīmabhipretyaitaduktameveti caikamava caitanyantu puruṣasya svabhāvo na khyātiḥ . tattuna lokapratyakṣagocaro'pi tvāgamānumānagocara ityarthaḥ . tadanena vyutthānāvasthāyāṃ mūlakāraṇamavidyāṃ darśayatā taddhetukasaṃyogo bhogahetuḥ svasvāmibhāvo'pi sūcita iti tamupapādayannāha . cittaṃ svaṃ bhavati . puruṣasya svāmina iti sambandhaḥ . nanu cittajanitamupakāraṃ bhajamāno hi cetanaścittasyeśitā na cāsya tajjanitopakārasambhavastadasambandhādanupakāryatvāt tatsaṃyogatadupakārabhāgitve pariṇāmaprasaṅgādityata āha ayaskāntamaṇikalpaṃ sannidhimātropakāri dṛśyatveneti . na puruṣasaṃyuktaṃ cittamapitu tatsannihitaṃ sannidhiśca puruṣasya na deśataḥ kālato vā tadasaṃyogāt kintu yogyatālakṣaṇo'sti ca puruṣasya bhoktṛśaktiścittasya bhogyaśaktiḥ . taduktam dṛśya tveneti . śabdādyākārapariṇatasya bhogyatvenetyarthaḥ . bhogaśca yadyapi śabdādyākāravṛttiścittasya dharmastathāpi cittacaitanyayorabhedasamāropādvṛttisārūpyāt puruṣasyetyuktam . tasmāccitenāsaṃyoge'pi tajjanitopakārabhāgitā puruṣasyāpariṇāmitā ceti siddham . nanu svasvāmisambandho bhogaheturavidyānimitto'vidyā tu kinnimittā na khalu nirnimittaṃ kāryamutpadyate . yathāhuḥ svapnādivadavidyāyāḥ pravṛttiḥ kasya kiṃkṛtā iti śaṅkāmupasaṃhāravyājenoddharati . tasmāt cittavṛttibodhe śāntaghoramūḍhākāracitavṛttyupabhoge anādyavidyānimittatvādanādisaṃyogaḥ hetuḥ avidyāvāsanayośca santāno vījāṅkurasantānavadanādiriti bhāvaḥ vivaraṇam .
     antaḥkaraṇaśabde 195 pṛ° adhikamuktam . kaivalyapāde ca jñānajñeyayorbhedavyavasthāpanena tadviśeṣa ukto yathā kutaścaitadanyāyyam bhā° vastusāmye cittabhedāttayorvibhaktaḥ panvāḥ sū° . bahucittāvalambanībhūtamekaṃ vastu sādhāraṇaṃ tat khalu naikacittaparikalpitaṃ nāpyanekacittaparikalpyaṃ kintu svapratiṣṭhitaṃ kathaṃ? vastusāmye cittabhedāt, gharmāpekṣaṃ cittasya vastusāmye'pi sukhajñānaṃ bhavati, adharmāpekṣaṃ tataeva duḥkhajñānam, avidyāpekṣaṃ tataeva mūḍhajñānaṃ samyagdarśanāpekṣaṃ tataeva mādhyasthajñānamiti . kasya taccittena parikalpitaṃ? nacānyacittaparikalpitenārthenānyasya cittoparāgoyuktaḥ tasmādvastujñānayorgrāhyagrahaṇabhedabhinnayorvibhaktaḥ panthā nānayoḥ saṅkaragandho'pyastīti sāṅkhyapakṣe punarbastutriguṇaṃ calañca guṇavṛttamiti gharmādinimittāpekṣacittairabhisaṃvaddhyate nimittānurūpasya ca pratyayasyotpadyamānasya tena tenātmanā heturbhavati . kecidāhurjñānasahabhūrevārthobhogyatvāt sukhādivaditi tatra tayā dvārā sādhāraṇatvaṃ dhāvamānāḥ pūrvottareṣu kṣaṇeṣu vasturūpamevāpahnavate bhā° tadevamutmūtrāṃ bhāvyakṛdvijñānātiriktasthāpane yuktimuktvā sautrīṃ yuktimavatārayati kutaścaitaditi . vastusāmye iti yannānātve yasyaikatvaṃ tattato'tyantaṃ bhidyate yathā caitrasya jñānamekaṃ bhinnebhyo devadattaviṣṇumitramaitrapratyayebhyo bhidyate jñānanānātve'pi cārtho na bhidyate iti bhavati vijñānebhyo'nyaḥ abhedaścārthasya jñānabhede'pi pramātṝṇāṃ paramparapratisandhānādavasīyate . asti hi raktadviṣṭavimūḍhamadhyasthānāmekasyāṃ yoṣiti pratīyamānāyāṃ pratisandhānaṃ yā tvayā dṛśyate saiva mayāpīti . tasmādvastusāmye cittabhedāt jñānabhedāttayorarthajñānayorvibhaktaḥ panthāḥ svarūpamedopāyaḥ sukhajñānaṃ kāntāyāḥ kāntasya sapatnīnāṃ duḥkhajñānaṃ tāmavindato viṣādaḥ . syādetat yatraikasya cittena parikalpita kāminīlakṣaṇo'rthaḥ tainevānyeṣāmapi cittamuparajyate iti sādhāraṇamupapadyate ityata āha nacānyeti tathā satyekasminnīlajñānavati sarva eva nīlajñānavantaḥ syuriti nanvarthavādināmapyeko'rthaḥ kathaṃ sukhādibhedādbhinnavijñānaheturna hyavilakṣaṇāt kāraṇāt kāryamedoyukta ityata āha sāṅkhyapakṣa iti ekasyaiva bāhyasya vastunastraiguṇyapariṇāmasya trairūpyamupapannam . evamapi sarveṣāmaviśeṣeṇa sukhaduḥkhamohātmakaṃ vijñānaṃ syādityata āha dharmādinimittāpekṣaṃ rajaḥsahitaṃ satvaṃ dharmāpekṣaṃ sukhajñānaṃ janayati . evamadharmāpekṣaṃ rajo duḥkhaṃ, tamastu tathābhūtaṃ mūḍhajñānam . satvameva tu vigatarajaskaṃ vidyāpekṣaṃ mādhyasthajñānamiti te ca dharmādayo na sarve sarvatra puruṣe santi . kintu kaścit kvaciditi abhyupapannā vyavastheti . atra kecidāhuḥ pravādukāḥ jñānasahabhūrevārtho bhogyatvāt sukhādivaditi etaduktaṃ bhavati bhavatyarthojñānāt vyatiriktaḥ tathāpyasau jaḍatvāt na jñānamantareṇa śakyaḥ pratipattuṃjñānena tu bhāsanīyaḥtathāca jñānasamayaevāsti nānyadā pramāṇābhāvāditi tadetanmataṃ tāvat dūṣayati bhāṣyakāraḥ tatra tayā dvāreti vastu khalu sarvacittasādhāraṇamanekakṣaṇaparamparohyamānaṃ pariṇāmātmakamanubhūyate laukikaparīkṣakaiḥ taccedvijñānena saha bhavet nūnamevaṃvidhameva cedidamaṃśasyopari ko'yamanuroghaḥ yena so'pi nāpahnūyetetyarthaḥ viva° . nacaikacittatantraṃ vastupradapramāṇakaṃ tadā kiṃ syāt sū° . ekacittatantraṃ cedvastu syāttadā citte vyagre niruddhe vākharūpameva tenāparāmṛṣṭamanyasyāviṣayībhūtamapramāṇakamagṛhītasvabhāvakaṃ kenacittadānīṃ kiṃ tatsyāt? sambadhyamānaṃ vā punaścittena kuta utpadyata ye cāsyānupasthitābhāgāste cāsya na syurevaṃ nāsti pṛṣṭhamityudaramapi na gṛhyeta tasmāt svatantro'rthaḥ sarvapuruṣasādhāraṇaḥ svatantrāṇi ca cittāni pratipuruṣaṃ pravartante tayoḥ sambandhādupalabdhiḥ puruṣasya bhoga iti bhā° . mā vā bhūdidamaṃśasyāpahnavījñānasahamūrevāstvarthaḥtatrāpyāha nacaikaṃ kiṃ syāt yaddhi ghaṭagrāhi cittaṃ tad yadā paṭadravyavyagratayā na ghaṭe vartate yad vā vivekaviṣayamāsīt tadeva ca nirodhaṃ samāpadyate tadā ghaṭajñānasya vā vivekajñānabhedamātra jīvanastannāśānnaṣṭa eva syādityāha ekacitteti kiṃ tat syāt na syādityarthaḥ . saṃvadhyamānañca cittena tadu vastu vivekovā ghaṭo vā kuta utpadyate niyatakāraṇānvaya vyatirekānuvighāyibhāvāni hi kāryāṇi na svakāraṇamativartya kāraṇāntarādbhavitumīśate, mā bhūdakāraṇatve teṣāṃ kādācitkatvavyāghātaḥ na ca tajjñānakāraṇatvameva tatkāraṇatvamiti yuktam . āśābhodakasya upārjitamodakasya vopayujyamānasya rasabīryavipākādisāmya prasaṅgāt tasmāt sādhūktaṃ sambadhyamānaṃ vā punaścitteneti . api ca yoyo'rvāgbhāgaḥ sa sarvomadhyaparabhāgavyāptaḥ jñānādhīne sadbhāve tvasyānanubhūyamānatvānmadhyaparabhāgau na sta itivyāpakābhāvādarvāgbhāgo'pi na syāt ityarthābhāvāt kuto jñānasahabhūrartha ityāha . ye cāsyeti anupasthitā ajñātāḥ, upasaṃharati tasmāditi sugamaṃ śeṣam vivaraṇam . taduparāgāpekṣitvāccittasya vastu jñātājñātam sū° . ayaskāntamaṇikalpā viṣayāḥ . ayaḥsadharmakaṃ cittamabhisambadhyoparañjayanti yena ca viṣayeṇoparaktaṃ cittaṃ sa viṣayojñātastato'nyaḥ punarajñātovastunojñātājñātasvarūpatvāt pariṇāmi cittam bhā° . syādetat arthaścet svatantraḥ sa ca jaḍasvabhāva iti na kadācit prakāśeta prakāśane vā jaḍatvamapyasyāpagata miti bhāvo'pyapagacchet na jātu svabhāvamapahāya bhāvovartitumarhati na cendriyādyādheyo jaḍasvabhāvasyārthasya dharmaḥprakāśa iti sāmpratam arthadharmatve nīlatvādivat sarvapuruṣasādhāraṇa ityekaḥ śāstrārthajña iti sarvaeva vidvāṃsaḥ prasajyeran na jālmaḥkaścidasti . na cātītānāgatayoḥ dharma pratyutpannayuktaḥ tasmāt svatantro'rthaupalambhaviṣaya iti manorathamātrametadityata āha taduparāgeti . jaḍasvabhāvo'pyartha indriyapraṇāḍikayā cittamuparañjayati tadevaṃbhūtaṃ cittadarpaṇamupasaṃkrāntaprativimbā citiśaktiścittamarthoparaktaṃ cetayamānārthamanubhavati natvarthe kiñcit prākaṭyādikamādhatte nāpyasaṃbaddhā cittena, tat prativimbasaṃkrānteruktatvāditi . yadyapi ca sarvagatatvāccittasya cendriyasya cāhaṅkārikasya viṣaye nāsti sambandhaḥ tathāpi yatra śarīre vṛttimaccitaṃ tena saha sambandho viṣayāṇāmityayaṣkāntamaṇikalpa ityuktam ayaḥsadharmakaṃ cittamiti . indriyapraṇālikayābhisaṃbadhyoparañjayanti ataeva cittaṃ pariṇāmītyāha vastuna iti viva° . yasya tu tadeva cittaṃ vipayastasya sadā'pariṇāmitvāt bhā° . sadā jñātāścittavṛttayastatprabhoḥ puruṣasyāpariṇāṃ bhitvāt sū° . yadi cittavat prabhurapi puruṣaḥ pariṇamet tatastadviṣayā cittavṛttayaḥ śabdādiviṣayavat jñātājñātāḥ syuḥ sadā jñātatvantu manasastatprabhoḥ puruṣasyāpariṇāmitvamanumā payati bhā° . tadevaṃ cittavyatirekeṇārthamavasthāpya tebhyaḥ pariṇatidharmakebhyo vyatiriktamātmānamādarśayituṃ tadvaidharmyamapariṇāmitvamasya vaktuṃ pūrayitvā sūtraṃ paṭhati yasya tu tadeva cittaṃ viṣayastasya sadā'pariṇāmitvāt . kṣiptamūḍhavikṣiptaikāgratāvasthitaṃ cittamānirodhāt sarvadā puruṣeṇānubhūyate vṛttimat tat kasya hetoḥ? yataḥ puruṣo'pariṇāmī pariṇāmitve cittavat puruṣo'pi jñātājñātaviṣayo bhavet . jñātaviṣaya eva tvayaṃ tasmādapariṇāpī tataśca pariṇāmibhyo'tiricyate iti tadetadāha yadi cittavaditi . sadā jñātatvaṃ tu manasaḥ savṛttikasya tasya yaḥ prabhuḥ svāmī bhokteti yāvat tasya prabhīḥ puruṣasyāpariṇāmitvamanumāpayati tathācāpariṇāminastasya pariṇāminaścittāt puruṣasya bheda iti bhāvaḥ viva° . syādāśaṅkācittameva svābhāsaṃ viṣayābhāsañca vaiśeṣikāṇa . cittātmavādināñca bhaviṣyatyagnivat bhā° . na tatsvābhāsaṃ dṛśyatvāt sū° . yathetarāṇīndriyāṇi śabdādayaśca dṛśyatvānna svābhāsāni tathā mano'pi pratyetavyam . na cāgniratra dṛṣṭāntaḥ nahyagnirātmarūpamaprakāśaṃ prakāśayati . prakāśaścāyaṃ prakā śyaprakāśakasaṃyoge dṛṣṭaḥ na ca svarūpamātre'sti saṃyogaḥ kiñca svābhāsaṃ cittamityagrāhyameva kasyaciditi śabdārthaḥ . tadyathā svātmapratiṣṭhamākāśamityapratiṣṭhamityarthaḥ svabuddhipracārapratisaṃvedanāt satvānāṃ pravṛttirdṛśyate . kruddho'hambhīto'hamamutra me rāgo'mutra me krodha ityetat svabuddheragrahaṇe na yuktamiti bhā° . atra vaināśikamutthāpayati syādāśaṅketi ayamarthaḥ syādetadevaṃ yadi cittamātmano viṣayaḥ syāt api tu svaprakāśane tat viṣayābhāsaṃ pūrvacittaṃ pratītya sadutpannaṃ tatkutaḥ purupasya sadā jñānaviṣayatvaṃ kutastarāṃ vā'pariṇāmatayā pariṇāminaścittādbheda iti bhavedetadevaṃ yadi svasaṃvedanaṃ cittaṃ syānnatvetadasti taddhi pariṇāmitayā nīlādivadanubhavavyāpyam . yaccānubhavavyāpyaṃ na tat svābhāsaṃ bhavitumarhati svātmani vṛttivirīdhāt nahi tadeva kriyā ca karma ca kārakañca na hi pākaḥ pacyate chidā vā chidyate puruṣastvapariṇāmī nānubhavakarmeti nāsmin svayaṃprakāśatā na yujyate aparādhīnaprakāśatā hyasya svayaṃprakāśatā nānubhavakarmatā tanmāt dṛśyatvāt darśanakarma cittaṃ na svābhāsam ātmaprakāśaprativimbitasyaiva cittasya tāvadvṛttiviṣayāḥ prakāśanta iti bhāvaḥ . nanu dṛśyo'gniḥ svayaṃ prakāśaśca na hi yathā ghaṭādayo'gninā vyajyante evamagniragnyantareṇetyata āha . nacāgniratreti kasmāt? na hīti mā nāmāgniragnyantarāt prakāśiṣṭa bijñānāt tu prakāśata iti na svayaṃ prakāśata iti na vyabhicāra ityarthaḥ . prakāśādvyavacchinatti . kriyārūpaḥ prakāśa iti yāvat etaduktaṃ bhavati yā yā kriyā sā sā sarvāṃ kartṛkaraṇakarmasambandhena dṛṣṭā yathā pāko dṛṣṭaścaitrāgnitaṇḍulasambandhena tathā prakāśo'pi kriyeti tayāpi tathā bhavitavyaṃ sambandhaśca bhedāśrayo nābhede sambhavati ityarthaḥ . kiñca svābhāsaṃ cittamityagrāhyameva kasyaciditi śabdārthaḥ . syādetat mā bhūt grāhyaṃ cittaṃ na hi grahaṇasya kāraṇasyāvyāpakasya ca nivṛttau cittanivṛttiḥ ityata āha svabuddhīti buddhiścittaṃ pracārā vyāpārāḥ satvāḥ prāṇinaścittasya vṛttibhedāḥ krodhalobhādayaḥ svāśrayeṇa ca saha pratyātmamanubhūyamānāścittasyāgrāhyatāṃ vighaṭayantītyarthaḥ . svabuddhipracārapratisaṃvedanameva viśadayati kruddho'hamiti vivaraṇam . ekasamaye ca bhayānavadhāraṇam . sū° . na caikasmin kṣaṇe svapararūpāvadhāraṇaṃ yuktaṃ kṣaṇikavā dināṃ yad bhavanaṃ saiva kriyā tadeva ca kārakamityabhyupagamaḥ . bhā° . svābhāsaṃ viṣayābhāsaṃ cittamiti vruvāṇo na tāvat yenaiva vyāpareṇātmānamavadhārayati tenaiva viṣayamapīti vaktumarhati nahyavilakṣaṇo vyāpāraḥ kāryabhedāya paryāptaḥ, tasmādvāpārabhedo'ṅgīkartavyaḥ na ca vaināśikānāmutpattibhedātiriktaḥ asti vyāpāraḥ na caikasyāevotpatteravilakṣaṇāyāḥ kāryavailakṣaṇyasambhavaḥ tasyākasmikatvaprasaṅgāt . na caikasyotpattidvayasambhavaḥ tasmādarthasya ca jñānarūpasya cāvadhāraṇaṃ naikasmin samaye iti tadetadbhāvye ṇocyate na caikasmin kṣaṇe iti tathācoktaṃ venāśikaiḥ bhatiryaiṣā kriyā saiva kārakaṃ saiva cocyate iti tasmāddṛśyatvametaccittasya sadātanaṃ svābhāsatvamupanayat draṣṭārañca draṣṭurapariṇāmitvaṃ ca darśayatīti siddham vivaraṇam . cittāntare dṛśye buddhibuddheratiprasaṅgaḥ smṛtisaṅkaraśca sū° . syānmatiḥ svarasaniruddhaṃ cittaṃ cittāntareṇa samasantareṇa gṛhyata iti . atha cittaṃ ceccittāntareṇa gṛhyeta buddhiḥ kena gṛhyate sāpyanyayā sāpyanyayetyatiprasaṅgaḥ smṛtisaṅkaraśca yāvantobuddhivṛttīnāmanubhavāstāvatyaḥ smṛtayaḥ prāpnuvanti tatsaṅkarāccekasmṛtyanavadhāraṇañca syādityevaṃ buddhipratisaṃvedinaṃ puruṣamapalapadbhiḥ vaināśikaiḥ sarvamevākulīkṛtaṃ, te tu bhoktṛsvarūpaṃ yatra kvacana kalpayanto na nyāyena saṃgacchante . kecit satvamātramapi parikalpyāsti sa satvo ya etān skandhān nikṣipyānyāṃśca pratisandadhātītyuktvā tataeva punastrasyanti tathā skandhānāṃ punannirvedāya virāgāyānutpādāya praśāntaye gurorantike brahmacaryaṃ cariṣyāmītyuktvā satvasya punaḥ sattvamevāpahnavate sāṅkhyayogādayastu pravādāḥ svaśabdena puruṣameva svāminaṃ cittasya bhoktāramupayantīti bhā° . punarvaināśikamutthāpayati . syānmatiḥ mā bhūt dṛśyatvena svasaṃvedanam evamapyātmā na sidhyati . svasantānavartinā caramacittakṣaṇenaṃsvarasaniruddhasvajanakacittakṣaṇagrahaṇādityarthaḥ . samañca tajjñānatvenānantarañca vyavahitatvena samanantaraṃ tena . cittavṛttayaśca . buddhiriti cittamityarthaḥ nāgṛhītā caramā buddhiḥ pūrvabuddhigrahaṇasamarthā hyanavabuddhabuddhyā saṃbaddhā pūrvā buddhibuddhā bhavitumarhati . nahyagṛhītadaṇḍo daṇḍinamavagantumarhati tasmādanavastheti vijñānavedana saṃjñārūpasaṃskārāḥ skandhāḥ . sāṅkhyayogādayaḥ pravādāḥ sāṅkhyāśca yogāśca taevādayo yeṣāṃ vaiśeṣikādipravādānānte sāṅkhyayogādayaḥ pravādāḥ sugamamanyat vivaraṇam . kathaṃ? bhā° citerapratisaṃkramāyāstadākārāpattau svabuddhisaṃvedanam sū° . apariṇāminī hi bhoktṛśaktirapratisaṃkramā ca pariṇāminyapyarthe pratisaṃkrānteva tadvṛttimanupatati tasyāśca prāptacaitanyopagraharūpāyā buddhivṛtteranukārimātratayā buddhivṛttyaviśiṣṭā hi jñānavṛttirākhyāyate tathācoktaṃ na pātālaṃ na ca vibaraṃ girīṇāṃ naivāndhakāraṃ kukṣayo nodadhīnām . guhā yasyāṃ nihitaṃ brahma śāśvataṃ buddhivṛttiviśiṣṭaṃ kavayo vedayante iti bhā° . syādetat yadi cittaṃ na svābhāsaṃ nāpi cittāntaravedyaṃ ātmanāpi kathaṃ bhokṣyate cittaṃ? na khalvātmana svayaṃprakāśasyāpyasti kācit kriyā na tāmantareṇa kartā na cāsambaddhaścittena karmaṇā tasya bhoktā atiprasaṅgādityāśayavān pṛcchrati kathamiti . sūtreṇottaramāha citeriti . yat tadavocat vṛttisārūpyamitaratreti taditaḥ samutthitacitteḥ svabuddhisaṃvedanaṃ buddhestvadākārāpattau citiprativimbādhāratayā tadrūpatāpattau satyāṃ yathāhi candramasaḥ kriyāmantareṇāpi saṃkrāntacandraprativimbamamalaṃ jalamacalaṃ calamiva candramasamavabhāsayati evaṃ vināpi citivyāpāram upasaṃkrāntacitiprativimbaṃ cittaṃ svagatayā kriyayā kriyāvatīmasaṅgatāmapi saṅgatāṃ citiśaktimavabhāsayat bhogyabhāvamāsādayat bhoktṛbhāvamāpādayati tasyā iti sūtrārthaḥ bhāṣyamapyetadarthamasakṛttatra tatra vyākhyātam iti na vyākhyātamatra buddhivṛttyaviśiṣṭatve jñānavṛtterāgamamudāharati tathācoktaṃ na pātālabhiti śāśvatasya śivasya vrahmaṇo viśuddhasvabhāvasya citicchāyāpannāṃ manovṛttimeva citicchāyāpannatvācciterapyaviśiṣṭāṃ guhāṃ vedayante tasyāmeva guhāyāṃ tad guhyaṃ brahma tadavanayituṃsvayaṃprakāśa manāvaraṇamanupasargaṃ pradyotate paramadehakha bhagavata iti tadevaṃ dṛśyatvena cittasya pariṇāmina stadatiriktaḥ pumāna pariṇatidharmopyupāditaḥ viva° . atha caitadabhyupagamyate bhā° . draṣṭṛdṛśyoparaktaṃ cittaṃ sarvārtham sū° . manohi mantavyenārthenoparaktaṃ tat svayañca viṣayatvādviṣayiṇā puruṣeṇātmīyayā vṛttyābhisambaddhaṃ tadetaccittameva draṣṭṛdṛśyoparaktaṃ viṣayaviṣayinirbhāsaṃ cetanācetanasvarūpāpannaṃ viṣayātmakamapyaviṣayātmakamivācetanaṃ cetanamiva sphaṭikamaṇikalpaṃ sarvārthamityucyate . tadanena cittasārūpyeṇa bhrāntāḥ kecittadeva cetanamityāhuḥ apare cittamātramevedaṃ sarvaṃ, nāsti khalvayaṃ gavādighaṭādiśca sakāraṇo loka iti, anukampanīyāste kasmāt? asti hi teṣāṃ bhrāntivījaṃ sarvarūpākāranirbhāsaṃ cittamiti samādhiprajñāyāṃ prajñeyo'rthaḥ prativimbībhūtastasyālambanībhūtatvādanyaḥ sa cedarthaścittamātraṃ syāt kathaṃ prajñayaiva prajñārūpamavadhāryeta tasmāt prativimbībhūto'rthaḥ prajñāyāṃ yenābadhāryate sa puruṣa iti evaṃ grahītṛgrahaṇagrāhyasvarūpacittabhedāttrayamapyetattajjātitaḥ pravibhajante te samyagdarśinastairadhigataḥ puruṣaḥ vedavyāsabhāṣyam saṃprati lokapratyakṣamapyatra pramāṇayati . ata caitaditi avaśyaṃ caitadityarthaḥ . draṣṭrityādi yathā hi nīlādyanuraktaṃ citaṃ nīlādyarthaṃ pratyakṣeṇaivāvasthāpayati evaṃ draṣṭṛcchāyāpattyā tadanuraktaṃcittaṃ draṣṭāramapi pratyakṣeṇāvasthāpayati asti hi dvyākāraṃ jñānaṃ nīlamahaṃ sampratyemi iti tasmāt jñeyavat jñātāpi pratyakṣasiddho'pi na vivicyāvasthāpito yathā jale candramaso vimbaṃ natvetāvatā tadapratyakṣaṃ na cāsya jalagatatve tadapramāṇamiti candrarūpeṇa pramāṇaṃ bhavitu marhati tasmāccite prativimbitatayā caitanyagocarāpi cittavṛttirna caitanyāgocareti tadidaṃ sarvārthatvaṃ cittasyeti tadetadāha manohīti na kevalaḥ tadākārāpattyā mantavyenārthenoparaktaṃ manaḥ apitu svayaṃ ceti cakāro bhinnakramaḥ puruṣeṇetyasyānantaraṃ draṣṭavyaḥ tacchāyāpattiḥ puruṣasya vṛciḥ iyañca caitanyacchāyapattiścittasya vaināśikai rabhyupetavyā kathamanyathā citte caitanyamete āropayābhvabhūbu rityāha tadaneneti kecidvaināśikā bāhyārthavādinaḥ . apare vijñānamātravādinaḥ . nanu yadi cittameva draṣṭrākāraṃ dṛśyākāraṃ cānubhūyate hanta cittādabhinnāyeva sta draṣṭṛdṛśyau yathāhuḥ . abhinno 'pi hi buddhyātmā viparyāsitadarśanaiḥ . grāhyagrāhakasaṃvittibhedavāniva lakṣyate iti tatkathamete'nukampanīyā ityata āha . samādhiprajñāyāmiti te khalūktābhirupapattibhiścittāti riktaṃ puruṣamabhyupagamayyāpyāṣṭāṅgayogopadeśena samādhiprajñāyāmātmagocarāyāmavatārya bodhayitavyāḥ . tadyathā samādhiprajñāyāṃ prajñeyo'rthaḥ ātmaprativimbībhūto'nthaḥ kasmāt? tasyātmanaḥ ālambanībhūtatvāt atha cittādabhinnameva kasmānnālambanaṃ bhavatīti yadi yuktirbodhitāpi vaijātyādvadet tatra hetumāha sa cedātmarūpo'rthaḥ cittamātraṃ syāt na tu tato vyatiriktaḥ tataḥ kathaṃ prajñayaiva prajñārūpamavadhāryeta svātmani vṛttivirodhāt . upasaṃharati tasmāditi . samīcīnopadeśenānukampitā bhavantīti āha . evametaditi jātitaḥ svamāvataḥ ityarthaḥ vi° . itaścaitat--tadasaṅkhyeyavāsanābhiścitrabhapi parārthaṃ saṃhatyakāritvāt sū° . tadetaccittamasaṅkhyeyābhirvāsanābhireva citrīkṛtamapi parārthaṃ parasya bhogāpavargārthaṃ na svārthaṃ saṃhatyakāritvādugṛhavat saṃhatyakāriṇā cittena na svārthena bhavitaṣyaṃ na sukhacittaṃ sukhārthaṃ na jñānaṃ jñānārthamubhayamapyetat parārthaṃ yaśca bhogenāpavargeṇa cārthenārthavān puruṣaḥ sa eva paro, na paraḥ sāmānyamātram yattu kiñcitparaṃ sāmānyamātraṃ svarūpeṇodāharedvaināśikastat sarvaṃ saṃhatyakāritvāt parārthameva syāt . yastvasau paroviśeṣaḥ sa na saṃhatyakārī puruṣa iti bhā° . cittātiriktātmasadbhāve hetvantaramavatārayati itaśceti . yadyapyasaṅkhyeyāḥ karmavāsanāḥ guṇavāsanāśca cittamevādhiśerate na tu puruṣaṃ, tathāca vāsanāṣīnā vipākāścittamāśrayatayā cittasya bhoktṛtāmāvahanti . bhokturarthe ca bhogyamiti sarvaṃ cittārthaṃ prāptaṃ tathāpi taccittamasaṅkhyevavāsanāvicitramapi parārthaṃ, kasmāt? saṃhatyahāritvāditi sūtrārthaḥ . vyācaṣṭe tadediti . syādetaccittaṃ saṃhatyāpi kariṣyati syārvañca bhaviṇati kaḥ svalu virogha iti yadi kaścit brūyāt taṃ pratyāha . saṃhatyakāriṇeti suṇacittamiti gogamupalakṣayati tena duḥkhacittamapi draṣṭavyaṃ jñānamityapavarna uktaḥ . etaduktaṃ bhavati sukhaduḥkhacitte pratikūlānukūlātmake nātmani sambhavataḥ svātmani vṛttivirodhāt na cānyo'pi saṃhatyakārī sākṣāt paramparayā vā sukhaduḥkhe vedadhānastābhyāmasukūlanīyaḥ pratikūlanīyo vā tasmādayaṃ sākṣāt paramparayā vā na sukhaduḥkhayārvāpriyate sa evāyamanukūlanīyaḥ pratikūlanīyo vā, sa ca nityodāsīnaḥ puruṣaḥ evabhapavṛjyate yena jñānena tasyāpi jñeyatantratvāt khātmani ca vṛttivirodhānna jñānārthatvaṃ na cānyaviṣayādaspādapavargasambhavo videhaprakṛtilayānāmapavargāsambhavāt takhāttajjñānamapi puruṣārthameva na tat svārthaṃ saṃhataparārthatve cānavasthāprasaṅgādasaṃhataparārthasiddhiriti viva° . viśeṣadarśinasmātmabhāvabhāvanānivṛttiḥ sū° . yathā pravṛṣi tṛṇāṅkurakhodbhedena tadvījasattānumīyate tathā mokṣamārgaśravaṇena yasya romaharṣāśrupātau dṛśyete tatrāppasti viśeṣadarśanavījanapavargabhāgīyaṃ karmābhinirvartita mityanumīyate tasyātmabhāvabhāvanā svābhāvikī pravartate yasvābhāvādidamuktaṃ svāgāvamuktvā doṣād yeṣāṃ pūrvapakṣe rucirbhavatyaruciśca nirṇaye ṣavati . tatrātmabhāvabhāvanā ko'hamāsaṃ kavamahabhāṇaṃ kiṃ khididaṃ? kathaṃ? khididaṃ ke bhaviṣyābhaḥ kathaṃ bhaviṣyāmaḥ? iti . sā tu viśeṣadarśino nivartate kutaḥ cittasyaivaiṣa vicitraḥ pariṇāmaḥ puruṣastvasatyāmavidyāyāṃ śuddhaścittadharmairaparāmṛṣṭa iti tato'pyātmabhāvabhāvanā kuśalasya nivartata iti bhā° . tadevaṃ kaivalyamūlavījamamalamātmadarśanamuktvā tadupadeśādhikṛtaṃ puruṣamanadhikṛtapuruṣāntarādvyāvṛttamāha . viśeṣetyādi yasyātmabhāve bhāvanāsti tasyāṣṭāṅgayogopadeśādyanutiṣṭhato yuñjānasya tatparipākāt cittasatvapuruṣayorviśeṣadarśanādātmabhāvabhāvanā nivartate . yasyātmabhāvabhāvanaiva nāsti nāstikasya, tasyopadeśānadhikṛtasyāpariniścitātmatatparalokabhāvasya nopadeśo na viśepadarśanaṃ nātmabhāvabhāvanānivṛttiriti sūtrārthaḥ nanvātmabhāvabhāvanāyāḥ cittavartinyāḥ kuto'vagamaḥ? ityata āha yathā prāvṛṣīti prāgbhavīyaṃ tattvadarśanavījamapavargabhāgīyaṃ yatkarmāṃṣṭāṅgayogānuṣṭhānaṃ tadekadeśānuṣṭhānaṃ bā tadabhinirvartitamastītyanumīyate tasya cātmabhāvabhāvanā'vaśyameva svābhāvikī vastvabhyāsaṃ vināpi prabartate anadhi kāriṇamāgamināṃ vacanena darśayati yasyābhāvādidamiti pūrvapakṣo nāsti karmaphalaṃ, paralokino'bhāvāt paralokābhāva iti tatra ruciḥ, aruciśca nirṇaye pañcaviṃśatitattvaviṣaye . ātmabhāvabhāvanā prāgvyākhyātā . viśeṣadarśinaḥ parāmarśamāha cittasyaiveti tasya viśeṣadarśanakuśalasyātsabhāvabhāvanā vinivartate iti vivaraṇam .
     cittasya ca vāhyendriyavyāpāraṃ vinā bāhyārtheṣvasāmarthyaṃ, guṇabhedena vikārabhedāśca pañcadaśyāmuktā yathā ganodaśendiyādhyakṣaṃ hṛtpadmagīlake sthitam . taccāntaḥkaraṇaṃ bāhyeṣvasvātantryādvinendriyaiḥ . akṣeṣvarthārpiteṣvetadguṇadoṣavicārakam . satvaṃ rajastamaścāsya guṇā vikriyate hi taiḥ . vairāgyaṃ kṣāntiraudāryamityādyāḥ satvasambhavāḥ . kāmakrodhau lobhayatnāvityādyā rajasotthitāḥ . ālasyabhrāntitantrādyā vikārāstamasotthitāḥ . sātvikaiḥ puṇyaniṣpattiḥ pāpotpattiśca rājasaiḥ . tāmasairnobhayaṃ kintu vṛthāyuḥkṣapaṇaṃ bhavet . pātañjalamate tasya vṛttayaḥ pañcavidhāstāsāṃ svarūpādikaṃ samādhipāde sūtrabhāṣya vivaraṇādau darśitaṃ tacca kliṣṭāśabde 2344 pṛ° darśitma

cittaja pu° citte jāyate jana--ḍa . bhanobhave kāmadeve cittajanmancittayoniprabhṛtayo'pyatra cittayonirabhavata punarnavaḥ raghuḥ .

[Page 2940a]
cittajña tri° cittaṃ cittavṛttiṃ jānāti jñā--ka . āśayābhijñe . kalākauśalamutsāho bhaktiścittajñatā smṛtā sā° da0

cittadoṣa pu° 6 ta° . cittasya viṣayāgrahaṇāsāmarthyarūpeśūnyatve doṣe .

cittanadī strī cittavṛttirūpā nadī . puṇyapāparūpobhaya srotovāhinthām cittavṛttau tatra vivekanimnā kaivalya prāgbhārā puṇyavahinī . avivekanimnā saṃsāraprāgamārā pāpavāhinī iti bhedaḥ .

cittaparikarman na° 6 ta° . pātañjalokte cittaprasādanākhye maitryādimāvanābhede cittaprasādanaśabde dṛśyam

cittaprasannatā strī 6 ta° . harṣe hema° .

cittaprasādana na° cittasya prasādanaṃ prasannatākaraṇam . pātañjalokte cittaprasannatāsampādake maitryādibhābanājanye citrasaṃskārabhede maitryādimāvanānāṃ ca tathātvaṃ pāta° sūtrabhāṣyādāvuktaṃ yathā yasya cittasyāvasthitasyedaṃ śāstreṇa parikarma nirdi śyate, tatkathaṃ?--bhā° maitrīkaruṇāmuditopekṣāṇāṃ sukhaduḥkhapuṇyāpuṇyaviṣayāṇāṃ bhāvanātaścittaprasādanam sū° . tatra sarvaprāṇiṣu sukhasambhogāpanneṣu maitrīṃ bhāvayet, duḥkhiteṣu karuṇām, puṇyātmakeṣu muditām . apuṇyaśīleṣūpekṣām .--evamasya bhāvayataḥ śuklodharmaupajāyatetataścittaṃ prasīdati prasannamekāgraṃ sthitipadaṃ labhate bhā° . aparikarmitamanaso'sūyādimataḥ samādhitadupāyasampattyanutpādāt cittaprasādanopāyānasūyādivirodhinaḥ pratipā dayitumupakramate yasya cittasyāpasthitasyedamiti . maitrīkaruṇetyādi prasādanāntam . sukhiteṣu metrī sauhārdaṃ bhāvayata īrṣyākāluṣyaṃ nivartate cittasya . duḥkhiteṣu ca karuṇāmātmanīva parasmin duḥsyaprahāṇecchā bhāvayataḥ parāpakāracikīrṣākāluṣyaṃ cetasonivartate . puṇyaśīleṣu prāṇiṣu muditāṃ harṣaṃ māvayataḥ asūyākāluṣyaṃ cetaso nivartate . apuṇyaśīleṣu copekṣāṃ mādhyasthyaṃ bhāvayato'marṣakāluṣyaṃ cetasonivartate . tataścāsya rājasatāmasadharmanivṛttau sātvikaḥ śuklodharma upajāyate . satvotkarṣasampannaḥ sammavati . vṛtti nirodhapakṣe tasya prasādasvāmāvyāccittaṃ prasīdati prasannañca vakṣyamāṇabhya upāyebhyaḥ ekāgraṃ sthitipadaṃ labhate . asatyāṃ punarmaitryādibhāvanāyāṃ na te upāyāḥ sthityai kalpante viva° . karaṇe lyuṭ ṅīp . citraprasādanī maitryadibhāvanāyām . tat praciṇu cittaprasādanīścataso maitryādi bhāvanāḥ vīraca° .

cittabhū pu° citte bhavati bhū--kvipa 7 ta° . kāme cittabhavādayo'pyatra .

cittamūmi strī cittasya bhūmiravasthā . pātañjalaprasiddhe 1 citasyāvasthābhede tadbhūmayaśca nānāvidhāḥ tatra cittaśabde darśitā kṣiptamūḍhavikṣiptaikāgratāḥ catasaḥ uktāḥ . madhumata jyotiṣmatī viśokā ṛtammarā ca samādhibhūmayaścānyāstāścacittapikṣepaśabde tattacchabde ca dṛśyāḥ . sādhanapāde ca sūtrabhāṣyādau saptāmyā apyuktāḥ yathā saptadhā prāntabhūmiḥ prajñā sū° . tasyeti . pratyuditakhyāteḥ pratthāmnāyaḥ saptadheti aśuddhyāvaraṇamalāpagamāccittasya pratthayārānutpāde sati saptaprakāraiva prajñā vivekino bhavati . tad yathā parijñātaṃ heyaṃ, nāsya punaḥ parijñeyamasti kṣīṇā heyahetavo na punareteṣukṣetavyamasti, sākṣātkṛtaṃ nirodhasamādhinā hānam . bhāvito vivekakhyātirūpohānopāyaivyedhā catuṣṭhayī kāryāvimuktiḥ prajñāyāḥ . cittavimuktistu trayī caritādhikārā buddhiguṇā giriśikharakṛṭacyutāiva grāvāṇoniravasthānāḥ svakāraṇe pralayābhimukhāḥ saha tenāstaṃ gacchanti . na caiṣāṃ vilīnānāṃ punarastyutpādaḥ prayojanābhāvāditi etasyāmavasthāyāṃ guṇasambandhātītasvarūpamātrajyītiramalaḥ kevalī puruṣa ityetāṃ saptavidhā prāntabhūmiprajñāmanupaśyan puruṣaḥ kuśalaityākhyāyate pati prasave'pi cittasya muktaḥ kuśala ityeva bhavati guṇātītatvāditi siddhā bhavati vivekakhyātirhānopāyaḥ iti bhā° . pivekakhyātiniṣṭhāyāḥ svarūpamāha sūtreṇa tasyetyādi . vyācaṣṭe tasyeti pratyuditakhyātervartamānakhyāteryobhi naḥ pratyāmnāyaḥ parāmarśaḥ aśuddhirevāvaraṇaṃ cittasutvasya tadeva malaṃ tasyāpagamāt cittasya pratyayāntarānutpāde tāmasarājasavyutthānapratyayānutpāde nirviplavavivekakhyātiniṣṭhāmāpannasya saptaprakāreva prajñā vivekino bhavati vipayabhedrāt prajñābhedaḥ . prakaṣṭo'nto yāsāṃ mūmīnāmavasthānāṃ tāstathoktā yataḥ paraṃ nāsti saṃprakarṣaḥ prāntā bhūmayaḥ yasyāprajñāyā vivekakhyāteḥ sā tathoktā tā eva sapta prakārāḥ prajñābhūmīrudāharati tadyatheti . tatra purupaprayatna niṣpādyāsu catasṛṣu bhūmiṣu prathamāmudāharati parijñātaṃ heyaṃ yāvat kila prādhānikaṃ tatsarvaṃ pariṇāmatāpasaṃskārairguṇavṛttivirodhāt duḥkhameveti, heyaṃ tatparijñātam . prāntatāṃ darśayati nāsya punaḥ kiñcidaparijñeyamasti . dvitīyāmāha kṣīṇā iti . prāntatāmāha na punariti . tṛtīyāmāha sākṣātakṛtaṃ pratyakṣeṇa niścitaṃ yathā saṃprajñātāvaravāyāmeva nirodhasamādhi sādhyaṃ hānaṃ va punarasmāt paraṃ niścetavyamastīti śeṣaḥ . caturthīmāha bhāvito niṣpāditaḥ vivekakhyātirūpohānopāyaḥ, nāsyāḥ paraṃ bhāvanīyamasti iti śeṣaḥ . eṣā catuṣṭayī kāryāvimuktiḥ samāptikāryatatā prayatraniṣpādyā darśitā . kvacit pāṭhaḥ kāryavimuktiriti kāryāntareṇa vimuktiḥ prajñāyā ityarthaḥ . prayatnaniṣpādyāmuktvā tadraniṣpādanīyāmaprayatnasādhyāṃ cittavimuktimāha cittavimuktistu trayī iti . prathamāmāha caritādhikārā buddhikṛtamogāpavargakāryevyarthaḥ . dvitīyāmāha guṇāiti prāvyatāmāha na caiṣāmiti . tṛtīyāmāha etasyāmatasyāyāmiti etasyāmavasthāyāṃ jīvanneva puruṣaḥ kuśalomukta ityucyate caramadehatvādityāha etamiti . anaupacārikaṃ muktamāha pratiprasave pradhānalaye'pi cittasya muktaḥ kuśala ityeṣa bhavati guṇātītatvāditi vivaraṇam . cittameva bhūmiḥ kṣetram . 2 citrarūpakṣetre tasmiṃśca maitrīkaruṇāmuditopekṣārūpaiḥ saṃskāraiḥ saṃskṛte samādhilābhaḥ iti yogāśāstre prasiddhvam

cittavikṣepa pu° 6 ta° . pāta° sūtrabhāṣyādyukteṣu yogāntarāyabhūteṣu vyādhyādiṣu nayasu . te ca yathā vyāghistyānasaṃśayapramādālasyā'viratibhrāntidarśanā'lavyabhūmikatvā'navasthitatvāni cittavikṣepāste'ntarāyāḥ sū° . atha ke'ntarāyāḥ? ye cittasya vikṣepakāḥ ke punaste? kiyantoveti? bhavanti navāntarāyāścittavikṣepāḥ sahaite cittavṛttibhiḥ, eteṣāmabhāve na mavanti pūrvoktāścittavṛttayaḥ . vyādhirdhāturasakaraṇavaiṣamyam . styānam akarmaṇyatā cittasya . saṃśayaḥ umayakoṭispṛgvijñānaṃ syādidamevaṃ, naivaṃ syāditi . pramādaḥ samādhisādhanānāmabhāvanam . ālasyai--kāyasya vittasya ca gurutvādapravṛttiḥ . aviratiḥ--cittasya viṣayasaṃprayogātmā gardhaḥ . bhrāntidarśanaṃ viparyayajñānam . alabdhabhūmikatvaṃ samādhibhūmeralāgaḥ . anavasthitatvaṃ--prāglabdhāyāṃ bhūmau cittasyā pratiṣṭhā . samādhipratilambhe hi sati tadavasthitaṃ khāditi ete cittavikṣepāḥ nava yogamalā yogapratipakṣā yogāntarāyā ityabhidhīyante maharṣivedavyāsa bhāpyama . pṛcchati--atha ke iti . sāmānyottaraṃ--ye iti . viśeṣasaṃkhye pṛcchati--ke iti . uttaraṃ--vyādhītyādisūtram . antarāyāḥ nava, etāścittavṛttayoyogāntarāyāḥ = yogavirodhinaścittasya vikṣepakāḥ . citta khalvamī vyādhyādayoyogādvikṣipanti apanayantīti vikṣepāḥ . yogapatipakṣatve hetumāha,--sahaita iti . saṃśayabhrāntidarśane tāvadvṛttitayā vṛttinirodhapratipakṣau, ye'pi na vṛttayovyādhiprabhṛtayaste'pi vṛttisāhacaryāttatpatipakṣā ityarthaḥ . padārthān vyācaṣṭe,--vyādhirivi . dhātavovātapittaśleṣmāṇaḥ śarīradhāraṇāt aśitapītāhārapariṇāmaviśeṣorasaḥ karaṇānīndriyāṇi teṣāṃ vaiṣamyaṃ nyūnādhikabhāvaḥ . akarmaṇyatā karmānarhatā . saṃśaya ubhayakoṭispṛgvijñānaṃ satyapyatadrūpapratiṣṭhatvena saṃśayaviparyāsayorabhede ubhayakoṭisparśāsparśarūpā'vāntaraviśeṣavivakṣayā'tra bhedenopanyāsaḥ . abhāvanamakaraṇaṃ tatrāprayatna iti yāvat . kāyasya gurutvaṃ kaphādinā, cittasya gurutvaṃ tamasā . gardhaḥ tṛṣṇā . madhumatyādayaḥ samādhibhūmayaḥ labdhabhūmeryadi tāvataiva susthitammatyasya samādhibhreṣaḥsyācatastasyā api bhūmerapāyaḥ syāt . yasmāt samādhipratilambhe tadavasthitaṃ syāttasmāttatra prayatitavyamiti vivaraṇam .

cittavid pu° cittamātmatvena vetti vida--kvip . bauddhvabhede āśayābhijñe tri0

cittaviplava pu° cittasya viplavo'navasthānaṃ yasmāt 5 ba° . unmādaroge hesaca° .

cittavibhrama pu° cittasya vibhramo viśeṣeṇa bhramaṇamanavasthānaṃ yasmāt 5 ba° . unmādaroge amaraḥ . ahocittavikāro'yaṃ syādvā me cittavibhramaḥ bhā° svargā° 2 a0

cittala puṃstrī cittaṃ lāti manoharatvāt lā--ka . mṛgabhede . asitatiloddhavatailavipakaṃ lavaṇayutaṃ navahiṅgurasādyam . trikaṭukayuktaniśārdrakamiśraṃ bahuguṇaci tala māṃsamanargham . rase pāke ca madhuraṃ raktapittavināśanama śabdārthaci° dhṛtavākyam .

cittavṛtti strī 6 ta° . cittasya viṣayākārapariṇāmabhede yogayittavṛtiniroṣaḥ pā° . tadbhedāśca pañcadhā kliṣṭāśabde 1344 pṛ° uktāḥ .

cittasamunnati strī sam + ud nama--ktin 6 ta° . 1 cittasya samyagunnamane taddhetau 2 garve amaraḥ .

[Page 2942a]
cittahārin tri° cittaṃ harati hṛ--ṇini . manohare striyāṃ ṅīp aṇ . cittahāra ṇvul . cittahāraka tatrārthe tācchīlye ṭa . cittahara manoharaṇaśīle tri° striyāṃ ṅīp .

cittābhoga pu° samyag bhoga ābhoga ekaviṣayatā 6 ta° . ekaviṣaye sthiracittatāyām amaraḥ .

citti strī cita--jñāne bhāve ktin . 1 prajñāyām udu tvā viśve devā agne! bhavantu cittibhiḥ yaju° 123 . 2 cintane ca cittiṃ juhomi manasā ghṛtena 17 . 78 . cittiṃ cintanam vedadī° . 3 karmaṇi . sā cittibhirnicakāra, iti ṛcamadhikṛtya cittibhiḥ karmabhiḥ niru° uktam kartari ktic . 4 jñāpayitari 5 prāpake ca tri° cittirapāṃ dadhe viśvāyuḥ ṛ° 1 . 67 . 5 . cittiścetayitā prāpayitā vā bhā° . bhāve ktiy . 6 khyātau strī . cittiṃ dakṣasya subhagamasme ṛ° 2 . 21 . 6 . cittiṃ khyātim bhā° .

cittonnati strī 6 ta° . 1 cittasyonnatau taddhetutvāt 2 garve hemaca° .

citpati pu° 6 ta° . citaḥjñānasya patiḥ . manobhimānini jīve . asya na bhūvākcidityādi pā° na pūrvapada prakṛtisvaraḥ . citpatirmā punātu yaju° 4 . 4 .

citya na° ci--kyap . 1 citāyāṃ śavadāhacūlyām trikā° strītvaṃ tatrārthe amaraḥ . 2 cayanīye tri° . māve kyap . 3 cayane strī

citra kṣaṇike--lekhye adbhute ca ada° cu° ubha° saka° seṭ . citrayati te acicitrat ta . citritaḥ citraḥ .

citra na° citra--bhāve ac ci--ṣṭran vā . 1 tilake . 2 ālekhye 3 adbhute 4 karvūravarṇe 5 tadyukte tri° medi° . 6 ākāśe 7 kuṣṭhabhede hema° . 8 yamabhede pu° vṛkodarāya citrāya yamatarpaṇamantraḥ . 9 eraṇḍaṃvṛkṣe 10 aśokavṛkṣe 11 citrakavṛkṣe rājani° 12 citragupte citraguptaśabde dṛśyam 13 śabdālaṅkārabhede na° alaṅkāraśabde 390 pṛ° dṛśyam . citrasaṃjñamīritaṃ pramāṇikāpadadvayam vṛ° ra° ukte 15 ṣoḍaśākṣarapādake chandobhede . nisargacitrojjvalasūkṣmapakṣmaṇā citraṃ cakāra padamardhapulāyitena ruciracitratanūruhaśālibhiḥ iti ca māghaḥ .

citraka na° citramiva kāyati kai--ka citra--svārthe ka vā . 1 tilake medi° citreṇa kāyati kai--ka . 2 vyāghre 3 vyāghrabhede (citāvāgha) . puṃstrī hemaca° striyāṃ jātitvāt ṅāṣ . (cirātā) khyāta 4 oṣadhibhede pu° citrakaḥ kaṭukaḥ pāke vahnikṛt pācano laghuḥ . rūkṣoṣṇo grahaṇīkuṣṭhaśothārśaḥkṛmikāsanut . vātaśleṣmaharo grāhī vātārśaḥśleṣmapittahṛt . vicitraṃ caitrakaṃ śākaṃ kāsamardavimarditam . taptataile savāhṇīke pācitaṃ takrasambhṛtam bhāvapra° tadguṇādi . citra--kvun . 5 citrakare tri° 6 śūre 7 bhṛgāntake śabdārthāca° 8 eraṇḍavṛkṣe pu° amaraḥ .

citrakaṇṭha pu° citraḥ kaṇṭho'sya . 1 pārāvate 2 tadbhede vanakapote ca (ghughu) . jaṭādharaḥ . striyāṃ jātitvāt ṅīṣ .

citrakaguṭikā strī cakradattokte guṭikābhede yathā citrakaḥ pippalīmūlaṃ dvau kṣārau lavaṇāni ca . vyoṣahiṅgvajamodāśca cavyañcaikatra cūrṇayet . bhuṭikā mātuluṅgasya dāḍimāmlarasena vā . kṛtvā vipācaye dyāmaṃ dīpavatyāśu cānalam . sauvarcalaṃ saindhavañca viḍamaudbhidameva ca . sāmudreṇa samaṃ pañca lavaṇānyatra yojayet .

citrakaghṛta na° citrakakvāthakalkabhyāṃ grahaṇīghnaṃ śubhaṃ haviḥ . gulmaśophodaraplīhāśūlārśoghnaṃ dīpanaṃ param iti cakradattokte ghṛtabhede .

citrakataila na° citrakaṃ cavikaṃ dīpyaṃ nidigdhikākarañjavījalavaṇārkaiḥ . gomūtrayuktaṃ siddhaṃ tailaṃ nāmārśasāṃ vihitam cakradattokte tailabhaide

citrakambala pu° karma° . kambalabhede . (gālicā)

citrakara tri° citraṃ lekhyabhedam āścaryaṃ vā karoti tācchīlyādau ṭa . lekhyādau 1 citraśilpakare . viśvakarmaṇaḥ śūdrāgarbhajāte varṇasaṃṅkarabhede 2 raṅgājīve puṃstrī amaraḥ .

citrakarman tri° citraṃ karmasya . 1 citrakare 2 āśvaryakārake ca 3 tiniśavṛkṣe pu° śabdaca° . 6 ta° . 4 citralekhakriyārūpe śilpe na° .

citrakaharītakī strī citrakapakvā harītakī . cakradattokte auṣadhabhede citrakasyāmalakyāśca guḍūcyā daśamūlajam . śataṃ śataṃ rasaṃ dattvā pathyācūrṇāḍhakaṃ guḍāt . śataṃ pacet ghanībhūte palaṃ dvādaśakaṃ kṣipet . vyoṣatrijātayoḥ kṣārāt palārdhamapare'hani . prasthārdhamadhunodattvā yathāgnyadyādatantritaḥ . vṛddhaye'gneḥ kṣayaṃ kāsaṃ pīnasaṃ dustaraṃ krimīn . gulmodāvartadurnāmaśvāsān hanti rasāyanam .

citrakāya pu° citraḥ kāyosya . 1 vyāghre hamaca° (citāvātha) 2 vyāghramede rājani° .

[Page 2943a]
citrakāra tri° citraṃkaroti kṛ--aṇ upa° sa° . 1 citrakarmakārake . sthapaterapi gāndhikyāṃ citrakārovyavajāyata parāśarokte 2 saṅkīrṇajātibhede pu° strī° .

citrakuṇḍala pu° dhṛtarāṣṭraputrabhede . citravāṇaścitravarmā suvarmā durvilocanaḥ . ayobāhurmahābāhuścitrāṅga ścitrakuṇḍalaḥ bhā° ā° 117 a° . citravāṇa, citravarman citramaṇḍana citrāṅga tatputrabhede . tatrādhyāye dṛśyam .

citrakūṭa pu° citraṃ kuṭaṃ śṛṅgamasya . parvatabhede sa ca parvataḥ prayāgakṣetranikaṭasthamaradvājāśramāt ardhatṛtīyayojanāddakṣiṇatastiṣṭhati yathā rāmā° ayodhyākāṇḍe 92 a° bharataṃ prati bharadvājavākyam bharatārdhatṛtīyeṣu yojaneṣvajane vane . citrakūṭo giristatra ramyanirjharakānanaḥ . uttaraṃ pārśvamāsādya tasya mandākinī nadī . puṣpitadrumasaṃchannā ramyapuṣpitakānanā . anantaraṃ tatsaritaścitrakūṭaṃ ca parvatam . tayoḥ parṇakuṭīṃ tāta! tatra tau vasatodhruvam! dadarśa citrakūṭasthaṃ sarāmaṃ sahalakṣmaṇam . tāpasānāmalaṅkāraṃ dhārayantaṃ dhanurdharam bhā° va° 276 a° . tato girivaraśreṣṭhe citrakūṭe viśāmpate! 85 a° . mathurāyāḥ pūrvārdhaṃ himavadgomantacitrakuṭasthāḥ vṛ° sa° 16 a° . citrakūṭavanasthañca kathitā svargatirguroḥ . dṛptaḥ kakudmāniva citrakūṭaḥ iti ca raghuḥ .

citrakṛt tri° citraṃ karoti kṛ--kvip . 1 citralekhyakārake 2 āścaryakārake ca . 3 citrakare pu° halā° 4 tiniśavṛkṣe pu° amaraḥ . tasya bhāvaḥ tva . citrakṛttva citrakāritve adbha tatve ca hemaca° .

citraketu pu° 1 garuḍaputrabhede . sumukhaścitraketuśca citravarhastathā'nalaḥ bhā° udyo° 99 a° . garuḍaputroktau . 2 lakṣmaṇaputrabhede aṅgadaścitraketuśca lakṣmaṇasyātmajau smṛtau bhāga° 9 . 11 . 7 . vasiṣṭhasya ūrjāyāṃ jāte 3 putra bhede ūrjāyāṃ jajñire putrā vaśiṣṭhasya parantapa! . citraketupradhānāste sapta saptarṣayo'malāḥ . citraketuḥ surociśca virajā mitra eva ca . ulvaṇo vasubhṛtyānodyumān śaktyādayo'pare bhāga° 4 . 1 . 33 . 34 . devabhāgasya kaṃsāyāṃ citraketuvṛhadbalau bhāga° 11 . 24 . 3 . ukte 4 yaduvaṃśye devabhāgaputrabhede . 5 śūrasenanṛpabhede āsīdrājā sārvabhaumaḥ śūraseneṣu vai nṛpa! . citraketuriti khyātoyasyāsīt kāmadhuṅmahī bhāga° 6 . 14 . 6 . tasmai ca putraśokataptāya nāradaḥ tattvajñānārthaṃ vāmudevamantrādikamupadiṣṭavān tatkathā tataḥ pare'dhyāyatraye dṛśyā . 6 citra patāke tri° .

citrakoṇa pu° citraḥkoṇo'sya . 1 añjanikāyām (añjanī) khyāte kīṭabhede 2 jyeṣṭhyāṃ śabdara° .

citragandha na° citro gandho'sya . 1 haritāle rājani° . 2 āścaryagandhayukte tri° .

citragata tri° citre gataḥ . 1 lekhyalikhite citrārpite śuśubhāte raṇe'tīva paṭe citragate iva bhā° bhī° 44 a° .

citragupta pu° yamabhede citraguptāya vai namaḥ yamatarpaṇamantraḥ . kāyasthaśabde 1933 pṛ° tadutpattyādikaṃ dṛśyam . yamaniyuktasyaiva tasya yātanādhikāritvaṃ śā° sū° bhā° vyavasthāpitaṃ yathā nanu viruddhamidaṃ yamāyattā yātanāḥ pāpakarmāṇo'nu bhavantīti, yāvatā teṣu rauravādiṣu anye citraguptādayo nānādhiṣṭhātāraḥ smaryante iti, netyāha bhā° . tatrāpi ca tadvyāpārādavirodhaḥ śā° sū° teṣvapi saptasu narakeṣu tasyaiva yamasyādhiṣṭhātṛtvavyāpārābhyupagamādavirodhaḥ . yamaprayuktā eva hi te citraguptādayo'dhiṣṭhātāraḥ smaryante . tasya ca saṃyamanyāṃ pāpināṃ pravodhanaprakāraḥ purāṇasamuccaye śivadharmottare ukto yathā nirbhartsayati cātyarthaṃ yamastān pāpakarmiṇaḥ . citraguptaśca bhagavān dharmavākyaiḥ prabodhayet . bho bho duṣkṛtakarmāṇaḥ! paradravyāpahāriṇaḥ! . garvitā rūpavīryauṣaiḥ paradāravimardakāḥ! . yat svayaṃ kriyate karma tat svayaṃ bhuñjate punaḥ . tat kimātmapratāpārthaṃ bhavadbhiḥ duṣkṛtaṃ kṛtam . idānīṃ kiṃ pratapyadhvaṃ pīḍyamānāḥ svakarmabhiḥ . bhuñjadhvaṃ svāni karmāṇi nātra doṣo'sti kasyacit . ete te pṛthivīpālāḥ saṃprāptā matsamīpataḥ . svakīyaiḥ karmabhirghorai rduṣprajñā baladarpitāḥ . bho bho nṛpā! durācārāḥ! prajāvidhvaṃsakāriṇaḥ! . alpakālasya rājyasya kṛte kiṃ duṣkṛtaṃ kṛtam? . rājyalobhena mohena balādanyāyataḥ prajāḥ . vidhvaṃsitāḥ phalaṃ tasya bhuñjadhvamadhunā nṛpāḥ! . kva tadrājyaṃ kalatrañca yadarthamaśubhaṃ kṛtam . tatsarvaṃ saṃparityajya yūyamekākinaḥ sthitāḥ . paśyāmastadvalaṃ ṇabhyaṃ yena tvaddaṇḍitāḥ prajāḥ . yamadūtaistāḍyamānā adhunā kīdṛśaṃ bhavet . asya yamalekhakatvakathā ska° pu° prabhā° yathā evantu stuvatastasya citrasya vimalātmanaḥ . tathā tuṣṭaḥ sahasnāṃśuḥ kālena mahatā vibhuḥ . abravīdvatsa! madraṃ te varaṃ varaya suvrata!! so'bravīdyadi me tuṣṭo bhagavāṃ stīkṣṇadīdhite! ! prauḍhatvaṃ sarvakāryeṣu jāyatāṃ sanmati stathā . tat tatheti pratijñātaṃ sūryeṇa varavarṇini! . tataḥ sarvajñatāṃ prāptaścitromitrakulodbhavaḥ . taṃ jñātvā dharmarājastu buddhyā paramayā yutaḥ . cintayāmāsa medhāvī lekhako'yaṃ bhavedyadi . jātā me sarvasiddhiśca nirvṛtiśca parā bhavet . evaṃ cintayatastasya dharmarājasya bhāmini! . agnitīrthaṃ gataścitraḥ snānārthaṃ lavaṇāmbhasi . sa tatra praviśanneva nītastu yamakiṅkaraiḥ . saśarīro mahādevi! yamādeśaparāyaṇaiḥ . sa citraguptanāmābhūt viśvacāritra lekhakaḥ . citrādityeti nāmāsya tato loke varānane! . saptamyāṃ niyatāhāroyastaṃ pūjayate naraḥ . sapta janmāni dāridryaṃ na duḥkhaṃ tasya jāyate .

citraghaṇṭā strī citrā ghaṇṭā'syāḥ . kāśīsthe devībhede viśve! vighe! viśvabhuje . namo'stu te śrīcitraghaṇṭe! vikaṭe sudarśike! kāśī° 5 a° .

citraghaṇṭeśī strī kāśīsthe devībhede . iyañca citraghaṇṭeśī ghaṇṭākarṇastvayaṃ hradaḥ kāśīkha° 33 a° .

citracāpa pu° dhṛtarāṣṭraputrabhede ayonāhurmahābāhuścitracāpasukuntalau bhā° ā° 67 a° .

citrajalpa pu° ujvalamaṇyukte vākyabhede tallakṣaṇabhedādikaṃ tatroktaṃ yathā preṣṭhasya suhṛdā loke gūḍharoṣābhijṛmbhitaḥ . bhūribhāvamayojalpo yastīvrotkaṇṭhatānvitaḥ . citrajalpo daśāṅgo'yaṃ prajalpaḥ parijalpitam . vijalpo jjalpasaṃjalpāvavajalpo'bhijalpitam . ājalpaḥ pratijalpaśca sujalpaśceti kīrtitāḥ . eṣa bhramaragītākhyodaśame prakaṭīkṛtaḥ . asaṃṅkhyabhāvavaicitrīcamatkṛtisudustaraḥ . api ceccitrajalpo'yaṃ manāk tadapi kathyate . tatra prajalpaḥ 1 . asūyerṣyāmadayujā yo 'vadhīraṇamudrayā . preyasyā kauśalodgāraḥ prajalpaḥ sa tu kīrtyate 1 . yathā maghupa! kitavabandho! mā spṛśāṅghriṃ sapatnyāḥ kucavilulitamālākuṅkuma śmaśrubhirnaḥ . vahatu maghupatistanmāninīnāṃ prasādaṃ yadusadasi viḍambyaṃ yasya dūtastvamīdṛk . 1 . atha parijalapitam 2 . prabhornirdayatāśāṭhyacāpalādyupasādanāt . svavicakṣaṇatāvyaktirbhaṅkhyā syāt parijalpitam 2 . yathā . sakṛdadharasudhāṃ svāṃ mohinīṃ pāyayitvā sumanasa ika sadyo dustyaje'smān bhavādṛk . paricarati kathaṃ tat pāda padmaṃ nu padmā api vata hṛtacetā hyuttamaślokajalpaiḥ 2 . atha vijalpaḥ 3 . vyaktayā'sūyayā gūḍhamānamudrāntarālayā . atha dviṣi kaṭākṣoktirvijalpo viduṣāṃ mataḥ 3 . yathā kimiha bahu ṣaḍaṅghre! gāyasi tvaṃ yadūnā madhipatimagṛhāṇāmagrato naḥ purāṇam . vijayasakhasakhīnāṃ gīyatāṃ tatprasaṅgaḥ kṣapitakucarujaste kalpayantīṣṭamiṣṭāḥ . 3 . athojjalpaḥ 4 . hareḥ kuhakatākhyānaṃ garvagarbhitayerṣyayā . sāsūyaśca tadākṣepo dhīrairujjalpaīrṣyate 4 . yathā divi bhuvi ca rasāyāṃ kāḥ striyastaddurāpāḥ kapaṭarucirahāsamrūvijṛmbhasya yāḥ syuḥ . caraṇarajaupāste yasya mūtirvayaṃ kā api ca kṛpaṇapakṣe hyuttamaślokaśabdaḥ . 4 . atha saṃjalpaḥ 5 . solluṇṭhayā gahanayā kayāpyākṣepamudrayā . tasyākṛtajñatādyuktiḥ saṃjalpaḥ kathito vudhaiḥ 5 . yathā visṛja śirasi pādaṃ vedmyahaṃ cāṭukārairanunayaviduṣa ste'bhyetya dautyairmukundāt . svakṛta iha visṛṣṭāpatyapatyanyalokā vyasṛjadakṛtacetāḥ kinnu sandheyamasmin 5 . atha avajalpaḥ 6 . harau kāṭhinyakāmitvaghaurtyādāsaktyayogyatā . yatra serṣyaṃ bhiyevoktā so'vajalpaḥ satāṃ mataḥ 6 . yathā mṛgayuriva kapīndraṃ vivyadhe lubdhadharmā striyamakṛtavirūpāṃ strījitaḥ kāmayānām . valimapi balimattvā veṣṭayaddhvāṅkṣavadyastadala masitasakhyairdustyajastatkathārthaḥ 6 . athābhijalpitam 7 bhaṅgyā tyāgaucitaṃ tasya khagānāmapi khedanāt . yatra sānuśayaṃ proktaṃ tadbhavedabhijalpitam . yathā yadanucaritalīlā karṇapīyūṣavipluṭ sakṛdadanavidhūtadvandva dharmā vinaṣṭāḥ . sapadi gṛhakuṭumbaṃ dīnamutsṛjya ghīrā bahava iva vihaṅgā bhikṣucaryāṃ caranti . 7 . atha ājalpaḥ 8 . jaihmyaṃ tasyārtidatvañca nirvedādyatra kīrtitam . bhaṅgyānyasukhadatvañca sa ājalpa udīritaḥ . yathā vayamṛtamiva jihmaṃ vyāhṛtaṃ śraddhadhānāḥ kulikarutasivājñāḥ kṛṣṇabadhvo hariṇyaḥ . dadṛśurasakṛdetattannakhasparśatīvrasmararujaupamantrin! bhaṇyatāmanyavārtā . 8 . atha pratijalpaḥ 9 . dustyajadvandvabhāve'smin prāptirnārhetyanuddhatam . dūtasaṃmāganenoktaṃ yatra sa pratijalpakaḥ . priyasakha! punarāgāḥ preyasā preṣitaḥ kiṃ varaya kimanurundhe mānanīso'si me'ṅga . nayasi kathamihāsvin dustyaja dvandvapārśvaṃ satatamurasi saumya! śrībadhūḥ sākamāste . 9 . atha sujalpaḥ 10 . yatrārjavāt sagāmbhīryaṃ sadainyaṃ saha cāpalam . sotkaṇṭhañca hariḥ pṛṣṭaḥ sa sujalpo nigadyate . yathā--api vata madhupuryāmāryaputro'dhunāste smarati sa pitṛgehān saumya! bandhūṃśca gopān . kvacidapi sa kathāṃ naḥ kiṅkarīṇāṃ gṛṇīte bhujamagurusugandhaṃ mūrdhnyadhāsyat kadā nu 10 .

citrataṇḍula na° citrastaṇḍulo'sya . viḍaṅke ratnamālā . tatrārthe strī amaraḥ .

citratvac pu° citrā tvak yasya . bhūrjatvace . rājani° .

citradaṇḍaka pu° citrodaṇḍaḥkāṇḍo yasya kap . (ola) śūraṇe ratnamālā .

citradīpa pu° pañcadaśīprakaraṇāntargate dīpabhede yathā citrapaṭe dṛṣṭamavasthānāṃ catuṣṭayam . paramātmani vijñeyaṃ tathāvasthācatuṣṭayam . yathā dhauto ghaṭṭitaśca lāñchito rañjitaḥ paṭaḥ . cidantaryāmisutrāṇi virāḍā tmā tatheṣyate . svataḥ śubhro'tra dhautaḥ syādghaṭṭito'nnavilepanāt . masyākārairlāñchitaḥ syāt rañjito varṇa pūraṇāt . svataścidantaryāmī tu māyāvī sūkṣmasṛṣṭitaḥ . sūtrātmā sthūlasṛṣṭyeṣa virāḍityucyate paraḥ . brahmādyāstambaparyantāḥ prāṇino'tra jaḍā api . uttamādhamabhāvena vartante paṭacitravat . citrārpitamanuṣyāṇāṃ vastrābhāsāḥ pṛthak pṛthak . citrādhāreṇa vastreṇa sadṛśā iva kalpitāḥ . pṛthak pṛthak cidāmāsā ścaitanyādhyastadehinām . kalpāntajīvanātmānobahudhā saṃsarantyamī . vastrābhāṣā sthitān varṇān yadvadādhāra vastragān . vidantyajñāstathā jīvaṃ saṃsāraṃ cidgataṃ viduḥ ityupakrame . jagaccitraṃ khacaitanye paṭe citramivārpitam . māyayā tadupakṣyaiva caitanyam pariśiṣyatām . citradīpamimaṃ nityaṃ ye tu saṃdadhate budhāḥ . paśyanto'pi jagaccitraṃ te muhyanti na pūrbavat pañcadaśī .

citradevī strī citraṃ dīvyati diva--ac gaurā° ṅīṣ . 1 mahendravāruṇyāṃ rājani° . 2 kumārānucarabhede pu° tuharaśca tuhāraśca citradevaśca vīryavān bhā° śalya° 46 a° . kumārānucaroktau

citradharman pu° bhārataprasiddhe nṛpabhede virūpākṣastu daiteya ścitrayodhī mahāsuraḥ . citradharmeti vikhyātaḥ kṣitā vāsīt sa pārthivaḥ bhā° ā° 67 a° .

citranetrā strī citraṃ netraṃ yasyāḥ . śārikāyāṃ hārā° .

citrapakṣa puṃstrī citrau pakṣāvasya . tittirikhage jaṭā dharaḥ . striyāṃ ṅīṣ . citrapakṣaḥ kaphaharaḥ vātaghno grahaṇīpraṇut bhāvapra° tanmāṃsaguṇā uktāḥ .

citrapaṭa pu° karma° . (chiṭa) prabhṛtau 1 vastre śabdārthaci° . 2 citrādhārapaṭe pu° citradīpaśabde udā° niḥśeṣaṃ vṛṣṇisainyaṃ tu sthitaṃ citrapaṭe yathā harivaṃ° 217 a° .

citrapattra pu° citraṃ pattraṃ pakṣo'sya . citrapakṣe khagamātre citrapatraśakuninīḍadyotitetyādi kāda° .

citrapatrikā strī citraṃ pattraṃ parṇaṃ yasyāḥ kap kāpi ataittvam . 1 citraparṇīvṛkṣe ratnamālā 2 droṇapuṣpyāṃ rājani° kababhāve gaurā° ṅīṣ . citrapatrī jalapippalyāṃ strī rājani° .

citrapathā strī prabhāsatīrthasthacitrānadyām tatkathā ska° pu° prabhā° yathā tatogacchenmahādevi! nadīṃ citrapathāṃ śubhām . brahma kuṇḍasamīpasthāṃ citrādityasya madhyataḥ . yadā citrastu saṃnīto yamadūtaiḥ surapriye!! saśaroraḥ mahāprājño yamādeśaparāyaṇaiḥ . evaṃ jñātvā tu tatrasthā bhaginī tasya duḥkhitā . citrā, nadī tatobhūtvā tathā tasya mahātmanaḥ . praviṣṭhā sāgare devi! anviṣyantīṣa bāndhavam . tataścitrapathānāma tasyāścakrurdvijātayaḥ . evaṃ tatra samutpannā sā nadī varavarṇini! . tasyāṃ snātvā naroyastu citrādityaṃ prapaśyati . sa yāti paramaṃ sthānaṃ yatra devo divākaraḥ . asmin kaliyuge devi! antardhānaṃ gatā nadī . prāvṛṭkāle'tha dṛśyeta durlabhaṃ tatra darśanam . snārna dānaṃ viśeṣeṇa sarvapātakanāśanam . bhaktovāpyatha vā'bhakto rātrau vā yadi vā divā . parvakāle'thavā' kāle pavitrohyatha vā'śuciḥ . yadaiva dṛśyate tatra nadī citrapathā priye! . pramāṇaṃ darśanaṃ tasyā na kālastatra kāraṇam . dṛṣṭvā nadīṃ mahādevi! pitaraḥ svargasaṃsthitāḥ . gāyanti tatra vāñchanti nṛtyanti ca hasanti ca . asmākaṃ vaṃśajaḥ kaścit śrāddhamatra kariṣyati . yāvat kalpaṃ tathāsmākaṃ prītimutpādayiṣyati . evaṃ jñātvā narastatra snānaṃ śrāddhañca kārayet . sarvapāpavināśārthaṃ pitṝṇāṃ prītaye tathā . ityetat kathitaṃ devi! yathā citrapathā nadī . prabhāsakṣetramāsādya saṃsthitā pāpanāśinī .

citrapadā strī citraṃ padaṃ svādhiṣṭhānasthānaṃ yasyāḥ . 1 godhālatāyāṃ śabdamā° aṣṭākṣarapādake 2 chandobhede ca . tallakṣaṇaṃ citrapadā yadi bhau gau chandoma° . āścaryaṃ padaṃ śabdabhedo'tra . 3 citrapadayukte vākyādau tri° . valgu citrapadaṃ ślakṣṇaṃ yājñasenī tathā vacaḥ bhā° va° 31 a° . sapta yadā bhagaṇāḥ parato gururantagato laghukojitadeśa! citrapadeti tadā yudhi vikramato dhṛtavairidharādhipakeśa! . sā kathitādhikamaṅgala! piṅgalanāgavareṇa dayābhiniveśa! gauḍakulojjvala! dhāraya cetasi he yaśavanta! nareśa! vṛttaratrokte 3 chandobhede ca

citraparṇī strī citrāṇi parṇānyasyāḥ! (cākaliyā) khyāte pṛśniparṇyām amaraḥ . 2 jalapipalyāṃ 3 droṇapuṣpyāṃ ca rājani° . 4 mañjiṣṭhāyāṃ ratnamālā . svārthe ka . citraparṇikā citraparṇībhede ratnamālā .

citrapādā strī citrau pādau yasyāḥ . śārikāyāṃ hārā° .

citrapicchaka puṃstrī citraṃ picchamasya . mayūre rājani° striyāṃ ṅīṣ .

citrapuṅkha pu° citraḥ puṅkho'sya . śarabhede rājani° .

citrapuṣpī strī citrāṇi puṣpāṇyasyāḥ ṅīp . ambaṣṭhālatāyām rājani° .

citrapṛṣṭha puṃstrī° citraṃ pṛṣṭhamasya . kalaviṅkapakṣiṇi . hārāvalī striyāṃ ṅīṣ .

citraphala pu° citraṃ phalaṃ phalakamivākaro'styasya ac . (citala) natsye rājani° . sthārthe ka . citraphalaka tatrārthe .

citraphalā strī citraṃ phalaṃ yasyāḥ ajā° ṭāp . 1 cirbhaṣṭyāṃ 2 mṛgervārau 3 liṅginyāṃ 4 mahendravāruṇyām 5 vārtākyāṃ 6 kaṇṭhakāryāñca rājani° . etāsāṃ citraphalatrāttathātvam .

citrabarha puṃstrī citrā varhā yasya . 1 mayūre striyāṃ jātitvāt ṅīp . kākenemāṃścitrabarhān śārdūlān kroṣṭukena ca . krīṇīṣva pāṇḍavān rājan! mā majjīḥ śokamāgare bhā° sa° 60 a° . 2 garuḍātmajabhede . sumukhaścitraketuśca citravarhastathā'nalaḥ bhā° u° 100 a° . garuḍātmajoktau .

citrabāhu pu° dhṛtarāṣṭraputrabhede . citrabāhuścitravarmā ā° 67 a° . tatputtroktau .

citrabhānu pu° citrābhānavo yasya . 1 agnau 2 sūrye, 3 citrakavṛkṣe, 4 arkavṛkṣe ca mediniḥ . 5 bhairave śabdaratnā° . tatrāgnau pucchaiḥ śirobhiśca bhṛśaṃ citrabhānuṃ prapedire bhā° ā° 52 a° sarpasatre . kintvime mānavāḥ sarve dahyante citrabhānunā bhā° śā° 226 a° . 6 aśvinīkumārayoḥ dvi° va° . tayościtrabhānusūryajātatvāt tathātvam prapūrvagāpūrvajau citrabhānū bhā° ā° 60 a° aśvinoḥstutau . prabhavādiṣaṣṭivarṣesu 7 ṣoḍaśe varṣe caṇakā mudgamāṣāśca anyacca dvidalaṃ priye! . mahārghaṃ jāyate sarvaṃ citrabhānau varānane! . śreṣṭhaṃ caturthasya (hautāśasya) yugasya pūrvaṃ yaccitrabhānuṃ kathayanti varṣam vṛ° sa° 8 a° .

citrabheṣajā strī citramāścaryaṃ bhepajaṃ yasyāḥ 5 va° . kākoḍumbarikāyām rājani° .

citramaṇḍala puṃstrī° citraṃ maṇḍalamasya . maṇḍalini sarpabhede suśrutaḥ ahiśabde 581 pṛ° dṛśyam .

citramṛga pu° citravarṇomṛgaḥ . pṛṣate mṛgabhede śabdārthacintā° . ṣaṇbhāsāṃśchāgamāṃsena pārṣatena ca sapta vai manuvyā° pṛṣataścitramṛgaḥ kullū° .

citramekhala puṃstrī citrā mekhalāsya . mayūre trikā° .

citrayodhin tri° citraṃ yudhyati yudha--ṇini . 1 āścarya yuddhakārake striyāṃ ṅīp . yadā droṇovividhānastramārgān nidarśayan samare citrayodhī bhā° ā° 1 a° . virupākṣaśca daiteyaścitrayodhī mahāsuraḥ bhā° ā° 67 a° . 2 arjune tannāmanāmake 3 arjunavṛkṣe pu° rājani° .

citraratha pu° citroratho'sya . 1 sūrye 2 gandharvabhede ca medi° . sa ca gandharvaḥ kaśyapāt munināmnyāṃ dakṣakagyāyāṃ babhūva yathāha bhomograsenau cetyupakrame bhīmaścitrarathaścaiva vikhyātaḥ sarvavidvaśī ityupakrame ityete devagandharvā maunayāḥ parikīrtitāḥ bhā° ā° 65 a° . ityuktam sa ca aṅgāraparṇanāmā arjunena ca tasya dagdharathatvāt dagdharathanāmā babhūva yathāha bhā° ā° 170 a° . gandharva uvāca, jito'haṃ pūrvakaṃ nāma suñcāmyaṅgāraparṇatām . na ca ślādhye balenāṅga nāmnādya janasaṃsadi . sādhvimaṃ labdhavāṃllābhoyo'haṃ divyāstradhāriṇam . gāndharvyā māyayecchāmi saṃyojayitunarjuna! . astrāgninā vicitro'yaṃ dagdhome ratha uttamaḥ . so'haṃ citraratho bhūtvā nāmnā dagdharatho'bhavam . gandharvāṇāṃ citrarathaḥ gītā . sāgarāṇāṃ nadīnāñca meghānāṃ varṣitasya ca . gandharvāṇāmadhipatiṃ cakre citrarathaṃ vibhuḥ hariva° 4 a° . tasya gandharvādhipatya muktam . 2 nadībhede strī 3 uṣadgoḥ putre pu° caitrarathiśabde dṛśyam . citrarathamadhikṛtya kṛto granthaḥ aṇ . caitraratha bhāratasyādiparvāntargate'vāntaraparvaṇi . tacca parva ādiparvaṇi 165 avadhi 183 adhyāyaparyantam .

citraraśmi tri° citrāraśmayo'sya . 1 nānāvarṇaraśmiyukte 2 marudgaṇabhede puṃ hariva° 204 a° agniścakṣurhavirjyotiḥ sāvitraṃ mitramevaca . amaraṃ śara vṛṣṭiñca saṅkṣayañca mahābhujam . virajañcaiva śukrañca viśvāvasuvibhāvasū . aśmantañcitraraśmiñca tathā niṣkuṣitaṃ nṛpam . nahuṣañcāhutiñcaiva cāritraṃ brahmapannagam . vṛhatañca vṛhadrūpaṃ tathaiva paratāpanam . marutvatī tathā yajñe etaṃ vai marutāṃ gaṇam .

citrarepha pu° śākadvīpādhipasya praiyavratasya medhātitheḥ 1 putrabhede tannāmake tatratye 2 varṣabhede ca . śākadvīpopakrame tasyāpi praiyavrata evādhipatiḥ nāmnā medhātithiḥ . so'pi vibhajya sapta varṣāṇi putranāmāṅkiteṣu svātmajān purojavamanojava pavamāna dhumrānīka citrarepha bahurūpa viśvāghāra saṃjñān nidhāpyādhipatīn svayaṃ bhagavatyanantaāveśitamatistapovanaṃ praviveśa bhāga° 5 . 12 . 19 .

citrala pu° citramāścaryaṃ lāti lā--ka . 1 karvūravarṇe 2 tadvati tri° śabdaratnā° . 3 gorakṣīvṛkṣe strī rājani° .

citralatā strī° nityakarma° . mañjiṣṭhāyāṃ rājani° .

citralekhanī strī citraṃ likhyate'nayā likha lyuṭ karaṇe ṅīp . (tulī) kūcyām . ujjvalada° .

citralekhā strī citraṃ lekhayati likha--aṇ upa° sa° . 1 vāṇāsuramantriṇaḥ kumbhāṇḍasya kanyāyām 2 apsarobhede ca . tasyāśca citralekhanadakṣatā hariva° 176 a° varṇitā yathā ūṣāyāvacanaṃ śrutvā rāmā vākyamidaṃ punaḥ . uvāca rudatīñcaiva kumbhāṇḍatanayā sakhī . kuśalā te viśālākṣi! sarvathā sandhivigrahe . apsarā citralekhā vai kṣipraṃ vijñāpvatāṃ sakhi! . asyāḥ sarvamaśeṣaṃ vai trai lokyaṃ viditaṃ sadā . evamuktā tadaivoṣā harṣeṇāgatavismayā . tāmaprasamānāyya citralekhāṃ sakhīṃ priyām . kṛtāñjalipuṭā dīnā ūṣā vacanamavravīt . paramaṃ śṛṇu me vākyaṃ yattvāṃ vakṣyāmi bhāvini! . bhartāraṃ yadi me'dya tvaṃ nānayiṣyasi matpriyam . kāntaṃ padmapalāśākṣaṃ mattamātaṅgavikramam . tyakṣyāmyahaṃ priyān prāṇāṃstataḥ kamalalocane! . citralekhā'bravīdvākyamūṣāṃ harṣavatī śanaiḥ . naiṣo'rthaḥ śakyate'smābhirvettuṃ bhāvini! suvrate! . na kulena na varṇena na śīlena na rūpataḥ . na deśataśca vijñātaḥ sahi coro mayā sakhi! . kintu śakyaṃ yathā kartuṃ buddhipūrvaṃ mayā sakhi! . prāptuñca śṛṇu me vākyaṃ yathākāmamavāpsyasi . devadānavayakṣāṇāṃ gandharvoragarakṣasām . ye viśiṣṭāḥ prabhāveṇa rūpeṇābhijanena ca . yathāpradhānataḥ sarvānālikhiṣyāmyahaṃ sakhi! . manuṣpaloke ye cāpi pravarā lokaviśrutāḥ . saptarātreṇa te bhīru . darśayiṣyāmi tānaham . tato vijñāya paṭṭasthaṃ bhartāraṃ pratilapsyase . sā citralekhayā proktā ūṣā hitacikīrṣayā . kriyatāmevamityāha citralekhāṃ sakhīṃ priyām . tataḥ kuśalahastatvādyathālekhyaṃ samantataḥ . ityuktvā saptarātreṇa kṛtvā lekhyagatāṃstu tān . citrapaṭṭagatān mukhyānānayāmāsa śobhanā . tataḥ prastīrya paṭṭaṃ sā citralekhā svayaṃkṛtam . ūṣāyai darśayāmāsa sakhīnāñca viśeṣataḥ . tatastudevyā rūpeṇa citralekhā varāpsarāḥ tatrādhyāyādau . bhāga° 10 . 62 a° . kumbhāṇḍakanyayā citralekhayaiva tathā citraṃ likhitamityuktaṃ yathā vāṇasya mantrī kumbhāṇḍaścitralekhā ca tatsutā . sakhyapṛcchat sakhīmūṣāṃ kautūhalasamanvitā ityupakrame . citralekhovāca vyasanaṃ te'pakarṣāmi trilokyāṃ yadi bhāvyate . tamāneṣye naraṃ yaste manohartā tamādiśa . ityuktvā devagandharvasiddhacāraṇapannagān . daityavidyādharān yakṣān śūramānakadundubhim . vyalisyat rāmakṛṣṇau ca pradyumnaṃ vīkṣya lajjitā . aniruddhaṃ vilikhitaṃ vīkṣyaiṣā'vāṅmukhīhriyā . so'sāvasāviti prāha smayamānā mahīpate! . citralekhā tamājñāya śauryaṃ kṛṣṇasya yoginī . yayau vihāyasā rājan! dvārakāṃ kṛṣṇapālitām mandākrāntā naparalaghuyutā citralekhā chandoma° ukte 3 aṣṭādaśākṣarapādake sadrāśvairmananatatamakaiḥ kīrtitā citralekheyam vṛ° ra° ṭī° ukte ca 4 chandobhede . sasajā majagā gu diksvarairbhavati citralekhā vṛ° ra° ṭī° ukte 5 chandobhede . 6 vrajāṅganāmede . śaṅke'muṣmin jagati mṛgadṛśāṃ sārarūpaṃ yadāsodākṛṣyedaṃ vrajayuvatisamā vedhasā sā vyadhāyi . naitādṛk cet kathamudadhisutāmantareṇācyutasya prītaṃ tasyāṃ nayanayugamabhūt citralekhādbhutāyām ujjvalamaṇiḥ karma° . 7 citrāyāṃ rekhāyām strī ralayaurekyāt 6 ta° . 7 citrasya lekhane pu° . ūṣā'niruddhasamāgamamiva, citralekhādarśitavicitrasakalabhuvanākāram . (rājakulam) kāda° .

citralocanā strī citraṃ locanamasyāḥ . śārikākhage jaṭādharaḥ .

citravadāla pu° citravad ā samantāt alati ā + alaac . pāṭhīnamatasye (voyāila) jaṭāgharaḥ .

citravarman pu° 1 dhṛtarāṣṭaputrabhede citrabāhuścitravarmā mā° ā° 67 a° . citraṃ varmāsya . 2 citrakavacayukte tri° .

citravallika pu° vallīva kāyati kai--ka pṛṣo° hrasvaḥ karma° . pāṭhīnamatsye hemaca0

citravallī strī° nityakarma° . 1 mṛgervārau 3 mahendravāruṇyāñca rājani° karma° . 3 citrāyāṃ latāyām .

citravahā strī citraṃ vahati vaha--ac . bhārataprasiddhe nadībhede karīṣiṇīṃ citrabahāṃ citrasenāñca nimnagām bhā° bhī° 9 a° . nānānadyuktau ṛṣikūlyā tathā medhyā nadī citravahā tathā bhā° ānu0165 a° tīrthoktau .

citravāṇa pu° 1 dhṛtarāṣṭraputrabhede citravāṇaścitravarmā suvarmā durvimocanaḥ bhā° ā° 110 a° . 2 citraśarayukte ti0

citravāhana pu° maṇipūreśvare nāgabhede . maṇipūreśvaraṃ rājan! dharmajñaṃ citravāhanam bhā° ā° 215 a° .

citravīrya pu° citramāścaryaṃ vīryamasya . raktairaṇḍe . rājani° .

citravegika pu° citravego'styasya ṭhan . nāgabhede varāhako vīraṇakaḥ sucitraścitravegikaḥ bhā° ā° 57 a° . nāgoktau .

citraśālā strī citralekhananirmāṇārthā śālā . citralekhananirmāṇārthāyām śālāyām, jālinyām hema° .

citraśikhaṇḍija pu° citraśikhaṇḍino'ṅgiraso jāyate jana--ḍa . vṛhaspatau amaraḥ . citraśikhaṇḍiprasūtādayo'pyatra .

citraśikhaṇḍin pu° citraḥ śikhaṇḍaḥ astyasya ini . marīciraṅgirā atriḥ pulastyaḥ pulahaḥ kratuḥ . vamiṣṭhaśceti saptaite jñeyāścitraśikhaṇḍinaḥ ityukteṣu saptasu muniṣu amaraḥ . ye hi te ṛṣayaḥkhyātāḥ sapra citraśikhaṇḍinaḥ . taiścaikamatibhirbhūtvā yatproktaṃ śāstramuttamam . marīciratryaṅgirasau pulastyaḥ pulahaḥ kratuḥ . vaśiṣṭhaśca mahātejāste hi citraśikhaṇḍinaḥ . sapta prakṛtayo hyetāstathā svāyambhavo'ṣṭamaḥ . etābhirdhāryate lokāstābhyaḥ śāstraṃ viniḥsṛtam bhā° śā° 337 a° .

citraśiras pu° citraṃ śiro'sya . 1 gandharvabhede mahāśruti ścitraśirā ūrṇāyuranaghastathā harivaṃ° 261 a° gandharvabhedoktau . 2 mūtrapurīṣaviṣe satvabhede suśru° citraśiraḥ sarāvakurdiśatadārukārimedakaśārikāmukhāmukhasandaśa viśardhitā mūtrapūrīṣaviṣāḥ muśrutaḥ .

citraśīrṣaka pu° citraṃ śīrṣamasya kap . kīṭabhede suśrutaḥ . kīṭaśabde 2058 pṛ° dṛśyam .

citrasarpa pu° nityakarma° . māludhānasarpe śabdara° .

citrasena pu° dhṛtarāṣṭraputrabhede teṣāṃ dhṛtarāṣṭrasya putrāṇāṃ catthāraḥ praghānā babhūvuḥ . duryodhano duḥśāsanovikarṇaścitrasenaśceti bhā° ā° 95 a° . 2 gandharvabhede . citrasenaśca śītoṣṇastathā citraratho'pi ca . ete cānye ca gandharvā dhaneśvaramupāsate bhā° sa° 10 a° . tatastaṃ khecarāḥ sarve citrasene nyavedayat . gandharvarājastān sarvānavravīt kauravān prati bhā° va° 240 a° . arjunena tatparājayakathā tatraiva dṛśyam . kruddhogandharvarājānaṃ citrasenamarindamam . vijigye tarasā saṃkhye senāṃ prāpya sudurjayām bhā° vi° 49 a° . citraguptāditritayāntargate martyalokavivecake vrahmapādajakṣatriyabhede kāyasthaśabde 1933 pṛ° dṛśyam . 5 nadībhede strī citravahāśabde dṛśyam .

citrahasta pu° citra āścaryohastaḥ hastakriyā yatra . malla yuddhāṅgahastakriyābhede citrahastādika kṛtvā kakṣābandha ca cakratuḥ mā° sa° 22 śra° . bhīmajarāsandhayormala yuddhavarṇane .

citrā strī citra--ac . 1 mūṣikaparṇyāṃ 2 goḍumbāyāṃ 3 subhadrāyāṃ 4 dantikāyāṃ 5 māyāyāṃ 6 sarpabhede 7 nadībhede ca medi° . 8 citraguptasya bhaginyāṃ sā ca nadī bhūtvā citra pathā nadī jātā saiva citrā nadī . citrapathāśabde dṛśyam 9 apsarobhede hemaca° . 10 vrajāṅganābhede ujjvalamaṇiḥ . paramapreṣṭhamadhye tu lalitā saviśākhikā . sacitrā campakalatā tuṅgavimbendulekhikā . raṅgadevī sudevī . cetyaṣṭau sarvaguṇāḥ śriyā citrānāma yacchando'smin syustrayomāstato yau vṛ° ṭī° ukte pañcadaśākṣarapādake varṇavṛttabhede . rāśicakrasthe 12 nakṣatrabhede . sā ta rāśicakrasya 173 . 20 avadhi 186 . 40 paryantaṃ 13 . 20 aṃśādyātmikā tatsvarūpādikam aśleṣāśabde 497 pṛ° uktam . himanirmuktayoryoge citrācandramasoriva raghuḥ . citrānāmake candrakalatre 13 dakṣakanyābhede ca . 14 mṛgervārau 15 śvetadūrvāyāṃ 16 mañjiṣṭhāyāṃ rājani° . citrāyāṃ jātā aṇ citrārohiṇī kṛtrikārohiṇībhyaḥ striyāmupasaṃkhyānam vārti° jātārthāṇo luk . 17 citrājātāyāṃ striyāṃ strībhinne tu na luk caitraḥ ityeva .

citrākṣa tri° citramakṣi yasya ṣac samā° . citranetrayukte striyāṃ ṣittvāt ṅīṣ . sā ca 2 śārikākhage trikā° 3 dhṛtarāṣṭraputrabhede pu° citropacitrau citrākṣaścārucitrāṅgadaśca ha bhā° ā° 67 a° .

citrākṣupa pu° nityaka° pṛṣo° droṇapuṣpyām śabdārtha ci° .

citrāṅga pu° 1 dhṛtarāṣṭraputrabhede . ayobāhurmahāvāhuścitrāṅga ścitrakuṇḍalaḥ bhā° 117 a° tatputroktau . 2 citrāṅgayuktamātre tri° . 3 raktacitrake 4 sarpabhede 5 citrake (cite) rājani° . citramaṅgaṃ yasmāt . 6 haritāle 7 mañjiṣṭhāyāṃ 8 hiṅgule ca na° rājani° .

citrāṅgada pu° śāntanoḥ satyavatyāṃ jāte putrabhede . bhīṣmaḥ khalu pituḥ priyacikīrṣayā satyavatīṃ mātaramudavāhayat yāmāhurgandhakālīmiti tasyāṃ pūrbaṃ kānīno garbhaḥ parāśarād dvaipāyano'bhavat . tasyāmeva śāntanoranyau dvau putrau babhūvatuḥ . vicitravīryaścitrāṅgadaśca tayo raprāptayauvana eva citrāṅgado gandharveṇa hataḥ vicitravīryastu rājāsīt bhā° ā° 95 a° . brahmapādajacitraguptāditritayāntargate adholokavicārake 2 kṣatrabhede ca . kāyasthabhedaṃ citrāṅgadamupakramya kalerdaśa sahasrāṇi nāgalokeśvarobhava . tatastrilokanātha stvamindratulyobhaviṣyasi iti prati taṃ brāhmaṇaśāpamuktvā . tata ānandamanasā gataścitrāṅgadastalam ityuktam ācāra nirṇayatantre . 4 gandharvabhede . harivaṃ° 108 a° dṛśyam . 5 apsarobheda strī . alambūṣā ghṛtācī ca citrā citrāṅgadā ruciḥ bhā° ānu° 190 . maṇipūreśvaracitravāhanasya kanyāyām 3 arjunakalatrabhede ca strī abhigamya mahābāhurabhyagacchanmahīpatim . maṇipūreśvaraṃ rājan! dharmajñaṃ citravāhanam . tasya citrāṅgadā nāma duhitā cārudarśanā . tāṃ dadarśa pure tasmin vicarantīṃ yadṛcchayā . dṛṣṭvā ca tāṃ varārohāṃ cakame caitravāhinīm bhā° ā° 125 a° citrāṅgadā varārohānaparādhyati kiñcana bhā° āśva° 81 a0

citrāṅgada sū strī citrāṅgadaṃ sūte sū--kvip 6 ta° . satyavatyāṃ śāntanunṛpakalatrabhede rājani° .

citrāṭīra pu° citrāṃ nakṣatramaṭati citraṃ vā aṭati aṭavā° īrac . 1 candre 2 ghaṇṭākarṇe śivānucarabhede 3 balichāgaraktāṅkitabhāle ca medi° .

citrāditya pu° citrasya citraguptasya ādityaḥ tatpūjitatvāt . prabhāsatīrthasthe citraguptasthāpite ādityamūrtibhede citrapathāśabde dṛśyam .

citrānna na° nityakarma° . citraudane dadhyodanaṃ haviścūrṇaṃ māṃsaṃ citrānnameva ca yājña° tallakṣaṇantu ajākṣīreṇa saṃsvinnā yavāśca tilataṇḍulāḥ . ajākarṇasya raktena raktāścitrānnasaṃjñitāḥ dīpikoktam .

citrāpūpa pu° nityakarma° . piṣṭakabhede trikā° .

citrāmaghā strī ūṣasi nighaṇṭuḥ .

citrāyasa na° karma° acsamā° . tīkṣṇalauhe (ispāta) . rājani° .

citrāyudha tri° citrāṇyāyudhānyasya . 1 āścaryāyudhayukte 2 dhṛtarāṣṭraputrabhede pu° citrāyudho niṣaṅgī ca pāśī vṛndārakastathā bhā° ā° 117 ā° . kāryaiścitrāntarāścitrā ścitrāyudhamudāvahan bhā° dro° 23 a° . karma° . āścaryāyudhe na° citrāyudhasurakṣitam bhā° sa° 16 a° .

citrārambha pu° ārabhyate ā + rabha karmaṇi ghañ 7 ta° . citralikhitaputtalikādau .

citrārpitārambha tri° cite'rpita ārambho'sya . citralikhite tacchāsanāt kānanameva sarvaṃ citrārpitārambhamivāvataṃsthe kumā° .

citrāvasu pu° citrāṇi vividhāni candrārkarkṣāṇi vasanti yasyāṃ vasa u--pṛ° dīrghaḥ . rātrau rātrirvai citrāvasuḥ sā citrāṇi saṃgṛhya vasatīti śata° vrā° 2 . 3 . 4 . 12 . citrāṇi grahanakṣatrādīni bhā° . citrāvaso . svasti te pāramasīya yaju° 3 . 18 .

citrika pu° caitrika + pṛṣo° . caitramāse śabdaratnā° citrā svārthe ka . citrāśabde strī .

citrin tri° citra--ṇini citra + astyarthe ini vā . 1 āścaryakārake 2 citrayukte ca . striyāṃ ṅīp . bhramiścidghāsi tūtujirā citriṇīṣvā ṛ° 4 . 32 . 2 . citriṇīṣu citrakarmayuktāsu bhā° . 3 nāyikābhede strī ratimañjarī . bhavati ratirasajñā nātidīrghā na kharvā tilakusuma sunāsā snigdhadehotpalākṣī . kaṭhinaghanakucāḍhyā sundarī sā suśīlā sakalaguṇavicitrā citriṇī citravaktrā . padminī citriṇī caiva śaṅkhhinī hastinī tathā . śaśo mṛgo vṛṣo'śvaśca strīpuṃsorjātilakṣaṇam . śaśake padminī tuṣṭā citriṇī ramate mṛgam . vṛṣabhe śaṅkhinī tuṣṭā hastinī ramate hayam . padminī padmagandhā ca mīnagandhā ca citriṇī . śaṅkhinī kṣāragandhā ca mandagandhā ca hastinī .

citreśa pu° 6 ta° . 1 candre śabdaca° . 2 citreśvaraśivaliṅge na0

citreśvara na° prabhāsakṣetrasthe citraguptasthāpite śivaliṅgabhede yathā tato gacchenmahādevi! citreśvaramanuttamam . ghanuṣāṃ saptake tasya sthitamāgneyadakṣiṇe . liṅgaṃ mahāprabhāvaṃ hi sarvapātakanāśanam . tatra citreśvaraṃ pūjya narakāt na mavedbhayam . yattadasthigataṃ pāpaṃ citromārjayati priye! tasmāt sarvaprayatnena citreśaṃ pūjayet sadā . tasmāt pāpa yutovāpi narakaṃ naiva paśyati .

citrokti strī citrā āścaryakarī uktiḥ . ākāśabāṇyāṃ trikā° . 2 citrakathane ca .

citropalā strī 6 ta° . citra upaloyasyām . 1 nadībhede . citrīpalāṃ citrapathāṃ mañjulām mañjuvāhinīm bhā° strīpa° 9 a° . nadīkathane . iyaṃ citrotpaleti puruṣottamatattve uktā . nadī tatra mahāpuṇyā viṣṇupādavinirgatā . citrotpaleti vikhyātā sarvapāpaharā śubhā citrotpalā mahānadī raghunandanaḥ .

citraudana pu° nityakarma° . ketuvalirūpe citrānne citrānnaśabde lakṣaṇamuktam . citrodanañca ketubhyaḥ sarvamakṣyaiḥ samarcayet saṃskā° ta° .

citrya tri° citra--karmaṇi yat . pūjye sūyya mā ghatthodivi citryaṃ ratham ṛ05 . 63 . 7 . citryaṃ pūjyam bhā° .

cid avya° . cit + pṛṣo° . 1 asākalye cicchabdārthe . tasya asākalyārthatve'pi atha nipātā uccāvacceṣvartheṣu nipatantyupamārthe'pi niruktokteḥ avyayānā manekārmatvāt vā 2 upamāyām . daghi cidityupamārthe niru° . 3 nindāyām kunmāṣāṃścidāharediti kutsite niru° . canacidivagotrāditadvitāmreḍiteṣu gateḥ pā° ṣaṭmu pareṣu tiṅantaṃ nānudāttam . devaḥ pacati cit si° kau° kiṃvṛttaṃ ca ciduttaram pā° . avidyamānapūrvaṃ ciduttaraṃ yat kiṃvṛttaṃ tadyuktaṃ tiṅantaṃ nānudāttam . vibhaktyantaṃ ḍataraḍatamāntakimorūpaṃ kiṃ vṛttam si° kau° .

cidākāśa pu° na° . cid ākāśamiva nirlepatvāt sarvādhāratvācca . ākāśavannirlepe śuddhe brahmaṇi .

cidātman pu° cit caitanyamātmā svarūpamasya . caitanyasvarūpe parātmani pratyagātmani parapuruṣe . etadrūpaṃ bhagavatohyarūpasya cidātmanaḥ bhāga° 1 . 3 . 35 . ślokaḥ

cidābhāsa pu° cita ābhāsaḥ prativimbaḥ . buddhāvātma prativimbe jīve buddhivṛtticidābhāsāviti vedāntakā° . citradopaśabde dṛśyam .

cidrūpa pu° cideva rūpamasya . 1 ātmani, 2 sphūrtimati ca . 3 hṛdayālau hemaca° .

cintana na° citi--bhāve lyuṭ . anudhyāne paradravyeṣvabhidhyānaṃ manasā'niṣṭacintanam manuḥ . yuc . cintanāpyatra strī .

cintā strī citi--bhāve a . 1 anudhyāne sā° da° ukte 2 vyabhicāriguṇabhede ca tatra sadhṛticapalatāglānicintā vitarkāḥ vyabhicāriṇo vibhajya dhyānaṃ cintā hitānāpteḥ śūnyatāśvāsatāpakṛt sā° da° lakṣi tam . cintā jvaro manuṣyāṇāṃ vastrāṇāmātapo jvaraḥ cāṇakyam . cintāmaparimeyāñca pralayāntāmupāśritāḥ gītā . dharmakriyātmacintā ca sātvika guṇalakṣaṇam manuḥ . 3 darśanasaṃbhogabhāvanābhede rasamañja° .

cintāmaṇi pu° cintāyāṃ sarvakāmadomaṇiḥ śā° ta° . cintitārthaprade maṇibhede . cintāmaṇīnudārāṃśca cintite sarvakāmadān harivaṃ° 152 a° . sāmarthyasampāditavāñchitārthacintāmaṇiḥ syānna kathaṃ hanūmān bhaṭṭiḥ . 2 sarvakāmade parameśvare ca āyurārogyamarthañca bhogāṃścaivānuṣaṅgikān . dadāti dhyāyatāṃ nityam sarvakāmapradohariḥ ityuktestasya tathātvam . 3 mantraviśeṣe sahajasthānago bhaumo bhāgyasthaśca vṛhaspatiḥ! cintāmaṇisamākhyo'yaṃ yātuḥ saṃkalpapūrakaḥ jyo° ukte 4 yātrāyogabhede 5 buddhavede trikā° . 6 sparśamaṇau yathā cintāmaṇiṃ spṛṣṭvā lauhaṃ kāñcanatāṃ vrajet . padmotta° kha° kapilagṛhaprādurbhūte tadīyacintāmaṇihārakagaṇadaityanāśake 7 gaṇeśabhede tatkathā gaṇaṃ hatvā mahāvīryaṃ cintāmaṇistvayā''hṛtaḥ cintāmaṇiriti khyātaṃ tava nāma bhaviṣyati . amuñcintāmaṇiṃ nātha! tvameva svīkuru prabho! . muninā kapilenāsau prārthito'bhijitā'pi ca . maṇiñcintāmaṇindhṛtvā śuśubhe sa vināyakaḥ . cintāmaṇiriti khyātintato'pi parabhāṃ dadhau . kapilasya gṛhe jātaḥ kapilākhyāmato yayau ska° pu° gaṇapatikalpe

cintāmaṇivināyaka pu° kāśīsthe gaṇapatimūrtibhede caturthāvaraṇe kāśyāṃ bhaktavighnavināyakāḥ . draṣṭavyā hṛṣṭacetobhiḥ spaṣṭamaṣṭau bināyakāḥ ityupakrame herambā dvahnidigubhāge cintāmaṇivināyakaḥ . bhaktacintāmaṇiḥ sākṣāt cintitārthasamarpakaḥ kāśī 50 a° .

cintāveśman na° 6 ta° . yantraṇāgṛhe .

cinti pu° citi--in . deśabhede tasya surāṣṭreṇa saha dvandve kārtakaujapā° pūrvapadaprakṛtisvaraḥ cintisarāṣṭrāḥ .

cintiḍī strī tintiḍī + pṛṣo° . tintiḍīvṛkṣe dvirūko° .

cintita tri° citi--karmaṇi kta . cintākarmaṇi sakhyā sukhaṃ samupayāsyasi cintitāni kirā° . kartari kta . 2 cintāyukte 3 tannāmikāyāṃ striyāṃ strī . bhāve kta . 4 cintāyām na° .

cintiti strī° citi--ktin bā° iṭṇilopaśca . cintāyām śabdaratnā° .

cintiyā strī° cintā + svārthe bā° gha . cintāyāṃ trikā° .

cintya tri° citi--karmaṇi yat . cintanīye keṣu keṣu ca bhāveṣu cintyo'si bhagavan! mayā gītā . ayaṃ hi sarvadharmāṇāṃ dharmaścintyatamomataḥ bhā° ānu° 44 a° .

cintyadyota pu° cintyaḥsan dyotate dyuta--ac . devabhede . gaṇā devāgāmūṣmapāḥ somapāśca lokāḥ suyāmāstuṣitā brahmakāyāḥ . ābhāsurā gandhapā dṛṣṭiṣāśca vācā viruddhāśca manoviruddhāḥ . śuddhāśca nirmāṇaratāśca devāḥ sparśāśanā darśapā ājyapāśca . cintyadyotā ye ca deveṣu mukhyāye cāpyanyādevatāścājamīḍha! . suparṇagandharvapiśācadānavā yakṣāstathā cāraṇapannagāśca bhā° anu° 18 a° .

cipiṭa pu° ci--piṭac kicca . (ciḍā) khyāte pṛthuke hemaca° . tatkaraṇaprakārādi bhāvapra° uktaṃ yathā śālayaḥ satuṣā ārdrā bhṛṣṭā asphuṭitāstataḥ . kuṭṭitāścipiṭāḥ proktāste smṛtāḥ pṛthukā api . śālayo yavanālādyāścipiṭā puṣṭivardhanāḥ . asya bhakṣyābhakṣyatvaṃ yathā dviḥ svinnamannaṃ pṛthukaṃ śuddhaṃ deśaviśeṣake . nātyantaśastaṃ viprāṇāṃ bhojane ca nivedane . abhakṣya tat yatīnāñca vidhavābrahmacāriṇām brahmavai° pu° . nāsikāyā nate inac piṭac cikaci ca pā° vārti° piṭac prakṛteściḥ . 2 natanāsikāyāṃ (khāṃdā) 3 taddati tri° (cepaṭā) 4 khyāte padārthe karatalapīḍanacipiṭīkṛtaśravaṇapuṭena kāda° . unnato māṃsalo'ṅguṣṭho vartu lo'tulabhogadaḥ . vakrohrasvaśca cipiṭaḥ sukhasaubhāgyabhañjakaḥ . cipiṭībhirbhaveddāsī iti kāśī° kha° 37 . prānte aṅgulyānipīḍanena 5 netrasyākulatāyām . asti dvicandramatirasti janasya tatra bhrāntau dṛgantacipiṭīkaraṇādirādiḥ naiṣa° . dṛgantacipiṭīkaraṇaṃ netrāntākulīkaraṇam mali° . aṅgulyā hi netraprāntanipīḍane ekapadārthasya dvidhā bhānaṃ lokaprasiddham . 6 guṇḍāśinītṛṇe strī rājani° . pṛṣo° cipaṭo'pi pṛthuke hemaca° . svārthe ka . cipiṭaka pṛthuke amaraḥ .

cipiṭanāsika pu° cipiṭā nāsikā yatra . 1 deśabhede sa ca deśaḥ uttarataḥ kailāsaḥ ityupakrame keśadharacipiṭa nāsikadāserakavāṭadhānāḥ vṛ° sa° 140 a° kūrmavibhāge uttarasyāmuktaḥ . so'bhijano'sya aṇaḥ tadrājāṇo vā bahutve luk . 2 taddeśavāsiṣu 3 tannṛpeṣu ca ba° va° .

cipuṭa pu° cipiṭa + pṛṣo° . pṛthuke rudraḥ .

cippa pu° nakhamāṃsamadhiṣṭhāya vātaṃ pittaṃ ca dehināma . karoti dāhapākau ca taṃ vyādhiṃ cippamādiśet bhāva° ukte nakharogabhede . (āṅgula hāḍā)

ci(chi)ppikā pu° rātricarajantubhede lomāśikāṣiṅgala ci(chi)ppikākhyau valgulyulūkau śaśakaśca rātrau vṛ° sa° 88 a° . sarve svakālotkramacāriṇaḥ syurdeśasya nāśāya nṛpāntadā vā tasya divācāre'niṣṭaphalamuktam nānāvidhāni virutāni hi ci(chi)ppikāyāstasthā śubhaḥ kulukulu rna śubhāstu śeṣāḥ vṛ° sa° 88 a° .

cipya pu° svaśrutokte kṛmibhede kṛmiśabde dṛśyam .

cimi pu° ci--bā° mik . 1 śukakhage śabdaratnā° . 2 paṭṭakavṛkṣe (pāṭaśāka) śabdamālā . syārthe ka tatrārthe .

cira na° ci--rak . 1 dīrghakāle . 2 tadvartini padārthe ti° . laghvādau (.') trikale gaṇe śabdārthaci° dīrghasūtrī cirakriyaḥ amaraḥ . cirajīvī cirakārī cirakālādi .

cirakārin tri° cireṇa karoti kṛ--ṇini . 1 cireṇa karma kartari dīrghasūtre . 2 gautamasya putrabhede pu° . cirakāro mahāprājño gautamasyābhavat sutaḥ . cireṇa sarvakāryāṇi vimṛṣyārthān prapadyate . ciraṃ sañcintayatayāściraṃ jāgrat ciraṃ svapan . ciraṃ kāryābhipattiñca cirakārī tathocyate bhā° śā° 267 a° . tasya cirakāritāphalaṃ tatrādhyāye varṇitam . svārthe ka, ciraḥkāraḥ kriyā'styasya ṭhan vā . cirakāriko'pyatra tataivodā0

cirakāla pu° karma° . dīrghakāle .

cirakriya tri° cirā kriyā yasya . dīrghasūtre vilambena kriyākārake amaraḥ .

cirajāta tri° ciraṃ dīrghakālaṃ jātaḥ . dīrghakālajāte . indadyamnaśabde 945 pṛ° ukte bhā° va° vākye udā0

cirajīvaka pu° ciraṃ jīvati jīva--ṇvul . 1 jīvakavṛkṣe . jaṭāṃdharaḥ . 2 cirajīvanayute tri0

cirajīvikā strī karma° . dīrghakālavṛttau vṛṇīṣva vicaṃ cirajīvikāñca kaṭha° u0

cirajīvin tri° ciraṃ jīvati jīva--ṇini . 1 dīrghakālajīvanayukte 2 viṣṇau 3 kāke ca pu° medi° 4 jīvakavṛkṣe 5 śālamalivṛkṣe pu° rājani° . 6 mārkaṇḍeye aśvatthāmā valirvyāso hanumāṃśca vibhīṣaṇaḥ . kṛpaḥ paraśurāmaśca japraite cirajīvinaḥ ti° ta° ukteṣu 7 aśvatthāmādiṣu cirajīvī yathā tvaṃ bhoḥ ti° ta° . mārkaṇḍeyapūjāmantraḥ . atha rājñobabhūvaiva vṛddhasya cirajīvinaḥ (daśaramasya) rāmā° ayo° 1 . 36 . ślokaḥ .

cirañjīvin pu° ciraṃ jīvati jīva--ṇini . cirajīvipadārthe .

ciraṇṭī strī cireṇa aṭati pitṛgṛhāt bhartṛgeham aṭa--ac pṛṣo° . 1 yauvanavatyāṃ pitṛgehasthāyāṃ striyām . amaraḥ 2 yuvatyāṃ rudraḥ .

ciratikta pu° cirastikto raso yatra . (cirātā) bhūnimbe śabdaratnā° .

ciratna tri° cire bhavaḥ cira + tna . cirantane purātane jaṭā° .

cirantana tri° ciram + bhavārthe ṭyul tuṭ ca . purātane amaraḥ . svahastadatte munimāsane muniścirantanastāvadabhinyavīviśat māghaḥ . striyāṃ ṅīp .

cirapākin pu° cireṇa pāko'styasya durjaratvāt ini . kapittho rājani° .

cirapuṣpa pu° cirāṇi puṣpāṇyasya . bakulavṛkṣe rājani° .

cirama avya° ci--bā° ramuka . bahukālārthe hema° . ciraṃ cakorasya bhavanmukhaspaśī naiṣa° . tataḥ prajānāṃ cirabhātmanā dhṛtāma . vipakṣabhāve ciramasya tasthuṣaḥ raghuḥ . eṣu kriyāviśeṣaṇatvāt ciraśabdāt dvitīyetyapi bhavitumarhati . cirantanaḥ cirañjīvana ityādyevātra udā0

ciramehin pu° cireṇa mehati miha--ṇini . dīrghakālena prasrāvakāriṇi gardabhe hemaca° .

cirambhaṇa puṃstrī° ciraṃ bhaṇati bhaṇa--ac . cille trikā° . tasya dīrghakālarāvāttathātvam .

cirarātra na° cirā rātriḥ yogavibhāgāt ac samā° . dīrghakāle cirarātroṣitā smeha brāhmaṇasya niveśane bhā° ā° 168 a° . cirarātrepsitaṃ karma tadbhavāt kartumarhati bhā° u° 63 a° .

cirarātrāya avya° cirarātramayate aya--aṇ upa° sa° . dīrghakāle . haviryad cirarātrāya taccānantyāya kalpate manuḥ śakyate dustyaje'pyarthe cirarātrāya jīvitum bhā° va° 131 a° .

ciraloka pu° cira cirakālasthāyī lokoyeṣām . prāptapitṛlokeṣu pitṛṣu sa ekaḥ pitṝṇāṃ ciraloka lokānāmānandaḥ taitti° u° . cirakālasthāyī loko yeṣāṃ pitṝṇāṃ ciralokāḥ pitaraḥ bhā° .

ciravilva pu° ciraṃ vilati vila--bhedane va . karañjavṛkṣe amaraḥ . ciravilvayutaṃ puṇyaṃ panasārjunasaṃkulam . bhā° śa° 55 a° .

cirasūtā strī ciraṃ sūtā . bahukālaprasavavatyāṃ gavādau . amaraḥ . svārthe ka atrārthe

cirastha tri° ciraṃ tiṣṭhati sthā--ka . 1 cirasthāyini 2 nāyake pu° trikā° . sthā--ṇini . cirasthāyin dīrghakālasthāyini tri° striyāṃ ṅīp .

cirasya avya° ciramasyate asa--yat śaka° . dīrghakāle . amaraḥ . cirasya dṛṣṭeva mṛtotthiteva kumā° .

cirāṭikā strī ciramaṭati aṭa--ṇvul kāpi ataittvam . śretapunarṇavāyāṃ ratnamā° . 2 caṭikālatāyāñca (pātāḍo) vaidyakam . gomūtraśuddhasya purātanasya yadvāya'sastāti cirāṭikāyāḥ vaidyakam .

cirāt avya° ciramatati ata--kvip . 1 dīrghakāle, cirāddāraiḥ samāgatam rāmā° 4 . 27 . 17 . tasyā cirānmahatāsnehena mṛgakākau nivasataḥ hito° . 2 garuḍe pu° trikā° . 3 ciratikte (cirātā) śabdara° .

cirāya avya° ciramayate artha--aṇ . cirakāle dīrghakāle . cirāya yadi te saumya! ciramasmi na duḥkhitaḥ bhā° śā° 267 a° . cirāya nāmnaḥ prathamābhidheyatām . abhīṣṭamāsādya cirāya kālaḥ māghaḥ .

cirāyus pu° ciramāburyasya . 1 deve . 2 cirajīvini tri° trikā° labdhadaurhṛdā ca vīryavantaṃ cirāyuṣaṃ ca putraṃ janayati suśrutaḥ .

ciri hiṃse svādi° para° saka° seṭ . ciriṇoti acirāyīt . vaidiko'yam .

ciri pu° ci--bā° rik . śukakhage trikā° . svārthe ka . tatrārthe hemaca0

ciriṇṭī strī ciraṇṭī + pṛṣo° . svavāsinyāṃ pitṛgehasthāyāṃ kanyāyām amare rimadhyapāṭhāntaram .

cirivilva pu° ciravilva + pṛṣo° . karañjakavṛkṣe bhāvapra° .

ciru na° cīyate ci--bā° ruk . bāhusandhau śabdaca° .

cire avya° cirameti i--vic . dīrdhakāle . cirāya cirarātrāya cirasyādyāścirārthakāḥ amaraṭīkāyām ādyaśabdena cire cireṇa cirāt iti gṛhyante bhānujadīkṣitaḥ .

cireṇa avya° cira + vā° enap . dīrghakāle nidrā cireṇa nayanābhimukhī babhūva raghuḥ . cireṇa mitraṃ badhnīyāt cireṇa ca kṛta tyajet . cireṇa ca kṛtaṃ mitraṃ ciraṃ dhāraṇamarhati bhā° śā° 267 a° .

cirbhaṭī strī cireṇa bhaṭati bhaṭa--ac gau° ṅīṣ pṛṣo° . karkaṭyām hema° .

cirbhiṭa pu° cirbhaṭī + pṛṣo° . 1 karkaṭībhede gorakṣakarkaṭyām (gomukha) rājani° . phale na° cirbhiṭaṃ madhuraṃ rūkṣaṃ guru pittakaphāpaham . atyuṣṇaṃ grāhi viṣṭambhi pakvaṃ tūṣṇañca pittalam bhāvapra° tatphalaguṇāktiḥ .

cila vāse ācchādane tu° para° aka° seṭ . cilati acelīt . cicela .

cila(mi)mīlikā strī ciraṃ milati mīlati vā ṇvul . ramyalaḥ 1 kaṇṭhībhede 2 khadyote 3 vidyuti ca medi° .

cilicima pu° cila--in cili vāsa cinoti ci--mak . (veleguḍaguḍiyā) matsyabhede amaraḥ . asya pṛṣo° cilicīma cilīcima cilīcimi cilīcīma ce licīma celima smillima cilīcīmi iti rūpāntarāṇi . (ceṅga) khyāte matsyaṃ bharataḥ .

cilamīnaka pu° cila--ka karma° sajñāyāṃ kan . (ceṅgo) matsye bharataḥ .

cilla śaithilye bhāvakṛtau ca bhvā° para° aka° seṭ . cillati acillot . cicilla .

cilla pu° cilla--aca . 1 pakṣibhede (cila) amaraḥ . klinna + pṛṣo° . 2 klinne tri° medi° .

cillaka puṃstrī cilla iva kāyati śabdāyate kai--ka . jhillikāyāṃ śabdaratnā° cilla + svārthe ka cillaśabdārthe pu° kharoṣṭramahiṣā vyāghrā . siṃhā sṛmaracillakāḥ mā° dro° a° .

cillabhakṣyā strī 6 ta° . haṭṭavilāsinyāṃ śabdaca° .

cillābha pu° cilla iva prasahyahāritvādābhāti ā + bhā--ka . granthibhedake caure trikā° .

cilli pu° cilla--in . bhrūmadhye śabdārthaci° . syārthe ka tatrārthe . salilacaraketanaśarāsanānatāṃ cidikālatām kāda0

cillī strī cilla--bā° ī . kṣudravāstukaśāke rājani° . taṇḍulīyakopodakā'śvavalācillīpālaṅkyāvāstūkaprabhatīni . sṛṣṭamūtra purīṣāṇi sakṣāramadhurāṇi ca . manda vātakaphānyāhū raktapittaharāṇi ca . kaṭurvipāke kṛmihā medhāgnibalavardhanaḥ . sakṣāraḥ sarvadoṣadhno vāsta ko rocakaḥ saraḥ . cillī vāstūkavat jñeyā pālaṅkyā taṇḍulīyavat suśru° . 2 jhillikāyāṃ śabdara° . syārthe ka . cillikāpyatra .

civi strī cīva--iṇ pṛṣo° . civuke jaṭādharaḥ .

civiṭa pu° cipiṭa + pṛṣo° . cipiṭe trikā° .

civillikā strī raktadalāyāṃ kṣudrakṣupabhede rājani° .

civu(ka) na° cīva--saṃvaraṇe u pṛṣo° hrasvaḥ . oṣṭhāghobhā° ge amaraḥ . vasti tālūdaraṃ śīrṣaṃ civuke galaśuṇḍike yājña° . svārthe ka tataivārthe . 2 sucakundavṛkṣe pu° rājani° .

ciścyā avya° iṣuṣiśabdaviśeṣānukaraṇe . ciścyā kṛṇoti samanāvagatya ṛ° 6 . 75 . 5 . ciścyeti śabdānuka raṇe iṣuṣūddhriyamāṇeṣviṣudhiściścyāśabda karoti bhā° .

cihaṇa tri° cikkaṇa + pṛṣo° . cikkaṇe ādiścihaṇādī nām pā° asya klīvakanthaśabde pare ādyudāttatā cihaṇakantham si° kau° .

cihaṇādi pu° klīvakanthaśabde pare ādyudāttatānimitte śabdagaṇe sa ca gaṇaḥ pā° ga° sūtre ukto yathā cihaṇa maḍara madrumara vaitula paṭatka vaiḍālikarṇava vaiḍālikarṇi kukkuṭa cikkaṇa citkaṇa cihaṇādiḥ .

cihara pu° cikura + pṛṣo° . cikura śabdārthacintāmāṇaḥ .

cihna lakṣaṇe a° cu° ubha° saka° saṭ . cihnayati te acicihnat ta . sautro'yamiti vṛddhāḥ .

cihna na° cihna--ac, caha--na upaghāyā ittvam vā . laghvādike (.') 1 trikale gaṇe śabdārthaci° . 2 lakṣaṇe ca cakre prajāḥ svāḥ sanimeṣacihnāḥ svanāmacihnaṃ nicakhāna sāyakam raghuḥ .

cihnakārin tri° cihna karoti kṛ--ṇini . 1 cihnakartari 2 ghoradarśane viśvaḥ striyāṃ ṅīp .

cihnadhārin tri° cihnaṃ dhārayati dhāri--ṇini . 1 cihnayukte striyāṃ ṅīp sā ca 2 śyāmālatāyāṃ śabdaca° .

cihnita tri° cihna--karmaṇi kta . 1 aṅkite 2 lāñchite . divā careyuḥ kāryārthaṃ cihnitāḥ rājaśāsanaiḥ manuḥ .

cihla pu° cihna + pṛṣo° (gāndhārī) parvataprasiddhe vṛkṣabhede śabdārthaci° . svārthe ka . tatrārthe cihlakovātanirhārī śleṣmaghnodhātupuṣṭikṛt . āgneyo viṣahṛttasya phalaṃ matsyaniṣūdanam bhāvapra° .

cīka marṣaṇe vā cu° ubha° pakṣa bhvā° para° saka° seṭ . cīkayati te cīkati acīcikat ta acīkīt .

cīcīkuṭi avya° śārikādiśabdānukaraṇe cīcīkūṭīti vāśante sārikā vṛṣṇiveśmasu bhā° mau° 2 a° . cīcīkūṭīti vāśantaṃ tvāmadya na śṛṇomi kim hariva° 20 a° .

cīḍā strī ciḍa--pṛṣo° . svanāmakhyāte gandhadravye . rājani° .

cīna pu° ci--nak pṛṣo° dīrghaḥ . kaśmīraṃ tu samārabhya kāmarūpāttu paścime . bhoṭāntadeśodeviśi! mānaseśācca dakṣiṇe . mānaseśāddakṣapūrve cīnadeśaḥ prakīrtitaḥ śakti saṅgamatantrokte 1 deśabhede . so'bhijano'sya aṇaḥ tadrājāṇo vā bahutve luk . 2 taddeśavāsiṣu tannṛpeṣu ca ba° va° . vājināṃ ca sahasrāṇi cīnadeśodbhavāni ca bhā° u° 27 a° . ayañca deśaḥ vṛ° saṃ° 14 a° kūrmavibhāge aiśānyāmuktaḥ . aiśānyāmityupakrame vanarājakirātaṃ cīnakaulindāḥ yavanāścīnakāmbojā dāruṇāmlecchajātayaḥ bhā° bhī° 9 a° janapadoktau . taddeśa nṛpāśca kriyālopāt śanairvṛṣalatvaṃ gatāḥ yathāha manuḥ śanakaistu kriyālopādimāḥ kṣatriyajātayaḥ . vṛṣalatvaṃ gatā loke brāhmaṇādarśane na ca . pauṇḍrakāścoḍradraviḍāḥ kāmbojāḥ yavanāḥ śakāḥ . pārada pahravāścīnāḥ kirātādaradāḥkhasāḥ . 4 taddeśaje vasyaprede ca kārṇāṭīcīna pīnastanavamanadaśāndolanaspandamandaḥ udbhaṭaḥ . 5 vrīhibhede aṣṭādaśadhānyaśabde 524 pṛ° dṛśyam . cīnakaḥ kaṅkubhedo'sti sa jñeyaḥ kaṅguvadguṇaiḥ bhāvapra° . 6 sūtre 7 mṛgabhede ca medi° . 8 patākāyāṃ na° trikā° . 9 sīsake na° ratnamālā tantrokte 10 taddeśavāsijanānāmācārabhede pu° . pṛṣo° asya ṇatvamapi vadanti . 11 cīnakarpure rājani° .

cīnakarpūra pu° cīnopapadaḥ karpūraḥ . karpūrabhede rājani° .

cīnaja na° cīne taddeśe jāyate jana--ḍa . 1 tīkṣṇalauhe rājani° . 2 cīnajātamātre tri0

cīnapiṣṭa na° cīnasya sīsakasya piṣṭaṃ cūrṇaṃ 6 ta° . (cīnera sindura) 1 sindūrabhede hemaca° . cīnaṃ piṣṭamiva . 2 sīsake rājani° .

cīnavaṅga na° cīnabhavaṃ vaṅgam . sīsake rājani° .

cīnāṃśuka na° karma° . cīnākhye paṭṭavastrabhede cīnāṃśukaketusālam kumā° . cīnāṃśukamiva pīnastanajaghanāyāḥ kulīnāyāḥ udbhaṭaḥ .

cīnāka pu° cīnaṃ tadākāra ma kati aka--aṇ . (cīniyā) karpūrabhede . cīnākasaṃjñaḥ karpūraḥkaphakṣayakaraḥ smṛtaḥ . kuṣṭhakṛmiviṣaharastathā tiktarasaśca saḥ bhāvapra° .

cīnākarkaṭī strī cīnamiva svāduḥ karkaṭī pṛṣo° dīrghaḥ . 1 rājakarkaṭyāṃ citrakūṭaprasiddhakarkaṭībhede rājani° .

cībha praśaṃsāyāṃ bhvā° ātma° saka° seṭ . cībhate acībhiṣṭa . cicībhe ṛdit acicībhat ta .

cīra na° ci--kran dīrghaśca . 1 vastrakhaṇḍeḥ medi° . (kāni) cīrāṇi kiṃ pathi na santi diśanti bhikṣām śāntiśa° . 2 vṛkṣatvaci mubhūtiḥ . 3 gostane 4 vastrabhede 5 rekhā lakṣaṇabhede medi° . 6 vastramātre 7 cūḍāyā 8 sīsake hemaca° . 9 likhanabhede 10 valakale ca śabdārthaci° taṃ kadācit tapasyantamārdra cīrajaṭādharam bhā° va° 187 a° . ceruścīraparigrahāḥ kumā° .

cīraka na° cīra + saṃjñāyām kan . vikāralekhane viśvaḥ . svārthe ka . cīraśabdārthe

cīrapatrikā strī cīramiva patrapasyāḥ kap ata ittvam . cañcuśāke rājani° .

cīraparṇa pu° cīramiva parṇamasya . śālavṛkṣe rājani° .

cīranivasana pu° cīraṃ nivasanaṃ vastraṃ yatra . aiśānyāmityupakrame pauravacīraniveśanatrinetramuñjādrigandharvāḥ vṛ° saṃ014 ukte 1 deśabhede 2 taddeśavāsiṣu 3 tannṛpeṣu ba° va° . 4 cīradhāriṇi tri0

cīralli pu° . pakṣibhede dhārayedapi jihvāśca cāṣacīralli sarpajāḥ suśrutaḥ .

cīri strī ci--bā° kri dīrghaśca . 1 netrāṃśuke śabdaratnā° . 2 jhillikāyāṃ 3 kacchaṭikāyāṃ śabdārthaci0

[Page 2955a]
cīrikā strī cīrīti kāyati kai--ka . jhillikāyāṃ hemaca° .

cīriṇī strī vaivasvatamanostapasyāsthānasamīpasthe vadarīkṣetrasthe nadībhede . ūrdhvabāhurviśālāyāṃ vadaryāṃ sa (vaivasvataḥ) narādhipaḥ . ityupakrame taṃ kadācit tapasyantamārdracīra jaṭādharam . cīriṇītīramāgamya matsyo vacanamabravīt bhā° va° 187 a° .

cīritacchadā strī cīravadācaritaḥ chado darla yasyāḥ . pālaṅkyaśāke bhāvapra° .

cīrīvāka pu° cīrītiśabdovākaḥ vācako'sya . kīṭabhede cīrivākastu lavaṇaṃ valākā śakunirdadhi manunā navaṇaharaṇakarma vipāke tadyoniruktā śvitrī vastraṃ śvā rasantu cīrī lavaṇahārakaḥ yājña° aikavākyāt asya cīrīsamānarthakatā'vaseyā .

cīruka strī cīti--roti--ruśabde bā° ka . 1 jhillikāyāṃ śabdārthaci° . sā sādṛśyenāstyasya ac . 2 phalapradhānavṛkṣabhede na° .

cīrṇa tri° cara nak pṛṣo° ata ittvam . 1 kṛte 3 śīlite, 3 sampādite cīrṇavratānapi sadā kṛtaghnasaṃhitānimān yājña° . 4 vidārite ca .

cīrṇaparṇa tri° cīrṇaṃ vidāritaṃ parṇamasya . 1 kharjūravṛkṣe 2 nimbavṛkṣe ca medi° .

cīlikā strī cīti śabdaṃ lāti lā--ka ṭāpi atra ittvam cīrikā + rasya lovā . jhillikāyāṃ śabdaratnā° .

cīllaka pu° cīditi śabdaṃ lakkati lakka--ac pṛṣo° . jhillikāyāṃ śabdara° .

cīva grahaṇe saṃvṛtau ca bhvā° ubha° saka° seṭ . cīvati te acīvīt acīviṣṭa . cicīva cicīye ṛdit . acicīvat ta .

cīva dīptau curā° ubha° saka° seṭ . cīvayati te acīcivat ta

cīvara na° ci--varac ni° dīrghaḥ cīva--ac vā . bhikṣu prāvaraṇe ujjvalada° kaupinācchādanaṃ yāvattāvadicchecca cīvaram bhā° ā° 91 a° . pretacīvaravasā svanograyā raghuḥ . pucchabhāṇḍacīvarāṇṇiṅ pā° cīvarādarjane paridhāne ca vārti° cīvarāṇi arjayati paridhatte vā saṃcīvarayate bhikṣuḥ si° kau° .

cīvarin pu° cīvaramastyasya ini . 1 bhikṣuke buddhabhikṣuke trikā° .

cukka pīḍane cu° ubha° saka° seṭ . cukkayati te acucukkat ta .

cukkāra pu° cukka--bhāve--ac cukkaṃ pīḍanamārāti samyakdadāti ā + rā--ka . siṃhanāda trikā° .

[Page 2955b]
cukra na° caka--rak ata uttvañca . 1 amlarase 2 amlavetasa pu° viśvaḥ 2 śākabhede, (cukāpālaṅga) 3 śuktabhede ca śabdārthaci° . cukramatyamlamuṣṇañca dīpanaṃ pācana param . śūlagulmavibandhāmavātaśleṣmaharama param . vamitṛṣṇāsyavairasyahṛt pīḍāvahnimāndyahṛt bhāvapra° . 5 kāñcikaprabhede . 6 rasāmle 7 sandhānaviśeṣe śabdārthaci° yanmastvādi śucau bhāṇḍe saguḍaṃ kṣaudrakāñjikam . dhānyarāśau trirātrasthaṃ śuktaṃ cukraṃ taducyate . dviguṇaṃ guḍamadhvāranālamastukramādiha vaidyakaparibhāṣā . tataḥ dṛḍhā bhāve imanic . cukriman amlatve pu° . svārthe ka saṃjñāyāṃ vā kan . cukraka tatrārthe . (cukapālaṅ) śāke na° .

cukraphala na° cukraṃ phalati phala--ac . vṛkṣāmle rājani° .

cukravāstuka na° cukraṃ vāstukamiya . (cukapālaṅ) śākabhede rājani° .

cukravedhaka na° cukramiva vidhyati vidha--ṇvul . kāñjikabhede rājani0

cukrā strī caka--rak ata uttvam . 1 cāṅgeryām (āmarula) medi° . 2 tintiḍyāṃ śabdara° . svārthe ka cukrikā . amla loṇikāyām (āmarul) amaraḥ .

cukrāmla na° cukramivāmlam . 1 vṛkṣāmle (cukāpālaṅ) 2 śāke 3 amlaloṇikāyāṃ (āmarul) strī rājani° .

cukrī strī cukra + gaurā° ṅīṣ . cāṅgeryām cukrī tvamlatarā svādvī vātadhnī kaphapittakṛt . rucyā laghutarā pāke vṛntākenātirocanī bhāvapra° .

cukṣā strī caṣa badhe bā° sa pṛṣo° . 1 hiṃsāryā cukṣā śīlamasya chattrā° ṇa . caukṣa hiṃsāśīle tri° . śilākīrṇaṃ svayaṃ śvabhraṃ nīlāñjanasamodakam . latāvitānasaṃchannaṃ caukṣa(ṇḍa)ṇḍamityabhidhīyate . aśmādibhirabaddhaṃ yat cu(ṇḍe)kṣeti ca pare jaguḥ . tatratyamudakaṃ cau(ṇḍam)kṣa munibhiḥsamudāhṛtam bhāvapra° ukte jalādhārabhede . suśrutena tajjalasya cauṇṭasaṃjñoktā acau kṣasalilakṣālita yonim iti suśrute nidānasthāne caukṣeti pāṭhāstu lipikarapramādakṛtaḥ bhāvapra° bahuṣu pustakeṣu cauṇḍamiti pāṭhaḥ yuktaeva trikāṇḍe cuṇṭhāḥ śabdasya upakūlajalāśayārthakatvāt tatratyajalasyaiva cauṇḍasaṃjñaucityāt

cucu(cū)ka pu° na° cucu ityavyaktaśabdaṃ kāyani pīyamānaṃ kai--ka . 1 kucasyāgre amaraḥ tatra cūcūkagiti . dīrghadṛṣyamiti bharataḥ pṛṣo° . 2 dakṣiṇadeśabhede 3 taddeśavāsiṣu guhāḥ pulindāḥ śavarāścucukā madrakaiḥ saha bhā° śā° 207 a° .

cucū pu° cu° cyū bā° u pṛṣo° . suniṣaṇṇake śākabhede (suṣuṇi) trikā° .

cucupā pu° 1 deśabhede 2 taddeśavāsiṣu ba° va° . andhrastālacarāścaiva cucupā reṇupāstathā mā° u° 139 a° .

cucūka pu° cucuka + pṛṣo° . kucāgre cucūko nā kucasyā gramiti ratnakoṣāt puṃstvam .

cu(ccū)cyū pu° śākabhede . cuccūpūtikā taruṇījīvantī vimbītikānandībhallātakacchagalāntrī sa vṛkṣādanīphañjīśālmalīśelu vanaspatiprasavaśaṇakarvudārakovidāra prabhṛtīmi . kaṣāyasvādutiktāni raktapittaharāṇi ca . kaphadhnānyanilaṃ kuryuḥ saṃgrāhīṇi laghūni ca . laghuḥ pāke ca jantughnaḥ picchilovraṇināṃ hitaḥ . kaṣāya madhuro grāhī cu(cyū)ccūsteṣāṃ tridoṣahā . satīnovāstuka ścuccū(cyu)cillīmūlakapotikāḥ . maṇḍūkaparṇī jīvantī śākavarbhe praśasyate suśru° . cuccū(cyū)prabhṛtīnāṃ lodhrāsavaḥ suśrute tasyānupānamuktam .

cucya snāne manthane pīḍane surādisandhāne ca bhvā° para° saka° cucyati acucyīt īdit cuktaḥ .

cuñcu pu° 1 chuchundaryāṃ hārā° . cuñcurmadguśca vaideha vandistriyorbrāhmaṇena jātau vaudhāyanokte 2 saṅkīrṇajātibhede . medāndhracuñcumadgūnāmāraṇyapaśuhiṃsanam manunā tadvṛttiruktā .

cuñcurī(lī) strī tintiḍīvījadyūte trikā° . vā rasya laḥ tatrārthe hārā° .

cuñcula pu° gītrapravartake viśvāmitraputrabhede audumbarāhyamiṣṇātāstārakāyaṇacuñculāḥ hariva° 27 a° .

cuṭa alpībhāve bhvā° para° aka° seṭ . coṭati acoṭīt cucoṭa .

cuṭa alpībhāve bhvā° para° aka° seṭ idit . cuṇṭati acuṇṭīt . cucuṇṭa .

cuṭa chedane curā° ubha° saka° seṭ idit . cuṇṭayati--te acucuṇṭat ta

cuṭa chedane vā cu° ubha° pakṣe tudā° kuṭā° para° saka° meṭ . coṭayati--te acūcuṭat--ta pakṣe cuṭati acuṭīt cucoṭa .

cuṭṭa alpībhāve curā° ubha° aka° seṭ . cuṭṭayati--te acucuṭṭat--ta .

cuḍa chedane curā° uma° saka° seṭ sadit . cuṇḍayati--te acucuṇḍat--ta .

[Page 2956b]
cuḍa alpībhāve bhvā° para° aka° seṭ idit . cuṇḍati acuṇḍīt .

cuḍḍa(dḍa) kṛtau hāve ca bhvā° para° saka° seṭ . cuḍḍati acuḍḍīt . kvipi dopadhasya cud ḍopadhasya cuḍ

cuṇa chedane tu° ku° para° saka° seṭ . cuṇati acuṇīt cucoṇa .

cuṇḍā strī cuḍi--ac . kūpe trikā° . gaurā° ṅīṣ . uparkūpasthajalāśaye . tatra bhavaḥ aṇ . cauṇḍa tatratyajale suśrutaḥ . cukṣāśabde dṛśyam .

cuta kṣaraṇe bhvā° pa° aka° seṭ . cotati irit acutat acotīt cucota

cuta pu° cotati śoṇitamasmāt vā° ghañarthe ka . gudadvāre śabdaratnā° .

cuda nodane cu° u° saka° seṭ . codayati--te acūcūdat--ta coditaḥ codanā . dhiyo yonaḥ pracodayāt codanālakṣaṇo'rthodharmaḥ jaimi° .

cudī strī cuda--bā° kī . kuṭṭinyāṃ hemaca° .

cupa mandagatau bhvā° para° saka° seṭ . copati acopīt . cucopa . kiṃ svit svapnaṅ na miṣati kiṃ svijjāgranna copati bhā° va° 133 a° aṣṭāvakraṃ prati praśnaḥ .

cupunīkā strī cupa--bā° unaṅ tataḥ svārthe īkak . agnicayanārthe iṣṭakābhede iṣṭakā cupūnīkā taitti° 4 . 4 . 5 . 1 .

cupya tri° cupa--kyap . 1 śanairgantari gotrapravartake 2 ṛṣibhede pu° tasya gotrāpyatyam aśvā° phañ . cauppāya na tadgotrāpatye puṃstrī° .

cuba cumbane mukhasaṃyogabhede vā cu° ubha° pakṣe bhvā° parasaka° seṭ idit . cumbayati te cumbati acucumbat ta acumbīt cucumba . ghūrto'parāṃ cumbati sā° da° priyāmukhaṃ kiṃ puruṣaścucumba kumā° . daśanacchada eṣa cumbayitum daśakumā° .

cubuka cibuka + pṛṣo° cubi ukak pṛṣo° nalopo vā . cibukārthe audambaraṃ maitrāvaraṇadaṇḍamāsyadaghnaṃ cubukada ghnaṃ vā āpastambasūtram .

curū pu° cu ū ni° . mukhe ujjaladattaḥ .

cumuri pu° ṛgvedaprasiddhe asurabhede dhunī cumurī yā ha sviṣvap ṛ° 6 . 20 . 13 . dhūniśca cumuriścetyetannāma kāvasurau bhā° .

cumba pu° cubi--bhāve ghañ ac vā . 1 cumbane bhāve a . 2 cumbane strī svedo'sya cumbā prathamā'bhiyogaḥ cumbāvirāme vadanaṃ pramārṣṭi vṛ° sa° 78 a° .

cumbaka pu cumbati lauham cuvi--ṇvul . svanāmakhyāte ayaskānte maṇibhede cumbako lekhanaḥ śītomedoviṣa garāpahaḥ bhāvapra° . 2 dhaṭasyoparyāvalambane 3 vahugranthaikadeśe . 4 cumbanakartari 5 kāmuke 6 cumbanapare 7 dhūrte ca tri° śabdārthaci° .

cumbana na° cubi--bhāve lyuṭ . sukhasaṃyogaviśeṣe . samāśliṣṭāḥ samāśleṣaiścumbitāścumbanairapi . daṣṭāśca daṃśanaiḥ kāntaṃ dāsīkurvanti yoṣitaḥ sā° da° . cumbanasthānamāha kāmaśāstre mukhe stane lalāṭe ca kaṇṭhe ca netrayorapi . jaghane karṇayoścaiva kakṣorubhagamūddhasu . cumbanasthānamityuktam vijñeyaṃ kāmukairiha . cu° cabi--bhāve muc . cumbanāpyatra strī

cura steye (paradravyāpaharaṇe) vā cu° ubha° pakṣe bhvā° para° saka° seṭ . corayati--te corati acūcurat--ta acorīt yaścāgniṃ corayet gṛhāt yājña° . acūcurat candrasamo'bhirāmatām māghaḥ .

cura tri° cura--ka . cīryakartari

curaṇa caurye kaṇḍā° para° saka° seṭ .. curaṇyati acuraṇyīt .

curā strī cura--bā° bhāve a . caurye śabdaratnā° . curāśīlamasya chattrā° ṇa . caura curāśīle tri° .

curi(rī) strī cura bā° kiṃ vā ṅīp . upakūpe kūpasamīpasthe jalādhāre hema° .

curucura pu° tri° cura--ku cura--ka karma° . piśune asya karṇe upapade pātrasami° sa° . karṇecurucura karṇepiśune yuktāro ādyudāttatā'sya .

cula samucchraye vācurā° ubha° saka° seṭ . colayati--te acūculat ta pā0

cula tri° cura--ka rasya laḥ . core tataḥ caturaryāṃ balā° ya ca . culya tannirvṛttādau tri° .

culakā strī nadībhede kāverīṃ culakāṃ cāpi veṇāṃ śatavalāmapi bhā° bhī° 9 a° . nadyuktau

culuka pu° cula--ukak . 1 prasṛtau 2 niviḍapaṅke, 3 bhāṇḍabhede ca trikā° 4 māṣamātramajjanayogye jale na° hemaca° . kāśyāmuttaravāhinyā ekena culukena tat kāśī° 39 a° . 6 gotrapravartake ṛṣibhede pu° tataḥ gargā° gotre yañ . caulakya culukagotrāpatye puṃstrī° . striyāṃ ṅīp yalopaśca caulukī .

[Page 2957b]
culukin pu° culuka + astyarthe ini . śiśumārākāre matsyabhede śabdaratnā° . culakaśālini tri° striyāṃ ṅīp .

culu(npa)mpa laulye bhvā° para° aka° seṭ . culumpati aculumpīt ambhodhernālikelīrasamiva culukairucculumpantyapo ye mahāvī° . asya nopadhatve kvipi culun mopadhatve culum .

culumpa pu° culumpa--bhāve ghañ . 1 bālalālane jaṭā° . 2 chāgyāṃ strī trikā° .

culumpin pu° culumpa--ṇini . śiśumārākṛtimatsye śabdara° .

culla bhāva kṛtau bhvā° para° aka° seṭ . cullati acullīt cuculla .

culla na° klinnasya culādeśaḥ lacpratyayaḥ . 1 klinnanetre 2 tadyukte jane tri° medi° .

cullakī strī° culla--ṇvul gaurā° ṅīṣ . śiśumāre kumbhīrabhede medi° .

cullī(lli) strī culla--in vā ṅīp . cula--vā° lik vā . pākārthamagnisthāpanasthāne (culā) amaraḥ . cullī cira roditi udbhaṭaḥ . pañca sūnā gṛhasthasya cullī peṣaṇyupaskaraḥ manuḥ . ac . cullāpyatra . dīrghāntaḥ citāyāṃ medi

custa puṃna° cu--kta vā° suṭ . 1 vuste māṃsapiṇḍabhede 2 sthālībhraṣṭamāṃse ca śabdārthaci° . panasaphalāntargate (bhuti) iti khyāte padārthe bharataḥ .

cūcūka na° cūṣyate cūṣa--bā° ūkaḥ pṛṣo° ṣasya ca . kucāgre bharataḥ 2 cūṣaṇaśaktirahite tri° pāpayoniṃ samāpannāścāṇḍālāmūkacūcūkāḥ bhā° āśva° 36 a° .

cūḍaka pu° cūḍāstyasya bā° kan . kūpe trikā° .

cūḍā strī cula--aṅcula--samucchraye aṅ ḍasya laḥ ni° dīrthaḥ . 1 mayūraśikhāyāṃ 2 śiromadhyasthaśikhāmātre, juṭikāyāma amaraḥ . 3 vaḍabhyāṃ 4 bāhubhūṣaṇe, medi° . 5 agre hemaca° . 6 kūpe trikā° . 7 saṃskārabhede tadvihi tanakṣatrādi muhū° pī° dhā° uktaṃ yathā . cūḍā varṣāttṛtīyāt prabhavati viṣame'ṣṭārkariktādyaṣaṣṭhī parvonāhe vicaitrodagayanasamaye jñenduśukrejyakānām vāre, lagnāṃśayoścāsvabhanidhanatanau naidhave śuddhiyukte śākropetairvimaitrairmṛducaralaghubhairāyaṣaṭtristhapāpaiḥ (1) kṣīṇacandrakujasauribhāskarairmṛtyuśastramṛtipaṅgutājvarāḥ . syuḥ krameṇa budhajīvabhārgavaiḥ kendragaiśca śubhamiṣṭatārayā (2) pañcamāsādhike mātu rgarbhe caulaṃ śiśorna sat . pañcavarṣādhikasyeṣṭaṃ garbhiṇyāmapi mātari . (3) tārādauṣṭye'bje trikoṇoccage vā kṣauraṃ sat syātsau myamitrasvavarge . saumye bhe'bje śobhane duṣṭatārā śastā jñeyā kṣaurayātrādikṛtye (4) . ṛtumatyāḥ sūtikāyāḥ sūnoścaulādi nācaret . jyeṣṭhāpatyasya na jyaiṣṭhe kaiścinmārge'pi neṣyate (5) . muhūrtacintāmaṇiḥ cūḍā varṣāditi . tṛtīyādvarṣāditi lyablope pañcamī . tena garbhādhānakālājjanmakālādvā tṛtīye viṣame varṣe pañcame saptame vā cūḍākaraṇaṃ prabhavati kṛtaṃ macchubhodarkaṃ bhavatītyaryaḥ . yadāha vasiṣṭhaḥ tṛtīye pañcame'bde vā svakulācāratohitam . caulaṃ śiśūnāṃ yatnena sva gṛhyoktavidhānataḥ . ādhānatojanmato vā saptamāvade'pikārayet . svakulācārata ityanena yeṣāṃ kule pārthakyena cūḍākaraṇaṃ tatra muhūrtavicāraḥ . yeṣāmupanītyā saheṣyata iti pakṣasteṣāmupanayanamuhūrtena siddhitvānna pṛthak muhūrtavicārānunmeṣaḥ . ataevoktaṃ yājñavalkyena cūḍā kāryā yathākulamiti . manunā prathamavarṣe uktam . cūḍākarma dvijātīnāṃ sarveṣāmeva dharmataḥ . prathame'bde tṛtīye vā kartavyaṃ śruticodanāt evaṃ bahukāloktau yathāgṛhyaṃ vyavasthā draṣṭavyā . svagṛhye viśeṣakālānuktau tu samabalatvātsarveṣāṃ vikalpaḥ . viśeṣamāha guruḥ tṛtīye'bde śiśorgarbhājjanmato vā viśeṣataḥ . pañcame saptame vāpi striyāḥ puṃ so'thavā samamiti . aṣṭeti aṣṭāṣṭamī arkāḥ dvādaśī riktāḥ prasiddhāḥ ādyā pratipat ṣaṣṭhī prasiddhā parvāṇi aṣṭamīcaturdaśīpūrṇimāmāvāsyāsaṃkrāntayaḥ . etairūne rahite'hani . atra tatpuruṣasamāse rājāhaḥsakhibhyaṣṭajiti pā° ṭac na staddhita iti ṭilopaḥ . aṣṭamyāditithīstyaktvā śeṣāsu tithiṣu cūḍā syādityarthaḥ . yadāha guruḥ dvādaśīṃ cāṣṭamīṃ riktāṃ ṣaṣṭhīṃ patipadantathā . hitvā śeṣāsu tithisu kṣaurakarma śubhāvaham kaśyapaḥ pañcaparvatithiṃ riktāṃ tyaktvānyadivase śubhamiti . ataevāha vaśiṣṭhaḥ pañcamī saptamī caiva daśamyekādaśī tathā . trayodaśī tṛtīyā ca kṣurakarma śubhāvahā iti . cakārāddvitīyā'pi . nanuṃ saptamī trayodaśyorgalagrahatvātkathaṃ tayorgrahaṇam, yadāha guruḥ vidyārambhobratādeśaḥ kṣaurañcaiva viśeṣataḥ . galagrahe na kartavyaṃ yadīccheddīrghajīvitamiti cet ucyate vaidikaṃ muṇḍanañcaulamityucyate tadviṣayako vidhiḥ . avaidika muṇḍanaṃ sukhārthaṃ yat kṣauramucyate kṣaramyakarma kṣauramiti sāmānyavyutpatteratastadviṣayako niṣedha iti vayaṃ brūmaḥ . anye deśācārato vyavasthāmāhustadayukta virodhābhāvāt . vicaitreti . caitrarahite uttarāyaṇe cūḍā syāt . śubhāśubhaprakaraṇābhihito janmamāsaniṣedho'trāpi dhyeyaḥ . tadāha rājamārtaṇḍaḥ uttaravartmani savitari cūḍākaraṇaṃ jagurbudhā javanāḥ . caitraṃ hitvā pāpagrahadivasaṃ janmamāsañca . tathā jñenduśukrejyakānāṃ vāre lagnāṃśayośceti saumyagrahavāre saumyagrahāṇāṃ lagne karkamithunavṛṣakanyātulādhanurmīnānāmanyatame lagne teṣāmeva ca navāṃśe cūḍā syāt . candrajñaguruśukrāṇāṃ vāralagnāṃśakeṣu ceti kāśyapīkteḥ . viśeṣamāha parāśaraḥ sitejyasaumyavāreṣu kṣauraṃ pakṣadvaye hitam . induvāraḥ site pakṣe vārāḥ śeṣā na śobhanāḥ . prayogapārijāte pāpavārāṇāmapyapavādaḥ paṭhitaḥ pāpagrahāṇāṃ vāre'pi viprāṇāṃ tu śubhoraviḥ . kṣatriyāṇāṃ tu bhūsūnurviṭśūdrāṇāṃ śaniḥ śubhaḥ . iti . tathā asvabhanidhanatanau bhaṃ lagnaṃ rāśiśca svasya bhe svabhe svābhyāṃ nidhanamaṣṭamalagnaṃ tanna vidyate yasmin tanau svajanmajanmalagnarāśibhyāmaṣṭamalagnarahite lagne cūḍā syādityarthaḥ . tathā naidhana'ṣṭamasthāne śuddhi yukte śuddhiḥ śukravyatiriktasarvagraharāhityaṃ tadyukte sati cūḍā syāt . uktañca kaśyapena naidhane śuddhi saṃyukte lagnarāśau na naidhane iti . parāśaraḥ aṣṭamasthā grahāḥsarve neṣṭāḥ śukravivarjitāḥ . śukraśca nidhane kṣaure sarvasaṃpatkaraḥ śiśoriti . śākropetairiti . śākropetaijyeṣṭāyuktairvimaitrairanurādhārahitairmṛducaralaghubhirdvādaśabhirnakṣatrairupalakṣite kāle cūḍā syāt . yadāha vaśiṣṭhaḥ aditidvitaye pauṣṇadvitaye śravaṇatraye . hastācca tritaye śākre saindave caulamīritam . kaśyapo'pi dāsrendvaditipuṣpendrabheṣu hastatraye'pi ca . viṣṇutraye ca pauṣṇarkṣe caulakarma śubhapradamiti avihitanakṣatreṣu janmanakṣatrampraśastamityāha kaśyapaḥ navānnaprāśane caule vratavandhe'bhiṣecane . śubhadañjanmanakṣatramaśubhaṃ tvanyakarmaṇīti nāradādivākyānyannaprāśane'bhihitāni atra kecit janmanakṣatrapadantārāparaṃ jñeyamityāhuḥ tathācoktaṃ lallena hitvaikaṃ janmarkṣandve tāre janma saṃjñite śubhade . udvāhe copanaye yātrāyāmannabhojane kṣure kārye iti . tanna arvedikakṣuraviṣayakatvāt janma rkṣe karmanakṣatre iti guruvacanamapi tadviṣayameva vaidika kṣuraparañcaitatkaśyapādivākyamiti samañjasam . atha lagnabalamāha . āyeti . ekādaśaṣaṣṭhatṛtīyasthānasthitaiḥ pāpagrahaiścopalakṣite kāle cūḍā syāt . aṣaṣṭhāntyārige candre pāpairāyārisaṃsthitaiḥ iti kāśyapokteḥ . (1) kṣīṇeti . tathā kṣīṇacandraḥ . kujo maṅgalaḥ sauriḥ śaniḥ bhāskaraḥ sūryaḥ etaiḥ kendrasthaiḥ krameṇa yathāsaṅkhyaṃ mṛtyuḥ maraṇaṃ, śastramṛtiḥ śastrānmṛtiḥ, paṅgutā khañjatā jvaraḥ prasiddhaḥ etāni phalāni syurbhaveyuḥ . budhajīva bhārgavaistu kendrasthaiḥ śubhaṅkalyāṇakāri phalaṃ cūḍākartuḥ syāt taduktaṃ ratnamālāyāṃ kṣaurarkṣeṣu svakulavidhinā caulamāhumu nīndrāḥ kendraṃ yātairgurubhṛgubudhaistatra sūrye jvaraḥsyāt . śastrānnāśo dharaṇitanaye paṅgutā cārkaputre śītajyotiṣyapacitatanau niścitaṃ nāśameti . kendravyatiriktasthānaphalamapi tatraiva dhanavyayatrikoṇagairasadgrahairmṛtāvapi . kṣurakriyā na śobhanā śumaistu puṣṭikāriṇīti mṛtau tu śukra eva śasto nānye śubhagrahāḥ prāguktaparāśaravākyasvarasāt . kṣurakriyā caulam iṣṭatārayeti ca punariṣṭatārayā gocaraprakaraṇoktayā śubhaphaladatārayā cūḍā syāt . uktañca rājamārtaṇḍena raviśuddhau gṛhakaraṇaṃ raviguruśuddhau vratodvāhau . kṣaurantārāśuddhau śeṣañcandrāśritaṃ karmeti . jyotirnibandhe vivāhe savitā, śastovratabandhe vṛhaspatiḥ . kṣaure tārāviśuddhiśca, śeṣe candrabalambalamiti . caulaprayojanamāha vasiṣṭhaḥ sarveṣāmeva varṇānāṃ cūḍākarmavidhiḥ smṛtaḥ . keśamūlaṃ pitā jñeyaḥ, keśāgraṃ jananī tathā . caulenaivāyuṣovṛddhiścaulenaivāyuṣaḥ kṣayaḥ . tasmāccaulaṃ prayatrena kārayedbuddhimānnaraḥ vyavahāranibandhe caulārambhe viśeṣamāha śrīpatiḥ keśavamānartapuraṃ pāṭaliputrampurīmahicchatrām . diti maditiñca smaratāṃ kṣauravidhau bhavati kalyāṇamiti . yattukaiściduktam candraśuddhiryatra nāsti tārāyāśca viśeṣataḥ . akṣaurabhe'pi kartavyaṃ vāreṇa budhasomayoḥ iti tatsāmānyakṣauraviṣayam (2) . pīyūṣadhārā atha sagarbhāyāṃ svamātari satyāṃ śiśoścaulārthaṅkāla manuṣṭubhāha . pañceti caulādhikāriṇaḥ śiśormāturgarbhe pañcamāsebhyo'dhike sati caulaṃ na sat śubha phaladātṛ naiva syāt . ataḥ pañcamāsebhyaḥ pūrvañcaulaṅkṛtaṃ sacchubhaphalamityarthaḥ taduktaṃ gṛhyapariśiṣṭe cūkhākarma na kartavyaṃ yasya mātāsti garbhiṇī . karoti yadi bhandātmā tadā garmasya nāśanam . pitrormṛtiṃ vadantyeke caturavdottare sphuṭam iti . vasiṣṭhaḥ putra cūḍākṛtau mātā garbhirṇī yadi vā bhavet . vipadyate guruścaiva dampatī śiśuravdataḥ . garbhe mātuḥ kumārasya na kuryāccaulakarma ca . pañcamāsādadhaḥ kuryādataūrdhvaṃ na kārayet iti . asyāpavādamāha . pañceti pañcavarṣādhi kasyollaṅghitapañcamavarṣasya śiśormātari garbhiṇyāmapi satyāṃ pañcamāsādadha ūrdhvaṃ vihitakāle caulamiṣṭaṅkalyāṇakāri bhavet . ato bālo yāvatpañcavarṣo na bhavati tāvatpa ryantaṃ niṣedha ityarthaḥ . tadāha nāradaḥ sūnormātari garbhiṇyāṃ cūḍākarma na kārayet . pañcamāvdāt prāgathordhvaṃ garbhiṇyāmapi kārayet . yadā tūpanayanena saha caulañcikīrṣitaṃ tadā viśeṣamāha jyotirnāradaḥ sahopanītyā kuryāccettadā doṣo na vidyate iti . atra tu pañcavarṣāṇāṃ nyūnādhikabhāvo nāpekṣitaḥ sarvāpavādakatvādasya . evaṃ pārthakyena mauñjyapi sagarbhāyāṃ saṃskāryamātari satyāṃ na bhavati . taduktam sūnormātari garbhiṇyāṃ mauñjīcūḍe na kārayet . gate tu pañcame māse garbhādīnāṃ mṛtirbhavet (3) . atha caule tārābalamāvaśyakamityuktaṃ tatra duṣṭāyāṃ tārāyāṃ satyāmapavādaṃ śālinyāha tārādauṣṭye iti tārāṇāṃ duṣṭatvaṃ gocaraprakaraṇe'bhihitaṃ tattata evāva dhāryam . tasmāttārādauṣṭhye satyapi kṣaurañcaulaṃ sacchobhanaṃ syāt . kasmin sati? abje candre trikoṇage navapañcamasthānasthite, atha voccage vṛṣarāṣisthe . atha vā saumyānāṃ budhaguruśukrāṇāṃ varge ṣaḍvarge atha vā svasyaiva ṣaḍvarge sati . uktañca jyotistattve somyasuhṛnnijavarge candre tuṅgage trikoṇage vāpi . kṣaurādikopa karaṇe tārādoṣo na doṣāya . ādiśabdena yātrā . vipattāre guḍaṃ dadyāt ityādayo'pi tārādauṣṭyāpavādā prāguktāste'pyatrohyāḥ . atha śubhatārāyāṅguṇamāha saumye bhe vihite nakṣatre sati abje śobhane candre gocaroktāṣṭasthānasthe sati duṣṭatārā'samīcīnatārāpi cet syāttadā kṣaurayātrādi maṅgalakṛtyeṣu śastā'tipraśastā nikhiladīṣāpavādikā syādityarthaḥ . tadapyuktaṃ jyotistattve ṛkṣandagdhantithī riktā candraścāṣṭamagastathā . tatsarvaṃ nāśayettārā ṣaṭpañca navamī tathā . janmākhyadvyaṣṭamī tārā na śubhā nāpi ninditeti . (4) pī° dhā° atha caulādikṛtye kālaviśeṣaniṣedhamāha ṛtu matyā iti . ṛtuḥ strīdharmaḥ sa yasyā astīti ṛtumatī tasyāstathā sūtikāyā jātāpatyāyāḥ sūnoḥ putrasyopalakṣaṇatvātkanyāyā vā caulopanayanavivāhādyuktavakṣyamāṇakṛtyaṃ nācaret na kārayet . uktaṃ ca pracetasā yasya māṅgalikaṃ kṛtyantasya mātā rajasvalā . vaidhavyaṃ jāyate tatra nṛnāryoḥ vāṇipīḍane . pāṇipīḍane vaidhavyamanyatra mṛtyurityarthā . sūtikāyā api karmānarhakāla uktoviṣṇusmṛtau . sūtikāmputra vatīṃ viṃśatirātreṇa karmaṇi kārayet sāsena strījananīniti . ataeva sūtikāyā uktakālaparyantaṃ karmānarhatvāttadapatyasyāpi maṅgalakṛtye niṣedhaḥ . jyeṣṭheti jyeṣṭhāpatyasyādyagarbhasya putrasya kanyāyā vā vratavandhavivāhādi śubhakṛtyaṃ jyaiṣṭhamāse na bhavati uktañca ratnamālāyām ādyagarbhaduhituḥ sutasya vā jyaiṣṭhamāsi na ca jātu maṅgalamiti kaiściditi . mārge'pi mārgaśīrṣamāse'pi keścidācāryairādyagarbhasutakanyayormaṅgalakṛtyaṃ neṣyate tadāha vātsyaḥ mārge māsi tathā jyaiṣṭhe vivāhaṃ caulameva ca . jyeṣṭhaputra duhitrośca na kurvīta vrataṃ tathā . bharadvājo'pi mārgaśīrṣe tathā jyaiṣṭhe kṣauraṃ pariṇayaṃ vratam . ādyaputraduhitrośca yatnataḥ parivarjayet . asmādeva jñāpakāt dvitīyādigarbhaputraduhitrorjyaiṣṭhe mārgaśīrṣe ca na maṅgalakṛtyānāṃ niṣedhaḥ kiṃ tu vidhiriti pratimāti pī° dhā° .

cūḍāmaṇi pu° cūḍāsthitomaṇiḥ śā° ta° . 1 śiraḥstheratne amaraḥ . cūḍāmaṇīkṛtavidhurvalayīkṛtavāmukiḥ si° mu° . cūḍāmaṇibhirudghṛṣṭapādapīṭhaṃ mahīkṣitām raghuḥ . cūḍāyāṃ maṇirivāsya . 2 kākamācikāphale medi° . 3 grahaṇaviśeṣe yathā gāruḍe . sūryagrahaḥ sūryavāre some somagrahastathā . cūḍāmaṇirayaṃ yogastatrānantaṃ phalaṃ smṛtam . anyasmād grahaṇāt koṭiguṇamatra phalaṃ labhet

cūḍāmla na° cūḍāyāmagre'mlam . vṛkṣāmle rājani° .

cūḍāra tri° cūḍāmṛcchati ṛ--aṇ . cūḍāgate tataḥ . pragadyā° caturarthyāṃ ñya . cauḍārya tannirvṛttādau tri° .

cūḍāraka tri° cūḍāmṛcchati ṛ--ṇvul, cūḍā + vā° āraka vā . 1 cūḍāyukte 2 ṛṣibhede pu° tasya gotrāpatyam iñ . cauḍāraki tadgotrāpatrye puṃstrī . bahutve tu dvandve advandve ca iño luk . cūḍārakāḥ tadgotrāpatyeṣu ba° va° .

cūḍāratna na° cūḍāyā ratnam . cūḍāmaṇau hemaca° .

cūḍāla tri° cūḍā astyasya prāṇisthatvāt la . cūḍāyukte cūḍālāḥ karṇikālāśca grahāśca piṭharodarāḥ bhā° sau° 7 a° . 2 mastake na° śabdaratnā° . 3 uccaṭātṛṇe strī amaraḥ 4 śvetaguñjāyāṃ 5 nāgaramustāyāṃ ca rājani° .

cūḍāvat tri° cūḍā astyarthe pakṣe balā° matup masya vaḥ . cūḍāviśiṣṭe pakṣe ini . cūḍin tatrārthe purohitādigaṇe cūḍika iti nirdeśāt pakṣeṭhanapi . cūḍika uktārthe . tataḥ purohitā° bhāvādau yak . cauḍikya cūḍāviśiṣṭatve na° .

cūṇa saṅkoce curā° ubha° saka° seṭ . cūṇayati te acucūṇat ta .

cūta pu° cūṣa--kta cotati rasam cuta--ac vā pṛṣo° . 1 āmre, amaraḥ navacūtaprasavogamiṣyati cūtāṅkurāsvādakayāyakaṇṭhaḥ . sahacaramadhuhastanyastacūtāṅgurāstraḥ kumāraḥ . cyū--kta pṛṣo° . 2 gudadvāre na° . svārthe ka . cūtaka āmre kūpake ca .

cūra dāhe divā° ātma° saka° seṭ . cūryate acūriṣṭa . cucūre īdit cūrṇaḥ .

cūru pu° cūra--uṇ . kṛmibhede suśru° kṛmiśabde 2194 pṛ° dṛśyam .

cūrṇa peṣe cu° ubha° saka° seṭ . cūrṇayati--te acu cūrṇat ta . cūrṇaḥ cūrṇitaḥ

cūrṇa na° cūrṇa--karmaṇi ac . 1 peṣaṇajāte kṣode (mayadā) prabhṛtau rājani° annādaṣṭaguṇaṃ cūrṇaṃ cūrṇādaṣṭaguṇaṃ payaḥ vaidya° . tallakṣaṇamuktaṃ bhāvapra° atyantaśuṣkaṃ taddravyaṃ supiṣṭaṃ vastragālitam . tat syāccūrṇaṃ rajaḥ° kṣodastanmātrā karṣasammitā . cūrṇe guḍaḥ samo deyaḥ śarkarādviguṇā matā . cūrṇe tu bharjitaṃ hiṅgudeyaṃ notkledakṛdbhavet . liheccūrṇaṃ dravaiḥ sarvairghṛtādyairdviguṇonmitaiḥ . pibeccaturguṇaireva cūrṇamāloḍitaṃ dravaiḥ . cūrṇāvalehaguṭikā kalkānāmanupānakam . pittavāta kaphātaṅke triṣvekapalamāharediti (āvīra) 2 khyāte . kṣode alakeṣu camūreṇuścūrṇapratinidhīkṛtaḥ raghuḥ . 4 dhūlau tambūlopakaraṇe 5 kṣāre (cūṇa) medi° . cūrṇamānīyatāṃ tūrṇaṃ pūrṇacandranibhānane! . parṇāni svarṇavarṇāni sīdantyākarṇalocane udbhaṭaḥ . bhāve ac 6 peṣaṇe pu0

[Page 2961a]
cūrṇaka na° cūrṇa + svārthe ka . 1 cūrṇane 2 cūrṇaśabdārthe 3 padyabhede na° tallakṣaṇādikaṃ chando° uktaṃ yathā apādaḥ padasantānogadyaṃ tattu tridhā matam . cūrṇakotkalikāprāvṛttagandhiprabhedataḥ akaṭhorākṣaraṃ svalpasamāsaṃ cūrṇakaṃ viduḥ . tattu vaidarbhīrītisthaṃ gadyaṃ hṛdyataram bhavet 3 saktau (chātu) pu° trikā° .

cūrṇakāra tri° cūrṇaṃ karoti kṛ--aṇ upa° sa° . peṣaṇakārake . (cūṇa) iti padārthaniṣpādake (cūnārī) iti khyāte 2 saṅkīrṇajātibhede puṃstrī° . saca naṭakanyāyāṃ puṇḍrakājjāta ityāha parāśaraḥ .

cūrṇakuntala pu° curṇyate iti cūrṇaḥ karma° . śiraḥsthe kṣudrakeśe alake amaraḥ .

cūrṇakhaṇḍa na° cūrṇasya tadarthaṃ khaṇḍam . (kāṃkaraghūṭiṅ) khyāte karkare hārā° .

cūrṇapārada pu° cūrṇaṃ pāradasya ekadeśisa° . pāradahetubhūte cūrṇarūpe hiṅgule rājani° .

cūrṇaśākāṅka pu° cūrṇa iva śākaḥ aṅko yasya . gaurasuvarṇaśāke rājani° .

cūrṇādi na° aprāṇiṣaṣṭhyantāt parasthasya ādyudāttatāni mitte śabdagaṇe sa ca pā° ga° sū° ukto yathā cūrṇa kariva karipa śākina śākaṭa drākṣā tūsta kundama dalapa camasī cakkana caula . cūrṇādīnāmaprāṇiṣaṣṭhyāḥ pā° . mudgacūrṇam .

cūrṇi(ṇīṃ) strī aśeṣaviduṣāṃ tarkaṃ cūrṇayati cūrṇa--in . patañjalikṛte mahābhāṣye cūrṇibhāgurivābhaṭāḥ vyā° kā° . 2 kapardakaśate si° kau° 3 kārṣāpaṇe purāṇa parimitakarpadake aśītyuttaraparimitadhenuśataṃ deyaṃ tadaśaktau catvāriṃśatpurāṇottaracūrṇīśatapañcakam prā° vi° . bhāve in . 4 cūrṇane strī vā ṅīp .

cūrṇidāsī strī cūrṇau cūrṇane niyuktā dāsī śā° ta° . peṣaṇaniyuktāyāṃ dāsyāṃ śabdārthaci° .

cūrṇikā strī cūrṇaścūrṇanamastyasyāḥ ṭhan . saktuṣu śabdārthaci0

cūrṇikṛt pu° cūrṇiṃ mahābhāṣyaṃ karoti kṛ--kvip . mahābhāṣyakārake patañjalimunau

cūrṇin tri° cūrṇaiḥ saṃsṛṣṭaḥ ini . cūrṇasaṃsṛṣṭe apūpādau si° kau° .

cūrti strī cara--bhāve ktin ata uttvam . caraṇe

cūla pu° cula--ka pṛṣo° dīrghaḥ . keśe amaraḥ . muktakeśāśca cūlinaḥ liṅgapu° . śikhinaṃ cūlinañcaiva taptakuṇḍalabhūṣaṇam harivaṃ° 45 a° . gṛhītacūlako vipromlecchena rajakādinā matsyasū° .

[Page 2961b]
cūlā strī cūlā + ḍasya laḥ . gṛhoparigṛhe candraśālāyāṃ (ciledhara) śabdārthaci° 2 cūḍāyāñca . tasyā idam aṇ . caula cūḍāsambandhini saṃskārabhede cūḍāśabde dṛśyam .

cūlika na° ghṛtabhraṣṭasamitāyām (luci) śavadārtha° .

cūlikā strī cula--samuccaye ṇvul pṛṣo° dīrghaḥ . 1 hastikarṇamūle, 2 nāṭakāṅgabhede ca arthopakṣepakāḥ pañca viṣṭambhakapraveśakau . cūlikāṅkāvatāro'tha syādaṅkamukhamityapi sā° da° . arthopakakṣepa nāṭakāṅgāni vibhajya antarjavanikāsaṃsthaiḥ sūcanārthasya cūlikā iti lakṣitam . yathā vīracarite caturthāṅkasyādau bho bho vaimānikāḥ pravartantāṃ raṅgamaṅgalānītyādi rāmeṇa paraśurāmojitaḥ iti nepathye pātraiḥ sūcitam . aṃśulatājālajaṭilacūlikānām kāda° .

cūṣa pāne (coṣā) bhvā° para° saka° seṭ . cūṣati . acūṣīt . cucūṣa . cūṣyam

cūṣā stvī cūṣyate pīyate pṛṣṭhamāṃsenā'dṛśyātāṃ nīyate cūṣaghañarthe ka . 1 hastimadhyavandhanarajvām kakṣāyām amaraḥ bhāve aṅ . 2 cūṣaṇe strī

cūṣya tri° cūṣa--karmaṇi ṇyat . jihvoṣṭhābhyāṃ, saṃyogabhedena peye āhāraśabde carvyaśabde ca dṛśyam . prāptirbhakṣyabhojyalehyapeyacūṣyābhyavahāryāṇām bhā° śa° 191 a° .

cṛta hiṃse granthane ca tudā° saka° seṭ . cṛtati acartīt cacarta . cartiṣyati cartsyāti .

cṛta(pa) saṃdīpane vā cu° ubha° pakṣe bhvā° para° saka° seṭ . carta(rpa)yati--te . acīcṛta(pa)t--ta acacarta(rpa)t ta . pakṣe carta(rpa)ti acartī(rpī)t .

cekita tri° kita--yaṅ luki ac . 1 atiśayavāsajñānābhyāṃ yukte . 2 ṛṣibhede puṃ tasya gotrāpatyaṃ gargā° yañ . caikitya tadgotrāpatye puṃstrī° .

cekitāna tri° kita--yaṅluki tācchīlye cānaś . 1 atyantajñānayukte 2 mahādeve pu° rudramīśānamṛṣarbha jihmaṃ śambhuṃ kapardinam . cekitānaṃ paraṃ yoniṃ tiṣṭhato gacchataśca ha bhā° dro° 201 a° . 3 nṛpabhede . dhṛṣṭadyumnaścekitānaḥ kāśīrājaśca vīryavān gītā .

ceṭa(ḍa) pu° ciṭa--parapraiṣye ac vā ṭasya ḍaḥ . 1 dāse hemaca° striyām ubhayatra ṅīp . 2 dāsyām . ṇvul ceṭaka 1 dāse amaraḥ . upapatināyake 2 sandhānadakṣe rasama° . striyāṃ ceṭi(ḍi)kā . śṛṅgārasya sahāyā viṭaceṭavidūṣakādyāḥ syuḥ . uttamāḥ pīṭhamardādyāḥ madhyau viṭavidūṣakau tathā . śakāraceṭādyā adhamāḥ parikīrtitā sā° da0ḥ . tāmbūlāktaṃ daśanamasakṛt darśayantīha ceṭī sā° da° .

cet avya° cita--vic . 1 yadyarthe 2 pakṣāntare, amaraḥ 3 asandehe'pi sandigdhatayā kathane ca śabdārthaci° . satyaṃ cet guruvākyameva pitarodevāśca cet yoginī prītā cet paradevatā ca yadi cet vedāḥ pramāṇaṃ hi cet . śāktīyaṃ yadi darśanaṃ bhavati cedājñāpyamoghāsti cet svātantrā api kaulikāśca yadi cet syānme jayaḥ sarvadā tantram . cetkaṇṭhake paṇaphare tu grahāḥ samastā nīla° vā° . adhikaṃ (ced) śabde dṛśyam

cetakī strī cetayati unmīlayati buddhibalendriyāṇi cita--ṇic ṇvul gaurā° ṅīp . 1 harītakyām amaraḥ . tasvā utpattibhedādikaṃ bhāvapra° uktaṃ yathā papāta vindurmedinyāṃ śakrasya pivatī'mṛtam . tato divyā samutpannā saptajātirharītakī . harītakyabhayā pathyā kāyasthā pūtanā'mṛtā . hemavatyavyathā cāpi cetakī śreyasī śivā . vayasthā vijayā cāpi jīvantī rohiṇiti ca . vijayā rohiṇī caiva pūtanā cāmṛtā' bhayā . jīvantī ceti pathyāyā vijñeyāḥ sapta jātayaḥ . alābuvṛttā vijayā 1 bṛttā sā rohiṇī 2 smṛtā . 3 pūtanā'sthimatī sūkṣmā kathitā māṃsalā'mṛtā 4 . pañcarekhā' bhayā 5 proktā jīvantī svarṇavarṇinī 6 . trirekhā cetakī 7 jñeyā saptānāmiyamākṛtiḥ . vijayā sarvarogeṣu rohiṇī vraṇarohiṇī . pralepe pūtanā yojyā śodhanārthe'mṛtā hitā . akṣiroge'bhayā śastā jīvantī sarvarogahṛt . cūrṇārthe cetakī śastā yathāyogaṃ prayojayet . cetakī dvividhā proktā śvetā kṛṣṇā ca varṇataḥ . ṣaḍaṅgulāyatā śuklā, kṛṣṇā tvekāṅgulā smṛtā . kācidāsvādamātreṇa kācid gandhena bhedayet . kācit sparśena dṛṣṭyānyā caturdhvā bhedayecchivā . cetakī pādapacchāyāmupasarpanti ye narāḥ . bhidyante tatkṣaṇādeva paśupakṣimṛgādayaḥ . cetakī tu dhṛtā haste yāvattiṣṭhati dehinaḥ . tāvadbhidyeta rogaistu prabhāvānnātra saṃśayaḥ . na dhāryaṃ sukumārāṇāṃ kṛśānāṃ bheṣajadviṣām . cetakī paramā śastā hitā sukhavirecanī . saptānāmapi jātīnāṃ pradhānaṃ vijayā smṛtā . sukhaprayogā sulabhā sarvarogeṣu śasyate . harītakī pañcarasā lavaṇā tu varā param . rūkṣoṣṇā dīpanī medhyā svādupākā rasāyanī . cakṣuṣyā laghurāyuṣyā vṛṃhaṇī cānulominī . śvāsakāsapramehārśaḥkuṣṭhaśothodarakṛmīn . vaisvaryagrahaṇīrogavibandhaviṣamajvarān . gulmādhmānatṛṣācchardihikkākaṇḍū hṛdāmayān . kāmalāṃ śūlamānāhaṃ plīhānañca yakṛttathā . aśmarīṃ mūtrakṛcchrañca mūtrāghātañca nāśayet . svādutiktakaṣāyatvātpittahṛtkaphahṛt tu sā . kaṭutiktakaṣāyatvādamlatvādvātahṛcchivā . pittakṛtkaṭukāmlatvādvātakṛnna kathaṃ śivā . prabhāvāddoṣahantṛtvaṃ siddhaṃ yattat prakāśyate! hetubhiḥ śiṣyabodhārthaṃ na pūrvaṃ kriyate'dhunā . karmānyatvaṃ guṇaiḥ sāmyaṃ dṛṣṭamāśramabhedataḥ . yatastato neti cintyaṃ dhātrīlakucayoryathā . pathyāyā majjani khaduḥ snāyvāmlamo vyavasthitaḥ . vṛtau tiktastvaci kaṭurasthanituvaro rasaḥ . navā snigdhā ghanāvṛttā gurvī kṣiptā ca yāmbhasi . nimajjet sā praśasyā ca kathitātiguṇapradā . navādi guṇayuktatvaṃ tathaikatra dvikarṣatā . harītakyāḥ phale yatra dvayaṃ tacchreṣṭhamucyate . carvitā vardhayatyagniṃ peṣitā malaśodhinī . svinnā saṃgrāhiṇī pathyā bhṛṣṭā proktā tridoṣanut . unmīlinī buddhibalendriyāṇāṃ nirmūlinī pittakaphānilānām . visraṃsinī mūtraśakṛnmalānāṃ harītakī syāt saha bhojanena . annapānakṛtān doṣān vātapittakaphodbhavān . harītakī haratyāśu bhuktasya pariyojitā . lavaṇena kaphaṃ hanti pittaṃ hanti saśarkarā . ghṛtena vātajān rogān sarvarogān guḍānvitā . sindhūtthaśarkarāśuṇṭhīkaṇāmadhuguḍaiḥ kramāt . varṣādiṣvabhayā prāśyā rasāyanaguṇaiṣiṇā . adhvātikhinno balavarjitaśca rūkṣaḥ kṛśo laṅghanakarṣitaśca . pittādhiko garbhavatī ca nārī vimuktaraktastvabhayāṃ na khādet . tasyāḥ phalam aṇ harītakyā° tasya lup lupi vyaktivacanatvam . 2 tatphale'pi strī . 3 jātipuṣpe rājani° .

cetana pu° cita--lyu . 1 ātmani jīve 2 parameśvare hemaca° . 3 manuṣye rājani° . 4 prāṇimātre amaraḥ . 5 prāṇayukte tri° medi° . unmādaścāparicchedaścetananācetaneṣu ca sā° da° . cetanaṃ puṣkaraṃ kośaiḥ kṣudhādhmātaiḥ samantataḥ harivaṃ° 67 a° . tasya bhāvaḥ ṣyañ caitanya na° . tva cetanatva na° tal cetanatā strī cetanāyām śarīrasya na caitanyam bhāṣā° caitanyamātmanovidyāt śrutiḥ .

[Page 2963a]
cetanakī pu° cetanaṃ karoti kṛ--ḍa gau° ṅīṣ . harītakyām rājani° .

cetanā strī cu° cita--yuc . 1 buddhau 2 jñāne 3 caitanye citi kharūpajñānavyañjikāyāṃ pramāṇāsādhāraṇakāraṇikāyāṃ 4 cittavṛttau cetanānāmadhiṣṭhānaṃ manodehaśca sendriyaḥ . keśalomanakhāgrāntamūladravyaguṇairvinā śabdārthaci° dhṛtavākye keśādivyatiriktasyaiva dehasya cetanāvyañjakatvamuktam . garbhasthasya saptame māsi caitanyayogaḥ yathāha yājña° manaścaitanyayukto'sau nāḍīsnāyusirāyutaḥ . saptame, cāṣṭame caiva tvaṅmāṃsasmṛtimānapi asau pūrvokto garbhaḥ saptame māsi manasā cetanayā ca yuktaḥ mitā° . nimeṣaścetanā yatna ādānaṃ pāñcabhautikam yājña° ṣaṣṭhastu cetanā dhāturmana ityabhidhīyate bhā° va° 209 a° .

cetanīyā strī cetanāyai hitā cha . 1 ṛddhināmauṣadhe rājani° . 2 jñeye tri° .

cetas na° cita--karaṇe asun . 1 citte amaraḥ ceto nalaṃ kāmayate madīyama cetojanmaśaraprasūnamadhubhirvyāmiśratāmāśrayat naiṣa° gacchati puraḥ śarīraṃ dhāvati paścādasaṃsthitaṃ cetaḥ śaku° . 2 cittavṛttau nigha° . cittavṛtteḥ sāṃkhyamate pauruṣeyabodhakaraṇatvāt tathātvam . 3 kartari asun . 3 jñātari tri° . bhāve'sun . 4 caitanye 5 prajñāyām na° .

cetiṣṭha tri° atiśayena cetayitā iṣṭan tṛṇolope tannimittakeṭo nivṛttiḥ ṇilopaśca . atiśayacetayitari kratvā cetiṣṭho viśāmuṣarbhut ṛ° 1 . 65 . 5 . cetiṣṭho'tiśayena cetayitā bhā° . vasuścetiṣṭho vasudhātamaśca yaju° 27 . 15 .

cetoṃ'śu pu° cetasaścaitanyasyāṃśuriva jīve raveriva cidātmakasya puruṣasya cetorūpā jalārkasamāḥ prājñataijasaviśvabhedena devatiryagādidehabhedeṣu vibhāvyamānā iti vedāntaprakaraṇoktestasya tathātvam

cetojanman pu° cetasi janmāsya . manobhave kandarpe ceto janmaśaraprasūnamadhubhirvyāmiśratāmāśrayat naiṣa° . cetobhavādayo'pyatra .

cetomat tri° cetas + astyarthe matup bā° na masya vaḥ . 1 cetoyukte 2 caitanyayukte . cetomanti ca sāmāni dhanurvedaśca bhārata! bhā° va° .

cetomukha pu° cetomukhaṃ dvāraṃ yasya . caitanyadīpte'jñānavṛtti pradhāne prājñe ānandabhuk cotomukhaḥ prājñaḥ iti śrutiḥ . cetaso mukhatvañca cetaḥkāraṇājñānavṛttimukhatvāt .

cettṛ tri° cita--antarbhūtaṇyarthe tācchīlye tṛn vede ni° iḍabhāvaḥ . jñāpayitari . sa cettā devatā padam ṛ° 1 . 32 . 5 . cetā jñāpayitā bhā° prakriyā uktarūpaiva

cetya tri° cita--karmaṇi ṇyat . jñeye . taṃ trātā caraṇe cetyaḥ ṛ° 6 . 1 . 5 . cetyena hṛdayaṃ caittaḥ kṣetrajñaḥ prāviśad yadā bhāga° 3 . 26 . 5 a° .

cedi pu° deśabhede so'bhijano'sya aṇaḥ tadrājāṇaśca bahutve luk . 2 taddeśavāsiṣu 3 tannṛpeṣu ca ba° va° . cedimatsyakarūṣāśca mojāḥ sindhukulindakā bhā° bhī° 9 a° janapadoktau . sa ca deśaḥ śuktimatīnadītīrasthaḥ uparicaraśabde 1320 pṛ° . dṛśyam . cedi + svārthe ka . cedideśe vṛ° sa° 14 a° kūrmavibhāge atha pūrvasyāmityupakrame śaulikavidarbhavatsāndhra cedikāścordhvakaṇṭhāśca .

cedipati pu° 6 ta° . 1 uparicaranāmake vasubhede uparicaraśabde 1319 pṛ° dṛśyam . 2 damaghoṣasute śiśupāle ca . evaṃ teṣu nivṛtteṣu kṣatriyeṣu samantataḥ . cedīnāmadhipo'dhāvat balavānantakopamaḥ . damaghoṣasuto vīraḥ śiśupālo mahīpatiḥ bhā° ā° 187 a° . cedipādayo'pyatra vamupūrṇāṃ ca vasudhāṃ vasa cediṣu cedipa! bhā° a° 106 a° .

cedirāj pu° cediṣu rājate rāja--kvip . cedipatau 1 uparicaravasau 2 śiśupāle ca trikā° . mā vedi yadasāveko jetavyaścedirāḍiti māghaḥ .

cedirāja pu° cedonāṃ rājā ṭac samā° . uparicararākhyaṃ vasau . tasya bhūmivivaragatikathādi bhā° śā° 339 a° . ajena yaṣṭavyamiti prāhurdevā dvijottamān . sa ca chāgo'yajojñeyo nānyaḥ paśuriti sthitiḥ . ṛṣaya ūcuḥ . vījairyajñeṣu yaṣṭavyamiti vai vaidikī śrutiḥ . ajasaṃjñāni vījāni chāgaṃ no hanturmahatha . naiṣa dharmaḥ satāṃ devā! yatra badhyeta vai paśuḥ . idaṃ kṛtayugaṃ śreṣṭhaṃ kathaṃ vadhyeta vai paśuḥ . bhīṣma uvāca . teṣāṃ saṃvadatāmevamṛṣīṇām vibudhaiḥ saha . mārgāgato nṛpaśreṣṭhastaṃ deśaṃ prāptavān vasuḥ . antarīkṣacaraḥ śrīmān samagrabalavāhanaḥ . taṃ dṛṣṭvā sahasā yāntaṃ vasuṃ te tvantarīkṣagam . ūcurdvijātayodevāneṣa cchetsyati saṃśayam . yajvā dāna patiḥ śreṣṭhaḥ sarvabhūtahitapriyaḥ . kathaṃ svidanyathā brūyādeṣa vākyaṃ mahān vasuḥ . evaṃ te saṃvidaṃ kṛtvā vibudhā ṛṣayastathā . apṛcchan sahasābhyertya vasuṃ rājāna bhantikāt . bho rājan! kena yaṣṭavyamajenāhosvidauṣadhaiḥ . etaṃ na saṃśayaṃ chindi pramāṇaṃ no bhavānmataḥ . sa tān kṛtāñjalirbhūtvā paripapraccha vai vasuḥ . kasya vaikomataḥ kāmobrūta satyaṃ dvijottamāḥ! . ṛṣaya ūcuḥ . dhānyairyaṣṭavyamityeva pakṣo'smākaṃ narādhipa! . devānāntu paśuḥ pakṣo mato rājan! vadasva naḥ . bhīṣma uvāca . devānāntu mataṃ jñātvā vasunā pakṣasaṃśrayāt . chāgenājena yaṣṭavyamevamuktaṃ vacastadā . kupitāste tataḥ sarve munayaḥ sūryavarcasaḥ . ūcurvasuṃ vimānasthaṃ devapakṣārtha vādinam . surapakṣo gṛhītaste yasmāttasmāddivaḥ pata . adya prabhṛti te rājannākāśe vihatā gatiḥ . asmacchāpābhighātena mahīṃ bhittvā pravekṣyasi . tatastasminmuhūrte'tha rājoparicarastadā . adho vai sambabhūvāśubhūmervivarago nṛpaḥ . smṛtistvenaṃ na vijahau tadā nārāyaṇājñayā . devāstu sahitāḥ sarve vasoḥ śāpa vimīkṣaṇe . cintayāmāsuravyagrāḥ sukṛtaṃ hi nṛparsya tat . anenāsmatkṛte rājñā śāpaḥ prāpto mahātmanā . asya pratipriyaṃ kāryaṃ sahitairno divaukasām . iti buddhyā vyavasyāśu gatvā niścayamīśvarāḥ . ūcuḥ saṃhṛṣṭamanaso rājoparicarantadā . brahmaṇyadevabhaktastvaṃ surāsurararurhaṃriḥ . kāmaṃ sa tava tuṣṭātmā kuryācchāpavimokṣaṇam . mānanā tu dvijātīnāṃ kartavyā vai mahātmanām . avaśyaṃ tapasā teṣāṃ phalitavyaṃ nṛpottama! . yatastvaṃ sahasā bhraṣṭa ākāśāmmedinītalam . ekanayanugrahaṃ tubhyaṃ dadmo vai nṛpasattama! . yāvattvaṃ śāpadoṣeṇa kālamāśiṣyase'nagha! . bhūmervivarago bhūtvā tāvattvaṃ kālamāpsyasi . yajñeṣu suhutaṃ viprairvasordhārāṃ samāhitaiḥ . prāpsyase'smadanudhyānānmā ca tvāṃ glāniraspṛśat . na kṣutpipāse rājendra! bhūmeśchidre bhaviṣyataḥ . vasordhārābhipītatvāttejasāpyāyitena ca . sa debo'smadvarāt prīto brahmalokaṃ hi neṣyati .

cebī(vī) strī rāgiṇībhede halā° .

ceya tri° ci--karmaṇi yat . 1 cetavye cayanīye 2 ādhānāṅga saṃskārasaṃskārye vahnau ca agniśceyo bahubhiścāṣi yajñaiḥ mā° śā° 293 a° . 3 cetuṃ yogye . hastaceyama aṅkuśaceyaṃ puṣpam .

ceru pu° ci--bā° ru . cayanaśīle tvaṃ hyehi cerave vidā bhagaṃ vasuttaye ṛ° 8 . 61 . 7 .

cela laulye aka° gatau saka° bhvā° pa° seṭ . celati acelīt cicela ṛdit acicetyat ta .

cela na° cila--ācchādane karmaṇi ghañ . 1 vastre . cela--lau lye ac . 2 adhame na° amaraḥ . celacarmāvipālañca trirātraṃ syādabhojanam manunā tasya haraṇe trirātropavāsovihitaḥ mā jñāticelaṃ bhuvi kasyacid bhūḥ bhaṭṭiḥ jñāticelamityatra kutsitāni kutsanaiḥ pā° samāse paranipātaḥ . celakheṭakaṭukāṇḍaṃ garhāyām pā° nindāyāṃ celādīnām ādyudāttatā . putraścelamivacelasādṛśyena putrasya nindā gamyate si° kau° gharūpacelaḍbravetyādi pā° celaḍādīni vṛttiviṣaye kutsanavācīni si° kau° teṣu pareṣu ṅyantasya hrasvaḥ dhacādiṣu ditkaraṇasāmarthyāt ṅīp brāhmaṇicelī si° kau° . cele knopeḥ pā° asmin upapade knoperṇamul celaknopam .

celagaṅgā strī celamiva gaṅgā . gokarṇasamīpasthe nadībhede . gokarṇasyopariṣṭāttu bhraṃsitaḥ sa mahāsuraḥ . papāta celagaṅgāyāḥ puline saha kanyayā hariva° 149 a° . gaṅgā sarasvato caiva celagaṅgā ca nimnagā 136 a0

celāna pu° cela--bā° ānac . phalapradhāne latābhede (phelana) ratnamā° .

celāla pu° celamivālati ala--ac . latāpanase trikā° .

ce(cai)lāśaka pu° celaṃ tatsthayūkāmaśrāti aśa--ṇvul . pretabhede . ce(cai)lāśakastu bhavati śūdro dharmāt svakāt cyutaḥ manuḥ . celaḥ kīṭabhedastadbhakṣakaḥ preto mavati govindarājaḥ . celasambandhinī yūkā cailakastadbhakṣakaḥ iti kullūkabhaṭṭaḥ .

celikā strī cela--ṇvul . paṭṭavasane (celira kāpaḍa) seyaṃ kṛṣṇasya vanitā pītaśāṭīparicchadā . raktacelikayā channā śātakumbhanibhastanī padmapu° .

celuka pu° cela--uka . buddhabhikṣuśiṣye trikā° .

cella cālane gatau ca bhvā° para° saka° seṭ . cellati acellīt cicella ṛdit acicellat ta .

ceṣṭa īhāyāṃ bhvā° ā° saka° seṭ . ceṣṭate aceṣṭiṣṭa . ciceṣṭe . acaceṣṭatta aciceṣṭat na . ceṣṭitaḥ ceṣṭā ceṣṭamānaḥ . gaṅgāyāṃ hi na śaknomi vṛhattvācceṣṭituṃ ciram matsyapu° . atatvarañca tān yoddhumaciceṣṭacca rāghavau bhaṭṭiḥ etaceṣṭitabhūmiṣu raghuḥ . āste śete ceṣṭate'vatiṣṭhati paridhāvati bhāga° 5 . 26 . yadā sa devo jāgarti tadedaṃ ceṣṭate jagat manuḥ . ceṣṭanasparśane'nilam manuḥ . taṣṭreva vihitaṃ yantraṃ tathā ceṣṭayiturvaśe bhā° śā° 33 a° .

ceṣṭaka tri° ceṣṭa--ṇvul . 1 ceṣṭānvite . 2 ratibandhabhede pu° . pādamekaṃ hṛdi nyasya itareṇaiva ceṣṭayet . kāntakroḍe sthitā nārī bandho'yaṃ ceṣṭakomataḥ smaradīpikā .

ceṣṭā strī ceṣṭa--aṅ . ātmajanyā bhavedicchā icchājanyā bhavet kṛtiḥ . kṛtijanyā bhavecceṣṭā ceṣṭājanyā bhavetkriyā ityukte kṛtijanye kriyāsādhane kāyike vyāpāre . gheṣṭāvadantyāvayavitvaṃ śarīratvam si° mu° . bāhyairvi bhāvayelliṅgairbhāvairantargataṃ nṛṇām . svaravarṇoṅgitākārai ścakṣuṣā ceṣṭitena ca . ākārairiṅgitairgatyā ceṣṭayā bhāṣitena ca . netravaktravikāraiśca gṛhyate'ntargataṃ manaḥ manuḥ ceṣṭā hastāsphālanādi kullū° . ceṣṭābhojana vāgrodhe netrādipratibhedane yājña° . vāyostu sparśanaṃ ceṣṭāṃ vyūhanaṃ rīkṣyameva ca yājñavalkyena tasya vāyukāryatvamuktam .

ceṣṭānāśa pu° ceṣṭāyānāśo'tra . pralayakāle rājani° .

ceṣṭāvala na° jyotiṣokte grahāṇāṃ balabhede tacca vṛhajjā° uktaṃ yathā udagayane raviśītamayūkhau vakrasamāgamagāḥ pariśeṣāḥ . vipulakarā yughi cottarasaṃsthāśceṣṭitavīryayutāḥ parikalpyāḥ vṛ° jā° . adhunā ceṣṭābalaṃ dodhakenāha udagayane iti makarādi rāśiṣaṭakamuttaramayanaṃ karkaṭādiṣaṭkaṃ dakṣiṇamayanamiti . udagayane uttarāyaṇe raviśītamayūkhau sūryacandramasau balinau bhavataḥ . pariśeṣāḥ bhaumabudhagurusitasaurāḥ vakragāḥ viparītagatayo balino bhavanti tathā samāgamagāścandreṇa sahitāḥ balina eva candreṇa saṃyogograhāṇāṃ samāgamaśabdavācyaḥ raviṇā sahāstamayo bhaumādīnāṃ parasparaṃ yuddham . uktañcācāryaviṣṇucandreṇa divasakareṇāstamayaḥ samāgamaḥ śītaraśmisahitānām . kusutādīnāṃ yuddham nigadyate'nyonyayuktānāmiti vipulakarāiti vipulāḥ karā yeṣāṃ te vipulakarāḥ vistīrṇaraśmayo balino bhavanti śīghrakendre dvitīyatatīyapadasthe grahasya vipulakaratvaṃ prāyaḥ saṃbhavati vakrāsannatvāt yudhi saṃgrāme cottarasaṃsthā balina eka . kusutādīnā yuddhamityuktam tatra yaḥ uttaradigbhāga saṃsito jayī sa ca valavān uttarasaṃsthatvamatropalakṣaṇārgram . vastejasvī sa eva balavān . tatraitajjaya lakṣaṇam dakṣiṇadikasthaḥ paruṣovepathuraprāpta sannikṛṣṭatanuḥ . adhirūḍhovikṛtoniḥprabho vivarṇaśca yaḥ sa jitaḥ . uktaviparītalakṣaṇasampanno jayagato vinirdiṣṭaḥ . vipulaḥ svigdhodyutimān dakṣiṇadikstho'pi jayayuktaḥ iti patacchuktasya prāyaḥ sambhavati yasmātpuliśācāryaḥ sarve jayina udaksthā dakṣiṇadikstho jayī śukraḥ iti etacceṣṭābalam . eṣāmanyatamena saṃyuktaśceṣṭābalasaṃyukto bhavati bhaṭṭotpalaḥ .

ceṣṭita tri° ceṣṭa--kartari kta . 1 ceṣṭāyukta . bhāve kta 2 gatau 3 kāyādivyāyāre ca na° medi° ceṣṭāśabde udā° .

caikitya puṃstrī cekitasya gotrāpatyam . gargā° yaṅ . caikitarṣergotrāpatye tasya chāttraḥ kaṇvā° aṇ yalopaḥ . caikita tacchāttre .

caikitsitya puṃstrī cikitsitarṣerapatyam gargā° yañ . cikitsitarṣerapatye tataḥ kaṇvā° chāttre aṇ . caikitsita . tacchāttre .

caikīrṣita tri° cikīrṣita eva prajñā° aṇ . cikīrṣite striyāṃ aṇantatvāt ṅīp .

caiṭayata tri° ceṭa iva yatate yata--ac tataḥ svārthe aṇ . ceṭatulyayatnaśīle tasyāpatyaṃ trikā° phiñ . caiṭaya tāyani tadapatye puṃstrī . striyāṃ kroḍyā° ṣyaṅ caiṭayatyā . caiṭayatānāṃ viṣayaḥ bhaurikyā° vidhal caiṭayatavigha tadviṣaye na° .

caitanya na° cetana eva, cetanasya bhāvo vā ṣyañ . vedā ntimate citsvarūpe 1 paramātmani nyāyādimate 2 ātmadharme cetanāyām . caitanyamātmanovidyānna bibheti kutaścana śrutiḥ vedāntimate rāhoḥ śira itivad abhede ṣaṣṭhī, anyamate bhede . śarīrasya na caitanyaṃ mṛteṣu vyabhicārataḥ bhāṣā° 3 prakṛtau medi° . prakṛtiśca dṛṣṭāntānuparodhāt śā° sū° caitanyasya jagatprakṛtitvā'ṅgīkāreṇa tathātvam . caitanyaṃ paramāṇūnāṃ pradhānasyāpi neṣyate jñānakriye jagatkartyrau dṛśyete cetanāśraye vedā ntakā° . cetana eva svārthe ṣyañ . 3 śacīgarbhajāte kalau kṛṣṇāvatārabhede anantasaṃhitā . tasyā na prāmāṇikatvamiti smārtānuyāyinaḥ . vaiṣṇavāstu tanmūlatayaiva caitanyadevasya kṛṣṇāvatāratvamicchanti . vayaṃ tu tasyāḥ prāmāṇikatve saṃvādimūlagranthāntarasyādarśanāt udāsīnā ityataḥ na kiñcit brūmahe . yadi cāsau avatāraḥ yadi vā na, tathāpi tasya vaiṣṇavasampradāyagurutvāt pūjyatvaṃ manyāmahe caitanyacandrodayaḥ caitanyacaritāmṛtaṃ caitanyabhāgavatam ityādayo granthāḥ tanmāhātmyāvedakā vaiṣṇasampradāyaprasiddhāḥ santi .

caitanyabhairavī strī tantrasārokte bhairavībhede tatra tanmantrādikaṃ dṛśyam .

caitta na° cittasyedam aṇ . cittasambandhini 1 smaraṇādau . candracaturmukhaśaṅkarācyutaiḥ kramānniyantritena manobuddhyahaṅkāracittākhyenāntarindriyacatuṣkeṇa kramāt saṃśayaniścayāhaṅkāryacaittāṃśca sarvānetān sthūlaviṣayānanubhavataḥ vedāntasā° . 3 cittābhimānike kṣetrajñe cetyena hṛdayaṃ caittaḥ kṣetrajñaḥ prāviśadyadā . pirāṭ tadaiva puruṣaḥ salilādudatiṣṭhata bhāga° . 3 . 26 . 59 . bauddhamate vijñāvanaskandhātirikte 4 skandhamātre . taistu cittaṃ caittamiti dvividhasyaiva padārthasyāṅgīkāreṇa vijñānātiriktasya caittatvāt . buddhaśabde tadbhedo dṛśyaḥ .

caitya na° cityayā idamaṇ . 1 āyatane amaraḥ . 2 mukharahite sacitye acitye vā yajñāyatane bharataḥ . 3 devāyatanamātre 4 devakule (deula) ca . 5 buddhe 6 vimbe 7 uddeśyavṛkṣe medi° . 8 grāmādiprasiddhamahāvṛkṣe . 9 devāvāse 10 jinatarau pu° medi° . setuvalmīkanimnāsthicaityādyairupalakṣitā . caityaśmaśānasīmā su puṇyasthāne surālaye yājña° . caitye bhayaṃ grahakṛtam vṛ° sa° 53 a° . caityasthāne sthita vṛkṣe phalavantamiva dvijāḥ bhā° anu° 166 a° . caitye bhavaḥ aṇ caityasthe devabhede caityamakhabhede śabde dṛśyam .

caityaka pu° caitya iva kāyati kai ka . aśvatthavṛkṣe trikā° . girivrajapuraveṣṭakapañcagirimadhye 2 parvatabhede vaihāro vipulaḥ śailo varāho vṛṣabhastathā . tathā ṛṣigiristāta! śubhāścaityakapañcamāḥ . ete pañca mahāśṛṅgāḥ parvatāḥ śītaladrumāḥ . rakṣantīvābhisaṃhatya saṃhatāṅgā girivrajam . māgadhānāntu ruciraṃ caityakāntaramāptavān bhaktvā bherītrayaṃ te'pi caityaprakāramādravan . māgadhānāṃ suruciraṃ caityakāntaṃ samādravan . caityakasya gireḥ śṛṅgaṃ bhittvā kimiha chadmanā bhā° sa° 20 a° .

caityagṛha na° caityasya samīpe gṛham . catuṣpathasthe caityasannihite gṛhe śabdārthaci° .

caityataru pu° karma° . grāmādau 1 prasiddhavṛkṣe 2 aśvatthavṛkṣe ratnamālā . caityavṛkṣādayo'pyatra . cetyatarau sā patitā satkṛtapīḍāṃ karotyulkā vṛ° sa° 33 a° . caityadruma śmaśāneṣu manuḥ .

caityamukha pu° caityasya devakusyeva mukhamasya . kamaṇḍalau trikā° .

caityayajña pu° āśva° gṛhyokte yajñabhede tasya vidhānādi yathā caityayajñe prāk sviṣṭakṛtaścaityāya baliṃ haret sū° . caitye bhavāścaityāḥ . śaṅkaraḥ paśupatiḥ āryā jyeṣṭhā ityevamādayaḥ . yadi kasyaiciddevatāyai prati śṛṇoti yadi ātmano'bhipretaṃ vastu labdhaṃ tatastvā mahamājyena sthālīpākena paśunā vā yakṣyāmīti tatolabdhe vastuni tasya tena yāgaṃ kuryāt sa caityayajñaḥ . tatra sviṣṭakṛtaḥ prāk caityāya baliṃ haret namaskārāntena nāmadheyena punaścaityasya grahaṇaṃ pratyakṣaharaṇārtham . tena caityāyatane evopalepanādi kuryāt nā° vṛ° . yadyu bai videśasthaṃ palāśadūtena yatra vecchā vanaspate ityetayarcā dvau piṇḍau kṛtvā vībadhe'bhyāghāya dūtāya prayacchedimantasmai baliṃ hareti cainaṃ brūyādayaṃ tubhyamiti yo dūtāya sū° . yadi videśasthaṃ caityaṃ yajet tadā palāśadūtena baliṃ haret . palāśena dūtaṃ vīvadhañca kuryāt . yatra vecchetyṛcā dvau piṇḍau kṛtvā vīvadhe'bhyādhāya dūtāya prayacchet . tayorekaṃ piṇḍaṃ nirdiśya dūtaṃ vadati imaṃ tasmai baliṃ hareti . aparaṃ dūtāya prayacchati ayaṃ tubhyamiti . etayarceti vacanam anyatra pādagrahaṇe'pi kvacit sūktaṃ bhavatīttheva martham . tena ātvāhārṣamantaredhīti ṛṣabhaṃ mā samānānāmiti ca sūktaṃ siddham . anye punarabhyāsārthaṃ manyante piṇḍakaraṇe vīvadhābhyādhāne dūtāya pradāne iti nā° vṛ° . prati bhayaṃ cedantarā śastramapi kiñcit sū° . kartuścaityasya ca madhye bhayamasti cet śastramapi kiñcit dadyāt dūtāya nā° vṛ° . nāvyā cet nadyantarā plavarūpamapi kiñcidanena taritavyamiti sū° . ubhayormadhye yadi nāvā tāryā nadī syāt tadā plavarūpamapi kiñcit dadyāt aneneti mantreṇa nā° vṛ° . dhanvantariyajñe brahmāṇamagniṃ cāntarā purohitāyāgre baliṃ haret sū° . yadi dhanvantari ścaityo bhavati tadā vrahmāṇamagniṃ cāntarā purohitāyāgre baliṃ haret purohitāya nama iti tato dhanvantaraye nama iti . dhanvantarau videśasthe tvayaṃ viśeṣaḥ dhanvantareśca purohitasya caikaḥ piṇḍaḥ dvitīyo dūtasya . nā° vṛ° .

caityavihāra pu° caityasyeva vihāro'tra . jinagṛhe hema° .

caitra na° ci--ṣṭraṇ citrameva svārthe aṇ vā . 1 devakule (deula) 2 mṛte medi° 3 puddhabhikṣuke pu° 4 varṣācalabhede pu° trikā° kulaparbataśabde 2123 pṛ° darśite viṣṇu pu° vākye gomedaścaiva candraścetyatra caitra iti pāṭhāntaradarśanāt trikāṇḍoktiḥ samañjasā . citrāyāṃ bhavaḥ aṇ . budhasya kalatrabhedacitrāyāgarbhaje 5 budhaputrabhede pu° brahmavai° pā° kha° . citrānakṣatrayuktā paurṇamāsī aṇ ṅīp caitrīsāsmin māse punaraṇ . citrānakṣatrayuktapaurṇamāsī yuktetadupalakṣite vā 6 cāndre māsi vārhaspatye 7 varṣabhede 8 tathābhūte ardhamāse mīnastharavike 9 sauracaitre ca kārtikaśavade 1948 pṛ° dṛśyam . citrāyāṃ bhavaḥ aṇ . 10 citrānakṣatrajāte tri° striyāntu tasyāṇo luk . citrā citrājātāyāṃ striyāṃ strī citrāśabde dṛśyam . svārthe ka tatrārthe śabratnā° . phālgunaṃ vātha caitraṃ vā māsaṃ prati yathāvalam manuḥ . mīnādistho raviryeṣāmārambhaḥ prathamakṣaṇe . bhavet te'vde cāndramāsāścaitrādyā dvādaśaḥ smṛtāḥ vyāsaḥ caitre madonmādinī udvā° ta° .

caitraratha na° citrarathena gandharveṇa nirvṛttam aṇ . 1 kuverasyodyāna amaraḥ . babhau valgujanākīrṇaṃ vanaṃ caitrarathaṃ yathā hariva° 324 a° . ekoyayau caitrarathapradeśān raghuḥ 2 munibhede pu° āvikṣitamabhiṣyantaṃ tathā caitrarathaṃ munim bhā° ā° 94 a° . caitraratheḥ śaśavindorapatyam strī aṇ ṅīp . 11 śaśavindoḥsutāyāṃ strī māndhāturyuvanāśvasya trilokīvijayī sutaḥ . tasya caitrarathī bhāryā śaśavindoḥsutā'mavat hariva° 12 a° . citrarathaṃ gandharvamadhikṛtya kṛtogranthaḥ aṇ . 13 bhārataparvāntargate'vāntaraparvabhede na° citrarathaśabde dṛśyam . tathā caitrarathaṃ devyāḥ pāñcālyāśca svayaṃvaram bhā° ā° 10 a° avā ntaraparvoktau .

caitrarathi pu° citrarathasya uṣadguputrasyāpatyam aṇ . uṣadguputra citrarathasyāpatye śaśavindau nṛpe tataḥ prasūtimicchan vai uṣadguḥso'gryamātmajam . jajñe citrarathastasya putraḥ karmabhiranvitaḥ . āsīt caitrarathirvīro yajvā vipula dakṣiṇaḥ . śaśavinduḥ paraṃ vṛttaṃ rājarṣīṇāṃ samanvitaḥ hariva° 37 a° .

caitrarathya na° caitrarathameva svārthe ṣyañ . caitrarathabane mānase caitrarathye ca sa reme rāmayā rataḥ bhāga° 3 . 13 . 38 a° .

caitramakha pu° caitre kartavyo makha iva mahotsavaḥ . caitramāse madanatrayodaśyādikartavye vasantotsave hemaca° .

caitrāyaṇa puṃstrī citrasya gotrāpatyam naḍā° phak . 1 citrasya gotrāpatye . citreṇa nirvṛttādi pakṣā° phak . 2 citranirvṛttādau tri° .

caitrāvalī strī caitre ābaliḥ samyak baliratra ṅīp . caitrapaurṇamāsyāṃ trikā° . caitrābalyāḥ pare'pi yā ti° ta° . caitrābalo madanatrayodaśītyapare tasyāmeva madanapūjāvidhānāttasyāstathātvam .

caitrika pu° citrānakṣatrayuktā paurṇamāsī sā'smin māse pakṣe ṭhak . caitramāse amaraḥ .

caitrin pu° caitrī vidyate'smin vrīhyā° ini . caitramāse rājani° . tatra caitrirityapi tatra bā° iñ .

caitrī strī citrānakṣatrayuktā paurṇamāsī aṇ ṅīp . citrānakṣatrayuktāyāṃ paurṇamāsyāṃ sā hi caitramāse eva bhavati yogyatvāt kārtikaśabde 1948 pṛ° dṛśyam caitryāṃ hi paurṇamāsyāṃ tu tava dīkṣā bhaviṣyati bhā° āśva° 72 a° . caitryāṃ vā mārgaśīrṣyāṃ vā senāyogaḥ praśasyate bhā° śā° 100 a° .

caidika puṃ tri° cedideśe bhavaḥ kāśyā° ṭhañ ñiṭh vā idit . cedideśabhave striyāṃ tu ṭhañi ṅīp ñiṭhi--ṭāp .

caidya pu° cedīnāṃ janapadānāṃ rājā ṣyañ . 1 śiśupāle . kruddhasya caidyaṃ prati tvayā viprakṛtaścaidyaḥ māghaḥ .

caintita puṃstrī° cintitāyāḥ tannāmikāyāḥ striyā apatyam avyaṅgābhyo nadīmānuṣībhyastannāmikābhyaḥ pā° aṇ . cintitānāmikāyāḥ striyā apatye . cintāyuktāyāḥ striyā apatye tu ḍhak . caintiteya ityeva .

caila tri° celasyedam aṇ 1 vastrasambandhini svārthe aṇa . 2 cele vastre ce(cai)lāśakaśabde dṛśyam . cailakambalaveśmāni vicitrāṇi mahānti ca bhā° ā° 128 a° . pradīptamiva cailāntaṃ kastaṃ deśaṃ na santyajet bhā° śa° 289 a° .

cailaki pu° celakasyarṣerapatyam iñ . jīvalanāmarṣau tadva hovāca jīvalaścelakiḥ śata° brā° 2 . 3 . 1 . 34 . celakarṣiśca celaka unmāda śāṇḍilyāyana iti śata° vnā° 10 . 4 . 5 . 30 . śāṇḍilyagotre uktaḥ .

cailadhāva tri° cailaṃ vastraṃ dhāvati mārṣṭi dhāva--mṛji aṇ upa° sa° . vastrakṣālake rajake (dhīpā) cailadhāvasurājīvisahopapativeśmanām yājña° tadannabhojanaṃ niṣiddham .

cokuṭi pu° gotrapravarabhede hemā° pravarā° .

cokṣa pu° 1 svabhāvasiddhaśuciṣu vanapradeśeṣu . avakāśeṣu cokṣeṣu nadotīreṣu caiva hi anuvyā° kullū° . tatra bhavaṃ yat . caukṣya tatrabhave udake acaukṣyasalilakṣālitayonim suśrutaḥ . śucau dakṣe ca cokṣaḥsyāt trikā° ukte 2 dakṣe . śraddhāvanto dayāvantaścokṣāścokṣajanapriyāḥ bhā° anu° 144 a° .

coca na° cu--bā° ca . 1 valkale 2 carmaṇi dharaṇiḥ . praśastaṃ cocamasyāsti ac . 3 tvakpatre pu° amaraḥ 4 guḍatvaci śabdārtha° . svārthe ka . tatrārthe dadyāccātra piṣpalīmūlataṇḍulīyakavarāṅgacocaketyādi suśru° .

coḍa pu° cula--samucchrāye ac lasya ḍaḥ . 1 prāvaraṇe 2 deśabhede ba° va° medi° . colaśabde dṛśyam .

coḍī strī cula--ac gaurā° ṅīṣ lasya ḍaḥ . śāṭyāṃ hemaca° .

coda pu° codayati cuda--ac . aśvādeḥ prerake 1 kaśādau . jaghane coda eṣāṃ vi sakthāni naro yamuḥ ṛ° 4 . 61 . 3 . codaḥ prerikā kaśā arāgrakāṣṭhaviśeṣo vā 2 prerakamātre tri° codaḥ kuvitujyāt jātamevitaḥ ṛ° 1 . 143 . 7 . codaḥ prerakaḥ bhā° .

codaka pu° cuda--ṇvul . 1 pravartake vidhivākye vartamānopadeśāccodanāśabdātśrutyarthābhāvāttavaiceti vacanānnirdeśāt karmacodakaḥ kātyā° śrau° 1 . 10 . 1 agnīdagnīnityādiḥ karmacodakaḥ karmavidhāyakaḥ vidhivākyamityarthaḥ na tu mantraḥ . kutaḥ vartamānopadeśāt evamādayo vartamānamarthamanuṣṭheyatvena yata upadiśanti agniviharaṇaṃ kartavyaṃ staraṇaṃ ca kartavyamityevamupadiśyate kiṃ ca codanāśabdāt api ca eṣu preṣeṣu codanāśabdo vidhiśabdo'sti vidhau hi loṭ smaryate . loṭ ceti pā° . loṭo madhyamapuruṣavacanāni caitāni vihara mpṛṇīhi āsādayetyādīni tasmādapi karmacodakā ete karkaḥ 2 prerakamātre tri0

[Page 2968b]
codana na° cuda--bhāve lyuṭ . 1 pravartane codanāśabdārthe . prathame'vde tṛtīye vā kartavyaṃ śruticodanāt manuḥ . 2 preraṇamātre ca kāryakāraṇasandehe bhavatyanyonyacodanāt bhā° anu° 1 a° . kartari lyu . 3 codake tri° . apiprayaṃ codanā vā mimānā yaju° 29 . 7 . codanā codanāni karmāṇi vedadī° .

codanā strī cu° cuda--yuc . codanā copadeśaśca vidhiścaikārthavācinaḥ iti bhaṭṭokte pravartanāvākye codanālakṣaṇo'rtho gharmaḥ iti mīmāṃsāsūtram . 2 preraṇāyāṃ, 3 pravartanāyāñca . codyate'nayā karaṇe bā° yuc 4 pravṛttihetau ca jñānaṃ jñeyaṃ parijñātā trividhā karmacodanā gītā . jñānamiṣṭasādhanamiti boghaḥ, jñeyamiṣṭasādhanaṃ karma . parijñātā etajjñānāśrayaḥ, karmacodanā karma codyate pravartyate'nayā codanā jñānāditritayaṃ pravṛttiheturityarthaḥ śrīdharaḥ . 5 ajñātārthajñāpake śabdamātre--codanāpravṛttibhedācca yā hi codanā dharmasya lakṣaṇaṃ sā svaviṣaye niyuñjānaiva puruṣamavabodhayati brahmacodanā tu puruṣamavabodhayatyeva kevalam, avabodhasya codanājanyatvāt na puruṣo'vabodhe niyujyate yathā'kṣasannikarṣeṇārthā'bodhe tadvat śā° sū° śāṅkarabhāṣyam . ajñātajñāpakaḥ śabdaḥ codanā tasyāḥ pravṛttirbodhakatvaṃ tadvailakṣaṇyācca jijñāsya bheda ityarthaḥ . saṃgrahavākyaṃ vivṛṇoti yā hīti lakṣaṇaṃ pramāṇaṃ svargakāmoyajeta ityādi vākyaṃ hi svaviṣaye dharme yāgādike svargabhāvanārūpe phalahetuyāgādi gocaraniyoge vā hitasādhane yāgādau vā, puruṣaṃ pravartayadevāvabodhayati ahamātmā brahma ityādi vākyaṃ tu puruṣaṃ kevalamaprapañcaṃ brahma bodhayatyeva na pravartayati viṣayābhāvāt nanvavabodha eva viṣayo'stu tatrāha na puruṣa iti brahmacodanayā puruṣo'vabodhe na pravartyate ityatra hetuṃ pūrvavākyenāha avabodhasyeti . svajanyajñāne svayaṃ pramāṇaṃ na pravartakamityatra dṛṣṭāntamāha yatheti mānādeva bodhasya jātatvāt jāte ca tasmin vidhyayogāt na vākyārthajñāne puruṣapravṛttiḥ . tathāca pravartakamānameyo dharmaḥ, udāsīnamāmeyaṃ brahmeti ratnapramā . logākṣimāskareṇāpi vedapratipādyaprayojanavadartho dharma iti dharmalakṣaṇamuktvā codanālakṣaṇo 'rtho dharma jai° sūtrasthacodanāpadasya vedamātraparatva murarīkṛtam . tallakṣaṇe cārthapadasya iṣyamāṇaparatvena siddhe icchābhāvāt brahmaṇaḥ saddhatvena iṣyamāṇatvābhāvāt vedapratipādyatve'pi nātivyāptiriti bodhyam . 5 codanāviṣaye yāgādiprayatne ca . ekaṃ vā saṃyoga rūpacodanā'khyā'viśeṣāt jai° sū° . karsmaikyapratipādakā saṃyogarūpacodanāsaṃjñārūpāḥ padārthāsteṣāmapiśeṣādaikyam . tatra codanā pravartakaḥ śabdaḥ coditaprayatno vā ratnaprabhā .

codanāguḍa pu° codanayā nodanayā muryate gura--ka rasya ḍaḥ . kanduke trikā° .

codya na° cuda--ṇyat . 1 praśne 2 pūrvapakṣe ca amaraḥ tābhyāṃ hi uttaradānāya pravartanāt tayostathātvam . codyaṃ vā parihārovā kriyatāṃ dvaitabhāṣayā . advaitamāṣayā codyaṃ nāsti nāpi taduttaram vedantakā° . 3 ākṣepye ca capalājanaṃ prati na codyamadaḥ māghaḥ . codyaṃ codanīyam kathamityākṣepyam malli° satyaṃ dhyānaṃ samādhānaṃ codyaṃ vairāgyameva ca bhā° u° 42 a° . 4 adbhute 5 preraṇārhe tri° . nityotthitā gurukarmasvacodyāḥ bhā° anu° 103 a° .

copana na° cupa--lyuṭ . 1 mandagamane, 2 tūṣṇīmbhavane, 3 maune ca .

cora pu° cura--ac . 1 steyakartari paradravyāpahārake śabdara° . 2 gandhadravyabhede, hemaca° 3 kṛṣṇaśaṭhyāñca haḍḍacandraḥ . brāhmaṇā° karmaṇi ṣyañ . caurya tatkarmaṇi paradravyāpaharaṇe . sā ca dravyavaśā kutastava dhanaṃ dyūtena cauryeṇa vā cauryadyūtaparigraho'pi bhavato naṣṭasya kā'nyā gatiḥ udgaṭaḥ . corasya bhāvaḥ manojñā° vuñ . caurikā corabhāve strī . 4 kavibhede pu° kaviramaruḥ kaviramaraḥ kavī coramayūrakau udbhaṭaḥ . tatkṛtagranthaśca corapañcāśikā . tatra cauryapadārtho nirṇīya pradarśyate . paramātrasvatvavaddravya haraṇameva cauryaṃ tena sādhāraṇadhanāpahāre na cauryam . yathāha dāyabhāge ya eva hi parasyedamiti viśeṣaṃ jānānaḥ parasve svatvahetumantareṇaiva svatvamāropayati sa stena iti lokaprasiddho'rthaḥ na cātredaṃ parakīyam idaṃ vā mameti vivektuṃ śaknoti dravyasyāvibhaktatvāt . yathā yadeva hi mamedamiti viśeṣaṃ jānānaḥ parasvatvāpattaye svāmī tyajati, paraśca viśeṣeṇedaṃ mameti khatvaṃ pratyeti tatraiva dānaniṣpattiḥ . na ca sādhāraṇadhane tathā sambhavatīti sādhāraṇadhanamadeyamuktaṃ tathā steyamapi naitanmama dhanaṃ parasyedamiti jānata eva bhavatīti na mādhāraṇadhanāpahāre steyaniṣpattiḥ . paradravyaharaṇaṃ steyamiti paraśabdāt ātmīyatvavyavacchedenaivaparakīyatvasyāvagamāt sādhāraṇāsādhāraṇayoścāsādhāraṇasyaiva śīghrapratīteḥ . coracauryabhedalakṣaṇadaṇḍabhedādikaṃ ca vīramitrodaye darśitaṃ yathā . manuḥ syātsāhasaṃ tvanvayavat prasabhaṅkarma yat kṛtam . niranvayambhavet steyaṃ hṛtvāpahnūyate ca yaditi asyāyamarthaḥ . anvayavaddravyarakṣakarājādyadhyakṣādisamakṣaṃ balavaṣṭambhena yatparadhanāpaharaṇādikaṃ kriyate tat sāha sam . steyaṃ punarniratvayaṃ svāmyādyasamakṣaṃ yadvañcayitvā paradhanādyapaharaṇaṃ taducyate . yacca rājādyadhyakṣādi samakṣamapahṛtya na mayedaṃ kṛtamiti bhayānnihnūyate tadapi steyamiti . ataeva nāradaḥ upāyairvividhaireṣāṃ chalayitvā'pakarṣaṇam . suptamattapramattebhyaḥ steyamāhurmanīṣiṇa iti .. eṣā mityetat kṣudrādinirdeśāntastānyāha sa eva mṛdbhāṇḍāsanakhaṭvāsthidārucarmatṛṇādi yat . śamīdhānyaṃ kṛtānnañca kṣudraṃ dravyamudāhṛtam . vāsaḥ kauṣeyavarjañca govarjaṃ paśavastathā . hiraṇyavarjaṃ lohañca madhyaṃ vrīhiyavādi ca . hiraṇyaratnakauṣeyastrīpuṅgogajavājinaḥ . devabrāhmaṇarājñāñca vijñeyandravyamuttamamiti . balātkārakṛtamapaharaṇaṃ sāhasāntargataṃ steyamityāha sa eva tasyaiva bhedaḥ steyaḥ syādviśeṣa statra tūcyate . ādhiḥ sāhasamākramya steyamādhiśchalena tu iti . tasyaiva sāhasasyaiva . ādhiḥ pīḍā dhanāpaharaṇādidvārā ākramya prasahya parasya kriyamāṇaḥ kleśaḥ sāhasarūrpa steyam . chalena kriyamāṇa ādhiḥ kevalasteyamityarthaḥ . taskarajñānopāyamāha yājñavalkyaḥ grāhakairmṛhyate cauro loptreṇātha padena vā . pūrvakarmāparādhī ca tathā cāśuddhavāsakaḥ . anye'pi śaṅkayā grāhyā jātināmādinihnavaiḥ . dyūtastrīpāna saktāśca śuṣkabhinnamukhakharāḥ . paradravyagṛhāṇāñca pṛcchakā gūḍhacāriṇaḥ . nirāyā vyayavantaśca vinaṣṭadravyavikrayāḥ iti! grāhakairājapuruṣairloptreṇāpahṛta bhājanādinā, aśuddhavāsaḥ aprajñātasthānavāsī . jātinihnavo nāhaṃ śūdraityevaṃrūpaḥ . nāmanihnavo nāhaṃ ḍittha ityevaṃ rūpaḥ . ādigrahaṇāt svadeśagrāmakulādyapalāpena ca lakṣitā grāhyāḥ . dyūtapaṇyāṅganāmadyapānādiṣvatiprasaktāḥ tathā kuto'si tvamiti coragrāhibhiḥ pṛṣṭo yadi śuṣkamukhobhinnasvaro vā bhavati . bahuvacanāt svinnalalāṭādīnāṃ grahaṇam . tathā ye niṣkāraṇaṅkiyadasya dravyaṃ kiṃ vāsya gṛhamityebaṃ pṛcchanti ye cākāraṇenātmānaṅgūḍhayitvā caranti . ye cāyābhāve'pi vahuvyayakāriṇaḥ . ye ca vinaṣṭadravyāṇāñjīrṇavastrabhinnabhājanādīnāmanirjñātasvāmikānāṃ vikrayakāriṇaḥ, te sarve'pi cauryasambhāvanayā grāhyā ityarthaḥ . evaṃvidhaliṅgayuktān puruṣān gṛhītvaite caurā bhavanti naveti samyak parīkṣata na tāvanmātreṇa niścinuyāt acaurasyāpi liṅgasambandhasambhavāt . ataeva nāradaḥ anyahastātparibhraṣṭamakāmādutthitambhuvi . coreṇa vā parikṣiptaṃ loptraṃ yatnāt parīkṣayet . asatyāḥ satyasaṅkāśāḥ satyāścāsatyasannibhāḥ . dṛśyante vividhā bhāvāstasmādyuktaṃ parīkṣaṇamiti . steyasya traividhyamāha sa eva tadapi trividhaṃ jñeyaṃ dravyāpekṣammanīṣibhiḥ . kṣudramadhyottamānāṃ tu dravyāṇāmapakarṣaṇāditi . caurasya dvaividhyamāha vṛhaspatiḥ prakāśāścāprakāśāśca taskarā dvividhāḥ smṛtāḥ . prajñāsāmarthyamāyābhiḥ prabhinnāste sahasradheti . prakāśataskarānāha sa epa . naigamā vaidyakitavāḥ sabhyotkocakavañcakāḥ . daivotpādavido bhadrāḥ śilpajñāḥ pratirūpakāḥ . akriyākāriṇaścaiva madhyasthāḥ kūṭasākṣiṇaḥ . prakāśataskarā hyete tathā kuhakajīvinaḥ iti pratirūpakāḥ pratirūpakarāḥ . ataeva nāradaḥ prakāśavañcakāstatra kūṭamānatulāśritāḥ . utkocakāḥ sopadhikā vañcakāḥ parayoṣitaḥ . pratirūpakarāścaiva maṅgalādeśavṛttayaḥ . ityevamādayo jñeyāḥ prakāśataskarā bhuvīti . naigamādivyājena ye paradravyāpahārakāste naigamādyāḥ . aprakāśataskarasvarūpabhedānāha vyāsaḥ sādhanāṅgānvitā rātrau vicaratnyavibhāvitāḥ . avijñātanivāsāśca jñeyāḥ pracchannataskarāḥ . utkṣepakaḥ sandhibhetā pānvamuḍgranthibhedakaḥ . strīpuṅgośca paśusteyī cauro navavidhaḥ smṛtaḥ iti . rātrāviti prāyikam araṇyādau divāpi sambhavāt . utkṣepakaḥ dhanināmanavadhānatāṃ niścitya tatsamīpasthaṃ dhanamutkṛtya grāhakaḥ . sandhibhettā gṛhayoḥ sandhau sthitvā tatratyabhittibhettā . pānthamuṭ kāntārādau pathikānāndhanapratyapahārakaḥ . granthibhedakaḥ paridhānīyādigrathitaṃ dhanaṃ grahītuṃ tadgranthimocaka iti . prakāśataskarāṇāṃ daṇḍamāha sa eva strīpu ya yantīha maṅgalādeśavṛttayaḥ . gṛhṇanti chadmanā carya manāryāstvāryaliṅginaḥ . naigamādyā bhūridhanā daṇḍyā doṣānurūpataḥ . yathā tena nivartante tiṣṭhanti sannaye tatheti . doṣānurūpato daṇḍyā natu dhanānurūpata ityabhiprāyaḥ . keṣāñcit prakāśataskarāṇāṃ daṇḍamāha vṛhaspatiḥ pracchādya doṣaṃ vyāmiśrya punaḥ saṃskṛtya vikrayī . paṇyaṃ taddviguṇaṃ dāpyo vaṇig daṇḍaṃ ca tatsamam . ajñātauṣadhimantrastu yaśca vyādheratattvavit . rogibhyo'rthaṃ samādatte sa daṇḍyaścoravadbhiṣak . kūṭākṣadevinaḥ kṣudrā rājalabhyaharāśca ye! gaṇakā vañcakāścaiva daṇḍyāste kitavāḥ smṛtāḥ . anyāyavādinaḥ sabhyāstathevotkocajīvinaḥ . viśvastavañcakāścaiva nirvāsyāḥ sarvaeva te . jyotirjñānantathotpātamatiditvā tu ye nṛṇām . śrāvayantyarthalobhena vineyāste prayatnataḥ . daṇḍājinādibhiryuktamātmānaṃ darśayanti ye . hiṃsanti chadmanā nṝṇāṃ vadhyāste rājapūruṣaiḥ . alpamūlyañca saṃskṛtya nayanti bahumūlyatām . strībālakān vañjayanti daṇḍyāste'rthānusārataḥ . hemaratnaprabālādyān kṛtrimān kurvate tu ye . kreturmūlyaṃ pradāpyāste rājñā taddiguṇaṃ damam . madhyasthaṃ vañcayantyekaṃ snehalobhādinā yadā . sākṣiṇaścānyathā brūyurdāpyāste dviguṇandamamiti . rājalabhyaḥ karaviśeṣaḥ . manurapi sarvakaṇṭakapāpiṣṭhaṃ hemakārantu pārthivaḥ . pravartamāna manyāye chedayellavaśaḥ kṣurairiti . viṣṇurapi dyūte ca kūṭākṣadevināṃ karacchedaḥ iti . aprakāśataskarāṇāṃ daṇḍamāha saeva utkṣepakasya sandaṃśaśchettavyo rājapuruṣaiḥ . sadaṃśo'tra karaḥ tathā ca yājñavalkyaḥ utkṣapakagranthibhedau karasandaśarhīnakau . kāryau dvitīyāparādhe karapādaikahīnakāviti . aṅguṣṭhatarjagyorgranthimocane sādhakatamatvenātra sandaṃśaśabdena tayorgrahaṇam . prathamāparādhe tau krameṇa pāṇi sandaṃśābhāvavantau kartavyau, dvitīyāparādhe ubhāvapyekapāṇipādābhāvābetau kartavyāvityarthaḥ . sandhibhettṝṇāṃ daṇḍamāha manuḥ sandhimbhittvā tu ye cauryaṃ rātrau kurvanti taskarāḥ . teṣāṃ chittvā nṛpo hastau tīkṣṇaśūle niveśayediti . tāniti śeṣaḥ . vṛhaspatirapi sandhicchedakṛto jñātvā śūlamāgrāhayet prabhuriti . āgrāhayet āropayedityarthaḥ . pānthamuṣi daṇḍamāha sa eva tathā pānthamuṣaṃ vṛkṣaṃ gale baddhvāvalambayediti . pānthamuṣaṃ pathiluṇṭhakam . granthibhedakasya daṇḍamāha manuḥ aṅgulī granthibhedasya chedayet prathame grahe . dvitīye hastacaraṇau tṛtīye badhamarhatīti . aṅgulī tarjanyaṅguṣṭhau . dvitīye hastasya caraṇasya ca chedaḥ tṛtīye badha ityarthaḥ . ataeva nārada āha prathame granthibhedānāmaṅguṣṭhahastayorbadhaḥ iti . strīharturdaṇḍamāha vyāsaḥ strīhartā loha śapathe dagdhavyo vai kaṭāgnineti . puṃharturdaṇḍamāha sa eva naraharturhastapādau cchittvā sthāpyaścatuṣpathe iti . goharturdaṇḍamāha vṛhaspatiḥ goharturnāsikāṃ chittvā baddhāmbhasi nimajjayediti . nāradaḥ sarvasvaṃ harato nārīṃ, kanyāṃ tu harato vadhaḥ . vājivāraṇalohānāṃ cādadīta vṛhaspatiriti . sarvasvamityanuṣaṅgaḥ . paśuharturdaṇḍamāha vyāsaḥ paśuhartustvardhapādaṃ tīkṣṇaśastreṇa kartayediti . paśuhartā paśvanusāreṇa daṇḍanīya ityāha nāradaḥ mahāpaśūn stenayato daṇḍamuttamasāhasam . madhyamapaśūn pūrvantu kṣudrapaśūn tathā hṛtaḥ iti . hṛta iti paṣṭhī . vandīgrahādīnāṃ daṇḍamāha yājñavalkyaḥ vandigrahāṃstathā vāji kuñjarāṇāṃ ca hāriṇaḥ . prasahyaghātinaścaiva śūlamāropayennṛpaḥ iti . aṅgacchedādayaḥ uttamasāhasatvād brāhmaṇa vyatirikteṣūttamadravyāpahāraviṣayāḥ sāhaseṣu ya evoktastriṣu daṇḍomanīṣibhiḥ . sa eva daṇḍaḥ steye'pi dravyeṣu triṣvanukramāditi nāradenottamasāhasasyocamadravyaviṣayatvena vyavasthāpanāttena kṣudramadhyamadravyākṣepakādīnāṃ tadanurūpo na karacchedādiḥ . taskarasyāpahṛtaṃ dhanantatsvāmine dāpayitvā daṇḍaḥ kartavya ityāha yājñavalkyaḥ cauraṃ pradāpyāpahṛtaṃ ghātayedvividhairbadhairiti dhānyādyapaharaṇe daṇḍamāha manuḥ dhānyaṃ daśabhya kumbhebhyo harato'bhyadhikaṃ badhaḥ . śeṣe tvekādaśaguṇaṃ dāpyastasya ca taddhanamiti . kumbho viṃśatiprasthāḥ śeṣe daśakumbhādhikānnyūne, tasya dhānyasvāminaḥ . ratnaharaṇe daṇḍamāha sa eva mukhyānāñcaiva ratnānāṃ haraṇe badhamarhatīti . sa eva . suvarṇarajatādīnāmuttamānāñca vāsasām . pañcāśatastvabhyaghike hastacchedanamiṣyate . śeṣe tvekādaśaguṇaṃ mūlyāddaṇḍaṃ prakalpayet . puruṣāṇāṃ kulīnānānnārīṇāñca viśeṣataḥ iti . atra suvarṇādīnāṃ saṃkhyā karṣamitetyāhuḥ vṛddhāḥ iti madanaratne . atrāṅgacchedādidaṇḍo brāhmaṇavyatiriktaviṣayaḥ sacihnaṃ brāhmaṇaṃ kṛtvā svarāṣṭrādvipravāsayediti yājñavalkyasmaraṇāt . cihnaṃ lalāṭe śvapadākārāṅkanam . tathā ca manuḥ gurutalpe bhagaḥ kāryaḥ surāpāṇe surādhvajaḥ . steye ca śvapadaṃ kāryaṃ brāhmaṇasya śiraḥ pumāniti . etacca prāyaścittamakurvatāṃ daṇḍottarakālaṃ na tu prāyaścittaṃ cikīrṣatām . prāyaścittañca kurvāṇāḥ sarve varṇā yathoditam . nāṅkyā rājñā lalāṭe tu dāpyamuttasasāhasamiti manusmaraṇāt . jātyādibhedena ca daṇḍatāratamyamāha sa eva aṣṭāpādyantu śūdrasya steye bhavati kilviṣam . ṣoḍaśaivatu vaiśyasya dvātriṃśat kṣatriyasya tu . brāhmaṇasya catuḥṣaṣṭiḥ pūrṇaṃ vāpi śatambhavet . dviguṇā vā catuḥṣaṣṭi staddoṣaguṇavedinaḥ iti . yasminnaparādhe yo daṇḍa uktaḥ sa śūdrakartṛke tasminnaṣṭaguṇaḥ dāpanīyaḥ vaiśyakartṛke ṣoḍaśaguṇaḥ, kṣatriyakartṛke dvātriṃśadguṇaḥ . brāhmaṇakartṛke catuḥṣaṣṭhiguṇaḥ śataguṇo vā aṣṭāviṃśatyuttaraśataguṇovetyarthaḥ . māṣānyūnamūlyānāṃ kṣudrāṇāṃ mūlyāt pañcaguṇīdama ityāha nāradaḥ kāṣṭhabhāṇḍatṛṇādīnāṃ mṛṇmayānāntathaiva ca . veṇuvaiṇavabhāṇḍānāṃ tathā snāyvasthicarmaṇām . śākānāmārdramūlānāṃ haraṇe phalamūlayoḥ . gorasekṣuvikārāṇāṃ tathā lavaṇatailayoḥ . pakvānnānāṃ kṛtānnānāṃ matsyānāmauṣadhasya ca . sarveṣāmalpamūlyānāṃ mūlyātpañcaguṇo damaḥ iti . yatpunaḥ kṣudradravyaviṣaye dviguṇadaṇḍapratipādakaṃ manuvacanam sūtrakārpāsakiṇvānāṃ gomayasya guḍasya ca . dadhnaḥ kṣīrasya takrasya pānīyasya tṛṇasya ca . veṇuvaiṇayabhāṇḍānāṃ lavaṇānāntathaiva ca . mṛṇmayānāṃ ca haraṇe mṛdobhasmana eva ca . ajānāṃ pakṣiṇāñcaiva lavaṇasya vṛtasya ca . māṃsasya madhunaścaiva yaccānyat paśusambhavam . anyeṣāñcaivamādīnāṃ madyānāmodanasya ca . pakvānnānāñca sarveṣāṃ tanmūlyāddviguṇodamaḥ iti . tadalpaprayojanaviṣayam . pānthādīnāmalpaprayojanadravyāpaharaṇe na daṇḍaḥ yathāha sa eva dvijo'dhvagaḥ kṣīṇavṛttirdvāvikṣū dve ca mūlake . ādadānaḥ parakṣetrānna daṇḍaṃ dātumarhati . caṇaka vrīhigodhūmayavānāṃ mudgamāṣayoḥ . aniṣiddhairgrahītavyā muṣṭirekā pathi sthitaiḥ . tathaiva saptame bhakte bhaktāni ṣaḍanaśnatā! aśvastanavidhānena hartavyaṃ hīnakarmaṇaḥ iti . na kevalaṃ caurasyaiva daṇḍaḥ kintvacaurasyāpi cauropakāriṇaḥ ityāha yājñavalkyaḥ bhaktāvakāśāgnyudakamantropaktaraṇavyayān . dattvā caurasya vā hantu rjānato dama uttama iti . bhaktam aśanam . avakāśonivāsasthānam . agniścaurasya śītāpanodanādyarthaḥ . udakantṛṣitasya . mantraḥ cauryaprakāropadeśaḥ, upakaraṇaṃ cauryasādhanam . vyayaḥ apahārārthandeśāntaraṅgacchataḥ pātheyam . etāni caurasya hanturvā duṣṭatvaṃ jānannapi yaḥ prayacchati tasyottamasāhasodaṇḍa ityarthaḥ . kātyāyano'pi caurāṇāṃ bhaktadā ye syustathāgnyudakadāyinaḥ . dātāraścaiva bhāṇḍānāṃ pratigrāhiṇa eva ca . samadaṇḍāḥ smṛtā hyete ye ca pracchādayanti tāniti . cīropekṣākāriṇaṃ pratyāha nāradaḥ śaktāśca ya upekṣante te'pi taddoṣabhāginaḥ . utkrośatāñjanānāntadhriyamāṇe dhave tathā . śrutvā ye nāmidhāvanti te'pi taddoṣabhāginaḥ iti . dravyabhedena cauryaprāyaścittaṃ prāyaścittaśabde dṛśyam . tatkarmavipākaśca karmavipākaśabde 1742 pṛ° dṛśyaḥ .

coraka pu° coraḥ svanāmakhyātavṛkṣaiva kāyati kai--ka . 1 granthiparṇavṛkṣe ratnamālā . sa ca śaileyakamāṃsītagarakuṣṭharasasaindhavāni vallījam . madhurarasamadhūcchiṣṭāni corakaśceti jīvasya vṛ° sa° 16 a° jīvabhaktau uktaḥ

coraghāta pu° coraṃ hanti hana--aṇa . rājñāṃ hastibhede śabdārtha° .

corapuṣpī strī cora iva puṣpamasyāḥ rātrivikāśitvāt . śaṅkhinyām . svārthe ka ata ittvam . corapuṣpikāpyatra amaraḥ .

corasnāyu pu° corasya gandhadravyabhedasya snāyuriva . kākanāsāyām śabdārthaci° .

corā strī coratulyaṃ rātrivikāśitvena puṣpamastyasyāḥ arśa° ac . śaṅkhapuṣpikāyām śabdārthaci° .

co(cau)rikā strī corasya bhāvaḥ manojñā° vuñ ṭhan vā . caurye rāyamukuṭaḥ .

cola pu° cula samucchrāye karmaṇi ghañ . 1 strīṇāṃ kañcuke 2 āprapadīne vastre 3 kūrpāsake . (colā) iti khyāte puṃsāṃ vastrabhede . draviḍalaṅkayormadhye coladeśaḥ prakīrtitaḥ . labdhakarṇāśca te proktāstadbha do'vāntaro bhavet ityukte 4 deśe apare janapadā dakṣiṇena ityupakrame kaukuṭṭakāstathā colāḥ koṅkaṇā māladhānakāḥ bhā° bhī° 9 a° . janapadoktau . santha deśaḥ adhunā (tāñjora) iti khyātaḥ . sa ca vṛ° sa° 14 a° kūrmavibhāge dakṣiṇasyāmukto yathā atha dakṣiṇena ityupakrame karṇāṭamahāṭavicitrakūṭanāsikyakollagiricolāḥ . tasya rājā'ṇ, so'bhijano' sya vā aṇ . caula tannṛpe taddeśavāsini ca . bahatve tasya luk . colāḥ 5 taddeśavāsiṣu 6 tannṛpeṣu ca ba--va° . tannṛpāśca kṣatriyā api mlecchatāmāptāḥ kāmbojaśabde 190 6 pṛ° dṛśyam . 7 cīnadeśasthahradabhede śabdārthaci° .

colaka pu° cola iva kāyati kai--ka . 1 vāṇavāre kavace 2 valkale ca śabdara° .

colakin pu° colakamivāstyasya ini . 1 karīre (vāṃśerakoṃḍa) . 2 nāgaraṅge medi° 3 kiṣkuparvaṇi hārā° .

coragaṇeśa pu° karma° . karacchidravatāṃ jāpināṃ japaphala hārake tantrokte gaṇeśabhede .

colaṇḍuka pu° cīlasyāṇḍuka iva śaka° . śiroveṣṭe trikā0

colana na° colaivācarati kvip tataḥ kartari lyu . 1 nāgaraṅge 2 karīre 3 kiṣkuparvaṇi ca śabdārthaci° .

colī sa° cula--ghañ gaurā° ṅīṣ . strīṇāṃ 1 kañcukākhye āprapadīne vastre (colā) itikhyāte puṃsāṃ 2 vastrabhede ca śabdārthaci0

coloṇḍuka pu° colauṇḍaka iva . śiroveṣṭe uṣṇīṣeśabdāthaci° .

coṣa pu° cīyate caḥ sa cāsāvuṣodāhaśceti . pārśvasthenāgnineva janite santāpabhede . hṛcchūlapīḍanayutaṃ pavanena, pittāttṛḍdāhacoṣabahulaṃ sakaphaprayekam coṣaḥ pārśvasthitāgnineva santāpaḥ bhāvapra° .

coṣya na° cūṣa--ṇyat pṛṣo° guṇaḥ . cūṣye cūṣaṇīye . pacāmyannaṃ caturvidham gītāvyākhyāyāṃ prāṇibhirbhurktaṃ bhakṣya bhojyaṃ lehyaṃ cūṣyaṃ ceti caturvidhamannaṃ pacāmi . tatra yaddantairavakhaṇḍavikhaṇḍya bhakṣyate apūpādi tadbhakṣyaṃ, yattu kevalaṃ jihvayā viloḍya nigīryate pāyasādi tadbhojyam . yajjihvāyāṃ niḥkṣipya, rasāsvādena nigoryate dravībhūtaṃ guḍādi tallehyam . yattudaṃṣṭrābhirniṣpīḍya rasaṃ nigīryāvaśiṣṭaṃ tyajyate ikṣudaṇḍādi taccūṣyamiti caturvidhasya bhedaḥ śrīdharaḥ . atra kvacitpustake cūṣyamityatra coṣyamitipāṭhadarśanāt coṣyaśabdakalpanā keṣāñcit prāmādikī anārṣavākye pṛṣo° kalpanāyā ayuktatvāt . kintu bhojanīyāni peyāni bhakṣyāṇi vividhāni ca . lehyānyamṛtakalpāni coṣyāṇi ca tathā'rjuna bhā° ā° 175 a° . atrārṣatvāt pṛṣo° kalpanā yuktaiva . evaṃ bhakṣyaṃ bhojyañca peyañca coṣyaṃ lehyaṃ tathaiva ca hariva° 145 a° .

coska pu° 1 hayottame śabdārthaci° . 2 sindhuvāre (soṃdāla) vṛkṣe ca trikā° .

cauḍa(la) na° cūḍā prayojanamasya cūḍā° ṇaḥ vā ḍasya laḥ . cūḍākarmaṇi cūḍāśadde 2957 pṛ° dṛśyam gārbhairhīmairjātakarmacauḍamauñjīnibandhanaiḥ manuḥ . cūḍaiva svārthe aṇ . cūḍāyām lelihānaimehānāgaiḥ kṛtacauḍamamitrahan bhā° va° 17 a° .

cauḍi puṃstrī cūḍāyā idam bāhvā° iñ . cūḍāsambandhini striyāṃ vā° ṅīp .

cauṇṭhya(ṇḍya) na° jalabhede cukṣāśabde pṛ° 2955 dṛśyam .

caudrāyani pu° gotrapravartake pravarādhyāyaprasiddhe ṛṣibhede

caupayata pu° cupa--ac copaḥ san yatate yata--ac tataḥ svārthe aṇ . ṛṣibhede tasyāpatyam tikā° phiñ . caupayatāyani tadapatye striyāṃ tu krauḍyā° ṣyaṅ . caupayatyā . copayatānāṃ viṣayaḥ bhauri° vidhal . caupayatavidha tadviṣaye na° . gotrāpatye aśvā° phak caupayatāyana tadgotrāpatye puṃstrī

caupaiyā strī mātrāvṛttamede tallakṣaṇaṃ yathā caupaiyāvṛttaṃ triṃśanmātraṃ phaṇipatipiṅgalabhaṇitaṃ kuru saptaturaṅgamamati hṛdayaṅgama mantegurumupanītam . yadi daśavasuravibhiśchandavidbhiḥ kriyate yatirabhirāmam sapadi stavasamaye nṛpatiḥ kavaye vitarati saṃsadi kāmam .

caura pu° curā śīlamasya cūḍā° ṇaḥ coraeva aṇ vā . pracchannaparadravyāhārake amaraḥ . suvarṇacauraḥ kaunakhyaṃ surāpaḥ śyāvadantatām manuḥ 2 kavibhede kavī cauramayūrakau udbhaṭaḥ tatkṛtagranthaścaurapāñcāśikā .

caurapuṣpauṣadhi strī caurapuṣyikānāmodhadhau medi° .

caurikāka pu° kākamede lavaṇaṃ caurayitvā tu caurikākaḥ prajāyate bhā° anu° 111 a° .

cauli(ḍi) pu° caulasyāpatyam iñ . pravarādhyāyaprasiddhe ṛṣibhede .

caulukya puṃstrī culukasya gātrāpatyaṃ gargā° yañ . culukarṣigotrāpatye tasya chāttraḥ kaṇvā° aṇ yalopaḥ . cauluka caulukyacchāttre .

cyavana pu° cyu--lyu . bhārgave ṛṣibhede tasya nāmaniruktiḥ bhā° ā° 6 a° darśitā yathā . bhṛgoḥ sudayitā bhāryā pulomītyabhiviśrutā . tasyāṃ samabhavadgarbho bhṛguvīryasamudbhavaḥ . asmin garbhe'tha sambhūte pulomāyā bhṛgūdvahāt . samaye samaśīlinyāṃ dharmapatnyāṃ yaśasvinaḥ . abhiṣekāya niṣkrānte bhṛgau dharmabhṛtāṃ bare . āśramaṃ tasya rakṣo'tha pulomā'bhyājagāma ha . taṃ praviśyāśramaṃ dṛṣṭvā bhṛgorbhāryāmaninditām . hṛcchayena samāviṣṭo vicetāḥ samapadyata . 5 a° ityupakrame agneratha bacaḥ śrutvā tadrakṣaḥ praja hāra tām . brahman . varāharūpeṇa manomārutaraṃhasā . tataḥ sa garbho nivasan kukṣau bhṛgukulodvahaḥ . roṣān mātuścyutaḥ kukṣeścyavanastena so'bhavat . taṃ dṛṣṭvā māturudarāccyutamādityavarcasam . tadrakṣo bhasmasādbhūtaṃ papāta parimucya tām . sā tamādāya suśroṇī sasāra bhṛpunandanam . cyavanaṃ bhārgavaṃ putraṃ pulomā duḥkhamūrchitā 6 a° . 2 kṣaraṇayukte tri° yastu na cyavate nityaṃ yaśasā varcasā śriyā . agnirniścyavano nāma bhā° va° 218 a° . bhāve lyuṭ . 3 kṣaraṇe na° duśchyavanaḥ .

cyavanaprāśa pu° cyavanena prāśyate pra + aśa° karmaṇi ghañ . cakradattokte auṣadhabhede yathā vilvāgnimanthaśyonākakāśmaryaḥ pāṭalī balā . parṇyaścatasraḥ pippalyaḥ śvadaṃṣṭrā vṛhatīdvayam . śṛṅgī tāmalakī drākṣā jīvantī puṣkarā guru . abhayā sāmṛtā ṛddhirjīrvakarṣabhakau śaṭhī . mustaṃ punarṇavā medā sūkṣmailotpalacandane . vidārī vṛṣamūlāni kākolī kākanāsikā . eṣāṃ palonmitān bhāgān śatānyāmalakasya ca . pañca dadyāt tadaikadhyaṃ jaladroṇe vipācayet . jñātvā gatarasānyetānyauṣadhānyatha taṃ rasam . taccāmalakamuddhṛtya niṣkulaṃ tailasarpiṣoḥ . paladvādaśake bhṛṣṭvā dattvā cārdhatulāṃ bhiṣak . matsyaṇḍikāyāḥ pūtāyā lehavat sādhu sādhayen . ṣaṭpalaṃ madhunaścātra siddhaśīte pradāpayet . catuṣpalaṃ tu gāmbhāryāḥ pippalyā dvipalantathā . palamekaṃ nidadhyācca tvagelāpatrakeśarāt . ityayaṃ cyavanaprāśaḥ paramukto rasāyanaḥ . kāsaśvāsaharaścaiva viśeṣeṇopadiśyate . kṣīṇakṣatānāṃ vṛddhānāṃ bālānāñcāṅgavardhanam . svarakṣayamurorogaṃ hṛdrogaṃ vātaśoṇitam . pipāsāṃ mūtraśukrasthān doṣāṃścaivāpakarṣati . asya mātrāṃ prayuñjīta coparundhyānna bhojanam . asya prayogāccyavanaḥ suvṛddho'bhūt punaryuvā . medhāṃ smṛtiṃ kāntimanāmayatvaṃ vapuḥprakarṣaṃ balamindriyāṇām . strīṣu praharṣaṃ paramagnivṛddhiṃ varṇaprasādaṃ pavanānulomyam . rasāyanasyāsya naraḥ prayogāllabheta jīrṇo'pi kuṭīpraveśāt . jarākṛtaṃ pūrbamapāsya rūpaṃ bibharti rūpaṃ navayauvanānām . sitā matsyaṇḍikā'lābhe dhātryāśca mṛdu bharjanam . caturbhāgajale prāyo dravyaṃ gatarasaṃ bhavet .

cyavāna pu° cyavana + pṛṣo° dīrghaḥ . cyavanarṣau pramuñcantaṃ drāpimiva cyavānāt ṛ° 1 . 116130 . cyavānāt cyavanādṛṣeḥ bhā° yuvaṃ cyavānamaśvinā jarantaṃ punaryuvānaṃ cakrathaḥ śacībhiḥ ṛ° 1 . 117 . 13 . he aśvinau yuvaṃ yuvāṃ śacībhirātmīyairmaiṣajyalakṣaṇaiḥ karmabhiḥ jarantaṃ jīryantaṃ cyavānametatsaṃjñamṛṣiṃ yuvānaṃ punaryauvanopetaṃ cakrathaḥ bhā° cyavānaṛṣirbhavati stotrāṇāṃ cyavānamityasya nigamā bhavanti iti niru° 4 . 19

cyāvana tri° cyu--ṇic--lyu . cyutikārake duścyāvacyāvano jetā hantā brahmadviṣāṃ haraḥ bhā° karṇa° 34 a° . bhāve lyuṭ . 2 cyutisampādane yaidaṃ cyāvanaṃ sthānāt pratiṣṭhāñca śatakratoḥ harivaṃ° 28 a° .

cyu gatau bhvā° ātsa° saka° aniṭ . cyavate acyoṣṭa . cucyuve . cyutaḥ . cyutiḥ yastu na cyavate nityam yaśasā varcasā śriyā bhā° va° 218 a° . adya te katicidrātryaścyutasyāryakaveśmanaḥ rā° ayo° 72 . 5 . na cyaveyaṃ svadharmāt bhā° va° 286 a° . acyoṣṭa satvānnṛpatiścyutāśaḥ cyutāśanāyāḥ phalavadvibhūtyā bhaṭṭiḥ upasargapūrvakasya tattadupasargadyotārthayuktagatau .

cyu sahane saka° hasane aka° cu° ubha° seṭ . cyāvayati aci(cu)cyavat ta . cu(ci)cyāvayiṣati

cyuta kṣaraṇe bhvā° para° aka° seṭ . cyotāta irit acyuta acyotīt . cucyota . cyutaḥ . idaṃ śoṇita mabhyagraṃ saṃprahāre'cyutattayoḥ idaṃ kavacamacyotīt iti ca bhaṭṭiḥ .

cyuta tri° cyu--kta cyuta--ka vā . 1 gate 2 kṣarite ca . acyutaḥ . cyutopalaḥ .

cyuti strī cyu--bhāve ktin . 1 gatau satyāt cyu--tiḥ kṣatriyasya na dharmeṣu praśasyate bhā° ā° 103 a° . kuryāṃ harasyāpi pinākapāṇerdhairyacyutiṃ ke mama dhanvino'nye kumā° . cyu bhāve ktin . 3 kṣaraṇe . madacyutiḥ . cyotati śoṇitamasmāt apādāne ki . 4 gudadvāre śabdārthaci° .

[Page 2974b]
cyupa pu° cyavante bhāṣante'nena dhātūnāmanekārthatvāt cyu--bhāṣaṇe pa kicca . vaktre ujva° . pāntādupadhatvāt puṃstvam .

cyusa hānau hasane cu° ubha° aka° seṭ . cyosayati te acucyusat ta .

cyūta pu° cūta + pṛṣo° . āmravṛkṣe śabdara° pāṭhāntaram .

cyautna na° cyu--gatau karaṇe tnaṇ . 1 bale nigha° . kartari tnaṇ . 2 gantari 2 aṇḍaje--2 kṣīṇapuṇyajane si° kau° . iti vācaspatye cakārādiśabdārthanirūpaṇam . 2897 pṛ° cayaśabdapariśiṣṭama . bhāvapra° ukte 8 doṣavṛddhyādau kālasvabhāvo'yamāhārādi vaśāt punaḥ . cayādīn yānti sadyo'pi doṣāḥ kāle viśeṣataḥ . cayakopaśamāḥ pūrvāhṇe vasantasya liṅgaṃ, madhyāhne grīṣmasya, aparāhṇe prāvṛṣaḥ, pradoṣe vārṣikam śaradamardharātre pratyūṣasi hemantamupalakṣayet . evamahorātramapi varṣāmiva śītoṣṇavarṣādoṣopacayaprakopopaśamān jānīyāditi . suśrutaḥ . cayakopaśasā doṣā vihārāhārasevanaiḥ . samānairyāntyakāle'pi viparīte viparyayam . samānaiḥ tulyaiḥ cayādiyogyairiti yāvat . viparyayaṃ kāle'pi vaiparītyaṃ bodhyam . cayalakṣaṇamāha suśrutaḥ . khasthānasthasya doṣasya vṛddhiḥ syācchāsa koṣṭhatā . pītāvabhāsatā vahnimandatā cāṅgagauravam . ālasyañcayahetau tu dveṣaśca cayalakṣaṇam . sañcayopahṛtā doṣā labhante nottarāṃ gatim . te tūttarāsu gatiṣu bhavanti balavattarāḥ . 2972 pṛ° coragaṇeśaśabdapariśiṣṭam . coragaṇeśamantrādikamuktaṃ gaṇeśavimarṣiṇyām cakṣurdvayaṃ tathā karṇadvayaṃ nāsāpuṭadvayam . mukhaṃ nābhiṃ liṅgamūlaṃ gudasthānaṃ tathaiva ca . manodvāraṃ bhruvormadhye daśaiva dvārasaṃjñitāḥ . aṅkuśaṃ prathamaṃ vījaṃ hṛdaye daśadhā japet . prajapānte tato mātaḥ! kavāṭaṃ niḥkṣipettataḥ . karṇayośca tathā kūrcaṃ kālīṃ nāsāpuṭe tataḥ . mukhe strīṃ dvividhaṃ vījaṃ nābhau vāṇīṃ tato japet . hasau vījaṃ liṅgamūlevaṃ gude parikīrtitam . oṃkārañca bhruvormadhye manaḥsthāne tathaivaca . etadekādaśaṃ vījaṃ pratidvāre kapāṭavat . coragaṇeśamantra japtvā karmamātraṃ na kuryāt . yadi kuryāttadādoṣa ukto varṇavilāsatantre . gaṇeśa uvāca . adhunāhaṃ pravakṣyāmi coramantramataḥ śṛṇu . coramantraparijñānaṃ vinā he vrāhmaṇeśvari! . purāṇaṃ prapaṭhedyastu sa eva mūrtimān kaliḥ . parajanmani pāpiṣṭhaḥ sa bhaveccaurakukkuraḥ . śivapūjā viṣṇupūjā śaktipūjā tathaivaca . sarvaṣūjāsu yattejo harate gaṇapaḥ svayam . pañcāśadgaṇadevānāṃ jyotīṃṣi munipuṅgavā! . pratidvārapathe gatvā pratipadmeṣu jṛmbhate . haranti japatejāṃsi pratipadmeṣu saṃsthitāḥ . japapūjā su yattejastatra cauro gaṇādhipaḥ . tasmāccauraprarodhārthaṃ cauramantraṃ japeddaśa . tatastu pūjayeddhīmāna yasya yā iṣṭadevatāḥ . tataḥ phalamavāpnoti brahmāditridivaukasaḥ . cauramantraṃ mahāmantraṃ pañcāśadgaṇatoṣaṇam . cauramantraṃ vinā madre! śāntisvastryayanaṃ kutaḥ . karṇadvayaṃ tathā cakṣurdvayaṃ nāsā mukhaṃ tataḥ . nābhisthāne liṅgamūle gudasthāne tathaiva ca . manodvāraṃ bhruvormadhyaṃ daśaikaṃ dvāramīritam . pratidvāre nyasenmantraṃ caurākhyaṃ brāhmaṇeśvari! . cauramantrañcāha bhadre! pratidvāre kapāṭavat . rahasyaṃ te pravakṣyāmi pañcāśadgaṇatoṣaṇam . aṅkuśaṃ pañcamaṃ vījaṃ prathame daśadhā japet . prajapya subhage! mātaḥ . kapāṭaṃ niḥkṣipettataḥ . anyathā aṅkuśairvījaiḥ kapāṭaṃ bhedire gaṇāḥ . candrikāntargatānityaṃ śaṅkaraṃ varasundaram . candrikāsu samālīnaḥ śiñjinī aṇimā guṇaḥ . candravindvātmikā nityā gaṇeśaparipūjitā . hrīṃ hrīṃ vijadvayamiti vinyasennayanadvaye . karṇayośca tathā hrīṃ hrīṃ huṃ huṃ nāsādvaye tathā . mukheḥ strīṃ dvividhaṃ vījaṃ nābhau klīṃ subhagaśvari! . hasau vījaṃ liṅgamūle gudevaṃ parikīrtitam . huṅkārañca bhruvormadhye manasthāne tathaiva ca . etadakādaśadvāre cauramantrāṇi vinyaset . daśadhā cauramantrañca ekadhā vāpi vījakam . anenaiva japenāpi pratidvāre kapāṭakam . japakālo'pi tatraiva . śṛṇu cāpi pravakṣyāmi mantrasya japanirṇayam . prātaḥkāle ca śayyāyāṃ muktasvāpaḥ svadehake . pūrbavanmātṛkānyāsaṃ vinyasenmātṛkāsthale . tathā ekādaśadvāre cauramantrāṇi vinyaset . daśadhā cauramantrañca ekadhā vāpi saṃjapet . cauramantrajapāt tuṣṭirgaṇeśasya tadā bhavet . yamasya nādhikāro'pi cauramantrajapāt priye! . sarvamantrajapāttejaḥ sarvasmāt samupasthitam . tattejo haraṇe śaktirgaṇeśastra nacaiva hi coragaṇeśo'pyatra . ayañcaśabda uktapṛṣṭhe cārakaśabdāt paraṃ bodhyaḥ tatra ca kara chidretyatra karaṇacchidreti śuddham karaṇaṃ ca netrādi . chidraṃ dvārānāvaraṇam .


cha

cha chakāro vyañjanavarṇabhedaḥ sparśasaṃjñastasyoccāraṇasthānaṃ tālu ābhyamnaraprayatnaḥ jihvāmadhyena tālusmarśaḥ . bāhyaprayatnāḥ vivāraśvāsā'thoṣā mahāprāṇaśca . mātṛkānyāse'sya vāmakūrpare nyāsaḥ . tantramate asya vācakaśabdāḥ . chaśchandanaṃ suṣumṇā ca paśuḥ paśupatirmṛtiḥ . nirmalaṃ taralaṃ vahnirbhūtamātrā vilāsinī . ekanetraśca vṛṣalī dviśirā vāmakūrparaḥ . gokarṇo lāṅgalī rāmaḥ kāmamātā sadāśivaḥ . mātā niśācaraḥ pāyurvikṣataḥ sthitiśabdakaḥ varṇābhidhānam . mātṛkā varṇātmikāyāstasyā dhyānamuktaṃ varṇoddhāratantre dhyānamasyāḥ pravakṣyāmi dvibhujāṃ tu trilocanām . pītāmbaradharāṃ nityaṃ varadāṃ bhaktavatsalām . evaṃ dhyātvā chakārantu tanmantraṃ daśadhā japet . kāvye'sya prathamanirdeśaphalaṃ vṛ° ra° ṭī° uktaṃ yathā kaḥ khogo ghaśca lakṣmīṃ vitarati viyaśoṅastathā caḥ sukhaṃ chaḥ prīti jomitralābhamityādi .

cha pu° 1 chakāravarṇe . cho--ghañarthe bhāve ka . 2 chedane strī karmaṇi ghañarthe ka . 3 nirmale tri° medi° . 4 gṛhe na° śabdārthaci° . chada--bā° bhāve ḍa . 5 chādane .

chaga puṃstrī chaṃ romabhiśchādanaṃ gacchati gama--ḍa . aje chāge hemaca° . striyāṃ jātitvāt ṅīṣ .

chagaṇa puṃna° . chāya vahneśchādanāya gaṇyate gaṇa--karmaṇi ac . karīṣe hemaca0

chagala puṃstrī cho--kalac guk hasvaśca . 1 chāge striyāṃ jātitvāt ṅīṣ . 2 nīlavastre na° . 3 vṛddhadārakavṛkṣe pu° hemaca° . 4 chagalapradhānadeśe pu° so'bhijano'sya takṣaśilā° añ . 5 taddeśavāsini tri° . 6 munipatnībhede strī chāgalī 7 ṛṣibhede pu° . tato bāhvā° apatye iñ . chāgali tadapatye puṃstrī . ātreye tu aṇ . chāgala ātreye chāgalāpatye . tadbhinne chāgalyā apatye ca ḍhak . chāgaleya ṛṣibhede saca smṛtikartā .

chagalaka puṃstrī chagala + svārthe ka . chāge amaraḥ .

chagalaṇḍa pu° dakṣiṇadeśe samudrasannidhau pracaṇḍādevyāḥsthāne śabdārthaci° .

chagalāṅghri(ntrī) strī chagalasyevāntram aṅghrirmūlaṃ vā yasyāḥ adantāt gaurā° ṅīṣ . 1 vṛddhadārakauṣadhe amaraḥ 2 vṛke śabdara° . svārthe ka . atraivārthe .

chagalin pu° ṛṣibhede . sa ca kalāpyantevāsī . haridruśchagalī tumbururulapaścatvāraḥ kalāpyatnevāsinaḥ mano° tatra kalāpyantevāsitvāt aṇi prāpte viśeṣavidhinā tena proktamadhīyate ityarthe ḍhinuk . chāgaleyin taduktādhye tṛṣu ba° va° .

chacchikā strī chacchikā sarahīnaṃ syādacchā pracuravārikā . chacchikā śītalā laghvī pittaśramatṛṣāharī . vātanut kaphakṛt sā tu dīpanī labaṇānvitā ityukte takrabhede . bhāvapra° . sarahīnaṃ dadhīti śaṣaḥ .

chaṭā strī cho--aṭan kicca . 1 dīptau, 2 paramparāyāñca śabdārthaci° yasyāścaladvāridhivārivīcicchaṭocchvalacchaṅkha kulākulena śaṭhacchaṭābhinnaghanena bibhratā māghaḥ . svacchandocchaladacchakacchakuharacchātetarāmbucchaṭā kāvyapra° . smerendīvaradāmasundaravapustasyāḥ kaṭākṣacchaṭā sā° da° .

chaṭāphala pu° chaṭeva paramparānvitaṃ phalaṃ yasya . guvāke . trikā° .

chaṭābhā strī chaṭayā dīptyā bhāti bhā0--ka . vidyuti hārā° .

[Page 2976b]
chattra pu° chada--ṇic ṣṭran hrasvaḥ ardharcā° . chatrākārapatre (chātāriyā) 1 kṣupabhede ratnamālā . 2 ātapatre na° . medi° . 3 aticchatrāyāṃ (sulpā) vṛkṣe strī . 4 bhūtṛṇe rājani° . tatra ātapatraśabde 639 pṛ° uṣṇavāraṇaśabde 1380 pṛṣṭhe ca vivṛtiḥ . rathāśvaṃ hastinaṃ chattraṃ dhanaṃ dhānyaṃ paśūn striyaḥ . abhyaṅgamañjanañcākṣṇā rupānacchattradhāraṇam manuḥ . śaśiprabhaṃ chattramubhe ca cāmare raghuḥ . 5 āvaraṇamātre ca . chattraṃ guro rvaigu ṇyācchādanaṃ śīlaṃ yasya chattrā° ṇa . chāttrā śiṣye .

chattraka pu° chatramiva kāyati kaika . (rāṅgākulekhāḍā) 1 vṛkṣe, 2 matsyaraṅge pakṣiṇi ca ratnamālāḥ svārthe ka 3 chatre na° . 4 īśvaragṛhabhede śabdārthaci° .

chattraguccha pu° chattramiva guccho'sya . guṇḍatṛṇe rājani° .

chattradha(dhā)ra pu° chattraṃ dharati dhārayati vā ac aṇ vā . chāyākaraṇāya niyukte dāmabhede tatra aṇantasya aṇiniyukte pā° pūrvapadamādyudāttam .

chattrapatra pu° chattramiva patramasya . 1 sthalapadme, ratnamālā 2 bhūrjapatravṛkṣe ca trikā° .

chatrapuṣpa(ka) pu° chattramiva puṣpamasya vā kap . tilakavṛkṣe śabdārthaci° .

chattrabhaṅga pu° chatrasya bhaṅgo yatra . 1 nṛpanāśe 2 vaidhavye 3 asvātantrye ca medi° .

chattrā strī chada--traṇ ṭāpa . (mauri) vṛkṣe medi° 2 aticchatre (sulpā) 3 kustumburau (dhaniyā) 4 śilīndhre ca medi° . 5 mañjiṣṭhāyāṃ rājani° .

chattrāka na° chattrā aticchattreva kāyāta kai--ka . 1 śilīndhre chattrākaṃ viḍvarāhañceti manuḥ . palāṇḍuṃ viḍvarāhañca chattrākaṃ grāmakukkuṭam yājña° . 2 jālavarvurakakṣe pu° rājani° gaurā° ṅīṣ . 3 rāsnāyāṃ strī amaraḥ .

chattrāticchattra pu° cchattramatikramya chatramāvaraṇamastyasya ac . chattrākāre jalodbhave sugandhitṛṇabhede śabdaratnā° .

chattrādi pu° chattrādibhyoṇaḥ pā° śīlārthe ṇapratyayanimitte pā° ga° sū° ukte gaṇabhede sa ca gaṇo yathā chattra śikṣā praroha sthā bubhukṣā curā titikṣā upa sthāna kṛṣi karman viśvadhā tapas satya anṛta viśikhā viśikā bhakṣā udasthāna puroḍa śa vikṣā cukṣā mantra chātraḥ caura ityādi

chattrādhānya na° chattrā dhānyamiva . kustumburau dhanyāke rājani° .

[Page 2977a]
chattrikā strī chattraṃ tadākāraṃ puṣpaṃ vā'styasya ṭhan . 1 śilīndhre svedaje śākabhede hārā° tasyā utpattisthānādikaṃ bhāvapra° uktaṃ yathā uktaṃ saṃsvedajaṃ śākaṃ bhūmicchatraṃ śilīndhrakam . kṣiti gomayakāṣṭheṣu vṛkṣādiṣu tadudbhavet . sarve saṃsvedajāḥ śākādoṣalāḥ picchalāśca te . guravaśchardyatīsārajvaraśleṣpāmayapradāḥ . śvetaśubhrasthalīkāṣṭhavaṃśayomayasambhavāḥ . nātidoṣakarāste syuḥ śeṣāstebhyovigarhitāḥ . 2 chattraviśiṣṭe tri° tataḥ purohitā° bhāve yak . chāttrikya chattrayuktatve na0

chattrin tri° chattramastyasya . 1 ātapatrayukte . chattriṇo gacchanti sā° da° . varṣātape ca chattrī daṇḍī rātrya ṭavīṣu ca bhāvapra° mauñjī yajñopavītī ca chattrī daṇḍājinī tathā (vāmanaḥ) haribaṃ° 262 a° . 2 nāpite pu° śabdaratnā0

chatvara pu° chada--ṣvarac ni° dasya taḥ . 1 gṛhe 2 kuñje ca si° kau0

chada saṃvṛtau ada° cu° ubha° saka° seṭ . chadayati te acicchadat ta

chada saṃvṛtau vā cu° pakṣe bhvā° ubha° saka° seṭ . chādayati te chadati te acicchadat ta acchādīt--acchadīt acchadiṣṭa . ūrjane balādhāne jīvane cāyaṃ mit . chadayati te iti bhedaḥ . channaḥ--chāditaḥ . ghe hrasvaḥ chadaḥ . agnimantaśchādayasi atha° 9, 3, 14, antaṃ chādayedājyena kātyā° śrau° 4, 6, 5, chādayanniṣujālena bhā° ā° 1383 a° . upasargapūrbakasya tattadupasargadyotyārthayuktasaṃvaraṇe ācchādya cārcayitvā ca manuḥ .

chada saṃvṛtau cu° ubha° saka° seṭ idit pāṇi° . chandayati te acicchandat ta . chandaḥ .

chada pu° chada--puṃsi saṃjñāyāṃ ghaḥ hrasvaḥ . 1 vṛkṣādipattre 2 khagapakṣe amaraḥ 3 granthiparṇavṛkṣe 4 tamālavṛkṣe ca medi° kṛtāṃ vindusaroratnairmayena sphāṭikacchadām (nalinīm) bhā° sa° 49 a° . nityapuṣpa phalāstatra pādapāḥ haritacchadāḥ bhā° va° 89 a0

chadana na° chada--lyuṭ . 1 patre, 2 pakṣe mediniḥ (tejapāta) 3 tvace rājani° . bhāve lyuṭ . 4 pidhāne na° . vimalasphāṭikābhāni pāṇḍaracchadanāni harivaṃ° 239 a° . bimalasphāṭikābhāni pāṇḍuracchadanairdvijaiḥ bhā° va° 158 a° .

chadapattra pu° chadarthaṃ patramasya . bhūrjapatre ratnamālā .

[Page 2977b]
chadi strī chada--ki . chadiṣi paṭale (cāla) amaraḥ chadiḥ striyām pā° ukteridantatāsya .

chadis na° chada--isi . paṭale sāntaṃ klīvaṃ rāyamukuṭaḥ . indrasya chadirasi yaju° 4 . 28 . 2 gṛhe nighaṇṭuḥ

chadmatāpasa pu° chadmanā, chalena tāpasaḥ . lokapratāraṇārthaṃ tāpasatākhyāpanāya tāpasaliṅgadhāriṇi tatkarmānanuṣṭhāyini vaiḍālavratike śabdārthaci0

chadman na° chādyate svarūpamanena chada--manin . 1 kaṣaṭe 2 chale . 3 svarūpācchādane medi° . jagāda vadanacchadmapadmaparyanta pātinā māghaḥ . chadmanā caritaṃ ca tat manuḥ śakāṃśca yavanāṃścaiva ajayacchadmapūrvakam bhā° sa° 29 a0

chadmikā strī chadma astyasyāḥ vrīhyā° ini sajñāyāṃ kan . guḍūcyāṃ rājani° .

chadmin tri° chadma astyarthe vrīhyā° ini . chadmayukte brāhmaṇacchadmine devaloke gantā parāṃ gatim bhā° va° 299 a° . vāhukacchadminaṃ nalam 77 a° . striyāṃ ṅīp .

chanda pu° chadi--saṃvaraṇe dhātoranekārthatvāt iha icchāyām ac . 1 abhilāṣe, 2 vaśatāyām, svacchandocchaladakacchakuharacchātetarāmbucchaṭā kāvyapra° . 3 viṣabhede ca amaraḥ 4 viṣe śabdaca° . 5 rahasi tri° amaraṭīkā . chandānuvṛttiduḥsādhāḥ suhṛdovimanīkṛtāḥ māghaḥ . varadānāt pituḥ kāmaṃ chandamṛtyurasi prabho! bhā śā° 50 a° .

chandaka tri° chandayati saṃvṛṇoti rakṣati chadi--ṇvul . 1 rakṣake 2 vāsudeve pu° . vāsudeva . sarvacchandaka! harihaya! harimedha! mahāyajña . mā° śā° 340 a° nāradakṛtanārāyaṇastave .

chandaḥparṇa pu° chandāṃsi vedavihitakarmāṇi parṇānīva yasya . māyāmaye saṃsāre . chandāṃsi yasya parṇāni yastaṃ veda sa vedavit gītā chandāṃsi chādanāt tattvavastuprāvaraṇāt saṃsāravandhanādīni karmāṇi ṛgyajuḥsāmavedavihitāni parṇānīva yasya yathā vṛkṣasya chādanārthāni rakṣaṇārthāni ca parṇāni evaṃ dharmādharmopārjanena karmabhiḥ saṃsāra vṛkṣorakṣyate iti tasya tathātvam .

chandaściti strī 6 ta° chandasāṃ samūhe . tatra chandobhede ekādigurujñānāya karaṇasūtraṃ līlā° uktaṃ yathā chandaścityādau karaṇasūtraṃ ślokatrayam ekādyekottarāaṅkā vyastā bhājyāḥ kramasthitaiḥ . paraḥ pūrveṇa saṅguṇyastatparastatpareṇa ca .. ekadvitryādibhedāḥ syuridaṃ sādhāraṇaṃ smṛtam . chandaścityuttare chandasyupayogo'sya tadvidām .. mūṣāvahanabhedādau khaṇḍamerau ca śilpake . vaidyake rasabhedīye tannoktaṃ vistṛterbhayāt . tatra chandaścityuttare kiñcidudāharaṇam . prastāre mitra! gāyatryāḥ syuḥ pāde vyaktayaḥ kati . ekādiguravaścāśu kathyatāṃ tatpṛthak pṛthak . iha hi ṣaḍakṣaragāyatrīcaraṇaḥ ataḥ ṣaḍantānāṃ ekādyekottarāṅgāṇāṃ vyastānāṃ krama sthānāñca nyāsaḥ 6 5 4 3 2 1 1 2 3 4 5 6 6 15 20 15 6 1 yathoktakaraṇena labdhāḥ ekaguruvyaktayaḥ . 6 . dviguravaḥ . 15 . triguravaḥ . 20 . caturguravaḥ . 15 . pañcaguravaḥ . 6 . ṣaḍguravaḥ . 1 . tathaikā sarvalaghuḥ . 1 . evamāsāmaikyaṃ pādavyaktigitiḥ . 64 . evañcatuścaraṇākṣarasaṅkhyakānaṅkān yathoktaṃ vinyasya ekādigurubhedānānīya tān saikānekīkṛtya jātā gāyatrīvṛttavyaktisaṅkhyā . 16777216 . evamukthādyutkṛtiparyantaṃ chandasāṃ vyaktimitirjñātavyā . adhikaṃ prastāvaśabde markaṭījālaśabde meruśabde patākāśabde ca dṛśyam .

chandas na° chandayati asun . 1 vede bhāve asun . 2 svairācāre 3 abhilāṣe ca medi° . 4 kapaṭe . niyatākṣarabarṇamātrādisanniveśavaśāt 5 catuścaraṇādau padye . laukika tatsaṃjñābhedāśca vṛttaratnākarādau salakṣaṇā uktāste tu tattacchabde uktā vaktavyāśca . vaidikacchandāṃsi tu sarvānukramikāyāṃ kātyāyanena darśitāni yathā atha chandāṃsi gāyatryupaṅktiṣṇiganuṣṭuvvṛhatītriṣṭubjagatyatijagatīśakvaryatiśakaryaṣṭyatyaṣṭidhṛtyatidhṛtayaḥ kṛtiprakṛtyākṛtivikṛtisaṃkṛtyatikṛtyutkṛtayaḥ caturviṃśatyakṣarādoni caturuttarāṇi . janādhikenaikena nicṛdbhūrijau dvābhyāṃ virāṭsvarājau . pādapūraṇārthaṃ tu kṣaiprasaṃyogaikākṣarībhāvān vyūḍet . ādye tu saptavarge pādaviśeṣāt saṃjñāviśeṣāstānanukrāmanta evodāhariṣyāmo virāḍrūpā virāṭsthānāśca bahulā api triṣṭubha evetyuddeśaḥ . tatra daśaikādaṇyādaśākṣarāṇāṃ vairājatraiṣṭubhajāgatā iti saṃjñā anādeśe'ṣṭākṣarāḥ pādāścatuṣpādāścarcaḥ . prathamaṃ chandastripadā gāyatrī . pañcakāśca tvāraḥ ṣaṭkaścaikaścaturthaścatuṣko vā padapaṅktiḥ . ṣaṭsaptaikādaśā uṣṇiggarbhā . trayaḥ saptakāḥ pāda nicṛnmadhyamaḥ ṣatkaścedatinicṛddaśakaścedyavamadhyā . yasyāstu ṣaṭ saptakāṣṭakāḥ sā vardhamānā viparītā pratiṣṭhā . dvau ṣaṭkau saptakaśceti hrasīyasī . 1 dvitīyamuṣṇik tripadāntyo dvādaśakaḥ . ādyaścet pura uṣṇiṅ madhyamaścetkakup . traiṣṭubhajāgatacatuṣkāḥ kakum nyaṅkuśiraikādaśinoḥ paraḥ ṣaṭkastanuśirā madhye cetpipīlikamadhyādyapañcakastrayo'ṣṭakā anuṣṭubgarbhā . catuḥsaptakoṣṇigeva . 3 tṛtīyamanuṣṭup . pañcapañcakāḥ ṣaṭkarścako mahāpadapaṅktiḥ . jāgatāvaṣṭakaśca kṛtiḥ . madhye cedaṣṭakaḥ pipīlikamadhyā . navakayormadhye jāgataḥ kāvirāṭ . navavairājatrayodaśairnaṣṭarūpā . daśakāstrayo virāḍaikādaśakā vā . 4 caturthaṃ bṛhatī tṛtīyo dvādaśakaḥ . ādyaścet purastādvṛhatī . dvitīyaścennyaṅkumāriṇyurovṛhatī skandhagrīvī vā . antyaścedupariṣṭādvṛhatī . aṣṭinormadhye daśakau viṣṭāravṛhatī . trijāgatordhvavṛhatī . trayodaśinormadhye'ṣṭakaḥ pipīlikamadhyā . navakāṣṭakaikā daśāṣṭino viṣamapadā . caturnavakā vṛhatyeva . 5 pañcamaṃ paṅktiḥ pañcapadā . atha catuṣpadā virāḍdaśakāḥ . ayujau jāgatau satovṛhatī yujau cedbiparītā''dau ceta prastārapaṅktirantyau cedāstārapaṅkti rādyantyau cet saṃstārapaṅaktirmadhyamau cedviṣṭāra paṅktiḥ . 6 ṣaṣṭhaṃ triṣṭup traiṣṭubhapadā . dvau tu jāgatau yasyāḥ sā jāgate jagatī traiṣṭubhe triṣṭup . vairājau jāgatau cābhisāriṇī . navakau vairājastraiṣṭubhaśca dvau vā vairājau mavakastraiṣṭubhaśca virāṭ sthānaikādaśinastrayo'ṣṭakaśca virāḍrūpā . dvādaśinastrayo'ṣṭakaśca jyotiṣmatī . yato'ṣṭakastatojyotiḥ . catvāro'ṣṭakā jāgataśca mahāvṛhatī . madhyejāgataścedyavamadhyā ādyau daśakāvaṣṭakāstrayaḥ paṅktyuttarā virāṭ pūrvā vā . 7 saptamaṃ jagatī jāgatapadā . aṣṭinastrayaḥ rakhau ca dvau mahāsatovṛhatī . aṣṭakau saptakaḥ ṣaṭko daśako navakaśca ṣaḍaṣṭakā vā mahāpaṅktiḥ tat pratipādakagranthasya vedāṅgatvaṃ yathoktaṃ śikṣāgranthe 31 . 7 . chandaḥpādau tu vedasya hastauka lpo'tha paṭhyate jyotiṣāmayanaṃ cakṣurniruktaṃ śrotramucyate . śikṣā ghrāṇaṃ tu vedasya mukhaṃ vyākaraṇaṃ smṛtam . tasmāt sāṅgamadhītyaiva vrahmaloke mahīyate iti . chandogranthasya vedopayogitā ṛgvedabhāṣye darśitā yathā chandograntho'pyupayujyate chandoviśeṣāṇāṃ tatra tatra vihitatvāt . tasmāt sapta caturuttarāṇi chandāṃsi prātaranuvāke'nūcyante iti hyāmnātam . gāyatryuṣṇiganuṣṭuv vṛhatīpaṅktitriṣṭubjagatītyetāni sapta chandāṃsi . caturviṃśatyakṣarā gāyatrī . tato'pi caturbhirakṣarairadhikāṣṭāviṃśatyakṣaroṣṇik . evamuttarottarādhikā anuṣṭuvādayo'vagantavyāḥ . tathānyatrāpi śrūyate . gāyatrībhirvrāhmaṇasya dadhyāt, triṣṭubbhīrājanyasya, jagatībhirvaiśyasyeti . tatra magaṇayagaṇādisādhyo gāyatryādi vivekaśchandogranthamantareṇa na suvijñeyaḥ . kiñca yo ha vā aviditārṣeyacchandodaivatavrāhaṇena mantreṇa yājayati vā'dhyāpayati vā sthāṇuṃ varchati . garte vā patyate . pra vā mīyate pāpīyān bhavati tasmādetāni mantre mantre vidyāditi śrūyate . tasmāttādadvedanāya chandograttha upayujyate . 6 sāmabhede chandāṃsi jajñire tasmāt yajustasmādajāyata śrutiḥ chandogaḥ . chando'dhīte śrotriyaṃśchando'dhīte pā° aṇ vā śrotriyannādeśaḥ . śrotriya chando'dhyetari pukṣe aṇmātram . chāndasa tatrārthe śrotriyacchāndamau samau amaraḥ . chandasā icchayā nirmitam yat . chandasya icchayā nirmite tri° . chandaso vyākhyāno granthaḥ yat aṇ vā . chandasya chāndasa vedavyākhyānagranthe . tatra gāyatryādau chandasi sapta chandāṃsi kratumekaṃ tanvanti bhā° va° 134 a° . gāyatrī chandasāmaham gītā . chandobhiracchādayan yadebhiracchādayan tacchandasāṃ chandastvam chā° u° . vede chandasi bahulam pā° . yuktaśchandāṃsyadhīyata manuḥ hiraṇyagarbho bhagavān yaeṣa chandasā stutaḥ harivaṃ° 226 a° . āsīnmahīkṣitāgādyaḥ praṇavaśchandasāmiva raghuḥ . icchāyāṃ chandasvaḥ . chandasa idam aṇ . chāndasa vedasambandhini tri° sarvacchandasi samārdhasamaviṣamabhedādijñānāya līlā° uktaṃ yathā samādivṛttajñānāya karaṇasūtraṃ sārdhāryā . pādākṣaramitagacche guṇavargaphalañcaye dviguṇe .. samavṛttānāṃ saṅkhyā tadvargovargavargaśca . svasvapadonau syātārmasamānāñca viṣamāṇām .. udāharaṇam . samānāmardhatulyānāṃ viṣamāṇāṃ pṛthak pṛthak . vṛttānāṃ vada me saṅkhyāmanuṣṭupchandasi drutam .. nyāsaḥ . uttaraguṇaḥ . 2 . gacchaḥ . 8 . labdhāḥ samavṛttānāṃ saṅkhyāḥ . 256 . tathārdhasamānām . 65280 . viṣamāṇāñca . 4294901760 . addhrayoyasya catvārastulyalakṣaṇalakṣitāḥ . tacchandaḥ śāstratattvajñāḥ samavṛttaṃ pracakṣate .. prathamāṅghvisamoyasya tṛtīyaścaraṇobhavet . dvitīyasturyavadvṛttaṃ tadardhasamamucyate .. yasya pādacatuṣke'pi lakṣma bhinnaṃ parasparam . tadāhurviṣasaṃ vṛttaṃ chandaḥśāstraviśāradāḥ ..

chandastubh pu° chandasā pakṣeṇa stumnāti sūryam stubha--kvip . garuḍāgraje'ruṇe tasya tatkathā pitāmaha uvāca . eṣa lokavināśāya ravirudyantumudyataḥ . paśyanneva hilokān sa bhasmarāśīkariṣyati . tasya pratividhānañca vihitaṃ pūrvameva hi . kaśyapasva sutodhīmānaruṇetyabhiviśrutaḥ . mahākāyo mahātejāḥ sa sthāsyati puroraveḥ . kariṣyati ca sārathyaṃ tejaścāsya hariṣyati . lokānāṃ svasti caivaṃ syādṛṣīṇāñca divaukasām . pramatiruvāca . tataḥ pitāmahājñaptaḥ sarvaṃ cakre tadā'ruṇaḥ . uditaścaiva savitāpyaruṇena samāvṛtaḥ bhā° ā° 24 a° .

chandu tri° chadi--uṇ . upacchandayitari . kṛṣā chandurbhavati haryataḥ ṛ° 1854, 4 . chandurupacchandayitā bhā° .

chandoga pu° chandaḥ sāmavedaṃ gāyati gai--ka . sāmavedajñe yatnena bhojayet śrāddhe vahvṛcaṃ vedapāragam . śākhāntagamathādhvaryuṃchandogantu samāptikam manuḥ . chandogairvividhaiḥ pṛthak gītā . chandogapariśiṣṭam .

chandodeva pu° brāhmaṇyāṃ nāpitena jāte mataṅganāmake caṇḍālabhede tapasyayā indradattavareṇa chandodevanāmatāṃ prāpte strīṇāṃ pūjye devabhede tatkathā bhā° ānu° 27 a° . vrāhmaṇyāṃ vṛpalena tvaṃ gattāyāṃ nāpitena ha . jātastvamasi caṇḍālī brāhmaṇyaṃ tena te'naśat 27 a° ityupakrame tena nirvidya tapaścarātaṃ ta prati indrasya varadānādi nūnaṃ daivaṃ na śakyaṃ hi poruṣeṇātivartitum . tadarthaṃ yatnavānevaṃ na labhe vipratāṃ vibho! . evaṃ gate tu dharmajña . dātumarhasi me varam . yāda te'hapanugrāhyaḥ kiñcidvā sukṛtaṃ mama . vaṃśampāyana uvāca . vṛṇīṣveti tadā prāha tatastaṃ balavṛtrahā . coditastu mahendreṇa mataṅgaḥ prābravīdidam . yathā kāmavihārī syāṃ kāmarūpī vihaṅgamaḥ . brahmakṣatrāvirodhena pūjāñca prāpnuyāmaham . yathā mamākṣayā kīrtirbhaveccāpi purandara! . kartumarhasi taddeva! śirasā tvāṃ prasādaye . śakra uvāca . chandodeva iti vyātaḥ strīṇāṃ pūjyo bhaviṣyasi . kīrtiśca te'tulā tsa! triṣu lokeṣu yāsyati . evaṃ tasmai varaṃ dattvā vāsavo'ntaradhīyata . prāṇāṃstyaktvā mataṅgo'pi saṃprāptaḥ sthānamuttamam bhā° anu° 29 a° .

chandobhāṣā strī chandasā bhāṣā . 1 chandasā kathana tatobhave tadvyākhyāne granthe'rthe ṛgayanādi° aṇ . chāndomāṣa tatrabhave tadvyākhyāne grantheca . 2 upāṅgaśāstrabhede upāṅgāni śṛṇu prabho! ityupakrame pratipadamanupadaṃ chandobhāṣāsamacitam . mīmāṃsānyāyatarkāśca upāṅgaṃ parikīrtitam hemā° dā° kha° devīpu° .

chandoma pu° trisūtye ahīne yāgabhede tryahāḥ pañca gargavaida chandomāntarvasuparākāḥ kātyā° śrau° 23 . 2 . 8! tryahāstvisutyāḥ pañca ahīnāḥ dvitīye trivṛto'tirātrāḥsarve rājyakāmasya 9 . 10 . sū° . trivṛtastivṛtstomayuktāḥ atirātrāḥ (sarve gargādayaḥ) pañca rājyakāmasya kratavo bhavanti karkaḥ .

chandomadaśāha pu° daśāhasādhye yāgabhede chandomadaśāhaḥ paśukāmasya kātyā° śrau° . 23 . 5 . 28 . chandomadaśāha iti saṃjñā sa paśukāmasya bhavati karkaḥ tatrāhānyāha . pṛṣṭhāvalambāccatvāraśchandomāḥ 29 sū° . caturthe daśarātre pṛṣṭhyāvalambādūrdhaṃ dvādaśāhikāścatvāraśchandomā bhavanti tatra pūrvaṃ vṛhadrathantarapṛṣṭāḥpañcāhāḥ tataścatvāraśchandomāḥ tatodaśamoviśvajidatirātraḥ sa° vyā° .

chandomāna na° 6 ta° . chandasāṃ māne tato bhave vyākhyāneca ṛgayanādi° aṇ . chāndomāna tatra bhave tadvyā khyāne ca .

chandoviviti strī 6 ta° . chandamāṃ gāyatryādīnāṃ 1 samudāye . chandaṃsāṃ vicitirvicayoyatra . chandaḥśāstre ca . chandovicitirityetaṃ ṣaḍaṅgovedaiṣyate tataḥ ṛgayanā° bhave vyākhyāne cārthe aṇa . chāndovicita tadbhave tadvyākhyāne ca!

channa tri° cu° chada--kta ni° . 1 ācchādite . 2 nirjane 3 rahasi na° channeṣvapi spaṣṭatareṣu yatra māghaḥ . pakṣechādita tatrārthe tri° .

chapa gatau vā curā° ubha° pakṣe bhvā° para° saka° seṭ idit . champayati te champati acacchampat ta acchampīt . cacchampa .

chama bhakṣaṇe bhvā° para° saka° seṭ . chamati acchamīt . udit chamitvā--chāntvā chāntaḥ . chamaṇḍaḥ

chamaṇḍa pu° chama--aṇḍac . mātāpitṛvihone (choṃḍa) uṇādikoṣaḥ

charda vamane carā° ubha° saka° seṭ . chardayati te acacchardat ta . charditaḥ . chardiḥ .

charda na° charda--bhāve ac . vamane hema° . klīvatvamabhidhānāt .

chardana na° charda--bhāve lyuṭ . 1 vamane . hemaca° . chardanaṃ dadhyudaśvidbhyāsatha vā taṇḍulāmbunā suśru° . kartari lyu . 2 vamanakartari tri° . 3 alambuṣarākṣase pu° . hetau ṇic--lyu . 4 nimbavṛkṣe pu° hemaca° 5 madanavṛkṣe bhāvapra° .

chardapanikā strī chardaṃ vamanamāpayati āpi--lyu svārthe ka ata ittvam . karkaṭyām rājani° .

chardi strī chardayati charda--hetau ṇica--in . vamanaroge tanniruktinidānādi ca suśrute uktaṃ yathā . athātaśchardipratiṣedhamadhyāya vyākhyāsyāmaḥ . atidravairatisnigdhairahṛdyairlavaṇairapi . akāle cātimātraiśca tathā'sātmyaiśca bhojanaiḥ . śramāt kṣayātyayodvegādajīrṇā° tkṛmidoṣataḥ . nāryāścāpannasatvāyāstathā'tidrutamaśnataḥ . bībhatsaihatubhiścānyairdrutamutkleśito balāt . chādayannānanaṃ vegairardayannaṅgabhañjanaiḥ . nirucyate chardiriti doṣo vaktraṃ pradhāvitaḥ . doṣānudīrayan vṛddhānudāno vyānasaṅgataḥ . ūrdhvamāgacchati bhṛśaṃ viruddhāhārasevinām . hṛllāsodgārarodhau ca praseko lavaṇastanuḥ . dveṣo'nnapāne ca bhṛśaṃ vamīnāṃ pūrvalakṣaṇam . pracchardayet phenilamalpamalpaṃ śūlārdito'bhyarditapārśvapṛṣṭhaḥ . śrāntaḥ saghoṣaṃ bahuśaḥ kaṣāyaṃ jīrṇe'dhivaṃ sā'nilajā vamistu . yo'mlaṃ bhṛśa vā kaṭutiktavaktre pītaṃ saraktaṃ haritaṃ vamedvā . sadāhacoṣajvaravaktraśoṣamūrchānvitā pittanisittajā sā . yo hṛṣṭaromā madhura pū° taṃ śuklaṃ himaṃ sāndrakaphānuviddhama abhaktaruggauravasādayuktovamedvamī sā kaphakopajā syāt . sarvāṇi rūpāṇi bhavanti yasyāṃ sā sarvadoṣaprabhavā matā tu . bībhatsajā daurhṛdajā''majā ca yā'sātmyatovā kṛmijā ca yā hi . sā pañcamī tāśca vibhāvayettu doṣocchayaṇaiva yathoktamādau . āmāśayotkleśabhavāśca sarvāstasmāddhitaṃ laṅganameva tāsu . śūlahṛkkāsabahulā kṛmijā ca viśeṣataḥ . kṛmihṛdrogatulyena lakṣaṇena ca lakṣitā . kṣīṇamyopadravairyuktāṃ sāsṛkpūyāṃ satandrikām . chardiṃ prasaktāṃ kuśalo nārabheta cikitsitum . vamīṣu bahudoṣāsu chardanaṃ hitamucyate . virecanaṃ vā kurvīta yathādoṣocchrayaṃ bhiṣak . saṃsargāṃścānupūrveṇa yathāsvaṃ bhaṣajāya tān . laghūni pariśuṣkāṇi sātmyānyannāni vā''caret . yathāsvañca kaṣāyāṇi jvaraghnāni prayojayet . kāsaḥ śvāso jvaro hikkā tṛṣṇā vaicittyameva ca . hṛdrīgastamakaścaiva jñeyāśchadrderupadravāḥ iti mādhavakaraḥ . vā ṅīp . tatrārthe āmāśayotkleśabhavā hi sarvācchardomatā laṅghanameva tasmāt sutrutaḥ .

chardikā strī charda--ṇic ṇvul . 1 utkāsikāyāṃ, 2 viṣṇukrāntāyāñca . dhātvarthe ṇvul . 3 vamane . rājani° . svārthe ka ptaṣo° . chardīkāpyatra .

chardikāripu strī pu° 6 ta° . 1 kṣudrailāyām . 2 chardināśake ca śabdaca° .

chardighna pu° chardiṃ hānta--hana--ṭak . 1 nimbabhede . 2 chardināśake tri° ratnāgālā striyāṃ ṅīp .

chardis strī charda--bhāve isi . 1 vamame° 2 kartari isi . 2 bamiroge 3 udgāre ca . charda--karmaṇi isi . 4 gṛhe nigha° . yātaṃ chardiṣpā uta naḥ paraspāḥ ṛ° 8 . 9 . 11 . chardiriti gṛhanāma tasya pālakāḥ bhā° . agniṣṭvābhipātu mahyā svastyā chadiṣā yaju° 13 . 19 . chardiṣā gṛheṇa vedadī° . chṛda--dīptau isi . 4 tejasi bāyuṣṭvābhipātu mahyā khastyā chardiṣā yaju° 14 . 12 . chardiṣā tejoviśeṣeṇa vedadī° .

chala na° chala--ac . 1 svarūpācchādane 2 vyāje 3 yathārthagūhane 4 kaṭayuddhādinā tanmaryādāyāścalane 5 śāṭhye 6 kāpaṭyeṃ nyāyamatasiddhe kāryāntareṇa prayuktasya vādyuktaśabdasyārthāntara kalpanayā prativādinā datte 7 dūṣaṇabhede tallakṣaṇabhedādikaṃ gau° sṛ° vṛttau darśitam . yathā vighāto'rthavikalpopapattyā chalam . 1 . tat trividhaṃ vākchalaṃ sā° mānyacchalamupacāracchalañceti . 2 . aviśeṣābhihite'rthe vakturabhaprāyādarthāntarakalpanā vākchalam . 3 . sambhavato'rthasyātisāmānyayogādasammatārthakalpanā sāmānya cchalam . 4 . dharmavikalpanirdeśo'rthasambhāvapratiṣedha upacāracchalam . 5 . vākachalamevopacāracchalaṃ tadaviśeṣāt . 6 . na tadarthāntarabhāvāt . 7 . apiśeṣe vā kiñcitsādharmyādekacchalaprasaṅgaḥ . 8 . gau° sū° kramaprāptaṃ chalaṃ lakṣayati . arthasya vādyabhimatasya yo vikalpo viruddhaḥ kalpo arthāntarakalpaneti yāvat tadupapattyā yuktiviśeṣeṇa yo vacanasya vādyuktasya vighāto dūṣaṇaṃ tacchalamityarthaḥ vaktṛtātparyāviṣayārthakalpanena dūṣaṇābhidhānamiti phalitaṃ tātparyāviṣayatvaṃ viśeṣye viśeṣaṇe saṃsarge vā yathā nepālādāgato'yaṃ navakambalavattvādityatra navasaṅkhyāparatvakalpanayā'siddhyabhidhānaṃ, prameyaṃ dharmatvādityatra puṇyārthakalpanayā bhāgāsiddhyabhidhānam vahnimān dhūmādityatra dhūmāvayave vyabhicārābhidhānam . 1 vṛ° lakṣitaṃ chalaṃ vibhajate . 2 . tatra vākchalaṃ lakṣayati . yatra śakyārthadvaye sambhavati ekārthanirṇāyakaviśeṣābhāvādanabhipretaśakyārthakalpanena dūṣaṇābhidhānaṃ tadvākchalaṃ, lakṣaṇantu śaktyā ekārthaśābdabodhatātparyakaśabdasya śakyārthāntaraṃtātparyakatvakalpanayā dūṣaṇābhidhānaṃ yathā nepālādāgato'yaṃ navakambalavattvādityukte kuto'sya navasaṅkhyakāḥ kambalā iti evaṃ gaurviṣāṇītyukte kutogajasya śṛṅgaṃ śvetodhāvatīti śvetarūpavadabhipāyeṇokte śveto na dhāvatītyabhidhānamityādikamuhyam .. 3 vṛ° . sāmānyachalaṃ lakṣayati . sāmānyaviśiṣṭasambhavadarthāmiprāyeṇoktasya atisāmānyayogādasambhavadarthakatvakalpanayā dūṣaṇābhidhānaṃ sāmānyacchalam . yathā brāhyaṇo'yaṃ vidyācaraṇasampanna ityukte brāhmaṇatvena vidyācaraṇasampadaṃ sādhayatīti kalpayitvā paro vadati kuto brāhmaṇatvena vidyācaraṇasampadbālye vyabhicārāt .. 4 vṛ° . upacāracchalaṃ lakṣayati . dharmaśabdasyārthena vikalpo vividhaḥ kalpaḥ śaktilakṣaṇānyatararūpastayā śaktilakṣaṇayorekatararvṛttyā prayukte śabde tadaparavṛttyā yaḥ pratiṣedhaḥ sa upacāracchalaṃ yathā mañcāḥ krośanti nīlo ghaṭa ityādau mañcasthā eva krośanti na tu mañcāḥ evaṃ ghaṭasya kathaṃ nīlarūpābhedaḥ . evam ahaṃ nitya iti śaktā prayukte amukasmādutpannastvaṃ kathaṃ nitya iti pratiṣedho'pyupacāracchalam vādyabhipretārthasyādūṣaṇena chalasyāsaduttaratvam . na ca śliṣṭalākṣaṇikaprayogādvādinaevāparādhaḥ syāditi vācyaṃ tattadarthabodhakatayā prasiddhasya śabdasya prayoga vādino'naparādhāta anyathā parvatīvahnimānityukte parvato'yaṃ kathamavahnimānityādidaṣaṇenānumānādyucchedaḥ syāt .. 5 . vṛ° . prasaṅgācchalaṃ parīkṣituṃ pūrvapakṣayati . śabdasyārthāntarakalpanā'viśeṣādvākchalamevopacāracchalaṃ syāditi dvitvameva na tu tritvamiti śaṅkārthaḥ .. 6 vṛ° .. samādhatte . upacāracchalasya vākchalābhedo na, tayorarthāntarabhāvāt bhinnatvāt bhinnatayā pramāṇasiddhatvāditi phalitārthaḥ . pūrvoktabhedakadharmeṇa bhedasambhave'pi yatkiñciddharmeṇābhede sāmānyadharmeṇābhedasya sarvatra sambhavādvibhāgaḥ kutrāpi na syāditi . 7 vṛ° . vipakṣe bādhakamabhipretyāha yatkiñciddharmādaviśeṣe kiñcitsādharmyācchalatvādirūpācchalasyaikyaṃ syānna tu tvadbhimataṃ dvitvamapīti bhāvaḥ .. 8 vṛttiḥ ākṣiptaketukuthasainyagajacchalena mādhaḥ . dharmeṇa vyavahāreṇa chalenācaritena ca . prayuktaṃ sādhayedarthaṃ pañcamena balena ca manuḥ . bhuvanahitacchalena yam bhaṭṭiḥ adhyāruroheva rajaśchalena raghuḥ . chalaṃ bhūtena vyavahārānnayennṛpaḥ yājña° . bhūtaṃ tattvārthasambaddhaṃ pramādābhihitaṃ chalam nāradokte 8 pramādābhihite ca 9 chalakāriṇi tri° . svārthe ka . tatrārthe āvābhyāṃ (madhukaiṭabhābhyām) chādyate viśvaṃ rajasā tamasā tathā . rajastamomayāvāvāṃ yatīnāṃ duḥkhalakṣaṇau . chalakau dharmaśīlānāṃ dustarau sarvadehinām harivaṃ 203 a° . 10 nāṭakaprabhedavyīthyaṅkabhede na° vīthyāmeko bhavedaṅkaḥ ityupakrame asyāstrayodaśāṅgāni nirdiśanti manīṣiṇaḥ . udthātyakāvalagitetyādinā vibhajya sā° da° lakṣitaṃ yathā priyābhairapriyairvākyairvilobhya chalanā chalam yathā veṇyāṃ bhīmārjunau kartā dyūtacchalānāṃ jatumayaśaraṇoddīṣanaḥ so'bhimānī rājā duḥśāsanādergururanujaśatasyāṅgarājasya mitram . kṛṣṇākeśottarīyavyapanayanapaṭuḥ pāṇḍavā yasya dāsāḥ kvāste? duryodhano'sau kathayatu na ruṣā druṣṭumabhyāgatau svaḥ .

chala nāmadhātuḥ chala + kṛtau--ṇic saka° seṭ . chalayati chalayati vikramaṇe adbhuta vāmanaḥ gītago° dyūtaṃ chalayatāmasmi gītā .

chalana na° chala + kṛtau ṇic--bhāve lyuṭ . 1 pratāraṇe yathāparaṃ yathāyogaṃ na ca syāt chalanaṃ punaḥ bhā° bhī° 1 a° . yuc . 2 vañcanāyāṃ strī śabdārthaci° . chalanā chalama sā° da° .

chalika na° nāṭakabhede alaṅkāraśabde 392 pṛ° ukte dṛśya kāvyabhede dṛśyam . devi! śarmiṣṭhāyāḥ kṛtiṃ catuṣpadīm chalikaṃ duṣprayojyamudāharanti mālavikā° .

chalita chala + nāmadhā° karmaṇi kta . 1 pratārite chalitarāmaṃ nāṭakam . bhāve kta . 2 pratāraṇe na° .

challī strī chada--kviṣ tāṃ lāti lā--ka gaurā° ṅīṣ . 1 valkale (chāla) śabdaratnā° 2 latāyām 3 santatau ca . medi° lā--bā° ki . challirapi tatrārthe .

chavi(vī) strī chyati asāraṃ chinatti tamo vā cho--vikicca vā ṅīp . 1 śobhāyāṃ 2 kāntau ca amaraḥ . āpāṇḍuramukhacchaviḥ raghuḥ . āpāṇḍarībhūtamukhacchavīnām kumā° .

chaṣa badhe bhvā° ubha° saka° seṭ . chaṣati te acchā(ccha)ṣīt acchaṣiṣṭa . cacchāṣa cacchaṣe .

chā pu° cho--kvip . 1 pārade ekākṣarako° 2 chedanakartari tri° .

chāga puṃstrī cho--gan svanāmakhyāte paśubhede amaraḥ . jātitvāt striyāṃ ṅīṣ . 2 puroḍāśe na° śabdārthaci° . chāgyā dugdham aṇ . 2 chāgyā dugdhe na° chāgasyedamaṇ . 4 chāgasambandhini tri° striyāṃ ṅīp . chāgasya lakṣaṇādikaṃ vṛ° saṃ° darśitaṃ yathā chāgaśubhāśumalakṣaṇamabhidhāsye navadaśāṣṭadantāste . ghanyāḥ sthāpyā veśmani santyājyāḥ saptadantā ye . dakṣiṇapārśve maṇḍalamasitaṃ śuklasya śubhaphalaṃ bhavati . ṛṣyanibhakṛṣṇalohitavarṇānāṃ śvetamapi śumadam . stanavadavalambate yaḥ kaṇṭhe'jānāṃ maṇiḥ sa vijñeyaḥ . ekamaṇiḥ śubhaphalakṛddhanyatamā dvitrimaṇayo ye . muṇḍāḥ sarve śubhadāḥ sarvasitāḥ sarvakṛṣṇadehāśca . ardhāsitāḥ sitārdhā dhanyāḥ kapilārdhakṛṣṇāśca . vicarati yūthasyāgre prathamaṃ cāmbho'vagāhate yo'jaḥ . sa śubhaḥ sitamūrdhā vā mūrdhani vā ṭikkikā yasya . sa pṛṣatakaṇṭaśirā vā tilapiṣṭanibhaśca tāmradṛk śastaḥ . kṛṣṇacaraṇaḥ sito vā kṛṣṇo vā śretacaraṇo yaḥ . yaḥ kṛṣṇāṇḍaḥ śveto madhye kṛṣṇena bhavati paṭṭena . yo vā carati saśabdaṃ mandaṃ ca sa śobhanaśchāgaḥ . ṛṣyaśiroruhapādo yo vā prākpāṇḍuro'pare nīlaḥ . sa bhavati śubhakṛcchāgaḥ ślokaścāpyatra gargoktaḥ . kuṭṭakaḥ kuṭilaśceva jaṭilo vāmanastathā . te catvāraḥ śriyaḥ putrā nālakṣmīke vasanti te . athāpraśastāḥ kharatulyanādāḥ pradīptapucchāḥ kanakhā vivarṇāḥ . nikṛttakarṇā dvipamastakāśca bhavanti ye cāsitatālujihvāḥ . varṇaiḥ praśastairmaṇibhiśca yuktā muṇḍāśca ye tāmravilocanāśca . te pūjitā veśmasu mānavānāṃ saukhyāni kurvānta yaśaḥ śriyaṃ ca . balau tasya śubhāśubhatva yuktikalpatarau darśitaṃ yathā teṣā śubhāya nirdiṣṭaṃ paśuvastutrayaṃ balau . ye kṛṣṇāḥ śucayaśchāgāḥ paśavo'nye tathaiba ca . devajātibhirutsṛjyāste sarvārthopasiddhaye . ye pītā haritā vāpi narajāterudīritāḥ . ye śuklāśca mahānto vā rakṣo jāteḥ śumapradāḥ . yo mohādatha vā'jñānādbalimanye prayacchati . badha eva phalaṃ tasya nānyat kiñcit phalaṃ bhavediti . tanmāsaguṇā bhāvapra° uktā yathā chāgalo varkaraśchāgo vasto'jaḥ chelakaḥ stubhaḥ . ajā chāgī stubhā cāpi chelikā ca galastanī . chāgamāṃsaṃ laghu snigdhaṃ svādupākaṃ tridoṣanut . nātiśītamadāhi syāt svādu pīnasanāśanam . paraṃ balakaraṃ rucyaṃ vṛṃhaṇaṃ viryavardhanam . ajāthā aprasūtāyā māṃsaṃ pīnasanāśanam . śuṣkakāse'rucā śoṣe hitamagnenaśca dīpanam . ajāsutasya bālasya māṃsaṃ laghutaraṃ smṛtam . hṛdyaṃ jvaraharaṃ śrīṣṭhaṃ sukhadaṃ baladaṃ bhṛśam . māṃsaṃ niṣkuṣi tāṇḍasya (khāsi) chāgasya kaphakṛdguru . srotaḥśuddhikaraṃ balyaṃ māṃsadaṃ vātapittanut . vṛddhasya vātalaṃ rūkṣaṃ tathā vyādhimṛtasya ca . ūrdhajatruvikāraghnaṃ chāgamuṇḍaṃ rucipradam . taddugdhādiguṇāstatroktā yathā chāga kaṣāyaṃ madhuraṃ śītaṃ grāhi payo laghu . raktapittātisāraghnaṃ kṣayakāsajvarāpaham . ajānāṃ laghukāyatvānnānādravyaniṣevaṇāt . nātyambupānād vyāyāmāt sarvavyādhi hara payaḥ . ājaṃ dadhyuttama grāhi laghu doṣa trayāpaham . śasyate śvāsakāsārśaḥkṣayakāseṣu dīpanam . tad ghṛtaguṇā ghṛtaśabda 2798 pṛ° dṛśyāḥ . tanmūtraguṇāḥ gojāvimahiṣīṇāṃ tu strīṇāṃ mūtraṃ praśasyate . kharoṣṭrebhanarāśvānāṃ puṃsāṃ mūtra hitaṃ spṛtam anādeśe paśuśchāgaḥ ti° ta° mātsyahāriṇakaurabhrabhaśākunacchāgalārṣabhaiḥ yājña° . ṣaṇmā sāṃśchāgamāṃsena manuḥ anādeśe yajñe sa eva paśuśabdavācyaḥ yathāha kātyā° śrau° 6 . 3 . 20 . chāgaṃ mantrāmnānāt sū° . ajaṃ paśumupākaroti hotā yakṣyadaśvinau chāgasyetyādiṣu bhantreṣu chāgasyāmnānāt tathā agnīṣomābhyāṃ chāgasya vapāyai medaso'nubrūhīti yadi ca chāgī yāgasādhanaṃ bhavati tadā ayaṃ mantraḥ saṃgatātho bhavati nānyathā . puna kīvṛśam . pannadam sū° . pannado jātadanta iti nigamaṣūktam . avyaṅgam sū° . vigatamaṅgaṃ cakṣuḥkarṇādikaṃ yasyāsau vyaṅgaḥ anyūnāṅgagam śākhāntarāt karkaḥ vāyavyaṃ śvetamālabheta śrutā chāga evālabhyaḥ chāgo vā mantravarṇāt jai° sū° tathā nirṇayāt .

chāgaṇa pu° chayā chādanena gaṇyate gaṇa--karmaṇi ac . chagaṇa + svārthe aṇ--bā . karīṣāgnau trikā° .

chāgabhojin pu° chāgaṃ bhuṅkte bhuja--ṇini . 1 vṛke rājani° . 2 chāgamāsabhakṣake tri° striyāṃ ṅīp .

chāgamaya na° chāga + mayaṭ . skandasya ṣaṣṭhe vaktre ṣaṣṭha chāgamayaṃ vaktraṃ skandasyaiveti viddhi tat . ṣaṭāśarobhyantaraṃ rājan . nityaṃ mātṛgaṇārcitama . ṣaṇṇāntu pravaraṃ tasya śīrṣāṇāmiha śabdyate . śaktiṃ yenāsṛjaddivyāma bhadraśākha iti sma ha bhā° va° 227 a0

chāgamukha pu° chāgasya mukhamiva mukhamasya . 1 kumārānucarabhede 2 kumāre kārtikeye ca tasya ṣaṣṭhaśirasacchāgatulyākāratvāt tathātvam kumārāste viśākhañca pitṛtve samakalpayan . sa bhūtvā bhagavān saṃkhye rakṣaṃśchāgamukhastadā bhā° va° 227 a° .

chāgamitra pu° chāgasya mitram . deśabhede tatra bhavaḥ kāśyā° ṭhak ñiṭh vā idit . chāgamitraka tadbhave tri° striyāṃ ḍhañi ṅīp jiṭhi ṭāp .

chāgaratha pu° chāgoratho'sya . chāgavāhane vahnau hemaca0

chāgala puṃstrī chagala eva prajñā° aṇ . 1 chāge paśubhede . chagalasyārṣergotrāpatyam aṇ . 2 ātreye ṛṣibhede ātreyabhinne tu chāgalirityeva chagalaśabde dṛśyam . svārthe ka . tatrārthe saṃjñāyāṃ kan . śvetaṃ supāka samadīrghavṛttaṃ niḥśalkalaṃ chāgalakaṃ vadanti . gale dvikaṇṭaḥ kila tasya pṛṣṭhe kaṇṭaḥ mupathyo rucidobalapradaḥ rājani° ukte 4 matsyabhede

chāgalādyaghṛta na° cakradattokte chāgamāṃsapakve ghṛtabhede yathā chāgamāṃsatulāṃ gṛhya sādhayellalaṇāmbhasi . pādaśeṣeṇa tenaiva ghṛtapasthaṃ vipācayet . ṛddhivṛddhī ca mede dve jīvakarṣabhakau tathā . kākālī kṣīrakākolī pṛthak kalkeḥ palonmitaiḥ . samyaksiddhe tvavatārya śīte tasmin pradāpayet . śarkarāyāḥ palānyaṣṭau madhunaḥ kuḍabaṃ kṣipet . palaṃ palaṃ pivet prātaryakṣmāṇaṃ hanti durjayam . kṣatakṣayañca kāsañca pārśvaśūlamarīcakam . svarakṣayamurorogaṃ śvāsaṃ hanyāt sudāruṇam . toyadroṇadvitaye māṃsaṃ chāgalasya palaśataṃ paktvā . jalamaṣṭāṃśaṃ sukṛtaṃ tasmin vipaced ghṛtaṃ prastham . kalkena jīvanīyānāṃ kuḍavena tu māṃsasarpiridam . pittānilaṃ nihanyāt tajjānapi rasakayojitaṃ pītam . śvāsakāsāvugrau yakṣmāṇaṃ pārśvahṛdrujāṃ ghorām . adhvavyapāyaśoṣaṃ śamayati caivāparaṃ kiñcit . chāgaśakṛdrasamūtrakṣīrairdadhnā ca sādhitaṃ sarpiḥ . sakṣāraṃ yakṣmaharaṃ kāsaśvāsopaśāntaye paramam . bhaiṣajyaratnābalyāṃ viśeṣo yathā ājaṃ carmavinirguktaṃtyaktaśṛṅganakhādikam . pañcamūlīdvayañcaiva jaladroṇe vipācayet . tena pādāvaśeṣeṇa ghṛtaprasthaṃ vipācayet . jīvanīyaiḥ sayaṣṭyāhvaiḥ kṣīrañcaiva śatāvarī . chāgalādyamidaṃ nāmnā sarvavātavikāranut . ardite karṇaśūle ca bādhirye mūkaminmine . jaḍagadgadapaṅgūnāṃ khañje gṛdhrasikubjayoḥ . apatāne'patantre ca sarpiretat praśasyate . pṛthagūrdhaṃ tulāṃ pañcamṛladvandvājamāṃ saryāḥ . niḥkvāthya saliladroṇe kvāthe pādāvaśeṣite . chāgamāṃsatulāṃ gṛhya daśamūlyāḥ palaṃ śatam . aśvagandhapalaśataṃ vāṭyālakaśataṃ tathā . ghṛtāḍhakaṃ pacettoyaiścaturbhāgāvaśeṣitaiḥ . kṣīraṃ snehasamaṃ dadyāt śatāvaryā rasaṃ tathā . tāmrapātre dṛḍhe caiva śanairmṛdvagninā pacet . asyauṣadhasya kalkasya pratyekaṃ śuktisammitam . jīvantī madhukaṃ drākṣā kākolyau nīlamutpalam . mustaṃ sacandanaṃ rāsnā parṇinīdvayaṃ śārive . mede dve ca tathā kuṣṭhaṃ jīvakarṣabhakau śaṭī . dārvī priyaṅguḥ triphalā nataṃ tālīśapadmakau . elāpatraṃ varī nāgajātīkusuma dhānyakam . mañjiṣṭhā dāḍimaṃ dāru reṇukaṃ śailavālukam . viḍaṅgaṃ jīrakañcaiva peṣayitvā viniḥkṣipet . vastrapūte ca śīte ca śarkarāprasthasaṃyutam . nidhāpayet snigdhabhāṇḍe ārdre vā bhājane śubhe . asyauṣadhasya siddhasya śṛṇu vīryamataḥparam . devadevaṃ namaskṛtya saṃpūjya gaṇanāyakam . pibet pāṇitalaṃ tasya vyādhiṃ vīkṣyānupānataḥ . sarvavātavikāreṣu apasmāre viśeṣataḥ . unmāde pakṣaghāte ca ādhmāne koṣṭhanigrahe . karṇaroge śiroroge bādhirthye cāpatantrake . bhūtonmāde ca gṛghrasyāṃ sodgāre cākṣipātaje . pārśvaśūle ca hṛcchūle vāhyāyāmārhite tathā . vātakaṇṭakahṛdrogamūtrakṛcchre sapaṅgule . kroṣṭuśīrṣe tathā khañje kubje cādhmānaminmine . apatāne'ntarāyāme raktaṣitte tathordhvage . ānāhe'rśovikāreṣu cāturthakajvare'pi ca . hanugrahe tathā śoṣe kṣīṇe caivāpavāhuke . dantāpatānave bhagne dāhe cākṣepake tathā . jīrṇajvare viṣe kuṣṭhe śephastamme madātyaye . ādyabāte'gnimāndye ca vātaraktagadeṣu ca . ekāṅgarogiṇe caiva tathā sarvāṅgarogiṇe . hasta kampe śiraḥkampe jihvākampe jaḍe bhrame . kṣīṇendriye naṣṭaśukre śukraniḥsaraṇe tathā . strīṇāṃ vātāsrapāte ca paṭale cākṣisyandane . ekāṅgaspandane caiva sarvāṅgaspandane tathā . nāgādijanite vāte strīṇāmaprāptihetuke . ābhicārikadoṣe ca dhanasantāpasambhave . ya vātaprabhavā rogā ye ca pittasamudbhavāḥ . śiromadhyagatā ye ca jaṅghāpārśvādisaṃsthitāḥ . mātṛgrahābhimūtaśca śiśuryaśca viśuṣyati . prakṣīṇabalamāṃsaśca na vartmagamanakṣamaḥ . ghṛtenānena sidhyanti vajramuktirivāsurān . nihanti sakalān rogān ghṛtaṃ paramadurlabham . rasāyanaṃ vahnibalapradañca vapuḥprakarṣaṃ vidadhāti rūpam . dantāvalendreṇa samānatejā dīrghāyuṣaṃ putraśataṃ karoti . strīṇāṃ śataṃ gacchati vātirekaṃ na yāti tṛptiṃ sarasaḥ samāṅgaḥ . aputriṇī putraśataṃ karoti śatāyuṣaṃ kāmasamaṃ baliṣṭham . mahat ghṛtaṃ nāma tu chāgalādyaṃ vinirmitaṃ vātanisūdanañca . śivaṃ śubhaṃ rogabhayāpahañca cakāra hārītamunirviśiṣṭaḥ . śṛgālavarhiṇaḥ pāke pumāṃsaṃ tatra dāpavet . mayūrī jambukī cchāgī vīryahīnāḥ svabhāvataḥ . bhāṣitaṃ kāśirājena chāgameva napuṃsakam .

chāgavādvana pu° chāgovāhanamasya . vahnau trikā° .

chāta tri° cho--kta . 1 chinne 2 durbale amaraḥ . chātetarāmbucchaṭā

chāttra pu° chattraṃ gurorvaiguṇyāvaraṇaṃ śīlamasya chattrā° ṇa . 1 antevāsini śiṣye 2 madhubhede na varaṭāḥ kapilāḥ pītāḥ prāyohimavatovane . kurvanti chattrākāraṃ tu tajjaṃ cchāttraṃ maghu smṛtam . chāttraṃ kapilapītaṃ syāt picchilaṃ śītalaṃ guru . svādupākaṃ kṛmighnaṃ ca raktapittapramehajit . bhramatṛṇmīhaviṣahṛt tarpaṇañca guṇāpikam bhāvapra° .

chāttragaṇḍa pu° chāttrī gaṇḍa iva . padyasya pādamātravettari alpajñe mande śiṣye hārā° .

chāttradarśana na° chāttraṃ madhubheda iva dṛśyate dṛśa--karmaṇi lyuṭ . 1 madhutulyāsvāde haiyaṅgavīne śabdaca° . 6 ta° 2 śiṣyasya darśane ca .

chāttravyaṃsaka pu° chātro vyaṃsakaḥ mayū° parani° . mandaśiṣye

chāttri strī cu° chada--ktin . chādane . kartari ktic . 2 chādke asya śālāśabde pare chāttryādayaḥ śālāyām pā° . ādyudāttatā . chāttriśālā yadāpi śālānta statpuruṣe napuṃsakaliṅgobhavati tadāpi tatpuruṣe śālāyāṃ napuṃsake pā° ityetasmān pūrvavipratiṣedhenāyameva kharaḥ chāttriśālam si° kau0

chāttryādi pu° chāttryādayaḥ śālāyāt pā° śālānta tatpuruṣe ādyudāttatānimitte śabdagaṇe sa ca gaṇa chāttri peli bhāṇḍi vyāḍi ākhaṇḍi āṭi gomi chāttriśālā chāttriśālam .

chāda na° chādayāt cu° chada--ac . paṭale (chāt) cāla . itikhyāte padārthe jaṭādharaḥ .

chādana pu° cu0--chada--lyu . 1 nīlāmlānavṛkṣe . bhāve lyuṭ . 2 chādane . chādanārthaṃ prakīrṇaśca kaṭaiśca tṛṇasaṅgataiḥ harivaṃ° 66 a° . karaṇe lyuṭ . 3 patre na° rājani° . chādane vakradāruṇi amaranirdeśāt kartāri lyu . 4 chādake tri° . phaṇābhṛtāṃ chādanamekamokasām māghaḥ .

chādita tri° chada--kta vādāntatyādinā pakṣe ṇilobhāvaḥ . ācchādite channe .

chādiṣeya na° chadiṣe hitam chadirupadhibalerḍhak pā° . ḍhak . tṛṇe .

chādmika tri° chadmanā carati vyavaharati ṭhak . 1 kāpaṭike kapaṭavyavahāriṇi dharmadhyajī sadā lubdhaśchādmiko lokadambhakaḥ manuḥ .

chāndaḍa pu° ṛṣibhede

chāndasa pu° chando'dhīte vetti vā pakṣe aṇ . vedādhyetari 1 śrotriya abharaḥ . chandaso vyākhyāno granthaḥ tatrabhavo vā aṇ . 2 vedavyākhyāne granthe 3 vedabhave ca tri° . tasyedam aṇa . 4 vedamambandhini tri° striyāṃ sarvatra ṅīp . chāndasībhirudārābhiḥ śrutibhiḥ (karṇaiḥ) sasalaṅkṛtaḥ (varāhaḥ) harivaṃ° 223 a° . chāndasaḥ prayogaḥ . tato manojñā° bhāve vuñ . chāndasikā chāndasabhāve strī .

chāndogya na° chandogānāṃ dharma āmnāyaḥ samūho vā caraṇebhyo dharmavat pā° chandogokthebhyoñya pā° ñya . chandogānāmāmnāyabhede upaniṣadrūpe . upaniṣacchavade 1222 pṛ° dṛśyam . teṣāṃ 2 dharme 3 samūhe ca .

[Page 2985b]
chāndomika tri° chandomasyedam ṭhak . yajñabhedasambandhini 1 sūkte 2 ahani ca chāndomikaṃ sūktam niru° 7 . 21 . ahanī cchāndomike 22 . 6 . 33 kātyā° śrau° karkaḥ

chāyā strī cho--ṇa . 1 ātapābhāve 2 prativimbe 3 sūryapatnī bhede saṃjñāpratikṛtau° 4 kāntau ca amaraḥ 5 pālane 6 utkoce 7 paṅktau medi° . 8 kātyāyanyāṃ śabdaratnā° . 9 tamasi hemaca° . tatra anātape chāyāmiṣe sānugatāṃ niṣevya kumā° . chāyāmacchāmṛcchati salilasya māghaḥ chāyeva tasyālagatisya paścāt naiṣa° . svaṃ rāgādupari vitanvatottarīyam . kāntena pratipadavāritātapāyāḥ . sa chatrādaparavilāsinīsamūhācchāyāsīdadhikatarā tada parasyāḥ māghaḥ . guhāṃ praviṣṭau sukṛtasya loke chāyātapau vraha vido vadanti śrutiḥ saṃjñāpratikṛtichāyākathā hari vaṃ° 9 a° . sai vai vivasvataḥ pūrvaṃ śrāddhadevaḥ prajāpatiḥ yamaśca yamunā caiva yamajau saṃvabhūvatuḥ . śyāmavarṇaṃ ca tadrūpaṃ saṃjñā dṛṣṭvā vivasvataḥ . asahantī tu svāṃ chāyāṃ savarṇāṃ nirmame tataḥ . māyāmayī tu sā saṃjñā tasyāśchāyāsamutthitā . prāñjaliḥ praṇatā bhūtvā chāyā saṃjñāṃ nareśvara! . uvāca kiṃ mayā kāryaṃ kathayasva śucismite! . sthitā'smi tavanirdośe śādhi māṃ varavarṇigi! . saṃjñovāca ahaṃ yāmyāmi bhadrante svameva bhavanaṃ pituḥ . tvayeha bhavane mahyaṃ vastavyaṃ nirvikārayā imau ca bālakau mahyaṃ kanyā ceyaṃ sumadhyamā . saṃbhāvyāste na cākhyeyamidaṃ bhagavate kvacit . chāyobāca . ā kacagrahaṇāddevi! ā śāpānnaiva karhicit . ākhyāsyāmi mataṃ tubhyaṃ gaccha devi! yathāsukham . vaiśampāyana uvāca . samādiśya savarṇāntu tathetyuktā tayā ca sā . tvaṣṭuḥ samīpamagamadvrīḍiteva tapasvinī . pituḥ samīpagā sā tu pitrā nirbhatsitā tadā . bhartuḥ samīpaṃ gaccheti niyuktā ca punaḥ punaḥ . agacchadbaḍavā bhūtvā''cchādya rūpa maninditā . kurūnathottarān gatvā tṛṇānyatha cacāra ha . dvitīyāyāntu saṃjñāyāṃ saṃjñeyamiti cintayan . ādityo janayāmāsa putramātmasamaṃ tadā . pūrvajasya manostāta sadṛśo'yamiti prabhuḥ . manurevābhavannāmnā sāvarṇa iti cocyate . dvitīyoyaḥ sutastasyāḥ sa vijñeyaḥ śanaiścaraḥ . satataṃ pārthivī tāta . svasya putrasya vai tadā . cakārābhyadhikaṃ snehaṃ na tathā pūrvajeṣu vai . manustasyākṣa mattattu yamastasyā na cakṣame . tā sa roṣācca vālyācca bhāvino'rthasya gauravāt . padā santarjayāmāsa chāyāṃ vaivasvato yamaḥ . taṃ śaśāpa tataḥ krodhāt sāvarṇajananī nṛpaḥ . caraṇaḥ patatāmeṣa taveti bhṛśadukhitā . chāyā ca tamorūpadravyāntaramiti mīmāṃsakāḥ . tena tvaṃdūramapi gacchantī hṛdayaṃ na jahāsi me . divāvasānacchāyeva puromūlaṃ vanaspateḥ śaku° . chāyāgatiruktā saṅgacchate naiyāyikāstu tejaḥsāmānyā bhāva eva tamaśchāyādikamaṅgīcaktuḥ tatra gatyādikamaupacārikam atra ca tejaḥsāmānyābhāvaprayojakasya chāyāsambandhitvam yathā vṛkṣasyātapasambandhapratirodhāt chāyāsambandhitvaṃ tathā ca vṛkṣaprayuktātapābhāvaḥ iti bodhaḥ chāyā bāhulye pā° . chāyāntastatpuruṣo napuṃsakaṃ syāt pūrvapadārthabāhulye ikṣūṇāṃ chāyā ikṣucchāyam si° kau° . kasya bāhulyamityaprekṣāyāṃ chāyāyānimi ttabhūtāvarakadravyāṇāmeva bāhulyamarthākṣiptaṃ tacca ṣaṣṭhī tatpuruṣe pūrvapadārthagatamityāśayena pūrvapadārthetyuktam . ikṣucchāyāniṣādinya ityatra āṅpraśneṣaḥ si° kau° . āvarakadravyasyaikatve tu vibhāṣā senāsurācchāyetyādi pā° vā klīvatvam kuḍyachāyā kuddhyacchāyam . ātapābhāvaśca tejaḥsāmānyaprabhāsañcārābhāvaḥ tena pradīpa prabhāvarakapadārthasya prabhānirodhasambandhitvāt śaṅkucchāyā naracchāyā ityādi . dīpādicchāyāmānajñānārtho vyavahāraḥchāyāvyavahāraḥ tatra karaṇasūtraṃ līlā° uktaṃ yathā . atha chāyāvyavahāre karaṇasūtraṃ vṛttam . chāyayoḥ karṇayīrantare yai tayorvargaviśleṣabhaktārasādrīṣavaḥ . saikalabdheḥ padaghnantu karṇāntaraṃ bhāntareṇonayuktaṃ dalestaḥ prabhe . udāharaṇam . nandacandrairmitaṃ chāyayorantaraṃ karṇayorantaraṃ viśvatulyaṃ yayoḥ . te prabhe vakti yoyuktimān vettyasau vyaktamavyaktayuktaṃ hi manye'khilam . nyāsaḥ
[picture] chāyāntaraṃ . 19 . karṇāntaram . 13 . anayorvargāntareṇa . 192 . bhaktā rasādrīṣavaḥ . 576 . labdhaṃ 3 . saika syāsya . 4 . mūlam . 2 . anena karṇāntaraṃ . 13 . guṇitaṃ . 26 . dvisthaṃ . 26 . bhāntareṇa . 19 . ūnayutaṃ . 7 . 45 . tadardhe labdhe chāye 7/2 . 45/2 tatkṛtyoryogapadamityādinā jātau karṇau 25/2 . 51/2 . chāyāntare karaṇasūtraṃ vṛttārdham . śaṅguḥ padīpatalaśaṅkutalāntara ghnaśchāyā bhavedvinaradīpaśikhauccyabhaktaḥ . udāharaṇam . śaṅkupradīpāntarabhūstrihastā dīpocchritiḥ sārdhakaratrayā cet . śaṅkostadā kāṅgulasammitasya tatra prabhā syātkiyatī vadāśu . nyāsaḥ
[picture] śaṅkuḥ 1/2 pradīpaśaṅkutalāntaraṃ 3 anayoghātaḥ 3/2 vinaradīpaśikhauccyena . 3 . bhaktolabdhāni chāyāṅgulāni . 12 . atha dīpocchrityānayanāya karaṇasūtraṃ vṛttārdham . chāyāhṛte tu naradīpatalāntaraghne śaṅkau bhavennarayute khalu dīpakauccyam . udāharaṇam . pradīpaśaṅkvagtarabhūstrihakhā chāyāṅgulaiḥ ṣoḍaśabhiḥ sanā cet . dīpocchritiḥ syātkiyatī vadāśu pradīpaśaṅkvantaramucyatāṃ me . nyāsaḥ
[picture] śaṅkuḥ . 12 . chāyāṅgulāni . 16 . śaṅkupradīpāntara hastāḥ . 3 . labdhaṃ dīpakauccyaṃ hastāḥ 11/4 . pradīpa śaṅkvantarabhūmānānayanāya karaṇasūtraṃ vṛttārdham . viśaṅku dīpocchrayasaṅguṇā bhā śaṅkūddhṛtā dīpanarāntaraṃ syāt . udāharaṇam . pūrvoktaeva dīpocchrāyaḥ 11/4 śaṅkva ṅgulāni . 12 . chāyā . 17 . labdhāḥ śaṅkupradīpā ntarahastāḥ . 3 . chāyāpradīpāntaradīpauccyānayanāya karaṇasūtraṃ sārdhaṃ vṛttam . chāyāgrayorantarasaṅkuṇā bhā chāyāpramāṇāntara hṛdbhavedbhūḥ . bhūśaṅkughātaḥ prabhayā vibhaktaḥ prajāyate dīpaśikhauccyabhevam . trairāśikenaiva yadetaduktaṃ vyāptaṃ svabhedairhariṇeva viśvam . udāharaṇam . śaṅkorbhārkamitāṅgulasya sumate! dṛṣṭā kilāṣṭāṅgulā chāyāgrābhimukhe karadvayamite nyastasya deśe punaḥ . tasyaivārkamitāṅgulā yadi tadā chāyā pradīpāntaraṃ dīpauccyañca kiyadvada vyavahṛtiṃ chāyābhidhāṃ vetsi cet . nyāsaḥ
[picture] atra chāyāgrayorantaramaṅgulātmakaṃ . 52 . chāye ca . 8 . 12 . anayorādyā . 8 . iyamanena . 52 . guṇitā . 416 . chāyāpramāṇāntareṇa . 4 . bhaktā labdhaṃ bhūmānam . 104 . idaṃ prathamacchāyāgradīpatalayorantaramityarthaḥ . evaṃ dvitīyacchāyāgramānaṃ . 156 . bhūśaṅkughātaḥ prabhayā vibhaktaiti jātamubhayato'pi dīpauccyaṃ samameva hastāḥ 6/1/2 evamityatra chāyāvyavahāre trairāśikakalpanayā'' nayanaṃ vartate tadyathā . prathamacchāyātodvitīyacchāyā . . 12 . yāvatādhikā tāvatā chāyāvayavena yadi chāyāgrāntaratulyā bhūrlabhyate tadā chāyayā kimiti evaṃ pṛthak pṛthak chāyāpradīpatalāntarapramāṇaṃ labhyate . tatodvitīyaṃ trairāśikaṃ yadi chāyātukhye bhujeśaṅkuḥ keṭistadā bhūtulye bhujekimiti labdhaṃ dīpakīccyamubhayato'pi tulyameva . evaṃ pañcarāśikādikamakhilaṃ trairāśikakalyanayaiva sidvam . bhavetsaiva (meghavisphūrjitaiva) cchāyā tayugagayutā syād dvādaśānte yadā ityukte ūnaviṃśatyakṣarapādake 1 chandobhede ca . śaṅkuchāyā hi digdeśakālajñānopāyaḥ yathoktaṃ tripraśnādhikāre sūryasiddhāntaraṅganāthābhyām . tatra caṃ trayāṇāṃ digdeśakālānāṃ praśnāḥ tripraśnāḥ teṣāmadhikāra iti tripaśnaśabdārthaḥ . tatrādau digjñānamāha . śilātale'mbusaṃśuddhe vajralepe'pivā same . tatra śaḍkvaṅgulairiṣṭaiḥ samaṃ maṇḍalamālikhet . tanmadhye sthāpayecchaṅkuṃ kalpanādvādaśāṅgulam . tacchāyāgraṃ spṛśedyatra vṛtte pūrvāparārdhayoḥ . tatra vindū vidhāyobhau vṛtte pūrvāparābhidhau . tanmadhye timinā rekhā kartavyā dakṣiṇottarā . yāmyottarādiśormadhye timinā pūrvapaścimā . diṅmadhyamatsyaiḥ saṃsādhyā vidiśastadvadeva hi . sū° si° tatra diksādhanopakrame prathamamambusaṃśuddhe jalavatsamīkṛte śilāpradeśe . api vātha vā tadabhāve'nyatra vajralepe catvarādau ghuṇṭanādinā samasthāne kṛte śaṅkvaṅgulaiḥ śaṅkasthāṅgulavibhāgamānagṛhītairabhīṣṭasaṅkhyākāṅgulairvyāsārdharūpaivṛttamavakramālikhet . sarvataḥ kendrādvṛttaparidhirekhā tulyā yathā syāt tathetyarthaḥ . tatastanmadhye tasya vṛttasya kendrarūpamadhye kalpanayā dvādaśasaṅkhyākāṅgulāni tulyāni yasmiṃstaṃ dvādaśavibhāgāṅkitamityarthaḥ .. śaṅkuṃ samatalamastakaparidhikāṣṭhadaṇḍaṃ sthāpayet . tataḥ pūrvāparārdhayordinasya prathamadvitīyabhāgayostacchāyāgraṃ sthāpitaśaṅkāśchāyāntapradeśo maṇḍalapāradhau yasmin vimāge spṛśet . dinasya prathamavibhāge'nulaṇaṃ chāyāhrāsādvṛtte yatra praviśati, dinasyāparārdhe chāyānukṣaṇavṛddhervṛtte yatra nirgacchatītyarthaḥ . tatra nirgamanapraveśasthānayorubhau dvau vindū pūrbāparasañjñau krameṇa vṛtte paridhirekhāyāṃ kṛtvā tanmadhye pūrvāparavindvantaramadhye timinā matsyena rekhā kāryā sā dakṣiṇottararekhā bhavati . matsyastu vindvantarālasūtramitena vyāmārdhena vindudvayakendrakalpanena vṛttadvayaṃ niṣpādya haladvayasayogābhyāṃ vṛttadvayaparidhivibhāgābhyāmantargataṃ matsyākāraṃ sthānaṃ bhavati . tatraikaḥ saṃyogo mukhaṃ bāhyavṛttabhāgasammārjagena, aparasaṃyogakhu pucchamitaravṛttabhāgadvayasammarjanena . mukhapucchānadhyṛjvī rekhā dakṣiṇottararekhā . tatra pūrvavindoḥ savyaṃ rekhāgraṃ dakṣiṇā dik . paścimavindoḥ savyaṃ rekhāgrasutarā dika . anantaraṃ pūrvavṛttaṃ matsyaśca sammārjanīyaḥ . śaṅkurapi tatsthānānniṣkāsyaḥ iti kevalā dakṣiṇottararekhā sthiteti tātparyamu . dakṣiṇottaradiśormadhyasthāne timinā dakṣiṇottararekhāmitena vyāsārdhena dakṣiṇottarasthānābhyāṃ pūrbavat pratyekaṃ vṛttaṃ vidhāya pūrbavat siddhena matsyenetyarthaḥ . pūrvapaścimā rekhā kāryā . tatra pūrvavindorāsannaṃ rekhāgraṃ pūrvā, paścimavindorāsannaṃ rekhāgraṃ paścimeti matsyasammārjanena kevalā pūrvāpararekhāpi siddhā . atha rekhāsaṃyogasthānāddiksādhanopakramoktaṃ pūrvavṛttamullikhet tadvṛttaparidhau yatra rekhā lagnā tatra digiti tadvṛttamadhyasya dikcatuṣṭayaṃ vṛtte siddham . tadvat yathā dakṣiṇottarābhyāṃ pūrvāparā sādhitā tatprakāraṇetyarthaḥ . evakāro'nyaprakāranirāsārthakaḥ . hi niścayena . vidiśaḥ koṇadiśo diśāṃ parvādisiddhadiśāṃ ye madhyamatsyā avyavahitadigdvayāntarotpannā laghavastaiḥ saṃsādhyāḥ samyakprakāreṇa sādhyāḥ . rekhāvṛttasaṃyogasthatvena jñeyāḥ . atropapattiḥ . kṣitijapūrvāparavṛtta saṃyogau pūrvāparavibhāgasyau pūrvāparadiśe tatra pūrvāparavibhāgajñānaṃ sūryodayāstābhyāṃ tatra kṣitije pūrvāparavṛttaṃ katra lagnamiti jñānaṃ tu viṣuvadvṛttakrāntivṛttasampātasthasūryasyodayāstasthalajñānena viṣuvadvṛttasya pūrvāparakṣitijavṛttasampātayoḥ sambadvatvāt . aghānyasmin dine sūryasyodayāstāvagrāgāntarareṇa yāmyottare bhavata iti sūryodayāstasthānābhyāmagrāśāntareṇottarayāmye pūrvāparasthānaṃ bhavatīti kṣitijasya mahattvāddūratvācca taddānena pūrvāparajñānamaśakyamatastatsūtreṇa svāmīṣṭapradeśe tajjñānārthamabhīṣṭasamasthale kṣitijānukāraṃ vṛttaṃ kṛtam . tatrāpi sūryodayāstasamasūtraṇa sthaladñānasya duḥśakatvāt chāyārthaṃ śaṅguḥ sthāpyaḥ . tathāpi sūryodaye chāyānantyādvṛttaparidhau tadagrasparśābhāvaḥ . parantu yathā yathā sūrya ūrdgha bhavati tathā tathā chāyāhrāsādyatra chāyā vṛttaparidhau yadā praviśati tatsthānāt tātkāliko vakṣyamāṇabhujo vyasto'rdhajyākāreṇa deyastadutkramajyā yatra paridhipradeśe lagati tatra śaṅkusyānasya paścimā . chāyāgrasya pūrvā parasūtrādbhujāntareṇa yāmyottarapatanāt sūryāparadiśi chāyāpatanācca . evaṃ dināparārdhe sūryo yathā yathādhaḥ sañcarati tathā tathā chāyāvṛddhaḥ śaṅkucchāyāvṛttaparidhau yatra yadā nirgacchati tātkāliko vakṣyamāṇabhujo vyasto'rdhajyākāreṇa tatsthāne deyastadutkramajyā yatra paridhipradeśe lagati tatra śaṅkusthānasya pūrvā . tatsūtraṃ pūrvāparasūtram . idaṃ śaṅkorupalakṣaṇatvena jñānaṃ tathā chāyopalakṣaṇenāpi pradeśasya pūrvāparasūtrajñānam . tathā hi . yatra chāyāgraṃ viśati tatrāparā, chāyāgraṃ yato nirgacchati tatra pūrvā . tatrāpi praveśanirgamayorekakālatvāsambhavādyatkālikaḥ praveśastatkāle chāyāyāḥ pāścamatvaṃ tatra vastabhūtaṃ tatkāle nirgamanasya pūrvatvāsambhavaḥ . evaṃ nirgamakāle nirgamasthānasya pūrvatvaṃ vastubhūtaṃ tatkāle praveśasya paścimatvāsambhavaḥ . ekakālikasiddhyarthamumayorekatara cihnaṃ cālyaṃ tātkālikabhujayorantareṇa tatra pūrvacihnaṃ bhujāntarāṅgulairayanadiśi cālyam . paścimacihnaṃ vā tyastāyanadiśi cālyam . tatsūtraṃ sūtramadhyadeśasya pūrvāparasūtram . etanmadhye sthāpitaśaṅkośchāyāgrapraveśanirgamacihnābhyāṃ yathoktarītyā mujadānena siddhapūrvāparasūtreṇābhinnatvāt . taduktaṃ siddhāntaśiromaṇau tatkālāpamajīvayostu vivarādbhākarṇamityā hatāt lambajyāptamitāṅgulairayanadiśyaindrī sphuṭā cālitā iti . tadetadbhagavatā lokānukampayā khalpāntaratvādekataravi nducālanaṃ noktaṃ sukhārthaṃ kiñcitsthūlāveva nirgabhapraveśavindū pūrvāparābhidhāvuktau . evañcābhīṣṭasthānaṃ praveśanirgamasūtramadhye yathā bhavati tathānena prakāreṇa maṇḍalakendraśaṅkusthāpanādinā'bhīṣṭapradeśe pūrvāparadiśe sādhye iti . tanmadhye dakṣiṇottararekhāvindudvayotpannamadhyamatsyarekhaiveti . yāmyottaramadhye pūrvāparā rekhā taddi ṅmadhyamatsyeneti yāmyottaradiśorityādi samyaguktam nanu pūrvāparavindubhyāṃ matsyena yā dakṣiṇottararekhā tadagrābhyāṃ matsyena rekhā pūrvāparavinduspṛṣṭaiveti pūrvaṃ tasyā eva vindvantaratvena siddhatvāt punaṃ sādhanaṃ vyarthamanyathā dakṣiṇottararekhāyā apyasaṅgatatvāpatteriti cet satyam . dakṣiṇottararekhāśuddhyarthameva pūrvāparavinduspṛṣṭarekhāyāḥ punaḥ sādhanamiti kecit . vastutastu dakṣiṇottarapūrvāparasūtrasagātarūpābhīṣṭasthānāt kendrāt prāguktavṛttasya vakṣyamāṇopayogitvenāvaśyakatvāt tasya ca pūrvāparavindvantarakhyatrādhikavyāsasūtratvādvindvantararekhā mūlā grayorbardhanīyā sā tatra vṛtte pūrvāpararekhā bhavati . tasyā vindoruparyadhaśca vakratvaṃ kadācit syādataḥ prathamameva pūrṇarekhāsiddhyartha vindvantarasiddhamatsyamukhapucchagatarekhāyā vindvatarādhikatvena tadutpannamatsyarekhāyā ṛjvyāḥ sutarāmadhikatvena punaḥ pūrvāpararekhāsādhanaṃ yuktataramiti tattvam . evamevāvyavahitadigdvayāntarotpannalaghumatsyaiścaturmiḥ sūtrairvṛtte koṇadiśaḥ . tadidamabhīṣṭasthānakendrakamaṇḍale digaṣṭakaṃ siddham .. atha diksūtrasampātarūpābhīṣṭasthānāt tātkālikacchāyāgrasthānamāha ra° nā° caturaśraṃ bahiḥ kuryāt sūtrairmadhyādvinirgataiḥ . bhujasūtrāṅgulaistatra dattairiṣṭaprabhā smṛtā sū° mi° . madhyādabhīṣṭasthānāddigrekhā sampātarūpādvinirgatairniḥsṛtairaṣṭadigrekhārūpaiḥ . bahirdiksūtrasampātakendravṛttādbahiḥ . anenaiva vṛttakaraṇaṃ pūrvamanuktaṃ dyotitam . anyathā bahirityasyānupapatteḥ . pūrvavṛttagrahaṇe tu digrekhāsampātasya madhyatvānupapatteḥ . caturaśraṃ koṇarekhādhikasūtrakarṇadvayatulyaṃ samacaturbhujaṃ kuryāt . yathā ca taddarśanam . tatra caturaśre bhujasūtrāṅgulairvakṣyamāṇabhujamitasūtrasyāṅgulairnirgamapraveśakālikairdattaiḥ pūrvāparasūtrādardhajyāvaddīyamānaistatra vṛtte yasmin pradeśe bhujāgraṃ tatapradeśe iṣṭaprabhā nirgamapraveśānyatarakālikacchāyāgramuktam . pratītistu diksūtrasampātasthaśaṅkunā jñeyā . atropapattiḥ . vakṣyamāṇabhujasya chāyāgrapūrvāparasūtrāntaratvena pratipāditatvādiṣṭacchāyāgramuktadiśā jñātaṃ samyak . caturaśra karaṇaṃ vakṣyamāṇāgrasādhakaprācyapararekhānukārarekhāyā vṛttāntastadbahirvā ṛjutvasiddhyarthamiti . atha pūrvāpararekhāyāḥ sañajñāntarasāha ra° nā° . prākpaścimāśritā rekhā procyate samamaṇḍalam . unmaṇḍalaṃ ca viṣuvanmaṇḍalaṃ parikīrtyate sū° si° .
     prākpaścimāśritā pūrvapaścimasambaddhā sādhitā rekhā samavṛttamucyate . saiva rekhonmaṇḍalaṃ viṣuvanmaṇḍalam . caḥ samuccaye . ubhayasañjñakaṃ kathyate . atrīpapattiḥ . kṣitijapūrvāparavṛttasaṃyogau pūrvāpare tatsūtraṃ pūrvāparasūtramiti . pūrvāparavṛttasya bhūmāvūrdhvādharānukārivṛttatvenādarśanādrekhākāraṃtayaiva darśanācca pūrvāparavṛttamapi tatsūtram . pūrvāparavṛttasya samamaṇḍalatvenābhidhānāt tadrekhāsamamaṇḍalasañjñoktā . atha svanirakṣadeśakṣitijavṛttasyonmaṇḍalākhyasya tatsaṃyīgayoḥ saṃlagnatvāt tanmadhyasūtratvena pūrvāparasūtrasyāpi sattvāt pūrvāparasūtramunmaṇḍalasañjñam . etenānyadeśakṣitijasañjñayā svadeśakṣitijasañajñā stutarāṃ siddheti pūrvāparasūtrasya kṣitijavṛttasañjñā dyotitā . pūrvāparasthānayoḥ kṣitijavṛttasya saṃlagnatvādullikhitavṛttasya kṣitijānukāritvācca . evaṃ nirakṣadeśapūrvāparavṛttaṃ viṣuvanmaṇḍalākhyaṃ pūrvāparasthānayoḥ saṃlagnamiti tanmadhyasūtratvenāpi pūrvāparasūtrasya siddhatvāt pūrvāparasūtraṃ viṣuvanmaṇḍalasañjñaṃ krāntivṛttasya dṛgvṛttasya ca calatvāt kādācitkatvena pūrvāparasthānasaṃlagnatvāt tatsañjñā nokteti dhyeyam athāgrājñānamāha ra° nā° . rekhā prācyaparā sādhyā viṣuvadbhāgragā tathā . iṣṭacchāyāviṣuvatormadhyamagrā'bhidhīyate sū° si° . tasmiṃścaturaśre pūrvāpararekhāta uttarabhāge viṣuvadbhāgragā'kṣabhāgrapradeśasthākṣamāṅgulāntaritetyarthaḥ . prācyaparā rekhā pūrvāpararekhānukārā rekhā tathā sarvatastulyāntareṇa yatheṣṭacchāyāgrarekhābhujāntareṇa tathākṣabhāntareṇa kāryā . anantaramiṣṭacchāyāviṣuvatoriṣṭacchāyāgrarekhākṣabhāgrarekhayorityarthaḥ . madhyaṃ caturaśre'ṅgulātmakamantarālaṃ sarvatastulyam . agrā karṇavṛttāgrocyate . atropapattiḥ . bhujasya karṇavṛttāgrā palabhāsaṃskāreṇāgre uktatvaddakṣiṇagole palabhādhikottarabhujasadbhāvena palabhono bhujo'greti, prācyaparasūtrāduttarabhāge'kṣabhāgrarekhā bhujamadhye bhavatīti dvayo rekhayorantaramagrā palabhonabhujarūpā . evamutaragīle uttarabhujasya palabhālpatvāddhujonapalabhāgreti palabhārekhā prācyaparasūtrāduttarabhāgasthā bhujarekhāto'pyagrāntareṇottaradiśīti dvayo rekhayorantaraṃ bhujonapalabhārūpaṃ karṇavṛttāgrā . evaṃ dakṣiṇabhujasya palabhonāgrātvāt palamāyuto mujo'grati prācyaparasūtrādbhu jāgrapalabhārārekhayoḥ krameṇa yābhyottaratvāt tayorantarālaṃ palabhābhujaikyarūpamagrā, palabhāyāḥ śaṅkutalānukalpatvāt sadottaratvaṃ chāyā mambundhādyuktam gole śaṅkutalasya dakṣiṇatvādgrahāparadiśi chāyāsadbhāvācca . ataeva prācyaparasūtrāddakṣiṇabhāge dakṣiṇabhujavaśādakṣabhāgrarekhākalpane uktānupapattyā samyaguttarabhāge pūrvāparasūtrāditi viṣuvaḍāgragetyatra vyākhyātam atha prasaṅgājjñātacchāyātaḥ karṇajñānaṃ tacchuddhiṃ cāha ra° nā° . śaṅkucchāyākṛtiyutermalaṃ karṇo'sya vargataḥ . projjhya śaṅku kṛtiṃ mūlaṃ chāyā śaṅkurviparyayāt sū° si° hādaśāṅgulaśaṅkucchāyayorvargayogāta padaṃ chāyākarṇaḥ syāt . athāsya śuddhirūpaṃ chāyāsādhanamāha . asyeti . chāyākarṇasya vargāt śaṅku varṇaṃ catuścatvāriṃśudadhikaṃ śataṃ viśīdhya mūla chāyā . prakārāntareṇa chāyākarṇaśuddhimāha . śaṅkuriti . viparyayācchāyāsādhanavaiparītyāvachāyākarṇavargācchāyāvargaṃ viśodhya mūlamityarthaḥ . śaṅkurdvādaśāṅgulamitaḥ syāt . atropapattiḥ . dvādaśāṅgulaśaṅkuḥ koṭirakṣabhā bhujastatkṛtyoryogapadaṃ karṇa ityakṣakarṇaḥ karṇa ityādyakṣakṣetrādyuktarītyopapannam . nanu diksādhanottaramiṣṭaprabhāgrākarṇasādhanaṃ bhagavatā sarvajñena kimarthamuktamagre'grādīnāṃ svatantratayoktatvāt . na ca vinā gaṇitaśramamagrājñānārthamidaṃ yuktamuktamiti vācyam . vakṣyamāṇabhujajñānasyāgropajīvyatvena tasyāśca bhujīpajīvyatvenānyotyāśrayāt gaṇitajñātāgrāyāḥ punaḥ sādhanasya vyarthatvācca . na ca bhujasūtrāṅgulairdattairityaneneṣṭacchāyāgraṃ jñātamiti na, kintvetaduktyā diksūtrasampātasthaśaṅkorvṛttaparidhau chāyāgrajñānāt tatpūrvāparasūtrāntare bhujasadbhāvādvinā gaṇitaṃ bhujo'pi jñāta iti nānyonyāśraya iti vācyam . tathāpi bhagavataḥ sarvajñasya niṣprayojanatvokteranucitatvāt . vinā prayojanaṃ mandokteraṣvabhāvācca . na hi diksādhane'grābhujādikamāvaśyarka yena taduktiryuktā . kiñca karṇasādhanasya gaṇitoktyā vakṣyamāṇakarṇasādhanatulyatvenātra kathanamanucitam . na hi diksādhanārthaṃ bhākarṇamityā hatāditi siddhāntaśiromaṇyuktivadatra chāyākarṇa upayukto yena taduktiryukteti caturaśramityādiślokacatuṣṭayamanyena mandabuddhinā kṣiptaṃ na bhagavatoktāmati cenmaivam . bhujasādhanopajīvyāgrāyā etaduktaprakāreṇa siddhau diśaḥ samyak siddhā iti diksādhanaśuddhvyayamagrāsādhanam . prakārāntareṇāpi vakṣyamāṇatrijyāvṛttīyāgrayā trijyā labhyate tadānayāgatayā kevyanupātena sādhitakarṇasaṃvādena śuddhyavagamārthaṃ karṇasādhanaṃ coktam . anayāgrayā karṇastadā trijyāvṛttīyāgrayā ka iti phalasya trijyātulyasyātayanārthaṃ vā karṇasādhanamiti kecit . vastutastu maṇḍale chāyāpraveśanirgasasthānasthitapūrvāparavindvoḥ pratyekaṃ rekheti rekhādvayaṃ sarvatastulyāntaraṃ kāryaṃ tenāntareṇānyataro vindubālyasto pūrvāparavinyū tadrekhāmadhyasthānasya pūrvāpararekheti . tatrobhayavindurekhayorantarāṅgulamānaṃ svalpatvādgaṇayitumaśakyamataḥ pratyekarekhe prācyapararekhe prakalpya tanmadhyakendrāt pūrvavṛttaṃ pratyakamiti vṛttadvayaṃ kuryāt . tatra svasvevṛtta khakhapācyapararekhāspṛṣṭā kāryā tābhyāṃ svasvakālikau bhujau svasvavṛtte deyau tadagre chāyāgrarekhe svasvavṛtte kārye svasvaprācyaparasūtrat svasvavṛtte uttarabhāge'kṣabhāṅgulāntareṇa rekhe kārye tataḥ svasvavṛtte svasvatadrekhayorantaraṃ svasvavṛtte ubhayakālikakarṇavṛttāgre bahutvena gaṇayituṃ śakye tadantaraṃ pūrvavindvoryāmyottaramantaraṃ karṇavṛttāgrāsādhanakathanenānītaṃ bhujāntarasya vindvantaratvāt tasya cāgrāntaratvena phalitatvāt . viṣuvaddine golamede tu bhujāntaramagrāyoga iti vindvoryāmyottaramagrāyoga iti . tenoktarītyā vinduścālyastatsūtraṃ pūrvāparasūtraṃ sphuṭamityāśayena magavatāgrā nirūpitā tasyāḥ śuddhyarthaṃ karṇo'pi sādhita iti tattvam ra° nā° . ataḥ paraṃ triṃśatkṛtyo yuge bhānāmityādiḥ granthaḥ . sa caṃ ayanaśabde 336 . 337 pṛ° darśitaḥ . so'trānusandheyaḥ .
     sphuṭaṃ dṛktulyatāṃ gacchedayane viṣuvadvaye . prāk cakraṃ calitaṃ hīne chāyārkāt karaṇāgate . antarāṃśairathāvṛvya paścāccheṣaistathādhike sū° si° .
     ayane dakṣiṇottarāvaṇasandhau viṣuvadvaye golasandhau calitaṃ cakraṃ dṛktulyatāṃ dṛṣṭigocaratāṃ sphuṭamanāyāsaṃ gacchet . tatra pratyakṣatastanmitamantaraṃ dṛśyata ityarthaḥ . tathā ca sṛṣṭyādikāle revatīyogatārāsannāvadhi meṣatulādyoḥ karkamakarādyorviṣuvāyanapravṛtteridānīṃ tvanyatra tatsvarūpe pratyakṣe iti krāntivṛttaṃ calitamanyathā tadanupapaseriti bhāvaḥ . nanu pūrvato'paratra vā calitamiti kathaṃ jñeyamityata āha . prāgiti . chāyārkādyaddine sūryasyāyanadikparāvartanamudaye prācyaparasūtrasthatraṃ vā tasmin dine'nyasmin dime vā madhyāhnacchāyāto vakṣyamāṇaprakāreṇa sūryaḥ sādhyastasmādityarthaḥ . karaṇāgate prāguktaprakāreṇānītaḥ spaṣṭaḥ sūryastasminnityarthaḥ . nyūne sati . antarāṃśaiḥ sūryayorantarāṃśaiścakraṃ krāntivṛttaṃ prāk pūrvasmit calitamiti jñeyam . atha yadyavike sati śeṣaiḥ sūrvayorantarāṃśaiścakramāvṛtya parivṛtya paścāt paścimābhimukhaṃ tathā calitamiti jñeyama . atropapattiḥ . chāyāto vakṣyamāṇaprakāreṇa sūryo vartamānasampānādgaṇitāgatastu revatīyogatārāsannādyavadhito'tastayorantaramayanāṃśāstatra krāntivṛttasya pūrvacalane gaṇitāgatārkācchāyārko'dhiko babati . paścimacaṇane tu nyūno bhavatīti samyagupapannama . atha carādyupajī vyāṃ palabhāmāha ra° nā° . evaṃ viṣuvatī chāyā svadeśe yā dinārdhajā . dakṣiṇītārekhāyāṃ sā tatra viṣuvatprabhā sū° si° .
     svābhīṣṭadeśe evaṃ viṣuvatī calitaviṣuvaddinasambaddhā revatyāsannasyāpyupacārādviṣuvatsañjñā tadvyāvartakamevamiti . dinārdhajā mādhyāhnikī yā yanmitā dvādaśāṅgulaśaṅkośchāyā dakṣiṇottararekhāyāṃ nirakṣottaradakṣiṇadeśakrameṇottarasyāṃ dakṣiṇasyāṃ pramāyāḥ dakṣiṇottararekhāsthatvaṃ vinā madhyāhnāsambhavāt sā tanmitā tatra tasminnabhīṣṭadeśe viṣuvatprabhā'kṣabhā bhavati . etena dvādaśāṅgulaśaṅkuḥ koṭiḥ palabhā bhujastatkṛtyoryogapadaṃ karṇa ityakṣakarṇaḥ karṇa ityakṣakṣetraṃ vakṣyamāṇopayuktaṃ pradarśitam . tadā sūryasya viṣuvadvṛttasthatvādviṣuvatprabheti sanjñoktā . atha lambākṣayorānayanamāha ra° nā° .
     śaṅkucchāyāhate trijye viṣuvatkarṇabhājite . lambākṣajye tayoścāpe lambākṣau dakṣiṇau sadā sū° si° . trijyedvisthānasthe śaṅkucchāyāhate ekatra dvādaśaguṇitāparatra prāguktayā viṣuvatprabhayā guṇitā viṣuvatkarṇabhājitobhayatrākṣakarṇena bhaktā phale krameṇa lambajyākṣajye tayorjyayordhanuṣī kramaṇa lambākṣau sadābhayagole dakṣiṇadiksthau bhavataḥ . atropapāttiḥ . yāmyottaravṛtte nirakṣasvadeśapūrvāparavṛttayoryadantaraṃ tadakṣaḥ . yāmyottaravṛtte dakṣiṇakṣitijapradeśādviṣavadvṛttasya yadantaraṃ tallambaḥ . ubhāvūrdhvagole svapūrvāparavṛttāddakṣiṇau tajjye akṣalambajye bhūjakoṭī trijyākarṇa ityakṣakṣetrādakṣakarṇakarṇe dvādaśapalabhe koṭibhujau tadā trijyākarṇe kāvityanupātābhyāṃ lambākṣajye taddhanuṣo lambākṣāvityupapannam . atha madhyāhnacchāyāto'kṣānayanaṃ ślokābhyāmāha ra° nā0
     madhyacchāyā bhujastena guṇitā tribhamaurvikā . svakarṇāptā dhanurliptā natāstā dakṣiṇe bhuje . uttarāścottare thāmyāstāḥ sūryakrāntiliptikāḥ . digbhede miśritāḥ sāmye viśliṣṭāścākṣaliptikāḥ sū° si° . abhīṣṭadina mādhyāhnikā chāyā bhujasañjñā jñeyā . tena bhujena trijyā guṇitā madhyāhnacchāyākarṇena bhaktā phalasya dhanuḥkalā natā natasañjñāstā natakalā dakṣiṇe bhuje madhyāhnacchāyārūpabhuje prācyaparasūtramadhyāddakṣiṇadikasthe sati, uttaradikkā uttare bhuje dakṣiṇāḥ . co viṣayavyavasthārthakaḥ . tā natakalāḥ sūryakrāntikalāḥ prāguktāḥ digabhede khadiśorbhinnatve miśritāḥ saṃyuktāḥ sāmye'bhinnadiktve viśliṣṭā antaritāḥ . co viṣayavyavasthārthakaḥ . akṣakalā bhavanti . atrānāvaśyakabhujasañjñayā bhagavatopapattiruktā . tathāhi . dvādaśāṅgulaśaṅkukoṭau madhyāhnacchāyākarṇe vā madhyacchāyābhujastathā svasvastikānmadhyāhnakāle sūryasya yāmyottaravṛtte yadantareṇa natatvaṃ tā natakalāstajjyā natāṃśajyā madhyāhnonatāṃśajyārūpaśaṅkau trijyākarṇe vā bhuja iti madhyāhnacchāyākarṇe karṇe madhyāhnacchāyā bhujastadā trijyākarṇe ko bhuja ityanupātena natajyā taddhanuratra kalātmakatvānnatakalāstā grahasambaddhā iti cchāyādigviparītadikkāḥ . atha krāntyaṃśākṣāṃśayorekadiktve yogena natāṃśā iti dakṣiṇā natakalā dakṣiṇakrāntikalābhirhīnā akṣāṃśā bhavanti . krāntyaṃśākṣāṃśayorminnadiktve'ntareṇa natāṃśā yadi dakṣiṇāstadā krāntyūnākṣāṃśasya natatvāduttarakrāntiyutā akṣāṃśāḥ . yadi tūttarāstadākṣāṃnakrānternatatvānnatonottarakrāntirakṣa iti samyagupapannam . athākṣāt palamānayanamāha ra° nā° .
     tābhyo'kṣajyā ca tadvargaṃ projjhya trijyākṛteḥ padam . lambajyārkaguṇākṣajyā viṣuvadbhā tha lambayā sū° si° .
     tābhyo'kṣakalābhyo'kṣajyā bhavati . caḥ samuccaye . akṣajyāvargaṃ trijyābargāt tyaktvā śeṣānmūlaṃ lambajyā . anantaramakṣajyā dvādaśaguṇā lambayā lambajyayā guṇanasya bhajanasambandhādbhaktetyarthasiddham . akṣabhā syāt . atropapattiḥ . akṣakalānāṃ yākṣajyā tasyāstrijyākarṇe bhujatvāt tadvargonāt trijyāvargānmūlaṃ lambajyā koṭiḥ . tayākṣajyā bhujastadā dvādaśakoṭau ko bhuja ityanupātena viṣuvacchāyeti . athākṣajñāne natabhāgebhyaḥ krāntidvārā sūryasādhanaṃ sārdhaślokābhyāmāha ra° nā° .
     svākṣārkanatabhāgānāṃ diksāmye'ntaramanyathā . digbhede'pakramaḥ śeṣastasya jyā trijyayā hatā . paramāpakramajyāptā cāpaṃ meṣādigo raviḥ . karkādau projjhya cakrārdhāt tulādau bhārdhasaṃyutāt . mṛgādau projjhyabhagaṇānmadhyāhne'rkaḥsphuṭībhavet sū° si° . svadeśākṣāṃśeṣṭadinīyamadhyāhnasūryanatāṃśayorbhāgānā bahutvādbahuvacanam . ekadiktve'ntaramanyadiktve'nyathā yogaḥ kāryaḥ . śeṣa uktasaṃskārasiddho'ṅkaḥ krāntiḥ syāt . tasyāpakramasya jyā trijyayā guṇyā paramakrāntijyayā prāguktayā bhaktā phalasya dhanurbhāgādikaṃ meṣādigo meṣādirāśitritayāntargato'rkaḥ syāt . karkāditraye'rke cakrārdhāta ṣaḍrāśita āgatārkaṃ tyaktvā śeṣaṃ madhyāhnakāle sphuṭo'rkaḥ syāt . tulāditritaye ṣaḍbhayutādāgatārkāt sphuṭo'rkojñeyaḥ . āgato'rkaḥ ṣaḍmayutaḥ sphuṭo'rkaḥ syādityarthaḥ . makarāditraye'rke dvādaśarāśibhya āgatārkaṃ tyaktvā śeṣamayanāṃśasaṃskṛtaḥ sphuṭo'rkaḥ syāt . karaṇāgatajñānārthaṃ vyastāyanāṃśasaṃskṛta ityarthasiddham . pūrvaṃ tatsaṃskṛtagrahāt krāntiḥ sādhyetyarthasyokteḥ . atropapattiḥ . ekadiśi krāntyakṣayogānnataṃ dakṣiṇamato'kṣonaṃ krāntirdakṣiṇā . bhinnadiśi krāntyūnākṣo nataṃ dakṣiṇamanenākṣo hīnaḥ krāntiruttarā . akṣonakrāntirnataṃ tūttaramato'kṣayutaṃ krāntiruttarā . asyā jyā krāntirarkajyā . yadi paramakrāntijyayā trijyābhujaḥ syāt tadānayā ketīṣṭā sāyanārkabhujajyā vaddhanuḥ sāyanārkabhuja . bhujasya caturṣu padeṣu tulyatvāt prathamapade meṣāditraye sūryasyaiva bhujatvādbhuja eva sūryaḥ . karkāditraye dvitīyapade ṣaḍabhādūnasyārkasya bhujatvādbhujonaṣaḍbhamarkaḥ . evaṃ tṛtīyapade talāditraye ṣaḍbhena hīnārkasya bhujatvāt ṣaḍyuto bhujo'rkaḥ . caturthapade makarāditraye sūryonabhagaṇasya bhujatvāt saryonabhagaṇo'rka iti sarvaṃ vaiparītyāt sugamataram . athāgatasphuṭasūryasya karaṇāgatasphuṭatulyatvajñāna māgatasphuṭasūryānmadhyamasya karaṇāgatamadhyamārkatulyatvena viśeṣaṃ vaktuṃ ślokārdhenāha ra° nā° . tanmāndamasakṛdvāmaṃ phalaṃ madhyo divākaraḥ . sū° si° . tasmādāgatasphuṭasūryānmāndaṃ phalaṃ mandaphalamasakṛdanekavāraṃ vāmaṃ vyastaṃ saṃskataṃ sphuṭasūryo'hargaṇānītaḥ sphuṭasūryaḥ syāt . ayamarthaḥ . sphuṭasūryaṃ madhyamaṃ prakalpya pūrvamandoccāt prāguktarītyā mandaphalaṃ dhanamṛṇamānīya sphuṭasūrye ṛṇaṃ dhanaṃ kāryaṃ madhyamasūryaḥ . asmādapi mandaphalaṃ spaṣṭasūrye vyastaṃ saṃskṛtaṃ madhyamo'smādapi mandaphalaṃ spaṣṭe vyastaṃ madhyamārka iti yāvadaviśeṣastāvadasakṛt sādhyo'rko madhyo'hargaṇānītī bhavatīti . tathā ca madhyamārkāt sphuṭārkasādhanamekavāraṃ mandaphalasaṃskāraḥ sphuṭārkānmadhyārkasādhane tvanekavāraṃ mandaphalavyastasaṃskāra iti viśeṣo'bhihitaḥ . atropapattiḥ . madhyamasūryādānītamandaphalena saṃskṛto madhyaḥsphuṭo'rko bhavati . ayaṃ vā tenaiva mandaphalena vyastaṃ saṃskṛto madhyo bhavati . atra sphuṭārkānmadhyārkasādhane madhyamajñānāsambhavāt tadānītamandaphalajñānamaśakyamataḥ sphuṭasūryaṃ madhyamaṃ prakalpyānītamandaphalenābhimatāsannena sphuṭo'rkovyastaṃ saskṛto madhyamāsannaḥ . asmādapi mandaphalamabhimatāsannamapi pūrvasmāt sūkṣmamiti yāvadaviśeṣe madhyārkasādhita mandaphalaṃ bhavatīti niravadyaṃ sarvamuktam . atha madhyāhne chāyākarṇayorānayanaṃ vivakṣuḥ prathamaṃ tātkālikanatāṃśajñānaṃ kathayaṃstadbhujakoṭijye kārye ityāha ra° nā° . svākṣārkāpakramayutirdiksāmye'ntaramanyathā . śeṣaṃ natāṃ śāḥ sūryasya tadbāhujyā ca koṭijā sū° si° . dikamāmye ekadiktve svadeśākṣāṃśamadhyāhnakālikasūryakrā ntyaṃśayoryogaḥ . anyathā ata uktādekadiktvādvaiparītye bhinnadiktve ityarthaḥ akṣāṃśakrāntyaṃśayorantaraṃ kārya śeṣaṃ saṃskārotpannaṃ sūryasya madhyāhne natāṃśāsteṣāṃ natāṃśānāṃ bhujarūpāṇāṃ jyā koṭijā tadaṃśā navati śuddhāḥ koṭistata utpannā jyā . caḥ samuccaye . sādhyā . atropapattiḥ . yāmyottaravṛtte sūryasya madhyāhne svasvastikādanantaraṃ natāṃśā viṣuvadvṛtaparyantamattāṃśāḥ . viṣuvadvṛttasūryayorantaraṃ krāntyaṃśāḥ . ato dakṣiṇakrāntau krāntyakṣayogo natāṃśā uttarakrāntau krāntyūnākṣo'kṣonakrāntirvā dakṣiṇottaranatāṃśāsteṣāṃ jyā dṛgjyā bhujastatkoṭijyā mahāśaṅkuḥ koṭistrijyā karṇa iti chāyākṣetre tadaṃśānāṃ bhujatvāta atha chāyākarṇayorānayanamāha . ra° nā° . śaṅkumānāṅulābhyaste bhujatrijye yathākramam . koṭijyayā vibhajyāpte chāyākarṇāvahardale sū° si° . bhujatrijye natāṃśajyātrijye ityathaḥ . śaṅko pramāṇāṅgulāni dvādaśa tairguṇite kārye . ubhayatra koṭijyayā natāṃśīnanavatyaṃśānāṃ jyayetyarthaḥ . bhaktvā labdhedve yathākramaṃ bhujajyātrijyāsthātīyaphalakrameṇa madhyāhne chāyātatkarṇau bhavataḥ . atropapattiḥ . dvādaśāṅgulaśaṅkoḥ koṭiriṣṭacchāyābhujastatkṛtyoryogapadaṃ karṇa iti chāyākarṇaḥ karṇa iti chāyākṣetre . mahāśaṅkukoṭau dṛgjyātrijye bhujakarṇau tadā dvādaśāṅgulaśaṅkukoṭau kāvityanupātena madhyāhnakāle chāyātatkarṇau bhavataḥ . sādhakayostātkālikatvādityupapannama ra° nā° . atha bhujamādhanaṃ vivakṣuḥ prathamamagrā karṇāgre ānayati . krāntijyā viṣuvatkarṇaguṇāptā śaṅkujīvayā . arkāgrā sveṣṭakarṇaghnī madhyakarṇoddhṛtā svakā sū° si° . sūryakrāntijyā akṣakarṇaguṇitā śaṅkujīvayā śaṅkurdvādaśāṅgulastadrūpā jyā tayetyarthaḥ . dvādaśabhiriti phalitam . bhaktā phalaṃ sūryasyāgrā . upalakṣaṇādgrahasyāpi . iyamagrā svābhimatakālikacchāyākarṇena guṇitā madhyakarṇoddhṛtā karṇasya vyāsasya madhyamardhamiti madhyakarṇovyāsārdhaṃ trijyā tayetyarthaḥ . bhaktā phalaṃ svakā svakarṇāgrā syāt . atropapattiḥ . krāntijyonmaṇḍale koṭiragrā kṣitije karṇaḥ kujyā bhuja ityakṣakṣetre dvādaśakoṭāvakṣa karṇaḥ karṇastadā krāntijyākoṭau ka karṇa ityanupātenāgrā . trijyāvṛtte iyaṃ karṇavṛtte ketyanupātena karṇavṛttāgretyupapannam . atha bhujānayanaṃ ślokābhyāmāha ra° nā° .
     viṣuvadbhāyutārkāgrā yāmye syāduttaro bhujaḥ . viṣuvatyāṃ viśodhyodaggole syād bāhuruttaraḥ . viparyayādbhujo yāmyo bhavet prācyaparāntare . mādhyāhniko bhujo nityaṃ chāyā mādhyāhnikī smṛtā sū° si° . arkāgrā sūryasyābhīṣakālikakarṇāgrā yāmye dakṣiṇagole viṣuvadbhāyutākṣacchāyayā yuktottaradikko bhujaḥsyātu . uttaragole viṣuvatyāṃ palabhāyāṃ karṇāgrāṃ viśodhya nyūnīkṛtya śeṣamuttaradikko bhujaḥ syāt . nanu karṇāgrā palabhāyāṃ yadā na śudhyati tadā kathaṃ bhujaḥ sādhya ityata āha . viparyayāditi . akṣabhāṃ karṇāgrāyāṃ viśodhya śeṣaṃ dakṣiṇo bhujaḥ syāt . nanu bhujasya yāmyatvamuttaratvaṃ vā kasmādityata āha prācyaparāntara iti . pūrvāparasūtrādantarālapadeśe yāmye uttaro vā bhujaḥ syādityarthaḥ . nanu tathāpi dvitīyāvadheranuktatvādantarasyāprasiddheḥ pūrvāparasūtrāt kamyāntaraṃ bhuja ityāśaṅkāyā uttaraṃ madhyāhnacchāyāsvarūpakathanacchalenāha mādhyāhnika iti madhyāhnakāliko bhujaḥ sadā mādhyāhnikī madhyāhnakālikī chāyoktā . tathā ca chāyāgraṃ prācyaparasūtrādyāmyamuttaraṃ vā yadantareṇa sa bhaja iti vyaktīkṛtam . atropapattiḥ . śaṅkamūlaṃ prācyaparasūtrādyāmyamuttaraṃ vā yadantareṇa sa yāmyottaro bhujo grahasya . śaṅgustu grahādavalambasūtraṃ kṣitijasamasūtrāvadhi tatrāyaṃ bhujaḥ śaṅkutalāgrayoḥ saṃskārajaḥ . śaṅkutalaṃ tu svāhorātravṛttasthitodayāstasūtrācchaṅkumūlaṃ yadantareṇa taddakṣiṇam . agrā tu pūrvāparasūtrādadayāstagūtrāvadhyantarasuttaradakṣiṇagolakrameṇottaradakṣiṇā . tatra grahāparadiśi ṣaḍbhāntare'smādvyastamiti śaṅkutalamuttaramagrāpi vyastadikketi tatsaṃskāro bhujo gole pratyakṣaḥ . sa mahāśaṅkoriti yadi mahāśaṅkorayaṃ tadā dvādaśāṅgulaśaṅkoḥ ka ityanupātena bhujaḥ pūrvāparasūtrācchāyāgrāvadhiḥ . tatra śaṅkutalāgre dvādaśāṅgulaśaṅkoḥ sādhite tatsaṃskāreṇa bhujaḥ sa eva . tatrāpyagrā pūrvaṃ sādhitā śaṅkutalaṃ tu dvādaśāṅgulaśaṅkoḥ palabhā mahāśaṅkuḥ koṭiḥ śaṅkutalaṃ bhujo hṛtiḥ karṇa ityakṣakṣetre dvādaśakoṭau palabhā bhujastadā mahāśaṅkukoṭau ko bhuja ityanupātena śaṅkutalamānīya mahāśaṅkoriyaṃ dvādaśāṅgulaśaṅkoḥ kimityanupātena guṇaharayostulyatvānnāśena palabhāyā evāvaśiṣṭatvāt . sā tūttarā dakṣiṇagole'grāyā uttaratvādekadiktrena palabhāgrayoryoge uttaro bhujaḥ . uttaragole'grāyā dakṣiṇatvena bhinnadiktrāt palabhāgrayorantaraṃ bhujastatra palabhāyāḥ śeṣamuttaro bhujo'grāyāḥ śeṣaṃ dakṣiṇo bhujaḥ . madhyāhne chāyāyā bhujarūpatvānmadhyāhnakāliko bhujo madhyāhnacchāyeti sarvaṃ yuktam . atha yāmyottaravṛttasthacchāyākarṇamuktvā pūrvāparavṛttasthacchāyākarṇaṃ prakāradvayenāha ra° nā° . lambākṣajīve viṣuvacchāyādvādaśasaṅguṇe . krāntijyāpte tu tau karṇau samamaṇḍalage ravau sū° si° . lambajyākṣajye krameṇākṣabhādvādaśabhyāṃ guṇite ubhayatra krāntijyayā bhakte tukārāt phale, samavṛtasthe'rke tau dṛgyogyacchāyāsambaddhau karṇau bhavata ubhayatra chāyākarṇaḥ syāt . atropapattiḥ . svamastakopari pūrvāparānukāreṇa yadvṛttaṃ tatsamamaṇḍalasañjñam . tatrasthasya chāyākarṇānayanam . palamābhuje'kṣakarṇaḥ karṇastadā krāntijyābhuje kaḥ karṇa iti, samaśaṅkuḥ krāntijyābhuje samaśaṅku kujaponataddhṛtyoḥ krameṇa karṇakoṭitvāt . asmācchaṅgu mānāṅgulāmyaste ityādinā trijyā dvādaśaguṇitānena bhaktā tatra . chedaṃ laghaṃ ca parivartya harasya śeṣaḥ kāryo'tra bhāga haraṇe guṇānāvidhiśca ityukteḥ . palabhayāpi guṇyā krāntijyākṣakarṇābhyāṃ bhaktā . tatra trijyā dvādaśaguṇitā akṣakarṇabhaktā lambajyaiva siddhāto lambajyā palabhāguṇitā krāntijyābhaktā phalaṃ samavṛttagatacchāyākarṇaḥ . athātraiva palabhābhuje dvādaśakoṭirakṣajyābhuje kā koṭiriti lamba jyāgrahaṇe palabhayostalyatvānnāśādakṣajyā dvādaśaguṇa krāntijyā bhaktā chāyākaṇaḥ samamaṇḍalagataḥ . krāntijyāyāḥ sadāyaṃ karṇaḥ siddhyenna hi sarvadā samavṛhagato graha iti samavṛttagatagrahasyaiva karṇaḥ sādhyo nānyadeti sūcanārthaṃ samamaṇḍalage ravāvityuktam . tanu grahādhiṣṭhitāhorātrapūrvāparavṛttasampātādavalambarūpasamaśaṅkorgole pratyakṣasiddhasya sādhanārthaṃ samavṛttasthātvābhāve'pi chāyākarṇaḥ sādhyaḥ . samamaṇḍalage ravāvityuktistu svādhiṣṭhitāhorātravṛttaparā na tvanyadā na sādhyo'nyathālakṣyatvena prakārasyātiprasaṅgāpatteḥ . na hi prakāre tadvyāvartakaṃ viśeṣaṇaṃ prasiddhaṃ yena nātiprasaṅgaḥ . parantu yadā samamaṇḍale'kṣāṃśādhikakrāntyā grahādhiṣṭhitadyurātravṛttānāmasambandhastadā gole samaśaṅkoradarśanāt tatra kathaṃ tatsādhanamanivāritamityataḥ samamaṇḍalage ravāvityasya pūrvokta evārtha ityabhiprāyaṃ samamaṇḍalakarṇānayanaprakārāntarakathanacchalenāha ra° nā° .
     saumyākṣonā yadā krāntiḥ syāttadā dyudalaśravaḥ . viṣuvacchāyayābhyastaḥ karṇo madhyagugrayoddhṛtaḥ sū° si0
     yadottarā krāntirakṣādalpā syāt tadā dyudalaśravaḥ samavṛttasthārkakrāntisādhitamadhyāhnakarṇaḥ . na tu madhyāhnakālikaḥ . akṣamayā guṇito madhyāgrayā gṛhītamadhyāhnakarṇāgrayā bhaktaḥ phalaṃ samamaṇḍalagatagrahavimbasya chāyākarṇaḥ syāt . atra saumyetyanena dakṣiṇakrāntau tadasādhanaṃ samamaṇḍalagatagrahavimbasyādarśanāditi sphuṭamuktam anyathākṣālpakrāntau dakṣiṇagole samaśaṅkoḥ pratyakṣatvāt tannivāraṇānupapatteḥ . atropapattiḥ . samamaṇḍalapraveśakālikamadhyāhnacchāyākarṇādavastubhūtāt karṇena dvādaśāṅgulaśaṅkustadā trijyākarṇena ka iti madhyaśaṅkustātkālikaḥ . dvādaśakoṭāvakṣabhā bhujastadā mahāśaṅkukoṭau ka iti śaṅkutalam . dvādaśanāśāt palabhātrijyāghāto madhyakarṇabhakta iti . anena bhujena madhyaśaṅkustadā'grābhujena ka iti samaśaṅkurdvādaśāgrāmadhyakarṇaghātī madhyakarṇapalabhābhyāṃ bhakto'grābhuje samaśaṅkutaddhṛtyoḥ koṭikarṇatvāt . asmāt pūrvaprakāreṇa chāyākarṇānayane dvādaśanāśānmadhyakarṇapalabhātrijyāghāto'grāmadhyakarṇābhyāṃ bhakta iti tulyayormadhyakarṇamitaguṇaharayornāśākaraṇena siddham svatantrecchasya niyoktumaśakyatvāt . tatrāpi bhājyaharau trijyayā'pavartya harasthāne madhyakarṇaguṇitāgrā trijyābhakteti bhadhyakarṇāgrā siddhāto madhyāgrayoddhṛta ityuktam . bhājāsthāne tu madhyakarṇapalabhādhāta iti dakṣiṇagole grahādarśanānna sādhitaḥ . uttaragole'pi krāntirakṣādhikā tadā samamaṇḍalapraveśāsambhavānna sādhitaḥ samamaṇḍalāvadhyakṣāṃśatvāt . alpakrāntau tatsammavāt sādhitaḥ . nahyasiddhaṃ gole gaṇitasādhyaṃ mānābhāvā dityupapannaṃ saumyetyādi . bhāskarācāryaistu bhārtaṇḍaḥ samamaṇḍalaṃ praviśati svalpe'pame svāt palāt dṛśyo hyuttaragola eva sa viśan sādhyā tadaivāsya bhā . aprāpte'pi samākhyamaṇḍalamineyaḥ śaṅkurutpadyate nūnaṃ so'pi parānupātavidhaye naivaṃ kvacidduṣyati ityanena tatrāpi sādhitaḥ . atha svābhimatakarṇena svasvakākāle bhujārthaṃ karṇavṛttāgrā sādhyeti sūcanārthaṃ karṇāgrāmuktaprakāreṇa punarapi madhyakarṇa iti prāguktasya sphuṭīkaraṇārthaṃ cāha ra° nā° .
     svakrāntijyātrijīvāghnī lambajyāptā'grā maurvikā . sveṣṭakarṇahatā bhaktā trijyayāgrāṅgulādikā sū° si° svābhimatakālikakrāntijyā trijyayā guṇitā lambajyayā bhaktā phalamagrā jyārūpā . lambajyākoṭau trijyā karṇaḥ krāntijyākoṭau kaḥ karṇa ityagretyupapattiḥ . uttarārdhaṃ punaruktaṃ vyākhyātaprāyam . yadi tu pūrvoktakarṇavṛttāgrānayanaśloke śaṅkujīvayetyasya śaṅkoḥ koṭirūpatvāt pūrvasādhitanatāṃśabhujakoṭijyayetyartho madhyakarṇa ityasya ca tātkālikamadhyāhnacchāyāyāḥ karṇastadā na punaruktam . parantvarkāgretyasya tātkālikamadhyāhnakālikakarṇāgrārthaḥ svaketyasya ca svābhīṣṭakālikakarṇāgrārtho bodhyaḥ . etadupapattistu dvādaśakoṭāvakṣakarṇaḥ karṇastadā krāntijyākoṭau kaḥ karṇa iti svakālikāgrā . trijyāvṛtte iyaṃ tadā tātkālikamadhyāhnakālikacchāyākarṇena natāṃśakoṭijyābhaktadvādaśatrijyādhātātmakena keti dvādaśatrijyāghātayorguṇaharatvena tulyayornāśādakṣakarṇaguṇitakrāntijyā tātkālikamadhyāhnanatāṃśakoṭijyayā bhakteti . tātkālikamadhyāhnacchāyākarṇeneyaṃ karṇāgrā tadā svābhīṣṭakālikacchāyākarṇena keti svakālikī karṇāgretyu papannā . sūryādhiṣṭhitāhorātravṛttayāmyottaravṛttordhvasampātastātkālikumadhyāhna parānupātārthaṃ bodhyam . atha
     koṇacchāyākarṇasādhanārthaṃ koṇaśaṅkudṛgjye śloka pañcakenāha ra° nā° .
     trijyāvargārdhato'grajyā vargonāddvādaśāhatāt . punardādaśanighnācca labhyate yat phalaṃ budhaiḥ . śaṅkuvargārdhasaṃyuktaviṣuvadvargabhājitāt . tadeva karaṇīnāma tāṃ pṛthak sthāpayedbudhaḥ . arkaghnī viṣuvacchāyā'grajyayā guṇitā tathā . bhaktā phalākhyaṃ tadvargasaṃyuktakaraṇīpadam . phalena hīnasaṃyuktaṃ dakṣiṇottaragolayoḥ . yāmyayorvidiśoḥ śaṅkurevaṃ yāmyottare ravau . paribhramati śaṅkostu śaṅkuruttarayostu saḥ . tattrijyāvargaviśleṣānmūlaṃ dṛgajyābhidhīyata sū° si° . pūrvaprakārānītaistātkālikāgrajyāyā na tu karṇāgrāyāḥ pūrvaṃ karṇasyaivāsiddheḥ . vargeṇa hīnāt trijyāvargārdhāddvādaśaguṇāt punardvitīyavāraṃ dvādaśaguṇāt . caḥ samuccaye . tena dvādaśaguṇitasya dvidhā sthāpananirāsāccatuścatvāriṃśadadhikaśataguṇitādityarthaḥ . pṛthak guṇakoktistu guṇanasukhārtham . śaṅkordvādaśāṅgulātmakasya vargā rdhena dvisaptatyā yuktena palabhāvargeṇa bhājitādbudhairgaṇita kartṛbhiryatsaṅkhyāmitaṃ phalaṃ prāpyate tatsaṅkhyāmitaṃ karaṇī nāmasañjñayā karaṇī . tāṃ karaṇīṃ budho gaṇakaḥ pṛthagekatra sthāne sthāpayet . tato dvādaśaguṇitā palabhāgrajyayā pūrvagṛhītayā guṇitā tathā dvisaptatiyutena palabhāvargeṇa bhaktā labdhaṃ phalasañjñaṃ tasya phalasya vargeṇa yutāyāḥ karaṇyā mūlaṃ dakṣiṇottaragolayoḥ krameṇa phalenonayutam . evamuktaprakāreṇa siddhaḥ śaṅkuḥ, śaṅkorgaṇitakartuḥ sakāśāddakṣiṇottare sūrye paribhramati sati tukāraḥ kramārthe krameṇa yāmyayoruttarayorviṭiśorāgneyanairṛtyoraiśānīvāyavyoḥ koṇayorityarthaḥ . dvitīyatukāraḥ pūrvāparadine vibhāgakramārthakatvena vidiśorityatrā nveti tena dinapūrvārdhe āgneyaiśānyordakṣiṇottarakrameṇa, dināparārdhe nairṛtyavāyavyordakṣiṇottarakrameṇeti phalitārthaḥ . sa koṇasañjñaḥ śaṅkuḥ syāt . koṇaśaṅkutrijyayorvargāntarānmūlaṃ dṛgjyocyate ra° nā° . athaitacchāyācchāyākarṇayorānayanamāha . svaśaṅkunā vibhajyāpte dṛktrijye dvādaśāhate . chāyākarṇau ta koṇeṣu yathāsvaṃ deśakālayoḥ sū° si° . koṇīyadṛgjyātrijye dvādaśaguṇe dṛgjyāsambandhikoṇaśaṅkunā bhaktvā labdhe dṛgjyātrijyākrameṇa chāyācchāyākarṇau staḥ . tukārādevaṃ koṇeṣu caturṣu deśakālayoḥ yathāmbaṃ svamanatikramyeti yathāsvaṃ yathādeśaṃ yathākālaṃ chāyācchāyākarṇau sādhyau . ayamarthaḥ . kvacidde śe caturṣu koṇeṣu kvacicca koṇadvaye kvacicca dinārdha eva koṇadvaya ityādi deśakālānurodhena yathāyogyamiti . atropapattiḥ prāguktā spaṣṭā ca . atha dikpradeśasambandhena cchāyākarṇāvuktvā kālasambarndhana sārdhaślokābhyāmāha ra° nā° . trijyodakcarajāyuktā yāmyāyāṃ tadvivarjitā . antyā natotkramajyonā svāhorātrārdhasaṅguṇā . vijyābhaktā bhavecchedo lambajyāghno'tha bhājitaḥ . tribhajyayā bhavecchaṅkustadvargaṃ pariśodhayet . trijyāvargāt padaṃ dṛgjyā chāyākarṇau tu pūrvavat . mū° si° uttaragole carotpannayā jyayā carajyayetyarthaḥ . pūrvacarānayane carajyāyāścarajeti sañjñokteḥ . yuktā trijyā'ntyā syāt . yāmyagole tayā carajyayonā trijyā'ntyā syāt . natotkramajyonā sūryodayāhinagataghaṭyo dinaśeṣaghaṭyo vā dinārdhāntargatā unnatasañjñāstābhirūnaṃ dinārdhaṃ natakālo ghaṭyātmakastasyāsumyo liptāstattvayamairityādividhinā, munayo randhrayamalā ityādyuktotkramajyāpeṇḍairjyotkramajyā . pañcadaśaghaṭyadhikanate tu pañcadaśaghaṭyūnanatasya kramajyākhaṇḍaiḥ kramajyā tayā yuktā trijyotkramajyā bhavati . tayā hīnetyarthaḥ . svāhorātrārdhasaṅguṇā . gṛhītacarajyāsambandhyahorātravṛttavyāmārdhaṃ dyujyā tayā guṇitā trijyayā bhaktā phalaṃ chedasañjñaṃ syāt . athānantaraṃ chedo lambajyayā guṇitastrijyayā bhājyaḥ phalamiṣṭakāle śaṅkuḥ syāt . tasya śaṅkorvargaṃ trijyāvargācchodhayet . śeṣasya mūlaṃ dṛgjyā . ābhyāṃ chāyākarṇau tu pūrvavat . pūrvoktarītyā bhavataḥ . atra cchāyākarṇau tviti koṇacchāyākarṇasādhanaślokāntarbhāgamya grahaṇāt tacchlokoktarītyā'mīṣṭaśaṅkudṛgjyābhyāṃ chāyākarṇau sādhyāvityuktam . atropapattiḥ . yāmyottaravṛttordhabhāgagrahādhiṣṭhitadyurātravṛttasampātāt kṣitijadyurātravṛttasampātadvayabaddhodayāstasūtrakṣitijasambaddhayāmyottaravṛttasūtrasampātaparyantamahorātradṛtte sūtraṃ trijyānuruddhabhantyā . sā tūttaragole carajyāyutā trijyā dakṣiṇagole carajyayonā trijyā . unmaṇḍalayāmyottarasūtrāvadhyahorātravṛttavyāsārdhe trijyātvāt unmaṇḍalasyottaradakṣiṇakrameṇa kṣitijādūrdhvādhaḥsthatvena tadyāmyottarasūtrayormadhye carajyātvācca . grahāhorātravṛtta yāmyottarā'horātravṛttasampātādubhayatra nataghaṭyantarasthāne tatsūtraṃ natakālasya sampūrṇajyā . tanmadhyādūrdhvasūtraṃ śararūpaṃ natotkramajyā . tayā hīnāntyā grahasthānādahorātravṛtte udayāstasūtraparyantamṛjusūtraṃ trijyānuruddhamiṣṭāstyā . tattulyā yāmyottarordhvavyāsamūtrāntargatā sā dyujyāpramāṇasādhiteṣṭahṛtiḥ . dyujyāguṇā trijyābhaktā phalaṃ chedaḥ . yadi tasmāt trijyākarṇe lambajyā koṭistadeṣṭahṛtikarṇe kā koṭirityanupāteneṣṭaśaṅkuḥ . asmāddṛgajyā cchāyā tatkarṇā uktarītyā siddhyantītyuktamuṣapannam . atha ślokatrayeṇa chāyākarṇābhyāṃ natakālānayanamāha ra° nā° . abhīṣṭacchāyayābhyastā trijyā tatkarṇabhājitā . dṛgjyā tadvargasaṃśuddhāt trijyāvargācca yat padam . śaṅkuḥ satribhajīvāghnaḥ svalambajyāvibhājitaḥ . chedaḥ sa trijyāyābhyastaḥ svāhorātrārdhabhājitaḥ . unnatajyā tayā hīnā svāntyā śeṣasya kārmukam . utkramajyābhirevaṃ syuḥ prākpaścārdhanatāsavaḥ . sū° si° abhīṣṭakālikacchāyayā guṇitā trijyā gṛhītacchāyāyāśchāyākarṇena bhaktā phalaṃ dṛgjyā dṛgjyāyā vargeṇa hīnāt trijyāvargādyatsaṅkhyāmitaṃ mūlam . cakāroyattadornityasambandhāt tacchabdaparaḥ . abhīṣṭaśaṅkuḥ . sa iṣṭaśaṅkustrijyayā guṇitaḥ svadeśīyalambajyayā bhaktaḥ phala chedaḥ . sa chedastrijyayā guṇito dyujyayā bhakta unnatakālasya jyā vilakṣaṇā . yaddhanurunnatakālo na bhavati . tayānītayonnatajyayā hīnā svāntyā svadyujyāsambaddha rajyāyāvagatāntyā . avaśeṣasyot kramajyābhiḥ munayorandhrayamalāḥ ityādyuktotkamajyāpiṇḍrairdhanuḥ . avaśeṣasya trijyādhikatve tu yadadhikaṃ tasya kramajyāpiṇḍairdhanuścatuḥpañcāśadyuktamutkramadhanurbhavati . eva prakāreṇa siddhvāṅkā dinasya pūrvārghāparārdhayornatakālāsavo bhavanti . atropapattiḥ . pūrvoktavyatyāsāt sugamā . tatra chedastrijyāpariṇata iṣṭāntyā tasyā jyātvāsambhavaḥ . avadhyudayāstasūtrasyāhorātravṛttavyāsasūtratvābhāvādityunnatajyākāreṇa svalpāntaratvena darśanādunnatajyetyuktam . ata eva bhāskarācāryaiḥ iṣṭāntyakamūnnakālamaurvītulyāṃ prakalpya ityādyuktam . taddhanuramūnāmunnatakālatvāpattyā tayā honetyādibhāgasya vyarthatvāpatteriti dik ra° gā° . iti tripraśnādhikāraḥ sa° si° . digdeśakālānāṃ pratipādanamidaṃ paripūrtimāptamityarthaḥ . tatra diśāṃ sādhanaṃ śilātala ityādi niyata, tatsambandhena samakoṇayāmyottaraśaṅkūnāṃ sādhanānyapi digantargatānyani yatāni . palabhālambākṣādisādhanaṃ deśanirūpaṇaṃ niya tam . agrācarādisādhanamaniyatam . kālasādhana tadvaśācchāyādisādhanaṃ ca kālanirūpaṇamiti vivekaḥ ra° nā° . evaṃ śaṅkucchāyayā deśabhedena sūkṣmaṃ kālasādhane sthite vakṣyamāṇachāyāpādena kālajñānaṃ sthūlaṃ kiñciddeśaviṣaya ñcetyavadhayam chāyākarṇādikaṃ prasaṅgādatroktam . tattadarthe atastad viśiṣya noktam .

chāyākara tri° chāyāṃ karoti chattreṇa kṛ--ṭa 6 ta° . chattradhare hemaca° .

chāyāṅka pu° chāyā sūryaprativimbaḥ aṅko'sya . candre hemaca° . tasya sūryakiraṇapratibimbenaiva prakāśaḥ induśabde 931 pṛ° vṛ° sa° uktadiśā darśitaḥ chāyā mṛgāṅka chāyābhṛdādayo'pi candre .

chāyātanaya pu° 6 ta° . śanaiścare halā° . chāyāśabde tasya tat putrakathā dṛśyā . chāyāsutādayo'pyatra . sūryaputraṃ mahāvāhuṃ chāyāgarbhasamudbhavam śanipraṇāmamantraḥ .

chāyātaru pu° chāyāpradhānastaruḥ śā° ta° . pūrvāhṇe ca parāhṇe ca talaṃ yasya na muñcati . atyantaśītalā chāyā sa cchāyātarurucyate ityukte chāyāpradhāne vṛkṣe . snigdhacchāyātaruṣu vasatiṃ rāmagiryāśrameṣu meghaḥ . chāyāvṛkṣo'pyatra sa ca nameruvṛkṣe śabdārthaci° .

chāyāpatha chāyāyuktaḥ panthāḥ . ākāśasthe jyotiścakramadhya vartini dakṣiṇottarāyate tiraśrīne ākāśasthānabhede chāyāpatheneva śaratprasannam raghuḥ .

chāyāpāda pu° chāyāyāḥ śaṅkucchāyāyā pāda iva dvādaśāṅkalaśaṅkocchāyāpādamāne . māsabhede madhyāhne ta saṃkhyābhedaḥ tena ca dinamānajñānaṃ cāha jyo° ta° arkāṅgulā tu sūcyagryā kāṣṭhī dvyaṅgulamūlikā . śava saṃjñā mavaccaiva tacchāyāṃ parikalpayet . madhyāhnahī rādityayuktaiśchāyāṅgulairharet . ṣaṭapūritadivādara labdhaṃ daṇḍādikaṃ bhavet . pūrvāhṇacchāyayātītaṃ pa hṇacchāyayaidhyakam . śūnyaikarāmavāṇebhadiśorudrāḥ 3 . 5 . 8 . 10 . 11 . kramotkramaiḥ . āṣāḍhādiṣu ma chāyā mādhyāhnikī bhatā . nmayanāṃśajamāsānte vyu krameṇādito budhaiḥ . saṃkhyoktānyadine bhāgahāre vṛddhītare tathā . prakārāntarantu, pañcāvdhirāmayugmaika śūnyaikayugmavahnaya . catuḥpañcartavo) 5, 4, 3, 2, 1, 0 . 1, 2, 3, 4, 5, 6, māghāt chāyāpādā dinārdhake . ayanāṃśajamāsānte vipādagaṇanakramāt . dine dine bhāgahāro madhyacchāyāpade mataḥ . aṅghreḥ ṣaṣṭāṃśako vyaṅghri raṅgulervyaṅgulistathā . madyūnaṃ dviśataṃ hīnaṃ madhyapādaiśca ṣaḍaguṇaiḥ . chāyāpādaiśca madhyonaiḥ ṣaḍyutairdvigaṇairharet . grāhyamādipadārdha tu labdhā daṇḍā gataiṣyakāḥ . prāk paścimadinārdhāttu śeṣāt ṣaṣṭiguṇātpalam . idañca deśabhedaviṣayaṃ sthūlaṃ ca sūkṣmantu sū° si° ukta tacca chāyāśabde dṛśyam .

chāyāpuruṣa pu° chāyāyāṃ dṛśyaḥ puruṣaḥ puruṣākṛtiḥ . ākāśe draṣṭavye nijacchāyānurūpe puruṣākṛtiyukte padārthe . taddarśanopāyamāha yogapradīpikāyām 5 paṭale śiva uvāca . nirabhraṃ gaganaṃ devi! yadā bhavati nirmalam . tadā chāyāmukho bhūtvā niścalaḥ prayato dhiyā . svacchāyākalpamālokya svagurūktakrameṇa vai . sammukhaṃ gaganaṃ paśyennirnimeṣastathaikadhīḥ . śuddhasphaṭikasaṅkāśaḥ puruṣastatra dṛśyate . na dṛśyata yadā tatra punastadvat parīkṣayet . bahudhā darśanenaiva sākṣātkāro bhavet dhruvam . kasyacit bhāgyato dṛśyo yadi vimbo'kṣigocaraḥ . bhavatyeva na sandeho guruviśvāsataḥ śive! . garuṃ samyak pūjayitvā paśyecchāyāṃ samāhitaḥ . tathā ṣaṇmāsaparyantaṃ mṛtyustasya na vidyate . śirohīnaṃ yadrā paśyet ṣaṇmāsābhyantare mṛtiḥ . yadā pādau na dṛśyete bhāryāhānirna saṃśayaḥ . na dṛśyete yadā pāṇī bhrāturhānirna saṃśayaḥ . etaj jñātvā sudhīḥ samyak gaṅgātīraṃ samāśrayet . yogābhyāsena satataṃ prāṇāyāmena saṃskṛtaḥ . yathā vā satsamīpastho lakṣaṃ mṛtyuñjayaṃ japet . yohya bhukto haviṣyāśī yatavāgyatamānasaḥ . mṛtyuñjayenna sandeho anyathā mṛtyumṛcchati . yadā tu malinaṃ paśyet jvarapīḍā bhavettadā . tasya śāntiṃ prakurvīta śivasevāṃ samāhitaḥ . raktavarṇaṃ yadā paśyedaiśvarthyaṃ bhavati dhruvam . madhyacchidraṃ yadā paśyeta śatrughāto bhavettadā . evaṃ sandaśanaṃ davi! jñānavān bhavati dhruvama . nāradāya purā proktaṃ mayā puruṣadarśanama . tatprasādānmahāyogī bhūtvā lokāṃścaratyasau . svacchāyādarśana devi . kalau puruṣalakṣaṇam . dīrghāyuḥ samavāpnoti jñānañcāpi sunirmalam .

chāyāyantra na° chāyayā kālajñānasādhakaṃ yantram . kālajñānasādhakeṣu śaṅkuyaṣṭicakraprabhṛtiṣu yantrabhede . śaṅkuyaṣṭidhanuścakraiśchāyāyantrairanekadhā . gurūpadeśādvijñeyaṃ kālajñānamatandritaiḥ sū° si° .

chāyāmāna pu° chāyayā sūryaprativimbena mīyate mā--karmaṇi lyuṭ . 1 candre hemaca° 6 ta° . 2 chāyāyāḥ pramāṇe na° .

chāyāmitra na° chāyāyā mitramiva . ātapatre śabdaratna° .

chāyāmṛgadhara pu° chāyārūpaṃ mṛgaṃ dharati dhṛ--ac . candetrikā° . chāyāśaśadharādayo'pyatra .

chāyāvipratipatti strī chāyānāṃ dehakāntīnā tatprabhṛtīnāṃ vipratipattirviruddhā pratipattiḥ . suśrutokte nṝṇāṃ maraṇasūcake dehakāntyādīnāmanyathābhāve yathāha suśrutaḥ . athātaśchāyāvipratipattimadhyāyaṃ vyākhyāsyāmaḥ . śyāvā lohitikā nīlā pītikā vāpi mānavam . abhidravati yaṃ chāyā sa parāsurasaṃśayam . hrīśriyau naśyato yasya teja ojaḥ smṛtiḥ prabhā . akasmādyaṃ bhajante no sa parāsuramaṃśayam . yasyādharauṣṭhaḥ patitaḥ kṣiptaścordhaṃ tathottaraḥ . ubhau vā jāmbavābhāsau durlabhaṃ tasya jīvitam . āraktā daśanā yasya śyāvā vā syuḥ patanti ca . khañjanapratimā vāpi taṃ gatāyuṣamādi śet . kṛṣṇā stabdhāvaliptā vā jihvā śūnā ca yasya vai . karkaśā vā bhavedyasya so'cirādvijahātyasūn . kuṭilā sphuṭitā vāpi śuṣkā vā yasya nāsikā . avasphūrjati magnā vā na sa jīvati mānavaḥ . saṅkṣipte viṣame stabdhe rakte śraste ca locane . syātāṃ vā prasrute yasya sa gatāyurnaro dhruvam . keśāḥ sīmantino yasya saṃkṣipte vinate bhruvau . lunanti cākṣipakṣmāṇi so'cirādyāti mṛtyave . nāharatyannamāsyasthaṃ na dhārayati yaḥ śiraḥ . ekāgradṛṣṭirmūḍhātmā sadyaḥ prāṇān jahāti saḥ . balavān durbalo vāpi sammohaṃ yo'dhi gacchati . utthāpyamāno bahuśasta dhīraḥ parivarjayet uttānaḥ sarvadā śete pādau vikurute ca yā . viprasāraṇaśīlo vā na sa jīvati mānavaḥ! śītapādakarocchvāsaśchinnaśvāsaśca yo bhavet . kākocchvāsaśca yo martyastaṃ dhīraḥ parivarjayet . nidrā na cchidyate yasya yo vā jāgarti sarvadā . muhyedvā vaktukāmastu pratyākhyeyaḥ sa jānatā . uttarauṣṭhañca yo lihyādudgārāṃśca karoti yaḥ . pretairvā bhāṣate sārdhaṃ pretarūpaṃ tamādiśet . khebhyaḥ saromakūpebhyo yasya raktaṃ pravartate . puruṣasyā viṣārtasya sadyo jahyātsa jīvitam . vātāṣṭhīlā tu hṛdaye yasyordhamanuyāyinī . rujānnavidveṣakarī sa parāsurasaṃśayam . ananyopadravakṛtaḥ śophaḥ pādasamutthitaḥ . puruṣaṃ hanti nārīntu mukhajo guhyajo dvayam . atisāro jvaro hikkā chardiḥ śūnāṇḍameḍhratā . śvāsinaḥ kāsino vāpi yasya taṃ parivarjayet . svedo dāhaśca balavān hikkā śvāsaśca mānavam . balavantamapi prāṇairviyuñjanti na saṃśayaḥ . śyāvā jihvā bhave dyasya savyaṃ cākṣi nimajjati . bhukhañca jāyate pūti yasya taṃ parivarjayet . vaktramāpūryate'śrūṇāṃ svidyataścaraṇāvubhau . cakṣuścākulatāṃ yāti yamarāṣṭraṃ gamiṣyataḥ . atimātraṃ laghūni syurgātrāṇi gurukāṇi ca . yasyākasmātsa vijñeyo gantā vaivasvatālayam . paṅkyamatsyavasātailaghṛtagandhāṃśca ye narāḥ . mṛṣṭagandhāṃśca ye vānti gantāraste yamālayam . yakā lalāṭamāyānti valiṃ nāśnanti vāyasāḥ . yeṣāṃ vāpi ratirnāsti yātāraste yamālayam . jvarātisāraśophāḥ syuryasyānyonyāvasādinaḥ . prakṣīṇabalamāṃsasya nāsau śakyaścikitsitum . kṣīṇasya yasya kṣuttṛṣṇe hṛdyairmiṣṭairhitaistathā . na śāmyato 'nnapānaiśca tasya mṛtyurupasthitaḥ . pavāhikā śiraḥśūlaṃ koṣṭhaśūlañca dāruṇāmā . pipāsā balahāniśca tasya mṛtyurupasthitaḥ . viṣameṇopacāreṇa karmabhiśca purākṛtaiḥ . anityatvācca jantūnāṃ jīvitaṃ nidhavaṃ vrajet . pretabhūtapiśācāśca rakṣāṃsi vividhāni ca . maraṇābhibhukhaṃ nityamupasarpanti mānavam . tāni bheṣajavīryāṇi pratighnanti jighāṃsayā . tasmānmoghāḥ kriyāḥ sarvā bhavantyeva gatāyuṣaḥ .

chāla pu° na° chā° vā° alac ardhārcā° . valkala .

chālikya pu° chalike rūpakabhede bhavaḥ ṣyañ . gānabhede . tacca gānaṃ devaloke sthitaṃ vāsudevena tata ānīya naraloke pracāritaṃ yathāha harivaṃ° 148 a° . chālikyagānaṃ bahu saṃvidhānaṃ yaddevagāndharvamudāharanti . jagrāha vīṇāmatha nāradastu ṣaḍgrāmarāgādisamādhiyuktām . hallīṣakantu svayameva kṛṣṇaḥ suvaṃśaghoṣaṃ narapapriyārtham . mṛdaṅgavādyānaparāṃśca vādyān varāpsarāstā jagṛhuḥ pratītāḥ . āsāritānte ca tataḥ pratītā rambhotthitā svābhinayāya tajjñā . tayābhinīte varagātrayaṣṭyā tutoṣa rāmaśca janārdanaśca . athorvaśo cāru viśālanetrā hemā ca rājannatha miśrakeśī . tilottamā cāpyatha menakā ca etāstathā'nyāśca haripriyārtham . jagu stathaivābhinayañca cakruriṣṭaiśca kāmairmanaso'nukūlaiḥ tā vāsudeve'pyanuraktacittaḥ saṃnṛtyagītābhinayairudāraiḥ . narendrasūno! paritoṣitena tāmbūlayogena varāpsarobhiḥ . tadāgatābhirnṛvarāhṛtāstu kaṣṇepsayā mānamayāstathaiva . phalāni gandhottamavanti vīrāśchālikyagāndharvamathā hṛtañca . kṛṣṇecchayā ca tridivānnṛdeva! anugrahārtha bhuvi mānuṣāṇām . sthitañca ramyaṃ haritejasaiva prarya jayāmāsa sa raukmiṇeyaḥ . chālikyagāndharvamudāravu stenaiva tāmbūlamatha prayuktam . prayojitaṃ pañcabhirindra tulyaiśchālikyamiṣṭaṃ satataṃ narāṇām . śubhāvahaṃ vṛddhikaraṃ praśastaṃ maṅgalyamevātha tathā yaśasyam . puṇyañca puṣṭyabhyudayāvahañca nārāyaṇasyeṣṭamudārakīrti . jayāvahaṃ dharmadhurāvahañca duḥsvapnanāśaṃ parikīrtyamānam . karoti pāpañca tathā vihanti śṛṇvan surāvāsagato narendraḥ . chālikyagandharvamudārakīrtirmene kilaikaṃ divasaṃ sahasram . caturyugānāṃ nṛparevato'tha tataḥ pravṛttā sukumārajātiḥ . gāndharvajātiśca tathā parāṇi dīpādyathā dīpaśatāni rajan! . viveda kṛṣṇaśca sanāradaśca pradyumnamukhyairnṛpabhaimamukhyaiḥ . vijñāta metaddhi paraṃ yathāvadaddeśamātrāṇi janaistu loke . jānanti chālikyaguṇodayānāṃ toyaṃ nadīnāmatha vā samudre . jñātuṃ hi śakyaṃ himavān girirvā palāgrato vā guṇato'tha vāpi . śakyaṃ na cchālikyamṛte tapomistāne vidhānānyatha mūrchanāsu . ṣaḍgrāmarāgeṣu ca tatra kāryaṃ tasyaikadeśāvayavena rājan! . leśāmidhānaṃ sukumārajātiṃ niṣṭhā suduḥkhena narāḥ prayānti . chālakyagāndharvaguṇodayeṣu ye devagandharvamaharṣisaghāḥ . niṣṭhāṃ prayāntītyavagaccha buddhyā chālikyamevaṃ madhusūdanena . bhaimottamānāṃ naradeva! dattaṃ lokasya cānugrahakāmyayaiva .

chi strī cho--vā° ki . gahāyāma ekākṣarakoṣaḥ .

chikkanī strī chik ityavyaktaṃ nāsikāśabda kanāta śabdā yate kana--ac gaurā° ṅīṣ . (nākchikanī, vṛkṣamaḥ cikkanī kaṭukā rucyā tīkṣṇoṣṇā pahnipittakṛt . vāta raktaharī kuṣṭhakṛmivātakaphāpahā bhāvapra° tadguṇīktiḥ .

chikkara pu° chik ityavyaktaṃ śabdaṃ karoti kṛ--ṭa . vṛ° sa° 86 a° ukte chikkāre mṛgabhede kukkuṭebhapirīlyaśca śikhikañjanachikvarāḥ strīsaṃjñā bhāṣabhaṣakakapiśrīkarṇachikkarāḥ chikkaraḥ kaṭapūrī ca pirīlī cāhni dakṣiṇāḥ .

chikkā strī chik ityavyaktaṃ śabdaṃ karoti kṛ--ḍa . kṣute . śandaratnā° .

chikkāra pu° chigityavyaktaṃ śabdaṃ karoti kṛ--aṇ . mṛgabhede . chikkāro mṛgajātiḥ kṛkavākaḥ kukkuṭaḥ proktaḥ vṛ° sa° 86 a° .

chikkikā strī chikkā kṣutaṃ sādhyatvenāstyasyāḥ bā° ṭhan . chikkanyāṃ (nākachikanī) bhāvapra° . chāta tatrārthe .

chita tri° chā--kta vā it . chinne amaraḥ iḍabhāvapakṣe

chitti strī chida--ktin . 1 chedane kartari ktic . 2 karañjavṛkṣe śabdara° .

chittvara tri° chida--ṣvarap pṛ° dasya taḥ . 1 vairiṇi, 2 dhūrte 3 chedake ca uṇādiko . ṣittvāt striyāṃ ṅīṣ .

chida dvaidhīkaraṇe rudhā° ubha° saka° aniṭ . chinatti chinte irit . acchidat, acchetsīt acchitta . na chindyānnakhalomāni na cchindyāt karajairnakham manuḥ acchindannuttamāṅgāni bhā° va° 12 . 63 a° . bhidāditvāt aṅ chidā . karmasthaḥ pacaterbhāvaḥ karmasthāśca bhidādayaḥ ityukteḥ tataḥ karmakartari pratyayaḥ chidyate kaṭaḥsvayameva . chiduraḥ svayaṃchinnaḥ .
     apa + apakṛṣya chedane etasyai vā eṣāpacchidyaiṣaiva punarbhavatyapi śata° vrā° 5 . 3 . 4 . 9 .
     ava + vibhāgamede . sa ca daiśikaḥ kālikaśca avacchedaśabde 420 pṛ° dṛśyam . vi + ava + vyāvartane nirāsane vyavacchedaḥ .
     ā + ākṛṣya haraṇe . (kāḍiyālaoyā) apaharaṇe āchindyuritarāsu ca nāradaḥ . miṣatāmācchinnatti naḥ kumā° . samyakchede ca . ācchetsyāmyahametasya dhanurjyāmapi cāhave bhā° va° 196 ślo° .
     ud + samūlanāśane . kiṃ vā ripūṃstava guru svayamucchinatti radhuḥ ucchettu prabhavati yanna saptasaptiḥ śaku° .
     pari + iyattayā vibhāge paricchedaḥ . yaśaḥparicchettumiyattayālam raghu° . paricchinnaprabhāvardhirna mayā na ca viṣṇunā kumā° .
     vi + vibhāge bhede ca vicchidya tau śarairvārau harivaṃ° 8530 ślo° . yadardhevicchinnaṃ bhavati kṛtasandhānamiva tat śaku° .

chid tri° chida--kvip . chedanakartari . rāmasya hṛdayacchidaḥ rāmā° su° 37 . 10

chidaka na° chida--kvun . vajre uṇādiko° .

chidā strī chida--bhāve bhidā° aṅa . chedane .

chidi strī chid--in kicca . 1 paraśau 2 vajre ujvala° . 3 chettayi tri° .

chidira pu° chida--kirac . 1 kuṭhāre 2 pāvake, 3 rajjubhede, 4 karavāle ca medi° 5 asau ujvala° .

chidura tri° chida--kurac . 1 vairiṇi, 2 dhūrte 3 chedake, 4 chedanadravye ca medi° . karmakartari kurac . 5 svayaṃchinne tri° . saṃlakṣyate na cchiduro'pi hāraḥ raghuḥ .

chidra bhedane ada° curā° ubha° sala° seṭ . chidrayati te acicchidrat ta . chidritaḥ chidram .

chidra na° chida--rak chidra--ac vā . 1 dūṣaṇe, 2 garte, 3 avakāśe 4 jyotiṣokte lagnato'ṣṭamasthāne . chidrākhyamaṣṭamaṃ sthānam jyo° ta° . chidra nivārayet sarvaṃ śvaśūkaramukhānugam manuḥ . chidreṣvanarthā bahulībhavanti śaku° nāsyacchidraṃ parovidyāt vidyācchidraṃ parasya tu manuḥ . dehe chidrasaṃkhyāmāha yājña° mitākṣarayoḥ romṇāṃ koṭyastu pañcāśaccatasraḥ koṭya eva ca . saptaṣaṣṭistathā lakṣāḥ sārdhāḥ svedāyanaiḥ saha . vāyavīyairvigaṇyante vibhaktāḥ paramāṇavaḥ yājña° . pūrvoditasirākeśādisahitānāṃ romṇāmparamāṇavaḥ sūkṣmasūkṣmatararūpā bhāgāḥ svedasravaṇaśuṣiraiḥ saha catuḥpañcāśatkoṭyaḥ tathā saptottaraṣaṣṭilakṣāḥ sārdhāḥ pañcāśatsahasrasahitāḥ vāyavoyairvibhaktāḥ pavanaparamāṇubhiḥ pṛthak kṛtā vigaṇyante mitā° . etā sūkṣmacchidrasaṃkhyāḥ sthūlacchidrasaṃkhyā tu naba mukhanetravarṇanā sādvayapāyūpastha sthānabhedāt tatsaṃkhyāḥ tulyatvena 5 nava saṃkhyāyāṃ ca

chidrakarṇa tri° chidrayuktaḥ karṇo'sya . durlakṣaṇarūpacchidrayukta karṇaviśiṣṭe chinnakarṇaśabde dṛśyam .

chidradarśin tri° chidraṃ paśyati dṛśa--ṇini . 1 randhrānveṣiṇi ripau . kaṇḍarīkaśabda 1631 pṛ° darśite yogabhraṣṭe bābhravyaputre 2 viprabhede ca chidradarśīṃ sunetraśca tathā bābhravyavatsayoḥ . jātau śrotriyadāyādau veda vedāṅgapāragau harivaṃ° 23 a° .

chidravaidehī strī chidrapradhānā vaidehī . gajapippalyām rājani0

chidrāntara pu° chidramantarmadhye yasya . nale . rājani° .

[Page 3000a]
chidrāphala na° chidraṃ dūṣaṇamāphalati ā + phala--ac . kapaṭahetau māyārūpe phale rājani° .

chidrita tri° chidra--karmaṇi kta . 1 kṛtavedhe viddhe hemaca° . chidra + tārakā° itac . 2 jātacchidre .

chidvara tri° chida--ṣvarac vā dasya na taḥ . chitvaraśabdārthe viśvaḥ .

chinna tri° chida--kta . 1 kṛtacchedane lūne amaraḥ . sacchinnadhanvā virathaḥ devīmā° . 2 vibhakte ca chinnābhramiva naśyati gītā . 3 mantrabhede kumāraśabde 2160 pṛ° dṛśyam . tataḥ anatyantagatau ktāt pā° kan . chinnaka īṣacchinne . anatyantagatiḥ sākalyena sambandhābhāvaḥ prakṛtivācyayā chidākriyayā ktārthasya karmaṇa ekadeśapratītyā sākalyena sambandhābhāvo gamyate si° kau° . āgantuṣu ṣaṭsu vraṇeṣu 3 vṛṇabhede . anekākṛtirāgantuḥ sa bhiṣagbhi purātaneḥ . samāsato lakṣaṇataḥ ṣaḍvidhaḥ parikīrtitaḥ . chinnaṃ bhinnaṃ tathā viddhaṃ kṣataṃ piccitameva ca . ghṛṣṭamāhustathā ṣaṣṭhaṃ teṣāṃ vakṣyāmi lakṣaṇam . tiraścīna ṛjurvāpi yo vraṇaścāyato bhavet . gātrasya pātanaṃ cāpi chinnamityupadiśyate .

chinnakarṇa tri° chinnaḥ karṇo'sya karṇe lakṣaṇasya pā° pūrvasya dīrghe prāpte viṣṭāditvāt na dīrghaḥ . chinnakarṇarūpa durlakṣaṇayukte . chinnakarṇakarmavipākastu bhṛgumārate 9 a° dṛśyaḥ .

chinnagranthinī chinnā granthinī saṃjñāyāṃ kan . triparṇikālatāyām . rājani° .

chinnadvaidha tri° chinnaṃ dvadhaṃ saṃśayo'sya . vedāntadiśravaṇa paripākeṇa nivṛttamaṃśaye . chinnasaṃśayādayo'pyatra

chinnanāsa tri° chinnā nāsā'sya . dvidhā bhūtanāsike tasya rogasya karmavipāko bhṛpubhārate 8 a° dṛśyaḥ .

chinnapatrī strī chinnaṃ patraṃ yasyāḥ ṅīṣ . ambaṣṭhāyām . (ākanādī) rājani° .

chinnamastā strī chinnaṃ mastaṃ yasyāḥ . daśamahāvidyāntargate devībhede . bhairavī chinnamastā ca vidyā dhūmāvatī tathā tantrasāraḥ .

chinnaruha pu° chinnaḥ san rohati ruha--ka . 1 tilakavṛkṣe rājani° 2 guḍūcyām strī amaraḥ 3 svarṇaketakyāṃ 4 śallakyāñca strī rājani° .

chinnaveśikā strī chinno veśo yasyāḥ saṃjñāyāṃ kan--ṭāpi ataittvam . pāṭhāyām (ākanādī) śabdaca° .

chinnaśvāsa pu° karma° . kṣudraśvāsaśabde 2383 pṛṣṭhe darśita suśvatavākyokte śvāsabhede .

[Page 3000b]
chinnā strī chida--kta . 1 guḍūcyāṃ 2 puṃścalyāñca viśvaḥ .

chinnodbhavā strī chinnāpyudbhabhavati ud + bhū--ac . praḍūjyā rājani° .

chilihiṇḍa pu° pātālagaruḍavṛkṣe chilihiṇḍaḥ paro vṛṣyaḥ kaphaghnaḥ pavanāpahaḥ bhāvapra° tadguṇoktiḥ

chuchukā strī chuchu ityavyaktaśabdaṃ kāyati kai--ka pṛṣo° chuchundaryām (chuṃcho) śabdārthaci0

chuchundara puṃstrī chachu ityavyaktaḥ śabdordāryate'smāt dvṛpādāne ap pṛṣo° . (chuṃcho) iti khyāte mūṣikaraṃ unduraśabde 1188 pṛ° suśrutavākye dṛśyam . chuchundareṇa viḍbhaṅgo grīvāstambhīvijambhṛṇam suśru° . striyāṃ jātitvāt ṅīṣ . pṛṣo° chuchundarirapyatra matsyachuchu ndarimatkuṇagandho yathā suśrutaḥ . chucchundariḥ śubhān gandhāna (hṛtvā) patraśākantu barhiṇa manuḥ . patraśākaṃ śirkhā hṛtvā gandhāṃśchuchundariḥ śubhān yājña° .

chucchu strī chuchukāyām śivā śyāmā ralā chucchu piṅgalā gṛhagodhikā śūkarā parapuṣṭā ca punnāmānaśca vāmataḥ vṛ° sa° 86 a° yātrāyāṃ tasyā vāmataḥ śubhadatvamuktam .

chuṭa chedane vā curā° ubha° pakṣe tu° kuṭā° para° saka° seṭ . choṭayati te chuṭati . acucchutat ta acchuṭīt .

chuḍa chādane tu° ku° para° saka° seṭ . chuḍati acchuḍīt cucchoḍa

chuḍa pidhāne bhvā° pa° saka° seṭ . choḍati acchoḍīt cu cchoḍa .

chudra na° chada--rak pṛṣo° . 1 pratīkāre 2 raśmau ca uṇādiko° .

chupa sparśe tu° para° saka° aniṭ . chupati acchāpasīt cucchopa .

chupa pu° chupa--kartari ka, ghañarthe ka vā . kṣupe hrasvaśāsve vṛkṣe 2 sparśane medi° . 3 capale tri° ādhāre ka . 4 yuddhe pu° viśvaḥ .

chubuka na° cubuka + pṛṣo° . cubuke oṣṭhādharapradeśe . karṇābhyāṃ chubukādadhi ṛ° 10 . 163 . 1 . chubukaṃ vyapadiśannuva caiṣa vai pratiṣṭhā vaiśvānaraḥ śata° vrā° 10 . 6 . 1 . 11 .

chura chede bhvā° para° saka° meṭ . chorati acchorīt . cucchora

chura lepane tu° ku° para° saka° seṭ . charati acchurīt . cucchora churitaḥ . churitamiva viyadghanairvicitraiḥ vṛ° sa° 240 a° . kusumalavacchuritaparyante paryaṅkatale daśaku° . manaḥśilāvicchuritā tiṣeduḥ kamā0

[Page 3001a]
churā strī chura--ka . saudhalepanadravye sudhāyāṃ carṇe (kali cun) hārā° .

churikā strī chura--chede ka svāthaṃ ka ṭāpi ata ittvam chura--bā° kvun vā . svanāmakhyāte astrabhede .

churikāpatrī strī churikeva patramamyāḥ ṅīṣa . śretālatāyām rājani° .

churita tri° chura--kta . 2 khacite jaṭādharaḥ . 2 lipte 3 chinne ca tri° paraspareṇa cchuritāmalacchavī māghaḥ .

churī strī chura--ka gaurā° ṅīṣ . churikāyāma amidhenau bharataḥ .

chūrikā strī churikā + pṛṣo° . 1 churikārtha 2 bandhaghrāyāṃ gavi goṣu vrāhmaṇasasthāsu chūrikāyāśca bhedane chūrikāyā bandhyāyā gorvāhanārthaṃ nāsābha dane kullū0

chūrī strī churī--pṛṣo° . churikāyāṃ hema° .

chṛda sandīpane vā cu° ubha° pakṣe bhvā° para° saka° seṭ . chardayati te chardati acicchṛdat--ta acacchardat ta acchadīt .

chṛda devane dauptau ca aka° vasane saka° rudhā° ubha° seṭ . chaṇatti chṛnte irit . acchṛdat acchardīt . acchardiṣṭa chardiṣyati--chartsyati udit charditvā chṛttvā chṛnnaḥ

chṛpa yācane dvika° śabde aka° vā curā° ubha° pakṣe bhvā° para° seṭ . charpayati te charpati . acicchṛpat ta--aca ccharpat ta . accharpīt

cheka pu° cho--vā° ḍekana . 1 gṛhāsakte mṛgapakṣyādau 2 nāgare vidagdhe tri° medi° . vidagdhapriye śabdālaṅkārarūpe 3 anuprāsabhede anuprāsaśabde 178 pṛ° dṛśyam . 4 mattāyāṃ striyāṃ strī śabdārthaci° .

chekāpahnuti strī arthālaṅkārabhede . alaṅkāraśabde pṛ° 398 dṛśyam

cheda chedane ada° cu° ubha° saka° seṭ . chedayati te acicchedat ta

cheda pu° chida--bhāve ghañ aca vā . 2 chedane abhijñāśchedapātānāṃ kriyante nandanadrumāḥ kumā° . kartari ac . 2 chedake, bhājake chedaṃguṇaṃ guṇaṃ chedamiti līlāvatī . karmaṇi ghañ . 3 khaṇḍe, tri° valāhakacchedavibhaktarāgām kumā° . visakisalayacchedapānyeyavantaḥ meghaḥ . khaṇḍārthasya tu triliṅgatvena striyāṃ gaurā° ṅīṣ . tatonityamarhati ṭhañ . chaidika nityacchedārhe vetasā

[Page 3001b]
chedana na° chida--bhāve lyuṭ . 1 dvidhākaraṇe karapādadatobhaṅge chadane karṇanāsayoḥ yājña° . karaṇe lyuṭ . 2 chedanasādhane tadvai śastraṃ śastravidāṃ na śastraṃ chedanaṃ smṛtam bhā° sa° 54 a° . kartari lyu . 3 chedake tri0

chedanīya pu° chedanāya jalakāluṣyabhedanāya hita--cha . 1 katakavṛkṣe rājani° . chida--karmaṇi anīyar . 2 chedye tri0

chedādi pu° nityamarhatītyarthe ṭhañpratyayanimitte śabdagaṇe sa ca gaṇaḥ cheda bheda droha doha narta karṣa tīrtha saṃprayoga viprayoga prayoga viprakarṣa preṣaṇa saṃpraśna vipraśna vikarṣa prakarṣa (virāga viraṅga ca) pā° ga° sū° . chaidikaḥ

chedi pu° chida--in . 1 vajre ujjva° . 2 chettari tri° . 3 vardhakau pu° dharaṇiḥ .

chedita tri° chedo jāto'sya tārakā° itac . dvidhākṛte hemaca° .

chedya tri° chettuṃ yogyaḥ karmaṇi yogyārthe ṇyat . bhettuṃ yogye śīrṣacchedyamato'haṃ tvām bhaṭṭiḥ . chedyākṣirogapratiṣedhopāyāḥ suśrutoktā yathā athātaśchedyarogapratiṣedhaṃ vyākhyāsyāmaḥ . snigdhaṃ bhuktavato hyanna mupaviṣṭasya yatnataḥ . saṃroṣayettu nayanaṃ bhiṣakcūrṇaistu lāvaṇaiḥ . tataḥ saṃroṣitaṃ tūrṇaṃ susvinnaṃ parighaṭṭitam . arma yatra balījātaṃ tatraitallagayeddhiṣak . apāṅgaṃ prekṣamāṇasya vaḍiśena samāhitaḥ . mucuṇḍyāgṛhya medhāvī sūcīsūtreṇa vā punaḥ . nacottāpayatā kṣipaṃ kāryamabhyunnataṃ tu tat . śastrapātabhayāccāsya vartmanī grāhayeddṛdam . tataḥ praśithilībhūtaṃ tribhireva vilambitam . ullikhanmaṇḍalāgreṇa tīkṣṇena pariśodhayet . vimuktaṃ sarvataścāpi kṛṣṇācchuklācca maṇḍalāt . nītvā kanīna kīpāntaṃ chindyānnātikanīnakam . caturbhāgasthite māṃse nākṣi vyāpattimarkṣati . kanīnakabadhādasraṃ nāḍī cāpyupajāyate . hīnacchedātpunarvṛddhiṃ śīghramebādhigacchati . arma yajjālavadvyāpi tadapyunmārjya lambitam . chindyādvakreṇa śastreṇa vartmaśuklāntamāśritam . pratisāraṇamakṣṇostu tataḥ kāryamanantaram . yavanālasya cūrṇena trikaṭorlavaṇasya ca . svedayitvā tataḥ paścādbadhnīyāt kaśalo bhiṣak . deśartubalakālajñaḥ snehaṃ dattvā yathāhitam . vraṇavat saṃvidhānantu tasya kuryādataḥparam . tryahānmuktvā karamvedaṃ dattvā śodhanamācaret . karañjavījāmalakamadhukaiḥ sādhitaṃ payaḥ . hitamāścyotanaṃ śūle dvirahnaḥ kṣaudrasaṃyutam . madhukotpalakiñjalkadūrvā kalkaiśca mūrdhani . pralepaḥ saghṛtaḥ śītaḥ kṣīrapiṣṭaḥ praśasyate . laikhyāñjanairapaharedarmaśeṣaṃ bhavedyadi . arma cālyandadhinibhannīlaṃ raktamathāpi vā . dhūsarantanu yaccāpi śukravattadupācaret . carmābhambahalaṃ yattu snāyumāṃsaghanāvṛtam . chedyameva tadarma syātkṛṣṇamaṇḍalagañca yat . viśuddhavarṇamakliṣṭa kriyāsvakṣigataklamam . chinne'rmaṇi bhavetsamyagyathāsvamanupadravam . sirājāle sirāyāstu kaṭhināstāśca buddhimān . ullikhenmaṇḍalāgreṇa vaḍiśenāvalambitāḥ . sirāsu piḍakā jātā yā na sidhyanti bheṣajaiḥ . armavanmaṇḍalāgreṇa tāsāñchedanamiṣyate . rogayoścaitayoḥ kāryamarmoktaṃ pratisāraṇam . vidhiścāpi yathādoṣaṃ lekhanadravyasambhṛtaḥ . sandhau saṃsvedya śastreṇa parvaṇīkāṃ vicakṣaṇaḥ . uttare ca tribhāge ca vaḍiśenāvalambitām . chindyāttato'rdhamagre syādaśrunāḍī hyato'nyathā . pratisāraṇamatrāpi saindhavakṣaudramiṣyate . lekhanīyāni cūrṇāni vyādhiśeṣasya meṣajam . śaṅkhaṃ samudraphenañca maṇḍūkīñca samudrajām . sphaṭikaṃ kuruvindañca prabālāśmantakantathā . vaidūryopalakaṃ muktāmayastāmrarajāṃsi ca . samabhāgāni sampiṣya sārdhvaṃ ścoto'ñjanena tu . cūrṇāñjanaṃ kārayitvā bhājane meṣa śṛṅgaje . saṃsthāpyobhayataḥ kālamañjayetsatataṃ budhaḥ . armāṇi piḍakāṃ hanyātsirājālāni tena vai arśastathā yacca nāmnā śuṣkārśo'rbudameva ca . abhyantaraṃ vartmaśayā vidhānaṃ teṣu vakṣyate . vartmopasvedya nirbhujya sūcyotkṣipya prayatnataḥ . maṇḍalāgreṇa tīkṣṇena mūle chindyādbhiṣagvaraḥ . tataḥ saindhavakāsīsakṛṣṇābhiḥ pratisārayet . sthite ca rudhire vartma dahetsamyakśalākayā . kṣāreṇāvalikheccāpi vyādhiśeṣo bhavedyadi . tīkṣṇairubhayato bhāgaistato doṣamadhikṣipet . vitarecca yathādoṣamābhaṣyandakriyāvidhim . śastrakarmaṇyuparate māsañca syātsuyāntrataḥ .

chemaṇḍa pu° chamaṇḍa + pṛṣo° ata ettvam . mātṛpitṛhīne bālake (choṃḍa) ujjvaladattaḥ .

chelaka puṃstrī cho--karmaṇi bā° ḍelakan . 1 chāge 2 chāgyāṃ strī ṭāp . nāvapra° chāgaśabde dṛśyam .

chelu pu° cho--bā° ḍelu . somarājyām śabdaca0

chaidika tri° chedaṃ nityamarhati ṭhañ . nityachedārhe vetase pu0

[Page 3002b]
cho chedane di° para° saka° aniṭ . chyati acchāt acchāsīt . cacchau . chātaḥ--chitaḥ .

choṭikā strī chuṭa--ṇvul . tarjanyaṅga ṣṭhadhvanau (tuḍī deoyā)

choṭin pu° chuṭa--ṇini . kaivarte trikā° .

choraṇa na° chura--bhāve lyuṭ . 1 parityāge trikā° .

cholaṅga pu° chura--vā° aṅgac rasya laḥ . mātuluṅge (ṭāvālevu) śabdaratnā° .

chohārā strī dvīpāntarakharjūrikāyām . kharjūrī gostanākārā paradvīpādihāgatā . jāyate paścime deśe sā chohāreti kīrtyate bhāvapra° kharjūraśabde 2468 pṛ tadguṇā dṛśyāḥ .

chyu gatau bhvā° ātma° saka° aniṭ . chyavate acchyoṣṭa ṇeścaṅi aci(cu)cchyavat ta . ṇeḥ sani cu(ci) cchyāvayiṣati te . iti vācaspatye chakārādiśabdārthanirūpaṇam .


ja

ja jakāro vyañjanavarṇabhedaḥ sparśasaṃjñastasyoccāraṇasthānaṃ tālu, ābhyantaraprayatnaḥ jihvāmavyabhāgena tālusparśaḥ vāhyaprayatnāśca ghoṣasaṃvāranādāḥ alpaprāṇaśca . mātṛkānyāse'sya vāmamaṇibandhe nyāsaḥ . tantroktā asya vācakaśabdā yathā jaścaturānanaḥ śūlī bhogī ca vijayā sthirā . baladevo jayo jetā dhātakī sumukhī vibhuḥ . lambodarī smṛtiḥ śākhā supabhā kartṛkādharā . dīrghabāhūrucirhaṃso nandī tejāḥ surādhipaḥ . javano vegito vāmamaṇivandhapadātmakaḥ . hṛnmāruteśvago veśī cāmodī madavihvalaḥ varṇoddhāratantram . asya dhyeyarūpaṃ yathā jakāraṃ parameśāni! yā svayaṃ madhyakuṇḍalī . śaraccandrapratīkāśaṃ sadā triguṇasaṃyutam . pañcadevamayaṃ varṇaṃ pañcaprāṇamayaṃ sadā . triśakti sahitaṃ varṇam trivindusahitaṃ priye! kāmadhenutantram . kāvye'sya prathamavinyāsaphalaṃ vṛtta° ra° ṭī° uktaṃ jomitralābhamityādi .

ja pu° ji--jana--ju--vā ḍa . 1 mṛtyuñjaye 2 janmani 3 pitari 4 janārdane tri° medi° 5 viṣe 6 bhuktau 7 tejasi 8 piśāce ca . śabdaratnā° . 9 vege ekākṣarakoṣaḥ jo gurumadhyagataḥ ityukte gurumadhye prāntayorlaghudvayayukte chandaḥśāstraprasiddhe (.'.) trivarṇe 10 gaṇe tasya kāvyaprathamavinyāse . bhujagoruja ja ityukteḥ rogaḥphalam sarpo'sya devaḥ 11 jāte tri° prāvṛṭ śaratkāladivāṃ je pā° aluk sa° . prāvṛṣijaḥ śaradijaḥ kālejaḥ divijaḥ . vibhāṣā varṣakharaśaretyādi pā° . varṣeja varṣaja ityādi . tatpuru kṛti bahulam pā° . manasijaḥ manojaḥ sarasijaṃ sarojamityādi . jarāyajaḥ aṇḍajaḥ svedajaḥ udbhijjaḥ . 12 vegite 13 jetari tri° śabdaratnā° .

jakuṭa pu° jaṃ jātaṃ kuṭati kuṭa--ka . 1 malayācale 2 vārtākṛpuṣpe na° medi0!

jakṣa bhakṣe maka° hāse aka° jakṣā° svapādi° pa° seṭ . svapādiśca rudādyantargaṇastena jhalādeḥ sārvadhātukasya iṭ . jakṣiti jakṣitaḥ abhyastasaṃjñaḥ tena jakṣati . ajakṣīt uteva strībhiḥ saha modamāno jakṣadute vāpi bhayāni paśyan śata° vrā° 14 . 7 . 1 . 14 . aśnatyāṃ kaścidaśnāti jakṣatyāṃ saha jakṣiti bhāga° 4 . 25 . 57 . havirjakṣiti niḥśaṅkomakheṣu maghavānasau jakṣimo'naparādhe'pi bhaṭṭiḥ . asyāntaḥsthāditāṃ kecit manyante . yakṣyatāmiti ye'pyuktāste vai yakṣāsva yakṣaṇāt viṣṇupu° yakṣanāmaniruktau tathādarśanāt .

jakṣa dāne bhvā° idit ā° saka° seṭ . iditkaraṇasāmathyāsa anupadhasyāpi num . jaṅkṣate ajaṅkṣiṣṭa . mit . ajaṅkṣi ajāṅkṣi (jā) jaṅkṣam . iditkaraṇāt jaṅkṣayate .

jakṣaṇa na° jakṣa--bhāve lyaṭa . bhakṣaṇe hemaca° .

jagaccakṣus pu° jagatāṃ cakṣuriva prakāśakatvāt . sūrye hemaca0

jakṣādi pu° jakṣa jāgṛ daridrā ca cakāstiḥ śāstireva ca . dīdhī vevī ca vijñeyo jakṣādiḥ pañcakogaṇā ityukte abhyastasaṃjñe dhātupañcake nābhyastācchatuḥ pā jakṣat jāgrat ityādi .

jagat pu° gama--kvip ni° dvitvam tuk ca . 1 vāyau 2 jaṅgame tri° medi° . 3 viśve na° amaraḥ . 4 loke sacarācare prapañcabhūte bhogopayogiparikarasahite māyāmaye saṃsāracakre yathoktamabhiyuktaiḥ na nirūpayituṃ śakyā vispaṣṭaṃ bhāsate ca yā . sā māyetīndrajālādau lokāḥ saṃpratipedire . spaṣṭaṃ yathā jagaccedamaśakyaṃ tannirūpaṇam . māyāmayaṃ jagat bhāti vīkṣasvāpakṣapātataḥ . jagadyonirayonistvaṃ jagadantonirantakaḥ . jagadādiranādistvaṃ jagadīśonirīśvaraḥ kumā° . jagataḥ pitarau vande pārvatīparameśvarau raghuḥ . yadā sa devo jāgarti tadeda ceṣṭate jagat manuḥ . loke jagatyaparyāptasahahrabhānunā yugāntakālapratisaṃhṛtātmanojaganti yasyāṃ savikāśamāsata māghaḥ . jaṅgame jagatāṃ tasthuṣaśca sandhyāmantraḥ . kvibantatvāt jagat jagatau ityādirūpam pṛṣanmahajjagacchatṛvacca pā° nipātanapakṣe jagat jagantau ityādirūpamiti kecidāhustaccintyam tasya śatṛtulyatve'pi nābhyastācchaturiti pā° niṣedhāt na num . śatṛtulyatvaprayojanaṃ tu striyāṃ ṅīp jagatī

jagatkartṛ pu° 6 ta° . 1 īśvare tadabhedāt 2 caturmukhādau hemaca° .

jagacchanda pu° jagatī cchando'sya vede ni° buṃvadbhāvaḥ . jagatyā chandasā stutye . kharo'si gayo'mi jagacchandāḥ tā° vrā° 1 . 5 . 15 .

jagatpati pu° 6 ta° . 1 parameśvare tadbhedāt 2 hariharādau yadā ca tasyādhigatre ñagatapateḥ kumā° jagadīśādayo'pyatra . jagadīśo nirīdharaḥ kumā0

[Page 3004a]
jagatprāṇa pu° jagat prāṇityasmāt pra + an--apādāne ghañ 6 ta° . vāyau amaraḥ jagatprāṇa! prāṇānapaharasi kinte vyavasitam sā° da° .

jagatsākṣin pu° 6 ta° . 1īśvare 2 sūrye ca hemaca° .

jagatsetu pu° jagataḥ seturiva sarvamaryādākārakatvāt . parameśvare jagatāṃ santāraṇahetutvādasaṃbhedakaratvācca varṇāśramādīnāṃ, eṣa setarvidharaṇo lokānāmasaṃbhedāya śrutestasya tathātvam . aluk samā° . jagataḥ seturapyatra auṣadhaṃ jagataḥ setuḥ viṣṇusa° .

jagatī strī gama--kvip pṛṣanmahajjagacchatṛvat pā° śatṛtulyatvāt ṅīp . 1 bhuvane . 2 pṛthivyāṃ āryabhaṭṭamate bhameścalatvāt gatimattvena tathātvam . anyamate jagadāghāratvāt tasyāstayātvamiti bhedaḥ . 3 dvādaśākṣarapādake chandobhede chandaḥśabde dṛśyam . 4 jambukṣetre hemaca° . tatobhavādau utsā° añ . jāgata jagatībhavādau . striyāṃ ṭāp . chandaḥśabde udā° .

jagadambā strī 6 ta° . durgāyāṃ svārthe ka . jagadambikāpyatra . sṛṣṭisthitivināśānāṃ bidhātrī jagadambikā devīgītā . jagaddhātrīśabde udā0

jagadādi pu° 6 ta° . 1 parameśvare . 2 tadabhedāccaturānanādau jagadādiranādistvam kumā0

jagadādija pu° hiraṇyagarmarūpeṇa jagatāmādau jāyate jana--ḍa . parameśvare . bhrājiṣṇurbhojanaṃ bhoktā sahi° ṣṇurjagadādijaḥ viṣṇusa° .

jagadādhāraḥ pu° 6 ta° . 1 vāyau śabdaca° . 2 jagadāśraye kāle ca kālohi jagadādhāraḥ ti° ta° . jagadāścayādayo'pyatra janyānāṃ janakaḥ kālo jagatāmāśrayomataḥ bhāṣā° .

jagadāyu(yus) pu° jagatāmāyuḥsādhanatvāt āyuḥ pṛṣo° vā salopaḥ . vāyau . ahaṃ keśariṇaḥ kṣetre vāyunā jagadāyunā bhā° va° 147 a° . cāyunā dvipadāṃ śreṣṭhaḥ kathito jagadāyuṣā bhā° śā° 340 a° .

jagadguru pu° 6 ta° . 1 parameśvare . sahi parveṣāmapi guruḥ kālenānavacchedāt pāta° sū° tasya sarvagurutvamuktam tadabhedāt 2 śivādau atha te munayaḥ sarve mānayitvā jagadgurum (śivam) kumā° . mene parārdhyamātmānaṃ gurutvena jagadguroḥ raghuḥ . 3 jagatāmupadeṣṭari nāradādau . nāradastu jagatogururuccairvismayāya gaganaṃ vilalaṅghe naiṣa° jagadbhyoguruḥ pañcamīta° . 4 jagadbhyo gurudravyeca .

jagadgaurī strī jagatsu madhye gaurī . mamasādevyāṃ śabdara° .

jagaddīpa pu° jagatodīpaiva prakāśakatvāt . parameśvare tasya bhāsā sarvamidaṃ vibhāti śrutiḥ tadabhedāt 2 śivādau jagadyoniṃ jagaddīpaṃ jayinaṃ jagatogatim bhā° dro° 203 śivastavaḥ .

jagaddhātṛ pu° 6 ta° . 1 parameśvare . durgāmūrtibhede strī ṅīp . tasyāḥ pūjākālavyavasthā . nigamakalpasāre jñānasārasvate granthe ca durgākalpe śrīśiva uvāca . prasīda jagatāṃ mātarjagannistārakāriṇi! . ataeva maheśāni! tavāhaṃ śaraṇāgataḥ . tvayā yat kathitaṃ pūrvaṃ tatsarvañca śrutaṃ mayā . jagaddhātrī mahādurgā caturvargaphalapradā . tamyāḥ pūjāvidhidinaṃ kālastanna prakāśitam . tadeva kathayeśāni . śretumicchāmi sāmpratam . śrīdevyuvāca . kathayāmi maheśāna! sāvadhānāvadhāraya . tasyāḥ pūjāvidhidinaṃ samayaṃ bhāvabhedataḥ . kārtike śuklapakṣe ca yā durgānavamī tithiḥ . sā praśastā mahādeva! mahādurgāprapūjane . prātaśca sātvikī pūjā madhyāhne rājasī matā . sāyāhne tāmasī pūjā trividhā parikīrtitā . japayajñādibhirdeva! iti traikālikī matā . athānyata maṃpravakṣyāmi śṛṇuṣva parameśvara! . saptamyādi navamyāntaṃ pūjākāla itīritaḥ . tridine trividhā pūjā daśamyāñca visarjayet . pūjā pare'hni deveśa! tatrāpyatra visarjanam . vedhitāyāḥ prakāreṇa tatra pūjā prakīrtitā . śiva uvāca, trisandhyā'vyāpinī sā tu yadi syānnavasī tithiḥ . trikāle trividhā pūjā kathaṃ devyā jaganmayi! . kathayasva maheśāni! iti me saṃśayohṛdi . śrīdevyuvāca . sā prāta rvyāpinī yatra vāsare navamī tithiḥ . trisandhyaṃ pūjayettatra vāsare jaradambikām . muhūrtavyāpinī cāpi tatra grāhyā maheśvara! . ekakāle tridhā pūjāṃ sādhakonaiva kārayet . tatpūjāyāṃ daśamyā balidānaniṣedhaḥ tantrāntare śrī pārvatyuvāca . daśamyāṃ validānantu niṣiddhaṃ jagadīśvara! . kathaṃ trikālaṃ pūjā sā sambhavat parameśvara! . śiva uvāca navamītithimāśritya yatra pūjāvithirbhavet . niṣiddhaṃ balidānantuṃ daśamyāṃ tatra sundari! . navamīdinamāśritya pūjābidhirihoditaḥ . daśamyāṃ balidānantu niṣiddhaṃ nātra pārvati . jñānāmṛtasāre pūrvaṃ prakāramuktvā muhūrtavyāpinī cāpi prātaścennavamī tithiḥ . taddine pūjanaṃ kāryaṃ trisandhyaṃ varavarṇini! . trikālaṃ pūjayettatra naikakāle kadācana . kātyāyanītantre 7 padale . kumbharāśigate candre navamyāṃ kārtikasya ca . uṣasyardhodito bhānurdurgāmārādhya yatnavāt . putrārogyaṃ balaṃ lebhe lokasākṣitvameva ca . tāṃ tithiṃ prāpya manujaḥ śanibhaumadine yadi . prapūjayenmahādurgāṃ dharmakāmārthamokṣadām . śaktisaṅgamatantre kārtikasya site pakṣe nabamyāṃ jagadīśvarīm . trikālamekakālaṃ vā varṣe varṣe prapūjayet . mṛṇmayīṃ pratimāṃ śaktyā jayaddhātryā vidhānataḥ . pūjayitvā paradine pratimāṃ tāṃ visarjayet . putrapautradhanaiśvarya saṃyutā'sya bhavet purī . tantrāntare . kujavāre yugādyāyāṃ navamyāntu jagatprasūḥ . prādurbhūtā maheśānī tatra tāṃ paripūjayet tantrāntare . trikālaṃ pūjayeddurgāṃ mūlenaikākṣareṇa ca(dūṃ) . nānāratnavidhānena gītavādyapuraḥsaram . kārtikasya site pakṣe navamyāñca viśeṣataḥ . kṛtvaivaṃ sādhakaśreṣṭho labhedrājyamakaṇṭakam . yoginīrantre kārtike'malapakṣe tu navamyāñca viśeṣataḥ . udbuddhāntu jagaddhātrīṃ pūjayeddīpamālayā āgama tattvasāre kārtike'malapakṣe tu navamyāḥ bhaumavāsare . dhāvirbhūtā jagaddhātrī yugādau daityanāśinī . uttarakāmākhyātantre kārtike śuklapakṣe tu treyāyāṃ prathame'hani . trisandhyaṃ pūjayeddevīṃ durgāṃ mampatpravṛddhaye . kubjikātantre kārtike śuklapakṣe tu navamyāṃ jagadambikām . durgāṃ prapūjayedbhaktyā dharmakāmārthasiddhaye . durgākalpe vidyotpattau kārtike śuklapakṣe'hni bhaumavāre jagatprasūḥ . sarvadevahitārthāya durvṛttaśamanāya ca . āvirāsīt jagacchāntyai yugādau parameśvarī . vratakālavivekadhṛtavacanam kārtike'malapakṣasya tretāyāṃ navame'hani . pūjayettāṃ jagaddhātrīṃ siṃhapṛṣṭhe niṣeduṣīm . smṛtiḥ . yugādyā varṣavṛddhiśca saptamī pārvatīpriyā . raverudayamīkṣale na tatra tithiyugmatā . kṛtyatattvārṇave kārtike'malapakṣe tu yugādyā navamī smṛtā . pūrvāhṇasamaye tatra pūjāvidhirihoditaḥ . kṛtyatattvārṇave bhaviṣyapurāṇam kārtike śuklapakṣe tu yugādyā navamī smṛtā . pūrvāhṇa samaye kāṣṭhāvyikā paradine yadi . tatpva pūjādikaṃ kuryāt piṇḍanirvapaṇādṛte . smṛtisāgare kārtikasya yugādyāyāmṛddhikāmo'rcayedumām . tataśca uktavacaneṣu tattitheryugāditvena kīrtanāt tatpūjāyāśca yugādyadinakartavyatvena vidhānāt pūrvāparadinayostasyāḥ sambandhe paradina eva kartuvyatā na tu yugmaśāstreṇa aṣṭamī viddhāyā grāhyatā yugādyā varṣavṛddhiścetyādi vacanāt yattu śrāvaṇī daurganavamī dūrvā caiva hutāśinī . pūrbaviddhaiva kartavyetyādi vacanaṃ tat etadbhinna navamīkartavyadugannitaparam tacca vrataṃ vrataśabde vakṣyamāṇaṃ dṛśyam . jagaddhātrīvidyotpattimāha kātyāpanītantre 76 pṛ° . pārvatyuvāca . bhagavan! prāṇanātheśa! sarva tattvaviśārada! . śrutā kātyāyanīvidyāsamutpattistrilocana! . mahādurgājagaddhātrīvidyotpattirbhavedyataḥ . tat sarvaṃ brūhi magavan! kṛpayā parameśvara! . iti devī praśne śrīśiva uvāca . śṛṇu pārvati! vakṣyāmi rahasyaṃ paramādbhutam . yat śrutvā labhate devi! saumāgyasukhamuttamam . purā purandaramukhāḥ sveśvaratvābhimāninaḥ . pāhuḥ kimīśvaro'styasmānatiricya surāniti . apya durgā jaganmātā nityā caitanyarūpiṇo . eteṣāṃ dharmasetūnāmindrādīnāṃ niyantraṇam . kariṣyāmīti nissivya jyotīrūpaṃ dadhāvalam . teṣāmāvira bhūddurgā jagaddhātrī jaganmayī . koṭisūryapratīkāśaṃ candrakoṭisamaprabhām . jvalantaṃ parvatamiva sarvaloka bhayaṅkaram . taddadṛśuḥ surāḥ sarve bhayamāpurmahaujasaḥ . kimetanna viniścetuṃ śaktāste hyabhavan surāḥ . vāyu māhuḥ samāhūya kimetat paramādbhutam . vijānīhi marudvīra mātariśvan! diśāṃ pate! . tato vāyurdrutaṃ tatra gata stejo'ntikaṃ tataḥ . tamantikamupāyātaṃ prāha tejo mayī tataḥ . balavan! kastvamāyāto vīryaṃ kiñcāsti vā tvayi . ādātuṃ śakyate sarvaṃ pṛthivītalasambhavam . iti pratyuktavān vāyuḥ kṣaṇaṃ tatraiva tiṣṭhati . ādatsvaitat tṛṇamiti nidadhau vāyave tṛṇam . vāyuḥ sarvaprayatnena nādātuṃ tatkṣamo'bhavat . tato devāḥ prāhuragniṃ bhītā uddignamānasāḥ . agne! etadvijānīhi kimetat karma cādbhutam . ityukto devatāvṛndairagnistejo'ntikaṃ gataḥ . amaro jātavedā vā tejovāgityuvāca tam . sa proktavānagnirasmi sarvadāhakaśaktikaḥ . dahaitat tṛṇamatyalpa miti tasmai tṛṇaṃ dadau . agniḥ sarvaprayatnena dagdhuṃ naitatatkṣamo'bhavat . tato nivavṛte vahnirbhūtvā so'patrapānvitaḥ . ekatrasthāḥ surāḥ sarve mantrayāmāsuruttamam . iyameveśvarī nūnaṃ stoṣyāmoneśvarāvayam . iti niścitya sudhiyastuṣṭuvuḥ parameśvarīm . prāhurdevagaṇāḥ sarve tvamīśā neśvarā vayam . īśvaratvābhimānena yadasmākaṃ suduṣkṛtam . kṣantumarhasi tat sarvaṃ kṛpayā jagadambike . tavarūpaṃ sugopyaṃ yanmaṅgalyaṃ sarvamaṅgalam . taddraṣṭuṃ vayamicchāmo dehi darśanamuttamam . ityuktānāṃ subuddhīnāmāvirāsīcchivāmbare . tejasyantarhite tasmin camatkāri kalevare . mṛgendropari susmerā sarvālaṅkārabhūṣitā . caturbhujā mahādevī raktāmbaradharā śubhā . vālārka sadṛśī dehe nāgayajñopavītinī . trinetrā koṭicandrābhā devarṣigaṇasevitā . darśayāmāsa devānāmebaṃ rūpaṃ jaganmayī . tatastāṃ tuṣṭuvurdevā jagaddhātrīṃ maheśvarīm . varaṃ prāpuḥ suragaṇāyatheṣṭaṃ tridaśālaye . tatraivāntarhitā devī mahādurgā jaganmayī . iyameva kathā prāyaśaḥ kenopaniṣadi sthitā tadvākyañca indraśabde 942 pṛ° darśitam . iyāṃstu viśeṣaḥ tatra indrādiprabodhanāya prādurbhūtayā brahmaśaktyā haimavatyā brahmahātmyenaiva indrādīnāmasurajayaśaktiruktā atra tu śaktiśaktimatorabhedena jagaddhātrīrūpeṇāvirbhūtāyā devyā māhātmyoktiriti .

jagadbala pu° jagatāṃ balamasmāt . vāyau trikā° . tasyaiva vyānarūpasvavṛttibhedāt sarvabalajakriyāhetutvasya bhaṅgyā chāndośye uktatvāt tasya tathātvam yathā athoyānyanyāni vīryavanti karmāṇi yathāgnermanthanamājeḥ saraṇaṃ dṛtasya dhanuṣa āyamanamaprāṇannanapānaṃstāni karotyetasya hetorvyānamevodgīthamupāsīta . balasya ca sarvakriyā hetutvaṃ chāndogye bhūmavidyāyāmukta yathā balaṃ vāva vijñānādbhūyo'pi ha śataṃ vijñānavatābhako valavānākampayate sa yadā balī bhavatyathotthātā bhavatyuttiṣṭhan paricaritā bhavati paricarannupasattā bhavatyupasīdandraṣṭā bhavati śrītā bhavati mantā bhavati boddhā bhavati kartā bhavati vijñātā bhavati balena vai pṛthivī tiṣṭhati balenāntarikṣaṃ balena dyaurvalena parvatā balena devamanuṣyā balena paśavaścavayāṃsi ca tṛṇavanaspatayaḥ śvāpadānyākīṭapataṅgapipīlakaṃ balena lokastiṣṭhati balasupāssveti . sarvakriyāṇāṃ vāyukāryatvaṃ ca suśrute darśitaṃ yathā vāyavyāḥ sparśaḥ sparśendriyaṃ sarvaceṣṭādayaḥ sarvaśarīraspandanaṃ laghutā ca tena sarvavaṣṭāntāṃ vāyukāryatvoktyā balasya ca tatra hetutvoktyā ca vāyoreva balahetutvamavasīyate .

jagadyoni strī jagatā yorvārivotpattisthānatvāt . 1 parameśvare tasya janmādihetatvāt tathātvam . 2 śive 3 viṣṇau 4 caturmukhe tu nadvabhedopacārāt jagadyonirayonistvam kumā° brahmastave . jagadyoniṃ jagaddīpaṃ jayinaṃ jagatogamima bhā° bhī° 20 a° śivastave . nārāyaṇaṃ jagadyoniṃ purāṇaṃ puruṣaṃ dhruvam hariva° 107 a° . viṣṇustave . 5 pṛthivyāṃ śabdaca° tasyāḥ bhūtacatuṣṭayotpattisthānatvāt tathātvam .

jagadvahā strī jaganti vahati dhārayati vaha--ac . sarvadharāyāṃ medinyām trikā° .

jagadvināśa pu° jagato'khilakarmavato vināśo'tra . kalpānte pralayakāle . pralaye ca sarvakriyāśūnyatvaṃ yathāha manuḥ . yadā svapiti śāntātmā tadā sarvaṃ nimī lati . tasmin svapiti tu svasthe karmātmānaḥ śarīriṇaḥ . svakarmabhyonivartante manaśca gnānimṛcchati . yugapat pralīyante yadā tasmin mahātmani . tadāye sarvabhūtātma sukhaṃ svapiti nirvṛtaḥ . tamī'yantu samāśritya cirantiṣṭhati sendriyaḥ . na ca svaṃ kurute karma tadotkrāmati mūrtitaḥ .

jaganu(nnu) pu° jagatā namyate nama--bā° karmaṇi ḍuvā pṛṣo° tanopaḥ . 1 jantau vaiśvānare 2 vahnau ca medi° . viśve jagannu riti pāṭhastatrārthe . tatra jantoścetanatvena jagatāṃ namyamānatvāt vahnestu sarvairnamyamānatvāt tathātvam

jagannātha pu° 6 ta° . 1 parameśvare eṣa sarveśvaraḥ ityādiśrutestasya sarveśvaratvāt tathātvam . tadabhedāt 2 viṣṇau . arśa° ac . 3 tadīyakṣababhede na° tatkṣetrasya tannāmatākāraṇaṃ skandapu° utkalakhaṇḍe yathā etatkṣetravaraṃ cāsya vapurbhūtaṃ mahātmanaḥ . svayam vapuṣmān yatrāste svanāmnā khyāpitaṃ hi tat . tatsthānasīmātīrthabhedādi puruṣottamatattve ukta yathā brahmapurāṇa pṛthivyāṃ mārataṃ varṣaṃ karmabhūmirudāhṛtā . na khalvanyatra marvyānāṃ bhūmau karma vidhīyate . tatrāste bhārate sarve dakṣiṇodadhisaṃsthitaḥ . oḍradeśa iti khyātaḥ svargamīkṣapradāyakaḥ . samudrāduttare tīre yāvadvirajamaṇḍalam . tīrthakāṇḍakalpatarau vāmanapurāṇam upoṣya rajanīmakāṃ virajāṃ sa nadīṃ yayau . snātvā vairajase tīrthe dattvā piṇḍaṃ pitustathā . darśanārthaṃ yayau dhīmānajitaṃ puruṣottamam . taṃ dṛṣṭvā puṇḍarīkākṣamakṣaraṃ paramaṃ śuciḥ . upoṣya sa tilān dattvā mahendra . dakṣiṇaṃ yayau . upoṣya sthitvā . tathā ādau yaddāru plavate sindhoḥ prāre apūruṣam . tadālabhasvadurdūno! tena yāhi paraṃ sthalam taitti° śrutiḥ . asya vyākhyā sāṃkhyāyanabhāṣye ādau viprakṛṣṭe deśe vartamānaṃ yaddāru dārumayaṃ puruṣottamākhyadevatāśarīraṃ plavate jalasyopari vartate apūruṣaṃ nirmātṛrahitatvena apūruṣaṃ tat ālabhasva durdūno! he! hotaḥ, tena dārumayena devena upāsyamānena paraṃ sthalaṃ vaiṣṇavaṃ lokaṃ gacchetyarthaḥ . atharvavede'pi ādau yaddāru plavate sindhormadhye apūruṣam . tadā labhasva durdūno tena yāhi paraṃ sthalam . atrāpi tathaivārthaḥ madhye tīre . skandapurāṇam indradyumna! prasannaste bhaktyā niṣkāmakarmabhiḥ . utsṛjya vittakoṭīstu yanmamāyatanaṃ kṛtam . bhaṅge'pyetasya rājendra! sthānaṃ na tyajyate mayā . brahmapurāṇe viraje virajā nāma brahmaṇā saṃpratiṣṭhitā . tasyāḥ sandarśane martyaḥ punātyāsaptamaṃ kulam . snātvā dṛṣṭvā tu tāṃ devīṃ bhaktyā'' pūjya praṇamya ca . naraḥ svavaṃśamuddhatya mama lokaṃ sa gacchati . āste vaitaraṇī nāma sarvapāpaharā nadī . tasyāṃ snātvā naraśreṣṭha . sarvapāpaiḥ pramucyate . vaitaraṇī madhikṛtya mahābhārate āyātabhāgaṃ sarvebhyobhāgebhyo bhāgamuttamam . devāḥ saṅkalpayāmāsurbhayādrudrasya śāśvatīm . imāṃ gāthāṃ samuddhṛtya mama lokaṃ sa gacchati . devāyanaṃ tasya panthāḥ śakrasyaiva virājate . brahmapurāṇe āste svayambhūstatraiva kroḍarūpī hariḥ svayam . dṛṣṭvā praṇamya taṃ bhaktyā maroviṣṇupuraṃ vrajet . tathā virajāyāṃ mama kṣetre piṇḍadānaṃ karoti yaḥ . sa karotyakṣayāṃ tṛptiṃ pitṝṇāṃ nātra saṃśayaḥ . mama kṣetre muniśreṣṭha! viraje ye kalevaram . parityajyanti puruṣāste mokṣaṃ prāpnuvanti vai . nadī tatra mahāpuṇyā vindhyapādavinirgatā . citrotpaleti vikhyātā sarvapāpa harā śubhā . citrotpalā mahānadī . tathā satyaṃ satyaṃ punaḥ savyaṃ kṣetraṃ tat paramaṃ mahat . puruṣākhyaṃ sakṛddṛṣṭvā sāgarāmmaḥsakṛnmṛtaḥ . brahmavidyāṃ sakṛjjatvā garbhavāso na vidyate . puruṣottamakṣetradarśanasāgaramaraṇabrahmavidyājapānāṃ pratyekaṃ garmavāsājanakatvam . kūrmapurāṇe tīrthaṃ nārāyaṇasyāsya snātvā tu puruṣottamam . atra nārāyaṇaḥ śrīmānāste paramapūruṣaḥ . pūjayitvā paraṃ viṣṇuṃ tatra snātvā dvijottamāḥ! . brāhmaṇān bhojayitvā tu viṣṇulokamavāpnuyāt . śrāddhakalpatarau vāyupurāṇe dhūtapāpaṃ tathā tīrthaṃ subhadrādakṣiṇastathā . gokarṇogajakarṇaśca tathā ca puruṣottamaḥ . eteṣu pitṛtīrtheṣu śrāddhamānantyamaśnute . vrahmapurāṇe cakraṃ dṛṣṭvā harerdūrāt prāsādoparisasthitam . sahasā mucyate pāpāt sarvasmāditi me matiḥ . tathā mārkaṇḍeyahrade gatvā snātvā codaṅmukhaḥ śuciḥ . nimajjettrīṃśca vārāṃśca imaṃ mantramudīrayan . mārkaṇḍeyahnade tvevaṃ snātvā dṛṣṭvā tu śaṅkaram . daśānāmaśvamedhānāṃ phalaṃ prāpnoti mānavaḥ . pāpaiḥ sarvairbinirmuktvaḥ śivalokaṃ sa gacchati . tatra bhuktvā varān bhogān yāvadāhūtasaṃpalavam . iha lokaṃ sāmāsādya tato mokṣamavāpnuyāt . kalpavṛkṣaṃ tato gatvā kṛtvā taṃ triḥpradakṣiṇam . pūjayet parayā bhaktyā mantreṇānena taṃ vaṭam . bhaktyā pradakṣiṇaṃ kṛtvā mahākalpavaṭaṃ naraḥ . sahasā mucyate pāpāt jīrṇatvaca ivoragaḥ . chāyāṃ tasya samāsādya kalpavṛkṣasya bho dvijāḥ! . brahmahatyāṃ naro dahyāt pāpeṣvanyepu kā kathā . dṛṣṭvā kṛṣṇāṅgasambhūtaṃ brahmatejomayaṃ vaṭam . nyagrodhākṛtinaṃ viṣṇuṃ praṇipatya ca bhodvijāḥ! . rājasūyāśvamedhābhyāṃ phalaṃ prāpnoti cādhikam . tathā svavaśamudvṛtya viṣṇulokaṃ sa gacchati . vainateyaṃ namaskṛtya kṛṣṇasya purataḥ sthitam . sarvapāpavinirmuktastatoviṣṇupuraṃ vrajet . dṛṣṭvā vaṭaṃ vainateyaṃ yaḥ paśyet puruṣottamam . saṅkarṣaṇaṃ subhadrāñca sa yāti paramāṃ gatim . praviśyāyatanaṃ viṣṇoḥ kṛtvā taṃ triḥpradakṣiṇam . saṅkarṣaṇaṃ svasantreṇa bhaktvyā'' pūjya prasādayet . evaṃ prasādya cānantamajeyaṃ tridaśārcitam . kailāśaśikharākāraṃ candrāt kāntatarānanam . nīlavastradharaṃ devaṃ phaṇāvikalamastakam . mahāvalaṃ haladharaṃ kuṇḍalaikavibhūṣaṇam! rauhiṇeyaṃ narobhaktyā labhetābhimataṃ phalam . sarvapāpavinirmuktoviṣṇulokaṃ sa gacchati . āhūtasaṃplavaṃ yāvat bhuktvā tatra sukhaṃ naraḥ . puṇyakṣayādihāgatya pavare yogitāṃ kule . brāhmaṇapravarobhūtvā sarvaśāstrārthapāragaḥ . jñānaṃ tatra samāsādya muktiṃ prāpnoti durlabhān . evagabhyarcya halinaṃ tataḥ kṛṣṇaṃ vicakṣaṇaḥ . dvādaśākṣaramantreṇa pūjayet sumamāhitaḥ . āhūtasaṃplavaṃ yāvat bhūtasaṃplavaṃ yāvat āpralaya kālam iti yāvat chāndasobhakārasya hakāraḥ . dvādaśākṣaramantreṇa oṃ namobhagavate vāsudevāya ityanena . dviṣaṭkavarṇamantreṇa bhaktyā ye puruṣottamam . pūjayanti sadā dhīrāste mokṣaṃ prāpnuvanti vai . tasmāttenaiva mantreṇa bhaktyā kṛṣṇaṃ jagadgurum . saṃpajya gandhamālyādyaiḥ praṇipatya prasādayet evaṃ prasādya deveśaṃ varadaṃ bhaktavatsalam . sarvapaṇaharaṃ devaṃ sarvakāmaphalapradam . jñānadaṃ dvibhujaṃ devaṃ padmapatrāyatekṣaṇam . mahorasaṃ mahābāhuṃ pītavastraṃ śubhānanam . śaṅkhacakragadāpāṇiṃ mukuṭāṅgadabhūṣaṇam . sarvalakṣaṇasaṃyuktaṃ vanamālāvibhūṣitam . dṛṣṭvā naro'ñjaliṃ baddhvā daṇḍavat praṇipatya ca . aśvamedhasahasrāṇāṃ phalaṃ prāpnoti bhodvijāḥ! . yat phalaṃ sarvatīrtheṣu snānadāne prakīrtitam . narastat phalamāpnoti dṛṣṭvā kṛṣṇaṃ praṇamya ca . atra yadyapi dṛṣṭvā praṇamyoti śravaṇāt samuccitaeva phalānvayo'nyathā vākyabhedaḥ syāt tathāpi śeṣe darśanamātra eva phalopasaṃhārāt pratyekaṃ phalānvayaiti vadanti . brahmapurāṇe tataḥ pūjya svamantreṇa subhadrāṃ bhaktavatsalām . prasādayettatoviprāḥ! praṇi patya kṛtāñjaliḥ . svamantreṇa praṇavādinamontena nāmnā . yathā gāruḍe praṇavādinamo'ntena caturthyantañca sattamāḥ! . devatāyāḥ svakaṃ nāma mūlamantraḥ prakīrtitaḥ . evaṃ pramādā tāṃ devīṃ jagaddhātrīṃ jagaddhitām . baladevasya bhaginīṃ subhadrāṃ varadāṃ śivām . kāmagena vimānena naroviṣṇupuraṃ vrajet . niṣkramya devatāgārāt kṛtakṛtyobhavennaraḥ . praṇamyāyatanaṃ paścāt vajettatra ca bhodvijāḥ! . bhaktyā dṛṣṭvā ca taṃ devaṃ praṇamya narakeśarim . mucyate pātakairmartyaḥ samastairnātra saṃśayaḥ . narakeśariṃ narakeśariṇam . tathā anantākhyaṃ vāsudevaṃ dṛṣṭvā bhaktyā praṇamya ca . sarvapāpavinirmuktonaroyāti paraṃpadam . tathā śvetagaṅgāṃ naraḥ snātvā yaḥ paśyet śvetamādhavam . tathā kuśāgreṇāpi rājendra! śvetagāṅgeyamamvu ca . spṛṣṭvā svargaṃ gamiṣyanti madbhaktā ye samāhitāḥ . yastvimāṃ pratimāṃ loke mādhavākhyāṃ śaśiprabhām . vihāya sarvalokān vai mama loke mahī yate . tathā śvetamādhavamālokya samīpe matsyamādhavam . ekārṇavajale magnaṃ rohitaṃ rūpamāsthitam . vedānāṃ tāraṇārthāya rasātalatale sthitam . tathā ādyāvatāraṇaṃ rūpaṃ mādhavaṃ matsyarūpiṇam . praṇamya prayatobhūtvā sarvaduḥkhādvimucyate . tathā pūrvoktena tu mantreṇa namaskṛtya tu taṃ vaṭam . dakṣiṇābhimukhogacchet dhanvantaraśatatrayam . dhanuścaturhastvam . tathā ugra senaṃ purā dṛṣṭvā svargadvāreṇa sāgaram . gatvācamya śucistatra dhyātvā nārāyaṇaṃ param . nyasedaṣṭākṣaraṃ mantraṃ paścāddhastaśarīrayoḥ . samudrodakena nācāmet tasyāpeyatvasya taittirīyaśrutāvuktatvāt . yaiḥ kṛtaḥ sarvabhakṣo'gnistvapeyaśca mahodadhiḥ . kṣayī cāpyāyitaścandraḥ kona naśyet prakopya tān iti manunābhihitatvācca tasyāsmṛśyatve'pi vidhibhedenaiva tasya spṛśyatā yathāha brahmapurāṇam evamuccārya vidhivattataḥsnānaṃ samācaret . anyathā bhodvijaśreṣṭhāḥ! snānaṃ tatra na śasyate . vanaparvaṇi agniśca tejo vaḍavā ca dehoretodhāviṣṇoramṛtasya nābhiḥ . evaṃ bruvan pāṇḍava! satyavākyamato'vagāheta aptiṃ nadīnām . anyathā hi kuruśreṣṭha! spraṣṭavyona mahaudadhiḥ . kuśāgreṇāpi kaunteya! devayonirapāṃpatiḥ . devān pitṝṃstathā cānyān santarpyācamya vāgyataḥ (anyān ṛṣīt) brahmapu° . kṛtvā tvābdaivatai rmantrairabhiṣekañca mārjanam . antarjale japet paścāt trirāvṛttyaghamarṣaṇam . avdaivataiḥ āpohiṣṭhā ityādibhiḥ . aghamarṣaṇama ṛtañca satyañcetyādi . hastamātraṃ catuḥkoṇaṃ caturdvāraṃ suśobhanam . puraṃ vilikhya bho viprāstīre tagya mahodadheḥ . evaṃ maṇḍalamālikhya pūjaye ttatrabhodvijāḥ! . aṣṭākṣaravidhānena nārāyaṇamajaṃ vibhum . oṃnamo nārāyaṇāya ityaṣṭākṣaramantraḥ . brahmapurāṇe tīrthe cābhyarcya vidhivat nārāyaṇamanāmayam . rāmaṃ kṛṣṇaṃ subhadrāñca praṇipatya ca sāgaram . daśānāmaśvamedhānāṃ phalaṃ prāpnoti mānavaḥ . sarvapāpavinirmuktaḥ sarvaduḥkhavivarjitaḥ . kulaikaviṃśamuddhṛtya viṣṇulokañca gacchati . pitṝṇāṃ ye prayacchanti piṇḍaṃ tatra vidhānataḥ . akṣayāṃ pitarasteṣāṃ tṛptiṃ saṃprāpnuvanti vai . tathā koṭyo nava navatyaśca tatra tīrthāni santi vai . tasmāt snānañca dānañca homaṃ japasurārcanam . yat kiñcit kriyate tatra cākṣayaṃ bhavati dvijāḥ! . tatogacchetadvijaśreṣṭhāḥ! tīrthaṃ yajñāṅasambhavam . indradyumnasaronāma yatrāste pāvanaṃ śubham . gatvā tatra śuciḥ śrīmānācamya manasā harim . dhyānvopasthāya ca japannidaṃ mantramudīrayet . evamuccārya vidhivat snātvā devānṛṣīn pitṝn . tilodakena cānyāṃśca santarpyācamya vāgyataḥ . dattvā pitṝṇāṃ piṇḍāṃśca saṃpūjya puruṣottamam . daśāśvamedhikaṃ samyak phalaṃ prāpnoti mānavaḥ . tathā nānā nadyaḥ samudrāśca saptāhaṃ puruṣottame . jyeṣṭhaśukladaśamyādi pratyakṣaṃ yānti sarvadā . snānadānādikaṃ tasmāt devatāprekṣaṇādikam . yat kiñcit kriyate tāta! tasmin . kāle'kṣayaṃ bhavet . evaṃ kṛtvā pañcatīrthamekādaśyāmupoṣitaḥ . jyaiṣṭhe śukla daśamyāntu paśyet śrīpuruṣottamam . sa pūrvoktaṃ phalaṃ prāpya krīḍitvā cācyutālaye . prayāti paramaṃ sthānaṃ yasmānna vinivartate . tīrthabhedena snānāntarāvṛttimāha nigamaḥ . nāvartayet punaḥ karma tarpaṇādikamanvaham . kāmyanaimittike hitvā ekaṃ hyekatra vāsare . vyapohya cāṣṭamaṃ bhāgamudayādyatra kutracit . tithyoryugme'pyayugme vā yadyadāhnikamācaret . brahmapu° mārkaṇḍeyābaṭaḥ kṛṣṇorauhiṇeyomahodadhiḥ . indradyumnasaraścaiva pañcatīrthī vidhiḥ smṛtaḥ . mārkaṇḍeyāvaṭomārkaṇḍeyahradaḥ . kaṣṇo'kṣayavaṭaḥ nyagrodhākṛtinaṃ viṣṇumiti pūrvoktāt . varāhapurāṇe yastiṣṭhedekapādena kurukṣetre narādhipa! . varṣāṇāmayutaṃ sapta vāyubhakṣojitendriyaḥ . jyaiṣṭhe māsi site pakṣe dvādaśyāntu viśeṣataḥ . puruṣottamamāsādya tato'dhikaphalaṃ labhet . agnipurāṇe vaiśākhasya site pakṣe tṛtīyākṣayasaṃjñitā . tatra māṃ lepayedgandhalepanairatiśobhanam . tathā jyaiṣṭhyāmahañcāvatīrṇastat puṇyaṃ janmavāsaram . tasyāṃ me snapanaṃ kuryāt mahāsnānavidhānataḥ . jyaiṣṭhe prātastane kāle brahmaṇā sahitañca mām . rāmaṃ subhadrāṃ saṃsnāpya mama lokamavāpnuyāt . tathā āṣāḍhamya site pakṣe dvitīyā puṣyasaṃyutā . tasyāṃ rathe samāropya rāmaṃ māṃ bhadrayā saha . yātrotsavaṃ pravartyātha prīṇayecca dvijān bahūn . tathā puṣyābhāvāttathā kāryā sadā sā prītaye mama . skandapurāṇe phālgunyāṃ krīḍanaṃ kuryāt dolāyāṃ mama bhūmipa! . brahmapurāṇe uttare dakṣiṇe viprāstvayane puruṣotame . dṛṣṭvā rāmaṃ subhadrāñca viṣṇu lokaṃ vrajennaraḥ . narodolāgataṃ dṛṣṭvā govindaṃ puruṣottamam . phālgunyāṃ saṃyatobhūtvā govindasya puraṃ vrajet . viṣuvaddivase prāpte pañcatīrthīvidhānataḥ . kṛtvā mañcagataṃ kṛṣṇaṃ dṛṣṭvā tatrātha bhodvijāḥ . naraḥ samastayajñānāṃ phalaṃ prāpnoti durlabham . vimuktaḥ sarvapāpebhyoviṣṇulokañca gacchati . yaḥ paśyati tṛtīyāyāṃ kṛṣṇaṃ candanarūṣitam . vaiśākhasya site pakṣe sa yātyacyutamandiram . tathā māsi jyaiṣṭhe tu saṃprāpte nakṣatre śakradaivate . paurṇamāsyāṃ tathā snānaṃ sarvakālaṃ harerdvijāḥ . tasmin kāle tu ye martyāḥ paśyanti puruṣottamam . balabhadraṃ subhadrāñca te yānti padamavyayam . tathā snātaḥ paśyati yaḥ kṛṣṇaṃ vrajantaṃ dakṣiṇāmukham . guṇḍikāmaṇḍapaṃ yāntaṃ ye paśyanti tathāsthitam . kṛṣṇa valaṃ bhubhadrāñca te yānti bhavanaṃ hareḥ . ye paśyanti tadā kṛṣṇaṃ saptāhaṃ maṇḍape sthitam . hariṃ rāmaṃ subhatāñca viṣṇulokaṃ vrajanti te . tathā, sambatsaramupoṣitvā māsatrayamathāpi vā . tena japtaṃ hutaṃ tena tena taptaṃ tapomahat . sa yāti paramaṃ sthānaṃ yatra yogeśvarohariḥ . tathā dṛṣṭvā rāmaṃ mahājyaiṣṭhyāṃ kṛṣṇaṃ saha subhadrayā . viṣṇulokaṃ naro yāti samuddhṛtya śataṃ kulam . tathā vārṣi kāṃścaturomāsān yāvat sa puruṣottame . kāśīvāsayugānyaṣṭau dinenaikena labhyate . matsyapurāṇe koṭijanmakṛtaṃ pāpaṃ puruṣottamasannidhau . kṛtvā sūryagrahe snānaṃ vimuñcati mahodadhau . brahmapurāṇe pathi śmaśāne gṛhamaṇḍape vā rathyāpradeśe'pi ca yatra tatra . icchannanicchannapi yatra tatra saṃtyajya dehaṃ labhate ca mokṣam . dehaṃ tyajanti puruṣāḥ ye tatra puruṣottame . kalpavṛkṣaṃ samāsādya muktāstenātra saṃśayaḥ . vaṭasāgarayormadhye ye tyajanti kalevaram . te durlabhaṃ paraṃ mokṣamāpnuvanti na saṃśayaḥ . tatraiva tathā caivotkale deśe kīrtivāsā maheśvaraḥ . sarvapāpaharaṃ tasya kṣetraṃ paramadurlabham . liṅgakoṭisamāyuktaṃ vārāṇasyā samaṃ śubham . ekāmraketi vikhyātaṃ tīrthā ṣṭakasamasthitam . tīrthaṃ vindusaronāma tasmin kṣetre dvijo ttamāḥ! . devānṛṣīn manuṣyāṃśca pitṝn santarpayettataḥ . tilodakena vidhinā nāmagotravidhānavit . snātvaivaṃ vidhivattatra so'śvamedhaphalaṃ labhet . piṇḍaṃ ye saṃprayacchanti pitṛbhyaḥ sarasastaṭe . pitṝṇāmakṣayāṃ tṛptiṃ te kurvanti na saṃśayaḥ . tataḥ śambhorgṛhaṃ gacchedvāgya taḥ saṃyatendriyaḥ . praviśya pūjayet pūrvaṃ kṛtvā tatra pradakṣiṇam . gragamoktena mantreṇa vedoktena ca śaṅkaram . adīkṣitaśca vā devān mlamantreṇa cāccayet . tathā sarvapāpavinirmuktorūpayovanagarvitaḥ . kulaikaviṃśamuddhṛtya śivalokaṃ sa gacchati . paśyeddevaṃ virūpākṣaṃ devīñca śāradāṃ śivām . gaṇacaṇḍaṃ kārtikeyaṃ gaṇeśaṃ vṛṣamaṃ tathā . kalpadrumañca sāvitrīṃ śivalokaṃ sa gacchati . etanmayā muniśreṣṭhāḥ . kṣetraṃ proktaṃ sudurlabham . kolārkasyodadhestīraṃ bhaktimukti phalapradam . snātvaiva sāgare dattvā sūryāyārghaṃ praṇamya ca . narovā yadi vā nārī sarvakāmaphalaṃ labhet . tataḥ sūryālayaṃ gacchet puṣpamādāya vāgyataḥ . praviśya pūjayadbhānuṃ kuryātta triḥpradakṣiṇam . daśānāmaśvamedhānāṃ phalaṃ prāpnoti bhānavaḥ skandapu° utkalakhaṇḍe . tathā cānadinaṃ devyāḥ siddhāḥ brahmarṣayastathā . samarci tumihāyānti deveśaṃ na tathānyataḥ . aho tatparamaṃ kṣatraṃ vistṛtaṃ daśayojanaiḥ . tīrtharājasya salilādutthitaṃ vālkācitam . nīlācalana mahatā madhyasthena virājitam . eka stanamiva pṛthvyāḥ sudūrāt paribhāvitam . brahmāṇaṃ prati viṣṇuvākyam . sāgarasyottare tīre mahā nadyāstu dakṣiṇe . sa pradeśaḥ pṛthivyāṃ hiṃ sarvatīrtha phalapradama ekāmrakānanād yāvad dakṣiṇodadhitīrabhūḥ . padāt padāt śreṣṭhatamaḥ krameṇa parikīrtitaḥ! sindhu tīre ca yo brahman gajate nīlaparvataḥ . pṛthivyāṃ gopitaṃ sthānaṃ tava cāpi sudurlabham . surāsurāṇāṃ durjñeyaṃ māyayācchādita mama . sarvasaṅgaparityakta statra tiṣṭhāmi dehabhṛt . sṛṣṭhyā layena nākrāntaṃ kṣetraṃ me puruṣottamam . nīlādrerantarabhuvi kalpanyagrodhamūlataḥ . vāruṇyāṃ diśiyat kuṇḍaṃ rohiṇaṃ nāma viśrutam . tattīre nivasanto māṃ paśyalaścarmacakṣuṣā . tadambhasā kṣīṇapāpā mama sāyujyamāpnuyuḥ . vrateṣu tīryeṣu ca yajñadānayoḥ puṇyaṃ yadukta vimalātmanāṃ hi . aharnivāsāllabhate ca sarvaṃ nimebavāsāt khalu cāśvamedhikam jaiminiruvāca . udakārtaḥ samāgatya kutaścidvāyasottamaḥ . kāraṇodaka saṃpūrṇe tasminkuṇḍe nimajjitaḥ . vilokya mādhavaṃ nīlaratnakāntiṃ kṛpānidhim . kākadehaṃ samutsṛjya luṭhamānaṃ muhuḥ kṣitau . śaṅkhacakragadāpāṇistasya pārśve vyavasthitaḥ . yamaṃ prati lakṣmī vākyam . pañcakrośamidaṃ kṣetra samudrāntarvyavasthitam . trikośa tīrtharājasya taṭa bhūmau sunirmalam . suvarṇavālukākīrṇaṃ nīlaparbata śobhitam . yo'sau viśveśvaro devaḥ sākṣānnārāyaṇātmakaḥ . saṃyamya viṣayagrāmaṃ samudrataṭamāsthitaḥ . upāsituṃ jagannāthaṃ catuḥṣaṣṭyuttamaḥ prabhuḥ . yameśvara itikhyāto yamasaṃyamanāśanaḥ . yaṃ dṛṣṭrā pūjayitvā tu koṭi liṅgaphalaṃ labhet . sīmā pratīci kṣetrasya śaṅkhākārasya mūrdhani . śaṅkhāgre nīlakaṇṭhaḥ syādetat krośaṃ sudurlabham . paramaṃ pāvanaṃ kṣetraṃ sākṣānnārāyaṇasya vai . śaṅkhasyottarabhāgastu samudrodakasaṃplutaḥ . yatsamparkāt samudro'tra tīrtharājatvamāgataḥ . yathā'yaṃ bhagavān muktipradodṛṣṭi pathaṃ gataḥ . tathedaṃ maraṇāt kṣetra sindhusnānādvimuktidam . ciccheda brahmaṇaḥ pūrvaṃ rudraḥ krodhāttu pañcamam . tacchiro dustyajaṃ brahman . vrahmāṇḍaṃ parivabhrame . tatrāgato yadā brahma kapālaṃ parimuktavān . kapālamocanaṃ tīrthaṃ dvitīyāvartasaṃsthitam . tasya dakṣiṇapārśve tu maraṇaṃ bhavamocanam . tṛtīyāvartasīmāyāṃ śaktiṃ me vimalāhvayām . jānīhi dharmarāja! tvaṃ bhuktimuktiphala pradām . nābhideśe sthitaṃ hyetat trayaṃ kuṇḍaṃ vaṭo vibhuḥ kapālamocanaṃ yāvadardhāśanī pratiṣṭhitā . madhyaṃ śaṅkhasya jānīyāt suguptaṃ cakrapāṇinā . tāṃ dṛṣṭvā praṇamed yastu bhogān so'śnāti śāśvatān . sindhurājasya salilāt yāvanmūlaṃ vaṭasya vai . kīṭapakṣimanuṣyāṇāṃ maraṇāt muktido mataḥ . antarvedītīyaṃ puṇyā vāñchyate tridaśairapi . atrasthitān hi paśyanti sarvāṃścakrābjadhāriṇaḥ . kāmākhyā kṣetrapālaśca vimalāṃ cāntarā sthitā . sākṣādbrahma svarūpo'sau nṛsiṃho dakṣiṇe vibhoḥ . antarvedyā rakṣaṇārthaṃ śaktayo'ṣṭau prakalpitāḥ . ugreṇa tapasā pūrvamahaṃ sarveṇa bhāvitā . patnyarthaṃ sā mayā sṛṣṭvā gaurī taptvātha bhāvinī . sarvasaundaryavasatirvapuṣome vinirgatā . tadā dṛṣṭā mayā bhadre vacanaṃ me priyaṃ kuru . antarvedīṃ rakṣa mama paritastvaṃ svamūrtibhiḥ . sā'tra tiṣṭhati matprītyā aṣṭadhā dikṣu saṃsthitā . maṅgalā vaṭamūle tu paścime vimalā tathā . śaṅkhasya pūrvabhāge tu sasthitā sarva maṅgalā . ardhāśanī tathā lambā kuveradiśi saṃsthitā . kālarātrirdakṣiṇasyāṃ pūrvasyāntu marīcikā . kālarātvyāstathā paścāt caṇḍarūpā vyavasthitā . rudrāṇyā ścāṣṭadhā bhedaṃ dṛṣṭvā rudro'pi śaṅkaraḥ . ātmānamaṣṭadhā bhittvā upāste parameśvaram . kapālamocanaṃ nāma kṣetrapālaṃ yamaśvaram . mārkaṇḍeyaṃ tatheśānaṃ viśveśaṃ nīlakaṇṭhakam . vaṭamūle vaṭeśañca liṅgānyaṣṭau maheśituḥ . yāni dṛṣṭvā tathā spṛṣṭvā pūjayitvā vimucyate . tannaivedyānnasya caṇḍālādisparśe sthānabhede bhojyatā . kaiścidapi nibandhṛbhiḥ tannaivedyānnasya caṇḍālādinā sparśe bhojyatāyā anukteḥ tanmūlībhūtavacanānāma mūlakatvaṃ nibandhṛbhiradhṛtatvāt samūlakatve tatkṣetramadhye eva bhakṣyatā tathāhi praviśantastu tatkṣetraṃ sarveḥ syurviṣṇumūrtayaḥ . yatrānnapācikā lakṣmarbhoktā yatra janārdanaḥ . caṇḍālenāpi saṃspṛṣṭaṃ grāhyaṃ tatrānnamagrajaiḥ brahmavaivartapurāṇavacanasya samūlatve tatkṣatrapraveśamātreṇa sarveṣām viṣṇumūrtitvanirdeśena tatkṣetrasthe evāntyajādisparśe na duṣṭatvaṃ nānyatrī . viṣṇvālayagataṃ taddhi nirmālyaṃ patitādayaḥ . spṛśanti cenna duṣṭaṃ hi yathā viṣṇustathaiva te iti utkalakhaṇḍīyavākyasya samūlatve viṣṇvālayagatamiti viśeṣaṇāt tatraiva tasya sparśadoṣarāhityaṃ netaratra . yattu cirasthamapi saṃśuṣkaṃ nītaṃ vā'dūradeśataḥ . yathā tayopayuktaṃ tu sarvapāpāpanodanam tatratyavākyāntaram tatra nītaṃ vā'dūradeśata ityakāra praśneṣaḥ vodhyaḥ vā evārthe adūrata eva nikaṭesthitameva nītaṃ kenāpi duṣṭatāmiti vyākhyeyam pūrvoktavacanadvayaikavākyatvāt . vaiṣṇavāstu tanna manyante . te hi sarvatra tadannasyopayogaṃ kurvanti . vaṅgadeśīyānāṃ smārtānāṃ tu anyasthānagatasya pāvanatve'pi na bhakṣaṇācaraṇam . śālgrāmo harermūrtirjagannāthasya bhārata! . kalerdaśasahasrānte tyaktvā yāyāt hareḥ padam brahmavai° pu° . kalerdaśa sahasrāṇi viṣṇustiṣṭhatimedinīm . tadardhaṃ jāhnavītoyaṃ tadardhaṃ grāmyadevatā iti ca paṭhanti . vimalā tatra devaḥ syāt jagannāthastu bhairavaḥ iti tantrokte tatkṣetrasthe pīṭharakṣake 3 bhairavabhede pu° . bhāminīvilāsarasagaṅgādharādigranthakārake 4 vidvadbhede . jagannāthasyāyaṃ suradhuni! samuddhārasamayaḥ tatkṛtagaṅgālaharī

jagannivāsa pu° 6 ta° . 1 parameśvare tadabhedāt 2 viṣṇau ca jagannivāso vasudevasadmani māghaḥ . īśvarasya pralaye sarvabhūtādhāratvāt tathātvam .

jaganmaṅgala na° jagatāṃ maṅgalaṃ yasmāt . kālīkavacabhede śrījaga nmaṅgalaṃ nāma kavacaṃ pūrvasūcitam bhairavīta° .

jaganmohinī stvī jaganti mohayati muha--ṇic--ṇini 6 ta° . 1 mahāmāyāyāṃ 2 tadabhimāninyāṃ durgāyāṃ ca .

[Page 3011b]
jagara pu° jāgartiyuddhe 'nena jāgṛ--ac pṛṣo° . kavace hema° .

jagala pu° jana--ḍa gala--ac karmadhā° . 1 surākalke (meoyā) amaraḥ 2 madanavṛkṣe 3 piṣṭamadye 4 dhūrte tri° medi° kavace na° hema° . gomaye na° ratnamālā . tatra surākalkaguṇāḥ bhāvapra° uktā yathā grāhyuṣṇo'jagalaḥ paktā rūkṣatṛṭkapha śophahṛt .

jagdha tri° ada--karmaṇi kta . 1 bhukte amaraḥ māve kta . 2 bhojane na° .

jagdhi strī ada--ktin . 1 bhojane, 2 sahabhojane ca amaraḥ . garhitānnādyayorjagdhiḥ smṛtiḥ .

jagmi pu° gama--kin dvitvam 1 vāyau tasya satatagatitvāt tathātvam . 2 gantaritri° striyāṃ vā ṅīp .

jaguri tri° gṝ--nigaraṇe kin dvitvaṃ vede uttvam . udgūrṇe . dūre hyadhvā jaguriḥ parācaiḥ ṛ° 10 . 108 . 1 . 2 jaṅgame ca imāmṛcamadhikṛtya jaguriḥ jaṅgamyateḥ 11 . 25 . nirukte uktestathātvam

jaghana na° vakraṃ hanti hana--yaṅ ac pṛṣo° . strīṇāṃ 1 śrīṇipurobhāge, 2 śroṇau ca . cīnāṃśukamiva pīnastanajaghanāyāḥ kulīnāyāḥ udbhaṭaḥ . jaghanena ghanena sā bhaṭṭiḥ . gaṅgāyamunayormadhye pṛthivyā jaghanaṃ smṛtam . prayāgaṃ jaghanasthānam bhā° va° 85 a° .

jaghanakūpaka pu° dvi° ba° jaghanasya kūpa iva kāyataḥ kai--ka . kukundarayoḥ halā° .

jaghanacapalā strī prākpratipāditamardhe prathame prathametare tu capalāyāḥ . lakṣmāśrayeta soktā viśuddhadhībhirjaghanacapalā vṛ° ra° ukte mātrāvṛttabhede .

jaghanephalā strī° jaghane iva madhyabhāge phalamasyāḥ aluksa° . kākoḍumvarikāyām amaraḥ .

jaghanya tri° jaghanamiva śākhā° yat jaghane bhavaḥ digā° yat vā . 1 carame 2 garhite dharmārthakāmāḥ samameva sevyāyohyekasaktaḥ sa janojaghanyaḥ 3 lakṣaṇayukte nare 4 alpe 5 śūdre ca śabdara° . jaghanyaṃ sevamānāntu saṃyatāṃ vāsayedgṛhe . uttamāṃ sevamānastu jaghanyobadhamarhati manuḥ vargyādi° akarmadhāraye tatpuruṣe asmāt uttarapadasyādyudāttatā . 6 rājānucarabhede tallakṣaṇādi vṛ° sa° 69 a° uktaṃ yathā pañcāpare vāmanako jaghanyaḥ ityādinā . vibhajya mālavyasevī tu jaghanyanādyā khaṇḍendutulyaśravaṇaḥ sugandhiḥ . śukraiṇasāraḥ pitunaḥ kabiśca rūkṣacchaviḥ sthūlakarāṅgulīkaḥ . krūro dhanī sthūlamatiḥ pratītastāmracchaviḥ syāt parihāsaśīlaḥ, uro'ṅghrihasteṣvasiśaktipāśaparaśvadhāṅkaśca jaghanyanāmā . jaghanyaguṇavṛttasthā adho gacchanti tāmasāḥ gītā .

jaghanyaja pu° jaghanye carame jāyate jana--ḍa . 1 śūdre, 2 kaniṣṭhe tri° medi° . tatoviṣṇurajaghanyo jaghanyajaḥ hariva° 9 a° . jaghanyajastakṣakaśca śrutaseneti yaḥ sutaḥ bhā° ā° 3 a° jaghanyaprabhavādayo'pyatra . jihvāyāḥ prāpnuyācchedaṃ jaghanyaprabhavo hi saḥ manuḥ .

jaghanyabha na° karma° . ārdrāśleṣā tathā svātirjyeṣṭhā ca bharaṇī tathā . śatatārā jaghanyāni tārāsu kathitāni vai jyo° ukteṣu ṣaṭsu nakṣatreṣu .

jaghni pu° hana--kin dvitvañca . hananasādhanāstrādau .

jaghnu tri° hana--ku dvitvañca . ghātake uṇā° .

jaghri tri° ghrā--kin dvitvam . ghrāṇakartari bhrājantyabhi vikta jaghriḥ ṛ° 1 . 162 15 .

jaṅgama tri° gama--yaḍ--ac . satatagatiyute . śarīriṇāṃ sthāvarajaṅgamānāma kumā° gulmaiḥ sthāvarajaṅgamaiḥ manuḥ

jaṅgamakuṭī trī jaṅgamā kuṭīva . chattre trikā° .

jaṅgamagulma pu° karma° . rakṣake padātisamūhe evaṃvidhānnṛpodeśān gulmaiḥ sthāvarajaṅgamaiḥ . taskarapratiṣedhārthaṃ cāraiścāpyanucārayet manuḥ .

jaṅgamaviṣa na° suśrutokte viṣabhede tatsthānādi tatroktaṃ yathā athā'to jaṅgamaviṣavijñānīyamadhyāyaṃ vyākhyāsyāmaḥ . jaṅgamasya viṣasyoktānyadhiṣṭhānāni ṣoḍaśa . samāsena mayā yāni vistarasteṣu vakṣyate . tatra dṛṣṭiniḥśvāsadaṃṣṭrānakhamūtrapurīṣaśukralālārtavamukhasandaṃśaviśardhitagudāsthipittaśūkaśavānīti . tatra dṛṣṭiniḥśvāsaviṣāstu divyāḥ sarpāḥ . bhaumāstu daṃṣṭrāviṣāḥ . mārjāraśvavānaramaṇḍūkapākamatsyagodhāśambūkapracalāka (saumyakīṭabhedaḥ) gṛhagodhikā kṛkalāsacatuṣpādakīṭāstathānye daṃṣṭrānakhaviṣāḥ . cipiṭapiccaṭakakaṣāyavāsikasarṣapavāsika toṭakavarcaḥkīṭakauṇḍilyakāḥśakṛnmūtraviṣāḥ . mūṣikāḥ śukraviṣāḥ . lūtāśca lālāmūtrapurīṣamukhasandaṃśanakhaśukrārtavaviṣāḥ . vṛścikaviśvambhararājīvamatasyocciṭiṅgāḥ samudravṛścikāścālaviṣāḥ (anaḥpucchāgravartikaṇṭhakaḥ) (hula) iti . citraśiraḥsarāvakurdiśatadārukārimedakaśārikāmukhāmukhasandaṃśaviśardhitamūtrapurīṣaviṣāḥ . makṣikākaṇabhajalāyukā mukhasandaṃśaviṣāḥ . viṣahatāsthisarpakaṇṭakavaraṭīmatsyāsthiketyasthiviṣāṇi . śakulīmatsyaraktarājīvarakamatsyāśca pittaviṣāḥ . sūkṣmatuṇḍocciṭiṅgavaraṭāśatapadīśūkavalabhikāśṛṅgībhramarāḥ śūkatuṇḍaviṣāḥ . kīṭasarpadehā gatāsavaḥ śavaviṣāḥ śeṣāstvanuktā mukhasandaṃśaviṣeṣveva gaṇayitavyāḥ . rājño'rideśe ripavastṛṇāmbumārgānnadhūmaśvasanān viṣeṇa . saṃdūṣayantyabhiratipraduṣṭān vijñāya liṅgairabhiśodhayecca . duṣṭaṃ jalaṃ picchilamugragandhi phenānvitaṃ rājibhirāvṛtañca . maṇḍūkamatsyaṃ mriyate vihaṅgā mattāśca sānūpacarā bhramanti . majjanti ye cātra narāśvanāgāstecchardimohajvaradāhaśophān . gacchanti teṣāmapahṛtya doṣān duṣṭaṃ jalaṃ śodhayituṃ yateta .

jaṅgala na° gala--yaṅ--ac pṛṣo° . 1 yane, 2 rahasi śabdārthaci° 3 māṃse strī medi° 4 nirvārideśe śabdara° .

jaṅgāla pu° gama--yaṅ luk bā° ḍa jaṅgaṃ kuṭilagatim alati vārayati ala--aṇ . jalagativāraṇārthe setau (jāṅgāla) jaṭādharaḥ .

jaṅgiḍa pu° rākṣasādibhayanivārake maṇibhede . maṇiṃ viṣkandhadūṣaṇaṃ jaṅgiḍaṃ bibhṛmo vayam ayaṃ noviśvabheṣajaṃ jaṅgiḍaḥ pātvaṃhasaḥ devairdattena maṇinā jaṅgiḍenamayobhuvā atha° 2 . 4 . 1 . 3 . 4 .

jaṅgula na° gama--yaṅ luk vā° ḍula . viṣe trikā° .

jaṅghā strī jaṃghanyate kuṭilaṃ gacchati gatyarthakasya hanteḥ kauṭilye yaṅ luki ac pṛṣo° . gulphajānvorantarāle avayave amaraḥ . pādajaṅghayoḥ sandhāne gulphaḥ jaṅghayoḥ sandhāne jānu nāma suśru° . catvāryaratnikāsthīni jaṅghayostāvadeva ca yājña° .

jaṅghākara tri° jaṅghāṃ tatsādhyagatiṃ karoti kṛ--divāvibhetyādinā pāṭa° . jaṅghākarike dhāvake jaṅghākara + svārthe ka . tatrārthe

jaṅghākarika tri° kṝ--ap karaḥ vikṣepaḥ 6 ta° tataḥ astyarthe ṭhan . jaṅghācālanenājīvini dhāvake (dhāuḍe) amaraḥ .

jaṅghātrāṇa na° trāyate'nena trai--karaṇe lyuṭ 6 ta° . jaṅghāsannāhe trikā° .

jaṅghāprahata tri° jaṅghā tadgatiḥ prahatāsya niṣṭhāntatvāt parani jaṅghāgatiśūnye mandagatike . tataḥ akṣadyūtā° nirvṛtte'rthe ṭhañ . jāṅghāprahatika tannirvṛtte tri° .

[Page 3013a]
jaṅghāprahṛta tri° jaṅghā prahṛtā'sya . prahṛtajaṅghāvyāpāre . tataḥ akṣadyūtā° nirvṛtte'rthe . jāṅghāprahṛtika tannirvṛtte tri° .

jaṅghābandhu pu° ṛṣibhede . jaṅghābandhuśca raibhyaśca kopavegastathā bhṛguḥ bhā° sa° 4 a° .

jaṅghāratha pu° jaṅghā ratha iva yasya . ṛṣibhede . tasya gotrāpatyam iñ . jāṅghārathi tadgotrāpatye bahutve tu yaskā° gotrapratyayasya luk . jaṅghārathāstadgotrāpatyeṣu

jaṅghāri pu° viśvāmitrabhede . mārgamarṣirhiraṇyākṣo jaṅghāri rbābhravāyaṇiḥ bhā° ānu° 4 a° . viśvāmitraputroktau .

jaṅghāla tri° jaṅghā vegavatī astyasya lac . dhāvake jaṅghājī vini . hariṇaiṇakuraṅgarṣyapṛṣatanyaṅkuśambarāḥ . rājīvaśca, tathā muṇḍī jaṅghālāḥ parikīrtitā bhāvapra° ukteṣu mṛgeṣu pu° strī . jaṅghālāḥ prāyaśaḥ sarve pittaśleṣmaharāḥ smṛtāḥ . kiñcidvātakarāścāpi laghavo balavardhanāḥ bhāvapra° tanmāṃsaguṇoktiḥ .

jaṅghāśūla na° jaṅghāyāḥ śūlamiva . jaṅghāyāṃ vyathākārake śūlarogabhede . jaṅghāśūlamurustambhaṃ saptarātreṣa nāśayet garuḍapu° .

jaṅghila tri° atiśayavegavatī jaṅghāstyasya picchā° ilac . vegavajjaṅghāviśiṣṭe dhāvake .

jaja yuddhe bhvā° para° aka° seṭ . jajati ajājīt--ajajīt jajāja jejatuḥ

jaja yuddhe bhvā° pa° aka seṭ idit . jañjati ajañjīt jajañja pṛthujayī asūryeva jañjatī ṛ° 1 . 168 . 7 . karmaṇi jañjyate

jajjha śabdakaraṇe bhvā° aka° seṭ niru° . jajjhati ajajjhīt bharuto jajjhatīriva ṛ° 5 . 52 . 6 . jajjhatīḥ śabdakāriṇyaḥ jajjhatīrāpo bhavanti śabdakāriṇyaḥ niru° 6 . 16 .

jajñi tri° jñā--jana--vā kin dvitvañca . jñātari 2 jāte ca .

jañja tri° jaji--ac . 1 yoddhari bhāve ghañ . 2 yodhane . uñchādi° ghañantatvena antodāttatā .

jañjana tri° jana--ghaṅ luk--ac . pṛṣo° punaḥ 1 punarjanmavati tato'bhūtatadbhāve cvi bhūvo'nuprayoga pṛṣo° śatvadī jañjaṇā bhūtadbhābe jihvābhirahanannamadarcisā jañjaṇābhavan ṛ° 8 . 43 . 8 . 2 jvalati niru° .

jañjapūka tri° japa + yaḍ--ūka . atiśaya japaśīle .

jañjabhyamāna tri° jabha--yaṅ--śānac . gātravināmena vidāritamukhe pūrbamīmāṃsā .

[Page 3013b]
jaṭa saṃhatau bhvā° para° aka° seṭ . jaṭati ajāṭītajaṭīt . jajāṭa jaṭatuḥ jaṭā .

jaṭā strī jaṭa--ac jana--uṇā° ṭan antyalopaśca . 1 keśa vikāre anyonyasaṃlagnakeśe 2 vratinaḥ 3 śikhāyāṃ 4 śaṭhāyām amaraḥ . 5 mūle 6 śākhāyāṃ medi° . 7 kapikacchvam rājani° . 8 jaṭāmāṃsyāṃ 9 rudrajaṭāyāṃ 10 śatāvaryāṃ ratnamālā° 11 vedapāṭhavede ṛgvedaśabde 1411 . 12 pṛ° dṛśyam

jaṭācīra pu° jaṭāsahitaṃ cīraṃ vasanamasya . śive trikā° .

jaṭājūṭa pu° jaṭānāṃ jūṭobandhaḥ . jaṭāsamūhe . (jhuṃṭi) jaṭājūṭa samāyuktāmardhendukṛtaśekharām durgādhyānam śambhorjaṭājūṭataṭādivāpaḥ māghaḥ .

jaṭājvāla pu° jaṭeva jvālāmya . pradīpe hārā° .

jaṭāṭaṅka pu° jaṭā ṭaṅkaivāsya . śive mahādeve trikā° .

jaṭātīra pu° jaṭāmaṭati aṭa--īran . mahādeve trikā0

jaṭādhara pu° 6 ta° . śive 1 mahādeve śabdara° . 2 buddhabhede trikā° . 3 dākṣiṇātye deśabhede sa ca deśaḥ krauñcadvīpajaṭādhara kāveryoriṣyamūkaśca vṛ° sa° 14 a° dakṣiṇasyā muktaḥ 4 koṣakārabhede ca 5 jaṭādhārake tri° .

jaṭāmāṃsī strī jaṭāṃ manyate mana--sa dīrghaśca . svanāmakhyāte gandhadravyabhede . jaṭāmāṃsī bhūtajaṭā jaṭilā ca tapasvinī . māṃsī tiktā kaṣāyā ca medhyā kāntibalapradā . svādvī himā tridoṣāsradāhavīsarpakuṣṭhanut bhāvapra° .

jaṭāyu(s) pu° jaṭāṃ yāti yā--ku jaṭā + ūrṇā° yuc vā jaṭa--saṃhatau ac jaṭaṃ saṃhatamāyurasya vā . 1 svanāmakhyāte khagabhede, 2 guggulau ca medi° dvau putrau vinatayāstu garuḍo'ruṇa eva ca . tasmāt jāto'hamaruṇāt saṃpātiśca mamāgrajaḥ . jaṭāyuriti māṃ viddhi śyenīputramarindama! . so'haṃ rāma . sahāyasta bhaviṣyāmi yadīcchasi . sītāṃ ca tāta rakṣiṣye tvayi yāta salakṣmaṇe jaṭāyuṣaṃ tu pratipūjya rāghavo mudā pariṣvajya ca sannato'bhavat . piturhi śuśrāva sakhitvamātmavān jaṭāyuṣā saṃkathita punaḥ punaḥ rāmā° āra° 14 a° sakhā daśarathasyāsījjaṭāyuraruṇātmajaḥ . gṛdhrarājo mahāvīraḥ sampātiryasya sīdaraḥ . sa dadarśa tadā sītāṃ rāvaṇāṅkagatāṃ snuṣām . sakrodho'bhyadravat pakṣī rāvaṇaṃ rākṣaseśvaram . athainamavravīdgṛdhro muñca muñcasva maithilīm . dhriyamāṇe mayi katha hariṣyasi viśācara! . na hi me mīkṣyase jīban yadi notsṛjase vadhūm uktvaivaṃ rākṣasendraṃ taṃ cakarta nakharairbhṛśam . pakṣatuṇḍa prahāraiśca bahuśo jarjarīkṛtam . cakṣāra rudhiraṃ bhūri giriprasravaṇairiva . sa badhyamānogṛdhreṇa rāmapriya hiteṣiṇā . khaḍgamādāya ciccheda bhujau tasya patatriṇaḥ . nihatya gṛdhrarājaṃ sa bhinnābhraśikharopamam . ūrdhamācakrame sītāṃ gṛhītvāṅkena rākṣasaḥ bhā° va° 278 a° tatkathā dṛśyā .

jaṭāla pu° jaṭā--astyarthe sidhmā° laca . 1 vaṭavṛkṣe 2 kaccure 3nuṣkake 4 guggulau ca rājani° 5 jaṭāyukte tri° cīriṇaḥ śikhinaścāsya jaṭālordhaśiroruhāḥ harivaṃ° 183 a° . 6 jaṭāmāṃsyāṃ strī rājani° .

jaṭāvat tri° jaṭā--astyarthe matup masya vaḥ . 1 jaṭāyukte striyāṃ ṅīp sā ca 2 jaṭāmāṃsyāṃ rājani° .

jaṭāvallī strī jaṭeva vallī . rudrajaṭāyām rājani° .

jaṭāsura pu° jaṭāyukto'suraḥ . 1 asurabhede . sa ca brāhmaṇarūpañcadmanā vanagatayudhiṣṭhirāvāse sthitvā bhīme vanāntaraṃgate yudhiṣṭhirāditraya sahitāṃ draupadīṃ jahāra tatoyadṛcchā prāptena bhīmena hataḥ . tatkathā vanaparvaṇi jaṭāsurabadha parvaṇi dṛśyā . 2 tadadhiṣṭhāne deśabhede sa ca deśaḥ vṛ° sa° 14 a° kūrmavibhāge aiśānyāmuktaḥ . bhallāpalolajaṭāsura kunaṭakhaṣaghoṣakucikākhyāḥ .

jaṭāsurabadha pu° jaṭāsurasya badhamadhikṛtya kṛto granthaḥ aṇ ākhyāyikāyāṃ lup lapi vyaktivacanatvāt puṃstvam . bhāratatanaparvāttargate'vāntaraparvabhede . jaṭāsurabadhaḥ parva yakṣayuddhamataḥ param bhā° ā° a° vanaparvaṇi avāntaraparvoktau .

jaṭi(ṭī) pu° jaṭa--in . 1 vaṭavṛkṣe, śabdaratnā° 2 jaṭāyāṃ 3 samūhe uṇādiko° 4 jaṭāmāṃsyāṃ strī vā ṅīp amaraḥ . ṅībattaḥ 5 parkaṭīvṛkṣe śabdara° .

jaṭin gu° jaṭā astyasya ini . 1 plakṣe (pākuḍa) aśvatyatulyapatrayukte vṛkṣabhede . 2 jaṭāvati tri° . surāpānāpanuttyarthaṃ cīrabāsā jaṭī dhvajī manuḥ .

jaṭila puṃ strī jaṭā--astyarthe picchā° ilac . 1 siṃhe śabdaca° striyāṃ jātitvāt ṅīṣ . 2 jaṭāyukte tri° . viveśa kaścijjaṭilastapovanam kumā° muṇḍī vā jaṭilo vā syāt atha vā syāt śikhājaṭaḥ manuḥ . 3 brahmacāriṇi ca . jaṭilañcānadhīyānaṃ durbalaṃ kitavaṃ tathā manuḥ . striyāṃ ṭāp 4 jaṭāvatyāṃ striyāṃ . 5 jaṭāmāṃsyāṃ amaraḥ 6 pippalyāṃ medi° . 7 vacāyām 8 uccaṭāyāṃ ratnamālā 9 damanakavṛkṣe rājani° .

jaṭu(ḍu)la pu° jaṭa--ulac pṛṣo° ṭasya ḍo vā . dehasthe kṛṣṇacihnabhede piplau (jaḍula) amaraḥ .

jaṭhara puṃna° jāyate janturgarbho vāsmin jana--ara--ṭhāntādeśaḥ . 1 kukṣau . 2 baddhe, 3 kaṭhine ca tri° medi° . 4 deśabhede ataūrdhaṃ janapadān ityupakrame jaṭharāḥ kukurāścaiva sadarśārṇāśca bhārata! bhā° bhī° 9 a° . āste'syāḥ jaṭhare vīryamaviṣahyam suradviṣām bhāga° 7 . 7 . 9 . vāyuvegasamau vīrau jaṭharau turagottamau rāsā° ayo° 107 . 13 . yaḥ kadācit samyak pacati kadācidādhmānaśūlodāvartātisārajaṭharagauravāntrakūjanapravāhaṇāni kṛtvā sa viṣamaḥ suśru° . jaṭharayantraṇā jaṭharavyathā jaṭharāmayaḥ .

jaṭharanud pu° jaṭharaṃ nudati recanāya nuda--kvip 6 ta° āragbadhe (sāṃdāla) śabdaca° tasya sevane hi udarabhaṅgātasya tathātvam .

jaṭharāgni pu° jaṭharasthito'gniḥ . kaukṣeye annādipācake vahnau annarasojaṭharāgninā pacyamānoraktatāṃ pratipadyate mitākṣarā jaṭharānalādayo'pyatra jaṭharāgnirhi vāyunā saṃdhukṣyamāṇo'nnaṃ pacati tatpakāro yogārṇave ukto yathā āyuṣyaṃ bhuktamāhāraṃ sa vāyuḥ kurute dvidhā . saṃpraviśyānnamadhyaṃ tu pṛthak kiṭṭaṃ pṛthak malam . agnerūrdhaṃ jalaṃ sthāpya tadannañca jalopari . jalasyādhaḥ svayaṃ prāṇaḥ sthitvāgniṃ dhamate śanaiḥ . vāyunādhmāyamāno'gniratyuṣṇaṃ kurute jalam . annaṃ taduṣṇatoyena samantāt pacyate punaḥ . dvidhā bhavati tat pakkaṃ pṛthaka kiṭṭaṃ pṛthag rasam . rasena tena tā nāḍyaḥ saṃpūryante kranaṇa ca . pratarpayanti sampūrṇāstāśca dehaṃ samantataḥ .

jaṭharāmaya pu° 6 ta° . udararoge rājani° atisāraśabde 106 pṛ° dṛśyam . jaṭharagadādayo'vyatra . bhavati dharaṇi je caturthage jvarajaṭharagadāsṛguḍuva vṛ° sa° 104 a0

jaṭhala na° jaṭharaṃ sādṛśyenāstyasya arśa° ac rasya laḥ . jaṭharavadudakādhāre catasro nāṣṭho jaṭhalasya juṣṭāḥ ṛ° 1 . 182 . 6 . jaṭhalasya jaṭharavadudakādhārasya bhā° .

jaḍa tri° jalati ghanībhavati jala--ac ḍasya laḥ . iṣṭaṃ vāniṣṭaṃ vā na vetti yomohāt . paravaśaga bhavediha nāmnā jaḍasaṃjñakaḥ puruṣaḥ ktalakṣaṇe 1 mandabuddhau 2 mūrkhe 3 vedagrahaṇāsamarthe anaṃgau klīvapatitau jātyandhabadhirau tathā . unmattajadumūkāśca ye ca kecinnirindriyāḥ manuḥ vedāgrahaṇasamartho jaḍaḥ iti dāyabhāgaḥ 4 himagraste himena mandakriye 5 mūke 6 apajñe ca medi° . 7 jale na° rāyamukuṭaḥ . 8 sīsake na° rājani° . 9 cetanabhinne ajñānādi samūhe vedāntaḥ . tanmate hi padārthodvidhā jaḍo'jaḍaśca tatra jaḍī'jñānatatkāryasaṃthaḥ . ajaḍaścetanaḥ iti bhedaḥ . ajñānāṭisakalajaḍasamūho'vastu vedāntasā° vedāmaste ki vā janani! vayamuccairjaḍadhiyaḥ kālīstavaḥ nāpṛṣṭaḥ kasyacid brūyāt nacānyāyena pṛcchataḥ . jānannapi hi medhāvī jaḍavat loka ācaret manuḥ . tasya bhāvaḥ ṣyaña jāḍya na° tal jaḍatā strī tva

jaḍatva na° imanic jaḍiman pu° jaḍabhāve .

jaḍakriya tri° jaḍasya himakliṣṭasyeva kriyāsya . cirakriye . halāyudhaḥ

jaḍatā strī jaḍa + bhāve tal . apāṭave śītalatve udañca dromāñcaṃ vrajati jaḍatāmaṅgamakhilam sā° da° bhujalatā jaḍatāmabalājanaḥ raghuḥ . apratipattirjaḍatā syādiṣṭāniṣṭadarśanaśrutibhiḥ . animiṣanayananirīkṣaṇatuṣṇīmbhāvādayastatra sā° da° ukte vyabhicārigaṇabhede . ṣyañ jāḍya tva jaḍatva tatrārthe na° .

jaḍabharata pu° jaḍomūka iva bharataḥ . āṅgirasapravarasute yogibhede sahi pūrvatarajanmani bharatanāmā nṛpatirāsīt sa ca vānaprasthāśrame hariṇaśiśupālanena tatsnehavaśāt mṛtyukāle tamanusmaran mṛgatvamāptvā karmakṣayāt taddehaṃ tyaktvā punaḥ āṅgirasapavarasya putratāmāsādya snehadoṣeṇa punastiryagyoniprāptiśaṅkayā jñānavānapi jaḍatvamiva vyañjayannāsīt . tatkathā ca bhāga° 5 ska° sthitā diṅamātramatra pradarśyate . atha kasyaciddvijavarasyāṅgiraḥpravarasya śamadamatapaḥsvādhyāyādhyayanatyāgasantoṣatitikṣāpraśrayavidyānasūyātmajñānānandayuktasyātmasadṛśaśrutaśīlācārarūpaudāryaguṇā nava sodāryā aṅgajā babhūvuḥ . mithunañca yavīyasyāṃ bhāryāyām . yasta tatra pumāṃstaṃ paramabhāgavataṃ rājarṣipravarabharatamutsṛṣṭamṛgaśarīram caramaśarīreṇa vipratvaṃgatamāhuḥ . tatrāpi svajanasaṅgācca bhagavataḥ karmabandhavidhvaṃsanaśravaṇasmaraṇaguṇavivaraṇacaraṇāravindayugalaṃ manasā vidadhadātmanaḥ pratīvātamāśaṅkamāno bhagavadanugraheṇānusmṛtakhapūrvajanmābalirātmānamunmattajaḍāndhabadhirasvarūpeṇa darśayāmāsa lokasya . tasyāpi ha vā ātma jasya sa vipraḥ putrasnehānubaddhamanā āsamāvartanāt saṃskārān yathopadeśaṃ vidadhāna upanītasya ca punaḥ śaucācamanādīn karmaniyamānanabhipretānapi samaśikṣayat . anuśiṣṭena hi bhāvyaṃ pituḥ putreṇeti . sa cāpi taduha pitṛsannidhāvevāsadhrīcīnamiva sma karoti . chandāṃsyadhyāpayiṣyan saha vyāhṛtibhiḥ sapraṇavaśirastripadāṃ sāvitrīṃ graiṣmavāsantikānmāsānadhīyānamapyasamavetarūpaṃ grāhayāmāsa . evaṃ svatanuja ātmanyanurāgāveśitacittaḥ śaucādhyayanavrataniyamagurvanalaśuśrūṣaṇādyaupakurvāṇakarmāṇyanabhiyuktānyapi svayamanuśiṣṭena bhāvyamityasadāgrahaḥ putramanuśāsya svayaṃ tāvadanadhigatamanorathaḥ kālenāpramattena svayaṃ graha eva pramattaupasaṃhṛtaḥ . atha yavīyasī dvijasatī svagarbhajātaṃ mithunaṃ sapatnyā upanyasya svayamanusasthayā patiloka magāt . pitaryuparate bhrātara enamatatprabhāvavidastrayyāṃ vidyāyāmeva paryavasitamatayona paravidyāyāṃ jaḍamatiriti bhrāturanuśāsananirbandhānnyavṛtsan . sa ca prākṛtairdvipadapaśubhirunmattajaḍabadhiramūketyabhibhāṣyamāṇo yadā tadanurūpāṇi prabhāṣate karmāṇi ca kāryamāṇaḥ parecchayā karoti . viṣṭito vetanatovā yācñayā yadṛcchayā vopasāditamalpaṃ bahumiṣṭaṃ kadannaṃ vābhyavaharati paraṃ nendriyaprītinimittam . nityanivṛttanimitta svasiddhaviśuddhānubhavānandasvātmalābhādhigamaḥ sukhaduḥkhayīrdvandvanimittayorasambhāvitadehābhimānaḥ . śītoṣṇa vātavarṣeṣu vṛṣaivāpāvṛtāṅgaḥ pīnasaṃhananāṅgaḥ sthaṇḍilasaṃveśanānumardanāmajjanarajasā mahāmaṇirivānabhivyaktavrahmavarcasaḥ kupaṭāvṛtakaṭirupavītenorumaṣiṇādvijātiriti brahmabandhuriti saṃjñayā'tajjñajanāvamato vicacāra . yadā tu parata āhāraṅkarma vetanataīhamānaḥ svabhrātṛbhirapi kedārakarmaṇi nirūpitastadapi karoti . kintu na samaṃ viṣamaṃ nyūnamadhikamiti veda . kaṇapiṇyākaphalīkaraṇakulamāṣasthālīpurīṣādīnapyamṛtavadabhyavaharati . atha kadācit kaścidvṛṣalapatirbhadrakālyai puruṣapaśumālabhatāpatyakāmaḥ . tasya ha daivavimuktasya paśoḥ padavīntadanucarāḥ paridhāvanto niśi niśīthasamaye tamasā pāvṛtāyāmanadhigatapaśava ākasmikena vidhinā kedārān vīrāsanena mṛgavarāhādibhyaḥ saṃrakṣa māṇamaṅgiraḥpravarasutamapaśyan . atha taenamanavadyalakṣaṇamavamṛṣya bhartṛkarmaniṣpattiṃ manyamānābaddhvā raśamayā caṇḍikāgṛhamupaninyurmudā bikasitavadanāḥ . atha paṇayastaṃ svabidhinābhipicyāhatena vāsasācchādyabhūṣaṇānulepasraktāmbūlāditilakādibhirupaskṛtaṃ bhuktavantaṃ dhūpadīpamālyalājakisalayāṅkuraphalopahāropetayā vaiśasasaṃsthayā mahatā gītastutimṛdaṅgapaṇavaghoṣeṇa ca puruṣapaśuṃ bhadrakālyāḥ purata upaveśayāmāsuḥ . atha vṛṣalarājapatiḥ puruṣapaśorasṛgāsavena devīṃ bhadrakālīṃ yakṣyamāṇastadabhimantritamasimatikarālaniśitamupādade . iti teṣāṃ vṛṣalānāṃ rajastamaḥprakṛtīnāṃ dhanamadarajaut siktamanasāṃ bhagavatkalādhīrakulaṃ kadarthīkṛtyotpathena svairaṃ viharatāṃ hiṃsāvihārāṇāṃ karmātidāruṇaṃ yad vrahmabhūtasya sākṣādbrahmarṣisutasya nirvairasya sarvabhūtasuhṛdaḥ sūnāyāmapyananumatamālabhanaṃ tadupalabhya vrahmatejasā'tidurvipaheṇa dandahyamānena vapuṣā sahasoccacāṭa saiva devī bhadrakālī . bhṛśamamarṣaroṣāveśarabhasavilasitabhṛkuṭiviṭapakuṭiladaṃṣṭrāruṇekṣaṇāṭopātibhayānakavadanā hantukāmaivedaṃ mahāṭṭahāsamatisaṃrambheṇa vimuñcantī tata utpatya pāpīyasāṃ duṣṭānāṃ tenaivāsinā vivṛkaṇaśīrṣṇāṃ galāt sravantamasṛgāsavamatyuṣṇaṃ saha gaṇena nipīyātipānamadavihvaloccaistarāṃ svapārṣadaiḥ saha jagau nanarta ca vijahāra ca śiraḥkandukalīlayā . evameva khalu mahadabhicārātikramaḥ kārtsnyenātmane phalati . na vā etadviṣṇudatta! mahadadbhutaṃ yadasaṃbhramaḥ svaśiraśchede āpatite'pi vimuktadehādyātmabhāvasudṛḍhahṛdayagranthīnāṃ sarvasatvasuhṛdātmanāṃ nirvairāṇāṃ sākṣādbhagavatā'nimiṣā'rivarāyudhenāpramattena taistairbhāvairabhirakṣyamāṇānāṃ tatpadamūlamakutaścidbhayamupasṛtānāṃ bhāgavataparamahaṃsānām . 9 a° atha sindhusauvīrapaterahūgaṇasya vrajataikṣumatyāstaṭe tatkulapatinā śivikāvāhapuruṣānveṣaṇasamaye daivenopasāditaḥ sa dvijavaraupalabdhaḥ . eṣa pīvānasaṃhananāṅgogokharavaddhuraṃ voḍhumalamiti pūrvaviṣṭigṛhītaiḥ saha gṛhītaḥ prasabhamatadarhauvāha śivikāṃ sa mahānubhāvaḥ! yadā hi dvijavarasyeṣumātrāvalokānugaterna samāhitā puruṣagatistadā viṣamagatāṃ svaśivikāṃ rahūgaṇa upadhārya puruṣānadhivahata āha . he vāḍhāraḥ mādhvatikrāmata kimiti viṣamamuhyate yānamiti? . atha ta īśvaravacaḥ saupālambhamupākarṇya upāyātturīyācchaṅkitamanasastaṃ vijñāpayāṃ babhūvuḥ . na vayaṃ naradeva! pramattā bhavanniyamānupathāḥ sādhveva vahāmaḥ . ayamadhunaiva ni yukto'pi na drutaṃ vrajati nānena saha voḍhu muha vayaṃ pārayāmaiti . sāṃsargikodoṣa eva nūnamekasyāpi sarveṣāṃ saṃsargiṇāṃ bhavitumarhatīti niścitya niśamya kṛpaṇavaco rājā rahūgaṇa upāsitavṛddho'pi nisargeṇa balātkṛta īṣadutthitamanyuravispaṣṭabrahmatejasaṃ jātavedasamiva rajasāvṛtamatirāha aho kaṣṭaṃ bhrātarvyaktamurupariśrānto dīrghamadhvānameka ūhivān suciraṃ nātipīvānasaṃhananāṅgo rajasā copadruto bhavān sakhe! no vā paraete saṃghaṭṭina iti bahuvipralabdho'pyavidyayā vihitadravyaguṇakarmāśaye svacaramakalevare'vastuni saṃsthānaviśeṣe ahaṃ mametyanadhyāropitamithyāpratyayo brahmabhūtastūṣṇī śivikāṃ pūrvavaduvāha . atha punaḥ svaśivikāyāṃ viṣamamatāyāṃ prakupita uvāca rahūgaṇaḥ . kimidamare tvaṃ jīvanmṛtomāṃ kadarthīkṛtya bhartṛśāsanamaticarasi . pramattasya ca te karomi cikitsāṃ daṇḍapāṇiriva janatāyāḥ yathā prakṛtiṃ svāṃ bhajiṣyasīti . evaṃ bahvabaddhamabhibhāṣamāṇaṃ naradevābhimānaṃ rajasā tamasānuviddhena madena tiraskṛtā śeṣabhagavatpriyaniketaṃ paṇḍitamāninaṃ sa bhagavān brāhmaṇo brahmabhūtaḥ sarvabhūtasuhṛdātmā yogeśvaracaryāyāṃ mātivyutpannamatiṃ smayamāna iva vigatasmaya idamāha . śrībrāhmaṇa uvāca . tvayoditaṃ vyaktamavipralabdhaṃ bhartuḥ sa me syādyadi vīra! bhāvaḥ . ganturyadi syādadhigamyamadhvā pīveti rāśau na vidāṃ pravādaḥ . sthaulyaṃ kārśya vyādhayaścādhayaśca kṣuttuḍbhayaṃ kantiricchā jarā ca . nidrāratirmanyurahaṃ madaḥ śuco dehena jātasya hi me na santi . jīvanmṛtatvaṃ niyamena rājannādyantavad yadvikṛtasya dṛṣṭam . khasvāmyabhābo dhruvaīḍya! yatra tarhyucyate'sauvidhikṛtyayogaḥ . viśeṣabuddherbivaraṃ manāk ca paśyāmi yanna vyavahārato'nyat . ka īśvarastatra kimīśitavya mathāpi rājan! karavāma kinte . unmattamattajaḍavat svasaṃsthāṃ gatasya me vīra! cikitsitena . arthaḥ kiyān bhavatā śikṣitena stabdhapramattasya ca piṣṭapeṣaḥ . śrīśuka uvāca . etāvadanuvādaparibhāṣayā pratyudīrya sa munivara upaśamaśīla uparatānātmānimitta upabhogena karmārabdhaṃ tyapasyan rājayānamapi tathaivovāha . sa cāpi pāṇḍaveya! sindhusauvīrapatistattvajijñāsāyāṃ samyakśradvayādhikṛtādhikārastaddhṛdayagranthivimocanaṃ dvijavaca āśrutya bahuyogagranthasammataṃ tvarayā'varuhya śirasā tatpādamūlamupasṛtaḥ kṣamāpayan vigatanṛpadeva smaya uvāca . kastvaṃ nigūḍhaścarasi dvijānāṃ bibharṣisūtraṃ katamo'vadhūtaḥ . kasyāsi kutratya ihāpi kasmāt kṣemāya naścedasi nota śuklaḥ . nāhaṃ viśaṅke surarājavajrā nna tryakṣaśūlānna yamasya daṇḍāt . nāgnyarkasomānilavittapāstrācchaṅke bhṛśaṃ brahmakulāvamānāt . tad brūhyasaṅgo jaḍavannigūḍhavijñānavīryovicarasyapāraḥ . vacāṃsi yoga grathitāni sādho! na naḥ kṣamante manasāpi bhettum . ahañca yogeśvaramātmatattvavidāṃ munīnāṃ pravaraṃ guruvai! praṣṭuṃ pravṛttaḥ kimihāraṇaṃ yatsākṣāddhariṃ jñānakalāvatīrṇam . sa vai bhavān lokanirīkṣaṇārthamavyaktaliṅgovicaratyapi svit . yogeśvarāṇāṃ gatimandabuddhiḥ kathaṃ vivacakṣīta gṛhānubaddhaḥ 10 a° . tataḥ tena rahūgaṇanṛpāya yogamuktvā prārabdhāvamāne mukto babhūveti kathā taduttarādhyāyādau sthitā .

jaḍā strī jaḍaṃ karoti jaḍa + ṇic--ac--ṭāp . 1 śūka śimbyām amaraḥ 2 bhūmyāmalakyām ratnamā° .

jaḍiman pu° jaḍasya bhāvaḥ dṛḍhā imanica . jāḍye . janita jaḍima vyākulaṃ vyāharanto iṣṭāniṣṭāparijñānaṃ yatra praśneṣvanuttaram . darśanaśravaṇābhāvo jaḍimā so'bhidhīyate ityujjvalabhaṇyukte avasthābhede .

jatavila tri° jatunā nirvṛttādi kāśā° ila . jatudravya nirvṛttādau 1 kalkadravye 2 vahneruddīpane dravyabhede .

jatu na° jana--ḍa to'ntādeśaḥ . 1 alakte, 2 lākṣāyāñca . svārthe ka . tatrārthe medi° . śaṇaṃ tailaṃ ghṛtañcaiva jatudārūni caiva hi bhā° ā° 144 a° . aprājñamadhikaṃ pāpaṃ śliṣyate jatukāṣṭhavat bhā° śā° 300 a° . 3 carmacaṭikāyāṃ strī sandhibhyo jatūḥ yaju° 24 . 25 . jatūḥ patrākhyāḥ pakṣiṇīḥ medi° . tasya vikāraḥ trapujatunoḥ suk ca pā° aṇ suk ca . jātuṣa tadvikāre (kaḍa cuḍi) prabhṛtau ābharaṇe .

jatuka na° jatu iva kāyati kai--ka . 1 hiṅgau medi° . 2 janīnāma gandhadravye strī bharataḥ . 3 carmacaṭikāyāṃ strī (cāmacikā) śabdaratnā° . 4 parpaṭyāṃ mālavadeśaprasiddhalatāyāṃ strībhāvapra° parpaṭī rañjanā kṛṣṇā jatukā jananī janī . jatukṛṣṇāgnisaṃsparśā jatūkā cakravartinī . parpaṭī tuvarā tiktā śiśirā varṇakṛllaghuḥ . viṣavraṇaharī kaṇḍūkaphapittāsra kuṣṭhanut bhāvapra° tadguṇoktiḥ .

jatukārī strī jatukavat saṃśleṣamṛcchati ṛ + aṇ upa° sa° gaurā° ṅīṣ . jatukālatāyāṃ rājani° .

jatukṛt strī jatuvatsaṃśleṣaṃ karīti kṛ--kvip 6 ta° . jatukālatāyām amaraḥ .

jatukṛṣṇā strī jatviva kṛṣṇā . jatukālatāyām bhāvapra° .

jatunī strī° jatu saṃśleṣeṇa tadrūpaṃ nayati svasaṃśliṣṭadravyam nī--kvip 6 ta° . carmacaṭikāyāṃ trikā° tasya saṃśleṣāt dravyasya jatuvadrūpāpattirlokasiddhā .

jatuputraka pu° jatunirmitaḥ putra ivā (puttalī) . pāśakaguṭīyāṃ tasya jatunirmitatvena tathātvam . kāṣṭhādi racitasya tu upacārāt tannāmatā .

jatumaṇi pu° samamutsannamarujaṃ maṇḍalaṃ kapharaktajam . sahajaṃ lakṣma caikeṣāṃ lakṣyojatumaṇiśca saḥ iti mādhavakarokte rogabhede .

jatumukha pu° jatuneva saṃśliṣṭaṃ mukhamasya śā° ta° . vrīhibhede kṛṣṇavrīhiśālāmukhajatumukhanandīmukhanārācakatvaritakakukkuṭāntakapārāvatakapāṭalaprabhṛtayo vrīhayaḥ suśru° .

jaturasaḥ pu° 6 ta° . alaktake rājani° .

jatū strī jatuḥ carmacaṭikā prāṇijātitve'pi vede ni° ūḍ . pakṣibhedastriyām ṛkṣo jatūḥ muṣīlakā te traya itarajanānām yaju° 24 . 36 . jatūḥ muṣīlakā etau pakṣiviśeṣau vedadī° .

jatūkarṇa pu° ṛpibhede . tasya gotrāpatyam gargā° yañ . jātūkarṇya tadgotrāpatye tasya chāttraḥ kaṇvā° aṇ yalopaśca . jātūkarṇa tacchātre . jātūkarṇyaśca upasmṛtikartā yathāha hemā° dā° aṅgirāḥ jāvālirnāciketaśca skandolaugākṣikaśyapau . vyāsaḥ sanatkumāraśca śatadrurjanakastathā . vyāghraḥ kātyāyanaścaiva jātūkarṇyaḥ kapiñjalaḥ . baudhāyanaḥ kaṇādaśca viśvāmitrastathaiva ca . upasmṛtikṛtaetān pravadanti manīṣiṇaḥ . jātukarṇya ityatra jātūkarṇa iti pāṭhaḥ lipikarapamādāt tacchāttrasya upasmṛti kartṛtvamabhipretya vā tathā pāṭha ityanye .

jatūkā strī jana--ulūkā° ni° . 1 carmacaṭikāyāṃ amaraḥ . 2 janīnāmagandhadravye śabdara° .

jatru na° jana--ru to'ntādeśaḥ . skandhavakṣa sandhau grīvā pañcadaśāsthi syāt jatrvekaikaṃ tathā hanu yājña° vakṣo'ṃsayoḥ sandhiḥ jatruḥ mitā° ūrdhajatrugatān karoti ca viśeṣataḥ suśru° jatrudeśe bhṛgaṃ vīro vyavāsīdadrathe tadā bhā° va° 17 a° . svārthe--ka tatrārthe śabdaratnā° .

jatvaśmaka na° jaturūpamaśmakam . śilājatuni rājani° .

jana janane juho° para° aka° seṭ ghaṭā° . jajanti . ajanīt ajānīt ghaṭā° . janayati janitaḥ vi--ati parasparajanane ātma° . vyatijajante . sārvadhātukasadhoriṭ vyatijajñipe vyatijajñidhve

jana janane di° ā° aka° seṭ jāyate ajani ajaniṣṭa . jajāna jajñatuḥ īdit . jātaḥ . ghaṭā° . janayati . ubhayorapi upasargāt parayostattadupasargadyotyārthayuktajanane tatra .
     ati--atikramya janane saka° .
     adhi + ādhikyena janane . ādhipatyena janane ca tejasa eva tadadhyāpojāyante . vrāhmaṇojāyamāno'pi pṛthivyāmadhijāyate manuḥ .
     anu + paścājjanane aka° . putrikāyāṃ kṛtāyāṃ ca yadi putro'nujāyate manuḥ . paścādutpattyā sādṛśya karaṇe saka° . asau kumārastamato'nujātastriviṣṭapasyeva patiṃ jayantaḥ raghu° .
     sam + anu + samyaganujaname saka° pitṝn samanujāyante narā mātaramaṅganāḥ rāmā° ayo° 35 . 26 .
     abhi + abhilakṣyīkṛtya janane saka° bhavanti sampadaṃ daivīmabhijātasya bhārata! . ajñānañcābhijātasya pārtha! sampada māsurīm gītā . samyagjanane ābhimukhyena janane aka° śucīnāṃ śrīmatāṃ gehe yogabhraṣṭo'si jāyate kāmāt krodho'bhijāyate gītā .
     prati + pratirūpajanane aka° . prajāpatiścarasi garbhe tvameva pratijāyase praśno° .
     vi + viśeṣeṇa janane viruddhajanane vikāre ca patinā rahitā tasmāt putraṃ devī vyajāyata rāmā° ādi° 70 a° . garbhamocane saka° yūnāṃ mattā prathamaṃ vijajñatuḥ ṛ° 9 . 68 . 5 . paśustiṣṭhan garbhaṃ dhṛtvānupa viśya vijāyate śata° brā° 7 . 4 . 1 . 1 . kāmamāvijanitīḥ sambhavema tai° sa° 3 . 5 . 1 . 5 tasmāt vyajāyata rāmā° bā° 1 . 70 . yakṣī putraṃ vyajāyata bā 27 . 8 .

jana pu° jana--ac . 1 loke janastuṣārāñjanaparvatāviva māvaḥ 2 maharlokādūrdhaloke 3 asurabhede ca janārdanaḥ . tallokaprāptihetukathanaṃ bhūmeruccatoktiśca itthaṃ kathāṃ kathayatorbhagavadgaṇayoḥ priye! . kṣaṇārdhena vimānaṃ tajjanaloka nināya tān . nivasantyamalāyatra mānasāḥ brahmaṇaḥ sutāḥ . sanandanādyā yogīndrā sarve tehyūrdharetasaḥ . anye tu yoginoye vai hyaskhaladbrahmacāriṇaḥ . sarvadvandvavinirmuktāste vasantyatra nirmalāḥ . maharlokaḥ kṣiterūrdhamekakoṭipramāṇataḥ . koṭidvaye tu saṃkhyāto jano mūlokatojanaiḥ kāśī° kha° .

janaka pu° jana--ṇic--ṇvul . 1 pitari amaraḥ śudhyettujanakastribhiḥ śu° ta° . 2 utpādake tri° janyānāṃ janakaḥ kālo jagatāmāśrayomatra bhāṣā° 3 upasmṛtikārake 3ṛṣibhede jatūkarṇaśabde dṛśyam nimivaṃśajāte 4 videhanṛpabhede . ikṣvākuvaṃśyanimivasiṣṭhayoranyonyaśāpāt videhatāprāptau vasiṣṭhasya dehaprāptimuktvā rāmā° utta° 56 a° . nimerjanakotpattikathoktā yathā dṛṣṭvā videhaṃ rājānamṛṣayaḥ sarva eva te . tañca te yājayāmāsuryajñadīkṣāṃ manīṣiṇaḥ . tañca dehaṃ narendrasya rakṣantisma dvijottamāḥ . gandhairmālyaiśca vastraiśca paurabhṛtyasamanvitāḥ . tato yajñe samāpte tu bhṛgustatredamabravīt . ānayiṣyāmite cetastuṣṭo'smi tava pārthiva! . suprītāśca sukhaḥ sarve nimeścetastadā'bruvan . varaṃ varaya rājarpe kva te cetonirūpyatām . evamuktaḥ suraiḥ sarvairnimeścetastadā'vravīt . netreṣu sarvabhatānāṃ vaseyaṃ surasattamāḥ! . vāḍhaminyeva vibudhānimeścetastadābruvan . netreṣu sarvabhūtānāṃ vāyubhataścariṣyasi . tvatkṛte nimiṣiṣyanti cakṣūṃṣi pṛthivīpate! . vāyubhūtena caratā viśrāmārthaṃ muhurmuhuḥ . evamuktvā tu vibudhāḥ sarve jagsuryathāgatam . ṛṣayo'pi mahātmāno nimerdehaṃ samāharan . araṇintatra nikṣipya mathanañcakrurojasā . mantrahomairmahātmānaḥ putrahetornimestadā . araṇyāṃ mathyamānāyāṃ prādurbhūto mahātapāḥ . mathanānmithirityādurjananājjanako'bhavat . yasmādvidehātsaṃmbhūtovaidehastu tataḥ smṛtaḥ . evaṃ videharājaśca janakaḥ pūrvakā'bhavat . mithirnāma mahātejā stenāyaṃ maithilo'bhavat . iti sarvamaśeṣato mayā kathitaṃ saṃbhavakāraṇantu saumya . nṛpapuṅgavaḥ śāpajaṃ dvijasya dvijaśāpācca yadadbhutaṃ nṛpasya . 5 śambarāsuraputrabhede . senaskandho'tisenaśca śanako janakastataḥ hariva° 163 a° . taddhaitajjanako vaideho yājñavalkyaṃ prapaccha śata° vrā° 11 . 3 . 1 . 2 . sahasnametasyāṃ vāci dadmo janako janaka iti vai janā dhāvantīti 14 . 5 . 1 . 1 .

janakatanayā strī janakasya tanayeva tatpālyatvāt . rāmakalatre janakayajñe vedyāṃ halākarṣaṇajātāyāṃ sītāyāṃ sā hi satyayuge vṛhaspatisutakuśadhvajakanyā vedavatī nāmāsīt tretāyāṃ sītājātatvāt sītānāmā babhūva rāmā° utta° 17 a° tatkathā yathā .
     kuśadhvajo nāma pitā brahmarṣiramitaprabhaḥ . vṛhaspatisutaḥ śrīmān buddhyā tulyo vṛhaspateḥ . tasyāhaṃ kurvatī nityaṃ vedābhyāsaṃ mahātmanaḥ . sambhūtā vāṅmayī kanyā nāmnā vedavatī smṛtā . tato devāḥ sa gandharvāyakṣarākṣasapannagāḥ . te cāpi gatvā pitaraṃ varaṇaṃ rocayanti me . na ca māṃ sa pitā tebhyo dattavān rākṣaseśvara! . kāraṇaṃ tadvadiṣyāmi niśāmaya mahābhuja! . pitustu mama jāmātā viṣṇuḥ kila sureśvaraḥ . abhipretastrilokeśastasmānnānyasya me pitā . dātumicchati tasmai tu tacchrutvā baladarpitaḥ . śambhurnāma tato rājā daityānāṃ kupito'bhavat . tena rātrau śayāno me pitā pāpena hiṃsitaḥ . tato me jananī dīnā taccharīraṃ piturmama . pariṣvajya mahābhāgā praviṣṭā havyavāhanam . tato manorathaṃ satyaṃ piturnārāyaṇaṃ prati . karomīti tamevāhaṃ hṛdayena samudvahe . iti pratijñāmāruhya carāmi vipulaṃ tapaḥ . etatte sarvamākhyātaṃ mayā rākṣasapuṅgava! . nārāyaṇo mama patirna tvanyaḥ puruṣottamāt . āśraye niyamaṃ ghoraṃ nārāyaṇaparīpasayā . vijñātastvaṃ hi me rājan! gaccha paulastyanandana! . jānāmi tapasā sarvaṃ trailokye yaddhi vartate . tatastāṃ kāmayamānena rāvaṇena sā dharṣitā tasmai śāpaṃ dattvā mamāra tatkathā evamuktastayā tatra vedavatyā niśācaraḥ . mūrdhajeṣu tadā kanyāṃ karāgreṇa parāmṛśat . tato vedavatī kruddhā keśān hastena sā'cchinat . asirbhūtvā karastasyāḥ keśāṃśchinnāṃstadā'karot . sā jvalantīva roṣeṇa dahantīva niśācaram . uvācāgniṃ samādhāya maraṇāya kṛtatvarā . dharṣitāyāstvayā'nārya! na me jīvitamiṣyate . rakṣastasmāt pravekṣyāmi paśyataste hutāśanam . yasmāttu dharṣitā cāhaṃ tvayā pāpātmanā vane . tasmāttava badhārthaṃ hi samutpatsyāmyahaṃ punaḥ . na hi śakyaḥ striyā hantuṃ puruṣaḥ pāpaniścaya! . śāpe tvayi mayotsṛṣṭe tapasaśca vyayo bhavet . yadi tvasti mayā kiñcitkṛtaṃ dattaṃ hutaṃ tathā . tasmāt tvayonijā sādhvī bhaveyaṃ dharmiṇaḥ sutā . evamuktvā praviṣṭā sā jvalitaṃ jātavedasam . papāta ca divo divyā puṣpavṛṣṭiḥ samantataḥ . saiṣā janakarājasya prasūtā tanayā prabho! . tava bhāryā mahābāho! viṣṇustvaṃ hi sanātanaḥ . pūrvaṃ krodhahataḥ śatruryayāsau nihatastathā . upāśrayitvā śailābhastava vīryamamānuṣam . evameṣā mahābhāgā martyeṣūtpatsyate punaḥ . kṣetre halamukhotkṛṣṭavedyāmagniśikhopamā . eṣā vedavatī nāma pūrvamāsīt kṛte yuge . tretāyugamanuprāpya badhārthaṃ tasya rakṣasaḥ . utpannā maithilakule janakasya mahātmanaḥ . kālikāpu° 37 a° tasyāḥ pṛthivyā utpattiruktā . kalpabhedādavirodhaḥ . janakātmajājanakatanayādayo'pyatra .

janakarājakūpa pu° tīrthabhede .

janakasaptarātra pu° saptabhiḥ rātribhiḥsādhyaḥ aṇ tasya luk ac samā° janakena dṛṣṭaḥ saptarātraḥ . janakadṛṣṭe saptarātrasādhye yāgabhede . janakasaptarātramṛddhikāmaḥ abhiplava caturahī viśvajinmahāvrataṃ jyotiṣṭomaḥ āśva° śrau° 10 . 3 . 14 . janakasaptarātrasyāhaḥkla ptirucyate . abhiplava caturaho viśvajinmahāvrataṃ jyotiṣṭoma iti nārā° janaka saptarātraḥ caturmyo viśvajinmahāvratam . kātyā° śrau° 23 . 5 . 9 caturbhyaḥ pārṣṭikebhyaḥ paro viśvajinmahāvrataṃ ca .

janakārina pu° janaiḥ kīyya te kṝ--bā° karmaṇi ṇini . alaktake rājani° .

janakeśvara pu° janakena sthāpitaḥ īśvaraḥ . janakasthāpite śivaliṅgarūpe tīrthabhede śivapu° .

janaṅkama puṃstrī janebhyogacchati vahiḥ gama--khac mum ca . caṇḍāle striyāṃ jātitvāt ṅīṣ . avadhīt . janaṅgama ivaiṣa yadi hatavṛṣo vṛṣannanu . sparśamaśucivapurarhati pratimānanāntu nitarāṃ nṛpocitām māghaḥ .

janacakṣus na° janasya cakṣuriva . lokacakṣurvatprakāśake sūrye muhūrtābhyudite sūrye janacakṣuṣi nirmale harivaṃ 143 . lokaścakṣuḥprabhṛtayo'pyatra . lokacakṣurdivākaraḥ ādityahṛyam .

[Page 3020a]
janajanmādi pu° janasya janimato janmana ādiḥ . para meśvare . janano janajanmādiḥ viṣṇusa° .

janat pu° jana--bhāve ati . janane janadvacchabde dṛśyam .

janatā strī janānāṃ samūhaḥ tal . janasamūhe amaraḥ . āgāminīṃ gṛhire janatāstarūṇām . vihitāñjalirjanatayā dadhatī māthaḥ .

janatrā strī janān trāyate trai--ka . jaṅgamakuṭyām hārā° .

janadeva pu° janodeva iva upamitasa° . naradeve naraśreṣṭhe rājani janako janadevastu mithilāyāṃ janādhipaḥ bhā° śā° 218 a° .

janadvat pu° janat jananamastyasya matup masya vaḥ . janana guṇayogini vahnau agnaye tapasvate janadvate pāvakavate svāhā aita° vrā° 7 . 8 .

janadhā pu° janaṃ dadhāti dhā--kvip . janapoṣake vahnau sa hi janānāṃ jaṭharasthityānnādeḥ pācanena rasavīryasampādanadvārā poṣakaḥ iti tasya tathātvam taitti° vrā° 41 . 1 . 1 . 1 . 1 . udā° .

janana na° jana--bhāve lyuṭ . 1 udbhave 2 janmani (svādṛṣṭo panibaddhaśarīragrahaṇe) 3 āvirbhāve ca yadaiva pūrvaṃ janane śarīram kumāra° . dīkṣitasya yajñādiṣu 4 dīkṣādisaṃskārabhede dīkṣitasya dīkṣārūpajanmavattvāt tathātvam punarvā etamṛtvijo garbhaṃ kurvanti ye dīkṣayantītyādi śruteḥ . māturagre 'dhijananaṃ dvitīyaṃ mauñjibandhane . tṛtīyaṃ yajñadīkṣāyāṃ dvijasya śruticodanāditi manuḥ . ādhāre lyuṭ . 5 vaṃśe . jana--ṇic--bhāve lyuṭ . 6 utapādane . anyo'nyaśobhājananād vabhūva kumāra° . kartari lyu . 7 utpādake tri° somāpūṣaṇā jananā rayīṇāṃ jananā divo jananā pṛthivyāḥ ṛ° 2 . 4 . 1 . 8 parameśvare pu° janano janajanmādiḥ viṣṇusa° .

jananāśauca na° janananibhittamaśaucam . prasavanimittāśauce aśaucaśabde 486 pṛ° dṛśyam .

janani strī--jana ani . janīnāmagandhadravye śabdaratnā° .

jananī strī janayati jana--ṇic--ani jana--apādāne ani vā, ṅīp . 1 mātari jananyāṃ saṃsthitāyāntu samaṃ sarve sahodarāḥ . bhajeran mātṛkaṃ rikthaṃ bhaginyaśca sanābhayaḥ manuḥ . 2 dayāyāṃ bhedi° 3 janīnāmagandhadravye 4 carmacaṭikāyāṃ śabdara° 5 būthikāyāṃ śabdaca° 6 kaṭukāyāṃ 7 mañjiṣṭhāyām 8 alaktake ca rājani° . 9 utpādakastrīmātre vadā maste kiṃ vā janani! bayamuccairjaḍadhiyaḥ kālīstavaḥ vījaprarohajananīṃ jvalanaḥ karoti raghuḥ . māsena strījananī viṣṇusū° . 10 jaṭāmāṃsyāṃ rājani° .

janapada pu° janāḥ padyante gacchanti yatra pada--ādhāre gha . deśe . amaraḥ . kulāni jātīḥ śreṇīśca gaṇān janapadānapi yājñava° . janapadabhedāśca bhā° bhī° 9 a° darśitā yathā ataūrdhaṃ janapadānnibodha gadato mama . tatreme kurupāñcālāḥ śālvā mādreyajāṅgalāḥ . śūrasenāḥ pulindāśca bodhā mālāstathaiva ca . matsyāḥ kuśaṭṭāḥ kauśalyāḥ kuntayaḥ kāśikośalāḥ . cedimatsyakarūṣāśca bhojāḥ sindhupulindakāḥ . uttamārṇā daśārṇāśca mekalāścotkalaiḥ saha . pāñcālāḥ kośalāścaiva naikapṛṣṭhā yugandharāḥ . bodhā madrāḥ kaliṅgāśca kāśayo'parakāśayaḥ . jaṭharāḥ kukurāścaiva sadaśārṇāśca bhārata . kuntayo'vantayaścaiva tathaivāparakuntayaḥ . gomantā mallakāḥ pāṇḍyāḥ vidarbhānūpavāhikāḥ . aśvakāḥ pāṃśurāṣṭrāśca goparāṣṭrāḥ karītayaḥ . adhirājyaṃ kuśaṭṭāśca mallarāṣṭrañca keralāḥ . vāravāśyāpavāhāśca vakrā vakrātayaḥ śakāḥ . videhā magadhāḥ kakṣyā malayā vijayāstathā . aṅgā vaṅgāḥ kaliṅgāśca yakṛllomāna eva ca . mallāḥ sudeṣṇāḥ prahrādā māhiṣāḥ śaśakāstathā . vāhlīkā vāṭadhānāśca ābhīrāḥ kālatoyakāḥ . aparāntāḥ parāntāśca pakvaṇāścarmacaṇḍakāḥ . aṭavīśikharāścaiva merubhūtāśca māriṣa! . upāvṛttānupāvṛttāśca surāṣṭāḥ kekayāstathā . kuṭṭāḥ parāntā māheyāḥ kakṣāḥ sāmudraniṣkuṭāḥ . andhrāśca bahavo rājannantagiryāstathaiva ca . bahirgiryāṅgamaladā māgadhā mālavājhaṭāḥ . mahyuttarāḥ prāvṛṣeyā bhārgavāśca janādhipa! . puṇḍrā bhāgāḥ kirātāśca sudeṣṇā yāmunāstathā . śakā niṣādaniṣadhāstathaivānartanairṛtāḥ . durgalāḥ pūtimatsyāśca kuntalāḥ kuśalāstathā . tīragrahāḥ śūrasenā ījikāḥ kanyakāgaṇāḥ . tilabhārā masīrāśca madhumattāḥ sukandukāḥ . kāśmīrāḥ sindhusauvīrā gāndhārā darśakāstathā . abhīsārā ulūtāśca śaivālā vāhlikāstathā . darvīcarā navādarbā vātajāmarathoragāḥ . bahuvaṭṭāṇa kauravya! sadāmānaḥ sumallikāḥ . uddhrā karīṣakāścāpi kulindopatyakāstathā . vānāyavo daśāḥ pārśvā romāṇaḥ kuśavindavaḥ . kacchā gopālakacchāśca jāṅga lāḥ kuruvarṇakāḥ . kirātā varvarāḥ siddhā vaidehāstāmraliptakāḥ . oḍrā mlecchāḥ sasairindhrāḥ pārvatīyāśca māriṣa! . athāpare janapadā dakṣiṇā bharatarṣabha! . draviḍāḥ keralāḥ prācyā mūṣikā vanavāsikāḥ . karṇāṭakā māhiṣakā vikalpā mūṣakāstathā . jhillikāḥ kuntalāścaiva sauhṛdā nalakānanāḥ . kokuṭṭakāstathā colāḥ koṅkaṇā mālavā narāḥ . samaṅgāḥ kanakāścaiva kukurāṅgāramāriṣāḥ . dhvajinyutsavasaṃketāstrigartāḥ śālvasenayaḥ . vyūḍhakāḥ korakāḥ proṣṭhā samavegavaśāstathā . tathaiva vindhyapulikāḥ pulindā valkalaiḥ saha . mālavā vallavāścaiva tathaivāparavartakāḥ . kulindāḥ kāladāścaiva daṇḍakāḥ karaṭāstathā . mūṣakāstanabālāśca manīmā ghaṭasṛñjayāḥ . alidāyāḥ śivāṭāśca stanapāḥ sunayāstathā . ṛṣikā vidarbhāḥ kākāstaṅganāḥ parataṅganāḥ . uttarāścāpare mlecchā janā bharatasattama! . yavanāśca sakāmbojā dāruṇā mlecchajātayaḥ . sakṛdvahāḥ kulatthāśca hūṇāḥ pārasikaiḥ saha . tathaiva rama ṇāścīnāstathā ca daśamālikāḥ . kṣatriyopaniveśaśca vaiśyaśūdrakulāni ca . śūdrābhīrāśca daradāḥ kaśmīrāḥ paśubhiḥ saha . khāśīkāścāntacārāśca pahnavā girigahvarāḥ . ātreyāḥ sabharadvājāstathaiva stanapoṣakāḥ . droṣakāśca kaliṅgāśca kirātānāñca jātayaḥ . tomarā hanyamānāśca tathaiva karabhañjakāḥ . ete cānye janapadāḥ prācyodīcyāstathaiva ca . vṛ° sa° 14 a° kūrmavibhāge tu teṣāṃ madhye keṣāñcit digbhedena sthitirdarśitā te ca kūrmavibhāgaśabde pṛ° uktā deśānāṃ sīmādi tattacchabde uktaṃ vakṣyamāṇañca kecidbhedāstu pu° madhyādideśabhedena uktā yathā taime kurupāñcālāḥ śālvāścaiva sajāṅgalāḥ . śūrasenā mudrakārā bodhakāḥ sapaṭaccarāḥ . matsyāḥ kirātāḥ kulyāśca kuntayaḥ kuntikośalāḥ . āvantāśca kuliṅgāśca kolāścaivāndhrakaiḥ saha . madhvadeśyā janapadāḥ prāyaśaḥ parikīrtitāḥ . vāhlikā vāṭadhānāśca ābhīrāḥ kālatoyakāḥ . parandhrāścaiva śūdrāśca pahnavāśrātmakhaṇḍikāḥ . gāndhārā yavanāścaiva sindhusauvīramadrakāḥ . śakā druhyāḥ pulindāśca pāradā hāramūrtikāḥ . rāmaṭhāḥ kaṇṭhakārāśca kekayādeśamānikāḥ . kṣatriyopaniveśāśca vaiśyaśūdrakulāni ca . ātreyo'tha bharadvājaḥ vrasthalāḥ sadaśerakāḥ . lambakāstanapānāśca sainikāḥ saha sāṅgajaiḥ . ete deśā udīcyāstu prācyāndeśānnibodhata . aṅgāvaṅgāmadgurakā antargiribahirgirāḥ . tataḥ pravaṅgā mātaṅgā malayā malavartakāḥ . sūkṣmottarāḥ pravijayā bhārgavāṅgeyamālavāḥ . prāgjyotiṣāśca puṇḍrāśca videhāstāmraliptakāḥ . śālvamāgadhagonardāḥ prācyā janapadāḥ smṛtāḥ . tathā'pare janapadā dakṣiṇāpathavāsinaḥ . pāṇḍyāśca keralāścaiva colāḥ kulyāstathaiva ca . setukāmukhyakāścaiva kupathācāravāsikāḥ . navarāṣṭrāḥ māhiṣakāḥ kaliṅgāścaiva sarvaśaḥ . kāverāśca sahaiṣīkairāṭavyāḥ śavarāstathā . puliṅgāvindhyamūṣīkā vaidarbhā daṇḍakaiḥ saha . kulīyāśca śirālāśca rūpasāstāmasaiḥsaha . tathā taitti rakāścaiva sarve kāraskarāstathā . nāsikādyāśca ye cānye ye caivāntaranarmadāḥ . bhānukacchāḥ samāheyāḥ saha sārasvataistathā . kācchīyāśca surāṣṭrāśca ānartāścārbudaiḥ saha . ityete aparāntāśca śṛṇu ye vindhyavāsinaḥ . mālavāśca kurūṣāśca mekalāścotkalaiḥsaha . uttamāśāḥ daśārṇāśca bhojāḥ kiskindhikaiḥ saha . toṣalāḥkośalāścaiva traipurā vaidikāstathā . tusurāstūmburāścaiva paṭumānniṣadhaiḥ saha . anūpāstuṇḍikerāpa pītihotrā avantayaḥ . ete janapadāḥ khyātā vindhyapṛṣṭhanibāsinaḥ . ato deśān pravakṣyāmi pavatāśrāyaṇaśca ye . nirdārā haṃsavarṇāśca kupathā apathāḥ khathāḥ . kuthaprāvaraṇāścaiva urṇādarbhāḥ samudrakāḥ . trigartā maṇḍalāścaiva kirātāścāmaraiḥ saha . śaktisaṅgamatantre deśabhedasībhādyukta yathā deśavyabasthā deveśi! kathyate śṛṇu tatparā . vaidānāthaṃ samārabhya bhuvaneśāntagaṃ śive! . tāvadaṅgābhidho deśo yātrāyāṃ nahi duṣyati . ratnākaraṃ samārabhya brahmaputrāntagaṃ śive! . vaṅgadeśo mayā proktaḥ sarvasiddhipradarśakaḥ . jagannāthāt pūrvabhāgāt kṛṣṇātīrāntagaṃ śive! . kaliṅgadeśaḥ saṃproktovāmamārgaparāyaṇaḥ . kaliṅgadeśamārabhya pañcāṣṭayojanaṃ śive! . dakṣiṇasyāṃ maheśāni! kāliṅgaḥ parikīrtitaḥ . subrāhmaṇyaṃ samārabhya yāvaddevo janārdanaḥ . tāvat keraladeśaḥ syāt tanmadhye siddhakeralaḥ . rārthaśvarāt vyaṅkaṭeśāt haṃsakeralanāmakaḥ . anantaśailabhāra bhāvatmādivyapaṃ pare . tāvat sarveśanāmā tu keralaḥ parikīrtitaḥ . śāradāmaṭhamārabhya kuṅkumādritaṭāntakam . tāvatkāśmīra deśaḥ syāt pañcāśadyojanāntakaḥ . kāleśvaraṃ śvetagiriṃ traipuraṃ nīlaparvatam . kāmarūpābhidho deśo gaṇeśa girimūrdhani . tripañcakaṃ samārabhya madhye cojjayinī śive . mārjāratīrthaṃ rājendra! kolāpuranivāsinī . tāvaddeśo mahārāṣṭraḥ karṇāṭasvāmigocaraḥ . jagannāthādūrdhabhāgādarvāk śrībhramarāntikāt . tāvadandhrābhidho deśaḥ saurāṣṭraṃ śṛṇu sādaram . koṅkaṇāt paścimaṃ tīrthaṃ samudraprāntagocaram . hiṅgalāṭāntako devi! daśayojanadeśataḥ . saurāṣṭradeśo deveśi! tasmāttu gurjarābhidhaḥ . śrīśailantu samārabhya coleśānmadhyabhāgataḥ . tailaṅgadeśo deveśi! dhyānādhyayanatatparaḥ . surāmbikāṃ samārabhya malayādryantagaṃ śive! . malayālābhidhodeśo mantrasiddhi pravartakaḥ . rāmanāthaṃ samārabhya śrīraṅgāntaṃ kileśvari! . karṇāṭadeśo deveśi! sāmrājyabhogadāyakaḥ . tāmraparṇīṃ samāramya śailārdhaśikharordhataḥ . avantīsaṃjñako deśaḥ kālikā tatra tiṣṭhati . bhadrakālī mahāpūrve rāmadurgācca paścime . śrīvidarbhābhidho deśo vaidarbhī tatra tiṣṭhati . gurjarāt pūrvabhāge tu dvārakāto hi dakṣiṇe . marudeśo maheśāni! uṣṭrotpattiparāyaṇaḥ . śrīkoṅkaṇādadhobhāge tāpītaḥ paścime pare . ābhīradeśo deveśi! vindhyaśaile vyavasthitaḥ . avantītaḥ pūrvabhāge godāvaryāstatho ttare . mālavākhyo mahādeśo! dhanadhānyaparāyaṇaḥ . draviḍatailaṅgamadhye coladeśaḥ prakīrtitaḥ . lambakarṇāśca te proktāstadbhedovāntare bhavet . kurukṣetrāt paścime tu tathā cottarabhāgataḥ . indraprasthānmaheśāni! daśayojanakadvaye . pāñcāladeśo deveśi! saundaryagarvabhūṣitaḥ . pāñcāladeśamārabhya mlecchāddakṣiṇapūrvataḥ . kāmbojadeśī deveśi! vājirājiparāyaṇaḥ . vaidarbhadeśādūrdhañca indraprasthācca dakṣiṇe . marudeśāt pūrvabhāge vairāṭaḥ parikīrtitaḥ . kāmbojāddakṣabhāge tu indraprasthācu paścime . pāṇḍyadeśo maheśāni! mahāśūratva kārakaḥ . gaṇḍakītīramārabhya campāraṇyāntakaṃ śive! . videhabhūḥ samakhyātā tairabhuktābhidhaḥ sa tu kāmboja deśamārabhya mahāmlecchāttu pūrvake . vāhlīkadeśodeveśi! aśvotpapattiparāyaṇaḥ . taptakuṇḍaṃ samārabhya rāmakṣetrāntakaṃ śive! . kirātadeśodeveśi! vindhyaśaile'vatiṣṭhati . karatoyāṃ samārabhya hiṅgalāṭāntagaḥ śive . mulatānadeśodeveśi! mahāmlecchaparāyaṇaḥ . hiṅgupīṭhaṃ samārabhya makkeśāntaṃ maheśvari! . khurasānābhidhodeśo mlecchamārgaparāyaṇaḥ . tanmadhye cottare devi! airākaḥ parikīrtitaḥ . kāśmīrantu samārabhya kāmarūpāttu paścime . bhoṭāntadeśo devaśi! mānaseśācca dakṣiṇe . mānaseśāddakṣapūrve cīnadeśaḥ prakīrtitaḥ . kailānīraṃ samārabhya sarayūṃ paritaḥ pare . āmaragān maheśāni! mahācīnābhidho bhavet . jaṭeśvaraṃ samārabhya yoginyantaṃ maheśvari . nepāladeśodeveśi! śilahaṭṭaṃ śṛṇu priye . gaṇeśvaraṃ samārabhya mahodadhyantagaṃ śive! . śilahaṭṭābhidho deśaḥ parvatetiṣṭhati priye! . vaṅgadeśaṃ samārabhya bhuvaneśāntagaṃ śive . gauḍadeśaḥ samākhyātaḥ sarvavidyāviśāradaḥ . gokarṇeśāt pūrvabhāge āryāvartāttu cottare . tairabhuktāt paścime tu mahāpuryāśca sarvataḥ . mahākośaladeśaśca sūryavaṃśa parāyaṇaḥ . vyāseśvaraṃ samārabhya taptakuṇḍāntakaṃ śive! . magadhākhyo mahādeśo yātrāyāṃ na hi duṣyati . dakṣottara krameṇaiva kramāt kīkaṭamāgadhau . caraṇādriṃ samārabhya gṛdhrakūṭāntakaḥ śive! . tāvat kīkaṭadeśaḥ syāttadantarmāgadho bhavet . jagannāthaprāntadeśaścotkalaḥ parikīrtitaḥ . kāmagiriṃ samārabhya dvārakāntaṃ maheśvari! . strīkuntalābhidho deśohūṇaṃ śṛṇu maheśvari! . kāmagirerdakṣabhāge marudeśāttathottare . hūṇadeśaḥ samākhyātaḥ śūrāstatra ramanti ca . athāpyaṅgaṃ samārabhya koṭideśasya madhyage . samudraprāntadeśo hi koṅkaṇaḥ parikīrtitaḥ . brahmaputrāt kāmarūpāt madhyabhāge tu kaikayaḥ . māgadhāddakṣa bhāge tu vindhyāt paścimataḥ śive! . śaurasenābhidhodeśaḥ sūryavaṃśaprakāśakaḥ . hastināpuramārabhya kurukṣetrā cca dakṣiṇe . pāñcālapūrvabhāge tu kurudeśaḥ prakaurtitaḥ . kurudeśāt pūrvabhāge kāmādrerdakṣiṇe śive! . siṃhalākhyo mahādeśaḥ sarvadeśottamottamaḥ . śilahaṭṭāt pūrvabhāge kāmarūpāttathottare . pulindadeśodeveśi! naranārāyaṇaḥ paraḥ . gaṇeśvarāt pūrvabhāge samudrāduttare śive! . kaccha deśaḥ samākhyātaḥ sudevaṃ śṛṇu sādaram . pulindāduttarebhāge kacchācca paścime śive! . matsyadeśaḥ samākhyāto matsyabāhulyakārakaḥ . vairāṭapāṇḍyayormadhye pūrvadakṣakrameṇa tu . madradeśaḥ samākhyāto mādrīha tatra tiṣṭhati . śūrasenāt pūrbabhāge gaṇḍakyāḥ paścime! śive! . sauvīradeśo deveśi! sarvadeśādhamādhamaḥ . avantītaḥ paścime tu vaidarbhāddakṣiṇottare . lāṭadeśaḥ samākhyāto varvaraṃ śṛṇṛ pārvati! . māyāpuraṃ samārabhya saptaśṛṅgāttathottare . varvarākhyo mahādeśaḥ saindhavaṃ śṛṇu sādaram . laṅkāpradeśamārabhya makvāntaṃ parameśvari! . saindhavākhyo mahādeśaḥ parvate tiṣṭhati priye! . ete ṣaṭ pañcāśaddeśā mayā proktā maheśvari! . etanmadhye 'pi deveśi! deśabhedā hyanekaśaḥ . koṭiśaḥ santi deveśi! ete mukhyāḥ prakīrtitāḥ . rahasyātirahasyañca goptavyaṃ paśusaṅkaṭe . iti saṃkṣepataḥ proktaṃ kimanyat śrotumicchasi . tatra bhavaḥ utsā° añ . janapradādāgata aṇ tasyedam aṇvā . jānapada tatra bhave tata āgate tatsambandhini ca . nīvārapākādikaḍaṅgarīyairāmṛṣyate jānapadairnakaccit . deyaṃ caurahṛtaṃ dravyaṃ rājñājānapadāya tu yājña° striyāṃ tu vṛttau jānapadetyādi pā° ṅīṣ . vṛttāveva ṅīṣo niyamāt anyatra jānapadā añantasya ṅīpi jānapadī tatrabhavastriyāṃ pittvāt ādyudāttatā . tyajedekaṃ kulasyārthe grāmasyārthe kulaṃ tyajet . grāmaṃ janapadasyāthe ātmārthe pṛthivīṃ tyajet nītisāraḥ .

janapadin tri° janapadāḥ santyasya svatvena iti . janapadasvāmini . janapadināṃ janapadena samānaśabdānām pā° janapadināṃ janapadasvāminām si° kau° . striyāṃ ṅīp .

janapravāda pu° janeṣu pravādaḥ 7 ta° . janāpavāde vacanīya tāyāṃ hemaca° .

janapriya pu° 6 ta° . 1 śobhāṅkanavṛkṣe 2 dhanyāke ca rājani° . 3 lokapriyamātre tri° .

janabhakṣa pu° janānāṃ bhakṣaḥ bhaja--bā° karmaṇi sa . 2 yajamānānāṃ kāmadānena bhajanīye . satrāsāhī janabhakṣo janaṃ sahaḥ ṛ° 2 . 2 . 1 . 3 . 2 janānāṃ bhakṣaṇe ca .

janamejaya pu° janamejayati eja--ṇic--khaś . 1 parīkṣito nṛpateḥ putre 2 kurunāmabhūpaputrabhede ca . tataḥ saṃvaraṇātsaurī tapatī suṣuve kurum . rājannetaṃ prajāḥ sarvā dharmajña iti vavrire . tasya nāmnā'bhivikhyātaṃ pṛthivyāṃ kurujāṅkhalam . kurukṣetraṃ sa tapasā puṇyaṃ cakre mahātapāḥ . avikṣitamabhiṣyantaṃ tathā caitrarathaṃ munim . janamejaya ñca vikhyātaṃ putrāṃścāsyānuśuśramaḥ . pañcaitān vāhinī putrān vyajāyata manasvinī . janamejayasya tanayā bhuvi khyātā mahābalāḥ bhā° ā° 94 a° . 3 purunṛpaputre ca puroḥ putro mahāvīryo rājāsījjanamejayaḥ hariva° 31 a° . tatra parīkṣitaḥputro janamejayaḥ sarpasattre bhārata śrutavān tatkathā bhā° ā° 50 a° . mantriṇāñca vacaḥ śrutvā sa rājā janamejayaḥ . parmyatapyata duḥkhārtaḥ pratyapiṃṣat karaṃ kare . niḥśvāsamuṣṇamasakṛddīrghaṃ rājīvalocanaḥ . mumocāśrūṇi ca tadā netrābhyāṃ prarudannṛpaḥ . durdharaṃ vāspamutsṛjya spṛṣṭvā cāpo yathāvidhi . muhūrtamiva ca dhyātvā niścitya manasā nṛpaḥ . amarṣī mantriṇaḥ sarvānidaṃ vacanamabravīt . janamejaya uvāca . śrutvaitadbhavatāṃ vākyaṃ piturme svargatiṃ prati . niściteyaṃ mama matiryā ca tāṃ me nibodhata . anantarañca mamye'haṃ takṣakāya durātmane . pratikartavyami tyevaṃ yena me hiṃsitaḥ pitā . ṛṣerhi śṛṅgiṇovākyaṃ kṛtvā dagdhvā ca pārthivam . iyaṃ durātmatā tasya kāśyapaṃ yo nyavartayat . yadyāgacchet sa vai vipro nanu jīvet pitā mama . parihīyeta kiṃ tasya yadi jīvet sa pārthivaḥ! kāśyapasya prasādena mantriṇāṃ vinayena ca . sa tu vāritavānmohāt kāśyapaṃ dvijasattamam . sañjivīvayiṣu prāptaṃ rājānamaparājitam . mahānatikramo hyeṣa takṣakasya durātmanaḥ . dvijasya yo'dadaddravyaṃ mā nṛpaṃ jīka yediti . utaṅkasya priyaṃ kartumātmanaśca mahat priyam . bhavatāñcaiva sarveṣāṃ gacchāmyapacitiṃ pituḥ . sautiruvāca . evamuktvā tataḥ śrīmānmantrimiścānumoditaḥ . āruroha pratijñāṃ sa sarpasatrāya pārthivaḥ . brahman! bharataśārdūlo rājā pārīkṣitastadā . purohitamathāhūya ṛtvijo vasudhādhipaḥ . abravīdvākyasampannaḥ kāryasampatkaraṃ vacaḥ . yo me hiṃsitavāṃstātaṃ takṣakaḥ sa durātmabān . pratikuryāṃ tathā tasya tadbhavanto bruvantu me . api tatkarma viditaṃ bhavatāṃ yena pannagam . takṣakaṃ saṃ pradīpte'gnau prakṣipeyaṃ sabāndhavam . yathā tena pitā sahyaṃ pūrvaṃ dagdho viṣāgninā . tathāhamapi taṃ pāpaṃ dagdhumicchāmi pannagam . ṛtvija ūcuḥ . asti rājanmahat satraṃ tvadarthaṃ devanirmitam . sarpasatramiti khyātaṃ purāṇe paripaṭhyate . āhartā tasya satrasya tvannānyo'sti narādhipa! . iti paurāṇikāḥ prāhurasmākaṃ cāsti sa kratuḥ . sautiruvāca . evamuktaḥ sa rājarṣirmenedagdhaṃ hi takṣakam . hutāśanamukhe dīpte praviṣṭamiti sattama! . tato'bravīnmantravidastānrājā brāhmaṇāstadāāhariṣyāmi tat satraṃ sambhārāḥ sambhriyantu me 59 a° . śrutvā te sarpasatrāya dīkṣitaṃ janamejayam . abhyāgacchadṛṣirvidvān kṛṣṇadvaipāyanastadā . ityupakrame idaṃ praścāddvijayeṣṭhaṃ paryapṛcchap kṛ tañjaliḥ . janamejaya uvāca . kurūṇāṃ pāṇḍapānāñca bhavān pratyakṣadarśivān . teṣāṃ caritamicchāmi kathyamānaṃ tvayā dvija! . kathaṃ samabhavadbhedasteṣāmakliṣṭakarmaṇām . tacca yuddhaṃ kathaṃ vṛttaṃ bhūtāntakaraṇaṃ mahat . pitāmahānāṃ sarveṣāṃ daivenāviṣṭacetasām . kārtsnyenaitanmamācakṣva yathāvṛttaṃ dvijottama! . sautiruvāva . tasya tadvacanaṃ śrutvā kṛṣṇadvaipāyanastadā . śaśāsa śiṣyamāsīnaṃ vaiśampāyanamantike . vyāsa uvāca . kurūṇā pāṇḍavānāñca yathā bhedī'bhavatpurā . tadasmai sarvamācakṣva yanmattaḥ śrutavānasi . gurorvacanamājñāya sa tu biprarṣabhastadā . ācacakṣe tataḥ sarvamitihāsaṃ purātanam . rājñe tasmai sadasyebhyaḥ pārthivebhyaśca sarvaśaḥ . bhedaṃ sarvavināśañca kurupāṇḍavayostadā . 60 a0
     vaiśampāyana uvāca . gurave prāṅnamaskṛtya manobuddhisamādhibhiḥ . saṃpūjya ca dvijān sarvāṃstathā'nyān viduṣo janān . maharṣerviśrutasyeha sarvalokeṣu ghīmataḥ . pravakṣyāmi mataṃ kṛtsnaṃ vyāsasyāsya mahātmanaḥ . śrotuṃ pātrañca rājraṃstvaṃ prāpyemāṃ māratīṃ kathām . gurorvaktrapariṣyando manaḥ protsāhatīva me . śṛṇu rājan! yathā bhedaḥ kurupāṇḍavayorabhūt . rājyārthe dyūtasambhūto vanavāsastathaiva ca . 61 a° . sa kadācimmṛgayāṃ gataḥ pārīkṣito janamejayaḥ kasmiṃścit svaviṣaye āśramamapaśyat bhā° ā° 3 a° . parīkṣitastu dāyādo dhārmikojanamejayaḥ . janamejayasya dāyadāstraya eva mahārathāḥ . śrutasenograsenau ca bhīmasenaśca nāmataḥ . dvāvṛkṣau tava vaṃśe'smin dvāveya ca parīkṣitau . mīmasenāstrayo rājan dvau cāpi janamejayau . ṛkṣasya ca dvitīyasya bhīmaseno'bhavat sutaḥ . abhimanyoḥ parīkṣittu pitā tava janeśvara! mā° ā° 32 a° . 4 purañjayanṛpaputre janamejayo mahārāja! purañjayasutī'bhavat . janamejayasya rājarṣermahāśālo'bhavatsutaḥ hariva° 31 a° .

janayati strī jana--ṇic--vā° bhāve ati vede ni° ṇi° lopāmāvaḥ . utpādane janayatyai tvā saṃyaumi akṣu° . 1 . 22 .

[Page 3024b]
janayitṛ pu° jana--ṇic--tṛc . 1 pitari 2 utpādake tri° 3mātari strī ṅīp .

janarava pu° 6 ta° . lokāpavāde . parīvādastathyo bhavati vitathovā'pi mahatāṃ tathāpyuñcairdhāmnī harati mahimānaṃ janaravaḥ udbhaṭaḥ .

janarāja pu° janeṣu rājate rāja--kvip 7 ta° . janādhapa janarāḍasi rakṣohā yaju° 5 . 24 . janarājādayo'pyatra .

janavallabha pu° 6 ta° . 1 śvetarohitavṛkṣe rājani° 2 lokapriye tri° .

janavāda pu° 7 ta° . lokāpavāde . dyūtaṃ ca janavādañca parīvādaṃ tathānṛtam manuḥ . tatra sāghu kathā° ṭhak . jānavādika janapravādasādhau tri° . aluksa° . jane vādo'pyatra tataḥ sādhvarthe kathādi° ṭhak . jānebādika tatsādhau tri° .

janaśruta tri° jane śrutaḥ vikhyātaḥ . 1 lokavikhyāte 2 rājabhede pu° tasyāpatyam iñ . jānaśruti tadapatye pautrāyaṇe jānaśrutirha pautrāyaṇaḥ śraddhādeyo bahudāyī āsa chā° u° .

janaśruti strī janebhyaḥ śrūyate śru--ktin . satyāsatyasādhāraṇalokaprasiddhāyāṃ kiṃvadantyām amara° .

janas strī hi° va° . janayataḥ jana--ṇic--asun . sarvabhūtajanayitryoḥdyāvāpṛthivyoḥ . pāyuṃ jamasī ubhe anu ṛ° 2 . 2 . 4 . 2 2 janaloke na° janastapaḥsatyanivāsino janāḥ bhāga° 3 . 13 . 25 .

janasthāna na° 1 daṇḍakāraṇye jaṭādharaḥ . 2 tatratyasthānabhede tacca sthānaṃ pūrvam ikṣvākurājaputradaṇḍasya rājadhānī āsīt daṇḍena ca śukrācāryakamyā balātkāreṇākrāmyāgharṣitā tena kupitena vasiṣṭhena śaptodaṇḍastatkathā rāmā° . utta° yathā saptarātreṇa rājāsau sabhṛtyabalavāhanaḥ . pāpakarmasamācāro badhaṃ prāpsyati vurmatiḥ . sarvasatvāni yānīha jaṅgamāni sthirāṇi ca . sarveṣāṃ pāṃśuvarṣeṇa kṣayaḥ kṣipraṃ bhabiṣyati . daṇḍasya viṣayo yāvat tāvat sa vanamāśramam . pāṃśubhūta mivākasmāt saptarātrāt bhaviṣyati . ityuktvā krodhasastaptastadāśramanivāsinam . janaṃ janapadasyānte sthīyatāmityavocata . saptāhāt bhasmasādbhūtaḥ sa cāpi brahmatejasā . tasya daṇḍasya viṣayovindhyaśailasya sānuṣu . tapasvinaḥ sthitā yatra tajjanasthānamucyate prāpya cāśu janasthānaṃ svarādibhyastathāvidham amī janasthānamapoda vighnam raghuḥ . janasthāne śiraśchinnaṃ rākṣasasya durātmanaḥ . bhā° śa° 40 a° khareṇāsīn mahadvairaṃ janasthānanivāsinā bhā° ā° 276 a° . 3 janānāṃ sthāne ca janasthāne bhrāntaṃ kanakamṛgatṛṣṇāndhitadhiyā sā° da° .

janā strī jana--vā° aṅ . utpattau .

janātiga tri janamatītya gacchati ati + gama--ḍa . lokātīte .

janādhinātha pu° 6 ta° . lokādhipe rājani° . janādhinātho na yayau vitṛṣṇamām māghaḥ janādhipādayo'pyatra

janānta pu° 6 ta° . 1 janasamīpe 2 janamaryādāyāñca . (jelā) khyāte 3 sīmābhedānvite deśabhede dhanañjayaḥ .

janāntika na° tripatākakareṇānyānapavāryāntarā kathā . anyonyāmantraṇaṃ yat syājjanānte tajjanāntikam sā° da° ukte 1 aprakāśakathane nāṭake'sya bhūriprayogaḥ . 6 ta° . 2 janasamīpe ca .

janārdana pu° janairardyate yācyate puruṣārthalābhāya ardayācane karmaṇi lyuṭ . janaṃ jananamardati hinasti tāḍayati janān samudravāsino'surabhedān ardayati vā kartari lyu . 1 viṣṇau parameśvare sarvagaḥ sarvavidbhānurviṣvakseno janārdanaḥ viṣṇu sa° 2 janapīḍake tri° . janāvanāyodyaminaṃ janārdanam kṣaye jagajjīnapivaṃ vadan śivam maiṣa° gayātīrthasthe 3 viṣṇumūrtibhede taddhaste jīvatpuruṣeṇa svapiṇḍasya dānavidhiḥ vāyu pu° gayāmāhātmye yathā janārdano bhasmakūṭe tasya haste tu piṇḍadaḥ . ātmano'pyatha vānyeṣāṃ savyenāpi tilairvinā . jīvatā dadhisaṃmiśraṃ sarve te viṣṇulokagāḥ . yastu piṇḍo mayā datta stava haste janārdana! . māmuddiśya tvayā deva! tasminpiṇḍe mṛte prabho! . eṣa piṇḍo mayā dattastava haste janārdana! antakāle gate mahā tvayā deyo gayāśire . janārdana! namastubhyaṃ mamaste pitṛmokṣada! . pitṛmātre mamastubhyaṃ namaste pitṛrūpiṇe . gayāyāṃ pitṛrūpeṇa svayameva janārdanaḥ . tvāṃ dṛṣṭvā puṇḍarīkākṣaṃ mucyate ca ṛṇatrayāt . 4 śālagrāmabhede śālagrāmaśabde dṛśyam . tannāmnā bhojanakālai hareḥ smaraṇīyatā bhojane ca janārdanam ityukteḥ āsattimāsādya janārdanasya māghaḥ

janāśanai pu° janānaśnāti aśa--bhojane lyu . 1 vṛke rājani° . 2lokabhojini tri° . bhāve lyuṭ 6 ta° . 3 lokabhakṣaṇe na° .

[Page 3025b]
janāśraya pu° janānāṃ lokānāmāśrayaḥ . maṇḍape amaraḥ .

janāsāh pu° janān sahate saha--ṇvi pūrvadīrghaḥ . lokasahiṣṇau kṣatraṃ janāṣāḍindra! tavyam ṛ° 1 . 54 . 11 . saheḥ sāḍaḥ pā° atra ṣatvam .

jani(nī) strī janaṃ--bhāve in vā ṅīp . 1 utpattau janiḥ kartuḥ prakṛtiḥ pā° 2 abhūtaprādurbhāve . jāyate svayaṃ garbho vā'syām, ādhāre i . 2 nāryām . 3 mātari 4 snuṣāyāṃ ca amaraḥ 5 jāyāyām . jāyate ārogyamanayā . 6 oṣadhibhede 7 jatukāyāñca śabdaratnā° . 8 janīnāmagandhadravye rāyamukuṭaḥ . udīrya dhuryaṃ kapaṭājjanīṃ janaḥ naiṣa° .

janikā strī jani(nī) + svārthe ka . 1 janiśabdārthe . janayati jana--ṇic--ṇvul kāpi ata ittvam . 2 utpādikāyāṃ striyāṃ strī .

janita tri° jana--ṇic--kta . utpādite senācarībhavadi bhānanadānavārivāsena yasya janitā surabhīraṇaśrīḥ naiṣa° . jñātijanajanitanāmapadām māghaḥ .

janitṛ pu° jana--antarbhūtaṇyarthe tṛc . 1 pitari śabdaratnā° . 2 mātari strī ṅīp śabdaca° .

janitva pu° jana--ṇic--itvan . 1 pitari 2 mātari strī ujjala° . jana--bhaviṣyati itvan . 3 janiṣyamāṇe aditirjātamaditirjanitvam yaju° 25 . 23 . janitvaṃ janiṣyamāṇam vedadī° .

janitvana na° jana--bhāve vā° itvana . janame . janitranāya mīmahe ṛ° 8 . 2 . 42 . janitvanāya jananāya bhā° .

janinīlikā strī janyā nīlikā . 1 mahānīlīvṛkṣe rājari

janimat tri° janirjanmāstyasya matup . janmayukte striyāṃ ṅīp vede masya vaḥ . jāyāyukte amyadastyamenāṃścijjanivataścakartha ṛ° 5 . 31 . 2 janivatojāyāvataḥ bhā° .

janiman pu° jana--māve manin . janmani ujva° .

janiṣya tri° jana--bā° bhaviṣyati--sya . janiṣyamāṇe kutaeva janiṣyāṃstu mṛṣāvādaparāyaṇaḥ mā° śā° 199 a° . jāto vāpi janiṣyo vā rāmā° āra° 66 . 14 .

janeṣṭa pu° 6 ta° . 1 mudgaravṛkṣe rājani° 2 jatukāyāṃ 3 vṛddhināmauṣadhau 4 haridrāyāṃ 5 jātīpuṣpavṛkṣe strī rājani° 6 janābhimate tri° .

janodāharaṇa sa° janairudāhriyate ud + ā + hṛ--karmaṇi lyuṭ . yaśasi dhanañjayaḥ .

[Page 3026a]
janau tri° janānavati ava--kvip ūṭhi vṛddhiḥ . janarakṣake .

jantu pu° jana--tun . 1 jananaśīle prāṇini amaraḥ avidyādoṣāt dehātmābhimānini 2 jīve . eteṣāmeva jantūnāṃ bhāryātvamupayānti tāḥ manuḥ . jñānamasti samastasya jantorviṣayagocare devīmā° svedajāḥ kṛmayaḥ proktā jantavaśca yathākramam bhā° āśva° 1136 ślo° . somakasya nṛpasya bhāryāśate jāyamāne putrabhede yudhiṣṭhirāsīn nṛpatiḥ somako nāma dhārmikaḥ ityupakrame kadācittasya vṛddhasya ghaṭamānasya yatnataḥ! janturnāma sutastasmin strīśate samajāyana ityuktvā tasya rājña ekaputratvaduḥkhanivāraṇāya lomaśena vahnau jantuvapāyā havane kṛte jantupūrvakaṃ putraśataṃ strīśate tasyājāyata ityuktam bhā° va° 127 . 228 a° . jantūpākhyāne dṛśyam . 4 manuṣye ba° va0 nighaṇṭuḥ .

jantuka pu° jantu + svārthe ka . jantuśabdārthe jantunṛpasya gotrāpatyam iñ . jāntuki tadgotrāpatye upakā° bahutve tasya iño lukdvandve advandve ca . jantuka 2 tadgotrāpatyeṣu ba° va° .

jantukambu pu° janturūpaḥ kambu . kṛmiśaṅkhe rājani° .

jantukā strī jantubhiḥ kāyati prakāśate kai--ka . 1 lākṣāyāṃ, tasyāhi kīṭaiḥ prakāśaḥ . 2 nābhīhiṅguni ca rājani° .

jantughna pu° jantūn kṛmīn hanti hana--ka . 1 vījapūre . rājani° 2 prāṇighātake tri° . 3 viḍaṅge, 4 hiṅguni ca na° . śabdamā° 5 viḍaṅge strī ṅīp rājani° .

jantunāśana na° jantūn nāśayati naśa--ṇic--lyu . hiṅguni rājani° .

jantupādapa pu° jantupradhānaḥ pādapaḥ . koṣāmravṛkṣe rājani° .

jantuphala pu° jantavaḥ phale'sya . udumbare amaraḥ .

jantumatī strī jantavaḥ santyasyāṃ vāhulyena matup ṅīp . kṣitau .

jantumārī strī jantūn kṛmīn mārayati mṛ--ṇic--aṇ upa° gau° ṅīṣ . nimbūke (nimakī) . rājani° .

jantulā strī jantūn kīṭān lāti lā--ka . kāśatṛṇe trikā° .

jantuhantrī strī jantūn hanti hana--tṛc ṅīp . 1 viḍaṅge rājani° 2 jantunāśake tri° .

jantva tri° jana--kṛtyārthe tvan . janitavye yajjātaṃ yacca jantvam ṛ° 8 . 89 . 6 . jantvam janitavyam bhā0

janma na° jana--bā° man . janmani bharataḥ .

janmakīla na° janmanaḥ kīla iva raudhakatvāt . viṣṇau trikā0

janmatithi pu° strī janmanastithiḥ . janmakālikatithisajātīyatithau strītve vā ṅīp tatra kṛtyānāṃ gauṇacāndreṇaiva kartavyatā . tadvidhānādi ti° ta° darśitaṃ yathā
     tacca malamāse na kartavyaṃ cāndramāsīyatvena sāvakāśatvāt . naca tasya sauramāsīyatvaṃ tathātve tanmāse tattitheḥ kadācidaprāptau tadvarṣe tatkṛtyalopāpatteḥ naceṣṭāpattiḥ pratisaṃvatsarantadvidhānāt yathā brahmapurāṇaṃ gargaśca sarvaiśca janmadivase snātairmaṅgalapāṇibhiḥ . gurudevāgniviprāśca pūjanīyāḥ prayatnataḥ . svanakṣatrañca pitarau tathā devaḥ prajāpatiḥ . pratisaṃvatsarañcaiva kartavyaśca mahotsavaḥ . snātaistilasnātaiḥ tathāca tattithimadhikṛtya tilodvartītilasnāyī tilahomī tilapradaḥ . tilabhuk tilavāpī ca ṣaṭtilī nāvasīdati . prajāpatirbrahmā . maṅgalapāṇibhiḥ abhipretārthasiddhirmaṅgalaṃ taddhetutayā gorocanādikamapi maṅgalaṃ tena guggulyādipāṇibhirityarthaḥ . tathāca kṛtyacintāmaṇau guḍadugdhatilānadyājjanmagrantheśca bandhanam . gugguluṃ nimbasiddhārthaṃ dūrvāgorocanāyutam . saṃpūjya bhānuvighneśau maharṣiṃ prārthayedidam . cirajīvī yathā tvaṃ bhobhaviṣyāmi tathā mune! . rūpavān vittavāṃścaiva śriyāyuktaśca sarvadā . mārkaṇḍeya! mahābhāga! saptakalpāntajīvana! . āyuriṣṭārthasiddhyarthamasmākaṃ varadobhava . svanakṣatramiti svanakṣatraṃ aśvinyādyantargatajanmakālīnanakṣatraṃ nāmakaraṇe tathādarśanāt vakṣyamāṇabrahmapurāṇoktapraṇavādinamo'ntena nāmnaiva pūjāvidhānācca tadajñāne svanakṣatrāya nama ityullekhyam . pūjāyāmarghyānantaraṃ pādyamāha matsyapurāṇam arghyapādyādikantatra madhuparkaṃ prayojayet . pādyānantaramarghyamāha narasiṃhapurāṇam . pādyaṃ caiva tṛtīyayā caturthyārghyaṃ pradāpayet . tṛtīyayā puruṣasūktīyatṛtīyayā ṛcā ubhayakramadarśanādicchāvikalpaḥ iti śrīdattaḥ . śrīpativyavahāranirṇaye navāmbaradharo bhūtvā pūjayecca cirāyuṣam . tathā dvibhujaṃ jaṭilaṃ saumyaṃ suvṛddhaṃ cirajīvinam . mārkaṇḍeyaṃ naro phaktyā pūjayet prayatastathā . tato dīrghā yuṣaṃ vyāsaṃ rāmaṃ drauṇiṃ kṛpaṃ valim . prahrādañca hanūmanta vibhīṣaṇamathārcayet . rāmo'tra paraśurāmaḥ cirajīvi sāhacaryāt drauṇiraśvatthāmā . tathā svanakṣatraṃ janmatithiṃ prāpya sampūjayennaraḥ . ṣaṣṭhīñca dadhibhaktena varṣe varṣe puna punaḥ . ekaikāṃ devatāṃ rāma! samuddiśya yathāvidhi . catu rthyantena gharmajña! nāmnā ca praṇavādinā . homadravyamathaikaiva śatasaṃkhyantu homayet iti viṣṇudharmotaradarśanāt . evaṃ home svāhāntatā ca mantrasya svāhāvasāne juhuyāt dhyāyan vai mantradevatām iti smṛteḥ . aśaktau tu devīpurāṇam homagrahādipūjāyāṃ śatamaṣṭottaraṃ bhavet . aṣṭāviṃśatiraṣṭau vā yathāśakti vidhīyate . skānde khaṇḍanaṃ nakhakeśānāṃ maithunādhvānameva ca . āmiṣaṃ kalahaṃ hiṃsāṃ varṣavṛddhau vivarjayet . adhvānam aghvagamanaṃ kalahamityatra saṅgaramiti kvacit pāṭhaḥ saṅgaraṃ yuddham . varṣavṛddhau janmadine . vṛddhamanuḥ mṛte janmani saṃkrāntau śrāddhe janmadine tathā . aspṛśyasparśane caiva na snāyāduṣṇavāriṇā . janmani putrajanmani . jyotiṣe snātvā janmadine striyaṃ pariharan prāpnotyarbhāṣṭāṃ śriyam matsyānmocayato dvijāya dadato'pyāyuściraṃ vardhate . saktūn khādati yastu tasya ripavonāśaṃ prayānti dhruvaṃ bhuṅkte yastu nirāmiṣaṃ sa hi bhavet janmāntare paṇḍitaḥ . dīpikāyām janmarkṣayuktā yadi janmamāse yasya dhruvaṃ janmatithirmavecca . bhavanti tadvatsarameva yāvannairujyasammānasukhāni tasya . kṛtāntakujayorvāre yasya janmadinaṃ bhavet . amṛkṣayogasaṃprāptau vighnastasya pade pade . kṛtāntakujayoḥ śanimaṅgalayoḥ . tasya sarvauṣadhisnānaṃ grahaviprasurārcanam . grahānuddiśya homovā grahāṇāṃ prītimicchatā . saurārayordine muktā deyānṛkṣe tu kāñcanam . murā māṃsī vacā kuṣṭhaṃ śaileyaṃ rajanīdvayam . śaṭhīcampakamustañca sarvauṣadhigaṇaḥ smṛtaḥ .. saurārayoḥ śanibhaumayoḥ . rajanīdvayaṃ haridrādāruharidre . eṣāṃ patrādīnāmapi grahaṇam . kaṣāyāvayavagrahaṇamāha matsyapurāṇam eṣāṃ patrāṇi sārāṇi mūlāni kusumāni ca . evamādīni cānyāni kaṣāyākhyogaṇaḥ smṛtaḥ . tatra kramaḥ . tilodvartanaṃ tilayuktajalena snānaṃ navavastraparidhānaṃ guggulunimbaśvetasarṣapadūrvāgorocanātmakajanmagranthiṃ dakṣiṇapāṇau badhnīyāt . gurudevāgniviprāḥ pūjanīyāḥ svanakṣatramapi pūjanīyam . atra ca hastāsvātī śravaṇā aklīve mṛgaśirīnapuṃsi syāt . puṃsi punarvasupuṣyau mūlaṃ puṃstrī striyaḥ śeṣāḥ ityanena liṅganirṇayaḥ . janmanakṣatrādīnāṃ gopanamāha viṣṇudharmottare gopayejjanmanakṣatra dhanasāraṃ gṛhe malam . prabhorapyapamānañca tasya duścaritañca yata . dhanasāraṃ dhanaśreṣṭhaṃ malaṃ chidram . pitarau prajāpatiḥ sūryo gaṇapatirmārkaṇḍeyacca pūjanīyaḥ . satilaṃ guḍasaṃyuktamañjalyardhamitaṃ payaḥ . mārkaṇḍeyavaraṃ labdhā pibāmyāyuṣyahetave iti guḍatiladugdhapānamantraḥ . tataḥ prārthanāmantrau . cirajīvī yathā tvaṃ bho bhaviṣyāmi tathā mune! . rūpavān vittavāṃścaiva śriyā yuktaśca sarvadā . mārkaṇḍeya! mahāmāga! saptakalpānta jīvana! . āyuriṣṭārthasiddhyarthamasmākaṃ varadobhava . tatīvyāsaparaśurāmāśvatthāmakṛpavaliprahlādahanūmadvibhīṣaṇāḥ pūjanīyāḥ . ṣaṣṭhyapi . trailokye yāni bhūtāni sthāvarāṇi carāṇi ca . vrahmaviṣṇuśivaiḥ sārdhaṃ rakṣāṃ kurvantu tāni me . iti matsyapurāṇīyaṃ paṭhet . pitṛmātṛpādagrahaṇakramastu viṣṇupurāṇādunneyaḥ yathā kṛṣṇo'pi vasudevasya pādau jagrāha satvaraḥ . devakyāśca mahābāhurbaladevasahāyavān . evañca sahasrantu piturmātā gauraveṇā varicyate iti manuvacane sahasraṃ pitṝnapekṣya yadgauravamuktaṃ tatpoṣaṇarakṣārtham . ataeva manuḥ mṛte bhartari putrastu vācyo māturarakṣitā . vācyogarhaṇīyaḥ . atra vaidiketaramantrapāṭhe śūdrāderapyadhikāraḥ vedamantravarjam śūdrasya iti chandogāhnikācāracintāmaṇidhṛtasmṛtau vedeti viśeṣaṇāt . evañca purāṇamadhikṛtya adhye tavyaṃ na cānyena brāhmaṇaṃ kṣatriyaṃ vinā . śrotavyamiha śūdreṇa nādhyetavyaṃ kadācana iti bhaviṣyapurāṇavacanaṃ purāṇamantretaraparam . pañcayajñasnānaśrāddheṣu paurāṇikamantro'pi niṣiddhaḥ . śūdramadhikṛtya namaskāreṇa mantreṇa pañcayajñānna hāpayet iti yājñavalkyena brahmakṣatraviśāmeva mantravat snānamiṣyate . tuṣṇīmeva hi śūdrasya sa namaskārakaṃ matam iti yogiyājñavalkyena śrāddhamadhikṛtya ayameva vidhiḥ proktaḥ śūdrāṇāṃ mantravarjitaḥ . amantrasya tu śūdrasya vipro mantreṇaṃ gṛhyate iti varāhapurāṇena ca namaskāreṇeti tuṣṇīmiti mantravarjita iti cābhidhānādetatparaṃ vaidikaparañca śūdrādhikāre gautamavacana anumato'sya namaskāro mantraḥ iti . anupanītasyāpi śūdrasamatvena śrāddhātiriktavedapāṭhaniṣedhamāha manuḥ nābhivyāhārayedvrahma svadhāninayanādṛte . śūdreṇa hi samastāvat yāvadvede na jāyate . strīṇāmapi vaidikamantraniṣedhamāha nṛsiṃhatāpanīyam sāvitrī praṇavaṃ yajurlakṣmīṃ strīśūdrayornecchanti sāvitrīṃ praṇavaṃ yajurlakṣmīṃ strī śūdroyadi jānīyātsa mṛto'dhogacchati iti mecchantītiparyantaṃ parāśarabhāṣye'pi liṃkhatam . janmatitheḥ prāguktabrahmapurāṇīyatvāt paurṇamāsyantamāsādaraḥ . gṛhyapariśiṣṭam upākarma tathotsargaḥ prasavāho'ṣṭakādayaḥ . mānavṛddhau parāḥ kāryā varjayitvā tu paitṛkam . atrāṣṭakāsāhacaryājjanmāṣṭamyāṃ tathā darśanācca prasavāho janmadinam . dbādaśa māsāḥ saṃvatsaraḥ kvacittrayodaśa māsāḥ saṃvatsaraḥ iti śrutyā varṣe māsavṛddhirūpā mānavṛddhiruktā saibātra grāhyā na tu saure māsi tithidvayalābhānmānavṛddhirjīmūtavāhanoktā grāhyā tithidvayalābhasya mānavṛddhitve pramāṇābhāvāt . mānavṛddhāvityatra māsavṛddhāviti hemādriṇā dhṛtam . paitṛkaṃ mapiṇḍīkaraṇaṃ malamāsamṛtasya pratyāvdikañca tayormalamāse'pi vidhānāt . jyotiḥ parāśaro'pi upākarma tathotsargaḥ prasavāho'ṣṭakādayaḥ . māsavṛddhau parāḥ kāryāvarjayitvā tu paitṛkam . janmatitherubhayadinalābhe tu devīpurāṇam yugādyā varṣavṛddhiśca saptamī pārvatīpriyā . raverudayamīkṣante na tatra tithiyugmatā . ghasradvaye janmatithiryadi syāt pūjyā tadā janmabhasaṃyutaiva . asaṅgatā bhena dinadvaye'pi pūjyā parā yā bhavatīha yatrāt . bhaṃ nakṣatraṃ paravacanaṃ vṛhadrājamārtaṇḍe'pi . pūrvāhṇe tithinakṣatralābha evedaṃ lakṣyate nakṣatre khaṇḍite yena prāptaḥ kālastu karmaṇaḥ . nakṣatra karmāṇyatraiva tithikarma tathaiva ca iti vṛhaspavivacanāt . khaṇḍite khaṇḍadvayayukte yena nakṣatrakhaṇḍena vihitakālaḥ prāptaḥ . nakṣatradvaighe tu baudhāyanamārkaṇḍeyau tannakṣatramahorātraṃ yasminnastaṃ gatoraviḥ . yasminnudeti savitā tannakṣatraṃ dinaṃ smṛtam . pūrvārdhamahorātrasādhyopavāsana ktaikabhakteṣu tatraivopavasedṛkṣe yanniśīthādadhobhavet . upavāse yadvakṣaṃ syāt taddhi naktaikabhaktayoḥ iti skandapurāṇāt niśīthādadhaityanena ardharātrapūrvakālatvena sūryāstamayakālasyāpi lābhāt . upoṣitavyaṃ nakṣatraṃ yenāstaṃ yāti bhāskaraḥ . yatra vā yujyate rāma! niśīthe śaśinā saha iti viṣṇudharmottarācca . upavāsavannaktavratādīnāmahorātrasādhyatā ahorātrasādhyabhojanadvathasyaikataraparityāgasahitakālaviśeṣaniyāmakatvāt . yasminnudetīti tu divasakartavyasnānadānādāviti bodhyam . pitṛkārye'pi śuklakṛṣṇapakṣābhyāṃ vyavasthāmāha baudhāyanaḥ sā tithistacca nakṣatraṃ yasminnabhyuditoraviḥ . vardhamānasya pakṣasya hīne tvastamayaṃ prati . hīne candrasya hīnatvāt kṛṣṇapakṣe, vardhamānasya candrasya vardhamānatvena śuklapakṣasya . kālamādhavīyo'pyevam . bhojarājaḥ yojanmamāse kṣurakarmayātrāṃ karṇasya vedhaṃ kurute ca mohāt . mūnaṃ sa rogaṃ dhanaputranāśaṃ prāpnoti mūḍhobadhabandhanāni . jātaṃ dinaṃ dūṣayate vaśiṣṭhaścāṣṭau ca gargoyavanodaśāham . janmākhyamāsaṃ kila bhāguriśca cūḍe vivāhe kṣurakarṇavedhe . etadviṣayabhedastu rājamārtaṇḍe uktāni pratiṣiddhāni punaḥ sambhāvitāni ca . sāpekṣanirapekṣāṇi śrutivākyāni kovidaiḥ . sāpekṣanirapekṣāṇi samarthāsamarthaviṣayakāṇi . kṣureti kṣurikarma . rājamārtaṇḍe devakārye pitṛśrāddhe raveraṃśaparikṣaye kṣurikarma na kurvīta janmamāse'tha janmabhe . evañca cūḍa iti cūḍākaraṇe adhikadoṣāya . nāryāstu janmamāse vivāhamāha śrīpativyavahārasamuccaye snānaṃ dānaṃ tapovidyā sarvamaṅgalyavardhanam . udvāhaśca kumārīṇāṃ janmamāse praśasyate . evaṃ janmodaye janmasu tārakāsu māse'tha vā janmani janmabhe vā . vratena vipro nabahuśruto'pi vidyāviśeṣaiḥ prathitaḥ pṛthivyām iti vyāsavacanena janmamāse upanayanavidhānāttadaṅgasaśikhavaṣane'pi na doṣaḥ . udaye lagne bhe rāśau navahuśruto'pi svalpavidyo'pi . atra janmamāsakṛtyākṛtye saurādaro yātrādisāhacaryāt vyavahāro'pi tathā . pratimāse janmanakṣatrakṛtyamāha viṣṇudharmottaram janmanakṣatrage some śiraḥsnānena yatnataḥ . pūjā somasya kartavyā nakṣatrasya tathātmanaḥ . śrāddhaṃ kuryāt prayatnena vahnibrāhmaṇa pūjane . vāhanāyudharatnādyaṃ pūjarnāyaṃ prayatnataḥ . surāṇāmarcanaṃ kāryaṃ keśavasya viśeṣataḥ .

janmada pu° janma dadāti dā--ka . pitari śabdaca° .

janmadina na° janmanodinam . janmadivase tacca tithirūpaṃ janmatithiśabde udā° .

janman na° jana--bhāve manin . 1 utpathau 2 ādyakṣaṇasambandhe, 3 garbhavāsatoyonidvārāniḥsaraṇe 4 nyāyādyukte apūrvadehagrahaṇe, apūrvadehādibhirātmanaḥ samyandhe jyotiṣokte 5 janmanakṣatre, tadavadhike 6 daśame 7 janaviṃśe ca nakṣatre . tatra manuṣyāṇāṃ janmaprakārastu garmaśabde 2548 pṛ° uktaprāyo'pi atra viśeṣaḥ kaścit pradarśyate . ṛtau vikāśā bhavati yoniḥ kamalavat sadā . garbhāśaya stataḥ śukraṃ dhatte raktasamanvitam . anyatra kāle mukulā yonirbhavati yoṣitām . sṛṣṭaṃ śukramato yonau naiti garbhāśayaṃ śanaiḥ . ṛtāvapi tu yoniścedvātapittakaphāvṛtā . bhavettadā vikāśatvaṃ naiva tasyāṃ prajāyate . ṛtukāle yadā śukraṃ nirdoṣaṃ yonisaṃsthitam . tadā tatāyunā spṛṣṭaṃ strīraktenaikatāṃ vrajet . niṣekaṃ mānavaṃ strīṇāṃ vījaṃ prāptaṃ rajasyatha . yuktamātro'pi narakāt svargādvāpi prapadyate . visargakāle śukrasya jīvaḥ kāraṇasaṃvṛtaḥ . dhṛtyā praviśate yoniṃ karmabhiḥ svairniyojitaḥ . tacchukraraktamekasthamekāhāt palalaṃ bhavet . pañcarātreṇa kalalaṃ budbudākāratāṃ vrajet . budbudaḥ saptarātreṇa māṃsapeṣī bhavettataḥ . dvisaptāhādbhavet peṣī raktamāṃsācitā dṛḍhā . vījasyaivāṅkurāḥ peṣyaḥ pañcaviṃśatirātrataḥ . bhavanti māsamātreṇa pañcadhā jāyate punaḥ . grīvā śiraśca kaṇṭhaśca pṛṣṭhavaṃśa stathodaram! pāṇipādaṃ tathā pārśvaṃ kaṭimātraṃ tathaiva ca . māsadvayena sarvāṇi kramaśaḥ sambhavanti hi . tribhirmāsaiḥ prajāyante sarvāṅgāṅkurasanmayaḥ . māsaiścaturbhiraṅgulyaḥ prajāyante yathākramam . sthairyaṃ caturthe cāṅgānāṃ pañcame śoṇitodbhavaḥ . ṣaṣṭhe balasya varṇasya nakhalomnāñcasambhavaḥ . dantapaṅktistathā guhyaṃ jāyante ca nakhāḥ punaḥ . karṇayośca bhavecchidraṃ ṣaṇmāsābhyantareṇa ca . pāyurmeḍhramupasthañca nābhiścaivopajāyate . sandhayo ye ca gātreṣu jāyante māsi saptame . manastu cetanāyuktvaṃ nābhīsnāyusirāstataḥ . saptame cāṣṭame caiva tvaṅmāṃsa smṛtimānapi . aṅgapratyaṅgasampūrṇaḥ śiraḥkeśasamanvitaḥ . vibhaktāvayavaḥ spaṣṭaḥ punamāṃsāṣṭamena ca . navame daśame māsi prabalaiḥ sūtimārutaiḥ . niḥsāryate vāṇaiva jantuśchidreṇa sajvaraḥ . manasaścañcalatvena yadā garbhasthiti rbhavet . tadā vikṛtirūpeṇa pāpātmā hi prajāyate . puṭadvayaṃ samāsādya yadā vahani mārutaḥ . tadā prasūte pāpiṣṭhān ṣaṇḍān karmabahiṣkṛtān . mātṛraktottarā nārī pituḥ śukrottaro naraḥ . ubhayorvījasāmānye jāyate vai napuṃsakam . viṣamāyāṃ tithau kṣiptaṃ kuryād vījantu kanyakām . samāyāṃ puruṣaṃ nūnaṃ kecidāhurmanīṣiṇaḥ . vāmāṅgena bhavennārī dakṣiṇena pumān bhavet . raktādhikye mātṛrūpaṃ śukrādhakye tu paitṛkam . śukraśoṇitasaṃghāte vāyunā ca dvidhā kṛte . yamau syātāṃ tridhā ceti caturdhā bahudhāpi vā . tato hīnādhikavyaṅgakubjavāmanakādayaḥ . jāyante sarpakuṇḍāṇḍā vikṛtānyāśca yonayaḥ . garbhāt koṭiguṇaṃ duḥkhaṃ yoniyantranipīḍane . saṃmūrchā tasya jaṭharājjāyamānasya dehinaḥ . jāyamānaḥ purīṣāsṛṅmūtra śukrāvilānanaḥ . prājāpatyena vātena pīḍyamānāsthibandhanaḥ . adhomukho vai kriyate prabalaiḥ sūtimārutaiḥ . kleśāt niṣkrāntimāyāti jaṭharānmāturāturaḥ . tatastaṃ vaiṣṇavī māyā samāskandati mohinī . tayā vimohitātmāsau jñānabhraṃśamavāpnuyāt . sṛṣṭamātrasya ghoraśca jvaraḥ samupajāyate . tena jvareṇa mahatā mahāmohaḥ prajāyate . kaṇṭakairiva cchinnāṅgaḥ krakacairiva dāritaḥ . pūtivraṇānnipatito dharaṇyāṃ krimikī yathā . tṛḍbubhukṣāparītāṅgaḥ kvacittiṣṭhati vā raṭan . viṇmūtrabhakṣaṇādyañca gatajñānaḥ samācaret . kaṇḍūyane'pi cāśaktaḥ parivarte'pyanīśvaraḥ . snānapānādikāhāramavāpnoti parecchayā . aśucau saṃstare sūkṣmakīṭadaṃśādibhistathā . bhakṣyamāṇo'pi naivaiṣāṃ samartho vinivāraṇe . kena bandhena baddho'haṃ kāraṇaṃ kimakāraṇam . kiṃ kāryaṃ kimakāryaṃ vā kiṃ vācyaṃ kiñca nocyate . ko'dharmaḥ kaśca vai dharmaṃ kasmit vā vartate katham . kiṃ kartavyamakartavyaṃ kiṃ vā kiṃ guṇadoṣavat . saṃmūḍhasya smṛtibhraṃśaḥ śīghraṃ saṃjāyate punaḥ . matiḥ saṃjāyate tūrṇaṃ jantostatraiva janmani . rakto mūḍhaśca lokoyamakārye sampravartate . dehī deha parityajya nendrasthānamapīcchati . tasmāt kīṭo'pi jantūnāṃ sumūḍho jāyate bhṛśam . na cātmānaṃ vijānāti na paraṃ na ca daivatam . na śṛṇoti paraṃ śreyaḥ sati cakṣuṣi nekṣate . buddhau satyāṃ na jānāti bodhyamāno budhairapi . saṃsāre kliśyate tena rāgalobhavaśānugaḥ sukhabodhaḥ . janma ca jāyate'sti vardhate vipariṇamate apakṣīyateṃ naśyati yāskokteṣu ṣaṭaṣu bhāvavikāreṣu ādyo bhāvavikāraḥ . jātasya hi ghruvo mṛtyurdhruvaṃ janma mṛtasya ca gītā . janmasampadvipatkṣemaṃ pratyariḥ sādhako badhaḥ . mitraṃ paramamitrañca trirāvṛttyā punaḥ punaḥ jyo° ta° . śākaṃ dadyāt trijanmani . janmarkṣe gidhane'pi ca jyo° ta° . kartari manin 8 jane niru° . ādhāre manin . 9 janmalagne 10 janamarāśau ca janmanītthaṃ vicintyavān janmanīcitayuk śubhaiḥ nī° ka° tā° .

[Page 3030a]
janmapa pu° janma janmalagnaṃ pāti pā--ka . 1 janmalagnapatau 2 janmarāśipatau ca janmapatyādayo'pyatra . janmapaḥ krūrito'śubhaiḥ nī° tā° .

janmabha na° 6 ta° . 1 janmanakṣatre 2 janmalagne 3 janmarāśau ca 4 janmanakṣatrādisajātīye nakṣatrādau janmarkṣādayo'pyatra . janmarkṣe nidhane'pi ca jyo° ta° .

janmabhūmi strī 6 ta° . janmasthāne . jananī janmabhūmiśca svargādapi garīyasī udbhaṭaḥ . vardhanīyā vayaṃ nūnaṃ tvayā yādavanandana! . atha vā prāṇinastāta! ramante janmabhūmiṣu harivaṃ° 103 a° .

janmamāsa pu° 6 ta° . 1 janmādhāramāse 2 tatsajātīye māse ca na janmamāse na ca caitrapauṣe kṣauraṃ vivāho na ca karṇavedhaḥ jyo° ta° janmarkṣe janmamāse vā tārāyāmatha janmani . janmalagne bhavedūḍhā dhanāḍhyā janmabhodaye caṇḍeśvaraḥ . janmamāsaśca yasmin cāndre māse janma sa māsaḥ ityeke janmatithimārabhya triṃśattithyātmako māso janmamāsa iti pakṣāntaraṃ yathāha mu° ci° vyākhyāyāṃ pī° dhā° janmarkṣamāsatithayo vyatipātabhadrāvaidhṛtyamāpitṛdināni tithikṣayardhī . nyūnādhimāsakulikapraharārdhapātaviṣkambhavajraghaṭikātrayameva varjyam mu° ci° . janmarkṣamāsa tithiprabhṛtayaḥ padārthāḥ sarveṣu karmasu varjyā iti dvitīya ślokenānvayaḥ tān padārthānāha janmarkṣeti yasminnakṣatre janma bhavet tajjanmarkṣaṃ yasmin māse janma bhavet sa janmamāsaḥ yasyāṃ tithau janma bhavet sa . janmatithiḥ ete varjyāḥ yadāha vasiṣṭhaḥ svajanmamāsarkṣatithikṣaṇeṣu vaināśakādyṛkṣagaṇeṣu bheṣu . nodvāhayātrābhyudayābhilāṣī naivādyagarbhadvitayaṃ kadācit . ayaṃ ca janmanakṣatramāsatithiniṣedhaḥ ādyagarbhasyaiva yadāha nāradaḥ janmamāse na janmarkṣe na janmadivase'pi vā . ādyagarbhasutasyāpi duhiturvā karagrahaḥ iti anenādyagarbhavyatiriktakanyāyāstādṛśavarasya janrkṣamāsatithiṣu śubhaphalatvamuktaṃ bhavati ataevāha cyavanaḥ janmarkṣe janmamāse vā tārāyāmatha janmani . janmalagne bhavedūḍhā putrāḍhyā pativachabhā . atha janmamāsalakṣaṇaṃ jaganmohane vṛddhagargaḥ ārabhya janamadivasaṃ yāvattriṃśaddinaṃ bhavet . sa janmamāso vijñeyo garhitaḥ sarvakarmasu iti asyāpi viśeṣastatraiva jātaṃ dinaṃ dūṣayate vasiṣṭhaḥ pañcaiva gargastridinaṃ tathātriḥ . tajjanmapakṣaṃ kila bhāguriśca vrate vivāhe gamane kṣure ceti . ghastutastu yasmiṃ ścāndramāse caitrādau janmābhūt sa cāndramāso utmamāsatayā tyājya iti yuktamutpaśyāmaḥ indrāgnī yatra hūyete māsādiḥ sa prakīrtitaḥ . agnīṣaumau sthitau madhye samāptau pitṛsomakāviti hārītavacanāt upavāsavratodvāhā yātrā kṣauropanāyanam . tithivarṣādinikhilaṃ cāndramānena gṛhyate iti kaśyapokteśca . atra cāndramāsasyaiva cūḍādau niṣedha iti sthitam . janmamāsasya janmatithikṛtye cāndraparatā kṣaurādi niṣedhe sauraparateti ma° ta° raghu° . vivāhādau smṛtaḥ sauraḥ iti taddhṛtavacanāt . ācārabhedāt deśabhedācca vyavasthā . upayamaśabde 1244 pṛ° adhikaṃ dṛśyam .

janmarāśi pu° 6 ta° . janmakālikarāśisajātīye rāśau .

janmavartman na° 6 ta° . yonau trikā° . yoneḥ śarīram śā° sū° tasyāḥ śarīrotpattisthānatvakīrtanāt tathātvam .

janmaśayyā strī janmanimittaṃ śayyā . prasavārthaśayyāyām . sa dadarśamahātmānaṃ śaratalyagataṃ prabho! . janmaśayyāgataṃ vīraṃ kārtikeyamiva prabhum bhā° bhī° 125 a° .

janmāntara na° anyat anma mayū° sa° . bhavāntare paraloke . tataḥ gahā° bhavārthe cha . janmāntarīya parajanamabhave tri° . janmāntarīyatatpāpavataḥ sahamaraṇenoddhāraḥ śu° ta° raghu0

janmāṣṭamī strī kṛṣṇasya janmādhāro'ṣṭamo . kṛṣṇajanpāṣṭamyām kṛṣṇāṣṭamī śabde 2220 pṛ° vivṛtiḥ . haribhaktivilāsamate tu tatratyavratakālavyavasthā yathā janmāṣṭamī pūrvaviddhā na kartavyā kadācana . palavedhe tu viprendra! saptamyā cāṣṭamīṃ tyajet . surāyā vindunā spṛṣṭaṃ gaṅgāmbhaḥkalasaṃ yathā . vinā ṛkṣeṇa kartavyā navamī saṃyutāṣṭamī . saṛkṣāpi na kartavyā saptamī saṃyutāṣṭamī . tasmāt sarvaprayatnena tyājyamevāśubhaṃ budhaiḥ . vedhe puṇyakṣayaṃ yāti tamaḥ sūryodaye yathā . yacca vahnipurāṇādau proktaṃ viddhāṣṭamīvratam . avaiṣṇavaparaṃ tacca kṛtaṃ vā devamāyayā .

janmin tri° janmāstyasya vrīhyādi° ini . prāṇini jīve amaraḥ .

janmejaya pu° janamejaya + pṛṣo° . janmejayanṛpe hārā° .

janya tri° jana- bhavyaṃgayetyādi pā° kartari yat . 1 jāyamāne . jana--ṇic--karmaṇi yat . 2 utpādye janyānāṃ janakālaḥ bhāṣā° . kartari yat . 3 janake ca medi° . janīṃ vadhūṃ vahati nayati vā yat . 4 navoḍhājñātimitrabhṛtyasnigdheṣu tri° medi° . 5 haṭṭe, 6 parīvāde, 7 yuddhe ca na° medi° tatra janyaṃ radhorghoraṃ pārvatīyajanairabhūt raghuḥ 8 dehe pu° śabdaci° . bhāvaṃ yat . 9 janane bha° . 10 bhātṛvayasyāyāṃ strī medi° . janāya hi taṃ yat . 11 janahite tri° . tuṣṭāva jamyaṃ visṛjat janārdanam bhāga° 1 . 9 . 3 janyaśabdāt utkarā° caturarthyāṃ cha . janthīya tannirvṛtte tri° . yāhīti janyāmavadat kumārī raghuḥ . 12 prītau strī hema° . janasya jalpaḥ jana + jalpe 'rthe yat . 13 janasya jalpe pu° .

janyu pu° jana--yuc bā0--na anādeśaḥ . 1 dhātari 2 vahnau 3 prāṇini ca medi° . bhāve yuc . janane pu° amṛtāyādvitīyo'yaṃ janyurhi mama sarvathā haritaṃ° 125 a° .

japa uccāraṇe vāci ca bhvā° para° saka° seṭ . japati ajāpīt--ajapīt . jajāpa jepatuḥ . japtvā . etadakṣarametāṃ ca japan vyāhṛtipūrvikām manuḥ . tataḥ sapraṇavāṃ savyāhṛtikāṃ gāyatrīṃ japet gomi° japet saptaśatīṃ madhye caṇḍīśabde dṛśyam .
     abhi + ābhimukhyena jape cakāra rakṣāṃ kauśalyā mantrairabhijajāpa ca rāmā° ayo° 25 . 30 . samyakkathane ca
     upa + bhedane . (kāṇaphusalani deoyā) kṣattāraṃ kururājastu śanaiḥ karṇamupājapat bhā° vi° 2216 upajapyānujapet manuḥ upajāpaḥ kṛtastena māghaḥ .

japa tri° japa--kartari ac . 1 japakārake . karṇe japai rāhitarājyalobhā maṭṭiḥ . tatastu triśate kāle lamate japatāmapi bhā° ānu° 28 a° . kāṇḍapṛṣṭhaśabde 1860 pṛ° dṛśyam . bhāve ap . 2 mantrāderāvṛttau caṇḍīśabde darśita saptaśatyāḥ 3 pāṭhe ca . tatprakāro yathā tantrasā° manaḥ saṃhṛtṛ viṣayāmmantrārthagatamānasaḥ . na drutaṃ na vilambañca japenmauktikapaṅktivat . japaḥ syādakṣarāvṛttirmānasopāṃśuvācikaiḥ . dhiyā yadakṣaraśreṇīṃ varṇasvarapadātmikām . uccaredarthamuddiśya mānasaḥ sa japaḥ smṛtaḥ . jihvoṣṭhau cālayet kiñciddevatā gatamāmamaḥ . kiñcicchravaṇayogyaḥ syādupāṃśuḥ sa ja paḥ smṛtaḥ . mantramuccārapevācā vācikaḥ sa japaḥ smṛtaḥ . uccairjapāhiśaṣṭaḥ syādupāṃśu rdaśabhirguṇaiḥ . jihvājapaḥ śataguṇaḥ sāhasro mānasaḥ smṛtaḥ . jihvājapaḥ sa vijñeyaḥ kevalam jihvayā vudhaiḥ . tatra varjyāni viṇmūtrotsargaśaṅkādiyuktaḥ karma karoti ca . japārcanādikaṃ sarvamapavitra bhavet priye! . malināmbarakeśādimukhadaurgandhya saṃyutaḥ . yo japettaṃ dahatyāśu devatā guptisaṃsthitā . ālasyaṃ jṛmbhaṇaṃ nidrāṃ kṣubaṃ niṣṭhībanaṃ mayam . nīcāṅgasparśanaṃ kopaṃ japakāle vivarjayet . devatābhede karamālāviśeṣaniyamo yathā
     tarjanīmadhyamānāmā kaniṣṭhā ceti tāḥ kramāt . tisro'ṅgulyastriparvāṇo madhyamā caikaparvivā . parvadvayaṃ madhyamāyā merutvenopakalpayet . anāmāmadhyamārabhya kaniṣṭhādita eva ca . tarjanīmūlaparyantaṃ daśa parvasu saṃjapet . anāmāmūlamārabhya kaniṣṭhādita eva ca . tarjanīmadhyaparyantamaṣṭaparvasu saṃjapet . etadvacanantu aṣṭottaraśatādibiṣayam . śaktiviṣaye punaḥ . anāmikātrayaṃ parva kaniṣṭhāditriparvikā . madhyamāyāśca tritayaṃ tarjanīmūlaparvaṇi! tarjanyagre tathā madhye yo japet sa tu pāpakṛt . anāmāmūlamārabhya prādakṣiṇyakrameṇa ca . madhyādimūlaparyantamaṣṭaparvasu saṃjapet . śrīvidyāviṣaye tu . anāmāmadhyamayośca mūlāgrañca dvayaṃ dvayam . kaniṣṭhāyāñca tarjanyāstrayaṃ parva sureśvari! . anāmāmadhyamayośca meruḥ syāta dvitaya śubham . pradakṣiṇakramāddevi! japet tripurasundarīm . kaniṣṭhāmūlamārabhya prādakṣiṇyakrameṇa ca . tarjanīmūlaparyantamaṣṭaparvasu saṃjapet . idamapi aṣṭottaraśatādiviṣayam . aṅgulīrna viyuñjīta kiñcidāṅguñcite tale . aṅgulīnāṃ viyogācca chidre ca sravate japaḥ . aṅgulyagre ca yajjaptaṃ yajjaptaṃ merulaṅghave . parvasandhiṣu yajjaptaṃ tatsarvaṃ niṣpha bhavet . gaṇanāvidhimullaṅghya yojapettajjapaṃ yatnaḥ gṛhṇanti rākṣasāstena gaṇayet sarvathā budhaḥ . hṛdaye hastamāropya tiryak kṛtvā karāṅgulīḥ . ācchādya vāsasā hastau dakṣiṇena sadā japet . japasaṃkhyāsāghane dravyabhedaniṣedho yathā . nākṣatairhastaparvairvā na ghānyairna ca puṣpakaiḥ . na candanairmṛttikayā japasaṃkhyāñca kārayet . tatra vihitadravyāṇi lākṣā kuṣīdasindūraṃ gomayañca karīṣakam . ebhirni rmāya vaṭikāṃ japasaṃkhyāntu kārayet . varṇamālā japaniyamo yathā . savinduṃ varṇamuccārya paścānmantraṃ japehva dhaḥ . akvārādilakārānta vindu yuktaṃ vibhāvya ca . varṇamālā samākhyātā anulomavilomataḥ . pañcāśallipibhirmālā vihitā sarvakarmasu . akārādilakārāntā varṇamālā prakīrtitā . kṣārṇaṃ merumukhaṃ tatra kalpayenmunisattama! . anayā sarvamantrāṇāṃ japaḥ sarvasamṛddhidaḥ . japaphalañca japaniṣṭho dvija śreṣṭho'khilayajñaphalaṃ labhet . sarveṣāmeva yajñānāṃ jāyate'sau mahāphalaḥ japena devatā nityaṃ stūyamānā prasīdati . prasannā vipulān bhogān dadyānmuktiñca śāśvatīm . yakṣarakṣaḥpiśācāśca grahāḥ sarpāśca bhīṣaṇāḥ . japantaṃ nopasarpanti bhayabhītāḥ samantataḥ . yāvantaḥ karmayajñāḥ syuḥ pradiṣṭāni tapāṃsi ca . sarve te japayajñasya phalāṃ nārhanti ṣoḍaśīm . māhātmyaṃ vācikasyaitat japayajñasya kīrtitam . tasmācchata guṇopāṃśuḥ sāhasro mānasaḥ smṛtaḥ tantrasā° . noccairjapañca saṃkuryāt rahaḥ kuryādatantritaḥ . samāhitamanā stūṣṇīṃ manasā vāpi cintayet . vidhiyajñāt japayajño viśiṣṭo daśabhirguṇaiḥ . upāṃśuḥ syācchataśuṇaḥ sāhasro mānasaḥ smṛtaḥ . vinā darbhaistu yatsnānaṃ yacca dānaṃ vinodakam . asaṃkhyātantu yajjaptaṃ sarvaṃ tadaphalaṃ smṛtam . muktāphalairvidrubheṇa rudrākṣaiḥ sphaṭikena vā . gaṇanā sarvathā kāryā samyagaṅguliparvabhiḥ . hiraṇyaratnamaṇibhirjaptvā śataguṇaṃ bhavet . sahasraguṇamindrākṣaiḥ padmākṣairayutaṃ bhavet . niyutaṃ vāpi rudrākṣairbhadrākṣaistu na saṃśayaḥ . putrajīvakajapyasya parisaṃkhyā na vidyate . daśabhirjanmajanitaṃ śatena ca purākṛtam . niyutaṃ tu sahasreṇa gāyatryā hanti duṣkṛtam . prāṅmukho vartayet mālāṃ sahasraṃ śatameva vā agnipu° . japāṅgamantracaitanyādikajñānamāvaśyakaṃ tatra mantracaitanyaṃ yathā kubjikātantre pañcakapaṭale . śrīpārvatyuvāca . bhagavan! sarvadeveśa! lokānāṃ hitakāraka . caturvargapradaṃ deva! caitanyaṃ me prakāśaya . śaṅkara uvāca . śṛṇu devi! pravakṣyāmi caitanyaṃ paramādbhutam . rahasyaṃ paramaṃ puṇyaṃ gopanīyaṃ tvayā punaḥ . cicchaktyādhvanitaṃ devi! pariṇāmakrameṇa tu . varṇabhāvaṃ samāsajya nirmalaṃ vimalātmakam . ṣaṭcakrañca tathā bhittvā śabdarūpaṃ sanātanam . nādavindusamāyuktaṃ caitanyaṃ parikīrtitam . atha vānyaprakāreṇa śrūyatāṃ padmalocane! . vinā yena na sidhyettu japapūjādikiñcana . anāhatasya madhye tu grathitaṃ varṇamuttamam . suṣumṇāvartmanā devi! kaṇṭhadeśādvinirgatam . caitanyañca maheśāni! yogināṃ yogarūpakam . sahasrāre varṇarūpaṃ pariṇāma krameṇa tu . karṇikāmadhyasaṃsthe tu nādavindusamanvitam . evaṃ saṃcintayeddevīṃ caitanyañca punaḥ punaḥ . mantrākṣarāṇi cicchaktau grathitāni maheśvari! . tāni sañcintayeddevi! sahasrāradale tathā . caitanyamantrarūpā ca caitanyānandadāyinī . caitanyanādaśaktiśca caitanyavarṇarūpakam . maṇipūre sadā cintyaṃ mantrāṇāṃ prāṇarūpakam . athavānyaprakāreṇa śrūyatāṃ varavarṇini! . kāmavījaṃ (klīṃ) ramāvījaṃ (śrīṃ) śaktivījaṃ (hrīṃ) sureśvari! . etāni pūrvamuccārya mātṛkāṃ tadanantaram . puṭitaṃ mūlamantrañca śatamaṣṭottaraṃ japet . koṭikoṭiguṇañcaiva labhate nātra saṃśayaḥ . athavānya prakāreṇa caitanyaṃ śṛṇu pārvati! . yena vijñātamātreṇa paramaṃ paśyati dhruvam . sūryamaṇḍalamadhyasthaṃ cintayenmūlamantrakam . aṣṭottaraśataṃ japyaṃ mūlavidyāsvarūpakam . guruṃ sañcintayettatra śivarūpaṃ sanātanam . śaktiñca cintayettatra brahmarūpāṃ sanātanīm . evaṃ sañcintayedyastu japedvā surasundari! . nāsādhyaṃ tasya loke'sminmuktirdevi! kare sthitā . tathā prathamapaṭale mantrārthaṃ mantracaitanyaṃ yonimudrāṃ na vetti yaḥ . na siddhyati varārohe! kalpakoṭiśatairapi . śatakoṭijapenāpi tasya vidyā na siddhyatīti . sarasvatītantre kathayāmi mahāmantraṃ mantrārthañca maheśvari! . yena vijñātamātreṇa sarvasiddhīśvaro bhavet . kevalaṃ bhāvavuddhyā ca mantrārthaṃ prāṇavallabhe! . kevalaṃ jñānayogena jīvanmukto bhaveddhruvam . kālī tārā mahāvidyā ṣoḍaśī bhuvaneśvarī . bhairavī chinnamastā ca vidyā dhūmāvatī priye! . vagalā caiva mātaṅgī kamalā ca prakīrtitā . brahmaviṣṇumahe śādyaiścaturvedairnamaskṛtā . bhogaṭā mokṣadā devī koṭi brahmāṇḍagopitā . asyāgrahaṇamātreṇa jīvanmuktastu sādhakaḥ . varadātantre ṣaṣṭhapaṭale śiva uvāca . mantrārthaṃ kathayāmyadya śṛṇuṣva parameśvari! . vinā yena na sidhyettu sādhanaiḥ koṭibhiḥ śive! . ādau prasādavījasya mantrārthaṃ śṛṇu pārvati! . śivavācī hakārastu aukāraḥ syāt sadāśivaḥ . śūnyaṃ duḥkhaharantu syāt tasmāttena śivaṃ yajet . hauṃ . daṃ durgāvācakaṃ devi! ūkāraścāpi rakṣaṇe . viśvamātā nādarūpā . sarvārtho vindurūpakaḥ . tasmāttenaiva vījena durgāmārādhayet śive! . dūṃ . ka kālī vrahma ra proktaṃ mahāmāyārthakaśca ī . viśvamātārthakonādo vindurduḥkhaharārthamaḥ . tenaiva kālikā devīṃ pūjayedduḥkhaśāntaye . krīm . hakāraḥ śivavācīsyāt rephaḥ prakṛtirucyate . mahāmāyārtha īśabdo nādoviśvaprasūḥ smṛtaḥ . duḥkhaharārthakovindu rbhuvanāṃ tena pūjayet hrīm . mahālakṣmyarthakaḥ śaḥ syāddhanārtho repha ucyate . ī tuṣṭyartho'paro nādo vindurduḥkhaharārthakaḥ . lakṣmīdevyā vījametattena devīṃ prapajayet . śrīṃ . sarasvatyartha aiśabdo vindurduḥkhaharārthakaḥ . sarasvatyāvījametattena vāṇīṃ prapūjayet . aiṃ . kaḥ kāmadeva uddiṣṭo'pyathavā kṛṣṇa ucyate . laindraī tuṣṭivācī sukhaduḥkhapradañca am . kāmavījārtha uktaste tava snehān maheśvari . klīṃ . haḥ śivaḥ kathito devi! ūrbherava ihocyate . parārtho nādaśabdastu vindurduḥkhaharārthakaḥ . varmavījamayohyatra kathitastava yatnataḥ . hūṃ . gaṇeśārthe gauktaste vindurduḥkhaharārthakaḥ . gaṃvījārthastu kathitastava snehān maheśvari! . gaṃ . ga gaṇeśo vyāpakārtho lakāraste ja aurmataḥ . duḥkhaharārthakovindu rgaṇeśaṃ tena pūjayet . glauṃ . kṣauṃnṛsiṃho brahma raśca ūrdhvadantārthakaśca auḥ . duḥkha harārthako vindurnṛsiṃhaṃ tena pūjayet . kṣrauṃ . nāmādivarṇaḥ sarveṣāṃ nāmauktaṃ svayambhuvā . tenaivārthantujānīyādarthalabhyantu cintayet . yathāyathaṃ vibhaktyantaṃ mantrārtho cintayecchive! . tattadvarṇādiyogena saṃkṣepāt kathitaṃ tvayi . durgottāraṇabācīstārakārthastakārakaḥ . muktyarthorephaukto'tra mahāmāyārthakaśca ī . viśvamātārthakonādo vindurduḥkhaharārthakaḥ . badhūvījārtha ukto'tra tava snehān maheśvari! . strīṃ . yatra vindudvayaṃ mantre ekaṃ duḥkhaharārthakam . anyat sukhapradaṃ devi! jñātvā cārthaṃ vicintayet . yatra vindudvayaṃ mantre anyat pūrṇārthakaṃ matam . svāhāmātrārthakā devī parārthā vā prakīrtitā . śakramātā vaṣaṭproktā haripriyārthakā girā . surārthā phaṭhayagrīve vivriṃ vījaṃ vinirdiśet . yaṃvījaṃ vāyuvāci syāt lamaindraṃ parikīrtitam . anekākṣaravīje ca svasvavījaṃ svanāmakam . evaṃ jñātvā maheśāni! mantrārthaṃ paricintayet . ekavījadvayaṃ yatra pṛthagarthaṃ prakalpayet . vīpsārthaṃ vā maheśāni jñātvā mantraṃ japeddhiyā . iti te kathito devi mantrārthaḥ parameśvari! īṃvījenaiva puṭitaṃ mūlamantraṃ japedyadi . tadeva mantracaitanyaṃ bhavatyeva suniścitam . sarasvatītantre prathamapaṭale īśvara uvāca . mantrārthaṃ prarameśāni! sāvadhānāvadhāraya . mūlādhāre mūlavidyāṃ bhāvayediṣṭa devatām . śuddhasphaṭikasaṅkāśāṃ bhāvayet parameśvarīm . bhāvayedakṣaraśreṇīmiṣṭavidyāṃ sanātanīm . muhūrtārdhaṃ vibhāvyaitāṃ paścāddhyānaparo bhavet . dhyānaṃ kṛtvā maheśāni! mūhūrtārdhaṃ tataḥ param . tatojīvo maheśāni! bhanasā kamalekṣaṇe! . svādhiṣṭhānaṃ tatogatvā bhāvayediṣṭa devatām . vandhūkāruṇasaṅkāśāṃ javāsindūrasannibhām . vibhāvya akṣaraśrīṇīṃ padmamadhyagatāṃ parām . tato jīvaḥ prasannātmā pakṣiṇā saha sundari! . maṇipūraṃ tato gatvā bhāvayediṣṭadevatām . vibhāvya akṣaraśreṇīṃ padmamadhyagatāṃ parām . śuddhvasphaṭikasaṅkāśāṃ śirāpadmoparisthitām . tatojīvo maheśāni! pakṣiṇā saha pārvati! . hṛtpadmaṃ prayayau śīghraṃ nīrajāyatalocane! . iṣṭavidyāṃ maheśāni! . māvayet kamalopari . vibhāvya akṣaraśreṇīṃ mahāmarakataprabhām . tatojīvo varārohe! viśuddhaṃ prayayau priye! . tatpadmagahanaṃ gatvā pakṣiṇā saha pārvati! . iṣṭavidyāṃ maheśāni! ājñāṃśe paricintayet . pakṣiṇā saha deveśi! khañjanākṣi! śucismite! . iṣṭavidyāṃ maheśāni! sākṣādbrahmasvarūpiṇīm . vibhāvya akṣaraśreṇīṃ haridvarṇāṃ varānane! . ājñācakre maheśāni! ṣaṭcakre dhyānamācaret . ṣaṭcakre parameśāni! dhyānaṃ kṛtvā śucismite! . dhyānena parameśāni! yadrūpaṃ samupasthitam . tadeva parameśāni! mantrārthaṃ viddhi pārvati atha kullukādi . sarasvatītantre tṛtīyapaṭale tārāyāḥ kullūkā devi! mahānīlasarakhatī . pañcākṣarī kālikāyoḥ kullukā parikīrtitā . kālīkūrcaṃ vadhūmāyā phaṭkārāntā maheśvari! . cchinnāvāstu maheśāni! kullukāṣṭākṣarī bhavet . vajravairocanīye ca ante varma ca pūrayet . sampatpradāyāḥ prathamaṃ bhairavyāḥ kullukā bhavet . śrīmattripurasundaryāḥ kullūkā dvādaśākṣarī . vāgbhavaṃ prathamaṃ vījaṃ kāmavījamanantaram . lajjāvījaṃ tataḥ paścāt tripureti tataḥparam . bhagavatīti tataḥ paścādante ṭhadvayamuddharet . atha kāmavījañca kullukā parikīrtitā . prāsādavījaṃ śambhośca mañjughoṣe ṣaḍakṣaram . ekārṇā bhuvaneśvaryā viṣṇoḥ syādaṣṭavarṇakam . namonārāyaṇāyeti praṇavādyañca kullukā . mātaṅgyāḥ prathamaṃ bījaṃ māyā dhūmāvatīṃ prati . vālāyāśca vadhūvījaṃ lakṣmyāśca nijavījakam . sarasvatyā vāgbhavañca annadāyā anaṅgaka! . apareṣāñca devānāṃ mantramātraṃ prakīrtitam . iyante kathitā devi! saṃkṣepāt kullukā mayā . ajñātvā kullukāmetāṃ yojapedadharmaḥ priye! . pañcatvamāśu labhate siddhvihānistu jāyate . tathā japādikaṃ sarvaṃ niṣphalaṃ nātra saṃśayaḥ . tasmāt sarvaprayatnena dhārayenmūrdhni kullukām . tathā viprāṇāṃ praṇavaḥ setuḥ kṣatriyāṇāṃ tathaiva ca . vaiśyānāñcaiva phaṭkāro māyā śūdrasya kathyate . ajaptvā hṛdi deveśi! yo vai mantraṃ samuccaret . sarveṣāmeva mantrāṇā madhikārona tasya hi . mahāsetuśca deviśi! sundaryā bhuvaneśvarī . kālikāyāḥ svabījañca tārāyāḥ kūrcavījakam . anyāsāntu vadhūvījaṃ mahāseturvarānane! . ādau japtvā mahāsetuṃ japenmantramananyadhīḥ . dhane vaneśatulyo'sau vāpyāvāṇīśvaropamaḥ . yuddhe kṛtānta sadṛśo nārīṇāṃ madanopamaḥ . japakālo bhavettasya sarvaḥ kālo na saṃśayaḥ . atha vakṣyāmi nirvāṇaṃ śṛṇuṣvāvahitānaghe! . praṇavaṃ pūrvamuccārya mātṛkādyaṃ samuddharet . tatī mūlaṃ maheśāni! tatovāgbhavamuddharet . mātṛkāstu samastāstu punaḥ praṇavamuddharet . evaṃ puṭitamūlantu prajapenmaṇipūrake . evaṃ nirvāṇamiśāni! yo naṃ jānāti prāmaraḥ . kalpakoṭisahasreṇa tasya siddhirna jāyate . ṣatha mukhaśodhanam . pañcamapaṭale īśvara uvāca . aparaikaṃ pravakṣyāmi mukhaśodhanamuttamam . yanna kṛtvā mahādevi! japapūjā vṛthā mavet . aśuddhajihvayā devi! yojapetsa tu pāpakṛt . tasmātsarvaprayatnena jihvāśoghanamācaret . mahātripurasundaryā mukhasya śodhanaṃ śubhe! . śrīvījaṃ praṇavo lakṣmīstāraḥ śrīḥ praṇavastathā . imaṃ ṣaḍakṣaraṃ mantraṃ sundaryā daśadhā japet . śṛṇu sundari! śyāmāyā mukha śodhanamuttamam . nijavījatrayaṃ devi! praṇavatritayaṃ punaḥ . kāmatrayaṃ vahnivinduraticandrayutaṃ pṛthak . eṣā navākṣarī vidyā mukhaśodhanakāriṇī . tārāyāḥ śṛṇucārvaṅgi! apūrvamukhaśodhanam . jīvanaṃ madhyamaṃ lajjāṃ muvaneśīṃ tataḥ priye! . tryakṣarīyaṃ mahāvidyā vijñeyā'mṛtavarṣiṇī . durgāyāṃ śṛṇu cārvaṅgi! mukhaśodhanamuttamam . dvādaśasvaramuddhṛtya vinduyuktaṃ trayaṃ tathā . aparaikaṃ pravakṣyāmi vagalāmukhaśodhanam . vāgbhavaṃ bhuvaneśīñca vāgvījasuravandite! . mātaṅgyāḥ śodhanaṃ devi! aṅkuśaṃ vāgbhavantathā . vījañcāṅkuśametaddhi vijñeyaṃ tryakṣarīyakam . lakṣmyāśca śodhanaṃ devi! śrīvījaṃ kamalānane! . durgāyāḥ śodhanaṃ māyā vāg vījapuṭitā bhavet . durgesvāhā punarmāyā vāgvījañca punaśca vāk . praṇavaṃ dāntamuddhṛtya vāmakarṇavibhūṣitam . punaḥ praṇavamuddhṛtya dhanadāmukhaśodhanam . evaṃmantraṃ maheśāni! dhūmāvatyābhavedapi . praṇavo vindumān devi! pañcāntakogaṇeśituḥ . vedādigaganaṃ vihnimanuyunmantu candravat . dvyakṣaraḥ parameśāni! . viṣṇośca mukhaśodhanam . anyāsāṃ praṇavaṃ devi! vālādīnāṃ prakīrtitam . strīṇāñca śūdratulyaṃ hi mukhaśīdhanamīritam . mukhaśodhanamātreṇa jihvā'mṛtamayo bhavet . anyathā mukhaviḍyuktā jihvā bhavati sarvadā . bhakṣaṇairdūṣitā jihvā mithyāvākyena dūṣitā . kalahairdūṣitā jihvā tatkathaṃ prajapenmanum . tacchodhanamanācarya na japet pāmaraḥ kvacit . śaivaśāktavaiṣṇavādeḥ sarvasyāvaśyameva vā . anyathā prajapenmantraṃ mohena yadi bhāvini! . sarvaṃ tasya vṛthā devi! mantrasiddhirna jāyate . ante narakagāmī ca bhavet so'pi na cānyathā . devo yadi japen mantraṃ akṛtvā mukhaśodhanam . tapanaṃ tasya deveśi! kiṃ punarmartyavāsinām . ṣaṣṭhapaṭale īśvara uvāca . atha vakṣyāmi deveśi! prāṇayogaṃ śṛṇuṣva me . vinā prāṇaṃ yathā dehaḥ sarvakarmasu na kṣamaḥ . vinā prāṇaṃ tathā mantraḥ puraścaryāśatairapi . māyayā puṭitomantraḥ saptadhā japataḥ punaḥ . saprāṇo jāyate devi! sarvatrāyaṃ vidhiḥsmṛtaḥ . tathaiva dīpanīṃ vakṣye sarvamantre ca bhāvini! . andhakāre gṛhe yadvanna kiñcit pratibhāmate . dīpanīrahito mantra stathaiva parikīrtitaḥ . vedādipuṭitaṃ mantraṃ saptavāraṃ japetpunaḥ . dīpanīyaṃ samākhyātā sarvatra parameśvari! . vedādipuṭitaṃ kṛtvā prayatnena sureśvari! . daśadhā prajapenmantraṃ sūtakadvayamuktaye . athocyate japasyātra kramaśca paramādbhataḥ . yaṃ kṛtvā siddhisaṃghānāmadhipojāvate maraḥ . natirgurvādināmādau namo mantraśikhāṃ bhajet . tato'pi mantracaitanyaṃ mantrārthabhāvanā tataḥ . gurudhyānaṃ śiraḥpadme hṛdīṣṭadhyānamācaret . kullukāñca tataḥ setuṃ mahāsetumanantarama . nirvāṇañca tato devi! yonimudrāvibhāyanā . aṅganyāsaṃ prāṇāyāmaṃ jihvāśodhanameva ca . prāṇayogaṃ dīpanīñca aśaucabhaṅgameva ca . mrūmadhye vā nasoragre dṛṣṭau setuṃ japet punaḥ . setumaśauca bhaṅgañca prāṇāyāmamiti kramaḥ . caturthapaṭale . kullukāṃ mūrdhnisaṃjapya hṛdi setuṃ vicintayet . mahāsetuṃ viśuddhau ca kaṇṭhadeśa samuddharet . maṇipūre tu nirvāṇaṃ mahākuṇḍalinīmadhaḥ . svādhiṣṭhāne kāmavījaṃ rākiṇīmūrdhni saṃsthitam . vicintya vidhivaddevi! mūlādhārāntike śive! . viśuddhāntaṃ smoddevi! visatantutanīyasīm . vedisthānaṃ hi jīvāntaṃ mūlamantrāvṛtaṃ muhuḥ .

japata na° japa--bhāve lyuṭ . jape . sannyāsa eva vedānte vartate japanaṃ prati bhā° śā° 1016 a° .

japamālā strī° japasya japārthā mālā . japasādhane mālāyāṃ tadvidhānādi akṣamālāśabde 43 pṛ° uktaprāyamadhikamatra pradarśyate . nityātantre navamapaṭale īśvara uvāca . akṣamālāṃ samāśritya mātṛkāvarṇarūpiṇīm . atha muktāphalamayī bhogamokṣapradāyinī . rājavaśyakarī sarvasiddhidā nātra saṃśayaḥ . yathā muktāphalamayī tathā sphaṭika nirmitā . rudrākṣamālā girije! mokṣadā ca samṛddhidā . pravālaghaṭitā mālā vaśyadā karmasādhinī . māṇikyaracitā mālā sāmrājyaphaladāyinī . putrajīvakamālā tu vidyālakṣmīpradāyinī . padmavījākṣamālā tu mahālakṣmīpradāyinī . raktacandanavījākṣamālāvaśyaphalapradā . muṇḍamālātantre dvitīyapaṭale sphāṭikairmokṣalābhaḥ syāt rudrākṣairbahuputradā . jīvaputraiśca dhanadā pāṣāṇairgogamokṣadā . śuddhasphaṭikamālā tu mahāsampatpradā priye! . śmaśānadhūsturairmālā ekā dhūmāvatīvidhau . tathā . maṇiratnaprabālaiśca hemarājatasambhavā . mālā kāryā kuśagranthyā sarvabhoga phalapradā . samāyācāratantre dvitīyapaṭale pūrvāmnāyādi sarveṣāṃ mālāṃ śṛṇu yathākramam . jappvā yenāśu labhate phalaṃ devaiśca durlabham . akṣamālā prathamato mātṛkārṇasvarūpiṇī . atha muktāmayī mālā ratimokṣa phaladā . sarvasiddhikarī mālā sarvarājavaśaṅkarī . pravālamālāvaśyārthaṃ sarvakāryaphalapradā . māṇikyaracitā mālā sāmrājyaphaladāyinī . padmākṣaracitā mālā yaśīlakṣmīpradā sadā . suvarṇaracitā mālā sarvakāmaphalapradā . raktacandanamālā ca bhogadā mokṣadā bhavet . rudrākṣaracitā mālā sarvakāmaphalapradā . sarvamālāṃ prapūjyātha candanena vilepitām . samāśritya japennityaṃ yathoktaphalamāpnuyāt . etā mālāśca subhage! pañcāmnāyeṣu pūjitāḥ muṇḍamālātantre devyuvāca akṣamālā tu kathitā yatnato na prakāśitā . akṣamāleti kiṃ nāma phalaṃ vā kiṃ vadasva me . īśvara uvāca akṣamālā tu deveśi! kāmyabhedādanekadhā . bhavati śṛṇu tat prājñe! vistarāducyate mayā . anulomavilomena kḷptayā varṇamālayā . ādilāntalādiāntakrameṇa parameśvari! . kṣakāraṃ merurūpañca laṅghayenna kadācana . merulaṅghanadoṣastu tatraiva meruhīnā ca yā mālā merulaṅghā ca yā bhavet . aśuddhapratikāśā ca sā mālā niṣphalā bhavet . citriṇī visatantvābhā brahmanāḍīgatāntarā . tayā saṃgrathitā mālā sarvakāmaphalapradā . aṣṭottaraśata japtvā ādiklīvaṃ samācaret . ṝḷḹdvayaṃ yattu taddhi klīvaṃ pracakṣate . vargāṇāmaṣṭabhirvāpi kāmyabhedāt krameṇa tu akacaṭatapayaśā aṣṭau vargāḥ prakīrtitāḥ . mālayājapaviśeṣastu nityātantre akṣamālāṃ prapūjyātha candanena sulacane! . samāśrivya japedvidvān lakṣamātramananyadhīḥ . yoṣitaḥ sakalā vaśyāḥ saptadvīpasya pārbati! . tato dvitīyalakṣañca prajapedvīravandite! . pātālatalanāgendrakanyā vaśyā bhavanti hi . tato lakṣatravaṃ madre! prajapet sādhakottamaḥ . devāṅganā bhavantyeva vaśyāstasya maheśvari! . mahāpātakakoṭīkṣa nāśayet kamalekṣaṇe! abhimānena saubhāgyaṃ saukhyaṃ saundaryamāpnuyāt . caturlakṣaṃ prajapyātha mahāyogīśvaro bhavet . pañcalakṣajapādṛvi! kuverapadavīṃ vrajet . ṣaḍlakṣaṃ tu prajapyātha devapūjyo bhavennaraḥ . aṇimādyaṣṭasiddhīnāṃ nāyako nātra saṃśayaḥ . rājānovaśagāstasya yoṣitaśca viśeṣataḥ . navalakṣaṃ mahādevi! yojapet sādhakottamaḥ . rudramūrtiḥ svayaṃ sākṣāt kartā hartā na saṃśayaḥ . samayācāratantre uttarāmnāye yā mālā bhūyaḥ śṛṇu vadāmi te . atha varṇamayī mālā sarvotkṛṣṭā ca sā matā . mahāśaṅkhamayī mālā vāñchitārthaphalapradā . uḍumbaraphalasyātha sūkṣmasyātha kṛtā matā . yoginītantre pūrvakhaṇḍe dvitīya paṭale īśvara uvāca . varṇamālā śubhā proktā sarvamantrapradīpanī . tasyāḥ pratinidhirdevi! mahāśaṅkhamayī śubhā . mahāśaṅkhaḥ kare yasya tasya siddhiradūrataḥ . tadabhāve vīravandye! sphāṭikī sarvasiddhidā . maṇibhedena phalabhedamāha muṇḍamālātantre triṃśataiśvaryaphaladā pañcaviṃśaistu mokṣadā . caturdaśamayo mokṣadāyinī bhogavardhinī . daśapañcātmikā mālā māraṇoccāṭane sthitā . stammane mohane vaśya rodhane añjane tanoḥ . pādukāsiddhisaṃghe ca śatasakhyā prakīrtitā . aṣṭottaraśataṃ kuryādathavā sarvakāmadam . yoginī tantre maṇisaṃkhyā mahādevi! mālāyāḥ katha yāmi te . pañcaviṃśatibhirmokṣaṃ puṣṭyai tu saptabiṃśatiḥ . triṃśadbhirdhanasiddhiḥ syāt pañcāśanmantrasiddhaye . aṣṭottaraśataiḥ sarvasiddhireva maheśvari! . etatsādhāraṇaṃ proktaṃ viśeṣaṃ kāmināṃ vade . śivauvāca . dantamālā jape kārye gale dhāryā nṛṇā śubhā . daśanairyadi kartavyāṃ saṃkhyādantasya te priye! . sarvasiddhipradā mālā rājadantena meruṇā . anyatrāpi maheśāni! merutvenaivamādiśet . nityaṃ japa kare kuryānna kāmyamavarodhanāt . kāmyamapi kare kuryānmālā'bhāve priyaṃvade! . atrāṅgulyā japaṃ kuryāt aṅguṣṭhāṅgulibhirjapet . aṅguṣṭhena vinā karma kṛtaṃ tanniṣphalaṃ bhavet . utpattitantre prathamapaṭale nityaṃ naimittikaṃ kāmyaṃ kare kuryādvicakṣaṇaḥ . karamālā mahādevi! sarvadoṣavivarjitā . chinnabhinnādidoṣo'pi kare nāsti kadācana . akṣayastu karodevi! mālā bhavati tādṛśī . granthiḥ sā kuṇḍalīśaktiḥ pañcāśadvarṇarūpiṇī . ataeva maheśāni! karamālā mahāphalā . yoginītantre tathātathāto grathanaṃ mālānāṃ tatra śodhanam . pūjāṃ vidhāya bhaktyā tu śuciḥ pūrvamupoṣitaḥ . vijane grathayenmaunī svayaṃ mālāñca sādhakaḥ . kṛtanityakriyaḥ śuddhaḥ śuddharkṣeṣu ca mantravit . yathākālaṃ yathākāmamakṣāṇyānīyayatnataḥ . anyo'nyasamarūpāṇi nātisthūlakṛśāni ca . kīṭādibhiraduṣṭāni na jīrṇāni navāni ca . gavyaistu pañcabhistāni prakṣālya ca pṛthak pṛthak . pṛthvīdevendrapuṇyastrīnirmitaṃ granthivarjitam . triguṇaṃ triguṇīkṛtya paṭṭasūtramathāpi vā . śuklaṃ raktaṃ tathā kṛṣṇaṃ śāntivaśyābhicārake . sūtraṃ saṃpātayedvidvān tatprakṣālya ca pūrvavat . mālāmekaikamādāya sūtre saṃpātayet tadhīḥ . mukhe mukhantu saṃyojya pucche pucchantu vājayet . topucchasadṛśī kāryātha vā sarpākṛtirbhavet . tatsajātīyamekākṣaṃ merutvenāgratonyaset . ekaikamālāmadhye tu brahmagranthiṃ prakalpayet . utpattitantre ṣāṣṭapaṭale kramotkramācchatāvṛttyā pañcāśadvarṇamālayā . yojapaḥ sa tu vijñeya uttamaḥ parikīttitaḥ . akārādi kṣakārāntā varṇamālā prapīrtitā . adhikaṃ japaśabde dṛśyam tadagrathanaprakārādi tantrasāre darśitaṃ yathā sanatkumārīye kārpāsasambhavaṃ sūtraṃ dharmakāmārthaṃ mokṣadam . tacca viprendrakanyābhirnirmitañca suśībhanam . śuklaṃ raktaṃ tathā kṛṣṇaṃ paṭṭasūtramathāpi vā . śāntivaśyābhicāreṣu mokṣaiśvarya jayeṣu ca . śuklaṃ raktaṃ tathā pītaṃ kṛṣṇaṃ varṇeṣu ca kramāt . sarveṣāmeka varṇānāṃ raktaṃ sarvepsitapradam . triguṇaṃ triguṇīkṛtya grathayet śilpaśāstrataḥ . ekaikaṃ māvṛkāvarṇa satāraṃ prajapansudhīḥ . maṇimādāya sūtreṇa grathayenmadhyabhā gataḥ . brahmagranthi vidhāyetthaṃ meruñca granvisaṃyutam . grathayitvā puromālāṃ tatsaṃskāraṃ samācaret . kasvacicinmate mūlavidyayā grathayet tathā ca ekavīrākalpe bhātṛkā barṇato granthiṃ vidyayā vātha kārayet . suvarṇādiguṇairvāpi grathayet sādhakottamaḥ . brahmagranthiṃ tato dadyāt nāgapāśamathāpi vā . kavacenāvabadhnīyānmālāṃ dhyānaparāyaṇaḥ . sarvaśeṣe tatomeruṃ sūtradvayasamanvitam . grathayettārayogena badhnīyāt sādhakottamaḥ . evaṃ niṣpādya deveśi! pratiṣṭhāñca samācaret . gautamīye mukhe mukhantu saṃyojya pucche pucchantu yoja yet . gopucchasadṛśī mālā yadvā sarpākṛtiḥ śubhā . mukhapucchaniyamastu svacchandamāheśvare rudrākṣasyonnataṃ proktaṃ mukhaṃ pucchañca nimnagam . kamalākṣasya sūkṣmāṃśai savindudvitayaṃ mukham . savindu kasya sthūlāṃśaṃ dṛḍhaṃ ślakṣṇamiti sthitam . evaṃ jñātvā mukhaṃ puccha rūdrākṣāmbhoruhākṣayoḥ . tatsajātīyamekākṣaṃ merutvanā gratonyaset . ekaikaṃ maṇimādāya brahmagranthiṃ prakalpayet . ekaikamātṛkāvarṇān grathanādau tu saṃjapet . granthiniyamastu svacchandamāheśvare trivṛttigranthinaikena tathārdhena vidhīyate . atha vā navabhistantubhiścātha rajvuṃ kṛtvopavītavat . sārdhadvayāvartanena granthiṃ kuryādyathā dṛḍham . ityatābhyāmicchāvikalpaḥ . tathā dvādaṣyāṃ vaiṣṇavī mālā kartavyā sopavāsataḥ . samṛddhyai viṣṇumantreṇa divābhāge prayatnataḥ . śaktīnāmapi kartavya rātrintyaktā yathāvidhi . aṣṭabhyāñca navamya ñca caturdaśyāntathaiva ca . trayodaśyāntathā kuryācchivasyātha sureśvari! śubhe lagne śubhe vāre śubharkṣe ca śubhe tithau . pratiṣṭhāṃ kārayenmantrī svayaṃ vā guruṇāpi vā . evaṃ nirmāya mālāṃ vai śodhayenmunisattama! . kālikāpurāṇe brahmagranthiyutaṃ kuryāt prativījaṃ yathāsthitam . atha vā granthirahitaṃ dṛda rajvusamanvitam . aśvatthapatranavakaiḥ padmākārantu kalpayet . tanmadhye sthāpayetmālāṃ mātṛkāṃ mūlamuccaran . kṣālayet pañcagavyaistu sadyojātena sajjalaiḥ . ityādi . mālāsaṃskārasya nityatāmāha rudrayāmale apatiṣṭhitamālābhirmantraṃ japati yo naraḥ . sarvaṃ tadviphalaṃ vidyāt kruddhā bhavati devatā . khacchandamāheśvare madhyamāyāṃ nyaset mālāṃ jyeṣṭhenāvartayeta sudhīḥ . bhuktimuktipradā seyaṃ kiñcātha mātṛkākramāt . kāmanābhede aṅgulīniyamo yathā tarjanyaṅguṣṭhayogena śatrūṇāṃ nāśane japet . aṅguṣṭhamadhyamāyogāt mantrasiddhiḥ suniścitā . aṅguṣṭhānāmikāyogācchatroruccāṭanaṃ matam . jyeṣṭhākaniṣṭhāyogena śatrūṇāṃ śāsanaṃ matam . vaiśampāyanasaṃhitāyām aṅguṣṭhamadhyamānāñca gaṇeyaṃ madhyamāgataḥ . tarjanyā na spṛśedenāṃ muktido gaṇanakramaḥḥ . jīrṇe sūtre punaḥ sūtraṃ grathayitvā śataṃ japet . pramādāt patitā hastāt śatamaṣṭottaraṃ japet . japenniṣiddhasaṃsparśe kṣālayitvā'kṣamālikām . chinne'pyaṣṭottaraśatajapaḥ kāryaḥ karabhraṣṭacchinnayostulyatvāt tantrasāraḥ .

japayajña pu° japaeva yajñaḥ . japarūpe yajñe tadbhedādikaṃ hārītenoktaṃ yathā vividho japayajñaḥ syāttasya tattvaṃ nibodhata . vācikaśca upāṃśuśca mānasaśca tridhākṛtiḥ . trayāṇāmapi yajñānāṃ śreṣṭhaḥ syāduttarīttaraḥ . yaduccanīcoccaritaiḥ śabdaiḥ spaṣṭapadākṣayaiḥ . mantramuccārayan vācā japa yajñaḥ sa vācikaḥ . śanairuccārayan mantraṃ kiñcidoṣṭhau pracālayet . kiñcit śravaṇayogyaḥ syāt sa upāṃśurjapaḥ smṛtaḥ . dhiyā padākṣaraśreṇyā avarṇamapadākṣarama . mantrārthacintanābhyāntu taduktaṃ mānasaṃ smṛtam . japena devatā nityaṃ stūyamānā prasīdati . prasanne vipulān bhogān prāpnuvanti manīṣiṇaḥ . rākṣasāśca piśācāśca mahāsarpāśca bhīṣaṇāḥ . japitānnopasarpanti dūrādeva prayānti te . chandaṛṣyādi vijñāya japenmantra matantritaḥ . vidhiyajñājjapayajño viśiṣṭo daśabhirguṇaiḥ . upāṃśuḥ syāt śataguṇaḥ sāhasro mānasa smṛtaḥ . ye pākayajñāścatvāro vidhiyajñasamanvitāḥ . sarve te japayajñasyaṃ kalāṃ nārhanti ṣoḍaśīm manuḥ japayajñaprasiddhyarthaṃ vidyāñcādhyātmikīṃ japet yājña° yajñānāṃ lapayajño'smi gītā .

[Page 3037b]
japasthāna na° 6 ta° . nānātantrokte japasādhanasthānabhede . tāni ca nāmātantroktāni pradarśyante .
     sāradāyāṃ dvitīyapale puṇyakṣetraṃ nadītīraṃ guhā parvatamastakam . tīrthapradeśāḥ sindhūnāṃ saṅgamaḥ pāvanaṃ saraḥ . udyānāni viviktāni vilvamūlaṃ taṭaṃ gireḥ . devādyāyatanaṃ kūlaṃ samudrasya nijaṃ gṛham . sādhaneṣ praśasyante sthānānyetāni mantriṇām . nadītīraṃ puṇyanadītīraṃ sāmānyanadītīrasya niṣiddhatvāt . viviktāni vija nāni . rāghavabhaṭṭadhṛtam pratyaṅmukhaśivasthāne vṛṣabhādivivarjite . aśvatthavilvatulasīvapuṣpāntarāvṛte . gavāṃ goṣṭhe'śvatthamūle puṇyakṣetreṣu śasyate . goṣṭha ityanenaiva gīsthāne labdhe gavāmiti yaduktaṃ tattātkālikagosambandhajñāpanāya tena gosamīpe japādikarmapraśastamataeva gavāṃ samīpa ityuktam . vāyavīyasaṃhitāyām sūryasyāgre gurorindordīpasya ca jalasya ca . viprāṇāñca gavāñcaiva sannidhau śasyate japaḥ . atha vā prajapettatra yatra cittaṃ prasīdati . muṇḍamālātantre tṛtīyapaṭale ca nadītīre vilvamūle śmaśāne śūnyaveśmani . ekaliṅge parvate vā devāgāre catuṣpathe . śavasyoparimuṇḍe vā jale vā''kaṇṭhapūrite . saṃgrāmabhūbhau yonau vā sthāne vā vijane vane . yatra kutra sthale ramye yatra vā syānmanolayaḥ vṛhannīlatantre dvitīyapaṭale ekaliṅge śmaśāne vā śūnyāgāre catuṣpathe . harmye vā sādhayeddevīṃ sarvābhīṣṭapradāyinīm pañcakrośāntare yatra na liṅgāntaramokṣyate . tadekaliṅgamākhyātaṃ tatra siddhiranuttamā iti śyāmārahasyadhṛtenaikaliṅgaṃ jñātavyam . tathā ujjaṣṭe parvate vāpi nirjane vā catuṣpathe . devāgāre devaśūnye vilvamūle nadītaṭe . svagṛhe nirjane'raṇye tathā cāśvatthasannidhau ityapi śyamārahasye . nityātantre prathamapaṭale ca ekaliṅge śmaśāne vā śūnyāgāre nadītaṭe pātālabhavane vāpi girau vā dīrthikātaṭe . śaktikṣetre mahāpīṭhe vilvamūle śivālaye . dhātrīvṛkṣatale'śvatthamūle caiva tarostale . pātālabhavane bhūmimadhye . samayācāratantre dvitīyapaṭale'pi japasthānābhi deveśi! siddhapīṭhāni yāni ca . siddhapīṭhe ca śayyāyāṃ svaṭṭā śayyā viśeṣataḥ . catuṣpathe siddhaliṅge gurudevālaye tathā . vaṭāśvatthavilvamūle rambhāyā vipine tathā . nadītīre śivāgāre puhāparvatamastake . japasthānāni deveśi! kathitāni nagātmaje! . śṛṇu devi! viśeṣeṇa uttarāmnāyahetave! . veśyābhṛhe śmaśāne vā gatvā maithunamācaret . tato japādikaṃ devi! kṛtvā ca labhate phalam . atha vā svagṛhe rātrau bhaktimān susamācaret . sa prāpnoti phalaṃ sarvaṃ cittādibhayavarjitaḥ puraścaraṇarasollāsatantre caturthapaṭale goṣṭhaṃ catuṣpathañcaiva tripathañca varānane! . nirjatañca tathāraṇyaṃ śūnyagehaṃ tathaiva ca . parbatañca nadītīraṃ tathaiva dīrghikātaṭam . aśvatthavṛkṣamūle ca vaṭavṛkṣatale tathā . dhātrīvṛkṣatale devi! tathaiva bakulasya ca . yatra padmavanaṃ bhadre! śuklaṃ raktaṃ varānane! . droṇapuṣpasya cārvaṅgi! yadi bhāgyena labhyate . aruṇādityasaṅkāśaṃ japakālaṃ parāt param phalaviśeṣastu rāghavabhaṭṭenokto yathā . gṛhe japaḥ samaḥ prokto goṣṭhe śataguṇastu saḥ . ārāme ca tathāraṇye sahasnaguṇa ucyate . ayutaḥ parvate puṇye nadyāṃ lakṣaguṇastu saḥ . koṭirdevālaye prāhuranantaṃ śivasannidhau tatra siddhapīṭhāni kubjikātantre 7ma paṭale . śiva uvāca . śrūyatāṃ sāvadhānena siddhapīṭhaṃ pativrate! . yasmin sādhanamātreṇa sarvasiddhīśvaro bhavet . māyāvatī madhupurī kāśī gorakṣakāriṇī . hiṅgulā ca mahāpīṭhaṃ tathā jālandharaṃ punaḥ . jvālāmukhīmahāpīṭhaṃ pīṭhaṃ nagarasambhavam . rāmagirirmahāpīṭhaṃ tathā godāvarī priye! . nepālaṃ karṇasūtrañca mahākarṇaṃ tathā priye! . ayodhyāñca kurukṣetraṃ siṃhanādaṃ manoramam . maṇipūraṃ hṛṣīkeśaṃ prayāgañca tapovanam . vadarīñca mahāpīṭhaṃ ambikāmardhanālakam . triveṇīṃ ca mahāpīṭhaṃ gaṅgāsāgarasaṅgamam . nārikelañca virajā uḍḍīyānaṃ maheśvari! . kamalā vimalā caiva tathā māheṣmatī purī . vārāhī tripurā caiva vāṅmatī nīlavāhinī . govardhanaṃ vindhyagiriḥ kāmarūpaṃ kalau yuge . ghaṇṭākarṇo'kṣayagrīvo mādhavaśca sureśvari! . kṣīragrāmaṃ vaidyanāthaṃ jānīyādvāmalocane! . kāmarūpaṃ mahāpīṭhaṃ sarvakāmaphalapradam . kalau śīghraphalo devi! kāmarūpe japaḥ smṛtaḥ anyatra jape'pi kāmākhyāvastrayogena phalamuktaṃ tatraiva kāmākhyāvastramādāya japapūjāḥ samācaret . pūrṇakāmaṃ labheddevi! satyaṃ satyaṃ na saṃśayaḥ tantracūḍāmaṇau mahāpīṭhānyuktāni yathā . īśvara uvāca . mātaḥ! parātpare! devi! sarvajñānamayīśvari! . kathyatāṃ me sarvapīṭhaṃ śaktīrmairavadevatāḥ devyuvāca . śṛṇu vatsa! pravakṣyāmi dayālo! bhaktavatsala! . yānirvinā na siddhyanti japasādhanatatkriyāḥ . ekapañcāśataṃ pīṭhaṃ śaktīrbhairavadevatāḥ . aṅgapratyaṅgapātena viṣṇucakrakṣatena ca . mamāsya vapuṣo deva! hitāya tvayi kathyate . vrahmarandhraṃ 1 hiṅgulāyāṃ bhairavo bhīmalocanaḥ . koṭṭarīśā mahādeva! triguṇā sā digambarī . 2 karavīre trinetraṃ me devī mahiṣamardinī . krodhīśo bhairavastatra 3 sugandhāyāñca nāsikā devastryambakanāmā ca sunandā tatra devatā . 4 kāśmīre kaṇṭadeśaśca trisandhyeśvarabhairavaḥ . mahāmāyā bhagavatī guṇātītā varapradā . 5 jvālāmukhyāṃ mahājihvā deva unmattabhairavaḥ . ambikā sinnidānāmnī stranaṃ 6 jālāndhare mama . bhīṣaṇo bhairavastatva devī tripuramālinī . hṛdyapīṭhaṃ 7 vaidyanāthe vaidyanāthastu bhairavaḥ . devatā jayadurgākhyā . 8 nepāle jānu me śiva . kapālī mairavaḥ śrīmān mahāmāyā ca devatā . 9 mālave dakṣahastaṃ me devī dākṣāyaṇī hara! . amaro bhairavastatra sarvasiddhi pradāyakaḥ . 10 utkale nābhideśantu virajākṣetramucyate . vimalā sā mahādevī jagannāthastu bhairavaḥ . 11 gaṇḍakyāṃ gaṇḍapātaśca tatra siddhirna saṃśayaḥ . tatra sā gaṇḍakī caṇḍī cakrapāṇistu bhairavaḥ . 12 bahulāyāṃ vāmabāhurbahulākhyā ca devatā . bhīruko bhairavastatra sarvasiddhipradāyaka . 13 ujjayinyāṃ kūrparañca māṅgalyaḥ kapilāmbaraḥ . bhairavaḥ siddhidaḥsākṣāddevī maṅgalacaṇḍikā . 14 caṭṭale dakṣavāhurme bhairabaścandraśekharaḥ . vyaktarūpā bhagavatī bhavānī tatra devatā . viśeṣataḥ kaliyuge vasāmi candraśekhare . 15 tripurāyāṃ dakṣapādī devī tripurasundarī . bhairavastripureśaśca sarvābhīṣṭapradāyakaḥ . 16 tisrotāyāṃ vāmapādo bhrāmarī bhairaveśvaraḥ . yonipīṭhaṃ kāmagirau 17 kāmākhyā tatra devatā . yatrāste triguṇātītā raktapāṣāṇarūpiṇī . yatrāste mādhavaḥ sākṣādumānando'tha bhairavaḥ . sarvadā vihareddevī tatra muktirna saṃśayaḥ . tatra śrībhairavī devī tatra ca kṣetradevatā . pracaṇḍacaṇḍikā tatra mātaṅgī tripurātmikā . vagalā kamalā tatra bhuvaneśī sadhūminī . etāni nava pīṭhāni śaṃsanti barabhairavāḥ . aṅgulīvṛndaṃ hastasya 18 prayāge lalitā bhavaḥ . 19 jayantyāṃ vāmajaṅghā ca jayantī kramadīśvaraḥ . sarvatra biralā cāhaṃ kāmarūpe gṛhe gṛhe . 20 gaurīśikharamāruha punarjanma na vidyate . bhūtadhātrī mahāmāyā bhairavaḥ kṣīrakaṇṭhakaḥ . yugādyā sā mahāmāyā dakṣāṅguṣṭhapado mama . nakulīśaḥ kālīpīṭhe dakṣapādāṅgulī mama . karatoyāṃ samārabhya yāvaddikkaravāsinī . śatayojanavistāraṃ trikoṇaṃ sarvasiddhidam . devā maraṇamicchanti kiṃ punarmānavādayaḥ . bhuvaneśī siddhirūpā kirīṭasthā 21 kirīṭataḥ . devatā vimalānāmnī saṃvarto mairavastathā . 22 vārāṇasyāṃ viśālākṣī devatā kālabhairavaḥ . maṇikarṇīti vikhyātā kuṇḍalañca mama śruteḥ . 23 kālyāśrame ca pṛṣṭhaṃ me'nimeṣo bhairavastathā . sarvāṇi devatā tatra, 24 kurukṣetre ca pulphataḥ . sthāṇunāmnī ca sāvitrī aśvamāthastu prairavaḥ . 25 maṇibandhe ca gāyatrī sarvānandastu bhairavaḥ . 26 śrīśaile ca mama grīvā mahālakṣmīstu devatā . bhairavaḥ śambarānando deśe deśe vyavasthitaḥ . 27 kāñcīdeśe ca kaṅkālo bhairavo rurunāmakaḥ . devatā devagarbhākhyā nitambaḥ 28 kālamādhave . bhairavaśrāsitāṅgaśca devī kālī susiddhidā . dṛṣṭvā dṛṣṭvā namaskṛtya mantrasiddhimavāpnuyāt . 29 śoṇākhye bhadramenastu narmadākhyā nitambake . 30 rāmagirau tathā nāsā śivānī caṇḍabhairavaḥ . 31 vṛndāvane keśajālamumānāmnī ca devatā . bhūteśo bhairavastatra sarvasiddhvipradāyakaḥ . saṃhārākhya ūrdhvadante devī nārāyaṇī 32 śucau . adhodante mahārudro vārāhī 33 pañcasāgare . 34 karatoyātaṭe talpaṃ vāme vāmanabhairavaḥ . aparṇā devatā tatra vrahmarūpākarodbhavā . 35 śrīparvate dakṣagulphaṃ tatra śrīsundarī parā . sarvasiddhīśvarī sarvā sunandā ''nandabhairavaḥ . 36 kapālinī bhīmarūpā vāmagulphavibhāgake . bhairavaśca mahādevaḥ sarvānandaśubhapradaḥ . udarañca 37 prabhāse me candrabhāgā yaśasvinī . vakratuṇḍo bhairavaścordhauṣṭhe mairavaparvate . 38 avantyāñca mahādevī lambakarṇastu bhairavaḥ . 39 citrake bhrāmarī devī kikubhākhyajale sthale . bhairavaḥ sarvasiddhīśastatra siddhiranuttamā . 40 gaṇḍo godāvarītīre viśveśī biśvamātṛkā . daṇḍapāṇirbhairavastu 41 vāme gaṇḍe tu rākiṇī . bhairavovatsanābhastu tatra siddhirna saṃśayaḥ . 42 ratnāvalyāṃ dakṣaskandhe kumārī bhairavaḥ śivaḥ . 43 mithilāyāṃ mahādevī vāmaskandhe mahodaraḥ . 44 nalāhāṭyāṃ nalāpāto yogīśo bhairavastathā . tatra sā kālikā devī sarvasiddhipradāyikā . 45 kālīghaṭṭe muṇḍapātaḥ krodhīśo bhairavastathā . devatā jayadurgākhyā nānābhogapradāyinī . 46 vakreśvare manaḥpāto vakranāthastu bhairavaḥ . nadī pāpaharā tatra devī mahiṣamardinī . 47 yaśore pāṇipadmañca devatā yaśoreśvarī . caṇḍaśca bhairavastatra yatra siddhimavāpnuyāt . 48 aṭṭahāse cauṣṭhapāto devī sā phullarā smṛtā . viśveśo mairavastatra sarvābhīṣṭapradāyakaḥ . hārapāto 49 nandipure bhairavo nandikeśvaraḥ . nandinī sā mahādevī tatra siddhirna saśayaḥ . 50laṅkāyāṃ karparañcaiva bhairavo rākṣaseśvaraḥ . indrākṣī devatā tatra indreṇopāsitā purā . 51 virāṭadeśamadhye tu pādāṅgulinipātanam . bhairavaścāmṛtākhyaśca devī tatrāmbikā smṛtā . etāstāḥ kathitāḥ puttra! pīṭhanāthādhidevatāḥ . kṣetrādhīśa vinā deva! pūjayeccānyadevatām . bhairavairhriyate sarvaṃ japapūjādisādhanam . ajñātvā bhairavaṃ pīṭhaṃ pīṭhaśaktiñca śaṅkara! . prāṇanātha! na sidhyettu kalpakoṭijapādibhiḥ . na deyaṃ paraśiṣyebhyo nindakāya durātmane . śaṭhāya krūrakāryāya dattvā mṛtyumavāpnuyāt . dadyāt śāntāya śiṣyāya mantrī mantrārthasiddhaye . mahānīlatantre pañcamapaṭale pīṭhārcanaṃ mahādevi! tatra siddhiranuttapā . pīṭhānāṃ paramaṃ pīṭhaṃ kāmarūpaṃ mahāphalam . tatra yā kriyate pūjā sakṛdvāpi maheśvari! . vihāya sarvapīṭhāni tasya dehe vasāmyaham . tasmācchataguṇa proktaṃ kāmākhyāyonimaṇḍalam . teṣāṃ phalaṃ maheśāni! vaktuṃ kiṃ śakyate mayā . tatra koṭiguṇaiḥ sārdhamādyā vasati tāriṇī . yat pīṭhaṃ vrahmaṇā guptaṃ vaktuṃ sarvasukhāvaham . yato devāśca vedāśca munayaścaiva bhāvajāḥ . sarve'pyāvirbhavantyete tena guptaṃ sadā kuru . dvividhañcaiva yat pīṭhaṃ goptavyaṃ tanmaheśvari! . guptādguptaṃ mahāpuṇyaṃ durāpaṃ sādhakādhamaiḥ . vyaktaṃ sarbatra deveśi! labhyate kulasundari! . pīṭhaprasaṅgāddeveśi pīṭhāni śṛṇu bhairavi! . śṛṇu tāni mahāprājñe! śreṣṭhasthānāpi yāni ca . siddhipradāni sādhūnāṃ mahadbhiḥ sevitāni ca . puṣkarañca gayākṣetram akṣayākhyavaṭastathā . varāhaparvataścaiva tīrthañcāmarakaṇṭakam . narmadā yamunā piṅgī gaṅgādvāra tathā priye . gaṅgāsāgarasaṅgaśca kuśāvartaśca vilvakam śrīnīlaparvataścaiva kalambakubjake tathā . bhṛgutuṅgañca kedāraṃ sarvapriyamahāvanam . lalitā ca sugandhā ca śākambharī surapriyam . kaṇvatīrthaṃ mahāgaṅgā taṇḍulikāśramaeva ca . kumārākhyaprabhāsau ca tathā dhanyā sarasvatī . agastyāśramamiṣṭaṃ me kaṇvāśramamataḥparam . kauśikīsarayūḥśoṇo jyotiḥsaraḥpuraḥsaram . kālodakaṃ priyaṃ śrīmat priyasuttaramānasam . mataṅgavāpī saptārcirmahāviṣṇupadaṃ mahat . vaidyanāthaṃ mahātīrthaṃ priyaḥkālāñjarogiriḥ . rāmocchedaṃ gargocchedaṃ harocchedaṃ mahāvanam . bhadreśvaraṃ mahātīrthaṃ lakṣmaṇacchedameva ca . jānīhi priyaśreṣṭhā ca kāverī kapilīdakā . someśvaraṃ śuklatīrthaṃ kṛṣṇavennāprabhedakam . pāṭalā ca mahāvodhirnagatīrthaṃ madantike . puṇyaṃ rāmeśvaraṃ devi! tathā meghavanaṃ hareḥ . ailaṃ vanaphalañcaiva govardhanamajapriyam . hariścandraṃ puraścandraṃ pṛthūdakamapi priyam . indranīlaṃ mahānādaṃ tathaiva priyamainakam . pañcāpsaraṃ pañcavaṭī vaṭīparvaṭikā tathā . gaṅgāvilvaprasaṅgaśca priyanādavaṭaṃ tathā . gaṅgārāmācalañcaiva tathaiva ṛṇamocanam . gautameśvaratīrthañca vaśiṣṭhatīrthameva ca . hārītañca tathā devi! brahmāvartaṃ śivapriyam . kuśāvartamabhiśreṣṭhaṃ haṃsatīrthaṃ tathaiva ca . piṇḍārakavanaṃ khyātaṃ haridvāraṃ tathaiva ca . tathaiva vadarītīrthaṃ rāmatīrthaṃ tathaiva ca . jayantī vijayantañca sarvakalyāṇadaṃ priye! . vijayā sāradātīrthaṃ bhadrakāleśvaraṃ tathā . aśvatīthaṃ suvikhyātaṃ tathā devaśivapriyam . oghavatī nadī caiva tīrthamaśvapradaṃ tathā . chāgaliṅgaṃ mātṛgaṇaṃ karavīrapuraṃ tathā . saptagīdāvaraṃ tīrthaṃ liṅgākhyaṃ sarvamohanam . kirīṭamuttare tīrthaṃ dakṣiṇe tīrthamuttamam . viśālatīrthaṃ kālyāśca vanaṃ vṛndāvanaṃ tathā . jvālāmukhā hiṅgulā ca mahātīrthaṃ gaṇeśvaram . jānīhi sarvatīrthānāṃ hetusthānāni sundari! . atra sannihitā nityaṃ sarve devā maharṣayaḥ . pitaro yoginaścaiva ye ye siddhiparāyaṇāḥ . āśu sidvyanti karmāṇi śraddhābhaktimatāṃ priye! . puṇyakāle paṭhet yastu tatpuṇyamakṣayaṃ bhavet . śrāddhakāle paṭhet yastu juhuyādvāpi bhaktitaḥ . akṣayaṃ tadbhavet kavyaṃ pitṝṇāṃ paramaṃ sukham . tasmin sthāne paṭhed yastu siddhirbhavati tatjaṇāt atha vakṣye maheśāni! yatra yā devatā śṛcu yatra te yāni nāmāni kathayipyāmi tat śṛṇu . ragno'haṃ paramānande tat kathāmṛtavāridhau! puṣkare kamalākṣī ca gayāyāñca gayeśvarī . akṣayā akṣayavaṭe'mareśo'marakaṇṭake . varāhaparvate ca tvaṃ vārāhī dharaṇīpriyā . narmadā narmadāyāñca kālindī yamunājale . śivāmṛtā ca gaṅgāyāṃ aśvā dehalikāśrame . śāradā sarayūtīre śoṇe ca kanakeśvarī . aprakāśā sadā devī jyotirmayyabdhisaṅgame . śrīrahaṃ śrīgirau caiva kālī kālodake tathā . mahodarī mahātīrthe nīlā cottaramānase . mātaṅginī mataṅge ca guptārcirviṣṇupāduke . svargadā svargamārge ca godāvaryāṃ gaveśvarī . vimuktiścaiva gomatyāṃ vipāśāyāṃ mahābalā . śatadrvāṃ śatarūpā ca candrabhāgā ca tatra vai . airāvatyāñca īrnāma siddhidā siddhatīrake . dakṣapañcanade caiva dakṣiṇāhaṃ prakīrtitā . aujame vīryadā ca tvaṃ saṅgamā tīthasaṅgame . bāhudāyāmanantāhaṃ kurukṣetre raṇekṣaṇā . tapasvinī puṇyatamā bhāratī bhāratāśrame . sukathā naimiṣāraṇye pāṇḍau ca pāṇḍurānanā . viśālāyāṃ viśālākṣī muṇḍapṛṣṭhe śivātmikā . śraddhā kanakhale tīrthe śuddhabuddhirmunīśvarī . suveśā sumanā gaurī mānase ca sarovare . nandāpure mahānandā lalitā lalitāpure . brahmāṇī brahmaśirasi mahāpātakanāśinī . pūrṇimā cendumatyāñca siddhamatipriyā sadā . jāhnavīsaṅgame vṛttiḥ svadhā śca pitṛtuṣṭidā . puṇyāhaṃ bāhudāyāñca prapāyāṃ pāpanāśinī . śatrusaṃhāriṇī caiva ghorarūpā mahodarī . svargocchede mahāvāriprabalā ca mahāvane . bhadrā ca bhadrakālī ca bhadreśvarī śivapriya! . bhadreśvareśvaramā viṣṇu priyā viṣṇupade tathā . dāruṇā narmadācchede kāveryāṃ kapileśvarī . bhedinī kṛṣṇavennāyāṃ saṃbhede śubhavāsinī . śraddhā ca śukratīrthe ca prabhāse ceśvarī tathā . mahābodhau mahābuddhiḥ pāṭale pāṭaleśvarī . suvalā nāgatīrthe ca nāgeśī nāgananditā . madantau ca madantī ca pramadā ca madantikā . meghasvanā meghavāse vidyutsaudāmanīcchadā . rāmeśvare mahābuddhirvīrā celāpure satī . priyā ca bhārgave durgā suveśā surasundarī . kātyāyanī mahādevī govardhane'khilātmikā . śubheśvarī hariścandre puracandre pureśvarī . pṛthūdake mahāvegā maināke'khilabardhinī . indranīle mahākāntā ratnaveśā suśobhanā . māheśvarī mahānāde mahātejā mahāvane . pratyakasarasi sāraṅgā pañcavaṭyāṃ tapasvinī . vaṭīśā vaṭikāyāñca sarvavarṇā suraṅgiṇī . saṅgame bindhyagaṅgāyāṃ vindhyaṃ śrīvindhyavāsinī . mahānandā nandataṭe gaṅgārāmācale śivā . āryāvarte mahāryā tvaṃ vimuktirṛṇamocane . aṭṭahāse ca cāmuṇḍā tantre śrīgautameśvarī . vedamayī brahmavidyā vāśiṣṭhe tvamarundhanī . harite hariṇākṣī ca vrahmāvarte vrajeśvarī . gāyatrī caiva sāvitrī kuśāvarte kuśapriyā . haṃseśvarī mahātīrthe parahaṃseśvareśvarī . piṇḍārakavane dhanyā surasā sukhadāyinī . nārāyaṇī vaiṣṇarvā ca gaṅgādvāre vimuktidā . śrīvidyā vadarītīrthe rāmatīrthe mahādhṛtiḥ . jayantī ca jayantetvaṃ vijayante'parājitā . vijayā ca mahāśuddhiḥ śāradāyāñca śāradā . subhadre bhadradā bhavyā bhadrakāleśvare tathā . mahābhadrā mahākālī hayatīrthe gavīśvarī . vedadā vedamātā ca videhe vedamastake . yuvatyāñca mahāvidyā mahānadyāṃ mahodayā . caṇḍā ca tripade caiva chāgaliṅge balipriyā . māturdeśe jaganmātā karavīrapure satī . nalinīraṅgiṇī rāmā paramā parameśvarī . saptagodāvare tīrthe devarṣirakhileśvarī . ayodhyāyāṃ bhavānī ca jayadā jayamaṅgalā . mādhavī mathurāyāñca devakī yādaveśvarī . vṛndāgopeśvarī rādhārāsavṛndāvane ramā . kātyāyanī mahāmāyā bhadrakālī kalāvatī . candramālā mahāyogī mahāyoginyadhīśvarī vrajeśvarī yaśodeti vraje śrīgokuleśvarī . kāñcyāṃ kanakakāñcī syādavantyāmabhipāvanī . vidyā vidyāpure caiva vimalā nīlaparvate . rāmeśvarī setubandhe vimalā puruṣottame . virajā yāgapuryāñca bhadre'pi bhadrakarṇikā . tamolipte tamoghnī ca svāhā sāgarasaṅgame . kulaśrīrvaṃśavṛddhiśca mādhavī mādhavapriyā . maṅgale! maṅgale koṭe rāḍhe maṅgalacaṇḍikā . jvālāmukhī śivāpīṭhe mandare bhuvaneśvarī . kālīghaṭṭe guhyakālī kirīṭe ca maheśvarī . kirīṭeśvarī mahādevī liṅgākhye liṅgavāhinī . sākṣī sarvatra bhaktānāmabhaktānā kuto'pi na . athānyat sampravakṣyāmi siddhasthānāni sundari! . sarvapāpavināśārthaṃ sarvasiddhipradaṃ nṛṇām . nirmitāni śiveneha siddhasthānāni yāni ca . śrutvā manasi bhavyāni prakāśyātyadhikāriṣu . amareśamahāpīṭe kuṣatuṅgārasaṃjñakaḥ . tatra durgādvayaṃ nāma caṇḍikā ca maheśvarī . prabhāse somanātho'sau devī ca puṣkarekṣaṇā . devadevādhipaḥ śambhurnaimiṣe ca maheśvaraḥ . tatra prajñā ca devī ca śivānī liṅgadhāriṇī . puṣkare ca rājagandhiḥ purahūtā maheśvarī . śrīparvate śriyā nāma śaṅkarastripurāntakaḥ . māyāvī śaṅkarī tatrā bhaktānāmakhilārthadā . jaṣyeśvare mahāsthāne śaṅkarī ca triśūlinī . triśūlī śaṅkarastatra sarvapāpavimocakaḥ . āmrātakeśvare sūkṣmāsūkṣmākhyā parameśvarī . gaṇakṣetre maṅgalākhyā śivoyaḥ prapitāmahaḥ . kurukṣetre śivaḥ sthāṇuḥ śivā sthāṇuśriyā parā . iṣṭanābhe svayambhuśca devī svāyambhuvā matā . ugraḥ kanakhale proktaḥ śivogre śivavallabhā . vimaleśvare viśvaśambhu viśvāviśvapriyā sadā . aṭṭahāse mahānandī mahānandā maheśvarī . mahāntako mahendraśca pārvatī ca mahāntakā . bhīmeśvarī bhīmapīṭhe śivā bhīmeśvarī tathā . vastrapāde bhavo nāma bhavānī bhuvaneśvarī . adrikūṭe mahāyogā rudrāṇī parameśvarī . avimukte mahādevo viśālākṣī śivā parā . mahāmāye haro rudro mahābhāgā śivā tathā . mahābalaśca gokarṇe śivabhadrā ca caṇḍikā . bhadrakarṇe mahādevo bhadrā ca karṇikā tathā . suparṇākhye sahasrākhya utpalā parameśvarī . sthāṇusaṃjñe śivasthā śrīḥ kharasthā śrīgharā śivā . kamalālaye mahāsthāne kamalākhyo maheśvaraḥ . kamalākṣī maheśānī . sakalārthapradāyinī . chāgalā tu kapardī ca prasabhā ca maheśvarī . ūrdhvaretāmahāraṇye sandhyākhyā parameśvarī . sākoṭāsyā mahākoṭe śivā ca muṇḍakeśvarī . mātuleśvarapīṭhe ca karavīrārcyaśekharā . śrīmadvyāghrapure sākṣāddharanāmā sabhāpatiḥ . śivaḥ sabhāpatirnāma yatra nṛtyati śaṅkaraḥ . ātmānandasahānādapūrṇānandamahārṇavam . nṛtyantaṃ yatra deveśaṃ deveśī paripaśyati . yatra cāśu mahādevī bhaktānāṃ varado bhavet . nṛtyantaṃ yatra sarveśaṃ vīkṣya loko vimucyate . puṇyasthāneṣu sarveṣu sthānametadanuttamam . yadyatkarmāṇi sarvāṇi akṣayāṇi bhavanti vai . tasmin mahottame sthāne śivagaṅgākhyamadbhutam . taḍāgamasti tattīre dakṣiṇe nṛtyatīśvaraḥ . taḍāge'smin vasan snātvā samānāthaṃ samīkṣya tu . aṣṭottarasahasraṃ tu japecchuddho mudānvitaḥ . yāni te kathitānyatra sadā tiṣṭhanti devatāḥ . bhavanti siddhagandharvāḥ siddhayaḥ sarvasiddhidāḥ . atra dattaṃ hutaṃ japtam snānamakṣayapuṇyadam . yad yat prakīrtitaṃ nāma bhairavaṃ paripūjya ca . praṇavādihṛdantena labhate'bhīṣṭamuttamam . bhojayed brāhmaṇān yo'tra akṣayaṃ phalamaśnute . iha nānāsukhaṃ bhuktvā haragaurīpuraṃ vrajet . śokaduḥkhavināśo'yaṃ karuṇānidhirīśvaraḥ . nirmame sarvasaspattyai puṇyakṣetrāṇi bhūtale . akāle puṇyaśuddhānāmanekapuṇyasādhanaiḥ . āstikānāṃ bhavedatra nivāsaḥ sādhanaṃ prati . tasmād yatnena kartavyamatra sādhanamuttamaiḥ . idānīṃ śṛṇu cārvaṅgi! pīṭhaṃ sarvāṅgasundaram . akṣamālāmayaṃ pīṭhaṃ brūhi me parameśvari! . yatra siddhyanti kāryāṇi sthitiste śaṅkarasya ca . viṣṇoragādhabodhasya tatpriyāyā maheśvari! . anyeṣāñcaiva devānāṃ yuṣmatpadanivāsinām . prasādo hi bhavatyāśu tatra prītiranuruttamā .

japā strī japa--ac ṭāp . javāvṛkṣe hemaca° . tatpuṣpe'pi strī . oḍrapuṣpaṃ japā cātha trisandhyā sā'ruṇāsitā . japā saṃgrāhiṇī keśyā trisandhyā kaphavātajit bhāvapra° tadguṇoktiḥ . sāndhyaṃ tejaḥ pratinavajapāpuṣparaktaṃ dadhānaḥ megha0

japya tri° japa--karmaṇi yat . 1 japanīya aghamarṣaṇādau . phaladānāntu vṛkṣāṇāṃ chedane japyamṛkśatam manuḥ . bhāve yat . 2 jape . japyenaiva tu saṃsiddhyet brāhmaṇo nātra saṃśayaḥ manuḥ .

japyeśvara pu° siddhasthānabhede . japyeśvare mahāsthāne śaṅkarī ca triśūlinī . triśūlī śaṅkarastatraṃ sarvapāpavimocakaḥ tantravākyam . japasthānaśabde dṛśyam .

jabāru na° javamān (jaramāṇa)--rohin + pṛṣo° . 1 jabamānarohiṇi2 jaramāṇarohiṇi ca . pṛśneragrekapa ārūpitaṃ jabāru ṛ° 4, 5, 7 . jabāru javamānarohi jaramāṇarohi vā bhā° . jabāru javamānarohi jaramāṇarohi niru° . 6 . 17 .

jabālā strī satyakāmasyarṣeḥ mātari . jabālāyāṃ bhavaḥ aṇ . jābāla satyakāmākhye ṛṣo tatkathā yathā
     satyakāmoha jābālo jabālāṃ mātaramāmantrayāñcakre brahmacaryaṃ bhavati . vivatsyāmi kiṃ gotro'nvahamasmīti . sā hainasuvāca nāhametadveda tāta! yadgotrastvamasi bahvahaṃ carantī paricāriṇī yauvane tvāmalabhe sāhametanna veda yadgotrastvamasi jabālā tu nāmāhamasmi sa satyakāma eva jābālo bravīthā iti . sa ha hāridru mataṃ gautamametyāvāca brahmacaryaṃ bhagavati vatsyāmyupeyāṃ bhagavantimiti . taṃ hovāca kiṃ gotronusomyāsīti sa hovāva nāhametadveda bho yadgotryo'pṛcchaṃ mātaraṃ sā māṃ pratyabravīdbahvahaṃ carantī paricāriṇī yauvane tvāmalabhe sāhametanna veda yadgotrastvamasi jabālā tu nāmā'hamasmi satyakāmo nāma tvamasīti so'haṃ satyakāmo jabālo'smi bhoḥ iti . taṃ hauvāca naitadabrāhmaṇo vivaktumarhati samidhaṃ somyāharopatvā neṣye na satyādagāḥ iti .

jabha maithune bhvā° para° saka° seṭ . jabhati ajambhīt . jajambha jajambhatuḥ jajabhatuḥ . jabhitaḥ . maithunañca maithunena gharṣaṇam . tā imā jabhituṃ pāpā upakrāmanti māṃ prabho! bhāga° 3 . 20 . 27 . jabhituṃ maithunena gharṣayitum śrīdharaḥ .

jabha maithune bhvā° para° aka° seṭ idit . jambhati dhātūnāmanekārthatvāt bhakṣaṇe'pi śvā nvasya jambhiṣadapi ṛ° 10 . 86 . 4 . jambhiṣat bhakṣayatu bhā° .

jabha jṛmbhe curā° ubha° saka° idit . jambhayati te ajajambhat ta . jambhayatamabhito rāyataḥ śunī ṛ° 1 . 182 . 4 hanu vṛkasya jambhayā atha° 19 . 47 . 9 .

jabha jṛmbhe ā° bhvā° ātma° seṭ . jabhate ajambhiṣṭa jajambhe jebhe .

jama bhakṣe bhvā° para° para° saka° seṭ . jamati ajamīt udit jamitvā jāntvā . ayañca dhātuḥ naigame 2 . 14 gatyarthakatvena . 1 . 17 jamaditi jvalatyarthatvena coktaḥ . jāmiśabdaniruktau ca 3 . 6 jamatervā syādgatikarmaṇo nirgamanaprāyā bhavati jamadagniśabdaniruktau ca 1 . 24 . jamadagnayaḥ prajamitāgnayo vā prajvalitāgnayo vā ityuktam .

jamaja tri° dvi° va° yamaja + pṛṣo° . yamajātayoḥ dvirūpako° .

jamadagni pu° jaman prajvalito'gniriva . bhṛguvaṃśye ṛṣibhede . tanniruktiḥ jamadhātau darśitā . bhā° ā° 93 anu° anyā niruktirdarśitā yathā jājamadyajajāne'haṃ jījāhīha jijāyiṣi . jamadagniriti khyātamatī māṃ viddhi śobhane! . tadutpattikathā aurva stasyāṃ samabhavadūruṃ bhittvā mahāyaśāḥ . mahātejā mahāvīryo bāla eva guṇairyutaḥ . ṛcīkastasya putrastu jamadagnistato'bhavata . jamadagnestu catvāra āsan putrā mahātmanaḥ . rāmasteṣāṃ jaghanyo'bhūdajaghanyairguṇairyutaḥ bhā° ā° 66 a° asyotpattikathā ṛcīkaśabde 1414 pṛ° darśitā . sa ca etanmanvantare saptarṣimadhyagataḥ yathā harivaṃ° 7 a° gautamaśca bharadvājo viśvāmitrastathaiva ca . tathaiva putrau bhagavānṛkṣīkasya mahātmanaḥ . saptamī jamadagniśca ṛṣayaḥ sāmprataṃ divi . sādhyā rudrāṣṭa viśve ca vasavo marutastathā .
     ayañca gotrakārakaḥ tadvivṛtiḥ gotraśabde 2796 pṛ° dṛśyā . jamadagnerapatyam gargā° yañ . jāmadagnya tadapatye pu° strī . bahutve astriyām yaño luk . jamadantayaḥ tadapatyeṣu striyāṃ tu na luk . jāmadagnyaḥstriyaḥ .

jamana na° jama--bhāve lyuṭ . bhakṣaṇe amarakoṣe jemanaṃ lepa āhāra ityatra jamanamiti pāṭhāntaram .

jampatī pu° dvi° va° . jāyā ca patiśca dva° jāyāyā jam . dampatyoḥ strīpuruṣayoḥ amaraḥ . pakṣe jāyāpatī tatrārthe .

jambāla pu° jamba--ghañ jambamālāti ādatte ā + lā--ka . 1 paṅke, amaraḥ . 2 śaivāle, medi° . 3 ketakyāṃ śabdaca° . jambūvajjalavimbavajjalajabajjambālavajjālavat udbhaṭaḥ kṣaṇaṃ maulijajambālajaṭīkṛtya dhruvo yayau kāśī° kha° 19 a° .

jambālinī strī jambāla + astyarthe ini . nadyām hemaca° .

jambīra pu° jama--gambhīrā° ni° īran buk ca . (jāmīra nevu) khyāte vṛkṣabhede . jambīramuṣṇaṃ gurvamlaṃ vātaśleṣmavibandhanut . śūlakāsakaphakleśaccharditṛṣṇāmadoṣajit . āsyavairasyahṛtpīḍāvahnimāndyakṛmīn haret . svalpajambīrikā tadvattṛṣṇācchardinivāriṇī bhāvapra° . 2 maruvake, 3 arjake, 4 sitārjake, rājani° pṛṣo° hrasvaḥ jambira tatrārthe pu° śabdara° .

jambu(mbū) strī jama--adane kū ni° buk pṛṣo° vā hrasvaḥ . (jāma) 1 vṛkṣe amaraḥ tatra hrasvānte . tasyā jamboḥ phalaraso nadībhūya pavarkṣate vikramādityaḥ . pariṇatajambūphalopabhogahṛṣṭāḥ kirā° . dīrghānte . tasyāḥ jambvāḥ phalarasī nadī bhūtvā jalādhipaḥ bhā° bhī° 7 a° 2 jambunāmake dvīpe ca jambudvīpaśabde dṛśyam . jambvāḥ phalam aṇ pakṣe añ . jāmbava tatphale na° . tasyā vā luk lup vā lupi vyaktivacanatvāt . jambu na° jambū strī .

jambuka pu° jambu iva kāyati vaika . (golāvajāma) iti khyāte 1 vṛkṣe . 2 nīce tri° 3 śyonāke rājani° . svārthe ka . 4 jambuśabdārthe . 5 śṛgāle puṃstrī° . gṛdhrāḥ kaṅkā balāḥ śyenāvāyasā jambukāstathā bhā° dro° 97 a° . striyāṃ jātitvāt ṅīṣ . matsyamāṃsaparibhraṣṭā kiṃ jambuki! nirīkṣase udbhaṭaḥ . 5 kumārānucarabhede . śṛṇu nāmāni cāpyeṣāṃ ye'nye skandasya sainikāḥ ityupakrame sañcārakaḥ kokanadī gṛdhrapatraśca jambukaḥ bhā° śa° 49 a° . dīrghamadhye'pi tadanucare tatraivādhyāye cāsavaktraśca jambūkaḥ śākavaktraśca kañjalaḥ .

[Page 3043b]
jambukeśvara pu° tīrthabhede śivapu° .

jambu(mbū)khaṇḍa pu° jambudvīpe bherostu paścime pārśve ketumālo mahīpate! . jambūkhaṇḍe ca tatraiva mahājanapado nṛpa! bhā° bhī° 7 a° .

jambu(mbū)khaṇḍavinirmāṇa na° jambukhaṇḍasya vinirmāṇaṃ nirūpaṇaṃ yatra . bhā° bhīṣmaparvāntargate avāntaraparvabhede . jambūkhaṇḍavinirmāṇaṃ parvoktaṃ tadanantaram bhā° ā° 1 a° avāntaraparvoktau .

jambu(mbū)dvīpa puṃna° jambu(mbū)vṛkṣayukto dvīpaḥ bhūmeḥ saptadvīpāntargate dvīpabhede . tatsīmāvibhāgādi viṣṇu pu° uktaṃ yathā . jambuplakṣāhvayau dvīpau śālmaliścāparo dvija! . kuśaḥ krauñcastathāśākaḥ puṣkaraścaiva saptamaḥ . ete dvīpāḥ samudraistu sapta saptabhirāvṛtāḥ . lavaṇekṣusurāsarpirdadhidugdhajalaiḥ samam . jambūdvīpaḥ samastānāmeteṣāṃ madhyasaṃsthitaḥ . tasyāpi merurmaitreya! madhye kanakaparvataḥ . caturaśītimāhasro yojanairasya cocchrayaḥ . praviṣṭaḥ ṣoḍaśādhastāddvātriṃśanmūrdhni vistṛtaḥ . mūle ṣoḍaśasāhasro vistārastasya bhūbhṛtaḥ . bhūpadmasyāsya śailo'sau karṇikāsaṃsthitiḥ sthitaḥ . himavān hemakūṭaśca niṣadhastasya dakṣiṇe . nīlaḥ śvetaśca śṛṅgī ca uttare varṣaparvatāḥ . lakṣapramāṇau dvau madhyau daśahīnāstathā pare . sahasradvitayocchrāyāstāvadvistāriṇaśca te! nābhiśca prathamaṃ varṣaṃ tataḥ kiṃpuruṣaṃ smṛtam . harivarṣaṃ tathaivānyat merordakṣiṇato dvija! . ramaṇañcottaraṃ varṣaṃ tathaibānu hiraṇyam . uttarā kuravaścaiva yathā vai bhārataṃ tathā . navasāhasramekaikameteṣāṃ dvijasattama! . ilāvṛtañca tanmadhye sauvarṇo merurucchritaḥ . meroścaturdiśaṃ tatra navasāhasravistaraḥ . ilāvṛtaṃ mahābhāga! catvāra upaparvatāḥ viṣkammā racitā meroryojanāyutamucchritāḥ . pūrveṇa mandaro nāma dakṣiṇe gandhamādanaḥ . vipulaḥ paścime bhāge supārśvaścottare smṛtaḥ . kadambasteṣu jambūśca pippalo vaṭa eva ca . ekādaśaśatāyāmāḥ pādapā giriketavaḥ . jambu dvīpasya sā jambūrnāmaheturmahāmune! . mahāgajapramāṇāni jambvāstasyāḥ phalāni vai . patanti bhūbhṛtaḥ pṛṣṭhe śīryamāṇāni sarvataḥ . rasena teṣāṃ prakhyātā tatra jambūnadīti vai . sarit pravartate sā ca pīyate tannivāsibhiḥ . na svedo na ca daurgandhyaṃ na jarā nendriyaklamaḥ . tatpānasusthamanasā janānāṃ tatra jāyate . tīramṛttatra saṃprāpya sukhavāyuviśoṣitā . jāmbūnadākhyaṃ bhavati suvarṇaṃ siddhabhūṣaṇam . bhadrāśvaṃ pūrvato meroḥ ketumālañca paścime . varṣe dve tu muniśreṣṭha! tayormūlamilāvṛtam . vanaṃ caitrarathaṃ pūrvaṃ dakṣiṇe gandhamādanam . vaibhrājaṃ paścime tadvaduttare nandanaṃ smṛtam . aruṇodaṃ mahābhadraṃ saṃsitodaṃ samānasam . sarāṃsyetāti catvāri devabhogyāni sarvadā . śītāntaścaiva muñjaśca kuvarī mālyavāṃstathā . vaikacchapramukhā meroḥ pūrvataḥ keśarācalāḥ . trikūṭaḥśiśiraścaiva pataṅgo rucakastathā . niṣadhādyo dakṣiṇatastasya keśaraparvatāḥ . śikhivāsāḥ savaidūryaḥ kapilo gandhamādanaḥ . jārudhipramukhāstadvat paścime keśarācalāḥ . meroranantarāṅgeṣu jaṭharādiṣvavasthitāḥ . śaṅkhakūṭo'tha ṛṣabho haṃmo nāgastathāparaḥ . kālañjarādyāśca tathā uttare keśarācalāḥ . caturdaśasahasrāṇi yojanānāṃ mahāpurī . merorupari maitreya! brahmaṇaḥ prathitā purī . tasyāḥ samantataścāṣṭau diśāsu vidiśāsu ca . indrādilokapālānāṃ prakhyātāḥ pravarāḥ puraḥ . viṣṇu padādviniṣkrāntā pūrayitvendumaṇḍalam . samantādbrahmaṇaḥ puryāgaṅgā patati vai divaḥ . sā tatra patitā dikṣu caturdhā pratyapadyata . sītā cālakanandā ca vaṃṅkṣurbhadrā ca vai kramāt . pūrveṇa śailāt sītā tu śailaṃ yātyantarīkṣagā . tataśca pūrvavarṣeṇa bhadrāśvenaiti sāṇavam . bhadrā tathottaragirīnuttarāṃśca tathā kurūn . atītyottaramambhodhiṃ samabhyeti mahāmune! . vaṅkṣuśca paścimagirīnatītya sakalāṃstataḥ . paścimaṃ ketumālākhyaṃ varṣamabhyeti sārṇavam . tathācālakanandāpi dakṣiṇenetya bhāratam . prayāti sāgaraṃ bhūtvā saptabhedā mahāmune! . ānīlaniṣadhāyāmau mālya vadgandhamādanau . tayormadhye gato meruḥ karṇikākārasaṃsthitaḥ . bhāratāḥ ketumālāśca bhadrāśvāḥ kuravastathā . padmāni lokapadmasya . maryādāścaiva bāhyataḥ . jaṭharo deva kūṭaśca maryādāparvatābubhau . tau dakṣiṇottarāyāmā vānīlaniṣadhāyatau . meroḥ paścibhadigbhāge yathā pūrvau tathā sthitau . triśṛṅgo jārudhiścaiva uttare varṣaparvatau . pūrvapaścāyatāvetāvarṇavāntavyavasthitau . ityete munivaryoktā maryādāparvatāstava . jaṭharādyāḥ sthitā meroryeṣāṃ dvau dvau caturdiśam . meroścaturdiśaṃ ye tu proktāḥ keśaraparvatāḥ . śītāntādyā mune! teṣāmatīveha magoramāḥ . śailānāmantaradroṇyaḥ siddhacāraṇasevitāḥ . suramyāṇi tathā teṣu kānanāni purāṇi ca . lakṣmīviṣṇvagnisūryādidevānāṃ munisattama! . tānyāyatanagaryāṇi juṣṭāni varakinnaraiḥ . gandharvayakṣarakṣāṃsi tathā daiteyadānavāḥ . krīḍanti tāsu ramyāsu śailadroṇīṣvaharniśam . bhaumāhyete smṛtāḥ svargādharmiṇāmālayā mune! . naiteṣu pāpakarmāṇo yānti janmaśatairapi . bhadrāśve bhagavān viṣṇurāste hayaśirā dvija! . varāhaḥ ketumāle tu bhārate kūrmarūpadhṛk . matsyarūpaśca govindaḥ kuruṣvāste sanātanaḥ . viśvarūpeṇa sarvatra sarvaḥ sarveśvaro hariḥ . sarvasyādhārabhūto'sau maitreyāste'khilātmakaḥ . yāni kiṃpuruṣādyāni varṣāṇyaṣṭau mahāmune . na teṣu śokonāyāso nodvegaḥ kṣudbhayādikam . susthāḥ prajā nirātaṅkāḥ sarvaduḥkhavivarjitāḥ . daśadvādaśavarṣāṇāṃ sahasrāṇi sthirāyuṣaḥ . na teṣu varṣavaryeṣu bhaumānyambhāṃsi teṣu vai . kṛtatretādikā naiva teṣu sthāneṣu kalpanā . sarveṣveteṣu varṣeṣu sapta sapta kulācalāḥ . nadyaśca śataśastebhyaḥ prasūtā yā dvijottama! . parāśara uvāca . uttaraṃ yat samudrasya himādreścaiva dakṣiṇam . varṣaṃ tadbhārataṃ nāma bhāratī yatra santatiḥ . navayojanasāhasro vistāro'sya mahāmune . karmabhūmiriyaṃ svargamapavargañca gacchatām . mahendro malayaḥ sahyaḥ śuktimānṛkṣaparvataḥ . vindhyaśca pāripātraśca saptātra kulaparvatāḥ . ataḥ saṃprāpyate svargo muktimasmāt prayānti ca . tiryakatvaṃ narakatvañca yāntyataḥ puruṣā mune! . itaḥ svargañca mokṣaśca madhyañcāntaśca ganyate . na khalvanyatra martyānāṃ karmabhūmau vidhīyate . bhāratasyāsya varṣasya nava bhedānniśāmaya . indradvīpaḥ kaśerumāṃstāmravarṇo gabhastimān . nāgadvīpastathā saumyo gandharvastvatha vāruṇaḥ . ayantu navamasteṣāṃ dvīpaḥ sāgarasaṃvṛtaḥ . yojanānāṃ sahasrantu dvīpo'yaṃ dakṣiṇottarāt . pūrve kirātā yasyānte paścime yavanāḥ sthitāḥ . brāhmaṇāḥ kṣatriyā vaiśyā madhye śūdrāśca bhāgaśaḥ . ijyāyuddhabaṇijyādyairvartayanto vyavasthitāḥ . vedasmṛtimukhāścānyāḥ pāripātrodbhavā mune! . narmadā surasādyāśca nadyo vindhyavinirgatāḥ . tāpīpayoṣṇīnirvindhyākāverī pramukhā nadī . godāvarībhīmarathīkṛṣṇavennādikāstathā . sahyapādodbhavā nadyaḥ smṛtāḥ pāpabhayāpahāḥ . kṛtāmalātāmraparṇīpramukhā malayodbhavāḥ . trisāmā ṛṣikallādyāḥ śuktimatpādasambhavāḥ . śatadrucandrabhānādyā himavatpādaniḥsṛtāḥ . āsāṃ nadyupanadadyaśca santyanyāstu sahasraśaḥ . paścime kurupañcālamadhyadeśādayojanāḥ . pūrvadeśādikaścaiva kāmarūpanivāsinaḥ . oḍrāḥ kaliṅgāmagadhā dākṣiṇātyāśca sarvaśaḥ . tathāparāntāḥ saurāṣṭrāḥ śūdrābhīrāstathārbudāḥ . mārukā mālavāścaiva pāripātranivāsinaḥ . sauvīrāḥ saindhavāhūṇāḥ śāllāḥ śākalavāsinaḥ . madrāmārgāstathāmbaṣṭhāḥ pārasīkādayastathā . āsāṃ pibantaḥ salilaṃ vasanti saritāṃ sadā . catvāri bhārate varṣe yugānyatra mahāmune! . kṛtaṃ tretā dvāparañca kaliścānyatra na kvacit . tapastapyanti munayo juhvate cātra yajvinaḥ . dānāni cātra dīyante paralokārthamādarāt . puruṣairyajñapuruṣo jambūdvīpe sadejyate . tatrāpi bhārataṃ śreṣṭhaṃ jambūdvīpe mahāmune! . yato hi karmabhūreṣā tato'nyā bhogabhūmayaḥ . atra janmasahasrāṇāṃ sahasrairapi sattama! . kadācillabhate janturmānuṣyaṃ puṇyasañcayāt . gāyanti devāḥ kila gītakāni dhanyāstu ye bhāratabhūmibhāge . svargāpavargāspadahetubhūte bhavanti bhūyaḥ puruṣāḥ suratvāt . karmāṇyasaṃkalpitatat phalāni sannyasya viṣṇau paramātmarūpe . avāpya tāṃ karmamahīmanante tasmillaṃyaṃ ye tvamalāḥ prayānti . jānīma naitat kva vayaṃ vilīne svargaprade karmaṇi dehabandham . prāpsyāmo dhanyāḥ khalu te manuṣyāye bhārate nendriyaviprahīṇāḥ . navavarṣantu maitreya! jambūdvīpamidaṃ mayā . lakṣayojanavistāraṃ saṃkṣepāt kathitaṃ tava . jambūdvīpaṃ samāvṛtya laksayojanavistṛtaḥ . maitreya! valayākāraḥ sthitaḥ kṣārodadhirbahiḥ .
     bhāga° 5 . 16 a° tadvarṇanamanyathoktam yathā
     yo vā ayaṃ dvīpaḥ kuvalayakamalābhyantarakoṣoniyutayojanaviśālaḥ samavartulo yathā puṣkarapatram .. 6 .. yasminnava varṣāṇi navayojanasahasrāyāmāni aṣṭabhirmaryādāgiribhiḥ suvibhaktāni .. 7 .. eṣāṃ madhye ilāvṛtaṃ nāmābhyantaravarṣaṃ yasya nābhyāmavasthitaḥ sarvataḥ sauvarṇaḥ kulagirirājo merurdvīpāyāmasamunnāhaḥ karṇikābhūtaḥ kuvalayakamalasya mūrdhani dvātriṃśatsahasrayojanavitato mūle ṣoḍaśasāhasraṃ tāvatāntarbhūmyāṃ praviṣṭaḥ .. 8 .. uttarottareṇelāvṛtaṃ nīlaḥ śvetaḥ śṛṅgatāniti trayoramyakahiraṇmayakurūṇāṃ maryādāgirayaḥ prāgāyatā ubhayataḥ kṣārodāvadhayo dvisāhasrapṛthava ekaikaśaḥ pūrvasmāt pūrvasmāduttareṇa daśāṃśādhikāṃśena dairghya eva hrasanti .. 9 .. evaṃ dakṣiṇenelāvṛtaṃ niṣadho hemakūṭo himālaya iti prāgāyatā yathā nīlādayaḥ . ayutayojanotsedhā harivarṣakiṃpuruṣabhāratānāṃ yathā saṅkhyam .. 10 .. tathaivelāvṛtamapareṇa pūrveṇa ca mālyavadgandhamādanāvānīlaniṣadhāyatau dvisahasraṃ paprathatuḥ ketumālabhadrāśvayoḥ sīmānaṃ vidadhāte .. 11 .. mandaro merumandaraḥ supārśvaḥ kumuda ityayutathojanavistāronnāhāmeroścaturdiśamavaṣṭambhagiraya upakḷptāḥ .. 12 .. caturṣve teṣu cūtajambūkadambanyagrodhāścatvāraḥ pādapapravarāḥ parvataketava ivādhisahasrayojanonnāhāstāvadviṭapavitatayaḥ śatayojanapariṇāhāḥ .. 13 .. hradāścatvāraḥ payomadhvikṣurasamṛṣṭajalāḥ . yadupasparśina upadevagaṇā yogaiśvaryāṇi svābhāvikāni bharatarṣabha! dhārayanti . devodyānāni ca bhavanti catvāri nandanaṃ caitrarathaṃ vaibhrājakaṃ sarvatobhadramiti .. 14 .. yeṣvamaraparivṛḍhāḥ saha suratvalanālalāmayūthapataya upadevagaṇairupagīyamānamahimānaḥ kila viharanti .. 15 .. mandarotsaṅga ekādaśaśatayojanottuṅgadevacūtaśiraso giriśikharasthūlāni phalānyamṛtakalpāni patanti .. 16 .. teṣāṃ viśīryamāṇānāmatimadhurasurabhisugandhivahalāruṇarasodenāruṇodā nāma nadī mandaragiriśikharānnipatantī pūrveṇelāvṛtamupaplāvayati .. 17 .. yadupajoṣaṇādbhavānyā anucarīṇāṃ puṇyajanabadhūnāmavayavasparśasugandhavāto daśayojanam samantādanuvāsayati .. 18 .. evaṃ jambūphalānāmatyuccanipātaviśīrṇānāmanasthiprāyāṇāmibhakāyanibhānāṃ rasena nadī jambūnāma nadī merumandaraśikharādayutayojanādavanitale nipatantī dakṣiṇenātmānaṃ yāvadilāvṛtamupasyandati .. 19 .. tāvadubhayorapi rodhaso yā mṛttikā tadrasenānuvidhyamānā ca vāyvarkasaṃyogavipākena sadāmaralokābharaṇaṃ jāmbūnadaṃ nāma suvarṇaṃ bhavati .. 20 .. yaduha vāva vibudhādayaḥ saha yuvatibhirmukuṭakaṭakakaṭisūtra kuṇḍalādyābharaṇarūpeṇa khalu dhārayānta .. 21 .. yastu mahākadambaḥ supārśvapārśvanirūḍhastasya koṭarebhyo viniḥsṛtāḥ pañcāyāmapariṇāhāḥ pañca madhudhārāḥ supārśvaśikharāt patantyo'pareṇātmānamilāvṛtamanumodayanti . yāhyupayuñjanānāṃ mukhanirvāsitovāyuḥ samantācchatayojanamanuvāsayati .. 22 .. evaṃ kumudanirūḍhoyaḥ śatavanto nāma vaṭastasya skandhebhyo nīdhīnāḥ payodadhimadhudhṛtagūḍānnādyambaraśayyāsanābharaṇādayaḥ sarva eva kāmadudhā nadāḥ kumudāgrāt patantastamuttareṇelāvṛtamupayojayanti . yānupajuṣāṇānāṃ na kadācidapi prajānāṃ valīpalitaklamasvedadaurgandhyajarāmayāpamṛtyuśītoṣṇabaivarṇyopasargādayastāpaviśeṣā bhavanti . yāvajjīvaṃ sukhaṃ niratiśayameva kuraṅgakurarakusumbhavaikaṅkatrikuṭaśikharapataṅgarucakaniṣadhaśiti vāsaḥkapilaśaṅkhavaidūryajārudhihaṃsarṣabhanāgakuñjaranīradādayo girayo meroḥ karṇikāyā iva keśarabhūtāmūladeśe parita upakḷptāḥ .. 23 .. jaṭhara devakūṭau meruṃ pūrve ṇāṣṭādaśayojanasahasramudagāyato dvisahasrapṛthūttaṅgau bhavataḥ . evamapareṇa pavanapāripātrau dakṣiṇena kailāsakaravīrau prāgāyatau . evamuttarataḥ triśṛṅgamakarau aṣṭābhirebhiḥ pariṣkṛto'gniriva paritaścakāsti kāñcanagiriḥ . merormūrdhani bhagavata ātmayonermadhyata upakḷptāṃ purīmayutayojanasāhasrīṃ samacaturasrāṃ śātakaumbhīṃ vadanti .. 24 .. tāmanuparito lokapālānāmaṣṭānāṃ yathādiśaṃ yathārūpaṃ turīyamānena puro'ṣṭāvupaklraptāḥ .. 25 .. 6 a0
     tatra caturdhā vibhajyamānā caturbhirnāmabhiścaturdiśamabhisyandatī nadanadīpatimevābhiniviśati . sītā'lakanandāva ṅkṣarbhadreti .. 7 .. sītā tu brahmasadanāt keśarācalādiśikharebhyo'dhodhaḥ prasravantī gandhamādanamūrdhasu patitvāntareṇa bhadrāśvaṃ varṣaṃ prācyāṃ diśi kṣārasamudramabhipraviśati .. 8 .. evaṃ mālyavacchikharānniṣpatantī tata uparatavegā ketumālamabhi vaṅkṣuḥ pratīcyāṃ diśi saritpatiṃ praviśati .. 9 .. bhadrā cottarato meruśiraso nipatitā giriśikharādgiriśikharamatihāya śṛṅgavataḥ śṛṅgādavasyandamānā uttarāṃstu kurūnabhita udīcyāṃ diśi lavaṇārṇavaṃ praviśati .. 10 .. tathaivālakanandā dakṣiṇena brahmasadanādbahūni girikūṭāni atikramya hemakūṭahimakūṭānyatirabhasatararaṃhasā luṭhantī bhāratamabhi varṣaṃ dakṣiṇasyāṃ diśi lavaṇajaladhimabhipraviśati .. 11 .. anye ca nadānadyaśca varṣe varṣe santi vahuśomervādigiriduhitaraḥ śataśaḥ . atrāpi bhāratameva varṣaṃ karmakṣetram .. 12 .. anyānyaṣṭavarṣāṇi svargiṇāṃ puṇyaśeṣopabhogasthānāni bhaumasvargapadāni vyapadiśanti .. 13 .. 17 a0
     bhārate'pyasminvarṣe saricchailāḥ santi bahavaḥ .. 16 .. malayo maṅgalaprasthomainākastrikūṭa ṛṣabhaḥ kūṭakaḥ kollaḥ sahyo devagiriṛvyamūkaḥ śrīśailo veṅkaṭo mahendrovāridhārovindhyaḥ śaktimānṛkṣagiriḥ pāripātrodroṇaścitrakūṭogovardhanoraivataḥ kakubhonīlogokāmukha indrakīlaḥ kāmagiririti cānye ca śatasahasraśaḥ śailāsteṣāṃ nitamba prabhavānadānadyaśca santyasaṃkhyātāḥ .. 17 .. etāsāmapobhāratyaḥ prajā nāmabhireva punantīnāmātmānaṃ copaspṛśanti . candravaśā tāmraparṇī avaṭodā kṛtamālā vaihāyasī kāverīvennā payasvinī śarkarāvartā'ṅgabhadrā kṛṣṇavennā bhīmarathī godāvarī nirvindhyā payoṣṇī tāpī revā surasā narmadā carmaṇvatī andhaḥ śoṇaśca nadau mahānadī vedasmṛtiḥ ṛṣikulyā trisāmā kauśikī mandākinī yamunā sarasvatī dṛṣadvatī gomatī sarayūroghavatī saptavatī suṣamā śatadrūścandrabhāgā marudvṛdhā vitastā asiknoviśceti mahānadyaḥ .. 18 .. asminneva varṣe puruṣairlabdhajanmabhiḥ śuklalohitakṛṣṇavarṇena svārandhena karmaṇā divyamānuṣanārakagatayobahvya ātmana ānupūrvyeṇa sarvāhyeva sarveṣāṃ vidhīyante . yathāvarṇavidhānamapavargaśca bhavati .. 20 .. 19 a0
     jambudvīpasya ca rājannupa dvīpānaṣṭau hyeke upadiśanti . sagarātmajāścāśvānveṣaṇa samāṃ mahīṃ parito nikhanadbhirupakalpitān . tadyathā svarṇaprasthaścandraśukla āvartano ramaṇako mandahariṇaḥ pāñcajanyasiṃhalolaṅketi 20 a° . atratya janapadāśca janapadaśabde uktā . bhā° bhī° 9 a° . jambudvīpastha nadībhedā uktā yathā .
     āryā mlecchāśca kauravya! tairmiśrāḥ puruṣā vibho! . nadīṃ pibanti vipulāṃ gaṅgāṃ sindhuṃ sarasvatīm . godāvarīṃ narmadāñca bāhudāṃ ca mahānadīm . śatadrūṃ candrabhānāñca yamunāñca mahānadīm . dṛṣadvatīṃ vipāśāñca vipāpāṃ sthūlabālukām . nadīṃ vetravatīñcaiva kṛṣṇavennāñca nimnagām . irāvatīṃ vitastāñca payoṣṇīṃ devikāmapi . vedasmṛtāṃ vedavatīṃ tridivāmikṣumālavīm . karīṣiṇīṃ citravahāṃ citrasenāñca nimnagām . gomatīṃ dhūtapāpāñca gaṇḍakīñca mahānadīm . kauśikīṃ niścitāṃ kṛtyāṃ nicitāṃ lohatāriṇīm . sarayūñca rahasyāṃ ca śatakumbhāṃ tathaiva ca . carmaṇvatīṃ candrabhāgāṃ hastisomāṃ diśaṃ tathā . śarāvatīṃ payoṣṇīñca parāṃ bhīmarathīmapi . kāverīṃ culakāñcāpi veṇāṃ śalabalāmapi . nīvārāṃ mahitāñcāpi suprayogāṃ janādhipa! . pavitrāṃ kuṇḍalāṃ sindhuṃ rājanīṃ puramālinīm . pūrbābhirāmāṃ vīrāñca bhīmāmoghavatīṃ tathā . palāśinīṃ pāpaharāṃ mahendrāṃ pāṭalāvatīm . karīṣiṇīmasiknīñca kuśacīrāṃ mahānadīm . makarīṃ pravarāṃ menāṃ hemāṃ ghṛtavatīṃ tathā . purāvatīmanuṣṇāñca śaivyāṃ tāpīñca bhārata! . sadānīrāmaghṛṣyāñca kuśadhārāṃ mahānadīm . sadākāntāṃ śivāñcaiva tathā vīravatīmapi . vāstuṃ suvāstuṃ gaurīñca kampanāṃ sahiraṇvatīm . varāṃ vīraṅkarāñcāpi pañcamīñca mahānadīm . rathacitrāṃ jyotirapāṃ viśvāmitrāṃ kapiñjalām . upendrāṃ bahulāñcaiva kucīrāṃ madhuvāhinīm . vinadīṃ piñjalāṃ veṇāṃ tuṅgaveṇāṃ mahānadīm . vidiśāṃ kṛṣṇaveṇāñca tāmrāñca kapilāmapi . śeluṃ suvāmāṃ vedāśvāṃ haridaśvāṃ mahopamām . śīghrāñca picchalāñcaiva bhāradvājīñca nimnagām . kauśikīṃ nimnagāṃ śoṇāṃ bāhudāmatha candramām . durgāmantraśilāñcaiva brahmabodhyāṃ vṛhadvatīm . yavakṣāmatha rohīñca tathā jāmbūnadīmapi . manasāṃ tamasāṃ dāsīṃ vasāñca varaṇāmasīm . nālāṃ dhṛtimatīñcaiva pūrṇāśāñca mahānadīm . tāmasīṃ vṛṣābhāñcaiva brahmamedhyāṃ vṛhadvatīm . etāścānyāśca bahudhā mahānadyo janādhipa! . sadānirāmayāṃ kṛṣṇāṃ mandagāṃ sandavāhinīm . brahmāṇīñca mahāgaurīṃ durgāmapi ca bhārata! . citropalāṃ citrarathāṃ mañjulāṃ vāhinīṃ tathā . mandākinīṃ vaitaraṇīṃ kośāṃ cāpi mahānadīm . śuktimatīṃ saliṅgāñca puṣpareṇūtpalāvatīm . lohityāṃ karatoyāñca tathaiva vṛṣakāhvayām . kumārīmṛṣikulyāñca māriṣāñca sarasvatīm . mandākinīntu puṇyāñca sarvasaṅgāñca bhārata! . viśvasya mātaraḥ sarvāḥ sarvāścaiva mahāphalāḥ . tathā nadyastvaprakāśāḥ śataśī'tha sahasraśaḥ . ityetāḥ sarito rājan! samākhyātā yathāsmṛti . anyāḥ kāścit nadyaḥ kālikāpurāṇoktāstacchabde 2013 pṛ° darśitāḥ . jambudvīpasthā janapadāśca bhā° bhī° 7 a° uktāḥ janapadaśabde 3020pṛ° darśitāḥ . kūrmavibhāgaśabde ca tatsthānañcoktam . 2 jambu(mbū)dvīpākārasaṃniveśayukte dātavyadravyabhede tadvidhānādi hemā° dā° kha° brahmāṇḍapu0
     śṛṇu devi! mahādānaṃ jambu(mbū)dvīpāhvayantu tat . yathāha bhagavānadya padmayonirjanārdanaḥ . puṇye'hni puṇyanakṣatre puṇyakāle tu sarvataḥ . viṣuvatyayanādau ca grahaṇe candrasūryayoḥ . vyatīpāte'tha vā kuryājjanmarkṣe vā viśeṣataḥ . aṣṭamyāṃ pañcadaśyāṃ vā nityaṃ vā dānamācaret . puṇyadeśeṣu sarveṣu nadīdevālayādiṣu . dānaṃ gṛhe vā dātavyaṃ śraddhā vā yatra jāyate . viprantu vedavidvāsaṃ guru sampūjya yatnataḥ . bhūlepanādi yatkāryaṃ sarvaṃ vipreṇa kārayet . vilepayetsarvabhūmiṃ gomayena savāriṇā . tatra viṃśatihastantu lepayetparimaṇḍalam . lavaṇenodadhiṃ tatra paritaḥ parikalpayet . prādeśamātraṃ vistārādaṣṭadroṇena pārvati! . tatrākṣatānnirvikiret śvetapuṣpaiḥ samantataḥ . tanmadhye kārayenmeruṃ dhānyabhāratrayeṇa vai . merurmahāvrīhimayastu madhye suvarṇakalpadrumasaṃyutaḥ syāt . pūrveṇa muktāphalavajrayukto yāmyena gomedakapuṣparāgaiḥ . paścācca gārutmatanīlaratnaiḥ saumyena vaidūryasarojarāgaiḥ . śrīkhaṇḍakhaṇḍairabhitaḥ pravālalatānvitaḥ śuktiśilātalaḥ syāt . śuklāmbarāṇyambu dharāvalī syāt pūrveṇa pītāni ca dakṣiṇe tu . vāsāṃsi paścādatha karvurāṇi raktāni caivottaratoghanālī . vrahmā tu madhye kamalāsanasthaścaturmukhaḥ kāñcananirmitāṅgaḥ . caturbhujaścātra niveśanīyo dadhat srucaṃ cātra kamaṇḍaluñca . tathākṣasūtraṃ japasādhanañca kṛṣṇājinaṃ copavītaṃ ca bibhrat . gaṅgāṃ caturdhā patitāṃ nidhāya caturdiśaṃ codakapūrṇarūpām . raupyānmahendraprabhṛtīnathāṣṭau saṃsthāpya lokādhipatīn krameṇa . nānādvijaughāni ca rājatāni mṛgāśca sarvatra niṣeśanīyāḥ . pūrveṇa mandaragiriryavataṇḍulābhyām śuklāmbareṇa paritaḥ pariveṣṭitāntaḥ . plakṣeṇa kāñcanamayena vṛṣeṇa tadvadraupyeṇa vṛkṣamṛgapakṣiyuto vidheyaḥ . yāmyena gandhamadano'tra giristu kāryo mudgaiśca jambutaruṇā ca hiraṇmayena . haimena yakṣapatinā ca virājamānaḥ pītāmbareṇa paritaḥ pariveṣṭitaśca . paścāttilācalamathopari karburābham vāsaḥ sapippalahiraṇmayahaṃsayuktam . ākārayedvipulamatrasugandhapuṣpam raupyeṇa śaktighaṭitena virājamānam . saṃsthāpya taṃ vipulaśailamathottareṇa śailaṃ supārśvabhapi māṣamayaṃ suvastram . nyagrodhavṛkṣamapi hemamayaṃ sadhenum raupyaiśca śaktighaṭitaiśca śubhaṃ vidhāyaṃ . merośca puṣpābharaṇañca kāryam ghṛtodakaṃ prasravaṇañca dikṣu . kṣīrājyadadhnā madhunā sarāṃsi prāgādi teṣāṃ ca yathākrameṇa . hemādikūṭaniṣadhau kramaśaśca yāmye saumye ca nīlasitaśṛṅgayutau krameṇa . prādeśamātraṃ pariniḥsṛtāste prāgāyatā hyupari vastrayutāśca sarve . pratyekamatra vasanacchadaparvatānām bhāreṇa dhānyaparimāṇamuśanti santaḥ . śaktyā ca raupyakṛtapakṣiyutāśca sarve saugandhipuṣpaphalavastrayugā vidheyāḥ . ānīlaniṣadhāyāmau mālyavadgandhamādanau . teṣāṃ madhyagato merustau ca dhānyavinirmita . niṣadhaḥ pāripātraśca maryādāparvatāvimau . meroḥ pañcamabhāgena yathā tau gandhamādanau . gandhamādanaśailo'sau pūrvapaścādyathāvidhau . śvetataṇḍulanirmāṇau dakṣiṇottarataḥ sthitau . sitāntaḥpramukhāḥ sarve dakṣiṇe kakubhādayaḥ . śaṅkhakūṭādayaścaiva uttare parikīrtitāḥ . tāṃstrīn keśaraśailāśca kṛtvā dhānyamayān śubhān . vastrairāveṣṭya śailendraṃ merumanyāṃśca veṣṭayet . dakṣiṇaṃ bhārataṃ varṣaṃ tat kiṃpuruṣasaṃvṛtam . haribarṣaṃ tataḥ proktaṃ merordakṣiṇatastataḥ . ilāvṛtaṃ vṛtaṃ meroścaturthaṃ vṛṣabhaṃ tathā . ramyaṃ hiraṇmayaṃ tasmāt kuravaśceti cottarāḥ! bhadrāśvaḥ ketumālaśca pūrvapaścimataḥ sthitau . proktāni nava varṣāṇi jambudvīpe tu nāmataḥ . himādrimadhye deveśaṃ śriyañca viniveśayet . prasādābhimukhāvetau kāñcanena vinirmitau . śaṅkha--cakra--gadāpāṇiṃ pītavāsasamacyutam . kirīṭa--keyūra--dharaṃ śrīvatsāṅkitavakṣasam . padmāsane samāsīnāṃ padmahastāṃ sulocanām . prasannavadanāṃ devīṃ tasya dakṣiṇatonyaset . kailāsamadhyato māñca tvāṃ caiva viniveśayet . māṃ ca śaṅkaranāmānaṃ tvāṃ ca gaurīṃ varānane! . canurmujaṃ vṛṣasthañca jaṭilaṃ candramaulinam . khaṭvāṅgaśūla--varadābhaya--hastañca māṃ nyaset . madutsaṅgagatāṃ tvāṃ ca darpaṇendīvarānvitām . bhadrāsane bhagavantaṃ hayarūpamukhaṃ harim . sauvarṇaṃ sthāpayeddeva bhārate kūrmarūpiṇam . vārāhaṃ ketumāle vai matsyaṃ kuruṣu cottare . sauvarṇānatha vā raupyān sthāpayettu yathākramam . evaṃ jambvāhvayaṃ dvīpaṃ kṛtvā caiva yathāvidhi . arghapādyāsanaṃ snānaṃ yathāvat sthāpanaṃ kramāt . brahmādayastathā devāḥ śailāḥ kalpadrumāstathā . svanāmamantraiḥ pujārhā namaskārāntadīpitaiḥ . gandhapuṣpa--namaskāra--dhūpa dīpa--phalai--stathā . tathopaharaṇādyaiśca pūjayitvā prayatnataḥ . bhadrāśvavarṣe homantu sarpiṣā ca samācaret . svanāma mantrairhotavyaṃ svāhākārasamāyutaiḥ . daśottaraśataṃ hutvā brahmaṇe merave tathā . itareṣāñca sarveṣāmaṣṭottaraśatāhutīḥ . snānārthaṃ yajamānasya purataḥ kalaśannyaset . āḍhakodarapūrṇantu svakūrcaṃ vastraveṣṭitam . gandhāḥ sumanasastasya kuśāgrānviniveśayet . yāśca śreyo vidhāsyanti tāścātrāvāhayettataḥ . gaṅgādyāḥ saritaḥ sarvā samudrāśca sarāṃsi ca . āyāntu yajamānasya duritakṣayakārakāḥ . ityāvāhya tatastasya kalaśaṃ vimalodakam . abhyarcya gandhapuṣpādyaiḥ sthāpayet prītipūrvakam . snāpayet prāṅmukhaṃ tatra dātāraṃ kalaśodakaiḥ . ṛgbhirvaruṇadevībhiḥ pābamānībhireva ca . dānakāle ca samprāpte dātā nārī naro'thavā . snāpito guruṇā tena sārdhaṃ dānaṃ samācaret . triḥ pradakṣiṇamāvṛtya gṛhītakusumāñjaliḥ . pratyekaṃ parvatān sarvān praṇipātapuraḥsaram . madhyabhaṃ gurave dadyādimaṃ mantramudīrayet . anyasmai vā pradātavyaṃ tasyānujñāmavāpya ca . yathā ca bhūrādisamastalokāstvayi sthitā bhūdhararāja! nityam . amī surā asurā lokanāthā brahmādayo devagaṇāśca nityam . tvatsampradānādahamapyaśeṣaiḥ pāpairvimuktastu yathā bhaveyam . śreyastathā parvatarāja! mahyaṃ kuru prabho! devavaraiśca sārdham . itīdamuktvā pradadettu meruṃ sakāñcanaṃ rājatavastrayugmam . pratyekamekaṃ dvijapuṅgavānām prāgādi dadyāditarān krameṇa . surāsurāṇāmamṛtārthakṛtyaiḥ tvayā kṛtaṃ mandaraśaila! satya! . tathā ca māṃ rakṣa ca sarvatastvaṃ tava prasādādvirajā yathāham . gandhādrimādana itīritabhūdharendra! vedoditasya garuḍāya namo'stu tubhyam . tvatsampradānahatapāpasamastadīṣaṃ chāyāṣiśailavara rakṣa ca māmajasram . devālayāya vipulāya namo'calāya haṃsāya vedapuruṣāya namo'cyutāya . yuṣmatpradānanihatākhilapāparāśiṃ haṃsena sārdhamamarācala! pāhi māṃ tvam . vande supārśvamamarācalamaprameyandhenuñca devasurabhiṃ praṇato'smi nityam . tvaddānabhaktiyutasatkriyayāhamadya tvāmeva yāmi śaraṇārthamavehi māṃ tvam . śrīvatsavakṣasa--manādimajaṃ samastalokādhipaṃ sakalakāraṇanacyutañca . nārāyaṇaṃ śaraṇamemi dharādharendraiḥ sārdhaṃ śriyā himavataḥ sthitimādimīḍe . devāya devagaṇapūjitapādapadmayugmāya bhaktajanaduḥkhavināśanāya . kailāsaśailanilayāya bhavāya nityaṃ gaurīpriyāya varadāya namaḥ śivāya . cakraṃ tvanādinidhanaḥ śaraṇāgataṃ mām bhadrāśvanāmani gato hariracyuto'sau . āste ghanāghanavapuḥ sanakādiyogipūgairabhiṣṭutapurātanakīrtiyuktaḥ . madhye mahārṇavahimācalayorniṣaṇṇaṃ kūrmākṛtiṃ śaraṇamemi bhavābhavāya . pārāvaraṃ mathitamatra sadā dadhāti yastvaṃ namāmi surapūjitamaprameyam . vārāharūpiṇamanantamanantaketum lokakhaṇapiṇamanekaśirokṣipādam . vande mahīdharamameyamapārakīrtiṃ yajñeśameti śaraṇaṃ haramīśitāram . devastathottarakuruṣvapi nityamāste matsyaḥ surendragaṇapūjitapādapadmaḥ . rakṣatvaśeṣajagatāṃ patiracyuto'sau saṃsāraduḥkhacalitaṃ śaraṇāgataṃ mām . uktvaivamātramaghanāśanadānamantraṃ pratyeka--mekaṃ dvijapuṅgavānām . bhuktvā śubhāni manasecchati yāni vāsau gacchecca yatra na nivartayatīha martyaḥ . gurave dakṣiṇāṃ dadyāt suvarṇañcaiva vāsasī . yāgopakaraṇaṃ sarvaṃ gurave vinivedayet . ityāha bhagavān prītaḥ pārvatyāḥ parameśvaraḥ . ahamapyavravaṃ sarvaṃ yuṣmākaṃ munisattamāḥ! .

jambūnadī strī jambūphalarasajātā nadī . 1 jambūphalarasajāte nadībhede jambūdvīpaśabde 3043 pṛ° vivṛtiḥ . 2 vrahmalokāt pravartamānāsu saptasu nadīṣu madhye nadībhede ca brahmalokādapakrāntā saptadhā pratipadyate . vasvokasārā1 nalinī2 pāvanī ca sarasvatī3 . jambūnadī4 ca sītā5 ca gaṅgā6 sindhuśca7 saptamī bhā° bhī° 6 a° .

jambūmārga na° puṣkarasthe tīrthabhede puṣkaropakrame pradakṣiṇamupāvṛtya jambūmārgaṃ samāviśet . jambūmārgaṃ samāviśya devarṣipitṛsevitam . aśvamedhamavāpnoti sarvakāmasamanvitaḥ . tatroṣya rajanīḥ pañca pūtātmā cāyate naraḥ . na durgatimavāpnoti siddhiṃ prāpnoti cāttamām . jambūmārgādupāvṛtya gacchettaṇḍulikāśramam bhā° va° 82 a° . jambūmārge tribhirmāsaiḥ saṃyataḥ susamāhitaḥ bhā° anu° 25 a° . jambūmārgaṃ gamiṣyāmi jambūmārge vasāmyaham . ebaṃ saṅkalpayāno'pi rudraloke mahīyate hariva° 141 a° .

jambūla pu° jambūṃ tannāmaphalaṃ lāti lā--ka . 1 jambūvṛkṣe 2 ketakavṛkṣe ca medi° . jambūjambūlavṛkṣādyaṃ kadrukandalabhūṣitam harivaṃ° 97 a° . 3 varakanyāpakṣayoḥ parihāsavacane na° nīlakaṇṭhaḥ .

jambūlamālikā strī 6 ta° . 1 varakanyāpakṣayoḥ parihāsavacanasamūhe . āśībhirbardhayitvā ca devarṣiḥ kṛṣṇamabravīt . aniruddhasya vīryākhyo vivāhaḥ kriyatāṃ vibho! . jambūlamālikāṃ draṣṭuṃ śraddhā hi mama jāyate . tataḥ prahasitāḥ sarve nāradasya vacaḥśravāt hariva° 188 a° . jambūlamālikā kanyāvarayormukhacandrikā hārāvalyuktārthakatayā udvā° ta° vyākhyānāt 2 tatrārthe ca .

jambū(mbu)vanaja na° jambuvana iva jāyate jana--ḍa 7 ta° . śvetajavāpuṣpe . pāribhadraṃ pāṭalā ca bakulaṃ giriśālinī . tilakaṃ jambuvanajaṃ pītakaṃ tagarantvapi . etāni hi praśastāni kusumānyacyutārcane vāmana pu0

jambūvṛkṣa pu° karma° . jambūnāmake (jāmagācha) vṛkṣe sa ca vṛhatkṣudrabhedena dvikdhaḥ yathāha bhāva° pra0
     phalendrā kathitā nandī rājajambūrsahāphalā . tathā surabhipatrā ca mahājambūrapi smṛtā . rājajambūphala svādu viṣṭambhi guru rocanam . kṣudrajambūḥ sūkṣmapatrā nādeyī jalajambukā . jambaḥ saṃgrāhiṇī rūkṣā kaphapittāsradāhajit .

jambha pu° jama--ac--num . 1 daityabhede . karaṇe ghañ . 2 dante karmaṇi ghañ . 3 jambīre . bhāve ghañ . 4 sakṣaṇe medi° . karmaṇi ghañ . 5 aṃśe . karaṇe ghañ . tūṇe 6 hanau ca hemaca° . jambhadaityaśca mahiṣāsurapitā . sa ca indrāt parājayamāsādya mahādevaṃ prasādya trailokyavijayiputrarūpavaraprāptau gṛhe gamanāt prāgeva nāradopadeśāt indreṇa yuddhāyāhūtaḥ snānacchalena saro'vagāhakāle mahiṣīṃ dṛṣṭvā tasyāṃ garbhamādhāya indreṇa yuddhaṃ kṛtavān tena nipātitaśca tatkathā mārka° pu° dṛśyā . kālikāpu° 61 a° tasya rambhetināmeti bhedaḥ . anyo'pi tannāmā'suro viṣṇunāhato yathoktaṃ mā° va° 102 a° . asuraśca maheṣvāso jambha ityabhiviśrutaḥ . yajñacchidrakarakrūrastvayaiva vinipātitaḥ hariṃ prati devānāmuktiḥ . 7 rāvaṇānucarabhede parvaṇaḥ patano jambhaḥ kharaḥ krodhavaśo hariḥ . prarujaścārujaścaiva praghasaścraivamādayaḥ . tato'bhipatatā teṣāmadṛśyānāṃ durātmanām . antardhānabadhaṃ tajjñaścakāra sa vibhīṣaṇaḥ bhā° va° 284 a° . 8 bhakṣye si° kau° . tatra bhakṣaṇe iti te kathayanti sma brāhmaṇā jambhasādhakāḥ bhā° u° 63 a° . dante imaṃ jambhasutaṃ pibaḥ ṛ° 8 . 91 . 2 . jambhasutaṃ dantairamiṣutam bhā° sujambhāharitajambhā . jabhi--jṛmbhāyāṃ bhāve ghañ . 9 jṛmbhayāñca . jambhā suharitatṛṇasomebhyaḥ pā° bahuvrīhau anic samā° . sujambhā haritajambhā tṛṇaṃ jambho bhakṣyaṃ yasya tṛṇajambhā somajambhā . svārthe ka . jambhaka tatrārthe jabha--ṇvul . jambhaka bhakṣake tri° .

jambhakā strī jambhaiva svārthe ka . jṛmbhāyāṃ rājani° . pakṣe jambhikāpyatra .

jambhaga pu° jambhāya bhakṣaṇāya gacchati gama--ḍa . rākṣasabhede . devā yakṣāstathā nāgā gandharvāpsaro'surāḥ . krarāḥ sarpāḥ suparṇāśca tarave jambhagāḥ khagāḥ tarpaṇamantraḥ .

jambhadviṣ pu° jambhamasuraṃ dveṣṭi dviṣa--kvip . indre hemaca° .

jambhabhedin pu° jambhamasuraṃ bhinatti bhida--ṇini 6 ta° . indre amaraḥ jambharipuprabhṛtayo'pyatra . mārka° pu° tanmūlaṃ dṛśyam .

jambhara pu° jambhaṃ bhakṣaṇaruciṃ rāti dadāti rā--ka . 1 jambīre śabdaca° . vā rasya naḥ . jambala 1 tatrārthe 2 buddhabhede ca medi° . 3 rākṣasībhede strī . samudrasyottare tīre jambhalā nāma rākṣasī . tasyāḥ smaraṇamātreṇa viśalyā garbhiṇī bhavet jyo° ta° .

jambhā strī jabhi--jṛmbhāyāṃ bhāve a . jṛmbhāyāṃ rājani° .

jambhāri pu° jambhasya bhakṣyasya asurabhedasya vā ariḥ . 1 vahnau 2 vajre ca viśvaḥ 3 indre ca . jambhāridambholayaḥ naiṣa0

jambhin pu° jabha--ṇini num . 1 jambīre śabdaca° tatrārthe na° hemaca° . 2 jrambhāṣuktre tri° .

jambhīra pu° jabha--gambhīrā° īran num ca . 1 jambīre amaraḥ 2 maruvake bharataḥ .

jambhya pu° jambha eva svārthe yat jabha--karmaṇi ṇyat vā dante . yastaddarśapūrṇamāsayorvidyasmādimāḥ prajā adantakā jāyante yasmādāsāṃ jāyante yasmādāsāṃ prabhidyante yasmādāsāṃ saṃtiṣṭhante yasmādāsāṃ punaruttame vayasi sarva eva prabhidyante yasmādadhara ekāgre jāyante'thottare yasmādaṇīyāmsa evādhare prathīyāṃsa uttare yasmāddaṃṣṭrā varṣīyasī yasmāt samā eva jambhyāḥ śata° brā° 11 . 4 . 1 . 5 . daṃṣṭrābhyāṃ malimlūn jambhyaistaskarān yaju° 11 . 78 dantā jambhyāḥ jambhāvartimāśritā jambhyāḥ 2 vedadīpoktarthe ca .

jaya pu° ji--bhāve ac . parāpekṣayā 1 utkarṣalābhe (jita haoyā) 2 vaśikaraṇe indriyajayaḥ . maunaṃ sadāsanajayaḥ sthairyaṃ prāṇajayaḥ śanaiḥ bhāga° 32 8 . 6 . 3 śatruparāṅmukhīkaraṇe 4 saṃgrāmādijaye . sapta vittāgamā dharmyā dāyo lābhaḥ krayo jayaḥ . vibhāgaḥ saṃprayogaśca satpratigraha eva ca manunā tasya dharmyasvatvahetutvamuktaṃ tacca kṣatriyasyaiva svāmī ṛkthakrayasaṃvibhāgaparigrahāvigameṣu vrāhmaṇasyādhikaṃ labdhaṃ kṣatriyasya vijitaṃ nirviṣṭaṃ vaiśyaśūdrayoriti gautamasmṛteḥ . jayo randhryahāriṇām raghuḥ . samaduḥkhasukhe kṛtvā lābhālābhau jayājayau gītā . ji--kartari ac . 5 parameśvare pu° tasya sarvabhūtajayitvāt tathātvaṃ nayo jayaḥ satyasandho dāśārhaḥ sātvatāṃ patiḥ viṣṇūsa° . 6 jayante indraputre asurajayāttasya tathātvam 7 yudhiṣṭhire krodhajayāt guhyatannāmakatvādvā tasya tathātvam . virāṭanagare chadmaveśena sthāyinaḥ yudhiṣṭhirasya yathā guhyaṃ tannāma tathokta jayojayanto vijayo jayatseno jayadbalaḥ . iti guhyāni nāmāni teṣāṃ cakre yudhiṣṭhiraḥ bhā° vi° 5 a° . 8 agnimanthavṛkṣe rogajayāttasya tathātvam . 9 dānavabhede jayo nikumbhaḥ kupathaśca dānavo rarakṣurete daśadānavādhipam harivaṃ° 242 a° . 10 viśvāmitrasutabhede . madhucchandā jayaścaiva devalaśca tathāṣṭakaḥ . kacchapo hāritaścaiva viśvāmitrasya te sutāḥ 27 a° . 11 somavaṃśye sṛñjayanṛpaputrabhede ailaputrā babhūvuste sapta devasutopamāḥ . divijātā mahātmāna āyurdhīmānamāvasuḥ ityupakrame āyoḥ putrāstathā pañca sarve vīrā mahārathāḥ . svarbhānutanayāyāñca prabhāyāṃ jajñire nṛpa! . nahuṣaḥ prathamaṃ yajñe vṛddhadharmā tataḥ param . rambho rajiranenāśca triṣu lokeṣu viśrutaḥ iti āyuputrabhedānuktvā anenasaḥ suto rājā prati kṣatro makṣāyaśāḥ . pratikṣatrasutaścāpi sṛñjayo nāma viśrutaḥ . sṛñjayasya jayaḥ putro vijayastasya cātmajaḥ harivaṃ° 29 a° . ailasyorvaśīgarbhajāte 12 sutabhede . ailasya corvaśīgarbhāt ṣaḍāsannātmajā nṛpa . āyuḥ śrutāyuḥ satyāyū ratho ha vijayo jayaḥ bhāga° 9 . 15 . 1 . daśame brahmasāvarṇimanvattare 13 dvijabhade daśamo brahmasāvarṇirupaślokasuto mahān . tatsutā bhūrisenādyā haviṣmatpramukhā dvijāḥ . haviṣmān sukṛtaḥ satyo jayo mūrtistadā dvijāḥ bhāga° 8 . 13 . 10 . 14 janakavaṃśye maithile nṛpabhede . janmanā janakaḥ so'bhūt vaidehastu videhajaḥ . mithilo mathanājjāto mithilā yena nirmitā ityupakrame śrutastato jayastasmādvijayo'smādṛtaḥ sutaḥ bhāga° 9 . 13 . 16 . somavaṃśye 15 sṛñjayasute 16 saṅkṛti nṛpasute ca . kuśāt pratikṣatravṛddhāt sṛñjayastatsuto jayaḥ . tataḥ sutaḥ kṛtasyāpi jajñe haryaśvavān nṛpaḥ . sahadevastato'hīno jayatsenastu tatsutaḥ . saṅkṛtistamya ca jayaḥ kṣatradharmā mahārathaḥ bhāga° 9 . 17 . 10 . atra jayasya dvidhā kīrtanāt tadvaṃśe dvau jayau . 17 ikṣvākuvaṃśye vijananandananūpabhede hema° . 18 viṣṇudauvārikabhede . jayavijayau hi viṣṇudvārapau bhagavaddidṛkṣayā vaikuṇṭhagatān nagnān samakādīn bhagavadabhyantare gamanāya nivārya vetreṇa tāḍayantau tairabhiśaptau hiraṇyākṣādyasurabhāvena jātau tatkathā bhāga° 3 . 16 a° . mānasātmasutā yuṣmatpūrvajāḥ sanakādayaḥ . cerurvihāyasā lokān lokeṣu vigataspṛhāḥ . ta ekadā bhagavato vaikuṇṭhasyāmalātmanaḥ . yayurvaikuṇṭhanilayaṃ sarvalokanamaskṛtam ityupakrame .
     tasminnatītya munayaḥ ṣaḍasajjayānāḥ kakṣāḥ samānavayasāvatha saptamāyām . devāvacakṣata gṛhītagadau parārdhyakeyūrakuṇḍalakirīṭaviṭaṅkaveśau . mattadvirepha banamālikayā nivītau vinyastayā sitacatuṣṭayabāhumadhye . vaktraṃ bhruvā kuṭilayā sphuṭanirgamābhyāṃ raktekṣaṇena ca manāgrabhasaṃ dadhānau . dvāryetayorniviviśurmiṣatorapṛṣṭvā pūrvā yathā puraṭavajrakapāṭikāyāḥ . sarvatra te'viṣamayā munayaḥ svadṛṣṭyā ye saṃcarantyavihatā vigatābhiśaṅkāḥ . tān vīkṣya vātavasanāṃścaturaḥ kumārān vṛddhān daśārdhavayaso viditātmatattvān . vetreṇa cāskhalatayatāmadarhaṇāṃstau tejo vihasya bhagavatpratikūlaśīlau . tābhyāṃ miṣatsvanimiṣeṣu niṣidhyamānāḥ svarhattamā api hareḥ pratihārapābhyām . ūcuḥ suhṛttamadidṛkṣitabhaṅga īṣatkāmānujena sahasā ta upaplutākṣāḥ . śrīmunaya ūcuḥ . kovāihaitya bhagavatparicaryayoccaistaddharmaṇāṃ nivasatāṃ viṣamasvabhāvaḥ . tasmin praśāntapuruṣe gatavigrahe vāṃ kovātmavatkuhakayoḥ pariśaṅkanīyaḥ . nahyantaraṃ bhagavatīha samastakukṣāvātmānamātmani nabho nabhasīva dhīrāḥ . paśyanti yatra yuvayoḥ saraliṅginoḥ kiṃ vyutpāditaṃ hyudarabhedi bhayaṃ yato'sya . yadvā manuṣyaparamasya vikuṇṭhabhartuḥ kartuṃ prakṛṣṭamiha dhīmahi mandadhībhyām . lokānito vrajata mantarabhāvadṛṣṭyā pāpīyasastraya ime ripavo'sya yatra . teṣāmitīritamubhāvavadhārya dhoraṃ taṃ brahmadaṇḍamanivāraṇamastrapūgaiḥ . sadyo hareranucarāvuru bibhyatastatpādagrahāvapatatāmatikārareṇa . bhūyādaghoni bhagavadbhirakāri daṇḍo yo nau hareta surahelanamapyaśeṣam . mādho'nutāpakalayā bhagavatsmṛtighno moho bhavediha tu nau vrajatorabodhaḥ . evaṃ tadaiva bhagavānaravindanābhaḥ svānāṃ vibudhya sadatikramamāryahṛdyaḥ . tasmin yayau paramahaṃsamahāmunīnāmanveṣaṇīyacaraṇau calayan sahaśrīḥ . tataḥ kumaraiḥ magavantaṃ dṛṣṭvā kṛtāṃ tatstutimupavarṇyoktam .
     iti tadgṛṇatāṃ teṣāṃ munīnāṃ yogadharmiṇām . pratinandya jagādedaṃ vaikuṇṭhanilayo vibhuḥ . śrībhagavānuvāca . etau dvau pārṣadau mahyaṃ jayo vijaya eva ca . kadarthīkṛtya māṃ yadvo bahvakrātāmatikramam . yastvetayordhṛto daṇḍo bhavadbhirbhāmanuvrataiḥ . sa evānumato'smābhirmunayo! devahelanāt . tataḥ kathāśeṣo yathā śrībhagavānuvāca . etau suretaragatiṃ pratipadya sadyaḥ saṃrambhasambhṛtasamādhyanubaddhayogau . bhūyaḥ sakāśamupayāsyata āśu yovaḥ śāpo mayaiva nimitastadavaita viprāḥ! . śrībrahmovāca . atha te munayodṛṣṭvā nayanānandabhājanam . vaikuṇṭhaṃ tadadhiṣṭhānaṃ vikuṇṭhañca svayaṃprabham . bhagavantaṃ parikramya praṇipatyānumānya ca . pratijagmuḥ pramuditāḥ śaṃsanto vaiṣṇavīṃ śriyam . bhagavānanugāvāha yātaṃ mā bhaiṣṭamastutām . brahmatejaḥsamartho'pi hantuṃ necche matantu me . mayi sarambhayogena nistīrya brahmahelanam . pratyeṣyataṃ nikāmaṃ me kālenālpīyasā punaḥ . dvāḥsthāvādiśya magavān vimāna śreṇibhūṣaṇam . sarvātiśayagaṃ lakṣmyā juṣṭaṃ svandhiṣṇyamāviśat . tau tu gīrvāṇavṛṣabhau dustarāddharilokataḥ . hataśriyau brahmaśāpādabhūtāṃ vigatasmayau . tadā vikuṇṭhadhiṣaṇāttayornipatamānayoḥ . hāhākāro mahānābī dvimānāgreṣu putrakāḥ! . tāveva hyadhunā prāptau pārpadapravarau hareḥ . diterjaṭharanirviṣṭaṃ kāśyapaṃ teja usvaṇam . tayorasurayoradya tejasā yamayorhi vaḥ . ākṣiptaṃ teja etarhi bhagavāṃstadvidhitsati . bhāga° 3 . 12 a0--16 a° . jayati saṃsāramanena . ji karaṇe ac . 19 bhāratādau granthabhede . vrahmacārikāṇḍaṃ bhaviṣyapurāṇam aṣṭādaśa purāṇāni rāmasya caritaṃ tathā . viṣṇudharmādiśāstrāṇi śivadharmāśca bhārata! . kārṣṇākhyaṃ pañcamo vedo yanmahābhārataṃ smṛtam . saurāśca dharmā rājendra! mānavoktā mahīpate! . jayeti nāma eteṣāṃ pravadanti manīṣiṇaḥ iti nārāyaṇaṃ namaskṛtya narañcaiva narottamam . devīṃ sarasvatīñcaiva tatī jayamudīrayet sarvapurāṇārambhe pāṭhyaślokaḥ . 20 dakṣaṇadvāre gṛhe śabdārthaci° . ṣaṣṭivarṣamadhye aṣṭāviṃśatitame 21 vatasare . tatphalaṃ yathā kṣatriyāśca tathā vaiśyāḥ śūdrāśca naṭanartakāḥ . pīḍitāste varārohe! jaye sarve na saṃśayaḥ jyo° ta° . jaye kuśalaḥ ākarṣā° kan . jayaka jayakuśane tri° . 22 kumārānucaranāgabhede . pradadāvagniputrasya mahāpāriṣadāvubhau . jayaṃ mahājayañcaiva nāgau jvalanasūnave mā° śa° 46 a° . 23 drupadarājaputrabhede jaghāna surathaṃ nāma drupadasya sutaṃ vibhuḥ . punaḥ śatruñjayaṃ nāma surathasyānujaṃ raṇe . rathānīkaṃ jayānīkaṃ jayañcātra nijaghnivān bhā° dro° 156 a° . 24 arjune yadi nottiṣṭhati jayaḥ pitā me narasattamaḥ . asminneva raṇoddeśe śoṣayiṣye kalevaram bhā° āśva° 80 a° . mātaraṃ prati babhruvāhanoktiḥ . ityuktvā so'bravīt putraṃ maṇipūrapatiṃ jayaḥ 81 a° . 25 dhṛtarāṣṭraputrabhede . duryodhanaprabhṛtayo yuyutsuḥ karaṇastathā . tatī duḥśāsanaścaiva duḥsahaścaiva bhārata! . durmarṣaṇo vikarṇaśca citrasenoviviṃśatiḥ . jayaḥ satyavrataścaiva purumitraśca bhārata! . vaiśyāputro yuyutsuśca ekādaśa mahārathāḥ bhā° ā° 63 a° .

jayakolāhala pu° jayasya kolāhalo yasmin . 1 pāśaka krīḍābhede śabdaca° . 6 ta° . 2 jayadhvanau .

jayaḍhakkā strī jayasūcikā ḍhakkā . vādyabhede .

jayatīrtha na° tīrthabhede śivapu° .

jayatsena pu° 1 virāṭanagare chadmaveśini nakule pāṇḍave . jayaśabde dṛśyam . jayantī senā'sya . 2 vikrāntasainyake nṛpe . 3māgadhanṛpabhede . magadheṣu jayatsenasteṣāmāsīt sa pārthivaḥ . aṣṭānāṃ pravarāsteṣāṃ kāleyānāṃ mahāsurāḥ bhā° ā° 67 a° . 4 puruvaṃśye sārvabhaumākhyanṛpaputre . ahaṃyātiḥ khalu kṛtavīryaduhitaramupayeme bhānumatīṃ nāma tasyāmasya jajñe sārvabhaumaḥ . sārvabhaumaḥ khalu jitvā jahāra kaikeyīṃ sunandāṃ nāma tāmupayeme tasyāmasya jajñe jayatseno nāma . jayatsenaḥ khalu vaidarbhī mupayeme suśrutāṃ nāma tasyāmasya jajñe avācīnaḥ bhā° ā° 95 a° . 5 somavaṃśye ahīnanṛpaputre ca . jayaśabde mūlaṃ dṛśyam .

jayadatta pu° indraputre jayante hemaca° .

jayadurgā strī durgāmūrtibhede tanmūrtilakṣaṇaṃ tantrasāre kālā bhrābhāṃ kaṭākṣerarikulabhayadāṃ maulibaddhendurekhāṃ śaṅkhaṃ cakraṃ kṛpāṇaṃ triśikhamapi (triśūlam) karairudvahantīṃ trinetrām . siṃhaskandhādhirūḍhāṃ tribhuvanamakhilaṃ tejasā pūrayantīṃ dhyāyed durgāṃ jayākhyāṃ tridaśaparivṛtāṃ sevitāṃ siddhikāmaiḥ . asyāḥ mantraprayogādikaṃ tatraiva dṛśyam .

jayadeva pu° gītagovindakāvyakārake kenduvilvagrāmavāsini kavibhede bhāvaṃ śṛṅgārasārasvatamayajayadevasya viṣvagvacāṃsi gītago0

jayadbala pu° virāṭāvāse chadmaveśini pāṇḍave sahadeve jayaśabde dṛśyam .

jayadratha pu° 1 paurave vṛhanmanaso nṛpasya yaśodevyāṃ jāte putrabhede . tadutpattikathā vṛhaddarbhasuto yastu rājā nāmnā vṛhanmanāḥ . tasya patnīdvayañcāsīdvainateyamute śubhe . yaśodevī ca satyā ca tābhyāṃ vaṃśastu bhidyate . jayadrathastu rājendra! yaśodevyāṃ vyajāyata harivaṃ° 31 a° . sindhudeśādhipavṛddhakṣatrasute 2 rājabhede . sa ca ghṛtarāṣṭrakanyāṃ duḥśalāmupayeme . sa ca sauvīradeśādhipaḥ jayadratho nāma yadi śrutaste sauvīrarājaḥ subhage! sa eṣaḥ bhā° va° 264 sa ca drīpadīṃ hṛtvā palāyamāno vijitya bhīmena gṛhīto yudhiṣṭhirājñayā muktaśca . tato nirvedamāsādya tapasā toṣitāt rudrato varaṃ lebhe tatkathā yathā
     jayadrathastu saṃprekṣya bhrātarāvudyatāyudhau . prādhāvattūrṇamavyagro jīvitepsuḥ suduḥkhitaḥ . taṃ bhīmaseno dhāvantamavatīrya rathādbalī . abhidrutya nijagrāha keśapakṣe hyamarṣaṇaḥ . samudyamya ca taṃ bhīmo niṣpipeṣa mahītale . śiro gṛhītvā rājānaṃ tāḍayāmāsa caiva ha . punaḥ sañjīvasānasya tasyotpatitumicchataḥ . padā mūrdhni mahābāhuḥ prāharadvilapiṣyataḥ . tasya jānu dadau bhīmo jaghne cainamaratninā . sa mohamagamadrājā prahāravarapīḍitaḥ . saroṣaṃ bhīmasenaṃ tu vārayāmāsa phālgunaḥ . duḥśalāyāḥ kṛte rājā yattadāheti kauravaḥ . bhīma uvāca . nāyaṃ pāpasamācāro matto jīvitumarhati . kṛṣṇāyāstadanarhāyāḥ parikleṣṭā narādhamaḥ . kinnu śakyaṃ mayā kartuṃ yadrājā satataṃ ghṛṇī . tvañca vāliśayā buddhyā sadaivāmmān prabādhase . evakṛktvā maṭāstasya pañca cakre vṛkodaraḥ . ardhacandreṇa vāṇena kiñcidabuvatastadā . vikatthayitvā rājānaṃ tataḥ prāha vṛkodaraḥ . jīvituñcecchase mūḍha! hetuṃ me gadataḥ śṛṇu . dāso'smīti tvayā vācyaṃ saṃsatsu ca sabhāsu ca . evaṃ te jīvitaṃ dadyāmeṣa yuddhajito vidhiḥ . evamastviti taṃ rājā kaṣyamāṇo jayadrathaḥ . provāca puruṣavyāghraṃ bhīmamāhavaśobhinam . tata enaṃ viceṣṭantaṃ baddhvā pārtho vṛkodaraḥ . rathamāropayāmāsa visaṃjñaṃ pāṃśuguṇṭhitam . tatastaṃ rathamāsthāpya bhīmaḥ pārthānugastadā . abhyetyāśramamadhyasthamabhyagacchadyudhiṣṭhiram . darśayāmāsa bhīmastu tadavasthaṃ jayadratham . taṃ rājā prāhasaddṛṣṭvā mucyatāmiti cābravīt . rājānañcābravīdbhīmo draupadyāḥ kathyatāmiti . dāsabhāvaṃ gato hyeṣa pāṇḍūnāṃ pāpacetanaḥ . tamuvāca tato jyeṣṭho bhrātā sapraṇayaṃ vacaḥ . muñcemamadhamācāraṃ pramāṇaṃ yadi te vayam . draupadī cābravīdbhīmamabhivīkṣya yudhiṣṭhiram . dāsī'yaṃ mucyatāṃ rājñastvayā pañcasaṭaḥ kṛtaḥ . sa mukto'bhyetya rājānamabhivādya yudhiṣṭhiram . vavande vihvalo rājaṃstāṃśca dṛṣṭvā munīṃstadā . tamuvāca ghṛṇī rājā dharmaputro yudhiṣṭhiraḥ . tathā jayadratha dṛṣṭvā gṛhītaṃ savyasācinā . adāso gaccha muktorasi maivaṃ kārṣīḥ punaḥ punaḥ . strīkāmañca dhigastu tvāṃ kṣudraḥ kṣudrasahāyavān . evaṃvidhaṃ hi kaḥ kuryāttvadamyaḥ puruṣādhamaḥ . gatasatvamiva jñātvā kartāramaśubhasya tam . saṃprekṣya bharataśraṣṭhaḥ kṛpāñcakre narādhipaḥ . dharme te vardhatāṃ buddhirmā cādharme manaḥ kṛthāḥ . sāśvaḥ saratha pādātaḥ svasti gaccha jayadratha! . evamuktastu savrīḍastūṣṇīṃ kiñcidavāṅmukhaḥ . jagāma rājā duḥkhārtī gaṅgādvārāya bhārata . sa devaṃ śaraṇaṃ gatvā virūpākṣamumāpatim . tapaścacāra vipulaṃ tasya prīto vṛṣadhvajaḥ . baliṃ svayaṃ pratyagṛhṇāt prīyamāṇastrilocanaḥ . varañcāsmai dadau devaḥ sa jagrāha ca tacchṛṇu . jayadratha uvāca . samastān sarathān pañca jayeyaṃ yudhi pāṇḍavān . iti rājāvravīddevaṃ neti devastamabravīt . maheśvara uvāca . ajayyāṃścāpyabadhyāṃśca vāraṣiṣyasi tān yudhi . ṛte'rjunaṃ mahābāhuṃ naraṃ nāma sureśvaram . vadaryāṃ taptatapasaṃ nārāyaṇasahāyakam . ajitaṃ sarvalokānāṃ devairapi durāsadam . mayā dattaṃ pāśupatam divyamapratimaṃ śaram . avāpa lokapālebhyo vajādīn sa mahāśarān .
     pradhānaṃ śastraviduṣāṃ tena kṛṣṇena rakṣyate . sahāyaḥ puṇḍarīkākṣaḥ śrīmānatulavikramaḥ . samānasyandane pārthamāsthāya paravīrahā na śakyate tena jetuṃ tridaśairapi duḥsahaḥ . kaḥ punarmānuṣo bhāvo raṇe pārthaṃ vijeṣyate . tamekaṃ varjayitvā tu sarvaṃ yaudhiṣṭhiraṃ balam . caturaḥ pāṇḍavānrājan! dinaikaṃ jeṣyase ripūn . sa ca bhāratayuddhakāle droṇaracitacakravyū hadvāre sthitvā'rjunamṛte yudhiṣṭhirādīn caturo bhrātṝn jigāya . abhimanyuñca jaghāna . tadbadhakupitenārjunena śvaḥ sūryāstamayāt prāgeva tvāṃ hantā tathā tvāmahatvā svayaṃ vā marteti pratijñāya sa nihataḥ tacchiraśca anyatra tapasyatastatpiturhaste'lakṣitaṃ śaraparamparayā pātitaṃ tena ca tasya śiraso bhūmau pātanena svaśiraḥ śatadhābhūtaṃ tatkathā yathā bhā° dro° 144 a° .
     etasminneva kāle tu drutaṃ gacchati bhāskare . avravīt pāṇḍavaṃ rājaṃstvaramāṇo janārdanaḥ . eṣa madhye kṛtaḥ ṣaḍbhiḥ pārtha! vīrairmahārathaiḥ . jīvitepsurmahābāhī! bhītastiṣṭhati saindhavaḥ . etānanirjatya raṇe ṣaḍrathān puruṣarṣabha! . na śakyaḥ saindhavo hantuṃ yatto nirvyājamarjuna . yogamatra vidhāsyāmi sūryasyāvaraṇaṃ prati . astaṃ gata iti vyaktaṃ prekṣyatyekaḥ sa sindhurāṭ . harṣeṇa jīvitākāṅkṣī vināśārthaṃ tava prabho! . na gopsyati durācāraḥ sa ātmānaṃ kathañcana . tatra chidre prahartavyaṃ tvayāsya kurusattama . vyapekṣā naiva kartavyā gato'stamiti bhāskaraḥ . evamastviti bībhatsukeśavaṃ pratyabhāṣata . tato'sṛjattamaḥ kṛṣṇaḥ sūryasyā varaṇaṃ prati . yogī yogena saṃyukto yogināmīśvaro hariḥ . sṛṣṭe tamasi kṛṣṇena gato'stamiti bhāskaraḥ . tvadīyā jahṛṣuryodhāḥ pārthanāśānnarādhipa! . te pahṛṣṭā raṇe rājannāpaśyan sainikā ravim . unnāmya baktrāṇi tadā sa ca rājā jayadrathaḥ . vīkṣamāṇe tatastasmin sindhurāje divākaram . punarevābravīt kṛṣṇo dhanañjayamidaṃ vacaḥ . paśya sindhupatiṃ vīraṃ prekṣamāṇaṃ divākaram . bhayaṃ vipulamutsṛjya tvatto bharatasattama . ayaṃ kālo mahābāho! badhāyāsya durātmanaḥ . ityevaṃ keśavenoktaḥ pāṇḍuputraḥ pratāpavān . nyabadhīttāvakaṃ sainyaṃ śarairarkāgnisannibhaiḥ .
     evaṃ tān vyākulīkṛtya tvadīyān sa mahārathān . ujjahāra śaraṃ ghoraṃ pāṇḍavo'nalasannibham . indrāśanisamaprakhyaṃ divyamantrābhimantritam . sarvabhārasahaṃ śaśvadgandhamālyārcitaṃ mahat . vajreṇāstreṇa saṃyojya vidhivat kurunandanaḥ . samādadhanmahabāhurgāṇḍīve kṣipramarjunaḥ . tasmin sandhīyamāne tu śare jvalanatejasi . antarīkṣe mahānādo bhūtānāmabhavannṛpaḥ . avravīcca punastatra tvaramāṇo janārdanaḥ . dhanañjaya! śiraśchindhi saindhavasya durātmanaḥ . astaṃ mahīdharaśreṣṭaṃ yiyāsati divākaraḥ . śṛṇuṣvaitacca kāryaṃ me jayadrathabadhaṃ prati . vṛddhakṣatraḥ saindhavasya pitā jagati viśrutaḥ . sa kāleneha mahatā saindhavaṃ prāptavān sutam . jayadrathamamitraghna! tañcovāca tadā nṛpam . antarhitā purā vāṇī meghadundabhinisvanā . tavātmajo manuṣyendra! kulaśīladamādimiḥ . guṇairbhaviṣyati vibho! sadṛśo vaṃśayordvayoḥ . kṣattriyapravaro loke nityaṃ śūrābhisatkṛtaḥ . śatrubhiryudhyamānasya saṃgrāme tvasya dhanvinaḥ . śiraśchetsyati saṃkruddhaḥ śatrurālakṣito bhuvi . tacchrutvā sindhurājaśca dhyātvā ciramarindamaḥ . jñātīn sarvānubācedaṃ putrasnehābhinoditaḥ . saṃgrāme yudhyamānasya vahato mahatīṃ dhuram . dharaṇyāṃ mama putrasya pātayiṣyati yaḥ śiraḥ . tasyāpi śatadhā mūrdhā phaliṣyati na saṃśayaḥ . evamuktvā tato rājye sthāpayitvā jayadratham . vṛddhakṣatro vanaṃ yātastapaścograṃ samāsthitaḥ . sa tapyate ca tejasvī tapo ghoraṃ durāsadam . samantapañcakādasmādbahirvānaraketana! . tasmājjayadrayasya tvaṃ śiraśchittvā mahāmṛdhe . divyenāstreṇa ripuhan! ghoreṇādbhutakarmaṇā . sakuṇḍalaṃ sindhupateḥ prabhañjanasutānuja! . utsaṅge pātayādyāśu vṛddhakṣatrasya bhārata! . atha tvamasya mūrdhānaṃ pātayiṣyasi bhūtale . tavāpi śatadhā mūrdhā phaliṣyati na saṃśayaḥ . yathā cedaṃ na jānīyāt sa rājā tapasi sthitaḥ . tathā kuru kuruśreṣṭha! divyamastramupāśritaḥ . na hyasādhyamakāryaṃ vā vidyate tava kiñcana . samasteṣvapi lokeṣu triṣu vāsavanandana! . etacchrutvā tu vacanaṃ sṛkkaṇī parisaṃlihan . indrāśanisamasparśaṃ divyamantra bhimantritam . sarvabhārasahaṃ śaśvadgandhamālyārcitaṃ śaram . visasarjārjunastūrṇaṃ saindhavasya badhe dhṛtam . tato dhanañjayaḥ śīghraṃ śaraṃ taṃ bhāskaratviṣam . ujjihīrṣuḥ śiraḥ kāyāt saindhavasya mahātmanaḥ . sa pārthabhujanirmuktaḥ śaraḥ śyena ivāśugaḥ . chittvā śiraḥ sindhupaterutpapāta vihāyasi . tacchiraḥ sindhurājasya śarairūrdhvamavāhayat . durhṛdāmapraharṣāya suhṛdāṃ harṣaṇāya ca . śaraiḥ kadambakīkṛtya kāle tasmiṃśca pāṇḍavaḥ . yodhayāmāsa tāṃścaiva pāṇḍavaḥ ṣaṇṇahā° rathān . tataḥ sumahadāścaryaṃ tatrāpaśyāma bhārata . samantapañcakādbāhyaṃ śiro yadvyaharattataḥ . etasminneva kāle tu vṛddhakṣatrī mahīpatiḥ . sandhyāmupāste tejasvī sambandhī tava māriṣa! . upāsīnasya tasyātha kṛṣṇakeśaṃ sakuṇḍalam . sindhurājasya mūrdhvānamutsaṅge sanapātasat . tasyotsaṅge nipatitam śirastaccārukuṇḍalam . vṛddhakṣatrasya nṛpateralakṣitamarindama! . tatobhītasva tasyātha vṛddhakṣatrasya bhārata! uttiṣṭhatastat sahasā śiro'gacchaddharātalam . tatastasya narendrasya putramūrdhani bhūtalam gate tasyāpi śatadhā mūrdhvāgacchadarindama! tataḥ sarvāṇi sainyāni vismayaṃ jagmuruttamam . vāsudevaṃ sabībhatsuṃ praśaśasaṃsurmahāratham . tato vinihate rājan . sindhurāje kirīṭinā . tamastadvāsudevena saṃhṛtaṃ bharatarṣama! . paścājjñātaṃ mahīpāla! tava putraiḥ sahānugaiḥ! vāsudevaprayukteyaṃ māyeti nṛpasattama! .
     jayadrathabadhe rājan! duryodhanadhanañjayau . savitāraṃ nirīkṣete prauḍhā bālā badhūriva udbhaṭaḥ .

jayadrathabadha pu° jayadrathasya badhamadhikṛtya kṛto granthaḥ aṇ tasya ākhyāyikāyāṃ lupi vyaktivacanatvāt puṃstvam . bhāratadroṇaparvāntagate avāntaraparvabhede tacca droṇaparvaṇi 85 adhyāyāvadhi 15 3 adhyāyaparyantam jayadrathabadhaḥ parva ghaṭotkacabadhastataḥ bhā° ā° 1 a° . avāntaraparvoktau .

jayadrathavimokṣaṇa na° jayadrathasya vimokṣaṇamadhikṛtya kṛto granthaḥ aṇ tasya ākhyāyikāyāṃ lupi vyaktivacanatvāt klīvatā . bhāratavanaparvāntargate avāntaraparvabhede tacca parvaṃ vanaparvaṇi 27 adhyāyātmakam . draupadīharaṇaṃ tatra jayadrathavimokṣaṇam bhā° ā° 1 a° avāntaraparvoktau .

jayadharman pu° kurusenānībhede . kamalākṣaḥ parakrāthī jayadharmā sudarśanaḥ . ete tvāmanuyāsyanti pattīnāmayutāni ṣaṭ bhā° dro° 156 a° .

jayadhvaja pu° kārtavīryārjunasya tanaye āvantrye nṛpabhede śūrasenaśca śūraśca dhṛṣṇoktaḥ kṛṣṇa eva ca . jayadhvajaśca nāmnāsīdāvantyo nṛpatirmahān . kārtavīryasya tanayā vīryavantī mahāvalāḥ . jayadhvajasya putrastu tālajaṅgho mahābalaḥ harivaṃ° 34 a° .

jayana na° ji--karaṇe lyuṭ . 1 hayādisannāhe turaṅgiṇo jayanayujaśca vājinaḥ māghaḥ . bhāve lyuṭ . 2 jaye medi° .

jayanī strī indrakanyāyām trikā° .

jayanta pu° ji--jha . 1 indraputre amaraḥ 2 śive 3 candre ca trikā° . virāṭāvāse chadmaveśini 4 bhīme tasya tathāguhyanāmatā jayaśabde dṛśyā . 5 viṣṇau jayantaḥ sarvavijjayī viṣṇusa° . 6 rudrabhede ajaikapādahirbudhno virūpākṣo'tha raivataḥ . haraśca bahurūpaśca tryambakaśca sureśvaraḥ . sāvitraśca jayantaśca pinākī cāparājitaḥ bhā° śā° 208 a° . rudrīktau ajaikapādahirvughno virūpākṣaśca raivataḥ . haraśca bahurūpaśca tryambakaśca sureśvaraḥ . rudrā ekādaśa proktā jayantaścāparājitaḥ viṣṇudha° yathā jayantena śacīpurandarau triviṣṭapasyeva patiṃ jayantaḥ iti ca raghuḥ . 7 tālabhede āditāle jayantaḥ syāt śṛṅgārarasasaṃyutaḥ . rudrasaṃkhyā kṣarapada āyurvṛddhikaraḥ paraḥ saṅgītadāmodaraḥ .

jayantī strī ji--jha gaurā° ṅīṣ . 1 durgāśaktibhede jayantī maṅgalā kālī bhadrakālī kapālinī . dargā śivā kṣamā dhātrī svahā svadhā namo'stute kālipu° . 2 jayantabhaginyāṃ śakraputryāṃ 3 patākāyāṃ ca medi° . 4 svanāmakhyāte vṛkṣabhede sā ca navapatrikāntargatā kadalī dāḍimī dhānyaṃ haridrā mānakaṃ kacuḥ . vilvo'śoko jayantī ca vijñeyā nava patrikāḥ durgārcāpaddhatyukteḥ . tadadhiṣṭhātrī devatā ca kārtikī mūlaṃ tatraiva dṛśyam . jayantī madagandhāḍhyā tiktā caiva kaṭūṣṇikā . kṛmimūtrāmajit khyātā kaṇṭhaśoṣaṇakṛnmatā . kṛṣṇā rasāyanī tatra saiva sarvatra pūjyate rājani° . tacchākaṃ viṣadoṣaghnaṃ cakṣuṣyaṃ madhuraṃ himam rājava° jayaṃ puṇyañca kurute jayantīmiti tāṃ viduḥ . rohiṇīsahitā kṛṣṇā māse ca śrāvaṇe'ṣṭamī . ardharātrādadhaścordhvaṃ kalayāpi yadā bhavet . jayantī nāma sā proktā sarvapāpapraṇāśinī ti° ta° skāndokte 5 śrāvaṇakṛṣṇāṣṭamī rohiṇīyoge kṛṣṇāṣṭamīśabde 2221 pṛ° vivṛtiḥ . abhijinnāma nakṣatraṃ jayantī nāma śarvarī . muhūrtovijayo nāma yatra jāto janārdanaḥ harivaṃ° 60 a° yatra svoccagataścandro lagnādekādaśe sthitaḥ . jayanto nāma yogo'yaṃ śatrupakṣavināśakṛt jyotiṣokte 6 yātrāyogaviśeṣe pu° . prabhāvanīke tanavai jayantīḥ māghaḥ . svārthe ka . jayantikā tatrārthe saṃjñāyāṃ kan . haridrāyāṃ rājani° . durgāsakhībhede ca . tadbhedāśca kāśī° 47 a° darśitā yathā . yathā jayā ca vijayā yathā caiva jayantikā . śubhānandā sunandā ca kaumudī ca yathormilā . yathā campakamālā ca yathā malayavāsinī . karpūralatikā yadvadasṛgdhārā yathā śubhā . aśokā ca viśokā ca yathā kamalagandhinī . yathā ca mandaniḥśvāsā yathā mṛgamadottamā . yathā ca kokilālāpā yathā mayūrabhāṣiṇī . gandhapadmanidhiryadvadanuktajñā yathā ca sā . dṛgañcaleṅgitajñā ca yathā kṛtamanorathā . pānacittaharā yadvattathā stveṣā sulakṣaṇā .

jayapatra na° jayasūcakaṃ patram . rājñā datte jayasūcake patrarūpe rājakīyalekhyabhede . rājalekhya patraṃ ca caturvidhaṃ yathāha vaśiṣṭhaḥ rājñaḥ svahastasaṃyuktaṃ samudrācihnitaṃ tathā . rājakīyaṃ smṛtaṃ lekhyaṃ sarveṣvartheṣu sākṣimat . śāsanaṃ prathamaṃ jñeyaṃ jayapatraṃ tathā'param . ājñāprakhyāpanāpatraṃ rājakīyaṃ caturvidham . jayapatralakṣaṇabhedādikaṃ vīrami° darśitaṃ tatrāha vyāsaḥ
     vyavahārān svayaṃ dṛṣṭvā śrutvā vā prāḍvivākataḥ . jayapatrantato dadyāt parijñānāya pārthivaḥ . jaṅgamaṃ sthāvaraṃ yena pramāṇenātmasātkṛtam . bhāgābhiśāpasandigdhe yaḥ samyagvijayī bhavet . tasmai rājñā pradātavyaṃ jayapatraṃ suniścitam . pūrvottarakriyāpādaṃ tatpramāṇaparīkṣaṇam . nigadasmṛtivākyañca yathāsabhyaṃ viniścitam . etatsarvaṃ samāsena jayapatre'bhilekhayediti . pramāṇasya pṛthaggrahaṇāt kriyāpādena pratyākalitamatra gṛhyate . parijñānāya prāṅgyāyasya bodhanāya . bhāge'bhiśāpe vā sandigdhe . vivādapadamatropalakṣaṇam . tena vivādaviṣayo yo yatra vivāde sa tatra lekhanīyaḥ . jayapatraṃ rājamudrāṅkitaṃ kāryamityāha vṛddhavaśiṣṭhaḥ yathopanyastasādhyārthaṃ saṃyuktaṃ sottarakriyam . sāvadhāraṇakañcaiva jayapatrakamucyate . prāḍvivākādihastāṅkaṃ mudritaṃ rājamudrayā . atra ca rājñaḥ sabhyānāñca svahasto'pyapekṣitaḥ ityāha kātyāyanaḥ siddhenārthena saṃyojyo vādī satkārapūrvakam . lekhyaṃ svahastasaṃyuktaṃ tasmai dadyāttu pārthivaḥ . sabhāsadaśca ye tatra smṛtiśāstravidaḥ sthitāḥ . yathā lekhyavidhau tatra svahastandadyureva te . kvacitpaścātkārākhyo'pi jayapatrabheda uktastenaiva anena vidhinā lekhyaṃ paścātkāraṃ vidurbudhāḥ . nirastā tu kriyā yatra pramāṇenaiva vādinā . paścātkāro bhavettatra na sarvāsu vidhīyate . anyavādyādihīnebhya itareṣāṃ pradīyate . vṛttānuvādasaṃsiddhantacca syājjayapatrakamiti .

jayapāla pu° jayaṃ pālayati pāli--aṇ upa° sa° . 1 vidhau 2 viṣṇau 3 bhūpāle ca śabdaca° (jamālgāṭā) 4 svanāmakhyāte vṛkṣabhede . jayapālaḥ kaṭuḥ pāke uṣṇaścaiva virecanaḥ . kṛmiślaṣmāmajaṭharāmayahṛt dīpanomataḥ rājani° .

[Page 3056a]
jayaputraka pu° putra iva putrakaḥ jayasūcakaḥ putrakaḥ . pāśakabhede śabdara° .

jayapriya pu° virāṭanṛpabhrātṛbhede . gajānīkaḥ śrutānīko vīrabhadraḥ sudarśanaḥ . śrutadhvajo balānīko jayānīko jayapriyaḥ vijayo labdhalakṣyaśca jayāśvo rathavāhanaḥ . candrodayaḥ kāmarūpo virāṭabhrātaraḥ śubhāḥ bhā° dro° 158 a° . 2 kumārānucaramātṛbhede strī ṛkṣā'mbikā niṣkuṣṭikā vāmā catvaravāsinī . sumaṅgalā svastimatī buddhikāmā jayapriyā bhā° śalya° 47 a° .

jayamaṅgala pu° jayena maṅgalamasmāt . 1 rājabāhye hastibhede śabdaratnā° caturviṃśativarṇāṅghriḥ kathito jayamaṅgalaḥ . śṛṅgāravīrayīreva tāle cāṃcapuṭe ca saḥ saṅgītadā° ukte 2 dhruvakabhede ca .

jayamaṅgalarasa pu° jayena rogajayena maṅgalaṃ yasmāt tādṛśo rasaḥ . vaidyakokte sarvajvaranāśake auṣadhabhede . hiṅgūlasambhavaṃ sūtaṃ gandhakaṃ ṭaṅkaṇaṃ tathā . tāmraṃ vaṅgaṃ mākṣikañca saindhavaṃ maricaṃ tathā . samaṃ sarvaṃ samāhṛtya dviguṇaṃ svarṇabhasmakam . tadardhaṃ kāntalauhañca rūpyabhasmāpi tatsamam . etat sarvaṃ vicūrṇyātha bhāvayet kanakadravaiḥ . śephālīdalajaiścāpi daśamūlarasena ca . kirātatiktakakvāthaistrivāraṃ bhāvayet sudhīḥ . bhāvayitvā tu tatkāryā guñjādvayamitā vaṭī . anupānaṃ prayoktavyaṃ jīrakaṃ madhusaṃyutam . jīrṇa jvaraṃ mahāghoraṃ cirakālasamudbhavam . jvaramaṣṭavidhaṃ hanti sādhyāsādhyamathāpi vā . pṛthagadoṣāṃśca vividhān samastān viṣamajvarān . 1 medogataṃ 2 māṃsagatamasthi 3 majjā 4 gataṃ tathā . 5 antagataṃ mahāghoraṃ 6 vahnisthañca viśeṣataḥ . 7nānādoṣodbhavañcaiva jvaraṃ 8 śukragataṃ tathā . nikhilaṃ jvaranāmānaṃ hanti śrīśivaśāsanāt . jayamaṅgalanāmāyaṃ rasaḥ śrīśivanirmitaḥ . balapuṣṭikaraścaiva sarvaroganivarhaṇaḥ bhaiṣajyaratnābalī . atra dviguṇaṃ svarṇabhasmakamityatra sarveṣāṃ samastānāṃ yanmānaṃ tato dviguṇaṃ svarṇamiti mukhyaḥ kalpaḥ . pratyekāpekṣayā dviguṇamiti kaniṣṭhaḥ kalpaḥ .

jayarāta pu° kaliṅgarājasutabhede . kaliṅgasutayuddhopakrame jayarātarathamprāpya muhuḥ siṃha ivānadat . jayarātamathākṣipyānadat savyena pāṇinā bhā° dro° 155 a° .

jayavārāhatīrtha na° tīrthabhede śivapu° .

jayavāhinī strī jayasya jayantasya bāhinī . 1 śacyām 2 indrāṇyām hemaca° . cārudhārā mahendrāṇī cendrāṇī jayavādinīti pāṭhāntaram . kamma° . 2 ja ya yuktasainya strī śabdārthaci° .

jayaśabda pu° jayasūcakaḥ śabdaḥ śāka° ta° . 1 jayadhvanau . udghuṣṭanaikajayaśabdavirāvitāśām vṛha° 10 a° .

jayasiṃha pu° jayapurādhīśvare jayasiṃhakalpadrumākhyasmṛtinibandhakārake nṛpabhede .

jayasena pu° jayayuktā senā'sya . 1 māgadhe nṛpabhede śrutāyudhaśca kāliṅgo jayasenaśca māgadhaḥ bhā° sa° 4 a° . āyunṛpavaṃśye 2 ahīnasute nṛpabhede . sahadevastato'hīno jayasenastu tatsutaḥ bhāga° 9 . 17 . 10 .

jayastambha pu° jayasūcakaḥ stambhaḥ . deśāntarajayānantaraṃ svakīrtikhyāpanātha rājñā khāte jayasūcake stambhe . trikūṭameva tatroccairjayastambhaṃ cakāra saḥ nicakhāna jayastambhān gaṅgāsroto'ntareṣu saḥ raghuḥ .

jayasvāmin pu° kātyāyanakalpasūtravyākhyātṛbhede . tatra śiraḥ karṇau cāprāvṛttau tadvyatiriktaṃ sarvaṃ śarīramācchādanīyamiti jayasvāminaḥ kātyā° śrau° 10 . 6 . 2 sūtrabhāvye karkaḥ .

jayā strī ji--ac . 1 jayantīvṛkṣe amaraḥ . rogajayāt tasyāstathātvam . 2 durgāsahacarībhede . jayantikāśabde dṛśyam . nandā bhadrā jayā riktā pūrṇā ca pratipatkramāt jyo° ukte ubhayapakṣīyatṛtīyāṣṭamītrayodaśīrūpe 3 tithibhede 4 harītakyāṃ medi° . 5 vijayāyāṃ (bhāṅga) 6 nīladūrvāyām . 7 agnimanthavṛkṣe rājani° . 8 patākā bhede yuktikalpataruḥ . jayaḥ kalyāṇavacana ākāro dātṛvācakaḥ . jayaṃ dadāti sā nityaṃ sā jayā parikīrtitā brahmavai° uktaniruktiyuktāyāṃ 9 durgāyām . jayā tvaṃ vijayā caiva saṃgrāme ca jayapradā . mamāpi vijayaṃ dehi varadā tvañca sāmpratam bhā° vi° 6 a° durgāstutiḥ . sā ca gauryādiṣu ṣoḍaśasu mātṛṣu anyatamā . yathāha gṛhyapariśiṣṭam gaurī padmā śacī medhā sāvitrī vijayā jayā . devasenā svadhā svāhā mātaro lokamātaraḥ . śāntiḥ puṣṭirdhṛtistuṣṭirātmadevatayā saha . ādau vināyakaḥ pūjyo hyante ca kuladevatā .

jayāditya pu° vyākaraṇagranthakārake vidvadbhede .

jayānīka pu° 1 drupadaputrabhede jayaśabde dṛśyam . 2 virāṭabhrātṛbhede jayapriyaśabde dṛśyam .

jayāvatī strī jaya--astyarthe matup masya vaḥ saṃjñāyāṃ dīrghaḥ ṅīp . kumārānucaramātṛbhede . jayāvatī mālatikā dhruvaratnā bhayaṅkarī bhā° śa° 47 a° . kumārānucaramātṛgaṇoktau .

jayāvahā strī jayaṃ rogajayamābahati ā + vaha--ac . bhadradantīvṛkṣe rājani° .

jayāśrayā strī jayamāśrayati ā + śri--ac . jaraḍītṛṇe rājani° .

jayāśvaḥ pu° virāṭabhrātari jayapriyaśabde dṛśyam .

jayāhvā strī jayasyāhvā āhvā yasyāḥ . bhadradantīvṛkṣe rājani0

jayin tri° ji--śīlārthe ini . jayaśīle . udyatā jayini kāminīmukhe tena sāhasamanuṣṭhitaṃ punaḥ kāvyapra° jagati jayinastete bhāvā navendukalādayaḥ sā° da° . paurastyānevamākrāman tāṃstān janapadān jayī raghuḥ striyāṃ ṅīp .

jayiṣṇu tri° ji--bā° iṣṇuc . 1 jayaśīle . ārugṇāśca yathā vīrā durāvārājayiṣṇavaḥ bhā° dro° 33 a° .

jayus tri° ji--usi . jayaśīle . vi jayuṣā rathyā yātamadrim ṛ° 6 . 62 . 7 vi jayuṣā yayathuḥ sānvadreḥ 1 . 117 . 16 jayaṣā jayaśīlena mā° .

jayya tri° jetuṃ śakyaḥ ji--yat krayyajayyau tadarthe pā° ni° . jetuṃ śakye amaraḥ . so'yaṃ manuṣyalokaḥ putreṇaiva jayyonānyena karmaṇā śata° brā° 14 . 43 . 24 .

jara pu° jṝ--bhāve ap . 1 jarāyāṃ vayohānau dvādaśāraṃ nahi tajjarāya barvarti cakram ṛ° 1 . 164 . 11 . 2 vināśane ca . tritaṃ jarāya juratāmadābhyāḥ ṛ° 2 . 34 . 10 . jarāya vināśanāya bhā° .

jaraṭha tri° jṝ--bā° aṭha . 1 karkaśe kaṭhine 2 pāṇḍunṛpe pu° medi° . 3 jīrṇe tri° hema° 4 jarāyāṃ viśvaḥ . nīrandhrāstanumālikhantu jaraṭhacchedānalagranthayaḥ sā° da° . ayamati jaraṭhāḥ prakāmagurvīḥ māghaḥ . 5 pariṇate ca . jaraṭhakamalakandacchedagaurairmayūkhaiḥ māghaḥ .

jaraḍī strī jṛ--bā aḍa gaurā° ṅīṣ . garmoṭikāyāṃ tṛṇabhede rājani° . jaraḍī madhurā śītā sārikā rucikāriṇī . dāharaktadoṣahṛt sā paśūnāṃ dugdhadāyinī rājani° .

jaraṇa tri° jṝ--lyu . 1 jīrṇe 2 jīrake 3 kṛṣṇajīrake 4 sauvarcalavaṇe ca pu° śabdara° . 5 hiṅguni 6 kuṣṭhauṣadhau na° . 7 kāsamarde pu° rājani° . 8 kṛṣṇajīrake strī rājani° . bhadraṃ jīvanto jaraṇāmaśīmahi ṛ° 10 . 37 . 6 . 9 jarāyāṃ strī viprasya jaraṇāmupeyuṣaḥ 10 . 39 . 8 prāta rjarethe jaraṇeva kāpayā 10 . 40 . 3 . stutyarthaka--jarateyuc . 10 stutau vakvā jaraṇā anākṛtaḥ ṛ° 1 . 141 . 7 . jaraṇā stutiḥ bhā° .

jaraṇadruma pu° nityaka° . aśvakarṇavṛkṣe .

jaraṇi tri° jṝ--ani . stotari . santi smṛdho jaraṇiprā adhṛṣyāḥ ṛ° 10 . 10 . 12 . jaraṇiprāḥ stotṝṇāṃ pūrayitryaḥ

jaraṇyā strī jaraṇamarhati antyāvasthā cchandasi ca pā° yat . jarāyām . yuvaṃ vandanaṃ nirṛtaṃ jaraṇyayā ṛ° 1 . 119 7 . jaraṇyayā jarayā bhā° tatra uktaiva vyutpattirdarśitā . jaraṇyayeti śabdakalpanaṃ prāmādikameva .

jaraṇyu tri° jaraṇaṃ stutimicchati kyac--un . ātmanaḥ stavanecchau saratsaraṇyuḥ kārave jaraṇyuḥ ṛ° 10 . 61 23 jaraṇyuḥ stutimicchan bhā° .

jarat tri° jṝ--atṛ . 1 jīrṇe 2 vṛddhe jarannaiyāyikaḥ jaranmīmāṃsakaḥ jaradgavaḥ . striyāṃ ṅīp jaratī ardhajaratī .

jaratkarṇa pu° ṛṣibhede agnihatyaṃ jarataḥ karṇamāvāgniḥ ṛ° 10 . 80 . 3 . jarataḥ karṇaṃ jaratkarṇanāmānamṛṣim bhā° .

jaratkāru pu° 1 munibhede tatpatnyāṃ 2 manasādevyāmāstīkamātari ca . tatkathā sautiruvāca . etatśrutvā jaratkārurbhṛśaṃ śokaparāyaṇaḥ . uvāca tān pitṝn duḥkhādbāṣpasandigdhayā girā . jaratkāruruvāca . mama pūrve bhavanto vai pitaraḥ sapitāmahāḥ . tadbrūta yanmayā kāryaṃ bhavatāṃ priyakāmyayā . ayameva jaratkāruḥ kilviṣī bhavatāṃ sutaḥ . te daṇḍaṃ dhārayata me duṣkṛterakṛtātmanaḥ . pitara ūcuḥ . putra! diṣṭyāsi saṃprāpta imaṃ deśaṃ yadṛcchayā . kimarthañca tvayā brahman! na kṛto dārasaṃgrahaḥ . jaratkāruruvāca . mamāyaṃ pitaro! nityaṃ hṛdyarthaḥ parivartate . ūrdhvaretāḥ śarīraṃ vai prāpayeyamamutra vai . na dārān vai kariṣye'hamiti me bhāvitaṃ manaḥ . evaṃ dṛṣṭvā tu bhavataḥ śakuntāniva lambataḥ . mayā nivartitā buddhirvrahmacaryāt pitāmahāḥ! . kariṣye vaḥ priyaṃ kāmaṃ nirvekṣyehamasaṃśayam . sanāmnīṃ yadyahaṃ kanyāmupalapsye kadācana . bhaviṣyati ca yā kācit bhakṣavat svayamudyatā . pratīgrahītā tāmasmi na bhareyañca yāmaham . evaṃvidhamahaṃ kuryāṃ nirveśaṃ prāpnuyāṃ yadi . anyathā na kariṣye'haṃ satyametat pitāmahāḥ! . tatra cotsyate janturbhavatāṃ tāraṇāya vai . śāśvatāścāvyayāścaiva tiṣṭhantu pitaro mama . sūta uvāca . evamuktvā tu sa pitṝṃścacāra pṛthivīṃ muniḥ . na ca sma labhate bhāryāṃ vṛddho'yamiti śaunaka! . yadā nirvedamāpannaḥ pitṛbhiścoditastathā . tadāraṇyaṃ sa gatvoccaiścukrośa bhṛśaduḥkhitaḥ . sa tvaraṇyagataḥ prājñaḥ pitṝṇāṃ hitakāmyayā . uvāca kanyāṃ yācāmi tisrovācaḥ śanairimāḥ . yāni bhūtāni santīha sthāvarāṇi carāṇi ca . antarhitāni vā yāni tāni śṛṇvantu me vacaḥ . ugre tapasi vartantaṃ pitaraścodayanti mām . nirviśasveti duḥkhārtāḥ santānasya cikīrṣayā . nirveśāyākhilāṃ bhūbhiṃ kanyābhaikṣaṃ carāmi bhoḥ . daridro duḥkhaśīlaśca pitṛbhiḥ sanniyojitaḥ . yasya kanyāsti bhūtasya ye mayeha prakīrtitāḥ . te me kanyāṃ prayacchantu carataḥ sarvato diśam . mama kanyā sanāmnī yā bhaikṣavaccodyatā bhavet . bhareyañcaiva yāṃ nāhaṃ tāṃ me kanyāṃ prayacchata . tataste pannagā ye vai jaratkārau samāhitāḥ . tāmādāya pravṛttinte vāsukeḥ pratyavedayan . teṣāṃ śrutvā sa nāgendrastāṃ kanyāṃ samalaṅkṛtām . pragṛhyāraṇyamagamat samīpaṃ tatra pannagaḥ . bhā° ā° 46 a° itaḥ paramāstīkaśabde 892 pṛ° dṛśyam . yo jaratkāruṇā jāto jaratkārau mahāyaśāḥ tatraiva .

jaratkārupriyā strī 6 ta° . manasādevyāmāstīkamātari śabdara° .

jaratin jṝ--atac jarataḥ tataḥ astyarthe ini . jarāyukte tataḥśubhrā° apatye ḍhak . jāratineya tadapatye pu strī° .

jaradgava pu° karma° ṭac samā° . 1 vṛddhavṛṣe amaraḥ jaran gauriva ṭacsamā° . 2 gṛdhraviśeṣe ajñātakulaśīlasya vāso deyo na kasyacit . mārjārasya hi doṣeṇa hato vṛddho jaradgavaḥ hito° . jaran kṣīyamāṇo gaurdharmavṛṣaḥ . śāstrapratipādite kṣīyamāṇe 3 dharmarūpavṛṣe . naitasyeha yathāsmākaṃ śaśvacchāstraṃ jaradgavaḥ . alasaḥ kṣutparo mūrkhastena pīvān śunā saha bhā° anu° 13 a° . śāstraṃ tatpratipāditaḥ jaran kṣīyamāṇo dharmaḥ nīlaka° . ākāśasthe 4 bīthibhede strī ṅīp . nāgagajairāvatavṛṣabhagojaradgavamṛgājadahanākhyā ityupakrame jaradgavyāṃ śravaṇāt tribhaṃ mṛgākhyā tribhañca maitrādyam vṛ° sa° 9 a° .

jaradviṣ tri° jarato vṛkṣān veveṣṭi vipa--ka 6 ta° . jarat viṣaṃ jalaṃ yasmādvā . 1 jīrṇaguṣkavṛkṣavyāpake 2 jīrṇodakake vahnau . tvāmagne atithaṃ pūrvam suśarmāṇaṃ svarasaṃ jaradviṣam ṛ° 5 . 8 . 2 jaradviṣaṃ jaratāṃ vṛkṣāṇāṃ viṣaṃ vyāpakaṃ jīrṇodakaṃ vā bhā° .

jaranta puṃstrī jṝ--jhac 1 mahiṣe striyāṃ ṅīṣ . 2 vṛddhe tri° trikā° .

jaramāna pu° ṛṣibhede tato gargā° gotre yañ . jāramānya tadgotrāpatye puṃstrī striyāṃ ṅīp yalopaḥ . jāramānī .

jarasāna pu° jṛ--asānac . puruṣe ujjvaladattaḥ .

jarā strī jṝ--aṅ guṇaḥ . 1 vayaḥkṛtaślathamāṃsādyavasthā viśeṣe kṛṣṇavartmani guṇān gaṇayantī jīvaneṣu laghayantyanurāgam . āgatā vata jareva himānī sevyatāṃ surataraṅgiṇī udbhaṭaḥ madekaputrā jananī jarāturā naiṣa° 2 jarāhetau yā hṛṣṭamanasā nityaṃ sthānamānavicakṣaṇā . bhartuḥprītikarī nityaṃ sā bhāryā hītarā jarā 3 jarādhiṣṭhātṛdevatābhede . sā tu kālakanyā . yathā kālakanyā jarā sākṣāt līkastāṃ nābhinandati . svasāraṃ jagṛhe bhṛtyuḥ kṣayāya jagatāmiha bhāgavatam . jarātikramopāyāśca darśitā yathā mṛtyū rogāḥ sutāścaiva jarā tasya ca kanyakā . jarā ca bhrātṛbhiḥ sārdhaṃ śaśvadbhramati bhūtalam . ete cīpāyavettāraṃ na gacchanti ca sāmpratam . palāyanteca taṃ dṛṣṭvā vainateyamivoragāḥ . cakṣurjalañca vyāyāmaḥ pādādhastailasevanam . karṇe tailaṃ mūrdhnitailaṃ jarāvyādhivināśanam . vasante bhramaṇaṃ vahnisevā 'svapnaṃkaroti yaḥ . bālāñca sevate kāle jarā taṃ nopagacchati . svātaśītodakasnāyī sevate candanadravam . nopayāti jarā tañca nidāghe'nilasevinam . prāvṛḍuṣṇodakasnāyī ghanatoyaṃ na sevate . samaye ca samāhārī jarā taṃ nopagacchati . śaradraudraṃ na gṛhṇāti bhramaṇaṃ tatra varjayet . khātasnāyī samāhārī jarā taṃ nopatiṣṭhate . khātasnāyī ca hemante kāle vahniṃ niṣeyate . bhuṅkte navānnamuṣṇañca jarā taṃ nopagacchati . śiśire'ṃśukavahniṃ ca navoṣṇānnañca sevate . ya eveṣṇodakasnāyī jarā taṃ nopagacchati . sadyomāṃsaṃ navānnañca vālastrīṃ kṣīrabhojanam . ghṛtañca sebate yohi jarā taṃ nopagacchati . bhuṅkte sadannaṃ kṣutkāle tṛṣṇāyāṃ pīyate jalam . nityaṃ bhuṅkte ca tāmbūlaṃ jarā taṃ nopagacchati . dadhi haiyaṅgavīnañca navanītaṃ tathāśubham . nityaṃ bhuṅkte saṃyamī yo jarā taṃ naiva gacchati . śuṣkamāṃsaṃ striyo vṛddhā bālārkastaruṇaṃ dadhi . taṃ sevantaṃ jarā yāti pahṛṣṭā bhrātṛbhiḥ saha . rātrau ye dadhisevante puṃścalīñca rajasvalām . tamupaiti jarā hṛṣṭā bhrāvṛbhiḥ saha sundari! itibrahmabaipu° vrahmakha° . 4 rākṣasībhede jarāsandhaśabde dṛśyam . 5 kṣīriṇīvṛkṣe śabdaca° . 6 stutau niru° . jarābodha! tadviviḍiḍha ṛ° 1 . 27 . 10 ityasyāmṛci nirukte 4 . 9 . 3 . jarā stutirjarateḥ stutikarmaṇaḥ ityuktam .
     ajādau pratyaye pare mukhye gauṇe ca vā jarāyā jaras . jarasī jare jarayā jarasā . na hyasyā aparaṃ cana jarasā marate patiḥ niru° 11 . 38 dhṛtā ṛk vṛddhatvaṃ jarasā vinā mṛgairajaryaṃ jarasopadiṣṭam raghuḥ gauṇe vītajanma jarasaṃ paraṃ śuciḥ kirā° nirjarasam nirjaram . ajarāṃsi ca vastrāṇi dhārayanti gataklamāḥ bhā° anu° 123 a° . avyayībhāvasamāse nityam ac jaras ca mā° jarāyāḥ abhāvaḥ ajarasam . saha jarayā sajarasam . 7niṣādabhede . jarānāmaniṣādānāṃ prabhuḥ sarvadhanuṣmatām harivaṃ° 162 a° . jareti nāma yeṣāṃ teṣāṃ niṣādānām ityarthaḥ . tatra stutau tāsāṃ jarāṃ pramuñcanneti . ṛ° ḥ . 140 . 8 acchāvadā tanā girā jarāyai brahmaṇaspatim . 1 . 38 . 13 .

jarātura tri° 3 ta° . 1 jīrṇe 2 jarāgraste śabdara° jananī jarāturā naiṣa° .

jarāpuṣṭa pu° 3 ta° . jarāsandhe nṛpe śabdara° .

jarābodha pu° jarayā stutyā budhyati budha--ac . stutyāvodhamānāgnau jarābodha tadviḍḍhiviśe viśa yajñiyāya ṛ° 1 . 27 . 5 . jarayā stutyā bodhamānāgneḥ bhā° tatra jarābodhetyasyāmṛci bhavaḥ cha . jarābodhīya jarābodhetyasyāmṛci gīyamāne sāmabhede agneḥ yuṅkṣyā hiyeta ceti jarābodhīyamagniṣṭomasāma kāryam tāṇḍya° 4 . 2 . 15 .

jarābhīru pu° jarāto bhīruḥ 5 ta° . 1 kāmadeve hemaca° . tasya jīrṇavayasi hīyamānatvāt tathātvam . 2 jarātī bhayaśīle tri° .

jarāyaṇi pu° jarāyā rākṣasyā apatyaṃ tayā pālyatvāt bā° phi . jarāsandhe māgadhe nṛpe śabdara° .

jarāyu pu° jarāmeti i--ñuṇ . 1 garbhāvaraṇacarmaṇi 2 garbhā śaye, jarāyuṇā mukhe cchanne kaṇṭhe ca kaphaveṣṭite . vāyormārganirodhācca na garbhasthaḥ praroditi suśru° . yā tu carmākṛtiḥ sūkṣmā jarāyuḥ sā nigadyate devībhāga° . 3 jaṭāyau pakṣiṇi ca medi° . 4 agnijāravṛkṣe rājani° . 5 kumārānucaramātṛbhede . pakṣālikā matkuṇikā jarāyurjarjarānanā bhā° śa° 47 a° .

jarāyuja tri° jarāyau jāyate jana--ḍa 7 ta° . jarāyumadhyajāte manuṣyādau amaraḥ . jarāyujabhedāśca manuna darśitā yathā paśavaśca mṛgāścaiva vyālāścobhayatodataḥ . rakṣāṃsi ca piśācāśca manuṣyāśca jarāyujāḥ paśavaḥ gavādyāḥ mṛgā hariṇādyā vyālāḥ siṃhādyāḥ kullū° trīṇi sthānāni bhūtānāṃ caturthaṃ nopapadyate . sthalamāpastathākāśaṃ janma cāpi caturvidham . aṇḍajo dbhijjasaṃsvedajarāyujamathāpi vā . caturdhā janma ityetadbhūtagrāmasya lakṣaṇam ityupakrame dvipādabahupādāni tiryaggatiyutāni ca . jarāyujāni bhūtāni bhā° ānu° 42 a° . saṃkṣepeṇoktāḥ . yā tu carmākṛtiḥ sūkṣmā jarāyuḥ sā nigadyate . śukraśoṇitayoryogastasmin saṃjāyate yataḥ . tatra garbho bhavedyasmāttena prokto jarāpujaḥ iti devībhāga° .

jarāsandha pu° jarayā rākṣasyā sandhā dehayojanamasya . vṛhadrathabhūpasute māgadhe nṛpe tasyotpattikathā yathā . rājā vṛhadratho nāma magadhādhipatirbalī ityupakrame .
     nāsasāda nṛpaśreṣṭhaḥ putraṃ kulavivardhanam . atha kākṣāvataḥ putraṃ gautamasya mahātmanaḥ . śuśrāva tapasi śrāntamudāraṃ caṇḍakauśikam yadṛcchayāgataṃ tantu vṛkṣamūlamupāśritam . patnībhyāṃ sahito rājā sa ca ratrairatoṣayat . tamabravītsatyadhṛtiḥ satyavāgṛṣisattamaḥ . parituṣṭā'smi rājendra! varaṃ varaya suvrata! . tataḥ sabhāryaḥ praṇatastamuvāca vṛhadrathaḥ . putradarśananairāśyādbāṣpasaṃdigdhayā girā . rājovāca . bhagavanrājyamutsṛjya prasthito'haṃ tapovanam . kiṃ vareṇālpabhāgyasya kiṃ rājyenāprajasya me . kṛṣṇauvāca . etat śrutvā munirdhyānamagamat kṣubhitendriyaḥ . tasyaiva cāmravṛkṣasya chāyāyāṃ samupāviśat . tasyopaviṣṭasya munerutsaṅge nipapāta ha . avānamaśukādaṣṭamekamāmraphalaṃ kila . tat pragṛhya muniśreṣṭho hṛdayenābhimantrya ca . rājñaṃ dadāvapratimaṃ putrasaṃprāptikāraṇam . uvāca ca mahāprājñastaṃ rājānaṃ mahāmuniḥ . gaccha rājan! kṛtārtho'si nivartasva narādhipa! . etat śrutvā munervākyaṃ śirasā praṇipatya ca . muneḥ pādau mahāprājñaḥ sa nṛpaḥ svagṛhaṃ gataḥ . yathā samayamājñāya tadā sa nṛpasattamaḥ . dvābhyāmekaṃ phalaṃ prādāt patnīmyāṃ bharatarṣabha! . te tadāmraṃ dvidhā kṛtvā bhakṣayāmāsatuḥ śubhe . bhāvitvādapi cārthasya satyavākyatayā muneḥ . tayoḥ samabhavadgarbhaḥ phalaprāśanasambhavaḥ . te ca dṛṣṭvā sa nṛpatiḥ parāṃ mudamavāpa ha . atha kāle mahāprājña! yathā samayamāgate . prājāyetāmubhe rājan! śarīraśakale tadā ekākṣivāhucaraṇe ardhodaramukhasphice . dṛṣṭvā śarīraśakale pravepaturubhe bhṛśam . udvigne sahasaṃmantrya te bhaginyau tadā'vale . sajīve prāṇiśakale tatyajāte suduḥkhite . tayordhātryau susaṃvīte te kṛtvā garmasaṃplave . nirgamyāntaḥpuradvārāt samutsṛjyābhijagmatuḥ . te catuṣpathaniḥkṣipte jarā nāmātha rākṣasī . jagrāha manujavyāghra! māṃsaśoṇitabhojanā . kartukāmā sukhavahe śakale sā tu rākṣasī . saṃyojayāmāsa tadā vidhānavalanoditā . te samānītamātre tu śakale puruṣarṣabha! . ekamūrtidharo vīraḥ kumāraḥ samapadyata . tataḥ sā rākṣasī rājan! vismayotphullalocanā . na śaśāka samudvoḍhuṃ vajrasāramayaṃ śiśum . vālastāmratalaṃ muṣṭiṃ kṛtvā cāsye nidhāya saḥ . prākrośadatisaṃrabdhaḥ satoya iva toyadaḥ . tena śabdena sumbhrāntaḥ sahasāntaḥpure janaḥ . nirjagāma naravyāghra! rājñā saha parantapa! . te cābale parimlāne payaḥpūrṇapayodhare . nirāśe putralābhāya sahasaivābhyagacchatām . te tu dṛṣṭvā tathāmūte rājānañceṣṭasantatim . tañca bālaṃ pravalinaṃ cintayāmāsa rākṣasī . nārhāmi viṣaye rājño vasantī putragṛddhinaḥ . bālaṃ putramimaṃ hantuṃ dhārmikasya mahātmanaḥ . sā taṃ bālamupādāya meghalekhena bhāskaram . kṛtvā ca mānuṣaṃ rūpamuvāca vasudhādhipam . rākṣasyuvāca . vṛhadratha! sutaste'yaṃ mayā dattaḥ pragṛhyatām . tava patnīdvaye jāto dvijātivaraśāsanāt . dhātrījana parityakto mayāyaṃ parirakṣitaḥ . kṛṣṇa uvāca . tataste bharataśreṣṭha! kāśirājamute śubhe . taṃ bālamabhipadyāśu prasravairabhyaṣiñcatām . tataḥ sa rājā saṃhṛṣṭaḥ sarvaṃ tadupalabhya ca . apṛcchaddhemagarbhābhāṃ rākṣasīṃ tāmarākṣasīm . rājovāca . kātvaṃ kamalagarbhābhe! mama putrapradāyinī . kāmyayā vrūhi kalyāṇi! devatā pratibhāsi me .
     rākṣasyuvāca . jarā nāmāsmi bhadrante rākṣasī kāmarūpiṇī . tava veśmani rājendra! pūjitā nyavasaṃ sukham . gṛhe gṛhe manuṣyāṇāṃ nityaṃ tiṣṭhāmi rākṣasī . gṛhadevīti nāmnā vai purā sṛṣṭā svayambhuvā . dānavānāṃ vināśāya sthāpitā divyarūpiṇī . yo māṃ bhaktyā likhet kuḍye saputrāṃ yauvanānvitām . gṛhe tatra bhavedvṛddhiranyathā kṣayamāpnuyāt . tvadgṛhe tiṣṭhamānā tu pūjitāhaṃ sadā vibho! . likhitā caiva kuḍyeṣu putrairvahubhirāvṛtā . gandhapuṣpaistathā dhūpairbhakṣyabhojyaiḥ supūjitā . sāhaṃ pratyupakārārthaṃ cintayā myaniśaṃ tava . taveme putraśakale dṛṣṭavatyasmi dhārmika! . saṃśleṣite mayā daivāt kumāraḥ samapadyata . tava bhāgyānmahārāja! hetumātramahaṃ tviha . meruṃ vā khādituṃ śaktā kiṃ punastava bālakam . gṛhe sampūjanāt tuṣṭhyā mayā pratyarpitastava . kṛṣṇa uvāca . evamuktvā tu sā rājaṃstatraivāntaradhīyata . sa saṃgṛhya kumāraṃ taṃ praviveśa gṛhaṃ nṛpaḥ . tasya bālasya yat kṛtyaṃ taccakāra nṛpastadā . ājñāpayacca rākṣasyā magadheṣu mahotsavaḥ . tasya nāmākaroccaiva pitāmahasamaḥ pitā . jarayā sandhito yasmājjarāsandho bhavatvayam . so'vardhata mahātejā magadhādhipateḥ sutaḥ . pramāṇabalasampanno hutāhutirivānalaḥ . mātāpitrornandikaraḥ śuklapakṣe yathā śaśī bhā° sa° 17 . 18 a° .

jarāsandhavadha pu° jarāsandhasya badhamadhikṛtya kṛto granthaḥ aṇ ākhyāyikāyāṃ tasya lupi vyaktivacanatvāt puṃstvam . bhāratasabhāparvāntagate avāntaraparvabhede tacca parva sabhāparvaṇi 19 adhyāyāvadhi 27 adhyāyaparyantam . jarāsandhabadhaḥ parva tathā digvijayastataḥ bhā° ā° 1 a0

jarāsandhajit pu° jarāsandhaṃ jitavān ji--kvip 6 ta° . bhīme pāṇḍave tajjayakathā bhā° sa° 23 a0
     kārtikasya tu māsasya pravṛttaṃ prathame'hani . anāhāraṃ divārātramaviśrāntamavartata . tadvṛttaṃ tu trayodaśyāṃ samavetaṃ mahātmanoḥ . caturdaśyāṃ niśāyāntu nivṛtto māgadhaḥ klamāt . taṃ rājānaṃ tathā klāntaṃ dṛṣṭvā rājan! janārdanaḥ . uvāca bhīmakarmāṇaṃ bhīmaṃ sambodhayanniva . klāntaḥ śatrurna kaunteya! labhyaḥ pīḍayituṃ raṇe . pīḍyamāno hi kātrsnyena jahyājjīvitamātmanaḥ . tasmāttenaiva kaunteva! pīḍanīyojanādhipaḥ . samametena yudhyasya bāhubhyāṃ bharatarṣabha! . evamuktaḥ sa kṛṣṇa na pāṇḍavaḥ paravīrahā . jarāsandhasya tadrūpaṃ jñātvā cakre matiṃ badhe . tatastamajitaṃ jetuṃ jarāsandhaṃ vṛkodaraḥ . saṃrambhaṃ balināṃ śreṣṭho jagrāha kurunandanaḥ . bhīmasenastataḥ kṛṣṇamuvāca yadunandanam . buddhimāsthāya vipulāṃ jarāsandhabadhepsayā . nāyaṃ pāpo mayā kṛṣṇa! yuktaḥ syādanurodhitum . prāṇena yaduśārdūla! baddhakakṣeṇa vāmasā . evamuktastataḥ kṛṣṇaḥ pratyuvāca vṛkodaram . tvarayan puruṣavyāghra! jarāsandha badhepsayā . yatte daivaṃ paraṃ satvaṃ yacca te mātariśvanaḥ . balaṃ bhīma! jarāsandhe darśayāśu tadadya vai . evamuktastadā bhīmo jarāsandhamarindamaḥ . utkṣipya bhrāmayāmāsa balavantaṃ mahābalaḥ . bhrāmayitvā śataguṇaṃ jānubhyāṃ bharatarṣabha! . babhañja pṛṣṭhaṃ saṃkṣipya niṣpiṣya vinanāda ca . kare gṛhītvā caraṇaṃ dvedhā cakre mahābalaḥ . tasya niṣpiṣyamāṇasya pāṇḍavasya ca garjataḥ . abhavattumulo nādaḥ sarvaprāṇibhayaṅkaraḥ . vitresurmāgadhāḥ sarve strīṇāṃ garbhāśca susruvuḥ . bhīmasenasya nādena jarāsandhasya caiva ha . kiṃ nu syāddhimavān bhinnaḥ kiṃ nu sviddīryate mahī . iti vai māgadhā jajñurbhīmasenasya niḥsvanāt . tato rājñaḥ kuladvāri prasuptamiva taṃ nṛpam . rātrau gatāsumutsṛjya niścakramurarindamāḥ . jarāsandharathaṃ kṛṣṇo yojayitvā patākinam . āropya bhrātarau caiva mokṣayāmāsa bāndhavān .

jarita tri° jarā jātā'sya tārakā° itac . 1 jātajare vṛddhe mandapālarṣikalatre 2 pakṣiṇībhede tatkathā
     tacchrutvā mandapālastu vacasteṣāṃ divaukasām . kva nu śīghramapatyaṃ syādbahulaṃ cetyacintayat . sa cintayannadhyagacchat subahuprasavān khagān . śārṅgikāṃ śārṅgiko bhūtvā jaritāṃ samupeyivān . tasyāṃ putrānajanayaccaturo brahmavādinaḥ . tānapāsya sa tatraiva jagāma lapitāṃ prati . bālān sutānaṇḍagatān saha mātrā munirvane . tasmin gate mahābhāge lapitāṃ prati bhārata! . apatyasnehasaṃyuktā jaritā vahvacintayat tena tyaktānasantyājyānṛṣīnaṇḍagatānvane . na jahau putraśokārtā jaritā khāṇḍave sutān bhā° ā° 129 a° .

jaritṛ tri° jṝ--tṛc . stotari nighaṇṭuḥ imā brahmāṇi jaritā vo arcat ṛ° 1 . 165 . 14 abhīṣu ṇaḥ sakhīnāmavitā jaritṝṇām 4 . 31 . 2 jīrṇe ca striyāṃ ṅīp .

jaritāri pu° 1 jaritāyāṃ jāte mandapālarṣeḥ jyeṣṭhaputre jaritārau kulaṃ hyetat jyeṣṭhatvena pratiṣṭhitam bhā° ā° 26 .

[Page 3061b]
jarin tri° jarā'styasya ini . 1 vṛddhe jarāyukte hemaca° striyāṃ ṅīp .

jariman pu° jṝ--bhāve imanic . jarāyām . nabho na rūpaṃ jarimā mināti ṛ° 1 . 71 . 10 . astamivet jarimāṇaṃ jagamyām 1 . 116 . 25 .

jarūtha pu° jṝ--ūthan . 1 māṃse trikā° . 2 jaraṇīye ca . gṝ bā° ūthan pṛṣo° . 3 paruṣabhāṣiṇi . jarūthaṃ hanyakṣirāye purandhrim ṛ° 7 . 9 . 6 . jarūthaṃ paruṣabhāṣiṇaṃ jaraṇīyaṃ vā rakṣogaṇam bhā° . igāmṛcamadhikṛtya niru° 6 . 17 . uktaṃ jarūthaṃ garūthaṃ gṛṇāteḥ . viśvā agne!'padahārātīryebhistapobhiradaho jarūtham ṛ° 7 . 1 . 7 yebhiryaistapobhirjarūthaṃ paruṣaśabdakāriṇaṃ rākṣasam bhā0

jarca(rcha) uktau tu° pa° saka° seṭ . jarca (rcha)ti ajarcī(rchī)t! jajarca(rcha) .

jarja uktau bhartsane ca tu° pa° saka° seṭ . jarjati ajarjīt jajarja jarjaraḥ .

jarjara pu° jarja--bā° ara . 1 śailaje 2 śakradhvaje 3 jīrṇe tri° medi° . jarjaraṃ cāsya viṣayaṃ kurvanti pratirūpakaiḥ bhā° śā° 56 a° . laghu jarjaraṃ dadhinibhaṃ vṛhadviṣaṃ sthānamapi haimam vṛ° 8 a° . 3 khaṇḍite ca kṛtvā puṃvat pātamuccairbhṛgubhyo mūrdhni grāvṇāṃ jarjarā nirjharaughāḥ māghaḥ .

jarjarānanā strī kumārānucaramātṛbhede . pṛthuvaktrā madhulikā madhukumbhā tathaiva ca . pakṣālikā matkuṇikā jarāyurjarjarānanā bhā° śa° 47 a° .

jarjarita tri° jarjaraṃ karoti jarja + ṇic--karmaṇi kta . 1 jīrṇīkṛte 2 śakalīkṛte . kṛṣṇo jarjaritāṅgasya kuñjarasyārtacetasaḥ hari° 86 a° . jarājarjaritaṃ patim bhā° va° 123 a° .

jarjarīka tri° jarja--īka pharpharīkā° ni° . 1 bahucchidradravye 2 jarāture ca medi° .

jarjha uktau bhartsane ca tu° para° saka° seṭ . jarjhati ajarjhīt jajarjha .

jarṇa pu° jṝ--nan . 1 candre 2 vṛkṣe ca medi° . 3 jīrṇe tri° hemaca0

jartika jṝ--bā° tika . 1 vāhīkadeśe . so'bhijano'sya aṇ vahaṣu janapade lup . 2 taddeśavāsiṣu ba° ba° . jartikā nāma vāhīkāsteṣāṃ vṛttaṃ suninditam bhā° ka° 44 a° .

jartila pu° jṝ--vic nityaka° . 1 āraṇyatile jartilaḥ kayyate sadbhiraraṇyaprabhavastilaḥ śabdārthaci° . jartilairjuhoti śata° brā° 9 . 1 . 1 . 3 . jartilā araṇyatilāḥ bhā° jartilamiśrān gavedhukāsaktūn ajākṣīrameke kātyā° śrau° 18 . 1 . 1 . karkeṇa tadarthakatayā vyākhyātam .

jartu pu° jana--janestu raśca uṇā° 5 . 46 sū° tu raścāntādeśaḥ . 1 yonau tasyāṃ dehasya jāyamānatvāt tathātvam . 2 hastini ca uṇādikoṣaḥ atra śabdakalpadrume jarteti akārāntaśabdakalpanaṃ prāmādikameva . saṃkṣiptasāre ca lipikarapramādakṛtamevākārāntatvam .

jartsa bhartsane uktau rakṣaṇe ca bhvā° para° saka° seṭ . jartsati ajartsīt . jajartsa .

jarbhari tri° jṛbha--gātravināye ari, bhṛ--yaṅluk iḥ pṛṣo° vasya jaḥ . 1 gātravināmakartari 2 bhartari ca . striyāṃ vā ṅīp . sṛṇveva jarbharī turpharī tu ṛ° 10 . 106 . 6 . bhāṣye tathaiva vyutpāditam niru° pari° 1 . 5 imāmṛcamadhikṛtya dvividhā sṛṇiḥ jarbhari bhartā ca hantā ca tayāśvinau cāpi bhartārau jarbharī bhartārau 1 . imā mṛcamadhikṛtya cārvākairupahasitam trayovedasya kartāro bhaṇḍadhūrtaniśācarāḥ jarbharīturpharītyādi paṇḍitānāṃ vacaḥ smṛtam sarvada° cārvākadarśane . striyāṃ vā ṅīp .

jarhila pu° jartila + pṛṣo° . jartile āraṇyatile rājani° .

jala ācchādādane curā° ubha° saka° seṭ . jālayati te ajījalat ta .

jala tīkṣṇībhavane jīvanopayogikriyāyāṃ ca aka° bhvā° para° seṭ . jalati ajālīt jajāla jelatuḥ . jvalādi jalaḥ jālaḥ .

jala tri° jala--ac ḍasya lovā . 1 jaḍe . 2 udake, 3 hrīvere gandhadravye, jyotiṣokte lagnāvadhike 4 caturthasthāne, 5 pūrvāṣāḍānakṣatre ca na° śabdārthaci° . jalañca pañcabhūtāntargatabhūtabhedaḥ tadbhedaguṇādikaṃ suśrutoktaṃ ambuśabde 32930 pṛṣṭhe darśitam ghanaśabde 2786 pṛṣṭhe ca tasya vivṛtiḥ . apāṃ śaityaṃ tathā kledo dravatvaṃ snehasaumyatā . jihvābhiṣyandanañcāpi bhaumānāṃ śrapaṇaṃ tathā . caturthamāpo vijñeyaṃ jihvādhyātmaṃ pracakṣate . adhibhūtaṃ rasāstatra somastatrādhidaivatam bhā° āśva° a° . tadaṅganiṣyandajalena locane jalābhilāṣī jalamādadānām raghuḥ . na tajjalaṃ yanna sucārupaṅkajam bhaṭṭiḥ tṛṣitāya roniṇe'pi jalaṃ deyaṃ tathā ca pānīyaṃ prāṇināṃ prāṇāstadāyattaṃ hi jīvanam . tasmāt sarvāsvavasthāsu na kvacit vāri vāryate . annenāpi vinā jantuḥ prāṇān dhārayate ciram . toyābhāve pipāsārtaḥ kṣaṇāt prāṇairvimucyate . tṛṣito mohamāyāti mohyat prāṇān vimuñcati . tasmājjalamavaśyaṃ hi dātavyaṃ bheṣajaiḥ samamiti rājavallabhaḥ . pādena ghaṭamutthāpya bhājane pūrayejjalam . tajjalaṃ madirātulyaṃ bhāṇḍasthaṃ surayā samam iti karmalocanaḥ tasya dānamāhātmyaṃ yathā . anne datte nareṇeha prāṇā dattā bhavantyuta . prāṇadānāddhi paramaṃ na dānamiha vidyate . annaṃ cāpi prabhavati pānīyāt kurusattama! . nīrajātena hi vinā na kiñcit saṃpravartate . annauṣadhyo mahārāja! vīrudhaśca jaledbhavāḥ . yataḥ prāṇabhṛtāṃ prāṇāḥ sambhavanti viśāmpate! . tasmāt pānīyadānādvai na paraṃ vidyate kvacit . tacca dadyānnaro nityaṃ yadīcchedbhūtimātmanaḥ . dhanyaṃ yaśasyamāyuṣyaṃ jaladānamihocyate . śatrūṃścāpyavi kautteya! sadā tiṣṭhati toyadaḥ . sarvakāmānavāpnoti kīrtiñcaiveha śāśvatīm . pretya cānantyamaśnāti pāpebhyaśca pramucyate . toyado manujavyāghra! svargaṃ gatvā mahādyute! . akṣayān samavāpnoti lokānityabravīn manuḥ bhā° śā° dā° a° hemādrau dā° khaṇḍe viśeṣo dṛśyaḥ pānīyaṃ prāṇinaḥ prāṇāḥ pārnāyaṃ pāvana mahat . pānīyasya pradānena tṛptirbhavati śāśvatī jaladānamantraḥ jalavarṣaṇajñānāya varṣādyadhiparājādyānayanaṃ tatphalañca kṛśisaṃgrahe darśitaṃ yathā
     vṛṣṭimūlā kṛṣiḥ sarvā vṛṣṭimūlañca jīvanam . tasmādādau prayatnena vṛṣṭijñānaṃ samācaret . tato varṣasya rājānaṃ mantriṇaṃ meghameva ca . āḍhakaṃ salilañcāpi vṛṣṭijñānāya śodhayet . śākaṃ triguṇitaṃ kṛtvā dviyutaṃ muninā (7) haret . bhāgaśiṣṭo nṛpojñeyo nṛpānmalī caturthakaḥ . atha nṛpādiphalam . cittalā'rke nāpe vṛṣṭirvṛṣṭirugrā niśāpatau . vṛṣṭirmandā sadā bhaume candraje vṛṣṭiruttamā . gurau ca śobhanā vṛṣṭirbhārgave vṛṣṭiruttamā . pṛthivī dhūlisampūrṇā vṛṣṭihīnā śanau nṛpe . yasmit saṃvatsare caiva arko rājā bhaviṣyati . śasyahānirbhavettatra nityaṃ rogaśca jāyate . yasminnavde vidhūrājā śasyapūṇā ca medinī . nairujyañca suvṛṣṭiśca subhikṣaṃ kṣitimaṇḍaṇḍale . yasminnavde kujo rājā sasyaśūnyā ca medinī . nairujya vinivṛttiśca durbhikṣaṃ kṣatimaṇḍale . yatrāvde candrajo rājā sarvaśasyā ca bhūrbhavet . dharme sthitirmanaḥsthairpyaṃ vṛṣṭikāraṇamuttamam . yatrāvde ca gurūrājā sarvā ramavatī mahī . nṛpāṇāṃ vardhanaṃ nityaṃ dhanadhānyādikaṃ phalam . rājā daityaguruḥ kuryāt sarvaśasyaṃ dharātalam . saṃgrāmo vātavṛṣṭiśca rogopadrava eva ca . mandā vṛṣṭiḥ sadā vāto rājā saṃvatsare śaniḥ . śākasya kālaṃ triguṇīkṛtañca dvivāṇavasvabdhisamanvitañca . rājā ca mantrī ca jalādhipaśca śasyādhipaḥ syānmunibhājitena . (śākasya kālaṃ triguṇīkṛtañca pakṣaṇa yuktaṃ muninā harecca . sūryādi varṣādhipatiśca śeṣo mantrī caturtho bhavati prasiddhaḥ .) pāṭhāntaram . yathā vṛṣṭiphalaṃ proktaṃ vatsare grahabhūpatau . tathā vṛṣṭiphalaṃ jñeyaṃ vijñairvatsaramantriṇi . atha meghānayanam . śākaṃ vahnisamāyuktaṃ vedena bhāgamāharet . śeṣaṃ meghaṃ vijānīyādāvartādi yathākramam . āvartaścaiva saṃvartaḥ puṣkaro droṇa eva ca . catvāro jaladāḥ proktā āvartādyā manīṣibhiḥ . ekadeśena cāvarte saṃvarte sarvato jalam . puṣkare duṣkaraṃ bāri droṇe bahujalā mahī . atha jalāḍhakanirṇayaḥ . śatayojanavistīrṇaṃ triṃśadyojanamucchritam . āḍhakasya bhavenmānaṃ munibhiḥ parikīrtitam . yugmā'jagomīnagate śaśāṅke raviryadā karkaṭakaṃ prayāti . śatāḍhakaṃ kaṃ harikārmuke'rdhaṃ vadanti kanyāmṛgayoraśītim . kulīrakumbhālitulābhidhāne jalāḍhakaṃ ṣaṇṇavatiṃ vadanti . anena mānena tu vatsarasya nirūpya nīraṃ kṛṣikarma kāryam . etatsarvaṃ viṃśatyā haraṇīyam . samudre daśa bhāgāṃśca ṣaḍbhāgānapi parbate . pṛthivyāṃ caturobhāgān sadā varṣati vāsavaḥ . atha pauṣādimāsīyavṛṣṭilakṣaṇam . sārdhaṃ dinadvayaṃ mānaṃ kṛtvā pauṣādinā budhaḥ . gaṇayenmāsikīṃ vṛṣṭimavṛṣṭiṃ vānilakramāt . saumyavāruṇayorvṛṣṭiravṛṣṭiḥ pūrvayāmyayoḥ . nirvāte vṛṣṭihāniḥ syāt saṅkule saṅkulaṃ jalam . ekaikaṃ pañcadaṇḍena māsasya divaso mataḥ . pūrvārdhe vāsarī vṛṣṭiruttarārdhe ca naiśikī . dattvā daṇḍe patākāntu vātasyānukrameṇa ca . vijñeyā māsikī vṛṣṭirdṛṣṭvā vātaṃ divāniśam . dhūlībhireva śavalīkṛtamantarīkṣaṃ vidyucchaṭācchuritavāruṇadigvibhāgam . pauṣe yadā bhavati māsi site ca pakṣe toyena tatra sakalā plavate dharitrī . pauṣe māsi yadā vṛṣṭiḥ kujjhaṭirvā yadā bhavet . tadādau saptame māsi tāṃ tithiṃ plāvyate mahī . atha māghādiphalam .
     māghasya sitasaptamyāṃ vṛṣṭirvā meghadarśanam . tadā saṃvatsaro dhanyaḥ sarvaśasyaphalapradaḥ . saptamyāṃ svātiyoge yadi patati jalaṃ mātha kṣa'ndhakāre vāyurvā caṇḍavegaḥ sajalajaladharau garjito vāsare vā . vidyunmālākulaṃ vā yadi bhavati nabho naṣṭacandrārkatāraṃ tāvadvarṣanti meghāḥ platadharaṇitale yāvadākārtikāntam . māghe bahulasapamyāṃ tathaiva phālgunasya ca . caitra śuklavṛtīyāyāṃ vaiśākhe prathame'hani . etāsu caṇḍavāto vā taḍidvṛṣṭirathāpi vā . tadā syāt śobhanā prāvṛṭ bhavet śasyavatī kṣitiḥ . dhanurmakarakumbheṣu yadā varṣati vāsavaḥ . tadādi saptame māsi vāripūrṇā bhavenmahī .
     atha caitralakṣaṇam . pratipadi madhumāse bhānuvāraḥ sitāyāṃ yadi bhavati tadā syāccittalā vṛṣṭaravade . aviralapṛthudhārāsāndravṛṣṭipravāhairdharaṇitalamaśeṣaṃ plāvyate somavāre . avanitanayavāre nāsti vṛṣṭirna śasyaṃ kavigurubhṛgujānāṃ vāsare śasyapūrtiḥ . jalanidhirapi śoṣaṃ yāti vāreṇa śaurerbhavati khalu dharitrī dhūlijālairadṛśyā . caitrādyabhāge citrāyāṃ bhavecceccittalā kṣitiḥ . śeṣe'pi caiva cātyarthaṃ kṣmā madhye bahuvarṣiṇī
     atha vaiśākhalakṣaṇam . pravāhayuktanadyāntu daṇḍaṃ nyasya jale niśi . vaiśākhaśuklapratipathithau vṛṣṭiṃ nirūpayat . oṃ siddhiriti mantreṇa mantrayitvā śatadvayam . aṅkayitvā tu taṃ daṇḍamaṅkatulye jale kṣipet . prātarutthāya sahasā tadaṅkantu nirūpayet . samaṃ caivādhika nyūnaṃ bhaviṣyajjalakāṅakṣayā . gatavatsaravadvāri vanyā caiva same bhavet . hīne hīnaṃ bhavedvāri bhavedvanyā ca tādṛśī aṅkādhikye ca dviguṇā vṛṣṭirvanyā ca jāyate . idaṃ parāśareṇoktaṃ bhaviṣyadvṛṣṭilakṣaṇam . sūryodaye viṣuvato jagatāṃ vipattirmadhyaṃ gate dinakare bahuśasyahāniḥ . astaṃ gate dinakare tu tadardhaśasyamaiśvaryabhogamatulaṃ khala cārdharātrau . tadā saṃvatsaro dhanyo bahuśasyaphalapradaḥ .
     atha jyaiṣṭhalakṣaṇam . jyeṣṭhādau ca site pakṣe ārdrādau daśaṛkṣake . sajalā nirjalā yānti nirjalāḥ sajalā iva . rekhātrayaṃ samullikhya tābhistāśca vivardhayet . triśṛṅgaṃ sarvakoṇeṣu parvataṃ tatra dāpayet . īśānāti dakṣiṇāṅkān saṃlikhedanalāditaḥ . yena yenājasaṃkrānti stena prāvṛṭphalaṃ bhavet . ativṛṣṭiḥ samudre syādanāvṛṣṭistu parvate . kakṣayościttalā vṛṣṭiḥ suvṛṣṭiḥ śailasandhiṣu . (matāntare . rekhātūryakamullikhya tāḍitam veda sambhavaiḥ īśānadakṣiṇe śṛṅgaṃ likhedanalabhāditaḥ . yena yenājasaṃkrāntistena prāvṛṭphalaṃ vadet . aśvinyādau samudreṣu nakṣatrañca dvayaṃ dvayam . kakṣaparvatatīreṣu ekaikaṃ parikīrtitam .) citrāsvātiviśākhāsu jyaiṣṭhe māsi nirabhratā . tāsveva śrāvaṇe mā sa yadi varṣati, varṣati . atha āṣāḍhalakṣaṇam . āṣāṇāṃ paurṇamāsyāṃ surapatikakubhaṃ vāti vātaḥ, suvṛṣṭiḥ, śasyadhvaṃsaṃ prakuryāddahanadiśi gate, mandavṛṣṭiryamena . nairṛtyāṃ śasyahāni, rbaruṇadiśi jalaṃ, vāyunā vāyukopaḥ, kauveryāṃ śasyapūrṇāṃ prathayati niyataṃ medinīṃ, śasyamīśe . āṣāḍhasya site pakṣe navamyāṃ yadi varṣati . varṣatyeva tadā devastatrāvṛṣṭau kuto jalam . śuklāṣāḍhīnavamyāmudayagiritaṭīnirmalatvaṃ prayāte svīyaṃ kālaṃ vidhatte kharatarakiraṇo maṇḍalā kāramukhyam . jīmūtairveṣṭito'sau yadi bhavati ravirgamyamāne'staśaile tāvat paryantameva praṇadati jalado yāvadastaṃ tulāyāḥ .
     atha śrāvaṇalakṣaṇam . rohiṇyāṃ śrāvaṇe māsi yadi varṣati vāsavaḥ . tadā vṛṣṭirbhavettāvadyāvannottiṣṭhate hariḥ . karkaṭe rohiṇīṛkṣe yadi vṛṣṭirna jāyate . tadā parāśaraḥ prāha hāhā lokasya kā gatiḥ . śrāvaṇe māsi rohiṇyāṃ na bhavedvarṣaṇaṃ yadi . viphalārambhasaṃkleśāstadā syuḥ kṛṣivṛttayaḥ .
     atha bhādralakṣaṇam . siṃhe ca bhaumavāre ca parvaphalguni ṛkṣake . vyatīpāte ca nandāyāṃ tulāyāṃ varṣayedraviḥ . atha sadyāvṛṣṭijñānam . jalahastī jalastho vā vikaṭe 'tha jalasya vā . dṛṣṭvā pṛcchati vṛṣṭyarthaṃ vṛṣṭiḥ saṃjāyate 'cirāt . akasmādannamādāya uciṣṭhati pipālikā . bhekaḥ śabdāyate'kasmāttadā vṛṣṭirbhaveddhruvam . viḍālā nakulāḥ sarpā ye cānye vā vileśayāḥ . dhāvanti śarabhā matāḥ sadyo vṛṣṭirbhaveddhruvam . kurvanti bālakā mārge dhūlībhiḥ setubandhanam . mayūrāścaiva nṛtyanti sadyo vṛṣṭiḥ prajāyate . avātavātaduṣṭānāṃ nṛṇāmaṅgavyathā yadi . vṛkṣādyārohaṇañcāheḥ sadyo varṣaṇalakṣaṇam . pakṣayoḥ śoṣaṇaṃ raudre khagānāmambucāriṇām . jhillīravastathākāśe sadyo vṛṣṭiḥ prajāyate .
     atha grahasañcāre vṛṣṭilakṣaṇam . calatyaṅgārake vṛṣṭirdhruvā vṛṣṭiḥ śanaiścare . vāripūrṇāṃ mahīṃ kṛtvā paścāt sañcarate guruḥ . grahāṇāmudaye cāste tathā vakrāticārayoḥ . prāyo varṣanti jaladā nṛpāṇāmudyame'pi ca . citrāmadhyagate jīve bhinnabhāṇḍamiva khavet . tataḥ svātīṃ samāsādya mahāmegha na vimuktati . prāyeṇopacitānmeghān svātirekā'pyapohati . śravaṇe janitaṃ varṣaṃ revatyāñca vimuñcati . atha anāvṛṣṭilakṣaṇam . dhruve ca vaiṣṇave haste mūle śakre caran kujaḥ . sadyaḥ karotyanāvṛṣṭiṃ kṛttikāsu maghāsu ca . kajapṛṣṭhagato bhānurbhānupṛṣṭhagataḥ kujaḥ . sūryeṇa ca yuto bhaumaḥ samudramaṃpa śoṣayet . sadyo nikṛntayedvṛṣṭiṃ citrāmadhyagato bhṛguḥ . aṅgārako yadā siṃhe tada ṅgāramayī mahī . sa eva raviṇā yuktaḥ samudramapi śoṣayet . jyo° ta° kaścidviśeṣa ukto yathā
     bhujabalabhīme vrajati yadi kajaḥ pataṅgamārge ghaṭa iva bhinnatalo jalaṃ dadāti . atha bhavati divākarāgrataścet pralayaghanānapi śoṣayatyavaśyam . yāvanmāttaṇḍasūnuścarati dhanuratho manmathaṃ mīnakanye tāvaddurbhikṣapīḍā bhavati ca maraṇaṃ kṣutpipāsādighoram . urvī nistūryaśabdā śavaśirapaṭalairnartayante piśācāḥ grāmāḥ śūnyā bhaveyarnarapatirahitā hyasti kaṅkālamālā . vakraṃ karoti ravijo dharaṇīsuto vā mūlarkṣahastamadharevatimaitrabhaṣu . chatropabhaṅgapatanādi ca sainikānāṃ sarvatra lokamaraṇaṃ jaladhautadeśaḥ . yadā ca sauriḥ surarājamantriṇā sametya tiṣṭhet kacidṛkṣamaṇḍale . tadāṅgavaṅgāndhakakośaleṣu tribhāgaśeṣāṃ kurute vasundharām . tiṣṭhetāṃ yāvadekarkṣe vākpatyavanijau . pade tāvat kṣudrogasaṃgrāmāt prajānāṃ kṣayamādiśet . ārabhya śuklapatipattithiṃ mārgāttu caitrakaṃ garbhanīhāraijaladairiti prāvṛṭparīkṣaṇam . yannakṣatraṃ gatavati vidhau jāyate tatra garbhaḥ paścādasmānnavatiśatake 19 cāhni tasya prasūtiḥ . garbhaśabde ca 2551 ambugarbhovṛhatsaṃhitokto darśitaḥ . varṣaṇasūcakanimittāni vṛ° saṃ° 24 a° uktāni yathā jyaiṣṭhyāṃ samatītāyāṃ pūrvāṣāḍhādisampravṛṣṭena . śubhamaśubhaṃ vā vācyaṃ parimāṇaṃ cāmbhasastajjñaiḥ . hastaviśālaṃ kuṇḍakamadhikṛtyāmbupramāṇanirdeśaḥ . pañcāśatpalamāḍhakamanena minuyājjalaṃ patitam . yena dharitrīmudrā janitā vā vindavastṛṇāgreṣu . vṛṣṭena tena vācyaṃ parimāṇaṃ vāriṇaḥ prathamam . kecidyathābhivṛṣṭaṃ daśayojanamaṇḍalaṃ vadantyanye . gargavaśiṣṭhaparāśaramatametaddvādaśānna param . yeṣu ca bheṣvabhivṛṣṭaṃ bhūyasteṣveva varṣati prāyaḥ . yadi nāpyā(20)diṣu vṛṣṭaṃ sarveṣu tadā tvanātuṣṭiḥ . hastāpya20 saumya5 citrāpauṣṇa° 7 dhaniṣṭhāsu ṣoḍaśa droṇāḥ . śatabhiṣagaindra18 svātiṣu catvāraḥ kṛttikāsu daśa . śravaṇe pradhānurādhābharaṇīmūleṣu daśa caturyuktāḥ . phalgunyāṃ pañca katiḥ 25 punarvasau viṃśatirdroṇāḥ . aindrāgnākhya 16 vaiśve 21 ca viṃśatiḥ sārpa9 bhe daśa tryadhikāḥ . 25 ahirbudhnāryamṇa14 prājāpatyeṣu pañcakṛti 25 . pañcadaśāje 4 puṣye ca kīrtitā vāji 1 bha daśa dvau ca . raudraṃ 6 'ṣṭādaśa kathitā droṇā nirupadraveṣveṣu raviravisutaketupīḍite bhe kṣititanayatrividhādbhutāhate ca . bhavati hi na śivaṃ na cāpi vṛṣṭiḥ śubhasahite nirupadravaṃ śivaṃ ca .
     varṣāpraśne jalavarṣaṇanirṇayaḥ tatraiva 28 a° yathā varṣāpraśne salilanilayaṃ rāśimāśritya candro lagnaṃ yāto bhavati yadi vā kendragaḥ śuklapakṣe . saumyairdṛṣṭaḥ pracuramudakaṃ pāpadṛṣṭo'lpamambhaḥ prāvṛṭkāle sṛjati na cirāccandravadbhārgavo'pi . ārdraṃ dravyaṃ spṛśati yadi vā vāri tatsañajñakaṃ vā toyāsanno bhavati yadibā toyakāryonmukho vā . praṣṭā, vācyaṃ salilamacirādasti niḥsaṃśayena pṛcchākāle salilamiti vā śrūyate yatra śabdaḥ .
     atha sadyavṛṣṭinimittam udayaśikharisaṃstho durnirīkṣyo'tidīptyā drutakanakanikāśaḥ snigdhavaidūryava ntiḥ . tadahani kurute'mbhastoyakāle vivasvān pratapati yadi voccaiḥ khaṃ gato'tīva tīkṣṇam . virasasudakaṃ gonetrābhaṃ viyadvibhalā diśo lavaṇavikṛtiḥ kākāṇḍābhaṃ yadā ca bhavennabhaḥ . pavananigamaḥ poplūyante jhaṣāḥ sthalagāmino rasanamasakṛnmaṇḍūkānāṃ jalāgamahetavaḥ . mārjārā bhṛśamavaniṃ nakhairlikhanto lohānāṃ malanicayaḥ savisragandhaḥ . rathyāyāṃ śiśunicitāśca setubandhā . samprāptaṃ jalamacirānnivedayanti . girayo'ñjanapuñjasannibhā yadi vā bāṣpa niruddhakandarāḥ . kṛkavāku valocanopamāḥ pariveṣāḥ śaśinaśca vṛṣṭidāḥ . vinopaghātena pipīlikānāmaṇḍopasaṃkrāntirahivyavāthaḥ . drumādhirohaśca bhujaṅgamānāṃ vṛṣṭernimittāni gavāṃ plutaṃ ca . taruśikharopagatāḥ kṛkalāsā gaganatala sthatavṛṣṭinipātāḥ . yadi ca gavāṃ ravivīkṣaṇamūrdhvaṃ nipatati vāri tadā nacireṇa . yecchanti vinirgamaṃ gṛhāddhunvanti śravaṇān khurānapi . pahavaḥ paśavaccakukurā yaṭi cāmbhaḥ patatīti nirdiśet . yadā sthitā gṛhapaṭaleṣu kurkurā bhavanti vā yadi vitataṃ divonmukhāḥ . divā taḍidyadi ca pinākidigabhavā tadā kṣamā bhavati samātivāriṇā . śukakapotavilocanasannibho madhu nabhaśca yadā himadīdhitiḥ . pratiśaśī ca yadā divi rājate patati vāri tadā nacirāddivaḥ . sta nataṃ niśi vidyuto divā, rudhiranibhā yadi daṇḍavat sthitāḥ . pavanaḥ parataśca śītalo yadi salilasya tadāgamo bhavet . vallīnāṃ gaganatalonmukhāḥ prabālāḥ snāyante yadi jalapāṃśubhirvihaṅgaḥ . sevante yadi ca sarīsṛpāstṛṇāgrāṇyāsanno bhavati tadā jalasya pātaḥ . mayūraśukacāmacātakasamānavarṇā yadā, japākusumapaṅkajadyutimuṣaśca sandhyāthanāḥ . jalorminaganakrakacchapavarāhamīnopabhāḥ prabhūtapuṭasañcayā na tu cireṇa yacchantyapaḥ . paryanteṣu sudhāśaśāṅkadhavalā madhye'ñjanālitviṣaḥ snigdhā naikapuṭāḥ kṣarajjalakaṇāḥ sopānavicchedinaḥ . māhendrīprabhavāḥ prayāntyaparataḥ prāk cāmbupāśīdbhavā ye te vārimucastyajanti nacirādambhaḥ prabhūtaṃ bhuvi . śakracāpaparighapratisūryā rohito'tha taḍitaḥ pariveṣāḥ . udgabhāstasamaye yadi bhānorādiśet pracuramambu tadāśu . yadi tittiripatranibhaṃ gaganaṃ muditāḥ pravadanti ca pakṣigaṇāḥ . udayāstamaye saviturdyuniśaṃ visṛjanti dhanā nacireṇa jalam . yadyamothakiraṇāḥ sahasragorastabhūdharakarā ivocchratāḥ . bhūsamaṃ ca rasate yadāmbudastanmahadbhavati vṛṣṭilakṣaṇam . prāvṛṣi śītakaro bhṛguputrāt maptamarāśigataḥ śubhadṛṣṭaḥ . sūyasūtānnavapañcamago vā saptamagaśca jalāgamanāya . prāyo grahāṇāmudayāstakāle samāgame maṇḍalasaṃkrame ca . pakṣakṣaye tīkṣṇakarāyanānte vṛṣtirgate'rke niyamena cārdrām . samāgame patati jalaṃ jñaśukrayorjñajīvayorgurusitayośca saṅgame yamārayoḥ pavanahutāśajaṃ bhayaṃ na dṛṣṭayorasahitayośca sadgrahaiḥ . agrataḥ pṛṣṭhato vāpi grahāḥ sūryāvalambinaḥ yadā tadā prakurvanti mahīmekārṇavāmiva
     kṛṣau kedārājjalamocanakāla ukto yathā nairujyārtha hi dhānyānāṃ jalaṃ bhādre vimocayet . mūlama trantu saṃsthāpya kārayejjalamokṣaṇam . bhādre ca jalasampūrṇaṃ dhānyaṃ vividhabādhakaiḥ . prapīḍitaṃ kṛṣāṇānāṃ na dhatte phalamuttamam . kṛṣiparāśaraḥ .

jalakaṇṭaka pu° jale kaṇṭaka iva . 1 śṛṅgāṭake 2 kumbhīre ca hārā° .

jalakapi pu° jale kapiriva . śiśumāre jalajantubhede (sosaka) hārā° .

[Page 3066a]
jalakapīta pu° jalajātaḥ kapotaḥ . jalapārāvate rājani° .

jalakaraṅka pu° jalasya karaṅka ivādhāraḥ . 1 nārikele, 2 meghe ca . jalasya karaṅka iva . 3 padme ca medi° .

jalakalka pu° jalena kalka iva . jambāle hārā° .

jalakāka puṃstrī jale kāka iva kṛṣṇatvāt . (pānakauḍī) pakṣibhede . rājani° . striyāṃ jātitvāt ṅīṣ .

jalakāṅkṣa puṃstrī jalaṃ kāṅkṣati kāṅkṣa--aṇ upa° sa° . 1 hastini trikā° striyāṃ jātitvāt ṅīṣ . 2 jalābhilāpiṇi tri° . pā° striyāṃ ṭāp mugdhabo° ṣaṇ īp .

jalakāṅkṣin pu° jalaṃ kāṅkṣati kāṅkṣa--ṇini . 1 hastini hārā° . 2 jalābhilāṣiṇi tri° . striyāṃ ṅīp .

jalakāntāra pu° jalameva kāntāro durgamavartma yasya . varuṇe hema ca° .

jalakāmuka pu° 6 ta° . 1 kuṭumbinivṛtte rājani° . 1 jalābhilāṣuke tri° .

jalakirāṭa puṃstrī jale kirāṭa iva . grāhe (hāṅgora) . hārā° . striyāṃ jātitvāt ṅīṣ .

jalakukkuṭa puṃstrī jale kukkuṭa iva . (gāṅgacila) pakṣibhede hārā° . bhṛṅgarājaistathā haṃsairdātyūhairjalakukkuṭaiḥ bhā° va° 108 a° ka dambaiścakravākaiśca kurarairjalakukkuṭaiḥ . 158 a° striyāṃ jātitvāt ṅīṣ .

jalakukkubha puṃstrī jale kukkubha iva . koyaṣṭikhage (koḍā pākhi) hema° striyāṃ jātitvāt ṅīṣ .

jalakuntala pu° jalasya kuntalaḥ keśa iva . jalakeśe śaṃvāle . śabdārthaci° .

jalakubjaka pu° jale kubja iva kāyati kai--ka . paṅkāre śabdārthaci° .

jalakūpī strī jalena kūpīva . 1 kūpagarte 2 puṣkariṇyāṃ ca medi° .

jalakūrma puṃstrī jale kūrma iva . śiśumāre trikā° . striyāṃ jātitvāt ṅīṣ .

jalakeśa pu° jalasya keśa iva . śaivāle hārā° .

jalaketu pu° jalaketurapi paścāt snigdhaṃ śikhayā pareṇa connatayā vṛ° sa° 11 a° ukte ketubhede .

jalakriyā strī jalasādhyā kriyā . pitrādīnāṃ tarpaṇe kālindyāṃ vidhivat snātvā kṛtapuṇyajalakriyaḥ bhāga° 6 . 16 . 14 kṛtvā varjyā jalākrayā ā° ta° .

jalakrīḍā strī 3 ta° . nadyādau sakhibhiḥ parasparaṃ jalasecanarūpakrīḍāyām . sahitāḥ bhrātaraḥ sarve jalakrīḍāmavāpnumaḥ . tataste sahitāḥ sarve jalakrīḍāmakurvṛta bhā° ā° 128 a° .

[Page 3066b]
jalakhaga puṃstrī° 6 ta° . jalacarabihage striyāṃ jātitvāt ṅīṣ . hradinī vilāsinīnāṃ jalakhaganakhavikṣateṣu ramyeṣu vṛ° sa° 48 a° .

jalagarbha pu° jalasūcako garbhaḥ . vṛ° saṃ° ukte methaniḥsrasajalasūcake nimittabhede garbhaśabde 2551 pṛ° vivṛtiḥ .

jalagulma pu° jalasya gulma iva . 1 jalāvarte (ghuraṇo) 2 kamaṭhe 3 jalacatvare ca (cātara jala) medi° .

jalaṅga pu° jalaṃ gacchati gama--ḍa ni° mum . mahākāle oṣadhibhede rājani° .

jalaṅgama pu° jalaṃ gamayati sparśāt gāmi--bā° kha . caṇḍāle bharataḥ .

jalacatvara na° jalena catvaras . (cātarajala) svalpasalilayukte deśe medi° .

jalacara tri° jale carati cara--ṭak 7 ta° . grāhādiṣū jalajantuṣu . aśītāstaravo māghe--caitre jalacarāḥ sarve cāṇakya° . yāmyena vījajalacarakānanahā vahnibhaya daśca vṛ° sa° 4 a° govṛṣajalacarakarṣakaśiloccayaiśvarya sampannāḥ 15 a° .

jalacārin pu° jale carati cara--ṇini 7 ta° . 1 matsye 2 jalacaramātre tri° striyāṃ ṅīp . sarāṃsi ca manojñāni samantāt jalacāribhiḥ bhā° va° 168 a° .

jalaja na° jale jāyate jala--ḍa . 1 padme 2 śaṅkhe ca bhāda 3 kṣāramede rājani° . 4 matsye pu° strī° śabdaca° 5 hijjalavṛkṣe pu° (jalaveta) 6 vānīravete 7 śaiva ca pu° rājani° . 8 kupīlau bhāvapra° 9 jalajau karka mīnau makarāntyārdhañca śivamate kumbhaḥ jyo° uktaṃ 10 karkaṭādirāśiṣu . 11 jalajātamātre kumbhīrādau tri° jalajānāṃ padmānāṃ sthalānāñcaiva sarvaśaḥ bhā° 3 a° . jalajaiḥ prāṇibhiḥ kīrṇām jalajairbhūṣi guṇaiḥ . jalajaiḥ kusumaiścitrām jalajairharitodakāḥ harivaṃ° 68 a° tatra padme vācaspatiruvācedaṃ prāñjalirjalajāsanam kumā° . śaṅkhe niveśya dadhmau jalajaṃ kumāraḥ jalajāsigadāśārṅgacakralāñchitamūrtibhiḥ raghuḥ . matsyādau na tathā balavantaḥ syurjalajā vā svalā hṛtāḥ . svadeśe nicitā doṣā anyasmin kopamāgatāḥ suśru° . niṣevyamāṇo jalajaiśca sattvaiḥ harivaṃ° 243 a° 11 abje candre ca tasya salilamayatvāta samudrajātatvādga tathātvam .

jalajantu pu° jalajāto jantuḥ . yādasi jalajāte prāṇini amaraḥ

[Page 3067a]
jalajantukā strī jalajantu + saṃjñāyāṃ kan . jalaukāyāṃ bharataḥ .

jalajanman na° jale janma yasya . padme hemaca° . nilayaḥ śriyaḥ satatametaditi prathitaṃ yadeva jalajanmatayā māghaḥ .

jalajambūkā strī jalajātā jambūkā . kṣudrajāmbvām śabdaci0

jalajājīva pu° jalaṃ jalajamatsyabadhavikrayādikamājīvati ā + jīva--aṇ . jalacaraghātake (jele) śabdārthaci° .

jalajihva pu° jalā jaḍā svāde asamarthā jihvā'sya . nakre hārā° .

jalajīvin pu° jalena tajjātamatsyādinā jīvati jīvaṇini . (jele) matsyopajīvini . sūtrajālairyathā matsyān badhnanti jalajīvinaḥ bhā° śā° 203 a° .

jalaḍimba pu° jale ḍimba iva . śambūke . (śāmūka) hārā0

jalataṇḍulīya pu° jalajātastaṇḍulīyaḥ . kañcaṭe śākabhede śabdārthaci° .

jalatāpin pu° jalatāṃ svedarūpasnehajalamayatāmāpnoti pākakāle āpa + ṇini . (iliśa) matsyabhede śabdara° . svārthe ka . jalatāpika tatrārthe . saṃjñāyāṃ kan . kākamācīvṛkṣe ca śabdara° .

jalatāla pu° jalatāyai alati paryāpnoti ala--ac . (iliśa) matsyabhede śabdara° .

jalatiktikā strī svalpaṃ tiktā kan tiktikā jalapraghānā tiktikā . śallakīvṛkṣe rājani° .

jalatrā strī jalāt trāyate trai--ka . 1 chattre 2 jaṅgamakuṭyāñca hārā° .

jalatrāsa pu° jalāt taddarśanāt trāsaḥ, so'sya vā . daṃṣṭriṇā daṃśanottaraṃ jalaṃ dṛṣṭvā 1 trāme 2 tadyukte tri° . yena cāpi bhaveddaṣṭastasya ceṣṭārutaṃ naraḥ . bahuśaḥ prati kurvāṇaḥ kriyāhīno vinaśyati . daṃṣṭriṇā yena daṣṭaśca tadrūpaṃ yadi paśyati . apsu vā yadi vā''darśe riṣṭaṃ tasya vinirdiśet . trasyatyakasmādyo'bhīkṣṇaṃ śrutvā dṛṣṭvāpi vā jalam . jalatrāsastu vidyāttaṃ riṣṭaṃ tadapi kīrtitam . adaṣṭo vā jalatrāsī na kathañcana sidhyati . prasupto'thotthito vāpi svastho'svastho na sidhyati suśru0

jalada pu° jalaṃ dadāti dā--ka . 1 meghe, 2 karpūre ca 3 jaladātari tri° medi° . anaticirojjhitasya jaladena cirasthitabahuvudvudasya payaso'nukṛtim . prauḍhadhvāntaṃ dinamiha jaladāḥ māghaḥ sandeśaṃ me tadanujalada! śroṣyasi śrotrapeyam megha° .

[Page 3067b]
jaladakāla pu° 6 ta° . varṣākāle jaladakālamabodhakṛtaṃ diśām māghaḥ .

jaladakṣaya pu° jaladānāṃ kṣayo'tra . 1 śaratkāle sarvāṇi tanutāṃ yānti jalāni jaladakṣaye harivaṃ° 73 a° .

jaladardura pu° jalaṃ dardura iva . jalarūpe darduravādyabhede (tālidiyā jalavājāna) avādayaṃstā jaladardurāṃśca vādyānurūpaṃ jagureva hṛṣṭāḥ harivaṃ° 148 a° .

jaladāgama pu° jaladānāṃ meghānāmāgamo yatra . varṣākāle .

jaladāśana pu° jaladairaśyate aśa--bhojane karmaṇi lyuṭ . śālavṛkṣe śabdaca° . tatpatrāṇāṃ meghairbhojanasya lokaprasiddhestasya tathātvam .

jaladurga na° jalaveṣṭitaṃ durgam . durgabhede . durgaśabde vivṛtiḥ .

jaladeva pu° jalaṃ devaḥ adhiṣṭhātrīdevatā asya . 1 pūrvāṣāḍhānakṣatre tasya jaladaivatatvam aśleṣāśabde 497 pṛ° dṛśyam . mūle'ndhramadrakapatirjaladeve kāśipomaraṇameti vṛ° 11 a° ketugrahākrāntanakṣatrabhede phaloktau . iṣṭānandakalatro vīro dṛḍhaṃsaurhṛdaśca jaladeve vṛ° sa° 101 a° vaivāhikanakṣatraphaloktau . 7 ta° . 2 jalasthite deve ca . jaladevatāpyatra anvīyamāno jaladevatābhirniṣevyamāṇo jalajaiśca satvaiḥ harivaṃ° 243 a° .

jaladrākṣā strī jale drākṣeva . śāliñjīśāke śabdārthaci° .

jaladroṇī strī jalasya jalasecanārthaṃ dīṇīva . naukāyā jalasecanapātre śabdārthaci° .

jaladvīpa pu° jalapradhāno dvīpaḥ . dvīpabhede . giribhirye ca gamyante plavanena plavena ca . yatnavanto jaladvīpaṃ saptarājyopaśobhitam . suvarṇarūpyakadvīpaṃ suvarṇakaramaṇḍitam . jaladvīpamatikramya śiśiro nāma parvataḥ . divaṃ spṛśati śṛṅgeṇa devadānavasevitaḥ . eteṣāṃ giridurgeṣu prapāteṣu vaneṣu ca . mārgadhvaṃ sahitāḥ sarve rāmapatnīṃ yaśasvinīm rāmā° ki° 40 a° . kvacit pustake yavadvīpa iti pāṭhaḥ .

jaladhara pu° jalaṃ dharati dhṛ--ac . 1 meghe 2 mustake ca amaraḥ 3 samudre hemaca° . 4 tiniśavṛkṣe rājani° . tasya rasarūpajalādhikyāttathātvam 4 jaladhārakamātre tri° . nabho jaladharairhīnaṃ sāṅgāraka ivāṃśumān bhā° a° 134 a° apyanyasmin jaladhara! mahākālamāsādya kāle megha° .

jaladharamālā na° 6 ta° . 1 meghapaṅaktau dvādaśākṣarapādake 2 chandobhede ca . adhvyaṣṭābhirjaladharamālā mbhau smau va° ra° yā bhaktānāṃ kaliduritottaptānāṃ tāpacchede jaladharamālā navyā . bhavyākārā dinakaraputrīkūle kelilolā haritanuravyāt sā vaḥ chandoma° .

jaladhāra pu° jalaṃ dhārayati dhāri--aṇ upa° sa° . 1 śākadvīpasthe giribhede . śākadvīpopakrame tathaiva parvatā rājan! saptātra maṇibhūṣitāḥ . ratnākarāstathā nadyasteṣāṃ nāmāni me śṛṇu . atīva guṇavat sarvaṃ tatra puṇyaṃ janādhipa! . devarṣigandharvayutaḥ prathamo merurucyate . prāgāyato mahārāja! malayo nāma parvataḥ . yato meghāḥ pravartante prabhavanti ca sarvaśaḥ . tataḥ pūrveṇa kauravya! jaladhāro mahāgiriḥ . yatra nityamupādatte vāsavaḥ paramaṃ jalam bhā° bhī° 11 a° . 2 jaladhārake tri° . 6 ta° . 2 jalasantatau strī .

jaladhi pu° jalaṃ dhīyate'tra dhā--ādhāre ki upa° sa° . abdhau samudre chāyeva yā svarjaladherjaleṣu ātmānameva jaladheḥ pratibimbitāṅgaḥ māghaḥ . ekadaśaśatasahasrāyutalakṣaprayutakoṭayaḥ kramaśaḥ . arvudamabjaṃ kharvanikharvamahāśaṅkhaśaṅkavastasmāt . jaladhiścāntyaṃ madhyaṃ parārdhamiti daśaguṇottarāḥ saṃkhyā līlāvatyukte 2 saṃkhyābhede . 4 catuḥsaṃkhyāyāṃ ca .

jaladhigā strī jaladhiṃ gacchati gama--ḍa . 1 nadīmātre hemaca° sarvāsāṃ nadīnāṃ sākṣāt paramparayā samudragāmitvāttathātvam ataevoktaṃ sarvā nadyaḥ samudragāḥ iti sākṣāt samudragāminyāṃ 2 gaṅgādinadyāñca . samudragādayo'pyatra .

jaladhija pu° jaladhau jāyate jana--ḍa . 1 candre . 2 lakṣmyāṃ strī trikā° . 3 samudrajātamātre tri° .

jaladhenu strī dānārthakalpitāyāṃ jalādinirmitāyāṃ dhenvāṃ sā ca nānāvidhā tadvidhiḥ hemā° dā° ukto yathā
     jaladhenuṃ pravakṣyāmi prīyate dattayā yayā . devadevo hṛṣīkeśaḥ sarvagaḥ sarvabhāvanaḥ . jalakumbhaṃ naravyāghra! suvarṇarajatānvitam . ratnagarbhamaśeṣaistu grāmyairdhānyaiḥ samanvitam . sitavastrayugacchannaṃ dūrvāpallavaśobhitam . kuṣṭhamāṃsīmurīśīrabālakāmalakairyutam . priyaṅgupatrasahitaṃ sitavastropavītinam . sacchatraṃ sopānatka ca darbhaviṣṭarasaṃsthitam . caturbhiḥ saṃvṛtaṃ bhūpa! tilapātraiścaturdiśam . sthāpitaṃ dadhipātreṇa ghṛtakṣaudravatā mukhe . upoṣitaḥ samabhyarcya vāsudevaṃ jaleśvaram . puṣpadhūpopahāraistu yathāvibhavamādṛtaḥ . saṅkalpya jaladhenuñca kumbhaṃ tamabhipūjya jāpūjayehatsakantahat kumbhaṃ jalamayaṃ badhaḥ . evaṃ saṃpūjya govindaṃ jaladhenuṃ savatsikām . sitabastradharaḥ śānto vītarāgovimatsaraḥ . dadyāt dvijāya rājendra! prītyarthaṃ jalaśāyinaḥ . jalaśāyī jagadyoniḥ prīyatāṃ mama keśavaḥ . iti coccārya bhūnātha! viprāya pratipādya tām . apakvānnāśinā stheyamahorātramataḥparam . jalakumbhamityādi, kumbho'tra kalasaḥ . suvarṇarajatayoraniyataparimāṇatayā yathāśakti vidhānaṃ pañcaratnāni dhānyāni ca paribhāṣāyāmuktāni atra yadyapi sāmānyenopadeśaḥ tathāpi tatsāmānyāditareṣu tathātvamitinyāyāditaradhenuvadaviruddhadharmānuṣṭhānaṃ veditavyaṃ tataśca suvarṇasya śṛṅgākṛtitvaṃ rajatasya khurākṛtitvaṃ tilapātrāṇāṃ tāmrapātramayatvaṃ, dadhipātrasya kāṃsyapātramayatvaṃ, cānusandheyaṃ tathā dhānyāni pārśvadvaye, kuṣṭhādīni ghrāṇadeśe, piyaṅgupatraṃ śravaṇe, yajñopavītaṃ śiraḥsthāne sthāpayet . vatmo'pi caturthāṃśena dhenuvat kāryaḥ . kvacittu pūjayedvatsakaṃ tadvat kṛtaṃ ghṛtamayaṃ budhaḥ iti pāṭhāt ghṛtajalayorvikalpo'vagamyate, dānavākyantu pūrvavat dakṣiṇā cātra yathāśakti suvarṇamiti . anena vidhinā dattvā jaladhenuṃ narādhipa! . sarbān kāmānavāpnoti ye divyā ye ca mānuṣāḥ . śarīrārīgyamābādhopaśamaḥ sārvakāmikaḥ . nṛṇāṃ bhavati dattāyāṃ jaladhenvāṃ na saṃśayaḥ . iti viṣṇudharmokto jaladhenudānavidhiḥ . bhānuruvāca . jaladhenuṃ pravakṣyāmi prīyate dattayā yayā . devadeśo mayūkheśaḥ sarvagaḥ sarvabhāvanaḥ . jalakumbhaṃ samānīyetyādi viṣṇudharmatulyārthaṃ, viśeṣastu tataḥ saṃpūjya cādityaṃ jaladhenuṃ savatsikām . dadyādviprāya devāgre prītyarthaṃ mihirasya tu . ādityaḥ sa jagadyoniḥ prīyatāṃ mihiraḥ sadā . iti coccārya tāṃ gāntu viprāya pratipādayet . anena vidhinā yastu jaladhenuṃ mahāmune! . sarvāhlādānavopnoti yāṃśca dhyāyati mānavaḥ . sarvapāpa vinirmuktaḥ pitaraṃ sapitāmaham . prapitāmahaṃ yathāpūrvapuruṣāṇāṃ catuṣṭayam . ātmānaṃ sasutaṃ pautraṃ tadadhastāccatuṣṭayam . tārayet sa munīndreha jaladhenupradonaraḥ . yaśca gṛhṇāti vidhivat tasyāpyevaṃvidhāḥ kule . caturdaśa tathā caiva dadataścānumodataḥ . dīyamānāṃ prapaśyanti jaladhenuṃ ca ye narāḥ . te'pyaśeṣāghanirmuktāḥ prayānti paramāṃ gatim . iti ādityapurāṇokto jaladhenadānavidhiḥ . toyadhenurapyatra .
     agastya uvāca . toyadhenuṃ śṛṇu vatsa! yathā devī prasīdati . kumbhaṃ toyasusaṃpūrṇaṃ ramyavastrayugānvitam . samastabījasaṃyuktaṃ dūrvāpallavaśobhitam . samastabījāni, sarvadhānyāni . dūrvākṣatadadhiśaṅkhakuṣṭhāmalakacandanaiḥ . mālyacchatrasamāyuktaṃ tilapātraiśca saṃyutam . dadhikṣīraghṛtaṃ pātraṃ vidhānenopakalpayet . vatsakaṃ kalpayettasyāstatturīyamayaṃ budhaḥ . devīmamyarcya vidhivat sopavāso'tha naktavān . devībhakte pradadyādyaḥ sarvān kāmānavāpnuyāt . jaye! 'risūdani! devi! devānāṃ bhayanāśini! vedamātarvare! durge! sarvage! subhage! namaḥ . anena vatsa! mantreṇa nandānāmnābhimantrayet . devī me prīyatāṃ nityaṃ yathoditaphalā śivā iti devīpurāṇokto tīyadhenudānavidhiḥ .

jalanakula pu° jale nakula iva . udre (dhāḍiyā) (udviḍāla) khyāte jalajantubhede trikā° .

jalanidhi pu° nidhīyate'smin ni + dhā + ādhāre ki upa° sa° . samudre amaraḥ . tatrāsau bhagavān devaḥ svapan jalanidhau tadā bhā° va° 271 a° . 2 catuḥsaṃkhyāyām vāre 1 śītakaraṃ tithau jalanidhiṃ4 bhe'gniñca 3 yoge dvayam satkṛtyamuktābalī jalanidhiraśanāyāḥ svāmitāṃ yāti bhūmeḥ vṛ° saṃ° 12 a° .

jalanirgama pu° jalānāṃ nirgamaḥ . 1 nadyāderjalabhramaṇe, adhaḥsthitasya 2 jalasyordhvagatau, jalaniḥsaraṇe ca amarabharatau .

jalanīlī strī jalaṃ nīlayati nīla + katkaroti ṇic--aṇ upa° sa° gaurā ṅīṣ . śaivāle amaraḥ svārthe ka . jalanīlikāpyatra .

jalandhama pu° jalaṃ dhamati dhmā--khaś . dānavabhede aṣṭadaṃṣṭraścaturdaṃṣṭro medhanādī jalandhamaḥ harivaṃ° 240 a° . satyabhāmāyāṃ kṛṣṇājjāte 2 kanyābhede strī jajñire satyabhāmāyāṃ bhānurbhīmarathaḥ kṣupaḥ . rohito dīptimāṃścaiva tāmnajākṣo jalāntakaḥ . bhānurbhīmarikā caiva tāmrapakṣā jalandhamā . catasro jajñire teṣāṃ svasāro garuḍadhvajāt harivaṃ162 a0

jalandhara pu° jalaṃ dharati bā° kha mum . 1 ṛṣibhede tasya gotrāṣatyaṃ naḍā° phak . jālandharāyaṇa tadgotrāpratye puṃstrī . 2 asurabhede tasyotpattikathā pādmottarakhaṇḍe dṛśyā . 2 yogāṅge bandhabhede tallakṣaṇādikaṃ kāśīkha° 41 a° uktaṃ yathā badhnāti ca sirājālamadhogāmi na bhojanam . eṣa jalandharo bandhaḥ kaṇṭhe duḥkhaughanāśanaḥ . jalandhare kṛte bandhe kaṇṭhasaṅkocalakṣaṇe . na pīyūṣaṃ patatyagnau na ca vāyuḥ pradhāvati mahāmudrāṃ nabhomudrāmuḍḍīyānaṃ jalandharam . mūlabandhañca ca yo vetti sa yogī yogamiddhibhāk tatraivādhyāye .

jalapakṣin pu° jalasthitaḥ pakṣī . jalacarakhaga .

jalapati pu° 6 ta° . 1 varuṇe . hemaca° . tasya jalapatitvakathā kāśīkha° 12 a° yathā
     tatastaṃ tanayaḥ pṛṣṭvā pitaraṃ praṇipatya ca . jagāma tūrṇaṃ tapase śrīmadvārāṇasīṃ purīm . tatra taptvā tapo ghoraṃ liṅgaṃ saṃsthāpya śāmbhavam . pañca varṣasahasrāṇi sthitaḥ pāṣāṇaniścalaḥ . āvirāsīnmahādevastuṣṭastu tapasā tataḥ . uvāca kārdame! vrūhi kaṃ dadāmi varottamam . kārdamiruvāca . yadi nātha! prasanno'si bhaktānāmanukampana! . sarvāsāmādhipatyaṃ me dehyapāṃ yādasāmapi . iti śrutvā maheśānaḥ sarvacintitadaḥ prabhuḥ . abhyaṣiñcat tatastañca vāruṇe parame pade . ratnānāmabdhijātānāmabdānāṃ saritāmapi . sarasāṃ palvalānāñca vāpyandhusrotasāṃ punaḥ . jalāśayānāṃ sarveṣāṃ pratīcyāścaiva vai diśaḥ . adhīśvaraḥ pāśapāṇirbhava sarvāmarapriyaḥ 3 samudre jalaṃ patirasya . 3 pūrvāṣāḍhānakṣatre ca jalanāthādayo'pyatra .

jalapatha pu° jalameva panthāḥ ac samā° . 1 jalamārge yādonāthāḥ śivajalapathā karmaṇe naucarāṇām radhuḥ . 6 ta° . 2 praṇālyāṃ jalanirgamamārge ca .

jalapārāvata puṃstrī jale pārāvata iva . jalakapote (pānakauḍi) pakṣibhede rājani° . striyāṃ ṅīṣ .

jalapitta na° jalasya pittamiva . 1 appitte agnau śabdara° tasya jalahetutvāt tathātvam .

jalapippalī strī jalajātā pippalī . (jalapipulī) pippalībhede . jalapippalyabhihitā śāradī śakulādanī . matsyādanī matsyagandhā lāṅgalītyapi kīrtitā . jalapippalikā hṛdyā cakṣuṣyā śukralā laghuḥ . saṃgrāhiṇī himā rūkṣā raktadāhavraṇāpahā . kadutākā rasā rucyā kaṣāyā vahnivardhinī bhāvapra° .

jalapuṣpa na° jalajātaṃ puṣpam . kamalādau .

jalapūra pu° 6 ta° . jalasamūhe . sandāvanavipine parisaraparigatayamunājalapure viharati gīta° .

[Page 3070a]
jalapṛṣṭhajā strī jalasya pṛṣṭhe upari jāyate jana--ḍa 7 ta° . śaivāle śabdaca° .

jalapradāna na° pretādibhyaḥ jalasya pradānam . pretādyuddeśena jaladāne tarpaṇe .

jalapradānika na° jalapradānaṃ yuddhahatānāṃ pretānāsuddeśena jalapradānaṃ pratipādyatayā'styasya ṭhan . bhāratastrīparvāntargate abāntaraparvaṇi tacca strīparvaṇi prathamābadhi 15 adhyāyaparyantaṃ jalapradānikaṃ parva strīvilāpastataḥ param bhā° ā° 2 a° .

jalaprapā strī jalasya jaladānārthaṃ prapā . jaladānārthaṃ śālāyām (jalasatra) . yātrodvāhajalaprapāśiśusaṃskāravratañcāṣṭakā mu° ci° ṭī° dhṛtavākyam .

jalaprānta pu° 6 ta° . jalasamīpasthāne .

jalaprāya na° jalaṃ prāyaṃ yatra . jalabahule deśe anūpadeśe amaraḥ .

jalapriya puṃstrī 6 ta° . 1 cātakakhage śabdara° . 2 matsye śabdaca° striyāṃ jātitve'pi yopadhatvāt ṭāp . 3 jalapriyamātre tri° .

jalaplava puṃstrī jale plavate plu--ac . (udviḍāla) jalajantubhede . striyāṃ jātitvāt ṅīṣ .

jalaphala na° jalajātaṃ phalam . śṛṅgāṭake bhāvapra° . śṛṅgāṭakaṃ jalaphalaṃ trikoṇaphalamityapi . śṛṅgāṭakaṃ himaṃ svādu guru vṛṣyaṃ kaṣāyakam . grāhiśukrānilaśleṣmapradaṃ pittapradāhanut .

jalabandha pu° jalaṃ badhnāti bandha--ṇvul . jalasrotonirodhake dāruśilāmaye 1 setau śabdara° . bhāve ghañ 6 ta° . 2 jalasya bandhe ca .

jalabandhu pu° jalaṃ bandhuryasya . matsye śabdara° jalaṃ vinā tasya jīvanābhāvena tathātvam .

jalabālaka pu° jalaṃ bāla iva yasya kap . vindhyaparvate hema° . jalasya bālikeva . 1 vidyuti strī hema° .

jalabimba puṃna° 6 ta° . jalasya vudbude madhyāvakāśayukte śithilasaṃyogena chattrākāre toyāṃśabhede medi° . jambūvajjalavimbavajjalajavajjambālavajjālavat udbhaṭaḥ .

jalabi(vi)lva pu° jalapradhāno bilvaiva . 1 karkaṭe . vilabhedane kva . 2 janacatvare (cātarajala) 3 svalpajaladeśe hārā° .

jalabudbuda na° 6 ta° . jalavimbe . mānuṣye kadalīstambhaniḥsāre sāramārgaṇam . yaḥ karoti sa vai mūḍho jalabudbudasannibhe śabdārthaci° dhṛtavākyam .

jalabrāhmī strī jale vrāhmīva . hilamocyāṃ trikā° .

jalabhū pu° bhavatyasmāt bhū--apādāne kvip 6 ta° . 1 meghe 3 tannāmanāmake karpūre ca jalaṃ bhūrutpattisthānamasya . 3 kañjaṭe śabdaca° . 6 ta° . 4 jalādhārabhūmau strī .

jalabhṛt pu° jalaṃ bibharti bhṛ--kvip 6 ta° . 1 meghe 2 tannāmanāmake karpūre ca 3 toyadhārakamātre ghaṭādau tri° .

jalamakṣikā strī jalajātā makṣikā . toyajakṛmau trikā0

jalamaṇḍuka na° jalaṃ maṇḍukamiva . maṇḍūkavādyatulye karatāḍanena tadvaddhyanikārake jaladardure jagmurjalāni jalamaṇḍukavādyavalgu māghaḥ . jalameva pāṇino tyāpitagrapareṇa tāḍitaṃ maṇḍukavat dhvanatīti lokaprasiddham malli° .

jalamadgu pu° jale madguriva nirantaramajjanonmajjanakāritvāt . matsyaraṅkavihage hārā° .

jalamadhūka pu° jalasannikṛṣṭajāto madhūkaḥ . jalāntikajāte madhūkabhede madhūlake bhāvapra° . madhuko guḍapuṣpaḥ syāt madhuvṛkṣo madhusravaḥ . vānaprastho madhuṣṭhīlo jalajo'tra madhūlakaḥ . madhūkapuṣpaṃ madhuraṃ śītalaṃ guru vṛṃhaṇam . phalaṃ śītaṃ guru svādu śukralaṃ vātapittanut . ahṛdyaṃ hanti tṛṣṇāsradāhaśvāsakṣatakṣayān .

jalamaya tri° jalātmakaḥ jala + mayaṭ . 1 jalātmake candrādau salilamaye śaśini ravedīdhitayaḥ vṛ° sa° tasya tathātvamuktam . 2 tallokasthe karmiṇāmammaye dehe ca . striyāṃ ṅīp . ubhe eva kṣame voḍhumubhayorvījamāhitam . sā vā śambhostadīyā vā mūrtirjalamayī mama kumā° śambhoḥ kṣityādyaṣṭamūrtikanvena tanmūrterjalamayatvam . jalasya brahmavījādhāratvaṃ ca manunoktaṃ yathā apa eva sasarjādau tāsu vījamavāsṛjat .

jalamasi pu° jalaṃ svasthitaṃ toyaṃ masyati chinatti sūkṣmāṃśatayā bhinatti masa--in 6 ta° . 1 meghe hārā° . 2 tannāmanāmake karpūre ca .

jalamārga pu° jalasya tadvāhasya mārgaḥ . 1 praṇālyām (payanālā) hema° . jalameva mārgaḥ . 2 jalasthe mārge ca (jalapatha) .

jalamārjāra puṃstrī jalanakule trikā° striyāṃ jātitvāt ṅīṣ

jalamātṛkā strī jalasthitā mātṛkā . jalasthite mātṛkābhede tadbhedāḥ sapta vidhānapā° uktā yathā matsī kūrmī varāhī ca dardurī makarī tathā . jalūkā jantukā caiva saptaitā jalamātṛkāḥ .

jalamuc pu° jalāni muñcati muca--kvip . 1 meghe amaraḥ tannāmanāmake 2 karpūre ca . śaṅkāspṛṣṭā iva jalamucastvādṛśā yatra jālaiḥ megha° . 3 jalamocanakartari tri° nātyambudā jalamuco'calamannikāśāḥ vṛ° 19 .

[Page 3071a]
jalamūrti pu° jalaṃ mūrtirasya . śive . aṣṭamūrtiśabde 520 pṛ° dṛśyam .

jalamūrtikā pu° jalasya mūrtiḥ thanībhāvo yatra kap . karakāyām uṣṇavātasaṃyogajāte thanībhūte jale śabdaca° . tasya ca tathātvam karakaśabde 1687 pṛ° dṛśyam .

jalamoda na° jalena jalayogena modayati sevinaṃ muda--ṇic aṇ upa° sa° . uśīre (veṇāramūla) rājani° .

jalayantra na° jalānāmutkṣepaṇārthaṃ yantram . (phohārā) khyāte 1 dhārāyantre 2 kūpāditastoyotthāpakayantrabhede viliptagātrā jalayantrahastāḥ harivaṃ° 148 a° . jalena tadākarṣaṇena yantraṃ ghaṭīyantram . 3 kālajñāpake ṣaṭīyantrabhede ghaṭīyantraśabde 3781 dṛśyam . svārthe ka . tatrārthe hastapramuktairjalayantrakaiśca prahṛṣṭarūpāḥ siṣicustadānīm harivaṃ° 148 a° .

jalayantragṛha na° jalayantraṃ tanmadhya iva sthitam gṛham . catuḥpārśve jalayukte jalamadhye nirmitagṛhe (jalaṭuṅi) jalayantramandirādayo'pyatra hārā° . 6 ta° . (phohārāghara) 2 jalayantrayukte gṛhe .

jalayātrā strī jalasya tadāharaṇārthaṃ yātrā . śubhakarmasampādanāya jalāharaṇāya yātrāyām . tadvidhānādikamāha vi° pā° vaśiṣṭhaḥ śāntikaṃ pauṣṭikaṃ vāpi jalayātrāṃ vinā budhaḥ . kurute yadi vā mohāt karma tasya ca niṣphalam . taḍāgādipratiṣṭhāsu devatāyatanādiṣu . lakṣahomekoṭihome'yutahome tathaiva ca . vratotsargamahādāne yajñe vā vitate śubhe . vratotsarge vratodyāpane ityarthaḥ . jalayātrāṃ purā kṛtvā śreṣṭhaṃ karma samācaret . athātaḥ . saṃprabakṣāmi jalayātrāvidhiṃ śubham . yajñaśālāmatikramya ṛtvigmirvrāhmaṇaiḥ saha . yajamānaḥ sapatnīkaḥ suhṛdvandhujanairyutaḥ . aśvārūḍho gajārūḍho vastrālaṅkārabhūṣitaḥ . gṛhītvopaskaraṃ sarvaṃ gandhapuṣpākṣatādikam . jalāśayantato gacchedgitavāditranisvanaiḥ . agādhaṃ ca hradaṃ gacchennadī vātha samudragām . suvāsinyo'grataḥ kāryāḥ sarvālaṅkārabhūṣitāḥ . haimarājatatāmrān vā mṛṇmayān kalaśāñchubhān . gṛhītvā gandhapuṣpādyairarcitān sudṛḍhān navān . jalāśaya samāsādya tīre gomayalepite . caturasrīkṛte kṣetre tatra svastikamālikhet . yavairvā taṇḍulairvāpi padmamaṣṭadalaṃ likhedityādi . vistarastatra dṛśyaḥ .

[Page 3071b]
jalayāna na° jale yāyate gamyate'nena yā--karaṇe lyuṭ 7 ta° . jalegamanasādhane naukādau . vyasanārṇavamabhyeti jalayānairyathārṇavam bhāga° 3 . 14 . 16 .

jalaraṅka puṃstrī jale raṅka iva . vakapakṣiṇi hemaca° striyāṃ jātitvāt ṅīṣ .

jalaraṅku pu° jale raṅkuriva . dātyūhakhage hārā° .

jalarañja puṃstrī jale rajati ranja--ac . vakakhage hemaca° striyāṃ jatitvāt ṅīṣ .

jalara(ru)ṇḍa pu° jalasya ra(ru)ṇḍa iva . 1 jalāvarte 2 tīyareṇau 3 bhujaṅgame puṃstrī hemaca° striyāṃ jātitvāt ṅīṣ ukārayuktamadhyaḥ medi° .

jalarasa pu° jalapradhāno raso'sya jalajāto vā isaḥ . 1labaṇe hārā° lavaṇasya jalaviśeṣapākena jātatvāt tathātvam . ataeva tasya jalamadhye nikṣepe svaprakṛtijalarūpatvaṃ bhavatīti lokavedayoḥ prasiddham . 6 ta° . 2 toyasya rase ca .

jalarākṣasī strī jalasthitā rākṣasī . siṃhikānāmnyāṃ chāyāṃ gṛhītvā''karṣiṇyāṃ lavaṇāmbhasi sthitāyāṃ rākṣasyām śatayojanavistīrṇaṃ nihatya jalarākṣasīm bhā° ba° 281 a° . sā hi hanūmatā yathā hatā tathā rāmā° su° 1 a° uktam .
     plavamānantu taṃ dṛṣṭvā siṃhikā nāma rākṣamī . manasā cintayāmāsa pravṛddhā kāmarūpiṇī . adya dīrthasya kālasya bhaviṣyāmyahamāśitā . idaṃ mama mahāsatvaṃ cirasya vaśamāgatam . iti saṃcintya manasā cchāyāmasya samākṣipat . chāyāyāṃ gṛhyamāṇāyāṃ cintayāmāsa vānaraḥ . samākṣipto'smi sahasā ṣaṅgūkṛtaparākramaḥ . pratilomena vātena mahānauriva sāgare . tiryagūrdhvamadhaścaiva vīkṣamāṇastadā kapiḥ . dadarśa sa mahāsatvamutthitaṃ lavaṇāmbhasi . taddṛṣṭvā cintayāmāsa mārutirvikṛtānanam . kapirājñā yathākhyātaṃ satvamadbhutadarśanam . chāyāgrāhi mahāvīryaṃ tadidannātra saṃśayaḥ . sa tāṃ buddhvārthatattvena siṃhikāṃ matimān kapiḥ . vyavardhata mahākāyaḥ prāvṛṣīva valāhakaḥ . tasya sā kāyamudvīkṣya vardhamānaṃ mahākapeḥ . vaktraṃ prasārayāmāsa pātālāmbarasannibham . ghanarājīva garjantī vānaraṃ samadidavata . sa dadarśa tatastasyā vikṛtaṃ sumahanmukham . kīyamātrañca medhāvī marmāṇi ca mahākapiḥ . sa tasyā vikṛte vaktre vajasaṃhananaḥ kapiḥ . saṃkṣipya muhurātmānaṃ nipapāta mahākapiḥ . āsye tasyānimajja ntandadṛśuḥ siddhacāraṇāḥ . grasyamānaṃ yathā candraṃ pūrvaṃ parvaṇi rāhuṇā . tatastasyā nakhaistīkṣṇairmarmāṇyutkṛtya vānaraḥ . utpapātātha vegena manaḥsampātavikramaḥ .

jalarāśi pu° 6 ta° . 1 jasasamūhe jalānāṃ rāśiratra . 2 samudre ca kṣamātalaṃ balajalarāśirānaśe māghaḥ .

jalaruh na° jale rohati ruha--kvip 7 ta° . 1 padme hemaca° . ka . jalaruhamapyatra hemaca° jalaṃ tacchuśubhe channaṃ phullairjalaruhaistathā bhā° ā° 128 a° . 2 toyarohimātre tri° .

jalarūpa puṃstrī jalasya rūpamiva rūpamasya śubhratvāt . 1 makare tri° striyāṃ jātitvāt ṅīṣ . 6 ta° . 2 toyasya rūpe na° .

jalalatā strī jalasya lateva santatimattvāt . taraṅgalekhāyāṃ hārā° .

jalavaraṇṭa pu° jalapradhāno varaṇṭaḥ . (pānibasanta) vasantavraṇabhede . hārā° .

jalavalkala pu° jalānāṃ valkala iva . kumbhikāyām . (pānā) hārā° .

jalavallī strī jalajātā vallī . śṛṅgāṭakalatāyāṃ rājani° .

jalavādya na° jalaṃ vādyamiva . pāṇitāḍane vādyatulyadhvaniyukte jale ākāśagaṅgājalavādyatajjñāḥ harivaṃ° 248 a° .

jalavānīra pu° jalajāto vānīraḥ . ambuvetase śabdārthaci0

jalavāyasa puṃstrī jale vāyasa iva kṛṣṇatvāt . (pānikauḍī) madgukhage . striyāṃ jātitvāt ṅīṣ .

jalavāsa na° jalena vāsyate surabhīkriyate vāsi--karmaṇi aca . 1 uśīre rājani° . tasya jalasecanena saurabhītpādāttathātvam . 7 ta° . 2 toye vāse . sa cintayāmāsa munirjalavāse kadācana bhā° śā° 262 a° . jalaṃ vāsayati surabhīkaroti vāsi aṇ upa° sa° . 3 viṣṇukande rājani° .

jalavāha pu° jalaṃ vahati baha--aṇ ūpa° sa° . 1 vārivāhe meghe hemaca° tannāmamāyake 2 karpūre ca sādrijaladhijalavāhapatham kirā° . 3 jalavāhakamātre tri° jalavāhāstathā meghāḥ vāyavastanayitravaḥ bhā° sa° 7 a° .

jalaviḍāla puṃstrī jale viḍāla iva . (udviḍāla) jalanakule hārā° . striyāṃ jātitvāt ṅīṣ .

jalavindujā strī jalavindubhyo jāyate jana--ḍa . yāvanālīśarkarābhede rājani° . 2 toyavindujātamātre tri° .

jalavipuva(t) na° jalapradhāna viṣuva(t) . rāśicakrasthe tulārāśirūpe sthānabhede bhacakranābhau viṣuvaddvitayaṃ samasūtragam sū° si° bhacakranāmau bhagolasya dhruvadvayābhyāṃ tulyāntareṇa madhyabhāge viṣuvaddvitayaṃ viṣuvad dvayaṃ samasūtragaṃ parasparaṃ vyāsasūtrāntaritaṃ dhruvamadhye viṣuvavṛttasthānāt tadvṛtte krāntivṛttabhāgau yau lagnau tau krameṇa pūrvāparau viṣuvatsañjñau meṣatulākhyau cetyarthaḥ raṅga° . 2 viṣuvantu samākhyātaṃ tulāmeṣabhayostathā jyo° ūkte 2 tatra raveḥ saṃkrame ca . saṃkrāntiśca calasthirabhedābhyāṃ dvividhā ayanasaṃkrāntiśabde 339 darśitā . jalaviṣuvasaṃkrāntinakṣatrataḥ sthānaviśeṣe svanakṣatrapāte tatphalajñānārthaṃ jalaviṣuvacakraṃ jyo° uktaṃ yathā . ṣaḍmūrdhni, vadane pañca, catvāri, hṛdaye, tathā . tritayaṃ karaṇādeṣu payoviṣuvabhakramāt tritayaṃ tritayamiti karapādeṣu dvādaśa iti 27 nakṣatrāṇi sthāpyāni tatra sthānabhede phalañcoktaṃ mānaṃ vairaṃ bahumukhalābhaṃ bhogaṃ trāsaṃ jalaviṣuveṣu jyo° . payoviṣuvādayo'pyatra .

jalavṛścika pu° jale vṛścika iva . (ciṅgaḍi) matsye trikā° .

jalavetasa pu° jalajāto vetasaḥ . ambuvetase vetasabhede rājani0

jalavaikṛta na° vikṛtasya bhāvaḥ aṇ 6 ta° . dūrnimittasūcake nadyādīnāṃ jalavikārabhede tatphalādikamuktaṃ vṛ° sa° 46 a° yathā .
     apasarpaṇaṃ nadīnāṃ nagarādacireṇa śūnyatāṃ kurute . śoṣaścāśoṣyāṇāmanyeṣāṃ vā hradādīnām . snehāsṛṅmāṃsavahāḥ saṅkulakaluṣāḥ pratīpagāścāpi . paracakrasyāgamanaṃ sadyaḥ kathayanti ṣaṇmāsāt . jvālādhūmakkāthā ruditotkruṣṭāni caiva kūpānām . gītaprajalpitāni ca janamarakāya pradiṣṭāni . toyotpattirakhāte gandharasaviparyaye ca toyānām . salilāśayavikṛtau vā mahadbhayaṃ tatra śāntiriyam . salilavikāre kuryāt pūjāṃ varuṇasya vāruṇairmantraiḥ . taireva ca japahomaṃ śamamevaṃ pāpamupayāti .

jalavyadha pu° jalaṃ vidhyati vyadha--ac . kaṅkatroṭamatsye trikā° .

jalavyāla pu° jalastho vyālo hiṃsraḥ . (ḍhoḍā) 1 sarpabhede, amaraḥ . striyāṃ jātitvāt ṅīṣ . krūrakarmaṇi 2 jantau ca .

jalaśaya pu° jale śete śī--ac 7 ta° . viṣṇau hemaca° saptamyā vā aluki . jaleśayo'pyatra .

jalaśayana pu° jalaṃ śayanamasya . viṣṇau halā° .

jalaśāyin pu° jale samudrajale śete śī--ṇini . nārāyaṇe . ekārṇave'hiśayane yoganidrāmupāgataḥ . āstrīryaśepamabhajat kalpānte bhagavān prabhuḥ devīmā° .

jalaśukti strī jalasya śuktiriva . śambūke amaraḥ .

jalaśūka na° jalasya śūkamagramiva . śaivāle hemaca° . kṣīraśuklājalaśūkamadhuravargaṃ prativāpaṃ tailaṃ vā pācayitvā svanuguptaṃ nidadhyāt suśrutaḥ .

jalaśūkara pu° jalasya śūkara iva . kumbhīre hemaca° .

jalasandha pu° dhṛtarāṣṭrabhede . viviṃśatirvikarṇaśca jalasandhaḥ sulocamaḥ bhā° ā° 670 . tatputroktau .

jalasamudra pu° jalamayaḥ samudraḥ . lavaṇādiṣu saptasu samudreṣu śeṣasamudre lavaṇajaladhirādau dugdhasindhuśca tasmāt ityupakrame dadhno ghṛtasyekṣurasasya tasmāt madyasya ca svādbajalasya cāntyaḥ si° śi° .

jalasarasa na° nityasa° saras + saṃjñāyām ac samā° . sarobhede .

jalasarpiṇī strī jale sarpati sṛpa--ṇini . jalaukāyām (joṃka) hemaca° .

jalasūci strī jalasthā sūciriva . 1 kaṅkatroṭamatsye 2 śṛṅgāṭake 3 śiśumāre 4 jalaukāyāṃ ca medi° 5 kāke puṃstrī hemaca° .

jalastambha na° jalaṃ stabhyate'nena stanbha--karaṇe lyuṭ . 1 jalasambhanasādhane mantrādau . bhāve lyuṭ . jalasya 2 sambhane ca jalastambhanavidyā ca duryodhanaviditā tayā dvaipāyanahradajalaṃ saṃstabhya sa suṣvāpa tatkathā bhā° śā° 30 a° . evamuktvā mahārāja! prāviṇattaṃ mahāhradam . astambhayata toyañca māyayā manujādhipaḥ ityādikā .

jalasthā strī jale tatsamīpe tiṣṭhati sthā--ka . 1 gaṇḍadūrvāyāṃ rājani° 2 jalasthitamātre tri° .

jalaha na° jalena hanyate--hana--vā° ḍa 3 ta° . svalpajalayantragṛhe trikā° .

jalaharaṇa na06 ta° . toyasya sthānāntaranayane laghugurukaniyamagatamiha phaṇipatimatamavagatamatisukhanigadapadam daśavasubhuvanairyatiriha yadi bhavati hi rāsakajanahṛdayavihitamadam . vasuvimalacatuṣkalagaṇahṛtaguṇigaṇacaraṇavirāmāhitasagaṇam kvacidapi gurusahitaṃ bhavati kavihitaṃ chandaḥ sundari! jalaharaṇam ityuktalakṣaṇe 2 mātrāvṛttabhede .

jalahastin pu° jale hastīva 7 ta° . jalasthe hastirūpe jantubhede . hemaca° .

jalahāra tri° jalaṃ harati hṛ--aṇ upa° sa° . jalahārake jalavāhake (bhāri) prabhṛtau striyāṃ ṭāp pā° mugdhabo° ṣaṇ īp . śirasā dhṛtakumbhābhirbaddhairagrastanāmyaraiḥ . yamanā tīramārgeṇa jalahārībhirāvṛtam harivaṃ° 61 a° . atra pā° gaurā° ṅīṣ .

jalahārin tri° jalaṃ harati hṛ--ṇini . jalavāhake . striyāṃ ṅīp . yābhiridaṃ śarīramārāma iva jalahāriṇībhiḥ kedāra iva ca kulyābhirupasnihyate'nugṛhyate ca suśrutaḥ .

jalahāsa pu° jalānāṃ hāsa iva śubhratvāt . 1 phene, 2 samudraphene ca . trikā° .

jalahoma pu° jale kṣiptaḥ homaḥ 7 ta° . jale kṣeptavye vaiśvadevādihomabhede tadvidhiḥ saṃ° ta° darśito yathā laukike vaidike caiva hūtocchiṣṭaṃ jale kṣitau . vaiśvadevaśca kartavyaḥ pañcasūnāpasuttaye .

jalahrada pu° jalapracuro hradaḥ śā° ta° . jalabahule hrade jalahradasyedaṃ tatra bhavo vā śibā° aṇ . jālahrada tatsambandhini tatra bhave ca tri° striyāṃ ṅīp .

jalākā strī jale ākāyati prakāśate ā + kai--ka . jalaukāyāṃ śabdara° .

jalākāśa pu° jalaprativimbitaḥ jalāvacchinno vā ākāśaḥ śā° ta° . jalaprativimvite 2 jalāvacchinne vā ākāśe jalāvacchinnakhe nīraṃ yat, tatra prativimbitaḥ . sābhranakṣatraākāśo jalākāśa udīryate śabdārthaci° . nīrūpasyākāśasya prativimbāsambhavena sābhanakṣatreti viśeṣaṇam . etacca prativimbavāde nīrūrasya prativimbāsambhavamabhipretya vivaraṇācāryairavacchinnavādo'ṅgīkṛtaḥ . tanmate jalāvacchinnaākāśa eva jalākāśa iti bhedaḥ . avacchinnavādaśande 420 pṛ° dṛśyam .

jalākṣī strī jalamakṣṇoti vyāpnoti kāraṇatayā akṣa--aṇ gaurā° ṅīṣ . jalapippalyāṃ śabdara° .

jalākhu pu° jale ākhuriva . jalanakule trikā° .

jalāñcala na° jalamañcati anca--bā° alac 6 ta° . 1 śaivāle jalasyāñcalamiva . 2 svato vārinirgame (svato nirgacchadvāriṇi) medi° .

jalāñjali pu° jalapūrṇo'ñjaliḥ . 1 jalapūrṇāñjalau añjalipūrṇavāriṇi upacārāt 2 taddānarūpāyāṃ pitṝṇāṃ tarpaṇakriyāyām . kupatramāsādya kuto jalāñjaliḥ cāṇa° .

jalāṭana puṃstrī jale aṭati aṭa--lyu . 1 kaṅkapakṣiṇi striyāṃ jātitvāt ṅīṣ . 2 jalaukāyāṃ strī medi° tatra gaurā° ṅīṣ .

jalāṇṭaka puṃstrī jale aṭati aṭa--ṇvul pṛṣo° . nakrarāje hārā° striyāṃ jātitvāt ṅīṣ .

[Page 3074a]
jalāṇḍaka na° jale aṇḍa iva kāyati kai--ka . protādhāne kṣudre matsyāṇḍasaṃghāte jale aṇuriva kāyati kaiḥ ka . jalāṇuka iti pāṭhāntaram tatrārthe hemaca° .

jalātmaka tri° jalamevātmā'sya kap . 1 jalamaye . 2 jalaukāyāṃ strī śabdaratnā° kāpi ata ittvam .

jalātyaya pu° jalasyātyayoḥ yatra . 1 śaratkāle 6 ta° . 2 jalānāmapagame ca .

jalādhāra pu° 6 ta° . jalānāmādhāre taḍāgādau amaraḥ . ākāśamekaṃ hi yathā ghaṭādiṣu pṛthak bhavet . tathātmaiko'pyanekastu jalādhāreṣvivāṃśumān yājña° .

jalādhidaivata puṃna° 6 ta° . 1 varuṇe halāyudhaḥ lipikarapramādakṛtapāṭhadarśanāt puṃstvoktiḥ pramādikī śaravalliṅgaṃ dvandvatatpuruṣayoḥ pā° tatpuruṣe paraliṅgasyaiva vidhānena puṃklīvatvasyaivaucityāt . jalamadhidaivatamasya . 2 pūrbāṣāḍhānakṣatre na° .

jalādhipa pu° 6 ta° . 1 varuṇe . nāśaknodagrataḥ sthātuṃ vipracitterjalādhipaḥ harivaṃ° 252 a° . jalādhīśādayo'pyatra . vatsarabhede 2 jalapatau ravyādigrahe ca jalaśabde kṛṣiparāśaravākyam dṛśyam vatsarabhedena jalādhipatibhedānayanaṃ tatphalañca jyo° ta° uktaṃ yathā jīvārkabudhamandārakāvyacandramasaḥ kramāt . rājā mantrī jalādhīśaḥ śasyapo'dri7 hṛtāt śakāt . saptahṛtaśakāṅke ekaśeṣe jīvo rājā arko mantrībudho jalādhipaḥ śaniḥ śasyādhipaḥ . dvyavaśeṣe ravyādiḥ . tryavaśeṣe budhādiḥ . caturavaśeṣe mandādi . pañcāvaśeṣe bhaumādi . ṣaḍavaśeṣe kāvyādi . saptāvaśeṣe candrādi . mālānyāyena punaḥ jīvādīnāṃ grahaṇam .

jalāntaka pu° jalamevānto bhūmaṇḍalasya sīmā yatra kap . saptasamudrāntargate svādūdake samudre taduttaraṃ dvīpāntarābhāvena tasya bhūmaṇḍalasyāntasīmātvam . lavaṇekṣusurāsarpirdadhidugdhajalāntakāḥ trikā° . vāsudevasya satyabhāmāyāṃ patnyāṃ jāte 2 putrabhede jajñire satyamāmāyāmityupakrame rohito dīptimāṃścaiva tāmrajākṣo jalāntakaḥ harivaṃ° 163 a° .

jalāmbikā strī jalasyāmbikeva . kūpe hārā° .

jalāyukā strī jalamāyurasyāḥ kap vṛṣo° . jalaukāyāṃ (joṃka) śabdaratnā° tadbhedalakṣaṇādhikaṃ suśrute uktaṃ yathā .
     atha jalāyukā vakṣyante . jalamāsāmāyuriti jalāyukā jalamāsāmoka iti jalaukasaḥ . tā dvādaśa tāsāṃ saviṣāḥ ṣaṭ, tāvatya eva nirviṣāḥ . tatra saviṣāḥ kṛṣṇā karvurā alagardā indrāyudhā sāmudrikā gocandanā ceti . tāsvañjanacūrṇavarṇā pṛthuśirāḥ kṛṣṇā . varmimatsyāvadāyatā chinnonnatakukṣiḥ karvurā . romaśā mahāpārśvā kṛṣṇamukhyalagardā . indrāyudhavadūrdharājibhiścitritā indrāyudhā . īṣadasitapītikā vicitrapuṣpākṛticitrā sāmudrikā . govṛṣaṇavadadhobhāge dvidhābhūtākṛtiraṇumukhī gocandaneti . tābhirdaṣṭe puruṣe daṃśe śvayathuratimātraṃ kaṇḍūrmūrchā jvarodāhaśchardirmadaḥ sadanamiti liṅgāni bhavanti . tatra mahāgadaḥ pānālepananasyakarmādiṣūpayojyaḥ . indrāyudhādaṣṭamasādhyamityetāḥ saviṣāḥ sacikitsitā vyākhyātāḥ . atha nirviṣāḥ . kapilā piṅgalā śaṅkumukhī mūṣikā puṇḍarīkamukhī sāvarikā ceti . tatra manaḥśilārañjitābhyāmiva pārśvābhyāṃ pṛṣṭhe snigdhamudgavarṇā kapilā . kiñcidraktā vṛttakāyā piṅgā''śugā ca piṅgalā . yakṛdbarṇā śīthrapāyinī dīrghatīkṣṇamukhī śaṅkumukhī . mūṣikākṛti varṇā'niṣṭagandhā ca mūṣikā . mudgavarṇā puṇḍarīkatulyavaktrā puṇḍarīkamukhī . snigdhā padmapatravarṇāṣṭādaśāṅgulapramāṇā sāvarikā sā ca paśvarthe ityetā aviṣā vyākhyātāḥ . tāsāṃ yavanapāṇḍyasahyapautanādīni kṣetrāṇi . teṣu mahāśarīrā balavatyaḥ śīghrapāyinyo mahāśanā nirviṣāśca viśeṣeṇa bhavanti . tatra saviṣamatsyakīṭadarduramūtrapurīṣakothajātāḥ kaluṣeṣvambhaḥsu ca saviṣāḥ . padmotpalanalinakumudasaugandhikakuvalayapuṇḍarīkaśaivālakothajātā vimaleṣvambhaḥsu ca nirviṣāra . bhavati cātra . kṣetreṣu vicarantyetāḥ salileṣu sugandhiṣu . na ca saṅkīrṇacāriṇyo na ca paṅkeśayāḥ sukhāḥ . tāsāṃ pragrahaṇamārdracarmaṇānyairvā prayogairgṛhṇīyāt . athaināṃ nave mahati thaṭe sarastaḍāgodakapaṅkamāvāpya nidadhyāt bhakṣyārthe cāsāmupaharecchaivalaṃ vallūramodakāṃśca kandāṃścūrṇīkṛtya śayyārthaṃ tṛṇa maudakāni ca patrāṇi . tryahātryatahāccānyajjalaṃ bhakṣyaṃ ca dadyāt saptarātrātsaptarātrācca ghaṭamanyaṃ saṃkrāmayet . bhavati cātra . sthūlamadhyāḥ parikliṣṭāḥ pṛthyoṣā mandaceṣṭitāḥ . agrā hiṇyo'lpapāyinyaḥ saviṣāśca na pūjitāḥ . atha jalau ko'vasekasādhyavyādhitamupaveśya saṃveśya vā virukṣya cāsya tamavakāśaṃ mṛdgomayacūrṇairyadyarujaḥ syāt . gṛhītāśca tāḥ sarṣaparajanīkalkodakapradigdhagātrīḥ salilasarakamadhye muhūrtasthitā vigataklamā jñātvā tābhīrogaṃ grāhayet . sūkṣmaśuklārdrapicuplotāvacchannāṃ kṛtvā mukhamapāvṛṇuyādgṛhṇatyai kṣīravinduṃ vā dadyācchastrapadāni vā kurvīta yadyevamapi na gṛhṇīyāttadānyāṃ grāhayet . yadā ca niviśate'śvakhuravadānanaṃ kṛtvonnamya ca skandhaṃ tadā jānīyādgṛhṇātīti gṛhṇatīṃ cārdravastrāvacchannāṃ dhārayetsecayecca . daṃśe todakaṇḍūprādurbhāvairjānīyācchuddhamiyamādattaiti śuddhamādadānāmapanayet . atha śoṇitagandhena na muñcenmukhamasyāḥ saindhavacūrṇenāvakiret . atha patitāṃ taṇḍulakaṇḍanapradigdhagātrīṃ tailalavaṇābhyaktamukhīṃ vāmahastāṅguṣṭhāṅgulībhyāṃ gṛhītapucchāṃ dakṣiṇahastāṅguṣṭhāṅgulibhyāṃ śanairanulomamanumārjayedāmukhādvāmayettāvadyāvatsamyagvāntaliṅgānīti . samyag vāntā salilasarakanyastā bhoktukāmā satī caret . yā sīdati na ceṣṭate sā durvāntā tāṃ punaḥ samyagvāmayet . durvāntāyā vyādhirasādhya indramado nāma bhavati . atha suvāntāṃ pūrvavatsannidadhyāt śoṇitasya ca yogāyogānavekṣya jalaukovraṇānmadhunāvaghaṭṭayecchītābhiradbhiśca pariṣecayedbadhnīta vā vraṇaṃ kaṣāyamadhurasnigdhaśītaiśca pradehaiḥ pradihyāditi . bhavati cātra . kṣetrāṇi grahaṇaṃ jātīḥ poṣaṇaṃ sāvacāraṇam . jalaukasāñca yo vetti tatsādhyān sa jayedgadān .

jalārka pu° jalaprativimbito'rkaḥ . jalaprativimvitasūrye prakṛtistho'pi puruṣo nājyate prākṛtairguṇaiḥ . avikārādakartṛtvāt nirguṇatvāt jalārkavat bhāga° 3 . 2 . 1 .

jalārṇava pu° jalamayaḥ arṇavaḥ . antye svādūdake samudre .

jalārdrā strī jalenārdrā . ārdratālavṛnte dhuvitraṃ tālavṛntaṃ syāt tadvadutkṣepaṇañca tat . jalenārdraṃ jalārdrā syāt vaija° 2 jalārdravastre na° hārā° 3 jalenārdre ca tri° . puṣpāsāraiḥ snapayatu bhavān vyomagaṅgājalārdraiḥ megha° .

jalālu pu° jalajāta āluḥ śā° ta° . (pāṇiyā ālu) ālukabhede rājani° .

jalāluka ga° jalasyāluriva kāyati kai--ka . padmakande śālūke rājani° .

jalālukā strī jale alati gacchati ala--gatyādau bā° uka . jalaukāyāṃ śabdara° .

jalālukā strī jale ālokyate ā + loka--karmaṇi ghañ . jalaukāyāṃ bharataḥ .

jalāvarta pu° ā + vṛta--ṇic--bhāve ac 6 ta° . jalasya svato bhramaṇe jaṭādharaḥ .

jalāśaya pu° jale tatsamīpe āśete ā + śī--ac . 1 uśīre amaraḥ 2 nāmajjake gandhadravyabhede rājani° . ā + śīādhāre ac 6 ta° . 3 samudre hemaca° . 4 jalādhāre taḍāgādau kuśeśayairatra jalāśayoṣitāḥ māghaḥ . na vāsobhiḥ sahājasraṃ nāvijñāte jalāśaye tenaiva sārdhaṃ prāsyeyuḥ snātvā puṇyajalāśaye manuḥ . tadbhedādi jalāśayotsargaśabde dṛśyam . jalamāśaya ādhāro yasya . 5 śṛṅgāṭake rājani° . 6 guṇḍālīvṛkṣe strī rājani° .

jalāśayotsarga pu° 6 ta° . kūpāderjalāśayasya pratiṣṭhārūpe utsarge jalāśayotsargatattve tasya bhedalakṣaṇādikamuktaṃ yathā
     atha jalāśayāḥ . te ca khananasādhyāścatvāraḥ . kūpavāpīpuṣkariṇītaḍāgarūpāḥ . tathāca matsyapurāṇam . evameva purāṇeṣu taḍāgavidhirucyate . kūpavāpītaḍāgeṣu tathā puṣkariṇīṣu ca . kūpo'dvāra kogartaviśeṣaḥ vaddhasopānako'yaṃ vāpīti dvaitanirṇayaḥ . vastuto vāpīlakṣaṇaṃ vakṣyate . puṣkariṇītaḍāgāvāha vaśiṣṭhasaṃhitāyām caturviṃśāṅgulohastodhanustaccaturuttaraḥ . śatadhanvantarañcaiva tāvat puṣkariṇī matā . etatpañcaguṇaḥ proktastaḍāgaiti niścayaḥ . dhanurhastacatuṣṭayaṃ caturuttaraścaturguṇahastoyastaddhanuḥ tathāca viṣṇudharmottare prathamakāṇḍam dvādaśāṅgulikaḥ śaṅkustaddvayañca śataḥ smṛtaḥ . taccatuṣkaṃ dhanuḥ proktaṃ krośodhanuḥsahasrakaḥ . kāpile caturviṃśāṅgulohastaścaturbhiśca karairdhanuḥ . śayohastastena khātacaturdikṣu viṃśatihastānyūnatāyāṃ catuḥśatahastānyūnāntaratvena puṣkariṇī . caturdikṣu pañcacatvāriṃśaddhastānyūnatāyāṃ sahasradvitayahastānyūnāntaratvena taḍāgaḥ . etattu jalādhāraparaṃ natūparitaṭaparam . navyavardhamānadhṛtovaśiṣṭhaḥ śatena dhanurbhiḥ puṣkariṇī tribhiḥ śatairdīrdhikā . caturbhirdroṇaḥ pañcabhistaḍāgaḥ . droṇāddaśaguṇā vāpī iti saṃhitāyāmantarapadaśruteratrāpi tathāvagamyate . tena caturdikṣu pañcatriṃśaddhastānyūnatāyāṃ dvādaśaśatahastāntarā nyūnatvesa dīrghikā . caturdikṣu catvāriṃśaddhastānyūnatāyāṃ ṣoḍaśaśatahastāntarānyūnatve droṇaḥ . catuddikṣu triṃśadadhikaśatahastānyūnatāyāṃ ṣoḍaśasahasrahastāntarānyūnatvena vāpī . karo'tra kaphoṇyupakramamadhyamāṅgulyagraparyantaḥ tathāca kalpataruratnākarayoḥ madhyāṅgulikūrparayormadhyaḥ prāmāṇikaḥ karaḥ . tatkaraṇaphalamāhādityapurāṇam setubandharatā ye ca tīrthaśaucaratāśca ye . taḍāgakupakartāromucyatte te tṛṣābhayāt . seturjaladhāraṇaheturbandhaḥ . tīrthaśaucaṃ ghaṭṭakapariṣkrāraḥḥ tena setubandhavaṭṭapariṣkārataḍāgādīnāṃ karaṇe pratyekaṃ tṛḍbhayamocanaṃ phalam . viṣṇuḥ atha kūpakartustatpravṛtte pānīye duṣkṛtārdhaṃ vinaśyatīti . tatpravṛtte kūpādutthite . viṣṇudharmottare taḍāgakūpakartārastathā kanyāpradāyinaḥ . chatropānahadātāraste narāḥ svargagāminaḥ . toyaṃ vinā saṅkucitaprāṇideśe tu nandipurāṇam yovāpīmathavā kūpaṃ deśe toyavivarjite . khānayet sa divaṃ yāti vindauvindau śataṃ samāḥ . tataśca vāpyādikhanane pratyekajalavindusama saṃkhyaśatavarpāvacchinnasvargaprāptiḥ phalam . etatsaṅkalpānantaraṃ vāstuyāgasaṅkalpaḥ kāryaḥ . viṣṇuḥ kūpārāmataḍāgeṣu devatāyataneṣu ca . punaḥ saṃskārakartā tu labhate maulikaṃ phalam . saṃskāravidhau tu ajale jalamutpādya iti vakṣyamāṇavacanāt jalaśūnyadeśakhanana evapratiṣṭhā natu paṅkoddhāramātre . matsyapurāṇe prāsādabhavanādīnāṃ viśeṣaṃ vistarādvada . kuryāt kena vidhānena kaśca vāsturudāhṛtaḥ ityupakramya vāpyādīnāmapyabhidhānāt ādipadāt kūpādergrahaṇam . prāsāde'pyevameva syāt kūpavāpīṣu śasyate ityabhidhānācca, tena vāpyādikaraṇe'pi vāstuyāgaḥ . mahākapilapañcarātre jalādhāragrahārthañca yajedvāstum viśeṣataḥ . vrahmādyaditiparyantāḥ pañcāśattrayasaṃyutāḥ! sarveṣāṃ kulavāstūnāṃ nāyakāḥ parikīrtitāḥ . asaṃpūjya hi tān sarvān prāsādādīnna kārayet . aniṣpattirvināśaḥ syādubhayo dharmadharmiṇoḥ . vrahmādyaditiparyantā iti kalpāntaram . devīpurāṇokteśādikalpovyavahriyate . dharmadharmiṇostaḍāgāditatkartroḥ . taddine tadakaraṇe utsargadine'pi vāpyādau tatkaraṇam . prāsādabhavanodyānaprārambhaparivartane . puraveśmapraveśe ca sarvadoṣāpanuttaye . iti vāstūpaśamanaṃ kṛtvā sūtreṇa veṣṭayet . vāstuyāgamakurbāṇastavāhāro bhaviṣyati . iti matsyapurāṇavacane puraveśmapraveśe vāstuyāgaprāpteḥ pūrvoktavacanena prāsādadharmātideśādatrāpi prāsādapratiṣṭhāvat vāpyādipratiṣṭhādine vāstuyāgakaraṇam . tadārambhakālo dīpikāyāmukto yathā puṣyāmaitrakarottarāśvibaruṇabrahmāmbupitrendubhaiḥ śaste'rke śubhayogatāratithiṣu krūreṣvavīryepu ca . puṣṭendau jalarāśige daśamage śukre śubhāṃśodaye prārambhaḥ salilāśayasya śunado jīvenduputrodaye . puṣyānurādhāhastottarātrayāśvinīśatabhiṣārohiṇīpūrvāṣāḍhāmaghāmṛgaśirobhiḥ . mātsye candrādityabalaṃ labdhvā lagnaṃ śubhanirīkṣitam . stambhocchāyādi kartavyamanyatra parivarjayet . aśvinīrohiṇīmūlamuttarātrayamaindavam . svātī hastānurādhā ca gṛhā rambhe praśasyate . vabjravyāghātaśūle ca vyatīpātātigaṇḍayoḥ . viṣkumbhagaṇḍaparighavarjaṃ yogeṣu kārayet . ādityabhaumavarjantu sarve vārāḥ śubhāvahāḥ . prāsāde'pyevameva syāt kūpabāpīṣu caiva hi . tadutsargaphalam .
     saṃkṣepāttu pravakṣyāmi jaladānaphalaṃ śṛṇu . puṣkariṇyādidānena viṣṇuḥ prīṇāti viśvadhṛk . jalāśayakaraṇārthaṃ bhūmidāne phalamāha citraguptaḥ jalāśayārthaṃ yo dadyāt vāruṇaṃ lokamāpnuyāt . bhūmimiti śeṣaḥ . kālamāha matsyapurāṇe śṛṇu rājan! pravakṣyāmi taḍāgādiṣu yo vidhiḥ . caitre vā phālgune vāpi jyaiṣṭhe vā mādhave tathā . māghe vā sarvadevānāṃ pratiṣṭhā śubhadā bhavet . prāpya pakṣaṃ śubhaṃ śuklamatīte cottarāyaṇe . puṇye'hni viprakathite kṛtvā brāhmaṇavācanam . atīte pravṛtte tathā ca pratiṣṭhāsamuccaye māghe ca phālagune caiva caitravaiśākhvayorapi . jyaiṣṭhāṣāḍhakayorvāpi pravṛtte cottarāyaṇe . puṇye'hni aṣṭamacandrādiśūnye brāhmaṇavācanaṃ puṇyāhasvastyṛddhivācanam . pañcamī ca dvitīyā ca tṛtīyā saptamī tathā . daśamī paurṇamāsī ca tathā śreṣṭhā trayodaśī . āsu pratiṣṭhā vidhivat kṛtā śubhaphalā bhavet . mātsye āṣāḍhe dve tathā mūlamuttarātrayameva ca jyeṣṭhāśravaṇarohiṇyaḥ pūrvabhādrapadā tathā . hastāśvinī revatī ca puṣyomṛgaśirastathā . anurādhā tathā svātī pratiṣṭhādiṣu śasyate . budho vṛhaspatiḥ śukrastraya ete śubhāvahāḥ . etannirīkṣitaṃ lagnaṃ nakṣatrañca praśasyate . grahatārāvalaṃ labdhvā grahapūjāṃ vidhāya ca . nimittaṃ sabalaṃ jñātvā varjayitvā tathā'śubham . śubhayoge śubhe lagne krūragrahavivarjite . lagne ṛkṣe ca kurvīta pratiṣṭhādikamuttamam . ayane viṣuve tadvat ṣaḍaśītimukhe tathā . surāṇāṃ sthāpanaṃ kāryaṃ vidhidṛṣṭena karmaṇā . bhavivye pratipacca dvitīyā ca tṛtīyā pañcamī tathā . daśamī trayodaśī caiva paurṇamāsī ca kīrtitā . somo vṛhaspatiścaiva śukraścaiva tathā budhaḥ . ete saumyagrahā proktāḥ patiṣṭhāyāgakarmaṇi . pratiṣṭhādhikāre vyavahārasamuccayaḥ kṛṣṇapakṣe ca pañcamyāmaṣṭamyāmapi śasyate . dīpikāyāṃ puṣyāśviśakrabhagadaivatavāsaveṣu saumyānileśamagharohiṇimūlahastam . pauṣṇānurādhaharibheṣu punarvasau ca kāryābhiṣekatarukūparathapratiṣṭhā . vasavī dhaniṣṭhā īśa ārdrā . ārdrāyāñcaiva saubhāgyamiti pratiṣṭhāsamuccayāt . vāpīdānādīnāṃ pūrtatvāt strīśūdrādhikāre jātūkarṇaḥ vāpīkūpataḍāgādidevatāyataneṣu ca . annapradānamārāmāḥpūrta ityabhidhīyate . agnihotraṃ tapaḥ satyaṃ vedānāmanupālanam . ātithyaṃ vaiśvadevañca iṣṭamityabhidhīyate . grahoparāge yaddānaṃ pūrtamityabhidhīyate . iṣṭāpūrtaṃ dvijātīnāṃ dharmaḥ sāmānya ucyate . adhikārī bhavecchūdraḥ pūrtadharme na vaidike . vaidike vedādhyayanasādhye'gnihotrādāviti ratnākaraḥ . evaṃ strīṇāmapi pūrtādhikāraḥ . yathā nārītyanuvṛttau vṛha spatiḥ pitṛvyagurudauhitrān bhartuḥ svastrīyamātulān . pūjayet kavyapūrtābhyāṃ vṛddhānāthātithīn striyaḥ etena jalāśayotsargādau goravatāraṇānumantraṇayoryajamānakartṛkomantrapāṭhaḥ . tatrāmantrakatayā strīśūdrayoranadhikāreṇa tadvati tyāge'pyanadhikāraḥ viśeṣopadeśavirahāditi dvaitanirṇayoktaṃ nirastam . mantrapāṭhastu brāhmaṇadvārā amantrasya tu śūdrasya vipromantreṇa gṛhyate iti varāhapurāṇāt . amantrasyeti paribhāṣayā strīṇāmapyadhikāraḥ . asya pūrtatvādvṛddhiśrāddhamapyādau kartavyam . yathā gobhilaḥ vṛddhiḥ pūrteṣu yugmānāśa yet pradakṣiṇamupacāraḥ yavastilārtha iti . hayaśīrṣa pañcarātre vāpīkūpataḍāgānāṃ paścime yāgamaṇḍapam . kuryādyathākrameṇaiva kanyasaṃ madhyamettamam . kanyasaṃ daśahastantu kūpe śastaṃ tathā nagha . dviṣaṭkaṃ kārayedvāpyāṃ puṣkariṇyāṃ caturdaśa . dviraṣṭahastaṃ kurvīta taḍāgamaṇḍapaṃ śubham . kanyasaṅkanīyāṃsam . saṅkalpavidhistu bhaviṣye gṛhītvauḍumbaraṃ pātraṃ vāriparṇamudaṅmukhaḥ . darbhatrayaṃ sāgramūlaṃ phalapuṣpatilānvitam . jalāśayārāmakūpe saṅkalpe pūrvadiṅmukhaḥ sādhāraṇe . cottarāsya aiśānyāṃ tajjalaṃ kṣipet . matsyapurāṇe prāgudakplavane deśe taḍāgasya samopataḥ . caturhastāṃ śubhāṃ vedīṃ caturasrāṃ caturmukhīm . kārayediti śeṣaḥ . tathā sarvataḥ samavarṇāḥ syuḥ patākādhvajasaṃyutāḥ . samavarṇā vakṣyamāṇalokapālavarṇāḥ aśvattheḍumbaraplakṣavaṭaśākhākṛtāni ca . maṇḍapasya pratidiśaṃ dvārāṇyetāni kārayet . tathā kulaśīlasamāpannaḥ sthāpakaḥ syāddvijottamaḥ . sthāpaka ācārya iti ratnākaraḥ . tathā sauvarṇau kurmamakarau rājatau matsyaḍuṇḍubhau . tāmrau kulīramaṇḍakāvāyasaḥ śiśumārakaḥ . evamāsādya tān sarvānādau ceva viśāmpate! . śuklamālyāmbaradharaḥ śuklagandhānulepanaḥ . sarvauṣadhyudakasnānasnāpitovedapuṅgavaiḥ . yajamānaḥ sapatnīkaḥ putrapautrasamanvitaḥ . paścimaṃ dvāramāśritya praviśedyāgamaṇḍapam . tatomaṅgalaśabdena bherīṇāñca svanena ca . rajasā maṇḍalaṃ kuryāt pañcavarṇena tattvavit . ṣoḍaśāraṃ bhaveccakraṃ padmagarbhaṃ caturmukham . caturasrantu paritovṛttaṃ madhye guṇottaram . vedyāścopari tatkṛtvā grahāṃllokapatīṃstathā . vinyasenmantrataḥ sarvān pratidikṣu vicakṣaṇaḥ . jhaṣādīn sthāpayenmadhye vāruṇaṃ mantramāśritaḥ jhaṣādīn . kūrmādīn . brahmāṇañca śivaṃ viṣṇuṃ tatraiva sthāpayedbudhaḥ . vināyakantu vinyasya kamalāmambikāntathā . pūjayediti śeṣaḥ . matsyapurāṇam navagrahamakhaṃ kṛtvā tabaḥ karma samārabhet . anyathā phaladaṃ puṃsāṃ na kāmyaṃ prāpyate kvacit . tataḥ karmaśeṣastatraiva dṛśyaḥ . jalāśayotsargasya sarvabhūtoddeśyakatvena prakṛṣṭacetanoddeśyakatvavadaprakṛṣṭacetanoddeśyakatyāgatvamapi tataśca kīṭādermamedamiti svīkārayogyatvena vedameyoddeśyagatasvatvājanaka tyāgarūpatvādasya yāgatvam . ataeva jalāśayotsargamupakramya matsyapurāṇe'pi prāpnoti tadyāgabalena bhūya iti yāgatvenābhihitaṃ tataśca tajjalaṃ svasvatvadūrīkaraṇena nadyādivat sādhāraṇīkṛvam ataeva māmānyaṃ sarvabhūtebhyomayā dattamidaṃ jalam . ramantu sarvabhūtāni snānapānāvagāhanaiḥ iti mantraliṅgenopādānaṃ vinā kasyāpi svatvamiti . tataścānyayāgavaduttarapratipatteraśrutatvāt sādhāraṇajalasya parigrahamātreṇa gotamoktena dātuḥ svāmitvaśruteryajamānasyāpi tathātvena svāmitvāttatra snānādāvadoṣaḥ . tathāca gotamaḥ svāmī ṛkthakrayamaṃvibhāgaparigrahādhigameṣu brāhmaṇasyārtvijyaṃ labdhaṃ kṣatriyasya vijitaṃ nirviṣṭaṃ vaiśyaśūdrayoḥ iti parigraho'nanya pūrvasya jalatṛṇakāṣṭhādeḥ svīkāra iti mitākṣarā .

jalāśraya pu° jalamāśrayo'sya . vṛttaguṇḍāvṛṇe rājani° 2 valākāyāṃ 3 śūlītṛṇe strī hārā0

[Page 3078a]
jalāṣa na° jāyate jala--ḍa jaḥ lāṣo'bhilāṣo yatra . 1 sukhe nigha° anyecchānadhīnecchāviṣayatvāt tasya tathātvam . astyarthe arśa° ac . 2 taddhetau tri° . yo asti bheṣajo jalāṣaḥ ṛ° 2 . 33 . 7 jalāṣaḥ sarveṣāṃ sukhakaraḥ bhā° gatimedhapatiṃ rudraṃ jalāṣabheṣajam ṛ° 46 . 4 . 3 jale nigha° .

jalāṣāh tri° jalaṃ sahate saha--ṇvi--pūrvapadadīrghaḥ supāmādi° ṣatvam . jalasoḍhari . suṣāmādigaṇe amantatayaiva pāṭhādanyatra na ṣatvam . jalāsāhau . svādau jhali tu sāḍeḥ ṣaḥ sāḍrūpatve ṣatvam jalāṣāṭ jalāṣāḍbhyāmityādi .

jalāṣṭīlā strī jalenāṣṭhīlā . puṣkariṇyām hārā° .

jalāsukā strī jalamevāsavo'syāḥ kap . 1 jalaukāyām amaraḥ

jalāhvaya pu° jale āhvayaḥ śobhamānatayā kīrtanamasya . utpale rājani° .

jalikā strī jalamudbhavasthānatvenāstyasyāḥ ṭhan . jalaukāyāṃ bharataḥ .

jalukā strī jala--uka . jalaukāyāṃ śabdara° .

jalūkā strī jalamoko yasyāḥ pṛṣo° . 1 jalaukāyām hemaca° na jalūkādivat saṃkramaṇamihopadiśyate taitti° bhā° .

jalecara puṃstrī jale carati cara--ṭa vā aluk sa° . haṃsādau striyāṃ ṭittvāt ṅīp . yakṣo'hamasmi bhadraṃ te nāsmi pakṣī jalecaraḥ bhā° va° 213 a° . sa tamādāya kaunteyo visphurantaṃ jalecaram bhā° ā° 21 a0

jalecchayā strī jalameti i--kvip jaleti śete śī--ac . jalopetasthānarohiṇi hastiśuṇḍāvṛkṣe śabdara° .

jaleja na° jale jāyate jana--ḍa vā aluk samā° . vārija 1 padme . udbhāsīni jalejāni dunvantyadayitaṃ janam bhaṭṭiḥ . 2 jale jātamātre tri° .

jalejāta na° 7 ta° . 1 padme śabdaratnā° . 2 vārijātamātre tri° .

jalendra pu° 6 ta° . 1 varuṇe 2 mahādeve jambhalākhye 3 pūrvayakṣe medi° .

jalendhana pu° jalānyevendhanāni yasya . 1 vāḍavānale bāḍavānalaśabde dṛśyam . 2 sauravidyudāditejasi śabdārthaci° .

jalebha pu strī jalajāta ibhaḥ . jalahastini striyāṃ jātitvāt ṅīṣ . prasphurattimijalemajihmagaḥ vṛ° 12 a0

jaleyu pu° pūruvaṃśye raudrāśvanṛpasyāpsarojāte putrabhede raudrā śvasya maheṣvāsā daśāpsarasi sūnavaḥ ityupakrame sthaṇḍileyurvaneyuśca jaleyuśca mahāyaśāḥ bhā° ā° 94 a° .

jaleruhā strī jale rohati--ruha--ka--aluk sa° . 1 kuṭumbinīvṛkṣe rājani° . 2 jalarohiṇi padmādau tri° .

[Page 3078b]
jalelā strī kumārānucaramātṛbhede utkrāthinī jalelā ca mahāvegātha kaṅkaṇā bhā° sa° 47 a° .

jalevāha pu° jale toyābhyantare vāhī gatirasya . (ḍuvāri) khyāte jalamajjalena tatsthapadārthottolake puruṣabhede . jalevāhānathāhūya bahūṃstatra nyayojayat . te kṛtvā paramaṃ yatnamāpurābharaṇaṃ na tat pādme pā° kha° .

jaleśa pu° 6 ta° . 1 varuṇe 2 samudre ca kālaṃ gatiṃ te'khiladevatātmano diśaśca karṇau rasanaṃ jaleśam bhāga° 8 . 7 . 20 virāḍrūpoktau pātayāmāsa senāyāṃ jaleśasya sa dānavaḥ harivaṃ 252 a° . jaleśvarādayo'pyatra . bhīmodbhavāṃ prati nale ca jaleśvare ca naiṣa° . yamakuverajale° śvaravajriṇām raghuḥ . 2 varṣabhede jalādhipe ravyādau ca .

jaleśaya pu° jale śete śī--ac aluk samā° . 1 viṣṇau saptasāmopagītaṃ tvāṃ saptārṇabajaleśayam raghuḥ . tasya tathātvaṃ jalaśāyiśabde dṛśyam . 2 jalasthāyimātre tri° yasya vṛṃhitaśabdena kūrmo'pyantarjaleśayaḥ bhā° ā° 29 a° . 3 matsye puṃstrī trikā° . yopadhatvāt striyāṃ ṭāp .

jalo(lau)kā strī jalamoko'sya pṛṣo° . (joṃka) 1 jalasthe sarīsṛpabhede bharato'muṃ dvidhā papāṭha .

jalocchāsa pu° jalānyucchvasantyebhiḥ ud + śvasa--ghañ . 1 pravṛddha jalasya nirgamamārge 2 parīvāhe amaraḥ . bhāve ghañ 6 ta° . 3 adhikajalasya sarvatovahane ca . (chayalāpi) .

jalodara na° jalapradhānamudaraṃ yasmāt 5 ba° . udarāmayarogabhede . yaḥ snehapīto'pyanuvāsito vā vānto vivikto'pyatha vā nirūḍhaḥ . pibejjalaṃ śītalamāśu tasya srotāṃsi duṣyanti hi tadvahāni . snehopalipteṣvatha vāpi teṣudakodaram pūrvavadabhyupaiti . snigdhaṃ mahattat parivṛttanāmisamātataṃ pūrṇamivāmbunā ca . yathā dṛtiḥ kṣubhyati kampate ca śabdāyate cāpi dakodarantat . janmanaivīdara sarvaṃ prāyaḥ kṛcchratamaṃ matam . balinastadajātāmbuyatnasādhyaṃ navotthitam mādhavakarastannidānādyārambha .

jalodvatagati strī rasairjasajasā jaloddhatagatiḥ vṛ° ra° ukte dvādaśākṣarapādake 1 chandībhede . jalena uddhatā gatirasya . 2 jalenoddhatabhatike tri° yadīyahalato vilokya vipadaṃ kalindatanayā jaloddhatagatiḥ chandoma° .

jalodbhava tri° jale udbhavo'sya . 1 jalajāte 2 guṇḍālākṣupe 3 laghubrāhmībhede stī rājani° jalamudbhavatyasmāt bhū apādāne ap . 1 himālayasthe deśabhde . tato himavataḥ pārśvaṃ samabhyetyajalodbhavam . sarvamalpena kālena deśaṃ cakre vaśaṃ balī bhā° sa° 29 a° . 2 jalajāte tri° gaṇḍakīntu samāsādya sarvatīrthajalodbhavām bhā° va° 84 a° . 3 laghubrāhmyām rājani° .

jalodbhūta tri° jale udbhūtaḥ . 1 jalabhave 2 kṣupabhede strī rājani0

jaloragā strī jale uragīva dīrghatvāt viṣavattvācca pṛṣo° . jalokāyāṃ sārasundarī .

jalaukas strī ba° va° jalamoko vasatirāsām . (joṃka) khyātāyāṃ raktapāyāṃ amaraḥ . asya bahuvacanatvaṃ prāyikam . jaloragā jalaukā tu jalokā ca jalaukasīti saṃsārāvartokteḥ . abhihito jalaukasaḥ iti suśrutokteśca . 3 jalasthānake jantumātre tri° jalaukasāṃ sa satvānāṃ babhūva priyadarśanaḥ bhā° anu° 50 a° .

jalaukasa puṃstrī jalamokaḥ sthānamastyasyāḥ--ac . jalaukāyāṃ rāyamukuṭaḥ .

jalpa vāgviśeṣe uktau ca bhvā° para° saka° seṭ . jalpati ajalpīt . jajalpa tatra kathābhede mayi jalpati kalpanādhināthe raghunāthe manutāṃ tadanyathaiva iti anumānaśiromaṇiḥ . kathāmātre anāgamaḥ prajānāñca pramādādiva jalpataḥ bhā° sa° 21 a° hasate jalpate vairī ekapātre ca bhuñjate harivaṃ° 20 a° atra ārṣatvāt padavyatyayaḥ, bhuñjate ityatra gaṇavyatyayaśca .
     anu + kathanottarakathane paścāt kathane tulyarūpakathane ca jalpantyāmanujalpati bhāga° 4 . 25 . 58 .
     abhi + āmimukhyena kathane anyonyamabhijalpantaḥ rāmā° āra° 1 a° .
     prati + pratyuttarakathane pratirūpakathane ca . na caivoktā navā'nuktā hīnataḥ paruṣā giraḥ . bhārata! pratijalpanti sadā tūttamapuruṣāḥ bhā° sa° 70 a° .
     vi + ati + anyonyakathane śabdakarmakatvāt vyatihāre na taḍ . vyatijalpati si° kau° .

jalpa pu° jalpa--bhāve ghañ . 1 kathane . iti priyāṃ valguvicitrajalpaiḥ bhāga° 1 . 7 . 18 . ārṣe'sya klīvatāpi . tūṣṇīṃbhava na te jalpamidaṃ kāryaṃ kathañcana bhā° ā° 129 a° kaikeyīṃ saṃśritaṃ jalpaṃ nedānīṃ pratibhāti me rāmā° ayo° 60 a° . ubhayatra jalpyamiti pāṭhastu samyak . paramatanirākaraṇapūrvakasvamatasthāpanarūpe vijigīṣoḥ 2 kathābhede ca . tallakṣaṇaṃ gautamenoktaṃ yathā
     yathoktopapannaśchalajātinigrahasthānasādhanopālambho jalpaḥ gauta° sū° . vyākhyātañcaitat viśvanāthena .
     yathokteṣu yadupapannaṃ tenopapanna ityarthaḥ . madhyapada° lopī samāsaḥ . tathā ca pramāṇatarkasādhanopālambhaḥ pakṣapratipakṣaparigraha ityasya yogyatayā parāmarśaḥ anyathā jalpasya vādaviśeṣatvāpattiḥ pramāṇatarkābhyāṃ tadrūpeṇa jñātābhyāṃ na tu jñāne'nāhāryatvaṃ vivakṣitam āropitapramāṇabhāvenābhāse'pi jalpanirvāhāt . yadyapi chalādibhirupālambha eva na tu sādhanaṃ tathāpi sādhanasya parakīyānumānasyopālambho yatretyarthānna doṣaḥ . parapakṣadūṣaṇe sati svapakṣasiddhirityataḥ sādhane tadupayoga ityanye . ubhaya pakṣasthāpanāvattvena ca viśeṣaṇīyamato vitaṇḍāyānnātityāptiḥ sa pratipakṣasthāpanāhīnaḥ ityuttarasūtrāt prakṛte ubhayapakṣasthāpanāvattvādeva ca pañcāvayavaniyamo'pi labhyata iti vadanti . atra ca chalādibhiḥ sarvairupālambho na viśeṣeṇa vyāptirapi tu tadyogyatayaiva, yogyatāvacchedakantu vādabhinnakathātvameva tatra coktavādatvāvacchinnabhedastattadvā danedo vā viśeṣaṇamiti chaletyādinā vijigīṣukathātvaṃ bodhyate vijigīṣurhi chalādikaṃ karoti tathācobhayapakṣasthāpanāvatī vijigīṣukathā jalpa ityarthaḥ ityapi vadanti . atra cāyaṃ kramaḥ vādinā svapakṣasādhanaṃ prayujyanāyaṃ hetvābhāsastallakṣaṇāyogāditi sāmānyato nyāyasiddha ityādi viśeṣato vā . prativādinā svasyājñānādinirāsāya paroktasambhavādeva lābhe ucyamānagrāhyāṇāmaprāptakālārthāntaranirarthakānāmalābhe uktagrāhyāṇāṃ pratijñāhānipratijñāntarapratijñāvirodhapratijñāsaṃnyāsahetvantarāvijñātārthavijñeyamatānujñānyūnādhikapunaruktaniranuyojyānuyogāpasiddhāntānāmalābhe paryanuyojyopekṣaṇasya madhyasthodbhāvyatvā devānupanyāsārhatayā yathāsambhavahetvābhāsena paroktaṃ dūṣayitvā svapakṣa upanyasanīyaḥ . tato vādinā tṛtīyakakṣāśritena paroktamanūdya svapakṣadūṣaṇamuddhṛtyānuktagrāhyocyamānagrāhyahetvābhāsātiriktoktagrāhyāṇāmalābhe hetvābhāsena yathāsambhavaṃ pratipakṣavādinaḥ sthāpanā dūṣaṇīyā . anyathā kramaviparyāse'prāptakālaṃ cānavasare dūṣaṇīyena ca niranuyojyānuyogaḥ yathā tyakṣyasi cet pratijñāhānirviśesayasi ceddhetvantaramityādipratijñāhānyādivaddhetvābhāsānāmuktagrāhyatvāviśeṣe'pi arthadoṣatvenāpradhānatvāccaramasandhānamiti . uñchādi° asyāntodāttatā .

jalpana tri° jalpa--nandyā° lyu . 1 kathake . bhāve lyuṭ . 2 kathane na° . animittabhaṅgacalanasvedāśrunipātajalpanādyāniḥ vṛ° saṃ° 46 a° .

jalpāka tri° jalpa--ṣāka . 1 vācāle bahukutsitavādini amaraḥ . 2 kathakamātre ca striyāṃ ṣitvāt ṅīṣ . jalpākībhiḥ mahāsīnaḥ strībhiḥ prajavinā tvayā bhaṭṭiḥ .

jalpita tri° jalpa--karmaṇi kta . 1 kathite amaraḥ bhāve kta . 2 kathane na° .

jalhu pu° daha--bā° hu pṛṣo° . 1 agnau na pāprāso manāmahe nāvāyasau na jalhavaḥ ṛ° 8 . 51 . 11 . na jalhavaḥ anagnayaḥ bhā° .

java pu° sau° ju--bhāve ap . 1 vege . javena pīṭhādudatiṣṭhadacyutaḥ javena kaṇṭhaṃ sabhayāḥ prapedire māghaḥ . jave'pi māne'pi ca pauruṣādhikam naiṣa° . kartari ac . 2 tadvati tri° amaraḥ .

javana na° ju--bhāve lyuṭ . 1 vege amaraḥ . taṃ manye meghapuṣpasya javane sadṛśaṃ hayam bhā° vi° 45 a° . kartari lyu . 2 javayukte tri° āruhya javanānaśvān niyantumupacakrame harivaṃ° 117 a° . tataḥ dṛḍhā° bhāve imanic . 3 javaniman jave pu° . 4 vegayukte deśabhede pārasyadeśe ca hemaca° . so'bhijano'sya aṇ . 5 jāvana taddeśavāsini tri° bahutve aṇo luk . 6 taddeśabāsiṣu ba° va° . 7 svīkārīmṛge 8 ghoṭakamātre ca puṃstrī rājani° . 9 mlecchajātibhede yavanajātau puṃstrī striyāṃ jātitvāt ṅīṣ . javanī navanīta komalāṅgī śayanīye yadi nīyate kathañcit udbhaṭaḥ . raghunandanamate'yaṃ tālavyādiḥ . javanadeśabhavatvādasya tathātvam .

javanāla na° javanāyālati paryāpnoti ala--ac . (janāra) phalabhede . javanālaṃ smṛtaṃ svādu śītaṃ vāyukaraṃ matam . kaphapittavināśi syāt rājavallabhaḥ .

javanikā strī sau° ju--karaṇe lyuṭ saṃjñāyāṃ kan . (kānāt) (cika) prabhṛtau vyavadhāyakavastrādau amaraḥ . rejurjavanikākṣepaiḥ sapakṣā iva khe nagāḥ harivaṃ° 86 a° . satāṃ javanikānikāmasukhinām māghaḥ .

javanī strī ju--karaṇe lyuṭ ṅīp . (kānāta) 1 javanikāyām 2oṣadhibhede ca hemaca° . 3 javanajātistriyāñca .

javas pu° sau° ju--asun . 1 vege . ā śyenasya javasā ṛ° 118 . 11 . javasā vegena bhā° .

javasa na° sau° ju--karmaṇi asac . ghāse śabdaratnā° .

[Page 3080b]
javā strī sau° ju--ac . 1 svanāmakhyāte vṛkṣe amaraḥ . javā kaṭūṣṇendraluptanāśakṛt miṣajāṃ matā . vicchardikṛdrecanikā sūryasyārādhane hitā rājava° . pāṭalā° puṣpe'pi strī aruṇo garuḍabhrātā javāpuṣpasāmaprabhaḥ harivaṃ° 227 a° . javākusumasaṅkāśaṃ kāśyaṣeyaṃ mahādyutim sūryanatimantraḥ . pārijātavanaiścaiva javāśokavanaistathā bhā° va° 230 a° .

javādi na° javādi nīrasaṃ snigdhamīṣat piṅgaṃ sugandhidam . ātape bahulāmodaṃ rājñāṃ yogyañca tanmatam ityuktalakṣaṇe mṛgagharmajāte kṛtrime gandhadravyabhede rājani° .

javādhika pu° javenādhikaḥ . 1 adhikajavayukte'śve amaraḥ . 2 adhikavegayukte tri° .

javin tri° java + astyarthe ini . 1 vegayukte hemaca° samakālamiṣuṃ kṣiptamānīyānyo javī naraḥ yājña° . striyāṃ ṅīp . ajavaso javinībhirvivṛścan ṛ° 2 . 15 . 6 .

javina pu° java--bā° inan . kokaḍavṛkṣe rājani° .

javīyas tri° atiśayena javavān īyasum vatorluk . atiśayitavegayukte anejadekaṃ manaso javīyo nainaddevā āpnuvan mārṣat yaju° 40 . 4 . striyāṃ ṅīp . iṣṭhan javiṣṭho'pyatra . ṛtasya nyamanye manasā javiṣṭhā ṛ° 4 . 2 . 3 .

jaṣa badhe bhvā° uma° saka° seṭ . jaṣati te ajāṣīt--ajaṣīt ajaṣiṣṭa . jajāṣa jeṣatuḥjeṣe .

jasa mokṣaṇe divā° para° saka° seṭ . jasyati irit ajasat ajāsīt ajasīt jajāsa jesatuḥ ajasram . udit jasitvā jastvā . jastaḥ .

jasa badhe anādare ca curā° ubha° saka° seṭ . jāsayati te ajījasat va .
     ud + hiṃsane . etadyoge karmaṇi ṣaṣṭhī . nijaujasojjāsamituṃ jagaddruhām māthaḥ . dhṛtyā nāthasya vaidehi! manyorujjāsayātmanaḥ bhaṭṭiḥ .

jasa gatau nighaṇṭuḥ bhvā° para° saka° seṭ . jasati ajā(ja)sīt . jasistāḍane upakṣaye ca mādhavaḥ . jasuriḥ .

jasa rakṣaṇe cu° ubha° saka° seṭ idit . jaṃsayati te aja jaṃsat ta .

jasu pu° jasa--un . āyudhe yadā balasya pīyato jasum ṛ° 10 . 68 . 6 . jasumāyudham bhā° .

jasuri pu° jasa--urin . 1 vajre ujjvaladattaḥ 2 vyāthite tri° vi yā jānāti jasurim ṛ° 5 . 61 . 7 . jasuriṃ vyathitam jasistāḍanakarmyopakṣayakarmā vā bhā° . 3 upakṣayayukte ca .

[Page 3081a]
jasvan tri° jasa--upakṣaye vanip . upakṣayakartari mā svajane vṛṣabha! ṛ° 6 . 40 . 11 . jasvane upakṣayiṇe bhā° .

jahaka tri° hā--kvun dvitvañca . 1 bāle 2 tyāgini ca ujjvala° . 3 kāle trikā° 4 nirmoke saṃkṣiptachā° tasya tyājyatvāt tathātvam . 5 gātrasaṅkīcanyāṃ strī . itarajanāya jahakā vaiṣṇavī yaju° 24 . 36 . jahakā gātrasaṅkocanī bedadī° .

jahatsvārthā strī jahat svārthoyām . 1 lakṣaṇābhede, yathā āyurghṛtam āyurghṛtamityatra āyuḥsādhanasya bodhanāt svārthasyāyuṣastyāgāt tathātvam . jahatsvārthājahatsvārthe dve vṛttī te punastridhā harikā° vaiyākaraṇabhūṣaṇe tu jahati padāni svārthaṃ yasyāmiti vigraho darśitaḥ .

jahadajahallakṣaṇā strī jahacca ajahacca svārtho yāṃ tādṛśī lakṣaṇā . vācyārthaikadeśatyāgenaikadeśavṛttau lakṣaṇāyām yathā so'yaṃ devadatta ityatra tatkālaitatkālarūpārthatyāgena kevaladevadattamātrārthabodhanāt vācyārthaikadeśavṛttitā . evaṃ tattvamasi śvetaketī! chā° u° vākye viruddha sarvajñatvālpajñatvārthatyāgena caitanyamātrabodhanāt tathātvam .

jahallakṣaṇā strī jahat svārthoyām uttarapadalope karma° . jahatsvārthāyāṃ lakṣaṇāyām . yathā āyurghṛtam . lakṣaṇābhedodāharaṇādikaṃ vedāntaparibhāṣāyāṃ darśitaṃ yathā
     prakārāntareṇa lakṣaṇā tridhā jahallakṣaṇā ajahallakṣaṇā jahadajahallajaṇā ceti tatra śakyārthamanantarbhāvya yatrārthāntarasya pratītistatra jahallakṣaṇā yathā viṣaṃ bhuṃkṣvetyatra svārthaṃ vihāya śatrugṛhe bhojananivṛttirlakṣyate . yatra śakyārthamantarbhāvyaiva arthāntarapratītiḥ tatrājahalla kṣaṇā yathā śuklaḥ paṭa iti atra hi śuklaśabdaḥ svārthaṃ śuklaguṇamantarbhāvyaiva tadvati dravye lakṣaṇayā vartate . yatra hi viśiṣṭavācakaḥ śabdaḥ ekadeśaṃ vihāya ekadeśe vartate tatra jahadajahallakṣaṇā yathā so'yaṃ devadatta iti atra hi padadvayavācyayorviśiṣṭayoraikyānupapattyā padadvayasya viśeṣyamātraparatvaṃ yathā vā tattvamasītyādau tatpadavācyasarvajñatvādiviśiṣṭasya tvaṃpadavācyenāntaḥkaraṇaviśiṣṭenaikyāyogāt aikyasiddhyarthaṃ svarūpe lakṣaṇeti sāmpradāyikāḥ . vayantu vrūmaḥ so'yaṃ devadattaḥ tattvamasītyādau viśiṣṭavācakānāṃ padānāmekadeśaparatve'pi na lakṣaṇā śaktyupasthitaviśiṣṭayorabhedānvayānupapattāvapi viśeṣyayoḥ śaktyupasthitayorevānvayabodhāvirodhāt yathā ghaṭo'nitya ityatra ghaṭapadavācyaikadeśaghaṭatvasyānityatvāyogyatve'pi yogyaghaṭavyaktyā sahāmityatvānvayaḥ . yatra padārthaikadeśasya viśeṣaṇatayaivopasthitistatraiva svātantryeṇopasthitaye lakṣaṇābhyupagamaḥ yathā nityo ghaṭa ityatra ghaṭapadādghaṭatvasya śaktyā svātantryeṇānupasthityā tādṛśopasthityarthaṃ ghaṭapaṃdasya ghaṭatve lakṣaṇā evameva battvamasyādivākye'pi na lakṣaṇā śaktyā svātantryeṇopasthitayostattvaṃpadārthayorabhedānvaye bādhakābhāvāt . anyathā gehe ghaṭaḥ ghaṭe rūpaṃ ghaṭamānaya ityādī ghaṭatvagehatvāderabhimatānvayabodhāyogyatayā tatrāpi ghaṭādipadānāṃ viśeṣyamātraparatve lakṣaṇā ca syāt . tasmāttattvamasyādivākyeṣu ācāryāṇāṃ lakṣaṇoktirabhyupagamavādena bodhyā . jahadajahallakṣaṇodāharaṇantu kākebhyo dadhi rakṣyatāmityādikameva . tatra śakyakākatvaparityāgenāśakyadadhyupaghātakatvapuraskāreṇa kāke kākaśabdapravṛtteḥ .

jahā strī jahāti hā--bā° śa . muṇḍitikāyāṃ (muṇḍirī) śabdaca° .

jahānaka pu° hā--śīlārthe śānac saṃjñāyāṃ kan . pralaye hemaca° .

jahijoḍa avya° jahi joḍa ityucyate yasyā kriyāyām mayūra° sa° . tyāgajoḍārthaniyogakriyāyām .

jahistambha avya° jahi svambha ityucyate yasyāṃ kriyāyām mayū° sa° . tyāgastambhananiyogakriyāyām .

jahu pu° hā + un ni° dvitvam . 1 apatye kṛtānupaṅga āsanaśayanāṭanasnānāśanādiṣu saha mṛgajahunā bhāna° 5 . 8 . 13 . mṛgajahunā mṛgāpatyena śrīdharaḥ . 2 kuruvaṃśye puṣpavato'patye rājabhede jajñe satyavato'patyaṃ puṣpavāṃstatsuto jahuḥ bhāga° 9 . 22 . 5 .

jahnu pu° bharatavaṃśye ājabīḍhanṛpaputre 1 nṛpabhede . bharatasyānvaye caivājamīḍho nāma pārthivaḥ . tasya putro mahānāsījjahnurnāma nareśvaraḥ . duhiḍamanuprāptā gaṅgā yasya mahātmanaḥ bhā° anu° 4 a° . gaṅgāyāstadduhitṛtvakathā rāmā° ādi° 43 a° .
     yatā bhagīratho rājā tato gaṅgā yaśasvinī . jagāma saritāṃ śreṣṭhā bharvapāpapraṇāśinī . yato hi yajamānasya jahnoradbhutakarmaṇaḥ . gaṅgā saṃplāvayāmāsa yajñavāṭaṃ mahātmanaḥ . tasyāvalepanaṃ jñātvā kruddho jahnuśca rāghava! . apibattu jalaṃ sarvaṃ gaṅgāyāḥ paramādbha tam . tato devāḥ sagandharvā ṛṣayaśca suvismitāḥ . pūjayanti mahātmānaṃ jahnuṃ puruṣasattamam . gaṅgāṃ cāpi nayanti sma duhivṛtve mahātmanaḥ . tatastuṣṭo mahātejāḥ śrotrābhyāmasṛjat prabhuḥ . tasmājjahnusutā gaṅgā procyate jāhnavīti ca . jahnorapatyamaṇ ṅīp . jāhnabī gaṅgāyām . jāhnavītīrasambhūtāṃ mṛda mūrdhnā bibharti yaḥ prā° ta° . jahnīriyaṃ aṇ vede pṛṣo° hrasvākāraviparvathau . jahnāvī jahnusambandhinyāṃ prajāyām . ā jahnāvīṃ sumanaso parājaiḥ ṛ° 1 . 116 . 19 . jahnāvī jahnormaharṣeḥ sandhandhinī prajā bhā° . 2 viṣṇau ca satkartā satkṛtaḥ sādhurjahnurnārāyaṇo naraḥ viṣṇusa° . janān saṃsārādapahnute apanayatīti jahnuḥ jahātya viduṣaḥ svabhaktānnayati paraṃ padamiti vā bhā° tadvyutpattirdarśitā pṛṣo° sādhu .

jahnukanyā strī 6 ta° . 1 gaṅgāyām . jahnoḥ kanyāṃ sagaratanayasvargasopānapaṅktim megha° jalanidhimanurūpaṃ jahnukanyāvatīrnā raghuḥ . jahnutanayādayo'pyatra .

jahnusaptamī strī vaiśākhaśuklasaptamyām . vaiśākhaśuklasaptamyāṃ jahnunā muninā purā . krodhāt pītā punastyaktā karṇarandhrāttu dakṣiṇāt . tasyāṃ samarcayeddevīṃ gaṅgāṃ bhuvanamekhalām . snātvā samyag vidhānena sa dhanyaḥ sukṛtī naraḥ . tasyāṃ santarpayetu devān pitṝn martyān yathāvidhi . sākṣāt paśyanti te gaṅgāsnātakaṃ gatapātakam varāhapu° .

jahman na° hā--manin pṛṣo° dvitvāntyalopau . udake nigha° udakanāmasu tatra janmeti pāṭhāntaram .

strī jana--bā° ḍa . 1 mātari 2 devarapatnyām ekākṣarako° . 4 jananakartari tri° gavādau upapade jana--viṭ ṅā . gojā gavijāte tri° .

jāgata tri° jagatī chando'sya aṇ . jagatīcchandaske mantrādau . jagatyāṃ bhavaḥ utsā° añ . 2 jagatīcchandasi bhave sāmabhede na° . 3 jagatyāṃ pṛthivyāṃ bhave ca tri° .

jāgara pu° jāgṛ--bhāve ghañ guṇaḥ . 1 nidrākṣaye (jāgā) amaraḥ trayodaśasamāstīrṇā jāgareṇa suduḥkhitāḥ bhā° ka° 96 ā° . rātrijāgaraparo divāśayaḥ raghuḥ . 2 antaḥkaraṇasya kṛtsnavastuprakāśātmake 3 vṛttibhede .

jāgaraka tri° jāgṛ--ṇvul guṇaḥ . nidrārahite .

jāgaraṇa na° jāgṛ--bhāve lyuṭ . 1 nidrārāhitye .

jāgarita na° jāgṛ--bhāve kta guṇaḥ . 1 jāgaraṇe nidrābhāve 2 indriyairarthajñāne svapadarśanahetukarmakṣaye ca jāgaritamāgacchan svopādhyantaḥkaraṇendriyasacivastattadindriyaviṣayānanumeyāṃśca sthūlān vyavahārikān sarvānanubhavati yatrāvasthāyāṃ tat jāgaritamityucyate vedāntamatam

jāgaritasthāna pu° jāgaritaṃ sthānamasya . vedāntimatasiddhe vaiśvānare ātmani . tatsvarūpādikaṃ muṇḍakopaniṣadi tadbhāṣye ca darśitam .
     jāgaritasthāno bahiḥprajñaḥ sapnāṅga ekonaviṃśatimukhaḥ sthūlabhugvaiśvānaraḥ prathamaḥ pādaḥ muṇḍakopa0
     jāgaritaṃ sthānamasyeti jāgaritasthānaḥ . bahiḥ svātmavyatirikte viṣaye prajñā yasya sa bahiḥprajño bahirviṣayeṣu prajñā'vidyākṛtā'vabhāsata ityarthaḥ . tathā saptāṅgānyasya tasya ha vaitasyātmano vaiśvānarasya mūrdhvaiva sutejāścakṣurviśvarūpaḥ prāṇaḥ pṛthagvartmātmā sandeho bahulo vastireva rayiḥ pṛthivyeva pādau agnihotrakalpanāśeṣatvenāgnirmukhatvenāhavanīya ukta ityevaṃ saptāṅgāni yasya sa saptāṅgaḥ . tathaikonaviṃśatirmukhānyasya buddhīndriyāṇi ca daśa vāyavaśca prāṇādayaḥ pañca mano buddhirahaṅkāraścittamiti mukhānīva mukhāni tānyupalabdhidvārāṇītyarthaḥ . sa evaṃ viśiṣṭo vaiśvānaro yathoktairdvāraiḥ śabdādīn sthūlān viṣayān bhuṅkta iti sthūlabhuk . viśveṣāṃ narāṇāmanekadhā nayanādviśvānaraḥ . yadvā viśvaśca sau naraśceti viśvānaraḥ viśvānara eva vaiśvānaraḥ . sarvapiṇḍātmānanyatvāt sa prathamaḥ pādaḥ bhā° .

jāgaritānta pu° jāgaritasyāntaḥ tatra vijñeyaḥ . jāgaritamadhye tatra vijñeye svapnāntaṃ jāgaritāntañcobhau yenānupaśyati kaṭhopa° svapnāntaṃ svapnamadhyaṃ svapnavijñeyamityarthaḥ . tathā jāgaritāntaṃ jāgaritamadhyaṃ jāgaritabijñeyaṃ cobhau svapnajāgaritāntau yenātmanānupaśyati lokaḥ bhā° .

jāgaritṛ tri° jāgṛ--śīlārthe tṛc . jāgaraṇaśīle amaraḥ .

jāgarin tri° jāgṛ--śīlārthe ṇini guṇaḥ . jāgaraṇaśīle hemaca° striyāṃ ṅīp .

jāgarūka tri° jāgṛ--ūka . jāgaraṇaśīle amaraḥ svapato jāgarūkasya yāthārthyaṃ veda kastava raghuḥ . 2 svakartavye sāvadhāne apramatte ca varṇāśramāvekṣaṇajāgarūkaḥ raghuḥ .

jāgarti strī jāgṛ--bhāve ktin . jāgaraṇe rāyamu° .

jāgaryā strī jāgṛ--bhāve kyap guṇaḥ . jāgaraṇe . a . jāgarāpyatra strī amaraḥ .

jāguḍa pu° 1 deśabhede so'bhijalo'sya aṇ . 2 taddeśavāsini tri° jāguḍān rāmaṭhān hūṇān strīrājyānatha taṅgaṇān bhā° ba° va° . tatra bhavaḥ aṇ . 3 taddeśabhave tri° . 4 kuṅkume na° . avaniṃ jāguḍakuṅkumāmitāmrām māghaḥ .

jāgṛ nidrābhāve adā° para° aka° seṭ jakṣā° . jāgarti jāgrati ajāgarīt . jāgarām--babhūva āsa cakāra jajāgāra . asya ṇapi vṛddhiḥ tadbhinne ñiti ṇiti ca guṇaḥ vinbhinne sarvatra ārdhadhātuke guṇaḥ . jāgaryate ajāgari jāgarayati karmaṇi ajāgari ajāgāri iti bhedaḥ kusumaśaramujjāgarayati umaṭaḥ . jāgarakaḥ . jāgṛviḥ jāgarti loko jvalati pradīpaḥ udbhaṭaḥ . indriyādinā bodhe prabodhe ca . yā niśā sarvabhūtānāṃ tasyāṃ jāgarti saṃyamī . yasyā jāgrati bhūtāni sā niśā paśyato muneḥ gītā . pannagagavīgumpheṣu cājāgarīt malli° .

jāgṛvi pu° jāgṛ--kvin na guṇaḥ . 1 nṛpe ujjvala° tasya svakārye'pramatatvāt tathātvam . 2 agnau hema° 3 jāgaraṇaśīle tri° samānamajman paryeti jāgṛviḥ tāṇḍya° brā° 1 . 7 . 6 . jāgṛviḥ jāgarūkaḥ bhā° vibhīdako jāgṛvirmahyamacchān ṛ° 10 . 34 . 1 . janasya gopā ajaniṣṭa jāgṛviragniḥ ṛ° 5 . 11 . 1 .

jāgrat tri° jāgṛ--śavṛ . 1 jāgaraṇakartari 2 sābadhāne apramatte 3 prakāśamāne ca . jāgratkalaṅkairavadhvaṃsaṃ hastayate ca yā sumanasāmullāsinī mānase candrālokaḥ . striyā ṅīp . jīvānāṃ śrotrādibhiḥ 4 śabdādiviṣaya jñānāvasthābhede sā ca tridhā pramitirjāgare jāgradbhramaḥ svapno'tha mūḍhatā . pānādijanyā suptiḥ syādevaṃ jāgaraṇaṃ tridhā śabdārthaci° dhṛtavākyam . evaṃ sa jāgratsvapnābhyāmidaṃ sarvaṃ carācaram manuḥ . jāgratsvapnaḥ saṅkalpaḥ pāpaḥ ṛ° 10 . 164 . 5 . jāgratsvapnāvasthayoḥ sambandhī pāpaḥ bhā° . jāgrat svapnasuṣuptidhāmarahitaḥ prāptaḥ prabodhodayaḥ prabo° .

jāgriyā strīṃ jāgṛ--bhāve pakṣe śaḥ riṅādeśaḥ . jāgaraṇe rāyamukuṭaḥ .

jāghanī strī jaghanasya samīpaṃ śauṣako'ṇ ṅīp . 1 ūrau trikā° jaghanasyārdhe jaghanaikadeśe bhavaḥ aṇ ṅīp . 2 pucchakāṇḍe atha jācanyā patnīḥ saṃyājayanti jaghanārdhaṃ jāghanī jaghanārdhādve yoṣāyai prajāḥ prajāyante śata° brā° 3 . 85 . 6 . jāghanī vāladaṇḍaḥ bhā° . baniṣṭhu jāghani cāvadyati kātyā° śrau° 6 . 7 . 10 tatra jāghanīśabdasya matabhedena karkeṇa nānārthatoktā yathā jāghanī jaghanapradeśe bhavā pucchadaṇḍa ityarthaḥ jāghanī paśoḥ pucchamiti harisvāminā . jāghanī bāladaṇḍa iti mādhavācāryāḥ . jāghanī yena maśakānapanayatīti dhūrtasvāminaḥ . jāghanī bāladhirucyata iti jñānadīpikākāraḥ . kṣudhārtaścāttumabhyagādviśvāmitraḥ śvajāghanīm . caṇḍālahastādādāya dharmādharmavicakṣaṇaḥ (manuḥ) ityatra śvajāghanīm śvapucchamiti smṛticandrikākāro vyākhyātavān . jāghanī paśoḥ pucchamityadhikaraṇamālāyām tṛtīye'dhyāye . jāghanī caikadeśatvādityadhikaraṇe jāghanī kaṭī iti pitṛbhūtihariharau tadayuktam kaṭiśabdasya śroṇiparyāyatvāt śroṇyośca pāguktatvāditi ataḥ pucchakāṇḍameva jāghanīśabdenocyate iti . viśvāmitrasya jāghanīharaṇakathā prasaṅgāducyate .
     viśvāmitro'tha bhagavān maharṣiraniketanaḥ . kṣudhāparigato dhīmān samantāt paryadhāvata . tyaktvā dārāṃśca putrāṃśca kasyāṃcit janasaṃsadi . bhakṣyābhakṣyasamo bhūtvā niragniraniketanaḥ ityupakrame sa dadarśa śvamāṃsasya kutantrīṃ vitatāṃ muniḥ . cāṇḍālasya gṛhe rājan! sadyaḥ śastrahatasya vai . sa cintayāmāsa tadā stainyaṃ kāryamito mayā . na hīdānīmupāyo me vidyate prāṇadhāraṇe . āpatsu vihitaṃ stainyaṃ viśiṣṭañca mahīyasaḥ . vipreṇa prāṇarakṣārthaṃ kartavyamiti niścayaḥ . hīnādādeyamādau syāt samānāttadanantaram . asambhave vādadīta viśiṣṭādapi dhārmikāt . so'hamantyāvasānāya harāmyenāṃ pratigrahāt . na stainyadoṣaṃ paśyāmi hariṣyāmi śvajāghanīm . iti niścitya tāṃ hartumupakrāntasya caṇḍālena saha saṃvādo yathā viśvāmitrastu mātaṅgamuvāca parisāntyayan . kṣudhitī'haṃ gataprāṇo hariṣyāmi śvajāghanīm . kṣudhitaḥ kaluṣaṃ yāto nāsti hrīraśanārthinaḥ . kṣucca māṃ dūṣayatyatra hariṣyāmi śvajāghanīm . avasīdanti me prāṇāśrutirme naśyati kṣudhā . durbalo naṣṭasaṃjñaśca bhakṣyābhakṣyavivarjitaḥ . so'dharma budhyamāno'pi hariṣyāmi śvajāghanīm . aṭan bhaikṣaṃ na vindāmi yadā yuṣmākamālaye . tadā buddhiḥ kṛtā pāpe hariṣyāmi śvajāṣanīm bhā° śā° 141 a° . kathāśeṣastatra dṛśyaḥ

jāṅgala pu° jaṅgale bhavaḥ jaṅgalaprāyo vā aṇ . 1 vanaprāye 2 jaṅgalasthapaśumāṃse tatratye 3 udake ca śabdārthaci° . alpodakatṛṇo yastu pravātaḥ pracurātapaḥ . sa jñeyo jāṅgalo deśo bahudhānyādisaṃyutaḥ kullū° dhṛtavākyoktalakṣaṇe 4 deśabhede pu° . bhāvapra° anyathā tallakṣaṇamuktaṃ yathā
     ākāśaśubhra uccaśca svalpapānīyapādapaḥ . śamīkarīravilvārkapīlukarkandhusaṅkulaḥ . hariṇaiṇarṣyapṛṣata gokarṇakharasaṅkulaḥ . sukhāduphalavān deśo vātalojāṅgalaḥ smṛtaḥ . bahūdakanago'nūpaḥ kaphamārutarogavān . jāṅgalo'lpāṅgaśākhī ca pittāsṛṅmārutottaraḥ taddeśaguṇāstatroktā jāṅgalānāṃ paśūnāṃ viśeṣaḥ tanmāṃsa guṇāśca tatraivoktā yathā hariṇaiṇakuraṅgarṣya pṛṣatanyaṅkuśaṃvarāḥ . rājīvo'pi ca muṇḍī cetyādyāḥ jāṅgalasaṃjñakāḥ . hariṇastāmravarṇaḥ syādeṇaḥ kṛṣṇaḥ prakīrtitaḥ . kuraṅga īṣattāmraḥ syādeṇatulyākṛtirmahān . ṛṣyo nīlāṅgako loke sārohya iti kīrtitaḥ . pṛṣataścandravinduḥ syād hariṇāt kiñcidalpakaḥ . nyaṅkurbahuviṣāṇo'tha śaṃvaro gavayo mahān . rājīvastu mṛgo jñeyo rājibhiḥ paritovṛtaḥ . yo mṛgaḥ śṛṅgahīnaḥ svāt sa muṇḍīti nigadyate . jāṅgalāḥ vrāyaśaḥ sarve pittaśleṣmaharāḥ smṛtāḥ . kiñcidvātakarāścāpi laghavo balavardhanāḥ . tatreme kurupāñcālāḥ śālvā mādreyajāṅgalāḥ bhā° bhī° 9 a° . 5 kapiñjalakhage pu° strī medi° striyāṃ jātitvāt ṅīṣ .

jāṅgalapathika tri° jaṅgalasthaḥ panthāḥ ac samā° . tenāhṛtaṃ tena gacchati vā ṭhañ . 1 jaṅgalapathenāhṛte 2 tena gantari ca .

jāṅgula na° gama--yaṅ luk bā° ḍula pṛṣo° dīrghaḥ . 1 viṣe tasya kuṭilagatitvāt tathātvaṃ 2 jālinīphale śabdaratnā° .

jāṅguli pu° gama--yaṅ luk bā° ḍuli . 1 viṣavaidye śabdaratnā° . parīkṣitaṃ samaśnīyāt jāṅgalibhirmiṣagvṛtaḥ vaidyakam .

jāṅgulika pu° jāṅgulī viṣavidyā tāmadhīte veda vā tayā dīvyati vā ṭhañ . viṣavaidye amaraḥ .

jāṅgulī strī jāṅgulasya viṣasyeyam aṇ . viṣavidyāyām hemaca° .

jāṅghi tri° jaṅghāyāṃ bhavaḥ tasyā idaṃ vā vāhvāderākṛti° gaṇatvāt iñ . 1 jaṅghābhave 2 tatsambandhini ca .

jāṅghika tri° jaṅghābhyāṃ jīvati vetanā° ṭhañ . 1 ghāvake (dhāoḍe) 2 uṣṭre puṃstrī° 3 śrīkārīvṛkṣe pu° rājani° .

jājali pu° ṛṣibhede tasya tapaścaraṇakathādikaṃ bhā° śā° 262 a dṛśyam vane vanacaraḥ kaścijjājalirnāma vai dvijaḥ ityādi . sa ca pravarapravartakaḥ hemā° vra° dṛśyam .

jājin tri° jaja--yodhe--tācchīlye ṇini . yodhaśīle . jajaujājājijijjājī māghaḥ .

jājhā(ṭa)li pu° ja(jha)ṭa--saṃdhāte ghañ . ta lāti lābā- ḍi . vṛkṣabhede amaraḥ .

jāṭālikā strī kumārāmucaramātṛbhede jāṭālikā kānacarī dīrghajihvā balotkaṭā bhā° śā° 47 a° .

jāṭāsuri pu° jaṭāsurasyāpatyam iñ . jaṭāsurāpatye jāṭāsurirbhaimaseniṃ nānāśastrairavākirat bhā° dro° 175 a° .

jāṭilika puṃstrī jaṭilikāyā apatyaṃ śivā° aṇ . jaṭilikāyā apatye striyāṃ ṅīp .

jāṭhara pu° jaṭhare bhavaḥ aṇ . jaṭharasthite 1 vahnau jāṭharo bhagavānagnirīśvaro'nnasya pācakaḥ suśru° . 2 kumārānucarabhede vidyutākṣo dhanurvaktrī jāṭharo mārutāśanaḥ bhā° śa° 46 a° . tasyedamaṇ . 3 jaṣṭharasambandhini tri° striyāṃ ṅīp . nānāśanaḥ syānna mahāśanaḥ syādalolupaḥ sādhu bhirāgataḥ syāt . yātrārthamāhāramihādadīta tathāsya syājjaṭharī dvāramuptiḥ bhā° śā° 270 a° .

jāṭharya tri° jaṭhare bhavaḥ bā° ñya . jaṭharabhave rogādau etannavāyasametena jāṭharyaṃ na bhavati sanno'gnirāpyāyate suśru° .

jāḍāra puṃstrī jaḍasyāpatyam vā ārak . jaḍasyāpatye .

jāḍya na° jaḍasya bhāvaḥ ṣyañ . 1 jaḍatāyāṃ 2 maurkhye ca hemaca° ālasyaśramagarbhādyairjāḍyaṃ jṛmbhāsitādikṛt sā° da° . idaṃ jāḍyamidaṃ mauḍhyamidamatyadbhutaṃ vacaḥ harivaṃ° 309 a° .

jāḍyāri pu° 6 ta° . jambīre rājani° .

jāta tri° jana--kartari kta . 1 utpanne 2 vyakte ca bhāve kta . 4 janmani 5 samūhe ca medi° tatra utpanne tasmāt kumāraṃ jātaṃ ghṛtaṃ vaivāgre pratilehayanti stanaṃ vānudhāpayanti śata° brā° 14 . 4 . 3 . 4 suvījaṃ caiva sukṣetre jātaṃ saṃpadyate yathā manuḥ saṃghe niḥśeṣaviśrāṇitakośajātam raghuḥ . caturvidhasthūlaśarīrajātam vedāntaḥ . sarveṣāṃ dhanajātānāmādadītāgryamagrajaḥ manuḥ .

jātaka tri° jāta + svārthe ka . 1 utpanne ubhau tau nārhato bhāgaṃ jārajātakakāmajau manuḥ . jātaṃ janma tadadhikṛtya kṛto granthaḥ aṇ saṃjñāyāṃ kan . 2 horātantre . tacca nānājyotirvidbhirnānāvidhaṃ racitaṃ tatra vṛhajjātakasyeva atiprāmāṇikatvāt tacchāstrapratipādyaviṣayā granyakṛtā 25 a° varāhamihireṇoktāḥ pradarśyante . rāśiprabhedo grahayonibhedo viyonijanmātha niṣekakālaḥ . janmātha sadyomaraṇaṃ tathāyurdaśāvipāko'ṣṭakavargasaṃjñaḥ . karmājīvo rājayogāḥ khayogāścāndrā yogādvigrahādyāśca yogāḥ . pravṛjyātho rāśiśīlāni dṛṣṭirbhāvastasmādāśrayo'tha prakīrṇaḥ . neṣṭāyonā jātakaṃ kāminīnāṃ niryāṇāṃ syānnaṣṭajanmadrikāṇaḥ . atrādhyāyā viṃśatiḥ pañcayuktā janmanyetadyātrikaṃ cābhidhāsye .
     rāśiprabhadaḥ prathame'dhyāye . grahayonibhedaḥ dvitīye viyonijanma tṛtīye . niṣekakālaścaturthe . janmavidhiḥ pañcame . sadyomaraṇaṃ ṣaṣṭhe . āyurvibhāgaḥ saptame . daśāvibhāgo'ṣṭame . aṣṭakavargo navame . karmājīvo daśame . rājayogā ekādaśe . khayogāḥ (nābhasayogāḥ) dvādaśe . cāndrayogāḥ sunaphādyāścandrayogāstrayodaśe dvigrahatrigrahayogāścaturdaśe . pravrajyāyogā pañcadaśe . rāśiśīlam ṣoḍaśe . dṛṣṭiphalaṃ saptadaśe . bhāvaphalamaṣṭādaśe . āśraya ekonaviṃśatitame . prakīrṇaphalam viṃśatitame . aniṣṭayogā ekaviṃśe . kāminīnāṃ (strīṇāṃ) jātakaṃ dvāviṃśe . niryāṇaṃ (maraṇaṃ) tannirūpaṇaṃ trayoviṃśe . naṣṭajātakaṃ caturviṃśe . dreṣkāṇasvarūpādi pañcaviṃśe . evaṃ pañcayuktādhyāyānāṃviṃśatirjanmani jātake kathitā etajjātake uktāḥ . janmaphalaṃ pañcame uktaṃ yathā piturjātaḥ parokṣasya lagnamindāvapaśyati . videśasthasya carabhe madhyādbhraṣṭe divākare . udayasthe'pi vā mande kuje bāstaṃ 7 samāgate . sthite vāntaḥkṣapānāthe śaśāṅkasutaśukrayoḥ . śaśāṅke pāpalagne vā vṛścike'ṃśatribhāgage . śubhaiḥ khāyasthitairjātaḥ sarpastadveṣṭito'pi vā . catuṣpadagate bhānau śaiṣairvīryasamanvitaiḥ . dvitanusthaiśca yamalau bhavataḥ kośaveṣṭitau . chāgasiṃhavṛṣairlagne tatsthe saure'thavā kuje . rāśyaṃśasadṛśaṃ gātraṃ jāyate nālaveṣṭitaḥ . na lagnaminduñca pururnirīkṣate na vā śaśāṅkaṃ raviṇā samāgatam . sapāpako'rkeṇa yuto'thavā śaśī pareṇa jātaṃ pravadanti niścayāt . krūrarkṣagatāvaśobhanau sūryāddyūna navātmajasthitau . vaddhastu pitā videśagaḥ sve vā rāśivaśādatho pathi . pūrṇe śaśini svarāśige saumye lagnagate śubhe sukhe4 . lagne jalaje'stage'pi vā candre potagatā prasūyate . āpyodayamāpyagaḥ śaśī saṃpūrṇaḥ samavekṣate'tha vā . mesūraṇabandhulagnagaḥ syāt sūtiḥ salile na saṃśayaḥ . udayoḍupayorvyayasthite guptyāṃ pāpanirīkṣate yame . alikarkiyute vilagnage sāre śītakarekṣite'vaṭe . mande'bjagate vilagnage budhasūryendunirīkṣite kramāt . krīḍābhavane surālaye soṣarabhūmiṣu ca prasūyate . nṛlagnagaṃ prekṣya kujaḥ śmaśāne ramye sitendū gururagnihotre . ravirnarendrāmaragokuleṣu śilpālaye jñaḥ prasavaṃ karoti . rāśyaṃśasamānagocare mārge janmacare sthire gṛhe . svarkṣāṃśa gate svamandire balayogāt phalamaṃśakarkṣayoḥ . ārārkajayostrikoṇage candre'ste ca visṛjyate'mbayā . dṛṣṭe'mararājamantriṇā dīrghāyuḥ sukhabhāk ca sa smṛtaḥ . pāpekṣite tuhinagāvudaye kuje'ste tyakto vinaśyati kujārka jayostathāye saumye'pi paśyati tathāvidhanastameti saumyetareṣu parahastagato'pyanāyuḥ . pitṛmātṛgṛheṣu tadbalāttaruśālādiṣu nīcagaiḥ śubhaiḥ . yadi naikagatau tu vīkṣitau lagnendū vijane prasūyate . mandarkṣāṃśe śaśini hibuke mandadṛṣṭe'bjage vā tadyukte vā tamasi śayane nīcasaṃsthaiśca bhūmau . yadvadrāśiṃ vrajati harijaṃ garbhamokṣastu tadvatpāpaiścandrāt smarasukhagataiḥ kleśamāhurjananyāḥ . snehaḥ śaśāṅkādudayācca vartirdīpo'rkayuktarkṣavaśāccarādyaḥ . dvāraṃ ca tadvāstuni kendrasaṃsthairjñeyaṃ grahairvīryasamanvitairvā . jīrṇaṃ saṃskṛtamarkaje kṣitisute dagdhaṃ navaṃ śītagau kāṣṭhādyaṃ na dṛḍhaṃ ravau śaśisute tannaikaśilpyudbhavam . ramyaṃ citrayutaṃ navaṃ ca bhṛguje jīve dṛḍhaṃ mandiraṃ cakrasthaiśca yathopadeśaracanāṃ sāmantapūrvāṃ vadet . meṣakulīratulālighaṭaiḥ prāguttarato gurusaumyagṛheṣu . paścimataśca vṛṣeṇa nibāso dakṣiṇabhāgakarau mṛgasiṃhau . prācyādigṛhakriyādayo dvau dvau koṇagatādvimūrtayaḥ . śayyāsvapi vāstuvadvaded tryādyaiḥ ṣaṭ trinavāntyasaṃsthitaiḥ . candralagnāntaragatairgrahaiḥ syurupaṃsūtikāḥ . bahirantaśca cakrārdhe dṛśyādṛśye'nyathā pare . lagnanavāṃśapatulyatanuḥ syādvīryayutagrahatulyatanurvā . candrasametanavāṃśapavarṇaḥ kādivilagnavibhaktabhagātraḥ . ka dṛk śrotranasā kapolahanavo vaktrañca horādayaste kaṇṭhāṃ sakabāhupārśvahṛdayaṃ kroḍāni nābhistataḥ . vastiḥ śiśnagude tataśca vṛṣaṇāvūrū tato jānunī . jaṅghāṅghrīhyubhayatra vāmamuditairdrekvāṇabhāgaistridhā . tasmin pāpayute vraṇaṃ śubhayute dṛṣṭe ca lakṣmādiśet svarkṣāṃśe sthirasaṃyute ca sahajaḥ syādanyathā''gantukaḥ . mande'śmānilajo'gniśastra viṣajo bhaume vudhe bhūbhavaḥ sūrye kāṣṭhacatuṣpadeṣu dvimagau śṛṅgyabjajonyaiḥ śubham . samanupatitā yasmin bhāge bayaḥ sabudhā grahā bhavati niyamāttasyāvāptiḥ śubheṣvaśu bheṣu vā . vraṇakṛdaśubhaḥ ṣaṣṭhe dehe tanorbhasamāśrite tilakamasakṛddṛṣṭaḥ saumyairyutaśca sa lakṣmavān 9 a° aṣṭavargaphalamuktaṃ taccāṣṭavargaśabde 520 pṛ° darśitam . nābhasādiyogāstacchabde vakṣyante . tatronaviṃśoriṣṭādhyāyo yathā
     lagnātputrakalatrabhe śubhapatiprāpte'tha yā''lokite candrādvā yadi sampadasti hitayorjñeyo'nyathāsambhavaḥ . pāthenodayage ravau ravisuto mīnasthitodārahā putrasthānagataśca putramaraṇaṃ putro'vaneryacchati . ugragrahaiḥ sitacaturasrasaṃsthitairmadhyasthite bhṛgutanaye'thavograyoḥ . saumyagrahairasahitasaṃnirīkṣite jāyābadhodahananipātapāśajaḥ . lagnādvyayārigatayoḥ śaśitinmaraśmyoḥ ṣatnyā sahaikanayanasya vadanti janma . dyūnasthayornavamapañcamasasthayorvā śukrārkayorvikaladāramuśanti jātam . koṇodaye bhṛgutanaye'stacakrasandhau bandhyāpatiryadi na sutarkṣamiṣṭayuktam . pāpagrahairvyayamadalagnarāśisaṃsthaiḥ kṣīṇe śaśinyasutakalatrajanmadhīsthe . asitakujayorvarge'stasthe site tadavekṣite parayuvatigastau cet sendūstriyā saha puṃścalaḥ . bhṛgujaśaśinoraste'bhāryo narovisuto'pi vā pariṇatutanūnṛstryordṛṣṭau śubhaiḥ pramadāpatī . vaṃśacchettā khamadasukhagaiścandradaityejyapāpaiḥ śilpī tryaṃśe śaśisutayute kendrasaṃsthārkidṛṣṭe . dāsyāṃ jātoditisutagurau ripaphage saurabhāge nīce'rkendvormadanagatayordṛṣṭayoḥ sūryajena . pāpā''lokitayoḥ sitāvanijayorastasthayorvādhyarukvende karkaṭa vṛścikāṃśakagate pāpairyute guhyaruk . śvitrī ripphadhanasthayoraśubhayoścandrodaye'ste ravau candre khe'vanije'ṣṭage ca vikalo yadyarkajīveśigaḥ . antaḥśaśinyaśubhayormṛgage pataṅge svāsakṣayaplihakavidradhigulmabhājaḥ . śophīparasparagṛhāṃśagayoravīndvīḥ kṣetre'thavā yugapadekagayoḥ kṛśo vā . candre'śvimadhyajhaṣakarkimṛgājabhāge kuṣṭhī samandarudhire tadavekṣite vā . yātaistrikoṇamalikarkivṛṣairmṛge ca kuṣṭī ca pāpasahitairavalokitairvā . nidhanāridhanavyayasthitā ravicandrārayabhā yathā tathā . balavadgrahadoṣakāraṇairmanujānā janayantyanetratpam . navamāyatṛtīyadhīyutā na ca saumyairaśubhā nirīkṣitāḥ . niyamācchravaṇopaghātadā radavaikṛtyakarāśca saptame . udayatyuḍape sarāsyage sapiśāco'śubhayostrikoṇayoḥ . tamasopaplavamaṇḍale ravāvudayasthe nayanopavarjitaḥ . saṃspṛṣṭaḥ pavanena mandagayute dyūne vilagne harau sonmādo 'vanije sthite'stabhavane jīve vilagnāśrite . tadvatsūryasutodaye'vanisute dharmātmajadyūnage jāte vā sasahasraraśmitanaye kṣīṇe vyaye śītagau . rāśyaṃśapoṣṇakaraśītakarāmarejyairmīcādhipāṃśakagatairārabhāvagairvā . ebhyo'lpamadhyabahubhiḥ kramaśaḥ prasūtājñeyāḥsyurabhyupagamakrayagarbhadāsāḥ. vikṛtadaśanaḥ pāpairdṛṣṭe vṛṣājahayodaye khalatiraśubhakṣetre lagnehaye vṛṣabhe'pi vā . navamasutage pāpairdṛṣṭe ravāvadṛḍhe kṣaṇo dinakarasute'nekavyādhiḥ kuje vikalaḥ pumān . vyayasutadhanadharmagairamaumyairbhavanasamānanibandhanaṃ vikalpyam . bhujagānagaḍapāśabhṛddṛkāṇairbalavadasaumyanirīkṣitaiśca tadvat . paruṣavacano'pasmārārtaḥ kṣayī ca niśāpatau saravitanaye vakrālokaṃ gate pariveṣage . raviyamakujaiḥ saumyādṛṣṭairnabhasthalamāśritairbhṛtakamanujaḥ pūrvoddiṣṭairvarādhamamadhyamāḥ . cāndrayogāstu 13 a° uktā yathā .
     adhamasamavariṣṭhānyarkakendrādisaṃsthe śaśini vinayavittajñānadhīnaipuṇāni . ahani niśi ca candre svādhimitrāṃśake vā suragurusitadṛṣṭe vittavān syāt sukhī ca . saumyaiḥ smarārinidhaneṣvadhiyoga indostasmiṃścamūpasaciva kṣitipālajanmā sampannasaukhyavibhavā hataśatravaśca dīrghāyuṣo vigatarogabhayāśca jātāḥ . hitvārkaṃ sunaphā'naphā durudhurā svāntyobhayasthairgrahaḥ śītāśoḥ kāyato'nyathā tu bahubhiḥ kemadrumo'nyaistvasau . kendraṃ śītakare'thavā grahayute kemadrumo neṣyate kecit kendranavāṃśakeṣu ca vadantyuktiḥ prasiddhā na tu . triṃśatsarūpāḥ sunaphā'naphākhyāḥ ṣāṣṭatrayandaurudhure prabhedāḥ . icchāvikalpaiḥ kramaśo'bhinīya nīte nivṛttiḥ punaranyanītiḥ . svayamadhigatavittaḥ pārthivastatsamo vā bhavati hi sunaphāyāndhīghanakhyātamāṃśca . prabhuragadaśarīraḥ śīlavān khyātakīrtirviṣayasukhasuveṣā nirvṛtaścānaphāyām . utpannabhogasukhabhugdhanavāhanāḍhyastyāgānvito durudhurāprabhavaḥ subhṛtyaḥ . kemadrume malinaduḥkhitanīciniḥsvāḥ preṣyāḥ khalāśca nṛpaterapi vaṃśajātāḥ . utsāhaśauryadhanasāhasavān mahījaḥ saumyaḥ paṭuḥ suvacano nipuṇaḥ kalāsu . jīvo'thadharmasukhabhug nṛpapūjitaśca kāmī bhṛgurbahudhano viṣayopabhoktā . paravibhavaparicchadopabhoktā ravitanayo bahukāryakṛdgaṇeśaḥ . aśubhakṛduḍapo'hni dṛśyamūrtigīlatatanuśca śubho'nyathānyadūhyam . lagnādatīva vasumān vasumāṃcchaśāṅkātsaumyagrahairupacayopagataiḥ samastaiḥ . dvābhyāṃ samo'lpavasumāṃśca tadūnatāyāmanyeṣvasatkhapi phaleṣvidamutkaṭena . dvigrahādiyogāstu 13 a° uktā yathā
     timpāṃśurjanayatyuṣeśasahito yantrāśmakāraṃ naraṃ bhaumenāgharataṃ budhena nipuṇaṃ dhīkīrtisaukhyānvitam . krūraṃ vākpatinānyakāryanirataṃ śukreṇa raṅgāyudhairlabdhasvam ravijena dhātukuśalaṃ bhāṇḍaprakāreṣu vā . kūṭastryāsava kumbhapaṇyamaśivaṃ mātuḥ savakraḥ śaśī saṃjñaḥ prasmṛtavākyamarthanipuṇaṃ saubhāgyakīrtyāndhitam . vikrāntaṃ kulamukhyamasthiramatiṃ vitteśvaraṃ sāṅgirā vastrāṇāṃ sasitaḥ krayādikuśalaṃ sārkiḥ punarbhūsutam . mūlādisnehakūṭairvyavaharati vaṇigbāhuyoddhā sasaumye puryadhyakṣaḥ sajīve bhavati narapatiḥ prāptavitto dvijo vā . gopo mallo'tha dakṣaḥ parayuvatiratodyūtakṛt sāsurejye duḥkhārto 'satyasandhaḥ samavitṛtanaye bhūmije ninditaśca . saumye raṅgavaro vṛhaspatiyute gītapriyo nṛtyavidvāgmī bhūgaṇapaḥ sitena mṛdunā māyāpadurlaṅghakaḥ . sadvidyo dhanadāravān bahuguṇaḥ śukreṇa yukte gurau . jñeyaḥ śmaśrukaro'sitena ghaṭakṛjjāto'nnakāro'pi vā . asitasitasamāgame'lpa cakṣuryuvatisamāśrayasaṃpravṛddhavittaḥ . bhavati ca lipipustacitravettā kathitaphalaiḥ parato vikalpanīyāḥ . atha nakṣatrabhede janmaphalam vṛhajjātake 16 a° .
     priyabhūṣaṇaḥ surūpaḥ subhago dakṣī'śvinīṣu matimāṃśca . kṛtaniścayaḥ satyavāg dakṣaḥ sukhitaśca bharaṇīṣu . bahubhukparadāraratastejasvī kṛttikāsu vikhyātaḥ . rohiṇyāṃ satyaśuciḥ priyaṃvadaḥ sthiramatiḥ surūpaśca . capalaścaturo bhīruḥ paṭurutsāhī dhanī mṛge bhogī . śaṭhagarvitaḥ kṛtaghno hiṃsraḥ pāpaśca raudrarkṣe 6 . dāntaḥ sukhī suśīlo durmedho rogabhāk pipāsuśca . alapena ca santuṣṭaḥ punarvasau jāyate manujaḥ . śāntātmā subhagaḥ paṇḍito dhanī dharmasaṃsṛtaḥ puṣye . śaṭhasarvabhakṣaḥ pāpaḥ kṛtaghnadhūrtaśca bhaujaṅge 9 . bahubhṛtyadhanobhogī pitṛsubhakto mahodyamaḥ pitrye 10 . priyavāg dātā dyutimānaṭano nṛpasevako bhāgye 11 . subhago vidyāptadhano bhogī sukhabhāg dvitīyaphālgunyām . utsāhī dhṛṣṭaḥ pānapo'ghṛṇī taskaro haste . citrāmbaramālyadharaḥ sulocanāṅgaśca bhavati citrāyām . dāntī baṇik kṛpāluḥ priyavāg dharmāśritaḥ svātau . īrṣyurlubdho dyutimān vacanapaṭuḥ kalahakṛdviśākhāsu . āḍhyo videśavāsī kṣudhāluraṭanā'nurādhāsu . jyeṣṭhāsu na bahumitraḥ santuṣṭo dharmakṛt pracurakopaḥ . mūle mānī dhanavān sukhī nahiṃsraḥ sthiro bhogī . iṣṭānandakalatro mānī dṛḍhaḥ sauhṛdaśca jaladeve 20 . vaiśve 21 vinītadhārmikabahumitraḥ kṛtajñasubhagaśca . śrīmān śravaṇe śrutavānudāro dhanānvitaḥ khyātaḥ . dātā''ḍhya śūraḥ gītapriyo dhaniṣṭhāsu dhanalubdhaḥ . sphuṭavāg vyasamī ripuhā sāhasikaḥ śatabhiṣaji durgrāhyaḥ . bhādrapadāsūdvignaḥ strījitadhanī paṭuradātā ca . vaktā sukhī prajāvān jitaśatrurdhārmiko dvitīyāsu . sampūrṇāṅgaḥ su bhagaḥ śūraḥ śuciratharvān pauṣṇe 27 . janmarāśiphalam tatraiva 17 a° .
     vṛttātāmradṛguṣṇaśākalaghubhuk kṣipraprasādo'ṭanaḥ kāmī durbalajānurasthiravanaḥ śūro'ṅganāvallabhaḥ . sevājñaḥ kunakhī vraṇāṅkitaśiromānī sahotvāgrajaḥ śaktyā pāṇitale'ṅkito'ticapalastoye ca bhīruḥ kriye 1 . kāntaḥ khelagatiḥ pṛthūruvadanaḥ pṛṣṭhāsyapārśve'ṅkitastyāgī kleśasahaḥ prabhuḥ kakudavān kanyāprajaḥ śleṣmajaḥ . pūrvairbandhudhanātmajairvirahitaḥ saubhāgyayuktaḥ kṣamī dīptāgniḥ pramadāpriyaḥ sthirasuhṛnmadhyāntyasaukhye gavi 2 . strīlolaḥ suratopacārakuśalastāmrekṣaṇaḥ śāstraviddūtaḥ kuñcitamūrdhajaḥ paṭumatirhāsyeṅgitadyūtavit . cārvaṅgaḥ giyavāk prabhakṣaṇarucirgītipriyo nṛtyavit klīvairyāti ratiṃ samunnatanasaścandre tṛtīyarkṣage 3 . āvakradrutagaḥ samunnatakaṭiḥ strīnirjitaḥ satsuhṛddaivajñaḥ pracurālayaḥ kṣayadhanaiḥ saṃyujyate candravat . hrasvaḥ pīnagalaḥ sameti ca vaśaṃ sāmnā suhṛdvat salastoyodyānarataḥ svaveśma4 sahite jātaḥ śaśāṅke naraḥ . tīkṣṇaḥ sthūlahanirviśālavadanaḥ piṅgekṣaṇo'lpātmajaḥ strīdveṣī priyamāṃsakānananagaḥ kupyatyakārye ciram . kṣuttṛṣṇodaradantamānasarujāsaṃpīḍitastyāgavān vikrānta sthiradhīḥ sugarvitamanā māturvidheyo'rkabhe 5 . vrīḍāmantharabāruvīkṣaṇagatiḥ srastāṃsabāhuḥ sukhī ślakṣṇaḥ satyarataḥ kalāsu nipuṇaḥ śāstrārthaviddhārmikaḥ . medhāvī suratapriyaḥ paragṛhairvittaiśca saṃyujyate kanyāyāṃ 6 paradeśagaḥ priyavacāḥ kanyāprajo'lpātmajaḥ . devabrāhmaṇasādhupūjanarataḥ prājñaḥ śuciḥ strījitaḥ prāṃśuśconnatanāsikaḥ kṛśacaladgātro'ṭano'rthāndhitaḥ . hīnāṅaḥ krayavikrayeṣu kuśalo debadvināmā sarugbandhūnāmupakārakṛdviruṣitastyaktastutaiḥ saptame 7 . pṛthunanayanavakṣāvṛttajaṅghorujānurjanakaguru vayuktaḥ śaiśave vyādhitaśca . narapatikulapūjyaḥ piṅgalaḥ krūraceṣṭo jhaṣakuliśakhagāṅkacchannapāpo'lijātaḥ 8 . vyādīrghāsyaśirodharaḥ pitṛdhanatyāgī kavirvīyavān vaktā sthūlaradaśravo'dharanasaḥ karmodyataḥ śilpavit . kubjāṃsaḥ kunakhī samāṃsala bhujaḥ prāgalbhyavān dharmavidbandhrudviṭ na balāt sameti ca vaśaṃ sāmnaikasādhyo''śvajaḥ 9 . nityaṃ lālayati svadāratanayān dharmadhvajo'dhaḥkṛśaḥ svakṣaḥ kṣāmakaṭirgṛhītavacanaḥ saubhāgyayukto'lasaḥ . śītālurmanujīvṭanaśca makare 10 satvādhikaḥ kāvyakṛllubdhā gamyajarāṅganāsu nirataḥ saṃtyakta lajjī'ghṛṇaśca . karabhagalasirāluḥ kharalomaśadīrghatanuḥ pṛthucaraṇorupṛṣṭhajavanāsyakaṭījaṭharaḥ . paravanitārthapāpanirataḥ kṣayavṛddhi taḥ priyakusumānulepanasuhṛt ghaṭajo 11 'dhva sahaḥ . parajanadhanabhoktā dāravāso'nuraktaḥ samarucira śarīrastuṅganāso vṛhatkaḥ . abhibhavati sapatnān strījitaścārudṛṣṭirdyutinidhidhanabhogī paṇḍitaścāntyarāśau 12 . balavati rāśau tadadhipatau ca svavalayutaḥ svādyadi tu hināṃśuḥ . vathitaphalānāmavikaladātā śaśivadatonye tvanuparicintyāḥ . sūryādiprahasthitarāśiphanam tatraiva 18 a° uktaṃ yathā
     prathitaścaturo'ṭano'lpavittaḥ kriyage 1 tvāyudhabhṛdvituṅgabhāge . gabi 2 vastrasugandhapaṇyajīvī vanitādviṭ kuśalaśca geyavādye . vidyājyotiṣavittavān mithunage3 bhānau kulīra 4 sthite tīkṣṇo'svaḥ parakāryakṛcchramaparaḥ kleśaiśca saṃyujyate . siṃhasthe 5 vanaśailagokularatirvīryānvito'jñaḥ pumān, kanthāsthe 6 linilekhyakāvyagaṇitajñānānvitaḥ strī vapuḥ . jātastolini 7 śau ṇḍako'dhvanirato hairaṇyako nīcakṛt krūraḥ sāhasiko viṣārjitadhanaḥ śastrāntago'li8 sthite . satpūjyo dhanavān dhanurdharagate9 tīkṣṇo bhiṣaklāruko nīco'jñaḥ kubaṇiggṛge 10 'lpadhanavālluṃbdho'nyabhāgye rataḥ . nīco ghaṭe11 tanayabhāgyaparicyuto'svastoyotthapaṇyavibhavo vanitādṛtontye 12 . sū° . nakṣatramānavatanupratime vibhāge lakṣmādiśettuhinaraśmidineśayukte . narapati satkṛto'ṭanaścamūpabaṇiksadhanāḥ kṣatatanuścorabhūriviṣayāṃśca kujaḥ svagṛhe 1 . 8 . yuvatijitān suhṛtsu viṣamān paradārātān kuhakasubeṣabhīruparuṣān sitabhe 2 . 7 janayet . baudhe 3 . 6 'sahastanayavān visuhṛt kṛtajño gāndharvayuddhakuśalaḥ kṛpaṇo--'bhayo'rthī . cāndre4 'thavān sālalayānasamarjitaḥ svaḥ prājñaśca bhūmitanaye vikalaḥ khalaśca . nasvaḥkleśasaho vanāntaracaraḥ siṃhe4'lpadārātmaja jaive 9 . 12 'naikaripurnarendrasacivaḥ khyāto'mayolapa tmajaḥ . duḥkhārto vidhano'ṭano'nṛtaratastīkṣṇaśca kumbha 11 sthite bhaume bhūridhanātmajo mṛga 10 gate bhūpo'thavā tatsamaḥ . ma° . dyūtarṇapānaratanāstikacauraniḥkhāḥ kustrīkakūṭakṛdasatyaratāḥ kujarkṣe 1 . 8 . ācāryabhūrisutadāradhanārjaneṣṭāḥ śaukre 2 . 7 vadānyagurubhaktiratāśca saumye . vikatthanaḥ śāstrakalāvidagdhaḥ pridhaṃvadaḥ saukhyaratastṛtīye 3 jalājitakhaḥ svajanasya śatruḥ śaśāṅkaje śītakararkṣa 4 yukte . strīdveṣyo vidhanasukhātmajo'ṭano'jñaḥ strīlolaḥ suparibhavo'rka5 rāśigejñe . tyāgī jñaḥ pracuraguṇaḥ sukhī kṣamāvān yuktijño vigatabhayaśca ṣaṣṭharāśau 6 . parakarmakṛdakhaḥ śilpabuddhirṛṇavān viṣṭikaro budhe'rkajarkṣe 10 . 11 . nṛpasatkṛtapaṇḍitāptavākyo navame 9 . 12 'ntye jitasevakontya śilpaḥ bu° . senānīrbahuvittadāratanayo dātā subhṛtyaḥ kṣamī tejodāraguṇānvitaḥ suragurau khyātaḥ pumān kaujabhe 1 . 8 . kalyāṅgaḥ samukho'rthamitratanayastyābhī priyaḥ śaukrabhe 2 . 7 . baudhe 3 . 6 bhūriparicchadātmajasuhṛtsācivyayuktaḥ sukhī . cāndre 4 ratnasutasvadāravibhavaḥ prajñāsukhairanvitaḥ siṃhe syād balanāyakaḥ suragurau proktañca yaccandrabhe . svarkṣe 9 . 12 . māṇḍaliko narendrasacivaḥ senāpatirvā dhanī kumbhe 11 karkaṭavat phalāni makare 10 nīco'lpavitto'sukhī . vṛ° . parayuvatiratastadarthavādairhṛtavibhavaḥ kulapāṃsanaḥ kujarkṣe 1 . 8 . sabalamatidhano narendrapūjyaḥ svajanavibhuḥ prathito'bhayaḥ site sve 2 . 7 . nṛpakṛyakaro'rthavān kalāvinmithune 3 ṣaṣṭhagate 6 'tinīcakarmā . ravijarkṣa 10 . 11 gate'marāripūjye subhagaḥ strīvijito rataḥ kunāryām . dvibhāryo'rthī bhīruḥ prabalamadaśokaśca śaśibhe 4 harau yoṣāptārthaḥ pravarayuvatirmandatanayaḥ . guṇaiḥ pūjyaḥ sasvasturaga9 sahite dānavagurau jhave 12 vidvānāḍhyo nṛpajanitapūjo'tisubhagaḥ . śu° . mūrkho'ṭanaḥ kapaṭavān visuhṛdyame'je1 kīṭe 8 tu bandhabadhabhāk capalo'ghṛṇaśca . nirhrīsukhārthatanayaḥ skhalitaścalekhye rakṣāpamirbhavati--mukhyapatiśca baudhe 3 6 . varjyastrīṣṭonabahuvibhavo bhūrimāryo vṛṣasthe 2 khyātaḥ svocce7 gaṇapuravasagrāmapūjyo'rthavāṃśca . 4 karkiṇyastro'vikaladaśanī mātṛhīnī'suto'jñaḥ siṃhe5 'nāryo visukhatamayo viṣṭikṛt sūryaputre . svantaḥpratyayito narendrabhavane satputrajāyādhano jīvakṣetra 9 12 gate'rkaje purabalagrāmāgranetā'tha vā . anthastrīdhanasaṃvṛtaḥ purabalagrāmāgraṇīrmandadṛksvakṣetre 10 11 . malinasthirāthavibhavo bhoktā ca jātaḥ pumān . śa° . śiśirakarasamānamīkṣaṇānāṃ sadṛśaphalaṃ pravadanti lagnajātam . phalamadhikamidaṃ yadatra tattadbhavanabhanāthaguṇairvicintanīyam . lagnatadaṃśayorgrahadṛṣṭiphalam 19 a° tatraivoktaṃ yathā candre bhūpabudhau nṛpopamaguṇī steno'dhanaścā 1 jage niḥkhaḥ stena nṛmānyabhūpadhaninaḥ preṣyaḥ kujādyairgavi 2 . nṛsthe 3 'yovyavahāripārthivabudhābhīstantuvāyo dhanī svarkṣe 4 yoddhṛkavijñabhūmipatayo'yojīvirhṛdrogiṇau . jyotirjñāsvanarendranāpitanṛpakṣmeśā budhādyairharau 5 tadvadbhūpacamūpanaipuṇayutāḥ ṣaṣṭhe6 śubhaistryāśrayaḥ . jūke7 bhūpasuvarṇakārabaṇijaḥ śeṣekṣite naikṛtī, kīṭe 8 yugmapitā nataśca rajako'vyaṅgo'dhano bhūpatiḥ . jñātyurvīśajanāśrayaśca turage 9 pāpaiḥ sadambhaḥ śaṭhaścāpyurvīśanarendrapaṇḍitadhanī dravyonabhūpo mṛge 10 . bhūpo bhūpasamo'nyadāranirataḥ śeṣaiśca kumbhasthite 11 hāsyajño nṛpatirbudhaśca hyaṣage12 pāpaśca pāpekṣite . horeśarkṣa dalāśritaiḥ śubhukarodṛṣṭaḥ śaśī tadgatastryaṃśe tatpatibhiḥ suhṛdbhavanagairvā vīkṣitaḥ śasyate . yat proktaṃ pratirāśivīkṣaṇaphalaṃ taddvādaśāṃśe smṛtaṃ sūryādyairavalokite'pi śaśini jñeyaṃ navāṃśeṣvataḥ . ārakṣiko badharuciḥ kuśalo niśuddhe bhūpo'rthavān kalahakṛt kṣitijāṃśasaṃsthe . mūrkho'nyadāranirataḥ sukaviḥ sitāṃśe satkāvyakṛt sukhaparo'nyakalatragaśca . baudhe hi raṅgacaracaurakavīndramantrī geyajñaśilpanipuṇaḥ śaśini sthite'ṃśe . svāṃśe'lapagātradhanalubdhatapasvimukhyaḥ strīpauṣṭikṛtyanirataśca nirīkṣyamāṇe . sakrodho narapatisaṃmato nidhīśaḥ siṃhāṃśe prabhurasuto'ti hiṃsrakarmā . jīvāṃśe prathitabalo raṇopadeṣṭā hāsyajña sacivavikāmavṛddhaśīlaḥ . alpāpatyo duḥkhitaḥ satyapiḥ sve mānāsaktaḥ karmaṇi khe'nuraktaḥ . duṣṭastrīṣṭaḥ kārpaṇaścārkibhāge candre mānau tadvadindvādidṛṣṭe . vargottamakhaparageṣu śubhaṃ yaduktaṃ tatpuṣṭamadhyalaghutāśubhamutkrameṇa . vīryānvito'ṃśakapatirniruṇaddhi pūrvaṃ rāśīkṣaṇasya phalamaṃśaphalaṃ dadāti . janmādidvādaśabhāvasthasūryādigrahaphalam tatraiva20 a° uktaṃ yathā
     śūrastabdho vikalanayano nirghṛṇo'rke tanusthe meṣe sasvastibhiranayanaḥ hiṃha 5 saṃsthe niśāndhaḥ . nīce 7 'ndho'svaḥ śaśigṛha4 gate budbudākṣaḥ pataṅge bhūridravyo nṛpahṛtadhanovaktrarogī dvitīve 2 . mativikramavān tṛtīya3 ge'rke visukhapīḍitamāṃnasaścaturthe4 . asuto dhanavarjitastrikoṇe5 balavāñchatrujitaśca śatru6 yāte . strībhirgataḥ paribhavaṃ madage 7 pataṅge svalpātmajonidhanage 8 vikalekṣaṇaśca . dharme9 sukhārthasukhabhāk sutaśauryabhāk sve 10 lābhe 11 prabhūtadhanavān patitastu ripphe 12 . sū° . mūkonmattajaḍāndhahīnabadhirapreṣyāḥ śaśāṅkodaye 1 svarkṣājoccagate dhano bahusutaḥ sakhaḥ kuṭumbī dhane 2 . hiṃsro bhrātṛ 3 gate sukhe satanaye 5 tatproktabhāvānvito naikārirmṛdukāyavahnimadanastīkṣṇo'lasaścārige 6 . īrṣyustīvramadī made 7 bahumatirvyādhyarditaścāṣṭame 8 saubhāgyātmajamitrabandhdhanabhāk dharma 9 sthite śītagau . niṣpattiṃ samupaiti dharmadhanadhīśauryairyutaḥ karmage 10 khyāto bhāvaguṇānvite bhava 11 gate kṣudro'ṅgahīno vyaye 12 . ca° . lagne1 kuje kṣatatanurdhanage 2 kadannodharme9 'rthavān kharakarapratimo'nyasaṃsthaḥ . ma° . vidvān dhanī prakhalapaṇḍitamantraśatrurdharmajñaviśrutaguṇaḥ parato'rkavajjñe . bu° . vidvān suvākyaḥ kṛpaṇaḥ sukhī ca dhīmānaśatruḥ pitṛto'dhikaśca . nīcastapasvī sadhanaḥ salābhaḥ khalaśca jīve kramaśo vilagnāt . vṛ° smaranipuṇaḥ sukhitaśca vilagne priyakalaho'sta7 gate suratepsuḥ . tanaya5 gate sukhito bhṛguputre guruvadato'nyagṛhe draviṇī syāt . śu° . adṛṣṭārtho rogī madanavaśago'tyantamalinaḥ śiśutve pīḍārtaḥ savitṛsutalagne'tyalasavāk . guru 9 . 12sva 10 . 11 rkṣocca7 sthe nṛpatisadṛśo grāmapurapaḥ suvidvāṃścārvaṅgodinakarasamo'nyatra kathitaḥ . śa° . suhṛdariparakīyasvarkṣatuṅgasthitānāṃ phalamanu paricintyaṃ lagnadehādibhāvaiḥ . sasupacayavipattī saumyapāpeṣu satyaḥ kathayati viparītaṃ ripphaṣaṣṭhāṣṭameṣu . uccatrikoṇasvasuhṛcchatrunīcagṛhārkagaiḥ śubhaṃ saṃpūrṇapādonadalapādālpaniḥphalam . āśrayaphalaṃ tatraiva 21 a° uktaṃ yathā .
     kulasamakulamukhyabandhupūjyā dhanisukhibhoginṛpāḥ svabhaikavṛddhyā . paravibhavasuhṛtsvabandhupoṣyā gaṇapabaleśa nṛpāśca mitrabheṣu . janayati nṛpameko'pyuccago mitradṛṣṭaḥ pracuradhanasametaṃ mitrayogācca siddham . vidhanavisukhamūḍhavyādhito bandhatapto badhaduritasametaḥ śatrunīcarkṣageṣu . na kutbhalagnaṃ śubhamāha satyo na bhāgabhedād yavanā vadanti . kasyāṃśabhedo na tathāsti rāśeratiprasaṅgastviti viṣṇuguptaḥ . yāteṣvasatsvasamabheṣu dineśahorāṃ khyāto mahodyamavalārthayuto'titejāḥ . cāndrīṃ śubheṣu yuji mārdavakrāntisaukhyasaubhāgyadhīmadhuravākyayutaḥ prajātaḥ . tāsveva horāsvapararkṣageṣu jñeyā narāḥ pūrvaguṇeṣu madhyāḥ . vyatyastahorā bhavanasthiteṣu martyā bhavantyuktaguṇairvihīnāḥ . kalyāṇarūpaguṇamātmasuhṛddṛkāṇe candro'nthagastadadhināthaguṇaṃ karoti . vyālodyatāyudhacatuścaraṇāṇḍajeṣu tīkṣṇo'tihiṃsnagurutalparatī'ṭanaśca . steno bhoktā paṇḍitāḍhyo narendraḥ klīvaḥ śūro viṣṭikṛddāsavṛttiḥ . pāpo hiṃsno'bhīśca vargottamāṃśeṣveṣāmīśārāśivaddvādaśāṃśaiḥ . jāyānvito balavibhūṣaṇasatvayuktastejo'tisāhasayutaśca kuje svabhāge . rogī mṛtasvayuvatirviṣamo'nyadāro duḥkhī paricchadayuto malino'rkaputre . svāṃśe gurau dhanayaśaḥsukhabuddhiyuktāstejasvi pūjyanirugudyamabhogavantaḥ . medhākalākapaṭakāvyavivādaśilpaśāstrārthasāhasayutāḥ śaśije'timānyāḥ . sve triṃśāṃśe bahusutasukhārogyabhāgyārtharūpaḥ, śukre tīkṣṇaḥ sulalitavapuḥ suprakīrṇendriyaśca . śūrastabdhau viṣamabadhakau sadguṇādyau sukhijñau cārvaṅgeṣṭau raviśaśiyuteṣvārapūrvāṃśakeṣu prakīrṇakaphalaṃ tatraiva 23 a° uktaṃ yathā
     svarkṣatuṅgamūlatrikīṇagāḥ kaṇṭakeṣu yāvanta āśritāḥ . sarva eva te'nyonyakārakāḥ karmagastu teṣāṃ viśeṣataḥ . karkaṭodayagate yathoḍupe svoccagāḥ kujayamārkasūrayaḥ . kārakā nigaditāḥ parasparaṃ lagnagasya sakalo'mbarāmbugaḥ . svatrikoṇoccago heturanyonyaṃ yadi karmagaḥ . suhṛttadguṇasampannaḥ kārakaścāpi sa smṛtaḥ . śubhaṃ vargottame janma veśisthāne ca sadgrahe . aśūnyeṣu ca kendreṣu kārakākhyagraheṣu ca . madhye vayasaḥ sukhapradāḥ kendrasthā gurujanmalagnapāḥ . pṛṣṭhobhayakodayarkṣagāstvante'ntaḥprathameṣu pākadāḥ . dinakararudhirau praveśakāle gurubhṛpujau bhavanasya madhyayātau . ravisutaśaśinau vinirgamasthau śaśitanayaḥ phaladastu sarvakālam . strījanmani viśeṣastatraivoktaḥ 24 a° yathā yadyatphalaṃ narabhave'kṣamamaṅganānāntattadvadet patiṣu vā sakalaṃ vidheyam . tāsāṃ tu bhartṛmaraṇaṃ nidhane vapustu lagnenduge subhagatā'stamaye patiśca . yugmeṣu lagnaśaśinoḥ prakṛtisthitā strī sacchīlabhūṣaṇayutā śubhadṛṣṭayośca . ojasthayośca puruṣākṛtiśīlayuktā pāpā ca pāpayutavīkṣitayorguṇonā . kanyaiva duṣṭā vrajatīha dāsyaṃ sādhvī samā yā kucaritrayuktā . bhūmyātmaja1 . 8 rkṣe kramaśo'ṃśakeṣu vakrārkijīvendujabhārgavāṇām . duṣṭā punarbhūḥ saguṇā kalājñā khyātā guṇaiścāsurapūjitarkṣe . syāt kāpaṭī klīvasamā satī ca baudhe 3 . 6 guṇādyā pravikīrṇakāmā . svacchandā patighātinī bahuguṇā śilpinyasādhvīndubhe 4'nācārā kulaṭārkabhe5 nṛpabadhūḥ pañceṣṭitā'gamyagā . jaive (9 . 12) naikaguṇālparatyatiguṇā vijñānayuktā satī . dāsī nīcaratārkibhe (10 . 11) patiratā duṣṭaprajā svāṃśakaiḥ . śaśilagnasamāyuktaiḥ phalaṃ triṃśāśakairidam . valābalavikalpena tayoruktaṃ vicintayet . dṛksaṃsthābasitasitau parasparāṃśe śaukre vā yadi ghaṭarāśisambhavo'ṃśaḥ . strībhiḥ strī madanaviṣānalaṃ pradīptaṃ saṃśāntiṃ nayati narākṛtisthitābhiḥ . śūnye kāpuruṣo'bale'stabhavane saumyagrahāvīkṣite klīvo'ste budhamandayoścaragṛhe nityaṃ pravāsānvitaḥ . utsṛṣṭā raviṇā kujena vidhavā vālye'starāśisthite kanyaivāśubhavīkṣite'rkatanaye dyūne jarāṃ gacchati . āgneyairvidhavā'starāśisahitairmiśraiḥ punarbhūrbhavet krūre hīnabale'stage svapatinā saumye sthite projjhitā . anyonyāṃśagayoḥ sitāvanijayoranyaprasaktāṅganā dyūne vā yadi śītaraśmisahitau bhartustadānujñayā . saurārarkṣe lagnage senduśukre mātrā sārdhaṃ vandhakī pāpadṛṣṭe . rkauje'stāṃśe sauriṇā vyādhiyoniścāruśroṇī vallabhā sadgrahāṃśe . vṛddho mūrkhaḥ sūryajarkṣe'ṃśake vā strīlolaḥ myāt krodhanaścāvaneye . śaukre kānto'tīva saubhāgyayukto vidvān bhartā naipuṇajñaśca baudhe . madanavaśagato mṛduśca cāndre tridaśagurau guṇavān jitendriyaśca . atimṛduratikarmakṛcca saurye bhavati gṛhe'stamayasthite'ṃśake vā . īrvyānvitā sukhaparā śaśiśukralagne jñendvoḥ kalāsu nipuṇā sukhitā guṇāḍhyā . śukrajñayostu rucirā subhagā kalājñā triṣvapyanekavasusaukhyaguṇā śubheṣu . krūre'ṣṭame vidhavatā nidhaneśvare'ṃśe yasya sthito vayasi tasya same pradiṣṭā . satsvarthageṣu maraṇaṃ svayameva tasyāḥ kanyāligohariṣu cālpasutatvamindau . saure madhyabale balena rahitaiḥ śītāṃśuśukrendujaiḥ śeṣairvīryasamanvitaiḥ puruṣiṇī yadyojarāśyudgamaḥ . jīvārāsphujidaindaveṣu valiṣu prāglagnarāśau same vikhyābā bhuvi naikaśāstranipuṇā strī brahmavādityapi . pāpe'ste navamagatagrahasya tulyāṃ pravrajyāṃ yuvatirupaityasaṃśayena . udbāhe varaṇavidhau pradānakāle cintāyāmapi sakalaṃ vidheyametat . jātakapaddhatyādau vistaro dṛśyaḥ . 5 sundare tri° caturjātakam .

jātakacakram jyo° ukte jātasya śubhāśubhasūcake cakrabhede tacca cakraṃ jyo° ta° ukta yathā
     yuddhajayārṇave yasminnṛkṣe sthitobhānustadāditrīṇi mastake . mukhe trīṇi tathā dve bhe skandhayorbhujayorubhe . dve hastayoḥ pañca hṛdi nābhāvekaṃ tathā gude . tathā jānuyuge dvedve pādayorjaladhiṃ4 nyaset . caraṇarkṣeṣu yo jātaḥ so'lpāyurbhavati priye! . jānunorbhramaṇāśakto guhyesyāt pāradārikaḥ . nābhau svalpadhano devi . hṛdaye syānmahādhanaḥ . pāṇyorjāto bhaveccauro bhujayorduḥkhabhājanam . skandhayorbhogabhogī ca mukhe dharmarato dhanī . mūrdhni rājā bhaveddevi! vālānāṃ janmatovadet . svarodaye . mukhe śīrṣe śataṃ varṣaṃ navatiḥ skandhayordvayoḥ . pañcāpītihṛdi proktā hastayoḥ saptatiḥ kramāt . bāhvoḥ ṣaṭṣaṣtivarṣāṇi guhye ṣaṭaṣaṣṭikā kramāt . pañcāśat jaṅghayoḥ pāde nirdhanaścālpajīvanaḥ .

jātakarman na° jāte karma . putrajanmanimitte pitṛkartavye putrasaskārabhede . tacca āśva° gṛ° 1 . 15 . 1 darśitaṃ yathā .
     kumāraṃ jātaṃ purā'nyairālambhāt sarpirmadhunī hiraṇyanikāṣaṃ hiraṇyena prāśayet pra te dadāmi madhunī ghṛtasya vedaṃ savitrā prasūtaṃ maghonām . āyuṣmān gupto devatābhiḥ śataṃ jīva śarado loke asminniti . sū° . idaṃ jātakarma . kumāragrahaṇaṃ kumārīnivṛttyarthama . nanu kumāryā api bhavatyeva jātakarma . kutaḥ . vakṣyati āvṛtaiva kumāryāḥ iti, ucyate . pravāsādāgatasya vihitaṃ karmāvṛtā bhavati na jātakarma anantaratvāt . evameke anye puranarāvṛtaiva kumāryā ityetadubhayārthamiti vadanti . tena kumāryā api jātakarma bhavati . manunāpyuktam amantrikā tu kāryeyaṃ strīṇāmāvṛdaśeṣataḥ iti . tahi kumāragrahaṇaṃ kimartham? adhikārārtham . aṣṭame varṣe brāhmaṇamupanayedityupanayanaṃ kumārasyeva yathā syāt na kumāryā iti . nanu brāhmaṇamiti puṃliṅganirdeśādeva na bhaviṣyati . na jātinirdeśe liṅgamavivakṣitam . yathā brāhmaṇo na hantavya iti brāhmaṇyapi na hanyate evamatrāpi striyāḥ prasajyate tannivṛttyarthaṃ kumāragrahaṇamiti . jātagrahaṇamapyadhikārārtham . godānaṃ ṣoḍaśe varṣe iti janmataḥ prabhṛtiṣoḍaśoyathā syāt upanayanaprabhṛti mā bhūditi . purā pūrvamityarthaḥ anyagrahaṇamanadhikṛtālambhanāt prāk karma kartavyamityevamartham . sarpirmadhunī hiraṇyena nikāśayati . te hiraṇyasaṃsṛṣṭe hiraṇyena prāśayet māturupastha āsīnaṃ pra te dadāmīti mantreṇa nārā° vṛ° .
     karṇayorupanidhāya medhājananaṃ japati . medhānte devaḥ savitā medhāṃ devī sarasvatī . medhānte aśvinau devāvādhattāṃ puṣkarasrajau . sū° asya karṇayoḥ hiraṇyaṃ nidhāya medhājananaṃ japati medhānta iti . upagrahaṇaṃ tasya mukhasamīpe ātmanomukhaṃ nidhāya japārthaṃ medhā jananamityasya mantrasyākhyā sakṛnmantraḥ . paryāyeṇopanidhānamityeke . anye mantrāvṛttimicchanti nārā° gārbhairhomairjātakarmacauḍamauñjīnivandhanaiḥ . prāṅnābhivardhanāt puṃso jātakarma vidhīyate manuḥ . nābhivardhanāt nābhisambandhāt nāḍīcchedanāt . vaijavāpiḥ janmano'nantaraṃ kāryaṃ jātakarma yathāvidhi . daivādatītaḥ kālaścet atīte sutake bhavet . evañca, mṛdudhruvacarakṣiprabheṣveṣāmudaye'pi vā . gurau śukre'tha vā kendre jātakarma ca nāma ca iti jyotiḥśāstrokte rdaivāt kālotkarṣe veditavyam . anutkarṣe'pi nakṣatrādiniyamo na, naimittikasya nimittāntarabhāvitvena niravakāśatvāt jyo° ta° .

jātamātra tri° jāta eva . sadyojāte . jātamātraṃ na yaḥ śatruṃ rogaṃ ca praśamaṃ nayet pañcata° .

jātarūpa na° jātaṃ praśastaṃ jāta + prāśastye rūpap . 1 svarṇe 2 dhūstūravṛkṣe pu° amaraḥ . 3 utpannarūpe tri° . na jātarūpacchadajātarūpatā naiṣa° . kamaṇḍalumupādāya jātarūpamayān śubhān bhā° sa° 47 a° .

jātavidyā strī jāte niṣpanne homādau vidyā vidyate'nayā vidyā prāyaścittajñāpikā vāk . homādi niṣpattyanantaraṃ prāyaścittabodhake vākyabhede brahmā tvo vadati jātavidyāma ṛ° 10 . 71 . 12 . jāte jāte kartavye prāyaścittādau vidyāṃ vedayitrīṃ vācaṃ vadati brahmā hi sarvaṃ vedituṃ yogyo bhavati svaju bhā° .

jātavedas pu° jātaṃ sadyojātaṃ vindati prāpnoti vidalābhe asun . 1 vahnau amaraḥ tasya tathātvañca ṛ° 3 . 1 . 20 uktaṃ janman janman nihito jātavedāḥ janman janman sarveṣu manuṣyeṣu nihato jātavedāḥ bhā° . jātamātrasya ja ṭharānalasamparkāttasya tathātvam . 2 jātānāṃ vettari ca ādāba jātavedaḥ ṛ° 1 . 44 . 1 . he jātavedaḥ jātānāṃ veditaḥ bhā° nirukte 7 . 19 . tasya bahudhā vyutpattirdarśitā yathā jātavedāḥ kasmājjātāni veda jānāti vainaṃ vidurjāte jāte vidyata iti vā jātavito vā jātadhano jātavidyo vā jātaprajñāno yattajjātaḥ paśūnavindateti tajjātavedaso jātavedastvamiti brāhmaṇam . tasmāt sarvānṛtūn paśavo'gnimabhisarpantīti ca 3 jātaprajñe 4 jātadhene 5 sūrye ca udu tyaṃ jātavedasaṃ devaṃ vahanti ketavaḥ ṛ° 150 . 1 . jātavedasaḥ jātānāṃ prāṇināṃ veditāraṃ jātaprajñaṃ jātadhanaṃ vā bhā° pañcamaḥ pañcatapasāṃ tapano jātavedasām vidudyute bāḍavajātavedasām māghaḥ jātavedasa idaṃ sa devatā'sya vā aṇ . jātavedasa tatsambandhini tri° . pra nūnaṃ jātavedasamaśvam niru° 7 . 20 dhṛtā ṛk . taddevatāke sāmabhede mantre tṛce ca tatraiva nirukte tadekameva jātavedasaṃ gāyatraṃ tṛcaṃ daśatayoṣu vidyate yattu kiñcidāgneyaṃ tajjātavedasāṃ sthāne yajyate ityupakrame uttare jyotiṣī jātavedasī ucyete bhā° .

jātāyana puṃstrī jātasya gotrāpatyam aśvā° phañ . jātasya gotrāpatye striyāstu jātāyāḥ apatyam ḍhak . jāteya jātāyā apatye puṃstrī .

jāti strī jana--ktin . 1 janmani, 2 anugataikākārabuddhijananasamarthe, avayavavyaṅgye sakṛdupadeśavyaṅgye ca 3 dharmabhede, vyākaraṇokte pautrādyapatyātmake 4 gotre, 5 vadaśākhābhede ca . nyāyokte sādharmyavaidharmyābhyāṃ vyāptinirapekṣābhyāṃ vādivākyeṣu 6 dūṣaṇadānarūpe vākye, 7 ṣaḍjādiṣu saptasu svareṣu, 8 alaṅkārabhede, 9 cūllyām, śabdārthaci° . āmalakyāṃ, 10 jātiphale, 11 mālatyāṃ, (cāmelī) puṣpapradhānavṛkṣe ca medi° 12 kāmpille viśvaḥ . tatra vyākaraṇokte jātilakṣaṇaṃ yathā cākṛtigrahaṇā jātirliṅgānāñca na sarvabhāk . sakṛdākhyātanirgrāhyā gotrañca caraṇaiḥ saha bhā° . asyārthaḥ . ākriyate vyajyate'nayeti ākṛtiḥ saṃsthānam . gṛhyateiti grahaṇaṃ jñānam . ākṛtyā grahaṇaṃ yasyāḥ sā ākṛtigrahaṇā . jātirākṛtigrahaṇā saṃsthānavyaṅgyetyarthaḥ . tena manuṣyagomṛgahaṃsādīnāṃ pṛthak pṛthaksaṃsthānairvyajyamānatvāt manuṣyatvagotvamṛgatvahaṃsatvā dirjātiḥ . evaṃ brāhmaṇakṣattriyavaiśyaśūdrāṇāṃ pṛthak saṃsthānābhāvāt brāhmaṇatvāderjātitvaṃ na syāditi lakṣaṇāntaramāha liṅgānāñca na sarvabhāgiti . yā sarvāṇi liṅgāni na bhajate sā ca jāti rityarthaḥ . strīpuṃsayorapatyantādvicatuḥṣaṭpadoragāḥ . jātibhedāḥ pumānākhyā ityararasiṃhena jātibhedānāṃ strīpuṃsayoreveti niyamena brāhmaṇādīnāṃ sarvaliṅgabhāgitvābhāvājjātitvam . kintu ajñātahaṃsasya janasya hasaṃ dṛṣṭavato'pi tasya saṃsthānena haṃsatvaṃ vyañjituṃ na śakyate iti haṃsatvasyāpi jātitvaṃ na syāditi pūrvalakṣaṇasya doṣaḥ . evaṃ devadattādisaṃjñāśabdasyāpi sarvaliṅgabhāgitvābhāvājjātitvāpattiriti dvitīyalakṣaṇasya doṣaḥ iti doṣadvayamapākartuṃ dvayorlakṣaṇayorviśeṣaṇamāha sakṛdākhyāta nirgrāhyeti . sakṛdekavāramākhyātena upadeśena niścayena grāhyā grahītuṃ śakyā ityarthaḥ . tena īdṛśo haṃsaityupadeśe haṃsaṃ dṛṣṭavatastasya saṃsthānena haṃsatvaṃ vyañjitu śakyata eveti pūrvalakṣaṇasya na doṣaḥ . evaṃ devadatādi saṃjñāśabdasyaikasminnupadeśe'pi anyasmin jñānābhāvāt jātitvaṃ na syāditi paralakṣaṇasyāpi na doṣaḥ . gārgyaḥ puruṣaḥ gārgī strī gārgyaṃ kulamiti sarvaliṅgabhāgitvāt saṃsthānavyaṅgyatvābhāvācca gārgyādīnāṃ jātitvānupapattī tṛtīyalakṣaṇamāha . gotrañceti . putrapautraprabhṛtikamapacyaṃ gotramiti pūrbāttāryaparibhāṣitaṃ gotramiha gṛhyate gārgī vātsītyādi . caturthalakṣaṇamāha caraṇaiḥ saheti caraṇañca jātirityarthaḥ . caraṇaśabdā vedaikadeśavācī kaṭhādirūpaḥ sa ca adhyayanakriyāsambandhena pravṛttatvāt kriyāvācaka eva na tu jātibācakaḥ . tenāsya jātisaṃjñārthaṃ caraṇaiḥ sahetyuktam . māgarpādīnāṃ yañaśceti ṅīpi siddhe'pi jātisaṃjñāphalantu svarārtham tathā gārgī bhāryā yasyāsu gārgībhārya ityādau jāteśceti pumvadbhāvaniṣedhaḥ . gārgī cāsau bhāryā ceti gārgyabhāryā ityādau puṃvat karmadhārayeti punaḥ puṃvadbhāvaḥ prādurbhāvavināśābhyāṃ satvasya yugapad guṇaiḥ . asarvaliṅgāṃ bahvarthāṃ tāṃ jātiṃ kavaye viduḥ iti mahābhāṣye lakṣaṇāntaramuktam īdṛśānyatamārthakaśabdānāṃ jātiśabdatvena vyākaraṇe vyavahriyate udā° dṛśyate copariṣṭāt .
     anugatadharmarūpajāterbrahmarūpatvam . hariṇoktaṃ yathā sambandhabhedāt sattaiva bhidyamānā gavādiṣu . jātirityucyate tasyāṃ sarve śabdā vyavasthitāḥ . tāṃ prādipadikārthañca dhātvarthañca pracakṣate . sā nityā sā mahānātmā tāmāhustvatalādayaḥ iti . pratipāditā ca tenaiva anekavyaktīnāmanityatayā jāteraikarūpyāt sphoṭātmaśabdavācyatā yathā anekavyaktyamivyaṅgyā jātiḥ sphoṭa iti smṛtā . kaiścidvyaktaya evāsyā dhvanitvena prakalpitāḥ iti . atra ca jātisphoṭayoḥ sāmānā dhikaraṇyanirdeśāt vācyavācakayorabheda iti bodhyam . vaiśeṣikamatasiddheṣu ṣaṭsu bhāveṣu madhye anugatabuddhiniyāmakadharmabhedarūpabhāvapadārthasāmānyalakṣaṇabhedādikaṃ kaṇā° sū° vṛttau darśitaṃ yathā
     sāmānyaṃ viśeṣa iti buddhyapekṣam . sū0
     padārthatrayoddeśalakṣaṇānantaramidānīmuddiṣṭasya sāmānyapadārthasya lakṣaṇamāha sāmānyaṃ dvividhaṃ paramaparañca paraṃ sattā aparaṃ sattāvyāpyaṃ dravyatvādi tatra sāmānyasya tadviśeṣasya ca lakṣaṇaṃ buddhireva . anuvṛttabuddhiḥ sāmāmyasya, vyāvṛttabuddhirviśeṣasya itinā dvayamavacchidya parāmṛśyate tena buddhyapekṣamiti napuṃsakanirdeśaḥ . vṛttikārastu viśeṣāndhayamāha parantu napuṃsakamanapuṃsakenaikavaccānyatarasyām pā° ityanenaikavadbhāvī napuṃsakatā cetyāha . buddhirapekṣā liṅgaṃ lakṣaṇaṃ vā yasya tadbuddhya pekṣaṃ tatra nityamanekavyaktivṛtti sāmānyaṃ nityatve sati svāśrapānyenyābhāvasamānādhikaraṇaṃ vā paramapi sāmānyamaparamapi tathā . parantu sāmānyaṃ viśeṣasaṃjñāmapi labhate tathā dravyamidaṃ dravyamidamityanuvṛttapratyaye satyeva nāyaṃ guṇo nedaṃ karmeti viśeṣapratyayaḥ . tathā ca dravyatvādīnāṃ sāmānyānāmeva viśeṣatvam . nanu vidhirūpaṃ sāmānyaṃ nāstyeva anugatamateratadvyāvṛttyaivopapatteḥ bhavati hi gaurayamiti--pratīteragovyāvṛtto'yamiti viṣayaḥ jātivādinā'pi gotvādiviśiṣṭapratyayasya tadviṣayatvābhyupagamāt nahi vaiśiṣṭhyamatadvyāvṛtteranyat, gavādipadapravṛttinimittamapyagovyāvṛttyādireva . kiñca gotva kutra vartate na tāvadgavi gotvavṛtteḥ pūrvaṃ tamvābhāvāt nāpyagavi, virodhāt yatra gopiṇḍa utpadyate tatra kuta āgatya getvaṃ vartate na tāvattatraivāsīt deśasyāpi tasya gotvāpatteḥ nāpi gotvamapi tadānīmevotpannaṃ nityatvābhyupagamāt nāpyanyata āgataṃ niṣkriyatvābhyupagamāt naca ekasyaiva nityasya nānāvyaktivṛttitvaṃ kārtstryaikadeśavikalpānupapatteḥ . nahi kṛtsnamekatraiva vartate anyatra tadviśiṣṭapratyayānudayaprasaṅgāt . nāpyekadeśena jāterekadeśasyābhāvāt . taduktaṃ na yāti naca tatrāsīnnacotpannaṃ nacāṃśavat . jahāti pūrvaṃ nādhāramahovyasanasantatiḥ iti . sāmānyamasti tacca saṃsthānamātravyaṅgyaṃ gotvaghaṭatvādivat na tu guṇakarmagatamapīti sagotrakalahaḥ . atrocyate sāmānyaṃ nityaṃ vyāpakañca vyāsakatvamapi svarūpataḥ sarvadeśasambaddhatvaṃ na deśānāṃ govyavahārāpattiḥ samavāyena tadvyavahārasyābhyupagamāt kāle rūpādimattve'pi kālo rūpavānityapratītivyavahāravat na ca kālo nāstyeva pañcaskandhasajñābhedamātramityabhyupagamāditi vācyaṃ kālasya sādhayiṣyamāṇatvāt . tathāca yatra piṇḍa utpadyate tatrasthameva gatvaṃ tena sambadhyate jātaḥ sambaddhaścetyekaḥ kāla ityabhyupagamāt . etena kīdṛśyāśraye vartate ityatra yatra pratīyate ityuttaram, kutra pratīyate ityatra yatra vartate ityuttaram . gatvavṛtteḥ pūrvaṃ sa piṇḍaḥ kīdṛgāsīdityatra nāsīdityevottaram . evañca na yāti naca tatrāsīt ityādikaṃ paridevanamātram, atadvyāvṛttireva gotvamityamya gaurayamiti vidhimukhaḥ patyaya eva bādhakaḥ . nahyanubhavo'pi vyākhyāyate taduktaṃ vidhijaḥ pratyayo'nyo'yaṃ vyatirekāsamarthakaḥ iti na hi gaurayamiti pratyaye'govyāvṛttirapi bhāsate . kātrsnyaikadeśavikalpastadābhavet yadyekasya sāmānasya kātarsnāṃ bhavedekadeśo vā kṛtsnatā hyanekāśeṣatā . sā caikasminnopapannā gaurayamityanubhava evāsadviṣayo na vastuvyavasthāpanakṣama ityatrottaraṃ vakṣyate . prābhākarāstu saṃsthānamātravyaṅgyaṃ sāmānyamācakṣate tadyadyanugatapratītisākṣikaṃ tadā kimaparāddhaṃ guṇakarmagataiḥ sāmānyaiḥ, bhavati hi rūparasādyanugatadhīḥ sā ca jātivyavasthāpikaiva bādhakābhāt rūpatvādijātiṣu na ta vadvyaktyabhedo bādhakaḥ ākāśatvādivat, rūparasādivyaktonāmanekatvāt nāpi buddhitvajñānatvādivat ghaṭatvakalasatvādivadvā tulyatvaṃ bādhakaṃ tacca nyūnānatiriktavyaktikatvaṃ guṇatvāpekṣayā nyūnavyaktikatvāt nīlatpādyapekṣayā cādhikavyaktikatvāt svataeva na saṅkaraḥ bhūtatvamūrta . tvavat, parasparātyantābhāvasāmānādhikaraṇye sati jātyantareṇa sāmānādhikaraṇyābhāvāt nāpyanavasthā rūpatvādigatasāmānyāntarānabhyupagamāt nāpi rūpahānirviśeṣatvavat yadi viśeṣāḥ dravyāśritatve sati jātimantaḥ syuḥ guṇāḥ karmāṇi vā stuḥ vibhuvṛttitve sati yadi jātimantaḥ syurguṇāḥ syuriti yathā viśeṣapadārthasvarūpahānistathā prakṛte'bhāvāt nāpi samavāyatvavadasambandhaḥ samavāye samavāyābhyupagame'navasthābhayāttathāstu, prakṛte tu samavāyasyaiva sambandhasyābhyupagamāt . yadyapi samavāyatvajātibādhakovyaktyabhedaeva tathāpi yanmate utpādavināśaśīlāḥ bahavaḥ samavāyāstanmate draṣṭavyam . abhāvatvādijātyabhyupagame vā bādhakametat, (vyakterabhedastulatvaṃ saṅkaro'thānavasthitiḥ . rūpahānirasambandho jātibādhakasaṃgrahaḥ) . vivādapadamanugatabuddhiḥ anugatanimittasādhyā abādhitānugatamatitvāt dāmakusumabuddhivat iti jātau mānamiti vṛttikārāstaccintyam . upa° vṛttiḥ .
     bhāvo'nuvṛtterava hetutvāt sāmānyameva . sū0
     sāmānyaṃ viśeṣa iti dvaividhyaṃ tadupapādayannāha . bhāvaḥ sattā anuvṛttereva hetuḥ na tu vyāvṛtterapi hetuḥ tathā ca viśeṣasaṃjñāṃ labhate . upa° vṛttiḥ
     dravyatvaṃ guṇatvaṃ karmatvañca sāmānyāni viśeyāśca . sū0
     keṣāṃ sāmānyānāṃ viśeṣasaṃjñetyapekṣāyāmāha . cakāraḥ pṛthivītvādīni dravyagatajātīḥ rūpatvādīni guṇagatajātīḥ utkṣepaṇatvādīni karmagatajātoḥ samuccinoti . dravyatvamityādāvasamāsaḥ parasparaṃ vyāpyavyāpakabhāvābhāvasūcanārtham sāmānyāni viśeṣāścetyatrāsamāsaḥ sāmānyatve satyeva viśeṣatyaṃ yathā jñāyeta tadartham, anyathā sāmānyaviśeṣā iti ṣaṣṭhīsamāsabhramaḥ syāt tathāca sāmānyatve sati viśeṣatvaṃ na pratīyate . nanu dravyākārānugatamatisākṣikaṃ na dravyatvam, pṛthivyādau kathañcit, tatsattve'pi vāyvākāśādau tadasambhavāt na ca guṇatvāvacchinnakāryasamavāyikāraṇatāvacchedakatayā tatsiddhiḥ nityānityavṛttitayā guṇatvasya kāryatānavacchedakatvāt guṇatvārthamapi paryanuyogasya tādavasthyāt, maivaṃ saṃyogatvāvacchinnakāryasamavāyikāraṇatāvacchedakatayā dravyatvasiddheḥ sā hi na pṛthivītvādyavacchedyā nyūnavṛttitvāt nāpi sattāvacchedyā 'dhikavṛttitvāt avaśyaṃ hyavacchedakena bhavitavyam, anyathākasmikatāpatteḥ tatra paramāṇuṣu dvyaṇukāsamavāyikāraṇavatayā dvyaṇukeṣu tryaṇukāsamavāyikāraṇavattayā vibhucatuṣṭayasya sarvamūrtasaṃyogitayaiva siddheḥ manasi indriyamanaḥsaṃyogādhāratayā vāyau tṛṇādinodanāśrayatayā pratyakṣadravyeṣu pratyakṣatayaiva saṃyogābhyupagamasyāvaśyakatvāt ajastu saṃyogo nāstyeva yena saṃyogatvasyāpi kāryākāryavṛttitayā kāryatāvacchedakatā na syāt evaṃ vibhāgasamavāyikāraṇatāvacchedakatayā'pi dravyatvasiddheḥ supratipadatvāt . guṇatvantu saṃyogavibhāgasamavāyikāraṇatvaḥsamavāyikāraṇatvaśūnye sāmānyavati yatkakāraṇatvaṃ tadavacchedakatayaiva siddhamityuktatvāt karmatvamapi pratyakṣadravyeṣu calatīti--pratyayasākṣikam, anyatra tu saṃyogavibhāgānumeyaṃ saṃyogavibhāgobhayāsamavāyikāraṇatāvacchedakatayā'pi karmatvasiddherāvaśyakatvāt . upa° vṛttiḥ 13 brahmaṇādivarṇe varṇarūpajātiśca dvividhā śuddhā saṅkīrṇā ca tatra śuddhājātayaḥ brāhmaṇādayaḥ . saṅkīrṇajātayaśca mūrdhāvasiktādayaḥ nānā tadetat manunā 10 a° uktaṃ yathā
     vrāhmaṇaḥ kṣattriyovaiśyastrayo varṇā dvijātayaḥ . caturtha ekajātistu śūdro nāsti tu pañcamaḥ . sarvavarṇeṣu tulyāsu patnīṣvakṣatayoniṣu . ānulomyena sambhūtā jātyā jñeyāsta eva te . strīṣvanantarajātāsu dvijairutpāditān sutān . sadṛśāneva tānāhurmātṛdoṣaviga rhitān . anantarāsu jātānāṃ vidhireva sanātanaḥ dvyekāntarāsu jātānāṃ dharmyaṃ vidyādimaṃ vidhim brāhmaṇādvaiśyakanyāyāmambaṣṭho nāma jāyate . niṣāda śūdrakanyāyāṃ yaḥ pāraśava ucyate . kṣattriyācchrūdrakanyāyā krūrācāravihāravān . kṣattraśūdravapurjanturugro nāma prajāyate . viprasya triṣu varṇeṣu nṛpatervarṇayordvayoḥ . vaiśyasya varṇe caikasmin ṣaḍete'pasadāḥ smṛtāḥ . kṣattriyādviprakanyāyāṃ sūto bhavati jātitaḥ . vaiśyānmāgadhavaidehau rājaviprāṅganāsutau . śūdrādāyogavaḥ kṣattā cāṇḍālaścādhamo nṛṇām . vaiśyarājanyaviprāsu jāyante varṇasaṅkarāḥ . ekāntare tvānulomyādambaṣṭhograu yathā smṛtau . kṣattṛvaidehakau tadvatprātilomye'pi janmani . putrā ye'nantarastrījāḥ krameṇoktā dvijanmanām . tānanantaranāmnastu mātṛdoṣāt pracakṣate . brāhmaṇādugrakanyāyāmāvṛto nāma jāyate . ābhīrāṃ'mbaṣṭhakanyāyāmāyogavyāntu dhigvaṇaḥ . ayogavaśca kṣattā ca cāṇḍālaścādhamo nṛṇām . prātilomyena jāyante śūdrādapasadāstrayaḥ . vaiśyānmāgadhavaidehau kṣattriyātsūta eva tu . pratīpamete jāyante pare'pyapasadāstrayaḥ . jāto niṣādācchrūdrāyāṃ jātyā bhavati pukvasaḥ . śūdrājjāto niṣādyāntu sa vai kukkuṭakaḥ smṛtaḥ . kṣatturjātastathogrāyāṃ śvapāka iti kīrtyate . vaidehakena tvambaṣṭhyāmutpanno veṇa ucyate . dvijātayaḥ savarṇāsu janayantyavratāṃstu yān . tān sāvitrīparibhraṣṭān vrātyā iti vinirdiśet . vrātyāttu jāyate viprāt pāpātmā bhūrjakaṇṭakaḥ . āvantyavāṭadhānau ca puṣpadhaḥ śaikhaeva ca . jhallo mallaśca rājanyādvrātyānnicchivireva ca . naṭaśca karaṇaścaiva khaso draviḍaeva ca . vaiśyāttu jāyate vrātyāt sudhanvācāryaeva ca . kāruṣaśca vijanmā ca maitraḥ satvataeva ca . vyabhicāreṇa varṇānāmavedyāvedanena ca . svakarmaṇāñca tyāgena jāyante varṇasaṅkarāḥ . saṅkīrṇayonayo ye tu pratilomānulomajāḥ . anyonyavyatiṣaktāśca tān pravakṣyāmyaśeṣataḥ . sūtovaidehakaścaiva caṇḍālaśca narādhamaḥ . māgadhaḥ kṣatṛjātiśca tathā'yogavaeva ca . ete ṣaṭ sadṛśān varṇān janayanti svayoniṣu . mātṛjātyāṃ prasūyante pravarāsu ca yoniṣu . yathā trayāṇāṃ varṇānāṃ dvayorātmāsya jāyate . ānantaryāt svayonyāntu tathā bāhyeṣvapi kramāt . te cāpi bāhyān subahūṃstato'pyadhikadūṣitān . parasparasya dāreṣu janayanti vigarhitān . yathaiva śūdro brāhmaṇyāṃ bāhyaṃ jantuṃ prasūyate . tathā bāhyataraṃ vāhyaścāturvarṇye prasūyate . pratikūlaṃ vartamānā bāhyā bāhyatarān punaḥ . hīnā hīnāt prasūyante varṇān pañcadaśaiva tu . prasādhanopacārajñamadāsa dāsajīvanam . sairindhraṃ vāgurāvṛttiṃ sūte dasyurayogave . maitreyakantu vaideho mādhukaṃ samprasūyate . nṝn praśaṃsatyajasraṃ yo ghaṇṭātāḍo'ruṇodaye . niṣādo bhārgavaṃ sūte dāśaṃ naukarmajīvinam . kaivartamiti yaṃ prāhurāryāvartanivāsinaḥ . mṛtavastrabhṛnnārīṣu garhitānnāśanāsu ca . bhavantyāyogavīṣvete jātihīnāḥ pṛthak trayaḥ . kārāvaroniṣādāttu carmakāraḥ prasūyate . vaidehakādandhramedo bahirgrāmapratiśrayau . caṇḍālāt pāṇḍusopākastvaksāravyavahāravān . āhiṇḍikoniṣādena vaidehyāmeva jāyate . caṇḍālena tu sopāko mūlavyasanavṛttimān . pukkasyāṃ jāyate pāpaḥ sadā sajjanagarhitaḥ . niṣādastrī tu caṇḍālāt putramantyāvasāyinam . śmaśānagocaraṃ sūte bāhyānāmapi garhitam . saṅkare jātayastvetāḥ pitṛmātṛpradarśitāḥ . pracchannā vā prakāśā vā veditavyāḥ svakarmabhiḥ . sajātijānantarajāḥ ṣaṭ sutā dvijadharmiṇaḥ . śūdrāṇāntu sadharmāṇaḥ sarve'padhvaṃsajāḥ smṛtāḥ . tapovījaprabhāvaistu te gacchanti yuge yuge . utkarṣañcāpakarṣañca manuṣyeṣviha janmanaḥ . śanakaistu kriyālopādimāḥ kṣattriyajātayaḥ . vṛṣalatvaṃ gatā loke vrāhmaṇādarśanena ca . pauṇḍrakāścauḍradraviḍāḥ kāmbojā javanāḥ śakāḥ . pāradāḥ pahnavāścīnāḥ kirātā daradāḥ khasāḥ . mukhabāhūrupajjānāṃ yā loke jātayo bahiḥ . mlecchavācaścāryavācaḥ sarve te dasyabaḥ smṛtāḥ . ye dvijānāmapasadā ye cāpadhvaṃsajāḥ smṛtāḥ . te ninditairvartayeyurdvijānāmeva karmabhiḥ . sūtānāmaśvasārathyamambaṣṭhānāṃ cikitsitam . vaidehakānāṃ strīkāryaṃ māgadhānāṃ vaṇikpathaḥ . matsyaghātī niṣādānāṃ taṣṭistvāyogavasya ca . medāndhracañcumadgūnāmāraṇyapaśuhiṃsanam . kṣattrugrapukkasānāntu bilaukībadhabandhanam . dhigvaṇānāṃ carmakāryaṃ veṇānāṃ bhāṇḍavādanam . caityadrumaśmaśāneṣu śailesūpavaneṣu ca . vaseyurete vijñātā vartayantaḥ svakarmabhiḥ . caṇḍālaśvapacānāntu bahigrāmāt pratiśrayaḥ . apapātrāśca kartavyā dhanameṣāṃ śvagardabham . vāsāṃsi mṛtacelāni bhinnabhāṇḍeṣu bhojanam . kārṣṇāyasamalaṅkāraḥ parivrajyā ca nityaśaḥ . na taiḥ samayamanvicchet puruṣo dharmamācaran . vyabahāro mithasteṣāṃ vivāhaḥ sadṛśaiḥ saha . annameṣāṃ parādhīnaṃ deyaṃ syādbhinnabhājane . rātrau na vicareyuste grāmeṣu nagareṣu ca . divā careyuḥ kāryārthaṃ cihnitā rājaśāsanaiḥ . abāndhavaṃ śavañcaiva nirhareyuriti sthitiḥ . badhyāṃśca hanyuḥ satataṃ yathāśāstraṃ nṛpājñayā . badhyavāsāṃsi gṛhṇīyuḥ śayyāścābharaṇāni ca . varṇāpetamavijñātaṃ naraṃ kaluṣayonijam . āryarūpamibānāryaṃ karmabhiḥ svairvibhāvayet . anāryatā niṣṭhuratā krūratā niṣkriyātmatā . puruṣaṃ vyañjayantīha loke kaluṣayonijam . pitryaṃ vā bhajate śīlaṃ māturvobhayameva vā . na kathañcana duryoniḥ prakṛtiṃ svāṃ niyacchati . kule sukhye'pi jātasya yasya syātyonisaṅkaraḥ . saṃśrayatyeva tacchīlaṃ naro'lpamapi vā bahu . yatra tvete paridhvaṃsā jāyante varṇadūṣakāḥ . rāṣṭrikaiḥ saha tadrāghraṃ kṣiprameva vinaśyati . brāhmaṇārthe gavārthe vā dehatyāgo'nupaskṛtaḥ . strībālābhyupapattau ca bāhyānāṃ siddhikāraṇam . ahiṃsā satyamasteyaṃ śaucamindriyanigrahaḥ . etaṃ sāmāsikaṃ dharmaṃ cāturvarṇye'bravīnmanuḥ . śūdrāyāṃ brāhmaṇājjātaḥ śreyasā cet prajāyate . aśreyān śreyasīṃ jātiṃ gacchatyāsaptamādyugāt . śūdrobrāhmaṇatāmeti brāhmaṇaścaiti śūdratām . kṣatriyājjātamevantu vidyādvaiśyāttarthaiva ca . anāryāyāṃ samutpannovrāhmaṇāttu yadṛcchayā . brāhmaṇyāmapyanāryāttu śreyastvaṃ kketi cedbhavet . jātonāryāmanāryāyāsāryādāryobhavedguṇaiḥ . jāto'pyanāryādāryāyāmanārya iti niścayaḥ . tāvubhāvapyasaṃskāryāviti dharmovyavasthitaḥ . vaiguṇyājjanmanaḥ pūrvamuttaraḥ pratilomataḥ . suvījañcaiva sukṣetre jātaṃ sampadyate yathā . tathāryājjāta āryāyāṃ sarvaṃ saṃskāramarhati . vījameke praśaṃsanti kṣetramanye manīṣiṇaḥ . vījakṣetre tathaivānye tatreyantu vyavasthitiḥ . akṣatre vījamutsṛṣṭamantaraiva vinaśyati . avījakamapi kṣetraṃ kevalaṃ sthaṇḍilaṃ bhavet . yasmādvījaprabhāveṇa tiryagjā ṛṣayo'bhavan . pūjitāśca praśastāśca tasmādvījaṃ praśasyate . anāryamāryakarmāṇamāryaṃ cānāryakarmiṇam . sampradhāryāvravīddhātā na samau nāsamāviti . jātibhedā vṛddhahārītenāpyuktā yathā
     vrāhmaṇāḥ kṣattriyā vaiśyāḥ śūdrāṃ varṇā yathākramam . ādyāstrayo dvijāḥ proktāsteṣāṃ vai mantrasatkriyāḥ . savaṇabhyaḥ savarṇāsu jāyante hi sajātayaḥ . teṣā saṅkarayogāśca pratilomānulomajāḥ . viprān mardhāvasaktastu kṣattriyāyāmajāyata . vaiśyāyāntu tathāmvaṣṭho nipādaḥ śūdrayā tathā . rājanyādvaiśyāśūdryostu māhiṣyograu tu tau smṛtau . śūdryāṃ vaiśyāt tu karaṇastridhaiva te'nulomajāḥ . viprāyāṃ kṣattriyāt sūtaḥ vaiśyād vaidehakastathā . caṇḍālastu tathā śūdrātsarvakarmasu garhitaḥ . māgadhaḥ kṣattriyāyāṃ vai vaiśyāt, kṣattā śūdrataḥ . śūdrādayogavaṃ vaiśyā janayāmāsa vai sutam . rathakāraḥ karaṇyāntu māhiṣyeṇa prajāyate . asatsanta tayo jñeyāḥ pratilomānulomajāḥ . pratilomāsu vai jātā garhitāḥ sarvakarmasu . uśana sā'pyuktā yathā
     ataḥ paraṃ pravakṣyāmi jātivṛttividhānakam . anulomavidhānañca pratilomavidhiṃ tathā . sāntarālakasaṃyuktaṃ sarvaṃ saṃkṣipya cocyate . nṛpād vrāhmaṇakanyāyāṃ vivāheṣu samanvayāt . jātaḥ putro'tra nirdiṣṭaḥ pratilomabidhirdvijaḥ . vedānarhastathā caiṣāṃ dharmāṇāmanubodhakaḥ . sūtādvipra prasūtāyāṃ sūto veṇuka ucyate . nṛpāyāmeva tasyaiva jāto yaścarmakārakaḥ . brāhmaṇyāṃ kṣattriyāccauryādrathakāraḥ prajāyate . vṛttañca śūdravṛttasya dvijatvaṃ pratiṣidhyate . yānānāṃ ye ca vāḍhārasteṣāñca paricārakāḥ . śūdravṛttyā tu jīvanti na kṣāttraṃ dharmamācaret . brāhmaṇyāṃ vaiśyasaṃsargājjātomāgadha ucyate . vanditvaṃ vrāhmaṇānāñca kṣattriyāṇāṃ viśeṣataḥ . praśaṃsāvṛtiko jīvedvaiśyapreṣyakarastathā . brāhmaṇyāṃ śūdrasaṃsargājjātaścāṇḍāla ucyate . sīsamābharaṇaṃ tasya kārṣṇāyasamathāpi vā . vadhīṃ kaṇṭhe samābadhya jhallarīṃ kakṣato'pi vā . mallāpakarṣaṇaṃ grāme pūrvāhṇe papiśuddhikam . nāparāhṇe praviṣṭo'pi bahirgrāmācca nairṛte . piṇḍībhūtā bhavantyatra no ced badhyā viśeṣataḥ . cāṇḍālādvaiśyakanyāyāṃ jātaḥ śvapaca ucyate . śvamāṃsabhakṣaṇaṃ teṣāṃ śvāna eva ca tadvalam . nṛpāyāṃ vaiśyasaṃsargādāyogava iti smṛtaḥ . tantuvāyā bhavantyeva vasukāṃsyopajīvinaḥ . śīlikāḥ kecidatraiva jīvanaṃ vastranirmite . āyogavena viprāyāṃ jātāstāmropajīvinaḥ . tasyaiva nṛpakanyāyāṃ jātaḥ sūnika ucyate . sūnikasya nṛpāyāntu jātā udbandhakāḥ smṛtāḥ . nirṇejayeyurvastrāṇi aspṛśyāśca bhavantyataḥ . nṛpāyāṃ vaiśyataścauryāt pulindaḥ parikīrtitaḥ . paśuvṛttirbhavettasya hanyustān duṣṭasatvakān . nṛpāyāṃ śūdrasaṃsargājjātaḥ pukkaśa ucyate . surāvṛttiṃ samāruhya madhuvikrayakarmaṇā . kṛtakānāṃ surāṇāñca vikretā pācako bhavet . pukkaśādvaiśyakanyāyāṃ jātī rajaka ucyate . nṛpāyāṃ śūdrataścauryājjātorañjaka ucyate . vaiśyāyāṃ rañjakājjāto nartako gāyako bhavet . vaiśyāyāṃ śūdrasaṃsargājjātī vaidehakaḥ smṛtaḥ . ajānāṃ pālanaṃ kuryānmahiṣīṇāṃ gavāmapi . dadhikṣīrājyatakrāṇāṃ vikrayājjīvanaṃ bhavet . vaidehakāttu viprāyāṃ jātāścarmopajīvinaḥ . nṛpāyāmeva tasyaiva kucikaḥ pācakaḥ smṛtaḥ . vaiśyāyāṃ śūdrataścauryājjātaścakrī sa ucyate . tailapiṣṭakajīvī tu lavaṇaṃ bhābayan punaḥ . vidhinā brāhmaṇaḥ prāpya nṛpāyāntu samantrakama . jātaḥ suvarṇa ityuktaḥ sānulomadvijaḥ smṛtaḥ . atha varṇakriyāṃ kurvannityanaimittikīṃ kriyāma . aśra rathaṃ hastinaṃ vā bāhayedvā nṛpājñayā . saināpatyañca bhaiṣajyaṃ kuryājjīvettu vṛttiṣu . nṛpāyāṃ viprataścauryāt saṃjātī yo bhiṣak smṛtaḥ . abhiṣiktanṛpasyājñāṃ paripālye sa vaidyakam . āyurvedamathāṣṭāṅgaṃ tantroktaṃ dharmamācaret . jyotiṣaṃ gaṇitaṃ vāpi kāyikīṃ vṛttimācaret . nṛpāyā vidhinā viprājjāto nṛpa iti smṛtaḥ . nṛpāyāṃ nṛpasaṃsargāt pramādāda gūḍhajātakaḥ . so'pi kṣatriya eva syādabhiṣekaṃ ca varjitaḥ . abhiṣekaṃ vinā prāpto goja ityabhidhānakam . sarvantu rājavattasya śasyate padavandanam . punarbhūkaraṇe rājñāṃ nṛpakālīna eva ca . vaiśyāyāṃ vidhinā viprājjāto hyambaṣṭa ucyate . kṛṣyājīvo bhavettasya tathaivāgneya vṛttikaḥ . dhvajinī jīvikā vāpi ambaṣṭhāḥ śastrajīvinaḥ . vaiśyāyāṃ viprataścauryāt kummakāraḥ sa ucyate . kulālavṛttyā jīvettu nāpitā vā bhavantyataḥ . sūtake pretake vāpi dīkṣākāle'tha vāpanam . nābherūrdhantu vapanaṃ tasmānnāpita ucyate . kāyasya iti jīvettu vicarecca itastataḥ . kākāllaulyaṃ yamāt krauryaṃ sthapateratha kṛntanam . ādyākṣarāṇi saṃgṛhya kāyastha iti kīrtitaḥ . śūdrāyāṃ vidhinā viprājjātaḥ pāraśavomataḥ . bhadrakādīn samāśritya jīveyuḥ pūjakāḥ smṛtāḥ . śivādyāgamavidyādyaistathāmaṇḍalavṛttibhiḥ . tasyāṃ vai caurikā vṛttyā niṣādo jāta ucyate . vane duṣṭamṛgān hatvā jīvanaṃ māṃsavikrayam . nṛpājjāto'tha vaiśyāyāṃ gṛhyāya vidhinā sutaḥ . vaiśyavṛttyā tu jīvettu kṣātradharmaṃ na cācaret . tasyāṃ tasyaiva caureṇa maṇikāraḥ prajāyate . maṇīnāṃ racanāṃ kuryānmuktānāṃ vedhanakriyām . pravālānāñca sūtritvaṃ śākhānāṃ balayakriyām . sūdrāyāṃ viprasaṃsargājjāta ugra iti smṛtaḥ . nṛpasya daṇḍadhāraḥ syāddaṇḍaṃ daṇḍyeṣu sañcaret . tasyeva caurasaṃvṛttyā jātaḥ śuṇḍika ucyate . jātiduṣṭān samāropya śaṇḍākarmaṇi yojayet . śūdrāyāṃ vaiśya saṃsargādbidhinā sūcakaḥ smṛtaḥ . sūcakādviprakanyāyāṃ jantastakṣaka ucyate . śilpakarmāṇi cānyāni prāsādalakṣaṇaṃ tathā . nṛpāyāmeva tasyaiva jāto yo matsyabandhakaḥ . śūdrāyāṃ vaiśyataścauryāt kaṭakāra iti smṛtaḥ . yaśiṣṭhaśāpāttretāyāṃ kecit pāraśavāstathā . vaikhānasena kecittu kecidbhāgavatena ca . nedaśāstrābalambāste bhaviṣyanti kalau yuge . kaṭakārāstataḥ paścānnārāyaṇagaṇāḥ smṛtāḥ . śākhā vaikhānasenoktā tantramārgabidhikriyāḥ . niṣekādyāḥ śmaśānāntāḥ kriyāḥ pūjāṅgasūcikāḥ . pañcarātreṇa vā prāptaṃ proktaṃ dharmaṃ samācaret . śūdrādeva tu śūdrāyāṃ jātaḥ śūdra iti smṛtaḥ . dvijaśuśrūṣaṇaparaḥ pākayajñaparānvitaḥ . sacchūdraṃ naṃ vijānīyādasacchūdrastato'nyathā . cauryāt kākavaco jñeyaścāśvānāṃ tṛṇavāhakaḥ . etat saṃkṣepataḥ proktaṃ jātivṛttivibhāgaśaḥ . jātyantarāṇi dṛśyante saṃkalpādita eva tu . parāśaroktādāsādijātayastattacchabde dṛśyāḥ anyā api jātayo brahmavai° vra° kha° 10 a° darśitā yathā
     babhūvurbrahmaṇo vaktrādanyābrāhmaṇajātayaḥ . brahmaṇo bāhudeśācca jātāḥ kṣatriyajātayaḥ . ūrudeśācca vaiśyāśca pādataḥ śūdrajātayaḥ . tāsāṃ saṅkarajātena babhūburvarṇasaṅkarāḥ . gopanāpitalolāśca tathā modakamūlabau . tāmbūliparṇakārau ca tathā baṇijajātayaḥ . ityevamādyā viprendra! sacchūdrāḥ parikīrtitāḥ . śūdrāviśostu karaṇo'mbaṣṭho vaiśyādvijanmanoḥ . viśvakarmā ca śūdrāyāṃ vīryādhānaṃ cakāra saḥ . tato babhūvuḥ putrāśca navai te śilpakāriṇaḥ . mālākāraḥ karmakāraḥ śaṅkhakāraḥ kuvindakaḥ . kumbhakāraḥ kaṃsakāraḥ ṣaḍate śilpināṃ varāḥ . sūtradhāraścitrakaraḥ svarṇakārastathaiva ca . patitāste brahmaśāpādayājyā varṇasaṅkarāḥ . svarṇakāraḥ svarṇacauryāt brāhmaṇānāṃ dvijottama! . vabhūva sadyaḥ patito brahmaśāpena karmaṇā . sūtradhāro dvijātīnāṃ śāpena patito bhuvi . śīghrañca yajñakāṣṭhañca na dadau tena hetunā . vyatikrameṇa citrāṇāṃ sadyaścitrakarastathā . patito brahmaśāpena brāhmaṇānāñca kopataḥ . kaścid baṇikviśeṣaśca saṃsargāt svarṇakāriṇaḥ . svarṇacauryādidoṣeṇa patito brahmaśāpataḥ . kulaṭāyāñca śūdrāyāṃ citrakārasya vīryataḥ . babhūvāṭṭālikākāraḥ patito jāradoṣataḥ . aṭṭālikākāravīryāt kumbhakārasya yoṣiti . babhūva koṭikaḥ sadyaḥ patito gṛhakārakaḥ . kumbhakārasya vīryeṇa sadyaḥ koṭikayoṣiti . babhūva tailakāraśca kuṭilaḥ patito bhuvi . pudyaḥ kṣatriyavīryeṇa rājaputrasya yoṣiti . babhūva tīvaraścaiva patito jāradoṣataḥ . tīvarasya tu vīryeṇa tailakārasya yoṣiti . babhūya patito dasyurleṭaśca parikīrtitaḥ . leṭastīvarakanyāyāṃ janayāmāsa ṣaṇnarān . jhallaṃ mallaṃ māṭharañca bhaḍaṃ kolañca kandaram . brāhmaṇyāṃ śūdravīryeṇa patito jāradoṣataḥ . sadyo babhūva cāṇḍālaḥ sarvasmādadhamo'śuciḥ . tīvareṇaiva cāṇḍālyāṃ carmakāro babhūva ha . carmakāryāñca cāṇḍālāt māṃsacchadī babhaba ha . māṃsacchedyāṃ tīvareṇa koṃcaśca parikīrtitaḥ . koṃcastriyāntu kaivartāt kāṇḍāraḥ parikīrtitaḥ . sadyaścāṇḍālakanyāyāṃ leṭavīryeṇa śaunaka! . babhūvatustu dvau putrau haḍḍikaśauṇḍikau tathā . krameṇa haḍḍikanyāyāṃ sadyaścāṇḍālavīryataḥ . babhūvuḥ pañca putrāśca bhraṣṭā vanacarāśca te . leṭāttīvarakanyāyāṃ gaṅgātīre ca śaunaka! . babhūva sadyoyo vālo gaṅgāputraḥ prakīrtitaḥ . gaṅgāputrasya kanyāyāṃ vīryeṇa veśadhāriṇaḥ . vabhūva veśadhārī ca putro yuṅgī prakīrtitaḥ . vaiśyāttīvarakanyāyāṃ sadyaḥ śuṇḍī vabhūva ha . śuṇḍīyoṣiti vaiśyāttu pauṇḍrakaśca prakīrtitaḥ . kṣatrāt karaṇakanyāyāṃ rājaputro babhūva ha . rājaputryāntu karaṇādāgarīti prakīrtitaḥ . kṣatravīryeṇa vaiśyāyāṃ kaivartaḥ parikīrtitaḥ . kalau tīvarasaṃsargāddhīvaraśca prakīrtitaḥ . tīvaryāṃ thīvarāt putro babhūva rajakaḥ smṛtaḥ . rajakyāṃ tīvarāccāpi kodālī ca vabhūva ha . nāpitādgopakanyāyāṃ sarvasvī tasya yoṣiti . kṣatrādbabhūva vyādhaśca balavān mṛgahiṃsakaḥ . tīvarāt śuṇḍikanyāyāṃ babhuvuḥ saptaputrakāḥ . te kalau haḍḍisaṃsargādbabhūvurdasyavaḥ sadā . brāhmaṇyāmṛṣivīryeṇa ṛtīḥ prathamavāsare . kutsitaścodara jātaḥ kūdarastena kīrtitaḥ . tadaśaucaṃ vipratulyaṃ patitohyṛtudoṣataḥ . sadyaḥ koṭikasaṃsargādadhamo jagatītale . kṣatravīryeṇa vaiśyāyāmṛtoḥ prathamavāsare . jātaḥ putro mahādasyurbalavāṃśca dhanurdharaḥ . cakāra vāgatītañca kṣatriyo vāritastayā . tena jātyā sa putraśca vāgatītaḥ prakīrtitaḥ . kṣatravīryeṇa śūdrāyāmṛtudoṣeṇa pāpataḥ . balavatyo duranmāśca babhūvurmlecchajātayaḥ . abiddhakakarṇāḥ krūrā nirbhayā raṇadujayāḥ . śīcācāravihīnāśca durdharṣā dharmavarjitāḥ . mlecchāt kuvindakanyāyāṃ śarākaḥ parikīrtitaḥ . varṇasaṅkaradoṣeṇa bahvyaśca śaṭhajātayaḥ . tāsāṃ nāmāni saṃkhyāśca ko vā vaktuṃ dvija! kṣamaḥ . vaidyo'śvinīkumāreṇa jātaśca viprayoṣiti . vaidyavīryeṇa śūdrāyāṃ babhūvubaihavo janāḥ . te ca grāmyaguṇajñāśca mantrauṣadhiparāyaṇāḥ . tebhyaśca jātāḥ śūdrāyāṃ te vyālagrāhiṇo bhuvi . ṣoḍaśapadārthamadhye jātirūpapadīrthabhedaśca gau° sū° ukto yathā sādharmyavaidharmyābhyāṃ pratyavasthānaṃ jātiḥ sū° . vivṛtañcaitat viśvanāthena . kramaprāptāṃ jātiṃ lakṣayati . sādharmyabaidharmyābhyāmiti sāvadhāraṇonirdeśastena vyāptinirapekṣābhyāṃ sādharmyavaidharmyābhyāṃ pratyavasthānaṃ dūṣaṇābhidhānaṃ jātirityarthaḥ yadyapyubhābhyāṃ pratyavasthānasya pratyekapratyavasthāne'vyāptirekapratyavasthānasya lakṣaṇatve parapratyavasthāne'vyāptirnavānyatarapratyavasthānaṃ niyataṃ sarvatra jātāvabhāvāttathāpi vyāptinirapekṣatayā dūṣaṇābhidhānamityeva vācyaṃ tena ca sandarbheṇa dūṣaṇāsamarthatvaṃ svavyāghātakatvaṃ vā darśitaṃ tathā ca chalādibhinnadūṣaṇāsamathamuttaraṃ svavyāghātakamuttaraṃ vā jātiriti sūcitaṃ sādharmyasamādicatuviṃśatyanyānyatvaṃ tadarthaityapi vadanti . tadbhedāścaturviṃśatiste ca gautamena darśitā yathā
     sādhamyavaidharmyotkarṣāpakarṣavarṇyāvarṇyavikalpasādhyaprāptyaprāptiprasaṅgapratidṛṣṭāntānutpattisaṃśayaprakaraṇahetyarthāpattyabiśeṣopapattyupalabdhyanupalabdhinityānityakāryasamāḥ sū° tatra ca viśeṣalakṣaṇārthaṃ jātiṃ vibhajate sū° . atra ca sādharmyādīnāṃ kāryāntānāṃ dvandve taiḥ samā ityarthāt sādharmyasamādayaścaturviṃśatirjātaya ityarthaḥ atra ca jāterviśeṣyatvāt samāśabdaṃ manyante bhāṣyavārtikādau samāśabdaḥ agrimasūtreṣu tu samaśabdo nirvivāda eva tatra jātiśabdasya strīliṅgatayā yadyapi nānvayastathāpi pratiṣedho viśeṣya iti bhāṣyādayaḥ . vayantu tadvikalpāditi sūtrasthavikalpasyaiva viśeṣyatvaṃ vividhaḥ kalpaḥ prakāro vikalpaḥ tathā caite sādharmyasamādayojātivikalpā evamagrimasūtreṣvapi . itthañca jāterviśeṣyatve sādharmyasametyapīti vrūmaḥ samīkaraṇārthaṃ prayogaḥ samaiti vārtikaṃ yadyapi naitāvatā samīkaraṇaṃ tathāpi samīkaraṇoddeśyakatvamastryeva atha vā sādharmyameva mamaṃ yatra sa sādharmyasamaḥ ekatra vyāpterādhikye'pi sādharmyaṃ samameveti bhāvaḥ vṛttiḥ sādharmyyavaidharmyyābhyāmupasaṃhāre taddharmaviparyayopapatteḥ sādhamyyavaidharmyyasamau 1 . 2 sū° . sādharmyavaidharmyasamau lakṣayati . upasaṃhāre sādhyasyopasaṃharaṇe vādinā kṛte taddharmasya sādhyarūpadharmasya yo viparyayo vyatirekastasya sādharmyavaidharmyābhyāṃ kevalābhyāṃ vyāptyanapekṣābhyāṃ yadupapādanaṃ tato hetoḥ sādharmyavaidharbhyasamāvucyete tadayamarthaḥ vādinā anvayena vyatirekeṇa vā sādhye sādhite prativādinaḥ sādharmyamātrapravṛttahetu na tadabhāvāpādanaṃ sādharmyasamā 1 vaidharnmyamātrapravṛttahetunā tadabhāvāpādanaṃ vaidharmyasamā 2 . tatra sādharmyasamā yathā śabdo'nityaḥ kṛtakatvādghaṭavat vyatirekeṇa vā vyomavadityupasaṃhṛte naitadevaṃ yadyanityaghaṭasādharmyānnityākāśavedharmyādvā'nityaḥ syānnityākāśasādharmyādamūrtatvānnityaḥ syādviśeṣo bā vaktavyaḥ vaidharmyasamā yathā śabdo'nityaḥ kṛtakatvādghaṭavat ākāśavadveti sthāpanāyām anityaghaṭavaidharmyādamūrtatvānnityaḥ syādaviśeṣo vā vaktavya iti atra sādharmyatvamātraṃ vaidharmyatvamātraṃ vā gamakataupayikamityabhimānāt satpratipakṣadeśanābhāse ceme anaikāntikadeśanābhāse iti vārtike tvanaikāntikapadaṃ yogātsatpratipakṣaparaṃ ekāntataḥ sādhyasādhakatvābhāvāt vṛttiḥ . gotvādgosiddhivat tatsiddhiḥ sū° . anayorasaduttaratve vījamāha . gotvāt gosiddhirgovyavahāra iti sampradāyaḥ vayantu gotvādgavetarāsamavetatva sati gosamavetātsāsnāditaḥ, etena vyāptipakṣadharmatve darśite gorgotvasya tādātmyena goreva vā siddhiryathā tathaiva kṛtakatvādapi vyāptipakṣadharmatāsahitādanityatvasiddhirnatu vyāptipakṣadharmatārahitāt sādharmyamātrāt tathā sati adūṣakasādharmyātprameyatvāditastvadvacanamapyadūṣakaṃ syādityayaṃ viśeṣaḥ vṛttiḥ . sādhyadṛṣṭāntayordharmavikalpādubhayasādhyatvāccotkarṣāpakarṣavarṇyāvarṇyavikalpasādhyasamāḥ 3 . 4 . 5 . 6 . 7 . 8 sū° kramaprāptaṃ jātiṣaṭakaṃ nirūpayati . utkarṣeṇa sama utkarṣasama 3 evamapakarṣasamo'pi 4 varṇyāvarṇyasādhyeti bhāvapradhāno nirdeśaḥ varṇyatvādinā samo varṇyasamādiḥ 5 . 6 7 . 8 . avidyamānadharmāropa utkarṣaḥ vidyamānadharmāpacayo'pakarṣaḥ varṇyatvaṃ varṇanīyatvaṃ tacca sandigdhasādhyakatvādi tadabhāvo'varṇyatvaṃ vikalpodvaividhyaṃ sādhyatvaṃ pañcāvayavasādhanīyatvaṃ sādhyadṛṣṭāntayodharmavikalpāditi pañcānāmutthānavījam ubhayasādhyatvāditi ṣaṣṭhasya . tadayamarthaḥ sādhyate'treti sādhyaṃ pakṣaḥ tathā ca sādhyadṛṣṭāntayorityasya pakṣadṛṣṭāntayoranyatarasminnityarthaḥ dharmavikalpo dharmasya vaicitryaṃ tacca kvacitsattvaṃ kvacidasattvaṃ prakṛte sādhyasādhanānyatararūpasya dharmasya vikalpātsattvādyo'vidyamānadharmāropaḥ sa utkarṣasamaḥ vyāptimapuraskṛtya pakṣadṛṣṭāntānyatarasmin sādhyasādhanānyatareṇāvidyamānadharmaprasañjanaṃ utkarṣasamaḥ 3 iti phalitārthaḥ . yathā śabdo'nityaḥ kṛtakatvāditi sthāpanāyām anityatvaṃ kṛtakatvaṃ ghaṭe rūpasahacaritamataḥ śabdo'pi rūpavān syāt tathā ca vivakṣitabiparītasādhanādviśeṣaviruddhvo hetustaddeśanāmālā ceyam . evaṃ śrāvaṇaśabdasādharmyāt kṛtakatvādghaṭo'pi śrāvaṇaḥ syādaviśeṣāt . vastutastu ghaṭe śrāvaṇatvāpādane'rthāntaramata uktalakṣaṇe dṛṣṭāntapadaṃ sādhyapadañca na deyam . apakarṣasamāyāntu dharmavikalpaḥ dharmasya sahacaritadharmasya vikalpo'sattvaṃ tataḥ apakarṣaḥ sādhyasādhanānyatarasyābhāvaprasañjanaṃ tathā ca pakṣadṛṣṭāntānyatarasmin vyāptimapuraskatya sahacaritadharmābhāvena hetusādhyānyatarābhāvaprasañjanamapakarṣasamaḥ4 yathā śabdo'nityaḥ kṛtakatvādityatra yadyanityasahacaritaghaṭadharmāt kṛtakatvādanityaḥ śabdastadā kṛtakatvānityatvasahacaritaghaṭadharmarūpavattvavyāvṛttyā śabde kṛtakatvasyānityatvasya ca vyāvṛttiḥ syāt . ādye'siddhideśanā dvitīye bādhadeśanā, evaṃ śabde kṛtakatvasahacaritaśrāvaṇatvasya saṃyogādāvanityatvakṛtakatvasahacaritaguṇatvasya ca vyāvṛttyā ghaṭe'nityatvaṃ kṛtakatvañca vyāvarteteti dṛṣṭānte sādhyasādhanavaikalyadeśanābhāsā'pīyam . yattu vārtike śabdonīrūpa iti ghaṭo'pi nīrupaḥ syādityapakarṣa iti° tadasat ghaṭe nīrūpatvāpādanasyārthāntaratvāt ācāryasvaraso'pyevaṃ yattu vaidharmyasamāyā atraivāntarbhāvaḥ syāditi tanna upadheyasaṅkare'pyupādherasaṅkarāt varṇyasamāyāntu sādhyaḥ siddhyabhāvavān sandigdhasādhyakādirvā tasya dharmaḥ sandigdhasādhyakādivṛttihetustasya vikalpātsattvāt dṛṣṭānte varṇyatvasya sandigdhasādhyakatvasyāpādanaṃ varṇyasamaḥ 5 . tadayamarthaḥ pakṣavṛttiheturhi gamakaḥ pakṣaśca sandigdhasādhyakastathā ca sandigdhasādhyakavṛttirhetustvayā dṛṣṭānte'pi svīkāryaḥ tathā ca dṛṣṭāntasyāpi sandigdhasādhyakatvāt sapakṣavṛttitvāniścayādasādhāraṇo hetustaddeśanābhāsā ceyam . hetuḥ sandigdhasādhyakavṛttiryadi na dṛṣṭānte tadā gamakahetvabhāvāt sādhanavikalpo dṛṣṭāntaḥ syāditi bhāvaḥ . avarṇyasamāyāntu dṛṣṭānte siddhasādhyake yo dharmo hetustasya sattvāt pakṣe śabdādāvasandigdhasādhyakatvāpādanamavarṇyasamā 6 dṛṣṭānte hetoryādṛśatvaṃ tādṛśo hetureva gamaka ityabhimāmena evamāpādanaṃ dṛṣṭānte yo hetuḥ siddhasādhyakavṛttiḥ sa cenna pakṣe tadā gamakahetvabhāvāt svarūpāsiddhiḥ syārdatastādṛśo heturavaśyaṃ pakṣatvābhimate svīkāryaḥ tathā ca sandigdhasādhyakatvalakṣaṇapakṣatvābhāvādāśrayāsiddhiḥ asiddhideśanābhāsā ceyam . vikalpasamāyāntu pakṣe dṛṣṭānte ca yodharmastasya vikalpoviruddhaḥ kalpo vyabhicāritvama upalakṣaṇaṃ caitat anyavṛttidharmasyāpi bodhyaṃ vyabhicāro'pi hetordharmāntaraṃ prati dharmāntarasya sādhyaṃ prati dharmāntarasya dharmāntaraṃ prati vā tathā ca kasyaciddharmasya kvacidvyabhicāradarśanena dharmatvābiśeṣāt prakṛtahetoḥ prakṛtasādhyaṃ prati vyabhicārāpādanaṃ vikalpasamā 7 yathā śabdo'nityaḥ kṛtakatvādityatra kṛtakatvasya gurutvavyabhicāradarśanādgurutvasyānityatvavyabhicāradarśanādanityatvasya mūrtatvavyabhicāradarśanāddharmatvāviśeṣāt kṛtakatvamapyanityatvaṃ vyabhicaredityanaikāntikadeśanābhāsā ceyam . pakṣadṛṣṭāntādeḥ prakṛtasādhyatulyatāpādanaṃ sa sādhyasamā 8 tatrāyamāśayaḥ evatprayogasādhyasyaivānumitiviṣayatvaṃ tathā ca pakṣāderanumitiviṣayatvāt sādhyavadetatprayogasādhyatvam ataḥ sādhyasamā . tathā hi pakṣādeḥ pūrvaṃ siddhatve etat prayogasādhyatvābhāvānnānumitiviṣayatvaṃ pūrvamasiddhatve pakṣāderajñānādāśrayāsiddhyādayastaddeśanābhāsā ceyam . sūtrārthastu ubhayasādhyatvāt ubhayaṃ pakṣadṛṣṭāntau taddharmo hetva diḥ tatsādhyatvaṃ tadadhīnānumitiviṣayatvaṃ sādhyasyeva pakṣāderapīti tulyatāpādanamiti liṅgopahitabhānamate liṅgasyāpyanumitiviṣayatvāt sādhyasamatvaṃ heteści sādhyatve hetumāndṛṣṭāntī'pi sādhya ityāśayaḥ vṛttiḥ . kiñcitsādharmyādupasaṃhārasiddhervaidharmyādapratiṣedhaḥ vṛ° .
     etāsāmasaduttaratve vījamāha kiñcitsādharmyāt sādharmyaviśeṣāt vyāptisahitāt upasaṃhārasiddheḥ sādhyasiddheḥ vaidharmyādetadviparītāt vyāptinirapekṣāt sādharmyamātrāt bhavatā kṛtaḥ pratiṣedho na sambhavatītyarthaḥ . anyathā prameyatvarūpāsādhakasādharmyāt taddūṣaṇamapyasamyak syāditi bhāvaḥ . tathā cāyaṃ kramaḥ anityatvavyāpyāt kṛtakatvāt śabde'nityatvamupasaṃharāmo natu kṛtakatvaṃ rūpasyāpi vyāpyaṃ yena tato rūpamapyāpādanīyaṃ śabde, evaṃ anityatvaṃ na rūpavyāpyaṃ yena rūpābhāvādanityatvābhāvaḥ śabde syāt evaṃ varṇyasame'pi kiñcitsādharmyāt vyāpyatāvacchedakāvacchinnāddhetoḥ sādhyasiddhiḥ tādṛśahetumattvañca dṛṣṭāntatā prayojakaṃ na tu pakṣe yāvadviśeṣaṇāvacchinno hetustāvadavacchinnahetumattvam anyathā tvayā'pi dūṣaṇīyo dṛṣṭāntī kartavyaḥ so'pi na syāt evamavarṇyasame'pi vyāpyatāvacchedakāvacchinnasya vṛṣṭāntadṛṣṭasya pakṣe sattvātsādhyasiddhirna tu dṛṣṭāntavṛttiyābaddharmāvacchinnasya pakṣe sattvam . evaṃ vikalpasame'pi prakṛtasādhyavyāpyāt prakṛtahetoḥ sādhyasiddhistadvaidharmyāt yat kiñcidvyabhicārāt kṛtaḥ pratiṣedho na sambhavati nahi yatkiñcidvyabhicārādeva prakṛtahetoḥ prakṛtasādhyāsādhakatvamatiprasaṅgāt . evaṃ sādhyasame'pi vyāpyāddhetoḥ siddha pakṣe sādhyasiddhirna tu pakṣadṛṣṭāntādayo'pyanena sādhyante tathā sati kvacidapi sādhyasiddhirna syāt tvadīyadūṣaṇamapi vilīyeta vṛttiḥ . sādhyātideśācca dṛṣṭāntopapatteḥ sū° . varṇyābarṇyasādhyasamāsu samādhyantaramapyāha dṛṣṭāntopapattirdṛṣṭāntatopapattiḥ sādhyātideśāta dṛṣṭānte hi sādhyamatidiśyate tāvataiva dṛṣṭāntatvamupapadyate natvaśeṣo dharmaḥ pakṣadṛṣṭāntayorabhedāpatteḥ pakṣāderapi sādhyasamatvamatena pratyuktaṃ dṛṣṭo'nto dṛṣṭāntaḥ pakṣaḥ tasmādvahnimānityataḥ pakṣotkīrtanāttathā ca sādhyasyātideśāt sādhanāt pakṣa ityucyate na tu pakṣo'vi sādhyate'tiprasaṅgāditi bhāvaḥ vṛttiḥ . prāpya sādhyamaprāpya vā hetoḥ prāptyā aviśiṣṭatvādaprāptyā asādhakatvācca prāptyaprāptisamau 9 . 10 sū° . kramaprāptau prāptyaprāptisamau lakṣayati . hetoriti sādhakatvamiti śeṣaḥ prāptipakṣe daṣamāha prāptyāaviśiṣṭatvāditi dvayorapi prāptatvāviśeṣa t kiṅkasya sādhakaṃ aprāptipakṣe doṣamāha aprāptyā iti aprāptasya sādhakatve 'tiprasuṅgāt sādhakatvañcātra kārakajñāpakasādhāraṇam evañca kārakajñāpakalakṣaṇaṃ sādhanaṃ kāryajñāpyalakṣaṇena sādhyena sambaddhaṃ satsādhakaṃ cettadā sattvāviśeṣānna kāryakāraṇabhāvaḥ satsambandhasya prāgeva jñātatvānna jñāpyajñāpakabhāvaḥ prāptayorna janyajanakabhāvaḥ prāptatvena lavaṇodakayorivābhedādityāśaya ityanye . tathā ca prāptyāaviśaṣādaniṣṭāpādanena pratyavasthānaṃ prāptisamā 9 . yadi cāprāptaṃ liṅgaṃ sādhyabuddhiṃ janayati sādhyābhāvabuddhimeva kintena na janayet aprāptatvāviśeṣāt tathā cāprāptyā sādhakatvādaniṣṭāpādanamaprāptisamā 10 prātakūlatakaideśanābhāse ceme vṛttiḥ . ghaṭādiniṣpattidarśanāt pīḍane cābhicārādapratiṣedhaḥ sū° . anayorasaduttaratve vījamāha . daṇḍādito ghaṭādiniṣpatterdarśanāt sarvalokapratyakṣasiddhatvādābhacārāt śyenāditaḥ śatrupīḍane ca vyabhicārānna tvaduktaḥ pratiṣedhaḥ sambhavati na hi kāraṇaṃ daṇḍādi prāgava ghaṭādinā sambaddhamapi tu mṛdādinā, śyenādirappuddeśyatayā poḍāṃ janayati anyathā lophayedasiddhakāryakāraṇabhāvocchede tvadukto heturapyasādhakaḥ syāditi vṛttiḥ . dṛṣṭāntasya kāraṇānapadeśāt pratyavasthānācca pratidṛṣṭāntena prasaṅgapratidṛṣṭāntasamau 11 . 12 sū° . kramaprāpte prasaṅgapratidṛṣṭāntasame jātī lakṣayati . dṛṣṭāntasya kāraṇaṃ pramāṇaṃ tadanapadeśo'nabhidhānam abhidhānaṃ cānatipayojanakaṃ tathā ca dṛṣṭāntasya sādhyakattve pramāṇābhāvāt pratyavasthānamarthaḥ yadyapoda saduttarameva tathāpi dṛṣṭāntaṃ prabhāṇaṃ vācyaṃ tatrāpi pramāṇāntaramityanavasthāyāḥ pratyavasthāne tātparyaṃ taduktamācāryaiḥ navasthābhāsaprasaṅgaḥ prasaṅgasamaḥ iti etanmate hetorhetvantaramityanavasthā'pi prasaṅgasamā eva . pūrvamate tu hetvanavasthādikaṃ vakṣyamāṇākṛtigaṇeṣvantarbhūtamiti viśeṣaḥ . anavasthādeśanābhāsā ceyam . pratidṛṣṭāntasamaḥ pratye tavyaḥ pratidṛṣṭāntena pratyavasthānāt pratidṛṣṭāntasamaḥ 12 etacca sāvadhāraṇaṃ tena pratidṛṣṭāntamātrabalenaṃ pratyaghamthānamarthaḥtena sādharmyasamāvyadāsaḥ yadi ghaṭadṛṣṭāntabasanānityaḥ śabdaḥ tadākāśadṛṣṭāntabalena niya eva syāt nityaḥ kiṃ na syāditi bādhaḥ patirodhāpādanīyaḥ heturanaṅgaṃ dṛṣṭāntamātrabalādava sādhyasiddhirityabhimānaḥ bādhapratirodhānyataradeśanābhāsā ceyam vṛttiḥ . pradīpādānaprasaṅganavṛttivattadvinivṛttiḥ sū° . prasaṅgasame praśruttaramāha . dṛṣṭānto hi nidarśanasthānatvena sādhyaniścayārthamapekṣyate na tu dṛṣṭānmadṛṣṭāntādyanavasthitaparamparā lokasiddhā yuktisiddhā vā . anyathā ghaṭādipratyakṣāya pradīpa iva prādīpapratyayārthamanavasthitapradīpaparamparā prasajyata tvadīyasādhanamapi vyāhanyeta vṛttiḥ . pratidṛṣṭāntahetutve ca nāheturdṛṣṭāntaḥ sū° . pratidṛṣṭāntasame pratyuttaramāha . atrāyamuttarakramaḥ pratidṛṣṭāntastvayā kimarthamupādīyate madīyahetorbādhārthaṃ satapratipakṣitatvārthaṃ vā nādyaḥ yataḥ pratidṛṣṭāntasya hetutve svārthasādhakatva madīyo dṛṣṭānto nāhetuḥ nāsādhakastathā cātulyavalatvānna bādhaḥ na yā dvitīyo'pi yataḥ pratidṛṣṭāntasya svārthasādhakatve ucyamāne nāheturdṛṣṭāntaḥ madīyo dṛṣṭāntastu sahetukatvādadhikamalaḥ vastuto hetuṃ vinā ṣṭhaṣṭāntamātreṇa na sasdhatipakṣasambhāvanā tadabhāvavyāpyabattājñānāmāvāt hetūpādāne tu saduttaratvameveti bhāvaḥ iti vṛttiḥ . prāgutpatteḥ kāraṇābhāvādanutpattisamaḥ 13 sū° . kramaprāptamanutpattisamaṃ lakṣayati . prāgutpatteriti sādhamāṅgasyeti śeṣaḥ kāraṇābhāvāt hetvabhāvāt tathā ca sādhanāṅgapakṣahetudṛṣṭāntānāmutpatteḥ prāka hetvabhāva ityanutpattyā patyavasthānamanutpattisamaḥ 13 yathā thaṭorūpavān nanyāt paṭavadityukte vaṭotpattargandhītpatteśca pūrvaṃ hetvabhāvādasiddhiḥ paṭe ca gandhotpatteḥ pūrvaṃ hatvabhāvena dṛṣṭāntāsiddhiḥ evaṃ ādyakṣaṇe rūpābhāvādvādhaśca anu tpattyā pratyavasthānasya tatrāpi sattvāt utpatteḥ pūrvaṃ hetvādyabhāvena pratyavasthānasyaiva lakṣaṇatvāt jātitve satoti ca viśeṣaṇīyaṃ tenotpattikālāvacchinnī thaṭo gandhavānityatra bādhena pratyavasthāne nātivyāptiḥ asiḍyādideśanābhāsā ceyam vṛttiḥ . tathābhāvādutpannasya kāraṇopapatterna kāraṇapratiṣedhaḥ sū° atrottaramāha . utpannasya tathābhāvāt thaṭādyātmakatvāt tatra kāraṇasya hetorupapatteḥ sattvāt kathaṃ kāraṇapratiṣedhaḥ . ayamāśayaḥ pakṣe hetvabhāvā'siddhiḥ natvanutpanne hetvabhāvaḥ sambhavati adhikaraṇābhāvāt na hi hetvabhāvamātrāsiddhiḥ tvadīyahetorapi kvacidabhāvasattvāt etena dṛṣṭāntāsiddhirvyākhyātā yadā kadāciddhetusattvenaiva dṛṣṭāntatvopapatteḥ evaṃ hetvādīnāṃ yadā kadācitpakṣe sattvādeva hetvādibhāvo na tu sārvatrikī tadapekṣati vṛttiḥ . sāmānyadṛṣṭāntayoraindriyakatve samāne nityānityasādharmyāt saṃśayasamaḥ 14 sū° . kramaprāptaṃ saśayasamaṃ lakṣayati . nityānityasādharmyāditi saṃśayakāraṇopalakṣaṇaṃ tena samānattarmadarśanādiyatkiñcitsaṃśayakāraṇabalāt saṃśayena pratyavasyānaṃ saṃśayasamaḥ 14 adhikantū dāharaṇaparaṃ tathā hi śabdo'nityaḥ kāryatvādghaṭavadityukte sāmānye gotvādau dṛṣṭānte vaṭe aindriyakatvaṃ tulyaṃ yathā kāyya tvānnirṇāyakādanityatvaṃ nirṇauyate tathā aindriyakatvāt saṃśayakāraṇādanityatvaṃ sandihyatām evaṃ śabdatvādyasādharmyadarśanādapi saṃśayo bodhyaḥ tathā ca hetujñāne'prāmāṇyaśaṅkādhānadvārā sādhyasaṃśayāt satpratipakṣadeśanābhāseyam vṛttiḥ . sādharmyāt saṃśaye na saṃśayo vaidharmyādubhayathā vā saṃśayo'tyantasaṃśayaprasaṅgo nityatvānabhyupagamācca sāmānyasyāpratiṣedhaḥ gautamasūtrasya pañcamādhyāye āhnikasthasūtram . atrottaram . sādharmyātsādharmyadarśanāt saṃśaya āpādyamāne'pi na saṃśayo vaidharmyādvaidharmyadarśanāt yadi ca kāryatvarūpraviśeṣadarśane'pi saṃśayastadā'tyantasaṃśayaprasaṅgaḥ saṃśayānucchedaprasaṅgaḥ na ca tathā'bhyupanantuṃ śakyamityāha nityatveti samānyasya sāmānadharmadarśanasya nityatvānabhyupagamāt nityasaṃśayajanakatvānabhyupagamāttathā sati tvadīyaheturapi na parapakṣapratiṣedhakaḥ syāditi bhāvaḥ . sāmānyasya gotvādernityatvānabhyupagamāt nimyatvānabhyupagamaprasaṅgāt tatrāpi sādhāraṇadharmaprameyatvādinā saṃśaya eva syāditi kecit vṛttiḥ . ubhayasādharmyāt prakriyāsiddheḥ prakaraṇasamaḥ 15 sū° .
     kramaprāptaṃ prakaraṇasamaṃ lakṣayati . ubhayasādharmyāt prakarṣeṇa kriyā anvayasahacārādvyatirekasahacārādvā prakriyā tatsādhanaṃ viparotasādhanamiti phalitārthaḥ tatsiddhestasya pūrvameva siddheḥ tathācādhikavalatvenāropitapramāṇāntareṇa bādhena pratyavasthānaṃ prakaraṇasamaḥ 15 yathā śabdo'nityaḥ kṛtakatvādityukte naitadevaṃ śrāvaṇatvena nityatvasādhakena vādhāt bādhadeśanābhāsā ceyam vṛttiḥ . pratipakṣāt prakaraṇasiddheḥ pratimedhānupapattiḥ pratipakṣopapatteḥ sū° .
     atrottaramāha . pratipakṣādviparītasādhyasādhakakhenābhimatācchrāvaṇatvāditaḥ prakaraṇasiddhidvārā madīyasādhyasya yaḥ pratiṣedhaḥ tvayā kriyate tasyānupapattiḥ kutaḥ pratipakṣopapatteḥ tvatpakṣāpekṣayā pratipakṣasya madīya pakṣasyopapatteḥ sādhanāt . ayamāśayaḥ śrāvaṇatvena pūrvaṃ nityatvasya sādhanādyo yādha ucyate sa nopapadyate pūrvaṃ sādhitasya balabattvābhāvāt kadācitkṛtakatvenānityasvasyāpi pūrvaṃ sādhanāditi tvatpakṣapratiṣedho'pi syāt vṛttiḥ . traikālyāsiddherhetorahetusamaḥ 16 sū° .
     kramapāptamahetusamaṃ lakṣayati . traikālyaṃ kāryakāsatatpūrvāparakālāḥ tena hetorasiddheḥ hetutvāsiddheḥ . ayamarthaḥ daṇḍādikaṃ ghaṭāderna pūrbavartitayā kāraṇaṃ tadānīṃ ṣaṭāderabhāvāt kasya kāraṇaṃ syāt ataeva na dhaṭādyuttarakālavartitayā'pi navā samānakālavartitayā tulyakālabartinoḥ savyetaraviṣāṇayobivāvini gamamāpatteḥ tathā ca kālasambandhakhaṇḍanenāhetutayā pratyavasthānamahetusamaḥ 16 kāraṇamātrakhaṇḍanena jñaptihetorapi khaṇḍanānna tadasaṃgrahaṃ pratikūlatarkadeśanāmāsā ceyam vṛttiḥ . na hetutaḥ sādhyasiddhestraikālyāsiddhiḥ sū° .
     atrotaramāha . traikālyāsiddhistraikālyena yā' siddhiruktā sā na, kutaḥ hetunaḥ sādhyasiddheḥ tvayā'pya myupagamāt vṛttiḥ . pratiṣedhānupapatteḥpratiṣeddhavyāpratiṣedhaḥ sū° .
     pūrvavartitāmātreṇaiva hetutāsambhavāt anyathā tvadīyahetorapi sādhyaṃ na sidhyedityāha hetuphalabhāva khaṇḍane pratiṣedhasyāpyanupapatteḥ pratiṣeddhavyasya parakīyahetornapratiṣedha ityarthaḥ vṛttiḥ . arthāpattitaḥ pratipakṣasiddherarthāpattisamaḥ 17 sū° .
     kramaprāptamarthāpattisamaṃ lakṣayati . arthāpattiraryāpattyābhāsaḥ tathā cārthāpattyāmāsena pratipakṣasādhanāya pratyavasthānamarthāpattisamaḥ 17 . ayamāśayaḥ arthāpattirhi uktegānuktamākṣipati yathā śabdo'nitya ityukte'rthādāpādyate'nyat nityaṃ tathā ca dṛṣṭāntāsiddhiḥ virodhaśca kṛtakatvādanitya ityukte'rthādāpannam anyasmāddhetorbādhaḥ satpratipakṣo bā anumānādanitya ityukte pratyakṣānnitya iti ca vādhaḥ viśeṣavidheḥ śeṣaniṣedhaphalakatvamityabhimānaḥ sarvadeśanābhāsā ceyam vṛttiḥ . kanuktasyārthāpatteḥ pakṣahānerupapattiranuktatvādanaikāntikatvāccārthāpatteḥ sū° .
     atrottaram . kimuktena anuktaṃ yatkiñcidevārthādāpādyate uktopapādakaṃ vā ādye tvatpakṣahānirapyāpādyatāṃ tvayānuktatvāt antye asyā arthāpatteranaikāntikatvam aikāntikatvam ekapakṣasādhakatvaṃ balaṃ tannāsti na hi anitya ityasyopapādakaṃ nityatvamiti na hi viśeṣavidhimātraṃ śeṣaniṣedhaphalakam, api tu sati tātparye kacit na hi nīloghaṭa ityukte sarvamanyadanīlamiti kacitpratipadyate vṛttiḥ . ekadharmopapatteraviśeṣe sarvāviśeṣaprasaṅgāt sadubhāvopapatteraviśeṣasamaḥ 18 sū° .
     aviśeṣasamaṃ lakṣayati . ekasya dharmasya kṛtakatvādeḥ śabde ghaṭe copapatteḥ sattvāt yadi śabdathaṭayoranityatvenāviśeṣaḥ ucyate tadā sarveṣāmaviśeṣaprasaṅgaḥ, kutaḥ saṅgāvopapatteḥ sataḥ sanmātrasya ye bhāvādharmāḥ sattvaprameyatvādayasteṣāmupapatteḥ sattvāt tathā ca sarveṣāmabhede pakṣādyavibhāgaḥ sarveṣāmekajātoyatve'bāntarajātyucchedaḥ sarveṣāmanityatvejātyādivilayaityādi tathā ca sanmātravṛttidharmeṇāviśeṣāpādanamaviśeṣasameti 18 phalitam atra cāviśeṣasama iti lakṣyanirdeśaḥ sadbhāvopapatteḥ sarvāviśeṣaprasaṅgāditi lakṣaṇaṃ śeṣaṃ vyutpādakam . prati kūlatarkadeśanābhāsā ceyam vṛttiḥ . kvaciddharmyanupapatteḥ kvaciñcopapatteḥ pratiṣedhābhāvaḥ sū0
     atrottaramāha . taddharmastasya hetordharbhovyāptyādistasya kvacit kṛtakatvādau upapatteḥ sattvāt kvacitsattvādau anupapatteḥ abhāvāt tvaduktasya pratiṣedhasyābhāvo'sambhava ityarthaḥ vṛttiḥ . ubhayakāraṇopapatterupapattisamaḥ 19 sū° .
     upapattisamaṃ lakṣayati . ubhayaṃ pakṣapratipakṣau tayoḥ kāranasya pramāṇasya upapatteḥ sattvāt tathā ca vyāptimapuraskṛtya yatkiñciddharmeṇa parapakṣadṛṣṭāntena svapakṣasādhanena pratyavasthānam upapattisamaḥ 19 yathā śabdo'nityaḥ kṛtakatvādityukte yathā tvatpakṣe'nityatve pramāṇamasti tathā matpakṣo'pi sapramāṇakaḥ tvatpakṣamatpakṣānyataratvāt tathāca bādhaḥ pratirodho vā . taddeśanābhāsā ceyam vṛ° . upapattikāraṇābhyanujñānādapratiṣedhaḥ sū° .
     atrottaramāha . ayaṃ tvaduktapratiṣedho na sambhavatikutaḥ matpakṣe upapattikāraṇasya matpakṣasādhakapramāṇasya tvayā'bhyanujñānāt tvayā hi matpakṣasya dṛṣṭāntīkaraṇena sapramāṇakatvamanujñātamataḥ kathaṃ tatpratiṣedhaḥ śakyate kartum anujñātasyāpi pratiṣedhe svapakṣa eva kiṃ na pratiṣidhyate vṛttiḥ . nirdiṣṭakāraṇābhāve'pyupalambhādupalabdhisamaḥ 20 sū° .
     upalabdhisamaṃ lakṣayati . vādinā nirdiṣṭasya kāraṇasya sādhanasyābhāve'pi sādhyasyopalambhāt pratyavasthānamanupalabdhisamaḥ 20 ityarthaḥ . tathā hi parvato vahnimān dhūmādityādikaṃ vahnyavadhāraṇārthamucyate na ca tatsambhavati dhūmaṃ vinā ālokādito'pi vahnisiddheḥ tathā ca na tasya sādhakatvamiti pratikūlatarkaḥ na vā dhūmādvahnimānevetyavadhāraṇaṃ dravyatvāderapi dhūmena sādhanāt na vā parvata eva vahnimānevetyādikam avadhārayituṃ śakyate mahānasāderapi vahnimattvādanyathā dṛṣṭāntāsiddhiḥ syāt evaṃ vahniśūnyaparvatasyāpi sattvādvādha ityādi taddośanā bhāsā ceyam asya viśvanāthaviracitā vṛttiḥ . kāraṇāntarādapi taddharmopapratterapratiṣedhaḥ sū° .
     atrottaramāha . kāraṇāntarāt sādhanāntarādālokādito'pi tasya dharmasya sādhyasyopalabdhestvaduktaḥ pratiṣedho na sambhavati . ayamāśayaḥ na hi vayamavadhāraṇārthaṃ vahniprān thūmādityādikaṃ prayuñjmahe api tu sandigdhasya vahneḥ siddhyartham anyathā tvaduktamasādhakatāsādhanamapi na syādasādhakatāsādhakāntarasyāpi sattvāt vṛttiḥ . tadanupalabdheranupalambhādabhāvasiddhau tadviparītopapatteranupalabdhisamaḥ 21 sū° .
     anupalabdhisamaṃ lakṣayati . yadyapi ceyaṃ dvitīyādhyāye darśitā dūṣitā ca tathāpyanupalabdhisamā 21 jātirevamiti tatrānukteratra kramaprapto'bhidhīyate tatrāyaṃ kramaḥ naiyāyikaistāvacchabdā nityatvameva sādhyate yadi śabdo nityaḥ syāduccāraṇāt prākkutonopalabhyate na hi ghaṭādyāvaraṇakuḍyādivacchabdasyāvaraṇamasti tadanupalabdheriti tatraivaṃ jātivādī pratyavatiṣṭhate yadyāvarṇānupalabdhe rāvaṇābhāvaḥ sidhyati tadā āvaraṇānupalabdherapyanupalambhādāvaraṇānupalabdherapyabhāvaḥ sidhyet tathācāvaraṇānupalabdhipramāṇaka āvaraṇābhāvo na syādapi tvāvaraṇopapattireva syāditi śabdanityatve noktaṃ bādhakaṃ yuktaṃ nanvanupalabdheranupalabdhyantarānapekṣaṇāt kathamevamiti cet ityam anupapalabdheranupalabdhyavantarānapekṣaṇe svayameva svasminnanupalabdhirūpeti vācyaṃ tathā ca tayaivānupalabdhyānupalabdhatvasambhavāttadabhāvāsiddhveḥ svātmanyanupalabdhirūpatyābhāve'nupalabdhitvameva na syāt anupalabdheranupalabdhyantarāpekṣaṇe'navasthā spaṣṭaiva itthañcaivaṃrūpeṇa pratyavasthānamanupalabdhisamaḥ 21 ityarthaḥ pratikūlatarkadeśanābhāsā ceyam vṛttiḥ . anupalambhātmakatvādanupalabdherahetuḥ sū° .
     atrottaramāha . anupalabdhiḥ ātmanyanupalabdhiriti ko'rthaḥ svayamanupalabdhirūpeti cedbhavatyeva svaviṣayiṇyanupalabdhiriti cennedaṃ prasaktaṃ anupalabdheranupalambhātmakatvāt upalambhābhāvātmakatvāt abhāvasya ca nirviṣayakatvāt svātmanyanupalabdhitvābhāve'nupalabdhitvameva kathamasyā iti cet kuto virodhaḥ nahi ghaṭaḥ svaviṣayo na bhvatīti nāyaṃ ghaṭaḥ svaviṣayo na bhavatīti . nāyaṃ ghaṭaḥ āvaraṇābhāvaḥ kathamanupalabdhiviṣaya iti cet ka evamāha kintvanupalabdhisahakṛtendripagrāhyatvādanupalabdhigrāhya ityupacaryate atastadanupalabdheranpalambhādityādikamahetuḥ anyathā, tvatsādhanamapi doṣānupalabdheranupalambhāt sadoṣameva syāditi vṛttiḥ . jñānavikalpānāñca bhāvābhāvasaṃvedanādadhyātmam sū° .
     nanvupalabdheḥ svasminnanupalabdhitvābhāve'nupalabdhirapi kena sidhyedataāha adhyātmam ātmanyapi jñānavikalpānāṃ jñānaviśeṣāṇāṃ bhāvābhāvayormanasā saṃvedanāt ghaṭaṃ sākṣātkaromi vahnimanuminomi nānuminomītyevaṃ jñānaviśeṣatadabhāvānāṃ manasaiva sugrahatvāditi bhāvaḥ vṛttiḥ . sādharmyāttulyadharmopapatteḥ sarvānityatvaprasaṅgādanityasamaḥ 22 sū0
     anityasamaṃ lakṣayati . yadi dṛṣṭāntadhaṭasādharmyāt kṛtakatvāttena saha tulyadharmatopapadyate śabde'nityatvaṃ sādhyate tadā sarvasyaivānityatvaṃ syāt sattvādirūpasādharmyasambhavāt nacedamarthāntaragrastamiti vācyaṃ sarvasyānityatve vyatirekāgrahādanumānadūṣaṇe tātparyāt parasyānvayavyatirekiṇaevānumānatvādityāśayaḥ tathā ca vyāpti mapuraskṛtya yatkiñcidṝṣṭāntasādharmyeṇa sarvasya sādhyavattvāpādanamanityasamā 22 sādhyabhedādaviśeṣasamātovyavacchedastatra sarvāviśeṣa evāpādyate natu sarvasya sādhyavattvam . yattu anityatvena samā'nityasameti bhāvapradhāno nirdeśastathāca anvarthalabdhameva lakṣaṇamiti tanna vahnimān dhūmādityādau mahānasasādharmyasya sattvātsarvasya vahnimattvaṃ syādityasya jātyantaratvāpatteḥ . ācāryāstu sādharmyaṃ vaidharmyāpyupalakṣakaṃ yathākāśavaidharmyāt kṛtakatvācchabdo'nityastathākāśavaidharmyādākāśabhinnatvāditaḥ sarvamevānityaṃ syāditthañca lakṣaṇe yatkiddharmeṇetyeva vācyamityāhuḥ . atra ca vaidharmya sya vipakṣāvṛttitvānna sarvasya mādhyavattvāpādanaṃ kintvātmādīnāmapyanityatvaṃ syāditi tatra cārthāntaramityavadheyaṃ pratikūlatarkadeśanābhāsā ceyam vṛttiḥ . sādharmyādasiddhe pratiṣedhāsiddhiḥ pratiṣedhyasādharmyācca sū0
     atrottaramāha . yadi yatkiñcitsāgharmyātsarvasya sādhyavattāmāpādayatastava sādharmyasyāsādhakatvamabhimataṃ tadā tvatkṛtapratiṣedhasyāpyasiddhiḥ tasyāpi pratiṣedhyasādharmyeṇa pravṛttatvāttvayā hyevaṃ sādhyate kṛtakatvaṃ na sādhakaṃ dṛṣṭāntasādharmyarūpatvātsattvādivat atra ca tvadīyahatustvatpratiṣedhyena madīyahetunā kṛtakatvena sattvena ca saha sādharmyarūpastathā cāyamapi na sādhakaḥ syāt vṛttiḥ . dṛṣṭānte ca sādhyasādhanabhāvena prajñātasya dharvasya hetutvāttasya cobhayathābhāvānnāviśeṣaḥ sū0
     yadi ca sādharmyamātraṃ na sādhakamapi tu vyāptisahitamityabhimataṃ tadā kṛtakatve tadasti natu sattvaiti viśeṣa ityāha . sādhyasādhanabhāvena vyāpyavyāpakabhāvena dṛṣṭānte prajñātasya pramitasya tasya hetutvātsādhakatvāt tatra hetutvasya ubhayathā anvayena vyatirekeṇa ca bhāvāt madīyahetau sattvātsādhane sattvāditi nā'viśeṣa iti yaduktaṃ tanna bhavati vṛttiḥ . nityamanityabhāvādanitye nityatvopapatternityasamaḥ 23 sū0
     nityasamaṃ lakṣayati . anityasya bhāvaḥ anityatvaṃ tasya nityaṃ sarvakālaṃ svīkāre anitye śabde nityatvaṃ syādityāpādanaṃ nityasamā 23 . ayamāśayaḥ anityatvasya nityamasvīkāre'nityatvābhāvadaśāyāṃ tasyānityatvaṃ na, tasyāpi nityatvāpattiḥ nahi daṇḍābhāvadaśāyāṃ daṇḍītyucyate ato'nityatvasya nityameva svīkāra itthabhyu pagantavyaṃ tathā ca śabdasyāpi nityatvāpattiḥ tena vādhaḥ matpratipakṣo vā taddeśanābhāsā ceyam . evamanityatvaṃ yadi nityaṃ kathaṃ śabdasyānityatāṃ kuryāt nahi raktaṃ mahārajanaṃ parasya nīlatāṃ sampādayati athā'nityaṃ tadā tadabhāvadaśāyāṃ anityatvaṃ na syādityādikamūhyam . etadanusāreṇa lakṣaṇamapi kāryamityācāryāḥ . vayantu anityasya bhāvo dharmastasya nityamabhyu pagame'nityatvenābhyupagatasya nityatvaṃ syāt yathā kṣitiḥ sakartṛketyatra anityakṣiterdharmaḥ sakartṛkatvaṃ tvayā kṣitau nityamupeyate na vā na cet tadā sādhyābhāvādaṃśatobādhaḥ atha kṣitau nityameva sakartṛkatvaṃ viruddhaṃ taddeśanābhāsā ceyamiti vrūmaḥ vṛtti pratiṣedhye nityamanityabhāvādanitye nityatvopapatteḥ pratiṣedhābhāvaḥ
     atrottaramāha . prātaṣedhye matpakṣe śabde sarvadā anityabhāvāt anityatvāt anitye śabde anityatvamupapadyate na hi sambhavati anityatvaṃ nityamasti atha ca tannityamiti vyādhātāt naca nityamiti sarbakālamityarthaḥ tathā ca śabdasyānetyatve kathaṃ sarvakālamanityatvasambandha iti vācyaṃ sarvakālamityasya yāvatsattvamityarthāt ataḥ tvatkṛtaḥ pratiṣedho na sambhavati matāntare tu anitye'nityatvopapanne hetostvapāyaḥ pratiṣedhaḥ kṛtaḥ sa ca sambhavatītyarthaḥ vṛttiḥ . prayatnakāryānekatvāt kāryasamaḥ 24 sū° .
     kāryasamaṃ lakṣayati . prayatnakāryasya prayatnasampādanīyasyānekatvāt anekaviṣayatvāt . ayamarthaḥ śabdo'nityaḥ prayatnānantarīyakatvādityukte prayatnānantarīyakatvaṃ prayatnakārye ghaṭādo prayatnānantaropalabhyamāne kīlakādāvapi dṛṣṭantatra dvitīyaṃ na tajjanyatvasādhakaṃ ādye tu asiddhaṃ tathā ca sāmānyata ukte hetoranabhimataviśiṣṭanirākaraṇena pratyavasthānaṃ kāryasamā 34 asiddhadeśanābhāsā ceyam . atha vā prayatnakāryāṇāṃ prayatnakartavyānāṃ kartavyaprayatnānāmiti yāvat tādṛśānāṃ anekavidhatvātyuktānyasya vyāghātakamuttaraṃ kāryasamā tathā cāsyā ākṛtigaṇatvāt sūtrānupadarśitānāmapi parigrahaḥ yathā tvatpakṣe kiñcidda ṣaṇaṃ bhaviṣyatīti śaṅkā'pi śaṅkā samā kāryakāraṇabhāvasyopakāraniyatatve'navasthetyanupakārasamā ityādiḥ vṛttiḥ . kāryānyatve prayatnāhetutvamanupalabdhikāraṇopapatteḥ sū° .
     atrottaram . śabdasya kāryānyatve'kāryatve prayatnasya vaktṛprayatnasya ahetutvam akāraṇatvam idañca tadā syāt yadyanupalabdhikāraṇamāvaraṇādikamupapadyate na ca tacchabde'stītyarthaḥ . ākṛtigaṇapakṣe tu kāryāṇāṃ jātīnāmanyatve nānāvidhatve idamuttaraṃ prayatnasya tvadīyadūṣaṇaprayatnasya ahetutva asādhakatvābhāvaḥ upalabdheḥ kāraṇasya pramāṇasya nirdoṣavākyasya yā upapattiḥ nirdoṣavākyādhīnopapādanaṃ tadabhāvāt tadvākyasya svavyāghātakatvādityarthaḥ vṛttiḥ . 14 svabhāve jātivairam jātisundaram . jātiśca prakāraviśeṣyatayā vā śabdaśaktijñānaviṣayaḥ . tatra prābhākaramate ākṛtivyaṅgyāyā eva jātitvaṃ na guṇatvādīnāṃ naiyāyikamate tu anugataikabuddhiniyāmakatvāt nityatve sati anekasamavetatvarūpalakṣaṇayogācca guṇatvādīnāmapi jātitvamastyeva . samānaprasavātmikā jāti go° sūtrabhāṣyayostathaivokteśca . jātiśaktiyāḍhaśabde ca tadbhāṣya dṛśyam . ataeva dravyāditrikavṛttistu sattā paratayocyate . parabhinnā tu yā jātiḥ sevāparatayocyate . dravyatvādikajātistu parāparatayocyate bhāṣāyāmuktam . chandobhedaśca . padyaṃ catuṣpadī jñeyaṃ vṛttaṃ jātiriti dvidhā . vṛttamacarasaṃkhyātaṃ jātirmātrākṛtā bhavet chandomañjaryukteḥ mātrākṛtaṃ chandaḥ . iyamacyutalīlāḍhyā sadvṛttā jātiśālinī chando ma° . dṛṣṭajātiśeṣajātiviśleṣajātiprabhṛtayaśca pācīnānāmiṣṭakarmasaṃjñābhedā līlāvatyādau iṣṭakarmaprakaraṇe dṛśyāḥ . saṅketo gṛhyate jātau guṇadravyakriyāsu ca kāvyapra° . asampādayataḥ kañcidarthaṃ jātikriyāguṇaiḥ māghaḥ . vrāhmaṇādijātau jātyā kāmamavadhyo'si caraṇa tvidamuddhṛtam veṇīsaṃ° brāhmaṇasya brāhmaṇayorbrāhmaṇānāñca saṃbadhe . prāyaścittasya caikatavaṃ jātiścāśritya lakṣyate prā° ta° . janmani ācāryastasya yāṃ jātiṃ vidhivad vedapāragaḥ . utpādayati sāvitryā sā nityā sā'jarā'marāḥ manuḥ . ākāravyaṅgye mṛccarmamaṇisūtrāyaḥkāṣṭhavalkalavāsasām . ajātau jātikaraṇe vikreyāṣṭaguṇodamaḥ yājña° . 15 jātivācakaśabde ca poṭāyuvatistokakatipayagṛṣṭidhenuvaśāvehadvaṣkayaṇīpravaktṛśrotriyādhyāpakadhūrtai jātiḥ kṛtyatulyākhyā ajātyā jātyākhyāyāmakasmin bahuvacanamanyatarasyāt (brāhmaṇāḥ pūjyāḥ vrāhmaṇaḥ pūjyaḥ) jāterastrīviṣayādayopadhāt iti ca pā° .

jātikośa(ṣa) pu° na° jāteḥ jātīphalasya kośamiva . (jāyaphala) jātīphale bhāvapra° jātīphalaṃ jātikośaḥ mālatīphalamityapi . jātiphalaṃ rase tiktaṃ tīkṣṇoṣṇaṃ rocanaṃ laghu . kaṭukaṃ dīpanaṃ grāhi svaryaṃ śleṣmānilāpahama . nihanti mukhavairasyamaladaudurgandhyakṛṣṇatāḥ . kṛmikāsavamiśvāsaśoṣapīnasahṛdrujaḥ bhāvapra° . hemacandre ayaṃ mūrdhanyavān dīrghamadhyaśca paṭhitaḥ .

jāti(tī)koṣī strī jātiṃ jātiphalaṃ kuṣṇāti kuṣa--nikarṣe--aṇ upa° sa° gaurā° ṅīṣa . jātīphale rājani° .

jātidharma pu° 6 ta° . brāhmaṇādīnāṃ dharmabhede . sa ca bhā° śā° 60 a° darśito yathā
     vrāhmaṇasya tu yo dharmastante vakṣyāmi kevalam . imameva mahārāja! dharmamāhuḥ purātanam . svādhyāyābhyasanañcaiva tatra karma samāpyate . tañcedvittamupāgacchedvartamānaṃ svasvakarmaṇi . akurvāṇaṃ vikarmāṇi śāntaṃ prajñānatarpitāma . kurvītāpatyasantānamatho dadyādyajeta ca . saṃvibhajya hi bhoktavyaṃ dhanaṃ sadbhiritīryate . pariniṣṭhitakāryastu svādhyāvenaiva brāhmaṇaḥ . kuryādanyanna vā kuryānmaitro brāhmaṇa ucyate . kṣattriyasyāpi yo dharmastante vakṣyāmi bhārata! . dadyādrājanna yāceta yajeta na ca yājayet . nādhyāpayedadhīyīta prajāśca paripālayet . nityodyukto dasyubadhe raṇe kuryāt parākramam . ye tu kratubhirījānāḥ śrutavantaśca bhūmipāḥ . ya evāhavajetārasta eṣāṃ lokajittamāḥ . avikṣatena dehena samarādyo nivartate . kṣattriyo nāsya tat karma praśaṃsanti purāvidaḥ . evaṃ hi kṣattrabandhūnāṃ mārgamāhuḥ pradhānataḥ . nāsya kṛtyatamaṃ kiñcidanyaddasyunivarhaṇāt . dānamadhyayanaṃ yajño rājñāṃ kṣemaṃ vidhīyate . tasmādrājñā viśeṣeṇa yoddhavyaṃ dharmamīpsatā . sveṣu dharmeṣvavasthāpya prajāḥ sarvā mahīpatiḥ . dharmeṇa sarvakṛtyāni śamaniṣṭhāni kārayet pariniṣṭhita kāryastu nṛpatiḥ paripālanāt . kuryādanyanna vā kuryādaindro rājanya ucyate . vaiśyasyāpi hi yo dharmastante vakṣyāmi śāśvatam . dānamadhyayanaṃ yajñaḥ śaucena dhanasañcayaḥ . pitṛvat pālayedvaiśyo yuktaḥ sarvān paśūniha . vikarma tadbhavedanyat karma yat sa samācaret . rakṣayā sa hi teṣāṃ vai mahat sukhamavāpnuyāt . prajāpatirhi vaiśyāya sṛṣṭvā paridadau paśūn . brāhmaṇāya ca rājñe ca sarvāḥ paridadade prajāḥ . tasya vṛttiṃ pravakṣyāmi yacca tasyopajīvanam . ṣaṇṇāmekāṃ pibeddhenuṃ śatācca mithunaṃ haret . labdhācca saptamaṃ bhāgaṃ tathā'śṛṅge kalā'khure . śasyāni sarvavījānāmeṣā sāṃvatsarī bhṛtiḥ . na ca vaiśyasya kāmaḥ syānna rakṣeyaṃ paśūniti . vaiśyo cecchati nānyena rakṣitavyāḥ kathañcana . śūdrasyāpi hi yo dharmastante vakṣyāmi bhārata! . prajāpatirhi varṇānāṃ dāsaṃ śūdramakalpayat . tasmācchūdrasya varṇānāṃ paricaryā vidhīyate . teṣāṃ śuśrūṣaṇāccaiva mahat sukhamavāpnuyāt . śūdra etān paricarettrīn varṇānanupūrvaśaḥ . sañcayāśca na kurvīta jātu śūdraḥ kathañcana . pāpīyān hi dhanaṃ labdhvā vaśe kuryādgarīyasaḥ . rājñā vā samanujñātaḥ kāmaṃ kurvīta dhārmikaḥ . tasya vṛttiṃ pravakṣyāmi yacca tasyopajīvanama . avaśyabharaṇīyo hi varṇānāṃ śūdra ucyate . chatraṃ veṣṭanamauśīramupānadvyajanāni ca . yātayāmāni deyāni śūdrāya paricāriṇe . adhāryāṇi viśīrṇāni vasanāni dvijātibhiḥ . śūdrāyaiva pradeyāni tasya dharmadhanaṃ hi tat . yacca kiñcidudvijātīnāṃ śūdraḥ śuśrūṣurāvrajet . kalpyāṃ tasya tu tenāhurvṛttiṃ dharmavido janāḥ . deyaḥ piṇḍo'napatyāya bhattevyau vṛddhadurbalau . śūdreṇa tu na hātavyo bhartā kasyāñcidāpadi . atirekeṇa bhartavyo bhartā dravyaparikṣaye . na hi svamasti śūdrasya bhartṛhāryadhano hi saḥ . uktastrayāṇāṃ varṇānāṃ yajñastasya ca bhārata! . svāhākāravaṣaṭkārau mantraḥ śūdre na vidyate . tasmācchūdraḥ pākayajñairyajetāvratavān svayam . pūrṇapātramayīmāhuḥ pākayajñasya dakṣiṇām . śūdraḥ paijavano nāma sahasrāṇāṃ śataṃ dadau . aindrāgnyena vidhānena dakṣiṇāmiti naḥ śrutam . yathā hi sarvavarṇānāṃ yajñastasyaiva bhārata! . agryaḥ sarveṣu yajñeṣu śraddhāyajño vidhīyate . daivataṃ hi mahacchraddhā pavitraṃ yajatāñca yat . daivataṃ hi paraṃ viprāḥ svena svena parasparam . ayajanniha satraiste taistaiḥ kāmaiḥ samāhitaiḥ . saṃsṛṣṭā brāhmaṇaireva triṣu varṇeṣu sṛṣṭayaḥ . devānāmapi ye devā yadbruyuste paraṃ hitam . tasmādvarṇaiḥ sarvayajñāḥ saṃsṛjyante na kāmyayā . ṛgyajuḥsāmavitpūjyo nityaṃ syāddevavaddhijaḥ . saṅkīrṇajātidharmastu manvādyukto jātiśabde darśitaḥ utsādyante jātidharmāḥ kuladharmāśca śāśvatāḥ gītā .

jāti(tī)patrī stro jāteḥ(tyāḥ)jātīphalasya patrī gaurā° ṅīṣ . (jāyatrī) khyāte gandhadravyabhede jātīphalasya tvak pnoktā jāti(tī) patrī bhiṣag varaiḥ . jāti(tī) patrī laghuḥ svāduḥ kaṭūṣṇā rucivarṇakṛt . kaphakāsavamiśvāsatṛṣṇākṛmiviṣāpahā bhāvapra° .

jāti(tī)phala na° jātiḥ (tī) tannāmakaṃ phalaṃ, 6 ta° vā . (jāyaphala) gandhadravyabhede hemaca° .

jātibādhaka tri° 6 ta° . jāterbādhake prācīnanaiyāyikokte vyakterabhedādau sa ca jātiśabde darśitaḥ .

jātibrāhmaṇa pu° jātyā janmanā brāhmaṇaḥ . tapaḥsvādhyāyarahite brāhmaṇe . tapaḥ śrutañca yoniśca trayaṃ brāhmaṇyakāraṇam . tapaḥśrutābhyāṃ yo hīno jātibrāhmaṇa eva saḥ śabdārthaci° dhṛtavākyam .

jātibhraṃśa na° pāpabhede . tatsvarūpaprāyaścitte manuvokte prā° vi° vyavasthāpite ca yathā . tatra manuḥ brāhmaṇasya rujaḥ kṛtyā ghrātiraghreyamadyayoḥ . jaihmyañca maithunaṃ puṃsi jātibhraṃ śakaraṃ smṛtam . jātibhraṃśakaraṃ karma kṛtvānyatamamicchayā . caret sāntapanaṃ kṛcchaṃ prajāpatyamanicchayā . rujaḥ kṛtyā pīḍākaraṇam . adhreyaṃ laśunādi jaihmyaṃ mitre kṛṭilatvaṃ puṃsi maitunaṃ puruṣe grāmya dharmakaraṇam . atra kāmataḥ sāntapanaṃ tatra dhenudvayam . akāmataḥ prājāpatyaṃ tatra dhenurekā . etaccābhyāse boddhavyam . rujaḥ kṛtye tyatra viśeṣamāha manuḥ avagurya caret kṛcchamatikṛcchraṃ nipātane . kṛcchrātikṛcchraṃ kurvīta viprasyotpādya śoṇitam . tathā yājñavalkyaḥ vipradaṇḍodyame kṛcchramatikṛcchraṃ nipātane . kṛcchrātikṛcchro'sṛkpātekāryo'bhyantaraśoṇite . atra daṇḍaśabdaḥ śastramapi lakṣayati . atikṛcchre dhenutrayaṃ kṛcchrātikṛcchre dhenupañcakam . yamaḥ ḥkṛcchrātikṛcchraṃ kurvīta cāndrāyaṇamathācaret . daśa saṃkhyāśca gā dadyādaṅgacchedo yadā bhavet . atra dvijāṅgacchede vratadvayasya godānānāñca samuccayaḥ . viśeṣamāha vṛhaspatiḥ kāṣṭhādinā tāḍayitvā tvagabhede kṛcchamācaret . asthibhede'tikṛcchrantu parākaṃ cāṅgakartane .

jātimātra na° jātireva jāti + evārthe mātrac . svādhyāyādihīne janmamātre jātimātreṇa kiṃ kaściddhanyate pūjyate kvacit hito° . jātimātropajīvī vā kāmaṃ syāt brāhmaṇabruvaḥ . abratānāmamantrāṇāṃ jātimātropajīvinām . naiṣāṃ pratigraho deyo na śilā tārayecchilām manuḥ .

jātimālā jātiviśeṣajñāpake granthabhede .

jātivaira na° jātyā svabhāvena vairam . svabhāvavaire yathā ahinakūlayoḥ upayamaśabde yonikūṭaprakaraṇe 1250 pṛ° dṛśyam .

jātiśaktivāda pu° jātau śaktervādaḥ . śabdānāṃ jātau śaktisamarthake kathābhede sa ca vādaḥ śabdaśaktipra° pūrvapakṣa vidhayā darśito yathā
     nanu gāmānayetyādau gotvādikarmatākatvenaivānayanāderanvayadhīrgotvādiśaktatvena padajñānasya gotvādyanvayabuddhiṃ pratye va hetutvāt suvarthakarmatvādau svāśrayavṛttitvasambandhenaiva prakṛtyarthasya gotvādeḥ sākāṅkṣatvāt gavādikarmatākatvena vodhastūttarakālanākṣepāt karmatvaṃ govṛtti gotvaniṣṭhakarmatātvāt, ānayanaṃ govṛttikarmatākaṃ gotvavṛttikarmatākatvāditthādyanumānasāmrājyāt . na ca vastugatyā yadgotvaśaktatvaṃ tajjñānasya hetutve gopadaṃ jātiśaktamityevaṃgrahādapi śuddhagotvasyānvayabodhāpattiḥ gotvatvāvacchinnaśaktatvaprakārakajñānatvena tathātve ca lāghavādgotvāvacchinnaśaktatāprakārakajñānatvenaiva hetutvaṃ gotvatvādyamaveśāditivācyaṃ gopadaṃ gotvaśaktamityākārakajñānatvena hetutāyāṃ śuddhasyeva gotvasya viṣayatāsambandhena śaktyaṃśe viśeṣaṇatvena gotvatvādipraveśagauravasyāyogāt . na hi samavāyānyasambandhena jāteḥ prakāratāyāṃ dharmāvacchinnatvaniyamo mānābhāvāt ayaṃ gaurityādivyavasāyottaramimaṃ gotvena jānāmītyākāre tasya jñātatāliṅgakānumāne'nuvyavasāye vā vyabhicārācca prāganupasthityā gotvatvādestatropanayāyogāt . etena jāterniravacchinnaprakāratvasya samavāyasaṃsargāvacchinnatvaniyamāt kevalasya gotvādeḥ śaktyaṃśe viṣayatayā suvarthakarmatvāṃśe ca paramparayā prakāratvāyoga ityapi pratyuktam, uktasthala eva vyabhicārāt . na caivaṃ kālogauḥ padaṃ gaurityādipratyayo'pi pramā syāt kālikādisambandhena gotvādimati tatprakārakatvāditi vācyaṃ kālikādisambandhena gotvādeḥ prāmāṇyasya gotvatvādyavacchinnaprakāratāgarbhatvena tādṛśamateḥ pramātvāyogāt anyathā ghaṭatvādijāteḥ saṃsthānasamavetatvamate saṃyogo ghaṭa ityādipratīteḥ samavāyena pramātvasya durvāratāpatteḥ śābdasyeva pratyakṣasyāpi kālogaurityādivodhasya niyamatogavādyabhedāvagāhitvenaivāpramātvasambhavā cceti bhaṭṭamatānuvartinaḥ . jātiśaktivādiprabhākaramataṃ ca tatraivoktaṃ yathā
     prābhākarāstu gotvaśaktatvena jñātaṃ padaṃ tādrūpyeṇa gośābdatvāvacchinnaṃ pratyeva heturatogotvaśaktigrahānna gotvena gavayādeḥ na vā dravyatvādinā goranvayadhiyo'tiprasaṅgaḥ . nacaivaṃ jāteriva vyakterapi śakyatvamāvaśyakaṃ na hi gavādipadasya śakyatvaṃ janyatvamapi tu janyaśābdadhīviṣayatvaṃ tacca gotvasyeva gorapyaviśiṣṭamiti vācya gavādipadadharmikasvaśaktatājñānatvāvacchinnaśābdadhījanakatāvacchedakatvena gotvādereva gavādipadaśakyatvāt gotvaśaktatāpekṣaeyā gośaktatvasya gurutavā tajjñānatvasya gośābdaṃ prati janakatānavacchedakatvāt . atavānvayabuddherātmasvātmatvādyavagāhitve'pi na teṣāṃ padaśakyatvam . astu vā gotvādiśaktatvena jñātaṃ padaṃ gotvādiśābdatvāvacchinnaṃ pratyeva heturviśeṣyatayā tādṛśaśābdaṃ prati samavāyena gotvasya niyāmakatvakalpanācca nātiprasaṅgaḥ gotvādinā gavāderiva gavādergotvādinānvayabodhatvāvacchinnaṃ pratyapi vinigamakābhāvena gotvādiśaktijñānatvena hetutvamapekṣya gotvaśābdatvāvacchinnaṃ pratyeva gotvasya tacchaktatvajñānasya ca dvayoḥ kāraṇatāyāmeva lāghavāt, vastutogotvaśābdaṃ prati gotvaśaktijñānameva heturna tu gotvamapi jātivyaktyostulyavittivedyatvaniyamādeva govyaktīnāntadviṣayatvasiddheḥ pramāṇavirahādeva gotvādinā gabayādiviṣayatvasya tatrāsiddheśca . yadyapi jāterviṣayatvaṃ tatsamavāyivyaktiviṣayatānirūpitamiti na vyāptirgotvādyālocane kālogotvavānityādibodhe ca vyabhicārāt nāpi jāterniravacchinnaprakāratāyāstathātvaniyamaḥ gaurayamityādijñānasya pratyakṣe gotvenemaṃ jānāmītyākāre tathātvāt tathāpyanvayabodhasya niravacchinnagotvādiprakāratvaṃ gavādiviśeṣyatānirūpitameveti vyāptistādṛśaviśeṣyatākatvaṃ vinā śuddhasya gotvāderanvayabodhenāsparśanāt gurūṇāṃ gotvena gavayādibodhasyālīkatvāt . ataeva gavādyaṃśe gotvādiprakārakobodhaḥ samavāyeneva sambandhāntareṇāpi tatprakārakaḥ syādgotvaśaktijñānasya tadīyasambandhabhānaṃ pratyudāsīnatvādityapi pratyuktaṃ śābdamateḥ śuddhagotvaprakāratāyāṃ goviśeṣyatākatvasyeva samavāyāvacchinnatvasyāpi vyāptibalena siddhāvapi sambandhāntarāvacchinnatvasya pramāṇaviraheṇāsiddheḥ . evañca gotvādiśaktijñānatvena janakatāyāṃ viṣayatayāvacchedakatvādgotvādireva gavādipadasyārthaḥ gavādau tadvyavahārastu tādṛśāvacchedakadharmavattvaprayuktogauṇaḥ . nacaivaṃ gamyādidhātorapi gatyādau śaktirna syādgatitvādiśaktijñānādeva tādrūpyeṇa gatyādergamyādidhātutobodhasambhavāditi vācyaṃ gurūṇāṃ gatitvādeḥ saṃsthānāvyaṅgyatvena jātitvāsambhavāt uttarasaṃyogādyavacchinnakriyātvādyupādhirūpe ca tatra svarūpataḥ śaktigrahāyogāt sakhaṇḍasya niravacchinnaprakāratvābhāvāt niruktakrivātvatvāvacchinnaśaktatājñānatvena hetutāmapekṣya laghutayā tādṛśakriyātvāvacchinnaśaktimattvajñānatvenaiva tathātvaucityāt gurutvādiprayojyasya patanatvāderakhaṇḍatve patyādidhātūnāntatra śaktatve'pi kṣatyabhāvācca . paśvādipadānāmapi lomavallāṅgūlādiparyavasite paśutvādimātre na śaktistatravṛttigrahottaraṃ tanmātrasyaivānumavena tadāśrayasyālābhāt lomādīnāṃ svāśrayatulyavittivedyatvasya lomavallāṅgūlavān deśa ityādyanubhave vyabhicārāditiprāhuḥ . naiyāyikāstu tadetanmataṃ pūrvapakṣavidhayā vyaktyādīnāṃ kevalānāṃ śabdavācatāṃ nirākṛtya jātiviśiṣṭasyaiva śakyatvaṃ vyavasthāpitaṃ yathā gau° sūtre tadbhāṣye ca . tadarthe vyaktyākṛtijātisannidhāvupacārāt saṃśayaḥ . sū° avinābhāvavṛttiḥ sannidhiḥ avinābhāvena vartamānāsu vyaktyākṛtijātiṣu gauriti prayujyate tatra na jñāyate kimanyatamaḥ padārthaḥ uta sarva iti . śabdasya prayogasāmarthyātpadārthāvadhāraṇam na yyāt bhāṣyam .
     yāśabdasamūhatyāgaparigrahasaṃkhyāvṛddhupacayavarṇasamāsānubandhānāṃ vyaktāvupacārādvyaktiḥ sū° vyaktiḥ padārthaḥ kasmāt yāśabdaprabhṛtīnāṃ vyaktāvupacārādupacāraḥ prayogaḥ . yā gaustiṣṭhati yā gaurniṣarṇati nedaṃ vākyaṃ jāterabhidhāyakamabhedāt dravyābhidhāyakam, gavāṃ samūha ityabhedāt dravyābhidhāmaṃ na jāterabhedāt, vaidyāya gāṃ dadātīti dravyasya tyāgo na jāteramūrtatvāt pratikramānukramānupapatteśca . parigrahaḥ svatvenābhisambandhaḥ, kauṇḍinyasya gau rbrāhmaṇasya gauriti dravyābhidhāne dravyabhedāt sambandhabheda iti upapannamabhinnā tu jātiriti, saṅkhyā daśa gāvo viṃśatirgāva iti bhinnaṃ dravyaṃ saṅkhyāyate na jātirabhedāditi, vṛddhiḥ kāraṇavato dravyasyāvayavopacayaḥ avardhata gauriti niravayavā tu jātiriti, etenāpacayo vyākhyātaḥ . varṇaḥ śuklā gauḥ kapilā gauriti dravyasya śuklādiyogo na sāmānyasya, samāsaḥ gohitaṃ gosukhamiti dravasya sukhādiyogo na jāteriti . anubandhaḥ sarūpaprajananasantānogau rgāṃ janayatīti tadutpattidharmatvāddravye yuktaṃ na jātau viparyayāditi . dravyaṃ vyaktiriti hi nārthāntaram, asya pratiṣedhaḥ . bhā° na tadanavasthānāt sū0
     na vyaktiḥ padārthaḥ . kasmādanavasthānāt yāśabdaprabhṛtibhiryo viśeṣyate sa gośabdartho yā gaustiṣṭhati yā gaurniṣarṇeti na dravyamātramaviśiṣṭaṃ jātyā vinā'bhidhīyate, kintarhi jātiviśiṣṭaṃ, tasmānna vyaktiḥ padārthaḥ evaṃ samūhādiṣu draṣṭavyam . yadi na vyaktiḥ padārthaḥ kathaṃ tarhi vyaktāvupacāra iti . nimittādatadbhāve'pi tadupacāro dṛśyate khalu bhā° . sahacaraṇasthānatādaryavṛttamānadhāraṇasāmīpyayogasādhanādhipatyebhyo brāhmaṇamañcakaṭarājasaktucandanagaṅgāśāṭakānnapuruṣeṣvatadbhāve'pi tadupacāraḥ sū° atadbhāve'pitadupacāra ityetacchabdasya tena śabdenābhidhānamiti, sahacaraṇāt yaṣṭikā bhojayeti yaṣṭikāsahacarito brāhmaṇo'bhidhīyeta iti, syānāt mañcāḥ krośantīti mañcasthāḥ puruṣā abhidhīyante, tādarthyāt kaṭārtheṣu vīraṇeṣu vyūhyamāneṣu kaṭaṅkarotīti, vṛttāt yamo rājā kuvero rājeti tadvadvartata iti, mānāt āḍhakena mitāḥ saktavaḥ āḍhakasaktava iti dhāraṇāt tulayā dhṛtaṃ candranaṃ tulācandanamiti, sāmīpyāt gaṅgāyāṃ gāvaścarantīti sannikaṣṭodeśo'bhidhīyate yogāt kṛṣṇena rāgeṇa yuktaḥ śāṭakaḥ kṛṣṇa ityabhidhīyate, sādhanāt annaṃ prāṇā iti . ādhipatyāt ayaṃ puruṣaḥ kulaṃ ayaṃ gotramiti tatrāyaṃ sahacaraṇādyogādvā jātiśabdo vyaktau prayujyata iti yadi gaurityasya padasya na vyaktirartho'stu tarhi . bhā° ākṛtistadapekṣatvāt satvavyavasthānasiddheḥ sū° ākṛtiḥ padārthaḥ kasmāt tadapekṣatvāt satvavyavasthānasiddheḥ . satvāvayavānāṃ tadavayavānāñca niyatovyūha ākṛtiḥ tasyāṃ gṛhyamāṇāyāṃ satvavyavasthānaṃ sidhyati ayaṃ gaurayamaśva iti nāgṛhyamāṇāyām, yasya grahaṇāt satvavyavasthānaṃ sidhyati taṃ śabdo'bhidhātumarhati so'sthārtha iti naitadupapadyate tasya jātyā yogastadatra jātiviśiṣṭamabhidhīyate gauriti . nacāvayavavyū hasya jātyā yogaḥ, kasya tarhi niyatāvayavavyūhasya dravyasya, tasmānnākṛtiḥ padārthaḥ . astu tarhi jātiḥ padārthaḥ bhā0
     vyaktyākṛtiyukte'pyaprasaṅgātprokṣaṇādīnāṃ mṛdgavake jātiḥ sū° jātiḥ padārthaḥ, kasmāt vyaktyākṛtiyukte'pi mṛdgavake prokṣaṇādīnāmaprasaṅgāditi . gāṃ prokṣaya gāmānaya gāṃ dehīti naitāni mṛdgavake prayujyante kasmāt jāterabhāvāt . asti hi tatra vyaktirastyākṛtiḥ yadabhāvāt tatrāsampratyayaḥ sa padārtha iti . bhā° nākṛtivyaktyapekṣatvājjātyabhivyakteḥ sū° jāterabhivyaktirākṛtivyaktī apekṣate nāgṛhyamāṇāyāmākṛtau vyaktau jātimātraṃ śuddhaṃ gṛhyate tasmānna jātiḥ padārthaḥ iti . na vai padārthena na bhavituṃ śakyam kaḥ khalvidānīṃ padārtha iti bhā° vyaktyākṛtijātayastu padārthaḥ sū° tuśabdo viśeṣaṇārthaḥ . kiṃ viśiṣyaṃ pradhānāṅgabhāvasyāniyamena padārthatvamiti . yadā hi bhedavivakṣā viśeṣagatiśca tadā vyaktiḥ pradhānamaṅgantu jātyākṛtī . yadā tu bhedo'vivakṣitaḥ sāmānyagatistadā jātiḥ pradhānamaṅgantu vyaktyākṛtī svīkṛte tadetadbahulaṃ prayogeṣvākṛtestu pradhānabhāva utprekṣitavyaḥ . kathaṃ punarjñāyante nānāvyaktyākṛmijātaya iti lakṣaṇabhedāt tatra tāvat bhā° vyaktirguṇaviśeṣāśrayo mūrtiḥ sū° vyajyata iti vyaktirindriyagrāhyeti na sarvaṃ dravyaṃ vyaktiḥ . yo guṇaviśeṣāṇāṃ sparśāntānāṃ gurutvaghanatvadravyatvasaṃskārāṇāmavyāpinaḥ parimāṇasyāśrayo yathāsambhavaṃ tadudravyam, mūrtiḥ mūrchitāvayavatvādi bhā° ākṛtirjātiliṅgākhyā sū° yayā jātirjātiliṅgāni ca prakhyāyante tāmākṛtiṃ vidyāt . sā ca nānā satvānāṃ tadavayavānāñca niyata vyūhāditi niyatāvayavavyūhāḥ khalu satvāvayavā jāti liṅgaṃ śirasā pādena na gāmanumitsanti . niyate tu satvāvayavānāṃ vyūhe sati gotvaṃ prakhyāyata iti . anākṛtivyaktikāyāṃ jātau mṛtsuvarṇaṃ rajatamityevamādiṣvākṛtirnivartate jahāti padārthatvamiti bha° samānaprasavātmikā jātiḥ sū° yā samānāṃ buddhiṃ prasūte bhinneṣvadhikaraṇeṣu yathā bahūnītaretarato na vyāvartante yo'rtho'nekatra pratyayānuvṛttinimittaṃ tat sāmānyam . yacca keṣāñcidbhedaṃ kutaścidbhedaṃ karoti tat sāmānyaviśeṣo jātiriti bhā° śabdaśaktiprakāśikāyāmapi tadetanmataṃ samarthitaṃ yathā jātyavacchinnasaṅketavatī naimittikī matā . jātimātre hi saṅketādvyakterbhānaṃ suduṣkaram yannāma jātyavacchinnasaṅketavat sā naimittikī saṃjñā yathā gocaitrāḥ sā hi gotvacaitratvādijātyavacchinnameva gavādikamabhidhatte na tu gotrādijātimātraṃ gopadaṃ gotve saṅketitamityākārakagrahādgāmānayetyādau gotvādinā gavāderanvayānupapatteḥ ekaśaktatvagrahasyānyānubhāvakatve'tiprasaṅgāt tataḥparaṃ prākdarśitaṃ bhaṭṭamataṃ pradarśya dūṣitaṃ yathā vināpyākṣepaṃ gāmānayetyāditogavādikarmatākatvenānayanāderanvayabodhasyānubhavikatvāt gaurgacchatītyādau śuddhagotve gatimattvādyanvayasyānubhavenāsparśanāt gotvatvādyanupasthityā ca gotvaṃ gacchatītyādyanubhavasyāsambhavāt svāśrayavṛttitvasambandhena gatimattvādihetunā gavādau sākṣātsambandhena gatimattvādyākṣepasya vyabhicārādidoṣeṇa duḥśakatvācca . etena karmatvādau gotvādeḥ svāśrayavṛttitvasambandhenānvayabodhottaraṃ karmatvasya gotvavṛttitvaṃ govṛttitvaṃ vinānupapannamityanupapattidhīsahakṛtena gāmityādivākyenaiva karmatvaṃ gavīyamityaupādānikogavādivyakterbodha iti śrīkaramatamapyanādeyaṃ mithoviruddhābhyāṃ śābdatvārthāpattitvābhyāmavacchinnabodhasyālīkatvena śabdānupapattibhyāṃ sambhaya tathāvidhaupādānikabodhasya jananāthogācca . yattu gaurjāyate gaurnaśyati sarvatra gotvādijātiśaktenaiva gavādipadena lakṣaṇayā gotvādiviśiṣṭā vyaktirbodhyate vyaktīnāṃ bahutvenānyalabhyatvena ca tatra śakterakalpanāt tātparyānupapatterapi lakṣaṇāyā vījatvāt yadāhurmaṇḍanācāryāḥ jāterastitvanāstitve na hi kaścidvivakṣati . nityatvāllakṣaṇīyāyā vyakteste hi viśeṣaṇe iti tadapi tucchaṃ vyaktivinākṛtāyāṃ gotvādijātau gavādipadasya mukhyaprayogābhāvena tanmātrasyāśakyatve tadvati gavādau lakṣaṇāyā vaktumaśakyatvāt śakyasambandhasyaiva lakṣaṇātvāt . na ca goranyo mahiṣa ityādau pañcamyarthe'vadhitve pratiyogitve vā svāvacchedyatvasambandhena śuddhasya gotvāderanvayāttathāvidhasthala eva jātau mukhyaprayogaḥ tatra pañcamyāḥ svārthe'vadhitvādau svaniṣṭhagotvāvacchedyatvasaṃsargeṇa prakṛtyarthasya gavāderanvayabodhakatvāt anyathā gogotvayorbhaktiśaktibhyāṃ gopadena bodhane vṛttidvayayaugapadyāpatteḥ vastutaḥ śuddhasya gotvādeḥ śābdadhīprakāratāyāḥ samavāyāvacchinnatvaniyamāttasyāvadhitvādau svāvacchedyatvādisambandhenānvayodurghaṭaḥ eva dravyaṃ ghaṭa ityādipratīteḥ samavāyena pramātvānurodhādghaṭatvajāternānātvopagamāditi . tataḥ paraṃ prāgupadarśitaṃ prābhākaramatamutthāpya dūṣitaṃ yathā
     śābdamatergavādivyaktyavagāhitvamavaśyaṅkāraṇaprayojyaṃ janyadhīviṣayatāyāstatprayojyatvaniyamādanyathā pakṣadharmika sādhyāvagāhitāderapi parāmarśādiprayojyatā na syādanumityādi sāmānyaṃ pratyeva jñānatvādinā hetutvasya lāghavenaucityāt pakṣatādisahakṛtaparāmarśādyuttarajñānasya tat prakāśasyaiva vā pakṣe sādhyāvagāhitvaniyamādevānumityādeḥ pratiniyatapakṣādyavagāhitvasiddheḥ . kiñca gotvaśakyatvaṃ na gotvasamarthatvaṃ yasya dhīranvayadhīheturaprasiddhatvāt nāpi tadgocaramabhidhānāmakaṃ padārthāntaraṃ tatra mānābhāvāt na vā gotvānubhavajanakatvaṃ paṭādipadasyāpiṃ gotvaśakyatvāpattestasyāpi gavādipadākāṅkṣādisācivyena gotvānubhavajanakatvāt na ca gotvānubhavasāmānyaṃ prati hetutvantathā gavādipade'pyasattvāt nāpi gotvānubhavajanakatvaprakārakanityasaṅketavattvaṃ tādṛśasaṅketavattvamātraṃ vā gotvaśaktatvamiti sāmprataṃ, gopadaṃ gotvena gavānubhavasya janakatayā na saṅketitamityādigrahe'pi tasya grahādgotvena goranvayadhīprasaṅgāt kintu gotvena gavānubhavasya janakatayā saṅketitatvaṃ tathā, tathā ca padadharmikatajjñānatvena gotvaprakārakaśābdaṃ prati hetutāyāṃ gotvasyeva tadviśiṣṭasya gorapi viṣayavidhayāvacchedakatvādavaśyaṃ gotvādiviśiṣṭo gavādirgavādipadasyārthaḥ .

jātiśabda pu° jātivācakaḥ śabdaḥ . prakāravidhayā viśeṣyaviṣayā vā jātivācake śabde haṃsamṛgādiśabdādau . cihnairvyaktairbhavedvyakterjātiśabdo'pi vācakaḥ hemaca° .

jātiśasya na° 6 ta° . (jāyaphala) sugandhadravyabhede śabdārthaci0

jātisaṅkara pu° jātyorviruddhayoḥ saṅkaraḥ . parasparaviruddhayoḥ (parasparābhāvasamānādhikaraṇayoḥ) 1 jātyorekatra samāveśe sa ca jādiśabde jātibādhakatayā vaiśeṣikasūtropaskare pradarśitaḥ . 2 varṇasaṅkare vibhinnajātikābhyāṃ mātāpitṛbhyāṃ saṅkīrṇavarṇe ca yathā mūrdhāvasaktāmbaṣṭhādi .

jātisāra na° 6 ta° . (jāyaphala) khyāte padārthe rājani° .

jātisphoṭa pu° vyākaraṇamatasiddhe sphoṭabhede baiyākaraṇabhūṣaṇasāre hi varṇasphoṭaḥ padasphoṭaḥ vākyasphoṭaḥ akhaṇḍapadavākyasphoṭau iti vyaktisphoṭāḥ pañca varṇapadavākyabhedena jātisphoṭāstraya ityaṣṭau sphoṭā uktāḥ . tatra jātisphoṭatrayaṃ krameṇa hariṇā darśitaṃ yathā
     śakyatva iva śaktatve jāterlāghavamīkṣyatām . aupādhiko vā bhedo'stu varṇānāṃ tāramandavat ayaṃ bhāvaḥ . varṇāstāvadāvaśyakāḥ uktarītyā ca so'yaṃ gakāra iti vad yo'yaṃ gakāraḥ śrutaḥ so'yaṃ haṃkāra ityapi syāt sphoṭasyaikatvāt gakāro'yaṃ na hakāra ityanāpatteśca . kiñca sphoṭe gatvādyabhupeyaṃ na vā ādye tadeva gakāro'stu varṇanityatāvādibhiratiriktagatvānaṅgīkārāt . tathā cātiriktasphoṭakalpana eva gauravam . antye gakārādipratītivirodhaḥ . vāyusaṃyogavṛtti dhvanivṛtti vā vaijātyamāropya tathā pratyaya iti cenna pratītervinā bādhakaṃ bhramatvāsambhavāt astu vā vāyusaṃyoga eva gakāro'pi tasyātīndriyatvaṃ doṣa iti ceddharmavadupapatteriti kṛtaṃ sphoṭena . tasmātsantyeva varṇāḥ . parantu na vācakāḥ gauravāt . ākṛtyadhikaraṇanyāyena jātereva vācyatvavadvācakatvasyāpi yuktatvācca . idaṃ haripadamityanugatapratītyā haryupasthititvāvacchedena haripadajñānatvena hetutvāttadavacchedakatayā caṃ jāti viśeṣasyāvaśyakalpyatvāt . na ca varṇānupūrvyaiba pratītyavacchedakatvayornirvāhaḥ ghaṭaghaṭatvāderapi saṃyogaviśiṣṭamṛdā ākārādibhiścānyathāsiddhyāpatteḥ . tasmātsā jātireva vācikā tādātmyenāvacchedikā ceti . nanu sarorasa ityādau jātyoḥ sattvādarthabhedabodho na syādityata āha aupādhiko veti! vā tvarthe upādhirānupūrvī saiva jātiviśeṣābhivyañjiketi bhedaḥ kāraṇībhūtajñānasyeti nātiprasaṅga iti bhāvaḥ . upādhiprayuktajñānavailakṣaṇye dṛṣṭāntamāha varṇānāmiti . nanu jāteḥ pratyekaṃ varṇeṣvapi sattvāt pratyekādarthabodhaḥ syādityata āha . anekavyaktyabhivyaṅgyā jātiḥ sphoṭa iti smṛtā . kaiścidvyaktaya evāsyā dhvanitvena prakalpitāḥ . anekāmirvarṇavyaktibhirabhivyaṅgyaiva jātiḥ sphoṭa iti smṛtā yogārthatayā bodhiketi yāvat . etena sphoṭasya nityatvātsarvārthabodhāpattirityapāstam . ayaṃ bhāvaḥ yadyapi varṇasphoṭapakṣe kathitadoṣo'sti tathāpi padavākyapakṣayorna, tatra tasyā vyāsajyavṛttitvasya dharmigrāhakamānasiddhatvāditi . kaiścidvyaktayodhvanaya eva dhvanivarṇayormedābhāvādityabhyupeyante iti śeṣārthaḥ . uktaṃ hi kāvyaprakāśe budhairvaiyākaraṇaiḥ pradhānībhūtasphoṭarūpavyaṅgyavyañjakaśabdasya dhvaniriti vyavahāraḥ kṛtaḥ iti . nanu kā sā jātistatrāha . satyāsatyau tu yau bhāgau pratibhāvaṃ vyavasthitau . satyaṃ yattatra sā jātirasatyā vyaktayomatāḥ . pratibhāvam pratipadārtham . satyāṃśo jātiḥ asatyā vyaktayaḥ . tattaduvyaktiviśiṣṭaṃ vrahmaiva jātiriti bhāvaḥ . uktañca kaiyaṭena asatyopādhyavacchinnaṃ vrahmatattvaṃ dravyaśabdavācyamityartha iti . brahmatattvameva śabdasvarūpatayā bhātīti ca . kathaṃ tarhi brahmadarśane ca gotvādijāterapyasattvādanityatvam, ātmaivaidaṃ sarvamiti śrutivacanāditi kaiyaṭaḥ saṅgacchatām avidyā āvidyiko dharmaviśeṣoveti pakṣāntaramādāyeti draṣṭavyam .

jātismara pu° jātiḥ smaryate'tra snānādinā smṛ--ādhāre bā° ap . 1 tīrthabhede tato devahrade'raṇye kṛṣṇavenājalodbhave . jātismarahrade snātvā bhavejjātismaro naraḥ bhā° va° 85 a° . jātiṃ pūrvajanmavṛttāntaṃ smārati smṛ--ac . 2 pūrvajanmavṛttāntasmārake tri° . tat smaraṇahetukarma ca manunoktaṃ yathā vedābhyāsena satataṃ śaucena tapasaiva ca . adroheṇa ca bhūtānāṃ jātiṃ smarati paurbikīm . śubhena karmaṇā tena jātā jātismarā mṛgāḥ . trāsānutpādya saṃvignāramye kālañjare girau harivaṃ 21 a° .

[Page 3111b]
jātī strī jana--ktic vā ṅīp . mālatyāṃ puṣpapradhānavṛkṣe amaraḥ . puṣpe'pi strī puṣpe jātīprabhṛtayaḥ svaliṅgāḥ ityamarokteḥ . jātirjātī ca sumanā mālatī rājaputrikā . cetikā hṛdyagandhā ca sā pītā svarṇajātikā . jātīyugaṃ ca tiktoṣṇaṃ tuvaraṃ laghu doṣajit . śirokṣimukhadantārtiviṣakuṣṭhānilāsrajit bhāvapra° . tat kudmalaṃ netrarogavraṇavisphoṭakuṣṭhahṛt rājani° .

jātīya tri° jātau bhavaḥ cha . jātibhave . asya kiñcidupadādeva prayogaḥ sajātīyaḥ vijātīyaḥ tulyajātīyaḥ .

jātu avya° jai--kṣaye jana--vā bā° ktun . 1 kadācidityarthe amaraḥ . manastu yaṃ nojjhati jātu yātu manorathaḥ kaṇṭhapathaṃ kathaṃ saḥ naiṣa° . na jātu vaināyakamekamuddhṛtam māghaḥ . na jātu kāmaḥ kāmānāmupabhogena śāmyati manuḥ 2 sambhāvanāyāṃ 3 garhāyāñca śabdara° . garhārthakena jātuśabdena yoge anyalakārabādhena sarvatra laṭ . jātu nindasi govindamapi nindasi śaṅkaram mugdha° . jātu tatrabhavān vṛṣalaṃ yājayati .

jātuka na° jātu garhitaṃ kaṃ jalamasmāt . hiṅguni śabdaca0

jātudhāna na° jātu garhitaṃ dhānamabhidhānamasya . yātudhāne rākṣase amaraṭīkāyāṃ ramānāthaḥ .

jātuṣa tri° jatuno vikāraḥ aṇ suk ca . jatunirmite . yadā'śrauṣaṃ jātuṣādveśmanastān bhāḥ ā° 13 a° .

jātū pu° jana--ḍa jān tūrvati hinasti tūrva--kvip pūrvapadadīrghaḥ . vajre . sa jātūbharmā śraddadhānaḥ ṛ° 1 . 103 . 2 . jātū ityaśanimācakṣate bhā° . vyutpattistathaivoktā .

jātūkarṇa pu° ṛṣibhede . sa ca aṣṭāviṃśatitame dvāparayuge jātaḥ yathoktaṃ harivaṃ° 42 a° navame dvāpare viṣṇoraṣṭāviṃśe purā'bhavat . vedavyāsastathā jajñe jātūkarṇa puraḥsaraḥ sa ca upasmṛtikartā yathoktaṃ hemā° dā° kha° aṅgirasā jābālirnāciketaśca skando laugākṣi kaśyapī . vyāsaḥ sanatkumāraśca śatagarjanakastathā . vyāghraḥ kātyāyanaścaiva jātūkarṇaḥ kapiñjalaḥ . vaudhāyanaḥ kaṇādaśca viśrāmitrastathaiva ca . upasmṛtaya ityetāḥ pravadanti manīṣiṇaḥ . tato gargā° apatye yañ . jātūkarṇya tadapatye puṃstrī . striyāṃ ṅīṣ yalopau . jātūkarṇī .

jātūṣṭhira tri° jātu kadācit sthiraḥ vede bā° ṣatvaṃ pṛṣo° dīrghaśca . sarvadāsthire . jātūṣṭhirasya pravayaḥ sahasvataḥ ṛ° 2 . 13 . 11 . jātūṣṭhirasya sarvadāsthirasya bhā° .

jāteṣṭi strī jāte putrajanane iṣṭiḥ . putrajanmottaraṃ śrutivihite vaiśvānarākhye iṣṭibhede .

jāteṣṭinyāya pu° jaiminipradarśite pitṛkṛteṣṭyā putragataphalasūcake ekasya kāmyatvanaimittikatvasūcake nyāyabhede sa ca nyāyo jai° prathamasya caturthe pāde yathā .
     kāmyeṣṭikāṇḍe śrūyate . vaiśvānaraṃ dvādaśakapālaṃ nirvapet putre jāte yadaṣṭākapālo bhavati gāyatryaivenaṃ brahmavarcasena punāti yannavakapālastrivṛtaivāsmiṃstejo dadhāti yaddaśakapālo virājaivāsminnannādyaṃ, yadekādaśapālastriṣṭubhaivāsminnindriyamādadhāti yaddvādaśakapālo jagatyaivāsmin paśūn dadhāti yasmin jāte etāmiṣṭiṃ nirvapati sa eva pūto balavān tejasvī annāda indriyāvī paśumān bhavatīti . atrāṣṭādisaṃkhyāsāmānyāt puroḍāśādīnāṃ gāyatryādirūpatākalpanā kṛtā dvādaśakapāleṣu yā saṃkhyā tasyāmaṣṭatvādisaṃkhyānāmantarbhāvāt saṃkhyāṃ nimittīkṛtyāgnihotrādiśabdavat aṣṭākapālādiśabdāḥ karmanāmadheyānītyekaḥ pakṣaḥ . ayamanupapannaḥ tathā hi dvādaśakapālādiśabdā na saṃkhyāparāḥ kintu puraḍāśadravyaparāḥ dvādaśakapāleṣu saṃskṛta iti vyutpatteḥ evamaṣṭākapālādiśabdādayo'pi tathā sati nāmadheyasya nimittatvaṃ nāstīti cet puroḍāśadravyarūpaguṇo vidhīyatāṃ na ca dvādaśakapālaṃ nirvapedityutpattividhiśiṣṭadvādaśapuroḍāśaviruddhatvādaṣṭākapālāderanavakāśa iti vācyaṃ vrahmavarcasādiviśeṣaphalāya tadvidhīnāmupapatterityaparaḥ pakṣaḥ .
     ayamapi pakṣo'nupapannaḥ anekaguṇavidhau vākyabhedāpatteḥ na ca bhinnāntheva vākyāni, dvādaśakapālaṃ nirvapediti vihitayāgasya yasmin jāte etānityupamaṃhāreṇa ekavākyatvāvagamāt dvādaśakapāla itīṣṭernāmadheyamiṣṭiraṃśī aṣṭākapālādibhiraṃśaiḥ stūyata iti siddhāntaḥ pakṣaḥ . atra ca putrajanmaniścayaḥ, putrasya pūtatvādiphalakāmanā ceti saṃvalitādhikāraḥ kāmyanaimittika tvāt ataḥ kevalaputrajanmarūpanimittaniścayavataḥ kevalaputra patatvādikāmanāvato vā nādhikāra iti sudhībhirvibhāva nīyam tattvabo° . anena nyāyena anyakṛtakarmaṇā anyasya phalasādhanatā'pi sūcitā yathā putrakṛtaśrāddhena pituḥ svargādi phalaṃ janyate evaṃ pitṛkṛteṣṭyā putragatapūtatvādiphalasiddhiḥ . ataeva hemādriṇā śrāddhakalpe ayameva nyāyaḥ putrakṛtaśrāddhena piturupakārakatve dṛṣṭāntayoktaḥ .

jātokṣa pu° jātaḥ prāptadamyāvasthaḥ ukṣā ṭacsamā° . yuvavṛṣe iha jātatvaṃ prāptavalīvardabhāvatvaṃ prāptadamyāvasthatvamiti yāvat

jātya tri° jātau bhavaḥ yat . 1 kulīne, 2 śreṣṭhe, 3 kānte ca medi° . 4 sundare jaṭādharaḥ kiṃ vā jātyāḥ khāmino hrepayanti māghaḥ . jātyastenābhijātena śūraḥ śauryavatā kuśaḥ raghuḥ . sarvavarṇeṣu tulyāsu patnīṣvakṣatayoniṣu . ānulomyena saṃbhūtā jātyā jātāsta eva te manuḥ .

jātyandha tri° jātau janmanyevāndhaḥ . janmāndhe anaṃśau klīvapatitau jātyandhabadhirau tathā . unmattajaḍamūkāśca ye ca kecinnirindriyāḥ manuḥ .

jātyāsana na° atha jātyāsanaṃ vakṣye yena jātismaro bhavet . hastāṅghriyugmaṃ bhūmau ca gamanāgamanaṃ tataḥ rudrajāmalokte āsanabhede .

jātyuttara na° jātyā vyāptividhurasādharmyavaidharmyādinā uttaram . nyāyokte asaduttare tacca caturviṃśatividhaṃ jātiśabde darśitam .

jāna pu° jana--bhāve ghañ vede vṛddhiḥ . 1 utpattau ko veda jāna meṣām 5 . 53 . 1 . jānamutpattim bhā° . janasyedamaṇ . 2 janasambandhini tri° . mahate jānarājyāyendrasyendriyāya yaju° 9 . 40 . striyāṃ ṅīp .

jānaka tri° janakasya pituḥ tannāmanṛpasyedaṃ vā aṇ . 1 pitṛsambandhini 2 janakanṛpasambandhini ca striyāṃ ṅīp . sā ca 3 rāmapatnyāṃ sītāyām mumoca jānannapi jānakīṃ na yaḥ māghaḥ .

jānaki pu° janakasyāpatyam iñ . bhārataprasiddhe nṛpabhede . vināśanastu candrasya ya ākhyāto mahāmuraḥ . jānaki rnāma vikhyātaḥ so'bhavanmanujādhipaḥ bhā° ā° 67 a° . jānakiśca suśarmbhā ca maṇimān potimatsakaḥ bhā° u° 3 a° .

jānanti pu° ṛgvedibhistarpaṇīye ṛṣibhede . jānanti bāhavigārgya gautamaśākalyabābhravyamāṇḍavyamārkaṇḍeyāḥ ityupakrame te sarve tṛpantviti āśva° gṛ° 3 . 4 . 4 .

jānapada pu° jānena utpattyā padyate pada--ap . 1 jane lokamātre kṛtaprajñaśca medhāvī budho jānapadaḥ śuciḥ bhā° śā° 83 a° . janapada eva svārthe aṇ . 2 deśe ca medi° . janapadādāgataḥ janapade bhavo vā aṇ . janapadādāgate 3 karādau sa yathā mahārājo jānapadān gṛhītvā sve janapade yathākāmaṃ parivartate śata° brā° 14 . 5 . 1 . 20 . 4 deśabhave ca deyaṃ caurahṛtaṃ dravyaṃ rājñā jānapadāya tu yājña° . 5 vṛttau strī ṅīṣ jānapadī anyatra ṅīp . svare bhedaḥ . niyamapakṣe ṭāp iti bhedaḥ . varaṇā° bahutve aṇī luk . janapadāḥ .

jānaśruteya pu° janaśruteḥ ṛṣerapatyam itaścāniñaḥ pā° ḍhak . janaśruterapatye aupavināmake rājarṣibhede aupavinaiva jānaśruteyena pratyavaroḍham śata0brā° 5 . 5 . 1 . 1 . 5 .

jānāyana puṃstrī janasya tannāmakarṣe rgotrāpatyam aśvā° phañ . jananāmakarṣergotrāpatye .

jānu na° jana--ñuṇ . ūrujaṅghayormadhyabhāge (āṃṭu) svārthe ka atraivārthe amaraḥ . nigṛhya pārīmubhayena jānunoḥ māghaḥ . ūrū aratnīṃ jānunīṃ viśome'ṅgāni sarvataḥ yaju° 278 jānukapicche caturaṅgule ca vṛ° sa° 58 a0

jānukāraka pu° ravipārśvagabhede śabdārthaci° .

jānujaṅgha pu° nṛpabhede . anaraṇyo narapatirjānujaṅghastathaiva ca bhā° anu° 165 a° .

jānuprahṛtika na° jānunā prahṛtaṃ prahārastena nirvṛttam akṣadyūtā° ṭhak . jānuprahāranirvṛtte mallayuddhabhede .

jānuvijānu na° khaṅgayuddhaprakārabhede tatprakārāśca dvātriṃśat harivaṃ° 316 darśitā yathā tatra tāvasinā yuddhaṃ cakraturyuddhalālasau . bhrāntamudbhrāntamāviddhaṃ praviddhaṃ bahuniḥsṛtam . ākaraṃ vikaraṃ bhinnaṃ nirmaryādamamānuṣam . saṅkucitaṃ kulacitaṃ savyaṃ jānuvijānu ca . āhitaṃ citrakaṃ kṣiptaṃ kudravaṃ lavaṇaṃ ghṛtam . sarvabāhurvinirbāhuḥ savyetaramathottaram . tribāhūttuṅgabāhu ca savyonnatamudāsi ca . pṛṣṭhataḥ prathitañcaiva yaudhikaṃ prathitaṃ tathā . iti prakārān dvātrṃśaccakratuḥ khaṅgayodhinau .

jānuhita tri° janaiḥ hitaṃ parikalpitam pṛṣo° . janaparikalpite . etaddhi vā asya jānuhitaṃ prajñātamavasānaṃ yaccatuṣpatham śata° brā° 2 . 6 . 2 . 7 . jānuhitaṃ janaiḥ parikalpitam bhā° .

jānya pu° ṛṣibhede . gārgyaḥ pṛthustathaivāgre jānyo vāmana eva ca harivaṃ 26 a° .

jāpa pu° japa--ghañ . jape mantroccāraṇe karmaṇyupapade aṇ . mandrajāpādayaḥ mantrādijapakartari tri° .

jāpana na° . cu° japa--bhāve lyuṭ . 1 nirasane 2 nivartane ca dharaṇiḥ .

jābāla pu° jabālāyā apatyam aṇ . satyakāme ṛṣibhede jabālaśabde udā° . tena dṛṣṭa sāma aṇ . 2 sāmavedīye upaniṣadbhede ca upaniṣacchabde 1222 pṛ° dṛśyam . etasmin pare karmadhāraye mahacchabdasya prakṛtisvaraḥ mahājābālaḥ . mahacchabdaścāntodāttaḥ . tadīyasvara eva na samāsasvaraḥ .

jābāli pu° javālasyāpatyam iñ . ṛṣibhede sa ca upasmṛtikartā . jātūkarṇaśabde pramāṇaṃ dṛśyam .

jāmadagnya pu° jamadagnerapatyam gargā° yañ . jamadagne ṛṣerapatye paraśurāmādau . tejobhirgatavīryatvāt jāmadagnyo jaḍīkṛtaḥ rāmā° bā° 77 . 12 . kaṇvā° tato'ṇ yalopaḥ . jāmadagna tacchātre .

jāmadagneya pu° jamadagnerapatyaṃ pratyayavidhau tadantagrahaṇasya pratiṣedhe'pi ārṣatvāt agnikalibhyām pā° ḍhak . paraśurāme bhārgavaṃ jāmadagneyaṃ rājā rājavimardenam rāmā° bā° 74 a° .

jāmala ga° āgamaśāstrabhede . tasya vargyāditvamapi rudrajāmale dṛśyam .

jāmā strī jama--adane bā° aṇ strītvam . duhitari . anyatra jāmayā sārdhaṃ prajānāṃ putra īhate . duhitānyatra jātena putreṇāpi viśiṣyate bhā° anu° 45 a° . jāmayā kanyayā svārṅgaṃ putraḥ pitryaṃ dhanamīhate ityarthaḥ nīlaka° .

jāmātṛ pu° jāyāṃ māti minoti mimīte vā nipā° . 1 duhitṛpatau, amaraḥ . 2 sūryāvarte, svāmini ca medi° uṇādiṣu nipātanasiddhatvena tṛṇantatvāmāvāt sarvanāmasthāne pare na vṛddhiḥ . jāmātarau jāmātaraḥ ityādiḥ ṛtviksvasriyajāmātṛyājyaśvaśuramātulāḥ yājña° . viṣṇuṃ jāmātaraṃ manye .

jāmi(mī) strī jama--in ni° vṛddhiḥ . 1 bhaginyāṃ 2 kulastriyāṃ, amaraḥ 3 duhitari, 4 snuṣāyāṃ, 5 sannihitasapiṇḍastriyām, śabdārthaci, jāmayo yāni gehāni śapantyapratipūjitāḥ śocanti jāmayo yatra vinaśyantyāśu tatkulam . śocanti tu na yatraitā bardhate taddhi sarvadeti manuḥ . grahapatisaṃvardhanīyasannihitasapiṇḍastriyo jāmaya iti kullū° vā ṅīp . tatrārthe śabdara° . mātāpitṛbhyāṃ jāmībhirbhrātrā putreṇa bhāryayā . duhitrā dāsabargeṇa vivādaṃ na samācaret bhā° śā° 243 a° . strī ba° va° . 6 udake 7 aṅgulau nighaṇṭuḥ .

jā(yā)mitra na° jā(yā)mitraṃ saptamaṃ sthānam jyotiṣaparibhāṣite lagnāt saptame sthāne . tithau ca jā(yā) mitraguṇānvitāyām kumā° . upacārāt tithestatsāhityam

jā(yā)mitravedha pāpāt saptamasthānasthacandrarūpe yogabhede . upayamaśabde dṛśyam . mūlatrikoṇanijamandirago'tha pūrṇo mitrarkṣasaumyagṛhago'tha tadīkṣito vā jā(yā)mitravevavihitānapahṛtya doṣān doṣākaraḥ śubhamanekavidhaṃ vidhatte jyo° ta° .

jāmivat ba° udake nighaṇṭuḥ jāmītyatra pāṭhāntaram .

jāmeya tri° jāmyā bhaginyā apatyam ḍhak . bhāgineye hema° .

jāmbava na° jambvāḥ phalaṃ aṇ tasya vā na lup . jambvāḥ phale jāmbavena nirvṛttam arīhaṇā° vuñ . jāmbavaka tannirvṛtte tri° .

jāmbavat pu° rāmāyaṇaprasiddhe ṛkṣarājabhede . tasyāpatyaṃ strī aṇ ṅīp . 2 tadduhitari śrīkṛṣṇapatnībhede vāsudevastu nirjitya jāmbavantaṃ mahāvalam . lebhe jāmbavatīṃ kanyāmṛkṣarājasya sammatām harivaṃ° 39 a° jāmbavannīlasahitaṃ cārusadbhāvamabravīt bhaṭṭiḥ . ṛkṣarājasya putro'tra mahāprajñaḥ sudurjayaḥ . pitāmahasutaścāpi jāmbavāniti durjayaḥ rāmā° . jāmbavaṃ tadākāro'styasyāḥ matup masya vaḥ pṛṣo° valopaḥ ṅīp . 3 nāgadamanyāṃ strī rājani° .

jāmbavī strī jāmbavaṃ tadākāro'styasyāḥ aṇ ṅīp . nāgadamanyām rājani° .

jāmbavauṣṭha na° jāmbavamiva oṣṭho'sya . suśrutokte braṇādidahanopakaraṇabhede athemāni dahanopakaraṇāni tadyathā pippalyajāśakṛdugodantaśaraśalakājāmbavauṣṭhetaralohā, kṣaudraguḍasrehāśca . tatra pippalyajāśakṛd godantaśaraśalākāstvaggatānām . jāmbavauṣṭhetaralohāni māṃsagatānām . jambvoṣṭhamapyatra jambvoṣṭhenāgnivarṇena taptayā vā śalākayā jamvoṣṭhenāgnivarṇena paścācchedyaṃ dahedu bhiṣak suśru° .

jāmbīra(la) na° jambīrasya phalaṃ aṇ vede rasya vā laḥ . 1 jambīraphale tadākāre 2 jānumadhyabhāge ca . jāmbīlenāraṇyam yaju° 25 . 3 . jāmbīraṃ jamvīrataro, phalaṃ ralayorabhedaḥ . tadākāreṇa jānumadhyabhāgo jāmbīlastenāraṇyadevaṃ prīṇāmīti vedadī° .

jāmbuvat pu° jāmbavat + pṛṣo° . ṛkṣarāje dvirūpako° .

jāmbūnada na° jambūnadyāṃ bhavam aṇ . 1 svarṇe tannāmanāmake 2 kanakāhvaye dhūsture ca rājani° . jambūnadyāṃ tadutpattikathā jambūdvīpaśabde 3045 pṛ° bhāga° va dṛśyam . dakṣiṇena tu nīlasya niṣadhasyottareṇa tu . sudarśano nāma mahān jambūvṛkṣaḥ sanātanaḥ . sarvakāmaphalaḥ puṇyaḥ siddhacāraṇasevitaḥ . tasya nāmnā sasākhyāto jambūdvīpaḥ sanātanaḥ . yojanānāṃ sahasrañca śatañca bharatarṣabha! . utsedho vṛkṣarājastu divaspṛk manujeśvara! . aratnīnāṃ sahasrañca śatāni daśa pañca ca . pariṇāhastu vṛkṣasya phalānāṃ rasabhedinām . patamānāni tānyurvyāṃ kurvanti vipulaṃ svanam . muñcanti ca rasaṃ rājan! tasminrajatasannibham . tasyā jambvāḥ phalaraso nadī bhūtvā janādhipa! . meruṃ pradakṣiṇaṃ kṛtvā samprayātyuttarān kurūn . tatra teṣāṃ manaḥ śāntirna pipāsā janādhipa! . tasmin phalarase pīte na jarā bādhate ca tān . tatra jāmbūnadaṃ nāma kanakaṃ devabhūṣaṇam bhā° bhī° 7 a° . dadhadbhirabhitastaṭau vikacavārijāmbūnadairvinīditadinaklamāḥ kṛtarucaśca jāmbūnadaiḥ māghaḥ yadidaṃ nirgataṃ tasyāstaptajāmbūnadaprabham . kāñcanaṃ dharaṇīṃ prāptaṃ hiraṇyamabhavattadā rāmā° bā° 38 a° .

jāmbūnadeśvarī strī 1 devībhede 2 tadīyasthāne ca śabdārthaci0

jāyaka na° jayati gandhāntaraṃ ji--ṇvul . pītavarṇe sugandhikāṣṭharūpe gandhadravyabhede amaraḥ .

jāyā strī jāyate'syāṃ janeryak ātvañca . 1 patnyāṃ vidhinoḍhāyām amaraḥ . patirbhāryāṃ saṃpraviśya garbho bhūtveha jāyate . jāyāyāstaddhi jāyātvaṃ yadyasyāṃ jāyate punaḥ manuḥ patiḥ śukrarūpeṇa bhāryāṃ saṃpraviśya garbhatāmāpadya tasyāṃ bhāryāyāṃ putrarūpeṇa jāyate . tathā ca śrutiḥ ātmā vai putranāmāsīti . jāyāyāstadeva jāyātvaṃ yato'syāṃ patiḥ punarjāyate . tathāca bahvṛca brāhmaṇam, patirjāyāṃ praviśati garbho bhūtveha mātaram . tasyāṃ punarnavo bhūtvā daśame māsi jāyate . tajjāyā bhavati yadasyāṃ jāyate punaḥ . tataścāsau rakṣaṇīyetyetadarthaṃ nāma nirvacanam kullū° . atha prajānāmadhipaḥ prabhāte jāyāpratigrāhitagandhamālyām raghu . kaḥ sannaddhe virahavidhurāṃ tvayyupekṣeta jāyām meghaḥ . 2 jyotiṣokte lagnāvadhikasaptamasthāne . tatra sthāne jāyāyāḥ śubhāśubhacintanīyatvāt tathātvam . bahubrī° jāyāśabdasya niṅ . yuvatī jāyāsya yuvajāniḥ yuvajānirdhanuṣpāṇiḥ bhaṭṭiḥ . patiśabdena dvandve tasyāḥ jam dama vā bhavati . jampatī dampatī vā pakṣe jāyāpatī .

[Page 3115a]
jāyāghna pu° jāyāṃ hanti lakṣaṇe jāyāpatyoṣṭak pā° lakṣaṇavani hana--ṭak . jāyāhananasūcakalakṣaṇayukte bhartari . amanuṣyakartṛke ca pā0ṭak . 2 tilakālake si° kau° . tasya jāyāhananasūcakatvāt tathātvam . evaṃ jyatiṣokte 3 yogabhede ca yāvantaḥ yāpasveṭāmadanasadanagāstāvakonāṃ virāmaḥ ityuktayogasya jāyānāśasūcakatvāt tathātvam .

jāyājīva pu° jāyayā tannartanavṛttyā jīvati--ac . naṭe amaraḥ .

jāyānajīvin pu° jāyayā anujīvati anu + jīva--ṇini . 1 naṭe 2 vakakhage ca medi° .

jāyin tri° jai--ṇini . 1 jayayukte aphalaṃ janma tasyāhaṃ manye durjātajāyinaḥ bhā° va° 35 a° jāyītināmnā dhruvako dvāviṃśatyakṣarānvitaḥ . sannipātena tālena śṛṅgāre'bhīṣṭado rase saṅgītadā° ukte 2 dhruvakabhede pu° . tatra jāyīti pāṭhāntaram . śīlārthe tu ini jayītyeva .

jāyu pu° jayati rogān ji--uṇ . auṣadhe amaraḥ . 2 jayaśīle tri° . makhāśramito jāyavoraṇe 1 . 119 . 3 . vaneṣu jāyurmarteṣu ṛ0--1 . 67 . 1 .

jāye(yā)nya pu° ji--bā° e (ā) nyaṇ . jayaśīle . yo harimā jāyānyo'ṅgabhedo viśalyakaḥ atha° 19 . 44 . 2 . taittirīye tu jāyenya iti pāṭhaḥ .

jāra pu° jīryatyanena jṝ--karaṇe ghañ . 1 upapatau amaraḥ . śūdro yadaryāyai jārī na poṣamanumanyate yaju° 23 . 31 . jāraṃ cauretyabhivadan dāpyaḥ pañcaśataṃ damam yājña° . vā° kartari ghañ . 2 jārake ca . svasāraṃ jāro abhyeti paścāt ṛ° 10 . 3 . 3 . jārojarayitā bhā° .

jāraja puṃstrī jārāt upapaterjāyate jana--ḍa . aniyuktāyāṃ striyāṃ 1 upapatijāte (vejanmā) putre 2 tathābhūtakanyāyāṃ strī amṛte jārajaḥ kuṇḍaḥ mṛte bhartari golakaḥ amaraḥ . jana--kta 5 ta° . jārajātādayo'pyatra . aniyuktāsutaścaiva putriṇyāptaśca devarāt . ubhau tau nārhato bhāgaṃ jārajātakakāmajau manuḥ .

jārajayoga pu° jārajasya sūcako yogaḥ . jyotiṣokte yogabhede . na lagnaminduñca gururnirokṣate na vā śaśāṅkaṃ raviṇā samāyutam . sapāpako'rkeṇa yuto'thavā śaśī pareṇa jātaṃ pravadanti niścayāt . bhagnapādarkṣasaṃyogāt dvitīyā dvādaśī yadi . saptamo cārkarmandāre jāyate jārajo dhruvam . anyo'pi yogaḥ vṛhajjātakoktaḥ jātakaśabde 3086 pṛ° dṛśyaḥ .

[Page 3115b]
jāraṇa pu° jārayati jṛ--ṇi--lyu . jārake 1 dravyabhede . jāryate'nena jṝ--ṇic karaṇe lyuṭ . 2 jāraṇasādhane dravyabhede . kartari lyu . 3 jīrake smī ṅīp rājani° . bhāve--lyuṭ . 4 jīrṇatāsampādane na° .

jāratineya pu° strī jaratyā apatyam ḍhak kalyāṇyā° inaṅ . 1 jaratyā apatye . jaratino'patyaṃ śubhrā° ḍhak . 2 jaratino'patye ca .

jārabhara pu° jāraṃ bibharti povayati bhṛ--pacā° ac . jārapīṣake .

jārita tri° jṝ--ṇic--kta . 1 śodhite 2 mārite dhātvādau .

jārī strī jṛ--ṇic--ac gaurā° ṅīṣ . (jāḍī) khyāte auṣadhabhede medi° .

jāru pu° jṛ--uṇ . 1 jarāyau . vījānītarāṇi cetarāści cāṇḍajāni ca jārujāni ca svedajāni ca codmijjāni aita° u° . jārujāni jarāyujāni manuṣyādīni bhāṣyam . 2 jārake tri° .

jārudhi pu° jārurjārako dravyabhedo dhīyate'smuin dhā--ādhāre ki upa° sa° . sumeroḥ karṇikākeśarabhūte parvatabhede . kuraṅga kurara kutumbha vaikaṅka trikuṭa śikhara pataṅga rucaka niṣadhaśitivāsa kapila śaṅkha vaidūrya jārudhi haṃsarṣabha nāgakālañjara nīradādayo girayo meroḥ karṇikāyā iva keśarabhūtā mūladeśe parita upakḷptāḥ bhāga° 5 . 16 . 22 .

jārūthī strī jarūthena amuraviśeṣeṇa nirvṛttā aṇ ṅīp . nagarībhede jārūthyāmāhutiḥ krāthaḥ śiśupālojanaiḥ saha bhā° va° 22 a° . jārūthyāṃ nagaryām nīlaka° jārūthyāmāhutiḥ krādhaḥ śiśupālaśca girjitaḥ harivaṃ° 16 a° .

jārūthya tri° jarūthaṃ māṃsaṃ stotraṃ vā tadarhati ñya . 1 māṃsadānapuṣṭe 2 stotrārhe ca daśāśvamedhānājahre jārūthyān sa nirargalān bhā° va° 19 a° . jārūthyāntrighuṇadakṣiṇā nityarjunamiśraḥ taccintyaṃ jṝvṝbhyāmūthannityūṇādisūtre ūthani jarūthaṃ bhāṃsamiti śābdikāḥ tathā ca māṃsamayān māṃsādidānapradhānān puṣṭānityarthaḥ . jarūtho'surabiśeṣaḥ iti vedabhāṣyam . atra jarateḥ stutyarthasya śabdasārūpyādarthā virodhācca jarūthaṃ stotramucyata iti jārūthyān stotrārhānityarthaḥ gīlaka° . jārūtthaśabdakalpanaṃ prāmādikameva .

jāla pu° na° jala--ghāte jvalā° ṇu cu° jala--saṃvaraṇe kartari ac bā . 1 śaṇasūtranirmite svanāgakhyāte padārthe amaraḥ abhyāyayuśca taṃ deśaṃ niścitā jālakarbhaṇi . jālaṃ te yojayāmāsurniḥśeṣeṇa janādhipa! mā° anu° 50 a° . 2 gavākṣe 3 samūhe ca asphuṭaphalādau 4 kṣārake (jāli) . 5 damme medi° gavākṣo gavākṣacchidraṃ tatra gavākṣajālai rabhiniṣpatantyaḥ bhaṭṭiḥ samhe nīhārajālamalinaḥ punaruktasa ndrāḥ karajālamastasamayo'pi satām māghaḥ gavākṣasaudhajālapatitāṃ ravibhāsaḥ kirā° 6 indrajāle hema° . 7 kadambavṛkṣe pu° mediniḥ .

jālaka pu° jālamiva kāyati kai--ka . 1 gavākṣe hemaca° . svārthe ka . 2 jālaśabdārthe . makṣikāḥ maśakān keśān jālakāniva paṃśyati suśru° 3 kṣārake pu° strī striyāṃ ṅīp śabdārthaci° . 4 jālatulye meṣalomni ca .

jālakāraka pu° kṛ--ṇvul 6 ta° . jālasya makṣikādipātanāya jālākārasya kārake--makeṭe (mākaḍasā) hemaca° śāṭyena kṛtramasya 2 kartari tri° . śāṭhyena kṛtapadārthasya svarūpāccha dakatvena jālatulyakaraṇāttasya tathā tvam .

jālaki pu° trigartaṣaṣṭhāntargate āyudhajīvibhede . āhustrigartaṣaṣṭhāṃstu kauṇḍoparathadāṇḍikiḥ . kroṣṭukirjālamāliśca brahmagupto'tha jālakiḥ . si° kau° tataḥ svārthe cha . jālakīya tadartha . bahuṣu luk . jālakaya ityeva .

jālakinī jālaniva kā yati kai--ka jālakaṃ dehalomatadastyasyāḥ ini ṅīp . 1 meṣyāṃ trikā° 2 meghe pu° .

jālakīṭa pu° jāle patitaḥ kīṭo'sya . markaṭe lūtāyāṃ (mākaḍasā) tadīyajāle maśakādīnāṃ patanāttasya tathātvam . jālakīṭe bhavaḥ paladyā° aṇ . 2 tadbhave tri° .

jālakṣīrya na° jāle jālake kṣīraṃ tatra sādhu yat . kṣīraviṣe vṛkṣanede . sthāvaraviṣopakrame kumudavnī snuhī jālakṣīryāṇi troṇi kṣīrapiṣa ṇi suśrutaḥ .

jālagardabha pu° kṣudarogabhede . kṣudrarīgaśabde 3380 pṛ° dṛśyam .

jālagoṇikā jālamiva goṇī yatra kap hrasvaḥ . dadhima . nthanabhāṇḍe trikā0

jālandhara pu° daityabhede purā jālandharaṃ daityaṃ mamāpi parikampanam . pādāṅguṣṭhasya rekhātaścakraṃ sṛṣṭvā haro'harat . tacca cakraṃ mayā labdhvaṃ netrapadmārcanāt vibhoḥ . sudarśanākhyaṃ vaicakraṃ deyacakravimardanam kāśī° 21 a° dhruvaṃ prati viṣṇoruktiḥ . 2 trigartaśe pu° taddeśasya tena kṛtatvāt tathātvam . so'bhijano'sya aṇ . pitrādiparamparayā 3 taddeśavāsini . bahuṣu tasyāluk . 4 ṛṣibhede pu° tataḥ saḍā° gātrāpatye phak . jālandhārāyaṇa tadgotrāpatye puṃstrī° . jālandharāyaṇasya viṣayo deśaḥ rājanyā° yuñ . jālandharāyaṇaka tasya pariśīlite deśe pu° .

jālapāda pu° jālamiva pādo'sya hastyādi° nāntyalopaḥ . 1 haṃse . jālapādabhujau tau tu pādayoścakralakṣaṇau (naranārāyaṇau) bhā° śā° 3145 a° . pratudān jālapādāṃśca koyaṣṭinakhaviṣkirān manuḥ jālapādān khañjarīṭānajñātāṃśca mṛgadvijān yājña° tanmāsabhakṣaṇaṃ niṣaddhavān . striyāṃ kumbhapadyā° antyalope ṅīp pādaḥ pacca . jālapadī haṃsyām varaṇādigaṇaṃ jānapadītyatra jālapadīti pāṭhāntare jālapadyā adūrabhavo deśaḥ varaṇā° aṇ . jālapada tasyā adūrabhavadeśe tri° . pṛṣoantya lopaḥ . jālapād haṃse trikā° .

jālaprāyā strī jālasya prāyo bāhulyaṃ yasyām . lohamayāṅgarakṣiṣṭhāṃ (sājoyā) hemaca° .

jālamāli pu° āyuvajīvigede . tataḥ svārthe cha . tadarthe jālakiśacde dṛśyam .

jālavarvuraka pu° jālākāro varvurakaḥ . (kāṃṭāvāvalā) vṛkṣabhede . jālavaryurako rūkṣo vātarogakaphāpahaḥ . pittada hakaraścoṣṇaḥ kaṣāyaśca prakīrtitaḥ rājani° .

jālasarasa na° nityaka° ac samā° . sarovarabhede .

jālahnada tri° jalapracuro hradaḥ tatra bhavaḥ tasyedaṃ vā śivā° aṇ . 1 jala cuhradabhave 2 tatsasvandhini ca striyāṃ ṅīp .

jālākṣa pu° jālamivākṣiṣac samā° . gavākṣe hemajālākṣanirgacchaddhūmenāgurugandhinā bhāga° 8 . 1519 .

jālāpra na° bheṣajabhede jālāṣeṇābhiṣiñcata jālāṣeṇopasiñcata . jālāṣamugraṃ bheṣajaṃ tena no mṛḍa jīvatha atha° 6 . 5 . 7 . 2 .

jālika pu° jālena carati parpā° ṣṭan . jālena jīvati vetanā° ṭhañ vā . 1 jālajīvini jālena 2 cāriṇi vā 3 kaivarte trikā° 4 markaṭe hemaca° . 5 jālajīvini vāgurike mṛgavandhanārthaṃ jālapātini mṛgayubheda amaraḥ . ṣṭhani striyāṃ ṅīṣ iti bhedaḥ . jālamastyasa° ṭhata . 6 jālopajāvini grāmajālini ca tri° hemaca° .

jālikā strī jāla + astyarthe ṭhan . 1 vastrabhede strīṇāṃ sukhāvaraṇavastre 2 girisāre 3 jalākāyāṃ 4 vidhavāyāṃ yodhānāmaśmaracitāṅgarakṣaṇyāṃ (sājoyā) ca medi° . (jāli) 5 kṣārake śabdārtha° .

jālinī strī jāla + astyarthe ini . 1 citraśālāyāṃ hemaca° 2 koṣātakīpṛkṣe rājani° . ṣoṣātakyāṃ ratnamā° . 4 pameharogiṇāṃ piḍakabhede suśru° . tatra vasāmedobhyāmabhipannaśarīrasya tribhirdoṣeścānugatadhātoḥ pramehiṇo daśa piḍakā jāyane . tadyathā śarāvikā sarṣapikā kacchapikā jālinī vinatā putriṇī masūrikā alajī vidārikā vidradhikā ceti . śarāvamātrā tadrūpā nimnamadhyā śarāvikā 1 . gaurasarṣapasaṃsthānā tatpramāṇā ca sarṣaṇe° . sadāhā kūrsasaṃsthānā jñeyā kacchapikā 3 budhaiḥ . jālinī 4 tīvradāhā tu māṃsajālasamāvṛtā . mahatī pīḍakā nīlā piḍakā vinatā5 smṛtā . mahatyalpācitā jñeyā piḍakā sā tu putriṇī 6 . masūrasamasaṃsthānā jñeyā sā tu masūrikā 7 . raktā sitā sphoṭavatī dāruṇā tvalajī 8 bhavet . vidārīkandavadvṛttā kaṭhinā ca vidārikā 9 . vidradherlakṣaṇairyuktā jñeyā bidradhikā 10 budhaiḥ suśrutaḥ .

jālī strī jālamastyasyāḥ ac gorā° ṅīṣ . 1 jyotsnyāṃ (jhiṅgā) amaraḥ 2 paṭole rājani° . (jāli) 3 kṣārake ca .

jālma tri° cu° jala--bā° ma . 1 pāmare 2 krūre 3 asamīkṣyakāriṇi ca medi° tvayi pūjanaṃ jagati jālma! bhāghaḥ kṣaṇaṃ viśra myatāṃ jālma! skandhaste yadi bādhati . na tathā vādhate skandhā yathā bādhati bādhate uḍbhaṭaḥ . janān yo'bhibhavatyanyān karmaṇā hi sa vai puptān . natve vajālmīṃ kāpālīṃ vṛttimeṣitumarhasi bhā° śā° 132 a° svārthe ka . tatrārthe mitrabrahmagurudveṣī jālmakaḥ suvigarhitaḥ bhā° dro° 196 a° .

jālya pu° jala--ṇyat . śive matsyo jalacaro jālyo'kalaḥ kelikalaḥ kaliḥ bhā° śā° 286 a° śivastutau .

jāvanya na° javanasya bhāvaḥ dṛḍhā° vā ṣyañ . vege . pakṣe imanic javanimanu pu0, tal javanatā strī, tva javanatva na° tatrārthe .

jāvāyani tri° java + caturarthāṃ karṇā° phiñ . javayuktadeśādau .

jāṣaka na° jāṣaka + pṛṣo° . jāṣake kālīyanāmagandhadravye amaraṭīkāyāṃ saṃsārasundarī .

jāskamada puṃ strī pakṣibhede . aniklavā jāṣkamadā gṛdhrāḥ śyenāḥ patattriṇa atha° 11 . 9 . 1

jāspati pu° jāyate jana--ḍa + jāyāḥ duhituḥ patiḥ vede ni° . jāmātari sadamijjāspatiṃ vā ṛ° 1 . 185 . 8 . jāḥ putryaḥ tāsāṃ patiṃ jāmātaram bhā° .

jāspatya na° jāyā ca patiśca jāyāpatī tayorbhāpaḥ karma vā ṣyañ pṛṣo° . jāyāpatyoḥ 1 karmaṇi maṃjāspatyaṃ suyamamā ṛ° 5 28, 3 jāspatyaṃ jāyāpatyoḥ karbha bhā° . 2 tadbhāve ca .

jāhaka pu° daha--ṇvul pṛṣo° . (thoṅgha) iti khyāte 1 khage, 2 mārjāre, 3 khaṭṭāyāṃ 4 kāruṇḍikāyāṃ medi° . 5 vileśaye jantubhede rājani° jāhakāhiśaśakraḍagodhānāṃ kīrtanaṃ śubham vṛhatsaṃ° 85 a° .

jāhuṣa pu° rājabhade pariśiṣṭaṃ jāhuṣaṃ viśvataḥ ṛ° 1 . 11620 . jāhuṣaḥ kaścit rājā bhā° .

jāhnavī strī jahna + aṇ ṅīp . jānudvārā purādātāṃ jahnuḥ saṃpīya kopataḥ . tasya kanyāsvarūpā ca jāhnavī tena kīrtitā ityuktanirvacanāyāṃ gaṅgāyām . jahnuśabde 3081 pṛ° dṛśyam jyaiṣṭhe māsi kṣi tasutadime śuklapakṣe daśamyāṃ haste śailānniragamadiyaṃ jāhnavī martyalokam ti° ta° śaṅkhaḥ tasyāṃ tithiviśeṣe snānaphalaṃ yathā sāmānyadivasasnānasaṅkalpaṃ . śṛṇu sundari! . puṇyaṃ daśaguṇañcaiva mauṣalasnānataḥ param . tatastriṃśadguṇaṃ puvayaṃ ravisaṃkramaṇe dine . amāyāñcāpi tattulyaṃ dviguṇaṃ dakṣiṇāyane . tato daśaguṇaṃ pupayaṃ narāṇāñcottarāyaṇe . cāturmāsyāṃ paurṇamāsyāmanantaṃ pupayameva ca . akṣayāyāñca tattulyametadvedanirūpitam . asaṃkhya puṇyaphaladameteṣu snānadānakam . sāma nyadivamasnānāt dānāt śataguṇaṃ bhavet . manvantarāyāṃ deveṣi! yugādyāyāṃ tathaiva ca . māghasya sitasaptayāṃ bhīṣmāṣṭhamyāṃ tathaiva ca . tato'pi dviguṇaṃ puṇyaṃ nandāṣāṃ bhavadurlabhe! . daśaharādaśamyāñca yugādyādisamaṃ phalam . nandāsamañca vāruṇyāṃ mahatpūrbe caturguṇam . tataścaturguṇaṃ puṇyaṃ dvimahatpūrvake sati! . puṇyaṃ koṭiguṇañcaiva sāmānyasnānato hi yat . candoparāgasamave sūrye daśagurṇa tataḥ . puṇye'pyardhodaye kāle tataḥ śatapuṇaṃ phalam . sarveṣāmeva saṅkalpaṃ vaiṣṇavānāṃ viparyayaḥ iti brahmavai° prakṛtikha° . apūrayatsā jalabinna ja hnanī nādhaḥ .

ji jo abhibhave bhvā° para° saka° aniṭ . japati ajeṣīt jigāya jigyatuḥ jigayitha jigetha . jetā jīyāt jepyati . jāpayati--te ajījapat ta . jigīṣati . jetā jayī jitaḥ jayaḥ . jayatyativano rābholakṣmaṇaśca mahābalaḥ . rājā jayati sugrīvo rādhaveṇānupa kitaḥ rāmā° bahukṛtvaḥ prayogaḥ . bharvadravyāṇi kupyañca yo yajjayāta tasya tat manuḥ . duryoghano draupadi! tvāmagaiṣīt bhā° sa° 65 a° . jigāya tasya hantāraṃ sa rāmaḥ sārbalaukikaḥ bhaṭṭiḥ garjitānantarāṃ ghṛṣṭiṃ saubhāgyena jigāya sā kumā° . jīyāt paṇḍitagarvaparvatapaviḥ śrīvopadevakaviḥ mugdhago° asya tubantusthāne tivantī . jayati jayanti . jayati jayati devaḥ nāṭakeṣu vahusthāne kañcukādyuktiḥ . navarasarucirāṃ nirmiti mādadhato bhāratī kaverjayati kāvyapra° . jayaśca sarvebhya utkarṣastena svāpekṣayāpyutkarṣabodhanāt tasya namaskāravyañjakatā yathāha kāvyapa° jayatyarthena ca namaskāra ākṣipyate iti tāmasvi praṇata iti . abhibhavapūrvakagrahaṇe ayaṃ dvika° . duhyāc pajdaṇḍ rudhi pracchi cibrū śāsu jimandh muṣām . karmayuk syādakathitantathā syānnīhṛkṛṣvahām ityukteḥ . śataṃ jayati devadattam si° kau° indraṃ vājaṃ jāpayata yaju° 9 . 11 . yadi tyadhvaryava ājiṃ jāpayeyuḥ āśva° . 9 . 8 . imāñca pṛthivīṃ kṛtsmāmekāhrā sa vyajījapat bhā° dre° 62 a° svārthe ṇic . vyajījayat iti ṣaṭi pugabhāva ārṣaḥ . gatiṃ jiroṣataḥ mādau ruruhāte'pikāmikām bhāga° 2 . 10 . 25 . agāhatāṣṭādaśatāṃ jigoṣayā naiṣa° . jegīyate . karmaṇi ajīyata ajāyi . prāgajīyata ghṛṇā tato mahī raghuḥ .
     ati + atiśayena jaye virāḍiyaṃ supajā atyajaiṣīt atha° 14 . 3 . 74 .
     vi + ati parasparajaye ātma° . vyatijigye samudro'ṣi na dhairyaṃ tasya gacchataḥ bhaṭṭiḥ
     adhi + ādhikyema jaye sapatnāṃścādhijoyāsma bhaṭṭiḥ .
     anu + anurūpajaye paścājjaye ca . kauśalyo'nvajayat mahom bhā° śā° 3 . 24 a° .
     ami + ābhimukhyana jaye . te cāndramasameva losamabhijayanti praśno pu° 1 adhigame ca vedaśrutibhirākhyānairarthānadhijigoṣati bhā° śā° 8465 .
     ava + adharīkṛtya jaye . śarairpidhvasya tāṃścaurānavajitya ca taddhanam bhā° ā° 776 . avajitya suśarjhāṇaṃ dhanaṃ cādāya sarvaśaḥ bhā° vi° 33 a° .
     parā + parākramapūrvakajaye ātma° . parājayate . khaṃ parājayamāno'sāvunnanyā pavanātmajam bhaṭṭiḥ . parājitenāpi kṛtau harasya kumā° . glānau aka° tatra parājerasoḍhaḥ pā° sahārthasyāpādyanatā . adhyayanāt parājayate glāyatītyarthaḥ si° kau° tāṃ parājayumānāṃ sā prīte rakṣyāṃ daśānanāt bhaṭṭiḥ .
     prati + pratirūpajaye . ajāvikaṃ māyayā pratyajaiṣīt bhā° dro° 1357 ślo° . vaya pratijigopantastatra tān samabhidrutāḥ 4376 śo° .
     vi + viśeṣeṇa jaye ātma° bijayate . yeba devān manuṣyāṃñca pārtho vijayate mṛdhe bhā° vi° 1345 ślo° . jagādādrirvijaṣīṣṭhāḥ . daityaṃ kulaṃ vijigye bhaṭṭiḥ

ji tri° jyā + vā° ki . 1 kṣayaśīle 2 piśāce pu° ekākṣarako° .

jikana pu° smṛtiniyandhakārake vidvadbhede .

jigatna pu° gama--ktnu sanvacca . prāṇavāyau ujjvalada° .

jigarti pu° gṝ--bā° ti dvitvañca . ācchādake . jigartimindro apajargurāṇaḥ ṛ° 5 . vṛ 9 . 4 jigartiṃ garantamācchādayantam bhā° .

jigīṣā strī ji--san bhāve a . 1 jayecchāyāṃ, 2 prakarṣe, 3 udyame ca medi° . vevasvata jagīṣayā raghuḥ . agāhatāṣṭādaśatāṃ jigīṣayā naiṣa° .

jighatnu pu° jighāṃsu + pṛṣo° . jighāṃsau . yo na sanutya uta vā jighatnuḥ ṛ° 2 . 30 . 9 . jighatnurjithāṃsuḥ bhā° .

jighatsā strī attumicchā ada--san ghasādeśaḥ bhāve a . 1 bhojanecchāyāṃ 2 kṣudhāyāṃ hemaca° .

jighatsu tri° acumicchati ada--san--ṣamādeśe u . kṣudhiteśvamaraḥ .

jighāṃsu tri° hana--san--u . hananeccho praśāntaceṣṭaṃ hariṇaṃ jithāṃsuḥ bhā° 2 ripau pu° hemaca° .

jighṛkṣā strī graha--san bhāve a . grahaṇecchāyāṃ padurapi priyakaṇṭhajighṛkṣayā raghuḥ .

jighra tri° ghrā--kartari śa jighrādeśaḥ . ghrāṇakartari svāmī niśvamite'pyasūyati manojighraḥ sapatnījanaḥ sā° da° a tighaiḥ puṣpagandhānāṃ pataṅgairglapitā vayam bhaṭṭiḥ .

jiṅginī strī jigi--gatau ṇini . (jhiṅgī) latāyāṃ bhāvapra° jiṅginīṃ mavuroṣṇā ca kaṣāyā yoniśodhinī . kaṭukā vraṇahṛdrogavātātīsārahṛt paṭuḥ bhāvapra0

jiṅgī strī jigi--gatau ac gaurā° ṅīṣ . mañjiṣṭhāyāmṛamaraḥ .

jijñāsā strī jñā--bhāve a . 1 jñātumicchāyāṃ 2 tadarthavicāraṃ ca . athāto dharmajijñāsā jai° sū° . athāto brahmajijñāsā śā° sū° . ubhayatra vicārārthakatākare dṛśyā duḥkhatrayābhidhātāt jijñāsā tadavathātake hetau sāṃ° kā° .

jijñāsu tri° jñātubhicchuḥ jñā--san--u . 1 jñātumicchau 2 munukṣau ca caturvidhā bhajantemām--ārto jijñāsurarthārthī jñānī ca bharatarṣabha! gītā .

[Page 3119a]
jijñāsthi na° asth . jijñāsā rājada° parani° sālopaśca . asthijijñāsāyām .

jita tri° ji--kvip . jetari . mārajit lokajijjinaḥ amaraḥ svarjitā yajeta viśvajitā yajeta śruti . yajeta vāśvamedhena svarjitā goṣavena vā manuḥ

jita tri° ji--karmaṇi kta . 1 erājite 2 parābhūte . bhāve kta . 3 jaye na° . tadasyāsti ac . 4 arhadupāsakabhede pu° hemaca° .

jitakāśi pu° jitaḥ abhyāsapaṭutayā dṛḍhīkṛtaḥ kāśiḥ muṣṭiryena . dṛḍhamuṣṭau yodhabhede nīlakaṇṭhaḥ .

jitakāśin tri° jitena jayena kāśate prakāśate kāśaṇini . 1 jitāhave, jayini hemaca° . aniruddho raṇe bāṇo jitakāśī mahābalaiḥ harivaṃ° 177 a° .

jitakrīdha tri° jitaḥ krodho yena . 1 krodhaśūnye 3 viṣṇau pu° . manoharo jitakrodho vīrabāhurvidāraṇaḥ viṣṇusaṃ° vedamaryādāṃ sthāpayan asurān hanti na tu kopavaśāt bhāṣyokteḥ tasyāsyāsurahananāya na kopaḥ kintu vedamaryādārakṣārtha eveti na tasya kopaśāliteti bodhyam . jitamanyurayubhayatra . anantarūpo'nantaśrīrjitamanyurbhayāpahaḥ viṣṇusa° .

jitanemi pu° jitā nemiratra . āśvatthadaṇḍe hemaca0

jitaloka tri° jitaḥ āyattīkṛtaḥ karmādidvārā lokaḥ svargādiryena . iṣṭāpūrtādikarmabhiḥ āyattīkṛtasvargādiloke dhārmike sa ekaḥ pitṝṇāṃ jitalokānāmā-
     atha ye śataṃ pitṝṇāṃ jitalokānāmānanandaḥ śata° brā° 14 . 7 . 1 . 33 . pitṝṇāṃ dakṣiṇamārgānuyāyinām āddhapiṇḍapitṛyajñādikarmabhiḥ pitṛtoṣaṇadvārā jito loko yaiste yadvā jitā lokā yeṣāmiti jitalokāḥ bhā° . 2 abhibhūtaloke tri° .

jitavat tri° ji + ktavatu . 1 kṛtajaye striyāṃ ṅīp sā ca uśīnaranṛpasya 2 kanyāyām . asti me mānuṣe loke naradevātmajā sakhī . nāmnā jitavatī nāma rūpayauvanaśālinī . uśīnarasya rājarṣeḥ satyasandhasya dhīmataḥ . duhitā kathitā loke mānuṣe rūpasampadā bhā° ā° 99 a0

jitavrata tri° jitamāyattīkṛtaṃ vrataṃ yena . 1 āyattīkṛtavrate pṛthuvaṃśye 2 havirdhānaputrabhede pu° havirdhānāddhavirdhānī vidūrāsūta ṣaṭ sutān . barhiṣadaṃ gayaṃ śuklaṃ kṛṣṇaṃ satyaṃ jitavratam bhāga° 4 . 23 . 8 .

[Page 3119b]
jitaśatru pu° jitaḥ śatruryena . 1 parājitaripuke ripujayakartari . 2 arhatāṃ pitṛbhede pu° hemaca° .

jitākṣara tri° jitāni āyattīkṛtāni akṣarāṇi śīghraṃ tadvācanapāṭavādi yena . dṛṣṭimātreṇa akṣaravācanaśaktiyukte .

jitātman tri° jito vaśīkṛta ātmā indriyaṃ mano vā yena . 1 jitendriye . 2 śrāddhabhāgārhe devabhede pu° kīrtimacchabde 2061 pṛ° dṛśyam .

jitāmitra tri° jitaḥ amitro yena . 1 śatruparājayakartari 2 jitakāmādiripuke ca . 3 viṣṇau pu° śabdaratnā° ajo mahārhaḥ svābhāvyo jitāmitraḥ pramodanaḥ viṣṇusa° jitā amitrā ābhyantarā rāgadveṣādayo bāhyā rāvaṇādayaśca yenāsau jitāmitraḥ bhā° .

jitāri pu° jitā arayo ābhyantarā rāgādayo bāhyāśca ripavo yena . 1 buddhe trikā° 2 vṛttārhatpitari hemaca° 3 jitaśatrau śatrujayakāriṇi 4 kāmādiripujayakartari ca tri° 5 avikṣito nṛpasya putrabhede pu° avikṣitaḥ parikṣittu śabalāśvaśca vīryavān . ādirājo virājaśca śālmaliśca mahābalaḥ . uccaiḥśravā bhaṅgakāro jitāriścāṣṭamaḥ smṛtaḥ bhā° ā° 94 ā° .

jitāṣṭamī strī āśvinakṛṣṇāṣṭamyāṃ jīmūtavāhanapūjādyaṅgabhūtāyāṃ jībhūtāṣṭamyāṃ tatra kartavyamuktaṃ camatkāraci° bhaviṣyottare iṣemāsyasite pakṣe aṣṭamī yā tithirbhavet . putrasaubhāgyadā strīṇāṃ khyātā sā jīvaputrikā . śālivāhanarājasya putro jīmūtavāhanaḥ . tasyāṃ pūjyaḥ sa nārībhiḥ putrasaubhāgyalipsayā . pradoṣasamaye strībhiḥ pūjyo jīmūtavāhanaḥ . puṣkariṇīṃ vidhāyātha prāṅgaṇe caturasrikām . viṣṇudharmottare pūrvedyura paredyurvā pradoṣe yatra cāṣṭamī . tatra pūjyaḥ sadā strībhiḥ rājā jīmūtavāhanaḥ . tathā ca yaddine pradoṣavyāpinī aṣṭamī tatraiva vratam . ubhayadine cet paradine trisandhyavyāpitvāt . ubhayadine pradoṣāvyāptau udayagāminyāṃ taduktaṃ nirṇayāmṛtasindhau lakṣmī vrataṃ cābhyudite śaśāṅke yatrāṣṭamī cāśvinakṛṣṇapakṣe . tatrodayaṃ vai kurute dineśa! tadā bhavejjīvitaputrikā sā iti asyāmaṣṭamyāṃ strībhirna bhoktavyam āśvimamyāsitāṣṭamyāṃ yāḥ striyo'nnaṃ hi bhuñjate . mṛtavatsā bhaveyustā vaidhavyañca bhavaddhruvam vacanāt .

[Page 3120a]
jitāhava pu° jitaḥ śatrurāhave yena . jitakāśini hema° .

jitendriya tri° jitāni vaśīkṛtānīndraiyāṇi yena . yatheṣṭamindriyapracārapratirodhini 1 vaśīkṛtendriye śrutvā spṛṣṭvātha dṛṣṭvā ca bhuktvā ghrātvā ca yo naraḥ . na hṛṣyati glāyati vā sa vijñeyo jitendriyaḥ manūkte harṣaviṣādaśūnye 2 śānte jane . indriyajapaśca śaucakāryaḥ ātmadarśanayogyatve ca hetuḥ . yathoktaṃ pāta° sū° bhā0
     satvaśuddhisaumanasyaikāgryendriyajayātmadarśanayogyatvāni ca pāta° sū° . bhavantīti vākyaśeṣaḥ śuceḥ satvaśuddhistataḥ saumanasyaṃ tata aikāgryaṃ tata indriyajayastataścātmadarśanayogyatvaṃ buddhisatvasya bhavatīti . etacchaucasthairyādadhigamyata iti bhā° . 2 kāmavṛddhivṛkṣe pu° śabdārthaci° .

jitu(tta)ma mithunarāśau kriyatāvuri jitu(tta)ma kulīraleya--pātheya--yūkakaurpākhyāḥ . taukṣikaākokero hṛdrogaścāntyabhaṃ cettham jyo° ta° meṣādisaṃjñoktau . atiśayena jit jittama 2 atiśayajayayukte tri° .

jityā strī ji--kyap . vṛhaddhale kṛṣṭabhūmisamīkaraṇārthaṃ kāṣṭhamayapadārthabhede

jitvan tri° ji--kvanip . jayaśīle . tataḥ karṇā° caturarthyāṃ phiñ . jaitvanāyani jitvano'dūradeśādau .

jitvara tri° ji--kvarap . jayaśīle surādhvare ghasmarajitvareṇa śastrāṇyupāyapāyaṃsata jitvarāṇi bhaṭṭiḥ karadīkṛtabhūpālo bhrātṛbhirjitvarairdviṣām māghaḥ . kvarapaḥ ṭiḍḍhāṇa ñityādi pā° sūtre pāṭhāt striyāṃ ṅīp . mugdha° mate kṣvarap ṣittvāt īp iti bhedaḥ . sā ca 2 kāśīpūryāṃ trikā° .

jina pu° ji--nak . 1 buddhe amaraḥ 2 arhannāmabauddhabhede 3 viṣṇau ca hemaca° . 4 ativṛddhe uṇā° . 5 jitvare tri° medi° . tasyedamaṇ . jaina jinasambandhini tri° hastinā pīḍyamāno'pi na gacchejjainamandiram . tadīyamate ca tacca arhacchabde 382 pṛ° darśitam .

jinasadman na° 6 ta° . jinagṛhe caitye vihāre hemaca° .

jinendra pu° jinānāmindraḥ jina indra iva vā . 1 vuddhe halā° 2 vyākaraṇakārake vidvadbhede ca . svārthe aṇ . tatrārthe pāṇinyamarajenendrāḥ jayantyaṣṭādiśābdikāḥ kavikalpadrumaḥ .

jineśvara pu° 6 ta° . buddhe hemaca° .

jima bhakṣe bhvā° para° saka° seṭ . jemati ajebhāt . udit jemitvā jāntvā jitaḥ . jemanaṃ lepa āhāraḥ amaraḥ

[Page 3120b]
jiri hiṃsāyāṃ svā° para° saka° seṭ . jiriṇoti ajirāyīt . ayaṃ vaidikaḥ .

jillika pu° dakṣiṇasthe deśabhede, so'bhijanosya aṇ . tasya rājā vā aṇ . jaillika pitrādikrameṇa taddeśavāsini tannṛpe ca bahuṣu tasya luk . tadderśavāsiṣu tannṛpeṣu ca ba° va° . jillikāḥ kuntalāścaiva sauhṛdānanakānanāḥ bhā° sa° 9 a° .

jiva prīṇane bhvā° para° saka° seṭ idit . jinvati ajigvīt jijinva idittvāt nopadhālopaḥ jinvyate . bhūbhiṃ parjanyā jinvanti divaṃ jinvantyagnayaḥ ṛ° 1 . 164 . 51 . indreṇa jinvito maṇirāgaman atha° 9 . 31 . 7 . raśmirasi kṣayasya kṣayaṃ jinva savitṛprasūtī tāṇḍya° brā° 1 . 9 . apāṃ retāṃsi jinvati ṛ° 8 . 44 . 16 . yadā tvaṃ prāṇa! jinvasi 11 . 4 . 14 . vṛddhau ca aka° . vede asya kvacit ātma° sa jinvate jaṭhareṣu prajajñīran ṛ° 3 . 2 . 11 . jinvate vardhate bhā° . vede namadhyasyaiva prayogāt śabdakalpadrume antyasthavāntasthale tasya niveśanāt jimbatīti prayogadarśanācca aoṣṭhyatvabhrāntyā matkṛtaśabdastomamahānidhau jimbatīti auṣṭhyāntatayā rūpapradarśanaṃ prāmādikameba . kavikalpadrume antaḥsthavāntamadhyaṃ pāṭhāt dhividhātoriva na madhyatvasyocitatvāt .

jivājiva puṃstrī jīvañjīva + pṛṣo° . cakorakhage śabdara° jātitvāt striyāṃ ṅīṣ .

jivri pu° jṝ--rik rasyavaḥ . 1 samaye 2 khage ca si° kau° .

jiṣa seke bhvā° para° saka° seṭ . jeṣati ajeṣīt . udit jeṣitvā jiṣṭvā . jiṣṭaḥ .

jiṣṇu pu° jiṣa--gsnu . 1 viṣṇau hemaca° 2 indre 2 arjune ca 3 jetari tri° medi° . tatrārjune jayaśīle ca . yamunāhradoparigaṃsamaṇḍaladyutijiṣṇu jiṣṇurabhṛtoṣṇavāraṇam bhūbhujaśca paralokajiṣṇavaḥ māghaḥ ahaṃ durāpo durdharṣo damanaḥ pākaśāsaniḥ . tena devamanuṣyeṣu jiṣṇunāmā'smi viśrutaḥ bhā° vi° 44 a° . indre jayaṃśca jiṣṇuścāmitrāṃā jayatāmidramedinau atha° 11 . 9 . 18 . viṣṇau viṣṇurvikramaṇāddevo jayanāt jiṣṇurucyate bhā° u° 69 a° . jiṣṇunāmaniruktau .

jihma tri° hā--man sanvat ālopaśca . 1 kuṭile 2 mande 3 tagaravṛkṣe na° medi° . sasmitajihmavīkṣitaiḥ ṛtusaṃ° . jihmaṃ tyajeyurnirlābhamaśakto'nthena kārayet yājña° . suhṛdarthamāhitamajihmadhiyām māghaḥ 4 kapaṭe na° . tadāśu kartuṃ tvayi jihmamudyate kirā° jihmaṃ kapaṭam malli° . 5 pihite tri° jihmavāramaporṇuta ṛ° 8 . 4 . 5 . jihmavāraṃ pihitadvāram bhā° . 6 adhastādvartamāne ca . uccābudhnaṃ cakraturjihmavāram ṛ° 1 . 1116 . 11 . jihmamadhastādvartamānam bhā° . 7 aprasanne ca . vidhisamayaniyogāddīptisaṃhārajihmam kirā° jihmamaprasannam malli° .

jihmaga puṃstrī jihmaṃ kuṭilaṃ mandaṃ vā gacchati gama--ḍa . 1 sarpe striyāṃ jātitvāt ṅīṣ . 2 mandage tri° medi° striyāṃ ṭāp . vrataṃ cakre vināśāya jihmagānāṃ dhṛtavrataḥ sa dṛṣṭvā jihmagān sarvāṃstībrakopasamanvitaḥ bhā° ā° 9 a° .

jihmamehana puṃstrī jihmaṃ mandaṃ mehati miha--lyu . bheke śabdara° striyāṃ jātitvāt ṅīṣ .

jihmaśalya pu° jihmaṃ kuṭilaṃ śalyamasmāt . khadiravṛkṣe jaṭā0

jihmāśin tri° jihmaṃ mandamaśnāti aśa--ṇini . mandabhojini tataḥ apatye śubhrā° ḍhak . jaihmāśineya tadapatye pa° strī .

jihvala tri° hvala--ac bā° sanvacca jihvaṃ jihvāvyāpāraṃ lāti lā--ka vā . bhojanalolupe . śrāddhaṃ kṛtvā paraśrāddhe bhuñjate ye ca jihvalāḥ . etanti narake ghore luptapiṇḍodakakriyāḥ śrā° ta° .

jihvā strī leḍhyanayā liha--svāde va śevayahvajihvetyādinā ni° . 1 rasāsvādakaraṇe indriyabhede 2 tadadhiṣṭhāne golake (jiva) khyāte padārthe ca . tadindriyasya jalīyatvaṃ mi° mu° samarthitaṃ yathā rasanaṃ jalīyaṃ gandhādyavyañjakatve sati rasavyañjakatvāt sakturasavyañjakodakavat rasanasannikarṣe vyabhicāravāraṇāya dravyatve satīti viśeṣaṇīyam . tasyādhiṣṭhātṛdevatā ca pracetāḥ digyātārkaprace'śvītyādi śā° ti° ukteḥ . agnerjihvāśca sapta tannāmāni kālī karālī ca manojavā ca sulohitā yā ca sudhūmravarṇā . sphuliṅginī viśvarūpī ca devī lolāya mānā iti sapta jihvāḥ muṇḍakopa° . tasyāḥ kaphādidoṣāt lakṣaṇādikaṃ bhāva° pra° darśitaṃ yathā śākapatraprabhā rūkṣā sphuṭitā rasanā'nilāt . raktā śyāmā bhavet pittālliptārdrā dhavalā kaphāt . paridagdhā kharasparśā kṛṣṇā doṣatraye'dhike . saiva doṣadvayādhikye doṣadvitayalakṣaṇā asya klīvatvaṃ bharata āha sma . jihvalaḥ . indriya praratve tathātvamiti tu yuktam . 3 vākye nighaṇṭuḥ

jihvājapa pu° jihvayā japaḥ . jihvājapaḥ sa vijñeyo kevalaṃ jihvayā budhaiḥ tantrasārokte japabhede . uccairjapādviśiṣṭaḥ syādupāṃśurdaśaṃbhirguṇaiḥ . jihvājapaḥ śataguṇaḥ sāhasro mānasaḥ smṛtaḥ tantrasā° tatphalamuktam .

jihvānirlekhana na° jihvā nirlikhyate'nena nir + likhakaraṇe lyuṭ . (jiva ācaḍāna) dravyabhede tallakṣaṇaṃ yathā
     jihvānirlekhanaṃ haima rājataṃ tāmrajaṃ tathā . pāṭita mṛdu tatkāṣṭhaṃ mṛdupatramayaṃ tathā . tatkāṣṭhaṃ dantadhāvanayogyakāṣṭham . daśāṅgulaṃ mṛdu snigdhaṃ tena jiṃhvāṃ likhet sukham . tajjihvāmalavairasyadaurgandhya jaḍatāharam bhāva° pra° .

jihvāpa pu° strī jihvayā pibati pā--ka . 1 kukvura 2 vyāghre 3 viḍāle 4 bhallūke ca śabdaratnāvalī 5 citrakavyāghre viśvaḥ . striyāṃ jātitvāt sarvatra ṅīṣ .

jihvāmala 6 ta° . jihvāsthitamale kuluke trikā° .

jihvāmūla na° 6 ta° . jihvāyā mūle . tatra bhavaḥ cha . jihvāmūlīya ayogavāhāntargatavarṇabhede . jihvāmūlīyasya jihvāmūlam si° kau° . sa ca kakhayoḥ parayoḥ visargasthāne jātaḥ . kavarge ca jihvāmūle tu kuḥ proktaḥ śikṣāyāṃ kavargasya jihvāmūlasthānatvoktestathātvam .

jihvārada pu° strī° jihvā rada iva yasya . pakṣiṇi hārā° tasya jihvāyā eva dantakāryakāritvāttathātvam . striyāṃ jātitvāt ṅīṣ .

jihvāroga pu° mukharogāntargatajihvāgatarogabhede . tallakṣaṇādi bhāvapra° uktaṃ yathā . vātajaḥ pittajaścāpi kaphajo'lāsasaṃjñakaḥ . upājahvikā ca gadā jihvāyāṃ pañca kīrtitāḥ . tatra vātajasya lakṣaṇamāha . jihvā'nilena sphuṭitā prasuptā bhavecca śākacchadanaprakāśā . sphuṭitā manāgvidīrṇā . prasuptā rasānabhijñatayā supteva . śākacchadanaprakāśā śāko marubhūmi jāto drumaḥ tadvat kaṇṭakācitā . pittajamāha . pittāt sadāhairupacīyate ca dīrghaiḥ saraktairapi kaṇṭakaiśca . kaphajamāha . kaphena gurvī bahulācitā ca māṃsocchrayaiḥ śālamalikaṇṭakābhaiḥ . bahulā sthūlā . māṃsocchayaiḥ māṃsajakaṇṭakaiḥ . alāsamāha . jihnāsthale yaḥ śvayathuḥ pragāḍhaḥ so'lāsasaṃjñaḥ kapharaktamūrtiḥ . jihvāṃ saruka stambhayati pravṛddho mūle ca jihvā bhṛśameti pākam . pragāḍhaḥ prakarṣeṇa gāḍho dāruṇaḥ . kapharaktamūrtiḥ kapharaktābhyāṃ mūrtiryasya sa kapharaktaja ityarthaḥ . jihmāstambhena vāyuratra boddhavyaḥ . bhṛśaṃ pākeneti pittañca atastridoṣajo'yam . asādhyatvañcāsya . upajihvikāmāha . jihvāgrarūpaḥ śvayathuśca jihvāmunnāmya jātaḥ kapharaktayoniḥ . prasekakaṇḍūparidāhayuktaḥ prakathyate'sāvupajihviketi . jihvāgrarūpaḥ jihvāgrākṛtiḥ bhāvapra° . pakrānnaharaṇāccaiva jihvārogaḥ prajāyate śātāta° .

jihvāśalya pu° jihvāyāḥ śalyamivāstyasya ac . khadiravṛkṣe rājani° .

jihvāvat pu° yajurvedīyavaṃśāntagatarṣibhede . atha vaṃśa ityupakrame . jihvāvato bādhyogājjihvāvāṃ bādhyogaḥ śata° brā° 14 . 9 . 4 . 33 . 2 jihvāyukte tri° . striyāṃ ṅīp .

jihvāsvāda pu° jihvayā svādaḥ . lehane (cāṭā) hemaca° .

jīti strī ji--ktin vede dīrghaḥ . jaye ajītaye'hataye parasya svastaye ṛ° 9 . 96 . 4 . ajītaye ajayāya bhā° . loke tu jyā--ktin samprasāraṇe acaḥ iti pā° samprasāraṇasya dīrghaḥ . 2 hānau strī .

jīna tri° jyā--kta samprasā° dīrghaḥ . jorṇe amaraḥ jīnakārmukavastrādīn pṛthak dadyāt viśuddhaye manuḥ .

jīmūta pu° jayati nabhaḥ, jīyate'nilena vā . ji--kta . jermuṭ codāttaḥ dīrghaśca . jīvanasyodakasya mūtaṃ bandho yasyeti vā jīvanaṃ jalaṃ mūtaṃ baddhamanena . mūṅ vandhane karmaṇi ktaḥ pṛṣodarāditvāt sādhu . jyānaṃ jīrṇaṃ jyā--saṃ° kvip, jiyā vayohānyā mūto baddha iti vā jīvanaṃ muñcati vā pṛṣo° . 1 parvate 2 medhe 3 mustāyāṃ 4 devatāḍavṛkṣe ca amaraḥ 5 indre 6 bhṛtikare 7 ghoṣakalatāyāṃ ca hema° . meghe yathā jīmūtaśabdena strīṇāṃ trāso'bhijāyate dundubhipūjāmantraḥ . jīmūtairapihitasānurindrakīlaḥ kirā° . jīmūtasyeva bhavati pratīkam ṛ° 6 . 75 . 1 praticaraṇavivṛddharephāḥ syurarṇārṇabavyālajīmū talīlākaroddāmaśaṅkhādayaḥ vṛ° ra° ukte 8 daṇḍakabhede tathā ca ekādaśabhīragaṇaiḥ racito jīmūtākhyo daṇḍakaḥ . svārthe ka . jīmūtaka teṣvartheṣu .

jīmūtakūṭa pu° jīmūto meghaḥ kūṭe'sye . parvate hārā° .

jīmūtaketu pu° vidyādharapatau rājabhede jīmūtavāhana pitari . nāgānande dṛśyam .

[Page 3122b]
jīmūtamūla pu° jīmūtasya mustakasya mūlāmava mūlamasya . śaṭyāṃ śabdaratnā° .

jīmūtavāhana pu° jīmūto medho vāhanamasya . medhavāhane 1 indre śālibāhanaputre 2 nṛpabhede jitāṣṭamīśabde dṛśyam . jīmūtaketoḥ vidyādharasya 3 putre ca tatkathā nāgānande dṛśyā .

jīmūtavāhin pu° jīmūtaṃ meghamuddiśya vahati ūrdhvaṃ gacchati vaha--ṇini . dhūme hemaca° . meghānāṃ dhūmādevāvirbhāvāt tasya tathātvam .

jīra pu° jyā--rak saṃpra° dīrghaḥ . 1 jīrake, 2 khaḍge, 3 aṇau ca . medi° jorī rak ca uṇā° sau° ju--rapratyayaḥ īścāntādeśaḥ . 4 javaśīle 5 kṣipre ca ujjvala° jīradānuḥ . uta naḥ sudyotmā jīrāśvaḥ ṛ° 1 . 141 . 12 . jīrāśvaḥ kṣiprāśvaḥ bhā° . saṃjñāyāṃ kan . (jīra) khyāte padārthe medini° . madanapālanighaṇṭau tasya klīvatā tadbhedā guṇāścoktā yathā jīrakaṃ dīrghakaṃ śuklamajājīkaṇajīrakam . jīrakaṃ jaraṇaṃ kṛṣṇaṃ varṣakālī sugandhikam . kālikā vāṣpikā kuñcikāravī copakuñcikā . pṛthvīkā sukhavī pṛthvī sthūlajāpyupakālikā . jīrakatritayaṃ rūkṣaṃ kaṭūṣṇaṃ dīpanaṃ laghu . saṃgrāhi pittalaṃ medhyaṃ garbhāśayaviśuddhikṛt . cakṣuṣyaṃ pavanādhmānagulmacchardibalāsajit madanapālaḥ .

jīraṇa pu° jīraka + pṛṣo° . jīrake rājani° .

jīradānu pu° jīraṃ kṣipraṃ° javaśīlaṃ vā dadāti dā--nu . 1 javaśīladāne, 2 kṣipradātari ca vidyāmeṣaṃ vṛjanaṃ jīradānum ṛ° 1 . 166 . 15 jīradānuṃ japaśīladānam bhā° jīradānūreto dadhyatyoṣadhīṣu garbham 5 . 83 . 1 jīradānuḥ kṣipradānaḥ bhā° .

jīri pu° jīryati jṝ--bā° rik . 1 manuṣye rakṣanti jīrayo vanāni ṛ° 4 . 51 . 6 jīryanti iti jīrayo manuṣyāḥ bhā° jṝ--antarbhū taṇyarthe rik . 2 jārake 3 abhibhāvake ca tri° prajīrayaḥ sisrate sadhryak pṛthak ṛ° 2 . 17 . 3 jīrayo jarayitāraḥ bhā° .

jīrṇa tri° jṝ--kta . 1 jarāyukte 2 purātane ca amaraḥ vāsāṃsi jīrṇāni yathā vihāya gītā . jīrṇamannaṃ praśaṃsīyāt śasyañca gṛhamāgatam cāṇakyaḥ . 2 śailaje na° rājani° . 3 udarāgninā kṛtapāke tri° . ajīrṇe bheṣajaṃ vāri jīrṇe vāri balapradam vaidyakam . dravyabhede jīrṇatāsādhanadravyabhedā jīrṇamañjaryāmuktā yathā nārīkelaphaleṣu taṇḍulamatha kṣīraṃ rasāle hitaṃ jambīrottharaso ghṛte samucitaḥ sarpistu mocāphale . godhūmeṣu ca karkaṭī hitatamā māṃsātyaye kāñjikaṃ nāraṅge guḍanakṣaṇañca kathitaṃ piṇḍārake kodravaḥ . piṣṭānne salilaṃ piyālaphalaje pathyā sitā māṣaje khaṇḍaṃ kṣīrabhave tu takramucitaṃ koṣṇāmbu kolambaje . matsye cūtaphalaṃ tvajīrṇaśamanaṃ madhvambupānātyaye tailaṃ pauṣkaraje kaṭūpraśamanaṃ śeṣāṃstu buddhyā jayet . panase kadalaṃ kadale ca ghṛtaṃ ghṛtapākavidhāvapi jamburasaḥ . tadupadrabaśāntikaraṃ lavaṇaṃ lavaṇeṣu ca taṇḍulavāri varam . nārikelaphalatālavījayoḥ pācanaṃ ya iha taṇḍulaṃ viduḥ . te vadanti munayo'tha taṇḍulān kṣīravāri paripācayatyapi . dāḍimāmalakatālatindukīvījapūralavalīphalānyapi . bākulena ca phalena pācayet pākameti bakulaṃ svamūlataḥ . madhūkamālūranṛpādanānāṃ parūṣakharjūrakapitthakānām . pākāya peyaṃ picumardavījaṃ ghṛte'pi takraṃ pravadanti pathyam . godhūmamāṣaharimanthasatīnamudgapāko bharvediti ca mātulapatrakeṇa . kharjūrikā visakaśerusitāsu śastaṃ śṛṅgāṭake madhuphaleṣvapi bhadramustam . piśitapanasayoḥ syādāmravījena pākaḥ kṛśaramahiṣayoṣitkṣīrayoḥ saindhavena . cipiṭapariṇatiḥ syāt pippalīdīpikābhyā mapaharati tuṣāmbho vaidalānāmajīrṇam . karpūrapūgīphala nāgavallīkāśmīrajātīphalajātikośam . kastūrikā sihlakanārikelajalaṃ pacatyāśu samudraphenaḥ . śyāmāka nīvārakulatthaṣaṣṭiniṣpābakaṅgū dadhimastakastu . cinvākulatthau tilatailayogāt jaṭābdanādasya nihantyathāmram . kaśeruśṛṅgāṭamṛṇālamṛdvī kharjūrakhaṇḍā api nāgareṇa . palāśabhasmāmbu tathārdrajo bā raso nihanyādrasamikṣujātam . amlena kenāpyatha vyoṣaṇena koṣṇāmbunā vā ghṛtaseti pākam . tilāditailānyapi kāñjikena sarjasya majjā panasāmalakyau . kimatra citraṃ bahumāṃsamatsyabhojī sukhī syāt paripīya śuktam . ityadbhutaṃ kevalavahnipakvamāṃsena matsyaṃ paripākameti . kapotapārāvatanīlakaṇṭhakakapiñjalānāṃ piśitāni jagdhvā . kāśasya mūlaṃ paripeyamuṣṇaṃ sukhī bhavennā bahuśo na bhūtam . vyoṣaiḥ rasālā surabhīyabastumaṇḍena koṣṇena vipākameti . śaṅkhasya cūrṇena hayārigārīpayodadhikṣīramupaitri pākam . vaṭo vesavārāllavaṅgena phenī śamaṃ parpaṭaḥ śigrubījena yāti . kaṇāmūlato laḍḍukā pūpakādervipāko bhavecchaskulīmaṇḍayośca . śvāvidgodhāgaṇḍakāścitratailād yāvat kṣārāt kolakūrtādayo'pi . jīryāntyevaṃ pāyaso mudgayūṣāt sāmudrādapyāranālaṃ sukhāya . taptaṃ taptaṃ hema vā tāramagnau toye kṣiptaṃ saptakṛtvastadambhaḥ . pītvāvaśyaṃ dīrghakālopapannamambho jīrṇaṃ śīghramevaṃ jahāti . pālaṅkikā kemukakāravellī vārtākuvaṃśāṅkuramūlakānām . upoda kālābupaṭolakānāṃ siddhārthako medhavarasya paktā . śuṇṣṭhīsatīnasya ca nāgaraṅgajambīrayoḥ kodrabako nihantā . jarāmirāgerikacandanāmyāmabhyeti śīghraṃ bahuśo na mūtam . paṭolavaṃśāṅkurakāravellīphalānya lābūni bahūni jagdhvā . kṣārodakaṃ brahmatarornipīya bhoktuṃ punarvāñchati tāvadeva . vipacyate śūraṇako guḍena tathālukaṃ taṇḍulatoyapānāt . jambīranīreṇa niśārasonaṃ mustena tūrṇaṃ paripākameti . cañcūkasiddhārthaka vāstukānāṃ gāyatrisārakvathitena pākaḥ . śākāni sarvāṇyupayānti pākaṃ kṣāreṇa sadyastilanālajena . āmrātakodumbarapippalīnāṃ phalāni ca plakṣavaṭādikānām . syuḥ, śāmanaṃ paryuṣitodakena piyālamajjā ca kaduṣṇakena . snehājīrṇa rogiṇāṃ mudgacūrṇaṃ jvālāṃ musto hanti vairecakānām . māṣo bhūyānnimbamūlena pākaściñcā muñcatyamlatāṃ cūrṇayogāt . uṣṇena śītaṃ śiśireṇa coṣṇamamlena ca kṣāragaṇo guṇāya . stehena vīkṣṇaṃ vamkanātiyoge sitā hitā syāditi kāśirājaḥ . tāmbūlamadhvasthitacūrṇakena saṃdahyate yasya mukhvaṃ narasya . tailena vā kevalakāñjikena . sukhāya gaṇḍūṣamasau vidadhyāt . śītodakaṃ nasyajarogahāri nārīpayaścāñjanarugvināśi . elodakaṃ dhūmagade praśastaṃ dhātrīpraleṣo'tivirecaneṣu . mṛgasya māṃsaṃ śramaje'nukūlaṃ pravātasuptiḥ suratāvasāne . kṣīroṣaṇā saindhavasādhitantu chāgāṇḍamuktaṃ suratātireke . śravaṇapūraṇaje tilatailataḥ śravaṇapūraṇameva sukhaṃ biduḥ . kavalajeṣu gadeṣvatha kārayet kavalamārdra kaūdravajaṃ punaḥ .

jīrṇaka tri° jīrṇaprakāraḥ sthūlā° kan . jīrṇaprakāre .

jīrṇajvara pu° karmadhā° . dvādaśāhādhikakālotpanne jvare tallakṣaṇādikaṃ bhāvaprakā° uktaṃ yathā .
     yo dvādaśabhyo divasebhyaḥ ūrdhaṃ doṣatrayebhyo dviguṇebhya ūrdhvam . nṝṇāṃ tanau tiṣṭhati mandavego bhiṣagbhirukto jvara eṣa jīrṇaḥ . jīrṇajvarasyaiva viśeṣaṃ vātavalāsakamāha . nityaṃ mandajvaro rūkṣaḥ śūnaḥ kṛcchreṇa sidhyati . stabdhāṅgaḥ śleṣmabhūyiṣṭho naro vātabalāsakī . vātabalāsakī nara īdṛgbhavet . śūnaḥ śothī . śleṣmabhūthiṣṭho bahuśleṣmakaḥ . jīrṇajvarī naraḥ kuryānnopavāsaṃ kadācana . laṅghanāt sa bhavet kṣīṇo jvarastu syādbalī yataḥ . purāṇe'pi jvare doṣā yadyapathyaiḥ punastathā . laṅghayet tatra tatpaścāt pūrvāmevācaret kriyām tathā pūrvavat .

jīrṇadāru pu° nityaka° . vṛddhadārakavṛkṣe (vidhārā) rājani0

jīrṇapatra pu° jīrṇaṃ patramasya . paṭṭikālodhre śavdārtha° . 2 jīrṇapatrayukte tri° . bahu° kap kāpi ata ittvama . jīrṇapatrikā 2 vaṃśapatrītṛṇe strī rājani° .

jīrṇaparṇa pu° jīrṇāni parṇānyasya . 1 kadambe . 2 purātanapatrayukte tri° . karma° . 2 purātanapatre na° . 4 purātanatāmbūle ca . parṇamūle bhavedvyādhiḥ parṇāgre pāpasambhavaḥ . jīrṇaparṇaṃ haredāyuḥ sirā buddhipraṇāśinī vaidyakam .

jīrṇaphañjī strī nityaka° . vṛddhadārake vṛkṣe (vidhārā) rājani° .

jīrṇabudhna pu° jīrṇaṃ budhnaṃ mūlamasya . paṭṭikālodhre rājani° tadiva kāyati kai--ka . jīrṇabudhnaka . (keoṭā muthā) khyāte mustakabhede .

jīrṇavajra na° jīrṇaṃ purātanaṃ vajraṃ hīrakamiva . vaikrāntamaṇau rājani° .

jīrṇavastra na° karma° . purātanavastre paṭaccare amaraḥ .

jīrṇā strī jṝ--kta . sthū lajīrake rājani° .

jīrṇāsthimṛttikā strī . kṛtrimamṛttikābhede .
     atha vakṣye tu jīrṇāsthimṛttikākaraṇaṃ priye! . śilājatusthale kuryād dīrghaṃ gartaṃ manoharam . niḥkṣipet tatra nānāsthisañcayaṃ dvicatuṣpadām . sarjikṣāraṃ mahākṣāraṃ mṛtkṣāraṃ lavaṇāni ca . gandhakoṣṇajalaṃ kṣepyaṃ nānāmūtrāṇitatra ca . evaṃ kṛtvā māsaṣaṭkaṃ dadyāt pāṣāṇamṛttikām . kaṅkāsthyūrdhvaṃ tadūrdhvantu kuryādvahnīṣṭakāṃ śubhām . trivarṣājjāyate sarvamekībhūtaṃ dṛṣatsamam . tato niṣkāsya taccūrṇaṃ kṛtvā pātrāṇi nirmamet . praśastaṃ bhojanaṃ tatra sūcayedannadūṣaṇam . mahāviṣasyaṃsaṃyogāt tasya bhaṅgaḥ prajāyate . dūṣīviṣādisaṃyogāt pātre sphoṭā bhavanti hi . tatra kṣiptaṃ kṣudraviṣaṃ pātraṃ kṛṣṇaṃ prajāyate . evaṃ jñātvā tatra dadyānna kadācidvipādikamiti rāvaṇaḥ śabdāryacintāmaṇiḥ .

jīrṇi strī jṝ--ktin . jīrṇatāyām . amaraḥ .

jīrṇoddhāra pu° jīrṇasya pūrvapratiṣṭhāpitaliṅgāderuddhāraḥ . 1 pūrvapratiṣṭhāpitaliṅgādeḥ bhagnatādau svasthānāduddhāre tadvidhānam agnipu° 67 a° uktaṃ yathā .
     bhagavān uvāca . jīrṇoddhārabidhiṃ vakṣye bhūṣitāṃ snapayed guruḥ . acalāṃ binyased gehe atijīrṇāṃ parityajet . vyaṅgāṃ bhagnāṃ ca śailāḍhyāṃ nyasedanyāṃ ca pūrvavat . saṃhāravidhinā tatra tattvān saṃhṛtya deśikaḥ . sahasraṃ narasihena hutvā tāmuddhared guruḥ . dārabīṃ dāhayedvahnau śailajāṃ prakṣipejjale . dhātujāṃ ratnajāṃ vāpi agatadhe vā jale'mbudhau . yānamāropya jīrṇāṅgaṃ chādya vastrādinā nayet . vāditraiḥ prakṣipettoye gurave dakṣiṇāṃ dadet . yatpramāṇā ca yaddravyā tanmānāṃ sthāpayet punaḥ . kūpavāpītaḍāgāderjīrṇoddhāre mahāphalam ni° si° viśeṣo yathā
     atha jīrṇoddhāraḥ sa ca liṅgādau dagdhe bhagne calite vā kāryaḥ . ayaṃ cānādisiddhapratiṣṭhitaliṅgādau bhaṅgādiduṣṭe'pi na kāryaḥ . tatra tu mahābhiṣekaṃ kuryāditi trivikramaḥ . kartā'mukadevasya jīrṇoddhāraṃ kariṣye ityuktvā puṇyāhaṃ vācayitvā ācāryamṛtvijaśca vṛtvā liṅge oṃ vyāpakeśvarahṛdayāya namaḥ oṃ vyāpakeśvaraśirase svāhetyevaṃ ṣaḍaṅgaṃ kṛtvā'ghoramantraṃ śataṃ japtvā'gniṃ pratiṣṭhāpyādhoreṇa ghṛtasarṣapaiḥ sahasraṃ hutvā indrādibhyo nāmnā valiṃ dattvā jīrṇadevaṃ praṇavena saṃpūjya brahmādimaṇḍaladevatānāṃ homaṃ pūrvoktaṃ kṛtvā devaṃ prārthayeta . jīrṇabhagnamidaṃ caiva sarvadoṣāvahaṃ nṛṇām . asyoddhāre kṛte śāntiḥ śāstre'smin kathitā tvayā . jīrṇoddhāravidhānañca nṛparāṣṭrahitāvaham . tadadhastiṣṭhatāṃ deva! praharāmi tavājñayeti . tataḥ kṣīrājyamadhudūrvābhiḥ samidbhiścāṣṭottarasahasraṃ śataṃ vā devamantreṇa hutvā'ṅgānāṃ daśāṃśena liṅgacālanārthaṃ sahasraṃ śataṃ vā pāyasena hutvā liṅgaṃ prārthayeta . liṅgarūpaṃ samātatya yenedaṃ samadhiṣṭhitam . yāyāstvaṃ saṃmitaṃ sthānaṃ santyajyaiva śivājñayā . atra sthāne ca yā vidyā sarvavidyaiśvarairyutā . śivena saha saṃtiṣṭheti mantritajalenābhiṣicya visarjayet . tato'stramantritena svanitreṇa khātvā liṅgamānīya nadyādau vāmadevena liṅgaṃ praṇavena mūrtiṃ kṣipet . dārujantu madhunā'bhyajyādhoreṇa dahet . hemaratnādimayantu dagdhaṃ calitaṃ vā punastatraiva sthāpayeta . tataḥ śāntyai aghoreṇa tilaiḥ sahasraṃ hutvā prārthayeta . bhagaṃvān bhūtabhavyeśa! lokanātha! jagatpate! . jīrṇaliṅgasamuddhāraḥ kṛtastavājñayā mayā . agninā dārujaṃ dagdhaṃ kṣiptaṃ śailādikaṃ jale . prāyaścittāya deveśa! aghorāstreṇa tarpitam . jñānato'jñānato vāpi yathoktaṃ na kṛtaṃ yadi . tatsarvaṃ pūrṇamevāstu tvatprasādānmaheśvareti . tato yajamānaḥ pārthayeta . govipraśilpibhūtānāmācāryasya ca yajvanaḥ . śāntirbhavatu deveśa! acchidraṃ jāyatāmidam . mūrtau tu viśeṣaḥ . tvatprasādena nirvidhnaṃ dehaṃ nirmāpayatyasau . vāsaṃ kuru suraśreṣṭha! tāvattvaṃ cālpake gṛhe . vasan kleśaṃ sahitveha murtiṃ vai tava pūrbavat . yāvat kārayet bhaktaḥ kuru tasya ca vāñchitamiti . tato navāṃ mūrtiṃ liṅgaṃ vā kṛtvoktavidhinā sthāṣayet . bhagnamandirādeḥ 2 saṃskāre ca sa ca viṣṇudharmottare tṛtīyakāṇḍe ukto yathā yasya rājñastu viṣaye devaveśma viśīryate . tasya sīdati tadrājyaṃ devaveśma yathā tathā . kṛtvā jīrṇasya saṃskāraṃ tathā deveśaveśmani . dviguṇaṃ phalamāpnoti nātraṃ kārthyā vicāraṇā . viṣṇurahasye patitasya ca yaḥ kartā patamānasya rakṣitā . viṣṇorāyatanasyeha sa naro viṣṇulokabhāk agnipurāṇe patitaṃ patamānantu tadārdhasphuṭitaṃ naraḥ . samuddhṛtya harerdhāma dviguṇaṃ phalamāpnuyāt devīpurāṇe mūlācchataguṇaṃ puṇyaṃ prāpnuyājjorṇakārakaḥ . tasmāt sarvaprayatnena jīrṇasyoddhāramācaret . hayaśīrṣapañcarātre vāpīkūpataḍāgānāṃ suradhāmnāṃ tathānagha! . pratimānāṃ samānāñca saṃskartā yo naro bhuvi . puṇyaṃ śataguṇaṃ tasya bhavenmūlānna saṃśayaḥ . pratiṣṭhāyā vidhiḥ kāryastathā mandiranirmite . prāyaḥ śrīhayaśīrṣokteranusāreṇa vaiṣṇavaiḥ . devālayapratiṣṭhā ca khyātā tallikhanena kim . śrīmūrtisthāpanenaivaṃ saṃpūrṇā sā viśeṣataḥ . devagṛhaṃ devatāyāḥ pratiṣṭhāvidhinā sadā . saṃskāyyaṃ manujānāntu samudāyo'sya karmaṇā haribhakti° 20 vilāsaḥ .

jīrvi pu° jṛ--kvin . kuṭhāre ujjvaladattaḥ .

jīva prāṇane asudhāraṇe bhvā° aka° pa° seṭ . jīvati ajīvīt jijīva . ṛdit ajijīvat ta jīvitaṃ jīvanam jīvaḥ jīvikā . saṃśayaṃ punarāruhya yadi jīvati paśyati hito° yātaḥ paramapi jīvejjīvitanātho bhavetasyāḥ sā° da° jyog jīvati chā u° . śataṃ jīvantu śaradaḥ ṛ° 10 . 18 . 1 . prāṇadhāraṇañca prāṇadhāraṇoyogopavṛtti dhāraṇamapi nakṣatrairyaśca jīvati manuḥ . karaṇe saka° . jīvedvaiśyasya jīvikām manuḥ . jīvet kuryāt
     ati + atikramya jīvane saka° . atyajīvadamarālakeśvarau raghuḥ .
     anu + paścājjīvane anurūpajīvane ca saka° . jīvantaṃ tvānujīvantu prajāḥ sarvā yudhiṣṭhira! bhā° u° 4535 ślo° yāṃ tāṃ śriyamasūyāmaḥ purā dṛṣṭvā yudhiṣṭhire . adya tāmanujīvāmaḥ bhā° dro° 411 ślo° .
     ā + vṛttikaraṇe upabhoge ca saka° . ājīvan svecchayā daṇḍyo dāpyastañcāpi sodayam yājña° . ājīvanupabhuñjānaḥ bhitā° . yayājīvanti puruṣaṃ sarvabhūtāni sañjaya! bhā° u° 132 a° .
     ud + ucchvāsane aka° . udajīvat sumitrābhūrbhrātā'śliṣyattamāyatam bhaṭṭiḥ .
     prati + ud + pratirūpojjīvane .
     upa + āśritya vartane saka° . pūrvayase putrāḥ pitaramupajīvanti uttaravayase putrān pitā śata° brā° 12 . 2 . 3 . 1 . śeṣāstamupajīveyuryathaiva pitaraṃ tathā manuḥ . upajīvī upajīvyaḥ .

jīva pu° jīva--kartari ka . 1 prāṇini 2 jīvantīvṛkṣe 3 vṛhaspatau ca medi° . 4 karṇe 5 kṣetrajñe trikā° . bhāve ghañ . 6 asudhāraṇe amaraḥ karaṇe ghañ . 7 vṛttau ājīvikāyāṃ medi° . manuṣyādikīṭaparyante 8 prāṇimātre 9 kāryakāraṇasaṅghāte . anekāntavādināṃ jīvāstikāyasaṃjñayā paribhāṣite 10 padārthabhede . trividhaścāsau anādisiddhamuktabaddhabhedāt . atrānādisiddho'rhan jīvāstikāyākhyaḥ . vyapetamohādibandho muktaḥ . mohādyāvṛtastu baddha iti . 11 upādhipraviṣṭe vāṅmanaḥprāṇakaraṇagrāmānupraviṣṭe brahmaṇi . ghaṭāvacchinnākāśavatśarīratritayāvacchinne 12 caitanye . darpaṇasthamukhaprativimbavad buddhisthe 13 caitanyaprativimbe . 14 sābhāsāhaṅkāre citprativimbe . prāṇādikalāpasya 15 dhārayitari prāṇān kṣetrajñarūpeṇa dhārayan jīva ucyate ityabhiyuktokteḥ 16 liṃṅgadehe . evaṃ pañcavidhaṃ liṅgaṃ trivṛt ṣoḍaśa vistṛtam . eṣa cetanayā yukto jīva ityabhidhīyate iti śrībhānavatam . pañcavidhaṃ pañcatanmātrātmakam . trivṛt triguṇam . ṣoḍaśa vikārātmanā vistṛtamityanādyabhimānitvena ihaloka paralokagāmī vyavahāriko jīva ucyate . yālāgraśata bhāgasya śatadhā kalpitasya ca . bhāgo jīvaḥ sa vijñeyaḥ sa cānantyāya kalpate śrutiḥ . bālāgraśataśobhāgaḥ kalpitastu sahasrathā . tasyāpi śataśobhāgo jīvaḥ sūkṣma udāhṛtaḥ śaṅkhaḥ . jīvo nāma dehādivyatiriktastatsākṣī tvampadārtho yo'yaṃ vijñānamayaḥ yo'yaṃ saṃsarati yo'yaṃ saṃsārī natu dehādirjīvaḥ tasya dṛśyasya draṣṭṛtvānupapatteḥ . asti devi! paraṃ brahmasvarūpī niṣkalaḥ śivaḥ . sarvajñaḥ sarvakartā ca sarveśo nirmalo'vyayaḥ . svayaṃ jyotiranādyanto nirvikāraḥ parātparaḥ . nirguṇaḥ saccidāndastadaṃśā jīvasaṃjñakāḥ . anādyavidyopahitā yathāgnau visphuliṅgakāḥ . devādyupādhisambhinnāste karmabhiranādibhiḥ . sukhaduḥkhapradaiḥ puṇyapāparūpairniyantritāḥ . tattajjātiyutaṃ dehamāyurbhogañca karmajam . pratijanma prapadyante teṣāmapyaparaṃ punaḥ . sūkṣmaṃ liṅgaśarīraṃ tadāmokṣādakṣayaṃ priye! kulārṇa° . 17 viṣṇau, jīvo vinayitā sākṣī mukundo'mitavikramaḥ viṣṇu° saha° . tatra vṛhaspatau
     jīvaḥ saptanavadvipañcamagataḥ jīvārkibhānujyejyānāṃ kṣetrāṇi syurajādayaḥ jyoti° 18 puṣyanakṣatre ca . tasya jīvādhiṣṭhātṛkatvāt tathātvam aśleṣāśabde 498 pṛ° dṛśyam . ghaṭasaṃvṛta ākāśe nīyamāne yathā ghaṭe . ghaṭo nīveta nākāśaṃ tadvat jīvo nabhopamaḥ . ārhatamatasiddhajīvabhedāśca arhacchabde 384 pṛ° dṛśyāḥ . sa ca jīvo vibhuriti sāṅkhyanaiyāyikavaiśeṣikapātañjalavedāntinaḥ . aṇuprarimāṇa iti rāmānujādayaḥ . madhyamaparimāṇaḥ iti mādhyamikā . ātmanśabde 672 pṛ° dṛśyam hantāhamimāstisro devatā anena jīvenātmanānupraviśya nāmarūpe vyākaravāṇi chā° u° . bhāvanākhyastu saṃskāro jīvavṛttī tvimau guṇau bhāṣā° jīva--ka 19 jīvanayukte tri° . karṣanto lāṅgalaiḥ puṃso ghnanti bhūmiśayān bahūn . jīvānanyāṃśca subahūṃstatra kiṃ pratibhāti te . dhānyavījāni yānyāhurvrīhyādīni dvijottama! . sarvāṇyetāni jīvāni tatra kiṃ pratibhāti te . adhyākramya paśūṃścāpi ghnanti vai bhakṣayanti ca . vṛkṣāṃstathauṣadhīścāpi chindanti puruṣā dvija! . jīvāhi bahavo brahman! vṛkṣeṣu ca phaleṣu ca . udake bahavaścāpi tatra kiṃ pratibhāti te . sattvaiḥ sattvāni jīvanti bahudhā dvijasattama! . prāṇino'nyonyabhakṣāśca tatra kiṃ pratibhāti te . caṃkramyamāṇā jīvāṃśca dharaṇīsaṃśritāt bahūn . padbhyāṃ ghnanti narā vipra! tatra kiṃ pratibhāti te . upaviṣṭāḥ śayānāśca ghnanti jīvānanekaśaḥ . jñānavijñānavantaśca tatra kiṃ pratibhāti te . jīvairgrastamidaṃ sarvamākāśaṃ pṛthivī tathā . avijñānācca hiṃsanti tatra kiṃ patibhāti te . ahiṃseti yaduktaṃ hi puruṣairvismitaiḥ purā . ke na hiṃsanti . jīvān vai loke'smin dvijasattama! . bhā° va° 207 a° . atra jīvasya hiṃsā dehaviyojanam .

jīvaka pu° jīvayati jīva + ṇic--ṇvul . 1 aṣṭavargātvargate 1 oṣadhibhede jīvakarṣabhakau jñeyau himādriśikharodbhavau . rasonakandavatkandau niḥsārau sūkṣmapatrakau . jīvakaḥ kūrcakākāra ṛṣabho vṛṣaśṛṅgavat tadabhāve vidārīmūlaṃ pratinidhitayā deyamiti . jīvakarṣabhakau balyau śītau śuklakaphapradau . madhurau pittadāhārśaḥkārśyavātakṣayāpahau bhāvapra° 2 pītasālavṛkṣe 3 kṣapaṇake ca pu° . jīva--ṇvul . 4 prāṇadhārake tri° medi° . 5 sevake 6 vṛddhyājīvini tri° 7 ahituṇḍike pu° medi° .

jīvakādyataila na° cakradattokte tailabhede . tacca tailaṃ dvividhaṃ laghuvṛhadbhedāt yadāha tatraiva jīvakarṣabhakau drākṣāsitā yaṣṭī balotpalaiḥ . tailaṃ nasyaṃ payaḥ pakvaṃ vātapittaśirogade . laghu . jīvakarṣabhakau drākṣā madhūkaṃ madhukaṃ valā . nīlotpalaṃ candanañcavidārī śarkarā tathā . tailaprasthaṃ pacedebhiḥ śanaiḥ payasi ṣaḍguṇaiḥ . jāṅgalasya tu māṃsasya tulārdhasya rasena tu . siddhametadbhavennasyaṃ tailamardhāvaśeṣakam . bādhiryaṃ karṇaśūlañca timiraṃ galaśuṇṭhikām . vātikaṃ paitikañcaiva śīrṣarogaṃ niyacchati . dantacālaṃ śiraḥ śūlamarditañcāpakarṣati vṛhat . cakrada° .

jīvaghana pu° jība eva ghano mūrtirasya . hiraṇyagarbhe tasya sarva jīvasamaṣṭirūpatvāt tathātvaṃ yathāha praśnopa° bhā° . om śabde 2560 pṛ° tadvākyam dṛśyam . sa etasmājjīvaghanāt parāt param .

jīvajīva puṃstrī jīvañjīva + pṛṣo° . cakorakhage śabdara° striyāṃ jātitvāt ṅīṣ . svārthe ka . tatrārthe . hṛtvā raktāni vāsāṃsi jāyate jīvajīvakaḥ manuḥ .

jīvañjīva puṃstrī jīvaṃ jīvayati viṣagāśakatvāt jīva--ṣā° khac . cakorapakṣiṇi amaraḥ striyāṃ jātitvāt ṅīṣ . jīvañjīvikasaṅghāścāpyanugacchanti paṇḍitān bhā° u0

[Page 3127a]
jīvattokā strī jīvat toka yasyāḥ . jīvatputrikāyāṃ striyāṃ . (jeoṃt poyātī) hemaca° .

jīvatpati strī jīvan patiryasyāḥ sapūrvatvāt vā na ṅīpau . sadhavāyāṃ striyām . hemaca° .

jīvatpitṛka pu° jīvan pitā yasya kap . vidyamānapitṛke jane . amāsnānaṃ gayāśrāddhaṃ dakṣiṇāmukhabhojanam . na jīvatpitṛkaḥ kuryāt kṛte tu pitṛhā bhavet ti° ta° . tatra jīvatpitṛkasya śrāddhaviśeṣe'dhikāraḥ nirṇayasindhau vyavasthāpito yathā .
     jīvatpitṛkasya sāgnereva vṛddhiśrāddhe'dhikāraḥ na tu niragneḥ na jīvatpivṛkaḥ kuryācchrāddhamagnimṛte dvijaḥ . yebhya eva pitā dadyāttebhyaḥ kurvīta sāgnikaḥ . pitāmahe'pyevameva kuryājjīvati sāgnikaḥ . sāgniko'pi na kurvīta jīvati prapitāmahe iti candrikāyāṃ sumantūkterityāhuḥ prayogapārijāte'pyanāhitāgnirna kuryāditīdaṃ vyākhyātam tanna anagniko'pi kurvīta janmādau vṛddhikarmaṇi . yebhya eva pitā dadyāttānevoddiśya tarpayediti hārītokteḥ saumantavantu vṛddhiśrāddhabhinnaśrāddhaparamityuktaṃ madanaratne . śrāddhapadaṃ piṇḍapitṛyajñaparamiti pṛthvīcandrodayaḥ . nirṇayāmṛte tu hārītīye'nagnikonāhitāgnirabhipretaḥ pūrvavacane tu sāgniḥ śrautāgniḥ smārtāgniścocyate . tenobhayāgnihīnasya netyuktaṃ tanna pūrvoktadiśā gatisambhavenāgnipadasya smārtāgniparatve mānābhāvāt vakṣyamāṇanityānityasaṃyogavirodhāt pitaro janakasyejyā yāvadvratapanāhitam . samāhitavrataḥ paścāt svān yajeta pitāmahāniti, pṛthvīcandrodaye yamavaco virodhācca . aparārke'pi samāvartane vrahmacārī svayameva nāndīśrāddhaṃ kuryādityāhuḥ ataḥ pūrvameva sādhu vopadevo'pyevamāha . yattu mataṃ jīvatpitṛkasya putranāmakarmādau na vṛddhiśrāddham hārītīye janmādāvityādiśabdena tatprāptāvapi udvāhe putrajanane putryeṣṭyāṃ saumike makhe . tīrthe brāhmaṇa āyāte ṣeḍete jīvataḥ pituriti maitrapariśiṣṭe udvāha eva tasyopasaṃhārāt evaṃ yatra tu saṃskārādipadaṃ tadapyudvāhādiparameveti tanna udvāhapadasya svavivāhaparatvasyāpi sambhavāt putravivāhaparatve mānābhāvāt nāmakarmaṇi bālānāṃ cūḍākarmādike tathā ityādibhirnityaśrāddhasya caulādyaṅgatvāvagatau nityānityasaṃyogavirodhācca ato janmādāviti sarvasaṃskārasaṃgrahaḥ . tathā ca kātyāyanaḥ svapitṛbhyaḥ pitā dadyāt sutasaṃskārakarbhasu . piṇḍānodvāhanātteṣāṃ tasthābhāve tu tatkramāt . sutānāṃ caulādisaṃskāreṣu pitā svapitṛbhyaḥ piṇḍān śrāddham . piṇḍado'śaharaścaiṣāmiti rdaśanāt audvahanādvivāhaparyantaṃ dadyāt vivāhaśca prathamaḥ nāndīśrāddhaṃ pitā kuryādādye pāṇigrahe budhaḥ . ata ūrdhvaṃ prakurvīta svayameva tu nāndikamiti smṛteḥ tasya piturabhāve tatkramāt asaṃskṛtāstu saṃskāryā bhrāṣṛbhiḥ pūrvasaṃskṛtairiti yaḥ kartṛkramaḥ tena krameṇa jyeṣṭhabhrātrādirdadyāditi candrikādayaḥ . hemādristu tasya piturabhāve yaḥ pitṛvya mātulādiḥ saṃskuryāt sa tatkramāt saṃskāryapitṛkramāddadyānnatu svapitṛbhya iti vyācakhyau . samāvartanasyāpi vivāhaprācīnasutasaṃskāratvātpitaiva nāndīśrāddhaṃ kuryāt tadabhāve jyeṣṭhabhrātrādiḥ tadabhāve svayameva kuryāt . upanayanena karmādhikārasya jātatvāt evamādyavivāhe'pīti pṛthvīcandrodayanvandrikādayaḥ . madanaratne'pyevam . yadā tu pitari saṃnyaste proṣite patite vā dharmārthaṃ tatputramanyaḥ saṃskuryāttadā saṃskāryapituḥ pitrādibhyo dadyāt pitaro janakasyejyā yāvadvratamanāhitam . samāhitavrataḥ paścātsvān yajeta pitāmahāniti pṛthvācandrodaye yamokteḥ jīvatpitṛkasya viśeṣamāha kātyāyanaḥ vṛddhau tīrthe ca saṃnyaste tāte ca patite sati . yebhya eva pitā dadyāttebhyo dadyātsvayaṃ sutaḥ iti . tīrtha iva prāyaścitāṅgaśrāddhe'pi tasyādhikāraḥ . pitari jīvati yaḥ śrāddhaṃ kuryāt sa yeṣāṃ pitākuryātteṣāṃ kuryāt . pitari pitāmahe ca jīvani yeṣāṃ pitāmahaḥ kuryāt teṣāṃ kuryāt triṣu jīvatsu naiva kuryāt viṣṇu° sa° jīvatpitṛko'pi kātyā° śrau° sū° piṇḍapitṛyajñe'ghikriyate ca . jīvāntarhite'pi karkasū° jovapitṛkasya jīvena pitrādinā antarhite'pi vyavahite'pi pitāmahādeḥ piṇḍadānaṃ bhavati somādāviva yebhya eva pitā dadyāttebhyo dadyāttathā sutaḥ iti karkasmṛteḥ . jīvapitṛkasya homāntamanārambho vā sū° . jovapitṛkasya yajamānasya homāntameva piṇḍapitṛyajñasaṃjñaṃ karma bhavati athavā'nārambha eva piṇḍapitṛyajñasya vāśabdaḥ pūrvapakṣanirāsārthaḥ . atrānārambhapakṣa eva yuktaḥ yataḥ piṇḍadānaṃ pradhānam . tadabhāve homasyāṅgabhūtasyānuṣṭhānaṃ na ghaṭate . evaṃ jīvāntarhite'pīti pakṣaṃ dūpayitvā jīvatpitṛkasya homāntamityatropapattimāha karkaḥ . na vyavete jātūkarṇyo na jīvantamati dadātīti sū° . jīvapitṛkasya homāntakarma kurvataḥ yatojātūkarṇya ācāryo na vyavete jīvatā pitrā vyavahite pitāmahādau piṇḍadānaṃ na bhavatotyāha kuto na bhavatītyatra hetuḥ na jīvantamati dadātīti śākhāntare śravaṇāt ataḥpradhāne piṇḍadāne jīvatpitṛkasya niṣiddhe anārambha eva ghaṭate na homāntatā . āpastambaḥ yadi jīvatpitā na dadyādā homāt kṛtvā viramediti mānave ca yadi dadyādyebhya eva pitā dadyāttebhyo dadyāditi kāṭhake pitāputrau cedāhitāgnī syātāṃ yebhyaḥ pitā tebhyaḥ putro dadyāt pitā pretaḥ syāt pitāmaho jīvet pitre piṇḍaṃ nidhāya pitāmahātparābhyāṃ dvābhyāṃ dadhyāditi karka° jīvaputro'pyatra . samāsāntavidheranityatvāt na kap . jīvapitṛ ityapi tatrārthe .

jīvatha pu° jīva--atha . 1 kūrme 2 prāṇe 3 mayūre 4 medhe ca 5 cirāyuṣke 6 dhārmike ca 7 jīvanaviti tri° . uṇādiko0

jīvada pu° jīvaṃ jīvanaṃ dadāti dyati vā dā--do--vā ka . 1 vaidye 2 ripau 3 granthiparṇavṛkṣe ca medi° 4 jīvanadātari tri° . 5 jīvantīvṛkṣe strī rājani° .

jīvadātṛ tri° jīvaṃ dadāti dā--tṛc . 1 jīvanadāyini striyāṃ ṅīp sā ca 2 addhināmoṣadhau 3 jīvantīvṛkṣe ca rājani° .

jīvadānu tri° jīvaṃ dadāti dā--bā° nu . 1 jīvanadātari viripsannudādāya pṛthivīṃ jīvadānum yaju° 1 . 28 .

jīvadṛṣṭā strī jīvāya jīvanāya dṛṣṭā . jīvantīvṛkṣe rājani0

jīvadhana na° jīva eva dhanam . gavādijanturūpe dhane trikā0

jīvadhānī strī jīvā dhīyante'syām dhā + adhi--karaṇe lyuṭ ṅīp . pṛthivyām . dadarśa gāṃ tatra suṣupsuragre yāṃ jīvadhānīṃ svayamabhyadhatta bhāga° 2 . 13 . 2 . jīvadhānīṃ sarvajīvādhārabhūtāṃ mahīm śrīgharaḥ .

jīvana na° jīva--māve lyuṭ . 1 vṛttau 2 prāṇaghāraṇe . karaṇe lyuṭ . 3 jale medi° . jalaṃ vinā prāṇadhāraṇāsambhavāttasya jīvanakaraṇatvam ata eva annamayaṃ hi saumya! mana āpomayaḥ prāṇaḥ chāndogye prāṇānāṃ jalamayatvasuktvā tasya tathātvaṃ ścamarthitaṃ yathā .
     āpaḥ pītāstredhā vidhīyante tāsāṃ yaḥ sthaviṣṭho dhātustanmūtraṃ bhavati yo madhyamastallohitaṃ yo'ṇiṣṭhaḥ sa prāṇaḥ apāṃsaumya! pīyamānānāṃ yo'ṇimā sa ūrdhvaḥ samudīṣati sa prāṇo bhavati ṣoḍaśakalaḥ saumya! puruṣaḥ pañcadaśāhāni māśīḥ kāmamapaḥ pivāpomayaḥ prāṇo, na pibato vicchetsyate iti chā° u° . 4 jīvanasādhane tri° sarvo'rcyo jīvanaḥ prātā mugdhabo° . 5 haiyaṅgavīne śabdaca° . sadyoghṛtasyāyurvṛddhikaratvena jīvanahetutvāt tathātvam . 6 majjani rājani° 7 vāte 8 jīvakauṣadhau ca pu° rājani° . 9 kṣudraphalavṛkṣe pu° śabdaca° . 10 pratre pu° hemaca° . jīvayati jiva--ṇic--kartari--lyu . 11 parameśvare pu° vīrahā rakṣaṇaḥ santo jīvanaḥ paryavasthitaḥ viṣṇu sa° . sarvāḥ prajāḥ prāṇarūpeṇa jīvayan jīvanaḥ bhā° . pravṛttiśca nivṛttiśca tathā jīvanakāraṇam māṣā° jīvanaṃ jīvanaṃ hanti prāṇān hanti samīraṇaḥ . kimāścaryaṃ kṣāradeśe prāṇadā yamadūtisā udbhaṭaḥ . vṛttau 12 jīvikāyām . kṛṣiḥ śilpaṃ bhṛtirvidyā kusīdaṃ śakaṭaṃ giriḥ . sevā rūpaṃ nṛpo bhaikṣamāpattau jīvanāni tu yājña° vidyā śilpaṃ bhṛtiḥ sevā gorakṣaṃ vipaṇiḥ kṛṣiḥ . dhṛtirbhaikṣaṃ kusīdañca daśa jīvanahetayaḥ manuḥ . 13 jīvadātari śītastatra vavau vāyuḥ sugandhiṃ jīvanaḥ śuciḥ bhā° va° 168 a° .

jīvanaka na° jīvana + saṃjñāyāṃ kan . anne hemaca° . kalau prāṇasyānnagatatvoktyā tasya tathātvam .

jīvanayoni strī 6 ta° . nyāyokte dehe prāṇasaṅkhācārakāraṇe atīndriye 1 yatnabhede . yatro jīvanayonistru sarvadātīndriyo bhavet . śarīre prāṇasañcārakāraṇaṃ parikīrtitam bhāṣāpari° . jīvanayoniryatno yāvajjīvanamanuvartate sa cātīndriyaḥ . tatra pramāṇamāha śarīre prāṇasañcārakāraṇaṃ parikīrtitamiti . prāṇasañcāro hi adhikaḥ śvāsādiḥ prayatnataḥ sādhyaḥ . itthā prāṇasañcārasya yatnasādhyatvānumānāt pratyakṣayatnasya bādhāccātīndriyayatnasiddhiḥ . sa eva jīvanayoniprayalaḥ suktā0

jīvanā strī jīvayati jīva--ṇic--lyu . medoṣadhau medi0

jīvanāghāta na° jīvanasyāghāto yasmāt . viṣe śabdaca° .

jīvanāvāsa pu° jīvanaṃ jalamāvālo'sya . varuṇe śabdaca° . 6 ta° . 2 prāṇāyatane dehe ca .

jīvanī strī jīvatyanena jīva--karaṇe lyuṭ ṅīṣ . 1 kākolyāṃ 2 ḍodhyāṃ 3 medāyāṃ 4 mahāmedāyāṃ 5 joṣantyāñca rājani° . 6 yūthyāṃ śabdaca° . saṃjñāyāṃ kan . jīvanikā haritakyām rājani° .

jīvanīya na° jīva--bā° karaṇe anīyar . 1 jale hemaca° . 2 jīvantīvṛkṣe strī amaraḥ . karmaṇi anīyar . 3 upajīvye tri° . bhāve anīyar . vartanīye . 4 vidyāśilpamityādimanuvyākhyāyām . ebhirdaśabhirāpadi jīvanīyam kullūka° .

jīvanīyagaṇa pu° auṣadhabhede aṣṭavargaśca parṇi nyau jīvantī madhukaṃ tathā . jīvanīyagaṇaḥ prokto jīvanantu punastathā vaidyakam .

jīvanetrī strī jīvaṃ nayati nī--vṛc ṅīp . saiṃhalyām . rājani0

jīvanauṣadha na° jīvanasya jiyamāṇaprāṇasya rakṣaṇārthamauṣagham . jīvātau mriyamāṇasya prāṇarakṣake auṣaghe amaraḥ .

jīvanta pu° jīva--kartari jha . 1 prāṇe, 2 āyurviśiṣṭe tri° . jīva--ṇic--kta . 3 auṣadhe ca uṇā° .

jīvantikā strī jīva--jīva--ṇic--vā jha--saṃjñāyāṃ kan . 1 vandāyāṃ vṛkṣoparijātanutāyāṃ 2 guḍūcyāṃ 3 jīvākhyaśāke medi° 4 jīyantyāṃ 6 harītakyāṃ ca rājani° .

jīvantī strī jīva--jha gaurā° ṅīṣ . (jīvai) khyāte (jiyātā) khyāte 1 vṛkṣe . jīvantī śītalā svāduḥ snigdhā doṣatrayāpahā . rasāyanā balakarī cakṣuṣyā grāhiṇī laghuḥ . jīvantyāḥ komalaṃ patraṃ sninnaṃ takrasubharjitam . hiṅgunā saṃyute taile takraṃ kṣiptvā pralehayet bhāvapra° . kṛśareṇātha jīvantyā haviṣyeṇa ca sarvaśaḥ bhā° sa° 4 a° . (coḍī) khyāte gurjaradeśaprasiddhe 2 latābhede 3 śayāṃ 4 guḍūcyāṃ 5 vandāyāṃ 6 ḍīdyāṃ 7 haritakyām rājani° . sā ca haritakī jīvantī kharṇavarṇinī ityuktalakṣaṇā .

jīvantyādyaghṛta na° cakradattokte pakvaghṛtabhede jīvantīṃ madhukaṃ drākṣāṃ phalāni kuṭajasya ca . śaṭhīṃ pugpharamūlañca vyāghrīṃ gokṣurakaṃ valām . nīlotpalaṃ cāmalakīṃ trāyamāṇāṃ durālabhām . pippalīñca samaṃ piṣṭvā ghṛtaṃ vaidyo vipācayet . etadvyāghisamūhasya roge śasyasamutvitam . rūpamekādaśavidhaṃ sarpiragryaṃ vyapohati .

jīvanmukta tri° jīvanne va suktaḥ jīvanyevātjajñānena bandharahite jīvanmukto nāma svasvarūpākhaṇḍabrahmajñānena tadajñāna bāghanadvārā svasvarūpākhaṇḍabrahmaṇi sākṣātkṛte ajñāna kāryasañcitakarmasaṃśayavipardayādīnācapi bādhitatvādaṇilabandharahito brahmamiṣṭa iti vedālalā° . nañca jīvanmukto vyavaharatiṃna vā . ādye tasya baddhānna vilakṣaṇatā, dvitīye dehasyānupayogāt sadyaḥ pātaprasaṅga ityata āha . ayantu vyutthānasamaye māṃsaśoṇitamūtrapurīṣādibhājanena śarīreṇa āndhyamāndyapaṭutvādibhājanenendriyagrāmeṇa aśanāyāpipāsāśokamohādibhājanena cāntaḥkaraṇena pūrvapūrvavāsanayā kriyamāṇāni karmāṇi bhujyamānāni jñānāviruddhānyārabdhaphalāni ca paśyannapi bādhitatvāt paramārthato na paśyatīti ve° sā° . dṛṣṭānte noktamarthaṃ spaṣṭayati . yathendrajālamiti jñānavān tadidamindrajālaṃ paśyannapi paramārthamidamiti na paśyati . uktañca suṣuptivajjāgrati yo na paśyati dvayantu paśyannapi cā'dvayatvataḥ . tathā ca kurvannapi niṣkriyaśca yaḥ sa ātmavinnānya itīha niścayaḥ iti vedantāsā° . vedavidyākṛtaṃ jñānaṃ deśikaska mukhāt svayam . gṛhītvāṣṭottaraśataṃ ye paṭhanti dvijottamāḥ . prārabdhakṣayaparyantaṃ jīvanmuktā bhavanti te tantram . aṣṭottaraśatamupaniṣadām . 2 kaulike ca dhanyāmāheśvarāḥ svārthapratyabhijñānaśālinaḥ . svaparijñānamātreṇa jīvanmuktā bhavanti hi . mahāmantraprabhāveṇa kulācāraprabhāvataḥ . svecchācārā nirvikalpā jīvanmuktāhi kaulikāḥ tantraśāstram yo'ntarvyomavadatyacchaḥ jīvanmukta° ucyate kulārṇave . vedāntaparibhāṣāyāṃ viśeṣa sukto yathā . nirguṇabrahmasātkāravatastu na lokāntaragamanaṃ na tasya prāṇā utkrāmantītiśruteḥ kintu yāvatprārabdhakarmakṣayaṃ sukhaduḥkhe anumūya paścādapavṛjyate . nanu kṣīyante cāsya karmāṇi tasmin dṛṣṭe parāvare ityādiśrutyā jñānāgniḥ sarvakarmāṇi bhasmasāt kurute'rju netyādi smṛtyā ca jñānasya sakalakarmakṣayahetutvaniścaye sati prārabdhakarmāvasthānamanupapannaniti cenna tasya tāvadeva ciraṃ yāvanna vimokṣye'tha sagpatsye kaivalyenetyādi śrutyā nābhuktaṃ kṣīyate karmakalpakoṭiśatairapītyādi smṛtyā ca utpāditakāryakakarmavyatiriktānāṃ sañcitakarmaṇāmeva jñānayināśyatvāvagamāt . sañcitaṃ dvivighaṃ sukṛtaṃ duṣkṛtañca . tathāca śrutiḥ tasya putrādāyamupayanti suhṛdaḥ sāghukṛtyāṃ dviṣantaḥ pāpakṛtyāmiti . nanu brahmajñānānmūlājñānanivṛttau tatkāryaprāravyakarma o'pi nivṛtteḥ kathaṃ jñānināṃ dehadhāraṇamupapadyata iti cenna apatibaddhajñānasyaivājñānanivartakatayā prāravvakarmarūpaprativandhakadaśāyāmajñānanivṛśveranaṅgīkārāt . nanvevamapi tattvajñānādekamuktau sarvamuktiḥ syāt avidyāyā ekatvenaitannivṛttau kvacidapisaṃsārāyogāditi cenna iṣṭāpatterityeke . apare tvetaddoṣaparīhārāyaiva indromāyābhiriti vahuvacanaśrutyanu gṛhītamavidyānānātvapraṅgīkartavyamityāhuḥ . anye tvekaivāvidhyā tasyāścāvidyāyā jīvabhedena brahmasvarūpāvaraṇaśaktayo nānā tathā ca yasya brahmajñānaṃ tasya brahmasvarūpāvaraṇaśaktiviśiṣṭāvidyānāśaḥ natvanyaṃ prati vrahmasvarūpāvaraṇaśaktiviśiṣṭāvidyānāśa ityabhyu pagamānnaikamuktau sarvasuktiḥ . ataeva yāvadadhikāramavasthitirādhikārikāṇām ityasminnadhikaraṇe adhikāripuruṣāṇāmutpannatattvajñānānāmindrādīnāṃ dehadhāraṇānupapattimāśaṅkya adhikārāṣāṭakaprārabdhakarma samāptyanantaraṃ videhakaivalyamiti siddhāntitam . taduktamācāryavācaspatimiśraiḥ upāsanādisaṃsiddhitoṣiteśvaracoditam . adhikāraṃ samāpyaite praviśanti parampadamiti . etaccaikamuktau sarbamuktiriti pakṣe nopapadyate . tasmādekāvidyāpakṣe'pi pratijīvamāvaraṇabhedopagamena vyavasthopapādanīyā .
     śā° sū° bhāṣyayośca jātatattvajñānānāmapi yāvat prārabdhakarmasamāptistāvaddehādisambandhaḥ samarthito yathā yāvadadhikāramavasthitirādhikārikāṇām 3 . 3 . 32 sū° . vidupo vartamānadehapātānantaraṃ dehāntaramutpadyate na veti cintyate . nanu vidyāyāḥ sādhanabhūtāyāḥ sampattau kaivalyanirvṛttiḥ syānna veti neyaṃ cintopapadyate . na hi pākasādhanasampattāvodano bhavet na yeti cintā sambhavati, nāpi bhuñjānastṛpyet na veti cintyate . upapannā tviyaṃ cintā, brahmavidāmapi kepāñcit itihāsapurāṇayordehāstarottidarśanāt . tathā hyapāntaratamānāma vedācārthaḥ purāṇarṣirviṣṇuniyogāt kalidvāparayoḥ sandho kṛṇadvaipāyataḥ sambabhūveti smaraṇaṃ, vasiṣṭhaśca brahmaṇo mānasaṃ puttraḥ sannimiśāpādapagatapūrvadehaḥ punabrahmādeśāt mitrāvaruṇābhyāṃ samvabhūveti . bhṛgvādīnāmapi brahmaṇa eva mānasānāṃ puttrāṇāṃ varuṇe yajñe punarutpattiḥ smaryate . sanatkumāro'pi brahmaṇa eva mānasaḥ puttraḥ svayaṃ rudrāya varapradānāt skandatvena prādurbabhūva . evameva dakṣanāradaprabhṛtīnābhapi bhūyasī dehāntarotpattikathā tena tena nimittena bhavati smṛtau śrutāvapi mantrārthavādayāḥ prāyeṇopalakṣyate . te ca kecit patite pūrvadehe dehāntaramādadate kecittu sthita eva tasmin yogaiśvaryavaśādanekadehāgamanyāyena, sarve caite samadhigatasakalavedārthāḥ smaryante . tadeteṣāṃ dehāntarotpattidarśanāt prāptaṃ brahmavidyāyāḥ pākṣikaṃ mokṣahetutvamahetutvaṃ vetyata uttarasucyate . na, teṣāmapāntaramaḥprabhṛtīnāṃ vedapravartanādiṣu lokasthitihetuṣvadhikāreṣu niyuktānāṃ adhikāratantratvāt sthiteḥ . yathāsau bhagavān savitā sahasrayugaparyantaṃ jagato'dhikāraṃ caritvā tadavasāne udayāstamayavarjitaṃ kaivalyamanubhavati, atha tataūrdha, udetya naivodetā nāstametaikala eva madhye sthātā iti śruteḥ . yathā ca vartamānā brahmavidaḥ prārabdhamogakṣaye kaivalyamanubhavanti tasya tāvadeva ciraṃ yāvat na vimokṣye'tha sampatsye iti śruteḥ . evamapāntaratagaḥprabhṛtayo'pīśvarāḥ parameśvareṇa teṣu teṣvadhikāreṣu niyuktāḥ santaḥ satyapi samyagdarśane kaivalyahetāvakṣīṇakarṇo yāvadadhikāramavadiṣṭhante tadavasāne cāpavṛjyanta ityaviruddham . sakṛtpravṛttameva hi te'dhikāraphaladānāya karmāśayamativāhayantaḥ khvātantryeṇa gṛhādiba gṛhāntaramanyamanyaṃ dehraṃ sañcarantaḥ svāthikāranirvartanāyāparimuṣitasmṛtaya eva dehendriyaprakṛtivaśitvāt nirmāya dehān yugapatkrameṇa vādhitiṣṭhanti . na caite jātismarā ityucyate, taeva te, iti smṛtiprasiddheḥ . yathā sulabhā brahmavādinī janakena vivaditukāmā vyudasya svaṃ dehaṃ jānakaṃ dehamāviśya vyudya tena paścāttaṃ svamāviveśa iti smaryate . yadi hyupayukte sakṛtpravṛtte karmaṇi karmāntaraṃ dehāntarārambhakāraṇamāvirbhavet tato'nyadapyadagdhavījaṃ karmāntaraṃ tadvadeva prasajyeteti brahmavidyāyāḥ pākṣikaṃ mokṣahetutvamahetutvaṃ vā śaṅkyeta, na tviyamāśaṅkā yuktā jñānāt karmavījadāhasya śrutismṛtiprasiddhatvāt . tathā ca śrutiḥ-- bhidyate hṛdayagranthiśchidyante sarvasaṃśayāḥ . kṣīyante cāsya karmāṇi tasmin dṛṣṭe parāvare iti smṛtilambhe sarvagranthīnāṃ vipramokṣaḥ . iti caivamādyā . smṛtirapi yathaidhāṃsi samiddho'gnirbhasmasāt kurute'rjuna! . jñānāgniḥ sarvakarmāṇi bhasmasāt kurute tathā . itivījānyagnyupadagdhāni na rohanti yathā punaḥ . jñānadagdhaistathā kleśairnātmā sampadyate punaḥ iti--caivamādyā . na cāvidyādikleśadāhe sati kleśavījasya karmāśayasyaikadeśadāha ekadeśaprarohaścetyupapadyate, na hyagnidagdhasya śālivījasyaikadeśapraroho dṛśyate . pravṛttaphalasya tu karmāśayasya mukteṣoriva vegakṣayāt nivṛttiḥ tasya tāvadeva ciram iti śarorapātakṣepakaraṇāt . tasmādupapannā yāvadadhikāramādhikārikāṇāmavasthitiḥ, na ca jñānaphalasyānaikāntikatā . tathā ca śrutiraviśeṣeṇaiva sarveṣāṃ jñānānmokṣaṃ darśayati tadyo devānāṃ pratyabudhyata sa eva tadabhavattatharvīṇāṃ tathā manuṣyāṇāmṃ iti . jñānāntareṣu caiśvaryādiphaleṣvāsaktāḥ syurmaharṣayaḥ te paścādaiśvaryakṣayadarśanena nirviṇṇāḥ baramātmahā ne pariniṣṭhāya kaivalyaṃ yayurityupapadyate . brahmaṇā saha te sarve saṃprāpte pratisañcare . parasyānte kṛtātmānaḥ praviśanti paraṃ padam iti smaraṇāt . pratyakṣaphalatvācca jñānasya phalavirahāśaṅkānupapattiḥ . karmaphale hi svargādāvanubhavānārūḍhe syādapi kadācidāśaṅkā bhavedvā na veti, anubhavārūḍhantu jñānaphalaṃ yatsākṣādaparokṣādvrahma iti śruteḥ, tattvamasi iti ca siddhavadupadeśāt . na hi tattvamasi ityasya vākyasyārthaḥ tattvaṃ mṛto bhaviṣyasi ityevaṃ śakyaḥ pariṇetum . taddhaitat paśyan ṛṣirvāmadevaḥ pratipede'haṃ manurabhavaṃ sūryaśca iti samyagdarśanakālameva tatphalaṃ sarvātmatvaṃ darśayati . tasmādaikāntikī viduṣaḥ kaivalyasiddhiḥ bhā° . 4 . 1 pāde ca .
     tadadhigama uttarapūrvāthayoraśleṣavināśau tadvyapadeśāt 13 sū° .
     gatastṛtīyaśeṣaḥ, athedānīṃ brahmavidyāphalaṃ prati cintā prajāyate, brahmādhigame sati tadviparītaphalaṃ duritaṃ kṣīyate na vā kṣīyata iti saṃśayaḥ . kiṃ tāvat prāptaṃ phalārthatvāt karmaṇaḥ phalamadattvā na sambhāvyate kṣayaḥ . phaladāyinī hyasya śaktiḥ śrutyā samadhigatā . yadi tadantareṇaiva phalopabhogamupamṛdyeta śrutiḥ kadarthitā syāt . smaranti ca na hi karmāṇi kṣīyante [ma° bhā0] iti . nanvevaṃ sati prāyaścittopadeśo'narthakaḥ prāptoti . naiṣa doṣaḥ, prāyaścittānāṃ naimittikatvopapattergṛhadāheṣṭyādiṣat . api ca prāyaścittānāṃ doṣasaṃyogena vidhānāt bhavedapi doṣakṣapaṇārthatā, natvevaṃ brahmavidyāyā vidhānamasti . nanvanabhyu pagamyamāne brahmavidaḥ karmakṣaye tatphalasyāvaśyabhoktavyatvādanirmokṣaḥ syāt . netyucyate deśakālanimittāpekṣo mokṣaḥ karmaphalavadbhaviṣyati . tasmāt na brahmavidyādhigame duritanivṛttirityevaṃ prāpte brūmaḥ tadadhigame brahmādhigame satyuttarapūrvāghayoraśleṣavināśau bhavataḥ, uttarasyāśleṣaḥ, pūrvasya vināśaḥ . kasmāt, tad vyapadeśāt tathā hi vrahmavidyāprakriyāyāṃ sambhāvyamānasambandhasyāmāmino duritasyānabhisambandhaṃ biduṣo vyapadiśati yathā puṣkarapalāśa āpo na śliṣyanta evamevaṃvidi ṣāpaṃ karma na śliṣyate iti . tathā vināśamapi pūrvopacitasya duritasya vyapadiśati tadyatheṣīkātūmagnau protaṃ pradūyetaivaṃ hāsya sarve pāpmānaḥ pradūyante iti . ayamaparaḥ karmakṣayavyapadeśo bhavati . bhidyate hṛdayagranthiśchidyante sarvasaṃśayāḥ . kṣīyante cāsya karmāṇi tasmit dṛṣṭe parāvare iti . yaduktamanupabhuktaphalasya karmaṇaḥ kṣayakalpanāyāṃ śāstrakadarthanaṃ syāditi . naiṣa doṣaḥ, na hi vayaṃ karmaṇaḥ phaladāyinīṃ śaktimavajāṃnīmahe, vidyata eva sā, sā tu vidyādinā kāraṇāntareṇa pratibadhyata iti badāmaḥ . śaktimadbhāvamātre ca śāstraṃ vyāpriyate na pratibandhāpratibandhayorapi . na hi karma kṣīyata ityetadapi smaraṇamautsargikaṃ na hi bhogādṛte karma kṣīyate tadarthatvāditiṃ, iṣyata eva prāyaścittādinā duritasya kṣayaḥ sarvaṃ pāpmānaṃ tarati tarati brahmahatyāṃ yo'śvamedhena yajate . ya ucainamevaṃ veda ityādi śrutismṛtibhyaḥ . yattūktaṃ naimittikāni prāyaścittāni bhaviṣyanti iti . tadasat, doṣasaṃyogena codyamānānāmeṣāṃ doṣaniṣkṛtiphalasambhave phalāntarakalpanānupapatteḥ . yatpunaretaduktaṃ na prāyaścittavaddoṣakṣayoddeśena vidyāvidhānamastīti atra brūmaḥ . saguṇāsu tāvadvidyāsu vidyata eva vidhānaṃ, tāsu ca vākyaśeṣe aiśvaryaprāptiḥ pāpanivṛttiśca vidyāvata ucyate, tayoścāvivakṣākāraṇaṃ nāstītyataḥ pāpmaprahāṇapūrvakaiśvarya prāptistāsāṃ phalamiti niścīyate . nirguṇāyāntu vidyāyāṃ yadyapi vidhānaṃ nāsti tathāpyakartrātmatvabodhāt karmapradāhasiddhiḥ . aśleṣa iti cāgāmiṣu karmasu kartṛtvameva na pratipadyate vrahmaviditidarśayati . atikrānteṣu tu yadyapi mithyājñānāt kartṛtvaṃ pratipede iva tathāpi vidyāsāmarthyāt mithyājñānanivṛttestānyapi pralīyanta ityāha vināśa iti . pūrvaprasiddhakartṛtvabhoktṛtvasvarūpaviparītaṃ hi triṣvapi kāleṣvakartṛtvābhoktṛtvasvarūpaṃ brahmāhamasmi netaḥ pūrvamapi kartā bhoktā vā'hamāsaṃ nedānīṃ nāpi bhaviṣyati kāle iti brahmavidavagacchati . evameva ca mokṣa upadyate, anyathā hyanādikālapravṛttānāṃ karmaṇāṃ kṣayābhāye mokṣābhāvaḥ syāt . na ca deśakālanimittāpekṣo mokṣaḥ karmaphalavat bhavitumarhati, anityatvaprasaṅgāt parokṣatvānupapatteśca jñānaphalasya . tasmāt brahnādhigame duritakṣaya iti sthitam . bhā° itarasyāpyevamasaṃśleṣaḥ pāte tu 4 . 1 . 14 sū° pūrvasminnadhikaraṇe bandhahetoradhasya svābhāvikasyāśleṣavināśau jñānanimittau śāstravyapadeśānnirūpitau, dharmasya punaḥ śāstroyatvāt śāstrīyeṇa jñānenāvirodha ityāśaṅkya tannirākaraṇāya pūrvādhikaraṇanyāyātideśaḥ kriyate . itarasyā'pi puṇyasya karmaṇa evamadhavadasaṃśleṣo vināśaśca jñānavato bhavataḥ . kutaḥ, tasyā'pi svaphalahetutvena jñānaphalapratibandhitvaprasaṅgāt . ubhe uhaivaiṣa etena tarati ityādiśrutiṣu duṣkṛtavat sukṛtasyā'pi praṇāśavyapadeśāt akartrātmabodhanimitasya ca karmakṣayasya sukṛtaduṣkṛtayostulyatvāt kṣīyante cāsya karmāṇi iti cāviśeṣaśruteḥ . yatrāpi kevala eva pāpmaśabdaḥ paṭhyate tatrāpi tenaiva puṇyamapyākalitamiti daṣṭavyaṃ, jñānāpekṣayā nikṛṣṭaphalatvāt . asti ca śrutau puṇye'pi pāpmaśabdaḥ vainaṃ setumahorātre tarataḥ ityatra saha duṣkṛtena sakṛtamapyanukramya sarve pāpmāno'to nivartanta ityaviśeṣeṇaiva prakṛteṣu pāpmaśabdaprayogāt . pāte tviti . tuśabdo'vadhāraṇārthaḥ . evaṃ dharmādharmayorbandhahetvorvidyāsāmarthyādaśleṣavināśasiddheravaśyambhāvinī viduṣaḥ śarīrapāte muktirityavadhārayati . bhā° anārabdhakārye eva tu pūrve tadavadheḥ . 4 . 1 . 15 sū° pūrvayoradhikaraṇayorjñānanimittaḥ sukṛtaduṣkṛtayorvināśo'vadhāritaḥ, sa kimaviśeṣeṇārabdhakāryayoranārabdhakāryayośca bhavatyuta viśeṣeṇānārabdhakāryayoreveti vicāryate . tatra ubhe uhaivaiṣa etena tarati ityevamādiśrutiṣvaviśeṣaśravaṇādaviśeṣeṇaiva kṣaya ityevaṃ prāpte pratyāha anārabdhakārye eva tviti . apravṛtte phale eva pūrve janmāntarasañcite asminnapi ca janmani prāk jñānotpatteḥ sañcita sukṛtaduṣkṛte jñānādhigamāt kṣīyete natvārabdhakārye sāmibhuktaphale yābhyāmetat brahmajñānāyatanaṃ janma nirmitam . kuta etat, tasya tāvadeva ciraṃ yāvanna vimokṣye iti śarīrapātāvadhikaraṇāt kṣemaprāpteḥ, itaraṣā hi jñānādaśeṣakarmakṣaye sati sthitihetvabhāvāt jñānaprāptyanantarameva kṣemamaśnuvīta tatra śarārapātapratīkṣāṃ nācakṣīta . nanu vastubalenaivāyamakartrātmatvabodhaḥ karmāṇi kṣapayan kathaṃ kānicit kṣapayet kāniciccopekṣeta, na hi samāne'gnivījasamparke keṣāñcidvījaśaktiḥ kṣīyate keṣāñcinna kṣīyate iti śakyamaṅgīkartumiti . ucyate, na tāvadanāśrityārabdhakāryaṃ karmāśayaṃ jñānotpattirupapadyate, āśrite ca tasmin kulālacakravat pravṛttavagasyā 'ntarāle pratibandhāsambhavādbhavati vegakṣayapratipālanam, akartrātmatvabodho'pi hi mithyājñānabādhanena karmāṇyucchinatti, bādhitamapi mithyājñānaṃ dvicandrādijñānavatṃ saṃskāravaśāt kañcit kālamanuvartata eva . api ca naivātra vivaditavyaṃ brahmavidaḥ kañcit kāla śarīraṃ dhriyate na dhriyata iti . kathaṃ hyekasya svahṛdayapratyayaṃ brahmavedanaṃ dehadhāraṇañcāpareṇa pratikṣeptuṃ śakyeta . śrutismṛtiṣu ca sthitaprajñalakṣaṇanirdeśenaitadava nirucyate tasmādanārabdhakāryayoreva sukṛtaduṣkṛtayorvidyāsāmarthyāt kṣaya iti nirṇayaḥ . bhā° bhogena tvitare kṣapayitvā sampadyate 4 . 1 . 19 sū° anārabdhakāryayoḥ puṇyapāpayorvidyāsāmarthyāt kṣaya uktaḥ, itare tvārabdhakārye puṇyapāpe upabhogena kṣapa yitvā brahma sampadyate tasya tāvadeva ciraṃ yāvanna vimokṣye atha sampatsye iti brahmaiva san brahmāpyeti iti cevamādiśrutibhyaḥ . nanu satyapi samyagdarśane yathā prāgdehapātādbhedadarśanaṃ dvicandradarśananyāyenānuvṛttamevaṃ paścādapyanuvarteta . na, nimittābhāvāt . upabhogaśeṣakṣapaṇaṃ hi tatrānuvṛttinimittaṃ, na ca tādṛśamatra kiñcidasti . nanvapanaḥ karmāśayo'bhinavamupabhogamārapsyate . na, tasya dagdhavījatvāt . mithyājñānāvaṣṭambhaṃ hi karmāntaraṃ dehapāte upabhogāntaramārabhate, tacca mithyājñānaṃ samyagjñānena dagdhamityataḥ sādhvetadārabdhakāryakṣaye viduṣaḥ kaivalyamavaśyambhāvīti . 4 . 1 . bhā° yattu sañcitaṃ karmāntaraṃ tanna nimitta phalamya dagdhamūlatvāt . avidyādayo hi kleśāḥ karmaṇastatphalasya ca mūlam . taduktaṃ yogaśāstre kleśamūlaḥ karmāśayaḥ sati mūle tadvipākaḥ iti tacca mūlaṃ jñānāgninā dagdhamitikuta punaḥ saṃsāraḥ tasmāddehapātekaivalyamiti siddham ā° gi° sāṃkhyakāribhāyāṃ tattvakaumudyāmatraviśeṣo ukto yathā samyagjñānādhigamāddharmādīnāmakāraṇaprāpta . tiṣṭhati saṃskāravaśāccakrabhramivaddhṛtaśaṃrīraḥ . sāṅkhyakārikā . tattvasākṣātkārodayādevānādirapyaniyatavipākakālo'pi karmāśayapracayodagdhavījabhāvatayā na jātyādyupapabhogalakṣaṇāya phalāya kalpate . kleśasalilāpasiktāyāṃ hi buddhibhūmau karmavījānyaṅkuraṃ prasuvate tattvajñānanidāghanipītasakalakeśasalilāyāmūṣarāyāṃ kutaḥ karmavījānāmaṅkuraprasavaḥ . tadidamuktaṃ dharmādīnāmakāraṇaprāptāviti akāraṇatvaprāptāvityarthaḥ . utpannatattvajñāne'pi ca saṃskāravaśāttiṣṭhati . yathoparate'pi kulālavyāpāre cakraṃ vegākhyasaṃskāravaśādbhramattiṣṭhati . kālaparipākavaśāttūparate saṃskāre niṣkriyaṃ bhavati . śarīrasthitau ca prārabdhaparipākau dharmādharmau saṃskārau . tathāca śrūyate bhogena tvitare kṣapayitvātha sampadyata iti tāvadevāsya ciraṃ yāvanna vimokṣye'tha sampatsye iti . prakṣīyamāṇāvidyābiśaṣaśca saṃskārastadvaśāttatsāmarthyāddhataśarīrastiṣṭhati tattvakau° .
     sā° sū° bhāṣye'pyuktaṃ yathā bādhitānuvṛttyā madhyavivekato'pyupabhogaḥ sū° . sakṛt samprajñātayogenātmasākṣātkārottaraṃ madhyaviyekāvastho madhyamaviveke'pi sati puruṣe vādhitānāmapi duḥkhādīnāṃ prārabdhavaśāt prativimbarūpeṇa puruṣe'nuvṛttyā bhogo bhavatītyarthaḥ . vivekaniṣpatiścāpunarutthānādasamprajñātādeva bhavatītyatastasyāṃ satyāṃ na mogo'ntīti pratipādayituṃ madhyavivekata ityuktam . mandavivekastu sākṣātkārāt pūrvaṃ śravaṇamananadhyānamātrarūpa iti vibhāgaḥ bhā° .
     jīvanmuktaśca sū° .
     jīvanmukto'pi madhyavivekāvastha eva bhavatītyarthaḥ . jīvanmukte pramāṇamāha bhā° . upadeśyoṣadeṣṭṛtvāt tastiddhiḥ sū° .
     śāstreṣu vivekaviṣaye guruśiṣyabhāvaśravaṇājjīvanmuktasiddhirityarthaḥ . jīvanmuktasyaibopadeṣṭṛtvasambhavāditi bhā° .
     śrutiśca sū° .
     śrutiśca jīvanmukte'sti dīkṣayaivanaro mucyet tiṣṭhenmukto'pi vigrahe . kulālacakramadhyastho vicchinno'pi bhvameddhaṭaḥ . brahmaiva san brahmāpyetītyādi riti . nāradīyasmṛtirapi pūrvābhyāsabalāt kārye na loko na ca vaidikaḥ . apuṇyapāpaḥ sarvātmā jīvammuktaḥ sa ucyate . iti . nanu śravaṇamātreṇāpyupadeṣṭṛtvaṃ syāt tatrāha sāṅkhapravacanabhāṣyam .
     itarathāndhaparamparā . sū° .
     itarathā mandavivekasyāpyupadeṣṭṛtve'ndhaparamparāpattirityarthaḥ . sāmagryeṇātmatattvamajñātvā cedupadiśet kasmiṃścidaṃśe khabhrameṇa śiṣyamapi bhrāntīkuryāt so'pyanyaṃ so'pyanyamityevamandhaparampareti . nanu jñānena karmakṣaye sati kathaṃ jīvanaṃ syāt tatrāha bhā° cakrabhramaṇavaddhṛtaśarīraḥ . sū° kulālakarmanivṛttāvapi pūrvakarmavegāt svayameva yathā kiyatkālaṃ cakraṃ bhramati . evaṃ jñānottaraṃ karmānutpattāvapi prārabdhakarmavegena ceṣṭamānaṃ śarīraṃ dhṛtvā jīvanmuktastiṣṭhatītyarthaḥ . nanu jñānahetusamprajñātayogena bhogādivāsanākṣaye kathaṃ śarīradhāraṇam . na ca yogasya saṃskārābhibhāvakatve kiṃ mānamiti vācyam . vyutthānanirodhasaṃskārayorabhibhavaprādurbhāvau nirodhapariṇāma iti yogasūtratastatsiddheḥ . cirakālīnasya viṣayāntarāveśamya viṣayāntarasaskārābhibhāvakatayā loke'pyanubhavācceti tatrāha . bhā° saṃskāraleśatastatsiddhiḥ . sū° śarīradhāraṇahetavo ye viṣayasaṃskārāsteṣāmalpāvaśeṣāt tasya śarīradhāraṇasya siddhirityarthaḥ . atra cāvidyāsaṃskāraleśasya sattā nāpekṣyate avidyāyā janmādirūpakarmavipākārambhamātre hetutvāt . yogabhāṣye vyāsaistathā vyākhyātatvāt . vītarāgajanmādarśanāditi nyāyācca . na tu prārabdhaphalakakarmabhoge'pīti . yatra ca niyamenāvidyāpekṣyate sa prayāsaviśeṣarūpo bhogī mūḍheṣvevāsti jīvanmuktānāṃ tu bhogābhāsa eveti prāguktam . yat tu kaścidavidyāsaṃskāraleśo'pi jīvanmuktasya tiṣṭhatītyāha tanna dharmādharmotpattiprasaṅgāt . andhaparamparāprasaṅgāt . avidyāsaṃskāraleśasattākalpane prayojanābhāvācca . etacca brahmamīsāṃsābhāṣye prapañcitamiti bhā° .

jīvanmukti strī jīvato muktiḥ . jīvato bandhanivṛttau jīvataḥ puruṣasya kartṛtvabhoktṛtvanibandhanasukhaduḥkhaviśeṣakleśādirūpasya nivṛttau . tasyā upāyāstu śravaṇamananayogābhyāsādayaḥ tantroktakulācārāśca . jīvanmuktāvupāyastu kulamārgo hi nāparaḥ iti tantrokteḥ .

jīvanmṛta tni° jīvannava mṛtaḥ mṛtatulyaḥ . jīvatā kartavyakāryasyākāraṇāt mṛtasame ātmambharau sa hi jīvannapi vaiśvadevātithibhojanādyantareṇa ātmanaḥ poṣaṇena nityakāryākaraṇāt mṛtasamaḥ . ataevāha dakṣaḥ jīvanto mṛtakāścānye ya ātmambharayo narāḥ .

jīvapati strī jīvaḥ jīvan patirasyāḥ sapūrvatvāt vā na na ṅīpau jīvadbhartṛkāyāṃ sadhavāyāṃ strīcaitadāsthāya labheta saubhagaṃ śriyaṃ prajāṃ jīvapatiryaśoguṇam bhāga° 6 . 19 . 20 vā kap jīvapatikādayo'pyatra .

jīvapatnī strī jīvaḥ jīvan patiryasyāḥ sapūrvatvāt naḥ ṅīp ca . jīvatpatikāyāṃ sadhavāyām brāhmaṇyāśca vṛddhāyāḥ jīvapatnyāḥ jīvaprajāyā agāre etāṃ rātriṃ vaset . bācaṃ visṛjet jīvapatnīṃ prajāṃ vindeyeti āśva° gṛ° 1 . 7 . 21 . 21 . tametamavekṣitakṛśaraṃ vīramūrjavasūḥ jīvapatnīti brāhmaṇyo maṅgalyādimirvāgbhirupāsīran saṃ° ta° gobhilaḥ .

jīvapatrapracāyikā na° jīvasya jīvaputrakasya patrāṇi pracīyante'syām nityaṃ krīḍājīvikayoḥ pā° sa° . krīḍāyāṃ pra + ci--bhāve ṇvul . udīcāṃ krīḍābhede . jīvapatrapracāyikā udīcāṃ krīḍā si° kau° . prācāṃ krīḍāyāṃ tu pā° stre prācāmiti viśeṣaṇāt na ṣūrvapadasyāpyudāttatā kintu tatpuruṣe prakṛtisvaraḥ .

jīvaputra pu° jīvaḥ jībakaḥ putra iva harṣahetutvāt . (jiyāṃpotī) 1 vṛkṣabhede . jīvaḥ jīvan putro yasyāḥ . 2 jīvasutāyāṃ striyāṃ sā jīvaputrā subhagā bhavatyamaravarṇinī harivaṃ° 138 a° . jīvavatsādayo'pyatra . kākavandhyā ca yā nārī mṛtavatsā ca yā bhavet . bahvapatyā jīvavatsā sā bhavennātra saṃśayaḥ kālīstavaḥ . mṛtaprajā jībaputrā dhaneśvarī bhāga° 6 . 19 . 21 . 3 tādṛśapuruṣe pu° kaccit putrā jīvaputrāḥ susamyak bhāga° u° 29 .

jīvaputraka pu° jīvayatīti jīva--ka jībaḥ putra iva harṣahetutvāt ivārthe kan . (jiṃāpotī) vṛkṣabhede . śabdara° .

jīvapuṣpā strī jīvayatīti jīva--ṇic ac--jīvaṃ jīvakaṃ puṣpaṃ yasyāḥ . vṛhajjīvantīvṛkṣe rājani° . jīvaḥ jantuḥ puṣpamiva . 2 janturūpapuṣpe na° . asmākaṃ śivire tāvanniśitāḥ śastrapāṇayaḥ . śatrūṇāṃ jīvapuṣpāṇi vicinvantu nageṣviva rāmā° su° 43 a° .

jīvapriyā strī jīvaṃ prīṇāti prī--ka 6 ta° . 1 harītakyām . rājani° . 6 ta° . 2 jīvavallabhe tri° .

jīvabhadra strī jīvānāṃ bhadraṃ yasyāḥ 5 ba° . jīvantīlatāyāṃ rājani° . 6 ta° . jīvakuśale na° .

[Page 3134b]
jīvamandira na° 6 ta° . śarīre rājani° tasya jīvabhogāyatanatvāttathātvaṃ jīvagṛhādayo'pyatra .

jīvamātṛkā strī 6 ta° . kumārī dhanadā nandā vimalā maṅgalā balā . padmā ceti ca vikhyātāḥ saptaitā jīvamātṛkāḥ vidhānapārijātokte kumāryādau mātṛkāsaptake .

jīvayāja pu° jīvaiḥ paśubhiryājaḥ yājanam yaja--ṇic bhāve ac . paśubhiryājane . jīvayājaṃ yajate somapādivaḥ ṛ° 1 . 31 . 15 . asya bhāṣye yājayaterghañ ṇeraniṭīti ṇilopasyācaḥ parasminniti sthānivadbhāvāt cajīḥ kuthiṇṇyatoriti kutvānāva iti yaduktaṃ tat prāmādikaṃ yājayaterhalantvābhāvāt ghaño'prasakteḥ erac pā° ivarṇantādacaḥ eva prasakte ca .

jīvayoni strī jīvā jīvanabatī yoniḥ . sajīvajantau tiryaṅmanuṣyavibudhādiṣu jīvayoniṣu bhāga° 3 . 9 . 20

jīvarakta na° jīvotpādakaṃ raktam śāka° ta° . strīṇāmārtave śoṇite tasya garbhotpādakatvena tatrasthajīvotpādakatvaṃ yathāha suśrutaḥ ārtavaṃ śoṇitaṃ tvāgneyamagnīṣomīyatvādu garbhasya, pāñcabhautikañcāpi jīvaraktamāhurācāryāḥ visratā dravatā rāgaḥ syandanaṃ laghutā tathā . bhūmyādīnāṃ guṇāhyete dṛśyante cātra śoṇite .

jīvalā strī jīvaṃ jīvanaṃ lāti sevanāt lā--ka . saiṃhalīlatāyāṃ rājani° .

jīvaloka pu° jīvānāṃ lokaḥ bhogasādhanam . 1 saṃsāre mātā pitā gurujanaḥ svajano mameti māyopame jagati kasya bhavet pratijñā . eko yato vrajati karma puraḥsaro'yaṃ viśrāmavṛkṣasadṛśaḥ khalu jīvalokaḥ . sāyaṃ sāyaṃ vāsavṛkṣaṃ sametāḥ prātaḥ prātastena tena prayānti . tyaktvānyonyaṃ tañca vṛkṣaṃ vihaṅgāstadvat tadvajjñātayo jñātayaśceti . mamaivāṃśo jīvaloke jīvabhūtaḥ sanātanaḥ gītā . jīvaloke saṃsāropabhogārtham śrīdharaḥ . karma° . 2 jīvarūpe jane ca mahāguṇaṃ harati hi pauruṣeṇa tadā vīrojīvati jīvaloke bhā° va° 34 a° . ālokamarkādiva jīvalokaḥ raghuḥ .

jīvavallī strī jīvayatīti jīva--ṇic--aca karma° . kṣīrakākolyām rājani° .

jīvavṛtti strī jīva eva vṛttiḥ . pāśupālye hemaca° . tatra jīvarakṣādinā vaiśyādervṛttiriti tasya tathātvam . jīve vṛttiḥ sthitirasya . 2 jīvaniṣṭhe guṇādau tri° jīvavṛttī tvimau guṇau bhāṣāparicchedakārikā .

jīvaśāka pu° karma° . mālavadeśaprasiddhe śākabhede . jīvaśākaḥ sumadhuraḥ vṛṃhaṇo vastiśodhakaḥ . dīpanaḥ pācano balyo vṛṣyaḥ pittāpahārakaḥ rājani° .

jīvaśuklā strī jīvatīti jīvā jīvantyeva śuklā kṣīrakākolyām rājani° . anyasya pakvatāyāmeva śuklatvamasyāḥ punarjīvantyā eva tathātvamiti tannāmatā .

jīvaśreṣṭhā strī jīvāya jīvanāya śreṣṭhā . ṛddhināmauṣadhau rājani° .

jīvasaṃjña pu° jīva iti saṃjñā'sya . dāmavṛddhivṛkṣe rājani° .

jīvasādhana na° jivasya jīvanasya sādhanam . dhānye rājani° .

jīvasū strī jīvaṃ jīvantaṃ sūte sū--kvip . jīvatputrikāyāṃ striyāṃ hemaca° . jīvasūrvīrasūrbhadre! bahusaukhyasamanvitā bhā° ā° 189 a° .

jīvasthāna na° 6 ta° . marmaṇi halā° .

jīvahīna pu° ṣaḍakṣaro jīvahīnaḥ viśvasāratantrokte ṣaḍakṣare mantre kumāraśabde 2106 pṛ° dṛśyam .

jīvā strī jīva--ac jīvayaterac vā ṭāp jyā--kvip saṃprasāraṇe dīrdhaḥ sā astyasya vā . 1 dhanuṣo guṇe jyāyāṃ 2 jīvantikāyānauṣadhau, 3 vacāyāṃ, 4 śiñjite, 5 bhūmau 6 jīvanopāye ca medi° jīva--bhāve a ṭāp . jīvane jaṭā° . dhanurākārakṣetrasya vṛttasthobhayarekhāvṛttasaṃlagne kṣetrabhede tanmānānayanādikaṃ līlā° darśitaṃ tacca kṣetraśabde 2403 pṛ° darśitam . grahaspaṣṭagatyādyupapayogilī rāśirūpakṣetrasya jīvā tu krāmajyāśabde 2303 pṛ° uktā adhikaṃ jyāśabde vakṣyate jyotpattiprakāraḥ si° śi° ukto yathā
     iṣṭāṅgulavyāsadalena vṛttaṃ kāryaṃ digaṅgaṃ bhalavāṅkitaṃ ca . jyāsaṃkhyayāptā navaterlavā ye tadādyajīvā dhanuretadeva . dvitryādinighnaṃ tadanantarāṇāṃ cāpe tu dattvobhayato digaṅkāt . jñeyaṃ tadagradvayabaddharajjorardhaṃ jyakārdhaṃ nikhilāni caivam . athānyathā vā gaṇitena vacmi jyārdhāni tānyeva parisphuṭāni . trijyākṛvirdorguṇavargahīnā mūlaṃ tadīyaṃ khal koṭijīvā . doḥkoṭijīvārahite tribhajye taccheṣake koṭibhujotkramajye . jyācāpamadhye khalu yo'tra vāṇaḥ saivotkramajyā sudhiyātra vedyā . trijyārdhaṃ rāśijyā tatkoṭijyā ca ṣaṣṭibhāgānām . trijyāvargārdhapadaṃ śaravedāṃśajyakā bhavati . trijyākṛtīṣu dhātāt trijyākṛtivargapañcadhātasya . mūlonādaṣṭahṛtānmūlaṃ ṣaṭtriṃśadaṃśajyā . gajahayagajeṣu 5878 bhighnī tribhajīvā vā'yutena 10000 saṃbhaktā . paṭtriṃśadaṃśajīvā tat koṭijyākṛteṣūṇām . trijyākṛtīṣudhātānmūlaṃ trijyonitaṃ caturbhaktam . aṣṭādaśabhāgānāṃ jīvā spaṣṭā bhavatyevam . kramotkramajyākṛtiyogamūlāddalaṃ tadardhāṃśakaśiñjinī syāt . trijyotkramajyānihaterdalasya mūlaṃ tadardhāṃśakaśiñjinī vā . tasyāḥ punastaddalabhāgakānāṃ koṭeśca koṭyaṃ śadalasya caivam . anyajyakāsādhanamuktamevaṃ pūrbaiḥ pravakṣye'tha biśiṣṭamasmāt . trijyābhujajyāhatihīnayukte trijyākṛtī taddalayoḥ pade staḥ . bhujonayuktatribhakhaṇḍayorjye koṭiṃ bhujajyāṃ parikalpya caivam . yaddorjyayorantaramiṣṭayoryatkoṭijyayostatkṛtiyogamūlam . dalīkṛtaṃ syādubhujayorviyogakhaṇḍasya jīvaivamanekadhā vā . doḥkoṭijīvāvivarasya vargo dalīkṛtastasya padena tulyā . syāt koṭivāhvorvivarārdhajīvā vakṣye'tha mūlagrahaṇaṃ vināpi . dorjyākṛtirvyāsadalārdhabhaktā labdhatrimaurvyorvivareṇa tulyā . doḥkoṭibhāgāntaraśiñjinī syājjyārdhāni vā kānicidevamatra . svago'ṅgeṣuṣaḍaśena (6569) varjitā bhujaśiñjinī . koṭijyā daśabhiḥ kṣuṇṇā trisapteṣu° (573) vibhājitā . tadaikyamagrajīvā syādantaraṃ pūrvaśiñjinī . prathamajyā bhavedeva ṣaṣṭiranyāstatastataḥ . vyāsārdhe'ṣṭaguṇābdhyagnitulye syurnavatirjyakāḥ . koṭhijīvā śatābhyastā godastatithi (1529) bhājitā . dorjyā svā'dryaṅgavedāṃśa (467) hīnā tadyogasaṃmitā . tadagrajyā tayoścāpi vivaraṃ pūrvaśiñjinī . tattvadasrā 225 nagāṃśonā evamatrādyaśiñjinī . jyāparamparayaivaṃ vā caturviṃśatimaurvikāḥ . cāpayoriṣṭayordorjye mithaḥkoṭijyakāhate . trijyābhakte tayoraikyaṃ syāccāpaikyasya dorjyakā . cāpāntarasya jīvā syāt tayorantarasaṃmitā . anyajyāsādhane samyagiyaṃ jyābhāvanoditā . samāsabhāvanā caikā tathānyāntarabhāvanā . ādyajyācāpabhāgānāṃ pratibhāgajyakāvidhiḥ . yā jyānupātataḥ seṣṭavyāsārdhe pariṇāmyate . ādyadoḥkoṭijīvābhyāmerva kāryā tato muhuḥ . bhāṃvanāḥ syustadagrajyā iṣṭe vyāsadale sphuṭāḥ . sthūlaṃ jyānayanaṃ pāṭhyāmiha tanno° ditaṃ mayā . uktā saṃkṣepataḥ pūrvaṃ jyomattiḥ sugamā ca sā . saviśeṣādhunā tatra viśeṣādvivṛṇomyataḥ . tatra tāvadācāryāṇāṃ padavīmityādi ślokapañcakaṃ sugabham . atra gaṇitena jyājñānārthaṃ mūlamūtajyācatuṣkasiddhaprakāramevāha . tatprakāro hi bījagaṇitakriyayā . trijyārdhaṃ rāśijyetyādi . trijyārdhena 1719 tulyā triṃśadaṃśānāṃ jyā bhavati . tasyāḥ koṭijyā ṣaṣṭibhāgānām . trijyāvargārdhapadaṃ pañcacattvāriśadaṃśānāṃ jyā bhavati . atha trijyāvargāt pañcaguṇāt trijyākṛtivargapañcathātasya mūlena hīnādaṣṭa8 hṛtāt padaṃ ṣaṭtriṃśadaṃśānāṃ jyā . atha vā gaja hayagajeṣu 5878 nighnī trijyā'yutena 10000 bhaktā ṣaṭtriṃśadaṃśānāṃ jyā syāt . iti gaṇitalāghavam . tat koṭijyārdhāccatuṣpañcādaṃśānāṃ jyā . tathā trijyāvargasya pañcaguṇasyamūlaṃ trijyāhīnaṃ caturbhaktaṃ sadaṣṭādaśamāgānāṃ jyā bhavati . tatkoṭijyārdhāt dvisaptatibhāgānām . ato'nyathā sādhanamāha . kramotkramajyetyādi . koṭijyonā trijyāmujasyotkramajyā syāt . bhujajyonā trijyākoṭyutkramajyā syāt . bhujakramajyotkramajyayośca vargayogapadadalaṃ bhujāṃśānāmardhasya jyā syāt . athavā trijyotkramajyādhātadalasya mūlaṃ tadardhāṃśakaśiñjinī syāditi kriyālāghavam . evamutpannajyāyā api koṭijyā sā tatkoṭimāgānām . tataḥ punarevamanyāstadardhāṃśakajyāḥ sādhyāḥ . koṭeścaivamanyāḥ . tadyathā . yatra caturviṃśatirjyāstatra trijyārdhamaṣṭamaṃ jyārdham . tatkoṭijyā tu ṣoḍaśam . śaravedāṃśajyā dvādaśam . athāṣṭamāt tadardhāṃśaprakāreṇa caturtham . 4 . tatkoṭijyā viṃśam . 20 . evaṃ caturthāt dvitīyaṃ 2 dvāviśaṃ ca . 22 . dvitīyādādyaṃ 2 trayoviṃśaṃ ca 23 . viṃśatitamāddaśamaṃ 10 caturdaśaṃ ca 14 . daśamāt pañcamam 5 ekonaviṃśaṃ ca 19 . dvāviṃśādekādaśaṃ 11 trayodaśaṃ tta 13 . caturdaśāt saptamaṃ 7 saptadaśaṃ ca 17 . atha ddhādaśāt ṣaṣṭha 6 maṣṭādaśaṃ ca 18 . ṣaṣṭhāt tṛtīyaṃ 3 mekaviśaṃ ca 21 . aṣṭādaśānnavamaṃ 9 pañcadaśaṃ ca 15 . trijyā caturviṃśamiti . evaṃ kila pūrvairanyajyāsādhanamuktam . idānīṃ vināpyutkramajyayābhinavaprakāreṇāha . trijyābhujajyāhatītyādi . trijyābhujajyādhātena trijyākṛtirekatronānyatra yutā . dve cārdhite . tayormūle . ādyaṃ bhujonakhāṅkāṃśānāṃ dalasya jyā . dvitīyaṃ bhujādyakhāṅkāṃśānāṃ dalasyaṃ . evamato'pyanyāḥ . tadyathā . aṣṭamāt ṣoḍaśaṃ 16 jyārdham . ṣoḍaśāccaturthaṃ ca viṃśaṃ ca 30 . caturthāddaśamaṃ 10 . caturdaśaṃ ca 14 . evaṃ sarvāṇyapi . prakārāntaramāha . yaddorjyayorantaranityādi . iṣṭadorjyayoryadantaraṃ kīṭijyayośca yat tayorbargaikyamūlasya dalaṃ bhujayorantarārdhasya jyā bhavati . evamanyayoranyānyāḥ . yathaikā kila caturthīṃ 4 . anyāṣṭamī 4 dorjyā . tābhyāṃ dvitīyā midhyati . dvitīyācaturthībhyāṃ prathametyādi . tathā doḥkoṭijyayorantaravagadalasya mūlaṃ doḥkoṭibhāgāntarārdhasya jyā syāta . tathāṣṭamī ca dījarbā . ṣoḍaśī 16 koṭijyā . tābhyāṃ caturthī 8 syādityādi . atha mūlagrahaṇakriyayā vināpi doḥkoṭibhāgāntarajytānayanamāha . dorjyākṛtirityādi . dorjyāvargastrijyārdheta bhaktaḥ . tasya trijyāyāśca vibaraṃ doḥkothantarasya jyā syāt . kānicidebamatra jyārdhāni sādhyāni . tadyathā . yatra kila triṃśajjyārdhāni tatra trijyārdhaṃ daśamam . 10 . tatkoṭijyā viṃśatitamam . śaravedāṃśajyā pañcadaśam . ṣaṭdhiṃ śajyā dvādaśam . tatkoṭijyāṣṭādaśaṃ jyārdham . aṣṭādaśabhāgānāṃ jyā ṣaṣṭam . 6 . tatkāṭijyā caturviśamiti . kramotkramajyākṛtiyogamūlādityādinā pūrvoktaprakāreṇa daśamāt pañcamam . tatkoṭijyā pañcaviṃśam . evaṃ dvādaśāt ṣaṣṭhaṃ caturviṃśaṃ ca . ṣaṣṭhāt tṛtīyaṃ saptaviṃśaṃ ca . aṣṭādaśānnavamamekaviṃśaṃ ca . etānyevānena prakāreṇa sidhyanti nānyāni . ata uktaṃ kānicidevamatreti . yaddorjyayorantaramityādiprakāreṇa . ato'tra pañcamamekā dorjyā . navamamanyā . āmyāṃ yaddorjyāyorantaramityādinā prakāreṇa bhujayorantarārdhasya jyotpadyate . tacca dvitīyaṃ jyārdham . tatkoṭijyāṣṭāviśam . ābhyāṃ kamotkramajyākṛtiyogamūlāddalamityādiprakāreṇādyaṃ caturdaśaṃ ca . evamanyāścaturdaśa sidhyanti . atha jyābhāvanā . sā ca dvedhā . ekā samāsamāvanā . anyāntarabhāvanā . tadarthamāha . svagoṅgoṣuṣaḍaṃśenetyādi . yatra kila vasutrivedāgni 3438 tulyā trijyā navatiśca jyārdhāni tatra tāvaducyate . tatra mūlabhūtajyānāṃ madhye kācaneṣṭā bhujajyā tatkoṭijyā ca pṛthak sthāpyā . bhūjajyā svanavaṣaḍiṣurasa 6569 vibhāgena rahitā kāryā . koṭijyā tu daśaguṇā trisaptapañcabhirbhājyā . tayorekya tadagrajyā . antaraṃ pūrvajyā syāt . yathā trijyārdhaṃ triṃśatsaṃkhyākaṃ 30 jyārdham . tataḥ samāsabhāvanayaikatriṃśatsaṃkhyakam . sasmāddvātriṃ śatsaṃkhyamityādi . antarabhāvanayā tvekonatriṃśanaṣṭāviṃśamityādi . pūrṇaṃ dorjyā koṭijyāṃ trijyāṃ ca prakalpya prathamaṃ khaṇḍamevaṃ ṣaṣṭiḥ 60 syāt . atha yadi saiva trijyā caturviṃśatirjyārni tadardhamāha . koṭijīvāśatābhyastetyādi . atrāpi trijyārdhamaṣṭamaṃ jyārdhaṃ sā bhujajyā . ṣoḍaśaṃ koṭijyā sā koṭijyā ataguṇā nodasratithi (1529) bhājitā . yā tu dojyāṃ sā tu nijena saptāṅgavedāṃśena 467 hīnā kāryā . yadi tayorekyaṃ kriyate tadā navamaṃ jyārdhaṃ bhavati . yadyantaraṃ tadā saptamaṃ syāt . evaṃ samāsabhāvanayā navamāddaśamaṃ daśamādekādaśamityādi . tathāntarabhāvanayā saptamāt ṣaṣṭhaṃ ṣaṣṭhāt pañcamamityādi . evaṃ prathamaṃ saptāṃśonaṃ tattvadasra 225 mitaṃ mavati . athavā pūrṇaṃ° dirjyāṃ trijyāṃ ca koṭijyāṃ prakalpya sādhyate tathāpi tadeva . tataḥ samāsabhāvanayā dvitīyādīnyakhilāni bhavanti . atha vā trijyāṃ dorjyāṃ prakalpya pūrṇaṃ koṭijyāṃ ca prakalpya sādhyate tadā vrayoviṃśamutpadyate tasmādantarabhāvanayā dvāviṃśam 22 . tato'pyekaviṃśam 21 . evama khilānyapi niṣpadyante . atha bhavānāmāha . cāpayoriṣṭayorityādi . iṣṭayośāpayorye dorjyete karṇabhūmau vyāpye . tayoradhastāt koṭijye ca . tataḥ prathamakoṭijyā dvitīyadorjyayā guṇyā . tato dvitīyakoṭijyā prathamadorjyayā guṇyā . dve api trijyayā bhājye . phalayoḥ samāsaścāpaikyabhujyasya jyā bhavati . antaraṃ cāpāntarasya jyā bhavati . iyaṃ siddhajyāto'nyajyāsāghane bhāvanā . tadyayā . tulyabhāvanayā prathamajyārbasya prathamajyārdhena saha samāsabhāvanayā dvitīyaṃ, dvitīyasya dvitīye naivaṃ caturthamityādi . athātulyabhāvanayā dvitīyatṛtīyayoḥsamāsabhāvanayā pañcamam . antarabhāvanayā prathamaṃ syādityādi . atheṣṭavyāsārdhe jyājñānārthamāha . ādyajyācāpamāgānāmityādi . yāvadbhiraṃśairekā jyā labhyate te ādyajyācāpāṃśāḥ . pratimāgajyakāvidhiriti . trisaptapañcabhi 573 rbhaktetyādinā prāguktaprakāreṇaikabhāgasya jyāmānīya tadbhāvanāto bhāgadvayasyaivaṃ teṣāṃ bhāgānāṃ jyā sādhyā sābhīṣṭatrijyayā hṛtā vasvanalābdhivahnibhi 3438 rbhaktā prathamajyā syāt . tasyāstayaiva saha bhāva nayā dvitīyādyāḥ sidhyanti pramitākṣarā .

jīvātu pu° jīvayati jīva--ṇic + kartari ātuḥ jīvatyanena jīva--karaṇe vā ātu . 1 anne 2 jīvanauṣadhe 3 mṛtasañjīvanauṣadhe ca bhāve ātu . 4 jīvane . medi° re hasta! dakṣiṇa! mṛtasya śiśordvijasya jīvātave visṛja śūdramunau kṛpāṇam uttaraca° . ārtayā punarjīvātave na martave tāṇḍya° brā° 1 . 5 . 18 . jīvitumiti bhāṣyokteḥ tavepratyayāntamityanye tathā ca jīva--tumarthe tave vā° dīrghaḥ . na martave iti sāhacaryāt jīvitumityarthakatā tacca tavepratyayāntatayaiva sidhyatīti bodhyam .

jīvātumat pu° jīvātu + matup . āyuṣkāmeṣṭī devatābhede āyuṣkāmeṣṭyāṃ jīvātumantau āśva° śrau° 2 . 10 . 2 . jīvātumantau savyoparyupasthā 2 . 19 . 16 .

jīvātman pu° jīvati jīva--ac karma . prāṇasañcārayukte ātmani prāṇini saṃyogo yoga ityukto jīvātmaparātmanoḥ yogaśā° . jīvātman! paśya bhadraṃ te mātaraṃ pitarañca te bhāga° 6 . 16 . 2 .

jīvādāna na° 6 ta° . ayogastūbhyorādhmānaṃ parikartikā parisrāvāḥ pravāhikā hṛdayopasaraṇamapragraho'bhiyogo jīvādānamiti nava vyāpado vaidyanimittā bhavantīti suśrutokte vaidyanimitte vyāpadbhede tacca vamanavirecanavyāpadbhedaḥ yathoktaṃ tatraiva .
     athāto vamanavirecanavyāpaccikitsitaṃ vyākhyāsyāmaḥ . vaidyāturanimittaṃ vamanaṃ ca pañcadaśadhā vyāpadyate tatra vamanasyādhogatirūrdhaṃ virecanasyeti pṛthak . sāmānyamubhayoḥ sāvaśeṣauṣadhatvaṃ jīrṇauṣadhatvaṃ hīnādhidoṣāpahṛtatvaṃ vātaśūlamayogātiyogau jīnādānamādhmānaṃ parikartikā parisrāvaḥ pravāhchikāhṛdayopasaraṇaṃ vibandha iti .

jīvādhāra pu° 6 ta° . hṛdaye hemaca° . hṛdyayaṃ tasmāddhṛdayam chā° u° jīvasya hṛdayādhāratvoktestathātvam .

jīvāntaka pu° jīvamantayati anti--nāmadhā° ṇvul . jīvanārthu prāṇināśake śākunike amaraḥ 2 prāṇināśakamātre tri° .

jīvārdhapiṇḍaka pu° sūryasi° paribhāṣite cakrastharāśikalānāṃ 180 śatānāmaṣṭame bhāge 326 yathāha sū° si° rāśiliptāṣṭamo bhāgaḥ prathamaṃ jyārdhamucyate tattadvibhakte labdho namiśritaṃ tad dvitīyakam . ādyenaivaṃ kramāt piṇḍān bhaktvā labdhonasaṃyutāḥ . khaṇḍakāḥ syuścaturviṃśajjyārdhapiṇḍāḥ kramādamī . ekarāśikalānāmaṣṭādaśaśatānāmaṣṭamo'śastattvāścimitaḥ 225 prathamamādyaṃ jyārdhaṃ sampū rṇajīvārdhapiṇḍakaḥ kathyate tadabhijñaiḥ raṅga° . atra cakrārdhasya dhanurākṛtitvāt tatrobhayapārśvastharekhāsaṃlagnasaralarekhāyāḥ jyārūpatvāt tasyārdhasyeva lāghavena śāstrakārairgrahaṇena tadīyārdhasya piṇḍasaṃjñā kṛteti bodhyam . jyārdhapiṇḍo'pyatra .

jīvālā strī jīvamālāti ā + lā--ka . saiṃhalyāṃ latāyāṃ rājani° .

jīvāstikāya pu° arhanmatasiddhe jivapadārthe arhacchabde dṛśyam . jīvaśabde coktaprāyaḥ .

jīvikā strī jīva--a kan ata ittvam . 1 jīvanopāye ājīvate . 2 jīvantīvṛkṣe medi° .

jīvita na° jīva--bhāve kta . 1 jīvane prāṇadhāraṇe jīvitanātho bhavettasyāḥ sā° da° nābhinandeta maraṇaṃ nābhinandetajīvitam jīvitātyayamāpanno yo'nnamatti yatastataḥ manuḥ . kartari kta . 2 jīvanayukte tri° . prāṅ matvā satyamasyāntaṃ jīvitāsmīti lajjitā raghuḥ .

jīvitakāla pu° 6 ta° . āyuṣi prāṇadhāraṇasamaye amaraḥ .

jīvitajñā strī jīvitasya jīvanasya jñā--jñānaṃ yasyā . nāḍyām . rājani° . tasyāścalane hi narasya jīvanajñānāt tathātvam .

jīviteśa pu° 6 ta° . 1 prāṇanāthe yame 3 ndre 2 sūrye ca śabdaratnā° . 4 jīvātau hemaca° . 5 jīviteśvare tri° medi° . rāmamanmathaśareṇa tāḍitā duḥsahena hṛdaye niśācarī . gandhavadruviracandanokṣitā jīviteśavasatiṃ jagāma sā raghuḥ . candrasūryayośca dehamadhyastheḍāpiṅgalānāddhyoḥ sthityā prāṇasañcāraṇahetutvāt tathātvam . iḍāyāṃ sañcareccandraḥ piṅgalāyāṃ divākaraḥ śā° ti° 25 paṭale uktam . iḍāśabde 930 pṛ° dṛśyam iḍāśabde'nuktatvāt prasaṅgāt iḍāpiṅgalayoḥ svarūpādikamatraucyate iḍā bāme tayorṣadhye suṣumṇā piṅgalāpare śā° ti° yā vāmamuṣkasaṃbaddhā sā śliṣyati suṣumṇayā . dakṣiṇaṃ muṣkamāśritya dhanurvaktrā hṛdiśritā . vāmāṃsajatvantaragā dakṣiṇānāsikāmiyāt . tathā dakṣiṇamuṣkasthā nāsayorbāmarandhragā padārthādarśadhṛtavākyam . tantrāntare'pi suṣumṇākalitāpīḍāmuṣkaṃ dakṣiṇamāśritā . hṛdgatā dakṣabhāgasya jatrumadhyamamāśritā . dakṣiṇānāsikādvāraṃ prāpnoti girijātmaje! . vāmamuṣkasamudbhūtā tathāptā savyanāsikāmiti anayoḥ svarūpamuktaṃ yogārṇarve iḍā ca śaṅsvakubdābhā tasyāḥ savye vyavasthitā . piṅgalā'sitaraktābhā dakṣiṇaṃ pārśvamāśriteti anena piṅgaleḍayoḥ krameṇa sūryācandramasoḥ sthitiruktā bhavati padārthādarśaḥ .

jīvin tri° jīva--ṇini . prāṇadhārake prāṇimātre 2 jīvanopāyayukte ca . jīvināṃ dāruṇo rogaḥ karmabhogaḥ śubhāśubhaḥ . bhakto vaidyastaṃ nihanti haribhaktirasāyanāt bra° vai° gaṇe° kha° . tatra kālena jāyante mānavā dīrghajīvinaḥ . śaktaḥparajane dātā svajane duḥkhajīvinaḥ manuḥ . paścāttu śūdrāḥ kṛṣijīviniśca bhūtānāṃ prāṇinaḥ śreṣṭhāḥ prāṇināṃ buddhijīvini manuḥ striyāṃ ṅīp puruṣāyuṣajīvinyo nirātaṅkānirītayaḥ . yanmadīyāḥ prajāstasya raghuḥ .

jīveṣṭi strī jīvoddeśikā iṣṭiḥ . vṛhaspatisave śabdārthaci0

jīvotpattivāda pu° jīvasya saṅkarṣaṇābhighasyotpattivādaḥ . pāñcarātravaiṣṇavasiddhānte jīvyāsyodbhavasādhane vāde tatra hi brahmaṇo vāsudevākhyājjovaḥ saṅkarṣaṇābhidhaḥ . jāyate ca manastasmāt pradyumnākhyaṃ tataḥ punaḥ . ahaṅkāro'niruddhāsyaścatvāro viśvarūpakāḥ . vāsudevārādhanādyairjāyate bandhamokṣaṇamiti . tadetanmataṃ śā° sū° bhā° nirākṛtaṃ yathā utpattyasambhavāt sū° . yeṣāmaprakṛtiradhiṣṭhātā kevalanimittakāraṇam īśvaro'bhimatasteṣāṃ pakṣaḥ pratyākhyātaḥ, yeṣāṃ punaḥ prakṛtiścādhiṣṭhātā cobhayātmakaṃ kāraṇamīśvaro'bhamatasteṣāṃ pakṣaḥ patyākhyāyate . śrutisamāśrayaṇenāpyevaṃrūpa eveśvaraḥ prāk nirdhāritaḥ prakṛtiścādhiṣṭhātā ceti, śrutyanusāriṇī ca smṛtiḥ pramāṇamiti sthitiḥ, tat kastha hetoreṣa pakṣaḥ pratyācikhyāsita iti . ucyate . yadyapyevaṃjātīyako'ṃśaḥ samānatvānnavisaṃvādagocaro bhavatyasti tvaṃśāntaraṃ visaṃvādasthānamiti, atastatpratyākhyānāyārambhaḥ . tatra bhāgavatā manyante bhagavānevaiko vāsudevaḥ nirañjanajñānasvarūpaḥ paramārthatattvaṃ, sa caturdhā''tmānaṃ pravibhajya pratiṣṭhito vāsudevavyūharūpeṇa saṅkarṣaṇavyūharūpeṇa pradyumnavyūharūpeṇa aniruddhavyūharūpeṇa ca vāsudevo nāma paramātmocyate, saṅkarṣaṇo nāma jīva, pradyumno nāma manaḥ, aniruddho nāmāhaṅkāraḥ, teṣāṃ vāsudevaḥ parā prakṛtiḥ, itare saṅkarṣaṇādayaḥ kāryaṃ, tamitthambhūtaṃ bhagavantamabhigamanopādrānejyāsvādhyāyayonairbarṣaśatamiṣṭrā kṣīṇakleśo bhagavantameva pratipadyata iti . tatra yattāvaducyate yo'ścau nārāyaṇaḥ paro'vyaktāt prasiddhaḥ paramātma sarvātmā sa ātmanā''tmānamanekadhā vyūhyāvasthita iti, tanna nirākriyate, sa ekadhā bhavati tridhā bhavati ityādiśrutibhyaḥ paramātmano'nekadhā bhavasyādhigatatvāt . yadyapi bhagavato'bhigamanādilakṣaṇamārādhanam ajasramananyacittatayā'bhipreyate tadapi na pratiṣidhyate śrutismṛtyorīśvarapraṇidhānasya prasiddhatvāt . yat punaridamucyate vāsudevāt saṅkarṣaṇa utpadyate saṅkarṣaṇācca pradyumnaḥ, pradyumnāccāniruddha iti . atra brūmaḥ, na vāsudevasaṃjñakāt paramātmanaḥ saṅkarṣaṇasaṃjñasya jīvasyotpattiḥ sambhavati, anityatvādidoṣaprasaṅgāt utpattimattve hi jīvasyānityatvādayo doṣāḥ prasajerana, tataśca naibāsya bhagavatprāptimokṣaḥ syāt kāraṇāprāptau kāryasya pravilayaprasaṅgāt . pratiṣedhiṣyati cācāryo jīvamyogpatiṃ nātmāśruternityatvācca tasmādasaṅgataiṣā kalpanā bhā° .
     na ca kartuḥ karaṇam sū° . itaścāsaṅgataiṣā kalpanā, kasmānna hi loke karturdevadattādeḥ karaṇaṃ paraśvādyutpadyamānaṃ dṛśyate . varṇayanti ca bhāgavatāḥ kartrarjīvāt saṅkarṣaṇasaṃjñakāt karaṇaṃ manaḥ pradyumnasaṃjñakamutpadyate kartṛjācca tasmādaniruddhasaṃjñako'haṅkāra utpadyate iti . na caitaddṛṣṭāntamantareṇādhyavasātuṃ śaknumaḥ . na caivambhūtāṃ śrutimupalamāmahe bhā° .
     vijñānādibhāve vā tadapratiṣedhaḥ sū° . athāpi syānna caite saṅkarṣaṇādayo jīvādibhāvenābhipreyante kiṃ tarhi īśvarā evaite sarve jñānaiśvaryaśaktibalavīryatejo'bhiraiśvaryadharmairanvitā abhyupagamyante vāsudevā evaite sarve nirdoṣā niradhiṣṭhānā niravadyāśceti, tasmānnāyaṃ yathāvaṇitaṃ utpattyasambhavo doṣaḥ prāpnotīti . atrocyate, evamapi tadapratiṣedha utpattyasambhavasyāpratiṣedhaḥ prāpnotyeva, ayamutpattyasambhavo doṣaḥ prakārāntareṇetyabhiprāyaḥ, kathaṃ yadi tāvadayaṃmabhiprāyaḥ parasparabhinnā evaite vāsudevādayaścatvāra īśvarāstulyadharmāṇo naiṣāmekātmakatva mastīti, tato'nekeśvararulpanānarthakyam, ekenaiveśvareṇeśvarakāryasiddheḥ . siddhāntahāniśca bhagavāneko vāsudevaḥ paramārthatattvamityabhyupagamāt . athāyamabhiprāyaḥ ekasyaiva bhagavata ete catvāro vyūhāstulyadharmāṇa iti, tathāpi tadavastha evotpattyasambhavaḥ . na hi vāsudevāt saṅkarṣaṇasyotpattiḥ sambhabati saṅkaṣeṇācca pradyumnasya, pradyumnāccāniruddhasya, atiśayābhāvāt . bhavitavyaṃ hi kāryakāraṇayoratiśayena yathā mṛdghaṭayoḥ . na hyasatyatiśaye kāryaṃ kāraṇamityavakalpate na ca pañcarātrasiddhāntibhirvāsudevādiṣu ekaikasmin sarveṣu vā jñānaiśvaryāditāratamyakṛtaḥ kaścidbhedo'bhyu pagamyate, vāsudevā eva hi sarve vyūhā nirviśeṣā iṣyante . na caite bhagavadvyūhāścatuḥsaṅkhyā, brahnādistambaparyantasya samastasyaiva jagato bhagavadvyūhatvāvagamāt bhā° .
     vipratiṣedhācca sū° . vipratiṣedhaścāsmin śāstre bahuvidha upalabhyate guṇaguṇitvakalpanādilakṣaṇaḥ . jñānaiśvaryaśaktibalavavīryatejāṃsi guṇāḥ ātmāna aivaite bhagavanto vāsudevā ityādidarśanāt . vedavipratiṣedhaśca bhavati caturṣu vedeṣuparaṃ śreyo'labddhvā śāṇḍilya idaṃ śāstram adhigatavān ityādivedanindādarśanāt, tasmādasaṅgataṣā kalpaneti siddham bhā° jīvasya vāstavikotpattinirākaraṇena tasya bhāktotpattimattvaṃ tatraiva 2 a° . 3 pāde samarthitaṃ yathā
     carācaravyapāśrayastu syāttadvyapadeśo bhāktastadbhāvabhāvitvāt sū0
     sto jīvasyāpyutpattipralayau jāto devadatto mṛto devadatta ityevaṃ jātīyakāllaukikavyapadeśājjātakarmādisaṃskāravidhāṃnācceti syāt kasyacidbhrāntiḥ, tāmapanudāmaḥ, na jīvasyotpattipralayau staḥ śāstraphalasambandhopapatteḥ . śarīrānuvināśini hi jīve śarīrāntaragateṣṭāniṣṭāprāptiparihārārthau vidhipratiṣedhāvaknarthakau syātām . śrūyate ca jīvāpetaṃ vāva kileda mriyate na jīvo mriyate iti . nanu laukikajanmamaraṇavyapadeśo jīvasya darśitaḥ satyaṃ darśitaṃ, bhāktastveṣa jīvasya janmamaraṇavyapadeśaḥ, kimāśrayaḥ punarayaṃ mukhyo yadapekṣayā bhākta iti, ucyate . carācaravyapāśrayaḥ . sthāvarajaṅgamaśarīraviṣayau janmamaraṇaśabdau, sthāvarajaṅgamāni hi bhūtāni jāyante ca mriyante cātastadviṣayau janmamaraṇaśabdau mukhyau santau tatsthe jīvātmanyupacaryete tadbhāvabhāvitvāt . śarīraprādurbhāvatirobhāvayorhi satorjanmamaraṇaśabdau bhavataḥ nāsatoḥ . nahi śarīrasambandhādanyatra jīvo jāto mṛto vā kenacidupalakṣyate . sa vā aya puruṣo jāyamānaḥ śarīramabhisampadyamānaḥ sa utkrāman mriyamāṇa iti ca śarīrasaṃyogaviyoganimittāveva janmamaraṇaśabdau darśayati . jātakarmādividhānamapi dehaprādurbhāvāpekṣameva draṣṭavyam, abhāvājjīvaprādurbhāvasya . jīvasya parasmādātmanaḥ utpattirviyadādīnāmivāsti nāsti yetyetaduttareṇa sūtreṇa vakṣyati . dehāśrayau tāvajjīvasya sthūlāvutpattipralayau na staḥ ityetadanena sūtreṇāvocyate bhā° .
     nātmā'śruternityatvācca tābhyaḥ sū° . astyātmā jivākhyaḥ śarorendriyapañjarādhyakṣaḥ karmaphalasambandhī, sa kiṃ vyomādivadevotpadyate brahmaṇa āhosvidubrahmavadeva notpadyate iti śrutivipratipatterviśayaḥ kāsucicchrutiṣvagniviṣphuliṅgādinidarśanairjīvātmanaḥ parasmāt brahmaṇa utpattirāmnāyate kāsucittvavikṛtasyaiva parasya brahmaṇaḥ kāryaprabeśena jīvabhāvo vijñāyate na cotpattirāmnāyata iti . tatra prāpnaṃ tāyadutpadyate jīva iti kutaḥ pratijñānuparodhāt . (ekasmin vidite sarbamidaṃ viditam) itīyaṃ pratijñā sarvasya vastujātasya brahmapravatve sati noparudhyeta, tattvāntaratve tu jīvasya pratijñeyamuparudhyeta . na cāvikṛtaḥ paramātmaiva jīva iti śakyate vijñātuṃ, lakṣaṇabhedāt . apahatapāpmatvādidharmako hi paramātmā, tadviparīto hi jīvaḥ, vibhāgāccāsya vikārātmasiddhiḥ . yāvān hi ākāśādiḥ pravibhaktaḥ sarvo vikāraḥ, tasya cākāśāderutpattiḥ samadhigatā jīvātmāpi puṇyāpuṇyakarmā sukhaduḥkhabhāk pratiśarīraṃ vibhakta iti tasyāpi prapañcotpattyavasare utpattirbhavitumarhati bhā0
     api ca yathāgneḥ kṣudrā visphuliṅgā vyuccarantyevamevāsmādātmanaḥ sarve prāṇāḥ iti prāṇāderbhogyajātasya sṛṣṭiṃ śiṣṭvā sarve ete ātmāno vyuccarantīti bhoktṝṇāmātmanāṃ pṛthak sṛṣṭiṃ śāsti . yathā sudīptāt pāvakāt visphuliṅgāḥ sahasraśaḥ prabhavanti syarūpāstathākṣarādvividhāḥ somya! bhāvāḥ prajāyante tatra caivāpiyanti iti ca jīvātmanāmutpattipralayābucyete sarūpavacanāt . jīvātmāno hi paramātmanā sarūpā bhavanti caitanyayogāt . na ca kvacidaśravaṇamanyatra śrutaṃ vārayitumarhati, śrutyantaragatasyāpi aviruddhasyādhikasyārthasya sarvatropasahartaṃvyatvāt . praveśaśratiramyevaṃ sati vikārabhāvāpattyaiva vyākhyātavyā tadātmānaṃ svayamakṛruta ityādivat tasmādutpadyate jiva ityevaṃ prāpte brūmaḥ, nātmā jīva utpadyata iti kasmādaśruteḥ, na hyasyotpattiprakaraṇe śravaṇamasti bhūyassu pradeśeṣu . nanu kvacidaśravaṇamanyatra śrutaṃ na vārayatītyuktaṃ, satyamuktaṃ utpattireva tvasya na sambhavatīti vadāmaḥ . kasmāt nityasvācca tābhyaḥ . caśabdādajatvādibhyaśca . nityatva hyasya śratibhyo'dhigamyate, tathājatvamavikāritvamavikṛtasyaiva brahmaṇo jīvātmanāvasthāna brahmātmatā ceti . na caivaṃrūpasyātpāttarupapadyate, tāḥ kāḥ śrutayaḥ na jīvo mriyate sa vā eṣa mahānajaḥ ātmā'jaro'mṛto'bhayo brahma na jāyate mriyāte vā vipaścit ajo nityaḥ śāśvato'yaṃ purāṇaḥ tat sṛṣṭvā tadevānuprāviśat anena jīvenātmanānupraviśya nāmarupe vyākaravāṇi sa eṣa iha praviṣṭa ānakhāgrebhya tattvamasi ahaṃ brahmāsmi ayamātmā brahma sarvānubhūḥ ityebamādyā nityatvavādinyaḥ satyo jīvasyotpattiṃ prativadhmanti . nanu pravibhaktatvādvikāro vikāratvāccotpadyate ityukta atrocyate, nāsya prabibhāgaḥ svato'sti, eko devaḥ sarvabhūteṣu gūḍhaḥ sarvavyāpī sarvabhūtāntarātmā iti śruteḥ, buddhyādyupādhinimittaṃ tvasya pravibhāgapratibhānamākāśasyeva ghaṭādisambandhanimittam . tathā ca śāstram sa vā ayamātmā brahma vijñānamayo manomayaḥ prāṇamayaścakṣurmayaḥ śrotramayaḥ ityevamādi brahmaṇa evāvikṛtasya sato'syaikānekabuddhyādimayatvaṃ darśayati . tanmayatvañcāsya tadviviktasvarūpānabhivyaktyā taduparaktasvarūpatvaṃ strīmayo jālma ityādivadudraṣṭavyam . yadapi kvacidasyotpattipralayaśravaṇaṃ tadapyata evopādhisambandhānne tavyam, upādhyutprattau cāsyotpattistatpralaye ca pralaya iti . tathā ca darśayati prajñānaghana evaitebhyo bhūtebhyaḥ samutthāya tānyevānuvinaśyati na pretya saṃjñāsti iti . tathopādhipralaya evāyaṃ nātmapralaya itya tadapi, atraiva mā bhagavānmohamāpīpadanna vā ahamimaṃ vijānāmi na pretya saṃjñāsti iti praśnapurvakaṃpratipādayati, na vā are aha bravīmyavināśī vā ara'yamātmānucchittidharmā mātmāsaṃsargastvasya bhavati iti . pratijñānuparodho'pyavikṛtasyaiva brahmaṇo jīvabhāvābhyupagamāt . lakṣaṇabhedo'pyanayorupādhinimitta eva . ata ūrdhvaṃ vimokṣāyaiva brūhīti ca prakṛtasya va vijñānamayasyātmanaḥ sarvasaṃ sāradharmapratyākhyānena paramātmabhāvapratipādanāt . yasmānnaivotpadyate pravilīyate veti śārīrakasūtrabhāṣye śaṅkarācāryaḥ .

jīvopādhi pu° 6 ta° . 1 svapnasuṣuptijāgradavasthāsu . trayo hi jīvasyopādhayaḥ . tatra suṣuptau buddhyādisaṃskāravāsitamajñānamātramupādhiḥ . svapne jāgradvāsanāmayaṃ liṅgaśarīramupādhiḥ . jāgradavasthāyāṃ sūkṣmaśarīrasaṃsṛṣṭaṃ sthūlaśarīramupādhiriti tattadupādhyupalakṣitasuṣuptyāderapyupādhitvam . kāryopādhirayaṃ jīvaḥ kāraṇīpādhirīśvara ityukteḥ ajñānasya 2 vyaṣṭiśaktibhede ca tasyāstu samaṣṭyajñānakāryatvāt tadabhiprāyeṇaiva māyopādhirayaṃ jīvohyavidyopādhirīśvaraḥ ityādau māyāvidyayorabhede'pi bhedanirdeśaḥ .

jīvorṇā strī 6 ta° . jīvato meṣāderāmaṇi pavitramasmin karoti śuklaṃ jīvorṇānām kātyā° śrau° 9 . 2 . 16 . jīvanmeṣaromanirmitasūtranirmitam karkaḥ .

jīvyā strī jīvāya hitā yat . 1 harītakyām 2 jīvantyāṃ 3 gokṣuradugdhāyāñca rājani° 4 jīvanopāye tri° jīvyopāyaṃ tu bhagavān mama kiñcit karotu saḥ harivaṃ° 263 a° .

ju raṃhasi bhvā° para° aka° aniṭ . javati . ajauṣīt . jujāva . javaḥ javanaḥ . ṇici jāvayati te ajījavat ta tataḥ sani° jijāvayiṣati . asya parasmaipaditvaṃ gatikarmatvañcanighaṇṭūktam jayati javati ityupakrame ityete gatikarmāṇa ityukteḥ . vede gaṇavyatyāsaḥ vṛṣṭiṃ ye viśve maruto junanti ṛ° 5 . 58 . 3 . yena na pātamapāṃ junāma 1 . 186 . 5 . ayaṃ dhātuḥ ṛ° bhāṣye sautra iti mādhavaḥ . dīrghānto'pi . vāto na jūtaḥ stanayadbhi rabhvaiḥ ṛ° 4 . 17 . 12 .

ju gatau sau° ātma° saka° aniṭ . javate . ajoṣṭa . jujuve . yadvi manasā javate tadvācā vadati taitti° sa° 6 . 1 . 7 . 2 .

juga tyāge bhvā° para° saka° seṭ idit . juṅgati . ajuṅgīt jujuṅga . karmaṇi idittvāt juṅgyate .

jugupsana na° gupa--nindāyāṃ svārthe san--bhāve lyuṭ . 1 nindane amaraḥ . kartari yuc . 2 nindāśīle tri° .

jugupsā strī gupa--nindāyāṃ svārthe san--bhāve a ṭāp . nindāyām amaraḥ . sā ca vībhatsarasasya sthāyibhāvaḥ śāntarasavyabhicāribhāvaśca . yathoktaṃ sā° da° aviruddhā viruṃddhā vā yaṃ tirodhātumakṣamāḥ . āsvādāṅkrarakando'sau bhāvaḥ sthāyīti sammataḥ . ratirhāsaśca śokaśca krodhītsāhau bhayaṃ tathā . jagupsā bismayaścetthamaṣṭau proktāḥ śamā'pi ca rasabhede sthāyibhāvabhedānuktvā doṣekṣaṇādibhirgarhā jugupsā vipnayodbhavā tā lakṣayitvā śṛṅgāravīrayorhāsovīre krodhastatha mataḥ . śānte jugupsā kathitā vyabhicāritayā punaḥ dehajugupsā ca śaucakāryaṃ yathoktaṃ pāta° sū° bhā° śaucāt svāṅgajugupsā parairasaṃsargaḥ sū° sāṅge jugupsāyāṃ śaucamārabhamāṇaḥ kāyāvadyadarśī kāyānabhiṣvaṅgī bhavati kiñca parairasaṃ sargaḥ kāyasvabhāvāvalokī svamapi kāyaṃ jihāsurmṛjjalādimirākṣālayannapi kāyaśuddhimapaśyan kathaṃ parakāyairatyantamevāprayataiḥ saṃsṛjyate bhā° . dehe jugupsāyā vairāgyaṃ bhavati . tasya nindanīyatve hetuḥ vivekacūḍāmaṇāvukto yathā majjāsthimedaḥpalaraktacarmatvagāhvayairdhātubhirebhiranvitam . pādīruvakṣo bhujapṛṣṭhamastakairaṅgairupāṅgairupayuktametat . yājñavalkyena tu dehasaṃsthitimupavarṇya ityetadasthiraṃ varṣma yasya mokṣāya kṛtyasau ityuktaṃ vyākhyātaṃ ca mitā0
     itīvṛśamasthisnāyvādyāravdhametadaśucinidhānaṃ varṣmāsthiramiti yasya vuddhirasau kṛtī paṇḍito mokṣāya samartho bhavati vairāgyasya nityānityavivekayormokṣopāyatvāt asthimūtrapurīṣādiprācuryajñānasya vairāgyahetutvāt ata eva vyāsaḥ sarvāśucinidhānasya kṛtaghnasyavināśinaḥ . śarīrakasyāpi kṛte mūḍhāḥ pāpāni kurvate . yadi nāmāsya kāyasya yadantastadyahirbhavet . daṇḍamādāya loko'yaṃ śunaḥ kākāṃśca vārayediti . tasmādīdṛśakutsitaśarīrasyātyantikavinivṛttyarthamātmopāsane prayatitavyam .

jugurvaṇi tri° gṝ--stutau yaṅluki kvipi vede ni° vanasaṃbhaktau in--ṇatvam 6 ta° . stotṝṇāṃ saṃbhaktari . mandrajihvā jugurvaṇī ṛ° 1 . 142 . 8 .

juṅga pu° jugi--ac . vṛddhadārakavṛkṣe amaraḥ . ṇvul . juṅgaka tatrārthe pu° . rājani° .

juṅgā strī jugi--ac . vṛddhadārakavṛkṣe ramānāthaḥ .

juṭaka na° jaṭa--saṃhatau ac saṃjñāyāṃ kan pṛṣo° . jaṭāyāṃ śabdara° .

juṭikā strī jaṭa--saṃhatau bā° kvun pṛṣo° . (jhuṃṭī) khyāte śikhābhede śabdara° .

juḍa preraṇe cu° ubha° saka° seṭ . jīḍayati te ajūjuḍat ta .

juḍa bandhe (joḍādeaoyā) . tudā° kuṭā0para° seṭ . juḍati ajuḍīt jujoḍa . ghañi juḍaḥ .

juḍa gatau tu° para° saka° seṭ . juḍati atoḍīt . jujoṭa . dhañi joḍaḥ .

juta dīptau bhvā° ātma° aka° seṭ . jotate ajotiṣṭa . jujute . ṛdit ajujotat .

juna gatau tu° para° saka° seṭ . junati ajonāt . jujona .

jumbaka pu° varuṇe pṛthivīṃ tṛcā jumbakāya svāhā yaju° 25 . 9 . jumbakāya varuṇāya vedadī° pratyeva tiṣṭhati jumbakāya svāhetyababhṛtha uttaptāmāhutiṃ juhoti dharuṇo vai jumbakaḥ śata° vrā° 12 . 3 . 6 . 5 .

jurva pu° badhe bhvā° para° saśa° seṭ . jurvati ajūrvīt . jūrtaḥ jūrtiḥ . kvipi jūḥ .

jula peṣaṇe cu° ubha° saka° seṭ . jolayati te ajūjulat ta

juvasa tri° so° ju--bā° amun kicca . vegavati . ā naḥ somaḥ saho juvo rūpam ṛ° 9 . 65 . 18 .

juṣa tṛtau aka° tarke saka° vā cu° ubha0ṣakṣe bhvā° para° seṭ . joṣayati te joṣati ajūjuṣat ta ajoṣīt .

juṣa harṣe aka° sevāyāṃ saka° tudā° ā° seṭ . juṣate ajoṣiṣṭa jujuṣe juṣamāṇāḥ . īdit . juṣṭaḥ . ñīt vartamāne kta . juṣṭaḥ . paulastyo'juṣataśucaṃ vipannabandhuḥ bhaṭṭiḥ yatra devāso ajuṣanta viśve yaju° 4 . 1 . indra! juṣasva pravaha atha° 2 . 5 . 1 . ajāmekām--ajohyetyeko juṣamāṇo'nuśete śvetāśvataṃropa° . eṣaiva buddhirjuṣatāṃ sadātmanām bhā° va° 12596 ślo° . satvaṃ juṣāṇāya bhavāya dehināt bhāga° 8 . 5 . 23 . parajuṣṭanayānnivartamānaḥ dīdhitiḥ . ārṣe gaṇavya tyasāt adaditvam . devā nāśraddadhānāddihavirjuṣanti bhā° va° 1273 . ārṣatvāt padavyatyayaḥ . pārijātaguṇān martyā juṣanti yadi nārada! . devānāṃ mānuṣāṇāṃ ca na viśeṣo bhaviṣyati harivaṃ° 7272 . leṭi jojiṣat supeśasaskarati jojiṣaddhi ṛ° 2 . 35 . 1 juṣī prītisevanayoḥ leṭyaḍāgamaḥ . vikaraṇaḥ sip . iḍāgamaśca bhā° . prādya pasargapūrvakasya prādidyotyatattadarthayukte sevanādau .

juṣkaka pu° juṣa--kak tataḥ saṃjñāyāṃ kan . yūṣe śabdaca° .

juṣṭa na° juṣa--karmaṇi kta . 1 ucchiṣṭe . 2 sevite tri° medi° parajuṣṭanayānnivartamānaḥ dīdhitiḥ . puṇyo mahābrahmasamūhajuthaḥ bhaṭṭiḥ .

juṣya tri° juṣa--karmaṇi kyap . 1 sevye bhāve kyap . 2 avaśya sevane na° .

[Page 3142b]
juhurāṇa pu° . hurcha--san--ānaca sano luk chalopaśca . 1 candre pu° ujjvala° . 2 kauṭilyakāriṇi tri° . yuyodhyasmajjuhurāṇamenaḥ vṛ° u° . juhurāṇaṃ kuṭilakāriṇam bhāṣyam .

juhuvāna pu° hu--karmaṇi kānac . 1 agnau 2 vṛkṣe ca . saṃkṣiptasāre kaṭhinahṛdaye ityuktiḥ ramadhyasyaiva tadarthatā hūrchestadrūpasiddhestadarthataucityāt atastatra lipikarapramādāt juhuvāna ityapapāṭhaḥ juhurāṇa ityeva pāṭhaḥ samucitaḥ .

juhū strī juhotyanayā hu--kvip ni° dvitvaṃ dīrghaśca . yajñiye srugākhye pātramede sā ca palāśaghaṭitā pālāśī juhūḥ kātyā° śrau° 1 . 3 . 34 . juhotyanayā juhūḥ sruk sā ca pālāśī palāśavṛkṣakāṣṭhanirmitā karkaḥ . yasya parṇamayī juhūrmavati na sa pāpaṃ ślokaṃ śṛṇoti śrutiḥ . parṇamayī palāśakāṣṭhamayītyarthaḥ . eṣā cānārabhyādhītā'pi prakṛtyarthā yathoktaṃ tāṇḍya° brā° .
     anārabhyādhītānāṃ prakṛtigāmitvamiti nyāyena kratvaṅgatvāvagamāt . sa ca nyāyastṛtīyādhyāye ṣaṣṭhāpādasya prathamādhikaraṇe parṇavākyamudāhṛtyābhihitaḥ . prakṛtau vikṛtau vā sādyasya parṇetyasau vidhiḥ . prakṛtereva vā tulyādvacanādubhayorasau . juhūmāśritya parṇatvavidhiḥ prakṛtimātragaḥ . codakenobhayaprāptervikṛtau vidhinātra kim . anārabhya śrūyate yasya parṇamayī juhūrbhavati na sa pāpaślokaṃ śṛṇotīti . tatrāvyabhicaritakratusambandhavatīṃ juhūmāśritya taddhetuḥ parṇavṛkṣo vākyena vidhīyate . yā juhūḥ sā parṇamayīti vākyañca prakṛtivikṛtyomtulyameva pravartate ubhayatrāśrayabhūtāyā juhvāḥ sattvāt . tasmāt prakṛtivichatyorubhayorapyayaṃ vidhiriti prāpte, brūmaḥ kimayaṃ vidhirvikṛtau codakāt pūrvanniviśate paścādvā . nādyaḥ, āśrayabhūtāyā juhvāḥ codakamantareṇāsambhavāt . dvitīye tu parṇatvamapi juhvā sahaiva codakenātidiśyate, tatra punarvidhivaiyarthyādayaṃ vidhiḥ prakṛtimātragaḥ . juhotyasyāṃ diśi--ādhāre kvip . 2 prāgdeśe prāṅmukhatayaiva homakaraṇāt tasyāstathātvam .

juhūrā(vā)ṇa pu° juhūṃ ra(va)ṇati ra(vaṇa--aṇ . 1 asdhvaryai . 2 agnau . 3 candre viśvaḥ .

juhūvat pu° juhūpātraṃ homoddeśyatayāstyaśya matup vā° masya vaḥ . agnau śabdara° .

juhoti strī ju--dhātvarthanirdeśe śtip . homabhede yajati juhotīnāṃ koviśeṣaḥ kātyā° śrau° 1 . 2 . 5 . iti praśne yajatilakṣaṇamuktvā upaviṣṭahomāḥ svāhākārapradānā juhotayaḥ 1 . 2 . 7 iti lakṣitam . upaviṣṭena kartrā homo yeṣu ta upaviṣṭahomāḥ svāhākāreṇa pradānaṃ yeṣu te svāhākarapradānāḥ ya upaviṣṭahomāḥ svāhākārapradānāśca te juhotayaḥ ityucyante karkaḥ ato'sya puṃstvameva strītvoktiḥ prāmādikī . kṣaranti sarvā baidikyo juhotiyajatikriyāḥ manuḥ .

juhvāsya pu° juhūrāsyamivāstha . homīyavahnau . havyavāho juhvāsyaḥ ṛ° 1 . 12 . 6 .

gatau sautra° saka° pa° seṭ . javati ajāvīt jujāva . jūtaḥ .

strī sau° jū--gatau yathāyathaṃ kartṛ bhāvādau kvip . 1 ākāśe 2 sarasvatyāṃ 3 piśācyāṃ ca 4 javane śabdaratnā° 5 jabayukte tri° viśvaḥ . 6 tvarāgamane 7 gamane ca strī medi° .

jūṭa pu° jaṭa--saṃhatau ac--pṛṣo° . 1 jaṭāsaṃhatau bandhe 2 jaṭāyām śabdārthaci° . jaṭājūṭasamāyuktāmardhendukṛtaśekharām durgādhyānam . bhūteśasya bhujaṅgaballivalavasraṅnaddhajūṭājaṭāḥ mālatīmā° . svārthe ka tatrārthe .

jūta tri° sau° jū--kta . 1 gate 2 ākṛṣṭe ca . ratho ha vā mṛtajātyabhijūtaḥ ṛ° 3 . 5 . 8 . 8 . abhijūtaḥ stotṛbhirākṛṣṭaḥ bhā° . 3 dakṣe ca yuvaṃ śvetaṃ pedava indrajūtam ṛ° 1 . 118 . 9 . indrajūtaṃ indreṇa jūtaṃ dattam bhā° .

jūti strī ju--raṃhasi bhāve ktin sātihetītyādinā ni° . 1 vege amaraḥ . uta smāsya palayanti janā jūtiṃ kṛṣṭipro abhibhūtimāśāḥ ṛ° 4 . 38 . 9 mano jūtirjuṣatā mājyasya yaju° 2 . 16 . jūtiḥ javatergatikarmaṇāḥ vedadī° . atra mano jyotiḥ iti pāṭhaḥ prāmādikaḥ . nedhā dṛṣṭirdhṛtirmatirmanīṣā jūtiḥ smṛtiḥ ai° u° jūtiścetaso rujādiduḥkhitvābhāvaḥ 2 bhāṣyoktā'rtheca .

jūtikā strī jūtyā kāyati kai--ka . karpūrabhede rājani° .

jūra vayohānau aka° badhe saka° divā° ātma° seṭ . jūryate ajūriṣṭa . īdit . jūrṇaḥ . kope ca icchāvibhaṅgākulamānasatvāt bhartre nakhemyaśca ciraṃ jujūre bhaṭṭiḥ .

jūrṇa pu° jūra--kta . (ulukhaḍa) tṛṇabhede ratnamālāyāṃ jūrṇākhyeti tatparyāye nirdeśāt tasya tathātvam . jūrṇeti ākhyā yasya jurṇākhyo'pyatra .

jūrṇāhvaya pu° jūrṇamāhvayate kāṇḍena spardhate ā + hve--bā° śa . devadhānye (dedhāna) hemaca° .

[Page 3143b]
jūrṇi strī jvara--rogeni° jaṭ jūra--vege vā ni° . 1 strīroge 2 vege . 3 āditye 4 dehe 5 brahmaṇi ca saṃkṣi° uṇā° . jūra kope ni° . 6 krodhe nighaṇṭuḥ nirukte 6 . 4 . 3 . asyāniruktiranyā darśitā jūrṇirjavatervā dravatervā dunotervā tatra pṛṣo° . tena 7 vegayute 8 dravayute 9 tapake ca . kṣiptā jūrṇirna vakṣati ṛ° 1 . 129 . 8 . jūrṇirvegavatī senā bhā° . 10 stutikuśale ca . ṛṣuṇāṃ jūrṇirhotra ṛṣūṇām ṛ° 1 . 127 . 10 . jūrṇiḥ stutikuśalaḥ bhā° .

jūrti strī jvara--bhāve ktin ūṭh . jvare .

jūrya tri° jūra--kartari bā° ṇyat . 1 jīrṇe raṇvaḥ purīva jūryaḥ ṛ° 6 . 2 . 7 . jūryaḥ jīrṇaḥ bhā° 2 vṛddhe ca .

jūṣa badhe bhvā° ubha° saka° seṭ . jūṣati te ajūṣīt ajūṣiṣṭa jūjūṣa ṣe . jūṣaḥ .

jūṣa puṃna° yūṣa + pṛṣo° . mudghādikrāthe bharataḥ .

jūṣaṇa na° jūṣa--lyu . vṛkṣabhede (dhāiphula) śabdaca° .

jṛ nthakkāre bhvā° para° saka° aniṭ . jarati ajārṣīt . jajāra .

jṛbha jṛmbhe (hāitolā) gātraśaithilye ca bhvā° ātma° aka° seṭ idit . jṛmbhate ajṛmbhiṣṭa . jajṛmbhe . ātmānamādhāya madhurjajṛmbhe kumā° jṛmbhā jṛmbhaḥ . jṛmbhitaḥ . jṛmbhate muhurāsīnā bālā garbhabharālasā sā° da° .

jṛbha jṛmbhaṇe bhvā° ā° aka° seṭ . jṛbhate ajṛbhiṣṭa jajṛbhe . īdit . jṛbdhaḥ .

jṛmbha puṃna° jṛbhi--bhāve ghañ ardharcā° (hāitolā) 1 gātraśethilyāpādake 2 mukhavikāśakārake ca vyāpārabhede . bhāve a . tatrārthe strī . jṛmbhā ca śramagarbhādijanitajādyakāryā yavāha sā° da° ālasyaśramagarbhādyairjāḍyaṃ jṛmbhāsitādi kṛt tatkārakavāyuśca devadattaḥ . vijṛmbhaṇe devadattaḥ śuddhaskaṭikasannibhaḥ padārthādarśe yogārṇavaḥ . kṣutotpatanajṛmbhāsu jīvottiṣṭhāṅgulidhvaniḥ . murorapi ca kartavyamanyathā brahmahā bhavet tithita° . 3 vikāśe 4 viskāre ca pu° śabdaca° . pītvaikaṃ śvāsamanilaḥ punastyajati vegavān . ālasyanidrāyuktasya sa jṛmbha iti kathyate jṛmbhātyarthaṃ samīraṇāt . jṛmbhāvege samutpanne śobhane śayane naram . svāpayet tena niyamāt jṛmbhāvegaḥ praśāmyati . jṛmbhāvegakṣayaṃ yāti kaṭutailena mardanāt . bhojanāt svādubhojjānāṃ tathā tāmbūlabhakṣaṇāt vaidyakam .

jṛmbhaka tri° jṛmbha--ṇvul . 1 jṛmbhākārake 2 rudragaṇabhede pu° pṛṣṭhato'nuyayau yāntaṃ varadaṃ vṛṣabhadhvajam . jṛmbhakairyakṣarakṣobhiḥ sragvibhiḥ samalakṣaṇaiḥ . yātyamogho mahāyakṣo dakṣiṇaṃ pakṣmāśritaḥ bhā° va° 230 a° . jumbhayati jṛmbhi--ṇvul . 3 kṛśāśvamunitanaye 4 tadadhiṣṭhite astrabhede ca kṛśāśvatanayarūpāṇyastrāṇi viśvāmitreṇa rāmāya dattāni tatkathā rāmā° bā° 28 a° .
     saṃhārān vyājahārātha dhṛtimān suvrataḥ śuciḥ . satyavantaṃ satyakīrtiṃ dhṛṣṭaṃ rabhasameva ca . pratihārataraṃ nāma parāṅmukhamavāṅmukham . lakṣyālakṣyāvimau caivadṛḍhanāmasunābhakau . daśākṣaśatavaktrau ca daśaśīrṣaśatodarau . padmanābhau mahānābhau dundunābhasvanābhakau . jyotiṣaṃ śakunañcaiva nairāsyavimalāvubhau . yaugandharavinidrau ca daityapramathanau tathā . śucibāhurmahābahurniṣkalirvirucastathā . sārcimālī dhṛtimālī vṛttimān sacirastathā . pitryaḥ somanasaścaiva vidhūtamakarāvubhau . karavīraṃ ratiñcaiva dhanadhānyau ca rāghava! . kāmarūpaṃ kāmaruciṃ mohamāvaraṇaṃ tathā . jṛmbhakaṃ sarpanāthaṃ ca panthānavaruṇau tathā . kṛśāśvatanayān rāma! bhāsvarān kāmarūpiṇaḥ . pratīccha mama bhadrante pātrabhūto'si rāghava! . bāḍhamimityeya kākutsthaḥ prahṛṣṭenānatarātmanā . divyabhāsvaradehāśca mūrtimantaḥ sukhapradāḥ . kecidaṅgārasadṛśāḥ keciddhūmopamāstathā . candrārkasadṛśāḥ kecit prahvāñjalipuṭāstathā . rāmaṃ prāñjalayo bhūtvā'vruvan madhurabhāṣiṇaḥ . ime sma naraśārdūla! śādhi kiṅkaravāma te . gamyatāmiti tānāha yatheṣṭaṃ raghunanadanaḥ . manasā kārthakāleṣu sāhāryaṃ me kariṣyatha . atha te rāmamāmantrya kṛtvā cāpi pradakṣiṇam . evamastiti kākutstha muktvā jagmuryathāgatam  28 a° . svārthe ka ata ittvam . 4 jṛmbhāyāṃ strī (hāitolā) sā ca indravṛttayoryuddhe indre vṛttagraste devaiḥ sṛṣṭā tataḥ prabhṛti lokaprāṇavāyusaṃsthā yathāha bhā° u° 8 a° tatī jagrāha devendraṃ vṛtro vīraḥ śatakratum . apāvṛtyākṣipad vaktre śakraṃ kopasamanvitaḥ . graste vṛtreṇa śakre tu sambhrāntāstridiveśvarāḥ . asṛjaṃste mahāsattvājṛmbhikāṃ vṛttanāśinīm . vijṛmbhamāṇasya tato vṛttasyāsyādapāvṛtāt . svānyaṅgānyabhisaṅkṣipya niṣkrānto balanāśanaḥ . tataḥ prabhṛti lokasya jṛmbhikāprāṇasaṃśritā .

jṛmbhaṇa na° jṛbhi--bhāve lyuṭ . (hāitolā) 1 gātraśaithilyāpādake 2 mukhavikāśakārake ca vyāpārabhede . muhurmuhurjṛmbhaṇatatparāṇi--aṅgānyanaṅgaḥ pramadājanasya karoti lāvaṇyarasotsukāni ṛtusaṃ° jagṛhustadvisṛṣṭāṃ tāṃ jṛmbhaṇākhyāṃ tanuṃ prabhoḥ bhāga° 3 . 20 . 42 . jṛmiṇic--lyu . 2 jṛmbhaṇakāriṇi 3 jṛmbhakāstre ca jṛmbhaṇaṃ nāma so'pyastraṃ jagrāha puruṣottamaḥ . haraṃ sa jṛmbhayāmāsa kṣiprakārī mahābalaḥ harivaṃ° 184 a° . jṛmbhaṇaṃ pātanañcaiva tvāṣṭrañcāpi sudāruṇam 234 a° .

jṛmbhiṇī strī jṛbhi--ṇini . elāparṇyām śabdaca° .

jṛmbhita tri° jṛbhi--kta . 1 ceṣṭite 2 pravṛddhe ca bhāve kta . 3 jṛmbhāyāṃ 4 sphuṭane hemaca° strīṇāṃ 5 karaṇabhede na° medi° .

jṝ jarāyāṃ divā° para° aka° seṭ jīryati irit . ajarat ajārīt . jīrṇaḥ ṣit . jarā . ghaṭādi° . jarayati . yā na jīryati jīryataḥ nītabhā° jīryate ratṛn . jaran . jajāra . jarītā jīrṇaḥ . jaritṝṇāṃ satāṃ bhuvāṃ sūtaye bāmadevyagānamantraḥ .

jṝ jarāyāṃ vā curā° ubha° pakṣe kyrādi° pvādi° aka° seṭ . ghaṭā° . jarayati te ajījarat ta . jṛṇāti . irat ajarat--ajārīt .

jetṛ tri° ji--tṛc . jayaśaule . jītā nṛbhiḥ indraḥ putram ṛ° 1 . 178 . 3 . jetāraṃ lokapālānāṃ svamukhairarciteśvaram raghuḥ . striyāṃ ṅīp . 2 viṣṇau pu° . anadho vijayo jetā viṣṇusa° . jayatyatiśete sarvabhūtāni iti jetā bhā° .

jetavya tri° ji--karmaṇi tavya . jeye jayyo yaḥ śakyate jetuṃ jeyo jetavyamātrake amaraḥ .

jetva tri° ji--vanip vede ni° dīrghasyāpi tuk . jetavye . asthāmātre jayatu jetvāni ṛ° . 47 . 26 . jetvāni jetavyāni bhā° .

jentāka na° svedasevanārthaṃ gṛhabhede (bhāparālaśoyāra ghara) tannirmitiprakāro'bhihitaścarake yathā
     atha jentākaṃ cikīrṣurbhūmiṃ parīkṣaita . tatra pūrvasyāṃ diśyuttarasyāṃ vā guṇavati praśaste bhūmibhāge kṛṣṇamṛttike suvarṇamṛttike vā parīvāpapuṣriṇyādīnāṃ jalāśayānāmanyatamasya kūle dakṣine paścime vā sūpatīrye samasuvibhakta bhūmibhāge saptāṣṭau vā aratnīnupakramyodakāt prāṅmukhamudaṅamukhaṃ vābhimukhatīrthaṃ kūṭāgāraṃ kārayet . utsedhavistārataḥ paramaratnīḥ ṣoḍaśa sasantāt suvṛttaṃ mṛtkarmasamprannamanekavātāyanam . asya kūṭāgārasyāntaḥ samantato bhittimaratnīvistārotsedhāṃ piṇḍikāṃ kārayet kapāṭavarjam . madhye cāsya kūṭāgārasya catuṣkiṣkumātrapuruṣapramāṇaṃ mṛṇmayaṃ kandusaṃsthānaṃ bahusūkṣmacchidramaṅgārakoṣṭhakastambhaṃ sapidhānaṃ kārayet . tañca khādirāṇāmāśvakarṇādīnāṃ vā kāṣṭhānāṃ pūrayitvā pradīpayet . sa yadā jānīyāt sādhudagdhāni kāṣṭhāni gatabhūtāni avataptañca kevalamagninā tadagnigṛhaṃ svedayogyena cāṣmaṇā yuktamiti tatrainaṃ puruṣaṃ vātaharābhyaktagātraṃ vastrāvacchannaṃ praveśayet praveśayaṃścainamanuśiṣyāt . saumya! praviśa kalyāṇāyārogyāva ceti . prāvaśya caināṃ piṇḍikāsaviruhya pārśvāparapārśvābhyāṃ yathāsukhaṃ śayīthāḥ na ca tvayā svedamūrchāparītenāpi satā piṇḍikaiṣāvimoktavyā ā prāṇocchvāsāt . bhraśyamāne hyataḥ piṇḍikāvakāśāt dvāramanadhigacchan svedamūrchāparītatayā sadyaḥ prāṇān jahyāḥ tasmāt piṇḍikāmenāṃ na kathañcana muñcethāḥ tvaṃ yadā jānīyā vigatābhiṣyandamātmānaṃ samyakprasrutasvedapicchaṃ sarvasrotovimuktaṃ laghubhūtamapagatavibandhastambhasuptivedanāgauravamiti . tatastāṃ piṇḍikāmanusaran dvāraṃ prapadyethāḥ . niṣkramya ca na sahasā cakṣuṣoḥ paripālanārthaṃ śītodakamupaspṛśethāḥ . apagatasantāpaklamastu muhūrtāt sukhoṣṇena vāriṇā yathānyāyaṃ pariṣikto'śnīthāḥ asya svedārthakatā śabdakalpadrume uktā cintyā bhūgṛheṣu ca jentāke kṛṣṇagarbhagṛheṣu ca . vidhūmāṅgāratapteṣvabhyaktaḥ svidyati nā sukham iti ādhārarūpagṛhādisāhacaryāt gṛhamedasyaivopakramāt . upasaṃhāre ca iti jentākasveda iti kīrtanaṃ saptamītatpuruṣaparam . iti jentākaḥ sveda iti saṃvisargapāṭho'nākaraḥ .

jenya tri° ji--jana + ṇic--vā bā° ḍentha . 1 jayaśīle agniryajñeṣu jenyo na viśpatiḥ ṛ° 1 . 128 . 7 . jenyaḥ jayaśīlaḥ bhā° . 2 utpādye ca janiṣṭa hi jenyo agre ahnām ṛ° 5 . 1 . 5 . jenya utpādyaḥ bhā° 3 jetavye ca dagdhaṃ payo vṛṣaṇā jenyāvasū ṛ° 7 . 74 . 3 . jenyaṃ vasu dhanaṃ yayoḥ . vede pūrvapadadīrghaḥ . jenyāvasū jetavyadhanau bhā° . gataṃ devebhirjenyāvasū ṛ° 8 . 38 . 7 .

jeman tri° ji--manin . 1 jayaśīle udanyajeva jemanā maderū ṛ° 10 . 106 . 6 . jemanā jayaśīlau austhāne āc chāndaso dīrghābhāvaḥ . loke tu jemā jesānau ityeva . jeturbhāvaḥ imanic tṛṇo lopaḥ . 2 jeturbhāve jaye ca 3 jayasāmarthye pu° . jemā ca mahimā ca me yaju° 18 . 4 .

jemana na° jima--bhāve lyuṭ . bhakṣaṇe amaraḥ .

jeya tri° ji--karmaṇi yat . jetavyamātre amaraḥ . debairajeyā nirjitāścārjunena . tadā nāśaṃse vijayāya sañjaya! bhā° ā° 1 a° vigṛhya śatrūn kaunteya! jeyaḥ kṣitipatistadā bhā° āśra° 6 a° .

jeṣa gatau bhvā° ātma° saka° seṭ . jeṣate ajeṣiṣṭa ṛdit ajijeṣat ta . apāṃ tokasya tanayasya jeṣe ṛ° 1 . 110 . 11 .

jeha yatne bhvā° ātma° aka° seṭ . jehate ajehiṣṭa . ṛdit ajijehat ta . pātramṛbhavo jehamānam ṛ° 1 . 110 . 5 jehamānaṃ prayatamānam bhā° . nirukte asya gatikarmatoktā dadṛśānapaverjehamānasya ṛ° 10 . 3 . 6 . kvacit vyāptyarthatā'pi sugebhirareṇubhirjehamānaṃ patattri ṛ° 1 . 163 . 6 . jehamānaṃ yajñadeśaṃ vyāpnuvat bhā° . gatyarthakadhātoḥ prāptyarthakatvāt prāptyarthatāpi . ye tātṛṣurdevatrā jehamānāḥ ṛ° 10 . 15 . 9 . jehamānāḥ prāptāḥ bhā° .

jai kṣaye bhvā° para° aka° aniṭ . jayati . ajāsīt . aodit jānaḥ .

jaigīṣavya pu° jīgīṣorapatyaṃ gargāḥ yañ . yogavidi munibhede tatkathā bhā° śa° 51 adhyāye śā° parvaṇi ca 235 a° dṛśyā . asito devalaścaiva jaigīṣavyaśca tattvavit bhā° śā° 11 a° . striyāṃ lohitā° nityaṃ ṣpha ṣittvāt ṅīṣ . jaigīṣavyāyaṇī .

jaitra tri° jetaiva jetṛ + prajñādi° aṇ . 1 jayaśole amaraḥ . 2 pārade pu° 3 auṣadhe na° rājani° . raṇāya jaitraḥ pradiśanniva tvarām kirā° śarīriṇā jaitraśareṇa yatra māghaḥ . devasūtabhujālambī jaitramadhyāsta rāghavaḥ rathuḥ . tataścaturarthyāṃ karṇā° phañ . jaitrāyaṇi jaitrādūradeśādau tri° .

jaitraratha tri° jaitro ratho'sya . jayaśīle halā° .

jaitrī strī jetryeva jetṛ + svārthe aṇ ṅīp . jayantīvṛkṣe . śabdara° .

jaina pu° jina eva, jinodevatāsya vā aṇ . 1 arhati 2 arhadupāsake ca .

jaipāla pu° jayapāla + pṛṣo° . jayapālavṛkṣe dvirūpakoṣaḥ

jaimini pu° munibhede sa ca sāmavede vedavyāsaśiṣyaḥ yathāha bhāga° 13 . 6 . 9 . sāmnāṃ jaiminaye prāha tathā chandogasaṃhitām sa ca dahrmamīmāṃsāṃ praṇītavān . tacca śāstraṃ dvādaśādhyāyātmakam . tatpratipādyaviṣayāścādhikaraṇamālāyāṃ mādhavācāryeṇa saṃgṛhītā yathā
     dharmo dvādaśalakṣaṇyā vyutpādyastatra lakṣaṇaiḥ . pramāṇabhedaśeṣatvaprayuktikramasaṃjñakāḥ . adhikāro'tideśaśca sāmānye na viśeṣataḥ . ūho'bādhaśca tantraṃ ca prasaṅgaścoditāḥ kramāt . lakṣaṇānyadhyāyāḥ . dvādaśānāṃ lakṣaṇānāṃ samāhāro dvādaśalakṣaṇī . tādṛśasya dvādaśādhyāyopetasya śāstrasya dharmo viṣayaḥ . pramāṇādayaḥ prasaṅgāntā dvādaśa padārthāḥ kramāddvādaśānāmadhyāyānāṃ viṣayāḥ . tatra prathame'dhyāye vidhyarthavādādirūpaṃ dharme pramāṇaṃ nirūpitam . dvitīye yāgadānādikarmabhedaḥ . tṛtīye prayājādīnāṃ darśapūrṇamāsādyarthatvena taccheṣatvam . caturthe godohanasya puruṣārthatvaprayuktyānuṣṭhānam na tu kratvarthatvaprayuktyetye vamādayaḥ . pañcame kramaniyatividheyatvādayaḥ . ṣaṣṭhe karturadhikāro nāndhāderityādayaḥ . saptame samānamitaracchyenenetyādipratyakṣavacanenāgnihotrādināmtānumitavacanena ca sāmānyato'tideśaḥ . aṣṭame sauryaṃ caruṃ nirvapedityatra nirvāpastaddhitena devatānirdeśa ekadevatātvamauṣadhadravyakatvamityādiliṅgenāgneyapuroḍāśetikartavyataiva nānyasyetyevamādirviśeṣato'tideśaḥ . navame prakṛtāvagnayejuṣṭaṃ nirvapāmīti paṭhite mantre vikṛtau sauryacarāvagnipadaparityāgena sūrya padaprakṣepeṇa ca sūryāya tvā juṣṭaṃ nirvapāmītyevamādyūhaḥ . daśame kṛṣṇaleṣu codakaprāptasyāvaghātasya vituṣīkaraṇāsambhaveva lopa ityevamādirbādhaḥ . ekādaśe bahūnāmāgne yādīnāṃ pradhānānāṃ sakṛdanuṣṭhitena prayājādyaṅgenopakāra ityādi tantram . dvādaśe pradhānasya paśorupakārāyānuṣṭhitena prayājādyaṅgena vaśvaṅgapuroḍāśe'pyupakāra ityādiprasaṅgaḥ . pādānāmasādhāraṇaṃ viṣayaṃ darśathati vidhyarthavādasmṛtayonāma ceti caturvidham . prathamādhyāyagaiḥ pādaiścaturbhirmānamīritam prathame pāde vidhirūpaṃ mānamīritam . dvitīye'rthavādarūpam . arthavādo mantrasyāpyupalakṣaṇam . tṛtīye smṛtirūpam . smṛtirācāramapyupalakṣayati . caturthe udmiccitrādināmarūpam upoddhvātaḥ karmabhedamānaṃ tasyāpavādagīḥ, . prayogabheda ityote vitīyādhyāyapādagāḥ .
     dvitīyādhyāyasya prathame pāde ākhyātamevāpūrvabodhakamapūrvasadbhāva ityādikaḥ karmabhedacintopayukta upodghātī varṇitaḥ . dbitīye dhātubhedapunaruktyādibhiḥ karmabhedaḥ . tṛtīye rathantarādīnāṃ karmabhedaprāmāṇyāpavādaḥ . caturthe nityakāmyayoḥ prayogayorbhedaḥ . śrutirliṅgaṃ ca vākyādi virodhaprtipattayaḥ . anārabhyoktibahvarthastrāmyarthā aṣṭapādagāḥ . tṛtīyādhyāyasya prathame pāde śeṣatvavodhakānāṃ śrutiliṅgādīnāṃ madhye śrutirvicāritā . dvitīye liṅgam . tṛtīye vākyaprakaraṇādi . caturthe nivītopavītādiṣvarthavādatvavidhitvādinirṇayahetuḥ śrutyādeḥ parasparavirodhasadasadbhāvaḥ . pañcame pratipattikarmāṇi . ṣaṣṭhe'nārabhyādhītāni . saptame bahupradhānopakārakaprayājādīni . aṣṭame yājamānāni . pradhānasya prayoktṛtvamapradhānaprayoktṛtā . phalacintā jaghanyāṅgacintetyete caturthagāḥ . caturthādhyāyasya prathame pāde pradhānabhūtāmikṣā dadhyānayanasya prayojiketyādipradhānaprayoktṛtvaṃ vicāritam . dvitīye tvapradhānaṃ batsāpākaraṇaṃ śākhācchede prayojakamityādyapradhānaprayoktṛtvam . tṛtīye juhūparṇamayītvāderapāpaślokaśravanādiphalabhābābhābacintā . caturthe rājasūyagatajathanyāṅgākṣadyūtādicintā . śrutyādibhiḥ kramastasya viśeṣo vṛddyavardhane . śrutyāderbalatā ceti pañcamādhyāyapādagāḥ . pañcamādhyāyasya prathame pāde śrutyarthapāṭhadibhiḥ kramo nirūpitaḥ . dvitīye bājapeya gateṣu saptadaśasu paśuṣvekaikadharmasamāpanamityādi kramaviśeṣaḥ . tṛtīye pañcaprayājādīnāmāvartanenaikaikaśyamityādivṛddhiḥ . adābhyagrahacitriṇyoranāvṛttirityādi vṛddhyabhāvaḥ . caturthe kramaniyāmakānāṃ śrutyathaipāṭhā dīnāṃ prabaladurbalabhāvaḥ . adhikārī tasya dharmāḥ pratinidhyarthalopane . dīkṣā sattraṃ deyavahnī ṣaṣṭhe pādeṣvamīsthitāḥ . ṣaṣṭhādhyāyasya prathame pāde karmādhikāraḥ karturastyandhādernāsti striyā asti yo'sti sa ca patyā sahetyevamādinādhikārī nirūpitaḥ . dvitīye sattrādhikāriṇāṃ pratyekaṃ kṛtsnaṃ phalam . darśapūrṇamāsayoḥ kartraikyaniyamaḥ . kāmyakarma samāpanīṃyamityeva mādayo'dhikāridharmā uktāḥ . tṛtīye dravyasya pratinidhirasti . devādīnāmagnyādīnāmadhikāriṇaśca sa nāstītyādinā nirūpaṇam . caturthe padārthalopanaṃ vicāritam . avattanāśe satyājyena yajeta . iḍādyarthanāśe sati śeṣānnaṃ grāhyamityādikam . pañcame kālāparādhena candrodaye satyabhyudayeṣṭiḥ prāyaścittam . jyotiṣṭomasyaikādayo dīkṣāḥ . dvādaśāhasya dvādaśadikṣā ityādi nirūpitam . ṣaṣṭhe satrādhikāriṇastulya kalpā eva . sattraṃ viprasyaivetyevamādikaṃ cintitam . saptame putrādikaṃ na deyam mahābhūmirna deyetyevamādirdeyavicāraḥ . aṣṭame laukikāgnāvipanayanahomaḥ, sthapatīṣṭistathaivetyevamādyagnivicāraḥ kṛtaḥ . pratyakṣoktyatideśo'sya śeṣaḥ sāmanirūpaṇam . nāmaliṅgātideśau dvau saptamādhyāyapādagāḥ . saptamādhyāyasya prathame pāde samānramitaracchyenenetyādi pratyakṣa vacanātideśaḥ . dvitīye rathantaraśabdena gānamātrābhidhāyinā gānasyaivātideśyatvamityetādṛśaḥ pūrvoktātideśasya śeṣo vicāritaḥ . tṛtīye'gnihotranāmātideśaḥ . caturthe nirvāpauṣadhadravyādiliṅgātideśaḥ . spaṣṭaliṅgādathāspaṣṭāt prabalādapavādataḥ . atideśaviśeṣāḥ syuraṣṭamādhyāyapādagāḥ . aṣṭamādhyāyasya prathame pāde spaṣṭena liṅgenātideśaviśeṣaḥ . tadyathā sauryacarāvatideśakāni nirvāpastaddhitena devatyānirdeśa ekadevatātvamauṣadhadravyakatvamityādīni spaṣṭānyāgneyaliṅgāni . dvitīye tvaspaṣṭairliṅgairatideśaḥ . tadyathā vājine haviḥsāmānyena liṅgena payovidhyanto'tidiśyate . tatra liṅgamaspaṣṭam śīghraṃ tadbuddhyānutpādanāt . tṛtīye prabalena liṅgenātideśaḥ . tadyathā ābhicārikeṣṭāvāgnāvaiṣṇavasārasvatavārhaspatyeṣu haviḥṣu tritvena liṅgena yathākrammāgneyādividhyante prāpte dvidaivatyatvena liṅgena prathama āgnāvaiṣṇave tṛtīyasyāgnīṣomīyasya vidhyanto'tidiṣṭaḥ . prabalaṃ ca dvidevatyatvam śabdoccāraṇapātreṇa sahasā pratibhāmāt kramastu vilambitapratītyā durbalaḥ caturthe darvihomeṣvati deśo'podyate . ūhārambho'tha sāmoho mantrohastatprabaṅgatā . navamādhyāyapādeṣu caturṣvete prakīrtitāḥ . navamādhyāyasya prathame pāde upoddātapūrvakamūhavidhāraprārambhaḥ . tatra prayājādayo dharmā apūrvaprayuktāḥ . avadhātamantrādiṣvavivakṣitaṃ brīhyagnyādisvarūpaṃ sādhanaviśeṣatvamātraṃ vivakṣitamityādirupoddhātaḥ . savitraśvipūṣaśabdānāṃ vikṛtiṣu nāstyūhaḥ . agniśabdasyāstthyūha ityādikaūhavicārārambhaḥ . dvitīye saparikaraḥ sāmohaḥ . tṛtīye mantrohaḥ . caturthe mantrohaprasaṅgā patito vicāraḥ . dvāralopo'sya vistāraḥ kāryaikatvaṃ samuccayaḥ . grahasāmaprakīrṇāni nañarthaścāṣṭapādagāḥ daśamādhyāyasya prathame pāde bādhaheturdvāralopo nirūpitaḥ . tadyathā svayaṃkṛtā vedirbhavatītyatra vediniṣpādanarūpasya dvārasya lopena niṣpādakānāmuddhananādīnāṃ bādhaḥ . kṛṣṇaleṣu vituṣītaraṇrūpasya dvārasya lopenāvadhātasya bādhaḥ . dvitīye saṃkṣepeṇoktasya dvāralopasya bahubhirudāharaṇairvistāraḥ . tṛtīye bādhakāraṇaṃ kāryaikatvam . tadyathā prakṛtau gabāśvādi dakṣiṇāyā ṛtvikparikrayaḥ kāryaḥ . tathā vikṛtirūpe bhūnāmnyekāhe dhenurūpāyāstadeva kāryam . tato dhenvā gavāśvādi dakṣiṇā vikṛtau codakaprāptā bādhyate . caturthe nakṣatreṣṭivihitā upahomāścodakaprāptairnāriṣṭahomaiḥ saha samuccīyanta ityādi samuccayaḥ . pañcame ṣoḍaśigrahaḥ prakṛtigāmī . sa cāgrayaṇapātrādeva grahītavya ityādirbādhaprasaṅgāgato grahādivicāraḥ . ṣaṣṭhe sāma tṛce geyamityādirbādha prasaṅgāgataḥ sāmavicāraḥ . saptame paśvaṅgeṣu havirbhedaḥ . gṛhamedhīlyamapūrvakarmetyādirbādha prasaṅgāgataḥ prakīrṇavicāraḥ . aṣṭame nānuyājeṣviti paryudāso na soma ityarthavādo nātirātra iti pratiṣedha ityādirbādhopayukto nañarthavicāraḥ . upoddātastathā tantrāvāpau tantrasya vistṛtiḥ . āvāpa vistṛtiścaikādaśādhyāyasya pādagāḥ . ekādaśādhyāyasya prathame pāde tantrasyopoddhāto varṇitaḥ . dvitīye tantrāvāpau saṃkṣepeṇoktau . tṛtīye tantramudāharaṇabāhulyena prapañcitam . caturthe tathaivāvāpaḥ prapañcitaḥ . prasaṅgastantrinirṇītiḥ samuccayavikalpane . dvādaśādhyāyapādārthā iti pādārthasaṃgrahaḥ . dvādaśādhyāyasya prathabhe pāde paśudharmāṇāṃ paśupurodāśe prasaṅgaḥ saumikavederuttarakālīnakarbhasu prasaṅgaḥ ityādi vicāraḥ . dvitīye sacanīyapaśostantritvam na tu savanīyapuroḍāśānām . vikṛtistantriṇī na prakṛtiḥ anvārambhaṇīyā vikṛtiṣpapi syāt na tu prakṛtāvevetyādivicāraḥ . tṛtīye tvāvāsasoḥ samuccayaḥ . aghāragatānṛjutvasantatatvādīnāṃ samuccaya ityādikaṃ prādhānyena yavabrīdorvakalpa ityādikaṃ samuccayāpavādatvenetyubhayaṃ cintitam . caturthecaindrāvārhaspatyayājyānuvākyayugalayorvikalpa ityādikaṃ prādhānyena yājyānuvākyayoḥ samuccaya ityādikaṃ vikalpāpavādatvenetyubhayaṃ cintitam . tadevaṃ dvādaśādhyāyagateṣu ṣaṣṭisaṃkhyakeṣu pādeṣu pratipādyā arthāḥ saṃgṛhītāḥ . nanu yathoktebhyaḥ pādārthebhyo'nye'pyarthā bahavastattatpādeṣu vicāryante teṣāṃ kathaṃ tattatpādāntarbhāva ityāśaṅkyāha . upoddhātāpavādābhyāṃ prasaṅgānuprasaṅgataḥ . tattatpādagatavena vicārāntaramunnayet yathoktapādapatipādyādanyeṣvartheṣu yathocitaṃ kaścidupoddhātaḥ kaścidapavādaḥ kaścit prasaṅgapatitaḥ kaścidanuprasaṅgapatita ityevaṃ pādāntarbhāva unneyaḥ . jaiminiśca bhāratāntaraṃ cakāra tasya jaiminibhārateti saṃjñā tannāmasmaraṇe ca vajrapātabhayavāraṇaṃ yathā jaiminiśca sumantuśca vaiśampāyana eva ca . pulastthaḥ pulahaścaiva pañcaite vajravārakāḥ śabdakalpadrumadhṛtapurāṇavākyāt muneḥ kalyāṇamitrasya jaimineścāpi kīrtanāha . vidyudagnibhayaṃ nāsti paṣṭhite ca gṛhodare ityukterapi tatkīrtanasya vidyudagnibhayanivārakatā . tata idamarthe cha . jaiminīya jaiminipraṇītaśāstrādau . jaiminīye ca vaiyāse viruddhārthe na kaścana sāṃkhyapravacanabhāṣyadhṛtaparāśaropapu° . jaiminīyanyāyamālā ślokaiḥ saṃgṛhyate sphuṭam mādhavaḥ .

jaiva tri° jīvasyedam aṇ . 1 ātmasambandhini 2 vṛhaspatisambandhini 3 tatkṣetre dhanūraśau mīnarāśau tadadhidevatāke 4 puṣyanakṣatre . 5 tadīye pāte ca kṛtādricandrāḥ jaivasya trikhāṅkāśca bhṛgostathā sū° si° .

jaivantāyana puṃstrī jīvantasya gotrāpatyaṃ vā phañ . jīvantarṣeḥ gotrāpatye . sa ca yajurvedamacārakavaṃśāntargataḥ . yathāha jaivayantāyanācca raibhyācca raibhyaḥ śata° brā° 14 . 7 . 3 . 26 pakṣe iñ . jaivanti tatrārthe striyāṃ ṅīp .

jaivantāyani tri° jovantāsyādūradeśādi karṇā° caturarthyāṃ phiñ . jīvantasyādūradeśādau .

jaivali pu° jīvalasya rājñe'patyam iñ . jīvalanṛpāpatye prabāhaṇe taṃ ha pravāhaṇo jaivaliruvācāntavadvai kila te śālāpatya! sāma chā° u° .

jaivātṛka pu° jīvayatyanena lokaṃ jīvani vā ātṛ--kanvṛddhiśca . 1 candre 2 karpūre amaraḥ . 3 putre saṃkṣiptasā° . 4 auṣadhe hema° 5 dīrghāyuṣke tri° medi° . jaivātṛka! nanu śrūyate patrirasyāḥ mithilāyāṃ prahāravarmāsīt daśaku° .

jaivi tri° jīvasyādūradeśādi sutaṅgamā° caturarthyām ñi . jīvasyādūradeśādau .

[Page 3148b]
jaiveya puṃstrī jīvasya gurorapatyaṃ śubhrā° ḍhak . jīvasyāpatye kacanāmake munau . jīvāyā maurvyā idam strītvāt ḍhak . 2 jyāsambandhini tri° .

jaihmāśineya pu° jihmāśino'patyaṃ śubhrā° ḍhak dāṇḍinā° ni° ṭilopaḥ . jihmāśino'patye .

jaihmya na° jihmasya bhāvaḥ ṣyañ . kauṭilye . jaihmyañca maithunaṃ puṃsi jātibhraṃśakaraṃ smṛtam manuḥ . niṣiddhabhakṣaṇaṃ jaihmyamutkarṣaśca vaco'nṛtam . rajasvalāmukhāsvādaḥ surāpānasamāni tu yājña° .

joṅga na° juṅgyate varjyate jugi--varjane karmaṇi ap pṛṣo° . kālīyake gandhadravyabhede hārā° .

joṅgaka na° jugi--ṇvul pṛṣo° . agurucandane amaraḥ .

joṅgaṭa pu° jugi--aṭan pṛṣo° . garbhiṇyā abhilāṣe dohade (sāda) hārā° .

joṭiṅga pu° juṭa--in joṭiṃ gacchati bā° ḍa khicca . 1 mahādeve 2 mahāvratini ca trikā° .

joḍa pu° juḍa--bandhane ghañ . bandhane . jahijoḍam si° kau° .

jontālā strī ju--vuc tasyāntamālāti ā + lā--ka . devadhānye hemaca° .

joṣa pu° juṣa--bhāve ghañ . 1 prītau 2 sevane ca ko vāṃ joṣa ubhayoḥ ṛ° 1 . 120 . 1 . 3 sukhe na° śabdara° .

joṣaṇa na° juṣī--prītisevanayoḥ bhāve lyuṭ . 1 prītau 2 sevane ca . svārthe ṇic--bhāve yuc . tatrārthe strī uttare nigamāḥ yatheṣṭaṃ joṣaṇā śruteḥ kātyā° śrau° 5 . 12 . 16 .

joṣam avya° juṣa--bā° amu . 1 tūṣṇīmityarthe iti joṣamavasthitaṃ dviṣaḥ māghaḥ . 2 sukhe ca amaraḥ .

joṣā strī joṣayati juṣa--ṇic--ac . 1 yoṣiti śabdara° candreṇa judhātoḥ sapratyayāntayā'yaṃ vyutpāditaḥ ujjvaladattaḥ .

joṣikā strī ju--sa saṃjñāyāṃ kan . 1 jālikāyāṃ śabdara° . 2 yoṣiti ca .

joṣita strī juṣa hṛsṛruhiju(ṣi)yuṣibhyaḥ uṇā° iti . strīmātre śabdara° . halantatvāt vā ṭāp . joṣitā'pi tatrārthe śabdara° .

joṣṭṛ tri° jupa--tṛc vede bā° iḍabhāvaḥ . sevake . upenamasthurjoṣṭāraḥ ṛ° 4 . 41 . 9 . joṣṭāraḥ sevakāḥ bhā° . loke tu joṣitṛ ityeva .

jaumara na° jumareṇa nivṛrtaḥ aṇ . 1 jumaranandikṛte saṃkṣiptasārākhye vyākaraṇe 2 tadadhyetari tri° .

[Page 3149a]
jaulāyana pu° julasyāpatyam iñ tatra iñantatvāt yūni phañ . julasya yūnyapatye . tataḥ aiṣukāryā° viṣayārthe bhaktal . jaulāyanabhakta tadīyaviṣaye tri° .

jauhava tri° juhvāmavadāne yogyam juhū--aṇ . juhūpadārthe'vadānayogyeṣu hṛdayādiṣu hṛdayaṃ jihvāṃ kroḍaṃ savyasakthipūrvanaḍakaṃ pārśve yakṛdvukkau gudamadhyaṃ dakṣiṇā śroṇiriti jauhavāni kātyā° śrau° 6 . 7 . 6 . juhvāmavadānayogyāni pradhānayāgasādhanāni karkaḥ .

jña pu° jñā--ka . 1 budhagrahe yuge sūryajñaśukrāṇāṃ khacatuṣkaradārṇavāḥ sū° si° . 2 paṇḍite krithāsu bāhyāntaramadhyamāsu samyak prayuktāsu na kampate jñaḥ praśno° . 3 brahmaṇi 4 maṅgalagrahe ca dharaṇiḥ . supi upapade tattatpadārthajñātari tri° . ādeśaṃ deśakālajñaḥ raghuḥ vidhijño vidhimāsthāya ti° ta° . svārthe ka . jñaka jñātari tri° striyāṃ vā ata ittvam jñakā jñikā .

jñapa māraṇe, āloke, niśāne, toṣaṇe stutau ca curā° ubha° saka° seṭ ghaṭā° . jñapayati--te ajijñapat--ta . jñākma ityatenaiveṣṭasiddhau jñapapāṭhaścurādirubhayapadīti mate phalavatkartari parasmaipadārthaḥ iti dhātupradīpaḥ . vastutastu jñaptipadamanenaiva niṣpāditam . tena anirdiṣṭārthatayā jñaptiriha jñānam . ataeva pracchau śa jñīpse ityatra asyaiva sanantasya niṣpāditena jñīpsaśabdena jñātumicchā pratipādyate . evaṃ jñānaparyāye pratipajjñapticetanā ityamaraḥ iti durgāsaḥ . jñapa jñāne ca iti pāṇiniḥ . adhikaṃ jñādhātau vakṣyate .

jñapita tri° jñapa--jñāne kta ni° vā iṭ . jñāte amaraḥ . iḍabhāve . jñapto'pyatra .

jñapti strī jñapa--bhāve ktin . 1 buddhau amaraḥ 2 māraṇe 3 toṣaṇe 4 tīkṣṇīkaraṇe 5 stutau ca .

jñā bodhe kyrā° pra° saka° aniṭ . jānāti ajñāsīt . jajñau . jñātā jñānaṃ jñātiḥ jñātaḥ jajñivān .
     anu + anumatau anumatiśca svathaṃpravṛttasya niṣedhanābhāvena svābhimatatvajñāpanena pravartanam . taṃ devāso anujānantu kālam taitti° brā° . anupaveśe yadvīra kṛtavāṃstvaṃ mamāpriyam . sarvaṃ tadanujānāmi bhā° ā° 213 a0
     apa + nihnave ātma° . ātmānamapajānānaḥ śaśamātro'nayaddinam bhaṭṭiḥ .
     agi + samyagjñāne bhaktyā māgabhijānāti yāvānyaścāsmi tattvataḥ gītā . abhijñāśchedapātānām kumā° abhijñā ca ādyajñānam anubhavātmakam .
     prati + abhi + pūrvadṛṣṭasya vastunaḥ cakṣurādisannikarṣaje pūrvasaṃskārotpanne smṛtibhinne jñānabhede yathā so'yaṃ devadattaḥ ityādi jñānam . taṃ tvaṃ pratyabhijānīhi svapne yaṃ dṛṣṭavatyasi harivaṃ° 176 a° .
     sam + abhi + pratyabhijñāne igdrasenāṃ saha bhrātrā samabhijñāya vāhukaḥ bhā° va° 75 a° .
     ava + anādare hīnatvena jñāne ca . avajānāsi māṃ yasmāt tataste na bhaviṣyati raghuḥ . adeśakāle yaddānamaprātrabhyeśca dīyate . asatkṛtamavajñātaṃ tattāmasamudāhṛtam gītā . vasūni deśāṃśca virtayiṣyan rāmaṃ nṛpaḥ saṃgiramāṇa eva . tayāvajajñe bhaṭṭiḥ .
     ā + samyagjñāne niyoge ca na hi manasā dhyāyataḥ kaścanājānāti śata° brā° 4 . 6 . 7 . 5 . nithogaśca nikṛṣṭasya bhṛtyādeḥ ṣravartanam . svārthe ṇica tatrārthe . ājñāpaya jñātaviśeṣa! puṃsāma kumā° . jñā--preraṇe caurādikasyedaṃ rūpamityanye .
     upa + ādyajñāne upa tajñjānīta yathā vayamihāpyasāmeti śata° brā° 6 . 2 . 3 . 7 . upajñā jñānamādyaṃ syāt amaraḥ .
     nis + nir + niścayātmake jñāne . vidyudvai vidyutya vṛṣṭimanupraviśati sāntardhīyate tāṃ na nirjānanti aita° brā° .
     pari + parito jñāne indro dakṣaṃ parijānādahīnam ṛ° 10 . 139 . 6 . anubandhaṃ parijñāya deśakālau ca tattvataḥ manuḥ .
     pra + prakṛṣṭajñāne . yathā dharmadharmañca kārya ñcākāryameva ca . ayathāvat prajānāti tasya prajñā pratiṣṭhitā gītā .
     prati + pratijñāyāṃ sādhyatvena pakṣanirdeśe ātmakartavyatvena kathanabhede ca ātma° . sādhyanirdeśaḥ pratijñā gauta° sū° . sādhyavattvena pakṣanirdeśaḥ pratijñeti tadarthaḥ . pratijajñe badhaṃ cāpi sarvakṣatrasya bhārata! bhā° va° 117 a° .. pratijñāya vanavāsamimaṃ guroḥ rāmā° 2 . 109 a° . tasmai niśācareśvaryaṃ pratijajñe raghūttamaḥ raghuḥ . kaccinna pāne dyute vā krāḍāsu pramadāsu ca . pratijānanti pūrvāhlevyayaṃ vyasanajaṃ tava mā° sa° 5 a° ārṣatvāt para° .
     vi + viśeṣaṇa jñāne jyotirvṛṇīta tamaso vijānan ṛ° ṛ° 3 . 39 . 7 . ātmānaṃ cethijānīyādayamastīti puruṣaḥ śata° brā° 14 . 7 . 2 . 16 . kathabhetad vijānīyāṃ tvamādau proktavāniti gītā . śilpaśāstraviṣayake jñāne ca mokṣe dhīrjñānamanyatra vijñānaṃ śilpaśāstrayoḥ amaraḥ . jñānamātre kṣaṇikavijñānamiti bauddhāḥ .
     sam + samyag jñāne saṃjñāyāṃ caitanye ca ātma° . saṃjānānān pariharan rāvaṇānucarān bahūn bhaṭṭiḥ . ravistu saṃjñāpayate lokān raśmibhirulvaṇaiḥ bhā° śā 712767 . pratijñāyām ātma° . saṃjānīṣva svamīśā ca mugdhabodham .

jñā jñapadhātvarthe curā° ubha° saka° seṭ ghaṭā° . jñapayati te ajijñapat ta .

jñā preraṇe curā° ubha° saka° seṭ . jñāpayati te ajijñapat ta . asyaiva rūpam ājñāpayatītyādi . ājñāpaya jñātaviśeṣa! puṃsām kumā° .

jñāta tri° jñā--karmaṇi kta . vidite jñātatattvo'pi khalvekaḥ sandigdhe kāryavastuni māghaḥ . jñātājñātāḥ kule mama vāyupu° . bhāve kta . 2 jñāne na° . yāvā° svārthe kan . jñātaka viditārthe .

jñātanandana pu° jñātena jñānena nandati nanda--lyu 3 ta° . arhadbhede hema° .

jñātala tri° jñātaṃ jñānaṃ lāti lā--ka . jñānayukte tasyāpatyaṃ śubhrāṃśataletyatra jñātaleti pāṭhāntarāt ḍhak . jñātaleya tadapatye puṃstrī° .

jñātasiddhānta pu° jñātaḥ siddhāntaḥ tattvārtho yena . siddhāntajñe amaraḥ .

jñāti pu° jānāti chidraṃ kulasthitiṃ vā saṃjñāyāṃ ktic . jñā--kartari karaṇe vā ktic . 1 pitari 2 pitṛvaṃśye sapiṇḍasakulyasamānodakamagotrajarūpe ekagotrotpanne pitṛvyādau amaraḥ . jñātebhedo na naḥ kāryaḥ sākṣī tvaṃ mama nārada! harivaṃ° 129 a° . jñātiśca caturvidhaḥ saptamaguruṣaparpyantaṃ sapiṇḍaḥ . tatastripuruṣaparyantaṃ sakulyaḥ . tataścaturthapuruṣaparyantaṃ samānodakaḥ . janmanāmasmṛtiparyantamapi samānodakaḥ . tataḥ paraṃ sagotrajaḥ . jñātidrohe doṣro yathā yāni kāni ca pāpāni brahmahatyādikāni ca . jñātidrohasya pāpasya kalāṃ mārhanti ṣoḍaśīm . bharvṛbhrātṛpitṛkṣātiśvaśrūśvaśuradevaraiḥ . jñātiśraiṣṭhyaṃ sarvakāmānāpnoti śrāttadaḥ sadā iti ca yājña° . jñātibhyo draviṇaṃ dattvā kanyāyai caiva śaktitaḥ manuḥ . tataḥ parasma putraśabadasya samāse nādyudāttatā .

jñātṛ tri° jñā--tṛn . 1 jñānaśīle 2 vettari ca jñāturbhāvaḥ aṇ . jñātra jñātṛtve na° saṃvicca me jñātraṃ ca me yaju° 87 . jñātraṃ vijñānasāmarthyam vedadī° .

[Page 3150b]
jñāteya na° jñāterbhāvaḥ karma vā ḍhak . 1 jñātitve 2 jñātikarmaṇi ca . jñāteyaṃ kurusaumitre! bhayāttrāvasva rāthavam bhaṭṭiḥ

jñāna pu° viṣayān jānāti jñaḥ aniti anaḥ karma° . 1 jīve . bhāve lyuṭ . 2 bodhe na° . 3 viśeṣeṇa sāmānyena cāvavodhe . vedāntimate 4 ṣadārthagrāhikāyāṃ manovṛttau, tacca jñānaṃ nānāvidhaṃ yathā jñānaṃ dvidhā vastumātradyotakaṃ nirvikalpakam . savikalpantu saṃjñādidyotakatvādanekadhā . saṃkalpasaṃśayamrānbispṛtisādṛśyaniścayāḥ . ūho'nadhyavasāyaśca tathānye'nubhavā api . ityādibhedenānekavidhā bhavantītyarthaḥ . 5 samyagbodhe . nyāyamate 6 buddhimātre buddhistu dvividhā matā . anubhūtiḥ smṛtiścaiva bhāṣā° tacca prakārāntareṇa dvividhaṃ yathā apramā ca pramā ceti jñānaṃ dvividhamucyate, tacchūnye tanmatiryā syādapramā sā nirūpitā . tatprapañco viparyāsaḥ saṃśayo'pi prakīrtitaḥ . ādyo deha ātmabuddhiḥ śaṅkhādau pītatāmatiḥ . bhavenniścayarūpā sā saṃśayo'tha pradarśyate . kiṃsvinnaro vā sthāṇurvetyādibuddhistu saṃśayaḥ . tadabhāvā'prakārā dhīstatprakārā tu niścayaḥ . sa saṃśayo bhavedyā dhīrekatrābhāvabhāvayoḥ . sādhāraṇādidharmasya jñānaṃ saṃśayakāraṇam . doṣo'pramāyājanakaḥ pramāyāstu guṇo bhavet . vittadūratvādirūpo doṣo nānāvidho mataḥ . pratyakṣe tu viśeṣeṇa viśeṣaṇavatā samam . sannikarṣo guṇastu syādatha tvanumitau guṇaḥ . pakṣe sādhyaviśiṣṭe ca parāmarśoguṇo bhavet . śkye sādṛśyabuddhistu bhavedupamitau guṇaḥ . śābdabodhe yogyatāyāstātparyasyāthavā pramā . guṇaḥ syād, bhramabhinnastu jñānamatrocyate pramā . atha vā tatprakāraṃ yajjñānaṃ tadvadviśeṣyakam . jñānaṃ yannirvikalpākhyaṃ tadatīndriyamiṣyate . tat pramā nā'pramā nāpi jñānaṃ yannirvikalpakam . prakāratvādiśūnyaṃ hi sambandhānavagāhi tat iti bhāṣā° . 7 buddhivṛttinirodharūpe yoge ekatvaṃ buddhimanasorindriyāṇāñca sarvaśaḥ . ātmano vyāpinastāta! jñānametadanuttamam iti bhā° śā° mokṣadharmaḥ . ekatvaṃ buddhimātreṇāvasthānam buddhivṛttinirodha iti yāvat . 8 devatādhyānādau 9 vivekavijñāne śāstrācāryopadeśaje paramātmaviṣaye sākṣānmokṣaphale 10 ātmaniścaye tattvajñāne vedāntimate 11 jīveśvarajagadbhe dabhramādhiṣṭhānabhūte nityasvaprakāśe saccidānandarūpādvitīye paramārthasatye, caitanye . karaṇe lyuṭ . 12 ātmānātmasarvapadārthāvabodhane vivekasāmarthye . 13 ahabrahmetyupāsane . taccopāsanam brahmaivāhaṃ samaḥ śāntaḥ saccidānandalakṣaṇaḥ . nāhaṃ dehohyasadrūpo jñānamityucyate budhaiḥ . nivikāro nirākāro niravadyo'hamavyayaḥ . nāhaṃ deha ityādi . nirāmayo nirābhāso nirvikalpo'hamātataḥ . nāhamityādi . nirguṇo niṣkriyo nityo nityamukto'haṃmacyutaḥ . nāhamityādi . nirbhalo niścalo'nantaḥ śuddho'hamajaro'maraḥ . nāhamityādi . vedāntaśāstroktaṃ bodhyama . 14 śabdayuktibhyāmātmaniścaye . amānitvamadambhitvamahiṃsā kṣāntirārjavam . ācāryāpāmana śaucaṃ sthairyamātmavinigrahaḥ . indriyārtheṣu vairāgyamanahaṅkāra eva ca . janmamṛtyujarāvyādhidaḥkhadoṣānudarśanam . asaktiranabhiṣvaṅgaḥ putradāragṛhādiṣu . natyañca samacittatvamiṣṭāniṣṭopapattiṣu . mayi cānanyayogena bhaktiravyabhicāriṇī . viviktadeśasevitvamaratirjanasaṃsadi . adhyātmajñānanityatvaṃ tattvajñānārthadarśanam . etajajñānamiti proktamajñānaṃ yadato'nyathā iti gotāktārtheṣu 15 jñānasādhaneṣu . tacca sāttvikādibhedāt trividham . yathā sarvabhūteṣu yenaikaṃ bhāvamavyayamīkṣate . avibhaktaṃ vibhakteṣutajajñānaṃ biddhi sāttvikam . (sāttvikaṃ sarvasaṃsārocchittikāraṇam) . pṛthaktvena tu yajjñānaṃ nānābhāvān pṛthagvidhān . vetti sarveṣu bhūteṣu tajjñāna viddhi rājasam . yattu kṛtastavadekasmin kārye saktamahetukam . atattvārthavadalpañca tat tāmasamudāhṛtam . (rājasaṃ tāmasañca saṃsārakāraṇam) . ātmanaḥ śravaṇamananābhyāṃ pariniṣpanne pramāṇajanyacatovṛttyabhivyaktasaccidrūpa 16 paramātmajñānasādhanaśāstrādātmatattvasyāvagame ātmasākṣātkāre lokavāsanayā jantoḥ śāstravāsanayāpi ca . dehavāsanayā jñānaṃ yathāvannaiva jāyate . jñānamutpadyate puṃsāṃ kṣayātpāpasya karmaṇaḥ yathādaśatalaprakhye paśyatyātmānamātmani iti brahmasākṣātkārarūpajñānaheturuktaḥ . 17 sāṅgavedatadarthaviṣaye'vabodhe . mahāvākyajanyākhaṇḍākārāyāṃ 18 buddhivṛttau 19 svasvarūpasphuraṇe . sāṃkhyamate guṇapuruṣānyatākhyātirūpe 20 adhyavasāye . jñāyate'nena . jñā--karaṇe lyuṭ . 21 vede 22 śāstrādau ca . tatra pratyakṣajñānotpattiprakāro matabhedena nirūpyate . tatra naiyāyikaiḥ ātmā manasā yujyate mana indriyeṇaindriyaṃ viṣayeṇa tasmādadhyakṣam ityukta diśā pratyakṣaṃ jāyate . vyāptijñānaparāmarśottaramanumitirjāyate . vṛttijñānasahakṛtapadajñānajanyapadāthaupasthitau śābdabodho jāyate . gavādau gosādṛśyajñānena gosadṛśo gavaya ityādinā atidiṣṭavākyārthasya smṛtau gavayo gavayavācya ityādi rītyā upamitijñānaṃ jāyate ityaṅgīkṛtam . kecit bauddhamedāḥ bāhyārthābhāvena buddhereva tattadarthākāratayāvabhāsa ityaṅgīcakruḥ yathoktaṃ sarvada° sa0
     bāhyaṃ grāhyaṃ nopapadyata eva vikalpānupapatteḥ . arthojñānagrāhyo bhāvādutpanno bhavati anutpanno vā, na pūrvaḥ utpannasya sthityabhāvāt nāparaḥ anutpannasyāsattvāt . atha manyethāḥ atīta evārthojñānagrāhyaḥ tajjanakatvāditi tadapi bālabhāṣitaṃ vartamānatāvabhāsavirodhāt indriyāderapi grāhyatvaprasaṅgācca . kiñca grāhyaḥ kiṃ paramāṇurūpo'rthaḥ avayavirūpo vā . na caramaḥ kṛtsraikadeśavikalpādinā tannirākaraṇāt . na prathamaḥ atīndriyatvāt ṣaṭkena yugapadyogasya bādhakatvācca . yathoktam ṣaṭkena yugapadyogāt paramāṇoḥ ṣaḍaṃ śatā . teṣāmapyekadeśatve piṇḍaḥsyādanumātrakaḥ iti . tasmāt svavyatiriktagrāhyavirahāttadātmikā buddhiḥ svayameva svātmarūpaprakāśikā prakāśavaditi siddhama . taduktam nānyo'nubhāvyo buddhyāsti tasyā nāñanavo'paraḥ . grāhyagrāhakavaidhuryāt svayaṃ saiva prakāśate iti . grāhyagrāhakayorabhedaścānumātavyaḥ yadvedyata yena vedanena, tattato na bhidyate yathā jñānenātma, vedyante taiścanīlādayaḥ . bhede hi satyadhunā anenārthasya sambandhitvaṃ na syāt tādātmyasya niyamahetorabhāvāt tadutpatteraniyāmakatvāt yaścāyaṃ grāhyagrāhakasamvittīnāṃ pṛthagavabhāsaḥ sa ekasmiṃścandramasi dvitvāvabhāsa iva bhramaḥ . atrā pyanādiravicchinnapravāhā bhedavāsanaiva nimittam . yathoktam sahopalambhaniyamādabhedo nīlataddhiyoḥ . bhedaśca bhrantivijñānairdṛśye tendāvibādvaya iti . avibhāgo'pi buddhyātmā viparyāsitadarśanaiḥ . grāhyagrāhakasamvittibhedavāniva lakṣyate na ca rasavīryavipākādisamānamāśāmodakopārjitamodakānāṃ syāditi veditavyaṃ vastuto vedyayedakākāravidhurāyā api buddhervyavahartparijñānānurodhena vibhinnagrāhyagrāhakākārarūpavattayā timirādyupahatākṣṇāṃ keśendranāḍījñānābhedavadanādyupaplavavāsanāsāmarthyādvyavasthopapatteḥ paryanuyogāyogāta . yathoktam avedyavedakākārā yathā bhrāntairnirīkṣyate . vibhaktalakṣaṇagrāhyagrāhakākāraviplavā . tathā kṛtavyayastheyaṃ keśādijñānabhedavat . yadā tadā na sañcodyā grāhyagrāhakalakṣaṇeti . tasmādubuddhirevānādivāsanāvaśādanekākārāvabhāsata iti siddham .
     tadetanmataṃ bauddhaviśeṣairnirākṛtaṃ tadapi tatraivoktaṃ yathā . anye tu manyante yathoktaṃ vāhyaṃ vastujātaṃ nāstoti tadayuktaṃ pramāṇābhāvāt . na ca sahopalambhaniyamaḥ pramāṇamiti vaktavyaṃ vedyavedakayorabhedasādhakatvenābhimatasya tasyāprayojakatvena sandigdhavipakṣavyāvṛttikatvāt . nanu bhede sahopalambhaniyamātmakaṃ sādhanaṃ na syāditi cenna jñānasyāntarmukhatayā bhedena pratibhāsamānatayā ekadeśatvaikakālatvalakṣaṇasahatvaniyamāsambhavācca nīlādyarthasya jñānākāratve ahamiti pratibhāsaḥ syāt natvidamiti pratipattiḥ pratyayādavyatirekāt . athocyate jñānasvarūpo 'pi nīlākāro bhrāntyā bahirvadbhedena pratibhāsata iti na ca tatrāhamullekha iti . yathoktam paricchedāntarādyo'yaṃ bhāgo bahiriva sthitaḥ . jñānasyābhedino bhedapatibhāso'pyupaplava iti yadantarjñeyatattvaṃ tadbahirvadavabhāsata iti ca . tadayuktaṃ bāhyārthābhāve tadutpattirahitatayā bahirvadityupamānokterayukteḥ na hi vasumitro bandhyāputravadavabhāsata iti prekṣāvānācakṣīta . bhedapratibhāsasya bhrāntatve abhedapratibhāsasya prāmāṇyaṃ, tatprāmāṇye ca bhedapratibhāsasya bhrāntatvamiti parasparāśrayaprasaṅgācca . avisaṃvādānnīlatādikameva saṃvidānā vāhyamevopādadate jagatyupekṣante'vāntaramiti vyavasthādarśanācca . evañcāyamabhedabādhako heturgomayapāyasīyanyāyavadābhāsatāṃ bhajet atobahirvaditi vadatā bāhyaṃ grāhyameveti bhāvanīyamiti bhavadīya eva vāṇo bhavantaṃ praharet . nanu jñānābhinnakālasyārthasya bāhyatvamanupapannamiti cet tadanupapannam indriyasannikṛṣṭasya viṣayasyotpādye jñāne svākārasamarpakatayā samarpitena cākāreṇa tasyārthasyānuśreyatopapatteḥ ataeva paryanuyogaparihārau samagrāhidhātām bhinnakālaṃ kathaṃ grāhyamiti cet grāhyatāṃ viduḥ . hetutvameva ca vyakterjñānākārārpaṇakṣamamiti . tathā ca yathā puṣṭyā bhojanamanubhīyate yathā ca bhāṣayā deśaḥ, yathā vā sambhrameṇa snehaḥ, tathā jñānākāreṇa jñetamanumeyam . taduktam ardhena ghaṭayatyenāṃ na hi suktrārdharūpatām . tasmāt prameyādhigateḥ pramāṇaṃ meyarūpateti . na hi vittisattaiva tadvedanā yuktā tasyāḥ sarvatrāviśeṣāt tāntu sārūpyamāviśat sarūpayituṃ dhaṭayediti ca . tathāca bāhyārthasadbhāve prayogaḥ ye yasmin satyapi kādācitkāḥ te sarve tadatiriktasāpekṣāḥ yathā avivakṣati, ajigamiṣati mayi vacanagamanapratibhāsā vivakṣujigamiṣupuruṣāntarasantānasāpekṣāḥ tathā ca vivādādhyāsitāḥ pravṛttipratyayāḥ satyapyālayavijñāne kadācideva nīlādyullekhanā iti . tatrālayavijñānaṃ nāmāhamāspadaṃ vijñānaṃ nīlādyullekhi ca pravṛttivijñānam . yathoktam tat syādālayavijñānaṃ yadbhavedahamāspadam . tat syāt pravṛttivijñānaṃ yannīlādikamullikhediti . tasmādālayavijñānasantānātiriktaḥ kādācitkaḥ pravṛttivijñānaheturbāhyo'rtho grāhya eva na vāsanāparipākapratyayaḥ kādācitkatvāt kadācidutpāda iti veditavyam .
     vedāntimate . buddhivṛtticidābhāsau dvāvetau vyāpnuto ghaṭam . tatrājñānaṃ dhiyā naśyedābhāsāttu ghaṭaḥ sphuret ityuktarītyā pratyakṣasthale indriyādipraṇālyā antaḥkarasya viṣayadeśagatyā tadākāreṇa ṣariṇāmarūpavṛttau satyāṃ viṣayagatājñānanāśe antaḥkaraṇavṛttyavacchinnacaitanyena viṣayasphuraṇarūpaṃ pauruṣeyajñānaṃ jñāyate . vṛttirūpajñānantu mano dharma iti bhedaḥ . yathoktaṃ vedā° pa° 1 paricchede yathā taḍāgodakaṃ chidrānnirgatya kulyātmanā kedārān praviśya tadvadeva catuṣkoṇādyākāraṃ bhavati tathā taijasa mantaḥkaraṇamapi cakṣurādidvārā ghaṭādiviṣayākāreṇa pariṇamate . sa eva pariṇāmo vṛttirityucyate . anumityādi sthale tu antaḥkaraṇasya na vahnyādideśagamanaṃ vahnyādeścakṣurādyasannikarṣāt tathā cāyaṃ ghaṭa ityādipratyakṣathale ghaṭādestadākāravṛtteśca vahirekatra deśe samavasthānāt tadubhayāvacchinnaṃ caitanyamekameva vibhājakayorapyantaḥkaraṇavṛttighaṭādiviṣayayorekadeśasthitatvena bhedājanakatvāt . pratyakṣe'ntaḥkaraṇavṛtteḥ phalabhedastatraiva 7 pari° darśito yathā
     sā cāntaḥkaraṇavṛttirāvaraṇābhibhavārthetyekaṃ pratam . tathāhi avidyopahitacaitanyasya jīvatvapakṣe ghaṭādyadhiṣṭhānacaitanyasya jīvarūpatayā jīvasya sarvadā ghaṭādibhānaprasaktau ghaṭādyavacchinnacaitanyāvarakamajñānaṃ mūlāvidyāparatantramavasthāpadavācyamabhyupagantavyam . evaṃ sati na sarvadā ghaṭāderbhānaprasaṅgaḥ anāghṛtacaitanyasambandhasyaiva bhānaprayojakatvāt . tasya cāvaraṇasya sadātanatve kadācidapi caṭabhānaṃ na syāditi tadbhaṅge vaktavye tadbhaṅgajanakaṃ na caitanyamātraṃ tadbhāsakasya tadanivartakatvāt nāpi vṛttyupahitacaitanya parokṣasthale'pi tannivṛttyāpatteriti parokṣavyāvṛttavṛttiviśeṣasya tadupahitacaitanyasya vā āvaraṇa bhañjakatvamityāvaraṇābhibhavārthā vṛttirucyate . sambandhārthā vṛttirityapraṃ matam . tatrāvidyopādhikojīvo'paricchinnaḥ sa ca ghaṭādipradeśe vidyamāno'pi ghaṭādyākārāparokṣavṛttivirahadaśāyāṃ na ghaṭāṭikamavabhāsayati ghaṭādinā samaṃ sambandhābhāvāt tattadākāravṛttidaśāyāṃ tu bhāsayati tadā sambandhasattvāt . nanu avidyopādhikasya jīvasyāparicchinnasya svataeva samastavastusambaddhasya vṛttivirahadaśāyāṃ sambandhābhāvābhidhānamasaṅgatam asaṅgatatva dṛṣṭyā sambandhābhāvābhidhāne ca vṛttyanantaramapi sambandho na syāditi cet ucyate na hi vṛttivirahadaśāyāṃ jīvasya ghaṭādinā saha sambandhasāmānyaṃ niṣedhāmaḥ kintarhi ghaṭādibhānaprayojakaṃ sambandhaviśeṣam . sa ca sambandhaviśeṣo viṣayasya jīvacaitanyasya ca vyaṅgyavyañjakatā lakṣaṇaḥ kādācitkastattadākāravṛttinibandhanaḥ . tathā hi taijasamantaḥkaraṇaṃ khacchadravyatvāt svataeva jīvacaitanyābhivyañjanasamarthaṃ, ghaṭādikantu na tathā asvacchadravyatvāt . khākāravṛttisaṃyogadaśāyāntu vṛttyabhibhūtajāḍyadharmakatayā vṛttyutpāditacaitanyābhivyañjanayogyatāśrayatayā ca vṛttyudayānantaraṃ caitanyamabhivyanakti . taduktaṃ vivaraṇe antaḥkaraṇaṃ hi svasminniva svasaṃsargiṇyapi ghaṭādau caitanyābhivyaktiyogyatāmāpādayatīti . dṛṣṭañcāsvacchadravyasyāpi svacchadravyasambandhadaśāyāṃ pratibimbagrāhitvaṃ yathā kudyāderjalādisaṃyogadaśāyāṃ mukhādiprativimbagrāhitā . ghaṭāderabhivyañjakatvañca tatprativimbagṛahitvaṃ caitanyasyābhivyaktatvañca tatra prativimbitatvam . evaṃvidhābhivyañjakatvasiddhyarthametaduvṛtteraparokṣasthale vahirnirgamanāṅgīkāraḥ . parokṣasthale tu vahnyādervṛttisaṃyogābhāvena caitanyānabhivyañjakatayā nāparokṣatvam .
     sāṃkhyādimate arthākāreṇa pariṇatāyā vuddhivṛtteścetane prativimbanāt viṣayaprkāśarūpaṃ jñānam . tatra pauruṣeyabodhe vṛttiḥ karaṇaṃ, vṛttirūpajñāne ca indriyādikaraṇamiti bhedaḥ . yathoktaṃ sā° pra° sū° bhāṣyayoḥ . dvayorekatarasya vāpyasannikṛṣṭārthaparicchittiḥ pramā tatsādhakatamaṃ yat tat trividhaṃ pramāṇam . sū° asannikṛṣṭaḥ prabhātaryanārūḍho'nadhigata iti yāvat . evaṃbhūtasyārthasya vastunaḥ paricchittiravadhāraṇaṃ pramā sā ca dvayorbuddhipuruṣayorubhayoreva dharmo bhavatu . kiṃ vaikataramātrasyobhayathaiva tasyāḥ pramāyā yat sādhakatamaṃ phalāyogavyavacchinnaṃ kāraṇaṃ tatpramāṇaṃ tacca trividhaṃ vakṣyamāṇarūpeṇetyarthaḥ . smṛtivyāvartanāyānadhigateti . bhramavyāvartanāya vastviti . saṃśayavyāvattanāya tvavadhraṇamiti . atra yadi pramārūpaṃ phalaṃ puruṣaniṣṭhamātramucyate tadā buddhivṛttireva pramāṇam . yadi ca buddhiniṣṭhamātramucyate tadā tūktendriyasannikarṣādireva pramāṇam . puruṣastu pramāsākṣyeva na pramāteti . yadi ca pauruṣeyabodho buddhivṛttiścobhayamapi pramocyate tadā tūktamubhayameva pramābhedena pramāṇaṃ bhavati . cakṣurādiṣu tu pramāṇavyavahāraḥ paramparayaiva sarvatheti bhāvaḥ . pātañjalabhāsye tu vyāsadevaiḥ puruṣaniṣṭho bodhaḥ prametyuktaḥ puruṣārthameva karaṇānāṃ pravṛttyā phalasya puruṣaniṣṭhatāyā evaucityāt . ato'trāpi sa eva mukhyaḥ siddhāntaḥ . na ca puruṣabodhasvarūpasya nityatayā kathaṃ phalatvamiti vācyam kevalasya nityatve'pyarthoparāgasyaiva phalatvāditi . atreyaṃ prakriyā . indriyapraṇālikayārthasannirṣeṇa liṅgajñānādinā vādau buddherarthākārā vṛttirjāyate tatra cendriyasannikarṣajā pratyakṣā vṛttirindriyaviśiṣṭabuddhyāśritā nayanādigatapittādidoṣaiḥ pittādyākāravṛttyudayāditi viśeṣaḥ . sā ca vṛttirarthoparaktā prativimbarūpeṇa puruṣārūḍhā satī bhāsate puruṣasyāpariṇāmitayā buddhivat svato'rthākāratvāsambhavāt . arthākāratāyā eva cārthagrahaṇatvāt anyasya durvacatvāditi . tadetadvakṣyati kusumavacca maṇiḥ japāsphaṭikayoriva noparāgaḥ kintvabhimāna iti . yogasūtraṃ ca vṛttisārūpyamitaratreti . smṛtirapi . tasmiṃściddarpaṇe sphāre samastā vastudṛṣṭayaḥ . imāstāḥ prativimbanti sarasīva taṭadrumāḥ iti . yogabhāṣyañca buddheḥ pratisaṃvedī puruṣa iti pratidhvanivat pratisaṃvedaḥ saṃvedanaprativimbastasyāśraya ityarthaḥ . etena puruṣāṇāṃ kūṭasthavibhucidrūpatve'pi na sarvadā sarvābhāsanaprasaṅgaḥ asaṅgatasya svato'rthākāratvābhāvāt . arthākāratāṃ vinā ca saṃyogamātreṇārthagrahaṇasyātīndriyādisthale buddhāvadṛṣṭatvāditi . puruṣe ca svasvabuddhivṛttīnāmeva prativimbārpaṇasāmarthyamiti phalavalāt kalpyate . yathā rūpavatāmeva jalādiṣu prativimbanasāmarthyaṃ netarasyeti . rūpavattvaṃ ca na sāmānyataḥ prativimbaprayojakaṃ śabdasyāpi pratidhvanirūpaprativimbadarśanāt . na ca śabdajanyaṃ śabdāntarameva pratidhvaniriti vācyaṃ sphaṭikalauhityāderapi japāsannikarṣajanyatāpattyā prativimbamithyātvasiddhāntakṣateriti . prativimbaśca baddhereva pariṇāmaviśeṣo vimbākāro jalādigata iti mantavyam . kecit tu vṛttau prativimbataṃ sadeva caitanyaṃ vṛttiṃ prakāśayati tathā vṛttigataprativimba eva vṛttau caitanyaviṣayatā na tu caitanye vṛttiprativimbo'stītyāhuḥ . tadasat upadarśitaśāstravirodhena kevalatarkasyāprayojakatvāt vinigamanāviraheṇa vṛtticaitanyayoranyonyaviṣayatākhyasambandharūpatayānyonyasminnanyonyapratibimbasiddheśca . bāhyasthale'rthākāratāyā eva viṣayatārūpatvasiddhyā''ntare'pi tattadarthākāratāyā eva viṣayatātvaucityācceti . ye tu tārkikā jñānasya viṣayatāṃ necchanti tanmate jñānavyaktīnāmanugamakadharmābhāvena ghaṭaviṣayakaṃ paṭaviṣayakaṃ jñānamityādyanugatavyavahārānupapattiḥ . kecit tu tārkikā anayaivānupapattyā viṣayatāmatiriktapadārthamāhuḥ . tadapyasat anubhūyamānānāmarthākāratāṃ vihāya viṣayatāntarakalpane gauravāditi . nanu tathāpi svasvopādhivṛttirūpaiva vṛtticaitanyayoranyonyaviṣayatāstu svopādhivṛttitvenaivānugamādalamākārākhyaprativimbadvayeneti cenna prativimbaṃ vinā svatvasyāpi durvacatvāt . svatvaṃ hi svabhuktavṛttivāsanāvattvam . bhogaśca jñānam . tathā ca viṣayatālakṣaṇamya viṣayasāmagrīdhaṭitatvejātmaśrayaḥ . tasmādacaitanyacaitanyayoranyonyaviṣayatārūpo'nyonyasminnanyonyaprativimbaḥ siddhaḥ . adhikantu yogavārtike draṣṭavyamiti dik . atrāyaṃ pramātrādivibhāgaḥ . pramātā cetanaḥ śuddhaḥ pramāṇaṃ vṛttireva naḥ . pramārthākāravṛttīnāṃ cetane prativimbanam . prativimbitavṛttīnāṃ viṣayo meya ucyate . sākṣāddarśanarūpaṃ ca sākṣitvaṃ vakṣyati svayam . ataḥ syāt kāraṇābhāvādvutteḥ sākṣyeva cetanaḥ . vipṇvādeḥ sarvasākṣitvaṃ gauṇaṃ liṅgādyabhāvataḥ . jñānamasti samastasya jantorviṣayagocare devīmā° . kapāye karmabhiḥ pakve tato jñānaṃ prajāyate vedā° . 24 parabrahmaṇi ca satthaṃ jñānamānandaṃ brahma śrutiḥ . 25 viṣṇau sarvajñaḥ jñānamuttayam viṣṇu sa° .

jñānakṛta tri° jñānena kṛtam . buddhipūrbakṛte tatra pāṣasya buddhipūrbakṛtatve viśeṣaḥ prā° ta° ukto yathā gobadhasya buddhipūvakatvaṃ tadā bhavati yadi gāṃ jñātvā enāṃ hanmītīcchayā hanti tadā kāmanādvāraiva jñānasya pravṛttyaṅatvāt itthañca gavayādibhrameṇa yogobadhastatra gobadhasyu na jñānakṛtatvam gotve vājñānāt yadi gotvena jānannapyanyoddeśena kṣiptanārācādinā gāṃ hanti tadāpi na jñānakṛtatvaṃ tadviṣayatve necchārūpadvārābhāvāt .

jñānagamya pu° jñānenaiva gamyaḥ na karmaṇā na vā jñānakarmabhyām . jñānamātragamye parameśvare . uttaro gopatirgoptā jñānagamyaḥ purātanaḥ viṣṇ sa° .

jñānacakṣus pu° jñānaṃ jñānasādhanaṃ vedādiśāstraṃ cakṣurivāsya . śāstrāvabodhena sarvārthaprakāśayukte karma° . viduṣi 2 śāstrarūpe netre ca sarvaṃ tu samavekṣyedaṃ nikhilaṃ jñānacakṣuṣā manuḥ .

jñānadagdhadeha pu° jñānanaiva dagdho deho'sya . caturthāśramiṇi bhikṣau tasya jñānenaiva jīvato'pi dagdhadahatvāt mṛtasya na dāhāntaraṃ kāryaṃ yathoktaṃ śaunakena sarvasaṅganivṛttasya dhyānayogaratasya ca . na tasya dahanaṃ kāryaṃ naiva piṇḍīdakakriyā . nidadhyāt praṇavenaiva bile bhikṣoḥ kalevaram . prokṣaṇaṃ khananañcāpi sarvaṃ tenaiva kārayet .

jñānadarpaṇa pu° jñānaṃ darpaṇa ivāsya . pūrvajine mañjudhoṣe trikā° .

jñānada tri° jñānaṃ dadāti dā--ka . 1 gurau 2 upadeṣṭari ca 3 sarasvatyāṃ strī .

jñānadātṛ tri° jñānasya dātā . upadeṣṭari gurau piturdaśa guṇā mātā gauraveṇeti niścitam . mātuḥ śataguṇaḥ pūjyo jñānadātā guruḥ prabho! tantra° . 2 jñānasya dāyakamātre tri° striyāṃ ṅīp .

jñānaniṣṭha tri° jñāne niṣṭhā'sya . jñānasādhabhayute tattvaviduṣi .

jñānapati pu° 6 ta° . jñānasyopadeṣṭṛtvāt svāmini gurau 2 parameśvare ca . tataḥ aśvapatyā° apatyādau aṇ . jñānapata tadapatye puṃstrī striyāṃ ṅīp .

jñānapāvana na° jñānamiva pāvanam . tīrthabhede tato gaccheta rājendra! jñānapāvanamuttamam . agniṣṭomamavāpnoti munilokañca gacchati bhā° va° 84 a° .

jñānamaya pu° jñāna + mayaṭ . 1 parameśvare parabrahmaṇi 2 śive ca .

jñānamudrā strī tarjanyaṅguṣṭhakau saktāvagrato vinyaseduhṛdi . vāmahastāmbujaṃ vāmajānumūrdhani binyarent . jñānamudrā bhavedeṣā rāmacandrasya preyasī tantrasārokte rāmārcanāṅge mudrābhede .

[Page 3155a]
jñānayajña pu° jñānaṃ yajña ivāsya . tattvajñe . brahmāgnāyapare yajñaṃ yajñenaivopajuhvati iti vākyena tattvakṣānasya yajña° rūpatvamuktam . asyārthaiḥ . apare karmayogino vilakṣaṇā saṃnthāsinaḥ brahma tatpadārthaḥ agniriva homādhāratvāt tasmin yajñaṃ pratyagātmānaṃ tvam padārthaṃ yajñenātmanaiva upajuhvati tvaṃṣadārthābhedeneva tatasvarūpatayā paśyantītyarthaḥ . mahāpāpavatāṃ naṇāṃ jñānayajño na rīcate . pratyuta jñānayajñe tu pradveṣo jāyate svataḥ śabdārthaci° dhṛtavākyam .

jñānayoga pu° yujyate brahmaṇā'nena yuja--karaṇe ghañ jñānamava yogaḥ . brahmaprāptisādhane jñānārthaniṣṭhābhede . loke'smin dvividhā niṣṭhā purā proktā mayā'nagha! . jñānayogena sāṃkhyānāṃ karmayogena yoginām gītā .

jñānalakṣaṇā strī jñānaṃ jñānabhedo lakṣaṇaṃ svarūpaṃ yasyāḥ . nyāyamate alaukikapratyakṣasādhane sannikarṣabhede upanayaśabde 1215 pṛ° vivṛtiḥ . mathurānāthena tu anyathaiva sāmānyalakṣaṇājñānalakṣaṇayorbhedo darśitaḥ yathā na ca sāmānyaprakārakajñānasyaiva sāmānyalakṣaṇātve jñānalakṣaṇāsābhānyalakṣaṇayoḥ kārya kāraṇabhāve ko bhedaḥ iti vācyaṃ kāraṇatāvacchedakabhedena kāryatāvacchedakabhedena ca bhedāt . sāmānyalakṣaṇāyāḥ kāryakāraṇabhāvāstu tattatsambandhāvacchinnaghaṭatvādiprakāritāśālijñānatvena, svarūpatastatsambandhāvacchinnaghaṭatvādiprakāritākatattatsambandhāvacchinnaghaṭatvādyāśrayatāśālimukhyaviśeṣyakapratyakṣatvena, yāvattvasya kāryatāvacchedakāghaṭakatve'pi vinigamanāviraheṇa sakalaghaṭabhānam . samavāyasambandhena ghaṭatvaprakārakajñānānantaraṃ kālikādisambandhena ghaṭatvādiprakārakanikhilaghaṭaviṣayakapratyakṣasya samavāyasambandhena ghaṭatvaprakāreṇa ghaṭatvavataḥ kālādeḥ pratyakṣasya ca vāraṇāya sambandhāntarbhāvaḥ . ghaṭatvādiprakārakajñānaṃ vināpi dravya tvādisāmānyalakṣaṇayā jāyamāne dravyatvādiprakāraka ghaṭādimukhyaviśeṣyakapratyakṣe vyābhacāravāraṇāya kāryatāvacchedake ghaṭatvādiprakāritāketi . prakāritvañcālaukikaṃ grāhyaṃ tena ghaṭatvādipakārakajñānaṃ vināpi dravyatvādiviśiṣṭabuddhyātmakaghaṭatvādinirvikalpakottaraṃ dravyatva sāmānyalakṣaṇayā jāyamāne yāvadghaṭaviśeṣyakapratyakṣe'laukikasannikarṣamaryādayā ghaṭatvaprakārakaṃ ga vyabhicāraḥ . na ca tathāpi kālikādisambandhena svarūpato ghaṭatvādiprakārakatuddhyātmakagavādiviśeṣyakasamavāyasaṃsargakadravyatvaprakārakasmaraṇottaraṃ dravyatvasāmānyalakṣaṇayā jāyamāne yābaddhaṭamukhyaviśeṣyakapratyakṣe upanayamaryādayā samavāyasambandhena svarūpatī ghaṭatvaprakārake vyabhicāra iti vācyam . yathoktakāryakāraṇabhāvasyaiva bādhakatvena tatra samavāyasambandhena ghaṭatvasyāprakāratvāt . ghaṭatvaprakārakajñānaṃ vinā'pi jātitvarūpeṇa gotvādijātyantaraprakārakajñānād jāyamāne jātisvarūpeṇa ghaṭatvādinikhilajātiprakārakanikhilajātyāśrayapratyakṣe vyabhicāravāraṇāya svarūpata iti ghaṭatvādiprakāritāviśeṣaṇaṃ yathoktakāryakāraṇabhāvasyaiva bādhakatvena tatra kathañcidapi svarūpato ghaṭatvāderaprakāratvāt . kālikasambandhena svarūpato ghaṭatvādiprakārakasmaraṇādito jāyamāne viśeṣye viśeṣaṇamiti rotyā samavāyasambandhe na ghaṭādiprakārakadhaṭavadityādyupanītabhāne vyabhicāravāraṇāya mukhyaviśeṣyatvapraveśaḥ . upanītabhāne ca ghaṭo na mukhyaviśeṣyaḥ bahirindriyasthale upanītaṃ viśeṣaṇatayā bhāsate iti niyamāt . mukhyaviśeṣyatvamapyalaukikaṃ grāhyaṃ tena kālikasambandhena svarūpato ghaṭatvādismaraṇalaukikasannikarṣābhyāṃ jāyamāne laukikālaukikobhayaghaṭatvaprakāritāśālyayaṃ ghaṭa iti ghaṭamukhyaviśeṣyakalaukikapratyakṣe na vyabhicāraḥ . atha tathāpi kālikasambandhena svarūpato ghaṭatvaprakārakasmaraṇājjāyamāne samavāyasambandhena ghaṭatvaprakārakamukhyaviśeṣyakamānasopanītabhāne vyabhicāro mānasopanītaṃ viśeṣaṇatayaiva bhāsata iti niyamābhāvāt tatra kālikasambandhena ghaṭatvaprakāreṇa pratyakṣaṃ na tu samavāyasambandhena ghaṭatvaprakārakamityuktāvapi ghaṭavaditi ghaṭādismaraṇottaraṃ jāyamāne paramparāsambandhena ghaṭatvaprakārakamānasopanotabhāne vyabhicāro durvāraḥ tadanabhyupagame tādṛśasmaraṇottaraṃ nikhilaghaṭāśrayasākṣātkārānupapatteḥ dravyatvaprakārakajñānasyā'pratyāsattitvāt iti cenna lāghavāt yathoktarūpeṇa kāryakāraṇabhāvakalpane yathoktamānase ghaṭādirna mukhyaviśeṣyaḥ kintu cakravyūhavat ghaṭatvapuṭito bhavanneva bhāsata ityeva kalpyate yathoktakāryakāraṇabhāvasyaiva bādhakatvāt tattadupanītabhānānyatvapraveśe gauravāt sarvatraiva mānasopanītabhāne upanītaṃ avaśyaṃ mukhyaviśeṣyatayā bhāsate iti niyamābhāvāt . asati bādhaka eva mānasopanītasya prakāratvaviśeṣyatvalakṣaṇadvividhaviṣayatvābhyupagamāt . evaṃ svaṇṭhaśo daṇḍapuruṣobhayaviṣayakasamūhālambanasmaraṇānantaraṃ jāyamāne daṇḍaprakārakadaṇḍāśrayapratyakṣe'pi puruṣo na daṇḍāṃśe mukhyaviśeṣatayā bhāsate api tu cakravyūhavat daṇḍapuṭitaḥ puruṣaḥ puruṣapuṭitaśca daṇḍo bhasate iti kalpyate . na ca tathāpi yogajadharmādhīnaviśiṣṭajñānaṃ prati viśeṣaṇajñānasyāhetutvanaye sāmānyajñānaṃ vinā'pi jāyamāne sāmāṣyaprakārakasāmānyāśrayamukhyaviśeṣyakapratyakṣe vyabhicāraḥ . gondhajaviśiṣṭajñānaṃ prati viśeṣaṇajñānasya hetutvanaye'pi dhonajadharmeṇa sāmānyatadāśraye ubhayaviṣayakanirvikalpakaṃ ttvanayitvā janite sāmānyaprakārakabhāmānyāśrayamukhyaviśeṣyakapratyakṣe vyabhicāra iti vācyaṃ yogajadharmajanyatāvacchedakatajjātyavacchinnānyatvena pratyakṣaviśeṣaṇāt . tādṛśayogajajñāne sāmānyāśrayamukhyaviśeṣyatayā bhāne mānābhāvācca . api ca cakravyūhavat svaprakārībhūtasāmānye prakārībhūyaiva bhāsate lāthavāttathaiva kalpanāt . ata eva kālikādisambandhena svarūpato ghaṭatvasmaraṇānantaraṃ viśeṣye viśeṣaṇamiti rītyā kālikādisambandhenaiva ghaṭatvaprakārakaṃ ghaṭavadityākārakopanītabhānaṃ jāyate na tu samavāyasambandhena ghaṭatvaprakārakaityuktāveva vyabhicāravāraṇassambhavāt kiṃ jātyādisāmānyalakṣaṇāyāḥ kāryatāvacchedake svarūpataḥ prakāratāghaṭitamukhyaviśeṣyatvapraveśena . na ca tathāpyatra ghaṭatvamiti ghaṭatvaviśeṣyakasmaraṇottaraṃ jāyamāne viśeṣye viśeṣaṇamiti rītyā ghaṭavadidamityādyupanītabhāne vyabhicāravāraṇāya tadavaśyaṃ niveśanīyamiti vācyaṃ svarūpato ghaṭatvaviśiṣṭabuddhiṃ pratisvarūpato viśeṣaṇībhūtaghaṭatvaviṣayakajñānasya hetutayā tādṛśasmaraṇottaraṃ tādṛśopanītabhānāsambhavāt ghaṭatvatvaghaṭakatayaiva svarūpato ghaṭatvajñānābhyu pagamena vyabhicārasyāpi virahādityasmatkṛtapūrvapapakṣo'pi nirastaḥ . ghaṭavaditi smaraṇottaraṃ jāyamāne paramparāsambandhena ghaṭatvaghrakārakamānasopanītabhāne yathoktarītyā yogajadharmajanye ghaṭatvaprakārakaghaṭaviśeṣyakapratyakṣe ca vyabhicāravāraṇāya tatpraveśasyāvaśyakatvāt . etenābhāvatvādyakhaṇḍoṣādhirūpasāmānyalakṣaṇāyā api kāryakāraṇabhābo vyākhyātaḥ jātyakhaṇḍopādhyatiriktapadārthajñānañca na pratyāsattiriti sāmānyapadārthanirvacanāvasara eva pratipāditaṃ nanvevaṃrūpeṇa kāryakāraṇabhāve jātitvarūpeṇaikajātimātraprakārakajñānānantaraṃ jātitvāvachinnajātiprakārakanikhilajātyā eva pratvakṣaṃ kathaṃ spājjvātyantarāśrayasya jñānaprakārībhūtajātivyakterāśrayatvābhāvāt svarūpato ghaṭatvādiprakārakatvasya kāryatāvacchedakatvācceti cenna jātitvarūpeṇa jātiprakārakalaukikapratyakṣadaśāyāmantato nirdharmitāvacchedakasyāpi paramparāsambandhena jātitvaghaṭakanityatvādighāṭakībhūtābhāvatvādyakhaṇḍopādhipakārakajñānasyāvaśyakatvāt tata eva sāmānyajñānāt jātitvāvacchinnajātimattvarūpeṇa nikhilajātyāśrayasya sākṣātkāraḥ jātyantarāśrayasyāpi paramparātambandhena tadāśrayatvāt . yatra jātitvarūpeṇa kyatkicut jātiprakārakaśābdasmṛtyādidhīstatrāpi madhye paramparāsambandhena dhvaṃ satvādiprakārakamānasopanītabhānānantarameva jātimataḥ sarvasya pratyakṣābhyu pagamāt kṣaṇavilambe kṣativirahāt . na ca pamparāsambandhena dhvaṃ satvādikajñānasyaiva tatprayāsattitve dhvaṃ satvavadityeva tajjñānaṃ syāt na tu jātimaditi sāmānyaprakārajñānasya mukhyaviśeṣye sāmānyaprakārakajñānakatvaniyamāditi vācyaṃ viśeṣaṇajñānārthaṃ jātitvaghaṭakasāmānyalakṣaṇāyāḥ madhye sakalajātiviśeṣyakajñānasyāvaśyakatvāt jñānalakṣaṇayaiva jātimaditi phalasyāpi sambhavāt dvividhaviṣayaisyaveṣṭatvāt . evaṃ tadvyaktitvādirūpeṇa ghaṭatvādijñānānāntara jāyamāne tattadvyaktitvarūpeṇa ghaṭatvādiprakārakata dāśrayapratyakṣe'pi paramparāsambandhena tadyaktitvaprakārakajñānameva pratyāsattirato ghaṭatvādisāmānyalakṣaṇāyāḥ kāryadiśi tadasaṃgraho na doṣāya iti bhaṭṭācāryānuyāyinaḥ .
     jñānalakṣaṇāyāḥ kāraṇatāvacchedakantu sāmānyataḥ saṃsargāvacchinnaghaṭatvādiviṣayatāśālijñānatvaṃ ghaṭatvādiprakārakajñānādiva ghaṭatvādiviṣayakajñānādapi ghaṭatvādi prakārakopanītabhānodayāt . vinaśyadavasthalaukikasannikarṣajanyaghaṭaghaṭatvādinirvikalpakānantaramapi ghaṭatvādiprakārakapratyakṣāpattivāraṇāya saṃsargāvacchinneti viṣayatāviśeṣaṇam . kecittu jñānalakṣaṇāyāḥ saprakārakaghaṭaghaṭatvādijñānatvaṃ kāraṇatāvacchedakaṃ na caivaṃ vinaśyadavasthalaukikasannikarṣajanyadravyatvādiviśiṣṭabuddhyātmakaghaṭatvādinirvikalpakādapi pratyakṣāpattiritivācyam iṣṭatvāt sarvāṃśe nirvikalpakasyaiva pratyāsattitvānabhyu pagamādityāhustadasat tathāpi sarbāṃśe nirvikalpakādapi iṣṭāpatteḥ sukaratayā kāraṇatāvacchedake saprakārakatvasya upādānasyavaivarthyāt . saviśeṣyakatvasaṃsargakaviṣayatatāśālitvamādāya vinigamanāviraheṇa kāryakāraṇabhāvasyāpatteḥ . jñānalakṣaṇāyāḥ kāryatāvacchedakantu ghaṭatvādiprakārakapratyakṣatvaṃ ghaṭatvādijñānaṃ vināpi jāyamāne sāmānyalakṣaṇājanyaghaṭādimukhyaviśeṣyakapratyakṣevyabhicāravāraṇāya viṣayatvamapahāya prakāritāpraveśaḥ . prakāritā cālaukikī grāhyā tena nirvikalpakajanyaprāthamikatadviśiṣṭalau kikapratyakṣe na vyabhicāraḥ . na caivaṃ jñānalakṣaṇāsannikarṣo laukikasannikarṣadvayameva yatra vartate tatra kodṛk jñānaṃ syāditi vācyaṃ tatra laukikālaukikobhayatatprakāritākajñānasyaiva utpatteḥ biṣayatāyāḥ sāṅkaryakhādoṣatvāt . na ca tatprakārakajñānaṃ vināpi jāyamāne yogajadharmajatatprakārakapratyakṣe vyabhicāra iti vācyaṃ yogajadharmajanyatadavacchedakatajjātyavacchinnānyatvena pratyakṣaviśeṣaṇāt tatprakārakajñānaṃ, vinā yogajadharmeṇāpi tatprakārakapratyakṣajanāt yogajadharmasya nirvikalpakājanaktvāt . na ca cakṣuḥsaṃyogajanyanirvikalpakasahakāreṇa yogajadharmajanite tatprakārakapratyakṣe vyabhicāra iti vācyam tatra nirvikalpakajanakībhūtacakṣuḥsaṃyogādisattve tatprakārakalaukikapratyakṣasyaiva utpatteḥ alaukikapratyakṣajanakayogajadharmasattve'pi yathoktakāryakāraṇabhāvasyaiva vādhakatvenālaukikapratyakṣasyānutpatteḥ . na caivaṃ nirvikalpakotpattikāle cakṣuḥsaṃyogādināśe tannirvikalpakasahakāreṇa yogajadharmāttatprakārakasākṣātkāro na syāditi vācyam iṣṭāpatteḥ . na caivaṃ tatprakārakapratyakṣa eva tajjñānasya hetutayā idaṃ rajatamiti śuktiviśeṣyakamānasabhrame śuktijñānasyāhetutayā śuktijñānaṃ vināpi tādṛśabhramāpattiriti vācyaṃ idaṃ rajatamiti śuktiviśeṣyakamānasabhramasyāpi śuktijñānātmakaśuktiviśiṣṭadhīkāraṇasattvena yatra kutraciddharmiṇi śuktiprakārakatvaniyamāt . śuktijñānavirahasthale śuktiprakārakajñānasāmānyakāraṇavirahādeva tadabhāvāt viśeṣasāmagrīsahitāyā eva sāmānyasāmagryāḥ phalopadhāyakatvāt . na cedaṃ rajatamiti śuktiviśeṣaykamānasabhramasya na śuktiprakārakatvaniyaṃmaḥ śuktiprakārakajñānapratibandhakadoṣasattve tatra tasyāḥ yogāprakāratvāditi vācyaṃ śuktimukhyaviśeṣyakatādṛśamānasabhramasthale tādṛśadoṣe mānābhāvāt lāghavādyathoktarūpeṇa jñānalakṣaṇāyāḥ kāryakāraṇabhāvakalpane phalabalena tathaiva kalpanāt . na caivaṃ mātasyopanītabhāne upanītasya gukhyaviśeṣyatayā bhāne mānābhāvaḥ . mukhyaviśeṣyakatvasya kāryatānavacchedakatayā sāmagryāstatra mānatvāsambhavāt iti vācyaṃ mukhyaviśeṣyatvasya kāraṇāni yamyatayā vādhakāsattva eva mukhyaviśeṣyatayā bhānasambhavāt, na caivaṃ mānasopanītabhānavat bahirindriyajopanītabhāne'pyupanītasya prakāratvamukhyaviśeṣyatvalakṣaṇadvividhaviṣayatāpattiriti vācyaṃ sāmānyalakṣaṇālaukikasannikarṣanyātiriktasya bahirindrāyijatattanmu khyaviśeṣyakapratyakṣasyānubhavāsiddhatayā alīkatathā yāvadghiśeṣasāmagrībādhādeva tadubādhāt mānasasya tattadatiriktasyāpi idaṃ rajatamityātyupanītaviśeṣyakabhramasya upanītaśuktyādimukhyaviśeṣyakatvamanubhavasiddhamatonālīkatvaṃ na ca tathāpi ghaṭaghaṭatvādinirvikalpakottaraṃ jāyamāne'yaṃ ghaṭa ityādiviśiṣṭapratyakṣe ghaṭatvādemurkhyaviśeṣyatvāpattiḥ laukikasannikarṣarūpaviśeṣasāmagrīsattvāditi vācyam tathāpyasatibādhake ghaṭādyaṃśe ghaṭatvādeḥ prakāratvavanmukhyaviśeṣyanvasyāpīṣṭatvāditi . kecittu saṃsargāvacchinnatadviṣayatāśālijñānatvena kāraṇatā yogajadharmājanyasāmānyalakṣaṇāpratyāsattyajanyatadviṣayakaprakṣakṣatvena kāryatā tadviṣayatā . cālaukikī grāhyā tena tallaukikapratyakṣe na vyabhicāraḥ: . evañca tadviṣayakapratyakṣatvamātrasya kāryatāvacchedakatayā idaṃ rajatamiti śuktimukhyaviśeṣyakamānasabhramo'pi na śuktijñānaṃ vinā bahirindriyajopanītabhāne upanītasya mukhyaviśeṣyatvanirāsaścoktakrameṇetyāhuriti saṃkṣepaḥ . mīmāṃsakavedāntibhistu asyāḥ pratyāsattitvaṃ nāṅgīkṛtam . yathoktaṃ vedā° pa° . na ca jñānaṃ pratyāsattiḥ jñānasya pratyāsattitve anumānamātrocchedaprasaṅgaḥ iti . asyāyamā . śayaḥ vahnivyāpyadhūmavān paravata iti parāmarśātmakajñānasya anumitihetutāyāḥ sarvaiḥ svīkārāta tajajñānasya ca vahniviṣayakatvena taduttaraṃ jāyamānaṃ vahnimān parvata iti jñānamalaukikapratyakṣameva svānnānumitiḥ na ca samānaviṣayasthale anumitisāmagryāḥ alaukikapratyakṣasāmagryāḥ pratibandhakatvena nālaukikapratyakṣamapi tu anumitirbhabiṣyatīti cenna tādṛśapratibadhyapratibandhakabhāvakalpanasyāprāmāṇikatvāt . ataeva idaṃ rajatamiti jñānamanirvacanīyarajataviṣayakaṃ na deśāntarasthānubhūtarajatavi ṣayakamupanayamaryādayā jñānamiti sthitam .

jñānavāpī strī kāśīsthe vāpīrūpe tīrthabhede tadāvirbhavādi kathā kāśī° 12 a° . ghaṭodbhava! mahāprājña! śṛṇa pāpāpanodinīm jñānavāpyāḥ samutpattiṃ kathyamānāṃ mayā'dhunā . anādisiddhe saṃsāre purā devayuge mune! . prāptaḥ kutaśidīśānaścaran svairamitastataḥ . na varṣanti yadā'bhrāṇi na prāvartanta nimnagāḥ . jalābhilāṣo na yadā snānapānādikarmaṇi . kṣīrasvādūdayoreva yadāsījjaladarśanam . pṛthityāṃ narasañcāre vartamāne kvacit kvacit . nirvāṇakamalakṣetraṃ śrīmadānandakānanam . mahāśmaśānaṃ sarveṣāṃ vījānā paramūṣaram . mahāśayanasuptānāṃ jantūnāṃ pratibodhakam . saṃsārasāgarāvartapatajjantutaraṇḍakam . yātāyātātisaṃkhinnajantuviśrāmamaṇḍapam . aneka janmaguṇitakarmasūtracchidakṣaram . saccidānandanilayaṃ paraṃ brahma rasāyanam . sukhasantānajanakaṃ mokṣasādhanasiddhidam . praviśya kṣetrametat sa īśāno jaṭilastadā . lasattriśūlavimalaraśmijālasamākulaḥ . āluloke mahāliṅgaṃ vaikuṇṭhaparameṣṭhinoḥ . mahāhamahamikāyāṃ prādurāsa yadāditaḥ . jyotirmayībhirmālābhiḥ paritaḥ pariveṣṭitam . vṛndarvṛndārakarṣīṇāṃ gaṇānāñca nirantaram . siddhānāṃ yogināṃ stomairarcyamānaṃ nirantaram . gīyamānañca gandharvaiḥ stūyamānañca cāraṇeḥ . aṅgahārairapsarobhiḥ sevyamānamanekadhā . nīrājyamānaṃ satataṃ nāgībhirmaṇidīpakaiḥ . vidyādharīkinnarībhistrikālaṃ kṛtamaṇḍanam . amarīcamarīrājivījyamānamitastataḥ . tasyeśānasya talliṅgaṃ dṛṣṭvecchā hyabhavattaḍhā . snapayāmi mahāliṅgaṃ kalasaiḥ śītalairjalaiḥ . ca svāna ca triśūlena dākṣaṇāṃśopakaṇṭhataḥ . kuṇḍaṃ pracaṇḍavegena rudro rudravapurdharaḥ . pṛthivyāvaraṇāmbhāṃsi niṣkrāntāni tadā mune! . bhūpramāṇāddaśaguṇairyairiyaṃ vasudhā vṛtā . tairjalaiḥ snapayāñcakre duṣpṛṣṭairanyadehibhiḥ . tuṣārairjāddhavinadairjaṃjapūkau vahāribhiḥ . sambhanobhirivātyacchairanacchairvyomavatmevat . jyotstāvadujjvalacchāyaiḥ pāvante śambhu nāmavat . pīyūṣavat svādutaraiḥ suścasparśairgavāṅgavat . niṣpāpadhīrakumjbhīraistaralaiḥ pāpiśarmavat . vijitābjamahāgandhaiḥ pāṭalāmodanodibhiḥ . adṛṣṭaparvalokānāṃ manonayanahāribhiḥ . ajñānatāpasantaptaprāṇiprāṇaikarakṣibhiḥ . pañcāmṛtānāṃ kalaseḥ snapanātiphalapradaiḥ . śraddhopasparśihṛdayaliṅgatrityahetubhiḥ . ajñānatimirārkābhairjñānadānanidānakaiḥ viśvabharturumāsparśamuṇātisukhakāribhiḥ . mahāvabhṛthasusnātamahāśuddhividhāyibhiḥ . sahasradhāḥrai kalasaiḥ sa īśāno ghaṭoddhava! . sahasrakṛtvaḥ srapayā māsa saṃhṛṣṭamānasaḥ . tataḥ prasanno bhagavān viśvātmā viśvalocanaḥ . tamuvāca tadeśānaṃ rudraṃ rudravapurdharam . tava prasanno'smīśāna! karmaṇānena suvata! . guruṇānanyapūrveṇa mamātiprītikāriṇā . tatastvaṃ jaṭileśāna varaṃ brūhi tapodhana! . adeyaṃ na tavāstyatra mahodyamaparāyaṇa . īśāna uvāca . yadi prasannodeveśa! varayogyo'smyahaṃ yadi . tadetadatulaṃ tīrthaṃ tava nāmtāstu śaṅkara . śrīviśveśvara uvāca . trailokyāṃ yāni tīrthāni bhūrbhuvaḥsvaḥsthitānyapi . tebhyo'khilebhyastīrthebhyaḥ śivatīrthamidaṃ param . śivo jñānamitibrūyuḥ śivaśabdārthacintakāḥ . tacca jñānaṃ dravībhūtamiha me mahimodayāta . ato jñānodanāmaitattīrthantrailokyaviśrutam . asya darśanamātreṇa sarvapāpaiḥ pramucyate . jñānodatīrthasaṃsparśādaśvamedhaphalaṃ labhet . sparśanācamanābhyāñca rājasūyāśvamedhayoḥ . phalgutīrthe naraḥ snātvā santarṣya ca pitāmahān . yat phalaṃ samavāpnoti tadatra śrāddhakarmaṇā . gurupuṣyasitāṣṭamyāṃ vyatīpāto yadā bhavet . tadātra śrāddhakaraṇādgayākoṭiphalaṃ bhavet . yat phalaṃ samavāpnoti pitṝn santarpya puṣkare . tatphalaṃ koṭiguṇitaṃ jñānatīrthe tilodakaiḥ . sannihatyāṃ kurukṣetre tamograste vivasvati . yatphalaṃ piṇḍadānena tajjñānode dine dine . piṇḍanirvapanaṃ yeṣāṃ jñānatīrthe suteḥ kṛtam . modante śivaloke te yāvadāhūtasaṃplavam . aṣṭamyāñca caturdaśyāmapavārsīṃ narottamaḥ . prātaḥ snātvā'tha pītvāmbhastvantarliṅga mayo bhavet . ekādaśyāmupoṣyātha prāśedu yaśculukatrayam . hṛdaye tasya jāyante trīṇi liṅgānyasaṃśayam . īśānatīrthe yaḥ stāyādviśeṣāt soścravāsare . santarpya devarṣipitṝn dattvā dānaṃ svaśaktitaḥ . tataḥ samarcya śrīliṅgaṃ mahāsambhāravistaraiḥ . tatrāpi dattvā nānārthān kṛtakṛtyo bhavennaraḥ . upāsya sandhyāṃ jānode yat pāpa kālalopajam . kṣaṇena tadapākṛtya jñānavān jāyate naraḥ . śivatīrthamidaṃ proktaṃ jñānatīrthamidaṃ śubhama . tārakākhyamidaṃ tīrthaṃ mokṣatīrthamidaṃ smṛtam . syaraṇādapi pāpaughā jñānode kṣīyate dhruvam . darśanāt sparśanāt snānāt pānāddharmādisambhavaḥ . ḍākinīśākinībhūtapretavetānarācasāḥ . grahakasmāṇḍakheṭāṅgāḥ kālakarṇīśiśugrahāḥ . vyarāpasmāravisphoṭatṛtīyakacaturthakāḥ . sarve praśamamāyānti śivatīrthajalokṣaṇāt . jñānodatīrthapānīyairliṅgaṃ yaḥ snapayet sudhīḥ . sarvatīrthodakaistena dhruvaṃ saṃstapitaṃ bhavet . jñānarūpo'hamevātra dravamūrtiṃ vidhāya ca . jāhyavidhvaṃsanaṃ kuryākuryāṃ jñānopadeśanam iti dattvā varān śambhustatraivāntaradhīyata . kṛtakṛtyamivātmānaṃ so'pyamaṃsta triśūlabhṛt . īśāno jaṭilo rudrastatpītvā paramodakam . avāptavān paraṃ jñānaṃ yena nirvṛtimāptavān .

jñānasādhana na° 6 ta° . 1 indriye 2 tattvajñānasādhane śravaṇasanananididhyāsanādau ca .

jñānāpoha pu° 6 ta° . jñānajasaskāranāśaje visparaṇe .

jñānābhyāsa pu° 6 ta° . 1 jñānasādhanaśravaṇādyāvṛttau taccintanaṃ tatkathanamanyonyaṃ tatprabodhanam . etadekaparatvañca jñānābhyāsaṃ vidurbudhāḥ ityuktalakṣaṇe 2 mananādau ca . bodhābhyāsādayo'pyatra . sargādāveva nātpannaṃ dṛśyaṃ nāstyeva tatsadā . idaṃ jagadahañceti bodhābhyāsaṃ viduḥ param vedāntaśā0

jñānāsana na° athānyadāsanaṃ kṛtvā marvavyādhivināśanam . yogābhyāsā bhavet kṣipraṃ jñānāsanaprasādataḥ . dakṣapādorumūle tu vāmapādatalaṃ tathā . dakṣapādatalaṃ dakṣapārśve saṃyojya dhārayet . etajjñānāsanaṃ nāma jñānavidyāprakāśakam . nirantaraṃ yaḥ karoti tasya granthiḥ ślathā bhavet iti rudrayāmalokte āsanabhede .

jñānin tri° jñānamastyasya ini . 1 jñānayukte brahmasākṣāt kārayukte caturvidhā bhajante mām--ārto jijñāsurarthārthī jñānī ca bharatarṣabha! . jñānināmapi sarveṣāṃ madgatenāntarātmanāṃ gītā 2 bodhayuktamātre tri° jñānino manujāḥ satyaṃ kintu te na hi kevalam . yato hi jñāninaḥ sarve paśupakṣimṛgādayaḥ devāmā° . jñāna + astyarthe matup masya vaḥ jñānavadapyatrārthe bahūnāṃ janmanāmante jñānavān māṃ prapadyate gītā . ubhayatra striyāṃ ṅīp .

jñānendriya na° jñāyate'nena jñā--karaṇe lyuṭ jñāna sādhanamindriyam karma° . 1 jñānasādhane indriye śrotrādau jñānendriyāṇi śrotratvakcakṣurjihvāśa nāsikā . jñānendriyārthā viṣayāḥ śā° ti° . indriyaśabde vivṛtiḥ . etānyākāśādīnāṃ sātvikāṃśebhyo vyastebhyaḥ pṛthak 2 krameṇītpannāni yathoktaṃ devībhāgavate . pañcabhūtasthamattvāṃśaiḥ śrotrādīnāṃ samudmavaḥ . jñānendriyāṇā rājendra! pratyekamiti niścitam . kramaśo digvātārkapraceto'śvino jñānendriyāṇāṃ devatāḥ . śabdasparśarūparasagandhāśca kramaśo jñānendriyāṇāṃ viṣayāḥ .

jñāpaka tri° jñā--ṇic lyu . bodhake .

jñāpana na° jñā--ṇic--lyuṭ . bodhane .

jñīpsā strī jñapa--san--bhāve a . jñātumicchāyām .

jñīpsyamāna tri° jñapra--san--karmaṇi śānac . jñātumimiṣyamāṇe . ślāthahruṅasthāśapāṃ jñīpsyamānaḥ pā° .

jñeya tri° jñā--karmaṇiyat . boddhavye . yathā vyākaraṇādi pāṇinyāderjñeyaikadeśārthamapi śā° bhā° . 2 jñātuṃ yogye brahmaṇi ca . jñeyaṃ yat tat pravakṣyāmi yad jñātvā'mṛtamaśnute . anādimat paraṃ brahma na sat tannāsaducyate . sarvataḥ pāṇipādaṃ tat sarvato'kṣiśiromukham . sarvataḥ śrutimallike sarvamāvṛtya tiṣṭhati . sarvendriyaguṇābhāsaṃ sarvendriyavivarjitam . asaktaṃ sarvabhṛccaiva nirguṇaṃ guṇabhoktṛ ca . bahirantaśca bhūtānāmacaraṃ carameva ca . sūkṣmatvāt tadavijñeyaṃ dūrasthaṃ cāntike ca tat . avibhaktaṃ vibhaktiṣu vibhaktamiva ca sthitam . bhūtabhartṛ ca tajjñeyaṃ grasiṣṇu prabhaviṣṇu ca . jyotiṣāmapi tajjyotistamasaḥ paramucyate . jñānaṃ jñeyaṃ jñānagamyaṃ hṛdisarvasya dhiṣṭhitam gītā .

jyā jarāyāṃ kyrā° pvā° para° aka° aniṭ . jināti ajyāsīt . jijyau jijyatuḥ . jinaḥ .

jyā strī jyā--aghnyā° yak ni° . 1 ghanurguṇe amaraḥ tasya nirantarākarṣaṇena dhanuṣo jarākaraṇāttathātvam . 2 vasudhāyāṃ tasyāḥ pratikṣaṇaṃ kṣīyamānatvāt tathātvaṃ 3 mātari svaprasavena tasyāḥ vayohānestathātvam medi° . golakṣetrāntargate dhanurākārakṣetrasthakendrasthānāt ubhayapārśvasaṃlagne 4 saralarekhābhede . kramajyāśabde 2303 pṛ° jīvāśabde 3135 pṛ° dṛśyam . tāśca caturviṃ śatisaṃkhyikāstatra kramajyāśabde uktāvaśiṣṭā utkramajyāmānasaṃkhyāṅkāśca sū° si° uktā yathā munayorandhrayamalārasaṣaṭkā munīśvarāḥ . dvyaṣṭaikārūpaṣaḍdasrāḥ sāgarārthahutāśanāḥ . khartuvedānavādryarthādiṅnagāstryarthakuñjarāḥ . nagāmbaraviyaccandrārūpadharaṇiśaṅkarāḥ . śarārṇavahutāśaikābhujaṅgākṣi śarendavaḥ . navarūjpamahīrdhraikāgajaikāṅkaniśākarāḥ . gu ṇāśvirūpanetrāṇi pāvakāgniguṇāśvinaḥ . vasvarṇavārdhayamalāsturaṅgartunagāśvinaḥ . navāṣṭanavanetrāṇi pāvakaikayamāgnayaḥ . gajāgnisāgaraguṇā utkramajyārdhapiṇḍakāḥ

jyāghātavāraṇa na° jyāyā ādhātaṃ vārayatyanena vārikaraṇe lyu . godhāyāṃ jyādhātavāraṇārthe dhanvināṃ hastanibaddhe carmabhede amaraḥ .

jyāni strī jyā--ni . 1 vayohānau 2 taṭinyām 3 jīrṇe tri° medi° .

jyāyas tri° atiśayena praśasyo vṛddho vā praśasya + vṛddha + vā īyasun jyādeśaḥ īyasuni āderāttvam . 1 ativṛddhe 2 jīrṇe 3 praśaste ca . jyāyān pṛthivyā jyāyānantarīkṣājjyāyānebhyo lokebhyaḥ chā° u° . striyāṃ ṅīp . jyāyasī cet karmaṇaste matā buddhirjanārdana! gītā

jyu gatau ndhā° ātma° saka° aniṭ . jyavate ajyoṣṭa jujyuve .

jyuta dīptau bhvā° para° saka° seṭ . jyotati irit . ajyutat ajyotīt . jujyota .

jyuta dīpttau bhvā° ātma° aka° seṭ . jyotate ajyotiṣṭa . jujyute . ṛdit . ajujyotat ta . jyotiḥ .

jyeṣṭha tri° atiśayena vṛddhaḥ praśasyo bā vṛddha + praśasya + vā iṣṭhan jyādeśaḥ . 1 ativṛddhe 2 praśasye 3 agraje bhrātari 4 agrajabhaginyāṃ strī . 5 aśvinyādinakṣatreṣu aṣṭādaśe nakṣate strī tadrūpādi aśleṣāśabde 497 pṛ° dṛśyam . jyeṣṭhānakṣatrayuktā paurṇamāsī aṇ jyaiṣṭhī sāsmin māse punaraṇ saṃjñātvāt hrasvaḥ . 6 jyeṣṭha jyaiṣṭhamāse medi° . gaurā° ṅīṣ . 7 gṛhagodhikāyāṃ strī śabdaratnā° . tasyāḥ digbhede rutaphalaṃ ti° ta° uktaṃ yathā vittaṃ brahmaṇi kāryasiddhiratulā śakre hutāśe bhayaṃ yāmyāmagnibhyaṃ suradviṣi kalirlābhaḥ samudrālaye . vāyavyāṃ varavastragandhasalilaṃ divyāṅganā cauttare aiśānyāṃ maraṇaṃ dhruvaṃ nigaditaṃ diglakṣaṇaṃ khañjane . jyeṣṭhīrute kṣute'pyevamūcuḥ kecicca kovidāḥ adhikaṃ gṛhagodhikāśabde 2657 pṛ° dṛśyam . 8 madhyamāṅgulau strī hemaca° . 9 gaṅgāyāṃ strī rājani° tasyāḥ pārvatyāḥ prathamaṃ himālayājjātattvāt tathātvam . 0 pariṇīte bharturadhikasnehabhājane nāyikābhede ratimañjarī . lakṣmyāḥ prathamotpannāyāṃ jyeṣṭhabhaginyām 11 alakṣmīdevyāṃ strī . tadutpattyādikathā padmapu° utta° kha° uktā yathā māṃ praṇamya punardevā mamanthuḥ kṣīrasāgarama . tasmin pramathyamāne tu mayā devaiśca bhāvini . . jyeṣṭhā devī samutpannā raktasragvāsasāvṛtā . utpannā sā'bravīddevān kiṃ kartavyaṃ mayeti vai . tāmabruvastadā devīṃ sarve devagaṇā bhṛśam . yeṣāṃ gṛhāntare nityaṃ kalahaṃ saṃpravartate . tatte sthānaṃ prayacchāmo vāsastatra śubhānane! . yasya gehaṃ kapālāsthibhasmakeśādicihnitam . bhāṣante paruṣaṃ nityaṃ vasantyanṛtavādinaḥ . sandhyākāle ca ye pāpāḥ svapanti malacetasaḥ . teṣāṃ veśmani saṃtiṣṭha duḥkhadāridryadāyinī . kapālakeśabhasmāsthi tuṣāṅgārāṇi yatra tu . tatra te vasatisthānaṃ bhaviṣyati na saṃśayaḥ . akṛtvā pādayoḥ śaucaṃ yastvācāmati durmatiḥ . taṃ bhajasva sadā devi! kaluṣeṇāvṛtā bhṛśam . tṛṇāṅgāra kapālāśmavālukāyasacarmabhiḥ . dantadhāvanakartāro bhaviṣyanti narādhamāḥ . ramakha malinā devi! teṣāṃ veśmasu nityaśaḥ . tilapiṣṭañca naktañca kāliṅgaśigru gṛñjanam . chatrākaṃ viḍvarāhañca vilvakoṣātakīphalam . alāvuṃ śrīphalaṃ ye vai khādayanti narādhamāḥ . teṣāṃ gṛhe tava syānaṃ devi! dāridryade! sadā . ityādiśya surāḥ sarve te jyeṣṭhāṃ kalivallabhām . punaśca manthanaṃ cakruḥ kṣīrābdhiṃ susamāhitāḥ . 12 navadajātāyāṃ brahmaprakṛtibhūtāyāṃ devyāṃ strī raudrī vindostato nādājjyeṣṭhā vījādajāyata . vāmā, tābhyaḥ samutpannā rudrabrahmaramādhipāḥ śā° ti° . 13 parameśvare pu° . īśānaḥ prāṇadaḥ prāṇo jyeṣṭhaḥ śreṣṭhaḥ prajāpatiḥ viṣṇusa° . 14 prāṇe prāṇo vā jyeṣṭhaśca śreṣṭhaśca chā° u° . kāśīsthe 15 gaurībhede strī jyoṣṭhasthānaśabde vivṛtiḥ .

jyeṣṭhatāta pu° tātasya jyeṣṭhaḥ rāja° pūrvani° . pituragraje bhrātari (jeṭā) .

jyeṣṭhabalā strī jyeṣṭhaṃ balaṃ yasyāḥ . sahadevyāṃ latāyāṃ rājani° .

jyeṣṭhavarṇa pu° varṇānāṃ jyeṣṭhaḥ rājada° pūrvani° karma° vā . brāhmaṇe tasya sarvavarṇaśreṣṭhatvāt taṃthātvaṃ . 2 śreṣṭhe varṇe ca .

jyeṣṭhavāpī strī kāśīsthajyeṣṭhasthānasthe vāpībhede jyeṣṭhasthānaśabde vivṛtiḥ .

jyeṣṭhaśvaśrū strī jyeṣṭhā mānyā śvaśrūriva saṃjñātvāt puṃvadbhāvaḥ . patnyāḥ jyeṣṭhabhaginyāṃ (vaḍaśālī) hemaca° .

jyeṣṭhasāman na° nityakvarma° . sāmabhede . tacca sāma mūrdhānaṃ divo aratiṃ pṛthivyā vaiśvānaramṛta ajātamagnim . kaviṃ samrājamatithiṃ janānāmāsannaḥ pātraṃ janayanta devāḥ sāmārci° 1 pra° 1 a° 2 da° 5 ka° . ityasyāṃ goyamānam vāmadhevyaṃ vṛhatsāma jtheṣṭhasāmarathantaram . tathā puruṣasūktaṃ ca rudrasūktaṃ tataḥ paramam . ājyadohāni sāmāni śāntikaṃ bhāruḍāni ca . paścime dvārapālau tu paṭhetāṃ sāmagau tathā . iti dānapārijātadhṛtavākyam .

jyeṣṭhasthāna na° . kāśosthe tīrthabhede tatsthānamāhātmyādi kathā kāśīkha° 63 a° . yamanehasamārabhya mandarādrau viniryaye . adrīndrasutayā sārdhaṃ rudreṇokṣendragāminā . taṃ vāsaraṃ puraskṛtya jagrāha niyamaṃ dṛḍham . jaigīṣavyā mahāmedhāḥ kumbhayone! mahākṛtī . viṣamekṣaṇapādābjaṃ samīkṣiṣye yadā punaḥ . tadāmbuvipruṣamapi bhakṣayiṣyāmi cetthaho . kutaściddhāraṇāyogādatha vā śambhvanugrahāt . anaśnannapiban yogī jaigīṣavyaḥ sthito mune! . taṃ śambhureva jānāti nānyo jānāti kaścana . ataeva tataḥ prāptaḥ prathamaṃ pramathādhipaḥ . jyaiṣṭhaśuklacaturdaśyāṃ somavārānurādhayoḥ . tatparvaṇi mahāyātrā kartavyā tatra mānavaiḥ . jyeṣṭhasthānaṃ tataḥ kāśyāṃ tadābhūdatipuṇyadam . tatra liṅgaṃ samabhavat svayaṃ jyeṣṭheśvarābhidham . talliṅgadarśanāt puṃsāṃ pāpaṃ janmaśatārjitam . tamo'rkodayamāpyeva tatkṣaṇādeva naśyati . jyeṣṭhavāpyāṃ naraḥ snātvā tarpayitvā pitāmahān . jyeṣṭheśvaraṃ samālokya na bhūyo jāyate bhuvi . āvirāsīt svayaṃ tatra jyeṣṭheśvarasamīpataḥ . sarvasiddhipradā gaurī jyeṣṭhā nāma samantataḥ . jyaiṣṭhe māsi sitāṣṭamyāṃ tatra kāryo mahotsavaḥ . rātrau jāgaraṇaṃ kāryaṃ sarvasamptsamṛddhaye . jyeṣṭhāṃ gaurīṃ namaskṛtya jyeṣṭhavāpīpariplutā . saubhāgyabhājanaṃ bhūyād yoṣā saubhāgyabhāgapi . nivāsaṃ kṛtavān śambhustasmin sthāne yataḥ svayam . nivāseśa iti khyātaṃ liṅgaṃ tatra paraṃ tapaḥ . nivāseśvaraliṅgasya sevanāt sarvasampadaḥ . nivasanti gṛhe nityaṃ nityaṃ praiti padaṃ punaḥ . kṛtvā śrāddhaṃ vidhānena jyeṣṭhasthāne narottamaḥ . jyeṣṭhāṃ tṛptiṃ dadātyeva pitṛbhyo madhusarpiṣā . jyeṣṭhatīrtheśvare kāśyāṃ dattvā dānāni śaktitaḥ . jyeṣṭhān svargānavāpnoti naromokṣañca gacchati . jyeṣṭheśvaro'ccyaḥ prathamaṃ kāśyāṃ śreyo'rthibhirnaraiḥ . jyeṣṭhā gaurī tato'bhyarcyā sarvajyeṣṭhamabhīpsubhiḥ . tatratyaṃ jyotiḥsvarūpaliṅgantu jyeṣṭheśvarābhidhaṃ mahādevasya nitambabhūtam tathoktaṃ kāśīkha° 32 a° . sarveṣāmapi liṅgānāṃ maulitvaṃ kṛttivāsasaḥ . aoṅkākāreśaḥ śikhā jñeyā locanāni trilocanaḥ . gokarṇabhārabhūteśau tatkarṇau parikīrtitau . viśveśvarāvisuktau ca dvāvetau dakṣiṇau karau . karṇeśamaṇikarṇīśau dvau karau dakṣiṇetarau . kāleśvarakapaddīrśau caraṇāvatinirmlau . jyeṣṭheśvaro nitambaśca nābhirvai madhyameśvaraḥ . kapardo'sya mahādevaḥ śirobhūṣā śrutīśvaraḥ . candrośo hṛdayantasya ātmā vīreśvaraḥ paraḥ . liṅgaṃ tasya tu kedāraḥ śukraṃ śukreśvaraṃ viduḥ . anyāni yāni liṅgāni paraḥkoṭimitāni ca . jñeyāni nakhalomāni vapuṣo bhūṣaṇānyapi . yāvetī dakṣiṇau hastau nityaṃ nirvāṇadau hi tau . jantūnāmamayaṃ dattvā patatāṃ mohasāgare .

jyeṣṭhāmūlīya pu° jyeṣṭhāṃ mūlaṃ vā nakṣatramarhati paurṇamāsyām cha . jyaiṣṭhe māsi tanmāsīyapaurṇamāsyāṃ hi jyeṣṭhāmūlayoranyatarasya yogasambhavāttasya tathātvam . yathā ca tasya tathātvaṃ tathā kārtikaśabde 1948 pṛ° darśitam .

jyeṣṭhāmbu na° ni° karma° . taṇḍulaprakṣālane jale vaidyakapa° tasyātīva śreṣṭhaguṇatvāttathātvam .

jyeṣṭhāśrama pu° jyeṣṭha āśramo yasya . yasmāt trayo'pyāśramiṇo jñānenānnena cānvaham . gṛhasthenaiva dhāryante tasmāt jyeṣṭhāśramo gṛhī manūkte 1 gārhasthyāśramayukte karma° . 2 gṛhasthaśrame ca gṛhastho brahmacārī ca bānaprastho'tha bhikṣukaḥ . catvāraścāśramāḥ proktā sarve gārhasthyamūlakāḥ ityuktestasya sarvāśramapoṣakatvena śreṣṭhatvāttathātvam . tataḥ ini . gṛhasthāśramītyapyatra .

jyaiṣṭha pu° jyaiṣṭhī pūrṇimāsmin māse aṇ . jyeṣṭhānakṣatrayuktayogārhapaurṇamāsīdhaṭite vṛṣastharavyārabdhe śuklapratipadādidarśāntarūpe 1 cāndre māse jyaiṣṭhe māsi kṣitisutadine jāhnavī martyaloke ti° ta° . tathābhūte'rdhamāsātmake 2 pakṣe . jyeṣṭhāmūlānakṣatrayoranyataranakṣatre parvāntakāle gurorudayāstopalakṣite 3 vārhaspatye varṣabhede ca kārtikaśabde 1949 pṛ° vivṛttiḥ . jyaiṣṭhe saṃvatsare caiva jyaiṣṭhamāsasya pūrṇimā . jyeṣṭhābhena samāyuktā mahājyaiṣṭhī prakīrtitā rājamārta° . jyaiṣṭhasaṃvatsaraśca . jyeṣṭhāmūlopage jīve varṣaṃ syāt śākradaivatam viṣṇudharmottaroktaḥ grāhyaḥ ti° ta° . vṛṣastharavike saure 4 māsabhede ca .

jyaiṣṭhī strī jyeṣṭhānakṣatreṇa tatsamīpasthamūlānakṣatreṇa vā yuktā paurṇamāsī aṇ ṅīp . 1 jyeṣṭhāmūlānakṣatrānyataranakṣatrayuktapaurṇamāsyām jyeṣṭheva svārthe aṇ ṅīp . 2 gṛhagodhikāyāñca . vallīśabde dṛśyam .

jyaiṣṭhineya puṃstrī jyeṣṭhāyāḥ striyāḥ apatyam ḍhak inaṅ . jyeṣṭhāyā apatye . jyoṣṭho jyaiṣṭhineyaḥ stuvīta tā° brā° 2 . 1 . 2 . kṛte kāniṣṭhineyasya jyaiṣṭhineyo vivāsitaḥ bhaṭṭiḥ .

jyaiṣṭhya na° jyeṣṭhasya bhāvaḥ ṣyañ . 1 śreṣṭhatve 2 vayasā agrajatve ca . viprāṇāṃ jñānato jyaiṣṭyakṣatriyāṇāntu bīryataḥ . vaiśyānāṃ dhānyadhanataḥ śūdrāṇāmava janmataḥ manuḥ

jyo niyate upanaye vratopadeśe bra bhvā° ātma° saka° aniṭ . jyavate ajyāsta . jujye .

jyok avya° jyo--bā° ukun . 1 kālabhūyasthe 2 praśne 3 śīghrārthe 4 sampratyarthe śabdārthaci° 5 ujjvalatve ca sarvamāyureti jyog jīvati mahān prajayā paśubhirbhavati chā° u° jyogujjvalaṃ jovati bhā° .

jyotirātman pu° jyotirātmā'sya . sūryādau yathāhyayaṃ jyotirātmā vivasvān śrutiḥ .

jyotirāditya pu° jyotiṣi sāvitre maṇḍale ādityaḥ . parameśvare ādityo jyotirādityaḥ viṣṇusa0

jyotiriṅga pu° jyotiriva iṅgati igi--gatau ac . khadyote śabdaratnā° yuc . jyotiriṅgaṇo'pyatra amaraḥ .

jyotirgaṇeśvara pu° jyotirgaṇānāmīśvaruḥ . 1 parameśvare khakṣaḥ sāṅgaḥ śatānando nandirjyotirguṇeśvaraḥ viṣṇu saṃ° . tameva bhāntamanubhāti sarvam tasya bhāsā sarvamidaṃ vibhāti iti śrutyā tasyaiva sarvajyotirgaṇānāmavabhāsanasya pratipādanāttathātvam .

jyotirgrantha pu° jyotiṣāṃ grahanakṣatrādīnāṃ gatyādisādhanaṃ granthaḥ . jyotiḥśāstre .

jyotirmaya tri° jyotirātmakaḥ prācurye vā mayaṭ . 1 jyotirātmake jyotiḥsvarūpe 2 jyotiḥpracure ca . ṛṣīn jyotirmayān sapta sasmāra smaraśāsanaḥ kumā° na bhaumānyeva dhiṣṇyāni hitvā jyotirmayāṇyapi raghuḥ .

jyotirvid pu° jyotiṣāṃ sūryādīnāṃ gatyādikaṃ vetti vidkip . jyotiḥśāstrābhijñe . dṛṣṭvā jyotirvido vaidyān dadyādgāṃ kāñcanaṃ mahīm yājña° . jyotirvidābharaṇam .

jyotirvidyā strī jyotiṣāṃ sūryādīnāṃ gatthādijñānasādhanaṃ vidyā . jyotiḥśāstre .

[Page 3162b]
jyotirvīja na° jyotiṣo gagane prakāśasya vījamiva . 1 svadyote trikā° .

jyotirloka pu° jyotiṣāṃ lokaḥ āśrayaḥ . kālacakrapravartakadhruvaloke 2 tadadhipe parameśvare ca tallokasthitivarṇanaṃ bhāga° 5 . 23 a° . atha tasmāt paratastrayodaśalakṣayojanāntarato yattadviṣṇoḥ paramaṃ padamabhivadanti . yatra mahābhāgavato dhruva auttānapādiragninetreṇa prajāpatinā kaśyapena dharmeṇa ca samakālayugbhiḥ sahavahumānaṃ dakṣiṇataḥ kriyamāṇa idānīmapi kalpajīvināmājīvya upāste tasya mahānubhāva upavarṇitaḥ . sahiṃ sarveṣāṃ jyotirgaṇānāṃ grahanakṣatrādīnām animiṣeṇāvyaktaraṃhasā bhagavatā kālena bhrāmyamāṇānāṃ sthāṇurivāvaṣṭambha īśvareṇa vihitaḥ śaśvadavabhāsate . yathā medhīstambha ākramaṇapaśavaḥ saṃyojitāstribhiḥ savanairyathāsthānaṃ maṇḍalāni carantiḥ evaṃ bhagaṇā grahādaya etasminnantarbahiryogena kālacakra āyojitā dhruvamevālambya vāyuṃnodīryamāṇā ākalpāntaṃ paritaḥ krāmanti . nabhasi yathā meghāḥ śyenādayo vāyuvaśāḥ karmasārathayaḥ parivartante . evaṃ jyotirgaṇāḥ prakṛtipuruṣasaṃyogānugṛhītāḥ karmanirmitagatayo bhivi na patantiṃ . kecidetat jyotiranīkaṃ śiśumārasamsthānena bhagavato vāsudevasya yogadhāraṇāyāmanuvarṇayanti . yasya pucchāgre'vākśirasaḥ kuṇḍalībhūtadehasya dhruva upakalpitaḥ tasya lāṅgule prajāpatirignirindro dharmaiti . pucchamūle dhātā vidhātā ca kaṭyāṃ saptarṣayaḥ yasya dakṣiṇāvarta kuṇḍalībhūtaśarīrasya yānyudagayanāni dakṣiṇapārśve nakṣatrāṇi upakalpayanti . dakṣiṇāni tu savye yathā śiśumārasya kuṇḍalābhogasanniveśasya pārśvayorubhayorapyavayavāḥ samasaṃkhyāṃ bhavanti . pṛṣṭe tvajavīthī ākāśagaṅgā codarataḥ . punarvasupuṣyau dakṣiṇavāmayoḥ śroṇyorārdrāśleṣā ca dakṣiṇavāmayoḥ pādayorabhijiduttarāṣāḍhe dakṣiṇavāmapārśvavadhriṣu yuñjīta . tathaiva mṛgaśīrṣādīnyudagayanāni dakṣiṇapārśve prātilomyena pratiyuñjīta . śatabhiṣājyeṣṭhe skandhayordakṣiṇavāmayornyaset . uttarāhanāvagastyaḥ adharāhanau yamaḥ mukhye cāṅgārakaḥ śanaiścara upasthe vṛhaspatiḥ kakudi vakṣasyādityo hṛdaye nārāyaṇo manasi candro nābhyāmuśanāstanayoraśrinau budhaḥ prāṇāpānayorārhugale, ketavaṃḥ sarvāṅgeṣu, romasu sarve tārāgaṇāḥ . etaduhaiva bhagavato viṣṇoḥ sarvadevatāmayaṃ rūpam aharahaḥ sandhyāyāṃ prayato vāgyato nirīkṣyamāṇa upatiṣṭhet . namo jyotirlokāya kālāyanāya animiṣāṃ matayo mahāpuruṣābhidhīmahīti .

jyotirhastā strī hastaṃ śarīramityāhurhastañca gaganaṃ tathā . jyotiśca grahanakṣatraṃ jyotirhastā tataḥ smṛtā devīpu° 45 a° uktaniruktiyuktāyāṃ durgāyām .

jyotiścakra na° jyotibhirnakṣatrairthaṭitaṃ cakram . 1 bhacakre saptaviṃśatibhairjyotiścakraṃ stimitivāyugam . tadarkāṃśo bhavedrāśirnavarkṣacaraṇāṅkitaḥ ti° ta° ukte aśvinyādibhirnakṣatrairthaṭite maṇḍalākāre rāśicakre . stimitavāyugamityanena tasya nādhaḥpatanamātraṃ vivakṣitaṃ na gatyabhāvaḥ pravahavāyunā tasyā pratidinaṃ pratyaggateḥ sūrya siddhāntādāvuktatvāt khagolaśabde 2416 pṛṣṭādau dṛśyam .

jyotiḥ(śśā)śāstra na° jyotiṣāṃ sūryādyenāṃ gatyādi jñāpakaṃ śāstram vā śatvam . sūryadigrahagatyādibodhake kālajñāne vedāṅge śāstrabhede . vedāstāvadyajñakarmapravṛttāyajñāḥ proktāste tu kālāṃśrayeṇa . śāstrādasmāt kālavodho yataḥ syādu vedāṅatvaṃ jyotiṣasyoktamasmāt . śabdaśāstraṃ mukhaṃ jyotiṣaṃ cakṣuṣī śrotrabhuktaṃ niruktaṃ ca kalpaḥ karau . yā tu śikṣāsya vedasya sā nāsikā pādapadmadvayaṃ chanda āryaibudhaiḥ . vedacakṣuḥ kiledaṃ smṛtaṃ jyotiṣaṃ mukhyatā cāṅgamadhye'sya tenocyate . saṃyuto'potaraiḥ karṇanāsādibhiścakṣuṣāṅgena hīno na kiñcitkaraḥ . tasmāddvijairadhyanīyametat puṇyaṃ rahasyaṃ paramaṃ ca tattvam . yo jyotiṣaṃ vetti naraḥ ma samyag dharmārthakāmān labhate yaśaśca . jyotiḥśāstramanekabhedavipayam pṛ° sa° 1 a° . asya bhedādi aṅgaśabde 73 pṛ° dṛśyam .

jyotiṣa na° jyotiḥ sūryādigatyādikaṃ pratipādyatayā'styasya ac . 1 jyotiḥśāstre jyotiṣaṃ nayanaṃ viduḥ śikṣā . jyotiḥśāstraśabde udā° . jyotiṣamāgamaśāstraṃ vipratipattau na yogyamasmākam vṛ° sa° 7 a° . 2 tārāyāṃ strī gaurā° ṅīṣ . jyotiṣaṃ jñeyatvenāstyasya ini . jyotiṣin . jyotiḥśāstrābhijñe tri° striyāṃ ṅīp .

jyotiṣika tri° jyotiradhīre ukthādi° ṭhak saṃjñāpūrvakavidheranitvāt na vṛddhiḥ . jyotiḥśāstrabhdhyetari .

jyotiṣka pu° jyotiriva kāyati kai--ka . 1 citrakavṛkṣe etānyovāvāpya kṣārakalpena nisrutepālāśe kṣāre tato vipācya phāṇitamiva sañjātamavatāryalepayet . jyotiṣka phalalākṣāmaricapippalīsumanaḥpatrairvā saśru° . 2 methikāvīje ca rājani° . 3 gaṇakārikāvṛkṣe ratnamā° . 4 grahatārānakṣatrādau ba° va° tadīśabhāge tasyādreḥ śṛṅga mādityasannibham . yattat jyotiṣkamityāhuḥ sadā paśupateḥ priyam ityukte 5 meroḥ śṛṅgabhede na0!

jyotiṣṭoma pu° jyotīṣi trivṛdādayaḥ stomāyasya ṣatvam . 1 svanāmakhyāte agniṣṭomasvaṃ sthārūpe yajñabhede tadvidhānādi tāṇḍya° brā° 4 . 1 . 6 . yajjyotiṣṭomo bhavati yajñamukhantaṭādhnuvanti yaduktho yajñakratoranantarayāya yadrātriḥ sarvasyāptai mū° atha ṣoḍaśiko'yamatirātra ityuktaṃ, kḷpto jyotiṣṭomo'tirātraḥ sa ṣoḍaśika iti . atha tadvyatiriktābhistisṛbhiḥ saṃsthābhiravayujya stūyate . ṣadyapi sarveṣāmapi jyotiṣṭhomatvamasti tathāpi ukthātirātrasaṃsthayoḥ pṛthagvakṣyamāṇatvāt agniṣṭomasaṃsthaiva jyotiṣṭomaśabdenocyate . jyotīṣi trivṛdādayaḥ stomā yasya sa jyotiṣṭomaḥ . tathā ca taittirīyakaṃ trivṛtpañcadaśa saptadaśa ekaviṃśa etāni jyotīṃṣi yata etasya stomā iti . yajjotiṣṭomo'gniṣṭomo dvādaśastotrātmako bhavati jyotiṣṭomasya hi agniṣṭomasaṃsthā mukhyā, eṣa vāca prathamo yajñānāmiti śruteḥ . tattena yajñamukhaṃ yajñānāṃ mukhabhūtamagniṣṭomaṃ prāpya ādhnurvanti satriṇaḥ samṛddhā bhavanti tathā tasminnatirātre ukthaḥ pañcadaśastutaśastrasādhyaḥ kratarantarbhavatīti yat tat yajñakratoḥ saṃpūrṇasya yajñasya anantarayāya aparityāgāya bhavati ukthasaṃsthāyāṃ hi kratuḥ saṃpūrṇo bhavati yathā pūrvayoḥ savanayoḥ pañcadaśa pañcadaśa stātrāṇi tathā tṛtīye'pi stotrapañcakasadbhāvāt . agniṣṭomastvasaṃpūrṇaḥ kratuḥ uktahetorabhāvāt bhā° . tasya ca agniṣṭomasaṃsthatvena jyotiṣṭomanāmatāheturukto yathā yadetāni sarvāṇi saha durupāpāni kaiteṣāmupāptiriti jyotiṣṭoma evāgniṣṭomenaivāgniṣṭomena yajeta . tamya vā etasya jyotiṣṭomasyāgniṣṭomasya trivṛdbahiṣpavamānaṃ taduvratasya śiraḥ, pañca daśasaptadaśā uttarau pavamānau tau pakṣau, pañcadaśaṃ hoturājyaṃ saptadaśaṃ pṛṣṭamekaviṃśaṃ yajñāyajñiyaṃ tat puccham śata° brā° 10 . 1 . 2 . 7 . adhunāṃ prathamasaṃsthārūpajyotiṣṭomāgniṣṭomaṃ mahāvratayajñātmanā stotuṃ tatraivāgnicayanāditrayasyopādānād brahmavādipraśnottarābhyāṃ darśayati . saha yugapat durupāpāni āptumaśakyāni sarveṣāṃ mahāvratayajñānuṣṭhāne prayogabāhulyenaṛtviksampādanādeḥ duṣkaratvena cānadhikārāt tatrāmbiṣṭoma iti padenāgnistavanokteragnicayanamuktamiti mantavyam . pakṣyākārasya mahāvratasāmno hi śiraḥpakṣamadhyapucchātmakāḥ pañcāvayavāḥ śiro nāyatraṃ, rathantaraṃ dakṣiṇaḥ pakṣaḥ vṛhaduttaraḥ pakṣaḥ bhadramasya pucchaṃ rājanasāma hyātmeti tatsarvamagniṣṭome sampādayati tasya vā iti ṛkatrayātmakameka sūktaṃ tādṛśāni trīṇi sūktāni trivṛto'vayavāyasya stomasya tadidaṃ trivṛdu bahiṣpavamānam prātaḥsavanikaṃ tṛcaṃ sūktatrayātmakaṃ vahiṣpavamānaṃ mahāvratasya śiro bhavati bahiṣpavamāna mapi gāyatrīcchandaskaistṛcairgātavyam mādhyandinaḥ pañcadaśa stotriyātmakaḥ pavamānaḥ, tṛtīyaṃsavane saptadaśastotriyātmakaḥ ārbhavaḥ ṣavamānaḥ pakṣasthānīyau hotrānuśaṃsanīyaṃ prathamamājyastotra saptadaśastotriyātmakaṃ pṛṣṭhanāmakaṃ hotuḥ prathamaṃ stotram tadubhayaṃ madhyātmarūpam . ekaviṃśatyāvṛttirūpaṃ yajñāyajñā vo agnayaḥ ityatrotpannaṃ sāma pucchasthanīyam bhā° 2 somayāge ca jyotiṣṭoma dharmā ekāhadvādaśāhayostaduguṇadarśanāt kātyā° śrau° 12 . 1 . 1 jyotiṣṭomaśabdena upāṃśvādihāriyosranapa ryanto grahayajñābhyāso'bhidhīyate jyotīṃṣi yamya stomāḥ sa jyotiṣṭomaḥ stomairhyasau dyotyata iti te ca somayāgasya stomāḥ tasmāt jyotiṣṭhomaśabdena somayāgo'bhidhīyate karkaḥ .

jyotiṣmat tri° jyotirastyatra matup . 1 jyotiryukte 2 prakāśayukte 3 latābhede strī . sā ca (mālakāṅganī) iti khyātā latā . jyotiṣmato kaṭustiktā sarā kaphamamīrajit . atyuṣṇā vāmanī tokṣṇā vahnibuddhismṛtipradā rājani° 4 rātrau rājani° . 5 yogaśāstrokte sattvapradhāne cittavṛttibhede ca . viśokā vā jyotiṣmatī pāta° sū° . privṛttirutpannā cittasya sthiti--nivandhinīti vākyaśeṣaḥ . jyotiḥśabdena sāttvikaḥ pariścāma ucyate sa praśasto bhūyānatiśayaśca vidyate yasyām bhojavṛttiḥ prasī ṭatu te viśokā jyotiṣmatī nāma cittavṛttiḥ mahāvī° jyotiṣmataḥ patho rakṣa dhiyā kṛtān ṛ° 10 . 53 . 6 jyotiṣmato dīptimataḥ bhā° 6 agnipuryām arciṣmatyāṃ tatkathā agnibhokaśabde 59 pṛ° dṛśyam . yo'yamasya yathā'nena prāpi jyotiṣmatī purī kāśī° . 7 sūrye plakṣadvīpasthe 8 parvatabhede ca śabdārthacintāmaṇiḥ .

jyotis pu° dyotate dyutyate'nena vā dyuta--isun āderdasyajaḥ jyutaṃ--dīptau bā isun . 1 sūrye 2 agnau, medi° 3 methikāvṛkṣe rājani° ca . netrakanīnikāmadhyasthe 4 darśanasādhane, padārthe, śabdārthaci° 5 nakṣatre, 6 prakāśe, śabdaca° 7 svayaṃprakāśe, sarvāvabhāsake caitanthe ca na° . 8 agniṣṭomayāgasya saṃsthābhede yathoktaṃ tāṇḍya° brā° 4 . 1 . 7
     sa etān stomānapaśyat jyotirgaurāyuritīme vai lokā ete stomā aṃyameva jyotirayaṃ madhyamo gaurasāvuttama āyuḥ mū° . sa purvoktaḥ prajāpatiḥ etān stomān stomaśabdena trivṛdādistomavantyahāni lakṣyante . tāni jyotirgau rāyuriti etannāmakānthapaśyat . tatra jyotiragniṣṭomasaṃsthaḥ gaurāyuṣī ukthasaṃsthe jyotiṣa iyaṃ stomakḷptiḥ . trivṛdbahiṣpavamāṃnaṃ pañcadaśānyājyāni pañcadaśo mādhyandinaḥ pavamānaḥ saptadaśāni pṛṣṭhāni saptadaśa ārbhava ekaviṃśo'gnīṣṭomasāmeti . atha goṣṭomastha pañcadaśo bahiṣpavamānaḥ trivṛdājyāni saptadaśaṃ mādhyandinaṃ savanamekaviṃśaṃ tṛtīyasavanam . athāyuṣṭhomasya trivṛdbahiṣpavamānaṃ pañcadaśānyājyāni saptadaśaṃ mādhyandinaṃ savanamekaviṃśaṃ tṛtīyasavanasiti . ete uktāḥ stomā ime lokā vai bhūrādikāḥ khalu kaḥ katamo loka iti bubhutsāyāmāha ayameva loko jyotiḥ . ayammadhyamaḥ antarīkṣaloko gauḥ asāvuttamastṛtīyaḥ svarloka āyuḥ . stomatrayasya lokatrayeṇa saha saṃkhyāsāmyāt tacchabdatā etaiḥ tribhiḥ stomaiḥ sādhanaistrīn lokān prājanayaditi śeṣaḥ bhā° . 9 viṣṇau vihāyasagattirjyotiḥ sarvavid hutabhug vibhuḥ viṣṇusa° svayaṃdyotanāt tasya tathātvama . atha yadataḥ paro divo jyotirdīpyate . viśvataḥ pṛṣṭheṣu savetaḥ pṛṣṭheṣvanuttayeṣūttayeṣu lokeṣu . idaṃ vāva tadyadidamantaḥpuruṣe jyotiḥ chā° u° . etāsadhikṛtya jyotiḥśabdasya parabrahmaparatvaṃ śā° sū° bhā° vyavasthāpitaṃ yathā jyoti ścaraṇābhidhānāt 1 . 11 . 24 sūtrabhāṣyādau dṛśyam . cakṣurvṛttertirodhakaṃ śārvarādikaṃ tamaḥ . tasyā evānugrāhakamādityādikaṃ jyotiriti śā° bhā° . 10 tejodravyamātre tasya prakāśavatvāttathātvaṃ tadapitatraiva bhāṣye dṛśyam . jyotiṣāmapi tajjyotistamasaḥ paramucyate . jñānaṃ jñeyaṃ jñānagamyaṃ hṛdi sarvasya dhiṣṭhitam . yo'ntaḥsukho'ntarārāmastathāntarjyotireva yaḥ . sa yogī brahmanirvāṇaṃ brahmabhūto'dhigacchati gītā . himakliṣṭaprakāśāni jyotiṃṣīva mukhāni vaḥ sa hi devaḥ paraṃ jyotistamaḥpāre pratiṣṭhitam kumā° . jyotiḥsāraḥ jyoti stvattvam jyotiḥsiddhāntaḥ .

jyotoratha pu jyotiṣāṃ sūryādīnāṃ ratha ivādhāratvāt . dhruvanakṣatre trikā° tadādhāratayaiva jyotiścakrastha samavasthānāt tasya tadrathatvam .

jyotsnā strī jyotirastyasyām na upadhālopaśca . 1 kaumudyām candrakiraṇe amaraḥ 2 reṇukānāmagandhadravye ratnamā° . 3 durgāyāṃ prabhā prasādaśīlatvāt jyotsnā candrārkamālinī devī° pu° 45 a° . raudrāyai namo nitthāyai gauryai dhātrau namo namaḥ . jyotsnāyai cendurūpiṇyai sukhāyai satataṃ namaḥ devīmā° . tataḥ matvarthe aṇ jyautsta tadyukte tri° striyāṃ ṅīp jyautsnī .

jyotsnākālī strī somasya kanyāyāṃ varuṇātmajapuṣkarapatnyām eṣo'sya putro'bhimataḥ puṣkaraḥ puṣkarekṣaṇaḥ . rūpavān darśanīyaśca somaputryā vṛtaḥ patiḥ . jyotsnākālīti yāmāhurdvitīyāṃ rūpataḥ śriyam bhā° u° 97 a0

jyotsnādi pu° matvarthe aṇpratyayaprakṛtibhūte pā° ga° sū° paṭhite śabdagaṇe sa ca gaṇaḥ jyotsnā tamisvā kuṇḍala kutupa visarpa vipādikā .

jyotsnāpriya puṃstrī jyotstā priyāsya . cakore striyāṃ jātitve'pi yopadhatvāt ṭāp .

jyotsnāvṛkṣa pu° jyotstāyā dīpaprakāśasyādhāraḥ vṛkṣaḥ . dīpādhāre (pilasuca) trikā° .

jyotsnī strī jyotsnā'styasya aṇ saṃjñāpūrvakavṛddheranityatvāt na vṛddhiḥ ṅīp . 1 jyotstāyuktarātrau (jhiṅgā) 2 paṭolikāyāñca amaraḥ . 3 reṇukānāmagandhadravye śabdaca° . svārthe ka . jyotstikā tatrārthe .

jyautiṣika tri° jyotiṣamadhīte veda vā ukthādi° ṭhak . 1 jyotiṣaśāstrābhijñe 2 tadadhyetari ca amaraḥ .

jyautsna tri° jyotstā astyasya aṇ . 1 jyotsnāyukte striyāṃ ṅīp sā ca 2 candrikāyuktarātrau rāyamukuṭaḥ .

jri abhibhave bhvā° para° saka° aniṭ . jrayati ajrauṣīt . jijrāya jijriyatu ā bhānunā pārthivāni jṛyāṃsi mahastodasya dhṛṣatā tatantha ṛ° 6 . 66 . jigādupajrayati sorapīcyaṃ padaṃ yadasya matuthā ajījanan 6 . 71 . 5 .

[Page 3165b]
jrī vayohānau vā curā° ubha° pakṣe kyrā° pvā° pa° aka° aniṭ . jrāyayati te jriṇāti ajijrayat ta ajraiṣīt

jvara roge bhvā° para° aka° seṭ . jvarati ajvārīt . mit . jvarayati te .

jvara pu° jvara + bhāve tha . svanāmakhyāte rogabhede . jvarasyodbhava nidānādi bhāvapra° uktaṃ yathā . dakṣāyamānasaṃkruddharudraniḥśvāsasambhavaḥ . jvaro'ṣṭadhā pṛthagdvaśvasaṅghātāgantujaḥ smṛtaḥ . asthāyamarthaḥ . dakṣakartṛko yo'pamānastena saṃkruddho yo rudrastasya yo niḥśvāsastasmātsambhava ūtpattiryasya sa jvaraḥ . kruddharudraniḥśvāsasambhūtatvena jvaraḥ svabhāvātpaittika iti bodhyate . yata uktaṃ carakeṇa, krodhātpittamityādi tena sarvajvareṣu pittopaśamakāriṇo cikitsā kartavyā ataeva vāgbhaṭaḥ uṣmā pittādṛte nāsti jvaro nāstyuṣmaṇā vinā . tasmātpittaviruddhāni tyajetpittādhike'dhikam rudrasambhūtatvena jvarasya devatātmakatvāt pūjārhatvaṃ copadarśitam ataeva vaidehaḥ jvaraḥ saṃpūnaivārpi sahasaivopaśāmyatīti . mūrtirapyasyoktā suśrutena rudrakopāgnisaṃmūtaḥ sarvabhūtapratāpanaḥ . tripādbhasmapraharaṇastriśirāḥ sumahodaraḥ . vaiyāghracarmavasanaḥ kapilo mālyavigrahaḥ . piṅgekṣaṇo hrasvajaṅgho bībhatsyo balavānmahān . puruṣo lokanāśarthamasau jvara iti sthitaḥ . taistairnāmabhiranyeṣāṃ satvānāṃ parikīrtyate . janmādau nidhane caiva prāyoviśati dehinam . ṛte devamanuṣyābhyāṃ nānyo viṣahate hi tam tasya jvarasya saṃkhyārūpāṃ saṃpāptimāha jvaro'ṣṭadheti . aṣṭatvaṃ vivṛṇoti pṛthagiti vātikaḥ paittikaḥ ślaiṣmikaśaiti tryaḥ . dvanyajāśca trayaḥ vātapaittikaḥ vātaślaiṣmikaḥ pittaślaiṣmikaśceti . saṅghātajaḥ sannipātika ekaḥ . dvyusyaṇaikostvaṇaiḥ ṣaṭ sthuhī'namadhyādhikaiśca ṣaṭ . samaścaiko vikārāste sannipātāstrayodaśa iti carake trayodaśa sannipātā uktāste yathā . vātolvaṇaḥ pittolvaṇaḥ . kapholvaṇaḥ . vātapittolvaṇaḥ . vātaśleṣmolvaṇaḥ pittaśleṣmolvaṇaḥ . evaṃ ṣaṭ . adhikavāto madhyapitto hīnakaphaḥ . adhikavāto madhyakapho hīnapittaḥ . adhikakapho madhyapitto hīnavātaśceti ṣaṭ . tryulavaṇa ekaḥ evaṃ trayodaśa . atra tu tridoṣajatvena sāmyātsānnipātika eka eva gaṇitaḥ . āgantuja iti . atrāgantuśabdenābhidhātādayo hetava ucyante . kutracidvyādhayaḥ kārthakāraṇayorabhedopacārāt āgantujā abhidhātādyanekakāraṇayogādaneka bhavanti . tathāpyāgantujatvena sāmyādāgantujo'pyatraika eva gaṇitaḥ . nanvāgantuje'pi jvare vātādilakṣaṇadarśanādāgantujaḥ kathaṃ doṣajādbhinnaḥ ucyate, uttarakālaṃ doṣotpatteḥ . tathā ca carake āgantujo hi vyathāpūrvaṃ jāyate paścādbhinnairdoṣairanubadhyate iti . atha jvarasya viprakṛṣṭakāraṇakathanapūrbikā amprāptimāha mithyāhāravihārābhyāṃ doṣā hyāmāśayāśrayāḥ . vahirnirasya koṣṭāgniṃ jvaradāḥ sthūrasānugāḥ . mithyāhāravihārābhyāṃ anucitāhāraceṣṭābhyāṃ hetubhūtābhyāṃ doṣāḥ vātapittakaphāḥ āmāśayāśrayāḥ āmāśayaṃ gatā rasānugāḥ rasadūṣakāḥ bahirnirasya koṣṭāgniṃ koṣṭagatāgnerūṣmāṇam na tu samastavagniṃ tadā doṣapākāsambhavaḥ syāt . bahiḥ prakṣipya jvaradāḥ syurjvarakāṃriṇo bhaveyurityarthaḥ . atha jvarasya sāmānyaṃ viśiṣṭañca pūrvarūpamāha śramo'ratirvivaraṇatvaṃ vairasyaṃ nayanaplavaḥ . icchādveṣo muhuścāpi śītavātātapādiṣu . jṛmbhā'ṅgamardo gurutā romaharṣo'rucistamaḥ . apraharṣaśca śītañca bhavantyutpatsyati jvare . sāmānyato viśeṣāttu jṛmbhātyarthaṃ samīraṇāt . pittānnayanayordāhaḥ kaphānnānnābhinandanam! śramo vyāpāra vinaiva, aratirasvasthacittatvam vivarṇatvaṃ mlānagātratā . vairasyaṃ mukhyasyā'prakṛtarasatā . nayanaplavaḥ nayanayoraśrupūrṇatvam . śītavātātapādiṣu muhuricchādveṣau . ādiśabdājjvalane jale ca . yata uktaṃ carakeṇa jvalanātapavāteṣu bhaktidveṣāvaniścitāviti . śayanādiṣvityanye . aṅgamardo'ṅgamoṭanam . gurutā gātrasya . tomaharṣaḥ romāñcatā . arucirbhojye, tamaḥ tamomagnasyeva jñānam . apraharṣaḥ harṣābhāvaḥ . śītaṃ lagati cakārādvalahāniḥ upadeśadveṣādayo'pi bhavanti . tṛtīyaślokastham sāmānyata iti pūrvaślokābhyāṃ sambandhanīyam . tena sāmānyato jvara utpatsthati bhaviṣyati śramādayaḥ pūrvameva bhavantītyarthaḥ . utpatsthatītyātmanepadino'pi taṅabhāva ārṣatvāt . viśeṣāt ucyate . samīraṇāt jvare utpatsyati atiśayena jṛmbhā bhavati . pittajvare utpatsyati atyarthanayordāho bhavati . kaphajvare utpatsyati attharthena nānnābhinandanam annākāṅkṣā na bhavati . jṛmbhādayo bhavanti yataḥ sāmānyadharmākrānto viśiṃṣṭodharmobhavati . dvandvajapūrvarūpamāha, rūpairanyatarābhyāṃ tu saṃsṛṣṭairdvandajaṃ viduḥ . anyatarābhyāṃ jṛmbhānetradāhābhyām . jṛmbhānnārucibhyāṃ netradāhānnārucibhyāṃ vā saṃsṛṣṭairūpaiḥ śramādibhiḥ dvandvajaṃ dvidoṣajaṃ pūrvarūpaṃ viduḥ . tridoṣajapūrvarūpamāha, sarvaliṅgasamāvāyaḥ sarvadīṣaprakopaje . sarvarūpaje sarvarūpe sarvaliṅgasamavāyaḥ . atiśayitajṛmbhānetradāhānnārucisahitānāṃ śramādīnāṃ samavāyo bhavati . atha jvarasya sāmānyalakṣaṇamāha, svedāvarodhaḥ santāpaḥ sarvāṅgagrahaṇaṃ tathā . yugapadyatra roge tu sa jvaro vyapadiśyate . tāpa iti vaktavye santāpābhidhānaṃ dehendriyamanasāṃ santāpabodhanārtham . yata uktaṃ carakeṇa jvaraviśeṣaṇam . dehendriyamanastāpīti . tatra dehasantāpo dehendriyoṣṇatā . indriyasantāpa indriyavaikṛtyam . yata uktam indriyāṇāṃ tu vaikṛtyaṃ yatra santāpalakṣaṇam . vaicittyamaratirglānirmanaḥsantāpalakṣaṇam iti . sarvāṅgagrahaṇam sarveṣāmaṅgānāṃ vedanayā grahaṇaṃ sarvāṇyaṅgāni stambhanagṛhītānīva vā bhavanti . yugapaditi . militametallakṣaṇam . pratyekasya vyabhicārāt . yathā svedāvarodhaḥ kuṣṭhapurvarūpe . tathā santāpo dāhavyādhau . tathā sarvāṅgagrahaṇaṃ sarvāṅgarogākhyavātavyādhau . prasvedānirgamanapakṣe kāraṇamāha . ruṇaddhi cāpyapāṃ dhātuṃ yasmāttasmājjarāturaḥ . bhavatyatyuṣṇagātraśca svidyate na ca sarvaśaḥ . tasmājjvaro'tra bhavati sarvaśaḥ svidyate na ca . suśrute uttaratantre ca tatra viśeṣa ukto yathā ṛte devamanuṣyebhyo nānyo viṣahate tu tam . karmaṇā labhate yasmāddevatvaṃ mānuṣādapi . punaścaiva cyutaḥ svargānmānuṣyamanuvartate . tasmātte devabhāgena sahante mānuṣā jvaram . śeṣāḥ sarve vipadyante tairyagyonā jvarārditāḥ . svedāvarodhaḥ santāpaḥ sarvāṅgagrahaṇaṃ tathā . vikārā yugapadyasmin jvarah sa parikīrtitaḥ . doṣaiḥ pṛthak samastaiśca dvandvairāgantureva ca . anekakāraṇotpannaḥ smṛtastvaṣṭavidho jvaraḥ . doṣāḥ prakupitāḥ sveṣu kāleṣu svaiḥ prakopanaiḥ . vyāpya dehamaśeṣeṇa jvaramāpādayanti hi . duṣṭāḥ svahetubhirdoṣāḥ prāpyāmāśayamūṣmaṇā . sahitā rasamāgatya rasasvedapravāhiṇām . srotasāṃ māryamāvṛttya mandīkṛtya hutāśanam . girasya vahirūṣmāṇam paktisthānācca kevalam . śarīraṃ samābhavyāpya svakāleṣu jvarāgamam . janayantyatha vṛddhiśca svavarṇañca tvagādiṣu . mithyātiyuktairapi ca snehādyaiḥ karmabhirnṛṇām . vividhādabhighātācca rogotthānāt prapākataḥ . śramāt kṣayādajīrṇācca viṣāt sātmyartuparyayāt . aoṣadhīpuṣpagandhācca śokānnakṣatrapīḍanāt . abhicārābhiśāpābhyāṃ manobhūtābhiśaṅkayā . strīṇāmapaprajātānāṃ prajātānāṃ tathā'hitaiḥ . stanyāvataraṇe caiva jvaro doṣaiḥ pravartate . tairvegavadbhirbahudhā samudbhrāntairvimārgakaiḥ . vikṣipyamāṇo'ntaragnirbhavatyāśu bahiścaraḥ . ruṇaddhi cāpyapāndhātuṃ yasmāttasmājjvarāturaḥ . bhavatyatyuṣṇagātraśca na ca svidyati sarvaśaḥ . śramo'ratirvivarṇatvaṃ vairasyaṃ nayanaplavaḥ . icchādveṣau muhuścāpi śītavātātapādiṣu . jṛmbhāṅgamardo gurutā romaharṣo'rucistamaḥ . apraharṣaśca śītañca bhavatyutpatsyati jvare . sāmānyato viśeṣāttu jṛmbhātyarthaṃ samīraṇāt . pittānnayanayordāhaḥ kaphānnābhinandanam . sarvaliṅgasamāvāyaḥ sarvadoṣaprakopaje . dvayordhayostu rūpeṇa saṃsṛṣṭaṃ dvandvajaṃ viduḥ . vepathurviṣamo vegaḥ kaṇṭhoṣṭhamukhaśoṣaṇam . nidrānāśaḥ kṣavaḥ stambho gātrāṇāṃ raukṣyameva ca . śirohṛdgātrarugvaktravairasyaṃ baddhaviṭkatā . jṛmbhādhmānaṃ tathā śūlaṃ bhavatyanilaje jvare . vegastīkṣṇo'tisāraśca nindrālpatvaṃ tathā vamiḥ . kaṇṭhauṣṭhamukhanāsānāṃ pākaḥ svedaśca jāyate . pralāpaḥ kaṭutā vaktre mūrchā dāho madastṛṣā . pītaviṇmūtranetratvaṃ paittike bhrama eva ca . gauravaṃ śītamutkleśo romaharṣo'tinidratā . srotorodho rugalpatvaṃ praseko madhurāsyatā . nātyuṣṇagātratā cchardiraṅgasādo'vipākatā . pratiśyāyo'ruciḥ kāsaḥ kaphaje'kṣṇośca śuklatā . nidrānāśo bhramaḥ śvāsastandrā suptāṅgatā'ruciḥ . tṛṣṇā moho madaḥ stambho dāhaḥ śītaṃ hṛdivyathā . paktiścireṇa doṣāṇāmunmādaḥ śyāvadantatā . rasanā paruṣā kṛṣṇā sandhimūrdhāsthijā rujaḥ . nirbhugnakaluṣe netre karṇau śabdaruganvitau . pralāpaḥ srotasāṃ pākaḥ kūjanaṃ cetanācyutiḥ . svedamūtrapuroṣāṇāmalpaśaḥ sucirāt sṛtiḥ . sarvaje sarvaliṅgāni viśeṣañcātra me śṛṇu . nātyu ṣṇaśīto'lpasaṃjño bhrāntaprekṣī hatasvaraḥ . kharajihvaḥ śuṣkakaṇṭhaḥ svedaviṇmūtravarjitaḥ . sāsranirbhugnahṛdayo bhaktadveṣī hataprabhaḥ . śvasan nipatitaḥ śete pralāpopadravairyutaḥ . tamabhinyāsamityāhurhataujasamathāpare . sannipātajvaraṃ kṛcchramasādhyamapare viduḥ . nidropetamabhinyāsaṃ kṣīṇamenaṃ hataujasam . saṃnyastagātraṃ saṃnyāsaṃ vidyātsarbātmake jvare . ojovisraṃsate yasya pittānilasamucchrayāt . sa gātrastambhaśītābhyāṃ śayane syādacetanaḥ . api jāgrat svapatu jantustandrāluśca pralāpavān . saṃhṛṣṭaromā srastāṅgo mandasantāpavedanaḥ . ojonirodhajaṃ tasya jānīyāt kuśalo bhiṣak . saptame divase prāpte daśame dvādaśe'pi vā . punardhorataro bhūtvā praśamaṃ yāti hanti vā . dvidoṣocchrāyaliṅgāstu dvanvajāstrividhāḥ smṛtāḥ . jṛmbhādhmānamadotkampaparvabhedaparikṣayāḥ . tṛṭpralāpābhitāpāḥ syurjvare mārutapaittike . śūlakāsakaphotkleśaśītavepathupīnasāḥ . gaurabāruciviṣṭambhā vātaśleṣmasahṛdbhave . śītadāhārucistambhasvedamohamadabhramāḥ . kāsāṅgasādahṛllāsā bhavanti kaphapaittike . kṣāmāṇāṃ jvaramuktānāṃ mithyāhāravihāririṇām . doṣaḥ svalpo'pi saṃvṛddho dehināmanileritaḥ . santatānyedyuṣatryākhyacāturthān sapralepakān . kaphasthānavibhāgena yathāsaṅghyaṃ karoti hi . ahorātrādahorātrāt sthānāt sthānaṃ prapadyate . tataścāmāśayaṃ prāpya ghoraṃ kuryājjvaraṃ nṛṇām . tathā pralepako jñeyaḥ śoṣiṇāṃ prāṇanāśanaḥ . duścikitsyatamo mandaḥ sukaṣṭo dhātuśoṣakṛt . kaphasthāneṣu vā doṣastiṣṭhan dvitricaturṣu vā . viparyayākhyān kurute viṣamān kṛcchrasādhanān . paro hetuḥ svabhāvo vā viṣame kaiścidīritaḥ . āgantuścānubandho hi prāyaśo viṣamajvare . vātādhikatvāt pravadanti tajjñāstṛtīyakañcāpi caturthakañca . aupātyake madyasamudbhave ca hetu jvare pittakṛtaṃ vadanti . pralepakaṃ vātabalāsakañca kaphādhikatvena vadanti tajjñāḥ . mūrchānubandhāviṣamajvarā ye prāyeṇa te dvandvasamutthitāstu . tvaksthau śleṣmānilau śītamādau janayato jvare . tayoḥ praśāntayoḥ pittamante dāhaṃ karoti ca . karotyādau tathā pittaṃ tvaksthaṃ dāhamatīva ca . tasmin praśānte tvitarau kurutaḥ śītamantataḥ . dvāvetau dāhaśītādī jvarau saṃsargajau smṛtau . dāhapūrvastayoḥ kaṣṭaḥ kṛcchrasādhyatamaḥ smṛtaḥ . prasaktaścābhidhātotthaścetanāprabhavastu yaḥ . rātryahnoḥ ṣaṭsu kāleṣu kīrtiteṣu yathā purā . prasahya viṣamo'bhyeti mānavaṃ bahudha jvaraḥ . sa cāpi viṣamo dehaṃ na kadādidvimuñcati . glānigauravakāśryebhyaḥ sa yasmānna pramucyate . vege tu samatikrānte gato'yamiti lakṣyate . dhātvantarastho līnatvānna sokṣmyādupalabhyate . alpadoṣendhanaḥ kṣīṇaḥ kṣīṇendhana ivānalaḥ . doṣo'lpo'nilasaṃbhūto jvarotsṛṣṭasya vā punaḥ . dhātumanyatamaṃ prāpya karoti viṣamajvaram . santaraṃ rasaraktasthaḥ so'nyedyuḥ piśitāśritaḥ . medogatastṛtīye'hni tvasthimajjagataḥ punaḥ . kuryāccāturthakaṃ ghoramantakaṃ rogasaṅkaram . kecid bhūtābhiṣaṅgotthaṃ bruvateviṣamajvaram . saptāhaṃ vā daśāhaṃ vā dvādaśāhamathāpi vā . santatyā yo'visargī syāt santataḥ sa nigadyate . ahorātre santatako dvau kālāṣanuvartate . anyedyuṣkastvahorātrādekakālaṃ pravartate . tṛtīyakastṛtīye'hni caturthe'hni caturthakaḥ . vātenoddhūyamānastu yathā pūryeta sāgaraḥ . vātenodīritāstadvaddoṣāḥ kurvanti vai jvarān . yathā vegāgame velāṃ chādayitvā mahodadheḥ . vegahānau tadevāmbhastatraivāntarnidhīyate . doṣavegodayaṃ tadvadudīryeta jvaro'syavai . temahānau praśāmyeta yathāmbhaḥ sāgare tathā . vividhenābhidhātena jvaro yaḥsaṃpravartate . yathā doṣaprakopantu tathā manye ta taṃ jvaram . śyāvāsyatā viṣakṛte dāhātīsārahṛdgrahāḥ . abhaktarukpipāsā ca todo mūrchā balakṣayaḥ . aoṣadhaugandhaje mūrchā śirorukkṣavathustathā . kāmaje cittavibhraṃśastandrālasyamabhaktaruka . hṛdaye vedanā cāśu gātrañca pariśuṣyati . bhayāt pralāpaḥ śokācca bhavetkopācca vepathuḥ . abhicārābhiśāpābhyāṃ mohastṛṣṇābhijāyate . bhūtābhiṣaṅgādudvegahāsyakampanarodanam . śramakṣayābhighātebhyo dehināṃ kupito'nilaḥ . pūrayitvākhilaṃ dehaṃ jvaramāpādayedbhṛśam . rogāṇāṃ tu samutthānādvidāhāgantutustathā . jvaro'paraḥ sambhavati taistairanyaiśca hetubhiḥ . doṣāṇāṃ sa tu liṅgāni kadācinnātivartate . gambhīrastu jvaro jñeyo hyantardāhena tṛṣṇayā . ānaddhatvena cātyarthaṃ śvāsakāsodgamena ca . hataprabhendriyaṃ kṣamaṃ durātmānamupadrutam . gambhīratīkṣṇavegārtaṃ jvaritaṃ parivarjayet . hīnamadhyādhikairdoṣaistrisaptaddhādaśāhikaḥ . jvaravego bhavettīvro yathāpūrbaṃ sukhakriyaḥ . iti jvarāḥ samākhyātā karmedānīṃ pravakṣyate . jvarabhede kriyābhedaḥ suśru° u° ta° ukto yathā jvarasya pūrvarūpepruvartamāneṣu buddhimān . pāyayeta ghṛtaṃ jvacchaṃ tataḥ sa labhate sukham . vidhirmārutajeṣveṣa pattikeṣa virecanama . mṛdu pracchardanaṃ tadvatkaphajeṣu vidhīyate . sarbaṃ dvidoṣajeṣūktaṃ yathādoṣaṃ vikalpayet . asnehanīyo'śodhyaśca saṃyojyo laṅghanādinā . rūpaprāgrūpayorvidyānnānātvaṃ vahnidhūmavat . pravyaktarūpeṣu hitamekāntenāpatarpaṇam . āmāśayasthe doṣe tu sotkleśe vamanaṃ param . ānaddhaḥ stimitairdoṣairyāvantaṃ kālamāturaḥ . kuryādanaśanaṃ tāvattataḥ saṃsargamācaret . na laṅghayenmārutaje kṣayaje mānase tathā . alaṅghyāścāpi ye pūrbaṃ dvivraṇīye prakortitāḥ . anavasthitadoṣāgnerlaṅghanaṃ doṣapācanam . jvaraghnaṃ dīpanaṃ kāṅkṣārucilāghavakārakam . sūṣṭamārutaviṇmūtraṃ kṣutpipāsā'sahaṃ laghum . prasannātmendriyaṃ kṣāmaṃ naraṃ vidyāt sulaṅghitam . balakṣayastṛṣāśoṣastandrānidrābhramaklamāḥ . upadravāśca śvāsādyāḥ sambhavantyatilaṅghanāt . dīpanaṃ kaphavicchedi pittavātānulomanam . kaphavātajvarārtebhyo hitamuṣṇāmbu tṛṭcchidam . taddhi mādavakṛddoṣasrotasāṃ śītamanyathā . sevyamānena toyena jvaraḥ śītena vardhate . pittamadyaviṣottheṣu śītalaṃ tiktakaiḥ śṛtam . gāṅgeyanāgarośīraparpaṭodīcyacandanaiḥ . dīpanī sācanī ladhvī jvarārtānāṃ jvarāpahā . annakāle hitā peyā yathāsvampācanaiḥ kṛtā . bahudoṣasya mandāgneḥ saptarātrātparaṃ jvare . laṅghanānte yavāgūbhiryadā doṣo na pacyate . tadā taṃ mukhavairasyatṛṣṇārocakanāśanaiḥ . kaṣāyaiḥ pācanairhṛdyairjvaraghnaiḥ samupācaret . pañcamūlīkaṣāyantu pācanaṃ pavanajvare . sakṣaudraṃ praittike mustakaṭukendrayavaiḥ kṛtam . pippalyādikaṣāyantu kaphaje paripācanam . dvandvajeṣu tu saṃsṛṣṭaṃ dadyādatha vivarjayet . pītāmburlaṅghitobhukto jīrṇī kṣīṇaḥ pipāsitaḥ . mṛdau jvare laghau dehe pracaleṣu maleṣu ca . pakvaṃ doṣaṃ vijānīyājjvare deyaṃ tadauṣadham . doṣaprakṛtivaikṛtyādekeṣāṃ pakvalakṣaṇam . hṛdayodveṣṭanaṃ tandrālālāsrutirarocakam . doṣāpravṛttirālasyaṃ vibandho bahumūtratā . gurūdaratvasasvedo na paktiḥ śakṛto'ratiḥ . svāpaḥ stambho gurutvasya gātrāṇāṃ vahnimārdavam . mukhasyāśuddhiraglāniḥ prasaṅgī balavān jvaraḥ . liṅgairebhirvijānīyājjvaramāmaṃ vicakṣaṇaḥ . saptarātrātparaṃ kecinmanyante deyamauṣadham . daśarātrātparaṃ keciddātavyamiti niścitāḥ . pauttike vā jvare deyamalpakālasamutthite . acirajvaritasyāpi deyaṃ syāddoṣapākataḥ . bhoṣajaṃ hyāmadoṣasya bhūyo jvalayati jvaram . śodhanaṃ śamanīyantu karoti viṣamajvaram . cyavamānaṃ jvarotkliṣṭamupekṣeta malaṃ sadā . atipravartamānañca mādhayedatisāravat . yadā koṣṭhānugāḥ prakvāvibaddhāḥ srotasāṃ malāḥ . acirajvaritasyāpi tadā dadyādvirecanam . pakvohyanirhṛtodoṣo dehe tiṣṭhan mahātyayam . viṣamaṃ vā jvaraṃ kuryādbalavyāpadameba ca . tasmānnirharaṇaṃ kāryaṃ doṣāṇāṃ vamanādibhiḥ . prākkarma vamanaṃ cāsya kāryamāsthāpanaṃ tathā . virecanaṃ tathā kuryācchirasaśca virecanam . krameṇa baline deyaṃ vamanaṃ ślaiṣmike jvare . pittaprāye virekastu kāryaḥ praśithilāśaye . saruje'nilaje kāryaṃ sodāvarte nirūhaṇam . kaṭīpṛṣṭhagrahārtasya dīptāgneranuvāsanam . śirogauravaśūlaghnamindriyapratibodhanam . kaphābhipanne śirasi kāryaṃ mūrdhavirecanam . durbalasya samādhmātamudaraṃ sarujaṃ dihet . dāruhaimavatīkuṣṭhaśatāhvāhiṅgusaindhavaiḥ . amlapiṣṭaiḥ sukhoṣṇaiśca pavane tūrdhvamāgate . ruddhamūtrapurīṣāya gude vartiṃ nidhāpayet . pippalīpippalīmūlayavānīcaṣyasādhitām . pāyayeta yavāgūṃ vā mārutādyanulomanīm . śuddhasyobhayato yasya jvaraḥ śāntiṃ na gacchati . saśeṣadoṣarūkṣasya tasya taṃ sarpiṣā jayet . kṛśañcaivālpadoṣañca śamanīyairupācaret . upavāsairbalasthantu jvare santarpaṇotthite . klinnāṃ yavāgūṃ mandāgniṃ tṛṣārtaṃ pāyayennaram . tṛṭcchardidāhagharmārtaṃ madyapaṃ lājatarpaṇam . sakṣaudramambhasā paścājjīrṇe yūṣarasaudanam . upapāsaśramakṛte kṣīṇe vātādhike jvare . dīptāgniṃ mojayetprājño naraṃ māṃsarasaudanam . mudgayūṣaudanañcāpi hitaṃ kaphasamutthite . sa eva sitayā yuktaḥ śītaḥ pittajvare hitaḥ . dāḍimāmalamudgānāṃ yuṣaścānilapaittike . hrasvamūlakayūṣeṇa bhojayetkaphavātike . paṭolanimbayūṣastu pathyaḥ pittakaprātmake . dāhacchardiyutaṃ kṣāmaṃ nirannaṃ nṛṣṇayārditam . sitākṣaudrayutaṃ lājatarpaṇaṃ pāyayeta ca . kaphapittaparītasya groṣme'sṛkpittanastathā . madyanityasya na hitā yavāhūstamupācaret . yūṣairamlairanamlairvā jāṅgalairvā rasairhitaiḥ . madyaṃ purāṇaṃ mandāgveryavānnopahitaṃ hitam . savyoṣaṃ vitarettakraṃ kaphārocakapīḍite . kṛśo'lpadoṣo dīnaśca naro jīrṇajvarārditaḥ . vibaddhaḥ sṛṣṭadoṣaśca rūkṣaḥ pittānilajvarī . pipāsārtaḥ sadāho vā ṣayasā sa sukhī bhavet . tadeva tu payaḥ pītaṃ taruṇe hanti mātavam . sarvajvareṣu saptāhaṃ mātrāvadbhojanaṃ hitam . vegāpāye'nyathā taddhi jvaravegābhivardhanam . jvarito hitamaśnīyādyadyapyasyārucirbhavet . annakāle hyabhuñjānaḥ kṣīyate mriyate'tha vā . gurvabhiṣyandyakāle ca jvarī nādyātkathañcana . na tu tasyāhitaṃ bhuktamāyuṣe vā sukhāya vā . satataṃ viṣamaṃ vāpi kṣīṇasya sucirotthitam . jvaraṃ saṃbhojanaiḥ pathyairlaghubhiḥ samupācaret . mudgānmasūrāṃścaṇakān kulatthān samakuṣṭhakān . āhārakāle yūṣārthaṃ jvaritāya pradāpayet . lābān kapiñjalāneṇān pṛṣatān śarabhān śaśān . kālapucchān kuraṅgāṃśca tathaiva mṛgamātrakām . māṃsārthe māṃsasātmyānāṃ jvaritānāṃ pradāpayet . sārasakrauñcaśikhinaḥ kukkuṭāṃstittirīstathā . gurūṣṇatvānna śaṃsanti jvare keciccikitsakāḥ . jvaritānāṃ prakopantu yadā yāti samīraṇaḥ . tadaite'pi hi śasyante mātrākālopapāditāḥ . pariṣekāvagāhāṃśca snehān saṃśodhanāni ca . stānābhyaṅgadivāsnapnaśītavyāyāmayoṣitaḥ . na bhajeta jvarotsṛṣṭo yāvanna balavān bhavet . tyaktasyāpi jvareṇāśu durbalasyāhitairjvaraḥ . pratyāpanno daheddehaṃ śuṣkaṃ vṛkṣamivānalaḥ . tasmātkāryaḥ parīhāro jvaramuktena jantunā . yāvanna prakṛtisthaḥ syāddoṣataḥ prāṇatastathā . jvare pramoho bhavati svalpairapyavaceṣṭitaiḥ . niṣaṇṇaṃ bhojayet tasmānmūtroccārau ca kārayet . arocake gātrasāde vaivarṇye'ṅgamalādiṣu . śāntajvaro'pi śodhyaḥ syādanubandhabhayānnaraḥ . na jātu tarpayet prājñaḥ sahasā jvarakarśitam . tena sandūṣito hyasya punareva bhavejjvaraḥ . cikistecca jvarān sarvānnimittānāṃ viparyayaiḥ . śramakṣayābhighātotthe mūlavyādhimupāttaret . strīṇāmapaprajātānāṃ stanyāvataraṇe ca yaḥ . tatra saṃśamanaṃ kuryādyathādoṣaṃ vidhānavit .
     atra viśeṣo garuḍa purā° 152 a° ukto yathā . jvarorogapatiḥ pāpmā mṛtyurājo'śano'ntakaḥ . krodhāddakṣādhvaradhvaṃso rudrordhanayanodbhavaḥ . tatsantāpo grohamayaḥ santāpātmā'pacārajaḥ . vividhairnāmabhiḥ krūro nānāyoniṣu vartate . pākalo gajeṣvabhitāpo vājiṣvalarkaḥ kukkureṣu . īndramado jalade'psu nīlikā jyotirauṣadhiṣu bhūsyāmūṣaro nāma . hṛllāsaśchardanaṃ kāsaḥ stambhaḥ śaityaṃ tvagādiṣu . aṅgeṣu śītapiḍakāmātro dardaḥ kaphodbhave . kāle yathāsvaṃ sarveṣāṃ pravṛttirvṛddhireva vā . nidānoktānupaśayo viparītopaśāyitā . aruciścāvipākaśca stambhamālasyameva ca . hṛddāhaśca vipākaśca tandrāṅkālasya meva ca . vastirvisargavilayā doṣāṇāmapravartanam . lālāpraseko hṛllāsaḥ kṣunnāśo rasadaṃ mukham . yacca suṣṭhugurutvañca gātrāṇāṃ bahumūtratā . na vijīrṇā na vā glānirjvarasyāmasya lakṣaṇam . kṣutkṣāmatā laghutvañca gātrāṇāṃ jvaramārdavam . doṣapravṛttiraṣṭāho nirāpajvaralakṣaṇam . yathāsvaliṅgaṃ saṃsarge jvarasaṃsargajo'pi bā . śiro'rtimūrchāvamidehadāhakaṇṭhāsya śoṣāruciparvabhedāḥ . unnidratā saṃbhramaromaharṣā jṛmbhāti vāktvaṃ pavanāt sa pittāt . tāpahāntharuciparvaśiroruk pīnasaśvasanakāsavibandhāḥ . śītajāḍyatimirabhramitandrāḥ śleṣmavātajanitajvaraliṅgam . śītastambha svedadāhavyavasthā tṛṣṇākāsaḥ śleṣmapittapravṛttiḥ . mohastandrālipnatiktāsyatā ca jñeyaṃ rūpaṃ śleṣmapittajvarasya . sarvajo lakṣaṇaiḥ sarvairdāho'tra ca muhurmuhuḥ . tadvacchītaṃ mahānidrā divā jāgaraṇaṃ niśi . sadā vā naiva vā nidrā mahāsvedo'ti naiva vā . gītanartanahāsyādiprakṛtehāpravartanam . sāśruṇī kaluṣe rakte magne lusitapaśgaṇī . akṣiṇī piṇḍikā pārśvamūrdhaparvāsthirugmbhramaḥ . sasvanau sarujau karṇau mahāsvedo'ti naiva vā . paridagdhā kharā jihvā gurusrastāṅgasannibhā . raktapittakaphe jihvā locane śiraso'titṛṭ . kīṭānāṃ śyāvaraktānāṃ muṇḍalānāñca darśanam . hṛdvyathā malasaṃsargaḥ pravṛttiralpaśo'ti vā . snigdhāsyatā balabhraṃśaḥ svarasādaḥ pralāpitā . doṣapākaścirāttandrā pratataṃ kaṇṭhakūjanam . sannipātamabhinyāsaṃ taṃ brūyācca hṛtaujasam . vāyunā kapharuddhena pittamantaḥ supīḍitam . vyavāyitvācca saukhyācca bahirmārgaṃ prapadyate . tena hāridranetratvaṃ sannipātodbhave jvare . doṣe pivṛddhe naṣṭe'gnau sarvasaṃpūrṇalakṣaṇaḥ . asādhyaḥ so'nyathā kṛcchro bhavedvaikalpado'pi vā . anyaśca sannipātottho yatra pittaṃ pṛthak sthitam . tvaci koṣṭhe ca vā dāhaṃ vidadhāti puro'nu vā . tadvadvātakaphau śītaṃ dāhādirdustarastayoḥ . śītādau tatra pittena kaphe sthanditaśoṣite . śīte śānte'ṣṭake mūrchā madastṛṣṇā ca jāyate . dāhādau punarante sthustantrāsvedavamikramāḥ . āganturabhighātābhiṣaṅgaśāpābhicārataḥ . caturdhā tu kṛtacchedodāhādyairabhighātajaḥ . śramācca tasmin pavanaḥ prāyo raktaṃ pradūpayan . savyathāśokavaivarṇyaṃ sarujaṃ kurute jvaram . grahāveśauṣadhiviṣakrodhabhīśokakāmajaḥ . abhiṣaṅgād graheṇāsminnakasmāttrāsarodane . auṣadhī gandhaje mūrchā śirorugvamathuḥ kṣavaḥ . viṣāt mūrchātisārāsyaśyāvatā dāhatṛḍbhramaḥ . krodhāt kampaḥ śiroruk ca pralāpo bhayaśokaje . kāmādbhramo'rucirdāho hrīnidrādhīdhṛtikṣayaḥ . grahādau sannipātasya rūpādau marutastayoḥ . kopaḥ kope'pi pittasya yau tu śāpābhicārajau . sannipātajvarau dhorau tāvasahyatamau matau . tatrābhicārikairmantrairhūṣamānasya tapyate . pūrvañcetastato dehastato visphoṭatṛḍbhramaiḥ . sadāhamūrchairgrastastha pratyahaṃ vardhate jvaraḥ . iti jvaro'ṣṭadhā dṛṣṭaḥ samāsādvividhastu saḥ . śārīro mānasaḥ saumyastīkṣṇo'ntarvahirāśrayaḥ . prākṛto vaikṛtaḥ sādhyo 'sādhyaḥ sāmo nirāmakaḥ . pūrvaṃ śarīre śārīre tāpo manasi mānase . pavane yogavāhitvācchītaṃ śleṣmayute bhavet . dāhaḥ pittayute miśraṃ miśre'ntaḥsaṃśraye punaḥ . jvaro'dhikaṃ vikārāḥ sthurantaḥkṣobho malagrahaḥ . vahireva vahirvege tāpo'pi ca susādhitaḥ . varṣā śaradvasanteṣu vātādyaiḥ prākṛtaḥ kramāt . vaikṛto'nyaḥ mṛduḥ sādhyaḥ prāyaśca prākṛto'nilāt . varsāsu māruto duṣṭaḥ pittaśleṣmānvito jvaram . kuryāt pittañca śaradi tasya cānubalaḥ kaphaḥ . tat prakṛtyā nisargācca tatra nānaśanādbhayam . kapho vasante tamapi vātapittaṃ bhavedanu . balavatsvalpadoṣeṣu jvaraḥ sādhyo'nupadravaḥ . sarvathāvikṛti jñāne prāgasādhya udāhṛtaḥ . jvarokpadravatīkṣṇatvamaglānirbahumūtratā . na pravṛtti rna vijīrṇā na kṣut sāmajvarākṛtiḥ . jvaravege'dhikā tṛṣṇā pralāpaḥ śvasanaṃ bhramaḥ . malapravṛttirutkleśaḥ pacyamānasya lakṣaṇam . jīrṇatāmaviparyāsāt saptarātrañca laṅghanāt . jvaraḥ pañcavidhaḥ proktomalakālabalābalāt . prāyaśaḥ sannipātena bhūyasā'pyupadṛśyate . santataḥ satato'nyodyustṛtīyakacaturthakau . dhātumūtraśakṛdvāhisrotasāvyāpino malāḥ . tāpayantastanūṃ sarvāṃ tulyadṛṣthādibardhitāḥ . balino guravastadvadviśeṣeṇa rasānvitāḥ . satataṃ niṣpratidvandvā jvaraṃ kuryuḥsuduḥsaham . malaṃ jvaroṣmā dhātūn vā sa śīghraṃ kṣapayettataḥ . sarvākārarasādīnāṃ śuddhyā'śuddhyāpi vā kramāt . vātapittakaphaiḥ saptadaśadvādaśavāsarān . prāyo'nuyāti maryādāṃ mokṣaya ca badhāya ca . ityagniveśasya mataṃ hārītasya punaḥ smṛtiḥ . dvimuṇa . saptamī (caturdaśī) yā ca navamyekādaśī tathā . eṣā tridoṣamaryādā mokṣāya ca badhāya ca . śuddhyaśuddyai jvaraḥ kālaṃ dīrghamapyatra vartate . kṛśānāṃ vyādhiyuktānāṃ mithyāhārādisevinām . alpo'pi doṣo duṣṭyāderlabdhānyatamato balam . sa pratyanīko viṣamaṃ yasmādvṛddhikṣayānvitaḥ . so'ripakṣo jvaraṃ kuryādviṣamakṣayavṛddhibhāg . doṣaḥ pravartate teṣāṃ sve kāle jvarayan balī . nivartate punaścaiva pratyanīkabalābalaḥ . kṣīṇadoṣe jvaraḥ sūkṣmo rasādiṣveva līyate . līnatvāt kārśyavaivarṇyajāḍyādīnādadhāti saḥ . āsanna vivṛtāsyatvāt srotasāṃ rasavāhinām . āśu savaisya vapuṣo vyāptirdoṣeṇa jāyate . santataḥ satatastena viparīto viparyayāt . viṣamo viṣamārambhaḥ kṣapākālena saṅgavān . doṣo raktāśayaḥ prāyaḥ karoti santataṃ jvaram . ahoratrasya sandhiḥ syāt sakṛdanyedyurāśritaḥ . tasminmāsavahā nāḍī medonāḍī tṛtīyake . grāhīpittānilān mūrdhnastrikasya kaphapittataḥ . sa pṛṣṭhasyānilakaphāt sa caikāhāntaraḥ smṛtaḥ . caturthako malairmedomajjāsthyanyatarasthite . majjāmūtraraityaparaḥ prabhāvamanudarśayet . dvividhaṃ kaphena jaṅvābhyāṃ sapūrvaṃ śiraso'nilāt . asthimajjorūpagate cāturthakaviparyayaḥ . tidhā tryahaṃ jvarayati dinamekañca muñcati . balābalena doṣāṇāmanuceṣṭādijanmanām . pakvānāmaviparyāsāt saptarātrantu laṅghayet . jvaraḥ syāt manasastadvat karmaṇaśca tadā tadā . gambhīradhātucāritvāt sannipātena sambhavāt . tulyo bhūyiṣṭhadoṣāṇāṃ duścikitsya ścaturthakaḥ . sūkṣmāt sūkṣmatarāsyeṣu dūrāddūratareṣu ca . doṣo raktādimārgeṣu śanairalpaścireṇa yat . yāti dehañca nāśeṣaṃ santāpādīn karotyataḥ . kramo thatnena vicchinnaḥ santāpo lakṣyate jvaraḥ . viṣamo viṣamārambhaḥ kṣapākālānusāravān . yathottaraṃ mandamatirmandaśaktiryathāyatham . kālenāṃpnoti sadṛśān sa rasādīṃstathā tathā . doṣo jvarayati kruddhaścirācciratareṇa ca . bhūmau sthitaṃ jalaiḥ siktaṃ kālameva pratīkṣate . aṅkurāya yathā vījaṃ doṣavījaṃ bhavettathā . vegaṃ kṛtvā viṣaṃ yadvadāśaye nīyate balam . kupyatyāptabalaṃ bhūyaḥ kāle doṣaviṣaṃ tathā . evaṃ jvarāḥ pravartante viṣamāḥ santatādayaḥ . utkleśo gauravaṃ dainyaṃ bhaṅgo'ṅgānāṃ vijṛmbhaṇam . arocako vamiḥ śvāsaḥ sarvasminrasage javare . raktaniṣodalaṃ tṛṣṇā akṣṇostu piḍalodgamaḥ . dāharāgabhramamadapralāvo raktasaṃśrite . tṛṅglānispaṣṭavarcaskamantardāho bhramastathā . daurbalyaṃ gātravikṣepo māṃsasthe medasi sthite . svedo'titṛṣṇā vamanaṃ daurgandhyaṃ cāsahiṣṇutā . pralāpo glānirarucirasthige tvasthibheḍanam . doṣapravṛttirūrdhādhaḥśvāsāṅgakṣepakūjanam . antardāho bahiḥśaityaṃ śvāso hikkā ca majjage . tamaso darśanaṃ marmacchedanaṃ stabdhameḍhratā . śukrapravṛttirmṛtyu va jāyate śukrasaṃśraye . uttarottaraduḥsādhyāḥ pañcānye te viparyaye . pralimpanniva gātrāṇi śleṣmaṇā gauraveṇa ca . mandajvaraḥ pralāpastu sa śītaḥ syāt pralepakaḥ . nityaṃ mandajvaro rūkṣaḥ śītaḥ kṛcchreṇa gacchati . stabdhāṅgaḥ śleṣmabhūyiṣṭho bhavedvātabalāsakaḥ . haridrābhedavarṇābhastadvallepaḥ pramehati . sa vai hāridrako nāma jvarabhedo'ntakaḥ smṛtaḥ . kaphavātau samau yatra hīnapittasya dehinaḥ . tīkṣṇo'tha vā divā mando jāyate rātrijo jvaraḥ . divakarāpitavale vyāyāpāmācca viśoṣite . śarīre niyatasthātā jvaraḥ syāt paurvarātrikaḥ . āmāśye yadā duṣṭe śleṣmapitte hyadhaḥstite . tadārdhaṃ śītalaṃ dehe tvardhaṃ coṣṇaṃ prajāyate . kāye pittaṃ yadā duṣṭaṃ śleṣmā cānte vyavasthitaḥ . uṣṇatvaṃ tena dehasya śītatvaṃ karapādayoḥ . rasaraktāśrayaḥ sādhyo māṃsamedogataśca yaḥ . asthimajjāgataḥ kṛcchrastaistaiḥ sāṅgairhataprabhaḥ . visaṃjño jvaravegārtaḥ sakrodha iva vīkṣyate . sadoṣṇaśabdañca śakṛdudravaṃ muñcati vegavat . deho laghurvyapagataklabhamīhatāpaḥ pāko mukhe karaṇasauṣṭhabamavyathatvam . svedaḥ kṣapaḥ prakṛtigāmimano'nnalipsā kaṇḍūśca mūrdhni vigatajvaralakṣaṇāni .
     mādhavakaranidāne vātikādīnāṃ lakṣaṇabheda uktastatra vātikasya lakṣaṇaṃ yathā vepathurviṣamo vegaḥ kaṇṭhauṣṭhapariśoṣaṇam . nidrānāśaḥ kṣavaḥstambho gātrāṇāṃ raukṣyameba ca . śirohvadgātrarugvaklavairasyaṃ gāḍhaviṭkatā . śūlādhmāne jṛmbhaṇañca bhavatyanilaje jvare . paittikasya lakṣaṇaṃ yathā vegastīkṣṇo'tisāraśca nidrālpatvaṃ tathā vamiḥ . kaṇṭhauṣṭha sukhanāsānā pākaḥ svedasa jāyate . pralāpo vaktrakaṭutā mūrchā dāho madastṛṣā . pītaviṇmūtranetratvaṃ paittike bhrama eva ca . kaphanimittajasya mādhavakaranidānoktaṃ lakṣaṇaṃ yathā staimityaṃ stimito vega ālasyaṃ madhurāsyatā . śuklamūtrapurīṣatvaṃ stambhastaptirathāpi ca . gauravaṃ śītamutkledo romaharṣo'tinidratā . pratiśyāyo'ruciḥ kāsaḥ kaphaje'kṣṇośca śuklatā . vātapaittikasya lakṣaṇaṃ yathā tṛṣṇā mūrchā bhramo dāhaḥ svapnanāśaḥ śirorujā . kaṇṭhāsyaśoṣo vamathūromaharṣo'rucistamaḥ . parvabhedaśca jṛmbhā ca vātapittajvarākṛtiḥ . vātaślaiṣmikasya lakṣaṇaṃ yathā staimityaṃ parvaṇāṃ bhedo nidrā gauravameva ca . śirograhaḥ pratiśyāyaḥ kāsaḥ svedāpravartanam . santāpo madhyavegaśca vātaśle ṣmajvarākṛtiḥ . pittaślaiṣmikasya lakṣaṇaṃyathā liptatiktāsyatā tandrā mohaḥ kāso'rucistṛṣā . muhurdāho muhuḥśītaṃ pittaśleṣmajvarākṛtiḥ . sānnipātikasya lakṣaṇaṃ yathā kṣaṇe dāhaḥ kṣaṇe śītamasthisandhiśirorujā . sāsrāve kaluṣe rakte nimagne cāpi locane . svakhanau sarujau karṇau kaṇṭhaḥ śūkairivāvṛtaḥ . tandrā mohaḥ pralāpaśca kāsaḥ śvāso'rucirbhramaḥ . paridagdhā kharasparśā jihvā trastāṅgatā param . ṣṭhīvanaṃ raktapittasya kaphenonmiśritasya ca . śiraso loṭanaṃ tṛṣṇā nidrānāśo hṛdi vyathā . khedamūtrapurīṣāṇāṃ cirāddarśanamalpaśaḥ . kṛśatvaṃ nātigātrāṇāṃ satataṃ kaṇṭhakūjanam . kīṭānāṃ śyāvaraktānāṃ maṇḍalānāñca darśanam . mūkatvaṃ srotasāṃ pāko gurutvamudarasya ca . cirāt pākaśca doṣāṇāṃ sannipātajvarākṛtiḥ . asādhyasya sānnipātikasya tasya lakṣaṇaṃ yathā doṣe viruddhe naṣṭe'gnau sarvasampūrṇalakṣaṇaḥ . sannipātajvaro'sādhyaḥ kṛcchrasādhyastato'nyathā . saptame divase prāpte daśame dvādaśe'pi vā . punarghoratarobhūtvā praśamaṃ yāti hanti vā . saptamī dviguṇā (caturdaśī) caiva navamyekādaśī tathā . eṣā trdoṣamaryādā mokṣāya ca badhāya ca . sannipātajvarasyānte karṇamūle sudāruṇaḥ .
     śothaḥ saṃjāyate tena kaścideva pramucyate . jīrṇasya lakṣaṇaṃ yathā trisaptāhavyatītastu jvaroyastanutāṃ gataḥ . plīhāgnisādaṃ kurute sa jīrṇa iti ucyate . āmantorlakṣaṇaṃ yathā abhighātābhicārābhyāmabhiṣaṅgā bhaśāpataḥ . āganturjāyate doṣairyathāsvaṃ taṃ vibhāvayet . viṣabhakṣaṇajāgantukasya tasya lakṣaṇaṃ yathā śyavāsyatā viṣakṛte tathātīsāra eva ca . bhaktāruciḥ pipāsā ca todaśca saha mūrchayā . oṣadhīgandhajasya kāmajasya ca tasya lakṣaṇaṃ yathā . auṣadhīgandhaje mūrchā śirorugvamathustathā . kāmaje citta vibhraṃ śastandrālasyamabhojanam . bhavādijasya lakṣaṇaṃ yathā bhayāt pralāpaḥ śokācca bhavet kopācca vepathuḥ . abhicārābhiśāpābhyāṃ mohastṛṣṇā ca jāyate . bhūtābhiṣaṅgādudvego hāsyarodana kampanam . kāmaśokabhayādvāyuḥ krodhāt pittaṃ trayomalāḥ . bhūtābhiṣaṅgāt kupyanti bhūtasāmānyalakṣaṇāḥ . viṣamajvarasya saṃprāptiryathā doṣo'lpi'hitasambhūto jvarotsṛṣṭasya vā punaḥ . dhātumanyatamaṃ prāpya karoti viṣamajvaram . santatādijvarāṇāṃ pratiniyataṃ dhātavodūṣyāstathā hi santatī rasaraktasthaḥ so'nyedyuḥ piśitāśritaḥ . medogata stṛtīye'hni tvasthimajjagataḥ punaḥ . kuryāccāturthakaṃ ghoramantakaṃ rogasaṅkaram . saptāhaṃ vā daśāhaṃ vā dvādaśāhamathāpi vā . santatyā yo'visargī syāt santataḥ sa nigadyate . ahorātre santatako dvau kālāvanuvartate . anyedyuṣkastvahorātra ekakālaṃ pravartate . tṛtīyaka stṛtīye'hni caturthe'hni caturthakaḥ . kecidbhūtābhiṣaṅgotthaṃ bruvate viṣamajvaram . kaphapittāt ekagrāhī pṛṣṭhādvāta kaphātmakaḥ . vātapittācchirogrāhī trividhaḥ syāt tṛtīyakaḥ . caturthako darśayati prabhāvaṃ dvividhaṃ jvaraḥ . jaṅghābhyāṃ ślaiṣmikaḥ pūrvaṃ śirasto'nilasambhavaḥ . viṣamajvara evānyaścāturthakaviparyayaḥ . madhye ahanī jvarayatyādāvante ca muñcati . vātabalāsakalakṣaṇaṃ nityaṃ mandajvaro rūkṣaḥ śūnakastena sīdati . stabdhāṅgaḥ śleṣmabhūyiṣṭho naro vātabalāsakī . pralepakalakṣaṇaṃ yathā pralimpanniva gātrāṇi dharmeṇa gauraveṇa vā . mandajvaro vilepī ca saśītaḥ syāt pralepakaḥ . viṣamajvaraviśeṣāḥ . vidagdhe'nnarase dehe śledmapitte vyavasthite . tenārdhaṃ śītalaṃ dehe cārdhañcoṣṇaṃ prajāyate . kāye duṣṭaṃ yadā pittaṃ śleṣmā cānte vyavasthitaḥ . tenoṣṇatvaṃ śarīrasya śītatvaṃ hastapādayoḥ atra matāntaram . kāye śleṣmā yadā duṣṭaḥ pittañcānte vyavasthitam . śītatvaṃ tena gātrāṇāmuṣṇatvaṃ hastapādayoḥ . śītapūrvojvaro yathā . tvaksthau śleṣmānilau śītamādau janayato jvare . tayoḥ praśāntayoḥ pittamante dāhaṃ karoti ca . dāhapūrvo jvaro yathā . karotyādau tathā pittaṃ tvaksthaṃ dāhamatīva ca . tasmin praśānte hītarau kurutaḥ śītamantataḥ . dvāvetau dāhaśītādī jvarau saṃsargajau smṛtau . dāhapūrvastayoḥ kaṣṭaḥ kṛcchrasādhyatamaśca saḥ . vātādijvarāṇāṃ dhātuviśeṣaduṣyatayā rasādigatadoṣaja jvarāṇāṃ lakṣaṇāni gurutā hṛdayotkleśaḥ sadanaṃ chardya'rocakau . rasasthe nyajjvare liṅgaṃ dainyañcāsyopajāyate 1 . raktaniṣṭhīvanaṃ dāho mohaśchardanavibhramau . pralāpaḥ piḍakā tṛṣṇā raktaprāpte jvare nṛṇām 2 . piṇḍakodveṣṭanaṃ tṛṣṇā duṣṭamūtrapurīṣatā . ūṣmāntardāhavikṣepau glāniḥsyānmāṃsage jvare 3 . bhṛśaṃ sveda stṛṣā mūrchā pralāpaśchardireva ca . daurgandhyāroca kau glānirmedaḥsthe cāsahiṣṇutā 4 . bhedo'sthnāṃ kūjanaṃ śvāso virekaśchardireva ca . vikṣepaṇañca gātrāṇā metadasthigate jvare 5 . tamaḥ praveśanaṃ hikkā kāsaḥ śaityaṃ vamistathā . antardāho mahāśvāso marmacchedaśca majjage 6 . maraṇaṃ prāpnuyāt tatra śukrasthānagate jvare 7 . śephasaḥ stabdhatāmokṣā śukrasthe tu viśeṣataḥ . ṛtubhede prākṛtādijvaraviśeṣo yathā
     varṣāśaradvasanteṣu vātādyaiḥ prākṛtaḥ kramāt . vaikṛto'nyaḥ sa duḥsādhyaḥ prākṛtaścānilodbhavaḥ . varṣāsu māruto duṣṭaḥ pittaśleṣmānvito jvaram . kuryāt pittañca śaradi tasya cānubalaḥ kaphaḥ . tat prakṛtyā vidadhyācca tatra nānaśanādbhayam . kapho vasante tamapi vātapittaṃ bhavedanu . kāle yathāsvaṃ sarveṣāṃ pravṛttirvṛddhireva vā . antarvegajvaralakṣaṇam . antardāho'dhikastṛṣṇā pralāpaḥ śvasanaṃ bhramaḥ . sandhyasthiśūlamasvedo doṣavṛddhau vinigrahaḥ . antarvegasya liṅgāni jvarasyaitāni lakṣayet . bahirvegajvaralakṣaṇam santāpo'bhyadhiko vāhyastṛṣṇādīnāñca mārdavam . bahirvegasya liṅgāni sukhasādhyatvameva ca . āmajvaralakṣaṇam lālāpraseko hṛllāsahṛdayāśuddhyarocakāḥ . tandrālasyāvipākāsyavairasyaṃ gurugātratā . kṣunnāśo bahumūtratvaṃ stabdhatā balavān jvaraḥ . āmajvarasya liṅgāni na dadyāt tatra bheṣajam . bheṣajaṃ hyāmadoṣasya bhūyo jvalayati jvaram . pacyamānajvarasya lakṣaṇaṃ yathā jvaravego'dhikastṛṣṇā pralāpaḥ śvasanaṃ bhramaḥ . malapravṛttirutkleśaḥ pacyamānasya lakṣaṇam . pakvajvarasya lakṣaṇam
     kṣutkṣāmatā laghutvañcagātrāṇāṃ jvaramārdavam . doṣapravṛttiraṣṭāho nirāmajvaralakṣaṇam . sādhyajvarasya lakṣaṇaṃ yathā balavatsvalpadoṣeṣu jvaraḥ sādhyo'nupadravaḥ . asādhyajvaralakṣaṇaṃ yathā . hetubhirbahubhirjāto balibhirbahulakṣaṇaḥ . jvaraḥ prāṇāntakṛdyaśca śīghramindriyanāśanaḥ . jvarakṣīṇasya śūnasya gambhīro dairdhyarātrikaḥ . asādhyo valavān yaśca keśasīmantakṛjjvaraḥ . gambhīrasya lakṣaṇaṃ yathā gambhīrastu jvaro jñeyohyantardāho na tṛṣṇayā . ānaddhatvena cātyarthaṃ śvāsakāsodgameva ca . ārambhādviṣamo yastu yaśca vā dairghyarātrikaḥ . kṣīṇasya cātirūkṣasya gambhīroyasya hanti tam . visaṃjñastāmyate yastu śete nipatito'pi vā . śītārdito'ntaruṣṇaśca jvareṇa mriyate naraḥ . yo hṛṣṭaromā raktākṣo hṛdisaṃdhātaśūlavān . vaktreṇa caivocchasiti taṃ jvaro hanti mānavam . hikkāśvāsatṛṣāyuktaṃ mūḍhavimrāntalocanam . santatocchvāsinaṃ kṣīṇaṃ naraṃ kṣapayati jvaraḥ . hataprabhendriyakṣāmamarocakanipīḍitam . gambhīratīkṣṇavegārtaṃ jvaritaṃ parivarjayet . jvarasyopadravā rakṣitoktāḥ yathā śvāsomūrchā'ruciśchardistṛṣṇātīsāraviḍgrahāḥ . hikkākāso'ṅgamedaśca jvarasyopadravā daśa . jvaramuktipūrvarūpam . dāhaḥ svedo bhramastaṣṇā kampaviḍabhisaṃjñitā . kūjanañcāsyavaigandhyamākṛtirjvaramokṣaṇe . jvaramuktalakṣaṇaṃ svedo laghutvaṃ śirasaḥ kaṇḍūpākomukhasya ca . kṣavathuścānnalipsā ca jvaramuktasya lakṣaṇam . suśrutagāruḍādyuktād viśeṣajñāpanāya pṛthagupanyāsaḥ . jvaritasya varjyābarjyāni bhāvapra° uktāni yathā sāmānyato jvarī pūrvaṃ nirvāte nilaye vaset . nirvātamāyuṣo vṛddhimārogyaṃ kurute yataḥ . vyajanasyānila stṛṣṇāsvedamūrchāśramāpahaḥ . tālavetrabhabo vātastridoṣaśamano mataḥ . vaṃśavyajanajaḥ soṣṇo raktapitta prakopanaḥ . cāmaro vastrasaṃbhūto māyūro vetrajastathā . ete doṣajitā vātāḥ stigdhā hṛdyāḥ supūjitāḥ . naṣajvarī bhavedyatnādgurūṣṇavasanāvṛtaḥ . yathartupakvapānīyaṃ pivet kiñcinnivārayan . vināpi bheṣajairvyādhiḥ pathyādeva nivartate . na tu pathyavihīnasya bheṣajānāṃ śatairapi . tato jvare varjanīyānyāha suśrutaḥ pariṣekān pradehāṃśca snehān saṃśodhanāni ca . divāsvapnaṃ vyavāyañca vyāyāmaṃ śiśiraṃ jalam . krodhapravātabhojyāṃśca varjayettaruṇajvarī . pariṣekaḥ stānādiḥ, pradeho'nulepanābhyaṅgādiḥ . pariṣekādisevane doṣamāha tatraiva
     śoṣaṃ chardiṃ madaṃ mūrchāṃ bhramaṃ tṛṣṇāmarocakam . prāptotyupadravānetān pariṣekādisevanāt . ādiśabdena pradehādayo gṛhyante . hārītena pratyekaṃ sevane kalasuktañca vyāyāmajjvarasaṃvṛddhirtyavāyāta stambhamūrchanam . mṛtiśca snehapānādyairmūrchā chardirmado'ruciḥ . gurvannabhojanāt svapnādviṣṭambho doṣakopanam . agnisādaḥ kharatvañca srotasāṃ ca pravartanam . mṛtiriti vyavāyādityatra saṃvadhyate . svapnāt divāsvāpāt, jvaramuktāvapi varjyamāha . sajvaro jvaramukto vā vidāhīni gurūṇi ca . asātmyānnāni pānāni viruddhādhyaśanāni ca . vyāyāmamaticeṣṭāṃ vā'bhyaṅgaṃ snānañca varjayet . tena jvaraḥ śamaṃ yāti śāntaśca na punarbhavet . jvarī laṅghanaṃ kuryādityāha carako vāgbhaṭaśca āmāśayastho hatvāgniṃ sāmo mārgān pidhāpayan . vidadhāti jvaraṃ doṣastasmāllaṅghanamācaret . tathā jvarādrau laṅghanaṃ proktaṃ jvaramadhye tu pācanam . jvarānte bhoṣajaṃ dadyājjvaramukte virecanam . trividhaṃ trividhe doṣe tatsamīkṣya prayojayet . doṣe'pi laṅghanaṃ pathya madhye laṅghanapācanam . prabhūte śobhanaṃ tacca mūlādunmūlayenmalān . cakradattaśca taruṇaṃ tu jvara pūrvaṃ laṅghanena kṣayaṃ nayet . āmadoṣamaliṅgādvā laṅghayettaṃ yathāvidhi, . anyacca vātaḥ pacati saptahāt pittaṃ tu daśamirdinaiḥ . śleṣmādvādaśabhirdhasraiḥ pacyate vadatāṃ vara! . laṅghanaṃ laṅghanīyastu kuryāddoṣānurūpataḥ . trirātramekarātraṃ vā'horātramatha vā jvare . nirvātasevanāt svedāllaṅghanāduṣṇavāriṇaḥ . pānādāmajvare kṣīṇe paścādauṣadhamācaret . ātreyeṇoktam jvarādau laṅghanaṃ proktaṃ jvaramadhye tu pācanam . jvarānte bheṣajaṃ dadyājjvaramukte virecanam . doṣaśeṣasya pākārthamagneḥ sandhukṣaṇāya ca . laṅghitaścāpyadoṣaścet yavāgūpānamācaret . śāliṣaṣṭikamudgānāṃ yūṣaṃ vā śastamācaret . pañcakolena saṃsiddhāṃ yavāgūṃ madhyalaṅghane . atyarthaṃ laṅghitaṃ dṛṣṭvā tasya santarpaṇe hitam . drākṣādāḍima kharjūrapiyālaiḥ saparūṣakaiḥ . tarpaṇārhasya kartavyantarpaṇaṃ jvaraśāntaye . atra laṅghanaśabdenānaśanamucyate . yata āha suśrutaḥ anaddhaḥstimitairdoṣairyāvantaṃ kālamāturaḥ . tāvattvanaśanaṃ kuryāttataḥ saṃsargamācaret . ānaddhaḥstimitairdoṣaiḥ sambanddhaḥ . saṃsargaṃ auṣadhānnādiprasaṅgam . yatra āha carakaḥ catuḥprakārā saṃśuddhiḥ pipāsārodhaptāruto . pācanānyupavāsaśca vyāyāmaśceti laṅghanam . catuḥprakārā saṃśuddhirvamanañca virecanam . nirūhaṇaṃ ca vastiśca śirovirecanaṃ tathā . tatvanuvāsanaṃ kāryaṃ tasya vṛṃhaṇatvāt . atra laṅghanaṃ karśanamityarthaḥ . tathā ca suśrutaḥ śarīralāghavakaraṃ yaddravyaṃ karma vā punaḥ . taṃ laṅghanamiti jñeyaṃ vṛṃhaṇaṃ tu pṛthagvidham . laṅghanātkarśanādanyat śarīrapoṣakamityarthaḥ . nanu ānaddhaḥ stimitairdoṣairityādi pūrvoktamuśrutavacanātsāmānyato jvariṇā yathā'naśagarūpaṃ laṅghanaṃ kriyate . tathā catuḥprakārā saṃśuddhiḥ ityādi carakavacanādvamanādirūpaṃ laṅghanaṃ sarvairjvaribhiḥ kathaṃ na kriyate . tatrocyate vamanādikamaṃvasthāviśaṣaṣu kriyate natu sarvajvareṣu tathā ca suśrutaḥ sotkleśe balene deyaṃ vamanaṃ ślaiṣmikajvare . pittaprāye virekastu kāryaḥ praśithilāśaye . saruje nīruje kāryaṃ sodāvarte nirūhaṇamkaphābhipanne śirasi kāryaṃ mūrdhavirecanam . apica sarvajvaribhiḥ pipāsānigraho na kāryaḥ . yata āha hārītaḥ . tṛṣṇā garīyasī dhorā sadyaḥ prāṇavināśinī . tasmāddeyaṃ tṛṣārtāya pānīyaṃ prāṇadhāraṇam . ato'vasthāviśeṣa eva pipāsāsahanaṃ jvaribhirmārutasevanaṃ na kāryam suśrutena pravātasevanasya sarvathā niṣiddhatvāt . ato mārutasevanamapyavasthāviśeṣa eva yuktam . laṅghanāmbuyavāgūbhiryadā doṣo na pacyate . tadā tu mukhavairasyatṛṣṇārocakanāśanaiḥ . jvaraghnaiḥ pācanairhṛdyaiḥ kaṣāyaiḥ samupācaret ityatra laṅghanapācanayoḥ sphuṭa eva bhedaḥ . vyāyāmo'pi na kāryastasyātiniṣiddhatvāt avasthāviśeṣe punaḥ pārśvaparivartanādirūpaḥ so'pi kartavyaḥ tasmāccatuḥprakārā saṃśuddhirityādiśloke laṅghanapadaṃ karśanaparyāyamiti nirṇītam . anaśanarūpasya laṅghanasya phalamāha laṅghanena kṣayaṃ nīte doṣe sandhukṣite'nale . vijvaratvaṃ laghutvaṃ ca kṣuccaivāsyopajāyate . laṅghanena anaśanena pravṛddhe doṣe kṣayannīte . yata āha āhāraṃ pacati śikhī doṣānāhāravarjitaḥ . pacatīti sandhukṣite'nale ācchādakadoṣe kṣīṇe'gnau pradīpte yathoktasaṃprāptisāmagrīvighaṭanāt vijvaratvaṃ śarīrasya gauravābhāvena laghutvam . kṣut bubhukṣā ca jāyate ityarthaḥ . anyaccāha suśrutaḥ anavasthitadoṣāgnerlaṅghanaṃ doṣapācanam . jvaraghnaṃ dīpanaṃ kāṅkṣārucilāghavakāraṇam . anavasthitadoṣāgneḥ svasthānādito gatodoṣo'gniśca yasya tasya jvariṇaḥ kāṅkṣā annābhilāṣaḥ, ruciḥ laṅghanenāmapākānmu khaśoṣādināśe mukhasya yatprakṛtatvaṃ saiva ruciḥ śobhā . ruciḥ strī dīptiśobhāyāmabhīṣṭārthābhilāṣayoriti medinīkāraḥ samyakvṛtasya laṅghanasya lakṣaṇamāha vātamūtrapūrīṣāṇāṃ visarge gātralāghave . hṛdayodgārakaṇṭhāsyaśuddhau tandrāklame gate . svede jāte' rucau cāpi kṣutpipāsāsahodaye . kṛtaṃ laṅghanamāddeśyaṃ nirvyathe cāntarātmani . hṛdayasya śuddhiranavarodhaḥ udgāraśuddhiḥ sadhūmāmlodgārābhāvaḥ . kaṇṭhasya śuddhiḥ kaphānavaliptatvam . āsyaśuddhiḥ mukhasya prakṛtarasatvam . tandrāklame tandrā ca klamaśca tasmiṃ standrā nidrā klamo'tra glāniḥ . kṣutpipāsāsahodaye kṣutpipāsayoḥ saha yugapadudaye, antarātmani manasi . etāni lakṣanāni militanyeva samyakkṛtaṃ laṅghanaṃ bodhayanti natu pratyekam . hīnasya laṅghanasya lakṣaṇamāha kaphotkleśaḥ sahṛllāsaṣṭhīvanaṃ ca muhurmuhuḥ . kaṇṭhasya hṛdayāśuddhistandrā syāddhīna laṅghane . upasthitavamanatvamiva kaphotkleśaḥ kaphasya vamanāyopasthitiḥ . hṛllāsaṣṭīvanaṃ hṛdayātkaphanirgamaḥ . atiśayitasya laṅghanasya lakṣaṇamāha parvabhedo'ṅgamardaśca kāsaḥ śoṣo mukhasya ca . kṣutpraṇāśo'rucistṛṣṇā daurbalyaṃ śrotranetrayoḥ . manasaḥ saṃbhramo'bhīkṣṇamūrdhavātastamo hṛdi . dehāgnirbalahāniśca laṅghane'tikṛte bhavet . aratirbalahāniśca laṅghane'tikṛte bhavet . karṇanetrayoḥ daurbalyaṃ svaviṣayagrahaṇāsāmarthyam . manasaḥ saṃbhramaḥ bhrāntiḥ . ūrdhavātaḥ udgārabāhulyam . hṛdi tamaḥ andhakārapraviṣṭasyevājñānam . valarakṣaṇena laṅghanaṃ kārayedityāha valāvirodhinā cainaṃ laṅghanenopādayet . balādhiṣṭhānamārogyaṃ yadartho'yaṃ kriyākramaḥ ayamarthaḥ . enaṃ rogiṇaṃ valāvirodhinā anatibalakṣayakāriṇā laṅghanena upapādayet kuta iti cettatrāha . yadarthamasmai ārogyāya ayaṃ kriyākramaḥ cikitsopakramaḥ . tata ārogyaṃ balādhiṣṭhānaṃ balāśrayamityarthaḥ . keṣāñcidanaśanasya niṣedhamāha suśrutaḥ taddhi mārutatṛṣṇākṣutsukhaśoṣabhramānvitaiḥ . na kāryaṃ gurviṇībālavṛddha durbalabhīrubhiḥ . na kṣayādhvaśramakrodhakāmaśoṣacirajvarī . tat anaśanam ulvaṇamārutayuktena jvariṇā na kāryaṃ sāruto'tra nirāmoboddhavyaḥ . sāme mārute laṅghanaṃ kārya meva yata āha tantrāntare avaśyameba kurvīta jvarī sāme samīraṇe . laṅghanaṃ hyāmapākārthaṃ na tadūrdhvaṃ yathā kaphe . tadūrdhvaṃ āmapākādūrdhvam . ataevoktam kaphapitte dravau dhātū sahete laṅghanaṃ bahu . āmakṣayādūrdhvamapi vāyurna sahate kṣaṇam . āmasya lakṣaṇamāha āhārasya rasaḥ sāro yo na pakvo'gnilāghavāt . āmasaṃjñājña labhate bahuvyādhisamāśrayaḥ . tantrāntare tu āmamannarasaṃ kecit kecittu malasañcayam . prathamaṃ doṣaduṣṭiṃ vā kecidāmaṃ pracakṣate . avipakvamasaṃsaktaṃ durgandhaṃ bahupicchilam . sādanaṃ sarvagātrāṇāmāmamatyāmaśabditaḥ . tenāmena samāyuktāḥ doṣā duṣyāśca tādṛśāḥ . tadudbhavā āmayāśca sāma iti budhaiḥ smṛtāḥ . tatra sāmasya vātasya lakṣaṇamāha, vāyuḥ sāmo vibaddhāntiḥ sādatandrāntrakūjanaiḥ . vedanāśotha nistodaiḥ kramaśo'ṅgāni pīḍayet . vicaredyugapaccāpi gṛhṇāti kupito bhṛśam . snehādyairvṛddhimāyāti meghaḥ sūryodaye niśi . vicaredu yugapat vāyurāmaścaikakālaṃ vicaret kupitaḥ sāmo vāyuḥ bhṛśamatiśayena gṛhṇātyaṅgānītyarthaḥ . vātasya tasyaiva nirāmasya lakṣaṇamāha nirāmo viśado rūkṣo nirgandho'tyalpavedanaḥ . viparītaguṇaiḥ śāntiḥ stigdhairjātiviśeṣataḥ .
     atha prasaṅgātsāmasya pittasya lakṣaṇamāha pittaṃ sāmaṃ bhavedamlaṃ durgandhaṃ haritaṃ guru . amlikākaṇṭhahṛddāhakaraṃ śyāvaṃ tathā sthiram . amlikā ambilatā (cukīti) loka . pittasya tasya nirāmasya lakṣaṇamāha . nirāmaṃ pittamātāmramatyuṣṇaṃ kaṭukaṃ saram . durgandhi rucikṛdvahnibajavardhanamīritam .
     atha sāmakaphasya lakṣaṇamāha ālasyatandrāhṛdayāviśuddhirdoṣāpravṛttyā viḍmūtratāmiḥ . gurūdaratvāsnacisuptatābhirāmānvitaṃ vyādhimudāharanti . āmañjayellaṅghanakoṣṇapeyāladhvannasūpaudanatiktayūṣaiḥ . virūkṣaṇasvedanapācanaiśca saṃśodhanairūrdhvamadhastathaiva . taddhi mārunatṛṣṇāyāṃ laṅghanaṃ kāryameva ca . tathā mukhaśoṣabhramāvapinirāmayoreva vivakṣitau sāmayostu tayorlaṅghanaṃ kāryameva, gurviṇībālavṛddhādibhirapi nirāmaireva naiva laṅghanaṃ kārya sāmaiḥ punastairapi laṅghanaṃ kāryameva . kṣaye dhātukṣaye rājayakṣmaṇi ca vātaje jvare laṅghanaṃ na kāryam . jvarī laṅghane'pi jalaṃ pibedityāha suśrutaḥ . tṛṣito mohamāyāti mohāt prāṇānvimuñcati . ataḥ sarvāsvavasthāsu na kvacidvāri varjayet . hārītenoktam tṛṣṇā garīyasī ghorā sadyaḥprāṇavināśinī . tasmāddeyaṃ tṛṣārtāya pānīyaṃ prāṇadhāraṇam . avaśyaṃ peyamapi jalaṃ jvarī kiñcidvārayan pivet . yata āha suśruta eva . jīvināṃ jīvanaṃ jīvo jagatsarvaṃ tu tanmayam . ato'tyantaniṣedhena na kvacidvāri vārayet . jīvanaṃ jalaṃ kvacinna vārayedeva tathā ca, jvare netrāmaye kuṣṭhe mande'gnāvudare tathā . arocake pratiśyāye praseke śvayathau kṣaye . vraṇe ca madhumehe ca ṣānīyaṃ mandamācaret . mukhapraseke alpaṃ pivet mandamācaret pibet . yata āha atiyogena salilaṃ tṛṣyato'pi prayojitam . prayāti śleṣmapittatvaṃ jvaritasya viśeṣataḥ . tacca jalaṃ navajvarī śītalaṃ na pibedityāha suśrutaḥ navajvare pratiśyāye pārśvaśūle galagrahe . sadyaḥśuddhau tathā''dhmāne vyādhau vātakaphodbhave . arucigrahaṇīgulmaśvāsakāseṣu vidradhau . hikkāyāṃ snehapāne ca śītaṃ vāri vivarjayet . anyacca varjyamāha sa eva sevyamānena śītena jvarastoyena vardhate . atra śītaṃ jalaṃ akvathitaṃ niṣiddhvam . tathā sati kvathitamāyātam . tatra kvathitasya vidhirguṇaśca kvāyyamānaṃ tu nirvegaṃ niṣphenaṃ nirmalaṃ ca yat . tattoyaṃ kvathitaṃ jñeyaṃ doṣaghnaṃ pācanaṃ laghu . śanaiḥ kvathitasya vidhānamāha suśrutaḥ vātaśleṣmajvarārtāya hitamuṣṇāmbu tṛṣyate . dīpanaṃ syāttu kaphaje vātapittānulomanam . taddhi mārdavakṛddoṣasrotasāṃ śītamanyathā . vāgbhaṭaśca tṛṣṇāyāṃ prāptamuṣnāmbu pibedvātakaphajvare . tatkaphaṃ vilayaṃ nītvā tṛṣṇāmāśu nivartayet . udīrya cāgniṃ srotāṃsi mṛdūkṛtya viśodhayet . vātapittakaphasvedaśakṛṇmūtrāṇi sārayet . athoṣṇodakasya lakṣaṇaṃ guṇāśca kvāthyamānantu nirvegaṃ niṣphenaṃ nirmalaṃ tathā . ardhāvaśiṣṭaṃ yattoyaṃ taduṣṇodakamucyate . jvarakāsakaphaśvāsapittavātāmamedasām . nāśanaṃ pācanañcaiva pathyamuṣṇodakaṃ sadā . athartubhede jalasya pākabhedaḥ . tripādaśeṣaṃ salilaṃ grīṣme śaradi śasyate . anye tu nidādhe tvardhvapādonaṃ pādahīnantu śāradam . hime'rdhaśeṣaṃ śiśirī tathā varṣāvasantayoḥ . śiśire ca vasante ca hime cārdhāvaśeṣitam . aṣṭamāṃśāvaśeṣantu vāri varṣāsu śasyate . jvaraviṣaye kaścidasyāvarjyādigedaḥ cakradatta ukto yathā
     jvaritaṃ jvaramuktaṃ vā dinānte bhojayelladhu . śleṣmakṣaye vivṛddhoṣmā balavānanalastadā . gurvabhiṣyandyakāle ca jvarī nādyāt kathañcana . na hi tasyāhitaṃ bhuktasāyuṣe vā sukhāya vā . laṅghanaṃ sveanaṃ kāye yavāgvastiktako rasaḥ . pācanānyavipakvānāṃ doṣāṇāṃ taruṇe jvare . āsaptarātraṃ taruṇaṃ jvaramāhurmanīṣiṇaḥ . madhyaṃ dvādaśarātrantu purāṇamata uttaram . pācanīyaṃ śamanīyaṃ kaṣāyaṃ pāyayet tu tam . jvaritaṃ ṣaḍahe'tīte ladhvannaṃ pratibhojayet . saptāhāt parato'stabdhe sāme syāt pācanaṃ jvare . nirāme śamanaṃ labdhe sāme nauṣadhamācaret . lālāpraseko hallāsahṛdayāśuddhyarocakāḥ . tantrālasyāvipākāsyavairasyaṃ gurugātratā . kṣunnāśo bahumūtraṃ ca stabdhatā balavān jvaraḥ . āmajvarasya liṅgāni na dadyāt tatra bhepajam . bheṣajaṃ hyāmadoṣasya bhūyo jvalayati jvaram . mṛdau jvare laghau dehe pracaleṣu maleṣu ca . pakvaṃ doṣaṃ vijānīyājjvare deyaṃ tadauṣadham . tena jvaro nānāvidhaḥ aikāhikādiḥ navajvaraḥ jīrṇajvaraḥ viṣamajvarādiśca uktavākyebhyojñeyaḥ . nakṣatrabhede jvarotpattau mṛtyutadbhogakālabhedāḥ mahurtaci° pī° dhā° uktā yathā
     svātīndrapūrvāśivasarpabhe mṛtirjvare'kntyamaitre sthiratā mavedrujaḥ . yāmyaśravovāruṇatakṣabhe śivāghasrā hi pakṣo dvyadhipārkavāsave . mūlāgnidāsre nava pitryabhe nakhā budhnyāryamejyāditidhātṛbhe nagāḥ māso'bjavaiśve'tha yamāhi mūlabhe miśreśapitrye phaṇidaṃśane mṛtiḥ . mu° ci0
     svātīti . indro jyeṣṭhā pūrvāstisraḥ śiva ārdrā sārpabham aśleṣā . eṣu bheṣu jvare puṃsaḥ striyo vā jvarotpattau mṛtireva syāt uktañca vasiṣṭhena pūrvātrayasvātibhujaṅgaraudrasureśvararkṣeṣu ca yasya rogaḥ . syādrakṣituṃ devacikitsako'pi kṣitābaśaktaḥ svalu rogiṇaṃ tam devacikitsako devavaidyo dhanvantariḥ . athāntyamaitre revatyanurādhayorjvarotpattau rujo rogasya sthiratā bhavet bahukālena roganivṛttiḥ syādityarthaḥ . tathā bharaṇyādinakṣatracatuṣke śevā ekādaśa ghasrādivasāḥ rogasthairyaṃ syāttadanantaraṃ rogamuktiriti sarvatra vyākhyevam . dvyadhipaṃ viśākhā arko hastaḥ vāsabaṃ dhaniṣṭhā eṣu triṣu bheṣu pakṣaḥ pañcadaśa divasā rogasthairyasya . mūlāgnidāsre mūlakṛttikāśvinīṣu triṣu nava divasāḥ pitryabhe maghāyāṃ nakhā viṃśatirdivasāḥ nāmaikadeśai nāmagrahaṇamiti nyāyena budhnyo'hirbudhnya uttarābhādrapadā aryamottarāphālgunī . ījyāditidhātṛmāni prasiddhāni eṣu pañcasu bheṣu nagāḥ sapta divasāḥ . abjavaiśve mṛgottarāṣāḍhayordvayormāsastriṃśaddināni rogasthairyaṃ tato roganivṛttiḥ yadāha kṛcchrāt sphuṭaṃ prāṇiti mitrapauṣṇe dhiṣṇye camāsācchaśiviśvadhiṣṇye . rogasya muktiḥ pitṛdevadhiṣṇye vārairbhavedviṃ śatibhiśca nūnam prāṇiti jīvatītyarthaḥ . pakṣādvasudvīśakareṣu bheṣu mūlāśvināgnitritaye navāhāt . toyeśa citrāntakaviṣṇubheṣu nairujyamekādaśabhirdinaiśca . puṣye tvahirbudhnya punarvasau ca bradhnyāryapakṣeṣu ca saptarātrāt .
     atra śīghraṃ rogavimiktaye saṃkṣiptā śāntirapyabhihitā vasiṣṭhe na ṛkṣiśarūpaṃ kanakena kṛtvā talliṅgamandhvaiśca sugandhipuṣpaiḥ . vastrākṣatairgugguludhupadīpanaivedyatāmbūlaphalaiśca samyak . pūjāṃ ca kṛtvāmayanāśanāya dvijāya dadyādatulaṃ śivāya āmayo rogaḥ . atulamamarimitadravyam pratyekanakṣatraśāntirviśadā nakṣatraśāntyadhyāye vasiṣṭhenoktā sā tata eva samyabadhāryā . bhaiṣajyara° anyathā tadbhogakāla ukto yathā kṛttikāyāṃ yadā vyādhirutpanno bhavati svayam . navarātraṃ bhavet pīḍā trirātraṃ rohiṇīṣu ca . mṛgaśīrṣe pañcarātramārdrāyāṃ mucyate'subhiḥ . punarvasau tathā puṣyai saptarātreṇa mocanam . navarātraṃ tathā'śleṣe śmaśānāntaṃ maghāsu ca . dvau māsau pūrvaphalgunyāmuttarāsu tripañcakam . haste ca saptame mokṣaścitrāyāmardhamāsakam . māsadvayaṃ tathā svātyāṃ viśākhe dinaviśatiḥ . mitre caiva daśāhāni jyeṣṭhāyāmardhamāsakam . mūlena jāyate mokṣaḥ pūrvāṣāḍhe tripañcakam . uttare dinaviṃśatyā dvau māsau śravaṇe tathā . dhaniṣṭhāyāmardhamāso vāruṇe ca daśāhakam . pūrvabhādrapade devi! ūnaviṃśativāsarān . tripakṣañcāhivradhnye ca revatyāṃ daśarātrakam . ahorātraṃ tathāśvinyāṃ bharaṇyāntu gatāyuṣaḥ . evaṃ krameṇa jānīyānnakṣatreṣu yathocitam . rogiṇastārāśuddhyiśuddhibhyāṃ bhogakālabhedavyavasthā .
     tithinakṣatravārayogabhede jvarotpattau mu° ci° mṛtyurukto yathā .
     raudrāhiśākrāmbupayāmyapūrvādvidaivavasvagniṣu pāpavāre . riktāhariskandadine ca roge śīghraṃ bhavedrogijanasya mṛtyuḥ mu° ci° .
     raudrādīni bhāni prasiddhāni pāpavārāḥ sūryabhaumaśanayaḥ riktāḥ prasiddhāḥ harirdvādaśī sakandadinaṃ ṣaṣṭhī etāstithayaḥ evaṃvidhe viśiṣṭayoge yasya rogotpattirbhavettasya rogijanasya śīghraṃ mṛtyurbhavet . uktaṃ ca daibajña manohare uragavaruṇarudrāvāsavendratripūrvāyamadahanaviśākhāḥ pāpavāreṇa yuktāḥ . tithiṣu navamiṣaṣṭhīdvādaśī vā caturthī sahajamaraṇayogo rogiṇāṃ kālahetuḥ iti caturthīgrahaṇaṃ caturdaśyupalakṣakaṃ matvā mūle riktāgrahaṇaṃ kṛtam ataevāha vasiṣṭhaḥ aśleṣārdrātripūrvāyamavaruṇamarucchakratārānalāḥ sthurdvādaśyāṃ skandariktātithiṣu ca ravijārkāravāreṣu yeṣām . rogaḥ saṃjāyate te yamupuramacirāt prāpnuvantyeva candre janmanyaṣṭākhyabandhuvyayabhavanagate mṛtyulagne ca rāśāviti pī° dhā0! asya pratiprasavaḥ yadyatra candrastasyaiva gocare cāśubhapradaḥ . tadā nūnaṃ bhavenmṛtyuḥ sudhāsaṃsiktadehina . iti dīpikāṭīkādhṛtavākyam 2 jvarādhiṣṭhātṛdevabhede ca raudrajvaradevasya vaiṣṇavajvaradevena yuddhādikathā harivaṃ° 181 a° bhajyamāneṣvanīkeṣu trātukāmaḥ samabhyayāt . jvarastripādastiśirāḥ ṣaḍbhujo navalocanaḥ . bhasmapraharaṇo raudraḥ kālāntakayamopamaḥ . nadanmeghasahasrasya tulyo nirvātanisvanaḥ . niśvasan jṛmbhamāṇaśca nidrānvitatanurbhṛśam . netrābhyāmākulaṃ vaktraṃ muhuḥ kurvan bhramanmuhuḥ . saṃhṛṣṭaromā glānākṣaḥ kṣiptacitta iva śvasan . halāyudhamabhikruddhaḥ sākṣepamidamabravīt . tena balarāmasyābhibhave tatastasya kṛṣṇena saha yuddhe parājayakathā 182 a0
     mṛta ityabhivijñāya jvaraṃ śatrunisūdanaḥ . kṛṣṇo bhujabalāttantucikṣepātha mahītale . muktamātrastu bāhubhyāṃ kṛṣṇadehaṃ viveśa saḥ . amuktva vigrahantasya kṛṣṇasyāpratimaujasaḥ . sa hyāviṣṭastadā tena jvareṇāpratimaujasā . kṛṣṇaḥ skhalanniva muhuḥ kṣitau gāḍhaṃ vyavartata . jṛmbhate śvasate caiva skhalate ca punaḥ punaḥ . romāñcotthitagātrastu nidrayā cābhibhūyate . tataḥ sthairyaṃ samālambya kṛṣṇaḥ parapurañjayaḥ . vikurvāṇo mahāyogī jṛmbhamāṇaḥ punaḥ punaḥ . jvarābhibhūtamātmānaṃ vijñāya puruṣottamaḥ . so'sṛjajjvaramayaṃ tu pūrvajvaravināśanam . dhoraṃ vaiṣṇavamatyugraṃ sarvaprāṇibhayaṅkaram . sa sṛṣṭamātraste jasvī balavān bhīmavikramaḥ . kṛṣṇajvaro jvaraṃ pūrvaṃ gṛhītvā svena tejasā . kṛṣṇāya hṛṣṭaḥ prāyacchattaṃ jagrāha tato hariḥ . tatastaṃ paramakruddho vāsudevo mahābalaḥ . svagātrāt svajvareṇaiva nirakrāmayat vīryavān . āvidhya bhūtale cainaṃ śatadhā kartumudyataḥ . vyādhoṣayajjvarastatra bhoḥ paritrātumarhasi . āvidhyamāne tasmiṃstu kṛṣṇeṇāmitatejasā . aśarīrā tato vāṇī tamuvacāntarīkṣagā . kṛṣṇa! kṛṣṇa! mahābāho! yadūnāṃ nandivardhana! . mā badhīrjvarametaṃ turakṣaṇīyastvayā'natha! . ityevamukte vacane taṃ mumoca hariḥ svayam . bhūtabhavyabhaviṣyasya jagataḥ paramo guruḥ . kṛṣṇasya pādayormūrdhnā śaraṇaṃ sa gato jvaraḥ . praṇamya ca hṛṣīkeśaṃ jvaro vākyamathābravīt . śṛṇuṣva mama govinda! vijñāpyaṃ yadunandana! . yo me manoratho deva! taṃ tvaṃ kuru mahābhuja! . ahameko jvarastāta! nānyo loke jvaro bhavet . tvatprasādāddhi deveśa! varametaṃ vṛṇomyaham . deva uvāca . evambhavatu bhadraṃ te yathā tvaṃ jvara! kāṅkṣase . varārthināṃ varo deyo bhavāṃśca śaraṇāgataḥ . eka eva jvaro lokebhavānastu yathā purā . yo'yaṃ mayā jvaraḥ sṛṣṭo mayyevaiṣa pralīyatām . vaiśampāyana uvāca . evamukte tu vacane jvaraṃ prati mahāyaśāḥ . kṛṣṇaḥ praharatāṃ śreṣṭhaḥ punarvākyamuvāca ha . kṛṣṇa uvāca . śṛṇuṣva jvara! sandeśaṃ yathā loke cariṣyasi . sarvajātiṣuvinyastastathā sthāvarajaṅgame . tridhā vibhajya cātmānaṃ matpriyaṃ yadi kāṅkṣase . catuṣpadān bhajaikena dvitīyena ca sthāvarān . tṛtīyo yaśca te bhāgī mānuṣeṣupapatsyate . tridhābhūtaṃ vapuḥ kṛtvā pakṣiṣutvaṃ bhavajvara! . caturtho yastṛtīyasya bhaviṣyati ca tedhruvam . ekāntataścaturbhāgaḥ khorakaśca caturthakaḥ . mānuṣeṣvekapādena vasa tvaṃ pravibhajya vai . jātiṣvathāvaśeṣeṣu nivasa tvaṃ śṛṇuṣva me . vṛkṣeṣu kīṭarūpeṇa tathā sagkocapatrakaḥ . pāṇḍupatraśca vikhyātaḥ phaleṣvāturyameva ca . padminīṣu himaṃ bhūtvā pṛthivyāmapi coṣaraḥ . apāntu nīlikāṃ bhūyāḥ śikhodbhedaśca varhiṇām . gairikaḥ parvateṣveva matprasādādbhaviṣyasi . goṣvapasmārako bhūtvā khorakaśca bhaviṣyasi . evaṃ vividharūpeṇa bhaviṣyasi mahītale . darśanāt sparśanāccaiva prāṇināṃ badhameṣyasi . ṛte devamanuṣyāṃśca nānyastvāṃ viṣahiṣyate . jvarāśca nānādevasṛṣṭā yathoktaṃ harivaṃ° 168 a° pitāmahamukhodbhūtā raudrā rudrāṅgasambhavāḥ . kumāraskandajāścaiva jvarāvai vaiṣṇavādayaḥ svedyamāmajvaraṃ prājñaḥ ko'mbhasā pariṣiñcati māghaḥ .

jvarakālaketurasa pu° jvarasya kālaketuriba karma° .
     rasaṃ viṣaṃ gandhakatāmrakañca manaḥ śilāruṣkaratālakañca . vimardya vajrīpayasā samāṃśaṃ gajāhvayaṃ tatra puṭaṃ vidadhyāt . dviguñjamasyaiva madhuprayuktaṃ jvaraṃ nihantyaṣṭavidhaṃ mahogram . purā bhavānyai kathito bhavena nṛṇāṃ hitāya jvarakālaketuḥ bhaiṣajyara° ukte auṣadhabhede .

jvarakuñjarapārīndrarasa pu° jvara eva kuñjarastasya pārīndraḥ siṃha iva hiṃsakatvāt tādṛśo rasaḥ . bhaiṣajyara° ukte jvaranāśake auṣadhabhede . tallakṣaṇaṃ tatroktaṃ yathā mūrchitaṃ rasakarṣaikaṃ tadardhaṃ jāritābhrakam . tāraṃ tāpyañca rasajaṃ rasakaṃ tāmrakaṃ tathā . mauktikaṃ vidrumaṃlauhaṃ girija gairikaṃ śilā . gandhakaṃ hemasārañca palārdhañca pṛthak pṛthak . kṣīrāvī suravallī ca śothaghnī gaṇikārikā . jhāṭāmalā jyotsnikā ca satiktā tu sadarśanā . agnijihvā pūtitailā śūrpaparṇī prasāriṇī . pratyekasvarasaṃ dattvā mardayet tridināvadhi . bhakṣayet parṇakhaṇḍena caturguñjāpramāṇataḥ . mahāgnikārako roga saṅkaraghnaḥ prayogarāṭ . satataṃ santatānyedyustṛtīyakacaturthakān . jvarān sarvān nihantyāśu bhāskarastimiraṃ tathā . kāsaṃ śvāsaṃ prasehañca saśothaṃ pāṇḍukāmalām . grahaṇoṃ kṣayarogañca sarvopadravasaṃyutam . jvarakuñjarapārīndraḥ prathitaḥ pṛthivītale

[Page 3179a]
jvarakeśarin pu° jvarasya tadrūpagajasya keśarīva hantṛtvāt . śuddhasūtaṃ viṣaṃ vyoṣaṃ gandhaṃ triphalameva ca . jayapālasamaṃ kṛtvā bhṛṅgatoyena mardayet . guñjāmātrā vaṭī kāryā bālānāṃ sarṣapākṛtiḥ . sitayā ca samaṃ pītā pittajvaravināśinī . maricena prayuktā sā sannipātajvarāpahā . pippalījīrakābhyāñca dāhajvaravināśinī . jvarakeśarināmāyaṃ raso jvaravināśanaḥ bhaiṣajyara° ukte auṣadhabhede .

jvaraghna pu° jvaraṃ hanti hana--amanuṣyakartariṭak . 1 guḍūcyām, 2 vāstūke 3 jvaranāśake tri° śabdārtha° . 4 mañjiṣṭhāyāṃ strī ṅīp . rājani° .

jvaradhūmaketurasa pu° jvarasya ghūmaketuragniriva dāhakatvāt karma° . bhavet samaṃ sūtasamudraphenaṃ hiṅgūlagandhaṃ parimardya yatnāt . navajvare vallamitaṃ trighasramārdrāmbunā'yaṃ jvaraghūmaketuḥ bhaiṣajyara° ukte auṣadhabhede .

jvaranāgamayūracūrṇa na° jvara eva nāgaḥ sarpastasya mayūra iva himsakatvāt karma° .
     lauhābhraṭaṅganaṃ tāmraṃ tālakaṃ vaṅgameva ca . śuddhasūtaṃ gandhakañca śigruvījaṃ phalatrikam . candanātiviṣā pāṭhā vacā ca rajanīdvayam . uśīraṃ citrakaṃ devakāṣṭhañca sapaṭolakam . jīvakarṣabhakājājyastālīśaṃ vaṃśalocanā . kaṇṭakārīphalaṃ mūlaṃ śaṭīpatraṃ kaṭutrayam . guḍūcī satvadhanyākaṃ kaṭukā kṣetraparpaṭī . mustakaṃ bālakaṃ vilvaṃ yaṣṭhīmadhusamaṃ samam . bhāgāccaturguṇaṃ deyaṃ kṛṣṇajīrasya cūrṇakam . tatsamaṃ tālapuṣpañca cūrṇaṃ daṇḍotpalābhavam . kairātaṃ tatsamaṃ deyaṃ tatsamaṃ capalābhavam . etaccūrṇaṃ samākhyātaṃ jvaranāgamayūrakam . pratikarṣamitaṃkhādyaṃ yuktyā vā rucivardhanam . santatādijvaraṃ hantisādhyāsādhyaṃ na saṃśayaḥ . kṣayodmavañca dhātusthaṃ kāmaśīkodbhavaṃ jvaram . bhūtāveśajvarañcaivamabhicārasamudbhavam . dāhaśītajvaraṃ ghoraṃ cāturthyādiviparyayam . jīrṇañca viṣamaṃ sarvaṃ plohānamudaraṃ tathā . kāmalāṃ pāṇḍurogañca śothaṃ hanti na saṃśayaḥ . bhramaṃ tṛṣṇāñca kāsañca śūlānāhau kṣayaṃ tathā . yakṛtaṃ gulmaśūlañca āmavātaṃ nihanti ca . trikapṛṣṭhakaṭījānupārśvānāṃ śūlanāśanam . anupānaṃ śītajalaṃ na deyamuṣṇavāriṇā bhaiṣajyara° ukte auṣadhabhede

jvarabali pu° jvaraśāntyai deyo baliḥ śāka° . bhaiṣajyara° ukte jvaranāśake valimede tatprakāro yathā
     jvarāmayagṛhotasya muṣṭibhirnavabhiḥ kṛtam . taṇḍulai rodanaṃ tena kuryāt puttalakaṃ śubham . taṃ haridrāvaliptāṅgaṃ catuḥpitadhvajānvitam . haridrārasapūrṇābhiḥ puṭikābhiścatasṛbhiḥ . maṇḍitaṃ gandhapuṣpādyairavakīrya visarjayet . evaṃ dinatrayaṃ kuryāt jvararogopaśāntaye (odanena puttalaṃ nirmāya vīraṇacācikāyāṃ saṃsthāpya haridrābhiravalipya catuḥpitapatākābhiralaṅkṛtya nandhapuṣpādyairavakīrya haridrārasapūrṇāścatasraḥ puṭikāścatuḥkoṇe saṃsthāpyāḥ) . puṭikā aśvatthapatraracitaṭhoṅgā . anyo'pi prakāro vidhānapārijātādau dṛśyaḥ .

jvarabhairavacūrṇa na° jvarasya bhairava ivanāśakatvāt karma° .
     nāgaraṃ trāyamāṇā ca picumardo durālabhā . pathyā mustaṃ vacā dāru vyāghrī śṛṅgīśatāvarī . parpaṭaṃpippalīmūlaṃ viśālā puṣkaraṃ śaṭī . mūrvā kṛṣṇā haridredve loghracandanamuṣkakam . kuṭajasya phalaṃ valkaṃ yaṣṭīmadhukacitrakam . śobhāñjanaṃ balā cātiviṣā ca kaṭurohiṇī . mūṣalī padmakāṣṭhañca yamānī śālaparṇikā . maricaṃ cāmṛtā vilvaṃ bālaṃ paṅkasya parpaṭī . tejapatraṃ tvacaṃ dhātrī pṛśnierṇī paṭolakam . gandhakaṃ pāradaṃ lauhamabhrakañca manaḥśilā . eteṣāṃ samabhāgena cūrṇameva vinirdiśet . tadardhaṃ prakṣipettatra cūrṇaṃ bhunimbasambhavam . mātrāmasya prayuñjīta dṛṣṭvā doṣavalābalam . cūrṇaṃ bhairavasaṃjñantu jvarān hanti na saṃśayaḥ . pṛthagdoṣāṃśca vividhān samastān viṣamajvarān . dvandvajān sannipātotthān mānasānapi nāśayet . prākṛtaṃ vaikṛtañcaiva saumyaṃ tīkṣṇamathāpi vā . antargataṃ bahiḥsthañca nirāmaṃ sāmameva ca . jvaramaṣṭavidhaṃ hanti sādhyāsādhyaṃ na saṃśayaḥ . nānādeśodbhavañcaiva vāridoṣabhavaṃ tathā . viruddhabheṣajabhavaṃ jvaramāśu vyapohati . agnimāndryaṃ yakṛt plīhā pāṇḍurogamarocakam . udarānyantravṛddhiñca raktapittaṃ tvagāmayam . śvayathuñca śiraḥgūlaṃ vātāmayarujāṃ jayet . jvarabhairavasaṃjñantu bhairaveṇa kṛtaṃ śubham bhaiṣajyara° ukte auṣadhabhede .

jvarabhairavarasa pu° jvare bhairava iva nāśakatvāt karma° . trikaṭu triphalā ṭaṅkaviṣagandhakapāradam . jaipālañca samaṃ mardyaṃ droṇapuṣporasairdinam . tāmbūlena samaṃ khādedardhaguñjāmitāṃ vaṭīm . mudgayūṣaṃ śikhariṇī pathyaṃ deyaṃ prayatnataḥ . navajvaraṃ tridoṣotthaṃ jīrṇañca viṣamajvaram . dinaikena nihantyāśu raso'yaṃ jvarabhairavaḥ bhaiṣajyara° ukte auṣadhabhede .

[Page 3180a]
jvaramātaṅgakeśarirasa pu° jvara eva mātaṅgo gajastatrakeśarīva karma° .
     pāradaṃ gandhakaṃ caiva haritālaṃ samākṣikam . kaṭutrayaṃ tathā pathyā kṣārau dvau saindhavaṃ tathā . nimbasya viṣamuṣṭeśca vījaṃ citrakageva ca . eṣāṃ māṣamitaṃ bhāgaṃ grāhyaṃ prati susaṃskṛtam . dvimāṣaṃ kānakaphalaṃ viṣañcāpi dvimāṣikam . nirguṇḍīsvarasenaiva śoṣayettat prayatnataḥ . sārdha rattipramāṇena vaṭī kāryā suśobhanā . sarvajvaraharī caiṣā bhedinī doṣanāśinī . āmājīrṇapraśamanī kāmalā ṣāṇḍurogahā . vahnidīptikaro caiṣā jaṭharāmayanāśinī . uṣṇodakānupānena dātavyā hitakāriṇī . bhāṣito lokanāthena jvaramātaṅgakeśarī bhaiṣajyara° ukte auṣadhabhede .

jvaramurārirasa pu° jvaro mura ivāsurabhedastasyāriḥ karma° .
     śuddhasūtaṃ śuddhagandhaṃ viṣañca daradaṃ pṛthak . karṣapramāṇaṃ karṣārdhaṃ lavaṅgaṃ maricaṃ palam . śuddhaṃ kanakavījañca paladvayamitaṃ tathā . trivṛta karṣamekañca bhāvayeddantikādravaiḥ . saptadhā ca tataḥ kāryā guḍīguñjāmṛtā śubhā . jvaramurārināmāyaṃ rasojvarakulāntakaḥ . atyantājirṇapūrṇe ca jvare viṣṭambhasaṃyute . sarvāgrahaṇīgulme cāmavāte'mlapittake . kāsaśvāse yakṣmaroge'pyudare sarvasambhave . gṛdhrasyāṃ sandhimajjasthe vāte śothe ca dustare . yakṛti plīharoge ca vātaroge cirotthite . aṣṭādaśa kuṣṭharoge siddho guhavinirmitaḥ bhaiṣajyara° ukte auṣadhabhede .

jvaraśūlahararasa pu° jvarasya śūlaṃvedanāṃ harati hṛ--ackarma0
     rasagandhakayoḥ kṛtvā kajjalīṃ bhāṇḍamadhyagām . tatrādhovadanāṃ tāmrapātrīṃ saṃrudhya śodhayet . pādāṅguṣṭhapramāṇena cūllyāṃ jvālena tāṃ dahet . yāmadvayaṃ tatastatsthaṃ rasapātraṃ samāharet . cūrṇayedrattiyugalaṃ tṛtīyaṃ vā vicakṣaṇaḥ . tāmbūlīdalayogena dadyāt sarvajvareṣvamum . jīrasaindhavasaṃliptavaktrāya jvariṇe hitam . svedodgamo bhavatyeva devi! sarveṣu pāpmasu . cāturthakādīn viṣamān navamāgāminaṃ jvaram . sādhāraṇaṃ sannipātaṃ jayatyeṣa na saṃśayaḥ . jvaraśūlaharo nāma raso'yaṃ samudāhṛtaḥ bhaiṣajyara° ukte auṣadhabhede .

jvarasiṃharasa pu° jvarasya tadrūpagajasya siṃha iva hantṛtvāt karma° . bhaiṣajyaratnāvalyukte auṣadhabhede . tallakṣaṇaṃ yathā pāradaṃ gandhakaṃ tālaṃ bhallātakamathaiva ca . vajrīrkṣāra samāyuktamekatra ca vimaedayet . mṛttikābhājane sthāpya mudritavyaṃ vicakṣaṇaiḥ . agniṃ prajvālayettatra praharadvaya saṃkhyā . śītalaṃ khalayettatra bhāvanā ca pradīyate . bhṛṅgarājarasairatra gaṇḍadūrvābhavai rasaiḥ . citrakasya rasenāpi bhāvanā dīyate punaḥ . paścāttaccūrṇayed yatnāt kūpikāyāñca dhārayet . jvara utpadyate yasya caturthe cāpare punaḥ . māṣaikañca rasaṃ deyaṃ tatkṣaṇānnāśayejjvaram . jvaraśānteḥ paraṃ pathyaṃ deyaṃ mudgaudanaḥ payaḥ . jvarasiṃharaso nāma sarvajvaravināśanaḥ .

jvarahantṛ tri° jvaraṃ hanti han--tṛc . jvaranāśake striyāṃ ṅīp . sā ca 2 mañjiṣṭhāyāṃ rājani° .

jvarāgni pu° jvaraḥ agniriva santāpakatvāt . ādhimanyau hārā° .

jvarāṅkuśarasa pu° jvarasya gajarūpasya aṅkuśa iva pratirodhakatvāt karma° . bhaiṣajyara° ukte auṣadhabhede sa ca nānāvidho yathā
     śuddhaṃ sūtaṃ viṣaṃ gandhaṃ dhūrtavījaṃ tribhiḥ samam . caturṇāṃ dviguṇaṃ byoṣaṃ cūrṇaṃ guñjādvayaṃ hitam . jambīrasya ca majjābhirārdrakasya rasairyutam . jvarāṅkuśo rasī nāmnā jvarān sarvān nihanti vai . (vyoṣaṃ militvā dviguṇam .) (ayaṃ bhedi jvarāṅku śo nāmnā khyātaḥ .) anyo'pi tatraiva ukto yathā rasasya dviguṇaṃ gandhaṃ gandhatulyañca ṭaṅkanam . rasatulyaṃ viṣaṃ yojyaṃ maricaṃ pañcadhā viṣāt . kaṭphalaṃ dantivījañca pratyekaṃ mariconmitam . jvarāṅkuśo rasohyeṣa cūrṇayedaticikkaṇam . māṣaikena nihantyāśu jvaraṃ jīrṇaṃ tridoṣajam . atrānurūpamātrāṃ śarkarādīnāṃ nipīya gilitvā kiñcijjalaṃ pivet . anyavidho'pi tatraivokto yathā tāmrakād dviguṇaṃ tālaṃ mardayet suṣavīdravaiḥ . prapuṭed bhūdhare śīte vajrīkṣīreṇa mardayet . prapuṭet bhūdhare paścāt prañcaguñjāmitaṃ bhavet . ārdrakasya rasenaiva sarvajvaranikṛntanaḥ . aikāhikam dvyāhikañca tryāhikaṃ cāturāhikam . viṣamañcāpi śītādyaṃ jvaraṃ hanti jvarāṅkuśaḥ anyavidho'pi tatraiva śuddhasūtaṃ tathā gandhaṃ karṣamānaṃ nayed bughaḥ . mahauṣadhaṃ ṭaṅkanañca haritālaṃ tathā viṣam . rasārdhaṃ mardayet khalle bhṛṅgarājarasena tu . tridinaṃ bhāvanāṃ dattvā caturthe vaṭikāṃ tataḥ . kuryāccaṇakamātrāñca pippalīmadhusamyutām . eṣa jvarāṅkuśo nāma viṣamajvaranāśanaḥ mahauṣadhādīnām caturṇāṃ pratyekaṃ rasārdham . anyavidho'pi maricaṃ ṭaṅkanaṃ śaṅghacūrṇaṃ pāradagandhakam . śodhitaṃ brahmaputrañca bhāgamekaṃ viniḥkṣipet . guñjāmātrā pradātavyā nāgavallīdalaiḥ saha . jvarāṅkuśo rasohyeṣa jvaramaṣṭavidhaṃ jayet anyavidho'pi tribhāgatālena hatañca tāmraṃ rasañca gandhañca samonamāyuḥ . viṣaṃ samaṃ tadudviguṇañca tāmraṃ trisaptavārañca divākarātape . saṃmardya nimbusvarasena cūrṇaṃ guñjāpramāṇaṃ sitayā sametam . jvarāṅkuśo'yaṃ vibidhaprabhāvo jvaraṃ nihantyaṣṭavidhaṃ samagram mīnamāyuḥ matsyapittam .

jvarāṅgā strī jvarastadubādhanamaṅgamasyāḥ ṅīṣ . bhadradantikāyāṃ rājani° .

jvarātisāra pu° . jvarayukto'tisāraḥ . jvarayukte atisāraroge tatsvarūpādi bhaiṣajyara° ukto yathā . pittajvare pittamavo'tisārastathātisāre yadi vā jvaraḥ syāt . doṣasya duṣyasya samānabhāvājjvarātisāraḥ kathito bhiṣagbhiḥ . jvarātisārayoruktamanyonyaṃ bhoṣajaṃ pṛthak . na tanmilitathoḥ kuryādanyonyaṃ vardhayed yataḥ . prāyojvara haraṃ bhedi, stambhanantvatisāranut . ato'nyonyaviruddhatvād vardhanaṃ tatparasparam . jvarātisāriṇāmādau kuryāt laṅghanapācane . prāyastāvāmasambandhaṃ vinā na bhavato yataḥ . jvarātisāre peyādikramaḥ syāllaṅdhite hitaḥ . jvarātisārī peyāṃ vā pivet sāmlāṃ śṛtāṃ naraḥ .

jvarāntaka pu° jvarasyāntaka iva jvaramantayati vā antiṇvul vā 6 ta° karma° . ārambadhenepālanimbe (soṃdāla) rājani° . jvarāntakarasaḥ .

jvarāntakarasa pu° jvarasyāntakaḥ karma° .
     bhāskarogandhakaḥ sarjo devī vihaṅgatīkṣṇakam . śīṇitaṃ gaganañcaiva puṣkarañca maheśvaram . bhūnimbādigaṇairbhāvyaṃ madhunā guḍikā dṛḍhā . cāturthakaṃ tṛtīyañca jvaraṃ santatakaṃ tathā . āmajvaraṃ bhūtakṛtaṃ sarvajvaramapohati bhaiṣajyara° ukte auṣadhadhede . atra sarjorasaḥ, devī saurāṣṭramṛttikā, vihaṅgaṃ svaṇemākṣikaṃ, muṣkaraṃ rasāñjanaṃ, maheśvaraṃ suvarṇam anyat sugamam . tāmrādīnāṃ samabhāgacūrṇaṃ bhūnimbādikvārthana bhāvayet . bhūnimbādyaṣṭādaśadravyāṇi sarvadravyatulyāni aṣṭāvaśiṣṭaṃ kvāthaṃ kṛtvā dinatrayaṃ vibhāvya viśoṣya madhunā vimardya anurūpaṃ lihet

jvarāpahā strī° jvaramapahanti apa + hana--ḍa 6 ta° . (velaśuṃṭha) 1 vilvaśuṇṭhyām, 2 vilvapatryāñca . 3 jvaranāśake tri° . śabdaca° .

jvarāryabhra pu° jvarasvāriḥ karma° .
     abhraṃ tāmraṃ rasaṃ gandhaṃ viṣañceti samaṃsamam . dviguṇaṃ dhūrtavījañca vyoṣaṃ pañcaguṇaṃ matam . jalena vaṭikāṃ kuryād yathā doṣānusārataḥ . abhraṃ jvarārināmedaṃ sarvajvaravināśanam . vātikān paittikāṃścaiva ślaiṣmikān sānnipātikān . viṣamākhyān dvandvajāṃśca dhātusthān viṣamajvarān . nāśayennātra sandeho vṛkṣamindrāśaniryathā . plīhānaṃ yakṛtaṃ gulmamagnimāndyaṃ saśothakam . kāsaṃ śnāsaṃ tṛṣāṃ kampaṃ dāhaṃ śītaṃ vamiṃ bhramim bhaiṣajyara° ukte auṣadhabhede .

jvarārirasa na° jvarasyāriḥ karma° .
     daradabalirasānāṃ śulvanāgābhrakāṇām śubhaviṭakaśilānāṃ sarvamekatra yojyam . vipinanṛpadalotthairbhāvitaṃ śoṣayettam divasadaśasamāptau rattikaikāñca kuryāt . ekaikāṃ bhakṣeyadasya cārdrakasya ramairyutām . dattamātraṃ jvaraṃ hanti jvarāriḥ sa nigadyate . sarvaśūlavināśī ca kaphapittavināśanaḥ . bhaiṣajyara° ukte auṣadhabhede . sarvaṃ (soṃdālī) patrarasena daśadinaṃ bhāvayitvā guñjāpramāṇamārdrakarasena deyam .

jvarāśanirasa pu° jvarasthāśanirivanāśakatvāt karma° .
     rasaṃ gandhaṃ saindhavañca viṣaṃ tāmraṃ samaṃ bhajet . sarvacūrṇasamaṃ lauhaṃ tatsamaṃ cūrṇamabhrakam . lauhe ca lauhadaṇḍe ca nirguṇḍyāḥ svarasena ca . mardayet yatnataḥ paścānmaricaṃ sūtatulyakam . parṇena saha dātavyo raso rattikasanmitaḥ . kāsaṃ śvāsaṃ mahādhoraṃ vibhramākhyaṃ jvaraṃ vamim . dhātusthaṃ pravalaṃ dāhaṃ jvaradoṣaṃ cirodbhavam . yakṛdgulmodaraplīhaśvayathuñca vināśayet bhaiṣajyara° ukte auṣadhabhede .

jvarita tri° jvaraḥ saṃjāto'stha tārakā° itac . 1 kjvarayukte jvaraśabde udā° .

jvarin tri° jvaro'styasya ini . jvarayukte striyāṃ ṅīp .

jvala dīptau calane ca bhvā° para° aka° seṭ . jvalati ajvālīt . ghaṭā° jvalayati . jvalā° jvalaḥ jvālaḥ . jajvāla lokasthitaye sa rājā bhaṭṭiḥ . jāgarti loko jvalati pradīpaḥ sakhīgaṇaḥ paśyati kautukena . muhūrtamātraṃ kus nātha! dharyaṃ bubhukṣitaḥ ki dvikareṇa bhuṅkte udbhaṭaḥ . udādipūrvakasya tattadupasargadyotyārthyuktadīptau . ujjvalaḥ .

jvala tri° jvala--dīptau vā ac . dīptiviśiṣṭe .

jvalakā strī jvalatīti jvala--bā° vun . agniśikhāyāṃ hema° .

jvalati pu° jvala--bhāve śtip . jvalanakriyāyām . bhrājate ityādyupakramya ekādaśa jvalatikarmāṇaḥ nigha° 2 . 6 . uktam .

jvalana tri° jvala--tācchīlyādau yuc . 1 dīptiśīle, 2 vahnau 3 citrakavṛkṣe ca pu° amaraḥ .

jvalanāśman pu° nityakarma° . sūryakāntamaṇau rājani° .

jvalita tri° jvala--kta . 1 dagdhe 2 dīpte ca .

jvalino strī jvala--bā° ini ṅīp . mūrvālatāyāṃ rājani0

jvāla puṃstrī jvala--ṇa . 1 agniśikhāyām amaraḥ . 2 dīptiyukte tri° . 3 dagdhānne strī śabdaca° . bhāve ghañ . 4 dīptau pu° .

jvālakharagada pu° jvālagardhabhākhye roge rājani° . jālagardabhaśabde dṛśyam jvālāgardabhāmayo'pyatra rājani° .

jvālājihva pu° jvālā śikhaiva jihvā yasyadāhyavastulehanasādhanatvāt . 1 vahnau hema° tannāmanāmake citrake ca .

jvālāmālinī strī jvālānāṃ śikhānāṃ mālā'styasya ini ṅīp . devībhede . tanmantrādikaṃ tantrasāre uktaṃ yathā oṃ namo bhagavati! jvālāmālini! gṛdhragaṇaparivṛte! huṃ phaṭ svāhā . tatrāṅganyāsaḥ . oṃ namo hṛdayaṃ proktaṃ bhagavatīti śiraḥ smṛtam . jvālāmālinīti ca śikhā gṛdhnagaṇaparivṛte tataḥ . varma svāhāstramityuktaṃ jātiyuktaṃ nyāsettanau . prayogastu oṃ namo hṛdayāya nama ityādi abhukto niyatañcaiva japenmantraṃ japājjayī . japedaṣṭasahasrantu trayoviṃśativāsarān . pratyahaṃ sādhane siddhimādadāti na saṃśayaḥ . smṛtimātreṇa vai mantrī ripūn sarvān vināśayet .

jvālāmukhī strī pīṭhasthānabhede . jvālāmukhyāṃ mahājihvā deva! unmattabhairavaḥ . ambikā siddhidānāmrī stanau jālandhare mameti tantram . 2 vidyābhede jvālāmukhīkramaṃ vakṣye sā pūjyā madhyataḥ śubhe . nityāruṇā madanāntarā madamohāpakṛṣyasiḥ . kamalā śrībhāratī ca ākarṣaṇī mahendryapi . brahmāṇī caiva māheśī kaumārī vaiṣṇavītathā . vārāhī caiva māhendrī cāmuṇḍeti ca pūjayet . vijayā cājitā caiva mohinī cāparājitā . stambhanī jayanī pūjyā kālikā padmabāhyataḥ . jvālāmukhī ca saṃpūjyā viṣādiharaṇaṃ bhavet . gāruḍa° pu . 204 a0

jvālāvaktra pu° jvālena vaktramasya . śive brahmapu° .

jvālin pu° jvala--ṇini . 1 śive śikhī muṇḍī jaṭī jvālī mūrtijomūrdhago balī bhā° anu° 17 a° . 2 śikhāyuktamātre 3 dīptiyukte ca tri° striyāṃ ṅīp .

jvāleśvara pu° matsyapu° ukte tīrthabhede .
     iti śrītārānāthatarkavācaspatibhaṭṭācāryanirmite vācaspatye jakārādiśabdārthasaṅkalanam .


jha

jha jhakāro vyañjanavarṇabhedo'rdhamātrākālocāryastasyoccāraṇasthānaṃ tālu ābhyantaraprayatnaḥ jihvāmadhyena tālunaḥ sparśaḥ . bāhyaprayatnāḥ saṃvāranādathoṣāmahāprāṇaśca . mātṛkānyāse'sya vāmakarāṅgalīmūle nyasyatā . asya dhyeyarūpaṃ kāmadhenutantre uktaṃ yathā jhakāraṃ parameśāni! kuṇḍalīṃ mokṣarūpiṇīm . raktavidyullatākāraṃ sadā triguṇasaṃyutam . pañcadevamayaṃ varṇaṃ pañcaprāṇātmakaṃ sadā . trivindusahitaṃ varṇaṃ triśaktisahitaṃ tathā varṇoddhāratantre tadadhiṣṭhātṛdevatārūpaṃ yathā dhyānamasya pravakṣyāmi śṛṇuṣva kamalānane! . santaptahemavarṇābhāṃ raktāmbaravibhūṣitām . raktacandanaliptāṅgīṃ raktamālyavibhūṣitām . caturdaśabhujāṃ devīṃ ratnahārojjvalāṃ parām . dhyātvā brahmasvarūpāṃ tāṃ tanmantraṃ daśadhā japet . tasya vācakaśabdāḥ varṇābhidhānatantre uktā yathā jhojhaṅkārī guho mārgījharjharo vāyuḥ sasvanaḥ . ajeśo drāviṇī nādaḥ pāśī jihvā jalaṃ sthitiḥ . virājendro dhanurhastaḥ karkaśaḥ nādajaḥ kuhūḥ (kujaḥ) . dīrthabāhūrasorūpaṃ hyākampitasucañcalam . durmukho naṣṭa ātmavān vikaṭā kucamaṇḍa(ṅga)laḥ . kalahaṃsapriyā vāmā vāmāṅulasuparvakaḥ . dakṣahāso'ṭṭahāsaśca pāṇyātmā vyañjanasvaraḥ mātrāvṛtte tasya prathamavinyāse phalamuktaṃ vṛ° ra° ṭo° prītiṃ jo mitralābhaṃ bhayamaraṇakarau jhñau ṭhaṭhau khedaduḥkhe .

jha pu° jhaṭa--saṃhatau ḍa . 1 jhañjhāvāte 2 naṣṭe 3 jalavarṣaṇe śabdara° 4 jhiṇṭīśe 5 devagurau 6 daityarāje 7 dhvanibhede 8 uccavāte ca medi° .

jhakāra pu° jha + svārthe kārapratyayaḥ . jhasvarūpe varṇe jhakāraṃ parameśāni! kāmadhenuta° .

jhagajhagāyamāna tri° jhagajhaga + abhūtatadbhāve bhṛśā° kyaṅ śānac . devīpyamāne . mayūravaragāminīṃ suradaśuddhavarṇotkaṭāṃ raṇatkvaṇitaghaṇṭikāṃ niśitaśaktihastodyatām . prabhānikararaśmibhirjhagakhagāyamānāṃśukāṃ namāmi guhasambhavāṃ tridaśaśatrunirṇāśinīm devī° pu° .

jhagati avya° jhaṭiti + pṛṣo° . śīghrārthe śabdārthaci° .

jhaṅkāra pu° jhamityavyaktaśabdasya kāraḥ kṛ--thañ . 1 bhramarādiśabde . mandaṃ mudritapāṃśulaḥ paripatan jhaṅkārajhañjāmarut amaruśa° . tataḥ tāra° itac . jhaṅkārita tacchabdayukte tri° . 2 jalakaṇavarṣaṇe ca śabdara° .

jhaṅkāriṇī strī 6 ta° . gaṅgāyāṃ jhiṇṭīśaśabde udā° .

jhaṅkṛtā strī tārādevatāyāṃ jhaṅkṛtā jhillī jharī jharjharikā tathā tārāsahasranāma .

jhaṅkṛti strī jham ityavyaktaśabdasya kṛtiḥ kṛ--ktin . kāṃsyāderdhvanau śabdārthaci° .

jhañjhā strī jhamiti kṛtvā jhaṭati jhaṭa--ḍa . 1 dhvanibhede, tathādhvaniyukte 2 pracaṇḍānile ca śabdara0!

jhañjhānila pu° jhañjhāyukto'nilaḥ . prāvṛṣijātavāte trikā° jhañjhāmarudādayo'pyatra jhaṅkāraśabde udā° .

jhaṭa saṃhatau bhvā° para° aka° seṭ . jhaṭati ajhāṭīt--ajhaṭīt . jajhāṭa .

jhaṭā strī jhaṭa--ac . 1 śūghre . 2 bhūbhyāmjalakyāṃ śabdārthaci0

jhaṭi pu° jhaṭa--in . kṣudratṛṇabhede . (jhāṃṭi) śabdārthara° .

jhaṭiti avya° jhaṭa kvip jhaṭ iṇa--ktin 6 ta° svarādi . 1 śīghre amaraḥ . tyaktvā gehaṃ jhaṭiti yamunāmañjukuñjaṃ jagāma padāṅkadūtam .
     jhaṭityanyasamākṣepe tadā doṣo na vidyate manaḥ sāndrānandaṃ spṛśati jhaṭiti brahma paramam sā° da° .

jhaḍhaka puṃstrī antyajavarṇabhede prapāsvaraṇye jhaḍhakasya kūpe droṇyāṃ jalaṃ kośavinirgatañca atrisaṃ° .

jhaṇajhaṇā avya° jhaṇat ḍāc dviśca pūrvapadaṭilopaḥ . 1 avyaktaśabdabhede 2 tacchabdayukte sarvaṃ jhaṇajhaṇāmūtamāsīttālavaneṣviva bhā° bhī° 19 a° . 3 jhaṇatkāraśabdabhede ca .

jhaṇa(na)tkara pu° jhana(ṇa)dityavyaktaśabdasya kāraḥ kṛ--ghañ . kaṅkaṇādidhvanau . udvelladubhujavallikaṅkaṇajhaṇa(na)tkāraḥ kṣaṇaṃ vāryatām kālidāsaḥ . udvejayati daridraṃ paramudrāgaṇanajhaṇatkāraḥ udbhaṭaḥ .

jhama bhakṣe bhvā° para° saka° seṭ . jhamati ajhamīt . jajhāma . udit jhamitvā--jhāntvā . jhāntaḥ .

jhampa pu° lampha + pṛṣo° . (jhāṃpadiyā paḍā) lamphe svecchādhīne saṃpātapatane jaṭādharaḥ . bhāve a . tatrārthe strī pucchāsphoṭadalatsamudravivaraiḥ pātālajhasphāśca tāḥ mahāvīra0

jhampāka puṃstrī jhampena ākāyati ā + kai + ka . 1 vānare śabdaca° . striyāṃ jātitvāt ṅīṣ .

jhampāśin pu° jhampena jale svecchayā patanenāśnāti aśaṇini . matsyaraṅgapakṣiṇi jaṭādharaḥ striyāṃ ṅīp .

[Page 3184a]
jhampin pu° jhampa + astyarthe ini . vānare śabdara° .

jhara pu° jhṛ--aca . nirjhare utsānnirgate jalapravāhe . sa taduccakucau bhavan prabhājharacakrabhramimātanoti yat naiṣa° . tasya strītvam bharata āha tataḥ ṭāp gaurā° ṅīṣ vā . vipulapulināḥ kallolinyo nitāntapatajjharāmasṛṇitaśilāḥ śailāḥ sāndradrumā vanarājayaḥ prabodhaca° . 2 tāriṇyāṃ strī ṅīṣ jhaṅkṛtāśabde udā° .

jharca uktau bhartsane ca tudā° para° saka° seṭ . jharcati ajharcīt . jajharca .

jharcha uktau bhartsaneca tudā° prara° saka° seṭ . jharchati ajharchīt . jajharcha .

jharjha uktau bhartsane ca tudā° para° saka° seṭ . jharjhati ajharjhot . jajharjha .

jharjhara pu° jharjha--karac . (jhāṃja) iti khyāte 1 vādyabhede 2 paṭahe, 3 kaliyuge, 4 nadabhede ca . 3 vādyabhede strī ṅīp medi° . 6 vetranirmitadaṇḍabhede pu° kāñcanoṣṇīṣiṇastatra vetrajharjharapāṇayaḥ bhā° bhī° 98 a° . 7 veśyāyāṃ strī trikā° ṭāp . 8 tārādevyāṃ strī jhaṅkṛtāśabde udā° . 9 vādyabhede strīśabdara° gaurā° ṅīṣ . 10 pākasādhane lauhamaye (jhājharā) iti khyāte padārthe pu° ratnamā° . jharjharaḥ tadvādyaṃ śilpamasya vā ṭhak . jhārjhārikatdvādanaśīle tri° pakṣe aṇ . jharjhara tatrārthe tri° svārthe ka . jharjharikā tāriṇyāṃ jhaṅkṛtāśabde udā° .

jharjharaka pu° jharjhara + saṃjñāyāṃ kan . kaliyuge trikā° .

jharjharāvatī strī jharjharaḥ śabdabhedo'styasya matup masya vaḥ saṃjñāyāṃ pūrvapadadīrghaḥ . gaṅgāyāṃ jhiṇṭīśaśabde udā° .

jharjharin pu° jharjharo'styasya ini . śive tvaṃ gadī tvaṃ śarī cāpī khadvāṅgī jharjharī tathā bhā° śā° 386 a° .

jharjharīka pu° jharjha--īkan pharpharīkā° ni° . śarīre ujjvalada° .

jhalañjhalā strī jvalantaṃ jvalati ac pṛṣo° . hastikarṇāsphālane śabdārthaci0

jhalā strī jharā--pṛṣo° . 1 kanyāyām 2 ātapormau ca medi0

jhalla puṃstrī jharcha kvip taṃ lāti lā--ka rastha laḥ . jhallomallaśca rājanyādu vrātyānnicchivireva ca manūkte savarṇāyāṃ brātyakṣatriyājjāte jātibhede . jhallāmallānaṭāścaiva puruṣā śastravṛttayaḥ . dyūtapānaprasaktāśca jaghanyā rājasī gatiḥ . manunā tasya śastravṛttitva (neṭālī) muktam tatra jhallā yaṣṭipraharaṇāḥ kullūka° . tatra mallānaṭā jhallāḥ sūtā yaitālikāstathā bhā° sa° 4 a° .

[Page 3184b]
jhallaka na° jharcha--kviṣ taṃ lāti lā--ka saṃjñāyāṃ rasya laḥ . vādyabhede kāṃsyanirmitakaratāle śivāgāre jhallakañca sūryāgāre ca śaṅkhakam . durgāgāre vaṃśivādyaṃ madhurīṃ ca na vādayet ti° ta° . tatrārthe strī śabdārthaci° . gaurā° ṅīṣ .

jhallakaṇṭha pu° strī jhallastatsvaraḥ iva kaṇṭhaḥ kaṇṭhasvaro'sya . pārāvate hārā° striyāṃ jātitvāt ṅīṣ .

jhallarā strī jharjhati jharja--aran pṛṣo° . 1 jharjharavādye vādyabhede 2 huḍḍukke 3 bālakakeśe medi° 4 śuddhe, 5 klede ca ajayapālaḥ . gaurā° ṅīṣ . jhallarītyapyatrārthe .

jhallikā strī jharjha--ṇvul pṛṣo° 1 udvartanamale 2 dyote 3 dīptau ca śabdārthaci° .

jhallīṣaka na° hallīṣaka + pṛṣo° . nṛtyabhede jhallīṣakantu svayameva kṛṣṇaḥ suvaṃśadhoṣaṃ naradeva! pārtha! harivaṃ° 148 a° .

jhallola pu° jharcha--kvip tathā san lolaḥ pṛṣo° . tarkulāsake (ṭekuyāra vāṃṭula) hārā° .

jhaṣa badhe bhvā° para° saka° seṭ . jhaṣati ajhāṣīt ajhaṣīt . jajhāṣa jhaṣaḥ .

jhaṣa grahaṇe pidhāne ca bhvā° ubha° saka° seṭ . jhaṣatite ajhāṣīt ajhaṣīt ajhaṣiṣṭa . jajhāṣa jajhaṣe .

jhaṣa pu° strī jhaṣa--kamaṇi dha . matsye, amaraḥ striyāṃ jātitvāt ṅīṣ vaṃśīkalena vaḍiśena jhaṣīrivāsmān ānandavṛndāvanacampūḥ 2 makare jalajantubhede jhaṣānāṃ makaraścāsmi gītā 3 mīnarāśau ca kārmukataulikakanyā yugmalave jhaṣage vā mu° ci° . 4 makararāśau kārmukaṃ tu parityajya jhaṣaṃ saṃkramate raviḥ mala° ta° . bhāve kta . 5 tāpe . kartari ac . 6 khile, 7 vane ca na° . 8 nāgavalāyāṃ strī śabdarthaci° .

jhaṣaketu pu° jhaṣo mīno makaro vā keturyasya . madane śabdārthaci° jhaṣaketanādayo'pyatra .

jhaṣāṅka pu° jhaṣo'ṅko'sya . 1 kandarpe upacārāt 2 tatputre aniruddhe ca hema° .

jhaṣāśana puṃstrī° jhaṣamaśnāti aśa--lyu . śiśumāre trikā° striyāṃ jātitvāt ṅīṣ .

jhaṣodarī strī jhaṣasyodaraṃ janmasthānatayāstyasthā ac gaurā° ṅīṣ . matsyagandhāyāṃ vyāsamātari satyavatyām trikāṇḍaśeṣaḥ . sā ca uparicaranṛpasya śukreṇa brahmaṇaḥ śāpena matsyayonimāptāyāmadrikāyāṣsarobhedasya garbhājjātā tatkathā bhā° ā° 63 a° . matpriyārthamidaṃ saumya! śukraṃ maṣa gṛhaṃ naya . girikāyāḥ prayacchāśu tasyā hyārtavamadya vai . gṛhītvā tu tadā śyenastūrṇamutpatya vegavān . javaṃ paramamāsthāyaṃ pradadrāva vihaṅkamaḥ . tamapaśyadathāyāntaṃ śyenaṃ śyenastathāparaḥ . abhyadravacca taṃ sadyo dṛṣṭvaivāmiṣaśaṅkayā . tuṇḍathuddhamathākāśe tāvubhau saṃpracakratuḥ . yudhyatorapatadretasta ccāpi yamunāmbhasi . tatrādriketi vikhyātā brahmaśāpādvarāpsarāḥ . mīnabhāvamanuprāptā babhūba yamunācarī . śyenapādaparibhvaṣṭaṃ tadvīryamatha vāsavam . jagrāha tarasotpatya sādrikā matsyarūpiṇī . kadācidatha matsīṃ tāṃ babandhurmatsyajīvinaḥ . māse ca daśame prāpte tadā bharatasattama! . ujjahrurudarāttasyāḥ strīṃ pumāṃsañca mānuṣau . āścaryabhūtaṃ tajjñātvā rājñe'tha pratyavedayan . kāye matsyā imau rājan! saṃbhūtau mānuṣāviti . tayoḥ pumāṃsaṃ jagrāha rājoparicarastadā . sa matsyo nāma rājāsīddhārmikaḥ satyasaṅgaraḥ . sāṣsarā muktaśāpā ca kṣaṇena samapadyata . puroktā sā bhagavatā tiryagyonigatā śubhe! . mānuṣau janayitvā tvaṃ śāpamokṣamavāpsyasi . tataḥ sā janayitvā tau viśastā matsyaghātinā . santyajya matsyarūpaṃ tat divyarūpamavāpya ca . siddharṣicāraṇapathaṃ jagāmātha varāpsarāḥ . yā kanyā duhitā tasyā matsyā matsyasagandhinī . rājñā dattā ca dāśāya kanyeyante bhavatviti . rūpasattvasamāyuktā sarvaiḥ samuditā guṇaiḥ . sā tu satyavato nāma matsyadhātyabhisaṃśrayāt . āsīt sā matsyagandhiva kiñcitkālaṃ śucismitā .

jhāṅkṛta pu° jhāmityavyaktaśabdaḥ kṛto yena . kṣārabhede dharaṇiḥ . tatrārthe jhāṅkita iti pāṭhaḥ prāmādikaḥ .

jhāṭa pu° jhaṭa--ṇic--ac . 1 nikuñje, 2 kāntāre, 3 vraṇādīnāṃ mārjane ca medi° 3 bhūmyāmalakyām strī amaraḥ 4 yūthikāyāñca śabdaca° .

jhāṭala pu° jhaṭa--ṇic alac . ghaṇṭāpārulau amaraḥ .

jhāṭāmalā strī jhaṭa--ac na malā amalā karma° . bhūmyāmalakyām jha(jhā)ṭāmalā jhaṭā tālī ityatra jhāṭāmaletyekapadamiti kecit ataeva jhāṭāmalā jyotsnikā ca satiktā tu sudarśanā bhaiṣajyara° uktam .

jhāṭikā strī jhāṭā svārthe ka . bhūmyāmalakyām śabdaca° .

jhāmaka na° jhama--karmaṇi ṇvul . (jhāmā) atiśayapakveṣṭakāyām śabdārthaci .

jhāmara pu° jhama--bhāve ghañ taṃ rāti rā--ka . tarkuśāṇe . śabdara° .

jhāli pu° āmramāmalphalaṃ piṣṭaṃ rājikālavaṇānvitam . bhṛṣṭaṃ hiṅguyutaṃ pūtaṃ gholitaṃ jhālirucyate . jhālirharati jihvāyāḥ kuṇṭhatvaṃ kaṇṭhaśodhinī . mandaṃ mandaṃ nipītā sā rocanī vahnirodhinī bhāvapra° ukte padārthe

jhāvu pu° jhā--iti vāti gacchati bā--ḍu . (jhāu) vṛkṣabhede amaraḥ svārthe ka . tatrārthe śabdara° .

jhiṅgāka na° ligi--ākan pṛṣo° . (jhijṅgā) phalabhede . śabdārthaci0

jhiṅginī strī ligi--ṇīni pṛṣo° . 1 jiṅginīvṛkṣe bhāvapra° 2 ulkāyāñca śabdara° .

jhiṅgī strī ligi--ac gaurā° ṅīṣ . jiṅginīvṛkṣe (jhiṅgā) bhāvapra0

jhiñjhī strī° jhiñjhā astyasyāḥ ac gaurā° ṅīṣ . jhillyām (jhiṃjipoṃkā) śabdārthaci° .

jhiṇṭī strī jhimiti raṭati ac pṛṣo° gau° ṅīṣ . (jhāṃṭi) puṣpapradhānavṛkṣe amaraḥ .

jhiṇṭīśa pu° śive jhiṇṭīśavandyā jhaṅkārakāriṇī jharjharāvatī kāśīpu° gaṅgāstavaḥ .

jhiri strī jhirityavyaktaśabdo'styasyāḥ bā° in . cillyāṃ vā ṅīp . tatrārthe śabdara° .

jhirikā strī° jhirīti kāyati śabdāyate kai--ka . jhillyām śabdara° .

jhilli pu° jhiritiśabdaṃ liśati vā° ḍi . vādyabhede ghaṇṭāśabdastathā bherī mṛdaṅgo jhillireva ca . pañcānāṃ pūjyate vādyaṃ devatārādhaneṣuṃ ca śabdārthaci° dhṛtavākyam .

jhillī strī° cillati cila--ac pṛṣo° gaurā° ṅīṣ . (jhiṃjhipoṃkā) kīṭabhede . saṃjñāyāṃ ka . ātaparucau 3 vartyāñca medi° . 4 tāriṇyāṃ ca jhaṅkṛtāśabde udā° .

jhillīkaṇṭha pu° strī jhillī tadrava iva kaṇṭhaḥ kaṇṭhasvaro'sya . gṛhakapote trikā° striyāṃ jātitvāt ṅīṣ .

jhīrukā strī jhirityavyaktaṃ rauti bā° ru--kak . jhillyām śabdaratnā° .

jhuṇṭa pu° luṇṭa--ac--pṛṣo° . akāṇḍe 1 drume, 2 stambe, 3 gulme ca śabdaka° .

jhumari strī rāgiṇībhede prāyaḥ śṛṅgārabahulā mādhvīka madhurā mṛduḥ . ekaiva jhumarirloke varṇādiniyamojjhitā . ato lakṣaṇametasyā nodāhāri viśeṣataḥ . idaṃ hi śāligaṃ sūtraṃ prasiddhaṃ nṛparañjanam saṅgīta° dā0

jhūli pu° 1 kramukabhede 2 duṣṭadaivaśrutau ca medi° .

jhṛ vayohānau divā° para° aka° seṭ . jhīryati ajhārīt jajhāra jharaḥ .

jhoḍa pu° guvākabhede bhūripra° .

jhyu gatau bhvā° ātma° saka° aniṭ . jhyavate ajhyoṣṭa . jujhyuve . iti vācaspatye jhakārādiśabdārthasaṅkalanam .


ña ñakārovyañjanavarṇabhedaḥ ardhamātrākālenoccāryaḥ tasyotpattisthānaṃ nāsikānugatatālusthānam tasyoccāraṇe jihvāmadhyena tālumadhyasya sparśaḥ ābhyantaraprayatnaḥ . saṃvāranādaghoṣā alpaprāṇaśca bāhyaprayatnāḥ . mātṛkānyāse'sya vāmahastāṅgulyagre nyāsyatā . varṇābhidhāne'sya vācakaśabdā uktā yathā ñakāro bodhanī viśvākuṇḍalī makhadoviyat . kaumārī nāgavijñānī savyāṅgalanakho vakaḥ . sarveśaścūrṇitobuddhiḥ svargātmā gharṣaradhvaniḥ . dharmaikapādaḥ sumukho virajā candaneśvarī . gāyanaḥ puṣpadhanvā ca vāgātmā ca virakṣiṇī . etadadhiṣṭhātṛdevīdhyeyarūpaṃ yathā caturbhujāṃ dhūmravarṇāṃ kṛṣṇāmbaravibhūṣitām . nānālaṅkārasaṃyuktāṃ jaṭāmukuṭarājitām . īṣaddhāsyamukhīṃ nityāṃ varadāṃ bhaktavatsalām . evaṃ dhyātvā brahmarūpāṃ tanmantraṃ daśadhā japet varṇoddhāratantram . asyasvarūpaṃ yathā sadā īśvara saṃyuktaṃ ñakāraṃ śṛṇu sundari! raktavidyullatākāraṃ yā svayaṃ parakuṇḍalī . pañcadevamayaṃ varṇaṃ pañcaprāṇātmakaṃ sadā . triśaktisahitaṃ varṇaṃ trivindusahitaṃ sadā kāmadhenutantram . tasya mātrāvṛtte prathamopanyāse maraṇaṃ phalam jhaśabde pramāṇaṃ dṛśyam .

ña pu° 1 gāyane 2 dhardharadhvanau ekākṣarako° . 3 vṛṣe 4 śukre 5 vāmamatau ca medi° .

ñakāra pu° ña + svarūpe kārapratyayaḥ . ñasvarūpe varṇe ñakāro bodhanī viśvā varṇābhidhānam . iti vācaspatye ñakārādiśabdārthasaṅkalanam .
     iti śrītārānāthatarkavācaspatibhaṭṭācāryaviracite vācaspatye cavargādiśabdārthasaṅkalanaṃ samāptam .


ṭa

ṭa ṭakārovyañjanavarṇabhedaḥ ardhamātrākālenoccāryaḥ asyoccāraṇasthānaṃ mūrdhā . asyoccāraṇe mūrdhasthānena jihvā madhyasya sparśaḥ ābhyantaraprayatnaḥ . vivāraśvāsadhoṣā bāhyaprayatnāḥ . mātṛkānyāse'sya dakṣiṇasphici nyāsyatā varṇābhidhāne asya vācakaśabdā uktā yathā ṭakāraśca kapālī ca someśaḥ khecarī dhvaniḥ . mukundo vinadā pṛthvī vaiṣṇavī vāruṇī naraḥ . dakṣasphigardhacandraśca javā bhūtiḥ punarbhavaḥ . vṛhaspatirdhanurhastaḥ pramodā vimalā kaṭiḥ . rājagirirmahādhanurdhrāṇātmā sumukhī marut . asya svarūpaṃ yathā ṭakāraṃ cañcalāpāṅgi! svayaṃ pa ramakuṇḍalī . koṭivi dyullatākāraṃ pañcadevamayaṃ sadā . pañcaprāṇayutaṃ varṇaṃ guṇatraya samanvitam . triśaktisahitaṃ varṇaṃ trivindusahitaṃ varaṃ sadā kāmadhenutantram . etadadhiṣṭhātṛdevatārūpaṃ yathā dhyānamasya pravakṣyāmi śṛṇuṣva varavarṇini! . mālatīpuṣpavarṇābhāṃ pūrṇacandranibhekṣaṇām . daśabāhusamāyuktāṃ sarvālaṅkārasaṃyutām . paramokṣapradāṃ nityaṃ sadā smeramukhīṃ parām . evaṃ dhyātvā brahmarūpāṃ tanmantraṃ daśadhā japet varṇoddhāratantram . mātrāvṛtte'sya prathamopanyāse khedaḥphalam . jhaśabde pramāṇaṃ dṛśyam .

ṭa pu° ṭala--ḍa . 1 vāmane 2 pāde 3 niḥsvane ca medi° .

ṭaka bandhe cu° ubha° saka° seṭ idit . ṭaṅkayati--te aṭaṭaṅkat--ta . ṭaṅkiteno'tipāṭane kāśī° gaṅgāstavaḥ . nākṛṣṭaṃ na ca ṭaṅkitam na namitam notthāpitam sthānataḥ mahānā° . udu + ullekhe . uṭṭaṅkitam .

ṭakāra pu° ṭa + svarūpe kārapratyayaḥ . ṭasvarūpe varṇe ṭakāraśca kapālī ca varṇābhidhānam .

ṭakka pu° ṭaki--bā° kak pṛṣo° upadhālopaśa . deśabhede .

ṭakkadeśīya pu° ṭakkadeśe bhavaḥ cha . 1 vāstūkaśāke trikā° . 2 tadde śabhavamātre tri° .

ṭagaṇa pu° mātrāvṛtte ṣāṇmātrikaprastāve trayodaśabhedātmake gaṇabhede teṣāmākārādhidevāśca chandogranthoktā yathā (''') 1 śivaḥ ..'' śaśī 2 (.'.' dinapatiḥ) 3 ('..' surapatiḥ) 4 (....' śeṣaḥ) 5 (.''. ahiḥ) 6 ('.'. sarojam) 7 (...'. dhātā) 8 (''..kaliḥ) 9 (..'.. candraḥ) 10 (.'... dhruvaḥ) 11 ('.. .. dharmaḥ) 12 (...... śālikaraḥ) 13 .

ṭagara pu° ṭaḥ ṭaṅkano gara iva . ṭaṅkanakṣāre (sohāgā) 2 helāvilāsaviṣaye 3 kekarākṣe ca tri° medi° .

ṭaṅka pu° ṭaki--thañ--ac vā . 1 kokpe, 2 koṣe, 3 khaḍge 4 pāṣāṇabhedane'stre ca . 5 jaṅghāyāṃ medi° . 6 caturmāṣakarūpe parimāṇe vaidya° 7 nīlakapitthe, 8 khanitre, 9 darpe ca pu° na° demaca° 10 paraśau 11 rājāmre ca śabdārthaci° dāryatāṃ caiva ṭaṅkauthaiḥ khanitraiśca purī drutam harivaṃ° 90 a° . ṭaṅkairmanaḥśilaguheva vidāryamāṇā mṛccha° . himādriṭaṅkādiva bhānti yasyām bhaṭṭiḥ . rurodha rāmaṃ śṛṅgīva ṭaṅkacchinnamanaḥśilaḥ raghuḥ .

ṭaṅkaka pu° ṭaṅkyate ghañ sajñāyāṃ ka . (taṅkā) rajatamudrāyām sāramundarī .

ṭaṅkakapati pu° 6 ta° . rūpakādhyakṣe (ṭāṃkaśālera adhyakṣa) sārasundarī .

ṭaṅkakaśālā strī 6 ta° . (ṭāṃkaśāla) khyāte rūpyakanirmāṇa gṛhe sārasundarī .

ṭaṅkaṭīka pu° ṭaṅka iva ṭīkate ṭīka--ka . śive trikā° .

ṭaṅkaṇa(na) na° ṭaki--lyu pṛṣo vā ṇatvam . (sohogā) khyāte svarṇadrāvake 1 uparasabhede . uparasabhedāśca bhāva° pra° uktā yathā gandho hiṅgulamabhratālakaśilāḥ sroto'ñjanaṃ ṭaṅka(na)ṇam . rājāvartakacumbakau sphaṭikayā śaṅkhaḥ khaṭī gairikam . kāsīsaṃ rasakaṃ kapardasikatāvolāśca kaṅkuṣṭhakam saurāṣṭrī ca matā amī uparasāḥ sūtasya kiñcidguṇaiḥ . tadyathā lavaṇena suvarṇam chā° u° bhāṣye lavaṇena kṣāreṇa ṭaṅkanādinā, svareṣu mṛdutvakaraṃ hi tat bhā° . ṭaṅkaṇaṃ vahnikṛdrakṣaṃ kaphavātikapittahṛt bhāvapra° . bhāvelyuṭ . (ṭāṃkādeaoyā pānidiyā jhālā) 2 dhātūnāṃ yojanabhede . dantyāntaḥ 3 aśvabhede pu° strī taṅkanakharanakharakhaṇḍitaharitālapāṃśulena kāda° mūrdhanyāntaḥ 4 deśabhede sa ca deśaḥ vṛ° sa° 14 a° . kūrmavibhāge dakṣiṇasyāmuktaḥ . atha dakṣiṇena laṅkā ityupakrame kaṅkaṭaṭaṅkanaṃvanavāsiśivikaphaṇikārakoṅkaṇābhīrāḥ ityukteḥ .

ṭaṅkavat pu° ṭaṅka + astyarthe matup masya vaḥ . 1 parvatabhede taṅkavantaṃ śikhariṇaṃ vande prasravaṇaṃ girim rāmā° 3 . 55 a0

ṭaṅkā strī ṭaki--ac . 1 jaṅghāyāṃ medi01 . 2 tārādevyāṃ ṭaṅkārakāriṇīśabde dṛśyam .

ṭaṅkānaka pu° ṭaṅkaṃ kopamānayati uddīpayati ana--ṇic ṇvul . 1 brahmadāruvṛkṣe (vāmanagāchā) śabdaca° .

ṭaṅkāra pu° ṭamityavyaktaśabdasya kāraḥ kṛ--ghañ . 1 dhvanibhede dhanurjyākarṣaṇaje śabde 2 vismayahetuke śabde ca . 3 śiñjinīdhvanau prasiddhe ca medi° . kṛ--ṇini . ṭaṅkārin 1 ṭaṅkārayukte tri° striyāṃ ṅīp sā ca 2 tārādevyam ṭaṅkārakāriṇīśabda dṛśyam .

ṭaṅkārakāriṇī strī° kṛ--ṇini ṅīp 6 ta° . tārādevyām ṭaṅkārakāriṇī ṭīkā ṭaṅkā ṭaṅkāriṇī tathā tārāsahasranām .

ṭaṅkārī du° strī ṭaṅkamṛcchati ṛ--aṇ gaurā° . (ṭekārī) vṛkṣabhede ṭaṅkārī vātaśleṣmadhnī śophodararujāpahā . tiktā ca dīpanī laghvī bhiṣagbhiḥ parikīrtitā rājani° .

ṭaṅga pu° na° ṭaṅka + pṛṣā° . 1 khānatra (ṭāṃgi) paraśubhede ca 3 jaṅghāyāṃ medi° . (sohāgā) 4ṭaṅgane śabdaca° . 5 caturmāṣakamāne vaidya° .

ṭaṅgaṇa pu° na° ṭaṅkaṇa + pṛṣo° (sohāgā) ṭaṅkaṇe .

ṭaṅginī strī ṭaki--ṇini pṛṣo° . (ākanādī) pāṭhāyām . śabdaca° .

ṭaṭṭanī strī ṭaṭṭeti śabdaṃ nayati nī--ḍa gaurā° ṅīṣ . jyeṣṭhyām trikā° .

ṭaṭṭarī strī ṭaṭeti śabdaṃ rāti rā--ka gaurā° ṅīṣ 0 paṭahavādye 2 lampāvādye 3 mṛṣāvāda ca medi° .

ṭaṭṭura pu° bherīśabde hemaca° .

ṭala viplave (ṭalā) bhvā0--para° aka° seṭ . ṭalati aṭālīta ṭaṭāla ṭelatuḥ . jvalā° ṭalaḥ ṭālaḥ .

ṭavarga pu° ṭa + ptātiśākhyoktaḥ vargapratyayaḥ . ṭa ṭha ḍa ḍha ṇa rūpanu vaṇaṣu . tatā bhāvathi cha . ṭavagoya ṣṭhādau varṇe .

ṭā strī ṭala--ḍa . pṛthivyām ekākṣarakoṣaḥ .

ṭāṅka na° ṭaṅkena tadrasena nirvṛttam . ṭaṅkarūpanīlakapittharasena nirvṛtte madyabhede . pānasaṃ drākṣamādhūkaṃ khārjuraṃ tālamaikṣavam . mādhvīkaṃ ṭāṅaṃ mārdvīkamaireyaṃ nārikelajam . sāmānyāni dvijānīnā madyānya kādaśaiva ca . dvādaśantu surā madyaṃ sarveṣāmadhamaṃ ṣṛtam . pulastvena tatpānaṃ niṣiḍam . asūyata iti āsavo madyānāmavasthāviśaṣaḥ sadāḥkṛtasandhānena sañjātamadyabhāvaḥ yamadhikṛtya idaṃ pulastyokta prāyaścittam . drākṣekṣuṭaṅkakharjūrapanasādeśca yo rasaḥ . sadyojātantu pītvā taṃ tryahācchudhyed dvijottamaḥ

ṭāṅkara pa° ṭāṅkaṃ tattalyarasaṃ rāti rā--kaṭāṅka + kuñjā° ra vā . nāgavīṭe vṛkṣabhede trikā° .

ṭāra puṃstrī° ṭāṃ pṛthavīmṛcchati ṛ--aṇ upa° sa° . ghoṭake striyāṃ jātitvāt ṅīṣ . 2 raṅge 3 laṅge ca hemaca° .

ṭika gatau bhvā° ā° saka° seṭ . ṭekate aṭekiṣṭa ṭiṭike . ṛdit aṭiṭekat ta .

ṭiṭibha puṃstrī° ṭiṭīti avyaktaśabdaṃ bhaṇati bhaṇa--ḍa . ko yaṣṭike (ṭiṭiri) striyāṃ ṅīṣ svārthe ka tatrārthe amaraḥ .

ṭiṭṭibha puṃstrī° ṭiṭṭītyavyaktaṃ śabdaṃ bhaṇati bhaṇa--ḍa . (ṭiṭiri) koyaṣṭike khage amaraḥ striyāṃ ṅīṣ . anirdiṣṭāṃścaikaśaphāṃṣṭiṭṭibhāṃśca vivarjayet manunā tanmāṃsabhakṣaṇaṃ niṣiddham . ṭiṭṭibhaṃ tadupe te rājyadhyānamivāturaḥ bhā° śā° 111 a° . koyaṣṭikaśabde 2266 pṛ° tanmāṃsaguṇā uktāḥ . ṭiṭṭibhaka svārthe ka . tatrārthe puṃstrī° .

ṭiṇṭinikā strī ambuśirīṣikāyāṃ (joṃka) bhāvapra° .

ṭiṇḍiśa pu° romaśaphale (ḍhāṃḍaśa) khyāte vṛkṣabhede rājani° . ṭiṇḍiśo rucikṛt bhedī pittaśleṣmāśmarīpraṇut . suśītā vātalā rūkṣā mūtralā ca prakīrtitā bhāvapra° .

ṭipa nodane curā° ubha° saka° seṭ . ṭepayati--te aṭīṭipat--ta .

ṭippanī strī ṭipa--kvip ṭipā panyate stūyate pana--dhañarthe ka gaurā° ṅīṣ . ṭīkāyām . sā ca ṭīkāvyākhyārūpatayaiva vyavahriyate yathā cintāmaṇiṭīkāyā dīdhitivyākhyāyāḥ ṭīkā jagadīśakṛtā gadādharakṛtā ca . yathā śārīrikasūtrabhāvyavyākhyā pañcapādikā bhāmatī ca . mahābhāṣyavyākhyā kaiyaṭakṛtā ityādi . prathamavyākhyāyāmapi kvacit prayujyate yathā śrīmataṅgānanaṃ natvālīlāvatyāḥ suṭippanī . bhaveśena subodhārthaṃ kriyate yadguroḥ śrutam ṭippanī dāyajhāgasya śrīnāthena vidhīyate .

ṭīka gatau bhvā° ātma° saka° seṭ . ṭīkate aṭīkiṣṭa . ṛdit . aṭiṭīkat ta .

ṭīkā strī ṭīkyate gamyate granthārtho'nayā . ṭīka--karaṇe ghañ ghañarthe ka vā . viṣamapadavyākhyārūpe granthabhede . apaṭīko jaḍo māghe bhṛśaṃ jādyena tāḍyate . sa ca kiñcittaratyeva kaṇṭhasaṃlagnaballabhaḥ udbhaṭaḥ . natvā bhagavatīṃ durgā ṭīkāṃ durgārthabuddhaye . kurute dāyabhāgasya bhaṭṭācāryamaheśvaraḥ karoti ṭīkāmiha dāyabhāgagranthāvabodhāya sadekaramyām śrīkṛṣṇatarkā° .

ṭuṇṭuka pu° strī ṭuṇṭu ityavyaktaṃ kāyati kai--ka . (ṭuṇṭuni) 1 pakṣibhede śabdara° . striyāṃ jātitvāt ṅīṣ . 2 śoṇākavṛkṣe amaraḥ . 3 kṛṣṇastadire śabdaca° . tayoḥ tatkhagapriyatvāt tathātvam . 4 alpe tri° medi° . 5 krūre tri° viśvaḥ . 6ṭaṅkinīvṛkṣe strī śabdaca° .

ṭunākā strī tālamūlīvṛkṣe śabdaca° .

ṭeraka tri° kekara + pṛṣo° . (ṭerā) kekaranetre . śabdārthaci° .

ṭoṭa tri° troṭa + pṛṣo° . 1 alpe 2 hīne ca . striyāṃ gaurādipāṭhāt ṅīṣ .

ṭoḍalatantra na° tantrabhede .

ṭvala viplave bhvā° para° aka° seṭ . ṭvalati aṭvālīt jvalā° ṭvalaḥ ṭvālaḥ . iti vācaspatye ṭakārādiśabdārthasaṅkalanam .


ṭha

ṭha ṭhakāro vyañjanavarṇabhedaḥ . ṭavargīyaḥ mūrdhanyaḥ ardhamātrākāloccāryaḥ . tasyoccāraṇe jihvāmadhyena mūrdhasthānasya sparśaḥ ābhyantaraprayatnaḥ . vivāraśvāsādhoṣā mahāprāṇaśca bāhyaprayatnāḥ . mātṛnyāse'sya dakṣajānuni nyasyatā varṇābhidhāne'sya vācakaśabdā uktā yathā ṭhaḥ śūnyo mañjarī jīvaḥ pāśinī lāṅgalaṃ kṣamā . vanajo nandano jihvā sunandāthūrṇakaḥ sadā . vartulaḥ kuṇḍalo vahniramṛtaṃ candramaṇḍalaḥ . dakṣajānūrūbhāvaśca devabhakṣo vṛhaddhvaniḥ . ekapādo vibhūtiśca lalāṭaṃ sarvamitrakaḥ . vṛṣaghno nalinī viṣṇurmaheśo grāmaṇīḥ śaśī . etadadhiṣṭhātṛdevatārūpaṃ yathā dhyānamasya pravakṣyāmi śṛṇuṣva kamalānane! . pūrṇacandraprabhāṃ devīṃ vikasatpaṅkajekṣaṇām . sundarīṃ ṣoḍaśabhujāṃ dharmakāmārthamokṣadām . evaṃ dhyātvā brahmarūpāṃ tanmantraṃ daśadhā japet varṇoddhāratantram . asya dhyeyarūpaṃ yathā ṭhakāraṃ cañcalāpāṅgi, kuṇḍalī mokṣarūpīṇī . pītavidyullatākāraṃ sadā triguṇasaṃyutam . pañcdevātmakaṃ varṇaṃ pañcaprāṇamayaṃ sadā . trivindusahitaṃ varṇaṃ triśaktisahitaṃ sadā iti kāmadhenutantram . mātrāvṛtte'sya prathamopanyāse duḥkhaṃ phalam jhaśabde pramāṇaṃ dṛśyam .

[Page 3189a]
ṭha pu° ṭa + pṛṣo° . śive 2 mahādhvanau 3 candramaṇḍale ekākṣarakoṣaḥ . 4 maṇḍale 5 śūnye 6 lokagocare ca medi° . śūnyañcātra vindurūpavarṇabhedaḥ . smitamukhi! tadadhaṣṭhadvayam yojayitvā karpūrastavaḥ (ṭhadvayaṃ svāhā) . dviṭhameva cetyasya vyākhyāyāṃ dviṭhaṃ visargastasya vindudvayātmaktvāt visargaśabdena ca lakṣitalakṣaṇayā svāhākārī lakṣyate svāhāśabdenaiva vahnau tyāgāt tyāgasya ca visargaparyāyatvāt ityevaṃ raghunandanādisampradāyavidaḥ .

ṭhakāra pu° ṭha + kāra . ṭhasvarūpe varṇe ṭhakāraṃ cañcalāpāṅgi! kāmadhenuta° .

ṭhakkura pu° 1 devapatimāyāṃ, 2 dvijopādhibhede ca . yathā govindaṭhakkuraḥ kāvyapradīpakartā . 3 devatāyāñca . sudāmā nāma gopālaḥ śrīmān sundaraṭhakvuraḥ anantasaṃhitā . iti vācaspatye ṭhakārādiśabdārthasaṅkalanam .


ḍa

ḍa ḍakāro vyañjanavarṇabhedaḥ mūrdhanyaḥ ardhamātrākāloccāryaḥ ṭavagīryaḥ . tasyoccāraṇe jihvāmadhyena murdhasthānasya sparśaābhyantarayatnaḥ . saṃvāranādaghīṣā alpaprāṇaśca bāhyaprayatnāḥ . mātṛkānyāse'sya dakṣapādagulphe nyasyatā . asya vācakaśabdā yathā ḍaḥ smṛtirdārukā nandirūpiṇī yogitīpriyaḥ . kaumārī śaṅkarastrāsastrivaktro vyāpakodhvaniḥ . durūho jaṭilī bhīmā dvijihvaḥ pṛthivī satī . kollagiriḥ kṣamā śāntirnābhiḥ svātī ca locanam varṇābhadhānam . tadadhiṣṭhātṛdevatārūpaṃ yathā vyānamasya pravakṣyāmi śṛṇuṣvāvahitā mama . javāsindūrasaṅkāśāṃ varābhayakarāparām . trinetrāṃ varadāṃ nityāṃ paramokṣapradāyinīm . evaṃ dhyātvā brahmarūpāṃ tanmantraṃ daśadhā japet iti varṇoddhāratantram . asya dhyeyarūpaṃ yathā . ḍakāraṃ cañcalāpāṅgi! sadā triguṇasaṃyutam . pañcadevamayaṃ varṇaṃ pañcaprāṇamayaṃ sadā . triśaktisahitaṃ varṇaṃ trivindusahitaṃ sadā . caturjñānamayaṃ varṇamātmāditattvasaṃyutam . pītavidyullatākāraṃ ḍakāraṃ praṇamāmyaham iti kāmadhenutantram . tasya mātrāvṛtte prathamopanyāse śobhā phalam ḍaḥ śobhāṃ ḍho viśobhāṃ bhramaṇamatha ca ṇastastu khaṃ thastu yuddham vṛ° ra° ṭī° dhṛtavākyokteḥ .

ḍa pu° ḍī--ḍa . 1 śive 2 śabde 3 trāse ca ekā° ko° . 4 vāḍavāgnau 5ḍākinyāṃ strī medi° .

ḍakāra pu° ḍa + kārapratyayaḥ . ḍasvarūpe varṇe .

ḍagaṇa pu° chandogranthokte caturmātrakaprastāve pañcabhedabhinne gaṇabhede tatsvarūpādikaṃ yathā ('' gajaḥ 1) (..' rathaḥ 2) (.'. turaṅgamaḥ 3) ('.. padātiḥ 4) (.... pattiḥ 5) iti .

ḍaṅgarī strī ḍaṃ trāsaṃ girati gṝ--ac pṛṣo° gaurā° ṅīṣ . dīrghakarkathām (kāṃkaḍī) rājani° aṇ . ḍaṅgārītyapyatrārthe .

ḍapa saṃghāte (rāśīkaraṇe) cu° ātma0aka° saka° seṭ . ḍāpayate aḍīḍapata . curāditve'pi ḍitkaraṇādaphalavatkartaryapi ātma° . tenāsya ñitkaraṇasāmarthyāt pākṣikacurāditvam pakṣe bhvāditvam . ḍapate aḍapiṣṭa .

ḍapa saṃhatau uktau ḍapavat idit . ḍampayate aḍiḍampata . pakṣe bhvā° ḍampate aḍampiṣṭa .

ḍaba lokane curā° ubha° saka° seṭ . ḍambayati aḍaḍambavat śabdastome asya vā curāditvoktiḥ prāmādikī .

ḍabha saṃdhe curā° idit ubha° seṭ . ḍambhayati te aḍaḍambhat ta .

ḍama pu° ḍaṃ trāsaṃ māti mā--ka . cāṇḍālyāṃ neṭājjāte saṅkīrṇajātibhede (ḍoma) brahmapu° . striyāṃ--jātitvāt ṅīṣ .

ḍamara pu° ḍameti śabdaṃ rāti rā--ghañarthe ka . bhītyā palāyane hārā° .

ḍamaru pu° ḍamiti śabdamṛcchati ṛ--mṛgayā° ku° ni° . 1 vādyabhede kṣīṇamadhye prānte dīrghe, puṭikādvayalambite kāpālikayogivādye amaraḥ . tatrārthe hārā° na° . dattvā ḍamaḍḍamaruḍāṅkṛtihūtabhūtavargāntu bhargagṛhiṇīṃ rudhirairdhinomi prabodhaca° . (ḍamat ḍameti śabdaṃ kurvat) .

ḍamarukā strī muṣṭiñca śithilāṃ baddhvā īṣadujjhatamadhyamam . dakṣiṇāṃ tūrdhamunnasya karṇadeśe pradhārayet . eṣā mudrā ḍamarukā sarvavighnavināśinī tantra° ukte mudrābhede .

ḍambara pu° ḍapi--saṃhatau bā° aran . 1 samūhe āḍambare 2 āyojane ajāyuddhe ṛṣiśrāddhe prabhāte meghaḍambaraḥ cāṇakyaḥ . 3 dhātṛdatte kumārānucarabhede . ḍambarāḍambarī caiva dadau dhātā mahātmane bhā° śa° 47 a° .

ḍayana na° ḍī--bhāve lyuṭ . khagānāṃ nabhogatau (oḍā) karaṇe lyuṭ . 2 karṇīrathe hemaca° .

ḍallaka na° vaṃśanirbhitapātrabhede (ḍālā) triśatañca ṣaṣṭyadhikaṃ ḍallakaṃ vastrasayutam . sabhājya saupavītañca sopahāraṃ manoharam brahmavai0

ḍavittha pu° ḍitthaḥ kāṣṭhamayo hastī ḍavitthastanmayo mṛgaḥ . supadmokte kāṣṭhamaye 1 mṛge 2 dravyavācisaṃjñāśabdabhede ca dravyaśabdāḥ ekavyaktivācino hariharaḍitthaḍavitthādayaḥ sā° da° . śabdakalpadrume'yaṃ vargyamadhyatayā niṭeśitastanmūlaṃ cintyam .

ḍahu(hū) pu° daha u vā ūṅ mṛgayvādi° ni° . nakuce (māndāra) ḍahurguruśca viṣṭambhī tridoṣabukradoṣahṛt bhāvapra° tadguṇoktiḥ śabdaratnābalyāmayaṃ dīrthāntatayā tadarthe paṭhitaḥ .

ḍākinī strī ḍasya trāsārtham akati aka--vakragatau ṇini ṅīp . devyā anucarībhede . sārdhañca ḍākinīnāṃ ca vikaṭānāṃ trikoṭibhiḥ brahmapu° .(ḍāna) iti khyāte darśanamātreṇa 2 upadravakāristrījanabhede . ḍākinī śākinī bhūtapretavetālarākṣasāḥ kāśīkha° 30 a° .

ḍāṅgarī strī ḍaṅgarī pṛṣo° . dīrghakarkaṭyām (kāṃkaḍī) rājani0

ḍāmara pu° śivaprokte tantraśāstraviśeṣe tacca ṣyaḍvidhaṃ teṣāṃ mānādikaṃ vārāhitantre uktaṃ yathā ḍāmaraḥ ṣaḍvidho jñeyaḥ prathamo yogaḍāmaraḥ 1 . ślokāstatra trayastriṃśat tathā pañca śatāni ñca triviśatiḥsahasrāṇi ślokāścaiva hi saṃkhyayā . ekādaśasahasrāṇi saṅghyātāḥ śivaḍāmare 2 . ślokāḥ saptaiva niścitya īśvareṇaiva bhāṣitāḥ . tāvacchlokasahasrāṇi pañca ślokaśatāni ca . guṇottarāṇi durgāyā ḍāmare 3 kathitāni ca . nava ślokasahasrāṇi nava ślokaśatāni ca . sārasvate 4 tathā ślokāḥ pañcaiva parikīrtitāḥ śarasaṃkhyasahasrāṇi ślokānāṃ brahmaḍāmara 5 . pañcottaraśatānyatra saṃkhyāni śivena tu ṣaṣṭiḥ . ślokasahasrāṇi gāndherve 6 ḍāmarottame . ślokāśca ṣaṣṭisaṃkhyātā brahmaṇā'vyaktayonineti .

ḍālima pu° dāḍimba + pṛṣo° . svanāprakhyāte phalapradhāne vṛkṣe bharataḥ .

ḍāhana pu° tripuradeśe trikā° .

[Page 3190b]
ḍāhūka puṃstrī° ḍeti hūyate hve--bā° ḍūka pṛṣo° . dātyūhakhage jaṭā° striyāṃ jātitvāt ṅīṣ .

ḍiṅgara pu° ḍaṅgara + pṛṣo° . 1 ḍaṅgaraśabdārthe 2 kṣepe 3 vane 4 dhūrte 5 sevake ca śabdara° .

ḍiḍikā strī yauvanakālajāte palitatāsūcake rogabhede . yauvane ḍiḍikāsveva viśeṣācchardanam hitam suśru° .

ḍiḍimā pu° strī suśrutokte pratude khagarbhede striyāṃ jātitvāt ṅīṣ . pratudaśabde tadmedā dṛśyāḥ .

ḍiṇḍima pu° ḍiṇḍetiśabdaṃ māti . 1 vādyabhede (ḍheṃḍarā) amaraḥ . āryabālacaritaprastāvanāḍiṇḍimaḥ vīraca° bherīścābhyahanan hṛṣṭā ḍiṇḍimāṃśca sahasraśaḥ bhā° dro° 196 a° . 2 kṛṣṇapākaphale pānīyāmalake śabdaca° .

ḍiṇḍimeśvara pu° śivapu° ukte tīrthabhede .

ḍiṇḍira pu° hiḍi--bā° kiraca āderhasya ḍaḥ . samudraphene hemaca° .

ḍiṇḍiramodaka na° ḍiṇḍira iva modakaḥ modayati modi--ṇvul . gṛñjane (gāṃjā) khyāte mādaka dravyabhede rājani° .

ḍiṇḍiśa pu° ḍiṇḍika + pṛṣo° . (ḍhāṃḍaśa) iti khyāte romaśaphale vṛkṣabhede . ḍiṇḍiśo rucikṛdbhedī pittaśleṣmāpahaḥ smṛtaḥ . suśīto vātalorūkṣo mūtralaścāśmarīharaḥ . niḥśeṣavījaṃ svativṛttakhaṇḍaṃ sahiṅgukam projjhitacaṇḍaśabdam . snehaprataptaṃ caladārvadaṇḍaṃ rucipradaṃ ḍiṇḍiśakaṃ sapiṇḍam vaidyaka° .

ḍiṇḍīra pu° hiḍi--īrac āderhasya ḍaḥ . samudraphene hemaca° .

ḍittha pu° ḍavitthaśabdokte kāṣṭhamaye 1 hastini ekavyaktimātrabodhake 2 saṃjñāśabdabhede tatpratipādye 3 arthabhede ca .

ḍipa saṃhatau bā curā° ubha° pakṣe bhvā° ātma° aka° seṭ . ḍepayati--te ḍepate ṛdit āḍiḍepat ta .

ḍipa preraṇe vā cu° ubha° pakṣe tudā° para° saka° seṭ . ḍepayati--te aḍīḍipat--ta kuṭā° ḍipati aḍipīt . divāditvamapīcchanti ḍipyatiṃ irit aḍipat aḍepīt .

ḍipa saṃhatau vā curā° ubha° pakṣe bhvā° ātma° aka° seṭ idit . ḍimpayati--te ḍimpate . aḍiḍimpat--ta aḍimpaṣṭa .

ḍiba saṃghe preraṇe ca vā cu° ubha° pakṣe bhvā° para° saka° seṭ idit . ḍimbayati--te aḍiḍimbat ḍimbati aḍimbīt .

ḍibha hiṃse saṃhatau vā curā° ubha° pakṣe bhvā° para° saka° seṭ . idit . ḍimbhayati--te aḍiḍimbhat--ta ḍimbhati aḍimbhīt .

ḍima hiṃsane sau° para° saka° seṭ . ḍesati aḍemīt .

[Page 3191a]
ḍima pu° ḍima--ka . dṛśyakāvyarūpanāṭakabhede . māyendrajālasaṃgrāmakrodhedubhrāntādiceṣṭitaiḥ . uparāgaiśca bhūyiṣṭho ḍimaḥ khyāto'tivṛttakaḥ sā° da° tallakṣaṇamuktam .

ḍimba pu° ḍibi--ghaj ac vā . 1 bhaye 2 kalale, 3 phupphuse ca hārā° 4ḍamare, amaraḥ 5 bhayadhvanau 6 aṇḍe, 7 plīhani, 8 viplave ca medi° .

ḍimbāhava na° ḍimbaṃ bhayadhvaniyuktamāhavam yuddham . yuddhabhede tasya nṛpatiśūnyatayā bhayayuktadhvanimattvāt tathātvam . ḍimbāhavahatānāṃ ca vihitaṃ pārthivena ca manunā tadyuddhamṛtasya sadyaḥśaucamuktam . jaṭādhare puṃstvapāṭhaḥ prāmādikaḥ āhavaśabdāntatvāt dvandvatatpuruṣayoḥ paravalliṅatāvidhānāt klīvatvaucityāt . ḍimbāhavārditānāñca asurāṇāṃ parāyaṇam bhā° ā° 21 a° .

ḍimbikā strī ḍibi--ṇvul . 1 kāmukyāṃ 2 jalabimbe 3 śoṇākavṛkṣe ca śabdaratnā° . ac gaurā° ṅīṣ . ḍimbītyapyatra .

ḍimbha tri° ḍibhi--ac . 1 śiśau amaraḥ 2 mūrkhe medi° .

ḍimbhaka pu° ḍimbha + svārthe ka . 1 bālake śabdara° 2 śālvadeśapati brahmadattasutabhede . tatkathā harivaṃ° 295 adhyāyādau dṛśyā haṃso jyeṣṭho nṛpasuto ḍimbhako'nantaro'bhavat haṃsaśca ḍimbhakaścaiva tapaścartuṃ mahāmate! .

ḍimbhacakra na° svarodayokte śubhāśubhasūcake cakrabhede cakraśabde 2830 pṛ° dṛśyam .

ḍī nabhogatau (oḍā) bhvā° ā° aka° seṭ . ḍayate aḍayiṣṭa ḍiḍye ḍīnaḥ . prādyupasargabhede khagagatibhedāḥ khagagatiśabde 2414 pṛ° dṛśyāḥ . gatau divā° ā° saka° nidhaṇṭuḥ . ḍīyate .

ḍītara tri° ḍī--kvip tatstarap . nabhogatiyuktatare tasmādimā ajā arā ḍītarā ākramamāṇā iva yanti śata° brā° 4 . 5 . 5 . 5 .

ḍīna na° ḍī--bhāve kta . pakṣigatibhede jaṭā° . khagagatiśabde 2414 pṛ° dṛśyam . 2 āgamaśāstraviśeṣe ca yathā ḍāmaraṃ ḍamaraṃ ḍīnaṃ śrutaṃ kālīvilāsakam . saptakoṭimitā granthā mama vaktrāt vinirgatāḥ muṇḍa° ta° .

ḍīnaḍīnaka na° pakṣigatibhede khagagatiśabde 2414 pṛ° dṛśyam .

ḍīnāvaḍīnaka na° khagagatibhede khagagatiśabde 2414 pṛ° dṛśyam .

ḍuṇḍubha puṃstrī° ḍaṇḍuityanukaraṇaśabdaṃ bhaṇati tena bhāti vā bhaṇa--bhā--vā ḍa . (ḍhāṃḍā) iti khyāte sarpabhede amaraḥ) striyāṃ jātitvāt ṅīṣ . śayānaṃ tatra cāpaśyat ḍuṇḍubhaṃ vayasānvitam bhā° ā° 9 a° . pṛṣo° antyalope ḍuṇḍurapi tatrārthe puṃstrī° trikā° .

ḍuṇḍula puṃstrī ḍuṇḍu iti śabdaṃ lāti lā--ka . kṣudrapecake rājani° striyāṃ jātitvāt ṅīṣ .

ḍula pu° ḍu iti śabdaṃ lāti lā--ka . pecakabhede tataḥ varaṇā° caturarthyāṃ ya . ḍulya tatsannikṛṣṭadeśādau tri° .

ḍuli strī duli + pṛṣo° . kamathām dulau rāyamukuṭaḥ .

ḍulikā strī ḍuliriva kāyati kai--ka . khañjanākāre khagabhede jaṭādharaḥ .

ḍoḍikā strī (karerūā) iti prasiddhe phalaśākaviśeṣe . ḍīḍikā puṣṭidā vṛṣyā rucyā vahnipradā laghuḥ . hanti pittakaphārśāsi kṛmigulmaviṣāmayān . balyaṃ ḍoḍīphalamavikalaṃ svinnamīṣacca toye stehe hiṅgupraṇayini tato vesavāreṇa siddham . gavyaṃ takraṃ kvathitanihitaṃ sādhitaṃ rāmaṭhena khādan khādan nibhṛtamamṛtaṃ ninditaṃ bhoktṛbhistat . sandhūya śuṣkaṃ taraṇeḥ pratāpāt prataptamājyena ca ḍoḍiśākam . sasaindhavaṃ rāmaṭhadattavāsaṃ khādannaro nindati vyañjanāni . ḍoḍikā vāṃtalā rūkṣā śītā gurvī viṣāpahā . susvinnā rocanā hṛdyā akhinnā kaṇṭhakartarī śabdārthaci° dhṛtavākyam .

ḍoḍī strī ḍoḍikāyāṃ kṣupabhede rājani° . ḍoḍikāśabde dṛśyam .

ḍoma pu° strī svatāmakhyāte saṅkīrṇajātibhede strīyāṃ ṅīṣ . tasyāspṛśyatvamuktaṃ mutsyasūktatantre 39 paṭale caṇḍālaścaiva ḍomaśca khānakaśca tathā yatiḥ . daṇḍīraścaiva bhaṇḍīro bhūṣuṇḍaśca vṛthāśramī . vṛthā muṇḍī liṅgadhārī samā ete yaśasvini! . spṛṣṭvā pramādataḥ snātvā gāyatryaṣṭaśataṃ japediti .

ḍora na° doṣ + rā--ḍa pṛṣo° . hastabāhvādau bandhanasūtre ko'nanta ityudīryātha dhṛtvā tatkarapallavam . hastādākṛṣya taḍḍoraṃ kṣiptavān pāvakopari bhaviṣya° pu° svārthe ka tatrārthe na° . tatraiva caturdaśagranthiyuktaṃ kuṅkamāktaṃ suḍorakam . striyaśca puruṣaścaiva bandhīyāt vāmadakṣiṇe .

ḍoraḍī strī ḍoramiva ḍayate ḍī--ḍa gaurā° ṅīṣ . vṛhatyām rājani° .

ḍvala miśnīkaraṇe cu° ubha° saka° seṭ . ḍvālayati te aḍiḍvalat ta . kātyā° śrau° 16 . 320 sūtrabhāṣye miśrayati āḍvālayatītyarthaḥ karkaḥ . mekṣayatirāḍvālanārthaḥ kātyā° śrau° 10 . 4 . 7 . karkaḥ pārśvenājyaṃ basāṃ ca
     miśrayatyāḍvālayati 5 . 8 . 18 . karkaḥ . iti śrītārānāthatarkavācaspatibhaṭṭācāryaviracite vācaspatye ḍakārādiśabdārthasaṅkalanam .


ḍha

ḍha ḍhakāro vyañjanavarṇabhedo'rdha mātrākālocāryaḥ mūrdyanyaḥ ṭavargīyaḥ . tasyoccāraṇe jihvāmadhyabhāgena mūrdhnaḥ sparśaḥ ābhyantaraprayatnaḥ . savāranādaghoṣā mahāprāṇaśca bāhyaprayatnāḥ . mātṛkānyāse'sya dakṣapādāṅgulimūle nyasyatā . varṇābhidhane asya vācakaśabdā uktā yathā ḍho ḍhakkā nirṇayaḥ śūro yakṣeśo dhanadeśvaraḥ . ardhanārīśvarstoyamośvarastriśikhonaraḥ . dakṣapādāṅgulīmūlaṃ siddhidaṇḍo vināyakaḥ . prahāsastripurā sandhirnirguṇo nidhano dhanī . vighneśaḥ pāśinī taṅkadhārīṇī kroḍapucchakaḥ . elāpuraṃ ca durgātmā viśākhā bhrāmaṇoratiḥ . etadadhiṣṭhātṛdevatārūpaṃ varṇoddhāratantre uktaṃ yathā . raktotpalanibhāṃ ramyāṃ raktapaṅkajalocanām . aṣṭādaśabhujāṃ bhīmāṃ mahāmokṣapradāyinīm . evaṃ dhyātvā brahmarūpāṃ tanmantraṃ daśadhā japet . asya svarūpaṃ kāmadhenutantre uktaṃ yathā
     ḍhakāraḥ paramārādhyo yā svayaṃ kuṇḍalī parā . pañcadevātmakaṃ varṇaṃ pañcaprāṇamayaṃ sadā . sadā triguṇasaṃyuktaṃ ātmāditattvasaṃyutam . taktavidyullatākāraṃ ḍhakāraṃ praṇamāmyaham . mātrāvṛtte'sya prathamopanyāse viśobhā phalam ḍaśabde pramāṇaṃ dṛśyam .

ḍha pu° 1 ḍhakkāyāṃ 2 śuni 3 śvalāṅgūle ca medi° . tasya tadākṛtitvāt tathātvam . 4 nirguṇe 5 dhvanau ca ekākṣarako0

ḍhakāra pu° ḍha + svarūpe kārapratyayaḥ . ḍhasvarūpe varṇe ḍhakāraṃ praṇamāmyaham kāmadhenuta° ḍhakārasya ḍhakāre pare lopaḥ si° kau° .

[Page 3192b]
ḍhakkā strī ḍhagiti kāyati kai--ka . yaśaḥpaṭahe (ḍhāka) khyāte vādyabhede amaraḥ . na te huḍukkenana so'pi ḍhakkayā na mardalaiḥ sāpi na te'pi ḍhakkayā naiṣadham .

ḍhakkānādacalajjalā strī ḍhakkāyā nāda iva calajjalaṃ tadravo yasyāḥ . gaṅgāyām . ḍhakkānādacalajjalaṃ kāśī° gaṅgāstavaḥ .

ḍhakkāravā strī ḍhakkāyā eva iva ravo yasyāḥ . tāriṇodevyām ḍhakkāravā ca ḍhakkārī tārasahasranāma .

ḍhakkārī strī ḍhagiti śabdaṃ karoti kṛ--aṇ upapa° sa° gaurā° ṅīṣ . tāriṇīdevyām ḍhakkāravā ca ḍhakkārī ḍhakkāravaravāḍhyakā tārāsahasranāma .

ḍhagaṇa pu° mātrāvṛtte trimātrikaprastāvabhede tadbhedāśca trayaḥ tatsvarūpādikaṃ yathā ('.) 1 dhvajaḥ . (.') 2 tālaḥ . (...) 3 tāṇḍavam .

ḍhaṇṭī strī vākyabhede ḍhaṇṭīvākyasvarūpā ca ḍhakārākṣararūpiṇī rudrayā° annapūrṇāsahasranāma .

ḍhāmarā strī haṃsyām śabdārthaci° .

ḍhāla na° svanāmakhyāte carmamayādau phalake tadvidyate'sya ini ḍhālin tadyukte tri° . ḍhālipakṣajayakarī ḍhakāravarṇarūpiṇī annapūrṇāstavaḥ . striyāṃ ṅīp .

ḍhuṇḍha anveṣaṇe bhvā° saka° para° seṭ . ḍhuṇṭati aḍhuṇḍhīt . ḍuḍhuṇḍha . ḍhuṇḍhiḥ .

ḍhuṇḍhi pu° ḍhuṇḍha--in . kāśīsthe gaṇeśabhede tagrāmaniruktyādikaṃ kāśīkha° 57 a° uktaṃ yathā anveṣaṇe duṇḍhirayaṃ prathito'sti dhātuḥ sarvārthaḍhuṇḍhitatayā bhava ḍhuṇḍhināmā . kāśīpraveśamapi ko labhate'tra dehī toṣaṃ vinā tava vināyaka! ḍhuṇḍhirāja! tanmāhātmyaṃ tatraiva yathā ḍhuṇḍhe praṇamya puratastava pādapadmaṃ yo māṃ namasyati pumāniha kāśivāsī . tatkarṇamūlamadhigamya purā diśāmi tatkiñcidatra na punarbhavatāsti yena . yaḥ prayahaṃ namati ḍhuṇḍhivināyakaṃ tvāṃ kāśyāṃ prage pratihatākhilavighnasaṃghaḥ . no tasya jātu jagatītalavartinastu duṣprāpamatra ca paratra ca kiñcanāpi . prathamaṃ ḍhuṇḍhirājo'si mama dakṣiṇatomanāk . āḍhuṇḍhya sarvabhaktebhyaḥ sarvārthān saṃprayacchasi . tasya yātrāvidhānamuktaṃ tatraiva yathā māghaśuklacaturthyāntu naktavrataparāyaṇāḥ . ye tvāṃ ḍhuṇḍhe'rcayiṣyanti te'rcyāḥ syurasuradviṣām . vidhāya vārṣikīṃ yātrāṃ caturthīṃ prāpya tāpasīm . śuklāṃ śuklatilairbaddhān prāśnīyāllaḍaḍukān vratī . kāryā yātrā prayatnenaṃ kṣetrasiddhimabhīpsubhiḥ . tasyāṃ caturthyāṃ tvatprītyai ḍhuṇḍhe! sarvopasargahṛt . tāṃ yātnāṃ nātra yaḥ kuryānivedya tillaḍḍukān . upavāsa sahasrantu sa hantāsmin mamājñayā . homaṃ tilājyadravyeṇa yaḥ kariṣyati bhaktitaḥ . tasyāṃ caturthyāṃ mantrajñastatha mantraḥ prasetsyati .

ḍhola pu° gale dolāyamānatayā vādanīye svanāmakhyāte vādyabhede . ḍhakkāḍholapriyā nityā ḍholavādyapramodinī . ḍholarūpā ḍholadharā ḍholaśabdasvarūpiṇī iti rudrajāmale annapūrṇāsahasranāmastotram .

ḍhakkāḍholapriyā strī ḍhakkāḍholau tacchabdaḥ priyo'syāḥ . annapūrṇāyām ḍholaśabde dṛśyam ḍholarūpādayo'pyatra .

ḍhauka preraṇe gatyāñca bhvā° ātma° saka° seṭ . ḍhaukate aḍhaukiṣṭa ḍuḍhoke . taṃ vipradarśaṃ kṛtadhātayatnā yāntaṃ vane rātricarī ḍuḍhauke bhaṭṭiḥ . śakuntalā vaktraṃ ḍhaukate śaku° . ṇini ḍhaukayati te rākṣaso'tarjayat sūtaṃ punaścāḍhaukayadratham bhaṭṭiḥ . ṛdit aḍuḍhaukat ta . iti vācaspatye ḍhakārādiśabdārthasaṅkalanam .


ṇa
     ṇakāro vyañjanavarṇabhedo'rdha mātrākālocāryaḥ mūrdhanyaḥ ṭavargīyaḥ . asyoccāraṇe jihvāmadhyena mūrdhnaḥ sparśaḥ nāsikāyatnapramedaśca ābhyantaraprayatnaḥ . saṃvāranādaghoṣāḥ alpaprāṇaśca vāhyaprayatnāḥ . sātṛkānyāse'sya dakṣapādāṅgulyagresyasyatā . asya vācakaśabdāvarṇābhidhāne uktā yathā ṇo nirmuṇaṃ ratirjñānaṃ jambhalaḥ pakṣibāhanaḥ . jayā jambho narakajit niṣkalo yoginīpriyaḥ . dvimukhaṃ koṭavī śrotraṃ samṛddhirbodhanī mata . trinetro mānuṣī vyoma dakṣapādāṅgulīmukham . mādhavaḥ śaṅghinī vīro nārāyaṇaśca nirṇayaḥ . etadadhiṣṭhātṛdevatārūpaṃ varṇoddhāratantroktaṃ yathā dhyānamasya ṇakārasya pravakṣyāmi ca tat śṛṇu . dvibhujāṃ varadāṃ ramyāṃ bhaktābhīṣṭapradāyinīm . rājīvalocanāṃ nityāṃ dharmakāmārthamokṣadām . evaṃ dhyātvā brahmarūpāṃ tanmantraṃ daśadhā japet . etatsvarūpaṃ kāmadhenutantroktaṃ yathā ṇakāraḥ parameśāni! yā svayaṃ parakuṇḍalī . pītavidyullatākāraḥ pañcadevamayaḥ sadā . pañca prāṇamayaṃ devi! sadā triguṇasaṃyutam . ātmāditattvasaṃyuktaṃ . mahāmohapradāyakam . mātrāghṛtte'sya prathamopanyāse maraṇaṃ phalam mūlaṃ ḍaśabde dṛśyam .

ṇa pu° ṇakha--gatau ḍa pṛṣo° ṇatvam . 1 vindudeve, 2 bhūṣaṇe, 3 guṇavarjite, 4 pānīyanilaṃye medi° . 5 nirṇaye, 6 jñāne ca na° ekākṣarako° .

ṇakha gatau bhvā° para° saka° seṭ . ṇopadeśatvāt sati nimitte ṇatvam . nakhati praṇakhati . anakhīt--anākhīt . nanākha nekhatuḥ . evaṃ ṇādidhātūnāṃ gaṇapāṭhe ṇāditvaṃ prayoge nāditvaṃ sati nimitte ṇatvmiti bodhyam .

ṇaṭa nṛtye sābhinaye naṭakārye hiṃsāyāmayaṃ na ṇopadeśī bhvā° ṣara° aka° seṭ . naṭati praṇaṭati anāṭīt anaṭīt . nanāṭa neṭatuḥ . hiṃsāyāt pranaṭati . naṭaḥ nāṭyam .

ṇaṭa naṭakṛtye bhvā° para° aka° seṭ . naṭati praṇaṭati anāṭītanaṭīt nanāṭa neṭatuḥ ghaṭā° . naṭayati anīnaṭat .
     naṭa nṛtye . itthameva pūrvamapi paṭhitam . tatrāyaṃ vivekaḥ . pūrvapaṭhitasya nāṭyamartho yatkāriṣu naṭavyapadeśo vākyārthābhinayo nāṭyam . ghaṭādau tu nṛttaṃ nṛtyaṃ cārtho yatkāriṣu nartakavyapadeśaḥ padārthābhinayo nṛtyam gātravikṣepamātraṃ nṛttam . kecittu ghaṭādau ṇaṭanatāviti paṭhanti . matāvityante . ṇopadeśaparyudāsavākye bhāṣyakṛtā nāṭīti dīrthapāṭhāt ghaṭādirṇopadeśa eva si° kau0

ṇada avyaktaśabde bhvā° para° aka° seṭ . nadati praṇadati anādīt anadīt . nanāda nedatuḥ nedatuḥ . nādaḥ nadan naditum . sati nimitte etatpūrvavartinaḥ nyupasargasya ṇatvam . praṇinadati pariṇinadati . vāsavaścānadadghoram rudhirañcābhyavarṣata harivaṃ° 183 a° . nadati mahī gambhīram vṛ° sa° 54 a° . śabdaṃ ghoraṃ nadanti bhā° va° 267 a° śivāścaivāśivānnādānnadante harivaṃ° 193 a° . ārṣastaṅ . ṇici nādayati nadayanneti pṛthivīmuta dyām ṛ09 . 97 . 13 . ā sānuśuṣmairnadayan pṛthivyāḥ ṛ° 7 . 7 . 2 . chāndaso hrasvaḥ . loke tu na hrasvaḥ . nādayanrathaghoṣeṇa sarvāḥ savidiśo diśaḥ bhā° va° 2533 ślo° . antarbhūtaṇyarthe tu asya sakarmakatā nṛtyābasāne naṭarajarājo nanāda ḍhakkāṃ nava pañca vārān śabde nduśekharadhṛtavākyam .
     anu + nādenānukaraṇe saka° . tathā ca teṣāṃ rudatāṃ mahātmanāṃ diśaṃ ca khañcānunanāda nisvanaḥ rāmā° 2 . 111 a° .
     abhi + ābhimukhyena śabdakaraṇe . putreti tanmayatayā taravo'bhineduḥ bhāga° 1 . 2 . 2 .
     ud + uccaiḥśabdakaraṇe . kālameghaivonnadan bhā° dro° 6814
     prati + pratiśabdena anukaraṇe saka° . vayaṃ prati nadantastān bhā° bhī° 4518 .

ṇada bhāṣe cu° ubha° sak° seṭ . nādayati te praṇādayati anīnadat--ta . nanāda nedatuḥ .

ṇabha hiṃse bhvā° ātma° saka° seṭ . nabhate praṇabhate ltṛdit anabhat anabhiṣṭa . nebhe . nabhantāmanyakeṣāṃ jyākā adhidhanvasu ṛ° 10 . 163 . 1 . nabhantāṃ hiṃsayantām bhā° ārṣastaṅ nābhākasya praśastibhiḥ niruktadhṛtā ṛk . vede'sya kvacit num . unnambhaya pṛthivīṃ bhindhīdaṃ divyaṃ nabhaḥ taitti° sa° 2 . 4 . 8 . 2 .

ṇabha hiṃse divā° kyrā° ca para° saka° seṭ . nabhyati praṇabhyati nabhrāti . anābhīt--anabhīt . nanābha nebhatuḥ .

ṇama śabde aka° natau saka° bhvā° para° aniṭ . namati praṇamati anaṃ sīt . nanāma nematuḥ nemitha namantha . nataḥ natiḥ nāmaḥ natvā nantā namyaḥ ānāmyaḥ . asya amantatvena ghaṭāditve prāpte'pi anupasargādveti niyamāt vā tathātvam . namayati nāmayati upasargāttu unnamayatītyeva . natiśca svākarṣabodhakavyāpārabhedaḥ sa ca karaśiraḥ saṃyogādiḥ svāpakarṣabodhaśālinaḥ karmatā . namati gurum ḍhuṇḍhiśabde udā° . ṇyagbhāve (noyā) akarma° . tataḥ karmakartari na yakciṇau namate anaṃsta . sumnebhirasme vasavo namadhvam ṛ° 7 . 56 . 17 . eve dyūne yuvatayo 'namanta 10 . 30 . 6 . nyagbhāve anaṃsīdbhūrbhareṇāsya bhaṭṭiḥ . unnamati namati varṣati garjati meghaḥ karoti timiraughapt . prathamaśrīriva puruṣaḥ karoti rūpāṇyanekāni mṛccha° natabhruvo navyajanāpaneyaḥ udbhaṭaḥ puṣpabhāranatā latā rāmā° 2 . 96 a° . tavābhidhānād vyathate natānanaḥ kirā° . yaṅi naṃnamyate . naṃnamyamānā phaladitsayeva bhaṭṭiḥ .
     abhi + ābhimukhyena namane . devān vai yajño nābhyanamat
     ava + nyagbhāve adhobhavane (nīce noaoyā) aka° . tvayyādātuṃ jalamavanate megha° . ṇic avanamayati avanāmitameḍhrasya meḍhre suśru° . śiraḥ sukṛṣṇo jagrāha svahastenāvanāmya ca harivaṃ° 69 a° . keciccharākṣepabhayācchirāṃsyavananāmire bha° ā° 134 a° . ārṣo na hrasvaḥ āmbabhāvaścārṣaḥ .
     ud + ūrdhagatau uccabhavane utthāne ca aka° . unnamyonnamya tatraiva daridrāṇāṃ manorathāḥ . hṛdayeṣu viliyante vidhavāstrīstanāviva pañcata° . sthitaḥ sarvonnatenorvīm raghuḥ
     abhi + ud + ābhimukhye nonnatau aka° . abhyunnatāṅguṣṭhanakhaprabhābhiḥ kumā° . abhyunnatā parastādavagāḍhā jaghanagauravāt paścāt śuku° .
     upa + prāptau saka° svayamupasthitau aka° . yaṃ satriyā dīkṣopanameta . abhyāśo ha yadenaṃ sādhavo dharmā ā ca gaccheyurupaca nameyuḥ chā° u° . yadā tu parabādhayāndha ātmane nopanamati bhāga° 5 . 14 . 14 ślo° . matsaṃyogaḥ kathamupanamet svapnajo'pi priyāyāḥ megha° . paralokopanataṃ jalāñjalim kumā° .
     pari + tulyarūpasattayā vastuno'nyathābhavane aka° ātma° . yathā dugdhapariṇāmaḥ dadhi mṛtpariṇāmaḥ ghaṭādiḥ . tathā taijasamantaḥkaraṇamapi cakṣurādidvārā ghaṭādiviṣayadeśam gatvā ghaṭādiviṣayākāreṇa pariṇamate samasattākakāryo tpādaḥ pariṇāmaḥ iti vedā° pa° . karmakartari ātmanepadamityanye pariṇāmasvabhāvā hi guṇā nāpariṇamya kṣaṇamavatiṣṭhante sā° ta° kau° . gajānāṃ tiryagdhantaprahāre saka° . viṣke nāgaḥ paryaṇaṃsīt sva eva māghaḥ . paryaṇaṃsīt tiryak prajahāretyarthaḥ . tiryagdantaprahāraistu gajaḥ pariṇato mataḥ vaijayantī . śeṣatāprāptau aka° . divasā pariṇāmaramaṇīyāḥ śaku° . tā evauṣadhayaḥ kālapariṇāmāt pariṇatavīryā bhavanti suśru° . paripāke ca āhārasya samyakpariṇatasya suśru° samyaknamane saka° . yastaṃ pariṇamecca tat bhā° u° 1107 .
     pra + prakarṣeṇa natau . praṇameddaṇḍavaḍmūmau bhāga° 6 . 19 . 9 . praṇemurbhuvi mūrdhabhiḥ bhāga° 3 . 3 . 28 . urasā śirasā dṛṣṭyā vacasā manasā tathā . padbhyāṃ karābhyāṃ jānubhyāṃ praṇāmo'ṣṭāṅga iṣyate nṛsiha pu° ukte natibhede ca .
     prati + pratīpanatau .
     vi + viśeṣeṇa natau .
     vi + pari + bhāvasya vikārabhede aka° ātma° ghaṭbhāvavikārā bhavantīti vārdhāyaṇiḥ . jāyate'sti vipariṇamata vardhate apakṣīyate naśyatīti, jāyata iti pūrvabhāvasyādimācaṣṭe nāparabhāvamācaṣṭe no pratiṣedhati . astītyutpannasya sattvasyāvadhāraṇaṃ, vipariṇamata ityapracyavamānasya tattvādvikāraṃ, vardhata iti svāṅgābhyuccagaṃ, sāṃyaugikānāṃ vāṅgānāṃ, vardhate vijayeneti vā, vardhate śarīreṇeti vā . apakṣīyata ityetenaiva vyākhyātaḥ pratilomaṃ, vinaśyatītyaparabhāvasyādimācaṣṭe na pūrvabhāvamācaṣṭe na pratiṣedhati niru° 1 . 2 . anyavibhaktyantatayā śrutasya śabdasya anyavibhaktyantatayā parikalpane kartari śabityataḥ kartṛgrahaṇamanuvartate . tacca prathamayā vipariṇamyate pā° sū° vyākhyā . arthavaśāt vibhaktervipariṇāmaḥ paribhāṣā .
     sam + samyagnatau . dhīraḥ saṃnameta balīyase bhā° u° 1130 . saṃnatāḥ phalabhāreṇa puṣpabhāreṇa ca drumāḥ rāmā° ā° 3 . 16 a° .

ṇaya gatau rakṣaṇe ca bhvā° para° saka° seṭ . nayati praṇayati anayīt . nanāya neyatuḥ .

ṇarda śabde bhvā° para° aka° seṭ . nardati anardīta . nanarda praṇardati . nardanam nardataḥ . duḥśāsanasya rudhiraṃ yadā pāsyati pāṇḍavaḥ . ānardaṃ narṭataḥ samyak tadā sūtyaṃ bhaviṣyati bhā° u° 140 a° . udapānāśca nardanti yathā govṛṣabhāstathā 142 a° . nardamāno mahānādaṃ prāvṛṣīva valāhakaḥ bhā° bhī° 101 a° . mattā nardantu kuñjarāḥ rāmā° 2 . 105 a° .

ṇala bandhe bhvā° para° saka° seṭ . nalati praṇalati . anālīt . jvalā° nalaḥ nālaḥ .

ṇaśa adarśane dhvaṃse ca divā° para° aka° seṭ . naśyati praṇaśyati aneśat pā° anyamate naśat aśāntatve na ṇatvam pranaṣṭaḥ . phalabhogyo na naśyati pranaṣṭakhāmikaṃ dravyam yājña° . ceṣṭā vayneśannikhilāstadāsyāḥ smareṣupātairivatā vidhūtāḥ naiṣadha° etena luṅuttamapuruṣa eva neśādeśoktiścintyā dhruvāṇi tasya naśyanti adhruvaṃ naṣṭameva ca hito° ā pāpa! svayaṃ naṣṭaḥ parānapi nāśayitumicchasi prabo° ca° .

[Page 3195b]
ṇasa kauṭilye bhvā° ātma° aka° seṭ . nasate praṇamate . anasiṣṭa . nese

ṇaha bandhane divā° ubha° saka° aniṭ . nahyati--te praṇahyati--te . anātsīt anaddha nanāha nehe . naddhvā naddhaḥ naddhrī . yathā yugaṃ varatrayā nahyanti ṛ° 10 . 60 . 8 kharjūrīskandhanaddhānām raghuḥ . amṛtotpādane naddho bhujageneva mandaraḥ rāmā° sunda° 24 a° .
     api + dhāraṇe vā āderallopaḥ . pinahyati apinahyati . vitatyā śārṅgaṃ kavacaṃ pinahya bhaṭṭiḥ . āmucya kambūparihāṭake śubhe vimucya veṇīmapinahya kuṇḍale bhā° vi° 11 a° . viśeṣeṇa bandhane nibandhane ca . pinaddhāṃ dhūmajālena prabhāmiva vibhāvasoḥ bhā° va° 68 a° bahudha tu pinaddhārṅgairhimavacchikharairiva bhā° ā° 185 a° .
     ava + samantādbandhane . carmāvanaddhaṃ durgandhi pūrṇaṃ mūtrapurīṣayoḥ manuḥ .
     ā + samyagbandhane varatrāyāṃ dārvyānahya mānaḥ ṛ° 10 . 102 . 8 ānaddhāvaraṇaiḥ kāmaiḥ bhā° bhī° 119 a° . ānahyate yasya vidhūpyate ca pāpacyate klidyati cāpi nāsāṃ suśru0
     pari + ā + parito bandhe saka° . somaparyāṇahanena paryāṇahyati śata° vrā° 3 . 3 . 4 . 6
     ud + uttolya bandhane . asthyavayavo'sthimadhyamanupraviśya majjānamunnahyati sāsrāvamunnahyati māṃsapiṇḍam suśru° ativandhane ca . te neha śakyāḥ sahasā vijetuṃ vīryonnaddhāḥ kṛtavairāstvayā te bhā° bhī° 81 a° .
     sam + ud + samugbandhane . balmīkavat sabhannaddhamantaḥ kurbanti vidradhim suśru° . paṇḍityābhimāne garve ca atastriṣu samunnaddhau paṇḍitammanyagarvitau amaraḥ . tatra pāṇḍityamāne aśrutaśca samunnaddhau ḍaridraśca mahāmanāḥ bhā° u° 32 a° . garve arthaṃ mahāntamāsādya vidyāmaiśvaryameva vā . vicaratyasamunnddho yaḥ sa paṇḍita ucyate bhā° u° 32 a° . samudnave ca parokṣeṇa samunnaddhapraṇayotakaṇṭhya kātaraḥ bhāga° 1 . 15 . 4
     upa + uparibandhane . visrāvayet svinnamatantritaśca śuddhaṃ vraṇaṃ cāpyupanāhayettu suśru° . upānad kvipi pūrvasvaradīrghaḥ .
     ni + nivandhane . iṣadhiḥ pṛṣṭhe ninaddhaḥ ṛ° 6 . 75 . 5
     pari + parito bandhane . na tāṃ badhrī pariṇahecchatacarmā bhahātanum bhā° ā° 29 a° . vistāre pariṇāho viśākatā amaraḥ . kapāṭavakṣāḥ parinaddhakandharaḥ raghuḥ . kvipi ghañi pare vā dīrthaḥ parī(ri) ṇāhaḥ .
     sam + samyagbandhane kavacādidhāṛaṇe ca . ślathaddukūlaṃ kavarīṃ ca vicyutāṃ saṃnahyatīṃ vāmakareṇa valagunā bhāga° 8 . 12 . 16 . kavacena mahārheṇa samanahyadvṛhannalām bhā° vi° 37 a° .

ṇāsa dhvanau bhvā° ātma° aka° seṭ . nāsate praṇāsate anāsiṣṭa nanāse . ṛdit ananāsat--ta .

ṇikṣa cumbane bhvā° para° saka° seṭ . nikṣati praṇikṣati . kṛtsu vā ṇatvamiti pāṇiniḥ . sarvatra vā ṇatvam mugdha° nikṣa darbha sapatnān me atha° 19 . 29 . 1 ārṣaganapadayorvātyāgaḥ . yāḥ pārśve uparṣantyanunikṣanti puṣṭīḥ atha° 9 . 8 . 15 praṇikṣiṣyati no bhūyaḥ pranindyāsmān madhūnyayam bhaṭṭiḥ . kimīdinaṃ pratyañcamarciṣā jātavedo vinikṣya atha° 9 . 3 . 25
     vi + nāśane śiśīte śṛṅge rakṣame vinikṣe ṛ° 5 . 2 . 9 vinikṣe nāśāya bhā° ārṣastaṅ .

ṇija śodhane adā° ātma° saka° seṭ idit . niṅkte praṇijkte aniñjiṣṭa niniñje . śuddhau aka° . ahaṃ rāṣṭrasyābhīvarge nijo bhūyāsamuttamaḥ atha° . 3 . 5 . 2 . (nijaḥ śuddhaḥ) yasya nāsti nijā prajñā kevalaṃ tu bahuśrutaḥ bhā° sa° 54 a° . buddhiḥ satatamanveti cchāyeva puruṣaṃ nijā bhā° va° 30 a° . sujanmanastasya nijena tekṣasā raghuḥ . nijena śuddhena .

ṇija śodhane saka° śuddhau aka° ju° ubha° aniṭ . nenekti praṇenekti . nenijāni nenikte anenk anenijam anenikta irit anijat anaikṣīt anikta . śālmalī phalake ślakṣṇe nenijyānnejakaḥ śanaiḥ manuḥ sūro ninikta raśmibhiḥ ṛ° 10 . 132 . 6
     ava + samantāt jalaprokṣaṇena śodhane . yaddyasya krūramabhūt taddhyasyā etadahārṣīttasmāt pāṇī avanenikti . śata° brā° 1 . 2 . 5 . 23 . athodapandhaṣamādābāpanejayati! asāvavanenikṣvetyeva yajamānasya pitaramasāvayanenikṣyeti pitāmahamasāvavanenikṣveti prapitāpahaṃ tadyavā śiṣyate'bhiṣiñcedevaṃ tat śata° brā° 2 . 4 . 2 . 16 . avanevikṣya dāstamānaṃ piṇḍaṃ bhoktumātmīgau ṣāṣṇī ṣobhayeti bhā° . piṇḍadānārthamasṛtakuśe jalaprokṣaṇe tat prakāraḥ śrā° ṣa° ukto yathā prāgagreṣvatha darbheṣu ādyamāmantrya pūrvavat . apaḥ kṣipen mūladeśe'vanenikṣveti nistilāḥ dvitīyañca tṛtīyañca madhayadeśāgradeśayoḥ ityābhyudayikaprakaraṇīyachandogapariśiṣṭavacanena ābhyudayike nistilatvābhidhānenānyatra satilatvapratīteḥ puṣpayuktatvañca . sapuṣpaṃ jalamādāya teṣāṃ pṛṣṭhe pṛthak pṛthak . apradakṣiṇaṃ nenijyādgotranāmānumantritam iti brahmapurāṇavacanāt apasalavi pitṛtīrthena pradeśinyaṅgaṣṭhayorantarā apasalavi apasavyaṃ vā tena pitṛbhyo nidadhātīti bhaṭṭabhāpyadhṛtagṛhyāntarāt apasavyaśabdena pitṛtīrthamucyate asmādeva vacanāt tathā ca manuḥ prācīnāvītinā samyagapasavyamatantriṇā ityādi tatra tu maṇḍalopari asāviti sambodhanavibhaktyā sarvatra nāmanirdeśa iti bhaṭṭabhāṣyam ataeva prāguktachandogapariśiṣṭe ādyamāmantrya pūrvavadityuktaṃ ādyaṃ pitaraṃ pūrvavat gotranāmabhirāmantrya pitṝnarghyaṃ pradāpayet itivat . pituravanejanaṃ mūladeśe pitāmahaprapitāmahayostu avanejanamadhyadeśāgradeśayoḥ dvitīyañca tṛtīyañca madhyadeśāgradeśayoḥ iti chandogaprariśiṣṭhāt mātāmahādīnāmapyevam . mātāmahaprabhṛtīstu eteṣāmeva vāmataḥ iti chandogapariṣṭhāt . eteṣāṃ pitṝṇāṃ vāmata ityābhyu dayikaparam . anyatra tu dakṣiṇataḥ karturvāmopacāratvaṭ . ataeva pārvaṇe prāguktabrahmapurāṇe apradakṣiṇaṃ nenijyādityuktam . tena satilapuṣpodakapātraṃ vāmahastāddakṣiṇahastena vāmānvārandhena mṛhītvā amukagautra! pitaramukadeṣaśarmannapanenikṣya ye cātra tvākmanuyāṃśca tvamanu tasmai te svadhā iti pitṛtīrthenāvanejayet . apa upaspṛśya jalaṃ spṛṣṭvā evaṃ pūrboktarītyā pitāmahāya pratitāmahāya piṇḍadānasūtraṃ jalasparśana sūtrañca pūrvavat vyākhyeyam . piṇḍapitṝyajñe tatprakāraḥ kātyā° śrau° 4 . 1 . 10 . ukto yathā udapātreṇāvanejayatyapasavyaṃ savyena boddharaṇasānarthyā dasāvavanenikṣyeti yajamānasya pitṛprabhṛti trīn sū° . udakasya pātrasudapātraṃ pūrṇapātrādi tenādhyaryuḥ yajamānasya pitṛprabhṛti piturārabhya trīn puruṣān pitṛṣitāmahaprapitāmahān apasavyaṃ yathā syāddastasya stavyapradeśāddakṣinaikadeśenodakaninayanaṃ yathā syāt taṣāṅgaṣṭhapradeśinyorantarālena avanejayati avanikṣān śucīn karoti piṇḍadānāya . asāviti sambuddyāntagotranāmādeśapūrvakam amukagotra! yajamānasya pitarasukaśarmannavanenikṣveti rekhāyāmūlamadhyāgrapradeśeṣu dakṣiṇasaṃsthamavanejanaṃ kāryam . agreṇa devānāṃ homaḥ kaniṣṭhikāpradeśena manuṣyāṇām, uddharaṇaṃ pariveṣaṇāparaparyāyam aṅguṣṭhapradeśinyorantarālameva pitṝṇāṃ pariśiṣyate ata idamāha apasavyamiti karkaḥ . avanejya pūrvavannīviṃ visraṃsya namo va ityañjaliṃ karoti kātyā° śrau° 15 . nijeḥ śuddhyarthakasya ṇici avanejayatīti . avanejyeti prayoga iti bodhyam . śodhanamparatve nenijyāditi avanejane cana tantratā yathāha chandogapa° arṣye 'kṣayyodake caiva piṇḍadāne'vanejane . tantrasya vinivṛttiḥ syāt svadhāvācana eva ca avanejanaśabde 429 pṛ° kṛtya pradīpoktaṃ mātṛpakṣīyāvanejanavidhānaṃ chandogetaraviṣayam anyavedināmābhyudayikādiviṣayañeti bodhyam .
     nir + niḥśeṣeṇa kṣālanena śodhane pātrāṇi nirṇenijāni śata° brā° 1 . 3 . 1 . 2 pātrāṇi nirṇenikte taitti° sa° . adṛṣṭamadbhirnirṇiktaṃ yacca vācā praśasyate manuḥ toyanirṇiktapāṇiḥ raghuḥ teṣāmapetatṛṣṇānāṃ nirṇiktānāṃ śubhātmanām bhā° śā° 271 a° .

ṇida sannidhāne aka° nindane saka° bhvā° ubha° seṭ . nedati--te praṇedati--tai . anedīt anediṣṭa ninedaninide .

ṇida kutsane bhvā° para° saka° seṭ idit . nindati praṇindati anindīt . kṛtsu vā ṇatpamiti pāṇiniḥ . sarvatra vā ṇatvam mugdha° nininda rūpaṃ hṛdayena pārvatī kumā° . nindantastava sāmaryam gītā . anindyaṃ nindate yo hi bhā° va° 252 a° . ārṣastaṅ . na nindā nindyaṃ nindati kintu vidheyaṃ stauti bhīmāṃsā .

ṇila durbodhe tudā° para° saka° seṭ . nilati praṇilati . anelīt ninela .

ṇiva seke bhvā° para° saka° seṭ . idit . ninvati . aninvīt . nininca .

ṇiśa samādhau bhvā° para° saka° seṭ . neśati praṇeśati aneśit nineśa .

ṇiṣa seke bhvā° para° saka° seṭ . neṣati praṇeṣati aṇeṣīt . nineṣa .

ṇisa cumbane adā° ātma° saka° seṭ idit .  praṇiṃste aniṃsiṣṭa niniṃse . kṛtsu vā ṇatvamiti pāpiryanaḥ . sarvatya vā ṇatvama sagdha° . niṃste dantaccabdaṃ na va bhaṭṭiḥ . abhi sru caḥ kramate dakṣiṇāvṛtye yā asya dhāma prathamaṃ ha niṃsate ṛ° 1 . 144 . 1 abhi svaranti bahavo manīṣiṇo rājānamasya bhuvanasya niṃsate 9 . 85 . 3

ṇī prāpaṇe bhvā° ubha° dvika° aniṭ . nayati praṇayati anaiṣīt . pradhāne karmaṇi lādayaḥ . ajā grāmaṃ nīyate . aneṣṭa nināya ninayitha ninetha ninye netā nyeṣyati te netavyaḥ . neyaḥ nītaḥ nītiḥ nītvā vinīya . sarvānneṣyāmi vaḥ sadā . vṛjināttārayiṣyāmi bhā° ā° 6052 ślo° gamanāya matiṃ cakre tāścainaṃ nityuraṅganāḥ rāmā° bā° 9 a° . nayiṣyāmi ca vāhinīm rāmā° 5 . 91 . a° . ārṣa iṭ . daivena kilayasyārthaḥ sa nīto'pi vipadyate bhā° vi° 20 a° . yāpane ca nināya sātyarthahimotkirānilāḥ . sahasya rātrīrudavāsatatparāḥ kumā° . sammānane ātma° śāstre nayate śāstrasthaṃ siddhāntaṃ śiṣyebhyaḥ nprāpayatītyarthaḥ tena ca sammānanaṃ phalitam si° kau° jñāne niścaye ātma° . tattvaṃ nayate niścinoti si° kau0
     ati + atikramya nayane . na svargaṃ lokamatinayet chā° u0
     bi + ati apavāhane saka° . vyatinīya kālamupasadāṃ caturtham āśvā° śrau° 12 . 8 . 35 . vyatinīya apohya nārā0
     anu + svābhīṣṭapraveśanāya sāntvavākyādiprayoge saka° . bhavato'nunayāmyevaṃ purūrājye'bhiṣicyatām bhā° ā° 84 a° . praṇipātena sāntvena dānena ca mahāyaśāḥ . ṛtbijo'nunayāmāsa bhā° ā° 223 a° . ārṣa āmuḥ . anunītā tvamasmābhiściraṃ sāntbena maithili! rāmā° su° 25 a° .
     apa + apaharaṇe anyatranayane yatra saṃsaptakāḥ pāthaimapaninthūraṇājirāt bhā° ā° 530 ślo° .
     abhi + 292 pṛ° abhinayaśabdoktārthe saka° . gītāni ramyāṇi jaguḥ prahṛṣṭā kāntābhinītāni manoharāṇi hari° 8448 a° . taduktemabhiknīyābhiyuktaiḥ vedā° sā° ābhimukhyena nayane ca . dṛṣṭvā śaraṃ jyāmabhinīyamānam bhā° va° 769 ślo° . pradhāne karmaṇi śānac .
     ava + adhonayane . manthe sampātamavanayet chā° u° . ṛvoṣo atrimavanītasunninthathuḥ ṛ° 1 . 116 . 8 .
     ā + dūrasthasyāntikaprāpaṇe . dūrādindramanayannā sutena ṛ° 7 . 33 . 2 rathamanvānayattasmai suparṇocchritaketanam bhā° dro° 147 a° . putrīyatā tena varāṅganābhirānāyi vidvān kratuṣu kriyāvān (purīmṛṣyaśṛṅgaḥ) saṃyojane ca tapte payasi dadhyānayati sā vaiśadevyāmikṣā bhavati śrutiḥ
     abhi + ā + ābhimukhyena nayane dadhimadhusarpirātapavarṣyā āpo 'bhyānīya aita° brā0
     pari + ā + parita ānayane . pāñcālarājaṃ drupadaṃ gṛhītvā raṇamūrdhani . paryanayata bhadraṃ vaḥ sā syāt paramadakṣiṇā bhā° ā° 138 a° .
     prati + ā + pratikūlatayā ānayane gatasya punarānanayane pratyāneṣyati śutrubhyo vandīmiva jayaśriyam kumā0
     ud + ūrdhaṃ nayane kiṃ svidādityamunnayati bhā° va° 173 a° . retodhāḥ putra unnayati naradeva! yamakṣayāt bhā° ā° 74 a° . udbhāvane liṅgadarśanenānumāne ca nīcāsantamudanayaḥ parāvṛjam ṛ° 2 . 13 . 12 . utsañjane utkṣepe ātma° . daṇḍamunnayate utkṣipatītyarthaḥ si° kau° .
     upa + upasthāpane upaninthurmahābhāgaṃ duhitṛtvena jāhnavīm harivaṃ° 1421 . mahatyā senayā rājā damayantomupānayat bhā° va° 3063 ślo° . divjānāmasādhāraṇe saṃskārabhede ātma° . ācāryaḥ śiṣyamupanayate . garbhāṣṭame'ṣṭame vā'vde brāhmanasthopanāyanam upanīya dadad vedānācāryaḥ sa udāhṛtaḥ manuḥ . ācārya upanayamāno brahmacāriṇam atha° 11 . 5 . 3 tatheti taṃ hopanitye śata° brā° 11 . 5 . 3 . 13 . samidhamāhara upa tvā neṣye chā° u° . sa ca saṃskāraḥ vedārhatā prayojakaḥ . tasya paragāmiphalakatvāt parasmaipade prāpte sammānotsañjanācāryakaraṇetyādinā pā° taṅ vihitaḥ . na hi upanayanamātreṇācāryatvaṃ kintu tatpurvakādhyāpanena upanīya dadadu vedān ācāryaḥ sa udāhṛtaḥ iti smṛteḥ ityāśayena upanayanapūrvakenādhyāpanena hi upa netari ācāryataṃ kriyate iti si° kau° uktam . yasya prapitāmahādernānusmaryate upanayanam āpastambaḥ bhṛtidānena samīpaprāpaṇe ātma° . karmakarānupanayate bhṛtidānena svasamīpaṃ prāpayatītyarthaḥ si° kau0
     ni + utsarjane . udakaṃ ninayeccheṣaṃ śanaiḥ piṇḍāntike punaḥ manuḥ . ninayet utsṛjet kullū° . oṣadhibhyo vṛṣṭiṃ ninayati taici° 2 . 4 . 923 . nitarā nayane ca pūrṇapātramantarvedi ninayati taitti° 1 . 7 . 5 . 3 dāsī kumbhaṃ vahirgrāmānninayeyuḥ svabāndhavāḥ . patitasya bahiḥ kuryuḥ sarvakāryeṣu caiva tam caritavrata āyāte ninayerannavaṃ ghaṭam yājña° .
     nir + niścaye avadhāraṇe tadabhāvāprakārakatve sati tat prakārake jñānabhede . devaḥpatirviduṣi! naiṣadharājagatyā nirṇīkyate na kim, na vriyate bhavatyā naiṣa° purāvṛttakathodgāraiḥ kathaṃ nirṇīyate paraḥ hito° .
     parā + punarānayane gatasya punaḥ svasthānaprāpaṇe punaḥ kṛtyāṃ kṛtyākṛte hastagṛhya parāṇaya atha° 5 . 14 . 4 .
     pari + parito nayane teṣāṃ vṛttaṃ pariṇayet samyagrāṣṭreṣu taccaraiḥ manuḥ . pradakṣiṇīkaraṇe tau dampatīḥ triḥ pariṇīyaṃ vahnim kumā° . agṛhṇāṃ yacca te pāṇimagniṃ paryaṇayaṃ ca yat rāmā° ayo° 42 a° . vivāharūpa saṃskārabhede ca varayitvā yathānyāyaṃ mantravat pariṇiya ca bhā° ā° 6134 ślo° . sarvāḥ pariṇayet vipraḥ smṛtiḥ pariṇeṣyati pārvatīṃ yadā kumā° .
     vi + kṣepe upasampattau praveśane vidhāne ca praṇītaḥ saṃskṛtāgnau nā yajñapātrantare striyām . triṣu kṣiptopasampannavihiteṣu praveśite medi° . tatra kṣepe tena samyak praṇītāni śarakjālāni bhāgaśaḥ bhā° bhī° 87 a° . vidhāne praṇoya dāridryadaridratāṃ nṛpaḥ naiṣa° . mukundaṃ saccidānandaṃ praṇipatya praṇīyate sugdha° sa eva dharmo manunā praṇītaḥ raghuḥ yadi na praṇayddaṇḍaṃ rājā daṇḍeṣvatantritaḥ manuḥ . agnisaṃskārabhede . agnipaṇayanaṃ kṛtvā smṛtiḥ . agnyādheya śabdedṛśyam mahādhvare vahnirabhipraṇītaḥ bhaṭṭiḥ . upasampattiḥ snehabhedaḥ . praṇayaḥ . praṇayijanaḥ . praṇayasva yathāśraddaṃ rājan! kiṃ kāravāṇi te bhā° va° 2160 ślo° . sañcaye ca vināśānte maraṇānte ca jīvite . saṃyoge ca viyogānte ko nu vipraṇayen manaḥ bhā° śā° 3891 ślo° bhaktiprotipraṇayasahitaṃ mānadambhādyupetam uddha° dū0
     prati + punaḥ prāpaṇe yato gatistatraiva punarnayane . pratinetumayodhyām rāmā° 2 . 90 a° . tebhyaḥ enān pratinayāmi baddhvā a° 8 . 8 . 10 bhadraṃ na sarvametadvittaṃ gṛhaṃ pratinetuṃ yujyate pañcata° .
     vi + apasaraṇe ahaṃ hi te vineṣyāmi yuddhaśraddhāmitaḥparam bhā° u° 3475 ślo° . bhāramenaṃ vineṣyāmi pāṇḍavānāṃ mahātmanām bhā° bhī° 50 a° . śikṣāviśeṣe vinitaistu vrajennityamāśugaiḥ nāvinitairbrajeddhuryaiḥ manuḥ . tapasvisaṃsargavinītasattve (tapovane) vanyān vineṣyanniva duṣṭasatvān raghuḥ . svadharmāccalitān rājā vinīya sthāpayet pathi yājña° ānukūlyārthamanunaye vinayaḥ . ṛṇāderniryātane ātma° . karaṃ vinayate rājñe deyaṃ bhāgaṃ pariśodhayatītyarthaḥ si° kau° . vyaye viniyoge ātma° . śataṃ vinayate dharmārthaṃ viniyuṅkte ityarthaḥ si° kau° . apanayane kartṛśarīrabhinne karmaṇi kartṛsthe kriyāphale ātma° . krodhaṃ vinayate apagamayati krodhāpasāraṇaphalasya cittaprasādasya kartṛsthatvāt svaritañitaḥ ityeva siddhe niyamārthamidaṃ teneha na gaṇḍaṃ vinayati, gaṇḍasya śarīrāvayavatvāt kartṛsthatve'pi na taṅ . kartṛsthe ityukteḥ guroḥ krodhaṃ vinayatityeva .
     sam + saṃyojane . brahmaṇyātmānaṃ saṃnayan bhāga° 6 . 10 . 1 oṣadhibhyo'dhyātman samanayan taitti° vrā° 2 . 5 . 3 . 3 sthāpane ca kaṃse pṛṣadājyaṃ saṃnīya vṛha° u° 6 . 4 . 24 miśraṇe dadhimadhuhaviṣā dhṛtaṃ saṃnīya vṛha° u° vaidikahaviḥ . saṃskārabhede sāṃnāyyaṃ haviḥ nāsomayā saṃnayet taitti° sa° 2 . 5 . 5 . 1 .

ṇīla nīlatākaraṇe bhvā° para° saka° seṭ . nīlati praṇīlati anīlīt . ninīla

ṇīva sthaulye bhvā° para° saka° seṭ . nīvati praṇīvati anīvīt ninīva .

ṇu stutau adā° para° saka° veṭ . nauti praṇauti anāvītanauṣīt nunāva nunuvitha nunuviva . notā navitā naviṣyati noṣyati notavyaṃ navitavyaṃ nutaḥ . nutiḥ nutvā praṇutya . yena nuvantamahiṃsaṃ piṇak ṛ° 6 . 17 . 10 . dvidhāprayuktena ca vāṅmayena sarasvatī tanmithunaṃ nunāva kumā° . sādaraṃ naimi taṃ bhaktyā śrīgopījanavallabham ska° pu° . sainyaṃ nīlaṃ nunāva ca bhaṭṭiḥ . ṇic nāvayati ṇic san . nunāvayiṣati san nuṇṇūṣate yaṅ nonūyate .
     ā + samyagstavane ātma° . patattriṇaḥ śubhāmandamānubānāstvajihladan bhaṭṭiḥ .
     pra + prakarṣeṇa stavabhe edadevaṃ vidvānakṣaraṃ praṇauti chā° u° .

ṇu gatau bhvā° ātma° saka° amoṭ nighaṇṭuḥ . gavate navate ityādi gatikarmasu miruktokteḥ navate . abhīnavante adūhaḥ priyamindrasya kāmyam ṛ° 9 . 10 . 1 . abhīnavante abhigacchanti bhā° . hariṃ navante avatā udanyavaḥ ṛ° 9 . 86727 navante gacchanti bhā° . gāvo na dhenavo'navanta 10 . 95 . 6

ṇuda preraṇe tudā° ubha° saka° aniṭ . nudati--te praṇudati anausmīt anutta . nunoda nunude nottā notsyati te nodanam nottum . nunnaḥ nuttaḥ . mandaṃ mandaṃ nudati pavanaścānukūlo yathā tvām megha° . khaṇḍane apasāraṇe ca nunude tanukaṇḍu paṇḍitaḥ naiṣa° . adastvayā nunnamanucamaṃ tamaḥ māghaḥ . praṇudyānme vṛjinaṃ devadevaḥ harivaṃ 131 a° . vidhinā saṃpraṇuditaḥ bhā° va° 1 a° . anudāttettve'pi iṭ ārṣaḥ . nodaṃ karotīti ṇic . nodayati noditaḥ nodyamānaḥ . te nodyamānā vidhivat bāhukena hayottamā bhā° va° 71 a° . aṅkuśāṅguṣṭhanoditāḥ bho° 19 a° . dhātupāṭhe svaritsu ṇuda preraṇa iti pāṭhe'pi punastathaibottaratra pāṭhaḥ kartrabhiprāye kriyāphale'pi parasmaipadārthaḥ si° kau° .
     apa + apasārane jarāṃ rogamapanudya śarirāt sāṅkhyā° gṛ° ācchādya ca mahābāhurvalāttṛṣṇānapānudat bhā° āśva° 62 a° . alakṣmīṃ vyapanotsyatha bhā° va° 115 a° . abhidravārjuna! kṣipraṃ kurūn droṇadāpānuda bhā° dro° 190 a° .
     parā + apasāraṇe tanna parāṇuda vibho! kaśmalaṃ mānasaṃ mahat bhāga° 3 . 7 . 7 ślo° .
     pra + prakarṣeṇa nodane cālane ca . sa śatrusenāṃ tarasā praṇudya bhā° vi° 64 a° . apasāraṇe tato'ndhakāraṃ praṇudannudatiṣṭhata candramāḥ bhā° va° 33 a° .
     vi + viśeṣaṇe nodane . codayāmāsa tānaśvāt vinunnādbhīṣmasāyakaiḥ bhā° bhī° 4846 ślo° . ṇijantasya duḥkhādyapasāraṇe lakṣmīvirnodayati yena digantalambī raghaḥ mallināthastu tatkarotītyarthe nāmadhāturayamityāha . puṣpaṃ phalaṃ cārtavamāharasva . vinodayiṣyanti navābhiṣaṅgādu raghuḥ . kathaṃ vā devī sarujatvāt vinodyate mālavikāgni° . lolaṃ vinodaya manaḥ sumanolatāsu . sā° da° .

ṇū stutau tu° ku° saka° pa° seṭ . nuvati praṇuvati anuvīt nunāva samindragardabhaṃ mṛṇa nuvantaṃ pāpayāmuyā ṛ° 1 . 29 . 5 mahāmanūṣata śrutam ṛ° 1 . 6 . 6 abuṣata stutabantaḥ ārṣaḥ iḍabhāvaḥ . ayaṃ hrasvānta iti ṣiraruciḥ . nuvamānāśca martāḥ ṛ° 1 . 1901 navamānāstuvānāḥ bhā° vede ātma° gaṇavyātyāsaśca .

ṇeda sannidhāne ubha saka° seṭ . nedati--te pranedati--te . anedīt anediṣṭa nineda ninede .

ṇeṣa gatau bhvā° ātma° seṭ . neṣate praṇeṣate . aneṣiṣṭa ṛdit anineṣat--ta . ete ghātavaḥ nādikā api sati hetau ṇatvārthaṃ gaṇe ṇopadeśitayā paṭhitāḥ prayoge tu dantyanādaya eva punaḥ prādiyoge ṇatvamupayānti . nandanāthanādhanakka nṛnāṭidhāta yastu ṇopadeśatvābhāvāt nimitte'pi na ṇatvamupayāntīti bhedaḥ

ṇya pu° brahmalokasthe sarovarabhede atha yadaraṇyāyanamityācakṣate brahmacaryameva tadaraśca ha vai ṇyaścārṇavau brahmaloke tṛtīyasyāmito divi tadairamadīyam chā° u° . tattatra hi brahmaloke araśca ha vai prasiddho ṇyaścārṇavau samudrau . samudrāvapāmeva sarasī tṛtīyasyām bhuvamantarikṣañcāpekṣya tṛtīyā dyaustasyāṃ tṛtīyasyāmito'smāllokādārabhya gaṇyamānāyāṃ divi . tattatraiva cairaṃ irā'nnaṃ tanmaya airo maṇḍastena pūrṇamairaṃ madīyaṃ tadupayogināṃ madakaraṃ harṣotpādakaṃ saraḥ śāṅkarabhā° . iti vācaspatye ṇakārādiśabdārthasaṃkalanam .


ta

ta takāro vyañjanavarṇabhedaḥ . dantyaḥ ardhamātrākālenoccāryaḥ asyoccāraṇe dantmūlena jihvāgrasya sparśa ābhyantaraprayatnaḥ . bivāraśvāsādhoṣā bāhyaprayatnāḥ . mātṛkānyāse'sya vāmasphici nyasyatā . asya vācakaśabdā varṇābhidhāne uktā yathā taḥ pūtanā hariḥ śuddhiśaktiḥ śuktirjaṭī dhvajī . vāmasphigvāmakaṭyau ca kāminī maghyakarṇakaḥ . āṣāṭī taṇḍatubhraśca kāmikāpṛṣṭhapucchakaḥ . ratnakaśca śyāmamukho vārāhī makaro'ruṇā . sugatordhasukhācūrdhalānuśca kroṣṭupucchakaḥ . gandho viśvā marucchatraścānurādhā na saurakaḥ . jayantī punuko bhrāntiranaṅgamadanāturā . tadadhiṣṭhātṛdevatādhyānaṃ varṣṇoddhāratantroktaṃ yathā dhyānamasya pravakṣyāmi śṛṇuṣva kamalānane! . caturbhujāṃ mahāśāntāṃ mahāmokṣapradāyinīm . sadā ṣoḍaśavarṣīyāṃ raktāmbaradharāṃ parām . nānālaṅkārabhūṣādyāṃ sarvasiddhi pradāyinīm . evaṃ dhyātvā takārantu tanmantraṃ daśadhā japet . kāmadhenutantre asya svarūpamuktaṃ yathā takāraṃ cañcalāpāṅgi! svayaṃ paramakuṇḍalī . pañcadevātmakaṃ varṇaṃ pañcaprāṇamayaṃ sadā . triśaktisahitaṃ varṇam ātmāditattvasaṃyutam . trivindusahitaṃ varṇaṃ pītavidyut samaprabham tovyomāntalaghurdhanāpaharaṇam iti vṛ° ra° ṭī° tasya vyomadevatvaṃ mātrāvṛtte prathamopanyāse dhanāpahāraḥ phalañcoktam .

ta pu° taka--hasane sahane vā ḍa . 1 caure 2 amṛte 3 pucche 4 krīḍe 5 mlecche ca medi° . 6 garbhe 7 śaṭhe śabdaca° 8 ratne 9 sugate deve 10 gauravivarjite 11 kroṣṭoṣṭupucche ca ekā° ko° . 21 taruṇe 14 puṇye klī° strī° medi° . trivarṇaprastāve ādyagurudvayake antyalaghuke (''.) 12 gaṇabhede so'ntaguruḥ lathito'ntyalaghustaḥ chandoma° .

taṃsu pu° tasi--un . paurave gatinārasute nṛpabhede matinārasutā rājaṃścatvāro'mitavikramāḥ . taṃsurmahānatiratho druhyuścāpratimadyutiḥ . teṣāṃ tamsursahāvīryaḥ pauravaṃ vaṃśamuddahan . ājahāra yaśo dīptaṃ jigāya ca vasundharām . bhā° ā° 84 a° . sa ca sarasvatīputraḥ yathā tatrai voktam 84 a° . taṃsu sarasvatī putraṃ matinārādajāyata . īlinaṃ janayāmāsa kāliṅgyāṃ taṃsurātmajam .

taka hāse aka° sahane saka° bhvā° para° seṭ . takati atākīt--atakīt . tatāka teketuḥ . nirukte ayaṃ gatikarmasu paṭhitaḥ . karmaṇi bhāve ca . yat na ṇyat . takyaṃ sahanīyam .

taka dausthye kṛcchrajīvane pā° idit pa° bhvā° seṭ . taṅkati ataṅgīt tataṅka taṅkā ātaṅkā .

taka tri° taṃ gauravavarjitaṃ yathā tathā kāyati kai--ka . 1 nindite . iyattakaḥ kumbhakastakaṃ bhinadmyaśātanī ṛ° 1 . 1 91 . 15 . takaṃ kutsitam bhā° . taka--ac . 2 sahanaśīle ca . takā vayaṃ plavāmahe idaṃ madhu kātyā° śrau° 13 . 3 . 21 sū° . 3 skhalite ca . śrutaṃ gāyatraṃ takanānasya ṛ° 1 . 130 . 3 . takavānasya skhalitagateḥ karkaḥ .

[Page 3201a]
takat avya° taka--bā° ati . atyalpe . 2 tatsute manāyati takatsute manāyati ṛ° 1 . 133 . 4 . takaditi manāyati atyalpamidamiti suṣṭhumanyate bhā° . tad--ṭera kac . 2 tacchabdārthe tri° sakaḥ takau take ityādi rūpam

takarī strī taṃ kutsitaṃ karoti kṛ--ṭa ṅīp . kutsitakāriṇyāṃ striyāṃ te bhinadmi takarīm taitti° sa° 3 . 3 . 10 . 1

takāra pu° ta + kāra . tasvarūpe varṇe evaṃ dhyātvā takārantu kāmadhenuta° .

takila pu° taki--kṛcchrajīvane uṇādi° ilac nalopaśca 1 dhūrte 2 auṣadhe ca 3 oṣadhau strī ujjva° .

taku tri° taka--gatau niru° un . gāmuke purumedhaścit takave navaṃ dadat ṛ° 9 . 57 . 5 takave takatirgatikarmā auṇādika unpratyayaḥ somamabhigacchate bhā° .

takkan na° taka--kanin na kit . apatye nighaṇṭhuḥ .

takra na° tanca--rak nyaṅkvā° kutvam . caturthāṃśajalayogena dadhimanthanajāte dadhivikārabhede (ghola) amaraḥ . tadbhedādikaṃ bhāvaprakā° uktaṃ yathā
     gholantu mathitaṃ takramudaśvicchacchikāpi ca . sasaraṃ nirjalaṃ gholaṃ mathitantvasarodakam . takraṃ pādajalaṃ proktamudaśvidardhvavārikam . chacchikā sārahīnā syāt svacchā pracuravārikā . gholaṃ tu śarkarāyuktaṃ guṇairjñeyaṃ rasālavat . mathitaṃ (mahuyā) iti loke . chacchikā (chāccha) iti loke . vātapittaharaṃ hlādi mathitaṃ kaphapittanut . takraṃ grāhi kaṣāyāmlaṃ svādupākarasaṃ laghu . vīryoṇaṃ dīpanaṃ vṛṣyaṃ prīṇanaṃ vātanāśanam . grahaṇyādimatāṃ pathyaṃ bhavetsaṅgrāhi lāghavāt . kiñca svāduvipākitvānnaca pittaprakopaṇam . kaṣāyaṃ dīpanaṃ vṛṣyaṃ prīṇanaṃ vātanāśanam . kaṣāyoṣṇavipākitvādraukṣyāccāpi kaphāpaham . na takrasevī vyathate kadācit na takradagdhāḥ prabhavanti rogāḥ . yathā surāṇāmamṛtaṃ sukhāya tathā narāṇāṃ bhuvi takramāhuḥ . udaścitkaphakṛdbalyamāmaghnaṃ paramaṃ matam . chacchikā śītalā laghvī pittaśramatṛṣāharī . bātanut kaphakṛttsā tu dīpanī lavaṇānvitā .
     athoddhṛtaghṛtastokoddhṛtānuddhṛtaghṛtānāṃ takrāṇāṃ guṇāḥ samuddhṛtaghṛtaṃ takraṃ pathyaṃ laghu viśeṣataḥ . stokoddhṛtaghṛtaṃ tasmādguru vṛṣyaṃ kaphāpaham . anuddhṛtaghṛtaṃ sāndraṃ guru puṣṭikaphapradam
     ya doṣaviśeṣe vyādhiviśeṣe takraviśeṣāḥ . vāte'mle śasyate takraṃ śuṇṭhīsaindhavasaṃyutam . pitte svādusitāyuktaṃ savyoṣamadhike kaphe . hiṅgujīrayutaṃ gholaṃ saindhavena ca saṃyutam . bhavedatīva vātaghnamarśo'tīsārahṛtparam . rucidaṃ puṣṭidaṃ balyaṃ vastiśūlavināśanam . mūtrakṛcchre tu saguḍaṃ pāṇḍuroge sacitrakam . athāmapakkatakraguṇāḥ takramāmaṃ kaphaṃ koṣṭhe hanti kaṇṭhe karoti ca . pīnasa śvāsakāsādau pakvameva praśasyate . atha takrasevananimittāni . śītakāle'gnimāndye ca tathā vātāmayeṣu ca . arucau srotasāṃ rodhe takraṃ syādamṛtopamam . tattu hanti garacchardiprasekaviṣamajvarān . pāṇḍumedograhaṇyarśo mūtragrahabhagandarān . mehaṃ gulmamatīsāraṃ śūlaplīhodarārucīḥ . śvitrakoṣṭhagatavyādhīn kuṣṭhaśothatṛṣākṛmīn .
     takrasyāviṣayāḥ naiva takraṃ kṣate dadyāt noṣṇakāle na durbale . na mūrchābhramadāheṣu na roge raktapittaje .
     atha gavyādīnāṃ viśiṣṭāḥ guṇāḥ yānyuktāni dadhanyaṣṭau tadguṇaṃ takramādiśet . bhāvapra° . adhikaṃ kṛtānnaśabde 2185 pṛ° dṛśyam . manyanādipṛthagbhūtasnehamardhodakaṃ tu yat . nātisāndradravaṃ takraṃ svādvamlaṃ tuvaraṃ rase suśru° . sūtrakārpāsakiṇvānāṃ gomayasya guḍasya ca . dadhnaḥ kṣīrasya takrasya pānīyasya tṛṇasya ca manuḥ . takranisrāvabahulaṃ dadhimaṇḍārdramṛttikam harivaṃ° 61 a° .

takrakūrcikā strī 2167 pṛ° kūrcikāśabdokte takrajāte padārthe .

takrapiṇḍa pu° dadhnā takreṇa vā duṣṭaṃ dugdhaṃ baddhaṃ suvāsasā . dravabhāgena hīnaṃ yat takrapiṇḍaḥ sa ucyate ityukte (chānā) khyāte padārthe .

takramāṃsa na° kṛtānnaśabde 2183 pṛ° ukte takreṇa pākaviśeṣayukte māṃsabhede .

takravāmana pu° takraṃ vāmayati atyamlatvāt vāma + ṇic--lyu 6 ta° . nāgaraṅge śabdārthacintā° .

takrāṭa pu° takrārthaṃ takrotpādanārthamaṭati aṭa--ac . manthānadaṇḍe hārā° .

takrāriṣṭa pu° yamānyāmalakaṃ pathyā maricaṃ tripalāṃśakam . lavaṇāni palāṃśāni pañca caikatra cūrṇayet . tatra kaṃsāsutaṃ jātaṃ takrāriṣṭaṃ pivennaraḥ . dīpanaṃ śothagulmārśaḥ krimimehodarāpaham cakra° ukte auṣadhabhede .

takva tri° taka--gatau bā° va . gamanaśīle . takvo notā tadidvapuḥ ṛ° 8 . 69 . 13 tako gamanaśīlaḥ mā° .

[Page 3202a]
takvan tri° taka--gatau vanip . 1 gatiśīle takvā na bhūrṇirvanā siṣakti ṛ° 1 . 66 . 1 taka--sahane vanip . 2 caure ca . nimruca uṣasastakvavīriva ṛ° 1 . 151 . 5 takkavīḥ takvā stenastasya vīḥ gatiḥ mā° .

takvavī tri° takkānāṃ caurāṇām vīḥ . corāṇāṃ gatau . bhagamīṭṭe takvavīye ṛ° 1 . 134 . 5 . takvavīye taskarāṇāṃ yajñavighātināmanyatra gamanāya bhā° chāndasa iyaṅ dīrghaśca .

takṣa kārśye tanūkaraṇe (cāṃcā cholā) vyāpāre vā bhvā° pakṣe svā° pa° saka° veṭ . takṣati takṣṇoti takṣanti takṣṇuvanti atakṣīt atākṣīt tatakṣa . takṣiṣyati takṣyati . taṣṭā takṣaṇam taṣṭaḥ takṣya taṣṭvā prakāṣṭhataṭ . dāravāṇāñca takṣaṇam manuḥ caṣālaṃ ye aśvayūpāya takṣati ṛ° . 1 . 162 . 6 bāhyāśakalamapatakṣṇuvanti śata° brā° 3 . 7 . 1 . 8 .

takṣa tvaco grahaṇe saṃvaraṇe bhvā° pa° saka° seṭ . takṣati kāyaṃ varmaṇā yodhā . atakṣīt tatakṣa .

takṣa pu° rāmānujasya bharatasya 1 putrabhede . takṣaḥ puṣkara ityāstāṃ bharatasya mahīpate! bhāga° 9 . 11 . 7 . sa (bharataḥ) takṣapuṣkalau putrau rājadhānyostadākhyayoḥ . abhiṣecyābhiṣekārhau rāmāntikamagāt punaḥ raghuḥ . 2 tannāmake rājadhānībhede ca . takṣa bhāve ghañ . 3 tanūkaraṇe kavacādiṃ saṃvaraṇe . ubhau kaṭhyāṃ supārśve tu takṣavantau ca śikṣitau bhā° sa° 22 a0

takṣaka pu° takṣa--ṇvul . 1 viśvakarmaṇi śabdara° . 2 drumabhede hemaca° . sūcakāt viprakanyāyāṃ jātastakṣaka ucyate . uśanasokte saṅkīrṇajātibhede (chutāra) 3 sūtradhāre kadrugarbhe kaśyapāt jāte aṣṭanāgāntargate 4 nāgabhede ananto vāsukiḥ padmo mahāpadmo'tha takṣakaḥ . kulīraḥ karkaṭaḥ śaṅkho hyaṣṭau nāgāḥ prakīrtitāḥ ti° ta° . kādraveyāśca balinaḥ sahasramamitaujasaḥ . suparṇavaśagā nāgā jajñire'nekamastakāḥ . teṣāṃ pradhānāḥ satataṃ śeṣavāsukitakṣakāḥ harivaṃ° 3 a° . yo'sau vṛddhasya tātasya tathā kṛcchragatasya ha . skandhe mṛtaṃ samāsrākṣīt pannagaṃ rājakilviṣī . ta pāpamātasakruddhastakṣakaḥ pannageśvaraḥ . āśīviṣantigmatejā madvākyabalacīditaḥ . saptarātrādito netā gamasya sadanaṃ prati . dvijānāmavamantāraṃ kurūṇāmayaśaskaram bhā° ā° 41 . tena ca parīkṣitodaṃśanakathā bhā° ā° 43 a° dṛśyā yathā atha śuśrāva gacchan sa takṣako jagatīpatim . mantrairgadairviṣaharairakṣyamāṇaṃ prayatnataḥ . sūta uvāca . sa cintayāmāsa tadā māyāyogena pārthiva! . mayā vañcayitavyo'sau ka upāyo bhavediti . tatastāpasarūpeṇa prāhiṇot sa bhujaṅgamān . phaladarbhodakaṃ gṛhya rājñe nāgo'tha takṣakaḥ . takṣaka uvāca . gacchadhvaṃ yūyamavyagrā rājānaṃ kāryavattayā . phalapuṣpodakaṃ nāma pratigrāha yituṃ nṛpam . sautiruvāca . te takṣakasamādiṣṭāstathā cakrurbhujaṅgamāḥ . upaninyustathā rājñe darbhānapaḥ phalāni ca . tacca sarvaṃ sa rājendraḥ pratijagrāha vīryavān . kṛtvā teṣāñca kāryāṇi gamyatāmityuvāca tān . gateṣu teṣu nāgeṣu tāpasacchadmarūpiṣu . amātyān suhṛdaścaiva provāca sa narādhipaḥ . bhakṣayantu bhavanto vai svādūnīmāni sarvaśaḥ . tāpasairupanītāni phalāni sahitā mayā . tato rājā sasacivaḥ phalānyādātumecchata . vidhinā samprayukto vai ṛṣivākyena tena tu . yasminneva phale nāgastamevābhakṣayat svayam . tato bhakṣayatastasya phalāt kṛmirabhūdaṇuḥ . hrasvakaḥ kṛṣṇanayanastāmravarṇo'tha śaunaka! . sa taṃ gṛhya nṛpaśreṣṭhaḥ sacivānidamabravīt . astamabhyeti savitā viṣādadya na me bhayam . satyavāgastu sa muniḥ kṛmirmāṃ daśatāmayam . takṣako nāma bhūtvā vai tathā parihṛtaṃ bhavet . te cainamanvavartanta mantriṇaḥ kālacoditāḥ . evamuktvā sa rājendro grīvāyāṃ saṃniveśya ha . kṛmikaṃ prāhasat tūrṇaṃ mumūrṣurnaṣṭacetanaḥ . prahasanneva bhogena takṣakeṇānvaveṣṭyata . tasmāt phalādviniṣkramya yadrājñe viniveditam . veṣṭayitvā ca vegena vinadya ca mahāsvanam . adaśat pṛthivīpālaṃ takṣakaḥ pannageśvaraḥ adhikaṃ kaśyapaśabde uktam masūraṃ nimbapatrañca yo'tti meṣagate ravau . atiroṣānvitastasya takṣakaḥ kiṃ kariṣyati ti° ta° . takṣakanāgaścaindrasya sakhā khāṇḍavavanavāsī arjunena khāṇḍavavanasya dāhakāle na ntamya dāhaḥ tatkathā nivṛtteṣvatha deveṣu vāguvācāśarīriṇī . śatakratu samābhāṣya mahāgambhīranisvanā . na te sakhā sa nihatastakṣako bhujagottamaḥ . dāhakāle khāṇḍavasya kurukṣetraṃ gato hyasau bhā° ā° 228 a° . 5 kāṣṭhāditakṣaṇakartṛmātre tri° .

[Page 3203a]
takṣakīya tri° takṣā astyatra naḍā° cha--kuk ca . takṣaviśiṣṭe tasmin bhavaḥ aṇ vilvakā° chamātrasya luk na kuko luk . tākṣaka tatra bhave tri° .

takṣaṇa na° takṣa bhāve--lyuṭ . (cāṃcā) (cholā) vyāpāre takṣaṇaṃ dāruśṛṅgāsthnāṃ gobālaphalasambhuvām yā° dāravāṇāñca takṣaṇam manuḥ .

takṣaṇī strī takṣyate'nayā takṣa--karaṇe lyuṭ ṅīp . vāśyām (vāisa) kāṣṭhatakṣaṇasādhane astrabhede śabdara° .

takṣan pu° takṣa--kanin . 1 taṣṭari, vardhakau, āptena takṣṇā bhiṣajeva takṣaṇam māghaḥ . takṣobhayathā śā° sū° . 2 viśvakarmaṇi, ca amaraḥ . 3 citrānakṣatre tasya tvaṣṭṛdevatākatvāt tathātvam 4 takṣaṇakartṛmātre tri° striyāṃ ṅīp upadhālope takṣṇī . tataḥ śivā° apatye aṇ balantatvādupadhālopaḥ . tākṣṇa takṣṇo'patye puṃstrī° .

takṣaśilā strī bharataputratakṣanṛpasya rājadhānyāṃ takṣaśilānagarī abhijano'sya takṣaśi° añ . tākṣaśila pitrādikrameṇa tannagaravāsini tri° takṣaśilāyā adūrabhavādiḥ varaṇā° caturarthyā° año luk . takṣaśilā tannagaryā adūrabhavādau ba° va° . anadyāntu caturarthyā° madhvā° matup masya vaḥ . takṣaśilāvat tatpurasyādūrabhavādau nadībhinne deśādau tri° striyāṃ ṅīp .

takṣaśilādi pu° so'syābhijana ityarthe vihitāñ pratyayanimitte pā° ga° sū° ukte śabdagaṇe sa ca gaṇaḥ takṣaśilā vatsoddharaṇa kairmeduraka grāmaṇī chagala krauṣṭukarṇa siṃhakarṇa saṃkucita kinnara kāṇḍadhāra parvata avasāna varvara kaṃsa .

taga skhalane kampe ca aka° gatau saka° bhvā° saka° seṭ idit . taṅgati ataṅgīt tataṅga taṅganam taṅgā taṅgitaḥ .

tagaṇa pu° chandogranthaprasiddhe antalaghuke ādigurudvayake trivarṇātmake gaṇabhede . so'ntaguruḥ kathito'ntalaghustaḥ chandoma° .

tagara pu° tasya kroḍasya garaḥ gṝ--ac . (ṭagara) iti 1 vṛkṣe śabdara° . 2 madanavṛkṣe rājani° . koṅgaṇaprasiddhe (piṇḍatagara) khyāte, 3 vṛkṣe na° ratnamā° . 4 tagaramūlajāte gandhadravye na° . kālānusāryaṃ tagaraṃ kaṭhinaṃ laghu tanmatam . aparaṃ piṇḍatagaraṃ daṇḍahasti ca varhaṇam . tagaradvayamuṣṇaṃ syāt svādu snigdhaṃ laghu smṛtam . viṣāpasmāramūrdhākṣiro gadoṣatrayāpaham bhāvapra° priyaṅgucandanābhyāñca vilvena tagareṇa ca bhā° anu° 104 a° . tulyaiḥ patraturaskabālatagaregandhaḥ smaroddīpanaḥ vṛ° sa° 77 a° . tagaraṃ paṇyamasya kṛsarā° ṭhan . tagarika tadgandhadravyavikretari tri° . 4 āhulyakavṛkṣe rājani° .

tagarapādika na° tagarasya pādo mūlamastyatra gandhadravye ṭhan . nandyāvarte gandhadravyabhede śabdārthaci° .

tagarapādī strī tagaraṃ gandhadravyabhedaḥ pāde'mūle'syāḥ jātitvāt ṅīṣ . tagaravṛkṣe śabdārthaci° .

taṅka pu° taki--bhāve ac . 1 kṛcchreṇa jīvane 2 priyacihne 3 tāpe 4 bhaye bharataḥ! . karmaṇi--ghañ . 5 paridhānavasane ramānāthaḥ .

taṅkana na° taki--bhāve lyuṭ . kṛcchreṇa jīvane .

tacchīla tri° tat śīlaṃ yasya . svabhāvataḥ phalanirapekṣatayā pravartamāne tatsvabhāve jane . tadarthe vihitaḥ ṭhañ . tācchīlika tacchīlārthe pā° vihitapratyaye . ā kvestacchīlataddharmatatsādhukāriṣu pā° .

tajja tri° tato jāyate jana--ḍa . tasmāt jāte .

tajjalān tri° tato jāyate jana--ḍa tasmin līyate lī--ḍa tenāniti ana--vic dvandvāt pūrvaṃ śrutasya tacchavdasya pratyekasambandhena yathāyathaṃ vibhaktyantatayānvayaḥ . tasmājjāte tasmin līne tena sthite padārthe ca . sarvaṃ khalvidaṃ brahma tajjalāniti śānta upāsīta chā° u° . tajjalān, tajjatvāt tallatvāt tadanatvācceti śāṅkarabhā° .

tajvī strī taṃ ninditaṃ javate ju--kvip gaurā° ṅīṣ . hiṅgupatryāṃ rājani° .

taṭa ucchrāye bhvā° para° saka° seṭ . taṭati atāṭīt--ataṭīt . tatāṭa teṭatuḥ . taṭam .

taṭa āhatau cu° ubha° saka° seṭ . tāṭayati--te atītaṭat ta .

taṭa tri° taṭa--ac . 1 kūle nadyādestīre amaraḥ . tīrabhūmeśca nadyāḥpravāhāt ucchritatvāt tathātvam . sindhostaṭāvogha iva pravṛddhaḥ kumā° . striyāṃ ṅīp . mālañcañca śmaśānañca nadyādīnāṃ taṭī tathā sā° da° . 2 uccakṣetre na° medi° . niḥśeṣacyutacandanaṃ stanataṭaṃ nirmṛṣṭarāgo'dharaḥ sā° da° . stamaḥ taṭamiva upa° sa° . 3 śive pu° tasya sarvocchitatvāt tathātvam namastaṭāya taṭyāya taṭānāṃ pataye namaḥ bhā° śā° 285 a° . 4 ucchrite tri° .

taṭaga pu° taḍāga + pṛṣo° taḍāge dvirūpako° .

taṭastha tri° taṭe samīpe tiṣṭhati sthā--ka . 1 samīpasthe 2 vādiprativādibhāvānāpanne udāsīne ca taṭasthaḥ śaṅkate jāgadīśyādau bhūriprayogaḥ . 3 lakṣaṇaviśeṣe yāvallakṣyakālamanavasthitatve sati itaravyāvartake viśeṣaṇe yathā pṛthivyā gandhavattvaṃ taṭasthalakṣaṇam utpattikāle pralaye ca lakṣyasthitāvapi tatkāle gandhasyānavasthānāt tathātvam . yathā vāṃ vrahmaṇo jagatkarvṛtvādikam tasya pralayādau lakṣyakāle anavasthānāt tathātvam . svarūpaṃ taṭasthaṃ dvidhā lakṣaṇābhyām . svarūpe'praviṣṭāt svarūpe praṃviṣṭāt . yathā kākavanto gṛhāḥ khaṃ vilañca vedāntakā° . vedā° pa° asya vivṛtiryathā
     tatra lakṣaṇaṃ dvividham svarūpalakṣaṇaṃ taṭasthalakṣaṇañceti . tatra svarūpameva lakṣaṇaṃ svarūpalakṣaṇam yathā satyaṃ jñānamanantaṃ brahmaṇaḥ svarūpalakṣaṇam . nanu svasya svavṛttitvābhāvena kathaṃ lakṣaṇatvamiti cenna svasyaiva svāpekṣayā dharmadharmibhāvakalpanayā lakṣaṇatvasambhavāt . taduktaṃ vivaraṇe ānando viṣayānubhavo nityatvañceti santi dharmāḥ apṛthaktve'pi caitanyāt pṛthagivāvabhāsante iti . taṭasthalakṣaṇaṃ nāma yāvallakṣyakālamanavasthitatve sati yadvyāvartakaṃ tadeva yathā gandhavattvaṃ pṛthivīlakṣaṇam . mahāpralaye paramāṇuṣu utpattikāle ghaṭādiṣu ca gandhābhāvāt . prakṛte ca jagajjanmādikāraṇatvam . atra jagatpadena kāryajātaṃ vivakṣitam . kāraṇatvañca kartṛtvam ato'vidyādau nātivyāptiḥ . kartṛtvañca tattadupādānagocarāparokṣajñānacikīrṣākṛtimattvam . īśvarasya tābadupādānagocarāparokṣajñānasadbhāve ca yaḥ sarvajñaḥ sarvavit yasya jñānamayaṃ tapaḥ . tasmādetadbrahma nāma rūpamannañca jāyate ityādiśrutirmānam . tādṛśacikīrṣāsadbhāve ca so'kāmayata bahusyāṃ prajāyeyeti śrutirmānam . tādṛśakṛtau ca tanmano'kurutetyādi vākyam . jñānecchākṛtīnāmanyatamagarbhaṃ lakṣaṇatritayaṃ vivakṣitam anyathā vyarthaviśeṣaṇatvāpatteḥ . ataeva janmasthitidhvaṃsānāmanyatamasyaiva lakṣarṇa praveśaḥ . evañca lakṣaṇāni nava sampadyante . brahmaṇo jagajjanmādikāraṇatve ca yato vā imāni bhūtāni jāyante yena jātāni jīvanti, yat prayantyabhisaṃviśantītyādi śrutirmānam . yadvā nikhilajagadupādānatvaṃ vrahmaṇo lakṣaṇam . upādānatvañca jagadadhyāsādhiṣṭhānatvaṃ jagadākāreṇa pariṇamamānamāyādhiṣṭhānatvaṃ vā . etādṛśamevopādānatvamabhipretya idaṃ sarvaṃ yadayamātmā saccāsaccābhavat bahu syāṃ prajāyeyetyādi śrutiṣu vrahmaprapañcayostādātmyavyapadeśaḥ taṭasthite tri° .

taṭāka pu° taṭa--bā° ākan . taḍāge padmādiyuktasarasi śabdara° .

[Page 3204b]
taṭāghāta pu° taṭe āghātaḥ . vṛṣādibhiḥ śṛṅgādibhirbhūbhāgotkhananarūpavaprakrīḍāyām śabdārṇavaḥ . abhyasyanti taṭāghātaṃ nirjitairāvatāḥ gajāḥ kumā° . kailāsataṭāghātadhātudhūlipaṭalamiva haravṛṣabham kāda° .

taṭinī strī taṭamastyasyā ini ṅīp . nadyām amaraḥ .

taṭya pu° taṭamucchrāyamarhati yat . śive namastaṭāya taṭyāya bhā° śā° 286 a° śivasahasranāma .

taḍa dīptau aka° āhatau saka° cu° ubha° seṭ . tāḍayati te atitaḍat ta . lālayet pañca varṣāṇi daśa varpāṇi tāḍayet cāṇakyaḥ śiṣṭyarthaṃ tāḍayettataḥ manuḥ tāḍanā . tāḍanam tāḍitaḥ . śroturvitantrīriva tāḍyamānā kumā° . dundubhistāḍito'sau veṇīsaṃ° .

taḍa āhatau bhvā° ātma° saka° seṭ idit . taṇḍate ataṇḍiṣṭa . tataṇḍe .

taḍāka pu° taḍa--āhatau pinākādayaśca uṇā° āka . 1 taḍāge . taḍa--dīptau āka . 2 dīptau strī ujjvalada° .

taḍāga pu° jalairāhanyate taḍa--āghāte taḍāgādayaśca uṇā° ni° āga 1 yantrakūṭake śabdārthaci° 2 jalādhārabhede padmākare amaraḥ . ardharcā° praśastabhūmibhāgasto bahusaṃvatsaroṣitaḥ . jalāśayastaḍāgaḥ syādityāhuḥ śāstrakovidāḥ śabdārthaci° . 3 pañcaśatadhanuḥparimite jalāśaye ca yathā caturviṃśāṅgulo hasto dhanustaccaturuttarabh . śatadhanvantarañcaiva tāvat puṣkariṇī śubhā . etat pañcaguṇaḥ proktastaḍāga iti nirṇayaḥ navyavardhamānadhṛto vaśiṣṭhaḥ . tadutsargavidhiḥ matsyapu° 58 a° ukto yathā prāpya pakṣaṃ śubhaṃ śuklamatīte (prāpte) cottarāyaṇe . puṇye'hni viprakathite kṛtvā brāhmaṇavācanam . prāgudakpravaṇe deśe taḍāgasya samīpataḥ . caturhastāṃ śubhāṃ vediṃ caturasrāṃ caturmukhām . tathā ṣāḍaśahastaḥ syānmaṇḍapaśca caturmukhaḥ . vedyāśca parito gartāratnimātrāstu mekhalāḥ . nava saptātha vā pañca nātiriktā nṛpātmaja! . vitāṃstamātrā yoniḥ syāt ṣaṭsaptāṅgulivistṛtā . gartāścatasraḥ śastāḥ syustriparvocchritamekhalāḥ . sarvatastu savarṇāḥ (lokapālavarṇāḥ) syuḥ patākā dhvajasaṃyutāḥ . aśvatthodumbaraplakṣavaṭaśākhākṛtāni tu . maṇḍapasya prātadiśaṃ dvārāṇyetāni kāravet . śubhāstatrāṣṭa hotāro dvārapālā stathāṣṭa vai . aṣṭau tu jāpakāḥ kāryāḥ brāhmaṇā vedapāragāḥ . sarvalakṣaṇasampūrṇo mantravidvijitendriyaḥ . kulaśīlasamāyuktaḥ purodhāḥ syāddvijottamaḥ . pratigarteṣu kalaśā yajñopakaraṇāni ca . vyajanañcāmare śubhre tāmrapātre suvistṛte . tatastvanekavarṇāḥ syuścaravaḥ pratidaivatam . ācāryaḥ prakṣipedbhūmāvanumantrya vicakṣaṇaḥ . tryaratnimātro yūpaḥ syāt kṣīravṛkṣavinirmitaḥ . yajamānapramāṇo vā saṃsthāpyo bhūtimicchatā . hemālaṅkāriṇaḥ kāryāḥ pañcaviṃśatī ṛtvijaḥ . kuṇḍalāni ca haimāni keyūrakaṭakāni ca . aṅgulīyaṃ pavitrāṇi vāsāṃsi vividhāni ca . pūjayettu saṃmaṃ sarvān ācāryaṃ dviguṇaiḥ punaḥ . dadyācchayanasaṃyuktamātmanaścāpi yat priyam . sauvarṇau kūrmamakarau rājatau matsyaḍuṇḍubhau . tāmrau kulīramaṇḍūkā vāyasaḥ śiśumārakaḥ . evamāsādya tatsarvamādāveva viśāmpate! . śuklamālyāmbaradharaḥ sarvauṣadhyudakaistataḥ . saṃpūrṇaiḥ kalasaistatra snapito vedapāragaiḥ . yajamānaḥ sapatnīkaḥ putrapautrasamanvitaḥ . paścimaṃ dvāramāsādya praviśedyāgamaṇḍapam . tato maṅgalaśabdena bherīṇāṃ nisvanena ca . añjasā maṇḍalaṃ kuryāt pañcavarṇena tattvavit . ṣoḍaśārantataścakraṃ padmagarbhaṃ caturmukham . caturasrañca parito vṛttaṃ madhyeṃ suśobhanam . vedyāścopari tat kṛtvā grahān lokapatīṃstataḥ . saṃnyasenmantrataḥ sarvān pratidikṣu vicakṣaṇaḥ . kūrmādi sthāpayenmadhye vāruṇaṃ mantramāśritaḥ . brahmāṇañca śivaṃ viṣṇuṃ tatraiva sthāpayed budhaḥ . vināyakañca vinyasya kamalāmambikāṃ tathā . śāntyarthaṃ sarvalokānāṃ bhūtagrāmaṃ nyasettataḥ . puṣpabhakṣyaphalairyuktameyaṃ kṛtvādhivāsanam . kumbhān sajalagarbhāṃstān vāsobhiḥ pariveṣṭayet . puṣpagandhairalaṅkṛtya dvārapālān samantataḥ . paṭhadhvamiti tān brūyādācāryastvabhipūjayet . vahvṛcau pūrvataḥ sthāpyau dakṣiṇena yajurvidau . sāmagau paścime tadvaduttareṇa tvatharvaṇau . udaṅmukho dakṣiṇato yajamāna upāviśet . yajadhvamiti tāt brūyād hautrikān punareva tu . utkṛṣṭān mantrajāpena tiṣṭhadhvamiti jāpakān . evamādiśya tān sarvān paryukṣyāgniṃ sa mantraṃvit . juhuyādvāruṇairmantrairājyaṃ ca samidhastathā . ṛtvigbhiścātha hotavyaṃ vāruṇaireva sarvataḥ . grahebhyo vidhivad hutvā tathendrāyeśvarāya ca . marudbhyo lokapālebhyo vidhivadviśvakarmaṇe . rātrisūktañca raudrañca pāvamānaṃ sumaṅgalam . japeyuḥ pauruṣaṃ sūktaṃ pūrvato bahvṛcāḥ pṛthak . śākraṃ raudrañca saumyaṃ ca kūṣmāṇḍaṃ jātavedasam . saurasūktaṃ japenmantraṃ dakṣiṇena yajurvidaḥ . vairājyaṃ pauruṣaṃ sūktaṃ sauparṇaṃ rudrasaṃhitām . śaiśavaṃ pañca nidhanaṃ gāyatraṃ jyeṣṭhasāma ca . vāmadevyaṃ vṛhatsāma rauravaṃ sarathantaram . gavāṃ vrataṃ ca kāṇvañca rakṣoghnaṃ vayasastathā . gāyeyuḥ sāmagā rājan! paścimaṃ dvāramāśritāḥ . atharvaṇaścottarataḥ śāntikaṃ pauṣṭikaṃ tathā . japeyurmanasā devamāśritya varuṇaṃ prabhum . pūrvedyurabhito rātrāvevaṃ kṛtvādhivāsanam . gajāśvarathyāvalbhīkāt saṅgamāddhradagokulāt . mṛdamādāya kumbheṣu prakṣipeccatvarāttathā . rocanāñca sasiddhārthāṃ gandhaṃ guggulumeva ca . snapanaṃ tasya kartavyaṃ pañcabhaṅga(pallava) samanvitam . pratyekantu mahāmantrairevaṃ kṛtvā vidhānataḥ . evaṃ kṣapāmativāhya vidhiyuktena karmaṇā . tataḥ prabhāte vimale sañjāte'tha śataṃ gavām . brāhmaṇebhyaḥ pradātavyamaṣṭaṣaṣṭiśca vā punaḥ . pañcāśadvātha ṣaṭtriṃśat pañcaviṃśatirapyatha . tataḥ sāṃvatsaraprokte śubhe lagne suśobhane . vedaśabdaiśca gāndharvairvādyaiśca vividhaiḥ punaḥ . kanakālaṅkṛtāṃ kṛtvā jale gāmavatārayet . sāmagāya ca sā deyā brāhmaṇāya viśāmpate! . pātrīmādāya sauvarṇīṃ pañcaratnasamanvitām . tato niḥkṣipya makaramatsyādīṃścaiva sarvaśaḥ . dhṛtāṃ caturvidhairviprairvedavedāṅgapāragaiḥ . mahānadījalopetāṃ dadhyakṣatasamanvitām . uttarābhimukhīṃ dhenuṃ jalamadhye tu tārayet . ātharvaṇena snātāṃ punargāmetvathetiṃ ca . āpohiṣṭheti mantreṇa kṣitvāgatya ca maṇḍapam . pūjayitvā sarastatra baliṃ dadyāt samantataḥ . punardināni hotavyaṃ catvāri munisattamāḥ! . caturthīkarma kartavyaṃ deyā tatrāpi śaktitaḥ . dakṣiṇā rājaśārdūla! varuṇakṣamāpaṇaṃ tataḥ . kṛtvā tu yajñapātrāṇi yajñopakaraṇāni ca . ṛtvigbhyastu samaṃ dattvā maṇḍapaṃ vibhajet punaḥ . hemapātrīñca śayyāñca sthāpakāya nivedayet . tataḥ sahasraṃ viprāṇāmatha vāṣṭaśataṃ tathā . bhojanīyaṃ yathāśakti pañcāśadvātha viṃśatiḥ . evameṣa purāṇeṣu taḍāgavidhirucyate . kūpavāpīṣu sarvāsu tathā puṣkariṇīṣu ca . eṣa eva vidhirdṛṣṭaḥ pratiṣṭhāsu tathaiva . mantratastu viśeṣaḥ syāt prasādīdyānabhūmiṣu . ayantvaśaktābardhena vidhirdṛṣṭaḥ svayambhuvā . alpeṣvekāgnivat kṛtvā vittaśāṭhyādṛte nṛṇām . pāvṛṭkāle sthite toye hyagniṣṭīmaphalaṃ smṛtam . śaratkāle sthitaṃ yat syāt taduktaphaladāyakam . vājapeyātirātrābhyāṃ hamante śiśire sthitam . aśvamedhasamaṃ prāha vasantasamaye sthitam . grīṣme'pi tat sthitaṃ toyaṃ rājasūyādviśiṣyate . etān mahārāja! viśeṣadharmān karoti yo'pyāgamaśuddhabuddhiḥ . sa yāti rudrālayāmāśu pūtaḥ kalpānanekān divi modate ca . anekalokān samahastapādīn bhuktvā parārdhadvayamaṅganābhiḥ . sahaiva viṣṇoḥ paramampadaṃ yat prāptoti tadyāgaphalena bhūyaḥ . jalāśayakhananārambhanakṣatrādi mu° ci° pī° uktaṃ yathā mitrārkadhruvavāsavāmbupamaghātoyāntyapuṣyendubhiḥ pāpairhīnabalaistanau suragurau jñe vā bhṛgau khe vidhau . āpye sarvajalāśayasya khananam mu° ci° . mitro'nurādhā arko hastaḥ dhruvaṃ rohiṇyuttarātrayaṃ vāsavaṃ dhaniṣṭhā ambupaḥ śatatārakā toyaṃ pūrvāṣāḍhā antyaṃ revatī puṣyaḥ indurmṛgaḥ etairnakṣatraistrayodaśabhiḥ sarveṣāṃ jalāśayānāṃ vāpīkūpataḍāganāmnāṃ toyādhārāṇāṃ khananaṃ śubhamuktam uktañca vyavahāratattve āpyāmbupāntya pitṛmitravasūttarārkakendvījyabheṣu khananaṃ salilāśrayāṇāmiti . kaḥ brahmā taddevatākatvenābhedāt rohiṇī . atha jalāśayakhanane lagnavicāraḥ pāpaiḥ pāpakhagairbalarahitaiḥ sadbhiḥ, tanau lagne suragurau vṛhaspatau jñe budhe sthite satītyarthaḥ lagnāt khe daśamasthāne bhṛgau śukre, āpye jalacararāśau vidhau sati jalāśayakhenanaṃ hitaṃ uktañca ratnamālāyām lagne jīve jñe'tha vā durbalaiśca krūraiḥ śukre cāpi meṣuraṇasthe . āpye candre sarvatīyāśrayāṇāmārambhāḥ syuḥ siddhaye nirvikalpam . kaśyapenāpyuktam gurau jñe vā lagnagate śukre karmagate, vidhau . āpyabhe jalakāryāṇāmārambhaḥ siddhidaḥ smṛtaḥ iti . dīpikāyāntu viśeṣaḥ puṣye mitrakarottarasvavaruṇabrahmāmbupitryendubhiḥśaste'rke śubhavārayogatithiṣu krūreṣvavīryeṣu ca . puṣṭendau jalarāśige daśamage śukre śubhāṃśodaye prārambhaḥ salilāśayasya śubhadojīvenduputrodaye . svaṃ dhaniṣṭhā . anye tu vāpīkūpataḍāgānāmākṛtibhedātpratyekaṃ bhinnāni nakṣatrāṇyuktāni . tatra vāpīkhananamāha ṛkṣoccayaḥ svātyaśvipuṣyahasteṣu sarvadā ca punarvasau . revatyāṃ vāruṇe caiva vāpīkarma praśasyate . kūpārambhamāha śrīpatiḥ hastaḥ puṣyo vāsavaṃ vāruṇañca maitraṃ pitryaṃ trīṇi caivottarāṇi . prājāpatyañcāpi nakṣatramāhuḥ kūpārambhe śreṣṭhamādyā munīndrāḥ . taḍāgārambhamāha vasiṣṭhaḥ maitrendupauṣṇottararohiṇīṣu devejyavārīśvaravāribheṣu . prārambhaṇaṃ sarvajalāśayānāṃ kāryaṃ sitendvaṃśakavāralagne . atra vāpīkūpanakṣatrāṇāṃ pārthakyenābhidhānāt taḍāgārambhārthamidaṃ vacanamavasīyate bahuvacanamāśrayābhiprāyeṇa sarvaśabdopādānaṃ chandaḥparipūraṇārthaṃ tatra kūpataḍāganakṣatreṣu sadṛśanakṣatratyāgāvaśiṣṭānāṃ melane trayodaśa nakṣatrāṇi bhavanti tatra saṃkṣeptukāmena vyavahāratatvakartrā sarvajalāśayānāmārambhe sāmānyato jalāśayatvasādharmyādetāni trayodaśa bhānyuktāni tānyeva ca granthakartroktāni . tatra vāpīkūpataḍāgānāṃ bhedo lokaprasiddha eva yattu punarvasiṣṭhenoktaṃ śaśāṅkatoyeśakarāryamitradhruvāmbupitrye vasu revatīṣu . udyānavāpyāditaḍāgakūpakāryāṇi siddhyanti jalaṃ dhruvaṃ syāt . tajjīrṇoddhāraviṣayaṃ prāguktavākye prārambhaṇapadopādānānna nūtanakhananaviṣayamiti punarukti parihāraḥ . pī° dhā° . adhikaṃ jalāśayotsargaśabde 3075 pṛṣṭhādāvuktam . atra rāhusāmmukhyaniṣedhaḥ mu° ci° pī° ukto yathā devālaye gehavidhau jalāśaye rāhormukhaṃ śambhudiśo vilomataḥ . mīnārkasiṃhārkamṛgārkatastribhe khāte mukhāt pṛṣṭhavidik śubhā bhavet . mu° ci° .
     devālaye iti . atra yathāsaṅkhyaṃ sambandhaḥ . devālayaprārambhe rāhormukhaṃ mīnārkatastrirāśyavasthite sūrye aiśānīto vilomato viparītaṃ vidikṣu vāyavyādiṣu rāhormukhaṃ syāt yathā mīnameṣavṛṣarāśyavasthite sūrye rāhormukham aiśānyām . mithunakarkaṭasiṃharāśyavasthite sūrye vāyavyāṃ rāhumukham . kanyātulāvṛścikasthe sūrye nairṛtyāṃ rāhumukham . dhanurmakarakumbharāśyavasthe sūrye āgneyyāṃ rāhormukham ityarthaḥ . evaṃ gṛhārambhe'pi siṃhārkatastrirāśyavasthite'rke vilomataḥ aiśānyāṃ rāhumukham . vṛścikāditraye vāyavyāṃ kumbhāditraye nairṛtyām . vṛṣāditraye āgneyyāṃ rāhumukhaṃ syāt . jalāśayārambhe'pi makarārkatastrirāśyavasthe'rke vilomataḥ aiśānyāṃ rāhumukhaṃ syāt . meṣāditaḥ tribhirvāyavyām . karkāditastribhirnaiṛtyām . tulāditastribhiḥ āgneyyāṃ rāhumukhaṃ syādityarthaḥ . phalamāha khāta iti . devālayādiviṣayake khāte bhūmiśodhane kartavye sati rāhumukhākrāntadiśaḥ sakāśāt pṛṣṭhavartinī dik śubhā bhavet yathā devālayaviṣaye mīnāditrirāśisthitasūryatvena aiśānyāṃ rāhumukham . tatpṛṣṭhavidik āgneyī tasyāṃ prathamakhātaprārambhaḥ śubhada ityarthaḥ . mithunādirāśitrayasthe sūrye rāhumukhaṃ vāyavyāṃ tatpṛṣṭhavidigaiśānī tasyāṃ khātārambhaḥ śubhaḥ . evaṃ sarvatra . tathaiva gṛhavidhau api rāhumukhaṃ kasyāṃ diśyasti ityavadhārya tatpṛṣṭhavidiśi khātaḥ śubhaphala ityarthaḥ . yataḥ . sarpeṇa vidik vyāptā . yathā . aiśānyāṃ mukham . vāyavyāmudaram . nairṛtyāṃ puccham āgnesyāṃ pṛṣṭham . ataḥ khāte āgneyī samyak . evamanyatrāpyūhanīyam yadāha viśvakarmā īśānataḥ sarpati kālasarpo vihāya sṛṣṭiṃ gaṇayedvidikṣu . śeṣasya vāstormukhamadhyapucchaṃ trayaṃ parityajya khaneccaturtham iti . jyotiścintāmaṇau vṛṣārkāditrikaṃ vedyāṃ siṃhādi gaṇayedgṛhe . devālaye ca mīnādi taḍāge makarādiṣu . tadārambhatadutsargau ca samayāśuddhau na kāryau kālāśuddhiśabde tatpramāṇaṃ dṛśyam etenākhāni śākhānavanivaha haritparṇapūrṇadrumālī vyālīḍhopāntaśāntavyathapathikadṛśāṃ dattarāgastaḍāgaḥ naiṣa° .

taḍāghāta pu° uccaiḥ karikarākṣepe taḍāghātaṃ vidurbudhāḥ ityukte taṭāghāte vaprakrīḍāyām śabdakalpadrumaḥ . taccintyaṃ tatra vākye taṭāghātamityeva pāṭhaḥ taḍeti pāṭhaḥ lipikarapramādakṛtaḥ .

taḍi pu° taḍa--āghāte bhāvādau in . 1 āghāte 2 tatkartari tri° .

taḍit strī tāḍayatyabhram curā° taḍa--iti ni° hrasvaḥ . 1 vidyuti amaraḥ . jaladāstaḍittulitakāntakārtasvarāḥ ghanaṃ ghanānte taḍitāṃ guṇairiva māghaḥ . yogastaḍittoyadayorivāstu raghuḥ . taḍitsambhavādistu sujalajaladhimadhye vāḍavo'gniḥ sthito'smāt salilabharanimagnādutthitā dhūmamālāḥ . viyati pavananītāḥ sarvatastā dravanti dyumaṇikiraṇadīptāvidyutastatsphuliṅgāḥ . akasmādvaidyutaṃ tejaḥ pārthivāṃśakamiśritam . vātyāvadbhramadāghāte pratikūlānukūlayoḥ . vāyvostat patati prāyo hyakālaprājyavarṣaṇe . yataḥ prāvṛṣi naivete pāṃsavaḥ prasaranti hi . tat tredhā pārthivaṃ cāpyaṃ taijasaṃ taḍidutthitam . tato nirjharadāhaiśca mūmisthairanubhūyate si° śi° ṭīkā . 2 antike nighaṇṭuḥ 3 hiṃsāyāṃ nighaṇṭuḥ taḍit ākhaṇḍanetyuṣakrame trayastriśatbadhakarmāṇaḥ iti tadukteḥ

[Page 3207b]
taḍitprabhā strī taḍitaḥ prabheva prabhā yasyāḥ . kumārānucamātṛbhede . keśayantrī truṭināmā krośanā'tha taḍitprabhā bhā° śalya° 47 a° kumārānucaramātṛgaṇoktau . 2 taḍittulyadīptiyute tri° .

taḍitvat pu° taḍit vidyate'sya matup masya vaḥ tāntatvena apadāntatvāt na tasya daḥ . 1 medhe calitācalavarṣamāṇā gambhīravirāviṇastaḍitvantaḥ vṛ° sa° 32 a° 2 mustake ca amaraḥ . 3 taḍidviśiṣṭe tri° striyāṃ ṅīp samuditannicayena taḍitvatīm . laghayatā śaradambudasaṃhatim kirā° .

taḍidgarbha pu° taḍito garbhe'sya . meghe taḍidgarbha ṛtavaḥ samudrāḥ śvetāśva° upa° 4 a° .

taḍinmaya tri taḍidātmakaḥ taḍit + mayaṭ . taḍitsvarūpe taḍinmayairunmiṣitairvilocanaiḥ kumā° .

taṇḍa pu° taḍi--ac . 1 ṛṣibhede tasya gotrāpatyam gargā° yaṅ . tāṇḍya tadgotrāpatye puṃstrī° . yūni phak . tāṇḍyāyana tadīye yūnyapatye puṃstrī° . taṇḍaśabdasya vataṇḍaśabdena samaṃ dvandve kīrtakaujapā° pūrvapadaprakṛtisvaraḥ . bhāve a . 2 āhatau strī .

taṇḍaka puṃstrī° taḍi--ṇvul . 1 khañjane, striyāṃ ṅīṣ . 2 phene, 3 samāsaprāye vākye, 4 gṛhadāruṇi, 5 taruskandhe ca na° medi° 6 māyābahule, upaghātake tri° pariṣkāre puṃna° śabdārthaci° .

taṇḍi pu° kṛtayugotpanne ṛṣibhede tatkathā bhā° ānu° 15 a° . ṛṣirāsīt kṛte tāta! taṇḍirityeva viśrutaḥ daśa varṣasahasrāṇi tena devaḥ samādhinā . ārādhitobhūdbhaktena tasyodarkaṃ niśāmaya ityādikā . mahādevavarācca tatsutasya yajurvedīyatāṇḍinaśākhābhede kalpasūtrakartṛteti tatraiva 16 a° uktaṃ yathā akṣayaścāvyayaścaiva bhavitā dambhavarjitaḥ . yaśasvī tejasā yukto divyajñānasamanvitaḥ . ṛṣīrṇāmabhigamyaśca sūtrakartā sutastava . matprasādāddvijaśreṣṭha! bhaviṣyati na saṃśayaḥ sūtrakartā tāṇḍina iti yajurvede śākhāviśeṣastatra kalpasūtrakarteti nīlakaṇṭaḥ .

taṇḍu pu° śivadvārapālabhede nandikeśvare nandī bhṛṅgariṭastaṇḍu nandinau nandikeśvaraḥ mallināthadhṛtakoṣaḥ .

taṇḍurīṇa pu° taṇḍā + astyarthe urac tatra bhavaḥ kha . 1 kīṭamātre 2 varvare tri° taṇḍule bhavaḥ kha rasya laḥ . 3 taṇḍulodake na° medi° .

[Page 3208a]
taṇḍula puṃna° taḍi--ulac . nistuṣadhānye . śasyaṃkṣetragataṃ proktaṃ satuṣaṃ ghānyamucyate . nistuṣastaṇḍulaḥ proktaḥ svinnamannamudāhṛtam ā° ta° . śālitaṇḍulaprasthasya kuryādannaṃ susaṃskṛtam . sūryāya carukaṃ dattvā saptamyāñca viśeṣataḥ . yāvantastaṇḍulāstasminnaivedye parisaṃkhyayā . tāvadvarṣasahasrāṇi sūryaloke mahīyate ti° ta° . taṇḍulo meha jantughnaḥ sa navastvatidurjaraḥ . vaidya° bhraṣṭastu taṇḍulo rūjño sugandhiḥ kaphanāśanaḥ . pittakārī sa vijñeyaḥ rājava° . tasya kiṇvaśabdena samā° rājada° pūrvani° . hīrakasya 2 mānabhede sitasarṣapāṣṭakaṃ taṇḍulo bhavet taṇḍulaistu viṃśatyā vṛ° sa° 80 a° .

taṇḍulaparīkṣā strī taṇḍulena parīkṣā . divyabhede tadvidhānaṃ vīrami° uktaṃ yathā pitāmahaḥ taṇḍulānāṃ pravakṣyāmi vidhimbhakṣaṇacoditam . corye tu taṇḍulā deyā nānyatreti viniścayaḥ iti . cauryagrahaṇamarthavivādapradarśanārtham tadarthārthasya taṇḍulāḥ iti ghanavivāde kātyāyanenoktatvāt . pūrvedyuryatkartavyaṃ tat saevāha taṇḍulān kārayecchuklān śālernānyasya kasyacit . mṛṇmaye bhājane kṛtvā ādityasyāgrataḥ śuciḥ . snānodakena sammiśrān rātrau tatraiva vāsayet . āvāhanādipūrvantu kṛtvā rātrau vidhānataḥ iti . śuciḥ prāḍvipākaḥ sūryasthāne dharmābāhanādihomāntaṃ sarvadivyasādhāraṇavidhiṃ kṛtvā ādityasnānodakena śuklān śālitaṇḍulānāplāvya rātrāvevaṃ kṛtvā tathaiva prātaḥkālaparyantaṃ sthāpayedityarthaḥ . snānodakaṃ devatāyā ityāha kātyāyanaḥ devatāsnānapānīyaṃ digdhataṇḍulabhakṣaṇe iti . prātaḥ kartavyamapi sa evāha prabhāte kāriṇe deyā ādityābhimukhāya tviti . kāriṇe śodhyāya . deyāḥ taṇḍulā ityanuṣaṅgaḥ . bhakṣaṇañca sopavāsena sūryālayamadhya eva kartavyamityāha vṛhaspatiḥ sopavāsaḥ sūyyagehe taṇḍulān bhakṣayecchuciriti . śodhyānuṣṭheyamanuvādavyājena darśayati pitāmahaḥ prāṅmukhopoṣitaṃ snātaṃ śiroropitapatrakam . taṇḍulān bhakṣayitvā tu patre niṣṭhīvayettataḥ iti . bhakṣayitvā bhakṣaṇaṃ kārayitvā hetumatoṇijantasya bhakṣerayaṃ prayogaḥ . patre viśeṣaṃ sa evāha bhurjasyaiva tu nānyasya abhāve pippalasya tviti . śuddhyaśudyavadhāraṇopāyaṃ sa evāha śoṇitaṃ dṛśyate yasya hanustālu ca śīryate . gātrañca kampate yasya tamaśuddhaṃ vinirdiśet iti . vṛhaspatirapi śuddhaḥ syācchuklaniṣṭhīvī raktamiśre tu doṣabhāgiti . kātyāyano'pi śuklaniṣṭhīvanācchuddho niyamyo'śuciranyatheti . apognirudakañcaiva viṣaṅkoṣastathaiva ca . taṇḍulāścaiva divyāni saptamastaptamāṣakaḥ . iti pitāmahasmṛtiḥ . taṇḍulāścaiva koṣaśca śaṅkāsveva na saṃśayaḥ iti mitākṣarādhṛtasmṛtiḥ .

taṇḍulā strī tāḍi--ulac ni° nuṭ hasvaśca . 2 mahāsamaṅgāyām 2 viḍaṅge ca rājani° . 3 taṇḍulīyaśāke yavatiktāyāṃ strī 4 śaśāṇḍulyām strī rājani° gaurā° ṅīṣ .

taṇḍulāmbu na° taṇḍulakṣālitamambu--śā° ta° . taṇḍulakṣālanodake (celuni) taṇḍulodakādayo'pyatra . jalamaṣṭaguṇaṃ dattvā dattvā palaṃ kaṇḍitaṇḍulāt . bhāvayitvā tato deyaṃ taṇḍulodakakarmaṇi vaidyakaparibhāṣā .

taṇḍulikāśrama pu° na° tīrthabhede jambūmārgādapāvṛtya gacchettaṇḍulikāśramam . na durgatimavāpnoti brahmalokaṃ ca gacchati bhā° va° 82 a° . naṇḍūlikāśramamiti dīrghapāṭhaḥ kvācit kaḥ, sa ca liptikarapramādakṛta ityanye .

taṇḍulīka pu° taṇḍulīyaka + pṛṣo° yalīpaḥ . taṇḍulīyaka śāke śabdaratnā° .

taṇḍulīya pu° taṇḍulāya tadbhakṣaṇāya hitaṃ cha . (kṣudranaṭe) (cāṃpānaṭe) 1 śākabhede 2 viḍaṅge ca . svārthe ka . taṇḍulīyaka uktaśāke amaraḥ . taṇḍulīyo meghanādaḥ kendarantaṇḍulerakaḥ . bhāṇḍīrastaṇḍulīvījo viṣaghnaścālpamāriṣaḥ . taṇḍulīyo laghuḥ śīto rūkṣaḥ pittakaphāsrajit . sṛṣṭamūtramalo rucyo dīpano viṣahārakaḥ . tadbhedaḥ jalataṇḍulīyaṃ śāstre kañcaṭamiti prasiddham . pānīyataṇḍulīyo yastatkañcaṭamudāhṛtam . kañcaṭaṃ tiktakaṃ raktapittā nilaharaṃ laghu bhāvapra° svārthe ke kāpi ata ittvam . taṇḍulīyikā viḍaṅge strī rājani° . taṇḍulīvījo'pyuktaśāke pu° bhāvapra° .

taṇḍulu pu° taṇḍula + pṛṣo° . viḍaṅge śabdara° .

taṇḍulera pu° taṇḍula + svārthe bā° ḍhra . taṇḍulīyakaśāke hemaca° .

taṇḍulotya taṇḍulāt tatkṣālanāduttiṣṭhati ud + sthā--ka . (celuni) taṇḍulāmbuni rājani° . taṇḍulāmbuśabde dṛśyam .

[Page 3209a]
taṇḍulaugha pu° taṇḍulānāmogha iva . (veḍabāṃsa) 1 veṣṭavaṃśe śabdaca° 6 ta° . 2 taṇḍulasamudāye ca .

tat tri° tana + kvip antyalope tuk . vistārave amaraḥ . parītat mugdha° .

tata na° tana--kta . 1 vīṇādivādo amaraḥ 2 vistārite 3 vyāpte ca tri° . 4 vāyau pu° medi° . bhāve kta . 5 vistāre 6 santāne ca na° . tanyate anvayo'smāt tananāmni apādāne karmaṇi vā kta tak vā . 8 pitari 9 putre ca pu° . kārurahaṃ tato bhiṣak ṛ° 9 . 112 . 3 tata iti santānanāma tanyate'smāt tataḥ pitā tanyate'sau tataḥ putro vā bhā° imāmṛcamadhikṛtya . tata iti santānasya nāma piturvā putrasya vā niru° . satatamṛṣabhahīnaṃ minnakīkṛtya ṣaḍjam māghaḥ . satataṃ vīṇādivādya sahitam malli° . sahobāca pitaraṃ tata! kasmai māṃ dāsyasīti kaṭo° . he tata! he tāta! bhā° yasya niśvasitaṃ vedā yena sarvamidaṃ tatam māghavaḥ . tataṃ vistāritaṃ vyāptaṃ vetyarthaḥ .

tatanuṣṭi pu° tataṃ dharmasantatiṃ nudati vaṣṭi kāmayate kāmān vā nuda--ḍu vaśa--ktic karma° śaka° . 1 dharmasantatinodakadharmasantatikāmuke . apāpa śakrastutanuṣṭimūhati ṛ° 534 . 3 tataṃ dharmasantatiṃ nudati vaṣṭi kāmayate kāmān tatanuṣṭiḥ bhā° nirukte anyathā niruktaṃ yathā śakrastitaniṣuṃ dharmasantānādapetamalaṅkariṣṇum 6 . 19 . tena 2 tadarthe ca .

tatapatrī strī tataṃ patraṃ yasyāḥ jātitvāt ṅīṣ . kadalyām śabdaca° .

tatama tri° teṣāṃ madhye ekasya nirdhāraṇe tad + ḍamac . teṣāṃ madhye nirdhhārite ekasmin etameva puruṣaṃ tatamamapaśyat aita° u° .

tatara tri° tayormadhye ekasya nirdhāraṇe tad + ḍatarac . tayormadhye nirdhārite ekasmin .

tatas avya° tad + sārvavibhaktistasil . tasmādityādyarthe tatastatastyā viniyantumakṣamāḥ māghaḥ . prathamārthe tato bhavān . dvitīyārthe tatrabhavantam . saptamyarthe tatastyā tṛtīyārthe yatoyataḥ ṣaṭcaraṇo'bhivartate tatastataḥ preritavāmalocanā śaku° . hetubhūtayo rdvayormadhye ekasyātiśaye āmu tarap ca . tatastarām vigrahoktārthe hetubhūtānāṃ bahūnāṃ madhye ekasyātiśaye āmu tamapca tatastamām vigrahoktārthe avya° .

tatastya tri° tatastatra bhavaḥ tyap . tatra bhave tatastatastyā viniyantumakṣamāḥ māghaḥ .

tatāmaha pu° tatasya pituḥ pitā pitari ḍāmahaḥ ityatra pitṛśabdasyārthaparatvaṃ na svarūpaparatvam . pitāmahe asmākaṃ tāvakānamavanatānāṃ tatāmaha . tava caraṇayugaladhyānabaddha hṛdayanigaḍānām bhāga° 6 . 9 . 39 kvacit pustake tatāmahetyatra tatatata ityeva pāṭhaḥ . so'pi tadarthe eva .

tati strī tana--ktin . 1 śreṇau hemaca° . 2 samūhe ca . viśrabdhaṃ kriyatāṃ varāhatatibhiḥ mustākṣatiḥ pallale śaku° . vibharti janayannayamudamapāmapāyadhavalā valāhakatatīḥ māghaḥ . tatra hetitatihatiśrāntā amātyāḥ daśakumā° tat parimāṇaṃ yeṣāṃ ḍati . 2 tatparimāṇe tri° ba° va° ayañca ṣaṭsaṃjñakatvāt triṣu samaḥ . ṣṇāntāḥ ṣaṭ ḍati ca pā° tasya ṣaṭsaṃjñā vihitā ṣaṭsaṃjñakāstriṣu samā yuṣmadasmattiṅavyayāḥ amaraḥ . bahugaṇavatu ḍati ca saṃkhyā pā° asya saṃkhyākāryātideśaḥ . tataḥ jasaḥ śasaśca luk tati puruṣāḥ santi tati puruṣān paśya . tataḥ prakāre dhāc . tatidhā tatiprakāre avya° tāvattejastatidhā vājināni atha° 12 . 2 . 3 . 2 .

tatithī strī tāvatīnāṃ pūraṇī tāvat + ḍaṭ tithuḍāgamaḥ ṅīp vede avaśabdalopaḥ . tāvatīnāṃ pūraṇībhūtastriyām sa yatithīṃ tatsamāṃ paridideśa tatithīṃ samāṃ nāvamupakalpyopāsāñcakre śata° vrā° 1 . 8 . 1 . 5 . yāvatithīṃ tāvatithīmiti prāpte chāndaso'vaśabdalopaḥ bhā° .

taturi tri° turva--hiṃsāyām ki dvitvaṃ pṛṣo° . 1 hiṃsake sadyo dyumnā tirate taturiḥ ṛ° 6 . 68 . 7 . taturi rhiṃsakaḥ . tṝ--ki dvitvaṃ pṛṣo° . 2 tārake ca dadathurmitrā varuṇā taturim 4 . 39 . 2 . taturiṃ tārakam bhā0

tatkara tri° tat karoti tad + ahetvādāvapi kṛñaḥ ḍhaḥ . tatpadārthakārake .

tatkāla pu° kamaghā° . vartamānakāle 1 tadātve amaraḥ . 2 tasmin kāle ca . sa kālo yasya . 3 tatkālavṛttau tri° . śucistatkālajīvī karma kuryāt smṛtinivandheṣu kalpyā śrutiḥ . pratinidhau tatkālāt kātyā° śrau° 1 . 4 . 15 . sa kālo yasyāsau tatkālaḥ bhāvapradhāno nirdeśaḥ pratinidhestatkālatvādityarthaḥ . yataḥ pratinidheḥ sa eva kālo yo mukhyadravyasyābhāvaḥ karkaḥ . prāyaścittaṃ tatkālam kātyā° śrau° 1 . 1 . 22 .

tatkāladhī tri° tasmin ucite kāle dhīrbuddhiryasya . aniṣṭādi nivāraṇāya jhaṭiti pratyutpannabuddhau jane hemaca° .

tatkriya tri° vetanaṃ vinā svabhāvataḥ sā kriyā karma yasya . karmakaraṇaśīle, vetanaṃ vinā svabhāvataḥ karmakare amaraḥ .

tatkṣaṇa pu° sa cāsau kṣaṇaḥ kālaḥ . sadyo'rthe hemaca° . vivakṣitāmarthavidantatkṣaṇapratisaṃhṛtām āptena takṣṇā bhiṣajeva tatkṣaṇam māghaḥ sekānte munikanyābhittatkṣaṇo jjhitavṛkṣakam raghuḥ .

tattva(tva) na° tasya bhāvaḥ, tana--kvip tuk tato bhāvo vā tva vā talopaḥ . 1 yāthārthye, 2 svarūpe, 3 brahmaṇi ca amaraḥ 4 anāropitasvarūpe, paramātmani, taditi sarvanāma sarvaṃ ca brahma tasya nāma sarvanāma tasya bhāvaḥ . sarvasmin dṛśye bādhyamāne'pi tadbādhādhiṣṭhānatvena svayamabādhyamānamanāropitaṃ svarūpaṃ tattvamiti vivaraṇakārāḥ . 5 vilambite nṛtyavādyādau, 6 cetasi, 7 vastuni, 8 sāṅkhyokteṣu prakṛtyādiṣu pañcaviṃśatau padārtheṣu trikā° . vedāntā bahutarkakarkaśamatigrastāḥ paraṃ māyayā bhāṭṭāḥ karmaphalākulā hatadhiyo hyete hi vaiśeṣikāḥ . anye bhedaratā vivādakalahāste tattvato vañcitāstasmāt siddhamataṃ svabhāvakasṛtaṃ dhīraḥ paraṃ saṃśrayet . 9 sattvarajastamaḥsu . tatra yāthārthye ityaṣṭāviṃśatisthāne tattvaṃ vakṣyāmi yatnataḥ raghu° . śrītattvacintāmaṇiḥ tattvavivekaḥ . tattvacūḍāmaṇiḥ tattvadīpikā . pramāṇaprameyetyādyupakrame tattvajñānānniḥśreyasādhigamaḥ gau° sū° kāryaṃ so'vekṣya śaktiñca deśakālau ca tattvataḥ manuḥ . sataśca sadbhāvo'sataścāsadbhāvaḥ . sat sat iti gṛhyamāṇaṃ yathābhūtamaviparītaṃ tattvaṃ bhavati . asacca asat iti gṛhyamāṇaṃ yathābhūtamaviparītaṃ tattvaṃ bhavati . vātsyā° prastāvanā . prakṛtyādipadārthe . evaṃ tattvābhyāsānnāsmi na me nāhamityapariśeṣam sāṃ° kau° . tatpratiṣedhārthaṃ tattvābhyāsāt pāta° sū° . 10 svabhāve nistattvāḥ niḥsvabhāvā ityarthaḥ prakṛtyādī puṃna° kecit . yasyāpi devasya guṇān samagrāṃstattvāṃścaturviṃśatimāhureke harivaṃ° 276 a° . brahmaṇi vadanti tattattvavidastattvaṃ yajjñānamadvayam . brahmeti paramātmeti bhagavāniti śabdyate bhāga° 1 . 3 . 11 anāropitaṃ tattvamiti vedāntino vadanti . padārthe .
     śūnyaṃ tattvaṃ bhāvo vinaśyati vastudharmatvādvināśasya sā° sū° . matabhede padārthabhedā yathā sadasadubhayānubhayātmakacatuṣkoṭivinirmuktaṃ śūnyameva tattvamiti śūnyavādino bauddhāḥ . pṛthivyādīni catvāri bhūtāni tattvānīti cārvākā āhuḥ . jīvā jīvākhye dve tattve ityārhatāḥ . jīvākāśadharmādharma pudgalāstikāyāḥ pañcatattvānītyārhataikadeśinaḥ . jīvā jīvāsravabandhasaṃvaranirjaramokṣāḥ sapta tattvānītyapare ārhataikadeśinaḥ . svatantrāsvatantrabhedena dvividhaṃ tattvamiti dvaitavādinaḥ śrīpūrṇaprajñācāryāḥ . cidacidīśvarabhedena trividhaṃ tattvamiti rāmānujīyāḥ patipaśu pāśabhedena tribidhaṃ tattvamiti pāśupataśāstrakovidāḥ nakulīśācāryāḥ śaivāśca . mahadādīni pañcaviṃśatistattvānīti sāṃkhyāḥ . īśvarādhikāni tāni ceti, ṣaḍviṃśatistatvānīti pātañjalāḥ . brahmaikameva paramārthatattvaṃ tadbhinnāḥ māyākalpitā iti māyāvādino vedāntinaḥ .

tattvajñāna na° 6 ta° . 1 yāthārthyajñāne, 2 brahmajñāne ca . pramāṇaprameyasaṃśayaprayojanadṛṣṭāntasiddhāntāvayavatarkanirṇaya vādarjalpavitaṇḍāhetvābhāsacchalajātinigrahasthānānāṃ tattvajñānānniḥśreyasādhigamaḥ iti gau° sū° . 3 anāropitavastupratyaye . idaṃ sarvaṃ dvetajātamadvitīye cidānandātmani māyayā kalpitatvāt mṛṣaiva ātmairvaikaḥ paramārthasatyaḥ sacidānandādvayo'hamasmīti 4 parijñāne . 5 yathārthyajñāne . yathā sati ghaṭādivastuni saditi jñānam asati ca śaśaśṛṅgādāvasaditi jñānam . nikhilalokavimokṣamukhyopāyaṃ mananopāyamātmanastattvajñānamāmananti . yathā ātmā śarīrādibhyo bhinna ityākāraṃ jñānamiti . naiyāyikāḥ . itaranivṛttipūrbako vrahmātmāvagama iti māyāvādino vadanti . bhagavadviṣayakamaparokṣajñānamiti dvaitavādivedāntina āhuḥ

tattvajñānārthadarśanam na° . tattvajñānasyāhaṃbrahmāsmīti sākṣātkārasya vedāntavākyakaraṇakasyāmānitvā dasarvasādhanaparipākaphalasya arthaḥ prayojanamavidyātatkāryātmakanikhiladuḥkhanivṛttirūpaḥ paramānandāvāptirūpaśca mokṣaḥ tasya darśanam ālocanam . tattvajñānārthe ālocane tattvajñānaphalālocane hi tat sādhane pravṛttiḥ syāt iti tadālocanaṃ mokṣārthatattvajñānasādhanam .

tattvanyāsa pu° tantrokte viṣṇupūjāṅge nyāsabhede tatprakārastantrasāre yathā mādikāntānathāryāṃśca jīvādyekaikaśo vadet . namaḥ parāyetyuccārya tatastatvātmane namaḥ iti gautamīya vacanāt sarvatra tattvapadapayogaḥ . yathā maṃ namaḥ parāya jīvatattvātmane namaḥ . bhaṃ namaḥ parāya prāṇatatvātmane namaḥ . etadubhayaṃ sarvagātre . tathā ca gautamīye jīvaṃ prāṇaṃ dvayañcoktvā sarvāṅgeṣu pravinyaset . tato hṛdayamadhye ca tatvatrayañca vinyaset . vaṃ namaḥ parāya matitatvātmane namaḥ . phaṃ namaḥ parāyāhaṅkāratatvātmane namaḥ . paṃ namaḥ parāya manastatvātmane namaḥ . iti trayaṃ hṛdi . naṃ namaḥ parāya śabdatatvātmane namaḥ mastake . dhaṃ namaḥ parāya sparśatatvātmane, namaḥ mukhe . daṃ namaḥ parāya rūpatatvātmane namaḥ hṛdi . thaṃ namaḥ parāya rasatatvātmane namaḥ guhye, taṃ namaḥ parāya gandhatatvātmane namaḥ pādayoḥ . ṇaṃ namaḥ parāya śrotratatvātmane namaḥ karṇayoḥ . ḍhaṃ namaḥ parāya tvaktatvātmane namaḥ tvaci . ḍaṃ namaḥ parāya netratatvātmane namaḥ netrayoḥ . ṭhaṃ namaḥ parāya jihvātatvātmane namaḥ jihvāyām . ṭaṃ namaḥ parāya ghrāṇatatvātmane namaḥ ghrāṇayoḥ . jaṃ namaḥ parāya vāktatvātmane namaḥ vāci . jhaṃ namaḥ parāya pāṇitatvātmane namaḥ pāṇyoḥ . jaṃ namaḥ parāya pādatatvātmane namaḥ pādayoḥ . chaṃ namaḥ parāya pāyutatvātmane namaḥ guhye . caṃ namaḥ parāya upasthatatvātmane namaḥ liṅge . ṅaṃ namaḥ parāya ākāśatatvātmane namaḥ mūrdhni . ghaṃ namaḥ parāya vāyutatvā tmane namaḥ mukhe . gaṃ namaḥ parāya tejastatvātmane namaḥ hṛdi . khaṃ namaḥ parāya jalatatvātmane namaḥ liṅge . kaṃ namaḥ parāya pṛthivītatvātmane namaḥ pādayoḥ . tathā nthāso'bhihitaḥ kramadīpikāyām . ityucyutīkṛtatanurvidaghīta tatvanyāsaṃ mapūrvakaparākṣaranatyupetam . bhūyaḥ parāya ca tadāhvayamātmane ca natyantamuddharatu tatvamanūn krameṇa . sakalavapuṣi jīvaṃ prāṇamāyojya madhye nyasatu matimahaṅkāra tattvaṃ manaśca . kamukhahṛdayaguhyāṅghriṣvatho śabdapūrvaguṇagaṇamatha karṇādisthitam śrītrapūrvam . vāgādīndriyavargamātmani namedākāśapūrvaṃ gaṇaṃ mūrdhāsye hṛdaye śive (liṅge) caraṇayoḥ hṛtpuṇḍarīke hṛdi . śaṃ namaḥ parāya hṛtpuṇḍarīkatatvātmane namaḥ hṛdi . haṃ namaḥ parāya dvādaśakalāvyāptasūryamaṇḍalatatvātmane namaḥ hṛdi . saṃ namaḥ parāya ṣoḍaśakalāvyāptasomamaṇḍalatatvātmane namaḥ hṛdi . raṃ namaḥ parāya daśakalāvyāptavahnimaṇḍalatatvātmane namaḥ hṛdi . ṣaṃ namaḥ parāya parameṣṭhitatvātmane vāsudevāya namo mastake . yaṃ namaḥ parāya puruṣatatvātmane saṅkarṣaṇāya namo mukhe . laṃ namaḥ parāya viśvatatvātmane pradyumnāya namo hṛdi . vaṃ namaḥ parāya nivṛttitatvātmane'niruddhāya namo liṅge . laṃ namaḥ parāya sarvatatvātmane nārāyaṇāya namaḥ pādayoḥ . kṣaṃ namaḥ parāya kopatatvātmane nṛsiṃhāya namaḥ sarvagātre . hṛtpuṇḍarīkatatvādīnāṃ nyāsa pramāṇamāha tathā vimbāni dviṣaḍaṣṭakayugyugdaśakalāvyāptānīti, . gautamīye śaṃ vījaṃ hṛtpuṇḍarīke ca tatvaṃ hṛdi pravinyaset . haṃ vījaṃ sūryamaṇḍalatatvaṃ hṛdi pravinyaset . saṃ vījaṃ candramaṇḍalatatvaṃ tatra pravinyamet . raṃ vījaṃ vahnimaṇḍalatatvaṃ tatra pravinyaset . ṣaṃ vījaṃ parameṣṭhitatvaṃ vāsudevañca mūrdhani . yaṃ vījamatha puṃstatvaṃ saṅkarṣaṇamathomukhe . laṃ vījaṃ viśvatatvañca pradyumnañca hṛdi nyaset . vaṃ vīja nivṛttitatvañca aniruddhamupanyaset . laṃ vījaṃ sarvatatvañca pāde nārāyaṇaṃ nyaset . kṣaṃ vījaṃ kopatatvañca nṛsiṃhaṃ sarvagātrake . evaṃ tatvāni vinyasya prāṇāyāmaṃ samācaret anye'pi tattvanyāsāḥ śrīvidyātārākālīnāmapi pūjāṅgaṃ tantrasāroktā dṛśyā

tattvaraśmi pu° tantrokte (strīṃ) vadhūvīje nādavindusamākrāntastattvaraśmisamanvitaḥ ityasya vyākhyāyāṃ tattvaraśmirvadhūvījamiti tantrasā0

tattvavid tri° tattvaṃ vetti vid--kvip . padārthānāṃ yāthārthya jñātari tattvavittu mahābāho! guṇakarmavibhāgaśaḥ gotā . 2 parameśvare pu° tattvaṃ tattvavidekātmā janmamṛtyujarātigaḥ viṣṇusa° . tattvaṃ svarūpaṃ yathāvadvettīti tattvavid bhā° .

tatpatrī strī tana--kvip tat patramasyāḥ ṅīṣ . hiṅgupatryāṃ śabdārthaci° .

tatpada na° taditi padam . tacchabde tattvamasi śvetaketo ityādivākyasthaṃ tatsatyaṃ sa ātmetityādi śrutisthañca tatpadaṃ grāhyam .

tatpadalakṣyārthaḥ pu° tatpadasya lakṣyo'rthaḥ ajñānādisamaṣṭyupādhyupahitādhārabhūte'nupahitacaitanye cidekarasa rūpiṇi .

tatpadavācyaḥ tri° 6 ta° . tattvamasyādivākyasthatatpadārthe tat padābhidheye .

tatpadavācyārtha pu° 6 ta° . tattvamasyādi vākyastha tatpadasya vācyārthe ajñānādisamaṣṭiḥ etadupahitasarvajñatvādiviśiṣṭacaitanyam etadanupahitacaitanyañcaitat trayaṃ taptāyaḥpiṇḍavadekatvenāvabhāsamānaṃ tatpadavācyārtho bhavatīti vyutpādite'rthe .

tatpadārthaḥ pu° tattvamasyādivākyasthasya tatpadasyārthaḥ . jagat kāraṇe paramātmani . yat jagatkāraṇaṃ tattvaṃ tatpadārthaḥ sa ucyate . evaṃ tatpadārtho nirūpitaḥ idānīṃ tvaṃpadārtho nirūpyate vedāntasā° . tatpadatvaṃpadavācyayorvirodhenābhedābhāve'pi lakṣyārthayoryathā'bhedastathā vivekacū° nyarūpi yathā tattvampadābhyāmabhidhīyamānayorbrahmātmanoḥ śodhitayoryadī ttham . śrutyā tayostattvamasīti samyak ekatvameva pratipādyate muhuḥ . aikyaṃ tayorlakṣitayorna vācyayornigadyate'nyo'nyaviruddhadharmiṇoḥ . khadyotabhānvoriva rājabhṛtyayoḥ kūpāmburāśyoḥ paramāṇumervoḥ . tayorvirodho'yamupādhikalpito na vāstavaḥ kaścidupādhireṣaḥ . īśasya māyā mahadādikāraṇaṃ jīvasya kāryaṃ śṛṇu pañcakoṣam . etāvupādhī parajīvayostayoḥ samyagnirāse na paro na jīvaḥ . rājyaṃ narendrasya bhaṭasya kheṭakastayorapohe na bhaṭī na rājā . athāta ādeśa iti śrutiḥ svayaṃ niṣedhati brahmaṇi kalpitadvayam . śrutipramāṇānugṛhītabodhāttayornirāsaḥ karaṇīya evam . nedaṃ nedaṃ kalpitatvānna satyaṃ rajjurdṛṣṭā vyālavat svapnavacca . itthaṃ dṛśyaṃ sādhu yuktyā vyapohya jñeyaḥ paścādekabhāvastayoryaḥ . tatastu tau lakṣaṇayā sulakṣyau tayorakhaṇḍaikarasatvasiddhaye . nālaṃ jahatyā, na tathā'jahatyā, kintūbhayārthātmikayaiva bhāvyam . sa devadatto'yamitīha caikatā viruddhadharbhāṃśamapāsya kathyate . yathā, tathā tattvamasītivākye viruddhadharmānubhayatra hitvā . saṃlakṣyacinmātratayā sadātmanorakhaṇḍabhāvaḥ paricīyate budhaiḥ .

tatpadābhidhaḥ tri° tattvamasyādivākyasthatatpadasyābhivā yatra . tatpadavācye . māyopādhirjagadyoniḥ sarvajñatvādi lakṣaṇaḥ . parokṣaśavalaḥ satyādyātmakastatpadābhidhaḥ . vedāntakārikā .

tatpara tri° tatparamuttamaṃ yasya . 1 tadgate, 2 tadāsakte ca amaraḥ . 5 ta° . tasmāt pare 3 vastuni ca . paratā ca kālikī daiśikī ca . tatra kālikī paraśvastatpare'hani amaraḥ daiśikī . gaṇḍau kapolau tatpare hanū amaraḥ . paraḥ pūrveṇa saṅguṇyastatatparastena tena ca līlā° . akṣṇornimeṣasya svarāma(30)bhāgaḥ sa tatparastacchatabhāga uktaḥ si° śi° nimeṣasya triṃśadbhāgātmake 4 sūkṣmakālabhede pu° .

tatparāyaṇa tri° tadeva paramayanaṃ yasya ṇatvam . tadāsakte .

[Page 3212b]
tatpuruṣa tatpuruṣaḥ ityadhikṛtya pā° vihite 1 samāsamede uttarapadārthapradhānastatpuruṣa iti tasya lakṣaṇaṃ prāyikam ardhapippalyādi tatpuruṣe uttarapadārthaprādhānyābhāvāt avyāptiḥ pūrvapadaprādhānyāccāvyayībhāvatvāpatterativyāptiśca yathoktaṃ vākyapadīye samāsastu caturdheti prāyovādastathā'paraḥ . yo'yaṃ pūrvapadārthādi prādhānyaviṣayaḥsa ca ayamarthaḥ samāsaḥ avyayībhāvatatpuruṣadvandvabahughrīhi bhedāt caturdhā . tatra pūrvapadārthapradhāno'vyayībhāvaḥ . uttarapadārthapradhānastatpuruṣaḥ ubhayapadārthapradhāno dvandvaḥ . anyapadārthapradhāno bahubrīhiḥ ityādi lakṣaṇamapi prāyikam . unmattagaṅgaṃ sūpaprati ardhapippalī dvitrāḥ kuśapalāśamityādau parasparavyabhicārāt . tathāhi unmattagaṅgamityavyayībhāve pūrvapadārthaprādhānyābhāvādavyāptiḥ anyapadārthaprādhānyādbahubrīhila kṣaṇātivyāptiśca anyapadārthe ca saṃjñāyāmiti (avya0) samāsāt . sūpapratītyavyayībhāve uttarapadārthaprādhānyāttatpuruṣalakṣaṇātivyāptiravyayībhāvāvyāptiśca . sūpaḥ pratinā mātrārthe iti (avya0) samāsāt . ardhapippalīti tatpuruṣe pūrvapadārthaprādhānyasattvādavyayībhāvātivyāptistatpuruṣāvyāptiśca ardhvaṃ napuṃsakamiti (tatpu0) samāsāt . evaṃ pūrvakāya ityādāvapi draṣṭavyam dvitrā iti bahuvrīhāvubhayapadārthaprādhānyāt dvandvātivyāptibahuvrīhyavyāptiśca . kuśapalāśamityādidvandve samāhārānthapadārthaprādhānyādbahubrīhyativyāptirdvandvāvyāptiśca syāditi māvaḥ . siddhānte tvavyayībhāvādhikārapaṭhitatvamavyayībhāvatvamityādi lakṣaṇaṃ draṣṭavyam vai° bhū° sā° . śabdaśaktiprakāśikāyāntu anyathā tallakṣaṇamuktvā tatra padārthayoranvayabodhaprakāro darśito yathā yadīyena suvarthena yutayadbodhanakṣamaḥ . yaḥ samāsastasya tatra sa tatpuruṣaḥ ucyate . yadarthagatena subarthena viśiṣṭasya yadarthasyānvayabodhaṃ prati yaḥ samāsaḥ svarūpayomyaḥ sa tadarthasya tadarthe tatpuruṣaḥ . na tu yannāmottaraṃ yannāma yadarthagatasuvarthāvacchinnasya yatsvārthasya bodhakaṃ taduttaraṃ tannāmaiva tadarthayostatpuruṣaḥ pūrbakāyo'rdhapippalītyādāvavyāpteḥ . stokapaktetyādau kriyāviśeṣaṇaiḥ karmadhāraya eva mahākavirmahāvijña ityādau kavitvādāviva prakṛte'pyekanāmārthaikadeśe pacanādāvaparanāmārthasyābhedānvayabodhakatayā tathātvasambhavāt . stokaṃ paktetyādau amastādātmyavācitve tu tatpuruṣaḥ sambhavatyeva kriyāviśeṣaṇaiḥ samāsa evāvyutpanna iti tu na deśyaṃ stokanamrā stanābhyāmityādeḥ kālidāsādyaiḥ prayuktatvāt dvigau karmadhāraye ca śābdikānāṃ tatpuruṣatvavyapadeśaḥ padasaṃskārārtho gauṇaḥ . vibhajate . dvitīyādisuvarthasya bhedādeṣa ca ṣaḍvidhaḥ . kriyānvathī dvitīyāderarthaḥ prāyo'tra yojitaḥ grāmagataḥ caitranītaḥ brāhmaṇadattaḥ vṛkṣapatitaḥ caitradhanaṃ maitragatiḥ gṛhasthita ityādau dvitīyādisubarthasya karmatva kartṛtvāderbodhabhedādetasya dvitīyātṛtīyāditatpuruṣatvena ṣaḍbhedāḥ svaghaṭakaikapadārthaniṣṭhadvitīyārthāvacchinnāparapadārthabodhakasamāsatvāderdharmaṣaṭkasya suvacatvāt . iyāṃstu viśeṣo yadeteṣu dhātvarthānvayyeva dvitīyāderarthaḥ prāyo ghaṭakaḥ pīṭhaṃ paritaḥ puṇyena sukhaṃ śamāya vidyā daṇḍādvaṭaḥ gavāṃ kṛṣṇā sampannakṣīrā tileṣu tailamityādivigrahe tatpuruṣasyāsādhutvāt varṣasukhī girikāṇaḥ kuṇḍalahiraṇyaṃ ghaṭānyaḥ kuveravaliḥ karmakuśala ityādau tu tattadviśeṣavidherdvitīyāditatpuruṣaḥ . nanu grāmagata ityatra gatau grāmakarmakatvasya rājapuruṣa ityatra ca puruṣe rājasambandhasyāvagamo na grāmādipadebhyo luptasupaḥ smaraṇāt, tallopamajānato'pyanvayavodhāt samṛddhaṃ grāmagata ityāditaḥ samṛddhagrāmayorabhedānvayadhīprasaṅgācca sampannaṃ dadhi paśyetyādrāviva tatrāpi nāmārthayorabhedānvayabodhopayuktasya nāmnoḥ samānavibhaktipratisandhānasyāviśiṣṭatvāt . nāpi grāmādipadasya grāmakarmakatvādilakṣakatvāt abhedānyasambandhena nāmārthasyānvayavodhaṃ pratyanukūlasya nāmottaravibhaktyupasthāpyatvasya tādṛśapratyayopasthāpyatvasya vā gatyādāvasattvāt . naca grāmādipadalakṣitasya grāmakarmakādereva tatra gatyādau tādātmyenānvaya iti sāmpradāyikānāmmatameva sāmprataṃ tatpuruṣasyāpi samasyamānapadārthayorabhedānvayabodhakatve karmadhārayatvāpatteḥ grāmaṃ gataḥ rājñaḥ puruṣa ityādivigrahasya samāsatulyārthakatvahānyāpatteśceti cenna pratyayāntatattannāmārthasyaiva bhedenānvayavodhaṃ prati tattannāmottarapratyayopasthāpyatāyāstantratvena grāmagata ityādau grāmādipadalakṣitagrāmakarmatvādergatyādau bhedenānvaye bādhakābhāvāt . nacaivaṃ gato grāmetyatrāpi grāmadapalakṣitasya grāmakarmatvādergatyādau bhedenānvayabodhaprasaṅgaḥ pratyayāntānyatattannāmopasthāpyārthasyānvayabodhasāmānyaṃ pratyevotsargatastādṛśatattannāmottaranāmopasthāpyatvasya hetutvena tadasambhavāt . ataevārdhapippalīccheda ityādau pūrvapadapradhānatvenāmuśiṣṭasya tatpuruṣāderantyapadārthānāṃ pippalīprabhṛtīnām ardhādyarthe ghaṭapaṭamaṭhānāmityādau ca sarvapadapradhānatvena dbandvasyānantyapadārthānāṃ ghaṭādīnāṃ subarthe anvayaḥ tathā bahuguḍo drākṣetyādau guḍādīnāmapi bahujarthe prakṛtyarthasyeṣadasamāptau nāmnaḥ prāgbahuci vidhānāditi . nanu yadi nāmārthayorapi bhedenānvayo vyutpannastarhi grāmagata ityādau karmatvādisaṃsargeṇa grāmādereva gatyādāvanvayo'stu kṛtaṃ grāmādiśabdsya grāmakarmakatvādilakṣaṇayeti cet satyaṃ vigrahavākyānāṃ samāsasamānārthakatvarakṣaṇāya tatra lakṣaṇāsvīkārāt . mā'stu vā grāmādipadasya tatkarmakatvādau lakṣaṇā karmatvādisaṃsargeṇaiva grāmādergatyādāvanvayasambhavāttathāpi na kṣatiḥ grāmaṃ gata ityādivigrahasyāpi karmatvārthakadvitīyādyupasandhānavaśādeva karmatvādisaṃsargeṇa gatyādau grāmādyanvayabodhakatayā samāsasamānārthakatvasambhavāt grāmamityādau karmatvādidharmikānvayabodhānurodhena dvitīyādeḥ karmatvādyarthakatvāt . ataevāghaṭaḥ paṭa ityādāvanyasya asuro daitya ityādau virodhinaḥ, anikṣuḥ śara ityādau sadṛśasya, avrāhmaṇī vārdhuṣika ityādāvapakṛṣṭasya, anudaramudarantaruṇyā ityādau svalpasya, bācakena nañnipātena svārthe pratiyogitvādisambandhenaiva ghaṭāderanubhāvane'pi tatratyatatpuruṣe nāvyāptiḥ . paṭasyābhāva ityarthe prasajyanañā avyayībhāva eva samāsaḥ pramāṇante nāpaṭaṃ vartate ityādyeva tatra prayogastatpuruṣasyottarapadaliṅgakatvaniyamāt iti vṛddhāḥ . prasajyanañāpyapaṭa ityādistatpuruṣa eva sādhurnāvyayībhāvaḥ nañtatpuruṣavidhestadapavādakatvāt ataeva vādināmavivāda ityādikaḥ kiraṇāvalyādau puṃsi prayoga iti tu pakṣadhraramiśrāḥ . yujyate cottaraḥ kalpo nacedevaṃ daśaite rājamātaṅgāstasyaivāmī turaṅgamāḥ . caitro grāmagatastatra maitraḥ kiṃ kurute'dhunā ityādau rājasambandhāde rājādipadalakṣyatve tadekadeśasya rājādestadā parāmarśo na syāt viśeṣyavidhayā vṛttyā pūrvopasthāpitasyaivārthasya parāmarśakatvāt tadādiśabdānām nahi prajāvatīyaṃ me tvaṃ tasmai dehi kambalam . nīlo maṇirguṇaḥ so'tra bhrātrādirvodhyate tadā . nanvevam anayaiva ṛcā niṣādasthapatiṃ yājayediti śrutau niṣādānāṃ sthapatiriti vyutpattyā na tatpuruṣaḥ parantu niṣādaḥ sthapatirityarthe karmadhāraya eveti siddhānto vyāhanyeta tatpuruṣe bhaktibhiyā hi tatra karmadhārayasvīkārastanmūlake niṣādasyādhāne'pūrvavidyāprayuktiśca kalpyate kalpyate ca niṣādīyatattadadhyayane niṣedhavidhibādhāt strīśūdrau nādhīyetāmiti śrutau tattadadhyayanetarāvyayanaparatvaṃ dhātoḥ, śūdrapadasya traivarṇikānyopalakṣakatvāt . yadi ca karmadhāraya iva tatpuruṣe'pi na lakṣaṇā tadā tatpuruṣa eva tatrocitastraivarṇikasyaiva niṣādīya sthapatitvena prāptāvapūrvavidyāprayuktestanmūlakaniṣedhavidhisaṅkocasya cākalpyatvāditi cet tatpuruṣe lakṣaṇāpakṣe'pi kimiti karmadhāraya eva tatrābhyupeyate na tu tatpuruṣaḥ niṣādānāṃ sthapatiriti vyutpattyā niṣādasthepatipadānniṣādasambandhavattvena sthapatyanubhavasahasrasya sarvasiddhatvena nadanurodhāllakṣaṇāyāḥ kḷptatvena tatkalpanābhayasyāsambhavāt na hi niṣādasthapatyādipadaṃ niṣādādisambandhavattayā sthapatyādibodhane nirākāṅkṣaṃ tathā sati nirākāṅkṣatvādeva tatpuruṣatvāsambhavena lakṣaṇāpattestadvādhakatayopanyāsānaucityāt . atha bādhakaṃ vinā mukhyārtha eva śrutīnāṃ prāmāṇyaṃ natu pramāṇāntaraviṣaye'pi lakṣyārthe mukhye śabdasvarasa ityādimīmāṃsayā tathaiva sampratipatteriti cettarhi bādhakāsattve karmadhārayavidhayaiva vedrānāṃ prāmāṇyaṃ na tu pramāṇāntaraviṣaye'pi tatpuruṣavidhayā karmadhārayāt samāsāntarasya daurbalyamityādimīmāṃsayā tathaiva pratipatterityapi kinna rocayeḥ . tatpuruṣādbahubrīherjaghanyatvamityatrāpyuktaiva rītiranusartavyā na hi bahuvrīhau samastapadānāṃ lākṣaṇikatvādeva tato durbalatvam . ekapadamātralakṣaṇayāpi bahubrīhervyavasthāpyatvādityāstāṃ vistaraḥ . sa ca tatpuruṣastrividhaḥ vyadhikaraṇapadaghaṭita samānādhikaraṇapadaghaṭita saṃjñānavabodhakasaṃkhyāvācakapadaghaṭitabhedāt . tatra saṃjñānabodhakasaṃkhyāpūrvakasamānādhikaraṇapadaghaṭitastatpuruṣo dviguḥ diksaṃkhye saṃjñāyāmiti sūtreṇa vihitapañcāmrādikarmadhārayādiṣvatiprasaṅgavāraṇāya saṃjñānabodhaketi saṃkhyāpūrbodviguriti sūtrācca saṃkhyāpūrvaketi . dvimūrdhādyanyapadārthe tathātvavāraṇāya tatpuruṣeti . dviguviṣayaparihāreṇa samānādhikaraṇapadaghaṭitatatpuruṣaḥ karmadhārayaḥ tatpuruṣaḥ samānādhikaraṇaḥ karmadhārayaḥ iti sūtrāt . iti tadbhinnovyadhikaraṇapadaghaṭitastatpuruṣaḥ yathā rājapuruṣa itityādi . dvandvo dvigurapi cāhaṃ satataṃ madgṛhe vyayībhāvaḥ . tatpuruṣa karmadhāraya yena syāṃ madā bahubrīhiḥ udbhaṭaḥ sa prasiddhaḥ puruṣaḥ . 2 rudrabhede dharaṇiḥ tasya puruṣaḥ . 3 tadadhiṣṭhātṛdeve ca . tatpuruṣāya vidmahe iti gāyatrī

tatphala pu° tanoti kvip tat vistīrṇaṃ phalati vikāśate ac . puṣpamātravikāśini 1 kuvalaye, 2 kṛṣṇauṣadhau 3 coraṇāmauṣadhau ca śabdārtha° .

tatra dhāraṇe cu° ātma° saka° seṭ idit . tantrayate atitantrata iditkaraṇaṃ vede svaraviśeṣārtham .

tatra kuṭumbadhāraṇe bhvā° pa° aka° seṭ cāndrāḥ . tantrati atantrīt tatantra . itarābhyo'pi dṛśyante pā° ityukteḥ prathamādyarthe tral . tatra bhavān tatra bhavantamityādi .

tatra avya° tasmin tral . tasminnityarthe tatrāpi tatrabhavatī bhṛśasaṃśayāloḥ naiṣa° . kathaṃ tatra vibhāgaḥ syāditi cet saṃśayo bhavet manuḥ .

tatratya tri° tatra bhavaḥ avyayāt tyap . tatra bhave tri° . mūrchāmāpnotyurukleśastatratyaiḥ kṣudhitairjanai bhāga° 1 . 31

tatrabhavat tri° pūjyārthe nitya° sa° . pūjye tatraśabde udā° adya tatrabhavāṃstaṃ ca pitaraṃ rakṣa kilviṣāt rāmā° ayo° 113 a° .

tatsādhukārin tatsādhu yathā tathā karoti kṛ--ṇini sahasupeti samāsaḥ . tasya sāghukāriṇi ākvestacchīla taddharmatatsādhukāriṣu pā° .

tathā avya° tena prakāreṇa tad + prakāre thāl vibhaktitvāt . 1 tena prakāreṇetyarthe 2 sāmye ca amaraḥ . 3 abhyupagame 4 pūrvaprativacane 5 samuccaye, 6 niścaye ca medi° . tatra sāmye yathā nadonadaḥ sarve sāgare yānti saṃsthitim . tathaivāśramiṇaḥ sarve gṛhasthe yānti saṃsthitim manuḥ . samuccaye . vighaso bhuktaśeṣaṃ tu yajñaśeṣaṃ tathāmṛtam jñānaniṣṭhā dvijāḥ kecittaponiṣṭhāstathā pare manuḥ . tena prakāreṇetyarthe kathamuktvā tathā satyaṃ suptāmutsṛjya māṃ gataḥ bhā° va° 11 nalopākhyānam . yathā kraturasmin loke bhavati tathetya bhavati chā° upa° . yathā kāmo bhavati tathā kraturbhavati śata° vrā° 14 . 7 . 2 . 7 . 7 satye ca .

tathākāram avya° tathā + kṛ--ninditaprativacane ṇamul . kathañcit uktaprakāreṇa kṛtvetyarthe . tathākāramahaṃ bhokṣye si° kau° .

[Page 3215a]
tathāgata pu° tathā satyaṃ gataṃ jñānaṃ yasya yathā na punarāvṛttirbhavati tathā tena prakāreṇa gata iti vā tathā gataḥ sahasupeti samāsaḥ . 1 buddhamunau sugate amaraḥ . yathā gatāste munayaḥ śivāṃ gatiṃ tathāgatiṃ so'pi gatastathāgataḥ sarvada° vauddhāgamaḥ . 2 pūrvoktaprakāreṇa gate tri° . nalaṃ dṛṣṭvā tathāgatam bhā° va° 77 a° . śriyaṃ tathāgatāṃ dṛṣṭvā jvalantīmiva pāṇḍave bhā° sa° 16 a° .

tathāca avya° tathā ca ca ca dvandvaḥ . uktasya dṛḍhīkaraṇārthe nirindriyāhyamantrāśca striyo'nṛtamiti sthitiḥ . tathā ca śrutayo bahvyo nigītā nigameṣvapi manuḥ . etāvāneva puruṣo yajjāyātmā prajeti ha . viprāḥ prāhustathācaitadyo bhartā sā smṛtā'ṅganā hito° .

tathātva na° tathā + bhāve tva . tathābhūtatve . tathātvaṃ cedi ndriyāṇāmupaghāte kathaṃ smṛtiḥ bhāṣāpa° . svarūpānandasya tathātvam sāṃkhya° sū° .

tathāpi avya° tathā ca api ca dvandvaḥ . yadyapītyanenākṣiptasya samādhānārthe tathāpi mama sarvasvaṃ rāmaḥ kamalalocanaḥ udbhaṭaḥ . yadyapi kā no hāniḥ parasya drākṣāṃ rāsabhaścarati . asamañjasamiti matvā tathāpi taralāyate cetaḥ udbhaṭaḥ . sā caivāsmi tathāpi suratavyāpāranīlāvidhau kāvyapra° .

tathābhūta tri° tena prakāreṇa bhūtaḥ bhū--kartari kta . tādṛśena rūpeṇa bhūte . tathābhūtāṃ dṛṣṭvā nṛpasadasi pāñcālatanayām veṇī° . smarastathābhūtamayugmanetram kumā° .

tathārāja pu° tatheti rājate rāja--ac . buddhadeve śabdārthaci0

tathāvidha tri° tathā vidhā yasya . tathāprakāre tathāvidhastāvadaśeṣamastu saḥ kumā° ato'bhilāṣe prathamaṃ tathāvidhe . śrutvā tathāvidhaṃ mṛtyuṃ kaikeyītanayaḥ pituḥ . prāpya cāśu janasthānaṃ kharādibhyastathāvidham iti ca raghuḥ tasya tāvacchatī sandhyā sandhyāṃśaśca tathāvidhaḥ manuḥ

tathāhi avya° tathā ca hi ca dva° . 1 nidarśane 2 prasiddhamevetyarthe śabdārthaci° . 3 uktāthe dṛḍhīkaraṇe .

tathaiva avya° tathā + sādṛśye samuccaye vā tasyāvadhāraṇam . tadvadevetyarthe tatsamuccayāvadhāraṇe ca śabdārthaci° asti putro vaśe yasya bhāryā bhartustathaiva ca cāṇakyaḥ . yathā nadīnadāḥ sarve sāgare yānti saṃsthitim . tathaivāśramiṇaḥ sarve gṛhasthe yānti saṃsthitim manuḥ .

tathya na° tathā + sādhu yat . 1 yadvastu yathābhūtaṃ tathārūpāvasyāne satye 2 tadyute tri° amaraḥ . kāṇaṃ vāpyatha vā khañjamanyaṃ vāpi tathāvidham . tathyenāpi bruvan dāpyodaṇḍaṃ kārṣāpaṇāvaram manuḥ . ananyabhājaṃ patimāpnuhīti sā tathyamevābhihitā bhavena kumā° . bhūya eva tu māṃ tathyairvacobhirupavṛṃhatha bhā° dro° 55 a° . yadarjunaguṇāṃstathyān kīrtayānaṃ narādhama! bhā° dro° 159 a° .

tad tri° tana--adi ḍicca . 1 pūrvokte buddhisthe, 2 parāmarśayogye 3 viprakṛṣṭaviṣaye . 4 brahmaṇi na° . oṃ tatsaditi nirdeśo brahmaṇastrividhaḥ smṛtaḥ iti gītā . adasastu viprakṛṣṭaṃ taditi parokṣe vijānīyāt ityukterasya parokṣavācitvam . buddhisthatvopalakṣitadharmāvasminne'sya śaktiḥ . buddhisthatvaṃ ca pūrvānubhūtasaṃskāravattayā, tena smṛtiviṣayatvena tathātvaṃ bodhyam . tadartha evāsya sarvanāmatā śabdaparatve na tathātvam . ataeva etattadoḥ sulope'koranañsamāse hali pā° na sarvanāmakāryamanyathā etattayoriti syāt . sarvanāmakāryañca tyadādīnāmaḥ jasādau śībhāvādi vṛttimātre puṃvadbhāvādiśca . sa tau te tasmai tasmāt teṣāṃ tasmin ityādi . tasya ca ṭerakac sakaḥ takau ityādi ca . sa kiṃ sakhā sādhu na śāsti yo'dhipam kirā° . tau gururgurupatnī ca raghuḥ . te tryahādūrdhamākhyāya ceruścīraparigrahāḥ te himālayamāmantrya kumā° . tasmai śaṃśasa praṇipatya nandī kumā° . tasmin maghonastridaśān vihāya kumā° . tasmāttānyatra vāpayet smṛtiḥ . vṛddhasaṃjñatvāt cha tadīyamātaṅgaghaṭāvighaṭṭitaiḥ māghaḥ . tataḥ tatra tarhi tadā ityādi . 5 hetau avya° svarāderākṛtigaṇatvāt svarādi . santaptānāṃ tvamasi śaraṇaṃ tat payodaḥ priyāyāḥ megha° . tadaṅgamagryaṃ maghavan! mahākratoḥ raghuḥ . ahetāvapi 6 sarvanāmasamānārthe na° . indriyadoṣāt saṃskārāccāvidyā tadduṣṭajñānam kā° sū° tadityavyayapadaṃ sarvanāmasamānārthakamavidyāṃ parāmṛśati sā'vidyā duṣṭajñānaṃ vyabhicārijñānamatasmiṃstadabhijñānaṃ vyadhikaraṇaprakārāvacchinna viśeṣyakam upa° vṛttiḥ . 8 tadetyarthe ca jyāyasī cet karmaṇaste matā buddhirjanārdana! tat karmaṇi ghore mām . gītā 9 prasiddhe tri° sarvanāmakāryañca . taṃ keśapāśaṃ prasamīkṣya kuryuḥ kumā° . tatra brahmaṇi tadityanamisandhāya phalaṃ yajñatapaḥkriyāḥ . dāna kriyāśca vividhāḥ kriyante mokṣakāṅkṣibhiriti gītā . taditi brahmābhidhānamucyārya anabhisandhāya ca karmaṇaḥ phalamityarthaḥ tatsatyaṃ sa ātmā tattvamasi śvetaketo chā° u° . tatpadavācyārthaśca tatpadavācyārthaśabde uktaḥ śaradā° avyayī° aca samāsāntaḥ . tasya samīpam upatadam .

tadartha tri° sa arthoyasya, tasmai idaṃ vā arthena saha nityasamāso viśeṣyanighnatā ceti vārti° samāso vā . 1 tatprayojanake 2 taduddeśyake antevāsī vārthāṃstadartheṣu dharmakṛtyeṣu yojayeddāhitā vā dāya° ta° āpastambaḥ . 3 tasyābhidheye 4 tatprayojane ca tato bhāve ṣyañ . tādarthya tatprayojanakatve . tādarthye caturthī mugdha vo° .

tadananyatva na° tayorananyatvam . tayorbhedābhāve tadananyatva mārambhaṇaśabdādibhyaḥ śā° sū° .

tadanyabādhitārthaprasaṅga pu° tadanyaḥ bādhitārthasya prasaṅgaḥ . pramāṇabādhitārthasya prasaṅgarūpe pramāṇabādhitārthaprasaṅgāparaparyāye tarkabhede . tatsvarūpādi sa cāyaṃ tarkaḥ pañcavidhaḥ ātmāśrayānyonyāśrayacakrakānavasthāpramāṇavādhitārthaprasaṅgabhedāt iti vibhajya ātmāśrayādīn lakṣayitvā jagadīśenoktaṃ yathā uktacatuṣkānyaḥ prasaṅgaḥ pramāṇabādhitārthaprasaṅgaḥ . so'pi dvividho vyāptigrāhako viṣayapariśodhakaśca tatrādyo yathā dhūmo yadi vahnivyabhicārī syāttadā janyo na syāditi . dvitīyastu parvato yadi nirvahniḥ syānnirdhūmaḥ syādityādi . viṣayasya vyabhicāraśaṅkānivṛttidvārā niścāyakatvena pariśodhakatvam .

tadarpaṇa na° tasya svasmin nikṣiptasyārpaṇaṃ pratyarpaṇam . nikṣiptadravyasya nikṣepturarpaṇe . 6 ta° . tasyārpaṇe ca .

tadā avya° tasmin kāle tad + dāc vibhaktitvāt a . tasmin kāle ityarthe . tadā vidhiḥ kuṇḍalanāṃ vidhorapi naiṣa° .

tadātman pu° sa ātmā yasya . 1 tatsvarūpe 2 tadabhinne ca . tasya bhāvaḥ ṣyañ . tādātmya abhede kramikaṃ yannāmayugamekārthe'nyārthavodhakam . tādātmyena bhavedeṣaḥ samāsaḥ karmadhārayaḥ śabda° pra° . abhedastādātmya tacca svavṛttyasādhāraṇo dharmaḥ . asāghāraṇatvaṃ caikamātravṛttitvam . ekamātravṛttitvañca svamāmānādhikaraṇyasvapratiyogivṛttitvobhayasambandhena bhedaviśiṣṭaṃ yattadanyatvam . ityekamātravṛttidharma eva viśeṣaṇavibhaktyarthaḥ . vṛttiśca tatra prakṛtyarthasya saṃsargamaryādayā āghārādīnāṃ mukhyakālīnatvaṃ syāt evamanuyājamātrasyotkarṣe tadūrdhvabhāvināṃ sūktavākasaṃvākādīnāṃ mukhyakālīdharmatvādinā sāmānyapratyāsattyā sujñeyatvameva . abhedasya saṃsargatāmatepyetādṛśānugatabhedasyaiva tathātvamucitam . tattadvyaktitvāvacchinnabhedābhāvakūṭasya viśeṣya tathātve ghaṭo na nīla ityādi vākyajanyabodhe pratiyogyabhāvānvayītulyayogakṣemāvitinyāyena tādṛśānugatasambandhāvacchinnapratiyogitākābhāvā eva bhāseran nīlādivṛttipratiyogitākaikaikābhāvaḥ . tathā sati tādṛśaikaikāvabhāva tātpaparyeṇa prayuktasya nīlopi na nīla iti vākyasya prāmāṇya syāt vyutpa° gadā° satyaikye mithobhedastādātmam tacca tatsattātiriktasattākatvābhāvaḥ vedā° pa° tadātmanopi niṣidhyamānatve tanniṣedhātmake tadātmani jagatpraveśāt . na hi ghaṭaḥ paṭātmetyanena ghaṭasvarūpādanyastadātmā vihitaḥ syāt yadi tu tādātmyaṃ nāmābhedākhyo dharmaḥ kaścidiṣyate sa ghaṭapaṭadyadhikaraṇatayā niṣidhyate tadā saṃsargābhāva eva syāt . tasmānnirviśeṣaṇa tadātmāntarbhūtaṃ jagaditi koṭyantarābhāva iti . śrīharṣakhaṇḍane anyonyābhāvakhaṇḍane uktam .

tadātva na° tadetyasya bhāvaḥ tadā + tva . tatkāle amaraḥ . tadātvāyatisaṃyuktaḥ sandhirjñeyo dvilakṣaṇaḥ . tadātve cālpikāṃ pīḍāṃ tadā sandhiṃ samāśrayet āyatya° guṇadoṣajñastadātve kṣipraniścayaḥ iti ca manuḥ .

tadāditadantanyāya pu° nyāyabhede antabhūtasya kartavyatve śāstrataḥ prāpte ādibhūtasyotkarṣeṇa vidhānabodhake nyāyabhede . sa ca nyāyaḥ jaimi° pañcamasya prathame pāde darśito yathā . agnīṣomīyapaśau śrūyate tiṣṭhantaṃ paśuṃ prayajantīti . atra prakṛtau paśumāraṇānantaraṃ haviṣyāsādite paścāt prayājādaya ijyante iti vikṛtāvihāpi paśumāraṇānantaraṃ haviṣyāsādite prayājāḥ prāptāḥ te ca tiṣṭhantamiti vacanāt jīvatyeva paśau apakṛṣyante . tathā savanīyapaśau anuyājānāmutkarṣaḥ śrūyate yathā agnilābhādūrdhvamanuyājeścarantīti . atra saṃśayaḥ . prayājamātrasyotkarṣaḥ prayājādyaṅgakalāpasyāpakarṣaḥ anuyājādyaṅgakalāpasyotkarṣo vā iti . śrutayoreva prayājānuyājayorapakarṣotkarṣau natu tadādyantakalāpayostadaṅgaprayājā pūrvabhāvināmāghārasāmadhenyādīnāṃ tadādyapakarṣe'tyantavyavahitatvena pradhānakālīnatvaṃ na syāt prayājamātrāpakarṣe tu bhāsate . tādṛśaśca dharmastadvyaktitvādirūpa eva . apūrvavyaktiniṣṭha tādṛśadharmasya viśeṣya jñātumaśakyatve'pi ekamātravṛttimatvaṃ syāt evamanuyājamātrotkarṣe tadūrdhvabhāvināṃ sūktavākasampravākādīnāmutkarṣāt pradhānasannidhirna vilupyate tasmāt prayājamātrasyotkarṣaḥ tathā ca sūtram aṅgānāṃ mukhyakālatvāt yathoktamutkarṣaḥ syāt . aṅgānāṃ mukhyakālakartavyatvānurodhāt yathoktasyānuyājamātrasyotkarṣa iti prāpte brūmaḥ . prakṛtiyāge sakramapadārthānuṣṭhānasya kḷptatvāt vikṛtāvapi sakramāṇāṃ padārthānāmatideśāt kramarūpāṅgavādhasyānyāyyatvāt uttarakālakartavyakarmapadārthasyānupasthityānuṣṭhānavilopāpatteḥ taduktam pūrveṇīpasthitaṃ kāryamuttaraṃ karmacodanāt . prāptaṃ tadanyathā bhāve kramalopādvilupyate . tasmāt prayājāpakarṣe tadaṅga kalāpasyāpakarṣaḥ, anuyājotkarṣe tadādyaṅgakalāpasyotkarṣa, iti tattvabau° . anayā diśā māsikānāṃ sakramāṇāṃ karaṇe utkarṣāpakarṣau kalpanīyau .

tadānīm avya° tasmin kāle--tad + dānīm vibhaktitvāt a . tadetyarthe . tadānīmapi pārśvavartinām bhāga° 5 . 8 . 31 . tatra bhavaḥ ṭyul tuṭ ca . tadānīntana tatra bhave tri° striyāṃ ṅīp .

tadāprabhṛti tri° tadā tatkālaḥ prabhṛtirādiryasya tadāśabdasya saptamyarthavṛtterapi kathañcit prathamārthavṛttitā . tat kālādike tadāprabhṛtyeva vimuktasaṅgaḥ kumā° .

tadāmukha tri° tadā mukhaṃ yasya . prārabdhe .

tadit tri° tadeti iṇa--kvip tuk . tadviṣayake stotre . vayamu tvā tadidarthāḥ ṛ° 8 . 2 . 16 yadviṣayakaṃ stotraṃ tadit tadevārthaḥ prayojanaṃ yeṣām bhā° .

tadgata tri° tat gataḥ . 1 tatpare 2 tadāsakte ca . tadgatenaiva manasā rāmā° vā° 2 a° . śucistadgatamānasaḥ gītā

tadguṇa tri° tasya guṇa iva guṇo'sya . 1 tattulyaguṇake 2 arthālaṅkārabhede pu° 399 pṛ° lakṣaṇādi dṛśyam . 6 ta° . 1 tasya guṇe pu° . tadguṇasāratvāt śā° sū° . tatra pradhāne guṇaḥ viśeṣaṇam . 4 pradhānaviśeṣaṇe tadguṇasaṃvijñānaḥ .

tadguṇasaṃvijñāna pu° tatra bahuvrīhau guṇasya guṇībhūtasya viśeṣaṇasya saṃvijñānaṃ viśeṣyapāratantryeṇa bodhanaṃ yatra . vyākaraṇokte bahubrīhisamāsabhede . bhavati ca lambakarṇamānayetyādau guṇībhūtasya karṇasyāpyānayane pāratantryeṇānvayavodhaḥ . śabda° pra° svamate tallakṣaṇādikamuktvā prācīnamatasiddhamapyuktaṃ yathā tadatadguṇasaṃvijñānau dvau bhedau tadādimaḥ . vigrahasya viśeṣyo yastadviśeṣyakabodhakṛt . tadguṇasaṃvijñāno'tadguṇasaṃvijñānaśca bahuvrīherdvau bhedau . tatra vigrahavākyasya viśeṣyavidhayā pratyāyyoyo'rthastadviśeṣyakabodhakṛdbahubrīhiḥ tayorādimastadguṇasaṃvijñānastasya svārthaguṇībhūtasya samyagviviśeṣyavidhayā vijñānaṃ yasmāditi vyutpattyā sānvayasaṃjñakatvāt . tadbhinnaścātadguṇasaṃvijñānaścaramaḥ ityarthādgamyate . ghaṭasvarūpaḥ padārthaḥ ityāditohi ghaṭaḥ svarūpaṃ yasyeti vigrahasthale svasvarūpābhinnaghaṭasambandhitvena ghaṭābhinnasvasvarūpasambandhitvena vā vigrahaviśeṣyaṃ kalasameva viśeṣyavidhayā bodhyate ghaṭasya svarūpaṃ yasmāditi vigrahe ca vigrahasya yadviśeṣyaṃ tato'nyadeva svajanyasvarūpābhinnaghaṭasambandhitvena . kuṭādirgaṇa ityādirapi kuṭa ādiryasyeti vyutpattyā kuṭābhinnasya svadharmikavyavasthādharmiṇaḥ sambandhitvena dhātvantaramiva kuṭamapi bodhayaṃstadguṇasaṃvijñāna eva bahuvrīhiḥ . prācāṃ matena tadguṇasaṃvijñānabahubrīhimanyathā nirvakti . yaḥ svārthaghaṭakārthasya khārthānvayini bodhane . anukūlo bahubrīhiḥ sa tayorathavādimaḥ . yo bahubrīhiḥ svārthasyānvayini svārthaghaṭakasyāpyarthasyānvayabodhane samarthaḥ sa tayostadatadguṇasaṃvijñānayorādimaḥ . lambakarṇamānaya hāragrīvaṃ paśyetyādau hi bahuvrīhirlambasvakarṇasambandhinaḥ svagrīvāvṛttihārasambandhinaśca svārthasyānvayini karmatvādau svārthaghaṭakībhūtasya tādṛśakarṇahārāderapi vyutpattivaicitryeṇānvayabodhage samartha ityevaṃvidha eva tadguṇasaṃvijñānastadbhinna eva cārthādatadguṇasaṃvijñānaḥ . yathā dṛṣṭasāgaramānaya ityādāviti

taddina na° karma° . tasmin dine . taddinaṃ syādanadhyāyaṃ vrataṃ tatra na kārayet mala° ta° . 1 dinamadhye 2 pratidine ca māntam avya° śabdārtha ci° .

taddhana tri° tadeva dhanaṃ yasya . 1 kṛpaṇe hemaca° sa hi sarvameva dhanamaparyāptatayāvadhārya ātmani taddhanatvamevābhimanyate karma° . 2 tasmin dhane na° .

taddharman tri° sa dharma yasya anic samā° . tathābhūtadharmayukte . ākvestacchīlataddharma tatsādhukāriṣu pā0

[Page 3218a]
taddhita tri° tasmai hitam . 1 tasmai hite . 2 vyākaraṇokte pratyayabhede puṃna° . taddhitāḥ 4 . 1 . 76 pā° sūtreṇādhikṛtya yūnastiḥ ityādinā pañcamādhyāyasamāptiṃ yāvadye pratyayā vihitāste taddhitasaṃjñakāḥ . śabda° prakā° tallakṣaṇādikamuktaṃ yathā vibhaktyāditrikādanyaḥ pratyayastaddhitaṃ matam . nāmaprakṛtiko naivamativyāptyādidoṣataḥ . vibhaktidhātvaṃśakṛdbhyo'nyaḥ pratyayastaddhitaḥ . vṛkṣaka ityādau hrasvādyarthakaḥ kādirapi taddhitameveti . tadanyatvenāpi pratyayaṃ viśeṣayantyanye . nāmaprakṛtikapratyayatvantu na taddhitasya lakṣaṇaṃ vibhaktau kyajādau cātivyāpteḥ pacatitarāmityādau tarāmādyavyāpteśca . vibhajate . tasyāpatyaṃ tadviśeṣastadṛkṣeṇa yutendumān . kālastathā tena raktaṃ tasya vyūho'tha vetti tat . adhīte vā devatā'sya saivamādīn yathāyatham . vodhayadvividhānarthāṃstaddhitaṃ syādanekadhā tenāsya klīvatvamapi taddhitasyācāmādeḥ . taddhitaścāsarvavibhaktiḥ pā° . samāsataddhitakṛtāṃ yatkiñcidupadarśakam . guṇapradhānabhāve ca tasya dṛṣṭo viparyayaḥ harikārikā . sa ca taddhito dvividhaḥ prakṛtyarthabhinnārthakaḥ svārthikaśceti bhedāt .

tadbala pu° tasmin balaṃ yasmāt . 1 vāṇabhede kṣurapratadbalārdhendutārāmukhyāśca tadbhidaḥ hema° . asya strītvoktiḥ prāmādikī pumān ityadhikāre devāsurātmasvargagirisamudranakha keśa danta stana bhuja kaṇṭha khaḍga śarapaṅkābhidhānāni pā° puṃstve sabhedānucarāḥ saparyāyāḥ surāsurāḥ . svargayāgādrimeghābdhidrukālāsiśarārayaḥ ama° ca puṃstvokteḥ

tadbhāva pu° tasya bhāvaḥ asādhāraṇadharmaḥ prāptirvā . 1 tasyāsādhāraṇe dharme yathā vaṭe ghaṭatvam . gorgotvam . 2 tadrūpaprāptau ca abhūtatadbhāve cviḥ payasastadbhāvāt kātyā° śrau° 4 . 3 . 23 sū° . 7 ta° tasmin bhāvaḥ tadviṣayakacintane sadā tadbhāvabhāvitaḥ gītā .

tadrāja pu° tasya rājā ṭac . 1 tasya nṛpatau 2 tadarthavihite taddhitapratyayabhede ca . te tadrājāḥ pā° te añādayastadrājasaṃjñakāḥ syuḥ ñyādayastadrājāḥ pā° pūgāt ñya ityārabhya uktāḥ tadrājasaṃjñakā syuḥ si° kau° . tadrājasya bahuṣu astriyām luk .

tadra avasāde mohe ca sau° para° aka° seṭ idit . tandrati atandrīt . tandrā

tadryañca(c) tri° tadañcati gacchati pūjayati vā--anc--gatau pūjāyāṃ vā kvip ṭeradryādeśaḥ pūjārthatve na nalopaḥ . 1 tadgāmini 2 tatpūjake ca .

tadvat avya° tena tulyaṃ yā tulyā sā cet kriyetyarthe vati . 1 tatsadṛśakriyāvati . tasyeva tatreva vā ityarthe vati . 2 tattulye'rthe yathā tadvat śivasya vibhutā, tadvat śive bhaktirityādi . tadvattādṛśi ca sthitam svāṅgalakṣaṇam . citraṃ yathāśrayamṛte sthāṇvādibhyo vinā yathā chāyā . tadvadvinā viśeṣairna tiṣṭhate nirāśrayaṃ liṅgam puruṣasya mokṣārthaṃ pravartate tadvadavyaktam sā° kā° . kṣattṛvaidehakau tadvat prātilomye'pi janmani manuḥ . tad astyarthe matup masya vaḥ . 3 tadviśiṣṭe tri° tadvānapoho vā śabdārthaḥ kāvya° pra° dravyāṇi tadvanti pṛthaktvasaṃkhye . atha vā tatprakāraṃ yajjñānaṃ tadvadviśeṣyakam bhāṣāpa° striyāṃ ṅīp . tasya bhāvaḥtal . tadvattā tadviśiṣṭatve strī padārthe tatra tadvattā yogyatā parikīrtitā bhāṣā° .

tadvidha tri° sā vidhā prakāro yasya . tatprakāre dharmārthau yatra na syātāṃ śuśrūṣā vāpi tadvidhā manuḥ . kva tadvidhātvaṃ kva ca puṇyalakṣaṇā kumā° .

tana vistṛtau tanā° ubha° saka° seṭ . tanoti tanute atānīt atanīt atata--ataniṣṭa tatāna tenatuḥ tene . udit tanitvā tāntvā . tataḥ vitānaḥ . tanoti bhānoḥ pariveṣakaitavāt naiṣa° . ācāryastanute vivṛtimimāṃ dāyabhāgasya . dāyabhāgaṭīkā tatāna sopānaparamparāmiva raghuḥ . yasya tasya vinā ṣaṣṭhīṃ teneti karaṇaṃ vinā udbhaṭaḥ . tenire'bhiruciteṣu taruṇyaḥ māghaḥ
     sa tamīṃ tamobhirabhigamya tatām māghaḥ tanvatā prathamatādṛśi rāgam māghaḥ . ati + atiśayavistāre . atitat . tantato'titatātitut māghaḥ .
     vi + ati + vyatitahāreṇa vistāre ātma° viyati vyatyatanvātāṃ mūrtī haripayonidhī bhaṭṭiḥ .
     adhi + āropya vistāre . dhanuradhitanoti śata° brā° 5 . 3 . 5 . 7 a° .
     anu + santatavistāre paścādvistāre ca paripālyānutanuyādeṣadharmaḥ sanātanaḥ bhā° śā° 133 a° .
     apa + adhovistāre . apatānakaḥ .
     ava + santatavistāre viśālamūlāvatataṃ pavanāmbhodadhāriṇam harivaṃ° 88 a° .
     ā + dīrghatayā vistāre . ātānaḥ (ṭānā deoyā) samyagvistāre ca maurvī dhanuṣi cātatā raghuḥ . yaduta punarātmānusmṛtimoṣaṇaṃ māyāmayabhogaiśvaryamevātanuta bhāga° 5 . 24 . 22 idaṃ te lobhāndhasya ceṣṭitaṃ cetasi camatkāramātanoti pravodha° ca° .
     vi + ā + viśeṣeṇa vistāre . vyātene kiraṇāvalīmudayanaḥ kiraṇāvalī .
     ud + ūrdhvato vistāre uttānaḥ .
     pra + prakarṣeṇa vistāre . phalaṃ prakalpya pūrvaṃ hi tato yajñaḥ pratāyate bhā° śā° 9613 ślo° . tadurīkṛtya kṛtibhirvācaspatyaṃ pratāyate māghaḥ . pakṣe pratanyate .
     vi + viśeṣeṇa vistāre vitānaḥ (paḍāna deoyā) yathā lūtā ātānavitānābhyāmiti vedāntapra° .
     sam + samyagvistāre santānaḥ santatiḥ santatam santatā śuśubhe bhūmiḥ rāmā° sa° 14 a° .

tana upakāre śraddhāyāṃ āghāte ca vā° curā° ubha° pakṣe bhvā° saka° śabde aka° seṭ . tānayati te tanati atītanat ta atānīt atanīt . vyupasargāt dairghye aka° dīrghīkaraṇe saka° . vitānayati dīrgho bhavati dīrghaṃ karoti vā . vitānayati yaḥ kīrtiṃ vitanatyamalaṃ yaśaḥ kavirahasyam ayaṃ vede gaṇavyātyasāt divā° ghoṣā ghoṣādindrāya tanyati bruvāṇaḥ ṛ° 6 . 38 . 2 . tanyati śabdaṃ karoti bhā° . caurādikasya adantatvamiti tanayitnuśabdārthe mādhavaḥ tanayitnuśabde dṛśyam .

tanaya puṃstrī° tanoti kulam tana--kayan . 1 putre . 2 duhitari, 3 cakrakulyāyāṃ, (cākuliyā) latāyāṃ, 4 ghṛtakumāryāñca strī ṭāp . athainamadrestanayā śuśoca kumā° . tanayāśabdasya priyādiṣu pāṭhāt pūrvapadasya na puṃvat . tanayā jātā asya tanayājātaḥ ityādiḥ . 5 lagnāvadhikapañcamasthāne pu° . janayati tanayabhavanamupagataḥ vṛ° sa° .

tanayitnu pu° cu° stana--śabde itnu pṛṣo° salopaḥ adantacurā° tana--śabde itnu mādhavaḥ . 1 aśanau agniṃ purā tanayitnoracittāt ṛ° 4 . 3 . 1 tanayitnuraśaniḥ bhā° 2 meghe ca ekapāttanayitnurarṇavaḥ ṛ° 10 . 66 . 11 . tanayitnurmeghaḥ bhā° .

tanas pu° tanoti vaṃśam tana--asun . pautrādau mā śeṣasā mā tanasā ṛ° 5 . 70 . 4 . tanasā pautrādinā bhā0

tanā strī tana--ac ṭāp . dhane nighaṇṭuḥ .

tanādi pu° pā° dhātupāṭhokte dhātugaṇe . sa ca dhātupāṭhe vopadevena tatsūcakaṃ da ityanubandhayuktatayā paṭhitaḥ tanādikṛñbhyauḥ . tanādibhyastathāsoḥ pā° . tanādau gaṇe paṭhitaḥ ṭhak . tānādika tadguṇaparite dhātau .

tanikā strī tanyate dhātūnāmanekārthatvāt badhyate anayā karaṇe in saṃjñāyāṃ kan kāpi ataittvam . bandhanarajvau śabdārthaci° .

taniman pu° tanorbhāvaḥ tanu + imanic . 1 tanutve, 2 kārśye ca . viralātapastanimānamabhajata kāda° . tanayati tanuṃ karoti tanu + ṇic imanic ḍidvadbhāve ṭilopaḥ . 3 yakṛti . atha pārśvayoratha tanimno'tha vṛkvayoḥ śata° brā° 3 . 8 . 3 . 17 . tanimnaḥ yakṛtaḥ bhā° tasya tanūkaraṇāt tathātvam .

taniṣṭha tri° ayamanayoratiśayena tanuḥ tanu + iṣṭhan ḍidvadbhāvaḥ . dvayormadhye ekasmin atiśayena tanau . vede bahubhyo nirdhāraṇe'pi iṣṭhan . 2 bahūnāṃ madhyeekasmin, atiśayena tanau ca eteṣāṃ lokānāṃ antarikṣalokastaniṣṭhaḥ śata° brā° 7 . 1 . 2 . 20 . loke tu tatrārthe īyasun tanīyānityeva .

tanīyas tri° bahūnāṃ madhye'yamatiśayena tanuḥ īyasun ḍidvat . bahūnāṃ madhye ekasmin atiśayena tanau pakṣapucchāni tanīyāṃsīva śata° brā° 8 . 7 . 2 . 1 striyāṃ ṅīp .

tanu strī tanoti karma kārśyaṃ vā tana--un . śarīre amaraḥ 2 tvaci rājani° . tanubhiravatuvastābhiraṣṭāmirīśaḥ śaku° . tanau mamustatra na kaiṭabhadviṣaḥ vabhāra vāṣpairdviguṇīkṛtaṃ tanuḥ māghaḥ . vā ūṅ . tanūḥ ityapi tatrārthe tanūjaḥ . 3 kṛśe 4 alpe 5 virale ca tri° medi° . tanulomakeśadaśanāṃ mṛdvaṅgīmudvahet striyam manuḥ . striyāṃ vā ṅīp tanvī . tava tanvi! kucāvetau niyataṃ cakravartinau udbhaṭaḥ . sā ca 6 kṛṣṇabhāryābhede śaivyasya ca sutāṃ tanvīṃ rūpeṇāpsarasāṃ samām harivaṃ° 118 a° . bhūtamunīnairyatiriha bhatanāmatabhau bhatanāśca yadi bhavati tanvī vṛ° ra° ukte caturviṃśatyakṣarapādake 7 chandobhede ca tanorbhāvaḥ tal tanutā kārśye strī tanutāṃ duḥkhamanaṅga mokṣyati kumā° sarvāṇi tanutāṃ yānti jalāni jaladakṣaye harivaṃ° 3825 . tva tanutva tatrārthe na° . yogaśāstrokteṣu dagdhavījabhāveṣu aprarohāpanneṣu 8 asmitādiṣu avidyā kṣatramuttareṣāṃ prasuptatanuvicchinnodārāṇām pāta° sū° . dagdhavījānāmapravarohastanutvamucyate pratipakṣabhāvanopahatāḥ kleśāstanavo bhavanti bhā° . tena pratipakṣabhāvanayā asmitādikleśānāṃ tanutvāt tanusaṃjñeti tadarthaḥ . jyotiṣokte strī 9 lagnasthāne strī° . tanunidhanakhabheśāḥ kendrakoṇe trilābhe jātakāla° . svārthe ka . tanuka tanuśabdārthe .

tanukṣīra pu° tanu alpaṃ kṣīraṃ niryāso'sya . āmrātake rājani0

tanucchada pu° tanuṃ dehaṃ chādayati chāderghaḥ hrasvaśca . 1 kavace varmaṇi . tarupalāśasavarṇatanucchadaḥ mātalistasya māhendramāmumoca tanucchadam raghuḥ .

tanucchāya pu° tanvī svalpāchāyā yasya . 1 varvurakavṛkṣe rājani° . 6 ta° 2 dehacchāyāyāṃ strī . tanvī alpā cchāyā yasya . 3 alpachāyāyukte tri° . tanvī chāyā karma° . 4 alpacchāyāyāṃ strī .

tanuja puṃstrī° tanordehāta jāyate jana--ḍa 5 ta° . putre halāyudhaḥ 2 kanyāyāṃ strī 3 lagnāvadhikapañcamasthāne jyo0

tanutra na° tanuṃ trāyate trai--ka . varmaṇi kāṇḍīraḥ khāḍgikaḥ śārṅgīrakṣan viprāṃstanutravān bhaṭṭiḥ . akṣitārāsu vivyādha dviṣataḥ sa tanutriṇaḥ māghaḥ .

tanutrāṇa na° tanustrāyate'nena trai--karaṇe lyuṭ . barmaṇi hārā0

tanutvac strī tanvī tvam valkalaṃ yasyāḥ . kṣudrāgnimanthe rājani° . 2 sūkṣmatvagyukte tri° .

tanupatra pu° tanūni kṛśāni patrāṇi yasya . 1 iṅgudīvṛkṣe rājani° . 2 svalpapatrayuktavṛkṣamātre tri° .

tanubhava pu° tanorbhavati bhū--ac 5 ta° . 1 putre dṛśyate tanubhavaḥ śiśirāṃśo vṛ° saṃ° 17 a° . 2 duhitari strī

tanubhastrā strī tanordehasya bhastreva . 1 nāsikāyām śabdaratnā° . karma° . kṣudrabhastrāyām .

tanubhṛt tri° tanuṃ bibharti bhṛ--kvip 6 ta° . dehadhāriṇi chāyāphalaṃ tanubhṛtāṃ śubhamādadhāti vṛ° sa° 68 a° .

tanumadhyā strī tanu kṛśaṃ madhyaṃ yasyāḥ . 1 kṛśamadhyāyāṃ striyāṃ 2 ṣaḍakṣarapādake chandobhede ca . tau cet tanumadhyā . mūrtirmuraśatroratyadbhutarūpā . āstāṃ mama citte nityaṃ tanumadhyā chandoma° . 3 alpamadhyake tri° .

tanurasa pu° tano rasa iva . gharme hārā° .

tanu(nū)ruṭ na° tanau tanvāṃ vā rohati ruha--kvip 7 ta° . lomani śabdara° .

tanu(nū)ruha na° tanau tanvāṃ vā rohati ruha--ka 7 ta° . lomani śabdara° .

tanula tri° tana--ulac . vistṛte saṃkṣiptasā° .

[Page 3220b]
tanuvāta pu° tanuralpo vāto'tra . 1 narakabhede hemaca° . 2 alpavātasthāne tri° .

tanuvāra na° tanuṃ dehaṃ vṛṇoti vṛ--aṇ upasa° . kavace sannāhe śabdārthaci° .

tanuvīja pu° tanūni kṛśāni vījāni yasya . 1 vījavadare . rājani° 2 svalpavījayukte tri° .

tanuvraṇa pu° tanuralpo vraṇo yataḥ . balmīkaroge śabdara° .

tanus na° tana--usi . dehe uṇādiko° .

tanusañcāriṇī strī tanu alpaṃ sañcarati sam + cara--ṇini ṅīp . 1 vālikāyāṃ śabdārthaci° . 2 alpasañcārayukte tri° .

tanusara pu° tanoḥ sarati sṛ--ac 5 ta° . svede gharme śabdārthaci° .

tanuhrada pu° tano rhrada iva . pāyau trikā° .

tanū pu° tanoti kulaṃ tana--ū . 1 putre . tā vāṃ viśvako nuvate tanūkṛthe ṛ° 8 . 86 . 1 .. tanoti tanūḥ putraḥ bhā° tanoti karma un ūṅ . 2 śarīre amaraḥ . 3 prajāpatau 4 gavi 5 apsu ca tanūnapācchabde dṛśyam .

tanūkṛ atanuṃ tanuṃ karoti tanu + abhūtatadbhāve cvi kṛño'nuprayogaḥ alpīkaraṇe tanūkaroti lajjāṃ tanūkṛtya narendrakanyā raghuḥ . samādhibhāvanārthaḥ kleśatanūkaraṇārthaśca pāta° sū° . tanūkṛdbodhi pramatiśca kārave ṛ° 1 . 31 . 9

tanūkṛta tri° tanūkṛ--karmaṇi kta . 1 taṣṭe 2 alpīkṛte ca amaraḥ .

tanūja pu° tanvāḥ dehāt jāyate jana--ḍa 5 ta° . 1 putre 2 kanyāyāṃ strī . samādideśa prayatāṃ tanūjām kumā° tanūjani tanūjāta tanūjanmādayo'pyatrārthe yathāyathaṃ puṃstrī

tanūdbhava pu° tanorudbhavati ud + bhū--ac 5 ta° . 1 putre 2 duhitari strī . pañcabhūtaparityaktaṃ śāvaṃ taṃ svatanūdbhavam harivaṃ° 20 a° .

tanūnapa na° tanvā ūnaṃ kṛśaṃ pāti--pā--ka . ghṛte śabdaca° tanūnapāt .

tanūnapāta(d) pu° tanūṃ na pātayati pata--ṇic--kvip nabhrāṅityādinā nañona nalopaḥ . tanūnaṃ pāti rakṣati pā--śatṛ, tanvā ūnaṃ kṛśaṃ pāti tanūnapaṃ ghṛtaṃ tadatti ada--kvip vā . agnrau, jaṭharasthityā bhuktānnādipācanādasya dehāpātakatvam . śatṛpakṣe tanūnapāntau ityādi kvip pakṣe tanūnapādau ityādi bhedaḥ . 2 ghṛte na° 6 ta° . 3 prajāpatipautre . narāśaṃsaḥ pratiśūromimānastanūnapāt pratiyajñayya dhāma yaju° 20 . 37 tanūnapāt tanoti vistārayati sṛṣṭiṃ tanūḥ prajāpati rmarīcistasya napāt pautraḥ kaśyapātmaja ityarthaḥ yadvā tanūṃ śarīraṃ na pātayati rakṣati jāṭharāgnirūpeṇeti tanūnapāt agniḥ yadvā tanoti bhogāniti tanūḥ gaustasyā napāt pautraṃ ghṛtam goḥ payo jāyate payasaājyamiti ghṛtaṃ tanūnapādvā vedadī° nirukte asya niruktirdarśitā yathā tanūnapādājyaṃ bhavati napādityananantarāyāḥ prajāyā nāmagheyaṃ bhavati gauratra tanūrucyate tatā asyāṃ bhogāstasyāḥ payo jāyate, payasa ājyaṃ jāyate . agniriti śākapūṇirāpo'tra tanva ucyante tatā antarikṣe, tābhya oṣadhivanaspatayo jāyanta oṣadhivanaspatibhya eṣa jāyate . tasyaiṣā bhavati . tanūnapāt patha ṛtasya yānān madhvāsamañjantasvadayā sujihva niru° 8 . 6 . agnyuddeśyake 4 prayājabhede ca . tanūnapādyāgaśca vasiṣṭhaśunakātrivadhryaśvarājanyabhinnānāṃ payājeṣu dvitīyaḥ vasiṣṭhādīnāṃ tu narāṃśamo dvitīya iti bhedaḥ yathoktaṃ āśva° śrau° 1 . 5 . 6 prayājaiścaranti pañcaite bhavanti pañcavacanaṃ narāṃśasaḥ tanūnapādvā dvyamuṣyāyaṇasyāpi pañcaiva bhavanti na ṣaḍetyevamartham . eta iti vacanam atra paṭhitā evaite tanūnapānnarāśaṃsayoranyatareṇa saha pañca bhavanti nāpaṭhitena sahetyevamartham nārā° . ye yajāmahe ityupakrame samidhaḥ agna ājyasya vyantu 3 vau3ṣaḍiti vaṣaṭkāraḥ 15 sū° . iti prathamaḥ 16 sū° . tyayaṃ prathamaḥ prayājaḥ nārā° tanūnapādagna ājyasyeti vetviti dvitīyo'nyatra vasiṣṭhaśunakātrivadhryaśvarājanyebhyaḥ . 21 sū° . narāṃśaṃsī agna ājyasya vetviti teṣām 22 . sū° vasiṣṭhādīnāmayaṃ dvitīyaḥ nārā° iḍo agna ājyasya vyantviti tṛtīyaḥ . 23 sū° . sarveṣāmiti śeṣaḥ nārā° varhiragna ājyasya vetviti caturtha āgūrya pañcame svāhā'muṃ svāhāsumiti 24 sū° ityādi . vasiṣṭhādibhinnānāṃ samidyāgatanūnapādyāgaḥ iḍoyāgaḥ bahiryāgaḥ svāhākārayāga ityete pañcaiva prayājā ityavadheyam . vasiṣṭhādīnāṃ tanūnapātsthāne narāṃśasa iti bhedaḥ . ataeva śrutau samidho yajati tanūnapātaṃ yajati iḍo yajati barhiryajatiṃ svāhākāraṃ yajatītyeva pañca paṭhitāḥ vasiṣṭhādibhinnaṣaratayā vyavasyāpyāḥ . babhāra vāṣpairdviguṇī kṛtaṃ tanūstanūnapād dhūmavitānamādhijāḥ māghaḥ . tanūṃ na pātayati jāṭhararūpeṇa dhārayatīti malli° .

tanūnaptṛ na pātayati naptā 6 ta° . vāyau tanoti tanūḥ paramātmā ākāśastasya putro vāyustasya naptā pautraḥ vāyuhi ātmajātākāśajātatvāt brahmapautraḥ takhādvā etasmādātmana ākāśaḥ sambhūta, ākāśādvāyuḥ iti śrutestasya tathātvam . tanūnaptureva śākvarasyeti yo vā ayaṃ pavata eṣa tanūnapācchākvaraḥ so'yaṃ prajānāmupadraṣṭā praviṣṭastāvimau prāṇodānau śata° vā° 3 . 4 . 2 . 5 tanvā dehasya napātayitā rakṣako devastanūnaptā athavā sarvatanūrātmā prajāpatiḥ tasyākāśaḥ putraḥ tat putro vāyuriti tanūnaptā vāyuḥ sa ca śākkaraḥ śaktaḥ sarvaṃ kartum . bhā0

tanūpā pu° tanūṃ pāti pā--kvip . 6 ta° . jaṭharāgnau jaṭharānale tanūpā agna'si tanvaṃ me pāhi yaju° 3 . 17 jaṭharānalena bhuktānne jīrṇe rasavīryādipāke sati dehapālanaṃ bhavatīti tasya tathātvam . tanvamiti chāndasaḥ prayogaḥ . 2 dehapālakamātre ca asanna ugro'vitā tanūpāḥ ṛ° 4 . 16 . 20 tanūpāḥ indraḥ bhā0

tanūruha na° tanau rohati ruha ka . 1 lomani 2 pakṣiṇāṃ pakṣe ca medi° . tanumutphullatanūruhīkṛtāmiti naiṣadham . 3 putre 4 garuti 5 lomani ca pu° hemaca° . kukkuṭastanu tanūruhāṅguliḥ vṛ° sa° 63 a° . tasya tadvacanaṃ śrutvā samprahṛṣṭatanūrūhaḥ bhā° ā° 100 a° . valāhakāñjananibhaṃ varāhakatanūruham harivaṃ° 43 a° .

tanūrja pu° manubhedottamaputre nṛpabhede . auttabheyān mahārāja! daśa putrān manoramān . iṣa ūrjastanūrjaśca madhurmādhava eva ca harivaṃ07 a° .

tanūhavis na° vaidrikeṣu tanūrūpeṣu haviḥṣu . dvādaśāhānte tanūhavīṃṣi nirvapati kātyā° śrau° 4 . 10 . 7 . tanūhavīṃṣi agnaye pavamānāyetyādīni nirvapati karkaḥ tāni ca agnave pavamānāya prathamā 8 sū° agnaye pāvakrāyāgnaye śucaye ca dvitīyā 9 sū° adityai carustṛtīyā 10 . ityuktāni

tanca gatau bhvā° para° saka° seṭ . tañcati atañcīt . tatañca tatacatuḥ taktaḥ . tacyate . udit . tañcitvā taktvā .

tanca saṅkoce rudhā° para° saka° seṭ . pāṇinīyagaṇe anja sāhacaryādayaṃ veḍeva vopadevagaṇe uditkaraṇaṃ prāmādikam kintu ūdideva . tanakti atañcīt atāṅkṣīt . tatañca . tanacmi vyoma vistṛtam bhaṭṭiḥ .
     ā + ātañcanaśabdoktārtheṣu (dambaladeoyā) indrasya tvā bhāgaṃ somenātanacmi yaju° 1 . 4 . udvāthātanakti prāgghutaśeṣeṇendrasyatveti kātyā° śrau° 4 . 2 . 23 tāṃ dugdhasthālīmuttarata udvāsya prāgghutaśeṣeṇa pūrvadine kṛtāgnihotraśeṣeṇa dadhnā dugdhamātanakti avaśiṣṭaṃ dadhi dugdhamadhye prakṣipati dadhitvasampattyartham karkaḥ . 1 bhayahetukasaṅkoce ca nyaṅkvā° kutvam ātaṅkaḥ . ātaṅkyam .

tanja saṅkoce rudhā° para° saka° . pāṇinīyagaṇe (tancū) ityatra tanj iti pāṭhāntaram ayamūdittvāt veḍeva . tanakti atañjīt atāṅkṣīt . tatañja .

tantas duḥkhe kaṇḍvā° aka° para° seṭ . tantasyati atantasyīt atantasīt .

tanti strī tana--karmaṇi ktic vede dīrghanalopābhāvau . 1 dīrghaprasāritāyāṃ rajvām . vatsānāṃ na tantayasta indra! ṛ° 6 . 24 . 4 . tantirnāma dīrghaprasāritā rajjvuḥ bhā° loke tu tatiḥ tātirityeva kvacidārṣe'pi tathā . sā'sajjata śicastantyāṃ mahiṣī kālayantritā bhāga° 7 . 2 . 52 . 2 gavāṃ mātari ca tantipālaḥ . vā ṅīp tantī gavāṃ mātari tantīṃ prasāryamāṇāṃ vaddhavatsāṃ cānumantrayeteyaṃ tantī gavāṃ māteti gopathabrā° 3 . 6 . 7

tantipāla pu° tantiṃ gomātaraṃ pālayati pāli--aṇ upa° sa° . 2 gomātṛpālake . asya gotantiyavaṃ pāle pā° ādyudattatā . 2 sahadeve ca teṣāṃ gosaṃkhya āsaṃ vai tantipāleti māṃ viduḥ bhā° vi° 10 a° . atra tantripāleti pāṭhāntaraṃ tadabhiprāyeṇa tantriṃ vaśībhūtatāṃ pālayatīti vigraheṇa tantripālaṃ vacanakaramiti nīlakaṇṭhenoktam tantripāla iti khyāta nāmnā'haṃ biditastathā bhā° vi° 39 a° ityatra tathaiva pāṭhaḥ .

tantu pu° tana--tun . 1 sūtre amaraḥ tantuvāyaḥ . tantudāmanaparvaṇoḥ narasiṃ° pu° tasminnotamidaṃ protaṃ viśvaṃ śāṭīva tantuṣu bhāga° 9 . 9 . 7 . tiraṣkriyante kṛmitantujālaiḥ raghuḥ . 2 grāhe hema° . 3 santāne teṣāmutpannatantūnāmapatyaṃ dāyamarhati manuḥ . saṃveṣṭamānaṃ bahubhirmohāttantubhirātmajaiḥ . koṣakāra ivātmānaṃ veṣṭayannāvabudhyase bhā° śā° 331 a° .

tantuka pu° tantuneva kāyati kai--ka . 1 sarṣape 2 nāḍyāṃ strī gaurā° ṅīṣ .

tantukāṣṭha na° tantuyuktaṃ kāṣṭham . (tāṃtera kāṭi) tantuvāyopakaraṇe tantrakāṣṭhabhede śabdara° .

tantukīṭa pu° tantoḥ tantvarthaṃ kīṭaḥ . (guṭīpokā) kīṭabhede jaṭādharaḥ .

tantuna pu° tana--bā° tunan . 1 grāhe (hāṅora) khyāte jalajantubhede hema° .

[Page 3222b]
tantunāga pu° tanturnāga iva . vṛhadgrāhe trikā° .

tantunābha pu° tanturnābhāvasya ac samā° . (mākaḍasā) ltāyām

tantuniryāsa pu° tanturiva niryāso yasya . tālavṛkṣe . śabdara° .

tantuparvan na° tantoḥ yajñopavītasūtrasya dānarūpaṃ parva yatra . cāndraśrāvaṇapaurṇamāsyām taddine hi vāmanāya yajñopavītadānotsavaḥ smṛtau vihitaḥ . rāghavabhaṭṭadhṛtanārasiṃha vacanam . śiṣyastrijanmadivase saṃkrāntau viṣuvāyane . sattīrthe'rkavidhugrāse tantudāmanaparvaṇoḥ . mantradīkṣāṃ prakurvāṇo māsarkṣādīnna śoghayet . tantuparva parameśvaropavītadānatithiḥ śrāvaṇī pūrṇimā raghunandanaḥ . iyaṃ tithiḥ rakṣāsūtrabandharūpotsavadinatvāttathetyapi tathā ca tasyāṃ rakṣāsūtrabandhanaprakāraḥ nirṇayasi° darśito yathā atraiva rakṣābandhanamuktaṃ hemādrau bhaviṣye saṃprāpte śrāvaṇasyānte paurṇamāsyāṃ dinodaye . smānaṃ kurvīta matimān śruti smṛtividhānataḥ . upākarmādikaṃ proktamṛṣīṇāṃ caiva tarpaṇam . śūdrāṇāṃ mandrarahitaṃ smānaṃ dānaṃ ca śasyate . upākarmaṇi kartavyamṛṣīṇāṃ caiva pūjanam . tato'parāhṇasamaye rakṣāpoṭalikāṃ śubhām . kārayedakṣataiḥ śastaiḥ siddhārthairhemabhūṣitairiti atropākarmānantaryasya pūrṇamāsītithau vārṣikasyānuvādo na tu vidhiḥ gauravāt prayogavidhibhede ca kramāyogā cchūdrādau tadayogācca . tena paredyurupākaraṇe pūrvedyuraparāhṇe tatkaraṇaṃ siddham . idaṃ bhadrāyāṃ na kāryam bhadrāyāṃ dve na kartavye śrāvaṇī phālgunī tathā . śrāvaṇī nṛpatiṃ hanti grāmaṃ dahati phālgunīti saṃgrahokteḥ tatsattve tu rātrāvapi tadante kuryāditi nirṇayāmṛte . idaṃ pratipadyutāyāṃ na kāryam nandāyādarśane rakṣābalidānaṃ daśāsu ca . bhadrāyāṃ gokulakrīḍā deśanāśāya jāyate iti madanaratne brahmavaivartāt bhaviṣye upalipte gṛhamadhye dattacatuṣke nyaset kumbham . pīṭhetatropaviśedrājāmātyairyutaśca sumuhūrte . tadanu purīdhā nṛpate rakṣāṃ badhnīta mantreṇa . idaṃ rakṣābandhanaṃ niyatakālatvāt bhadrāvarjaṃ grahaṇadine'pi kāryaṃ holikāvat . grahasaṃkrāntyādau rakṣāniṣedhābhāvāt saverṣāmeva varṇānāṃ sūtakaṃ rāhudarśane iti tatkālīnakarmaparameva na tvanyatra . anyathā holikāyāṃ kā gatiḥ . ataeva nitye naimittike japye homayajñakriyāsu ca . upākarmaṇi cotsarge grahaveghona vidyate iti niyatakālīne tadabhāva iti dik . upākarmaṇīti taddinabhinnaparaṃ tatratanniṣedhādityuktaṃ prāka . mantrastu yena baddho balīrājā dānavendro mahābalaḥ . tena tvāmapi badhnāmi rakṣe! mā cala mā cala . brāhmaṇaiḥ kṣatriyairvaiśyaiḥ śūdrairanyaiśca mānavaiḥ kartavyorakṣaṇācāro dvijān saṃpūjya śaktitaḥ iti .

tantubha pu° tantunā santatyā bhāti bhā--ka . 1 sarṣape 2 vatse ca jaṭādharaḥ . marīcaṃ pippalaṃ koṣaṃ jīrakantantubhaṃ tathā . saṃskāre ca samakṣe ca mahādevyai nivedayet kāli° pu° . tantubhaṃ sarṣapam raghunandana .

tantuvardhana tri° tantuṃ santānaṃ saṃsāraṃ vā vardhayati chinatti vā vṛdha--vṛddhau ṇic lyu vardhi chedane lyu vā . 1 tantubardhake 2 tantucchedake ca . 3 parameśvare pu° . śubhāṅgo lokasāraṅgaḥ sutantustantuvardhanaḥ viṣṇu sa° . tantuṃ santatiṃ saṃsāraṃ vardhayati chedayati vā jñānadānena bhā° .

tantu(ra)la na° tanturvidyate'sya ra--lac vā . mṛṇāle . hemaca0

tantuvāpa tri° tantūn vapati vapa--aṇ upa° sa° . (tāṃti) tantuvāye jaṭādharaḥ .

tantuvāya tri° tantūn vayati ve--aṇ upa° sa° . 1 tantuvayanakartari (tāṃti) 2 lūtāyāṃ kīṭabhede ca amaraḥ . 3 saṅkīrṇajātibhede puṃstrī . striyāṃ jātitvāt ṅīṣ . sā ca jātistadvṛttiśca mānavoktā yathā nṛpāyāṃ vaiśyasaṃsargādāyogava iti smṛtaḥ . tantuvāyā bhavantyeva vasukāṃsyopajīvinaḥ . śīlakāḥ kecittatraiva jīvanaṃ vastranirmitau tantuvāyo daśapalaṃ dadyādekapalādhikam manuḥ .

tantuvāyadaṇḍa pu° tantorvāyasya daṇḍaḥ 6 ta° vāyate anena karaṇe--ghaña vā karma° . vemani tantuvāyasādhane daṇḍe . (narāja)

tantuvigrahā strī tantavo vigrahe yasyāḥ . kadalyām trikā° . tattvaci hi bahusūtrāṇi prādurbhavanti .

tantuśālā strī tantūnāṃ vayanāya śālāṃ . (tāṃtaghara) tantuvayanagṛhe hema° .

tantusantata tri° tantubhiḥ santataṃ vyāptam . syūtavastre . (siṃoyāna) amaraḥ .

tantusāra pu° tantava iva sāro majjāsya . guvākavṛkṣe . trikā0

tantra na° tanyate tanoti vā kartrādau yathāyathaṃ ṣṭun tantrikuṭambabharaṇe ghañ vā . 1 kaṭumbabharaṇādikṛtye 2 siddhānte 3 auṣadhe 4 pradhāne 5 paricchade 6 vedaśākhābhede 7 hetau 8 ubhayārthaikaprayoge . 9 itikartavyatāyāñca medi° . 10 tantuvāye śabdamālā 11 rāṣṭre 12 paracchandānugamane 13 svarāṣṭracintāyāma hemaca° . 14 pravandhe śabdaratnā° 15 śapathe, dharaṇiḥ 16 dhane 17 gṛhe 18 vayanasādhane (tāṃta) 19 kule ca nānārthamañjarī . 20 śivādyuktaśāstrabhede tallakṣaṇabhedādikaṃ yathā sargaśca pratisargaśca mantranirṇaya eva ca . devatānāñca saṃsthānaṃ tīrthānāñcaiva varṇanam . tathaivāśramadharmaśca vipra saṃsthānameva ca . saṃsthānañcaiva bhūtānāṃ yantrāṇāñcaiva nirṇayaḥ . utpattirvibudhānāñca tarūṇāṃ kalpasaṃjñitam . saṃsthānaṃ jyotiṣāñcaiva purāṇākhyānameva ca . koṣasya kathanañcaiva tatānāṃ paribhāṣaṇam . śaucāśaucasya cākhyānaṃ narakāṇāñca varṇanam . haracakrasya cākhyānaṃ strīpuṃsoścaiva lakṣaṇam . rājadharmo dānadharmo yugadharmastathaivaca . vyavahāraḥ kathyate ca tathā cādhyātmavarṇanam . ityādilakṣaṇairyuktaṃ tantramityabhidhīyate . tasya praśaṃsā . viṣṇurvariṣṭho devānāṃ hradānāmudadhiryathā . nadīnāñca yathā gaṅgā parvatānāṃ himālayaḥ . aśvatthaḥ sarva vṛkṣāṇāṃ rājñāmindro yathā varaḥ . devīnāñca yathā durgā varṇānāṃ brāhmaṇo yathā . tathā samastaśāstrāṇāṃ tantra śāstramanuttamam . sarvakāmapradaṃ puṇyaṃ tantraṃ vai veda sammitam . kīrtanaṃ devadevasya harasya matameva ca . pāvanaṃ śraddadhānānāmiha loke paratra ca . tasya śloka saṃkhyā yathā na śakyaṃ vistarādvaktumapi varṣaśatairapi . saṃkṣepādvai pravakṣyāmi lokakalpoktavartmanā . divi devi! navalakṣaṃ pātāle brahmaśāsane . lakṣamātraṃ bhārate ca kṣitau tantrāṇi yāni ca . āgamaṃ trividhaṃ proktaṃ caturthamaiśvaraṃ smṛtam . kalpaścaturvidhaḥ prokta āgamo ḍāmarastathā . yāmalañca tathā tantraṃ teṣāṃ bhedāḥ pṛthak pṛthak . muktakākhyaṃ saprapañcam sāradākhyañca nāradam . mahārṇavaśca kapilo yogaḥ kalpaḥ kapiñjalaḥ . amṛta śuddhirvīraśca siddhasaṃvaraṇastathā . prathamo'ṣṭasahasrantu ślokā daśa prakīrtitāḥ . dvitīyomuktakastatra ṣaṭsahasrāṇi saṃkhyayā . ślokāḥ śatārdhasaṃkhyātāstṛtīyastrisahasrakaḥ . śatadvayaṃ sādhikañca ślokānāṃ pañcaviṃśatiḥ . triṃśo, ttarasahasrāṇi ślokānāṃ bhānusaṃkhyayā . prapañcaḥ prathame tantre dvitīye vasusaṃkhyayā . sahasrāṇi tathā ślokāḥ saptaviṃśatisaṃkhyayā . bhūtanetrasahasrāṇi tṛtīye'bdhisahasrakam . śatadvayaṃ paṅkti 10 ślokāḥ prapañcaḥ kathitastridhā . kalā 16 saṃkhyā sahasrāṇi sāradāyāḥ prakīrtitāḥ . pañcaviṃśādhikāḥ ślokā vasuślokāśca nārade . viṃśatiśca sahasrāṇi ṣaṭsahasrāṇi saṃkhyayā . vasuślokāśca kathitāḥ kapilaḥ ślokasaṃkhyayā . trayodaśa sahasrāṇi kalottara śatatrayam . ślokasaṃkhyā samuddiṣṭā yoge kalpe ca saṃkhyayā . vāṇasaṃkhyā sahasrāṇi ślokā navatiḥ kīrtitāḥ . ślokānāntu sahasrāṇi aṣṭāviṃśatisaṃkhyayā . ślokāśca bhānu 12 saṃkhyātā stantre'pi ca kapiñjale . amṛtaśuddhau sahasrāṇi pañcaślokādhikāni ca . pañcaiva kathitā netra saṃkhyātāni yathārthataḥ . vīrāgame ṣaḍadhikāni śatāni parisaṃkhyayā . sahasrāṇi ca tāvanti ślokānāntu yayārthataḥ . pañcādhikasahasrāṇi ślokānāmṛtusaṃkhyayā . siddhasaṃvaraṇoktāni īśvareṇa yathā purā . ḍāmaraḥṣaḍvidho jñeyaḥ prathamo yogaḍāmaraḥ . ślokāstatra trayastriṃśat tathā pañca śatāni ca . triviṃśatisahasrāṇi ślokāni ceha saṃkhyayā . ekādaśa sahasrāṇi saṃkhyayā śivaḍāmare . ślokāḥsaptaiva niścitya iśvareṇaiva bhāṣitāḥ . tāvacchrlokasahasrāṇi pañca ślokaśatāni ca . guṇottarāṇi durgāyā ḍāmare kathitāni ca . nava ślokasahasrāṇi nava ślokaśa tāni ca . sārasvate tathā ślokāḥ pañcaiva parikīrtitāḥ . svara 7 saṃkhyasahasrāṇi ślokānāṃ brahmaḍāmare . pañcottaraśatānyatra saṃkhyātāni śivena tu . ṣaṣṭiḥ ślokasahasrāṇi gandharvaḍāmarottare . śnokāśca ṣaṣṭisaṃkhyātā brahmaṇā'vyaktayoninā . yāmalāḥ ṣaṭ samākhyātāstantrādāvādiyāmale . dvātriṃśacca sahasrāṇi trayastriṃśat śatāni ca . dvitīye brahmasaṃjñe tu dvāviṃśatiśca saṃkhyayā . sahasrāṇi śatānyatra tānyeva kathitāni ca . tāvatsaṃkhyasahasrāṇi śatāni parisaṃkhyayā . viṃśatiśca tathā saṃkhyā ślokāśca viṣṇuyāmale . kālasaṃkhyasahasrāṇi vedasaṃkhyaśatāni ca . pañcaṣaṣṭi stathā ślokā kaniṣṭhe rudrayāmale . nava ślokasahasrāṇi trayodaśa śatāni ca . dvāviṃśatistathā ślokā gaṇeśayāmalottame . ravisaṃkhyasahasrāṇi ādityākhye tu yāmale . tantre nīlapatākāyāṃ sahasrāṇi ca pañca ca . pañcaviṃśatiḥ ślokāśca kathitā vāmakeśvare . trayodaśa sahasrāṇi dve śate viṃśatistathā . ślokāmṛtyuñjaye tantre saṃkhyātāstantravedibhiḥ . gajasaṃkhyasahasrāṇi trikasaṃkhyāśatāni ca . sapta ślokāstathaivātra tantrayogārṇavottame . daśa ślokasahasrāṇi tāvantyeva śatāni ca . māyākhye ca mahātantre yathārthataḥ prakīrtitāḥ . pañca ślokasahasrāṇi tāvantyeva śatāni ca . śatārdhasaṃkhyayā ślokā dakṣiṇāmūrtitantrake . daśa ślokasahasrāṇi tāvantyeva śatāni ca . trayodaśa tathā ślokāḥ kālikākhye ca tantrake . kāleśvaryāstantravaresa hasratitrayaṃ mahat . ślokānāṃ saṃkhyayā cātra tantrarāje ca saṃkhyayā . nava ślokasahasrāṇi nava ślokaśatāni ca . dvāviṃśatiḥ sahasrāṇi haragauryākhyatantrake . tathā ca viṃśatiḥ ślokāstantre'smin parikīrtitāḥ . arkasaṅkhyasahasrāṇi dvitīye tantravedibhiḥ . aṣṭāviṃśatiśca ślokāḥ saṃkhyātāntantranirṇaye . kubjikākhye mahātantre ślokāśca daśasaṃkhyayā . sahasrāṇi tathā sapta saṃkhyātānimanīṣibhiḥ . dvitīye ṣaṭsahasrāṇi tadardhañca kaniṣṭhake . arkasaṃkhyasahasrāṇi tathāṅkuśaśatāni ca . tāvaddevyā mahātantre saṃkhyātāni dvijottamaiḥ . dvāśiṃśatiḥ sahasrāṇi dvāviṃśatiḥ śatāni ca . kātyāyanyāstu tantrasya saṃkhyātāni manīṣibhiḥ . vasuślokasahasrāṇi tāvantyeva śatāni ca . pratyaṅgirāthāstantre ca niścitāni yathārthataḥ . bhūtasaṃkhyā sahasrāṇi tathā tāvacchatāni ca . mahālakṣmyā stantrarāje pañca ślokāśca kīrtitāḥ . gajasaṃkhyasahasrāṇi ślokakā saptasaṃkhyayā . tripurārṇave mahātantre likhitāḥ paramarṣibhiḥ . sarasvatyāḥ sahasre dve dve śate saṃkhyayā smṛte . pañca ślokāstathaivātra vijñātavyā dbijātibhiḥ . dvāviṃśatiḥ sahasrāṇi ādye tantrottamottare . aṅgasaṃkhyā śatānyatra ślokāḥ pañcadaśaiva tu . dvāviṃśatiḥ sahasrāṇi tathā nava śatāni ca . dvātriṃśacca tathā ślokā yoginyāstantrarājake . dvitīye ṣaṭ sahahrāṇi tathā ca triśatāni ca . trayaḥ ślokāstathaivātra vārāhyāstantra uttame . ūrmisaṃkhyāsahasrāṇi tatvasaṃkhyaśatāni ca . gavākṣe tantrarāje'smin ślokāhi tatvasaṃkhyayā . varṇa saṃkhyasahasrāṇi dve śate pariniścite . ślokāstayaśca saṃkhyātāstantre nārāyaṇīyake . vedasaṃkhyasahasrāṇi tānyeva ca śatāni ca . ślokā navatiḥsaṃkhyātā mṛḍānī tantrarājake . tṛtīye trisahasrāṇi triśatāni kaniṣṭhake . triṃśat ślokāśca saṃkhyātājñātavyāstantravedibhiḥ . varāhota° upatantrāṇi yathā saiddhīktānyupatantrāṇi kapiloktāni yāni ca . adbhutāni ca etāni jaiminyuktāni yāni ca . vaśiṣṭhaḥ kapilaścaiva nārado garga eva ca . pulastyobhārgavaḥ siddho yājñavalkyobhṛgustathā . śukro vṛhaspatiścaiva anye ye munisattamāḥ . ebhiḥ praṇītānyanyāni upatantrāṇi yāni ca . visaṃkhyātāni tānyatra dharmavidbhirmahātmabhiḥ . sārāt sāratarāṇyeva saṃkhyātāni nibodhata . vārāhīta° . śivoktaṃ catuḥṣaṣṭisaṅkhyakaṃ tantraṃ yathā siddhīsvaraṃ mahātantraṃ kālītantraṃ kulārṇavam . jñānārṇavaṃ nīlatantraṃ phetkārītantramuttamam . devyāgamaṃ uttarākhyaṃ śrīkrabhaṃ siddhiyāmalam . matsyasūktaṃ siddhasāraṃ siddhisārāhvayaṃ tathā vārāhītantraṃ deveśi! yoginītantramuttamam . gaṇeśavimārṣaṇītantraṃ nityātantraṃ śivāgamam . cāmuṇḍākhyaṃ maheśāni! muṇḍamālākhyatantrakam . haṃsamāheśvaraṃ tantraṃ niruttaramanuttamam . kulaprakāśakaṃ devi! kalpaṃ gāthātmakaṃ śive! . kriyāsāraṃ nivandhākhyaṃ svatantraṃ tantramuttamam . sammohanaṃ tantrarājaṃ lalitākhyaṃ tathāśive! . rādhākhyaṃ mālinītantraṃ rudrayāmalamuttamam . vṛhacca śrīkramaṃ tantraṃ gavākṣaṃ sukumudini! . viśuddheśvara tantrañca mālinīvijayaṃ tathā . samayācāratantrañca bhairavītantramuttamam . yoginīhṛdayaṃ tantraṃ bhairavaṃ parameśvari! . sanatkumārakaṃ tantraṃ yonitantraṃ prakīrtitam . tantrāntarañca deveśi! navaratneśvaraṃ tathā . kulacūḍāmaṇitantraṃ bhāvacūḍāmaṇīyakam . mantradevaprakāśañca kāmākhyānāmakaṃ tathā . kāmacenukumārī ca bhūtaḍāmarasaṃjñakam . mālinīvijayaṃ tantraṃ yāmalaṃ vrahma yāmalam . viśvasāraṃ mahāyantraṃ mahākālaṃ kulāmṛtam . kuloḍvīśaṃ kubjikākhyaṃ yantracintāmaṇīyakam . etāni tantraratnāni sakalāni yume yuge . kālīvilasakādīni tantrāṇi parameśvari! . kālakalpe susiddhāni aśvakrāntāsu bhūmiṣu . mahācīnāditantrāṇi avikalpe maheśvari! . susiddhāni varārohe! rathakrāntāsu bhūmiṣu iti mahāsiddhisāratantram . catuḥṣaṣṭiśca tantrāṇi yāmalādīni pārvati . sakalānīha vārāhe viṣṇukrāntāsu bhūmiṣu . kalpa bhedena tantrāṇi kathitāni ca yāni ca . pāṣaṇḍa mohanāyaiva viphalānīha sundari! viśvasāratantram . anyatra ca daityānāṃ mīhanārthaṃ tu tantraśāstraṃ śivoditam tatra svarāṣṭracintāyāṃ auṣadhe ca tantrāvāpavidā yogaiḥ māghaḥ . śāstre idānīṃ tatpravakṣyāmi tantramuttaramuttamam suśrutaḥ anekoddena sakṛtprayoge dvau daive prāk trayaḥ pitrye udagaikaikameva vā . mātāmahānāmapyevaṃ tantraṃ vā vaiśvadaivikam yājña° . pivṛśrāddhe mātāmahaśrāddhe ca vaiśvadaivikaṃ tantreṇa kāryamiti mitā° . 21 vidhyante aṅgasamudāye darśapaurṇamāsau tu pūrvaṃ vyākhyāsyāmastantrasya tatrāmnātatvāt āśva° śvau° 1 . 1 . 3 . tantramaṅgasaṃhatiḥ vidhyanta ityarthaḥ sa cāvasthānādisaṃsthājapāntaḥ pradhānasya tantraṇāt tantramityucyate karkaḥ . tantralakṣaṇādikaṃ kātyāṃ° śrau° uktaṃ yathā karmaṇāṃ yugapadbhāvastantram kātyā° śrau° 1 . 7 . 1 yatra pradhānakarmaṇāṃ yugapadbhāvaḥ saha prayogaḥ tatrārādupakārakāṇāmaṅgānāṃ tantraṃ sakṛdanuṣṭhānaṃ bhavati . na pratipradhānaṃ pṛthak pṛthak yaddhi sakṛt kṛtaṃ bahūnāmupakaroti tattantramityucyate yathā bahūnāṃ madhye kṛtaḥ pradīpaḥ . kutastantramiti hetvākāṅkṣāyāṃ trīn hetūnāha karkaḥ . śakyapuruṣārthakṛtatvaikārthasamavāya śrutibhyaḥ 2 sū° . pradhānakarmaṇāṃ saha prayoge sati tadaṅgānāṃ sakṛdanuṣṭhānamuktam . tat kutaḥ śakyatvāt sakṛdapyanuṣṭhitairārādupakārakairaṅgairbahūnāmapi prādhānānāmupakārasya kartuṃ śakyatvāt śaknuvanti hyārādupakārakāṇi bahūnāmupakartum, agṛhyamāṇaviśeṣatvāt pradīpavat yathā eka eva pradīpo bahūnāṃ madhye kṛtaḥ san sarveṣāmupakaroti evametānyapīti . yadyapyaṅgānāṃ pratyekameva viniyogastathāpi vidhinā tāvadanuṣṭhānaṃ sakṛdevopakārakaṃ bhavati yathaiva hi ṣaṭsu bhāvanāsu liṅpadenaiva kathambhāvamapekṣamāṇāsvapi sakṛdāmnātā evāṅgavidhayaḥ ṣaṇṇāmapi pratyekamaṅkāni samarpayanti satyapi ca kasyacit pradhānotpattividhisannidhau prakaraṇavaśena saṃnidhirbādhyate tathaiva saṃhatānāṃ pradhānānāṃ phalasādhanatvāt kartṛdeśakālaikyācca yugapat sarveṣvanuṣṭhātuṃ prārabdheṣu sakṛtkṛtamevāṅgaṃ sarvacikīrṣayā kṛtatvāt santamapi kenacit saṃnidhiṃ bādhitvā prakaraṇavaśena sarvārthaṃ bhavati . kiṃ ca paurṇamāsyāṃ yajeteti trayāṇāṃ yugapadanuṣṭhānamavagataṃ pṛthak pṛthak sāṅgeṣvanuṣṭhīyamāneṣu bādhyate tasmāt sakṛdevāṅgānāmanuṣṭhānam . tathā puruṣārthakṛtatvācca yataḥ sakṛdanuṣṭhitairapyaṅgaiḥ puruṣārthaḥ kṛta eva bhavati puruṣārthaḥ puruṣasyābhīṣṭaṃ phalam taddhi āgneyādibhiraṅgopakṛtaiḥ kriyate ārādupakārakāṇi cāṅgānyanekaghaṭādiprakāśakapradīpavat sarveṣāṃ sahaivopakurvanti sakṛtkṛtairapi puruṣārthaḥ kṛtaeva bhavati . tathā ekārthasamavāyaśruteścāṅgānāṃ tantraṃ bhavati eko'rtho yasya ekārtha ekaphalo yaḥ pradhānānāṃ samavāyaḥ samūhaḥ sa ekārthasamavāyaḥ tatra ekārthe samavāye ekaphale pradhānasamūhe aṅgānāṃ tantraśruteḥ aṅgānāṃ sakṛdanuṣṭhānaṃ śrūyate yataḥ . tathāhi tā ekaviṃśatirāhutayodvāvādhārau pañca prayājā dvāvājyabhāgāvāgneyaḥ puroḍāśastaddaśāgnīṣomīya upāṃśuyājo'gnīṣomīyaḥ puroḍāśo'gniḥ sviṣṭakṛdiḍā trayo'nuyājāḥ sūktavākaśca śamyorvākścātha yadevādaḥ patnīsaṃyājeṣu sampragṛhṇāti samiṣṭa yajuśceti tatrāgneyopāṃśuyājāgnīṣomīyalakṣaṇa ekaphale pradhānasamavāya āhutīnāmekaviṃśatisaṃkhyā śrūyate sā cāṅgānāṃ sakṛtkaraṇapakṣa evopapadyate na pratipradhānaṃ pṛthaganuṣṭhānapakṣe . tasmāt pradhānānāṃ sahaprayoge sakṛdevārādupakārikā kriyā sannipatyopakārakāṇāṃ pratipradhānamāvṛttiriti tu prāguktameva . atha pradhānānāṃ saha prayoge kāraṇānyāha karkaḥ . phalakarmadeśakāladravyadevatāguṇasāmānye 3 sū° . yatraikena vākyena bahūni pradhānakarmāṇi ekaphalasādhanatvena vidhīyante tatra teṣāmitaretarāpekṣāṇāṃ sādhanatvena vidhānāt sahaprayogaḥ tadyathā mitrāvindāśrīrāṣṭramitrāyuṣkāmasyeti vaiśvadevena prajākāmaṃ yājayediti atra mitravindāśabdena samudāyavacanena daśānāṃ haviṣāṃ sahaprayogaḥ vaiśvadevaśabdena ca samudāyavacanenāṣṭānāṃ haviṣām . sūtrārthastu sāmānya śabdaḥ pratyekaṃ sambadhyate phalasāmānye karmasāṃmānye deśasāmānye kālasāmānye dravyasāmānye devatāguṇayoḥ sāmānya iti ekavākyenaikaphalasāghanatvena vidhāne'pi phalādisāmānye satyeva pradhānānāṃ sahaprayogo bhavati phalaṃ svargādi karma pañcaprayājatā tryanuyājatetyādi . deśaḥ samaprācīnapravaṇādiḥ . kālaḥ pūrvāhṇāparāhṇādiḥ . dravyaṃ dakṣiṇādravyam na tu havirdravyam anekeṣu pradhānakarmasu tadbhedasyāvaśyammāvāt devatā prajāpatīndrādiḥ . tadguṇa upāṃśutvāśrāvyatvādiḥ tasmin sati pradhānamapi sahaiva bhavati na pṛthak karkaḥ tadbhede bhedaḥ 4 sū° . teṣāṃ phalādīnāṃ bhedastadbhedaḥ tadbhede teṣāṃ phalādīnāṃ saha prayogakāraṇānāṃ bhede sati pradhānānāṃ prayogabhedo bhavati tatra prayogavacanabhedānmitravindāprītikāmāgneyayorna sahaprayogaḥ phalabhedācca śrīkāmarāṣṭrakāmamitrakāmāyuṣkāmamitravindānāṃ pṛthak prayogaḥ . karmabhede'pi prayogabhedo bhavati tadyathā kasyacit pañcaprayājatā kasyacinnavaprayājatā yathā ca kraiḍinīyā mahāhaviṣostantrasahatve itaretarasya viguṇatvaṃ bhavati . deśabhede'pi tantrabhedo bhavati yathā varuṇaprayāseṣu mārutyāḥ kraiḍinīmahāhaviṣośca kraiḍinyāḥ samadeśaḥ mahāhaviṣastu prācīnapravaṇaḥ . kālabhede'pi sahaprayogo na bhavati yathā darśasya paurṇamāsasya ca paurṇamāsyāṃ paurṇamāsyā yajetāmāvāsyāyāmamāvāsyayā yajeteti vacanena kālabhedena tayorvidhānāt . yathā vā ānīkavatīsāntapanīyayoḥ pūrvāhṇamadhyāhnarūpakālabhedāttanta bhedaḥ . dakṣiṇādravyaikye sati sahaprayogo yathā rājasūye trayāṇāṃ triṣaṃyuktānāṃ yeṣāṃ mate ca triṣaṃyuktānāṃ trayāṇāmapyekasminnevāhanyanuṣṭhānam teṣāṃ dakṣiṇādravyabhedena trayāṇāṃ trayāṇāṃ pṛthaganuṣṭhānam na sarveṣāṃ sahaprayogaḥ dakṣiṇābhedaśca trayāṇāṃ vāmanaḥ trayāṇāṃ śyāmaḥ trayāṇāṃ babhruriti tatra dakṣiṇābhedādānatibhedaḥ tadbhedāttatkṛtasya svarūpasya bhedaḥ vāmanānatairhi pūrvaṃ karma kartavyam śyāmānatairuttaram tantratve tūbhābhyāmānatā ubhayaṃ kuryuḥ . tatra dakṣiṇāvyavasthā gamyamānā bādhyeta . tasmāt pratidakṣiṇaṃ tantrabhedaḥ . atra ekavākyenekaphalārthameva vidhāne deśakālakarmaikye satyapi dakṣiṇābhedāttantrabhedaḥ . devatāyā devatāguṇasya ca sāmānye sati uccāraṇamapi tasyā devatāyā āvāhanatyāgādau tantreṇa bhavati yathā saptadaśaprājāpatyeṣu rājapeye prajāpaterdevatāyāḥ samānatvādguṇasyopāṃśutvasya ca samānatvādanuvacanādau tantreṇoccāraṇaṃ bhavati yāgo'pi tantreṇaiva bhavati . tathā ca prājāpatyān prakṛtya śrūyate ekānuvākyā bhavatyekayājyaikadevatyā hi prājāpatyā ityupāṃśutvāc chāgānāṃ haviṣo'nūbrūhoti atrānuvākyādyekatve ekadevatatvaṃ hetuṃ bruvantī ekadevatākānāṃ siddhaṃ tantroccāraṇaṃ darśayati . darśapūrṇamāsayoreva dravyabhede'pi dadhnaḥ payasaśca devatāyā indrasya tadguṇasya cāśrāvyatvasya samānatvāttantreṇaiva yāga uccāraṇaṃ bhavati . devatāyāṃ samānāyāmapi devatāguṇasyopāśutvāderbhede sati sahoccāraṇaṃ na bhavati yathā prakṛtāvevāpāṃśujāpāgnīṣomayoḥ puroḍāśāgnīṣomayośca . iha devatātadguṇayoḥ sāmānye yāgasya tantreṇānuṣṭhānamucyate atra siddhameva devatāguṇasāmānye tantreṇa yāgānuṣṭhānamupajīvya bhedo yāgasya bhedenānuṣṭhānapūrvaṃ niṣiddhaḥ na dravyabhede guṇayogāditi vā tasya iti na punaruktidoṣādi . karkaḥ . tallakṣaṇaviṣayādikaṃ jaimininā ekadaśādhyāye nyarūpi tata evāgantavyaṃ saṃkṣepataśca jaiminiśabde mādhavenoktaṃ 3141 pṛ° darśitam . tatra śāstre āsurirapi pañcaśikhāya tena bahudhā kṛtaṃ tantram saptatyāṃ kila ye'rthāste'rthāḥ ṣaṣṭitantrasya sā° kā° . 22 nītyavayave . tantraiḥ pañcabhiretaccakāra manoramaṃ śāstram pañcata° . tadavayapāśca mitrabhedamitraprāptikākolūkīyalabdhāpraṇāśaparīkṣitakārakākhyāḥ . tantraṃ vetti ṭhak . tāntrika tantravettari tri° . tantra vihitaḥ ṭhak . tāntrika tantravihite tri° striyāṃ ṅīp vaidikī tāntrikī sandhyā yathānukramayoḥgata tantrasā° tāntrikī dīkṣā 23 vaśe ca svatantraḥ paratantraḥ .

tantraka tri° tantrāt acirāhṛtam kan . abhinave vastre amaraḥ paṭe pu° śāṭyāṃ strī iti bhedaḥ . vasānastantrakanibhe sarvāṅgīṇe tarutvacau bhaṭṭiḥ .

tantrakāṣṭha na° tantrasthaṃ kāṣṭham . tantrasthe kāṣṭhabhede (tāṃtera kāṭi) prabhṛtau trikā° .

tantratā strī tantrasya bhāvaḥ tal . anekoddeśena sakṛtpravṛttau yathā tarpaṇapūjanādyanekakarmoddeśena sakṛtsnāne kṛte sarvakarmāṅgasnānasiddhiḥ . tadviṣayodāharaṇaṃ prā° ta° uktaṃ yathā āgneyāṣṭakapālaindradadhyaindrapayoyāgānāṃ trayāṇāmāgneyāṣṭakapālopāṃśuyāgāgnīṣomīyaikādaśakapālayāgānāṃ trayāṇāṃ sakṛt sakṛdanuṣṭhitena prayājādyaṅgenopakāraḥ siddhyati tathā mānābrahmabadhasattve sarvoddeśena sakṛt prāyaścitte kṛte sarvabrahmavadhajanyapāpanāśaḥ . tantratāyāhetuśca adṛṣṭārthaikajātīyakarmaṇaḥ kāladeśa kartrādīnāṃ prayogānubandhivaidhahetubhūtānāmabhede uddeśya viśeṣāgrahaḥ iti . evañca snāto'dhikārī bhavati daive paitre ca karmaṇi . pavitrāṇāṃ tathā jāpye dāne ca vidhidarśite iti viṣṇūktam asnātvā nācaret karmajapahomādi kiñcaneti dakṣoktañca, kriyāṅgasnānaṃ kartṛsaṃskāradvāraiva taddinakartavyāśeṣakarmārthamekameva na tu pratikarma kartaṃvyam iti raghunandanaḥ adhikaṃ tantraśabde dṛśyam .

tantradhāraka pu° tantraṃ karmajñāpakapaddhatigranthaṃ dhārayati dhāri--ṇvul 6 ta° . ekastatra niyuktaḥ syādaparastantradhārakaḥ . tṛtīyaṃ praśnakaṃ brūyāt tataḥ karma samācaret gṛhyapariṣṭokte karmasvarūpajñāpakapustakavācake . tantradhārakaḥ pustakadhārakaḥ sa° ta° raghunandanaḥ .

[Page 3227b]
tantrayukti strī tantroktā āyurvedaśāstroktā yuktiḥ . suśrutokte dvātriṃśadbhedake yuktibhede . tāśca yathā athātastantrayuktināmādhyāyaṃ vyākhyāsyāmaḥ . dvātriṃśattantrayuktayo bhavanti . tadyathā . adhikaraṇaṃ yogaḥ padārtho hetvartha uddeśo nirdeśa upadeśaḥ pradeśo'tideśo'pavargo vākyaśeṣo'rthāpattirviparyayaḥ prasaṅgaekānto'nekāntaḥ pūrvapakṣo nirṇayo'numataṃ vidhānamanāgatāvekṣaṇam atikrāntāvekṣaṇam . saṃśayo vyākhyānaṃ svasaṃjñā udāharaṇaṃ nirvacanaṃ nidarśanaṃ niyogo vikalpaḥ samuccaya ūhyamiti atrāsāṃ tantrayuktīnāṃ kiṃ prayojanamityucyate . vākyayojanamarthayojanañca . bhavanti cātra ślokāḥ . asadvādiprayuktānāṃ vākyānāṃ pratihelanam . svavākyānāṃ siddhirapi kriyate tantrayuktitaḥ . vyaktā noktāśca ye hyarthā līnā ye cāpyanirmalāḥ . leśoktā ye kvacittantre teṣāñcāpi prasādhanam . yathāmbujavanasyārkaḥ pradīpo veśmano yathā . prabodhyasya prakāśyārthāstathā tantrasya yuktayaḥ . yamarthamadhikṛtyocyate tadadhikaraṇaṃ 1 yathā rasaṃ doṣaṃ vā . yena vākyaṃ yujyate sa yogaḥ 2 . yathā tailaṃ pibeccāmṛtavallinimbahiṃsrābhayāvṛkṣaka pippalībhiḥ . siddhaṃ balābhyāñca sadevadāru hitañca nityaṅgalagaṇḍarogī . siddhaṃ pivediti prathamaṃ vaktavye tṛtīyapāde siddhaṃ prayuktamevaṃ dūrasthānāmapi padānāmekīkaraṇaṃ yogaḥ . yo'rthobhihitaḥ sūtre pade vā sa padārthaḥ 3 . aparimitāśca padārthāḥ . yathā snehasvedāñjaneṣu nirdiṣṭeṣu dvayostrayāṇāmarthānāmupapattirdṛśyate tatra yo'rthaḥ pūrbāparayogasiddhobhavati sa grahītavyo yathā . vedotpattiṃ vyākhyāsyāma ityukte sandihyate buddhiḥ . katamasya vedasyāyamutpattiṃ pivakṣuriti . ṛgvedādayastrayovedāstatra pūrvāparayogamupalabhya vida--vicāraṇe vindatyetayośca dhātvoranekārthayoḥ prayoga iti paśvātpratiprattirbhavati . āryuvedotpattimayaṃ vivakṣurityevaṃ padārthaḥ . yadanyaduktamanyārthasādhakaṃ bhavati sa hetvarthaḥ 4 . yathā mṛtpiṇḍo'dbhiḥ praklidyate yathā māṣadugdhaprabhṛtibhirvraṇaḥ praklidyata iti . samāsakathanamuddeśaḥ 5 . yathā śalyamiti . vistaravacanaṃ nirdeśaḥ 6 . yathā . śārīramāgantukaṃ ceti . evamityupadeśaḥ 7 . yathā tathā na jāgṛyādrātrau divā svapnañca varjayet anena kāraṇenetyupadeśaḥ . yathopadiśyate madhureṇa śleṣmābhivardhata iti . prakṛtasyātikrāntena sādhanaṃ pradeśaḥ 8 . yathā devadattasyānena śavyamuddhṛtaṃ tasmādyajñadattasyāpyayamevoddhariṣyatīti . prakṛtasyānāgatena sādhanamatideśaḥ 9 . yathānenāsya vāyurūrdhamupatiṣṭhate tenodāvartaḥ syāditi . abhivyāpyāpakarṣaṇamapavargaḥ 10 . yathā svedyā viṣāpasūṣṭā anyatra kīṭaviṣāditi . yena padenānuktena vākyaṃ samāpyate sa vākyaśeṣaḥ 11 . yathā śiraḥpāṇipādapārśvapṛṣṭhodarorasāmityukte puruṣagrahaṇamapi gamyate puruṣa evokta iti . yadakīrtitamarthādāpadyate sārthāpattiḥ 12 . yathaudanaṃ bhakṣye ityukte'rthādāpannaṃ bhavati nāyaṃ pipāsuryavāgūmiti . yadyatrābhihitaṃ tasya prātilomyaṃ viparyayaḥ 13 . yathā kṛśālpaprāṇabhīravo duścikitsyā ityukte viparītaṃ gṛhyate dṛḍhādayaḥ sucikitsyā iti . prakaraṇāntareṇa samāpanaṃ prasaṅgaḥ 14 . yathā prakāraṇāntaritoyamartho'sakṛduktaḥ samāpyate sa prasaṅgaḥ mahābhūtaśarīrasamavāyaḥ puruṣastasmin kriyā so'dhiṣṭhānamiti vedotpattāvabhidhāya bhūtavidyāyāṃ punaruktaṃ yato'bhihitaṃ pañcamahābhūtaśarīrasamavāyaḥ puruṣa iti sa khalvevaṃ karmapuruṣaścikitsāyāmadhikṛtaḥ survatra . yadavadhāreṇocyate sa ekāntaḥ 15 . yathā tṛvṛdvirecayati madanaphalaṃ vāmayatīti . kvacittathā kkacidanyatheti yaḥ so'nekāntaḥ 16 . yathā kecidācāryā bruvate dravyaṃ pradhānaṃ kecidrasaṃ kecidvīryaṃ kecidvipākamiti . ākṣepapūrbakaḥ praśnaḥ pūrbapakṣaḥ 17 yathā kaphavātanimittāścatvāraḥ pramehā asādhyā bhavantīti . tasyottaraṃ nirṇayaḥ 18 . yathā śarīraṃ prapīḍya paścādadhogatvā vasāmedomajjānuviddhaṃ mūtraṃ prasṛjati vāta evamasādhyā vātajā iti . tathācoktam kṛtsnaṃ śarīraṃ niṣpīḍya medomajjavasāyutaḥ . adhaḥ prakupyate vāyustenāsādhyāstu vātajāḥ . paramatamapratiṣiddhamanumatam 19 . yathānyo brūyātsapta rasā iti . prakaraṇānupūrvyābhihitaṃ vidhānam 20 . yathā sakthimarmāṇyekādaśaprakaraṇānupūrvyābhihitāni . evaṃ vakṣyatītyanāgatāvekṣaṇam 21 . yathā ślokasthāne brūyāccikitsiteṣu vakṣyāmīti . yatpūrbamuktaṃ tadatikrāntāvekṣaṇam 22 . yathā cikitsiteṣu brūyāt śloka sthāne yadīritasiti . ubhayahetudarśanaṃ saṃśayaḥ 23 . yathā talahṛdayābhighātaḥ prāṇaharaḥ pāṇipādacchedanaṃ prāṇaharamiti . tatrātiśayopavarṇanaṃ vyākhyānam 24 . yatheha pañcaviṃśatikaḥ puruṣo'tra vyākhyāyate . anyeṣvāyurvedatantreṣu bhūtādiprakṛtyārabdhacintā . anyaśāstrāsāmānyā svasaṃjñā 25 . yathā mithunamiti madhusarpiṣorgrahaṇam . loke prathitamudāharaṇam 26 . yathoṣṇabhayācchītamanudhāvati . niścitaṃ vacanaṃ nirvacanam 27 . yathāyurvidyate'sminnanena vāyurvindatītyāyurvedaḥ . dṛṣṭāntainārthaḥ prasādhyate yatra tannidarśanam 28 . yathāgnirvāyunā sahitaḥ koṣṭhe vṛddhiṃ gacchati tathā vātapittakaphajoduṣṭavraṇa iti . idameba kartavyamiti niyogaḥ 29 . yathā pathyameva bhoktavyamiti . idaṃ veti vikalpaḥ 30 . yathā rasaudanaḥ savṛtā yavāgūrvā idañcedañceti samuccayaḥ 31 . yathā māṃsavarge aiṇahariṇalāvatittiriśāraṅgāḥ pradhānamiti . yadanirdiṣṭaṃ buddhimatā tadūhyam 32 . yathābhihitamannapānavidhau caturvidhañcānnamupadiśyate . bhakṣyaṃ bhojyaṃ lehyaṃ peyamevañcaturvidhe vaktavye dvividhamatihitamatrohyamiti . annapāne viśiṣya dvayorgrahaṇe kṛte caturṇāmapi grahaṇaṃ bhavati kiñcānyat . annena bhakṣyamavaruddhaṃ tvannasādharmyāt . peyena lehyaṃ dravasādharmyāt . caturvidhaścāhāraḥ prāyeṇa dvividhaḥ prasiddha iti . dvātriṃśadyuktayo hyetāstantrasāragaveṣaṇe . gayā samyagvinihitāḥ śabdanyāyārthasaṃyutāḥ . yohyetā vidhivadvetti dīpobhūtāstu buddhimān . sa pūjārho bhiṣak śreṣṭha iti dhanvantarermatam .

tantravāya(pa) pu° tanyate tana--karmaṇi ṣṭran tantraṃ sūtraṃ vayati vapati vā ve--vapa--vā aṇ upa° sa° . (tāṃti) khyāte 1 saṅkīrṇajātibhede striyāṃ jātitvāt ṅīṣ yopadhasya tu ṭāp iti bhedaḥ . tadutputtiḥ parāśarapaddhatāvuktā yathā tāmrakuṭṭācchaṅkhakāryāṃ maṇikāraśca jāyate . maṇikārāt tāmrakuṭṭyāṃ maṇibandho'tra jāyate maṇivandhānmaṇikāryāṃ tantravāyāśca jajñire . manūktastvasmādbhinnaḥ . ādhāre ghañ 6 ta° . 2 tantre (tāṃta) puṃna° śabdaratnā° .

tantrahoma pu° tantreṇa homaḥ . parisamūhanavarhirāstaraṇa yukte home kṣiprahogaśabde dṛśyam . tantramapyatra . aṅgahomasamittantraṃ śoṣantyākhyeṣu karmasu chandogapa0

tantrā strī tatri--bhāve a . īṣannidrāyāṃ tandrāyāṃ dvirūpako° .

tantrāyin pu° tantre kālacakre etirgacchati ṇini 7 ta° . kālacakragāmini sūryādau . tantrāyiṇe namodyāvāpṛthivībhyām yaju° 38 . 12 tanyate'nena tantraṃ paṭaracanāya śalākāyuktaṃ yantrabhedaḥ tadvat nabhañci kālacakramapi tantramucyate vedadī° .

[Page 3229a]
tantrikā strī tantrayate tatri ī tataḥ svārthe ka pūrvāṇo hrasvaḥ . guḍūcyām . amaraḥ .

tantri strī tatri--i . 1 tantryām 2 tandrāyāṃ ca vyapetatantri rdharmātmā śaktyā satsamayāśritaḥ bhā° ānu° 1 . 42 a° .

tantrita tri° tantrā tandrā jātā'sya tāra° itac . ālasyayukte dhārmiko nityabhaktaśca piturnityamatantritaḥ bhā° śā° 12713 . gavyaṃ dīrveṇa kālena yuktenātantritena ca bhā° ānu° 162 a° . atantritā sā svayameva vṛkṣakān kumā° .

tantripāla pu° sahadeve tantipālaśabde dṛśyam .

tantripālaka pu° jayadratharāje śabdama° .

tantrī strī tatri--ī . 1 vīṇāguṇe 2 guḍūcyāṃ 4 dehasirāyāṃ medi° . sa dadarśa śvamāṃsasya kutantrīṃ vitatāṃ muniḥ bhā° śā° 14 a° . 4 nadībhede 5 nāḍyāṃ 6 yuvatībhede śabdara° . asya ṅīvantatvābhāvena bahuvrīhau svāṅge nāḍītantrayoḥ pā° na kap tadabhāve'pi na hrasvaḥ . bahutantrīrgrīvā bahutantrīrdhamanī si° kau° . svāṅga ityukteḥ bahutantrīkā vīṇetādo kap . saptatantrī prathitā caiva vīṇā bhā° va° 134 a° . asvāṅgatve'pi ārṣatvāt na kap . 7 rajjau na laṅghayet vatsatantrīṃ manuḥ yasya vācā prajāḥ sarvā gāvastantryeva yantritāḥ bhāga° 3 . 15 . 8 . 8 vīṇāyāñca kaṇḍūyamānaḥ satataṃ lokānaṭati cañcalaḥ . ghaṭṭayāno narendrāṇāṃ tantrīrvairāṇi caiva ha harivaṃ° 57 a° .

tantvagra na° 6 ta° . tantūnāmagre tatogahā° cha . tantvagrīya tadbhavādau tri° .

tanthī(sthī) avya° tana--bā thī . urmyādigaṇe tasthītyatra pāṭhāntaram pṛṣo° . svīkāre abhyupagame . gatisaṃjñakatvāt samāse tanthī(sthī)kṛtya .

tandrā strī tadri--bhāve a . 1 īṣannidrāyām 2 ālasye ca hemaca° tamovātakaphāttandrā iti vaidyakam tallakṣaṇañca indriyārtheṣyasaṃvittirgauravaṃ jṛmbhaṇaṃ klamaḥ . nidrārtasyeva yasyehā tasya tandrāṃ vinirdiśet mādhavaḥ śucirguruvacodakṣastandrānidrāvivarjitaḥ viṣayendriyasaṃmoṣastandrālasyavivarjanam yājña° . nidrāyāṃ prabuddhasya klamābhāvaḥ . tandrāyāṃ tu prabuddhasyāpi klama ityanayorbhedaḥ . tandrā ca sukhasya māryā nidrāyāḥ kanyā prīterbhaginī yathāha nidrākanyā ca tandrā sā prītiranyā sukhapriye . yābhyāṃ vyāptaṃ jagatsarvam śabdārthaci° dhṛtavākyam 3 paṅkktichandasi na° . tandraṃ chandaḥ yaju° 15 . 5 . tadri sāde mohe ca tandrati sīdati sthānasaṃkoceneti tandraṃ śreṇī paṅktirvai tandraṃ chandaḥ iti śruteḥ vedadī0

tandrayu tri° tandrāmālasyaṃ yāti yā--ku pṛṣo° . ālasyayukte mo ṣu brahmeva tandrayurbhuvo vājānām ṛ° 8 . 92 . 30 tandrayurālasyayuktaḥ bhā0

tandravāpa pu° tantravāpa + pṛṣo° . tandravāye śabdārthaci° .

tandrālu tri° sau° tadri--āluc . 1 īṣannidrāyukte 2 ālasyayukte ca jaṭādharaḥ .

tandri strī sau° tadi--krin . 1 īṣannidrāyām 2 ālasye ca uṇādiko° vibhaktanaktandivamastatandriṇā kirā° . tadri--ī tandrītyapi tatrārthe ayaṃ na ṅībantastena na sulopaḥ . tandrīśca atyantaśramādinā sarvāṅgendriyāprabhutvam . sarvāṅgendriyanimīlanāpādakatvāt tathātvam . kṣughā ca tandryā ca vipannatāṃ gataḥ rāmā° ayo° 80 a° . gatatandrīklamau vāpi kṣaṇenaitau mahārathau 288 a° . jitatandrīḥ gatatandrīḥ itthādau ṅībantatvābhāvānna hrasvaḥ na vā kap .

tandrija pu° yaduvaṃśye kanavakanṛpaputrabhede tandrijastandripālaśca sutau kanavakasya tu harivaṃ 35 a° .

tandrita tri° tandrā jātā'sya tāra° itac . jātālasye ya idaṃ dhārayiṣyanti dharmaśāstramatandritāḥ atandritā sā svayameva vṛkṣakān kumā° . atantriteti pāṭhāntaram .

tandripāla pu° yaduvaṃśye kanavakanṛpaputrabhede tandrijaśabde dṛśyam

tanni strī tannayati nī--bā° ḍi . (cākulyā) cakrakulyāyāṃ ratnamālā . tanvirityapi pāṭhaḥ . pṛṣo° .

tanvī strī tanuḥ kṛśā strī guṇavacanodantatvāt vā ṅīṣ . 1 kṛśāṅgyāṃ striyāṃ tanuśabde udā° aprabhūtamatanīyasi tanvī māghaḥ . 2 śālaparṇyāṃ (śālapāna) rājani0

tanmaya tri° tadātmakam tad + mayaṭ . tadātmake tanmayaṃ viddhi māṃ vipra! dhṛto'haṃ yairmayā ca te harivaṃ 169 a° .

tanmātra na° tadeva evārthe mātrac sā mātrā yasya vā . sāṃkhyādisiddheṣu śabdādiṣu natveṣāṃ śāntādirviśeṣo'sti . yathoktaṃ viṣṇupurāṇe tasmiṃ tasmiṃstu tanmātrāstena tanmātratā smṛtā . tanmātrāṇyaviśeṣāṇi aviśeṣāstato hi te . na śāntā nāpi ghorāste na mūḍhāścābiśeṣiṇaḥ iti . tanmātrāṇyaviśeṣāstebhyo bhūtāni pañca pañcabhyaḥ . ete smṛtā viśeṣāḥ śāntā ghorāśca mūḍhāśca sā° kā° .

[Page 3230a]
tanyatu pu° tanoti śabdaṃ tamo vā tana--yatuc . 1 vāyau 2 rātrau ca ujvala° . stana--śabde bā° yatuc salopaśca . 3 garjite 4 aśanau ca mādhavaḥ . na vepasā na tanyatendram ṛ° 1 . 80 . 12 bhāṣye uktaiva vyutpattiḥ . tanyatā garjitena chāndasa uta āc . āviṣkṛṇomi tanyaturvṛṣṭim vṛ° u° . tanyatuḥ parjanyaḥ bhā° .

tanyu tri° tana + bā° lyu na anādeśaḥ . vistṛte rajāṃsi citrā vi caranti tanyavaḥ ṛ° 5 . 63 . 5 .

tanvin pu° tāmasamanorapatyabhede . taporatirakalmāṣastanvī dhanvī parantapaḥ harivaṃ° 7 a° .

tapa upatāpe saka° aiśvarye aka° di° ā° aniṭ . tapyate atapta . tepe taptā tapsyate taptaḥ taptiḥ .
     ava--adhastāse . avataptenakulasthitam si° kau° .
     ā + samyaktāpe . ātaptajāmbūnadabhūṣitāṅgaḥ harivaṃ 9 a0
     anu + santatatāpe anuśocane ca . anutapye bhṛśaṃ tāta! tava ghoreṇa karmaṇā bhā° va° 13720 ślo° . anvatapyata dharmātmā putraṃ saṃcintya tāpasam rāmā° ayo° 4 a° . vanaṃ prasthāpya duṣṭātmā nānvatapyata durmatiḥ bhā° va° 27 a0

tapa dāhe cu° ubha° saka° seṭ . tapayati-te atītapat-ta . saṃpratyayogyasthitireṣa deśaḥ karā himāṃśorapi tāpayanti udbhaṭaḥ . na hi tāpayituṃ śakyaṃ sāgarāmbhastṛṇolkayā hito° ko'tra bhūmivalaye janān mudhā tāpayan sucirameti sampadam māghaḥ .
     ava + adhobhāge tāpane athāvatāpya pṛthivīṃ pūṣā divasasaṃkṣaye . jagāmāstaṃ sahasrāṃśuḥ bhā° u° 180 a° .

tapa dāhe bhvā° ubha° saka° seṭ . jvalane niru° tapati--te atāpīt--atapīt atapiṣṭa . tatāpa tepe tapiṣyati te varṣate tapate ko'nyo jvalate tejasā ca kaḥ bhā° anu° 14 a° . tvamekaikastapase jātavedāḥ bhā° ā° 232 a° tapāmyahamahaṃ varṣaṃ nigṛhṇāmyutsṛjāmi ca gītā tamastapati gharmāṃśau śaku° . tapaḥkarmakatve'sya kartaryapi yak taṅa ca tapyate tapastāpasaḥ .
     abhi + paryālocane pṛthivīmantarikṣaṃ divaṃ tālloṃkānabhyatapat aita° vrā° abhyatapat paryālocitavān .
     ud + dīptau aka° ātma° svāṅgakarmakatve saka° ātma° utta pate dīpyate ityarthaḥ si° kau° . pāṇimuttapate . svāṅgetyukteḥ pa° maitrasya pāṇimuttapati anyakarmaṇi tu pa° . uttapati suvarṇaṃ vilāpayatītyarthaḥ si° kau° . tīvramuttapamāno'yamaśakyaḥ soḍhumātapaḥ bhaṭṭiḥ . karaṇaṃ kusumeṣuruttapati yadviśikhaḥ māghaḥ .
     upa + pīḍājanyatāpe āhitāgniścedupatapet āśva° gṛ° 4 . 1 . 1 . upatapet vyādhibhirutpīḍyetetyarthaḥ .
     ni + nitarāṃ tāpe . tadāhurniśocati nitapati varṣiṣyati vā chā° u° .
     nis + niḥśeṣeṇa tāpe paunaḥ punya na tāpe ṣatvam . dagdhaikadeśā bahavo niṣṭaptāśca tathāpare bhā° ā° 226 a° . niṣṭapati suvarṇam āsevane tu naṣa tvaṃ nistapati suvarṇaṃ suvarṇakāraḥ . yastu sūryeṇa niṣṭaptaṃ gāṅgeyaṃ pibate jalam bhā° ānu° 226 a° . ṣatve ubhayatakā grahaṇam .
     pra + prakarṣeṇa tāpe vikramahetuke tāpe ca bhāsastavogrāḥ pratapanti viṣṇo! gītā sūryaḥ pratapatāṃ śreṣṭhaḥ bhā° vi° 42 ślo° bhāskarāta pratapiṣyataḥ bhā° va° 190 a° dvitīyasyeva sūryasya yugānte pratapiṣyataḥ bhā° va° 22 a° .
     vi + uttāpavat sarvam . ravirvitapate'tyartham bhaṭṭiḥ dīpyate ityarthaḥ pāṇiṃ vitapate maitrasya pāṇiṃ vitapati suvarṇaṃ vitapatītyādi . vitapannarātim atha° 12 . 2 . 45
     sam + samyaktāpe . dattvāpi ca dhanaṃ kāle santapatyuḥkāriṇe bhā° śā° 164 a° .

tapa pu° tapa--ac . 1 grīṣme jyaiṣṭhāṣāḍhātmake ṛtau amaraḥ . tapena varṣāḥ śaradā himāgamaḥ māghaḥ . tapartupūrtāvapimedasāmbharāḥ naiṣa° tapātyaye vāribhirukṣitānavaiḥ kumā° . kiñcit karmopapade tāpeḥ khac hrasvaśca 2 tattāpake parantapaḥ bhāve ap . 3 tapasi ca aśmakuṭṭā niraśanā daśapañcatapā ime harivaṃ 46 a° .

tapaḥ(ska)kara tri° tapaḥ karoti ac vā visargasya saḥ . 1 tapaḥkārake (tapasī) 2 matsyabhede puṃstrī śabdaratnā° . striyāṃ jātitvāt ṅīṣ .

tapaḥkleśasaha tri° tapasaḥ kleśaṃ sahate saha--ac . indriyasaṃyamādikārake tapasvini amaraḥ .

tapaḥsthalī strī 6 ta° . 1 kāśyāṃ trikā° . 2 tapasyāsthalamātre ca

tapatī strī . sūryasya kanyāyāṃ saṃvaraṇanṛpasya bhāryāyāṃ kururājamātari . tataḥ saṃvaraṇāt saurī tapatī suṣuve kurum mā° ā° 94 a° . saṃvaraṇaḥ khalu vaivasvatīṃ tapatīṃ nāmopayeme tasyāmasya jajñe kuruḥ 95 a° . 171 a° . tatkathā arjuna uvāca tāpatya iti yadvākyamuktavānasi māmiha . tadahaṃ jñātumicchāmi tāpatyārthaviniścayam . tapatonāma kā caiṣā tāpatyā yatkṛte vayam . kaunteyā hi vayaṃ sādho! tattvamicchāmi veditum . vaiśampāyana uvāca . evamuktaḥ sa gandharvaḥ kuntīputraṃ dhanañjayam . viśrutāṃ triṣu lokeṣu śrāvayāmāsa vai kathām . gandharva uvāca . hanta te kathayiṣyāmi kathāmetāṃ manoramām . yathāvadakhilāṃ pārtha! sarvabuddhimatāṃvara! . uktavānasmi yena tvāṃ tāpatyā iti yadvacaḥ . ya eṣa divi ghiṣṇyena nākaṃ vyāpnoti tejasā . etasya tapatī nāma babhūva sadṛśī sutā . vivasvato vaidevasya sāvitryavarajā vibhoḥ . viśrutā triṣu lokeṣu tapatī tapasā yutā . na devī nāsurī caiva na yakṣī na ca rākṣasī . nāpsarā na ca gandharvī tathā rūpeṇa kācana . suvibhaktā'navadyāṅgī svasitāyatalocanā . svācārā caiva sādhvī ca suveśā caiva bhāminī . na tasyāḥ sadṛśaṃ kiñcit triṣu lokeṣu bhārata! . bhartāraṃ savitā mene rūpaśīlaguṇaśrutaiḥ . samprāptayauvanāṃ paśyan deyāṃ duhitarantu tām . nopalebhe tataḥ śāntiṃ sampradānaṃ vicintayan . atharkṣaputraḥ kaunteya! kurūṇāmṛṣabho balī . sūryamārādhayāmāsa nṛpaḥ saṃvaraṇastadā . arghyamālyopahārādyairgandhaiśca niyataḥ śuciḥ . niyamairupavāsaiśca tapobhirvividhairapi . śuśrūṣuranahaṃvādī śuciḥ pauravanandanaḥ . aṃśumantaṃ samudyantaṃ pūjayāmāsa bhaktimān . tataḥ kṛtajñaṃ dharmajñaṃ rūpeṇa sadṛśaṃ bhuvi . tapatyāḥ sadṛśaṃ mene sūryaḥ saṃvaraṇaṃ patim . dātumecchattataḥ kanyāṃ tasmai saṃvaraṇāya tām . nṛpottamāya kauravya! viśrutābhijanāya ca . bhā° ā° 171 a° .

tapana pu° tapa--lyu . 1 sūrtye 2 bhallātakavṛkṣe . 3 agnyādaudāha yukte narakabhede 4 grīṣme ca hema° . 5 arkavṛkṣe 6 kṣudrāgnimanthavṛkṣe 7 sūryakāntāmaṇau ca rājani° . pañcamaḥ pañcatapasāṃ tapano jātavedasām māghaḥ . strīṇāṃ yauvane 8 satvajātāvaṅkārabhede na° sā° da° . yauvane satvajāstāsāmaṣṭāviṃśantisakhyakāḥ . alaṅkārāḥ ityupakrame vikṛtaṃ tapanaṃ maugdhyam ityādinā vibhajya tapanaṃ priyavicchede smarāve śo'tha ceṣṭitamiti lakṣitam . 9 agnibhede pu° te jātavedasaḥ sarve kalmāṣaḥ kusumastathā . dahanaḥ śoṣaṇaścaiva tapanaśca mahābalau . svāhākārasya viṣaye vikhyātāḥ pañca vahnayaḥ harivaṃ 180 a° . 10 śive pu° . yajñavāhāya dāntāya tapyāya tapanāya ca bhā° śā° 286 a° śivastutiḥ bhāve lyuṭ . 11 tāpena° dharaṇiḥ .

tapanacchada pu° tapanapriyaḥ chado'sya . damanakavṛkṣe rājani0

tapanatanaya pu° 6 ta° . 1 yame 2 yamunāyāṃ, 3 śamīvṛkṣe ca strī rājani° . 4 karṇe 5 sugrīve ca pu° tapanasutādayo'pyatra .

tapanamaṇi pu° tapanatejasko maṇiḥ . sūryakāntamaṇau rājani0

tapanātmajā strī 6 ta° . 1 gīdāvarīnadyāṃ hema° . 2 yamunāyāṃ ca . 3 yame 4 karṇe 5 sugrīve ca pu° .

tapanī strī tapyate pāpamanayā tapa--lyuṭ ṅīp . godāvaryāṃ nadyāṃ hemaca° .

tapanīya na° tapa--anīyar . 1 svarṇe kanakadhustūre ca amaraḥ . bhavyāni tu tapanīyasaṃkramasya māghaḥ . asaṃspṛśantau tapranīyapīṭham raghuḥ . svārthe ka . tapanīyaka suvarṇe rājani° .

tapaneṣṭa na° 6 ta° . tāmre dhātau rājani° . taddhātoḥ sūryapriyatvāt tathātvam .

tapas na° tapa--asun . ālocanātmake īśvarajñānabhede antaryāmibrāhmaṇabhāṣye dṛśyam . 2 lagnāvadhikanavamasthāne jyo° 3 svāśramavihitakarmaṇi 4 vaidhakleśajanake karmaṇi . tapotānaśanātparam . 5 kṣutpipāsāśītoṣṇādidvandvasahane . 6 cittaprasādahetubhūte vrataniyamopāsanādikarmaṇi . 7 maunādivrate 8 kāyendriyamanasāṃ samādhāne 9 śāstrīyamārgeṇa kāyendriyamanasāṃ śoṣaṇe . 10 kṛcchracāndrāyaṇaprajāpatyādirūpe prāyaścitte . 11 śāstravihitataptaśilārohaṇādau . 12 vānaprasthasyāsādharaṇadharme . tapaśca śārīrādibhedāt trividham yathāha devadvijaguruprājñapūjanaṃ śaucamārjavam . vrahmacaryamahiṃsā ca śārīraṃ tapa ucyate . anudvegakaraṃ vākyaṃ satyaṃ priyahitañca yat . svādhyāyābhyasanaṃ caiva vāṅmayaṃ tapa ucyate . manaḥprasādaḥ saumyatvaṃ maunamātmavinigrahaḥ . bhāvasaṃśuddhirityetat tapomānasamucyate gītā . tadapi sāttvikādi bhedāt trividham yathāha śraddhayā parayā taptaṃ tapastat trividhaṃ naraiḥ . aphalākāṅkṣibhiryuktaṃ sātvikaṃ paricakṣate . satkāramānapūjārthaṃ tapodambhena caiva yat . kriyate tadiha proktaṃ rājasaṃ calamadhruvam . mūḍhagrāheṇātmano yat pīḍayā kriyate tapaḥ . parasyotsādanārthaṃ vā tat tāmasamudāhṛtamiti gītā . 13 manaindriyāṇāmaikāgrye manasaścendriyāṇāñca hyaikāgryaṃ paramantapaḥ ityukteḥ 14 janolokādurdhasthe lokabhede . tasyopari tapolokastejomaya udāhvataḥ . vairājā yatra te devā vaseyurdeva pūjitāḥ . vāsudeve mano yeṣāṃ vāsudevā'rpitakriyāḥ . tapasātoṣya govindamabhilāṣavivarjitāḥ . te tapolokamāsādya vasanti vijitendriyāḥ . śiloñchavṛttayo ye vai dantolūkhalikāśca ye . ye'śmakuṭṭāśca munayaḥ śīrṇaparṇāśinaśca ye . grīṣme pañcāgnitapaso varṣāsu sthaṇḍileśayāḥ . hemante śiśire vā ye kṣapanti salile kṣapāḥ . kuśāgranīravindūṃśca tṛṣitā yatayo'piban . vātāśino'tikṣudhitāḥ pādāṅguṣṭhāgrabhūspṛśaḥ . ūrdhvahastā ravidṛśastvekākṣisthānaniścalāḥ . ye vai divā nirucchvāsā māsocchvāsāśca ye pare . māsopavāsaṃ kurvanti cāturmāsyavratāśca ye . ṛtvante toyapānā ye ye ṣaṇmāsopavāsakāḥ . ye ca varṣānimeṣā vai varṣadhārāmbutarṣakāḥ . sthāṇusāmyopasaṃprāptā mṛgakaṇḍūtisaukhyadāḥ . jaṭāṭavīkoṭarāntaḥkṛtanīḍāṇḍajāśca ye . prarūḍha balmīkāṅgāśca snāyunaddhāsthisañcayāḥ . latāpratānaiḥ parito veṣṭitāvayavāśca ye . śasyāni ca prarūḍhāni yadaṅgeṣu mahīpate . ityetairniyamairye tu kliṣṭātmānastapodhanāḥ . brahmāyuṣastapoloke te vasantyakutobhayāḥ . 15 māghe māsi tapāśca tapasyaśca śaiśirāvṛtū yaju° 27 . 24 tapase tvā yajuḥ 7 . 30 . tapase māghāya . tapati sūryo yatra amun tapāḥ vedadī° . tatra hi uttarāyaṇapravṛttau raveḥ prakharakaratā ataevāha makare prakharo raviḥ . 16 dharme vināpyasmadalaṃ bhūṣṇurijyāyaitapasaḥ sutaḥ māghaḥ 17 niyame samādhimāsthāya tapobhirātmanaḥ niśamya caināṃ tapase kṛtodyamām tapaḥ kva vatse kva ca tāvakaṃ vapuḥ kumā° tapasā kilviṣaṃ hanti vidyayā'mṛtamaśnute vedāntapa° . tametaṃ brāhmaṇā vividiṣanti vedānuvacanena yajñena tapasā nāśakena śrutiḥ . brāhmaṇasya tapo jñānaṃ tapaḥkṣatrasya rakṣaṇam . vaiśyasya tu tapovārtā tapaḥ śūdrasya sevanam manuḥ tapaśca yogasādhanaṃ kriyāyogabhedaḥ yathoktaṃ pāta° sū° bhāṣyavivaraṇeṣu tapaḥsvādhyāyeśvarapraṇidhānāni kriyāyogaḥ sū° . nātapasvino yogaḥ siddhyati anādikarmakleśavāsanācitā pratyupasthitaviṣayajālā cāśuddhiḥ nāntareṇa tapaḥmambhedamāpadyate iti tapasa upādānaṃ taccittaprasādanamabādhamānamanenāsevyamiti manyate bhā° . vyatirekamukhena tapasa upāyatvamāha nātapasvina iti tapaso'vāntaravyāpāramupāyopayoginaṃ darśayati anādi karmeti . anādibhyāṃ karmakleśavāsanābhyāṃ citā ataeva pratyupasthitamupanataṃ viṣayajālaṃ yasyāṃ sā tathoktā . aśuddhīrajastamaḥsamudreko nāntareṇa tapaḥsambhedamāpadyate sāndrasya nitāntaviralatā sambhedaḥ nanūpādīyamānamapi tapo dhātuvaiṣamyahetutayā yogapratipakṣa iti kathaṃ tadupāya iti . ata āha . tacceti tāvanmātrameva tapaścaraṇīyaṃ na yāvatā dhātuvaiṣamyamāpadyataityarthaḥ vivaraṇam . 18 agnau tapojāḥ .

tapasa pu° tapa--asac . 1 sūrye 2 candre trikā° . 3 khage si° kau0

tapasomūrti pu° caturthamanvantare āṅgirase saptarṣibhede tapodhṛti śabde dṛśyam .

tapastakṣa pu° tapastakṣati takṣa--aṇ upa° sa° . indre hemaca° . tasya itaratapasyādveṣitvāt tathātvam .

tapasya tapaḥ karoti tapas + kṛtau kyac aka° seṭ . tapasyati atapasyīt atapasīt tapasyā . sthāṇuṃ tapasyantamadhityakāyām kumā° .

tapasya pu° tapasi sādhu yat . 1 phālguneṃ māsi amaraḥ . tapāśca tapasyaśca śaiśirāvṛtūḥ yaju° 15 . 57 tapasyāya tvā 7 . 30 . 2 arjūne tasya phālgunanāmakatvāt tathātvam . bhāve a . tapasyā . 3 tapaścaryāyāṃ strī . tapasi bhavaḥ yat . 4 tapobhave tri° svidyāccet tapasyābhyo'dbhyaḥ svāhā kātyā° śrau° 25 . 11 . 28 . tapasya--bhāve ghañ . 5 tapaścaraṇe pu° . athāsya buddhirabhavattapasye bharatarṣabha! bhā° ānu° 9 a° . tāmasasya manoḥ 6 putrabhede pu° putrāṃścaiva pravakṣyāmi tāmasasya manornṛpa! chatristapasyaḥ sutapāstapomulastapo'śanaḥ . taporatirakalmāṣastanvī dhanvī parantapaḥ harivaṃ° 7 a0

tapasyāmatsya pu° strī (tapasī) . matsyabhede śabdara° .

tapasvin tri° tapas + astyarthe vini . 1 tāpase, 2 cāndrāyaṇādivratadhāriṇi, 3 anukampye, 4 dīne 5 praśastatapoyukte ca . striyāṃ ṅīp kiṃ kiṃ vyavasyati na vedmi tapasvinī sā sā° da° . navaprasūtirvaraṭā tapasvinī naiṣa° . kastapasviviśikheṣu cādaraḥ kirā° . pūryamāṇamadṛśyāgnipratyudyātaistapasvibhiḥ raghuḥ tapasvibhyo'dhiko yogī gītā 6 nārade pu° śabdaratnā° 7 tapasyāmatsyabhede śabdara° . 8 ghṛtakarañjavṛkṣe pu° 9 caṭake puṃstrī rājani° striyāṃ jātitvāt ṅīṣ . 10 jaṭāmāsyāṃ 11 kaṭurohiṇyāṃ strī hemaca° gau° ṅīṣ . 12 mahāśrāvaṇikāyāḥ strī bhāvapra° harivaṃśokte caturthamanvantare kāśyape 13 ṛṣibhede tapodhṛtiśabde pramāṇaṃ dṛśyam . bhāgavatokte dvādaśamanvantare 14 saptarṣibhede tapomūrtiśabde pramāṇaṃ dṛśyam .

tapasvipatra pu° tapasvipriyaṃ patramasya . damanakavṛkṣe rājani° .

tapātyaya pu° tapasya grīṣmasyātyayo'vasānaṃ yatra kāle . 1 varṣākāle tapātyaye vāribhirukṣitā navaiḥ . kumā° . tapātyaye puṣpaphalairupetaṃ mahāvanaṃ rāṣṭrapatirdadarśa bhā° va° 24 a° . 6 ta° . 2 grīṣmasyāvasāne ca .

tapānta pu° tapasyānto yatra . 1 varṣākāle vavarṣa śaravarṣeṇa tapānte jalado yathā bhā° bhī° 54 a° . 6 ta° . 2 grīṣmasyāvasāne ca .

tapita tri° bhvā° tapa--dāhe kta . tapte dvirūpakoṣaḥ .

tapinī strī nadībhede śabdārthaci° .

tapiṣṭha tri° atiśayena taptā taptṛ + iṣṭhan tṛṇolopaḥ . atiśayena tāpake . tapiṣṭhena śociṣā yaḥ surādhāḥ ṛ° 4 . 5 . 4 .

tapiṣṇu tri° tapa--bā° iṣṇuc . tāpakartari tapane . mahatā tapasā devastapiṣṇuḥ sevito mayā . prītena cāhaṃ vibhunā sūryeṇoktastathā'nagha! bhā° śā° 320 a° .

tapīyas tri° atiśayena taptā taptṛ + īyasun tṛṇolopaḥ . 1 bhṛśaṃ taptari 2 tapasyākārake atapyatāsmin kila lokatāpanaṃ tapastapīyāṃstapatāṃ samāhitaḥ bhāga° 2 . 9 . 9 .

tapu tri° tapa--un . 1 tāpake tapoṣpavitraṃ vitataṃ divaspade ṛ° 9 . 83 . 2 tapoḥ śatrūṇāṃ tāpakasya bhā° . 2 tāpayukte 3 tapte ca . tapuryayustu caruragni vāṃ iva ṛ° 7 . 104 . 2 tapustaptaḥ bhā0

tapuṣi tri° tapa--usin vede nekārasya it . tāpake . vrahmadviṣe tapuṣiṃ hetimasya ṛ° 3 . 30 . 17;6 . 52 . 3 . tapuṣistapaterhetirhanteḥ niru° 6 . 2 striyāṃ kṛdikāntatvāt vā ṅīp . 2 krodhe strī nighaṇṭuḥ . krodhasya cittatāpakatvāt tathātvam .

tapus pu° tapa--usi . 1 sūrye 2 agnau ca uṇā° . 3 tāpayukte 4 tāpaye ca tri° . tapurjambha! yo asmadhruk ṛ° 1 . 36 . 16 he tapurjambha! tapyamānaraśmiyukta! agne! bhā° tapuragrābhirṛṣṭibhiḥ . 10 . 87 . 23 . tapuragrābhistapanaśīlāgrābhiḥ bhā° tapūṃṣi tasmai vṛjināni santu ṛ° 6 . 52 . 2

tapoja tri° tapasaḥ tapasyātaḥ agnervā jāyate jana--ḍa . 1 tapasyājāte 2 agnijāte asvapsu strī . ṛṣīṃstapasvato mama tapojā api gacchatāt ṛ° 10 . 154 . 5 vāco bandhustapojāḥ yaju° 10 . 6 vāco bandhuḥ vāṇyā bandhubhūtāḥ yāvadvai prāṇeṣvāpo bhavanti tāvadvācā vadatīti śruteḥ āpomayī vāgiti sāmaśruteśca . tathā tapojā tapaḥśabdenātrāgnirucyate tapaso'gnerjātāstapojāḥ agnervai dhūmo jāyate dhūmādabhramabhrādvṛṣṭiragnervā etā jāyante tasmādāha tapojāḥ iti śruteḥ vāyoragniragnerāpa iti śata° brā° 5 . 3 . 5 . 17 . śrutyantarāt vedadī0

tapodāna na° tapa iva dānamatra . tīrthabhede . puṇyatīrtheṣu kalilaṃ kurukṣetraṃ prakīrtitam . sindhūttamastapodānaṃ jambumārgamathāpi ca bhā° ānu° 165 a° .

tapodhana tri° tapodhanaṃ yasya . tapomātrakārake 1 tapasvini . tapodhanābhyāgamasambhavāmudaḥ māghaḥ tatpriyatvāt 2 damanakavṛkṣe pu° rājani° . 3 muṇḍīrīvṛkṣe strī medi° . tapa eva dhanam . 4 taporūpadhane na° . yattu tāvadatikrāntaṃ dharmadvāraṃ tapodhanam . bhā° ānu° 52 a° . tapodhanaṃ mūlyaṃ yasya . 5 tapasā labhye svargādau tri° sarvaratnavaraḥ svarge pārijātastapīdhanaḥ harivaṃ° 128 a° .

tapodhṛti pu° tapasi dhṛtiḥsantoṣo yasya . 1 taporate tapasvini caturthamanvantare 2 bhārgave saptarṣibhede caturthe caiva sāvarṇa ṛṣīn sapta nibodha me ityupakrame dyutirvasiṣṭhaputraśca ātreyaḥ sutapāstathā . āṅgirāstapasomūrtistapasvī kāśyapastathā . tapo'śanaśca paulastyaḥ paulahaśca taporaviḥ . bhārgavaḥ saptamasteṣāṃ vikṣepastu tapodhṛtiḥ harivaṃ° 7 a° .

taponidhi pu° tapo nidhīyate'smin ni + dhā--ādhāre ki upa° sa° taponidhiriva yasya vā . tapodhane tapasvini vidheḥ sāyantanasyānte sa dadarśa taponidhim raghuḥ . patatpataṅgapratimastaponidhiḥ māghaḥ .

tapobhṛt tri° tapo bibharti bhṛ--kvip tuk ca 6 ta° . tapodhārake svarge tapobhṛtāṃ rājan! phalaṃ puṇyasya karmaṇaḥ harivaṃ° 8 a° .

tapomaya tri° tapaḥpracuraḥ tapaḥsraṣṭavyapadārthālocanaṃ tadātmako vā tapam + mayaṭ . 1 tapaḥpracure 2 sraṣṭavyapadārthālocanātmake parameśvare pu° . trayītrayīdharmamayastapomayaḥ bhāga° 2 . 4 . 19 . striyāṃ ṅīp . praviśya vadarīṃ puṇyāṃ munijuṣṭāṃ tapomayīm harivaṃ° 264 a° . uparyupari tatrāpi gatistava tapomayī 76 a° .

[Page 3234a]
tapomūrti pu° tapaḥ ālocanabheda eva mūrtirasya, tapaḥ pradhānā mūrtirasya vā . 1 parameśvare 2 tapasvini ca . rudrasāvarṇirūpatāmasamanvantare saptarṣimadhye 3 ṛṣibhede ca ṛṣayaśca tapomūrtistapasvyagnīdhrakādayaḥ bhāga° 8 . 13 . 13

tapomūla tri° tapo mūlamasya . 1 tapohetuke svargādau tāmasasya manīḥ 2 putrabhede pu° tapasyaśabde dṛśyam .

taporati tri° tapasi ratirasya . 1 tapaḥparāyaṇe tāmasamanoḥ putrabhede pu° tapasyaśabde dṛśyam .

taporavi pu° tapasā raviriva . 1 sūryatulyatejoyuktatapaske caturthamanvantare paulahe saptarṣibhede tapodhṛtiśabde dṛśyam .

tapoloka pu° taponāma lokaḥ . ūrdhastheṣu saptasu lokeṣu bhuvanabhede tapaḥśabde dṛśyam . sa ca bhūmestatuṣkoṭi yojanopari vartate . catuḥkoṭipramāṇaṃ tu tapīloko'sti bhūtalāt . upariṣṭāt kṣiteraṣṭau koṭayaḥ satyamīrimam kāśīkha° 23 a° ukteḥ . sa ca virāṭpuruṣasya stanadvayarūpeṇa kalpitaḥ yathāha bhāga° 2 . 4 . 39 . bhūrlokaḥ kalpitaḥ padbhyāṃ bhuvoloko'sya nābhitaḥ . hṛdā svarloka urasā maharloko mahātmanaḥ . grīvāyāṃ janaloko'sya tapolokaḥ stanadvayāt . mūrdhabhiḥ satyalokastu brahmalokaḥ sanātanaḥ .

tapo'vaṭa pu° tapaso'vaṭa iva . brahmāvartadeśe trikā° .

tapovana na° 6 ta° . 1 tāpasasevye vanabhede, badhūrbhaktimatī caināmarcitāmātapovanāt tapovanāvṛttipathaṃ gatābhyām raghuḥ . 2 tannāmake tīrthabhede ca .

tapo'śana pu° caturthamanvantare samarṣimadhye paulastye 1 ṛṣibhede tapodhṛtiśabde dṛśyam . 2 tāmasasya manoḥ putrabhede tapasya śabde dṛśyam .

tapta tri° tapa--kta . 1 dagdhe 2 tāpayukte ca hemaca° . tapte payasi dadhyānayati sā vaiśvadevyāmikṣā bhavati śrutiḥ . sa taptakārtasvarabhāsvarāmbaraḥ māghaḥ .

taptakāñcana na° karma° . agnisaṃyogabhedena vimale kāñcane . taptakāñcanavarṇābhāṃ supratiṣṭhāṃ sulocanām durgādhyānam .

taptakumbha pu° taptaḥ kumbho yatra . narakabhede tatsvarūpaṃ yathā ataḥparaṃ bhīmataraṃ taptakumbhaṃ nivodha me . samantatastaptakumbho vahnijvālāsamāvṛtaḥ . jvaladagnicayodvṛtta tailāyaścūrṇapūritaḥ mārka° pu° .

taptakṛcchra na° ṣaṭpalantu pibedambhastriphalantu payaḥ pibet . palamekaṃ pibet sarpistaptakṛcchraṃ vidhīyate smṛtyukte vratabhede, payoghṛtamudakaṃ vāyuṃ taptaṃ pratitryahaṃ pivet sa taptakṛcchra iti gautamokteḥ puṃstvamapi . taptakṛcchraṃ caran vipro jalakṣīraghṛtānilān . pratitryahaṃ piveduṣṇān sachatsnāyī samāhitaḥ manuḥ . taptānilapānantu taptakṣīravāṣpapānam . etaddhādaśāha sādhyam . jalādiparimāṇamuktaṃ brahmapurāṇe taptakṛcchraṃ vrataṃ kurvan tryahaṃ sāyaṃ pibecchuciḥ . ṣaṭpalāni sutaptasya toyasya susamāhitaḥ . prabhāte trīṇi dugdhasya sutaptasya pibet tryaham . pānaṃ ghṛtasya taptasya madhyāhne tridinaṃ pibet . vāyubhakṣastryahaṃ cāntyaṃ nirdahet pātakaṃ dvijaḥ yājñavalkyaḥ . taptakṣīraghṛtāmbūnā mekaikaṃ pratyahaṃ pibet . ekarātropavāsastu taptakṛcchrastu sādhanaḥ etaccaturahasādhyaṃ taptakṛcchram prā° vi° .

taptapāṣāṇakuṇḍa pu° narakabhede narakaśabde dṛśyam .

taptamāṣa pu° taptaṃ māṣamitaṃ suvarṇādikaṃ yatra . divyabhede . tadvidhiḥ vīramitrodaye darśito yathā tatra pitāmahaḥ taptamāṣasya vakṣyāmi vidhimuddharaṇe śubham . kārayedāyasampātraṃ tāmraṃ vā ṣoḍaśāṅgulam . caturaṅgulakhātantu mṛṇmayaṃ vāpi maṇḍalam . karṣaṣoḍaśāṃśapramitaṃ maṇḍalaṃ sūryamaṇḍalākāraṃ vartulamiti yāvat . etādṛśaṃ pātraṃ ghṛtatailābhyāṃ pūrayedityāha sa eva pūrayedghṛtatailābhyāṃ palairviṃśatibhistu tat . suvarṇaṃ māṣakantasmin sutapte niḥkṣipettataḥ . aṅguṣṭhāṅgulimūlena taptamāṣakamuddharet iti . suvarṇamāṣakaṅkarṣaṣoḍaśāṃśapramāṇam . suvarṇagrahaṇaṃ rūpyamāṣanivṛttvartham . tanmāṣaparimitaṃ hiraṇyaṃ tāmraṃ vā piṇḍīkṛtya niḥkṣipet . aṅguṣṭhāṅgulimūlena aṅguṣṭhatarjanīmadhyamābhirityarthaḥ . idañca taptamāṣoddharaṇam prāḍvivā kena ghṛtatailayostāpe samārabdhe dharmāvāhanādiśodhyaśiraḥ patrārīpaṇāntaṃ sarvasādhāraṇaṃ karma vidhāya tvamagne . vedāścatvāraḥ ityādinā agnidivyaprakaraṇoktema mantreṇābhimantrya kārayitavyam śodhyastu yājñavalkyoktena tvamagne! sarvabhūtānāmityādi mantreṇābhimantrya taptamāṣamuddharet . ataeva vṛhaspatiḥ samuddharettailaghṛtāt sutaptāttaptamāṣakamiti . kalpāntaramāha sa eva sauvarṇe rājate tāmre vāyase mṛṇmaye'pi vā . gavyaṃ ghṛtamupādāya tadagnau tāpayecchuciḥ . sauvarṇīṃ rājatīṃ tāmrīmāyasīṃ vā suśobhanām . salilena sakṛddhautāṃ prakṣipettatra mudrikām . bhramadvocitaraṅgādye hyanakhasparśagocare . parīkṣedārdraparṇena caṭatkārasavoṣakamiti . tataḥ prāḍvivāko dharmāvāhanādipatrāropaṇāntaṃ sādhāraṇaṃ karma kṛtvā ghṛtamabhimantrayet . mantrastu tenaiva darśitaḥ tataścānena mantreṇa sakṛttadabhimantrayet . paraṃ pavitramamṛtaṃ ghṛta! tvaṃ yajñakarmasu . daha pāvaka! pāpaṃ tvaṃ himaśīto bhaveti ca . tataḥ prāḍvivākaḥ śodhyena tvamagne! sarvabhūtānāmityādi mantreṇābhimantraṇaṃ kārayitvā mudrikāṃ grāhayedityāha sa eva upoṣitantataḥ snātamārdravāsaḥsamāvṛtam . grāhayenmudrikāntāntu ghṛtamadhyagatāntathā . pradeśinīṃ ca tasyātha parīkṣeyuḥ parīkṣakāḥ iti . atra tarjanyaiva mudrikoddharaṇaṃ kāryaṃ tasyāṃ parīkṣābhidhānāt pakṣadvaye'pi śuddhyavadhāraṇopāyaṃ vṛhaspatirāha karāgraṃ yona dhunuyāt visphoṭo vā na jāyate . śuddho bhavati dharmeṇa pitāmahavaco yatheti . kālikāpurāṇe'pi na dhuneyuḥ karāgrantu yasya raktaṃ na jāyate . visphoṭādyaistathā doṣaiḥ sa śuddho yasya nodgatamiti . raktaṃ raktavarṇam . yasya karāgraṃ visphoṭādyairnodgatamityanvayaḥ . pitāmaho'pi yasya visphoṭakā na syuḥ śuddho'sāvanyathā'śuciriti . taṇḍulaparīkṣāśabde adhikaṃ dṛśyam .

taptamudrā strī vaiṣṇavaiḥ śarīradhārye'gnitaptadhātumayamudrākṛtabhagavadāyudhacihne tadvidhiḥ haribhaktivilāse 15 vilāse . āṣāḍhaśukladvādaśyāṃ harau śiśayiṣau sati . vaiṣṇavaḥ pāraṇaṃ kṛtvā taptamudrāśca dhārayet . brāhmaṇaḥ kṣattriyo vaiśyaḥ śūdraścaikāntitardhaye . kurvannātmārpaṇaṃ taptamudrābhirdehamaṅkayet . taptamudrādhāraṇaṃ vārāhe taptamudrāprasaṅge cakrādidhāraṇaṃ puṃsāṃ paraṃ sambandhavedanam . pātivratyanimittaṃ hi valayādivibhūṣaṇamiti . taptamudrādhāraṇaphalaṃ vāyupurāṇe agninaiva ca santaptaṃ cakramādāya vaiṣṇavaḥ . dhārayet sarvavarṇānāṃ harisālokya siddhaye . brahmāṇḍe kṛtvā dhātumayīṃ mudrāṃ tāpayitvā svikāṃ tanūm . cakrādivihitāṃ bhūpa dhārayedvaiṣṇavo naraḥ . nāradīyapañcarātre dvādaśārantu ṣaṭkoṇaṃ valayatrayasaṃyutam . hareḥ sudarśanaṃ tapnaṃ dhārayettu vicakṣaṇaḥ . sauparṇe ca śrībhagavadgaruḍasaṃvāde taptamudrāprakaraṇe garutmannaviśeṣeṇa sarvavarṇeṣvayaṃ vidhiḥ . vipro vā kṣatriyovāpi vaiśyaḥ śūdrastathaiva ca . pādme agnihītraṃ yathā nityaṃ vedasyādhyayanaṃ yathā . brāhmaṇasya tathaivedaṃ taptacakrādidhāraṇam . kiñca tatraivottarakhaṇḍe śrī śivomāsaṃvāde śaṅkhacakrāṅkanaṃ kuryādbrāhmaṇo bāhumūlayoḥ . hutāgninaiva santapya sarvapāpāpanuttaye . cakraṃ vā śaṅkhacakre vā tathā pañcāyudhāni vā . dhārayitvaiva vidhivadbrahmakarma samārabhet . tadakaraṇe nindā tatraiva adhṛtvā vidhinā cakraṃ vrāhmaṇaḥ prākṛto bhavet . na tasya kiñcidaśnīyādapi kratusahasriṇaḥ . rsāvedavidovāpi sarvaśāstraviśāradaḥ . adhṛtvā vidhinā cakraṃ brāhmaṇaḥ patito bhavet . taptenaivāṅkanaṃ kuryāt brāhmaṇasya vighānataḥ . śrautasmārtādi siddhyarthaṃ mantrasiddhyai tathaiva ca . hareḥ pajādhikārārthaṃ cakraṃ dhāryaṃ vidhānataḥ . vaiṣṇavatvasya siddhyarthaṃ bhakti siddhyai viśeṣataḥ . upavītādivaddhāryāḥ śaṅkhacakrādayastathā . brāhmaṇasya viśeṣeṇa vaiṣṇavasya viśeṣataḥ . śrutayaśca yo havai suślokamaulerdharmānanutiṣṭhamāno'gninā cakraṃ dhatte . agnirve sahasrāraḥ sahasrāro nemirneminā taptatanuḥ sāyujyaṃ salokatāmāpnotīti . cakraṃ bibharti vapuṣābhitapta balaṃ devānāmamṛtasya viṣṇoḥ . sa eti nākaṃ duritaṃ vidhūya viśanti yadyatayo bītarāgāḥ iti . ṛkpariśiṣṭe ataptatanurnatadāmo aśnute'śnutā saha idvahantastat samāsateti yajuṣi ṛgvedīyāśvalāyana śākhāyāñca . pratadviṣṇorabjacakre sutapte janmāmbhodhiṃ vartate carṣaṇīndrāḥ . mūle vāhvordadhate'nye purāṇāliṅgānyanye taptānyāyudhānyarpayante iti . chanda ṛk pariśiṣṭe sahovā ca yājñabalkyastat pumānātmahitāya premṇā hariṃ bhajet . suślokabhaṃ maulerdharmāṇyaṅgeṣvagninādhatte iti . śatapathī śrutiḥ atharvapariśiṣṭe taptacakrādiprakaraṇe devāso evaitena bāhunā sudarśanena prayatāḥ svargamāyan . yenāṅkitā manavo lokasṛṣṭiṃ vitanvate brāhmaṇāstadvahantīti . pādme taptamudrāprasaṅge viṣṇucakrāḍitaṃ vipraṃ pūjayet sarvakarmaṇi . viṣṇucakravihīnantu prayatnena vivarjayet . nāradīye taptamudrā prasaṅge śrīkṛṣṇacakrāṅkavihīnagātraḥ śmaśānatulyaḥ puruṣo'tha nārī, . dṛṣṭvā narastaṃ nṛpate! savāsāḥ snātvā samarceddharimaṅga sadyaḥ iti . vahvyaśca veṅkaṭācārya pādaprabhṛtibhirbudhaiḥ . śrutayaḥ smṛtayohyatra vikhyātā likhitāḥ parāḥ . ataeva tadanādare doṣāḥ pādme taptacakrāṅkitaṃ dṛṣṭvā ye nindanti narādhamāḥ . avalokya mukhaṃ teṣāṃ ādityamavalokayet . agnipurāṇe ca daśarathaṃ prati hataputraviprāvalāpe . śilābuddhiḥ kṛtā kiṃvā pratimāyāṃ harermayā . kiṃ mayā pathi dṛṣṭasya viṣṇubhaktasya karhi cit . tanmudrāṅkitadehasya cetasā nādaraḥ kṛtaḥ . yena karmavipākena putraśoko mamedṛśaḥ . atha taptamudrā dhāraṇamāhātmyaṃ sauparṇe aśucirvāpyanācāraḥ sarvadharmavahiṣkṛtaḥ . prataptaśaṅkhacakrābhyāmaṅkitaḥ paṅkti pāvanaḥ . vārāhe taptamudrādhāraṇaprasaṅge mlecchadeśe śubhe vāpi cakrāṅko yatra tiṣṭhati . yojanāni tathā trīṇi mama kṣetraṃ vasundhare! . brahmāṇḍe āyudhairvaiṣṇavaiḥ sarvaistāpitaiḥ svatanuṃ yadi . cihnayedvaiṣṇavo yastu sa yāti paramāṃ gatim . pādme ca agnitapnaṃ pavitrañca dhṛtvā tu bāhumūlayoḥ . tyaktvā yamapuraṃ ghoraṃ yāti viṣṇoḥ paraṃ padam . hutāgnitaptacakreṇa śarīraṃ yasya cihnitam . tena tīrthāni yajñāśca labhyante nātra saṃśayaḥ . agnitaptena cakreṇa brāhmaṇo bāhumūlayoḥ . aṅkayitvā japanmantraṃ saṃsārān mokṣabhāgbhavet . agnitaptena cakreṇa bāhumūleṣu lāñchitāḥ . te sarve pāpanirmuktā yānti viṣṇoḥ paraṃ padam . kiñca aprākṛtā mahātmānī viṣṇu cakreṇa lāñchitāḥ . viṣṇucihnavihīnāstu prākṛtāḥ patitāḥ smṛtāḥ . iti atra niṣedhavacanaṃ nirmūlaṃ sadbhiranādṛtam . samūlaṃ yaccatat samyagvidhyabhāvādinā kṛtatatparam . atha taddhāraṇaprakāraḥ taptamudrādhāraṇārthamupacāraistu pañcabhiḥ . kṛṣṇamabhyarcya saṃpūjya cakraśaṅkhau tathā tapet . tatra mantraḥ sudarśana! namaste 'stu pāñcajanya! namo'stu te iti . agnimabhyarcya mūlena hutvā cājyāhutīḥ kṛtī . cakraśaṅkhagadādīni śastrāṇyagnau pratāpayet . tattanmantrairathāvāhya tānyabhyarcya praṇamya ca . guruṃ kṛṣṇañca saṃvandya bhaktyā vijñāpayedidam . ucchiṣṭo bhojanādeva kiṅkaraḥ śaraṇāgataḥ . taptacakragadādīni tavāṅānīśa dhāraye iti . atha cakrādīnā māvāhanādimantraḥ . oṃ nato bhagavate vāsudevāya nirṇāśitasakalaripudhvajāya bhagavannārāyaṇakarāmbho ruhasparśadurlalitāya . ehyehi tvaṃ sahasrāra cakrarāja! sudarśana! . yajñabhāgaṃ pragṛhṇasva pūjāñcaiva namo nasaḥ . oṃ namo bhagavate pāñcajanyāya viṣṇuśaṅkhāya gambhīradhīradhvanyākulīkṛtakauravavāhinīnāthāya trirakhādakṣiṇāvartāya tripraśastāya . ehyehi pāñcajanya! tvaṃ nārāyaṇakarasthita! . yajñabhāgaṃ pragṛhṇasva pūjāñcaiva namo namaḥ . oṃ raṃ ṇaṃ maṃ naṃ pāñcajanyāya namaḥ . oṃ bhagavate khaḍgāya nandakāya trailokyapavitrāya javine sakala surāsurasundarīnetrotpalārcitāya . ehyehi khaḍaga ratna! tvaṃ nandakākhya surārcita . yajñabhāgaṃ pragṛhṇasya pūjāñcaiva namo namaḥ . oṃ khaḍgāya namaḥ . oṃ namī bhagavatyai kaumodakyai bhagavadbhaṭṭārakavāsudevalālitāyai . ehyehi tvaṃ gade! devi! kaumodakyāyudheśvari! . yajñabhāgaṃ pragṛhṇasva pūjāñcaiva namonamaḥ . saśarāya śārṅgāya namaḥ . iti . atha dhāraṇamantraḥ . sudarśana! mahādhvāna! sūryakoṭisamaprabha! . ajñānāndhasya me nityaṃ viṣṇormārgaṃ pradarśaya . tathā . pāñcajanya! nijadhyānadhva stapātakasañcaya! . pāhi māṃ pāpinaṃ ghoraṃ saṃsārārṇavapātinam . itthamuccārayan mantraṃ dakṣiṇādikrameṇa tu . bhujayoścakrapūrvāṇi kṛṣṇaśastrāṇi ghārayet kalatrādiparīvārān nijān sarvāṃśca vaiṣṇavaḥ . bhagavatyarpayan taptamudrābhistābhiraṅkayet . tathā ca vārāhe . aṅkaye taptacakrādyairātmanobāhumūlayoḥ . kalatrāpatyabhṛtyeṣu paśvādiṣu ca sampade kiñca āyasaṃ vidhivat kṛtvā ṣañcāyudhavidhānataḥ . tattanmantreṇa mantrajñaḥ pratiṣṭhāpya pṛthak pṛthak . lalāṭe ca gadā dhāryā mūrghni cāpaṃ śarantathā . nandakañcaiva hṛnmadhye śaṅkhacakre bhujadvaye . kiñca . dakṣiṇe tu muje vipro vibhṛyādvai sudarśanam . savye ca śaṅkṣaṃ vibhṛyāditi brahmavido viduḥ . atha cakrādipratikṛti dravyam . savapraśvapañcarātre sauvarṇaṃ rajataṃ tāmraṃ kāṃsyamāyasameva vā . cakraṃ kṛtvā tu medhāvī dhārayet suvicakṣaṇaḥ iti . evameva prabodhanyāṃ dvādaśyāṃ bhagavatparaiḥ . taptamudrā dhruvaṃ dhāryā dvārakāyāṃ viśeṣataḥ tanniṣedhakavākyāni vaiṣṇavetaraviṣayāṇīti vaiṣṇavā manyante smārtāstu śrutismṛtiviruddhatvāt etat nānutiṣṭhanti vistarabhayāt tanniṣedhavākyāni noddhṛtāni .

taptavāluka pu° taptā vālukā yatra narakabhede narakaśabde dṛśyam .

taptarahasa na° karma° ac samā° . tapte rahaḥsthānabhede .

taptarūpaka na° nityakarma° śuddharajate rājani° .

taptaśūrmikuṇḍa pu° taptā śūsmiḥ sauhapratinā yatra tādṛśaḥ kuṇḍī yatra . narakabhede narakaśabde dṛśṛm .

taptaśūrmī pu° narakabhede tatprāptiheturuktaḥ bhāga° 5 . 26 . yathā yastviha vā agamyāṃ striyaṃ puruṣo'gamyaṃ vā puruṣaṃ yoṣidabhigacchati . tāvamutra kaśayā tāḍayantastigmayā śūrmyā lohamayyā puruṣamāliṅgayanti . striyaṃ ca puruṣarūpayā śūrmyā 26 tigmayā taptayā śūrmyā pratimayā śrīdharaḥ

taptasurākuṇḍa pu° narakabhede 7 ta° . narakaśabde dṛśyam .

taptāyanī strī taptena ayyate'tra aya--ādhāre lyuṭ ṅīp . bhūmibhede taptāyanī me'si yaju° 5 . 9 . taptaṃ puruṣamayati prāpnotīti taptāyanī . yo hi daridraḥ kṣetrarahito'hamiti santapyate taṃ tāpopaśāttyarthaṃ prāpnoṣi ityarthaḥ . yadvā taptaḥ sannaro yasyāmayati sā taptāyanī namāsi vedadī0

tapyatu tri° tapa--yatut . tāpake sūryādau . sūryastapati tapyaturvṛgrā ṛ° 2 . 24 . 9 .

tama khede aka° icchāyāṃ ṣaka° divā° śabhā° para° seṭ . tāmyati . irit atamat--atanīt . tatāma tematuḥ udit . tamitvā tāntvā tāntaḥ . yastāmyati visaṃjñaśca śete suśru° . tāmyeyuḥ pracyutāḥ pṛthyyā yathā pūrṇāṃ nadīṃ narāḥ . avagāḍhāhyapiddhāṃsaḥ bhā° śā° 9030 ślo° . yadā vai tāntaḥ prāṇaṃ labhate'tha saṃjihīte śata° brā° 4 . 3 . 3 . 11 . na mā tamanna śramonnata tandrat ṛ° 2 . 30 . 7 luṅi rūpam .
     ud + utkarṣeṇa khede . tasyottāmyato bāṇamujjahāra balādaham rāmā° ayo° 65 a° .
     ni + atiśayārthe aka° . nitāntam . nitāntadīrghairjanitā tapobhiḥ gorocanākṣepanitāntagaure kumā° .
     pari + bhṛśaṃ khede . saṃtaptavakṣāḥ so'tyarthaṃ dūyanāt paritāmyati suśru° .

tama na° tāmyatyanena tama--karaṇe ghañarthe saṃjñāyāṃ gha . 1 andhakāre śabdaratnā° . 2 pādāgre śabdaca° . 3 tamoguṇe rājani° 4 rāhau pu° jyo° 5 tamālavṛkṣe pu° śabdaca° .

tamaka pu° tāmyatyatra tama bā--vun . śvāsarogabhede tṛṭsvedavamathuprāyaḥ kaṇṭhaghurghurikānvitaḥ . viśeṣāddurdine tāmyet śvāsaḥ syāttamakomataḥ suśrutaḥ . kṣudraḥ sādhyatamasteṣāṃ tamakaḥ kṛcchra ucyate . trayaḥ śvāsā na sidhyanti tamako durvalasya ca suśrutaḥ .

tamata tri° tama--kāṅkṣāyām atac . tṛṣṇāpare ujvala° .

tamas na° tama--karaṇādau--asun . triguṇātmakapradhānasva guṇabhede satvaṃ rajastama iti prakṛterguṇāstaiḥ bhāga° 1 . 4 . bhā° āśvamedhikaparvaṇi tasya kāryabhedādikamuktaṃ yathā brahmovāca . tadavyaktamanudriktaṃ sarvavyāpi dhruvaṃ sthiram . navadvāraṃ puraṃ vidyāt triguṇaṃ pañcadhātukam . ekā daśaparikṣepaṃ manovyākaraṇatmakam . buddhisvāmikamityetatpuramekādaśaṃ bhavet . trīṇi srotāṃsi yānyasminnāpyāyante punaḥ punaḥ . prāṇebhyastisra evaitāḥ pravartante guṇātmikāḥ . tamo rajastathā sattvaṃ guṇānetān pracakṣate . anyonyamithunāḥ sarve tathā'nyonyānujīvinaḥ . anyonyāpāśrayāścāpi tathā'nyonyānuvartinaḥ . anyonyavyatiṣaktāśca triguṇāḥ pañca dhātavaḥ . tamaso mithunaṃ sattvaṃ sattvasya mithunaṃ rajaḥ . rajasaścāpi sattvaṃ syāt sattvasya mithunaṃ tamaḥ . niyamyate tamo yatra rajastatra pravartate . niyamyate rajo yatra sattvaṃ tatra pravartate . naiśātmakaṃ tamo vidyāt triguṇaṃ mohasaṃjñitam . adharmalakṣaṇañcaiva niyataṃ pāpakarmasu . pravṛttyātmakamevāhuḥ rajaḥ paryāyakārakam . pravṛttaṃ sarvabhūteṣu dṛśyamutpattilakṣaṇam . prakāśaḥ sarvabhuteṣu lāghavaṃ śraddadhānatā . sāttvikaṃ rūpamevantu lāghavaṃ sādhusammitam . eteṣāṃ guṇatattvāni vakṣyante tattvahetubhiḥ . samāsavyāsayuktāni tattvatastānnibodhata . saṃmoho'jñānamatyāgaḥ karmaṇāmavinirṇayaḥ . svapnaḥ stambho bhayaṃ lobhaḥ śokaḥ svakṛtadūṣaṇam . asmṛtiścāvipākaśca nāstikyaṃ bhinnavṛttitā . nirviśeṣatvamandhatvaṃ jathanyaguṇavṛttitā . akṛte kṛtamānitvamajñāne jñānamānitā . amaitrī vikṛtībhāvohyaśraddhā mūḍhabhāvanā . anārjavamasaṅgatvaṃ karma pāpamacetanā . gurutvaṃ sannabhāvatvamavaśitvamavāggatiḥ . sarva ete guṇāvṛttāstāmasāḥ saṃprakīrtitāḥ . ye cānye vihitābhāvā loke'smin bhāvasaṃjñitāḥ . tatra tatra niyamyante sarve te tāmasā guṇāḥ . parivādakathā nityaṃ nityaṃ brāhmaṇa nindakāḥ . atyāgaścābhimānaśca moho manyustathā' kṣamā . matsaraścaiva bhūteṣu tāmasaṃ vṛttamiṣyate . vṛthārambhā hi ye kecidvṛthādānāni yāni ca . vṛthā bhakṣaṇamityetat tāmasaṃ vṛttamiṣyate . ativādo'titikṣā ca mātsaryamatimānitā . aśraddadhānatācaiva tāmasaṃ vṛttamiṣyate . evaṃvidhāśca ye kecilloke'smin pāpakarmiṇaḥ . manuṣyā bhinnamaryādāste sarve tāmasāḥ smṛtāḥ . teṣāṃ yoniṃ pravakṣyāmi niyatāḥ pāpakarmiṇām . avāṅnirayabhāvāya tiryaṅnirayagāminaḥ . sthāvarāṇi ca bhūtāni paśavo vāhanāni ca . kravyādā dandaśūkāśca kṛmikīṭavihaṅgamāḥ . aṇḍajā jantavaścaiva sarve cāpi catuṣpadāḥ . unmattā vadhirāmūkā ye cānye pāparogiṇaḥ . magnāstamasi durvṛttāḥ svakarmakṛtalakṣaṇāḥ . avāksrotasa ityete magnāstamasi tāmasāḥ . teṣāmutkarṣamudrekaṃ vakṣyāmyahamataḥ param . yathā te sukṛtān lokān labhante puṇyakarmiṇaḥ . anyathā pratipannāstu vivṛddhā ye ca karmiṇaḥ . svakarmaniratānāñca brāhmaṇānāṃ śubhaiṣiṇām . saṃskāreṇordhvamāyānti yatamānāḥ salokatām . svarge gacchanti devānāmityeṣā vaidikī śrutiḥ . anyathā pratipannāste vibuddhāḥ sveṣu karmasu . punarāvṛttidharmāṇaste bhavantīha mānuṣāḥ . pāpayoniṃ samāpannāścāṇḍālāmūkacūcukāḥ . varṇān paryāyaśaścāpi prāpnuvantyuttarottaram . śūdrayonimatikramya ye cānye tāmasā guṇāḥ . srotomadhye samāgamya vartante tāmase guṇe . abhiṣvaṅgastu kāmeṣu mahāmoha iti smṛtaḥ . ṛṣayo munayo devānuhyante'tra sukhepsavaḥ . tamo moho mahāmohastāmisraḥ krodhasaṃjñitaḥ . maraṇaṃ tvandhatāmisrastāmisraḥ krodha iṣyate . varṇato guṇataścaiva yonitaścaiva tattvataḥ . sarvametattamo viprāḥ! kīrtitaṃ vo yathāvidhi . sāṃkhye adharmājñānāvairāgyānaiśvaryākhyāstasya dharmāuktāyathā adhyavasāyo buddhirdharmo jñānaṃ virāga aiśvaryam . sātvikametadrūpaṃ tāmasamasmāt viparyastam sā° kā° rajastu calatayā paritastraiguṇyaṃ cālayad guruṇā vṛṇvatā ca tamasā tatra tatra pravṛttipratibandhakena kvacideva pravartyate iti tatastatī vyāvartya tamoniyāmakamuktaṃ guru varaṇakameva tamaḥ sāṃta° kau° . ayamaṃrthaḥ trayoguṇāstraiguṇyaṃ satvādīni paritaḥ svakarmakaraṇāya cālayat pravartayat rajaḥ guruṇā gauravānvitena vṛṇvatā yatra yatra kāryajananāya tasya pravṛttistatra tatra pratibandhakena tamasā kvacideva kārye pravartyate karmakṣamaṃ kriyate iti . tathā ca tasmāt tasmāt kāryāt vyāvartya rajasaḥ pravṛttiṃ rodhayitvā tamo niyāmakamiti . anyo'pi viśeṣastatrokto yathā prītyapītiviṣādātmakāḥ prakāśapravṛttiniyamārthāḥ . anyonyābhibhavāśrayajananamithunavṛttayaśca guṇāḥ guṇā iti parārthāḥ sattvaṃ laghuḥ prakāśakamityatra ca sattvādayaḥ krameṇa nirdekṣyante . tadanāgatāvekṣaṇena tantrayuktyā vā prītyādīnāṃ yathāsaṃkhyaṃ veditavyam . etaduktaṃ bhavati prītiḥ sukhaṃ prītyātmakaḥ satvaguṇaḥ, aprītirdukhaṃ aprītyātmako rajoguṇaḥ, viṣādo mohaḥ viṣādātmakastamoguṇa iti . ye tu manyante na prīti rduḥkhābhāvādatiricyate evaṃ duḥkhamapi na prītyabhāvādanyaditi tān pratyātmagrahaṇam . netaretarābhāvāḥ sukhādayaḥ api tu bhāvāḥ ātmaśabdasya bhāvavacanatvāt prītirātmā bhāvo yeṣāṃ te prītyātmānaḥ evamanyadapi vyākhyeyam . bhāvarūpatā caiṣāmanubhavasiddhā parasparābhāvātmakatve tu parasparāśrayāpatterekasyāpyasiddherubhayāsiddhiriti bhāvaḥ . svarūpameṣāmuktvā prayojanamāha prakāśapravṛttiniyamārthāḥ atrāpi yathāsaṃkhyameva . rajaḥ pravartakatvātsarvatra laghu satvaṃ pravartayet yadi tamasā guruṇā na niyamyeta . tamoniyatantu kvacideva pravartayati iti bhavati tamoniyāmakam . prayojanamuktvā kriyāmāha anyonyābhibhavāśrayajananamithunavṛttayaśca vṛttiḥ kriyā sā ca pratyekamabhisambadhyate . anyonyābhibhavavṛttayaḥ eṣāmanyatamenārthavaśādudbhūtenānyadabhibhūyate . tathāhi sattvaṃ rajastamasī abhibhūya śāntāmātmano vṛttiṃ pratilabhate evaṃ rajaḥ sattvatamasī abhibhūya ghorām, evaṃ tamaḥ sattvarajasī abhibhūya mūḍhāmiti . anyonyāśrayavṛttayaḥ . yadyapyādhārādheyabhāvena nāśrayārtho ghaṭate tathāpi yadapekṣayā yasya kriyā sa tasyāśrayaḥ tathāhi sattvaṃ pravṛttiniyamāvāśritya rajastamasī prakāśenopakaroti, rajaḥ prakāśaniyamāvāśritya pravṛttamitarayoḥ, tamaḥ prakāśapravṛttī āśritya niyameneta rayoriti . anyonyajananavṛttayaḥ anyatamo'nyatamaṃ janayati jananañca pariṇāmaḥ sa ca guṇānāṃ sadṛśarūpaḥ ataeva na hetumattvaṃ tattvāntarasya hetorabhāvāt . nāpyanityatvaṃ tattvāntare layābhāvāt . anyonyamithunavṛttayaḥ anyonyasahacarāḥ avinābhāvavartina iti yāvat caḥ samuccaye bhavati cātrāgamaḥ anyonyamithunāḥ sarve sarve sarvatra gāminaḥ . rajasomithunaṃ sattvaṃ sattvasya mithunaṃ rajaḥ . tamasaścāpi mithune te sattvarajasī ubhe . ubhayoḥ satvarajasormithunaṃ tama ucyate . naiṣāmādiḥ saṃprayogo viyogo vopalabhyata iti . sā° ta° kau° guruvaraṇakameva tamaḥ pradīpavaccārthato vṛttiḥ . ūrdhvaṃ satvaviśālastamoviśālaśca mūlataḥ sargaḥ . sā° kā° . sattvaṃ jñānaṃ tamo'jñānaṃ rāgadveṣau rajaḥ smṛtam . manuḥ . cakṣurvṛttinirodhake śārvarādike andhakāre adastvayānunnamanuttamaṃ tamaḥ āsāditasya tamasā niyaterniyogāt māghaḥ . tacca svaparaprakāśakatejaḥ sāmānyābhāvarūpamiti naiyāyikāḥ andhakāraśabde 209 dṛśyam . kāṇādā api tathaivāṅgīcakrustacca aulukyaśabde 1588 pṛ° darśitam . vedāntinastu bhāvarūpaṃ pratipedire yathā vivaraṇopanyāse . tamaḥ prakāśavadviruddhasvabhāvayoriti śā° bhāṣyavyākhyāne nanu tamaḥ prakāśadṛṣṭānte bhāvābhāvarūpatvamupādhiḥ . ālokābhāvastama iti naiyāyikāḥ . rūpadarśanābhāvastama iti prābhākarā iti cet maivaṃ upacayā'pacayādyavasthābhedavattvenopalabhyamānatvenābhāvatvāyogāt nīlarūpavattvena dravyatvācca . nanu bhāvatvapakṣe bahulā lokavati deśe nimīlitanayanasya kathaṃ tamaḥpratītiḥ bahulālokena nivṛttyaṅgīkārāt sahāvasthānaṃ tu mandālokenaiva pūrvamuktamiti cet na golakāntarvartitamasaḥ pratītyupapatteḥ naca netrasyāntarvartivastugrāhakatvāsambhavaḥ pihitakarṇasyāntaraśabdagrāhakatvadarśanāt . na caivaṃ golakāntarasthāñjanāderapi nimīlitanayanena grahaṇaprasaṅgaḥ . tamovyatiriktarūpiṇa ālokasahitacakṣurgrāhyatvaniyamāt . atha mataṃ dravyatve sati tamasaḥ ālokavināśitasyālokāpagame hyaṭiti notpattiḥ kāryadravyāṇāṃ dvyaṇukādikrameṇaivārambhāditi tanna vivartavāditāṃ kramānapekṣaṇāt kāraṇaṃ tu mūlāvidyaiva . athāpi tamo na rūpavad dravyaṃ sparśaśūnyatvādākāśavaditi cet na vāyurna sparśavān rūpaśūnyatvādākāśavadityābhāsasamānayogakṣematvāt pratyakṣavirodhasya tulyatvāt . athālokābhāve samāropitaṃ nīlaṃ rūpaṃ gocarayatīti tamaḥpratyakṣasyānyathā gatirucyeta evamapi heturanaikāntikaḥ rūpavaddravyasyaiva dhūmasya cakṣuḥpradeśādanyatra sparśaśūnyatvāt . tatra vidyamāna eva dhūmasparśo'nudbhūta iti cet tarhi tamaḥsparśo'pi sanneva sarvatrānudbhūta iti hetvasiddhiḥ syāt . naca sataḥ sarvatrānudbhavo'sambhāvitaḥ . ākaraje suvarṇādau sataeva svaparaprakāśakabhāsvarūpasyoṣṇasparśasya ca sarvatrānudbhavadarśanāttadevaṃ bhāvarūpatamovāde na ko'pi doṣaḥ . nanvabhāvavāde'pi tathā upacayā'pacayādyavasthānāṃ pratiyogyālokopādhikatvāt nīlarūpasya cāropitatvāditi cet maivaṃ durnirūpatvāt tathāhi kimālokamātrābhāvastamaḥ uta traikālikā'bhāvaḥ sarvālokābhāvo vā prathamadvitīyapakṣayoḥ prāgabhāva itaretarābhāvaḥ pradhvaṃsābhāvo vā tama iti durmaṇaṃ savitṛkiraṇasantate deśe pradopajanmanaḥ prāg jāte vā pradīpe dīpanāśe vā . tamobuddhyabhāvāt . tṛtīye sarvālokasannidhānamantareṇa na nivartate . rūpadarśanābhāvastama ityapyayuktaṃ bahulāndhakārasaṃvṛtāpavarakamadhyasthitasya vahīrūpadarśanāntastamodarśanayoryugapadeva bhāvāt . tasmānnābhāvastama iti dṛṣṭānte nāstyuktopādhiḥ . 22 tamovadāvarake ajñāne avidyāyāṃ sahi devaḥ paraṃ jyotiḥ tamaḥ pāre pratiṣṭhitam kumā° . ādityavarṇaṃ tamasaḥ parastāt śrutiḥ . āsīdidaṃ tamobhūtamaprajñātamalakṣaṇam mahābhūtādi vṛttaujāḥ prādurāsīt tamonudaḥ manuḥ . sāṃkhyokte avidyāyā 23 aṣṭavidhe bhede ca . bhedastamaso'ṣṭavidhaḥ sāṃ° kā° . tamaso'vidyāyyāyā aṣṭavidho bhedaḥ . aṣṭāsya vidhāḥ avyaktamahaṅkārapañcatanmātreṣu anātmasu ātmabuddhiravidyā tasyā aṣṭavidhaviṣayatvādaṣṭavidhatvam sā° tatvakau° . 24 rāhau pu° na° . tasya bhūchāyārūpatvāt tathātvam . aguśabde dṛśyam . tamomukhe cet muthahā tanusthā nīla° tā° . 25 viśeṣadarśanavirodhidoṣe 26 kāryākāryāviveke ca na° śabdārthaci° . samūhārthakāṇḍaśabde pare kaskā° visargasya saḥ . tamakāṇḍaḥ kṣapātamaskāṇḍa malīmasaṃ namaḥ māghaḥ . avasamandhebhyastamasaḥ pā° ac samā° . avatamasaṃ santamasam andhatamasam . tṛtīyāntenānena ktāntasya samāse tṛtīyāyā aluk . tamasākṛtaḥ tamasācchanna ityādi . tamasākatasyedaṃ aṇ . tāmasākṛta tamaḥsambandhini tri° striyāṃ ṅīp .

tamasa pu° tama--asac . 1 kūpe 2 andhakāre ca saṃkṣiptasāraḥ 3 andhakāre 4 nagare na° trikā° . 5 nadībhede strī saṃprāpya tīraṃ tamasāpagāyāgaṅgāmbu samparkaviśuddhibhājaḥ . vigāhituṃ yāmunamambu puṇyam bhaṭṭiḥ . yasyāḥ smaraṇāt tāmyati pāpaṃ sā tamasā jayamaṅgalaḥ . gaṅgāmbusamparketyukteḥ sā gaṅgāsaṅgatā yamunā cāsyāḥ sannikṛṣṭasthā . seyaṃ vālmīkamunerāśramanikaṭasthā yathāha rāmā° ādi° 26 a° jagāma tamasātīraṃ jāhnavyāstvavidūrataḥ . sa tu tīraṃ samāsādya tamasāyā munistadā . śiṣyamāha sthitaṃ pārśve dṛṣṭvā tīrthamakardamam . akardamamidaṃ tīrthaṃ bharadvāja! niśāmaya . ramaṇīyaṃ prasannāmbu sanmanuṣya mano yathā . nyasyatāṃ kalasastāta! dīyatāṃ valkalaṃ mama . idamevāvagāhiṣye tamasātīrthamuttamam . dadṛśe tamasā tatra vārayantīva rāghavam . tataḥ sumantro'pi rathādvimucya śrāntān hayān saṃparivartya śīghram . pītodakāṃstoyapariplutāṃstānacārayadvai tamasāvidūre rāmā° ara° 45 a° . tatastu tamamvātīraṃ ramyamāśritya rāghavaḥ 46 a° .

tamaskāṇḍa pu° 6 ta° . kaskā° visargasya saḥ . tamaḥ samūhe kṣapātamaskāṇḍamalīmasaṃ nabhaḥ māghaḥ .

tamastati strī 6 ta° . andhakārasamūhe .

tamasvat tri° tamas + astyarthe matup masya vaḥ sānta tvāt matvarthe na visargaḥ . tamoyute striyāṃ ṅīp sā ca 2 rātrau strī nighaṇṭuḥ 3 haridrāyāñca .

tamasvin tri° tamo'stīti vini sāntatvāt matvarthe na visargaḥ . 1 tamoyukte striyāṃ ṅīp . sā ca 2 rātrau 2 haridrāyāñca amaraḥ . adṛśyamānastasyādya tamasvinyāmanindite . bhā° vi° 22 a° .

tamāla pu° tama--kālan . svanāmakhyāte vṛkṣabhede amaraḥ . tamālo madhuro balyo vṛṣyaśca śiśiro guruḥ . kaphapittatṛṣādāhaśramaśrāntiharaśca saḥ rājani° . tatpatrākṛtitvāt 2 tilake 3 khaḍgabhede 4 varuṇavṛkṣe ca medi° . 5 kṛṣṇakhadire śabdaca° 6 vaṃśatvaci bharataḥ . 7 patrake (tejapāta) rājani° . yattattālatamālaśālasaralavyālolavallīlatā gaṅgāstavaḥ anantatānekatamālatālam tenopamīyeta tamālanīlam māghaḥ . ekākinyapi yāmi satvaramataḥ srotastamālā kulam sā° da° . tamāladale tu paryuṣitatvadoṣo nāsti yathoktaṃ ā° ta° yoginītantre vilvapatraṃ ca māghyañca tamālāmalakīdalam . kahlāraṃ tulasī caiva padmakaṃ munipuṣpakam . etat paryuṣitaṃ na syāt yaccānyat kalikātmakam . svārthe ka . tamālaka tatrārthe vaṃśatvaci ca tamālavṛkṣe pu° na° śabdaratnā° .

tamālapatra na° tamālapatrasyevākāro'styasya ac . 1 tilake amaraḥ 2 patrake (tejapāta) 3 tamālavṛkṣe ca pu° medi° . 6 ta° 4 tamālavṛkṣapatre na° . tamālapatrāstaraṇāsu rantum raghuḥ .

tamālikā strī tama--kālan saṃjñāyāṃ kan kāpi ata ittvam . 1 tāmravallyāṃ 2 bhūmyāmalakyāṃ ca rājani° . (tamaluka) 3 deśabhede trikā° .

tamālinī strī tamālavṛkṣāḥ bahavaḥ santyatra puṣkarā° deśe ini ṅīp . 1 tamoliptadeśe (tamaluk) hema° . tamālākṛtiyuktapatratvāt 2 bhūmyāmalakyāṃ rājani° .

tamālī strī tama--kālan gaurā° ṅīṣ . 1 tāmravallyāṃ (pāna) 2 varuṇavṛkṣe ca rājani° .

tami(mī) tri° tama--in vā ṅīp . 2 rātrau amaraḥ . sa tamīṃ tamobhiradhigamya tatām māghaḥ . 2 mohe ca tamiṣīciḥ .

tamiṣīci strī tamiṃ mohaṃ siñcati sica--in saṃjñāyāṃ ṣatvaṃ pṛṣo° dīrghaḥ . 1 apsarobhede . yāḥ klandāstabhiṣī cayo'kṣakāmā manomuhaḥ . tābhyo gandharvapatnībhyo'psarobhyo'karaṃ samaḥ atha° 2 . 2 . 53 balavati tri° niratrasan tamiṣīcīrabhaiṣuḥ ṛ° 8 . 48 . 11 . tamiṣīcīlalavatyaḥ bhā° . chābdasaḥ jasaḥ śas .

tamisra na° tamo'styatra jyotsnetyādi° ni° tamisrā rātrirāśrayatvenāstyasya ac vā . 1 andhakāre 2 krodhe ca medi° . 3 tamaḥpradhānarātrau strī amaraḥ 4 darśarātrau vācaspatiḥ . 5 anghakāratatau strī medi° . sūrye tapatyāvaraṇāya dṛṣṭeḥ kalpeta lokasya kathaṃ tamasrā raghuḥ . anabhijñāstamisrāṇāṃ durdineṣvabhisārikāḥ kumā° ujjhatī śucamivāśu tamisrā kirā° .

tamisrapakṣa pu° tamisrāstyasya ac tādṛśaḥ pakṣaḥ . kṛṣṇapakṣe tamisrapakṣatruṭikūṭabhakṣitam naiṣa° . tamisrapakṣasya tithau bhṛgoḥ sutaḥ vṛ° sa° 9 a° . prājeśamāṣāḍha tamisrapakṣe kṣapākareṇopagataṃ samīkṣya 24 a° .

tamuṣṭuhīya na° tamuṣṭuhi ityādikarcamadhikṛtya pravṛttaḥ gahā° cha . sūktabhede .

tameru tri° tāmyati tama--eru . 1 glāniyukte atameruryajño'tameruryajamānasya prajā bhūyāt yaju° . 1 . 23 yajño yāgahetuḥ puroḍāśaḥ atamerurbhūyāt . tamu gnānau tāmyatīti tameruḥ auṇādikaerupratyayaḥ na tameruḥ atameruḥ . masmācchādanena glānirahito bhavatu . yajamānasya prajā putrapautrādiḥ atameruglānirahitā bhūyāt yajamānasya prajāyāḥ kadāpi duḥkhaṃ māstvityarthaḥ vedadī° .

[Page 3241a]
tamoghna pu° tamo'ndhakāra mohamajñānaṃ vā hanti hana--ṭak . 1 sūrye, 2 vahnau, 3 candre, 4 bodhe, 5 viṣṇau, 6 śive ca medi° . manuṣyakartṛke tu na ṭak kintu aṇ . tamoghāta amanuṣye tamonāśake tri° tatra sūrye āśugāmī tamīghnaśca haridaśvaśca kīrtyase bhā° va° 3 a° . yathā tamāṃsyabhyuditastamoghnaḥ pūrvāṃ pratijñāṃ samavāpya vīraḥ bhā° dro° 146 a° .

tamojyotis pu° tamasi andhakāre jyotirasya . khadyote kīṭe śabdaratnā° .

tamonud pu° tamonudati khaṇḍayati nuda--kvip . 1 sūrye 2 candre 3 vahnau 4 dīpe ca śabdaratnā° 5 andhakāranāśake tri° evamuktastadā'trirvai tamonudabhavacchaśī bhā° ā° 156 a° .

tamonuda tri° tamo'jñānamandhakāraṃ vā nudati nuda--ka . 1 andhakāranāśake 2 ajñānanāśake 3 īśvare pu° . vāyorapi bikurvāṇāt virociṣṇu tamonudam mahābhūtādi vṛttaujāḥ prādurāsīttamonudaḥ manuḥ .

tamo'paha pu° tamo'pahanti apa + ina--ḍa . 1 sūrye 2 candre 3 vahnau 4 bodhe ca medi° . 5 tamonāśakamātre pradīpādau tri° grasate hi tamo'paraṃ muhuḥ māghaḥ . putraṃ tamo'pahaṃ lebhe naktaṃ jyotirivauṣadhiḥ raghuḥ . 6 mohanāśake āgamādiva tamo'pahāditaḥ kirā° . buddherajñānanāśakatvāt tathātvam tatrājñānaṃ dhiyā naśyet vedāntakā° .

tamobhid pu° tamo bhinatti bhida--kvip . 1 śārvaratamobhedake khadyote śabdara° 2 tamobhedakamātre tri° ka . tamobhido'pyuktārthe tri° .

tamomaṇi pu° tamasi maṇiriva . 1 khadyote trikā° . 2 gomedake maṇau rājani° .

tamomaya tri° tamaātmakam tamaḥpracuraṃ vā tamas + mayaṭ . 1 andhakārātmake 3 ajñānātmake 3 tamaḥpracure ca . 4 rāhau pu° tamomayaṃ saiṃhikeyākhyam vṛ° sa° 5 a° . rāhośca yathā tamorūpatvaṃ tathā aguśabde 48 pṛ° uktam . visarjātmanaḥ kāyaṃ nābhinandaṃstamomayam bhāga° 3 . 20 . 22 . tamomayamandhakārapracuraṃ rātrirūpaṃ kāyamityarthaḥ .

tamo'ri pu° 6 ta° . 1 sūrye 2 candre 3 vahnau 4 jñāne ca tamo'rivimbaprativimbadhārī rurāva kānte . pavanāśanāśaḥ sundarasamasyāpūraṇam . tamaḥśatruprabhṛtayo'pyatra .

tamoliptī strī tamasā'lpaṃ lipyate sma karaṇopapade lipa--kta upa° sa° ṅīp . deśabhede . (tamaluka) śabdaratnā° .

tamovikāra pu° 6 ta° . tamaso vilāre nidrāsasyādau tamaḥśabde dṛśyam . tamaseva vikāro yatra . 2 roge rājani° . 3 tamisrārātrau śabdārthaci° .

tamovṛdh tri° tamasi śārvare, tamasā āvarakeṇājñānena vā bardhate vṛdha--kvip 7 ta° 3 ta° vā . 1 tamasi rātrau vardhamāne pracurasañcāriṇi rākṣasādau . nyarpayataṃ vṛṣaṇā tamovṛdhaḥ ṛ° 7 . 140 . 1 . 2 ajñānavṛddhe ca .

tamohan tri° tamohanti hana--kvip . ajñānanāśake jyotīrayaṃ śukravarṇaṃ tamohanam ṛ° 1 . 140 . 1 . tamohantari 2 sūrye 3 candre ca tamohā yadi pāpena trayeṇaiva hi vīkṣitaḥ jyo° ta° .

tamohara tri° tamoharati hṛ--ac 6 ta° . 1 andhakāranāśake 2 ajñānanāśake ca 3 sūrye 4 candre ca pu° śabdara° nirguṇaṃ vāmabhāge ca savyabhāge'dbhutā nijā . madhyenātha svayaṃ jyotistajjyotirme tamoharam śabdārthaci° dhṛtavākyam

tampā(mbā) tamba--ac pṛṣo° vā . saurabheyyām hemaca° .

tamba gatau bhvā° para° saka° seṭ . tambati atambīt . tatamba

tambikā strī tamba--ṇvul ṭāp kāpi ata ittvam . saurabheyyāṃ hemaca° .

tambīra pu° tamba--bā° īran . balī rāśyantago'nyarkṣagāmī dīptāṃśakairmuhuḥ . datte'nyasmai kāryakarastambīrolagnakāryayoḥ nī° tā° ukte yogabhede .

tamra tri° tāmyatyanena tama--karaṇe ra . glānisādhane pratamrā avapattamāṃsi ṛ° 10 . 73 . 5 .

taya gatau rakṣaṇe ca bhvā° ā° saka° seṭ . tayate atayiṣṭateye .

tara pu° tṝ--bhāve ap . 1 taraṇe paṇaṃ yānaṃ tare dāpya pauruṣī'rdhapaṇaṃ tare brāhmaṇāliṅginaścaiva na dāpyāste paṇaṃ tare manuḥ kartari ac . 2 kṛśānau pu° medi° . taratyanena karaṇe ap . 2 ātare paṇādau . dīrghādhvani yathādeśaṃ yathākālaṃ taro bhavet manuḥ .

tarakṣu pu° taraṃ gatiṃ mārgaṃ vā kṣiṇoti mitadru° ḍu . mṛgādane kṣudravyāghre amaraḥ . śvā kṛṣṇakarṇo gardabhastarakṣuste rakṣasāmindrāya yaju° 24 . 40 . praśvamedhe rākṣasendradevatākapaśukathanam . tarakṣūnṛkṣavānarān harivaṃ° 165 a° .

taraṅga pu° tṝ--aṅgac . (ḍheu) ūrmau vāyunā jalasya sañcālanena tiryagūrdhādiplavane amaraḥ . samīraṇottheva taraṅgalekhā rathuḥ 2 vastre 3 hayādīnāṃ samutphāle uṇādi° . tataḥ tārakā° itac taraṅgita jātataraṅge tri° . sāgarapratimaṃ ghoraṃ vāhanormitaraṅgitam bhā° bhī° 88 a° . puṣkarā° deśe ini ṅīp taraṅgin taraṅgayuktadeśe tri° . nadyāṃ strī ṅīp .

taraṅgiṇī strī taraṅga + puṣkarā° nadī rūpadeśe ini ṅīp . nadyām amaraḥ . taraṅgiṇīveṇirivāyatā bhuvaḥ mādhaḥ . gajavājiptanuṣyāṇāṃ śoṇitānāṃ taraṅgiṇī bhā° bhī° 94 a° .

taraṅgita tri° taraṅgaḥ saṃjāto'sya tāra° itac . 1 jātataraṅge 2 cañcale ca . taraṅgaśabde udā° dvaśyam .

taraṇa pu° tṛ--karaṇe karmaṇi bhāve vā lyuṭ . 1 plave (bhelā) 2 svarge . 3 plavane 4 deśāntaragamane 1 pāragamane ca na° śabdārthaci° bhavati bhavārṇavataraṇe naukā mohamudgaraḥ . svapnanadītaraṇāvavarṣaṇāmedhyadarśanaprayāṇeṣu tu sakṛtkāladravyaikārthatvāt kātyā° śrau° 1 . 713

taraṇi pu° tṝ--ani . 1 sūrye, 2 bhelake, 3 arkavṛkṣe, ca amaraḥ 4 kiraṇe hemaca° 6 tāmre ca . 7 naukāyāṃ, 8 ghṛtakumā ryām strī medi° . vā ṅīp naukāyāṃ 9 tārake 10 śīghragantari tri° . yevā dhūrṣu taraṇīn yo vahanti ṛ° 7 . 67 . 8 . taraṇīṃstārakān śīghragantṛn vā bhā° 11 śatrūnutīrya vartamāne pṛtsu taraṇirnāvā ṛ° 3 . 49 . 3 śatrūnuttīryavartate iti taraṇiḥ bhā° so'yaṃ vyākaraṇārṇavaikataraṇiḥ vopadevaḥ .

taraṇipota pu° taraṇeḥ pota iva . kāṣṭhāmbuvāhinyāṃ jaṭā° .

taraṇiratna na° taraṇipriyaṃ ratnam . sūryapriye 1 māṇikye rājani° taraṇimaṇiprabhṛtayo'pyatra grahayajñaśabde 2763 pṛ° dṛśyam

taraṇī strī taratya'nayā tṝ--karaṇe lyuṭ ṅīp . 1 naukāyāṃ śabdaratnā° 2 padmacāriṇīlatāyāṃ śabdaca° . 3 ghṛtakumāryāṃ rājani° .

taraṇḍa pu° na° . tṝ--aṇḍac . 1 baḍiśīsūtrabandhanakāṣṭhe, (chipa) 2 plave pu° . 3 ntraikāyāṃ strī medi° strītvapakṣe gau° ṅīṣ . 4 kumbhatumbīrambhādikṛtaplave śabdaratnā° 5 deśabhede pu° śabdara° .

taraṇḍaka na° taraṇḍa + saṃjñāyāṃ kan . tīrthabhede tato gaccheta rājendra! dvārapālaṃ taraṇḍakam . tacca tīrthaṃ sarasvatyāṃ yakṣendrasya mahātmanaḥ bhā° va° 83 a° . 2 vaḍiśasūtramadhyavaddhaladhukāṣṭhabhede (phātā) na° . saṃsārasāgarāvarta patajjantutaṇḍakam kāśīkha° 33 a° . 03 naukāyāṃ strī gaurā° ṅīp śabdaratnā° .

[Page 3242b]
taraṇḍapādā strī taraṇḍa eva pāda iva taraṇahetutvāt yasyāḥ . nokābhede śabdaratnā° .

taraṇya taraṇa gatau kaṇḍvā° yak bhvā° pa° saka° seṭ . taraṇyati ataraṇīt ataraṇyīt .

taratsama tri° taratsametyādi ṛcaḥ santyatra ac . pāvamānasūktānurgate sūktabhede taratsamandīyaśabde dṛśyam . śuddhavatyo'tha kuṣmāṇḍyaḥ pāvamānyastaratsamāḥ hemādri śrāddhakalpadhṛtavākyam .

taratsamandīya na° pāvamānasūktāntargate sūktabhede . japaṃ staratsamandīyaṃ pūyate mānavastryahāt manuḥ . taratsamandīdīvatītyetāḥ catasra ṛcojapan kullū° . tāśca ṛcaḥ ṛ° 9 . 58 . 1 prabhūtayaścatasraḥ .

taratama tri° tareti tameti pratyayārtho bodhyatayā'styatra ac . nūnādhikabhāvena vartamāne taratamau hi pratyayau nyūnādhikabhāvavodhakāviti tadarthakatvādasya tathātvam . taratamayīgayuktāṃśca bhāvānatirūkṣānatisigdhānatyuṣṇānatiśītānityevamādīn vivarjayet suśru° . tasya bhāvaḥ ṣyañ . tāratamya nyūnādhikabhāve na° tāratamyena vartamānaḥ śā° bhā° .

tarad strī tṝ--karaṇe adi . 1 plave bhelake . kartari adi . 2 kāraṇḍavakhage ca medi° .

taradī strī tareṇa taraṇena dīyate khaṇḍyate do--khaṇḍane ghañartheka gaurā° ṅīṣ . kaṇṭakayuktavṛkṣabhede . rājani° . taradī madhurā tiktā gurvī balyā kaphāpahā rājani° . ṭāp taradāpyatra taraṭīti pāṭhāntaram .

taradvaṭī strī pakvānnabhede ghṛtena marditāṃ dadhnā phenikyā melayettataḥ . vidhāya vaṭikāstasyā ghṛte mandāgninā pacet . praliptāḥ khaṇḍapākena karpūreṇa vimiśrayet . tata etāḥ samaricāstaradvaṭyastu tāḥ smṛtāḥ . balyā puṣṭīkarī hṛdyā vṛṣyā pittānilāpahā . susnigdhā kaphadā 'tyarthaṃ kiñcit sandhānakṛddhitā śabdārthaci° vākyam .

taranta pu° tṝ--jhac . 1 samudre, 2 plave, 3 bhakte, 4 rākṣase ca 5 naukāyāṃ strī gaurā° ṅīṣ . uṇādiko° .

tarantuka na° kurukṣetrasthānabhede . tarantukārantukayoryadantaraṃ rāmahradānāṃ ca macakrukasya ca . etat kurukṣetrasamantapañcakaṃ pitāmahasyottaravedirucyate bhā° va° 834 a° .

tarapaṇya na° tarasya nadyādipārayānasya paṇyaṃ śulkam . nadyādeḥ pārayānārthe deye śulke ātare (bhāḍā) amaraḥ .

[Page 3243a]
tarabālikā strī karapālikā + pṛṣo° . khaḍgabhede hemaca° .

tarambuja na° madhyajalake phalabhede kāliṅgaśabde 297 pṛ° tadguṇādi dṛśyam . jyaiṣṭhe māsi maheśāni! paurṇamāsyāṃ niśārdhake . tṛṣṇāturā mahākālī bhramantī pitṛkānane . tajjñātvā brahmaṇā tasyai phalaṃ dattaṃ tarambujam . tatphalabhakṣaṇāttṛptā varadāpi harapriyā . yo me dadyāt phalaṃ ramyaṃ sa cirāyuścaturyugam . uttarakāmākhyātantram .

tarala pu° tṝ--alac . 1 hāramadhyasthe maṇau, amaraḥ 2 hāre, . 3 tale medi° . 4 capale, 5 kāmuke, 6 vistīrṇe, 7 bhāsvare, 8 madhyaśūnye--dravye, 9 dravībhūte padārthe ca tri° hemaca° . 12 hīrake ratne 10 yavāgvām, 11 surāyāñca strī gharaṇiḥ tatra bhāsvare tārāvitānataralā iva yāmavatyaḥ kirā° vyādhānusāryamāṇataralatārāmṛgā kāda° . utkaṇṭhitāsi! tarale sā° da° . tārāpatistaralavidyudivā bhravṛndam raghuḥ . vairāyitārastaralāḥ māghaḥ . hāramadhyamaṇau pravālamuktāstaralāśca hārāḥ bhā° ka° 94 a° 14 a° . hārāṃstaralaviddhāśca sūryabhāsā vibhūṣitāḥ harivaṃ° 152 a° . bhṛśā° abhūtatadbhāve kyaṅ . taralāyate tathāpi taralāyate cetaḥ udbhaṭaḥ .

taralalocanā strī taralaṃ cañcalaṃ locanaṃ yasyāḥ . cañcalanayanāyāṃ striyāṃ hemaca° 2 cañcalanetrayuktamātre tri° karma° . 3 cañcale netre na° .

taralita tri° tarala ivācarati taralaṃ karoti tarala + kvip--ṇic vā kta . 1 āndo lite, 2 kampite, 3 dhūte, 4 lulite ca hema° .

taravāri pu° taraṃ śatrūṇāṃ gatiṃ vārayati vṛ--ṇic--in . khaḍgabhede . (taravāra) iti bhāṣā . hemaca° asiśabde 551 pṛ° tallakṣaṇādikamuktaṃ yuktikalpatarāvatra viśeṣa ukto yathā aṅgaṃ rūpaṃ tathā jātirnetrāriṣṭe ca bhūmikā . dhvanirmānamiti proktaṃ khaḍgajñānāṣṭakaṃ śubham . abhinne dṛśyate yādṛk vibhinne ghaṭite tathā . yadeva dṛśyate cihnaṃ tadaṅgaṃ saṃpracakṣate . nīlakṛṣṇādikaṃ khaḍge rūpamityabhidhīyate . tenaiva yat pratītaṃ syāt tajjyotiriti gadyate . aṅgātiriktaṃ yajjātistanmāhātmyopasūcakam . tannetramiti jānīyāt khaḍage khaḍgaviśāradāḥ . aṅgātiriktaṃ khaḍgādi yacchuddhatvopasūcakam . tadariṣṭamiti prāhurbhūmiraṅgādidhāraṇam . yaḥ khaḍge jāyate śabdo daṇḍadantādinā hate . sa dhvanistulanā mānaṃ jñānamaṣṭavidhantvidam . pañcādyā nipuṇeḥ khaḍge sambhāvyante'pi kṛtrimāḥ . antyāvakṛtrimau jñeyau tāveva sahajāviti . śatamaṅgāni catvāri rūpāṇi jātayastathā . triṃśannetrāṇi jānīyādariṣṭānāṃ tathaiva ca . bhūmiśca dvividhā jñeyā dhvaniraṣṭavidho mataḥ . mānantu dvividhaṃ proktamityeṣāṃ saṃgraho mataḥ . khaḍgasya śatāṅganāmāni lauhārṇave rūpyasvarṇagajoruvūkadamanasthūlāṅgakṛṣṇāruṇaśvetāmbhojagadātilānalakaṇāgranthisthirātaittirāḥ . mālājīvakaṣaṭpadordhvamaricavyālāśvabarhāñjanakṣaudrakṣudrakamakṣikātuṣayavavrīhikṣumāsarṣapāḥ . siṃhītaṇḍulagosirāśivanakhagrāhākṣikeśopaladroṇīkākakapālapatratuvarīvimbīphalīsarṣapāḥ . nīlīraktavacārasonasumanājiṅgīśamīrohitaproṣṭhīmāriṣabhārgavīkhurataḍinmeghādriguñjāśarāḥ . dūrvāvilvamasūraṭuṇṭukaśaṭhīmārjārikāketakīmūrvāvajrakalāyacampakabalānyagrodhavaṃśāsanāḥ . jyeṣṭhījālapīpilikānalarajaḥkuṣmāṇḍaromasnuhīkarkandhūbakulāranālamahiṣasvaccharjuvakrā iti . proktā lauhaviśāradena muninā khaḍgasya bhedāḥ kramāt . tasya catvāri rūpāṇi . nīlaḥ kṛṣṇaśca piṅgaśca dhūmraśceti caturvidhaḥ . varṇaprakarṣaḥ khaḍgānāṃ kathito munipuṅgavaiḥ . catasro jātayaḥ . vrāhmaṇaḥ kṣatriyo vaiśyaḥ śūdraśceti caturvidhaḥ . jātibhede vinirdiṣṭaḥ khaḍgānāṃ munipuṅgavaiḥ . triṃśannetrāṇi . cakraṃ padmaṃ gadā śaṅkho ḍamarurdhanuraṅkuśaḥ . chatraṃ patākā vīṇā ca matsyaliṅgadhvajendavaḥ . kumbhaḥ śūlañca śārdūlaḥ siṃhaḥ siṃhāsanaṃ gajaḥ . haṃso mayūro jihvā ca daśanaḥ khaḍga eva ca . putrikā cāmaraṃ śailaḥ puṣpamālā bhujaṅgamaḥ . triṃśadetāni netrāṇāṃ khaḍgānāṃ kathitāni vai . triṃśadariṣṭāni chidraṃ kākapadaṃ rekhābhinnaṃ bhekaśca mūṣikaḥ . viḍālaḥ śarkarā nīlī maśako bhṛṅgasūcike . trivinduḥ kālikā dārī kapotaḥ kāka eva ca . kharparaḥ śakalī kroḍī kuśapatraka jālike . karālakaṅkakharjūraśṛṅgapucchakhanitrakam . lāṅgalaṃ vaḍiśākhyañca muninā tattvavedinā . proktānyetānyariṣṭāni khaḍgānāṃ triṃśadeva hi . dvividhā bhūmiḥ divyabhaumavibhāgena bhūmistu dvividhā bhavet . aṣṭadhā dhvaniḥ . haṃsakāṃsyābhraḍhakkānāṃ kākatantrī kharāśmanām . dhvanayo'ṣṭavidhāḥ proktā nāgārjuna munermatāḥ . dvividhaṃ mānam . uttamādhamabhedena mānaṃ taddvividhaṃ bhavet . iti proktāni sūtrāṇi khaḍgānāṃ jñānahetave . etāni tattvato jñātvā bhavennṛpatipūjitaḥ sūtrādhyāyaḥ . tatra prathamato'ṅgānāṃ lakṣaṇāni nivodhata . lauhadīpe rūpyapatrasamāṃ bhūmiraṅgaṃ śvetaṃ pratīyate . ūrdhaṃ tattu mahāmūlyaṃ rūpyavajramuśanti tam . eṣa khaḍgavaro dadyāllakṣmīmāyuryaśo balam 1 . svarṇarekhābalī tanvī yadbhūmau nikaṣopamā . svarṇavajramiti prāhurāyurlakṣmī jayapradam 2 . gajaśuṇḍākṛtirbhūmau kṛṣṇāyāmaṅgasambhavaḥ . gajavajramiti prāhūraktasparśe tu tadviśet . jvarādivyādhiśamanaṃ tasya prakṣālanāmbhasā . apikṣīṇopi bhūpālastadvīryāt sādhayenmahīm 3 . eraṇḍavījapratimamaṅgaṃ bhūmiḥ sitetarā . urvārukamidaṃ nāmnā śatrudarpakṣayaṅkaraḥ . etasya sparśamātreṇa naraḥ samyagvimucyate . mahiṣākhyamidaṃ vajraṃ kecidāhurmanīṣiṇaḥ 4 . aṅgaṃ damanapatrābhaṃ khaḍge yasmin pratīyate . vidyāddamanavajrañca tajjñeyaṃ dbividhaṃ budhaiḥ . nīlā śubhrā bhavedbhūmistatra nīlā garīyasī . tasmin paryuṣita toyaṃ gandhe damanakopamam . tatprabhāvān mahīpālaḥ kṛtsnāṃ pṛthvīṃ hi sādhayet 5 . śārṅgadharīye ekā sthūlā sitā rekhā bhūmirnīlā dṛḍhā yadi . sthūlāṅgamaṅga vajraṃ tadvidyāllakṣmīyaśaḥpradam . etatkṣate bhavecchothaḥ sthūlaściratarasthitiḥ . etaṃ mahāntamapare vadanti svaḍkovidāḥ 6 . ghṛṣṭāyāṃ dṛśyate bhūmau aṅgañca prativimbitam . aṅgavajraṃ bhavettasya dvidhā bhūmiḥ sitā'sitā 7 . lauhapradīpe niraṅgaṃ rūpyapatrābhamīṣanmaṇinibhañca yat . durlabhaṃ tanmahāmūlyaṃ kāṃntalauhaṃ pracakṣate . kṛṣṇā bhūmirbhavet svacchā pītā vajrāṅgasaṃṅatā . kṛṣṇavajramiti prāhustatkṣate moha ucyate . kṛṣṇā bhūmiḥ suvarṇābhamīṣacchuklāṅgasaṅgatam . ḍāhulīvajrakaṃ vidyāt kālasaṃjñamathāpare 8 . aruṇaṃ sūkṣmamūrdhañcedaṅgaṃ bhūmiḥ sitetarā . aruṇākhyamidaṃ vajraṃ śatrudarpanisūdanam . sūryāṃśusparśamātreṇa vahnirūpāṃ vahet śikhāmu tasya sparśanamātreṇa padmakoṣaḥ sphuṭenniśi . durlamaṃ tanmanuṣyāṇāṃ bhāgyaiḥ kutrāpi labhyate . tadayājanasahasrasyāriṣṭaṃ nāśayati dhruvam 9 . śvetāstisro yadā rekhā āmūlādupalakṣitāḥ . śvetāṅgamiti tadvidyādyaśolakṣmī balapradam 10 . ambhojadalasaṅkāśamaṅgaṃ bhūmiḥ sitetarā . ambhojavajraṃ tajjñeyaṃ kathitaṃ munipuṅgavaiḥ 11 . aṅgaṃ yasya gadākāraṃ bhūmiścaiva sitetarā . gadāvajramidaṃ brūyāt tatkṣate śūlasambhavaḥ 12 . aṅgaṃ kṛṣṇatilākāraṃ bhūmiścaiva sitā'sitā . tilavajramidaṃ jñeyaṃ lakṣmībalayaśaḥpradam . tatkṣate tilatailābhā vasā pracyavate'dhikam 13 . dhūmravarṇā bhavedbhūmiraṅgaṃ vahniśikhopamam . agnivajramidaṃ jñeyaṃ śatrūṇāṃ dāhakārakam . atra śītodakaṃ nyastaṃ taptaṃ bhavati ca kṣaṇāt . śāṇe vahniṃ vamed yastu tathā sūryāṃśu saṅgamāt . tatkṣate balavān dāho dagdhavacca vraṇo bhavet . etat paramabhāgyena labhyate dharaṇītale 14 . bhūmiḥ sitā'sitā vāpi aṅgañcet pippalīprabham . kaṇāvajramidaṃ jñeyamantardāhastu tatkṣate 15 . kṛṣṇā bhūmiryadīyāṅge dṛśyate grandhisañcayaḥ . granthivajramidam jñeyaṃ vairipakṣavināśanam . tatkṣate balavān dāha stṛṣā ca jvara eva ca 16 . śālaparṇī dalākāramaṅgaṃ kṛṣṇāsiputrikā . sthirāvajramidaṃ prāhustatkṣate vepathurbhavet 17 . yadā tittiripakṣābhamaṅgaṃ bhūmiḥ sitetarā . etattittirivajraṃ syāt tatkṣate bahudhermakam 18 . vanamālāsamā yasmin mālā khaḍge pradṛśyate . mālāṅgavajraṃ tadvidyāttattoyaṃ gandhavadbhavet . atra taptodakaṃ nyastaṃ śītaṃ bhavati tatkṣaṇāt . eṣa dāhaparītānāmatipittahatātmanām . bhavet paramabhaiṣajyaṃ bhāgyenaitaddhi labhyate 19 . yadā jīvakasaṅkāśamaṅgaṃ bhūmiḥ sitā'sitā . etajjīvakavajraṃ syāt tatkṣate tatkṣaṇājjvaraḥ 20 . bhūmiḥ sitā'sitā kṣetre svāṅgaṃ bhṛṅgābhamiṣyate . tatra cen madhu vinyastaṃ śoṣāmāpnoti kevalam . etadbhramaravajraṃ syāttatkṣate syādvisūcikā 21 . ūrdhvagaṃ kapilābhāsamaṅgaṃ yasmin pratīyate . ūrdhvavajramidaṃ prāhurviṣaveganisūdanam . lauhapradīpe ūrdhvagaṃ kapilābhāsamaṅgaṃ yasmin pratīyate . lāṅgalāṅgantu tadvidyāt sparśe tasyā'hināśanam 22 . aṅgaṃ marīcasaṅkāśaṃ bhavedbhūmiḥ sitetarā . maricāṅgamidaṃ vajraṃ tatkṣate kaṭuraktatā . tatprakṣālanatoyena naśyanti pīnasādayaḥ 23 . yadā sarpaphaṇākāramaṅgaṃ bhūmistu nirmalā . bhujaṅgavajraṃ tadvidyāttatkṣate viṣabadrujā . tasya sparśanamātreṇa bhekaḥ prāṇairvimucyate . ekasyāsya prasādena kṛtsnāṃ śāsti mahīṃ nṛpaḥ 24 . yadā'śvakhurasaṅkāśamaṅgaṃ bhūmistu nirmalā . aśvāṅgamiti taṃ vidyāt khaḍgaṃ paramadurlabham . tasya saṃyogamātreṇa vājīmandī'pi dhāvati . tasya kṣālanatoyena hayānāṃ roganāśanam . etatkṣate bhṛśaṃ mūrchā dāhaśca bhrama eva ca 25 . mayūrapicchasadṛśamaṅgaṃ bhūmiḥ sitetarā . barhāṅgamiti taṃ vidyāttatkṣate vāntiriṣyate . sarpāṇāmiha sarveṣāmasya sparśāsahiṣṇutā . etadeva nṛpatibhirbhāgyaiḥ kutrāpi labhyate 26 . bhūmirañjanaśuṅkāśādhārā cāsya sitā bhavet . añjanākhyamidaṃ prāyaḥ sarvadaivopalabhyate . lauhapradīpe dhārā śubhrā bhavedyasya bhūmiḥ kajjalasannibhā . kṛṣṇamaṅgaiścitaṃ vāpi vidyāt kajjalavajrakam . madhuvarṇasamā bhūmiraṅgaṃ vā madhuvinduvat . kṣaudrākhyamiti jānīyāt jayalakṣmīyaśaḥpradam . śārṅgadharīye nimnakakṣo bhaved yatra rātrindivavilepitaḥ . madhuro madhuvarṇābhaḥ sa khaḍgo devavallabhaḥ . viśeṣāccātra rajyanti satataṃ makṣikādayaḥ . āsīmakoṇikā yasya kṣudrāṅgaṃ kuṇḍalīkṛtam . kṣudravajrakanāmānaṃ prāha nāgārjuno muniḥ . idaṃ kuṇḍalavajrañca prāha lauhārṇave muniḥ . asya kṣateṣu valavān dāho madaviśeṣitaḥ 29 . yadaṅgaṃ makṣikākāraṃ bhūmiścaiva sitā'sitā . snehaṃ śuṣyati vaivātra makṣikāṅgaṃ tamādiśet 30 . aṅgaṃ yadā tuṣākāraṃ yā ca bhūmiḥ sitā'sitā . tuṣabajramidaṃ khyātaṃ prāha nāgārjuno muniḥ 31 . aṅgaṃ yavaphalākāraṃ bhūmiḥ kṛṣṇā sitā tathā . yavāṅgamiti taṃ vidyāttatsparśe kaṇḍusambhavaḥ . eṣa khaḍgādhamastyājyo yadīcchedbhūtimātmanaḥ 32 . aṅgaṃ vrīhi prasūnābhaṃ bhūmirdhrūmrā kṣate 'tiruk . tadvrohivajraṃ jānīyācchatrūṇāṃ bhayabardhanam 33 . atasīphalasaṅkāśamaṅgaṃ bhūmiḥ sitā'sitā . atasīvajramāhustaṃ tatkṣate śirasorujā 34 . yadā sarṣapavījābhamaṅgaṃ bhūmiḥ sitā'sitā . kharadhāraḥ kharasparśaḥ sarṣapāṅgaḥ sadurlabhaḥ 35 . siṃhyākāraṃ bhavedyasya bhūmiryasya sitā'sitā . siṃhīvajrantu tadvidyāttatkṣate pralapennaraḥ . etaddhāvanatoyena kāsarogāpanāśanam 36 . aṅgaṃ taṇḍulasaṅkāśaṃ bhūmirdhrumrā sitā'sitā . taṇḍulāṅgamimaṃ vidyādyaśaḥśrībalavaddhanam . etatparyuṣitaṃ toyaṃ taṇḍulodakasannibham . asya prabhāvānmanujobhraṣṭāṃ hi labhate śriyam 37 . aṅgañcedgokṣurākāraṃ bhūmirāghātaniḥsahā . khaḍgādhamamidaṃ vidyādgovajraṃ nāma nāmataḥ 38 . sthūlā dīrghāḥ sirāḥ kṛṣṇā bhūmiścaiva sitā'sitā . sirāṅgamiti taṃ brūyādenaṃ khaḍgādhamaṃ budhāḥ 39 . śivaliṅgākṛtiścāṅge dhārācaiva sitā'thavā . śivāṅgamiti taṃ brūyācchatrūpakṣanisūdanam 40 . yadā vyāghranakhākāramaṅgaṃ bhumistu piṅgalā . nakhavajramidaṃ vidyāt tatkṣate śvayathurbhavet . etadāmiṣasaṃsparśāt praviśet svayameva hi 41 . grāha pucchīpamantvaṅgaṃ bhūmirdhūmrā kharākṛtiḥ . grāhāṅgamiti jānīyācchatruvaṃśopanāśanam . asya sparśanamātreṇa jīvanmatsyā jahatyasūn 42 . yadā manujanetrābhamaṅgaṃ bhūmiḥ sitā'sitā . netrāṅgamiti jānīyāt saṃgrāme vijayapradam . etaddhāvanatoyena nūnamandho'pi paśyati 43 . aṅgaṃ keśasamaṃ yasya bhūmirdhūmrā sitā'sitā . keśāṅgamiti jānīyāt kleśaduḥkhabhayāpaham 44 . niraṅgaṃ sthūlaprakṛtimupalāṅgaṃ vidurvudhāḥ . etaddhi prāyaśo loke dṛśyate dvijasattama! 45 . padmapurāṇe niraṅgā niśitā dhārā śāṇe vahniṃ vamatyapi . droṇīvajramidaṃ jñeyaṃ pṛthivyāṃ nātidurlabham 46 . aṅgaṃ kākapadākāraṃ bhūmirāghātaniḥsahā . eṣa khaḍgādhamastyājyo kākākṣo bhūtimicchatā 47 . yadā kapālamaṅgeṣu dṛśyate sparśataḥ kharam . etaddhi duḥkhajanakaṃ kapālāṅgaṃ budhastyajet 48 . tanvī patrā balītulyā suvarṇāṅgā'siputrikā . patravajrakamāhustamā yurvedavido janāḥ . lauhārṇave suparṇasannibhā bhūmiraṅgaṃ kālaṃ pratīyate . tat patravajraṃ kākasya suparṇamupajāyate 49 . tuvarīdalasaṅkāśamaṅgaṃ yasmin pratīyate . tuvarīvajramāhustaṃ tatkṣate śiraso bhramaḥ . eṣa khaḍagādhamastyājyo yadīcchejjīvanaṃ nijam 50 vembīdalasamā bhūsiraṅgaṃ vimbīphalopamam . vimbībajrantu tadvidyāttajjalaṃ tiktamucyate . pittaśleṣmavikārāṇāṃ praśamāya prayujyate 51 . priyaṅgusadṛśantvaṅgaṃ bhūmiśca kapilākṛtiḥ . phalīvajramidaṃ proktaṃ śāṇe dhūmraṃ vamatyapi 52 . aṅgaṃ sarṣapapuṣpābhaṃ bhūmiścaiva sitā'sitā . etat sarṣapavajraṃ syāt śāṇe vahniṃ vamatyapi . api kuṇḍalikāṃ yāti etadatyantakomalam . etatprasādāt kṣitipaḥ kṛtsnāṃ sāghayate mahīm 53 . nīlīrasasamā bhūmiraṅga nīlītaraṅgavat . nīlovajramidaṃ dṛṣṭaṃ śāṇe vahniśikhāṃ vamet . eṣa khaḍgavaronṛṇāmariṣṭabhayanāśanaḥ 54 . raktāstisro mahārekhā bhūmiścaiva sitā'sitā . raktāṅgamiti jānīyādvairipakṣa vināśanam . śāṇena yastu raktāṃ vā nīlāṃ vā vamate śikhām . raktasparśanamātreṇa svayameva nikṛntati . kṣate'sya rakta thustṛṣā dāhaśca jāyate 55 . aṅgaṃ vacādalasamaṃ bhūmiścaiva sitā'sitā . vacāvajramidaṃ jñeyaṃ tatkṣatādviṣanāśanam . eṣa khaḍvaro rājñā sādhanīyaḥ prayatnataḥ 56 . rasonāduttamaṃ hyaṅgaṃ bhūmistasya dalopamā . rasonavajraṃ jānīyāt śāṇe vahniṃ bamatyapi . asya dhāvanatoyena āmavātavināśanam 57 . niraṅgā nirmalā bhūmirdhārā tīkṣṇā kharaḥ svaraḥ . sumanā vajrametat syādbhuvi nātyantadurlabham 58 . jiṅginī sadṛśī dīrghā yasyā rekhā suvistarā . jiṅgīvajramidaṃ nāma sarvakāmārthasādhanam 59 . aṅgaṃ śamīpatrasamaṃ bhūmirdhūmrā sitā'sitā . śamīvajramidaṃ jñeyaṃ śanaiścara mudāvaham . śāṇeṣu vamate vahniṃ sahate vahnipīḍanam 60 . rohitaśalkasadṛśamaṅgaṃ bhūmiḥ sitā'sitā vāpi . dhūmrā gambhīrasvarayuktā dhārā tīkṣṇā'sitā bhavedrekhā . rohitākhyamidaṃ vajraṃ sarvāriṣṭavināśanam . vahnisaṃsparśamātreṇa kiñciccimicimāyate . ityayaṃ durlabhaḥ khaḍgo devānāmapi kathyate 62 . śapharīvalkalākāramaṅgaṃ bhūmiḥ sitā'sitā . proṣṭhīvajramidaṃ proktaṃ nyastaṃ tarati vāriṇi . eṣa khaḍgottamo rājñāṃ vipakṣakulanāśakaḥ . kadācillabhyate bhāgyairlabhyate tena vai mahī 62 . aṅgaṃ māriṣapatrābhaṃ bhūmiḥ syādviṣamacchaviḥ . ityayaṃ māriṣāṅgaḥ syāt pṛthivyāṃ nātidurlabhaḥ 63 . bhṛṅgarājasya puṣpābhamaṅgaṃ bhūmirdalaprabhā . āghātaṃ sahate naiva eṣa khaḍgādhamo mataḥ 64 . ghārā tīkṣṇā khurākārā bhūmiraṅgavivarjitā . āghātaṃ sahate ghoraṃ śāṇe vahniṃ vamatyapi . khurāṅgamiti jānīyāt pṛthivyāṃ nātidurlabham 65 . nirmalā saralā bhūmirbhaveccaiva kadā kadā . mandā tībrā bhaveddhārā taḍidvajrasya lakṣaṇam 66 . nīlāñjanasamā bhūmiraṅgaṃ jalataraṅgavat . meghāṅgabhiti jānīyācchāṇe śītaṃ bhavatyapi . eṣa khaḍgādhamastyājyo yadīcchedbhūtimātmanaḥ . bhartuḥ pratāpaṃ śamayedravivimbaṃ yathā ghanaḥ 67 . mandā dhārā bhṛśaṃ gāḍhā bhūmiraṅgavivarjitā . parvatāṅgamidaṃ nāma sarvatraivopalabhyate 68 . aṅgaṃ guñjāphalasamaṃ bhūmirmīnadalopamā . guñjāvajramidaṃ pṛṣṭhaṃ taptaṃ bhavati gharṣaṇe . śāṇe sindūrasaṅkāśaṃ rajovamati cāsakṛt . eṣa khaḍgavaro rājñā bhāgyādevopalabhyate . asya prabhāvāttannāsti yanna sādhayate nṛpaḥ 69 . aṅgaṃ tanu śarākāraṃ bhūmiścaiva sitā'sitā . dhārā tīkṣṇā ca vamati śāṇe vahnisamāḥ śikhāḥ . śaravajramidaṃ jñeyaṃ rājñāṃ bāñchitasiddhaye 70 . dūrvādalanibhā bhūmirdhārā tīkṣṇā kharaḥ svaraḥ . śāṇena vamate vahniṃ dūrvāvajraṃ sudurlabham 71 . aṅgaṃ vilvadalākāraṃ bhūmiścaiva sitā'sitā . vilvavajramidaṃ śāṇe nīlapīte vamecchikhe . eṣa khaḍgavaraḥ proktaḥ śatrūṇāṃ kulanāśanaḥ 72 . masūradalasaṅgāśā bhūmiraṅgaṃ masūravat . masūrāṅgamidaṃ śāṇe rajo vamati cāruṇam 73 . śaṇapuṣpanibhā rekhā dīrghā bhūmiḥ sitetarā . śaṇāṅgamiti jānīyāt khaḍgaṃ paramadurlabham 74 . śaṭīdalasamā bhūmi raṅgaṃ tatkusumopamam . śaṭīvajramidaṃ prāyo labhyate guṇavattaram 75 . mārjāraromasadṛśamaṅgaṃ bhūmiḥ sitetarā . mārjārāṅgamidaṃ nāmnā rogaśokabhayāvaham . eṣa khaḍgādhamastyājyo yadīcchedbhūtimātmanaḥ 76 . ketakīpatrasadṛśamaṅgaṃ yasmin pratīyate . vidyāt ketakavajraṃ tat vārāṇasasamudbhavam 77 . lauhapradīpe aṅgaṃ mūrvātantunibhaṃ bhūmirmūrvādalacchaviḥ . śāṇena vamate śuklāṃ śikhāṃ maurvī bhavettataḥ . maurvyaṅgamidamutkṛṣṭaṃ yaśaḥkīrtibalāvaham 78 . liṅgaṃ tīkṣṇaṃ kharaṃ gāḍhaṃ śāṇe vahnervamet kaṇam . chinattyanyavidhaṃ lauhaṃ vajrāṅgamiti tadvadet 79 . kalāyapuṣpasadṛśamaṅgaṃ bhūmiḥ sitā'sitā . kalāyavajraṃ jānīyāt tatkṣate pāka iṣyate 80 . aṅgaṃ campakapuṣpābhaṃ bhūmiḥ kṛṣṇā tathā sitā . śikhāṃ śāṇe vamecchītaṃ tiktaṃ tasya jalaṃ mavet idaṃ campakavajraṃ syāt sarvatra vijayapradam 81 . aṅgaṃ balādalasamaṃ bhūmiḥ śuklā tathetarā . balāvajramidaṃ jñeyaṃ nānābhāvaṃ bhadvedrutam . ityayaṃ vātaronāṇāṃ nāśane paramauṣadham 82 . aṅga vaṭārohasamaṃ bhūmirvaṭadalacchaviḥ . vaṭavajramidaṃ jñeyaṃ kharaṃ khaḍgādhamaṃ budhaiḥ . etasya sparśamātreṇa naromucyeta sampadā 83 . vaṃśanīlī samā bhūmiḥ kharadhārā sitākṛtiḥ . vaṃśāṅgamiti jānīyādvaṃśavṛddhikaraṃ param 84 . bhūmiḥsāladalākārā aṅgaṃ laghu sitāsitam . sālāṅga eṣa khaḍgaḥ syāt pūjyaḥ sarvārthadāyakaḥ . ayaṃ śāṇe vamedvahniṃ dhārā cāpyatha vā bhavet 85 . bhūmiḥ sitā'sitā vāpi aṅgaṃ jyeṣṭhīsamaṃ laghu . jyeṣṭhīvajramidaṃ nindyaṃ na spṛśyaṃ vā hitecchubhiḥ 86 . purāṇajālasadṛśamaṅgaṃ bhūmiḥ sitā'sitā . jālavajramidaṃ pūjyaṃ śatrūsampattināśanam . yadi śāṇe vamennīlāṃ śikhāṃ vahniṃ vamecca vā . tadaiṣa durlabhaḥ khaḍgo hyanyathā bhayahetukaḥ 87 . aṅgaṃ pipīlikākāraṃ bhūmirdhūmrā tathā sitā . pipīlikāṅga ityeṣa tatkṣate kaṇḍusambhavaḥ . svayaṃ yadi bhaveddhūmraḥ śāṇe pūjyatamastadā 88 . nalapatrasamā bhūmiraṅgantatkusumopamam . nalāṅgamiti jānīyādbhartuḥ sarvārthasādhakaḥ 89 . niraṅgā nirmalā bhūmirvṛṣṭaṃ ghṛṣṭaṃ vamedrajaḥ . dṛḍhā dhārā bhṛśaṃ sthūlāāghātaṃ sahate na ca . rajovajramidaṃ nindyaṃ śatrūṇāṃ vijayāvaham 90 . kuṣmāṇḍavījasadṛśamaṅgaṃ bhūmiḥ sitā'sitā . kuṣmāṇḍavajraṃ jānīyāttatkṣate veganigrahaḥ 91 . aṅgaṃ nṛromasadṛśaṃ bhūmirdhūmrā sitāsitā . romāṅgamiti jānīyāttatkṣate piḍakodgamaḥ 92 . bhūmiḥ snuhīdalākārā aṅgaṃ tatkaṇṭakopamam . dhārā tīkṣṇāravastīkṣṇo laghu mānaṃ kharā spṛśā . snuhyaṅgaḥ khaḍga ityeṣa tatkṣate dāhatṛḍbhramaḥ . mukhākṣikarṇanāsānāṃ dāhaḥ pākaśca jāyate . ayaṃ yadi ca sarpāṇāṃ phaṇāsūpari viśyate . phaṇā vidāramāpnoti sarpoloṭayate śiraḥ . asya dhāvanatoyena kuṣṭharogavināśanam 93 . karkandhū dalapṛṣṭhābhā bhūmiraṅgantu tatsamam . karkandhūvajraṃ jānīyāt tatkṣate dāhanāśanam . eṣa khaḍgādhamastyājyo jetavyā yadi vidviṣaḥ 94 . aṅgaṃ bakulapuṣpābhaṃ bhūmistatphalasannibhā . vakulāṅgamidaṃ puṇyaṃ śāṇe surabhigandhavat . tannāsti jagatīmadhye yadanena na sādhyate 95 . aṅgaṃ sammiśritaṃ yasminna kiñcidvyaktamīkṣyate . sarveṣāṃ darśanaṃ vāpi tīkṣṇā dhārā kharaḥ svaraḥ . eṣa kāñjikavajraḥ syādyatnādevopalabhyate . nainaṃ prāpyāpi vardhante śeṣāścitrādayopi ca 96 . bhūmiḥ kṛṣṇā niraṅgā ceddhārā tīkṣṇā dṛḍhāpi ca . āghātaṃ sahate ghoraṃ raktaṃ sparśena yā viśet . śāṇena vahniṃ vamati dhruvaṃ vāpyatigharṣaṇāt vā mahiṣāṅgaḥ sa vai khaḍgaḥ pṛthivyāṃ nātidurlabhaḥ 97 . atyantanirmalā bhūmiḥ śarīraṃ prativimbitam . dhārā tīkṣṇā svarastīkṣṇaḥ svacchāṅgaṃ tadvinirdiśet 98 . tasmin yadā bhavedrekhā ṛjvī ṛjvākhyakaṃ tadā 99 . asminnapi bhavedvakrā rekhā vakrābhidhantu tat 100 . etacchatakamuddiṣṭaṃ khaḍgānāṃ pravaraṃ budhaiḥ . prāyaśo labhyate loke yadi sarvaguṇāvaham . itīdaṃ nikhilaṃ proktaṃ vajrāṇāṃ lakṣaṇaṃ mayā . prayatnairlikhitaṃ vyakta sarveṣāṃ hitakāmyayā . itaḥ parantu lauhānāṃ lakṣaṇaṃ yatra lakṣyate . tasya dāso bhavāmyeṣa pratijñeti kṛtā mayā . dviliṅgamiśramālokya miśrāṅgamiti nirdiśet . sarveṣā maṅgamālokya sarvāṅgamiti nirdiśet . aṅgādhyāyaḥ . khaḍgasya rūpāṇi yathā . nīlīkalāyakusumacchavigṛñjanābhā yā cendranīlamaṇikācamaṇiprabhā ca . bhūmiśca yā marakatapratimāvabhāsā khaḍgasya nīlamiti rūpamidaṃ vadanti . tatra cenninditānyaṅgānyariṣṭāni bahūnyapi . dṛśyante bahudoṣāśca tathāpi guṇavattaram 1 . yā kālakāmbudamasīrasakālasarpagāḍhāndhakārakacabhārasamā vibhāti . bhūmiśca yā bhramarabandhusamāvabhāsā khaḍgasya kṛṣṇamiti rūpamidaṃ vadanti . atra netrāṇi sampattyai ariṣṭānyaśubhāya ca . sādhāraṇamidaṃ rūpaṃ prāha nāgārjuno muniḥ 2 . yā prāvṛṣeṇyanavabhekasamānavarṇā gomedaratnasadṛśī ca tu yasya bhūmiḥ . khaḍgasya piṅgamiti rūpamidaṃ vadanti bharturyaśobaladhanakṣayakāraṇāya 3 . yā mandadhūmasadṛśī ca śirīṣapuṣpatulyā vibhāti malināpi ca khaḍgabhūmiḥ . nāgārjuno vadati dhūmramidaṃ hi rūpaṃ bharturyaśobaladhanāvalivardhanāya 4 . dvirūpaṃ miśritaṃ kṛtvā saṅkaraṃ pravadedbudhaḥ . tribhīrūpaiḥ sametantu khaḍgaṃ tripurasaṃjñitam . rūpaiścaturbhiḥ saṃyuktaṃ caturaṃ khaḍgamuttamam . rūpādhyāyaḥ jātiścaturvidhā proktā khaḍgānāṃ yā purā mayā . sampratyapi prayatnena tāsāṃ lakṣaṇamucyate . śuddhāṅgaḥ śuddhavarṇaśca sunetraḥ susvaraśca yaḥ . mṛdusparśaḥ susandheyastīkṣṇadhāro mahāguṇaḥ . khaḍgaṃ vrāhaṇajātiṃ taṃ prāha nāgārjuno muniḥ . asya kṣate bhavecchotho thoraḥ sarvāṅgagocaraḥ . mūrchā pipāsā dāhaśca jvarā mṛtyuśca jāyate . aghṛṣṭaṃ triphalākalakamardharātrindivoṣitam . malinatvaṃ na sandhatte nirmalaṃ kurute param . taruṇādityakiraṇasparśādeva tṛṇe sthitaḥ . dahet sarvaṃ na tu karaṃ puruṣasya hi dhāriṇaḥ . gāyatryuccāramātreṇa
     kharatāṃ vrajati sphuṭam . eṣa khaḍgavaraḥ sarvamariṣṭaṃ nāśayeddhruvam . asya prasādāt puruṣastrilokamapi sādhayet . tasmādeṣa manuṣyāṇāṃ sulabho na hi bhūtale . dṛśyate prāyaśaḥ svarge kuśadvīpe himālaye 1 . dhūmravarṇaṃ mahāsāraṃ tīkṣṇadhāraṃ kharasvaram . sarvāghātasahaṃ sarvanetravarṇasvarākaram . khaḍgaṃ kṣattriyajātiṃ taṃ jānīyāt khaḍgakovidaḥ . asya kṣate bhaveddāhastṛṣā dāho jvaro bhramaḥ . mṛtyuśca jāyate śāṇe vamedvahnikaṇān bahūn . saṃskāre cāpyasaṃskāre nairmalyaṃ tasya lakṣyate . śāṇe'pyaśāṇe kharatā mūrdhni cātyantatīkṣṇatā . raktasparśanamātreṇa viśedantaramantaram . ayaṃ khaḍgavaraḥ pūjyo manuṣyairapi labhyate 2 . nīlavarṇaḥ kṛṣṇavarṇaḥ saṃskāre nirmalo bhavet . śāṇena kharatā cāsya khātatulyaṃ nikṛntati . vaiśyajātirayaṃkhaḍgaḥ kṣate tvaṅmātradarśanam . nātyutkṛṣṭo nātihīnaḥ sarvatraivopalabhyate 3 . sajalāmbhodasaṅkāśaḥ sthūladhāro mṛdusvaraḥ . saṃskāre caiva malinaḥ śāṇe cāpi kharetaraḥ . śūdrajātirayaṃ khaḍgaḥ kṣate nālpā'pi vedanā . dūrādeṣo'dhamastyājyo yadīccheddhitamātmanaḥ . prāyaśaḥ sarvalokeṣu hyayamevopadṛśyate 4 . dvayorlakṣaṇamālokya jārajaṃ khaḍgamādiśet . trayāṇāṃ lakṣaṇenaiva trijātiṃ khaḍgamādiśet . caturṇāṃ lakṣaṇenaiva jātisaṅkara ucyate . atha triṃśannetrāṇāṃ lakṣaṇāni cakrākāraṃ yadā netraṃ khaḍgasyāṅge pradṛśyate . taṃ cakranetraṃ jānīyāt bhartuḥ sarvārthasādhanam . anenaikena khaḍgena kṛtsnāṃ sādhayate mahīm 1 . praphullapadmasaṅkāśaṃ netraṃ padmadalopamam . yadi vā dṛśyate khaḍge padmanetraṃ samādiśet . ayaṃ khaḍgavaro yatra tatraiva kamalālayā 2 . ūrdhvā sthūlā yadā rekhā gadākārā pratīyate . gadānetramiṭaṃ viddhi sarvaśatrunisūdanam 3 . śaṅkhākāraṃ yadā netraṃ khaḍgamadhye'bhidṛśyate . śaṅkhanetramidaṃ sarvadevānāmapi durlabham 4 . ḍamarupratimaṃ netraṃ yasya bhūmau pratīyate . sarvārthasādhakaṃ khaḍgaṃ taṃ vidyātvijayapradam 5 . dhanuḥsvasyapaṃ yannetraṃ dhanurnetramuśanti tam . tasya sparśanamātreṇa mando'pi pramukhāyate . ayaṃ niśīthe vijane khaḍgo jhanajhanāyate 6 . yannetramaṅkuśākāraṃ taṃ vidyādguṇavattaram . khaḍgamaṅkuśanetrākhyaṃ bhartuḥ sarvārthasādhakam . alakṣmīpāparakṣoghnaṃ kṛtyāgrahanivāraṇam 7 . chatrākāraṃ yadā netraṃ chatranetraṃ vadanti tam . asya prabhāvāt kṣīṇo'pi sārvabhaumo bhavennṛpaḥ . dīno'pi ca sukhī bhūyāt sukhī bhūyānmaheśvaraḥ . maheśvaro'pi sacivaḥ sacivo maṇḍaleśvaraḥ . maṇḍaleśaścakravartī bhavedatra na saṃśayaḥ 8 . patākākṛti netrañcet sarvasampattikārakam . patākānetramāhustaṃ saṃgrāmavijayapradam 9 . netraṃ vīṇākṛti yadā vīṇānetramuśanti tam . niśīthe vijane khaḍgo vīṇāvat svanamāvahet . asya prabhāvāt svarveśyā api vaśyā bhavanti hi 10 . matsyākṛti yadā netraṃ matsyanetramimaṃ viduḥ . asya prabhāvāt kṣitipaḥ kṛtsnāṃ sādhayate mahīm 11 . śivaliṅgasamaṃ netraṃ liṅganetramimaṃ viduḥ . martuḥ sarvārthasaṃsiddhyai śatrūṇāṃ nāśanāya ca . vāmapārśve tu yātrāyāṃ dhartavyo'yaṃ tathā raṇe 12 . dhvajākāraṃ tu yannetraṃ dhvajanetraṃ vadanti tam . asya prabhāvāt bhūpālaḥ samagrāṃ labhate śriyam 13 . yasyārdhacandrapratimaṃ netraṃ sa tvardhacandradṛk . tasya dhāraṇato bhūpodharāṃ kṛtsnāṃ labhate vai 14 . yannetraṃ kalasākāraṃ kalasākhyaṃ tamādiśet . tasya prabhāvāt sakalāṃ bhūmiṃ bhūpo labheta vai 15 . śūlākṛti yadā netraṃ śūlanetraṃ vadanti tam . sarvārthasādhakaḥ sarvāriṣṭā'niṣṭapraṇāśanaḥ 16 . śārdūlanetraṃ taṃ vidyāt śārdūlākṛtinetrataḥ . śatruśreṇīvināśāya saṃgrāme vijayāya ca 17 . siṃhākṛti yadā netraṃ siṃhanetramimaṃ viduḥ . asya prabhāvāt kṣīṇī'pi kṛtsnāṃ sādhayate mahīm 18 . tat siṃhāsananetraṃ syāt netre siṃhāsanopame . asya prabhāvāt kṣitipaḥ kṛtsnāṃ sādhayate mahīm 19 . gajākṛti yadā netraṃ gajanetraṃ vadanti tam . asya prabhāvāt kṣiṇo'pi labhate rājasampadam 20 . netraṃ haṃsākṛti yadā haṃsanetraṃ vadanti tam . asya prabhāvāt bhūpālo yaśaḥ prāpnītyanuttamam 21 . mayūrākṛtike netre tannetramiti nirdiśet . asya prabhāvān manujaḥ sarpadarpānnisūdayet 22 . jihvākāraṃ yadā netraṃ jihvānetraṃ vadanti tam . saṃgrāmakharpareṣvevaṃ pivedvairiśirorajaḥ 23 . dantākāraṃ yadā netraṃ dantanetraṃ vadanti tam . ayaṃ ripugaṇaṃ mūrdhvi carvayatyati bhairavam 24 . khaḍgākāraṃ yadā netraṃ khaḍganetraṃ vadanti tam . asya prabhāvānmanujastrilokīṃ vaśayedapi 25 . manuṣyaputrikākāraṃ putrikānetramucyate . ayaṃ saśailāṃ sadvīpāṃ kṛtsnāṃ sādhayate kṣitim . na ceyaṃ putrikā kintu jayalakṣmīriha svayam . tasmānnāyaṃ manuṣyāṇāmalpabhāgyena labhyate 26 . cāmarākṛtinetratvāttannetramiti nirdiśet . asya prabhāvāt jāyante cāmaroddhṛtasampadaḥ 27 . ekā'nekaśikhe śailanetre tannetrasaṃjñakam . api rāṣṭrabhaye yuddhe viṣame vairisaṅkaṭe . sthirīkarīti dharaṇīṃ dharaṇīṃ parvato yathā 28 . puṣpamālāsamaṃ netraṃ puṣpanetraṃ vadanti tam . asya prabhāvāttuṣyanti grahāḥ sarvāśca devatāḥ 29 . bhujaṅgamasame netre sarpanetramidaṃ matam . ayaṃ śatrūgaṇaṃ hanti yathā martyaṃ bhujaṅgamaḥ 30 . savarṇamasavarṇañca tat sarvaṃ dvividhaṃ bhavet . savarṇaṃ śāntisampattyai ripunāśe tathā param . dvayorekatra pṛṣṭhe ca tat punaḥ dvividhaṃ bhavet . ekaṃ loke sukhaṃ, netraṃ dadāti dvividhaṃ dvayoḥ . mūlamadhyāgrasaṃsthānāt tat punastrividhaṃ matam . agre cāgryaphalaṃ jñeyaṃ madhye madhyaphalaṃ matam . mūle phalaṃ jaghanyaṃ syāt prāha nāgārjuno muniḥ . ekaṃ dve trīṇi netrāṇi nātra saṃkhyāvyatikramaḥ . ekaṃ dharmaṃ, svargakāmau dveḥ trīṇi ca trivargakam . tat phalāni prayacchanti prāha nāgārjuno muniḥ . dvinetramiti jānīyāt svasaṃjñāṃ netrayordvayoḥ . trinetrañca tribhirjñeyaṃ bahunetramataḥ param . yathottaraṃ guṇavahaṃ khaḍgamāhuranuttamam . diṅmātramiti nirdiṣṭaṃ netrāṇāṃ śubhadāyinām . tīvrāṇāṃ maṅgalānāñca darśanañca śubhāvaham . yathā netrasya saṃsthānaṃ tathā'riṣṭasya lakṣayet . netreṣu sthānaniyamo nāriṣṭe sthānanirṇayaḥ . praśastāṅgo'pi yaḥ khaḍgo'riṣṭenaikena ninditaḥ . atha triṃśadariṣṭānāṃ laṃkṣaṇāni chidravaddṛśyate khaḍge svabhāvena ca lakṣyate . chidrāriṣṭamidaṃ viddhi bharturvīryabalāpaham 1 . yadā kākapadākāramariṣṭaṃ dṛśyate kvacit . ayaṃ kāka padāriṣṭaḥ sarvābhīṣṭavināśanaḥ 2 . rekhākāraṃ yadāriṣṭamūrdhvaṃ vā tiryageva vā . rekhāriṣṭamidaṃ viddhi bhartuvīryabalāpaham 3 . bhinnabhrāntikaraṃ pāpaṃ bhinnāriṣṭamidaṃ viduḥ . bhartuḥ kulaṃ yaśo rāṣṭraṃ nāhatvā ta vrajet svayam 4 . yadā bhekaśirorūpamariṣṭaṃ dṛśyate kvacit . bhekāriṣṭamidaṃ nāmnā saṃgrāme bhayadāyakam 5 . ariṣṭe muṣikākāre muṣikāriṣṭamucyate . ayaṃ khaḍgādhamaḥ kuryāt patyuḥ pātālasaṅgamam 6 . viḍalanayanākāro vindureko'tivistaraḥ . viḍālāriṣṭametat syāt bhartuḥ sarvārthanāśanam 7 . ariṣṭaṃ śarkarākāraṃ yadā sparśena budhyate . śarkarāriṣṭametat syāddhanabuddhivināśanam 8 . yadā nīlīrasābhāsamariṣṭaṃ dṛśyate kvacit . nīlyariṣṭamidaṃ jñeyaṃ yaśolakṣmīvināśanam 9 . ariṣṭe maśakākāre maśakāriṣṭamucyate . bhartuḥ kulaṃ yaśo buddhiṃ dhṛtiṃ prītiñca nāśayet 10 . bhṛṅgama pratimo vindureko'neko'tha vā yadā . bhṛṅgamāriṣṭa ityeṣa dhṛtismṛtivināśanaḥ 11 . sūcīrūpamariṣṭañcedūrdhaṃ vā tiryageva vā . sūcyariṣṭamidaṃ nāma bhartuḥ kulavināśanam 12 . trayaścedvindavo rājan! paṅktayo viṣameṇa vā . uparyupari vādho'dhastrivindvākhyamariṣṭakam . tasya sparśanamātreṇa sacelaḥ snānamācaret 13 . kālikāriṣṭamityetaddhi dhīdhṛtismṛtināśanam 14 . ekatra yadi nahyeṣa prayatnenāpi saṃvṛtaḥ . dārīnāmamahāriṣṭaṃ sarvābhīṣṭavināśanam . anekaguṇasampannaḥ khaḍgolokairna gṛhyate 15 . kapotapakṣapratimamariṣṭañcettadāhvayam . bhartuḥ kulaṃ yaśo vidyāṃ balaṃ buddhiñca nāśayet 16 . kākākṛti yadā riṣṭaṃ kākāriṣṭaṃ tadocyate . anena bhartuḥ saṃgrāme bhaṅga evopajāyate 17 . ariṣṭe kharparākāre kharparāriṣṭamucyate . bharturyaśo balaṃ vīryaṃ buddhiṃ prītiñca nāśayet 18 . yadānyallohaśakalaṃ lagnaṃ syādiva lakṣyate . śakalīti sa vai khaḍgaḥ sarvābhīṣṭanisūdanaḥ 19 . krīḍīmukhasamākāraṃ yasyāriṣṭaṃ pradṛśyate . kroḍyariṣṭamidaṃ nāma bhartuḥ sarvārthanāśanam 20 . kuśapatrasamākāraṃ yatrāriṣṭaṃ tu lakṣyate . kuśapatrāriṣṭamidaṃ bharturduḥkhāya kīrtitam 21 . yasminnimnamivābhāti madhye vā dṛśyate kvacit . jalāriṣṭamidaṃ nāma bhartuḥ kuladhanāpaham 22 . ekaikarekhā dīrghāgrā yadā pallavinī bhavet . sparśe nakhe kareṇedaṃ karālāriṣṭamucyate . ayaṃ hi kṣitipālānāṃ dṛṣṭiyogyo bhavenna hi . darśanādeva naśyanti yaśolakṣmī jayādayaḥ 23 . ariṣṭe kaṅkapatrābhe kaṅkāriṣṭaṃ taducyate . asya sparśanamātreṇa naśyatyāyuryaśo balam 24 . kharjūravṛkṣapratimaṃ yadā'riṣṭantu lakṣyate . kharjūrāriṣṭametat syādbhartuḥ kuladhanāpaham 25 . gośṛṅgābhamariṣṭañcet śṛṅgāriṣṭaṃ tadocyate . anena bharturnaśyanti lakṣmībalakulādayaḥ 26 . gopucchākṛti cet svaḍge ariṣṭaṃ saṃpravīkṣyate . pucchāriṣṭamidaṃ nāma bhartuḥ sarvārthanāśanam 27 . khanitrābhamariṣṭañcet khanitrāriṣṭamucyate . śūrāṇāmapi saṃgrāme bhaṅgametat prayacchati 28 . ariṣṭe lāṅgalākāre lāṅgalāriṣṭamucyate . ayaṃ pāpāt pāpataraḥ prekṣaṇīyo na bhūbhujā . ayamāyuḥ śriyaṃ hanti vidyāṃ balamaśeṣataḥ 29 . ariṣṭaṃ vaḍiśākāraṃ vaḍiśāriṣṭamucyate . karoti kuṭilaṃ sarvaṃ bhartuḥ kulanikṛntanam 30 . ityariṣṭāni proktāni nānātantrāt prayatnataḥ . vicāryetāni matimān khaḍgaṃ kośe nidhāpayet . diṅmātramidamuddiṣṭamariṣṭānāṃ hitātmanām . amaṅgalānāṃ mandānāṃ darśanañcāśubhāvaham . ariṣṭamekameva syāddvirariṣṭaṃ śubhāvaham . anyonyamaśubhaṃ hanyādviṣasya hi viṣaṃ yathā . ekamārabhya saprāntamariṣṭaṃ prāha nānyathā . yathottaraṃ dviguṇitaṃ phalamāhurmanīṣiṇaḥ . ariṣṭādhyāyaḥ . atha dvividhabhūmiḥ . divyabhaumavibhāgena sabhūmiryā dvividhā matā . divyā divi samudbhūtā bhaumā bhūmisamudbhavā . tallakṣaṇamaśeṣeṇa likhyate tannibodhata . devadānavayormadhye khaḍgasṛṣṭirabhūt purā . te khaḍgāḥ puṇyadeśeṣu keṣu keṣu pratiṣṭhitāḥ . divyalakṣaṇaṃ yathā ye khaḍgāḥ sthūladhārā bhṛśamatilaghavo nirmalāṅgāḥ sunetrā ye'riṣṭānyasvarūpāḥ suvimalatanavaścāpyasaṃskārayogāt . durbhedyā durghaṭāśca dhvaniguṇaguravo yatkṣate dāhapākau te divyāḥ kurvate'mī kuladhanavijayaśroyaśo buddhimāśu 1 . atha bhaumalakṣaṇam . vṛhaddhārīte pūrvaṃ maheśena viṣāṇi yāni bhuktāni teṣāṃ patitāstu vindavaḥ . purāmṛtaṃ kṣīrasamudramadhyādutpādya saṃgṛhya papuḥ surendrāḥ . tadvindavo yatra nipetureṣa śuddhāyasā sākaratāṃ jagāma . ye viṣotthā bhṛśaṃ kālāḥ kharāṅgāḥ sambhavanti hi . mūrchādāhajvarānāhaśokahikkā vamīkarāḥ . ye'mṛtotthāḥ kaṃrvurāṅgā mandāṅgāḥ sambhavanti ca . balīpalitamālinyajarāvyādhivināśanāḥ . yatraiva patitaṃ yattu tattadākaratāṃ gatāḥ . tadyathā vārāṇasīmagadhasiṃhalabhūmibhāge nepālabhūmiṣu tathāṅgakaliṅgadeśe . saurāṣṭrike'nyatamadhanyamahīvibhāge śuddhāyasāṃ kṛtivarāḥ pravadanti janma . tathā . vārāṇaseyāḥ susnigdhāḥ tīkṣṇadhārāḥ sadaṅginaḥ . laghavaḥ sukhasandheyā jñeyāścābhedya śālinaḥ . māgadhāḥ karkaśāḥ sthūladhārā gūḍhatarāṅginaḥ . guravo duḥkhasandheyāḥ svaḍgā jñeyā vicakṣaṇaiḥ . nepāladeśaprabhavā niraṅgā niścalāśca ye . jñeyāḥ sadaṅgā malinā laghavaḥ sthūladhāriṇaḥ . kāliṅgā guravaḥ svacchā vyaktāṅgāstantuhetavaḥ . saurāṣṭrā nirmalāḥ snigdhāḥ suvyaktāṅgā bhṛśaṃ kharāḥ . siṃhaladvīpajātānāṃ caturdhā bheda ucyate . kecit sadaṅgā guravaḥ karkaśāḥ snigdhadhāriṇaḥ . kecit sadaṅgā laghavaḥ susnigdhā sthūladhāriṇaḥ . eṣāṃ rūpeṇa miśreṇa jñeyā hi dvijajātayaḥ . sāmānyāt dviguṇañcauḍraṃ kalirdaśaguṇastataḥ . kaleḥ śataguṇaṃ bhadraṃ bhadrādvajraṃ sahasradhā . vajrāt ṣaṣṭiguṇaḥ pāṇḍirniravirdaśabhirguṇaiḥ . tataḥ koṭisahasreṇa hyayaskāntaḥ praśasyate . āsāntu lauhajātīnāṃ vajraṃ khaḍgāya yujyate . ye khaḍgāstīkṣṇadhārā bhṛśamatiguravaḥ ṣaḍguṇāḍhyāḥ subhedyāḥ kecit sāṅgā niraṅgāḥ katicana samalā nirmalāḥ kecideva . te bhaumāḥ kurvate'mī dhanavijayabalaṃ ṣaḍguṇā nirguṇā ye te duḥkhaṃ śokamugraṃ dadhati balakulaśrīyaśīnāśanāste . athāṣṭadhā dhvaniḥ . dhvaniraṣṭavidhaḥ prokto yaḥ pūrvaṃ sūtrasaṃgrahe . teṣāmapi likhāmyatra saguṇaṃ lakṣaṇāṣṭakam . tadyathā . pūrve catvāraḥ śubhadāḥ pare nindāspadāstathā . vicārya khaḍgamānañca kartavyaṃ khaḍgakovidaiḥ . dhīrastāra iti khyāto dvividhaḥ khaḍgakovidaiḥ . ghoraḥ syāt sukhasampattyai tāra uccāṭane mataḥ . yatra haṃsaravasyeva khaḍge nakhahate dhvaniḥ . haṃsadhvanirayaṃ khaḍgaḥ sakalārthaprasādhanaḥ 1 . kāṃsyaśabda ivābhāti yasmin khaḍge hate dhvaniḥ . kāṃsyadhvanirayaṃ khaḍgaḥ prāha nāgārjuno muniḥ 2 . meghaśabda ivālakṣyo yatra khaḍge hate dhvaniḥ . abhradhvanirayaṃ khaḍgo bhartuḥ saubhāgyadāyakaḥ . ḍhakkā śabda ivābhāti yasmin khaḍge hate dhvaniḥ . ḍhakkā dhvanirayaṃ khaḍgaḥ sarvaśatrunisūdanaḥ 4 . kākasvara ivābhāti yasmin khaḍge hate dhvaniḥ . kākasvaro'yaṃ khaḍgaḥ syāt śrīyaśaḥkulanāśanaḥ 5 . tantrīsvarasamo yasmin bhavet khaḍge hate dhvaniḥ . tantrīdhvanirayaṃ khaḍgaḥ kulaśrīdhananāśanaḥ 6 . kharasyeva dhvaniryata kharadhvanirayaṃ mataḥ . śrīyaśojñānavijñānajayatejo vināśanaḥ 7 . prastarasyeva yasyeha hatasya dhvanirudbhavet . prastaradhvanināmāyaṃ sa nindyaḥ khaḍgalakṣaṇe 8 . gabhīratāradhvanitā khaḍgasyāśubhalakṣaṇam . uttānamandradhvanitā khaḍgasya śubhalakṣaṇam . apyaṅganetrahīno'pi khaḍgaḥ sudhvaniruttamaḥ . andhaḥ kurūpo manujo yathā bhuvi sugāyanaḥ . sarvalakṣaṇasampannaḥ khaḍgo yo dhvanivarjitaḥ . sa nindyaḥ sundarāṅgo'pi yathā vākyavivarjitaḥ . nakhena vā'tha dantena tathā lauhaśalākayā . loṣṭena śarkarābhirvā dhvanivijñānamucyate . atha dvividhamānam . yanmānaṃ dvividhaṃ proktaṃ tasya lakṣaṇamucyate . uttamādhamabhedena bhedo hi dvividho mataḥ . uttamaṃ yadviśālaṃ syāllaghumānaṃ prakīrtitam 1 . adhamaṃ tacca yat kharvaṃ gurumānaṃ prakīrtitam 2 . tat punastrividhaṃ proktamādimadhyāntabhedataḥ . yo muṣṭiviṃśatisamāyatatīvradhāro bharturbhavet prasarato'pi ṣaḍaṅgulībhiḥ . mānena cāṣṭapalikaḥ sa hi khaḍgamadhyenātiprakṛṣṭamatikaṣṭaphalaṃ dadāti . yo dvādaśāṣṭanavamuṣṭibhirāyataḥ syāt mando bhavet prasarato'pi caturthabhāgaḥ . tāvat palaiḥ parimitastu tato'dhiko vā khaḍgādhamo dhanayaśaḥkulanāśanāya . nāgārjuno'pi yāvatyo muṣṭayo dairghye tadardhāṅgulayo yadā . prasare taccaturthāṃśamiti vai mānamuttamam . yāvatyo muṣṭayo dairghye prasare tattribhāgikaḥ . palaistadardhaistulitaḥ sa khaḍgo madhya ucyate . yāvatyo muṣṭayo dairghye turyāṃśaḥ prasare tu tat . adhamaḥ kortitaḥ khaḍgastatsamovādhikaḥ palaiḥ . bhaumānāmidamuddiṣṭaṃ divyāstu laghavo matāḥ . bhojastu dīrghatā laghutā caiva khaḍgavistīrṇatā tathā . durbhedyatā sughaṭatā khaḍgānāṃ guṇasaṃgrahaḥ . kharvatā gurutā caiva mandatā tanutā tathā . subhedyatā durghaṭatā khaḍgānāṃ doṣasaṃgrahaḥ . iti nikhilamudāramuktamatra bahutantreṣu nikṛṣya khaḍgayaṣṭeḥ . nṛpatiriti vicintyayo vidhatte sa ciratarāṃ śriyamucchritāṃ labheta yuktikalpataruḥ .

taras na° tṝ--karaṇādau yathāyatham asun . 1 bale 2 vege, 3 tīre, 4 vānare ca . 5 roge śabdārthaci° . vandhāya cicchiduribhāstarasātmanaiva kucayoryugena tarasā kalitām tarasākṛṣya karoti kāścana iti ca māghaḥ . kailāsanāthaṃ tarasā jigīṣuḥ raghuḥ .

tarasa na° tṝ--asac . māṃse amaraḥ . tarasamayāḥ pūrvoktamāgāḥ kātyā° śrau° 24 . 5 . 20 . tarasamayāḥ māṃsamayāḥ karkaḥ . taras + astyarthe ac . 2 vegayukte tri0

tarasat puṃstrī° tarasa ivācarati tarasa + kvip śatṛ . mṛgabhede striyāṃ ṅīp . apasmamattarasantī na bhujyuḥ ṛ° 10 . 95 . 8 . tarasannāmamṛgastasya patnī mā° .

tarasāna pu° taratyanena tṝ--ānac suṭ ca . naukāyāṃ ujvalada0

tarasthāna na° 6 ta° . ātara (pārera bhāḍā) grahaṇasthāne jaṭā0

tarasvat tri° taro'styatra vā matup masya vaḥ matvarthe . sāntatvāt 1 vegayukte bhatvam 2 rogiṇi ca . striyāṃ ṅīp . 3 caturthamanoḥ putrabhede . taraṅgabhīrurvapraśca tarasvānugra eva ca harivaṃ° 7 a° .

tarasvin pu° taras + astyarthe vini sāntatvāt bhatvam . 1 vāyau 2 garuḍe rājani° 3 vegavati, 4 śūre ca tri° amaraḥ . asakṛdekarathena tarasvinā nirjiteṣu tarasā tarasvinā raghuḥ . striyāṃ ṅīp . kaumodakī viṣṇugadā tarasvinī bhāga° 8 . 10 . 23 .

tarāndhu pu° tare taraṇe andhuriva gabhīratvāt . naukābhede vahitre trikā° .

tarālu pu° tarāya taraṇāya alati paryāpnoti ala--un . naukābhede hārā° .

tari(rī) strī tṝ--karaṇe i . 1 naukāyām, 2 vasanapeṭake, ivasanadaśāyāñca hemaca° . jīrṇā tariḥ saridatīva gabhīranīrā udbhaṭaḥ . saṃsārasāgararavāvartatarikāṣṭhāya viṣṇave bhā° anu° 47 a° . vā ṅīp . tarīṣu tatratyamaphalgu bhāṇḍam māghaḥ .

tarika pu° tarāya taraṇāya hitaḥ bā° ṭhan . 1 plave trikā° 2 naukāyāṃ strī hārā° . tare taraṇārthaṃ deyaśulkagrahaṇe'dhikṛtaḥ ṭhan . 3 taraṇaśulkagrahaṇādhikāriṇi . tarikaḥ sthalajaṃ śulkaṃ gṛhṇan dāpyaḥ paṇān daśa yājña° . tīryate'nena taro nāvādistajjanyam śulkaṃ tadgrahaṇe'dhikṛtastarikaḥ mitā° .

tariṇī strī tarastaraṇaṃ kāryatayāstyasyāḥ ini ṅīp . naukāyām hemaca° .

tariṇya tariṇa + gatau kaṇḍvā° yak pa° saka° seṭ . tariṇyati ataraṇyī(ṇī)t .

taritā strī taro jāto'syāḥ tārakā° itac . 1 tarjanyāṃ śabdaca° . 2 gṛñjane . (gāṃjā) tantram saṃvidā kālakūṭañca tāmrakūṭañca dhusturam . ahiphenaṃ kharjurasastāḍikā taritā tathā kulārṇavatantram .

[Page 3252a]
taritra na° taratyanena tṝ--ṣṭran . taraṇasādhane naukādau . ataritrāniva jale bāhubhirmāmakā raṇe . paśyantaste parāṃstatra bhā° u° 62 a° .

tariratha pu° tareḥ ratha iva cālakatvāt . aritre hārā° .

tarī strī tari + ṅīp . 1 tariśabdārthe 2 dhūme ca trikā° 3 droṇyāṃ jaṭādharaḥ . 4 vastradaśāyāṃ medi° .

tarīyas tri° atiśayena tarītā īyamun tṛṇo lopaḥ . atiśayena tārake sa nabhastarīyāniṣaraḥ parijmā ṛ° 5 . 41 . 12 . striyāṃ ṅīp iṣṭhan . tariṣṭho'pyuktārthe tri° .

tarīṣa puṃna° . tṝ--īṣan . 1 śuṣkagomaye 2 naukāyāñca ujvalada° 3 śobhanākāre bhele 4 vyavasāye uṇā° 5 samudre 6 samarthe ca saṃkṣiptasā° . 7 svarge pu° 8 indrakanyāyāṃ strī medi° .

tarīṣan pu° tṝ--īṣan chandasi nakārasya nettvam . taraṇe viśvā āśāstarīṣaṇi ṛ° 5 . 10 . 6 tarīṣaṇi taraṇe bhā° bahulavacanātnāno'llopaḥ mādhavaḥ .

taru pu° tarantyanena narakamāropakāḥ tṝ--un . 1 vṛkṣe amaraḥ . taravo'bhineduḥ bhāga° 1 . 2 . 3 munirvanatarucchāyāṃ devyā tayā saha śiśriye raghuḥ . taruṣu cucuvuruccaiḥ pakṣiṇaścānukūlāḥ bhaṭṭiḥ . uparijatarujāni yācamānāḥ māghaḥ . 2 tārake tri° bhūrbhuvaḥsvastarustāraḥ viṣṇusa° bhūrbhuvaḥsvastaruḥ lokatrayatārakaḥ bhā° 3 taruvikāre ca . saṃjarmurāṇastarubhiḥ sute gṛbham ṛ05 . 44 . 5 tarubhistaruvikārairgrahaiḥ .

tarukūṇi pu° tarau kūṇayati kūṇi--in 7 ta° . vāgguda khage trikā° .

tarukṣa tri° tṝ--vā° ukṣan . 1 tārake 2 gavāśvādīnāṃ pālanādhikṛte ca . viprastarukṣa ādade ṛ° 8 . 46 . 32 . tarukṣe gavāśvādīnāṃ tārake gavādyadhikṛte vā bhā° .

taru(ṣa)khaṇḍa pu° tarūṇāṃ samūhaḥ taru + kha(ṣa)ṇḍa . vṛkṣasamūhe evaṃ vṛkṣakha(ṣa)ṇḍādayopyatra . druma(ṣa)khaṇḍavanaṃ dṛṣṭvā rāmaḥ sugrīvamabravīt . eṣa megha ivākāśo vṛkṣakha(ṣa)ṇḍaḥ prakāśate rāmā° ki° 12 a° . tarukha(ṣa)ṇḍamadhye pañcata° . kadalīkha(ṣa)ṇḍaḥ . bhā° vā0

tarujīvana na° jīvyate'nena jīva--kraraṇe lyuṭ 6 ta° . vṛkṣamūle śabdaca° .

taruṇa na° tṛ--unan . 1 kubjapuṣpe (seoti) medi° 2 sthūlajīrake 3 eraṇḍavṛkṣe pu° rājāna° . 4 yūni 5 nave ca tri° medi° sa cacāra gadāpāṇirvṛddho'pi taruṇo yathā bhā° vi° 33 a° . taruṇaṃ sarṣapaśākaṃ navodanaṃ picchilāni ca dadhīni chandoma° . vāso vasānā taruṇārkarāgam kumā° . smṛtā'pi taruṇātapaṃ karuṇayā harantī nṛṇām rasagaṅgā° . taruṇaśakalamindorvibhratī śubhrakāntiḥ sarasvatīdhyānam . taruṇasya bhāvaḥ imanic . taruṇiman taruṇabhāve pu° . vatenduvadanātanau taruṇimodgamo medate kāvyapra° . tva taruṇatva na° . tal taruṇatā strī ṣyañ tāruṇya na° tatrārthe . tāruṇyasya vilāsaḥ sā° da° .

taruṇajvara pu° karma° . āsaptarātraṃ taruṇaṃ jvaramāyurmanīṣiṇaḥ iti cakrada° ukte saptarātramadhyajāte jvare .

taruṇadadhi na° karma° . sadyojāte dadhaniṃ . śuṣkaṃ māṃsaṃ striyo vṛddhā bālārkastaruṇaṃ dadhi . prabhāte maithunaṃ nidrā sadyaḥprāṇaharāṇi ṣaṭ cāṇakyam .

taruṇāya ataruṇastaruṇo bhavati bhṛśā° abhūtatadbhāve kyaṅ ataruṇasya taruṇatāprāptau aka° ātma° seṭ . taruṇāyate ataruṇāyiṣṭa . uḍumbararasaṃ pītvā vṛddho'pi taruṇāyate suśrutaḥ . vasudevo jarāṃ tyaktvā vṛddho'pi taruṇāyate harivaṃ° 27 a° .

taruṇī strī taruṇa + madhyamavayovācitvāt ṅīṣ . 1 yubatyāṃ striyāṃ vyākīrṇamālyakavarāṃ kavarīṃ taruṇyāḥ . stanau taruṇyaḥ parivavrurenam māghaḥ . 2 ghṛtakumāryāṃ 3 dantīvṛkṣe 4 ciḍānāmagandhadravye 5 kubjavṛkṣe (seutī) ca rājani° .

taruṇīkaṭākṣamāla pu° taruṇīnāṃ kaṭākṣāṇāṃ mālā yatra priyatvāt . 1 tilakavṛkṣe rājani° . 6 ta° . 2 taruṇīkaṭākṣāṇāṃ śreṇau ca strī .

tarutala na° 6 ta° . 1 vṛkṣamūle . noccairyadā tarutaleṣu mamustadānīm māghaḥ . 2 tarusvarūpe ca .

taru(rū)tṛ tri° tṝ--tṛc grasitaskabhitetyādinā pā° ni° uṭ ūṭ vā . tārake . sahābālaṃ tarutāra rathānām tarutāraṃ tārayitāram siru° 10 . 8 . yo viprairvājaṃ tarutā 1 . 129 . 2 .

tarutu(tū)likā strī tarau tolayati dolayati vā tanum, tula--unmitau dula--utkṣepe vā ṇvul ṭāp kāpi ataittvam pṛṣo° . (vāduḍa) khagabhede hārā° . tasya vṛkṣe svadehasya to(do)lanāt tathātvam .

tarutra tri° tṝ--bā° utra . tārake . sāhavāstarutro atyannikṛṣṭīḥ ṛ° 4 . 21 . 2 tarutrastārakaḥ bhā° .

tarunakha pu° tarornakha iva kṣatasādhanatvāt . kaṇṭake hārā0

tarubhuj pu° taruṃ bhuṅkte bhuja--kvip 6 ta° . (paragāchā) vandāke rājani° .

tarumṛga pu° strī tarau mṛg iva tatra dhāvakatvāt . vānare śabdaca° striyāṃ jātitvāt ṅīṣ .

tarurāga na° tarūṇāṃ rāgoraktatā yasmāt 5 ba° . navapallave hārā° .

tarurāja pu° tarūṇāṃ rājā uccatvāt ṭac samā° . 1 tālavṛkṣe rājani° . 2 taruśreṣṭhavṛkṣamātre ca . devopabhogyametaddhi tarurājasamudbhavam harivaṃ° 126 a° . ārṣe kvacit na ṭac . pārijātasya bhadraṃ te tarurājñomahātmanaḥ harivaṃ° 126 a° .

taruruhā strī taruṣu rohati ruha--ka . 1 vandāke (paragāchā) rājani° . 2 vṛkṣarohimātre tri° .

tarurohiṇī strī tarau rohati ruha--ṇini ṅīp . 1 vandāke 2 vṛkṣarohimātre tri° . striyāṃ ṅīp .

taruvallī strī tarorvallīva . vandāke rājani° .

taruvilāsinī strī tarorvilāsinīva . navamallikāyām . śabdārthaci° .

taruśa tri° taruḥ astyatra lomā° śa . taruyukte

taruśāyin tri° tarau śete śī--ṇini . khagamātre hārā° striyāṃ ṅīp

taruṣa tri° tṝ--bā° uṣan . tārake . bhūraryaḥ patasyāntarasya taruṣaḥ ṛ° 6 . 15 . 3 . taruṣaṃstarītā bhā° .

taruṣa hiṃsāyāṃ badhakarmasu vanuṣyati taruṣyati nighaṇṭūkteḥ divā° pa° saka° seṭ . taruṣyati ataroṣīt . tvaṃ tūrya taruṣyataḥ 8 . 99 . 5 . taruṣyato bādhakān bhā° . vanuṣyatiḥ hantikarmā taruṣyatirapyevaṃkarmā niru° 5 . 2 indreṇa yujā taruṣema vṛttamityapi nigamo bhavati niruktadhṛtaśrutiḥ vede gaṇavyatyayaḥ .

taruṣ na° taruṣyati hinastyatra taruṣa--ādhāre kvip . yuddhe tanūrucā taruṣi yat kṛṇvaite ṛ° 6 . 25 . 4 taruṣi yuddhe bhā° .

tarus tri° tṝ--usi . tārake . kṛtvā dagdhaśca tarudhaḥ ṛ° 3 . 2 . 3 taruṣastārakaḥ bhā0

tarusāra pu° 6 ta° . 1 karpūre hārā° . 6 ta° 2 vṛkṣasāramātre ca . suvarṇarajatatāmrāyorītidantaśṛṅgamaṇitarusāramayāṇi suśru° .

tarusthā strī tarau tiṣṭhati sthā--ka . vandāke (paragāchā) rājani° .

tarūṭa pu° taroḥ uṭa iva . utpalakande tarūdo guraviṣṭambhī śītalaśca mato budhaiḥ rājaballabhaḥ .

[Page 3253b]
tarūṣas tri° tṝ--bā° ūṣas . 1 taraṇakuśale 2 āpaduddhārake ca . tvaṃ na indra rāyā tarūṣasogram ṛ° 1 . 129 . 10 tarūṣasā taraṇakuśalenāsmānāpadbhya uttarītuṃśaktena bhā0

tarka dīptau aka° ākāṅkṣāyāñca vitarke saka° curā° ubha° seṭ . tarkayati te atitarkat ta etattarkaya cakravākahṛdayāśvāsāya prasannarā° . tathā tarkayāmi yathānenācirapravrajitena bhavitavyam mṛccha° . dakṣiṇenātha vāmena katareṇa svidasyati . iti māṃ saṅgatāḥ sarve tarkayiṣyanti śatravaḥ bhā° vi° 61 a° .
     vi + utprekṣāyāṃ tannūnaṃ mṛtyumāpsyatīti vitarkayāmi pañcata° .

tarka pu° tarka--bhāve ac . 1 ākāṅkṣāyāṃ 2 vyabhicāraśaṅkānivartake ūhabhede avijñāte'rthe kāraṇopapattitastattvajñānārthe ūhe 3 vyāpyāropāt vyāpakaprasañjane . 4 āgamāvirodhinyāye 5 āgamārthaparīkṣaṇe 6 mīmāṃsārūpavicāre . 7 mānasajñānabhede . 8 svabuddhyohamātre acintyāḥ khalu ye bhāvāḥ na tāṃstarkeṇa yojayet . nā'pratiṣṭhitatarkeṇa gambhīrārthasya niścayaḥ vedāntapra° . ārṣaṃ dharmopadeśañca dharmaśāstrāvirodhinā . yastarkeṇānānusandhatte sa dharmaṃ veda netaraḥ manuḥ tarkāpratiṣṭhānāt śā° sū° . karaṇe ghañ . 8 nyāyaśāstre prāyastarkamadhīte tanute kutarkānnibandhamapyatra dīdhitiḥ suhṛdastarkāḥ samastāḥ sthame kullū° . yatkāvyaṃ madhu varṣidharṣitaparāstarkeṣu yasyoktayaḥ naiṣa° . tarke vā mṛśakarkaśe mama samaṃ līlāyate bhāratī prasannarā° . gadādharavinirmitā viṣamadurgatarkāṭavī gadā° 9 mīmāṃsāśāstre 10 arthavāde karkaḥ . aktāḥ śarkarā upadadhātīti vidhiḥ śrūyate . tatrāñjanasādhanaṃ ghṛtaṃ tailaṃ vā tanmadhye kenāktā iti saṃśaye tejo vai ghṛtamityarthavādāt ghṛtenāktā iti nirṇīyate . atastarko'rthavādaḥ . tarko mīmāṃseti kalpatarukāraḥ tarkalakṣaṇaṃ gau° sū° bhāṣye uktaṃ yathā avijñātatattve'rthe kāraṇopapattitastattvajñānārthamūhastarkaḥ gau° sū° . avijñāyamānatattve'rthe jijñāsā tāvajjāyate jānīyemamarthamiti, atha jijñāsitasya vastuno vyāhatau dharbhau vibhāgena vimṛśati kiṃ svidityamāho svinnetthamiti vimṛśyamānayordharmayorekaṃ kāraṇopapattyā'nujānāti sambhavatyasmin kāraṇaṃ pramāṇaṃ heturiti, kāraṇopapattyā syādevametannetaraditi tatra nidarśanam yo'yaṃ jñātvā jñātavyamarthaṃ jānīte tañca bho jānīyeti jijñāsā, sa kimutpattidharmako'nutpattidharmaka iti vimarśaḥ, vimṛśyamāne'vijñātatattve'rthe yasya dharmasyābhyanujñākāraṇamupapadyate tamanujānāti, yadyayamanutpattidharmakastataḥ svakṛtasya karmaṇaḥ phalamanubhavati jñātā, duḥkhajanyapravṛttidoṣamithyājñānānāmuttaramuttaraṃ pūrvasya pūrvasya kāraṇamuttarottarāpāye tadanantarābhāvādapavarga iti syātāṃ saṃsārāpavargau, utpattidharmake jñātari punarna syātām, utpannaḥ khalu jñātā dehendriyabuddhivedanābhiḥ sambadhyata iti nāsyedaṃ svakṛtasya karmaṇaḥ phalam utpannaśca bhūtvā na bhavatīti tasyāvidyamānasya niruddhasya vā svakṛtakarmaṇaḥ phalopabhogo nāsti, tadevamekasyānekaśarīrayogaḥ śarīrādiviyogaścātyantaṃ na syāditi . yatra kāraṇamanupapadyamānaṃ paśyati tatrānujānāti, so'yamevaṃlakṣaṇa ūhastarka ityucyate . kathaṃ punarayaṃ tattvajñānārtho na tattvajñānameveti anavadhāraṇāt anujānātyayamekataraṃ dharmaṃ kāraṇopapattyā na tvavadhārayati na vyavasyati na niścinoti evamevedamiti . kathaṃ tattvajñānārtha iti, tattvajñānaviṣayābhyanujñālakṣaṇānugrahodbhāvitāt prasannādanantarapramāṇasāmaryāt tattvajñānamutpadyata ityeva tattvajñānārtha iti . so'yaṃ tarkaḥ pramāṇāni pratisandadhānaḥ pramāṇābhyanujñānāt pramāṇasahito vāde upadiṣṭa ityavijñātatattvamanujānātīti yathā so'rtho bhavati tasya yathābhāvastattvamaviparyaya yathātathyam vātsyāyanabhāṣyam . viśvanāthavṛttau cānyathā sūtramidaṃ vyākhyātaṃ yathā tarka iti lakṣyanirdeśaḥ kāraṇopapattita ūha iti lakṣaṇam avijñātatattve'rthe tattvajñānārthamiti prayojanakathanam kāraṇaṃ vyāpyaṃ tasyopapattirāropastasmāt ūha āropaḥ arthādvyāpakasya, tathāca vyāpakābhāvavattvena nirṇīte vyāpyasyāhāryāropādyovyāpakasyāhāryāropaḥ sa tarkaḥ . yathā nirvahnitvāropānnirdhūmatvāropaḥ nirvahniḥ syānnirdhūmaḥ syādityādiḥ . hrado nirvahniḥ syānnirdhūmaḥ syādityādivāraṇāya vyāpakābhāvavattvena nirṇīta iti . nirvahniḥ syāt adravyaṃ syādityādivāraṇāya vyāpasyeti tadvyāpyāropādhīnastadāropa ityarthalābhāya vyāpaketi . na cānumānādito'rthasiddhestarkovyartha iti vācyam aprayojakatvādiśaṅkākalaṅkitena hetunārthasya sādhayitumaśakyatvāttadetaduktamavijñātatattve'rthe tattvajñānārthamiti tattvanirṇayārthamityarthaḥ . yatra nāprayojakatvādyāśaṅkā tatra nāpekṣya eveti bhāvaḥ . pare tu ūha ityeva lakṣaṇaṃ ūhatvañca mānasatvavyāpyojātiviśeṣastarkayāmītyanubhavasiddhaḥ . tarkaḥ kiṃ svata eva nirṇāyakaḥ paramparayā vetyata āha kāraṇeti kāraṇasya vyāptijñānāderupapādanadvāreṇetyarthaḥ tathā ca dhūmo yadi vahnivyabhicārī syāt vahnijanyo na syādityanena vyabhicāraśaṅkānirāse niraṅkuśena vyāptijñānenānumitiriti parasparayaivāsyopayoga ityāhuḥ . sa cāyaṃ pañcavidhaḥ ātmāśrayānyonyāśrayacakrakānavasthātadanyavādhitārthaprasaṅgabhedāt . svasya svāpekṣitve'niṣṭaprasaṅga ātmāśrayaḥ sa ca utpattisthitijñaptidvārā tredhā yathā yadyayaṃ ghaṭa etadghaṭajanyaḥ syāttadaitadghaṭānadhikaraṇakṣaṇottaravartī na syāt, yadyayaṃ ghaṭa etadghaṭavṛttiḥ syāt etadghaṭavyāpo na syāt yadyayaṃ ghaṭa etadghaṭajñānābhinnaḥ syāt jñānamāmagrījanyaḥ syāt etadghaṭabhinnaḥ syāditi vā sarvatrāpādyam tadapekṣāpekṣitvanibandhano'niṣṭaprasaṅgo'nyonyāśrayaḥ so'pi pūrvavattredhā . tadapekṣyāpekṣyāpekṣitvanibandhano'niṣṭaprasaṅgaḥcakrakaṃ catuḥkakṣādāvapi svasya svāpekṣyāpakṣyāpekṣitvasattvānnādhikyam . asyāpi pūrvavattraividhyam . avyavasthitaparamparāropādhīnāniṣṭaprasaṅgo'navasthā yathā yadi ghaṭatvaṃ ghaṭajanyatvavyāpyaṃ syāt kapālasamavetatvavyāpyaṃ na syāt . tadanyabādhitārthaprasaṅgastu dhūmo yadi bahnivyabhicārī syādvahnijanyo na syādityādiḥ . prathamopasthitatvotsargavinigamanāvirahalāghavagauravādikantu prasaṅgānātmakatvāt na tarkaḥ kintu pramāṇasahakāritvarūpasādharmyāttathā vyavahāra iti saṃkṣepaḥ . tarkaganthe jagadīśoktaṃ tarkavibhāgalakṣaṇādikaṃ yathā . sa cāyaṃ tarkaḥ pañcavidhaḥ ātmāśrayānyo'nyāśrayacakrakānavasthāpramāṇabādhitārthakaprasaṅgabhedādityācāryāḥ . tatra svāpekṣāpādakaḥ prasaṅga ātmāśrayaḥ . apekṣā ca jñaptāvutpattau sthitau ca grāhyā tatrādyā, yathā etadghaṭajñānaṃ yadyetadghaṭajñānajanyaṃ syādetadghaṭajñānabhinnaṃ syāditi . dvitīyā ghaṭo'yaṃ yadyetadghaṭajanakaḥ syāt etadghaṭabhinnaḥ syāditi tṛtīyā cāyaṃ ghaṭo yadyetadghaṭavṛttisyattathātvenopalabhyeteti svāpekṣāpekṣitatvanibandhanaḥ prasaṅgo'nyānyāśrayaḥ yathā cāyaṃ ghaṭo yadyetadghaṭajanyaḥ syādetadghaṭabhinnaḥ svāt iti upattau sthitau ca svayamudāhāryam . svāpekṣaṇīyāpekṣitasāpekṣatvanibandhanaḥ prasaṅgaścakrakaḥ pūrvokta evāpādake janyapadāntaramantarbhāvyodāharaṇam . apekṣā tvatra sākṣātparamparāsādhāraṇī grāhyā . anavasthā punaraprāmāṇikī na tu pravāhamūlakaprasaṅgaḥ . yathā ghaṭatvaṃ yadi yāvadghaṭahetuvṛtti syāt ghaṭajanyavṛtti na syādityarthaḥ . uktacatuṣkānyaḥ prasaṅgaḥ pramāṇabādhitārthakaprasaṅgaḥ so'pi dvividho vyāptigrāhako viṣayapariśodhakaśca tatrādyo yathā ghūmo yadi vahni vyabhicārī syāttadā vahnijanyo na syāditi dvitīyastu parvato yadi nirvahniḥ syānnirdhūmaḥsyādityādiḥ .
     dhūmādervyabhicāraśaṅkānivṛttidvārā viṣayasya vahnyādeḥ niścāyakatvena pariśodhakatvamityavadheyam . so'yaṃ tarka ekādaśavidha iti prācīnanaiyāyikāḥ svīcakruḥ tadanusāreṇa sarva° sa° uktam sa caikādaśavidhaḥ vyāghātātmāśrayetaretarāśrayacakrakānavasthāprativandikalpanālāghavakalpanā gauravotsargāpavādavaijātyabhedāt iti vyāghātādīnāmaprasañjanarūpatvāt na tarkarūpatvamiti kintu pañcavidhatvamiti navyāḥ . etanmatānusāreṇaiva vṛttau itareṣāṃ mukhyatarkatvanirāsena bhāktarkatvamuktam draṣṭavyam . tarkasya ca vyabhicāraśaṅkānivartakatayānumānāṅgatvaṃ tacca khaṇḍanakhaṇḍakhādye nirākṛtaṃ yathā nāpi vipakṣe vādhakastarko vācyaḥ tarkasya vyāptimūlatvābhyupagame anavasthāprasaṅgāt . tadanabhyupagame mūlaśaithilyena tarkābhāsatvāpātāt . atha brūṣe na śakyamidaṃ vaktuṃ tathā hyagnidhūmavyabhicāraśaṅkāyāṃ bādhakastarko'yamabhidhīyate yadi dhūmo'gniṃ vyabhicaredakāraṇakaḥ sannityaḥ syāt na syādeva vā sa cāyamanuttarastarkaḥ tatra śaṅkāyāṃ vyāghātāpatteḥ . tadeva hyāśaṅkyate yasminnāśaṅkyamāne svakriyāvyāghātādayodoṣā nāvatarantīti lokamaryādā evaṃ sarvatrānuttarastarko bāghako'bhidheya iti cet maivam kimityevaṃ śaṅkitavyaṃ taddhetuphalabhāva eva na bhaviṣyati . evaṃ tu śaṅkitavyam agniṃ vihāyānyasmādapi hetorayamudeṣyatīti . na ca vācyamevaṃ hi sati dhūmasyaikajātitvaṃ na syāditi kvacidindriyajanyatve kvacidanumānādijanyatve'pi jñānaikajātyavattadupapatteḥ . tatrendriyādonāmavāntarasāmānye sākṣātkāritvādau prayojakatvaṃ na jñānatāyāmiti cenna jñānatvasyākasmikatvaparihārārthaṃ tatkāraṇasyānugatasya bhavatāvaśyaṃ vaktavyatvāt . dhūme'pi vahnerviśeṣa eva prayojakatvasya tadvacchaṅkituṃ śakyatvāt . na dṛśyate tāvadagniprayojyo dhūme viśeṣa iti ca na vācyam evaṃ hi sati tadadarśanasyāpātato hetvantaraprayojyāvāntarajātyadarśanenāyogyatayā vikalpyatvā dupapatteḥ . yadā tu hetvantaraprayojyo dhūmasya viśeṣo drakṣyate tadāsau vikalpiṣyata iti sambhāvanāyādurnivāratvāt . astyātmamanoyogo'nugataṃ kāraṇaṃ jñānotpattāviti cenna yadyātmamanoyogādutpadyamānaṃ jñānaṃ syādicchādayo'pi jñānaṃ prasajyeran . yadi tvadṛṣṭaviśeṣo vā śaktibhedo vā jñānatvajātirvā jñānaprāgabhāvo vā tatrānugataṃ kāraṇamucyate tadā taditaratrāpi vahnivyabhicāre dhūmasyaikajātyaprayojakatayā śakyata eva śaṅkitum dṛṣṭe vyabhicāre yuktamadṛṣṭāderaikajātyaparikalpanamiti cet astu dṛṣṭe tanniścayaḥ atrāpi vyabhicāro na drakṣyata ityatra niyāmakābhāvāt śaṅkiṣyate evaṃ śaṅkamānasya bhavato na kvacidanumānaṃ syāditi prativādyātmādyanumānādivyatirekeṇa kathāyāmeva pravṛttyanupapattyā svayaṃ svīkartavyeṣvanumāneṣvetādṛśaśaṅkākramaṇāt saeva vyāghāta iti cenna dhūmavadvahnerapi vahnikāraṇaviśeṣānumānasyaiva sati sadanumānatvaprasaṅgāt sāmagrīsāmyena pramā'pramāvaicitryānupapatteḥ . sādhāraṇadharmadarśanaviśeṣādarśanānāṃ satyapi śaṅkāyāścānudaye sāmagryāṃ satyāmapi kāryānudayātparapratipattyutpādānārthaṃ vacanādirūpāṃ pratipattisāmagrīmutpādayituṃ yatamānasya bhavato'pi svakriyāvyāghāta stulyaḥ . vyāghātasyaiva viśeṣatvāt taddarśanena śaṅkāsāmagryeva nāsti pratyakṣe kuto vyāghātasāmyamiti cenna taddhi na tāvat āhāryādikāraṇājjāyamānameṣṭavyaṃ kūṭaviṣayasya tasyātiprasañjakatvāt . kūṭabhinnaḥ prasañjakaḥ pramitasyaiva syāditi cenna tasya tarkāvasare nirasyatvāt . tasmādyadaitadvyāghātarūpasya viśeṣasya darśanaṃ śaṅkāpratipakṣabhūtamucyate tat kiṃ? pramāṇāt kutaścidupajāyamānaṃ vaktavyam tarkādvā . yadi prathamaḥ śaṅkāstitvamapi tenaiva pramāṇenopeyaṃ śaṅkāyāṃ satyāṃ vyāghātāt yadi ca śaṅkāṃ vināpi vyāghātaḥ tadā śaṅkyamānāśaṅkyamānayorvyāghātasya sāmyaṃ siddhameva . bhavatu śaṅkāyāmapi tatpramāṇaṃ kimetāvatā prathamopajātaśaṅkāmavalambyāvasthitasya vyāghātarūpasya viśeṣasya darśanāttu śaṅkāntaraṃ notpadyata iti cenna vyāghātasattvakāle tadavalambikayā śaṅkayaiva śaṅkyamānavyabhicāratā tasyāḥ śaṅkāyāvyuparame ca tadavalambino vyāghātarūpasya niśeṣasyābhāvāt kaḥ śaṅkāntarotpattervārayiteti vaktavyama mā nāmāstu tadā vyāghātātmā viśeṣastadavagamastadāhito vā saṃskārastāvadasti . viśeṣāvagamatatsaṃskārau ca śaṅkāvirodhinau . nanu svarūpeṇa kvacidapi viśeṣasyāvasthānaṃ tatheti cenna ayāvadāśrayabhāvino viśeṣasya pūrvasthitasya yaddarśanaṃ tadāhito vā saṃskāraḥ tasya kālāntare tatpratidharmasaṃśayavirodhitve avayavipākapakṣe kumbhasya paramāṇupākapakṣe paramparayā tadārambhakasya paramāṇoḥ pūrvaṃ śyāmatayā jñātasya kālāntare sambhavitayā kasya pākajanyarūpaviśeṣavattāyāṃ saṃśayo na syāt . yadi ca śaṅkāyāṃ vyāghātastadā śaṅkāśrayasya viśeṣarūpasya vyāghātasya darśanācchaṅkāyāṃ śaṅkāntaraṃ mā bhūt . yadi tu vyabhicārāśrayastadā vyabhicāraḥ syādeva vyāghātāśrayasya vyabhicārasyāpi pramityāpatteḥ . anādisiddhavyāptikāste tarkā iti cenna tadbuddheḥ pramititvāsiddheḥ śarīre svātmapratyayasya tādṛśasyātmapramātvopagamāt anāditvāsiddheścobhayatrāviśeṣāt . nāpi yadyatra vyabhicāraḥ śaṅkyeta tadā vyāghātaḥ syādityevaṃ rūpāttarkādvyādhātāvagamaḥ vyāghātapratipādakasya tarkasya mūlaśathilye tarkābhāsatvāpātāt tādṛśasyāpi vyāghātopanāyakatve vyāghātāpatteśca sāmyaṃ śakyata eva tarkābhāsādbhavato'pi vyāghāta upanetum . atha tarkasya vyāptirmūlabhūtābhyupagamyate tatrāpi vyabhicāraśaṅkāyāṃ punaranavasthaiva tatrāpi vyāghātāpādane punarityanavasthaiva . tasmādasmābhirapyasminnarthe na khalu duṣpaṭhā . tvadgāthaivānyathākāramakṣarāṇi kiyantyapi . vyāghāto yadi śaṅkāsti na cecchaṅkā tatastarām . vyāghātāvadhirāśaṅkā tarkaḥ śaṅkāvadhiḥ kutaḥ . avyabhicāraścaikaparityāgavyavacchedenāparānvayaḥ samakāladṛṣṭe naṣṭe'dṛṣṭaḥ śaṅkyata ityāhuḥ . tarkasya yathā vyāptiniścayopayogitā tathā anu° ci° pūrvapakṣīkṛtya nyarūpi yathā atrocyate vyabhicārajñānavirahasahakṛtaṃ sahacāradarśanaṃ vyāptigrāhakam jñānaṃ ca niścayaḥ śaṅkā ca sā ca kvacidupādhisandehāt kvacidviśeṣādarśanasahitasādhāraṇadharmadarśanāt tadvirahaśca kvacidvipakṣabādhakatarkāt kvacit svataḥ siddhaeva . tarkasya vyāptigrahamūlakatvenānavastheti cet na yāvadāśaṅkaṃ tarkānusaraṇāt yatra ca vyāghātena śaṅkaiva nāvatarati tatra tarkaṃ vinaiva vyāptigrahaḥ tathāhi ghūbho yadi vahnyasamavahitājanyatve sati vahnisamavahitājanyaḥ syānnotpannaḥ svādityatra kiṃ ghūmo'vahnereva bhaviṣyati kvacidvahniṃ vināpi bhaviṣyati ahetukaeva votpatsyata iti śaṅkā syāt sarvatra svakriyāvyādhātaḥ syāt yadi hi gṛhītānvayavyatirekaṃ hetuṃ vinā kāryotpattiṃ śaṅketa tadā svayameva ghūmārthaṃ vahneḥ, tṛptyarthaṃ bhojanasya, parapraripattyarthaṃ śabdasya copādānaṃ niyamataḥ kathaṃ kuryāt tena vināpi tatsambhavāt tasmāttattadupādānameva tādṛśaśaṅkāpratibandhakaṃ, śaṅkāyāṃ na niyatopādānaṃ, niyatopādāne ca na śaṅkā tadidamuktaṃ tadeva hyāśaṅkyate yasminnāśaṅkyamāne svakriyāvyāghāto na bhavatīti nahi sambhavati svayaṃ vahnyādikaṃ dhūmādikāryārthaṃ niyamata upādatte tat kāraṇaṃ tannetyāśaṅkyate ceti etena vyādhāto virodhaḥ saca sahānavasthānaniyata iti tatrāpyanavastheti nirastaṃ svakriyāyāeva śaṅkāpratibandhakatvāt ataeva vyāghāto yadi śaṅkāsti na cecchaṅkā tatastarām . vyādhātāvadhirāśaṅkā tarkaḥ śaṅkāvadhiḥ kutaḥ iti khaṇḍanakāramatamapyapāstam . nahi vyāghātaḥ śaṅkāśritaḥ kintu svakriyaiva śaṅkāpratibandhiketi na vā viśeṣadarśanāt kkacit śaṅkānivṛttireva syāt na caitādṛśatarkāvatāro bhūyodarśanaṃ vineti bhūyodarśanādaraḥ natu sa svataeva prayojakaḥ ataeva na tadāhitasaṃskāro na mānāntaraṃ tarkasyāpramātvāt tacca na pratyakṣaṃ vyāptijñāne hetuḥ tadabhāve'pi śabdānumānābhyāṃ tadgrahāt . nanu sahacāradarśanavyabhicārādarśanavadvyabhicāraśaṅkāvirahānukūlatarkayorjñānaṃ vyabhicārisādhāraṇamiti na tato'pi vyāptiniścayaḥ iti cenna svarūpasatoreva tayorvyāptigrāhakatvāt sattarkādvyāptipramā tadābhāsāttadapramā viśeṣadarśanasatyatvāsatyatvābhyāṃ puruṣajñānamiva . apare tu yatra tarke vyāptyanubhavomūlaṃ tatra narkāntarāpekṣā yatra tu vyāptismaraṇaṃ hetuḥ tatra na tarkāntarāpekṣeti nānavasthā asti ca jātamātrāṇāmiṣṭāniṣṭasādhanatānumitihetuvyāptismaraṇaṃ tadānīṃ vyāptyanubhāvakābhāvāt tanmūlānubhavamūlā cāgre'pi vyāptismaraṇaparampareti . yattvanādisiddhakāryakāraṇabhāvavirodhādimūlāḥ kecittarkā iti tanna tatra pramāṇānupayoge'numāna eva paryavasānāt . naca vyāptigrahānyathānupapattyaiva tarkasyānādisiddhavyāptikatvajñānamiti vācyam anupapatterapyanumānatvāt . anye tu vipakṣavādhakatarkādanaupādhikatvagraha eva tadadhīno vyāptigraha iti tadapi na tarkaṃsyāpramāṇatvāt . vyabhicārādiśaṅkānirāsadvārā pratyakṣādisahakārī sa iti cenna anavasthābhayena tarkaṃ vinā vyāghātāt yatra śaṅkāvirahastatra vyāptigrahe tarkasya vyabhicārāt . yattu yogyānāmupādhīnāṃ yogyānupalabdhyābhāvagrahaḥ ayogyānāntu sādhyāvyāpyatvasādhanavyāpakatvasādhanādabhāvagraha ityanaupādhikatvaṃ sugrahamiti tattuccham anumānena tatsādhane'navasthānāt pramāṇāntarasyābhāvāt . ye cānukūlatarkaṃ vinaiva sahacārādidarśanamātreṇa vyāptigrahaṃ vadanti teṣāṃ pakṣetaratvasya sādhyavyāpakatvagrahe'numānamātramucchidyeta anumānamātrocchedakatvādeva pakṣetaronopādhiriti ceta bhrānto'si nahi vayamupādhitvena tasya doṣatvamācakṣmahe sādhyavyāpakatvena tadvyatirekāt pakṣe sādhyavyāvartakatayā vyāpakavyatireke vyāpyavyatirekasya vajralepācca . api ca karavahnisaṃyogaḥ śaktyatiriktātīndriyadharmasamavāyī janakatvādityatrāprayojakatvānna sādhakaṃ tatra vyāptasya pakṣavarmatve kimaprayojakaṃ nāma? tasmādvipakṣabādhakatarkābhāvānna tatra vyāptigraha ityaprayojakatvamiti . tarkaṃ vettyaṣīte vā ṭhañ . tārkika tarkavettari tarkaśāstrādhyetari ca . tārkikaśiromaṇistanute dīdhitiḥ .

tarkaka tri° tarka--ṇvul . 1 tarkakārake . 2 yācake hema° . kābhaiḥ santarpayāmāsa kṛpaṇāṃstarkakānapi bhā° śā° 45 a0

tarkagrantha pu° tarkādhikṛtaḥ granthaḥ śāka° ta° karma° vā . tarkapradhāne granthe tarkagranthārtharahito naiva gṛhṇātyapaṇḍitaḥ suśrutaḥ .

tarkaṇa na° tarka--bhāve lyuṭ . tarkaśabdārthokte ūhabhede parakrauryātmadoṣādyaiḥ śaṅkānarthasya tarkaṇam sā° da0

tarkamudrā strī tarjanyaṅguṣṭhayoragre mithaḥ saṃyojya cāṅgulīḥ . prasāryabandhanaṃ prāhustarkamudreti tāntrikāḥ ityukte mudrābhede bāhuṃ prakoṣṭhe'kṣamālāmāsīnaṃ tarkamudrayā bhāga° 4 . 6 . 33 .

tarkavidyā strī 6 ta° . gautamoktānāṃ pramāṇaprameyādīnāṃ ṣoḍaśānāṃ padārthānāṃ vidyāyāṃ, kaṇādoktaṣaṭpadārthyādividyāyāñca . ānvīkṣakī tarkavidyāmanurakto nirarthikām bhā° anu° 37 a° .

tarkārī strī tarkamṛcchati ṛ--aṇ ṅīp . jayantīvṛkṣe . amaraḥ .

tarkina(la) tarka--bā° ina(la) vā . cakramardavṛkṣe ratnamālā

tarkin tri° tarka--ṇini . tarkakārake paṇḍitabhede . traivedyohaitukastakīṃ nairuktodharmapāṭhakaḥ . trayaścāśramiṇaḥ pūrve pariṣat syāddaśāvarā manuḥ .

tarku pu° kṛta--u ni° . (ṭeko) iti khyāte yantrabhede . trikā° . svārthe ka . tarkuka tatrārthe .

tarkuṭa na° kṛta--cchedane bā° bhāve uṭa pṛṣo° . 1 (kāṭanākāṭā) sūtrakartanabhede trikā° . karaṇe uṭa . 2 tarkau strī hārā° gaurā° ṅīṣ .

tarkupiṇḍa pu° 7 ta° . tarkusthitamṛtpiṇḍe (ṭekora vāṃṭula) jaṭādharaḥ .

tarkupīṭhī strī svalpaḥ pīṭhaḥ ṅīp pīṭhī 6 ta° . tarkupiṇḍe hārā° .

tarkulāsaka pu° tarkuṃ lāsayati cālayati lasa--ṇic--ṇvul . tarkucālake yantre (carakā) . hārā° .

tarkuśāṇa pu° 6 ta° . (ṭekoraśāṇa) sāmake trikā° .

tarkṣu pu° tarakṣu + pṛṣo° . mṛgādane vyāghrabhede śabdaratnā° .

tarkṣya pu° tṛkṣa--yat bā° guṇaḥ . yavakṣāre ratnamā° .

tarja bhartsane bhvā° para° saka° seṭ . tarjati atarjīt tatarja .

tarja bhartsane curā° ā° saka° seṭ . tarjayate atatarjata . tarjā tarjanā sītāmabhyarthya tarjitaḥ tayā tu tarjitāḥ sarvā mukhairbhīmā yathāgatam . rākṣaso'tarjayatsūtaṃ punaścāḍhaukayadratham bhaṭṭiḥ . bālaṃ punargātrasukhaṃ gṛhṇīyānna cainaṃ tarjayet suśrutaḥ . ārṣatvāt padavyatyayaḥ .

tarjana na° tarja--bhāve lyuṭ . bhartsane tarulatāṅgulatarjanavibhramāḥ māghaḥ . cu° tarja--yuc . 2 bhartsane strī yantā krameṇa parisāntvanatarjanābhiḥ māghaḥ . madhuravacanaiḥ samrūbhaṅgaiḥ kṛtāṅgulitarjanaiḥ sā° da° .

tarjanī strī tarjyate'nayā tarja--karaṇe lyuṭ ṅīp . pradeśinyāṃ vṛddhāṅguṣṭhasamīpasthe aṅgulibhede . tarjanyaṅguṣṭhayīrmadhyaṃ pitṛtīrthaṃ pracakṣate smṛtiḥ . tarkamudrāśabde udā° . mudrāśabde bhūri udā° .

tarjanīmudrā strī vāmamuṣṭiṃ vidhāyātha tarjanīmadhyame tataḥ . prasārya tarjanīmudrā nirdiṣṭā śūlapāṇinā tantrokte mudrābhede .

tarjika pu° tarjastarjanamastyatra ṭhan . deśabhede hemaca° .

tarṇa pu° tṛṇa--ac . vatse . ṇvul . tarṇaka vatse, amaraḥ kṛṣṇasanāthā tarṇakapaṅkti chandoma° . sadyojāte 2 śiśauṃ ca hema° .

tarṇi pu° taratyākāśapaddhatiṃ tṝ--ni karaṇe ni vā . 1 sūrye 2 plave (bhelā) śabdārthakalpataruḥ .

tartarīka na° tṝ--karaṇe īka pharpharīkā° ni° . 2 naukābhede kartari īka . 2 pārage tri° medi° .

[Page 3258a]
tarda hiṃsāyāṃ bhvā° para° saka° seṭ . tardati atardīt . tatarda . sehe kapo rathāśvāṃśca ripostatarda śākhinā . sugrīvaḥ praghasaṃ nebhe bahūnrāmastatarda ca bhaṭṭiḥ .

tardū strī tarda--tṛda--vā ū . kāṣṭhanirmitāyām darvyām amaraḥ .

tardman pu° tarda--tṛda vā manin . 1 caṣālacchidrāgravedhe dvyaṅgulaṃ tryaṅgulaṃ vā tardmātikrāntaṃ yūpasya kātyā° śrau° 6 . 1 . 30 . tardmātikrāntaṃ caṣālacchidrāgravedhādatiktāntam karkaḥ . ādhāre manin . 2 tardanapradeśe ca . tardmasamūte paścādbhavatastadimāveva śata° brā° 3 . 2 . 1 . 2 tardmasamūte iti yathobhayormāṃsapradeśayoḥ sambandhī bhavati yathā ca tardanapradeśeṣu paścādbhāge ūte parasparaṃ syūte bhavataḥ tasyaikasyoparyaparamāstṛṇuyāt bhā0

tarpaṇa na° tṛpa--ṇic vā lyuṭ . 1 tṛptau 2 prīṇane ca amaraḥ 3 yajñakāṣṭhe hemaca° . snātakādibhiḥpratyahaṃ kartavye pañcamahāyajñāntargate 4 mahāyajñabhede sa ca pitṛyajñaḥ . pitṝṇāṃ tṛptihetutvādasya tathātvam tatprakāraḥ ā° ta° ukto yathā taddvividhaṃ pradhānamaṅgañca . tatrādyamāha śātātapaḥ tarpaṇantu śuciḥ kuryāt pratyahaṃ snātako dvijaḥ . devemyaśca ṛṣibhyaśca pitṛbhyaśca yathākramam . vidhavāmadhikṛtya kāśīkhaṇḍam tarpaṇaṃ pratyahaṃ kāryaṃ bhartuḥ kuśatilodakaiḥ . tatpitustatpituścāpi nāmagotrādipūrvakam . dvitīyantu brahmāṇḍapurāṇīyam nityaṃ naimittikaṃ kāmyaṃ trividhaṃ snānamiṣyate . tarpaṇantu bhavettasya aṅgatvena vyavasthitam . tarpaṇākaraṇe doṣamāha yogiyājñavalkyaḥ nāstikyabhāvādyaścāpi na tarpayati vai sutaḥ . pivanti deharudhiraṃ pitaro vai jalārthinaḥ . tarpaṇamadhikṛtya brahmapurāṇam tasmāt sadaiva kartavyamakurvan mahatainasā . yujyate brāhmaṇaḥ kurvan viśvametadbibharti hi . śaṅkhalikhitau neṣṭakāracite sthāne pitṛṃstarpayet . mārkaṇḍeyapurāṇam yacca sarvāya notsṛṣṭaṃ yaccābhojyanipānajam . tadvarjyaṃ salilaṃ tāta! sadaiva pitṛkarmaṇi . viṣṇuḥ srātaścārdravāsā daivapitṛtarpaṇamambhaḥstha eva kuryāt . parivartitavāsāścettīrthamuttīrya . atrāpi tīrthe viśeṣamāha matsyapurāṇe tilodakāñjalirdeyo jalasthaistīrthavāsibhiḥ . sadā na hastenaikena gṛhe śrāddhaṃ samiṣyate . atra jalasthairityanena sthalasthānāmapi jalasthatvaṃ niyamyate . tataśca antarudaka ācānto'ntareva pūto bhavati . bahirudake ācānto bahireva pūto bhavati tasmādantarekaṃ vahirekañca pādaṃ kṛtvā ācāmet sarvatra śuddho bhavati iti paiṭhīnasivacanāt jalasthaikacaraṇakṛtācamanenobhayakarmārhatvāt tarpaṇakāle tīrthe jalaikacaraṇena bhavitavyam anyatra tvaniyamaḥ . tadrūpāṇāṃ jale tarpaṇamaniṣiddhamiti . sthalasthatarpaṇe āgneyapurāṇam prāgagreṣu surāṃstṛpyenmanuṣyāṃścaiva madhyataḥ . pitṝṃśca dakṣiṇāgreṣu dadyāditi jalāñjalīn . aśucideśe tu viṣṇuḥ yatrāśucisthalaṃ vā syādudake devatāpitṛn . tarpayettu yathākāmamapsu sarvaṃ pratiṣṭhitam . vṛhaspatiḥ brahmayajñaprasiddhyarthaṃ vidyāñcādhyātmikīṃ japet . japtvātha praṇavaṃ vāpi tatastarpaṇamācaret . etacca tarpaṇaṃ brahmayajñānantaraṃ chandogetaraparam . teṣāntu vaiśravaṇāya copajāya ityantasūryopasthānānantaraṃ gobhilena tarpaṇābhighānāt . āplavane tu saṃprāpte tarpaṇaṃ tadanantaram . gāyatrīñca japet paścāt svādhyāyañcaiva śaktitaḥ . āplavane tu saṃprāpte gāyatrīṃ japataḥ purā . tarpaṇaṃ kurvataḥ paścāt snānameva vṛthā bhavet itigobhilīyavacanābhyāñca . dakṣaḥ prādeśamātramuddhṛtya salilaṃ prāṅmukhaḥ surān . udaṅmanuṣyāṃstṛpyeta pitṛn dakṣiṇatastathā . agraistu tarpayeddevān manuṣyān kuśamadhyataḥ . pitṛṃstu kuśamūlāgre vighiḥ kauśo yathākramam . evañca gośṛṅgamātramuddhṛtya jalamadhye jalaṃ kṣipet iti yamavacanasthagośṛṅgapadaṃ prādeśamātraparam . uddhṛtodake tu hārītaḥ pātrādvā jalamādāya śucau pātrāntare kṣipet . jalapūrṇe'tha vā garte na sthāne tu vivarhiṣi . atra yaddhi yadupakramya śrutaṃ yacca yena samaṃ samabhivyāhṛtaṃ tadeva tatraivāṅgaṃ nānyaditi bodhyaṃ tadaṅgaṃ itaratsamabhivyāhāraprakaraṇābhyāmiti gotamasūtrāt tena padmapurāṇīyasnāne taduktameva tarpaṇam . tadyathā vrahmāṇaṃ tarpayet pūrvaṃ viṣṇuṃ rudraṃ prajāpatim . devāyakṣāstathā nāgā gandharvāpsaraso'surāḥ . krūrāḥ sarpāḥ suparṇāśca taravo jambhagāḥ khagāḥ . vidyādharā jalādhārāstathaivākāśagāminaḥ nirāhārāśca ye jīvāḥ pāpe dharmeratāśca ye . teṣāmāpyāyanāyaitaddīyate salilaṃ mayā . etenaikāñjaliriti sarveṣāṃ matam . kṛtopavītī devebhyo nivītī ca bhavettataḥ . manuṣyāṃ starpayedbhaktyā ṛṣiputrānṛṣīṃstathā . sanakaśca sanandaśca tṛtīyaśca sanātanaḥ . kapilaścāsuriścaiva voḍhuḥ pañcaśikhastathā . sarve te tṛptimāyāntu maddattenāmbunā sadā . marīcimatryaṅgirasau pulastyaṃ pulahaṃ kratum . pracetasaṃ vaśiṣṭhañca bhṛguṃ nāradameva ca . devān sarvānṛṣīn sarvāṃstarpayedakṣatodakaiḥ . apasavyaṃ tataḥ kṛtvā savyaṃ jānu ca bhūtale . agniṣvāttāṃstathā saumyān haviṣmatastathoṣmapān . sukālino barhiṣada ājyapāṃstarpayettataḥ . tarpayecca pitṛn bhaktyā satilodakacandanaiḥ . darbhapāṇistu vidhinā hastābhyāṃ tarpayettataḥ . atra kecit pitṛdharmātideśāt divyapitṝṇāmapi añjalitrayadānam . tadasat kavyavālaṃ nalaṃ saumyaṃ yamamaryamaṇantathā . agniṣvāttāḥ somapāśca varhipadaḥ sakṛt sakṛt iti kṛndogapariśiṣṭena viśiṣṭaikāñjalividhānāt . pitrādīnnāmagītre ca tathā mātāmahānapi . santarpya bhaktyā vidhivadimaṃ mantramudīrayet . ye'bāndhavā bāndhavā vā ye'nyajanmani bāndhavāḥ . te tṛptimakhilāṃ yāntu ye cāsmattoyakāṅkṣiṇaḥ . atra brahmādicaturṣu tarpaṇaprayogākāṅkṣāyāṃ gobhilayājñavalkyoktaprayogavidhirgrāhyaḥ . sa ca anvārabdhena savyena pāṇinā dakṣiṇena tu . tṛpyatāmiti vaktavyaṃ nāmnā tu praṇavādinā . anvārabdhena paścāllagnena asmādeva vacanāt tarpaṇābhilāpe praṇavāditvaṃ tṛpyatāmiti ca labhyate . tataśca oṃ brahmā tṛpyatāmiti prayogaḥ . devā ityādi mayetyantena mantraliṅgādekāñjaliḥ . tathā sanaka ityādi sadā ityantenaikāñjaliḥ evaṃ punarapi . ekaikamañjaliṃ dattvā dvau dvau tu sanakādayaḥ . arhanti pitarastrīṃstrīn striyastvekaikamañjalim iti vyāsagobhilasūtravacanāt . natu dvau dvāviti vīpsāśruteḥ sanakādipratyeka eva dvyañjaliriti vācyaṃ pratyekapakṣe dvau dvau samudāyapakṣe tṛptyanurodhena tathaiva yuktatvāt . atrāñjalipadaṃ prāguktānvārabdheneti śravaṇāttathāvidhahastadvayaparam tadvaikalpikāñjaliparaṃ vā devādipakṣe . pitṛpakṣe tu tau yutāvañjaliḥ pumān ityetatparaṃ padmapurāṇīyatarpaṇapakṣe tu pitṛpakṣa eva hastābhyāmiti śrutestathaibāñjaliḥ . anyatra nāñjalirityavagamyate . ācāramādhavīye pracetāḥ mātṛmukhyāstu yāstisnastāsāṃ dadyātrirañjalīn . iti . parāśarabhāṣye sanakādidivyamanuṣyāṇāṃ tarpaṇādikaṃ sāmagena prāṅmukhena taditareṇodaṅmukhena kartavyaṃ tathā ca pariśiṣṭadhṛtaṃ sāmavedīyaṣaṭtriṃśadvrāhmaṇaṃ manuṣyāṇāmeṣā dik yā ca pratīcīti . tathāca jyotiṣṭome śrūyate prācīṃ devā abhajanta, dakṣiṇāṃ pitaraḥ, pratīcīṃ manuṣyāḥ udīcīmasurāḥ apareṣāmudīcīṃ manuṣyāḥ . yattu kṛtajapyo'ntarjānurudaṅmukhāḥ . divyena tīrthena devānudakena tarpayet iti śaṅkhalikhitasūtraṃ devatarpaṇe udaṅmukhatvavidhāyaka tacchrutivirodhāt śākhyantarīyam aśaktaviṣayakam . udakenetiśravaṇāt yavādīti phalādhikyārthaṃ vyavahāro'pi tathā . yattu nivītī hantakāreṇa manuṣyāṃstarpayedatha . kuśasya madhyadeśena nṛtīrthena udaṅmukhaḥ laghuviṣṇunāhantaprayogeṇa jaladānamuktaṃ tat sanakādipratyekatarpaṇe yathā sanakastṛpyatāṃ tasyaitadudakaṃ hanta ityādau na tu padmapurāṇīyamilitatarpaṇe dattenāmbunā anena dattasya punastyāgāsambhavāt . nṛtīrthena kaniṣṭhāṅgulimūlena prājāpatyena tīrthena manuṣyāṃstarpayet pṛthak iti viṣṇupurāṇīyaikavākyatvāt . garīcyādi ṛṣitarpaṇantu aṅgulyagreṇa aṅgulyagramārṣam iti yamavacanāt evañcārṣadevatīrthayoraṅgulyagrarūpaikadeśatvasādharmyeṇa . marīcyādiṃtarpaṇe tu digādyākāṅkṣāyāṃ devavaditi . ataeva yogiyājñavalakyavacane sanakānityatra manuṣyāniti viśeṣaṇaṃ dattam . brahmādyānityatra devāniti viśeṣaṇaṃ dattamiti vyavahāro'pi tathā . marīciḥ sauvarṇena tu pātreṇa tāmrarūpyamayeṇa vā . auḍumbareṇa khaḍgena pitṝṇāṃ dattamakṣayam . vinā rūpyasuvarṇena vinā tāmramayeṇa vā . vinā tilaiśca darbhaiśca pitṝṇāṃ nopatiṣṭhate . etacca samagrābhāve bovyaṃ natu ekasyābhāve śaṅkhaḥ . sauvarṇena tu pātreṇa rājatenauḍumbareṇa ca . khaḍgapātreṇa śaṅkunā vāpyudakaṃ pitṛtīrthaṃ spṛśan dadyāt . śaṅkuḥ suvarṇakīlakaḥ . akṣatodakairyavādbhistarpayeddevān satilābhiḥ pitṛṃstathā iti chandogapariśiṣṭenāpi pitṛpakṣe tilodakamātravidhānāt . padmapurāṇe candanavidhānaṃ phalādhikyārtham . apasavyaṃ prācīnāvītitvam . upavītitvam prācīnāvītitvañcāha gobhilaḥ dakṣiṇaṃ bāhumuddhṛtya śiro'vadhāya savye'ṃse pratiṣṭhāpayati dakṣiṇaṃ kakṣamavalambanaṃ bhavati evaṃ yajñopavītī bhavati . savyaṃ bāhumuddhṛtya śiro'vadhāya dakṣiṇe'ṃse pratiṣṭhāpayati savyakakṣamavalambanaṃ bhvati evaṃ prācīnāvītī bhavati iti . pratiṣṭhāpayati yajñopavītamiti śeṣaḥ . tathācāmarasiṃho'pi upavītaṃ yajñasūtraṃ proddhṛte dakṣiṇe kare . prācīnāvītamanyasminnivītaṃ kaṇṭalambitam iti . sāvitrī granthisaṃyuktaṃ upavītaṃ tavācyuta iti brahmapurāṇīya pūjādarśanāt . gāyatrīmantreṇa upavītaṃ kartavyamiti pratīyate . laukikāstu sāvitrīgranthiriti vadanti pravarasaṃkhyayā veṣṭitagranthiriti laukikavyavahāraḥ . vidyākaradhṛtaṃ yathā yajñopavītam . ityādivākyāt uttarīyamapi yajñopavītavat savyāpasavyatvādinā dhāryaṃ vivṛtaṃ śuddhitattve . pitrādītyādinā mātāmahādi trayaparigrahaḥ . tathāca viṣṇupurāṇe trirapaḥ prīṇanārthāya devānāmapavarjayet . ṛṣīṇāñca yathānthāyaṃ sakṛccāpi prajāpateḥ . pitṝṇāṃ prīṇanārthāya trirapaḥ pṛthivīpate! . pitāmahebhyaśca tathā prīṇayet prapitāmahān . mātāmahāya tat pitre tatpitre ca samāhitaḥ . dadyāt pitreṇa tīrthena kāmyañcānyat śṛṇuṣva me . smṛtisāre dhṛtam vāmahaste tilān dattvā jalamadhye tu tarpayet . snānasāṭyañcale pātre romakūṃpe na kutracit! jalatarpaṇe romarahitapradeśe vāmavāhau vastrācchādite tilān saṃsthāpya mudrārahitadakṣiṇahastatarjanyaṅguṣṭhayoranyatareṇa tilān gṛhītvā vāmahastatalena sthāpayitvā tarpayediti madanapārijātaḥ . ataeva marīciḥ muktahastañca dātavyaṃ na mudrāṃ darśayet kvacit . vāmahaste tilā grāhyā muktahastañca dakṣiṇam . muktahastaṃ prasāritahastaṃ yathā syāt . evaṃ mudrā pradeśinyaṅguṣṭhayoge sandaṃśarūpaḥ . muktahastañca dakṣiṇam iti dakṣiṇahastaṃ tilarahitaṃ kuryāt iti naiyatakālīnakalpataruḥ . tathāca nāradīye aṅguṣṭhānāmikābhyāntu dakṣiṇasyetarasthitān . tilān gṛhītvā pātrasthān dhyātvā saṃtarpayet pitṝn . devalaḥ . romasaṃsthān tilān kṛtvā yastu saṃtarpayet pitṝn . pitarastarṣitāstena rudhireṇa malena ca . vṛṣṭijalasamparke tarpaṇaniṣedhamāha vāyupurāṇam meghe varṣati yaḥ kuryāt tarpaṇaṃ jñānadurbalaḥ . pitṝṇāṃ narake ghore gatistasya bhaveddhruvam . tathā śūdrodakairna kurvāta tathā meghādiniḥsṛtaiḥ . iti meghādi darśanāditi laumudī . yogiyājñavalkyaḥ yadyuddhṛtaṃ jalañcettu tilān saṃmiśrayejjale . ato'nyathā tu savyena tilāgrāhyā vicakṣaṇaiḥ . atra śeṣārdhaṃ manadapārijāte likhitam . anyathā vāmahastena tatastarpaṇamācarediti . vāyupurāṇam . tiladarbhaistu saṃyuktaṃ śraddhayā yat pradīyate . tatsarvamamṛtaṃ bhūtvā pitṛṇāmupatiṣṭhate . smṛtiḥ raviśukradine caiva dvādaśyāṃ śrāddhavāsare . saptamyāṃ janmadivase na kuryāttilatarpaṇam . matsyapurāṇe saṃkrāntyāṃ niśi saptamyāṃ raviśukradine tathā . śrāddhe janmadine caiva na kuryāttilatarpaṇam . śrāddhe āmāvāsyātiriktaśrāddhe nīlaṣaṇḍavimokṣeṇa āmāvāsyāṃ tilodakaiḥ . varṣāsu dīpadānena pitṝṇāmaṇṛṇo bhavet . amāvāsyāntu ye martyāḥ prayacchanti tilodakam . pātramauḍumbaraṃ prāpya madhumiśraṃ tapodhanāḥ! . kṛtaṃ bhavati tat śrāddhaṃ rahasyañca sadā bhavet . viśeṣataśca jāhnavyāṃ sarvadā tarpayet pitṝn . na kālaniyamastatra kriyate sarvakarmasu . baudhāyanaḥ na jīvatpitṛkaḥ kṛṣṇaistilaistarpaṇamācaret . saptamyāṃ ravivāre ca janmarkṣadivaseṣu ca . smṛtiḥ niṣiddhadinamāsādya yaḥ kuryāttilatarpaṇam . rudhiraṃ tadbhavettoyaṃ dātā ca narakaṃ vrajet . pratiprasavamāha smṛtiḥ ayane viṣuve caiva saṃkrāntyāṃ grahaṇeṣu ca . upākarmaṇi cotsarge yugādau mṛtavāsare . sūryaśukrādivāre'pi na doṣastilatarpaṇe . tīrthe tithiviśeṣe ca kāryaṃ prete ca sarvadā . skandapurāṇam torthamātre tu kartavyaṃ tarpaṇaṃ satilodakaiḥ . yo'nyathā tarpayenmūḍhaḥ sa viṣṭhāyāṃ bhavet kṛmiḥ . viśeṣatastu jāhnavyāṃ sarvadā tarpayet pitṝn . etattu niṣiddhadinatarpaṇavidhāyakam . tīrthe tithiviśeṣe ca gaṅgāyāṃ pretapakṣake . niṣiddhe'ṣi dine kuryāttarpaṇaṃ tilamiśritam iti madanapārijātavidyākararājapeyidhṛtamarīcivacanāt . tilābhāve pitṛtīrthena pratinidhinā tarpaṇam tilānābhapyabhāve tu suvarṇarajatānvitam . tadabhāve niṣiñcettu darbhaistoyairna cānyathā iti yājñavalkyāt . suvarṇarajatānvitaṃ suvarṇarajataspṛṣṭam . ataeva sulabhaṃ sakalaṃ puṇyaṃ yajñadānādijaṃ phalam . gaṅgātoyaiśca satilairdurlabhaṃ pitṛtarpaṇam iti bhaviṣyapurāṇe gaṅgātoyasya durlabhatvamuktam na ca tadabhāvāttarpaṇābhāvaḥ śātātapaḥ pitṛṇāṃ pitṛtīrthena jalaṃ siñcadyathovidhi . dakṣiṇenātha gṛhṇīyāt pitṛtīrthe samīpataḥ . gobhilaḥ gotraṃ svarāntaṃ sarvatra gotrasyākṣayya karmaṇi . gotrastu tarpaṇe proktaḥ kartā evaṃ na muhyati . sarvatraiva pitaḥ proktaḥ pitā tarpaṇakarmaṇi . piturakṣayyakāle tu akṣayāṃ tṛptimicchatā . śarmannarghyādike kāryaṃ śarmā tarpaṇakarmaṇi . śarmaṇo'kṣayyakāle tu pitṝṇāṃ dattamakṣayam . kārṣṇājiniḥ nābhimātre jale sthitvā cintayedūrdhvamānasaḥ . āgacchantu me pitara imaṃ gṛhṇantvapo'ñjalim . yogiyājñavalkyaḥ nāmagotrasvadhākāraistarpyāḥ syuranupūrvaśaḥ . tena amukagītraḥ pitā amukadevaśarmā tṛpyatāmetattilodakaṃ tasmai svadheti prayogaḥ sidhyati . evaṃ mātāmahādau . eṣa cāsambuddhiprayogo vājasaneyītaraparaḥ . teṣāntu sambundhyantatāmāha brāhmaṇasarvasve jātūkarṇyaḥ pramītapitṛkastūśantvastvetyāvāhya nāmagotramudāhṛtya yāvatā pitṛkāryamasāvetatte udakamiti pitṛn pitāmahān prapitāmahān . ekaikasmai trīṃstrīndadyāt . atra cāsāviti nāma gṛhṇātīti kātyāyanoktasya nāmnaḥ te iti yuṣmatprayogāt sambuddhvyantatā pratīyate tasya sambuddhyamānātmavācitvāt . asambuddhiprathamāntatve'nanvayāpatteḥ . tataścāmukagotra! pitaramukadevaśarmaṃstṛpyasvaitatte tilodakaṃ svadheti prayogaḥ sidhyati . evaṃ mātāmahānāmapi . tato mātrādīnāṃ ṣaṇṇāṃ tarpaṇāni . dvādaśānāṃ madhye yo jīvati taṃ vihāya vṛddhaprapitāmahādīt gṛhītvā pūrayet . evaṃ pravrajatite patite ca . tato vimātṛjyeṣṭhabhrātṛpitavyamātulādīṃstarpayet . śaṅkhaḥ vāndhavānāṃ kṛtvā suhṛdāṃ tarpayet suhṛdo mitrādayaḥ . mitrāyāpyasavarṇāya jalaṃ na deyam . savarṇebhyo jalaṃ deyaṃ nānyavarṇebhya eva ca iti yājñavalkīyāt . bhīṣmāyāsavarṇāyāpi bhīṣmāṣṭamyāṃ tarpaṇaṃ kāryam brāhmaṇādyāstu ye varṇādadyurbhīṣmāya no jalam . saṃvatsarakṛta teṣāṃ puṇyaṃ naśyati sattama! ityādi vacanāt . mantrastu vaiyāghrapadyagotrāya ityādi . brāhmaṇenaitat pitṛtarpaṇānantaraṃ kāryam anyena pitṛtarpaṇāt pūrvam . atra vījaṃ varṇajyaiṣṭhyamiti halāyudhaḥ . apasavyena dakṣiṇāmukhena satilodakena sakṛt kartavyam . tataḥ kṛtāñjaliḥ bhīṣmaḥ śāntanavovīra ityādi paṭhet . tato ye'vāndhavā bāndhavā vā ityādinā ekāñjalirdeyaḥ . yogiyājñavalkyaḥ niṣpīḍayati yaḥ pūrvaṃ snānavastrañca tarpaṇāt . nirāśāḥ pitarastasya yānti devāḥ saharṣibhiḥ . tathā annaprakaravattasya apasavyena pīḍanam . annaprakaravat śrāddhocchiṣṭasamīpānnavikaraṇavat tasyādhovastrasya snānaśāṭyāntu dātavyā mṛdastisro viśuddhaye iti vaśiṣṭhavacane adhovastrasya duṣṭasyaiva śuddhaye mṛddānaṃ pratīyate . yogiyājñavalkyaḥ vastraniṣpīḍitaṃ toyaṃ snātasyocchiṣṭabhāginaḥ . bhāgadheyaṃ śrutiḥ prāha tasmānniṣpīḍayet sthale . atra mantramāha gobhilaḥ ye cāsmākaṃ kule jātā aputrāgotriṇo mṛtāḥ . te tṛpyantu mayā dattaṃ vastraniṣpīḍanodakam . aśaktau śaṅkhaḥ . ābrahmastambaparyantaṃ jagattṛpyatvitikramāt . añjalitritayaṃ dadyāt etatsaṃkṣepatarpaṇam . ābrahmastambapayyantaṃ devarṣipitṛmānavāḥ . tṛpyantu sarve pitaro mātṛmātāmahādayaḥ . atītakulakoṭīnāṃ saptadvīpanivāsinām . ābrahmabhuvanāllokādidamastu tilodakam .
     janmāṣṭamyāṃ tarpaṇasya phalaṃ yathā tasyāṃ tithau vārimātraṃ pitṝṇāṃ yaḥ prayacchati . gayāśrāddhaṃ kṛtaṃ tena śatāvdaṃ nātra saṃśayaḥ brahma° vai° śrīkṛṣṇajanma khaṇḍaḥ . tarpaṇañca devarṣipitṛmanuṣyaṇaṃ jalāñjalidānena tṛptisampādanam . yathā evaṃ snātvā pitṛn devān manuṣyāṃstarpayennaraḥ . nābhimātre jale sthitvā cintaye dūrdhvamānasaḥ . āgacchantu me pitara imaṃ gṛhṇantvapo'ñjalim . trīṃstrīñjalāñjalīn dadyādākāśe dakṣiṇe tathā . vasitvā vasanaṃ śuklaṃ sthale cāstīrṇavarhiṣi . vidhijñāstarpaṇaṃ kuryurna pātre tu kadācana . yadapāṃ krūramadhyaṃ tu yadamedhyantu kiñcana . aśāntaṃ malinaṃ yacca tatsarvamapagacchatu . gṛhītvānena mantreṇa toyaṃ savyena pāṇinā . prakṣipeddiśi nairṛtyāṃ rakṣopa hataye drutam . anāhnikantu yadbhuktaṃ pāpād yacca pratigraham . duskṛtaṃ yacca me kiñcidvāṅmanaḥkāyakarmabhiḥ . punātu me tadindrastu varuṇaḥ sa vṛhaspatiḥ . savitā ca bhagaścaiva munayaḥ sanakādayaḥ . ābrahma stambaparyantaṃ jagat tṛpyatviti bruvan . kṣipedapo'ñjalīṃstrīṃstu kurvan saṅkṣepatarpaṇam gāruḍe 215 a° . tarpaṇa viśeṣastu gāruḍe 219 a° vahnipurāṇe nityā hnaka snānavidhānanāmādhyāye ca draṣṭavyaḥ . jīvatpitṛkasya tarpaṇaniṣedho yathā darśasnānaṃ gayāśrāddhvaṃ vilaistarpaṇameva ca . na jīvatpitṛko bhūpa! kuryāt kṛtvāghamāpnuyāt kālikā° pu° 89 a° . kartari lyu . 5 tṛptikārake tri° . surabhirghrāṇatarpaṇaḥ amaraḥ . santarpaṇo nākasadāṃ vareṇyaḥ bhaṭṭiḥ .

tarpaṇī strī tṛpa--ṇica--karaṇe lyuṭ ṅīp . guruskandavṛkṣe śabdamā° .

tarpaṇecchu pu° tarpaṇamicchati iṣa u° ni° 2 ta° . 1 bhīṣme śabdara° . 2 tarpaṇecchumātre tri° .

tarpin tri° tṛpa--ṇic--ṇini . 1 tarpake prīṇayitari striyāṃ ṅīp sā ca 2 padmacāriṇīlatāyām strī śabdaca° .

tarpilī strī tṛpa--bā° ila gaurā° ṅīṣ . pañcacakāriṇyām . kapilakā° rasya vā laḥ . talpilītirūpāntaraṃ tatrārthe . svārthe ka . tarpilikā tatrārthe . tatrāpi vā rasya laḥ . talpilikāpi tatrārthe .

tarba gatau bhvā° para° saka° seṭ . tarbati atarbīt . tatarba .

tarbaṭa pu° tarbati satataṃ gacchati tarba--aṭan . 1 vatsare 2 cakramardavṛkṣe ca rājani° .

tarman na° tṝ--manin . yūpāgrabhāge amaraḥ .

tarya pu° ṛṣibhede . sadāpṛṇo yajate vi dviṣo badhīdvāhuvṛktaḥ śrutavittaryaḥ ṛ° 5 . 44 . 12 sadāpṛṇādayaḥ pañcarṣayaḥ iti bhāṣyokteḥ .

tarṣa pu° tṛṣa--bhāve ghañ . 1 abhilāṣe 2 tṛṣṇāyāñca amaraḥ . nivṛttatarṣairupagīyamānāt bhāga° 1 . 8 tarṣacchedo na bhavati puruṣasyeha kalmaṣāt . nivartate tadā tarṣaḥ pāpamantargataṃ yadā bhā° śā° 204 a° . tṝ--karmaṇi karaṇe--vā sa . 3 samudre 4 bhelake ca ujvala° .

tarṣaṇa na° tṛṣa--bhāve lyuṭ . pipāsāyāṃ jaṭādharaḥ .

tarṣita tri° taṣoṃ jāto'sya tāra° itac . tṛṣite pipāsau trikā° .

tarṣula tri° tṛṣa--bā° ulac . tṛṣṇāyukte jñānendriyāṇīndriyārthān nopasayantyatarṣulam bhā° 213 a° .

tarṣyāvat tri° tṛṣāvat vede pṛṣo° . tṛṣṇāyukte . niruddhacinmahiṣastarṣyāvān godhā 10 . 28 . 10 . tarṣyāvān tṛṣāvān bhā° .

tarhi avya° tad + rhil . tasmin kāle ityarthe . rakṣāṃsi vā enaṃ tarhyālabhante yarhi na jāyate aita° brā° . yarhi vāva vo mayārtho bhavitā tarhyeva vo'haṃ punarāgantāsmi tai° sa° .

[Page 3262b]
tala pratiṣṭhāyāṃ vā curā° ubha° pakṣe bhvā° para° aka° seṭ . tālayati te talati . atītalat ta atālīt . tālayām babhūya āsa cakāra . tatāla telatuḥ talam .

tala pu° na° tala--ac . svarūpe śaileyanaddheṣu śilātaleṣu kumā° . himadhāmni darpaṇatale ca muhuḥ māghaḥ . vidāṅgurvantu mahatastalaṃ vidviṣadambhasaḥ talaṃ svarūpaṃ pramāṇaṃ veti mallinā° . 2 jyāghātavāraṇe . 3 kānane 4 kāryavīje na° medi° . 5 garte pu° trikā° . 6 pādatalasya madhye hemaca° . idaṃ rasātalaṃ nāma saptabhaṃ pṛthivī talam bhā° vi° 360 a° . bhuvastalamiva vyoma kurvan vyomeva bhūtalam raghuḥ . 7 tālavṛkṣe pu° 8 capeṭe (caḍa) 9 tsarau 10 khaḍgamuṣṭau 11 savyahastena tantrovādane pu° medi° . 12 godhāyāṃ pu° hemaca° .

talaka na° tala--bā° vun . puṣkariṇyām (talāo) hārā° .

talakīṭa pu° vṛkṣabhede talakoṭasya vījeṣu pacedutkārikāṃ śubhām suśrute śvāsacikitsāyām .

talatāla pu° talena karatalena tāḍyate tāḍa--karmaṇi ghañ ḍasya laḥ . karatalena vādanoye vādyabhede ākṣeṭayan khelayaṃśca talatālaṃ ca vādayan bhā° va° 178 a° .

talatrāṇa na° talaṃ karatalaṃ trāyate trai--lyu karaṇe lyuṭ vā . karatalatrāṇakārake karatalarakṣake carmamaye godhābhede yatraite satalatrāṇāḥ suyodhanapurogamāḥ bhā° dro° 119 a° . vibaddhāsitalatrāṇaḥ kṣātradharmamanuvrataḥ bhā° va° 67 a° .

talaprahāra pu° talena capeṭena prahāraḥ pra + hṛ--ghañ 3 ta° . (cāpaḍamārā) capeṭādhāte . talaprahāramaśaneḥ sadṛśaṃ bhīmanisvanam rāmā° la° 76 a° .

talamīna pu° tale jalanimne sthito mīnaḥ . (ciṅguḍi) nalamīne amare pāṭhāntaram .

talayuddha na° talasya capeṭasyāghātena yuddham . capeṭāghātena yuddhe (caḍācaḍi) bālānāṃ talayuddhe saṃgrāmaḥ satṛyuddhe vā vṛ° sa° 47 a° talaśabde iti pāṭhāntaram .

talaloka pu° talastho nimnasthaḥ bhūmestalastho lokaḥ . pātāle kharlokapālān khagalokapālānnṛlokapālāṃstalalokapālān bhāga° 2 . 46 . 43 a° .

talava tri° talaṃ hastāditalaṃ vāti nihanti tāḍayati vāgatihiṃsanayoḥ ka . talavādyavādake . tānnṛttāyānandāya talavam yaju° 30 . 20 . talavaṃ talavādryavādanam vedadī° .

[Page 3263a]
talavakāra pu° sāmavedaśākhābhede chāndogye tavalūkārā(talvakārā) diśākhābhedeṣu vilakṣaṇāgītihetavo'kṣaravikārādaya āmnāyante sā° sa° bhāṣyam . tasyaivopaniṣat . keneṣitaṃ patatītyādi .

talavāraṇa na° tale bāhutale vārayati jyāghātam vārilyu . jyāghātavāṇārthe hastatale vaddhe (cāmāṭī) varmabhede

talasāraka na° tale vakṣaḥsthalādhobhāge sārobalaṃ yasmāt kap . aśvasya vakṣo'dhobhāge baddharajjubhede (taṅ) hemaca° .

talahṛdaya na° talasya hṛdayamiva . pādatalasya madhyasthāne hema0

talā strī talaṃ jyāghātavāraṇārthatvenāstyasyāḥ ac . 1 jyāghātavāraṇārthe hastabaddhe carmamaye padārthe (cāmāṭī) amare pāṭhāntaram talā'styasya ini . 2 godhāyukte tri° . tataḥ kavacadhārī ca talī khaḍgī śarāsanī bhā° udyo° 157 a° .

talācī strī talamañcati anc--kvip ṅīp añcaterallope pūrvāṇo dīrghaḥ . nalanirmitakaṭe (daḍamā) hārā° .

talātala na° saptasu adhobhuvaneṣu pātālabhede tato'dhastāttalātale mayonāma dānavendrastripurādhipatirbhagavatā purāriṇā trilokyāḥ saṃcikīrṣuṇā nirdagdhasvapuratrayastat prasādāllabdhapado māyāvināmācāryo mahādevena parirakṣito vigatasudarśanabhayo mahīyate bhāga° 5 . 24 . 38 atalaṃ vitalaṃ sutalaṃ talātalaṃ mahātalaṃ rasātalaṃ pātālabhiti bhāga° 5 . 24 . 11 . pātālakathane .

talikā strī talaṃ vakṣaḥsthalatalaṃ bandhanasthānatvenāstyasya bā° ṭhan . aśvahṛdayastharajjubhede(taḍ)hemaca° .

talit strī taḍit + ḍasya laḥ . vidyuti śabdārthaci° .

talita na° tala + tārakā° itac . bhṛṣṭamāṃsabhede . yathā śuddhamāṃsavidhānena māṃsaṃ samyak prasādhitam . punastadājye saṃbhṛṣṭaṃ talitaṃ procyate budhaiḥ . asya staṇāḥ . talitaṃ balamedhāgnimāṃsaujaḥśukravṛddhikṛt . tarpaṇaṃ laghu susnigdhaṃ rocanaṃ dṛḍhatākaram bhā° pra° .

talina na° tala--inan . 1 śayyāyāṃ hārā° . 2 virale 3 stoke 4 svacche tri° medi° 5 durbale tri° hema° .

talima na° tala--bā° iman . 1 kuṭṭime (chāta) 2 śayyāyāṃ 3 khaḍge 5 vitānake ca medi° .

taluna pu° tala--unan . 1 vāyau 2 yūni tri° striyāṃ ṅīṣ .

talekṣaṇa puṃstrī tale īkṣaṇamasya . śūkaraṃ śabdārthakalpa° striyāṃ jātitvāt ṅīṣ .

[Page 3263b]
talodarī strī talaṃ nimnamudaramasyā bahvackatve'pi nāsikodaretyāṃdiviśeṣokteḥ ṅīṣ . kṛśodaryāṃ bhāryāyāṃ śabdārthakalpataruḥ .

talodā strī tale udakaṃ yasyā udakasya udādeśaḥ . nadyāṃ hārā° .

talka na° tala--vā° kan na kittvam . vane trikā° .

talpa puṃna° tala--pak . 1 śayyāyām, 2 aṭṭālikāyāṃ, 3 dāreṣu ca amaraḥ . sragviṇaṃ talpa āsīnamarhayet prathamaṃ gavā manuḥ . audumbarastalpo bhavati taitti° 1 . 2 . 6 . 5 sapadi vigatanidrastalpamujjhāñcakāra raghuḥ . yatrātape dātumivādhitalpam māghaḥ . sakhyuḥ putrasya ca strīṣu gurutalpasamaṃ viduḥ . gurutalpo'bhibhāṣyainastapte supyādayīmaye manuḥ . gurostalpaṃ talpaṃ kalatraṃ yasya prāya° vi° . ācāryāṇīṃ svāṃ ca sutāṃ gacchaṃstu gurutalpagaḥ yājña° . pitṛvyadāragamane bhrātṛbhāryāgame tathā . gurutalpavrataṃ kuryānnānyā niṣkṛtirucyate rsavartaḥ sa gṛhe gūḍha utpannastasya syādyasya talpajaḥ yastalpajaṃ pramītasya klīvasya vyadhitasya vā manuḥ . talpe bhavaḥ yat talpya rudrabhede pu° namastalpyāya gehyāya yaju° 16 . 44 . talpe sādhuḥ yat . talpya śayyāsādhau tri° śataṃ talpyā rājaputrā āśāpālāḥ śata vrā° 13 . 1 . 6 . 2 .

talpakīṭa pu° talpe khaṭṭāyāṃ jātaḥ kīṭaḥ śā° ta° . (chārapokā) kīṭabhede śabdārthaci° .

talpaka pu° talpe tatsaṃskāre'dhikṛtaḥ bā° kan . śayyāracanāyāmadhikṛte dāsabhede . sūpavyañjanakartārastalpakā vyayakāstathā . prasādhakā bhojakāśca gātrasaṃvāhakā api kāmandakīyanītau carabhedakathane .

talpana na° talpa ivācarati talpa + kvip--kartari lyu . 1 karipṛṣṭhe 2 pṛṣṭhavaṃśasya māṃse ca hārā° .

talpala na° talpaṃ tathākāraṃ lāti lā--ka . karipṛṣṭhavaṃśe sāndratvakkāstalpalāśliṣṭakakṣāḥ māghaḥ talpalāḥ pṛṣṭhavaṃśāḥ malli° hārāvalyāṃ talpanetyatra talpaleti vā pāṭhaḥ māghe talpaneti vā pāṭhaḥ . anthatarapāṭhaḥ lipikarapramādakṛta ityavadheyama .

talla tri° tasmin līyate lī--ḍa . 1 tasmin līne tajjalāniti śānta upāsīta chāndogyopa° tallānityasya bhāṣye tajjatvāt tallatvāt tadanatvāccetyuktam 2 vile trikā° 3 jalādhāraviśeṣe (talāo hindibhāṣā) medi° .

tallaja pu° tat prasiddhaṃ yathā tathā lajati laja--kāntau ac . praśaste ayantu uttarapadasthaḥ paśaṃsāvacanaiśca pā° kṛṣṇasarpannityaṃ samastaḥ ajahalliṅgaśca kumārītallaja ityādi .

tallikā strī tasmin līyate lī--ḍa saṃjñāyāṃ kan kāpi ata ittvam (tālī) kuñjikāyāṃ śabdārthaci° .

tallī strī tat prasiddhaṃ yathā tathā lasati lasa--ḍa gaurā° ṅīṣ . 1 taruṇyām medi° .

talvakāra pu° sāmavedasya śākhābhede talavakāraśabde dṛśyam .

tavakṣīra na° tu--ac nityakarma° . (tikhura) khyāte padārthe tavakṣīrantu madhuraṃ śiśiraṃ dāhapittahṛt . kṣayakāsakaphaśvāsāsradoṣaṃ hanti sevanāt 2 gandhalatāyāṃ strī rājani° .

tavarāja pu° tu--ac tavaḥ pūrṇaḥ san rājate rāja--ac . yavāmaśarkarābhede rājani° .

tavarājodbhava pu° tavarājādudbhavati ud + bhū--ac . yavāsaśarkarājāte khaṇḍabhede . tavarājodbhavaḥ khaṇḍo dāhatṛṣṇāvināśanaḥ . mūrchāmohasya tāpasya śvāsasya ca nivārakaḥ . indriyatarpaṇaḥ śītaḥ sadā madhura eva ca rājani° .

tavarga pu° ta + varga . ta tha da dha na rūpeṣu varṇeṣu . tatra bhavaḥ vargāntatvāt cha . tavargīya tatra bhave varṇe .

tavas na° tu--asun . 1 vṛddhe 2 mahati 3 bale ca nighaṇṭuḥ . alpādacintaṃ tavasā jaghanyaḥ ṛ° 3 . 30 . 8 tavasā valena bhā° . tavastamastavasāṃ vajravāho! ṛ° 2 . 33 . 3 . pravāhināṃ tavasaṃ jagmuragryam ṛ° 10 . 28 . 7 . tavase balāya hitaṃ--yat . tavasya valahite balasādhane ca tri° tasmai tavasyamanudāti ṛ° 2 . 20 . 8 . tavo'styasya matup masya vaḥ sāntatvāt matvarthe na visargaḥ . tavasvat balayukte tri° vīra uśate tavasvān ṛ° 9 . 97 . 46 . pakṣe vini tavasvin tatrārthe tri° ubhayatra striyāṃ ṅīp .

tavāgā tri° tavasā valena gīyate gai--karmaṇi kvip pṛṣo° . pravṛddhabalayukte sṛṣṭiḥ sa suva spaviraṃ tavāgām ṛ° 4 . 18 . 10 tavāgām pravṛddhavalam bhā° .

tavipulā strī caturthavarṇāt paraṃ tagaṇapūrvake vipulāchandobhede to'bdhestatpūrvānyā bhavet vṛ° ra° . abdheścaturthākṣarāt paraṃ tagaṇaścet tapūrvā tavipulānāma chandaḥ iti tadarthaḥ .

taviṣa pu° sau° tava--taverṇidvā uṇā° ṭiṣac . 1 svarge 2 samudre ca taviṣatāviṣāvabdhiṃ tridivaṃ cāhatuḥ kvacit . 3 devakanyāyāṃ 4 bhūmau 5 nadyāñca strī ujjva° ṭittvāt ṅīp . 6 vṛddhe 7 mahati tri° nighaṇṭuḥ . 8 śaktau 9 vyapasāye pu° si° kau° 10 balavati ca tri° . ghano vṛtrāṇāṃ taviṣo babhūtha ṛ° 8 . 96 . 18 taviṣaḥ pravṛddho balavānvā bhā° ahaṃ hyugrastaviṣastuviṣmān 1 . 165 . 6 medinyāṃ tavīṣeti dīrghamadhyapāṭho lipikarapramādakṛtaḥ hrasvamadhyapāṭhasyaiva prayogadarśanāt uṇādisūtre tathaiva ṣyutpāditatvācca .

taṣṭa tri° takṣa--kta . 1 tanūkṛte 2 dvidhākṛte, ca . 3 tāḍite 4 guṇite ca .

taṣṭi strī takṣa--ktic . takṣaṇe .

taṣṭṛ pu° takṣa--tṛc . 1 tvaṣṭari (chutāra) 2 jātibhede 3 viśvakarmaṇi 4 ādityabhede ca ramānāthaḥ .

tasa alaṅkāre vā curā° ubha° pakṣe bhvā° para° saka° seṭ idit . taṃsayati te taṃsati atataṃsat--ta ataṃsīt . tataṃsa pratijānāmīti te pitā garbhe muṣṭimataṃsayat yaju° 23 . 24 avataṃsaḥ uttaṃsaḥ . bhvāditvapakṣe asya ātmanepaditvaṃ kecidicchanti taṃsate ataṃsiṣṭa .

tasa utkṣepe divā° para° saka° seṭ . tasyati irit atasat atasīt atāsīt . tatāsa tesatuḥ . udit tasitvā tastvā . tastaḥ yasya tasya vinā ṣaṣṭhīṃ teneti karaṇaṃ vinā udbhaṭaḥ .

tasara pu° tan--ksaran . (guṭipokāra sutā) sūtrabhede uṇā0

taskara tri° tat karoti kṛ--ṭac tadvṛhatoḥ karapatyoḥ pā° muṭ dalopaśca . 1 caure 2 pṛkkāśāke (piḍiṅ) śākabhede pu° ratnabhā° . 3 madanavṛkṣe pu° jaṭā° 4 śravaṇe vyāvṛttā yat parasvebhyaḥ śrutau taskaratā sthitā raghuḥ taskaraḥ karṇacaurayoriti raghuṭīkādhṛtakoṣāntaraṃ mallināthena tu asya na karṇārthakatāṃ svīcakāra kintu tasya ślokasyārthāntaramāha sma yathā taskaratā cauryaṃ parasvebhyaḥ paradhanebhyaḥ saviṣayabhūtebhyaḥ vyāvṛttā satī śrutau vācakaśabde sthitā pravṛttā apahāryābhāvāt taskaraśabda eva apahṛtaḥ ityarthaḥ . 5 kopanāyāṃ nāryāṃ strī śabdārthakalpa° ṭittvāt ṅīp .

taskarasnāyu pu° taskarasya pṛkkāśākasyeva snāyuriva nāḍikā asyāḥ . kākanāsālatāyām rājani° .

tasthivas tri° sthā--kvasu . sthitavati sa pāṭalāyāṃ gavi tasthivāṃsam tasminnātmacaturbhāge prāṅnākamadhitasthuṣi raghuḥ .

tasthu tri° sthā--bā° ku dvitvañca . sthāvare dehañca sarvasaṃghāto jagat tasthuriti dvidhā bhāga° 7 . 72 . ślo° .

[Page 3265a]
tasthus pu° ba° va° sthā--bā° kusi dvitvañca . mānave nighaṇṭuḥ .

tākṣaṇya puṃstrī takṣṇo'patyaṃ kāritvāt ṇya . takṣṇo'patye . pakṣe takṣṇo'ṇa upasaṃkhyānam pā° aṇ ṣapūrvatvādano'llopaḥ . tākṣṇa tatrārthe puṃstrī° .

tācchīlika pu° tacchīlārthe vihitaḥ ṭhañ . tacchīlārthavihite pratyaye . tācchīlikeṣu vā sarūpavidhirnāsti pā° tācchīlikeṇe'ṇ kṛtāni bhavanti vyā° pa° .

tācchīlya na° tat śīlamasya tasya bhāvaḥ ṣyañ . niyatatatsvabhāve .

tāja(ji)ka na° nīlakaṇṭhādipraṇīte varṣalagnajñānādinirūpake jyotiṣagranthabhede . na syācchubhaṃ kvacana tāja(ji)kaśāstragītam nīla° tā° .

tājat tri° tanja--saṅkoce bā° adi vṛddhinalopau . śīghre nighaṇṭuḥ .

tāṭa(ḍa)ṅka pu° tāḍyate tāḍaḥ pṛṣo° vā ḍasya ṭaḥ tathābhūto'ṅkaḥ cihnaṃ yasya śaka° . karṇabhūṣaṇabhede dvirūpako° .

tāṭasthya na° taṭasthasya bhāvaḥ ṣyañ . 1 audāsīnye 2 naikaṭye ca

tāḍa pu° cu° taḍa--bhāve ac . 1 tāḍane 2 guṇane ca karmaṇi ac . 3 śabde 4 muṣṭimeyatṛṇādau medi° 5 parvate hemaca° .

tā(ṭa)ḍakā strī . rākṣasībhede . tasyā utpattikathā rāmā° bā° 25 a° . pūrvamāsīn mahāyakṣaḥ suketurnāma vīryavān . anapatyaḥ śubhācāraḥ sa ca tepe mahattapaḥ . pitāmahastu suprītastasya yakṣapatestadā . kanyāratnaṃ dadau rāma! tāḍa(ṭa)kāṃ nāma nāmataḥ . dadau nāgasahasrasya balaṃ cāsyāḥ pitāmahaḥ . na tveva putraṃ yakṣāya dadau cāsau mahāyaśāḥ . tāntu bālāṃ vivardhantīṃ rūpayauvanaśālinīm . jambha putrāya sundāya dadau bhāryāṃ yaśasvinīm . kasya cittvatha kālasya yakṣī putraṃ vyajāyata . mārīcaṃ nāma durdharṣaṃ yaḥ śāpādrākṣaso'bhavat . sunde tu nihate rāma! agastyamṛṣisattamam . tā(ṭa)ḍakā saha putreṇa pradharṣayitumaicchata . bhakṣārthaṃ jātasaṃrambhā garjantī sābhyadhāvata . āpatantīṃ tu tāṃ dṛṣṭvā agastyo bhagavānṛṣiḥ . rākṣasatvaṃ bhajasveti mārīcaṃ vyājahāra saḥ . agastyaḥ paramāmarṣastā(ṭa)ḍakāmapi śaptavān . puruṣādī mahāyakṣī vikṛtā vikṛtānanā . idaṃ rūpaṃ vihāyāśu dāruṇaṃ rūpamastu te . saiṣā śāpakṛtā'marṣā tā(ṭa)ḍakā krodhamūrchitā . deśamutsādayatyena magastyācaritaṃ śubham . enāṃ rāghava . durvṛttāṃ yakṣīṃ paramadāruṇām . gobrāhmaṇahitārthāya jahi duṣṭaparākramām . tāḍakā calakapālakuṇḍalā raghuḥ . tāṃ tāḍakākhyāṃ nijaghāna rāmaḥ bhaṭṭiḥ .

tāḍakāphala na° tārakeva phalamasyāḥ rasya ḍa . vṛhadelāyāṃ ratnamā° .

tāḍakāri pu° 6 ta° . rāmacandre tasya tāḍakāhananakathā . rāmā° ayo° 26 a° . tāmāpatantīṃ vegena vikrāntāmaśanīmiva . śareṇorasi vivyādha papāta ca mamāra ca .

tāḍakeya pu° tāḍakāyā apatyam ḍhak . mārīce mārīcaḥ sundaputraśca tāḍakāyāṃ vyajāyata harivaṃ 3 a° .

tāḍakāyana pu° viśvāmitraputrabhede . mahānṛṣiśca kapilastatharṣistāḍakāyanaḥ bhā° ānu° 4 a° . viśvāmitra putrakathane .

tāḍagha pu° tālaṃ hanti hana + ṭak ni° upa° sa° . tālavādake śilpibhede aśilpini tu aṇ . tāḍaghāta ityeva .

tāḍana na° cu° taḍa--bhāve lyuṭ . 1 āghāte . lālane bahavo doṣāstāḍane bahavo guṇāḥ cāṇakyam . avataṃsot palatāḍanāni vā kumā° . 2 dīkṣāṅge dīkṣaṇīyamantrasaṃskārabhede ca . mantravarṇān samālikhya tāḍayeccandanāmbhasā . pratyekaṃ vāyunā mantrī tāḍanaṃ tadudāhṛtam śāra° ti° . vāyunā yaṃvījena . 3 guṇane ca .

tāḍanī strī tāḍyate'nayā tāḍi--karaṇe lyuṭ ṅīp . aśvādestāḍanasādhane kaśāyāṃ (cāvuka) amaraḥ .

tāḍapatra na° tālasya patramiva lasya ḍaḥ . karṇabhūṣaṇabhede tāḍaṅge hemaca° .

tāḍāga tri° taḍāge bhavam aṇ . taḍāgabhave jalādau apsu strī tāḍāgaṃ vātalaṃ svādu kaṣāyaṃ kaṭupāki ca . hemante sārasaṃ tāḍāgaṃ vā seveta suśrutaḥ .

tāḍi strī cu° taḍa in . (tāḍiyāta) 1 patrapradhāne vṛkṣe bharataḥ vaṅīp tatrārthe strī medi° . 3 ābharaṇabhede durgasiṃhaḥ . prakrīḍitacapalakapilakapikulakaratala tāḍanataralitatāḍīpuṭaiḥ kāda° .

tāḍula pu° cu° taḍa--ula . tāḍake saṃkṣiptasā° .

tāḍyamāna tri° cu° taḍa--karmaṇi śānac . 1 tāḍanakarmaṇi śroturvitantrīriva tāḍyamānā kumā° . 2 paṭahe pu° trikā° .

tāṇḍa na° taṇḍinā muninā kṛtam aṇ . nṛtyaśānte tāṇḍavaśabde dṛśyam .

tāṇḍava na° taṇḍikṛtaṃ tāṇḍaṃ nṛtyaśāstraṃ tat pratipādakatayāstyasya va, taṇḍunā (nandinā) proktam aṇ iti kṣīrasvāmī . nṛtye amaraḥ puṃnṛtyaṃ tāṇḍavaṃ proktaṃ strīnṛtyaṃ lāsyamucyate śabdārthaci° dhṛtavākyokte 2 puṃnṛtye ca gaṇḍoḍḍīnālimālāmukharitakakubhastāṇḍave śūlapāṇeḥ mālatīmā° . 2 uddhatanṛtye 3 tṛṇabhede ca medi° .

tāṇḍavatālika pu° tāṇḍave tālastaddānaṃ śilpamasya ṭhañ . śivadvārapālake nandīśvare trikā° .

tāṇḍavapriya pu° tāṇḍavaṃ priyamasya . 1 śive śabdamāṃ° 2 nṛtyapriyamātre tri° .

tāṇḍavita tri° tāṇḍava + kṛtau ñi karmaṇi kta . nartite . atiprāṃśuvaṃśakāṇḍatāṇḍavitadhautasitasūkṣmāmbarasahasram vikaṭalalāṭataṭatāṇḍavitabhrūkuṭinā kruddhena mahāmohena prabodhaca° .

tāṇḍin pu° ba° va° . tāṇḍyena proktamadhīyate vaiśampāyanāntevāsitvāt ini--yalopaḥ . taṇḍimuniputratāṇḍya proktaśākhādhyāyiṣu . tasya chātraḥ aṇ saṃyogapūrvākeno na ṭilopaḥ . tāṇḍina tasya chātre . sa ca yajurvedasya kalpasūtrakartā taṇḍiśabde 3207 pṛ° dṛśyam .

tāṇḍya pu° taṇḍimunerapatyam gargā° yañ . taṇḍimunerapatye striyāṃ ṅīṣ yalopaḥ . tāṇḍī .

tāta pu° tana--kta dīrghaśca . pitari amaraḥ . īṣadīṣadanadhītavidyayā tātamātṛmudamāvivardhayan kusumāñjalau haridāsaḥ hā tāteti kranditamākarṇya viṣaṇṇaḥ raghuḥ . 2 anukampye medi° . nāhaṃgṛhṇāmi vastātā! dṛṣṭīrnāsmiruṣānvitāḥ bhā° ā° 179 a° . sa tāta iti viprarṣiṃ vaśiṣṭhaṃ pratyabhāṣata . mātuḥ samakṣaṃ kaunteya! apaśyantyāḥ parantapa! . tāteti paripūrṇārthaṃ tasya tanmadhuraṃ vacaḥ . apaśyantyaśrupūrṇākṣī śṛṇvatī tamuvāca ha . mā tāta! tāta! tāteti brūhyenaṃ pitaraṃ pituḥ . rakṣasā bhakṣitastāta! tava tāto vanāntare . manyase yantu tāteti naiṣa tātastavānagha! . ārya eṣa pitā tasya pitustava yaśasvinaḥ bhā° ā° 178 a° jyeṣṭhastāto bhavati vai jyeṣṭho muñcati kṛcchrataḥ bhā° ā° 232 a° . 3 pūjye tri° śabdaratnā° . tasmānmucye yathā tāta! saṃvidhātum tathārhasi raghuḥ . pūjyaṃ vasiṣṭhaṃ prati dilīpasambodhanam .

tātagu pu° tātasyeva gaurvācakaśabdo yasya gavāntatvāt gauṇye hvasvaḥ . piturbhrātari pitṛṣye . 2 janakahite śabdārthaci° tri° .

tātatulya pu° 3 ta° . pitṛsamāne hemaca° . tātasamādayo'pyatra

tātana puṃstrī tātaṃ praśastaṃ nṛtyati nṛta--ḍa . khañjanakhage trikāṇḍaśeṣaḥ striyāṃ jātitvāt ṅīṣ tātanī .

tātala pu° tāpaṃ lāti lā--ka pṛṣo° . 1 roge 2 pāke 3 lauhakūṭe 4 manojave ca° medi° . 5 taptamātre tri° ajayapālaḥ .

tāti pu° tāya--ktic . 1 putre jaṭādharaḥ . tāya--bhāve ktin . 2 vṛddhau strī tadatrabhavatā niṣpannāśiṣāṃ kāmamariṣṭatātim āśāsmahe vī° ca° . tātilpratyayāntaḥ ariṣṭatāti śabdaityanye .

tātkālika tri° tasmin kāle bhavaḥ kāśyā° āpadādipūrvakātkālāntāt ṭhañ ñiṭh vā . tatkālabhave tatra ṭhañi striyāṃ ṅīp ñiṭhi ṭāp iti bhedaḥ kartustātkālikī śuddhiraśuddhaḥ punareva saḥ śu° ta° śaṅkhaḥ . bhavet tātkāliko grahaḥ jyo° . tātkālikasvaracakram cakraśabde dṛśyam ahargaṇotpannagrahasya tātkālikatvāt sū° si° raṅganā° .

tātparya na° tatparasya bhāvaḥ ṣyañ . 1 vakturicchāyām, 2 abhiprāye 3 tatparatāyāñca . tātparyaśabdārthanirūpaṇena tātparyajñānasya śābdavodhajanakatvamanumānaci° samarthitaṃ yathā tātparyādhīnaṃ śabdaprāmāṇyam . tatra tatparatvaṃ na tatsādhyakatvam . padārthatatsaṃsandhayoḥ śabdāsādhyatvāt . atha tadgocarapravṛttinivṛttisādhyakatvaṃ tatparatvaṃ tacca bhavyārthasya sākṣāt, bhūtārthasya tu praśaṃsānindāvākyasya praśastaninditasvārthapratipādanadvārā lākṣaṇikasya lakṣaṇīyaviṣayapravṛttinivṛttijanakatvena tatparatvamiti cet na tatparatve'ṅgīkṛte tajjñānaṃ janayitvā tatra pravartakatvaṃ tatpravartakatve ca tatparatvamiti parasparāśrayāt lākṣaṇikasyānanubhāvakatve'pi lakṣaṇīyaparatvāt kāvyādeḥ svarūpākhyānamātraparyavasānācca . nanu tadbuddhijanakatvaṃ tatparatvaṃ praśaṃsānindāvākyamapi praśastaninditasvārthadhīhetutvena tatparārthakaṃ tacca jñānaṃ praśaste sarvaḥ pravartate ninditācca nivartata iti svaviṣaye pravṛttinivṛttī janayatīti tatparamucyata iti cet na gauṇalākṣaṇikayorananubhāvakatvāt . tadbuddhijanane tatparatvamityanyonyāśrayācca tajjananayogyatvamiti cet tathaikatroccāraṇena nānārthe nānārthaparatvaṃ lakṣaṇāyāñca tulyārthaparatvaṃ syāt yogyatāsattvāt nāpi tatpratipadādyakatvaṃ tātparyaṃ vinā na tathetyanyonyāśrayāt praśaṃsādivākyasya pravṛttyādyapratipādakatvāt lākṣaṇikasyāpratipādakatvācca . atha gaṅgāpadaṃ svārthāvinābhāve tīraṃ pratipādayat tatparamiti cet na mañcāḥ krośantītyatra tena vināpi puruṣe tātparyāt gaṅgādipadaṃ matsyādiparaṃ mukhyatīraparañca syāt avinābhāvasya tadeva syāt mukhye bādhake satīti cet . tarhi mukhyārthaparataiva na syāt . māpi gaccha gacchasītyatra gamanābhāvaparatvam . ucyate . tatprayojanakatvaṃ tatparatvaṃ tadarthapratītiḥ pravṛttinivṛttī ca . prayojanatvañca na sādhyatvaṃ anyonyāśrayāt nāpi pratipādye svaviṣayatvaṃ yasya yadicchāviṣayastaṃ prati tatparatvāpatteḥ tadarthasādhyasādhanatvenecchāniyama iti cet . na iha dhūma ityatra janyajñāpyabhedena sādhyasya vastubhedatayā vākyabhedaprasaṅgāt pubhicchāyā niyantumaśakyatvāt . kintu pratipādakecchāviṣayatvaṃ tatparatvaṃ yaḥ śabdo vaktrā yadicchayā prayuktaḥ sa tatparaḥ sā ca pratipādyadhoḥ pravṛttinivṛttiviṣayayoḥ tatparatvaṃ nānārthāt śliṣṭādanekapadārthānvitaikakriyāparānmukhyasākṣaṇikapadādanāvṛttyā krameṇānekārthajñānaṃ, na tvekadaiva sakṛdarthaparatvaniyamenaikatroccāraṇe'nekaparatvābhāvāditi sakalatāntrikaikabākyatayā vadanti tatra brūmaḥ . anekārthapratītīcchayaikamuccāraṇaṃ bhavatyeva pumicchāyā niyantumaśakyatvāt yadi taduccāraṇamekārthaparaṃ tadā āvṛttirapi na syāt tātparyanirvāhārthamāvṛttikalpanāt . anyathaikapare'pi tadāpatteḥ . ataeva taduccāraṇasyobhayaparatāyāmāvṛttikalpanaṃ, tasmāttulyavadanekārthopasthitau tātparyādijñāne yugapadanekānvayabodho bhavatyeva sāmagryāstulyatvāt prathamamekasyānvayabodho na tadanyasyeti niyantumaśakyatvācca . ākāṅkṣā vakturicchā tu tātparyaṃ parikīrtitam bhāṣā° tātparyaṃ nirvakti vaktariccheti . yadi tātparyajñānaṃ kāraṇaṃ na syāt tadā saindhavamānayetyādau kvacidaśvasya kvacillavaṇasya bodho na syāt . na ca tātparyagrāhakaprakaraṇādīnāmeva śābdavodhe kāraṇatvamastviti . tātparyajñānajanakatvena teṣāmagugame tu tātparyajñānameva lāghavāt kāraṇamastu . ityañca vedasthale'pi tātparyajñānārthamīśvaraḥ kalpyate . na ca tatrādhyāpakatātparyajñānaṃ kāraṇabhiti vācyam sargādāvadhyāpakābhāvāt na ca pralaya eva nāstīti kutaḥ sargādiriti vācyam pralayasyāgamapratipādyatvāt . ityañca śukavākye'pi īśvarīyatātparyajñānaṃ kāraṇam . visaṃvādiśukavākye tu śikṣayitureva tātparvyasya jñānaṃ kāraṇam . anye tu nānārthādau kvacideva tātparyajñānaṃ kāraṇam . tathā ca śukavākye vinaiva tātparyajñānaṃ śābdavodhaḥ . vede tu anādimīmāṃsāpariśodhitatarkvairarthāvadhāraṇamityāhuḥ . muktā° nanu māmūdāptoktatvasya niścayānurodhena siddhasādhanaṃ tātparyasya tu syāt tanniścayasyānvayadhīhetutvāt anyathā ghaṭakarmatvādiparatvābhāvasya ghaṭakarmatvādyanyamātraparatvasya vā niścaye'pi ghaṭamityādivākyāt karmatvaṃ ghaṭīyamityādyanvayabodhāpatteriti cenna karmatādharmikaghaṭādyanvayadhīparatvābhāvaniścayadaśāyāṃ prameyatvādi prakāreṇa ghaṭakarma tvādiparatvasya niścaye'pi ghaṭīyaṃ karmatvamityanvayamateranutpattyā karmatādharmikaghaṭānvayabodhaparatvaprakārakaniścayatvenaiva tātparyadhiyastasyāṃ kāraṇatvena vākyārthasya tatrāniveśāt . vastutaḥ samānānupūrvīkasyaiva vākyāntarasya tasyaiva vā kālāntaramantarbhāvya ghaṭīyakarmatvādiparatvaniścayasattve'pi śrūyamāṇavākyavyaktāvidānīmantarbhāveṇa tatparatvasyāniścaye'bhāve vā ghaṭīyaṃ karmatvamityādyanvayamateranutpādādviśiṣyaiva tattadvākyavyaktidharmikasya ghaṭakarmatvādiparatvaniścayasya tattadanvayabodhahetutvamupeyaṃ tathā ca tattaddhetubhūtānāṃ prakaraṇajñānābhidhānāmeva vijñānavyaktīnāntathātvamucitam avaśyaṃ kḷptapūrvavartitākatvāt . ataeva saindhavamānaya ityādāvapi lavaṇaparatvadhīrna lavaṇādyanvayabuddhau hetuḥ kintu tadarjakatvenābhimataṃ bhojanādiprakaraṇasya pratisandhānamiti nyāyasiddhāntaḥ śabda° pra° .

tādarthya na° tadartha + caturva° ṣyañ . taduddeśyakatve .

tādātmya na° tadātmanobhāvaḥ ṣyañ . abhede tadātmaśabde dṛśyam .

tādītnā avya° tadānīm + pṛṣo° . tadānīmityarthe ātsūrya janayan dyāmuṣāsaṃ tādītnā śatrum ṛ 1 . 32 . 4 tādītnā tadānīmityasya pṛṣīdarāditvādvarṇaviparyayaḥ .

tādṛkṣa tri° tasyeva darśanamasya tad + dṛśa--ksa sarvanāmaṭerattvam upa° sa° . tattulyadarśane .

tādṛśa tri° tasyeva darśanamasya tad + dṛśa--ṭa upa° sa° . tattulyadarśane kva tadvidhaṃ prema patiśca tādṛśaḥ kumā° nijuhnuve tādṛśameva vṛṃhitam māghaḥ . striyāṃ ṅīp . yādṛśī bhāvanā yasya siddhirbhavati tādṛśī udbhaṭaḥ .

tādṛś tri° tasyeva daśanamasya tad + dṛśa--kvip upa° sa° . tattulye tādṛgguṇā sā bhavati samudreṇeva nimnagā tādṛgrohati tattasmin vījaṃ svairvyañjitaṃ guṇaiḥ manuḥ .

tāna pu° tana--ghañ . 1 vistāre avatānaḥ santānaḥ . mūrvā guḍcītānairāsīvyet suśrutaḥ . 2 jñānaviṣaye śabdārthakalpa° 3 gānāṅgabhede . vistāryante prayogā ye mūrchanā śeṣasaṃśrayāḥ . tānāste'pyūnapañcāśat saptasvarasamudbhavāḥ . tebhya eva bhavantyanye kūṭatānāḥ pṛthak pṛthak . te syuḥ pañca sahasrāṇi strayastriṃśat śatāni ca saṅgī° dā° tānapradāyitvamivopagantum kumā° . gātā yaṃ yaṃ svaraṃ gacchet taṃ taṃ vaṃśena tānayet mallināthadhṛtam . gāyanti divyatānaiste bhā° sa° 4 a° .

tānava na° tanorbhāva° pṛthvā° pakṣe aṇ . tanutve tānavaṃ tanutā gātre daurbalyabhramaṇādikṛt ujvalamaṇiḥ aṅgānāmatitānavaṃ kathamidaṃ kampaśca kasmāt kutaḥ amaraḥ .

tānavya puṃstrī tanorapatyaṃ gargā° yañ . tanorapatye striyāṃ lohi° ṣpha ṣittvāt ṅīṣ . tānavyāyanī .

tānūnaptra na° tānūnaptā devatā'sya aṇ . tanūnaptṛdevatāke pṛṣadājye tānūnaptraṃ gṛhṇāmi kāṃsye camase vā mānavasū° . tānūnaptrametat kātyā° śrau° 8 . 1 . 24 . etadājyaṃ tānūnaptrasaṃjñaṃ bhavati karkaḥ . tadetattānūnaptraṃ nidānena śata° brā° 3 . 4 . 2 . 8 tānūnaptā ca prajāpatiḥ vāyurvā tanūnaptṛśabde dṛśyam .

tānūra pu° tana--vā° uṣṇ . payasāṃ svatobhrame āvarte trikā° .

tānta tri° tama--kta . 1 mlāne 2 klānte ca . śabdārthakalpa° . mṛdulatāntalatāntamalokayat ratirabhasavilāsābhyāsatāntaṃ na yāvat māghaḥ . alasatāntatārakeṇa daśakumā° .

tāntava na° tantorvikāraḥ añ . vastre maṇimuktāpravālānāṃ lohānāṃ tāntavasya ca sarvañca tāntavaṃ raktaṃ śāṇakṣaumāvikāni ca manuḥ .

tāntavya puṃstrī tantoḥ santānasyāpatyaṃ gargā° yañ . tantorapatye striyāṃ lohitā° ṣpha ṣittvāt ṅīṣ . tāntavyāyanī .

tāntuvāyi puṃstrī tantuvāyasyāpatyaṃ udīcāmiñ pā° iñ . tantuvāyasyāpatye . anyamate senāntalakṣaṇakāribhyaḥ pā° ṇya . tāntavāyya tadarthe .

tāntrika tri° tantraṃ siddhantaṃ vetti śāstramadhīte vā ukthā° ṭhak . 1 jñātasiddhānte 2 śāstrābhijñe ca evaṃ prayatnatraividhyaṃ tāntrikaiḥ parikīrtitam bhāṣā° tantre vihitaḥ ṭhak . 3 tantravihite tri° striyāṃ ṅīp vaidikī tāntrikī sandhyā yathānukramayogataḥ tantram . idamarthe ṭhañ . 4 śāstrasambandhini ca . athāto dharmaṃ vyākhyāsyāmaḥ śrutipramāṇako dharmaḥ śrutiśca dvividhā vaidikī tāntrikī ca hārītaḥ .

tāndura na° tandureṇa pākayantrabhedena nirvṛttam aṇ . tandūrapakve māṃsabhede tatpākavidhiḥ śabdārthaci° dhṛtavākye yathā
     aṅgārapūrṇagarte yadalagnamavalambitam . saṃskṛtaṃ pihitaṃ māṃsaṃ pakvaṃ tānduramucyate susvādu tānturantu . pacedgarte'ntarīkṣasthaṃ lambi sambhārasambhṛtam . caturdiṅamaṇḍalākāraṃ pārśvaprajvalitānale . vipakvaṃ surabhi svādu tāndūramiti kīrtitam . anyacca . kothikāyāṃ susambhāramalagnamavalambitam . māṃsaṃ pidhāya bāhyāgnijvālayā sveditam varam . tānduraṃ rucidaṃ balyaṃ mṛdu pathyatamaṃ smṛtam . sadyohataṃ navaṃ sthūlamanyathā doṣakāraṇamiti

tānva pu° tanvāḥ prāṇādhiṣṭhitatvāt prāṇavatyā ayam prāṇirajatādibhyo'ñ pā° añ saṃjñāpūrvakavidheranityatvāt vede na guṇaḥ . tanūje putre . na jāmaye tānvāriktham ṛ° 3 . 31 . 2 . tanunāmakasya ṛṣerapatyam prāṇitvāt añ pūrvavadguṇābhāvaḥ . 2 ṛṣibhede . sadyo vidiṣṭa tānvaḥ ṛ° 10 . 94 . 15 . tānvo nāmarṣiḥ bhā° . tanu daśāpavitravastram tasyedam aṇ pūrvavadguṇābhāvaḥ . 3 daśāpavitravastrasambandhini jahaddharmāṇi tānvā ṛ° 9 . 14 . 4 . tānvā tānvāni chāndasa āc bhā° . svārthe aṇ . 4 daśāpavitravastre ca . gṛbhṇāti ripra virasya tānvā ṛ° 9 . 78 . tānvā svakīyena vastreṇa bhā° pūrvavat tṛtīyāsthāne āc .

tāpa pu° tapa--ghañ . kleśajanake uṣṇādispaśejanye 1 santāpe 2 kṛcchre ca medi° . nidāghakālolbaṇatāpayeva kamā° . karambhavālukātāpān kumbhīṣākāṃśca dāruṇān manuḥ .

tāpaka tri° tāpayati tāpi--ṇvul . 1 tāpakārake 2 jvare pu° śabdara° . 3 rajīguṇe ca tapyaṃ sattvaṃ tāpakaṃ rajaḥ sā° śāstre prasiddham . sattvaṃ tapyaṃ baddhibhāvela vṛttaṃ bhāvāye vā rājasāstāpakāste . taphā bhedagrāhiṇī tāmasī yā vṛttistasyāṃ tapya ityukta ātmeti savada° .

tāpatya puṃstrī tapatyāḥ sūryakatyāyāḥ apatyam kṣatriyatvāt ṇya . kaurave tapatyapatye tapatīśabde dṛśyam . tapatyā upākhyāna ṣyañ . 2 tapatyupākhyāne na° . tāpatyamatha vāśiṣṭhamaurvaṃ cākhyānamuttamam bhā° ā° 1 a° . tadākhyānaṃ ca bhā° ā° caitrarathaparvaṇi 172 adhyāye dṛśyam .

tāpatraya na° 6 ta° . ādhyātmikādhidaivikādhibhautikarūpe duḥkhatraye . ādhyātmikādi maitreya! jñātvā tāpatrayaṃ budhaḥ . utpannajñānavairāgyaḥ prāpnotyātyantikaṃ phalam viṣṇupu° .

tāpaduḥkha na° tāparūpaṃ duḥkham . pātañjalokte duḥkhabhede pariṇāmatāpasaskāraduḥkhairguṇavṛttivirodhācca duḥkhameva sarvaṃ vivekinaḥ sū° . te janmāyurbhogāḥ puṇyahetakāḥ sukhaphalāḥ, apuṇyahetukāḥ duḥkhaphalā iti . yathā cedaṃ duḥkhaṃ pratikūlātmakaṃ evaṃ viṣaya sukhakāle'pi duḥkhamastyeva pratikalātmakaṃ yoginaḥ . kathaṃ tadupapadyate . atha kā tāpaduḥkhatā sarvasya dveṣānutriddhaścetanācetanasādhanādhīnastāpānubhava iti . tatrāsti dveṣajaḥ karmāśayaḥ sukhasādhanāni ca prārthayānaḥ kāyena vācā manasā ca parispandate tataḥ paramanugṛhṇātyupahanti veti parānugrahapīḍābhyāṃ dharmādharmāvupacinoti sa karmāśayo lobhānmohācca bhavatītyeṣā tāpaduḥkhatocyate bhā° . te janmāyurbhogā iti yadyapi janmāyuṣoreva hlādaparitāpapūrvabhāvitayā tatphalatvaṃ na tu bhogasya hlādaparitāpodayānantarabhāvinastadanubhavātmanastathāpyanubhāvyatayā bhogyatayā bhogakarmatāmātreṇa bhogaphalatvamiti mantavyaṃ nanvapuṇyahetukā jātyāyurbhogāḥ paritāpaphalā bhavantu heyāḥ pratikulavedanīyatvāt . kasmāt? punaḥ puṇyahetavastyajyante sukhaphalāḥ anukūlavedanīyatvāt, na caiṣāṃ pratyātmavedanīyānukūlatā śakyā sahasreṇāpyanumānāgamairapākartuṃ, na ca hlādaparitāpau parasparāvinābhūtau yato hlāda upādīyamānenaiva paritāpo'pyavarjanīyatayāpatet tayorbhinnahetukatvādbhinnarūpatvāt cetyata āha yathācedamiti vivaraṇam .

tāpana na° tapa--ṇic--bhāve lyuṭ . (tāpāna) 1 tāpakaraṇe hemaca° . tāpi--kartari lyu . 2 sūrye 3 kāmavāṇabhede pu° jaṭādha° . 4 sūryakāntamaṇau rājani° . 5 arkanāmanāmake arkavṛkṣe ca . 6 tāpake tri° . tato'mbarāccintitamātramāgataṃ mahāprabhaṃ cakramamitratāpanam bhā° ā° 19 a° . tatastu rājānamamitratāpanaṃ samīkṣyate tasya nṛpasya mantriṇaḥ 44 a° .

[Page 3269b]
tāpanīya na° upaniṣadbhede . upaniṣacchabde 1222 pṛ° dṛśyam . gopālatāpanīyaḥ nṛsiṃhatāpanīyaḥ . tapanīyasya svarṇasya vikāraḥ aṇ . 2 svarṇamaye tri° tāpanīye tathā ghaṇṭe kakṣoparivilambite harivaṃ° 87 a° . jātarūpebhyaḥ parimāṇe aṇ . 3 svarṇaniṣkaparimāṇe suvarṇe na° .

tāpaścita na° tapasi cīyate ci--kta svārthe aṇ . sattrabhede tadvidhānādi kātyā° śrau° 24 . 5 . 1 . yathā tāpaścitam dīkṣāḥ saṃvatsaramupasadaśca tathā sutyāḥ sū° tāpaścitamiti satranāma tatra dīkṣāḥ saṃvatsaraṃ bhavanti upasadaḥ sutyāśca idānīmahānyāha atra sutyā āha karkaḥ gavāmayaneneyuḥ 2 sū° . gavāmayanameva kartavyamityarthaḥ . agniṣṭomena vā 3 sū° īyuḥ apūrvaścāyamagniṣṭhomaḥ naikāhiko na dvādaśāhikaḥ saṃsthāmātropadeśāt . agniṣṭomasaṃsthena jyotiṣṭomena pūraṇaṃ kartavyam karkaḥ . śata° brā° 10 . 2 . 5 . 3 tanniruktirdarśitā yathā etaduha yajñe tapaḥ . yadupasadastapo vā upasadastadyattapasi cīyate tasmāt tāpaścitastadvai yāvadevopasadbhiścaranti tāvat pravargyeṇa saṃvatsaramevopasadbhiścaranti saṃvatsarapravargyeṇa yāvatīrupasadaḥ kuryāttāvadbhiḥ pravargyaiścaritavyam upasadaḥ tāpaścite cayane saṃvatsarasaṃmitāḥ bhā° .

tāpasa tri° tapastaccaraṇaṃ śīlamasya chatrā° ṇa . 1 tapaścaraṇaśīle striyāṃ ṭāp . tapo'styasya aṇ ca pā° aṇ . tapo viśiṣṭe tri° . tāpaseṣveva vipreṣu yātrikaṃ bhaikṣamācaret manuḥ . sīdanti tāpasakulāni sagokulāni vṛ° sa° 19 a° . striyāṃ ṅīp abravīnna smarāmīti kasya tvaṃ duṣṭatāpasi bhā° ā° 74 a° .

tāpasataru pu° tāpasahitastaruḥ śā° ta° . iṅgudīvṛkṣe amaraḥ . tāpasadrumādayo'pyatra .

tāpasadrumasannibhā strī tāpasadrumeṇa tulyā nibhā° ni° sa° . garbhadātrīkṣupabhede rājani° .

tāpasapatrī strī tāpasapriyaṃ patramasyāḥ jātitvāt ṅīṣ . damanakavṛkṣe rājani° .

tāpasapriya pu° tāpasānāṃ priyaḥ chāyāpradatvāt . 1 piyālavṛkṣe rājani° . 2 tāpasapriyamātre tri° .

tāpaseṣṭā strī tāpasena iṣṭā . 1 drākṣāyāṃ rājani° 2 tāpasābhilaṣite tri° .

tāpasya na° tāpasasya dharmaḥ ṣyañ . tāpasadharme strīdharmayogaṃ tāpasyaṃ mokṣaṃ saṃnyāsameva ca . rājñaśca dharmamakhilaṃ kāryāṇāṃ ca vinirṇayaḥ manuḥ . purā rāmabhayādeva tāpasyaṃ samupāśritaḥ bhā° va° 276 a° .

tāpahara tri° tāpaṃ harati hṛ--ṭa . tāpanāśake . striyāṃ ṅīp ṅībantaḥ . 2 vyañjanabhede (tāharī) bhāva° pra0
     ghṛte haridrāsaṃyuktā māṃsānāṃ bharjayedvaṭīḥ . taṇḍulāṃścāpi nirdhautān sahaiva paribharjayet . siddhiyogyaṃ jalaṃ tatra prakṣipya kuśalaḥ pacet . lavaṇārdrakahiṅgūni mātrayā tatra niḥkṣipet . eṣā siddhiṃ samāyātā proktā tāpaharī budhaiḥ . asyā guṇāḥ . bhavet tāpaharī balyā vṛṣyā śleṣmāṇamāharet . vṛṃhaṇī tarpaṇī rucyā gurvī tatra guṇāḥ smṛtāḥ

tāpika tri° tāpe tāpakāle bhavaṃ ṭhañ . grīṣmabhave jalādau na° .

tāpiccha(ñja) pu° tāpinaṃ chādayati jayati vā chada + jivā ḍa pṛṣo° . 1 tamālavṛkṣe amaraḥ . akṣṇornikṣipadañjanaṃ śravaṇayostāpicchagucchābalīm gī° go° praphullatāpriñchanibhairabhīṣubhiḥ māghaḥ . 2 dhātumākṣike rājani0

tāpin tri° tāpayati tāpi--ṇini . 1 tāpake tapa--ṇini . 2 tāpayukte tri° striyāṃ vā ṅīp . 3 buddhadeve pu° trikā0

tāpī strī tāpayati ac gaurā° ṅīṣ . vindhyācalasthe paścimavāhinadībhede rājani° . sā ca mākṣikadhātūdbhavakhanisannikṛṣṭā . 2 yamunāyāṃ trikā° .

tāpīja pu° tāpyā nadyāḥ samīpe ākarabhede jāyate janaḍa . mākṣikadhātau evañca mākṣikaṃ dhātuṃ tāpījamamṛtopamam . madhuraṃ kāñcanābhāsamamlaṃ vā rajataprabham . piban hanti jarākuṣṭhamehānāhāmayakṣayān suśrutaḥ tāpīsambhavatāpyatāpyudbhavādayo'pyatra .

tāpeśvara pu° tīrthabhede hema° śi° pu° .

tāma pu° tāmyatyanena tama--karaṇe ghañ . 1 bhīṣaṇe 2 doṣe ca ajayapālaḥ . 3 glānikāraṇe tri° bhāve ghañ . 4 glānau pu0

tāmara na° tāmaṃ glāniṃ ravate hinasti ruṅ--badhe bā° ḍa 1 jale 2 ghṛte ca bharatadhṛtarudraḥ .

tāmarasa na° tāmare jale saṃsti sasa--ḍa . 1 padme, tāmyate'nena rasyate iti rasam karma° . 2 svarṇe 3 tāmre ca medi° . 4 dhustūre, amaraḥ iha vada tāsarasaṃ najajāyaḥ vṛ° ra° ukte 5 dvādaśākṣarapādake chandobhede ca . tāmagratastāmarasāntarābhām svanavatā navatāmarasānanaḥ vikacatāmarasā gṛhadīrghikāḥ raghuḥ . navaratamamandarāgatāmarasadṛśaḥ māghaḥ . 5 padminyāṃ strī ṅīp . yathā gajastāmarasīṃ madotkaṭaḥ bhārate virāṭaparvaṇi 7 a° .

tāmalakī strī tama ṇic--kvip tān karma° . bhūmyāmalakyām . amaraḥ . kaṭukendrayavośīrasiṃhītāmalakīghanaiḥ suśrutaḥ

tāmalipta pu° (tamaluk) deśabhede trikā° . svārthe ka . tatrārthe . sa ca deśaḥ ghṛ° sa° 14 a° kūrmavibhāge prācyāmuktaḥ atha pūrvasyām ityupakrame ekapādatāmaliptakakośalakāvardhamānaśca . gaurā° ṅīṣ tatrārthe strī .

tāmasa tri° tamo'styasya tamaḥ, pradhānatvenāstyasya vā aṇ . 1 tamoguṇayukte 2 tamaḥpradhānaguṇake striyāṃ ṅīp . 3 sarpe puṃstrī° jātitvāt ṅīṣ . 4 khale tri° medi° 5 ulūke puṃstrī rājani° striyāṃ ṅīṣ . 6 caturthe manau pu° satyā devagaṇāścaiva tāmasasyāntare manoḥ . putrāṃścaiva pravakṣyāmi tāmasasya manornṛpa! . dyutistapasyaḥ sutapāstapomūlastapo'śanaḥ . taporatirakalmāṣastanvī dhanvī parantapaḥ . tāmasasya manorete daśa putrā mahābalāḥ harivaṃ° 7 a° . caturthe uttamabhrātā manurnāmnā ca tāmasaḥ . pṛthuḥ bhātirnavaḥ keturityādyā daśa tatsutāḥ . satyakā harayo ghīrā devāstriśikhaīśvaraḥ . jyotirdhāmādayaḥ sapta ṛṣayastāmase'ntare . devā vaidhṛtayo nāma vidhṛtestanayā nṛpa! . naṣṭāḥ kālena yairvedā vidhṛtāḥ svena tejasā . bhāga° 8 . 1 . 24 . bhāgavate anyathoktaṃ kalpabhedādaviruddham . tamo'dhikṛtya pravṛttam aṇ tamasā kṛtā vā aṇ . 7 tamoguṇādhikāreṇa pravṛtte śāstre 8 tamasākṛte ca striyāṃ ṅīp . tāmasaśāstrāṇi ca padmapurāṇe pārvatīṃ pratīśvaravākyenoktāni yathā śṛṇu devi! pravakṣyāmi tāmasāni yathākramam . yeṣāṃ śravaṇamātreṇa pātityaṃ jñānināmapi . prathamaṃ hi mayaivoktaṃ śaivaṃ pāśupatābhidham . macchaktyāveśitairvipraiḥ saṃproktāni tataḥparam . kaṇādena tu samproktaṃ śāstraṃ vaiśeṣikaṃ mahat . gautamena tathā nyāyaṃ sāṅkhyantu kapilena vai . dvijanmanā jaimininā pūrvaṃ vedamapārthataḥ . nirīśvareṇa vādena kṛtaṃ śāstra mahattaram . dhiṣaṇena ca saṃproktaṃ cārvākamatigarhitam . daityānāṃ nāśanārthāya viṣṇunā buddharūpiṇā . bauddhaśāstramasat proktaṃ nagnanīlapaṭādikam . māyāvādamasacchāstraṃ pracchannaṃ vauddhameva ca . mayaiva kathitaṃ devi! kalau brāhmaṇarūpiṇā . apārthaṃ śrutivākyānāṃ darśayallokagarhitam . karmasvarūpatyājyatvamatra ca pratipādyate . sarvakarmaparibhraṃśānnaiṣkrarmyaṃ tatra cocyate . parātmajīvayoraikyaṃ mayātra pratipādyate . brahmaṇo'sya paraṃ rūpaṃ nirguṇaṃ darśitaṃ mayā . sarvasya jagato'pyasya nāśanārthaṃ kalau yuge . vedārthavanmahāśāstraṃ māyāvādamavaidikam . mayaiva kathitaṃ devi! jagatāṃ nāśakāraṇāt
     kūrmapurāṇe keṣāñcittantrāṇāṃ tāmasatvamuktaṃ yathā yāni śāstrāṇi dṛśyante loke'smin vividhāni ca . śrutismṛtiviruddhāni niṣṭhā teṣāṃ tu tāmasī . karālabhairavañcāpi yāmalaṃ vāmamāśritam . evaṃvidhāni cānyāni mohanārthāni tāni tu . mayā sṛṣṭāni cānyāni mohāyaiṣāṃ bhavārṇave . tāmasa puraṇāni yathā . mātsyaṃ kaurmaṃ tathā laiṅgaṃ śaivaṃ skāndaṃ tathaiva ca . āgneyañca ṣaḍetāni tāmasāni nivoghata . sāttvika purāṇāni yathā . vaiṣṇavaṃ nāradīyañca tathā bhāgavataṃ śubham . gāruḍañca tathā pādmaṃ vārāha śubhadarśane! . sāttvikāni purāṇāni vijñeyāni śubhāni vai . rājasa purāṇāni yathā vrahmāṇḍaṃ vrahmavaivartaṃ mārkaṇḍeyaṃ tathaiva ca . bhaviṣyaṃ vāmanaṃ brāhmaṃ rājasāni śubhānane! padma° u° kha° 43 a° . saṅkīrṇeṣu sarasvatyāḥ pitṛṇāṃ vyaṣṭirucyate . agneḥ śivasya māhātmyaṃ tāmaseṣu divākare . rājaseṣu ca māhātmyamadhikaṃ brahmaṇaḥ smṛtam . yasmin kalpe tu yat proktaṃ purāṇaṃ brahmaṇā purā . tasya tasya tu māhātmyaṃ tatsvarūpeṇa varṇyate . sāttvikeṣvadhikaṃ tadvadviṣṇormāhātmyamuttamam . tathaiva yogasaṃsiddhā gamiṣyanti parāṃ gatim matsya pu° .
     tāmasamunayaḥ padmapu° u° uktā yathā . kaṇādo gautamaḥ śaktirupamanyuśca jaiminiḥ . durvāsāśca mṛkaṇḍuśca bhārgavaśca vṛhaspatiḥ . jamadagniśca ityete munayastāmasāḥ smṛtāḥ . tāmasasmṛtayastatraivoktā yathā vārhaspatyā gotamī ca sāṃvartī yamanirmitā . śāṅkhī cauśanasī caiva tāmasyaḥ smṛtayaḥ smṛtāḥ . tāmasaśraddhādikaṃ gītāyāṃ 17 a° uktaṃ yathā . trividhā bhavati śraddhā dehināṃ sā svabhāvajā . sāttvi kīrājasī caiva tāmasī ceti tāṃ śṛṇu . yajante sātvikā devān yakṣarakṣāṃsi rājasāḥ . pretān bhūtāgaṇāṃścānye yajante tāmasā janāḥ . tāmasāhārādikamapi bhā° 17 a° uktaṃ yathā yātayāmaṃ gatarasaṃ pūti paryuṣitañca yat . ucchiṣṭamapi cāmedhyaṃ bhojanaṃ tāmasapriyam vidhihīnamasṛṣṭānnaṃ mantrahīnamadakṣiṇam . śraddhāvirahitaṃ yajñaṃ tāmasaṃ paricakṣate . mūḍhagrāheṇātmano yat pīḍayā kriyate tapaḥ . parasyot sādanārthaṃ vā tattāmasamudāhṛtam . adeśakāle yaddāna mapātrebhyaśca dīyate . asatkṛtamavajñānaṃ tattāmasamudāhṛtam . kiñca niyatasya tu saṃnyāsaḥ karmaṇo nopapadyate . mīhāttasya parityāgastāmasaḥ parikīrtitaḥ . yattu kṛtsnavadekasmin kārye saktamahetukam . atattvārthavatlpañca tattāmasamudāhṛtam . anubandhaṃ kṣayaṃ hiṃsā manapekṣya ca pauruṣam . mohādārabhyate karma yattattāmasamucyate . ayuktaḥ prākṛtastabdhaḥ śaṭho naikṛtiko'lasaḥ . viṣādī dīrghasūtrī ca kartā tāmasa ucyate . adharmaṃ dharmamiti yā manyate tamasāvṛtā . sarvārthān viparītāṃśca buddhiḥ sā pārtha! tāmasī . yathā svapnaṃ bhayaṃ śokaṃ viṣādaṃ madameva ca . na vimuñcati durmbhedhā dhṛtiḥ sā tāmasī matā . yadagre cānubandhe ca sukhaṃ mohanamātmanaḥ . nidrālasyapramādītthaṃ tattāmasamudāhṛtam 18 a° . rājasatāmasakarmāṇi yathā yat śaivaṃ daivataṃ paitraṃ vaupadevaṃ tathādhvaram . śāktaṃ śaivaṃ gāṇapatyaṃ yāgahomādikaṃ tathā . paurahityaṃ yājanañca daivalyaṃ grāmayājanam . viṣṇusevāparādhaśca tathā nāmāparādhakaḥ . asatpratigraho devi! saṅkalpa ābhicārikaḥ . paśujīvādihananaṃ pātakañcopapātakam . atipāpaṃ mahāpāpamanupātakameva ca . lobho moho hyahaṅkāraḥ kāmaḥ krodhaḥ madastathā . etad yadaparaṃ karma garhitañca varānane! . rājasaṃ tāmasaṃ proktaṃ mayā ca munibhiḥ sadā padma° u° kha° .
     hārītaḥ tāmasena tu dravyeṇa ṛtvigbhistāmasaistathā . tāmasaṃ bhāvamāsthāya tāmaso yajña ucyata . tāmasena tu yajñena dānena tapasā tathā . niraye janma cedāhurvṛddhiṃ vidyācca tāmasīm . tāmasī vṛddhimlecchādhipatya rūpā iti ratnākaraḥ . tamaso rāhorapatyam aṇ . 9 rāhusute tāmasakīlaḥ .

tāmasakīla pu° tāmasaḥ rāhusutaḥ kīla iva . vṛ° sa° 3 a° ukte rāhusute ketubhede . tannimittotpātabhedastatrokto yathā tāmasakīlasaṅjñakā rāhusutāḥ ketavastrayastriṃśat . varṇasthānākāraistāndṛṣṭrārke phalaṃ brūyāt . te cārkamaṇḍalagatāḥ pāpaphalāścandramaṇḍale saumyāḥ . dhvāṅkṣākabandhapraharaṇarūpāḥ pāpāḥ śaśāṅke'pi . teṣāmudaye rūpāṇyambhaḥ kaluṣaṃ rajovṛtaṃ vyoma . nagataruśikharavimardī saśarkaro mārutaścaṇḍaḥ . ṛtuviparītāstaravo dīptā mṛgapakṣiṇo diśāṃ dāhaḥ . nirghātamahīkampādayo bhavantyatra cotpātāḥ . na pṛthak phalāni teṣāṃ śikhikīlakarāhudarśanāni yadi . tadudayakāraṇameṣāṃ ketvādīnāṃ phalaṃ brūyāt . yasmin yasmin deśe darśanamāyānti sūryavimbasthāḥ . tasmiṃstasmin vyasanaṃ mahīpatīnāṃ parijñeyam . kṣutpramlānaśarīrā munayo'pyutsṛṣṭadharmasaccaritāḥ . nirmāṃsavālahastāḥ kṛcchreṇāyānti paradeśam . taskaraviluptavittāḥ pradīrghaniḥśvāsākulitākṣipuṭāḥ . santaḥ sannaśarīrāḥ śokodbhavavāṣparuddhadṛśaḥ . kṣāmā jugupsamānāḥ svanṛpatiparacakrapīḍitā manujāḥ . svanṛpaticaritaṃ karma ca parākṛtaṃ pravruvantyanye . garbheṣvapi niṣpannā vārimuco na prabhūtavārimucaḥ . sarito yānti tanutvaṃ kvacit kvacijjāyate sasyam . daṇḍe narendramṛtyurvyādhibhayaṃ syāt kabandhasaṃsthāne . dhvāṅkṣe ca taskarabhayaṃ durbhikṣaṃ kīlake'rkasthe . rājopakaraṇarūpaiśchatradhvajacāmarādibhirviddhaḥ . rājānyatvakṛdarkaḥ sphuliṅgadhūmādibhirjanahā . eko durbhikṣakaro dvyādyāḥ syurnarapatervibhāśāya . sitaraktapītakṛṣṇaistairbiddho'rko'nuvarṇaghnaḥ . dṛśyante ca yataste ravibimbasyotthitā mahotpātāḥ . āgacchati lokānāṃ tenaiva bhayaṃ pradeśena . svārthe ka tatrārthe . triṃśattryadhikārāhoste tāmasakīlakā iti khyātāḥ vṛ° sa° 11 a° .

tāmasadhyāna na° vaṭukabhairavasya dhyeyarūpabhede . tasya dhyānaṃ tridhā proktaṃ sāttvikādiprabhedataḥ ityupakrame sāttvikarājase uktvā tāmasadhyānamuktaṃ tantrasāre yathā
     dhyāyejrīlādrikāntaṃ śaśiśakaladharaṃ muṇḍamālaṃ maheśaṃ digvastraṃ piṅgalābhaṃ ḍamarumatha sṛṇiṃ śaṅkhaśūlābhayāni . nāgaṃ ghaṇṭāṃ kapālaṃ kararasiruhairbibhrataṃ bhīmadaṃṣṭraṃ sarpākalpaṃ trinetraṃ maṇimayavilasatkiṅkiṇīnūpurāḍhyam tāmasaṃ śatruśamanaṃ kṛtyābhūtagadāpaham tantrasā° .

tāmasika tri° tamasā nirvṛttaṃ ṭhañ . tamoguṇakārṣye tri0

tāmasī strī tamāṃsi bhūmnā santyasyāṃ prajñā° aṇ ṅīp . andhakārabahulāyāṃ rātrau 2 mahākālyāṃ medi° . 3 jaṭāmāṃsyāṃ rājani° . 4 tamoguṇavatyāṃ striyāñca .

tāmāleya tri° tāmālavṛkṣasyādūradeśādi sakhyā° ḍhañ . tamālavakṣasyā--dūradeśādau .

[Page 3272b]
tāmisra pu° tamisrā tamastatirastyatra aṇ . narakabhede . tāmisro hyandhatāmisra ityupakrame . tannidānarūpādi bhāga° . 5 . 26 uktaṃ yathā yastu parivittāpatyakalatrāṇyapaharati sa hi kālapāśabaddho yamapuruṣairatibhayāna kaistāmisre narake balānnipātyate sa paryāyeṇa yātīmān narakānekaviṃśatim . tāmisramandhatāmisraṃ mahārauravarauravau . narakaṃ kālasūtrañca mahānarakameva ca . sañjīvanaṃ mahāvīciṃ tapanaṃ sampratāpanam . saṃghātañca sakākolaṃ kuḍmalaṃ pūtimṛttikam . lohaśaṅkumṛjīṣañca panthānaṃ śālmalīṃ nadīm . asipatravanañcaiva lohadārakameva ca manuḥ atropakrame yātīti kriyāsambandhāpekṣatayā panthānaṃ śālmalīṃ nadīmityuttaratra spaṣṭaṃ dvitīyāśravaṇācca tāmisrādiśabdānāṃ dvitīyāntataiva narakaviśeṣavācitvāttasya puṃstvāt . śabdakalpadrume klīvatoktiḥ manu vacane dvitīyāntatāmisraśabde prathamāntatvabhrāntyaiveti bodhyam . tamisrayā sādhyamaṇ . 2 dveṣe . bhedastamaso'ṣṭavidho mohasya ca daśavidho mahāmohaḥ . tāmisro'ṣṭadaśadhā sā° kā° . tāmisro dveṣo'ṣṭādaśadhā śabdādayo daśaviṣayā rañjanīyāḥ svarūpataḥ, aiśvaryaṃ tvaṇimādikaṃ na svarūpato rañjanaṃ kintu rañjanīyaśabdādyupāyāḥ . te ca śabdādaya upasthitāḥ paraspareṇopahanyamānāstadupāyāścāṇimādayaḥ svarūpeṇaiva kopanīyā mavantīti . śabdādibhirdaśabhiḥ sahāṇimādyaṣṭādaśadheti tadviṣayo dveṣastāmisro'ṣṭādaśaviṣayatvādaṣṭādaśadheti tattvakau° dveṣamūlatvāt bhogecchāpratighātarūpe 3 krodhe bhāga° ṭī° śrīdharaḥ .

tāmu tri° tama--uṇ . stotari nighaṇṭuḥ .

tāmbalī strī tāmbūlī + pṛṣo° . (pāna) tāmbūlyāṃ muñjakā śatāmbalyārasānāḥ gopa° brā° 3 . 10 . 7 .

tāmbūla na° tama--ūlac vugāgamaḥ dīrghaśca gau° ṅīṣ tasyāḥ patramaṇ . (pāna) khyāte 1 nāgavallīdale . 2 kramuke ca medi° . tāmbūlaṃ kaṭūtiktamuṣṇamadhuraṃ kṣāraṃ kaṣāyānvitaṃ vātaghnaṃ kṛmināśanaṃ kaphaharaṃ durgandhanirnāśanam . vaktrasyābharaṇaṃ viśuddhikaraṇaṃ kāmāgnisandīpanaṃ tāmbūlasya sakhe! trayodaśa guṇāḥ svarge'pi te durlabhāḥ api cāhuḥ tāmbūlaṃ viśadaṃ rucyaṃ tīkṣṇīṣṇaṃ tuvaraṃ saram . rasyaṃ tiktaṃ kaṭu kṣāraṃ raktapittakaraṃ laghu . valyaṃ śleṣmāsyadaurgandhyamalavātaśramāpaham bhāva° pra° . anidhāya mukhe parṇaṃ pūgaṃ svādayate naraḥ . matibhraṃśo daridraḥ syādante na smarate harim rājani° . bhāvapra° dinacaryāyāmuktaṃ yathā dhūmenāpohya hṛdyairvā kaṣāyakaṭutiktakaiḥ . pūgakarpūra kastūrīlavaṅgasumanaḥphalaiḥ . phalaiḥ kaṭukaṣāyairvā mukhavaiśadyakāribhiḥ . tāmbūlapatrasahitaiḥ sugandhairvā vicakṣaṇaḥ . dhūmena agurvādidhūmena . apohya kaphaṃ dūrīkṛtya kaṣāyakaṭutiktakaiḥ phalaiḥ karpūrakastūrīlavaṅgādibhiḥ pūgaiḥ kramukaiḥ sumanaḥphalaiḥ jātīphalaiḥ elāharītakyādiphalaiḥ . rātrau suptotyite snāte bhukte vānte ca saṅgare . sabhāyāṃ viduṣāṃ rājñāṃ kuryāttāmbūla carvaṇam . tāmbūlamuktaṃ tīkṣṇoṣṇaṃ rocanantu paraṃ saram . tiktaṃ kṣāroṣaṇaṃ kāmaraktapittakaraṃ laghu . vaśyaṃ śleṣmāsyadaurgandhyamalavātaśramāpaham . makha vaiśadyasaugandhyakāntisauṣṭhavakārakam . hanudantamaladhvaṃsi jihvendriyaviśodhanam . mukhaprasekaśamanaṃ galāmayavināśanam . navaṃ tadeva maghuraṃ kaṣāyānurasaṃ guru . valāsajananaṃ prāyaḥ patraśākaguṇaṃ smṛtam . vaṅgadeśodbhavaṃ parṇaṃ paraṃ kaṭurasaṃ saram . pācanaṃ pittajanakamuṣṇaṃ kaphaharaṃ smṛtam . parṇaṃ purāṇamakaṭu khullakantanu pāṇḍuram . viśeṣād guṇavadvedyamanyaddhīnaguṇaṃ smṛtam . khadiraḥ kaphapittaghnaścūrṇaṃ vātabalāsanut . saṃyogata stridoghnaṃ saumanasyaṃ karoti ca . mukhavaiśadyasaugandhyakāntisauṣṭhavakārakam . prabhāte pūgamadhikaṃ madhyāhne khadiraṃ tathā . niśāsu cūrṇamadhikaṃ tāmbūlaṃ bhakṣayet sadā . āyuragre yaśo mūle lakṣmīrmadhye vyavasthitā . tasmādagraṃ tathā mūlaṃ madhyaṃ parṇasya varjayet . parṇamūle bhavedvyādhiḥ parṇāgre pāpasambhavaḥ . jīrṇaṃ parṇaṃ haratyāyuḥ sirā buddhivināśinī . ādyaṃ viṣopamaṃ pītaṃ dvitīyaṃ bhedi darjarama . tṛtīyādanu pātavya sudhātulya rasāyanam . tāmbūlaṃ nātiseveta na virikto bubhukṣitaḥ . dehadṛkkeśadantāgniśrotravarṇabalakṣayaḥ . śoṣaḥ pittānilāsra syādatitāmbūlacarvaṇāt . viṣamūrchāmadārtānāṃ kṣayiṇāṃ raktapittinām . vinā parṇaṃ mukhe dattvā guvākaṃ bhakṣayedyadi . tāvadbhavati caṇḍālo yāvadgaṅgāṃ na gacchati karmalocanam . tāmbūlaṃ vidhavāstrīṇāṃ yatīnāṃ brahmacarāriṇām . tapasvināñca viprendra! gomāṃsasadṛśaṃ dhruvam iti brahmavai° vra° kha° . mārkaṇḍeyaḥ bhūyo'pyācamya kartavyaṃ tatastāmbūlabhakṣaṇam vaśiṣṭhaḥ supūgañca suparṇañca sucūrṇena samanvitam . adattvā dvijadevebhyastāmbūlaṃ varjayedbudhaḥ tāmbūladvayamāsanañca labhate yaḥ kānyakubjeśvarāt naiṣa° tāmbūlāktaṃ daśanamasakṛddarśayantīha ceṭī sā° da° . 2 parṇavṛkṣe strī gaurā° ṅīṣ . tāmbūlīnāṃ dalaistatra racitāḥ pānabhūmayaḥ raghuḥ .

tāmbūlakaraṅka pu° 6 ta° . (pānaḍipā) tāmbūlapātrabhede hemaca° .

tāmbūlada tri° tāmbūlaṃ dadāti dā--ka . 1 rājñāṃ tāmbūladāne adhikṛte dāsabhede 2 viprādibhyo tāmbūladātari ca ṇvul . tāmbūladāyako'pyubhayatra jalatāmbūlakusumagandhamālyādidāyakāḥ kāmandakīye .

tāmbūlapatra pu° tāmbūlamiva patramasya . piṇḍālau rājani° . karma° . tāmbūlīpatre na° .

tāmbūlapeṭikā strī 6 ta° . tāmbūlakaraṅke

tāmbūlarāga pu° tāmbūlakṛto rāgaḥ śāka° ta° . (pānera vola) 1 tāmbūlajanite rāge tāmbūlasya rāga iva rāgo raktatā yasya . 2 masūre hārā° .

tāmbūlavallī strī tāmbūlākhyā vallī . (pāna) nāgaballyām amaraḥ . svārthe ka atraivārthe .

tāmbūlika tri° tāmbūlaṃ tadracanaṃ śilpamasya . tāmbūlaracanādhikṛte ādiśabdāt mālākararajakatāmbūlikagāndhikādayaḥ sā° da° .

tāmbūlin tri° tāmbūlaṃ paṇyatayā'styasya ini . 1 tāmbūlavikretari(tāmuli)khyāte 2 jātibhede puṃstrī striyāṃ ṅīp .

tāmra na° tama--rak dīrghaḥ . 1 dhātubhede (tāṃmā) amaraḥ 2 kuṣṭhabhede karmavipākaḥ . 3 raktavarṇe hemaca° . 4 tadvati tri° . dhātubhedasyotpattikāraṇaguṇādi bhāvapra° uktaṃ yathā atha tāmrasya utpattirnāmalakṣaṇaguṇāśca . śukraṃ yat kārtikeyasya patitaṃ dharaṇītale . tasmāttāmraṃ samutpannamidamāhuḥ purāvidaḥ . tāmramaunduvaraṃ śulvamudumbaramapi smṛtam . ravipriyaṃ mlecchamukhaṃ sūryaparyāyanāmakam . japākusumasaṅkāśaṃ snigdhaṃ mṛdudhanakṣamam . lohanāgoñjhitaṃ tāmraṃ māraṇāya praśasyate . kṛṣṇaṃ rūkṣamatistabdhaṃ śvetañcāpi ghanāsaham . lohanāgayutañceti śulvaṃ duṣṭaṃ prakīrtitam . eko doṣo viṣe tāmre tvasabhyagmārite punaḥ . dāhaḥ svedo rucirmūrchā kledo reko vamirbhramaḥ (rekaḥ virekaḥ) tasya māraṇavidhistatrokto yathā sūkṣmāṇi tāmrapatrāṇi kṛtvā saṃsvedayedbudhaḥ . vāsaratrayamamlena tataḥ khāte viniḥkṣipet . pādāṃśaṃ sūtakaṃ dattvā yāmamamlena mardayet . tata uddhṛtya patrāṇi lepayeddviguṇena ca . gandhakenāmlaveṣṭena tasya kuryācca golakam . tataḥ piṣṭvā ca maunākṣīṃ cāṅgerīṃ vā punarnavām (cāṅgerī catuṣpatrāmlālonikābhedaḥ .) tatkalkena bahirgolaṃ lepayeddvyaṅgulonmitam . dhṛtvā tadgolakaṃ bhāṇḍe sarāveṇa ca rodhayet . vālukābhiḥ prapūryātha vibhūti lavaṇāmbubhiḥ . dattvā bhāṇḍamukhe mudrāṃ tataścūllyāṃ vipācayet . kramavṛddhyāgninā samyagyāvadyāmacatuṣṭayam . svāṅgaśītaṃ samuddhṛtya mardavecchūraṇadravaiḥ . yāmaikaṃ golakaṃ tacca niḥkṣipecchūraṇodare . mṛdā lepastu kartavyaḥ sarvato'ṅguṣṭhamātrakaḥ . pācyaṃ gajapuṭe kṣiptaṃ mṛtaṃ bhavati niścitam . vamanaṃ ca virekaṃ ca bhramaṃ śvāsamathārucim . vidāhaṃ svedamutkledaṃ na karoti kadācana . evaṃ māritasya tāmrasya guṇā tāmraṃ kaṣāyaṃ madhuraṃ ca tiktamamlañca pāke kaṭu sārakañca . pittāpahaṃ śleṣmaharañca śītaṃ tadroṣaṇaṃ syāllaghu lekhanañca . pāṇḍūdarārśojvara kuṣṭhakāsaśvāsakṣayān pīnasamamlapittam . śothaṃ kṛmiṃ śūlamapākaroti prāhurbudhā vṛṃhaṇamalpametat . tāmramamlena śuddhyati manuḥ . tāmrapatraśabde mojananiṣedhaḥ ghṛtetaroddhṛtasāragavyabhojananiṣedhaśca vakṣyate . raktavarṇaviśiṣṭe tāmrauṣṭhaparyastarucaḥ smitasya tapasvine tāmrarucā kareṇa kumā° pracakrame pallavarāgatāmrā raghuḥ . 5 dvīpabhede pu° . svārthe ka . tatrārthe amaraḥ .

tāmrakarṇa tri° tāmrau karṇau yasya . 1 raktakarṇayukte striyāṃ ṅīṣ . ṅīṣantaḥ 2 paścimadighastinyām amaraḥ .

tāmrakāra puṃstrī° tāmraṃ tāmrapātrādikaṃ karoti kṛ--aṇ upa° sa° . tāmropajīvini saṅkīrṇajātibhede . āyogavena viprāyāṃ jātāstāmropajovinaḥ kaṃsakāraśabde dṛśyam . striyāṃ jātitvāt ṅīṣ .

tāmrakuṭṭa puṃstrī° tāmraṃ kuṭṭayati kuṭṭa--aṇ upa° sa° . tāmrakāre (kāṃsāri) saṃkīrṇajātibhede . ṇvul . tāmrakuṭṭaka tatrārthe amaraḥ .

tāmrakuṇḍa na° kuṇa--ḍa kicca tāmramayaṃ kuṇḍam . tāmramaye devajalāghāre pātrabhede devatānyajalādhāraḥ kuṇḍaṃ kuṇḍamukhā smṛtāḥ śāśvataḥ upacārāt tāmrakuṇḍam ujjva0

tāmrakūṭa puṃna° tāmrasya kūṭamiva . raktavarṇaniryāsake (tāmāka) kṣupabhede saṃvidā kālakūṭa ca tāmrakūṭaṃ ca dhusturam . ahiphenaṃ kharjūrasastāḍitā taritā tathā . ityaṣṭau siddhidravyāṇi yathā sūryāṣṭakaṃ tathā kulā° ta° .

tāmrakṛmi pu° karma° . indragopakīṭe hārā° .

tāmragarbha na° tāmraṃ garbha ivotpattisthānamasya . tutthe (tuṃte) rājani° . tasya tāmrodbhavatvaṃ tutthaśabde dṛśyam .

tāmracūḍa puṃstrī° tāmrā raktā cūḍā yasya . 1 kukkuṭe (kukaḍā) khyāte khage amaraḥ striyāṃ ṅīṣ . tadrutaviśeṣaphalaṃ vṛ° sa° 88 a° yathā bhītā rubanti kukukukviti tāmracūḍāstyaktvā rutāni bhayadānyaparāṇi rātrau . kukkuṭaśca dvividhaḥ nārikelākṛtiḥ prācyavāṭaḥ, valākākṛtiśca pratīcyavāṭaḥ . tatra prācyavāṭaḥ balādhikaḥ . tathaiva varṇitaṃ daśakumāre tāmracūḍayuddhādhikāre . kathamiva nārikelajāteḥ prācyavāṭakukkuṭasya pratīcyavāṭaḥ puruṣairasamīkṣya valākājātistāmracūḍo balapramāṇādhikasyaivaṃ prati visṛṣṭa iti . prāyudhyata cātisaṃrabdhamanuprahārapravṛttasvapakṣamuktakaṇṭhīravaravaṃ vihaṅgamadvayam . jitaścāsau pratīcyavāṭa kukkuṭaḥ daśaku° . 2 kukkuradrume (kukasimā) rājani° . tasya raktaśikhatvāttathātvam . dvābhyāṃ gṛhītvā pāṇibhyāṃ śaktiṃ cānyena pāṇinā . apareṇāgnidāyādastāmracūḍaṃ bhujena saḥ . mahākāyamupaśliṣṭaṃ kukkuṭaṃ balināṃ varam bhā° va° 224 a° tatraiva aruṇastāmracūḍañca pradadau caraṇāyudham . 3 kumārānucaramātṛgaṇabhede strī subhagā lambinī lambā tāmracūḍāvikāśinī bhā° śa° 47 a° . mātṛgaṇauktau 4 raktaśikhāyukte tri° tāmracūḍabhairavaḥ .

tāmrajākṣa pu° satyabhāmāyāṃ kṛṣṇājjāte putrabhede . jajñire satyabhāmāyāṃ bhīmo bhīmarathaḥ kṣūpaḥ . rohito dīptimāṃścaiva tāmrajākṣo jalāntakaḥ . bhānṛrbhīmarikā caiva tāmrapakṣā jalandhamā . catasro jajñire teṣāṃ svasārau garuḍadhvajāt harivaṃ° 162 a° .

tāmratrapuja pu° tāmrañca trapu ca tābhyāṃ jāyate jana--ḍa . kāṃsye bhāvapra° . tasyobhayadhātujanyatvāt tathātvam .

tāmradugdhā strī tāmraṃ raktaṃ dugdhaṃ niryāso'syāḥ . gorakṣa dugdhāyāṃ rājani° .

tāmradvīpa puṃna° . karma° . dakṣiṇadeśasthe dvīpabhede . dvīpaṃ tāmrāhvayañcaiva parvataṃ rāmakaṃ tathā . timiṅgilañca sa nṛpaṃ vaśe kṛtvā mahāmatiḥ bhā° sa° 30 a° . sahadevadakṣiṇadigvijaye .

[Page 3275a]
tāmrapakṣā strī satyabhāmāsutāyāṃ tāmrajākṣaśabde dṛśyam .

tāmrapaṭṭa na° tāmranirmitaṃ paṭṭam . tāmramaye lekhanapatrabhede dadyādbhūmiṃ nibandhaṃ vā kṛtvā lekhyañca kārayet . āgāmibhadranṛpatiparijñānāya pārthivaḥ . paṭe vā tāmrapaṭṭe vā svamudroparicihnitam . abhilekhyātmano vaṃśyānātmānañca mahīpatiḥ . pratigrahaparīmāṇaṃ mānācchedopavarṇanam . svahastakālasampannaṃ śāsanaṃ kārayet sthiram yājña° .

tāmrapatra pu° tāmraṃ raktaṃ patramasya . 1 jīvaśāke rājani° . 2 raktavarṇapatrake vṛkṣamātre ca . karma° . 3 tāmramaye lekhana patre . 4 rakte dale navapallave ca na° .

tāmraparṇī strī dakṣiṇadeśasthe nadībhede .
     tāmraparṇīntu kaunteya! kīrtayiṣyāmi tāṃ śṛṇu yatra devaistapastaptaṃ mahadicchadbhirāśrame . gokarṇa iti vikhyātastriṣu lokeṣu viśrutaḥ . śītatoyo bahujalaḥ puṇyastāta! śivaḥ śubhaḥ . hradaḥ paramaduṣprāpo mānuṣairakṛtātmabhiḥ . tatra vṛkṣavṛṇādyaiśca sampannaphalamūlavān . āśramo'gastyaśiṣyasya puṇyo devasamo giriḥ . vaidūrya parvatastatra śrīmān maṇimayaḥ śivaḥ . agastyasyāśramaścaiva bahumūlaphalodakaḥ bhā° va° 88 a° . tasyāḥ sindhu saṅgamasthāne muktājanma yathoktaṃ tāmraparṇīsametasya muktāsāraṃ mahodadheḥ . te nipatya dadustasmai yaśaḥ svamiva sañcitam raghuḥ siṃhalakapāralaukikasaurāṣṭrakatāmraparṇīkapāraśarāḥ kauverapāṇḍyavāṭakahaimā ityākarā hyaṣṭau vṛ° sa° 81 a° muktākaroktau . 2 śilābhede ca . tāmraparṇī śilā rājan! śrīmān malayaparvataḥ bhā° bhī° 6 a° .

tāmrapallava pu° tāmrāṇi pallavāni yasya . 1 aśokavṛkṣe rājani° . 2 raktapallavayukte vṛkṣamātre ca . karma° . 3 rakte pallave astrī .

tāmrapākin pu° pacyate pākaḥ phalapuṣpādi tāmraḥ pākaḥ astyasya ini . gardabhāṇḍavṛkṣe . ratnamā° .

tāmrapātra na° tāmrasya vikāraḥ aṇ karma° . tāmramaye pātre tatra tarpaṇavidhistarpaṇaśabde uktaḥ . gṛhītvauḍumbaraṃ pātram ityādi smṛtyā tasya saṃkalpapātratoktā tatra bhojananiṣedho manunokto yathā tāmrapātre na bhuñjīta bhinnakāṃsye salābile . palāśapadmapatreṣu gṛhī bhuktvaindavaṃ caret . tatra ghṛtetaroddhṛtasāragavyādibhojananiṣedhamāha smṛtisāgare smṛtiḥ nārikelajalaṃ kāṃśye tāmrapātre sthitaṃ madhu . gavyañca tāmrapātrasthaṃ madyatulyaṃ ghṛtaṃ vinā . tāmrapātradhṛtaṃ māṃsaṃ yacca gavyaṃ ghṛtetarat . āmiṣantu gavāṃ māṃsaṃ dadhi madyaṃ payo rajaḥ . dravyāntarayutaṃ māṃsaṃ payasā saṃyutaṃ dadhi . payo'nuddhṛtasārañca tāmrapātre na duṣyati uttarārdhānusārāt tataśca saṃskṛte vahnau gokṣīreṇa caruṃ pacet . astreṇa kṣālite pātre nave tāmramayādike śāradāti° vākyam anuddhṛtasārakṣīraviṣayama uddhṛtasārasyaiva tatra sthitatve niṣedhāt pānapātraṃ ca tāmrapātraṃ praśastaṃ yathāha suśrutaḥ dadyāt dāmramaye pātre suśītaṃ suśṛtaṃ payaḥ . jalapātra tu tāmrasya tadabhāve mṛdo hitam bhāvapa° .

tāmrapādī strī tāmraḥ rakteḥ pādo mūlamasyāḥ ṅīṣ . hasapadyām rājani° . tasyā haṃsasyeva raktamūlatvāttathātvam .

tāmrapuṣpa pu° tāmraṃ puṣpaṃ yasya . 1 raktakāñcane jaṭā° 2 bhūmicampake śabdaca° . 3 raktapuṣpayuktamātre tri° . tāmrapuṣpaiśca śikharairdīpyamānaḥ sutejasā harivaṃ° 217 a° . karma° . 4 rakte puṣpe na° .

tāmrapuṣpikā strī tāmraṃ puṣpaṃ yasyāḥ kap kāpi ata ittvam . raktatrivṛti (lālateuḍi) rājani° .

tāmrapuṣpī strī tāmraṃ raktaṃ puṣpaṃ yasyāḥ ṅīṣ . 1 dhātakī vṛkṣe 2 pāṭalāvṛkṣe ca rājani° .

tāmraphala pu° tāmraṃ raktaṃ phalamasya . 1 akṣoṭakavṛkṣa . rājani° . 2 raktaphalayukte vṛkṣamātre tri° . karma° . 3 rakte phale na° .

tāmramūlā strī tāmraṃ raktaṃ mūlaṃ yasyā ajāderākṛtigaṇatvāt ṭāp . 1 durālabhāyāṃ 2 lajjālau ca rājani° . 3 kacchurāvṛkṣe (khirāi)ratnamālā . 4 raktamūlake vṛkṣamātre tri° . karma° . 5 rakte mūle na° .

tāmrayoga pu° cakradattokte auṣadhabhede tadvidhānādi tatrokta yathā sthālyāṃ saṃmardya dātavyau māṣikau rasagandhakau . nakhakṣuṇṇaṃ tadupari taṇḍulīyaṃ dvimāṣikam . tato naipālatāmrādi pidhāya sukarālitam . pāṃśunā pūrayedūrdhva sarvāṃ sthālīṃ tato'nalaḥ . sthālyadho nālikāṃ yāvaddeyastena mṛtasya ca . tāmrī tāmrasya rattyekā triphalācūrṇarattikā . tryūṣaṇasya ca rattyekā viḍaṅgasya ca tanmadhu . ghṛtenāloddhya leḍhavyaṃ prathame divase tataḥ . rattivṛddhiḥ pratidinaṃ kāryā tāmrādiṣu triṣu . sthirā viḍaṅgarattistu yadā bhedo vivakṣitaḥ . tadā viḍaṅgantvadhikaṃ dadyādrattidvayaṃ punaḥ . dvādaśāhaṃ yogavṛddhistato hrāsakramo'pyayam . grahaṇīmamlapittañca kṣayaṃ śūlañca° sarvadā . tāmrayogo jayatyeṣa balavarṇāgnivardhanaḥ .

tāmrarasāyanī strī tāmrarasasya raktaniryāsasyāyanī . gorakṣadugdhāyāṃ jaṭādharaḥ .

tāmralipta pu° deśabhede . so'bhijano'sya tasya rājā bā aṇ . taddeśavāsini tannṛpe ca bahuṣu aṇo luk . sa ca deśaḥ prācīsthaḥ . tāmraliptañca rājānaṃ karvaṭādhipatiṃ tathā bhā° sa° 29 a° . bhīmaprācīdigvijaye . vaṅgāḥ kaliṅgāṃ magadhāstāmraliptāḥ sapuṇḍrakāḥ bhā° sa° 51 a° . khārthe ka . tatrārthe kirātāḥ karvarāḥ siddhāḥ vaidehāstāmraliptakāḥ bhā° bhī° 7 a° . janapadoktau .

tāmravarṇa pu° tāmro rakto varṇo'sya . 1 pallivāhavṛkṣe tṛṇabhede rājani° . 2 jaṭāyāṃ strī śabdaca° . 3 tāmravarṇayutamātre tri° . karma° . 4 rakte varṇe pu° .

tāmravallī strī karma° . 1 mañjiṣṭhāyām śabdaca° 2 citra kūṭadeśaprasiddhe latābhede rājani° . 3 raktalatāmātre ca .

tāmravīja pu° tāmraṃ vījaṃ yasya . 3 kulatthe rājani° . 3 raktavījake vṛkṣamātre tri° . karma° . 3 rakte vīje na° . 4 kulatthikāyāṃ strī śabdārthaci° .

tāmravṛkṣa pu° karma° . 1 raktacandanavṛkṣe 2 kulatthe ca ratnamā° 3 raktavarṇake vṛkṣe pu° .

tāmravṛnta pu° tāmraṃ vṛntamasya . 1 kulatthe, strītvamapi ṭāp trikā° . 2 raktavṛntake vṛkṣamātre tri° . karma° . 3 rakte vṛnte na° .

tāmraśikhin pu° tāmrā raktā śikhāstyasya ini . kukkuṭe jaṭādharaḥ . ba° va° . tāmraśikha ityapi tatra . tāmraśikhāyukte ca tri° .

tāmrasāra na° tāmraṃ raktaṃ sāramasya . 1 raktacandanavṛkṣe . ratnamālā . 3 raktasārake vṛkṣamātre tri° . karma° . 3 rakte sāre puṃna° .

tāmrasāraka pu° tāmro raktaḥ sāro'sya kap . 1 khadire rājani° . 3 raktacandanavṛkṣe ca . 2 tatkāṣṭhe na° śabdārthaci° .

tāmrasārika pu° tāmraḥ sāro'styasya ṭhan . 1 raktakhadire, 2 raktacandane ca śabdāṣṭaci0

tāmrā strī tāmra + ṭāp . 1 saiṃhilyāṃ 2 tāmravallyāṃ śabdamā° .

tāmrākhya pu° upadvīpabhede śabdamālā . tāmradvīpe .

tāmrākṣa puṃstrī tāmre akṣiṇī yasya ṣac saṃmā° . 1 kokile trikā° striyāṃ ṣittvāt jātitvācca ṅīṣ . 2 raktekṣaṇayukte tri° striyāṃ ṣittvāt ṅīṣ . 3 viśālā yatra tāmrākṣaiḥ pūrṇacandrasibhānanaiḥ . varṣābhūḥ kīryate bhā° ka° 46 a° .

tāmrābha na° tāmrasya ābhevābhā yasya . 1 raktacandane śabdaca° . tāmrā raktā ābhā yasya . 2 raktavarṇābhāyukte tri° rudhirokṣitasarvāṅgaistaistadāyodhanaṃ babhau . kabandhaiḥ saṃvṛta sarva tāmrābhaiḥ khamivāvṛtam bhā° dro° 119 a° .

tāmrāruṇa na° tīrthabhede tāmrāruṇaṃ samāsādya brahmacārī samāhitaḥ . aśvamedhamavāpnoti brahmalokañca gacchati bhā° va° 84 a° .

tāmrārdha pu° tāmrasyārdho'śabheda utpādako'syaṃ . kāṃsye trikā0

tāmrāvatī strī tāmramādheyatvenā'styasya matup masya vaḥ saṃjñāyāṃ dīrghaḥ . tāmrākaraṃ naidībhede tāmrāvatī betravatī nadyastimro'tha kauśikī bhā° va° 221 a° .

tāmrāśman pu° ni° karma° . padmarāge tāmrāśmaraśmicchuritairnakhāgraiḥ mārghaḥ . tāmrāśmanāṃ padmarāgāṇām mallinā° .

tāmrika tri° tāmraṃ tatpātrādinirmāṇaṃ śilpamasya tāmrasyedaṃ vā ṭhañ . 1 kāṃsyakāre 2 saṅkīrṇajātibhede puṃstrī° striyāṃ ṅīṣ . 3 tāmrasambandhini tri° . kārṣike tāmrike paṇaḥ amaraḥ . kārṣāpaṇastu vijñeyastāmrikaḥ kārṣikaḥ paṇaḥ manuḥ . niṣkāḥ suvarṇāścatvāraḥ kārṣikastāmrikaḥ paṇaḥ mājña° . 4 guñjāyāṃ strī ṭāp rājani° . 5 vāṃdyabhede śabdāra

tāmrī strī tāmrasya vikāraḥ aṇ ṅīp . vādyabhede° trikā° .

tāya pālane vistāre ca bhvā° ātma° saka° seṭ . tāyate atāyi--atāyiṣṭa . tatāye . ṛdit . ṇic atatāyat--ta . tāyitaḥ tātiḥ ubhau māyāṃ vyātāyetām bhaṭṭiḥ . sarasi saṃtāyyamāne yaju° 39 . 5 . ghañ . tāyaḥ vṛṣā° āṃdyudāttaḥ . lyuṭ--tāyanam vṛttisargaṃtāyaneṣu kramaḥ pāṃ° .

tāyika tri° tāye vṛddhau sādhu ṭhañ . tarjikāṃbhidhadeśe hemaca0

tāyu pu° tāya--uṇ . caure stene nighaṇṭuḥ apatye tāyavo yathā nakṣatrāṃ ṛ° 1 . 50 . 2 .

tāra pu° tārayati svajāpakān saṃsārārṇavāt tṝ--ṇic--ac tāryate'nena vā tṝ--ṇic karaṇe ac tṝ--ṇic--bhāve ac vā . 1 praṇave oṅkāre tārayed yadbhavāmbhodheḥ svajapāsaktamānasam . tatastāra iti khyāto yastaṃ brahmā vyalokayat kāśīkha° 73 a° . 2 vānarabhede 3 śuddhamauktike 4 muktā viśaddhau medi° 5 devīpraṇave kūrcavīje (hrīṃ) tantrasā° 6 tāraṇe viśva 7 mahādeve kāśyāṃ viśveśvaro'haṃ giripatitanayāsaṃyuto vāmabhāge śuṇḍādaṇḍena dakṣe tripathagataṭinītīraśuddhāmbubhāge . māyāvījañca karṇe suramunisahito dhyānayuktaṃ vadāmi prītyā lokasya tasmāt suramunigaṇakairucyate tāranāmeti śabdārthaci° dhṛtavākyam 8 rūpye na° rājani° . 9 nakṣatre na° strī° medi° vipattāre guḍaṃ dadyāt tārābalādindurathenduvīryāt jyoti° ta° sāṃ° ta° ukte adhyayanarūpe prathame 10 gauṇasiddhibhede . ūhaḥ śabdo'dhyayanaṃ duḥkhavighātāstrayaḥ suhṛtaprāptiḥ . dānañca siddhayo'ṣṭau siddheḥ pūrvo'ṅkuśastrividhaḥ sā° kā° . vihanyamānasya duḥkhasya tritvāt tadvighātāstraya iti imā mukhyāḥ tisraḥ siddhayastadupāyatayā tvitarā gauṇyaḥ pañca siddhayastatrāpi hetumattayā tisraḥ hetutayā pañca vyavasthitāḥ . tāsvādyā adhyayanādilakṣaṇā siddhayo hetavaḥ mukhyāstu hetumatyaḥ . vidhiṃvadgurumukhādadhyātmavidyānāmakṣarasvarūpagrahaṇamadhyayanaṃ prathamasiddhistāramucyate ta° kau° 11 viṣṇau pu° aśokastāraṇastāraḥ śūraḥ śaurirjaneśvaraḥ bhā° anu° 149 a° sahasranāmakathane . 12 uccaśabde pu° . 13 tadvati tri° medi° . 14 sphuritakiraṇe 15 nirmale tri° dhara° . dikśabdāt param tīrasya tārādeśaḥ . 16 tīre . dakṣiṇatāraṃ dakṣiṇatīramityarthaḥ 17 uccaistare tri° 18 netrakanīnikāyāṃ na° strī° mattayeva ghūrṇitamandatārayā kāda° . tārairbabhūve parabhāgalābhataḥ māghaḥ śuddhamuktāphale . tārahemamahāratnavimānaśataśobhitam bhāga° 4 . 6 . 27 . praṇave tāro māyāramāyogo manordīpanamucyate . (oṃ śrīṃ hrīṃ) dī° ta° tāraṃ vyomāgnimanuyugdaṇḍī jyotirmanurmataḥ dī ta° . hāramamalaṃ taralatāramurasi dadhatam jayadevaḥ . urasi nihitatārohāraḥ amaruḥ . tāralolabalayena kareṇa sā° da° .

tāraka tri° tārayati tṝ--ṇic--ṇvṛl . 1 tārayitari . tatra hi jantoḥ pāṇeṣūtkramamāṇeṣu rudrastārakaṃ brahmavyācaṣṭe jāvālopa° . striyāṃ kāpi ataṃ ittvam . 2 daityabhede tatkathā śivapurāṇe dṛśyā . 3 karṇe 4 bhelake ca medi° . tāraiva svārthe ka . tārakā jyotiṣi pā° ajādi° ṭāp na ata ittvam . tārakā . 5 netrakanīnikāyāṃ strī . 6 cakṣuṣi na° strī° medi° . tasmin viprakṛtāḥ kāle tārakeṇa divaukasaḥ kumā° . abhibhāvyatarikamadṛṣṭahimadyutivimbamastamitabhānu nabhaḥ māghaḥ kumārastutiṣu tārakoddharaṇam kāda° . na daṇḍyānāṃ netrotpāṭanamiti dhvanyarthaḥ . patanaṃ tārakādīnām suśru° tanuprakāśena viceyatārakā raghuḥ . tārakāvarṣamiva dharmavināśapiśunam kvāpi vihṛtya divāvasāne lohitatārakā kāda° . tryadhikadaśayatirnanau rau bhavetāṃ rarau tārakā, vṛttaratnākarokte aṣṭādaśākṣarapādake 7 chandobhede ca .

tārakajit pu° tārakaṃ daityaṃ jayati ji--kvip . kārtikeye tatkathā śivapu° dṛśyā .

tārakākṣa pu° tārakāsurasya tārākṣāparaparyāye putrabhede nirjiteṣu ca daityeṣu tārakasya sutāstrayaḥ . tārākṣaḥ kamalākṣaśca vidyunmālī ca pārthiva! ityupakrame kāñcanaṃ tārakākṣasya citramāsīnmahātmanaḥ . rājataṃ kamalākṣasya vidyunmālina āyasam bhā° ka° 6 ta° . 2 kumārānucarabhede mahājaṭharapādāṅgāstārakākṣāśca bhārata! bhā° ga° 46 a° .

tārakabrahma na° karma° . rāmasya (oṃ rāmāya namaḥ) ṣaḍakṣare mantre . ṣaḍakṣaraṃ mahāmantraṃ tārakabrahmaucyate . rāmāya nama ityetat praṇavādi ṣaḍakṣaram iti anyo'pi mantraḥ padmapura° ukto yathā . mumūrṣormunikarṇyāntu ardhodakanivāsinaḥ . ahaṃ diśāmi te mantraṃ tārakaṃ brahmavācakam . oṃ śrīrāmarāmetyetanmantraṃ tārakamucyate . atastvaṃ jānakonātha . paraṃ brahma viniścitam .

tārakādi saṃjātārthe itac pratyayanimitte pā° gaṇa sū° ukte śabdagaṇe sa ca gaṇo yathā
     tārakā, puṣpa, karṇaka, mañjarī, ṛjīṣa, kṣaṇa, sūtra mūtra, niṣkramaṇa, purīṣa, uccāra, pracāra, vicāra, kudmala, kaṇṭaka, musala, mukula, kusuma, kutūhala, stavaka, kisalaya, pallava, khaṇḍa, vega, nidrā, mudrā, bubhukṣā, dhenuṣyāṃ, pipāsā śraddhā, abhra, pulaka, aṅgāraka, varṇaka, droha, doha, sukha, duḥkha, utkaṇṭhā, bhara, vyādhi, varman, vraṇa, gaurava, śāstra, taraṅga, tilaka, candraka, andhakāra, garva, mukura, harṣa, utkarṣa, raṇa, kuvalaya, gardha, kṣudh, sīmanta, jvara gara, roga, romāñca, paṇḍā, kajjala, tṛṣ, koraka, kallola, sthapuṭa, phala, kañcuka° śṛṅgāra, aṅa ra, śaivāla, bakula, śvabhra, ārāla, kvalaṅka, kardama, kandala, mūrchā, aṅgāra, hastaka, prativimba, vighna, tantra, pratyaya, dīkṣā, garja, (garbhādaprāṇini) tadasya saṃjātaṃ tārakādibhya itac pā° itac tārakita asya ākṛtigaṇatvāt anye'pi śabdā yathāprayogamatrāvadheyāḥ .

tārakāyaṇa pu° viśvāmitraputrabhede audumbarā hyaviṣṇātāstārakāyaṇacañculāḥ harivaṃ° 27 a° . viśvāmitraputrakathane .

tārakāri pu° 6 ta° . kārtikeye hemaca° . tārakaśatruprabhṛtayo'pyatra .

tārakita na° tārakā saṃjātā asya tāra° itac . nakṣatrayukte ākāśe sitaniśādṛṣadi sphuṭaniṣpatatkaṇagaṇādhikatārakitāmbaraḥ naiṣa° .

tārakiṇī strī tārakāḥ santyatra ini ṅīp . 1 nakṣatrayuktāyāṃ rātrau rājani° 2 tārakāyukte tri° striyāṃ ṅīp .

tārakopaniṣad strī tārayati jñānadānena tāri--ṇvul . tārikā upaniṣat . upaniṣadbhede upaniṣacchabde dṛśyam .

tārakṣiti pu° tārā uccā kṣitiryatra . deśabhede sa ca deśaḥ vṛ° sa° 14 a° pratīcyāmuktaḥ aparasyāṃ maṇimān ityupakrame pañcanadamaṭhapārāvatatārakṣitiśṛṅgavaiśyakanakaśakāḥ karma° . 2 uccabhūmau strī .

tāraṇa pu° tārayatyanena lyuṭ . 1 bhelake ratnā° . kartari lyu . 2 tārayitari tri° 3 viṣṇau pu° . aśokastāraṇastāraḥ viṣṇusa° . 4 bhāve lyuṭ . 5 tāraṇakaraṇa 6 uddhāraṇe ca na° tatra cotpatsyate janturbhavatāṃ tāraṇāya vai bhā° a° 13 a° . bhāve yuc . tāraṇā 7 taraṇaprāpaṇe strī tāraṇā pāraṇaṃ caiva tadvrataṃ sarvakāmikam harivaṃ° 140 a° . ṣaṣṭivarṣamadhye aṣṭādaśe 8 varṣabhede . ativṛṣṭiśca jāyeta dhānyasyātha prapīḍanam . śasyaṃ bhavati sāmānyaṃ tāraṇe suravandite! jyo° ta° . tāraṇaṃ tadanu bhūrivāridaṃ śasyavṛddhimuditañca pārthivam vṛ° sa° 8 a0

tāraṇi(ṇī) strī tāryate'nayā tṝ--ṇic--aṇi . 1 naukāyāṃ hārā° vā ṅīp . ṅīvantaḥ 2 kāśyapapatnībhede yājopayājayorṛṣyormātari tasyā apatyam ḍhak . tāraṇeya tadapatye . tathaiva ca mahābhāgaḥ so'paśyacchaṃsitavratau . yājopayājau brahmarṣī śāmyantau parameṣṭhinau . saṃhitādhyayane yuktau gotrataścāpi kāśyapau . tāraṇeyau yuktarūpau brāhmaṇāvṛṣisattamau bhā° ā° 167 a° .

tārataṇḍula pu° tāraḥ śuddhamauktikamiva śubhrastaṇḍulo'sya . dhavalayavanāle rājani° .

tāratamya na° taratamayorbhāvaḥ ṣyañ . 1 nyūnādhikatve nirdhanaṃ nidhanametayordvayostāratamyavidhimuktacetasām . vodhanāya vidhinā vinirmitā repha eva jayavaijayantikā ityudbhaṭaḥ . aho tāratamyaṃ narāṇām mṛcchaka° taratamaśabde udā° .

tāratāra na° tārayatīti tāraṃ tatprakāraḥ prakāre dvitvam . sāṃ° ta° ukte gauṇatṛtīyasiddhibhede tāraśabdadarśite ūhaḥ śabdo'dhyayanam ityādivākye ūhastarkaḥ āgamāvirodhinyāyenāgamārthaparīkṣaṇam saṃśayapūrvapakṣanirākaraṇenottarapakṣavyavasthāpanaṃ tadidaṃ mananamācakṣate āgaminaḥ . sā tṛtīyā siddhistāratāramucyate ta° kau° .

tāradī strī taradyeva svārthe aṇ ṅīp . taradīvṛkṣe rājani° tāraṭīti pāṭhāntaraṃ tatrārthe .

tārapuṣpa pu° tāraṃ rajatamiva puṣpamasya . kundavṛkṣe . rājani° .

tāramākṣika na° tāraṃ rūpyamiva mākṣikam upadhātubhedaḥ . rajatatulye upadhātubhede . tāramākṣimamanyattu tadbhavedrajatopamam . kiñcidrajatasāhityāt tāramākṣikamīritam . anukalpatayā tasya tato hīnaguṇāḥ smṛtāḥ . na kevalaṃ rūpyaguṇāvartante tāramākṣike . dravyāntarasya saṃsargāt santyanye'pi guṇā yataḥ . syāt tāramākṣikaṃ svādu tiktaṃ vṛṣyaṃ rasāyanam . cākṣuṣya vastirukkuṣṭhapāṇḍumehaviṣodaram . arśaḥ śothaṃ kṣayaṃ kaṇḍūṃ tridoṣamapi nāśayet . mandānalatvaṃ balahānimugrāṃ viṣṭambhitāṃ netragadān sakuṣṭhān . tathaiva mālāṃ vraṇapūrvikāñca karotyaśuddhaṃ rajatākhyamākṣikam . śodhanantu . karkoṭī meṣaśṛṅgyutthairdravairjambīrajairdinam . bhāvayedātape tīvre vimalā śuddhyati dhruvam . vimalā tāramākṣikam . māraṇantu kulatthasya kaṣāyeṇa ghṛṣṭā tailena vā puṭet . tailena vā'jamūtreṇa mriyate tāramākṣikam bhāvapra° .

tārala pu° tarala eva aṇ . 1 tarale 2 viṭe ca śabdārthaci° .

tāravāyu pu° karma° . atyuccaśabdayukte pavane .

tāravimalā strī tārorajatamiva vimalā . tāramākṣike upadhātubhede śabdārthaci° .

tāraśuddhikara na° tārasya rajatasya śuddhiṃ dhātvantarayogāt jātamalaśuddhiṅkaroti kṛ--ṭa . sīsake tatsamparkāddhi rajatasya malaśuddhirlokasiddhā rājani° .

tārasāra pu° upaniṣadbhede upanicchabde dṛśyam .

tārahāra pu° tāranirmito hāraḥ . 1 sthūlamuktāhāre saṃvardhitoraḥsthalatārahāraḥ raghuḥ .

tārā strī tārayati saṃsārarṇavāt bhaktān tṝ--ṇic--ac . 1 daśamahāvidyāntargate dvitīyamahāvidyābhede . 2 nakṣatre ca tatra nakṣatrādīnāṃ liṅgabhedā yathā hastā svātī śravaṇā aklīve mṛgaśiro napuṃsi syāt . puṃsi punarvasupuṣyau mūlaṃ tvastro striyaḥ śeṣāḥ adhikamṛkṣaśabde 1400 pṛ° dṛśyam . kālī tārā mahāvidyā ṣīḍaśī bhubaneśvarī ityādi tantrasā° tārakatvāt sadā tārā sukhamokṣapradāyinī . ugrāpattāriṇī yasmādagratārā tataḥ smṛtā tantrasā° tannāmaniruktiḥ . 3 buddhadevatābhede 4 vṛhaspatibhāryāyām medi° . 5 suṣeṇavānarakanyāyāṃ vālibhāryāyāñca 6 ciḍānāmagandhadravye 7 muktāyāñca rājani° . vṛhaspateḥ sa vai bhāryāṃ tārāṃ nāma yaśasvinīm . jahāra tarasā sarvānavamatyāṅgiraḥsutān . sa (candraḥ) yācyamāno devaiśca tathā devarṣibhiḥ saha . naiva vyasarjayat tārāṃ tasmāyāṅgirase tadā dadāvaṅgirase tārāṃ svayameva pitāmahaḥ . tāmantaḥprasavāṃ dṛṣṭvā tārāṃ prāha vṛha spatiḥ . madīyāyāṃ na te yonau garbho dhāryaḥ kathañcana . ayonāvutsṛjattaṃ vai kumāraṃ dasyuhantamam . īṣī kāstambamāsādya jvalantamiva pāvakam . jātamātraḥ sa bhagavān devānāmakṣipadvapuḥ . tataḥ saṃśayamāpannāstārāmucuḥ surottamāḥ . satyaṃ brūhi sutaḥ kasya somasyātha vṛhaspateḥ . pṛcchyamānā yadā devairnāha sā sādhvasādhu vā . tadā tāṃ śaptumārabdhaḥ kumāro dasyuhantamaḥ . taṃ nivārya tato brahmā tārāṃ papraccha saṃśayam . yadatra tathyaṃ tad brūhi tāre! kasya suto hyayam . sā prāñjaliruvācedaṃ brahmāṇaṃ varadaṃ śanaiḥ . somasyeti mahā tmānaṃ kumāraṃ dasyuhantamam harivaṃ° 25 a° . suṣeṇā duhitā ceyamarthasūkṣmaviniścaye . autpātike ca vividhe sarvataḥ pariniṣṭhitā . yadeṣā sādhviti vrūyāt kāryaṃ tanmuktasaṃśayam . na hi tārā mataṃ kiñcadanyathā parivartate rāmā° ki° 23 a° . sā ca paścāt vālinī maraṇānantaraṃ sugrīvabhāryā tārayā sahitaḥ kāmī saktaḥ kapivṛṣastadā 31 a° ahalyā draupadī kuntī tārā mandodarī tathā . pañca kanyāḥ smarennityaṃ mahāpātakanāśanam tatra muktāyāṃ tārāvalīvikaraṇairvyarucan nivāsāḥ māghaḥ kanīnikāyāṃ lulitanayanatārāḥ kṣāmavaktrenduvimbāḥ māghaḥ . tārāśca aśvinādayaḥ . jyo° ta° tāḥ tadviśeṣādikañcoktaṃ yathā aśvinī bharaṇī caiva kṛttikā rohiṇī tathā . mṛgaśīrṣaṃ tathā cārdrā punarvasukapuṣyakau . aśleṣā ca maghā pūrvaphalgunyuttaraphalgunī . hastā citrā tathā svātī viśākhā cānurādhikā . jyeṣṭhā mūlaṃ tathāṣāḍhe pūrvottarapadādike . śravaṇā ca dhaniṣṭhā ca śatabhiṣādyabhādrikā . uttarādibhādrapadā revatī bhāni ca kramāt . aśviyamadahanakamalajaśaśiśūlabhṛdaditijīvaphaṇipitaraḥ . yonyaryamadinakṛttvaṣṇṛpavanaśakrāgnimitrāḥ . śakronirṛtistoyaṃ viśvavirañcī harirvasurvaruṇaḥ . ajapādo'hirbudhnaḥ pūṣā cetīśvarā bhānām viśākhāyāḥ śakrāgnyormilitadaivatatvam abhijitobhinnatvena aṣṭāviṃśatiriti tacca vakṣyate iti nakṣatrādhipāḥ ugraḥ pūrvamaghāntakā dhruvagaṇastrīṇyuttarāṇi svabhūrvātādityaharitrayaṃ caragaṇaḥ puṣyāśvihastā laghuḥ . citrā nitramṛgāntyabhaṃ mṛdugaṇastīkṣṇo'hirudrendrayuk . miśro'gniḥ saviśākhabhaḥ śubhakarāḥ sarve svakṛtye gaṇāḥ . śaśāṅkatārayoḥ śuddhirvicāryā sarvakarmasu . grahāṇāmapi sarveṣāṃ tacchuddhau phaladātṛtā . śrīpatisamuccaye tārācandrabale prāpte doṣāścānye bhavanti ye . te sarve vilayaṃ yānti siṃhaṃ dṛṣṭvā gajā iva . janmasampat vipatkṣemaṃ pratyariḥ sādhakobadhaḥ . mitraṃ paramamitrañca janmabhācca punaḥpunaḥ . sarvamaṅgalakāryāṇi triṣu janmasu kārayet . vivādaśrāddhabhaiṣajyayātrākṣaurādi varjayet . yātrāyāṃ pathi bandhanaṃ kṛṣividhau sarvasya nāśobhavet . bhai jye maraṇaṃ tathā suniyataṃ dāhogṛhārambhaṇe . kṣau rogasamāgamobahuvidhaḥ śrāddhe'rthanāśastathā vāde buddhivināśanaṃ yudhi bhayaṃ prāpnotyayaṃ janmabhe . pāpākhyā tu trividhā pañcacaturdaśabiṃśatistriyuttā . siddhiphalā vṛddhikarī vināśasaṃjñā kramāt kathitā . janmādyaṃ karma tatopi daśamaṃ sāṃghātikaṃ ṣoḍaśakam . samudayamaṣṭādaśabhaṃ vināśasaṃjñaṃ trayoviṃśam . ādyāttu pañcaviṃśam mānasamevaṃ naraḥ ṣaḍṛkṣaḥ syāt . navanakṣatronṛpatiḥ svajātideśābhiṣekarkṣaiḥ . jātyarkṣantu . pūrvātrayaṃ mānalamagrajānāṃ rājñāntu pauṣṇena sahottarāṇi . sapauṣṇamitraṃ pitṛdaivatañca prajāpaterbhañca kṛṣīvalānām . ādityahastābhijidaśvibhāni tānyantyajāteḥprabhaviṣṇutāyām . (deśabhaṃ deśanāmarkṣam) . nāḍīnakṣatrāṇi . īhādehārthahāniḥ syājjanmarkṣa upatāpite . karmarkṣe karmaṇāṃ hāniḥ pīḍā manasi mānase . mūrtidraviṇabandhūnāṃ hāniḥ sāṃghātike tathā . saṃtapte sāmudayike mitrabhṛtyārthasaṃkṣayaḥ . vaināśike vināśaḥ syāt dehadraviṇasampadām . nāḍīnakṣatraphalam . jātibhe kulanāśaḥ syādbandhanañcābhiṣekabhe . deśabhe deśabhaṅgaḥ syāt krūrairevaṃ śubhaiḥ śubham . yasminrājābhiṣiktobhavati tadābhiṣecanikabham a i u e kṛttikā o vavi vu rohiṇītyādideśabham (cakraśabde 1248 pṛ° śatapadacakre dṛśyam) . ugrādigaṇādikāryabhedaḥ mu° ci° ukto yathā uttarātrayarohiṇyo bhāskaraśca dhruvaṃ sthiram . tatra sthiraṃ vījagehaśāntyārāmādisiddhaye . svātyāditye śrutestrīṇi candraścāpi caraṃ calam . tasmit gajādikārohī vāṭikāgamanādikam . pūrvātrayaṃ yāmyamaghe ugraṃ kūraṃ kujastathā . tasmin ghātāgniśāṭhyāni viṣaśastrādisidhyati . viśākhāgneyabhe saumyo miśraṃ sādhāraṇaṃ smṛtam . tatrāgnikāryamiśraṃ ca vṛṣotsargādisiddhaye . hastāśvipuṣpābhijitaḥ kṣipraṃ laghu gurustathā . tasmin paṇyaratijñānaṃ bhūṣāśilpakalādikam . mṛgāntyacitrāmitrarkṣamṛdu maitraṃ bhṛgustathā . tatra gītāmbaraṃ krīḍā mitrakāryavibhūṣaṇam . mūlendrārdrāhibhaṃ sauristīkṣṇaṃ dāruṇasaṃjñakam . tatrābhicāraghātograbhedāḥ paśudamādikam . mūlāhimiśrogramadhomukhaṃ bhavedūrdhvāsyamārdrejyaharitrayaṃ dhruvam . tiryaṅmukhaṃ maitrakarānilāditijyeṣṭhāśvinānīdṛśakṛtyameṣu .

tārākūṭa na° dampatyorvivāhaśubhāśubhajñāpake kūṭabhede upayamaśabde 1248 pṛ° dṛśyam . varṇo vaśyastathā tārā yoniśca grahamaitrakam . gaṇamitraṃ bhakūṭañca nāḍī cete guṇādhikāḥ muhu° ci° .

tārākṣa pu° tārakākṣāparaparyāyake tārakāsurasya putre daityabhede tārakākṣyaśabde dṛśyam .

tārācakra na° tantrokte daukṣaṇoyamantraśubhāśubhajñānārthe cakrameda tāsvarūpādi cakraśabde° 809 pṛ° nakṣatracakre dṛśyam .

tārācamana na° tārāyāḥ pūjādyaṅgamācamanam śā° ta° . tārādavīpajādyaṅge ācamanabhede tacca bhairavatantre uktaṃ yathā tārāmedestribhiḥ pītvā māyayā kṣālayet karam . huṃ oṣṭhau tu dbirutmṛjya phaṭkāraiḥ kṣālayet karam . āsyaṃ nāse dṛśau śrātre nābhivakṣaḥ śrirobhujān . vairocanādibhiḥ spṛṣṭvā sarvapāpaiḥ pramucyate . ācamya bhairavo bhūtvā vatsarāttāṃ prapaśyati . tārābhedairiti . ugratāraikajaṭānīlasarasvatībhedaiḥ . vairocanādayastu . bairocana, śaṅkha, pāṇḍara, padmanābha nāmaka, māmaka, pāṇḍava, tārakā'sitāṅga, yamāntaka, vighnāntaka, narāntakāḥ, sacaturthīpraṇavādinamo'ntakāḥ kṛṣṇānandatantrasā° .

tārādhipa pu° 6 ta° . 1 candre 2 śive 3 vṛhaspatau 4 vālivānare 5 sugrīve ca . tatāra tārādhipakhaṇḍadhārī kumā° . tārādhipe lini lagnagate'tha vāsmin jyo° ta° . tārāpatitārānāthādayo'pyatra . kaṭhoratārāpatilāñchanacchaviḥ māghaḥ . 6 nakṣatrādhipeṣu aśvinīkumārādiṣu tārāśabde dṛśyam .

tārāpatha pu° tārāṇāṃ panthāḥ ac samā° . ākāśe halā0

tārāpīḍa pu° tārāṇāmāpīḍaḥ bhūṣaṇamiva . candre trikā° .

tārāpramāṇa na° aśvinyādinakṣatrāṇāṃ svarūpāvedakasaṃkhyāviśeṣe sa ca vṛ° sa° 98 a° saprayojanamukto yathā
     śikhiguṇarasendriyānalaśaśiviṣayaguṇartupañcavasupakṣāḥ . viṣayaikacandrabhūtārṇavāgnirudrāśvivasudahanāḥ . bhūtaśatapakṣavasavo dvātriṃ śacceti tārakāmānam . kramaśo'śvinyādīnāṃ kālastārāpramāṇena . nakṣatrajamudvāhe phalamavdaistārakāmitaiḥ sadasat . divasairjvarasya nāśo vyādheranyasya vā vācyaḥ .

tārābhūṣā strī tārā bhūṣā yasyāḥ . rātrau rājani° .

tārābhra pu° tāro nirmalaḥ jalaśūnyaḥ abhro megha iva śubhratvāt karpūre rājani° .

tārāmaṇḍala na° tārāṇāṃ mauktikānāṃ maṇḍalaṃ yatra . īśvaramaṇḍapabhede śabdaratnā° . 6 ta° . 2 nakṣatramaṇḍale ca .

tārāmṛga pu° tārārūpaḥ mṛgaḥ mṛgaśiraḥ . mṛgaśironakṣatre anvadhāvan mṛgaṃ rāmo rudrastārāmṛgaṃ yathā bhā° va° 277 a° tārārūpaṃ mṛgam tārāmṛgaṃ, prajāpatiḥ svāṃ duhitaraṃ mṛgo bhūtvā jagāma tasya rudraḥ śiro'cchinat tadeva mṛgaśiro nakṣatram nīlaka° . eṣa caiva mṛgaḥ śrīmān yaśca divyo nabhaścaraḥ . ubhāvetau mṛgo divyau tārāmṛgamahīmṛgau rāmā° ara° 43 . 2 . sa° .

tārāri pu° 6 ta° . viṭamākṣike upadhātubhede hemaca° .

tārāvatī strī kakutstharājabhāryāyāṃ manonyathinyāṃ jātāyāṃ durgāvatārabhūtāyāṃ kanyāyāṃ śivāvatāracandraśekharapatnyām . tatkathā kālikāpu° 47 a° yathā .
     kākutstho bhāryayā sārdhamatyantamudito'bhavat . sahajenātha hāreṇa bhūṣitā sā kakutsthajā . vavṛdhe mandire tasya varṣāsviva surāpagā . tenaiva hāracihnena tasyāstārāvatīti vai . nāmākarot pitā kāle yathokte nṛpasattama! . patiṃ pūrvavaraṃ putrī rājñastārāvatī satī . khayaṃ sā pārvatī devī vatre ca candraśekharam . vaivāhikena vidhinā sa rājā candraśekharaḥ . tārāvatīṃ tadā bhāryāṃ kakutsthanṛpateḥ sutām . saṃskṛtya jñāpayāmāsa devebhyo vaidikairmakhaḥ

tārāṣoḍhā strī 6 ta° . tārāpūrāṅge ṣoḍhānyāsabhede tantrasāre tārāpraka° dṛśyam . iti ṣoḍhā ca kathitā tārāyāḥ sarvasiddhidā tantrasā° .

tārikā strī tāḍikā ḍasya raḥ . tālarasajāte madyabhede . tāḍikāśabde dṛśyam .

tārin tri° tārayati tṝ--ṇic--ṇini . 1 tārake . striyāṃ ṅīp . sā ca daśasu mahāvidyāsu 2 dvitīyavidyāyām tadbhedāḥ tantrasāre uktā yathā tārā cogrā mahogrā ca vajā kālī sarasvatī . kāmeśvarī ca cāmuṇḍā ityaṣṭau tāriṇī gaṇāḥ . atha bhedān pravakṣyābhi tāriṇyāḥ sarvasiddhidān . yeṣāṃ vijñānamātreṇa jīvanmukto hisādhakaḥ ityupakrame tāsāmabhidhānam . 3 buddhadevatābhede trikā° .

tārukṣya pu° tarukṣasyarṣerapatyaṃ gargā° yañ . tarukṣarṣerapatye . striyāṃ lohitā° ṣpha . tārukṣyāyaṇī . yūni tu tārukṣyāyaṇa phak . yūni tadapatye sa ca gotrapravarāntargataḥ .

tāruṇa puṃstrī taruṇasyāpatyam utsā° añ . taruṇasyāpatye striyāṃ ṅīp .

tāruṇya na° taruṇasya bhāvaḥ ṣyañ . yauvane amaraḥ . smarāndhā gāḍhatāruṇyāḥ samastaratakīvidāḥ sā° da° . tataḥ sa rājā tāruṇyādaurasena balena ca bhā° śā° 125 a° .

tāreya pu° tārāyā apatyam ḍhak . aṅgade 1 bāliputre . kariṣyatyeṣa tāreyastejasvī taruṇo'ṅgadaḥ rāmā° ki° 22 sargaḥ . 2 vṛhaspatibhāryāyāstārāyāścandraje putre budhe ca .

tārkava tri° tarkorvikāraḥ kopadhatvāt aṇ . tarkuvikāre si° kau° .

tārkiṃka tri° tarkaṃ vetti tacchāstramadhīte vā ṭhañ . 1 tarkavettari 2 tarkaśāstrābhijñe ca .

tārkṣa pu° tṛkṣa eva svārthe aṇ . kaśyape ṛṣau . pramathya tarasā rājñaḥ śāṃllādīṃścaidyapakṣagān . paśyatāṃ sarvalokānāṃ tārkṣaputraḥ sudhāmiva bhāga° . 2 pātālagaruḍalatāyāṃ strī rājani° gaurā° ṅīṣ .

tārkṣya pu° tṛkṣasya gotrāpatyaṃ gargā° vṛkṣetyatraṃtṛkṣeti pāṭhāntarāt yañ . 1 vṛkṣamunergotrāpatye striyāṃ lohi° ṣpha . tārkṣyāyaṇī . 2 garuḍāgraje aruṇe 3 garuḍe 4 aśve 5 sarpe puṃstrī° 6 rasāñjane ca medi° . 7 śālavṛkṣe 8 svarṇe ca śabdara° 9 aśvakarṇavṛkṣa 10 syandane hemaca° . 11 parvatabhede 12 vihṛsamātre . ayamuttarāt saṃyadvasustasya tārkṣyaścāriṣṭanemiśca senānīgrāmaṇyau yaju° 15 . 18 . tīkṣṇe'ntarīkṣe kṣipati pakṣau tārkṣyaḥ vedadī° pṛṣo° . tatra garuḍe āruhya tārkṣyaṃ nabhasīva bhūtale māghaḥ bhavanti nirviṣāḥ sarpāḥ yathā tārkṣyasya darśanāt pañcata° . trastena tārkṣyāt kila kāliyena raghuḥ . daśarātramupayujya sarvaṃ taratiṃ kilviṣaṃ tārkṣyadarśanamupapadyate suśrutaḥ . tārkṣyasyeva darśanaṃ dūrāt darśanamityarthaḥ . sarpe tripadāḥ śikhinastārkṣyāścaturdaṣṭrāḥ viṣāṇinaḥ bhā° bhī° 3 a° .

tārkṣyaja na° tārkṣye parvate jāyate jana--ḍa . rasāñjane śabdārthaci° .

tārkṣyadhvaja pu° tārkṣyo dhvajī'sya . garuḍadhvaje viṣṇau hemaca° tārkṣyaketanādayo'pyatra .

tārkṣyanāyaka pu° 6 ta° . garuḍe rājani° tārkṣyanāthādayo'pyatra

tārkṣyaprasava pu° tārkṣyaḥ śailaḥ prasavo'sya . aśvakarṇavṛkṣe rājani0

tārkṣyaśaila na° tārkṣyaśaile bhavam aṇ . rasāñjane rājani° sindhūdbhūtaṃ cakramardasya vījamikṣūdbhūtaṃ keśaraṃ tārkṣyaśailam . lauhaṃ cūrṇaṃ māgadhī tārkṣyaśailaṃ tulyāḥ kāryāḥ kṛṣṇavarṇāstilāśca suśrutaḥ .

tārkṣyasāman na° sāmabhede lāṭyā° 1 . 6 . 19 .

tārkṣyāyaṇa puṃstrī° tṛkṣasya ṛṣerapatyaṃ yuvā gargā° vṛkṣetyatra tṛkṣeti pāṭhāntarāt yañ yūni phak anātītyukterāpatyasya yasya lopo na . tṛkṣarṣeryūnyapatye .

tārkṣyī strī tārkṣyasya khagasya priyā aṇ . vanalatābhede śabdaratnā° .

tārṇa tri° tṛṇasyedaṃ śivā° aṇ . 1 tṛṇasambandhini 2 tṛṇajanye vahnau pu° . tārṇātārṇobhayaṃ nāstītyatra tārṇatvamatārṇatvañca vahnitvavyāpyo jātibhedaḥ iti navya naiyāyikāḥ . tṛṇāt tadvikrayāt sthānādāgataḥ āyasthānatvāt śuṇḍikā° aṇ . 3 tṛṇavikrayarūpārthasthānaje kare tri° .

tārṇaka tri° tṛṇāni santyasmin chaṇ kuk ca tārṇakīyāstasmin bhavaḥ vilvakā° chamātrasya luk . tṛṇayuktadeśabhave .

tārṇakarṇa puṃstrī° tṛṇakarṇasyāpatyaṃ śivā° aṇ . tṛṇakarṇasyarṣerapatye .

tārṇāyana puṃstrī tṛṇasyarṣergotrāpatyam naḍā° phak . tṛṇanāmakarṣergotrāpatye .

tārtīya tri° tṛtoya eva svārthe aṇ . tṛtīye prathamasya tūttarasyāhnastārtīyaṃ tṛtīyaṃ savanam āśva° śrau° 1 . 1 . 4

tārtīyīka tri° tṛtīya eva tṛtīya + svārtha īkak . tṛtīye tārtīyokaṃ purārestadavatu madanaploṣaṇaṃ locanaṃ vaḥ mālatīmādhavam .

[Page 3282a]
tārya tri° tṝ--karmaṇi ṇyat . taraṇīye . nautāryāṃ tāṃ gadīṃ taret bhā° śā° 1246 ślo° nāvyaṃ triliṅgaṃ nautāryam amaraḥ . tare deyam ṣyañ . 2 taraṇārthe deve śulke ca . bhāṇḍapūrṇāṇi yānāni tāryaṃ dāpyāni sārataḥ manuḥ .

tāla pu° tala eva aṇ . 1 karatale śabdārthaci° . tāḍyate taḍa--āghāte karmaṇi ac ḍasya laḥ . 1 haritāle 2 tālīśapatre na° rājani° 3 durgāsiṃhāsane na° hemaca° tālasyedam aṇ tasya luk . 4 tālaphale na° . aṅguṣṭhamadhyama bhyāṃ mite 5 parimāṇe 6 karāsphālane 7 kāṃsyanirmitavādyabhede (karatāla) 8 tsarau khaḍagamuṣṭau ca pu° medi° 9 svanāmakhyāte vṛkṣabhede bhāvapra° . pakvaṃ tālaphalaṃ pittaraktaśleṣmavivardhanam . durjaraṃ bahumūtrañca tandrā'bhiṣyandaśukradam . tālamajjā tu taruṇaḥ kiñcinmadakaro laghuḥ . śleṣmalo vātapittaghnaḥ sasneho madhuraḥ saraḥ . tālamajjā tālaphalavījamajjā . tālajaṃ taruṇaṃ toyamatīva madakṛnmatam . amlībhūtaṃ tadā tat syāt pittakṛtadvātadoṣahṛt bhāvapra° . tālo dvādaśabhirjānupariṇāhaparibhramairiti ukte 10 mānaviśeṣe . hastena jānumaṇḍalaparibhramaṇaṃ yāvatyākālamātrayā kriyate tāvatībhirdvādaśabhistālākhyaḥ kālāṃśo jñeyaḥ ityarthaḥ . 11 gītakālakriyāmāne . ayaṃ svara iyatkālaṃ geyaḥ iyatkālaṃ vilambita iyatkālaṃ drutam iyatkālaṃ madhyamiti bodhayituṃ īdṛśairhastairaṅgulyākuñcanaprasāraṇākriyābhirnartitavyaṃ gātavyañceti kālakriyayoḥ pramāṇaṃ tālaḥ . idamiyatkālaṃ geyamiti kālenāṅgulyādyākuñcanādikriyāmānaṃ tāla iti yāvat . kālasya ekadvitrimātrādyuccāraṇaniyamitasya kriyāyāḥ parispandātmi kāyāḥ paricchedahetustālam iti madhusū° . kālena nartana galavādanakriyāṇāṃ mānaṃ tālaḥ tārādyekakālameṣāṃ virāmastāla ityanthe ityamaraṭīkāyāṃ bharataḥ . tanniruktistu gaurīharayornṛtyena tālo babhūva . tathā hi . haranṛtyasya tāṇḍavaṃ gauryānṛtyasya lāsyam iti saṃjñā puruṣanyṛtyasya tāṇḍavaṃ nāryānṛtyasya lāsyamiti niyamāt . tāṇḍavasyādyākṣareṇa lāsyasyādyākṣareṇa ca mititvā tāla iti saṃjñā jātā iti saṃgītaśāstre tasya bhedā yathā carcat puṭa 1 ścāru puṭaḥ 2 3 ghaṭṭitāputrakastathā . 4 udghaṭṭakaḥ 5 sannipātaḥ 6 kaṅkhaṇaḥ 7 kokilāravaḥ . 8 rājakolāhalo 9 raṅgavidyādhara 10 śacīpriyau . 11 pārvatīlocano 12 rāja cūḍāmaṇi 13 jayaśriyau 14 vādakākala 15 kandarpa 16 nalakūvara 17 darpaṇāḥ . 18 ratilīlo 19 mokṣapatiḥ 20 śrīraṅgaḥ 21 siṃhavikramaḥ . 22 dīpako 23 mallikāmodo 24 gajalīlaśca 25 carcarī . 26 kuhakko 27 vijayānando 27 vīravikrama 28 ṭeṅkike . 29 raṅgābharaṇa 30 śrīkīrti 31 vananāli 32 caturmukhāḥ . 33 siṃhanandana 34 nandīśa 35 candravimba 36 dvitīyakāḥ . 37 jayamaṅgala 38 gandharva 39 makaranda 40 tribhaṅgayaḥ . 41 ratitālo 42 vasantaśca 43 jagajhampro 44'tha mārutiḥ . 45 kaviśekhara 46 ghoṣau ca 47 haravallabha 48 bhairavau 49 . gatapratyāgato 50 mallatālo 51 bhairavamastakaḥ 52 . sarasvatīkaṇṭhābharaṇaḥ 53 krīḍā 54 niḥsārureva ca . 55 muktāvalī 56 raṅgarāja 57 bharatānandā 58''ditālakāḥ 59 . sampakveṣṭaka 60 ityādi tālā bharata saṃmatāḥ . saṃkṣepato nigaditā athaiṣāṃ la ṇaṃ tathā . ardhamātraṃ drutaṃ jñeyamekamātra laghu smṛtam . dvimātrantu gurujñeyaṃ trimātrantu plutaṃ matam tāle carcat puṭe jñeyaṃ guru dvandvaṃ laghuḥ plutaḥ 1 . gurarlaghuḥ plutaścaiva bhaveccārupuṭābhidhe 2 . galāgalagalāścaiva ṣaṭṭitā putrake matāḥ 3 . udghaṭṭake tu gamanāḥ 4 sannipāte gururmataḥ 5 . caturvidhaḥ parijñeyastālaḥ kaṅkaṇanāmakaḥ 6 . pūrṇaḥ khaṇḍaḥ samaścaiva viṣamaścaiva kathyate . lacatuṣkaṃ gaṇau pūrṇe khaṇḍe vindudvayaṃ guruḥ . yagaṇastu same jñeya stagaṇo viṣame bhavet . khacatuṣkaṃ sayatyantaṃ gururvindu catuṣṭayam . sayatyantaṃ laghuścaiva tālo'yaṃ kokilāravaḥ 7 lacatuṣkaṃ sayatyantaṃ khatrayaṃ khatrayaṃ laghuḥ . laghurvindudvayañceti rājakolāhalābhidhe 8 . khadvayaṃ dvau plutau yatra raṅgavidyādharaḥ sa tu 9 . laghūni trīṇi yatra syurgurūṇi trīṇi yatra vai . plutadvayañca yatrāsti sa tālaḥ syācchacīpriyaḥ 10 . khadvayaṃ gurulau vindurgau plutau gau plutau punaḥ . yatra tālaḥ sa vijñeyaḥ pārvatīlocanābhidhaḥ 11 . rājacūḍāmaṇau vindurlaśca vindurlagau matau 12 . ragaṇono guruścaiva jayaśrīriti kathyate 13 . plutau laghucatuṣkañca mau nau drutayugaṃ laghuḥ . lacatuṣkaṃ vināśabdaṃ tālaḥ syādvādakākalaḥ 14 . drutadvayaṃ yakāraśca kandarpe'pi prakīrtitaḥ 15 . catvāro guravo yatra catvāra plutakā api . laṣvakṣarāṇi catvāri tālī'yaṃ nalakū varaḥ 16 . vindudvayaṃ guruścaiva bhavedyatra sa darpaṇaḥ 17 . ratilole vidhātavyaṃ laghudvandvaṃ gurudvayam 18 . ādau ṣoḍaśa guruvo dvātriṃśallaghavastataḥ . catuḥṣaṣṭirdrutā yatra so'yaṃ mokṣapatirmataḥ 19 . śrīraṅgasaṃjñake tāle magaṇāllaḥ plutau matau 20 . siṃhavikramatāle tu magaṇo nakhagāḥ khagau 21 . pluto naśca plutaścaiva tāle dīpakanāmani 22 tāle syānmallikāmode ladvayaṃ khacatuṣṭayam 23 . lacatuṣkaṃ virāmāntaṃ gajalīle prakīrtitam 24 . aṣṭakṛtvastu carcaryāṃ virāmānte drutau laghuḥ 25 . drutadvandvaṃ bhavettāle kuhakkākhye laghudvayam 26 . bhavecca vijayānande latrayañca laghutrayam 27 . vīravikramatāle tu drutau lagau tataḥ plutaḥ 28 . ṭeṅkikā ragaṇena syādekenaiva kṛtāspade 29 . bhagaṇo ga plutau syātāṃ raṅgābharaṇanāmake 30 . śrīkīrtisaṃjñake tāle gurudvandvaṃ laghudvayam 31 . caturdrutā laghū dvau tu druto go vanamālini 32 . caturmukhābhidhe tāle yagaṇānantaraṃ plutaḥ . 33 . bhaśca pluto lagau vindudvayaṃ gau naḥ plutastathā . laghuḥ pluto drutaścaiko laghudvayamathāpi ca . niḥśabdaṃ la catuṣkañca tāle syāt siṃhanandane 34 . go laghurgau laghuḥ platastāle nandīśvare mataḥ 35 . go drutau nau platadvandvaṃ candravimbe prakīrtitam 36 . dra tadvandvaṃ laghuścaikastāle syāttu dvitīyake 37 . sakāraśca yakāraśca jayamaṅgalanāmani 38 . catvāro guravo vinduścatvāraśca plutā api . vindavo daśa ṣaṭ lāśca tāle gāndharvasaṃjñake 39 . makarande drutadvandvaṃ laghudvandvamatho guruḥ 40 . gururlaghuḥ plutaścaiva tribhaṅgiḥ parikīrtitā 41 . gurudvayaṃ laghudvandvaṃ ratitāle prakīrtitam 42 . vasantatāle kartavyo nagaṇo magaṇa stathā 43 . jagajhampe guruścaiko virāmāntañca khadvayam 44 . gaplutau lau drutau laśca pluto mārutināmani 45 . kaviśaikhare plutaḥ śūnyaṃ nagau laśca tato laghuḥ 46 . khacatuṣkaṃ vinā śabdaṃ yatra ghoṣaḥ sa ucyate 47 . haravallabhatāle ca pluto lo gauṃ ca khadvayam 48 . bhagaṇaḥ plutau gaṇau gayau plutau laghuśca bhairave 49 . gatapratyāgate tāle lo mau gau nau prakīrtitau 50 . caturlaghu mallatāle virāmāntaṃ drutadvayam 51 . lagau gau mo nagau gaśca khadvayaṃ ladvayaṃ punaḥ . nacatuṣkaṃ vinā śabdaṃ tāle bhairavamastake 52 . sarasvatīkaṇṭhābharaṇe gau laghuśca drutadvayam 53 . eka eva pluto yatra krīḍātālaḥ sa ucyate 54 . drutadvayaṃ virāmāntaṃ tāle niḥsārake matam 55 . khatrayaṃ savirāmāntaṃ nau punaḥ khatrayantathā . plutau gaḥ khayugaṃ gaśca yatra muktāvalī tu sā 56 . lagau vinduyugaṃ gau lau raṅgarāje prakīrtitaḥ 57 . khadvayaṃ savirāmāntaṃ guruḥ plutadvayaṃ laghuḥ . yatra tāle sa vijñeyo bharatānandasaṃjñakaḥ 58 . āditāle laghuścaika ityāha bharato muniḥ 59 . bhagaṇaśca plutādyantaḥsaṃpakveṣṭakatālake 60 . ekādhikaśate tāle ṣaṣṭirmukhyatamā ime . atha plutādimātrābhedena tālaghātanam . tāle niṣṇātahastaḥ plutamanughaṭayedghātamekaṃ saśabdaṃ tatpaścāt dvau ca ghātau ninadavirahitau darśayedūrdhvato'dhaḥ . śunyatvāt pakkatālāviti jagati punaḥ sūtrasiddhau sanandā vilvaṃ ghātatrayaṃ tat triphalatanuvahirbardhayeddurlakārama . eko ghātaḥ saśabdo dvikala iha gurau śabdahīnastathānyaḥ so'pyūrdhvaṃ yāti līlāvalayavalayitottānahastāṅgulībhiḥ . kiñcoccaikaikamātrā samudayini laghau ghāta eko ninādī ghātyo mātrārdhabhāji drutavapuṣi laghorardhanādena ghātaḥ . saṃgī° dā° 3 stavakaḥ .
     ādāvaṣṭastathā rudro brahma indraścaturdaśaḥ . daśāvatāravandhādinṛtyanāṭyaṃ tataḥ param .
     athaṣṭatālabhedāḥ . āḍaḥ 1 dojaḥ 2 jyotiḥ 3 candraśekhara 4 gañjanaṃ 5 pañcatālaḥ 6 rūpakaṃ 7 samatālaḥ 8 .
     tatra rudratālasya bhedāḥ . bīravikramaḥ 1 . viṣamasamudraḥ 2 dharaṇaṃ 3 vīradaśakaḥ 4 maṇḍūkaḥ 5 kandarpaḥ 6 ḍāṃśapāhiḍaḥ 7 dhruvacaraṇaṃ 8 daśakoṣī 9 gajendraguruḥ 10 chuṭakā 11 .
     atha brahmatālabhedāḥ brahma 1 virāmabrahma 2 ṣaṭkalā 3 saptamātrā 4
     athendratālabhedāḥ . devasāraḥ 1 devacālī 2 madanadolā 3 gurugandharvaḥ 4 pañcālī 5 indrabhāṣaḥ 6 .
     atha caturdaśatālabhedāḥ . cihnatālaḥ 1 candramātrā 2 devamātrā 3 ardhajyotiḥ 4 svargasāraḥ 5 kṣamāṣṭaḥ 6 dharādhārā 7 vasantavāk 8 kākakalā 9 kīraśabdā 10 tāṇḍavī 11 harṣadhārikā 12 bhāṣā 13 ardhamātrā 14 .
     krameṇaiṣāṃ lakṣaṇādi tatrāpi aṣṭa tālabhedasya lakṣaṇāni yathā ekatālastataḥ śūnyaṃ yagalaṃ tālikā pare . saṅgīte prathamaḥ sāra āḍatālaḥ prakīrtitaḥ 1 . ekatālañca śūnyañca krameṇāpi tridhā bhavet . śeṣaśūnyaṃ kalābhede dojākhyaśca bhavet pṛthak 3 . prathamaṃ yugalaṃ tālaṃ eka ekastathā pare . kalābhede gānamevaṃ jyotiśca parikīrtitam 3 . candraścandrastathā yugmaṃ tathā candrastathā pare . ṣaṭ tālāni bhavantyevaṃ candraśekharabhāṣitaḥ 4 . ekatālo bhavet śreṣṭhaḥ krameṇāpi catuṣṭayam . śeṣaśūnyaṃ gañcanañca sarvato munibhāṣitam 5 . prathamaṃ yugalañcaiva tatparaṃ tālamekakam . śeṣe yugmaṃ tathā śūnyaṃ pañcatālaṃ prakīrtitam 6 . yugalaṃ prathamaṃ tālaṃ tatparantvekaśūnyakam . śeṣe ca yugalaṃ ta laṃ rūpakaṃ parikīrtitam 7 . ekatālaṃ tathā śūnyaṃ krameṇa dvividhaṃ bhavet . śeṣe yugalatālañca samatālaṃ bhavet param 8 .
     rudratālabhedalakṣaṇādi ekatālaṃ tathā śūnyaṃ krameṇa trividhaṃ bhavet . tatparaṃ yugalaṃ tāla ityeva vīravikramaḥ 1 . yugmatālaṃ tathā śūnyaṃ tatparaṃ dvayatālakam . śeṣe ca yugalaṃ tālaṃ samudraviṣamaṃ smṛtam 2 . yugmatālañca śūnyañca ekatālañca tatpare . śeṣaikatra triśūnyañca viṣamaṃ dharaṇaṃ bhavet 3 . ekatālaṃ tathā śūnyaṃ krameṇāpi trighā bhavet . yugalaṃ yugalaṃ paścāt sa vīradaśakaḥ smṛtaḥ 4 . prathamamekatālañca tatparaṃ śūnyamekakam . śeṣaikatra tritālañca maṇḍūkasya gatiryathā 5 . samatālaṃ yathā dṛṣṭaṃ tathā kandarpasaṃjñitam . samatāle bhavet śūnyaṃ kandarpe nāsti, tatpunaḥ 6 . pañcatālāt paraṃ śūnyaṃ ḍāṃśapāhiḍamuttamam . atyūrdhvañca bhavet trastaṃ saṃgrāmasya yathā gatiḥ 7 . ekatālaṃ tathā śūnyaṃ krameṇāpi dvidhā bhavet . śeṣaikatra tritālañca ghruvacaraṇabhāṣitam 8 . ekatālaṃ ekaśūnyamityevañca bhavet kramāt . virāme ekatālañca vāgbhede daśakoṣikā 9 . yugalaṃ yugalaṃ paścāt tadantepyekatālakam . śeṣe ca yugmaṃ śūnyañca gajendragurubhāṣitam 10 yugmaśūnyaṃ virāme ca ekatālaṃ bhavet krame . chuṭakākhyānakaṃ dhīraṃ saṅgītapariniṣṭhitam 11 .
     brahmatālabhedalakṣaṇāni . yugañca trastaṃ prathamaikatālaṃ kiñcidvirāme punarekatālam . brahmākhyatālañca sugītamadhye yathā kapotī hi karoti śabdam 1 . yummatālaṃ bhavedtrastaṃ ekatālañca tatpare . śeṣe dvitīyaśūnye ca virāmabrahmatālakam 2 . prathamañcaikatālañca yugmaśūnyaṃ tathā pare . śeṣaikatra tritāleti ṣaṭkalā khalu kathyate 3 . ādau yugmaṃ tathā yugmaṃ tritālañca tathā pare . saptamātrā bhavatyeṣā vrahmatālāntare śubhe 4 .
     indratālabhedalakṣaṇāni savirāmaṃ tritālañca ekaśūnyantathāpare . śeṣe trastaṃ tritālañca devasāra itīryate 1 . dvitīyaśūnyaṃ virāme bhavati tataśca tritālāni . śeṣeṇa dviśūnyamityevaṃ devacālī 2 . prathamameva yugmatālaṃ tatpaścādeka śūnyavirāme . śeṣe tritayatālaṃ bhavatīti madana doleti . yugmatālaṃ samārabhya pañcatālaṃ bhavettathā . atyūrdhvañca tathā trastaṃ guru gandharva īritaḥ 4 . śrāvaṇasya yathā dhārā tathā tālo bhavedghanaḥ . pañcatālāntarāṇīti pañcālīti prakīrtitā 5 savirāmaṃ catustālaṃ tritālaṃ śūnyamantataḥ . meghārambhe yathā kekā rūyante indrabhāsitaḥ 6 .
     caturdaśatālabhedalakṣaṇāni ekatālañca śūnyañca krameṇa tritayaṃ tataḥ . śeṣe catuṣṭayaṃ trastaṃ cihnatāla itīryate 1 . ekacandrastathā yugmaṃ tālaṃ pratyekatastrayam . śeṣe trīṇi ca śūnyāni candramātrā bhavetparā 2 . prathamaṃ ṣaṭkatālañca atyūrdhvantu bhavet kramāt . śeṣe yugmaṃ tathā śūnyaṃ devamātrā ca sovyate 3 . candraśūnyaṃ tritālañca virāmeṇa krameṇa tu . atyurdhvantu bhavatyevamardhajyotiriti sthitiḥ 4 . ekaikatālāntaṃrayugmatālāt śūnyatrayaṃ tatparamekatālam . kalābhidā śūnyabhidā samākhyā sa svargasārākhyanavīnatālaḥ 5 . yugmaśunyaṃ virāmeṇa devatālamiti kramāt . kṣamāṣṭākhyo'ntare śūnyamiti sarvatra bhāṣitam 6 . navāmbude rāsini śīghrayānaṃ tathā sukhaṃvaddhasutānabhānam . yummaṃ satrastaṃ kramataśca tālaṃ śeṣe tritālañca gharādharākhyā 7 . ekatālañca śūnyañca krameṇāpi catuṣṭayam . kramāttālatrayañcaiva vasantavāgudāhṛtā 8 . savirāmaṃ dvayaṃ tālaṃ yugmatālaṃ tathā pare . śeṣaikatra tritālañca bhavet kākakaleti sā 9 . tritālañca bhaved trastaṃ tatparaṃ tvekatālakam . śeṣe'pi ca tritālañcet kīraśabdā pracakṣyate 10 . yugmaṃ yugmaṃ tathā yugmaṃ tālantvekaṃ bhavet kramāt . śeṣe śūnyaṃ kalābhede tāṇḍavīti bhavet pṛthak 11 . savirāmaṃ dvayaṃ tālaṃ yugmaśūnyañca tatparam . śeṣordhvantu tritālañca harṣadhārā prakīrtitā 12 . candraśūnyaṃ virāmeṇa dvayaṃ tālaṃ bhavet kramāt . atyūrdhvantu bhaved trastaṃ bhāṣākhyaṃ tālamuttamam 13 . atyūrdhvantu tritālañca dvayaṃ tālaṃ virāmakam . ityardhamātrā vijñeyā saṅgītā bhuvi sarvataḥ 14 saṅgītadāmodare 4 stavakam . tālasyedam utsā° añ . pānasaṃ drākṣamāghukaṃ khārjuraṃ tālamaikṣavam prā° vi° pulastyokte 11 madyabhede na0

tālaka na° cu° taḍa--ghañ saṃjñāyāṃ ka ḍasya laḥ . haritāle rājani° 2 dvārakapāṭarodhanayantre (tālā) hemaca° . 3 tuvarikāyāṃ (arahara) śabdara° . svārthe ka . 4 tāle vṛñcadau

[Page 3285a]
tāla(li)kaṭa pu° deśabhede sa ca deśaḥ vṛ° sa° 14 a° kūrmavibhāge dakṣiṇasyāmuktaḥ . atha dakṣiṇenetyupakrame kālājinasaurikīrṇatāla(li)kaṭāḥ .

tālakanda na° tālasyeva kandamasya . tālamūlyām kaseru kovidāraśca tālakandaṃ tathāmiṣam prā° ta° vāyupu° . tālakandaṃ tālamūlīti prasiddham raghu° .

tālakābha pu° tālakasyevābhā yasya . 1 haritavarṇe hema° 2 tadvati tri° .

tālakī strī tālakasyeyam aṇ ṅīp . tālajamadyabhede (tāḍī)

tālaketu pu° tālastālacihnitaḥ keturasya . bhīṣme . tāsāṃ pramukhato bhīṣmastālaketurvyarocata bhā° u° 149 a° .

tālakṣīra pu° tālajātaṃ kṣīramiva śubhratvāt . (tālera cini) śarkarābhede rājani° . svārthe ka . tālakṣīraka . tatrārthe .

tālagarbha pu° 6 ta° . (tālera meti) tālamajjani . jhaṣa pittamṛgāśvavastadugdhaiḥ karihastacchidaye satālagarbhaiḥ vṛ° sa° 50 a° .

tālaṅka pu° tāḍaṅga + ḍasya laḥ . tāḍaṅke bhūṣaṇe śabdārthaci° .

tālacara pu° 1 deśabhede 2 taddeśavāsiṣu 3 tannṛpeṣu ba° va° . andhrāstālacarāścaiva cucupā reṇupāstathā bhā° u° 139 a° .

tālajaṅgha pu° tāla iva jaṅghā yatra . 1 deśabhede 2 taddeśavāsiṣu 3 tannṛpeṣu ca ba° va° . sa haihayān samutsādya tālajaṅghāṃśca bhārata! bhā° va° 106 a° . haihayānāmudāvarto nīpānāṃ janamejaya! . vahulastālajaṅghānāṃ krathānāmuddhato vasuḥ bhā° u° 73 a° . tālajaṅghaṃ mahākṣatramaurveṇaikena nāśitam bhā° anu° 153 a° . 4 grahabhede nirmāṃsāstālajaṅghāśca vyāditāsyāḥ bhayaṅkarāḥ ityupakrame ete grahāśca satataṃ rakṣantu mama sarvataḥ harivaṃ° 168 a° . kaṇṭhapṛṣṭhagrīvājaṅghañca pā° asyādyudāttatā .

tālajaṭā strī tālasya jaṭeva . tālavṛkṣasya jaṭākāre padārthe tālapralambe śabdārthaci° .

tāladhvaja pu° tālaḥ dhvajo'sya . baladeve sarasvatyāstaṭe jātaṃ nagaṃ tāladhvajo balī bhā° śa° 38 a° . nātidūraṃ tato gatvā nagaṃ tāladhvajo balī 55 a° . asti tāladhvajā nāma nagarī tridaśopameti padmapu° kriyāyogasārīkte 2 purībhede strī .

tālanavamī strī tālopahārā navamī śā° ta° . bhādraśuklanavasyāṃ māsi bhādrapade yā syānnavamī bahuletarā . tasyāṃ saṃpūjya vai durgāmaśvamedhaphalaṃ labhet . saṃvatsarakau° dhṛtagaruḍapurāṇavacanam iyameva tālanavamī khyātā

tālapatra na° tālasya patramiva . 1 karṇabhūṣaṇabhede tāḍaṅke . amaraḥ . 6 ta° . 2 tālasya patre ca . kvacit vidhavayeva unmuktatālapatrayā kāda° .

tālapatrikā strī tālasya patramiva patramasyāḥ ṅīp saṃjñāyāṃ kan hrasvaḥ . tālamūlīvṛkṣe rājani° .

tālapatrī strī tālasya patramiva patramasyāḥ ṅīp . mūṣikaparṇyām rājani° . apāmārgo'śvagandhā ca tālapatrī suvarcalā suśru0

tālaparṇa na° strī° tāla iva khaḍgamuṣṭiriva parṇamasya . 1 murānāmadravye śabdaca° . strītvapakṣe pākakarṇeti ṅīp . sā ca 2 madhurikāyāṃ jaṭādharaḥ .

tālapuṣpaka na° tālaḥkhaḍgamuṣṭiriva puṣpamasya kap . 1 prapauṇḍarīke śabdara° . 6 ta° . 2 tālavṛkṣakusume ca .

tālapralamba na° tāle vṛkṣe pralambate pra + lamba--ac . tālavṛkṣasya jaṭāyām rājani° . tathā tālapralambañca bhaṅgakṣatarujāpahama rājani° .

tālabhṛt pu° tālaṃ dhvajarūpeṇa bibharti bhṛ--kvip 6 ta° . baladeve trikā° .

tālamardala pu° tālasya tālārthaṃ mardala iva . 1 vādyabhede hārā0

tālamūlī strī° tālasya mūlamiva mūlamasyāḥ ṅīp . muṣalyām . svārthe ka . tālamūlikā 2 dīrghakandāyāyām . musalyām . tālamūlo tu vidvadbhirmuṣalīti nigadyate . musalī madhurā vṛṣyā vīryoṣṇā vṛṃhaṇī guruḥ . tiktā rasāyanī hanti gudajānyanilaṃ tathā krauñcoṣṭrarāsabhāsthīni śvadaṃṣṭrātālamūlikā . ajamodā kadambasya mūlaṃ nāgarameva ca suśru° .

tālayantra na° suśrutokte śalyoddhāraṇārthe yantrabhede . taliyantre dvādaśāṅgale matsyatālavadekatāladvitālake karṇanāsānāḍīśalyānāmāharaṇārtham suśru° .

tālarecanaka pu° tālena recayati cu° rica--lyu svārthe ka . naṭe śabdara° . tālavecanaketi tatra pāṭhāntaram tatrārthe .

tālalakṣaṇa pu° tālo lakṣaṇaṃ dhvajo'sya . balarābhe he 7 ca0

tālavana na° 6 ta° . vṛndāvanasthe tālapracure vanabhede govardhanasyottaratī yamunātīramāśritam . dadṛśati tato vīrau ramyaṃ tālavana mahat harivaṃ 70 a° . 2 tālānāṃ vane ca . muṇḍatālavanānīva sa cakāra rathavrajān bhā° bhī° 117 a° .

tālavṛnta na° tāle karatale vṛntaṃ bandhanamasya, tālasyeva vṛntamasya vā . vyajane hemaca° (pākā) tālavṛntena kiṃ kāryaṃ labdhe malayamārute udbhaṭaḥ . asya vāyorguṇā yathā . tridoṣaśamanovāyurlaghuraḥ śrakīrtritaḥ bhāvapra° tālavṛntabhavo vāyustridoṣajayano laghuḥ rājani° . na vāti vāyustatpārśve tālavṛntānilādhikam kumā° . svārthe ka ba° va° kap vā . tālavṛntaka tatrārthe amaraḥ .

tālavya tri° tāluni bhavaḥ dehāvayavatvāt yat . tālūccāryeṣu icuyaśānāṃ tālu ityukteṣu varṇabhedeṣu .

tālākaṭa pu° dakṣiṇasthe deśabhede . tālākaṭasya rājā aṇ so'bhijano'sya vā'ṇ . 2 taddeśavāsijane 3 tannṛpe ca bahuṣu aṇo luk . tataḥ śūrpārakaṃ caiva tālākaṭamathāpi vā . vaśecakre mahātejā daṇḍakāṃśca mahābalam bhā° sa° 30 . sahadevadakṣiṇadigvijaye . ayameva deśaḥ tālakaṭatvena vṛ° sa° 14 a° uktaḥ tālakaṭaśabde dṛśyaḥ .

tālākhyā strī tālaṃ tatpatramivākhyāyate ā + khyā ghañarthe karmaṇi ka . murānāmagandhadravye śabdaca° .

tālāṅga pu° tālastālacihnitaḥ aṅkaḥ dhvajo'sya . valadeve . amaraḥ .

tālādi pu° tālādibhyo'ṇ vā pā° vikārārthe aṇpratyayanimitte śabdasamūhe . sa ca gaṇaḥ pā° gaṇasū° ukto yathā (tālāddhanuṣi) vārhiṇa indrāliśa indrādṛśa indrāyudha caya, śyāmāka pīyūkṣā . tālaṃ dhanuḥ pakṣe añmayaṭau . tālaṃ tālamayaṃ vā madyam .

tālāvacara pu° tālenāvacarati ava + cara--ac . naṭe trikā0

tāli strī tala--pratiṣṭhāyāṃ ṇic--in . bhūmyāmalakyāṃ vā ṅīp . tatrārthe (tāḍiyāt) 2 khyāte vṛkṣe bharataḥ . varmabhiḥ pavanodbhūtarājatālīvanadhvaniḥ raghuḥ .

tālika pu° tālena karatalena nirvṛttaḥ ṭhak . capeṭe (cāpaḍa) (hātatāli) . tālī + svārthe ka . 2 tālamūlyām strī hemaca° . 3 likhitasya nivandhane ca śabdara° . 4 capeṭe strī śabdara° . 5 tāmravalyāṃ strī rājani° . svairaṃ hasantyadya vidhāya tālikām kāśī° 5 a° . uccāṭanīyaḥ karatālikānāṃ dānādidānīṃ bhavatībhireṣaḥ naiṣadham .

tālita na° curā° taḍa--kta ḍasya laḥ . 1 tulitapaṭe 2 vādyabhāṇḍe 3 guṇe ca ajayapālaḥ .

tālin pu° ta° va° . talenarṣiṇā prīktamadhīyate śaunakā° ṇini . taloktādhyetṛṣu . tālo vādyatvenāstyasya ini . 2 dattatāle tri° 3 śive pu° vaiṇavī paṇavī tālī khalī kālaṅkaṭaḥ kaṭaḥ bhā° anu° 17 . śivanāmoktau .

[Page 3286b]
tāliśa na° cu° tala--śa na śittvam . parvate uṇādiko° .

tālī strī tālena tanniryāsena nirvṛttā aṇ . (tāḍī) 1 tālajātasurāyām . tala--ṇyantāt ac gaurā° ṅīṣ . (tāḍiyāt) 2 vṛkṣabhede, amaraḥ . 3 tālamūlyām, (bhūiāmalā) 4 vṛkṣabhede rājani° . 5 āḍhakakyām, (ahara) śabdaratnā° . 6 tālīśapatrākhye vṛkṣe, ratnamālā . 7 tālakodvāṭanayantre (kāṭi) kuñjikāyāñca . hemaca° . 8 tāmravalyāṃ 9 tryakṣarapādake chandobhede yathā tālī sā nirdiṣṭā . uddiṣṭo mo yatra yathā jñānī te jānīte . sārūpyaṃ vairūpyam chandomañjaryām . asya nārīvyapi saṃjñoktā .

tālīpatra na° tālyā iva patramasya . tālīśapatre rājani° .

tālīśa na° tālīva rīgān śyati śo--ḍa . svanāmakhyāte vṛkṣe rājani° tālīśaṃ laghu tiktoṣṇaṃ śvāsakāsakaphānilān . nihantyarucigulmāmavahnimāndyakṣayāmayān bhāvapra° 2 bhūmyāmalakyāṃ medi° .

tālīśapatra na° tālīśaṃ roganāśakaṃ patraṃ yasya . 1 svanāmakhyāte vṛkṣe, 2 bhūmyāmalakyāñca rājani° .

tālīśādyamodaka pu° cakradattokte modakabhede yathā tālīśapatraṃ maricaṃ nāgaraṃ pippalī śubhā . yathoktasaṃbhāgavṛddhyā tvagele cārdhabhāgike . pippalyaṣṭaguṇā cātra pradeyā sitaśarkarā . śvāsakāsāruciharaṃ tarpaṇaṃ dīpanaṃ param . hṛtpāṇḍugrahaṇīrogaplīhaśoṣajvarāpaham . chardyatīsārakāsaghnaṃ mūḍhavātānulomanam . kalpayed guḍikāṃ caitaccūrṇaṃ pakvāsitopalām . guḍikā hyagnisaṃyogāccūrṇāllaghutarā smṛtā . paittike grāhayantyeke śubhāya vaṃśalocanam .

tālu na° tarantyanena varṇāḥ tṝ--ñuṇ rasya laḥ . jihvendriyādhiṣṭhāne (telo) sthānabhede . mukhatastālu nirbhinnaṃ jihvā tatropajāyate . tato nānāraso jajñe jihvayā yo'dhigamyate bhāga° . nirminnaṃ tālu varuṇo lokapālo'viśaddhareḥ . jihvayāṃśena ca rasān yayāsau pratipadyate bhāga° 3 . 6 . 14 ślo° tāluni caikamasthi tacca kapālākāraṃ yathoktaṃ suśrute asthīnītyupakrame etāni pañcavidhāni mavanti . tadyathā kapālarucakataruṇabalayanalakasaṃjñāni . teṣāṃ jānunitambāṃsagaṇḍatāluśaṅkhaśirasmu kapālāni asthisaṃkhyāmedoktau ca tatraiva . tāluni caikamityuktam . tṛṣā mahatyā pariśuṣkatālavaḥ ṛtusaṃ° . svārthe yāvā° kan . tālukamapyatra amaraḥ .

[Page 3287a]
tālukṣya puṃstrī° talukṣarṣergotrāpatyaṃ gargā° yañ . talukṣarṣerapatye striyāṃ lohi° ṣpha ṣittvāt ṅīṣ . tālukṣyāyaṇī .

tālujihva puṃstrī tālu eva jihvā yasya . 1 kumbhīre hema° . tasya jihvāśūnyatve'pi tālunaiva rasāsvādanāttathātvam . striyāṃ ṭāp .

tālupāka pu° suśrudokte tālugate rogabhede . tālugatāstu galaśuṇḍikā tundikerya'dhruṣo māṃsakacchapo'rvudaṃ māṃsasaṅghātastālupuṣpuṭastāluśoṣastālupāka iti . śleṣmāsṛgbhyāṃ tālumūlātpravṛtto dīrghaḥ śopho dhmātavastiprakāśaḥ . tṛṣṇākāsaśvāsakṛt sampradiṣṭo vyādhirvaidyaiḥ kaṇṭhaśuṇḍīti nāmnā . śophaḥsthūlastīdadāhaprapākī prāguktābhyāṃ tuṇḍikerī matā tu . śophaḥ stabdho lohitastāludeśe raktājjñeyaḥ so'dhruṣorugjvarāḍhyaḥ . kūrmotsanno'vedano'śīghrajanmā rakto jñeyaḥ kacchapaḥ śleṣmaṇā syāt . padmākāraṃ tālumadhye tu śophaṃ vidyādraktādarbudaṃ proktaliṅgam . duṣṭaṃ māṃsaṃ śleṣmaṇā nīrujañca tālvantasthaṃ māṃsasaṅghātamāhuḥ . nīruk sthāyī kolamātraḥ kaphātsyānmedoyuktātpuṣpuṭastāludeśe . śoṣo'tyarthaṃ dīryate cāpi tālu śvāso vātāttāluśīṣaḥ sa pittāt . pittaṃ kuryātpākamatyarthaghīraṃ tālunyenaṃ tālupākaṃ vadanti teṣāṃ lakṣaṇānyuktāni .

tālupuppuṭa pu° suśrutokte tālugatarogabhede tālupākaśabde dṛśyam .

tāluśīṣa pu° suśrutokte tālurogabhede tālupākaśabde dṛśyam .

tālūra pu° cu° tala--bā° ūra . āvarte hemaca° .

tālūṣaka na° tala--bā° ūṣaka . tāluni . akṣatālūṣake śroṇīphalake ca vinirdiśet yājña° tālūṣakaṃ kaku dam mitā° .

tāvaka tri° tavedam yuṣmad + aṇ ekavacane tavakādeśaḥ . tvatsambandhini striyāṃ ṅīp . mṛgaṃ tatte tāvakebhyo rathebhyaḥ ṛ° 1 . 94 . 114 . tapaḥ kva vatseḥ! kva ca tāvakaṃ vapuḥ kumā° .

tāvakīna tri° tavedam yuṣmad + khañ ekavane tavakādeśaḥ . tvatsambandhini .

tāvacchas avya° tāvat + saṃkhyāsaṃjñatvāt vīpsārthe + śas . tāvattāvatprakāre yāvaccho vai rasaḥ siktasya tvaṣṭā rūpāṇi vikarīti tāvaccho vai tatprajāyate tai° sa° .

tāvat avya° tad + bā° ḍāvat . 1 sākalye 2 avadhau 3 māne 4 avadhāraṇe amaraḥ 5 praśaṃsāyām 6 pakṣāntare śabdaratnā° 7 saṃgrāme 8 adhikāre ca medi° . 9 tadetyarthe śabdārthaci° . bhartāpi tāvat krathakauśikānām raghuḥ tāvat tadetyarthaḥ . sākalye tāvatprakīrṇābhinavopacāram avadhau valguṃ na sambhāvita eva tāvat raghuḥ tāvat ālokamārgaprāptiparyantam malli° . mānārthe tvameva tāvat paricintaya svayam kumā° tāvat iti mānārthe yāvanmātraṃ vicāraṇīyaṃ tāvanmātramityarthaḥ malli° . avadhāraṇe indraprasthagamastāvat kāri mā santu cedayaḥ māghaḥ . mā kāri tāvat na kriyatāmevetyarthaḥ malli° . tatparimāṇamasya tad + vatup ā sarvanāmnaḥ pā° . ā . 10 tatparimāṇaviśiṣṭe tri° . yāvānartha udapāne sarvataḥ saṃplutodake . tāvān sarveṣu vedeṣu brāhmaṇasya vijānataḥ gītā jambudvīpo'yaṃ tāvatpramāṇavistārastāvatā kṣīrodaghinā veṣṭitaḥ bhāga° 5 . 20 . 2 . kriyāviśeṣaṇatve na° . puro'sya yāvanna bhuvi vyalīyata . girestaḍitvāniva tāvaduccakaiḥ māghaḥ . striyāṃ ṅīp yāvatī saṃbhavedvṛttistāvatī dātumarhati manuḥ . asya vatvantatvāt saṃkhyāvat kāryaṃ tāvacchaḥ tāvatkaḥ tāvatikaḥ .

tāvatika tri° tāvatā krītaḥ saṃkhyātvāt kan vatoriḍ vā pā° vā iṭ . tatpariṇavatā krīte . pakṣe iḍabhāve tāvatka tatrārthe .

tāvatitha tri° tāvatāṃ pūraṇaḥ ḍaṭ . vatorithuk pā° ithuk . tāvatāṃ pūraṇe . yāvat sāmidheni vedadamahaṃ tāvatithena vajreṇeti kātyā° śrau° 3 . 1 . 9 .

tāviṣa pu° taverṇidvā uṇā° ṭiṣac . svargādau taviṣaśabdārthe taviṣaśabde dṛśyam .

tāvuri pu° vṛṣarāśau kaurpaśabde 2278 pṛ° dṛśyam .

tāsuna pu° tasa--bā° unaṇ . śaṇavṛkṣe . tasyedam aṇ . tāsuna tatsambandhini striyāṃ ṅīp . muñjakāśatāsunyo rasanāḥ jyo° ta° gomilaḥ . muñjaḥ śaraḥ tāsunaḥ śaṇastadbhavā rasanā mekhalā tāsunī .

ti avya° iti + vede pṛṣo° . itiśabdārthe . sahovācāstīha prāyaścittirityastīti kā ti pitā te vedeti śata° brā° 11 . 6 . 1 . 3 . kā prāyaścittisti iti praśnaḥ .

tika gatau bhvā° ātma° saka° seṭ . tekate atekiṣṭa ṛdit ṇic atitekat ta . titeke .

tika āskande badhe ca bhvā° para° saka° seṭ . tikloti atekīt . titeka .

[Page 3288a]
tika pu° tika--ka . ṛṣibhede . tasya gotrāpatyam tikā° phiñ . taikāyani tadgotrāpatye puṃstrī° . tasya tikakitavāditvāt dvandve gotrapratyayasyaṃ luk bahutvārthe . tikakitavāḥ tikakitavayorgotrāpatyeṣu . utkarṣā° caturarthyāṃ cha . tikīya tatsannikṛṣṭadeśādau tri° .

tikakitavādi pu° tikakitavādibhyo dvandve pā° ukte dvandve bahutve gotrapratyayalugnimitte śabdagaṇe . sa ca gaṇaḥ pā° gaṇasū° ukto yathā tikakitavā vaṅkharabhaṇḍīrathāḥ . upakalamakāḥ . paphakanarakāḥ vakanaṇagudapariṇaddhāḥ ubjakakubhāḥ laṅkaśāntamukhāḥ uttaraśalaṅkaṭā kṛṣṇājinakṛṣṇasundarāḥ bhraṣṭakakapiṣṭalāḥ agniveśadaśerukāḥ .

tikādi pu° gotre phiñ pratyayanimitte śabdasamūhe sa ca gaṇaḥ pā° ga° sū° ukto yathā tika, kita, saṃjñā, bālā, śikhā, uras, śāṭya, saindhava, yamunā, rūpya, grāmya, nīla, amitra, gaukakṣya, kuru, devaratha, taitala, aurasa, kauravya, bhaurika, bhauliki, caupayata, caiṭayata, śīka yata, kṣaitayata, pājavata, candramas, śubha, gaṅgā, vareṇya, supāman, āraddha, vahyakā, khalyakā, vṛṣa, lomaka, udajña, yajña . tikādibhyaḥ phiñ pā° ukte tika ityeva mādibhyo'patye'rthe phiṅ syāt taikāyaniḥ kaitavāyaniḥ .

tikta pu° tejayati tija--bā° kartari kta . rasabhede (teta) amaraḥ . 2 parpaṭakoṣadhau na° hemaca° . 3 sugandhe medi° . 4 kuṭajavṛkṣe pu° śabdaca° . 5 varuṇavṛkṣe śabdamālā . eteṣāṃ tiktarasādhikyāttaṣātvam . 6 tiktarasayukte amaraḥ . ṣaḍvidhastu rasastatra bhāṣokteryadyapi tiktasya pārthivaguṇatvaṃ tathāpi vāyorupaṣṭambhavaśādeva pārthive tiktarasasya sambhavaḥ tadetat suśrute nyarūpi yathā ākāśayavanadahanatoyabhūniṣu yathāsaṅkhyamekottaraparivṛddhāḥ śabdasparśarūparagandhāḥ tasmādāpyo rasaḥ parasyarasaṃsargātparasparānugrahāt parasparānupraveśācca sarveṣu sarveṣāṃ sānnidhyamastyutkarṣāpakakarṣāttu grahaṇam . sa khalvāpyo rasaḥ śeṣabhūtasaṃsargādvidagdhaḥ ṣoḍhā vibhajyate . tadyaṣā . madhuro'mlo lavaṇaḥ kaṭukastiktaḥ kaṣāya iti . te ca bhūyaḥparasparasaṃsargāttriṣaṣṭidhā bhidyante . tatra bhūmbambuguṇabāhulyānmadhuraḥ . bhūmyagniguṇabāhulyādamlaḥ . toyāgniguṇavāhulyāllavaṇaḥ . vāyyammiguṇavāhulyātkaṭukaḥ vāyvākāśaguṇabāhulyāttiktaḥ . pṛthivyanilaguṇabāhulyātkaṣāya iti . tatra madhurāmlalavaṇā vātaghnāḥ . madhuratiktakaṣāyāḥ pittaghnāḥ . kaṭutiktakaṣāyāḥ śleṣmaghnāḥ . tatra vāyurātmanaivātmā pittamāgneyaṃ śleṣmā saumya iti ta eva rasāḥ svayonivardhanā anyayīnipraśamanāśca . kecidāhuragnoṣomīyatvājjagato rasā dvividhāḥ saumyā āgneyāśca tatra madhuratiktakaṣāyāḥ saumyāḥ . kaṭvamlalavaṇā āgneyāḥ . madhurāmlalavaṇāḥ snigdhā guravaśca . kaṭutiktakaṣāyā rūkṣā laghavaśca . saumyāḥ śītā āgneyāścīṣṇāḥ . sūkṣmarūkṣakharaśiśiralaghuviśadaṃ sparśabahulamīṣattiktaṃ viśeṣataḥ kaṣāyamiti vāyavīyaṃ tadvaiśadyalāghavaglapanavirūkṣaṇavicāraṇakaramiti . tiktarasalakṣaṇaṃ tatroktaṃ yathā yo gale coṣamutpādayati mukhavaiśadyaṃ janayati bhaktaruciṃ cāpādayati harṣañca sa tiktaḥ . tiktaḥ śītastṛṣāmūrchājvarapittakaphān jayet . rucyaḥ svayamarociṣṇuḥ kaṇṭastanyāsyaśodhanaḥ . vātalo'gnikaro nāsāśoṣaṇo rūkṣaṇo laghuḥ . rucyaḥ anyeṣu vastuṣu rucimutpādayati . svayamarociṣṇuḥ yathā nimbaḥ svayanna rocate . anyeṣu ruciṃ karoti (atiyuktasya tiktasya guṇāḥ) so'tiyuktaḥ śiraḥ śūlamanyāstambhaśramārtikṛt . kampamūrchāvṛṣākārī balaśukrakṣayapradaḥ bhāvapra° tiktaḥ pittakaphacchedī viṣakuṣṭhajvarāpahaḥ . dīpanaḥ pācano rukṣaḥ kaṇḍu kṛmiharo laghuḥ āhnikata° . pittena dūne rasane sitāpi tiktāyate haṃsakulāvataṃsa! naiṣa° sugandhe . nādātumanyakarimuktamadāmbutiktam raghuḥ tiktaṃ surabhi kaṭutiktakaṣāyāstu saurabhe'pi prakortitāḥ keśavaḥ malli° cūtāṅkurasvādakaṣāyakaṇṭhaḥ madhurakaṇṭha ityarthaḥ . tasyāstiktairvanagajamadairvāsitaṃ vāntavṛṣṭiḥ megha° . tiktaiḥ sugandhibhistiktarasavadbhiśca malli° . toyakroḍāniratayuvatī ghrāṇatiktairmarudbhiḥ megha° .

tiktaka pu° tikta + saṃjñāyāṃ kan . 1 paṭole amaraḥ 2 ciratikte (cirātā) śabdara° . 3 kṛṣṇakhadire śabdamā° . 4 iṅgudīvṛkṣe bhāvapra° . eteṣāṃ tiktarasatvāttathātvam svārthe ka . tiktarase pu° tadvati tri° striyāṃ kāpi ata ittvam tiktikā

tiktakandikā strī tiktaḥ kando'syāḥ kap kāpi ataittvama . gandhapatrāyāṃ rājani° .

tiktakā strī tiktena rasena kāyati kai--ka . kaṭutumbyāṃ śabdārthaci° .

tiktagandhikā strī tikto gandho leśo'pi yasyāḥ . varāhakrāntāyām amaraḥ . tasyāḥ sarvatra tiktatvāt tathātvam

tiktaguñjā strī guñjeva tiktā rājadantā° . karañje hārā0

tiktaghṛta na° suśrutokte ghṛtabhede tatpākavidhistatrokto yathā triphalāpaṭolapicumardāṭarūṣakakaṭurohiṇīdurālabhātrāya māṇāparpaṭakāścaiteṣāṃ dvipalikān bhāgān jaladroṇe prakṣipya pādāvaśeṣaṃ kaṣāyamādāya kalkapeṣyāṇīmāni bheṣajānyardhapalikāni trāyāmāṇāmustendrayavacandanakirātatiktāni pippalyaścaitāni ghṛtaprasthe samāvāpya vipacedetattiktakaṃ nāma sarpiḥ kuṣṭhaviṣamajvargulmārśograhaṇīdoṣaśophapāṇḍurogavisarpapāṇḍyaśamanaṃ ceti .
     tryahāt tryahāccāpyapatarpaṇānte prātastayostiktaghṛtaṃ praśastam suśru° . tiktasarpirādayo'pyatra na° .

tiktataṇḍulā strī tiktastaṇḍulo'ntaḥśasyaṃ yasyāḥ . pippallyām rājani° .

tiktatuṇḍī strī karma° . kaṭutumbīlatāyāṃ rājani° .

tiktatumbī strī karma° . kaṭutumbyām (titalāu) ratramā° .

tiktadugdhā strī tiktaṃ dugdhaṃ niryāso yasyāḥ . 1 kṣoriṇyām, rājani° . 2 syarṇakṣīryām jaṭā° .

tiktadhātu pu° karma° . pitte dhātau rājani° .

tiktapatra pu° tiktaṃ patranasya . (kākarola) 1 karkoṭake . 2 tiktapatrake vṛkṣamātre tri° karma° . 3 tikte patre na° .

tiktaparvan strī tiktaṃ parva granthiryasyāḥ . 1 granthidūrvāyām jaṭā° . 2 hilabhīcyāṃ 3 guḍūcyāṃ 4 vaṣṭimadhulatāyāñca medi° .

tiktapuṣpā strī tiktāni puṣpāṇyasyāḥ . (ākanādī) 1 pāṭhāyām rājani° . 2 tiktapuṣpake vṛkṣamātre tri° . karma° . 3 tikte puṣpe na° .

tiktaphala pu° tiktāni phalāni asya . 1 katakavṛkṣe (nirmālya) rājani° . 2 yavatiktāyāṃ śabdārthaci° 3 tiktaphalake vṛkṣamātre tri° . 4 bārtākyāṃ 5 ṣaḍbhujāyāñca strī ṭāp rājani° . karma° . 6 tikte phale na° .

tiktabhadraka pu° bhadraṃ karoti ṇic--ṇvul tikto'pi bhadrakaḥ karma° . paṭole śabdaca° .

tiktamarica pu° tiktaḥ marica iva . katakavṛkṣe rājani° .

tiktayavā strī tiktaḥ yava indrayavaraso'styatra ac . śaṅkhinthāṃ ṣāraskaragṛhyam .

tiktarohiṇī strī tiktā satī rohati ruha--ṇini karma° . kaṭukāyām (kaṭkī) svārthe ka hrasvaḥ . tiktarohiṇikā . tatrārthe rājani° .

[Page 3289b]
tiktavallī strī karma° . 1 mūrvālatāyām ratnamā° . 2 tikte latāmātre ca .

tiktavījā strī tiktāni vījāni basyāḥ . 1 kaṭutumbyām rājani° . 2 tiktavījake vṛkṣamātre tri° . karma° . 3 tikte vīje na° .

tiktaśāka pu° tiktaḥ śāko'sya . 1 varuṇadrume, 2 khadiravṛkṣe 3 patrasundaravṛkṣe ca medi° . karma° . 4 tikte śāke na° .

tiktasāra pu° tiktaḥ sāro niryāso'sya . 1 khadire ratnamā° . 2 dīrgharohiṣatṛṇe na° ratnamā° . 3 tiktasārake vṛkṣabhātre tri° . karma° . 4 tikte sāre astrī .

tiktā strī tikto raso'styasya ac . 1 kaṭurohiṇyāṃ medi° 2 pāṭhāyāṃ ratnamā° 3 yavatiktālatāyāṃ 4 ṣaḍbhujāyāṃ rājani° 5 chikkanyāṃ bhāvapra° .

tiktākhyā strī tikteti ākhyā yasyāḥ . kaṭutumbyāṃ rājani° tiktāhvayetyatra .

tiktāṅgā strī tiktanaṅgamastyasya ac . pātālagaruḍīlatāyām rājani° .

tiktikā strī tiktā svārthe saṃjñāyāṃ vāka hrasveata ittvam . kaṭutumbyām śabdārthaci° .

tiga hiṃsāyām āskande ca bhvā° para° saka° seṭ . tinnoti ategīt . titega . agniṃ rjambhaistigitairatti ṛ° 1 . 143 . 5 . tigitairniśitaiḥ bhā° .

tigma na° tija--gak jasya gaḥ . 1 tīkṣṇe sparśe 2 tadvati tri° . amaraḥ . 3 vajre nighanṇṭuḥ . timmavīr viṣāhyete dandaśūkā mahābalāḥ bhā° ā° 30 a° .

tigmakara pu° tinyaḥ karaḥ kiraṇo rājagrāhyo vā'sya . 2 sūrye trikā° . 3 ugrarājagrāhyake nṛpe ca . karma° . 4 tinme kare pu° .

tigmadīdhiti pu° tigmā dīdhitirasya . tinmāṃśau sūrye .

tigmamanyu tri° tigmo manyurasya . 1 ugrakrodhake . 2 śive pu° ahaścaro naktacarastinmamandhuḥ suvarcasaḥ bhā° anu° 17 a° .

tigmaraśmi pu° tigbhāraśmayo'sya . 1 sūrye . 2 khararaśmike tri° . karma° . 3 khare raśmau pu° .

tigmāṃśu pu° tigmā aṃśavo yasya . 1 sūrye jaṭādharaḥ tinmāṃśurastaṃgataḥ jayadeva° . tinmāṃśuraśmicchuritānyadūrāt bhaṭṭiḥ . 2 svarakiraṇake tri° . karma° . 3 khare kiraṇe pu° .

tigha ghātane bhvā° para° saka° seṭ . tighnoti atedhīt . titegha .

[Page 3290a]
tija tīkṣṇīkaraṇe, curā° ubha° saka° seṭ . tejayati te atītijat ta . kusumacāpamatejayadaṃśubhirhimakaraḥ raghuḥ tejayitvā tu tatsevyam rāmā° ara° 31 sa° . tejitā baladarpābhyām harivaṃ° 5208 . sā mayoktena tejitā 9644 ślo° . tejaḥ .

tija kṣāntau kṣamāyāṃ svārthe san niśāne na san bhvā° ātma° saka° seṭ . titikṣate tejate . atitikṣiṣṭa atejiṣṭa . āgamāpāyinonityāstāṃstitikṣasva bhārata! gītā himaṃ ghṛṇiṃ titikṣiṣyate śata° brā° 3 . 1 . 2 . 14 . ativādāṃstitikṣeta manuḥ āpaste pādaṃ titikṣantāmalamāpastitikṣitum bhā° śā° 8170 a° titikṣante abhiśastiṃ janā nāma ṛ° 3 . 30 . 1 .

tijina pu° tija--inac kicca . candre uṇā° .

tiṇiśa pu° tilvakavṛkṣe lodhradume . nyagrodhāśvatthatilvakaharidrumayoḥ kātyā° śrau° sūtre tilvakastiṇiśaḥ karkaḥ .

tiṇṭī strī trivṛti (teoḍo) śabdaca° .

titau pu° tana--ḍau sanvacca ḍau iti nirdeśāt na sandhiḥ . 1 cālanyām amaraḥ . 2 chatre na° ujjvaladattaḥ . kṣudracchidrasamopetaṃ cālanaṃ titau smṛtamityukterasya klīvatvamapi . saktumiva titaunā punantaḥ ṛ° 10 . 71 . 2 . imāmṛcamadhikṛtya niru° 4 . 9 . titau paripavanaṃ bhavati tatavadvā tunnavadvātilamātratunnamiti vā anyathā niruktiruktā klīvatvañcoktam .

titikṣa tri° tija--svārthe san--ac . 1 śītoṣṇādidvandvasoḍhari 2 ṛṣibhede pu° tasya gotrāpatyaṃ gargā° yañ . taitikṣya tadgotrāpatye yūnyapatye yūñantatvāt phak . taitikṣyāyaṇa tadgotraje yūnyapatye puṃstrī° .

titikṣā strī tija--svārthe san bhāve a . 1 kṣamāyāṃ śītoṣṇādidvandvasahane sahanaṃ sarvaduḥkhānāmapratīkārapūrvakam . cintāvilāparahitaṃ sā titikṣā nigadyate vivekacū° . sā saṃjātā'sya tāra° itac . titikṣita, kṣānte soḍhari jaṭādharaḥ .

titikṣu tri° tija--svārthe san--u . titikṣāśīle . śānto dānta uparatastitikṣuḥ śraddhāvān samāhito bhūtvā ātmanyātmānamavalokayet vedā° sā° dhṛtā śrutiḥ . akrodhanaḥ krodhanebhyo viśiṣṭastathā titikṣuratitikṣorviśiṣṭaḥ bhā° ā° 87 a° .

[Page 3290b]
titibha pu° titīti bhaṇati bhaṇa--ḍa . indragopakīṭe khadyote hemaca° .

titira puṃstrī° tittiri + pṛṣo° . tittirikhage rājani° striyāṃ jātitvat ṅīṣ .

titila na° tila--ka bā° dvitvañca . 1 nandake (nāndā) mṛṇmaye pātrabhede 2 taitilakaraṇe 3 tilapiccaṭe ca ajayapālaḥ

tittira puṃstrī titti iti śabdaṃ rauti ru--bā° ḍa . (titira) khagabhede śabdara° . striyāṃ jātitvāt ṅīṣ . kapiñjalāstittirāśca kalaviṅkāśca sarvaśaḥ tasmādvaktrādviniṣpetustittirāstasya pāṇḍava! bhā° u° 8 a° .

tittiri pu° titti iti śabdaṃ rauti ru--vā° ḍi . (titira) khagabhede amaraḥ . striyāmamanuṣyajātitvāt ito'manuṣyajāteḥ pā° ṅīp . tittiriḥ kṛṣṇavarṇaḥ syāt sa tu gauraḥ kapiñjalaḥ . tittirirvarṇado grāhī hikkādoṣatrayāpahaḥ . śvāsakāsajvaraharastasmādgauro'dhivo guṇaiḥ bhāva° pra° . tittirirūpagrahaṇena yājñavalkyavāntayajurgrāhiṇi munibhede tatkathā vaiśampāyanaśiṣyā vai carakādhvaryavo'bhavan . yaccerurbrahmahatyā'ṃhakṣaparṇa svagurorvratam . yājñavalkyaśca tacchiṣya āhāho bhagavana! kiyat . caritenālpasārāṇāṃ cariṣye'haṃ suduścaram . ityukto gururapyāha kupito yāhyalaṃ tvayā . viprāvamantrā śiṣyeṇa madadhītaṃ tyajāśviti . devarātasutaḥ so'pi charditvā yajūṣāṃ gaṇam . tato gato'tha munayo dadṛśustān yajurgaṇān . yajūṃṣi tittirā bhūtvā tallolupatayā''daduḥ . taittirīyā iti yajuḥśākhā āsan supeśālāḥ . bhāga° 12 . 658 . tittiriṇā proktamadhīyate chaṇ . taittirīya tittiriproktacchandobrāhmaṇādhyetṛṣu ba° va° . tittiriṇā adhītā aṇ, ṅīp . taittirī kṛṣṇayajuḥśākhāyāṃ strī .

tittirīka na° tittireḥ pakṣadāhena jātam vā° īka . tittiripakṣadāhena jāte añjanabhede . añjanaṃ tittirīkañca naladaṃ patramutpalam suśru° . atra tintiḍīkamiti pāṭhāntaram . dagdhatintiḍīkajāte'ñjane iti tadarthaḥ .

titha pu° tija--thak ni° jalopaḥ . 1 vahnau 2 kāme ca si° kau° 3 kāle trikā° . 4 prāvṛṭmāle saṃkṣiptasā° .

tithi(thī) puṃstrī° ata--ithin pṛṣo° vā ṅīp . 1 prañcadaśasu candrakalākriyārūpāsu pratipadādiṣu, amaraḥ 2 pañcadaśasaṅkyāyāñca . asya niruktyādikaṃ kālamādhavīye uktaṃ yathā atha tithayonirṇīyante . tatra tithiśabdastanoterdhārniṣpannaḥ . tanoti vistārayati vardhamānāṃ kṣīyamāṇāṃ vā candrakalāmekāṃ yaḥ kālaviśeṣaḥ sā tithiḥ . yadvā yathoktakalayā tanyata iti tithiḥ . taduktaṃ siddhāntaśiromaṇau tanyate kalayā yasmāttasmāttāstithayaḥ smṛtāḥ iti . etadevābhipretya skānde paṭhyate amāṣoḍaśabhāgena devi! proktā mahākalā . saṃsthitā paramā māyā dehināṃ dehadhāriṇī . amādipaurṇamāsyantā yā eva śaśinaḥ kalāḥ . tithayastāḥ samākhyātāḥ ṣoḍaśaiva varānane! iti . ayabharthaḥ . yā mahāmāyā ādhārarūpā dehināṃ dehadhāriṇī saṃsthitā yā sā candramaṇḍalasya ṣoḍaśabhāgena parimitā candradehadhāriṇyamānāmnī mahākaleti proktā kṣayodayarahitā nityā tithisaṃjñikaiva . itarā api pañcadaśa kalā divasavyavahāropayoginyaḥ kṣayodayavatyaḥ pañcadaśa tithayo bhavantīti tithayaḥ ṣoḍaśaivetyaviruddhaṃ vacanamiti . śrutistvasminnevārthe pakṣanirṇaya evodāhṛtaḥ . tasya rātrayaḥ pañcadaśa kalā dhruvaiṣāsya ṣoḍaśī kaleti . evaṃ satyatra sāmānyaviśeṣarūpeṇa tithidvaividhyamuktaṃ bhavati . tatra yeyamametyuktā kṣayodayavarjitā dhruvā ṣoḍaśī kalā tadyuktaḥ kālastithimāsānyam . yāstvavaśiṣṭā vṛddhikṣayopetāḥ pañcadaśa kalāstābhirviśiṣṭāḥ kālavibhāgāstithiviśeṣāḥ . tāsāṃ pañcadaśānāmekaikāṃ kalāṃ vahnyādayaḥ prajāpatyantāḥ pañcadaśa devatāḥ krameṇa pibanti . tatra vahninā kalā prathamaṃ pīyata iti prathametyucyate . tayā yuktaḥ kālaviśeṣaḥ prāthamyavācinā pratipacchabdenābhidhīyate . evaṃ dvitīyādīnāṃ pañcadaśyantānāṃ tithīnāṃ nāmānyavagantavyāni . tā etāḥ kṛṣṇapakṣatithayo bhavanti . punaśca tāḥ pītāḥ kalā anenaiva krameṇa tattat pātṛvahnyādidevatābhyo nirgatya candramaṇḍalaṃ pūrayanti . tābhiryuktāḥ kālaviśeṣāḥ śuklapakṣagatāḥ pratipadādyāstithayo bhavanti . vahnyādidevatānāṃ kalāpānaṃ somotpattau paṭhyate . tathāhi prathamāṃ pibate vahnirdvitīyāṃ pivate raviḥ . viśve devāstṛtīyāntu caturthīṃ salilādhipaḥ . pañcamīṃ tu vaṣaṭkāraḥ ṣaṣṭhīṃ pivati vāsavaḥ . saptamīmṛṣayo divyā aṣṭamīmajaekapāt . navamīṃ kṛṣṇapakṣasya yamaḥ prāśnāti vai kalām . daśamīṃ pibate vāyuḥ pibatyekādaśīmumā . dvādaśīṃ pitaraḥ sarve samaṃ prāśnanti bhāgaśaḥ . trayodaśīṃ dhanādhyakṣaḥ kuveraḥ pibate kalām . caturdaśīṃ paśupatiḥ pañcadaśīṃ prajāpatiḥ . nipītaḥ kalayā śeṣaścandramā na prakāśate . kalāṣoḍaśikā yā sā tvapaḥ praviśate sadā . amāyāntu sadā soma auṣadhīḥ pratipadyate . tamoṣadhigataṃ gāvaḥ pivantyambugatañca yat . tatkṣīramamṛtaṃ bhūtvā mantrapūtaṃ dvijānibhiḥ . hutamagniṣu yajñeṣu punarāpyāyate śaśī . dine dine kalāvṛddhiḥ paurṇamāsyāntu pūryate . jyotiḥśāstre tu śiddhāntaśiromaṇikāreṇa tithirevaṃ pradarśitā . arkādvinisṛtaḥ prācīṃ yadyātyaharahaḥ śaśī . taccandramānamaṃśaistu jñeyā dvādaśabhistithiriti . ayamarthaḥ . sūryamaṇḍalasya adhaḥpradeśavartī śīghragāmī candra ūrdhvapradeśavartī mandagāmī sūryastathā sati tayorgativiśeṣavaśāt darśe candramaṇḍalamanyūnamanatiriktaṃ sūryamaṇḍalasyādhobhāge vyavasthitaṃ bhavati tadā sūryaraśmibhiḥ sākalyenābhibhūtatvāccandramaṇḍalamīṣadapi na dṛśyate . uparitane śīghragatyā sūryādviniḥsṛtaḥ śaśī prācīṃ yāti . triṃśadaṃśopetarāśau dvādaśabhiraṃśaiḥ sūryamullaṅghya gacchati . tathā candrasya pañcadaśasu bhāgeṣu prathamabhāgo darśanayogyo bhavati . so'yaṃ bhāgaḥ prathamakaletyabhidhīyate . tatkalāniṣpattiparimitaḥ kālaḥ pratipattithirbhavati . evaṃ dvitīyāditithiṣvavagantavyamiti . tadetadviṣṇudharmottare vispaṣṭamabhihitam candrārka gatyā kālasya paricchedo yadā bhavet . tadā tayoḥ pravakṣyāmi gatimāśritya nirṇayam . bhagaṇena samagreṇa jñeyā dvādaśa rāśayaḥ . triṃśāṃśaśca tathā rāśerbhāga ityabhidhīyate . ādityādvipakṛṣṭastu bhāgadvādaśakaṃ yadā . candramāḥ syāttadā rāma! tithirityabhidhīyate iti . seyaṃ dvādaśabhirbhāgaiḥ sūryamullaṅghitavatī prathamā candrakalā śṛṅgadvayopetasūkṣmarekhākārā śauklyamīṣadupayāti . uttarottaradineṣu sūryamaṇḍalaviprakarṣatāratamyānupāreṇa śoklyamupacīyate . anayaiva rotyā sannikarṣatāratamyena mecakatvamupacīyate . tadetaduktaṃ siddhāntaśiromaṇau upacayamupayāti śauklyamindostyajata inaṃ vrajataśca mecakatvam . jalamayamaṇḍalasya golakatvāt prabhavati tīkṣṇaviṣāṇarūpatā'syeti . sūryācandramasoryau sannikarṣaviprakarṣau tayoravasānaṃ darśapūrṇimayoḥ sampadyate . tadāha gobhilaḥ yaḥ paro viprakarṣaḥ sūryācandramasoḥ sā paurṇamāsī . yaḥ paraḥ sannikarṣaḥ sā'māvāsyeti nanvatra candrakalānāṃ sūryapraveśanirgamau pratīyete somotpattau tu vahnyādidevatāsu . nāyaṃ doṣaḥ asmadādidarśanāpekṣayā jyotiḥśāstrasya pravṛttatvāt . somotpattau tu vahnyādidevatānāṃ tattatkalāprayuktā tṛptirvivakṣitā . yadi sūrye praveśanirgamau yadi vā vahnyādidevatāsu, sarvathāpi kalāprayuktā eva pratipadāditithayaḥ . nanu sāvanadineṣu sauradivaseṣu ca nirṇayamupekṣya cāndratithiṣveva kuto nirṇayodyama iti cet . sandehasadbhāvāditi vrūmaḥ . na khalu saurasāvanādidivasayoḥ sandehasadbhāvo'sti niyataparimāṇatvāt . tacca brahmasiddhānte'bhihitam sāvanaṃ syādahorātramudayādodayādraveḥ . ravestriṃśastu rāśyaṃśastithisambhoga aindavamiti . ekasmin rāśau yāvantaṃ kālaṃ ravirvartate tāvataḥ kālasya triṃśo yo'yamaṃśaḥ sa sauro divasaḥ tithirekā kalā tatsambhoga indoryāvatā kālena niṣpadyate tadaindavaṃ dinam . na cātra saurasāvanayoriva cāndre'pi dine sandehābhāvaḥ śaṅkanīyaḥ hrāsavṛddhivaśena sandehasadbhāvāt . hrāsavṛddhī ca gargeṇa darśite kharvo darpastathā hiṃsrastrividhaṃ tithilakṣaṇam . dharmādharmavaśādevaṃ tithistredhā vivakṣiteti . kharvā samatithiḥ . darpā vṛddhiyuktā hiṃsrāpakṣayayuktā . tasyaitasya traividhyasya viparivartanaviśeṣeṇa tithiḥ saṃpūrṇā khaṇḍā ceti dvaividhyamāpadyate . tatra saṃpūrṇā skandapurāṇe darśitā pratipatprabhṛtayaḥ sarvā udayādodayādraveḥ . saṃpūrṇā iti vikhyātā harivāsaravarjitāḥ iti . harivāsara ekādaśī . yā tu noktalakṣaṇā sā svaṇḍatithiḥ . tatra saṃpūrṇāyāṃ vidhiniṣedhayornāsti sandehaḥ . svaṇḍatithau tu vidhiniṣedhavyavasthāmāha gārgyaḥ . nimittaṃ kālamādāya vṛttirvidhiniṣedhayoḥ . vidhiḥpūjyatithau tatra niṣedhaḥ kālamātrake . tithīnāṃ pūjyatā nāma karmānuṣṭhānayogyatā . niṣedhastu nivṛttyātmā kālamātramapekṣate iti . evañca sati khaṇḍatithau pūjyatvaṃ nirṇetavyaṃ bhavati . tatra pratipadamārabhya pañcaśaśyantāstithayaḥ krameṇa nirṇīyante .
     kālamādhavīyagranthe vistarodraṣṭavyaḥ . kārikābhiśca mādhavena tattattithibhedeṣu khaṇḍaviśeṣagrāhyatā prasaṅgāgatamāsādinirūpaṇapūrvakaṃ darśitā yathā vyākhyāya mādhavācāyyo dharmān pārāśarānatha . tadanuṣṭhānakālasya nirṇayaṃ vaktumudyataḥ . artho'nukramyate ślokairakhilo nirṇanīṣitaḥ . tāvataivānutiṣṭhāsurniḥsandehaṃ prabartatām . tato mīmāṃsucittasya samādhānāya tat punaḥ . vivariṣye yathānyāyaṃ śrutismṛti vacovalāt . pañca prakaraṇānyatra teṣūpodghātavatsarau . pratipacchiṣṭatithayo nakṣatrādiriti kramaḥ . 1 upodvāte kālasattvaṃ tasya nirṇayayogyatā . īśvaro nityakālātmā cintanīyaḥ sa karmasu . janyakāle'vdamukhyatva muktametaccatuṣṭayam . avdāyanartumāsāśca pakṣaḥ prakaraṇāntare 2 . avdaḥ pañcavighaścāndro vratādau tilakādike . sujanmādivrate sauro gosatrādiṣu sāvanaḥ . trayopyācāryasevādau vikalpyante nijecchayā . āyurdāye tu nākṣatrī vārhaspatyo'dhivatsaraḥ . cāndrāṇāṃ prabhavādīnāṃ pañcake pañcake yugam . saṃparīdādanvityecchabdapūrvāstu vatsarāḥ . tilo yavo vastradhānye rajarta dīyate'tra tu . ugre karmaṇi śānte ca sto'yane dakṣiṇottare . vasantādyṛtavo dvedhā cāndrāḥ saurāśca cāndrakāḥ . caitrādyā atha mīnādyā meṣādyā vā vivasvataḥ . teṣvādhānādayastadvat ṣaṇmūrtivratapūjanam . māsāstu sāvanaḥ sauraścaḥndro nākṣatra ityamī . darśāntaḥ pūrṇimānto vā cāndro'sau vipravaiśyayoḥ . saurorājñaḥ sāvanastu yajñe jyautiṣike paraḥ . māghādimāsabhedeṣu tiladānādayaḥ smṛtāḥ . cāndro'dhimāso'saṃkrāntaḥ sontarbhavati cottare . asaṃkrāntāvekavarṣe dvau cetsaṃsarpaādimaḥ . kṣayamāso dvisaṃkrāntaḥ sa cāharpatisaṃjñakaḥ . etau tyājyau vivāhādau saṃsarpāharpatī ubhau . śuddhau śraute tathā smārte malamāso vivicyate . kāmyārambhaṃ tatsamāptiṃ malamāse vivarjayet . ārabdhaṃ malamāsāt prākkṛcchrasatrādikaṃ ca yat . tatsamāpyaṃ sāvanasya māsasyānatilaṅghanāt . ārambhasya samāpteśca madhye cet syāt malimlucaḥ . pravṛttamakhilaṃ kāmyaṃ tadānuṣṭheyameva tu . kārīryādi tu yat kāmyaṃ tasyārambhasamāpane . kāryakālavilambasya pratīkṣāyā asambhavāt . ananyagatikaṃ nityamagnihotrādi na tyajet . gatyantarayutaṃ nityaṃ somayāgādi varjayet . agati grahaṇasnānaṃ jāteṣṭi, rgatisaṃyutam . dvayaṃ gaimittikaṃ tasya vyavasthā nityavanmatā . śuddhamāsa mṛtānāṃ syānmaline prathamāvdikam . malamāsamṛtānāntu male syādāvidkāntaram . daive mukhyaḥ śuklapakṣaḥ kṛṣṇaḥ pitrye viśiṣyate . tṛtīye tu 3 prakaraṇe ṣarṇitā pratipattithiḥ . pratipannāma vijñeyā candrasya prathamā kalā . śuklapakṣe viśeccandraṃ kṛṣṇapakṣe viniḥsaret . śuddhā viddhā tithiḥ śuddhā hīnātithyānyayāhani . udaye pūrvayā tithyā vidhyate trimuhurtakaiḥ . sāyantūttarayā tadvannyūnayā tu na vidhyate . vedhyāpi trimuhūrtaiva na nyūnā vedhamarhati . śuddhāyāṃ nāsti sandeho daive pitrye ca karmaṇi . upavāsaścaikabhaktaṃ naktaṃ cāyācitaṃ vratam . dānañca ṣaḍvidhaṃ daivaṃ kramādatra vivicyate . ekoddiṣṭaṃ pārvaṇañca pitryaṃ dvividhamīryate . śuklapakṣe darśaviddhā kṛṣṇe viddhā dvitīyayā . upoṣyā pratipacchukle mukhyā syādāparāhṇikī . tadabhāve tu sāyāhṇavyāpinī parigṛhyatām . prātaḥsaṃgavamadhyāhnāparāhṇāḥ sāyamityasau . atrāhnāṃ pañcadhā bhāgo mukhyo dvitryādibhāgataḥ . abhāve'pi pratipadaḥ saṃkalpaḥ prātariṣyate . tithistriyāmato'rvāk cet tithyante pāraṇaṃ bhavet . vahnyutsavaṃ ca pūrvedyurupavāsavadācaret . mukhyatithyantarāye tu tithiśeṣo'pi gṛhyatām . śuddhā'dhikā tu kṛṣṇāpi pūrvā saṃpūrtisaṃbhavāt . grahītavyā tvekabhakte madhyāhnavyāpinī tithiḥ . paredyureva pūrvedyureva vyāptirdimadvaye . nobhayatrobhayatrāṃśe sāmyaṃ vaiṣamyamityamī . ṣaṭ pakṣāsteṣu caikaikavyāptau saivātra gṛhyatām . dvinadvaye'pi tadvyāptāvavyāptau caikadeśataḥ . samavyāptau ca pūrvaiva vaiṣamye tvadhikeṣyatām . anyāṅgasyaikabhaktasya kālastvaṅgyanusārataḥ . upavāsa pratinidhestithiḥ syādupavāsavat . pradoṣavyāpinī nakte tithirvyāptirdinadvaye . avyāptirvāthavāṃśena vyāptiḥ syāt sarvathottarā . sauranakte tu sāyāhnavyāpinī na pradoṣagā . ayācite tu tithayaḥ svīkāryāḥ upavāsavat . sodayatrimuhūrtāyāṃ kuryāddānaṃ vratāni ca . ubhayatra tathātve tu pūrvedyustadanuṣṭhitiḥ . paratraiva tathātvaṃ cet pūrvā grāhyā tithikṣaye . titheḥ sāmye ca vṛddhau ca gṛhyatāṃ tithiruttarā . asparśe caikadeśasya vyāptau pūrvaiva gṛhyatām . ekoddiṣṭe tu madhyāhnayuktā syādekamaktavat . ekadeśe samavyāptau kṣaye pūrvā'nyathottarā . kutapādya parāhṇasya vyāptirāvdika uttamā . tadabhāve'parāhṇasya vyāpikā gṛhyatāṃ tithiḥ . kṣaye pūrvottarā vṛddhau vyāptiścedaparāhṇayoḥ . na grāhyatithigau vṛddhikṣayāvūrdhvatithestu tau . sāmye tvardhatithergrāhyā paraviddhaiva vṛddhivat . na spṛśatyaparāhṇau cet pūrvā syāt kutapo vṛthā . vaiṣamyeṇaikadeśasya vyāptau grāhyā mahattvataḥ . sāmyena cet kṣaye pūrvā parā syādvṛddhisāmyayoḥ . vṛddhisāmyakṣayā grāhya tithigā nordhvagā iha . 4 dvitīyādyāstu parvāntāsturyaprakaraṇoditāḥ . sañcāraṇīyaḥ sāmānyatithiṣu pratipannayaḥ . kvacit kvacidviśeṣo'sti so'yamatrābhidhīyate . pūrvedyurasatī prātaḥ paredyustrimuhūrtagā . sā dvitīyā paropoṣyā pūrvaviddhā tato'nyathā . rambhātṛtīyā pūrvāsyāduttarā syād vratāntare . pare'hni nāsti cet pūrvaviddhāpyastu vratāntare . muhūrtamātrasattve'pi dine gaurīvrataṃ pare . śuddhādhikāyāmapyevaṃ gaṇayogapraśaṃsanāt . caturthī tu paropoṣyā gaṇanāthavratasya tu . madhyāhnavyāpinī pūjyā tadvannāgacaturthyapi . paredyureva madhyāhnavyāptau vighnasya sottarā . anyathā pūrvaviddhaiva mātṛyogapraśastitaḥ . pūrvedyureva tadvyāptau pūrvā sarpapriyā tithiḥ . no cet sarpasya pañcamyā yoge'tyantaṃ praśasyate . gauryāḥ śuddhājayāyuktā, nāgaviddhā niṣiddhyate . sarvatra pañcamī pūrvā grāhyā skandavrate parā . nāgaviddhā skandaṣaṣṭhī sā niṣiddhā vratāntare . uttarasyā alābhe tu nāgaviddhāpi gṛhyatām . vināśādvā pare'bhāvāt nāgaviddhā na doṣakṛt . saptamī pūrvaviddhaiva vrateṣu nikhileṣvapi . alābhe pūrvaviddhāyāḥ paraviddhāpi gṛhyatām . vratamātre'ṣṭamī kṛṣṇā pūrvā śuklāṣṭamī parā . dūrvāṣṭamī tu śuklāpi pūrvaviddhā vidhīyate . pakṣadvaye'pyuttaraiva śivaśaktimahotsave . jyeṣṭharkṣayoge pūrvaiva grāhyā jyeṣṭhāvrate tithiḥ . madhyāhnādūrdhvamṛkṣaṃ cet paredyuḥ sā praśasyate . jyeṣṭharkṣabhānuvārābhyāṃ yuktāṣṭampatidurlabhā . jayantyākhyaṃ vrataṃ bhinnaṃ kṛṣṇajanmāṣṭamīvratāt . śuddhā ca saptamī viddhetyevaṃ janmāṣṭamī dvidhā . saptamī cenniśīthātprāgviddhā śuddhānyathā bhavet . śuddhāyāṃ nāsti sandeho viddhā ca trividheṣyate . niśīthayogaḥ pūrvedyuḥ paredyurvā dvayoruta . pūrvaiva prathame pakṣe paraivottarapakṣayoḥ . aṣṭamī rohiṇī śuddhā jayantī sā caturvidhā . śuddhā śuddhādhiketyevaṃ viddhāviddhādhiketi ca . śuddhāyāmapi viddhāyāṃ na sambhāvyottarā tithiḥ . śuddhādhikāyāṃ yogaḥ syādekasminvā dinadvaye . naikayoge'sti sande ho dviyoge prathamaṃ dinam . sadā niśīthe paścādvetyuttamo madhyamo'dhamaḥ . yogastridhāpi pūrvedyuḥ sampūrṇatvādupoṣaṇam . viddhādhikāyāmapyekadinayoge sa gṛhyatām . dvayoryogastridhā bhinno niśīthe vṛttibhedataḥ . tadvṛttirdina ekasminnubhayornaumayoriti . ekasmiṃścet taddinaṃ syāt pakṣayorantyayoḥ parā . budhe some jayantī cedvāre sātiphalapradā . tithyṛkṣayordvayorante uttamaṃ pāraṇaṃ bhavet . ekasyānte madhyamaṃ syādutsavānte'dhamaṃ smṛtam . yasmin varṣe jayantyākhyo yogo janmāṣṭamī tadā . antarbhūtā jayantyāṃ syādṛkṣayogapraśastitaḥ . navamī pūrvabiddhaiva pakṣayorubhayorapi . madhyāhne rāmanavamī punarvasusamanvitā . grāhyā naivāṣṭamīyuktā sanakṣatvāpi vaiṣṇavaiḥ . kṛṣṇā pūrvottarā śuklā daśamyeva vyavasthitā . jayantīvratavannityaṃ kāmyaṃ caikādaśībratam . aruṇodayavedho'tra vedhaḥ sūryodaye tathā . uktau dvau daśamīvedhau vaiṣṇavasmārtayoḥ kramāt . kalākāṣṭhādivedho'pi grāhyo'tra trimuhūrtavat . vaikhānasādyāgamoktadīkṣāṃ prāpto hi vaiṣṇavaḥ . viddhā tyājyā vaiṣṇavena śuddhāpyādhikyasambhave . ekādaśī dvādaśī vādhikā cettyajyatāṃ dinam . pūrvaṃ tyājya muttaraṃ syāditi vaiṣṇavanirṇayaḥ . ekādaśī dvādaśī cetyubhayaṃ vardhate yadā . tadā pūrbadinaṃ tyājyaṃ smārtairgrāhyaṃ paraṃ dinam . ekādaśīmātravṛddhau gṛhiyatyordhyavasthitiḥ . upoṣyā gṛhibhiḥ pūrvā yatibhistūttarā tithiḥ . dvādaśīmātravṛddhau tu śuddhāviddhe vyavasthite . śuddhā pūrvottarā viddhā smārtanirṇaya īdṛśaḥ . śravaṇena yutā cet syāddvādaśī sā hi vaiṣṇavaiḥ . smārtaiścopoṣaṇīyā syāttyajedekādarśī tadā . upavāsavratādanyavrate sārdhamuhūrtakaiḥ . saptabhirdaśamīviddhāmetāmekādaśīṃ tyajet . dvādaśī pūrvaviddhaiva nikhileṣu vrateṣvapi . śuklatrayodaśī pūrvā parā kṛṣṇatrayodaśī . alābhe sāpi pūrvaiva parā'naṅgatrayodaśī . yā śuklā gṛhyate pūrvā gṛhyatāṃ sāparāhiṇakī . caturdaśyuttarā śuklā pūrvā kṛṣṇacaturdaśī . udaye dvimuhūrtāpi grāhyānantavrate tithiḥ . śuklāpi rātriyuktā syāccaitraśrāvaṇamāsayoḥ . śuklā sarvāpi pūrvaiva yadi syādāparāhiṇakī . pradeṣe vā niśīthe vā dvayorvā yāsti sā bhavet . śivarātrivrate tatra dvayoḥ sattā praśasyate . tadabhāve niśīthekavyāptāpi parigṛhyatām . tasyāścāsambhave grāhyā pradoṣavyāpinī tithiḥ . tithyante pāraṇaṃ yāmatrayādarvāk samāpane . anyathā pāraṇaṃ prātaranyatithyupavāsavat . pūrvaviddhaiva sāvitrīvrate pañcadaśī tithiḥ . nāḍyo'ṣṭādaśa bhūtasya syuśca tatra pare'hani . vratāntarāṇi sarvāṇi pare'hanyeva sarvadā . śrāddhe'parāhṇakālīno darśa āvdikavanmataḥ . dinadvaye'pyekadeśavṛttau grāhyo mahattvataḥ . tulyatvaṃ cedekadeśakṣaye pūrvo'nyathottarāḥ . kṛtsnavyāptau dvayorahnoruttarastithivṛddhitaḥ . sāgnyanagnivyavasthā syānna cet syādaparāhṇayoḥ . pūrvedyuḥ sāgnikaḥ kuryāduttaredyurniragnikaḥ . parvapratipadoḥ sandhirmadhyāhne vā tataḥ purā . anvādhānaṃ pūrvadine yāgaḥ sandhidine bhavet .. ūrdhvaṃ madhyāhnataḥ sandhāvanvādhānaṃ tu taddine . iṣṭiṃ paradine kuryādanyo vājasaneyinaḥ . yastu vājasaneyī syāttasya sandhidināt purā . na kvāpyanvāhitiḥ kintu sadā sandhidine hi sā . sandhiścet saṅgavādūrdhvaṃ prākcedāvartanādraveḥ . sā paurṇamāsī vijñeyā sadyaskālavidhau tithiḥ . vṛddhiḥ pratipadoyāsti tadūrdhvaṃ parvaṇi kṣiyet . kṣayasyārdhaṃ tathā hitvā sandhirniścīyatāṃ tadā . vaudhāyanamate darśaśrāddhaṃ ceṣṭirviśiṣyate . dvitīyā trimuhūrtā cet pratipad cāparāhṇikī . anvādhānaṃ caturdaśyāṃ darśasyānte'pi vartayet . darśaśrāddhaṃ tathā kāryamiti vaudhāyanoditam . iṣṭyādivikṛtiḥ sarvā parvaṇyeveti nirṇayaḥ 5 prakaraṇe nakṣatranirṇayo vistarabhayānna darśitaḥ .
     darśādiśrāddhe'nyatra coktaṃ yathā darśo yatrāparāhṇaṃ spṛśati sa divasaḥ śrāddhakālodvayoścedyatrānalpo yadāsau yadi bhavati samaḥ kṣīyamāṇe tu pūrvaḥ . vṛddhau sāmye tvanagneryuvativṛṣalayośca śva evāhitāgneḥ pūrvo na kvāparāhṇaṃ spṛśati kutapasaṃsparśato'yaṃ vidhiḥ syāt . sāyantanyaparatra cenmṛtatithiḥ saivāvdike māsike grāhyā sā dvyaparāhṇayoryadi tadā yatrādhikā sā matā . tulyā cedumayāparāhṇasamaye pūrvā na cet saṅgaye pūrvaiva trimuhūrtagāstasamaye no cet paraivocitā . tithiviśeṣakṛtye khaṇḍatithiviśeṣagrahaṇaṃ taṃttacchabde uktaṃ vakṣyate ca . tithitattvādau dṛśyam . pratipadātithiviśeṣāṇāmubhayadinavyāptyādau nirṇayaḥ nirṇayasindhau darśito yathā
     śuklapratipadaparāhṇavyāpitve pūrvā grāhyā yugmavākyāt pratipatsammukhī kāryā yā bhavedāparāhṇikīti skāndokteḥ śuklā syāt pratipattithiḥ prathamataścet sāparāhṇe bhavediti dīpikokteśca . aparāhṇaśca pañcadhā bhakte dine caturtho bhāgaḥ . tadabhāve sāyāhnavyāpinī grāhyā tadabhāve tu sāyāhnavyāpinī parigṛhyatāmiti mādhavokteḥ kṛṣṇā tu parā kṛṣṇā tūttarato'khileti dīpikokteḥ kṛṣṇāpi pūrvaivetyanantabhaṭṭāḥ .
     dvitīyā tu kṛṣṇā pūrvā śuklottarā iti hemādriḥ, kṛṣṇā dvitīyādimā pūrvāhṇe yadi sā sitā tu parataḥ sarvā iti dīpikokteḥ mādhavānantabhaṭṭamate tu sarvāpi dvitīyā parā tathā ca mādhavaḥ pūrvedyurasatī prātaḥ paredyustrimuhūrtagā . sā dvitīyā paropoṣyā pūrvaviddhā tato'nyathā iti
     tṛtīyā tu sarvamate rambhāvyatiriktā paraiva tena yugmavākyaṃ rambhāvrataviṣayam rambhākhyāṃ varjayitvā tu tṛtīyāṃ dvijasattama! anyeṣu sarvakāryeṣu gaṇayuktā praśasyata iti brahmavaivartāt gaurīvrate tu viśeṣamāha mādhavaḥ muhūrtamātrasattve'pi dine gaurīvrataṃ pare . śuddhādhikāyāmapyevaṃ gaṇayogapraśaṃsanāditi .
     caturthyapi sarvamate gaṇeśavratātiriktā paraiva yugmavākyāt ekādaśī tathā ṣaṣṭhī amāvāsyā caturthikā . upoṣyāḥ parasaṃyuktāḥ parāḥ pūrveṇa saṃyutāḥ iti mādhavīye vṛhadvasiṣṭhokteśca
     nāgacaturthī tu madhyāhnavyāpinī pañcamīyutā ca grāhyā iti nirṇayāmṛte mādhavīye coktam yugaṃ madhyaṃdine yatra tatroṣoṣya phaṇīśvarān . kṣīreṇāpyāyya pañcamyāṃ pūjayet prayato naraḥ . viṣāṇi tasya naśyanti na tān hiṃsanti pannagāḥ iti mādhavīye devalokteḥ yugaṃ caturthī . pūrvatra madhyāhnavyāptau pūrvā anyapakṣeṣu paraiva pañcamyāṃ pūjokteḥ gaṇeśavrate tṛtīyāyutaiva caturthī caturthī tu tṛtīyāyāṃ mahāpuṇyaphalapradā . kartavyā vratibhirvatsa! gaṇanātha sutoṣiṇī iti hemādrau vrahmavaivartāt . mādhavoye tu gaṇeśavrate madhyāhnavyāpinī mukhyā caturthī gaṇanāthasya mātṛviddhā praśasyate . madhyāhnavyāpinī cet syāt parataścet pare'hani iti vṛhaspativacanāt prātaḥ śuklatilaiḥ snātvā madhyāhne pūjayennṛpa! iti tatkalpe'bhidhānācca tena paradine tathānve parā anyathā pūrvetyuktam vastutastu yatra bhādraśuklacaturthyādau gaṇeśavrataviśeṣe madhyāhnapūjoktā tadviṣayāṇyeva prāguktavacanāni na tu sārvatrikāṇi . saṃkaṣṭacaturthyādau bahūnāṃ karmakālānāṃ bādhāpatteḥ tena sarvatra gaṇeśavrate pūrvaiveti siddham . saṃkaṣṭacaturthī tu candrodayavyāpinī grāhyā dinadvaye tathātve mātṛyogasya sattvāt pūrveti kecit . anye tu muhūrtatrayādirūpasya tṛtīyāyogasyābhāvātparadine mādhavoktamadhyāhnavyāpisattvāt saṃpūrṇatvācca paretyācakṣate . dinadvaye tadabhāte tu paraiva . gaurīvrate tu pūrvaiva . gaṇeśagaurībahulāvyatiriktāḥ prakīrtitāḥ . caturthyaḥ pañcamīviddhā devatāntarayogataḥ iti madanaratne brahmavaivartāt
     pañcamī tu mādhavamate sarvāpi pūrvā caturthīsaṃyutā kāryā pañcamī parayā na tu . daive karmaṇi pitrye ca śuklapakṣe tathā siteti hārotokteḥ hemādrimate tu kṛṣṇā pūrvā sitā parā kṛṣṇā pūrvayutā sitā parayutā syāt pañcamī iti dīpikokteḥ vastutastu hārītoktirupavāsaviṣayā pratipatpañcamī caiva sāvitrībhūtapūrṇimā . navamī daśamī caiva nopoṣyāḥ parasaṃyutāḥ iti vrahmavaivartāt yattu pañcamī tu prakartavyā ṣaṣṭhyā yuktā tu nārada! ityāpastambīyam tat skandavrataparam skandopavāse svīkāryā pañcamī parasaṃyutā iti vākyaśeṣāditi mādhavaḥ tannāgapūjāviṣayamityanantabhaṭṭanirṇayāmṛtādayaḥ . camatkāracintāmaṇau ca pañcamī nāgapūjāyāṃ kāryā ṣaṣṭhīsamanvitā . tasyāntu tuṣitā nāgā itarā sacaturthikā iti tena nāgapūjādau paraiva . yattu madanaratnadivodāsīyayoḥ śrāvaṇapañcamyatiriktā pūrvetyuktaṃ śrāvaṇe pañcamī śuklā saṃproktā nāgapañcamī . tāṃ parityajya pañcamyaścaturthīsahitā hitāḥ iti saṃgrahokteḥ, gaṇeśaskandayogābhyāṃ kramānnāgaḥ śubhāśubhaḥ . mitrāmitre tayoḥ patre nāgānāmākhubarhiṇau iti ṣaṭtriṃśanmatācca śrāvaṇapañcamyatiriktāyāḥ nāgapañcamyāścaturthīyutatvamuktaṃ tadupavāsādiviṣayam . patre vāhane .
     ṣaṣṭhī sarvamate skandavratātiriktā paraiva yugmavākyāt nāgaviddhā na kartavyā ṣaṣṭhī caiva kadācana iti skāndācca nirṇayāmṛte ṣaṣṭhī ca saptamī caiva vāraścedaṃśumālinaḥ . yogo'yaṃ padmako nāma sūryakoṭigrahaiḥ samaḥ .
     saptamī pūrvaiva yugmavākyāt ṣaṣṭhyā yutā saptamī ca kartavyā tāta! sarvadā iti skāndācca .
     aṣṭamī tu sarvamate kṛṣṇā pūrvā sitā parā vratamātre'ṣṭamī kṛṣṇā pūrvā śuklāṣṭamī parā iti mādhavokteḥ parayuk śuklāṣṭamī pūrvayuk kṛṣṇā iti dopikokteśca śivaśaktyutsave tu kṛṣṇāpyuttarā pakṣadvaye'pyuttaraiva śivaśaktimahotsavaḥ iti mādhavokteḥ divodāsīye bhaviṣye yadā yadā sitāṣṭamyā budhavāro bhavet kvacit . tadā tadā hi sā grāhyā ekabhaktāśane nṛpa! . sandhyākāle tathā caitre pasupte ca janārdane . budhāṣṭamī na kartavyā hanti puṇyaṃ purātanam antyaṃ padyaṃ hemādrau na dhṛtam .
     navamī tu sarvamate pūrvā yummavākyāt na kuryānnavamīṃ tāta! daśamyā tu kadācana iti skāndācca .
     daśamī pūrvā parā veti hemādriḥ kṛṣṇā pūrvottarā śuklā daśamyevaṃ vyavasthitā iti mādhavaḥ vastutastu mukhyā navamīyutaiva grāhyā daśamī tu prakartavyā sadurgā dvijasattama! ityāpastambokteḥ yattu saṃpūrṇā daśamī kāryā pūrvayā parayā'tha vā ityagnirasoktaṃ tannavamīyuktā'lābhe audayikī grāhyetyevaṃ neyam . ekādaśīnirṇayastu kālamādhavīyānusāreṇa ekādaśīśabde 1488 pṛ° uktaḥ . mahādvādaśyādinirṇayaḥ ni° si° yathā athāṣṭau mahādvādaśyaḥ tatra śuddhādhikaikādaśīyuktā dvādaśī unmīlinī 1 saṃjñā dvādaśyeva śuddhādhikā vardhate cetsā vañjulī 2 vāsaratrayasparśinī trispṛśā 3 agre parvaṇaḥ saṃpūrṇādhikatve pakṣavardhinī 4 . puṣparkṣayutā jayā 5 śravaṇayutā vijayā 6 punarvasuyutā jayantī 7 rohiṇīyutā pāpanāśinī 8 etāḥ pāpakṣayamuktikāma upavaset . atra mūlaṃ hemādrau jñeyam . ekādaśīdvādaśyorekāhe tantreṇopravāsaḥ, pārthakye tu śaktasyopavāsadvayam ekādaśīmupoṣyaiva dvādaśīṃ samupoṣayediti viṣṇurahasyāt aśaktau tu dvādaśyāmeva evamekādaśīṃ tyaktā dvādaśīṃ samupoṣayet . pūrvavāsarajaṃ puṇyaṃ sarvaṃ prāpnotyasaṃśayamiti tatraivaukteḥ . yadā tvalpā dvādaśī tadoktaṃ mātsye yadā bhavati svalpāpi dvādaśī pāraṇādine . ūṣaḥkāle dvayaṃ kuryātprātarmādhyāhnikaṃ tadā . nāradīye'pi alpāyāmatha viprendra! dvādaśyāmaruṇodaye . snānārcanakriyāḥ kāryā dānahomādisaṃyutāḥ iti saṅkaṭe tu mādhavīye devalaḥ saṅkaṭe viṣame prāpte dvādaśyāṃ pārayetkatham . adbhistu pāraṇāt kuryāt punarbhuktaṃ na doṣakṛditi . saṅkaṭe trayodaśīśrāddhapradīṣādau . atra kecidāhuḥ apakarṣavākyānyanāhitāgniviṣayāṇi agnihotrādīnāṃ śrautatvenāpakarṣāyogāditi . dvādaśyāṃ ca prathamapādamatikramya pāraṇaṃ kāryam dvādaśyāḥ prathamaḥ pādo harivāsarasaṃjñitaḥ . tamatikramya kurvīta pāraṇaṃ viṣṇutatparaḥ iti nirṇayāmṛte madanaratne ca viṣṇudharmokteḥ . atra kecit saṅgirante yadā bhūyasī dvādaśī tadāpi prātarmuhūrtatraye pāraṇaṃ kāryam sarveṣāmupavāsānāṃ prātareva hi pāraṇamiti vacanāditi . asmadguravastu bahūnāṃ karmakālānāṃ vinā kāraṇaṃ bādhāpatteḥ prāgudagvacanaiśca alpadvādaśyāmevāpakarṣavighānādaparāhṇa eva kāryam . prātaḥ śabdastu sāyaṃ prātardvijātīnāmaśanaṃ śruticoditamiti vadaparāhṇavācitve'pyupapannaḥ na ca vākyavaiyarthyaṃ punarbhojanasāyaṃpāraṇanivṛttyarthatvāttasyetyāhuḥ . pramādena ekādaśyupavāsātikrame aparārke vārāhe ekādaśī viplutā ceddvādaśīparataḥ sthitā . upoṣyā dvādaśī tatra yadīcchetparamaṃ padamiti kaiścittu vaiṣṇavaṃ padamiti paṭhitam atrāvirodhino niyamāḥ sarvavrateṣu boddhavyāḥ . anye ca navarātre vakṣyante iti dik .
     dvādaśī tu pūrvaiva yugmavākyāt dvādaśī tu prakartavyā ekādaśyā yutā prabho! iti skāndācca .
     trayodaśī tu sarvamate śuklā pūrvā, kṛṣṇottarā trayodaśatithiḥ pūrvaḥ sito'thā'sitaḥ paścāditi dīpikokteḥ śuklā trayodaśī pūrvā parā kṛṣṇā trayodaśīti mādhavīyācca
     caturdaśī sarvamate kṛṣṇā pūrvā, śuklottarā, upavāse tu dvayyapi pareti madanaratne .
     paurṇamāsyamāvāsye tu sāvitrīvrataṃ vinā pare grāhye bhūtaviddhe na kartavye darśapūrṇe kadācana . varjayitvā muniśreṣṭha! sāvitrīvratamuttamamiti brahmavaivartāt amāyāṃ yogaviśeṣamāhā'parārke śātātapaḥ amāvasyāṃ bhavedvāro yadā bhūmisutasya vai . jāhnavīsnānamātreṇa gosahasraphalaṃ labhet . amā vai somavāreṇa ravivāreṇa saptamī . caturthī bhaumavāreṇa viṣuvatsadṛśaṃ phalam tatraiva vyāsaḥ sinīvālī kuhūrvāpi yadi somadine bhavet . gosahasraphalaṃ dadyāt snānaṃ vai mauninā kṛtam . hemādrau vṛhanmanuḥ śravaṇāśvi dhaniṣṭhārdrānāgadaivatamastake . yadyamā ravivāreṇa vyatī pātaḥ sa ucyate . nāgadaivatam aśleṣā mastako mṛgaśiraḥ . prathamapāda ityanye sa ca sarveṣām .
     sarvatithiṣu varjyānyāha muhūrtadīpikāyām kuṣmāṇḍaṃ vṛhatīphalāni lavaṇaṃ varjyaṃ tilāmlaṃ tathā tailaṃ cāmalakaṃ divaṃ pravasatā śīrṣaṃ kapālāntrakam . niṣpāvāṃśca masūrikān phalamatho vṛntākasaṃjñaṃ madhu dyūtaṃ strīgamanaṃ kramāt pratipadādiṣvevamāṣoḍaśāt śīrṣaṃ nārikelam, kapālam alābu, antraṃ paṭolakam bhūpālaḥ kuṣmāṇḍaṃvṛhatīkṣāraṃ mūlakaṃ panasaṃphalam . dhātrī śiraḥ kapālāntraṃ nakhacarmatilāni ca . kṣurakarmāṅganāsevāṃ pratipatprabhṛti tyajet . nakhaṃ śimbī carma masūrikā pratipadāditithiṣu kuṣmāṇḍādibhakṣaṇaphalaṃ coktaṃ tithitattve smṛtyā yathā
     kuṣmāṇḍe cārthahāniḥ syādvṛhatyāṃ na smareddharim . bahuśatruḥ paṭole syād dhanahānistu mūlake . kalaṅkī jāyate vilve tiryagyoniśca nimbake . tāle śarīranāśaḥ syāt nārikele ca mūrkhatā . tumbī gomāṃsatulyā syāt kalambī gobadhātmikā . śimbī pāpakarī proktā pūtikā brahmaghātikā . vārtākau sutahāniḥ syāt cirarogī ca māṣake . mahāpāpakaraṃ māṃsaṃ pratipadādiṣu varjayet . prasaṅgāttithisādhanaprakāraḥ si° śi° ukto darśyate yathā ravi 12 rasai 6 rviravīndulavāhṛtāḥ phalamitāstithayaḥ karaṇāni ca . kurahitāni ca tāni bavāditaḥ śakunito'sitabhūtadalādanu . grahakalāḥ saravīndukalā hṛtāḥ khakhagajai 800 śca bhayogamitiḥ kramāt . atha hṛtā svagataiṣyaviliptiktāḥ svagatibhiśca gatāgatanāḍikāḥ mū° . vyarkendorbhāgā dviṣṭhāḥ . ekatra ravi 12 bhirbhājyāstatra phalaṃ gatāstithayaḥ . anyatra rasai 6 rbhājyāḥ . phalaṃ gatakaraṇāni . tāni tvekonāni bavādito bhavanti . kṛṣṇacaturdaśyardhādupari yānyavaśiṣyante trīṇi caturthaṃ pratipatprathamārdhe ca . etāni catvāri śakunitaḥ . śakunicatuṣyādanāgakintu(kiṃstu)ghnānīti śeṣaḥ . yasya grahasya nakṣatraṃ jñātumiṣyate tasya kalāḥ kāryāḥ . tathā candrārkayogasya kalāḥ kāryāḥ . ubhayatra śatāṣṭakena 800 hṛte prathamasthāne gatabhāni dvitīyasthāne gatayogāḥ . atha yānyavaśiṣṭāni tāni gatāni . tāni svasvaharacyutāni gamyāni syuḥ . teṣāṃ gatānāṃ sambandhinyo vikalāḥ svasvagatibhirbhājyāḥ . yallabhyate tā gataghaṭikā bhavanti . yadyeṣyāṇāṃ vikalā bhaktāstadaiṣyā ghaṭikā bhavanti . atropapattiḥ . yadi vyarkendoścakrāṃśai 360 striṃśat tithayī labhyante tadaibhiḥ kimiti . atra triṃśatāpavartite hare jāto dvādaśa haraḥ . atha yadi cakrāṃśaiḥ 360 ṣaṣṭiḥ 60 karaṇāni labhyante tadaibhiḥ kimiti . atrāpi ṣaṣṭyāvartite jāto haraḥ ṣaṇmitaḥ . atha yadi cakrakalābhiḥ 21600 saptaviṃśatirbhāni labhyante yogā vā tadebhiḥ kimiti . atrāpi saptaviṃśatyāpavartane kṛte jāto'ṣṭaśatī hara ubhayatra . atha ghaṭīkaraṇārthamanupātaḥ . yadi gatikalābhiḥ ṣaṣṭighaṭikā labhyante tadā gataiṣyābhiḥ kalābhiḥ kimiti phalaṃ gataiṣyā ghaṭikāḥ . atha kalāḥ ṣaṣṭyā guṇitā vikalāḥ syurityataḥ uktam atha hṛtāḥ svagataiṣyaviliptikā iti sarvamupapannam prami° . sū° si° tithyādyānayanaprakāra ukto yathā mabhogo'ṣṭaśatīliptāḥ khāśviśailāstathā titheḥ . grahaliptā bhabhogāptā bhāni bhuktyā dinādikam sū° si° . aṣṭaśatamitāḥ kalā nakṣatrabhogaḥ . prasaṅgāt tithibhogamāha . khāśviśailā iti . titherviśatyadhikasaptaśatamitāḥ 720 kalāstathā bhoga ityarthaḥ . yasya grahasya nakṣatrajñānamiṣṭaṃ tasya grahasya rāśayastriṃśadguṇyā aṃśā yojyāste ṣaṣṭiguṇitāḥ kalā yojyā iti paribhāṣayā kalā nakṣatrabhogabhaktāḥ phalaṃ grahasya gatanakṣatrāṇi śeṣaṃ vartamānanakṣatrasya gatakalāstasmāt tasya gatadinādyānayanamāha bhuktyeti . grahasya kalātmikayā gatyā śeṣadinādikaṃ gataṃ bhāgaharaṇena sādhyamevaṃ śeṣonādbhogādgatikalā bhāgenaiṣyadinādikaṃ sādhyam . atropapattiḥ . bhacakrabhogeṇa saptaviṃśatinakṣatrāṇyaśvinyādīni graho bhunaktyataḥ saptaviṃśatinakṣatrāṇāṃ cakrakalāḥ ṣaṭśatayutaikaviṃśatisahasramitā 21600 bhogastadaikanakṣatrasya ka ityanupātenāṣṭaśatakalābhogaḥ . evaṃ titheścāndramāsatriṃśāṃśāccāndramāsasya sūryacandrāntaraikabhagaṇasiddhatvācca . triṃśattithīnāṃ cakrakalābhogastadaikatitheḥ ka ityanupātena viṃśatyadhikasaptaśatakalābhogaḥ 720 . athāṣṭaśatakalābhirekaṃ nakṣatraṃ tadā grahakalābhiḥ kimityanupātena phalamaśvinyādīni grahabhuktāni śeṣakalā grahādhiṣṭhitanakṣatrasya gataṃ bhogāddhīnaṃ tasyaiṣyam . yadi grahagatyaikaṃ dinaṃ tadābhīṣṭakalābhiḥ kimityanupātena tasya gataiṣyadivasādyaṃ bhavati . evaṃ candrāddinanakṣatraṃ jñeyam raṅganā° . ravīnduyogaliptābhyo yogā bhabhorabhājitāḥ . gatā gamyāśca ṣaṣṭighnā bhuktiyogāptanāḍikāḥ sū° si° sūryacandrayogasya rāśyādikasya paribhāṣayā yāḥ kalāstābhyo yogā viṣkambhādayo bhabhogabhājitā bhabhogena pūrvoktena vibhaktā bhavanti . ekaikayogasya bhabhogamitau bhogaḥ sa pratyekaṃ tābhyo'panīya yanmitāḥ śuddhāstanmitā yogā gatāḥ . yasya bhogo na śuddhyati sa vartamāna ityarthaḥ . kalā bhabhogabhaktā gatā yogāstadagrimo vartamāna iti tātparyam . tasya śeṣaṃ gataṃ bhogāt patitameṣyaṃ tābhyāṃ ghaṭikādyānayanamāha . gatā iti . gatā eṣyāḥ . caḥ samuccaye . kalāḥ ṣaṣṭiguṇitāḥ kāryāstāmyo bhuktiyogāptanāḍikā ravicandrakalātmakaga yoryogena bhajanāllabdhā ghaṭikā gataiṣyā bhavanti . atropapattiḥ . sūryacandrayogamitasya grahasya nakṣatrāṇi viṣkambhādisañjñāni yogotpannatvādyogā atastadānayanaṃ pūrvoktavat . ataeva sūryacandragatiyogatulyatadgatyā ṣaṣṭisāvanaghaṭikāstadā gataiṣyā kalābhiḥ kā ityamupātena gataiṣyaghaṭikānayanaṃ yuktamuktam raṅganā° . arkonacandraliptābhyastithayo bhogabhājitāḥ . gatā gamyāśca ṣaṣṭighnā nāddhyo bhuktyantaroddhṛtāḥ sū° si° . pūrvārdhavyākhyānaṃ pūrvaślokapūrvārdharītyā jñeyamuttarārdhaṃ spaṣṭam . atropapattiḥ . tithibhīgakalābhirekā tithistadā sūryonacandrakalābhiḥ kā ityanupātena phalaṃ gatatithayo vartamānatithergataiṣye śeṣaśeṣonabhogakale tābhyāṃ gatyantarakalābhiranupātena gataiṣyaṭikāḥ pūrvavat raṅganā° . kalpe tithimānamuktaṃ si° śi° yathā vidhidine dinakṛddivasāḥ karendriyaśareṣubhuvo'rvuda saṃguṇāḥ . navanavāṅkakarābhrarasendavaḥ prayutasaṃguṇitā vidhuvāsarāḥ 16029990000000 . atropapattiḥ, ravivarṣāṇi dinīkṛtānīti sugamam . candrārkayoryāvantaḥ kalpe yogāstāvantaḥ kila śaśimāsāḥ . te tu yogā bhagaṇāntaratulyāḥ syuḥ . ubhayorapi prāggamanāt . ato magaṇāntaratulyāḥ śaśimāsā bhavanti . te triṃśadguṇāḥ śaśidivasā bhavantītyupapannam . yuge tithisaṃkhyā sū° si° uktā yathā .
     yuga ityupakrame cāndradinapramāṇamāha cāndrāḥ khāṣṭakhakhavyomakhāgnikhartuniśākarāḥ sū° si° . aṣṭāśvigajasaptabhūgonagasaptapañcabhūmitā yuge sūryasāvanadivanāḥ . cāndrā divasā yugatithaya ityarthaḥ . aśītiśūnyacatuṣkatrikhanṛpā ete triṃśadbhaktāścāndramāsā uktaprāyāḥ . anenaiva cāndradivasānāmupapattiḥ sūryacandrayorbhagaṇayorantarūpacāndramāsāstriṃśadguṇitā iti spaṣṭīkṛtāḥ raṅganā° . tithibhede devabhedapūjā pīyū° dhā° dhṛtavākye nīktā yathā tatra nāradaḥ yaddinaṃ yasya devasya taddine tasya saṃsthitiḥ agnipurāṇe'pi pratipadyagnipūjā syāt dvitīyāyāñca vedhasaḥ . daśamyāmantakasyāpi ṣaṣṭyāṃ pūjā guhasya ca . caturyāṃ gaṇanāthasya gauryāstatpūrvavāsare . sarasvatyā navamyāñca . saptamyāṃ bhāskarasya ca aṣṭamyāñca caturdasyāmekādaśyāṃ śivasya ca . dvādaśyāñca trayodaśyāṃ hareśca madanasya ca . śeṣādīnāṃ phaṇīśānāṃ pañcamyāṃ pūjanaṃ bhavet . parvaṇīndostithiṣvāsu pakṣadvayagatāsvapīti . pañcadaśasaṃkhyāyāṃ sū° si° udā° .
     strītve vaivāhikīṃ tithiṃ pṛṣṭāstatkṣaṇaṃ harabandhunā kumā° . puṃstve nikhilān niśi pūrṇimā tithīnupatasthe'tithirekikā tithiḥ naiṣa° .

tithikṛtya na° 7 ta° . tithivihite kārye tithikṛtye ca kṛṣṇādirvrate śuklādireva ca . vivāhādau smṛtaḥ sauraḥ śeṣeṣu sāvano mataḥ mala° ta° . tithiviśeṣe kṛtyāni ca tithitattve kālamādhavīyanirṇayasindhugranthaprabhṛtinivandheṣu dṛśyāni . tithibhedeṣu kṛtyākṛtyāni pī° dhā° vasiṣṭhoktāni yathā nodvāhayātropanayapratiṣṭhāsīmantacaulākhilavāstukarma . gṛhapraveśākhilamaṅgalādyaṃ kāryaṃ hi . māsādyatirtha kadācit . māsādyatithau śuklapakṣapatipadi atae kṛṣṇapakṣapratipadyetāni karmāṇi sukhena bhavantītyarthaḥ yadyeṣo'bhiprāyo'sammataḥ syāttadā pakṣādyatithāvitibrūyāt . saptāṅgacihnāni nṛpasya vāstuvratapratiṣṭhākhilamaṅgalāni . yātrāvivāhākhilabhūṣaṇādyaṃ kāryaṃ dvitīyādivase sadaiva . saṅgītavidyākhilaśilpakarmasīmantacaulānnagṛhapraveśam . kāryaṃ dvitīyādivase yaduktaṃ sadā gṛtīyādivase'pi kāryam . riktāsu vidyudbadhabandhaśastraviṣāgnighātādi ca yāti siddhim . yanmaṅgalantāsu kṛtaṃ vimūḍhairvimāśamāyāti tadāśu nūnam . riktāsu caturthīnavamīcaturdaśīṣu 4 . 9 . 14 . śubhāni kāryāṇi carasthirāṇi coktānyanuktānyapi yāni tāni . siddhiṃ prayāntyāśu ṛṇapradānaṃ vināśadaṃ nāgatithau vidheyam . abhyaṅgayātrāpitūkarmadantakāṣṭhaṃ vinā pauṣṭikamaṅgalāni . ṣaṣṭhyāṃ vidheyāni raṇīpayogyaśilpāni vastvambarabhūṣaṇāni . dvitīyāyāṃ tṛtīyāyāṃ pañcamyāṃ kathitānyapi . tāni sighyanti kāryāṇi saptamyāṃ nikhilānyapi . saṃgrāmayogyākhilavāstuśilpanṛpapramodākhilalekhanāni strīratnakāryākhilabhūṣaṇāni kāryāṇi kāryāṇi maheśatithyām . dvitīyāyāṃ tṛtīyāyāṃ pañcamyāṃ saptamītithau . uktāni yāni sidhyanti daśamyāṃ tāni sarvadā . vratopavāsā'khiladharmakṛtyaṃ suṇotsavādyā'khilavāstukarma . saṃgrāmayogyākhilavāstukarma viśve tithau sidhyati śilpakarma . pṛthivyāṃ yāni karmāṇi gharmapuṣṭiḥ śubhāni ca . carasthirāṇi dvādaśyāṃ yātrāṃ navagṛhaṃ vinā . vidhātṛgaurībhujagabhānvantakadineṣu ca . uktāni tāni sidhyanti trayodaśyāṃ viśeṣataḥ . yajñakriyāpauṣṭikamaṅgalāni saṃgrāmayogyākhilavāstukarma . udvāhaśilpā'khilabhūṣaṇādyaṃ kāryaṃ pratiṣṭhā khalu paurṇamāsyām . sadaiva darśe pitṛkarmamuktvā nānyadvidheyaṃ śubhapauṣṭikādyam . mūḍhaiḥ kṛtaṃ tatra śubhotsavādyaṃ vināśamāyātyacirādbhṛśaṃ tat pī° dhā° vasiṣṭhavacanam .

tithikṣaya pu° tithīnāṃ tiyyupalakṣitacandrakalānāṃ kṣayaḥ kṣayārambho yasmin . darśe amāvāsyāyām śabdārthakalpa° . 6 ta° . tithīnāṃ nāśe avame avamaśabde 431 pṛ° dṛśyam dinakṣayādayo'pyatra . kaurme pādme'pi dvau tithyantāvekavāre yatra sa syāddinakṣayaḥ vaśiṣṭhaḥ ekasmin sāvane tvahni tithīnāṃ tritayaṃ yadā . tadā dinakṣayaḥ proktastatra sāhasrikaṃ phalam . sāhasrikaṃ phalamiti māṅgalyetaravaidikakarmaparam . adhimāse dinapāte dhanuṣi ravau bhānulaṅghite māsi . cakriṇi supte kuryānno māṅgalyaṃ vivāhañca iti bhīmaparākramāt dinapāte dinakṣaye raghu° tithikṣayānayanañca sū° si° uktaṃ yathā sāvanāhāni cāndrebhyo dyubhyaḥ projjhya tithikṣayāḥ sū° si° . cāndrebhyo dyubhyo vakṣyamāṇacāndradivasebhyaḥ sakāśādityarthaḥ . tithiṣu cāndradineṣu sāvanadinānāmavaśeṣatulyaḥ kṣayo nyūnatvam . yadvā tithiśabdena sāvano divasastasya cāndradivasāt kṣaya iti svarūpameva vakṣyamāṇopayogāt paribhāṣitam raṅganā° . yuge tatsaṃkhyā sū° si° uktā yathā yuga ityupakrame tithikṣayā yamārthāśvidvyaṣṭavyomaśarāśvinaḥ 15082152 etanmitā ityarthaḥ .

tithipati pu° tithiviśeṣāṇāṃ patayaḥ . tithīnāmadhipatau sa ca mu° ci° ukto yathā tithīśāvahnikau gaurī gaṇeśo'hirguhoraviḥ . śivodurgāntako viśve hariḥ kāmaḥ śivaḥ śaśī mu° ci° etanmūlaṃ pīyūṣadhārāyāṃ dhṛtavasiṣṭhavacanaṃ yathā
     vahnirvighātādrisutā gaṇeśaḥ sarpo viśākho'ditijo maheśaḥ . durgā yamo viśvahariśca kāmaḥ śarvo niśeśaśca purāṇadṛṣṭāḥ iti svāmina iti śeṣaḥ . tithipatayaśca vṛ° saṃ° 99 a° anyathoktā yathā kamalajavidhātṛhariyamaśaśāṅkaṣaḍvaktraśakravasubhujagāḥ . dharmeśasavitṛmanmathakalayo viśve ca tithipatayaḥ . pitaro'māvāsyāyāṃ saṃjñāsadṛśāśca taiḥ kriyāḥ kāryāḥ . nandā bhadrā jayā riktā pūrṇā ca tāstrividhāḥ . yatra kāryaṃ nakṣatre taddaivatyāsu tithiṣu tatkāryam . vasiṣṭhavarāhavacanābhyāmuktadevānāṃ tattathiṣu pujeti na virodhaḥ .

tithipraṇī pu° tithiṃ praṇayati pra + nī--kvip . candre trikā0

tithiyugma na° tithyostithiviśepayoryugmam . dvitīyāditithisaptakayogarūpe yugme tāni ca sapta yugamāni nigame uktāni yathā yugmāgniyugabhūtānāṃ ṣaṇmunyorvasurandhrayoḥ . rudreṇa dvādaśīyuktā caturdaśyā ca pūrṇimā! pratipadāpyamāvāsyā tithyoryugmaṃ mahāphalam . etadvyastaṃ mahādoṣaṃ hanti puṇyaṃ purākṛtamiti . yugmaṃ dvitīyā . agnistṛtīyā . yugaṃ caturthī . bhūtaṃ pañcamī . ṣaḍ ṣaṣṭhī . muniḥ saptamī . vasuraṣṭamī . randhraṃ navamī . rudra ekādaśī . atra yugmāgnyādiṣu saptasu yugmeṣu pūrvatithiruttaraviddhā grāhyā uttarā tu pūrvaviddhetyuktaṃ bhavati . vedhaścātra trimūrtayoreva taduktaṃ kālamā° atra tithīnāṃ vedhaḥ paiṭhīnasinā darśitaḥ . pakṣadvaye'pi tithayastithiṃ pūrvāṃ tathottarām . trimirmūhūrtairvidhyanti sāmānyo'yaṃ vidhiḥ smṛtaḥ iti pūrvedyurudayānantaramamāvāsyā trimuhūrtā cait sā pratipadaṃ vidhyati . paredyurastamayāt prāk dvitīyā trimuhūrtā cet sāpi pūrvāṃ pratipadaṃ vidhyati trimuhūrtavyāptiḥ skandapurāṇe darśitā . yāṃ tithiṃ samanuprāpya yātyastaṃ padminīpriyaḥ . sā tithistaddine proktā trimuhūrtā ca yā bhavediti . śivarahasyasaurapurāṇayorapi yā prāpyāstamupaityarkaḥ sā cet syāt trimuhūrtikā . dharmakṛtyeṣu sarveṣu saṃpūrṇāntāṃ vidurbudhāḥ iti . vṛhadvasiṣṭho'pi yasyāṃ tithāvastamiyāt sūryastu trimuhūrtakaiḥ . yāgadānajapādibhyastāmevopakramettithimiti . evaṃ paiṭhīnasyādivākye trimuhūrtatvenaiva vedhasthiteḥ vaṅgānāṃ yogamātreṇaiva vaidhoktiḥ sāhasamātram . vedhakatithestrimūhūrtatve'pi viddhatithermuhūrtādivyāpitve'pi grāhyatā kālamādhavīye nirṇītā yathā . devalaḥ yāṃ tithiṃ samanuprāpya udayaṃ yāti bhāskaraḥ . sā tithiḥ sakalā jñeyā snānadānajapādiṣviti . vyāso'pi udayanneva savitā yāṃ tithiṃ pratipadyate . sā tithiḥ sakalā jñeyā dānādhyayanakarmasviti . bhaviṣyottarapurāṇe'pi vratopavāsaniyame ghaṭikaikā yadā bhavet . sā tithiḥ sakalā jñeyā pitryarthe cā'parāhṇikīti padmapurāṇe'pi vratopavāsaniyame ghaṭikaikā yadā bhavet . udaye sā tithistatra viparītā tu paitṛke iti skandapurāṇe'pi vratopavāsadānādau ghaṭikaikā yadā bhavet . udaye sā tithirgrāhyā viparītā tu paitṛke iti viṣṇudharmottare'pi vratopavāsasnānādau ghaṭikaikā yadā bhavet . udaye sā tithirgrāhyā śrāddhādāvastagāminīti baudhāyano'pi ādityodayavelāyāṃ yālpāpi ca tithirbhavet . pūrṇā ityeva mantavyā prabhūtā nodayaṃ vineti nanvastvevaṃ kṛtsnadivasābhyanujñā tathāpyuttaraviddhāyāstithergrahaṇe kiyatparimāṇamudaye apekṣaṇīyamiti vivecanīyam . tatra baudhāyanenālpāpītyabhidhānāt nimeṣamātraṃ pratibhāti tathā vyāsavākye'pi pratibhāti udayannevetyabhidhānāt . bhaviṣyottarapurāṇādivacaneṣu ghaṭikāmātraṃ pratīyate . vacanāntare tu viṣṇudharmottarabaudhāyanaprokte ghaṭikācatuṣṭayaṃ bhāsate . tathā ca paṭhyate udite daivataṃ bhānau pitryaṃ cāstamite ravau . dvimuhūrtaṃ trirahnaśca sā tithirhavyakavyayoriti . asyārthaḥ . bhānāvudite satyttarakāle'hno muhūrtadvayaṃ daivatam . tasmiṃścāstamite tataḥ pūrvakālīnamahno muhūrtatrayaṃ pitṛ daivatyam . atastāvatkālavyāpinī yā tithirbhavati saiva krameṇa havyakavyayorgrāhyā . atrocyate . paurvāhṇikī iti vacanena daive pūrvāhṇavyāptyabhidhānāt . pūrvāhṇasya pañcadhā vibhaktasya mukhyatvādudite bhānau trimuhūrtā tithirgrahītavyā . yattu dakṣeṇīktam . trimuhūrtā na kartavyā yā tithiḥ kṣayagāmiṇī dvimuhūrtāpi kartavyā yā tithirvṛddhigāminīti . tanna trimuhūrtavyāptervādhakaṃ pratyutopodvalakameva . tathā hi pratiṣedhaḥ sarvatra prasaktipūrvakaḥ prasaktiścātra yathoktarītyā paurvāhaṇikavākyāt trimuhūrtavidhāyipaṭhīnasivākyādvā bhavati . tacca prasaktaṃ trimuhūrtatvaṃ samatithau vādhakābhāvāttathaiva vyavatiṣṭhate . tithikṣaye tvadhikavyāptividhitsayā pratiṣidhyate . atastatra caturthamuhūrtasparśinī tithi rgrāhyā . tithisāmyavattithivṛddhāvapi muhūrtatrayameva mukhyam . muhūrtadvayaṃ tvanukalpaḥ . ataevaṃ sūcayituṃ dvimuhūrtāpītyapiśabdaḥ paṭhyate . atrāpyeka muhūrtavyāptirnikṛṣṭetyarthasiddham dvitīyādikayugmānāṃ pūjyatā niyamādiṣu vyāsaḥ . atra pratisavaḥ . bhagavatyāḥ praveśādivisargāntāśca yāḥ kriyāḥ . raverudayamīkṣante na tatra tithiyugmatā . yugādyā varṣavṛddhiśca saptamī pārvatīpriyā . raverudayamīkṣante na tatra tithiyugmatā ti° ta° .

tithisandhi pu° tithyoḥ sandhiḥ . tithyoḥ pūrvāparayoḥ sandhau tanmānānayanaṃ si° śi° yathā śaśitanuvikalābhyaścandrabhuktyendubhānvorgativivarakalābhirbhūya etābhireva . pṛthagatha gatiyutyā nāḍikā sandhirāptā tithikaraṇayogānāṃ phalaṃ tatra miśram . evaṃ śaśivimbakalābhyo yā ghaṭikā utpadyante tā bhatithikaraṇayogānāṃ sandhighaṭikāḥ syuḥ . sandhau miśraphalamityarthaḥ . atra sandhirubhayato'pi vimbasya sthitatvāt . upapattirapyatra sugamā . pramitā0

tithyardha na° 6 ta° . karaṇe . karaṇaśabde 1690 pṛ° dṛśyam .

tināśaka pu° tiniśa + pṛṣo° . tiniśavṛkṣe śabdaratnā° .

tiniśa pu° atiśayena neśati ati + niśa--ka pṛṣo° aterakāralopaḥ . (sādana) khyāte vṛkṣe amaraḥ . tiniśaḥ śleṣmapittāsramedaḥkuṣṭhapramehajit . tuvaraḥ śvitradāhaghno vraṇapāṇḍukṛmipraṇut bhāvapra° .

tintiḍa pu° tintiḍī + pṛṣo° . 1 vṛkṣāmle (teṃtula) viśvaḥ 2 daityabhede pu° hemaca° .

tintiḍī strī tintiḍīka + pṛṣo° . (teṃtula) vṛkṣabhede rājani° svārthe ka . tintiḍikā tatrārthe śabdaratnā° . amlikā cukrikāmlī ca cukrā dantaśaṭhāpi ca . amlā ca vicikā ciñcā tintiḍīkā ca tintiḍī . amlikā'mlā gururvātaharī pittakaphāsrakṛt . pakvā tu dīpanī rūkṣā saroṣṇā kaphavātanut bhāvapra° . amlikāyāḥ phalaṃ pakvaṃ marditaṃ vāriṇā dṛḍham . śarkarā mariconmiśraṃ lavaṅgendusuvāsitam . amlikāphalasaṃbhūtaṃ pānakaṃ vātanāśanam . pittaśveṣmakaraṃ kiñcit surucyaṃ vahnibodhakam bhāvapra° .

tintiḍīka pu° tima--īka anīkā° ni° . (teṃtula) vṛkṣabhede amaraḥ .

[Page 3301a]
tintiḍīdyūta na° tintidyā tadvījena dyūtam . tintiḍīvījena krīḍane (kāṃivījerakhelā) trikā° .

tintiḍi(li)kā strī tintiḍīḥ + svārthe ka hrasvaḥ vā ḍasya laḥ . (taṃtula) tintidyām śabdamā° . kābhāve tintilītyapyatra .

tindiśa pu° ḍhiṇḍiśavṛkṣe (ḍhāṃḍaśa) rājani° .

tindu pu° tija--ku--mṛgayvādi° ni° . (taṃdu) 1 khyāte vṛkṣe saṃjñāyāṃ kan . tinda ka (gāva) iti khyāte 2 vṛkṣe puṃstrī śabdaratnā° . strītve gau° ṅīṣ . 3 karṣamāṇe vaidyakaśaribhāṣā puṃna° . syādāmaṃ tindukaṃ grāhi vātalaṃ śītalaṃ laghu . pakvaṃ pittapramehāsraśleṣmaghnaṃ madhuraṃ guru . tatsāraṃ tu bhaved hṛdyaṃ karṣulaṃ cirarogajit . viśvatindukamapyevaṃ viśeṣāt grāhi śītalam rājani° .

tinduki strī tindukī + pṛṣo° hrasvaḥ . tinduke vṛkṣe śabdara0

tindukinī strī tindukastadākāraḥ phale'styasyā ini ṅīp . āvartakyām rājani° 828 dṛśyam .

tindula pu° tinduka + pṛṣo° kasya laḥ . tindukavṛkṣe śabdara0

tipa rakṣaṇe bhvā° ātma° saka° seṭ . tepate atepiṣṭa atipta . titepe . ṛdit atitepat--ta .

tima ārdrīmāve bhvā° para° aka° seṭ . temati atemīt . titema .

tima ārdrīkaraṇe divā° para° saka° seṭ . timyati atemīt . titema . vānarān timyato'valokya hito° timitāścābhavan sarve tatra te hariyūthapāḥ rāmā° sunda° 1 sa° . nadyaśca timitodakāḥ rāmā° ara° 54 sa° . temanam .

timi pu° tima--in--tama--in--icca vā . 1 samudre trikā° . tadbhave 2 matsyabhede puṃstrī° striyāṃ vā ṅīp . asti matsyastimirnāma śatayojanavistṛtaḥ bharatadhṛtavākyam . asti matsyastimirnāma tathā cāsti timiṅgilaḥ . timiṅgilagilo'pyasti tadgilo'pyasti lakṣmaṇaḥ śabdārthaci° dhṛtarāmā° vākyam . amme śirobhistimayaḥ sarandhrairūrdhvaṃ vitanvanti jalapravāhān raghuḥ . atra nānāṣidhākārāstimayonaikarūpiṇaḥ bhā° u° 98 a° . śabdakalpadume'sya strītvoktiḥ prāmādikī amī timaya iti naikarūpiṇa iti puṃsyeva prayogāt kṛdikārāntatvāt vā striyāṃ ṅīp . 2 tajjātistriyāṃ strī bhedaḥ .

timikoṣa pu° timeḥ koṣa iva . samudre trikā° .

[Page 3301b]
timiṅgila pu° girati--gṝ--mūlavi° ka rasya laḥ gile'gilasya pā° mum . mahāmatsyabhede . timiśabde udā° dṛśyam . timiṅgilāḥ kacchaṃpāśca taghā timitimiṅgilāḥ bhā° va° 196 a° .

timiṅgilagila pu° timiṅgilaṃ gilati gṝ--mūla° ka rasya laḥ agilasveti paryudāsāt na mum . ativṛhanmatsyabhede timiśabde udā° .

timiṅgilāśana pu° timiṅgalo matsyaḥ aśyate yatra aśaādhāre lyuṭ . dakṣiṇasthe deśabhede baladevapaṭṭanaṃ daṇḍakāvanatimiṅgilāśanābhadrāḥ vṛ° sa° 14 a° kūrmavibhāge dakṣiṇasthadeśoktau . so'bhijano'sya tasya rājā vā aṇ . tasya vahuṣu luk . 2 taddeśavāsiṣu 3 tannṛpeṣu ca ba° va° . ekavacane tu taimiṅgilāśana iti bhedaḥ .

timija na° timito jāyate jana--ḍa 5 ta° . muktābhede timijaṃ matsyākṣinibhaṃ vṛhatpavitraṃ bahuguṇañca vṛ° sa° 8 1 a° . muktābhedakathane .

timita tri° tima--kartari kta . 1 niścale, dharaṇī . 2 klinne (bhije) amaraḥ . hrada iva timināgasaṃvṛtaḥ stimitajalomaṇiśaṅkhaśarkaraḥ rāmā° ayo° 81 sa° .

timira puṃ na° tima--kirac ardharcā° . 1 andhakāre 2 netrarogabhede ca . timirākhayaḥ sa vai doṣaścaturthapaṭalaṃ gataḥ . ruṇaddhi sarvato dṛṣṭiṃ liṅganāśamataḥparam mādhavaḥ akṣipaṭalaśabde 43 pṛ° dṛśyam . sāmānādhikaraṇyaṃ hi tejastimirayoḥ kutaḥ . patite ghanatimiramuṣiḥ māghaḥ .

timiranud pu° timiraṃ nudati khaṇḍayati nuda--kvip 6 ta° . sūrye timiranudo maṇḍalaṃ yadi sa lehaḥ vṛ° sa° 5 a° . timirabhidādayo'pyatra . 2 andhakāranāśake tri° .

timiraripu pu° 6 ta° . 1 sūrye halā° . timirāriprabhṛtayo'pyatra timirāristamohanti prātaḥsvabadhabhīravaḥ . vayaṃ kākā vayaṃ kākā iti jalpanti vāyasāḥ udbhaṭaḥ . 2 andhakāranāśake tri° .

timiri pu° timīti śabdaṃ vācakatvena rāti rā--bā° ḍi . timimatsye rājani° .

timiṣa pu° tima--isak . 1 grāmyakarkaṭyām, trikā° 2 nāṭāmle ca śabdārthaci° .

tiraścī strī tiryak jātiḥ strī ṅīp . paśupakṣiṇāṃ striyām .

tiraścīna tri° niryageva svārthe kha . tiryagbhūte . gataṃ tiraścīnamanūrusāratheḥ māghaḥ tiraścīno vitato raśmireṣāmadhaḥ ṛ° 10 . 129 . 5 . 2 vakre ca īkṣamāṇaḥ pāpena tiraścīnena cakṣuṣā bhāga° 7 . 8 . 4 .

tirasa avya° tṝ--asun svarādi . 1 antardhāne 2 tiryagarthe ca amaraḥ . 3 tiraskāre kṣīrasvāmī . asya kṛñi vā upa° sa° . tiraskṛtya tiraḥ kṛtyeti tiraskṛtyoccaret kāṣṭhetyādi manuḥ tiraskriyante kṛmitantujālaiḥ māghaḥ . tiraskaroti ṇic--salopaḥ . tirayati ācchādayatītyarthaḥ . murārimukhāmbujadyutirayaṃ tirayannapi vedanām jayadevaḥ .

tiraskara tri° tiraḥkaroti kṛ--ṭa . ācchādake . striyāṃ ṅīp . aho vata svaryaśasastiraskarī kuśasthalī puṇyayaśaskarī bhuvaḥ bhāga° 1 . 10 . 28 .

tiraskariṇī strī tiraḥ karoti kṛ--ṇini saṃjñāpūrbakavidhe ranityatvāt vṛddhyabhāvaḥ ṅīp . (paradā) (kāṇāta) . paṭamaye ācchādakapadārthe amaraḥ . tiraskariṇyo jaladā bhavanti kumā° . 2 ācchādakamātre tri° so'tyāsādyata tadveśma tiraskariṇamantarā rāmā° ayo° 15 sa° .

tiraskāra pu° tiras + kṛ--bhāve ghañ . 1 anādare halā° . kartari aṇ . 2 avajñākārake tri° . lauhastiraskāra ivāttamanyuḥ kirātā° .

tiraskārin tri° tiraḥ karoti kṛ--ṇini 6 ta° . 1 ācchādake (kānāta) 2 paṭabhede strī ṅīp . 3 avajñākārake ti0

tiraskṛta tri° tiras + kṛ--karmaṇi kta . 1 avajñāte anādṛte 2 ācchādite ca amaraḥ avivakṣitavācyo yastatra vācyaṃ bhaved dhvanau . arthāntare saṃkramitamatyantaṃ vā tiraskṛtam kāvyapra° . 4 tantrasārokte mantrabhede pu° yasya madhye dakāro'sti kavacaṃ mūrdhani dvidhā . astraṃ tiṣṭhati mantraḥ sa tiraskṛta udīryate .

tiraskriyā strī tiras + kṛ--bhāve śa . 1 anādare 2 tiraskāre amaraḥ 2 ācchādane ca aprakaṭīkṛtaśaktiḥ śakto'pi janātiraskriyāṃ labhate pañcata° . dvipadviṣaḥ pratyuta sā tiraskriyā māva° .

tirasya pu° tiras + kaṇḍvā° yak antardhāne saka° seṭ . tirasyati atirasa (syī)t .

tiriṭa pu° tṝ--vā° iṭak . ikṣugranthau śabdamā° .

tirima pu° tṝ--vā° imak . śālibhede rājani° .

tiriṣa pu° tṝ--bā° iṣak . śālibhede rājani° .

tirīṭa na° tṝ--īṭak . lodhravṛkṣe ujjavalada° .

tiroṭaka pu° tirīṭa + saṃjñāyāṃ kan . lodhre amaraḥ .

[Page 3302b]
tirodhāna na° tira + dhā--bhāve lyuṭ . 1 antardhāne bhāve aṅ . tirodhāpyatra strī .

tirobhāva pu° tiras + bhū--bhāve ghañ . 1 guptabhāve 2 antardhāne .

tirohita tri° tiras + dhā--kta . 1 antarhite gupte 2 ācchādite ca atirohitamanyat tattvakau° eṣa ha vai purohito ya evaṃ vedātha sa tirohito ya evaṃ na veda aita° brā° na cāmāraṃ na ca nyūnaṃ na dūre na tirohitam manuḥ

tiryakpātin tri° tiryak patati pata--ṇini . vakraprasārite kuṭilavṛttau śabdārthaci° .

tiryakpramāṇa na° karma° . vistārapramāṇe .

tiryaksrotas pu° tiryak sroto āhārasañcāro yasya . paśupakṣyādau teṣāmaśitānnasya tiryaktayā udare sañcārāt tathātvam . tadbhedābhāga° . 3 . 10 . 21 tiraścāmaṣṭamaḥ sargaḥ so'ṣṭāviṃśadvidhomataḥ . avido bhūritamaso ghrāṇajñā hṛdyavedinaḥ . gaurajo mahiṣaḥ kṛṣṇaḥ śūkaro gavayoruruḥ . dviśaphāḥ paśavaśceme aviruṣṭraśca sattama! . kharo'śvo'śvataro gauraḥ śarabhaścamarī tathā . ete caikaśaphāḥ kṣatteḥ! śṛṇu pañcanakhān paśūn . śvā śṛgālo vṛko vyādhro mārjāraḥ śaśaśallakau . siṃhaḥ kapirgajaḥ kūrmo godhā ca makarādayaḥ . kaṅkagṛdhra vakaśyenabhāsabhallūkavarhiṇaḥ . haṃsasārasacakrāṅgakākolūkādayaḥ khagāḥ . tiryaksrotasāṃ sargamāha tiraścāmiti . sa cāṣṭāviṃśatibhedaḥ . tiraścāṃ lakṣaṇam avidaḥ śvastanādijñānaśūnyāḥ . bhūritamasaḥ āhārādimātraniṣṭhāḥ . ghrāṇajñāḥ ghrāṇenaiveṣṭamarthaṃ jānanti hṛdi avedinaḥ dīrghānusandhānaśūnyāḥ . tathā ca śrutiḥ athetareṣāṃ paśūnām aśanāpi pāse evābhivijñānaṃ na vijñātaṃ vadanti na vijñātaṃ paśyanti na viduḥ śvastanaṃ na lokālokāviti . aṣṭāviṃśatibhedānāha gavādaya uṣṭrāntāḥ dviśaphāḥ dvikhurā nava gavādayaḥ camaryantā ekaśaphāḥ ṣaṭ . śvādayo godhāntāḥ pañcanakhādvādaśa . evamete bhūcarāḥ saptaviṃśatiḥ, bhakarādayo jalacarāḥ kaṅkādayaśca khagāḥ . abhūcaratvenaikīkṛtya gṛhītāḥ . tadevamaṣṭāviṃśatibhedān vadanti . teṣu kṛṣṇarurugaurāḥ mṛgaviśeṣāḥ anyeṣāmapi tiryake prāṇināmeteṣveba yathāyathamantarbhāvaḥ .

tiryagyoni strī tiraścāṃ yoniḥ paśupakṣyādijātau sa liṅgināṃ haratyenastiryagyonau ca jāyate manuḥ . abadhyāñca striyaṃ prāhustiryaṃgyonigatāmapi ti° ta° .

tila gatau bhvā° para° saka° seṭ . telati atelīt . titela .

tila snehe tu° para° aka° aniṭ . tilati atelīt . titela .

tila snehe curā° ubha° aka° seṭ . telayati te atītilat ta .

tila pu° tila--ka . svanāmakhyāte śasyabhede . bhāvapra° tadguṇādyuktaṃ yathā tilaḥ kṛṣṇaḥ sito raktaḥ savarṇyo'lpatilaḥ smṛtaḥ . tilo rase kaṭustikto madhurastuvaro guruḥ . vipāke kaṭukaḥ svāduḥ snigdhoṣṇaḥ kaphapittanut . balyaḥ keśyo himasparśastvacyastanyovraṇe hitaḥ . dantyo'lpamūtrakṛdgrāhī vātaghno'gnimatipradaḥ . kṛṣṇaḥ śreṣṭhatamasteṣu śukralo madhyamaḥ sitaḥ . anye hīnatarāḥ proktāstajjñairaktādayastilāḥ . tilapratigrahaniṣedhamāha brahmapurāṇam brāhmaṇaḥ pratigṛhaṇīyāt vṛttyarthaṃ sādhutastathā . avyaśvamapi mātaṅgatilalauhāṃśca varjayet tiladāne phalamāha viṣṇuḥ . tilapradaḥ prajāmiṣṭāṃ dīpadaścakṣuruttamam . mahābhārate kalyamutthāya yo vipraḥ snātaḥ śuklena vāsasā . tilapātraṃ prayacchan vai sarvapāpaiḥ pramucyate . śa° ta° smṛtiḥ pretamuddiśya yo dadyāt hemagarbhāṃstilānnṛpa! . yāvantaste tilāḥ svarge tāvatkālaṃ sa modate . saptamyādivarjaṃ tilaiḥ sadā snānaṃ kartavyamāha mārkaṇḍeyaḥ sarvakālaṃ tilaiḥ snānaṃ puṇyaṃ vyāso'bravīnmuniḥ . śrīkāmaḥ sarvadā snānaṃ kurvītāmalakairnaraḥ . saptamīṃ navamīṃ caiva parvakālañca varjayet janmatithau tilaniṣpādyāḥ ṣaḍvyāpārāḥ kāryāḥ yathāha ti° ta° tilodvartī tilasnāyī tilahomī tilapradaḥ . tilabhuk tilavāpī ca ṣaṭtilī nāvasīdati kālaviśeṣe tilatarpaṇaniṣedhaḥ gaṅgādau ca sarvadā niṣiddhadine'pi tilatarpaṇakāryatā ca tarpaṇaśabde 3258 pṛ° uktā . rātrau tilasaṃbaddhavastumātrasyābhakṣyatā sarvañca tilasaṃbaddhaṃ nādyādastamite ravau kāśī° tilāścampakasaṃśleṣāt prāpnu vantyadhivāsatām kāmandakī° vikrīṇāti tilaistilān pañcata° . 2 tilatulye svalpapramāṇe ca tilaṃ tilaṃ samādāya ratnāmāṃ yadvinirmitā . tilottameti tattasyā nāma cakre pitāmahaḥ bhā° ā° 7996 ślo° . 3 tilākāre dehasthe (tila) khyāte tilakālake ca devaguruprasādena jihvāgre me sarasvatī . tenāhaṃ nṛpa! jānāmi bhānumatyāstilaṃ yathā kālidāsaḥ . tilasya vikāraḥ aṇ . taila tilaniryāse tilasnehe tilasadṛśavastujāte snehe ca aduṣṭaṃ sārṣapaṃ tailaṃ yattailaṃ puṣpavāsitam . aduṣṭaṃ pakvatailañca snānābhyaṅgeṣu nityaśaḥ tithita° . parvaṇi tanniṣedhamāha strītailamāṃsasaṃbhogīviṇmūtranarakaṃ vrajet ti° ta° evamanyadine'pi tailaniṣedhaḥ smṛtau dṛśyaḥ .

tilaka na° tila--kkun tila + ivārthe svalpe vā kan vā . 1 klomani 2 kṛṣṇasauvarcale amaraḥ 3 sauvarcale medi° . 4 tilavṛkṣe, pu° rājani° . 5 aśvabhede, puṃstrī° medi° . 6 rogabhede, amaraḥ . 7 maruvake ca hemaca° . svanāmakhyāte nāsādau dhārye 8 candanādiviśeṣake puṃna° . tastha dhāraṇaprakāro yathā dvādaśāṅge lalāṭādau tilakaṃ harimandiram . snānānte vaiṣṇavaḥ kuryāt pratyekaṃ kṛṣṇanāmabhiḥ . vāme vakṣasi netrānte gaṇḍe'ṃse śaṅkhacihnitam . tathaiva dakṣiṇe kuryāddhareścakrāṅkitaṃ mune! . lalāṭe keśavaṃ vidyāt kaṇṭhe śrīpuruṣottamam . vāmavāhau vāsudevaṃ savye dāmodarantathā . nābhau nārāyaṇañcaiva mādhavaṃ hṛdaye tathā . govindaṃ dakṣiṇe pārśve vāme caiva trivikramam . viṣṇuṃ savye karṇamūle dakṣiṇe madhusūdanam . śiromadhye hṛṣīkeśaṃ padmanābhañca pṛṣṭhataḥ . harerdvādaśanāmāni paṭhitvā tilakāni tu . yaḥ kuryādvaiṣṇavo nityaṃ sa pra mabhaktimāpnuyāt . ye kaṇṭhalagnatulasībhavakāṣṭhamālā ye dvādaśāṅgaharināmakṛtordhapuṇḍrāḥ . ye kṛṣṇabhaktisudṛḍhā dhṛtaśaṅkhacakrāste vaiṣṇavā bhuvanamāśu pavitrayanti . tilakantūrdhapuṇḍrākhyaṃ madhyacchidraṃ hi nārada! . yadi kuryāllalāṭe tadvijñeyaṃ harimandiram . ānāsāmūlamāśritya śiromadhyagataṃ mune! . haripādākṛtaṃ nāsāmūlamārabhya yatnataḥ . harimandiravat sarvaṃ tadrādhāvallabhīyakam . śrīrādhāvallabhīyaṃ yattilakaṃ sumanoharam . yaugalaṃ tattu vijñeyaṃ yadi madhyasuraṅgitam . yadūrdhapuṇḍraṃ tilakaṃ śobhanaṃ tanmanoharam . tanmadhye pītarekhañca śrīmadrāmānujaṃ viduḥ . śrīrāmopāmanā yasya tilakaṃ tūrdhvapuṇḍrakam . bhruvormadhye savindu syād yadi vipra! manoharam . hareḥ sarvāvatārāṇāṃ matsyādīnāṃ viśeṣataḥ . upāsakānāṃ tilakaṃ kevalaṃ harimandiram . ūrdhvapuṇḍraṃ dvijaḥ kuryāt kṣatriyāṇāṃ tathaiva ca . vaiśyānāntu tathā vipra! śūdrādermaṇḍalākṛti . acchidramūrdhvapuṇḍrantu ye kurvanti janādhamāḥ . teṣāṃ lalāṭe satataṃ śunaḥ pādo na saṃśayaḥ . dṛṣṭvā bhāle dvijātīnāmacchidramūrdhvapuṇḍrakam . kārṣṇaḥ kṛṣṇismṛtiṃ kṛtvā vastreṇācchādayenmukham . lalāṭadakṣiṇe brahmā vasedvāme maheśvaraḥ . madhye viṣṇurvasennityaṃ tasmān madhyaṃ na lepayet . vartulaṃ tiryagacchidraṃ hrasvaṃ dīrghaṃ tataṃ natam . ṣaṣṭhalakṣaṇasaṃyuktaṃ tilakaṃ yannirarthakam . svanitrayaṣṭikukūnatriśūlamukurākṛti . tripuṇḍramardhacandrañca tilakaṃ yannirarthakam . pramāṇantūrdhvapuṇḍrasya dīrghaṃ syāt kalivardhanam . ānāsāmūlamārabhya brahmarandhragataṃ yadi . śūdrasyekāṅgulaṃ proktamāyataṃ dvyaṅgulaṃ viśi . kṣatriye tryaṅgulaṃ tadvadbrāhmaṇe caturaṅgulam . nāsikāyāstribhāgaiko bhāgomānena yo bhavet . bhruvormadhyādadhaḥ sthānaṃ mūlamāhurmaṇīṣiṇaḥ . brahmacārī gṛhasthaśca vānaprastho yatistathā . kuryāt yadūrdhvapuṇḍraṃ tadvaiṣṇavo harimandiram . vaiṣṇavā viprā bhūpāścet vaiśyaśūdrāntyajāśramāḥ . yadūrdhvapuṇḍraṃ vibhṛyustadeva harimandiram . narovāpyatha vā nārī yadi kṛṣṇapathaṃ labhet . yatnatastulasīmālā sandhāryā harimandiram . madhyacchidraṃ na kuryāt yastilakaṃ yadi vaiṣṇavaḥ . śvapadaṃ taccitātulyaṃ bhavennārada! nānyathā . daṇḍākāraṃ dvirekhaṃ yattilakaṃ mūlakoṇakam . madhyacchidrantu tatprāhurūrdhvapuṇḍraṃ manoharam . adhomukhābjakalikākāraṃ tilakasuttamam . madhyacchidraṃ yugmarekhamūrdhvapuṇḍraṃ prakīrtitam . tīrthamṛd yajñakāṣṭhañca vilvomalayasambhavam . aśvatthatulasīmūlamṛttikā goṣpadasya ca . jāhnavī mṛnmahāninbatulasīkāṣṭhameva ca . kastūrīkuṅkumaṃ phalgusindūraṃ raktacandanam . gorocanā gandhakāṣṭhaṃ jalaṃ cāguru gomayam . dhātrīmūlasya mṛdgandho haridrā gogṛhasya ca . snānānte sarvavarṇānāmāśrāmāṇāntathaiva ca . etāni tilakānyāhuḥ sandhyādisarvakarmasu . gaṅgāmṛttulasīmūlamṛttikāmalayodbhavam . sādhoścaraṇa saṃlagnaṃ rajomṛdgoṣpadasya ca . yā'śvatthamūlamṛdgopī candanaṃ tīrthamṛttikā . kuṅkumaṃ tulasīkāṣṭhaṃ vaiṣṇavāhṛtamṛttikā . gorocanā ca kastūrī haridrāgurucandanam . valmīkamṛttikāgandhaḥ padmakaṃ haricandanam . gandhakāṣṭhaṃ mahānimbo yamunātīramṛttikā . gurupādarajo vārisusādhvaṅghrirajo jale . kṛtvā pratidinaṃ snānametairgandhamṛdādibhiḥ . cāru yattilakaṃ grāhyaṃ tannāmnā vaiṣṇavairdhruvam . kāmyaṃ naimittikaṃ nityaṃ yat kiñcit karma nārada! . varṇāśramāṇāṃ tannāsti snāmānte tilakaṃ vinā . karma varṇāśramāṇāṃ syāt daivaṃ paitraṃ na tatphalam . snānaṃ sandhyāṃ pañca yajñān paitraṃ homādikarma yaḥ . vinā tilakadarbhābhyāṃ kuryāttanniṣphalaṃ bhavet . iti padmottarakhaṇḍam vīkṣyādarśe jale vāpi yo vidadhyāt prayatnataḥ . ūrdhvapuṇḍraṃ mahābhāgaḥ sa yāti paramāṅgatim pādme pātālakhaṇḍe śivāgame dīkṣitaistu dhāryaṃ tiryak tripuṇḍrakam . viṣṇvāgame dīkṣitastu ūrdhvapuṇḍraṃ vidhārayet . iti nāgojībhaṭṭadhṛtasūtasaṃhitā . padmapurāṇe uttarakhaṇḍe lalāṭe keśavaṃ dhyāyennārāyaṇa mathodare . vakṣaḥsthale mādhavantu govindaṃ kaṇṭhakūpake . viṣṇuñca dakṣiṇe kukṣau vāme ca madhusūdanam . trivikramaṃ kandhare tu vāmanaṃ vāmapārśvake . śrīdharaṃ vāmavāhau tu hṛṣīkeśantu kandhare . pṛṣṭhe tu padmanābhañca kaṭyāṃ dāmodaraṃ nyaset . tatprakṣālanatoyantu vāsudeveti mūrdhani . kiñca ūrdhvapuṇḍraṃ lalāṭe tu sarveṣāṃ prathamaṃ smṛtam . lalāṭādikrameṇaiva dhāraṇantu vidhīyate iti evaṃ nyāsaṃ samācārya sampradāyānusārataḥ . nyaset kirīṭamantrañca mūrdhni sarvārthasiddhaye atha kirīṭamantraḥ om śrīkirīṭakeyūrahāramakarakuṇḍalacakraśaṅkhagadāpadmahastapītāmbaradharaśrīvatsāṅkitavakṣaḥsthalaśrībhūmisahitasvātmajyotirdīptikarāya sahasrādityatejase namo namaḥ haribhaktivilāme 4 vilāsaḥ . ūrdhvapuṇḍraśabde adhikaṃ dṛśyam . 9 dhruvakabhede yathā pañcaviṃśativarṇāṅghristilako dhruvako bhavet . iṣṭaścañcatpuṭe tāle rase vīre adbhūte'pi vā saṅgītadā° . mukhe madhuśrīstilakaṃ prakāśya kumā° . tilaka iva uttarapadasyaḥ 10 śreṣṭhe śriyaṃ trilokī tilakaḥ sa eva . lodhracūrṇatilakākṛtiḥ māghaḥ . svārthe ka . 11 tilavṛkṣe rājani° . na tilakastilakaḥ pramadāmiva raghuḥ .

tilakaṭa na° tilasya rajaḥ kaṭac . tilarajasi .

tilakalka pu° tilasya kalkaḥ . 1 piṇyāke (khali) amaraḥ kaṣāyeṇa plotenodakamādāya tilakalkamadhusarpiḥpragāḍhāmauṣadhayutāṃ varti praṇidadhyāt tilakalkaḥ samadhuko ghṛtākto vraṇaropaṇaḥ suśru° .

tilakā strī tilaṃ tilapuṣpamiva kāyati kai--ka . hārabhede jaṭā° sagaṇadvitayaṃ bhavatīha yadā rasavarṇapadā tilaketi tadā uktalakṣaṇake dvādaśākṣarapādake 2 chandobhede ca .

tilakālaka pu° tila iva kālakaḥ kṛṣṇaḥ . 1 dehasthe 2 tilākāre cihne, 3 rogabhede ca amaraḥ kṛṣṇāni tilamātrāṇi nīrujāni samāni ca . vātapittakaphodrekāt tān vidyāt tilakālakān suśru° .

tilakāśraya pu° 6 ta° . lalāṭe śabdārthaka° .

tilakiṭṭa na° 6 ta° . tilapiṇyāke tilakiṭṭaṃ tu rūkṣaṃ syāt glapanaṃ dṛṣṭidoṣakṛt . viṣṭambhakāraṇaṃ taddhi bhiṣagbhiḥ parikīrtitam bhāvapra° .

tilakin tri° tilaka + astyarthe ini . tilakadhāriṇiśikhī tilakī karma kuryāt smṛtinibandhe kalpyaśrutiḥ .

tilacitrapatraka pu° tilasyeva citraṃ patramasya kap . tailakande vṛkṣabhede rājani° .

tilacūrṇa na° 6 ta° . cūrṇīkṛtatile (tilakuṭā) 1 khādyabhede . 2 tilakalke ca rājani° .

tilataṇḍulaka pu° tilasya taṇḍula iva kāyati kai--ka . 1 āliṅgane śabdamā° āliṅganasya tilataṇḍulavat saṃśleṣayuktatvāt tathātvam . 6 ta° . 2 tilasya taṇḍule nistuṣatile pu° (mājātila) .

tilatejā strī tila iva tejayati curā° tija--ac . latābhede kaphaje tilatejāhvā dantīsvarjikacitrakāḥ suśru0

tilantuda tri° tilaṃ tudati tuda--khaś mum . tailike tilapīḍake .

tiladvādaśī strī tilabhojanādiniyamayuktā dvādaśī . dvādaśībhede vrataśabde dṛśyam .

tiladhenu strī° tilanirmitā dhenuḥ śā° ta° . vidhānena dānārthaṃ tilakṛtāyāṃ dhenau . tadvidhānaṃ yathā . vidhānaṃ tiladhenostvaṃ brūhi śīghraṃ dvijottama! . muniḥ prāha vidhānaṃ yat tacchṛṇuṣva narādhipa! . ṣoḍaśāḍhakakairdhenuścaturbhirvatsako bhavet . ikṣudaṇḍamayāḥ pādādantāḥ puṣpamayā śubhāḥ . nāsā gandhamayī tasyā jihvā guḍamayī tathā . sthitāṃ kṛṣṇājite dhenuṃ vasobhirvāsitāṃ śubhām . sūtreṇa vāsitāṃ kṛtvā pañcaratnasamanvitām . sarvauṣadhi samāyuktāṃ mantrapūtāntu dāpayet . annaṃ me jāyatāṃ sadyaḥ pānaṃ sapta rasāstathā . kāmaṃ sandhāpayāsmākaṃ tiladhenumupārjitām . gṛhṇāmi tvāṃ devi! bhaktyā kuṭumbārthe viśeṣataḥ . kuṭumbakāmaṃ kurutāṃ tilodheno! namo'stu te . evaṃ vidhāṃ narodattvā tiladhenuṃ nṛpottama! . sarvakāmasamāptiṃ ca kurute nātra saṃśayaḥ pa° pu° sṛ° kha° .

tilaparṇaṣṭa pu° tilasyeva parṇamasya . 1 śrīveṣṭe vṛkṣe rājani° . 2 candane na° rājani° . 6 ta° . tilavṛkṣasya 3 patre na° .

[Page 3305b]
tilaparṇī strī tilasyeva parṇyānyasyāḥ ṅīp . 1 raktacandane . amaraḥ 2 nadībhede strī śabdārthaci° . tilaparṇīnadī ākaratvenāstyasyā ac gaurā° ṅīṣ . 2 sihlake gandhadravyabhede strī hemaca° . svārthe ka . tilaparṇikā raktacandane hemaca° .

tilapiñja pu° pu° niṣphalastilaḥ tila + piñja . niṣphalatile vabhrorarjunakāṇḍasya yavasya te palālyā tilasya tilapiñjyā atha° 2 . 8 . 3 .

tilapuṣpaka pu° tilasyeva puṣpamasya kap . vibhītakavṛkṣe pāraskaranai° . ta° . 6 ta° . 2 tilasya puṣpe ca tatsādṛśyāt 3nāsikāyām tantrasā° . padmaṃ dṛṣṭvā tathā vigbaṃ khañjanaṃ śikharantathā . cāmaraṃ ravivimbañca tilapuṣpaṃ saroruham . triśūlaṃ vīkṣya japtvā ca śataśaḥ śuddhabhāvataḥ . padmaṃ mukhaṃ vimbamadharaṃ khañjanañcakṣuḥ śikharaṃ mastakaṃ cāmaraṃ keśaṃ ravivimbaṃ sindūraṃ tilapuṣpaṃ nāsikāṃ saroruham nābhiṃ triśūlaṃ trivalīm . tantrasāraḥ .

tilapeja pu° niṣphalastilaḥ tila + peja . nisphale tile ama° .

tilabhāra pu° deśabhede tilabhārāḥ samīrāśca madhumattāḥ sukandakāḥ . bhā° bhī° 93 a° .

tilamaya tri° tilasya vikāraḥ tila + asaṃjñāyāṃ mayaṭ . tilavikāre saṃjñāyāṃ tu aṇ . tailamityeva .

tilamayūra puṃstrī° tilapuṣpacihnitaḥ mayūraḥ śā° ta° . (tilemayūra) mayūrabhede trikā° striyāṃ jātitvāt ṅīṣ .

tilarasa pu° 6 ta° . tilataile .

tilaśas avya° tilaṃ tilaṃ tatparimitaṃ karotīti mānārthatvāt vīpsāyāṃ kārakārthe śas . tilaṃ tilaṃ kṛtvetyevamādyarthe . tilaśastadrathaṃ cakre sāśvadhvajapatākinam harivaṃ° 186 a° .

tilaśaila pu° dānārthe kalpite daśasu acaleṣu acalabhede . tilācalādayo'pyatra . tilācalaśca dvividhaḥ tilamayapradhānameruḥ, dhānyaśailasya paścāt kalpitaḥ tilamayaviṣkambhagiriśca . tatra merurūpatilaśailadānavidhiryathā prathamo dhānyaśailaḥ syād dvitīyo lavaṇācalaḥ . guḍācalastṛtīyastu caturtho hemaparvataḥ . pañcamastilaśailaḥ syāt ṣaṣṭhaḥ kārpāsaparvataḥ . saptamo ghṛtaśailaśca ratnaśailastathāṣṭamaḥ . rājato navamastadvaddaśamaḥ śarkarācalaḥ . vakṣye vidhānameteṣāṃ yathāvadanupūrvaśaḥ . ayane viṣuve puṇye vyatopāte dinakṣaye . śuklapakṣe tṛtīyāyāmuparāge śaśikṣaye . vivāhotsavayajñeṣu dvādaśyāmatha vā punaḥ . śuklāyāṃ pañcadaśyāṃ vā puṇyarkṣe vā vidhānataḥ . dhānyaśailādayoye'pi deyāḥ śāstraṃ vijānatā ityupakrame . ataḥparaṃ pravakṣyāmi tilaśailaṃ vidhānataḥ . yatpradānānnaroyāti viṣṇulokaṃ sanātanam . uttamo daśabhirdroṇai rmadhyamaḥ pañcabhiḥ smṛtaḥ . tribhiḥ kaniṣṭho viprendra! tilaśailaḥ prakīrtitaḥ . pūrvavaccāparān sarvān viṣkambhānamitogirīn . dānamantrān pravakṣyāmi yathāvanmunipuṅgava! . yasmān madhubadhe viṣṇordehasvedasamudbhavāḥ . tilāḥ kuśāśca māṣāśca tasmācchanno bhavatviha . havye kavye ca yasmācca tilā evābhirakṣaṇam . bhavāduddhara śailendra! tilācala! namo'stu te . ityāmantrya ca yo dadyāt tilācalamanuttamam . sa vaiṣṇavaṃ padaṃ yāti punarāvṛttidurlabham . dīrghāyuṣyaṃ samāptoti putrapautraiśca modate . pitṛbhirdevagandharvaiḥ pūjyamāno divaṃ vrajet matsyapu° 86 a° . viṣkumbharūpatilācalastu yathā . paścāttilācalamanekasugandhipuṣpasauvarṇapippalahiraṇmayahaṃsayuktam . ākārayedrajatapuṣpavanena tadvadvajrānvitaṃ dadhisitodasarastathāgre mat° pu° 82 a° .

tilasneha pu° 6 ta° . taile śabdārthaka° .

tilāṅkitadala pu° tilenāṅkitaṃ dalamasya . tailakande rājani° .

tilānna na° tilamiṃ śritamannaṃ śā° ta° . tilamiśrite'nne kṛśare hema° .

tilāpatyā strī tilasye va kṣudraḥ apatyaṃ vījamasyāḥ . kṛṣṇajīrake śabdārthaci° .

tilitsa pu° telanaṃ tilirgatistaṃ tsarati chadmanā gacchati tsara--ḍa . ajagare sarpabhede amaraḥ striyāṃ jātitvāt ṅīṣ

tilottamā strī apsarobhede tilottamā nāma purā vrahmaṇo yoṣiduttamā . tilaṃ tilaṃ samuddhṛtya ratnānāṃ nirmitā śubhā bhā° anu° 141 a° . tasyāstathānāmakaraṇaṃ yathā tilaṃ tilaṃ samānīya ratnānāṃ yadvinirmitā . tilottameti tattasyā nāma cakre pitāmahaḥ bhā° ā° 211 a° .

tilodaka na° tilamiśritamudakam śā° ta° . tilamiśrite udake teṣāṃ dattvā tu hasteṣu sapavitraṃ tilodakam manuḥ baliṃ bhikṣāṃ tathā'rghyañca pitṛṇāñca tilodakam bhā° anu° 126 a° . āvāhayiṣye tān sarvān darbhapṛṣṭhe tilodakaiḥ vāyupu° .

tilaudana puṃna° tilamiśritaḥ odanaḥ . kṛśare hārā° . duhitā me paṇḍitā jāyeta sarvamāyuriyāditi tilaudanaṃ pācayitvā śata° brā° 14 . 9 . 4 . 16 . tilamiśramodanaṃ kṛśaramityarthaḥ bhā° .

tilpiñja pu° tila + piñja--vede ḍicca . bandhyatile iṣīkāṃ jaratīmiṣṭvā tilpiñjaṃ daṇḍanaṃ naḍam atha° 12 . 2 . 54 .

tilya na° tilānāṃ bhavanaṃ kṣetram yat . 1 tilabhavanayogye kṣetre tilāya hitaṃ yat . 2 tilahite tri° .

tilla gatau bhvā° para° saka° seṭ . tillate atillīt . titilla .

tilva pu° tila--snehe ulvādayaśceti uṇā° ni° . 1 lodhre amaraḥ 2 śvetalodhre subhūtiḥ 3 raktalodhre kṣīrasvāmī svārthe ka . tatrārthe rājani° . nyagrodhāśvatthatilvakaharidrusphurjavibhītakapāpanāmabhyaśca kātyā° śrau° 21 . 3 . 20 tilvakaḥ tiṇiśaḥ karkaḥ .

tilvila tri° tila--snehe vā° kutiluḥ snigdhā ilābhūmiryasmin . devayajane sthāne bhadre kṣetre nirmitā tilvile vā ṛ05 . 62 . 7 hai va tiṣṭha nirmitā tilvilāstāmirāvatīṃ madhye pauṣasya tiṣṭhantīm ā° gṛ° 2 . 88 . tilvilāyadhvamuṣaso vibhātīryūyaṃ pāta svastibhiḥ sadā naḥ ṛ° 7 . 78 . 5 . tilvilāyadhvaṃ tilurilā bhūmiryasya tat kuruta bhā° .

tiṣṭhadgu avya° tiṣṭhantyo gāvo yasmin kāle tiṣṭhadguprabhṛtitvāt ni° avyayībhāvaḥ . dohanakāle ā tiṣṭhadgu japan sandhyāṃ prakrāntāmāyatīgavam bhaṭṭiḥ .

tiṣṭhadguprabhṛti na° avyayībhāve nipātanāṅgaśabdasamūhe sa ca gaṇaḥ pā° gaṇasū° ukto yathā tiṣṭhadgu bahadgu āyatīgavam khaleyavam khalebusam lūnayavam lūyamānayavam pūtayavam pūyamānayavam saṃhṛtayavam saṃhriyamāṇayavam . saṃhṛtabusam saṃhriyamāṇabusam samabhūmi samapadāti suṣamam viṣamam . duḥsamam niṣamam apasamam āyatīsamam prauḍham pāpasamam puṇyasamam prāhṇam praratham pramṛgam pradakṣiṇam aparadakṣiṇam samprati asamprati icpratyayaḥ samāsāntaḥ .

tiṣṭhaddhoma strī tiṣṭhatā homo yatra . yajatirūpe yāgabhede yajatijuhotīnāṃ ko viśeṣaḥ kātyā° śrau° 1 . 2 . 5 yajatīnāṃ yāgānāṃ juhotīnāṃ homānāṃ ca parasparaṃ ko viśeṣaḥ ko bhedaṃ iti praśnaḥ . tatra yajatīnāṃ viśeṣamāha karkaḥ tiṣṭhaddhomā vaṣaṭkārapradānā yājyāpuro'nuvākyāvanto yajatayaḥ 6 . ucyanta iti śeṣaḥ . tiṣṭhatā homo yeṣu te tiṣṭhaddhomāḥ vaṣaṭkāreṇa pradānaṃ yeṣu te vaṣaṭkārapradānāḥ tathā yājyāvantaḥ puro'nuvākyāvantaśca ye te yajataya ucyante karkaḥ .

tiṣya pu° tuṣyantyasmin tuṣa--kyap ni° . 1 puṣyanakṣatre . tviṣadīptau yak aghnyādi° ni° . 2 kaliyuge na° . tiṣye nakṣatre jātaḥ aṇ tasya luk . 3 puṣyanakṣatrajāte tri° . tiṣyaṃ nakṣatramastyatra paurṇamāsyām ac . 4 pauṣamāse śabdaratnā° . svārthe ka . pauṣamāse śabdā° . tatra puṣyanakṣatre . yadā sūryaśca candraśca tathā tiṣyavṛhaspatī . ekarāśau sameṣyanti pravatsyati tadā kṛtam . bhā° va° 13 0 99 ślo° kaliyuge tatastiṣye'tha saṃprāpte yuge kalipuraskṛte . ekapādasthito dharmo patra tiṣye bhaviṣyati bhā° śā° 342 a° . satsampradāyaprathanāya tiṣye śiṣyaiścaturbhiḥ saha yo'vatīrṇaḥ . ukto vṛhatsaṅgamatantrarāje śrīśaṅkarācāryaguruṃ tamīḍe . tapastādṛk kka vā tiṣye tiṣye yogaḥ kva tādṛśaḥ . kva vā vrataṃ kva vā dānaṃ tiṣye mokṣastataḥ kutaḥ kāśīkha° 35 a° . 5 . māṅgalye tri° .

tiṣyapuṣpā strī° tiṣyaṃ māṅgalyaṃ puṣpaṃ yasyāḥ . āmalakyām śabdara° .

tiṣyaphalā strī tiṣyaṃ māṅgalyaṃ phalamasyāḥ . āmalakyām amaraḥ . nityamāmalake lakṣmīḥ smṛtestatphalasya maṅgalahetutvāt tathātvam .

tiṣyā strī tiṣyaṃ maṅgalaṃ hetutvenāstyasyā ac . āmalakyāṃm śabdaratnā° .

tisṛdhanva na° tisṛbhiriṣubhiryutaṃ dhanva dhanuḥ vede ac samāsāntaḥ avibhaktāvapi vede tisrādeśaḥ . tisṛbhiriṣubhiryukte dhanuṣi tisṛdhanvaṃ dakṣiṇāṃ dadāti śata° vrā° 11 . 1 . 5 . 10 . sa tisṛdhanvamādāyāpacakrāma 14 . 1 . 1 . 7 .

tihan pu° tuha--ardane kanin ni° . 1 vyādhau 2 vrīhau 3 dhanuṣi 4 sadbhāve ca saṃkṣisāraḥ .

tīka gatau bhvā° para° saka° seṭ . tīkate atīkiṣṭa titīke ṛdit atitīkat ta . śabdastome yācanārthatoktiḥ prāmidikī pā° gaṇapāṭhe tasya gatyarthatayaivokteḥ .

tīkṣṇa na° kija--ksna dīrthaśca . 1 khare sparthe 2 viṣe 3 lauhabhede (ispāta) 4 yuddhe amaraḥ 5 maraṇe 6 śastre 7 śīghre iti sārasu° . 8 sāmudralavaṇe 9 muṣkake medi° 10 cavyake rājani° . 11 marake hemaca° . 12 tīkṣṇatāyukte tri° tīkṣṇaścaiva mṛduśca syāt kāryaṃ vīkṣya mahīpatiḥ manuḥ . tīkṣṇā nāruntudā buddhiḥ karma śāntaṃ pratāpavat māghaḥ . śaktiṃ cobhayatastīkṣṇām manuḥ . pratibhāyāṃ hīrake kaṭākṣe durvākye nakhe lavaṇe ravikare iti kavikalpalatāyāṃ tīkṣṇatvamuktam . 13 yavakṣāre pu° medi° . 14 śvetakuśe 15 kunduruke rājani° . nakṣatraviśeṣagaṇe na° yathā śakrāhiśivamūlāśca mandāhastīkṣṇadāruṇe jyotiṣam . 16 ātmatyāgini tri° medi° . 17 nirālasye subuddhau tri° dharaṇī° 18 yogini pu° ajayapālaḥ .

tīkṣṇaka pu° tīkṣṇa + saṃjñāyāṃ kan . 1 gaurasarṣape, 2 muṣkake ca rājani° .

tīkṣṇakaṇṭaka pu° tīkṣṇaḥ kaṇṭako'sya . 1 dhustūre 2 varvure, 3 iṅgudīvṛkṣe, 4 vaṃśe ca jaṭādha° . 5 kanthārīvṛkṣe strī ṭāp . rājani° . 6 tīkṣṇakaṇṭakayukte tri° . karma° . 7 tīkṣṇa kaṇṭake puṃna° .

tīkṣṇakanda pu° tīkṣṇaḥ kando mūlamasya . palāṇḍau rājani0

tīkṣṇakarman tri° tīkṣṇaṃ karmāsya . 1 tīvrakāryakare āyaḥ śūlike trikā° . karma° . 2 tīvre karmaṇi na° .

tīkṣṇakalka pu° tīkṣṇaḥ kalko'sya . tumburuvṛkṣe rājani° .

tīkṣṇakāntā strī ni° karma° . tārādevyām ugratārāyām . pīṭhe dikkarivāsinyā dvirūpā vasate śivā . tīkṣṇakāntāhvayā tvekā yogratārā prakīrtitā . purā lalitakāntākhyā yā śrīmaṅgalacaṇḍikā . tasyāstu satataṃ rūpaṃ tīkṣṇakāntāhvayaṃ nṛpa! . kṛṣṇā lambodarī yā tu sā syādekajaṭā śivā . tena rūpeṇa tāṃ devīṃ satataṃ paripūjayet kāli° pu° 82 a° .

tīkṣṇagandha pu° tīkṣṇaḥ gandho'sya . 1 śobhāñjanavṛkṣe jaṭā° . vā kap . atraivārthe rājani° . 2 raktatulasyām śabdā° kundarunāmaśandhadravye amaraḥ .

tīkṣṇagandhā strī tīkṣṇaḥ gandho'syāḥ . 1 vacāyāṃ, 2 rājikāyām, 3 kanthāryāṃ, rājani° . 5 jīvantyāñca śabdaca° . 6 śvetavacāyāṃ medi° 7 sūkṣmailāyām, ratnamā° .

tīkṣṇataṇḍulā strī° tīkṣṇāstaṇḍulā yasyāḥ . pippalyām ratnamā° .

tīkṣṇataila na° tīkṣṇasya snehaḥ tailac . 1 snuhīkṣīre, 2 sarjarase, 3 madye ca śabdaratnā° .

tīkṣṇadaṃṣṭra puṃ strī tīkṣṇā daṃṣṭrāsya . 1 vyāghre rājani° striyāṃ ṅīṣ karma° . tīkṣṇāyāṃ daṃṣṭrāyām strī . sutīkṣṇadaṃṣṭrāḥ samāśca śubhāḥ vṛ° sa° 67 a° .

tīkṣṇadhāra pu° tīkṣṇā dhārāsya . 1 khaḍge asirviśasanaḥ khaḍgastīkṣṇadhāro durāsadaḥ . śrīgarbho vijayaścaiva dharmapālo namo'stu te . ityaṣṭau tava nāmāni khaḍgapūjāmantraḥ . 2 tīkṣṇadhārāyuktamātre tri° . navanītaṃ hṛdayaṃ brāhmaṇasya vāci kṣuro niśitastīkṣṇadhāraḥ . tadubhayametadviparītaṃ kṣatriyasya vāṅnavanītaṃ hṛdayaṃ tīkṣṇadhāramiti bhā° ādi° 3 a° .

tīkṣṇapatra pu° tīkṣṇāni patrāṇyasya . 1 tumburuvṛkṣe rājani° . 2 tīvrapatrayukte tri° karma° . 3 tīkṣaṇe patre na° .

tīkṣṇapuṣpa na° tīkṣṇaṃ puṣpamasya . 1 lavaṅge . 2 ketakyāṃ strī ṭāp . rājani° . 3 tigmapuṣpayukte tri° . karma° . 4 tigmepatre na° .

tīkṣṇaphala pu° tīkṣṇaṃ phalamasya . 1 tumburuvṛkṣe rājani° . 2 tigmaphalayukte tri° karma° . 3 tigme phale na° .

tīkṣṇamūla pu° tīkṣṇaṃ mūlamasya . 1 śobhāñjane 2 kulañjane ca rājani° . 3 tigmamūlake tri° . karma° . 4 tigme mūle na° .

tīkṣṇaraśmi pu° tīkṣṇā raśmayo'sya . tigmāṃśau 1 sūrye śaratprajvalitaṃ tejastīkṣ ṇaraśmirviśodhayan harivaṃ° 730 a° . 2 tigmaraśmiyukte tri° . karma° . 3 tigme raśmau pu0

tīkṣṇarasa pu° tīkṣṇo raso'sya . 1 yavakṣāre ratnamā° . 2 tigmarasayukte tri° . karma° . 3 tigme rase pu° .

tīkṣṇalauha na° ni° karma° . (ispāta) lauhabhede .

tīkṣṇaśūka pu° tīkṣṇaḥ śūko'graṃ yasya . 1 yave . 2 kharaśūkayukte tri° . karma° . 3 khare śūke pu° na° .

tīkṣṇasārā strī tīkṣṇaḥ kaṭhinaḥ sāro'syāḥ . 1 śiṃśapāyām (śiśu) rājani° . 2 tigmasārayukte tri° karma° . 3 khare sāre puṃ na° .

tīkṣṇā strī tīkṣṇa + ṭāp . 1 vacāyāṃ 2 sarpakaṅkālikāyām ratnamā° 3 kapikacchvāṃ 4 mahājyotiṣmatyām 5 atyamlaparṇyām jaṭā° . 6 tārādevyām ca . ugratāropakrame he bhagavatyekajaṭe vidmahe padamantataḥ . vikaṭadaṃṣṭre dhīmahi tannastārā pracodayāt . eṣā tu tīkṣṇā gāyatrī pīṭhadevyāḥ prakīrtitā . pāneṣu madirā śastā naro baliṣu pārthiva! . modako nārikelañca māṃsaṃ vyañjanamaikṣavam . naivedyeṣu priyakarāstīkṣṇāyāḥ parikīrtitāḥ 1 . kāli° pu° 82 a° .

tīkṣṇāyasa na° ni° karma° ac samā° . lauhabhede (ispāta) rājani° .

tīma kledane divā° para° aka° seṭ . tīmyati atīmīt . titīma .

tīra pāragatau karmasamāptau ca ada° curā° ubha° aka° seṭ . tīrayati te atitīrat ta .

[Page 3308b]
tīra na° tīra--ac . nadyādeḥ 1 kūle . 2 sosake pu° amaraḥ . 4 vāṇe pu° trikā° . 5 trapuṇi pu° medi° .
     sārdhahastaśataṃ yāvat garbhatastoramucyate . bhādrakṛṣṇacaturdaśyāṃ yāvadākramate jalam . tāvadgarbhaṃ vijānīyāt tadanyattīramucyate prā° ta° ukte 6 gaṅgākūlabhede na° gaṅgātīrataraṅgasaṅgatajalaiḥ snātvā haro nārcitaḥ sā° da° . aśūnyatīrāṃ munisanniveśaiḥ raghuḥ . avakāśeṣu cokṣoṣu nadītīreṣu caiva hi manuḥ .

tīragraha pu° deśabhede tīragrahāḥ sūrasenāḥ ījakāḥ kanyakāḥ guhāḥ bhā° bhī° 9 a° janapadoktau .

tīrabhukti pu° (trihota) deśabhede trikā° .

tīru pu° tṝ--bā° kru . śive namaste'bhīṣuhastāya tīrubhīruharāya ca harivaṃ° 278 a° . śivastutau .

tīrṇa tri° tṛ--kta . 1 uttīrṇe, 2 abhibhūte, 3 āplute ca . tīrṇo hi tadā bhavati śrutiḥ tīrṇāḥ pūrṇāḥ kati na saritī laṅghitāḥ ke na śailāḥ nākrāntā vā kati vanabhuvaḥ krūrasañcāraghorāḥ . pāpairetaiḥ kimiva duritaṃ kārito nāsmi kaṣṭaṃ yaddṛṣṭāste dhanamadamasīmlānavaktrā durīśāḥ .

tīrṇapadī strī tarateḥ kartari ktaḥ . tīrṇaḥ pādo mūlamasyāḥ antyalopaḥ kumbhapadyā° ṅīṣi padbhāvaḥ . tālamūlyām śabdaca0

tīrṇā strī pratiṣṭhākhyavṛttiviśeṣe yathā yasmin vṛtte karṇaḥ karṇaḥ vedairvarṇeḥ sā syāt tīrṇā asyāḥ kanyettyapi saṃjñā . gbhau cait kanyeti lakṣaṇāt .

tīrtha na° tṝ--thak . 1 śāstre 2 yajñe 3 kṣetre 4 upāye 5 nārīrajasi 6 avatāre 7 ṛṣijuṣṭajale 8 pātre 9 upādhyāye 10 mantriṇi ca medi° . 11 yonau 12 darśane 13 ghaṭṭe hemaca° . 14 vipre 15 āgame 16 nidāne 17 vahnau ca saṃkṣiptasā° . tīrthaṃ trividham jaṅgamaṃ1 mānasaṃ2 sthāvaraṃ3 ca . tathā hi vrāhmaṇā jaṅgamaṃ tīrthaṃ nirmalaṃ sārvakāmikam . yeṣāṃ vākyodakenaiva śuddhyanti malinājanāḥ . agasti ruvāca . śṛṇu tīrthāṇi gadato mānasāni mamānaghe! ! yeṣu samyak naraḥ snātvā prayāti paramāṃ gatim . satyaṃ tīrthaṃ kṣamā tīrthaṃ tīrthamindriyanigrahaḥ . sarvabhūtadayātīrthaṃ sarvatrārjavameya ca! dānaṃ tīrthaṃ damastīrthaṃ santoṣastīrthamucyate . brahmacaryaṃ paraṃ tīrthaṃ tīrthañca priyavāditā . jñānaṃ tīrthaṃ dhṛtistīrthaṃ puṇyaṃ tīrthamudāhṛtam . tīrthānāmapi tattīrthaṃ viśuddhirmanasaḥ purā . etatte kathitaṃ devi! mānasaṃ tīrthalakṣaṇam . naubhānāmapi tīrthānāṃ puṇyatve kāraṇaṃ śṛṇu . yathā śarīrasyoddeśāḥ kecinmedhyatamāḥ smṛtāḥ . tathā pṛthivyāmuddeśāḥ kecit puṇyatamāḥ smṛtāḥ . prabhāvādadbhutādbhūmeḥ salilasya ca tejasā . parigrahān munīnāñca tīrthānāṃ puṇyatā smṛtā . tasmādbhaumeṣu tīrtheṣu bhanameṣu ca nityaśaḥ . ubhayeṣvapi yaḥ snāti sa yāti paramāṃ gatim tīrthabhedā brahmapurāṇe uktā yathā
     munaya ūcuḥ . pṛthivyāṃ yāni tīrthāni vanānyāyatanāni ca . vaktumarhasi dharmajña! śrotuṃ no vartate manaḥ . romahaṣarṇa uvāca . yasya hastau ca prādau ca manaścaiva susaṃyatam . vidyā tapaśca kīrtiśca sa tīrthaphalamaśnute . mano viśuddhaṃ puruṣasya tīrthaṃ vācāṃyamastvindriyanigrahastapaḥ . etāni tīrthāni śarīrajāni svargasya mārgaṃ pratibodhayanti . cittamantargataṃ duṣṭaṃ tīrthasnānaṃ na śudhyati . śataśo'tha jalairdhautaṃ surābhāṇḍamivāśuci . na tīrthāni na dānāni na vratāni na cāśramāḥ . duṣṭāśayaṃ dambharuciṃ punanti vyathitendriyam . indriyāṇi vaśe kṛtvā yatra tatra vasennaraḥ . tatra tasya kurukṣetraṃ prayāgaṃ puṣkaraṃ tathā . tasmācchṛṇudhvaṃ vakṣyāmi tīrthānyāyatanāni ca . saṃkṣepeṇa muniśreṣṭhāḥ . pṛthivyāṃ yāni kāni ca . vistareṇa na śakyante vaktuṃ varṣaśatairapi . prathamaṃ puṣkaraṃ tīrthaṃ naimiṣāraṇyameva ca . prayāgañca pravakṣyāmi dharmāraṇyaṃ dvijottamāḥ ! . dhenukā campakāraṇyaṃ saindhavāraṇyameva ca . gayā prayāgaṃ śrītīrthaṃ divyaṃ kanasvalantathā . bhṛgutuṅgaṃ hiraṇyākṣaṃ bhīmāraṇyaṃ kuśasthalī . lohārgalaṃ sakedāraṃ mandarāraṇyameva ca . mahāpramaṃ kurukṣetraṃ sarvapāpaharantathā . rūpatorthaṃ śūkarañca cakratīrthaṃ mahāphalam . yogatīrthaṃ somatīrthaṃ tīrthaṃ śākhoṭakaṃ tathā . tīrthaṃ kokāmukaṃ puṇyaṃ vadarīśailameva ca . somatīrthaṃ tuḍgakūṭaṃ tīrthaṃ skandāśramantathā . sūryaprabhaṃ rāmatīrthaṃ saptasāmudrakaṃ tathā . dharmodbhavaṃ koṭitīrthaṃ tīrthañcādha praṇāśanam . gaṅgādvāraṃ pañcakubjaṃ madhyakeśavameva ca . cakraprabhaṃ mataṅgañca kuśadaṇḍañca viśrutam . daṃṣṭrākuṇḍaṃ viṣṇutīrthaṃ sarvakāmikameva ca . tīrthaṃ sumalinañcaiva vadarīsuprabhaṃ tathā . brahmakuṇḍaṃ vahnikuṇḍaṃ tīrthaṃ satyapadantathā . catuḥsrotaścatuḥśṛṅgaṃ śailaṃ dvādaśarvārakam . mānasaṃ sthūlaśṛṅgañca sthūladaṇḍaṃ tathorvaśo . lokapālī maruvakaṃ somādriśailameva ca . sadāprabhaṃ merukuṇḍaṃ tīrthaṃ somābhiṣecanam . mahāśobhaṃ kocavakaṃ pañcadhāraṃ tridhārakam . saptadhāraikatīrthañca tīrthañcāmarakaṇṭakama . śālagrāmaṃ cakratīrthaṃ koṭidrumamanuttamam . vinduprabhaṃ devahradaṃ tīrthaṃ viṣṇuprabhantathā . śaṅkhaprabhaṃ dārukuṇḍaṃ tīrthaṃ vajrāyudhaṃ tathā . agniprabhaṃ supunnāgaṃ devaprabhamanuttamam . vidyādharaṃ sagandharvaṃ śrītīrthaṃ brahmaṇā kṛtam . tīrthañca lokapālākhyaṃ puṇyaṃ piṇḍārakaṃ tathā . vastrāpadaṃ dāruvanaṃ chāyārohaṇameva ca . vaṭāvaṭaṃ bhadravaṭaṃ koṣākṣī ca divākarā . dvīpaṃ sarasvatī caiva vijayaṃ kāmajantathā . sāravaṃ gopratārañca gācaraṃ vaṭamūlakam . snānakuṇḍaṃ prayāgañca guhyaṃ viṣṇupadantathā . kanyāśramaṃ viṣṇupadaṃ jambumārnaṃ tathottamam . gabhastitīrthañca tathā yayāti patanaṃ śuci . koṭitīrthaṃ bhadravaṭaṃ mahākālavanaṃ tathā . narmadātīrthaparamaṃ tīrthaṃ varṣaṃ tathārbudam . piṅgutīrthaṃ sāvaśiṣṭaṃ tīrthañca priyasaṅgamam . tīrthaṃ daurvāsikaṃ nāma tathā piñcarakaṃ śubham . ṛṣitīrthaṃ brahmakuṇḍaṃ vasutīrthaṃ kumārikā . śakratīrthaṃ śāpanadaṃ reṇukātīrthameva ca . paitāmahañca vimalaṃ rudrapādaṃ tathottaram . maṇimanthañca kāmākhyaṃ kṛṣṇatīrthaṃ kumāriṇam . yajanaṃ yājanañcaiva tathaiva brahmavālakam . puṣpābhyāsaṃ puṇḍarīkaṃ maṇipūraṃ tathottaram . dīrghasatraṃ haṃsapadaṃ tīrthañcānaśanantathā . gaṅgodbhedaṃ śivodbhedaṃ narmadodbhedameva ca . vajrakoṭi śaṅkumānaṃ tīrthaṃ śakrāvanāmitam . samantapañcakaṃ tīrthaṃ brahmatīrthaṃ sudarśanam . satataṃ pṛthivītīrthaṃ pañcaplava pṛthūdakau . daśāśvamedhikaṃ tīrthaṃ sarpidaṃ viṣayāntikam . koṭitīrthaṃ pañcanadaṃ vārāhaṃ pakṣiṇīhṛdam . puṇḍarīkaṃ somatīrthaṃ mañjuvāṭaṃ tathottamam . vadarīvanamāsīmaṃ ratnamūlakameva ca . lokadvāraṃ pañcatīrthaṃ kapilātīrthameva ca . sūryatīrthaṃ śaṅkhinī ca dharābhavanameva ca . tīrthaṃ ca yakṣarājasya brahmāvartaṃ sutīrthakam . kāmeśvaraṃ mātṛtīrthaṃ tīrthaṃ śītavanaṃ tathā . śvānahomāyanañcaiva māṃsamaśanakaṃ tathā . daśāśvamedhaṃ kedāraṃ brahmoḍumbarameva ca . saptarṣikuṇḍañca tathā tīrthaṃ devyāḥ sujambukam . iḍāspadaṃ koṭikūṭaṃ kinnaraṃ kiṃjapaṃ tathā . kāraṇḍavañca bindhyañca tripiṣṭapamathāparam . pāṇikṣāraṃ miśrakañca madhuvaṭamanojavau . kauśikī devatīrthañca tīrthañca ṛṇamocanam . divyañca tṛṇamūlākhyaṃ tīrthaṃ viṣṇupadantathā . śrīkuṇḍaṃ śālitīrthañca naimiṣeyañca viśrutam . brahmasthānaṃ somatīrthaṃ kanya tīrthaṃ tathottaram . brahmatīrthaṃ manastīrthaṃ tīrthañcailāvanantathā . saugandhikavanañcaiva maṇitīrthaṃ sarasvatī . īśānatīrthaṃ pravaraṃ pāṇinaṃ pāñcayajñikam . triśūladhārā māhendraṃ devasthānaṃ kṛtālayam . śākambharī devatīrthaṃ svarṇākhyaṃ kāliyaṃ hradam . kṣīreśvaraṃ virūpākṣaṃ bhṛgutīrthaṃ kuśodbhavam . brahmatīrthaṃ brahmayoniṃ nīlaparvatameva ca . kubjābhrakaṃ bhadravaṭaṃ vaśiṣṭhapadameva ca . dhūmāvartaṃ tathā mekaṃ vāruṇaṃ kapilañca yat . svargadvāraṃ prajādvāraṃ kālikāśramameva ca . rudrāvartaṃ sagandhāśvaṃ kapilāvanameva ca . bhadrakarṇa hradañcaiva śaṅkukaṃ hradakaṃ tathā . saptasārasvatañcaiva tīrthamauśanasaṃ tathā . kapālamocanañcaiva narakañcaiva kāmyakam . tatra sāmudrikañcaiva śatikañca sahasrikam . reṇukaṃ pañcavaṭakaṃ vimocanamathaujasam . viśveśvaṃraṃ vāmanakaṃ kakṣaṃ nārāyaṇāśramam . gaṅgāhradaṃ vaṭañcaiva vadarī pacanantathā . aindramārgamekarātraṃ kṣīrikārāmameva ca . somatīrthaṃ dāravañca śrutatīrthañca bhodvijā! . kanyāśramaṃ sannihitaṃ koṭitīrthañca punnadī . koṭitīrthasthalīñcaiva bhadrakālīhradantathā . arunghatīvanañcaiva brahmāvartantathottamam . aśvavedī kubjavanaṃ yamunāprabhavaṃ tathā . vīraprabhokṣaṃ sindhūtthaṃ śamīkulyā sakṛttikā . urvaśīkramaṇañcaiva māyāvidyodbhavantathā . mahāśramo vetasikārūpaṃ sundarikāśramam . brahmatīrthantu vaiśvāsaṃ gaṅgodbhedaṃ sarasvatī . aruṇodaṃ tathā cāndraṃ śakratīrthaṃ savālukam . tīrthañcaivāvimuktākhyaṃ nīlakaṇṭhahradantathā . svargadvāraṃ kimpulikā tīrthakoṭistathaiva ca . piśāca mocanañcaiva subhadrāhradameva ca . kuṇḍaṃ vimaladaṃ tasyāṃ tīrthaṃ caṇḍeśvarasya ca . aṣṭasthānahradañcaiva harikeśavanaṃ tathā . ajāmukhavanañcaiva ghaṇṭākarṇahradantathā . puṇḍarīkahradañcaiva vāpīkaṅkoṭikantathā . kuṇḍaṃ ghargharikāyāśca śyāmākaṃ pañcapuṇyadam . śmaśānaśumbhakuṇḍañca vināyakahradantathā . kūpaṃ siddhabhavañcaiva puṇyaṃ vrahmasarantathā . rudrāvāsaṃ tathā tīrthaṃ nāgatīrthaṃ sulomakam . śṛṅgatīrthaṃ mahātīrthaṃ śreṣṭhā caiva mahānadī . divyaṃ brahmasaraḥ puṇyaṃ gayāśīrṣākṣayaṃ vaṭam . dakṣiṇañcottarañcaiva gomayaṃ rūpaśāntikam . kapihradaṃ gṛdhrakūṭaṃ sāvitrīhradameva ca . prabhāsanaṃ śītavanaṃ yonidvārañca dhenukam . ramyakaṃ kokilākhyañca mataṅgahradameva ca . pitṛkūpaṃ raṅgatīrthaṃ śakratīrthaṃ sumālinam . brahmasthānaṃ saptakuṇḍaṃ maṇiratnahnadantathā . mudgalasyāśramañcaiva mudgalyāhradameva ca . tīrthaṃ janakakūpākhyaṃ vaiśyaṃ vinaśanantathā . ādyaṃ vināśatīrthañca dhārā māheśvarī tathā . devapuṣkariṇī ramyā paryaṅkakūpameva ca . jātismaraṃ vāmanakaṃ vaṭeśvarahradantathā . kauśākhyaṃ bharatañcaiva tīrthaṃ śreṣṭhātmikā tathā . viśveśvaraṃ kalpaśataṃ kanyāsāyujyameva ca . vārāhakaṃ koṭitīrthaṃ kumāraṃ sarvatīrthakam . vīrāśramaṃ brahmasaro vīravīrā ca tāpinī . kumāradhārā śrīdhārā gaurīśikharameva ca . kumbhakarṇa padañcaiva kauśikīhradameva ca . dharmatīrthaṃ kāmatīrthaṃ tīrthamuddālakaṃ tathā . daṇḍā vimālinī tīrthaṃ tīrthañcaiva narebhikā . sandhyātīrthaṃ kāratoyaṃ kapilā lohitārṇavam . somodbhavaṃ vaṃśagulmamṛṣabhaṃ kālatīrthakam . puṇyatīrthahradaṃ tīrthaṃ tīrthaṃ vadarikāśramam . rāmatīrthaṃ sindhuvanaṃ virajātīrthameva ca . mārkaṇḍeyavanañcaiva kṛṣṇatīrthaṃ tathā vaṭam . dhruvaṃ svarūpaṃ pravaramindradyumnasaraśca yat . sānugartaṃ samāhendraṃ śrītīrthaṃ śrīvanantathā . iṣutīrthañcarṣabhañca kāverītīrthameva ca . kanyātīrthañca gotīrthaṃ gomatīsthānameva ca . saṃvartasthāpinī sthānaṃ saptagodāvarīhradam . vadarīhradamanyacca brahmatṛṣṇāvikartanam . jātihradaṃ vedahradaṃ kuśapavaṇameva ca . sarvadevavratañcaiva kanyāśramahradantathā . tathānyat vā likhilvānāṃ saptarṣīṇāṃ tathā param . tathānyacca maharṣīṇāmakhaṇḍitahradantathā . tīrtheṣveteṣu vidhivat samyak śraddhāsamanvitaḥ . snānaṃ karoti yo martyaḥ sarvapāpaiḥ pramucyate . abhyarcya devatāstatra sthitvā ca rajanītrayam . pṛthak pṛthak phalaṃteṣu pratitiṣṭhaṃ śca bho dvijāḥ! . prāptoti hayamedhasya phalaṃ prāpnotyasaṃśayam . yastvidaṃ śṛṇuyānnityaṃ tīrthamāhātmyamuttamam . paṭhecca śrāvayedvāpi sarvapāpaiḥ prasucyate . padmapurāṇe śrāddhe praśastatīrthāni uktāni yathā
     bhīṣma uvāca . kasmin vāsarabhāge tu śrāddhaṃ śrāddhī samācaret . tīrtheṣu keṣu vai śrāddhaṃ kṛtaṃ bahuphalaṃ bhavet . pulastya uvāca . tīrthantu puṣkaraṃ nāma puṇyaṃ śreṣṭhatamaṃ smṛtam . sarbeṣāṃ dvijamukhyānāṃ manorathasthitaṃ tathā . yatra dattaṃ hutaṃ sarvamanantaṃ munirabravīt . pitṝṇāṃ vallabhaṃ nityamṛṣīṇāṃ paramaṃ priyam . nandathurlalitā tadvattīrthaṃ māyāpurī tathā . śubhaṃ mitrapadaṃ rājaṃstataḥ kedāramuttamam . gaṅgāsāgaramityāhuḥ sarvatīrthamayaṃ śubham . tīrthaṃ brahmasarastadvat śatadruḥ salilāhradaḥ . tīrthantu naimiṣañcaiva sarvatīrthaphalapradam . gaṅgodbhedastu gomatyāṃ yavodbhūtaḥ sanātanaḥ . tathā yajñavarāhastu devadevaśca śladhṛk . yatra tat kāñcanadvāramaṣṭādaśabhujoharaḥ . nemistu dharmacakrasya śīrṇo yatrābhavat purā . tadetannaimiṣāraṇyaṃ sarvatīrthaniṣevitam . devadevasya tatrāpi varāhasya ca darśanam . yaḥ prayāti sa pūtātmā nārāyaṇapuraṃ vrajet . kokāmukhaṃ paraṃ tīrthaṃ brahmaṇo'vyakta janmanaḥ . puṣkarāraṇyasaṃstho'sau yatra devaḥ pitāmahaḥ . viriñcidarśanaṃ śreṣṭhaṃ tvapavargaphalapradam . kṛtaṃ tena mahāpuṇyaṃ sarvapāpanisūdanam . yatrādyo narasiṃhastu svayameva janārdanaḥ . tīrthamikṣumatī nāma pitṝṇāṃ vallabhā sadā . tuṣyanti pitaro nityaṃ gaṅgāyamunasaṅgame . kurukṣetraṃ mahāpuṇyaṃ yatra mārgo'pi lakṣyate . adyāpi pitṛtīrthaṃ tat sarvakāmaphalapradam . nīlakaṇṭhamiti khyātaṃ pitṛtīrthaṃ narādhipa! . tathā bhadrasaraḥ puṇyaṃ saromānasameva ca . mandākinī tathācchedo vipāśātha sarasvatī . pūrvamindrapadaṃ tadvadvaidyanāthaṃ mahāsukham . godāvarī tathā puṇyā tathā kālañjaraṃ śubham . baṃśodbhedaṃ harodbhedaṃ gaṅgodbhedaṃ mahālayam . bhadreśvaraṃ viṣṇupadaṃ narmadādvārameva ca . gayāpiṇḍapradānena samānyāhurmaharṣayaḥ . etāni pitṛtīrthāni sarvapāpaharāṇi ca . smaraṇādapi lokānāṃ kimu śrāddhapradāyinām . oṅkāraṃ pitṛtīrthantu kāverī kapilodakam . kurukṣetrācchataguṇam tasmin sukhādikambhavet . śakratīrthantu vikhyātaṃ tīrthaṃ someśvaraṃ smṛtam . sarvavyādhiharaṃ puṇyaṃ phalaṃ koṭiśatādhikam . śrāddhe dāne tathā home svādhyāye japasannidhau . chāyāvarohaṇaṃ nāma devadevasya śūlinaḥ . avatāraṃ rocayāno brāhmaṇāvasathe śubhe . jātaṃ tat sumahāpuṇyaṃ tathā carmaṇvatī nadī . nadī ca varaṇā tadvattīrthaṃ hautāśanaṃ param . bhairavaṃ bhṛgutuṅgañca gaurītīrthamanuttamam . tīrthaṃ vaināyakaṃ nāma vajreśvaramanuttamam . tathā pāpaharaṃ nāma puṇyā vetravatī nadī . śūlatāpī payoṣṇī ca payoṣṇīsaṅgamastathā . mahābodhī padenāpi nāgatīrthamavantikā . tathā veṇvā nadī puṇyā mahāśālastathaiva ca . mahārudro mahāliṅgo daśārṇā ca mahānadī . śatarudrāgatā vāpi tathā pitṛpadaṃ param . yuddhaḥvārāhikaṃ tadvannadau dvau śoṇaghargharau . kālikā ca nadī puṇyaṃ pitarā ca nadī tathā . etāni pitṛtīrthāni śasyante snānadānayoḥ . śrāddhameteṣu yaddattaṃ tadanantaphalaṃ smṛtam . śanīcāṭanadīdhārā śavakṣīranadī tathā . dvārakā kṛṣṇatīrthañca tathāpyuta sarasvatī . nadī maṇimatī nāma tathā ca girikarṇikā . dhutapāpaṃ tathā tīrthaṃ samudre dakṣiṇe tathā . gokarṇo gaṇakarṇaśca tathā ca puruṣottamaḥ . śrīśailaṃ śākatīrthañca nārasiṃhamataḥ param . mahendraśca tathā puṇyaḥ puṇyā cāpi mahānadī . eteṣvapi sadā śrāddhamanantaphalamaśnute . darśanādapi puṇyāni sadyaḥ pāpaharāṇi ca . tuṅgabhadrā nado puṇyā tathā bhīma nadī sarit . bhīmeśvaraṃ kṛṣṇaveṇvā kāverī vaṅkṣurā nadī . nadī godāvarī puṇyā trisandhyā tīrthamuttamam . tīrthaṃ traiyambakaṃ nāma sarvatīrthanamaskṛtam . yatrāste bhagavān bhīmaḥ svayameva trilocanaḥ . śrāddhameteṣu tīrtheṣu dattaṃ śataguṇaṃ bhavet . smaraṇādapi pāpāni vrajanti śatadhā nṛpa! . śrīparṇī ca nadī puṇyā vyāsatīrthamanuttamam . tathā matsyanadīdhārā śivadhārā tathaiva ca . bhavatīrthañca vikhyātaṃ puṇyatīrthañca śāśvatam . puṇyaṃ rāmeśvaraṃ tadvadelāpuramanuttamam . aṅgārabhṛtyaṃ vikhyātamātmadarśamanāyudham . tīrthaṃ vrateśvaraṃ tadvattathā kokāmukhaṃ param . govardhanaṃ hariścandraṃ pṛthucandraṃ pṛthūdakam . sahasrākṣaṃ hiraṇyākṣaṃ tathā ca kadalī nadī . nāmādhi pāpi ca tathā tathā saumitrasaṅgatam . indranīlaṃ mahānādaṃ tathā ca priyamelakam . etānyapi sadā śrāddhe praśastānyadhikāni ca . eteṣu sarvadevānāṃ sānnidhyaṃ paṭhyate yataḥ . dānameteṣu sarveṣu bhavet koṭiśatādhikam . bāhudā ca nadī puṇyā tathā siddhavanaṃ śubham . tīrthaṃ pāśupatañcaiva nadī parpaṭikā tathā . śrāddhameteṣu sarveṣu dattaṃ koṭiśatādhikam . tathaiva parvatīrthañca tripuraṃ khāṇḍavaṃ nadī . dhutā liṅgasahasreṇa savyetarajalāvahā . jāmadagnyasya sattīrthaṃ vedāyatanamuttamam . pratīkasyābhayā siddhā yadā godāvarī nadī . tīrthaṃ taddhavyakavyānāmapsarogaṇasaṃyutam . śrāddhādidānakāryañca tadvat koṭi śatādhikam . tathā sahasraliṅgañca rāghaveśvaramuttamam . sendraphalā nadī puṇyā yatra duḥkhādgataḥ puram . nimeśca prasṛtimitraṃ tapasā svargamāpnuyāt . tatra dattaṃ naraiḥ śrāddhamanantaphaladaṃ bhavet . puṣkaraṃ nāma vai tīrthaṃ śālagrāmaṃ tathaiva ca . śaunapātaśca vikhyāto yatra vaiśvānarālayaḥ . tīrthaṃ sārasvataṃ nāma svāmitīrthaṃ tathaiva ca . manandurā nadī puṇyā kauśikī candrikā tathā . vidarbhā cāpyaveṇātha payoṣṇī prāṅmukhī parā . kāverī cottarāgā ca tathā jālandharo giriḥ . eteṣu śrāddhatīrtheṣu śrāddhamānantyamaśnute . lauhadaṇḍaṃ tathā daṇḍaṃ citrakūṭantathaiva ca . divyaṃ sarvatra gaṅgāyāstathā nadītaṭaṃ śubham . kubjābhrañca tathā tīrthamurvaśīpulinaṃ tathā . saṃsāramocanaṃ tīrthaṃ tathaiva ṛṇamocanam . eteṣu pritṛtīrtheṣu śrāddhamānantyamaśnute . aṭṭahāsaṃ tathā tīrthaṃ gautameśvarameva ca . tathā vaśiṣṭhatīrthañca bhāratañca tataḥ param . brahmāvartaṃ kuśāvartaṃ haṃsatīrthaṃ tathaiva ca . piṇḍārakañca vikhyātaṃ śaṅkhodbāraṃ tathaiva ca . khāṇḍeśvaraṃ viśvakañca nīlaparvatameva ca . tathā ca vadarītīrthaṃ rāmatīrthantathaiva ca . jayantaṃ vijayañcaiva śukratīrthaṃ tathaiva ca . eteṣu śrāddhadātāraḥ prayānti paramaṃ padam . tīrthaṃ mātṛgṛhaṃ nāma karavorapuraṃ tathā . saptagodāvarītorthaṃ sarvatīrtheśvareśvaram . tatra śrāddhaṃ pradātavyamanantaphalamicchubhiḥ . kīkaṭeṣu gayā puṇyā puṇyaṃ rājagṛhaṃ vanam . cyavanasyāśramaṃ puṇyaṃ nadī puṇyā punaḥpunāḥ . yatra gāthā vicarati brahmaṇā parikīrtitā . eṣṭavyābahavaḥ putrā yadyapyeko gayāṃ vrajet . yajetavāśvamedhena nīṃlaṃ vā vṛṣamutsṛjet . eṣā gāthā vicarati tīrtheṣvāyataneṣu ca . sarve manuṣyā rājendra! kīrtayantaḥ samāgatāḥ . kimasmākaṃ kule kaścidgayāṃ yāsyati matsutaḥ . prīṇayiṣyati tāṅgatvā sapta pūrvāṃstathā 'varān . mātāmahānāmapyevaṃ śrutireṣā cirantanī . gaṅgāyāñcāsthinicayaṃ gatvā kṣepsyati matsutaḥ . tilaiḥ saptāṣṭabhirvāpi dāsyate ca jalāñjalim . araṇya tritaye cāpi piṇḍadānaṃ kariṣyati . prathamaṃ puṣkarāraṇyaṃ naimiṣantadanantaram . dharmāraṇyaṃ tataḥ prāpya śrāddhaṃ bhaktyā pradāsyati . gayāyāṃ dharma pṛṣṭhe vā sarasi brahmaṇastathā . gayāśīrṣavaṭe caiva pitṛṇāṃ dattamakṣayam . vrataṃ kuryānnaro yastu adhvānaṃ parisarpati . narakasthān pitṝṃstadvat svargaṃ nayati satvaraḥ . kule tasya na rājendra! preto bhavati kaścana . pretatvamokṣabhāvañca piṇḍadānācca gacchati . gayāyāṃ piṇḍadānasya nānyajñānaṃ viśiṣyate . ekena piṇḍadānena tṛptāste mokṣagāminaḥ . dhāmyapradānaṃ pravaraṃ vadanti vastrapradānañca tathā munīndrāḥ . toyañca tīrtheṣu naraiḥ pradattaṃ taddharmahetuṃ pravaraṃ pradiṣṭam . sarvāthahā surucirā mahāvalā mahānadī . ye tu paśyanti tāṃ gatvā mānase dakṣiṇottare . praṇamya dvijamukhyebhyaḥ prāptaṃ tairjanmanaḥ phalam . yadyadicchati vai martyastattat prāptotyasaṃśayam . eṣa tūddeśataḥ proktastīrthānāṃ saṃgraho mayā . vāgīśo'pi na śakroti vistarāt kimu māmuṣāḥ purāṇasarvasve . śrāddhe tīrthabhedasya prāśastyaṃ viṣṇusaṃhitāyāmuktaṃ yathā
     atha puṣkareṣu śrāddham japyahomatapāṃsi ca . puṣkare snānamātrataḥ sarvapāpebhyaḥ pūto bhavati . evameva gayāśīrṣe akṣayavaṭe amarakaṇṭakaparvate varāhaparvate yatra kvacana narmadātīre gaṅgāyāṃ viśeṣataḥ, kuśāvarte vilvake nīlaparvate kanakhale kubjāmre bhṛgutuṅge kedāre mahālaye naḍantikāyāṃ sugandhāyāṃ śākambharyāṃ phalagutīrthe mahāgaṅgāyāṃ tridhālikāśrame kumāradhārāyāṃ prabhāse yatra kvacna sarasvatyāṃ viśeṣataḥ . gaṅgādvāre prayāge ca gaṅgāsāgarasaṅgame . satataṃ naimiṃṣāraṇye vārāṇasyāṃ viśeṣataḥ . agastyāśrame kauśikyo sarayūtīre śoṇasya jyotiṣāyāśca saṅgame . śrīparvate kālodake uttaramānase vaḍavāyāṃ mataṅgavāpyāṃ saptarṣe viṣṇupade svargamārgapade godāvaryāṃ gomatyāṃ vetrāvatyāṃ vipāśāyāṃ vitastāyāṃ śatadrutīre candrabhāgāyām irāvatyāṃ sindhostīre dakṣiṇe pañcanade auśanase . evamādiṣvathānyeṣu tīrtheṣra saridvarāsu sarveṣvapi svabhāveṣu pulineṣu prasravaṇeṣu parvateṣu nikuñjeṣu vaneṣūpavaneṣu gomayopalipteṣu manojñeṣu
     tīrthāgamane doṣo yathā anupoṣya trirātrāṇi tīrthānyanabhigamya ca . adattvā kāñcanaṃ gāñca daridro nāma jāyate prā° ta° . tīrthagamane phalaṃ yathā
     agniṣṭomādibhiryajñairiṣṭvā vipuladakṣiṇaiḥ . na tat phalamāpnoti tīrthābhigamanena yat . tīrthānyanusmaran dhīraḥ śraddadhānaḥ sanāhitaḥ . kṛtapāpo viśudhyeta kiṃ punaḥ śuddhakarmakṛt . tiryagyoniṃ na vai gacchet kudeśe na ca jāyate . na duḥkhī syāt svargabhāk ca mokṣopāyañca vindati brahmavai° pu° .
     tīrthasamyakphalabhāgino yathā yasya hastau ca pādau ca manaścaiva susaṃyatam . vidyā tapaśca kīrtiśca sa tīrthaphalamaśrute . pratigrahādupāvṛttaḥ santuṣṭo yena kenacit . ahaṅkāravimuktaśca sa tīrthaphalamaśnute . adāmbhiko nirārambho laghvāhāro jitendriyaḥ . vimuktaḥ sarvasaṅgairyaḥ sa tīrthaphalamaśnute . akopano'malamatiḥ satyavādī dṛḍhavrataḥ . ātmopamaśca bhūteṣu sa tīrthaphalamaśnute . aśraddadhānaḥ pāpātmā nāstiko'cchinnasaṃśayaḥ . hetuniṣṭhaśca pañcai te na tīrthaphalabhāginaḥ . iti kāśīkhaṇḍam . prā° ta° . tīrthapratigrahe doṣoyathā .
     tīrthena pratigṛhṇīyāt saṃkrāntyādiṣu ca tathā . svakārye pivṛkārye'pi devatābhyarcane'pi vā . niṣphalaṃ tasya tattīrthaṃ yāvattaddhanamaśnute . tatra nārāyaṇakṣetre kurukṣetre hareḥ pade . vārāṇasyāṃ vadaryāñca gaṅgāsāgarasaṅgame . puṣkare bhāskarakṣetre prabhāse rāsamaṇḍale . haridvāre ca kedāre some vadarapācane . sarasvatīnadītīre puṇye vṛndāvane vane . godāvaryāñca kauśikyāṃ triveṇyāñca himālaye . eteṣvanyeṣu yo dānaṃ pratigṛhṇāti kāmataḥ . sa ca tīrthapratigrāhī kummīpākaṃ pramāti ca iti brahmavai° pra° sva° . śaṅkhaḥ tīrthaṃ prāpyānuṣaṅgena snānaṃ torthe samācaran . snānajaṃ phalamāpnoti tīrthayātrāphalaṃ na tu . tathā yasya pādau ca hastau ca manaścaiva susaṃyutam . vidyā tapaśca kīrtiśca sa tīrthaphalamaśnute . nṝṇāṃ pāpakṛtāṃ tīrthe bhavet pāpasya saṃkṣayaḥ . yathoktaphaladaṃ tīrghaṃ bhavecchuddhātmanāṃ nṝṇām . hastasaṃyamo'tra ninditapratigrahādinivṛttiḥ . pādasaṃyamastu agamyadeśādigamananivṛttiḥ . manaḥsaṃyamaḥ kāmakrodhādinivṛttiḥ, vidyā tattattorthaphalabodhakasacchāstravedādyadhigamarūpā . tapaḥ āmiṣādinivṛttiḥ . kīrtiḥ dharmārthatīrthagamane dhārmikatvādinā prasiddhiḥ . phalaṃ samyagiti śeṣaḥ . etacca hastasaṃyamanāditīrthayātrāṅgaṃ mahābhārate tīrthayātrāmupakramyābhighānāt tīrthasnānādikarmāṅgañca, śaṅkhena yātrāprakaraṇamantareṇaiva satīrthaphalamaśnute iti sāmānyābhidhānāt . iti kalpataruḥ . ataeva paiṭhīnasiḥ ṣoḍaśāṃśaṃ sa labhate yaḥ parārthena gacchati . ardhaṃ tīrtha phalaṃ tasya yaḥ prasaṅgena gacchati . parārthena vetanādinā, prasaṅgena uddeśyāntaraprasaṅgena . tathā pratikṛtiṃ kṛtvā tīrthavāriṇi majjayet . majjayettu yamuddiśya aṣṭabhāgaṃ labheta saḥ .
     tīrthayātrāvidhānaṃ yathā yo yaḥ kaścittīrthayātrāntu gacchet . susaṃyataḥ sa ca pūrvaṃ gṛhe sve . kṛtopavāsaḥ śucirapramattaḥ saṃpūjayedbhaktinamno gaṇeśam . devān pitṝn brāhmaṇāṃścaiva sādhūn dhīmān prīṇayan vittaśaktyā prayatnāt . pratyāgataścāpi punastathaiva devān pitṝn brāhmaṇān pūjayecca . evaṃ kurvatastasya tīrthe yaduktaṃ phalaṃ tat syānnātra sandeha eva iti brahmapurāṇam . etadadhikāre prā° ta° .
     susaṃyataḥ pūrvadine kṛtaikabhaktādiniyamaḥ . taduttaradine kṛtopavāsastaduttaradine gaṇeśaṃ grahāniṣṭadevatāñca saṃpūjya vṛddhiśrāddhaṃ kṛtvā brāhmaṇān bhojayet . tataḥ śubhalagne yātrāṃ kuryāt tīrthayātrāntu gacchedityupakramādupavāsadine muṇḍanamaṣi . prayāge tīrthayātrāyāṃ pitṛmātṛviyogataḥ . kacānāṃ vapanaṃ kāryaṃ na vṛthā vikacobhavet iti viṣṇupurāṇavacanāt . praveśe'pi tīrthayātrāyāmiti vaktavyam . gacchan deśāntaraṃ yattu śrāddhaṃ kuryāttu sarpiṣā . yātrārthamiti tat proktaṃ praveśe ca na saṃśayaḥ iti bhaviṣyapurāṇāditi gaṅgāvākyāvalī . vastutastu tīrthapratyāgamanottarasvagṛhapraveśe ityeva vaktavyam . yātrāpratyāgamanottarasvagṛhapraveśayorbhedāt pratyāgamanottaralābhastu pratyāgataścāpīti prāguktatvāt vyaktamāha halāyudhadhṛtaṃ kūrmapurāṇavacanam tīrthayātrāsa mārambhe tīrthāt pratyāgame'pi ca . vṛddhiśrāddhaṃ prakurvīta bahusarpiḥsamanvitam . tataśca praveśe ceti cakāreṇa śrāddhamātraṃ samuccitam . natu tasya yātrārthatvamapīti . evaṃ devān pitṝnityabhidhānāt tatpūjanameva punaḥ kāryaṃ natūpavāsādikamapi anyathā devānityādikaṃ vyarthaṃ syāt . matsyapurāṇam tilodakāñjalirdeyojalasthaistīrthavāsibhiḥ . sadā na hastenaikena gṛhe śrāddhaṃ samiṣyate . atra jalasthairityanena sthatyasthānāmapi jalasthatvaṃ niyamyate . tathā hi antarudake ācānto antareva śuddhobhavati . tasvādantarekaṃ vahirekañca pādaṃ kṛtvā ācāmet sarvatra śuddhobhavati iti paiṭhīnasyuktena jalaikacaraṇakṛtācamanena ubhayatra karmārhatvāt tarpaṇakāle tīrthe jalaikacaraṇatvaṃ pratīyate . anyatra tvaniyamaḥ . tadrūpāṇāṃ jale ca tarpaṇamaviruddhamiti . gṛha iti sthalopalakṣaṇam . devīpurāṇe . akāle'pyatha vā kāle tīrthaśnāddhaṃ tathā naraiḥ . prāptaireva sadā kāryaṃ kartavyaṃ pitṛtarpaṇam . piṇḍadānaṃ tataḥ śastaṃ pitṝṇāñcātidurlabham . vilambo naiva kartavyo na ca vighnaṃ samācaret . śrāddhaṃ tatra tu kartavyamardhyāvāhanavarjitam . śvadhvāṅkṣagṛdhrakākānāṃ naiva dṛṣṭihatañca yat . dhvāṅkṣodaṇḍakākaḥ . atrākāla iti na rātryādāviti paryudastapratiprasavaḥ . tathātve tadbādhāpatteḥ . kintu paryudastetarāpraśastakālaparam . tat sādṛśyamabhāvaśca tadanyatvaṃ tadalpatā . aprāśastyaṃ virodhaśca nañarthāḥ ṣaṭ prakīrtitāḥ ityanusārāt . kāla iti praśastāparāhṇādikālaparam . atra śuceḥ prāptyuttaravihitaprathamadina eva śrāddhaṃ tena pūrvadine rākṣasīvelādāvāgamane'pi paradineśrāddhamaviruddham . tathā ca halāyudhadhṛtam gatvaiva tīrthaṃ kartavyaṃ śrāddhaṃ tatprāptihetukam . pūrvāhṇepyatha vā prātardeśe syāt pūrvadakṣiṇe . pūrvāhṇe saṅgave pūrvadakṣiṇe agnikoṇe . piṇḍadānamiti śrāddhāsambhave kevalapiṇḍadānabhiti na paunaruktyam . tīrthe piṇḍapratipattimāha matsyapurāṇam piṇḍāṃstu go'javiprebhyodadyādagnau jale'pi vā . tīrthaśrāddhe sadā piṇḍān kṣipettīrthe vicakṣaṇaḥ . vāyupu° udyataścedgayāṃ gantuṃ śrāddhaṃ kṛtvā vidhānataḥ . vidhāya karpaṭīveśaṃ kṛtvā grāmaṃ pradakṣiṇam . tato grāmāntaraṃ gatvā śrāddhaśeṣasya bhojanam ityuktaṃ gayāmityupalakṣaṇādanyatrāpi tathā . anyat matkṛtagayāśrāddhādipaddhatau dṛśyam . kūrptapurāṇam aiśvaryalobhamāhātmyāt gacchedyānena yo naraḥ . niṣphalaṃ tasya tattīrthaṃ tasmādyānaṃ vivarjayet iti matsyapurāṇam saṃvatsaraṃ dvimāsonaṃ punastīrthaṃ vnajedyadi . muṇḍanañcopavāsañca tadā yatnena kārayet iti gaṅgāvākyāva° . tīrthaprāptyanantaravidhānaṃ yathā . na parīkṣyo dvijastīrtheṣvannārthībhojya eva hi . saktubhiḥ piṇḍadānañca caruṇā pāyasena ca . kartavyamṛṣibhirdṛṣṭaṃ piṇyākena guḍena ca . śrāddhaṃ tatra tu kartavyamarghyāvāhanavarjitam . akāle'pyathavā kāle tīrthaśrāddhantu tarpaṇam . avilambena kartavyaṃ naiva vighnaṃ samācaret . yadahni tīrthaprāptiḥ syāttato'hnaḥ pūrvavāsare . upavāsaśca kartavyaḥ prāpte'hni śrāddhado bhavet . tīrthopavāsaḥ kartavyaḥ śiraso muṇḍanaṃ tathā . śirogatāni pāpāni yānti muṇḍagato yataḥ . tīrthaṃ prāpya prasaṅgena snānaṃ tīrthe samācaret . snānajaṃ phalamāpnoti tīrthayātrāśritaṃ na tu iti kāśīkhaṇḍam . muṇḍanañcopavāsaśca sarvatīrtheṣvayaṃ vidhiḥ . varjayitvā gayāṃ gaṅgāṃ viśālāṃ virajāntathā iti skāndam snāpayet snigdhamitrādīn jñātīṃ stīrthe narottamaḥ . anyathāpaharantyete balāttīrthabhavaṃ phalam iti skāndam mātaraṃ pitaraṃ jāyāṃ bhrātaraṃ suhṛdaṃ gurum . yamuddiśya nimajjeta aṣṭabhāgaṃ labheta saḥ iti prā° 30 mārka° pu° .
     kalau tīrthānāṃ pṛthivyāṃ sthitikālo yathā sarasvatī puṇyakṣetramājagāma ca bhāratam . gaṅgāśāpena kalayā svayaṃ tasthau hareḥ pade . paścādbhagīrathānītāmahīṃ bhāgīrathī śubhā . samājagāma kalayā vāṇī śāpena nārada! . padmājagāma kalayā sā ca padmāvatī nadī . bhārataṃ māratīśāpāt svayaṃ tasthau hareḥ pade . kaleḥ pañcasahasrañca varṣān sthitvā ca bhārate . jagmustāśca saridrūpaṃ vihāya śrīhareḥ padam . yāni sarvāṇi tīrthāni kāśīṃ vṛndāvanaṃ vinā . yāsyanti tābhiḥ sārdhañca vaikuṇṭhamājñayā hareḥ .
     yānādinā gamanadoṣo yathā puṇyārdhaṃ harate yāne tadardhaṃ tatra pāduke . tadardhaṃ tailamāṃsābhyāṃ sarvaṃ harati maithune iti karmalocanam . tatra upāye ghaṭṭe ca kṛtatīrthaḥ payasāmivāśayaḥ kirā° śāstre tīrthakaraḥ . pātre . brahmacārī dhanadāyī medhāvī śrotriyaḥ priyaḥ . vidyayā vidyāṃ yaḥ prāha tāni tīrthāni ṣaṇmama vidyāvākyam . 18 cātvālotkarayorantarāle deśe dakṣiṇenāhṛtya tīrthena pūrveṇa yedimapareṇa vā kātyā° śrau° 5 . 5 . 11 . tīrthena cātvālotkarāvantareṇa praveśya vedicātvālayorantarālena pūrveṇottaravediṃ dakṣiṇenāgneḥ purastādāhṛtya athavā tīrthena praveśanānantaramuttarāṃ vedimapareṇa cānīya vedyorantarālena dakṣiṇasyāgneḥ purastadānīya juhoti tenāntareṇa pratipradyante cātvālaṃ caitadvai devānāṃ tīrtham ṣaḍviṃ° vrā° . karāṅgulitaleṣu brāhmāditīrthatā yathāha manuḥ brāhmeṇa viprastīrthena nityakālamupaspṛśet . kāyatraidaśikābhyāṃ vā na pitryeṇa kadācana . aṅguṣṭhamūlasya tale brāhmaṃ tīrthaṃ pracakṣate . kāya maṅgulimūle'gre daivaṃ pitryaṃ tayoradhaḥ śāstrānujñāviṣaye . ahiṃsan sarvābhūtānyanyatra tīrthemyaḥ chā° u° tīrthaṃ śāstrānujñāviṣayaḥ bhāṣyam . 19mantryādyaṣṭādaśasu . kaccidaṣṭādaśānyeṣu svapakṣe daśa pañca ca . tribhistribhiravijñātairvetsi torthāni cārakaiḥ bhā° sa05 a° . tīrthāni mantriprabhṛtīnyaṣṭādaśa yānyavagāhya rājā kṛtakṛtyo bhavati tāni cīkāni nītiśāstre mantrī 1 purohita 2 ścaiva yuvarājaśca 3 bhūpatiḥ 4 pañcamo dvārapālaśca 5 ṣaṣṭho'ntarveśikastathā 6 . kārāgārādhikārī 7 ca dravyasañcayakṛttathā 8 . kṛtyākṛtyeṣu cārthānāṃ navamo viniyojakaḥ9 . pradeṣṭā 10 nagarādhyakṣaḥ 11 kāryanirmāṇakṛttathā 12 . dharmādhyakṣaḥ 13 sabhādhyakṣo 14 daṇḍapālastripañcamaḥ 15 . ṣoḍaśo durgapālaśca 16 tathā rāṣṭrāntapālakaḥ 17 . aṭavīpālakāntāni 18 tīrthānyaṣṭādaśaiva tu . cārān vicārayettīrtheṣvātmanaśca parasya ca . pāṣaṇḍādīnavijñātānanyonyamitareṣvapi . mantriṇaṃ yuvarājañca hitvā sveṣu purohitamiti eṣāṃ tīrthaśabdavācyatve halāyudhaḥ yonau jalāvatāre ca mantryādyaṣṭādaśasvapi . puṇyakṣetre tathā pātre tīrthaṃ syāddarśaneṣvapi . iti pareṣāmaṣṭādaśasu svasya mantripurohitayuvarājavajaṃ pañcadaśasu ca tīrtheṣu cārānanyaiḥ parasparaṃ cāvijñātāṃstrīṃstrīn prayujya tatratyāṃ vārtāṃ sarvacārasaṃvāde tathyāṃ jānīyāt nī° ka° .
     2 jalāśayādaratnimātradeśe ādityapurāṇe aratnimātraṃ jalaṃ tyaktrā kuryācchaucamanuddhṛte . paścācca śodhayettīrthamanyathā na śucirbhavet . tasmin deśe śaucaṃ na kartavyaṃ yasmādaratnimātravyavahitajalāt tat syalameva tīrthaṃ jalasamīpatvāt ā° ta° . tīrthāśramavanāraṇyagiriparvatasāgarāḥ . sarasvatī bhāratī ca purīti daśa kīrtitāḥ mahāni° tantrokte 2 sanyāsināmupādhi bhede . tallakṣaṇaṃ tatraiva triveṇīsaṅgame tīrthe tattvamasyādilakṣaṇe . snāyāttatīrthabhāvena tīrthanāmā sa ucyate . anyāni ca bhaumatorthāni bhāratatīrthayātrāparvādau purāṇāntareṣu prasiddhāni . anyāni yāni tīrthāni kāśīprāptikarāṇi ca . kāśīṃ prāpyaiva mokṣante nānyathā kalpakoṭibhiḥ nīlakaṇṭhadhṛtavākyam .

tīrthakara pu° tīrthaṃ śāstraṃ karoti kṛ--ṭa . 1 jine hemaca° . 2 śāstrakare tri° . 3 viṣṇau pu° . manojavastīrthakaraḥ viṣṇu sa° . caturdaśavidyānāṃ vāhyasamayānāṃ ca praṇetā pravaktā ceti tīrthakaraḥ hayagrīvarūpeṇa madhukaiṭabhau hatvā viriñcaye sargādau sarvāḥ śrutīranyāśca vidyā upādiśat bāhyavidyāḥ suravairiṇāṃ vañcanāya copādiśaditi paurāṇikāḥ kathayanti bhāṣam .

[Page 3315b]
tīrthakāka pu° tīrthe kāka iva lolupatvāt . tīrthe kākasadṛśavyavahāriṇi lolupe . tīrthadhvāṅkṣādayo'pyatra .

tīrthakṛt pu° tīrthaṃ karoti kṛ--kvip 6 ta° . 1 jinadeve hemaca° . 2 śāstrakare tri° .

tīrthaṅkara pu° tīrthaṃ śāstraṃ karoti kṛ--kha mum ca . jinadeve hemaca° .

tīrthadeva pu° tīrthamiva śreṣṭhaḥ devaḥ torthe dīvyati vā divaac vā . śive śivasahasranāma .

tīrthamahāhrada pu° tīrtharūpo mahāhradaḥ . svanāmakhyāte tīrthabhede nandā ca paranandā ca tathā tīrthamahāhradaḥ bhā° anu° 165 a° . nānātīrthoktau .

tīrthayātrā strī tīrtha muddiśya yātrā . 1 tīrthoddeśena yātrāyām . tadvidhiḥ matkṛtagayāśrāddhādipaddhatau dṛśyaḥ . bhāratāntargate 2 vanaparvā'vāntaraparvabhede . tīrthayātrā tataḥ parva kururājasya dhīmataḥ bhā° va° 1 a° . tacca vanaparvaṇi 80 adhyāyāvadhi156 adhyāyāntam .

tīrtharāja pu° tīrthānāṃ rājā ṣacsamā° . prayāge tīrthe . tīrtharājiśabde udā0

tīrtharāji(jī) strī tīrthānāṃ rājiratra . avimukte kāśyāṃ trikā° vā ṅīp . nindanātatrāṣṭaṣaṣṭitīrthānāmānayanāttathātvam . yathoktaṃ kāśī° 69 a° . sarvaratnamayā ramyā sāṣṭaṣaṣṭirabhūdiha . bhūrbhuvaḥsvastale yāni śubhānyāyatanāni hi . muktidānyapi tānīha mayā'' nītāni sarvataḥ . yatoyacca samānītaṃ yatra yacca kṛtāspadam . kathayiṣyāmyahaṃ nātha! kṣaṇaṃ tadavadhīyatām . sthāṇurnāma mahāliṅgaṃ devadevasya mokṣadam . kurukṣetrādihodbhūtaṃ kalāśeṣo'sti tatra vai . tadagre sannihityākhyā mahāpuṣkariṇī śubhā . lolārkapaścime bhāge kurukṣetrasthalī tu sā . tatra snātaṃ kṛtaṃ japtaṃ taptaṃ dattaṃ śubhārthibhiḥ . kurukṣetrādbhavet satyaṃ koṭikoṭiguṇādhikam . naimiṣārdheva devo'tra brahmāvartena saṃyutaḥ . tatrāṃśamātraṃ saṃsthāpya kāśyāmāvirabhūdvibho! . ḍhuṇḍhirājottare bhāge siddhidaṃ sādhakasya vai . liṅgaṃ vai devadevākhyaṃ tadagre kūpa uttamaḥ . brahmāvarta iti khyātaḥ punarāvṛttikṛnnṛṇām . tatkūpādbhiḥ kṛtamrāno devadevaṃ samarcya ca . tatpuṇyānnaimiṣāraṇyāt koṭivoṭiguṇaṃ smṛtam . gokarṇāyatanādatra svayamāvirabhūnmahat . liṅgaṃ mahābalaṃ nāma śāmbādityasamīpataḥ . darśanāt sparśanādyasya kṣaṇādeno mahābalam . vātāhatastularāśiriva vidrāti dūrataḥ . kapālamocanapuro dṛṣṭvā liṅgaṃ mahābalam . mahābalamavāpnoti nirvāṇanagaraṃ vrajet . ṛṇamocanataḥ prācyāṃ prabhāsāt kṣetrasambhavāt . śaśibhūṣaṇasaṃjñaṃ tu liṅgamatra pratiṣṭhitam . talliṅgaṃ sevanānmartyaḥ śaśibhūṣaṇatāṃ vrajet . prabhāsakṣetrayātrāyāḥ puṇyaṃ prāpnoti koṭikṛt . ujjayimyā mahākālaḥ svayamatrāgato vibhuḥ . yannāmasmaṃraṇādeva na bhayaṃ kalikālataḥ . praṇavākhyānmahāliṅgāt prācyāṃ kaluṣanāśanam . mahākālābhidhaṃ liṅgaṃ darśanānmokṣadaṃ param . yogandheśvara liṅgaṃ puṣkarāttīrthasambhavāt . āvirāsīdiha mahat puṣkareṇa sadaiva tu . matsyodaryuttare bhāge dṛṣṭvā'yogandhamuttamam . snātvā'yogandhakuṇḍe tu bhavāttārayate pitṛn . mahānādeśvaraṃ liṅgamaṭṭahāsādihāgatam . trilocanādudīcyāntu taddṛṣṭirmuktaye satām . mahotkaṭeśvaraṃ liṅgaṃ marutkoṭāṭihāgatam . kāmeśvarottare bhāge dṛṣṭaṃ vimalasiddhidam . viśvasthānādihāyātaṃ liṅgaṃ vai vimaleśvaram . svarlītāt paścime bhāge dṛṣṭaṃ vimalasiddhidam . mahāvrataṃ mahāliṅgaṃ mahendrādiha maṃsthitam . skandeśvarasamīpe tu mahāvrataphalapadam . vṛndārakarṣivṛndānāṃ stuvatāṃ prathame yuge . utpannaṃ yanmahāliṅgaṃ bhūmiṃ bhittvā sudurbhidām . mahādeveti tairuktaṃ yanmanorathapūraṇāt . vārāṇasyāṃ mahādevastadārabhyābhavacca yat . muktikṣetraṃ kṛtaṃ yena mahāliṅgena kāśikā . avimukte mahādevaṃ yo drakṣyaṃ tyatra mānavaḥ . śambhuloke gamastasya yatra tatra mṛtasya hi . avimukte prayatnena tat saṃsevyaṃ mumukṣubhiḥ . kalpāntare'pi na tyaktaṃ kadāpyānandakānanam . yena liṅgasvarūpeṇa mahādevena sarvathā . tatprasādo'yamatulaḥ sarvaratnapayaḥ śubhaḥ . hiraṇyagarbhatīrthācca pratīcyāṃ kṣetra rakṣikā . vārāṇasyāmadhiṣṭhātrī devatā sābhilāṣadā . mahādeveti saṃjñā vai sarvaliṅgasvarūpiṇī . vārāṇasyāṃ mahādevo dṛṣṭo yairliṅgarūpadhṛk . tena trailokyaliṅgāni dṛṣṭānīha na saṃśayaḥ . vārāṇasyāṃ mahādevaṃ samabhyarcya sakṛnnaraḥ . āhūtasaṃplavaṃ yāvacchivaloke vasenmudā . pavitraparvaṇi sadā śrāvaṇe māsi yatnataḥ . liṅge pavitramāropya mahādeve na garbhabhāk . pitāmaheśvaraṃ liṅgaṃ gayātorthādihāgatam . phalguprabhṛtibhistīrthaiḥ sārdhaṃ koṭyaṣṭasammitaiḥ . dharmeṇa yatra vai taptaṃ yugānāmayutaṃ śatam . sākṣīkṛtya mahāliṅgaṃ śrīmaddharmeśvarābhidham . pitāmaheśvaraṃ liṅgaṃ tatrābhyarcya naromudā . triḥsaptakulasaṃyukto mucyate nastra saṃśayaḥ . prayāgatīrtharājasya śūlaṭaṅko maheśvaraḥ . tīrtharājena sahitaḥ sthita āgatya vai svayam . nirvāṇamaṇḍapādramyādavācyāmatinirmalaḥ . prāsādo meruṇā yasya spardhate kāñcanojjvalaḥ . devenaivavaro datto tatra pūrvayugāntare . pūjyo maheśvaraḥ kāśyāṃ prathamaṃ kaluṣāpahaḥ . yaḥ prayāga iha snāto namasyaṃti maheśvaram . samabhyarcya vidhānena mahāsambhāravistaraiḥ . prayāgasnānajāt puṇyaṃ śūlaṭaṅkavilokanāt . sa prāptuyānna sandehaḥ puṇyaṃ koṭiguṇottaram . śaṅkukarṇānmahākṣetrān mahāteja itīritam . liṅgamāvirabhūdatra mahātejobhivṛddhidam . mahātejonidhestasya prāsādo'tīva nirmalaḥ . jvālājaṭilitākāśo māṇikyaireva nirmitaḥ . talliṅgadarśanāt sparśāt stavanācca samarcanāt . prāpyate tat puraṃ dhāma yatra gatvā na śocate . vināyakeśvarāt pūrve mahātejaḥsamarcanāt . tejomayena yānena yāti māheśvaraṃ padam . rudrakoṭi samākhyātāttīrthāt paramapāvanāt . mahāyogośvaraṃ liṅgamāviścakre svayaṃ param . pārvatośvaraliṅgasya samīpe sarvasiddhikṛt . talliṅgadarśanāt puṃsāṃ koṭiliṅgaphalaṃ labhet . tatprāsādasya parito rudrāṇāṃ koṭisammitā . prāsādaramyasaṃsthānā nirmitā rudramūrtibhiḥ . kāśyāṃ rudrasthalī sā tu paṭhyate vedavādibhiḥ . rudrasthalyāṃ mṛtā yo vai kṛmikīṭapataṅgakāḥ . paśupakṣimṛgā martyā mlecchā vā'pyatha dīkṣitāḥ . teṣāṃ tu rudrībhūtānāṃ punarāvṛttiratra na . janmāntarasahasreṣu yat pāpaṃ samupārjitam . rudrasthalīṃ praviṣṭasya tat sarvaṃ vrajati kṣayam . akāmo vā sakāmo vā tiryagyonigato'pi vā . rudrasthalyāṃ tyajan prāṇān paraṃ nirvāṇamāptuyāt . svayamekāmbarāt kṣebāt kṛttivāsā ihāgataḥ . kṛttivāsasi liṅge'tra svayameva vyavasthitaḥ . asmin liṅge svasaktānāṃ sāmbaḥ sarṣigaṇo vibhaḥ . svayañcopadiśedbrahma śrutau śrutibhirīritam . kṣetre'tra siddhide prāptaścaṇḍīśo marujāṅgalāt . pracaṇḍaṣapasaṃthātaṃ khaṇḍayecchatadhekṣaṇāt . pāśapāṇigaṇādhyakṣasamīpe yaḥ prapaśyati . caṇḍīśvaraṃ mahāliṅgaṃ sa yāti paramāṃ gatim . kālañjarānnīlakaṇṭhastiṣṭhedatra svayaṃ vibhu . ṣeśāt kūṭadantākhyāt samīpe bhavanāśanaḥ . nīlakaṇṭheśvaraṃ liṅgaṃ kāśyāṃ yaiḥ paripūjitam . nīlakaṇṭhāstaeva syustaeva śaśibhūṣaṇāḥ . kāśmīrādiha saṃprāptaṃ liṅgaṃ vijayasaṃjñitam . sadā vijayadaṃ puṃsāṃ vijayeśaḥ samarcanāt . ūrdhvaretāstridaṇḍāyāḥ saṃprāpto'tra svagaṃvibhuḥ . kuṣmāṇḍakaṃ gaṇādhyakṣaṃ puraskṛtvā vyavasthitaḥ . ūrdhvāṃ gatimavāptoti vīkṣaṇādūrdhvaretasaḥ . ūrdhvaretasi ye bhaktā na hi teṣāmadhogatiḥ . maṇḍaleśvarataḥ kṣetrālliṅgaṃ śrīkaṇṭhasaṃjñitam . vināyakānmuṇḍasaṃjñāduttarasyāṃ diśi sthitam . śrīkaṇṭhasya tu ye bhaktāḥ śrīkaṇṭhā eva te narāḥ . neha śriyā viyujyante na paratra kadācana . chāgalāṇḍānmahātīrthāt kapardīśvarasaṃjñitaḥ . piśāca mocane tīrthe svayamāvirabhūdvibhuḥ . kapardīśaṃ samabhyarcya na naro nirayaṃ vrajet . na piśācatvamāpnoti kṛtvā'trāpyavamuttamam . āṣāḍakeśvarāt kṣetrāt liṅgaṃ sūkṣmeśasaṃjñitam . svayamabhyāgataṃ cātra kṣetre vai śreyasāṃ pade . vikaṭadvijasaṃjñasya gaṇeśasya samīpataḥ . dṛṣṭvā liṅgeśvaraṃ liṅgaṃ gatiṃ śubhāmavāpnuyāt . saṃprāptamiha deveśaṃ jayantaṃ madhukeśavāt . lambodarādgaṇapateḥ purastāttadavasthitam . jayanteśvaramālokya snātvā gaṅgājale śubhe . prāpnuyādvāñchitāṃ siddhiṃ sarvatra vijayī bhavet . prāduścakāra deveśaḥ śrīśailāttripurāntakaḥ śrīśailaśikharaṃ dṛṣṭvā yat phalaṃ samudīritam . tripurāntakamālokya tatphalaṃ helayāpyate . viśveśāt paścime bhāge tripurāntakamīśvaram . saṃpūjya parayā bhaktyā na naro garbhamāviśet . somyasthānādihāyāto bhagavān kukkuṭeśvaraḥ . vakratuṇḍagaṇādhyakṣasarmīpe so'vatiṣṭhate . taddarśanādarcanācca karasthāḥ sarvasiddhayaḥ . jaleśvarāttriśūlī ca svayabhīśaḥ samāgataḥ . ekadantottare bhāge so'rcitaḥ sarvakāmadaḥ . trisandhyākṣetrato devastryambako'sti samāgataḥ . trimukhāt pūrvadigbhāge pūjitastryambakatvakṛt . hareśvaro hariścandrātkṣetrādatra samāgataḥ . hariścandreśvarapuraḥ pūjito jayadaḥ sadā . iha sarvaḥ samāyātaḥ sthānāt madhyamakeśvarāt . caturvedeśvaraṃ liṅgaṃ puro vāyavyasaṃsthitam . sarvaliṅgaṃ samabhyarcya kāśyāṃ paramasiddhikṛt . na jātu jantupadavīṃ prāpnuyāt kvāpi mānavaḥ . sthaleśvarānmahāliṅgaṃ prādurbhūtaṃ parantviha . yatra yajñeśvaraṃ liṅgaṃ sarvayajñaphalapradam . mahāliṅgaṃ samabhyarcya mahāśraddhāsamanvitaḥ . mahatīṃ śriyamāpnoti loke'tra ca paratra ca . iha liṅgaṃ sahasrākhyaṃ suvarṇākhyāt samāgatam . yasya saṃdarśanāt puṃsāṃ jñānacakṣuḥ prajāyate . śaileśvarādavācyāntu sahasrākṣeśvaraṃ vibhum . dṛṣṭvā janmasahasrāṇāṃ śatānāṃ pātakaṃ tyajet . harṣitāddharṣitaṃ cātra prādurāsīttamoharam . liṅgaṃ harṣapradaṃ puṃsāṃ darśanāt sparśanādapi . mahendreśvarasamīpe tu prāsādo harṣiteśituḥ . tadvilokanataḥ puṃsāṃ nityaṃ harṣaparamparā . iha svayaṃ samāyāto rudro rudramahālayāt . yasya darśanato yānti rudraloke narāḥ sphuṭam . yaistu rudreśvaraṃ liṅgaṃ kāśyāmatra samarcitam te rudrarūpiṇo martyā vijñeyā nātra saṃśayaḥ . tripuraṃśa samīpe tu dṛṣṭā rudreśvaraṃ vibhum . rudrāsta eva vijñeyā jīvanto'pi mṛtā api . āgādiha mahādevo vṛṣeśo vṛṣabhadhvajāt . vāṇeśvarasya liṅgasya samīpe vṛṣadaḥ sadā . ihāgataṃ tu kedārādīśāneśvarasaṃjñitam . tat draṣṭavyaṃ pratīcyāṃ ca liṅgaṃ prahlādakeśvarāt . īśāneśaṃ samabhyarcya snātvā tu varaṇāmbhasi . vasedīśānanagara īśānasadṛśaprabhaḥ . bhairavādbhairavīmūrtiratrāyātā manoharā . saṃhārabhairavo nāma draṣṭavyaḥ sa prayatnataḥ . pūjanāt sarvasiddhau sa prācyāṃ kharvavināyakāt . saṃhārabhairavaḥ kāśyāṃ saṃharedaghasantatim . ugraḥ kanakhalāttīrthādāvirāsīt susiddhidaḥ . tadvilokanato nṝṇāmugraṃ pāpaṃ vinaśyati . ugraṃ liṅgaṃ sadā sevyaṃ prācyāṃ kharvavināyakāt . atyugrā api naśyeyurupasargāstadarcanāt . vastrāpathānmahākṣetrādbhavo nāma svayaṃ bibhuḥ . prācyāṃ daṇḍīśvaraḥ pūjyaḥ sadehalivināyakāt . tasyārcanena martyānāṃ na punarbhava īkṣyate . bhīmacaṇḍīsamīpe tu prādurāśīdiha prabhuḥ . bhaveśvaraṃ samabhyarca bhave nāvirbhavennaraḥ . prabhurbhavati sarveṣāṃ rājñāmājñākṛtāmiha . devadāruvanāddaṇḍī daṇḍayan pātakābalīḥ . vārāṇasyāṃ samāgatya sthito liṅgākṛtirbhavaḥ . prācyāṃ daṇḍīśvaraḥ pūjyaḥ sa dehalivināyakāt . tasyārcanena martyānāṃ na punarbhava īkṣyate . bhadrakarṇahradāddaṇḍo bhadrakarṇahradānvitaḥ . śivaḥ sākṣādihāyātaḥ sarveṣāṃ śivado'rcitaḥ . uddaṇḍākhyādgaṇapateḥ prācyāṃ tattīrthamuttamam! bhadrakarṇahrade snātvā'bhyarcyaliṅgaṃ śivāhvayam . sarvatra śivamāpnoti bhadraṃ bhavavināśakam . śṛṇuyāt sarvabhūtānāṃ bhadra paśyati cākṣibhiḥ . śaṅkaraśca hariścandrāt tvatpuraḥ pratibhāsate . tatpūjanājjanānāṃ na jananījaṭhare janiḥ . yamaliṅgāmmahātīrthāt kālaliṅgamiha sthitam . kalaśeśa iti khyātaṃ candreśāt paścimena tu . yamatīrthe naraḥ snātvā mitrāvaruṇadakṣiṇe . kālaliṅgaṃ samālokya kalikālabhayaṃ kutaḥ . tatra bhauma caturdaśyāṃ yastu yātrāṃ kariṣyati . api pātakayuktaśca yamayātrāṃ na yāsyati . nepālācca mahākṣetrādāyāt paśupatistviha . yatra pāśupato yoga upadiṣṭaḥ pinā kinā . mahatā devadevena brahmādibhyo vimuktaye . tasya saṃdarśanādeva paśupāśaurvayujyate . karavīrakatīrthācca kapālīśa ihāgataḥ . kapālamocane tīrthe draṣṭavyaḥ sa prayatnataḥ . tadvilokanamātreṇa brahmahatyā vilīyate . umāpatirdevikāyā ihāgatya vyavasthitaḥ . dṛṣṭaḥ paśupateḥ prācyāṃ haret pāpaṃ cirārjitam . liṅgaṃ maheśvarakṣetrādiha dīpteśasaṃjñitam . upomāpati tiṣṭhettu dīptyai ceha paratra ca . bhuktimuktipradaṃ liṅgaṃ dīpteśaṃ kāśimadhyagam . chāyārohaṇataḥ kṣetrādāyāto nakulīśvaraḥ . śiṣyaiḥ parivṛtastiṣṭhenmahāpāśupatavrataiḥ . dakṣiṇe hi mahādevāt dṛṣṭo jñānaṃ prayacchati . ajñānaṃ nāśayet kṣipraṃ garbhasaṃsṛtihetukam . gaṅgāsāgarataścāgādamareśaitīritam . liṅgaṃ yaddarśanādeva nāmaratvaṃ hi durlabham . saptagodāvarītīrthāddevobhīmeśvaraḥ prabhuḥ . prakāśate liṅgarūpī bhuktyai muktyai nṛṇāmiha . nakulīśāt purobhāge dṛṣṭvā bhīmeśvaraṃ prabhum . mahābhīmāni pāpāni praṇaśyanti hi tatkṣaṇāt . bhūteśvarāt bhasmagātraḥ prādurāsīdiha svayam . bhīmeśāddakṣiṇe bhāge tadabhyarcyaṃ prayatnataḥ . samyak pāśupatādyogādabhyastācca samāḥ śatam . yatprāpnoti phalaṃ tasmādbhasmagātravilo kanāt . nakulīśvarato devaḥ svayambhuriti viśrutaḥ . ātmanā prakaṭībhūtaḥ kāśyāṃ liṅgākṛtirharaḥ . svayambhuliṅgaṃ saṃpūjya srātvā siddhihrade naraḥ . mahālakṣmīśvarapuro na bhūyo janmabhāgbhavet . prayāgatīrthaṃ nikaṣā prāsādo vidrumaḥ prabhuḥ . vārāhasya mahāneṣa varaṇī nāma eva hi . vindhyaparva tataḥ prāpto devaṃ śrutvā samāgatam . sagaṇaṃ sarṣidevañca mandarādratnakandarāt . kāśyāṃ dharaṇi vārāhodraṣṭavyaḥ sa prayatnataḥ . āpatsamudrasaṃmagnamuddhareccharaṇāgatam . karṇikārādgaṇādhyakṣaḥ karṇikāra prasūnaruk . samarcyo'yaṃ gadāhasta upasargasahasrahṛt . tasmāddharaṇivārāhāt pratīcyāṃ diśi saṃsthitam . pūjayitvā gaṇādhyakṣaṃ gāṇapatyapadaṃ labhet . hemakūṭādvirūpākṣaṃ liṅgamatrāvirāsa ha . maheśvarādavācyāṃ tu dṛṣṭaṃ saṃsāratārakam . gaṅgādvārādvimastheśaṃ liṅgaṃ himasamaprabham . brahmanālāt pratīcyāṃ ca draṣṭavyamihasiddhidam . gaṇādhipaśca kailāsāt gaṇā anye mahāvalāḥ . kailāsādreḥ samāyātāḥ saptakoṭimitāḥ prabho! . durgāṇi taiḥ kṛtānīha sapta svargasamāni ca . sadvārāṇi sayantrāṇi sakapāṭanibhāni ca . koṭikoṭibhaṭādyāni sarvardhisahitāni ca . suvarṇarūpyatāmraiśca kāṃsyarītikasīsakaiḥ . ayaskāntena kāntāni ratnānyagra lihānyapi . tataḥ śailaṃ mahādurgaṃ taiḥ kāśī paritaḥ kṛtam . parikhāpi kṛtā nimnā motsyodaryā jalāvilā . matsyodarī dvidhā jātā vahirantaścarī punaḥ . tacca tīrthaṃ mahākhyātaṃ militaṃ gāṅgavāribhiḥ . yadā saṃhāramārgeṇa gaṅgāmbhaḥ prasarediha . tadā matyodarī tīrthaṃ labhate puṇyagauravāt . sūryācandramamoḥ parvatadā koṭiguṇaṃ śatam . sarvaparvāṇi tatraiva sarvatīrthāni tatra vai . tatraiva sarvaliṅgāni gaṅgā matsyodarī yataḥ . matsyodaryāṃ hi ye snātā yatra kutrāpi mānavāḥ . kṛtapiṇḍapradānāste na māturudarevasāḥ . avimuktamidaṃ kṣetraṃ matsyākāratvamāpnuyāt . paritaḥ khardhunīvārisaṃsāro pari vīkṣyate . matsyodaryāṃ kṛtasnānā ye narāste narottamāḥ . kṛtvāpi bahupāpāni nekṣante bhāskareḥ purīm . kiṃ snātvā vahutīrtheṣu kiṃ taptvā duskaraṃ tapaḥ . yadi matsyodarosnātāḥ kuto garbhabhayaṃ tataḥ . yatra yatra hi liṅgāni nṛdevarṣikṛtānyapi . tatra matsyodarīṃ prāpya susnāto mokṣabhājanam . santi tīrthānyanekāni bhūrbhuvaḥ svargatānyapi . na samāni parantāni koṭyaṃśenāpi niścitam . itthaṃ tīrthaṃ kṛtaṃ tena vibho! . kailāsavāsinaḥ . gaṇādhipena sumahatsumahodarakarmaṇā . bhūrbhūvaḥsaṃjñakaṃ liṅgaṃ parvatādgandhamādanāt . svayamāvirabhūdatra tasmāt prācyāṃ gaṇādhipāt . vilokya bhūrbhuvaṃ liṅgaṃ bhūrbhuvaḥsvarmahaḥ pare . nivasanti janāḥ puṇyāḥ suciraṃ divyabhoginaḥ . hāṭakeśaṃ mahāliṅgaṃ bhogavatyā samāyutam . saptapātālatalata ihāyātaṃ svayaṃ vibho! . śeṣavāsukimukhyaiśca tatprāsādo mahāniha . maṇimāṇikyaratnoghairniramāyi prayatnataḥ . talliṅgaṃ hāṭakamayaṃ ratnamālābhirarcitam . īśāneśvarataḥ prācyāṃ pūjanīyaṃ prayatnataḥ . bhaktito'bhyarcya talliṅgaṃ naraḥ sarvaḥ samṛddhimān . ktvā bhogabhunasaṃkhyātānante nirvāṇamṛcchati . ākāśāttārakaṃ liṅgaṃ jyotīrūpamihāgatam . jñānavāpyāḥ purobhāge talliṅgaṃ tārakeśvaram . tārakajñānamabhyeti talliṅgasya samarcanāt . jñānavāpyāṃ naraḥ snātvā tārakeśaṃ vilokya ca . kṛtasandhyādiniyamaḥ paritarpya pitāmahān . dhṛtamaunavrato dhīmān yāvalliṅgavilokanam . mucyate sarvapāpebhyaḥ puṇyaṃ prāpnīti śāśvatam . prānte ca tārakaṃ jñānaṃ yasmāt jñānādvimucyate . kirātācca kirāteśa iha cāvirbabhūva ha . kirātarūpo bhagavān yatra devo'bhavat purā . tatkirāteśvaraṃ liṅgaṃ bhārabhūteśvarādanu . namaskṛtvā naro jātu na māturudareśayaḥ . laṅkāpūryāḥ samāgacchanmarukeśvarasaṃjñakam . paulastyalāghavāt paścāt pūjitaṃ sarvaduḥkhahṛt . puṇyaṃ jalapriyaṃ liṅgaṃ jalaliṅgasthalādapi . āyātaṃ tacca gaṅgāyā jalamadhye vyavasthitam . tatprāsādo'dbhutataro madhyegaṅgaṃ nirīkṣyate . sarvadhātumayaḥ śreṣṭhaḥ sarvaratnamayaḥ śubhaḥ . adyāpi dṛśyate kaiścit puṇyasambhāragauravāt . śreṣṭhaṃ liṅgamihāyātaṃ tīrthātkoṭīśvarādapi . koṭiliṅgekṣaṇapuṇyaṃ talliṅgasya nirīkṣaṇāt . śreṣṭhaṃ śreṣṭheśvarātpaścāt śreṣṭhasiddhipradāyakam . vaḍavāsyāt samudbhutaṃ liṅgamātrānaleśvaram . naleśvarapurobhāge pūjitaṃ sarvasiddhidam . āgatya virajastīrthāddevadevastrilocanaḥ . liṅge tvanādisaṃsiddhe hyavatasthe tripiṣṭape . puṇye pilimpile tīrthe sarveṣāṃ tārakaprade . āviścakre svayaṃ deva oṅkāre'marakaṇṭakāt . tadādyaṃ tārakakṣetraṃ yadā gaṅgā na cāgatā . tadaivāvirabhūt kāśī trailokyoddharaṇāya vai . tadoṅkṛti mahalliṅgaṃ svayamāvirabhūttataḥ . mahimānaṃ na tasyānyaḥ parivetti vibhorṛte . etānyā yatanānīśa! ānināya mahānti ca . śeṣayitvāṃśamātrañca tasmin kṣetre nije nije . ihāyātāni puṇyāni sarvabhāvena nānyathā . prāsādāḥ sarvataḥ śreṣṭhā ramyā abhraṃlihā vibho! . bahudhātumayāścitrāḥ sarvaratnamahojjvalāḥ . yeṣāṃ kalasamātrasya darśanānmuktirāpyate . śrutvā ca nāmacaiteṣāṃ liṅgānāṃ surasattama! api janmasahasrotthāḥ kṣīyante pāparāśayaḥ . idānīṃ ko nideśo'tra mayānuṣṭheya īśitaḥ! . prasādīkriyatāṃ so'pi siddho mantavya eva hi . śrīskanda uvāca . śrutveti nandino vākyaṃ devadeveśvaro haraḥ . mudā prasādya śailādimidaṃ provāca kumbhaja! . śrīdevadeva uvāca . sādhu kṛtaṃ tvayā nandin! sadānandavidhāyaka! . vidhehi me nideśaṃ ca caṇḍīrvyāpārayādhunā . nava koṭyastu cāmuṇḍāyāścātra nivasanti hi . sadaiva tābhiḥ sahitāḥ bhūtavetālabhairavaiḥ . tāḥ purīrakṣaṇārthāya savāhanabalāyudhāḥ . pratidurgaṃ durgarūpāḥ paritaḥ parivāsaya . śrīskandhauvāca . nandinaṃ sa nideśyāpi mṛḍānyā sahito mṛḍaḥ . yayau traipiṣṭapaṃ kṣetraṃ muktivījapurohanam . śilādatanayo'pyaiśīṃ mūrdhanyājñāṃ vidhāya ca . āhūya sarvāstā durgāḥ pratidurgaṃ nyaveśayat . niśamyādhyāyametañca puṇyāyatanagarbhitam . naraḥ svargāpavargau ca prāpnuyāt śraddhayā kramāt . śrutvāṣṭaṣaṣṭimetāṃ vai mahāyatanasaṃbhavām . na jātu praviśenmartyo jananyā jaṭharīdarīm .

tīrthavāka pu° tīrthasyeva vāko vacanamasya uttāṅgasthityā praśaṃsanīyatvāt . keśe hemaca° .

tīrthaśauca na° tīrthasya ghaṭṭasya śaucaṃ pariṣkāraḥ . ghaṭṭādipariṣkāre . setuvandharatā ye ca tīrthaśaucaratāśca ye . taḍāgakūpakartāro mucyante te tṛṣābhayāt . ādityapu° tīrthaśaucaṃ ghaṭṭapariṣkāraḥ raghu° .

tīrthaseni strī kumārānucaramātṛbhede . mādhavī śubhavaktrā ca torthaseniśca bhārata! bhā° śalya° 47 a° .

tīrthasevin puṃstrī° tīrthaṃ jalaprānte sevate matsyāhārārthaṃ seva--ṇini . 1 vake rājani° striyāṃ ṅīp . 2 tīrthasevake tri° .

tīrthya pu° tīrthe bhavaḥ yat . rudrabhede . namastīrthyāya ca kulyāya ca yaju° 16 . 42 . samānatīrthe vasati yat . satīrthya ekaguruke amaraḥ .

tīva sthaulye bhvā° para° aka° seṭ . tīvati atīvīt . titīva .

tīvara pu° tṝ--ṣvarajantaḥ ni° . 1 samudre, 2 vyādhe, 3 varṇasaṅkarajātibhede(teora)puṃ strī° jātiśabde dṛśyam . striyāṃ ṅīṣ .

tīvra na° tīva--rak tija--van dīrghaḥ jasya vo vā . 1 atiśaye 2 tadvati tri° amaraḥ . 3 tīkṣṇe 4 lauhabhede (ispātaṃ) 5 tīre 6 trapuṇi ca uṇā° 7 lauhamātre rājani° . 8 atyuṣṇe 9 kaṭau 10 nitānte ca tri° uṇā° . 11 śive pu° śabdara° . vilaṅghitādhoraṇatīvrayatnāḥ raghuḥ . tīvrotthitāstāvadasahyaraṃhasaḥ tīvraṃ mahāvratamivātra caranti vaprāḥ māghaḥ . vairāgyasya upāyasya ca tīvratvaṃ pāta° sū° bhāṣye vivaraṇe ca darśitaṃ yathā te khalu nava yoginomṛdumadhyādhimātropāyā bhavanti . tadyathā, mṛdūpāyomadhyoṣāyo'dhimātropāya iti . tatra sṛdūpāyo'pi trivighaḥ mṛdusaṃvegomadhyasaṃvegastīvrasaṃvega iti . tathā madhyopāyastathādhimātropāya iti, ttrādhimātropāyānām bhā° tīvrasaṃvegānāmasānnatamaḥ pāta° sū° . samādhilābhaḥ samādhiphalañca bhavatīti bhāṣyam nanu śraddhādayaścedyogopāyāstarhi sarveṣāmaviśeṣeṇa samādhitat phale syātāṃ dṛśyate tu kasyacitsiddhiḥ kasyacidasiddhiḥ kasyaciccireṇa siddhiḥ kasyacicciratareṇa siddhiḥ kasyacitkṣipramityata āha, te khalu navayogina iti . upāyāḥ śraddhādayomṛdumadhyādhimātrāḥ prāmbhavīyasaṃskārādṛṣṭavaśād yeṣāṃ te tathoktāḥ saṃvegovairāgyaṃ tasyāpi mṛdumadhyatībratā prāgbhavīyavāsanādṛṣṭavaśādeveti teṣu yādṛśāṃ kṣepīyasī siddhistān darśayati sūtreṇa, tovrasaṃvegānāmāsannatamaḥ iti sūtram viva° .

tīvrakaṇṭha pu° tībraḥ kaṇṭho yasmāt 5 ba° . sevanena kaṇṭhapīḍake 1 śūraṇe (ola)ratnamā° tasya sevane hi kaṇṭhodvejitā lokapasiddhā .

tīvrakanda pu° tīvraḥ kando'sya . śūraṇe rājani° .

tīvragandhā strī tīvro gandho yasyāḥ . yavānyāṃ rājani° . 2 tīvragandhayukte tri° . karma° . 3 tīvre gandhe pu° .

tīvrajvālā strī tīvraṃ yathā tathā jvālayati udvejayati sevinam jvala--ṇic--ac . 1 dhātakyām rājani° . tatsparśane hi gātre vraṇajanma lokaprasiddhamiti tasyāstathātvam 2 tīvrajvālāyukte tri° . karma° . 3 tīvrāyāṃ jvālāyāṃ strī .

tīvradāru na° karma° . 1 tīvre dāruṇi . tasya vikāraḥ rajatā° añ . taivradārava tadvikāre tri° striyāṃ ṅīp .

tīvrabandha pu° tīvro vandho yasmāt . tāmasaguṇe daivī sampadvimokṣāya nibandhāyāsurī matā gītāyāṃ tāmasakāryāsurasampadovandhahetutvoktestathātvam .

tīvravedanā strī karma° . ghorāyāṃ yātanāyām amaraḥ .

tīvrasaṃvega pu° karma° . tīvravairāgye tīvraśabde dṛśyam .

tīvrā strī tīvra + ṭāp . 1 gaṇḍadūrvāyāṃ 2 kaṭurohiṇyāṃ 3 rājikāyāṃ (rāisarisā) medi° . 4 nadībhede śabdara° . 5 mahājyotiṣmatyāṃ 6 taradīvṛkṣe 7 tulasyāñca rājani° . 8 tīvravegayuktastrīmātre ca .

tīvrānanda tīvra ānandī'sya . śive śivasahasranāma .

tu vṛttau (vṛddhau pā0) aka° hiṃsāyāṃ pūrtau ca saka° adā° para° aniṭ . tauti tavīti . atauṣīt . atra nābhyastasyācipiti sārvadhātuke 7 . 3 . 87 . sūtrataḥ sārvadhātuke ityasyānuvṛttisambhave'pi turustuśamyamaḥ sārvadhātuke 7 . 3 . 95 pā° sūtre punaḥ sārvadhātukagrahaṇamapidarthamiti si° kau° . tena uto vṛddhirluki hali 7 . 3 . 89 pā° sūtrāt halītyasya bruvaīṭ 7 . 3 . 93 pā° sūtrāt īṭaḥ yaṅo vā sū° vetyasya cānuvṛttiḥ na pitītyasya tena tuvītaḥ tutaḥ tuvīthaḥ tuthaḥ . aci tu na . tuvanti . mugdhabodhakṛttuhalotyasyānuvṛttivat pitītyasyānuvṛttiriti vabhrāma tena tanmate tuta ityeva iti bhedaḥ . tutāva . vede tujādi° abhyāsadīrghaḥ . sa tūtāba nainamaśnītyaṃhatiragne! ṛ° 1 . 94 . 2 brahmā tūtodindro gātumiṣman ṛ° 2 . 20 . 5 . tu vṛddhāvityasya laṅi bahulaṃ chandasi vikaraṇasya śluḥ . aḍāgamābhāvaśca bhā° .

tu avya° tuda--mitadru° ḍu . 1 pādapūraṇārthe nirarthake . nirarthakaṃ tuhītyādi pūraṇaikaprayojanam candrālokaḥ . 2 bhede 3 avadhāraṇe amaraḥ . 4 samuccaye 5 pakṣāntare 6 niyoge 7 praśaṃsāyāṃ8vinigrahe śabdara° tatra pakṣāntare ācāreṇa tu saṃyuktaḥ saṃpūrṇaphalabhāk bhavet manuḥ . samuccaye uṣṭrayānaṃ samāruhya kharayānaṃ tu kāmataḥ . snātvā tu vipro digvāsāḥ prāṇāyāmena śudhyati manuḥ . pūjāyāmetadyoge tupaśya paśyatāhaiḥ pūjāyām pā° tiṅantaṃ na nihanyate ādaha sudhāma tu punargarbhastu menire si° kau° dhṛtā śrutiḥ .

tukākṣīrī strī tugākṣīrī + pṛṣo° . vaṃśarocanāyām hema° .

tukṣa tri° tuṣa--bā° kusa . toṣayukte tataḥ pakṣā° caturarthyāṃ phak . taukṣāyaṇa tatsannikṛṣṭadeśādau tri° .

tukhā(ṣā)ra pu° vindhyaparvatasthe jātibhede . ye cānye vindhyanilatāstukhā(ṣā)rāstumbarāstathā . adharmarucayastāta! viddhi tān veṇasambhavān harivaṃ° 5 a° .

tugā strī tuja--bā° gha kicca . vaṃśarocanāyāṃ rājani° .

tugākṣīrī strī tugaiva kṣīrī . vaṃśarocanāyām rājani° .

tugra na° tuja--rak nyaṅkvā° jasya gaḥ . aśvinīkumārayoḥ śiṣye rājarṣibhede . tugroha bhujyumaśvinodameghe rayiṃ na kaścin samṛṃvā avāhāḥ ṛ° 1 . 116 . 2 . atreyamākhyāyiddhā . tugro nāmāśvinoḥ priyaḥ kaścidrājarṣiḥ . sa ca dvopāntaravartibhiḥ śatrubhiratyantamupadrutaḥ san teṣāṃ jayāya svaṣutraṃ bhujyuṃ semayā saha nāvā prāhaiṣīt . sā ca naursadhyesaṃmudramatidūraṃ gatā vāyuvaśena bhinnāsīt . tadānīṃ sa bhujyuḥ śīghramaśvinautuṣṭāva bhā° . tā bhujyuṃ vibhiradbhyaḥ samudrāt tugrasya sūnumūhathūrajobhi ṛ° 6 . 62 . 6 . tā tau aśvinau yuvāṃ tugrasya sūnuṃ bhujyaṃ bhujyunāmakaṃ samudramadhye bhagnanāvam bhā0

tugryā strī tuja--rak nyaṅkvā° kuḥ svārthe yat . 1 jale nighaṇṭuḥ . āvaḥ śamaṃ vṛṣabhaṃ tugryāsu ṛ° 1 . 33 . 15 . tugryāsu jaleṣu bhā° . nighaṇṭau busaṃ tugryamiti pāṭhāntarāt . jale na° . tadanusāreṇa piba svadhainavānāmuta yastugrye sacā 8 . 32 . 20 . busaṃ tugryamityudakranāmasu pāṭhāt bhā° . vastutastu nighaṇṭau busaṃ tugraṃ tugryāvarvaramityeva pāṭhaḥ mudritapustake tugramiti patitam . tugrasya rājarṣerapatyaṃ bā° yat . tugraputre bhujyau pu° . astaṃ vayo na tugryam ṛ° 8 . 3 . 23 tugryaṃ tugraputram bhā° .

tugvan tri° tuja--bā° kvanip nyaṅkvā° jasya gaḥ . 1 hiṃsake . suvāstvā adhi tugvani ṛ° 8 . 19 . 37 .

tuṅga pu° tuji--hiṃsāyāṃ ghañ nyaṅkvā° kuḥ . 1 punnāgavṛkṣe 2 parvate 3 budhagrahe hemaca° . 4 nārikele 5 gaṇḍake rājani° . 6 ucce tri° . 7 grahaviśeṣasya rāśibhede pu° . uccaśabde 158 pṛ° dṛśyam ajavṛṣabhamṛgāṅganākulīrā jhaṣabaṇijau ca divākarādituṅgāḥ . daśaśikhimanuyuktithīndrayāṃśaistrinavakaviṃśatibhiśca te'stanīcāḥ! sūryādyuccān kriyavṛṣamṛgastrīkulīrāntyayūke digvahnīndradvayatithiśarān saptabiṃśāṃśca viṃśān . aṃśānetān vadati yavanaścāntya tuṅgāṃstutuṅgāṃstānevāṃśān madanabhavaneṣvāha nīcānsunīcāniti . tuṅgasthagra habhedaphalam tuṅge'rkaḥ śubhasaṃyutaḥ śubhakarai rmitraiśca dṛṣṭo yadā daivāt paśyati so'pi vā śubhakarānekaṃ dvikaṃ vā trikam . vitteśaḥ prathito bimarditaripuḥ kṣauṇīśamānyo'thavā kṣmāpālārcitapādapadmayugalo rājā trikoṇe yadā . ra° . tuṅge candramasi prasannavapuṣi bradhnādanaṣṭadyutau prakhyāto'rivrimardako'gadatanū rājeśvaro rūpavān . kṣmāpālārcitapādapadmayugalo vrā dharmaśīlo mahān saumyaireva yuto'tha vā priyatamairdṛṣṭe trikoṇe'pi ca . ca° . yadi bhavati mṛgastho bhūmiputrastadā vai na dinakaramayūkhādbhraṣṭaraśmirnarendraḥ . agadatanurabhītaḥ śatrudarpāpahārī praṇataripunarendraḥ syāttrikoṇe'pi jātaḥ . ma° . kanthāsthaḥ śaśalāñchanasya tanayastithyaṃśakaiḥ saṃyutī dṛṣṭo vā yadi saṃyutaḥ śubhakarairjātastadā bhūpatiḥ . yātrāyāṃ turagoṣṭramattakariṇāṃ yānairmahī kampate sa kṣmābhṛdvaraṇīruhāvigalitā yānti trikoṇe'pi ca . bu° . tuṅge gurau mitrakhagena dṛṣṭo rājā bhavedindrasamānamūrtiḥ . gajāśvanaukārṇavapūrṇalakṣmīḥ pṛthvīpatiḥ svasya trikoṇago'pi . vṛ . tuṅge bhṛgau śubhasuhṛtprayute ca dṛṣṭe daivāt punaḥ sa yadi paśyati mitrasaṃghān . bhūpādhipo bhavati kīrtikaraḥ pradhāno daurghārugrasukhabhugbhṛguje trikoṇe . śu . tuṅge śanau mitrakhagena dṛṣṭe pracaṇḍadaṇḍo nṛpatipradhānaḥ . na dṛśyate diggamane ca gurvī trikoṇage cāpi narendramūrtiḥ . śa . bhavati dharaṇīpālo nīcabuddhiḥ pratāpī hayagajadhanapūrṇo jātivarge viraktaḥ . kuṭilamatiranīto bhūribhāṇḍārayuktastamasi bhithunasaṃsthe jāyate mānavendraḥ . rā . mṛgapativṛṣakanyākarkaṭasthe ca rāhau bhavati vipulalakṣmī rājarājādhipo vā . hayagajanaranaukāmaṇḍitaḥ sārvabhaumonṛpatiramarapūjyo rāhutuṅgī cirāyuḥ . rā . ariṃnidhanavyayatuṅge kīrtitametatphalaṃ vyarthaṃ kendre trikoṇe lābhe vā tuṅgaphalaṃ yathoddiṣṭam iti koṣṭhīpra° . 9 kiñjalke na° śabdārthaci° . 10 ugre 11 pradhāne 12 unnate tri° śabdara° . tuṅgatvamitarā nādrau nedaṃ singhāvagādhatā māghaḥ . 16 śive pu° tuṅgavījaśabde dṛśyam .

tuṅgaka pu° tuṅga + svārthe ka saṃjñāyāṃ kan vā . 1 punnāgavṛkṣe śabdaratnā° 2 tuṅgajaśabdārthe 3 araṇyarūpe tīrthabhede na° . tuṅgakāraṇyamāsādya brahmacārī jitendriyaḥ . vedānadhyāpayattatra ṛṣiḥ sārasvataḥ purā . tatra vedeṣu naṣṭeṣu muneraṅgirasaḥ sutaḥ . ṛṣīṇāmuttarīyeṣu sūpaviṣṭo yathāsukham . oṅkāreṇa yathānyāyaṃ samyaguccāritena ha . yena yatpūrvamabhyastaṃ tatsarvaṃ samupasthitam . ṛṣayastatra devāśca varuṇo'gniḥ prajāpatiḥ . harirnārāyaṇastatra mahādevastathaiva ca . pitāmahaśca bhagavān devaiḥ saha mahādyutiḥ . bhṛguṃ niyojayāmāsa yājanārthaṃ mahādyutim . tataḥ sa cakre bhagavān ṛṣīṇāṃ vidhivattadā . sarveṣāṃ punarādhānaṃ vidhidṛṣṭena karmaṇā . ājyabhāgena tatrāgniṃ tarpayitvā yathāvidhi . devāḥ svabhavanaṃ yātā ṛṣayaśca yathāgatam . tadaraṇyaṃ praviṣṭasya tuṅgakaṃ rājasattama! . pāpaṃ praṇaśyatyakhilaṃ striyā vā puruṣastha vā bhā° va° 85 a° . tatkathā dṛśyā

tuṅgakūṭa pu° tuṅgaṃ kūṭamasya . uccaśṛṅge parvatabhede .

tuṅganābha pu° tuṅgo nābhirasya . kīṭabhede . tuṅgīnāsaśabde dṛśyam .

tuṅgabha na° karma° . sūryādīnāmuccarāśau meṣādau tuṅgaśabde dṛśyam . tuṅgarāśyādayo'pyatra .

[Page 3322a]
tuṅgabhadra pu° tuṅgo'pi bhadraḥ . 1 madotkaṭakariṇi dakṣiṇasthe 2nadībhede strī medi° . śarkarāvartā tuṅgabhadrākṛṣṇaveṇetyādi bhāga° 5 . 19 . 18 ślo° bhāratasthanadīkathane . tuṅgabhadrājalaṃ svādu snigdhaṃ proktaṃ tathā guru! . kaṇḍūpittāsradaṃ prāyaḥ sātmyaṃ medhākaraṃ matam rājani° tajjalaguṇā uktāḥ .

tuṅgavīja na° tuṅgasya śivasya vījam . 1 pārade . tuṅgavījasamāyuktaṃ golayantraṃ prasādhayet sū° si° tuṅgo mahādevastasya vījaṃ vīryaṃ pārada ityarthaḥ raṅganā° .

tuṅgaveṇā strī nadībhede tuṅgaveṇā kṛṣṇaveṇā kapilā śoṇa eva ca bhā° va° 221 a° . vinadīṃ piṅgalāṃ veṇāṃ tuṅgaveṇāṃ mahānadīm bhā° bhī° 9 a° .

tuṅgarasa pu° tuṅgaḥ śreṣṭho raso'sya . gandhadravyabhede kālāguruvimiśreṇa tathā tuṅgarasena ca bhā° ā° 127 a° .

tuṅgaśekhara pu° tuṅgamuccaśekharamasya . 1 parvate śabdamā° . 2 uccaśekharayukte tri° . karma° . 3 ucce śekhare na° .

tuṅgā strī tuṅga + ṭāp . 1 vaṃśalocanāyāṃ 2 śamyāñca rājani° .

tuṅgin tri° tuṅgaṃ meṣādikaṃ sthānamāśrayatvenāstyasya ini . uccasthite grahe 3 mahāśatāvaryāṃ strī ṅīp rājani° . 4 pradhānasthānasthe tri° .

tuṅgī strī tuṅga + gaurā° ṅīṣ . 1 haridrāyāṃ 2 varvarāyāṃ medi° . 3 rātrau śabdārthaci° .

tuṅgīnāsa pu° tuṅgī haridreva pītā nāsā'sya . 1 kīṭabhede . tuṅgīnāso vipilakastālako bāhakastathā . koṣṭhāgārī krimiṃkaro yaśca maṇḍalapucchakaḥ . tuṅganābhaḥ sarṣapiko'valgulī śambukastathā . agnikīṭaśca ghorāḥ syurdvādaśa prāṇanāśanāḥ suśru° .

tuṅgīpati pu° tuṅgyāḥ rātreḥ patiḥ . niśāpatau candre trikā0

tuṅgīśa pu° karma° . 1 śive 2 kṛṣṇe 3 sūrye ca śabdara° teṣāṃ pradhānasthānasthityā tathātvam . 6 ta° . rātrīśe 4 candre .

tuc pu° tvaca--kvip bā° saṃprasā° tuja--kvip vā pṛṣo° jasya caḥ . 1 apatye nighaṇṭu . tuce tanāya tatsu ṛ° 8 . 18 . 18 . tuce putrāya bhā° . tuce tu no bhavantu 8 . 27 . 14 . tojayati piturdukhādikamiti tuca putraḥ tasmai bhā° . pṛṣo° jasya caḥ iti bhedaḥ . hemacandre tu jāntatayā'yaṃ paṭhitaḥ vede tu sarvatra cāntatvenaiva prayogaḥ .

tuccha na° tuda--sampa° kvip tudā vyathayā chati cho--ka . 1 pulāke (tuṣa) 2 hīne, uṇā° . 3 śūnye amaraḥ 4 alpe hemaca° . 5 śūnye ca tri° . kimetairātmanastucchaiḥ saha dehena naśvaraiḥ . anarthairarthasaṅkāśairnityānandagharodadheḥ bhāga° 7 . 7 . 38 . 85 nīlīvṛkṣe 6 tutthāyāñca bhāvapra° . 7 mande alīke ca tri0

tucchadru pu° karma° . eraṇḍavṛkṣe śabdaca° .

tucchadhānyaka na° karma° . (bhusī) pulāku amaraḥ .

tucchya na° tuccha--vede svārthe ivārthe vā yat . 1 tucchaśabdārthe 2 tucchakalpe ca tama āsīttamasāgūḍhamagre'praketaṃ salilaṃ sarvamā idam . tucchyenābhvapihitaṃ yadāsīttapasastanmahinā jāyataikam ṛ° 10 . 129 . 3 ayamarthaḥ . nanūktaprakāreṇa yadi pūrvamidaṃ jagannāsīt kathaṃ tarhi tasya janma? jāyamānasya janikriyāyāṃ kartṛtvena kārakatvāt kārakaṃ ca kāraṇāvāntaraviśeṣa iti kārakasya sato niyatapūrvakṣaṇavartitvasyāvaśyambhāvāt . athaitaddoṣapari jihīrṣayā janikriyāyāḥ prāgapi tadvidyata ityucyate kathaṃ tasya janma? ata āha . tamasāgūḍhamagra agre sṛṣṭeḥ, prāk pralayadaśāyāṃ bhūtabhautikaṃ sarvaṃ jagattamasāgūḍham . yathā naiśaṃ tamaḥ sarvapadārthajātamāvṛṇoti tadvat ātmatattvasyāvarakatvān māyāparasaṃ jñaṃ bhāvarūpājñānamatra tama ityucyate . tena tamasā nigūḍhaṃ saṃvṛtaṃ kāraṇabhūtena tenācchāditaṃ bhavati . chādakāttasmāttamaso nāmarūpābhyāṃ yadā'virbhavanaṃ tadeva tasya janmetyucyate . etena kāraṇāvasthāyāmasadeva kāryamutpadyata ityasadvādino'satkārya vādino ye manyante te pratyākhyātāḥ . nanukāraṇe tamasi tajjagadātmakaṃ kāryaṃ vidyate cet kathaṃ nāsīdraja ityādi niṣedhaḥ . tatrāha tabha āsīditi . tamobhāvarūpājñānaṃ mūlakāraṇaṃ tadrūpatā tadātmanām . yataḥ sarvaṃ jagat prāk tama āsīdato niṣidhyata ityarthaḥ . nanvāvarakatvādāvarakaṃ tamaḥ kartṛ āvāryatvājjagat karma . kathaṃ tayoḥ karmakartrostādātmyam . tatrāha apraketamiti . apraketamaprajñāyamānam . ayamarthaḥ . yadyapi jagatastamasaśca karmakartṛbhāvoyauktiko na vidyate tathāpi vyavahāradaśāyāmiva tasyāṃ daśāyāṃ nāmarūpābhyāṃ vispaṣṭa na jñāyata iti tādātmyavarṇanam . ataeva manunā smaryate āsīdidaṃ tamobhūtamaprajñātamalakṣaṇam . apratarkyamanirdeśyaṃ prasuptamiva sarvataḥ iti . kuto vā na prajñāyate tatrāha salilam . sala--gatau . auṇādika ilac . idaṃ dṛśyamānaṃ sarvaṃ jagat salilaṃ kāraṇena saṃgatamavibhāgāpannam āsīt . asterlaṅi tipi bahulaṃ chandasītīḍabhāve halṅyābbhya iti tilope tipyanasteḥ pā° iti paryudāsāddakārābhāvaḥ . yadvā salilamiti luptopamam . salilamiva! yathā kṣīreṇāvibhāgāpannaṃ nīraṃ durvijñānaṃ tathā tamasā'vibhāgāpannaṃjaganna śakyaṃ vijñātumityarthaḥ . nanu vividhavicitra° rūpabhūyasaḥ prapañcasya kathamatitucchena tamasā kṣīreṇa nīrasyevābhibhavaḥ . tathā tamo'pi kṣīravadvalavadityevocyate . tarhi durbalasya jagataḥ sargasamaye'pi nodbhavasambhava ityata āha tucchyeneti . āsamantādbhavatītyābhu tucchyena . chandaso yakāropajanaḥ . tucchyena tucchakalpena sadasadvilakṣaṇena bhāvarūpājñānenāpihitaṃ chāditamāsīt bhāṣyam .

tuja dīptau curā° ubha° aka° seṭ idit . tuñjayati--te atutuñjat . tuñjyate .

tuja prāpaṇe hiṃsāyāñca bhvā° para° saka° bale aka° seṭ idit . tuñjati atuñjīt . tutuñja tutuñjatuḥ . tuñje tuñjeya uttare stomāḥ ṛ° 1 . 7 . 7 . imāmṛvamadhikṛtya tuñjaterdānakarmaṇaḥ tuñje tuñje dāne dāne iti 6 . 17 niruktokteḥ . dāne ca .

tuja hisāyāṃ bhvā° para° saka° seṭ . tojati atojīt . tutoja . vede tujādi° abhyāsasya dīrghaḥ . tūtujānaḥ . preraṇe ca ā vāṃ toke tanaye tūtujānāḥ ṛ° 7 . 67 . 6 . prāvattoke tanaye tūtujānā 7 . 84 . 5 . tūtujānāḥpreryamāṇāḥ bhā° . asmā imu prabhayā tūtujānaḥ niru° 6 . 20 dhṛtā ṛk .

tuñja pu° tuji--bale ac . vajre nighaṇṭuḥ .

tuṭa kalaha tuda° kuṭā° para° aka° seṭ . tuṭati atuṭīt tutoṭa .

tuṭituṭa pu° śive . namastuṇḍāya tuṭyāya namastuṭituṭāya ca harivaṃ° 277 a° .

tuṭuma puṃstrī° tuṭa--vā° uma . undurau trikā° .

tuḍa bhede tu° kuṭā° para° saka° seṭ . tuḍati atuḍīt tutoḍa .

tuḍa niṣpīḍane bhvā° ā° saka° seṭ idit . tuṇḍate atuṇḍiṣṭa . tutuṇḍe . tuṇḍyate .

tuḍa dvidhākaraṇe bhvā° para° saka° seṭ . toḍati atoḍīt ṛdit . atutoḍat--ta .

tuḍi strī tuḍa--in kicca . toḍane .

tuḍḍa anādare bhvā° para° saka° seṭ . tuḍḍati atuḍḍīt . ayaṃ dvopadha ityanye tanmate kvipi tud--ḍopadhatve tuḍ iti bhedaḥ .

[Page 3323b]
tuṇa kuṭilīkaraṇe tu° para° saka° seṭ . tuṇati atoṇīt . tutoṇa .

tu(tū)ṇi pu° tūṇa + saṅkoce iṇ bā° pṛṣo° . 1 kuṇiroge amaraṭīkāyāṃ rkṣīrasvāmī 2 nandivṛkṣe rājani° . tūṇīrūkṣaḥ kaṭuḥ pāke kaṣāyo madhuro laghuḥ . tikto grāhī himo vṛṣyo vraṇakuṣṭhāsrapittahṛt bhāvapra° .

tuṇika pu° tuṇi--svārthe ka . nandivṛkṣe rājani° .

tuṇḍa na° tuḍi--toḍane ac . 1 mukhe amaraḥ . ayastuṇḍairulukhalaiḥ harivaṃ° 245 a° . sa tena patagendreṇa pakṣatuṇḍamukhakṣataḥ bhā° ā° 32 a° . dīrghanakhyā dīrghadantyo dīrghatuṇḍāśca bhārata! bhā° śa° 47 . 2 śiva pu° tuṭituṭaśabde dṛśyam . 3 rākṣasabhede . tuṇḍena ca nalastatra paṭughnaḥ panasena ca bhā° va° 284 a° .

tuṇḍa(ṇḍi)kerī strī praśastaṃ tuṇḍaṃ(ṇḍiḥ) kan tad--īrayati īrte vā īra--aṇ 1 kārpāsyām tasyāḥ phalamukhavidāre hi vistīrṇasūtrahetukārpāsotpattiḥ . 2 vimbikāyām (telākucā) tasyāḥ phalena hi mukhāṅgoṣṭhasādṛśyadānāt tathātvam . svārthe ka hrasvaḥ . tuṇḍa(ṇḍi)kerikāṣyatra amaraḥ . saṃjñāyā kan . vimbikāyāṃ rājani° .

tuṇḍadeva pu° tuṇḍarūpo devaḥ tuṇḍena dīvyati diva--ac vā . nṛpabhede tasya viṣayo deśaḥ aiṣukā° bhaktal . tuṇḍadevabhakta tadīye viṣaye deśe pu° .

tuṇḍi pu° tuṇḍa--in . 1 mukhe, 2 cañcau ca . 3 vimbikāyāṃ, 4 vandāyāṃ, uṇā° . 5 nābhau strī śabdaratnā° vā ṅīp . svārthe kan uktārtheṣu . 6 tundau mādhavaḥ tuṇḍibhaśabde dṛśyam .

tuṇḍikā strī tuṇḍam tadavayavādharasādṛśyamastyasyāḥ ṭhan . 1 vimbikāyāṃ tatphalasyāsyāvayavādharasādṛśyāttathātvam . svārthe ka . nāmau śabdaratnā° .

tuṇḍi(ṇḍa)keśī strī tuṇḍe (ṇḍau) mukhe kāyati ke--ka tuṇḍi(ṇḍa)kaḥ oṣṭhaḥ tatra īṣṭe tattulyaśobhādhāraṇāt īśaac gaurā° ṅīṣ . vimbikāyāma(telākucā) . śabdaca° .

tuṇḍibha(la) tri° tuṇḍi + bha sidhmā° lac vā . 1 tundile (bhuṃḍi)yukte . amaraḥ . tundi(ṇḍi) valivaṭerbhaḥ pā° sū° . bhūrdhanyopadho'yamiti mādhavaḥ . lānto 2 mukhare uṇādi° .

tuṇḍela pu° garbhopadrāvake asurabhede . upeṣantamudumbalaṃ tuṇḍelasuta śāluḍam atha° 8 . 6 . 17 .

[Page 3324a]
tutāta pu° sīptāṃsakagede . tena proktaṃ ṭhak . totātika tatproktamīmāṃsādarśane . tanmatañca diṅamātram arhacchabde 382 pṛ° darśitam . naivāśrāvi gurormataṃ na viditaṃ tautātikaṃ darśanam sā° da° .

tuturvaṇi pu° tūrṇovanirbhajanamasya vede pṛṣo° . 1 tūrṇabhajane . yajñāyajñāvaḥ samānāṃ tuturvaiṇiḥ ṛ° 1 . 16 . 1 . tuturvaṇiḥ tvaramāṇaḥ saṃbhajamānaḥ bhā° .

tuttha stutau ada° cu° ubha° saka° seṭ . tutthayarti te atututthat--ta .

tuttha pu° tuda--thak . 1 grāvaṇi uṇā° . 2 agnau saṃkṣiptasā° . (turte) 3 añjanamede na° . 4 nīlyām, 5 sūkṣmailāyāñca strī hemaca° . svārthe ka . tatrārthe . rasanāñjanasya guṇādikaṃ bhāvapra° uktaṃ yathā
     tutthaṃ tāmropadhāturhi kiñcittāmreṇa tadbhavet . kiñcittāmraguṇaṃ tasmāt vakṣyamāṇaguṇañca tat . tutthakaṃ kaṭukaṃ kṣāraṃ kaṣāyaṃ vāmakaṃ laghu . lekhanaṃ bhedanaṃ śītaṃ cakṣuṣyaṃ kaphapittahṛt . viṣāśmakuṣṭhakaṇḍūghnaṃ svarparañcāpi taduguṇam bhāvapa° asya śodhanam viṣṭhāyāṃ mardayettutthaṃ mārjārakakapotayoḥ . daśāṃśaṃ ṭaṅkanaṃ dattvā pacet laghupaṭe tataḥ . puṭa dadhnā puṭaṃ kṣaudrairdeyaṃ tutthaviśuddhaye bhāvapra° kāsīsaṃ rocanāṃ tuttha haritālaṃ manaḥ śilām suśrutaḥ .

tutthāñjana na° karma° . 1 añjanabhede (tuṃte) . tadvarṇatvāt 2 mayūrakaṇṭhe ca rājani° .

tutha pu° tu--thak tuda--badhe thak pṛṣo° vā . 1 hananakartari tutho'si janadhārayo nabho'si tāṇḍyabrā° 1 . 4 . 3 . tudyaterbadhakarmaṇaḥ tuthaḥ rakṣaḥprabhṛtīnāṃ hantā mā° . 2 brahmaṇi . tutho'si viśvavedāḥ yaju° 5 . 31 .
     he brāhmaṇāchasin tva tutho viśvavedāścāsi . vrahma ve tuthaḥ iti śruteḥ . brahmarūpo'si . viśvaṃ vetti viśvavedāḥ sarvajñaḥ . yadvā tuthaśabdena devān prati dakṣiṇānāṃ vibhāgakartā puruṣa ucyate tadāha tittiriḥ tutho ha sma vai vigvavedā devānāṃ dakṣiṇā vibhajatīti . brahmā vai tuthaḥ śata° jñā° 4 . 3 . 4 . 16 . śruteḥ . 3 dakṣiṇāvimājake brahmarūpe 3 ṛtvigbhede . tutho vai viśvavedā vibhajatviti brahma vai tuthastadenā brahmaṇā vibhajati . brahmāvai dakṣiṇīyaṃ cādakṣiṇīyaṃ ca veda tutho hāsyaitā dakṣiṇīyāyaiva dattvā bhajati nādakṣiṇīyāya . rūpeṇa vo rūpanāmabhyāṃ tutho vo viśvavedā vibhajatu . yaju° 7 45 kiṃ ca tutho brahmarūpaḥ prajāpati rvā yuṣmān vibhajatu yathāyogyamṛtvigbhyo vibhajya dadātu brahma vai tutha iti śruteḥ vedadī° .

tuda vyathane tudā° ubha° maka° aniṭ . tudati te atautsīt . atutta tutoda tutude tutude gadayācacārīn . atautsīt gadayāṅgadam bhaṭṭiḥ . iṣubhiriva mānasaṃ kāmināṃ tudati kusumacāpaḥ ṛtu° . yathā tadati marmbhāṇi bhā° sa° 2530 .

tudādi pu° śapratyayanimitte ghātusamudāye sa ca gaṇaḥ kavikalpe śānubandhena paṭitaḥ . tudādibhyaḥ śaḥ pā° .
     ā + samyagvyaṣane . pratodenātudan bhṛgam manuḥ . dhanuḥ kīṭyātudya karṇena vīram bhā° ā° 1 a° .
     nis + niṣpīḍane . sūcibhiriva nistudyate daśyata iva pipīlikābhiḥ .

tuda tri° tuda--ka . vyathake . tasyāpatyaṃ śubhrā° ḍhak . taudeya tadapatye puṃstrī° .

tunda na° tṛṇu ardane aṭdā° ni° . udare amaraḥ .

tundakūpī strī hrasvaḥ kūpaḥ kūpī tundasya kūpīva . 1 nābhau trikā° . svārthe ka . 2 tundakūpikāpyatra hemaca° .

tundaparimṛja pu° tundaṃ parimārṣṭi pari + mṛja--ka 6 ta° . 1 alase 2 mande . aṇ . tundaparimārjo'pyatra ramānāthaḥ .

tundamṛja tri° tundamudaraṃ mārṣṭi mṛja--ka . 1 alaṃme 2 mande ca hemaca° .

tundādi pu° tundādibhya ilacca pā° astyarthe ilacapratyayanimitte śabdamaṇe sa ca gaṇaḥ . pā° ga° sū° ukto yathā tunda udara picaṇḍa yavabrīhi (svāṅgādvidvṛddhau) vivṛddhau karṇau yasya staḥ karṇilaḥ . cādiniṭhanau matup ca . tundilaḥ tundī tundikaḥ tundayān si° kau° .

tundika(la)(bha) tri° tundaṃ vidyate'sva ṭhan . tundi + bha tunda + ilac vā . tundiyukte (bhuṃḍi) yukte .

tundikara pu° tundiṃ karoti kṛ--ac . (bhuṃḍi) yukte tundile trikā° .

tundin tri° tundī'styasya ini . tundayukte (muṃḍi) yukte striyāṃ ṅīp .

tundilaphalā strī tundilaṃ vṛhatphalamasyāḥ . trapuṣyām (śaśā) rājani° .

tunna pu° tuda--kta . 1 nandivṛkṣe (tuṃda) amaraḥ . 2 vyathite 3 chinne ca tri° . svārthe ka . atraivārthe .

tunnavāṃya pu° tunnaṃ chinnaṃ vayati ve--aṇ . 1 saucike 2 sūcyājīvini (darajī) amaraḥ . śailūṣatunnavāyānna kṛtaghnasyānnameva ca manunā tadannabhakṣaṇaṃ niṣiddham .

[Page 3325a]
tunnasevanī strī tunnaṃ chinnaṃ sīvyate'nayā siva--karaṇe lyuṭ ṅīp . sūcībhede praveśya tunnasevanyā muñkau sīvyet tataḥ param suśrutaḥ .

tunpa bave bhvā° saka° para° seṭ . tampati atumpīt . tutumpa tutumpatuḥ tutumpitha .

tunpa badhe saka° kleśe aka° tu° para° seṭ . tupati--tumpati at(pī)mpīt . ttu(pa)mpa tutu(pa)mpatuḥ ttupitha tutmpitha

tunpha badhe bhvā° para° saka° seṭ . tumphati atamphīt . tutumpha tutupha(mpha)tuḥ . tutumphitha .

tunpha badhe saka° kleśe aka° tudā° para° seṭ . tuphati tumphati atu(tu)mphot . tutu(tu)mpha tutupha(mpha)tuḥ tutuphitha tutmpitha .

tupa badhe bhvā° para° saka° seṭ . topati atopīt . tutopa .

tupa badhe saka° kleśe aka° tudā° mucādi° para° seṭ . tumpati atopīt . tutopa . pāraska° muṭ . prastumpati .

tupa ardane curā° ubha° saka° seṭ idit . tumpayati te atutumpat--t . tumyyate .

tupha badhe saka° kleśe aka° tu° mucā° para° seṭ . tumphati atophīt . tutopha .

tupha badhe bhvā° para° saka° seṭ . tophati atophīt . tutopha .

tuba ardane vā curā° ubha° saka° pakṣe bhvā° para° seṭ idit . tumbayati--te tumbati atutumbat--ta atumbīt .

tubha hiṃse bhvā° ātma° ḷṅi ubha° saka° seṭ . tobhate . ḷdit . atubhat atomiṣṭa . tutubhe .

tubha hiṃsāyāṃ divā° kyrā° ca para° saka° seṭ . tubhyati tubhrāti atobhīt . tutobha saṃkruddho muṣṭinātubhnādaṅgado'nu mahodaram aśvān vibhīṣaṇo'tumnāt bhaṭṭiḥ .

tuma preraṇe āhanane ca tumraśabde mādhavaḥ . saka° bhvā° para° seṭ . tomati atomīt tutoma tumraḥ . tomaraḥ .

tumura na° tumula + lasya raḥ . tumule amaraṭīkā .

tumula puṃna° sau° tu--mulan . 1 paramparasaṃghātena saṅkule yuddhe 2 kalivṛkṣe medi° 3 vyākalayuddhe na° trikā° . babhūba yuddhaṃ tumulaṃ jayaiṣiṇoḥ raghuḥ 4 saṅkulamātre tri° . ubhayorapi pārśvavartināṃ tumulenārtaraveṇa vejitāḥ raghuḥ

tumba puṃstrī° tumbati ruciṃ tuvi--ardane ac . 1 alāvvām bharataḥ . 2 vṛhatphalāyām, rājani° . 3 āmalakyāṃ, 4 gabi ca strī . rārthe ka tatrārthe śabdaratnā° . strīgavyāṃ alāvvāṃ strī trikā° . ṭāp .

tumbara na° tumbaṃ tadākāraṃ rāti--rā ādāne ka . (tānapūrā) 1 vādyabhede tumbaracakram . 2 tumbarugandharve ca .

[Page 3325b]
tumbaracakra na° narapatijayacaryokte cakrabhede cakraśabde 2824 pṛ° dṛśyam .

tumbaru pu° gandharvamede . supriyā cātibāhuśca vikhyātau ca hāhāhūhūḥ . tumbaruśceti catvāraḥ smṛtā gandharvasattamāḥ bhā° ā° 65 a° .

tumba(ṣa)vana na° deśabhede sa ca deśaḥ vṛ° saṃ° dakṣiṇasyāmuktaḥ atha dakṣiṇena laṅketyupakrame tumba(ṣa)vanakārmaṇeyaka yāmyodadhitāpasāśramā ṛṣikāḥ 14 a° .

tumbi(mbī) strī tubi--in . 1 alābvāṃ (lāu) śabdaratnā° vā ṅīp tatrārthe amaraḥ . tumbī gomāṃsatulyā syāt ti° ta° navamyāṃ tadbhakṣaṇaniṣedhaḥ . svārthe ka . tumbikā tatrārthe kaṭutumbyāñca rājani° .

tumbinī tubi--ṇini ṅīp . kaṭutumbyāṃ rājani° .

tumbipuṣpa na° tumberiva puṣpamasyāḥ . latāmbuje hārā° 6 ta° . alābūpuṣpe ca .

tumbuka na° tubi uka . alāvūphale haḍḍacandraḥ .

tumbura pu° vindhyaparvatasthe jātibhede . ye cānye vindhyanilayāstu(ṣā)khārāstumburāstathā harivaṃ05 a° .

tumburī strī tubi + bā° ura gaurā° ṅīṣ . 1 śamyāṃ 2 dhanyāke ca medi° .

tumburu pu° 1 gandharvabhede jaṭā° . 2 arhadupāsakabhede hema° . gandharvaiḥ sahitaḥ śrīmān prāgāyata ca tumburuḥ bhā° ā° 123 a° . 3 vṛkṣabhede . tumburuḥ saurabhaḥ saurovanajaḥ sānujo'ndhakaḥ . tumbaru prathitaṃ tiktaṃ kaṭu pāke'pi tat kaṭu . rūkṣoṣṇaṃ dīpanaṃ tīkṣṇaṃ rucyaṃ lathu vidāhi ca . vātaśleṣmākṣikarṇoṣṭhaśirorukgurutākṛptin . kuṣṭhaśūlā ruciśvāsaplīhakṛcchrāṇi nāśayet bhāvapra° .

tumra tri° tuma--preraṇe āhanane ca rak . 1 prerake 2 hiṃsake ca satrāhaṇaṃ dādhṛṣiṃ tumramindram ṛ° 4 . 17 . 8 . tumraṃ prerakam bhā° āgatyā tumro vṛṣabho marutvān ṛ° 3 . 50 . 1 . tumraḥ āhantā tumirāhananārthaḥ bhā° .

tura tvaraṇe juho° para° aka° seṭ . tutorti atorīt . tutora . vaidiko'yam dhātuḥ . apāmivedūrmayastarturāṇāḥ ṛ° 9 . 95 . 3 . tācchīlye cānaś . abhyāsasyāto'ttvaṃ ca sahiṣṭhe turatasturasya ṛ° 6 . 18 . 4 . arko vā yatturate taisa° 2 . 2 . 12 . 4 . vede gaṇavyatyayaḥ padavyatyayaśca . asyādanta curāditvamapi . turayati . turayanna jiṣyaḥ ṛ° 438 . 7

tura tri° tura--ka . vegavati . pra tavyaso nama uktiṃ turasyāham ṛ° 5 . 43 . 9 nahi tvā śūro na turo na ghṛṣṇurna ṛ° 6 . 25 . 5 . ghañarthe bhāve ka vā . 2 vege turagaḥ .

turaga puṃstrī tureṇa vegena gacchati gama--ḍa . ghoṭake amaraḥ striyāṃ jātitvāt ṅīṣ . turagaśatākulasya paramekaturaṅgajanmanaḥ . ullaṅghya gantuṃ turagāstadoṣuḥ māghaḥ 2 citte mediniḥ . mugdhabodhe turāṃ vegaṃ gacchatīti vākyam .

turagagandhā strī turagasyeva gandho'syāḥ . aśvagandhāyāṃ rājani° 6 ta° . aśvasyagandhe pu° . turaṅgagandhādayo'pyatra ratnamā° .

turagadānava pu° turagākāro dānavaḥ śā° ta° . keśidānave . yatrāste sa hi duṣṭātmā keśī turagadānavaḥ kṛtaṃ turagadaityena sarvān gopān jighāṃsatā harivaṃ° 81 a° .

turagabrahmacarya na° turasyeva brahmacaryam . striyā alābhe tattyāgarūpe vratabhede trikā° .

turagalīlaka pu° drutaṃ dvandvaṃ virāmāntaṃ laghusturagalīlake saṃgotadā° ukte tālabhede .

turagātu tri° tureṇa gātuḥ gama--vede vā° ḍātu . 1 tvarayā gamanakārake . 2 tūrṇagamane ca anacchaye turagātu jīvamejaddhruvam ṛ° 1 . 164 . 30 . turagātu svavyāpārāya gamanam bhā° .

turagānana pu° turagasyānanamivānanamasya . 1 kinnarabhede turaṅgavadane . deśabhede sa ca deśaḥ vṛ° sa° 14 a° uttarasyāmuktaḥ . uttarataḥ kailāsaḥ ityupakrame trigartaturagānanāśvamukhāḥ .

turagin tri° turago vāhagatvenāstyasya ini . aśvārohiṇihe maca° . turaṅgin prabhṛtayo'pyatra turaṅgibhiryatnaniruddhavegāḥ māghaḥ .

turagī strī turagastadgandho'styasyā ac gaurā° ṅīṣ . 1 aśvagandhāyām medi° . turaga + jātau ṅīṣ . 2 turagajātistriyāñca .

turaṅga puṃstrī° tureṇa gacchati gama--kha mum vā ḍicca . 1 ghoṭake striyāṃ jātitvāt ṅīṣ . 2 citte na° śabdaratnā° . niyojyataṃhomaturaṅgarakṣaṇe raghuḥ . turagaśabde udā° .

turaṅgaka pu° turaṅga iva kāyati kai--ka . 1 hastighoṣāvṛkṣe ratnamālā° . svārthe ka . 2 ghoṭake .

turaṅgadviṣaṇī strī turaṅgodviṣyate'nayā bā° kyu--ṅīp . mahiṣyāṃ rājani° .

turaṅgapriya pu° 6 ta° . yave rājani° .

turaṅgama puṃstrī° taraṃ gacchati gama--khac mum . 1 ghoṭake amaraḥ striyāṃ jātitvāta ṅīṣ . avehi māṃ prītamṛte turaṅgamāta raghuḥ . rasātalaṃ saṃkramite turaṅgame raghuḥ .

turaṅgavaktra pu° turaṅgasyeva vakvamamya . aśvākāramukhe kinnare jaṭādharaḥ turaṅgavadanādayo'pyatra amarahemacandrau .

turaṅgāri pu° 6 ta° sevane'śvanāśake 1 karavīre vṛkṣe° jātyā taddveṣiṇi 2 mahiṣe ca ratnamā° .

turaṅgikā strī turaṅgaḥ tadākāro'styasyāḥ ṭhan . devadālīlatāyām rājani° .

turaṅgī strī turaṅgastadgandho'styasyāḥ ac gaurā° ṅīṣ . 1 aśvagandhāyāṃ ratnamā° turaṅga + jātau ṅīṣ . 2 ghoṭakajātistriyāñca .

turaṇa tvarāyāṃ kaṇḍvā° para° aka° seṭ . turaṇyati aturaṇī(ṇyī)t .

turaṇa na° ju° tura--bā° bhāve kyu . kṣipragamane suretasturaṇe turaṇyuḥ ṛ° 1 . 121 . 5 . turaṇe kṣipragamane bhā° .

turaṇya pu° turaṇya--kaṇḍvā° bhāve ghañ . tvarāyām . uṣasasturaṇyasat ṛ° 4 . 40 . 2 . turaṇyasadtvarayā sīdatīti bhā0

turaṇyu tri° kaṇḍvā° turaṇya--un . tvarāyukte . tubhyaṃ śukrāsa surayasturaṇyavaḥ ṛ° 1 . 134 . 5 . turaṇyavaḥ tvarāyuktāḥ bhā0

turam avya° ada° cu° tura--vā° asu . tvarāyām . turaṃ yatīṣu turayannṛjipyaḥ ṛ° 4 . 38 . 7 .

turas na° ada° curā° tura--amun . tvarāyām . āyasasturaspeye 10 . 96 . 8 .

turāyaṇa na° tura--ka tasyāyanaṃ pūrvapadāt saṃjñāyām pā° ṇatvam . 1 yajñabhede si° kau° . 2 asaṅge amaraḥ tvaritasya hi gamanamasaṅgavadbhavatīti tasya tathātvam . 2 satrabhede turāyaṇaṃ vaiśākhaśuklapañcamyām caitrasya vā kātyā° 24 . 8 . 1 . 2 . turāyaṇaṃ satranāma karkaḥ tadvidhānaṃ tatraiva uttarato dṛśyam . ata ūrdhamiṣṭyayanāni ā° śrau° 2 . 14 . 1 . upakrame . sāṃvatsarikāṇi 2 sa° . iṣṭyayanāni saṃvatsareṇa saṃvatsarairvā sādhyāni nārā° . turāyaṇam 4 sū° tadvihitaṃ iṣṭibhirayanaṃ turāyaṇaṃ hi vratamapyadhṛṣyamakrudhano'karavaṃ triṃśato'vdān bhā° ānu° 103 a° . turāyaṇaṃ yajñabhedamāvartayati ṭhañ . taurāyaṇika tadyajñakārake .

turāsāh pu° turaṃ tvaritaṃ sāhayati abhibhavati cu° sāheḥ kvip pūrvapadadīrghaḥ . 1 indre amaraḥ asya halādau mupi hasya ḍhatve ṣatvam . turāṣāṭ--ajādau tu na ṣatvaṃ turāsāhamityādi turāsāhaṃ purodhāya dhāma svāyambhuvaṃ yayuḥ kumā° . kālenāribadhāt prītaḥ turāṣāḍiva śārṅgiṇam raghuḥ turāṣāṭ viśvamūtte surāgraja! harivaṃ° 259 a° . indrastutau .

[Page 3327a]
turi(rī) strī tura--in igūdhāt kit uṇā° kicca vā ṅīp . tantravāyasya kāṣṭhādinirmite vayanasādhane (māku) dravye tadbhaṭacāturīturīti naiṣa° turītantusaṃyogaḥ jagadīśaḥ 2 tvarāyuktamātre . rucā nṛpatīvaturye ṛ° 10 . 106 . turye tvaramāṇāyai saṃbhramavatyai janatāyai bhā° .

turīpa tri° tūrṇamāptoti vyāptoti tūrṇa + āpa--ka pṛṣo° . tūrṇa vyāpake . tuṣṭātuṣṭā turīpo'dbhuta indrāgnī puṣṭivardhanī yaju° 21 . 20 . turīpaḥ tūrṇamāpnoti turīpaḥ vedadī° . tannasturīpamadbhutam 1 . 142 . 1 turīpaṃ tūrṇaṃ vyāpi bhā° mudritapustake turīyamiti pāṭhaḥ mudrādoṣāt bhāṣyavyākhyādarśanāt turīpapāṭhasyaivocitatvāt .

turīya gatau bhvā° saka° seṭ gatikarmasu nighaṇṭhuḥ . turīyati aturīyīt .

turīya tri° turīya--ac caturṇāṃ pūraṇaḥ catura + cha ādyalopaśca . 1 gatiyukte 2 caturṇāṃ pūraṇe ca . 3 tārake . tanasturīyamadha poṣayitnuḥ ṛ° 3 . 4 . 8 . turīyaṃ tārakam bhā° . guhā trīṇi nihitāneṅgayanti turīyaṃ vāco manuṣyā vadanti ṛ° 1 . 164 . 45 . asyārthaḥ bhāṣye vahudhā matabhedena darśitaḥ kintu vaikharīrūpā vāk caturthīti niṣkṛṣṭārthaḥ tathā hi parā praśyantī madhyamā vaisvarīti catvāri . ekaiva nādātmikā vāk mūlādhārāduditā satī paretyucyate . nādasya ca sūkṣmatvena durnirūpatvāt saiva hṛdayagāminī paśyantītyucyate yogibhirdraṣṭuṃ śakyatvāt . saiva buddhiṃ gatā vivakṣāṃ prāptā madhyametyucyate madhye hṛdayākhye udīyamānatvān madhyamāyāḥ! atha yadā saiva vaktre sthitā tālvoṣṭhādivyāpāreṇa bahirnirgacchati tadā vaisvarītyucyate evaṃ catvāri bāvaḥ padāni parimitāni . manīṣiṇo manasaḥ svāminaḥ svādhīnamanaskā brāhmaṇā vāco'sya śabdabrahmaṇo'dhigantāro yoginaḥ padāni catvāri padāni viduḥ . jānanti . teṣu madhye trīṇi parādīni guhānihitāni hṛdayāntarvartitvāt . turīyaṃ tu padaṃ vaikharīsaṃjñakaṃ manuṣyāḥ sarve vadanti . 4 sarvādhārabhūte'nupahitacaitanye parabrahmaṇi vanavṛkṣatadavacchinnākāśayorjalāśayajalatadgataprativimbākāśayorvā ādhārānupahitākāśavadanayorajñānatadupahitacaitanyayorādhārabhūtaṃ yadanupahitacaitanyaṃ tat turīyamityucyate vedāntasā° . ādhāraścāsau anupahitaścāsau ākāśaśca sa tathā tadvaditi yāvat . yadyapyākāśasya vanāśrayatvaṃ jalāśrayatva vā nāsti tadanārambhakatvāt tathāpyākāśamantareṇa tayoḥ sthityanupapattestadādhāratvavacanamiti draṣṭavyam . asya caitanyasya turīyatvaṃ viśvataijasaprājñāpekṣayā draṣṭavyam . śivamadvaitaṃ turīyaṃ manyante vedānta sāradhṛtā śrutiḥ turīyo yajño yatra havyamiti . yaju° 17 . 57 turīyaḥ caturthaḥ ādau yajurjapaḥ tatohotrā ṛcāṃ paṭhanam brahmaṇo'pratirathajapaḥ evaṃ ca turīyohomaḥ tathā ca śrutiḥ adhvaryuḥ purastādyajūṃṣi japati hotā paścādṛco'nvāha brahmā dakṣiṇato'pratirathaṃ japatyeṣa eva turīyo yajña iti vedadī° . turīyaḥ brahmahatyāyāḥ kṣatriyasya badhe sthitaḥ manuḥ svārthe ka . tatrārthe . bhaginyaśca nijādaśāt dattvāṃśantu turīyakam yājña° .

turīyavarṇa pu° karma° . śūdre halā° .

turuṣka pu° tura--usik svārthe ka isusoriti ṣatvam . 1 gandhadravyabhede (śilārasa) amaraḥ . 2 mlecchajātibhede medi° 3 pārasyabhāṣābhede ca hemaca° 4 śrīvāsavṛkṣe viśvaḥ .

turpharī tri° tṛpha--hiṃsāyām bā° ari . hantari . sṛṇyeva jarbharī turpharītū naitośeva turpharī parpharīkā ṛ° 10 . 106 . 6 tṛpha tṛmpha hiṃsāyām . asmāttṛjantasya turpharītārāvityasya pṛṣodarāditvādvarṇavikāraḥ . yadvāsmādvāhulakādauṇādiko'rītupratyayaḥ . uktaṃ cātra ni° 13 . 5 . dvivighā sṛṇirbhavati bhartā ca hantā ca tathā śvinau cāpi bhartārau jarbharī bhartārāvityarthasturpharītū hantārāvityādi . jarbhariśabde 3062 pṛ° dṛśyam .

turpharītu tri° tṛpha--vā° arītu pṛṣo° . hantari trpharīśabde dṛśyam .

turya tri° catura + pūraṇe yat ca bhāgasya lopaḥ . caturthe . eka eveśvarasturyaḥ bhagavān svāśrayaḥ paraḥ bhāga° 6 . 5 . 12 . turyaśabdasya vā ekadeśisamāsaḥ turyaṃ bhikṣāyāḥ turyabhikṣā pakṣe ṣaṣṭhosamāsaḥ bhikṣāturyam .

turyagola pu° si° . dalīkṛtaṃ cakramuśanti cāpaṃ kodaṇḍakhaṇḍaṃ khalu turyagolam śi° ukte kālajñānārthe yantrabhede

turyavāha pu° turyaṃ caturthaṃ varṣaṃ vahati vaha--ṇvi . caturvarṣe paśau . turyavāṭ vayo'nuṣṭupchandaḥ yaju° 14 . 19 turyavāṭ turyaṃ caturthaṃ varṣaṃ vahatīti paśuḥ anuṣṭup chando bhūtvotkrāntaṃ turyavāhaṃ paśuṃ prajāpatirvayasā'grahīt . turyavāhaṃ vayasāpnodanuṣṭupbhūtvā turyavāha uccakramuriti śata° vrā° 8 . 2 . 4 . 15 śruteḥ vedadī° .

[Page 3328a]
turva hiṃsāyāṃ bhvā° para° saka° seṭ . tūrvati atūrvīt . tuturvatuḥ vṛtraṃ yādindra tūrvasi ṛ° 8 . 99 . 6 . tūrvaṇe sahastacchreṣṭhamaśvinoravaḥ ṛ° 8 . 9 . 13 . tūrvaṇe . hiṃsane bhā° .

turvaṇi tri° tarṇaṃ vanute van saṃbhaktau in pṛṣo° . tūrṇasaṃbhaktari turvaṇirahā viśveva turvaṇiḥ ṛ° 1 . 130 . 9 . turvaṇistūrṇavaniḥ kṣiptaṃ saṃbhaktā turvaṇistūrṇavaniriti niruktam (6 . 14 .) bhā° .

turvaśa pu° nṛpabhede . tvamāvitha naryaṃ turvaśaṃ yadum ṛ° 1 . 54 . 6 . naryādīn hi rājñaḥ bhā° . uta tyā turvaśāyadū asnātārā śacīpatiḥ ṛ° 4 . 30 . 17 .

turvaśe avya° antike nikaṭe nighaṇṭuḥ .

turvasu pu° yayātinṛpaputrabhede . anvagṛhṇāt prajāṃ sarvāṃ yayātiraparājitaḥ . tasya putrā maheṣvāsāḥ sarve samuditāguṇaiḥ . devayānyāṃ mahārāja! śarmiṣṭhāyāñca jajñire . devayānyāmajāyetāṃ yadusturvasureva ca . duhyuścānuśca pūruśca śarmiṣṭhāyāṃ prajijñire bhā° ā° 75 a° tasmai yayātiśāpakathā yathā . turvaso! pratipadyasva pāpmānaṃ jarayā saha . yauvanena careyaṃ vai viṣayāṃstava putraka! . pūrṇe varṣasahasre tu punardāsyāmi yauvanam . svañcaiva pratipatsyāmi pāpmānaṃ jarayā saha . turvasuruvāca . na kāmaye jarāṃ tāta! kāmabhogapraṇāśinīm . balarūpāntakaraṇīṃ buddhiprāṇapraṇāśinīm . yayātiruvāca . yattvaṃ me hṛdayājjāto vayaḥ svaṃ na prayacchasi . tasmāt prajāsamucchedaṃ turvaso! tava yāsyati . saṅkīrṇācāradharmeṣu pratilomacareṣu ca . piśitāśiṣu cāntyeṣu mūḍha! rājā bhaviṣyasi . gurudāraprasakteṣu tiryagyonigateṣu ca . paśudharmiṣu pāpeṣu mleccheṣu tvaṃ bhaviṣyasi 84 a° .

turvīti pu° rājarṣibhede . vṛhadrathaṃ turvītiṃ dasyave sahaḥ . ṛ° 1 . 36 . 18

tula unmāne vā curā° ubha° pakṣe bhvā° para° saka° seṭ . tolayati te tolati atūtulat ta . patiṣyati kṣitaubhānuḥ pṛthivīṃ tolayiṣyate bhaṭṭiḥ . tulayatīti tu tulāśabdātṇic . antaḥsāraṃ ghanatulayituṃ nānilaḥ śakṣyati tvām antastīyaṃ maṇimayabhuvastuṅgamabhraṃlihāgrāḥ prāmādāstvāṃthana! tulayitumalaṃ yatra taistairviśeṣaiḥ megha° . tulayati sma vilocanatārakāḥ māghaḥ . naktandinaistulitakṛtrimabhaktiśobhāḥ raghuḥ .
     ud + utkṣipya tolate . uttolayati

[Page 3328b]
tulabha pu° tureṇa vegena bhāti bhā--ḍa rasya laḥ . āyudhajīvīsaṃghabhede . tataḥ dāmanyā° svārthe cha . tulabhīya tadarthe .

tulasāriṇī strī tureṇa vegena sarati sṛ--ṇini ṅīp . tṛṇe śabdamā° .

tulasī strī tulāṃ sādṛśyaṃ syati so--ka gaurā° ṅīṣ śakandhvā° . svanāmakhyāte vṛkṣabhede . yasyā devyāstulā nāsti viśveṣu cākhileṣu ca . tulasī tena vikhyātā śabdārthaci° devībhāga° uktaniruktestasyāstathātvam . tulasī kaṭukā tiktā hṛdyoṣṇādāhapittahṛt . dīpanī kuṣṭhakṛcchrāsrapārśvarukakaphavātajit . śuklā kṛṣṇā ca tulasī guṇaistulyā prakīrtitā bhāvapra° tadguṇā uktāḥ tulasyāmāhātmyaṃ yathā . brahmovāca . tulasyāḥ śṛṇu māhātmyaṃ pāpaghnaṃ sarvakāmadam . yatpurā viṣṇunā proktaṃ tatte vakṣyāmyaśeṣataḥ . samprāptaṃ kārtikaṃ dṛṣṭvā niyamena janārdanaḥ . pūjanīyo mahadbhiśca komalaistulasīdalaiḥ 1 . dṛṣṭā2 spṛṣṭā3 tathā dhyātā4 kārtike namitā5'rcitā6 . ropitā7 secitā8nityaṃ pāpaṃ hanti yugārjitam . aṣṭadhā tulasī yaistu sevitā dvijasattama! . yugakoṭisahasrāṇi te vasanti harergṛhe . ropitā tulasī yāvat kurute mūlavistṛtim . tāvadyugasahasrāṇi tanoti sukṛtaṃ hariḥ . tulasīdalapuṣpāṇi yodadyāddharaye mune! . kārtike sakalaṃ pāpaṃ so'tra janmārjitaṃ dahet . ropitā tulasī yāvat vardhate vasudhātale . tāvatkalpasahasrāṇi viṣṇuloke mahīyate . yatphalaṃ sarvapuṣpaiśca sarvapatreṇa yatphalam . tulasyāstaddalārdhena puṇyaṃ syādviṣṇupūjane . tulasīgandhamādāya yatra gacchati mārutaḥ . diśodaśa punātyāśu bhūtagrābhāṃścaturvidhān . tūlasīkānanīdbhūtā chāyā yatra bhavenmune! . tatra śrāddhaṃ pradātavyaṃ pitṝṇāṃ tṛptihetave . tulasīvījanikaro yasmin patati vaimune! . tat sthānaṃ paramaṃ jñeyaṃ pitṝṇāṃ prītivardhanam . yasmin gṛhe dvijaśreṣṭha! tulasītalamṛttikā . tatraiva nīpasarpanti bhūtale yamakiṅkarāḥ . tulasīmṛttikālipto yadi prāṇān parityajet . yamena nekṣituṃ śakto muktaḥ pāpaśatairapi . tulasīmṛttikāliptaṃ lalāṭaṃ yasya dṛśyate . kulaṃ spṛśati no tasya kalirmunivarottama! . yaḥ kaścittulasīmūle kārtike keśavapriyaḥ . dīpaṃ dadāti viprendra! sa labhedvaiṣṇavaṃ padam . tulasīkānanañcaiva gṛhe yasyāvatiṣṭhate . tadgṛhaṃ tīrthabhūtaṃ hi nāyānti yamakiṅkarāḥ . darśanaṃ narmadāyāstu gaṅgāsnānaṃ taṃthaiva ca . tulasīvanasaṃsargaṃ samametattrayaṃ smṛtam . ropaṇāt pālanāt sekāddarśanāt sparśanānnṛṇām . tulasī dahate pāpaṃ vāṅmanaḥ kāyasañcitam . tulasīmañjarībhiryaḥ kuryāddhariharārcanam . na sa garbhagṛhaṃ yāti muktibhāgī bhavennaraḥ . puṣkarādyāni tīrthāni gaṅgādyāḥ saritastathā . vāsudevādayodevā vasanti tulasīdale . tulasīmañjarīyukto yastu prāṇān vimuñcati . yamona vīkṣituṃ śakto yuktaṃ pāpa śatairapi pādmottarakha° . yatraikastulasīvṛkṣastiṣṭhati dvijasattama! . tatraiva tridaśāḥ sarve brahmaviṣṇuśivādayaḥ . keśavaḥ patramadhyeṣu patrāgreṣu prajāpatiḥ . patravṛnte śivastiṣṭhet tulasyāḥ sarvadaiva hi . lakṣmīḥ sarasvatī caiva gāyatrī caṇḍikā tathā . śacī cānyā devapatnyastat puṣpeṣu vasanti vai . indro'gniḥ śamanaścaiva nairṛto varu ṇastathā . pavanaśca kuveraśca tacchākhāyāṃ vasantyamī . ādityādigrahāḥ sarve viśve devāśca sarvadā . vasavo manavaścaiva tathā devarṣayo'khilāḥ . vidyādharāśca gandharvāḥ siddhāścāpsarasastathā . tulasīpatramāśritya sarvadā nivasanti vai . cinvanti tṛṇajātāni tulasīmūlajāni vai . taddehasthā brahmahatyāścinoti tatkṣaṇāddhariḥ . grīṣmakāle dvijaśreṣṭha! sugandhaiḥ śītalairjalaiḥ . tulasīsecanaṃ . kṛtvā naro nirvāṇamāpnuyāt . candrātapaṃ vā chatraṃ vā tulasyai yastu yacchati . viśeṣataḥ nidāgheṣu sa muktaḥ sarvapātakaiḥ . vaiśākhe'kṣatadhārābhiradbhiryastulasīṃ janaḥ . secayet so'śvamedhasya phalaṃ prāpnoti nityaśaḥ . kadācittulasīṃ dugdhaiḥ secayed yo narottamaḥ . tasya veśmani viprarṣe! lakṣmīrbhavati niścalā . gomayaistulasīmūle yaḥ kuryādanulepanam . sammārjanañca kurute tasya puṇyaphalaṃ śṛṇu . rajāṃsi tasya yāvanti dūrībhūtāni jaimine! . tāvatkalpasahasrāṇi modate brahmaṇā saha . yaddharmakarma kurute manujaḥ pṛthivyāṃ nārāyaṇapriyatamāṃ tulasīṃ vinā ca . tatsarvameva viphalaṃ bhavati dvijendra! padmekṣaṇo'pi na hi tuṣyati devadevaḥ . yasya syāttulasīpatraṃ mukhe śirasikarṇayoḥ . mṛtyukāle dvijaśreṣṭha! tatra svāmī na bhāskariḥ pādmekriyāyogasāraḥ . sa snātaḥ sarvatīrtheṣu sarvayajñeṣu dīkṣitaḥ tulasīpatratoye ca yo'bhiṣekaṃ samācaret . gavāmayutadānena yatphalaṃ labhate naraḥ . tulasīpatradānena tatphalaṃ kārtike sati! . tulasītoyakaṇikāṃ mṛtyukāle ca yo labhet . ratnayānaṃ samāruhya vaikuṇṭhaṃ sa prayāti ca . trikālaṃ tulasīpatraṃ śuṣkaṃ paryuṣitaṃ sati! . śrāddhe vrate vā dāne vā pratiṣṭhāyāṃ surārcane . bhūgataṃ toyapatitaṃ yaddattaṃ viṣṇave sati! . śuddhantu tulasīpatraṃ kṣālanādanyakarmaṇi pārvatīṃ prati śivavākyam . tulasīcayananiṣedhakālo yathā . pūrṇimāyāmamāyāñca dvādaśyāṃ ravisaṃkrame . tailābhyaṅge ca snāte na madhyāhne niśi sandhyayoḥ . aśauce'śucikāle ca rātrivāsānvite'pi vā . tulasīṃ ye ca cinvanti te chindanti hareḥ śiraḥ . haribha° . tulasīsparśanena mithyāpratijñāyāṃ mithyāśapathe ca doṣotathā . tulasīṃ svakare kṛtvā svīkāraṃ yo na rakṣati . sa yāti kālasūtrañca yāvaccandradivākarau . karoti mithyāśapathaṃ tulasyā yo hi mānavaḥ . sa yāti kummīpākañca yāvadindrāścaturdaśa brahmavaivarteprakṛtikhaṇḍam . tulasīpatracayane mantro yathā . mātastulasi! govindahṛdayānandakāriṇi! . nārāyaṇasya pūjārthaṃ cinomi tvāṃ namo'stu te . kusumaiḥ pārijātādyaiḥ sugandhairapi keśavaḥ . tvayā vinā naiva tṛptiṃ cinomi tvāmataḥ śubhe! . tayā vinā mahābhāge! samastaṃ karma niṣphalam . atastulasi! devi! tvāṃ cinomi varadā bhava . cayanodbhavaduḥkhaṃ yaddevi! te hṛdi vartate . tat kṣamasva jaganmātastulasi! tvāṃ namāmyaham . kṛtāñjalirimān mantrān paṭhitvā vaiṣṇavo janaḥ . karatālatrayaṃ dattvā cinuyāttulasīdalam . śanaiḥ śanaistathākāraiścīyate tulasīdalam . yathā na kampate śākhā tulasyādvijasattama! . patrāṇāṃ cayane vipra . bhagnaśākhā yathā bhavet . tathā hṛdi vyathā viṣṇordīyate tulasīpateḥ . pādmekriyāyogasāraḥ . tulasīkāṣṭhamālāmāhātmyaṃ yathā . tulasīkāṣṭhanirmāṇamālāṃ gṛhṇāti yo naraḥ . padepade'śvamedhānāṃ labhate niścitaṃ phalam brahmavaivarte prakṛ° . sātvataistulasīkāṣṭhamālā kuñjasamudbhavā . dhāryā nityaṃ prayatnena tvetadbhaktasya lakṣaṇam . haribhaktasya tulasīkuñjakāṣṭhasamudbhavā . cihnārthamātmano mālā purā kṛṣṇena darśitā pādmottarakhaṇḍam kāṣṭhamālādharaṃ vipraṃ yatinaṃ yānarohiṇam . khaṭṭāsthāṃ vidhavāṃ dṛṣṭvā sacelaṃ jalamāviśet iti vacanasya sākaratve tulasīkāṣṭhetarakāṣṭhaviṣayatvamiti vaiṣṇavāḥ . smārtāstu vipretaraparatvaṃ pādmottarakhaṇḍavākyasya varṇayanti . tanmūlañca tulasīpatrajātena mālyena bhava bhūṣitaḥ . vipra! tvaṃ na ca tatkāṣṭhamālāṃ galagatāṃ kuru iti vākyamālocya tathā vyavasthāpayanti . anye tu viṣṇudīkṣāvihīnaviprasya tatkāṣṭhamālādhāraṇaniṣedhaḥ . vidhistu vaiṣṇavasyeti varṇayanti . gaṇeśapūjane tulasīniṣedho yathā tulasīṃ prati gaṇeśavākyam puṣpāṇāṃ sārabhūtā tvaṃ bhaviṣyasi manorame! . kalāṃśena mahābhāge! svayaṃ nārāyaṇapriyā . priyā tvaṃ sarvadevānāṃ kṛṣṇasya ca viśeṣataḥ . pūjā vimuktidā nṝṇāṃ mama tyājyā ca sarvadā brahmavaivarte gaṇeśakhaṇḍam . akṣatairnārcayedviṣṇuṃ na tulasyā vināyakam . na dūrvayā yajeddurgāṃ dhustureṇa na bhāskaram rāghavabhaṭṭadhṛtam .
     tulasīgrahaṇavidhiḥ vāyupurāṇe . asnātvā tulasīṃ chittvā yaḥ pūjāṃ kurute naraḥ . so'parādhī bhavet satyaṃ tat sarvaṃ niṣphalaṃ bhavet . taccayane mantrāntaraṃ skānde tulasyamṛtajanmāsi sadā tvaṃ keśavapriyā . keśavārthe cinomi tvāṃ varadā bhava śobhane . tvadaṅgasambhavaiḥ patraiḥ pūjayāmi yathā harim . tathā kuru pavitrāṅgi! kalau malavināśini . gāruḍe ca . mokṣaikaheto! dharaṇīpraśaste . viṣṇoḥ samastasya guroḥ priyeti . ārādhanārthaṃ varamañjarīkaṃ lunāmi patraṃ tulasi! kṣamasva . ityuktvā tulasīṃ natvā citvā dakṣiṇaṃpāṇinā . patrāṇyekaikaśonyasyet satpātre mañjarīrapi . tanmāhātmyañca skānde . mantreṇānena yaḥ kuryāt gṛhītvā tulasīdalam . pūjanaṃ vāsudevasya lakṣakoṭiphalaṃ labhet . kiñca śālagrāmaśilārcārthaṃ pratyahaṃ tulasīkṣitau . tulasīṃ ye vicinvanti dhanyāste karapallavāḥ . iti . saṃkrāntyādau niṣiddhe'pi tulasyavacayaḥ smṛtau . paraṃ śrīviṣṇubhaktaistu dvādaśyāmeva neṣyate haribha° tulasyavacayaniṣedhakālaḥ . viṣṇudharmottare nocchindyāt tulasīṃ viprā dvādaśyāṃ vaiṣṇavaḥ kvacit . gāruḍa bhānuvāraṃ vinā dūrvāṃ tulasīṃ dvādaśīṃ vinā . jīvitasyāvināśāya na vicinvīta dharmavit . pādme ca śrīkṛṣṇasatyāsaṃvādīyakārtikamāhātmye dvādaśyāṃ tulasīpatraṃ dhātrīṣatrañca kārtike . lunāti sa naro gacchennirayānatigarhitān . ataevoktam . devārthe tulasīcchedo homārthe samidhāntathā . indukṣaye na duṣyeta gavārthe tu tṛṇasya ca . evaṃ kṛtvā mahāpūjāmaṅgopāṅgādikaṃ prabhoḥ . kramād yathā sampradāyaṃ tattat sthāneṣu pūjayet . haribhaktivilāse 7 vilāse . tulasīvivāhapratiṣṭhāvidhiḥ śrīvaśiṣṭha uvāca . vivāhaṃ sampravakṣyāmi tulasyāstu yathāvidhi . yathoktaṃ pañcarātre vai brahmaṇā bhāṣitaṃ purā . ādāveva vane vāpya tulasīṃ svagṛhe'pi vā . varṣatrayeṇa pūrṇena tato yajanamārabhet . saumyāyane prakartavyaṃ guruśukrodaye tathā . atha vā kārtike māsi bhīṣmapañcadineṣu ca . vaivāhikeṣu ṛkṣeṣu pūrṇimāyāṃ viśeṣataḥ . maṇḍapaṃ kārayettatra kuṇḍavedī tathā punaḥ . śāntikañca prakartavyaṃ mātṛṇāṃ sthāpanaṃ tathā . mātṛśrāddhādikaṃ sarvaṃ vivāhavat samācaret . brāhmaṇāṃśca śuciḥ snātān vedavedāṅgapāragān . brahmā cādeśakaścaiva catvāraśca tathartvijaḥ . vaiṣṇavena vidhānena bardhanīkalasaṃ yajet . maṇḍapaṃ kārayettatra lakṣmīnārāyaṇaṃ śubham . grahayajñaṃ puraḥ kṛtvā mātṝṇāṃ yajanaṃ tathā . kṛtvā nāndīmukhaṃ śrāddhaṃ sauvarṇaṃ sthāpayeddharim . kṛtvāropya ca tulasīṃ lagne tvastamite ravau . vāsaḥśatena mantreṇa vastrayugmena veṣṭayet . yadā badhneti mantreṇa kaṅkaṇaṃ pāṇipallave . ko'dāditi ca mantreṇa pāṇigrāho vidhīyate . tataḥ kuṇḍe samāgatya ācāryaḥ sahasā dvijaiḥ . ācāryo vedikākuṇḍe juhuyācca navāhutīḥ . vibāhakarmavat sarvaṃ vaiṣṇavaṃ deśikottamaiḥ . kartavyaśca tato homoviśeṣādvidhipūrbakam . yajamānaḥ sapatnīko hyanye ye gotrabāndhavāḥ . pradakṣiṇāśca kartavyāścatvāro viṣṇunā saha . tulasyāḥ pāṇigrahaṇe vedikāyāṃ vibhāvasau . śātakumbhaṃ japet sūktaṃ pāvamānīṃ viśeṣataḥ . tathaiva śāntikādhyāyam . navasūktīṃ tathaiva ca . jīvasūktaṃ punarjaptvā tathā vaiṣṇavasaṃhitām . śaṅkhajhallarinirghoṣairbhairītūryasya nisvanaiḥ . gāyanti maṅgalānāryo māṅgalyaṃ vidhimācaret . dadyāt pūrṇāhutiṃ paścādabhiṣekavidhiṃ tataḥ . brahmaṇe vṛṣabhaṃ dadyādācāryaparidhāpya ca . gāṃ paṭañca tathā śayyāmācāryāya pradāpayet . ṛtvigbhyo dāpayed vastrāṇyeṣāṃ dadyācca dakṣiṇām . evaṃ pratiṣṭhitā devī viṣṇunā ca samarcitā ājanmopārjitaṃ pāpaṃ darśanena praṇaśyati . ropayettulasīṃ yastu secayecca prayatnataḥ . pratiṣṭhāpya yathoktena viṣṇunā saha mānavaḥ . sa mokṣaṃ labhate janturviṣṇulokaṃ tathā ghanam . prāptoti vipulān bhogān viṣṇunā saha modate haribhaktivilāse . tulasī ghrāṇamātreṇa ruṣṭā bhavati sundarī tantrasā° .

tulasīdveṣā strī tulasīṃ dveṣṭi tulyagandhatvāt spardhate dviṣa aṇ . varvaryāṃ (vāvui) ratnamā0

tulā strī tula--bhidā° aṅ . 1 sādṛśye 2 māne ca gṛhāṇāṃ 3 dārubandhanārthapīṭhikāyāṃ 4 palaśatamāne 5 bhāṇḍe ca medi° . rāśicakrasya dvādaśadhā vimaktasya 6 saptame rāśau sa ca 360 aṃśātmakarāśicakrasya 181 aṃśāvadhi 210 paryantaḥ citrāśeṣārdha svātiviśākhāntimapādatrayātmakaḥ . asyādhiṣṭhātā tulādharaḥ puruṣaḥ . asya yogatārādikam aśleṣāśabde uktamṛkṣaśabde ca viśeṣa uktaḥ . taulīnā kathitastulādhaṭadharaḥ jātakapaddhatiḥ . pumāṃścaraścitrasamodayomataḥ pratyak marut snigdharavo'tha vanyaḥ . svalpaprajāsaṅgamaśūdra ugrastulā dyupīryo dvipadaḥ samānaḥ jātakapaddhatyuktasvabhāvaḥ . vādiprativādinorlaukikapramāṇābhāve divyaparīkṣayā arthanirṇaye kartavye dhaṭāparanāmake 7 parīkṣābhede . sā ca parīkṣā divyaśabdoktasāmānyavidhipūrvakaṃ sarvaṃ kṛtvā kartavyā . tadvidhiśca vīramitrodaye darśito yathā pitāmahaḥ viśālāmucchitāṃ śubhrāṃ dhaṭaśālāntu kārayet . yatrastho nopahanyeta śvabhiścāṇḍālavāyasaiḥ . kapāṭavījasaṃyuktāṃ paricārakarakṣitām . pānīyādi samāyuktāmaśūnyāṃ kārayennṛpaḥ iti . vījāni yavabrīhyādīni . dhaṭārthāni kāṣṭhāni nārada āha khādiraṃ kārayettatra nirvraṇaṃ śuṣkavarjitam . śāṃśapantadabhāve vā sālaṃ vā koṭarairvinā . arjunantindukī sārantiṇiso raktacandanam . evaṃvidhāni kāṣṭhāni dhaṭārthaṃ parikalpayet, . arjunastilakaḥ śākastiṇiso raktacandanam iti . mādhavīye pāṭhaḥ . śāṃśapamiti śiṃśapāvṛkṣasambandhi . devikāśiṃśapeti pāṇinismaraṇādikārasyākāraḥ . evaṃvidhānītyanyasyāpyodumbarāderyajñiyasya kāṣṭhasya sasārasya grahaṇam . ataeva pitāmahaḥ chittvā tu yajñiyaṃ kāṣṭhaṃ yūpavanmantra pūrvakam . praṇamya lokapālebhyastulā kāryā manīṣibhiḥ . mantraḥ saumyī vānaspatyaḥ chedane japya eva ceti . yūpavanmantrapūrvakamityanena oṃ oṣadhe trāyasvainamityādicchedanamantraprayogādikamuktam . vānaspatyaḥ vanaspate śatavalaśoviroheti mantraḥ . chedane kṛte iti śeṣaḥ . vānaspatyacchedanānantaraṃ prayoge yūpavadityatideśātsiddhe'pi punarvidhānam aupadeśikasya somadaivatyenāti deśikasya tasya bādhanivṛttyartham . atra japya eva ceti caśabdasya vānaspatyetyanenānvayāt tasya ca samuccayadyotakatvātsamuccaya iti kecit saumyavānaspatyayorekārthatvāt . tulyārthāstu vikalperannityanena māṣeṇeva vrīhi yavādibhyaḥ ityapare . pitāmahaḥ prāṅmukho niścalaḥ kāryaḥ śucau deśe dhaṭaḥ sadā . indrasthāne sabhāyāṃ vā dharmasthāne catuṣpathe iti . dhaṭanirmāṇaprakārantatpramāṇañcāha pitāmahaḥ, caturhastā tulā kāryā pādau kāryau tathāvidhau . antarantu tayorhastau bhavedadhyardhameva ceti . pādau tulādhārakākṣanāmakakāṣṭhadhāraṇākhyau stambhau tathāvidhau caturhastau . antaraṃ madhyam . adhyardhaṃ sārdhahastadvayam . akṣakāṣṭhasya pramāṇampādastambhamadhyapramāṇābhidhānenaiva sūcitamiti na pṛthagupanyastam . antarālapramāṇaparyālocanayā tataḥ kiñcidadhikamakṣakāṣṭhaṃ kartavyam . pādastambhayormastakapradeśādyathā bahirna niḥsarati tathā akṣakāṣṭhaṅkāryamiti smṛticandrikāyām . atra nikhātabhāgaparityāgena pādastambhayoścaturhastatvābhidhānaṃ jñeyam . ataeva pitāmahaḥ hastadvayaṃ nikheyantu proktaṃ muṇḍakayordvayoḥ . ṣaḍhastantu tayoḥ proktaṃ pramāṇaṃ parimāṇataḥ iti muṇḍakau pādastambhau . hastapramāṇandarśitaṃ kālikāpurāṇe yavānāntaṇḍulairekamaṅgulañcāṣṭabhirbhavet . adīrghayojitairhastaścaturvi śatiraṅgalaiḥ . iti smṛtyantare'pi tiryagyavodarāṇyaṣṭā ūrdhvāṃśā vrīhayastrayaḥ . pramāṇamaṅgulasyoktaṃ vitastirdvādaśāṅgalaḥ . śāradātilake caturviṃśatyaṅgulādyaṃ hastantantravido viduḥ . yavānāmaṣṭabhiḥ kḷptaṃ mānāṅgulamitīritamiti . hasto vitastidvitayaṃ caturviṃśatyaṅgulo hasta ityarthaḥ . yavānāṃ yavataṇḍulānāmityarthaḥ . yavānāntaṇḍulairiti smaraṇāt . tulāyā viśeṣāntaramāha pitāmahaḥ caturasrā tulā kāryā dṛḍhā ṛjvī tathaiva ca . kaṭakāni ca deyāni triṣu sthāneṣu yatnataḥ iti . kaṭakāni lohamayāni valayāni . triṣu sthāneṣu antyayormadhye . kaṭakagrahaṇaṃ lohakīlādīnāmupayuktānāmupalakṣaṇam . nārado'pi ṛjvī dhaṭatulā kāryā khādirī taindukī tathā . caturasrā tribhiḥ sthānairdhaṭakarkaṭakādibhiriti . dhaṭo dhaṭamadhyam . karkaṭakau antyau . pādastambhādīnāṃ sthūlatā tu viśeṣānabhidhānāt yāvati sthailye dādyaṃmbhavati tāvatyeva kāryā . śiṣṭācārādviśeṣo jñeyaḥ . pādastambhāvudagdakṣiṇasaṃsthānau kṛtvā tulā prāgbhārā kāryā . paścime tolayetkartṝn anyasmin mṛttikāṃ śubhāmiti pitāmahasmaraṇāt . pūrvapaścimasasthānau kṛtvodagmārā vā kāryā . dhārayeduttare pārśve puruṣaṃ dakṣiṇe śilāmiti māradasmaraṇāt . dhaṭāṅgatvena toraṇādikaṃ kāryamityāha pitāmahaḥ toraṇe tu tathā kārye pārśvayorubhayorapi . dhaṭāduccatare syātānnityandaśabhiraṅgulaiḥ . avalambau tu kartavyau tauraṇābhyāmadhomukhau . mṛṇmayau sūtrasambaddhau dhaṭamastakacumbināviti . dhaṭārohaṇamāha nāradaḥ śikyadvayaṃ samāsajya dhaṭakarkaṭayordṛḍham . ekaśikye tu puruṣamanyatra tolayecchilām . dhārayeduttare pārśve puruṣandakṣiṇe śilām . piṭakampūrayettasminniṣṭakāpāṃśuloṣṭakairiti . iṣṭakābhirgrāvabhiḥ pāṃśubhirloṣṭairvetyarthaḥ . māṣarāśibhirapi peṭakampūrayet . māṣarāśimathāṣiveti smṛtyantaravacanāt . pitāmaho'pi śikyadvayaṃ samāsajya yārśvayorubhayorapi . prāgagrān kalpayeddarbhāṃstatra vipraḥ sasāhitaḥ . ṣaścime tolayetkartṝnanyasminmṛttikāṃ śubhām . iṣṭakābhasmapāṣāṇakapālāsthivivajitāmiti . atra iṣṭakāpāṣāṇayorvarjyatvoktiḥ samuccayanirākaraṇārthā natu vikalpanirākaraṇārthā pūrvodāhṛtanāradavacate tayorapi vidhānāt . etena mṛttikāpāṣāṇādīnāṃ sambhūya tolanakartṛtvamiti matamapāstam . mṛttikāśileṣṭakādonāmekārthatvāt tulyārthāstu vikalperanniti nyāyena vikalpa iti mitākṣarāyām . viṣṇurapi atraikaśikye puruṣamāropayet dvitīye pratimānaṃ śilādīti . samatānirīkṣaṇārthaṃ rājñā tadvido niyoktavyāḥ . tathā ca pitāmahaḥ parīkṣakā niyoktavyāstulāmānaviśāradāḥ . baṇijo hemakārāśca kāṃsyakārāstathaivaceti . niyuktāśca nirīkṣerannityāha bāradaḥ . suvarṇakārā baṇijaḥ kuśalāḥ kāṃsyakārakāḥ . tāntulāmanvavekṣeran tulādhāraṇakovidāḥ iti . nirīkṣiṇaṃ pratyāha pitāmahaḥ kāryaḥ parīkṣakairnityamavalamvya samo dhaṭaḥ . udakañca pradātavyaṃ dhaṭasyopari paṇḍitaiḥ . yasminna plavate toyaṃ sa vijñeyaḥ samo ghaṭa iti . abalambasamaḥ toraṇayorlambamānau yau mṛttoyāvabalambau tayoḥ samaḥ . nārado'pi prathamārohaṇe grāhyaṃ pramāṇannipuṇaiḥ saha . tulāśirobhyāntulyaṃ tu toraṇanyastalakṣaṇamiti . tolanānantaraṃ kartavyampitāmaha āha tolayitvā naraṃ pūrvaṃ paścāttamavatārya tu . dhaṭaṃ tu kārayennityaṃ patākādhvajaśobhitam . tata āvāhayeddevānvidhinānena mantravit . bāditratūryanirghoṣairgandhamālyānulepanaiḥ . prāṅmukhaḥ prāñjalirbhūtvā prāḍvivekastatovadet iti . vivādānurūpaṃ praśnampṛcchatoti prāṭ tadvivecayatoti vivekaḥ prāṭ cāsau vivekaśca prāḍvivekaḥ . tato'bhiyuktaṃ tolayitvā'vatārya dharmāvāhanādārabhyābhiyuktaśirasi patrabandhanāntaṃ sādhāraṇavidhiṃ kuryāt . dhaṭapūjāyāṅgandhādiviśeṣannārada āha raktairgandhaiśca mālyaiśca dadhyapūpākṣatādibhiḥ . arcayettu dhaṭaṃ pūrvaṃ tataḥ śiṣṭāṃstu pūjayediti . śiṣṭā navaśiṣṭānindrādīn . patrabandhanānantaraṃ mantrayet prāṅgiveka ityāha pitāmahaḥ dhaṭamāmantrayeccaiva vidhinānena śāstravit . vidhinā mantreṇa śāstravitprāḍvivaikaḥ . mantraśca tenaiva darśitaḥ tvaṃ dhaṭa! brahmaṇā sṛṣṭaḥ parīkṣārthaṃ durātmanām . dhakārāddharmamūrtistvaṇṭakārāt kuṭilaṃ naram . dhṛto dhārayase yasmāddhaṭastenābhidhīyame . tvaṃ vetsi sarvabhūtānāṃ ṣāṣāni sukṛtāni ca . tvameva deva! jānīṣe na viduryāni mānavāḥ . vyavahārābhiśasto'yaṃ mānuṣaḥ śuddhinicchatīti . śodhyasyābhimantraṇañcāha yājñavalkyaḥ tulādhāraṇavidvadbhirabhiyuktastulāśritaḥ . pratimānasamībhūto rekhāṃ kṛtvā'vadhāritaḥ . tvantule! satthadhāmāsi purā devairvinirbhitā . tatsatyaṃ vada kalyāṇi! saṃśayānmāṃ vimocaya . yadyasmi pāpakṛnmāta! stato māṃ tvamadho naya . śuddhaścedgamayordhvammāṃ tulāmityabhimantrayediti . tulāśritaḥ tulāmārūḍhaḥ . pratimānasamobhūtaḥ pratimānena mṛdādinā samīkṛtaḥ . rekhāṃ kṛtvāvatāraṇe sāmyacihnaṃ kṛtvā abhimantraṇamevāvatāraṇānantaraṃ kāryam avatārita iti ktadarśanāttataḥ prāḍvivekaḥ tulādhārakaṃ śapathairniyamya śirogatapatrakaṃ punardhaṭamāropayet . ataeva nāradaḥ samayaiḥ parigṛhyātha punarāroṣayennaram . nirvāte vṛṣṭirahite śirasyāropya patrakamiti . samayaiḥ śapathaiḥ parigṛhya niyamya . te ca viṣṇunā darśitāḥ . brahmaghno ye smṛtā lokāḥ ye lokāḥ kūṭasākṣiṇaḥ . tulādhārasya te lokāsvalāndhārayato mṛṣeti punarārohaṇakāye'bhimantraṇamāha nāradaḥ tvaṃ vetsi sarvabhūtānāṃ pāpāni sukṛtāni ca . tvameva devi! jānīṣe na viduryāni mānavāḥ . vyavahārābhiśasto'yaṃ mānavastolyate tvayi . tadenaṃ saṃśayārūḍhaṃ dharmatastrātumarhasi . devāsuramanuṣyāṇāṃ satye tvamabhiṣicyase . satyasandho'si bhagavan! śubhāśubhavibhāvane . ādityacandrāvanilo'nalaśca dyaurbhūmirāpo hṛdayaṃ yamaśca . ahaśca rātriśca ubhe ca sandhye dharmaśca jānāti narasya vṛttamiti . mantroccāraṇānantarakartavyaṃ pitāmaha āha jyotirvidbrāhmaṇaśreṣṭhaḥ kuryātkālaparīkṣaṇam . vināḍyaḥ pañca vijñeyāḥ parīkṣākālakovidaiḥ . sākṣiṇo brāhmaṇāḥ śreṣṭhāḥ yathādṛṣṭārthavādinaḥ . jñāninaḥ śucayo'lubdhā niyoktavyā nṛṣeṇa tu . śaṃsanti sākṣiṇaḥ śreṣṭhāḥ śuddhyaśuddhī nṛpe tadā iti .
     kāni punarjayaparājayacihnānītyapekṣāyāmāha nāradaḥ tulito yadi vardheta viśuddhaḥ syānna saṃśayaḥ . samo vā hīyamāno vā na viśuddho bhavennaraḥ iti vardheta upari gacchet . hīyamānaḥ adho gacchet . yatpunaruktaṃ pitāmahena tulito yadi vardheta śuddho bhavati dharmataḥ . hīyamāno na śuddhaḥ syādekeṣāntu samo'śuciḥ . alpapāpaḥ samo jñeyo bahupāpastu hīyate iti . alpatvaṃ ṣyabhicāre samāliṅganādinā caurye taddeśagamanādinā tatra ekeṣāmiti pūjārthaṃ na tu svamate samasya śucitvadyotanārtham alpapāpino'pyaśucitvāt . tena hīyamānasamayorva kaścidviśaiṣaḥ . daṇḍaprāyaścitte pāpaviśeṣastayordoṣānusāritvāt . yattu kaiścidekeṣāṃ tu samo'śuciriti vacanam . alpapāpaḥ samo jñeyaḥ iti vacanaṃ sāmye saṃśayaparamevetyuktantatkliṣṭakalpanayā vākyānārjavantairupekṣaṇīyam . yattūktam, vṛhaspatinā dhaṭe'bhiyuktastulito hīnaśceddhānimāpnuyāt . tatsamastu punastaulyo vardhito vijayī bhavediti ayamarthaḥ punardevatāvāhanādyasahitaṃ sarvaṃ karma cighāyottolanīya iti samasyāśucitvaniścayo na prathamatolanaparyāye kāryaḥ . kintu punastaulyamānasya samataiva yadi bhavati tadā aśuddhiravadhāraṇīyetyarthaḥ iti smṛticandrikāyām . yattu kaiścittasminnaiva prayoge tolanasuktaṃ tanmandaṃ pradhānāvṛttāvaṅgāvṛttiriti nyāyena tolanasya phalasambandhena pradhānatvāt tadāvṛttau devatāvāhanādyaṅgānāmapyāvṛtterevocitatvāt . śikyādicchede'pi punaḥ samīkṛtya tolanīya ityāha kātyāyataḥ śikyacchede tulābhaṅge tathā cāpi guṇasya vā . śuddhestu saṃśaye cainaṃ parīkṣeta punarnaramiti śuddhisaṃśayakārīṇyāha nāradaḥ tulāśirobhyāmudbhrāntaṃ vicalaṃ nyastalakṣaṇam . yadā vāyupraṇunnaṃvā tadā naikataraṃ vadet iti . ayamarthaḥ . yadā tulāntau tiryakcalitau yadā ca samatājñānārthanyastaṃ cihnamapaiti yadā ca vāyunā preritā tulā ūrdhvamadhaśca kampate tadā jayaṃ parājayaṃ ca na vadediti . vyāso'pi kakṣacchede tulābhaṅge dhaṭakarkaṭayostathā . rajvucchede'kṣabhaṅge vā dadyācchuddhiṃ punarnṛpaḥ iti . kakṣaṃ śikyatalaṃ karkaṭau tulopāntasthau śikyādhārāvīṣadvakrau karkaṭaśṛṅgasannibhau lauhakīlakau . akṣaḥ pādastambhayoruparinihitastulādhārapaṭṭa iti mitākṣarā . dārḍhyaprayojakaḥ kīlaka iti halāyudhaḥ . yattu vṛhaspativacanam kakṣacchede tulābhaṅge dhaṭakarkaṭayostathā . rajvucchede'kṣabhaṅge ca tathaivāśuddhimāpnuyāditi tadā''kasmikakakṣacchedādiviṣayam . kātyāyanavacanantu dṛśyamānakāraṇakaśikyacchedādiviṣayamiti vijñāneśvarācāryādayaḥ vīrami° . tulāpurupāṅgatulā tu hemādrau dā° khaṇḍe dṛśyā . matkṛta kṛtatulādānādipaddhatau ca vistareṇa dṛśyā . 8 tolane mitā° . tulāḥ striyāṃ palaśataṃ bhāraḥ syādviṃśatistulā ityamarokteḥ palaśatamānaṃ tulā . tatra sādṛśye tulāṃ yadā rohati dantavāsasā, kumā° kāmayānasamasthayā tulām raghuḥ . tulopamāśabdayoge ṣaṣṭhyeva sādhu na tu tṛtīyā atulopamābhyām pā° tṛtīyāvidhāne tayoḥ paryudāsāt tṛtīyāprayogastu sahārthaśabdādhyāhāreṇa tadyoge iti malli° . tulārāśau . kanyārke ca tulārke ca pitṝṇāṃ śrāddhamiṣyate smṛtiḥ tulāyāṃ lolayā saha ti° ta° . sahajhaṣastulayā jyo° ta° . tolanadaṇḍātmake māne atha sa dakṣiṇādūrorukṛtya svamāṃsapeśīṃ tulayā dhārayan gurutara eva kapota āsīt bhā° va° 196 a° . tulāmānaṃ pratīmānaṃ sarvañca syāt sulakṣitam . ṣaṭsu ṣaṭsu ca māseṣu punareva parīkṣayet manuḥ tulāmānaṃ suvarṇādīnāṃ paricchedārthaṃ yat kriyate pratīmānaṃ prasthadroṇādi tatsarvaṃ svanirūpitaṃ yathā syāt ṣaṭsu ṣaṭsu māseṣu gateṣu punastatsarvaṃ sabhyapuruṣairnṛpatiḥ parīkṣayet kullū° āṣāḍhyāṃ tulayā vījatolane bhāviśasyahānivṛddhijñāpanam vṛ° sa° 26 a° uktaṃ tatra adhivāsanāṅgatulānirmāṇaprakārastatraivokto yathā
     āṣāḍhyāṃ samatulitādhivāsitānām anyedyuryadadhikatāmupaiti vījam . tadvṛddhirbhavati na jāyate yadūnaṃ mantro'smin bhavati tulābhimantraṇāya . stotavyā mantrayogena satyā devī sarasvatī . darśayiṣyasi yatsatyaṃ satye satyavratā hyasi . yena satyena candrārkau grahā jyotirgaṇāstathā . uttiṣṭhantīha pūrveṇa paścādastaṃ vrajanti ca . yatsatyaṃ sarvavedeṣu yatsatyaṃ brahmavādiṣu . yatsatyaṃ triṣu lokeṣu tatsatyamiha dṛśyatām . brahmaṇo duhitā cāsi tvamādityeti kīrtitā . kāśyapī gotrataścaiva nāmato viśrutā tulā . kṣaumaṃ catuḥsūtrakasannibaddhaṃ ṣaḍaṅgulaṃ śikyakavastramasyāḥ . sūtrapramāṇaṃ ca daśāṅgulāni ṣaḍeya kakṣobhayaśikyamadhye . yāmye śikye kāñcanaṃ sanniveśyaṃ śeṣadravyāṇyuttare'mbūni caiyam . toyaiḥ kaupyaiḥ syandibhiḥ sārasaiśca vṛṣṭihīnā madhyamā cottamā ca . dantairnāgā gohayādyāśca lomnā hemnā bhūpāḥ sikthakena dvijādyāḥ . tadvaddeśā varṣamāśā diśaśca śeṣadravyāṇyātmarūpasthitāni . haimī pradhānā rajatena madhyā tayoralābhe khadireṇa kāryā . vitaḥ pumān yena śareṇa sā vā tulā pramāṇena bhavedvitastiḥ . hīnasya nāśo'bhyadhikasya vṛddhistulyena tulyaṃ tulitaṃ tulāyām . etattulākośarahasyamuktaṃ prājeśayoge 'pi naro vidadhyāt .

tulākūṭa na° 6 ta° . tulāmānasya kūṭe 1 prakṛtamānāpekṣayā nyūnatāpādane . tulāyāṃ kūṭaṃ yasya . 2 tatkāriṇi puruṣe ca mānakūṭaṃ tulākūṭaṃ kaṇṭamoṣṭhaṃ nipīḍaya kāśī08 a° svakiṅkaraṃ prati yamavākyam .

tulākoṭi(ṭī) strī tulayā tulāṃ vā koṭayati kuṭa--paritāpe--in vā ṅīp . nūpure, tulākoṭikvāṇaiḥ kusumaśaramujjāgarayati udbhaṭaḥ . skhalattulākoṭininādakomalaḥ māghaḥ .

tulākośa pu° tulā kośa iva . tulāyāṃ bhāviśasya hānivṛddhijñāpanārthatulārūpe mānadaṇḍabhede vṛ° sa° vākyaṃ tulāśabde dṛśyam . 2 tulayā parīkṣaṇe ca mitā° .

tulādāna na° tulayā svadehamānena dānam . tulāpuruṣasaṃjñake mahādāne matkṛtatulādānādipaddhatau tatprayomo dṛśyaḥ .

tulādhaṭa pu° tulāyai tolanāya dhaṭaḥ . tulādhāradaṇḍe trikā0

tulādhara tri° tulāyā mānadaṇḍasya dharaḥ dhṛ--ac . 1 bāṇijake, 2 tulārāśau, 3 tulādaṇḍadhārake tri° medi° .

tulāpuruṣa pu° ṣoḍaśasu mahādāneṣu ādye māhādāne tatprakāraḥ matsyapu° 273 a° ukto yathā athātaḥ sampravakṣyāmi mahādānānukīrtanam ityupakrame . ādyantu sarvadānānāṃ tulāpuruṣasaṃjñakam mahādānāni vibhajya uktaṃ yathā matsya uvāca . yāni noktāni guhyāni mahādānāni ṣoḍaśa . tāni te kathayiṣyāmi yathāvadanupūrvaśaḥ . tulāpuruṣayāgo'yaṃ yeṣāmādau vidhīyate . ayane viṣave puṇye vyatīpāte dinakṣaye . yugādiṣūparāgeṣu tathā manvantarādiṣu . saṅkrāntau vaidhṛtidine caturdaśyaṣṭamīṣu ca . sitapañcadaśīparvadvādaśīṣvaṣṭakāsu ca . yajñotsavavivāheṣu duḥkhapnādbhutadarśane . dravyabrāhmaṇa lābhe vā śraddhā vā yatra jāyate . tīrthe vāyatane vāpi taḍāge rucire tathā . mahādānāni deyāni saṃsārabhayabhīruṇā . anityaṃ jīvitaṃ yasmāt vasu cātīva cañcalam . keśeṣveva gṛhītaḥ san mṛtyunā dharmamācaret . puṇyāṃ tithimathāsādya kṛtvā brāhmaṇavācanam . ṣoḍaśāratnimātrantu daśa dvādaśa vā karān . maṇḍapaṃ kārayedvidvān caturbhadrāsanaṃ budhaḥ . saptahastā bhavedvedī madhyepañcakarā tathā . tatmadhye toraṇaṃ kuryāt sāradārumayaṃ budhaḥ . kuryāt kuṇḍāni catvāri caturdikṣu vicakṣaṇaḥ . samekhalāyoniyutāni kuryāt sampūrṇakumbhāni sahāsanāni . sutāmrapātradvayasaṃyutāni sayajñapātrāṇi suviṣṭarāṇi . hastapramāṇāni tilājyadhūpapuṣpopahārāṇi suśobhanāni . pūrvottare hastamitātha vedī grahādideveśvarapūjanāya . atrārcanaṃ brahmaśivācyutānāṃ tatraiva kāryaṃ phalamālyavastraiḥ . lokeśavarṇāḥ paritaḥ patākāmadhye dhvajaḥ kiṅkiṇikāyutaḥ syāt . dvāreṣu kāryāṇi ca toraṇāni catvāryapi kṣīravanaspatīnām . dvāreṣu kumbhadvayamatra kāryaṃ sraggandhadhūpāmbararatnayuktam . śāleṅgudī candanadevadāruśrīparṇivilvapriyakāñcanottham . stambhadvayaṃ hastayugāvasvātaṃ kṛtvā dṛḍhaṃ pañcakarocchritañca . tadantaraṃ hastacatuṣṭayaṃ syādathottarāṅgañca tadaṅgameva . samānajātiśca tulāvalambyā haimena madhye puruṣeṇa yuktā . dairghyeṇa sā hastacatuṣṭayaṃ syāt pṛthutvamasyāstu daśāṅgulāni . suvarṇaṣaṭṭābharaṇā tu kāryā sā lohapāśadvayaśṛṅkhalābhiḥ . yutā suvarṇena tu ratnamālāvibhūṣitā mālyavilepanābhyām . cakraṃ likhedvārijagarbhayuktaṃ nānārajobhirbhuvi puṣpakīrṇam . vitānakañcopari ṣañcavarṇaṃ saṃsthāpayet puṣpaphalopaśobham . athartvijo vedavidaśca kāryāḥ surūpakeśānvayaśolayuktāḥ . vidhānadakṣāḥ paṭavo'nukūlā ye cāryadeśaprabhavā dvijendrāḥ . guruśca vedāntavidāryavaṃśasamudbhavaḥ śīlakulābhirūpaḥ . purāṇaśāstrābhirato'tidakṣaḥ prasannagambhīrasarasvatīkaḥ . sitāmbaraḥ kuṇḍalahemasūtra keyūrakaṇṭhābharaṇābhirāmaḥ . pūrveṇa ṛgvedavidāvathāstāṃ bhajurvidau dakṣiṇataśca śastau sthāpyau dvijau sāmavidau tu paścādātharvaṇābuttaratastu kāryau . vināyakādigrahalokapālavasvaṣṭakādityamarudgaṇānām . brahmācyuteśārkavanaspatīnāṃ svamantratohomacatuṣṭayaṃ syāt . japyāni sūktāni tathaiva caiṣāmanukrameṇāpi yathāsvarūpam . homāvasāne kṛtatūryanādo gururgṛhītvā valipuṣpadhūpam . āvāhayellokapatīn krameṇa mantrairamībhiryajamānayuktaḥ . ehyehi sarbāmarasiddhasādhyairabhiṣṭutovajradharā'mareśa! . saṃvojyamāno'psarasāṅgaṇena rakṣādhvaranno bhagavannamaste (indrasya) . ehyehi sarvāmarahavyavāha! munipravīrairabhito'bhijuṣṭa! . tejasvinā lokagaṇena sārdhaṃ mamādhvaraṃ rakṣa kave! namaste (agneḥ) . ehyehivaivasvata! dharmarāja! sarvāmarairarcitadivyamūrte! . śubhāśubhānandaśucāmadhīśa . śivāya naḥ pāhi makhaṃ namaste (yamasya) . ehyehi rakṣogaṇanāyakastvaṃ sarvaistu vetālapiśācasaṅghaiḥ . mamādhvaraṃ pāhi śubhādhinātha! lokeśvarastvaṃ bhagavannamaste (nairṛtasya) . ehyehi yādogaṇavāridhīnāṅga ṇena parjanyamahāpsarobhiḥ . vidyādharendrāmaragīyamāna! pāhi tvamasmān bhagavannamaste (varuṇasya) . ehye hi yajñe mama rakṣaṇāya mṛgādhirūḍhaḥ saha siddhasaṅghaiḥ . prāṇādhipaḥ kālakaveḥ sahāyaḥ gṛhāṇa pūjāṃ bhagavannamaste (vāyoḥ) . ehyehi yajñeśvara! yajñarakṣāṃ vidhatsva nakṣatragaṇena sārdham . sarvauṣadhībhiḥpitṛbhiḥ sahaiva gṛhāṇa pūjāṃ bhagavannamaste (somasya) . ehyehi viśveśvara! nastriśūla kapālakhaṣṭvāṅgadhareṇasārdham . lokeśa! yajñeśvara! yajñasiddhyai gṛhāṇa pūjāṃ bhagavannamaste (īśasya) . ehyehi pātāladharādharendra! nāgāṅganākinnaragīyamāna! . yakṣoragendrāmaralokasaṅghairananta! rakṣādhvaramasmadīyam . (anantasya) ehyehi viśvādhipate! munīndra lokena sārdhaṃ pitṛdevatābhiḥ . sarvasya dhātāsyamitaprabhāva! viśādhvaranno bhagavannamaste (brahmaṇaḥ) . trailokye yānimūtāni sthāvarāṇi carāṇi ca brahmaviṣṇuśivaiḥ sārdhaṃ rakṣāṃ kurvantu tāni me . devadānavagandharvā yakṣarākṣasapannagāḥ . ṛṣayo manavogāvo devamātara eva ca . sarve mamādhvare rakṣāṃ prakurvantu mudānvitāḥ . ityāvāhya surān dadyādṛtvigbhyo hemabhūṣaṇam . kuṇḍalāni ca haimāni sūtrāṇi kaṭakāni ca . aṅgulīyapavitrāṇi vāsāṃsi śayanāni ca . dviguṇaṃ gurave dadyādbhūṣaṇācchādanāni ca . japeyuḥ śāntikādhyāyaṃ jāpakāḥ sarvatodiśam . tattoṣitāstu te sarve kṛtvaivamadhivāsanam . ādāvante ca madhye ca kuryādbrāhmaṇavācanam . tato maṅgalaśabdena snāpito vedapuṅgavaiḥ . triḥpradakṣiṇamāvartya gṛhītakusumāñjaliḥ . śuklamālyāmbarobhūtvā tāṃ tulāmabhimantrayet . namaste sarvadevānāṃ śaktistvaṃ satyamāsthitā . sākṣibhūtā jagaddhātrī nirbhitā viśvayoninā . ekataḥ sarvasatyāni tathānṛtaśatāni ca . dharmādharmakṛtāṃ madhye sthāpitāsi jagaddhite! . tvaṃ tule! sarvabhūtānāṃ pramāṇamiha kīrtitā . māṃ tolayantī saṃsārāduddharasva namo'stu te . yo'sautattvādhipodevaḥ puruṣaḥ pañcaviṃśakaḥ . sa eko'dhiṣṭhitodevi! tvayi tasmānnamonamaḥ . namonamaste govinda! tulāpuruṣasaṃjñaka! . tvaṃ hare! tārayasvāsmāmmahāsasārakardamāt . puṇyakālaṃ samāsādya kṛtvaivamadhivāsanam . punaḥ pradakṣiṇaṃ kṛtvā tulāmārohayedbudhaḥ . sasvaḍgacarmakavacaḥ sarvābharaṇabhūṣitaḥ . dharmarājamathādāya haimaṃ sūryeṇa saṃyutam . karābhyāṃ baddhamamuṣṭibhyāmāste paśyan harermukham . tato'pare tulābhāge nyaseyurdvijapuṅgavāḥ . samādabhyadhikaṃ yāvat kāñcanaṃ cātinirmalam . puṣṭikāmastu kuryīta bhūmisaṃsthaṃ nareśvaraḥ . kṣaṇamātraṃ tataḥ sthitvā punarevamudīrayet . namaste sarvabhūtānāṃ sākṣibhūte! sanātani! . pitāmahena devi! tvaṃ nirmitā parameṣṭhinā . tvayā dhṛtaṃ jagatsarvaṃ sahasthāvarajaṅgamam . sarvabhūtātmabhūtasthe! namaste viśvadhāriṇi! . tato'vatīrya gurave pūrvamardhaṃ nivedayet . ṛtvigbhyo'paramardhantu dadyādudakapūrvakam . gurave grāmaratnāni ṛtvigbhyaśca nivedayet . prāpya teṣāmanujñāṃ tu tathānyebhyo'pi dāpayet . dīnānāthaviśiṣṭādīn pūjayedbrāhmaṇaiḥ saha . na ciraṃ dhārayedgehe suvarṇaṃ prokṣitaṃ budhaḥ . tiṣṭhadbhayāvahaṃ yasmācchokavyādhikaraṃ nṛṇām . śīghraṃ parasvīkaraṇācchreyaḥ prāpnoti mānavaḥ . anena vidhinā yastu tulāpuruṣamācaret . pratilokādhipasthāne pratimanvantaraṃ vaset . vimānenārkabarṇena kiṅkiṇījālamālinā . pūjyamābo'psarobhiśca tato viṣṇupuraṃ vrajet . kalpakoṭiśataṃ yāvattasmin loke mahīyate . karmakṣayādiha punarbhuvi rājarājo bhūpālamaulimaṇirañjitapādapīṭhaḥ . śraddhānvito bhavati yajñasahasrayājī dīptapratāpajitasarbamahīpalokaḥ . yo dīyamānamapi paśyati bhaktiyuktaḥ kālāntare smarati vācayatīha loke . yo vā śṛṇoti paṭhatīndrasamānarūpaḥ prāptoti dhāma sapurandaradevajuṣṭam . anyavidhānaṃ hemā° dā° vṛśyam etat prayogastu matkṛtatulādānādipaddhatau dṛśyaḥ . 2 vratabhede . taccavrataṃ pañcadaśadimasādhyamekaviṃśatidinasādhyañca yathā .
     pinyākācamatakrodakalaktūnāmupavāsāntarito'bhyavyavahārāstulāpuruṣaḥ . viṣṇu° sa° . pinyākācāmatakrāmbusaktūnāṃ prativāsaram . ekarātropavāsaśca kṛcchraḥ saumyo'yamucyate ityupakrame eṣāṃ trirātramabhyāsādekaikasya yathāvidhi . tulāpuruṣa ityeṣa jñeyaḥ pañcadaśāhikaḥ . eṣāṃ pinyākādīnāṃ pañcānāṃ kramenaikaikasya trirātrābhyāsena pañcadaśāhavyāpī tulāpuruṣākhyaḥ kṛcchro veditavyaḥ . atra pañcadaśāhikatvavidhānādupavāsasya nivṛttiḥ . yamena tvekaviṃśatirātrikastulāpuruṣa uktaḥ ācāmamatha pinyākaṃ takrañcodakasaktukān . tryahaṃ tryahambhayuñjāno vāyubhakṣastryahadvayam . ekaviṃśatirātrantu tulāpuruṣa ucyate iti .

tulāpragra(grā)ha pu° pra + graha vā ghañ pakṣe ap 6 ta° . 1 tulāsūtre si° kau° .

tulāmāna na° tulārthaṃ tolanārthaṃ mānaṃ mīyate'nena mā--karaṇe lyuṭ . 1 tulādaṇḍe śabdārthaci° .

tulāyaṣṭi strī 6 ta° . 1 tulādaṇḍe . stokenonnatimāyāti stokenāyātyadhīgatim . aho hasadṛśī ceṣṭā tulāyaṣṭeḥ khalasya ca pañcata° .

tulāvīja na° tulāyāḥ tolanasya vījaṃ mūlam . 1 guñjāyām tadārabhyaiva hi mānaṃ śāstre darśitaṃ yathā darśārdhaguñjaṃ pravadanti māṣamiti līlā0

tulāsūtra na° tulārthaṃ tolanārthaṃ sūtram . tojanārthaṃ tulādaṇḍasthitasūtre pragrahe amaraḥ .

tuli(lī) strī turi(rī) + rasya laḥ . turyāṃ śabdaratnā° .

tulikā strī tula--bā° kyun . khañjanikāyāṃ trikā° .

tulita tri° tulā + tatkaroti ṇic--karmaṇi kta . 1 parimite ye'pīndrapāṇitulitāyudhalūnapakṣāḥ māghaḥ . 2 sadṛśīkṛte

tu(tū)linī strī tūlaṃ vidyate phale'syā ini ṅīp vā pṛṣo° hrasvaḥ . 1 śālmalivṛkṣe ratnamālā .

tu(tū)liphalā strī tuli tūlayuktaṃ phalamasyāḥ vā pūṣo° . 1 śālmalīvṛkṣe ratnamālā .

tulya tri° tulayā sammitaṃ yat . 1 sadṛśe amaraḥ . sakāmāṃ dūṣayaṃstulyo na badhaṃ prāpnuyānnaraḥ . sakāmāṃ dūṣayaṃ stuṇṣonāṅgulicchedamāpnuyāt manuḥ . kumbhakarṇaḥ kapīndreṇa tulyāvasthaḥ svasuḥkṛtaḥ raghuḥ .

tulyapāna na° tulyena sajātīyena saha pānam . sajātīyairbahubhirekatra pāne amaraḥ .

tulyayogitā strī arṣālaṅkārabhede alaṅkārabhede alaṅkāraśabde 399 pṛ° dṛśyam .

tulyaśas avya° tulya + vīpsārthe śam . tulyaṃ tulyamityarthe . vimbīloṭācca tulyaśaḥ suśru° .

tulvala pu° ṛṣibhede . taulvaliśabde dṛśyam .

tuvara pu° tavati hinasti rogān sau° tu--ṣvarac ni° guṇābhāvaḥ . 1 dhānyabhede 2 kaṣāyarase ca 3 tadvati tri° 4 āḍhakyām 5 saurāghramṛttikāyāñca strī ṣittvāt ṅīṣ svārthe ka tuvarikāpyatraiva . rasabhede puṃstrī tadvati tri° amaraḥ . 6 śmaśruhīne nare uṇā° .

tuvarayāvanāla pu° karma° ghānyabhede rājani° . tuvaro yāvanālastu kaṣāyoṣṇo virecakaḥ . saṃgrāhī vātaśamano vidāhī śoṣakārakaḥ rājani° .

tuvarikā strī° tuvaro'styasyāḥ ṭhan . 1 saurāṣṭramṛttikāyāṃ (phaṭakiri) amaraḥ . 2 āḍhakyāṃ (arahara) bharataḥ .

tuvarī strī tu + ṣvarac ṣittvāt ṅīṣ . 1 āḍhakyāṃ 2 saurāṣṭnamṛttikāyāñca(phiṭkari) rājani° . (torī) iti 3 dhānyabhede bhāvapra° tadguṇāstatroktā yathā . tuvarī grāhiṇī śītā laghvī kaphaviṣāsmajit . tīkṣṇoṣṇā vahnidā kaṇḍūkuṣṭhakoṭhakṛmipraṇut .

tuvarīśimba pu° tuvaryā āḍhakyā iva śimbā yasya . raktacakramardane śabdaca° .

tuvi strī° tumbī + pṛṣo° . 1 tumbyāṃ . tu--pūrtau in kicca . 2 vahuśabdārthe nighaṇṭuḥ . tuvikūrmirṛthāvān ṛ° 3 . 30 . 3 . kṛ--mi vede guṇe akārasthottvam tuvigrābhaṃ tuvikūrmiṃ rabhodām ṛ° 6 . 22 . 5 . graheraṇ . tuvigrābhaṃ bahugrāhakam bhā° tuviśuṣma! tuvikrato! ṛ° 8 . 68 . 2 vā ṅīp . sahasreṣu tuvīmagha! ṛ° 1 . 29 . 1 . tuvīmagha kathañcana sa iddāsaṃ tuvīravam ṛ° 10 . 99 . 6 .

tuvis na° tu--vṛddhau ṣūrtau vā isi kicca . 1 vṛddhau 2 prajñāyāṃ 3 bale ca . yaḥ saptaraśmirvṛṣabhastuviṣmān ṛ° 2 . 12 . 12 . tuviṣmān vṛddhimān balavān vā bhā° . bhīmastuviṣmān carṣaṇibhyaḥ 1 . 55 . 1 . tuviṣmān prajñāvān valavān vā bhā° . balena prajñayā ca vṛddheḥ pūrteśca sambhavāt balaprajñayostathātvam .

tuvīravat tri° tuvī matvarthīvoraḥ tato matup masya vaḥ . bahustovṛyukte . rathā kavistuvīravān ṛ° 10 . 164 . 4 . tuvīravān bahustotṛyukto bhavati . matvarthīyapratyayāvṛttiḥ . yadvā tuviśabdasya ro matvarthīyaḥ . bāhulyayuktadevaiḥ sahito bhavati bhā° .

tuśa badhe bhvā° ā° saka° seṭ . tośate atośiṣṭa tutuśe . indurindrāya tośate nitośate ṛ° 9 . 109 . 22 induḥ ṇoma indrāyendrārthaṃ tośate tośate hanyate abhiṣūyate . nitośate nitarāmabhiṣūyate . tośatirbadhakarmā bhā° karmakartari taṅ . yagabhāvaśchāndasaḥ . satrātvaṃ puruṣṭutaṃ eko vṛtrāṇi tośase . ṛ08 . 15 . 11 . tośase hinasti bhā° .

tuṣa toṣe ānandabhede di° ṣa° ḷdit aka° seṭ . tuṣyati atuṣat . tutoṣa . ñīdit vartamāne ktaḥ tuṣṭaḥ . tuṣṭiḥ . toṣaḥ tuṣya draupadi! mā krugha bhā° va° 1109 ślo° tuṣyanti ca ramanti ca bhā° ānu° 1276 ślo° tutoṣa paśyan vitṛṇāntarālāḥ bhaṭṭiḥ .

tuṣa pu° tuṣa--ka . 1 vibhītakavṛkṣe (vayaḍā) 2 dhānyatvaci svanāmakhyāte dravye ca amaraḥ . vrīhīn jihāsati sitottamataṇḍulādyān ko nāma bhostuṣakaṇopahitān hitāthī prabo° ca° . tuṣeṇāpi parityaktā na prarohanti taṇḍulāḥ hito° . satuṣaṃ dhānayamucyate ā° ta° .

tuṣagraha pu° tuṣeṇa gṛhyate graha--karmaṇi ap . vahnau trikā0

tuṣaja tri° tuṣe jāyate jana--ḍa . tuṣajāte vahnyādau . asya dīrghakāśatuṣavaṭaṃ je pā° ādyudāttatā .

tuṣadhānya na° tuṣāvṛtaṃ dhānyaṃ śā° ta° . tuṣāvṛte satuṣe dhānye . tuṣadhānyatokṣṇamantrābhicāravetālakarmajñāḥ . paradhanaharaṇābhiratāstuṣadhānyaṃ sarvabhiṣajaśca . vṛ° sa° 15 a° .

tuṣasāra pu° tuṣaṃ sarati anusarati sṛ--aṇ . vahnau śabdamā0

tuṣānala pu° tuṣasyānalaḥ . tuṣajāte agnau . tuṣāgnyādayo'pyatra .

tuṣāmbu na° tuṣodakaśabdārthe tuṣāmbu dīpanaṃ pāṇḍu kṛbhirogagadāpaham . tīkṣṇoṣṇa pācanaṃ pittaraktakṛdvastiśūlahṛd bhāvapra° .

[Page 3337b]
tuṣāra pu° toṣayati tuṣa--antarbhūtaṇyaryāt āran kicca . 1 deśabhede . (tkhāra) śabde dṛśyam tatra tukhārā ityatra tuṣārā iti pāṭhāntāram . 2 himakaṇabhede nīhāre hemaca° . 3 śītalasparśe amaraḥ 4 taṣṭvati tri° . apāṃ hi tṛptāya na vāridhārā svāduḥ sugandhiḥ khadate tuṣārā naiṣa° prapatat tuṣāro hemantakālaḥ ṛtusa° 5 karpūrabhede rājani° . janastuṣārāñjagaparvatāviya syapanavārituṣārabhṛtastanāḥ māghaḥ . ācacāma satuṣāraśīkaraḥ raghuḥ . padaṃ tuṣārasrutidhautaraktam kumā° . lathutuṣāratuṣārajalaścyutam kirā° .

tuṣārakara pu° tuṣāro himaḥ karo'sya . 1 himakare candre tuṣārakiraṇādayo'pyatra . kalayā tuṣārakiraṇasya puraḥ māthaḥ . 2 karpūre ca .

tuṣāragiri pu° 6 ta° . 1 himālaye tuṣāragirikūṭābhaṃ sitābhraśikharopamam bhā° anu° 14 a° . tuṣārācalādayo'pyatra .

tuṣita pu° tuṣa--yā° kitac--tuṣa--sampa° kvip tataḥ tārakā° itac vā . 1 gaṇadevatābhede te ca dvādaśa . kintu manvantarabhede bhinnanāmānaḥ yathā cākṣuvasyāntare pūrvamāsan ye tuṣitāḥ surāḥ . vaivasvate'ntare te vai ādityā dvādaśa smṛtāḥ harivaṃ° 3 a° . tathā ca ādityarūpā dvādaśa 13 prāṇāpānāvudānañca samāno vyāna eva ca . cakṣuḥ śrotrarasāghrāṇasparśe buddhirmanastathā . dvādaśaite tu tuṣitāḥ devāḥ svārociṣe'ntare sārasundarodhṛtavākyoktā dvādaśa12 toṣaḥ pratoṣaḥ santoṣo bhadraḥ śāntiriḍaspatiḥ . idhmaḥ kavirvibhuḥ svāhā nudevo rocano dviṣaṭa 12 . tuṣitā nāma te devā āsan svāyambhuve'ntare śabdārthaci° dhṛtavākyoktā dvādaśa iti ṣaṭtriṃśat . ye ca dvādaśeti manyante te ekaikamanvantarāpekṣayā dvādaśeti varṇayanti . samaṣṭyamiprāyeṇa ṣaṭtriṃ śaditi vivekaḥ . tadabhiprāyeṇaiva ṣaṭtriṃśattuṣitā matāḥ ityuktam . 2 viṣṇau pu° . tuṣita! mahātuṣitetyādi bhā° śā° 34 a° . viṣṇustutau .

tuṣottha na° tuṣāduttiṣṭhati ud + sthā--ka 3 ta° . 1 tuṣodake rājani° .

tuṣodaka na° tuṣamiśritamudakaṃ śā° ta° . 1 kāñcikabhede hārā° . tatkaraṇaprakāro bhāvapra° ukto yathā tuṣodakaṃ yavairāmaiḥ satuṣaiḥ śaphalīkṛtaiḥ . yavairudakasahitaiḥ sandhānavargoktatvāt . tuṣānyuśabde tadguṇādi dṛśyam .

[Page 3338a]
tuṣṭa tri° tuṣa--kartari kta . 1 santoṣayukte . tasmiṃstuṣṭe jagattuṣṭa prīṇite prīṇitaṃ jagat purā° . 2 viṣṇau pu° parardhiḥ paramaspraṣṭastuṣṭaḥ puṣṭaḥ śubhekṣaṇaḥ viṣṇusa° parānandaikarūpatvāttuṣṭaḥ bhā° . tasyānandarūpatve'pi ānandāśrayatvaṃ kalpitam ataeva vivaraṇe ānando viṣayānubhavo nityatvañca santi dharmā apṛthaktve'pi pṛthagivāvabhāsante ityuktam . nyāyanaye tu duḥkhābhāvasyaivānandarūpatvāt tasya tadāśrayatvamastyeveti bhedaḥ .

tuṣṭi strī tuṣa--bhāve ktin . 1 toṣe 2 bhogeṣvetāvatālamiti buddhau 3 adhigatārthādanyatra tucchatvabuddhau tuṣṭirnurakṛtārthasya kṛtārtho'smīti yā matiḥ ityukte 4 buddhibhede sā ca navavidhā iti sāṃkhyācāryāḥ yathoktaṃ sā° kā° ta° kau° ca . tuṣṭirnabadhetyuktaṃ tāḥ parigaṇayati . ādhyātmikyaścatasraḥ prakṛtyupādānakālabhāgyākhyāḥ . vāhyāviṣayoparamāt pañca nava tuṣṭayo'bhimatāḥ kā° . prakṛtivyatirikta ātmāstīti pratipadya tato'sya śravaṇamananādinā vivekasākṣātkārāya tvasadupadeśatuṣṭo yo na prayatate tasya catasra ādhyātmikyastuṣṭayo bhavanti prakṛtivyatiriktamātmānamadhikṛtya yasmāttāstuṣṭayastasmādādhyātmikyaḥ, kāstā ityata āha prakṛtyupādānakālabhāgyākhyāḥ prakṛtyādirākhyā yāsāṃ tāstathoktāḥ . tatra prakṛtyākhyā tuṣṭiryathā kasyacidupadeśaḥ (vivekasākṣātkāro hi prakṛtipariṇāmabhedaḥ tañca prakṛtireva karotīti kṛtaṃ te dhyānābhyāsena, tasmādevamevāssveti) . seyamupadeṣṭavyasya śiṣyasya prakṛtau tuṣṭiḥ prakṛtyākhyā tuṣṭiḥ ambha ityucyate . yā ca prakṛtyavivekakhyātirna sā prakṛtimātrādbhavati mā bhūtsarvasya sarvadā tanmātrasya sarvān pratyaviśeṣāt pravrajyāyāstu sā bhavati tasmātpravrajyāmupādadīthāḥ kṛtaṃ te dhyānābhyāsenāyuṣmannityupadeśe yā tuṣṭiḥ sopādānākhyā salilamucyate . yā tu pravrajyāpi na sadyo nirvāṇadeti saiva kālaparipākamapekṣya siddhinte vidhāsyati alamuttaptatayā tavetyupadeśe yā tuṣṭiḥ sā kālākhyā megha ucyate . yā tu na kālāt nāpyupādānādvivekakhyātirapi tu bhāgyādeva ataeva madālasāpatyāni atibālāni māturupadeśamātrādeva vivekakhyātimanti muktāni babhūvuḥ tatra bhāgyameva heturnānyadityupadeśe yā tuṣṭiḥ sā bhāgyākhyā tuṣṭirucyate . bāhyā darśayati bāhyāstuṣṭayoviṣayoparamāt pañca, yāḥ khalvanātmanaḥ prakṛtimahadaṅkārādīnātmetyabhimanyamānasya vairāgye sati tuṣṭayastā bāhyāḥ ātmajñānābhāve'nātmānamadhikṛtya pravṛtteriti . tāśca vairāgye sati sambhavanti tuṣṭaya iti vairāgyahetupañcavidhatvādvairāgyāṇyapi pañca, tatpañcakatvāt tuṣṭayaḥ pañceti, uparamyate'nenetyuparamo vairāgyaṃ viṣayāduparamo viṣayoparamaḥ . viṣayā bhogyāḥ śabdādayaḥ pañca, uparamā api pañca . tathā ca arjanarakṣaṇakṣayabhogahiṃsādoṣadarśanahetujanmāna uparamāḥ pañca bhavanti . tathā hi sevādayo dhanopārjanopāyāste ca sevakādīn duḥkhā kurvanti . dṛpyaddurīśvaradvāḥsthahastadattacaṇḍārdhacandrajāṃ vedanāṃ bhāvayan prājñaḥ kaḥ sevāsu prasajjate . evamanye'pyarjanopāyā duḥkhā iti viṣayoparame yā tuṣṭiḥ saiṣā pāramucyate . tathārjitaṃ dhanaṃ rājaikāgārikāgnijalaughādibhyo vinaṅkṣyatīti tadrakṣaṇe mahadduḥkhamiti bhāvayato viṣayoparame yā tuṣṭiḥ dvitīyā supāramucyate . tathā mahatāyāsenārjitaṃ ghanaṃ bhujyamānaṃ kṣīyate iti tatprakṣayaṃ bhāvayato viṣayoparame yā tuṣṭiḥ sā tṛtīyā pārapāramucyate . evaṃ śabdādibhogābhyāsādvardhante kāmāste ca viṣayāprāptau kāminaṃ duḥkhayantīti bhogadoṣaṃ bhāvayato viṣayoparame yā tuṣṭiḥ sā caturthīṃ anuttamāmbha ucyate . evaṃ nānupahatya bhūtāni viṣayopabhogaḥ sambhavatīti hiṃsādoṣadarśanādviṣayoparame yā tuṣṭiḥ sā pañcamī uttamāmbha ucyate . evamādhyātmikībhiścatasṛbhirbāhyābhiśca pañcabhirnava tuṣṭayo'bhimatāḥ . bhāṣyakṛtā anthathā tuṣṭibhedā darśitā yathā tuṣṭirnavadhā sā sū° ādhyātmikyādibhedānnavadhā tuṣṭiḥ bhā° . idaṃ sūtraṃ kārikayā vyākhyātam . ādhyātmikya ityādi asyāyamarthaḥ . ātmānaṃ tuṣṭimataḥ saṅghātamadhikṛtya vartanta ityādhyātmikyastuṣṭayaścatasraḥ . tatra prakṛtyākhyā tuṣṭiryathā . sākṣātkāraparyantaḥ pariṇāmaḥ sarvo'pi prakṛtereva taṃ ca prakṛtireva karotyahaṃ tu kūṭasthaḥ pūrṇa ityātmabhāvanāt paritoṣaḥ . iyaṃ tuṣṭirambha ityucyate . tataśca prabrajyopādānena yā tuṣṭiḥ sopādānākhyā salilamityucyate . tataśca pravrajyāyāṃ bahukālaṃ samādhyanuṣṭhānena yā tuṣṭiḥ sā kālākhyā tuṣṭirmegha ityucyate . tataśca prajñānaparamakāṣṭhārūpe dharmameghasamādhau sati yā tuṣṭiḥ sā jalākhyā tuṣṭirityucyata iti catasra ādhyātmikyaḥ . bāhyāḥ pañca tuṣṭayo bāhyaviṣayeṣu pañcasu śabdādiṣvarjanarakṣaṇakṣayabhogahiṃsādidoṣanimittakoparamājjāyante . tāśca tuṣṭayo yathākramaṃ pāraṃ supāraṃ pārāprāramanuttamāmbha uttamāmbha iti paribhāṣitā iti . kaścit tvimāṃ kārikāmanyathā vyākhyātavān . tadyathā vivekasākṣātkāro'pi prakṛtipariṇāma evetyalaṃ dhyānābhyāsenetyevaṃ dṛṣṭyā yā dhyānādinivṛttau tuṣṭiḥ sā prakṛtyākhyā . pravrajyopādānenaiva mokṣo bhaviṣyati kiṃ dhyānādineti yā tuṣṭiḥ sopādānākhyā . kṛtasannyāsasyāpi kālenaiva mokṣo bhaviṣyatyalamudvegeneti yā tuṣṭiḥ sā kālākhyā . bhāgyādeva mokṣo bhaviṣyati na mokṣaśāstroktasādhanairevaṃ kutarke yā tuṣṭiḥ sā bhāgyākhyetyādirartha iti tanna . tadyākhyātatuṣṭīnāmabhāvasya jñānādyanukūlatvenāśaktiparibhāṣānaucityāditi . tuṣa--kartari ktic . 5 gauryādiṣu ṣoḍaśasu mātṛṣu madhye māvṛbhede . kuladevatāśabde 2130 pṛ° dṛśyam . 6 anantadevapatnyāñca . anantapatnī tuṣṭiśca pūjitā vanditā'bhavat . yayā vinā na santuṣṭāḥ sarve lokāśca sarvataḥ devībhā° . yā devī sarvabhūteṣu tuṣṭirūpeṇa saṃsthitā devīmāhā° . ācāraścaiva sādhūnāmātmanastuṣṭireva ca manuḥ .

tuṣṭimat tri° tuṣṭirastyasya matup . toṣayukte . striyāṃ ṅīp . 2 ugrasenātmaje kaṃsabhrātari pu° kaṃsaḥ sunāmā nyagrodhaḥ kaṅkaḥ śaṅkuḥ suhustathā . rāṣṭrapālo'tha sṛṣṭiśca tuṣṭimānugrasenajāḥ bhāga° 9 . 24 . 14 .

tuṣṭu pu° tuṣa--bā° tuk . karṇasthamaṇau śabdaca° .

tuṣya pu° tuṣa--kartari kyap . 1 mahādeve tuṭituṭaśabde dṛśyam

tusa dhvanau bhvā° para° saka° seṭ . tosati atosīt . tutosa .

tusa pu° tuṣa + pṛṣo° . tuṣe dhānyatvaci ramānāthaḥ .

tusta na° tusa--kta bā° iḍabhāvaḥ . 1 reṇau amare vustetyatra tusteti pāṭhaṃ matvā sārasundaryāṃ vyākhyātam .

tuha ardane badhe bhvā° para° saka° seṭ . tohati . irit atuhat atohīt . . tutoha .

tuha(hā)ra pu° tuha--bā° karan kāran vā . kumārapāriṣadabhede . tuharaśca tuhāraśca citradevaśca vīryavān bhā° sa° 46 a° . kumārapāriṣadoktau .

tuhina na° tuhyate'nena tuha--inan hrasvaśca . 1 hime amaraḥ 2 candratejasi ujjvala° tṛṇāntalagnaistuhinaiḥ patadbhiḥ ṛtusa° sāndrastahināntaritaḥ prabodhaca° .

tuhinakara pu° tuhinaṃ karo'sya . 1 candre tuhināṃśuprabhṛtayo'pyatra . 2 karpūre ca .

tuhināṃśutaila na° 6 ta° . karpūrataile rājani° .

tuhinācala pu° 6 ta° . himālaye tuhinādriprabhṛtayī'pyatra .

tuhuṇḍa pu° danuvaṃśye dānavabhede . aśvagrīvaśca sūkṣmaśca tuhuṇḍaśca mahābalaḥ . ekapādekacakraśca virūpākṣamahodarau . nicandraśca nikumbhaśca kupaṭaḥ kapaṭastathā . śarabhaḥ śalabhaścaiva sūryacandramasau tathā . ete khyātā danorvaṃśe dānavāḥ parikīrtitāḥ bhā° ā° 65 a° . 2 dhṛtarāṣṭraputrabhede nandako bāhuśālī ca tuhuṇḍovikaṭastathā 186 a° .

tūḍa anādare bhvā° para° saka° seṭ . tūḍayati atūḍīt . tutūḍa . ṛdit . ṇic atutūḍat ta .

tūṇa saṅkoce ada° curā° ubha° saka° seṭ . tūṇayati te . atutūṇat ta .

tūṇa saṅkoce cu° ubha° saka° seṭ . tūṇayati te atūtuṇat ta .

tūṇa pūraṇe cu° ā° saka° seṭ . tūṇayate, atūtuṇat ta .

tūṇa pu° tūṇyate pūryate vāṇaiḥ tūṇa--pūraṇe karmaṇi ghañ . iṣudhau vāṇādhāre amaraḥ .

tūṇaka na° tūṇakaṃ bhavedidaṃ rajau rajau tataśca raḥ vṛ° ra° ṭīkokte pañcādaśākṣarapādake chandobhede .

tūṇadhāra pu° tūṇaṃ dhārayati dhāri--aṇ upa° sa° . tūṇadhāriṇi dhānuṣke . asyā niyuktatvāt aṇi niyukte pā° na ādyudāttatvam . kintu tatpuruṣasvaraḥ .

tūṇava pu° tūṇastadākāro'styasya keśā° va tūṇaṃ tadākāraṃ vāti vā--ka vā . tūṇākāre vādyabhede . saiṣā vāg vanaspatiṣu vadati yā dundubhau yā tūṇave yā vīṇāyām tai° sa° 6 . 1 . 4 . 1 . vīṇāvāda krośāya tūṇavadhmamavarasparāya yaju° 30 . 19 . tūṇavaṃ vādyabhedaṃ dhamati tathābhūtam vedadī° . vīṇāvādaṃ pāṇighnaṃ tūṇavadhmaṃ tānnṛttāyānandāya yaju° 30 . 20 .

tūṇavat tri° tūṇa + astyarthe matup masya vaḥ . 1 tūṇayukte dhānuṣke sāyudhā baddhanistriṃ śāstūṇavantaḥ saṃmārgaṇāḥ bhā° va° 9 a° . ṭhan . tūṇika ini tūṇin tatrārthe tri° inyantasya striyāṃ ṅīp . tūṇin . nandivṛkṣe pu° rājani° .

[Page 3340a]
tūṇī strī tūṇyate pūryate śaraiḥ tūṇa--pūraṇe ghañ gaurā° ṅīṣ . 1 iṣudhau 2 tūṇe 3 nīlyāṃ śabdārthaci° . 4 tūṇe strī ṭāp śabdārthaci° .

tūṇīka pu° tūṇīva kāyati--kai--ka . nandivṛkṣe rājani° .

tūṇīra pu° tūṇyate pūryare śaraiḥ tūṇa--pūraṇe bā° īran . 1 tūṇe iṣudhau amaraḥ .

tūtaka na° tuttha + pṛṣo° . tutthe (tuṃtiyā) śabdaca° .

tūtujāna pu° tuji--bale kānac tujā° abhyāsadīrthaḥ bā° nalopaḥ . 1 kṣipre vighaṇṭuḥ . 2 preryamāṇe ca tujadhātau dṛśyam .

tūtuji strī tuji--bale dāne vā ki dvitve tujā° abhyāsadīrghaḥ nalopaḥ . 1 kṣipre nighaṇṭuḥ 2 dātari ca . jajñe'tūtujiṃ cittūtujiraśiśnat ṛ° 7 . 28 . 3 . tūtujirdātā bhā° .

tūtujyamānāsa pu° tuji--vale karmaṇi śānac dvitvam abhyāsadīrghaḥ bā° nalopaḥ tathābhūtaḥ asati dopyate asadīptau ac karma° . kṣipre nighaṇṭuḥ .

tūtuma tri° tuja--ac dvitve abhyāsadīrthaḥ pṛṣo° . 1 tūrṇe mādhavaḥ savanā tūtumā kṛṣe ṛ° 10 . 50 . 5 . etā viśvā savanā tūtumā kṛṣe ṛ° 10 . 50 . 6 . tūtumā tūrṇāni bhā° .

tūda pu° tuda--ghañarthe karmaṇi ka pṛṣo° . 1 tūlavṛkṣe rājani° . aśvatthākāre (pārśvapippala) khyāte vṛkṣe bhāvapra° tūdaṃ pakvaṃ guru stambhi himaṃ pittānilāpaham . tadevāmaṃ sumaghuraṃ saṃśoṣi raktapittahṛt .

tūdī strī deśabhede . tūdī abhijano'sya ḍhak . taudeya pitrādikrameṇa tūdīdeśavāsini tri° .

tūpara pu° śṛṅgahīne 1 paśau . striyāṃ ṭāp . tasya śṛṅgahīnatvakāraṇaṃ yathā tāsāntveva vā'bruvannāsāmahā evemau dvādaśau māsau saṃ saṃvatsaramāpayāmeti tāsāṃ dvādaśasu māḥsu śṛṅgāṇi prāvartanta tāḥ sarvamannādyamāpnuvaṃstā etastūparāstasmāttāḥ sarvān dvādaśamāsaḥ prerate sarvaṃ hitā annādyamāpnuvan tāṇḍya° ghrā° 4 . 1 . 2 . tuśabdī vailakṣaṇyadyotanārthaḥ, tāsāṃgavāṃ madhye kāścidavruyan kimityucyate, yau dvādaśau dvādaśasaṃkhyāpūrakāveva śiṣṭāvekādaśadvādaśau māsau imau āsāmahā evaṃ anuṣṭhāyaibaṃ anuṣṭhāyaṃ prārabdhaṃ saṃvatsarasādhyaṃ samāpayāmeti vyavahitāśceti samityasya vyavahitena sambandhaḥ, tāsāṃ gavāṃ jātāni śṛṅgāṇi dvādaśasu māḥsu māseṣu pūrṇeṣu prāvartanta prāpatan daśabhirmāsaiḥ śṛṅgaprāptilakṣaṇaphale siddhe'pi punaraśraddhayā yato māsadvayamanvatiṣṭhan ato jātānāmapi śṛṅgāṇāṃ punaḥ patanamityabhiprāyaḥ, tathā caitareyakam atha samāpayiṣyāmaḥ saṃvatsaramityāsata tāsāmaśraddhayā śṛṅgāṇi prāvartanteti . etāstūparā iti tāḥ patitaśṛṅgāḥ gāvaḥ sarvartubhavamannādyamadanīyamannaṃ prāptuvan tā gāvastūparāḥ śṛṅgahīnāḥ dṛśyante tasmāttāḥ sarvān dvādaśa māsau māsān prerate pragacchanti īra gatau śītavātātapeṣu sarvadā puṣṭāṅgā eva yathāyathaṃ gacchanti śṛṅgiṇo mahiṣādayastu kṛśā bhavanti, tasmādityuktaṃ kasmādityāha hi yasmāttā gāvaḥ sarvamannādyamāpnuvan tasmāt sarvartuṣu puṣṭāṅgā bhavanti tathā caitareyakam ūrdhvatvamasamanvata tasmādu tāḥ sarvabhūtāntaramuttiṣṭhantīti bhā° . prājāpatyāṃśca saptadaśa śyāmatūparān vastān kātyā° śrau° 14 . 2 . 13 aśvastūparo gaurmṛ gaste prājāpatyāḥ yaju° . 24 . 1 .

tūbara puṃstrī° sau° tu + kvip tūḥ bṛ--vṛtyāṃ ac karma° . tūpara + pṛṣo° pasya bo vo . 1 tūpare kāle'jātaśṛṅge paśau 2 kāle'jātaśmaśruke puruṣe 3 avyaktapuruṣalakṣaṇe ca jahi tūvarakaṃ kṣipraṃ karṇasya balamādadhat bhā° dro° 133 a° tañca tūvarakaṃ bālaṃ bahvāśinamavidyakam bhā° u° 159 a° . 2 kaṣāye rase pu° 3 tadvati tri° . 4 āḍhakyāṃ 5 saurāṣṭramṛttikāyāṃ strī gaurā° ṅīṣ .

tūya na° tīya + pṛṣo° . 1 jale nighaṇṭvaḥ . tū--bhāve sampa° kvip tāṃ yāti yā--ka vā . 2 kṣipre na° deva haribhiryāhi tūyam ṛ° 3 . 43 . 3 tūyaṃ kṣipram bhā° . 3 kṣipratāyukte tri° . adriṇā te mandina indra! tūyān ṛ° 10 . 28 . 3 . tūyānavilambitān bhā° .

tūra hiṃse, saka° vege aka° divā° ātma° seṭ . tūryati atūriṣṭa . tutūre .

tūra tri° tura--kartari kvip . 1 vegayukte . bhāve sampa° kvip . 2 vege strī pūrbhirmayena vihitābhiradṛśyatūrbhiḥ bhā° 2 . 7 . 38 . adṛśyatūrbhiḥ alakṣyavegābhiḥ śrīdharaḥ .

tūra na° tūryate tāḍyate mukhamārutena tūra--ghañarthe karmaṇi ka . 1 vādyabhede (sānāi) hemaca° . 3 tāḍalāne paṭahādau śabdārthaci° .

tūrī strī tūraṃ tadākāro'styasyāḥ ac gaurā° ṅīṣ . dhūsture bhāvapra° .

[Page 3341a]
tūrṇa na° tvara--saṃbhrame bhāve kta pakṣe iḍabhāvaḥ ūṭh tasya naḥ . 1 śīghre kartari kta . 2 tvarāyukte tri° amaraḥ . abhyājato'bhyāgatatūrṇatarṇakān māghaḥ . cūrṇamānīyatāṃ tūrṇaṃ pūrṇacandranibhānane! . parṇāni svarṇavarṇāni sīdantyākarṇalocane! udbhaṭaḥ .

tūrṇāśa na° tūrṇamaśnute aśa--ac . 1 udake . pratiśrutāyā vo vṛṣattūrṇāśaṃ na gireradhi ṛ° 8 . 32 . 3 . tūrṇāśamudakaṃ bhavati tūrṇamaśnute niru° bhā° .

tūrṇi pu° tvara--ni ni° ūṭh . 1 manasi ujjvaladattaḥ śabdakalpadrume malārthatoktiḥ nakārasthāne lakārabhramāt . bhāveni . 2 tvarāyāṃ hemaca° . 3 śloke saṃkṣipnasāre uṇā° 4 kṣipre nighaṇṭuḥ . 5 tadvati tri° . pra yatatstotā jaritā tūrṇyarthaḥ ṛ° 3 . 52 . 5 . tūrṇyarthaḥ tvaritagamanāḥ bhā° vigāhaṃ tūrṇiṃ taviṣībhirāvṛtam ṛ° 3 . 3 . 5 . tūrṇiṃ kṣipragāminam bhā° .

tūrta na° tvara--kta ūṭh bede na tasya naḥ . 1 kṣipre yadvai kṣipraṃ tattūrtamatha yat kṣiprāt kṣepīyastatpratūrtam śata° brā° 6 . 3 . 2 . 2 .

tūrya na° turyate tāḍyate tūra--yat . vādyabhede homāvasāne kṛtatūryanādaḥ matpu° tulāpuruṣadānavidhau tatra bhuktvā punaḥ kiñcittūryaghoṣaiḥ praharṣitaḥ manuḥ . etatparasya mānasya girinadyā° na ṇatvam tūryamānam satūryamenāṃ snapayāmbabhūvuḥ kumā° .

tūryakhaṇḍa pu° 6 ta° . vādyabhede ḍagaḍavādye hārā° .

tūrva na° turva ac--rephe pūrvāṇo dīrghaḥ . 1 kṣipre tūrṇe tūrvayāṇo gūrtavacastamaḥ ṛ° 10 . 61 . 2 . tūryayāṇastūrṇagamanaḥ bhā° . rakṣo agnimaśuṣaṃ tūrvayāṇam ṛ° 1 . 174 . 3 .

tūrvi na° turva--in dīrghaḥ . 1 kṣipre vāvṛdhānāya tūrvaye ṛ° 9 . 42 . 3 .

tūla pūraṇe curā° ā° saka° seṭ . tūlayate atūtulata .

tūla iyattāparicchede niṣkāśane bhvā° para° saka° seṭ . tūlati atlīt . tutūla .

tūla na° tūlayati pūrayati tūlyate vā tūla--ac . 1 sarvavyāpake ākāśe medi° 2 aśvatthākāre tūde vṛkṣe bhāvapra° tūdaśabde dṛśyam . kārpāsādivījajāte (tūlā) . khyāte padārthe . sarvaṃ dahati gaṅgāmbhastūlarāśimivānalaḥ prā° ta° . avyayībhāve'sya kūlatīratūletyādinā pā° ādyudāttatā upatūlam . tūlaśabde pare īṣikāśabdasya ṣaṣṭhī tatpuruṣe hrasvaḥ . īṣikatūlaṃ muñjeṣīkātūlam . kañcarka tūlagarbhañca tūlikām sūpavītikāṃ mañjiṣṭhārūpavāsāṃsi tathā tūlavatīṃ paṭīm . ūrṇāmayāni vāsāṃsi yatibhyo'pi pradāpayet kāśī° 4 a° .

tūlaka na° tūla--svārthe ka . tūle hemaca° .

tūlakārmuka na° tūlasya sphoṭanārthaṃ kārmukam . tūlasphoṭanārthe dhanuṣi (dhunakharā) tūlacāpādayo'pyatra śabdaca° .

tūlanāli(lī) strī° tūlanirmitā nālī . piñjikāyām (pāija) svārthe ka . atraivārthe strī trikā° .

tūlapicu pu° pica--mardane kun tūlapradhānaḥ picuḥ . tūlavṛkṣe (tulāragācha) bharataḥ .

tūlavṛkṣa pu° tūlasādhanaṃ vṛkṣaḥ śāka° ta° . śālmalivṛkṣe . rājani0

tūlaśarkarā strī tūlasya śarkareva . kārpāsavīje ratnā° .

tūlasevana na° 6 ta° . tūlasūtrakartane (kāṭanākāṭā) śabdamā° tūlasecaneti camadhyapāṭhaḥ pramādikaḥ .

tūli(lī) strī tūla--in vā ṅīp . citrasādhane svanāmakhyāte padārthe si° kau° .

tūlikā strī tūlī svārthe ka . 1 nīlyāṃ 2 vartau ca śabdara° . tūlīśabdārthe 3 lekhyakūrcikāyāṃ 4 vīraṇādiśalākāyām . 5 āvartitasuvarṇāderdravādhārapātrabhede (muci) . tūla astyasya ṭhan kāpi ata ittvam . 6 (toṣak) śayyābhede tūlaśabde udā° . unmīlitaṃ tūlikayeva citram kumā° . tūlikā kathitā lekhyakūrcikā tūlaśayyayoḥ viśvaḥ . tūlapūritaśayyā ca tūlaśayyetyarthaḥ .

tūlinī strī tūlo'styasyā ini ṅīṣ . śālmalīvṛkṣe bhāvapra° . 2 lakṣmaṇākande rājani° . 3 tūlayukte tri° striyāṃ ṅīp tūliphalā .

tūliphalā strī tūli tūlavat phalaṃ yasyāḥ . 1 śālmalīvṛkṣe ratnamā0

tūvara pu° sau° tu--bā° varac dīrthaśca . 1 tūparaśabdārthe 2 kaṣāye rase amaraḥ . 3 tadvati tri° amaraḥ .

tūvarikā strī sau° tu--vā° varac dīrghaḥ saṃjñāyāṃ kan kāpi ata ittvam . 1 ādakyām (aharahara) 2 saurāṣṭramṛttikāyāñca bharataḥ .

tūvarī strī tūvara + gaurā° ṅīṣ . 1 āḍhakyām 2 saurāṣṭramṛttikāyāñca (phiṭkiri) bharataḥ .

tūṣa tuṣṭau bhvā° para° saka° seṭ . tūṣati atūṣīt . tutūṣa .

tūṣṇīṃśīlaḥ tri° tūṣṇīṃ śīlaṃ yasya . 1 maunāvalambini .

tūṣṇīka tri° tūṣṇīṃ śīlaṃ yasya śīle'rthe kan malopraśca . maunāvalambini amaraḥ .

[Page 3342a]
tūṣṇīkām avya° tuṣṇīm + akacprakaraṇe tūṣṇṇīmaḥ kām vaktavyaḥ vārti° kām mittvādantyādacaḥ paraḥ . tūṣṇīṃ śabdārthe . tuṣṇīkāmāste si° kau° .

tūṣṇīṅgaṅga avya° tūṣṇīṃ gaṅgā yatra anyapadārthe ca saṃjñāyām pā° bahuvrīhyarthe avyayī° . 1 deśabhede . apāṃhradaṃ ca puṇyākhyaṃ bhṛgutuṅgaṃ ca parvatam . tūṣṇīṃgaṅge ca kaunteya! sāmātyaḥ samupaspṛśa bhā° va° 135 a° . tūṣṇīṅgaṅge ityatra saptamyā vā na ama .

tūṣṇīm avya° tūṣa bā° nīm svarādi . 1 maune (cupakarā) amaraḥ . yatkiñcit daśa varṣāṇi sannidhau prekṣate dhanī . bhujyamānaṃ paraistūṣṇīṃ na sa tallbdhumarhati manuḥ parairvā kīrtyamāneṣu tūṣṇīmāste parāṅsukhaḥ bhā° śā° 103 a° . tūṣṇīṃśabde upapade tūṣṇīmi bhuvaḥ ktvāṇamulau tūṣṇīṃ bhūya tūṣṇīṃ bhāvam . tūṣṇīṃbhūya bhayādāsāñcakrire mṛgapakṣiṇaḥ bhaṭṭiḥ . ktvā ca iti pā° vā samāsābhāvetūṣṇīṃ bhūtvā .

tūṣṇīmbhāva pu° tūṣṇīm + bhū--ghañ . tūṣṇīmmavane maunāvalambane animiṣanayananirīkṣaṇe tūṣṇīṃbhāvādayastatra sā° da° tūṣṇīṃbhāve'pi vijñeyaṃ na cedbhavati kāraṇam bhā° śā° 103 a° .

tūsta na° tusa--bā° tan dīrghaśca . 1 reṇau . 2 jaṭāyāñca medi° 3 pāpe 4 sūkṣme ca śabdaca° .
     vi + tūsta--ṇic . tūstasya hanane . vitūstayati tūstaṃ keśa ityeke jaṭhībhūtāḥ keśā ityanye pāpamityapare si° kau° .

tṛṃhaṇa na° tṛhi--bhāve lyuṭ . hiṃsane .

tṛkvan pu° stene nighaṇṭuḥ rikvetyatra pāṭhāntaram tṛkvā trikveti vā tatra pāṭhaḥ tatrārthe .

tṛkṣa gatau bhvā° para° saka° seṭ . tṛkṣati atṛkṣīt tatṛkṣa .

tṛkṣa pu° tṛkṣa--ac . kāśyape ṛṣau tasyāpatyaṃ gargā° yañ . tārkṣya garuḍe aruṇe vihagamātre ca tārkṣyaśabde dṛśyam

tṛkṣāka pu° tṛkṣa--ākan . ṛṣibhede tato'patye śivā° aṇ . tārkṣāka tadapatye .

tṛkṣi pu° tṛkṣa--in . trasadasyoḥ putre ṛṣibhede . yebhistṛkṣiṃ vṛṣaṇā trāsadasyavam ṛ° 8 . 22 . 7 . trāsadasyavaṃ trasadasyoḥ putraṃ tṛkṣimetannāmakam bhā° .

tṛkha na° tṛṣa--ka pṛṣo° . jātīphale .

tṛ(tryṛ)ca na° tisṝṇāmṛcāṃ samāhāraḥ tisra ṛco yatra vā acsamā° vā samprasāraṇam . 1 samānadevatākānāṃ samānacchandaskānāmṛcāṃ traye 2 tadyukte anuvākasūktādau tri° . madhuvātā tṛcaṃ japet hemādriśrāddhakalpaḥ . yāoṣadhoriti tṛcairvapatyudapātravat kātyā° śrau° 17 . 3 . 8 . sūkraparatve na° gāyatraṃ tṛcaṃ daśa trayīṣu vidyate niru° 12 . 40 . vā saṃprasāraṇābhāve tryṛcamapyatra .

tṛṇa bhakṣe tanā° ubha° saka° seṭ . tṛṇoti tarṇoti tṛṇutetarṇute . atarṇīt atarṇiṣṭa . udit tarṇitvā--tṛṇṭvā .

tṛṇa na° tṛha--nak halopaśca . 1 naḍādau, khaṭe (khaḍa) . amaraḥ . tṛṇena vātyeva tayā'nugamyate naiṣa° . laghurvahutṛṇaṃ naraḥ māghaḥ . tṛṇasyāyaṃ śivā° aṇ . tārṇa tṛṇajanye vahnau pu° tārṇātārṇobhayaṃ nāstīti jagadīśaḥ . tṛṇasampandhimātre tri° . ghoṣādi° uttarapadasthe tṛṇaśabde pūrvapadamādyudāttam . grāmatṛṇamityādi . samūhārye pāśā° ya . tṛṇyā tṛṇsamūhe strī tatra bhavaḥ . utkarā° matvarthe cha naḍā° kuk ca . tṛṇakīya tṛṇabhave tri° . svalpaṃ tṛṇaṃ kan . tṛṇaka svalpatṛṇe krīṇīṣvetāstṛṇakenāpi rājan! bhā° ā° 93 a° . svārthe ka . tatrārthe .

tṛṇakarṇa pu° tṛṇamiva karṇo'sya . ṛṣibhede tataḥ śivā° apatyādau aṇ . tārṇakarṇa tadgotrāpatye . yaskā° bahuṣu aṇo luk . tṛṇakarṇāstadgotrāpatyeṣu ba° va° .

tṛṇakāṇḍa na° tṛṇānāṃ samūhaḥ dūrvā° kāṇḍac . tṛṇasamūhe

tṛṇakuṅkuma na° tṛṇajātaṃ kuṅkumam . sugandhadravyabhede rājani° . tṛṇakuṅkumaṃ kaṭuṣṇaṃ kaphapittavināśanam . vātaśokapāmakaṇḍūkuṣṭhāmadoṣanāśanam . paramaṃ bhāsvaraṃ tattu bhiṣagbhiḥ parikīrtitam rājani° tadguṇā uktāḥ .

tṛṇakuṭī strī tṛṇācchāditā kuṭī śā° ta0! tṛṇācchādite gṛhe trikā° . tṛṇakuṭīrādayo'pyatra (kuḍeghara) .

tṛṇakūrma pu° tṛṇamayaḥ kūrmaḥ . tūmbyāṃ śabdamā° .

tṛṇaketu pu° tṛṇeṣu keturiva śreṣṭhatvāt asāratvād bā . 1 vaṃśavṛkṣe, 2 tālavṛkṣe, tṛṇadrumatṛṇadhvajāvapyatra . rājani° . svārthe ka . tatrārthe .

tṛṇagaṇḍa pu° tṛṇamiva gaṇḍo'sya . ucciṅgaṭe (ucciṅaḍā) kīṭabhede medi° .

tṛṇagodhā strī tṛṇamiva godhā . 1 godhākṛkalāse medi° 2 tṛṇajalaukāyāñca .

tṛṇagaura na° tṛṇamiva gauraṃ pītam . tṛṇakuṅkume rājani° .

tṛṇagranthi strī tṛṇamiva granthirasya . svarṇajīvantyām rāja0

tṛṇagrāhin pu° tṛṇaṃ gṛhlāti graha--ṇini 6 ta° . nīlamaṇau rājani° .

[Page 3343a]
tṛṇacara pu° tṛṇeṣu carati cara--ac . 1 gomedamaṇau 2 tṛṇacārimātre tri° .

tṛṇajambhan tri° tṛṇaṃ jambho bhakṣyamasya tṛṇamiva jambhodanto'sya jambhā suharita tṛṇasomebhyaḥ pā° kṛtasamāsāntaḥ ni° . tṛṇabhakṣake tṛṇatulyadantayukte ca . śabdakalpadrume adantoktiḥ prāmādikī pā° sū° nāntatayaiva nipātanāt .

tṛṇajalāyūkā strī° tṛṇākārā tṛṇajātā vā jalāyūkā jalaukābhede . tadyathā tṛṇajalāyūkā tṛṇasyāntaṃ gatvātmānamupasaṃharatyevamevāyaṃ puruṣa idaṃ śarīraṃ nihatyāvidyāṃ gamayitvātmānamupasaṃharati śata° vrā° 14 . 72 . 4 . tṛṇajalūkādayo'pyatra strī yathā tṛṇajalūkeyaṃ nāpayātyapayāti ca bhāga° 4 . 29 . 76 .

tṛṇajalīkānyāya tṛṇajalaukāyāḥ yathā aparadeśasaṃyogānantaraṃ pūrdhadeśaviyogastattulye jīvasyāparadehasaṃyogena pūrvadehaparityāgarūpe nyāye . sa ca naiyāyikānāṃ tṛṇajalayūkāśabde darśitaśrutyā kalpitaḥ . tadetanmataṃ śā° bhā° āśaṅkya tanmūlaśruteranyārthatvaṃ pradarśyaduṣayitvā chā° u° pañcāgnividyuktośruteḥ anyavidha eva saṃsaraṇaprakāra uktaḥ . yathā nanvanyā śrutiḥ tṛṇajalaukāvat pūrvadehaṃ na muñcati yāvanna dehāntaramākramatīti darśayati . iti . tadyathā tṛṇajalāyūketi, (tṛṇajalāyūkāśabde darśitā) tatrāpyappariveṣṭitasyaiva jīvasya karmopasthāpitapratipattavyadehaviṣayabhāvanādīrghībhāvamātraṃ tṛṇajalūkayopamoyata ityavirodhaḥ . evaṃ śrutyukte dehāntarapratipattiprakāre sati yāḥ puruṣamatiprabhavāḥ kalpanāḥ ityupakrame tāḥ sarvā evānādartavyāḥ śrutivirodhāt . nanvetaddehaṃ tyaktvā'dbhiḥ sahagatasya paścāddehāntaraprāptirityayuktam . yathā tṛṇajalāyūkā tṛṇāntaraṃ gṛhītvā pūrvatṛṇaṃ tyajati tathā jīvī dehāntaraṃ gṛhītvā pūrvadehaṃ tyajatīti śrutivirodhāditi śaṅkate nanveti . ihaiva karmāyattabhāvidehaṃ deho'hamityādibhāvanayā gṛhītvā pūrvadehaṃ tyajatīti śrutyarthaḥ . ato na virodhaḥ, iti samādhatte, tatrāpīti bhāvanāyā dīrghabhāvo bhāvidehaviṣayatvam . ghaṭākāśavadupahito jīvaḥ sūkṣmopādhigatyā lokāntaraṃ gacchatīti pañcāgniśrutyuktaḥ prakārastadvirodhādanyāḥ kalpanāḥ anādartavyā ityanvayaḥ ratnapra° .

tṛṇajāti strī tṛṇameva jātiḥ . ulapādau (khaḍa) .

tṛṇajyotis na° tṛṇeṣu madhye jyotiḥ jyotiṣmataḥ . rātrau prakāśavatyāṃ jyotiṣmatyāṃ latāyām śabdārthaci° .

tṛṇatā strī tṛṇamiva tāyate tāya--kvip . 1 dhanuṣi tṛṇasya bhāvaḥ tal . 2 tṛṇatve ca medi° .

tṛṇadruma pu° tṛṇamiva drumaḥ asāratvāt . 1 nārikele, 2 tāle, 3 guvāke, 4 tālyāṃ, 5 ketakyāṃ, 6 kharjūre, 7 hintāle, 8 kharjūryāñca . phalamudvegamete ca hintālasahitāstrayaḥ (tālanārikelaguvākāḥ) kharjūraḥketakī tālī kharjūrī ca tṛṇadrumāḥ amaraḥ .

tṛṇadhānya na° tṛṇamiva dhānyaṃ akṛṣṭotpannatvāt śāka° ta° . 1 nīvāre, amaraḥ 2 śyāmākādau ca .

tṛṇadhvaja pu° tṛṇeṣu dhvaja iva . 1 tālavṛkṣe 2 vaṃśavṛkṣe ca amaraḥ

tṛṇanimba pu° tṛṇākāraḥ nimbaḥ . nepālanimbe kirātatikte (cirātā) rājani° .

tṛṇapa pu° tṛṇaṃ pāti--pā ka . gandharvabhede . yugapastṛṇapaḥ kārṣṇirnandiścitrarathastathā bhā° ā° 123 a° . gandharvoktau .

tṛṇapañcamūla na° tṛṇarūpāṇāṃ pañcānāṃ mūlam . kaśeruśararāmavāṇakarkaṭakātmake pañcamūle vaidyakam .

tṛṇapatrikā strī tṛṇasyeva patramastyasyāḥ ṭhan . ikṣudarbhāyāṃ rājani° .

tṛṇapatrī strī tṛṇamiva patramasyāḥ gaurā° ṅīṣ . guṇḍāśinyāṃ rājani° .

tṛṇapadī strī tṛṇasyeva pādo'syāḥ antyalopaḥ kumbhapa° ṅīṣi padbhāvaḥ . tṛṇatulyamūlayuktāyāṃ latāyām .

tṛṇapīḍa na° tṛṇasyeva pīḍā yatra . yuddhabhede tṛṇapīḍaṃyathākāmaṃ pūrṇayogaṃ samuṣṭikam . evamādīni yuddhāni prakurvantau parasparam bhā° sa° 22 a° .

tṛṇapuṣpa na° tṛṇajātaṃ puṣpam . tṛṇakuṅgume 1 gandhadravyabhede rājani° . tṛṇamiva puṣpamasyāḥ ṅīp . 2 sindūrapuṣpīvṛkṣe strī rājani° .

tṛṇapulī strī tṛṇanirmitā pulī . cañcāyāṃ (cāṃca) hārā° svārthe ka . tṛṇapulikā'pyatra strī medi° .

tṛṇamaṇi pu° tṛṇagrāhako maṇiḥ śā° ta° . tṛṇagrāhiṇi maṇibhede hārā° .

tṛṇamatkuṇa pu° pratibhuvi (jāmin) trikā° .

tṛṇamaya tri° tṛṇasya vikāraḥ śarā° mayaṭ . tṛṇavikāre kuryāt tṛṇamayaṃ cāpaṃ śayīta mṛgaśāyikām bhā° ā° 145 a° . striyāṃ ṅīp .

tṛṇarāja pu° tṛṇeṣu rājate rāja--ac 6 ta° ṭac samā° vā . tālavṛkṣe amaraḥ .

tṛṇavalvajā strī tṛṇarūpā valvajā . valvajāyāṃ rājani° .

tṛṇavindu ṛṣibhede jayadrathena pāpena yat kṛṣṇā kleśitā vane . yāteṣu mṛgayāñcaiva tṛṇavindorathāśramam bhā° śa° 62 a° . tṛṇavinduprasādācca dhaumyasya ca mahātmanaḥ bhā° vi° 1 3 a° . draupadīmāśramenyasya tṛṇavindoranujñayā bhā° va° 263 a° . carataḥ kila duścaraṃ tapaḥ tṛṇavindoḥ pratiśaṅkitaḥ purā raghuḥ .

tṛṇavindusaraḥ 6 ta° . tṛṇavindoḥ ṛṣeḥ sarorūpe tīrthe tatsthānaṃ bhārate uktaṃ yathā marubhūmeḥ śiraḥ sthānaṃ tṛṇavindumaraḥ prati bhā° da 257 a° .

tṛṇavīja na° 6 ta° . śyāmāke ghānye ratnamā° .

tṛṇaśīta na° tṛṇeṣu śītam . 1 kattṛṇe gandhatṛṇe ratnamā° . 2 jalapippalyāṃ strī rājani° .

tṛṇaśūnya na° 1 tṛṇamiva śūnyaṃ phalarahitam . ketakīpuṣpe 2 mallikāyāñcamedi° tayoḥ phalarahitatvāttathātvam . tṛṇena śūnyam . 3 tṛṇarahite tri° .

tṛṇaśūlī strī tṛṇaṃ śūlamiva nīkṣṇāgraṃ yasyāḥ gaurā° ṅīṣ . latānede . surasyāstṛṇasūlyāśca sindhuvārasya yāni ca (puṣpāṇi) suśru° .

tṛṇaśoṣaka puṃstrī tṛṇamapi śoṣayati śuṣa--ṇica--aṇ upa° sa° . rājimatsarpabhede . ahiśabde 581 pṛṣṭhe dṛśyam

tṛṇaśauṇḍikā strī tṛṇeṣu śauṇḍikā . laghuketakīvṛkṣe . pāraskaranighaṇṭuḥ .

tṛṇaṣaṭpada pu° tṛṇamiva ṣaṭpadaḥ . (volatā) varole hārā° .

tṛṇasārā strī tṛṇasyeva sāro'syāḥ . 1 kadalyām hārā° . tasyāḥ sarvathā'sāratvāttathātvam .

tṛṇasiṃha pu° tṛṇe--siṃha iva . kuṭhāre śabdārthaka° .

tṛṇasomāṅgiras pu° dakṣiṇadiksthite dharmarājasya ṛtvigbhede unmucuḥ pramucaścaiva svastyātreyaśca vīryavān . dṛḍhavya ścordhvabāhuśca taṇasomāṅgirāstathā . mitrāvaruṇayoḥ putrastathā'gastyaḥ pratāpavān . dharmarājartvijaḥ saptadakṣiṇāṃ diśamāsthitāḥ bhā° anu° 150 a° .

tṛṇaskanda tṛṇamiva skandati skanda--ac . tṛṇavaccalanasvabhāve tṛṇaskandasya nu viśaḥ ṛ° 1 . 172 . 3 .

tṛṇaharmya puṃ na° tṛṇavyāpto hamyaḥ . tṛṇavyāpte harmye hārā0

tṛṇāṃhripa pu° tṛṇarūpī'ṃhripaḥ . manthānatṛṇe rājani° .

tṛṇāgni pu° tṛṇajāto'gniḥ śā° ta° . tārṇe vahnau trikā° . brāhmaṇastvanadhīyānastṛṇāgniriva śāmyati manuḥ .

tṛṇāñjana pu° tṛṇamivāñjanaḥ . kṛkalāse trikā° .

tṛṇāṭavī strī tṛṇapracurāṭavī . tṛṇamaye vane hema° .

[Page 3344b]
tṛṇāṭya na° tṛṇeṣu āḍhyam . parvatajāte tṛṇe rājani° .

tṛṇādi pu° caturarthyāṃ sapratyayanimitte śabdagaṇa sa ca gaṇaḥ pā° ga° sū° ukto yathā tṛṇa, naḍa, mūla, vana, parṇa varṇa, varāṇa, vila, pula, phala, arjuna, arṇa, suvarṇa, vala, caraṇṇa, vasu, .

tṛṇāmla na° tṛṇeṣu amlam . tṛṇajalavaṇe rājani° .

tṛṇāraṇinyāya pu° tṛṇasyāraṇeśca vahnijanane yathā parasparanirapekṣatayā kāraṇatvamevaṃ svātantryeṇa kāraṇatāsūcake nyāyabhede .

tṛṇāvarta pu° tṛṇamāvartayati bhramayati ā + vṛta--ṇic--aṇ . 1 vātyārūpe vātasamūhe (ghūrṇā) 2 tadvajjanabhrāmake asurabhede pu0

tṛṇāsṛj na° tṛṇeṣu asṛgiva raktatvāt . tṛṇakuṅkume rājani0

tṛṇekṣu pu° tṛṇamikṣuriva madhurarasattvāt . vallajāyāṃ rājani° .

tṛṇendra pu° tṛṇamindra iva . tṛṇarāje tāle vṛkṣe . halībala iti khyāto bhaviṣyati dharādharaḥ . triśirāstasya devasya śātakumbhamayodrumaḥ . dhvajastṛṇendrī devasya bhaviṣyati rathāśritaḥ bhā° ānu° 147 a° .

tṛṇottama pu° tṛṇeṣu uttamaḥ . ukharvale tṛṇe rājani° .

tṛṇodbhava pu° tṛṇeṣūdbhavati ud + bhū--ac . 1 nīvāre dhānyabhede rājani° . 2 tṛṇajāte vahnau ca 3 tajjātamātre tri° .

tṛṇolkā strī tṛṇajātā ulkā . tṛṇajāyāmulkāyām na hi tāpayituṃ śakyaṃ sāgarāmbhastṛṇolkayā hito° tṛṇolkayā jñāyate jātarūpaṃ vṛttena bhadro vyavahāreṇa sādhuḥ bhā° u° 34 a° .

tṛṇaukas na° tṛṇanirmitamokaḥ . tṛṇanirmite gṛhe (khaḍeraghara) . hemaca° .

tṛṇauṣadha na° tṛṇātmakamauṣadham . elavālukākhye gandhadravye śabdaca° .

tṛṇyā strī tṛṇānāṃ samūhaḥ pāśā° ya . tṛṇasamūhe .

tṛtīya tri° trayāṇāṃ pūraṇaḥ tri + tīyatreḥ maṃprasāraṇañca . trayāṇāṃ pūraṇe . vāgdaṇḍaṃ prathamaṃ kuryāt dhigupaṇḍaṃ tadanantaram . tṛtīyaṃ dhanadaṇḍa tu vadhadaṇḍamataḥparam mātuḥ prathamataḥ piṇḍaṃ nirvapet putrikāsutaḥ . dvitīyantu pitustasyāstṛtīyaṃ tatpituḥ pituḥ manuḥ .

tṛtīyaka pu° tṛtīye'hni bhavaḥ rogaḥ kan . tṛtīyādanabhave jvarabhede sa ca dinamekamatikrasya yo bhavet sa tṛtīyakaḥ ityuktalakṣaṇaḥ . vātādhikatvāt pravadanti tajajñāstatīyakañcāpi catuthakañca suśrutaḥ .

tṛtīyaprakṛti strī tṛtīyā prakṛtiḥ prakāraḥ . strīpuruṣāpekṣayā tṛtīye prakāre napu sake amaraḥ . tatra tṛtīyāprakṛtiriti vyastaṃ padaṃ samastatve tṛtīyaprakṛtirityeva syāt vyastapāṭhaṃ dṛṣṭvā śabdakalpadrume tṛtīyāprakṛtiśabdakalpanaṃ prāmādikam .

tṛtīyayugaparyaya pu° tṛtīyasya yugasya dvāpararūpasya paryayaḥ parivartoyatra kāle . dvāparayugasya parivartādhāre kalisandharūpe kāle dvāpare samanuprāpte tṛtīyayugaparyaye bhāga° 1 . 4 . 15 ślo° . itaḥ paraṃ kiṃ bhaviṣyatīti dvāpare sandehe jāte ityarthaḥ tena na virodhaḥ .

tṛtīyasavana na° sūyate somo'smin karma° . kālatraye savanatrayopetāgniṣṭomādeḥ tṛtīye savane . tadvidhānādi tāṇḍya° brā° 1 . 6 . 17 bhāṣye uktaṃ yathā tṛtīyasavanārambhamādityagrahamācaret . ārbhaveṇa stuvītātha paśvaṅgaiḥ pracaratyatha . sāvitravaiśvadevākhyau grahau saumyacarustathā . pātrīvatagrahādūrdhvaṃ yajñāyajñāyasaṃstavaḥ . agnimārutaśastraṃ syāt gṛhṇīyāt hāriyojanam . samāpte savane paścāt kuryādavabhṛthaṃ tataḥ . kuryādudayanīyeṣṭimanūvandhyāṃ yajeta gām . devikānirvapeddevasuvāsāpi yajūṃṣyatha . upoṣya vedimāgneyamiṣṭāgniṣṭomasaṃsthitiḥ prātaḥ savane noccaiḥ karmāṇi kātyā° śrau° 9 . 6 . 18 prātaḥ savane yānyuccaiḥ karmāṇi praiṣoccāraṇādīni tānyapi prathamasvareṇaiva kāryāṇi mandraṃ prātaḥ savane carantīti śākhāntarāt . ataścāgnīdagnīnviharetyādayaḥ praiṣā āśrāvaṇādayaśca prathamasvareṇaiva prayojyāḥ karkaḥ . madhyamena mādhyandine 19 sū° mādhyandine savane yāni karmāṇi nīcairyāni coccaistānyubhayānyapi madhyagena svareṇa kāryāṇi śākhāntare tathā śravaṇāt karkaḥ . uttamena tṛtīyasavane 20 sū° tṛtīyasavane yāni nīcairyāni ca madhyamena svareṇa prāpnuvanti tāni sarvāṇyuttamena tṛtīyenaiva svareṇa kāryāṇi tathaiva śākhāntare śrutatvāt karkaḥ .

tṛtīyā strī tṛtīya + ṭāp . 1 candramaṇḍalasya tṛtīyakalākriyāyāṃ 2 tadupalakṣite kālabhede ca tatra vratādikālavyavasthādi tithiśabde 3290 pṛ° darśitam . janmanakṣatrāpekṣayā 3 tṛtīyadvādaśaikaviṃśātmakanakṣatrarūpavipattārāyāñca .

tṛtīyākṛta tri° tṛtīya + ḍāc + kṛ--kta . 1 triguṇaṃ kṛṣṭe trivārakṛṣṭe kṣetrādau .

tṛtīyāśrama puṃna° karma° . vānaprasthāśrame . uṣitvaivaṃ gṛhe vipro dvitīyādāśramāt param . balīpalitasaṃyukta stṛtīyantu samāśrayet saṃvartasa° .

tṛtīyin tri° tṛtīya + astyarthe ini . tṛtīyabhāgārhe . sarveṣāmardhino mukhyāstadardhenārdhino'pare . tṛtīyinastṛtīyāṃśāścaturthāṃśāśca pādinaḥ manuḥ . dakṣiṇāgośatavibhāge .

tṛtsu tri° tṛda--bā° suk . hiṃsake . gavyā tṛtsubhyo ajaganyudhā nṝn ṛ° 7 . 18 . 7 . tṛtsubhyo hiṃsakebhya . bhā° 2 rājarṣibhede vyānavasya tṛtsave gayam ṛ° 7 . 18 . 13 . tṛtsuṃ rājarṣibhedam bhā° .

tṛda hiṃsāyāṃ bhvā° pa° saka° seṭ . tardati atardīt tatarda . pratardanaḥ .

tṛda anādare ru° ubha° saka° seṭ . tṛṇatti tṛnte . irit atardīt atṛdat atardiṣṭa . udit tarditvā tṛttvā . bhūtiṃ tṛṇadmi yakṣāṇām bhaṭṭiḥ ṛtasya śloko vadhirā tatarda ṛ° 4 . 23 . 8 tatarda tarasā viṣṇurvāṇaiḥ śatrubalārdanaḥ harivaṃ° 134 a° . sehe kapīrathāśvāṃśca ripostatarda śākhinā atardīccaiva śūlena kumbhakarṇaḥ plavaṅgamān bhaṭṭiḥ .

tṛdila tri° tṛda--bā° kilac . 1 bhedake 2 bhinne ca . tṛdilā atṛdilāsaḥ ṛ° 10 . 94 . 11 . tṛdilā bhedakāḥ atṛdilā abhinnāḥ bhā° .

tṛnpa(mpa) prīṇane tu° para° saka° seṭ . tṛpati tṛmpati atṛgmīt atṛpīt . tatṛmpa tatṛpa .

tṛnpha(mpha) prīṇane tu° pa° saka° seṭ . tṛphati tṛmphati atṛmphīt atṛphīt tatṛmpha tatṛpha .

tṛnha hiṃse ta° pa° saka° seṭ ktā veṭ . tṛṃhati ḷdit atṛhat . tatṛṃha tatṛhatuḥ tatṛṃhatuḥ .

tṛpa prīṇane svā° para° saka° seṭ . tṛpnoti atarpīt . tatarpa .

tṛpa sandīpane prīṇane ca vā curā° ubha° pakṣe bhvā° para° saka° seṭ . tarpayāta te tarpati atatarpatta atītṛpat ta . atarpīt . tatarpa tatarpatha .

tṛpa prīṇane di° para° saka° veṭ irit . tṛpyati atarpīt atrāpsīt--artāpsīt--atṛpat . tatarṣa .

tṛpa prīṇane tu° para° saka° seṭ . tṛpati atarpīt . tṛpatsomaṃ pāhi ṛ° 2 . 11 . 15 .

tṛpata pu° tṛpa . candre uṇādi° .

tṛpānā strī tṛpa--kānac . 1 latāyām 2 uṇā° saṃkṣiptasā0

tṛpala na° tṛpa--kalac . 1 upale prastare . apāṃ tasany stṛpalaprabharmā ṛ° . 10 . 89 . 5 . tṛpalaprabharmā grāvādibhiḥ kṣipraprahārī bhā° . 2 triphalāyāñca .

tṛpta tri° tṛpa--kta . 1 tṛptiyukte . nityaṃ tṛptā gṛheyasya devāyajñasya dharmataḥ bhā° va058 a° . svāgatenāgnayastṛptā āsanena śatakratuḥ . pitaraḥ pādaśaucena svinnānena gṛhī yatiḥ pu° .

tṛpti tri° tṛpa--ktin . bhojanādinā ākāṅkṣitānivṛttau vārghīṇasasya māṃsema tṛptirdvādaśavārṣikī manuḥ tasyālameṣā kṣudhitasya tṛptyai raghuḥ .

tṛptimat tri° sukhā° astyarthe ini tṛptamanena iṣṭādi° ini vā . 1 tṛptiyukte striyāṃ ṅīp . 2 udake nighaṇṭuḥ .

tṛpnu tri° tṛpa--knu . tṛptiśīle .

tṛpra pu° tṛpa--rak . 1 puroḍāśe ujjvalada° . 2 tarpake tri° na yaṃ śukro na durāśīrna tṛprāḥ ṛ° 8 . 2 . 5 tṛprāstarpakāḥ bhā° 3 duḥkhe na° tataḥ asahane ālu . tṛprālu tadasahane . tṛpraṃ duḥkhamiti mādhavaḥ si° kau° . 4 ghṛte na° uṇādi° .

tṛpha prīṇane tudā° para° saka° seṭ . tṛphati atarphīt . tatarpha . tṛphaterapi kalac ityujjvaladattaḥ . durgādāsastu ayaṃ mucāditvabhrāntyā tṛmphatītyudājahāra . taccintyaṃ pā° mucādimadhye tṛphadhātoranutkīrtanāt ujjvaladattena tṛphate riti nirdeśācca . mucādayaśca si° kau° 1562 ādau dṛśyāḥ . tṛmphādiśabde dṛśyaḥ .

tṛphalā strī tṛpha--kalac . triphalāyām ujjvalada° .

tṛphū strī tṛpha--kū . sarpajātau uṇādi° .

tṛmphādi tṛnpha tunpha tṛnpha dṛnpha ṛnpha gunpha unpha śunpha pā° dhātupāṭhokte dhātugaṇabhede .

tṛṣa tṛṣṇāyāṃ divā° para° saka° seṭ . tṛṣyati irit atṛṣat atarṣīt . tatarṣa . tṛṣitvevāniśaṃ svādu pibantaṃ saritāṃ payaḥ . mumūrchurvavamūraktaṃ tatṛṣuścobhaye bhaṭāḥ raktamaścyotiṣuḥ kṣuṇṇāḥ kṣatāśca kapayo'tṛṣan bhaṭṭiḥ .

tṛṣ(ṣā) strī tṛṣa--sampa° kvip vā ṭāp . 1 ākāṅkṣāyāṃ 2 pipāsāyāṃ 3 kāmakanyāyāñca śabdara° . 4 lāṅgalīvṛkṣe śabdaca° lobho janayate tṛṣāṃ tṛṣārto duḥkhamāpnoti hitopa° . kṛpā hi me sumahatī tvāṃ dṛṣṭvā tṛṭsamāśritam bhā° āśva° 55 a° . na hanti maṇḍūkakulaṃ tṛṣākulaḥ ṛtu° .

tṛṣābhū strī 6 ta° . tṛṣṇādhāre klomani śabdaca° tṛṣṇāśabde carakavākye klomnastatsthānatvaṃ dṛśyam .

tṛṣāha na° tṛṣāṃ hanti hana--ḍa . 1 jale 2 madhurikāyāṃ (maurī) strī śabdaca0

[Page 3346b]
tṛṣita tri° tṛṣā jātāsya tāra° itac . 1 tṛṣṇānvite hemaca° tṛṣitānyāhave bhoktuṃ nṛpamāṃsāni vai bhṛśam harivaṃ° 92 a° .

tṛṣitottarā strī tṛṣita uttaraḥ yasyāḥ . aśanaparṇyām śabdaca° .

tṛṣu na° tṝ--tura--vā suk pṛṣo° . 1 kṣipre nighaṇṭhuḥ . 2 tadvati tri° striyāmudantaguṇacalanatvāt ṅīp . tṛṣvīmanu prasitiṃ drūṇāno'stāsi ṛ° 4 . 4 . 1 . tṛṣviti kṣipranāma bharatervā tvaratervā niru0 bhā° . tṛṣu yadannā tṛṣuṇā ṛ° 4 . 7 . 11 .

tṛṣṭa tri° tṛṣa--kta vede bā° iḍabhāvaḥ . 1 dāhajanake tṛṣṭametat kaṭukametat ṛ° 10 . 85 . 34 . tṛṣṭaṃ dāhajanakam bhā° .

tṛṣṭāmā strī tṛṣṭaṃ dāhamamayati gamayati ama ṇic--ac 1 nadyām tṛṣṭāmayā prathamaṃ yātave ṛ010 . 75 . 6 . tṛṣṭāmayā nadyā bhā° .

tṛṣṇaj tri° tṛṣa najik . 1 lubdhe amaraḥ . asiñcannutsaṃ gotamāya tṛṣṇaje ṛ° 1 . 85 . 11 .

tṛṣṇā strī° tṛṣa nākicca . 1 pipāsāyāṃ, 2 lobhe, 3 aprāptābhilāṣe ca amaraḥ 4 rogabhede . tannidāmādi bhāvapra° uktaṃ yathā bhayaśramābhyāṃ valasaṅkṣayādvā ūrdhaṃ citaṃ pittavivardhanaiśca . pittaṃ savātaṃ kupitaṃ narāṇāṃ tāluprapannaṃ janayet pipāsām . srotaḥsvapāṃvāhiṣu dūṣiteṣu doṣaiśca tṛṭ sambhavatīha jantoḥ . tisraḥ smṛtāstā kṣatajā caturthī kṣayāttathānyāmasamudbhavā ca . bhuktodbhavā saptamiketi tāsāṃ nibodha liṅgānyanupūrvaśastu . narāṇāṃ citaṃ svasthāna eva sañcitaṃ pittaṃ savātaṃ pittavivardhanaiḥ kadvamloṣṇādibhiḥ kupitam . bhayaśrasābhyāṃ balasaṅkṣayādupavāsādeśca tvātaḥ kupitaḥ . taddvayaṃ ūrdhvaṃ prasarat tāluprapannaṃ sat pipāsāṃ janayet . na kevalaṃ tālunyeva dūṣite tṛṣṇā bhavati kintu jalavāhisrotaḥsvapi . ata āha . srotaḥ svityādi . nanvatra bahuvacanamayuktam . yato jalavahe dve srotasī suśrutenokte . ucyate . tayorevānekapratānayogānna doṣaḥ . apāṃvāhiṣu srotaḥsviti jihvāderapyupalakṣaṇam . yata āha carakaḥ . rasavāhinīśca dhamanīrjihvāhṛdayagalatālukloma ca . saṃśoṣya nṝṇāṃ dehe kurutastṛṣṇāmativalau pittānilāviti . saṅkhyāmāha tisra ityādi . tṛṣṇāyāḥ sāmānyaṃ lakṣaṇamāha . satataṃ yaṃ pivettoyaṃ na tṛptimadhigacchati . muhuḥ kāṅkṣati toyantutaṃ tṛṣṇārditamādiśet . vātajāyālakṣaṇamāha . kṣāmāsyatā mārutasambhavāyāṃ todastadā śaṅkhaśiraḥsu cāpi . srotonirodho virasañcavaktraṃ śītābhiradbhiśca vivṛddhimeti . śaṅkhaśiraḥsu śaṅkhayoḥ śirasi ca . sroto nirodhaḥ . pittajāmāha mūrchānnavidveṣavilāpadāharaktekṣaṇatvaṃ pratataśca śoṣaḥ . śītābhinando mukhatiktatā ca pittātmikāyāṃ paridhūpanañca . vilāpaḥ pralāpaḥ pratataśca śoṣaḥ avirataśca śoṣaḥ . śītābhinandaḥ śītecchā . paridhūpanaṃ kaṇṭhāddhūmanirgama iva . kaphajāmāha . vāspāvarodhāt kaphasaṃvṛte'gnau tṛṣṇā balāsena bhavennarasya . nidrāgurutvaṃ madhurāsyatā ca tayārditaḥ śuṣyati cātimātram . agnau jaṭharāgnau . kaphasaṃvṛte svakāraṇa kupitena kaphenopariṣṭādācchādite . vāspāvarodhāt agneruṣmāvarodhāt . avaruddhānaloṣmaṇāmbu vahasrotaḥśoṣaṇāt balāsena kaphena narasya tṛṣṇā bhavet . tayā tṛṣṇayā arditaḥ pīḍitaḥ śuṣyati kṛśo bhavati . kṣatajāmāha . kṣatasya rukśoṇitanirgamābhyāṃ tṛṣṇā caturthī kṣatajā matātu . kṣatasya śastrādikṣatayuktasya . ruk pīḍā . kṣayajāmāha . rasakṣayād yā kṣayasambhavā sā tayābhibhūtastu niśādineṣu . pepīyate'mbhaḥ sa sukhaṃ na yāti tāṃ sannipātāditi kecidāhuḥ . rasakṣayoktāni ca lakṣaṇāni tasyāmaśeṣeṇa bhiṣag vyavasyet . rasakṣayalakṣaṇāni suśrutenoktāni rasakṣaye hṛtpīḍā kampaḥ śoṣaḥ śūnyatā tṛṣṇā ceti . vyavasyet jānīyāt . āmajāmāha . tridoṣaliṅgāmasamudbhavā ca hṛcchūlaniṣṭhīvanasādakartrī . bhuktodbhavāmāha . snigdhaṃ tathāmlaṃ lavaṇañca bhuktaṃ gurvanna sevāsu tṛṣāṃ karoti . lavaṇañceti cakārāt kaṭu ca . upasargajāmāha kṣīṇasvaraḥ pratāyyaṃ dīnānanahṛdayaśuṣkagalatāluḥ . bhavati khalu sopasargāt tṛṣṇā sā śoṣiṇī kaṣṭā . śoṣiṇī dhātuśoṣiṇī . upasargānāha . jvaramohaṃ kṣayaḥ śvāso bādhiryaṃ kāsa eva ca . bahirnirgatajihvatvaṃ saptaite tadupadravāḥ . tadyuktāyāṃ ariṣṭatvañcāha jvaramohakṣayakāsaśvāsādyupasṛṣṭadehinām . sarvāstvatiprasaktāroga kṛśānāṃ vamiprasaktānām . ghoropadravayuktāstṛṣṇā maraṇāya vijñeyāḥ . ādiśabdādatīsārādīnāṃ grahaṇam . atiprasaktāḥ nirantarāḥ . ghoropadravayuktāḥ atīva mukhaśoṣādiyutāḥ . tṛṣṇāśabdasya varutrīśabdena dvandve ubhayapade prakṛtikharaḥ .

tṛṣṇākṣaya pu° tṛṣṇāyāḥ kṣayo yatra . 1 śāntiguṇe hemaca° . 6 ta° . 2 pipāsānāśe ca .

tṛṣṇāri pu° 6 ta° . 1 parpaṭe rājani° . 2 tṛṣṇānāśake ca .

tṛṣṇālu tri° tṛṣṇā + astyarthe ālu . tṛṣṇāyukte . tṛṣṇālurbhavati pūtanāgṛhītaḥ suśru° .

tṛṣya tri° tṛṣa--ṛdupadhatvāt kyap . 1 lobhye 2 eṣaṇīye . bhāve kyap . 3 lobhe na° . tṛṣyamastyasya matupi vede dīrghaḥ . tṛṣyāvat . tṛṣṇāyukte . abhyavarṣottṛṣyāvataḥ prāvṛṣyāgatāyām ṛ° 7 . 103 . 3 . tṛṣyāvatastṛṣṇāvataḥ bhā° .

tṛha hiṃse tu° para° saka° veṭ . tṛhati atarhīt atṛkṣat .

tṛha hiṃse vā cu° u° pakṣe rudhā° para° saka° veṭ . tarhayati te tṛṇeḍhi atatarhat ta atītṛhat ta atarhīt atṛkṣat . tṛṇeḍhu rāmaḥ saha lakṣaṇena bhaṭṭiḥ .

tṝ taraṇe plavane abhibhave ca bhvā° pa° saka° seṭ . tarati atārīt . tatāra . tarati brahmahatyāṃ yo'śvamedhena yajate tarati śokamātmavid śrutiḥ śata° brā° 14 . 7 . 1 . 22 tatāra tārādhipakhaṇḍadhārī kumā° krameṇa tasminnatha tīrṇadṛkpathe naiṣa° . teratuḥ . tarīritā tari(rī)ṣyati . tīryāt . tarītuṃ tarituṃ tīrtvā tīryate . tārayati titīrṣati . titīrṣurdustaraṃ mohāt raghuḥ . tāñca tartuṃ prayacchāmīmityatrārṣaḥ iḍabhāvaḥ .
     ati + atikramya gamane . khargānatitaranti te hito° . na yasya kaścātititarti māyām bhāga08 . 5 . 30 . yaṅluṅorūpam .
     vi + ati + viśeṣeṇa atikrame . yadā te mohakalilaṃ buddhirvyatitariṣyati gītā .
     abhi + ullaṅghane . kathaṃ nābhyatarāmastāṃ pāṇḍavānāmanīkinīm bhā° dro° 280 .
     aba + avanamane . athorudeśādavatārya pādam kumā° . avatāraḥ . avatarataḥ siddhiparaṃ śabdasya manorathasya vā mālavikāgni° .
     ud + utthāne aka° . sapalvalottīrṇavarāhayūtham raghuḥ . ullaṅghane saka° . udatārīdudanvantam udatāriṣurambhodhim bhaṭṭiḥ .
     nim + niḥśeṣeṇa taraṇe . kathañca nistareyāsmāt bhā° va° 15566 ślo° .
     vi + dāne . taḍillekhālakṣmīrvitarati patākāvaliriyam jyotsnā śaṅkāmiha vitarati 1 kirā° .
     sam + samyak taraṇe (sāṃtāra deoyā) .

[Page 3348a]
te avya° tama--vā° ḍe . 1 tvayetyarthe trikā° . 2 gauryāṃ tenaśabdedṛśyam

tegā strī tija--puṃsi gha jasya gaḥ . aprasiddhadevatābhede . śādaṃ dadbhiravakāṃ dantamūlairmṛdaṃ varsvaistegāṃ daṃṣṭrābhyām yaju° 15 . 1 . degāṃ devatāṃ śādādayo'prasiddhā devāḥ ādityādayaḥ prasiddhāḥ devāḥ vedadīpaḥ .

teja niśāne pālane ca bhvā° para° saka° seṭ . tejati atejīt . titeja .

tejaḥphala na° tejase phalamasya tejaḥ phalati--phala ac vā . (tejabala) vṛkṣabhede tejaḥphalaḥ kaṭustīkṣṇaḥ sugandhirdīpano mataḥ . vātaśleṣmārucighnaśca bālarakṣākaraḥ smṛta iti bhāvapra° .

tejana pu° tejayati śastramagniṃ vā tija--ṇic--lyu . 1 vaṃśe 2 muñje ca amaraḥ saṃjñāyāṃ kan . 3 śarābhidhe tṛṇe, karaṇe lyuṭ . ṅīp . 4 mūrvāyāṃ, 5 jyotiṣmatyāñca strī ṅīp . rājani° . 6 śaspe amaraḥ .

tejapatra na° tejayati tija--ṇic--ac tejaṃ patramasya . (tejapāta) khyāte vṛkṣabhede . tejapatraṃ varāṅgaṃ syāt tvacaṃ cocaṃ tathotkaṭam . tvacaṃ laghūṣṇaṃ kaṭūkaṃ svādu tiktañca rūkṣakam . pittalaṃ kaphavātaghnaṃ kaṇḍvāmārucināśanam . hṛdvastirogavātārśaḥkṛmiponasaśukrahṛt bhāvapra° .

tejala pu° tija--karaṇe kalac . kapiñjalapakṣiṇi rājani° .

tejas ta° tija--bhāve karaṇādau asun . 1 dīptau 2 prabhāve 3 parākrame 4 retasi ca medi° . 5 dehajakāntau 6 navanīte 7 vahnau ca hemaca° . 8 suvarṇe 9 majjani 10 pitte ca rājani° . sā° da° ukte sātvike adhikṣepāpamānāderasahanarūpe 11 nāyakaguṇabhede yathā
     śobhā vilāso mādhuryaṅgāmbhīryaṃ dhairyatejasī . lalitaudāryamityaṣṭau satvajāḥ pauruṣā guṇāḥ ityuddiśya adhikṣepāpamānādeḥ prayuktasya pareṇa yat . prāṇātyaye'pyasahanaṃ tattejaḥ samudāhṛtam sā° da° lakṣitam . 12 sāre rasādīnāṃ śukrāntānāṃ dhātūnāṃ yatparaṃ tejastat svalvojastadeva balamityucyute suśru° 13 prāgalbhye 14 parābhibhavasāmarthye . 15 parairanabhibhāvyatve . 16 apratihatājñatve . 17 caitanyātmake jyotiṣi . 18 strībālakādibhirmūḍhairanabhibhāvyatve . 19 satvaguṇajāte liṅgadehe . 20 hayavege . tejonāma darpāparānāmā sattvaguṇavikāraḥ prakāśako'ntaḥ nāraviśeṣaḥ . yathāha bhojarājaḥ tejonisargajaṃ nvattvaṃ vājināṃ sphuraṇaṃ rajaḥ . krodhastama iti jñeyāstrayo'pi sahajāguṇāḥ . tacca dvividham . satatotthitaṃ bhayotthitañceti . yathāha sa eva dhārāsu yojitānāñca nisargāt preraṇaṃ vinā . avacchinnamivābhāti tat tejaḥsatatītthitam . kaśāpādādighātairyat sādhvasāt sphuritantu taditi . śabdasparśatanmātra sahitādrūpatanmātrādutpanne śabdasparśarūpaguṇe 21 tṛtīye mahābhūte . yathā tṛtīyaṃ jyotirityāhuścakṣuradhyātmamucyate . adhibhūtaṃ tatorūpaṃ sūryastatrādhidaivatam bhā° āśva° uṣṇasparśavattejaḥ . taddvividham . nityamanityañca . nityaṃ paramāṇurūpam . anityaṃ kāryarūpam . punastrividham . śarīrendriyaviṣayabhedāt . śarīramādityaloke . indriyaṃ rūpagrāhakaṃ cakṣuḥ kṛṣṇatārāgravarti viṣayaścaturvidhaḥ . bhaumadivyaudaryākarajabhedāt . bhaumaṃ vahnyādikam . avindhanaṃ divyaṃ vidyudādi . bhuktānnasya pariṇāmaheturaudaryam . ākarajaṃ suvarṇādi tarkasaṃgrahaḥ sparśa uṣṇastejasastu syādrūpaṃ śuklabhākharam . naimittikaṃ dravatvantu nityatādi ca pūrvavat . indriyaṃ nayanaṃ vahnisvarṇādirviṣayomataḥ iti bhāṣāpa° . upacārāt 22 tejasvini ca . trīṇi tejāṃsi nocchiṣṭa ālabheta kadācana agniṃ gāṃ brāhmaṇaṃ caiva bhā° ānu05017 ślo° . svaparaprakāśakaṃ tejaḥ andhakāravirodhi tallakṣaṇañca śuklabhāsvararūpasamānādhikaraṇadravyatvavyāpyajātimattvam . tejaso guṇādikamagniśabde 48 pṛ° dṛśyam . sāmānādhikaraṇyaṃ hi tejastimirayoḥ kutaḥ māghaḥ . bhuktatejasaḥ kāryañca chā° u° darśitaṃ tejo'śitaṃ tredhā vidhīyate tasya yaḥ sthaviṣṭho dhātustadasthi bhavati yo madhyamaṃ sa majjā yo'ṇiṣṭhaḥ sā vāk . annamayaṃ hi saumya! mana āpomayaḥ prāṇastejomayī vāgiti ca tejobhūtañca vāyukāryamapāṃ kāraṇañca . yathoktaṃ adbhiḥ saumya! śuṅgena tejomūlamanviccha chā° śrutiḥ 23 rajoguṇe taijasaśabde dṛśyam tejasā nirvṛttaḥ aṇ tejojanye tri° . tejasaṃ + astyarthe vini . tejasvin matup masya vaḥ tejasvat . tejoviśiṣṭe tri° striyāṃ sarvatra ṅīp . taijasī tejasvinī tejasvatī . 24 vīrye ca .

tejaskara tri° tejaḥ karoti kṛ--hetvādau ṭa . tejohetau dravye striyāṃ ṅīp .

tejasya tri° tejasi sādhu yat . tejaḥsādhane yāvāmindrāvaruṇā sahasyā rakṣasyā tejasyā tanūḥ tai° sa° 2 . 3 . 13 . 1 .

tejasvat tri° tejasa + astyarthe matup masya vaḥ . tejoyukte tejasvadastu mukham taitti° 1 . 7 . 7 . 3 . striyāṃ ṅīp sā ca 2 gajapippalyāṃ śabdaratnā° 3 cavikāyāṃ ratnamālā 4mahājyotiṣmatyāṃ rājani° . atra saṃjñātvena sāntatvāt sasya padatvābhāve tejovatītyapi tatrārthe .

tejasvin tri° tejas + astyarthe vini . tejoyukte tejasvimadhye tejasvī davīyānapi gaṇyate māghaḥ . striyāṃ ṅīp . sā ca 2 jyotiṣmatīlatāyāṃ śabdara° . 3 mahājyotiṣmatīlatāyām rājani° . tejosvinī kaphaśvāsakāsā''syāmayavātahṛt . pācanyuṣṇā kaṭustiktārucivahnipradīpanī bhāvapra° .

tejita tri° tija--ṇic--kta . śāṇite tīkṣṇīkṛte amaraḥ

tejiṣṭha tri° tejasvin + atiśaye iṣṭhan vinerluki ḍidbhāvaḥ . atiśayena tejasvini . tejaṣṭhiyā tithigvasya vartanī ṛ° 1 . 53 . 8 .

tejīyas tri° tejasvin + atiśaye īsun vinerluki ḍidbhāvaḥ . atitejasvini . tejīyasāṃ na doṣāya vahneḥ sarvabhujo yathā bhāga° 10 . 33 . 29 . striyāṃ ṅīp .

tejeyu pu° raudrāśvanṛpasya putrabhede . raudrāśvasya maheṣvāsā daśāp sarasi sambhavāḥ ityupakrame . tejeyurbalavān dhīmān satyeyuścendravikramaḥ bhā° ā° 94 a° .

tejonātha tīrthabhede śivapu° dṛśyam .

tejomantha pu° tejo mathnāti mantha--aṇ . gaṇikārikāyām . ratnamā° .

tejomaya tri° tejas + pracurārthe vikāre vā mayaṭ . 1 tejaḥpracure 2 tejovikāre 3 jyotirmaye ca . striyāṃ ṅīp . tejomayī vāk iti chā° u° śrutiḥ . tasya tejomayā lokā bhavanti brahmavādinaḥ manuḥ .

tejomātrā strī tejasāṃ sattvaguṇānāṃ mātrāṃ'śaḥ . indriyeṣu bhūtānāṃ sātvikāṃśebhya eva teṣāmutpattiḥ sāṃkhyasiddhā .

tejomūrti pu° tejastejasvatī mūrtiryasya . 1 sūrye 2 teja ātmake 3 tejaḥ pracure ca tri° . sa gacchati paraṃ sthānaṃ tejomūrtipatharjunā manuḥ .

tejorūpa na° tejaḥ marvaprakāśakaṃ caitanyaṃ rūpaṃ svarūpaṃ yasya . jyotīrūpe prakāśātmake brahmaṇi aśarīraṃ vigrahavadindriyavadatīndriyam . yadasākṣi sarvasākṣi tejorūpaṃ namāmyaham brahmavai° pu° . 6 ta° . 2 tejaso rūpe ca agniśabde tadrūpaṃ darśitam .

tejovat tri° tejas + astyarthe matup masya vaḥ bā° na padatvam . tejoyukte striyāṃ ṅīp . sā ca (tejasvat) śabdoktārtheṣu . tejovatā lokagaṇena sārdham matsyapu° . agnyāvāhanamantraḥ

tejovindu pu° upaniṣadbhede upaniṣacchabde dṛśyam .

tejovṛkṣa pu° tejoyuktaḥ vṛkṣaḥ śā° ta° . kṣudrāgnimanthavṛkṣe rājani° .

tejovṛtta na° tejasaḥ vīryasyānurūpaṃ vṛttam . vīryānurūpacarite . indrāsyārkasya vāyośca yamasya varuṇasya ca . candrasyāgneḥ pṛthivyāśca tejovṛttaṃ nṛpaścaret manuḥ .

tejohvā strī tejaḥ hvayate spardhate hve--ka . tejasvinyāṃ latāyām bhāvapra° . kampillakaṃ sasindūraṃ tejohvā tutthakāhvaye suśru° .

tedanī strī devatābhede tedanīmadharakaṇṭenāpaḥ yaju° 25 . 2 . tedanīṃ devatāṃ prīṇāmi vedadī° .

tena a° tad + bā° ena . 1 taddhetunetyarthe bharataḥ . te iti na iti śabdau yatra . 2 gānāṅgabhede pu° . teneti śabdastenaḥ syānmaṅgalānāṃ pradarśakaḥ . teśabdenocyate gaurī naśabdenocyate haraḥ . tena māṅgalikaścāyaṃ śabdastena iti smṛtaḥ saṅgī° dā° .

tepa kampe, cyutau ca bhvā° ā° aka° seṭ . tepate atepiṣṭa . titepe . ṛdit . atitepat ta .

tema pu° tima--ghañ . ārdrībhāve . amaraḥ .

temana na° tima--lyuṭ . 1 ārdrīkaraṇe . karmaṇi lyuṭ . 2 vyañjane . amaraḥ . ādhāre lyuṭ ṅīp . 3 cūllībhede hemaca° .

telu pu° nṛpabhede tataḥ rājanyā° viṣaye deśe vuñ . tailavaka telunṛpaviṣaye deśe .

teva krīḍane bhvā° ā° aka° seṭ . tevate ateviṣṭa . titeve . ṛdit atitevat ta .

tevana na° teya--bhāve lyuṭ . 1 krīḍāyām . ādhāre lyuṭ . 2 kelikānane hesaca° .

taiṅa pu° tiṅāṃ vyākhyānaḥ granyaḥ añ . tiṅāṃvyākhyāne granthe

taijasa na° tejaso vikāraḥ aṇ . 1 ghṛte, 2 dhātudravyamātre ca . sāṅkhyokte 3 rajoguṇotpanne tri° . vaikāraḥ sātviko nāma taijasaḥ rājasaḥ smṛtaḥ . bhūtādistāmasaste'pi pṛthak tattvānyavāsṛjan padārthādarśadhṛtavākyam . sātvika ekādaśakaḥ pravartate vaikṛtādahaṅkārāt . bhūtādestanmātraḥ sa tāmasastaijasādubhayam sā° kā° . nanuyadi satvatamobhyāmeva sarvaṃ kāryaṃ janyate tadā kṛtamakiñcitkareṇa rajasetyata āha taijasādubhayaṃ taijasāt rājasādubhayaṃ gaṇadvayaṃ bhavati . yadyapi rajaso na kāryāntaramasti tathāpi satvatamasī svayaṃ kriyāsamarthe api na svasvakāryaṃ kurutaḥ rajastu calatayā te yadā cālayati tadā svasvakāryaṃ kuruta iti tadubhayasminnapi kārye satvatamasoḥ kriyotpādanadvāreṇāsti rajasaḥ kāraṇatvamiti na vyarthaṃ raja itita° kau° . tija niśāne ityasmādasun tena tejasā kṛtaḥ taijasaḥ rajasaśca satvatamasoḥ svasvatejakāryasamarthatvakaraṇarūpataikṣṇyakaraṇaguṇayogāt tejaḥpadābhidheyatā iti tadāśayaḥ taijasādindriyāṇyāsan śā° ti° . sattvaguṇasya prakāśakatvāt taijasamantaḥkaraṇamiti vedāntapa° . 4 tīrthabhede na° . taijasaṃ nāma tattīrthaṃ yatra tīrthehyapāṃ patiḥ . abhiṣiktaḥ suragaṇairvaruṇo bharatarṣabha! bhā° śa° 47 a° etadvyaṣṭyu pahitaṃ caitanyaṃ taijaso bhavati . tejomayāntaḥkaraṇopahitatvāt vendāntasārokte 5 caitanyabhedepu° .

taijasāvartanī strī taijasaṃ dhātudravyamāvartyate'tra ā--vṛta ṇic--ādhāre lyuṭ ṅīp . mūṣāyām . (mucī) amaraḥ

taitala pu° ṛṣibhede tataḥ tikā° apatye phiñ . taitalāyani tadapatye puṃstrī .

taitikṣa tri° titikṣā śīlamasya chatrādi° ṇa . titikṣāśīle .

taitikṣya puṃstrī° titikṣasya ṛṣibhedasya gotrāpatyaṃ gargāyañ . titikṣarṣigotrāpatye tasya chātrāḥ kaṇvā° aṇi yaño lopaḥ . taitikṣāḥ taitikṣyasya chātreṣu ba° va° .

taitira puṃstrī° taittira pṛṣo° . (titira) khage rājani° . striyāṃ ṅīṣ .

taitila pu° 1 gaṇḍakapaśau . 2 vavāditaścaturthe karaṇe na° medi° . 3 deve ca . śaktisadṛśena dānenāvādhitadharaṇītalataitilagaṇaḥ daśaku° . taitilaśabdasya kadrūśabdena samāse pūrvapadaprakṛtisvaraḥ .

taitilin pu° gotrapravartakarṣigaṇasthapravarabhede .

taittira na° tittirīṇāṃ samūha aṇ . tittirakhagasamūhe . tittira + svārthe aṇ . (titira) khagabhede puṃstrī rājani° . gaṇḍakapaśau ca medi° .

taittiri pu° kukuravaṃśyanṛpabhede . kukurasya suto dhṛṣṇurdhṛṣṇo'stu tanayastathā . kapotaromā tasyāthataittiristanayo'bhavat . hariva° 38 a° . 2ṛṣibhede . ādyaḥ kaṭhastaittiriśca vaiśampāyanapūrvajaḥ bhā° śā° 338 a° . 2 kṛṣṇayajuḥpravartake ṛṣibhede .

taittirīya pu° ba° va° tittiriṇā proktamadhīyate chaṇ . 1 tittiriprīktaśākhādhyetṛṣu svārthe ka . taittirīyakāstratrārthe . yajuḥśākhābhede . tannāmaniruktiḥ yathā . devarātasutaḥ so'pi charditvā yajuṣāṃ gaṇam . tato gato'tha munayodadṛśustān yajurgaṇān . yajūṃṣi tittirābhūtvā tallolupatayā daduḥ . taitirīyā iti yajuḥ śākhā āsan supeśalāḥ bhāga° 12 .

taintiḍīka tri° tintīḍikena saṃskṛtam kopadhatvāt aṇ . tintiḍīkasaṃskṛtavyañjanādau . tasya vikāraḥ kopadhatvāt aṇ . 2 tintiḍīkavikāre ca .

taimira timirameva aṇ . netrarogabhede airmaṃ hanyārmanaktāndhyakācān nīlīrogaṃ taimirāñjanena suśru° . taimiro rogo'styasya ṭhan taimirikaḥ . timirarogakte . na vāmayettaimirikordhavātagulmodaraplīhakṛmiśramārtān suśru° . taimirikā ivādūradarśinam kāda° .

taira na° tīre bhavaḥ aṇ . kūlatthe rājani° .

tairaṇī strī tīre namati nama--bā° ḍa tataḥ svārthe aṇ gaurā° ṅīṣ . kunīlyāṃ rāgade kṣupabhede .

tairaśca tri° tiraścāmidam tiryac aṇ + bhatvāt tiraścādeśaḥ . tiryagjātisambandhini

tairtha tri° tīrthe dīyate kāryaṃ vā vyuṣṭā° aṇ . 1 tīrthe deye 2 tīrthakārye ca tīrthāt āyasthānādāgataḥ śuṇḍikā° aṇ . tīrtharūpāyasthānādāgate dravyādau ca .

tairthaka tri° tīrthe deśe bhavaḥ dhūmā° vuñ . tīrthadeśabhave .

tairthika tri° tīrthaṃ siddhāntaniścayaṃ nityamarhati chedā° ṭhañ . 1 tīrthasiddhāntābhijñe śāstrakare kapilakaṇādādau tīrthaṃ vetti ṭhañ vā . 2 siddhābhijñe . tīrthe bhavaḥ ṭhañ . 3 tīrthabhave . tairthikābhuñjate yastu maṇināgasya bhā° va° 85 ślo° .

tairthya tri° tīrtha + caturarthyā° saṅkā° ṇya . tīrthasamīpādau .

tairyagayanika tri° tiraścāmayanaṃ satrabhedaḥ tadeva ṭhañ . satrabhede . aṣṭādaśabhirjyāyānādityaḥ saṃvatsara eva tairyagayaniko bhavati . ādityaḥ khalu śaśvadekadā ṣaṇmāsānudaṅṅeti nava cāhāni tathā dakṣiṇā śrutiḥ .

tairyagyona tri° tiryagyoneridam + aṇ . tiryagyonīnāṃ paśvādīnāṃ mambandhini sargabhede . aṣṭavikalpo daivastairyagyonaśca pañcadhā bhavati . mānuṣyaścaikavidhaḥ samāsato bhautikaḥ sargaḥ sā° kā° tairyagyonaśca pañcadhā bhavati paśumṛgapakṣisarīsṛpasthāvarātmakaḥ ta° kau° . tatra bhavaḥ aṇ . tadyonibhave . nindantyavamatā mantraṃ tairyagyonāstathaiva ca manuḥ .

taila na° tilasva tatsadṛśasya vā vikāraḥ añ . tilasarṣapādijanite snehadravyabhede . tallakṣaṇādikaṃ bhāvapra° uktaṃ yathā tilādisnigdhavastūnāṃ snehastailamudāhṛtam . tattu vātaharaṃ sarvaṃ viśeṣāttilasambhavam . atha tilatailaguṇāḥ tilatailaṃ guru sthairyavalavarṇakaraṃ saram . vṛṣyaṃ vikāśi viśadaṃ madhuraṃ rasapākayoḥ . sūkṣmaṃ kaṣāyānurasaṃtiktaṃ vātakaphāpaham . vīryeṇoṣṇaṃ himaṃ sparśe vṛṃhaṇaṃ raktapittakṛt . lekhanaṃ baddhaviṇmūtraṃ garbhāśayaviśodhanam . dīpanaṃ buddhidaṃ medhyaṃ vyavāyi vraṇamehanut . śrotrayoniśiraḥśūlanāśanaṃ laghutākaram . tvacyaṃ keśyañca cakṣuṣyamabhyaṅge bhojane'nyathā . chinnabhinnacyutotpiṣṭamathitakṣatapicciṭe . bhagnasphuṭitaviddhāgnidagdhaviśliṣṭadārite . tathābhihitamirbhugne mṛgavyāghrādi vikṣate . vastau pāne'nnasaṃskāre nasye karṇākṣipūraṇe . sekābhyaṅgāvagāheṣu tilatailaṃ praśasyate . nanu vṛṃhaṇa lekhanayoḥ kathaṃ sāmānādhikaraṇyamityata āha . rūkṣādiduṣṭaḥ pavanaḥ srotaḥ saṅkocayedyadā . raso'samyagvahan kārśyaṃ kuryādraktādyavardhayan . teṣu praveṣṭuṃsaratā saukṣmya snigdhatvamārdavaiḥ . tailaṃ kṣamaṃ rasaṃ netuṃ kṛśānāṃ tenavṛṃhaṇam . vyavāyi sūkṣmatīkṣṇīṣṇa saratvairmedasaḥ kṣayam . śanaiḥ prakurute tailaṃ tena lekhanamīritam . drutaṃ purīṣaṃ vadhnāti skhalitaṃ tatpravartayet . grāhakaṃ sārakañcāpi tena tailamudīritam . ghṛtamavdātparaṃ pakvaṃ hīnavīryaṃ prajāyate . tailaṃ pakvamapakvaṃ vā cirasthāyi guṇādhikam . sarṣapatailaguṇāḥ . dīpanaṃ sārṣapaṃ tailaṃ kaṭupākarasaṃ laghu . lekhanaṃ sparśavīryoṣṇaṃ tīkṣṇaṃ pittāsradūṣakam . kaphamedo'nilārśoghnaṃ śiraḥkarṇāmayāpaham . kaṇḍūkuṣṭhakṛmiśvitrakoṭhaduṣṭakṛmipraṇut . rājikātailaguṇāḥ tadvadrājikayostailaṃ viśeṣānmūtrakṛccha kṛt . rājikayoḥ (kṛṣṇārāī) (āraktarāī) dvayoḥ . tuvarī (torī) tailaguṇāḥ tīkṣṇoṣṇaṃ tuvarītailaṃ laghu grāhi kaphāsrajit . vahnikṛdviṣanutkaṇḍūkuṣṭhakoṭhakṛmipraṇut . medodoṣāpahañcāpi vraṇaśothaharaṃ param . atasītailaguṇāḥ atasītailamāgneyaṃ snigdhoṣṇaṃ kaphapittakṛt . kaṭupākamacakṣuṣyaṃ valyaṃ vātaharaṃ guru . malakṛdrasataḥ svādu grāhi tvagdoṣanudthanam . vastau pāne tathābhyaṅge nasye karṇasya pūraṇe . anupānavidhau cāpi prayojyaṃ vātaśāntaye . vararoḥ tailaguṇāḥ kusumbhatailamamlaṃ syāduṣṇaṃ guruvidāhi ca . cakṣurbhyāmahitaṃ balyaṃ raktapittakaphapradam . atha (khākhasa) vījatailasya guṇāḥ . tailaṃ tu khasavījānāṃ balyaṃ vṛṣyaṃ guru smṛtam . vātahṛtkaphahṛcchītaṃ svāduṣākarasaṃ ca tat . eraṇḍatailaguṇāḥ eraṇḍatailaṃ tīkṣṇoṣṇaṃ dīpanaṃ picchilaṃ guru . vṛṣyaṃ tvacyaṃ vayaḥsthāpi medhākāntibalapradam . kaṣāyānurasaṃ sūkṣmaṃ yoniśukraviśodhanam . visraṃ svādu rase pāke satiktaṃ kaṭukaṃ saram . viṣamajvarahṛdrogapṛṣṭaguhyādiśūlanut . hanti vātodarānāhagulmāṣṭhīlākaṭīgrahān . vātaśoṇitaviḍbandhavradhnaśothāmavidradhīn . āmabātagajendrasya śarīravanacāriṇaḥ . eka eva nihantāyamera ṇḍasnehakeśarī . rālatailaguṇāḥ tailaṃ sarjarasodbhūtaṃ visphoṭavraṇanāśanam . kuṣṭhapāmakrimiharaṃ vātaśleṣmāmayāpa ham . sarvatailaguṇāḥ tailaṃ svayoniguṇakṛdvāgbhaṭenākhilaṃ matam . ataḥśeṣasya tailasya guṇājñeyāsvayonivat . prātaḥ snāne vrate śrāddhe dvādaśyāṃ grahaṇe tathā . madyalepasamaṃ tailaṃ tasmāttailaṃ vivarjayet karmalocana° . ghṛtañca sārṣapaṃ tailaṃ yattailaṃ puṣpavāsitam . aduṣṭaṃ pakvatailañca tailābhyaṅge ca nityaśaḥ tithyā° ta° vāraviśeṣe tailagrahaṇaphalaṃ yathā . arke nūnaṃ dahati hṛdayaṃ kīrtilābhaśca some bhaume mṛtyurbhavati niyataṃ candraje putralābhaḥ . arthaglānirbhavati ca gurau bhārgave śokayuktastailābhyaṅgāttanayamaraṇaṃ sūryaje dīrghamāyuḥ jyo° ta° . ghṛtādaṣṭaguṇaṃ tailaṃ mardayenna tu khādayet vaidyaka° . alpe kan . tailaka svalpataile na° .

tailakanda pu° tilasyāyam aṇ tailaḥ tilasambandhī kanda iva kando'sya . tilacittapatrake vṛkṣabhede tailakandaḥ kaṭūṣṇaśca lauhadrāvakaromataḥ . mārutāpasmāraviṣaśophanāśakaraśca saḥ . rasasya bandhakārī ca dehaśuddhikarastathā rājani0

tailakalkaja pu° tailāt tilasambandhinaḥ kalkājjāyate janaḍa . tilakalkajāte (tailera kāṭa) tailakiṭṭe rājani° .

tailakāra pu° tailaṃ karoti kṛ--aṇ (telī) (kalu) iti prasiddhe varṇasaṅkare cākrike tailini . sa ca koṭakastrīgarbhe kumbhakārājjātaḥ saṅkīrṇajātibhedaḥ brahmavai° brahmakha0

tailakiṭṭa na° 6 ta° . tailamale (kāṭa) iti khyāteḥ

tailakīṭa pu° kīṭabhede rājani° .

tailakya na° tilakasya bhāvādau purohi° yak . tilakabhāve .

tailaṅga pu° śrīśailaṃ tu samārabhya coleśānmadhyabhāgataḥ . tailaṅgadeśo deveśīṃtyukte 1 deśe . 2 tatrasthe jane ba° va° . śabdaratnā0

tailacorikā strī tailaṃ corayati cura--ṇvul pṛṣo° . tailapāyikāyām (telāpokā) . pṛṣo0! tailacaurikāsūtre .

tailadrauṇī tailapūrṇā droṇī śā° ta° . kaṇṭhaparyantamajjanārthaṃ tailapūrṇe kāṣṭhādinirmite pātraviśeṣe . atrāvasthitiguṇāḥ . vātarogavyādhikuṣṭharogapaṅguvādhiryaminminagadgadahanvaṅgastambhapṛṣṭhapracalitapavanagātrakampakapāṭīgrīvābhaṅgāpatantrakṣayarudhirabhavamūtrakṛcchravastirogeṣu hitatvamiti rājabhallabhaḥ .

tailadhānya na° tailopayogi dhānyaṃ satuṣaṃ śasyam . tilo'tasī ca torī (ḍī) ca trividhaścāpi sarṣapaḥ . dvidhā rājī khasañcaiva vījaṃ kausumbhasambhavam . etāni tailadhānyānītyukteṣu tilādiṣu .

tailapaka pu° tailaṃ pivati pā--ka svārthe ka . tailapāyikākhye pakṣayukte kīṭe . tailaharaṇe tajjātiprāptirbhanunoktā yathā māṃsaṃ gṛdhrovapāṃ madgustailaṃ tailapakaḥ khagaḥ

tailaparṇaka pu° tailāktamiva parṇamasya kap . granthiparṇavṛkṣe bhāvapra° .

tailaparṇika na° tailaparṇo giribheda utpattisthānatvenāstyasya ṭhan tailāktaṃ parṇamastyasya ṭhan vā . 1 haricandane amaraḥ . tilaparṇaḥ vṛkṣa utpattisthānatvenāstyasya ṭhan . 2 candanabhede .

tailaparṇī strī tilaparṇo giristatra bhavaḥ aṇ ṅīp . 1 candane 2 śrīvāse 3 sihlake ca medi° . svārthe ka . tailaparṇikā tatrārthe . kāliyakādukūlāśca hiṅgavastailaparṇikāḥ harivaṃ° 231 a° .

tailapā strī tailaṃ pibati pā--ka . (telāpekā) kīṭabhede . rājani° .

tailapāyikā strī pā--ṇvul 6 ta° . (telāpokā) (ārasulā) kīṭabhe de amaraḥ .

tailapāyin pu° tailaṃ pibati pā--ṇini . tailapāyikākhye pakṣayukte kīṭabhede . tailahṛt tailapāyī syāt yājña° .

tailapipīlikā strī tailākteva pipīlikā . pipilīkābhede

tailapīta tri° pītaṃ tailaṃ yena āhi0parani° . pītatailake .

tailaphala pu° tailaṃ phale yasya . iṅgudīvṛkṣe rājani° .

tailabhāvinī strī tailaṃ bhāvayati vāsayati bhū--ṇini ṅīp . tailavāsake jātīpuṣpavṛkṣe rājani° .

tailamālī strī tailena mālaḥ sambandho yasyāḥ gaurā° ṅīṣ . vartikāyāṃ dīpadaśāyāṃ śabdamālā .

tailampātā strī tilasya pāto'tra ña ni° mum ca . 1 svadhāyām, 2 tadupalakṣite śrāddhe ca amaraḥ .

tailayantra pu° tailamardanārthaṃ yantram . tilādiniṣpīḍanārthe yantrabhede (kaluraghāṇi) amīmāṃsyāni śaucāni tailayantrakṣuyantrayoḥ smṛtiḥ ravirathacakraṃ ca tailayantracakravat bhramat bhāgavate 5 . 21 . 19 ślokaḥ .

tailavaka pu° telunṛpasya viṣayo deśaḥ rājanyā° vuñ . telunṛpaviṣaye deśe .

tailavallī strī tailākteva vallī . laghuśatāvaryāṃ pāraska ranigha° .

tailasādhana na° tailaṃ sādhayati surabhīkaroti sidha--ṇica sādhi--lyu . kakkole gandhadravye śbdaca° .

tailasphaṭika pu° tailāktaḥ sphaṭika iva . tṛṇamaṇau gomede hemaca° .

tailasyandā strī tailamiva syandati syanda--ac . 1 śvetagokarṇyāṃ 2 kākolyāṃ pāraskaranighaṇṭuḥ .

tailāguru pu° tailāktamivāguru . dāhāgurau rājani° .

tailāṭī strī aṭati aṭaṃ tailenāṭaṃ viṣamasyāḥ gaurā° ṅīṣ . varaṭāyāṃ tailasparśe tadviṣanāśāt tasyāḥ tathātvam .

tailāmbukā strī tailamambu iva peyamasyāḥ . tailapāyikākhye kīṭe jaṭā° .

tailika tri° tailaṃ paṇyaṃ yasya tailaṃ śilpamasya vā ṭhak . 2 tailārthaṃ tilaniṣpīḍane (kalu) khalamalinanīcatailikavihīnasattvopahatapuṃstvā vṛ° sa° 16 a° . 2 tailavikretari ca samudragāmī vandī ca tailikaḥ kūṭakārakaḥ manuḥ tilavikreturapāṅkteyamuktam .

tailin tri° tailaṃ niṣpādyatvenāstyasya ini . 1 tailakāre hemaca° . 2 tailayukte tri° . striyāṃ ṅīp ṅībantaḥ . 3 tailakīṭe rājani° 4 daśāyāṃ vartau śabdamā° .

tailiśālā strī 6 ta° . tailaniṣpīḍanārthe gṛhe (ghāṇighara) hema° .

tailīna tilānāṃ bhavanaṃ kṣetraṃ khañ . tilabhavanayogye kṣetre amaraḥ .

taivradārava tri° tīvradāruṇaidam rajatā° añ . tīvradārusambandhini striyāṃ ṅīp .

taiṣa pu° tiṣyanakṣatrayuktā paurṇamāsī aṇi yalope ṅīp . tauṣī sā'smit māse aṇ . 1 pauṣe māsi dhanuḥstharavyārabdhe śuklapratipadādidarśānte cāndre māsi amaraḥ tadīya pūrṇimāyāmeva tadyogasambhavaḥ . tiṣyaśabdena tatsamīpanakṣatrasyāpi grahaṇāt kadācit tatsambandhābhāve'pi na kṣatiḥ . 2 tadīyapaurṇamāsyāṃ strī sāsmin paurṇamāsī pā° nakṣatrayuktakālasya pūrṇimāyāmeva tadyoge sādhutvena paurṇamāsīparatvameveti bodhyam . taiṣyā nadhītapūrvāṇām āśva° śrau° 8 . 14 . 22 .

toka na° sau° tu--ka tasya nettvam . 1 aṣatye putre, duhitari ca amaraḥ . nitye toke dīdivāṃsam 2 . 2 . 11 paśve tokāya tatayāya jīvase ṛ° 10 . 35 . 12 tokena jīvaharaṇaṃ yadulūkikāyāstraimāsikasya ca padā śakaṭo'pavṛttaḥ bhāga° 2 . 7 . 28 .

tokma pu° taka ma pṛṣo° ata ottvam . haridvarṇe apakvayave amaraḥ . 2 haridvarṇe hemaca° . 3 karṇamale na° hema° . 4 meghe pu° ajayapālaḥ . 5 navaprarūḍhe yave yavāṅkure na° . prāyaṇoyasya tokmāni yaju° 19 . 13 . tokmāni navaprarūḍhayavāḥ vedadī° . patrapuṣpaphalacchāyābhūlabalkaladārubhiḥ . gandhaniryāsabhasmāsthitokmaiḥ kāmān vitanvate bhāga° 10 . 22 . 25 tīkmāḥ pallavādyaṅkurāḥ śrīdharaḥ tena 6 tadarthe'pi ca .

tokman na° taka--manin pṛṣo° ata ottvam . navavirūḍhayave 2 apatye na° nighaṇṭuḥ . bheṣajaṃ tokmabhiḥ yaju° 21 . 30 . tokmabhirlājairmahaḥsvantaḥ yaju° 21 . 42 .

toṭaka na° dvādaśākṣarapādake chandobhede . iha toṭakamambudhisaiḥ prathitam vṛ° ra° .

toḍa anādare bhvā° para° saka° seṭ . toḍati atoḍīt . ṛdit . ṇic atutoḍat ta .

toḍala na° tantrabhede .

totas avya° tu--bā° tasi . 1 kalatre 2 tvayītyarthe ca . mā vayaṃ rāyaspoṣeṇaviyauṣma toto rāyaḥ yaju° 4 . 22 . totaḥ śabdaḥ kalatravācī avyayam . totaḥ kalatre rāyo dhamāni paśavī vā padarūpeṇa tiṣṭhantu . yadvā'vyayānāmanekārthatvāttotaḥ śabdo yuṣmatparyāyaḥ . totaḥ tvayi rāyaḥ santu vedadī° .

toḍana na° tuḍa--bhāve lyuṭ . 1 bhedane 2 dāraṇe 3 hiṃsane ca .

toḍī(rī) strī tuḍa--ac gaurā° ṅīṣ vā ḍasya raḥ . svanāmakhyāte tailasādhane dhānyabhede .

tottra na° tudyade'nena tuda--karaṇe ṣṭran . gavāditāḍane daṇḍe amaraḥ .

toda pu° tuda--māve ghañ . vyathāyāṃ ratnamālā . hīnadagdhe todakaṇḍūjāḍrāni vyādhivṛddhiśca suśru° . daṃśe todakaṇḍūprādurbhāvairjānīyāt suśru° . kartari ac . 2 vyathake tri° . todo vātasya haryorīśānaḥ ṛ° 4 . 16 . 11 . todastodakaḥ bhā° .

todana na° tudyate'nena karaṇe lyuṭ . 1 tuṇḍe mukhe amaraḥ . bhāve lyuṭ . 2 vyathāyām medi° . kartari lyu . 3 vyathake tri° . kaṣāyaṃ madhuraṃ rūkṣaṃ todanaṃ kaphavātajit suśru° . 4 kṣīrivṛkṣabhede pu° . kṣīravṛkṣaphalajāmbavarājādanatīdanatindukabakuladhanvanāśmantakāśvakarṇaphalguparūṣakagāṅgerukīpuṣkaravartivilvaṣimbīprabhṛtīni . phalānvetāni śītāni kaphapittaharāṇi ca . sagrāhakāṇi rūkṣāṇi kaṣāyamadhurāṇi ca suśru° .

todaparṇī strī todaṃ todakaṃ parṇamasyāḥ gaurā° ṅīṣ . kutsite dhānyabhede . koradūṣakaśyāmākanīvāraśāntanutuvarakoddālakapriyaṅgumadhūlikānāndīmukhakuruvindagavedhukavarukatodaparṇī mukundakaveṇuyavaprabhṛtayaḥ kudhānyaviśeṣāḥ suśru° .

tomara puṃ na° tu--vic taurgato mriyate'nena mṛ--karaṇe ap . 1 hastakṣepye śalyāgre daṇḍākāre'strabhede (rāyavāṃśa) amaraḥ . tomaralakṣaṇaṃ hemā° pa° lakṣaṇasamuccaye uktaṃ yathā . auśanasadhanurvede . śukro bhagavānuvāca jamadagniṃ prati vatsa! nibodha yathāpraśnamucyamānam tatra daṇḍānvitaṃ sarvalauhaṃ veti tomaraṃ dvividhaṃ bhavati . tacca tomaraṃ sadaṇḍaṃ lakṣyāyataṃ bhavet tomaraṃ sarvāyasaṃ taktvārye prayojayet . tacca nikṛṣṭamadhyamottamaṃ bhūyastrividhaṃ pramāṇato bhavati tatra caturhastapramāṇaṃ nikṛṣṭaṃ sārdhacaturhastaṃ madhyamaṃ pañcahastapramāṇaṃ tūttamaṃ bhavati . tathā kalanāyāṃ cādyaṃ dvitīyaṃ tṛtīyaṃ ceti tridhā dvyaṅgulamadhye dvyaṅgulakalitamekaṃ syānmadhyātpūrvaṃ tryaṅgulakalitaṃ dvitīyaṃ syāt . madhyātpūrvaṃ ṣaḍaṅgulakalitasthānakalanayā tṛtīyaṃ syāt . sārdhamekaṃ nikṛṣṭaṃ, trayomadhyamaṃ ṣaḍattamaṃ kalanāyāstathā tomarāstrasya pariṇāhaḥ paraḥ ṣaḍaṅgulo bhavati sārdhapañcāṅgulo madhyamaḥ pañcāṅgulaḥ kaniṣṭha iti . trayāṇāṃ deśānāṃ trayaḥ chandāḥ . chādanāttathā āvantyomāgadho dākṣiṇātyaśceti . tatrāvantyatomaraṃ takṣaṇasaṃsthānaṃ bhavati māgadhaṃ tomaraṃ yonisaṃsthānaṃ bhavati dākṣiṇātyaṃ tomaraṃ vṛttaṃ bhavati . teṣāṃ mukhāni taddeśācchandataḥ iti ityādi . 2 navākṣarapādake chandobhede prathamaṃ sakaṃ vinidhāya jagaṇadvayañca nidhāya . kuru tomaraṃ sukhakāri phaṇirājavaktravihāri tallakṣaṇam .

tomaragraha pu° tomaraṃ gṛhṇāti graha--ac na aṇ . tomarāstragrāhiṇi .

tomaradhara pu° tomaramastraṃ dharati dhṛ--ac . vahnau śabdārthaka0

tomarikā strī tomara + saṃjñāyāṃ kan . āḍhakyām śabdara0

toya na° sau° tu--vic tave pūrtyai yāti yā ka . 1 jale 2 pūrvāṣāḍhānakṣatre ca . ūddhṛtya meghaistataḥ eva toyam māghaḥ . mṛttoyaiḥ śudhyate śodhyaṃ nadīvegena śudhyati manuḥ . pūrvāṣāḍhānakṣatrasya jaladaivatatvāt tathātvam . 3 lagnāvadhicaturthasthāne ca jyo° ta° . tatra jalasya cintanīyatvāt tathātvam .

[Page 3354a]
toyakarman na° toyena karma . tarpaṇe toyakarmaṇi cārabdherājñāmudakadānike bhā° ā° 1 a° .

toyakāma pu° toyaṃ kāmayate kama--aṇ . 1 jalavetase jaṭādharaḥ . 2 jalābhilāṣuke tri° .

toyakumbha pu° toyasya kumbha iva . śaivāle pāraskaranighaṇṭuḥ .

toyakṛcchra na° jalamātrapānarūpe māsasādhye vratabhede . yadā tu vilvāni phalāni pratyekaṃ kvathitāni māsampīyante tadā phalakṛcchrādivyapadeśaṃ labhate . yathāha mārkaṇḍeyaḥ phalairmāsena kathitaḥ phalakṛcchro manīṣibhiḥ . śrīkṛcchraḥ śrīphalaiḥ proktaḥ padmākṣairaparastathā . māsenāmamalakairevaṃ śrīkṛcchramaparaṃ smṛtam . patrairmataḥ patrakṛcchraḥ puṣpaistatkṛcchra ucyate . mūlakṛcchaḥsmṛtīmūlaistoyakṛcchro jalena tu iti . iti parṇakṛcchramekādaśavidham mitā° .

toyaḍimbha pu° toyasya ḍimbha iva . 1 meghopale karakāyāṃ hārā° .

toyada pu° toyaṃ dadāti dā + ka . 1 meghe, 2 mustake ca . 3 ghṛte na° medi° . 4 vidhinā jaladātari tri° . toyadastṛptimāptoti purā° . taddānamāhātmyaṃ bhā° śā° dānadharme yathā anne datte nareṇeha prāṇā dattā bhavantyuta . prāṇadānāddhi paramaṃ na dānamiha vidyate . annaṃ vāpi prabhavati pānīyāt kurusattama! . nīrajātena hi vinā na kiñcit saṃpravartate . annauṣadhyo mahārāja! vīrudhaśca jalodbhavāḥ . yataḥ prāṇabhṛtāṃ prāṇāḥ sambhavanti viśāmpate! . tasmāt pānīyadānāṃdvai na paraṃ vidyate kvacit . tacca dadyānnaronitya yadīcched bhūtimātmanaḥ . dhanyaṃ yaśasyamāyuṣyaṃ jaladānamihocyate . śatrūṃścāpyadhi kaunteya! sadā tiṣṭhati toyadaḥ . sarvakāmānavāptoti kīrtiñcaiveha śāśvatīm . pretya cānantyamaśnāti pāpebhyaśca pramucyate . toyado manuja vyāghra! svargaṃ gatvā mahādyute! . akṣayān samavāptoti lokānityavravīn manuriti .

toyadhara pu° toyaṃ dharati dhṛ--ac . 1 meghe medi° 2 mustake ca nīlā ivātapātyaye toyaṃ toyadharā ghanāḥ rāmā° bā° 93 a° .

toyadhāra pu° toyānāṃ dhārā yatra . 1 meghe 2 mustake ca . dhāri--bhāve ac . toyasya dhāraḥ varṣaṇam . 3 jalavarṣaṇe pu° . ghanavattoyadhāreṇa vavarṣa kanakāmbubhiḥ harivaṃ° 113 a° . 6 ta° . 4 jalasantatau strī . śarān vyasṛjatāṃ śīghraṃ toyadhārā ghanā iva bhā° vi° 32 a° . giriḥ prasravaṇa iva toyadhārā rāmā° ā° 35 sa° .

toyadhi pu° toyāni dhīyante'tra dhā--ki upa° sa° . 1 samudre jaladhiprabhṛtayo'pyatra . 3 catuḥsaṃkhyāyāñca . samantānmerumadhyāt tu tulyobhāgeṣu toyadheḥ sū° si° .

toyadhipriya na° toyadhiṃ prīṇāti prī--ka . 1 lavaṅge śabdaca° .

toyanidhi pu° toyaṃ nidhīyate'smin ni + dhā--ki upa° sa° . 1 samudre 2 catuḥsaṃkhyāyācca . pūrvāparau toyanidhī vagāhya kumā° .

toyanivī strī tīyaṃ samudrodakaṃ nīvīva yasyāḥ ārṣe na kap . 1 pṛthivyāṃ toyanīvyāḥ patiṃ bhūmerabhyaṣiñcadgajāhvaye bhāga° 1 . 15 . 38 . loke tu kap toyanīvikā tatrārthe .

toyapippalī strī toye pippalīva . (kāṃcaḍā) śākabhede lāṅgalyām amaraḥ .

toyapuṣpī strī toyena bahujaladānena puṣpāṇyasyāḥ . 1 pāṭalāvṛkṣe śabdamālā .

toyaprasādana pu° toyaṃ prasādayati phalayogena pra + sada--ṇiclyu . 1 katake (nirmālli) . phalaparatve na° ratnamālā toyaprasādakāmbuprasādakādayo'pyatra phalaṃ katakavṛkṣasya yadyambuprasādakam manuḥ .

toyaphalā strī toyapradhānaṃ phalaṃ yasyāḥ . 1 irvārau karkaṭībhede rājani° .

toyamuc pu° toyaṃ muñcati muca--kvip 6 ta° . 1 jalamuci meghe 2 mustake ca .

toyayantra na° sū° si° ukte kālajñānārthe ghaṭīyantrabhede ghaṭīyantraśabde 2781 pṛ° dṛśyam . (phoārā) iti khyāte 2 jalayantrabhede ca .

toyarāj pu° toyeṣu rājate rāja--kvip . 1 samudre yadīcchetsāgaraḥ kiñcidutsraṣṭumiha tīyarāṭ harivaṃ° 226 a° . 2 varuṇe ca

toyarāśi pu° toyānāṃ rāśiriva . 1 samudre . 6 ta° . 2 jalasamūhe ca toyarāśisambhavāpi tṛṣṇāṃ saṃvardhayati kāda° .

toyavallī strī toyasannihitasthāne vallī . 1 kāravelle (ucche) ratnamā° . svārthe ka . toyavallikāpyatra .

toyaśuktikā strī toyajātā śuktikā śā° ta° . jalaśuktikāyāṃ rājani° .

toyaśūka pu° toyasya śūka iva . śaivāle pāra° ni° .

toyasūcaka puṃstrī° toyaṃ toyavarṣaṃ sūcayati raveṇa sūcaṇvul . 1 bheke śabdārthaka° . striyāṃ jātitvāt ṅīṣ . 2 jalavarṣaṇasūcake yogabhede tri° . jalaśabde3065 pṛ° dṛśyam .

[Page 3355a]
toyavimba na° tīyotthitaṃ vimbam ardhaḍimbākāraṃ vastu . jalavimbe jaloparibhāsamāne ardhagolākāre padārthe . ayaṃ śabdaḥ toyavallīśabdāt paraṃ pāṭhyaḥ .

toyātman pu° toyamātmā svarūpaṃ yasya tatprakṛtitvāt . 1 parameśvare . yasya keśeṣu jīmūtāḥ . nadyaḥ sarvāṅgasandhiṣu kukṣau samudrāścatvārastasmai toyātmane namaḥ viṣṇustutiḥ .

toyādhāra pu° 6 ta° . 1 jalāśaye . jalāśayotsargaśabde 3075 pṛ° tadbhedādi dṛśyam . toyādhārapathāśca valkalaśikhāniṣyandarekhāṅkitāḥ śaku° .

toyādhivāsinī strī toyaṃ toyārdraṃ deśamadhivasati adhi + vasa--ṇini ṅīp . pāṭalāvṛkṣe ratnamālā .

toyeśa pu° 6 ta° . 1 varuṇe tadadhidevatāke 2 śatabhiṣānakṣatre ca . toyaṃ jalamadhidevo'sya . 3 pūrvāṣāḍhānakṣatre na° .

toraṇa puṃna° . tura--yuca ādhāre lyuṭ tolayatyanena tula--unmāne karaṇe--lyuṭ lasya ro vā . bahiḥ sthite 1 dvāre . athoccakaistoraṇasaṅgabhaṅgeti gaṇo nṛpāṇāmatha toraṇādbahiḥ māghaḥ . bhāsojjvatkāñcanatoraṇānām kumā° . tacca dvārāgre nikhātastambhoparinibaddho dhanurākāraḥ (phaṭak) iti khyātaḥ padārthaḥ . yāgādau maṇḍapādbahirdvārarūpasya toraṇasya kāṣṭhaviśeṣapramāṇādikaṃ maṇḍapaśabde dṛśyaṃ matkṛtatulādā nādipaddhatau vistaro dṛśyaḥ . 2 kandharāyāṃ na° hārā° .

toraśravas pu° aṅgiromunau .

tola puṃna° . cu° tula--karmaṇi ac . aśītirattikāmāne 1 karṣe . ekatolaṃ dvitolaṃ vā tritolaṃ vedatolakam . ito'dhikaṃ naraḥ kṛtvā prāyaścittīyate dhruvam āgamaḥ . svārthe ka . tatrārthe palaṃ tu lokikairmānaiḥ sāṣṭarattidvimāṣakam . tolakatritayaṃ jñeyam tithita° .

tolya tri° tula + unmāne karmaṇi--ṇyat . 1 tolanīye . bhāṣe ṇyat . 2 tolane na° . jīvānāṃ vayasāṃ maulye tolye varṇasya hemani līlā° .

tośa pu° tuśa--vadhe bhāve ghañ . 1 hiṃsāyām . kartari ac . 2 hiṃsake tve rāya indra! tośatamāḥ ṛ° 1 . 169 . 5 . tośatirbadhakarmā nitośayati nibarhayatīti tannāmasu pāṭhāt tośatamāḥ nāśayitṛtamāḥ bhā° . tośā vṛtrahaṇā huve ṛ° 3 . 12 . 4 . tośā bādhakau bhā° . austhāne āc .

toṣa pu° tuṣa--bhāve ghañ . santoṣe . toṣaparo hi lābhaḥ bhā° u° 39 a° .

[Page 3355b]
toṣaṇa na° tuṣa--bhāve lyuṭ . 1 santoṣe . tuṣa--ṇic bhāve lyuṭ . 2 santoṣotpādane . etāvadeva puruṣaiḥ kāryaṃ hṛdayatoṣaṇam bhā° sa° 16 a° . kartari lyu . 3 santopajanake tri° paśūn hṛdayatoṣaṇān bhā° u° 83 a° . karaṇe lyuṭ . 4 toṣasādhane striyāṃ ṅīp toṣaṇī .

toṣala na° toṣaṃ lūnāti lū--bā° ḍa . astrabhede 1 muṣale'stre kṛṣṇastoṣalamudyamya girikūṭopamaṃ balī harivaṃ° 87 a° .

taukṣika pu° dhanūrāśau dīpikā kaurpyaśabde 2278 pṛ° dṛśyam .

tautātika na° tutātabhaṭṭena nirvṛttam ṭhañ . tutātabhaṭṭakṛtaśāstre naivāśrāvi gurormataṃ na viditaṃ tautātikaṃ darśanam prabodhaca° .

tautika na° 1 muktāyāṃ 2 śuktau ca rājani° .

taudī strī viṣanāśake aoṣadhinede ghṛtakumāryām . taudī nāmāsi kanyā ghṛtācī vā asi atha° 19 . 4 . 42 .

taumbaravin pu° ba° va° . tumburuṇā kalāpyantevāsinā proktamadhīyate ini . kalāpyantevāsinā tumburuṇā proktaśākhādhyetṛṣu .

taura na° yāgabhede . saṃvatsaramaharahastaureṇa yajeta lāṭyā° śrau° 10 . 20 . 1 . dārṣadvatatārayovra tāni 10 . 18 . 10 . tatraiva .

taurayāna na° tūrṇaṃ yānamasya pṛṣo° . tūrṇagamanayukte . sa taurayāna upayāhi yajñam nirukte 5 . 25 . śrutiḥ taurayānaḥ tūrṇayānaḥ taurayāna ityapi nigamo bhavati

tauraśravasa na° toraśravasā'ṅgirasā dṛṣṭaṃ sāma aṇ . sāmabhede tauraśravase mādhyandine pavamāne tadāvapanaśruteḥ kātyā° śrau° 25 . 14 . 14 . tauraśravase sāmanī karkaḥ .

taurya na° tūrye murajādau vādye bhavam aṇ . murajādidhvanau .

tauryatriṃka na° trayaḥ parimāṇabhasya kan tauryopalakṣita trikam . samuditeṣu nṛtyagītavādyeṣu amaraḥ . vane'pi tauryatrikamārarādha tam naiṣadham . tauryatrikaṃ vṛthādyā kāmajo daśako gaṇaḥ manuḥ .

taula na° tulaiva tulā + svāṃrthe aṇ svārthikā api pratyayāḥ kvacitprakṛtito liṅgavacanānyativartante ityukteḥ daivatādivat klīvatā . mānabhede 1 tulāyām 2 unmānadaṇḍe 3 tulārāśau ca jyo° .

taulika pu° tūlyā jīvati tūlī + ṭhak . citrakare śabdamālā .

taulikika pu° tūlikayā jīvati ṭhak . citrakare hemaca° .

[Page 3356a]
taulin pu° tulaiva taulaṃ tat vidyate'sya ini . tulārāśau taulini citrāntyārdhaṃ svātiḥ pādatrayaṃ viśākhāyāḥ vṛ° saṃ° 103 a° . asya klīvatvamapi śakre tauli hutāśane'lidhanuṣī yāmye mṛgo nairṛte jyo° rātrilagnanirṇayaḥ .

taulya tri° tulayā paricchinnam ṣyañ . tulayā paricchinne trikā° . tulyameva svārthe'ṇ . 2 tulye na° .

taulvali pu° tulvalasyāpatyam iñ . tulvalārṣerapatye sarvebhya eva nipṛṇīyāditi taulvaliḥ kriyāguṇatvāt āśva° śrau° 2 . 6 . 17 abhakṣaṇamitareṣāṃ taulvaliḥ kṛtārthatvāt 5 . 6 . 24 . tataḥ iñantatvāt yūni phak taulvalyāditvāt yuvapratyayasya na luk . taulvatāyana--yūni tadapatye .

taulvalyādi pu° na taulvalibhyaḥ pā° sūtrokte yuvapratyayasya luki paryudaste śabdagaṇe sa ca gaṇaḥ pā° ga° sū° ukto yathā
     taulvali, dhāraṇi, pāraṇi, rāvaṃṇi, dailīpi, daivati, vārkali, naivaki, daivamati, daivayajñi, cāphaṭṭaki, vailvaki, vaiṅki, ānurāhati, pauṣkarasādi, ānurohati, ānuti, prādohani, naimiśri, prāḍāhati, vānghaki, vaiśīti, āsināsi, āhiṃsi, āsuri, naimiṣi, āsivandhaki, pauṣkareṇupāli, vaikarṇi, vairaki, vaihati .

tauvaraka tri° tuvaryā idam aṇ svārthe ka . tuvarīsambandhini 1 snehādau ṛte bhallātakasnehāt snehāttauvarakāttathā suśrutaḥ . svārthe aṇ . tataḥ svārthe ka . 2 tuvarake . āyuṣkaraṃ tauvarakaṃ kaṣāyaṃ kaṭupākikam . uṣṇaṃ kṛmijvarānāhamehāvartavināśanam suśrutaḥ .

tauvilikā strī oṣadhibhede . tauvilike! 'velayāvāyamailava ailayīt atha° 6 . 16 . 3 .

tauṣāyaṇa tri° tuṣasyādūradeśādi pakṣā° caturarthyāṃ phak . tuṣasyādūradeśādau .

tauṣāra tri° tuṣārasyedamaṇ . tuṣārasambandhini jale rājani° tatrāntarikṣaṃ dhāraṃ kāraṃ tauṣāraṃ haimamiti āntarikṣajalavibhāge suśrutaḥ . bhāvapra° tallakṣaṇādi uktaṃ yathā api nadyāḥ samudrānte vahnirāpaśca tadbhavāḥ . dhūmāvayavanirmuktāstauṣārākhyāṃstu tāḥ smṛtāḥ . apathyāḥ prāṇināṃ prāyo bhūruhāṇāntu tā hittāḥ . tuṣārāmbuhimaṃ rūkṣa syādvātalamapittalam . kaphorustambhakaṇṭhāgnimedogaṇḍādiroganut . nadīmārabhya samudraparyantaṃ vahnirāste tadbhavā vahnibhavāḥ dhūmāvayavanirmuktāḥ dhūmāṃśarahitā āpaḥ tauṣārākhyā ityarthaḥ .

tman pu° ātman + ālopaḥ . ātmani tmanamūrjaṃ na viśvadha kṣaradhyai ṛ° 1 . 63 . 8 . tmanamātmānam . āṅo'nyatrāpi chandasi dṛśyate pā° ityātmana ākāralopaḥ saṃjñāpūrvakasya vidheranityatvādupadhādīrghā bhāvaḥ bhā° . tmane tokāya tanayāya mṛḍa ṛ° 1 . 114 . 6 . upa tmanyā vanaspate ṛ° 1 . 188 . 10 . tmanyā ātmanā bhā° . tṛtīyāsthāne yā . aśvo ghṛtena tmanyā yaju° 29 . 10 . vanaspatiravasṛṣṭo na pāśaiḥ tmanyā 20 . 45 .

tyakta tri° tyaja--karmaṇi kta . kṛtatyāge utsṛṣṭe samujjhite amaraḥ adṛṣṭārthatyaktadravyasvīkāraḥ pratigrahaḥ śūlapāṇiḥ tyajadhātau udā° . 2 tyaktumudyate ca madarthe tyaktajīvitāḥ gītā ityuktaḥ karuṇaṃ vākyaṃ vānaraistyaktajīvitaiḥ, rāmā° ki° 54 a° .

tyaja hānau dāne ca bhvā° saka° para° aniṭ . tyajati atyākṣīt tatyāja . tyaktavyaṃ tyājyam tyāgaḥ tyaktaṃ tyaktvā tyāgī . tyajedekaṃ kulasyārthe grāmasyārthe kulaṃ tyajet . grāmaṃ janapadasyārthe ātmārthe pṛthivīṃ tyajet cāṇakyaḥ yo'tyākṣīt saṃyugaṃ bhayāt bhā° drī° 95 a° taṃ tatyājāhitaṃ putram rāmā° 2 . 36 a° . naiva nīlivarṇena kadācit tyajyate pañcata° . (śūrāḥ) madarthe tyaktajīvitāḥ gītā pratiroddhā guroścaiva tyaktāgnirvārdhuṣistathā manuḥ na mātā na pitā na strī na putrastyāgamarhati manuḥ tyājyaṃ doṣavadityeke karma prāhurmanīṣiṇaḥ . yajñadānatapaḥ karma na tyājyamiti cāpare gītā jñātisambandhibhistvete tyaktavyāḥ kṛtalakṣaṇāḥ--manuḥ catuṣpadāḥ svayūthebhyastyaktavyāḥ parabhūmiṣu vṛ° sa° 60 a° . vede tu ni° . ṇali tityāja yastityāja saci vidaṃ sakhāyam ṛ° 10 . 71 . 6 . tyāgaśca svatvadhvaṃ sānukūlavyāpāraḥ na mamedamityākāraḥ . sa ca mūrtadravyāṇāmeva bhavati amūrtajīvanāderviyojanarūpaḥ . upasargapūrvakasya tattadupasargadyotyārthayuktatyāge iti bhedaḥ .

tyajas pu° tyaja--bhāve'sun . 1 tyāge indraśca na tyajasā vi hruṇāti ṛ° 1 . 166 . 12 . tyajasā tyāgena bhā° kartariamun . 2 tyāgakartari tri° . ciddhārayātemahi! tyajaḥ ṛ° 10 . 144 . 6 . tyajo duḥkhasya varjayitṛ bhā° na taṃ tigmaṃ cana tyajo na ṛ° 8 . 47 . 7 . karaṇe asun . 3 krodhe ca krodhāt prayujyamānamāyudhaṃ mucyate iti tasya tathātvam .

tyad tri° tyaja--tyajitaniyajibhyo ḍit u° adi ḍicca . 1 prasiddhe . asya sarvanāmatayā tyadādikāryam, syaḥ tyau tye tyasmai tyasmāt tyeṣāṃ tyasmin . striyāṃ sthā tye tyāḥ . klīve tyad tyeṃ tyānīti bhedaḥ . 2 sarvadā parokṣābhidhānārhe vastuni . dve bāva brahmaṇo rūpe mūrtañcaivāmūrtañca martyañcāmṛtañca sthitañca yacca sacca tyacca . tadetanmūrtaṃ yadanyadvāyīścāntarīkṣāccaitanmartyametat sthitametat tasyaitasya mūrtasyaitasya martyasyaitasya sthitasyaitasya sata eṣa raso ya eṣa tapati satyo hyeṣa rasaḥ . athāmūrtaṃ vāyuścāntarikṣaṃ caitadamṛtametadyadetattyattasyaitasyāmūrtasyaitasyāmṛtasyaitasya yata etasya tyasyaiṣa raso ya eṣa etasminmaṇḍale puruṣastasya hyeṣa rasa ityadhidaivatam vṛ° u° . te ete dve vāva vāvaśabdo'vadhāraṇārthaḥ . dve evetyarthaḥ . brahmaṇo paramātmano rūpe rūpyate yābhyāmarūpaṃ paramabrahmāvidyādhyāropaṇābhyāṃ ke te dve . mūrtañca eva mūrtameva ca . tathā amūrtañca evāmūrtameva cetyarthaḥ . antarnītasvātmaviśeṣaṇe mūrtāmūrte dve evetyavadhāryete . kāni punastāni viśeṣaṇāni mūrtāmūrtayorityucyante . martyaṃ maraṇadharmyamṛtañca tadviparītam . sthitaṃ paricchinnaṃ gatipūrvakaṃ yat sthāsnu . yacca yātīti yadvyāpyaparicchinnaṃ sthitaviparītam . sacca sadityanyebhyo viśeṣyamāṇāsādhāraṇadharmaviśeṣavat . tacca tadviparītaṃ tyadityeva sarvadā parokṣākṣābhidhānārham . athāsūrtamathādhunā'mūrtamucyate . vāyuścāntarikṣañca yatpariśeṣitaṃ bhūtadvayaṃ etadamṛtamamūrtatvādasthitamato'virudhyamānaṃ kenacidamṛtamamaraṇadharma tadyat sthitaviparītaṃ vyāpyaparicchinnaṃ yasmādyadetadanyebhyo'prarityajyamānaviśeṣamatastyattyaditi parokṣābhidhānārhameva pūrvavat . tasyetasyāmūrtasyaitasyāmṛtasyaitasya yata etasya tyasya catuṣṭayaviśeṣaṇasyāmūrtasyaiva rasaḥ . ko'sau . ya eṣa etasminmaṇḍale puruṣaḥ karaṇātmako hiraṇyagarbhaḥ prāṇa ityabhidhīyate . yaḥ sa eṣaḥ amūrtasya bhūtadvayasya rasaḥ pūrvavat sāriṣṭhaḥ, etatpuruṣasārañcāmūrtaṃ bhūtadvayaṃ hairaṇyagarbhaliṅgārambhāya hi bhūtadvayābhivyaktiravyākṛtāttasmāttādaryāttat sāraṃ bhūtadvayam . tyasya hyeṣa raso yasmādyo maṇḍalasthaḥ puruṣo maṇḍalavanna gṛhyasāraśca bhūtadvayasya ca sādharmyam . tasmādyuktaṃ prasiddhavaddhetūpādānaṃ tyasya hyeṣa rasa iti pā° bhāṣyam sūto vā sūtaputro vā yo vā syo vā bhavāmyaham veṇī° . avyayībhāve śadarā° ac samāsāntaḥ . upatyadam .

tyadādi pu° pā° gaṇasūtrokte śabdasamūhe . sa ca gaṇaḥ tyad tad yad etad idam adas eka dvi yuṣmad asmad bhavat kim tyadādīnāmaḥ pā° atra attvabidhau dviparyantasyaiva grahaṇamiti bhāṣyakāreṣṭiḥ .

tyāga pu° tyaja--bhāve ghañ . utsarge mūrtadravyasya svatvadhvaṃsānukūlavyāpāre na mamedamityākāre . na mātā na pitā na strī na putrastyāgamarhati unmattaṃ patitaṃ klīvamavīraṃ pāparogiṇam . na tyāgo'sti dviṣantyāśca na ca dāyāpavartanam manuḥ amūrtadravyasya 2 viyogamātre ca . tyāgaśca sāttvikādibhedāt trividhaḥ . yathāha gītā niyatasya tu sannyāsaḥ karmaṇo nopapadyate . mohāttasya parityāgastāmasaḥ parikīrtitaḥ . duḥkhamityeva yat karma kāyakleśabhayāt tyajet . sa kṛtvā rājasaṃ tyāgaṃ naiva tyāgaphalaṃ labhet . kāryamityeva yat karma niyataṃ kurute'rjuna! . saṅgaṃ tyaktvā phalaṃ caiva sa tyāgaḥ sāttviko mataḥ . viśeṣaṇābhāvāt viśeṣyābhāvāt ubhayābhāvācca punarapi sāttvikastyāgaḥ trividhaḥ tathā hi phalābhisandhipūrvakakarmatyāgaḥ satyapi karmaṇi phalābhisandhityāgādekaḥ . sa ca sāttvikatvādādeyaḥ . satyapi phalābhisandhau karmatyāgāt dvitīyaḥ . sa ca duḥkhabuddhyā kṛto rājasaḥ viparyāsena kṛtastāmasaḥ iti bhedaḥ . dvividho'pi heyo bhavati . phalābhisandheḥ karmaṇaśca tyāgāt tṛtīyaḥ . sa ca karmānadhikārikartṛko nairguṇyarūpaḥ . so'pi sādhanaphalabhedena dvividhaḥ . tatra sāttvikena phalābhisandhityāgapūrvakakarmānuṣṭhānarūpeṇa tyāgena śuddhāntaḥkaraṇasyotpannavividiṣasya ātmajñānasādhanaśravaṇākhyaṃ vedāntavicārāya phalābhisandhirahitasyāntaḥkaraṇaśuddhau satyāṃ tatsādhanasya parityāgaḥ sa ekaḥ sādhanabhūto vividiṣāsannyāsa ucyate . janmāntarakṛtasādhanābhyāsaparipākādasmin janmani ādāvevotpannātmabodhasya kṛtakṛtyasya svata eva phalābhisandheḥ karmaṇaśca parityāgaḥ phalabhūtaḥ sa vidvatsannyāsa ityucyate . tyāgaprapañcarūpasyacidātmatvāvalokanāt . tyāgo hi mahatāṃ pūjyaḥ sadyo mokṣamayo yataḥ . tyāgena yuktā divamutpatanti tyāgena hīnā narakaṃ vrajanti . na tyāgināṃ duṣkaramasti kiñcit tyāgo hi sarvavyasanāni hanti śabdārthaci° dhṛtavākyam .

tyāgin tri° tyaja--ghiṇun . 1 dātari, 2 śūre, 3 varjanaśīle, 3 karmaphalatyāgini ca na dveṣṭyakuśalaṃ karma kuśalenānuṣajjate . tyāgī sattvasamāviṣṭo medhāvī cchinnasaṃśayaḥ . na hi dehabhṛtā śakyaṃ tyaktuṃ karmāṇyaśeṣataḥ . yastu karmaphalatyāgī sa tyāgītyabhidhīyate gītā ātmanastyāgināṃ caiva nivartetodakakriyā manuḥ .

tyāgiman tri° tyāgena niṣpannaṃ tyāga + iman . tyāgena nirvṛtte .

tyājya tri° tyaja + ṇyat kutvābhāvaḥ . 1 varjanīye tīre pratigrahastyājyastyājyo dharmasya vikrayaḥ prā° ta° . 2 dātuṃ yogye ca . tyājyo dṛṣṭaḥ priyo'pyāsīdaṅgulīvoragakṣatā raghuḥ . sā tvavāpyānyato garbhaṃ tyājyā bhavati pāpinī . mahāpātakaduṣṭā ca patigarbhavināśinī vyāsasa° .

traka gatau bhvā° ātma° saka° seṭ . trakate atrakiṣṭa . tatrake .

trakha gatau bhvā° para° saka° seṭ dhātupāṭhaḥ . trakhati atrakhot atrākhīt . tatrākha .

trakha gatau bhvā° para° saka° seṭ idit dhātupāṭhaḥ . traṅkhati atraṅkhīt . tatraṅkha .

traga gatau bhvā° para° saka° seṭ idit . traṅgati atraṅgīt . tatraṅga . ayaṃ divā° dhātupāṭhaḥ . traṅgyati .

traṅga puṃstrī tragi--ac . purabhede hariścandrapure saubhe udgaṅge pratimārgake trikā° .

trada ceṣṭāyāṃ bhvā° para° aka° seṭ idit . trandati atrandīt . tatranda .

trapa lajjāyāṃ bhvā° ā° aka° veṭ . trapate atrapiṣṭa atrapta trepe . ṇic vā gha° . trapayati trāpayati . ṣit trapā . kāntayā kāntasaṃyoge kimakāri navoḍhayā . atrāpi ca kriyā praśnottarā guptā na budhyate vidagdhamukha° . apekṣābhikṣāyāmapi kimapi cetastrapayati śāntiśa° .
     apa--anyato lajjāyām tasmādbalairapatrepe bhaṭṭiḥ . lajjā sāpatrapānyataḥ amaraḥ .

trapā strī trapa--bhāve aṅ . 1 lajjāyām amaraḥ . kartari ac . 2 salajje tri° . 3 kulaṭāyāṃ strī medi° . 4 kule 5 kīrtau ca śabdaca° .

[Page 3358b]
trapāka puṃstrī° trapa--āka . mlecchajātibhede uṇādi° .

trapāraṇḍā strī trapāyāṃ raṇḍā . lajjāhīnāyāṃ veśyāyāṃ jaṭā° śabdaka° bastutaḥ trapāraṇḍeti nāmadvayaṃ medinau trapāśabdasya veśyārthakatvokteḥ raṇḍāśabdasya ca tadarthaprasiddhestatsamānārthakatvaucityāt .

trapiṣṭha tri° atiśayena tṛpraḥ atiśāyane iṣṭhan priyādi° trapādeśaḥ . tṛpratare .

trapīyas tri° atiśayena tṛpraḥ īyasun trapādeśaḥ . tṛpratame striyāṃ ṅīp .

trapu na° agniṃ dṛṣṭvā trapate lajjate iva trapa--un . 1 sīsake 2 raṅge ca medi° tasya vikāraḥ aṇ trapujatunoḥ suk ca pā° suk ca . trāpuṣa tadvikāre tri° . tāmrāyaḥkāṃsyaraivyānāṃ trapuṇaḥ sīsakasya ca manuḥ . suvarṇasya malaṃ rūpyaṃ rūpyasyāpi malaṃ trapu . jñeyaṃ trapumalaṃ sīsaṃ sīsasyāpi malaṃ malam bhā° u° 38 a° .

trapukarkaṭī strī trapu iva śubhā karkaṭī . (sasā) iti khyāte latābhede .

trapuṭī strī trapa--bā0--uṭak gaurā° ṅīṣ . sūkṣmailāyām . ratnamālā .

trapula na° trapa--bā° ula . raṅge dvirūpakoṣaḥ .

trapuṣa(sa) na° trapusyāḥ (ṣyāḥ) phalam aṇ phale tasya lup . trapuṣī(sī)phale . trapusaṃ(ṣaṃ) laghu nīlañca navaṃ tṛṭklamadāhajit . svādu pittāpahaṃ śītaṃ raktapittaharaṃ param . tatpakvamamlamuṣṇaṃ syāt pittalaṃ kaphavātanut . tadvṛhanmūtralaṃ śītaṃ rūkṣaṃ pittāsrakṛcchrajit bhāvapra° .

trapu(ṣa)sa na° trapa--bā° usa(ṣa) 1 raṅge dvirūpakoṣaḥ . gaurā° ṅīṣ 2 māhendravāruṇyāṃ karkaṭībhede (sasā) latābhede . sā ca ṣītapīṣpā kāṇṇḍāluḥ bahuphalā tundilaphalā kaṇṭakaphalā sudhāvāsā ca .

trapsā strī ghanībhūtaśleṣmādau . kṛmikīṭapadakṣepairdūṣitā yatra medinī . trapsayā karṣaṇaiḥ kṣiptā vānbairvā duṣṭatāṃ vrajet . nakhadaṇḍatanūjatvaktuṣapāṃśurajomalaiḥ . bhaṣmapaṅkatraṇairvāpi pracchannā malinā bhavet trapsā ghanībhūtaśleṣma di śu° ta° .

trapsya na° ghanetaradadhani amaraṭīkāyāṃ vidyāvinodaḥ .

traya na° strī trayāṇāmavayavam ayac . tritaye 1 tritvasaṃkhyāyām vedatrayaṃ niraduhat bhūrbhuvaḥ svaritīti ca manuḥ . strītvapakṣe ṅīp . vyāghotiṣṭa sabhāvedyāmasau naraśikhitrayī māghaḥ trayo'vayavā asya ayac . 2 tritvasaṃkhyānvite tri° striyāṃ ṅīp . pratyakṣamanumānañca śāstrañca vividhāgamam . trayaṃ suviditaṃ kāryaṃ dharmaśuddhimabhīpsatāḥ manuḥ ṅīṣantaḥ ṛgyajuḥsāmarūpe 3 vedatraye tritvasaṃkhyānviteṣu ṛgādivedeṣu amaraḥ etadvidantovidvāṃsastrayīniṣkarṣamanvaham traividyebhyastavīṃ vidyāddaṇḍanītiñca śāśvatīm manuḥ . brahmā'tha puruṣo rudrastrayametat trayīmayam . sargādāvṛṅmayo brahmā sthitau viṣṇuryajurmayaḥ . rudraḥ sāmamayo'ntāya tasmāt tasyāśucirdhvaniḥ manuḥ . 4 purandhryāṃ 5 sumatau stryī viśvaḥ 6 somarājīvṛkṣe strī śabdaca° . 7 bhavānyām durgāyām . yathā ṛgyajuḥsāmabhāgena sāṅgavedagatāpi yā . trayīti paṭyate loke dṛṣṭā dṛṣṭārthasādhinīti devīpu° .

trayaḥpañcāśat strī tryadhikā pañcāśat triśabdasya traya ādeśaḥ . (tipānna) 1 tryadhikapañcāśatsaṃkhyāyāṃ 2 tatsaṃkhyānvite ca bahutve'pyekatvam . evaṃ trayodaśatrayoviṃśatitrayastriṃśat trayaścatvāriṃśat prabhṛtayaḥ tryadhikadaśādisaṃkhyāyāṃ tatsaṃkhye ye ca . iyāṃstu bhaideḥ aśītibhinne catvāriṃśadādau vā traya ādeśaḥ . tena pakṣe tricatvāriṃśādityādi tatrārthe aśītau neti tryaśītiḥ .

trayayāyya pu° trayaṃ janmatrayaṃ yāti yā--bā° āyya . janmatrayaprāpte sūnurna trayayāyyaḥ ṛ° 6 . 2 . 7 . trayayāyyo janmatrayaṃ prāptaḥ . janmatrayaṃ--smaryate . māturagre'dhijananāt dvitīyaṃ mauñjibandhanāt . tṛtīyaṃ yajñadīkṣāyā iti janmatrayaṃ smṛtamiti tādṛśaḥ putra iti bhā° .

trayastriṃśa tri° trayastriṃśat + pūraṇe ḍaṭ . tryadhikatriṃśatsaṃkhyāpūraṇe striyāṃ ṅīp .

trayastriṃśatpati pu° trayastriṃśato devānāṃ patiḥ . 1 indre hemaca° . 2 prajāpatau ca tayoḥ tryadhikatriṃśato devānāṃ patitvāt tathātvam . devānāṃ trayastriṃśattvaṃ tu
     aṣṭau vasavaḥ ekādaśa rudrā dvādaśādityā ime eva dyāvā pṛthivī trayastriṃśyau, trayastriṃ śadvai devāḥ prajāpatiścatustriṃśastadenaṃ prajāpatim śata° brā° 4 . 5 . 6 . 2 . katame te trayastriṃśadityaṣṭau vasava ekādaśa rudrā dvādaśādityāsta ekatriṃśat indraścaiva prajāpatiśca trayastriṃśāviti śata° brā° 11 . 6 . 3 . 5 . tu anyathoktā asmin pakṣe nirdhāraṇasaptamyāsamāsāt indraprajāpatiparatvam tayosteṣāṃ madhye śreṣṭhatvena patitvāttathātvamiti bodhyam . ādityāṃśca vasūṃścaiva rudrāṃścaivāśvināvapi rāmā° 3 . 20 . anyathā saṃkhyoktā .

trayastriṃśastoma pu° trayastriṃśata stromā asya pṛṣo° . yajñabhede . trayastriṃśastomena śoṇaḥ sātrāsāhaḥ pāñcālo rājā . tadetadgāthayā'bhigītam sātrāsāhe yajamāne aśvamedhena taurvaśāḥ . udīrate trayastriṃśāḥ ṣaṭsahasrāṇi varmiṇām śata° brā° 13 . 5 . 4 . 16 .

trayastriṃśin na° trayastriṃśat ṛcaḥ santyasmin ini ḍicca . trayastriṃśadṛgbhirgīyamāne sāmabhede . trayastriṃśi nāma sāma mādhyandine pavamāne bhavati taitti° 1 . 2 . 2 . 4

trayītanu pu° trayī vedā eva tanurasya . 1 sūrye halā° . svargadvāraṃ trayyā vidyāyā bhagavantaṃ trayīmayaṃ sūryamātmānaṃ yajante bhāga° 5 . 20 . 7 . tasya trayīmayatvoktāttathātvam .

trayīdharma pu° trayyā vedatrayeṇa vidhīyamāno dharbhaḥ śāka° . vaidike dharme jyotiṣṭomādau amaraḥ .

trayīmaya pu° trayyātmakaḥ mayaṭ . 1 sūrye trayītanuśabde udā° 2 trayīdharmātmake tri° . evaṃ muhūrtena catustriṃśallakṣayojanānyaṣṭaśatādhikāni sauro rathastrayīmayo'sau catasṛṣu parivartate purīṣu bhāga° 5 . 21 . 17 . trayīmayaṃ rūpamidañca śaukaram ityukte vārāhe 3 rūpe na° tadrūpavivṛtistatraiva sruktuṇḍa āsīt sruvaīśa! nāsayoriḍī dare camasāḥ karṇarandhre . prāśitramāsye grasane grahāstu te yaccarvaṇaṃ te bhagavannagnihotram . dīkṣānujanmopasadaḥ śirodharaṃ tvaṃ prāyaṇīyodayaṇīyadaṃṣṭraḥ jihvāpravargyastavaśīrṣakaṃ kratoḥ satyāvasarthyaṃ citayo'savo hi te . somastu retaḥ savanānyavasthitiḥ saṃsthāvibhedāstava deva! dhātavaḥ . satrāṇi sarvāṇi śarīrasandhayastvaṃ sarvayajñakraturiṣṭibandhanaḥ . namo namaste'khilamantradevatādravyāya sarbakratave kriyātmane bhāga° 3 . 13 . 40 . 4 parameśvare ca pu° . sa eṣa ātmātmavavatāmadhīśvarastrayīmayo dharbhamayastapomayaḥ bhāga° 2 . 4 . 19 .

trayīmukha pu° trayī mukhe'sya . vipre hemaca° .

trayodaśan tri° trayaśca daśa ca, tryadhikā vā daśa śāka° traya ādeśaḥ . 1 tryadhikadaśasaṅkhyāyāṃ 2 tatsaṃkhyānvite ca . kvacit dvādaśa māsāḥ saṃvatsarāḥ kvacit tnayodaśa māsāḥ śrutiḥ ma° ta° . tataḥ pūraṇe ḍaṭ . trayodaśa tatpūraṇe tri° jyaiṣṭhe jyeṣṭhasya kurvīta trayodaśadināt param jyo° striyāṃ ṅīp . sā ca candrasya trayodaśakalākriyātmake tithibhede sā ca smaratithiḥ tatraiva tasyotpatteḥ . trayodaśī pañcadaśī ca māghe manvādikathane baruṇena samāyuktā madhau kṛṣṇā trayodaśī vāruṇīkathane ca ti° ta° .

trayyāruṇa pu° māndhātṛvaṃśye tridharmaṇaḥ sute nṛpabhede rājña stridharmaṇaścāsīt vidvāṃstrayyāruṇaḥ sutaḥ harivaṃ° 13 a° .

trasa gatau grahe niṣedhe ca curā° ubha° saka° seṭ . trasayati te atitrasat ta .

trasa bhāse bā curā° ubha° pakṣe bhvā° para° aka° seṭ idit . triṃsayati te traṃsati atatraṃsat ta atraṃsīt .

trasa bhaye vā dibā° pakṣe bhvā° para° aka° seṭ . trasati atrāsīt atrasīt tratrāsa phaṇā° tresatuḥ tatrasatuḥ . īdit trastaḥ . tasya divāditve sārvadhātuke śyan . trasyati . trasyantī calaśapharīvighaṭṭitoruḥ māghaḥ trasatturādrisutāsasaṃbhramasvayaṃgrahāśleghasukhena niṣkriyām muhuratrasadbhirapi yatra gauravāt māghaḥ . trasyan vai jāyamānebhyaḥ bhaṭṭiḥ . tato rāmeti cakrandustresuḥ parididevire bhaṭṭiḥ kaperatrāsiṣurnādān mṛgāḥ siṃhadhvaneriva bhaṭṭiḥ . rākṣasasya na cātrāsīt pranaṣṭumayatiṣṭa ca bhaṭṭiḥ .
     ud + utkaṭatrāse . bālānuttrāsayanti ha harivaṃ° 3277 .

trasa tri° trasa--bhaye ādhāre ghañarthe ka . 1 vane trikā° . trasagatau ac . 2 jaṅgame tri° amaraḥ . trasareṇuḥ .

trasadasyu pu° māndhātṛpautrabhede . tasyāmutpādayāmāsa māndhātā dvau sutau nṛpa! . purukutsañca dharmajñaṃ mucukundañca dhārmikam . purukutsasutastvāsīt trasadasyurmahīpatiḥ harivaṃ° 12 a° .

trasana na° trasa--bhāve lyuṭ . 1 bhaye 2 udvege kartari lyu . 3 trāsayukte tri° .

trasara pu° trasa--aran . tantuvāyopakaraṇabhede (tāsanī) amaraḥ

trasareṇu pu° casaḥ calo reṇuḥ karma° . jālāntaragate bhānau sūkṣmaṃ yaddṛśyate rajaḥ . prathamaṃ tatpramāṇānāṃ trasareṇuṃ vracakṣate manūkte gavākṣāntargatasūryakiraṇeṣu 1 dodhūyamāne rajasi 2 paramāṇuṣaṭkātmakedvyaṇukatrayātmake rajasi paramāṇudvayenāṇustrasareṇustu te trayaḥ brahmavai° . jālāntaragate sūryakare dhvaṃ sī vilokyate . trasareṇustu vijñeyaḥ triṃśatā paramāṇubhiḥ iti vaidyakaparibhāṣayā 3 triṃśatparamāṇurūpe rajasi ca . 4 sūryapatnībhede strī trikā° .

trasura tri° trasa--urac . bhīrau saṃkṣiptasāraḥ .

trasta tri° trasa--ktaṃ . 1 bhīte 2 cakite . 3 śīghre na° . trastau samāsannakareṇumuktāt trastaḥ samastajanahāsakaraḥ kareṇuḥ māghaḥ jumopātmānamatrastraḥ raghuḥ .

trasnu tri° trasa--kru . bhīrau trāsaśīle amaraḥ . sītāṃ saumitriṇā tyaktāṃ sa dhrīcīṃ trastumekikās bhaṭṭiḥ atra trasnubhiryuktadhuraṃ turaṅgaiḥ raghuvaṃśakāvyam .

trā pālane adā° ā° saka° aniṭ kramadīśvaraḥ . trāte atrāta . kāntāre brāhmaṇān gāśca yaḥ paritrāti kauśikaḥ! bhā° anu° 73 a° . ārṣatvāt padavyatyayaḥ .

trāṇa na° trai--pālane bhāve lyuṭ bhāve kta tasyano vā . 1 rakṣaṇe . karmaṇi kta vā tasya naḥ . 2 rakṣite tri° 3 trāyamāṇālatāyāṃ na° medi° tatrārthe strī rājani° . na kuyādātmanastrāṇaṃ gorakṛtvā tu śuktitaḥ manuḥ .

trāta tri° trai--karmaṇi kta vā tasya natvābhāvaḥ . 1 rakṣite bhāve kta . 2 rakṣaṇe na° .

trāpuṣa tri° trapuṣā nirvṛttam aṇ suk ca . raṅgamaye pātrādau .

trāman tri° trai--pālane manin . 1 rakṣake tava trāmabhirindra! tūrvayānam ṛ° 1 . 53 . 10 .

trāyantī strī trai--sampa° bhāve kvip trāḥ tāmayati gacchati bhvā° i gatau śavṛ--ṅīp . trāyamāṇālatāyām amaraḥ . trāyantī tuvarā tiktā sarā pittakaphāpahā . jvarahṛdrogagulmāsrabhramaśūlaviṣapraṇut bhāvapra° . kalasī vṛhatī drākṣā trāyantī nimbagokṣurīḥ suśru° . svārthe ka . trāyantikā tatrārthe priyaṅgvanantāyūthikā padmatrāyantikālohatikāmbaṣṭādāḍimatvakśālaparṇīpadmatuṅgakeśaradhātakībakulaśālmalīśrīveṣṭakamocaraseṣvariṣṭānayaskṛtīrlehānāsavān kurvīṃta suśru° .

trāyamāṇa tri° trāyate trai--karmaṇi śānac . 1 rakṣyamāṇāyāṃ (bālā)khyātāyāṃ 2 latāyām amaraḥ . svārthe ka . tatrārthe strī rājani° .

trāyodaśa tri° trayodaśyāṃ bhavaṃ sandhivelā° aṇ . trayo daśībhave .

trāsa pu° trasa--bhāve ghañ . 1 bhaye trāsākulaḥ paripatan parito niketān māgha° . 2 maṇidoṣabhede ca medi° .

trāsana na° trasa--ṇic bhāve lyuṭ . 1 bhayotpādane kartari lyu . 2 bhayotpādake tri° .

tri tri° ba° va° tṝ--ḍri . trityasaṃkhyāviśiṣṭe . iti vedāstrayastrayī amaraḥ nyāyaistribhirudīraṇam kumā° tribhya eva tu vedebhyaḥ pādatrayamadaduhat manuḥ . striyāṃ gauṇye mukhye ca vibhaktau parataḥ trisrādeśaḥ . tiṃsraḥ atitrisā kaiścittu priyatrisetyudāhṛtam taccintyam trisṛbhistvamavasthābhirmahimānamudīrayan kumā° . trayāṇāṃ vede tu kvacit trīṇābhiti rūpaṃ mahi! trīṇāmavo'stu dyukṣaṃ mitrasyāryamṇaḥ ṛ° 10 . 185 . 1 .

triṃśa tri° triṃśat + pūraṇe ḍaṭ . triṃśatpūraṇe, triṃśattame triṃśāṃśakastathā rāśerbhāga ityabhidhīyate sū° si° .

triṃśaka tri° triṃśatā krītaḥ vun ḍicca . tiṃśatasaṃkhyānvitadravyeṇa krīte vastuni .

triṃśat tri° trayodaśataḥ parimāṇamasya ni° . 1 tridaśakasaṃkhyāyāṃ 2 tatsaṃkhyānvite ca . tatra saṃkhyeye nimeṣā daśa cāṣṭau ca kāṣṭhāḥ triṃśattu tāḥ kalāḥ . triṃśat kalāmuhūrtaḥ syādahorātrantu tāvataḥ triṃśaṃdvarṣo vahet kanyāṃ hṛdyāṃ dvādaśavārṣikīm manuḥ saṃkhyāyāṃ tattriṃśatā bhavenmāsaḥ sū° si° .

triṃśatka tri° triṃśatparimāṇamasya kan . 1 triṃśatparimāṇe avayave kan . 2 tatsaṃkhyāyām amāvāsyāḥ pṛthak teṣāṃ triṃśatkaṃ paricakṣate kāmanda° .

triṃśati strī triṃ śat + pṛṣo° . 1 triṃśatsaṃkhyāyāṃ 2 tatsaṃkhyeye ca . pañcakaṃ maṇḍalaṃ jayyaṃ triṃśatyāñca manīṣibhiḥ kāma0

triṃśattama tri° triṃśataḥ pūraṇaḥ tamap . 1 triṃśatsaṃkhyāpūraṇe striyāṃ ṅīp . tatastriṃśattame vyahe paṅaktiṣvatiṣṭhanta śata° brā° 10 . 4 . 2 . 23 .

triṃśatpatra na° triṃśatsaṃkhyāni patrāṇi dalāni pratipuṣpamasya . 1 kumude śabdamālā .

triṃśāṃśa pu° triṃśastriṃśatpūraṇo'ṃśaḥ . rāśestriṃśatpūraṇe bhāge ṣaṣṭikalātmake bhāge ṣaḍavargāntargatānāṃ rāśibhede teṣāmaṃśaviśeṣāṇāmadhipatayaḥ jyo° uktā yathā
     pañca pañcāhyadrivāṇā viṣame triṃśadaṃśakāḥ . māheyaśanijīvajñaśukrāṇāṃ vyutkramāt same . viṣamarāśau kujaśanigurubudhaśukrāṇāṃ pañca pañcāṣṭasaptapañcamitāstriṃśāṃśakāḥ kramāt jñeyāḥ . same rāśau vyutkramāt teṣāṃ viparyayeṇa triṃśāṃśā jñeyāḥ . yathā meṣo viṣamarāśiḥ tatra prathamāvadhipañcāṃśā bhaumasya . ṣaṣṭhāṃśamārabhya daśamāṃśaparyantaṃ pañcāṃśāḥ śaneḥ . ekādaśāṃśamārabhyāṣṭādaśāṃśaparyantamaṣṭārvaśā guroḥ . ūnaviṃśāṃśamārabhya pañcaviṃśaṃśaparyantaṃ saptāṃśā budhasya . tataḥ ṣaḍviṃśāṃśamārabhya triṃśāṃśaparyantaṃ pañcāṃśāḥ śukrasya triṃśāṃśāḥ kramāt jñeyāḥ . mithunasiṃhatulādhanuḥkumbheṣvapyevam . samarāśau vyutkramādyathā . vṛṣe prathamāṃśamārabhya pañcāṃśā bhṛgoḥ . tato dvādaśāṃśaparyantaṃ saptāṃśā budhasya, tato viṃśāṃśaparyantamaṣṭāvaṃśā guroḥ . tataḥ pañcaviṃśāṃśaparyantaṃ pañcāśāḥ kujasya triṃśāṃśāḥ . evaṃ karkakanyāvṛścikamakaramīneṣvapi vodhryāḥ . triṃśadaṃśakā ityatra vṛttau tribhāgavat pūraṇārthatā

[Page 3361b]
triṃśin tri° triṃśat pramāṇamasya ini ḍicca . triṃśatpramāṇe striyāṃ ṅīp .

trika na° trayāṇāṃ saṃghaḥ kan . 1 tritvasaṅkhyāyām 2 pṛṣṭhavaṃśādhobhāge, 3 kaṭibhāge, 4 triphalāyām (haritakyāmalakīvayasthāphalatraye) 5 trikaṭuni, (śuṇṭhopippalīmaricatraye) . vātādiṣu militeṣu triṣu kāyati kai--ka . 6 gokṣure pu° amaraḥ . 7 tripathasaṃsthāne hema° . 8 trimade guḍucīsārasaṃyuktāt trikatrayasamanvayāt . vātaraktaṃ nihantyāśu sarvarogaharantvayaḥ sukhabodhaḥ trikatrayaṃ trikaṭutrimadam triphalam ceti trayamityarthaḥ . yugaṃ sasūtkāravivartitatrikaḥ māghaḥ . vyapoḍhapārśvairapavartitatrikā kirā° . triphalā tu phalatrikam kaścidvivṛttatrikabhinnahāraḥ raghuḥ . ekaṃ dvikaṃ trikaṃ caiva catuṣakaṃ pañcakaṃ tathā harikā° . tṛtīyeṇa rūpeṇa grahaṇaṃ yasya kan pūraṇapratyayasya vā luk . 9 tṛtīyake tri° . trayaḥ adhikāḥ śulkaṃ lābho vṛddhirvā yatra śatādau 10 tryadhikalābhādiyukte śatādau . dvikaṃ trikaṃ catuṣkañca pañcakañca śataṃ sabham . māsasya vṛddhiṃ gṛhṇīyāt varṇānāmanupūrvaśaḥ manuḥ . (śatakarā tinaṭākā suda) sphigasthnoḥ pṛṣṭhavaṃśāsthnoryaḥ sandhistattrikaṃ smṛtam ityukte 11 sandhibhede na° .

trikakud pu° trīṇi kakudatulyāni śṛṅgāṇyasya kakudasya antyalopaḥ samā° . trikūṭākhye parvatabhede amaraḥ . parvata evāsya antyalopaḥ nānyatra . tatra trikakuda tadyukte tri° . 2 viṣṇāvapi pu° vā antyalopaḥ . tathaivāsaṃ trikakudo vārāhaṃ rūpamāsthitaḥ . trikakut tena vikhyātaḥ śarīrasya pramāpaṇāt bhā° śā° 344 a° . 3 daśarātrasādhye yajñabhede'pi vā antyalopaḥ . trikakudvā eṣa yajño yaddaśarātraḥ kakut pañcadaśaḥ kakudekaviṃśaḥ kakuttrayastriṃśo ya evaṃ vidvān daśarātreṇa yajate trikakuda eva samānānām tai° sa° 7 . 2 . 5 . 2 . catuṣṭomāt samūḍhvā trikakudaḥ śastram atha mahātrikakudaśca, chandomatrikakudaśca sā° śrau° 19 . 29 . 14 . yatra vā indro vṛtramahaṃstasya yadakṣyāsīttaṃ giriṃ tikakudamakarot śata° vrā° 3 . 1 . 3 . 12 . varṣiṣṭhaḥ parvatānāṃ trikakunnāma te pitā atha° 4 . 9 . 8 .

trikakubh pu° tredhā kaṃ pītamudakaṃ skubhrāti skunma kvip chāndasaḥ salopaḥ . 1 udāne vāyau udāno vai trikakṛpchandaḥ śata° brā° 8 . 5 . 2 . 4 . 2 navarātrasādhye yajñabhede . trikakubho'pyatra . trikakubadhyardhaḥ pṛṣṭhyaḥ . mahātrikakup vyūḍho navarātraḥ . samūḍhatrikakupsamūḍhaḥ āśvā° śrau° 10 . 3 . 21 navarātra ityanuvartate, nārā° catuṣṭoma trikakubavadhyardhvo'bhiplavaḥ etaiścaturbhiḥ svānāṃ śraiṣṭyakāmo yajeta . 22 etaistrikakummahātrikakupsamūḍhatrikakup catuṣṭomatrikakubbhiḥ svānāṃ śraiṣṭyakāmo yajeta . eteṣāṃ daśamo vaiśvānara eva bhavati . kāmaścaiteṣāmekaikena sambadhyate nārā° .

trikakubdhāman pu° mūrdhādhomadhyābhedena trisṛṇāṃ kakubhāṃ diśāṃ samāhāraḥ trikakub tat dhāma āśrayo yasya . viṣṇau viṣṇusa° .

trikaṭa pu° trīn vātādidoṣān kaṭati āvṛṇoti ac . gokṣuravṛkṣe śabdara° .

trikaṭu na° trayāṇāṃ kaṭurasānāṃ samāhāraḥ . militeṣu śuṇṭhīpippalīmariceṣu hema° . viśvopakulyāmaricaṃ trayaṃ trikaṭu kathyate . tryūṣaṇaṃ dīpanaṃ hanti śvāsakāsa tvagāmayān . gulmamehakaphasthaulya medaślīpadaponasān bhāvapra° .

trikaṇṭa pu° trayaḥ kaṇṭāḥ kaṇṭakā asya . 1 gokṣure 2 snuhīvṛkṣe, ca ratnamā° . (ṭeṅgarā) 3 matsyabhede śabdara° . 4 patragupte śabdaca° . vṛhatyagnidamanīduḥsparśātmake 5 dravye rājani° .

trikaṇṭaka pu° strī laghugargamatsye trikā° samā° dvi° . 2 kaṇṭakatraye strī . tataḥ parimāṇe rajatā° añ . traikaṇṭaka tatparimāṇe . trayaḥ kaṇṭakā asya . 3 gokṣurakavṛkṣe pu° hemaca° . 4 kaṇṭakatrayānvite tri° .

trikadruka pu° jyotirgaurāyurityetannāmake abhiplavāhatrike abhiplavatryahaṃ pūrvaṃ trikadrukā ityācakṣate āśva° śrau° 11 . 1 . 11 trikadrukeṣu pāhi somamindra! ṛ° 2 . 11 . 17 trikadrukeṣu jyotirgaurāyurityetannāmakeṣu ābhiplavikeṣvahaḥ syuḥ bhā° tryahārthe jyotirgaurāyuriti trikadrukāḥ kātyā° śrau° 24 . 1 . 9 trikadruka iti jyotirādīnāṃ samuditānāṃ saṃjñā saṃvyavahārārthā karkaḥ trikadrukāḥ pṛṣṭhāvalambya iti paśukāmasya āśva° śrau° . 10 . 3 . 19 .

trikarman pu° trīṇi karmāṇyasya . yajanaṃ yājanañcaiva tathā dānapratigrahau . adhyāpanañcādhyayanaṃ ṣaṭ karmā dharmabhāg dvijaḥ bhā° anu° 131 a° . ukteṣu ṣaṭsu karmasu madhye vṛttyarthayājanapratigrahādhyāpanabhinnāvṛttyarthadānejyādhyayanarūpakarmakāriṇi dvije . traividyo brāhmaṇo vidvān na cādhyayanajīvakaḥ . trikarmā triparikrānto maita eṣa smṛtaḥ dvijaḥ bhā° anu° 141 a° .

[Page 3362b]
trikaśa na° trisṛṇāṃ kaśānāṃ tadāghātānāṃ samāhāraḥ . kaśāghātatraye . kaśāghātatrikañca kaśaśabde 1834 pṛ° darśitam .

trikaśūla na° 6 ta° . vātajanye trikasthe vyathābhede . sphigasthnoḥ pṛṣṭhavaṃśāsthnoryaḥ sandhistattrikaṃ smṛtam . tatra vātena yā pīḍā trikaśūlaṃ taducyate bhāvapra° .

trikā strī tridhā kāyati kai--ka . kūpasabhīpasthe jaloddhārake tridārumaye yantrabhede kṣīrasvāmī .

trikāṇḍa pu° trīṇi kāṇḍānyasya . svargavargādikāṇḍabhūmivargādikāṇḍasāmānyakāṇḍarūpātmake nāmaliṅgānuśāsane amarasiṃhakṛte 1 koṣabhede tasyaiva śeṣabhūtastrikāṇḍaśeṣaḥ puruṣottamakṛtaḥ yathāha tadupodghāte alaukikatvādamaraḥ svakoṣe na yāni nāmāni samullilekha . vilokya tairapyadhunā pracāramayaṃ prayatnaḥ puruṣottamasya . 2 nirukte tadapi trikāṇḍaṃ taccānukramaṇikābhāṣye darśitam yathā ādyaṃ naighaṇṭukaṃ kāṇḍaṃ dvitīyaṃ naigamaṃ tathā . tṛtīyaṃ daivataṃ ceti samāmnāyastridhā mataḥ . trayāṇāṃ kaṇḍānāṃ samāhāraḥ ṅīp . trikāṇḍī 3 kāṇḍatraye strī . trīṇi kāṇḍāni pramāṇamasya mātrac dvigostasya luki kṣetraparatve ṅīp trikāṇḍī kṣetrabhaktiḥ . trikāṇḍamite rajjvādau strī ṭāp .

trikāya pu° trayaḥ kāyā asya trikaṃ duḥkhatrikametyasmāt iapādāne ac vā . buddhadeve hemaca° .

trikārṣika na° karṣāya hitam ṭhak trayāṇāṃ vātapittakaphānāṃ kārṣikam . nāgarātiviṣāmustārūpe milite auṣadhabhede rājani° .

trikāla na° trayāṇāṃ kāryakālabhūtabhaviṣyatkālānāṃ samāhāraḥ . 1 bhūtabhaviṣyadvartamānakālatraye 2 prātarmadhyāhnarūpakālatraye ca . trikālaṃ pūjayeddevīm iti tantram . trikālajñaḥ . trayaḥ kālā asya . 3 kālatrayavartini ti° . sāmpratakālaṃ bāhyaṃ trikālamābhyantaraṃ karaṇam sāṃ° kā° . karaṇasya manasaḥ trikālabuddhyādisādhanatva yathā nadīpurabhedādabhūdvṛṣṭiḥ, asti dhūmādagniriha naganikuñje, asatyupaghātake pipīlikāṇḍasañcaraṇādbhaviṣyati vṛṣṭiriti . tadanurūpāśca saṅkampābhimānādhyavasāyā bhavanti sā° kau° .

trikālajña pu° trikālavartipadārthān jānāti jñā--ka . 1 sarvajñe trikālabidādayo'pyatra . 2 bhūtabhaviṣyadvartamānakālābhijñe tri° . yuddhaṃ yathā yadā vā bhaviṣyadādiśyate trikālajñaiḥ vṛ° sa° 17 a° . trikālavettāpyubhayatra .

[Page 3363a]
trikāladarśin pu° trikālaṃ tadvartivastu paśyati dṛśa--ṇini . 1ṛṣau hārā° . 2 trikālajñe tri° pradhvaṃsinyapi kāle trikāladarśī kalau bhavati vṛ° sa° 21 a° .

trikūṭa pu° trīṇi kūṭāni śṛṅgāṇyasya . lavaṇasamudramadhyasthe laṅkāpurādhāre parvatabhede amaraḥ . tairūhe keśarikrāntatrikūṭaśikharopamā māghaḥ sa sāgaramanādhṛṣyamatikramya mahābalaḥ . trikūṭasya taṭe laṅkāṃ sthitaḥ khastho dadarśa ha rāmā° su° 2 a° . sa ākaratvenāstyasya ac . 2 tadbhave sāmudralavaṇe na° . 3 sumeṇsute kṣīrodasamudratīrasthe parvate ca tatkathā vāmanapu° sarvaratnamayaḥ śrīmān trikūṭo nāma parvataḥ . sutaḥ parvatarājasya sumerorbhāskara dyuteḥ . kṣīrodajalavīcyā yo dhautāmalaśilātalaḥ . utthitaḥ sāgaraṃ bhittvā devarṣigaṇasevitaḥ ityupakrame tasyaikaṃ kāñcanaṃ śṛṅgaṃ sevate yaddivākaraḥ . nānāpuṣpasamāyuktaṃ nānāgandhādhibāsitam . dvitīyaṃ rājataṃ śṛṅgaṃ sevate yanniśākaraḥ . pāṇḍurāmbudasaṃkāśaṃ tuṣāracayasannibham . vajrendranīlavaidūryatejobhirbhāsayan diśaḥ . tṛtīyaṃ brahmasadanaṃ prakṛṣṭaṃ śṛṅgamuttamam . na tat kṛtaghnāḥ paśyanti na nṛśaṃsā na nāstikāḥ . nātaptatapaso lokā ye ca pāpakṛto janāḥ . tasya sānumataḥ pṛṣṭhe saraḥ kāñcanapaṅkajam . kāraṇḍavasamākīrṇaṃ rājahaṃsopaśobhitam . gajohyacalasaṃkāśo madāccalitalocanaḥ . tṛṣitaḥ pātukāmo'sāyavatīrṇaśca tajjalam . saṃlīnaḥ paṅkajavane yūthamadhyagataścaran . gṛhītastena raudreṇa grāheṇāvyaktamūrtinā . garuḍastho jagannātho lokādhārastapodhana! . grāhagrastaṃ gajendraṃ taṃ tañca grāhaṃ jalāśayāt . ujjahārāprameyātmā tarasā madhusūdanaḥ . sthalasthaṃ dārayāmāsa grāhaṃ cakreṇa mādhavaḥ . mokṣayāmāsa nāgendraṃ pāpebhyaḥ śaraṇāgatam .

trikūṭalavaṇa na° trikūṭaṃ sāmudramiva lavaṇam . droṇīlavaṇe rājani° .

trikūṭavat pu° trīṇi kūṭāni santyasya matup masya vaḥ . 1 trikūṭaparvate . himavān pāripātrañca sahyaḥ suhmastrikūṭavān bhā° āśvamedhikapa° śreṣṭhaparvatakathane 43 a° .

trikūṭā strī bhairavībhede tantrasā° .

trikūrcaka na° suśrutokte śastrabhede ardhadhāraśabde 375 pṛ° dṛśyam . viśeṣeṇa bālavṛddhakumārabhīrunārīṇāṃ rājñāṃ rājaputrāṇāñca trikūrcakena visrāvayet suśru° .

[Page 3363b]
trikoṇa tri° trayaḥ koṇā yasya . trikoṭiyukte 1 padārthe vindutrikoṇavasukoṇadaśārayugmam tantre śrīcakroktau . jyotiṣokte lagnāt 2 navamapañcamasthāne na° . trikoṇaṃ navapañcamam dopi° . trikoṇagān guruścaiva paśyan pūrṇaphalapradaḥ jyo° ta° . 3 mokṣe śabdakalpataruḥ . 4 tribhuje kṣetrabhede na° . kṣetraśabde 2391 pṛ° samatrikoṇaviṣamatrikoṇādisvarūpādikamuktam . 5 kāmarūpapīṭhabhede karatoyāṃ samārabhya yāvaddikkaravāsinīm . śatayojanavistāraṃ trikoṇaṃ sarvasiddhidam kāmākhyātantram . trikoṇapadārthāśca katicit kavikalpalatāyāṃ saṃkṣipya darśitāḥ . halaharanetrakāmākhyāvahnimaṇḍalaikāravajśṛṅgāṭaśakaṭayonirūpāḥ .

trikoṇaphala na° trikoṇaṃ phalamasya . 1 śṛṅgāṭake bhāvapra° . 6 ta° . tribhujakṣetraphale lambaguṇaṃ bhūmyardhaṃ spaṣṭaṃ tribhuje phalaṃ bhavati līlā° .

trikṣāra na° trayāṇāṃ kṣārāṇāṃ samāhāraḥ . milite sarjikākṣārayavakṣāraṭaṅkaṇakṣāreṣu .

trikṣura pu° trīṇi kṣurāṇīvāgrāṇyasya . kokilākhyavṛkṣe ratnā° .

trikha na° tridhā khamākāśo'vakāśaḥ phale'tra . trapuṣe śabdaca° .

trikhaṭva na° trisṛṇāṃ khaṭvānāṃ samāhāraḥ . khaṭvātraye . tataḥ vā ṅīp . tatrārthe strī amaraḥ .

trikharva pu° sāmavedaśākhābhedādhyāyini tāmetāntrikharvā upāsate tasmātte spardhamānā na vlīyante tāṇḍyabrā° 2 . 9 . 3 . tāmetāṃ daśasaptākhyāṃ viṣṭutiṃ trikharvāḥ śākhina upāsate prayuñjate bhāṣyam .

trigaṅga avya° trisro gaṅgā nadyo yatra bahuvrīhyarthe nadībhiśca pā° avyayī° . 1 tīrthabhede . saptagaṅge trigaṅge ca indramārge ca tarpayan . sudhāṃ caiva labhet bhoktuṃ yo naro jāyate punaḥ bhā° anu° 25 a° .

trigaṇa tri° 6 ta° . 1 trivarge amaraṭīkāyāṃ nīlakaṇṭhaḥ na vādhate'sya trigaṇaḥ parasparam kirā° .

trigandhaka na° trayāṇāṃ gandhakadravyāṇāṃ samāhāraḥ . 1 trijātake tri° naighaṇṭupāraskaraḥ . trisugandhikamapyatra . trijātakaśabde dṛśyam .

trigambhīra pu° tribhirgambhīraḥ . svareṇa sattvanābhibhyāṃ trigambhīraḥ śiśuḥ śubhaḥ kāśī° 11 a° ukte śubhalakṣaṇayukte triṣu vipulo gambhīrastriṣveva ṣaḍunnataścaturhrasvaḥ ityupakrame nābhiḥ svaraḥ satvamiti pradiṣṭaṃ gambhīrametattritayaṃ narāṇām vṛ° sa° 68 a° .

[Page 3364a]
trigarta pu° trīṇi gartāni yatra . 1 jālandhare deśe hemaca° . sa ca deśaḥ vṛ° sa° 14 a° kūrmavibhāge uttarasyāmuktaḥ uttarataḥ kailāsa ityupakrame ādarśāntadvīpitrigartaturagānanāśvamukhāḥ so'syābhijanaḥ, tasya rājā vā aṇ . traigarta pitrādikrameṇa taddeśavāsini tannṛpe ca bahuṣu aṇo luk . 2 tatrārthe ba° va° . draviḍāmbaṣṭhatrigartasaurāṣṭrān vṛ° sa° 9 a° . suśarmā ca naravyāghra! trigartaḥ prasthalādhipaḥ bhā° dro° 17 a° . ārṣatvāt ekatve'pi aṇoluk . madrarājaśca balavān trigartānādhīśvaraḥ harivaṃ° 91 a° . svārthe ka . tatrārthe trikā° .

trigartaṣaṣṭha pu° ba° va° trigartaḥ ṣaṣṭho vargo yasya . 1 āyujīvisaṃghabhede sa ca saṃghaḥ si° kau° ukto yathā āhustrigartaṣaṣṭhāstu kauṇḍoparathadāṇḍikī . krauṣṭukirjālabhāliśca brahmagupto'tha jālakiḥ dāmanyāditrigartaṣaṣṭhācchaḥ pā° svārthe tebhyaḥ cha . kāṇḍoparathīya ityādi .

trigartā strī trayo yonisthā gartāḥ asyāḥ . kāmukyaṅganāyāṃ medi° . ekayonikāyā api tasyā maithunācaraṇe triyonikatulyatvāttathātvam .

triguṇa na° trayāṇāṃ sattvarajastamasāṃ guṇānāṃ samāhāraḥ . samāhṛtā vā trayo guṇāḥ, trayoguṇā asya vā . sāṃkhyamatasiddhe sāmyāvasthāpannaguṇatrayātmake 1 pradhāne . triguṇamavivekiviṣayaṃ sāmānyamacetanaṃ prasavadharmi sā° kau° triguṇaṃ trayo guṇāḥ sukhaduḥkhabhohā asyeti triguṇaṃ tadanena sukhādīnāmātmaguṇatvaṃ parābhimatamapākṛtam ta° kau° śabdasparśavihīnaṃ tadrūpādibhirasaṃyutam . triguṇaṃ tajjagadyoniranādiprabhavāpyayam viṣṇu pu° sattvarajastamasāṃ sāmyavasthā prakṛtiḥ prakṛtermahānmahato'haṅkāro'haṅkārāt pañca tanmātrāṇyubhayamindriyaṃ tanmātrebhyaḥ sthūlabhūtāni puruṣa iti pañcaviṃśatirgaṇaḥ sā° sū° sattvādīni dravyāṇi na vaiśeṣikavadguṇāḥ saṃyogavattvāt, laghutvacalatvagurutvādigharmakatvācca . teṣvatra śāstre śrutyādau ca guṇaśabdaḥ puruṣopakaraṇatvātpuruṣapaśuvandhakatriguṇātmakamahadādirajvu nirmātṛtvācca prayujyate . teṣāṃ sattvādidravyāṇāṃ yā sāmyāvasthā nyūnānatiriktāvasthā nyūnādhikabhāvenāsaṃhatāvastheti yāvat . akāryāvastheti niṣkarṣaḥ . akāryāvasthopalakṣitaṃ guṇasāmānyaṃ prakṛtirityarthaḥ . yathāśrute vaiṣamyāvasthāyāṃ prakṛtināśaprasaṅgāt sattvaṃ rajastama iti eṣaiva prakṛtiḥ sadā . eṣaiva saṃsṛtirjantorasyāḥ pāre paraṃ padam ityādismṛtibhirguṇamātrasyaiva prakṛtitvavacanācca . sattvādīnāmanugamāya sāmānyeti . puruṣavyāvartanāya guṇeti . mahadādivyāvartanāya copalakṣitāntamiti . mahadādayo'pi hi kāryasattvādirūpāḥ puruṣopakaraṇatayā guṇāśca bhavantīti . tadatra prakṛteḥ svarūpamevoktam bhāṣyam 2 sattvādiguṇayukte tri° mahāntameva cātmānaṃ sarvāṇi triguṇāni ca . viṣayāṇāṃ grahītṝṇi śanaiḥ pañcendriyāṇi ca manuḥ . tribhirguṇyate guṇa--ghañarthe ka . 3 tribhirguṇite tri° sapta vyatīyustriguṇāni tasya dināni dīnoddharaṇocitasya raghuḥ vratāya mauñjīṃ triguṇāṃ babhāra yām kumā° etacchaucaṃ gṛhasthānāṃ dviguṇaṃ brahmacāriṇām . triguṇaṃ syādvanasthānāṃ yatīnāntu caturguṇam manuḥ . trayoguṇā asyāḥ . 4 māyāyāṃ strī 5 tannāmake (hrīṃ) vījabhede ca vedādyaṃ triguṇāṃ ramāmatha vadet kāmena saṃsevitām tantrasā° śrīvidyāmantrabhedoktau 6 triśikhe triśūle triguṇaparivārapraharaṇaḥ kirā° . triguṇaḥ triśikhaḥ parivāra ākāro yasya malli° . karṇaśabde pare'sya lakṣaṇaparatve dīrthatvam triguṇau karṇau asya . triguṇākarṇa tathā lakṣaṇayukte tri0! padaistribhirvalirvaddho rāgādi tripadātha vā . utpattisthitināśeṣu rajāditriguṇā matā devīpu° 45 a° ukteḥ 7 durgāyāṃ strī .

triguṇākṛta tri° triguṇaṃ kṛtvā kṛṣṭaṃ ḍāc kṛ--kta . tridhāhalena kṛṣṭe kṣetrādau amaraḥ .

triguṇātmaka na° trayo guṇāḥ tejobannarūpā ātmāno'sya . ajñāne . guṇāśca lohitaśuklakṛṣṇāḥ ajñānakāryeṣu tejobanneṣvavāntaraprakṛtiṣu śrutiprasiddhāḥ . tathā ca kāryagatatrirūpeṇa kāraṇamapyajñānamavyaktvātmakaṃ triguṇātmakam . yadvā rajaḥsattvatamolakṣaṇāstrayoguṇāstadyuktamajñānaṃ guṇaguṇinorabhedabivakṣayā triguṇātmakaṃ bhavati .

triguṇita tri° tribhirguṇitaḥ . trirāvṛtte .

triguṇī strī trayo guṇāḥ patre'syāḥ gaurā° . vilvavṛkṣe tasya patrasya triguṇātmakatvāttathātvam . mūlaṃ dhāryaṃ triguṇyāḥ savitari viguṇe, kṣīrikāmūlamindau jyo° triguṇī śrīphalavṛkṣaḥ pramitā° .

tricakra pu° trīṇi cakrāṇyasya . aśvinīkumārayoḥ rathe . arvāṅ tricakro madhuvāhano ratho jīvāśvo aśvino yāṃtṛ sṛṣṭutaḥ ṛ° 1 . 157 . 3 .

[Page 3365a]
tricakṣus pu° trīṇi cakṣuṣyasya . trinetre śive tricakṣuḥ śambhurekastvaṃ vibhurdāmodaro'pi ca bhā° śā° 43 a° .

tricatura tri° . trayo vā catvāro vā vikalpārthe bahu° ḍac samā° . vikalpena tritvacatuṣkasaṃkhyānvite(tina vā cāra) arthe . sadyaḥ purīparisare ca śirīṣamṛdvī gatvā javāt tricaturāṇi padāni sītā sā° da° .

tricit pu° tron + agnīn cinoti sma ci--bhūte kvip . atītāgnitrayacayanakartari .

tricita pu° tribhāgotmedhābhiriṣṭākābhiḥ citaḥ . gārhapatye'gnibhede . tricitamityeke kātyā° śrau° 17 . 1 . 22 . gārhapatyaṃ kurvanti tatra ca tribhāgotsedhā iṣṭakā iti sampradāyaḥ . asmiṃśca pakṣe prathamacitiḥ lokaṃpṛṇānāṃ pūraṇaṃ mṛgyam karkaḥ . uparyeva cititrayātmakaṃ cinoti . atha yo gārhapatye'gniḥ so'syāvāṅ prāṇāḥ taṃ haike tricitaṃ cinvanti śata° brā° 7 . 1 . 2 . 15 .

trijagat na° triguṇitaṃ jagat saṃjñātvāt karmadhārayaḥ . svargamartyapātālarūpe lokatraye tasyāṃ śivastrijagato janako jananyāḥ bhāga° 8 . 8 . 19 ślo° . trijagatyapyatra strī antarāla eva trijagatyāstu dakṣiṇasyām bhāga° 5 . 26 . 6 ślo° .

trijaṭā strī trisro jaṭā yasyāḥ . 1 rāvaṇālayasthe sītāpakṣapātirākṣasībhede sītāṃ tābhiranāryābhirdṛṣṭvā saṃtarjitāṃ tadā . rākṣasī trijaṭā vṛddhā prabuddhā vākyamabravīt . evamuktāstrijaṭayā rākṣasyaḥ krodhamūrchitāḥ rābhā° 27 a° hanumānapi vikrāntaḥ sarvaṃ śuśrāva tattvataḥ . sītāyāstrijaṭāyāśca rākṣasānāñca garjitam 30 a° . sītāṃ māyeti śaṃsantī trijaṭā samajīvayat raghuḥ . 2 śive pu° . trijaṭāya triśīrṣāya triśūlāyudhapā ṇine . tryambakāya trinetrāya tripuraghnāya vai namaḥ bhā° anu° 286 . 3 visvavṛkṣe pu° . śṛṇu 1 devi! pravakṣyāmi rahasyaṃ trijaṭottamam . patraṃ brahmamayaṃ devi! adbhutaṃ varavarṇini! . śrīśailaśikhare jātaḥ śrīphalaḥ śroniketanaḥ . viṣṇuprītikaraścaiva mama prītikaraḥ sadā . brahmaviṣṇuśivāḥ patre vṛnte ca śaktirūpiṇī . vṛntamūle tu vajraṃ syāt patraṃ brahma tvidaṃ priye! . evañca trijaṭāpatrairharaṃ vā harimarcayet . kaivalyaṃ tasya tenaiva śaktipūjā viśeṣataḥ jñānabhairavītantre 6 pa° .

trijāta na° triguṇitaṃ jātaṃ sugandhidravyarūpaṃ sundaradravyaṃ saṃjñātvāt karma° . 1 tulyabhāge tvagelāpatrarūpe militesugandhidravyabhede . svārthe ka . trijātaka tatrārthe tvagelāpatrakaistulyaistrisugandhi trijātakam . nāgakeśarasaṃyuktaṃ caturjātakamucyate rājani° . elādibhiḥ samuddiṣṭaṃ trijātaṃ trisugandhikam . caturjātaṃ sanāgañcadvayaṃ vātakaphāpaham śītaṃ trijātāktamatho vimṛdya yogānurūpā guṭikāḥ prayojyāḥ vyāṣaṃ trijātakaṃ mustā viḍaṅgāmalake tathā suśru° .

trijīvā strī triṣu rāśiṣu jīvā . trayāṇāṃ rāśīnāṃ jyā3438 saṃkhyārūpe jyārdharūpe padārthe lambajyāghnatrijīvāptaḥ sphuṭo bhūparidhiḥ svakaḥ sū° si° . trijyayā gajāgnivedarāma 3438 sitayā bhaktaḥ raṅganā° . trijyādayo'pyatra . taccheṣaṃ vivareṇātha hanyāt trijyāntyakarṇayoḥ sū° si° trijyāntyakarṇayostrirāśijyādvitīyaśīghrakarṇayoḥ raṅganā° .

triṇa na° tṛṇa + pṛṣo° . tṛṇaśabdārthe śabdaratnā° . tṛṇaśabdavyutpattau rephekārasaṃyuktamavyutpannaśabdāntaramastīti ujjvalada° . utkṣiptatriṇapatraprāṃśuvihagaḥ saumyasvanaḥ pūjitaḥ varāhaḥ .

triṇatā strī triṣu sthāneṣu natā saṃjñātvāt pūrvapadāt ṇatvam . 1 dhanuṣi trikā° . 2 triṣu sthāneṣu nate tri° . asaṃjñāyāṃ na ṇatvamiti bhedaḥ . svaguṇairāphalaprāpterākṛṣya gaṇikā iva . kāmukāniva nālīkāṃstriṇatāḥ sahasā'mucan māghaḥ . veśyānāṃ madhyabhrūṣu triṣu sthāneṣu natatvāt triṇatatvaṃ śleṣe ṇanakārayorabheda ityālaṅkārikāḥ . triṇasya bhāvaḥ tal . 3 tṛṇabhāvetṛṇatve ca strī .

triṇava pu° trirāvṛttānava ḍacsamā° saṃjñātvāt ṇatvam . saptaviṃśāvṛtte sāmastomabhede . triṇavatrayastriṃśau stomau hemantaśiśirāvṛtūḥ yaju° 10 . 14 . triṇavastoma eva māmnātaḥ navabhyo hiṃkaroti sa tisṛbhiḥ sa pañcabhiḥ sa ekayā navabhyo hiṅkaroti sa ekayā sa tisṛbhiḥ sa pañcabhi, navabhyo hiṅkaroti sa pañcabhiḥ sa ekayā sa tisṛbhirvajo vai triṇava iti śrutiḥ . prathamaparyāye prathamāṃ trirgāyet madhyamāṃ pañcakṛtvaḥ uttamāṃ sakṛt, dvitīyaparyāye prathamāṃ sakṛdgāyenmadhyamāṃ tri, ruttamāṃ pañcakṛtvaḥ, tṛtīyaparyāye prathamāṃ pañcakṛtvo, madhyasāṃ sakṛ, duttamāṃ trirgāyet so'yaṃ trirāvṛttanavasaṃkhyopetatvāt triṇavako vajrasamānaḥ stomaḥ vedadī° . triṇavānyukthānekaviṃśāni pṛṣṭhāni ṣaṭtriṃśāḥ śatapathabrāhmaṇe 13 . 5 . 4 . 20 . adhyāyādi .

triṇāciketa pu° triḥkṛtvaścito nāciketo'gniryena pṛṣo° saṃjñātvāt ṇatvam . adhyaryubhede chāyātapau brahmavido vadanti pañcāgnayo ye ca triṇāciketāḥ iti śrutiḥ triṇāciketaḥ pañcāgnistrisuparṇaḥ ṣaḍaṅgavit manuḥ .

trita pu° 1466 . 67 pṛ° ekataśabdokte āptye 1 devabhede brahmaṇo mānasaputrarūpe 2 ṛṣibhede ca triṣu kṣityādisthāneṣu tāyamānaḥ tāya--ḍa . triṣu vistrīrṇatame 3 prakhyātakīrtau ca tri° . yasya trito vyojasā vṛtraṃ viparvamardayat ṛ° 1 . 187 . 1 .

tritakṣa na° strī trayāṇāṃ takṣṇāṃ samāharaḥ ac samā° takṣṇāṃ tritaye . strītve vā ṅīp .

tritaya na° strī trayāṇāmavayavaḥ trayo'vayavā yeṣām vā tayap .. trayaśabdārthe 1 tritvasaṃkhyāyām brahmahatyāvrataṃ vāpi vatsaratritayaṃ caret yājña° udūḍhalokatritayena sāmpratam māghaḥ . varamāpa sa diṣṭapiṣṭapatritayānanyasadṛgguṇodayām naiṣa° . striyāṃ ṅīp . 2 tatsaṅkhyānvite tri° . patiśvaśuratā jyeṣṭhe patidevaratānuje . itareṣu ca pāñcālyāḥ tritayaṃ tritayaṃ triṣu udbhaṭaḥ . tritayaṃ jñānamayena cakṣuṣā raghuḥ . praṇavavyāhṛtibhyāṃ ca gāyatryā tritaye na ca . upāsyaṃ paramaṃ brahma ātmā yatra pratiṣṭhitaḥ yo° yājña° .

tritāpa na° trayāṇāṃ tāpānāṃ samāhāraḥ . ādhyātmikādhibhautikādhidaivikarūpe duḥkhatraye .

tridaṇḍa na° trayāṇāṃ daṇḍānāṃ samāhāraḥ . 1 caturaṅgulagobālaveṣṭanādanyonyasaṃbaddhe yaterdaṇḍatraye . 2 vāṅmanaḥkāyadaṇḍatraye ca . tadasyāstrīti ac . 3 saṃnyāsāśrame pu° . tridaṇḍiśabde dṛśyam . yastvasaṃhataṣaḍvargaḥ pracaṇḍendriyasārathiḥ . jñānavairāgyarahitastridaṇḍamupajīvati bhāga0

tridaṇḍin pu° tridaṇḍamastyasya ini . santyāsāśrame . vāgdaṇḍo'tha manodaṇḍaḥ kāyadaṇḍastathaiva ca . yasyaite nihitā buddhau tridaṇḍīti sa ucyate . tridaṇḍametannikṣipya sarvabhūteṣu mānavaḥ . kāmakrodhau tu saṃyamya tataḥ siddhiṃ niyacchati manuḥ . tridaṇḍagrahaṇādeva pretatvaṃ naiva jāyate . ahanyekādaśe prāpte pārvaṇantu vidhīyate likhi° saṃ° tasyāpi pārvaṇaṃ śrāddhaṃ vihitam .

tridalā strī troṇi trīṇi dalāni pratipatraṃ yasyāḥ . (golāliyā) 1 godhāpadolatāyām jaṭā° . 2 vilvavṛkṣe pu° .

tridalikā strī trīṇi dalāni pratipatre'syāḥ kap kāpi ata ittvam . carmakasālatāyāṃ śabdaca° .

[Page 3366b]
tridaśa pu° trisro daśā janmasattāvināśākhyā na tu vṛddhi pariṇāmakṣayā martyānāmiva yasya, trīn tāpān daśati vā daśa--ghañarthe saṃjñāyāṃ kartari ko vā . 1 deve amaraḥ . atha vā tryadhikāstrirāvṛttāśca daśa parimāṇameṣāṃ ḍac samā° śāka° adhikāvṛttaśabdalopaḥ ekasyaiva triśabdasya tantratayoccāraṇāt ubhayārthaparatvam . trayastriṃśanmukhyagaṇavatsu 2 deveṣu ayameva pakṣaḥ śrutyanuguṇaḥtrī ca daśa ceti chāndogye'bhihitvāt tryadhikāvṛttaparatādyotanatārthaṃ trī ceti dvivacanāntatayā nirdeśaḥ . te ca devāḥ arkā dvādaśa, rudrā ekādaśa, vasavo'ṣṭau, aśvinau dvāviti . aśvinīkumārau vihāya indraḥ prajāpatiśceti vā dvābhyāṃ pakṣāntare saṃkhyāpūraṇaṃ traystriṃśatpatiśabde mūlaṃ dṛśyam tasmin maghonastridaśān vihāya kumā° . tridaśairdiśe namaḥ māghaḥ . tisro daśā jāgradādyavasthā yasya . 2 jīve tridaśādhyakṣaśabde dṛśyam .

tridaśaguru pu° 6 ta° . vṛhaspatau . dhūmābhe'nāvṛṣṭistridaśagurau nṛpabadho divā dṛṣṭe vṛ° sa° 8 a° .

tridaśagopa pu° tridaśo devabheda indraḥ gopo rakṣako'sya tasya varṣābhavatvāt . indragopakīṭe śraddadhe tridaśagopamātrake raghuḥ .

tridaśadīrghikā strī 6 ta° . gaṅgāyāṃ hemaca° . tridaśavāpyādayo'pyatra

tridaśapati pu° 6 ta° . indre tridaśeśvarādayo'pyatra .

tridaśamañjarī strī tridaśapriyā mañjarī yasya saṃjñātvāt na kapa . tulasyām rājani° .

tridaśavadhū strī 6 ta° . apsaraḥsu tridaśavanitādayo'pyatra kailāsasya tridaśabanitādarpaṇasyātithiḥ syāḥ megha° .

tridaśavartman na° 6 ta° . nabhasi śabdārthaci° .

tridaśasarṣapa pu° tridaśapriyaḥ sarṣapaḥ . 1 devasarṣape sarṣapabhede naigha° pāraskaraḥ

tridaśāṅkuśa pu° 6 ta° vaje śabdārthacintāmaṇiḥ .

tridaśācārya pu° 6 ta° . vṛhaspatau halāyu° .

tridaśādhipa pu° 6 ta° . śakre .

tridaśādhyakṣa pu° viṣṇau tripadastridaśādhyakṣaḥ viṣṇusa° . asya vyutpattirbhāṣye darśitā yathā guṇāveśena saṃjātāstisro daśā apasthājāgradādayastāsāmadhyakṣa iti tridaśādhyakṣaḥ . tridaśānāṃ vā'dhyakṣaḥ svāmī .

tridaśāyana pu° tridaśānāmayanaṃ yatra . viṣṇau nārāyaṇāyātmabhavāyanāya lokāyanāya tridaśāyanāya hariraṃ 154 a° .

tridaśāyudha na° 6 ta° . 1 vajre trikāṇḍa° . 2 indradhanuṣi ca . atha nabhasya iva tridaśāyudham kanakapiṅgataḍidguṇasaṃyutam raghuḥ .

tridaśāri 6 ta° . asure śabdaratnā° .

tridaśālaya pu° 6 ta° . 1 svarge amaraḥ . 2 sumeruparvate halāyu0

tridaśāvāsa pu° 6 ta° . 1 svarge halā° . 2 sumeruparvate ca .

tridaśāhāra 6 ta° . amṛte sudhāyāṃ halāyu° .

tridaśeśvara pu° 6 ta° . 1 indre 2 durgāyāṃ strī ṅīp . surāhvāstridaśā devā nandinī dundubhirmatā . teṣāñca nandinī nandī īśatvāt tridaśeśvarī devīpu° 45 a° .

tridinaspṛś pu° tridinaṃ spṛśati spṛśa--kvin . 1 tryahasparśe kṣayāhe avamadinabhede yathā tithyantadvayameko dinavāraḥ spṛśati yatra tadbhavatyavamadinam . tridinaspṛk dinatrayasparśanādahnaḥ iti jyo° ta° . ayanaśabde 431 pṛ° tadānayanādi dṛśyam . asya kvinnantatvāt jhali padānte ca kutvam .

tridiva pu° trayo brahmādayo dīvyantyatra ghañarthe ādhāre ka, tridhā sattvādibhedena dīvyanti prakāśante'tra diva--ka vā tṛtīyā dyauḥ vṛttiviṣaye saṃkhyāśabdasya pūraṇārthatvāt pṛṣo° . lokāt puṃstvam . 1 svarge, amaraḥ 2 ākāśe, hemaca° . 3 nabhasi 4 sukhe na° śabdārthaci° . 5 nadībhede strī medi° . na hīṣṭamasya tridive'pi bhūpateḥ . tridivastheṣvapi nispṛho'bhavat . devādināma tridive'pi yasya raghuḥ . amūṃ kila tvaṃ tridivādavātaraḥ māghaḥ .

tridivādhīśa pu° 6 ta° . 1 indre hema° 1 devamātre ca . tridiveśvarādayo'pyatra .

tridiveśa pu° 6 ta° . 1 deve amaraḥ .

tridivodbhavā strī tridiva ubhavo yasyāḥ . 1 sthūlailāyāṃ rājani° . 2 gaṅgāyāñca . 3 svargabhavamātre tri° .

tridivaukas pu° tridiva aoko yasya . 1 deve amaraḥ . yasyāsyena sadāśnanti havyāni tridivaukasaḥ manuḥ pṛṣo° tridivaukaso'pi tatrārthe .

tridṛś pu° tisraḥ dṛśo'sya trīṇi bhūtādīni paśyati vā dṛśa--kartari kvip vā . 1 trinayane śive hemaca° .

tridoṣa na° trayāṇāṃ doṣāṇāṃ vātapittakaphajānāṃ samāhāraḥ . 1 vātapittakaphajadoṣatraye trayī doṣāhetutvena yatra . 2 tridoṣaje rogabhede tridoṣajaśabde dṛśyam .

tridoṣaja tri° tridoṣāt jāyate jana--ḍa . doṣatrayajāte vātādisannipātaje rogabhede cirajvare bātakapholvaṇe vā tride ṣaje vā daśamūlamiśraḥ . kirātatiktādigaṇaḥ prayojyaḥ śuddhyarthine vā trivṛtāvimiśraḥ cakrada° . asya pūrvarūpaṃ sarvaliṅgasamavāyaḥ bhāvapra° . jvaraśabde dṛśyam .

tridhanvan pu° sudhanvanaḥ putrabhede sudhanvanaḥ sutaścāsīt tridhanvā ripumardanaḥ . rājñastridharmaṇaścāsīdvidvāṃstrayyāruṇaḥ sutaḥ harivaṃ° 12 a° .

tridhā avya° tri + prakāre dhāc . triprakāre . ekaikamūrtirbibhide tridhā sā kumā° . jñānaṃ karma ca kartā ca tridhaiva guṇabhedataḥ gītā .

tridhātu pu° trīn dharmārthakāmān dadhāti puṣṇāti dhā--tun . 1 gaṇeśe trikā° . samā° dviguḥ . 2 dhātu traye na° .

tridhāman pu° trīṇi dhāmāni bhūrādīni sthānāni, tejāṃsi sattvādīni vā yasya . 1 śive, 2 viṣṇau, 3 agnau ca . śabdārthakalpataruḥ . samāhāradviguḥ . 4 dhāmatraye na° strī strītvapakṣe vā ṅīp . sa evoktaścakramidaṃ trinābhisaptāśvayuktaṃ vahate vai tridhāma bhā° ānu° 158 a° . tridhāmānaṃ japaṃstatra smaran viṣṇuṃ sanātanam harivaṃ° 271 a° . 6 ta° . 5 trisaṃkhyānvite tri° tāti ca katicit saṃkṣipya triguṇīkṛtasarvāṅgī cidrūpā śivagehinī . prasūte ityupakrame tripuṣkaraṃ svarān devīrbrahmādīnāṃ trayaṃ trayam . vahnikālatrayaṃ śaktitrayaṃ vṛttitrayaṃ mahat . nāḍītrayaṃ trivargaṃ sā yadyadanyat tridhāma tat śā° ti° uktāni . anyānyapi tritvasaṃkhyānvitāni ekādiśabde dṛśyāni .

tridhāmūrti pu° tridhā mūrtirasya . brahmaviṣṇumaheśarūpamūrtitrayānvite parameśvare .

tridhāra tri° tisro dhārā agrāṇi, triṣu sthāneṣu vā dhārāḥ pravāhā asya asyā vā . 1 dhārātrayānvite 2 gaṅgāyāṃ strī tasyāḥ svargamartya pātāleṣu dhārāsattvāt tathātvam 2 snuhīvṛkṣe ca śabdārthaci° . tasya agratrayavattvāt tathātvam .

tridhāraka pu° trisro dhārā agrāṇyasya kap saṃjñāyāṃ kan vā . guṇḍatṛṇe rājani° .

tridhārasnuhī strī triṣu bhāgeṣu dhārā yasyāḥ karma° . (tekāṃṭāsiju) snuhībhede rājani° .

tridhāviśeṣaḥ pu° tridhā triprakāro viśeṣaḥ . sūkṣmāditrayarūpe viśeṣe sūkṣmā mātāpitṛjāḥ saha prabhūtaiḥ tridhā viśeṣāḥ syuḥ sāṃ° kā° . sūkṣmaśarīramekaḥ mātā pitṛjo dvitīyaḥ mahābhūtāni tṛtīvo viśeṣaḥ . teṣāṃ madhye sūkṣmāniyatāḥ mātāpitṛjā nivartante kīṭāntā vā bhasmāntā vā viḍantā veti ta° kau° .

tridhāsarga pu° trikāraḥ sargaḥ . 1 bhūtādisarge . aṣṭavikalpo daivastairyagyonaśca pañcadhā bhavati . mānuṣaścaikavidhaḥ samāsato'yaṃ tridhāsargaḥ sāṃ° kā° . brāhmaḥ prājāpatyaḥ aindraḥ paitraḥ gāndharvaḥ yākṣaḥ rākṣasaḥ paiśāca ityaṣṭavikalpo daivaḥ sargaḥ . paśumṛgapakṣisarīsṛpasthāvarā iti pañcavidhastairyagyonaḥ sargaḥ . mānuṣyaścaikavidhaḥ brāhmaṇādyavāntarajātibhedāvivakṣayā saṃsthānasya caturṣvapi varṇeṣvaviśeṣāt sā° ta° kau° .

trinayana pu° trīṇi nayanāni yasya pūrvapadāt saṃjñāyāmagaḥ pā° ṇatve prāpte kṣubhrā° pāṭhāt na ṇatvam . 1 mahādeve yogyasya trinayanalocanārciḥ śobhāṃ śubhratrinayanavṛṣotkhātapaṅkopameyām māghaḥ . 2 pārvatyāṃ strī locanatrayasaṃyuktāṃ pūrṇendusadṛśānanām taddhyāne tasyā netratrayokteḥ . 3 locanatrayayukte tri° bibhrāṇāṃ viṃśadaprabhāṃ trinayanāṃ vāgdevanāmāśraye mātṛkāsarasvatīdhyānam . trinetratrilocanādayo'pyatra . iyāṃstu bhedaḥ trinetraśabdasya mahādevaparatve saṃjñātvāt pūrvapadāt ṇatve prāpte girinadyā° vā natvam . anyatra na ṇatvamiti . śivasya tṛtīyanetrāvirbhāvakathā bhā° anu° 10 140 . yathā
     sevantī himavatpārśvaṃ harapārśvamupāgamat . tataḥ smayantī pāṇibhyāṃ narmārthaṃ cārudarśanā . haranetre śubhe devī sahamā sā samāvṛṇot . saṃvṛtābhyāntu netrābhyāṃ tamo bhūtamacetanam . nirhomaṃ nirvaṣaṭkāraṃ jagadvai sahasā'bhavat . janaśca vimanāḥ sarvo bhayatrāsasamanvitaḥ . nimīlite bhūtapatau naṣṭasūrya ivābhavat . tato vitimiro lokaḥ kṣaṇena samapadyata! jvālā ca mahatī dīptā lalāṭāttasya niḥsṛtā . tṛtīyañcāsya sambhūta netramādityasannibham ityupakrame umovāca bhagavān sarvabhūteśa! śṛlapāṇe! mahāvrata! saṃśayo me mahān jātastanme vyākhyātumarhasi . kimarthaṃ te lalāṭe vai tṛtīyaṃ netramutthitam . kimarthañca girirdagdhaḥ sapakṣigaṇakānanaḥ . kimarthañca punardeva! prakṛtisthastvayā kṛtaḥ . tathaiva drumasaṃcchannaḥ kṛto'yaṃ tu pitā mama maheśvara uvāca . netre me saṃvṛte devi! tvayā bālyādanindite . naṣṭālokastathā lokaḥ kṣaṇena samapadyata . naṣṭāditye tathā loke tamobhūte nagātmaje! . tṛtīyaṃ locanaṃ dīptaṃ sṛṣṭaṃ me rakṣatā prajāḥ . tasya cākṣṇo mahattejo yenāyaṃ mathito giriḥ . tvatpriyārthacca me devi! prakṛtisthaḥ punaḥ kṛtaḥ . durgāyāḥ trinayanāśabdavācyatve heturdevīpu° 45 a° ukto yathā
     pakṣiṇāṃ cottaraṃ lokaṃ tathā brahmāyanaṃ param . nayaṃ sammārgadharmatvaṃ dṛṣṭau trinayanā matā devīpu° 45 a° . pañcavaktraṃ trinetram śivadhyānam . nijatrinetratvāvataratvabodhikām naiṣa° sādhyagaṇabhedānāṃ trinetratvaṃ matsyapu° uktaṃ yathā tataḥ sādhyagaṇānīśastrinetrānasṛsṛt pujaḥ . koṭayaścaturaśītirjarāmaraṇavarjitāḥ . kāmaṃ sṛjannamartyāṃstān brahmaṇā vinivāritaḥ . naivaṃ vidhā bhavet sṛṣṭirjarāmaraṇavarjitā .

trinavati strī tryadhikā navatiḥ śā° ta° . 1 tryadhikanavatisaṃkhyāyāṃ 2 tatsaṃkhyeye ca . tataḥ pūraṇe ḍaṭ . trinavata tatsaṃkhyāpūraṇe tri° tamap vā . trinavatitama tatsaṃkhyāpūraṇe tri° striyāmubhayato ṅīp . pakṣe trayaādeśe trayonavatyādayo'pyatra . tatrāyaṃ bhedaḥ saṃkhyā pā° trinavatyādau pūrvapade prakṛtisvaraḥ . traya ādeśo'ntodātta iti .

trināka pu° nāsti akaṃ duḥkhaṃ yasmin nākaṃ puṇyalokaḥ . tṛtīyaṃ nākaṃ vṛttiviṣaye saṃkhyāśabdasya pūraṇārthatvāt . 1 tṛtīye nāke 2 uttamasthāne ca . yatrānukāmaṃ caraṇaṃ trināke ṛ° 9 . 113 . 9 . tāvattrinākaṃ nahuṣaḥ śaśāsa bhāga° 6 . 13 . 13 ślokaḥ .

trinābha pu° trayo lokā nābhau yasya ac samā° . viṣṇau trinābhāya tripṛṣṭhāya śipiviṣṭāya viṣṇave bhā° 8 . 17 . 0 . viṣṇustutau .

triniṣka tri° tribhirniṣkaiḥ krītam ṭhañ tasya vā luk . tribhirniṣkaiḥ krīte lugabhāve ṭhañi uttarapadasya vṛddhiḥ . trinaiṣkika tatrārthe tri° .

trinetracūḍāmaṇi pu° 6 ta° . candre trikā° .

tripakṣa pu° tṛtīyaḥ pakṣaḥ saṃkhyāśabdasya vṛttau pūraṇārthatvāt . tṛtīye pakṣe ṣaṣṭhe māsi tripakṣe vā śrā° ta0

tripañca tri° ba° va° . triguṇitāḥ pañca . pañcadaśasaṃkhyānvite tripañcāre pīṭhe karpūrastavaḥ .

tripañcāṅga pu° tripañca pañcādaśāṅkānyasya . samādhibhede tadaṅgāni ca yamo hi niyamastyāgo maunaṃ deśaḥ sukālatā . āsanaṃ mūlabandhaśca dehasāmyañca dṛksthitiḥ . prāṇasaṃyamanañcaiva pratyāhāraśca dhāraṇā . ātmadhyānaṃ samādhiśca proktānyaṅgāni vai kramāt śabdārthaci° dhṛtavākyoktāni .

[Page 3369a]
tripañcāśat strī tryadhikā pañcāśat śā° ta° . 1 tryadhikapañcāpatsaṃkhyāyāṃ 2 tatsaṃkhyānvite ca . tataḥ pūraṇe ḍaṭ . 3 tripañcāśa tatsaṃkhyāpūraṇe tri° . pakṣe tamap . tripañcāśattama tasminnarthe striyāmubhayato ṅīp . pakṣe traya ādeśe . trayaḥpañcāśadādayo'pi uktārtheṣu .

tripaṭu pu° kāce pāraskaranighaṇṭuḥ .

tripatāka na° tisraḥ patākā iva yasmin . patākākāravalitrayānvite 1 lalāṭe, hārā° madhyamānāmikāsaṅkocenāvaśiṣṭāṅgulitrayonnatatvena 2 tripatākākārite kare pu° . tripatākaṃ karaṃ kṛtvā ityādi sā° da° janāntikaśabdanirvacane sthitam .

tripatra pu° trīṇi trīṇi patrāṇi pratipatraṃ yasya saptacchadavat saṃkhyāśabdasya vṛttau vīpsārthatvam . 1 vilvavṛkṣe . tadīyapatreṣu brahmādīnāṃ sthitiruktā yathā ūrdhvapatraṃ haro jñeyaḥ patraṃ vāmaṃ vidhiḥ svayam . ahaṃ dakṣiṇapatraṃ ca tripatradalamityuta vṛhaddharma pu° 11 a° . 2 puttratrayayukte tri° . samā° dviguḥ . 3 patratraye na° .

tripatraka pu° tripatra + saṃjñāyāṃ kan . 1 palāśavṛkṣe rājani° . trayāṇāṃ patrāṇāṃ samāhāraḥ saṃjñāyāṃ kan . tulasī kundamālūrapatrāṇyāhustripatrakam devīpu° ukte 2 tulasyādipatratraye na° .

tripatha na° trayāṇāṃ pathāṃ samāhāraḥ ac samā° . pathaḥ saṃkhyāvyayādeḥ pā° klīvatā . 1 mārgāṇāṃ tritaye . trayaḥ panthāno yatra ac samā° . 2 trimārgayukte (temāthā patha) iti khyāte sthāne . śūnyāgāre śmaśāne vā nirjane vā catuṣpathe . vilvadhātrīdrumasyāntastripathe vā bhajenniśi . sa bhavet sarvasiddhīśaḥ sarvavedavidāṃ varaḥ guptasādhanatantram .

tripathagā strī trayāṇāṃ pathāṃ samāhāraḥ ac samā° tena gacchati gama--ḍa . gaṅgāyām . trimārgagādayo'pyatra gaṅgā tripathagā nāma divyā bhāgīrathīti ca . trīn patho bhāvayantīti tasmāt tripathagā smṛtā rāmā° bā° 44 a° tarāma saritāṃ śreṣṭhāṃ puṇyāṃ tripathagāṃ nadīm 45 a° tanvī śarattripathagā puline kapolau lole dṛśau ruciracañcalakhañjarīṭau amaruśata° triśikhāṃ bhrukuṭiñcāsya dadṛśurdānavā raṇe . lalāṭasthāṃ trikūṭasthāṃ gaṅgāṃ tripathagāmiva harivaṃ° 235 a° . trīn patho hetunā kena ptākayellokapāvanī . kathaṃ gaṅgā tripathagā viśrutā sariduttamā . triṣu lokeṣu dharmajña! karmabhiḥ kaiḥ samanvitā ityupakrame rāmapraśne viśvāmitrasyottaram rāmā° ā° 36 a° vākyaṃ gaṅgāśabde dṛśyam . ṇini ṅīp . tripatha gāminyādayo'pyatra .

tripadī strī trayaḥ pādā asyāḥ antyalopaḥ samā° ṅīpi padbhāvaḥ . 1 tripādayuktāyāṃ striyāṃ 2 gāyatrīcchandasica tasyā aṣṭākṣarapādatvena caturviṃśatyakṣarāyāstripādatvāt tathātvam . yathā idaṃ biṣṇurvicakrame tredhā nidadhe padam . samūḍhamasya pāṃsure ṛ° 1 . 22 . 17 . gāyatryasyekapadī dvipadī tripadī catuṣpadyapadasi na hi padyase śata° brā° 14 . 8 . 15 . 10 . 3 hastināṃ pādabandhanārtharajvubhede nāsrasatkariṇāṃ graivaṃ tripadīcchedināmapi raghuḥ 4 ardhyādhārapātrabhede (tepāi) tantra sā° 5 godhāpadīlatāyāṃ ratnamā° . svārtheka tripadikāpi tatrārthe . bhāṣākavitāyāṃ 6 chandobhede tallakṣaṇaṃ yathā pajjhaṭikāntā yadi yamakāntā dvādaśapariṇatamātrā kinnaragītistaditi nīvitiḥ syārdhasamākṣaragātrā . (syaḥpadāntaḥ) . yaiṣā saṅgītake nityaṃ nivītiḥ kinnarākhyikā . saiva syāt prākṛte gāne tripadīti pariśrutā iti kāvyodayaḥ . ḍhāvṛci pā° ṭāpi bhatvāt padbhāvaḥ . tripada 7 gāyatryāmṛci ṛgbhede strī taccha ndaske 8ṛṅmātre strī tripadā caiva sāvitrī vijñeyaṃ brahmaṇo mukham manuḥ . dvipadā yāścatuṣpadāstripadā yāśca ṣaṭpadāḥ yaju° 23 . 34 . trīṇi padāni pādā asyāḥ itipadaśabdena samāsaḥ vedadī° . trivikrame 8 parameśvare pu° trīṇi padāni vicakrame iti śrutestathātvam . tripadastridaśādhyakṣo mahāśṛṅgaḥ kṛtāntakṛt viṣṇu sa° . 9 aratnerdaśamabhāgarūpapadatrayayukte prakrame pu° yathā . pañcāratniḥ puruṣo daśapado dvādaśāṅgulaṃ padaṃ prakramastripadaḥ samavibhaktasya kātyā° śrau° 16 . 8 . 21 pañcāratnayo yasya saḥ pañcabhiraratnibhiḥ puruṣaḥ daśabhiḥ padaiḥ puruṣo dvādaśabhiraṅgulaiḥ padam ityevamartho na bhavati itaḥ prāgaratnyādīnāṃ lakṣaṇasyānuktatvenāsiddhatvāt ataścaivam puruṣasya samavibhaktasya yaḥ pañcamo bhāgaḥ so'ratniḥ tasya daśamo bhāgaḥ padam padasya dvādaśo bhāgo'ṅgulam tribhiḥ padairekaḥ prakramaḥ karkaḥ .

triparikrānta pu° triṣu vṛttyarthaṃ karmasu parikrāntaḥ ceṣṭamānaḥ . yājanādhyāpanapratigraharūpajīvikātrayanirate brāhmaṇe . traividyo brāhmaṇo vidvān na cādhyayanajīvakaḥ . trikarmā triparikrānto maitra eṣa smṛto dvijaḥ bhā° anu° 141 a° .

triparṇa pu° trīṇi trīṇi pratipatraṃ parṇānyasyāḥ . 1 kiṃśuke . 2 vanakārpāsyāṃ strī rājani° ṭāp ṅīp vā . 3 śālaparṇyām, latāyāṃ 4 pṛśniparṇībhede ca strī ṅīp bhāvapra° . saṃjñāyāṃ kan . triparṇikā kandālau triparṇī madhurā śītā śvāsakāsaviṣavraṇān . vināśayati sā nityaṃ pittakopapraśāntikṛt rājani° . samā° dviguḥ . 5 parṇatraye strī ṅīp .

tripāṭha pu° 6 ta° . trayāṇā padakramasaṃhitānāṃ pāṭhe .

tripāṭhin pu° trīn padakramasaṃhitārūpagranthān paṭhati paṭha--ṇini . vedānāṃ padakramasaṃhitārūpagranthādhyāyini .

tripāṇa na° triḥkṛtvaḥ pānaṃ udakapānaṃ yasya vṛttau suco lopaḥ saṃjñātvāt ṇatvam . triḥkṛtvaḥpāyite 1 sūtrabhede 2 valkale ca tārpyaṃ paridhāpayati kātyā° śrau° 15 . 4 . 7 . tārpyaśabdaṃ svayameva vyākaroti kṣaumam 8 . kṣumā atasī tasya vikāraḥ . tripāṇam 9 . triḥkṛtvaḥ pāyitaṃ vā sakṛditi vikalpaḥ . vayanakāle udakena tristarpayitvā yadūyate sūtram tattṛpyam tasya vikārastārpyam triḥ pāyitaistantubhirvyūtamityarthaḥ . kecittrapāṇaṃ valkalabhityāhuḥ karkaḥ .

tripāda pu° trayaḥ ṣādā asya saṃkhyāpūrvatve'pi samāsānt vidheranityatvānnāntyalopaḥ . 1 parameśvare pādo'sya sarvā bhūtāni tripādasyāmṛtaṃ divi chā° u° . bhāṣyakārastu tripāt asyāmṛtaḥ divīti chittvā tripād trayaḥ pādā asya so'yaṃ tripāditi halantamāha . namoṃ dviśīrṣṇe tripade catuḥśṛṅgāya tantave bhāga° 8 . 16 . 26 . bhatvāt pādasya padbhāvaḥ . 2 jvare ca jvarastripādastriśirāḥ ṣaḍbhujo nava locanaḥ harivaṃ° 181 a0

tripād pu° trayaḥ pādā asya saṃkhyāpūrvatvādantyalopaḥ . 1 trivikrame 2 viṣṇau tasya tathātvakathā yathā bhūyaścaivāvravīdenaṃ vāmanaṃ vaṭurūpiṇam . svalpaiḥ svalpamate! kinte pādaistribhiranuttamam . kṛtsnāṃ dadāmi te vipra! pṛthivīṃ sāgarairvṛtām vāmana uvāca na pṛthvīṃ kāmaye kṛtsnāṃ santuṣṭo'smi padaistribhiḥ . eṣa eva ruciṣyo me varo dānavasattama! vaiśampāyana uvāca tathā'stviti baliḥ procya sparśayāmāsa dānavaḥ . padāni trīṇi devāya viṣṇave'mitatejase . toye tu patite haste vāmano'bhūdavāmanaḥ . sarvadevamayaṃ rūpaṃ darśayāmāsa vai prabhuḥ . bhūḥ pādau dyauḥ śiraścāsya candrādityau ca cakṣuṣī . pādāṅgalyaḥ piśāṃcāśca hastāṅgulyaśca guhyakāḥ harivaṃ° 262 a° tasya vikramato bhūmiṃ candrādityau stanāntare . nabhaḥ prakramamāṇasya pādamūle vyavasthitau . viṣṇoramitavīryasya vadantyevaṃ dvijātayaḥ 263 a° kṣitiṃ padaikena balervicakrame nabhaḥ śarīreṇa diśaśca bāhubhiḥ . padaṃ dvitīyaṃ kramatastripiṣṭapaṃ na vai tṛtīyāya tadīyamaṇvapi . urukramasyāṅghriruparyuparyatho maharjanābhyāṃ tapasaḥ paraṅgataḥ bhāga° 8 . 20 . 26 baliruvaca yadyuttamaśloka! bhavan mameritaṃ vaco vyalīkaṃ suravarya! manyate . karomyṛtaṃ tanna bhavet pralambhanaṃ padaṃ tṛtīyaṃ kuru śīrṣṇi me nijam 8 . 22 . 3 . idaṃ viṣṇurvicakrame tredhā nidadhe padam . samūḍhamasya pāṃsure ṛ° 1 . 22 . 17 . 3 parameśvare ca tripādaśabde chā° u° vākyaṃ dṛśyam . 4 tretāyugadharmarūpe vṛṣe rāghavaḥ śithilaṃ tasthau bhuvi dharmastripādiva raghu° .

tripādikā strī trayaḥ padāḥ mūlānyasyāḥ kap ṭāp . haṃsapadīlatāyāṃ rājani° .

tripiṇḍa na° trīṇi piṇḍāni deyānyatra . pitrāditrayoddeśena kartavye 1 pārvaṇaśrāddhe tataḥ prabhṛti saṃkrāntāvuparāgādiparvasu . tripiṇḍaṃmācaret śrāddhamekoddiṣṭaṃ mṛtāhani śrā° ta° matsyapu° . samāhāradviguḥ ṅīp . 2 pitrādyuddeśena piṇḍatraye strī .

tripiba pu° tribhiḥ karṇābhyāṃ jihvayā ca pibati spṛśati jalaṃ pā--ka . vārdhīnase lambakarṇe chāgabhede yathāha nigame tripibantvindriyakṣīṇaṃ śveta vṛddhamajāpatim . vārdhrīnasantu taṃ prāhuryājñikāḥ pitṛkarbhaṇi . nadyādaupayaḥ pibato yasya trīṇi jalaṃ spṛśanti karṇau jihvā ca tribhiḥ pibatīti tripibaḥ kullū° .

tripi(vi)ṣṭapa na° martyapātālāpekṣayā tṛtīyaṃ pi(vi)ṣṭapaṃ bhuvanam vṛttau triśabdasya tribhāgavat pūraṇārthatā . 1 svarge amaraḥ tat tripiṣṭapasaṅkāśamindraprasthaṃ vyarocata bhā° ā° 206 a° . 2 ākāśe śabdara° .

tripiṣṭapa(va)sad pu° tripiṣṭape(ve) sīdati sada--kvip . deve halā° .

tripu pu° stene nighaṇṭhuḥ . tṛpurityatra pāṭhāntaram .

tripuṭa pu° trīṇi puṭānyasya . (khesārīṃ) 1 kalāyabhede 2 śare, 3 tālakayantre, 4 hastabhede śabdara° . 5 tīre 6 gokṣuravṛkṣe ratnamā° . 7 mallikāyāṃ 8 sūkṣmailāyāṃ 9 trivṛti (teoḍi) ca strī medi° . 10 karṇasphoṭalatāyāṃ 11 sthūlailāyāṃ 12 raktatrivṛti ca strī rājani° . 13 devībhede ca strī ṛṣiḥ sammohanaśchando gāyatrī devatā punaḥ . tripuṭākhyā dviruktaistairvījairaṅkāni ṣaṭ kramāt tantrasā° tasyādhyānādikaṃ tatraiva dṛśyam 14 trivṛti eraṇḍe vā ṅīp . trayāṇāṃ puṭānāṃ samāhāraḥ . 15 puṭatraye strī ṅīp . trīṇi puṭāni yasya kap . 16 braṇākārabhede tatrāyañcaturasro vṛttastripuṭaka iti sarvabraṇasamāsaḥ suśrutaḥ . tripuṭa + svārthe ka saṃjñāyāṃ kan vā . trivṛti vaidale mudgavanamudgaphalāyamakuṣṭhamasūramaṅgalyacaṇakasatīnatripuṭakahareṇvāḍhakīprabhṛtayo vaidalāḥ suśru° .

tripuṭin pu° trīṇi puṭāni santyasya ini . eraṇḍavṛkṣe śabdamā0

tripuṭī strī trīṇi puṭāni santyasyāḥ ac gaurā° ṅīṣ . trivṛti bharataḥ .

tripuṭīphala pu° tripuṭī puṭatrayaṃ phale'sya . eraṇḍavṛkṣe hārā0

tripuṇḍra na° trayāṇāṃ puṇḍrāṇāṃ ikṣuvadākārāṇāṃ samāhāraḥ . 1lalāṭasthe tiryag rekhātrayātmake, vakrāḥ lalāṭagāstisro bhasmarekhāstripuṇḍrakam ityukte tilakabhede vinā bhasmatripuṇḍreṇa vinā rudrākṣamālayā . pūjito'pi mahādevo na syāttasya phalapradaḥ . tasmānmṛdāpi kartavyaṃ lalāṭe'pi tripuṇḍrakam ti° ta° brahmāṇḍapurāṇam . ūrdhapuṇḍraṃ mṛdā kuryāt tripuṇḍraṃ bhasmanā sadā . tilakaṃ vai dvijaḥ kuryāt candanena yadṛcchayā . ūrdhvapuṇḍaṃ dvijaḥ kuryāt kṣatriyaśca tripuṇḍrakam . ardhacandrañca vaiśyaśca vartula śūdrayonijaḥ ā° ta° . śivāgame da kṣitaistu dhāryaṃ tiryak tripuṇḍrakam . viṣṇvāgame dīkṣitastu ūrdhvapuṇḍraṃ vidhārayet iti nāgojībhaṭṭadhṛtasūtasaṃhitā mṛtsnayā bhasmanā vāpi tripuṇḍaṃ vindusaṃyutam . lalāṭe tilakaṃ kuryādgāyātryābaddhakuntalaḥ iti mahānirvāṇatantram yeṣāṃ vapurmanuṣyāṇāṃ tripuṇḍreṇa vinā sthitam . śmaśānasadṛśaṃ tat syānna prekṣyaṃ puṇyakṛjjanairiti devībhāga° . api ca tatraiva nāradaṃ prati nārāyaṇavākyam tripuṇḍraṃ ye vinindanti nindanti śivameva te . dhārayanti ca ye bhaktyā dhārayanti tameva te . tiryagrekhāḥ pradṛśyante lalāṭe sarvadehinām . tathāpi mānavā mūrkhā na kurvanti triṇḍrakamiti .

tripur strī triguṇitāḥ puraḥ samāsāntavidheranityatvāt ārṣe na ac samā° . purāṇāṃ traye tripuraśabde ca puratrayaṃ dṛśyam . dadāha tena darbhedyā haro'tha tripuro nṛpa! bhāga° 7 . 10 . 54 .

tripura na° trayāṇāṃ purāṇāṃ samāhāraḥ . asurāṇāṃ 1 puratraye . tatpurakathā bhā° ka° pa° 33 a° . tatasta sahitā rājan! saṃpradhāryāsakṛdbahu . sarvalokeśvaraṃ vākyaṃ praṇamyedamathābruvan . asmākaṃ tvaṃ varaṃ deva! prayacchemaṃ pitāmaha! . vayaṃ purāṇi trīṇyeva samāsthāya mahīmimām . vicariṣyāma līke'smiṃstvatprasādapuraskṛtāḥ . tato varṣasahasre tu sameṣyāmaḥ parasparam . ekībhāvaṃ gamiṣyanti purāṇyetāni cānagha . samāgatāni caikatvaṃ yo hanyādbhagavaṃstadā . ekeṣuṇā devavaraḥ sa no mṛtyurbhaviṣyati . evamastviti tāndevaḥ pratyuktvā prāviśaddivam . te tu labdhavarāḥ prītāḥ saṃpradhārya parasparam . puratrayavisṛṣṭyarthaṃ mayaṃ vavrurmahāsuram . viśvakarmāṇamajaraṃ daityadānavapūjitam . tato mayaḥ svatapasā cakre dhīmān purāṇi ca . troṇi kāñcanamekaṃ vai raupyaṃ kārṣṇāyasaṃ tathā . kāñcanaṃ dibi tatrāsīdantarīkṣe ca rājatam . āyasañcābhavadbhaumaṃ cakrasthaṃ pṛthivīpate! . ekaikaṃ yojanaśataṃ vistārāyāmasasmitam . gṛhāṭṭālakasaṃyuktaṃ vṛhatprākāratoraṇam . gṛhapravarasaṃbādhamasambādhamahāpatham . prāsādairvividhaiścaiva dvāraiścāpyupaśobhitam . pureṣu cābhavan rājan! rājāno vai pṛthak puthak . kāñcanaṃ tārakākṣasya citramāsīnmahātmanaḥ . rājataṃ kamalākṣasya vidyunmālina āyasam . trayaste daityarājānastrīṃlloṃkānāśu tejasā . ākramya tasthurūcuśca kaśca nāma prajāpatiḥ . teṣāṃ dānavamukhyānāṃ prayutānyarbudāni ca . koṭyaścāprativīrāṇāṃ samājagmustatastataḥ . māṃsādāśca sudṛptāśca surairvinikṛtāḥ purā . mahadaiśvaryamicchantastripuraṃ durgamāśritāḥ . sarveṣāñca punasteṣāṃ sarvayogavaho mayaḥ . tamāśritya hi te sarve vartayantyakutobhayāḥ . yo hi ya manasā kāmaṃ dadhyāt tripurasaṃśrayaḥ . tasmai kāmaṃ mayastaṃ taṃ vidadhe māyayā tadā . tārakākṣasuto vīro harirnāma mahābalaḥ . tapastepe paramakaṃ yenātuṣyat pitāmahaḥ . santuṣṭamavṛṇoddevaṃ vāpī bhavatu naḥ pure . śastrairvinihatā yatra kṣiptāḥ syurbalavattarāḥ . sa tu labdhvā varaṃ vīrastārakākṣasuto hariḥ . sasṛje tatra vāpīṃ tāṃ mṛtasañjīvanī prabho! . yena rūpeṇa daityāstu yena yogena caiva ha . mṛtāstasyāṃ parikṣiptāstādṛśenaiva jajñire . tāṃ prāpya te punastāṃstu sarvān lokān babādhire . mahatā tapasā siddhāḥ surāṇāṃ bhayava rdhanāḥ . na teṣāmabhavadrājan kṣayo yuddhe kathañcana . saṃgīyamānastripurāvadānaḥ kumā° . gaṅgeva tripuradviṣaḥ raghuḥ tripuradāhamumāpatisevinaḥ kirā° . trīṇi purāṇi yeṣām . 2 tārakākṣasutaharmyādiṣu asurabhede pu° ba° pa° . trīn dharmārthakāmān piparti pṝ--ka . 3 devībhede strī . vaiṣṇavyāḥ mantramukhyeṣu tripurāyāstataḥ śṛṇu tantrasāraḥ . śṛṇu tvaṃ tripurāmūrteḥ kāmākhyāyāstu pūjanam kā lakāpu° 62 a° . śatadinagaryāṃ tripurākhyadeśabhede strī ṅīp hemaca° .

tripuraghna pu° tripuraṃ hanti hana--ṭak . 1 mahādeve tasya tripurahananakathā bhā° ka° 34 a° . mūrtiṃ sarvāṃ samādhāya trailokasya tatastataḥ . rathaṃ te kalpayiṣyāmo deveśvara! mahaujasam . tathaiva buddhyā vihitaṃ viśvakarmakṛtaṃ mahat . tato vivudhaśārdūlāstaṃ rathaṃ samakalpayan . viṣṇu somaṃ hutāśañca tasyeṣuṃ samakalpayan . śṛṅgamagnirbabhūvāsya bhallaḥ somo viśāmpate! . kudmalañcābhavadviṣṇustasminniṣuvare tadā . bandhuraṃ pṛthivīṃ devīṃ viśālapuramālinīm . saparvatavanadvīpāṃ cakurbhūtadharāṃ tadā . mandaraḥ parvataścākṣaṃ jaṅghā tasya mahānadī . diśaśca pradiśaścaiva parivāro rathasya ha . īṣā nakṣatravaśaśca yugaḥ kṛtayugo'bhavat . kūvaraśca rathasthāsīdvāsukirbhujagottamaḥ . apaskaramadhiṣṭhānaṃ himavān bindhyaparvataḥ . uḍhayāstāvadhiṣṭhāne girī cakruḥ surottamāḥ . samudramakṣamasṛjan dānabālayamuttamam . saptarṣimaṇḍalañcaiva rathasyāsīt pariṣkaraḥ . gaṅgā sarasvatī sindhurdhuramākāśameva ca . upaskaro rathasyāsannāpaḥ sarvāśca nimnagāḥ . ahorātrāḥ kalāścaiva kāṣṭhāśca ṛtavastathā . anukarṣaṃ grahā dīptā barūthañcāpi tārakāḥ . dharmārthakatmasaṃyuktaṃ triveṇuṃ dāruvandhanam . oṣadhīrvīṃ rudhastatra nānāpuṣpaphalopagāḥ . sūryācandramasau kṛtvā cakre rathavarottame . pakṣau pūrvāparau tatra kṛte rātryahanī śubhe . daśa nāgapatīnīṣāṃ dhṛtarāṣṭramukhān dṛḍhān dyāṃ yugaṃ yugacarmāṇi saṃvartaikabalāhakān . sandhyāṃ dhṛtiñca medhāñca sthitiṃ sannatimeva ca . grahanakṣatratārābhiścarma citraṃ nabhastalam . surāmbupretavittānāṃ patīlloṃkeśvarān hayān . kālapṛṣṭho'tha nahuṣaḥ karkoṭakadhanañjayau . itare cābhavannāgā hayānāṃ bālabandhanāḥ . diśaśca pradiśaścaiva raśmayo rathavājinām . vaṣaṭkāraḥ pratodo'bhūt gāyatrī śīrṣabandhanī . sinībālīmanumatiṃ kuhūṃ rākāñca suvratām . yoktrāṇi cakrurvāhānāṃ rohakāṃstatra kaṇṭakān . karma satyaṃ tapo'rthaśca vihitāstatra raśmayaḥ . adhiṣṭhānaṃ manaścāsīt parirathyā sarasvatī . nānāvarṇāśca citrāśca patākāḥ pavaneritāḥ . vidyudindradhanurnaddhaṃ rathaṃ dīptaṃ vyadīpayan . yo yajñe vihitaḥ pūrvamīśānasya mahātmanaḥ . saṃvatsaro dhanustadvai sāvitrī jyā mahāsvanā . divañca varma vihitaṃ mahārharatnabhūṣitam . anedyaṃ virajaskaṃ vai kālacakrabahiṣkṛtam . dhvajayaṣṭirabhūnmeruḥ śrīmān kanakaparvataḥ . patākāścābhavanmeghāstaḍidbhiḥ samalaṅkṛtāḥ . rejuradhvaryumadhyasthā jvalanta iva pāvakāḥ . kḷptantu taṃ rathaṃ dṛṣṭvā vismitā devatābhaban . sarvalokasya tejāṃsi dṛṣṭvaikasthāni māriṣa! . yuktaṃ nivedayāmāsurdeṃvāstasmai mahātmane . evaṃ tasmin mahārāja! kalpite rathasattame . devairmanujaśārdūla! dviṣatāmabhimardane . svānyāyudhāni divyāni nyadadhāt śaṅkaro rathe . dhvajayaṣṭiṃ viyat kṛtvā sthāpayāmāsa govṛṣam . brahmadaṇḍaḥ kāladaṇḍo rudradaṇḍastathā jvaraḥ . pariṣkandā rathāsyāsan sarvatodiśamudyatāḥ . atharvāṅgirasāvāstāṃ cakrarakṣau mahātmanaḥ . ṛgvedaḥ sāmavedaśca purāṇañca puraḥsarā . itihāsadhanurvedau pṛṣṭharakṣau babhūvatuḥ . divyā vācaśca divyāśca paripārśvacarāḥ sthitāḥ . stotrādayaśca rājendra! vaṣaṭkārastathaiva ca . oṃkāraśca mukhe rājanniti śobhākaro'bhavat . vicitramṛtubhiḥ ṣaḍbhiḥ kṛtvā saṃvatsaraṃ dhanuḥ . chāyāmevātmanaścakre dhanurjyāmakṣayāraṇe . kālo hi bhagavān rudrastasya saṃvatsaro dhanuḥ . tasmādraudrī kālarātrirjyāṃ kṛtvā dhanuṣo'jarām . iṣuścāsyābhavadviṣṇurjvalanaḥ soma eva ca . agnīṣomaṃ jagat kṛtsna vaiṣṇavañcocyate jagat . viṣṇuścātmā bhagavato bhavasyāmitatejasaḥ . tasmāddhanurjyāsaṃsparśaṃ na viṣehurharasya te . tasmin śare tigmamanyurmumocāviṣahaṃ prabhuḥ . bhṛgvaṅgiromanyubhavaṃ krodhāgnimatiduḥsaham . sa nīlalohito dhūmraḥ kṛttivāsā bhayaṅkaraḥ . ādityāyutasaṃṅkāśastekājvālādṛto'jvalat . duścyāvaścyāvano jetā hantā brahmadviṣāṃ haraḥ . nityaṃ trātā ca hantā ca dharmādharmāśritānnarān . pramāthibhirbhīmabalairbhīmarūpairmanojavaiḥ . vibhāti bhagavān sthāṇustairevātmaguṇairyutaḥ tasyāṅgāni samāśritya sthitaṃ viśvamidaṃ jagat . jaṅgamājaṅgamaṃ rājan! śuśubhe'dbhutadarśanam . dṛṣṭvā tantu rathaṃ yuktaṃ kavacī sa śarāsanī . vāṇamāṭāya taṃ divyaṃ somaviṣṇvagnisambhavam . tasya rājaṃstadā devāḥ kalpayāñcakrire prabhoḥ . puṇyagandhavahaṃ rājan! śvasanaṃ devasattamam . tamāsthāya mahādevastrāsayan daivatānyapi . āruroha tadā yattaḥ kampayanniva medinīm . tamārurukṣuṃ deveśaṃ tuṣṭuvuḥ paramarṣayaḥ . gandharvā devasaṃghāśca tathaivāpsarasāṅgaṇāḥ . brahmarṣibhiḥstūyamāno vandyamānaśca vandibhiḥ . tathaivāpsarasāṃvṛndairnṛtyadbhirnṛtyakovidaiḥ . sa śobhamāno varadaḥ khaṅgī vāṇī śarāsanī . hasannivābravīddevān sārathiḥ ko bhaviṣyati . tamabruvan devagaṇā yaṃ bhavān saṃniyokṣyate . sa bhaviṣyati deveśa! sārathiste na saṃśayaḥ . tānabravīt punardevo mattaḥ śreṣṭhataro hi yaḥ . taṃ sārathiṃ kurudhvaṃ me svayaṃ sañcintya mā ciram . etacchrutvā tato devā vākyamuktaṃ mahātmanā . gatvā pitāmahaṃ devāḥ prasādyedaṃ vaco'bruvan . yathā tat kathitā deva! tridaśārivinigrahe . tathā ca kṛtamasmābhiḥ prasanno no vṛṣadhvajaḥ . rathaśca vihito'smābhirvicitrāyudhasaṃvṛtaḥ . sārathiñca na jānīmaḥ kaḥ syāttasmin rathocame . tasmādvidhīyatāṃ kaścit sārathirdevasattama! . saphalaṃ tāṃ giraṃ deva . kartumarhami . no vibho! evamasmāsu hi purā bhagavannuktavānasi . hitaṃ kartāsmi bhavatāmiti tat kartumarhasi . sa devayukto rathasattamo no durādharo drāvaṇaḥ śātravāṇām . pinākapāṇirvihito'tra yoddhā vibhīṣayan dānavānudyato'sau . tathaiva vedāścaturo hayāgryā dharā saśailā ca ratho mahātmanaḥ . nakṣatravaṃśānugato varūṃthī haro hi yoddhā sārathirnābhilakṣyaḥ . tatra sārathireṣṭavyaḥ sarvai raitairviśeṣavān . tatpratiṣṭho ratho deva! haro yoddhā tathaiva ca . kavacāni saśastrāṇi kārmukañca pitāmaha! . tvāmate mārathiṃ tatra nānyaṃ paśyāmahe vayam . tvaṃ hi sarvaguṇairyukto daivatebhyo'dhikaḥ prabho! . sa rathaṃ tūrṇamāruhya saṃyaccha paramān hayān . jayāya tridaśeśānāṃ badhāya tridaśadviṣām . iti te śirasā natvā trilokeśaṃ pitāmaham . devāḥ prasādayāmāsuḥ sārathyāyeti naḥ śrutam . pitāmaha uvāca . nātra kiñcinmṛṣā vākyaṃ yaduktaṃ tridivaukasaḥ . saṃyacchāmi hayāneṣa yudhyato vai kapardinaḥ . ityupakrame tān so'suragaṇān dagdhvā prākṣipat paścimārṇave . evantu tripuraṃ dagdhaṃ dānavāścāpyaśeṣataḥ . maheśvareṇakruddhena trailokyasya hitaiṣiṇā bhā° ka° 34 a° . bhā° dro° 200 a° kiñcidanyathoktaṃ yathā
     gandhamādanavindhyau ca kṛtvā vaṃśadhvajau haraḥ . pṛthvīṃ sasāgaravanāṃ rathaṃ kṛtvā tu śaṅkaraḥ . akṣaṃ kṛtvā tu nāgendraṃ śeṣaṃ nāma trilocanaḥ . cakre kṛtvā tu candrārkau devadevaḥ pinākadhṛk . aṇīṃ kṛtvaila pattrañca puṣpadantañca tryambakaḥ . yugaṃ kṛtvā tu malayamavanāhañca takṣakam . yoktrāṅgāni ca sattvāni kṛtvā śarvaḥ pratāpavān . vedān kṛtvāthaṃ caturaścaturo'śvānmaheśvaraḥ . upavedān svalīnāṃśca kṛtvā lokatrayeśvaraḥ . gāyatrīṃ pragrahaṃ kṛtvā sāvitrīñca maheśvaraḥ . kṛtvoṅkāraṃ pratodañca vrahmāṇañceva sārathim . gāṇḍīvaṃ mandaraṃ kṛtvā guṇaṃ kṛtvā ca vāsukim . viṣṇuṃ śarottamaṃ kṛtvā śalyamagniṃ tathaiva ca . vāyuṃ kṛtvātha vājābhyāṃ puṅkhe vaivasvataṃ yamam . vidyut kṛtvātha niryāṇaṃ meruṃ kṛtvātha vai dhvajam . āruhya sa rathaṃ divyaṃ sarvadevamayaṃ śivaḥ . tripurasya badhārthāya sthāṇuḥ praharatāṃ varaḥ . asurāṇāmantakakaraḥ śrīmānatulavikramaḥ . stūyamānaḥ suraiḥ pārtha! ṛṣibhiśca taṣodhanaiḥ . sthānaṃ maheśvaraṃ kṛtvā divyamapratimaṃ prabhuḥ . atiṣṭhat syāṇubhūtaḥ sa saṃhasraṃ pari tsarān . yadā trīṇi sametāni antarīkṣe purāṇi ca . triparvaṇā triśalyena tadā tāni bibheda saḥ . pura ṇi na ca taṃ śekurdānavāḥ prativīkṣitum . śaraṃ kālāgmisaṃyuktaṃ viṣṇusomasamāyutam . purāṇi dagdhavantaṃ taṃ de yātā pavīkṣitum . tripuradahanādayo'pyatra .

tripurabhairavī strī tripurā bhairavī karma° . tripurākhyadevībhede ādyaṃ triṣurabhairavyāḥ vījamādyaṃ prakīrtitam iti cintayedvaradāṃ devīmevaṃ tripurabhairavīm iti ca tantrasā0

tripuramallikā strī trīṇi purāṇīva pūryāṇi yasyāḥ karbha° . tripuramālikāpuṣpavṛkṣabhede trikā° .

[Page 3374a]
tripurāntaka pu° tripurasyāntaṃ karoti anta--ṇic ṇvul . śive amaraḥ .

tripurāri pu° 6 ta° . śive tripurāriśiraścāri gaṅgāstravaḥ .

tripuruṣa na° trayāṇāṃ puruṣāṇāṃ samāhāraḥ . 1 pitrādipuruṣatraye . kramāttripuruṣvagatā smṛtiḥ . trayaḥ puruṣāḥ pitrādayo bhoktāro yasya . 2 bhogabhede pu° . tripūruṣādayo'pyatra . vyāsaḥ prapitāmahena yadbhuktaṃ tat putreṇa vinā ca tam . tau vinā yasya bhogaḥ syāt sa vijñeyaḥ tripūruṣaḥ . pitā pitāmaho yasya jīvecca prapitāmahaḥ . trayāṇāṃ jīvatāṃ bhogo vijñeyastvekapūruṣaḥ vyava° ta° . trayaḥ puruṣāḥ parimāṇamasyāḥ ṭhan tasya luk . 3 puruṣatrayaparimite tri° atha tripuruṣāṃ rajju mimīte śata0brā° 10 . 2 . 12 . vā ṅīp . tripuruṣītyapyatra .

tripuṣā strī trīn vātādidoṣān puṣṇāti puṣa--ka . kṛṣṇatrivṛti (kālateoḍi) śabdaca° .

tripuṣkara na° trayāṇāṃ puṣkarāṇāṃ samāhāraḥ . 1 puṣkaratraye brahmakṛtatīrthabhede 2 jyeṣṭhamadhyamakaniṣṭhabhedeṣu triṣu puṣkarābhidhahradeṣu . 3 nakṣatratithivārayogabhede pu° . vārāḥ krūrāstithirbhadrā bakṣatraṃ bhagnapādakam . jāte'tra jārajo yogo maraṇe'tra tripuṣkaraḥ jyo° ta° . svārthe na aṇ . traipuṣkaro'pyatra pu° bhadrātithoravijabhūtanayārkavāre dvīśāryamājacaraṇāditivahnivaiśve . traibuṣkaro bhavati mṛtyuvināśavṛddhau traiguṇyado dviguṇakṛddhasutarkṣacāndre mu° ci° .
     atha tripuṣkarayogaṃ saphalaṃ vasantatilakayāha bhadreti bhadrāsaṃjñikā tithiḥ dvitīyā saptamī dvādaśī tathā śanibhaumasūryavāreṣu tathādvīśaṃ viśākhā arghamottarāphālgunī ajacaraṇaḥ pūrvābhādrapadā aditiḥ punarvasuḥ vahniḥ kṛttikā viśvamuttarāṣāḍhā eṣu ṣaṭsu nakṣatreṣu uktatithivāranakṣatrarūpe viśiṣṭayoge sati tripuṣkara eva traipuṣkaraḥ prajñādibhyaśceti svārthe'ṇ . tripuṣkarayogo bhavatītyarthaḥ kīdṛśaḥ . mṛtyuvināśavṛddhautraiguṇyadaḥ taddine yadi kaścin mriyeta tadā tadīyāstat sahitāstrayo mriyeran yadi kiñcidvastu vinaṣṭaṃ tadā tasya vastutrayanāśaḥ tathā kiñcidvastu labdhaṃ tadā triguṇatadvastulāmaḥ ityarthaḥ uktañca vasiṣṭhena . raviravija bhaumavāre bhadrāyāṃ viṣamapādamṛkṣañcet . traipuṣkarākhyayogaḥ triguṇaphlo yamalabhairdviguṇaḥ . nāradenāpi . arkārkibhaumavāre cedbhadrāyāṃ viṣamāṅghribham . tripuṣkaraḥ triguṇadodviguṇo yamalāṅghribhe . atra yasminnakṣatre prathamapādānte tṛtīyapādānte vā rāśisamāptistadviṣamapādamṛkṣamucyate tadeva spaṣṭaṃ dvīśāryametyādinopanibaddham atha vāsavodhaniṣṭhā takṣā citrā cāndraṃ mṛgaḥ etāni bhāni bhadrāstithayaḥ ravijabhūtanayārkavārāśca atrāpi viśiṣṭayoge sati dvipuṣkaranāmāyogo bhavati tatphalaṃ mṛtyuvināśavṛddhau dvaiguṇyakṛt mṛte naṣṭe vṛddhau dviguṇatāṃ karotītyarthaḥ dviguṇo yamalāṅghribhe ityukteḥ yannakṣatre dvitīyacaraṇānte rāśisamāptistadyamalāṅghribhaṃ tacca mṛgacitrādhaniṣṭhārūpameva . atha daivāttripuṣkarādike tithivāranakṣatrātmake viśiṣṭayoge sati kasyacinmaraṇasambhavastadā taddoṣaśāntyarthaṃ dānaṃ vidheyaṃ yathāha vasiṣṭhaṃ tritayaṃ gavāṃ hi dadyāddoṣasyāpanuttaye vidvān . dvitayaṃ dvipuṣkare'pi ca tilapiṣṭairvipramukhyebhyaḥ . dvitayaṃ gavāmiti śeṣaḥ atra tithivārābhāve kevalaṃ viṣasāṅghribhe yamalāṅghribhe vā maraṇasambhave doṣo nāstītyarthaḥ . amumarthaṃ spaṣṭamāha nāradaḥ pradadyāddoṣanāśāya gotrayaṃ mūlyameva vā . dvipuṣkare dvaya dadyānna doṣastvṛkṣamātrataḥ iti . atra tripuṣkarayoge kvacidvṛhaspativāro'pyuktaḥ yathāha kaśyapaḥ bhadrā tithiḥ śanījyāravāre cedviṣamāṅghribham . tripuṣkaraṃ triguṇadaṃ dviguṇaṃ dvyaṅghribhe mṛtāviti idameva dṛṣṭvā śrīpatināpyuktam . viṣamacaraṇaṃ dhiṣṇyaṃ bhadrā tithiryadi jāyate suraguruśanikṣmāputrāṇāṃ kathañcana vāsare . munibhiruditaḥ so'yaṃ yogaḥ tripuṣkarasaṃjñitaḥ triguṇaphalado vṛddhau naṣṭe hṛte ca mṛte'pi vā . asya pūrboktavākyasya caikavākyatāṃ devāḥ kartubharhanti . kaśyapavākye mṛtāviti padopādānānmaraṇa evāyaṃ vicāro na tu naṣṭe ghṛddhau ca yaduktaṃ brahmapurāṇe'pi dhaniṣṭhāpañcake jīvo mṛto yadi kathañcana . tripuṣkare yāmyabhe ca kulajānmārayet dhruvam . tadaniṣṭavināśārthaṃ vidhānaṃ samudīrayediti pī° dhā° .

tripuṣṭa pu° trayaḥ dharmārthakāmāḥ puṣṭā asya . 1 prājāpatye rājabhede hemaca° .

tripṛṣṭha na° trayāṇāṃ lokānāṃ pṛṣṭhaḥ samāhāraḥ . tripṛṣṭhasthite satyaloke hemaca° .

tripauruṣa tri° trīn pitrādīn puruṣān vyāpnoti aṇ uttarapadavṛddhiḥ . pitrādikrameṇa puruṣatrayavyāpake bhogādau . tripuruṣaśabde dṛśyam . striyāṃ ṅīp yasya vedaśca vedī ca utsannā tripauruṣī sa vai durbrāhmaṇaḥ kātyā° śrau° 8 . 2 . 16 sūtre karkaḥ .

tripraśna pu° trayāṇāṃ digdeśakālānāṃ praśnaḥ . 1 digdeśakālānāṃ praśne 2 tanmūlake digādinirūpaṇe ca . tadadhikāreṇa si° śi° uktaṃ yathā jagurvido'daḥ kila kālatantraṃ digdeśakālāvagamo'tra yasmin . tripraśnanāmni pracuroktidhāmni . sū° si° śilātale'mbusaṃśuddhe ityādinoktvā iti tripraśnādhikāraḥ ityuktam digdeśakālānāṃ pratipādanamidaṃ paripūrtimāptamityarthaḥ . diśāṃ sādhanaṃ śilātala ityādi niyataṃ, tatsambandhena samakoṇayāmyottaraśaṅknāṃ sādhanānyapi digantargatānyaniyatāni . palamālambākṣādisādhanaṃ deśanirūpaṇaṃ niyatam . agrācarādisādhananiyatam . kālasādhanaṃ tadvacchāyādisādhanaṃ ca kālanirūpaṇamiti vivekaḥ raṅganā° .

triprasruta pu° triṣu sthāneṣu prasrutaḥ meḍhrakapolanetreṣutriṣu sthāneṣu kṣaritamade mattagaje jajānāṃ tu prabhinnānāṃ tridhā grasravatāṃ madam bhā° ā° 221 a° . triprasrutamadaḥ śūṣmī ṣaṣṭivarṣomataṅgarāṭ 151 a° . karāt kaṭābhyāṃ meḍhrācca netrābhyāṃ ca madasrutiḥ . pālakāvye tu madaprasrāvasya saptasthānatvokteriha prādhānyāt tristhānatvaṃ bodhyam .

triplakṣa pu° deśabhede taddeśavivṛtiḥ . avabhṛthamabhyavayanti yamunāṃ triplakṣāvaharaṇaṃ prati kātyā° śrau° 24 . 6 . 39 . yathā triplakṣāvaharaṇasyārjavyena yamunāmavabhṛthamabhyupaiti tatra ca yamunāṃ prāpya triplakṣaharaṇe deśe triplakṣaṃ nāma janapadaṃ prāpya tatraiva yamunāyāmavabhṛthamabhyupaiti tatraiva hi deśe dṛṣadvato manuṣyebhyastirobhavati . bahūdakāpi satī tatraivāntarhitā bhavatītyarthaḥ karkaḥ .

triphalā strī trayāṇāṃ phalānāṃ samāhāraḥ ajā° ṭāp . pathyā vibhītadhātrīṇāṃ phalaiḥ syāt triphalā samā ityukte harītakyāditraye . tadguṇā bhāvapra° uktā yathā phalatrikañca triphalā sā varā ca prakīrtitā . triphalā kaphapittaghnī mehakuṣṭhaharā sarā . cakṣuṣyā dīpanī rucyā viṣamajvaranāśinī .

triphalāghṛta na° triphalānāṃ rasena yuktaṃ ghṛtam śā° ta° . cakradattokte ghṛtabhede tacca nānāvidhaṃ tatraivoktaṃ yathā
     triphalābhṛṅgamahauṣadhamadhvājyacchāgapayasi gomūtre . nāgaṃ saptaniṣiktaṃ karoti garuḍopamañcakṣuḥ anyadapi triphalākvāthakalkābhyāṃ sapayaskaṃ śṛtaṃ ghṛtam . timirāṇyacirāddhanti pītametanniśāmukhe .

triphalādilauha na° bhaiṣajyaratnāvalyukte lauhabhede yathā triphalā mustakaṃ vyoṣaṃ viḍaṅgaṃ puṣkaraṃ vacā . citrakaṃ madhukañcaiva palāṃśaṃ ślakṣṇacūrṇitam . ayaścūrṇapalānyaṣṭau gugagulostāvadeva hi . āloḍya madhunopetaṃ paladvādaśakena ca . prātarvilihya bhuñjāno jīrṇe tasmin jayedrujaḥ . duḥsādhyamāmavātañca pāṇḍurogaṃ halīmakam . jīrṇānna sambhavaṃ śūlaṃ śvayathuṃ viṣamajvaram

triphalādyaghṛta na° cakradattokte ghṛtabhede tadapi laghumahadbhedena dvividhaṃ tatra laghu yathā
     phalatrikaṃ bhīrukaṣāyasiddhaṃ kalkena yaṣṭīmadhukasya yuktam . sarpiḥ samaṃ kṣaudracaturthabhāgaṃ hanyāt tridoṣaṃ timiraṃ pravṛddham mahat yathā
     triphalāyā rasaprasthaṃ prasthaṃ bhṛṅgarasasya ca . vṛṣabhasya rasaprasthaṃ śatāvaryāśca tatsamam . ajākṣīraṃ guḍucyāśca āmalakyārasantathā . prasthaṃ prasthaṃ samāhṛtya sarverebhirghṛtaṃ pacet . kalkaḥ kaṇā sitā drākṣā triphalā nīlamutpalam . madhukaṃ kṣīrakākolī madhuparṇī nidigdhikā . tatsādhusiddhaṃ vijñāya śubhe bhāṇḍe nidhāpayet . ūrdhvapānamadhaḥpānaṃ madhyapānañca śasyate . yāvanto netrarogāstān pānādevāpakarṣati . sarakte raktaduṣṭe ca rakte cātisrute'pi ca . naktāndhye timire kāce nīlikāpaṭalārbude . abhiṣyande'dhimanthe ca pakṣakope sudāruṇe . netrarogeṣu sarveṣu vātapittakapheṣu ca . adṛṣṭiṃ mandadṛṣṭiñca kaphavātapradūṣitām . sravato vātapittābhyāṃ sakaṇḍvāsannadūradṛk . gṛdhnadṛṣṭikaraṃ sadyo balavarṇāgnivardhanam . sarvanetrāmayaṃ hanyāttriphalādyaṃ mahadghṛtam .

triḥphalīkṛta tri° triḥ trivāraṃ phalīkṛtaḥ vituṣīkṛtaḥ . tridhā vituṣīkṛte taṇḍulādau . dakṣiṇottarābhyāṃ pāṇibhyāṃ triḥphalīkṛtāṃstaṇḍulāṃstrirdevatābhyaḥ prakṣālayet gobhilaḥ triḥphalīkṛtān tridhā vituṣīkṛtān saṃ° ta° raghunandanaḥ .

tribandhana pu° haryaśvapautre 1 nṛpabhede . haryaśvastatsutasyāsīdurago'tha tribandhanaḥ bhāga° . 7 . 4 . trīṇi bandhanāni yasya . 2 jāgradādyavasthātrayayukte jīve pu° .

[Page 3376a]
tribalī(li) strī triguṇitā ba(lī)baliḥ . 1 u darasthe balītraye tribalaubalayopetāṃ bhrukuṭībhīṣaṇānanām durgādhyānam . timṝṇāṃ balīnāṃ samāhāraḥ . 2 tribali tatrārthe na° ujjvaladattaḥ .

tribalīka na° tisro balyo yatra kap . pāyau hema° . tasya balītrayabattvāttathātvam .

tribāhu pu° trayo bāhavo'sya . 1 rudrānucarabhede tribāhuṃ pañcabāhuśca vyāghravaktraḥ sitānanaḥ harivaṃ° 277 a° . 2 asiyuddhākārabhede . tribāhustuṅgabāhu śca harivaṃ 616 a° . khaḍgaśabde 2460 dṛśyam .

tribha na° trayāṇāṃ bhānāṃ rāśīnāṃ samāhāraḥ . 1 lagnādirāśitraye . tribhaṃ tribhaṃ lagnabhataḥ krameṇa strīṇāṃ nṝṇāṃ rātridineṣu teṣu nīla° tā° . 2 rāśitrayamātre ca . satribhagrahajakrāntibhāgaghnāḥ kṣepaliptikāḥ sū° si° . trīṇi bhāni nakṣatrāṇi yatra . 3 nakṣatratrayayukte kārtikyāṭiṣu saṃyoge kṛttikādi dvayaṃ dvayam . antyopāntyau pañcamaśca tribhaṃ māsatrayaṃ smṛtam sū° si° . atra kārtikasyāditvena grahādantya āśvinaḥ upāntyaḥ bhādraḥ pañcamaḥ phālgunaḥ . māsatrayaṃ tribhiḥ smṛtam . revatyaśvinībharaṇītinakṣatratrayasambandhādāśvinaḥ . śatatārāpūrvottarābhādrapadeti ṛkṣatrayasambandhādbhādrapadaḥ pūrvottaraphālgunīhasteti ṛkṣatrayayogāt phālgunaḥ raṅganā° .

tribhaṅgī strī prathamaṃ yadi daśamaṃ vadati virāmaṃ tadanu nikāmaṃ vasukam . vasuvimalaturaṅgamamatihṛdayaṅgamahṛṣitabhujaṅgamanṛpatilakam . triṃśadvikalāsuvihitanivāsaṃ satatavilāsaṃ hṛdayamudeti madamuditabhujaṅgī mohanaraṅgī vadati tribhaṅgīvṛttamadaḥ ityukte mātrāvṛtte chandobhede .

tribhajīvā strī 6 ta° rāśitrayadhanurākārakṣetrasya jīvāyām trijyāyāṃ trijyāśabde dṛśyam . śaṅkuḥ satribhajīvāghnaḥ sū° si° . tribhajyāpyatra . tribhajyayā bhavecchaṅustadvargaṃ pariśodhayet sū° si° .

tribhaṇḍī strī trīn vātādidoṣān bhaṇḍati bhaṇḍa--paribhāṣaṇe aṇ . trivṛti (teoḍi) amaraḥ .

tribhadra na° triṣu dantakṣatāliṅganamardaneṣvapi bhadraṃ yatra . surate trikā° .

tribhāga pū° tṛtīyo bhāgaḥ vṛttau saṃkhyāśabdasya pūraṇārthatvam . tṛtīye bhāge tribhāgaśeṣāsu niśāsu ca kṣaṇam kumā° . aśvayukkṛṣṇapakṣe tu śrāddhaṃ kuryāt dine dine . tribhāgahīnaṃ pakṣaṃ vā tribhāgaṃ tvardhameva vā 1140 brahmapu° .

tribhānu pu° turvasuvaṃśye nṛpabhede . turvasostu suto vahnirvahnerbhargo'tha bhānumān . tribhānustatsuto'syāpi karandhama udāradhīḥ bhāga° 9 . 23 . 4 .

tribhāva pu° triṣu kāleṣu bhāvo'sya . traikālike padārthe tasya bhāvaḥ karma vā brāhmaṇā° ṣyañ . traibhāvya tadbhāvādau na° .

tribhukti pu° triṣu bhuktirasya . (torahuta) deśabhede trikā° .

tribhuja na° trayo bhujā yatra . tribāhuke trikoṇe kṣetrabhede kṣetraśabde dṛśyam . tribhuje bhujayoryogastadantaraguṇo bhṛvā hṛto labdhyā spaṣṭaṃ tribhuje phalaṃ bhavati līlā° . yoniṃ kṛtvā tribhujaṃ śayānaḥ atha° 8 . 9 . atra yoniṃ tribhujamiva kṛtvetyarthaḥ tena na strītvam . ataḥ tribhuj iti śabdāntarakalpanaṃ prāmādikam .

tribhuvana na° trayāṇāṃ bhuvanānāṃ lokānāṃ samāhāraḥ pātrā° na ṅīp . trilokyāṃ militeṣu svargamartyapātāleṣu . tribhuvanajaye sā pañceṣoḥ karoti sahāyatām sā° da° tribhuvanagurordhāma caṇḍīśvarasya megha° .

tribhūma pu° tisro bhūmayaḥ ūrdhādhomadhyasthā asya acsamā° . (tetālā) prāsādabhede .

trimaṇḍalā strī lūtābhede lūtāstu dvividhā smṛtāḥ tāsāmaṣṭau kṛcchrasādhyāvarjyāstāvatya eva tu . trimaṇḍalā tathā śvetā kapilā pitikā tathā . ālamūtraviṣā raktā kamalā cāṣṭamī smṛtā . tābhirdaṣṭe śiro duḥkhaṃ kaṇḍūrdaṃśe ca vedanā . bhavanti ca viśeṣeṇa gaṭāḥ ślaiṣmika vātikāḥ . trimaṇḍalayā daṃśe'sṛk kṛṣṇaṃ sravati dīryate iti ca suśru° .

trimada pu° triguṇito madaḥ saṃjñātvāt karma° . vidyāmadodhanamadastathaivābhijano madaḥ . ete madā madāndhānāṃ ta eva hi satāṃ damāḥ 1 ityukte garvatraye nūnaṃ nṛpāṇāṃ trimadot--pathānāṃ mahīṃ muhuścālayatāṃ camūbhiḥ bhāga° 3 . 1 . 43 . 2 mustācitrakaviḍaṅgeṣu ca vaidyakam .

trimadhu na° triguṇitaṃ madhu saṃjñātvāt karma° . dugdhaṃ sitā mākṣikañca vijñeyaṃ madhuratrayam ityukte 1 dugdhāditraye . 2ṛgvedaikadeśe pu° 3 tadvratabhede tadācaraṇena 4 tadvedādhyāyini pu° mitā° madhuvātā iti trayaḥ madhuśabdā yatra . madhuvātā ityādike 5ṛktraye pu° . vedārthavit jyoṣṭhasāmā trimadhustrisuparṇakaḥ yājña° . triṇāciketastrimadhustrisuparṇaḥ ṣaḍaṅgavit manuḥ . 6 madhuśabdatraye ca gāyatrī triḥ sakṛdvāpi japedvyāhṛtipūrvikām . madhuvātā iti tṛcaṃ madhvityetat trikaṃ japet iti pāraskaraḥ . 7 ājyapradhusitātraye na° kamalaiśca trimadhvaktairhunedaṣṭottaraṃ śatam tantra° .

trimadhura na° triguṇitaṃ madhuraṃ saṃjñātvāt karma° . dugdhasitāmākṣikarūpe madhuratraye trimadhuśabde dṛśyam . trimadhureṇādhyarcayennāgān vṛha° 48 a° .

trimātṛ tri° trayāṇāṃ lokānāṃ mātā nirmātā . lokatrayanirmātari uta trimātā vidatheṣu samrāṭ ṛ° 3 . 56 . 5 a° .

trimātra pu° tisraḥ mātrā uccāraṇakāle'sya . plutasvare ekamātro bhaved hrasvo dvimātro dīrgha ucyate . trimātrastu pluto jñeyo vyañjanaṃ cārdhamātrakam śikṣā° praṇavasya ṛṣirbrahmā devo'gnistasya kathyate . gāyatrañca bhavecchando niyogaḥ sarvakarmasu . trimātrastu prayoktavyaḥ prārambhe sarvakarmaṇām saṃvartaḥ . bhojadevena tu tasya sārdhatrimātrakatoktā yathā tajjapastadarthabhāvanam pā° sū° tasya sārdhatrimātrikasya praṇavasya japaḥ vṛttiḥ . yuktañcaitat okārasya plutatvena trimātratve'pi taduttaramakārasya vyañjanatvādardhamātratvena sārdhatrimātratvaṃ saṃvartavacane trimātrapadaṃ sārdhatrimātre lākṣaṇikamiti bodhyam . vastutaḥ makārāntatve sārdhatrimātratvam anusvarāntatve trimātratvamiti bhedaḥ . tadabhiprāyeṇaiva tasya trimātratayā japaphalaṃ praślopaniṣadyuktaṃ tacca om śabdaṃ 1560 pṛ° darśitam .

trimārgagā strī tribhirmārgairgacchati gama--ḍa . 1 gaṅgāyāṃ hemaca° . trimārgagāvīcivimardaśītaḥ raghuḥ . anvarthasaṃjñaiva paraṃ trimāgegā māghaḥ . gama--ṇini . trimārgagāminyādayo'pyatra .

trimārgā strī trayo mārgā asyāḥ . 1 gaṅgāyāṃ trimārgayeva tridivasya mārgaḥ kumā° . (temātā) 2 pathi . trayāṇāṃ mārgāṇāṃ samāhāraḥ . 3 mārgatraye strī ṅīp .

trimukuṭa pu° trīṇi mukuṭānīva śṛṅgāṇi yasya . trikūṭaparvate hemaca° .

trimukha pu° trīṇi mukhāni asya . 1 śākyamunau trikā° . gāyatrījapāṅge caturviṃśatimudrāntargate mudrābhede tallakṣarṇa vidhānapārijāte uktaṃ yathā saṃmukhāsaktayoḥ pāṇyoḥ kaniṣṭhādvayayogataḥ . śeṣāṅgulīnāṃ vairalyāt mudrāḥ syurdvimukhādayaḥ saṃmukhāsaktapāṇyoḥ kaniṣṭhādvayayogena śeṣāṅgulīnāṃ viralatvenāṅguṣṭhadvayamārabhyānāmikāntaṃ yāvat dvimukhatrimukhacaturmukhapañcamukhāḥ mudrāḥ syuḥ tadvyākhyā . tathā cāṅguṣṭhatarjanīnāṃ vairalye trimukhamudrā . 2 buddhadevībhede māyādevyāṃ strī trikā° .

trimuni na° trayāṇāṃ munīnāṃ samāhāraḥ . pāṇinikātyāyanapatañjalirūpe munitraye . trayo munayo vaṃśyāḥ saṃkhyā vaṃśyena pā° sa° . pāṇinyādimunitrayapraṇīte vyākaraṇe vidyātadvatāmabhedavivakṣayā tasya tathātvam vaṃśaśca janmanā vidyayā vā tatra bhavaḥ vaṃśyaḥ iti si° kau° .

trimūrti pu° trisro mūrtayo'sya . brahmaviṣṇuśivarūpamūrtitrayayukte parameśvare . namastrimūrtaye tubhyaṃ prāksṛṣṭeḥ kevalātmane kumā° . trimūrtiryaḥ sargasthitivilayakarmāṇi tanute cintāmaṇiḥ 2 brahmaśaktibhede strī . ekamūrtirapi bhinnarūpiṇī yā jagajjananapālanakṣaye . kācyuteśvaratayā vivartate brahmaśaktimahamānato'smi tām śabdārthaci° dhṛ° vākyam . 3 buddhadevībhede strī trikā° .

trimūrdha pu° trayo mūrdhāno'sya ṣa samā° . mūrdhatrayayukte . vahumūrdhno dvimūrdhāśca trimūrdhāṃścāhatāṃ mṛdhe bhaṭṭiḥ .

triyambaka pu° trauṇyambakāni dṛṣṭayo yasya . chandasyubhayathā pā° vā iyaṅ . trinetre . kvacilloke'pi iyaṅ triyambakaṃ saṃyaminaṃ dadarśa kumā° tadvyākhyāyāṃ mallināthena mahākaviprayoga eva tatra mūlatayoktaḥ .

triyava na° trayo yavāḥ parimāṇamasya . kṛṣṇale sarṣapāḥ ṣaṭyavī madhyastriyavaṃ tvekakṛṣṇalam manuḥ .

triyaṣṭi strī triṣu vātādiṣu yaṣṭiriva vidrāvakatvāt . (kṣetapāpaḍā) 1 kṣupabhede ratnamā° ratnamā° . tisro yaṣṭayo yasya . 2 trigucche hārabhede pu° .

triyāmaka na° triṣu kāleṣu yamayati antarbhūtaṇyarthe yamaṇvuk . pāpe śabdamā° .

triyāmā strī trayo yāmā asyāḥ ādyāntyayorardhayāmayośceṣṭākālatvena dinaprāyatvāt . 1 niśāyām amaraḥ triyāmāṃ rajanīṃ prāhustyaktvādyantacatuṣṭayam . nāḍīnāṃ, tadubhe sandhye divasādyantasaṃjñite ti° ta° . saṃkṣipyeta kṣaṇamiva kathaṃ dīrghayāmā triyāmā megha° . kvacidasametaparicchadastriyāmām raghuḥ . jyotirbhirudyadbhiriva triyāmā kumā° 2 haridrāyām amaraḥ . kṛṣṇatvāt 3 yamunāyāṃ 4 nīlyāṃ 5 kṛṣṇatrivṛti ca uṇādiko° .

triyuga pu° trīṇi yugāni āvirbhāvakālo'sya . 1 yajñapuruṣe tasya kṛtayuye āvirbhāvābhāvāt kalau channatvāt vā . itthaṃ nṛtiryagṛṣidevajhaṣāvatārairlokān vibhāvayasi haṃsi jagat pratīpān . dharmaṃ mahāpuruṣa! pāsi yugānuvṛttaṃ channaḥ kalau yadabhavastriyugo'tha sa tvam bhāga° 7 . 9 . 38 kalau tu tanna karosi yatastadā tvaṃ channo'bhavaḥ yatastriṣveva yugeṣvāvirbhāvāt sa evambhūtastvaṃ triyuga iti prasiddhaḥ śrīdharasvāmī . 2 vasantādikālatraye . yā oṣadhīḥ pūrvā jātā devebhyastriyugaṃ purā yaju° 12 . 75 yugaśabdaḥ kālavācī trayāṇāṃ yugānāṃ samāhārastriyugaṃ trikālaṃ vasante prāvṛṣi śaradi ca . vedadī° .

triyūha puṃstrī kapilāśve hemaca° striyāṃ ṅīṣ .

trirātra na° trisṛṇāṃ rātrīṇāṃ samāhāraḥ ac samā° . ahnāhāntāḥ kṣveḍabhedāḥ rātrāntāḥ prāgasaṃkhyakāḥ ityamarokteḥ saṃkhyāpūrvatvāt klīvatā . 1 rātritraye 2 tadupalakṣite dinatraye ca . upākarmaṇi cotsarge trirātraṃ kṣapaṇaṃ smṛtam atikrānte daśāhe tu trirātramaśucirbhavet manuḥ . tribhiḥ rātribhiḥ nirvṛttam ṭhañ tasya luk . taddhitārthadvigutvāt ac samā° . 3 dinatrayovāsasādhye vratabhede na° . ekarātraṃ trirātraṃ vā ṣaḍrātraṃ vā vidhīyate prā° vi° dhṛtavacanam . rātritrayasādhye 4 gargavedādau yajñabhede pu° . sahasradakṣiṇe trirātre kātyā° śrau° 13 . 4 . 15 . gargatrirātraśabde 2545 pṛ° dṛśyam .

trirūpa pu° trīṇi rūpāṇyasya . aśvamedhīye aśvabhede aśvamedhaśabde dṛśyam .

trirekha pu° tisro rekhā yatra . 1 śaṅkhe hemaca° . samā° dvi° . 2 rekhātraye na° .

trila pu° trayo lāḥ laghuvarṇā yatra . laghuvarṇayukte nagaṇe trilono'ṣṭau vṛ° ra° .

trilaghu tri° trayo laghavaḥ yatra . chandogranthaprasiddhe nagaṇe trilaghuśca nakāraḥ chandoma° . tribhirlaghuḥ . 2 śubhalakṣaṇabhedānvite sthānatrayahrasve puruṣe tripṛthulaghugambhīra ityuddeśe grīvājaṅghāmehanaiśca tribhirhrasvo'yamīḍitaḥ kāśī° 11 a° . vṛ° sa° 68 a° tu caturhrasvasyaiva śubhatvamuktaṃ yathā hrasvāni catvāri ca liṅgapṛṣṭhaṃ grīvā ca jaṅghe ca hitapradāni tatra hrasve pṛṣṭhādhikyamiti bhedaḥ .

trilavaṇa na° trayāṇāṃ lavaṇānāṃ samāhāraḥ pātrā° na ṅīp triguṇitaṃ lavaṇaṃ vā saṃjñātvāt karma° vā . saindhavañca viḍañcaiva rucakaṃ ca tṛtīyakam . militvaitat trilavaṇam ityukte lavaṇatraye rājani° .

triliṅga tri° trīṇi liṅgānyasya . 1 puṃstvādiliṅgatrayayukte śabde . samā° dvi° ṅīp . 2 liṅgatraye strī triliṅgyāṃ triṣviti padam amaraḥ . trīṇi satvādīni liṅgāni anumāpakānyasya . 3 ahaṅkārādau tri° rajaḥpradhānānmahatastriliṅgo daivanoditāt jātaḥ sasarja bhūtādirviyadādīni pañcaśaḥ bhāga° 3 . 20 . 14 . 4 vātādidhātudoṣaje roge ca tri° suśrutaḥ .

trilokadhṛt pu° trayāṇāṃ lokānāṃ dhṛt dhṛtirasya, dhṛ--sampa° bhāve kvip uttarapadadviguḥ . lokatrayasyāpatanānukūlaprayatnaviśeṣarūpadhāraṇaśālini parameśvare lokasvāmī trilokadhṛt viṣṇusa° .

trilokanātha pu° trayāṇāṃ lokānāṃ nāthaḥ uttarapadadvigughaṭitastatpuruṣaḥ . trayāṇāṃ lokānāṃ nāthe parameśvarādau . trilokanāthena satāṃ makhadviṣaḥ raghuḥ . trilokanāthaḥ pitṛsadmagocaraḥ kumā° . trilokapatyādayo'pyatra .

trilokātman pu° trayo lokāḥ ātmānaḥ svarūpāṇi yasya kāryakāraṇayorabhedāt uttarapadadvigughaṭistatpuruṣo vā . 1 parameśvare trilokātmā trilokeśaḥ keśavaḥ keśihā hariḥ viṣṇupu° .

trilokī strī trayāṇāṃ lokānāṃ samāhāraḥ ṅīp . svargamartyapātālarūpe lokatraye yadi trilokī gaṇanāparā syāt naiṣa° . śriyaṃ trilokītilakaḥ sa eva māghaḥ .

trilokeśa pu° trayāṇāṃ lokānāmīśaḥ uttarapadadvigughaṭitastatpuruṣaḥ . 1 parameśvare trilokātmā trilokeśaḥ viṣṇu° . 2 sūrye śabdaca° . trilokeśvarādayo'pyatra .

trilocana pu° trīṇi locanāni yasya . 1 śive trilocanaikāṃśatayā durāsadaḥ raghuḥ . trilocanastāmupacakrame ca kumā° . 2 kāśīsthe caturdaśamahāliṅgāntargate liṅgabhede na° . dvitīyaṃ ca trilocanam 75 a° . tanmāhātmyaṃ ca tatraiva dṛśyam . 2 locanatrayayukte tri° mukhena pūrṇendunibhastrilocanaḥ māghaḥ . 4 durgāyāṃ strī . locanatayasaṃyuktām durgādhyānokteḥ .

trilocanāṣṭamī strī gauṇacāndrajyaiṣṭhakṛṣṇāṣṭamyām jyaiṣṭhemāsi nṛpaśreṣṭha! kṛṣṇāṣṭamyāṃ trilocanam . yaḥ pūjayati deveśamīśalokaṃ sa gacchati saṃvatsarakaumudīdhṛtabhaviṣyapurāṇam . jyaiṣṭhe masyasite pakṣe aṣṭamyāñca maheśvari! . śivārcane ca tallokaṃ labhate nātra saṃśayaḥ uttarakāmākhyātantre 11 paṭale .

trilauhaka tri° trīṇi lauhāni dhātavo yatra kapsaṃjñāyāṃ kan vā . suvarṇarajatatāmramaye pātrādau .

[Page 3379a]
trilauhī strī trīṇi lauhāni sādhanatvenāstyasyāḥ gaurā° ṅīṣ . suvarṇarajatatāmraparimāṇabhedena nirmite mudrābhede atha mantriṇāṃ hitārthāya trilauhī mudrā nirūpyate . somasūryāgnirūpāḥ sthurvarṇā lauhatrayaṃ tathā . raupyaminduḥ smṛto hema sūryastāmro hutāśanaḥ . lauhabhāgāḥ samuddiṣṭāḥ svarādyakṣarasaṃkhyayā . tairlohaiḥ kārayenmudrāmasaṅkalitasaṅgatām . eṣu svarāḥ smṛtāḥ saumyāḥ sparśāḥ saurāḥ śubhodayāḥ . āgneyā vyāpakāḥ sarve somasūryāgnidevatāḥ . svarāḥ ṣoḍaśa vikhyātāḥ sparśāḥ syuḥ pañcaviṃśatiḥ . vyāpakā daśa te kāmadhanadharmapradāyinaḥ . sāṣṭaṃ sahasraṃ saṃjapya spṛṣṭvā tāṃ juhuyāttataḥ . tasyāṃ sampātayenmantrī sarpiṣā pūrvasaṃkhyayā . niḥkṣipya kumbhe tāṃ mudrāmabhiṣekokta vartmanā . āvāhya pūjayeddevīmupacārairvidhānataḥ . abhiṣicya vinītāya dadyāttāṃ mudrikāṃ guruḥ . iyaṃ mudrā kṣudrarogaviṣamajvaranāśinī . vyālacauramṛgādibhyo rakṣāṃ kuryādviśeṣataḥ . yuddhe vijayamāpnoti dhārayan manujeśvaraḥ . mantrasiddhikarī puṃsāṃ caturvargaphalapradā . dhārayan manujo nityaṃ devatulyo bhavedbhuvi tantrasā° .

trivatsa pu° . trayo vatsā vatsarā vayoyasya pṛṣo° . trivarṣa vayaske vṛṣe . striyāṃ tu ṭāp trivatsā . trivatsaśca me trivatsā ca me yaju° 18 . 26 . vatso vatsaraḥ trayo vatsā yasya sa trivatsaḥ trivarṣo vṛṣaḥ tādṛśī gaustrivatsā vedadī° . somakrayaṇastrivatsaḥ sāṇḍaḥ kātyā° śrau° 22 . 3 . 40 . trivatsastrivarṣaḥ sāṇḍaḥ aṇḍasaṃyukta ṛṣabhaḥ karkaḥ .

trivarga pu° trayāṇāṃ dharmārthakāmānāṃ vargaḥ . 1 dharmārthakāmarūpeṣu puruṣārtheṣu, amaraḥ 2 triphalāyāṃ, 3 kaṭutrike, medini° sāṅkhyokte 4 sattvarajastamorūpaguṇatraye . kṣayaḥsthānaṃ ca vṛddhiśca trivargo nītivedinām amarokte rājñāmāyavyayavṛddhirūpeṣu 5 padārtheṣu ca . trivargapārīṇamasau bhavantam bhaṭṭiḥ . dharmārthāvucyate śrayaḥ kāmārthau dharmaeva ca . artha eveha tu śreyastrivarga iti tu sthitiḥ . taṃ rājā praṇayan samyak trivargeṇābhivardhate manuḥ .

trivarṇaka na° trayo varṇāḥ puṣpeṣvasya kap° . 1 gokṣure . 2 triphalāyāṃ, 3 trikaṭau . samā° dvi° pātrā° svārthe kan . 4 brāhmaṇakṣattriyavaiśyarūpe dvijātivarṇatraye na° medi° . 5 śyāmaraktapītātmake varṇatraye ca .

[Page 3379b]
trivartu na° triṣu ṣasantādiṣu ṛtuṣu vartate vṛta--un . vasantādike ṛtutraye prātarādikāle atiśayena vartamāne ādityatejasi . trīṇi vā ādityasya tejāṃsi vasante prātargrīṣme madhyandine śaradyaparāhṇe iti śrutestasya vasantādiṣu prātarādikālabhede'tiśayena vartamānatvāt tathātvam trivartu jyotiḥsvabhiṣṭya sme ṛ07 . 101 . 2 trivartu triṣvṛtuṣvatiśayena vartamānam bhā° .

trivartman pu° trīṇi vartmānyasya . devayānapitṛyānadakṣiṇāyānarūpamārgatrayayukte jīve sa viśvarūpastriguṇastrivartmā prāṇādhipaḥ sa karoti svakarmabhiḥ śvetā° 5 . 7 . trīṇi vartmāni devayānādayo mārgabhedā asyeti trivartmā dharmādharmajñānamārgabhedān arhati vā bhā° 2 gaṅgāyāṃ strī . triguṇitaṃ vartma . 3 svargamartyapātālasthe mārge ūrdhvāvatoṃ mahāpuṇyāṃ madhuvatīṃ tivartmagāma . bhā° ānu° 26 a° .

trivarṣa tri° trayo varṣā vayo'sya . trivarṣavayaske 1 prāṇini . na trivarṣasya kartavyā bāndhavairudakakriyā manuḥ . 2 trihāyaṇyāṃ gavi strī trihāyaṇī trivarṣā gauḥ amaraḥ . svārthe ka . trivarṣikā tatrārthe . triguṇito varṣaḥ śā° ta° . 3 varṣatraye pu° na° na siddhyatyarditaṃ vāḍhaṃ trivarṣaṃ vapanasya ca suśrutaḥ .

trivarṣīya tri° trivarṣe bhavaḥ gahā° cha . trivarṣabhave ekaikaṃ vai trivarṣīyaṃ tena pīvān śunā saha bhā° ānu° 96 a0

trivāra tri° trayo vārā asya . 1 vāratrayayukte . 2 garuḍātmajabhede pu° . trivāraḥ saptavāraśca vālmīkirdīpakastathā bhā° u° 100 a° garuḍātmajoktau .

trivikrama pu° trayo vikramāḥ pādanyāsā asya . 1 viṣṇau amaraḥ trikamaśabde dṛśyam . ānando nandanānandaḥ satyadharmastrivikramaḥ viṣṇusa° . trayo vikramāstriṣu lokeṣu vikramaḥ krāntaṃ yasya sa trivikramaḥ trīṇi padāni vicakrame śruteḥ trayo lokā vikramāḥ krāntā yeneti vā . trirityevaṃ trayo lokāḥ kīrtitā munisattamaiḥ . kramase tāṃstathā sarvāṃstrivikramo janārdana! viṣṇusaṃ° bhāṣyadhṛtaharivaṃ° vākye tannāma niruktirdarśitā . 6 ta° . 2lokatrayakramaṇe pu° trivikrame yathā viṣṇuḥ sarvadaityabadhe purā rāmā° la° 79 a° .

trividya pu° tisro vidyā'sya . trivedajñe dhije .

trividha tri° tisro vidhā astha . triprakāre atha trividhaduḥkhātyantanivṛttiratyantapuruṣārthaḥ sāṃ° sū° . trividhaduḥkhañcādhyātmikādhibhautikādhidaivikarūpam . devatvaṃ sāttvikaṃ yānti manuṣyatvañca rājasāḥ . tiryaktvaṃ tāmasā nityamityeṣā trividhā gatiḥ manuḥ . paradravyeṣvabhidhyānaṃ manasā'niṣṭacintanam . vitathābhiniveśaśca trividhaṃ karma mānasam manuḥ . nityaṃ naimittikaṃ kāmyaṃ trividhaṃ snānamiṣyate dakṣasaṃ° . sātvikādibhedena śraddhāditraividhyaṃ gītāyāmuktaṃ yathā
     trividhā bhavati śraddhā dehināṃ sā svabhāvajā . sāttvikī rājasī caiva tāmamī ceti tāṃ śṛṇu . sattvānurūpā sarvasya śraddhā bhavati bhārata . śraddhāmayo'yaṃ puruṣo yo yacchraddhvaḥ sa eva saḥ . yajante sāttvikā devān yakṣarakṣāṃsi rājasāḥ . bhūtān pretagaṇāṃścānye yajante tāmasā janāḥ . aśāstravihitaṃ dhoraṃ tapyante ye tapo janāḥ . dambhāhaṅkārasaṃyuktāḥ kāmarāgabalānvitāḥ . karṣayantaḥ śarīrasthaṃ bhūtagrāmamacetasaḥ . māṃ caivāntaḥśarīrasthaṃ tān viddhyāsuraniścayān . āhārastvapi sarvasya trividho bhavati priyaḥ . yajñastapastathā dānaṃ teṣāṃ bhedamimaṃ śṛṇu . āyuḥsattvavalārogyasukhaprītivivardhanāḥ . rasyāḥ snigdhāḥ sthirā hṛdyā āhārāḥ sāttvikapriyāḥ . kaṭvamlalavaṇātyuṣṇatīkṣṇarūkṣavidāhinaḥ . āhārā rājasyeṣṭā duḥkhaśokāmayapradāḥ . yātayāmaṃ gatarasaṃ pūtiparyuṣitaṃ ca yat . ucchiṣṭamapi cāmedhyaṃ bhojanaṃ tāmasapriyam aphalākāṅkṣibhiryajño vidhidṛṣṭo ya ijyate . yaṣṭavyameveti manaḥ samādhāya sa sāttvikaḥ . abhisandhāya tu phalaṃ dambhārthamapi caiva yat . ijyate bharataśreṣṭha! taṃ yajñaṃ viddhi rājasam . vidhihīnamasṛṣṭānnaṃ mantrahīnamadakṣiṇam . śraddhāvirahitaṃ yajñaṃ tāmasaṃ paricakṣate . devadvijaguruprājñapūjanaṃ śaucamārjabam . brahmacaryamahiṃsā ca śārīraṃ tapa ucyate . anudvegakaraṃ vākyaṃ satyaṃ priyahitañca yat . svādhyāyābhyasanaṃ caiva vāṅmayaṃ tapa ucyate . manaḥprasādaḥ saumyatvaṃ maunamātmavinigrahaḥ . bhāvasaṃśuddhirityetattapo mānasamucyate . śraddhayā parayā taptaṃ tapastattrividhaṃ naraiḥ . aphalākāṅkṣibhiryuktaiḥ sāttvikaṃ paricakṣate . satkāramānapūjārthaṃ tapo dambhena caiva yat . kriyate tadiha proktaṃ rājasaṃ calamadhruvam . mūdagrāheṇātmano yat pīḍayā kriyate tapaḥ . parasyotsādanārthaṃ vā tattāmasamudāhṛtam . dātavyamiti yaddānaṃ dīyate'nupakāriṇe . deśe kāle ca pātre ca taddānaṃ sāttvikaṃ smṛtam . yattu pratyupakārārthaṃ phalamuddiśya vā punaḥ . dīyate ca parikliṣṭaṃ taddānaṃ rājasaṃ smṛtam . adeśakāle yaddānamapātrebhyaśca dīyate . asatkṛtamavajñātaṃ tattāmasamudāhṛtam . oṃtatsaditi nirdeśo brahmaṇastrividhaḥ smṛtaḥ . brāhmaṇāstena vedāśca yajñāśca vihitāḥ purā . tasmādomityudāhṛtya yajñadānatapaḥkriyāḥ . pravartante vidhānoktāḥ satataṃ brahmavādinām . tadityanabhisandhāya phalaṃ yajñatapaḥkriyāḥ . dānakriyāśca vibidhāḥ kriyante mokṣakāṅkṣibhiḥ . sadbhāve sādhubhāve ca sadityetat prayujyate . praśaste karmaṇi tathā sacchabdaḥ pārtha! yujyate . yajñe tapasi dāne ca sthitiḥ saditi cocyate . karma caiva tadarthīyaṃ sadityevābhidhīyate . aśraddhayā hutaṃ dattaṃ tapastaptaṃ kṛtañca yat . asadityucyate pārtha! na ca tat pretya no iha 17 a° . sannyāsasya mahāvāho! tattvamicchāmi veditum . tyāgasya ca hṛṣokeśa! pṛthak keśinisūdana! . bhagavānuvāca . kāmyānāṃ karmaṇāṃ nyāsaṃ sannyāsaṃ kavayo viduḥ . sarvakarmaphalatyāgaṃ prāhustyāgaṃ vicakṣaṇāḥ . tyājyaṃ doṣavadityeke karma pāhurmanīṣiṇaḥ . yajñadānatapaḥ karma na tthājyamiti cāpare . niścayaṃ śṛṇu me tatra tyāge bharatasattama! . tyāgo hi puruṣavyāghra! trividhaḥ saṃprakīrtitaḥ . yajñadānatapaḥkarma na tyājyaṃ kāryameva tat . yajño dānaṃ tapaścaiva pāvanāni manīṣiṇām . etānyapi tu karmāṇi saṅgaṃ tyaktvā phalāni ca . kartavyānīti me pārtha! niścitaṃ matamuttamam . niyatasya tu saṃnnyāsaḥ karmaṇo nopaṣadyate . mohāttasya parityāgastāmasaḥ parikīrtitaḥ . duḥsyamityeva yat karma kāyakle śabhayāttyajet . sa kṛtvā rājasaṃ tyāgaṃ naiva tyāgaphalaṃ labhet . kāryamityeva yat karma niyataṃ kriyate'rjuna! . saṅgaṃ tyaktvā phalañcaiva sa tyāgaḥ sāttviko mataḥ . na dveṣṭyakuśalaṃ karma kuśale nānuṣajjate . tyāgī sattvasamāviṣṭo medhāvī chinnasaṃśayaḥ . na hi dehabhṛtā śakyaṃ tyaktuṃ karmāṇyaśeṣataḥ . yastu karmaphalatyāgī sa tyānītyabhidhīyate . aniṣṭamiṣṭaṃ miścañca trividhaṃ karmaṇaḥ phalam . bhavatyatyāgināṃ pretya na tu saṃnyāsināṃ kvacit . pañcemāni mahāvāho! kāraṇāni nivodha me . sāṃkhye kṛtānte proktāni siddhaye sarṣakarmaṇām . aviṣṭhānaṃ tathā kartā karaṇañca pṛthagvidham . vividhāśca pṛthak ceṣṭā daivaṃ caivātra pañcamam . śarīravāṅmanobhiryat karma prārabhate naraḥ . nyāpyaṃ vā viparītaṃ vā pañcaite tasya hetavaḥ . tatraivaṃ sati kartāramātmānaṃ kevalantu yaḥ . paśyatyakṛtabuddhitvānna paśyati sa durmatiḥ . yasya nāhaṅkṛto bhāvo buddhiryasya na lipyate . hatvāpi sa imā lloṃkān na hanti na nibadhyate . jñānaṃ jñeyaṃ parijñātā trividhā karmacodanā . karaṇaṃ karma karteti trividhaḥ karmasaṃgrahaḥ . jñārna karma ca kartā ca tridhaiva guṇabhedataḥ . procyate guṇasaṃkhyāne yathāvacchṛṇu tānyapi . sarvabhūteṣu yenaikaṃ bhāvamavyayamīkṣate . atibhaktaṃ vibhakteṣu tajjñānaṃ viddhi sāttvikam . pṛthakatvena tu yajjñānaṃ nānābhāvān pṛthagvidhān . vetti sarveṣu bhūteṣu tajjñānaṃ viddhi rājasam . yattu kṛtsnavadekasmin kārye saktamahaitukam . atattvārthavadalpañca tattāmasamiti smṛtam . niyataṃ saṅgarahitamarānadveṣataḥ kṛtam . aphalaprepsunā karma yattat sāttvikamucyate . yattu kāmepsunā karma sāhaṅkāreṇa vā punaḥ . kriyate bahulāyāsaṃ tadrājasamudāhṛtam . anubandhaṃ kṣayaṃ hisāmanapekṣya ca pauruṣam . mohādārabhyate karma yattattāmasamucyate . muktasaṅgo'nahaṃvādī dhṛtyutsāhasamandhitaḥ . sidvyasidvornirvikāraḥ kartā sāttvika ucyate . rāgī karmaphaladhrepsurlubdho hiṃsātmako'śuciḥ . harṣaśokānvitaḥ kartā rājasaḥ parikīrtitaḥ . ayuktaḥ ṣākṛtaḥ stabdhaḥ śaṭho naikṛtiko'lasaḥ . viṣādī dīrghasṛtrī ca kartā tāmasa ucyate . buddherbhedaṃ dhṛteścaiva guṇatastrividhaṃ śṛṇu . procyamānamaśeṣeṇa pṛthaktvena dhanañjaya! . pravṛttiñca nivṛttiñca kāryākārye bhayābhaye . bandhaṃ mokṣañca yā vetti buddhiḥ sā pārtha! sāttvikī . yayā dharmamadharmañca kāryañcākāryameva ca . ayathāvat prajānāti buddhiḥ sā pārtha! rājasī . adharmaṃ dharmamiti yā manyate tamasāvṛtā . sarvāryān viparītāṃśca buddhiḥ sā pārtha! tāmasī . dhṛtyā yayā dhārayate manaḥprāṇendriyakriyāḥ . yogenāvyabhicāriṇyā dhṛtiḥ sā pārtha! sāttvikī . yayā tu dharmakāmārthān dhṛtyā dhārayate'rjuna! . prasaṅghena phalākāṅkṣī dhṛtiḥ sā pārtha! rājasī . yayā svapnaṃ bhayaṃ śokaṃ viṣādaṃ madameva ca . na vimuñcati durmedhā dhṛtiḥ sā pārtha! tāmasī . sukhaṃ tvidānīṃ trividhaṃ śṛṇu me bharatarṣabha! . abhyāsādramate yatra duḥkhāntañca nigacchati . yattadagre viṣamiva pariṇāme'mṛtopamam . tat sukhaṃ sāttvikaṃ proktamātmabuddhiprasādajam . viṣayendriyasaṃyogāt yattadagre'smṛtopamam . pariṇāme viṣa miva tat sukhaṃ rājasaṃ smṛtam . yadagre cānubandhe ca sukhaṃ mohanamātmānaḥ . nidrālasyapramādotthaṃ tattāmamumudāhṛtam . na tadasti pṛthivyāṃ vā divi deveṣu vā punaḥ . sattvaṃ prakṛtijairmuktaṃ yadebhiḥ syāttribhirguṇaiḥ 18 a° . trividhārthaśca viṣṇūkto'rthaśabde 367 pṛ° uktaḥ . anyasya traividhyaṃ yathāyathaṃ yathāsthāne uktaṃ vakṣyate ca . utpātaśabde utpātatraividhyamuktam . tasya bhāvaḥ ṣyañ . traividhya triprakāratve evaṃ traividhyamāpannaḥ saṃsargābhāva iṣyate bhāṣā° . traividhyādiyamarthānāṃ pratyekaṃ trividhā matā sā° da° .

triviṣṭapa na° viśantyasmin sukṛtinaḥ viśa--kapan tuṭṣatvañca . viṭapaviṣṭapaviśipolapāḥ uṇā° ujjvaladattena viṣṭapetyatra piṣṭaṣeti paṭhitasa . anthe tatra dantyoṣṭhyāditayā peṭhuḥ . yatra braghnasya viṣṭapamityādiprayogāt viṣṭapaṃ bhuvanaṃ jagat amaragranthe viṣṭapeti pāṭhasya kṣīrasvāmiprabhṛtisampatatvācca . tṛtoyaṃ viṣṭapam vṛttau tribhāgavat saṃkhyāśabdasya pūraṇārthatvam . 1 svarge amaraṭīkāyāṃ svāmī . triviṣṭapasyeva patiṃ jayantaḥ raghuḥ . svargaṃ triviṣṭapaṃ prāpya dharmarājo yudhiṣṭhiraḥ bhā° sva° 1 a° . samā° dvi° . 2 tribhuvane na0

triviṣṭapasad pu° triviṣṭape svarge sīdati sada--kvip . deve halā° .

triviṣṭabdha na° trīṇi viṣṭabdāni yatra . tridaṇḍarūpe apaṣṭambhatraye ya imā kuṇḍikāṃ bhindyāttriviṣṭandhaṃ ca yo haret . vāsaścāpaharet tasmin kathaṃ te mānasaṃ bhavet . nayīñca nāma vārtāñca tyaktvā putrān vrajanti ye . triviṣṭabdhañca vāsaśca pratimṛhṇantyabuddhayaḥ bhā° śā° 18 a° .

trivista tri° trīṇi vistāni svarṇakarṣaṃūlyānyanarhati ṭhak tasya vā luk . svarṇakarṣatrayamūlyārhe . lugabhāve traivistika tatrārthe tri° .

trivistīrṇa pu° tribhiḥ vistīrṇaḥ . śubhalakṣaṇabhedānvite puruṣe . tripṛthughugambhīro dvātriṃ śallakṣaṇantviti ūpakrame lalāṭaphaṭiṣakṣobhistrivistrīrṇo yathāhyādau . sarvatejo'titigaiśvaryaṃ tathā prāpasthati nānyathā kāśī° 11 a° . tripṛṣuśabdo'pyatra vṛ° sa° 68 a° tu uro lalāṭaṃ vadanañca puṃsāṃ vistīrṇametattritayaṃ praśastam vistīrṇacatuṣkapraśastatayoktamiti bhedaḥ .

trivīja pu° trīṇi trīṇi vījāni pratiphalaṃ yasya . śyāmāke rājani° .

trivṛt(tā) pu° trīn avayavān vṛṇoti vṛ--kvip tribhiravayavairvṛtā vā . 1(teoḍi) auṣadhibhede, amaraḥ śvetā trivṛdrocanī syāt svāduruṣṇā samīrahṛt . rūkṣā pittajvaraśleṣmapittaśothodarāpahā . śvetakṛṣṇapabhedena dvividhā trivṛducyate . śyāmā trivṛttato hīnaguṇā tīvrā virecikā . mūrchādāhamadabhrāntikaṇṭhotkarṣaṇakāriṇī bhāvapra° . vartanaṃ vṛt triḥ tisraḥ vṛto yatra . ekasya triśabdasya trivāre trisaṃkhyānvite ca vṛttiḥ tantroccāraṇāt . 2 tridhātriguṇite tri° . viprasyordhavṛtaṃ trivṛt iti manuḥ triguṇitasūtratrayasyaivopavītarūpatvāttathārthatā . trirvartate vṛta--kvip . miśriteṣu 3 tejojalānneṣu ca . tāsāṃ trivṛtaṃ trivṛtamekaikāṃ karavāṇi chā° u° 4 triguṇite yajeta vāśvamedhena svarjitā goṣayena vā . abhijidviśvajidbhyāṃ vā trivṛtāgniṣṭutāpi vā manuḥ . tribhirṛgyajuḥsāmabhirvartate vṛta--kartari kvip . 5 yajñe pu° . yaḥ suparṇo yajurnāma chandogātrastrivṛcchirāḥ bhā° śā° 47 a° . trivṛt yajñaḥ śiro'sya nīlaka° tristrirvartate sujgarbhasya triśabdasya vīpsārthatvam . 6 ṛgviśeṣāṇāṃ navake . yathoktaṃ sāmasaṃhitābhāṣye
     laukiko vākyagovārthastrivṛdādeḥ samatvataḥ . ubhau vidhyarthavākyaikavākyatvādastvihāntimaḥ . trivṛdbahiṣpavamānam iti śrutau trivṛcchabdasya treguṇyaṃ lokasiddho'rthaḥ vākyaśeṣādṛk--trayātmakeṣu sūkteṣvavasthitānāṃ bahi ṣpavamānātmaka--stotra--niṣpādana--kṣamāṇām upāsvai gāyatā naraḥ (u 1 pra° 12, 3 sū0) ityādīnāmṛcāṃ navakamarthaḥ tatra dharma nirṇaye vedasya prabalatve'pi pada--padārthanirṇaye lokavedayoḥ samāna--balavattvāt ubhāvarthau vikalpena grahītavyau, iti cet--maivam, laukikārtha--svīkāra pakṣe vidhivākye traiguṇyamarthaḥ, arthabāda--vākye stotriyāṇāmṛcāṃ mavakam, ityevaṃ vidhyarthavādayorvaiyadhikaraṇyādekavākyatvaṃ na syāt, ataḥ ekavākyatvāya stotriyāṇāṃ navakameva vidhivākye niyato'rthaḥ .

trivṛtkaraṇa na° 6 ta° . tejo jasānnānāṃ tryātmakakaraṇe tatprakāruśca chā° u° bhāṣye darśito yathā
     tāścāṃ trivṛtaṃ trivṛtamaikaikāṃ karavāṇīti seyaṃ devatemāstisrau devatā anenaiva jīvenātmanānupaviśya nāmarūpe vyākarot . tāsāṃ trivṛtaṃ trivṛtamekaikāmakarodyathā nu khalu somye māstisro devatāsrighṛttrivṛdekaikā bhavati tanme vijānahīti . yadagne rohitaṃ rūpaṃ tejasastadrūpaṃ yacchuklaṃ tadapāṃ, yaktṛṣṇaṃ tadannasyāpāgādagneragnitvaṃ vācā rambhaṇaṃ vikāro nāmadheyaṃ trīṇi rūpāṇītyeva satyam . yadādityasya rohitaṃ rūpaṃ tejasastadrūpaṃ, yacchuklaṃ tadapāṃ, yatkṛṣṇaṃ tadannasyāpāgādādityādādityatvaṃ vācārambhaṇaṃ vikāro nāmadheyaṃ trīṇi rūpāṇītyeva satyam . yaccandramaso rohitaṃ rūpaṃ, tejasastadrūpaṃ yacchuklaṃ tadapāṃ, yatkṛṣṇaṃ tadannasyāpāgāccandrāccandratva vācārambhaṇaṃ vikāro nāmadheyaṃ trīṇi rūpāṇītyeva satyam . yadvidyuto rohitaṃ rūpaṃ tejasastadrūpaṃ yacchuklaṃ tadapāṃ yatkṛṣṇaṃ tadannasyāpāgāddhidyuto vidyuttvaṃ vācārambhaṇaṃ vikāro nāmadheyaṃ trīṇi rūpāṇītyeva satyam .
     saivaṃ tisro devatā anupraviśya svātmāvasthe vījabhūte' vyākṛte gāmarūpe vyākaravāṇītīkṣitvā tāsāñca tisṛṇāṃ devatānāmekaikāṃ trivṛtaṃ trivṛtaṃ karavāṇi ekaikasyāḥ trivitkaraṇe ekaikasyāḥ prādhānyaṃ dvayodvayorguṇabhāvo' nyathā hi rajvā ivaikameva trivṛtkaraṇaṃ syāt . na tu tisṛṇāṃ pṛthak trivṛtkaraṇamiti . evaṃ hi tejobannānāṃ pṛthaṅnāmapratyayalāmaḥ syātteja idamimā āpo'nnamidamiti ca . prathaṅnāmapratyayalābhe devātānāṃ samyagvyavahārasya prasiddhiḥ prayojanaṃ syāt . evamīkṣitvā seyaṃ debate māstisro devatā anenaiva yathoktenaiva jīvena sūryabimbavadantaḥ praviśya vairājaṃ piṇḍaṃ prathamaṃ devatādīnāṃ ca piṇḍānanupraviśya yathāsaṅkalpameva nāmarūpe vyākarodasaunāmāyamidarūpa iti tāsāñca devatānāṃ guṇapradhānabhāvena trivṛtaṃ trivṛtamekaikāmakarot kṛtavatī devatā . tiṣṭhatu tāvaddevatādipiṇḍānāṃ nāmarūpābhyāṃ vyākṛtānāṃ, tojobannamayatvena tridhātvaṃ yathā tu khalu bahirimāḥ piṇḍebhyastrisro devatāstrivṛttrivṛdekaikā bhavati tanme mama nigadato vijānīhi vispaṣṭamavadhārayodāharaṇataḥ . yattaddevatānāṃ trivṛtkaraṇamuktaṃ tasyaivadāharaṇamucyate . udāharaṇaṃ vāmaikadeśaprasiddhyāśeṣaprasiddhyarthasudādriyata iti . tadetadāha yadagneḥ trivṛtkṛtasya rohitaṃ rūpaṃ prasiddhvaṃ loke tadatrivṛtkṛtasya tejaso rūpabhiti viddhi . tathā ca yacchuklaṃ rūpamagnereva tadapāmatrivṛtkṛtānām yaktṛṣṇaṃ tasyaivāgne rūpaṃ tadannasya pṛthivyā atrivṛtkṛtāyā iti viddhi . tatraivaṃ sati rūpatrayavyatirekeṇāgniriti yanmanyame tvaṃ tasyāgneragnitvamidānīmapāgādapagatam . prāgrūpatrayavivekavijñānādyāgnibuddhirāsīttejasāgnibuddhirapagatāgniśabdaścetyarthaḥ . yathā dṛśyamāna raktopadhānasaṃyuktaḥ sphaṭiko gṛhyamāṇaḥ padmarāgo'yamiti śabdabuddhyoḥ prayojako bhavati prāgupadhānasphaṭikayorviveka vijñānāt, tadvivekavijñāne tu padmarāgaśabdabuddhī nivartete tadvivekavijñātustadvat . nanu kimatra buddhiśabdakalpanayā kriyate prāgrūpatrayavivekakaraṇādagnirevāsīttadagneragnitvaṃ rohitādirūpavivekakaraṇādapāgāditi yuktam . yathā tantvapakarṣaṇe paṭābhāvaḥ . maivaṃ buddhiśabdamātrameva hyagni ryata āha vācārambhanamagnirnāma vikāro nāmadheyaṃ nāmamātramityartho'to'gnibuddhirapi mṛṣaiva . tarhi kiṃ tat satyaṃ? trīṇi rūpāṇītyeva satyaṃ nāṇumātramapi rūpatrayavyatirekeṇa satyamastītyavadhāraṇārthaḥ . tathā yadādityasya yaccandramaso yadvidyuta ityādi samānam . nanu yathā nu khalu somyemāstisro devatāstrivṛttrivṛdekaikā bhavati tanme vijānīhītyuktvā tejasa eva caturbhirapyudāharṇairagnyādibhistrivṛtkaraṇaṃ darśitaṃ nābannayorudāharaṇaṃdarśitaṃ trivṛtkaraṇe . naiṣa doṣaḥ . abannāvaṣayāṇyapyudāharaṇānyevameva cadraṣṭavyānoti manyate śrutiḥ . tejasa udāharaṇamupalabdhyartham, rūpavattvāt spaṣṭārthatvopapatteśca . gandharasayoranudāharaṇaṃ trayāṇāmasambhavāt na hi gandharasau tejasi staḥ . sparśaśabdayoranudāharaṇaṃ vibhāgena darśayitumaśakyatvāt . yadi sarvaṃ jagattrivṛtkṛtamityagnyādivattrīṇi rūpāṇītyeva satyamagneragnitvavadapāgājjagato jagattvam . tathā'nnasyāpi apśuṅgatvādāpa ityeva satyaṃ vācārambhaṇamātramannam . tathāpāmapi tejaḥśuṅgatvādvācārambhaṇatvaṃ teja ityeva satyam . tejaso'pi sacchuṅgatvādvācārambhaṇatvaṃ, sadityeva satyamityeṣo'rtho vivakṣitaḥ . nanu vāyvantarikṣe tvatrivṛtkṛte tejaḥprabhṛtiṣvanantarbhūtatvādaviśiṣyete . evaṃ gandharasaśabdasparśāścāvaśiṣṭā iti . kathaṃ? sato vijñānena sarvamanyadavijñātaṃ bhavettadvijñāne vā prakārāntaraṃ vācyam . naiṣa doṣo rūpavaddravye sarvasya darśanāt . kathaṃ, tejasi tāvadrūpavati śabdasparśayorapyupalambhādvāyvantarikṣayostatra sparśaśabdaguṇavatoḥ sadbhāvo'numīyate . tathābannayo rūpavato rasagandhāntarbhāva iti . rūpavatāṃ trayāṇāṃ tejo'bannānāṃ trivṛtkaraṇa pradarśanena sarvaṃ tadantarbhūtaṃ sadvikāratvāttrīṇyeva rūpāṇi vijñātaṃ manyate śrutiḥ . na hi martaṃ rūpavat dravyaṃ pratyākhyāya vāyvākāśayostadgu ṇayorgandharasayorvā grahaṇamasti . atha vā rūpavatāmapi trivṛtkaraṇaṃ pradarśanārthamevamanyate śrutiḥ yathā tu trivṛtkṛte trīṇyeva rūpāṇītyeva satyaṃ tathā pañcīkaraṇe'pi samānī nyāya ityataḥ sarvasya sadvikāratvātsato vijñānena sarvamidaṃ vijñātaṃ syātsadekamevādvitīyaṃ satyamiti siddhameva bhavati bhāṣyam . kṣityāditrayāṇāṃ pratyekaṃ dvedhā vibhāge dvitīyārdhasyapunardvedhā vibhāge ca ekaikasmit svasvetaradvitīyāṃśārdhayojanarūpaṃ pañcīkaraṇavat trivṛtkaraṇam dvidhā vidhāya caikaikaṃ dvidhā ca prathamaṃ punaḥ . svasvetaradvitīyāṃśairyojanāt tryātmakāśca te ityuktarītyā kalpyam .

trivṛtparṇī strī triṣu doṣeṣu vartate nāśanāya trivṛt tridoṣaghnmam parṇamasyāḥ . (helañcā) hilamocikāyām śabdaca° .

trivṛttā strī trirāvṛttā . 1 trivṛti amaraḥ . 2 trirāvṛtte triguṇe tri° trivṛttā (mekhalā) granthinaikena tribhiḥ pañcabhireva vā manuḥ .

trivṛttikā strī tisraḥ vṛttayo'syāḥ kap . 1 trivṛti rājani° . 2 tridhāvṛttiyukte tri° .

trivṛdveda pu° ṛgādyātmanā trirvartate trivṛt karma° . 1 trayyāṃ vedatraye tadutpanne 2 praṇave ca . ṛco yajūṃṣi cānyāni sāmāni vividhāni ca . eṣa (praṇavaḥ) jñeyastrivṛdvedo yo vedainaṃ sa vedavit . ādyaṃ yat tryakṣaraṃ brahma trayī yasmin pratiṣṭhitā . sa guhyo'nyastrivṛdvedoyastaṃ veda sa vedavit manuḥ .

trive(ṇi)ṇī strī tisraḥ veṇayaḥ pravāhāḥ vicchinnāḥ saṃyuktā vā yatra tataḥ idantatvāt vā ṅīp . gaṅgāyamunāsarasvatīnāṃ vicchinnapravāhe 1 dakṣiṇaprayāge yuktapravāhe 2 prayāge tīrthabhede ca dakṣiṇaprayāgasīmā ca yathā pradyumnasya hradāt yāmye sarasvatyāstathottare . taddakṣiṇaprayāgantu gaṅgāto yamunā gatā prā° ta° . triveṇyā idam śivā° aṇ . traiveṇa . tadoye tri° .

triveṇu pu° trayo veṇavī yatra . rathamukhasthe'vayavabhede śabdārthaci° . aśvāṃstriveṇuṃ talpañca tilaśovyadhamaccharaiḥ bhā° va° 241 a° .

triveda pu° trīn vedān vetti vida--aṇ upa° sa° trayo vedā adhītatvena santyasya ac vā . 1 vedatrayavettari . nāya ndritastrivedo'pi sarvāśī sarvavikrayī manuḥ tataḥ svārthe brāhma° ṣyañ . traivedya tadarthe traivedyāḥ śucayodāntāḥ gītā . triguṇito vedaḥ śā° ta° . 2 vedatraye 3 tadvihitakarmaṇi ca trivedasaṃyogācca kātyā° śrau° 25 . 14 . 37 . vedatrayavihitakarmayogo brāhmaṇaḥ karkaḥ .

trivelā strī tisro velā sīmāno'syām . trivṛti (teoḍi) rājani° .

triśakti strī triguṇitā śaktiḥ . 1 kālītārātripurārūpe tantrokte devītraye triśaktiviṣaye devi! kramadīkṣā prakīrtitā tantrasā° icchājñānakriyārūpe aiśvare 2 śaktitraye prabhāvotsāhamantraje rājñāṃ 3 śaktitraye . ba° brī° . 4 triguṇātmake pradhāne ca .

triśaktidhṛt pu° triśaktiṃ icchādiśaktitrayaṃ dharati dhṛ--kvip . 1 parameśvare 2 vijigīṣunṛpe ca .

triśaṅku pu° trayaḥ śaṅkava iva yatra . 1 mārjāre 2 śalabhe medi° . 3 cātakakhage śabdaca° . 4 khadyote śabdamā° . 5 sūryavaṃśye nṛpabhede . tasya nāmaniruktiḥ harivaṃ° 13 a° darśitā yathā
     avidyamāne māṃse tu vaśiṣṭhasya mahātmanaḥ . sarvakāmadughāndogdhrīṃ dadarśa sa nṛpātmajaḥ . tāṃ vai krodhācca mohācca śramāccaiva kṣudhārditaḥ . daśadharmagato rājā jaghāna janamejaya! . mattaḥ pramatta unmattaḥ śrāntaḥ kruddho bubhukṣitaḥ . tvaramāṇaśca bhīruśca lubdhaḥ kāmī ca te daśa . tacca māṃsaṃ svayañcaiva viśvāmitrasya cātmajān . bhojayāmāsa tacchutvā vaśiṣṭho'pyasya cukrughe . kruddhastu bhagavān vākyamidamāha nṛpātmajam . vaśiṣṭha uvāca . pātayeyamahaṃ krūra! tava śaṅkumasaṃśayam . yadi te dvāvibhau śaṅkū na syātāṃ vai punaḥkṛtau . pituścāparitīṣeṇa gurordogdhrībadhena ca . aprokṣitopayogācca trividhaste vyatikramaḥ . vaiśampāyana uvāca . evaṃ trīṇyasya śaṅkūni tāni dṛṣṭvā mahātapāḥ . triśaṅuriti hovāca triśaṅkustena sa smṛtaḥ . tasya saśarīrasvargayānakathā rāmā° ā05 7 sa0
     so'bhigamya mahātmānaḥ sarvāneva guroḥ sutān . abhivādyānupūrvyeṇa hriyā kiñcidarvāṅmukhaḥ . avravīt sa mahātmānaḥ sarvāneva kṛtāñjaliḥ . śaraṇaṃ vaḥ prapanno'haṃ śaraṇyān śaraṇaṃ gataḥ . pratyākhyāto hi bhadraṃ vo vaśiṣṭhena mahātmanā . yaṣṭukāmo mahāyajaṃ tadanujñātumarhatha . guruputtrānahaṃ sarvānnamaskṛtya prasādaye . śirasā praṇato yāce brāhmaṇān tapasi sthitān . te māṃ bhavantaḥ siddhyarthaṃ yājayantu samāhitāḥ . saśarīro yathāhaṃ vai devalokamavāpnuyām . pratyākhyāto vaśiṣṭhena gatimanyāṃ tapodhanāḥ! . guruputtrānṛte sarvānnāhaṃ paśyāmi kāñcana . ikṣvākūṇāṃ hi sarveṣāṃ ṣurodhāḥ paramā gatiḥ . tasmādanantaraṃ sarve bhavanto daivataṃ mama .
     tatastriśaṅkorvacanaṃ śrutvā krodhasamanvitam . ṛṣiputtraśataṃ rāma! rājānamidamavravīt . pratyākhyāto'si durmedho! guruṇā satyavādinā . taṃ kathaṃ samatikramya śākhāntaramupeyivān . ikṣvākūṇāṃ hi sarveṣāṃ purodhāḥ paramā gatiḥ . na cātikramituṃ śakyaṃ vacanaṃ satyavādinaḥ . aśakyamiti hovāca vaśiṣṭho bhagacānṛṣiḥ . taṃ vayaṃ vai samāhartuṃ kratuṃ śaktāḥ kathañca na . vāliśastvaṃ naraśreṣṭha! gamyatāṃ svapuraṃ punaḥ . yājane bhagavān śaktastrailokyasyāpi pārthiva! . avamānaṃ karthaṃ kartuṃ tasya śakṣyāmahe vayam . teṣāṃ tadvacanaṃ śrutvā krodhaparyākulākṣaram . sa rājā punarevaitānidaṃ vacanamabravīt . pratyākhyāto bhagavatā guruputtraistathaiva hi . anyāṃ gatiṃ gamiṣyāmi svasti vo'stu tapodhanāḥ! . ṛṣiputtrāstu tacchrutvā vākyaṃ ghorābhisaṃhitam . śepuḥ paramasaṃkruddhāścaṇḍālatvaṃ gamiṣyasi . ityuktvā te mahātmāno viviśuḥ svaṃ svamāśramam . atha rāttryāṃ vyatītāyāṃ rājā caṇḍālatāṃ gataḥ . nīlavastradharo nīlaḥ paruṣo dhvastamūrdhvajvaḥ . citāmālyāṅgarāgaśca āyasābharaṇo'bhavat . taṃ dṛṣṭvā mantriṇaḥ sarve tyajya caṇḍālarūpiṇam . prādravan sahitāḥrāma! paurā ye'syānugāminaḥ . eko hi rājā kākutstha! jagāma paramātmavān . dahyamāno divārātraṃ viśvāmitraṃ tapodhanam . viśvāmitrastu taṃ dṛṣṭvā rājānaṃ viphalīkṛtam! caṇḍālarūpiṇaṃ rāma! muniḥ kāruṇyamāgataḥ . kāruṇyāt sa mahātejā vākyaṃ paramadhārmikaḥ! idaṃ jagāda bhadrante rājānaṃ ghoradarśanam . kimāgamānakāryante rājaputra! mahābala! . ayodhyādhipate! vīra! śāpāccaṇḍālatāṅgataḥ . atha tadvākyamākarṇya rājā caṇḍālatāṅgataḥ . abravīt prāñjalirvākyaṃ vākyajño vākyakovidam . pratyākhyāto'smi guruṇā guruputtraistathaiva ca . anavāpyaiva taṃ kāmaṃ mayā prāpto tripraryayaḥ . saśarīro divaṃ yāyāmiti me saumyadarśana! . mayā ceṣṭaṃ kratuśataṃ tathā tannāpyate phalam . anṛtaṃ noktapūvye me na ca vakṣye kadācana . kṛcchreṣvapi gataḥ saumya! kṣatradharmeṇa te śape . yajñairbahuvidhairiṣṭaṃ prajādharmeṇa pālitāḥ . guravaśca mahātmānaḥ śīlavṛttena toṣitāḥ . dharme prayatamānasya yajñaṃ cāhartumicchataḥ . paritoṣaṃ na gacchatti guravo munipuṅgava! . daivameva paraṃ manye pauruṣaṃ tu nirarthakam . daivenākramyate sarvaṃ daivaṃ hi ptaramā gatiḥ . tasya me paramārtasya prasādamabhikāṅkṣataḥ . kartumarhasi bhadrante daivopahatakarmaṇaḥ . nānyaṃ gatiṃ gamiṣyāmi nānyaccharaṇamasti me . daivaṃ puruṣakāreṇa nivartayitumarhasi 58 sa° . uktavākyaṃ tu rājānaṃ kṛpayā kuśikātmajaḥ! abravīt madhuraṃ bākyaṃ sākṣāccaṇḍālatāṅgatam . ikṣvāko! svāgataṃ vatsa! jānāmi tvāṃ sudhārmikam . śaraṇaṃ te pradāsyāmi mā bhaiṣīrnṛpapuṅgava! . ahamāmantraye sarvānmaharṣīn puṇyakarmaṇaḥ . yajñasāhyakarān rājaṃstato yakṣyasi nirvṛtaḥ . guruśāpakṛtaṃ rūpaṃ yadidaṃ tvati vartate . anena saha rūpeṇa saśarīro gamiṣyasi . hastaprāptamahaṃ manye svargaṃ tava narādhipa! . yastvaṃ kauśikamāgamya śaraṇyaṃ śaraṇāgataḥ . evamuktvā mahātejāḥ puttrān paramadhārmikān . vyādideśa mahāprājñān yajñasambhārakāraṇāt . sarvān śiṣyān sa cāhūya vākyametaduvāca ha . sarvānṛṣīn savāśiṣṭhānānayadhvaṃ mamājñayā . saśiṣyān suhṛdaścaiva sartvijaḥ subahuśrutān . yadanyo vacanaṃ brūyānmadvākyabalanoditaḥ . tatsarvamakhilenoktaṃ mamākhyeyamanāvṛtam . tasya tadvacanaṃ śrutvā diśo jagmustadājñayā . ājagmuratha deśebhyaḥ sarvebhyo brahmavādinaḥ . te ca śiṣyāḥ samāgamya muniṃ jvalitatejasam . ūcuśca vacanaṃ sarvaṃ sarveṣāṃ brahmavādinām . śrutvā te vacanaṃ sarve samāyānti dvijātayaḥ . sarvadeśebhya āgacchan varjayitvā mahodayam . vāśiṣṭhaṃ yacchataṃ sarvaṃ krodhaparyākulākṣaram . yathāha vacanaṃ sarvaṃ śṛṇu tvaṃ munipuṅgava! . kṣattriyo yājako yasya caṇḍālasya viśeṣataḥ . kathaṃ sadasi bhoktāro havistasya surarṣayaḥ . brāhmaṇā vā mahātmāno bhuktvā caṇḍālabhojanam . kathaṃ svargaṃ gamiṣyanti viśvāmitreṇa pālitāḥ . etadvacananaiṣṭhuryamūcuḥ saṃraktalocanāḥ . vāśiṣṭhā muniśārdūla! sarbe sahamahodayāḥ . teṣāṃ tadvacanaṃ śrutvā sarveṣāṃ munipuṅgavaḥ . krodhasaṃraktanayanaḥ saroṣamidamavravīt . yaddūṣayantyaduṣṭaṃ māṃ tapa ugra samāsthitam . bhasmībhūtā durātmāno bhaviṣyanti na saṃśayaḥ . adya te kālapāśena nītā vaivasvatakṣayam . sapta jātiśatānyeva mṛtapā sambhavantu te . śvamāṃsaniyatāhārā muṣṭikā nāma nirghṛṇāḥ . vikriyāśca virūpāśca lokānanucarantvamī . mahodayaśca rdurbuddhirnāmaduṣyaṃ hyadūṣayat . dhūṣitaḥ sarvalīkeṣu niṣādatvaṃ gamiṣyati . prāṇātipātanirato niranukrośatāṅgataḥ . dīrdhakālaṃ mama krodhāt durgatiṃ vartayiṣyati . etāvaduktvā bacanaṃ viśvāmitro mahātapāḥ . virarāma mahātejā ṛṣimadhye mahāmuniḥ 59 sa° .
     tapovalahatān jñātvā vāśiṣṭhān samahodayān . ṛṣimadhye mahātejā viśvāmitro'bhyabhāṣata . ayamikṣvākudāyādastriśaṅkuriti viśrutaḥ . dharmiṣṭhaśca vadānyaśca māṃ caiva śaraṇaṃ gataḥ . svenānena śarīreṇa devalokajigīṣayā . yathāyaṃ svaśarīreṇa devalokaṃ gamiṣyati . tathā pravartyatāṃ yajño bhavadbhiśca mayā saha . viśvāmitravacaḥ śrutvā sarva eva maharṣayaḥ . ūcuḥ sametāḥ sahasā dharmajñā dharmasaṃhitam . ayaṃ kuśikadāyādo muniḥ paramakopanaḥ . yadāha vacanaṃ samyagetat kāryaṃ na saṃśayaḥ . agnikalpo hi bhagavān śāpaṃ dāsyati roṣataḥ . tasmāt pravartyatāṃ yajñaḥ saśarīro yathā divi . gacchedikṣvākudāyādo viśvāmitrasya tejasā . tataḥ pravartyatāṃ yajñaḥ sarve samabhitiṣṭhata . evamuktvā ca ṛpayaḥ saṃjahrustāḥ kriyāstadā . yājakaśca mahātejā viśvāmitro'bhavat kratau . ṛtvijaścānupūrveṇa mantravanmantrakovidāḥ . cakruḥ sarvāṇi karmāṇi yathākalpaṃ yathāvidhi . tataḥ kālena mahatā viśvāmitro mahātapāḥ . cakārāvāhanaṃ tatra bhāgārthaṃ sarvadevatāḥ . nābhyāgamaṃstadā tatraṃ bhāgārthaṃ tāśca devatāḥ . tataḥ kopasamāviṣṭo viśvāmitro mahāmuniḥ . sruvamudyamya sakrodhastriśaṅkumidamabravīt . paśya me tapaso vīryaṃ svārjitasya nareśvara! . eṣa tvāṃ svaśarīreṇa nayāmi svargamojasā . duṣprāpaṃ svaśarīreṇa svargaṃ gaccha nareśvara! . svārjitaṃ kiñcidapyasti mayā hi tapasaḥ phalam . rājaṃstvaṃ tejasā tasya saśarīro divaṃ vraja . uktavākye munau tasmin saśarīro nareśvaraḥ . divaṃ jagāma kākutstha! munīnāṃ paśyatāṃ tadā . svargalokaṃ gataṃ dṛṣṭvā triśaṅkuṃ pākaśāsanaḥ . saha sarvaiḥ svaragaṇairidaṃ vattranamabravīt . triśaṅko! gaccha bhūyastvaṃ nāsti svargakṛtālayaḥ . guruśāpahato mūḍha! pata bhūmimavākśirāḥ . evamukto mahendreṇa triśaṅkurapatat punaḥ . vikrośamānastrāhīti viśvāmitraṃ tapodhanam . tacchrutvā vacanaṃ tasya krośamānasya kauśikaḥ . roṣamāhārayat tīvraṃ tiṣṭha tiṣṭheti cābrabīt . ṛṣimadhye sa tejasvī prajāpatirivāparaḥ . sṛjan dakṣiṇamārgasthān saptarṣīnaparān punaḥ . nakṣatravaṃśamaparamasṛjat krodhamūrchitaḥ . dakṣiṇāṃ diśamāsthāya ṛṣimadhye mahāyaśāḥ . sṛṣṭvā nakṣatravaṃśañca krodhena kaluṣīkṛtaḥ . anyamindraṃ kariṣyāmi loko vā syādanindrakaḥ . daivatānyapi sa krodhāt sraṣṭuṃ samupacakrame . tataḥ paramasambhrāntāḥ sarṣisaṅghāḥ surāsurāḥ . viśvāmitraṃ mahātmānamūcuḥ sānunayaṃ vacaḥ . ayaṃ rājā mahābhāga! guruśāpaparikṣataḥ . saśarīro divaṃ yātuṃ nārhatyeva tapodhana! . teṣāṃ tadvacanaṃ śrutvā devānāṃ munipuṅgavaḥ . abravīt sumahadvākyaṃ kauśikaḥ sarvadevatāḥ . saśarīrasya bhadraṃ vastriśaṅkorasya bhūpateḥ . ārohaṇaṃ pratijñātaṃ nānṛtaṃ kartumutsahe . svargo'stu saśarīrasya triśaṅkorasya śāśvataḥ . nakṣatrāṇi ca sarvāṇi māmakāni dhrubāṇyuta . yāvallokā dhariṣyanti tiṣṭhantvetāni sarvaśaḥ . matkṛtāni surāḥ sarve tadanujñātumarhatha . evamuktāḥ surāḥ sarve pratyūcurmunivuṅgavam . evaṃ bhavatu bhadrante tiṣṭhantvetāni sarvaśaḥ . gagane tānyanekāni vaiśvānarapathādbahiḥ . nakṣatrāṇi muniśreṣṭha! teṣu jyotiḥṣu jājvalan . avākśirāstriśaṅkuśca tiṣṭhatvamarasannibhaḥ . anuyāsyanti caitāni jyotīṣi nṛṣasattamam . kṛtārthaṃ kīrtimantañca svargalokagata yathā . viśvāmitrastu dharmātmā sarvadevairabhiṣṭutaḥ . ṛṣimadhye mahātejā vāḍhamityeva devatāḥ . tato devā mahātmāna ṛṣayaśca tapoghanāḥ . jammuryathāgataṃ sarve yajñasyānte narottama! . 60 sa° triśaṅkorapatyam aṇ . traiśaṅkava hariścandre tasya (triśaṅkīḥ) satyarathā nāma patnī kaikayavaṃśajā . kumāraṃ janayāmāsa hariścandramakalmaṣam . sa vai rājā hariścandrastraiśaṅkava iti smṛtaḥ harivaṃ013 a° .

triśaṅkuja pu° triśaṅkorjāyate jana--ḍa . hariścandre nṛpe hemaca° triśaṅkuśabde dṛśyam .

triśaṅkuyājin pu° triśaṅkuṃ yājayati yaja--ṇini . viśvābhitre hemaca° triśaṅkuśabde dṛśyam .

[Page 3386b]
triśata na° triguṇitaṃ śatam śā° ta° . triguṇite śate . caturviṃśatisaṃyuktaṃ saṇḍalaṃ triśataṃ smṛtam kāmandakī . narakaṃ triśataṃ prāpya sa viṣṭhāmupajīvati bhā° anu° 101 a° . samā° dvi° ṅīp . 2 śatatraye strī .

triśaraṇa na° trīṇi śaraṇānyasya . buddhadeve trikā° .

triśarkarā strī triguṇitā śarkarā śā° ta° . militaguḍotpannāhimotthā madhureti madhuratrike rājani° .

triśalā strī arhanmātṛbhede hemaca° .

triśākha tri° tisraḥ śākhā agrāṇi yasya . śikhākārāgratrayayute . kṛtvā triśākhāṃ bhrūkuṭīṃ lalāṭe bhā° karṇa° 85 a° .

triśākhapatra pu° trisraḥ śākhā asya tādṛśaṃ patraṃ yasya . bilve rājani° .

triśāṇa tri° trayaḥ śāṇāḥ parimāṇamasya taiḥ krītaṃ vā aṇ tasya vā luk . 1 triśāṇaparimite 2 tatkrīte ca . pakṣe na luk . traiśāṇa tatrārthe pakṣe yat triśāṇya tatrārthe evaṃ dviśāṇadviśāṇya dvaiśāṇa dviśāṇakrīte tatparimite tri0

triśālaka na° tisraḥ śālā yatra vā kap . hiraṇyanābhākhye vāstubhede tatphalādikaṃ vṛ° sa° 53 uktaṃ yathā uttaraśālāhīnaṃ hiraṇyanābhaṃ triśālakaṃ dhanyam . prākśālayā viyuktaṃ sukṣetraṃ vṛddhidaṃ vāstu . yāmyāhīnaṃ cullī triśālakaṃ vittanāśakarametat . pakṣaghnamaparayāvarjitam sutadhvaṃsavairakaram .

triśikha na° trisraḥ śikhā asya . 1 triśūle astrabhede 2 kirīṭe ca hemaca° . 3 śikhātrayayukte tri° .
     triśikhāṃ bhrukuṭiñcāsya dadṛśurdānavā raṇe harivaṃ° 225 a° . triśikhāṃ bhrukuṭīṃ kṛtvā sandaśya daśanacchadam bhā° ā° 163 a° . 4 rāvaṇaputre rākṣasabhede pu0

triśikhidalā strī tisraḥ śikhāḥ santyatra ini tādṛśaṃ dalamasya . mālākande rājani° .

triśiras pu° trīṇi śirāṃsyasya . 1 kuvere hemaca° . 2 rāvaṇaputrabhede 3 kharasenāpatibhede ca . triśiraske 4 jvare ca . triśiraste prasanno'haṃ vyetu te majjvarādbhayam bhāga° 10 a° vāṇayuddhe . asya adantatvamapi sarve sāntā adantāḥ syuḥ ityukteḥ syaratriśiradūṣaṇamukhyabandhūn bhāga° 9 . 10 . 10 jvarastripādastriśirāḥ ṣaḍbhujo navalocanaḥ harivaṃ° 181 a° . trayo vedāḥ śirāṃsīva yasya . 5 jaive rathe pu° . sabandhurastasya rathastricakrastrivṛcchirāstriśirāśca trinābhiḥ bhā° ānu° 198 a° . nīlakaṇṭhastu vṛhacchirāścaturaśvastrinābhiḥ iti paṭhitvā caturaśvaḥ kālādṛṣṭeśvarecchāsvasaṃkalpāścatvāro'śvā asyeti vyācakhyau . atīva hi triśirasaṃ samucchindyāt kṛtatvaraḥ kāmandakī . triśīrṣakādayo'pyatra . tacca triśūle na° hemaca° .

triśuc pu° tisraḥ śuco dīptayaḥ śokā vā'sya . svargāntarikṣapṛthivīsthadīptitrayayute gharme . dharmastriśuk virājati virājā yaju° 38 . 27 . tāḥ śucaśca tatraiva 18 mantre uktā yathā yā te gharbha! divā śugyā gāyatryāṃ havirdhāne . sā ta āpyāyatāṃ niṣṭyāyatāṃ tasyai te svāhā . yā te gharmāntarikṣe tasyāḥ triṣṭubhyāgnīdhre sā ta āpyāyatāmityādi yā te gharma pṛthivyāṃ tasyā jagatyāṃ sadasyā . sā ta āpyāyatām ityādi . 2 ādhyātmikādiśokatrayayukte ca .

triśūla na° trīṇi śūlānīva agrāṇi yasya . svanāmakhyāte astrabhede hemaca° . triśūlaṃ dakṣiṇe haste khaḍgaṃ cakraṃ kramādadhaḥ durgādhyānam triśūlaḍamarukaraṃ vyāghrakṛttiṃ vasānam śivadhyānam .

triśūlakhāta na° triśūlena khātam . tīrthabhede triśūlakhātaṃ tatraiva tīrthamāsādya bhārata! . tatrābhiṣekaṃ kurvīta pitṛdevārcane rataḥ . gāṇapatyañca labhate dehaṃ tyaktvā na saṃśayaḥ bhā° bha° 54 a° .

triśūlamudrā strī triśūlamākāratvenāstyasyāḥ karma° . mudrābhede aṅguṣṭhena kaniṣṭhāntu baddhā śiṣṭāṅgulītrayam . prasārayettriśūlākhyā mudraiṣā parikīrtitā tantra, tallakṣaṇamuktam

triśūlin pu° triśūlamastyasya ini . śive tryakṣo'bhedyastriśūlī ca vṛṣaketurmahābalaḥ skandapu° śivastavaḥ . 2 durgāyāṃ strī ṅīp . triśūlinīṃ namasyāmi mahiṣāsuraghātinīm harivaṃ° 166 a° .

triśṛṅga pu° trīṇi śṛṅgāṇyasya . trikūṭaparvate śabdaratnā° . triśṛṅgaḥ parvataścaiva kumārī ca saridvarā harivaṃ° 237 a° . 2 trikoṇe . kuraṅgeṇa hīnastriśṛṅgastadantaḥ sārasamuccayaḥ .

triśṛṅgin pu° trīṇi śṛṅgāṇi santyasya ini . rohitamatsye śabdārthakalpataruḥ .

triśoka pu° trayaḥ ādhyātmikā dayaḥ śokā asya . 1 jīve 2 kaṇvaputre ṛṣibhede ca . anu triśokaḥ śatamāvahannṝn ṛ° 10 . 29 . 2 . triśoko nāmarṣiḥ bhā° . yābhistriśoka usriyā ṛ° 1 . 112 . 12 kaṇvaputrastriśoka ṛṣiḥ bhā° .

[Page 3387b]
triṣaṃyukta tri° tribhirhavirbhiḥ saṃyuktaṃ veti chandasīti cānuvṛttau pūrvapadāt pā° vā vede ṣatvam . tribhirhavirbhiḥ saṃyukte iṣṭibhede . aindrāvaiṣṇavaṃ caruṃ, vaiṣṇavaṃ trikapālaṃ vā puroḍāśaṃ caruṃ vā tena triṣaṃyuktena yajate śata° brā° 5 . 2 . 5 . 1 . triṣaṃ yukteṣu kātyā° śrau° 15 . 2 . 11 . tribhirhavirbhiḥ saṃyuktaṃ karma triṣaṃyuktam saṃgra° vyākhyā . 2 tribhiḥ saṃyutamātre tri° . dakṣiṇe'gnau pāvayanti pavitrābhistriṣaṃyuktābhiḥ śata° brā° 12 . 9 . 23 . 121 . loke tu na ṣatvam .

triṣaṃvatsara na° trayaḥ saṃvatrsarāḥ sādhanakālā asya vede vā ṣatvam . trivarṣasādhye sattrabhede . triṣaṃvatsaraṃ ṣaṣṭidīkṣam kātyā° śrau° 25 . 53 . 12 triṣaṃvatsaraṃ satraṃ tacca ṣaṣṭidīkṣaṃ bhavati saṃ° vyā° triguṇitaḥ saṃvatsaraḥ . 2 trivarṣe ca . mahātāpaścitaṃ triṣaṃvatsaropasatkam kātyā° śrau° 25 . 5 . 6 . trayaḥ saṃvatsarā upasado yatra karkaḥ . loke tu na ṣatvam . 3 trivarṣasādhye vastuni tri° .

triṣandhi tri° trayaḥ sandhayo'sya vede vā ṣatvam . 1 trisandhiyukte cāturmāsyāni triṣandhīni dvisamastāni tasmādimāni puruṣasyāṅgāni triṣandhīni dvisamastāni śata° brā° 11 . 5 . 2 . 7 . trayaḥ sandhayo'ntarālakālāścatvāraścatvārī māsā yeṣāṃ tāni trisandhīni dvisamastāni sunāsīrīyavaiśvadeva yoḥ phālgunasya śuklacaturdaśyāṃ paurṇamāsyāṃ vā paurvāparyeṇāvyavahitānuṣṭhānāt dvābhyāṃ parvabhyāṃ samastāni saṃśliṣṭāni pādatalādadhastanoparitanasandhyorubhayoḥ pratyāsannatvāddvisamastatvam bhā° .

tri(tṛ)ṣama tri° hrasve nighaṇṭuḥ māyuṣetyatra tathā, tṛṣameti ca pāṭhāntaram .

triṣavaṇa na° sūyate somo'tra su--ādhāre lyuṭ pūrbapadāt pā° vā ṣatvam . trikāle prātarmadhyāhnasāyāhnarūpe kāle upaspṛśaṃstriṣavaṇaṃ pitṝn devāṃśca tarpayet . dāntastriṣavaṇasnāyī nivṛttaśca pratigrahāt kuryāt triṣavaṇasnāyī kṛcchraṃ cāndrāyaṇaṃ tathā yājña° . ṣatvābhāve loke ca trisavanamapyatra

triṣaṣṭi strī bahutve'pi ekava° tryadhikā ṣaṣṭiḥ śā° ta° . 1 tryadhikaṣaṣṭisaṃkhyāyāṃ 2 tatsaṃkhyeye ca . catuḥṣaṣṭistriṣaṣṭirvā varṇāḥ sambhavato matāḥ śikṣā . pakṣe traya ādeśe trayaḥ ṣaṣṭirapyatra . trayaśca ṣaṣṭiśca iti vigrahe'pi tadarthe . saṃkhyāḥ pā° ta° pakṣe pūrvapadaprakṛtisvara iti bhedaḥ . iyāṃstu bhedaḥ traya ādeśe antodāttaḥ . tiṣaṣṭyā yutaṃśatādi ḍa . triṣaṣṭa triṣaṣṭiyutaśatādau tri° . tataḥ pūraṇe tamap . triṣaṣṭitama trayaḥṣaṣṭitama tatsaṃkhyāpūraṇe tri° . striyāṃ ṅīp . pūraṇe ḍaṭ . triṣaṣṭa trayaḥṣaṣṭa tiṣaṣṭi pūraṇe tri° . striyāṃ ṅīp .

triṣu(su)parṇa pu° trayaḥ suparṇāstadvācakaśabdā yatra . 1 bahvṛcavedabhāgabhede trisauparṇaśabde dṛśyaṃ 2 tadvrate ca tadyogāt 3 tadbratadhāriṇi puruṣe triṇācikebaḥ pañcāgnistrisu(ṣu)parṇaḥ ṣaḍagnivit manuḥ . bā kap . tatrārthe vedārthavit jyeṣṭhasāmā trimadhustrisuparṇakaḥ yājña° .

triṣṭubh strī triṣu sthāneṣu stubhyate stubh--kvip ṣatvam . ekādaśākṣarapādake varṇavṛtte chandobhede gāyatryuṣṇiganuṣṭup ca vṛhatī paṅktireva ca . triṣṭup ca jagatī caiva vṛ° ra° . prastāve tasyāḥ 2048 bhedāḥ . ekādaśākṣarā vai triṣṭup gāyatrī kṣatraṃ triṣṭup śata° brā° 1 . 3 . 5 . 5 . tathaiva mādhyandinaṃ savanamatanvata ityupakrame ekādaśākṣarā triṣṭubh tasmādāhustraiṣṭubhaṃ mādhyandinaṃ savanamiti śata° brā° 4 . 3 . 2 . 8 . 2 tacchando'bhimānidevatāyāñca . indra ekādaśācareṇa triṣṭubhamudajayat yaju° 9 . 30 . indro devaḥ ekādaśākṣareṇa chandasā triṣṭubhaṃ triṣṭup chando'bhimāninīṃ devatāmudajayat vedadīpaḥ . prasaṅgāt chando'bhimānidevatāḥ sarvānuktamaṇikāyāṃ 4 a° uktāḥ pradarśyante . athātaśchandodevatā gāyatryā agniruṣṇihaḥ savitā'nuṣṭubhaḥ somovṛhatyā vṛhaspatiḥ, paṅktervaruṇastriṣṭubha indro jagatyāviśve devā birājo mitraḥ, svarājo varuṇo'ticchandasaḥ prajāpatirvicchandaso vāyurdvipadāyāḥ puruṣa ekapadāyā brahmā . sarvā ṛcaḥ āgneyyaḥ sarvāṇi yajūṃṣi vāyavyāni sarvāṇi sāmāni saurāṇi sarvāṇi brāhmaṇāni ca . svāhākarasyāgnirvaṣaṭkārasya viśve devāḥ . karmārambhe mantrāṇāṃ devatā veditavyāḥ saṃnyasya manasi devatāṃ tato habirhūyate devatāmavijñāya yo juhoti devāstasya havirna juṣante . svādhyāyamapi yo'dhīte mantradaivatajñaḥ so'muṣmin loke devairapīddhyate . tasmācca devatā vedyā mantre mantre prayatnataḥ . mantrāṇāṃ devatājñānānmantrārthamadhigacchati . śabdabrahmātmanaḥ māṃsāt tasyā utpattiḥ bhāga03 . 12 . 29 ślo° uktā yathā tasyoṣṇigāsīllomabhyo gāyatrī ca tvaco vibhoḥ . triṣṭummāṃsāt snuto'nuṣṭubjatyasthnaḥ prajāpateḥ . majjātaḥ paṅktirutpannā vṛhatī prāṇato'bhavata .

[Page 3388b]
triṣṭoma pu° trayaḥ stomā yatra ṣatvam . kṣatradhṛtiyajñasya ubhayataḥ kartavye yajñabhede . kṣatradhṛtiḥ kātyā° śrau° 15 . 9 . 24 sū° tamubhayataḥ eke triṣṭomajyotiṣṭomau 25 sū° . eke taṃ kṣatradhṛtimubhayataḥ triṣṭomajyotiṣṭomau kurvanti saṃ° vyā° .

triṣṭha pu° triṣu cakreṣu tiṣṭhati sthā--ka ambāmbetyādinā ṣatvam . cakratrayasthite rathe . triṣṭhaṃ vāṃ sūre duhitāruhadratham ṛ° 1 . 34 . 5 . triṣṭhaṃ cakratraye'vasthitaṃ ratham bhā° .

triṣṭhin tri° triṣu vidyādānayajñeṣu tiṣṭhati sthā--vā° ini suṣāmaḥ° ṣatvam . vidyādiśīlayukte . utkūtani kūlebhyastriṣṭhinam yaju° 3 . 140 . triṣu vidyādiṣu sthitaṃ śīlavantas vedadī° .

tris avya° tri + vāre suc . trivāre yena triḥsaptakṛtvo nṛpavahalavaśāmāṃsastiṣkapaṅketi prabodhaca° . anena vidhinā śrāddhaṃ trirvadasya hi nirvapet manuḥ . trirjapedaghamarṣaṇam smṛtiḥ .

trisandhi strī trayaḥ sandhayo'ntarakālā vikāśe'syāḥ . (phāganiyā) 1 puṣpabhede rājani° . sā trividhā mitā'mitā raktā ca . samā° dvi° . 2 pūrvāparamadhyasandhau na° .

trisandhya na° samāhāradvi° . prāhṇaparāhṇamadhyāhnarūpe sa° ndhyātraye . sānnidhyaṃ puṣkare yeṣāṃ trisandhyaṃ kurunandana! bhā° va° 82 a° . karaistrisandhyaṃ tridaśairdiśe namaḥ māghaḥ . trisandhyavyāpinī yā tu saiva pūjyā sadā tithiḥ . na tatra yugmādaraṇamanyatra harivāsarāt ti° ta° parāśaraḥ . kusume (phāganiyā) rājani° .

trisandhyākusumā strī trisandhyaṃ kusumaṃ yasyāḥ . trisandhi

trisaptati strī ekava° tryadhikā saptatiḥ śā° ta° trayaśca saptatiśca dvandvasa° vā . 1 tryadhikasaptatisaṃkhyāyāṃ 2 tatsaṃkhyeye ca pakṣe vā trayaādeśe trayaḥsaptati tatrārthe . tatra ta° pūrvaprakṛtisvaraḥ traya ādeśe antodātta iti bhedaḥ . tataḥ pūraṇe tamap . trisaptatitama trayaḥsaptatitama tatpūraṇe tri° striyāṃ ṅīp . pūraṇe ḍaṭ . trisaptata tatrārthe tri° striyāṃ ṅīp . bhīmasenaṃ trisaptatyā nakulaṃ saptabhiḥ śaraiḥ bhā° ga° 23 a° . trisaptatyā yutaṃ śatādi ḍa . trisaptata tadyute śatādau tri° .

trisaptan tri° ba° va° triguṇitāḥ sapta . 1 ekaviṃśatisaṃkhyāyām 2 tatsaṃkhyeye ca . vidghā cainaṃ trisaptabhiḥ bhā° ga° 13 a° . trisaptakṛtvaḥ pṛthivīṃ yojigāya bhṛgūttamaḥ harivaṃ° 304 a° .

[Page 3389a]
trisama na° trayaḥ samā yatra . samaharītakīnāgaraguḍarūpe padārthe rājani° . samā° dvi° . 2 varṣatraye na° .

trisara pu° kṛsara + pṛṣo° . kṛśare hemaca° .

trisaraka na° trivāraṃ sarakam, trayāṇāṃ sarakāṇāṃ śīdhupānānāṃ samāhāraḥ pātrā° na ṅīp vā . trivāre madhupāne prātibhaṃ trisarakeṇa gatānām māghaḥ .

trisarga pu° trayāṇāṃ sattvarajastamasāṃ sargaḥ . sattvarajastamasāṃ sarge . yatra trisargo mṛṣā bhā° 1 . 1 . 1 .

trisāman pu° trīṇi sāmāni stutisādhanāni yasya . 1 parameśvare . trisāmā sāmagaḥ sāma trivarṇo bheṣajaṃ bhiṣak viṣṇusaṃ° . trīṇi vedavratasāmākhyāni taistrisāmabhiḥ stutastrisāmā bhā° bedavratasāmāni ca . adhipatāi mitra! patāi surapatāi ityevamādīni trīṇi sāmāni . 2 mahendrādreḥkṣarantyāṃ nadyām strī ṭāp śabdārthaci° . ṛṣikulyā trisāmā kauśikī ityādi bhāga° 5 . 19 . 18 . bhāratavarṣamahānadyuktau .

trisāhasra tri° trīṇi sahasrāṇi parimāṇamasya aṇ uttarapadavṛddhiḥ . tribhiḥ sahasraiḥ 1 parimite . striyāṃ ṅīp . trisāhasryuttamā kātyā° śrau° 17 . 723 . uttamā citiḥ trisāhasrī lokampṛṇānāṃ bhavati karkaḥ .

trisitā strī triguṇitā sitā śā° ta° . triśarkarāśabdārthe rājani° .

trisītya na° trivāraṃ sītayā samitam yat . triḥkṛtvaḥ sītayā kṛṣṭakṣetre amaraḥ .

trisugandhi na° trabāṇāṃ sugandhidravyāṇāṃ samāhāraḥ . tvagelāpatrakaistulyaistrisugandhi trijātakam ityukte tulyabhāge elāditrike rājani° . pibedrasaṃ puṣpaphalodbhavaṃ vā sitāmadhūkatrisugandhiyuktam suśrutaḥ .

trisuvarcaka pu° āṅgirase cyavanarūpe vahnau agnirāṅgirasaścaiva cyavanastrisuvarcakaḥ bhā° va° 219 a° .

trisauparṇa na° triḥ suparṇena ṛṣiṇā kṛtamaṇ vṛttau triśabdasya sujarthatā uttarapadavṛddhiḥ . suparṇarṣiṇā carite vratabhede .
     suparṇo nāma tamṛṣiḥ prāptavān puruṣottamāt . tapasā vai sutaptena damena niyamena ca . triḥ parikrāntavānetat suparṇo dharmamuttamam . yasmāttasmādvrataṃ hyetat trisauparṇamihocyate . ṛgvedapāṭhapaṭhitaṃ bratametaddhi duścaram . suparṇāccāpyadhigato dharma eṣa sanātanaḥ . vāyunā dvipadāṃ śreṣṭhaḥ kathito jaladāyughā . vāyoḥ sakāśāt prāptaśca ṛṣibhirvighasāśibhiḥ . tato mahodadhiścaiva prāptavān dharmamuttamam . antardadhe tato bhūyo nārāyaṇasamāhitaḥ bhā° śā° 350 a° . suparṇā eva svārthe aṇ trayaḥ sauparṇā yatra . ṛgvede 10 . 114 . 3 . 4 . 5 . mantratrike . te ca santrāḥ catuṣkapardā yuvatiḥ supeśā ghṛtapratīkā vayunāni vaste . tasyāṃ suparṇā vṛṣaṇā niṣedaturyatra devā dadhire bhāgadheyam . 3 ekaḥ suparṇaḥ sa samudramāviveśa sa idaṃ viśvaṃ bhuvanaṃ vicaṣṭe . taṃ pākena manasā paśyamantitastaṃ mātā hli sa u rehli mātaram . 4 suparṇaṃ viprāḥ kavayo vacobhirekaṃ santaṃ bahudhā kalpayanti . chandāṃsi ca dadhato adhvareṣu grahānta somasya mimate dvādaśa . 5 suparṇapadaghaṭite mantre viditaṃ aṇ uttarapadavṛddhiḥ . 3 parameśvaranāmabhede trisauparṇaṃ tathā brahma yajuṣāṃ śatarudriyam bhā° śā° 286 a° . trisauparṇe viditaṃ nāma trisauparṇamiti tadarthaḥ śrīdharaḥ . trisauvarṇeti pāṭhaḥ lipikarapramādāt .

triskandha na° trayaḥ skandhā ivāvayavā asya . jyotiḥśāsve vṛ° sa° 1 a° tasya skandhatrayamuktaṃ yathā jyotiḥśāstramanekabhedaviṣayaṃ skandhatrayādhiṣṭhitam tatkārtstyopanayasya nāma munibhiḥ saṅkīrtyate saṃhitā . skandhe'smin gaṇitema yā grahagatistantrābhidhānastvasau horā'nyo'ṅgaviniścayaśca kathitaḥ skandhastṛtīyo'paraḥ . tena tantrahorāṅganirṇayākhyāstasya trayaḥ skanghāḥ .

tristana na° trayaḥstanā dohyāyatra . trahasādhye yajñe prathamāyāmupasadi dohyatristanarūpe 1 vratabhede tristanaṃ prathamāyāṃ dohayati kātyā° śrau° 8 . 2 . 1 trayaḥstanā asyā ṅīṣ . stanatrayayukte 2 rākṣasībhede strī tristanīmekapādāñca trijaṭāmekalocanām bhā° va° 279 a° .

tristāvā strī triguṇitā tāvatī vediḥ . dvistrāvā tristrāvā vediḥ pā° ac samā° ṭilopaḥ samāsaśca nipātyate . prakṛtau yāvatī vediḥ tatastriguṇe'śvamedhādyaṅge vedibhede . vedibhinne tu tristāvatī rajjvuḥ ityeva si° kau° .

tristhalī strī trayāṇāṃ gayākāśīprayāgarūpasthalānāṃ samāhāradvi° . kāśīgayāprayāgarūpasthalatrike . tadadhikṛtyaiva tristhalīsetunāmā granthaḥ ananbabhaṭṭena kṛtaḥ .

tristhāna tri° trīṇi sthānānyasya . 1 svargamartyapātālasthe parameśvare 2 jāgradādyavasthātrayasākṣiṇi jīve ca .

[Page 3390a]
trisrotas strī triṣu lokeṣu sroto yasyāḥ . gaṅgāyām trisrotasaḥ kāntimatītya tasthau kumā° . kṛtābhiṣekairdivyāyāṃ trisrotasi ca saptabhiḥ raghuḥ .

trisrotasī strī trīṇi srotāṃsi santyasyām ac gaurā° ṅīṣ . srotastrayayukte nadībhede tathā samudrāścatvāraḥ . nadī bhāgīrathī ca sā ityupakrame laghantī gomatī caiva sandhyā trisrotasī tathā bhā° sa° 9 a° . varuṇasabhāsthatīrthabhūtanadyādikathane .

trispṛśā strī trīṇi cāndradināni ekasmin sāvane dine spṛśati spṛśa--ka . ekādaśībhede yadā pūrbadine daśamī paradine caikādaśī svalpā tato dvādaśī rātriśeṣe trayodaśī sā caikādaśī trispṛśā raghu° ekādaśī dvādaśī ca rātriśeṣe trayodaśī . tatra kratuśataṃ puṇyaṃ trayodaśyāntu pārayet ekā° ta° dhṛta vacanam . ekādaśī dvādaśī ca rātriśeṣe trayodaśī . trispṛśā nāma sā jñeyā brahmahatyāṃ vyapohati saṃvartavacanam . aṣṭasu mahādvādaśīṣu vāsaratrayasparśinyāṃ 3 dvādaśyāñca dvādaśīśabde dṛśyam .

trisnāna na° triṣu kāleṣu snānamatra . trikālasnānāṅge vratabhede . tacca vānaprasthāṅgaṃ prāyaścittāṅgañca . tatrādyaṃ kāmandakīnītiśāstre uktaṃ yathā vanavāsaḥ payomūlanīvāraphalavṛttitā . pratigrahanivṛttiśca trisnānaṃ vratacāritā . devātithīnāṃ pūjā ca dharmo'yaṃ vanavāsinaḥ dvitīyantu triṣavaṇaśabde darśitam .

trihalya na° triḥ halena kṛṣṭaṃ kṣetram . trivāraṃ halena kṛṣṭekṣetre amaraḥ

trihāyaṇa tri° trayo hāyanā vayo'sya ṇatvam . trivarṣe gavādau atha saṃsmāraṇaṃ kṛtvā lakṣayitvā trihāyaṇān bhā° va° 221 a° . striyāntu ṅīp . trihāyaṇī trivarṣā gauḥ amaraḥ . vatsataryaśca trihāyaṇyo'prītāḥ pañcavarṇā rājīvapṛśnayo navanītapṛśnayo'ruṇāḥ piśaṅgyaḥ sāraṅgyaḥ kātyā° śrau° 22 . 9 . 23 . 2 dropadyāṃ brahmavai° kṛte yuge vedavatī tetāyāṃ janakātmajā . dvāpare draupadī cchāyā tena kṛṣṇā trihāyaṇī janmakhaṇḍam .

trīṣu tri° traya iṣavaḥ parimāṇamasya kan tasya luk . 1 iṣutrayamite sthāne . trayaḥ iṣavo yatra kap . 2 vāṇatrayayukte dhanuṣi na° . trīṣukaṃ dhanurdakṣiṇā kātyā° śrau° 25 . 4 . 47 . asyāṃ trihaviṣkāyāmiṣṭau tribhiriṣubhirupetaṃ dhanurdakṣiṇetyarthaḥ saṃ° vyākhyā .

[Page 3390b]
trīṣṭaka pu° tristaḥ ṛgādirūpā iṣṭakā yasya . agnibhede sa eṣa trīṣṭako agniḥ . ṛgekā yajurekā sāmaikā tadyāṃ kāṃ cānarcopadadhāti rukma eva tasyā āyatanamatha yāṃ yajuṣā puruṣa eva tasyā āyatanamatha yāṃ sāmnā puṣkaraparṇameva tasyā āyatanamevaṃ trīṣṭakam śata° brā° 10 . 5 . 2 . 21 .

truṭa chedane vā divā° pakṣe tudā° ku° para° aka° seṭ . truṭyati truṭati atru(tro) ṭīt . tutroṭa . chedaścātra abayavadvidhābhāva mātram yāvanme dantā na truṭyanti hito° truṭitaṃ payodharataṭe hāraṃ punaryojaya sā° da° . truṭita iva muktāmaṇisaraḥ uttara° .
     vi + virujīkaraṇe saka° . kaṇṭakairenā virujeyuḥ kātyā° śrau° 23 . 3 . 22 . virujeyuḥ vitruṭyeyuḥ sa° vyākhyā .

truṭa chedane curā° ā° saka° seṭ . troṭayate atutruṭata .

truṭi(ṭī) strī kuṭā° truṭa--in vā ṅīp . 1 sūkṣmailāyāṃ 2 alpe 3 saṃśaye 4 kālabhede ca amaraḥ sa ca yo'kṣṇornimeṣasya kharāma30bhāgaḥ sa tatparastacchatabhāga uktā . truṭirnimeṣairdhṛti18 bhiśca kāṣṭhā tattriṃśatā sadgaṇakaiḥ kaloktā si° śi° ukteḥ tatparasya śatabhāgakālarūpaḥ . kṣaṇadvayātmakaḥ kālastruṭiriti 'bharataḥ tanmūlyaṃ mṛgyam . tadapekṣayā kṣaṇasya bhāga° adhikakālatokteḥ tasyāmūrtatvāt kṣaṇasya mūrtatvācca tathā hi prāṇādiḥ kathito mūrtastruṭyādyo'mūrtasaṃjñakaḥ sū° si° truṭirādyā yasya tādṛśaḥ kālaḥ ekaprāṇāntargatatruṭitatparādiko'mūrtasaṃjñakaḥ vyavakṣārāyogyatvenāsyāmūrtavam . māga° 3 . 11 . 5, 6 . anyathā mānamuktaṃ yathā aṇū dvau paramāṇuḥ syāt trasareṇustrayaḥ smṛtaḥ . jvālārkaraśmyavagataḥ khamevānupatannagāt . trasareṇutrayaṃ bhuṅkte yaḥ kālaḥ saḥ truṭiḥ smṛtā . śatabhāgastu vedhaḥ syāttaistribhistu lavaḥ smṛtaḥ . nimeṣastrilavo jñeya āmnātaste trayaḥ kṣaṇaḥ . marutaḥ saha parjanyāḥ kalātruṭilavakṣaṇāḥ harivaṃ° 168 a° . śuklastvaṃ bahulastvañca kalā kāṣṭhā truṭistathā bhā° ā° 25 a° . prāṇatruṭitruṭyabayavādyakālasya kṣetrasya ca vettā vṛ° saṃ02 a° . 2 kumārānucaramātṛbhede keśayantrī truṭirnāma krośanā tu taḍitprabhā bhā° ga° 470 bhātṛgaṇoktau . bhāve in . 3 avayavādihīnatāyām .

truṭivīja pu° truṭiralpaṃ vījamasya . kacau mūlabhede śabdamā° .

[Page 3391a]
truṭiśas avya° truṭi + vīpsārthe śas . truṭistruṭirityādyarthe . truṭiśolavaśaścāpi gaṇyate kālaniścayaḥ bhā° u° 118 a° .

trunpa(mpa) badhe bhvā° para° saka° seṭ . trumpati atrumpīt . nopadhatvekvipi trup tru pau mopadhatve trun trumpau iti bhedaḥ .

trunpha(mpha) badhe mbā° para° saka° seṭ . trumphati atrumphīt . nīpadhatve kvipi trup truphau mopadhatve trun trumphau iti bhedaḥ .

trupa(pha) badhe bhvā° para° saka° seṭ . tropa(pha)ti atropī(phī)t . tutropa (pha)

tretā strī tritvamitā pṛṣo° . dakṣiṇāgnigārhapatyāhavanīyātmake samudite 1 agnitraye, satyayugāmantaravartini yugabhede, dyūtakrīḍāsādhanasyākṣasya yasmit pārśve trayo'ṅkāstasya pārśvasya uttānatayā 3 patane, dyūtaviśeṣe varāṭakānāṃ madhye trayāṇāmuttānatayā 4 patane ca tretathā hṛtasarvasvaḥ iti mṛcchakaṭikā . ayaśabde 334 pṛ° dṛśyam
     tretāyugamānañca divyamānena 3000 varṣāḥ ādau sandhyā 300 . ante sandhyāṃśaḥ 300 militāḥ 3600 . varṣāḥ mānuṣamānena 360 guṇitā 1296000 varṣāḥ . yathāha manuḥ catvāryahuḥ sahasrāṇi varṣāṇāntu kṛtaṃ yugam . tasya tāvacchatī sandhyā sandhyāṃśaśca tathāvidhaḥ . itareṣu sasandhyeṣu sasandhyāṃśeṣu ca triṣu . ekāpāyena vartante sahasrāṇi śatāni ca . si° śi° khakhābhradantasāgarairyugāgniyugmabhūguṇaiḥ . krameṇa sūryavatsaraiḥ kṛtādayoyugāṅghrayaḥ . svasandhyakātadaṃśakairnijārka12 bhāgasammitaiḥ . yutāśca tadyutā yugaṃ radābdhayo'yutāhatāḥ . khakhābhradantasāgaraiḥ 432000 aṅkaistribhirguṇitaistanmitā varṣā tretāmānaṃ tatrāpi tretādau sandhyāmānaṃ 108000 tretāmānaṃ 1080000 varṣāḥ . tretānte sandhyāṃśamānam 108000 . militvā 1296000 varṣāḥ tretāmānam . spaṣṭamuktaṃ brahmavai° pra° kha° dviṣaṭlakṣaparimitaṃ ṣaṇṇavatisahasrakam . tretāyugaṃ parimitaṃ kālavidbhiḥ prakīrtitam . daṇḍanītyāṃ yadā rājā trīnaṃśānanuvartate . caturthamaṃśamutsṛjya tadā tretā pravartate . aśubhasya caturthāṃśastrīnaṃśānanuvartate . kṛṣṭapacyaiva pṛthivī bhavantyoṣadhayastathā . rājā kṛtayugasṛṣṭā tretāyā dvāparasya ca . yugasya ca caturthasya rājā bhavati kāraṇam . kṛtasya kāraṇādrājā svargamatyantamaśnute . tretāyāḥ kāraṇādrājā svargaṃ nātyantamaśrute bhā° śā° 69 a° . taddharmāśca tretāyuge samāyāte dharmaḥ pādonatāṃ gataḥ . alpakleśānvitā lokāḥ kecit, keciddayāśayāḥ . viṣṇudhyāgaratā lokā yajñadānaparāyaṇāḥ . varṇāśramācāraratāḥ sukhinaḥ susthacetasaḥ . kṣatrā bhūmispṛśaḥ śūdrāḥ sarve brāhmaṇasevinaḥ . brāhmaṇāśca mahātmāno vedavedāṅgapāragāḥ . pratigrahanivṛttāśca satyasandhā jitendriyāḥ . tapovrataparā nityaṃ dātāro viṣṇusevinaḥ . kālavarṣīṃ taḍitvāṃśca striyaḥ sarvāḥ pativratāḥ . vasundharā ca śasyāḍhyā putrāśca pitṛsevinaḥ iti pādne kriyāyogasāroktāḥ . atrāhādyā bhagavatī jīvānāṃ niṣkṛtiṃ yathā . kṛte vyatīte tretāyāṃ dṛṣṭvā dharmavyatikramam . vedoktakarmabhirmartyā na śaktāḥ sveṣṭasādhane . bahukleśakaraṃ karma baidikaṃ bhūrisādhanam . kartuṃ na yogyāmanujāścintāvyākulamānasāḥ . tyaktuṃ kartuṃ na cārhanti sadā kātaracetasaḥ . vedārthayuktaśāstrāṇi smṛtirūpāṇi bhūtale . tadā tvaṃ prakaṭīkṛtya tapaḥsvādhyāyadurbalān . lokānatārayaḥ pāpāt duḥkhaśokamayapradāt . tvāṃ vinā ko'sti jīvānāṃ ghorasaṃsārasāgare . bhartā pātā samuddhartā pitṛvat priyakṛt prabhuḥ iti śrīmahānirvāṇatantre jīvoddhāraṇahetaye sadāśivaṃ prati jaganmātuḥ vākyam . tasmin yuge puruṣāyuṣakālaśca triśatavarṣo manunokto yathā catuṣpāt sakalo dharmaḥ satyañcaiva kṛte yuge . nādharmenāgamaḥ kaścinmanuṣyān prativartate . itareṣvāgamāddharmaḥ pādaśastvavaropitaḥ . caurikānṛpamāyābhirdharmaścāpaiti pādaśaḥ . arogāḥ sarvasiddhārthāścaturvarṣaśatāyuṣaḥ . kṛte tretādiṣu hyeṣāmāyurhrasati pādaśaḥ . vedoktamāyurmartyānāmāśiṣaścaiva karmaṇām . phalantyanuyugaṃ loke prabhāvaśca śarīriṇām .
     purāṇāntare ayutavarṣāstatkāla uktaḥ ataeva daśavarṣasahasrāṇi rāmo rājyamakārayat ityādi saṅgacchate . tapasā āyuḥkālādhikyamiti na manūktivirodhaḥ iti tu nyāyyam . dharmādyo hi yathā tretā vahnistretā tathaiva ca . tathaiva putrapautrāṇāṃ svargastretā kilākṣayaḥ bhā° āśva° 90 a° . agnitrayasya tretānāmaniruktiryathā tridhā praṇīto jvalano munibhirvedapāragaiḥ . atastretātvamāpanno yadekastrivighaḥ kṛtaḥ harivaṃśe 213 adhyāye .

tretāya pu° tretānāmako'yaḥ . dyūtabhede kṛtāyaśabde dṛśyam .

tretinī strī tretā astyatra ini ṅīp . tretāgnisādhyakriyāyām ūrdhā yatte tretinī bhūt ṛ° 10 . 105 . 9 .

tredhā avya° tri + prakāre edhāc . triprakāre idaṃ viṣṇurvicakrame tredhā nidadhe padam ṛ° 1 . 22 . 17 ekastredhā vihito jātavedāḥ atha° 18 . 4 . 11 . tubhyaṃ tredhā sthitātmane kumā° .

trai prālane bhvā° ā° saka° aniṭ . trāyate atrāsta . trāṇaḥ trātaḥ . mṛtyorātmānaṃ trāyate śata° brā° 2 . 2 . 4 . 7 . gāyantaṃ trāyate yasmāt gāyattrī tena kīrtitā smṛtiḥ punnāmno narakādyasmāt pitaraṃ trāyate sutaḥ manuḥ . jñāteyaṃ kuru saumitre! bhayāt trāyasva rāghavam bhaṭṭiḥ .

traiṃśa na° triṃśadadhyāyāḥ parimāṇamasya brāhmaṇasya ḍa . triṃśadadhyāyaparimite brāhmaṇabhede .

traikakuda na° trikakud nāma parvataḥ tatra bhavaḥ aṇ . saurāñjane . vṛtrasyetyakṣyāvanaktitraikakudāñjanenābhāve'nyaddvirdakṣiṇaṃ triruttaraṃ parāksakṛtsakṛtmantraḥ śareṣīkayā sāgrayā kātyā° śrau° 7 . 2 . 34 . adhvaryuḥ sāgrayā śareṣīkayā śarasyāgraśalākayā traikakudāñjanena sauvīrāñjanena yajamānasya akṣyau cakṣuṣī akṣiṇī parāk anāvṛttamanaktinetaścāmutaśca tatra dakṣiṇaṃ cakṣurdviranakti uttaraṃ trivāram . tatrāñjanamantraḥ sakṛt sakṛtpaṭhanīyaḥ . trikakut parvatastatra bhavamañjanaṃ traikakudaṃ sauvīramiti yat prasiddham . traikakudābhāve'nyat līkapasiddhaṃ yat kajjalādi . āpastambaḥ vṛtrasya kanīnikāsīti traikakudenāñjanenāṅkte yaṭi traikakudaṃ nādhigacchedyenaiva kenāñjanenāñjīteti karkaḥ . traikakuṭaṃ bhavati . yatra vā indro vṛtramahaṃstasya yadakṣyāsīttaṃ giriṃ trikakudamakarottadyadtraikakudaṃ bhavati cakṣuṣyevaitaccakṣurdadhāti tasmāttraikakudaṃ bhavati yadi traikakudaṃ na vindedapyatraikakudameva svāt samānī hyevāñjanasya bandhatā śata° brā° 3 . 1 . 3 . 12 .

traikālika tri° trikāle bhavaḥ ṭhañ . 1 bhūtabhaviṣyadvartamānakālaṣartini traikālikamidaṃ jñānaṃ prādurbhūtaṃ tathepamitam bhā° śā° 342 a° . 2 trisandhyavyāpake ca .

traikālya na° trikāla + svārthe ṣyañ . bhūtādiṣu triṣu kāleṣu . kṣaṇālavāśca kāṣṭhāśca kalāstraikālyameva ca harivaṃ41 a° . traikālyasandhyākaraṇāt tat sarvaṃ vipraṇaśyati yājña° .

traigartaka tri° trigartasya deśabhedasyādūradeśādi caturarthyāṃ arīhaṇā° vuñ . trigartadeśasyādūradeśādau .

traiguṇika tri° triguṇārthaṃ dravyamekaguṇaṃ prayacchati . tat prayacchati garhyam pā° ṭhak . triguṇamādātumekaguṇadravyaprayoktari vārdhuṣikabhede .

traiguṇya na° triguṇānāṃ bhāvaḥ karma vā svārthe ṣyañ tena nirvṛttaṃ vā . 1 satvādiguṇatraye 2 tadbhāve 3 tatsādhye saṃsāre ca traiguṇyaviṣayā bedānistraiguṇyobhavārjuna! gītā . avivekyādeḥ siddhistraiguṇyāttadviparyaye'bhāvāt puruṣabahutvaṃ siddhaṃ traiguṇyaviparyayāccaiva sā° kā° .

traita pu° trīn vatsān tanoti yugapat tana--bā° ḍa trito garbhabhedastatra bhavaḥ aṇ . yugapajjanmādhāyakagarbhajāte paśau . rūpeṇaivāvaruddhe saumāpauṣṇaṃ traitamālabheta paśukāmo dvau vā ajāyai stanau nānaiva dvāvabhijāyete ūrjaṃ puṣṭiṃ tṛtīyaḥ tai° sa° 2 . 1 . 1 . 6 trayāṇāṃ vatsānāṃ yugapajjātānāṃ taḥ samudāyastritaḥ tatra bhavastraitaḥ teṣāmanyatamaḥ ityarthaḥ . trayāṇāmutpattau prayojanamevamunneyam ajāyā stāvaddvau stanau prasiddhau tau nānaiva pṛthageva pātuṃ dvau vatsau jāyete mātṛrūpāyāmajāyāṃ yeyamūrk payaḥsāraṃ yā ca śarīragatā puṣṭistadubhayaṃ khyāpayituṃ tṛtīyo vatsa utpannaḥ dvāveva hi sarvatra jāyete tṛtīyastu kvacideva tathā sati yasyāṃ tṛtīyo jātastasyāḥ śarīre vīryādhikyaṃ puṣṭyādhikyañcāstīti lakṣayituṃ śakyate bhā° atra bhāṣye samudetyasmin ityādhāre agvi garbhaparateti bodhyam .

traitana pu° atyantanirghṛṇe ṭāsabhede . śiro yadasya traitano vitakṣat svayaṃ dāsaḥ ṛ° 1 . 1588 . 5 . traitana etannāmako dāso'tyantanirghṛṇaḥ bhā° .

traidaśika na° tridaśā devatā asya ṭhañ . daive aṅgulyagrarūpe tīrthe . brāhmeṇa viprastīrthana nityakālamupaspṛśet . kāyatraidaśikābhyāṃ vā na pitreṇa kaṭācana manuḥ .

traidhas avya° tri + prakāre dhamuñ . triprakāre vratāśaktau vā traidhaṃ taṇḍulān vibhajya kātyā° śrau° 25 . 4 . 40 sarvameva haṭhainaike daivenaike vadantyuta . puṃsaḥ prayatrajaṃ kiñcittredhametannirucyate bhā° va° 32 a° .

traidharmya na° trayāṇāṃ vedānāṃ dharmān hautrādhvaryavaudgātrānarhati ṣyañ . ṛgādivedasambandhihautrādhvaryavaudgātrārhe jyotiṣṭomādau kāmyakarmaṇi .

traidhātavī strī udavasānīyākhye iṣṭibhede tasya yonirāśaya āsa . tamanu parāmṛśya saṃlupyācchinat saiṣeṣṭirabhavat tadyadetasminnāśaye tridhāturivaiṣāvidyāśeta tasmāttraidhātavī nāma śata° brā° 5 . 5 . 5 . 6 . sarvā iṣṭīrapi darvihomānyo rājasūyena yajate denasṛṣṭo vā eṣeṣṭiryattraidhātavī 11 . traidhātabyudavasānīyāsāveva banghuḥ śata° brā° 13 . 6 . 2 . 17 . traighātavyudavasānīyā sarvatra kātyā° śrau° 13 . 4 . 8 .

traidhātavīya na° tridhātavī + gahā° cha . iṣṭibhedāṅgakarmabhede sarvo vā eṣa yajño yattraidhātavīyam taitti° sa° 2 . 4 . 11 . 2 .

traidhātuka tri° tribhiḥ dhātubhiḥ svarṇaraupyatāmraiḥ nirvṛttaḥ ṭhañ . svarṇādidhātutrayaniṣpādye .

trainiṣkika tri° tribhiḥ niṣkeḥ krītam ṭhak . triniṣkakrīte . tasya vā luk . triniṣka apyatra .

traipārāyaṇika tri° triḥ pārāyaṇamāvartayati ṭhañ . trivāraṃ bedapārāyaṇakārake .

traipura pu° tripura + svārthe aṇ . 1 tripuradeśe hemaca° . tripuro'bhijano'sya tasya rājā vā aṇ . 2 pitrādikrameṇa tadvāsini 3 tripurādhīśe ca bahuṣu aṇo luk . melakaistraipuraiścaiva cicchalaiśca samanvitaḥ bhā° bhī° 88 a° . ārṣatvāt bahuṣu aṇo na luk . tripuraṃ puratrayamastyasya aṇ . tripurasvāmiṣu 4 asurabhedeṣu tripuraśabde dṛśyam . yenoddhṛtāstraipurā māyino vai dagdhāghoreṇa vitathāntāḥ śareṇa harivaṃ° 131 a° .

traipuruṣa tri° trīn puruṣān vyāpnoti aṇ ārṣe pūrvapadavṛddhiḥ . tripuruṣavyāpake . brāhmaṇāninditā rājan! hanyustraipuruṣaṃ kulam bhā° ānu° 90 a° . loke tu uttarapadavṛddhiḥ tripauruṣa ityeva .

traiphala na° triphalānāṃ tadādyadravyāṇāmidam aṇ . cakradattokte vṛtabhede . yathā triphalāṃ tryūṣaṇaṃ drākṣāṃ madhukaṃ kaṭurohiṇīm . prapauṇḍarīkaṃ sūkṣmailāṃ viḍaṅgaṃ nāgakesaram . nīlotpalaṃ śārive dve candanaṃ rajanīdvayam . kārṣikaṃ payasā tulyaṃ triguṇaṃ triphalārasam . ghṛtaprasthaṃ pacedetat sarvanetrarujāpaham . timiraṃ doṣamāsrāvaṃ kāmalāṃ kācamarbudam . vīsarpaṃ pradaraṃ kaṇḍūṃ raktaṃ śvayathumeva ca . khālitmaṃ palitañcaiva keśānāṃ patanantathā . viṣamajvaramarmāṇi śukrañcāśu vyapohati . anye ca bahavo rogā netrajā ye ca vartmajāḥ . tān sarvān nāśayatyāśu bhāskarastimiraṃ yathā . na caivāsmāt paraṃ kiñcidṛṣibhiḥ kāśyapādibhiḥ . dṛṣṭiprasādanaṃ dṛṣṭaṃ yathā syāt traiphalaṃ ghṛtam .

traibali pu° ṛṣibhede dāmoṣṇīṣastraibaliśca parṇādo varajānukaḥ . mauñjāyano vāyubhakṣaḥ pārāśaryaśca sārikaḥ bhā° sa° 4 a° .

traimātura pu° tisṛṇāṃ mātṛṇāmapatyam aṇ māturut . tisṛṇāṃ kauśalyakekayīsumitrāṇāṃ snehabhājanatvena tadīyāṃśapāyasabhojanena janite lakṣmaṇe traimāturaḥ kṛtsṛjitāstraśasatraḥ bhaṭṭiḥ . sahi sumitrayā, svāṃśapiṇḍadvayapradānāttābhyāñca janitaḥ jayama° . tatkathā rāmāyaṇe darśitā yathā pāyasaṃ pratigṛhṇīthāḥ putrīyaṃ tvidamātmanaḥ . kauśalyāyai narapatiḥ pāyasārdhaṃ dadau tadā . ardhādardhaṃ dadau cāpi sumitrāyai narādhipaḥ . kaiketyyai cāvaśiṣṭārdhandadau putrārthakāraṇāt . pradadau cāvaśiṣṭārdhaṃ pāyasasyāmṛtopamam . anucintya sumitrāyai punareva mahāmatiḥ . evantāsāṃ dadau rājā bhāryāṇāṃ pāyasaṃ pṛthak . tāścaiva pāyasaṃ prāpya narendrasyottamāḥ striyaḥ . sammānaṃ menire sarvāḥ praharṣo ditacetasaḥ . tatastu tāḥ prāśya tamuttamastriyo mahīpateruttamapāyasaṃ pṛthak . hutāśanādityasamānatejaso'cireṇa garbhān pratipedire tadā ā° 16 sa° .

traimāsika tri° trimāsaṃ tṛtīyamāsaṃ bhūtaḥ svasattayā prāptaḥ tamadhīṣṭo bhūto bhāvī pā° ṭhañ vṛttau triśaṣdasya pūraṇārthatvena saṃkhyāvācakatvābhāvāt na dvigutvaṃ tena dvigorluganapatye pā° na luk . svasattayā janmatastṛtīyamāsavyāpake trimāsavayaske tokena jīvaharaṇaṃ yadulūkikāyāstraimāsikasya ca padā śakaṭo'pavṛttaḥ bhāga° 2 . 728 . 2 trimāmabhave ca .

traimāsya na° trimāsa + svārthe ṣyañ . trimāse ardhamāsamāsatraimāsyaṣāṇmāsye caike kā° śrau° 20 . 3 . 6 .

traiyambaka tri° triyambako devatā asya . tryambakadevatāke 1 paśubhede . pṛṣantastraiyambakāḥ yaju° 34 . 18 . viṃśe yūpe triyambakadevatākāḥ pṛṣantaḥ vedadī° . 2 homabhede pu° traiyambakān bakṣyāmi ityupakrame kātyā° śrau° 2 . 10 . 10 . nirvapati raudrānityādinā te homāḥ darśitāḥ rudradevatāke 3 dhanurvidyābhede ca . vedaṃ ṣaḍaṅgaṃ vedāhamarthavidyāñca mānavīm . traiyambakamatheṣvastramastrāṇi vividhāni ca bhā° dro° 17 a° . 4 rudradevatāke balyādau tri° niśāyāṃ naityikaṃ cerurnaiśaṃ traiyambakaṃ balim bhā° dro° 79 a° .

traiyāhāvaka tri° tryāhāve deśabhede bhavaḥ dhūmā° vuñ . na yvābhyāṃ padāntābhyāṃ pūrvaṃ tābhyāmaic pā° vṛddhiniṣadhāt aic . tryāhāvadeśabhave .

trairāśika tri° trīn rāśīn adhikṛtya pravṛttam ṭhañ . līlāvatyukte rāśitrayādhikāreṇa anupātarūpe gaṇitabhede tatprakāraśca kramavyastabhedasahito līlā° ukto yathā trairāśike karaṇasūtraṃ vṛttam . pramāṇamicchā ca samānajātī ādyantayostaḥ phalamanyajāti . madhye, tadicchāhatamādyahṛt syādicchāphalaṃ vyastavidhirvilome . udāharaṇam . kuṅkumasya sadalaṃ paladvayaṃ niṣkasaptamalavaistribhiryadi . prāpyate sapadi me baṇigvara! brūhi niṣkanavakena tatkiyat . nyāsaḥ 3/7 . 5 /2 . 9/1 . labdhāni kuṅkumapalāni . 52 . karṣau . 2 . api ca prakṛṣṭakarpūrapalatriṣaṣṭyā cellabhyate niṣkacatuṣkayuktam . śataṃ tadā dvādaśabhiḥ sapādaiḥ palaiḥ kimācakṣva sakhe! vicintya . nyāsaḥ 63 /1 104/1 49/4 . icchāguṇitamphalam . 5096/4 . chedabhaktam . 1274 . ādyena . 63 . hṛtaṃ labdhā niṣkāḥ . 20 . śeṣam . 14 . ṣoḍaśaguṇitam . 224 . ādyena bhaktaṃ jātādrammāḥ . 3 . evaṃ paṇāḥ . 8 . kākiṇyaḥ . 3 . varāṭakāḥ . 11 . bhāgāśca 1/9 . punaśca . drammadvayena sāṣṭāṃśā śālitaṇḍulakhārikā . labhyā cetpaṇasaptatyā tatkiṃ sapadi kathyatām . atra pramāṇecchayoḥ sajātīyakaraṇārthaṃ drammadvayasya paṇīkṛtasya nyāsaḥ 33/1 . 9/8 . 70/1 . labdhe khāryau . 2 . droṇāḥ . 7 . āḍhakāḥ . 1 . prasthau . 2 . iti kramatrairāśikam . atha vyastaṃ trairāśikam . icchāvṛddhau phale hrāso hrāse vṛddhiśca jāyate . vyastaṃ trairāśikaṃ tatra jñeyaṃ gaṇitakovidaiḥ . yatra icchāvṛddhau phale hrāsaḥ hrāse vā phale vṛddhistatra vyastaṃ trairāśikaṃ syāt . tadyathā . jīvānāṃ vayasomaulye tolye varṇasya hemani . bhāgahāre ca rāśīnāṃ vyastaṃ trairāśikaṃ bhavet . jīvayayomūlye udāharaṇam . prāpnīti cet ṣoḍaśavatsarā strī dvātriṃśataṃ viṃśativatsarā kim . dvidhūrvaho niṣkacatuṣkamukṣā prāpnoti dhūḥṣaṭkavahastadā kim . nyāsaḥ . 16 . 32 . 20 . labdhaṃ 25/3/5 . dvitīyanyāsaḥ . 2 . 4 . 6 . labdhaṃ 1/1/3 . varṇīyasuvarṇatolye udāharaṇam . daśavarṇaṃ suvarṇaṃ cedgadyānakamabāpyate . niṣkeṇa tithivarṇantu tadā vada kiyanmitam . nyāsaḥ 10 . 1 . 15 . labdhaṃ 23/2/3 . rāśibhāgaharaṇe udāharaṇam . saptāḍhakena mānena rāśau śasyasya māpite . yadi mānaśataṃ jātaṃ tadā pañcāḍhakena kim . nyāsaḥ 7 . 1000 . 5 . labdham 140 .
     asti trairāśikaṃ vījaṃ pāṭī ca vimalā matiḥ . kimajñātaṃ subuddhīnāmato mandārthamucyate līlā° .

trairūpya na° trirūpasya bhāvaḥ ṣyañ . tridhārūpe cāt yat tena trairūpyam si° kau° .

trailiṅga na° trīṇi satvarajastamāṃsi puṃstrīklīvarūpāṇi vā liṅgānyasya, tasyedam vā aṇ . triliṅgapradhānakārye . pumāṃścaivā'pumāṃścaiva trailiṅgaṃ prākṛtaṃ smṛtam . na vā'pumān pumāṃścaiva trailiṅgītyabhidhīyate bhā° śā° 307 a° .

trailokya na° trilokyeva svārthe ṣyañ . svargamartyapātālaloke . tapasaiva prapaśyanti trailokyaṃ sacarācaram manuḥ . trailokye yāni ratnāni sāmprataṃ bhānti te gṛhe devīmā° . prasūtiṃ cakame tasmin trailokyaprabhavo'pi yat raghuḥ . ārṣe tu kvacit svārthe aṇ . trailoka tatrārthe . tat prekṣya tādṛśaṃ rūpaṃ trailokenāpi durjayam bhā° śā° 282 a° .

trailokyamohana na° trailokyaṃ mohayati muha--ṇic--lyu . tantrokte tārākavacabhede . tārāpūjā śrutā nātha! vidyāśca sakalāstataḥ . sāmprataṃ śrotumicchāmi kavacaṃ mantravigraham . trailokyamohanaṃ nāma sarvāpadvinivārakam . puraiva sūcitaṃ nātha! kṛpayā me prakāśaya bhairava uvāca devadānavavidyādhṛkpūjite! prāṇavallabhe! . trailokyamoṃhanaṃ nāma kavacaṃ śrūyatāṃ varam . ityupakramya darśitam .

trailokyavijayā strī trailokyaṃ vijayate sevane svādhīnaṃ karoti vi + ji--ac . bhaṅgāyām (bhāṅa) śabdaca° .

traivaṇa tri° trivaṇasya vanatrayasyedam śivā° aṇ trivaṇasambandhini so'syāstīti utkarā0cha . traivaṇīya tadyukte tri0

traivaṇi strī trivaṇasya ṛṣerapattham iñ . trivaṇasyarṣerapatye . traivaṇestraivaṇiḥ śata° brā° 14 . 5 . 5 . 21 .

traivargika tri° trivargāya hitaṃ bā° ṭhañ . 1 dharmārthakāmasādhane karmādau . saṃsthāṃ vijñāya saṃnyasya karma traivargikañca yat bhā° ga° 2 . 4 . 5 striyāṃ ṅīp . siddhistraivargikī yataḥ bhāga° 3 . 14 . 15 . trivarge prasṛtaḥ ṭhañ . 2 trivargarate . traivargikyāste puruṣā vimukhā harimedhasaḥ bhāga° 3 . 32 . 14 .

traivargya tri° trivarge sādhuḥ ṣyañ . trivargasādhane dhanādau traivargyārtho yato nityaṃ kṛtāntabhayasayutaḥ bhāga° 4 . 2 . 133 .

traivarṇika tri° triṣu varṇeṣu vihitaḥ ṭhañ . 1 brāhmaṇāditrayarūpadvijātidharme . svārthe ṭhañ . 2 dvijātau ca traivarṇikānāmarājakeṣu rāṣṭreṣu pararāṣṭraparacakrāgamanādijanite strīsaṅgarādau prāpte kullū° . traivarṇikānāmadhikāraḥ karkaḥ .

traivarṣika tri° trivarṣe bhaviṣyati ṭhañ . varṣasyābhaviṣyati pā0nottarapadavṛddhiḥ . trivarṣe bhaviṣyati vastuni traivarṣikaṃ tāpaścitaṃ tasya saumyaṃ saṃvatsaraḥ āśva° śrau° 12 . 5 . 12 . abhatiṣyati tu traivārṣika ityeva .

traivārṣika tri° trivarṣe bhūto bhavati vā ṭhañ abhaviṣyattvāt uttarapadavṛddhiḥ . 1 trivarṣabhūte 2 tatra bhavati vā . yasya traivārṣikaṃ bhaktaṃ paryāptaṃ bhṛtyavṛttaye manuḥ . traivārṣikādhikānnoyaḥ sa tu somaṃ pibet dvijaḥ yājña° .

traivikrama trivikramasyedam aṇ . 1 trivikramasambandhini . traivikramaṃ pādamivendraśatruḥ raghuḥ 2 trivikramāvatāre ca . vardhayasva mahābāho! purā traivikrame yathā harivaṃ° 56 a° .

traividya pu° trisro vidyāḥ samāhṛtāḥ ṛgyajuḥsāmarūpāstrividyaṃ tadadhīte veda vā aṇ . 1 vedatrayābhijñe . traividyo hetukastarkīnairukto dharmapāṭhakaḥ . trayaścāśramiṇaḥ pūrve pariṣat syāddaśāvarā vyava° ta° nāradaḥ . catvāro vedadharmajñāḥ parṣad traividyameva vā rājā kṛtvā pure sthānaṃ brāhmaṇānnyasya tatra tu . traividyaṃ vṛttimadbrūyāt svadharmaḥ pālyatāmiti yājña° . tisṛṇāṃ vidyānāṃ samāhāraḥ trividyaṃ svārthe aṇ . 2 tisṛṣu vidyāsu . dharmaṃ bhāgavataṃ śuddhaṃ traividyaṃ ca guṇāśrayam bhāga° 6 . 2 . 24 . tāśca tisro nānārūpāḥ ṛco yajūṃṣi sāmāni traividyaṃ tatre tiṣṭhati sā° gṛhya° svādhyāyena vratairhomaistraividyenejyayā sutaiḥ . mahāyajñaiśca yajñaiśca brāhmoyaṃ kriyate tanuḥ manuḥ karṣakāṇāṃ kṛṣirvṛttiḥ paṇyaṃ vipaṇijīvinām . gāvo'smākaṃ parā vṛttiretatraividyamucyate harivaṃ° 73 a° trayo'gnayastrayo vedāstrevidyaṃ kaustubho maṇiḥ harivaṃ° 168 a° trayo lokāstrayo vedāstrevidyaṃ pāvakatrayam mārkaṇḍeyapu° .

traivi(pi)ṣṭapa pu° triviṣṭapre vasati aṇ . deve śabdārthaci° . traiviṣṭapānāmapi dūradarśanam bhāga° 11 . 7 .

traiviṣṭapeya pu° triviṣṭape vasati bā° ḍhak . deve gandharvasiddhāsurayakṣacāraṇatraipiṣṭapeyādiṣu nānuvindata bhāga° 8 . 8 . 13 .

traivṛṣṇa pu° trivṛṣṇasyāpatyaṃ bā° aṇ . rājabhede traivṛṣṇo agne daśabhiḥ sahasrairvaiśvānara! tryaruṇaściketa ṛ05 . 27 . 1 .

traivedika tri° triṣu vedeṣu tadadhyayanārthaṃ vihitaḥ ṭhak . vedatrayādhyayanārthe vratādau . ṣaṭtriṃśadāvdikaṃ caryaṃ gurau traivedikaṃ vratam manuḥ .

traiśaṅkava pu° triśaṅkorapatyam aṇ . hariścandre triśaṅkuśabde dṛśyam .

traiśoka na° triśokena ṛṣiṇā dṛṣṭaṃ sāma . viśvāpṛtanā, ityādikāyāmṛci geye brahmastotrake sāmabhede .

traisānu pu° turvasuvaṃśye gobhānusute nṛpabhede gobhānostu suto rājā traisānuraparājitaḥ . karandhamastu traisānormaruttastasya cātmajaḥ harivaṃ° 32 a° .

traisvarya na° trisvara + caturva° svārthe ṣyañ . udāttānudāttasvaritarūpasvaratrike . tatra yatra yaḥ svaraḥ tat udāttānudāttaśabdayoruktaṃ svaritaśabde vakṣyate ca tasyāpavādaḥ ekaśrutiśabde 1484 pṛ° uktaḥ .

traihāyaṇa tri° trihāyaṇasyedam hāyanāntatvāt aṇ . 1 trivarṣasambandhini . striyāṃ ṅīp . bhāve āṇ . 2 tadbhāve na° .

troṭaka tri° troḍayati cu° truṭa--ṇvul . 1 chedake . saptāṣṭanavapañcāṅkaṃ divyamānuṣasaṃśrayam . troṭakaṃ nāma tat prāhuḥ pratyaṅkaṃ savidūṣakam sa da° ukte 2 dṛśyakāvyabhede pratyaṅkaṃ savidūṣakatvāt śṛ ro'trāṅgīti bodhyam . tatra saptāṅkaṃ stambhitarambham . pañcāṅkaṃ vikramorvaśī .

troṭi(ṭī) strī cu° truṭa--i bā ṅīp . 1 kaṭphgala, 2 cañcvām, (pakṣira ṭhoṭha) 3 pakṣibhede 4 matsyabhede ca medini° .

troṭihasta puṃstrī troṭirhasta i grahaṇasādhanaṃ yasya . khage śabdaca° . striyāṃ jātitvāt ṅīṣ .

trotala na° 1 troḍalatantre (totalā) 2 skhaladvākye tri° .

trotra na° trāyate'nena° trai--tra . prājane todane gavādeḥ preraṇasādhane 1 daṇḍabhede (pācanī) amaraḥ . 2 astre siṃ° kau° . 3 ārūpakriyāyām 4 vyādhibhede ca saṃkṣiptasā° .

trauka gatyāṃ curā° ā° saka° seṭ . traukayate ṛdit atutraukata .

tryaṃśa pu° tṛtīyo'ṃśaḥ . 1 tṛtīye aṃśe . sarvasmin vidhupāpayuktanulavāvardhaṃ niśāhnorghaṭītryaṃśaṃ vai kunavāṃśakaṃ grahaṇataḥ pūrvaṃ dinānāṃ trayam muhu° . 2 triguṇite'śe ca tryaṃśaṃ dāyād haredvipro dvāvaṃśau kṣatiyāsutaḥ manuḥ

tryakṣa pu° trīṇyakṣīṇyasya ṣa samā° . trinetre śive trikā° tryakṣapatnyā samādiṣṭaḥ sadṛśaḥ sajjanaḥ patiḥ harivaṃ° 176 a° . 2 netratrayayuktamātre tri° . cedirājakule jātastryakṣa eṣa caturbhujaḥ . rāsabhārāvasadṛśaṃ rarāsa ca nanāda ca bhā° sa° 42 a° . striyāṃ ṅīṣ . dvyakṣīṃ tryakṣīṃ lalāṭākṣīṃ dīrghajihvāmajihmikām bhā° va° 289 a° . rākṣasībhedoktau . ārṣe kvacit na ṣa samā° . tryakṣi śive . tryakṣṇe pūṣṇo dantabhide vāmanāya śivāya ca bhā° āśva° 8 a° śivastutau .

tryakṣara pu° trīṇi akārokāramakārarūpāṇi akṣarāṇi yatra . 1 praṇave ādyaṃ yat tryakṣaraṃ brahma trayī yatra pratiṣṭhitā . sa guhyo'nyastrivṛdvedo yastaṃ yeda sa vedavit manuḥ . trīṇyarakṣāṇi varṇā yatra . madhyānāmake 2 chandobhede na° . viṣṇustryakṣareṇa (chandasā) trīlloṃkānudajayat yaju° 9 . 31 . viṣṇustryakṣareṇākṣaratrayātmakena chandasā trīn bhūrādīn lokān udajayat vedadī° . trivarṇātmake tantrokte 3 mantranede tantrasāre bhūriprayogaḥ . 4 vidyāyāṃ strī gaurā° ṅīṣ . 5 varṇatrayayuktamātre tri° . tadetat tryakṣaraṃ satyamiti sa ityekamakṣaraṃ trītyekamakṣaramamityekamakṣaraṃ prathamottame akṣare satyaṃ madhyato'nṛtaṃ tadetadanṛtaṃ satyena parigṛhītaṃ satyabhūyameva bhavati naivaṃvidvāṃsamanṛtaṃ hinasti śata° brā° 14 . 8 . 4 . 2 . 6 khaṭake trikā° .

tryaṅka(ṅga)ṭa na° . 1 śikyabhede 2 dhautāñjane ca medi° . 3īśvare pu° hemaca° .

tryaṅga na° trīṇi aṅgānyasya . sauviṣṭikṛte haviṣi madhyaṃ juhvāṃ dvedhā kṛtvā'vadyatyaṇima tryaṅgeṣu śata° brā° 3 . 8 . 3 . 18 . tryaṅgyasya doṣṇo gudaṃ dvedhā kṛtvāvadyati tryaṅgyāyai śroṇeratha hiraṇyaśakalāvavadadhāti . 9 . tryaṅgāya hitaṃ yat tryaṅgya tatsādhanadravye .

tryaṅgala tri° trisvo'ṅgulyaḥ pramāṇamasya taddhitārthaddhi° dvayasac tasya luki ac samā° . 1 aṅgulitrayamite dvyaṅgulaṃ tryaṅgulaṃ vā tardmātikrāntaṃ yūpasya kātyā° śrau° 6 . 21 . 30 . 2 tathābhūtakhātānvite ca striyāṃ ṭāp sā ca somayajñasya vediḥ . taṃ khananta ivānvīṣustaṃ tryaṅgule'nvabindaṃ stasmāt tryaṅgulā vediḥ syāttadu hāpi pāñcistryaṅgulāmeva saumyasyādhvarasya vediṃ cakre śata° brā° 1 . 2 . 5 . 9 . pāñciḥ somayāgasyāpi vediṃ tryaṅgulakhātāmeva mene bhā0

tryañjana na° samā° dvi° . kālāñjanarasāñjanapuṣpāñjanarūpe milite añjanatraye rājani° .

tryañjala(li) na° trayāṇāmañjalīnāṃ samāhāraḥ vā ṭacsa° . 1 samāhṛte añjalitraye tribhirañjalibhiḥ krotaḥ taddhitārthadvigau tu taddhitaluki na ṭac . tryañjali ityeveti bhedaḥ si° kau° .

tryadhiṣṭhāna pu° trīṇi manovākśarīrāṇi adhiṣṭhānānyasya tisṛṇāṃ jāgradārdīnāmadhiṣṭhānaṃ vā 6 ta° . 1 jīve tatpuruṣapakṣe na° tasyeha trividhasyāpi tryadhiṣṭhānasya dehigaḥ manuḥ jāgradādyavasthātrayasākṣiṇi kūṭasthe 2 caitanye na° .

tryadhvamā strī tribhiradhvabhirgacchati gama--6 ta° . gaṅgāyām trikā° .

tryanīka pu° trīṇi uṣṇavarṣaśītākhyāni anīkāni guṇā asya . saṃvatsarābhimānidevabhede tripājasyo vṛṣamo viśvarūpa uta tryudhā purudha prajāvān . tryanokaḥ patyate māhināvāntsaretodhāvṛṣabhaḥ śaśvatīnām ṛ° 3 . 56 . 2 . tryanīkastribhiruṣṇavarṣaśītākhyairanīkairguṇairupetaḥ bhā° . 2 hastyaśvarathāṅge senābhede strī .

tryamṛtayoga pu° trayāṇāṃ tithivāranakṣatrāṇāmamṛtatulyo yogaḥ . tithinakṣatravārabhedānāṃ yogabhede . sa ca yogaḥ jyo° ukto yathā nandā bhaumārkavāre śravaṇaśatabhiṣārdrāntyacitrākhimūlāsārpairbhadrā sametā, śaśini bhṛgusute phalguyugbhādrayugmaiḥ . somyāhe vai jayā syānmṛgaguruharibhendrāśviyāmyābhijidbhirjīve riktā ca viśvāditivaruṇaviśāsvānurādhāmaghābhiḥ . saure pūrśvā dhaniṣṭhākarakamalajanmarkṣayuktā yadi syād yogaṃ prāchastripūrvaṃ satataśubhakaraṃ cāmṛtākhyaṃ munīndrāḥ .

tryambaka na° trīṇi ambakāni nayanānyasya, trayāṇāṃ lokānāṃ ambakaḥ piteti vā, traun vedān amdhate śabdāyate vā avi--śabde oṣṭhyopadhaḥ karmaṇyaṇ saṃjñāyāṣiti kaḥ triṣu lokeṣu kāleṣu vā ambaḥ śabdo vedalakṣaṇo yasyeti vā, ambanam ambaḥ śabdaḥ . trayo'kārokāramakārāḥ ambāḥ śabdāḥ pratipādakāḥ vācakā vā asyeti vā, trīṇi pṛthivyantarīkṣadyulokākhyāni ambakāni sthānāni yasyeti vā . 1 śive amaraḥ tryambakaṃyajāmahe sugandhiṃ puṣṭivardhanam yaju° 3 . 60 jaḍīkṛtastryambakavīkṣaṇena maheśvarastryambaka eva nāparaḥ raghuḥ . 2 durgāyāṃ strī somasūryānalākṣitvāt tryambakā sā smṛtā budhaiḥ devīpurā° .

tryambakasakha pu° 6 ta° ṭac samā° . kuvere amaraḥ kuveraśabde tasya tathātvam dṛśyam .

tryaruṇa pu° trivṛṣṇaputre rājarṣibhede traivṛṣṇaśabde ṛ° vā kyādikaṃ dṛśyam .

tryaruṣi tri° trīṇi aruṣīṇi rocamānāni śubhrāṇi kakuppṛṣṭhapārśvasthānāni yasya . rocamānaśubhrapṛṣṭhāditrayayukte gavādau . tryaruṣīṇāṃ daśa gavāṃ sahasrā ṛ° 8 . 46 . 22 .

tryavi pu° ṣaṇamāsātmakaḥ kālaḥ aviḥ trisro'vayo'sya . aṣṭādaśamāsavayaske paśau . tryavirvayastriṣṭupcchandaḥ yaju° 14 . 10 . trīn lokān avati ava--rakṣaṇādiṣu in . vedadī° . tasthau tryaviṃ rerihāṇā ṛ° 3 . 55 . 14 . tryaviṃ sārdhasaṃvatsaravayasko vatsastryavirucyate tat prasāṇamādityam trīn lokānavati svatejasā vyāptotīti vā bhā° ukteḥ 2 trailokyavyāpake ca .

tryabda na° samā° dvi° pātrā° . 1 varṣatraye tryavadaṃ caredvā niyato jaṭī brahmahaṇo vratam manuḥ . trayī'vdāvayomānaṃ yasya tadvitārthadviguḥ ārhīyaṣṭhañ adhyardhetyādi pā° tasya luk . 2 trivarṣavayaske tri° .

tryaśīti strī tryadhikā'śītiḥ śāka° ta° trayaśca aśītiśca samā° dva° vā . (tirāśī) 1 tryadhikāśītisaṃkhyāyāṃ 2 tatsaṃkhyeye ca! tataḥ pūraṇe ḍaṭ . tryaśīta tatpūraṇe tri° . striyāṃ ṅīp tanap . tryaśītitama tatpūraṇe tri° . tryaśītyā yutaṃ śatādi ḍa . tryaśīta tadyutaśatādau .

tryaṣṭaka na° suśrutokte jalanikṣepaṇasthānabhede . pañca nikṣepaṇāni bhavanti . tadyathā phalakaṃ tryaṣṭakaṃ muñjavalaya udakamaṅcikā śikyañceti suśru° .

tryaṣṭan tri° triguṇitāḥ aṣṭa . 1 caturviṃśatisaṃkhyāyāṃ 2 tatsaṃkhyeye ca . tryaṣṭavarṣo'ṣṭavarṣīyāṃ dharme sīdati satvaraḥ manuḥ .

tryasra na° tisraḥ asravaḥ koṇā yasya ac samā° . 1 trikoṇe rājani° . prathamatryasre dvitīyatryasre ityādi kālīpūjāpaddhatiḥ .

tryaha pu° trayāṇāmahnāṃ samāhāraḥ ṭac samāhāradvigutvāt nāhnādeśaḥ . ahnāhāḥ puṃsiḥ pā° puṃstvam . dinatraye . uttarapadadvigau tu ahnādeśaḥ tryahṇapriya ityādi . tryahaṃ na kīrtayet brahma rājño rāhośca sūtake tryahaṃ prātastryahaṃ sāyaṃ tryahamadyādayācitam . tryahaṃ parañca nāśnīyāt prājāpatyaṃ caran dvijaḥ manuḥ .

tryahasparśa pu° tryahaṃ cāndradinatrayaṃ spṛśati spṛśa--aṇ . 1 tithitrayasparśinyekasāvanadine tryahasparśini 2 dinakṣaye ca

tryahaspṛśa pu° ekaṃ dinaṃ yatratithitrayaṃ ca spṛśettamāhurmunayo'vamākhyam . ekā tithistrīṇi dināni yatra spṛśettadāhustridinaspṛśantu ityukte sāvanadinatrayasparśini ekasmin tithau tryahaspṛśaṃ nāma yadetaduktaṃ tatra prayatnaḥ kṛtibhirvigheyaḥ . vivāhayātrāśubhapuṣṭikarma sarvaṃ na kāryaṃ tridinaspṛśe tu jyo° ta° . kvin . tryahaspṛś kvinna ntatvāt jhaṇi padānte ca kuḥ . tatrārthe tithirvāratraye caikā tryahaspṛk samudāhṛtā . ekādaśī dvādaśī ca rātriśeṣe trayodaśī . tryahaspṛk tadaho rātramupoṣyā sā sadā tithiḥ smṛtiḥ .

tryahīna pu° tribhirahobhiḥ nirvṛttaḥ kha . tridinasādhye kratubhede .

tryahaihika tri° īhā ceṣṭā tasyāṃ bhavaṃ ṭhaṇ aihikam dhanāditryahaparyāptamaihikaṃ dhanaṃ yasya . dinatrayanirvāhocitadhanaśālini . tryahaihiko vāpi bhavedaśvastanika eva vā bhanuḥ .

tryākṣāyaṇa pu° tryakṣasya yuyā'patyam phañ aichakārigaṇe dvyākṣāyaṇa tryākṣāyaṇeti nirdeśāt na yvābhyāṃ padāntābhyāṃ pūrvau tābhyāmaic pā° sūtroktaṃ kāryaṃ na . tryakṣasya śiśupālaharāderyūnyapatye . tasya viṣayo deśaḥ aiṣukā° bhaktal . tryākṣāyaṇabhakta tadīye biṣaye .

tryāyuṣa na° trayāṇāṃ bālyayauvanasthāvirāṇāmāyuṣāṃ samāhāraḥ vede ac samā° . vālyādyāyustraye . tryāyuṣaṃ jamadabhneḥ kaśyapasya tryāyuṣam yaju° 3 . 62 .

tryārṣeya pu° trayaḥ ārṣeyāḥ ṛṣayaḥ yatra . tripravare 1 gotrabhede ārṣeyaśabde dṛśyam . ṛṣerayam ḍhak ārṣeyaḥ ṛṣidharmaḥ trayaḥ ārṣeyā dharmāyeṣām . 2 andhabadhiramūkeṣu teṣāñca yathā ṛṣidharmavattvaṃtathā samarthitaṃ tattvabodhinyām yathā etannyāyamūlaka eva tiryakpaṅgutyrārtheyadevatānāṃ yāgeṣu nādhikāra iti pravādaḥ . tryārṣeyāstraya ṛṣidharmā andhatvabadhiratvamūkatvāni yeṣāṃ te ṛṣīṇāṃ hi paradravyadarśanena tatra rāgotpattisambhāvanayā cakṣurnimīlanenāndhatvaṃ, paranindāśravaṇaśaṅkayā śrotranigraheṇa badhiratvaṃ mithyākathanaśaṅkayā vākyasaṃyamanānmaukyam . andhādīnāṃ karmānadhikāre hetuśca manuṣyāṇāṃ vā ārambhasāmarthyāt 4 aṅgahīnāśrotriyaṣaṇḍhaśūdravarjam kātyā° śrau° 1 . 1 . 5 . sūtrābhyāṃ nirūpitaḥ atra karkavyākhyā aṅgahīnāśrotriyaṣaṇḍhaśūdrān varjayitvā manuṣyāṇāmadhikāraḥ karmasu bhavati . manuṣyā api ye aṅgahīnā aṅgene cakṣurādinā hīnā andhapaṅgumūkavadhirādayaḥ aśrotriyā anadhītavedāḥ ṣaṇḍhā napuṃsakāḥ śūdrāśca naiteṣāmadhikāra ityarthaḥ . ārambhasāmarthyādityatrāpyanuvartate na caite'ṅgahīnādayo yathāśrutaṃ karmārabdhuṃ kartuṃ śakruvanti tadyathā na hyandha ājyāvekṣaṇaṃ kartuṃ śaknoti mūkaśca mantrīccāraṇam, paṅguśca viṣṇukramam . badhiraśca praiṣaśravaṇam anadhītavedo'śrotriya ityucyate sa ca kimapi mantrasādhyaṃ kartuṃ na śakroti ṣaṇḍho napuṃsakaḥ tasyāpyanadhītavedatvādadravyatvādaśucitvācca nādhikāraḥ śūdrasya cānadhītavedatvādanadhikāraḥ . ājyāvekṣaṇābhiśca vinā karmaṇo vaiguṇyaṃ bhavatyeva . nanūktam aśakyāṅgarahitakarmānuṣṭhānādadhikāro bhaviṣyatīti . atrocyate . bhavedevaṃ yadi ājyamavekṣata ityādīnyaṅgavākyāni svātantryeṇa puruṣaiḥ sambadhyeran pradhānavākyaśeṣatvātteṣām . tadaṅgayuktena pradhānavākyena tadaṅgayuktaḥ kratuḥ puruṣaiḥ sambadhyamāno'samarthān parityajya samarthān pratijñāyate tenāndhasya kraturevāvihito na tvājyāvekṣaṇamevāvihitamitaracca vihitamiti mantavyam . na ca pradhānavākyavirodhaḥ sarvādhikārāniścayāt viśeṣabhāvāddhi sarvādhikāraḥ syāt asti ca viśeṣaḥ ārambha sāmarthyam ataḥ samarthānāmevādhikāraḥ . yatra tu pradhānavākyavirodho yāvajjīvaṃ yajetetyādau tatra yathāśaktiprayogādapi phalaṃ bhavati tadavirodhe tu sarvāṅgayuktakarmānuṣṭhānādeva phalam . nanu ārambhasāmarthyādityanenaiva gavādīnāmivāndhādīnāmapyadhikārābhāvasiddheḥ kimarthaṃ punaraṅgahīnādivarjamityuktam ucyate niyamārtham eteṣāmevānadhikāro na nirdhanasya tasya cādhikāro bhavatyeva na tvārambhasāmarthyābhāvādanadhikāraḥ ato nirdhano'pi kratvarthaṃ dhanamarjanādinā sampādyāvaśyaṃ yajeteti . evamandhādirapi yadyoṣadhiśastrādināndhatvādikaṃ sphoṭayituṃ śaknoti tasyāpyadhikāro bhavatya va pūrvamanaṅgahīnatvāvasthāyāmāhitāgniścet paścādrogādināṅgavaikalye jāte kāmyeṣvadhikāro na bhavati nityeṣu tu yathāśakti kurvannadhikriyata eva aṅgavaikalye sati agnyādheyaṃ na bhavatyeva trīṇi ārṣeyāṇi yasya . 3 trigotrotpanne mādhavaḥ . atredamabhidhīyate tattvabodhinyām tryārṣeyaśabdasyāndhādiparatvakalpanaṃ sūtrabhāṣyaviruddham . tathāhi aṅgahonaśca taddharmā 6 . 1 . 41 . jai° sū° . agnihītrādiṣu evāṅgahīnaṃ prati sandehaḥ kim asāvadhikriyate, uta na iti . tatrāpyadhikaraṇātideśaḥ . asamarthaḥ iti kṛtvā pūrvaḥ pakṣaḥ śaktervidyamānatvāt uttaraḥ . tadidam abhidhīyate aṅgahīnaśca taddharmā . kiṃdharmā adravyadharmā śava° bhā° . utpattau nityasaṃyogāt jai° 6 . 1 . 42 yasya tu apratisamādheyamaṅgavaikalyaṃ taṃ prati vicāraḥ kiṃ adhikriyate na, iti pūrvādhikaraṇena adhikriyate iti prāpte brūmaḥ na adhikriyate iti . kutaḥ? śaktyabhāvāt na asau kenacit api prakāreṇa śaktoti yaṣṭum, tasmāt tasya adhikāro na gamyate . nanu yat śaknoti tatra adhikriyate iti cakṣurvikalo vinā ājyāvekṣaṇena, vinā viṣṇukramaiḥ paṅguḥ, vinā praiṣādiśravaṇena ca badhiraḥ, etān padārthān prati cakṣurvikalādīnāmanadhikāraḥ iti yadi hi taṃ prati nirdiśyeta tato vikalo'pyadhikriyate kratum prati . eṣām upadeśaḥ prakaraṇāviśeṣāt puruṣasya ca ākhyātena anabhidhānāt iti uktametat . vidhirvā saṃyogāntarāt (3 . 4 . 13 ) ityatra . taiśca vinā viguṇaṃ karma prayuktamapi na phalaṃ sādhayet . tasmāt tasya anadhikāraḥ bhā° . atrārṣeyasya sa na syāt jai06 . 1 . 43 darśapūrṇamāsayoḥ śrūyate, ārṣeyaṃ vṛṇīte ekaṃ vṛṇīte dvau vṛṇīte trīn vṛṇīte na caturo vṛṇīte pañcāti vṛṇīte iti . tatra sandehaḥ kim atryārṣeyasya adhikāraḥ uta na iti kiṃ prāptam . atryārṣeyo'pyadhi kriyate iti kutaḥ ārṣeyaṃ vṛṇīte iti sāmānyavacanam tasmāt ekaṃ variṣyati dvau vā tacca darśayati ekaṃ vṛṇīte iti tathā pratiṣedhati na caturo vṛṇīte iti . na hi aprāptasya pratiṣedho'vakalpate . tasmāt atryāṣe yo'pyadhikriyeta . evaṃ prāpte brūmaḥ yo na tryārṣeyaḥ sa na adhikriyate . kutaḥ? trīn vṛṇīte iti viśeṣavacanāt vidhiśca aprāptatvāt . nanu ekaṃ vṛṇīte ityapi viśeṣavacanamasti . na ityucyate, vidhāyikāyā vibhakterabhāvāt . nanu stutyā vidhāsyante yathā trīn vṛṇīta iti . ucyate trayāṇāmeva stutiḥ sā tritvaṃ vidhāsyati . ekaṃ vṛṇīte ityavayutyavādo'yaṃ trayāṇāmeva, tatrāpi tritvameva śrūyate vidhātum . evam ekavākyena vidhānaṃ bhaviṣyati iti . na caturo vṛṇote na pañcātivṛṇīte iti nityānuvādo bhaviṣyati . tasmāt tryārṣeyasya adhikāro nānyasya iti śava° bhā° . nyāyamālāyāṃ mādhavestu ṛṣirgotrapravartakaḥ kaśyapabharadvājādistasya sambandha ārṣeyastaṃ vṛṇīte uccārayati kaśyapagotro'haṃ bharadvājagotro'habhiti evam upamanyuvaśiṣṭhamotro'hamiti dvigotroccāraṇam . āṅgirasavārhaspatyabharadvājagotro'hamiti trigotroccāraṇam . evañca sūtrabhāṣyādigrantheṣu tryārṣeyaśabdasya anyārthaparatvāt jātyandhādeḥ sūtrāntareṇa anadhikārasya pratipādanāt tryārṣeyaśabdasya na andhādiparatvamiti sudhībhirbhāvyam .

tryāśir tisraḥ dadhitakrapayorūpā āśiraḥ adhiśrapaṇasādhanabhūtā yasya . agnervṛṣabhede . yasya mā paruṣāḥ śatamuddharṣayantyukṣaṇaḥ . aśvamedhasya dānāḥ somā iva tryāśiraḥ ṛ05 . 27 . 5 .

tryāhaṇa puṃstrī tribhiḥ cañcupādairāhanti ā + hana--ac pūrvapadāt saṃjñātvāt ṇatvam . viskire pakṣibhede . cakorakalaviṅkamayūrakrakaropacakrakukkuṭasāraṅgaśatapatrakatittirikurarabāhukayavalaprabhṛtayastryāhanāviṣkirālaghavaḥ śītamadhurāḥ kaṣāyādoṣaśamanāśca suśrutaḥ .

tryāhāva pu° deśabhede tatra bhavaḥ vuñ . traiyāhāvaka tatrārthe

tryāhika tri° tryahe bhavaḥ ṭhañ . ārṣatvāt tryākṣāyaṇeti nirdeśādvā yvābhyāṃ pūrvaṃ na aic . tryahabhave jvarādau . aikāhiko dvyāhikaśca tryāhikaścāturthiketyādi aparājitāstotre . tryahaparyāptaṃ dhanaṃ aṇ tryāham tadasyāsti ṭhan . tryahaparthyāptadhanayukte tri° . kuśūlakumbhīdhānyovā tryāhiko'śvastano'pi vā yājña° . loke tu yvābhyāṃ pūrvamaijeva traiyāhika ityeva tryahabhave vastuni .

tryudaya na° triṣu savaneṣu udayo gatirasya . somākhye dravye . tryudayaṃ devahitaṃ yathā vaḥ ṛ° 4 . 37 . 3 .

tryudhan pu° tribhiḥ vasantaśaraddhemantairṛtubhirūdho'sya anaṅ hrasvaśca . vasantādirūpodhoyukte vatsararūpe vṛṣabhe . uta tryudhā purudha prajāvān ṛ° 3 . 56 . 3 .

tryu(tryū)ṣaṇa na° trayāṇāmuṣaṇānāṃ samāhāraḥ pṛṣo° vā dīrghaḥ . militaśuṇṭhopippalīmaricatrike amaraḥ bharatastu dīrghamadhyaṃ papāṭha .

tryṛca na° trisṛṇāmṛcāṃ samāhāraḥ ac samā° . ṛktraye . uditryṛcā vā vāruṇyā tryṛcenāvdaivatena vā atha tryṛcaṃ japedavdam manuḥ . pakṣe saṃprasāraṇe tṛcamapyatra .

tryeṇī strī trīṇi etānyasya si° kau° triṣu sthāneṣu etaḥ karvuro yasyāḥ ba° va° mādhavaḥ . varṇādanudāttāt pā° ṅīp tasya naśca ṇatvam . triṣu sthāneṣu karvurāyāṃ striyām . tattreṇī śalalī bhavati lohaḥ kṣuraḥ sā yā tryeṇī śalalī sā trayyai vidyāyai rūpaṃ lohaḥ kṣuro brahmaṇo rūpamagnirhi brahmaṇo hita iva hyagnistasmāllohaḥ kṣuro bhavati śata° brā° 2 . 6 . 4 . 5 . tryeṇīti triṣu sthāneṣu etaḥ śvetaḥ varṇo yasyāḥ sā tryeṇī bhā° . athāsyaiyugmena śalāṭuglapsena tryeṇyā ca śalalyā āśvā° gṛ° 1 . 14 . 4 . trīṇye tāni yasyāḥ seyaṃ tryeṇī śalalī . etaḥ śukla ityarthaḥ nārā0

tva tri° tana--vic anaśca vaḥ . 1 bhinne anyārthe sarvanāmakāryaṃ sarvanāmagaṇe tvattvasamasimeti paṭhitvā tvatveti dvāvapyadantau anyaparyāyau eka udātto'paro'nudātta ityeke . ekastānta ityapare si° kau° ukteḥ tāntatvamapi taccaṃ kvipi tuki rūpamiti vivekaḥ . ṛcāṃ tvaḥ poṣamāste pupuṣvān gāyatraṃ tvo gāyati śakvarīṣu . brahmā tvo vadati jātavidyāṃ yajñasya mātrāṃ vimimīta uta tvaḥ ṛ° 10 . 71 . 11 tvaśabdaḥ sarvanāmasu paṭhitaḥ ekaśabdaparyāyaḥ bhā° ukte 2 ekaśabdārthe mādhavaḥ . prajāyai tvasyai yadaśikṣa indra! ṛ° 10 . 54 . 1 . tvasyai ekanyai prajāyai bhā° . uta tvaḥ paśyanna dadarśa vācamuta tvaḥ śṛṇvanna śṛṇotyenām . uto tvasmai tanvaṃ vi sasro jāyeva patya uśatī suvāsāḥ ṛ° 10 . 71 . 4 . tvaśabda ekavācī . ekaḥ . utaśabdo'pyarthe . paśyannapi manasā paryālocayannapi vācaṃ na dadarśa darśanaphalābhāvānna paśyati . tva ekaḥ śṛṇvannapyenāṃ vācaṃ na śṛṇoti śravaṇaphalābhāvāt . ityanenārdhenāvidvānabhihitaḥ . tṛtīyapādena viditavedārthamāha . tvasmā ekasmā api tanvamātmīyaṃ śarīraṃ vi sasre, svayaṃ vāgvividhaṃ gamayati bhā° . asyā eva ṛcāmarthavyākhyāne ṛgvedopadghāde mādhavaḥ tvaśabdasya anyārthatāmabhipretyāha, yathā tvaḥ anyaḥ kaścidarthajñānāya vyākaraṇādyaṅgāni śṛṇvannapi mīmāṃsārāhityādenāṃ vedarūpāṃ vācaṃ na saṃmyak śṛṇoti ata ubhayārthatā viśvaṃ mṛśantīmabhirūpāṃ virājaṃ paśyanti tve na tve paśyantyenām atha° 8 . 9 . 9 . sarvanāmatvāt jasaḥ sībhāvaḥ

tvakkaṇḍura pu° tvacaḥ kaṇḍuṃ rāti rā--ka . braṇe hārā° .

tvakkṣīrā strī tvacaḥ vaṃśatvacaḥ kṣīramastyasyāḥ ākaratvena ac . 1 vaṃśarocanāyāṃ . 2 tatrārthe gaurā° ṅīṣ rājani° . sitājagandhā tvakkṣīrī vidārī trivṛtā samā suśru0

tvakchada pu° tvageva chado'sya . kṣīrīśavṛkṣe (kṣīrakañcukī) prasiddhe vṛkṣe ratnamā° .

tvaktaraṅga pu° tvacastaraṅga iva . kaṇḍupadārthe pāra° nighaṇṭuḥ .

tvakpañcaka na° tvacāṃ pañcakam . nyagrodhīdumbarāśvatthaśirīṣaplakṣapādapāḥ . pañcaite kṣīriṇo vṛkṣāsteṣāṃ tvakpañcakaṃ matam ityukte nyagrodhādivalkale . kecittu śirīṣasthāne vetasaṃ pare pāriśam vadantīti śeṣaḥ tvakpañcakaṃ himaṃ grāhi vraṇaśothavisarpajit . viṣṭambhādhmānajit tiktaṃ kaṣāyaṃ laghu lekhanam bhāvapra° .

tvakpatra na° tvagiva patramasya . 1 guḍatvaci (dāracini) 2 tejapatre ca amarabharatau . candanāgurumukhyāni tvakpatrāṇāṃ vanāni ca bhā° śā° 170 a° . 3 hiṅgupatryām strī gaurā° ṅīp amaraḥ .

tvakpāka pu° tvacaḥ pāko yatra . śūkadoṣanimittā daśa cāṣṭau ca vyādhayo jāyanve ityupakrame tvakpākaḥ śoṇitārvudam ityādinā ca tān vibhajya pittaraktakṛto jñeyastvakpāko jvaradāhavān suśrutokte śūkadoṣanimitte vyādhibhede .

tvakpāruṣya na° tvacaḥ pāruṣyaṃ kaṭhoratā . tvacaḥ kāṭhinye tasya pūrvarūpāṇi tvakpāruṣyamakasmāt romaharṣaḥ suśrutaḥ .

tvakpuṣpa na° tvacaḥ puṣpamiva . 1 romāñce trikā° 2 kilāse (chulī) khyāte hemaca° . tvaci puṣpaṃ yasyāḥ gaurā° ṅīṣ . 3 kilāse strī jaṭā° svārthe ka . tvakpuṣpikā kilāse trikā° .

tvakṣa tanūkaraṇe bhvā° para° saka° seṭ tvakṣati atvakṣīt . tvaṣṭā tūrṇamaśnute iti nairuktāstriṣervā syāt tvakṣatervā syāt nirukte 8 . 12 uktatvāt tathā dhāturastīti gamyate . pratvakṣāṇo ativiśvā mahāṃsi ṛ° 10 . 44 . 1 . pratvakṣāṇaḥ prakarṣeṇa tanūkurvan bhā° .

tvakṣas na° tvakṣyate'nena tvakṣa--karaṇe asun . bale nighaṇṭuḥ . sapravikvā tvakṣasā kṣmo divaśca ṛ° 1 . 100 . 15 . tvakṣasā balena bhā° .

tvakṣīyas tri° atiśayena tvakṣitā īyasun tṛṇo lopaḥ . dīpte marutvān tvakṣīyasā vayasā nādhamānam ṛ° 2 . 33 . 5 . tvakṣīyasā dīptena bhā° .

tvaksāra pu° tvaci sāro'sya . 1 vaṃśe amaraḥ . tvageva sāro'sya . 2 guḍatvaci (dāracini) khyāte padārthe śabdaca° . 3 śoṇavṛkṣe 4 randhrapradhānavaṃśe (talatāvāṃśa) rājani° . tvaksārarandhraparipūraṇalabdhagītiḥ māghaḥ . caṇḍālāt pāṇḍusopākastvaksāravyavahāravān manuḥ . śiśūnāṃ śastrabhīrūṇāṃ śastrābhāve ca yojayet . tvaksārādicaturvargaṃ cheghe bhedye ca buddhimān suśru° . tvaksāraḥ utpattisthānatve nāstyasyāḥ ac . 5 vaṃśarocanāyāṃ strī rājani° .

tvaksārabhedinī strī tvacaḥ sāraṃ bhinatti bhida--ṇini ṅīṣ . kṣudracañcuvṛkṣe rājani° .

tvaksugandha pu° tvaci phalatvaci sugandho'sya . nāraṅge (nevu) bhede bhāvapra° . 2 elavālukākhyagandhadravye strī śabdārthaci° .

tvaksvādvī strī tvaci svādvī . (dāracini) khyāte guḍatvaci śabdārthaci° .

tvaga gatau bhvā° saka° para° seṭ īdit . tvaṅgati atvaṅgīt tatvaṅga .

tvagaṅkara pu° tvacaḥ aṅkura iva . romāñce hārā° .

tvagākṣīrī strī tvacaḥ ākṣīraṃ svalpakṣīraṃ yasyāḥ gaurā° ṅīṣ . vaṃśarocanāyām jaṭā° .

tvaggandha pu° tvaci phalatvaci gandho'sya . nāgaraṅge rājani0

tvagja na° tvaco jāyate jana--ḍa . 1 romaṇi 2 rudhire ca rājani° .

tvagdoṣa pu° tvacaṃ dūṣayati duṣa--ṇic--aṇ . koṭharoge rājani° śvayathuṃ pāṇḍurogañca tvagdoṣamavipācitām suśruṃ° . priyaḥ prajānāmapi sa tvagdoṣeṇa pradūṣitaḥ bhā° u° 148 a° . tataḥ astyarthe ini tadyukte tri° . devāpistu mahātejāstvagdoṣī rājasattamaḥ! bhā° u° 148 a° .

tvagdoṣāpahā strī tvagdoṣamapahanti apa + hana--ḍa . vākucyām rājani° .

[Page 3401a]
tvagdoṣāri pu° 6 ta° . hastikande rājani° tvagdoṣānto'pyatra .

tvaca saṃvaraṇe tu° para° saka° seṭ . tvacati atvācīt atvacīt . tatvāca . tvak .

tvac(cā) strī tvacyate saṃvriyate deho'nayā tvacati saṃvṛṇoti vā deham tvaca--kvip . 1 guḍatvaci (dāracini) 2 valkale 3 carmaṇi ca medi° . 4 sparśagrāhake vāhyendriyabhede sā ca dehavyāpinī tvacisthitā sūkṣmāvāyoḥ sattvāṃśenotpannā vātādhiṣṭhātṛdevatākā vedā° sā° dṛśyam . tatra udbhūtasparśavaddravyaṃ gocaraḥ so'pi ca tvacaḥ . rūpānyac cakṣuṣo yogyaṃ rūpamatrāpi kāraṇam . dravyādhyakṣe, tvaco yogo manasā jñānakāraṇam bhāṣā° carman śabde 2903 pṛ° dṛśyam .
     carmaṇi tvacaṃ samedhyāṃ paridhāya rauravīm raghuḥ āyūṃṣi tvakṣu nirbhidya prābhañjaniramocayat bhaṭṭiḥ . tvaguttarāsaṅgavatīmadhītinīm kumā° . valkale bhurjatvacaḥ kuñjaravinduśoṇāḥ kumā° . guḍatvaci tvagelāpatrakaistulyaiḥ trisugandhi trijātakam rājani° . halantatvāt vā ṭāp . tatrārthe śabdaratnā° tvacāpatram . muktatvaca ivoragaḥ bhā° śā° 250 a° . śrīvatsāṅko'ravindākṣa ūrdhvaromā mahattracaḥ harivaṃ 179 a° .

tvaca na° tvaca--ac . valkale tvacaveṣṭitamasthipañjaram ujjvalada° . guḍatvacam ityādi . praśastā tvagastyasya ac . 2 tvakpatre na° . tvacaṃ laghūṣṇaṃ kaṭukaṃ svādu tiktañca rūkṣakam . pittalaṃ kaphavātaghnaṃ kaṇḍvāmārucināśanam . hṛdvastirogavātārśaḥkṛmipīnasaśukrahṛditi .

tvaca tvacaṃ karoti satyapāśetyādi° pā° svārthe--ṇic nāmadhātuḥ . tvacayati .

tvacas na° tvaca--asun . tvaci . tvacasi hitam yat . tvagindriyahite yakṣmaṃ tvacasyaṃ te vayam atha° 2 . 33 . 7 .

tvacāpatra na° tvacā tvak patramivāsya . (dāracini) tvakpatreśabdārthaci° .

tvaciṣṭha tri° atiśayena tvagvān iṣṭhan matupo luki na padāntakāryam . atiśayatvagyukte . īyasun tvacīyas tatrārthe tri° striyāṃ ṅīp .

tvacisāra pu° tvaci sāro'sya halantatvāt vā saptamyā na luk . vaṃśe amaraḥ .

tvacisugandhā strī tvaci sugandho'syāḥ aluk samā° . kṣudrailāyām hārā° .

tvacya tri° tvaci hitaṃ yat bhatvāt na padāntakāryam . tvacihite . tvacyaṃ vṛṣyaṃ madhuravipākam suśru° .

[Page 3401b]
tvat tri° tana--kvip ano vaḥ tuk ca . anyārthe sarvanāmāyam . tvaśabde dṛśyam . sarvanāmatvāt ṭerakac tvakat . iti bodhyam .

tvattas avya° ekārthavṛtteḥ yuṣmadaḥ tasil tvadādeśaḥ . tvatsakāśādityādyarthe tvattaḥ sarvaṃ pravartate .

tvadīya tri° tava idam tyadāditvena vṛddhatvāt cha tvadādeśaḥ . ekavacanārthavṛttiyuṣmadarthasambandhini . pitustvadīyasya mayā'pahāritaḥ raghuḥ .

tvanca gatau bhvā° para° saka° seṭ . tvañcati atvañcīt . tvatvañca . udit . tvañcitvā tvaktvā . tvaktaḥ

tvanca saṅkoce rudhā° para° saka° veṭ . tvanakti atvāṅkṣīt matāntare udit . ktvā veṭ . anyatra seṭ . tvaktaḥ .

tvadvidha tri° taveva vidhā prakāro yasya . tvatsadṛśe .

tvampadalakṣyārtha pu° tvamiti padasya lakṣyo'rthaḥ . ajñānādivyaṣṭyupādhyupahitādhārabhūte anupahitapratyagānandarūpe turīyacaitanye .

tvampadavācya tri° 6 ta° . tvampadābhidhe . dehādibhiḥ paricchinno jīvastu tvampadābhidhaḥ vedāntapra° .

tvampadavācyārtha tri° tvamśabdārthe ajñānādivyaṣṭiḥ etadupahitālpajñatvādiviśiṣṭaṃ caitanyam etadanupahitacaitanyañca . etattrayaṃ taptāyaḥpiṇḍavadekatvenāvabhāsamānaḥ tvampadavācyārtho bhavati vedāntasā° .

tvampadābhidha pu° tvampadamabhidhā yasya . tvampadavācye jīve ālambanatayā bhāti yo'smatpratyayaśabdayoḥ . antaḥkaraṇasambhinnabodhaḥ sa tvampadābhidhaḥ ityukteḥ .

tvayatā strī tvayā dattam pṛṣo° . tvayā datte ityarthe mana indra! tvayatāyā iṣe ṛ° 7 . 20 . 20 . tvayatāyai iṣe tvayā dattāyai iṣe annāya bhā° annāya annaṃ bhoktumityarthaḥ .

tvara vege bhvā° ātma° aka° seṭ . tvarate atvariṣṭa . ghaṭā° . ṇic--tvarayati . ṣit tvarā . ñīt tvarito'sti . gacchāvaḥ sahitau tatra mamāpi tvarate manaḥ rāmā° āra° 78 sa° . yasya vā tvarate buddhiḥ bhā° sa° 155 ślo° dūtā hi tvarayanti mām rāmā° bā° atatvaracca tān yoddhum bhaṭṭiḥ .

tvarā strī tvara--aṅ . 1 vege, 2 abhīṣṭalābhārthaṃ vilambāsahane ca autsukhyena kṛtatvarā sahabhuvā vyāvartamānā hriyā ratnāvalī .

tvarāyaṇa tri° tvarā ayanamasya ṇatvam . tvarāsakte amaraḥ

tvarāyas tvaraṇe kaṇḍvā° ākṛtigaṇaḥ para° aka° seṭ . tvarāyasyati .

[Page 3402a]
tvari strī tvara--vege bhāve in . tvarāyāṃ hemacandrakoṣaḥ .

tvarita na° tvara--kta . 1 śīghre . 2 tadvati tri° . patho'bhisasrustvaritaṃ camūcarāḥ māghaḥ tvaritagatirvrajayuvatiḥ chandoma° . 3 devībhede strī athābhidhāsye tvaritāṃ tvaritaṃ phaladāyinīm ityupakrame tantrasā° taddhyānādikamuktaṃ dṛśyam .

tvaritaka pu° tvaritaṃ kāyati prakāśate jāyate kai--ka . vrīhibhede (torī) kṛṣṇavrīhītyādyupakrame tvaritakakukkuṭāṇḍaketyādi suśru° .

tvaritagati strī tvaritagatiśca najanagaiḥ cha° ma° ukte daśākṣarapādake varṇavṛttabhede .

tvaritodita na° tvaritamuditam . śīghroccārite niraste vacasi amaraḥ .

tvalaga pu° jalaga + pṛṣo° . jalasarpe pāraskarani° .

tvaṣṭa tri° tvakṣa--tanūkaraṇe kta . tanūkṛte taṣṭaśabdārthe amaraḥ

tvaṣṭi pu° matsyāghāto niṣādānāṃ tvaṣṭistvāyogavasya ca manūkte saṅkīrṇajātibhede .

tvaṣṭīmatī strī tvaṣṭā tadanugraho'styasyāḥ matup pṛṣo° . tvaṣṭuranugrahopetāyāṃ striyām strīpuruṣamithunarūpāṇāṃ paśumanuṣyādīnāṃ śarīranirmātā tvaṣṭā tathā ca agnyupasthānapra° śrūyate yāvaccho vai retasaḥ siktasya tvaṣṭā rūpāṇi vikaroti tāvaccho vai tat prajāyate tādṛśasya tvaṣṭuranugrahopetā mā° .

tvaṣṭṛ pu° tvakṣa--tṛc . ekādaśastathā tvaṣṭā dvādaśo viṣṇurucyate bhā° ā° 65 a° ukte 1 dvādaśādityamadhye 1 ādityabhede . nirbhinne akṣiṇī tvaṣṭā lokapālo'viśat vibhoḥ . cakṣuṣāṃśena rūpāṇāṃ pratipattiryato nṛṇām bhāga° 31614 ślo° . uktestasya netropakārakatayā netrādhiṣṭhātṛtvam . 2 devaśilpibhede amaraḥ viśvakarmā ca tvaṣṭā ca cakrāte hyāyudhaṃ bahu hariva° 319 a° . āhvaye viśvakarmāṇamahaṃ tvaṣṭārameva ca rāmā° vā° 91 sa° . tvaṣṭā tathaivorjitaviśvakarmā harivaṃ° 243 a° ityādiṣu tayorbhedena nirdeśāt na paryāyatā . 3 taddevatāke citrānakṣatre . 4 sūtradhare takṣake varṇasaṅkarabhede ca . 5 takṣaṇakartari tri° striyāṃ ṅīp . 6 paśumanuṣyādīnāṃ garbhāntaḥstharetorūpavikārakārake devabhede tvaṣṭīmatīśabde dṛśyam .

tvaṣṭṛmat tri° tvaṣṭṛ + astyarthe matup . vīryādhiṣṭhātṛdevabhedayukte tvaṣṭṛmantastvā sapema yaju° 37 . 20 . tvaṣṭā retasāmadhiṣṭhātā tatsahitāḥ . maithunārthopasparśe vīryādhiṣṭhātāpekṣito'ta etadyutāḥ vedadī° .

tvāmkāmā strī tvāṃ kāmayate kama--ṇiṅ aṇ vede dvitīyāyāḥ na luk . tvāmabhilaṣantyām . agne! tvāṃkāmayā girā ṛ° 8 . 11 . 7 . loke tu tvatkāma ityeva .

tvāyu tri° tvāmātmana icchati kyac yuṣmadastvadādeśe kyācchandasi pā° u . ātmanaḥ tvāṃ mayamāne . sutā ime tvāyavaḥ ṛ° 1 . 3 . 4 .

tvāvat tri° taveva darśanamasya yuṣmad + vatupprakaraṇe yuṣmadasmadbhyāṃ chandasi sādṛśye upasaṃkhyānam ukteḥ sādṛśye batup tvādeśaḥ ā sarbanāmnaḥ pā° ā . tvatsadṛśe ā gha tvāvān tmānāptaḥḥ ṛ° 1 . 30 . 14 .

tvāvasu pu° tvaṃ vasurvyāpako'sya tvādeśaḥ vede pṛṣo° ā . tvayā vyāpte . loke tu tvadvasuḥ ityeva .

tvāṣṭī strī durgāyām . tuṣa tuṣṭau smṛto dhātustasya tuṣṭīnipātane . sṛjatyeṣā prajāstuṣṭī tvāṣṭī tena prakīrtitā devīpu° 45 a° .

tvāṣṭra tri° tvaṣṭā devatā asya aṇ . tvaṣṭṛdevatāke 1 ājyādau 2 citrānakṣatre strī . tvaṣṭuḥ ādityabhedasya apatyam aṇ . 3 viśvarūpe 4 vṛtrāsure ca . tvāṣṭrasya cidviśvarūpasya gonāmācakrāṇaḥ trīṇi śīrṣāparāvarke ṛ° 10 . 8 . 9 . vivasvānaryamā pūṣā tvaṣṭātha savitā tathā ityupakrame vivasvadādīnāṃ vaṃśamabhidhāya . tvaṣṭurdetyabhibat bhāryā rocanā nāma kanyakā . sanniveśastayorjajñe viśvarūpaśca vīryavān . taṃ vavrire suragaṇāḥ svastrīyaṃ dviṣatāmapi bhāga° 616 a° 33 ślo° iti viśvarūpotpattikathā . vṛtrāsurotpattikathā ca hataputrastatastvaṣṭā juhāvendrāya śatrave . indraśatro! vivardhasva mā ciraṃ jahi vidviṣam ityupakrame tadutpattimupavarṇya yenāvṛtā ime lokāstamasā tvāṣṭramūrtinā . sa vai vṛtra iti proktaḥ pāpaḥ paramadāruṇaḥ bhāga° 6 . 9 a° dṛśyā . tvaṣṭuḥ stryapatyam aṇ ṅīp . saṃjñānāmani 4 sūryapatnyāṃ strī śabdaratnā° . chāyāśabde 2985 pṛ° dṛśyam . 5 kṣudrarathe trikā° . 6 sāmabhede . indro vṛtrādbibhyadgāṃ prāviśat taṃ tvāṣṭre'bruvan jananyāmeti tametaiḥ sāmabhirajanayan pañcabhīṣmabrā° .

tviṣa dīptau bhvā° ubha° aka° aniṭ . tviṣati te . atvikṣat atvikṣata . titveṣa titvaṣe . tvikṣīṣṭa . ojastadasya titviṣe ṛ° 8 . 6 . 5 . samacyanta vṛjanāti tviṣvanta yat ṛ° 5 . 54 . 12 . agniriva manyo! tviṣitaḥ sahasva ṛ° 10 . 84 . 2 .

tviṣ(ṣā) strī tviṣ--sampa° bhāve kvip . dīptau . niśīthadīpāḥ sahasā hatatviṣaḥ raghuḥ . rucidhāmni bhartari paralokamamyupagate viviśuḥ . jvalanaṃ tviṣaḥ kathamivetarathā cayastviṣāmityavadhāritaṃ puraḥ māghaḥ . halantatvāt vā ṭāp . tatrārthe śabdaratnā° .

tviṣāmīśa pu° 6 ta° aluk samā° . 1 sūrye hemaca° 2 arkavṛkṣe ca .

tviṣāmpati pu° 6 ta° aluk sa° . 1 sūrye amaraḥ 2 arkavṛkṣe ca .

tviṣi pu° tviṣa--in . kiraṇe hemaca° .

tviṣita tri° tviṭh jātāsya tāra° itac . jvalite . agniriva manyo tviṣitaḥ ṛ° 10 . 84 . 2 .

tveṣatha tri° triṣa--athac . dīpte . śūrasyeva tveṣathā dīṣate vayaḥ ṛ° 1 . 141 . 8 .

tveṣas tri° tviṣa--asun . dīpte asyedu tveṣasavaranta sibdhavaḥ ṛ° 1 . 61 . 11

tvai avya° tvaca--bā° ḍai . 1 viśeṣe 2 vitarke ca śabdārthaci° .

tvota tri° tvayā ūtaḥ vede ni° . tvayā rakṣite ityarthe . tvotāso nyarvatā ṛ° 1 . 8 . 2 . loke tu tvadūta ityeva

tsara chadmagatau bhvā° para° saka° seṭ . tsarati tsārīt . yastrā svapantīṃ tsarati yastvā dipsati jāgratīm atha° 8 . 6 . 8 . yo hainaṃ pāpmā māyayā tsarati na hainaṃ so'bhibhavati śata° brā° 11 . 1 . 6 . 12 .

tsaru pu° tsara--ut! khaḍgamuṣṭau . mā māṃ padyena rapasā vidat tsaruḥ ṛ° 7 . 50 . 1 . khaḍgaṃ ca kanakatsarum bhā° va° 1527 ślo° . gṛhītakhaḍgacarmāṇastato bhūyaḥ prahāriṇaḥ . tsarumārgān yathoddiṣṭāṃśceruḥ sarvāsu bhūmiṣu bhā° ā° 5244 ślo° .

tsāruka tri° tsarau tadyuddhe nipuṇaḥ ākarṣā° kan tataḥ svārthe aṇ . asiyuddhanipuṇe . tathā'tipuruṣānanyān tsārukau yamajāvubhau bhā° ā° 132--a° .

tryabdaspṛś pu° tryabdaṃ jaivavarṣatrayaṃ spṛśati spṛśa kvin jaivavarṣatrayayṛkte luptasaṃvatsare sauravarṣabhede . ekasmin ravivarṣe sauravarṣadvayāvasānaṃ cet . tryavdaspṛgevamenaṃ rviluptavatsaraṃ prāhuḥ yaśodharejatantram . guruvarṣayugmarvatsamā gaditā sā man muptasaṃjñitā jyotirvidābharaṇam . iti vācaspatye takārādiśabdārthataṅkalanam .


tha

tha thakāraḥ tavargīyadvitīyavarṇo vyañjanavarṇaviśeṣaḥ asyoccāraṇasthānam dantamūlaṃ tasvīccāraṇe dantamūlena saha jihvāgrasyasparśaḥ ābhyantaraprayatnaḥ, ataevāsya sparśavarṇatā . bāhyaprayatnāstu vivāraśvāsāghīṣāmahāprāṇaśca . asya vācakaśabdā varṇābhidhāne uktā yathā
     thastrivāsī mahāgranthirgranthigrāho bhayānakaḥ . śilī śirasijo dantī bhadrakālī śiloccayaḥ . kṛṣṇo buddhirvikarṇā ca dakṣiṇāśādhipo'maraḥ . varadā bhogadā keśo vāmajaṅghā'laso'nalaḥ . nojjayinī pṛthurguhyaḥ śaraccandro vidārakaḥ . mātṛkānyāse asya vāmajaṅghāyāṃ nyāsaḥ . asyādhiṣṭhātṛdevīdhye yarūpaṃ yathā nīlavarṇāṃ trinayanāṃ ṣaḍbhujāṃ varadāṃ parām . pītavastraparīdhānāṃ sadā siddhipradāyinīm . evaṃ dhyātvā thakārantu tanmantra daśadhā japet . pañcadevamayaṃ varṇaṃ pañcaprāṇamayaṃ sadā . taruṇādityaśaṅkāśaṃ thakāraṃ praṇamāmyaham asya svarūpaṃ yathā thakāraṃ cañcalāpāṅgi! kuṇḍalī mokṣarūpiṇī . triśaktisahitaṃ varṇaṃ trivindusahitaṃ sadā . pañcadevamayaṃ varṇaṃ pañcaprāṇātmakaṃ sadā . taruṇādityaśaṅkāśaṃ jakāraṃ praṇamāmyaham kāmadhenutantram . kāvyādau asyaṃ prākprayoge yuddhaṃ phalam thastu yuddham vṛ° ra° ṭīko kteḥ .

tha pu° thuḍa--thurva vā ḍa . 1 parvate 2 bhayatrāyake tri° 3 maṅgale 4 bhaye rakṣaṇe na° medi° .

thakāra pu° tha + svarūpe kāra! thasvarūpe varṇe thakāraṃ cañcalāpāṅgiṃ! kāsadhenuta° .

tharva caraṇe bhvā° para° sarka seṭ . tharvati atharvīt . tatharva aṅgīraso naḥ pitaro navagvā atharvāṇo bhṛgavaḥ saumyāmaḥ nighaṇṭudhṛtā śrutiḥ atharvāṇo'carantastarvatiścaratikarmā tatpratiṣedhaḥ niru° 11 . 8 . loke'pi gatiśūnye (atharva iti) prasiddhiḥ .

thuḍa saṃvṛtau tu° ku° para° saka° seṭ . thuḍati athuḍīt . tuthoḍa .

thutkāra pu° thut ityavyaktaśabdasya kāraḥ . niṣṭhīvanatyāṣānukaraṇe śabdabhede .

thuthūkṛ thuthu ityavyakta śabdāt niṣṭhīvanatyāgānukaraṇaśabdāt cvi--kṛñonuprayogaḥ . thuthūkaroti . thuthūkṛtya vamadbhiradhvagajanaiḥ sūktikarṇāmṛtam .

thuthūkṛt strī thuthu ityavyaktaśabdaṃ karotyasyām kṛ--bā° ādhāre kvip . holākāyāṃ pāraskaranigha° .

[Page 3404a]
thurva badhe bhvā° para° saka° seṭ . thūrvati athūrvīt . tuthūrva .

thaithai avya° thai--thai ityavyaktaśabdānukaraṇaśabdabhade saṃgītadāmo° .

tho(thu)ḍana na° thuḍa--bhāve lyuṭ kuṭāditve'pi bā° guṇaḥ . saṃvaraṇe . vastutaḥ thuḍanamityeva tatrārthe sādhu śabdakalpa dume thoḍanaśabdakalpanaṃ prāmādikamava .

thauṇeya tri° sthūṇāyāṃ hitādi ḍhak pṛṣo° . svaṇāhitādau śabdārthaci° .
     iti vācaspatye thakārādiśabdārthasaṅkalanam .


da

da dakāraḥ tavargīyatṛtīyavarṇaḥ vyañjanavarṇabhedaḥ asyoccāraṇasthānaṃ dantamūlam . dantamūlena saha jihvāgreṇa sparśanādasya uccāryatvāt sparśavarṇatā . asyoccāraṇe yāhyabhayatnāḥ saṃvāranādaghoṣā alpaprāṇaśca . tasya vāghakaśabdā varṇābhidhānoktā yavā .
     do'drīśodhātaki rdhātā dātā trāsaḥ kalatrakam . dīnaṃ jñānañca dānañca bhaktirāvahanī dharā . suṣumṇā yoginī sadyaḥkuntalo vāmagulphakaḥ . kātyāyanī śivā durgā'naṅganāmā trikaṇṭakī . svastikaḥ kuṭilārūpaḥ kṛṣṇaḥ śyāmā jitendriyaḥ . dharmakṛdvāmadevaśca bhramarehaḥ sucañcalā . haridrāpuravedī ca dakṣapāṇistrirekhakaḥ śrasyādhiṣṭhātṛdevatā dhyānādi yathā dhyānamasya dakārasya vakṣyate śṛṇu pārvati! . caturbhujā pītavastrāṃ navayauvanasaṃśritāma . anekaratnaghaṭitahāranupūraśobhitām evaṃ dhyātva dakārantu tanmantraṃ daśadhā japet . triśaktisahitaṃ devi! trivindusahitaṃ tathā . ātmāditattvasaṃyuktaṃ dakāraṃ praṇamānthaham varṇoddhāratantram . asya svarūpaṃ yathā dakāraṃ śṛṇu cārvahi! baturvargapradāyakam . pañcadavamayaṃ varṇaṃ pañcaprāṇamayaṃ sadā . triśaktisahitaṃ devi! trivindu sahitaṃ yadā . vyātmāditattrasaṃyaktaṃ svayaṃ paramakuṇḍalī . raktavidyullatākāra ṭakari hṛdi bhāvayet kāmadhenumantram . tāvyādau asva prayoge saukhyaṃ phalam . doghaḥ saukhyaṃ mudaṃ naḥ vṛtta° ra° ṭī° ukteḥ . māvṛkānvāse'sya vāmagulphe nyāsyaḥ .

[Page 3404b]
da pu° daip--śuddho dā--dāne ṭo--khaṇḍane vā ka dada--dāne bā° ḍa vā . 1 parvate 2 datte 3 dātari ca medi° . 4 kalatre na° ekākṣarakoṣaḥ . do--khaṇḍane sampa° bhāve kvip . 5 khaṇḍane 6 rakṣaṇe ca strī medi° . dādadoduddaduddādīdādādodūdadīdadoḥ . duddādaṃ dadade duddedadādadadado'dadaḥ māghaḥ asya mallināthavākhyāyāmartha viśeṣā bodhyāḥ . smaraśāpāvadhidāṃ sarasvatīm kumā° kariṇāṃ mude sanaladā naladāḥ kirā° . syādasyānaladaṃ vinā na dalane tāpasya ko'pi kṣamaḥ de! vaḥpatirviduvi naiṣadharājagatyāḥ naiṣadham . he viduṣide vidvajjane dātri! vo varuṇaḥ iti varuṇapakṣe cchedaḥ .

daṃśa pu° danśa--kac bhāve ghañ vā . (ḍāśa) prasiddhe kīṭabhede 2 sannadahane (varmaṇi) 3 daśane ca medi° . 4 doṣe 6 sarpakṣate ca viśvaḥ karaṇe ghaña . 7 dante pu° hemaca° sarvañca daṃśamaśakaṃ sthāvarañca pṛthagvidham . svedajā daṃśamaśakaṃ yūkāmakṣikamatkuṇam manaḥ . kaṇḍūyanairdaṃśanivāraṇaiśca raghuḥ . gaurā° ṅīṣ kṣudrodaṃśaḥ alpārthe ṅīp vā . 8 kṣudradaṃśe (maśaka) bhede strī amaraḥ .

daṃśaka pu° danśa--ṇvul . (ḍāśa) 1 makṣikābhede hārā° . 2 daṃśanakartari tri° .

daṃśana na° danśa--bhāve lyuṭ . (kāmaḍān) (hulavamāna) 1 dantādinā khaṇḍane daṣṭāśca daṃśanaiḥ kāntaṃ dāsīkurvanti yoṣitaḥ sā° da° 2 varmaṇi na° . dhṛṣṭadumramahatvā tu na vimokṣyāmi daṃśanam bhā° ka° 57 a° .

daṃśanāśinī strī daṃśaṃ nāśayati nāśi--ṇini--ṅīp . tailakīṭabhede rājani° .

daṃśabhīru pu° daṃśāt bhīruḥ . mahiṣe hemaca° .

daṃśamūla pu° daṃśyate karmaṇi ghañ daṃśa mūlamasya . śigrau (sajinā) rājani° .

daṃśita tri° daṃśaḥ varma saṃjāto'sya tāra° itac . 1 kṛtasannāhe dhṛtavarmaṇi sūryā yatra ca sauvarṇāstrayo bhāsanti daṃśitāḥ . tejasā prajvalanto hi kasyaitaddhanuruttamam bhā° vi° 42 a° chatrāṇi ca virājante dāmatāni si tāni ca harivaṃ 5454 ślo° .

daṃśūka tri° danśa vā° uka . daśanaśīle . tasmāt klīvāḥ dandaṃ śūkā daṃśūkāḥ taiti° bro° 1 . 7 . 8 . 2 .

daṃṣṭrā strī daṃśa--ṣṭan gaurādiṣu nātāmahaśabdasya pāṭhāt ṣittvāt ṅīṣo'nityatvāt ṭāp . sthūladantabhede . dantapaṅaktidvayaprānte catvāro dantabhedā daṃṣṭrā iti prasiddhiḥ . dviguṇākṛtadantāvalirityeke daṃṣṭrākarālāni ca te mukhāni gītā . daṃṣṭrāyāṃ dharaṇirnakhe ditisutādhīśaḥ pade rodasī sā° da° . daṃṣṭrāmayūkhaiḥ śakalāni kurvan raghuḥ

daṃṣṭrānakhaviṣa pu° daṃṣṭrāyāṃ nakhe ca viṣaṃ yasya . mārjārādau yathāha suśrutaḥ . tatra dṛṣṭiniśvāsaṃ daṃṣṭrānakhamūtrapurīṣaśukralālārtavamukhamandaṃśaviśardhitagudāsthipittaśūkaśavānīti viṣasthānopakrame mārjāraśvavānarabhakaramaṇḍūkapākamatsyagodhāśambūkapracalākagṛhagodhikācatuṣpādakīṭāstathānye daṃṣṭrānakhaviṣāḥ .

daṃṣṭrāla tri° daṃṣṭrā + antyarthe cūḍā° la . daṃṣṭrāyukte dhūmbakeśo haritśmaśrurdaṃṣṭrālauṣṭapuṭānanaḥ harivaṃ° 47 a° .

daṃṣṭrāviṣa pu° daṃṣṭrāyāṃ viṣamasya . 1 bhaume garpe bhaumāstu daṃṣṭrāviṣāḥ suśrutaḥ 2 lūtābhede strī . yathāha suśrutaḥ
     viṣantu lālānaścamūtradaṃṣṭrārajaḥpurīṣairatha cendriyeṇa . saptaprakāraṃ visṛjanti sūtāstadugramadhyāvaravīryayuktam . sakaṇḍūkoṭhaṃ sthiramalpamūlaṃ lāṇājataṃ mandarujaṃ danti . śophaśca kaṇḍūśca pulānikā ca dhūmāyanaṃ caiva gasyāgradaṃśe . daṃśantu mūtreṇa sakṛṣṇamadhyaṃ saraktaparyantamavehi dīṇam . daṃṣṭrābhirugraṃ kaṭhinaṃ vivarṇaṃ jāgīhi daṃśaṃ sthiramaṇḍalañca . lālāvipādayo'pyatra .

daṃṣṭrāstra puṃstro daṃṣṭrāstramivāsya . varāhe śabdārthagni° . daṃṣṭrāyudhādayo'pyatra

daṃṣṭrikā strī daṃṣṭrā svārthe ka kāpi hrasve ata ittvam . dāḍikāya daṃṣṭrāyapadārthe daṃṣṭrā + vrīhyā° vā ṭhan . daṃṣṭrāyukte tri° .

daṃṣṭrin pu° daṃṣṭrā astyarthe vrīhyā° ini . śūkare amaraṃ 2 sarpe śabdara° . 3 daṃṣṭrāyukte tri° . ṭaṃṣṭribhiḥ śṛṅgibhirvāpi hatāmlecchaiśca taskaraiḥ śu° ta° agnipu° .

daṃsanā strī cu° danūsa--bhāve yuc . 1 karmaṇi nirukte daṃśas iti śabdasma karmaparyāyatokta stathārthatvam . tapa kratvā tava taddaṃsanābhiḥ ṛ° 6 . 17 . 6 . daṃsanābhiḥ karmabhiḥ bhā° . śacī vastava daṃsanā ṛ° 1 . 29 . 2 .

daṃsas na° dansa--asun . karmaṇi nighaṇṭuḥ cārutamamasi daṃsaḥ pā° 1 . 62 . 6 . avardhayo valino asya daṃsasā 10 . 128 . daṃmamā karmaṇā bhā° . sajoṣāvaśvinā datobhiḥ taju° 12 . 74 .

daṃsi pu° dansa--in . karmaṇi . kutsāya manmannahyaśca daṃsayaḥ ṛ° 10 . 138 . 1 . daṃsayaḥ karmāṇi bhā° daṃsayaḥ karmāṇi daṃsayatyenāni nirukte 4 . 25 .

daṃsiṣṭha tri° dansa--tṛn daṃsayitā atiśayena saḥ iṣṭhan tṛṇo luki ṇilopaḥ . 1 atyantakarmakartari . dasrā daṃsiṃṣṭhā rathyā rathītamā ṛ° 1 . 182 . 2 . daṃsiṣṭhā atiśayitakarmārṇā bhā° austhāne ādh . 2 darśanīyatame 3 atiśayena śatruhiṃsake ca . yenā daṃsiṣṭha! kṛtvane ṛ° 8 . 24 . 25 . he daṃsiṣṭha! darśanīyatama! yadvā śatrūṇāṃ kṣapayitaḥ! bhā° . atra dṛśeḥ daṃse rvā dhātorūpaṃ pṛṣo° .

daka na° udaka + pṛṣo° daip--śodhe ka tataḥ saṃjñāyāṃ kan vā . jale trikā° dakodaram . dakārgalam .

dakodara na° dakaṃ jalasphītamudaraṃ yatra . suśrutokte kalodarāparanāmake udararogabhede yathā yaḥ snehapīto'pyanuvāsito vā vānto virikto'ppatha vā nirūḍhaḥ . pivejjalaṃ śītalamāśu tasya srītāṃsi duṣyanti hi tadvahāni . snehopalipteṣvatha vāpi teṣu dakodaraṃ pūrbavadabhyupaiti . srigdhaṃ mahatsamparivṛttavābhi bhṛśonnataṃ pūrṇamivāmbunā ca . yathā dṛtiḥ kṣubhyati, kampate ca śabdāyate dhāpi dakodaraṃ tat . nābheradhaścaturaṅgule sevanyā vāmapārśve dakodare vedhyāḥ sirā bahuvidhā mūtravṛddhirdakodaram maśra° .

dakṣa vṛddhau śīghrārthe ca bhvā° ātma° aka° seṭ . dakṣate adakṣiṣṭa . dadakṣe . dakṣaḥ . tvamino śatahimāsi dakṣase ṛ° 2 . 1 . 11 .

dakṣa hantyardhe (gatau badhe ca) bhvā° ātma° saka° seṭ . dakṣate adakṣiṣṭa dadakṣe . mit tatkaraṇasāmarthyāt anupadhāyā api dīrghe ciṇi° adākṣi adakṣi ṇamuli dakṣaṃ dakṣam dāsaṃ dākṣamiti rūpaṃ ṣita bhāve a . dakṣā .

dakṣa pu° dakṣa--kartari ac . 1 tāmracūḍe dakṣasaṃhitākartari 2 munimade 3 śivavṛṣabhe 4 vṛkṣabhede 5 agnau ca viśvaḥ . 6 maheśvare śabdaratnā° . brahmaṇo dakṣiṇāṅguṣṭhajāte 7 prajāpatibhede . 8 cature jñeyeṣu kartavyeṣu copasthiteṣu sadya eva jñātaṃ kartuṃ ca samarthe paṭau tri° medi° .
     dakṣastvajāyatāṅguṣṭhāddakṣiṇādbhagavān ṛṣiḥ . brahmaṇaḥ pṛthivīpāla! śāntātmā sumahātapāḥ . vāmādajāyatāṅguṣṭhāddhāryā tamya mahātmanaḥ . tasyāṃ pallāśataṃ kanyāḥ sa evājanayan muniḥ . tāḥ sarvāstvanavadyāṅghyaḥ kanyāḥ kamalalocanāḥ . putrikāḥ svāpayāmāsa naṣṭaputraḥ prajāpatiḥ bhā° ā° 66 a° tasya putranāśakathā dakṣasuta śabde dṛśyam harivaṃśe 2 a° tu tasya prācetasatvamuktaṃ yathā
     upagamyābravīdetānatha somaḥ prajāpatīya . kopaṃ yacchata rājānaḥ! sarve prācīnabarhiṣaḥ! . vṛkṣaśūnyā kṛtā pṛthvī śāmyetāmagnimārutau . ratnabhūtā ca kanyeyaṃ vṛkṣāṇāṃ varavarṇinī . bhaviṣyaṃ jānatā tattvaṃ dhṛtā garbheṇa vai mayā . māriṣā nāma kanyeyaṃ vṛkṣāṇāmiti nirmitā . bhāryāvo'stu mahābhāgā somavaṃśavivardhinī . yuṣmākaṃ tejaso'rdhena mama cārdhena tejasaḥ . asyāmutpatsyate putro dakṣī nāma prajāpatiḥ . sa imāṃ dagdhabhūyiṣṭhāṃ yuṣmattejomayena vai . agninā'gnisamo bhūtvā prajāḥ saṃvardhayiṣyati . tataḥ somasya vacanājjagṛhuste pracetasaḥ . saṃhṛtya kopaṃ vṛkṣebhyaḥ patnīṃ dharmeṇa māriṣām . māriṣāyāṃ tataste tu manasā garbhamādadhuḥ . daśabhyastu pracetobhyo māriṣāyāṃ prajāpatiḥ . dakṣojajñe mahātejāḥ somasyāṃśena bhārata! . putrānutpādayāmāsa somavaṃśavivardhanān . acarāṃśca carāṃścaiva dvipado'tha catuṣpapadaḥ . sa sṛṣṭvā manasā dakṣaḥ paścādapyasṛjat striyaḥ . dadau sa daśa dharmāya kaśyapāya trayodaśa . śiṣṭāḥ somāya rājñe'tha nakṣatrākhyā dadau prabhuḥ . tāsu devāḥ khagā gāvo nāgā ditijadānavāḥ . gandharvāpsarasaścaiva jajñire'nyāśca jātayaḥ . tataḥ prabhṛti rājendra! prajā maithunasambhavāḥ . sakalpāddarśanāt sparśāt pūrveṣāṃ procyate prajā .
     anayorvirodhamāśaṅkya kalpabhedādavirodhaḥ bheṅgyā tatraiva samāhito yathā
     janamejaya uvāca . devānāṃ dānavānāñca gandharvoragarakṣasām . sambhavaḥ kathitaḥ pūrvaṃ dakṣasya ca mahātmanaḥ . aṅguṣṭhād brahmaṇo jāto dakṣaḥ proktastvayā'nagha! vāmāṅgaṣṭhāttathā caiva tasya patnī vyajāyata . kathaṃ prāce tasatva sa punarlebhe mahātapāḥ . etanme saṃśayaṃ vipra! samyagākhyātumarhasi . dauhitraścaiva somasya kathaṃ śvaśuratāṅgataḥ . vaiśamprāyana uvāca . utpattiśca nirodhaśca nityau bhateṣu pārthiva! . ṛṣayo 'tra na muhyanti vidvāṃsaścaiva ye janāḥ . yuge yuge bhavantyete sarve dakṣādayo nṛpāḥ . punaścaiva nirudhyante vidvāṃstatra na muhyapi . jyaiṣṭyaṃ kāniṣṭyamapyeṣāṃ pūrvaṃ nāsījjanādhipa! . tapa eva garīyo'bhūt prabhāvaścaiva kāraṇam harivaṃ° 2 a° . 9 auśīnaraputranṛpabhede śivirbalaḥ kṛmirdakṣaścatvārauśīnarātmajāḥ bhāga° 9 . 23 . 4 . 9 dakṣiṇabhāge vāmato jānakī yasya dajñabhāge ca lakṣmaṇaḥ . mārutiḥ purato yasya rāmakavacam . 10 viṣṇau ugraḥ saṃvatsaro dakṣaḥ viṣṇusa° . jagadrūpeṇa vardhamānatvāt sarvakarmāṇi kṣipraṃ karotīti bā dakṣaḥ bhā° tatra kuśale dakṣamiṣṭamadhuvāsarasāram upavanapavanānupātadakṣaiḥ māghaḥ randhrānveṣaṇadakṣāṇāṃ dviṣāmāmiṣatāṃ yayau raghuḥ . merau sthite dogdhari dohadakṣe kumā° . dakṣa hiṃse karaṇe ghañ . 11 bale nighaṇṭuḥ . sa dakṣāṇāṃ dakṣapatirbabhūva ṛ° 1 . 95 . 6 . dakṣāṇāṃ balānām madhye yadatiśayitaṃ balaṃ tasyādhipatiḥ bhā° . 13 vīrye na° svairdakṣairdakṣapiteha sīda devānām yaju° 14 . 3 . svairdakṣaiḥ vīryaiḥ sāmarthyaiḥ saha, dakṣaśabdo'tra vīryārthaḥ . dakṣapitā dakṣaṃ vīryaṃ pātīti pālayitā vedadī° .

dakṣakanyā strī 6 ta° . dakṣasya sutāsu tāśca ṣaṣṭiḥ . yathāha matsyapu° 5 a° .
     tatasteṣu vinaṣṭeṣu ṣaṣṭiṃ katyāḥ prajāpatiḥ . vairiṇyāṃ janayāmāsa dakṣaḥ prācetasastathā . prādāt sa daśa dharmāya kaśyapāya trayodaśa . saptaviṃśatiṃ somāya catasro'riṣṭanemaye . dve caiva bhṛguputrāya dve kṛśāśvāya dhīmate . dve caivāṅgirase tadvattāsānnāmāni vistarāt . tāṃścaiva naṣṭān vijñāya putrān dakṣaḥ prajāpatiḥ . ṣaṣṭiṃ tato'sṛjat kanyāṃ vairiṇyāmiti naḥ śrutam . tāstadā pratijagrāha bhāryārthaṃ kaśyapaḥ prabhuḥ . somo dharmaśca kauravya . tathaivānye maharṣayaḥ . dadau sa daśa dharmāya kaśyapāya trayodaśa . saptaviṃśatiṃ somāya catasro'riṣṭanemine . dve caiva bahuputrāya dve caivāṅgirase tathā . dve kṛśāśvāya viduṣe tāsāṃ nāmāni me śṛṇu harivaṃ° 3 a° . 2 satīnāmnyāṃ bhavapatnyāṃ durgāyāñca tatkathā prasūtiṃ mānavīṃ dakṣaḥ upayeme hyajātmajaḥ . tasyāṃ sasarja duhitṝḥ ṣoḍaśāmalalocanāḥ . trayodaśā'dāddharmāya tathaikāmagnaye vibhuḥ . pitṛbhya ekāṃ yuktebhyo bhavāyaikāṃ bhavacchide bhāga° 4 . 1 . athāpamānena pituḥ prayuktā dakṣasya kanyā bhavapūrvapatnī . satī satī yogavisṛṣṭadehā kumā° dakṣasutādayo'pyatra .

dakṣakratu pu° 6 ta° . dakṣaprajāpatikṛte nirīśvarabhāge yajñabhede . tadyajñakathā kāśī° 87 a° yathā
     ahaṃ yiyakṣuryūyaṃ me yajñasāhāyyakāriṇaḥ . bhavantu yajñasambhārānānayantu tvarānvitāḥ . śvetadvīpanatho gatvā cakre cakriṇamacyutam . sahākratūpadeṣṭāraṃ yajñapūruṣameva ca . tasyartvijo'bhavan sarve ṛṣayo brahmavādinaḥ . prāvartata tatastasya dakṣasya ca mahādhvaraḥ . dūrādeva nikāyācca tasmin dakṣamahādhvare . anośvarāttato vedhā vyājaṃ kṛtvā gṛhaṃ yayau . dadhīciratha saṃvīkṣya sarvāṃstrailokyavāsinaḥ . dakṣayajñe sameyātān satīśvaraviva rjitān . prāptasammānasambhārān vāso'laṅkṛtipūrvakam ityupakrame tatra dadhīcinā saha dakṣasya uktipratyuktī yathā
     taṃ vidanti vaśiṣṭhādyāstavārtvijyaṃ bhajanti ye . eko rudro na dvitīyaḥ saṃvidānāapīti hi . prāvartantarṣayo'nye'pi gauravāttava ca kratau . yadi me brāhmaṇasyaikaṃ śṛṇoṣi vacanaṃ hitam . tadā kratuphalādhīśaṃ viśveśaṃ taṃ samāhvaya . vinā tena kraturasau kṛto'pyakṛta eva hi . sati tasmin mahādeve viśvakarmaikasākṣiṇi . tavāpi caiṣāṃ sarveṣāṃ phaliṣyati manorathaḥ . yathā jaḍāni vījāni na phalanti svayaṃ tathā . jaḍāni sarvakarmāṇi na phalantīśvaraṃ vinā . arthahīnā yathā vāṇī dharmahīnā yathā tanūḥ . patihīnā yathā nārī śivahīnā tathā kriyā . gaṅgāhīnā yathā deśāḥ putrahīnā yathā gṛhāḥ dānahīnā yathā sampat śivahīnā tathā kriyā . mantrahīnaṃ yathā rājyaṃ śrutihīnā yathā dvijāḥ . yoṣāhīnaṃ yathā saukhyaṃ śivahīnā tathā kriyā . darbhahīnā yathā sandhyā tilahīnaṃ tu tarpaṇam . havirhīno yathā homaḥ śivahīnā tathā kriyā . itthaṃ dadhīcinākhyātaṃ jagrāha vacanaṃ na tat . dakṣo dakṣo'pi tatraiva śambhormāyāvimohitaḥ . provāca ca bhṛśaṃ kruddhaḥ kā cintā tava me kratoḥ . kratumukhyāni sarvāṇi yāni karmāṇi sarvaśaḥ . tāni sidhyanti niyataṃ yathārthakaraṇādiha . ayathārthavidhānena siddhyet karmāpi neśituḥ . svakarmasiddhaye vātha sarva eva hi ceśvaraḥ . īśvaraḥ karmaṇāṃ sākṣī yat tvayāpīti bhāṣitam . tattathāstu paraṃ sākṣī nārthaṃ dadyācca kutracit . jaḍāni sarvakarmāṇi na phalantīśvaraṃ vinā . yaduktaṃ bhavatā tatrāpyaho dṛṣṭāntayāmyaham . jaḍānyapi ca vījāni kālaṃ saṃprāpya cātsanā . aṅkurayanti kālācca puṣpyanti ca phalanti ca . vinā'pīśaṃ yathā karma svayaṃ kāle phalatyaho . kimīśvareṇa tenātra mahā'maṅgalamūrtinā . dadhīciruvāca . yathārthakaraṇāt siddhamapi kāryaṃ kadācana . īśvaraprātikūlyācca siddhamevāśu naśyati . īśvarecchābalāt karma kṛtamapyavidhānataḥ . saṃsidhyettadadhīnāśca kathaṃ sarva iheśvarāḥ . sāmānyasākṣivanneśaḥ sarveṣāṃ sarvakarmaṇām . sākṣī bhavedasandigdhaṃ phalasya pratibhūrapi . bhūjalādisvarūpeṇa vidadhyādaṅkurodayam . yat tvayoktaṃ vināpīśaṃ kāle karma phalet svayam . saṃ eva kālo bhagavān sarvakartā maheśitā . anyacca bhavatā proktaṃ yadekaṃ tathyameva tat . kimīśvareṇa tenātra mahāmaṅgulabhūttinā . ye mahānto bhavantyeva ye ca maṅgalamūrtayaḥ . īśvarākhyā ca ye santi kintairatra tavāntike . uttarāduttarañceti pratyuttarayati dvije . dadhīcau cukupe'tyantaṃ dakṣo garvī hataśriyā . ādideśa samīpasthānālokya paritastviti . brāhmaṇāprasadaṃ cāmuṃ paridūrayatāśu vai . amuṣmādadhvaraśreṣṭhādanādiṣṭātmanā''gatam . itthaṃ dadhīcirākarṇya provāca prahasanniva . kiṃ māṃ dūrayase mūḍha! dūrībhūto bhavānapi . sarvebhyo maṅgalebhyaśca sarvairebhiḥ samaṃ dhruvam . akāṇḍe krodhajo daṇḍastava mūrghni patiṣyati . maheśitustrijagatīpurīśāstuḥ prajāpate! . ityuktvā nirjagāmāśu yajñavāṭāt tato dvijaḥ . tasminniryāti niryāto durvāsāścyavano mahān . uttaṅka upamanyuśca ṛcīloddālakāvapi . māṇḍavyo vāmadevaśca gālavo gargagautamau . śivatattvavidī'nye'pi dakṣayajñādvinirthayuḥ . dakṣayajñādayo'pyatra . dakṣāḥ kuśalāḥ kratavaḥ saṃkalpāyeṣām . 2 cakṣurādīndriyarūpeṣu prāṇeṣu ye devā manojātā manoyujo dakṣakratavaste no'vantu yaju° 411 . ye devā īdṛśāḥ dīvyanti dyotante iti devāścakṣurādīndriyarūpāḥ prāṇāḥ . ime vai prāṇāḥ vāgevāgniḥ prāṇodānau mitrāvaruṇau cakṣurādityaḥ śrotraṃ viśve devā iti śata° brā° 3 . 2 . 2 . 13 śrutyuktāḥ . kimbhūtāḥ manojātāḥ darśanaśravaṇādīcchārūpānmanasa utpannāḥ icchotpattau teṣāṃ pravartamānatvāt . tathā manoyujaḥ rūpādidarśanakāle'pi manasā yuktā eva vartante anyamanaskasya rūpādipratimāsābhāvāt . yadvā svapnāvasthāyāṃ manasā yujyante te manoyujaḥ . tathā dakṣakratavaḥ dakṣāḥ kuśalāḥ kratavaḥ saṃkalpāḥ yeṣāṃ te saṅkalpitārthakāriṇa ityarthaḥ . te devā no'smānavantu yajñānuṣṭhānavighnaparihāreṇa pālayantu tebhyaḥ prāṇarūpebhyaḥ svāhā idaṃ kṣīraṃ hutamastu vedadī° .

dakṣakratudhvaṃsin pu° dakṣakratuṃ dhvaṃsayati dhvansa--ṇicṇini . 1 mahādeve tadaṃśāvirbhūte 2 vīrabhadre ca tatkathā kratudhvaṃsin śabde 2284 pṛ° dṛśyam .

dakṣajā strī dakṣāt jāvate jana--ḍa . satīrūpāyāṃ 1 dakṣakanyāyāṃ maheśakalatre duryāyām 2 aśvinyādau ca . dakṣajātādayo'pyatra .

dakṣajāpati pu° 6 ta° . 1 śive 2 candre ca hemaca° .

dakṣatanayā strī 6 ta° . dakṣaprajāpaterduhitari 1 aśvinyādau 2 durgāyām . 3 vedirūpāyāṃ bhūmau ca . aditirhyajaniṣṭa dakṣa! yā duhitā tava ṛ° 10 . 72 . 5 . dakṣasya bhūmijatve'pi tajjanakatvāsambhavamāśaṅkya niru° 11 . 13 . samāhitaṃ yathā aditerdakṣo ajāyata dakṣādvaditiṃ parīti ca tatkathamupapadyeta? samānajanmānau syātāmityapi vā devagharmaṇetaretarajanmānau vetaretaraprakṛtī . pṛṣo° dakṣatanāpyatra dakṣasya pitaraṃ tanāṃ ṛ° 3 . 27 . 9 dakṣasya dakṣaprajāpatestanā tanayā bhā° .

dakṣapitṛ pu° dakṣaḥ dakṣaprajāpatiḥ pitā utpādako'sya samāsāntavidheranityatvāt na kap . dakṣaprajāpatijātaprāṇābhimānideve ye devā manojātā manoyujaḥ sudakṣāḥ dakṣapitārastenaḥ pāntu taitti° 1 . 2 . 3 . 1 . dakṣapitāra ityatra gauṇatyāt vṛddhiḥ . cakṣurādiprāṇābhimānino ye devāḥ santi te'smān payaḥpānarūpavratānuṣṭhāyino'ntarbarhiśca śuddhisampādanena pālayantu . kīdṛśā devāḥ . utpattikāle manasā sahotpannāḥ . vyavahārakāle'pi manasā yujyante . anyamanaskasya cakṣurādibhiḥ sannihinaviṣayāṇāmapyanava gamāt . sati tu manaḥsāhāyye svasvaviṣayeṣu sudakṣāḥ kuśalāḥ . dakṣaḥ prajāpatirutpādako yeṣāṃ te dakṣapitāraḥ bhā° . loke tu kap . dakṣapitṛkā aśvinyādiṣu strī . dakṣasya vīryasya pitā pālaka! . 3 vīryotpādake dakṣaśabdaśeṣe udā° dṛśyam .

dakṣavihitā strī 1 gītikābhede . ṛggāthā pāṇikā dakṣavihitā brahmagītikā . geyametattadabhyāsakaraṇānmokṣasaṃjñitam yājña° . ṛggāthādyāścatasro gītikāḥ mitā° . 2 dakṣakṛte tri° .

dakṣas na° dakṣa--karaṇe asun . bale . vṛṣaṇā dakṣase yasuḥ ṛ° 2 . 259 . 3 . dakṣase balāya bhā° .

dakṣasāvarṇi pu° manubhede navame mano . navamo dakṣasāvarṇi rmanurvaruṇasambhavaḥ . dhṛṣṭaketurdīptiketurityādyāstatsutā nṛpa . pare bhurīcitarbhādyā devā dūndvaḥ śrutaḥ smṛtaḥ . dyutimatpramukhāḥ sapta bhaviṣyantyṛṣayastataḥ . āyuṣmato'ndhudhārāyāmṛṣabho bhagavān kila . bhavitā yena saṃrāddhāṃ trilokīṃ bhokṣyate 'dbhutaḥ bhāga° 8 . 133 . 9 . 8 sāvarṇi 9 rdakṣasāvarṇi 10 rbrahmasāvarṇikastataḥ . 11 dharmasāvarṇiko 12 rudraputro 13 raucyaśca 14 bhautyakaḥ purāṇāntaram . harivaṃśe tu navamasya rohitatvatṛmuktaṃ yathā . cyavanaścaiva vāśiṣṭha ātrayo havyavāhanaḥ . paulahaḥ satya ityete munayo rauhite'ntare . devatānāṃ gaṇāstatra traya eva narādhipa! . dakṣaputrasya putrāste rohitasya prajāpateḥ . manoḥ putro dhṛṣṭaketuḥ pañcahotro nirākatiḥ . pṛthuśravā bhūridhāmā ṛrvāko'ṣṭahato gayaḥ . prathamasya tu sāvarṇernava putrā mahaujasaḥ 7 a° . kalpabhedādavirodhaḥ .

dakṣasuta pu° 6 ta° . 1 deve śabdārthaci° . devasya dakṣasṛṣṭatvāt naṣṭaputreṇa dakṣeṇa putrikāsarmeṇa dacāyāmāditāvutpannatvena tasya putrikāputratrācca tatsutatvam yathāha harivaṃ° 3 a° . prajāḥ sṛjeti vyādiṣṭhaḥ pūrvaṃ dakṣaḥ mayambhuvā . yathā sasarjra bhūtāni tavā śṛṇu mahīpate! . manasā caiva bhūtāni pūrvamevāsṛjat prabhuḥ . ṛṣīn devān sagandharvānasurānatha rākṣasān . 2 haryaśvādiṣu tatkathā dakṣasya putrā haryaśvā vivardhayiṣavaḥ prajāḥ . samāgatā mahāvīryā nāradastānuvāca ha . vāliśā vata yūyaṃ vai nāsyā jānītha vai bhuvaḥ . pramāṇaṃ sraṣṭukāmā vai prajāḥ pācetasātsajāḥ . antarūrdhasadhaścaiva kathaṃ srakṣyatha vai prajāḥ . te tu tadvacanaṃ śrutvā prayātāḥ sarvatodiśaḥ . adyāpi na nivartante samudrebhya ivāpagāḥ . haryaśveṣvatha naṣṭeṣu dakṣaḥ prācetasaḥ punaḥ . vairaṇyāmeva putrāṇāṃ sahasramasṛjat prabhuḥ . vivardhayiṣavaste tu śavalāśvāḥ prajāstadā . pūrvoktaṃ vacanaṃ tāta! nāradeyaiva co ditāḥ . anyonthamūcuste sarve samyagāha mahāmuniḥ . bhrātṛṇāṃ padavīṃ jñātuṃ gantavyaṃ nātra saṃśayaḥ . jñātvā pramāṇaṃ pṛthvāśca sukhaṃ srakṣyāsahe prajāḥ . ekāgrāḥ svasthamanaso yathāvadanupūrvaśaḥ . te'pi tenaiva mārgeśca prayātāḥ sarvato diśam . adyāpi na nivartante samudrebhya ivāpagāḥ . naṣṭeṣu śavalāśveṣu dakṣaḥ kruddho'bravīdvacaḥ . nāradaṃ māśamehīti garbhavāsaṃ vaseti ca . tadā prabhṛti vai bhrātā bhrātaranveṣaṇe nṛpa! . payāto naśyati kṣiptaṃ tanna kārmyaṃ vipaścitā . tāṃścaiva naṣṭān vijñāya putrān dakṣa . prajāpatiḥ . ṣaṣṭiṃ tato'sṛjat kanyāṃ vairaṇyāmiti na śrutam . 3 aśvinyādauca strī tamo'pahaṃ dakṣasutā ivābabhuḥ raghuḥ .

dakṣādhvaradhvaṃsaka dakṣasyādhvaraṃ dhvaṃsayati dhvansa--ṇicṇvul . 1 śive 2 vīramadre ca dakṣādhvaranāśakādayo'pyatra .

dakṣāyya pu° dakṣa--āyya . 1 garuḍe 2 gṛdhrakhage ca uṇādivṛttau si° kau° . dakṣa--vṛddhau antarbhūtaṇyarthe ṇvul . 3 vardhake tri° . mitro dakṣāyyo aryamevāsi soma! ṛ° 2 . 92 . 3 . dakṣāyyaḥ sarveṣāṃ vardhakaḥ bhā° .

dakṣiṇa tri° dakṣa--inan . 1 paracchandānuvartini parābhiprāyānuvartini 2 sarale . 3 dakṣabhāgasthe ca medi° . 4 avāme apasavye dehabhāgabhede (ḍāhina) khyāte bhāge hemaca° . eṣu tvanekamahilāsu samarāgo dakṣiṇaḥ krathitaḥ sā° da° ukte 5 nāyakabhede yathā snātā tiṣṭhati kuntaleśvarasunā vāro'ṅgarājasvasurdyūtai rātririyaṃ jitā kamalayā, devī prāsādyādya ca . ityantaḥ purasundarīḥ prati mayā vijñāya vijñāpite devenā'pratipattimūḍhamanasā dvitrāḥ sthitaṃ nāḍikāḥ . svāpekṣayā merugirito viprakṛṣṭāyāṃ 6 diśi strī 7 tadvartini tri° . 8 yajñadānānte dāne 9 pratiṣṭhāyāṃ strī yajñādyantadakṣiṇānāmaniruktiḥ śata° vrā° 2 . 2 . 2 . 2 . sa eṣa yajño hato na dadakṣe . taṃ devā dakṣiṇāsiradakṣayaṃstadyadenaṃ dakṣiṇābhiradakṣayaṃstasmāddakṣiṇā nāma tadyadevātra yajñasya hatasya vyathate tadasyaitaddakṣiṇābhirdakṣayatyatha samṛddha eva yajño bhavati tasmāddakṣiṇā dadāti . dakṣiṇāviśeṣanirṇayaḥ hemā° dā° yathā
     bhaviṣyapurāṇe adattadakṣiṇaṃ dānaṃ vratañcaiva nṛpottama! . viphalaṃ tadvijānīyādbhasmanīva hutaṃ haviḥ . ṣaṭtriṃśanmatāt śraddhāyuktaḥ śucirdānto dānaṃ dadyāt sadakṣiṇam . adākṣaṇantu yaddānaṃ tat sarvaṃ niṣphalaṃ bhavet . maitrāyaṇīyapariśiṣṭam dakṣiṇālābhe mūlānāṃ bhakṣyāṇāṃ dadāti na tvevaṃ yajet . tathā śatapathaśrutiḥ tasmānnādakṣiṇaṃ haviḥ syāditi . bhaviṣyottare kāmyaṃ yaddīyate kiñcittatsamagraṃ sukhāvaham . asamagrantu doṣāya bhavatīha paratra ca . tasmānna dakṣiṇā hīnaṃ vidhānavikalaṃ na ca . deyaṃ dānaṃ mahārāja . tamagraphalakāṅkṣayā . anyathā dīyamānaṃ tadapakārāya kevalam . patyakṣataścārthahānirna ca tat phaladaṃ bhavet . āha bhagavān vyāsaḥ suvarṇaṃ paramaṃ dānaṃ suvarṇaṃ dakṣiṇā parā . sarveṣāmeva dānānāṃ suvarṇaṃ dakṣiṇeṣyate . etacca, viśeṣavihitagovastrādidakṣiṇakadānavarjaṃ sāmānyavihitadakṣiṇeṣu dāneṣu vyavatiṣṭhate tatrāpi parā śreṣṭhatameti prāśastyaṃ darśayati na tvanyāṃ dakṣiṇāṃ nirācaṣṭe ānantyāṃrthatvāddakṣiṇāyāḥ suvarṇasya prakṛṣṭatvāt sarvadāneṣu suvarṇaṃ dakṣiṇetivacanārthaḥ, anyadapi puruṣasyāhāraupayikaṃ taṇḍulādikaṃ dakṣiṇārthena yojyaṃ yattu śrūyate anyeṣāñcaiva dānānāṃ suvarṇaṃ dakṣiṇā smṛtā . suvarṇe dīyamāne tu rajataṃ dakṣiṇeṣyate iti tadetacchrautastainyaṃ parijñāya śraddhātavyam . suvarṇaṃ rajataṃ tāmraṃ taṇḍulā dhānyameva ca . nityaśrāddhaṃ devapūjā sarvameva sadakṣiṇam . skandapurāṇe . deyadravyatṛtīyāṃśaṃ dakṣiṇāṃ parikalpayet . anuktadakṣiṇe dāne daśāṃśaṃ vāpi śaktitaḥ . tulāpuruṣādidānāni adhikṛtya liṅgapurāṇe dakṣiṇā ca śatañcārdhaṃ tadardhaṃ vā pradāpayet . ṛtvijāñcaiva sarveṣāṃ daśa niṣkān pradāpayet . bhaviṣyīttare jñeyaṃ niṣkaśataṃ pārtha . dāneṣu vidhiruttamaḥ . madhyamastu tadardhena tadardhenādhamaḥ smṛtaḥ . meṣyāñca kālaparuṣe tathānyeṣu mahatṣvapi . evaṃ vṛkṣe tathā dve ca dhenoḥ kṛṣṇājinasya ca . aśaktasyāpi kḷpto'yaṃ pañcasauvarṇiko vidhiḥ . ato'pyalpena yo dadyānmahādānaṃ narādhamaḥ . pratigṛhṇāti vā tasya duḥkhaśokāvahaṃ bhavet . jayābhiṣekamudāhṛtya liṅgapurāṇe aṣṭaṣaṣṭipalonmānaṃ dadyādvai dakṣiṇāṃ guroḥ . hotṝṇāñcaiva sarveṣāṃ triṃśatpalamudāhṛtam . adhyetṝṇāṃ tadardhena dvārapānāṃ tadardhataḥ . etenānyatrāpi, gurorardham, ṛtvijāṃ tadardhaṃ, jāpakānāṃ tadardhaṃ dvārapālānāṃ tadardhamiti dakṣiṇāvibhāgo'vagantavyaḥ . anvā api dakṣiṇāḥ tatra tatroktā veditavyāḥ . yajñabhede dakṣiṇābhedaḥ kātyā° śrau° sū° uktaḥ kātīyaśabde darśitaprāyaḥ viśeṣatodṛśyaḥ . sarvatra dakṣiṇāyā adāne kālavilatbabhede ca doṣā dakṣiṇānāmaniruktisahitā uktā yathā . kārtikyāṃ pūrṇimāyāntu rāse rādhāmahotsave . āvirbhūtā dakṣiṇāṃsāt kṛṣṇasya tena dakṣiṇā . yajño dakṣiṇayā sārdhaṃ putreṇa ca phalena ca . karmiṇāṃ phaladātrī cetyevaṃ vedavido viduḥ . kṛtvā karma ca tasyaiva tūrṇaṃ dadyācca dakṣiṇām . tat karmaphalamāpnoti vedairuktamidaṃ mune! . kartā karmaṇi pūrṇe ca tatkṣaṇaṃ yadi dakṣiṇām . na dadyādvrāhmaṇebhyaśca daivenājñānato'tha vā . muhūrte samatīte tu dviguṇā sā bhaveddhruvam . ekarātre vyatīte tu bhavet śataguṇā ca sā . trirātre taddaśaguṇā saptāhe dviguṇā tataḥ . māse lakṣaguṇā proktā brāhmaṇānāñca vardhate . saṃvatsare vyatīte tu sā trikoṭīguṇā bhavet . karma tadyajamānānāṃ sarvañca niṣphalaṃ bhavet . sa ca brahmasvāpahārī na karmārho'śucirnaraḥ . daridro vyādhiyuktaśca tena pāpena pātakī . tadgṛhādyāti lakṣmīśca śāpaṃ dattvā sudāruṇam! pitarī naiva gṛhṇanti taddattaṃ śrāddhatarpaṇam . evaṃ surāśca tatpūjāṃ taddattāmagnirāhutim . dātā na dīyate dānaṃ grahītā ca na yācate . ubhau tau narakaṃ yātaśchinnarajjuryathā dhaṭaḥ . nārpayedyajamānaścedyācitṛṣu ca dakṣiṇām . bhavedbrahma svāpahārī kumbhīpākaṃ vrajeddhruvam . varṣalakṣaṃ vasettatra yamadūtena tāḍitaḥ . tato bhavet sa cāṇḍālo vyādhiyukto daridrakaḥ . pātayet puruṣān sapta pūrvāṃśca saptajanmataḥ brahmavaivarte prakṛtikhaṇḍe . prāṇirūpadakṣiṇādravyagrahaṇe mantrabhedenābhimantraṇam aprāṇidravyagrahaṇe tu abhimarśanamātram yathāha āśva° śrau° sū° 5 . 13 . 15 . ka idaṃ kasmā adāt kāmāyādāt kāmo dātā kāmaḥ pratigrahītā kāmaṃ samudramāviśa kāmena tvāpratigṛhṇāmi kāmaitatte vṛṣṭirasi dyaustvā dadātu pṛthivī pratigṛhṇātvityatītāsvanumantrayet prāṇi . sū° vihāradeśamatītya nīteṣudakṣiṇādravyeṣu tanmadhye yat prāṇidravyaṃ tadetenānumantrayate nārā° . abhimṛśedaprāṇi sū° tanmadhye yadaprāṇi tadabhimṛśet nārā° . sā ca yajñapatnī tathāha dakṣiṇā yajñapatnī ca dīkṣā sarvala pūjitā . yayā vināpi viśvasya sarvaṃ karma tu niṣphalam bhāga° 29 . 2 . 2 . 28 . 10 nāyikābhede strī yathā yā gauravaṃ bhayaṃ prema sadbhāvaṃ pūrvanāyake . na muñcatyanyasaktāpi sā jñeyā dakṣiṇā budhaiḥ iti viṣṇupu° ṭīkāyāṃ svāmī 11 viṣṇaupu° . akrūraḥ peśalo dakṣo dakṣiṇaḥ dakṣiṇāmbaraḥ viṣṇusa° . asya digdeśādivyavasthāyāmeva sarvanāmatā tena dakṣiṇe gāyakāḥ anyatra dakṣiṇāḥ (kuśalāḥ) ityeva . diśaḥ sapatnī bhava dakṣiṇasyāḥ raghuḥ dakṣiṇīyamavagamya paṅktiśaḥ paṅktipāvanamatha dvijavrajam . dakṣiṇaḥ kṣitipatirvyaśiśrayaddakṣiṇāḥ sadasi rājasūyakīḥ māghaḥ . anṛtādau dakṣiṇakarṇasparśanaṃ parāśaro vidhatte . kṣute niṣṭhīvane caiva dantocchiṣṭe tathā'nṛte . patitānāñca sambhāṣe dakṣiṇaṃ śravaṇaṃ spṛśet . brahmā viṣṇuśca rudraśca somaḥ sūryo'nalastathā . te sarve cāpi tiṣṭhanti karṇe viprasya dakṣiṇe . 12 ācārabhede dakṣiṇācāraśabde dṛśyam . 13 dakṣiṇāgnau pu° dakṣiṇapaścime dakṣiṇam āśva° gṛ° 4 . 2 . 3 .

dakṣiṇakālikā strī dakṣiṇā kālikā . 1 śivahṛdaye nyastadakṣiṇapādāyāṃ kālikāyām .

dakṣiṇagola pu° karma° . viṣuvarekhāto dakṣiṇasthite tulādirāśiṣaṭke yathāha si° śi° sasomyagolo bhadalaṃ yadādyaṃ yāmyo'paraṃ sāyanabhāgabhānoḥ dakṣiṇāyanaśabde raṅganātha vyākhyā dṛśyā .

dakṣiṇatas avya° dakṣiṇā--tasil sarvanāmnovṛttimātre puṃvadbhāvaḥ . 1 dakṣiṇasyāṃ diśi . 2 dakṣiṇabhāge ca pitṛbhyo baliśeṣantu sarvadakṣiṇato haret manuḥ .

dakṣiṇataskaparda tri° dakṣiṇataḥ śiraso dakṣiṇabhāge kapardaścūḍā yasya . dakṣiṇabhāgacūḍāyukte śvityañco mā dakṣiṇataskapardāḥ ṛ° 7 . 33 . 2 . cūḍākarmaṇi dakṣiṇato vaśiṣṭhānāmiti smaryate bhā° .

dakṣiṇatīra na° karma° tīrasya tārabhāvaḥ . nadyāde rdakṣiṇasthatīre .

dakṣiṇatrā strī dakṣiṇa + vede ni° trā . dakṣiṇabhāgādau . dhiṣva vajraṃ hasta ā dakṣiṇatrābhiḥ ṛ° 6 28 . 9 .

dakṣiṇadik strī dakṣiṇā dik . svāpekṣayā meruto viprakṛṣṭadiśi . tadadhipaḥ bhaumaḥ ryathāha sūryaḥ somaḥ kṣamāputraḥ saiṃhikeyaḥ śaniḥ śaśī . saumyastridaśamantrī ca prācyādidigadhīśvarāḥ jyo° ta° . tatra balinau grahau bhāskarabhūmijau yathāha tatraiva prācyāṃ bhaumyasurācāryau yāmyāṃ bhāskarabhūmijau . pratyak saurirudīcyāṃ tu sitendū digbalānvitau taddikpatiḥ śakraḥ indro vahniḥ pitṛpatirnairṛto varuṇo marut . kuvera īśaḥ patayaḥ pūrvādīnāṃ diśāṃ kramāt ityukteḥ . taddigvalino rāśayaśca ajavṛṣamṛgasiṃhāḥ . aindre mānuṣarāśayastu paśavo yāmye savīryāalirvāruṇyāṃ balayuk tathaiva balinaḥ pānīyajāścottare jyo° ta° ukteḥ . taddikpatirāśavaḥ vṛṣakanyāmakararāśayaḥ yathāha jyo° ta° prāgādikakubhāṃ nāthā yathāsaṃkhyaṃ pradakṣiṇam . meṣādyārāśayo jñeyāstrirāvṛttyā paribhramāt . taddiṅmukhanakṣatrāṇi ca maghādisaptakam . kṛttikādyāstu pūrvādau sapta saptoditāḥ kramāt jyo° ta° ukteḥ . dakṣiṇadigbhāgasthā deśāśca kūrmavibhāgaśabde vṛ° saṃ° 14 a° uktāḥ atha dakṣiṇena laṅkā ityupakrame darśitāḥ .

dakṣiṇapaścāt avya° dakṣiṇasyāḥ parāyāśca diśaḥ antarālā dik bahu° āti parasya paścādeśaḥ . prathamāpañcamī saptamyarthavṛttau dakṣiṇapaścimāśabdārthe nairṛtakoṇe .

dakṣiṇapaścimā strī dakṣiṇasyāḥ paścimāyā diśo'ntarālādik . dignāmānyantarāle pā° bahu° puṃvat . 1 nairṛte koṇe . jagmurmarataśārdūla! diśaṃ dakṣiṇa paścimām bhā° mahāpra° 1 a° . 2 taddeśavartini tri° dakṣiṇapaścime dakṣiṇam āśva° gṛ° 1 . 2 . 13 .

dakṣiṇapūrvā strī dakṣiṇasvāḥ pūrvasyā diśo'ntarālā dik bahu° puṃvat . 1 agnikoṇe 2 taddigbhāgasthe tri° dakṣiṇapūrve uddhṛtānta āhavanīyaṃ nidadhāti āśva° gṛ° 4 . 2 . 1

dakṣiṇamānasa na° gayāsthite tīrthabhede tasya dakṣiṇabhāge tu tīrthaṃ dakṣiṇamānasam . dakṣiṇe mānase caiva tīrthatrayamudāhṛtam vāyupu° gayāmā° .

dakṣiṇamārga pu° 1 tantrokte ācārabhede 2 pitṛyāṇe mārgabhede nirviṇṇo'haṃ dakṣiṇamārgeṇa gatāgatalakṣaṇena īśopaniṣad bhāṣyam .

dakṣiṇasamudra pu° karma° . dakṣiṇadiksthe samudre lavaṇāmbudhau .

dakṣiṇastha tri° dakṣiṇe bhāge tiṣṭhati sthā--ka 7 ta° . 1 dakṣiṇabhāgasthite 2 sārathau pu° amaraḥ .

dakṣiṇā a° dakṣiṇā + prathamāpañcamīsaptamyarthe āc . prathamādyarthavṛttike dakṣiṇāśabdārthe dakṣiṇā vasati āgacchati ramaṇīyaṃ vā ayaṃ dakṣiṇā viśvakarmā yaju° 23 . 55

dakṣiṇāṃsavraṇin pu° dakṣiṇāṃse dakṣaskandhe vraṇī'styasya ini . dakṣiṇaskandhasthavraṇayukte pitṛsvasrabhiṃgamanāt dakṣiṇāṃsavraṇī bhavet . tenāpi niṣkṛtiḥ kāryā ajādānena śaktitaḥ parāśaraḥ .

dakṣiṇāgni pu° dakṣiṇo'gniḥ . anvāhāryapacanākhye yajñāgnimadhye'gnibhede . anvāhāryaṃ dakṣiṇāgnāvadhiśrayati kātyā° śrau° 2 . 5 . 27 hīnaṃ yajñasyānvāharatītyanvāhāryaḥ adhyaryuranvāhāryasaṃjñakaṃ dakṣiṇārthaṃ taṇḍularūpamodanaṃ dakṣiṇāgnāvadhiśrayati caturṇāmṛtvijāṃ tṛptiryāvatā sambhāvyate tatparimāṇaṃ tato'dhikaṃ vānvāhāryamodanaṃ kuryāt karkaḥ . utsarge'parāhṇe gārhapatyaṃ prajvālya dakṣiṇāgnimānīya viṭkulādvittavato vaikayonaya ityeke dhriyamāṇaṃ vā prajvālyāraṇimantaṃ vā mathitvā gārhapatyādāhavanīyaṃ jvalantamuddharet āśva° śrau° 2 . 2 . 1 utsarge ajasrītsarge agnihotrahomārthaṃ viharet nājasreṣu . homastvajasreṣvapi bhavatītyuktam, evaṃ sthite viharaṇasahitamagnihotrahomaprayogaṃ vaktukāma utsarga ityuktavān . atrāparāhṇaśabdena ahnaścaturthamāgo gṛhyate . viharaṇakāle gārhapatyaṃ prāduṣkṛtya prajvālya ca dakṣiṇāgniṃ vaiśyagṛhādānayet . caturṇāṃ varṇānāmanyatamasya dravyavato vā gṛhāt, gārhapatyādvā . dhāryaścet prajvalayet . kāle kāle yadi nirmanyaḥ tadā manthet . eṣāṃ prakārāṇāmutpattivaśādvyavasthā . teṣāmanyatamaprakāreṇa dakṣiṇāgniṃ sādhayitvā tato gārhapatyāt jvalantamagnimāhavanīyārthamuddharet pātrāntareṇa pṛthak kuryādityarthaḥ nārā° . tasya sthāpanañca nairṛtakoṇe dakṣiṇapaścime dakṣiṇam āśva° gṛ° 4 . 13 . ukteḥ .

dakṣiṇāgra pu° dakṣiṇasyāmagramasya . dakṣiṇadigbhāgasthāgre kuśādau atha yānyamūnyudīcīnāgrāṇi tṛṇāni bhavanti dakṣiṇāgrāṇi tāni karoti pitṛdaivatyamevainattatkaroti śata° brā° 12 . 5 . 1 . 12 . udagagrān dakṣiṇāgrān karotīti śruteḥ kātyā° śrau° 4 . 10 . 15 .

dakṣiṇācala pu° dakṣiṇasthito'calaḥ . malayaparvate hemaca° dakṣiṇaparvatādayo'pyatra .

dakṣiṇācāra pu° karma° 1 tantrokte ācārabhede . svadharmanirato bhūtvā pañcatattvena pūjayet . sa eva dakṣiṇācāraḥ śivo bhūtvā śivāṃ yajet ācārabhedatantram . iyāṃstu tatra bhedaḥ madyasthāne vijayārasaḥ . caturmakārāḥ santyeva pañcamo vijayārasaḥ ityukteḥ . dakṣiṇā dakṣiṇasyāṃ cāro gatirasya . 2 dakṣiṇadiggatiśālini tri° . dakṣiṇāṃ dakṣiṇācāro diśaṃ yenājayat prabhuḥ bhā° vi° 5 a° .

dakṣiṇājyotis pu° dakṣiṇā dakṣiṇasyāṃ jyotirasya . pañcaudane chāgabhede . yo'jaṃ pañcaudanaṃ dakṣiṇājyotiṣaṃ dadāti atha° 9 . 5 . 22 . 23 . 24 . 25 . 6 . tadvānaphalamuktam .

[Page 3412a]
dakṣiṇāt avya° dakṣiṇa + prathamāpañcamīsaptamyarthe āti . prathamādyarthavṛttau dakṣiṇaśabdārthe dakṣiṇāt ramaṇīyam āgacchati vasati vā .

dakṣiṇāntikā strī ṣaḍviṣame'ṣṭau same kalāstāśca same syurnonirantarāḥ . na samātra parāśritā kalā vaitālīye'nte ralau guruḥ ityupakrame tṛtīyayugdakṣiṇāntikā samastapādeṣu dvitīyalaḥ vṛ° ra° uktalakṣaṇe vaitīlīyabhede mātrāvṛttabhede . samastapādeṣu dvitīyalaḥ yadi tṛtīyayuk dvitīyamātrātṛtīyamātrābhyāmeko guruścet śeṣaṃ vaitālīyavat tadā dakṣiṇāntikā nāma cchanda ityarthaḥ .

dakṣiṇāpatha pu° dakṣiṇā (ājantaḥ) panthāḥ ac samā° . deśabhede taddeśavarṇanaṃ bhā° va° 61 a° yathā
     ete gacchanti bahavaḥ panthāno dakṣiṇāpatham . avantīmṛkṣavantañca samatikramya parvatam . eṣa vindhyo mahāśailaḥ payoṣṇī ca samudragā . āśramāśca maharṣīṇāṃ bahumūlaphalānvitāḥ . eṣa panthā vidarbhāṇāmamī gacchanti kośalām . ataḥ parañca deśo'yaṃ dakṣiṇe dakṣiṇāpathaḥ . dakṣiṇāpathajanmānaḥ sarve naravarāndhrakāḥ . guhāḥ pulindāḥ śavarāścucukā madrakaiḥ saha bhā° śā° 207 a° . yuyudhe pāṇḍyarājena divasaṃ nakulānujaḥ . taṃ jitvā sa mahābāhuḥ prayayau dakṣiṇāpatham bhā° sa° 30 a° . tathāpare janapadā dakṣiṇāpathavāsinaḥ . pāṇḍyāśca keralāścaiva colāḥ kulyāstathaiva ca . setukā mukhyakāścaiva kupathācāravāsikāḥ . navarāṣṭrā māhiṣakāḥ kaliṅgāścaiva sarvaśaḥ . kālerāśca sahaiṣīkairāṭavyāḥ śavarāstathā . pulindā vindhyamūṣikā vaidarbhādaṇḍakaiḥ saha . kulīyāśca sirālāśca rūpasāstāpasaiḥ saha . tathā taittirakāścaiva sarve kāraskarāstathā . nāsikādyāśca ye cānye ye caivāntaranarmadāḥ . bhānukacchāḥ samāheyāḥ saha sārasvataistathā . kacchīyāśca surāṣṭrāśca ānartāścārbudaiḥ saha matsyapu° . 2 dakṣiṇāsthitamārgamātre pu° . kṛṣṇājināni dhunvantaḥ svayameva dakṣiṇāpathaṃ yānti āśva° śrau° 5 . 13 . 12 . dakṣiṇāpatho'styasya svāmitvena āvāsatvena sambaddhatvena vā ṭhan . dakṣiṇāpathika taddeśanṛpe tatra vāsini tatsambaddhe ca . ete cānye ca bahavo dakṣiṇapathikān pathaḥ harivaṃ° 110 a° .

dakṣiṇāparā strī dakṣiṇāyā aparāyā diśo'ntarālā dik 1 nairṛtakoṇe dakṣiṇapūrvasyāṃ diśi dakṣiṇaparasyāṃ vā āśva° mṛ° 4 . 1 . 6 . 2 tatsaṃsthite tri° punardakṣiṇāpare'dhvaryuḥ pūrvottare yajamānaḥ kātyā° śrau° 8 . 5 . 19 . dakṣiṇāyāṃ paraḥ . 3 yajñapūrtyarthadravyadānarūpadakṣiṇā tatpare tri° .

dakṣiṇāpravaṇa tri° dakṣiṇā (ājantaḥ) dakṣiṇasyāṃ pravaṇaṃ nimnam . uttarāpekṣayā dakṣiṇato nimne śrāddhādideśe dakṣiṇāpravaṇam kātyā° śrau° 22 . 3 . 6 . dakṣiṇāpravaṇaṃ devayajanaṃ bhavati karkaḥ śucideśaṃ viviktaṃ ca gomayenopalepayet . dakṣiṇāpravaṇaṃ caiva prayatnenopapādayet manuḥ . dakṣaṇāplavanamapyatra pariśrute śucau deśe dakṣiṇāplavane tathā yājña° śrāddhadeśoktau .

dakṣiṇāpraṣṭi pu° dhuryāpekṣayā prakṛṣṭaṃ deśamaśnoti pra + aśaktic pṛṣo° dakṣiṇā dakṣiṇabhāge praṣṭiḥ vāhyaḥ . dhuryamadhye dakṣiṇasthe puṣṭāṅge pra kṛṣṭadeśasthe vā aśvabhede dakṣiṇāpraṣṭiṃ javo yasta iti kātyā° śrau° 14 . 3 . 8 . rathe tṛtīyamaśvaṃ yunakti dhuryāpekṣayā prakṛṣṭaṃ deśamaśnotīti praṣṭirbāhyo yugyaḥ saṃ° vyā° . dakṣiṇasyāṃ sa iva iti vigrahe 2 dakṣiṇasthe praṣṭisadṛśe'śve ca . atha da--kṣiṇā praṣṭiṃ yunakti savyapraṣṭiṃ vā śata° brā° 5 . 1 . 4 . 9 . praṣṭirnāma pādatrayopeto bhojanapātrādikādhāraḥ (teṣāi) bhā° .

dakṣiṇābandha pu° dakṣiṇāyāṃ bandhaḥ anubandhaḥ . gṛhasthādīnāṃ dakṣiṇānubandhabhede yathā dakṣiṇābandho nāma gṛhasthabrahmacāribhikṣuvaikhānasānāṃ kāmamohopahatacetasāmabhimānapūrvikāṃ dakṣiṇāṃ prayacchatāṃ dakṣiṇābandha ityucyate tattvasāraḥ .

dakṣiṇābhimukha tri° dakṣiṇā dakṣiṇasyāmabhimukhamasya . dakṣiṇadiṅmukhe . dakṣiṇābhimukho rātrau sandhyayośca yathā divā āhni° ta° . dakṣiṇāmukhādayo'pyatra . āyuṣyaṃ prāṅmukho bhuṅkte yaśasyaṃ dakṣiṇāmukhaḥ . udakenaiva vidhinā nirvapet dakṣiṇāmukhaḥ manuḥ . yadveṣṭitaśirābhuṅkte yadbhuṅkte dakṣiṇāmukhaḥ manunā śrāddhīyaviprastha tathā bhojanaṃ niṣiddham . dakṣiṇā dakṣiṇasyāṃ mukham . dakṣiṇadiksthe mukhe na° . amāśrāddhaṃ gayāśrāddhaṃ dakṣiṇāmukhabhojanam . na jīvatpitṛkaḥ kuryāt kṛte ca pitṛhā bhavet ti° ta° .

dakṣiṇāmūrti(k) pu° dakṣiṇā anukūlā mūrtirasya vā kap saṃjñātvāt na puṃvat . śivamūrtibhede taddhyānādikaṃ yathā prodyacchākhamahāvaṭadrumatale yogāsanasthaṃ prabhuṃ pratyaktattvabubhutsubhiḥ pratidiśaṃ prodvīkṣyamāṇānanam . mudrāṃ tarkamayīṃ dadhānamamalaṃ karpūragauraṃ śivaṃ hṛdyantaḥ kalaye skurantamaniśaṃ śrīdakṣiṇāmūrtikam . nityaśo dakṣiṇāmūrtiṃ dhyāyet sādhakasattamaḥ . śāstravyākhyānasāmarthyaṃ labhante vatsarāntare tanmantrādikaṃ tantre dṛśyam . dhyānāntaraṃ dhyānaśabde dṛśyam .

dakṣiṇāyana na° dakṣiṇā dakṣiṇasyāṃ dakṣiṇe gole vā'yanaṃ raveḥ . raveḥ svādhiṣṭhitasthānāpekṣayā 1 dakṣiṇadiggamane 2 dakṣiṇagolarūpatulādirāśiṣaṭke gamane tadupalakṣite ṛtutrayātmake 3 kālabhede ca tatrādyārthe ṛtutrayañcāpyayanaṃ dve ayane varṣasaṃjñite . karkaṭādisthite bhānau dakṣiṇāyanamucyate mala° ta° viṣṇupu° . dvitīyārthe daive rātryahanī varṣaṃ pravibhāgastayoḥ punaḥ . ahastatrodagayanaṃ rātriḥ syāddakṣiṇāyanam manuḥ . ayanaśabde 353 pṛ° uttarāyaṇaśabde 1104 pṛ° khagolaśabde ca dakṣiṇāyanaśabdārthasyoktaprāyatve'pi dakṣiṇāyanavyavasthārthamadhikamatrocyate yadyapi candrasyāpi svādhiṣṭhitasthānāpekṣayā dakṣiṇasyāṃ dakṣiṇagole ca gatiḥ sambhavati tathāpi sūryasyaiva gatibhede tadupalakṣitakāle ca dakṣiṇāyanaśabdavyavahāraḥ . saureṇa dyuniśīrvāmaṃ ṣaḍaśītimukhāni ca . ayanaṃ viṣuvaṃ caiva saṃkrānteḥ puṇyakālatā sū° si° ayanasya sauratvokteḥ yān māsān dakṣiṇā āditya eti yān māsānuttarāditya eti vājasaneyināṃ pañcāgnividyāyāṃ dakṣiṇottaramārgayoḥ pāṭhāt tasmādādityaḥ ṣaṇmāsān dakṣiṇenaiti ṣaṇmāsānuttareṇaitīti taittirīyaśruteścādityagatimupajīvyaivāyanaśabdapravṛtteśca . tenādityagatiniṣpannatvāttasya sauratvam . ubhayavidhadakṣiṇāyanasya kimavadhikasya manūktaṃ rātritvaṃ tadabhidhīyate . tatra bheṣādau devabhāgastho devānāṃ yāti darśanam . asurāṇāṃ tulādau tu sūryastadbhāgasañcaraḥ sū° si° . jambudvīpalavaṇasamudrasandhau paridhivṛttaṃ bhūgolamadhye tatsugasūtreṇākāśe vṛttaṃ viṣuvadvṛttaṃ tatra krāntivṛttaṃ ṣaḍbhāntareṇa sthānadvaye lagnaṃ tanmeṣatulāsthānaṃ pravahavāyunā viṣuvadvṛttamārge bhramati meṣasthānāt karkādisthānaṃ viṣuvadvṛttāccaturviṃśatyaṃśāntara uttarataḥ . makarādisthānaṃ viṣuva dvṛttāścaturviṃśatyaṃśāntare dakṣiṇataḥ . tat svasthāne pravahavāyunā bhramati . evaṃ krāntivṛttapradeśāḥ svasvasthāne pravaha vāyunā bhramanti . tatra meṣādau devabhāgasthaḥ jambudvīpaṃ ca tatrāpi devāsuravibhāgakṛditi pūrvokteḥ . tatsambaddhā meṣādikanyāntā rāśaya uttaragolaḥ . tatrasthaḥ sūryo meṣādau meṣādipradeśe devānāṃ meroruttarāgravartināṃ darśanaṃ ṣaṇmāsānantaraṃ prathamadarśanaṃ yāti gacchati prāpnotītyarthaḥ viṣuvadvṛttasya tatkṣitijatvāt . evaṃ daityānāṃ merordakṣiṇāgravartināmityasurāṇāmityuktenaivoktam . tadbhāgasañcaro daityabhāge samudrādidakṣiṇavibhāgasthāstulādimīnāntā rāśayo dakṣiṇagolastatra sañcaro gamanaṃ yasyetyetādṛśasūryastulādipradeśe tukkvārādadarśanānantaraṃ prathamadarśanaṃ prāpnotītyarthaḥ teṣāmapi viṣuvadvṛttakṣitijatvāt raṅganā° . devāsurā viṣuyati kṣitijasthaṃ divākaram . paśyantyanyonyameteṣāṃ vāmasavye dinakṣape sū° si° . viṣuvati kāle devadaityāḥ sūryaṃ kṣitijasthaṃ paśyanti viṣuvadvṛttasya tayoḥ svasthānādbhūgolamadhyasthatvena kṣitijatvāt . eteṣāṃ devadaityānāmanyonyaṃ parasparaṃ ye vāmasavye apasavyasavye te krameṇa dinakṣape divasarātrī bhavataḥ . ayaṃ bhāvaḥ devānāṃ bhūmeruttarabhāgaḥ svakīyatvāt savyamato daityānāmapasavyaṃ svakīyatvābhāvāt . evaṃ daityānāṃ bhūmerdakṣiṇabhāgaḥ svakīyatvāt savyaṃ devānāṃ svakīyatvābhāvādapasavyamato daityānāṃ vāmasavyagāvuttaradakṣiṇagolau devānāṃ krameṇa dinarātrī . devānāṃ vāmasavyabhāgau dakṣiṇīttaragolau daityānāṃ dinarātrī . anyathā'nyonyaṃ vāmasavye ityanayoḥ saṅgatārthānupapatteḥ . ataeva pūrvaṃ meṣādāvityādyuktamiti raṅganā° . atha pūrvaślokottarārdhasya sandigdhatvaśaṅkayā dinapūrvāparārdhakathanacchalena tadarthaṃ ślokābhyāṃ viśadayati . meṣādāvuditaḥ sūryastrīn rāśīnudaguttaram . sañcaran prāgaharmadhyaṃ pūrayembheruvāsinām . karkādīn sañcaraṃstadvadahnaḥ paścārdhameva saḥ . tulādīṃstrīnmṛgādīṃśca tadvadeva suradviṣām sū° si° . meṣādau viṣuvadvṛttasthakrāntivṛttabhāge revatyāsanna udito darśanatāṃ prāptaḥ sūrya uttaraṃ yathottaraṃ krameṇeti yāvat trīn rāśīnudaguttarabhāgasthān meṣavṛṣamithunān sañcarannatikrāman sat merusthānāṃ devānāṃ prāgaharmadhyaṃ prathamaṃ dinasyārdhaṃ pūrayet pūrṇaṃ karotityarthaḥ . mithunānte sūrye meru sthānāṃ sadhyāhnaṃ syāditi phalitārthaḥ . karphādīn trīn rāśīn karkasiṃhakanthāstadvat krameṇetyarthaḥ . atikrāman san sa mūryo divasasya pañcārdhamaparadalam . evakāro'nyayogavyavacchedārthaḥ . pūrayet . kanyānte sūrye merusthāno sūryāsto bhavatīti phalitārthaḥ . atha daityānāmāha . tulādīniti . suradviṣāṃ merordakṣiṇāgravartināṃ detyānā mityarthaḥ . tulādīṃstrīn rāśīṃstulāvṛścikadhanurākhyān mṛgādīṃstrīn rāśīn makarakumbhamīnāṃstadvat krameṇātikrāman sūryaḥ . cakārastulāmṛgādikrameṇa pūrvāparārdhamityarthakaḥ . evakāra uktātiriktavyavacchedārthaḥ . dinaṃ pūrayatītyarthaḥ . dhanurante sūrye daityānāṃ madhyāhna mīnānte sūrye sūryāstī bhavatīti phalitārthaḥ raṅganā° . ato dinakṣape teṣāmanyonyaṃ hi viparyayāt . ahorātrapamāṇaṃ ca bhānormagaṇapūraṇāt . dinakṣapārdhameteṣāmayanānte viparyayāt . uparyātmānamanyonyaṃ kalpayanti surāsurāḥ sū° si° .
     eteṣāṃ devadaityānāmayanānte'yanasandhau viparyayādvyatyāsāddinakṣapārdhaṃ dinārdhaṃ rātryardhaṃ ca bhavati . yatra devānāṃ madhyāhnaṃ rātryardhaṃ ca tatra daityānāṃ krameṇa rātryardhamadhyāhne yatra ca daityānāṃ madhyāhnarātryardhe tatra devānāṃ krameṇa rātryardhamadhyāhne iti phalitārthaḥ . atra hetumāha . uparīti . devadaityā meroruttaradakṣiṇāgravartino'nyonyamātmānaṃ svasuparibhāga ūrdhabhāge kalpayantyaṅgīkurvanti . vastuto bhūmergolatvena sarvatra tulyatvānnirapekṣordhvādhobhāgayoranupapatteḥ . tathā ca devā daityāpekṣayordhvasthatvaṃ manyamānā daityānadhaḥsthānaṅgīkurvanti . daityāśca devasthānāpekṣayārdhvasthaṃ manyamānā devānadhaḥ kurvantīti tātparyārthaḥ . evaṃ ca devadaityayorviparītāvasthānāddinarātryorvaiparītyaṃ yuktameveti bhāvaḥ raṅganā° . tataśca uttaragolarūpageṣādirāśiṣaṭkastharavikakālasya devānāṃ dinatvedakṣiṇagolarūpatulādirāśiṣaṭkastharavika kālasya rātritve sthite'pi makarādikānāṃ devānāṃ dinarātrikālatoktiḥ śrautasmārtakarmopayoginī raveḥ svādhiṣṭhitasthānāpekṣayā dakṣiṇottarato gatyā vā tathā vyavahriyate iti bodhyam ataeva si° śi° uktaṃ yathā dinaṃ dineśasya yato'tra darśane tamī tamohanturadarśane sati . kupṛṣṭhagānāṃ dyuniśaṃ yathā nṛṇāṃ tathā pitṝṇāṃ śaśipṛṣṭhavāsinām idānīṃ saṃhitoktasyābhiprāyamāha . dinaṃ surāṇāmayanaṃ yaduttaraṃ niśetarat sāṃhitikaiḥ prakīrtitam . dinonmukhe'rke dinameva tanmataṃ niśā tathā tatphalakīrtanāya tat . dvandvāntamārohati yaiḥ krameṇa taireva vṛttairavarīhatīnaḥ . yatraiva dṛṣṭaḥ prathamaṃ sa devaistatraiva tiṣṭhan na vilokyate kim? . sāṃhitikānāṃ na cedayamabhiprāyastarhi meṣāderūrdhaṃ mithunāntaṃ yāvadyai rvṛttairevārohaṇaṃ kurvannapi devairvṛṣṭastaireva punaravarohaṇaṃ kurvan kiṃ na dṛśyata iti pramitā° .
     etadabhiprāyeṇaiva śrīpatyuktaṃ yathā
     mṛgādirāśidvayabhānubhogāt ṣaṭcartavaḥ syuḥ śiśiro vasantaḥ . grīṣmaśca varṣā ca śaracca tadvaddhemantanāmā kathito'tra ṣaṣṭhaḥ .. śiśirapūrvamṛtutrayamuttaraṃ hyayanamāhurahaśca tadāmaram . bhavati dakṣiṇamanyadṛtutrayaṃ nigaditā rajanī marutāṃ ca sā . gṛhapraveśatridaśapratiṣṭhāvivāhacaulavratabandhapūrvam . somyāyane sarma śubhaṃ vidheyaṃ yadgarhitaṃ tat khalu dakṣiṇeca .
     etadabhiprāyeṇaiva ca satyavrataḥ--devatārāmavāpyādipratiṣṭhodaṅmukhe ravau . dakṣiṇābhimukhe kurvan na tatphalamavāpnuyāt sūryasya dakṣiṇottarābhimukhyenaiva pratiṣṭhādyai vidhiniṣedhāvāha . ataeva sū° si° bhānormakarasaṃkrānteḥ ṣaṇmāsā uttarāyaṇam . karkādestu tathaiva syāt ṣaṇmāsādakṣiṇāyanam ityuktam . ataḥ svāpekṣayā dakṣiṇottaragamanādeva dakṣiṇottarāyaṇavyavahāro bhākto dakṣiṇottaragolayorgatyā tu mukhya ityavadheyam . tena bhākte dakṣiṇāyana eva pratiṣṭhādiniṣedhaḥ na mukhye prāguktasatyavratavākyaikavākyatvāt . vivāhavratabandhādicūḍāsaṃskāradīkṣaṇam . yajñagṛhapraveśādidānārcanapratiṣṭhanam . puṇyāni yāni karmāṇi varjayeddakṣiṇāyane ma° ta° bhaviṣyapu° . tatrāvapādaḥ kālamā° vekhānasaṃhitāyāṃ yathā mātṛbhairavavārāhanarasiṃhatrivikramāḥ . mahiṣāsurahantrī ca sthāpyā vai dakṣiṇāyane
     4 tadabhimānidevatābhede ca dhūso rātristathā kṛṣṇaḥ ṣaṇmāsādakṣiṇāyanam gītā . ātivāhikāstalliṅgāt śā° bhā° dhūmādīnāṃ tadabhimānidevatāparatvasamarthanāt . 5 dakṣiṇabhāgasthe prāṇe ca dakṣiṇastho yadā prāṇastadā syāt dakṣiṇāyanam . pañcabhūtātmakāstatra hrasvāḥ pañcodayanti vai padārthādarśa dhṛtaprayogasāravākyam .

dakṣiṇāraṇya na° dakṣiṇasthamaraṇyam . araṇyabhede .

[Page 3415a]
dakṣiṇārus pu° dakṣiṇe bhāge arurvraṇamasya . vyādhakṛtadakṣiṇāṅgake mṛge amaraḥ .

dakṣiṇārha pu° dakṣiṇāmarhati arha--aṇ upra° sa° . dakṣiṇye ṛtviji .

dakṣiṇāvat tri° dakṣiṇā + astyarthe matup masya vaḥ . dakṣiṇāyukte anvāhāryaśabde 220 pṛ° dṛśyam .

dakṣiṇāvarta tri° dakṣiṇe āvartate ā + vṛta--ac . 1 dakṣiṇe āvartayukte . mṛtkumbhavālukārandhrapidhānaracanecchayā . dakṣiṇāvartaśaṅkho'yaṃ hanta cūrṇīkṛto mayā sā° da° . dakṣiṇā dakṣiṇasyāṃ vartate vṛta--ac . 2 dakṣiṇadiksthe tri° . dakṣiṇāvarta āditya etanme manasi sthitam bhā° bhī° 120 a° .

dakṣiṇāvartakī strī dakṣiṇāvarta iva kāyati kai--ka gaurā° ṅīṣ . vṛścikālyāṃ rājani° .

dakṣiṇāvaha pu° dakṣiṇā dakṣiṇadikto vahati vaha--ac . dakṣiṇānile .

dakṣiṇāvṛt tri° dakṣiṇā āvartate vṛta--kvip . dakṣiṇāvarte . tasmādimaṃ lokaṃ dakṣiṇāvṛt samudraḥ paryeti śata° brā° 7 . 1 . 112 .

dakṣiṇāśāpati pu° 6 ta° . 1 yamarāje 2 bhaume grahe ca .

dakṣiṇāhi avya° dakṣiṇa + āhi dūre . dūrasthe dakṣiṇabhāge

dakṣiṇit avya° dakṣiṇāt + vede pṛṣo° . dakṣiṇasyāmityādyarthe . pradakṣiṇiddharivo mā vi venaḥ ṛ° 5 . 36 . 4 .

dakṣiṇīya pu° dakṣiṇāmarhati cha . dakṣiṇārhe ṛtviji . kratavaḥ saṃpravartyantāṃ dakṣiṇīyairdvijātibhiḥ . dakṣiṇāścopavartantāṃ yathārthaṃ satrayājinām harivaṃ° 49 a° .

dakṣiṇena avya° dakṣiṇa + enap . saptamyarthavṛttau 1 dakṣiṇasyāṃ diśi 2 dakṣiṇadeśe ca . enapā yoge pañcamībādhikā dvitīyā . tatrāgāra dhanapatigṛhān dakṣiṇenāsmadīyam medha° . jagmaturdaṇḍakāraṇyaṃ dakṣiṇena parantapau bhā° va° 2781 a° .

dakṣiṇerman pu° dakṣiṇe īrmaṃ vraṇaṃ yasya ni° anic . vyādhakṛtavraṇayuktadakṣiṇāṅgake mṛge amaraḥ . mṛgayumiva mṛgo'tha dakṣiṇermā bhaṭṭiḥ .

dakṣiṇya yi° dakṣiṇāmarhati yat . dakṣiṇārhe ṛtvigādau dakṣiṇyadiṣṭaṃ kṛtamārtvijīnaiḥ bhaṭṭiḥ .

dakṣeśvat na° kāśīsthe dakṣaprajāpatisthāpite liṅgabhede tatkathā
     yattvayā sthāpitaṃ liṅgametaddakṣeśvarābhidham . asya saṃsevanāt puṃsāmaparādhasahasrakam . kṣamivye'haṃ sa sandehastasmāt pūjyamidaṃ janaiḥ kāśīkha° 89 a° .

[Page 3415b]
dagā(kā)rgala na° dakasya jaladvārarodhasyārgalamiva gamadhyapāṭhe pṛṣo° kamadhyapāṭhastu samyak . 54 a° varāhasaṃhitokte nirjaladeśe jalopalabdhisādhane upāyabhede . yathā
     dharmyaṃ yaśasyaṃ ca vadāmyato'haṃ dagā(kā)rgalaṃ yena jalopalabdhiḥ . puṃsāṃ yathāṅgeṣu sirāstathaiva kṣitāvapi pronnatanimnasaṃsthāḥ . ekena varṇena rasena cāmbhaścyutaṃ nabhasto vasudhāviśeṣāt . nānārasatvaṃ bahuvarṇatāṃ ca gataṃ parīkṣyaṃ kṣititulyameva . puruhūtānalayamanirṛti varuṇapavanenduśaṅkarā devāḥ . vijñātavyāḥ kramaśaḥ prācyādīnāṃ diśāṃ patayaḥ . dikpatisañjñāśca sirā navamī madhye mahāsirānāmnī . etābhyo'nyāḥ śataśo viniḥsṛtā nāmabhiḥ prathitāḥ . pātālādūrdhvasirāḥ śubhāścaturdikṣu saṃsthitā yāśca . koṇadigutthā na śubhāḥ sirānimittānyato vakṣye . yadi vetaso'mburahite deśe hastaistribhistataḥ paścāt . sārdhe puruṣe toyaṃ vahati sirā paścimā tatra . cihnamapi cārdhapuruṣe maṇḍūkaḥ pāṇḍuro'tha bhṛt pītā . puṭabhedakaśca tasmin pāṣāṇo bhavati toyamadhaḥ . jambvāścodagdhastaistribhiḥ sirādho naradvaye pūrvā mṛllohagandhikā pāṇḍurātha puruṣe'tra maṇḍūkaḥ . jambūvṛkṣasya prāg valmīkī yadi bhavet samīpasthaḥ . tasmāddakṣiṇapārśve salilaṃ puruṣadvaye svādu . ardhapuruṣe ca matsyaḥ pārāvatasannibhaśca pāṣāṇaḥ . mṛdbhavati cātra nīlā dīrghaṃ kālaṃ bahu ca toyam . paścādudumbarasya tribhireva karairnaradvaye sārdhe . puruṣe sito'hiraśmyañjanopamo'dhaḥ sirā sujalā . udagarjunasya dṛśyo valmīko yadi tato'rjunāddhastaiḥ . tnibhirambu bhavati puruṣaistribhirardhasamanvitaiḥ paścāt . śvetā godhārdhanare puruṣe mṛddhūsarā tataḥ kṛṣṇā . pītā sitā sasikatā tato jalaṃ nirdiśedamitam . valmīkopacitāyāṃ nirguṇḍyāṃ dakṣiṇena kathitakaraiḥ . puruṣadvaye sapāde svādu jalaṃ bhavati cāśoṣyam . rohitamatsyo'rdhanare mṛt kapilā pāṇḍurā tataḥ parataḥ . sikatā saśarkarātha krameṇa parato bhavatyambhaḥ . pūrveṇa yadi vadaryā valmīko dṛśyate jalaṃ paścāt . puruṣaistribhirādeśyaṃ śvetā gṛhagodhikārdhanare . sapalāśā badarī ced diśyaparasyāṃ tato jalaṃ bhavati . puruṣatraye sapāde puruṣe'tra ca ḍhuṇḍhubhiścihnam . bilvoduṣvarayoge vihāya hastatrayaṃ tu yāmyena . puruṣaistribhirambu bhavet kṛṣṇo 'rdhanare ca maṇḍūkaḥ . kākodumbarikāyāṃ valmīko dṛśyate sirā tasmin . puruṣatraye sapāde paścimadiksthā vahati sā ca . āpāṇḍupītikā mṛd gaurasavarṇaśca bhavati pāṣāṇaḥ . puruṣārdhe kumudanibhī dṛṣṭipathaṃ mūṣiko yāti . jalaparihīne deśe vṛkṣaḥ kampillako yadā dṛśyaḥ . prācyāṃ hastatritaye vahati sirā dakṣiṇā prathamam . mṛnnīlotpalavarṇā kāpotī caiva dṛśyate tasmin . haste'jagandhimatsyo bhavati payo'lpaṃ ca sakṣāram . śoṇākataroraparottare sirā dvau karāvatikramya . kumudā nāma sirā sā puruṣatrayavāhinī bhavati . āsanno valmīko dakṣiṇapārśve vibhītakasya yadi . adhyardhe tasya sirā puruṣe jñeyā diśi prācyām . tasyaiva paścimāyāṃ diśi valmīko yadā bhaveddhaste . tatrodagbhavati sirā caturbhirardhādhikaiḥ puruṣaiḥ . śveto viśvambharakaḥ prathame puruṣe tu kuṅkumābho'śmā . aparasyāṃ diśi ca sirā naśyati varṣatraye'tīte . sakuśāsita aiśānyāṃ valmīko yatra kovidārasya . madhye tayornarairardhapañcamaistoyamakṣobhyam . prathame puruṣe bhujagaḥ kamalodarasannibho mahī raktā . kuruvindaḥ pāṣāṇaścihnānyetāni vācyāni . yadi bhavati saptaparṇo valmīkavṛtastaduttare toyam . vācyaṃ puruṣaiḥ pañcabhiratrāpi bhavanti cihnāni . puruṣārdhe maṇḍūko harito haritālasannibhā bhūśca . pāṣāṇo'bhranikāśaḥ saumyā ca sirā śubhāmbuvahā . sarveṣāṃ vṛkṣāṇāmadhaḥsthito darduro yadā dṛśyaḥ . tasmāddhaste toyaṃ caturbhirardhādhikaiḥ puruṣaiḥ . puruṣe tu bhavati nakulo nīlā mṛt pītikā tataḥ śvetā . dardurasamānarūpaḥ pāṣāṇo dṛśyate cātra . yadyahinilayo dṛśyo dakṣiṇataḥ saṃsthitaḥ karañjasya . hastadvaye tu yāmye puruṣatritaye tu sirā sārdhe . kacchapakaḥ puruṣārdhe prathamaṃ codbhidyate sirā pūrvā . udagamyā svādujalā harito'śmādhastatastoyam . uttarataśca madhūkādahinilayaḥ paścime tarostoyam . parihṛtya pañca hastān ardhāṣṭamapauruṣe prathamam . ahirājaḥ puruṣe'smin dhūmrā dhātrī kulatthavarṇo'śmā . māhendrī bhavati sirā vahati saphenaṃ sadā toyam . valmīkaḥ snigdho dakṣiṇena tilakasya sakuśadūrvaścet . puruṣaiḥ pañcabhirambho diśi vāruṇyāṃ sirā pūrvā . sarpāvāyaḥ paścād yadā kadambasya dakṣiṇena jasam . parato hastatritayāt ṣaḍbhiḥ puruṣaisturīyonaiḥ . kauberī cātra sirā vahati jalaṃ lohagandhi cākṣobhyam . kanakanibho maṇḍūko naramātre mṛttikā pītā . valmīkasaṃvṛto yadi tālo vā bhavati nārikelo vā . paścāt ṣaḍbhirhastairnareścaturbhiḥ sirā yāmyā . yāmyena kapitthasyāhisaṃśrayaścedudagjalaṃ vācyam . sapta parityajya karān khātvā puruṣān jalaṃ pañca . karburako'hiḥ puruṣe kṛṣṇā mṛt puṭabhidapi ca pāṣāṇaḥ . śvetā mṛt paścimataḥ sirā tataścottarā bhavati . aśmantakasya vāme vadarī vā dṛśyate'hinilayo vā . ṣaḍbhirudak tasya karaiḥ sārdhe puruṣatraye toyam . kūrmaḥ prathame puruṣe pāṣāṇo dhūsaraḥ sasikatā mṛt . ādau sirā ca yāmyā pūrvottarato dvitīyā ca . vāmena haridratarorvalmīkaścettato jalaṃ pūrve . hastatritaye puruṣaiḥ satryaṃśaiḥ pañcabhirbhavati . nīlo bhujagaḥ puruṣe mṛt pītā marakatopamaścāśmā . kṛṣṇā bhūḥ prathamaṃ vāruṇī sirā dakṣiṇenānyā . jalaparihīne deśe dṛśyante'nūpajāni cihnāni . vīraṇadūrvā mṛdavaśca yatra tasmin jalaṃ puruṣe . bhārgī trivṛtā dantī sūkarapādī ca lakṣaṇā caiva . navamālikā ca hastadvaye'mbu yāmye tribhiḥ puruṣaiḥ . snigdhāḥ pralambaśākhā vāmanaviṭapadrumāḥ samīpajalāḥ . suṣirā jarjarapatrā rūkṣāśca jalena santyaktāḥ . tilakāmrātakavaruṇakabhallātakabilvatindukāṅkīlāḥ . piṇḍāraśirīṣāñjanaparūṣakāvañjulātibalāḥ . ete yadi susnigdhā valmīkaiḥ parivṛtāstatastoyam . hastaistribhiruttarataścaturbhirardhena ca narasya . atṛṇe satṛṇā yasmin satṛṇe tṛṇavarjitā mahī yatra . tasmin sirā pradiṣṭā vaktavyaṃ vā dhanaṃ tasmin . kaṇṭakyakaṇṭakānāṃ vyatyāse'mbhastribhiḥ karaiḥ paścāt . khātvā puruṣatritayaṃ tribhāgayuktaṃ dhanaṃ vā syāt . nadati mahī gambhīraṃ yasmiṃścaraṇāhatā jalaṃ tasmin . sārdhaistribhirmanuṣyaiḥ kauverī tatra ca sirā syāt . vṛkṣasyaikā śākhā yadi vinatā bhavati pāṇḍurā vā syāt . vijñātavyaṃ śākhātale jalaṃ tripuruṣaṃ khātvā . phalakusumavikāro yasya tasya pūrve sirā tribhirhastaiḥ . bhavati puruṣaiścaturbhiḥ bāṣāṇī'dhaḥ kṣitiḥ pītā . yadi kaṇṭakārikā tu kaṇṭakairvinā dṛśyate sitaiḥ kusumaiḥ . tasyāstale'mbu vācyaṃ tribhirnarairardhapuruṣe ca . kharjūrī dviśiraskā yatra bhavejjalavivarjite deśe . tasyāḥ paścimabhāge nirdeśyaṃ tripuruṣe vāri . yadi bhavati karṇikāraḥ sitaku sumaḥsyātpalāśavṛkṣo vā . savyena tatra hastadvaye'mbu puruṣatraye bhavati . ūṣmā yasyāṃ dhātryāṃ dhūmo vā tatra vāri narayugme . nirdeṣṭavyā ca sirā mahatā toyapravāheṇa . yasmin kṣetroddeśe jātaṃ sasyaṃ vināśamupayāti . snigdhamatipāṇḍuraṃ cā mahāsirā narayuge tatra . marudeśe bhavati sirā yathā tathātaḥ paraṃ pravakṣyāmi . grīvā karabhāṇāmiva bhūtalasaṃsthāḥ sirā bhānti . pūrvottareṇa pīloryadi valmīko jalaṃ bhavati paścāt . uttaragamanā ca sirā vijñeyā pañcabhiḥ puruṣaiḥ . cihnaṃ dardura ādau mṛt kapilātaḥ paraṃ bhaveddharitā . bhavati ca puruṣe'dho'śmā tasya tale vāri nirdeśyam . pīloreva prācyāṃ valmīko'to'rdhapañcamairhastaiḥ . diśi yāmyāyāṃ toyaṃ vaktavyaṃ saptabhiḥ puruṣaiḥ . prathame puruṣe bhujagaḥ sitāsito hastamātrabhūrtiśca . dakṣiṇato vahati sirā sakṣāraṃ bhūri pānīyam . uttarataśca karīṃrādahinilaye dakṣiṇe jalaṃ svādu . daśabhiḥ puruṣairjñeyaṃ puruṣe pīto'tra maṇḍūkaḥ . rohītakasya paścādahivāsaścettribhiḥ karairyāmye . dvādaśa puruṣān khātvā sakṣārā paścimena sirā . indratarorvalmīkaḥ prāgdṛśyaḥ paścime sirā haste . khātvā caturdaśa narān kapilā godhā nare prathame . yadi vā suvarṇanāmnastarorbhavedvāmato bhujaṅgagṛham . hastadvaye tu yāmye pañcadaśanarāvasāne'mbu . kṣāraṃ payo'tra nakulo 'rdhamānave tāmrasannibhaścāśmā . raktā ca bhavati vasudhā vahati sirā dakṣiṇā tatra . badarīrohitavṛkṣau sampṛktau cedvināpi valmīkam . hastatraye'mbu paścāt ṣoḍaśabhirmānavairbhavati . surasaṃ jalamādau dakṣiṇā sirā vahati cottareṇānyā . piṣṭanibhaḥ pāmāṇo mṛcchetā vṛściko'rdhanare . sakarīrā cedvadarī tribhiḥ karaiḥ paścimena tatrāmbhaḥ . aṣṭādaśabhiḥ puruṣairaiśānī bahujalā ca sirā . pīlusametā vadarī hastatrayasambhite diśi prācyām . viṃśatthā puruṣāṇāmaśoṣyamambho'tra sakṣāram . kakubhakarīrāvekatra saṃyutau yatra kakubhavilvau vā . hastadvaye'mbu paścānnarairbhavetpañcaviṃśatyā . valmīkamūrdhani yadā dūrvā kuśāśca pāṇḍurāḥ santi . kūpo madhye deyo jalamatra naraikaviṃśatyā . bhūmiḥkadambakayutā valmīke yatra dṛśyate dūrvā . hastatrayeṇa yāmye narairjalaṃ pañcaviṃśatyā . valmīkatrayamadhye rohītakapādapo yadā bhavati . nānāvṛkṣaiḥ sahitastribhirjalaṃ tatra vaktavyam . hastacatuṣke madhyāt ṣoḍaśabhiścāṅgulairudagvāri . catvāriṃśatpuruṣān khātvāśmātaḥ sirā bhavati . granthipracurā yasmiñchamī bhaveduttareṇa valmīkaḥ . paścātpañcakarānte śatārdhasaṅkhyairnaraiḥ salilam . ekasthāḥ pañca yadā valmīkā madhyamo bhavecchetaḥ . tasmin sirā pradiṣṭā naraṣaṣṭyā pañcavarjitayā . sapalāśā yatra śamī paścimabhāge'mbu mānavaiḥ ṣaṣṭyā . ardhanare'hiḥ prathamaṃ savālukā pītamṛt parataḥ . valmīkena parivṛtaḥ śveto rohītako bhavedyasmin . pūrveṇa hastamātre saptatyā mānavairambu . śvetā kaṇṭakabahulā yatra śamī dakṣiṇena tatra payaḥ . narapañcakasaṃyutayā saptatyāhirnarārdhe ca . marudeśe yaccihnaṃ na jāṅgale tairjalaṃ vinirdeśyam . jambūvetasapūrve ye puruṣāste marau dviguṇāḥ . jambūstrivṛtā mūrvā śiśumārī sārivā śivā śyāmā . vīrudhayo vārāhī jyotiṣmatī ca garuḍavegā . sūkarikāmāṣaparṇīvyāghrapadāśceti yadyahernilaye . valmīkāduttaratastribhiḥ karaistripuruṣe toyam . etadanūpe vācyaṃ jāṅgalabhūmau tu pañcabhiḥ puruṣaiḥ . etaireva nimittairmarudeśe saptabhiḥ kathayet . ekanibhā yatra mahī tṛṇataruvalmīkagulmaparihīnā . tasyāṃ yatra vikāro bhavati dharitryāṃ jalaṃ tatra . yatra snigdhā nimnā savālukā sānunādinī vā syāt . tatrārdhapañcamairvāri mānavaiḥ pañcabhiryadi vā . snigdhatarūṇāṃ yāmye naraiścaturbhirjalaṃ prabhūtaṃ ca . tarugahane'pi hi vikṛto yastasmāttadvadeva vadet . namate yatra dharitrī sārdhe puruṣe'mbu jāṅgalānūpe . kīṭā vā yatra vinālayena bahavo'mbu tatrāpi . uṣṇā śītā ca mahī śītoṣṇāmbhastribhirnaraiḥ sārdhaiḥ . indradhanurmatsyo vā valmīko vā caturhastāt . valmīkānāṃ paṅktyāṃ yadyeko'bhyucchritaḥ sirā tadadhaḥ . śuṣyati na rohate vā sasyaṃ yasyāṃ ca tatrāmbhaḥ . nyagrodhapalāśodumbaraiḥ sametaistribhirjalaṃ tadadhaḥ . vaṭapippalasamavāye tadvadvācyaṃ sirā codak . āgneye yadi koṇe grāmasya purasya vā bhavati kūpaḥ . nityaṃ sa karoti bhayaṃ dāhaṃ ca samānuṣaṃ prāyaḥ . tairṛtakoṇe bālakṣayaṃ vanitābhayaṃ ca vāyavye . diktrayamettyaktvā śeṣāsu śubhāvahāḥ kūpāḥ . sārasvatena muninā dagā(kā)rgalaṃ yatkṛtaṃ tadavalokya! āryābhiḥ kṛtametad vṛttairapi mānavaṃ vakṣye . snigdhā yataḥ pādapagulmavallyo niśchidrapatrāśca tataḥ sirāsti . padmakṣurośīrakulāḥ saguṇḍrāḥ kāśāḥ kuśā vā nalikā nalo vā . kharjūrajambvarjunavetasāḥ syuḥ kṣīrānvitā vā drumagulmaballyaḥ . chatrebhanāgāḥ śatapatranīpāḥ syurnaktamālāśca sasindhuvārāḥ . vibhītako vā madayantikā vā yatrāsti tasmin puruṣatraye'mbhaḥ . svātparvatasyopari parvato'nyastatrāpi mūle puruṣatraye'mbhaḥ . yā mauñcakaiḥ kāśakuśaiśca yuktā nīlā ca mṛd yatra sasarkarā ca . tasyāṃ prabhūtaṃ surasaṃ ca toyaṃ kṛṣṇāthavā yatra ca raktamṛdvā . sasarkarā tāmramahī kaṣāyaṃ kṣāraṃ dharitrī kapilā karoti . āpāṇḍurāyāṃ lavaṇaṃ pradiṣṭaṃ miṣṭaṃ payo nīlavasundharāyām . śākāśvakarṇārjuṇabilvasarjāḥ śrīparṇyariṣṭādhavaśiṃśapāśca . chidraiśca parṇairdrumagulmavallyo rūkṣāśca dūre'mbu nivedayanti . sūryāgnibhasmoṣṭrakharānuvarṇā yā nirjalā sā vasudhā pradiṣṭā . raktāṅkurāḥ kṣīrayutāḥ karīrā raktā dharā cejjalamaśmano'dhaḥ . vaidūryamudgāmvudamecakābhā pākonmukhodumbarasannibhā vā . bhṛṅgāñjanābhā kapilātha vā yā jñeyā śilā bhūrisamīpatoyā . pārāvatakṣaudraghṛtopamā vā kṣaumasya vastrasya ca tulyavarṇā . yā somavallyāścaiḥ samānarūpā sāpyāśu toyaṃ kurute'kṣayaṃ ca . tāmra sametā pṛṣatairvicitrairāpāṇḍubhasmoṣṭrakharānurūpā . bhṛṅgopamāṅguṣṭhikapuṣpikā vā sūryāgnivarṇā ca śilā vitoyā . candrātapasphaṭikamauktikahemarūpā yāścendranīlamaṇihiṅgulukāñjanāmāḥ . sūryodayāṃśuharitālanibhāśca yāḥ syustāḥ śobhanā munivaco'tra ca vṛttametat . etā hyabhedyāśca śilāḥ śivāśca yakṣaiśca nāgaiśca sadābhijuṣṭāḥ . yeṣāṃ ca rāṣṭreṣu bhavanti rājñāṃ teṣāmavṛṣṭirna bhavetkadācit . bhedaṃ yadā naiti śilā tadānīṃ pālāśakāṣṭhaiḥ saha tindukānām . prajvālayitvānalamagnivarṇā sudhāmbusiktā pravidārameti . toyaṃ śṛtaṃ mokṣakabhasmanā vā yatsaptakṛtvaḥ pariṣecanaṃ tat . kāryaṃ śarakṣārayutaṃ śilāyāḥ prasphoṭanaṃ vahnivitāpitāyāḥ . takrakāñjikasurāḥ sakulatthā yojitāni vadarāṇi ca tasmin . saptarātramuṣitāmyabhitaptāṃ dārayanti hi śilāṃ pariṣekaiḥ . naimyaṃ patraṃ tvak ca nālaṃ tilānāṃ sāpāmārgaṃ tindukaṃ syādguḍūcī . gomūtreṇa srāvitaḥ kṣāra eṣāṃ ṣaṭkṛtvo'tastāpito bhedyate'śmā . ārmaṃ payo huḍuviṣāṇamaṣīsametaṃ pārāvatākhuśakṛtā ca yutaṃ pralepaḥ . ṭaṅkasya tailamathitasya tatosya pānaṃ paścācchitasya na śilāsu bhavedvighātaḥ . kṣāre kadalyā mathitena yukte dinoṣite pāyitamāyasaṃ yat . samyak śitaṃ cāśmani naiti bhaṅgaṃ na cānyaloheṣvapi tasya kauṇṭhyam . pālī prāgaparāyatāmbu suciraṃ dhatte na yāmyīttarā kallolairavadārameti marutā sā prāyaśaḥ preritaiḥ . tāṃ cedicchati sāradārubhirapāṃ sampātamāvārayet pāṣāṇādibhireva vā praticayaṃ kṣuṇṇaṃ dvipāśvādibhiḥ . kakubhavaṭāmraplakṣakadambaiḥ saniculajambūvetasanīpaiḥ . kuruvakatālāśokamadhūkairbakulāvimiśraiścāvṛtatīrām . dvāraṃ ca nairvāhikamekadeśe kāryaṃ śilāsañcitavārimārgam . kośasthitaṃ nirvivaraṃ kapāṭaṃ kṛtvā tataḥ pāṃśubhirāvapettam . añjanamustośīraiḥ sarājakośātakāmalakacūrṇaiḥ . katakaphalasamāyuktairyogaḥ kūpe pradātavyaḥ . kaluṣaṃ kaṭukaṃ lavaṇaṃ virasaṃ salilaṃ yadi vāśubhagandhi bhavet . tadanena bhavatyamalaṃ surasaṃ sasugandhi guṇairaparaiśca yutam . hasto mathānurādhāpuṣyadhaniṣṭhottarāṇirohiṇyaḥ . śatabhiṣagityā rambhe kūpānāṃ śasyate bhagaṇaḥ . kṛtvā varuṇasya valiṃ vaṭavetasakīlakaṃ sirāsthāne . kusumairgandhairdhūpaiḥ saṃpūjya nidhāpayet prathamam . meghodbhavaṃ prathamameva mayā pradiṣṭaṃ jyeṣṭhāmatītya baladebamatādi dṛṣṭvā . bhaumaṃ dagā(kā)rgala midaṃ kathitaṃ dvitīyaṃ samyagvarāhamihireṇa muniprasādāt .

dagdha tri° daha--kta . kṛtadāhe 1 bhasmīkṛte dṛśā dagdhaṃ manasijaṃ jīvayanti dṛśaiva yāḥ sā° da° . sarvaṃ syād dagdhamāmiṣam karmalocanam . dehasvāgnidāhabhedāḥ suśrute uktā yathā
     ata ūrdhvamitarathā dagdhalakṣaṇaṃ vakṣyāmaḥ . tatra snigdhaṃ rūkṣaṃ vā śritya dravyamagnirdahati . agnisantapto hi snehaḥ sūkṣmasirānusāritvāttvagādīnanupraviśyāśu dahati . tasmāt snehadagdhe'dhikā rujo bhavanti . tatra pluṣṭaṃ durdagdhaṃ samyagdagdhamatidagdhañceti caturvidhamagnidagdham . tatra yadvivarṇaṃ pluṣyate'timātraṃ tatpluṣṭam . yatrottiṣṭhanti sphoṭāstīvrāścoṣadāharāgapākavedanāścirāccopaśāmyanti taddurdagdham . samyagdagdhamanavagāḍhaṃ tālaphalavarṇaṃ susaṃsthitaṃ pūrvalakṣaṇayuktañca . atidagdhe māṃsāvalambanaṃ gātraviśleṣaḥ sirāsnāyusandhyasthivyāpādanamatimātraṃ jvaradāhapipāsāmūrchāścopadravā bhavanti vraṇaścāsya kṣireṇa rohati rūḍhaśca vivarṇo bhavati . tadetaccaturvidhamagnidagdhalakṣaṇamātmakarmaprasādhakaṃ bhavati . bhavati cātra . agninā kopitaṃ raktaṃ bhṛśaṃ jantoḥ prakupyati . tatastenaiva vegena pittamasyābhyudīryate . tulyavīrye ubhe hyete rasato dravyatastathā . tenāsya vedanāstīvrāḥ prakṛtyā ca vidahyate . sphoṭāḥ śīghraṃ prajāyante jvarastṛṣṇā ca vardhate suśru° .
     tithibhedena yukte 2 candrāśritarāśau pu° . mṛgasiṃhau tṛtīyāyāṃ prathamāyāṃ tulāmṛgau . pañcamyāṃ budharāśī dvau saptamyāṃ cāpacandrabhe . navamyāṃ siṃhakīṭākhyāvekādaśyāṃ gurorgṛhe . vṛṣamīnau trayodaśyāṃ dagdhasaṃjñāstvamī gṛhāḥ . dagdhasadmani yat karma kṛtaṃ sarvaṃ vinaśyati jyo° ta° . 3 vārabhedena yukte nakṣatrabhede na° . yāmyaṃ tvāṣṭraṃ vaiśyadevaṃ dhaniṣṭhāryamṇaṃ jyeṣṭhāntyaṃ raverdagdhabhaṃ syāt jyo° ta° . 4 vārabhedayukte tithibhede strī ekādaśī cenduvāre dvādaśī cārkavāsare . ṣaṣṭhī vṛhaspatervāre tṛtīyā budhavāsare . aṣṭamī śukravāre ca navamī śanivāsare . pañcamī bhaumavāre ca dagdhayogāḥ prakīrtitāḥ nāradaḥ . dvādaśyekādaśī nāganaurīskandavasuṣvapi navamyāṃ dagdhayogākhyā bhānuvārāditaḥ kramāt vasiṣṭhaḥ . 5 sūryacandrākrāntarāśibhedena yukte tithibhede strī rājamārtaṇḍe dvitīyā mīnadhanuṣoścaturthī vṛṣakumbhayoḥ . meṣakarkaṭayoḥ ṣaṣṭhī kanyāmithunake'ṣṭamī . daśamī vṛścike siṃhe dvādaśī makare tule . ādyā dhanuḥṣu śapharīṣu parā dvitīyā ekāntare dinakare tithayaḥ pradagdhāḥ . kārmuke ca tathā kumbhe meṣe yugne harau ghaṭe . eṣu śuklā dvitīyādyāḥ dagdhāḥ kṛṣṇā jhaṣādiṣu . rāśyoścandrasya ca raveḥ sthityā vācyaṃ phalaṃ budhaiḥ . yāḥ proktāstithayo dagdhāḥ meṣādiṣu ca rāśiṣu . śuklāstā viṣame rāśau same kṛṣṇāḥ prakīrtitāḥ . ebhirjāto na jīveta yadi śakrasamo bhavet . vivāhe vidhavā nārī yātrāyāṃ maraṇaṃ bhavet . niṣphalaṃ kṛṣitrāṇijyaṃ vidyārambhe ca mūrkhatā . gṛhapraveśe bhaṅgaḥ svāccūḍāyāṃ maraṇaṃ dhruvam . ṛṇadāne phalaṃ nāsti vratadāne ca niṣphale . śubhakarmāṇi sarvāṇi naiva kuryādvicakṣaṇaḥ . uttararāśiṣu candrasthityā dagdhāyau vyaktatvaṃ yathā ṣaṣṭhī meṣakulīrayorhimakare kanyāyuge cāṣṭamī siṃhe vṛścikarāśige ca daśamī taulau mṛge dvādaśī . cāpe cātha jhaṣe dvikā yadi vṛṣe kumbhe caturthī yadā dagdhākhyāstithayo vadanti munayastyājyā sadā karmasu jyo° ta° . dagdhādivastrādyasyāṃśabhede phalabhedaḥ mu° ci° ukto yathā
     vastrāṇāṃ navabhāgakeṣu ca catuṣkoṇe'marā rākṣasā madhyatryaṃśagatā narāstu sadaśe pārśve ca madhyāśayoḥ . dagdhe vā sphuṭite'mbare navatare paṅkādilipte na sadrakṣo'ṃśe, nṛsurāṃśayoḥ śubhamasat sarvāṃśake prāntataḥ taduktaṃ śrīpatinā kardamakajjalagomayalipte vāsasi dagdhavati sphuṭite vā . cintyamidaṃ navadhābhihite'sminniṣṭamaniṣṭaphalañca sudhībhiḥ . nivasantyamarā hi vastrakoṇe manujāḥ pārśvadaśāntamadhyayośca . apare'pi ca rakṣasāṃ trayo'ṃśe śayane cāsanapādukāsu caivam . bhogaprāptirdevatāṃśe, narāṃśe putrāptiḥ, syādrākṣasāṃśe ca mṛtyuḥ . prānte sarvāṃśeṣvaniṣṭaṃ tathā syāt pluṣṭe vastre nūtane sādhvasādhu . 6 sūryādhiṣṭhitadiśi strī . 7 dagdharuhāyāṃ vṛkṣe ca strī 8 saṃtapte tri° .

dagdhakāka puṃstrī° dagdha iva kākaḥ . droṇakāke hemaca° striyāṃ jātitvāt ṅīṣ .

dagdhamantra pu° nityakarma° . vahnirvāyusamāyukto yasya mantrasya mūrdhani . saptadhā dṛśyate tantu dagdhamantraṃ pracakṣate tantrasārokte mantrabhede .

dagdharatha pu° dagdho ratho'sya . citrarathagandharve citrarathaśabdo 2946 pṛ° tadrathadāhakathā dṛśyā .

dagdharuha pu° dagdho'pi rohati ruha--ka . 1 tilakavṛkṣe, 2 bhasmarohāyāñca strī rājani° .

dagdhikā strī kutsitā dagdhā kutsite kan . (poḍābhāta) 1 dagdhānne bharataḥ . dagdha + svārthe ka . ataittvam . 2 dagdharuhāvṛkṣe rājani° .

dagdheṣṭakā strī karma° . jhāmake (jhāmā) hārā° .

dagha tyāge pālane ca bhvā° para° saka° seṭ idit . daṅghati adaṅghīt . dadaṅgha .

dagha ghātane svā° para° saka° seṭ daghnoti adāghīt--adaghīt . dadāgha deghatuḥ . gatau divā° nighaṇṭuḥ . daṣyati iti bhedaḥ . paścā sa daghyā yo aghasya ṛ° 1 . 123 . 5 . dadhyāḥ gacchatu puruṣavyatyayaḥ bhā° . paścāddaṣyarathyo vibhāge ṛ° 7 . 56 . 21 .

daṇḍa daṇḍapātane damane ca ada° curā° ubha° saka° seṭ . daṇḍayati te adadaṇḍat--ta . daṇḍaḥ daṇḍyaḥ daṇḍanīyaḥ daṇḍitaḥ . grahaṇapūrvakaśāsane dvika° . prajāḥ śataṃ daṇḍayati rājā . duhā° goṇe karmaṇi lakārādayaḥ . gargāḥ śataṃ daṇḍyante . daṇḍaśabde udā° adaṇḍyān daṇḍayan rājā daṇḍyāṃścaivāpyadaṇḍayan manuḥ .

[Page 3420a]
daṇḍa puṃna° daṇḍa--ac karmaṇi puṃsi gha vā damerḍo vā . 1 laguḍe (lāṭi) khyāte padārthe 2 vipradaṇḍodyame kṛcchra matikṛcchraṃ nipātane . parasya daṇḍaṃ nodyacchet kruddho naiva nipātayet manuḥ . daṇḍaghāraṇaguṇāḥ skhalataḥ saṃpratiṣṭhānaṃ śatrūṇāñca niṣedhanam . avaṣṭambhanamāyuṣyaṃ bhayaghnaṃ daṇḍadhāraṇam vaidyakam .
     bhindipālāṅgadaṇḍalakṣaṇaṃ hemā° pa° lakṣaṇasamuccayoktaṃ bhindipālaśabde vakṣyate tadanusāreṇānyo'pi daṇḍo vidheyaḥ . chatrāṅgadaṇḍastu samavṛttadaṇḍayuktam vṛ° sa° 74 a° uktaḥ . cāmarāṅgadaṇḍastu tatraiva 72 a° ukto yathā adhvardhahastapramito'sya daṇḍo hasto'tha vā ratnisamī'thavānyaḥ . kāṣṭhācchubhāt kāñcanarūpyaguptād ratnairvicitraiśca hitāya rājñām . brahmacāridhārye kāṣṭhamaye laguḍākāre 2 padārthe, varṇabhedena tatpramāṇādi manunoktaṃ yathā vrāhmaṇo velvapālāśaukṣatriyo vāṭakhādirau . pailavaudumbarau vaiśyo daṇḍānarhanti dharmataḥ . keśāntiko brāhmaṇasya daṇḍaḥ kāryaḥ pramāṇataḥ . lalāṭasammito rājñaḥ syāttu nāsāntiko viśaḥ . ṛjavaste tu sarve syuravraṇāḥ saumyadarśanāḥ . anudvegakarā nṝṇāṃ satvaco nāgnidūṣitāḥ . pratigṛhyepsitaṃ daṇḍamupasthāya ca bhāskaram . pradakṣiṇaṃ parītyāgniṃ caredbhaikṣaṃ yathāvidhi . saṃnyāsināṃ daṇḍadhāraṇe viśeṣādi ni° si° ukto yathā
     hārītaḥ kuṭīcako bahūdako haṃsaścaiva tṛtīyakaḥ . caturthaḥ paramo haṃso yo yaḥ paścāt sa uttamaḥ . ādyaḥ putrādinā kuṭiṃ kārayitvā tatra gṛhe vā vasan kāṣāya vāsāḥ śikhopavītatridaṇḍavān bandhuṣu svagṛhe vā bhuñjāna ātmajño bhavet etadatyantāśaktaparam dvitīyastu bandhūn hitvā saptāgārāṇi bhaikṣaṃ caran pūrvoktaveṣaḥ syot . haṃsastu pūrvoktaveṣo'pyekadaṇḍaḥ ekantu vaiṇavaṃ daṇḍaṃ ghārayennityamādarāditi skāndāt viṣṇurapi yajñopavītaṃ daṇḍaṃ ca vastraṃ jantunivāraṇam . tāvān parigrahaḥ prokto nānyo haṃsaparigrahaḥ . caturtho'pi skānde parahaṃsastridaṇḍaṃ ca rajju gobālanirmitām . śikhāṃ yajñopavītaṃ ca nityaṃ karma parityajet . ayamapyekadaṇḍaḥ eva . ye tu śikhopavītādityāganiṣeghāste kuṭīcakādiparāḥ . yattu medhātithiṃḥ yāvanna syustrayo daṇḍāstāvadekena vartayediti tadapi tatparameva . yaccātriḥ caturdhā bhikṣavaḥ proktāḥ sarve caiva tridaṇḍinaḥ iti tadvāgdaṇḍādiparaṃ na yaṣṭiparam vāgdaṇḍo'tha manodaṇḍaḥ kāyadaṇḍastathaiva ca . yasyaite niyatā daṇḍāḥ sa tridaṇḍīti cocyate manūkteḥ . tasmāt paramahaṃsasyaikadaṇḍa eva . so'pyaviduṣaḥ viduṣastu so'pi nāsti na daṇḍaṃ na śikhāṃ nācchādanaṃ na bhaikṣaṃ carati paramahaṃsa iti mahopaniṣadukteḥ jñānamevāsya daṇḍa iti vākyaśeṣāñca yattu yamaḥ kāṣṭhadaṇḍo dhṛto yena sarvāśī jñānavarjitaḥ . sa yāti narakān ghorān mahārauravasaṃjñakāniti tadvairāgyaṃ vinā jīvanārthakṛtasannyāsaparam ekadaṇḍaṃ samāśritya jīvanti bahavī narāḥ . narake raurave ghore karmatyānāt patanti te iti smṛteḥ yaccāśvamedhike ekadaṇḍī tridaṇḍī vā śikhāmuṇḍita eva vā . kāṣāyamātrasāro'pi yatiḥ pūjyo yudhiṣṭhireti tasyāpi pūrvoktavyavasthā jñeyā .
     bhāve ac . 3 damane vāgdaṇḍaśca manodaṇḍaḥ kāyadaṇḍastathaiva ca manuḥ . śaraṇāgatasaṃtrāṇaṃ bhūtānāmapyahiṃsanam . bahirvedi ca dānañca daṇḍamityabhidhīyate bhā° mokṣadharmokte 4 śaraṇāgatatrāṇāditrike . daṇḍa ivāca rati daṇḍa + kvip tato bhāve ghañ . 5 daṇḍatulyasthitau (dāṃḍāna) sārasundarī daṇḍa--yathāyathaṃ karmabhāvakaraṇādau ac . 6 prakāṇḍe 7 aśve 8 koṇe 9 manthane 10 sainye 11 bhūmimānabhede (kāṭhā) hastaiścaturbhirbhavatīha daṇḍaḥ līlā° . gocarmaśabde 2695 pṛ° dṛśyam daśahastena daṇḍena iti pāṭhāntaram . 12 sūryapāriṣadabhede 13 yame 14 abhimāne ca medi° . 15 daṇḍākāre grahabhede hemaca° grahaśṛṅgāṭakaśabde 2769 pṛ° dṛśyam . 16 ikṣvākunṛpaputrabhede . tatkathā janasthānaśabde 3024 pṛ° dṛśyā . svārthe ka . tatrārthe . dhṛṣṇukaścāmbarīṣatha daṇḍakaśceti te trayaḥ . yaścakāra mahātmāvai daṇḍakāraṇyamuttamam harivaṃ° 10 a° .
     ṣaṣṭipalātmake dinaṣaṣṭibhāgarūpe ghaṭikāparaparyāye 17 kālabhede tajjñānopāyaśca ghaṭīyantraśabde uktaprāyaḥ . śrīpatināpyukto yathā
     śulvasya digbhirvihitaṃ palairyat ṣaḍaṅguloccadviguṇāyatāsyam . tadambhasā ṣaṣṭipalaiḥ prapūryaṃ pātraṃ ghaṭārdhapratimaṃ ghaṭī syāt . satryaṃśamāṣatrayanirmitā yā hemnaḥ śalākā caturaṅgukā syāt . viddhaṃ tayāṃ prāktanamatra pātraṃ prapūryate nāḍikayāmbunā tat ṣaṣṭidaṇḍātmikāyāśca titherniṣkramaṇaṃ pare . daṇḍaikarajanīyogaḥ ti° ta° .
     18 vyūhabhede tallakṣaṇabhedādi agnipu° 241 a° yathā
     maṇḍalāsaṃhatau bhāgo daṇḍāste bahudhā śṛṇu . tiryagvṛttistu daṇḍaḥ syāt bhogo'nyā vṛttireva ca . maṇḍalaḥ sarvato vṛttiḥ pṛthagvṛttirasaṃhataḥ . pradaro dṛḍhako'sahyaḥ cāpo vaikukṣireva ca . pratiṣṭhaḥ supratiṣṭhaśca śyeno vijayasañjayau . viśālo vijayaḥ sūcī sthūṇākarṇacamūmukhau . sarpāsyo balayaścaiva daṇḍabhedāśca durjayāḥ . atikrāntaḥ pratikrāntaḥ kakṣyābhyāñcaikakṣapakṣataḥ . atikrāntastu pakṣābhyāṃ trayo'nye tadviparyaye . pakṣorasyairatikrāntaḥ pratiṣṭho'nyo viparyayaḥ . sthūṇāpakṣo dhanuḥpakṣo dvisthūṇo daṇḍa ūrdhvagaḥ . dviguṇo'yantvatikrāntapakṣo'nyasya viparyayaḥ . dvicaturdaṇḍa ityete jñeyā lakṣaṇataḥ kramāt . gomūtrikā hi sañcārī śakaṭo makarastathā
     19 rājñāmupāyabhede caturthopāye . te copāyāḥ sāmadānabhedadaṇḍāḥ sarvtra prasiddhāḥ tu agnipu° 240 a° . anye'pyupāyāḥ sāmādiprayogaviṣayāścoktā yathā
     sāma dānaṃ ca bhedaśca dapeṇḍokṣendrajālakam . māyopāyāḥ sapta pare nikṣipet sādhanāya tān . caturvidhaṃ smṛtaṃ sāma upakārānukīrtanāt . mithaḥ sambandhakathanaṃ mṛdupūrvaṃ ca bhāṣaṇam . āyāte darśanaṃ vācā tavāhamiti cārpaṇam . yaḥ samprāptadhanotsarga uttamādhamamadhyamaḥ . pratidānaṃ tadā tasya gṛhītasyānumodanam . dravyadānamapūrvaṃ ca svayaṃgrāhapravartanam . deyaśca pratimokṣaśca dānaṃ pañcavidhaṃ smṛtam . sneharāgāpanayanaṃ saṃharṣotpādanaṃ tathā . bhitho bhedaśca bhedajñairbhedaśca trividhaḥ smṛtaḥ . vadho'rthaharaṇaṃ caiva parikleśastridhā damaḥ . prakāśaścāprakāśaśca lokadviṣṭān prakāśataḥ . daṇḍasya darśanādduṣṭān, putrabhrātrādi, sāmataḥ . dānabhedaiścamūmukhyān yodhān janapadādikān . sāmantāṭavikān bhedadaṇḍābhyāmaparāddhakān . devatāpratimānāntu pūjayāntargatairnaraiḥ . pumān strīvastrasaṃvīto niśi cādbhutadarśanaḥ . vetālolkāpiśācānāṃ śivānāṃ ca svarūpitā . kāmato rūpadhāritvaṃ śastrāgnyaśmāmbuvarṣaṇam . tamo'nilo'nalo megha iti māyā hyamānuṣī . jadhāna kīcakaṃ bhīma āsthitaḥ strīsvarūpatām . anyāye vyasane yuddhe pravṛttasyānivāraṇam . upekṣeyaṃ smṛtā bhrātopekṣitaśca hiḍigvayā . meghāndhakāravṛṣṭyagniparvatādbhutadarśanam . darasthānaṃ ca sainyānāṃ darśanaṃ dhvajaśālinām . chinnapāṭitabhinnānāṃ saṃsṛtānāṃ ca darśanam . itīndrajālaṃ dviṣatāṃ bhītyarthamupakalpayet . 20 viṣṇau pu° dhanurdharo dhanurvedo daṇḍo damayitā damaḥ viṣṇusaṃ° . 21 śive śatrundamāya daṇḍāya parṇacīrapaṭāya ca bhā° śā° 286 a° . 22 daṇḍākāre ṛjau sūryapariveṣabhede paridhistu pratisūyyordaṇḍastvṛjurindracāpanibhaḥ vṛ° sa° 19 a° . 23 daṇḍavatsthite ravikarādeḥ saṃghāte ravikiraṇajaladamarutāṃ saṅghāto daṇḍavatsthito daṇḍaḥ . sa vidiksthito nṛpāṇāmaśubho dikṣa dvijātīnām . śastrabhayātaṅkakaro dṛṣṭaḥ prāṅmadhyasandhiṣu dinasya . śuklādyo viprādīn yadabhimukhastāṃ nihanti diśam 30 a° . 24 rājñaḥ prajāśāsanabhede tatsvarūpādi bhā° śā° 121 a0
     śṛṇu kauravya! yo daṇḍo vyavahāro yathā ca saḥ . yasmin hi sarvamāyattaṃ sa daṇḍa iha kevalaḥ . dharmasaṃsthā mahārāja! vyavahāra itīryate . tasya lopaḥ kathaṃ na syāllokeṣvavahitātmanaḥ . ityevaṃ vyavahārasya vyavahāratvamiṣyate . api caitat purā rājan! manunā proktamāditaḥ . supraṇītena daṇḍena priyāpriyasamātmanā . prajā rakṣati yaḥ samyak dharma eva sa kevalaḥ . yathoktametadvacanaṃ prāgeva manunā purā . yanmayoktaṃ manuṣyendra! brahmaṇo vacanaṃ mahat . prāgidaṃ vacanaṃ proktamataḥ prāgvacanaṃ viduḥ . vyavahārasya cākhyānādvyavahāra ihocyate . daṇḍe trivargaḥ satataṃ supraṇīte pravartate . daivaṃ hi paramo daṇḍo rūpato'gnirivotthitaḥ . nīlotpaladalaśyāmaścaturdaṃṣṭraścaturbhujaḥ . aṣṭapānnaikanayanaḥ śaṅkukarṇordhvaromavān . jaṭī dvijihvastāmrāsyo mṛgarājatanucchadeḥ . etadrūpaṃ bibhartyugraṃ daṇḍo nityaṃ durādharaḥ . asirdhanurgadā śaktistriśūlaṃ mudgaraḥ śaraḥ . muṣalaṃ paraśuścakraṃ pāśo daṇḍarṣṭitomarāḥ . sarvapraharaṇīyāni santi yānīha kānicit . daṇḍa eva sa sarvātmā loke carati mūrtimān . bhindan chindan rujan kṛntan dārayan pāṭayaṃstathā . ghātayannabhidhāvaṃśca daṇḍa eva caratyuta . asirviśasano dharmastīkṣṇavarmā durādharaḥ . śrīgarbho vijayaḥ śāstā vyavahāraḥ sanātanaḥ . śāstraṃ brāhmaṇamantrāśca śāstā prāgvadatāṃ vara! . gharmapālo'kṣaro devaḥ satyago nityago'grajaḥ . asaṅgo rudratanayo manurjyeṣṭhaḥ śivaṅkaraḥ . nāmānyetāni daṇḍasya kīrtitāni yudhiṣṭhira! . daṇḍo hi bhagavān viṣṇurdaṇḍo nārāyaṇaḥ prabhuḥ . śaśvadrūpaṃ mahadbibhranmahāpuruṣa ucyate . tathoktā brahmakanyeti lakṣmīrvṛttiḥ sarasvatī . daṇḍanītirjagaddhātrī daṇḍo hi bahuvigrahaḥ . arthānarthau sukhaṃ duḥkhaṃ dharmādharmau balābale . daurbhāgyaṃ māgadheyañca puṇyāpuṇye guṇāguṇau . kāmākāmāvṛturmāsaḥ śarvarī divasaḥ kṣaṇaḥ . apramādaḥ pramādaśca harṣakrodhau śamodamaḥ . daivaṃ puruṣakāraśca mokṣāmokṣau bhayābhaye . hiṃsāhiṃse tapo yajñaḥ saṃyamo'tha viṣāviṣam . antaścādiśca madhyañca kṛtyānāñca prapañcanam . madaḥ pramādo darpaśca dambho dhairyaṃ nayānayau . aśaktiḥ śaktirityevaṃ mānastambhau vyayāvyayau . vinayaśca visargaśca kālākālau ca bhārata! . anṛtaṃ jñānitā satyaṃ śraddhāśraddhe tathaiva ca . klīvatā vyavasāyaśca lābhālābhau jayājayau . tīkṣṇatā mṛdutā mṛtyurāgamānāgamau tathā . virodhaścāvirodhaśca kāryākārye balābale . asūyā cānasūyā ca dharmādharsmau tathaiva ca . apatrapānapatrape hrīśca sampadvipatpadam . tejaḥ karmāṇi pāṇḍityaṃ vākchaktistattvabuddhitā . evaṃ daṇḍasya kauravya! loke'smin bahurūpatā . na syādyadīha daṇḍo vai pramatheyuḥ parasparam . bhayāddaṇḍasya nānyonyaṃ ghnanti caiva yudhiṣṭhira! . daṇḍena rakṣyamāṇā hi rājannaharahaḥ prajāḥ . rājānaṃ vardhayantīha tasmāddaṇḍaḥ parāyaṇam . vyavasthāpayati kṣipramimaṃ lokaṃ nareśvara! . satye vyavasthito dharmo vrāhmaṇeṣvavatiṣṭhate . dharmayuktā dvijaśreṣṭhā vedayuktā bhavanti ca . babhūva yajño vedebhyo yajñaḥ prīṇāti devatāḥ . prītāśca devatā nityamindre parivadantyapi . annaṃ dadāti śakraścāpyanugṛhṇannimāḥ prajāḥ . prāṇāśca sarvabhūtānāṃ nityamanne pratiṣṭhitāḥ . tasmāt prajāḥ pratiṣṭhante daṇḍo jāgarti tāsu ca . evaṃprayojanaścaiba daṇḍaḥ kṣattriyatāṃ gataḥ . rakṣan prajāḥ sa jāgarti nityaṃ svavahito'kṣaraḥ . īśvaraḥ puruṣaḥ prāṇaḥ sattvaṃ cittaṃ prajāpatiḥ . bhūtātmā jīva ityevaṃ nāmabhiḥ procyate'ṣṭabhiḥ . adadaddaṇḍamevāsmai dhruvamaiśvarya meva ca . balena yaśca saṃyuktaḥ sadā pañcavidhātmakaḥ . kulaṃ bahudhanāmātyāḥ prājñāḥ proktā balāni tu āhārya maṣṭakairdravyairbalamanyadyudhiṣṭhira! . hastino'śvā rathāḥ pattirgāvo viṣṭistathaiva ca . daiśikāścāvikāścaiva tadaṣṭāṅga vala smṛtam . atha vā'ṅgasya yuktasya rathino hastiyāyinaḥ . aśvārohāḥ padātāśca mantriṇo rasadāśca ye . bhikṣukāḥ prāḍvivākāśca mauhūrtā daivacintakāḥ . koṣo mitrāṇi dhānyañca sarvopakaraṇāni ca . saptaprakṛti cāṣṭāṅgaṃ śarīramiha yadviduḥ . rājyasya daṇḍamevāṅgaṃ daṇḍaḥ prabhava eva ca . īśvareṇa prayatnena kāraṇāt kṣattriyasya ca . daṇḍo dattaḥ samānātmā daṇḍo hīdaṃ sanātanam . rājñāṃ pūjyatamo nānyo yathā dharmaḥ pradarśitaḥ . brahmaṇā lokarakṣārthaṃ svadharmasthāpanāya ca . bhartṛpratyaya utpanno vyavahārastathā'paraḥ . tasmādyaḥ suhito dṛṣṭo bhartṛpratyayalakṣaṇaḥ . vyavahārastu vedātmā vedapratyaya ucyate . maulaśca naraśārdūla! śāstroktaśca tathā'paraḥ . ukto yaścāpi daṇḍo'sau bhartṛpratyayalakṣaṇaḥ . jñeyo naḥ sa narendrastho daṇḍapratyayalakṣaṇaḥ . daṇḍapratyayadṛṣṭo'pi vyavahārātmakaḥ smṛtaḥ . vyavahāraḥ smṛto yaśca sa vedaviṣayātmakaḥ . yaśca vedaprasūtātmā sa dharmo guṇadarśanaḥ . dharmapratyaya uddiṣṭo yathādharmaṃ kṛtātmabhiḥ . vyavahāraḥ prajāgoptā brahmadiṣṭo yudhiṣṭhira! ! trīn dhārayati lokān vai satyātmā bhūtivardhanaḥ . yaśca daṇḍaḥ sa dṛṣṭo no vyavahāraḥ sanātanaḥ . vyavahāraśca dṛṣṭo yaḥ sa veda iti niścitam . yaśca vedaḥ sa vai dharmo yaśca dharmaḥ sa satpathaḥ . brahmā pitāmahaḥ pūrbaṃ babhūvātha prajāpatiḥ . lokānāṃ sa hi sarveṣāṃ sasurāsurarakṣasām . samanuṣyoragavatāṃ kartā caiva sa bhūtakṛt . tato'nyavyavahāro'yaṃ bhartṛpratyayalakṣaṇaḥ . tasmādidamathovāca vyavahāranidarśanam . mātā pitā ca bhrātā ca bhāryā ceva purohitaḥ . nādaṇḍyo vidyate rājño yaḥ sa dharmeṇa tiṣṭhati . tatraiva 15 a° .
     daṇḍaḥ śāsti prajāḥ sarvā daṇḍa evābhirakṣati . daṇḍaḥ supteṣu jāgarti daṇḍaṃ dharmaṃ vidurbudhāḥ . dharmaṃ saṃrakṣate daṇḍastathaivārthaṃ janādhipa! . kāmaṃ saṃrakṣate daṇḍastrivargo daṇḍa ucyate . daṇḍena rakṣyate dhānyaṃ dhanaṃ daṇḍena rakṣyate . evaṃvidvannupādatsva bhāvaṃ paśyasva laukikam . rājadaṇḍabhayādeke pāpāḥ pāpaṃ na kurvate . yamadaṇḍabhayādeke paralokabhayādapi . parasparabhayādeke pāpāḥ pāpaṃ na kurvate . evaṃ sāṃsiddhike loke sarvaṃ daṇḍe pratiṣṭhitam . daṇḍasyaiva bhayādeke na khādanti parasparam . andhe tamasi majjeyuryadiṃ daṇḍo na pālayet . yasmādadāntāndamayatyaśiṣṭāndaṇḍayatyapi . damanāddaṇḍanāccaiva tasmāddaṇḍaṃ vidurbudhāḥ . vācā daṇḍo brāhmaṇānāṃ kṣattriyāṇāṃ bhujārpaṇam . dānadaṇḍāḥ smṛtā vaiśyā nirdaṇḍaḥ śūdra ucyate . asaṃmohāya martyānāmarthasaṃrakṣaṇāya ca . maryādā sthāpitā loke daṇḍasaṃjñā viśāmpate! . yatra śyāmo lohitākṣo daṇḍaścarati sūdyataḥ . prajāstatra na muhyante netā cetsādhu paśyati . brahmacārī gṛhasthaśca vānaprasthaśca bhikṣukaḥ . daṇḍasyaiva bhayādete manuṣyā vartmani sthitāḥ . nābhīto yajate rājan! nābhīto dātumicchati . nībhataḥ puruṣaḥ kaścitsamaye sthātumicchati . nācchittvā paramarmāṇi nākṛtvā karma duṣkaram . nāhatvā matsyaghātīva prāpnoti mahatīṃ śriyam . nāghnataḥ kīrtirastīha na vṛttaṃ na punaḥ prajāḥ . indro vṛtrabadhenaiva mahendraḥ samapadyata . ya eva devā hantārastān loko'rcayate bhṛśam . hantā rudrastathā skandaḥ śakno'gnirvaruṇo yamaḥ . hantā kālastathā mṛtyurvāyurvaiśravaṇo raviḥ . vasavo marutaḥ sādhyā viśve devāśca bhārata! . etāndevānnamasyanti pratāpapraṇatā janāḥ . na brahmāṇaṃ na dhātāraṃ na pūṣāṇaṃ kathañcana . madhyasthāna sarvabhūteṣu dāntān śamaparāyaṇān . yajante mānavāḥ kecitpraśastāḥ sarvakarbhasu . na hi paśyāmi jīvantaṃ loke kañcidahiṃsayā . sattvaiḥ sattvā hi jīvanti durbalairbalavattarāḥ . nakulo mūṣikānatti viḍālo nakulaṃ tathā . viḍālamatti śvā rājan śvānaṃ vyālamṛgastathā . tānatti puruṣaḥ sarvān paśya kālo yathāgataḥ . prāṇasyānnamidaṃ sarvaṃ jaṅgamaṃ sthāvarañca yat . vidhānaṃ daivavihitaṃ tatra vidvānna muhyati . yathā sṛṣṭo'si rājendra! tathā bhavitumarhasi . vinītakrodhaharṣā hi mandā vanamupāśritāḥ . vinā badhaṃ na kurvanti tāpasāḥ prāṇayāpanam . udake bahavaḥ prāṇāḥ pṛthivyāṃ ca phaleṣu ca . na ca kaścinna tān hanti kimanyatprāṇayāpanāt . sūkṣmayonīni bhūtāni tarkāgamyāṇi kānicit . pakṣmaṇo'pi nipātena yeṣāṃ syāt skandhaparyayaḥ . grāmānniṣkramya munayo vigatakrodhamatsarāḥ . vane kuṭumbadharmāṇī dṛśyante parimohitāḥ . bhūmiṃ bhittvauṣadhīśchittvā vṛkṣādīnaṇḍajān paśūn . manuṣyāstanvate yajñāṃste svargaṃ prāpnuvanti ca . daṇḍanītyāṃ praṇītāyāṃ sarve sidhyantyupakramāḥ . kaunteya! sarvabhūtānāṃ tatra me nāsti saṃśayaḥ . daṇḍaścenna bhavelloke vinaśyeyurimāḥ prajāḥ . śūle matsyānivāpakṣyan durbalān valavattarāḥ . satyaṃ cedaṃ brahmaṇā pūrbamukta daṇḍaḥ prajā rakṣati sādhunītaḥ . paśyāgnayaśca pratiśāmya bhītāḥ santarjitā daṇḍabhayājjvalanti . andhanvama ivedaṃ syānna prājñāyeta kiñcana . daṇḍaścenna bhavelloke vibhajan sādhvasādhunī . ye'pi sambhinnamaryādā nāstikā vedanindakāḥ . te'pi bhogāya kalpante daṇḍenāśu nipīḍitāḥ . sarvo daṇḍajito loke durlabho hi śucirjanaḥ . daṇḍasya hi bhayādbhīto bhogāyaiva pravartate . cāturvarṇyaprabhedāya sunītinayanāya ca . daṇḍo vidhātrā vihito dharmārthāvabhirakṣitum . yadi daṇḍānna bibhyeyurvayāṃsi śvāpadāni ca . adyuḥ paśūnmanuṣyāṃśca yajñārthāni havīṃṣi ca . na vrahma cāpyadhīyīta kalyāṇīṃ na duheta gām . na kanyodvahanaṃ gacchedyadi daṇḍo na pālayet . viśvaglopaḥ pravartota bhidyeran sarvasetavaḥ . mamatvaṃ na prajānīyuryadi daṇḍo na pālayet . na saṃvatsarasatrāṇi tiṣṭheyurakutobhayāḥ . vidhivaddakṣiṇāvanti yadi daṇḍo na pālayet . careyurnāśrame dharmaṃ yathoktaṃ vidhimāśritāḥ . na vidyāṃ prāpnuyāt kāñcit yadi daṇḍo na pālayet . na coṣṭrā na balīvardā nāśvāśvataragardabhāḥ! yuktā vaheyuryānāni yadi daṇḍaṃ na pālayet . na preṣyā vacanaṃ kuryurna bālā jātu karhicit . tiṣṭhetpitṛmatī dharme yadi daṇḍo na pālayet . daṇḍe sthitāḥ prajāḥ sarvā daṇḍe sarvaṃ vidurbudhāḥ . daṇḍe svargo manuṣyāṇāṃ loko'yañca pratiṣṭhitaḥ . na tatra kūṭaṃ pāpaṃ vā vañcanā vā'pi dṛśyate . yatra daṇḍaḥ suvihitaścaratyarivināśanaḥ . haviḥ śvā'pi liheddṛṣṭvā daṇḍaścennodyato bhavet . haretkākaḥ puroḍāśaṃ yadi daṇḍo na pālayet . manunāpyuktaṃ yathā daṇḍaḥ śāsti prajāḥ sarvā daṇḍa evābhirakṣati . daṇḍaḥ supteṣu jāgarti daṇḍaṃ dharmaṃ vidurbudhāḥ . samīkṣya sa dhṛtaḥ samyak sarvā rañjayati prajāḥ . asamīkṣya praṇītastu vināśayati sarvataḥ . yadi na praṇayedrājā daṇḍaṃ daṇḍyeṣvatandritaḥ . śūle matsyānivāpakṣyan durbalān balavattarāḥ . adyāt krākaḥ puroḍāśaṃ śvā'yalihyāddhavistathā . sāmyañca naṃsyāt kasmiṃścit pravartetādharottaram . ṇarvo daṇḍajito loko durlabho hi śucirnaraḥ . daṇḍasya hi bhayāt sarvaṃ jagadbhogāya kalpate . devadānavagandharvā rakṣāṃsi patagoragāḥ . te'pi bhogāya kalpante daṇḍenaiva nipīḍitāḥ . duṣyeyuḥ sarvavarṇāśca vidyeran sarvasetavaḥ . sarvalokaprakopaśca bhaveddaṇḍasya vibhramāt . yatra śyāmo lohitākṣo daṇḍaścarati pāpahā . prajāstatra na muhyanti netā cet sādhu paśyati . tasyāhuḥ sampraṇetāraṃ rājānaṃ satyavādinam . samīkṣyakāriṇaṃ prājñaṃ dharmakāmārthakovidam . taṃ rājā praṇayan samyak trivargeṇābhivardhate . kāmātmā viṣamaḥ kṣudro daṇḍenaiva nihanyate . daṇḍo hi sumahātejā durdharaścākṛtātmabhiḥ . dharmādvicalitaṃ hanti nṛpameva savāndhavam . tasya sthānāni ca manūktāni
     daśa sthānāni daṇḍasya manuḥ svāyambhuvo'bravīt . triṣu varṇeṣu yāni syurakṣato brāhmaṇo vrajet . upasthamudaraṃ jihvā hastau pādau ca pañcamam . cakṣurnāsā ca karṇau ca dhanaṃ dehastathaiva ca . anubandhaṃ parijñāya deśakālau ca tattvataḥ . sārāparādhau cālokya daṇḍaṃ daṇḍyeṣu pātayet . adharmadaṇḍanaṃ loke yaśoghnaṃ kīrtināśanam . asvargyañca paratrāpi tasmāttat parivarjayet . adaṇḍyān daṇḍayanrājā daṇḍyāṃścaivāpyadaṇḍayan . ayaśo mahadāpnoti narakañcaiva gacchati . vāgdaṇḍaṃ prathamaṃ kuryāt dhigdaṇḍaṃ tadanantaram . tṛtīyaṃ dhanadaṇḍantu badhadaṇḍamataḥ param . vadhenāpi yadā tve tānnigrahītuṃ na śaknuyāt . tadaiṣu sarvamapyetat prayuñjīta catuṣṭayam .
     tasyottamādhamamadhyamabhedena parimāṇabhedā manūktā yathā paṇānāṃ dve śate sārdhe prathamaḥ sāhasaḥ smṛtaḥ . madhyamaḥ pañca vijñeyaḥ sahahrantveva cottamaḥ .
     vivādabhede tadbhedāḥ smṛtyuktāḥ kramaśo darśyante .
     tatra ṛṇādāne prativādino nihnave nihnutadravyatulyam . vādinā mithyābhiyoge abhiyogaviṣayadhanāt dviguṇaṃ dhanaṃ vādino damaḥ . nihnave bhāvito dadyāt dhanaṃ rājñe ca tat samam . mithyābhiyogīdviguṇamabhiyogāt dhanaṃ haret yājña° . manunātra viśeṣa uktaḥ yathā
     ṛṇe deve pratijñāte pañcakaṃ śatamarhati . apahnave taddviguṇaṃ tanmanoranuśāsanam . yaḥ sādhayantaṃ chandena vedayet dhanikaṃ nṛpe . sa rājñā taccaturbhāgaṃ dāpyastasya ca taddhanam manuḥ .
     pratipannārthasya rājñā dāpane adhamarṇasya nihnavābhāve daśakaṃ śataṃ sādhitadravyasya daśamabhāgo danaḥ . rājñā'dhamarṇiko dāpyaḥ sādhitāddaśakaṃ śatam yājña° .
     upanidhinikṣepādau nāśabhede damabhedo yājña° ukto yathā bhreṣaścet mārgite'datte dāpyo daṇḍaṃ ca tatsamam ājīvan svecchayā daṇḍyo dāpyastañcāpi sodayam . yācitānvāhitanyāsaniḥkṣepādikeṣvayaṃ vidhiḥ .
     atra viśeṣo manunokto yathā yo nikṣepaṃ nārpayati yaścānikṣipya yācate . tāvubhau cauravacchāsyau dāpyau vā tatsamaṃ damam . nikṣepasyāpahartāraṃ tatsamaṃ dāpayeddamam . tasyopanidhihartāramaviśeṣeṇa pārthivaḥ .
     chadmanā utkocagrahaṇe manunokto yathā upadhābhiśca yaḥ kaścit paradravyaṃ harennaraḥ . sasahāyaḥ saṃhantavyaḥ prakāśaṃ vividhairbadhaiḥ . karacaraṇaśiraśchedādibhirnānāvidhaiḥ badhopāyaiḥ sa damyaḥ kullū° .
     kauṭasākṣye manunokto damo yathā
     lobhānmohādbhayān maitryāt kāmāt krodhāttathaiva ca . ajñānādbālabhāvācca sākṣyaṃ vitathamucyate . eṣāmanyatame sthāne yaḥ sākṣyamanṛtaṃ vadet . tasya daṇḍaviśeṣāṃstu pravakṣyāmyanupūrvaśaḥ . lobhāt sahasraṃ daṇḍyastu mohāt pūrvantu sāhasam . bhayād dvau madhyamau daṇḍau maitryāt pūrvaṃ caturguṇam . kāmāddaśaguṇaṃ pūrvaṃ krodhāttu triguṇaṃ param . ajñānāt dve śate pūrṇe cāśiṣyācchatameva tu . etānāhuḥ kauṭasākṣye proktān daṇḍān manīṣibhiḥ . dharmasyāvyabhicārārthamadharmanidhanāya ca . kauṭasākṣyantu kurvāṇān trīn varṇān dhārmiko nṛpaḥ . pravāsayeddaṇḍayitvā brāhmaṇantu vivāsayet . atra viśeṣamāha yājña° yaḥ sākṣyaṃ śrāvito'nyebhyo nihnute tattamo vṛtaḥ . sa dāpyo'ṣṭaguṇaṃ daṇḍaṃ brāhmaṇantu vivāsayet .
     sākṣyādāne damamāha yājña° . abruvan hi naraḥ sākṣyamṛṇaṃ sa daśabandhakam . rājñā sarvaṃ pradāpyaḥ syāt ṣaṭcatvāriṃśake'hani . na dadāti ca yaḥ sākṣyaṃ jānannapi narādhamaḥ . sa kuṭasākṣiṇāṃ pāpaistulyo daṇḍena caiva hi .
     maṣṭasvāmikadravyaviṣaye damo manunokto yathā mamedamiti yo brūyāt so'nuyojyo yathāvidhi . saṃvādya rūpasaṃkhyādīn svāmī tatdravyamarhati . avedayāno naṣṭasya deśaṃ kālañca tattvataḥ . varṇaṃ rūpaṃ pramāṇañca tatsamaṃ daṇḍamahati . hṛtaṃ pranaṣṭaṃ yo dravyaṃ parahastādavāpnuyāt . anivedya nṛpe daṇḍyaḥ sa tu ṣaṇṇavatiṃ paṇān manuḥ . āgamenopabhogena naṣṭaṃ bhāvyamato'nyathā . pañcavandho damastatra rājñe tenāvibhāvite yājña° . pañcabandhaḥ pañcamāṃśaḥ mitā° .
     asvāmivikraye manunokto damo yathā avahāryo bhaveccaiva sānvayaḥ ṣaṭśataṃ damam . niranvayo'napasaraḥ prāptaḥ syāccaurakilviṣam . eṣa parasvavikrayī yadi svāmino bhrātrādirūpatvena sānvayaḥ sambandhī bhavati tadā ṣaṭ paṇaśatāni avahāryo damanīyaḥ yadi punaḥ svāminaḥ sambandhī na bhavati anapasaraśca syāt apasaratyanenāsmāt sakāśāddhanamityapasaraḥ pratigrahakrayādiḥ sa yasya svāmisambandhiputrādeḥ sakāśāt nāsti tadā caurasambandhi pāpaṃ tadvaddamanīya ityarthaḥ kullū° nānyadanye na saṃsṛṣṭarūpaṃ vikrayamarhati . na cāsāraṃ na ca nyūnaṃ na dūre na tirohitam manuḥ . kuṅkumādidravyaṃ kusumbhādinā miśrīkṛtya na vikretyavyaṃ na cāsāraṃ sāramityabhidhāya na ca tulādinā nyūnaṃ na ca parokṣāvasthitaṃ na ca rāgādināsthāpitarūpam atrāsvāmivikrayasādṛśyādasvāmivikrayadama eva syāt kullū° .
     doṣaviśiṣṭakanyādāne damo yathā . yastu doṣavatīṃ kanyāmanākhyāya prayacchati . tasya kuryān nṛpo daṇḍaṃ svayaṃ ṣaṇṇavatiṃ paṇān . akanyeti ca yaḥ kanyāṃ brūyāddveṣeṇa mānavaḥ . sa śataṃ prāpnuyāddaṇḍaṃ tasyā doṣamadarśayan .
     dattāpradānike nāradenokto damo yathā gṛhṇātyadeyaṃ yo lobhād yaścādeyaṃ prayacchati . adeyadāyako daṇḍyastaghā'dattapratīcchakaḥ . tatsamamityarthaḥ .
     abhyupetyāśuśrūṣāyāṃ śikṣayantamasanduṣṭaṃ ya ācāryaṃ parityajet . balādvāsayitavyaḥ syāt badhavandhau ca so'rhati nāradaḥ . badho'tra tāḍanā doṣasyālpatvāt mitā° .
     saṃvidvyatikramādau gaṇadravyaṃ haredyastu saṃvidaṃ yaśca laṅghayet . sarvasvaharaṇaṃ kṛtvā taṃ rāṣṭrādvipravāsayet yājña° . ayañca daṇḍo'nubandhādyatiśaye draṣṭavyaḥ . anubandhādyalpatve tu yo grāmadeśasaṅghānāṃ kṛtvā satyena saṃvidam . visaṃvadennaro lobhāttaṃ rāṣṭrādvipravāsayet . nigṛhya dāpayedenaṃ samayavyabhicāriṇam . catuḥsusarṇaṃ ṣaṇṇiṣkaṃ śatamānañca rājatamiti manūkta nirvāsanacatuḥsuvarṇaniṣkaśatamānānāṃ caturṇāmanyatamo jātiśaktyādyapekṣayā kalpanīyaḥ mitā° .
     vetanādāne bhṛtyo nārto na kuryādyo darpāt karma yathoditam . sa daṇḍyaḥ kṛṣṇalānyaṣṭau na deyaṃ tasya vetanam manuḥ .
     dyūtasamāhvaye rājñā sacihnaṃ nirvāsyāḥ kūṭākṣopadhidevinaḥ yājña° kūṭākṣadevinaḥ pāpān rājñā rāṣṭrādvivāsayet . kaṇṭhe'kṣamālāmāsajya sa hyeṣāṃ vinayaḥ smṛtaḥ nāradaḥ yāni ca manuvacanāni dyūtaniṣedhaparāṇi . dyūtaṃ samāhvayañcaiva yaḥ kuryāt kārayet vā . tān sarvān ghātayedrājā śūdrāṃśca dvijaliṅginaḥ ityādīni tānyapi kūṭākṣadevanaviṣayatayā rājādhyakṣasabhikarahitadyūtaviṣayatayā ca yojyāni mitā° .
     svāmipālavivāde mitākṣaroktā damā yathā māṣānaṣṭau tu mahiṣī sasyaghātasya kāriṇī . daṇḍanīyā tadardhaṃ tu gaustadardhamajāvikam yājña° . parasasyavināśakāriṇī mahiṣī aṣṭau māṣān daṇḍanīyā . gaustadardhaṃ caturo māṣān ajāmeṣañca māṣadvayaṃ daṇḍanīyam . mahiṣyādīnāṃ dhanasambandhābhāvāttatsvāmī puruṣo lakṣyate . māṣaścātra tāmrikapaṇasya viṃśatitamo bhāgaḥ māṣo viṃśatimo bhāgaḥ paṇasya parikīrtitaḥ iti nāradasmaraṇāt . etaccājñānapipayam . jñānapūrbaṃ tu paṇasya pādau dvau gāṃ tu dviguṇaṃ mahiṣīṃ tathā . tathā'jāvikavatsānāmpādo daṇḍaḥ prakīrtitaḥ iti smṛtyantaroktaṃ draṣṭavyam . yat punarnāradenoktam māṣaṅgāndāpayeddaṇḍaṃ dvau māṣau mahiṣīṃ tathā . tathājāvikavatsānāṃ daṇḍaḥ syādardhamāṣika iti . tatpunaḥ prarohayogyamūlāvaśeṣabhakṣaṇaviṣayam . aparādhātiśayena kvaciddaṇḍadvaiguṇyamāha bhakṣayitvopaviṣṭānāṃ yathoktāddviguṇodamaḥ yājña° . yadi paśavaḥ parakṣetre sasyambhakṣayitvā tatraivānivāritāḥ śerate . tadā yathoktāddaṇḍāddviguṇo daṇḍo veditavyaḥ . vasatāṃ dviguṇaḥ proktaḥ savatsānāñcaturguṇa iti vacanāt . kṣetrāntare paśvantare cātideśamāha samameṣāṃ vivīte'pi kharoṣṭraṃ mahiṣīsamam yājña° . vivītaḥ pracuratṛṇakāṣṭhorakṣyamāṇaḥ paragrahīto bhūpradeśastadupaghāte'pītarakṣetradaṇḍasamandaṇḍameṣāṃ mahiṣyādīnāṃ vidyāt . kharāścoṣṭrāśca kharoṣṭraṃ tanmahiṣīsamaṃ mahiṣī yatra yādṛśena daṇḍena daṇḍyate tatra tādṛśenaiva daṇḍena kharoṣṭramapi pratyekaṃ daṇḍanīyam . sasyoparodhakatve kharoṣṭrayoḥ pratyekaṃ mahiṣītulyatvāddamasya cāparādhānusāritvāt kharoṣṭramiti samāhāro na vivakṣitaḥ . parasasyanāśe gosvāmino daṇḍa ukta idānīṃ kṣetrasvāmine phalamapyasau dāpanīya ityāha yāvatsasyaṃ vinaśyettu tāvat syāt kṣetriṇaḥ phalam . gopastāḍyastu gomī tu pūrvoktaṃ daṇḍamarhati yājña° . sasyagrahaṇaṃ kṣetropacayopalakṣaṇārtham . yasmin kṣetre yāvatpalāladhānyādikaṃ gavādibhirvināśitaṃ tāvatkṣetraphalametāvati kṣetre etāvadbhavatīti sāmantaiḥ parikalpitaṃ tatkṣetrasvāmine gomī dāpanīyaḥ . gopastu tāḍanīya eva na phalaṃ dāpanīyaḥ . gopasya tāḍanaṃ pūrvoktadhanadaṇḍasahitameva pāladoṣeṇa sasyasya nāśe draṣṭavyaḥ . yā naṣṭā pāladoṣeṇa gaustu sasyāni nāśayet . na tatra gomino daṇḍaḥ pālastaddaṇḍamarhatīti vacanāt . gomī punaḥ svāparādhena sasyanāśaṃ pūrvoktaṃ daṇḍamevārhatīti na tāḍanam . phaladānaṃ punaḥ sarvatra gomina eva tatphalapuṣṭamahiṣyādikṣīropabhoga dvāreṇa tatkṣetraphalabhogatvāt . kṣetraviśeṣe'pavāmāha pathi grāmavivītānte kṣetre doṣo na vidyate . akāmataḥ kāmacāre cauravaddaṇḍamarhati yājña° . pathi mārgasamīpavartini kṣetre grāmavivītasamīpavartini ca kṣetre'kāmato gobhirbhakṣite gopagominordvayorapyadoṣaḥ . doṣābhāvapratipādanaṃ ca daṇḍābhāvārthaṃ vinaṣṭasasyamaulyadānapratiṣedhārthaṃ ca . kāmacāre kāmataścāre cauravat caurasya yādṛśī daṇḍaḥ tādṛśaṃ daṇḍamarhati . etaccānāvṛtakṣetraviṣayam . tatrāparivṛtaṃ dhānyaṃ vihiṃsyuḥ paśavo yadi . na tatra praṇayeddaṇḍaṃ nṛpatiḥ paśurakṣiṇāmiti daṇḍābhāvasyānāvṛtakṣetraviṣayatvena manunoktatvāt . āvṛte punarmārgādikṣetre'pi doṣo'styeva . vṛtikaraṇañca tenaivoktam vṛtiñca tatra kurvīta yāmuṣṭro nāvalokayet . chidraṃ nivārayetsarvaṃ śvaśūkaramukhānugamiti . paśuviśeṣe'pi daṇḍābhāvamāha mahokṣotsṛṣṭapaśavaḥ sūtikāgantukāṭayaḥ . pālo yeṣāṃ na, te mocyādaiva rājaparicyutāḥ yājña° . mahāṃścāsāvukṣā ca mahokṣaḥ vṛṣaḥ sektā . utsṛṣṭapaśayaḥ vṛṣotsargavidhānena devatoddeśena tyaktāḥ . sūtikā prasūtā anirdaśāhā . āgantukaḥ svayūthātparibhraṣṭodeśāntarādāgataḥ . ete mocyāḥ . parasasyabhakṣaṇe'pi na daṇḍyāḥ . yeṣāṃ ca pālo na vidyate te'pi daivarājaparicyutāḥ daivarājopahṛtāḥ sasyanāśakāriṇo na daṇḍyāḥ . ādigrahaṇāt hastyaścādayo gṛhyante . te cośanasoktāḥ adaṇḍyā hastinohyaśvāḥ prajāpālā hi te smṛtāḥ . adaṇḍyau kāṇakubjau ca ye śaśvatkṛtalakṣaṇāḥ . adaṇḍyāgantuko gauśca sūtikā cābhisāriṇī . adaṇḍyāścotsave gāvaḥ śrāddhakāle tathaiva ceti . atrotsṛṣṭapaśūnāmasvāmikatvena daṇḍyatvāsambhavāt dṛṣṭāntārthamupādānaṃ yathotsṛṣṭapaśavo na daṇḍyā evaṃ mahokṣādaya iti mitā° . pathi kṣete parivṛte grāmāntīye'thavā punaḥ . sapālaḥ śatadaṇḍārho vipālān vārayet paśūn manuḥ .
     kṣetrādisīmāvivāde manūkto damo yathā . kṣetrakūpataḍāgānāmārāmasya gṛhasya ca . sāmantapratyayo jñeyaḥ sīmāsetuvinirṇayaḥ . sāmantāścenmṛṣā brūyuḥ setau vivadatāṃ nṛṇām . sarve pṛthak pṛthagdaṇḍyā rājñā madhyamasāhasam . maryadāyāḥ prabhede tu sīmātikramaṇe tathā . kṣetrasya haraṇe daṇḍā adhamottamamadhyamāḥ yājña° . anekakṣetra vyavacchedikā sādhāraṇī bhūrmaryādā tasyāḥ prakarṣeṇa bhedane sīmātikramaṇe sīmāmatilaṅghya karṣaṇe kṣetrasya ca bhayādipradarśanena haraṇe yathākrameṇādhamottamamadhyamadamā veditavyāḥ . kṣetragrahaṇañca gṛhārāmādyupalakṣaṇārtham . yadā punaḥ strīyabhrāntyā kṣetrādikamapaharati tadā dviśato damo veditavyaḥ . gṛhaṃ taḍāgamārāmaṃ kṣetraṃ vā bhīṣayā haran . śatāni pañca daṇḍyaḥ syādajñānāddviśato damaḥ manūkteḥ . apahriyamāṇakṣetrādibhūyastvaparyālocanayā kadāciduttamo'pi daṇḍaḥ prayoktavyaḥ . ataevāha badhasarvasvaharaṇaṃ purānnirvāsanāṅkane . tadaṅgaccheda ityukto daṇḍa uttamasāhasa iti mitā° .
     vākpāruṣye damo manūkto yathā śataṃ vrāhmaṇamākruśya kṣattriyo daṇḍamarhati . vaiśyo'dhyardhaśataṃ dve vā śūdrastu badhamarhati . pañcāśadbrāhmaṇo daṇḍyaḥ kṣattriyasyābhiśaṃsane . vaiśye syādardhapañcāśacchūdre dvādaśakodamaḥ . samavarṇe dvijātīnāṃ dvādaśaiva vyatikrame . vādeṣvavacanīyeṣu tadeva dviguṇaṃ bhavet . ekajātirdvijātīṃstu vācā dāruṇayā kṣipan . jihvāyāḥ prāpnuyācchedaṃ jaghanyaprabhavo hi saḥ . nāmajātigrahantveṣāmabhidroheṇa kurvataḥ . niḥkṣepyo'yomayaḥ śaṅkurjvalannāsye daśāṅgulaḥ . dharmopadeśaṃ darpeṇa viprāṇāmasya kurvataḥ . taptamāsecayettailaṃ vaktre śrotre ca pārthivaḥ . śrutaṃ deśañca jātiñca karma śārīrameva ca . vitathena bruvan darpāddāpyaḥ syāddviśataṃ damam . kāṇaṃ vāpyatha vā khañjamanyaṃ vāpi tathāvidham . tathyenāpi bruvan dāpyo daṇḍaṃ kārṣāpaṇāvaram . mātaraṃ pitaraṃ jāyāṃ bhrātaraṃ tanayaṃ gurum . ākṣārayan śataṃ dāpyaḥ panthānaṃ cādadadguroḥ . brāhmaṇakṣatriyābhyāntu daṇḍaḥ kāryo vijānatā . brāhmaṇe sāhasaḥ pūrvaḥ kṣattriye tveva madhyamaḥ . viṭśūdrayorevameva svajātiṃ prati tattvataḥ . chedavarjaṃ praṇayanaṃ daṇḍasyeti viniścayaḥ . satyāsatyānyathāstotrairnyūnāṅgendriyarogiṇām . kṣepaṃ karoti ceddaṇḍyaḥ paṇānardhatrayodaśa . abhigantāsmi bhāginīṃ mātaraṃ vā taveti ca . śapantaṃ dāpayedrājā pañcaviṃśatikaṃ damam . ardho'dhameṣu dviguṇaḥ parastrīṣūttameṣu ca . daṇḍapraṇayanaṃ kāryaṃ varṇajātyuttarādharaiḥ . prātilomyāpavādeṣu dviguṇāstriguṇādamāḥ . varṇānāmānulomyena tasmādardhārdhahānitaḥ . vāhugrīvānetrasakthivināśe vācike damaḥ . śatyastadardhikaḥ pādanāsākarṇakarādiṣu . aśaktastu vadamnevaṃ daṇḍanīyaḥ paṇān daśa . tathā śaktaḥ pratibhuvaṃ dāpyaḥ kṣemāya tasya tu . patanīye kṛte kṣepe daṇḍo madhyamasāhasaḥ . upapātakayukte tu dāpyaḥ prathamasāhasaḥ . traividyanṛpadevānāṃ kṣepa uttamasāhasaḥ . madhyamo jātipūgānāṃ prathamo grāmadeśayoḥ yājña° .
     daṇḍapāruṣye daṇḍā manūktā yathā yena kenacidaṅgena hiṃsyā ccet śreṣṭhamantyajaḥ . chettavyaṃ tattadevāsya tanmanoranuśāsanam . pāṇimuddamya daṇḍaṃ vā pāṇicchedanamarhati . pādena praharan kopāt pādacchedanamarhati . sahāsanamabhiprepsurutkṛṣṭasyāpakṛṣṭajaḥ . kaṭyāṃ kṛtāṅko nirvāsyaḥ sphicaṃ vā'syāvakartayet . avaniṣṭhīvato darpāt dvāvoṣṭhauchedayennṛpaḥ! avamūtrayato meḍhramavaśardhayato gudam . keśeṣu gṛhṇato hastau cchedayedavicārayan . pādayordāḍhikāyāntu grīvāyāṃ vṛṣaṇeṣu ca . tvagbhedakaḥ śataṃ daṇḍyo lohitasya tu darśakaḥ . māṃsabhettā tu ṣaṇṇiṣkān pravāsyastvasthibhedakaḥ . vanaspatīnāṃ sarveṣāmupabhogo yathā yathā . tathā tathā damaḥ kāryo hiṃsāyāmiti dhāraṇā . manuṣyāṇāṃ paśūnāñca duḥkhāya prahṛte sati . yathā yathā mahadduḥkhaṃ daṇḍaṃ kuryāttathā tathā . aṅgāvapīḍanāyāñca prāṇaśoṇitayostathā . samutthānavyayaṃ dāpyaḥ sarvaṃ daṇḍamathāpi vā . dravyāṇi hiṃsyāt yo yasya jñānato'jñānato'pi vā . sa tasyotpādayettuṣṭiṃ rājño dadyācca tatsamam . carmacārmikabhāṇḍeṣu kāṣṭhaloṣṭamayeṣu ca . mūlyāt pañcaguṇo daṇḍaḥ puṣpamūlaphaleṣu ca . yānasyaiva tu yātuśca yānasvāmina eva ca . daśātivartanānyāhuḥ śeṣe daṇḍo vidhīyate . chinnanāsye bhinnayuge tiryakpratimukhāgate . akṣabhaṅge ca yānasya cakrabhaṅge tathaiva ca . chedane caiva yantrāṇāṃ yoktraraśmyostathaiva ca . a krande cāpyapaihīti na daṇḍaṃ manuravrayīt . yatrāpavartate yugyaṃ vaiguṇyāt prājakasya tu . tatra svāmī bhaveddaṇḍyo hiṃsāyāṃ dviśataṃ damam . prājakaścedbhavedāptaḥ prājako daṇḍamarhati . yumyasthāḥ prājake'nāpte sarve daṇḍyāḥ śataṃ śatam . sa cettu pathisaṃruddhaḥ paśubhirvā rathena vā . pramāpayet prāṇabhṛtastatra daṇḍo'vicārataḥ . manuṣyamāraṇe kṣipraṃ cauravat kilviṣī bhavet . prāṇabhṛtsu mahatkhardhaṃ gogajoṣṭrahayādiṣu . kṣudrakāṇāṃ paśūnāñca hiṃsāyāṃ dviśato damaḥ . pañcāśattu bhaveddaṇḍaḥ śubheṣu mṛgapakṣiṣu . gardabhājāvikānāñca daṇḍaḥ syāt pañcamāṣakaḥ . bhāṣakantu bhaveddaṇḍaḥ śvaśūkaranipātane . bhāryā putraśca dāsaśca śiṣyo bhrātā ca sodaraḥ . prāptāparādhā stāḍyāḥ syū rajjvā veṇudalena vā . pṛṣṭhatastu śarīrasya, nottamāṅge kathañcana . ato'nyathā tu praharan prāptaḥ syāccaurakilvaṣam . atra viśeṣamāha yājña° yathā
     bhasmapaṅkarajaḥsparśe daṇḍo daśapaṇaḥ smṛtaḥ . amedhyapārṣṇiniṣṭhyūtasparśane dviguṇastataḥ . sameṣvevaṃ parastrīṣu dviguṇantūttameṣu ca . hīneṣvardhadamo mohamadādibhiradaṇḍanam . viprapīḍākaraṃ chedyamaṅgamabrāhmaṇasya, tu . udgūrṇe prathamo daṇḍaḥ saṃsparśe tu tadardhikaḥ . udgūrṇe hastapāde ca daśaviṃśatikau damau . parasparantu sarveṣāṃ śastre madhyamasāhasam . pādakeśāṃśukakarolluñchaneṣu paṇān daśa . pīḍākarṣāṃśukāveṣṭapādādhyāse śataṃ damaḥ . śoṇitena vinā duḥkhaṃ kurvan kāṣṭhādibhirnaraḥ . dvātriṃśataṃ paṇān dāpyo dviguṇaṃ darśane'sṛjaḥ . karapādadato bhaṅge cchedane karṇanāsayoḥ . madhyo daṇḍo vraṇodbhede mṛtakalpahate tathā . ceṣṭābhojanavāgrodhe netrādipratibhedane . karāṅghribāhusakthrāñca bhaṅge madhyamasāhasaḥ . ekaṃ ghnatāṃ bahūnāñca yathoktādghiguṇo damaḥ . kalahāpahṛtaṃ deyaṃ daṇḍaśca dviguṇaḥ smṛtaḥ . duḥkhamutapādayedyastu sa sasutthānajavyayam . dāpyo daṇḍaśca yo yasmin kalahe samudāhṛtaḥ . abhighāte tathā cchede bhede kuḍyāvapātane . paṇān dāpyaḥ pañcadaśaviṃśatintaddvayaṃ tathā . duḥkhotpādi gṛhe dravyaṃ kṣipan prāṇaharantathā . ṣoḍaśādyaḥ paṇān dāpyo dvitīyo madhyamaṃ damam . duḥkhe ca śoṇitotpāde śākhāṅgacchedane tathā . daṇḍaḥ kṣudrapaśūnāñca dvipaṇaprabhṛti kramāt . liṅgasya cchedane mṛtyau madhyamo mūlyameva ca . mahāpaśūnāmeteṣu sthāneṣu dviguṇo damaḥ . prarohiśākhināṃ śākhāskandhasarvavidāraṇe . upajīvyadrumāṇāñca viṃśaterdviguṇo damaḥ . caityaśmaśānasīmāsu puṇyasthāne surālaye . jātadrumāṇāṃ dviguṇāṃ damo vṛkṣe'tha viśrute . gulmagucchakṣupalatāpratānauṣavivīrudhām . pūrvasmṛtādardhadaṇḍaḥ sthāneṣūkteṣu kartane .
     vikrayāsampradāne vasānastrīn paṇān daṇḍyo nejakastu parāṃśukam . vikrayāvakrayādhānayāciteṣu paṇān daśa . pitāputravirodhe tu sākṣiṇāṃ tripaṇo damaḥ . antare ca tayoryaḥ syāttasyāpyaṣṭaguṇo damaḥ . tulāśāsanamānānāṃ kūṭakṛnnāṇakasya ca . ebhiśca vyavahartā yaḥ sa dāpyo daṇḍamuttamam . akūṭaṃ kūṭakaṃ brūte kūṭaṃ yaścāpyakūṭakam . sa nāṇakaparīkṣī tu dāpya uttamasāhasam . bhiṣaṅmithyā caran dāpyastiryakṣu prathamaṃ damam . mānuṣe madhyamaṃ rājamānuṣeṣūttamaṃ damam . abandhyaṃ yaśca badhnāti bandhyaṃ yaśca pramuñcati . aprāptavyavahārañca sa dāpyo daṇḍamuttamam . mānena tulayā vāpi yo'ṃśamaṣṭamakaṃ haret . daṇḍaṃ sa dāpyo dviśataṃ vṛddhau hānau ca kalpitam . bheṣajasnehalavaṇagandhadhānyaguḍādiṣu . paṇyeṣu prakṣipan hīnaṃ paṇān dāpyastu ṣoḍaśa . mṛccarmamaṇisūtrāyaḥkāṣṭhavalkalavāsasām . ajātau jātikaraṇe vikreyāṣṭaguṇo damaḥ . samudraparivartañca sārabhāṇḍañca kṛtrimam . ādhānaṃ vikrayaṃ vāpi nayato daṇḍakalpanā . bhinne paṇe tu pañcāśat paṇe tu śatamucyate . dvipaṇe dviśato daṇḍomulyavṛddhau ca vṛddhimān yājñao ukto damaḥ .
     anyahaste ca vikrītaṃ duṣṭaṃ vā'duṣṭavad yadi . vikrīṇīte damastatra mūlyāttu dviguṇo bhavet yājña° .
     sāhase yājña° ukto damo yathā sāmānyadravyaprasabhaharaṇāt sāhasaṃ smṛtam . tanmūlyādudviguṇo daṇḍo nihnave tu caturguṇaḥ . yaḥ sāhasaṃ kārayati sa dāpyo dviguṇaṃ damam . yaścaivamuktrā'haṃ dātā kārayet sa caturguṇam . arghyākrośātikramakṛdbhrātṛbhāryāprahārakaḥ . sandiṣṭasyāpradātā ca samudragṛhabhedakṛt . sāmantakulikādīnāmapakārasya kārakaḥ . pañcāśatpaṇiko daṇḍa eṣāmiti viniścayaḥ . svacchandaṃ vidhavāgāmī vikruṣṭe'nābhidhāvakaḥ . akāraṇe ca vikroṣṭā caṇḍālaścottamān smṛśan . śūdraḥ pravrajitānāñca daive pitrye ca bhojakaḥ . ayuktaṃ śapathaṃ kurvannayogyo'yogyakarmakṛt . vṛṣakṣudrapaśūnāñca puṃstvasya pratighātakṛt . sādhāraṇasyāpalāpī dāsīgarbhavināśakṛt . pitṛputrasvasṛbhrātṛdampatyācāryaśiṣyakāḥ . eṣāmapatitānāṃ tu tyāgo ca śatadaṇḍabhāk .
     caurye daṇḍo manūkto yathā . yastu rajju ghaṭaṃ kvūpāddharedbhindyācca yaḥ prapābh . sa daṇḍaṃ prāpnuyāt bhāṣaṃ tacca tasmin samāharet . dhānyaṃ daśabhyaḥ kumbhebhyo harato'bhyadhikaṃ badhaḥ . śeṣe'pyekādaśaguṇaṃ dāpyastasya ca taddhanam . tathā dharimameyānāṃ śatādabhyadhike badhaḥ . suvarṇaṃ rajatādīnāmuttamānāñca vāsasām . pañcāśatastvabhyadhike hastacchedanamiṣyate . śeṣe'pyekādaśaguṇaṃ mūlyāddaṇḍaṃ prakalpayet . puruṣāṇāṃ kulīnānāṃ nārīṇāñca viśeṣataḥ . mukhyānāṃ caiva ratnānāṃ haraṇe badhamarhati . mahāpaśūnāṃ haraṇe śastrāṇāmauṣadhasya ca . kālamāsādya kāryañca rājā daṇḍaṃ prakalpayet . goṣu brāhmaṇasaṃsyāsu cchurikāyāśca bhedane . paśūnāṃ haraṇe caiva sadyaḥ kāryo'rdhapādikaḥ . sūtrakārpāsakiṇvānāṃ gomayasya guḍasya ca . dadhnaḥ kṣīrasya takrasya pānīyasya tṛṇasya ca . veṇuvaidalabhāṇḍānāṃ lavaṇānāntathaiva ca . mṛṇmayānāñca haraṇe mṛdo bhasmana eva ca . matsyānāṃ pakṣiṇāñcaiva tailasya ca ghṛtasya ca . māṃsasya madhunaścaiva yaccānyat paśusambhavam . anyeṣāñcaivamādīnāṃ madyānāmodanasya ca . pakvānnānāñca sarveṣāṃ tanmūlyāddviguṇo damaḥ . puṣpeṣu harite dhānye gulmavallīnageṣu ca . anyeṣvaparipūteṣu daṇḍaḥ syāt pañcakṛṣṇalaḥ . paripūteṣu dhānyeṣu śākamūlaphaleṣu ca . niranvaye śataṃ daṇḍaḥ sānvaye'rdhaśataṃ damaḥ . syāt sāhasaṃ tvanvayavat prasabhaṃ karma yatkṛtam . niranvayaṃ bhavet steyaṃ kṛtvāpahnuyate ca yat . yastvetānyupakḷptāni dravyāṇi stenayennaraḥ . tamādyaṃ daṇḍayedrājā yaścāgniṃ corayedgṛhāt . yena yena yathāṅgena steno nṛṣu viceṣṭate . tattadeva harettasya pratyādeśāya pārthivaḥ . anyatra ca cauryādinānāviṣaye manunokto damo yathā .
     na hoḍhena vinā coraṃ ghātayeddhārmiko nṛpaḥ . sahoḍhaṃ sopakaraṇaṃ ghātayedavicārayan . grāmeṣvapi ca ye keciccaurāṇāṃ bhaktadāyakāḥ . bhāṇḍāvakāśadāścaiva sarvāṃstānapi ghātayet . rāṣṭreṣu rakṣādhikṛtān sāmantāṃścaiva coditān . abhyāghāteṣu madhyasthān śiṣyāccaurāniva drutam . yaścāpi dharmasamayāt pracyuto dharmajīvanaḥ . daṇḍenaiva tamapyoṣet svakāddharmāddhi vicyutam . grāmaghāte hitābhaṅge pathi moṣābhidarśane . śaktito nābhidhāvanto nirvāsyāḥ saparicchadāḥ . rājñaḥ koṣāpahartṛṃśca pratikūleṣu ca sthitān . ghātayedvividhairdaṇḍairarīṇāñcopajāpakān . sandhi chittvā tu ye cauryaṃ rātrau kurvanti taskarāḥ . teṣāṃ chittvā nṛpo hastau tīkṣṇaśūle niveśayet . aṅgulī granthibhedasya cchedayet prathame grahe . dvitīye hastacaraṇau tṛtīye badhamarhati . agnidān bhaktadāṃścaiva tathā śastrāvakāśadān . sannidhātṝṃśca moṣasya hanyāccauramiveśvaraḥ . taḍāgabhedakaṃ hanyādapsu śuddhabadhena vā . tadvāpi pratisaṃskuryāddāpyastūttamasāhasam . koṣṭhāgārāyudhāgāradevatāgārabhedakān . hastyaśvarathahartṝṃśca hanyādevā'vicārayan . yastu pūrvaniviṣṭasya taḍāgasyodakaṃ haret . āgamaṃ vāpyayāṃ bhindyāt sa dāpyaḥ pūrvasāhasam . samutsṛjedrājamārge yastvekadhyamanāpadi . sa dvau kārṣāpraṇau dadyādamedhyañcāśu śodhayet . āpadgato'thavā vṛddho garbhiṇī bāla eva vā . paribhāṣaṇamarhanti tañca śodhyamiti sthitiḥ . cikitsakānāṃ sarveṣāṃ mithyā pracaratāṃ damaḥ . amānuṣeṣu prathamo mānuṣeṣu tu madhyamaḥ . saṃkramadhvajayaṣṭīnāṃ pratimānāñca bhedakaḥ . pratikuryācca tat sarvaṃ pañcadadyācchatāni ca . adūṣitānāṃ dravyāṇāṃ dūṣaṇe bhedane tathā . maṇīnāmapavedhe ca daṇḍaḥ prathamasāhasaḥ . samairhi viṣamaṃ yastu caredvai mūlyato'pi vā . sa prāpnuyāddamaṃ pūrvaṃ naro madhyamameva vā . bandhanāni ca sarvāṇi rājamārge niveśayet . duḥkhitā yatra dṛśyeran vikṛtāḥ pāpakāriṇaḥ . prākārasya ca bhettāraṃ parikhāṇāñca pūrakam . dvārāṇāñcaiva bhaṅktāraṃ kṣiprameva pravāsayet . abhicāreṣu sarveṣu kartavyo dviśato damaḥ . mūlyakarmaṇi cānāptaiḥ kṛtyāsu vividhāsu ca . avījavikrayī caiva vījotkṛṣṭantathaiva ca . maryādābhedakaścaiva vikṛtaṃ prāpnuyādbadham . sarvakaṇṭakapāpiṣṭhaṃ hemakārantu pārthivaḥ . pravartamānamanyāye chedayellavaśaḥ kṣuraiḥ . sītādravyāpaharaṇe śastrāṇāmauṣadhasya ca . kālamāsādya kāryañca rājā daṇḍaṃ prakalpayet cauraṃ pradāpyāpahṛtaṃ ghātayedvividhairbadhaiḥ . sacihnaṃ brāhmaṇaṃ kṛtvā svarāṣṭrādvipravāsayet yā° . aṅkanaviśeṣo manunokto yathā gurutalpe bhagaḥ kāryaḥ surāpāne surādhvajaḥ . steye ca śvapadaṃ kārya brahmahaṇyaśirāḥ pumān . etacca daṇḍottarakālaṃ prāyaścittamacikīrṣatāṃ draṣṭavyam . yathāha manuḥ prāyaścittantu kurvāṇā . sarve varṇā yathoditam . nāṅkyā rājñā lalāṭe tu dāpyāstūttamasāhasamiti mitā° . ghātite'pahṛte doṣo grāmabharturanirgate . vivītabhartustu pathi cauroddharturavītake . svasīmni dadyād grāmastu padaṃ vā yatra gacchati . pañcagrāmo vahiḥkrośāddaśagrāmyatha vā punaḥ . vandigrāhāṃstathā vājikuñjarāṇāñca hāriṇaḥ . prasahyaghātinaścaiva śūlamāropayennarān . utkṣepakagranthibhedau karasandaṃśahīnakau . kāryau dvitīyāparādhe karapādaikahīnakau . kṣudramadhyamahādravyaharaṇe sāratodamaḥ . deśakālavayaḥśaktiṃ saṃcintya daṇḍakarmaṇi . bhaktāvakāśāgnyudakamantropakaraṇavyayān . dattvā caurasya hanturvā jānato dama uttamaḥ . śastrāvapāte garbhasya pātane cottamo damaḥ . uttamo vā'dhamo vāpi puruṣastrīpramāpaṇe . vipraduṣṭāṃ striyañcaiva puruṣaghnīmagarbhiṇīm . setubhedakarīñcāpsu śilāṃ baddhvā praveśayet . viṣāgnidāṃ patigurunijāpatyapramāpiṇīm . vikarṇakaranāsauṣṭhīṃ kṛtvā gobhiḥ pramāpayet . avijñātahatasyāśu kalahaṃ sutabāndhavāḥ . praṣṭavyā yoṣitaścāsya parapuṃsi ratāḥ pṛthak . strīdravyavṛttikāmo vā kena vāyaṃ gataḥ saha . mṛtyudeśasamāsannaṃ pṛcchedvāpi janaṃ śanaiḥ . kṣetraveśmavanagrāmavivītakhaladāhakāḥ . rājapatnyābhigāmī ca dagdhavyāstu kaṭāgninā yājña° . tṛṇaṃ vā yadi vā kāṣṭhaṃ puṣpaṃ vā yadi vā phalam . anāpṛcchan hi gṛhṇāno hastacchedanamarhati mitā° dhṛtavacanam .
     strīsaṃgrahe manunokto damo yathā paradārābhimarṣeṣu pravṛttānnṝn mahīpatiḥ . udvejanakarairdaṇḍaiścihnayitvā pravāsayet . parasya patnyā puruṣaḥ sambhāṣāṃ yojayan rahaḥ . pūrvamākṣārito doṣaḥ prāpnuyāt pūrvasāhasam . parastriyaṃ yobhivadet tīrthe'raṇye vane'pi vā . nadīnāmapi saṃbhede sa saṃgrahaṇamāpnuyāt . upacārakriyākeliḥ sparśo bhūṣaṇavāsasām . saha khadvāsanañcaiva sarvaṃ saṃgrahaṇaṃ tathā . striyaṃ spṛśedadeśe yaḥ spṛṣṭo vā marṣayettathā . parasparasyānumate sarvaṃ saṃgrahaṇaṃ smṛtam . abrāhmaṇaḥ saṃgrahaṇe prāṇāntaṃ daṇḍamarhati . na sambhāṣāṃ parastrībhiḥ pratiṣiddhaḥ samācaret . niṣiddho bhāṣamāṇastu suvarṇaṃ daṇḍamarhati . naiṣa cāraṇadāreṣu vidhirnātmopajīviṣu . sajjayanti hi te nārīrnigūḍhāścārayanti ca . kiñcideva tu dāpyaḥ syāt sambhāṣāṃ tābhirācaran . yo'kāmāṃ dūṣayet kanyāṃ sasadyo vardhamarhati . sakāmāṃ dūṣayaṃstulyo na badhaṃ prāpnuyānnaraḥ . kanyāṃ bhajantīmutkṛṣṭaṃ na kiñcidapi dāpayet . jaghanyaṃ sevamānāntu saṃyatāṃ vāsayedgṛhe . uttamāṃ sevamānastu jaghanyo vadhamarhati . śulkaṃ dadyāt sevamānaḥ samāmicchet pitā yadi . abhisahya tu yaḥ kanyāṃ kuryāddarpeṇa mānavaḥ . tasyāśu kartedaṅgulyau daṇḍañcārhati ṣaṭ śatam . sakāmāṃ dūṣayaṃstulyo nāṅgulicchedamāpnuyāt . dviśatantu damaṃ dāpyaḥ prasaṅgavinivṛttaye . kanyaiva kanyāṃ yā kuryāt tasyāḥ syāddviśato damaḥ . śulkañca dviguṇaṃ dadyācchiphāścaivāpnuyāddaśa . yā tu kanyāṃ prakuryāt strī sā sadyo mauṇḍyamarhati . aṅgulyoreva ca chedaṃ khareṇodvahanaṃ tathā . bhartāraṃ laṅghayedyā tu strī jñātiguṇadarpitā . tāṃ śvabhiḥ khādayedrājā saṃsthāne bahusaṃsthite . pumāṃsaṃ dāhayet pāpaṃ śayane tapta āyase . abhyādadhyuśca kāṣṭhāni tatra dahyeta pāpakṛt . saṃvatsarābhiśastasya duṣṭasya dviguṇo damaḥ . vrātyayā saha saṃvāse cāṇḍālyā tāvadeva tu . śūdro guptamaguptaṃ vā dvaijātaṃ varṇamāvasan . aguptamaṅgasarvasvairguptaṃ sarveṇa hīyate . vaiśyaḥ sarvasvadaṇḍyaḥ syāt saṃvatsaranirodhataḥ . sahasraṃ kṣatriyo daṇḍyā mauṇḍyaṃ mūtreṇa cārhati . brāhmaṇīṃ yadyaguptāntu gacchetāṃ vaiśyapārthivau . vaiśyaṃ pañcaśataṃ kuryāt kṣatriyantu sahasriṇam . ubhāvapi tu tāveva brāhmaṇyā guptayā saha . viplutau śūdravaddaṇḍyau dagdhavyau vā kaṭāgninā . sahasraṃ brāhmaṇo daṇḍyo guptāṃ viprā balādvrajan . śatāni pañca daṇḍyaḥ syādicchantyā saha saṅgataḥ . mauṇḍyaṃ prāṇāntikīdaṇḍo brāhmaṇasya vidhīyate . itareṣāntu varṇānāṃ daṇḍaḥ prāṇāntiko bhavet . na jātu brāhmaṇaṃ handhāt sarvapāpeṣvapi sthitam . rāṣṭrādenaṃ bahiḥ kuryāt samagradhanamakṣatam . na brāhmaṇabadhādgūyānadharmo vidyate bhuvi . tasmādasya badhaṃ rājā manasāpi na cintayet . vaiśyaścet kṣatriyāṃ guptāṃ vaiśyāṃ vā kṣatriyo vrajet . yobrāhmaṇyāmaguptāyāṃ tāvubhau daṇḍamarhataḥ . sahasaṃ brāhmaṇo daṇḍaṃ dāpyo gupte tu te vrajan . śūdrāyāṃ kṣatriyaviśoḥ sāhasro vai bhaveddamaḥ . kṣatriyāyāmaguptāyāṃ vaiśye pañcaśataṃ damaḥ . mūtreṇa mauṇḍyamicchettu kṣatriyo daṇḍameva vā . agupte kṣatriyāvaiśye śūdrāṃ vā brāhmaṇo vrajan . śatāni pañca daṇḍyaḥ syāt sahasrantvantyajastriyam .
     strī niṣedhe śataṃ dadyāddviśatantu damaṃ pumān . pratiṣedhe dvayordaṇḍo yathā saṃgrahaṇe tathā . khajātāvuttamo daṇḍa ānulomye tu madhyamaḥ . prātilomye badhaḥ puṃsaḥ strīṇāṃ nāsādikartanam . alaṅkṛtāṃ haran kanyāmuttamastvanyathā'dhamam . daṇḍaṃ dadyāt savarṇāsu prātilomye badhaḥ smṛtaḥ . svakāma svanulomāsu na doṣastvanyathā damaḥ . dūṣaṇe tu karaccheda uttamāyāṃ badhastathā . śataṃ strīdūṣaṇe dadyād dve tu mithya bhiśaṃsane . paśūn gacchan śataṃ dāpyo hīnāṃ strīṃ gāñca madhyamam . avaruddhāsu dāsīṣu bhujiṣyāsu tathaiva ca . gamyāsvapi pumān dāpyaḥ pañcāśatpaṇikaṃ damam . prasahya dāsyabhigame daṇḍo daśapaṇaḥ smṛtaḥ . bahūnāṃ yadyakāmāsau caturviṃśatikaḥ pṛthak . gṛhītavetanā veśyā necchantī dviguṇaṃ vahet . agṛhīte samaṃ dāpyaḥ pumānapyevameva ca . ayonau gacchato yoṣāṃ puruṣaṃ vāpi mohataḥ . caturviṃśatiko daṇḍastathā pravrajitāgame . antyābhigamane tvaṅkyaḥ kubandhena pravāsayet . śūdrastathāntya eva syādantvasyāryāgame vadhaḥ .
     rājaśāsanakūṭakaraṇādau manunokto damo yathā ūnaṃ vāpyadhikaṃ vāpi likhed yo rājaśāsanam . pāradārikacauraṃ vā muñcato daṇḍa uttamaḥ . abhakṣyeṇa dvijaṃ duṣyan daṇḍya uttamasāhasam . kṣattriyaṃ madhyamaṃ vaiśyaṃ prathamaṃ śūdramardhakam . kūṭasvarṇavyavahārī vimāṃsasya ca vikrayī . tryaṅgahīnastu kartavyo dāpyaścottamasāhasam . catuṣpādakṛto doṣo nāpaihīti prajalpataḥ . kāṣṭhaloṣṭreṣu pāṣāṇabāhuyumyakṛtastathā . chinnanasyena yānena tathā bhagnayunādinā . paścāccaivāpasaratā hiṃsane svāmyadoṣabhāk . śakto hyamokṣayan svāmī daṃṣṭriṇāṃ śṛṅgiṇāṃ tathā . prathama sāhasaṃ dadyādvikruṣṭe dviguṇaṃ tataḥ . jāraṃ cauretyabhivadan dāpyaḥ pañcaśataṃ damam . upajīvya dhanaṃ muñcaṃstadevāṣṭaguṇīkṛtam . rājño'niṣṭapravaktāraṃ tasyaivākrośakakāriṇam . tanmantrasya ca bhettāraṃ jihvāṃ chittvā pravāsayet . mṛtāṅkasambaviketurgurostāḍayitustathā . rājayānāsanāroḍhurdaṇḍa uttamasāhasaḥ . dvinetrabhedino rājadviṣṭādeśakṛtastathā . vipratvena ca śūdrasya jīvato'ṣṭaśato damaḥ . durdṛṣṭāṃstu punardṛṣṭvā vyavahārānnṛpeṇa tu . sabhyāḥ sajayino daṇḍyā vivādāddviguṇaṃ damam . yo manyetājito'smīti nyāyenāpi parājitaḥ . tamāyāntaṃ punarjitvā dāpayeddviguṇaṃ damam . yājñavalkyavacanāṃni anupadameṣāṃ mānavatvoktiḥ prāmādikī .
     sāmānyatodamavidhiḥ pitācāryaḥ suhṛnmātā bhāryā putraḥ purohitaḥ . nādaṇḍyo nāma rājño'sti yaḥ svadharme na tiṣṭhati . kārṣāpaṇaṃ bhaveddaṇḍyo yatrānyaḥ prākṛto janaḥ . tatra rājā bhaveddaṇḍyaḥ sahasramiti dhāraṇā . aṣṭāpādyantu śūdrasya steye bhavati kilviṣam . ṣoḍaśaiva tu vaiśyasya dhātriṃśat kṣatriyasya ca . brāhmaṇasya catuḥṣaṣṭiḥpūrṇaṃvāpi śataṃ bhavet . dviguṇā vā catuḥṣaṣṭistaddoṣaguṇaviddhi saḥ . vānaspatyaṃ mūlaphalaṃ dārvagnyarthaṃ tathaiva ca . tṛṇañca gobhyo grāsārthamasteyaṃ manuravravīt . yo'dattādāyino hastāllipseta brāhmaṇo dhanam . yājanādhyāpanenāpi yathā stenastathaiva saḥ . dvijo'dhvagaḥ kṣīṇavṛttirdvāvikṣū dve ca mūlake . ādadānaḥ parakṣetrānna daṇḍaṃ dātumarhati . asandhitānāṃ sandhātā sandhitānāñca mokṣakaḥ . dāsāśvarathahartā ca prāptaḥ syāccaurakilviṣam .
     ṛtvijaṃ yastyajedyājyo yājyañcartvik tyajedyadi . śaktaṃ karmaṇyaduṣṭañca tayordaṇḍaḥ śataṃ śatam . na mātā na pitā na strī na putrastyāgamarhati . tyajannapatitānetān rājñā daṇḍyaḥ śatāni ṣaṭ manūkto damaḥ .
     agnipu° 226 a° sarvaviṣaye damabheda ukto yathā caurairabhūṣito yastu mūṣito'smīti bhāṣate . tatpradātari bhūpāle sa daṇḍyastāvadeva tu . yo yāvadviparītārthaṃ mithyā vā yo vadettu tam . tau nṛpeṇa hyadharmajñau dāpyau taddviguṇaṃ damam . kūṭasākṣyaṃ tu kurvāṇāṃstrīn varṇāṃśca pramāpayet . vivāsayedbrāhmaṇantu vidhireṣa na hītaraḥ . nikṣepasya samaṃ mūlyaṃ daṇḍyo nikṣepabhuk tathā . vastrādikasya, dharmajña! tathā dharmo na hīyate . yo nikṣepaṃ ghātayati yaścānikṣipya yācate . tāvubhau cauravacchāsyau daṇḍyau vā dviguṇaṃ damam . ajñānādyaḥ pumān kuryāt paradravyasya vikrayam . nirdoṣo, jñānapūrvantu cauravaddaṇḍamarhati . mūlyamādāya yaḥ paṇyaṃ na dadyād daṇḍya eva saḥ . pratiśrutyāpradātāraṃ suvarṇaṃ daṇḍayen nṛpaḥ . bhṛtiṃ gṛhya na kuryādyaḥ karmāṣṭau kṛṣṇalā damaḥ . akāle tu tyajan bhṛtyaṃ daṇḍyaḥ syāttāvadeva tu . krītvā vikrīya vā kiñcidyasyehānuśayo bhavet . so'ntardaśāhāttatsvāmī dadyāccaivādadīta ca . pareṇa tu daśāhasya nādadyānnaiva dāpayet . ādadaddhi dadaccaiva rājñā daṇḍyaḥ śatāni ṣaṭ . vare doṣānavikhyāpya yaḥ kanyāṃ varayediha . dattāpyadattā sā tasya rājñā daṇḍyaḥ śatadvayam . pradāya kanyāṃ yo'nyasyai punastāṃ samprayacchati . daṇḍaḥ kāryo narendreṇa tasyāpyuttamasāhasaḥ . satyaṅkāreṇa vācā ca yuktaṃ paṇyamasaṃśayam . lubdho'nyatra ca vikretā ṣaṭśataṃ daṇḍamarhati . dadyāddhenuṃ na yaḥ pālo gṛhītvā bhaktavetanam . sa tu daṇḍyaḥ śataṃ rājñā suvarṇaṃ vāpyarakṣitā . dhanuḥśataṃ parīṇāho grāmasya tu samantataḥ . dviguṇaṃ triguṇaṃ vāpi nagarasya ca kalpayet . vṛtiṃ tatra prakurvīta yāmuṣṭro nāvalokayet . tatrāparivṛte dhānye hiṃsite naiva daṇḍa m . gṛhantaḍāgamārāmaṃ kṣetraṃ vā bhīṣayā haran . śatāni pañca daṇḍyaḥ syādajñānāt dviśato damaḥ . maryādābhedakāḥ sarve daṇḍyāḥ prathamasāhasam . śataṃ brāhmaṇamākruśya kṣatriyo daṇḍyamarhati . vaiśyastu dviśataṃ rāma śūdrastu badhamarhati . pañcāśadbrāhmaṇo daṇḍyaḥ kṣatriyasyābhiśaṃsane . vaiśye cāpyardhapañcāśacchūdre dvādaśako damaḥ . kṣatriyakṣepake vaiśyaḥ sāhasaṃ pūrvameva tu . śūdraḥ kṣatriyamākruśya jihvācchedamavāpnuyāt . dharmopadeśaṃ viprāṇāṃ śūdraḥ kurvaṃśca daṇḍabhāk . śrutadeśādivitathī dāpyo dviguṇasāhasam . uttamaḥ sāhasastasya yaḥ pātairuttamān kṣipet . pramādādyairbhayāt procya prītyā daṇḍārdhamarhati . mātaraṃ pitaraṃ jyeṣṭhaṃ bhrātaraṃ śvaśuraṃ gurum . ākārayañcchataṃ daṇḍyaḥ panthānaṃ cādadadguroḥ . ekajātirdvijātestu yenāṅgenāparādhnuyāt . tadeva cchedayettasya kṣipramevāvicārayan . avaniṣṭhīvato darpād dvāvoṣṭhau chedayennṛpaḥ . apamūtrayato meḍhramapaśardayato śudam . utkṛṣṭāsanasaṃsthasya nīcasyādhonikṛntanam . yo yadaṅguṃ ca rujayettadaṅgantasya kartayet . ardhapādakarāḥ kāryā gogajāśvoṣṭraghātakāḥ . vṛkṣantu viphalaṃ kṛtvā suvarṇaṃ daṇḍamarhati . dviguṇaṃ dāpayecchinne pathi sīmni jalāśaye . dravyāṇi yo haredyasya jñānato'jñānato'pi vā . sa tasyotpādya tuṣṭintu rājñe dadyāttato damam . yastu rajjuṃ ghaṭaṃ kūpāddharecchindyācca vā prapām . sa daṇḍaṃ prāpnuyān māṣaṃ daṇḍyaḥ syāt prāṇitāḍane . dhānyaṃ daśabhyaḥ kumbhebhyo harato'bhyadhikaṃ badhaḥ . śeṣe'pyekādaśaguṇaṃ tasya daṇḍaṃ prakalpayet . suvarṇarajatādīnāṃ nṛstrīṇāṃ haraṇe badhaḥ . yena yena yathāṅgena steno nṛṣu viceṣṭate . tattadeva haredasya pratyādeśāya pārthivaḥ . brāhmaṇaḥ śākadhānyādi alpaṃ gṛhṇanna doṣabhāk . godevārthaṃ haraṃścāpi, hanyāddaṣṭaṃ badhodyatam . gṛhakṣetrāpahartāraṃ tathā patnyabhigāminam . agnidaṃ garadaṃ hanyāttathā cābhyudyatāyudham . rājagatyabhicārābhyāṃ hanyāccaivātatāyinam . parastriyaṃ na bhāṣeta pratiṣiddho viśenna hi . adaṇḍā strī bhavedrājñā varayantī patiṃ svayam . uttamāṃ sevamānaḥ strīṃ jaghanyo badhamarhati . bhartāraṃ laṅghayedyā tāṃ śvabhiḥ saṅghātayet striyam . savarṇadūṣitāṃ kuryāt piṇḍamātropajīvinīm . jyāyasā dūṣitā nārī muṇḍanaṃ samavāpnuyāt . vaiśyāgame tu viprasya kṣatriyasyāntyajāgame . kṣatriyaḥ prathamaṃ, vaiśyo daṇḍyaḥ śūdrāgame bhavet . gṛhītvā vetanaṃ veśyā lobhādanyatra gacchati . vetanandviguṇaṃ dadyāddaṇḍañca dviguṇaṃ tathā . bhāryā putrāśca dāsāśca śiṣyo bhrātā ca sodaraḥ . kṛtāparādhāstāḍyāḥ syūrajvā veṇudalena vā . pṛṣṭhe, na mastake hanyāccaurasyāpnoti kilviṣam . rakṣāsvadhikṛtairyaistu prajā'tyarthaṃ vilupyate . teṣāṃ sarvasvamādāya rājā kuryāt pravāsanam . ye niyuktāḥ svakāryeṣu hanyuḥ kāryāṇi karmiṇām . nirghṛṇāḥ krūramanasastānniḥsvān kārayennṛpaḥ . amātyaḥ prāḍvivāko vā yaḥ kuryāt kāryamanyathā . tasya sarvasvamādāya taṃ rājā vipravāsayet . gurutalpe bhagaḥ kāryaḥ surāpāne surādhvajaḥ . steyeṣu śvapadaṃ vidyād brahmahaṇyāśiraḥ pumān . śūdrādīn ghātayedrājā pāpān, viprān pravāsayet . mahāpātakināṃ vittaṃ varuṇāyopapādayet . grāmeṣvapi ca ye keciccaurāṇāṃ bhaktadāyakāḥ . bhāṇḍārakoṣadāścaiva sarvāṃstānapi ghātayet . rāṣṭreṣu rājādhikṛtān sāmantān pāpino haret . sandhiṃ kṛtvā tu ye cauryaṃ rātrau kurvanti taskarāḥ . teṣāṃ pachitvā nṛpo hastau tīkṣṇe śūle niveśayet . taḍāgadevatāgārabhedakān ghātayennṛpaḥ . samutsṛjedrājamārge yastvamedhyamanāpadi . sa hi kārṣāpaṇandaṇḍyastamamedhyañca śodhayet . pratimāsaṅkramabhido dadyuḥ pañca śatāni te . sameṣu viṣamaṃ yo vā carate mūlyato'pi vā . samāpnuyānnaraḥ pūrvaṃ damaṃ madhyamameva vā . dravyamādāya baṇijāmanargheṇāvarundhatām . rājā pṛthak pṛthak kuryāddaṃṇḍamuttamasāhasam . dravyāṇāṃ dūṣako yaśca praticchandakavikrayī . madhyabhaṃ prāpnuyāddaṇḍaṃ kūṭakartā tathottamam . kalahāpahṛtaṃ deyaṃ daṇḍaśca dviguṇastataḥ . abhakṣyabhakṣe vipre vā śūdre vā kuṣṇalo damaḥ . tulāśāsanamānānāṃ kūṭakṛnnāṇakasya ca . ebhiśca vyavahartā yaḥ sa dāpyo damamuttamam . biṣāgnidāṃ patiguruviprāpatyapramāpiṇīm . vikarṇakaranāsauṣṭhīṃ kṛtvā gobhiḥ pravāsayet . kṣetraveśmavanagrāmavidāhakāstathā narāḥ . rājapatnyabhigāmī ca dagdhavyāstu kaṭāgninā . ūnaṃ vāpyadhikaṃ vāpi likhedyo rājaśāsanam . pārajāyikacaurau ca muñcato daṇḍa uttamaḥ . rājayānāsanārīḍhurdaṇḍa uttamasāhasaḥ . yo manyetājito'smīti nyāyenāpi parājitaḥ . tamāyāntaṃ parājitya daṇḍayed dviguṇaṃ damam . āhvānakārī badhyaḥ syādanāhūtamathāhvayan . dāṇḍikasya ca yo hastādabhimuktaḥ palāyate . hīnaḥ puruṣakāreṇa tad dadyāddāṇḍiko dhanam . daṇḍo damayatāmasmi gītā . daṇḍavatprāyaścittāni bhavanti prā° vi° dhṛtavākyam kulālacakrārthe kalase nijahetudaṇḍajaḥ kimu cakrabhramikāritā guṇaḥ naiṣa° . daṇḍyato'nena karaṇe ghañ . 25 dehe daṇḍapāruṣyaśabde mitā° . 26 dvāparodbhave nṛpabhede . krodhahanteti yastasya babhūvāvarajo'suraḥ . daṇḍa ityabhivikhyātaḥ so'bhavanmanujarṣabhaḥ bhā° ā° 67 a° . badhaḥ pāṇḍyasya ca tathā aśvatthāmnā mahātmanā . daṇḍasenasya ca tato daṇḍasya ca vadhastathā bhā° ā° 1 a° . daṇḍayati kartari--ac . 27 nṛpe daṇḍanītiśabde kāmanda° . asya śabdasya śabdakalpadrumadṛṣṭyā śaraṇāgatatrāṇārthatoktiḥ prāmādikī tatpramāṇavākye dattamityabhidhīyate ityeva pāṭhaḥ sādhuḥ . lipikarapramādāt dattamityatra daṇḍamiti pāṭha iti bodhyam dattaśabde dṛśyam .

daṇḍaka pu° daṇḍa + svārthe ka . 1 ikṣvākurājaputrabhede daṇḍako nṛpatiḥ kāmāt krodhācca janamejayaḥ kāmandakī . janasthānaśabde dṛśyam . hrasvo daṇḍaḥ alpārthe kan . 2 hrasvalaguḍe(soṃṭā) . 3 ṣaḍviṃśatyakṣarādhikapādake caṇḍaprayātādau chandobhede . yadiha nayugalaṃ tataḥ saptarephāstadā caṇḍaprayāto bhaveddaṇḍakaḥ vṛ° ra° . 4 daṇḍanṛpakṛte sanniveśe pu° . daṇḍakānadhyavāttāṃ yau bhaṭṭiḥ puṃstvena bahuvacanāntatayā jayamaṅgalaḥ papāṭha . parākramāt jigamiṣureva daṇḍakān rāmā° ayo° 21 sa° 64 ślo° . prāptāni duḥkhānyapi daṇḍakeṣu raghuḥ . tadbhūmiparatve strī trikā° bharatastu daṇḍakāmadhyavāttāṃ yau iti papāṭha udājahāra ca kvāyodhyāyāḥ punarupagamo daṇḍakāyāvane vaḥ bhavabhūtivākyam . tacca vanaṃ vṛ° sa° 140 a° kūrmavi° dakṣiṇasyāmuktaṃ yathā baladevapaṭṭanadaṇḍakāvanatimiṅgināśanā bhadrāḥ .

daṇḍakandaka pu° daṇḍaḥ prakāṇḍaḥ kando'sya kap . bhūmikande rājani° .

daṇḍakāka puṃstrī° daṇḍaḥ yama iva kṛṣṇatvāt kākaḥ . (ḍāṃḍa) kākabhede hemaca° .

daṇḍagaurī strī apsarobhede urvaśī miśrakeśī ca daṇḍagaurī varūthinī bhā° va° 43 a° .

daṇḍagrāha tri° daṇḍaṃ gṛhṇāti graha--aṇ upa° sa° . daṇḍadhārake tataḥ revatyā° apatyādau ṭhak . dāṇḍagrāhika tadapatyādau puṃstrī° .

daṇḍaghna tri° daṇḍena dehena hanti hana--ka . dehena ghātini daṇḍapāruṣyakartari . na sāhasikadaṇḍaghnau sa rājā śakralokabhāk manuḥ .

daṇḍaḍhakkā strī daṇḍā prakāṇḍā ḍhakkā . (dāmāmā) khyāte vādyabhede trikā° .

daṇḍatāmrī strī tāmreṇa nirvṛttā aṇ ṅīṣ daṇḍā prakāṇḍā tāmrī . tāmrīvādyabhede śabdara° .

daṇḍadāsa pu° daṇḍena kṛto dāsaḥ . daṇḍadravyadānāsāmarthyena tacchodhanārthaṃ svīkṛtadāsabhāve dāsabhede dhvajāhṛto bhaktadāso gṛhajaḥ krītadattrimau . paitṛko daṇḍadāsaśca saptaite dāsayonayaḥ manuḥ . daṇḍādidhanaśuddhyarthaṃ svīkṛtadāsabhāvaḥ kullū° .

daṇḍadhara pu° daṇḍaṃ lokānāṃ karmānusāriṇaṃ daṇḍaṃ laguḍaṃ vā dharati dhara--ac 6 ta° . 1 yame amaraḥ 2 nṛpe . 3 laguḍadhārake tri° . śramanudaṃ manudaṇḍadharānvayam raghuḥ . īśo daṇḍasya varuṇo rājñāṃ daṇḍadharo hi saḥ manuḥ . nāhaṃ daṇḍadharastava bhā° śā° 23 a° .

daṇḍadhāra pu° daṇḍaṃ dharati dhṛ--aṇ upa° ma° . 1 yame 2 nṛpe ca medi° . 3 laguḍahaste tri° krodhavardhana ityeva yastvanyaḥ parikīrtitaḥ . daṇḍadhāra iti khyātaḥ sa āsīn nṛpatiḥ kṣitau bhā° ā° 67 a° ukte 4 nṛpabhede pu° 5 dhṛtarāṣṭraputrabhede . kavacī niṣaṅgī daṇḍī daṇḍadhāro dhanurgrahaḥ 67 a° dhṛtarāṣṭraputrakathane .

daṇḍanāyaka pu° daṇḍaṃ nayati nī--ṇvul 6 ta° . 1 senānyām hemaca° . daṇḍapraṇetari 2 nṛpe ca .

daṇḍanīti strī daṇḍo nīyate'nayā nī--karaṇe ktin . vidyābhede . ekaiva daṇḍanītistu vidyetyauśanasī sthitiḥ . tasyāntu sarvavidyānāmārambhāḥ samudāhṛtāḥ . damo daṇḍa iti khyātastātsthyāddaṇḍo mahīpatiḥ . tasya nītirdaṇḍanītirnayanānnītirucyate kāma° nītiḥ . tacchāstraviṣayavibhāgādi bhā° śā° 59 a° uktaṃ yathā
     tato'dhyāyasahasrāṇāṃ śatañcakre svabuddhijam . yatra dharmastathaivārthaḥ kāmaścaivābhivarṇitaḥ . trivarga iti vikhyāto gaṇa eṣa svayambhuvā . caturtho mokṣa ityeva pṛthagarthaḥ pṛthagguṇaḥ . mokṣasyāpi trivargo'nyaḥ proktaḥ sattvaṃ rajastamaḥ . sthānaṃ vṛddhiḥ kṣayaścaiva trivargaścaiva daṇḍajaḥ . ātmā deśaśca kālaścāpyupāyāḥ kṛtyameva ca . sahāyāḥ kāraṇañcaiva ṣaḍvargo nītijaḥ smṛtaḥ . trayī cānvīkṣikī caiva vārtā ca bharatarṣabha! . daṇḍanītiśca vipulā vidyāstatra nidarśitāḥ . amātyarakṣā praṇidhī rājaputtrasya lakṣaṇam . cāraśca vividhopāyaḥ praṇidheyaḥ pṛthagvidhaḥ . sāma bhedaḥ pradānañca tato daṇḍaśca pārthiva! . upekṣā pañcamī cātra kārtsnyenaivamudāhṛtā . mantraśca varṇitaḥ kṛtsnastathā bhedārtha eva ca . vibhramaścaiva mantrasya siddhyasiddhyośca yat phalam . sandhiśca trividhābhikhyo hīno madhyastathottamaḥ . bhayasatkāravittākhyaṃ kārtsnyena parivarṇitam . yātrākālāśca catvārastrivargasya ca vistaraḥ . vijayo dharmayuktaśca tathārthavijayaśca ha . āsuraścaiva vijayastathā kārtsnyena varṇitaḥ . lakṣaṇaṃ pañcavargasya trividhañcātra varṇitam . prakāśaścāprakāśaśca daṇḍo'tha pariśabditaḥ . prakāśo'ṣṭavidhastatra guhyasya ca suvistaraḥ . rathā nāgā hayāścaiva pādātāścaiva pāṇḍava! . viṣṭirnāvaścarāśceha daiśikā iti cāṣṭamam . aṅgānyetāni kauravya! prakāśāni balasya tu . jaṅgamājaṅgamāścoktāścūrṇayogā viṣādayaḥ . sparśe cābhyavahārye cāpyupāṃśustrividhaḥ smṛtaḥ . arirmitramudāsīna ityete'pyanuvarṇitāḥ . kṛtsnā mārgaguṇāścaiva tathā bhūmiguṇāśca ha . ātmarakṣaṇamāśvāsaḥ sargāṇāñcānvavekṣaṇam . kalpanā vividhāścāpi nṛnāgarathavājinām . vyūhāśca vividhābhikhyā vicitraṃ yuddhakauśalam . utpātāśca nipātāśca suyuddhaṃ supalāyitam . śastrāṇāṃ pālanaṃ jñānaṃ tathaiva bharartaṣabha! . balavyasanamuktañca tathaiva balahaṣarṇam . pīḍātāpadakālaśca pattijñānañca pāṇḍava! . tathā khātavidhānañca yogasañcāra eva ca . caurairāṭavikeścograiḥ pararāṣṭrasya pīḍanam . agnidairgaradaiścaiva pratirūpakakārakaiḥ . śreṇīmukhyopajāpena vīrudhaśchedanena ca . bhūṣaṇena ca nāgānāmātaṅkājananena ca . ārādhanena bhaktasya pratyayopārjanena ca . saptāṅgasya ca rājyasya hrāsavṛddhī samañjasam . kṛtasāmarthyayogācca rāṣṭrasya ca vivardhanam . arimadhyasthamitrāṇāṃ samyak coktaṃ prapañcanam . avamardaḥ pratīghātastathā caiva balīyasām . vyavahāraḥ susūkṣmaśca tathā kaṇṭakaśodhanam . śramo vyāyāmayogaśca tyāgo dravyasya saṃgrahaḥ . abhṛtānāñca bharaṇaṃ bhṛtānāñcānvavekṣaṇam . arthasya kāle dānañca vyasane cāprasaṅgitā . tathā rājaguṇāścaiva senāpatiguṇāśca ha . kāraṇañca trivargasya guṇā doṣāstathaiva ca . duṣṭepsitañca vividhaṃ vṛttiścaivānuvartinām . śaṅkitatvañca sarvasya prasādasya ca varjanam . alabdhalābho, labdhasya tathaiva ca vivardhanam . pradānañca vivṛddhasya pātrebhyo vidhivattataḥ . visargo'rthasya dharmārthaṃ kāmahetukamucyate . caturthaṃ vyasanāghāte tathaivātrānuvarṇitam . krodhajāni tathogrāṇi kāmajāni tathaiva ca . daśoktāni kuruśreṣṭha! vyasanānyatra caiva ha . mṛgayākṣāstathā pānaṃ striyaśca bharatarṣabha! . kāmajānyāhurācāryāḥ proktānīha svayambhuvā . vākpāruṣyaṃ tathogratvaṃ daṇḍapāruṣyameva ca . nigraho'thātmanastyāgamarthadūṣaṇameva ca . yantrāṇi vividhānyeva kriyāsteṣāñca varṇitāḥ . avamardaḥ pratīghātaḥ ketanānāñca bhañjanam . caityadrumāvamardaśca rodhaḥ karmānuśāsanam apaskaro'tha gamanaṃ tathopāyāśca varṇitāḥ . paṇavānakaśaṅkhānāṃ bherīṇāñca yudhiṣṭira! . upārjanañca dravyāṇāṃ parimardaśca tāni ṣaṭ . labdhasya ca praśamanaṃ satāñcaivābhipūjanam . vidvadbhirekībhāvaśca dānahomavidhijñatā . maṅgalālambhanañcaiva śarīrasya pratikriyā . āhārayojanañcaiva nityamāstikyameva ca . ekena ca yathottheyaṃ satyatvaṃ madhuraṃ giraḥ . utsavānāṃ samājānāṃ kriyāketanajāstathā . pratyakṣāśca parokṣāśca sarvādhikaraṇeṣvatha . vṛtte bharataśārdūla! nityañcaivānvavekṣaṇam . adaṇḍyatvañca viprāṇāṃ yuktyā daṇḍanipātanam . anujīvisvajātibhyo guṇebhyaśca samudbhavaḥ . rakṣaṇañcaiva paurāṇāṃ rāṣṭrasya ca vivardhanam . maṇḍalasthā ca yā cintā rājan! dvāyaśarājikā . dvāsaptatividhā caiva śarīrasya pratikriyā . deśajātikulānāñca dharmāḥ samanuvarṇitāḥ . dharmaścāthaśca kāmaśca mokṣaścātrānuvarṇitaḥ . upāyaścārthalipsā ca vividhā bhūridakṣiṇā . mūlakarmakriyā cātra māyāyogaśca varṇitaḥ . dūṣaṇaṃ srotasāñcaiva varṇitaṃ ca sthirāmbhasām . yairyairupāyairlokastu na caledāryavartmanaḥ . tatsarvaṃ rājaśārdūla! nītiśāstre'bhivarṇitam . etat kṛtvā śubhaṃ śāstraṃ tataḥ sa bhagavān prabhuḥ . devānuvāca saṃhṛṣṭaḥ sarvāñchakrapurogamān . upakārāya lokasya trivargasthāpanāya ca . navanītaṃ sarasvatyā buddhireṣā prabhāvitā . daṇḍena sahitā hyeṣā lokarakṣaṇakārikā . nigrahānugraharatā lokānanucariṣyati . daṇḍena nīyate cedaṃ daṇḍaṃ nayati vā punaḥ . daṇḍanītiriti khyātā trīṃllokānativartate . ṣāḍguṇyaguṇasāraiṣā sthāsyatyagre mahātmasu . dharmārthakāmamokṣāśca sakalā hyatra śabditāḥ . tatastāṃ bhagavānnītiṃ pūrbaṃ jagrāha śaṅkaraḥ . bahurūpo viśālākṣaḥ śivaḥ syāṇurumāpatiḥ . prajānāmāyuṣo hrāsaṃ vijñāya bhagavān śivaḥ . sañcikṣepa tataḥ śāstraṃ mahārthaṃ brahmaṇā kṛtam . viśālākṣamiti proktaṃ tadidaṃ pratyapadyata . daśādhyāyasahasrāṇi subrahmaṇyo mahātapāḥ . bhagavānapi tacchāstraṃ sañcikṣepa purandaraḥ . sahasraiḥ pañcabhistāta! yaduktaṃ bāhudantakam . adhyāyānāṃ sahasraṃstu tribhireva vṛhaspatiḥ . sañcikṣepeśvaro buddhyā vārhaspatyaṃ yaducyate . adhyāyānāṃ sahasreṇa kāvyaḥ saṃkṣepamabravīt . tacchāstramamṛtaprajño yogācāryo mahāyaśāḥ . evaṃ lokānurodhena śāstrametanmaharṣibhiḥ . saṃkṣiptamāyurvijñāya martyānāṃ hrāsameva ca . 2 durgāyām nayānayagatā loke vikalpanilayāmalā . daṇḍanādnayanādvāpi daṇḍanītiriti smṛtā devīpu° 45 a° bhāve ktin . 3 daṇḍapraṇayane strī .

daṇḍanetṛ na° daṇḍaṃ nayati aparādhinam nī--tṛc 6 ta° . daṇḍapraṇāyake nṛpe . sainyāpatyañca rājyañca daṇḍanetṛtvameva ca manuḥ .

[Page 3435a]
daṇḍapa pu° daṇḍena pāti pā--ka . daṇḍena pālake nṛpe tasyāpatyaṃ naḍā° phak . dāṇḍapāyana tadapatye puṃstrī .

daṇḍapāṃśula pu° daṇḍena yaṣṭidhāraṇena pāṃśulaḥ adhamaḥ . dvārapāle śabdara° .

daṇḍapāṇi pu° daṇḍaḥ yaṣṭiḥ pāṇau yasya . daṇḍadhare yame . kāśīsthe 2 bhairavabhede viśveśaṃ mādhavaṃ ḍhuṇḍhiṃ daṇḍapāṇiñca bhairavam sa ca pūrṇabhadrayakṣasuto harikeśanāmā ārādhitaśivavareṇa kāśyāṃ daṇḍapāṇināmatvamavāpa . yathāha kāśīkha° 32 a° iti śrutvā vacaḥ patnyāḥ pūrṇabhadraḥ sa yakṣarāṭ itthupakrame antarvatnyatha kālena tatpatnī suṣuve sutam . tasya nāma pitā cakre harikeśa iti dvija! ityanena tasyotpattimuktvā tasya śivārādhanamupavarṇya tapasāprasannaśivasya tasmai varadānamuktaṃ yathā bhaktasya dhīrasya taponidhededau haro varāṇāṃ nikaraṃ tadā mude . kṣetrasya yakṣāsya mama priyasya bho bhavādhunā daṇḍadharo varānmama . sthirastvamadyādi durātmadaṇḍakaḥ supālakaḥ puṇṭakṛtāñca matpriyaḥ . tvaṃ daṇḍapāṇirbhava nāmato'dhunā sarvān gaṇān śādhi mamājñayotkaṭān . tvatsātkṛtakṣetravare'dya yakṣarāṭ kastvāmanārādhya mumuktibhājanam . sabhājanaṃ prāgata eva te caret tataḥ samarcā mama bhakta ādarāt . madbhaktiyukto'pi vinā tvadīyāṃ bhaktiṃ na kāśīvasatiṃ labheta . gaṇeṣu deveṣu hi mānaveṣu tadagramānyo bhava daṇḍapāṇe . kāśyāṃ tatsthitisthānañca tatraivoktaṃ yathā tvaṃ dakṣiṇasyāṃ diśi daṇḍapāṇe! sadaiva me netrasamakṣamatra . tvaṃ daṇḍayan prāṇabhṛto durīhānihāsva nisvānabhayaṃ diśan vai .

daṇḍapāruṣya na° daṇḍena dehena pāruṣyam . vyavahāraviṣayabhede tatsvarūpañca nāradenoktam paragātreṣvabhidroho hastapādāyudhādibhiḥ bhasmādibhiścopaghāto daṇḍapāruṣyamucyata iti . paragātreṣu sthāvarajaṅgamātmakadravyeṣu hastapādrāyudhairādigrahaṇādgrāvādibhiryo'bhidroho hiṃsanaṃ duḥkhotpādanaṃ tathā bhasmanā ādigrahaṇād rajaḥpaṅkapurīṣādyaiśca ya upaghātaḥ saṃsparśanarūpaṃ manoduḥkhotpādanantadubhayaṃ daṇḍapāruṣyam . daṇḍyate'neneti daṇḍo dehastena yat pāruṣyaṃ viruddhācaraṇaṃ jaṅgamāderdravyasya, taddaṇḍapāruṣyam mitā° .
     tadbhedādikaṃ vīrami° uktaṃ yathā
     tasya traividhyamāha nāradaḥ . tasyāpi dṛṣṭantraividhyaṃ hīnamadhyottamakramāt . avagoraṇaniḥśaṅkapātanakṣatadarśanaiḥ . hīnamadhyottamānāñca dravyāṇāṃ samatikramāt . trīṇyeva sāhasānyāhustatra kaṇṭakaśodhanamiti . avagoraṇaṃ tāḍanādyudyogaḥ . niḥśaṅkapātanaṃ niḥśaṅkapraharaṇam . trīṇyeva sāhasāni triprakārāṇyeva sahasākṛtāni daṇḍapāruṣyāṇītyarthaḥ . anyānapi bhedānāha pariśiṣṭakāraḥ . duḥkhaṃ raktaṃ vraṇaṃ bhaṅgaṃ chedanaṃ bhedanantathā . kuryādyaḥ prāṇināṃ taddhi daṇḍapāruṣyamucyate . sthāvarajaṅgamaprāṇināṃ prāṇyantarakṛtanakhādinā chedanādibhavaṃ duḥkhaṃ raktavraṇādikañca daṇḍapāruṣyamucyata ityarthaḥ . vyāso'pi bhasmādinā prakṣipaṇī tāḍanañca karādinā . āveṣṭanañcāṃśukādyairdaṇḍapāruṣyamucyate . ādigrahaṇādduḥkhakaraṃ kardamapāṃśumalādi dravyaṃ gṛhyate . karādinetyādiśabdena pāṣāṇeṣṭakāyudhādi dravyam . aṃśukādyairityādiśabdena rajjvuśṛṅkhalādidravyam . daṇḍapāruṣyasya pañcaprakārā vidhayo nāradena darśitāḥ . vidhiḥ pañcavidhastūkta etayorubhayorapi . pāruṣye sati saṃrambhādutpanne kruddhayordvayoḥ . sa mānyate yaḥ kṣamate daṇḍabhāgyo'tivartate . pūrvavamākṣārayedyastu niyataṃ syāt sa doṣabhāk . paścādyaḥ so'pyasatkārī pūrve tu vinayo guruḥ . dvayorāpannayostulyamanubadhrāti yaḥ punaḥ . sa tayordaṇḍamāpnoti pūrvo vā yadi cetaraḥ . pāruṣyadīṣāvṛtayoryugapatsampravṛttayoḥ . viśeṣaścenna lakṣyeta vinayaḥ syāt samastayoḥ . śvapākaṣaṇḍacāṇḍālavyaṅgeṣu badhavṛttiṣu . hastipavrātyadāseṣu gurvācāryanṛpeṣu ca . maryādātikrame sadyo ghāta evānuśāsanam . yameva hyativarterannete santañjanaṃ nṛṣu . sa eva vinayaṃ kuryāt na tadvinayabhāṅnṛpaḥ . malā hyete manuṣyāṇāṃ dhanameṣāṃ malātmakam . atastān ghātayedrājā nārthadaṇḍena daṇḍayediti . ayamarthaḥ . vāgdaṇḍapāruṣyayoṃsabhayorapi dvayoḥ pravṛttakalahayormadhye yaḥ kṣamate na tasya kevalaṃ daṇḍābhāva eva kintu pūjyatvamapi . tathā pūrvaṃ kalahe pravṛttasya daṇḍagurutvam . kalahe ca vṛddhavairānusandhātureva daṇḍabhāktvam . tathā tayordvayoraparādhaviśeṣāparijñāne sama eva daṇḍaḥ . tathā śvapacādibhirāryāṇāmaparādhe kṛte sajjanā eva daṇḍane adhikāriṇasteṣāmaśakyatve tān rājā ghātayedeva nārthaṃ gṛhṇīyāditi . yattu vṛhaspativacanam ākruṣṭastu samākrośaṃ tāḍitaḥ pratitāḍayan . hatvāparādhinañcaiva nāparādhī bhavennaraḥ iti . tatpūrvapravṛttasya samo daṇḍaḥ paścāt pravṛttasya netyevaṃparanna tu daṇḍābhāvaparam . daṇḍapāruṣya svarūpasandehe nirṇāyakamāha yājñavalkyaḥ asākṣikahate cihnairyuktibhiścāgamena ca . draṣṭavyo vyavahārastu kūṭacihnakṛto bhayāditi . yadā kaścidrahasyahamanenāhata iti rājñe nivedayati tadā cihnairvraṇādibhistatsvarūpagatairlaṅgaiḥ yuktibhiḥ kāraṇaprayojana paryālocanādibhiḥ āgamena janapravādena caśabdāddivyena vā kūṭacihnakṛtasambhāvanabhayāt parīkṣā kāryetyarthaḥ .

daṇḍapāla pu° daṇḍaṃ dehaṃ pālayati bhakṣaṇāt pāli--aṇ upa° sa° . (ḍāḍikoṇā) matsyabhede hārā° tadbhojino rogiṇī dehasyāsthyajananāttasya tathātvam . saṃjñāyāṃ kan . daṇḍapālaka śakulamatsyabhede hārā° . ubhayamapi daṇḍanāyake .

daṇḍapiṅgalaka pu° daṇḍaḥ dehaḥ piṅgalo'tra . uttarasthadeśabhede uttarataḥ kailāsaḥ ityupakrame vṛ° sa° 14 a° kūrmavibhāge pauravakavacadārudaṇḍapiṅgalakāḥ uktaḥ .

daṇḍabāladhi pu° daṇḍa iva bāladhirasya . hastini śabdara° . tasya lāṅgūlasya daṇḍākāratvāt tathātvam .

daṇḍabāhu tri° daṇḍa iva vāhurasya . 1 daṇḍākārabāhuyukte 2 kumārānucarabhede pu° . daṇḍabāhuḥ subāhuśca rajaḥkokila eva ca bhā° śa° 46 a° kumārānucaroktau .

daṇḍabhṛt tri° daṇḍaṃ yaṣṭiṃ lokadamanaṃ vā bibharti bhṛkvip . 1 yaṣṭidhārake 2 yame trikā° .

daṇḍamatsya pu° daṇḍa iva matsyaḥ . daṇḍākāre śakulamatsye . daṇḍamatsyo rase tiktaḥ pittaraktaṃ kaphaṃ haret . vāta sādhāraṇaḥ proktaḥ śukralo balavardhana rājava° .

daṇḍamāṃna(ṇa)va pu° daṇḍapradhāno māna(ṇa)vaḥ śā° ta° . daṇḍapradhāne jane bālake ca tadarthaparatāyāṃ gotrapratyayāntaśabdāt daṇḍamāna(ṇa)vāntevāsiṣu pā° na vuñ . dākṣā daṇḍamāna(ṇa)bāḥ śiṣyā vā si° kau° .

daṇḍamātaṅga pu° piṇḍatagare pāraskaranighaṇṭuḥ .

daṇḍamātha pu° daṇḍākāro māthaḥ panthāḥ śā° ta° . pradhānapathe daṇḍamāthaṃ dhāvati ṭhak . dāṇḍamāthika tatradhāvake ni° .

daṇḍamudrā strī daṇḍākārā mudrā uttānordhvamukhā madhyā saralā baddhamuṣṭikā . daṇḍamudrā samākhyātā tantrasārokte mudrābhede .

daṇḍayātrā strī daṇḍārthaṃ śatrudamanārthaṃ daṇḍā prakāṇḍā vā yātrā . 1 jigīṣorthātrāyāṃ 2 samyaggamane 3 varayātrāyāñca medi° .

daṇḍayāma pu° daṇḍena yacchati yama--bā° kartari yama--ghañ . 1 yame 2 dine . daṇḍe indriyadamane yāmaḥ saṃyamo yasya . 3 agastye munau ca medi° .

daṇḍarī strī daṇḍaṃ tadākāraṃ rāti rā--ka gaurā° ṅīṣ . (ḍaṅgarā) itināmake vṛkṣe rājani° .

daṇḍavādin pu° daṇḍena taduttolanena vadati vadaṇini . 1 dvārapāle hārā° 2 daṇḍavaktari prāḍvikādau ca .

daṇḍavāsin pu° daṇḍe daṇḍanimittaṃ vasati dvāradeśe vasaṇini . 1 dvārapāle trikā° . 2 ekagrāmadaṇḍane'dhikṛte jane jaṭā° .

daṇḍaviṣkambha pu° daṇḍaṃ manthānadaṇḍaṃ viṣkabhnāti vi + skanbha--aṇ upa° sa° . (colamaoyāra khuṃṭi) takramanthanārthaṃ rajjvā daṇḍākarṣaṇārthe manthānavandhanahetau stambhabhede amaraḥ .

daṇḍavṛkṣa pu° daṇḍākāraḥ patrādihīnatvāt vṛkṣaḥ . snuhīvṛkṣe . svārthe ka . snuhīvṛkṣe rājani° . tasya patraśūnyatvena daṇḍākāratvāttathātvam .

daṇḍavyūha pu° daṇḍasaṃjñako vyūhaḥ . vyūhabhede daṇḍaśabde dṛśyam . daṇḍavyūhena tanmārgaṃ yāyāttu śakaṭena vā manuḥ . daṇḍākṛtiracano daṇḍavyūhaḥ kullū° . yatrāgre balādhyakṣo madhye rājā paścāt senāpatiḥ pārśvayorhastinastatsamīpe ghoṭakāstataḥ padātayaḥ ityevaṃ kṛtaracano dīrghaḥ sarvataḥ samavinyāso daṇḍavyūha ucyate . tena thātavyaṃ mārgaṃ sarvatobhaye sati yāyāt tadarthaḥ .

daṇḍasahāya pu° daṇḍe sahāyaḥ . duṣṭanigrahādau rājñā sahāye . sa ca sahāyā ityupakrame daṇḍeṣu suhṛtkumārāṭavikāḥ sāmantakādyāśceti sā° da° uktaḥ .

daṇḍasena pu° paurave viṣvaksenasute nṛpabhede viṣyaksenasya putro'bhūt daṇḍaseno mahīpatiḥ harivaṃ° 20 a° 2 dvāparayugīye nṛpabhede ca . vadhaḥ pāṇḍasya ca tathā aśvatthāmnā mahātmanā daṇḍasenasya ca tato daṇḍasya ca badhastathā bhā° ā° 1 a° .

daṇḍasthāna na° 6 ta° . manūkteṣu daśasu daṇḍasthāneṣu upasthādiṣu daśa sthānāni daṇḍasyetyādivākyaṃ daṇḍaśabde dṛśyam .

daṇḍahasta pu° daṇḍa iva hasto vṛntamasya . tagarapuṣpe rājani° .

daṇḍākṣa na° campānadīsamīpasthe tīrthabhede . tathā campāṃ samāsādya bhāgīrathyāṃ kṛtodakaḥ . daṇḍākṣamabhigamyaiva gosahasraphalaṃ labhet bhā° va° 85 a° . daṇḍārtamityapi tatra pāṭhāntaram .

daṇḍājina na° daṇḍaścājinañca samā° dva° . 1 daṇḍacarmaṇoḥ samāhāre . tat chalena dhāryatayā'styasya ac . 2 śāṭhye śabdārthaci° .

daṇḍādaṇḍi avya° daṇḍaiśca daṇḍaiśca prahṛtyedaṃ pravṛttaṃ yuddham kriyāvyatihāre ic samā° pūrvapadadīrghaḥ . parasparadaṇḍakaraṇakaprahārapūrvakaṃ pravṛtte yuddhe .

daṇḍādi na° daṇḍādibhyo yat pā° arhārthe yatpratyayanimitte śabdagaṇe sa ca pā° ga° sū° ukto yathā daṇḍa, musala, madhuparka, kaśā, argha, meghā, megha, suvarṇa, udaka, vadha, yuga, guhā, bhāga, ibha, bhaṅga .

daṇḍāpūpa pu° daṇḍe daṇḍākarṣe apūpasya tatsambaddhasyāpūpasyākarṣaḥ . daṇḍākarṣaṇe arthasiddhe tatsambaddhāpūpasyākarṣe . tatpratipādakaḥ nyāyaḥ daṇḍāpūpanyāyaḥ . yathā bhuñjītāmaraṇāt kṣānteti vacanena jātādhikārāyāḥ patnyā abhāve anutpannādhikārapatnyabhāyoktānāṃ pūrvadhanasvāmidāyagrāhiṇāṃ duhitrādīnāṃ ghanādhikārasya darbhitatvāt patnīto jaghanyaduhitṛdauhitrayoradhikāre daṇḍāpūpanyāyasiddho'yamarthaḥ sthāvarapadāddaṇḍāpūpanyāyādevāparasya dhanasya siddhiḥ dā° bhā° daṇḍāpūpa ivācarati kyaca tataḥ kartari ktaḥ . daṇḍāpūpāyitadaṇḍāpūpavadācarite padārthe patnyā ca bhartṛdhanāt kanyāyai vivāhārthaṃ turīyāṃśo deyaḥ, putrāṇāmeva taddānapratipādanāt daṇḍāpūpāyitaṃ patnyādīnāṃ dānam dā° bhā° . yathā daṇḍākarṣe tatsambaddhasyāpūpasyāpyākarṣaḥ tathā aputrasaṃkrāntadhanasya patnīgatatayā ākarṣe tatsambaddhasya kanyāvivāhadhanāvaśiṣṭatvaviśeṣasyāpyākarṣa iti bhāvaḥ śrīkṛṣṇaḥ .

daṇḍāra tri° daṇḍamṛcchati ṛ--aṇ upa° sa° . daṇḍaprāpte . 2 mattahastini śabdara° . 3 kumbhakāracakre 4 yantrabhede 5 vāhane pu° medi° .

daṇḍārta na° campānadīsamīpasthe tīrthabhede atha campāṃ samāsādya bhāgīrathyāṃ kṛtodakaḥ . daṇḍārtabhabhigamyātha gosahasraphalaṃ labhet bhā° va° 83 a° . daṇḍākṣamiti vā pāṭhaḥ

[Page 3437b]
daṇḍāvatānaka pu° suśrutokte vātarogabhede kaphānvito bhṛśaṃ vāyustvāsveva yadi tiṣṭhati . sa daṇḍavatsambhavavati kṛcchro daṇḍāpatānakaḥ .

daṇḍāsana na° āsanabhede hemaca° .

daṇḍāhata na° daṇḍena manthānayaṣṭyā''hatam . (ghola) manthanadaṇḍenāloḍite takte amaraḥ .

daṇḍika tri° daṇḍo'stryasya ṭhan . 1 daṇḍadhārake (ḍāḍikoṇā) 2 matsyabhede rājani° 3 hārabhede strī jaṭādharaḥ . 4 rajjvāṃ supadmavyā° vṛttiḥ .

daṇḍin pu° daṇḍa + astyarthe ini . 1 yame, hemaca° 2 nṛpe 3 dvārapāle, 4 mañjughāṣe, 5 raveḥ pārśvacarabhede, śabdārthaci° 6 jinabhede, trikā° 7 damanakavṛkṣe, rājani° 8 caturthāśragaviśiṣṭe, kāvyādarśagranthakartari 9 kavibhede ca . jāte jagati vālmīke kavirityabhidhīyate . kavī iti tato vyāse kavayastvayi daṇḍini udbhaṭaḥ . 10 daṇḍadhārake tri° . striyāṃ ṅīp . 11 mahādeve pu° . daṇḍine somakarṇāya daṇḍidaṇḍāya vai namaḥ bhā° śā° 285 a° . daṇḍidaṇḍo'pi śive guhyakeśanakhaśmaśruḥ pātrī daṇḍī kusumbhavān 12 dhṛtarāṣṭraputrabhede daṇḍadhāraśabde dṛśyam .

daṇḍiman pu° daṇḍasya bhāvaḥ karma vā pṛthvā° imanic . daṇḍabhāve daṇḍakarmaṇi ca .

daṇḍotpala na° daṇḍayuktamutpalamiva . 1 vṛkṣabhede, (ḍānikoṇā) 2 matsyabhede rājani° . tatrārthe strī ratnamālā .

daṇḍya tri° daṇḍa--karmaṇi yat . 1 daṇḍanīye . daṇḍamarhati daṇḍā° yat . 2 daṇḍārhe . daṇḍaśabde ubhayīdā° dṛśyam

dat pu° danta + pṛṣo° . 1 dante śabdaratnā° . dat datau dataḥ nāsākarṇadato bhaṅge manuḥ . dantaśabdasyaiva rūpamityeke dantaśabdasya śasādau data ādeśe tatsiddheḥ śuddhādeḥ parataḥ dantasya tu datrādeśe śuddadan lolakuṇḍalaḥ bhaṭṭiḥ . sudatījanamajjanārtiteḥ naiṣa° .

datta tri° dā--karmaṇi kta . 1 tyakte kṛtadāne utsṛṣṭe svahastadatte munimāsane munim māghaḥ . dattaṃ ca saptavidhaṃ dattāpradānikaśabde vakṣyate . 2 atreranasūyāgarbhajāte dattātreyāparanāmake viṣṇvavatārarūpe putrabhede pu° . ātreyaśabde 392 pṛ° tatsambhavakathā dṛśyā kapilī nārado datto yogeśāḥ sanakādayaḥ bhāga° 4 . 19 . 6 . 3 agnisiṃhamandane jinabhede hemaca° . 4 sātvatavaṃśye bhajamānānvayaje rājādhidevasya putrabhede . rājādhidevasya sutā jajñire vīryavattarāḥ . dattātidattau balinau śoṇāśvaḥ śvetavāhanaḥ . śamī ca dattaśarmā ca dattaśatruśca śatrujit . śravaṇā ca śraviṣṭhā ca svasārau sambabhūvatuḥ harivaṃ° 39 a° . bhāve kta . 5 dāne na° dattabhuktaphalaṃ dhanam dāyabhā° bhāratavākyam . śaraṇāgatasaṃtrāṇaṃ bhūtānāṃ cāpyahiṃsanam . bahirvedi ca yaddānaṃ dattamityabhidhīyate bhā° śā° ukte 6 śaraṇāgatāditrike atra daṇḍamiti lipikarapramādapāṭhadarśanāt śabdakalpadrume daṇḍaśabdasya śaraṇāgatatrāṇādyarthakatoktā taddṛṣṭvaivāsmābhiḥ daṇḍaśabdasya tadarthakatā pāguktā pramādakṛtaiva arthaparyālocanayā tatra dattamityabhidhīyate iti pāṭhasyaiva samucitatvāt dvādaśaputrāntargate 7 gauṇaputrabhede . sa ca kaliyuge'pi kartuṃ śakyate dattaurasetareṣāntu putratvena parigrahaḥ kalivarjye ādityapu° dattapadaṃ kṛtrimasyāpyupalakṣaṇaṃ aurasaḥ kṣetrajasyaiva dattaḥ kṛtrima eva ca kalidharme parāśaraḥ iti dattakamīmā° . anyaistu kṣetrajapadasya aurasaviśeṣaṇatvaṃ kṛtrimapadasya dattakaviśeṣaṇatvaṃ matvā dvayoreva kalau putratvamiti vyavasthāpitam . svārthe ka . tatrārthe . tallakṣaṇaṃ yājñava° dadyānmātā pitā vā yaṃ sa putro dattako bhavet manurapi mātā pitā vā dadyātāṃ yamadbhiḥ putramāpadi . sadṛśaṃ prītisaṃyuktaṃ sa jñeyo datrimaḥ sutaḥ iti . āpadgrahaṇādanāpadi na deyo dāturayaṃ pratiṣedhastathā ekaḥ putro na deyaḥ na tvevaikaṃ putraṃ dadyāt pratigṛhṇīyādveti vasiṣṭhasmaraṇāt . tathānekaputrasadbhāve'pi jyeṣṭho na deyaḥ . jyeṣṭhena jātamātreṇa putrī bhavati mānavaḥ iti tasyaiva putrakāryakaraṇe mukhyatvāt mitā° . atha dattakagrahaṇādhikārādikaṃ dattakacandrikāyāṃ darśitaṃ tacceha pradarśyate .
     manuḥ aputreṇa sutaḥ kāryo yādṛktādṛk prayatnataḥ . piṇḍodakakriyāhetornāmasaṃkīrtanāya ca . atriśca aputreṇaiva kartavyaḥ putrapratinidhiḥ sadā . piṇḍodakakriyāhetoryasmāttasmāt prayatnataḥ . aputreṇa ajātaputreṇa mṛtaputreṇa vā . aputro mṛtaputro vā putrārthaṃ samupoṣya ca iti śaunakasaṃvādāt . tena putrotpattyā jyeṣṭhena jātamātreṇa putrī bhavati mānavaḥ . pitṝṇāmanṛṇaścaiva sa tasmāllabdhumarhatīti manuvacanāvagate ṛṇaparīhāre'pi tatputramaraṇe piṇḍodakādyarthaṃ punaḥ putrakaraṇamāvaśyakam . atra putrapadaṃ pautraprapautrayorapyupalakṣaṇam tayorapi piṇḍadātṛtvavaṃśakaratvāviśeṣāt . anyathā satyapi pautre mṛtaputrasya nirnimittaputraparigrahāpattiḥ ataḥ putrapautraprapautrarahitasyaiva putrīkaraṇamavagamyate . aputreṇetyatra puṃstraikatvayorvidheyaviśeṣaṇatayā vivakṣitatvam tena dvābhyāṃ tribhirvā naikaḥ pratigrāhya iti tu na deśyaṃ dvyāmuṣyāyaṇasya dvābhyāṃ parigrahasya vakṣyamāṇatvāt . striṃyāśca bharturanujñayā tadadhikārāt . yathāha vaśiṃṣṭhaḥ na tu strī putraṃ dadyāt pratigṛhṇīyādvānyatrānujñānādbharturiti . pratinidhiriti . sa ca kṣetrajādirekādaśavidhaḥ . yathāha manuḥ kṣetrajādīn sutānetānekādaśa yathoditān . putraprati nidhīnāhuḥ kriyālopānmanīṣiṇaḥ . vṛhaspatiḥ putrāstrayodaśa proktā manunā ye'nupūrvaśaḥ . santānakāraṇanteṣāmaurasaḥ putrikā tathā . ājyaṃ vinā yathā tailaṃ sadbhiḥ pratinidhīkṛtam . tathaikādaśa putrāstu putrikaurasayorvinā . tatrāpi kalau na sarveṣāmabhyanujñānam . anekadhā kṛtāḥ putrā ṛṣibhirye purātanaiḥ . na śakyante'dhunā kartuṃ śaktihīnairidantanairiti vacanāt . dattaurasetareṣāntu putratvena parigrahaḥ ityādyabhidhāya imān dharmān kaliyuge varjyānāhurmaṇīṣiṇa iti dattaketarapratinidhiniṣedhāt ato dattakavidhirvivecyate . tatra śaunakaḥ . brāhmaṇānāṃ sapiṇḍeṣu kartavyaḥ putrasaṃgrahaḥ . tadabhāve'sapiṇḍe vā anyatra tu na kārayet . sapiṇḍeṣviti sāmānyaśravaṇāt samānāsamānagotreṣvityarthaḥ . tathāca sapiṇḍābhāve asapiṇḍaḥ sagotrastadabhāve bhinnagotro'pi grāhya ityāha śākalaḥ sapiṇḍāpatyakañcaiva sagotrajamathāpi vā . aputrako dvijo yasmāt putratve parikalpayet . samānagotrajābhāve pālayedanyagotrajam . dauhitraṃ bhāgineyañca mātṛsvasṛsutaṃ vinā iti . anyatra tu na kārayediti brāhmaṇātiriktaḥ kṣattriyādirasamānajātīyo dattako vyāvartyate yadāha manuḥ . mātā pitā vā dadyātāṃ yamadbhiḥ putramāpadi . sadṛśaṃ prītisaṃyuktaṃ sa jñeyo dattrimaḥ sutaḥ . āpadi putrapratigrahīturaputratve sadṛśaṃ sajātīyam . yattu sadṛśaṃ na jātitaḥ kintu kulānurūpairguṇaistena kṣatriyādirapi brāhmaṇasya putro yujyate iti medhātithivyākhyānam . tatrāyamabhisandhiḥ aurasāsattve kṣattriyāderasamānajātīyatayā piṇḍodakādyanarhatve'pi nāmasaṃkīrtanādiprayojanakatayā putratvamutpadyate eva śāstrīyatvāt parantvalpopakāratayā grāsācchādanamātrabhāgitvaṃ yadāha kātyāyanaḥ asavarṇāstu grāsācchādanabhāgina iti . tathā śaunakaḥ yadi syādanyajātīyo gṛhīto'pi sutaḥ kvacit . aṃśa bhājaṃ na taṃ kuryāccaunakasya mataṃ hi tat . yājñavalkyenā'pi piṇḍado'ṃśaharaścaiṣāṃ pūrvābhāve paraḥ paraḥ . sajātīyeṣvayaṃ proktastanayeṣu mayāvidhiḥ . sajātīyasya piṇḍadātṛtvāṃśaharatve vihite na tu vijātīyasya putratvaṃ niṣiddham vyaktamāha vṛddhayājñavalkyaḥ sajātīyaḥ suto grāhyaḥ piṇḍadātā sa rikthabhāk . tadabhāve vijātīyo vaṃśamātrakaraḥ smṛtaḥ grāsācchādanamātrantu sa labheta tadṛkthina iti . vastutastu munivacane sadṛśapadasya sajātoyārthakataiva yuktā paratra tādṛśadattakasya vibhāgadarśanāt asavarṇasya ca vibhāgāsambhavāt . dauhitro bhāgineyaśceti dauhitrabhāgineyaniṣedhaḥ śūdrātiriktaviṣayaḥ tathā ca śaunakaḥ kṣatriyāṇāṃ sajātau ca gurugotrasame'pi vā . vaiśyānāṃ vaiśyajāteṣu śūdrāṇāṃ śūdrajātiṣu . sarveṣāmeva varṇānāṃ jātiṣveva na cānyataḥ . dauhitro bhāgineyaśca śūdraistu kriyate sutaḥ . brāhmaṇāditraye nāsti bhāgineyaḥ sutaḥ kvacit . gurugotrasame'pi veti kṣatriyāṇāṃ prātisvikagotrābhāvāt gurugotranirdeśaḥ paurohityān rājanyaviśāṃ pravṛṇīte iti sūtreṇa tasya purohitagotrabhāgitvokteḥ . jātiṣveva nacānyataṃ iti niyamaḥ sajātīyasambhave vijātīyaniṣedhārthaḥ anyathā prāguktakātyāyanavirodhaḥ syāt . tatrāpi sannihitasapiṇḍeṣu sati bhrātṛsute sa eva putrīkārya ityāha manuḥ sarveṣāmekajātānāmekaścet putravān bhavet . sarve te tena putreṇa putriṇo manurabravīt . vṛhaspatiḥ yadyekajātā bahavo bhrātaraśca sahodarāḥ . ekasyāpi sute jāte sarve te putriṇaḥ smṛtāḥ iti . atra vacanadvaye'pi bhrātṛsute putrapratinidhitayā kathañcit sambhavati anyo na pratinidhiḥ kārya ityavagamyate . na cāpatyamutpādayitavyamiti nityohyayaṃ vidhiḥ sa yathā kathañcit pālanīyastatra bhrātṛvye putrātideśena tatphalasya piṇḍodakāderalokatāparīhārasya ca siddhatvena na punastatra pravṛttirata evākṛtasyaiva bhrātṛputrasya putratvam . aputrasya pitṛvyasya tatputro bhrātṛjo bhavet . sa eva tasya kurvīta śrāddhapiṇḍodakakriyāmiti vṛhatparāśarasmaraṇāt . tasmin sati tu na dattakādyupadānamiti vācyam . bhrātṛvyasya putrātideśenālokatāparīhārādisādhakatve'pi nāmasaṃkīrtanocitavaṃśakaratvānupapattyā tadarthaṃ tadupādānasyāvaśyakatvāt . kiñca idaṃ hi vacanadvayaṃ sati bhrātṛputre na dattakādyupādānaniṣedhakaṃ parantu śrāddhādikartṛtvarūpaputradharmātideśakam anyathā satyapi bhrātṛputre kṣetrajaputrotpādanavidhivirodhāpatteḥ . akṛtā vā kṛtā vāpi yaṃ vindet sadṛśāt sutam . pautrī mātāmahastena dadyāt piṇḍaṃ hareddhanamiti vacane dauhitre'pi pautrātideśasattvāt dauhitrasattve'pi prāguktayuktyā dattakādyanupādānaprasaṅgācca . nanu satyapi bhrātṛputre dattakādyupādānasya śāstrīyatve bahvīnāmekapatnīnāmeṣa eva vidhiḥ smṛta iti vṛhaspativacane sarvāsāmekapatnīnāmekā cet putriṇī bhavet sarvāstā stena putreṇa prāha putravatīrmanuriti manuvacane ca sapatnīputre putradharmātideśena satyapi tasmin dattakādyapādānamastviti cenna yathā tapte payasi dadhyānayati sā vaiśvadevyāmikṣā bhavati vājibhyo vājinam ityatrāmikṣārthaṃ pravṛttasyoddeśyībhūtāmikṣāpacāre amikṣā puruṣaṃ pravartayati na tu vājinam anuddeśyatvenāprayojakatvāt yathā vā pituḥ kṣayāhe pitrāditrikasya pārvaṇe kṛte mātāmahādiśrāddhāya na punaḥ pārvaṇārambhaḥ tasya pitṛśrāddhādhīnapravṛtteḥ tathātrāpi bharturanujñāśāstreṇa tatputropādānāya pravṛttāyāstatputrābhāva eva tadupādānaṃ na tu tatputrānapacāre'pi svaputrāpacāre tadupādānaṃ tatpravṛtteraprayojakatvāt tatrālokatāparīhāro'syā na syādityapekṣāyāṃ manuvṛhaspativacanadvayaṃ sapatnīputre putrātideśenālokatāparīhāraśrāddhopapādakaṃ, bhartṛvaṃśamantareṇa cāsyā vaṃśāntarāsambhavena tasyaiva svavaṃśakaratvaṃ cetyataḥ samastasyāpi putraprayojanasya sambhavena sati sapatnīputre na dattakādyupādānaṃ, bhrātṛputrasya tu vaṃśakaratvābhāvena satyapi tasminnupādīyante dattakādaya ityetāvān paraṃ viśeṣaḥ . nanu sati bhrātṛsute tasyaiva putrīkaraṇāvaśyambhāve yatraika eva bhrātṛputrastatra tadasambhavaḥ . natvekaṃ putraṃ dadyāt pratigṛhṇīyādvā sa hi santānāya pūrveṣāmiti vaśiṣṭhasmaraṇāditi cenna etasya dvyāmuṣyāyaṇetaraviṣaye sāvakāśatvāt dvyāmuṣyāyaṇe ca hetuvannigadadarśitasantativicchedābhāvāt vetālasya ca bhairavaputraputrīkaraṇe paurāṇikaliṅgadarśanācca . yathā tataḥ kadācidurvaśyāṃ bhairavī maithunaṃ gataḥ . tasyāṃ sa janayāmāsa suveśaṃ nāma putrakam . tameva cakre tanayaṃ vetālo'pi svakaṃ sutam . tatastau tena putreṇa svargyāṃ gatimavāpaturiti .
     kena putro deya ityāha śaunakaḥ naikaputreṇa kartavyaṃ putradānaṃ kadācana . bahuputreṇa kartavyaṃ putradānaṃ prayatnataḥ iti . dviputrasyāpi putradāne aparaputranāśe vaṃśavicchedamāśaṅkyāha bahuputreṇeti . striyāstu jīvati bhartari tadanumatau, proṣite mṛte vā tadanujñāṃ vināpi yathāha vaśiṣṭhaḥ . na tu strī putraṃ dadyāt pratigṛhṇīyādvā anyatrānujñānādbharturiti . anumatiśca apratiṣedhe'pi bhavati apratiṣiddhiṃ paramata manumataṃ bhavatīti nyāyāt . nirapekṣadānamāha yājñavalkyaḥ dadyānmātā pitā vā yaṃ sa putro dattako bhavet . tathā . mātāpitṛbhyāmutsṛṣṭastayoranyatareṇa ceti .
     atha putraparigrahavidhimāha śaunakaḥ śaunako'haṃ pravakṣyāmi putrasaṃgrahamuttamam . aputro mṛtaputro vā putrārthaṃ samupoṣya ca . saṃgrahaṃ saṃgrahaṇavidhim . upoṣya grahaṇāt pūrvadine kṛtoṣavāsaḥ . vṛddhagotamaḥ vāsasī kuṇḍale dattvā uṣṇīṣañcāṅgulīyakam . ācāryaṃ dharmasaṃyuktaṃ vaiṣṇavaṃ vedapāragam . madhuparkeṇa sampūjya rājānañca dvijān śucīn . rājño viprakṛṣṭatve grāmasvāminam bandhūnāhūya sarvāṃstu grāmasvāminameva ca iti smaraṇāt . dvijāniti bahutvaṃ tritvaparyavasitaṃ kapiñjalanyāyāt . dvijānāṃ pūjanaṃ yācanārtham . varhiḥ kuśamayañcaiva pālāśaṃ cedhmameva ca . etānāhṛtya bandhūṃśca jñātīnāhūya yatnataḥ . bandhūnannena sambhojya brāhmaṇāṃśca viśeṣataḥ . agnyādhānādikaṃ tatra kṛtvājyotpavanāntakam . dātuḥ samakṣaṃ gatvā ca putnaṃ dehīti yācayet . dāne samartho dātāsmai ye yajñaneti pañcabhiḥ (1) . dadyāditi śeṣaḥ . bandhūnātmamātṛpitṛbandhūn . jñātīn sapiṇḍān . tadāhvānaṃ dṛṣṭārtham bandhūnāhūtān brāhmaṇān pūrvavṛtān . cakārāt āhūtān, jñātīṃśca sambhojyetyarthaḥ . tathā devasyatveti (2) mantreṇa hastābhyāṃ parigṛhya ca . aṅgādaṅgetyṛcaṃ (3) japtvā āghrāya śiśumūrdhani . vastrādibhiralaṅkṛtya putracchāyāvaha sutam . putracchāyā putrasādṛśyaṃ niyogādinā (4) svayamutpādanayogyatvamiti yāvat . tathā nṛtyanītaiśca vādyaiśca svastiśabdaiśca saṃyutam . gṛhamadhye tamādhāya caruṃ kṛtvā vidhānataḥ . yastvāhṛdetyṛcā (5) caiva tubhyamagretyṛcaikayā (6) . somo'dadadityetābhiḥ (7) pratyṛcaṃ pañcabhistatheti .
     (atra pratīkasūcitāḥ ṛcaḥ prāyaśo'nekeṣāṃ tatsvarūpājñānāt teṣāṃ prabodhāya vedāduddhṛtya pradarśyante . (1) ye yajñena dakṣiṇayā samaktā indrasya sakhyamamṛtatvamānaśa . tebhyo bhadramaṅgiraso vo astu pratigṛbhrīta mānavaṃ sumedhasaḥ ṛ° 10 . 62 . 1 . ya udājan pitaro gomayaṃ vasvṛtenābhindan parivatsare valam . dīrghāyustvamaṅgiro vo astu pratigṛbhnīta mānavaṃ sumedhasaḥ . 2 . ya ṛtena sūryamārohayan divyaprathayan pṛthivīṃ suprajāstvamaṅgiraso vo astu pratigṛbhnīta mātaraṃ sumedhasaḥ . 3 . ayaṃ nābhā vadati valgu vo gṛhe devaputrā ṛṣayastacchṛṇotana . subrahmaṇyamaṅgiraso vo astu pratigṛbhnīta mānavaṃ sumedhasaḥ . 4 . virūpāsa idṛṣayasta idgambhīravepamaḥ . te aṅgirasaḥ sūnavaste agneḥ parijajñire 5 . (2) devasya tvā savituḥ prasave'śvinorvāhubhyāṃ puṣṇo hastābhyāṃ pratigṛhṇāmi yaju° 1 . 2 . (3) aṅgādaṅgaṃ sambhavasi hradayādadhijāyase . ātmā vai putranāmāsi saṃjīva śaradāṃ śatam . (4) niyogādineti ādinā vivāhasaṃgrahaḥ . duhitṛbhaminīprabhṛtīnāṃ vivāhayogyatvābhāvāt arthataeva tatsiddhau viruddhasamvandhopalakṣaṇārthamityuktirapi vivāhayogyatvābhāvasūnārthaṃ śūdrāderdauhitrādipratisambhavārthañcātasteṣāṃ pṛthaggrahaṇamiti bodhyam) . (5) (yastvā hṛdā kīriṇā manyamānomartvaṃ martyo jīhavīmi . jātavedo yaśo asmāsu dhehi prajābhiragne amṛtatvamānaśa ṛ° 5 . 4 . 10 . (6) tubhyamagre paryavahantsūryāṃ vahatunā saha . punaḥ patibhyo jāyāṃ dā agne! prajayā saha ṛ° 10 . 85 . 38 . (7) somo'dadadrandharvāya gandharyā'dadadagnaye . rayiṃ ca putrāṃścādādagnirmahmatho imām ṛ° 10 . 85 . 81 . ihaiva staṃ mā vi yauṣṭaṃ viśvamāyurvyaśnutam . kīlantau putrairnaptṛbhirmodamānau sve gdahe 42 . ā naḥ prajāṃ janayatu prajāpatirājarasāya samanaktraryamā . adurmaṅgalīḥ patilokamāviśa śaṃ no bhava dvipade śaṃ catuṣpade 43 aghoracakṣurapatighnyedhi śivā paśubhyaḥ sumanāḥ suvarcāḥ . vīrasūrdevakāmā syonā śaṃ no bhava dvipade śaṃ catuṣpade 44 imāṃ tvamindrasīḍhvaḥ suputrāṃ subhagāṃ kṛṇu . daśāsyāṃ putrānādhehi patimekādaśaṃ kṛdhi 45) . vṛddhagautamaḥ . pāyasaṃ tatra sājyañca śatasaṅkhyañca hāmayet . prajāpate na (8) tvadetāmityuddiśya prajāpatimiti . (prajāpate na tvadetānyanyo viśvā rūpāṇi paritā babhūva . yatkāmāste juhumastanno astu vayaṃ syāma patayorayīṇām (8) yaju° 10 . 20 .) vaśiṣṭhaḥ . putraṃ pratigrahīṣyan bandhūnāhūya rājani nivedya niveśanamya sadhye vyāhṛtibhirhutvā adūrabāndhavaṃ bandhusannikṛṣṭameva gṛhṇīyāt sandehe cotpanne dūrabāndhavaṃ śūdramiva sthāpayet vijñāyate hyekena bahujāyate iti . (mudritapustake bahūṃstrāyate iti pāṭhastu saṃhitā'saṃvādī ananvitaścetyupekṣitaḥ . bahustrāyate mīmāṃsādhṛtapāṭhaḥ . ekena putreṇa bahavaḥ pitrādayastrāyante iti vyākhyāya vijñāyate ityādi śrutiṃ matvā bahuriti jasaḥ sthāne sup iti trāyate iti vacanavyatyayaḥ mīmāṃsāśayaḥ) niveśanaṃ gṛham . sandehe iti dūrāvasthitabāndhavasya atyantadeśabhāṣāviprakarṣādinā kulaśīlādisandeho bhavatyeva tathātve tannirṇayaparyantaṃ na vyavaharet tatra heturekeneti . etadanyataravidhirāvaśyakaḥ . tataśca śaunakaḥ dakṣiṇāṃ gurava dadyāt yathā śakti dvijottamaḥ . nṛpo rājyārdhamevātha vaiśyo vittaśatatrayam . śūdraḥ sarvasvamevāpi aśaktaścedyathābalam . rājyārdhamardharājyotpannamekavarṣīyadravyam . pradadyādardharājyotthamekavarṣāhṛtaṃ dhanamiti vṛddhagautamasmaraṇāt . uttamamadhyamādhamabhedena vittānāṃ subarṇarajatatāmrāṇāmiti jñeyam . śatatrayaṃ nāṇakānāṃ sauvarṇamatha rājatam . pradadyāt tāmramatha vā uttamādivyavasthayeti vṛddhagautamasmaraṇāt . sarvasvamekavarṣabhṛtilabdhamiti yāvat . taittirīyāṇāntu vidhiviśeṣamāha baudhāyanaḥ atha putraparigrahavidhiṃ vyākhyāsyāmaḥ pratigrahīṣyannṛpakalpayate dvevāsasī dve kuṇḍale aṅgulīyakam, ācāryañca vedapāragañca kupramayaṃ varhiḥ, parṇamayamighmasityatha bandhūnāhūyaniveśanasya madhye rājani nivedya pariṣadi vāgāramadhye vrāhmaṇavāgālambena upaviśya puṇyāhaṃ svasti ṛddhimiti vācayitvā yaddevayajanollekhaprabhṛti āpraṇītābhyaḥ kṛtvā dātuḥ samakṣa gatvā me putraṃ dehīti bhikṣeta dadānītītara āhaṃ taṃ parigṛhṇāti dharmāya tvā parigṛhṇāmi santatyai tvā parigṛhṇāmi ityathainaṃ vastrakuṇḍalādibhiralaṅkṛtya paridhānaprabhṛtyagnimukhaṃ kṛtvā paktvā juhoti yastvāhṛdā kīriṇāḥ manyamāna (9) iti puro'nuvākyā manūdya yasmai tvaṃ sukṛte jātaveda iti (10) yājyayā juhotyatha vyāhṛtīrhutvā sviṣṭikṛtprabhṛti siddhamādhenuvarapradānadakṣiṇāṃ dadāti ete ca vāsasī ete kuṇḍale etaccāṅgurīyakaṃ ya evaṃ tvaurasa utpadyate turīyabhāge sambhavatīti āha sma vaudhāyanaḥ iti . (9) prāgvat (10) yasmai tvaṃ sukṛte jātaveda u lokamagne! kṛṇavaḥ syonam . aśvinaṃ putriṇaṃ vīrantaṃ gomantaṃ rayiṃ naśate svasti 5 . 4 . 11) . evasuktavidhyabhāve parigṛhītasya tu vivāhocitadhanamātrabhāgitvaṃ natvaṃśabhāgitvamiti vakṣyate tathā manuḥ . gotrarikthe janayiturna hareddattrimaḥ sutaḥ . gotrarikthānugaḥ piṇḍo vyapaiti dadataḥ svadheti . etena dātṛdhane dānādeva putratvanivṛttidvārā dattrimasya syatvanivṛttirdātṛgotranivṛttiśca bhavatītyucyate . tathā ca gotrādinivṛtterervadarśanāt saṃskuryāt svasutān piteti smaraṇāt grahaṇānantarasambhāvyamānā eva dattakasya saṃskārāḥ pratigrahītrā kāryā na punarjanakena kṛtapūrvā api āvartanīyāḥ evamenaḥ śamaṃ yāti vījagarbhasañcudbhavamiti . citraṃ karma yathānekairaṅgairunmīlyate śanaiḥ . brāhmaṇyamapi tadvat syāt saṃskārairvidhipūrvakairiti manuvacanabodhitasya tattatkriyāto vījādidoṣanāśasya brāhmaṇyādhānasya ca jātatvena tadāvṛttau pramāṇābhāvāt . anyathā aṣṭau saṃskārakarmāṇi garbhādhānamiva svayam . pitā kuryāttadanyo vā tasyābhāve'pi tatkramāt ityanena puṃsavanasīmantonnayanayorapi karaṇāpatteḥ . taccāyuktaṃ asāmpradāyikatvāt . kiñca grahaṇānantarameva pitṛtvena saṃskārādhikārāt tatpūrvabhāviṣu saṃskāreṣu pratigrahīturanadhikāra evāyāti kālābhāvāt . yadi ca tatpūrbabhāvino'pi saṃskārā janakena na kṛtāstadā vījagarbhadoṣanāśāvaśyakatvena kramānurodhena ca pratigrahītraiva te samādheyāḥ . evañca upanayanamātrakaraṇe'pi pratigrahīturdattakaputrasiddhiḥ . anyaśākhodbhavo dattaḥ putraścaivopanāyitaḥ . svagotreṇa svaśākhoktavidhinā sa svaśākhabhāgiti vaśiṣṭhasmaraṇāt . etaccāṣṭamāvdarūpatanmukhyakālābhyantaravartiparigrahe bodhyam anyathā mukhyakāle'dhikārayogyatvābhāve gauṇakāle anadhikārānna tatsiddhiriti . atra ca janakapratigrahītrorubhayorapi putrābhisandhāne sati dattakasya dvyāmuṣyāyaṇatvenobhayagotrabhāgitvam . viśeṣo vakṣyate yattu purāṇanāmnā paṭhanti . piturgotreṇa yaḥ putraḥ saṃskṛtaḥ pṛthivīpate! . ācūḍāntaṃ na putraḥ sa putratāṃ yāti cānyataḥ . cūḍādyā yadi saṃskārā nijagotreṇa vai kṛtāḥ . dattādyāstanayāste syuranyathā dāsa ucyate . yadi syāt kṛtasaṃskāro yadi vātītaśaiśavaḥ . grahaṇe pañcamādvarṣāt putreṣṭiṃ prathamaṃ carediti . tadamūlam . samūlatve'pi yajjanakagotreṇa cūḍāntasaṃskārasaṃskṛtasya na grahītuḥ putratvaṃ grahītraiva cūḍādisaṃskārakaraṇe tat . yadi ca kṛtacūḍo'tītapañcavarṣo vā grāhyo bhavati na tadāsya putratvaṃ sambhavatīti ca vivṛṇvanti tanna anuvādāpatteḥ . pañcavarṣābhyantaragṛhītasyāpyupanayanāt pūrvaṃ sakalaśiṣṭānumoditaputratvavyavahārānupapatteḥ tadānīṃ grahītari mṛte tacchāddhānadhikārāpatteśca . kintvayaṃ vacanārthaḥ janakagotreṇa kṛtacūḍāntasaṃskārasya putratvaṃ niṣiddhya pratigrahītrā punaścūḍādikaraṇe tat pratiprasūtam . tataśca kṛtasaṃskārasyātītapañcavarṣasya ca grahītrā cūḍādikaraṇāt pūrvaṃ dāsatvākṣepāt cūḍādikaraṇānantaraṃ putratvaṃ labdham . akṛtasaṃskārasyānatītapañcavarṣasya tu parigrahaśāstrādeva tatprāptaṃ tacca vitatam . athavā janakena cūḍāntaṃ saṃskṛto'pi putro na putra ityaputratvādeśaḥ yato'nyataśca putratāṃ yātīti heturupadiṣṭaḥ . tathā ca ekasya putrapadasya cakārasya ca vaiyarthyadūṣaṇamapi parihṛtam . evañca cūḍādyā ityatadguṇasaṃvijñānabahuvrīhiṇā dvijātīnāmupanayanalābhaḥ śūdrasya tu vivāhalābhaḥ . anyaśāsyodbhavo dattaḥ putraścaivopanāyitaḥ . svagotreṇa svaśākhīktavidhinā sa svaśākhabhāgiti prāguktaikavākyatvāt . pañcamādvarṣāditi . brahmavarcasaphalārthiviprābhiprāyaṃ brahmavarcasaṃkāmasya kāryaṃ viprasya pañcame) iti manuvacane tatkāmasya pañcamavarṣasyaiva upanayanamukhyakālatvena tadekamūlatvāt . tadanarthinastvāṣṭamāvdāditi . kṣattriyāderapyupanayanatattanmukhyakālādaraḥ . mukhyakāle'pi siddhādhikārayogyatvasyaiva gauṇakāle'pi saṃskārādhikārādityuktaprāyam . cūḍāyāṃ gauṇakālādarastu vacanabalādeva . putreṣṭimiti tatra varṇatrayasyaivādhikāraṃ tena putreṣṭipūrvakacūḍādibhiḥ putratvaṃ sampādyam . śūdreṇa tu tadāpi saṃskāramātrādeveti sarvamanavadyam .
     evañca sarveṣāmeva prācāṃ kālaviśeṣamanantarbhāvyaiva putraparigrahavidhānamupapadyate uktārthasya svataḥsiddhatvāt . athaivamuktavacanaparavyākhyāne kṛtacūḍasya dattakasya janakamātraputratvaṃ niṣidhya anyataśca putratvaṃ yātītyatra cakāreṇa janakapratigrahītṛsādhāraṇyaṃ labdham ubhayoreva saṃskārakatvāt tacca ubhayorāvayorayaṃ putra itthabhisandhāne sati bodhyam . ayameva dvyāmuṣyāyaṇo nāma dvipitṛko dvigotraśca . nanu kṣetrajasyaiva dvipitṛkatvaṃ dṛśyate . yathā hārītaḥ, jīvati kṣetrajamāhurasvātantryānmṛte dvyāmuṣyāyaṇaṃ aguptavījatvāt jīvatyapi kriyābhyupagamāddvipitṛko bhavatītyāha manuḥ, kriyābhyupagamāttvevaṃ vījārthaṃ yatpradīyate . tasyeha bhāginau dṛṣṭau vījī kṣetrika eva ceti . aputravījakṣetrikayormama kṣetraṃ tava vījaṃ yadapatyaṃ tadāvayorityayaṃ kriyābhyupagamaḥ . tathā aputreṇa parakṣetre niyogotpāditaḥ sutaḥ . ubhayorapyasāvṛkthī piṇḍadātā ca dharmataḥ iti . dattakasya tu tadadṛṣṭacaraṃ pratyuta gotrarikthe janayiturna hareddatrimaḥ sutaḥ iti prāguktamanuvacanaṃ tadviparītārthagrāhakamevāstīti cenna dattakādiṣvapi sarveṣāmekadharmāṇāmekasyāpi yaducyate . sarveṣāmeva tat kuryādekarūpā hi te smṛtāḥ iti baudhāyanavacanena kṣetrajadharmalābhāt . dve śrāddhe kuryādekaśrāddhe vā pṛthaganuddiśya ekapiṇḍe vā dvāvanukīrtayet pratigrahītāraṃ cotpādayitāram ā tṛtīyāt puruṣāditi sāṅkhyāyanapravarādhyāye sāmānyatodarśanācca dattakasyāpi dvipitṛkatvasiddhiḥ . ataeva satyāṣāḍho'pi nityānāṃ dvyāmuṣyāyaṇānāṃ dvayoriti sūtreṇa nityadvyāmuṣyāyaṇānāṃ kṣetrajānāṃ sapravaragotradvayasambandhamuktvā dattakādīnāṃ dvyāmuṣyāyaṇavaditi sūtreṇa taddharmo'tidiṣṭaḥ . vivṛtañcaitadbhāṣyakāraiḥ nityadvyāmuṣyāyaṇaprasaṅgenānityānāha dattakādīnāmiti . tāvadeva nottarasantatau prathamenaiva saṃgrahotrā cettadā uttarasya pūrvatvāttenaiva uttaratreti . etadbhāṣyārthastu kṣetrajavat ubhayorabhisandhau dattakasyobhayagotrabhāgitvam anyathā janakenaiva sarvasaṃskārakaraṇe janakagotrabhāgitvaṃ na gṛhītṛgotrabhāgitvaṃ grahītrā saṃskārakaraṇe tu uttarasya grahītuḥ pūrvatvāt prāghānyāttenaiva uttarasantatergotramiti . tathā ca paiṭhīnasiḥ atha dattakakrītakṛtrimaputrikāputrāḥ paraparigraheṇārṣeṇa ye'tra jātāste'saṅgatakulīnā dvyāmuṣyāyaṇā bhavantīti . ārṣeṇa ṛṣyuktena parigraheṇa janakagrahītroḥ svīkāreṇa dvyāmuṣyāyaṇā bhavantītyarthaḥ . vyaktamuktam dvyāmuṣyāyaṇakā ye syurdattakrītādayaḥ sutāḥ . gotradvaye'pyanūdvāhaḥ śuṅgaśaiśirayoryatheti . na ca dattakasya dvyāmuṣyāyaṇatvaṃ na ghaṭate janakasyāpi tatra svatvānapāyena mātā pitā vā dadyātāmiti dānavidhyanupapatteriti vācyam . sāmānyaṃ sarvabhūtebhyo mayotsṛṣṭamidaṃ jalam . ramantu sarvabhūtāni snānapānāvagāhanaiḥ ityādau svamātrasvatvanāśakasarvabhūtoddeśyakatyāgādeva nadyādivat sādhāraṇīkṛte jale svāmino'pi uddiśyatayā svatvavat atrāpi tādṛśābhisandhipūrvakādeva dānāt tādṛśadattakasya sādhāraṇyasiddhirityāstāṃ vistāraḥ .
     atha dattakakartṛkaśrāddhanirṇayaḥ . tatra pituḥ sapiṇḍīkaraṇāntaṣoḍaśaśrāddhe dattakasya pūrvagṛhītatve'pi satyaurase nādhikāraḥ . aurase punarutpanne teṣu jyaiṣṭhyaṃ na vidyate iti devalena jyeṣṭhatvapratiṣedhāt . piṇḍado'ṃśaharaścaiṣāṃ pūrvābhāve paraḥ para iti yājñavalkyavacanācca . anyatra sarvatraurasavat . kṣayāhe tu viśeṣamāha jātūkarṇaḥ, aurasakṣetrajau putrau vidhinā pārvaṇena tu . pratyavdamitare kuryurekoddiṣṭaṃ sutā daśa . itare daśa dattakādayaḥ . tathā parāśaraḥ piturgatasya devatvamaurasasya tripauruṣam . sarvatrānekagotrāṇāmekoddiṣṭaṃ kṣaye'hanīti anekagotrāṇāṃ dvigotrāṇām . aurasakṣetrajayorapi sāgnyoreva pārvaṇādhikāraḥ pārvaṇena vidhānena deyamagnimatā sadeti jāvālamatsvapurāṇaikavākyatvāt . aurasakṣetrajavyatiriktānāntu sāgniniragnisādhāraṇānāmekoddiṣṭamiti siddham . dvyāmuṣyāyaṇasyetikartavyatāyāṃ viśeṣamāha sāṅkhyāyanasūtram piṇḍān yathāvanejanaṃ nidhāya ubhāvekasmin piṇḍe pitrabhede iti . pitṛmede ekasmin pijve ubhau janakagrahītārau kīrtayediti śeṣaḥ . pravarādhyāye, pitṛvyeṇa caikakāryajātāste parigṛhītureva bhavanti atha yadyeṣāṃ bhāryāsvapatyaṃ na syāt tadā rikthaṃ hareyuḥ piṇḍaṃ tebhyaḥ traipuruṣikaṃ dadyuḥ yadyapi spādubhābhyāmeva dadyurityācāryavacanaṃ dve śrāddhaṃ kuryāṭkaśrāddhe vā pṛthaganūddiśya ekapiṇḍe vā dvānukīrtayet pratigrahītāraṃ cotpādayitāraṃ ā tṛtīyāt puruṣāditi . grahītuḥ kriyāniyamābhāve putrāntarābhāve ca tasyaiva kriyāniyame apatyasadbhāve ca na dvipitṛkatvamatyarthaḥ . atra śrāddhabhedābhedayorvikalpaḥ . na cedaṃ kṣetrajaviṣayaṃ satyāṣāḍhena dattakādīnāṃ dvyāmuṣyāyaṇavaditi sūtreṇa dattake'pi taddharmasyātideśāt . tathā hārītaḥ, teṣāmutpādayituḥ prathamaṃ pravaro bhavati dvau dvau piṇḍau nirvapet ekapiṇḍevā dvāvanukīrtayeddvitīye putraḥ tṛtīye pautraḥ lepinastrīn vācakṣāṇa ā saptamādityeke iti . teṣāṃ pitṝṇāṃ madhye vījinaḥ prathamamārṣeyaṃ kṣetriṇo dvitīyamiti dvipravaratā . ekapiṇḍe vetyatra vīpsādhyāhāraḥ . yadi dvipitā syādekaikasminneva dvaudvāvupalakṣayet ityāpastambavacanāt . dvitīye pitāmahapiṇḍe dvyāmuṣyāyaṇasya putraḥ, tṛtīye prapitāmahapiṇḍe dvāmuṣyāyaṇasya pautra iti . yadi grahītā prathamaṃ mṛtaḥ tadā tasmai tadyāt atha yadi janakastadā janakāya, yadyubhau tadādau janakāya paścādgrahītre dadyādityāha marīciḥ, sagotrādanyagotrādvā yo bhavedvidhavāsutaḥ . piṇḍaṃ śrāddhavidhānañca kṣetriṇe prāk pradāpayet . vījine tu tataḥ paścāt kṣetrī jīvati cet kvacit . vījine dadyurādau tu mṛte paścāt pradīyate . ubhau yadi mṛtau syātāṃ vījinyādau tato dadet . kṣetriṇyādau na dattaṃ syādvījine nopatiṣṭhate iti . etenaikataroparatāvapi dvipitṛkasya pārvaṇaṃ darśitam . tathā tulyanyāyena mātṛbhede'pi dvyāmuṣyāyaṇadattakasya pitaro yatra pūjyante tatra mātāmahā dhruvam ityanena prāptamātāmahaśrāddhe jananīpitṝṇāṃ prathamaṃ nirdeśastataḥ pratigrahītrī yā mātā tatpitṝṇām . śuddhadattakasya tu pratigrahītryā eva mātuḥ pitrādipiṇḍadānaṃ tasya tanmātrasvadhākaratvāditi . evañca sa hi mannānāya pūrveṣāmiti hetuvannigadasvarasānnaikaṃ putraṃ dadyāditi niṣedho dvyāmuṣyāyaṇātiriktaviṣayaḥ santānavicchedābhāvādityuktameva .
     athāsya sāpiṇḍyam . janakakule avayavānvayena pratigrahītṛkule ca piṇḍānvayena tripauruṣaṃ yadāha kārṣṇājiniḥ yāvantaḥ pivṛvargāḥ syustāvadbhirdattakādayaḥ . pretānāṃ yojanaṃ kuryuḥ svakīyaiḥ pitṛbhiḥ saha . dvābhyāṃ sahātha tat putrāḥ pautrāścaikena tatsamam . caturthe puruṣe cchedaṃ tasmādeṣā tripauruṣīti . asyārthaḥ dattakādayaḥ putrāḥ pretānāṃ pratigrahītrādīnāṃ pitṛṇāmīrasatve dattakatve dvyāmuṣyāyaṇatve vā yāvantaḥ pitṛvargāḥ trayaḥ ṣaṭ vā tāvadbhiḥ saha teṣāṃ yojanaṃ sapiṇḍanaṃ kuryuḥ tatra pratigrahītrādīnāmaurasatve tatpitṛpitāmahaprapitāmahāstrayaḥ, dattakatve tatpratigrahītṛpitāmahaprapitāmahāstrayaḥ, dvyāmuṣyāyaṇatve tajjanakādyāstrayaḥ tatpratigrahītrādayastrayaṃ iti ṣaṭ . evañca dattakasya svakartṛke pārvaṇe yeṣāṃ devatātvaṃ svaputtrakatteke sapiṇḍīkaraṇe'pi teṣāmeva tathātvamiti jñāpitam . dattakasya puttrāstu dattakasapiṇḍīkaraṇaṃ tatpratigrahotrā tatpitṝṇāṃ trayāṇāṃ madhye dvābhyāñca saha kuryuḥ . evañca dattakasya pautrā dattakapratigrahītṛbhyā grahītuḥ pitṝṇāṃ trayāṇāṃ madhye ekena grahītuḥ pitreti yāvattena ca samaṃ saha tat svapitṛsapiṇḍanaṃ kuryuḥ . caturthapuruṣe cchedamiti . yo yadā yat sapiṇḍīkaroti sa tatpitrādibhistribhireva karotīti caturthe virāmaḥ siṃddha eveti tadārambhaḥ siddhe satyārambhī niyamāya iti nyāyena lepināṃ lepanirāsena sāpiṇḍyavyavacchedārthaḥ . tadevāha tasmādeṣeti . eṣā sapiṇḍatā . tathāca lepanājaścaturthādyāḥ pitrādyāḥ piṇḍabhāginaḥ . piṇḍadaḥ saptamasteṣāṃ sāpiṇḍyaṃ sāptapauruṣamiti matsyapurāṇoktasāptapauruṣasāpiṇḍyasya sāmānyasyānena viśeṣeṇa bādha eva . ataeva hārītena lepinastrīn vācakṣāṇaḥ ā saptamādityeke iti pakṣāntaramupanyastaṃ saṅgacchate . tadeva saṃgṛhyānyatroktam dattakānāntu puttrāṇāṃ sāpiṇḍyaṃ syāttripauruṣam . janakasya kule tadvadsahīturiti dhāraṇeti . yadidasabhayatra tripuruṣasāpiṇḍyābhidhānaṃ tat dvyāmuṣyāyaṇābhiprāyeṇa, tasya trikadvayena sapiṇḍanavidhānāt . śuddhadattakasya tu gotrarikthe janayiturna hareddattrimaḥ sutaḥ . gotrarikṛthānugaḥ piṇḍo vyapaiti dadataḥ svaghani prāguktamanuvacane piṇḍanivṛttidarśanāt pratigrahītṛkula sāpiṇḍyamiti . yattu vṛddhagotamīyam sagotreṣu kṛtā ye syudattakrītādayaḥ sutāḥ . vidhinā gotratāṃ yānti na sāpiṇḍyaṃ vidhīyate . sagotreṣu madhye kṛtā api dattakādayo vidhinaiva gotraṃ bhajante parantu teṣu sāpiṇḍyaṃ notpadyate sagotreṣvapi sāpiṇḍyānutpattau paragotreṣu sutarāṃ sāpiṇḍyānutpattiriti . tattu putrāntaravat sāptapauruṣasāpiṇḍyaprasaktau niṣedhakaṃ sāpiṇḍyapayuktadaśāhāśaucādipratiṣedhakam vā na tu sāmānyatasāpiṇḍyaniṣedhamuktavacanajātāt .
     atha dattakāśaucanirṇayaḥ . tatra śuddhadattakasya janakakule parasparamaśaucaṃ nāstyeva gotraṣiṇḍanivṛttyā aśaucanivṛtterarthasiddhatvāt dvyāmuṣyāyaṇasya tu ubhayatraivāśaucamiti . brahmapurāṇe dattakaśca svayandattaḥ kṛtrimaḥ krīta eva ca . apabiddhāśca ye puttrā bharaṇīyāḥ sadaiva te . bhinnagotrāḥ pṛthak piṇḍāḥ pṛthagvaṃśakarāḥ smṛtāḥ . janane maraṇe caiva tryahāśaucasya bhāginaḥ . parāśaraḥ bhinnagotraḥ svagotro vā nītaḥ saṃskṛtya cecchayā . janane maraṇe tasya tryahāśaucaṃ vidhīyate . tathā aurasaṃ varjayitvā ca sarvavarṇeṣu sarvadā . kṣetrajādiṣu putreṣu jāteṣu ca mṛteṣu ca . aśaucantu trirātraṃ syāt samānamiti niścayaḥ . sarvadā upanayanānantaramapi . atra sagotrasyāpi vidhinā janakagotravicchittipūrvakagrahītṛgotraprāptāvasagotradattakāviśeṣāt tryahāśaucamuktaṃ yuktameva . tathā dattake akṛtodvāhe paścājjātasyaurasasya vivāhe na parivedanadoṣaḥ na vā dattakasyāgrajasodarāt pūrvaṃ vivāhakaraṇe'pi kṣatiḥ . nanu śuddhadattakasya janakakule sāpiṇḍyavicchedasya darśitatvāt tatra vivāhaḥ prasajyeta prasajyeta ca dvyāmuṣyāyaṇasyāpi tripuruṣānantaritakanyāsantatiparamparayā vivāhaḥ, maivaṃ asapiṇḍā ca yā māturasagotrā ca yā pituḥ . sā praṇastā dvijātīnāṃ dārakarmaṇi maithune . manuvacane cakārāt piturasapiṇḍā ca iti grahītṛmātragotrasyāpi dattakasya janakasyāpi sapiṇḍāsagotrāvarjanātha pituriti padopādānāt . na ca tathāpi dattakasya piturapi dattakatve tattripuruṣānantaritakanyāsantatervivāhaḥ kana vāryate pitṛsāpiṇḍyasagotratvayorabhāvāditi vācyam yato vivāhe naitat sāpiṇḍyamupayujyate kintu sarvasādhāraṇaṃ paribhāṣitaṃ pitṛpakṣe sāptapauruṣaṃ mātāmahapakṣe pāñcapauruṣañceti na kāpyanupapattiḥ . tatprapañcastu tatra tatra draṣṭavya iti .
     atha dattakavimāgaḥ . tatra vṛhaspatiḥ eka evaurasaḥ putraḥ pitryasya vasunaḥ prabhuḥ . śeṣāṇāmānṛśaṃsyārthaṃ pradadyāttu prajīvanam . śeṣāṇāṃ ye tatrāṃśabhāgitvena niṣiddhāsteṣām . ānṛśaṃsyaṃ dayā . prajīvanaṃ bharaṇam . tathā yamaḥ putrāstu dvādaśa proktā munibhistattvadarśibhiḥ . teṣāṃ ṣaḍbandhudāyādāḥ ṣaḍadāyādabāndhavāḥ . svayamutpāditastveko dvitīyaḥ kṣetrajaḥ smṛtaḥ . tṛtīyaḥ putrikāputro jātidharmavido viduḥ . paunarbhavaścaturthastu kānīnaḥ pañcamaḥ smṛtaḥ . gṛhe ca gūḍha utpannaḥ ṣaḍete piṇḍadāyinaḥ . apaviddhaḥ sahoḍhaśca dattaḥ kṛtrima eva ca . krītaśca pañcamaḥ putro yaścopanayate svayam . ityete saṅkarotpannāḥ ṣaḍadāyādabāndhavāḥ nāradaḥ . aurasaḥ kṣetrajaścaiva puttrikāputtra eva ca . kānīnaśca sahoḍhaśca gūḍhotpannastathaiva ca . paunarbhavo'paviddhaśca dattaḥ krītaḥ kṛtastathā . svayaṃ copāgataḥ puttrā dvādaśaite prakīrtitāḥ . teṣāṃ ṣaḍbandhudāyādāḥ ṣaḍadāyādabāndhavāḥ . pūrvaḥ pūrvaḥ smṛto jyeṣṭho jaghanyo yo ya uttaraḥ . kramādete pravartante mṛte pitari taddhane . jyāyaso jyāyaso'bhāve jaghanyo yo ya āpnuyāt . pūrvapūrvāmāve uttarottareṣāṃ draviṇārhatvamityarthaḥ . aurasakṣetrajaputrikāputrapaunarbhavakānīnagūḍhotpannasahoḍhajadattakakrītasvayamupāgatāpaviddhayatra kvacanotpāditānabhidhāya viṣṇu teṣāṃ pūrvaḥ pūrvaḥ śreyān sa eva dāyaharaḥ sa cānyān bibhṛyāt . aurasaputrikāputrakṣetrajagūḍhajakānīnapaunarbhavadattakakrītakṛtrimasvayaṃdattasahoḍhāpaviddhānabhidhāya yājñavalkyaḥ piṇḍado'ṃśaharaścaiṣāṃ pūrvābhāve paraḥ paraḥ . manuḥ na bhrātaro na pitaraḥ putrā rikthaharāḥ pituḥ tathā śreyasaḥ śreyaso'bhāve yavīyānṛkuthamarhati . bahavaścettu sadṛśāḥ sarve rikthasya bhāginaḥ . sadṛśā guṇena aurasatvakṣatrajatvādyupādhinā vā . śreyasa aurasādeḥ . yavīyān nyūnaḥ kṣetrajādirityarthaḥ . tathā aurasakṣetrajau putrau pitṛrikthasya bhāginau . daśāpare ca kramaśaḥ pitṛri kathāṃśabhāginaḥ . daśa dattakādayaḥ . hārītaḥ svayamutpāditaḥ kṣetrajaḥ paunarbhavaḥ kānīnaḥ putrikāputro gūḍhotpannaśceti bandhudāyādāḥ, dattaḥ krīto'paviddhaḥ sahoḍhajaḥ svayasapāgataḥ sahasādṛṣṭaścetyabandhudāyādāḥ . manuḥ puttrān dvādaśa yānāha nṝṇāṃ svāyambhuvo manuḥ . teṣāṃ ṣaṭ bandhudāyādāḥ ṣaḍadāyādabāndhavāḥ . aurasaḥ kṣetrajaścaiva dattaḥ kṛtrima eva ca . gūḍhotpanno'paviddhaśca dāyādabāndhavāstu ṣaṭ . kānīnaśca sahoḍhaśca krītaḥ pīnarbhavastathā . svayaṃdattaśca śaudraśca ṣaḍadāyādavāndhavāḥ . baudhāyanaḥ aurasaṃ putrikāputraṃ kṣetrajaṃ dattakṛtrimau . gūḍhañcaivāpaviddhañca rikthabhājaḥ pracakṣate . kānīnañca sahoḍhañca krītaṃ paunarbhavaṃ tathā . svayaṃdattaṃ niṣādañca gotrabhājaḥ pracakṣate . etacca kānīnādīnāṃ gotramātrabhāgitvakathanamaurasīnāṃ madhye kasyāpi sambhave'ṃśaharatvapratiṣedhārtham . sahoḍhadattakakrītasvayamupāgatāpaviddhaśaudrānabhidhāya aurasādīn parāmṛṣya punarvaśiṣṭhaḥ yasya tu sarveṣāṃ varṇānāṃ na kaścit dāyādaḥ syādete tasya bhāgaṃ hareyuḥ . aurasaputrikāputrakṣetrajakānīnagūḍhotpannāpaviddhasahoḍhapaunarbhavadattakasvayamupāgatakṛtakakrītānabhidhāya devalaḥ ete dvādaśa putrāstu santatyarthamudāhṛtāḥ . ātmajāḥ parajāścaiva labdhā yādṛcchikāstathā . teṣāṃ ṣaḍbandhudāyādāḥ pūrve'nye pitureva ṣaṭ . viśeṣaścāpi putrāṇāmānupūrvyā viśiṣyate . sarve hyanaurasasyaite putrā dāyahaṇaḥ smṛtāḥ . aurase punarutpanne teṣu jyaiṣṭhyaṃ na vidyate . teṣāṃ savarṇā ye putrāste tṛtīyāṃśabhāginaḥ . hīnāstamupajīveyurgrāsācchādanasambhṛtāḥ kātyāyanaḥ, utpanne tvaurase putre tṛtīyāṃśaharāḥ smṛtāḥ . savarṇā asavarṇāstu grāsācchādanabhāginaḥ . caturthāsaharāḥ smṛtā iti dvitīyacaraṇe kvacit pāṭhaḥ . varśiṣṭhaḥ, tasmiṃścet pratigṛhīte aurasa utpadyate sa caturthabhāgabhāgī yadi nābhyudayikeṣu prayuktaṃ syāt . sa pratigṛhītaputraḥ ābhyudayikeṣu yajñādiṣu yadi aurasena prayuktaṃ na syāt prabhūtaṃ dhanamiti śeṣaḥ . atra nānāvidhamunivacanānāṃ parasparavirodhaparihārthamevaṃ vyākhyāyate vṛhaspativacane aurasamātrasya dhanabhāgitvakathanamattheṣāṃbharaṇamātrakathanañca asavarṇakṣetrajadattakādiviṣayaṃ, devalakātyāyanavacanaikavākyatvāt . nāradādivacaneṣu ca aurasādyabhāve kṣetrajadattakādīnāmṛkthagrahaṇavidhirapi sarvadhanagrahaṇaviṣayaḥ . ataśca dattakagrahaṇānantaragauranītapattau tadaurasacaturthāṃśavidhirvaśiṣṭhokto dattakaviṣaye jñeyaḥ . tathā devalakātyāyanavacane tṛtīyāṃśagrahaṇavidhivanyutkṛṣṭaguṇadattakaviṣayo vācyaḥ . upapaśrī guṇaiḥ sarvaiḥ putro yasya hi dattrimaḥ . sa haretaiva tadrikthaṃ saṃprāpto'pyanyagotrataḥ iti manuvacanaikavākyatvāt . guṇaiḥ jātividyācāraiḥ . samagradhanabhoktā syādauraso'pi jaghanyajaḥ . tribhāgaṃ kṣetrajo bhuṅakte caturthaṃ putrikāsutaḥ iti brahmapurāṇadarśanāt . kṣetrajaviṣaya ityanye . tathā kenāpi muninā dattakasya bandhudāyādatvamanyena cādāyādatvamuktam tat guṇavadaguṇavadbhedena samādheyam . pituriva bandhūnāṃ sapiṇḍānāmapi dāyaharatvādbandhudāyādatvaṃ pitṛmātradāyaharatvāt abandhudāyādatvam teṣāṃ ṣaḍabandhudāyādāḥ pūrve'nye pitureva ṣaṭ ityatra piturevetyevakāraśravaṇāt . evaṃ dattakasya dhanagrahaṇādau munibhedena pūrvāparoktivaiṣamyaṃ guṇāguṇavivekenāpāstam . etenaurasasya bhrātrādidhane yenaiva bhrātṛtvādinā saṃbandhenādhikāratvaṃ tādṛśenaiva sambandhena tādṛśadattakasyāpi yathāsambhavamucitāṃśabhāgitvamavadheyam . eva dhaninaḥ putrāntarasattve mṛtapitṛkasya dattakapautrasyāpi dattocitāṃśabhāgitvaṃ tadasattve sarvaharatvamapīti . na ca pautrasya svapitṛyogyāṃśabhāgitvaniyamāt dattakasya grahītuḥ pitāmahaurasatve tādṛśapitṛvyatulyasyaivāṃśasya tadyogyatvāddattakapautraḥ pitṛvyatulyamevāṃśaṃ labhatāmiti vācyaṃ putrasya dattakatve caturthāṃśaḥ pautrasya tu tathātve samānāṃśa iti vaiṣakhāt . tataśca svasamānarūpasya pituryādṛśāṃśaḥ śāstrasiddhastasyaiva svapitṛyogyāṃśateti yathoktameva sādhu . evaṃ rotiḥ prapautre'pyanusartavyeti . nanu kṣetrajadattakādīnāṃ nāmānyadhanādhikāritve'pi rājye'nadhikāraḥ śrūyate . yathā aurasaḥ kṣetrajaścaiva dattaḥ kṛtrima eva ca . gūḍhotpanno'paviddhaśca bhāgārhāstanayā ime . kānīnaśca maho ḍhśca krotaḥ paunarbhavastathā . svayaṃdattaśca dāsaśca ṣaḍime putrapāṃśulāḥ . abhāve pūrvapūrveṣāṃ parān samabhivacavet . paunarbhavaṃ . svayaṃdattaṃ dāsaṃ rājye na yojayet . tathā na kṣetrajādīṃstanayān rājā rājye'bhiṣecayet . pitṛṇāṃ sādhayennityamaurase tanaye satīti ucyate . śāstrāntarasadbhāve viśeṣaśāstrasya sāmānyaparatvameva lācavāt . ataeva pūrvapūrvābhāve paraparādhikārabodhakaṃ hi pūrvavākyaṃ prāguktanāradādivacanaikavākyatayā samagrarājyameva viṣayokaroti paravacanañca satyaurase kṣetrajadattakādīnāṃ samānāṃśaniṣedhakam asavarṇakṣetrajadattakādiviṣayaṃ vā . anyathā vākyabhede gauravam . tatsvīkāre'pi nānena vacanena kṣetrajadattakādīnāṃ satyaurase svasvocitāṃśo niṣidhyate kintvorasasattve teṣāmabhiṣekaṃ niṣidhyaurasasya rājye'bhiṣeko vidhīyate tathā ca kṣetrajadattakādayaḥ sāmānyaśāstraprāptamaṃśaṃ labhanta eva tatsaṅkocakābhāvāt . na caitadeva vacanaṃ bādhakaṃ bhinnaviṣayatvāt . ataeva bhāgārhāstanayā ime ityanena pūrvavacane bhāgārhatvaṃ spaṣṭīkṛtam . rājyātiriktasya bhāma iti na śakyate vaktu rājyasyaiva tatropasthitatvāt paunarbhavādīnāntu pūrbapūrvābhāve'pi rājyaniyojanābhāvaḥ pṛthagabhidhānasāmarthyāditi . etāvatā prabandhenābhihito'ye kṣetrajadamakādīnāmaurasena saha vibhāgaprakāraḥ . sa tu śūdrasya na sambhavati tasya tu dāsyāṃ vā dāsadāsyāṃ vā yaḥ śūdrasya suto bhavet . so'nujñāto haredaṃśamiti dharmo vyavasthita iti manuvacanena jāto'pi dāsyāṃ śūdreṇa kāmato'ṃśaharo bhavet . mṛte pitari kuryustaṃ bhrātarastvardhabhāginam . abhrātṛko haret sarvaṃ duhitṝṇāṃ sutādṛte iti yājñavalkyīyena ca dāsoputrasyāpyaurasena samāṃśābhidhānena pituranantaraṃ bhrātṛrahitasya tasyaiva dohitreṇa saha vibhāgadarśanena daṇḍāpūpāyitaḥ sati pitari kṣetrajadattakādīnāmaurasena samāṃśaḥ asati tu tadardhāṃśaḥ . anyathā yatra ca kṣetrajadattakādīnāmaurasacaturthāṃśitvaṃ tatra tadapekṣayā atyantaviprakṛṣṭasya dāsīputrasyaurasasamāṃśitvamiti mahadvaiṣamyaṃ syāt . evaṃ satsu kṣetrajādiṣu satyośca patnīkanyayordauhitrādhikāre kḷptādhikāravidhibādhāpattiḥ . tena dauhitraparyantādhikāriśṛṅkhalāyāṃ tadekatame satyapi na dāsīputrasya sarvaharatvaṃ kintu tatsamāṃśaḥ . ataeva dattaputre yathā jāte kadācittvauraso bhavet . piturvittasya sarvasya bhavetāṃ samabhāginau ityapi vacanaṃ śūdraviṣaya eva yojanīyam . tathā śūdrasya tu savarṇaiva nānyā bhāryopadiśyate . tasyāṃ jātāḥ samāṃśāḥ syuryadi putraśataṃ bhavet ityatra vacane śūdrāṇāṃ bhāryotpannānāṃ sarveṣāṃ samāṃśamabhidhāya punaryadi putraśatam ityanena putrāntarāṇāmapi samāṃśatā pratipāditā . aurasamātraparatve pūrveṇaitatprāptyā punaretadabhidhānaṃ vyarthaṃ syāt . dvyāmuṣyāyaṇadattakasya tu janakapratigrahītrorubhayoraputratve sarvarikathaharatvaṃ satyaurase gṛhītasya tu nāṃśaharatvaṃ grahaṇā nantaramaurasotpattau tu janakadhane tadaurasārdhaharatvaṃ grahīturasādhāraṇadattakasya yādṛśo'ṃśaḥ śāstrīyaḥ tadardhaharatvañceti . yadāha prabarādhyāyaḥ . yadyeṣāṃ svāsu bhāryāsu apatyaṃ na syāt tadā rikthaṃ hareyuriti . tathā nāradaḥ dvyāmuṣyāyaṇakā dadyurdvābhyāṃ piṇḍodake pṛthak . rikthādardhāṃ śamādadyurvījikṣetrikayostathā . vījikṣetrikapadayorjanakapratigrahītrubhayopalakṣakatvaṃ prāgevābhihitam .
     athāndhapaṅguprabhṛtiputrāṇāṃ dhanānadhikāritayā tadaurasakṣetrajayoreva pitāmahadhanabhāgitvaśruterna tadgṛhītadattakaputrādeḥ pitāmahadhanādhikāraḥ . kintu bharaṇamātram andhādibhāryāṇāṃ bharaṇavidhānena tadbharaṇasya daṇḍāpūpāyitatvāt . tathā hi, andhapaṅgvādīnanadhikāriputrānabhidhāyāha aurasāḥ kṣetrajāstveṣāṃ nirdoṣā bhāgahāriṇaḥ . aputrā yoṣitaścaiṣāṃ bhartavyāḥ sāghuvṛttayaḥ . sutāścaiṣāṃ prabhartavyā yāvanna bhartṛsāt kṛtāḥ yājña° . evaṃ grahaṇānantaramutpannaurasena saha dattakasya vibhāgadarśanāt satyaurase gṛhītasyāpi nāṃśabhāgitvamiti . tathā vidhānaṃ vinā parigṛhītasyāpi nāṃśabhāgitvamityāha tasmin jāte sute datte na kṛte ca vidhānake . tat sva tasyaiva vittasya yaḥ svāmī piturañjamā . tathā manuḥ avidhāya vidhānaṃ yaḥ parigṛhṇāti putrakam . vivāhavidhibhājaṃ ta na kuryāt dhanabhājanam iti . anyajātīyadattakasyāpi nāṃśabhāgitvamityāha yadi syādanyajātītho gṛhīto'pi sutaḥ kvacit . aṃśabhāja na taṃ kuryāt śaunakasya mataṃ hi tat .
     dattakamīmāṃsokto viśeṣo diṅamātramatrodāhriyate . puttrānumatyā puttravato'pri puttragrahaṇe'dhikāraḥ yannaḥ pitā sajānīte tasmiṃstiṣṭhāmahe vayam . purastāt sarve kurmahe tvāmanvañco vayaṃ sma hīti śrautaliṅgāt .
     aputreṇeti pustvaṃ vivakṣitaṃ striyāhomapratigrahamantrānadhikāreṇa tadgrahaṇānadhikāraḥ iti vācaspatimata taddūṣayitvā brāhmaṇādidvārā homamantrapāṭhena bhartranujñayā tāsāmapyadhikāraḥ iti vyavasthāpitam . ekatvavivakṣayā dvābhyāṃ tribhirvā ekaḥ putro na grahītuṃ śakyate dvyāmuṣyāyaṇavidhiśca janakaparigrahītadvayaviṣayakaḥ na pratigrahītṛhayaviṣayaka ityavirodhaḥ iti . ataandrikāmatāda vailakṣaṇyam . sodarabhyātṛputrasya putrīkaraṇe bahūnāmapi militānāṃ mugapadevādhikāraḥ . tadayaṃ nirgalitā'rdhaḥ . sasābagotraḥ sapiṇḍo mukhyaḥ tadabhāve'samānagotraḥ sapiṇḍaḥ . yadyapyasamānagotraḥ sapiṇḍaḥ samānagotro'sapiṇḍaścetyubhāvapi tulyakakṣau ekaikaviśeṣaṇarāhityādubhayostathāpi gotrapravartakapuruṣāt sāpiṇḍyapravartakapuruṣasya sannihitatvenābhyarhitatvaṃ tena cāsamānagotro'pi sapiṇḍa eva grāhyo mātāmahakulīnaḥ sarvathā sapiṇḍābhāve'sapiṇḍastatrāpi samānodakaḥ ā caturdaśātsamānagotraḥ pratyāsannaḥ . tasyābhāve asamānodakaḥ sagotra aikaviṃśāt . tasyāpyabhāve asamānagotro'sapiṇḍaśceti tadāha śākalaḥ sapiṇḍāpatyakañcaiva sagotrajamathāpi vā . aputtrako dvijo yasmāt puttratve parikalpayet . samānagotrajābhāve pālayedanyagotrajam iti . sagotra ityanena sodakasagotrau gṛhyete . atra ca pūrvapūrvasya pratyāsattyatiśayena nirdeśa iti tadevāha vaśiṣṭho'pi adūravāndhavaṃ bandhusannikṛṣṭameva pratigṛhṇīyāt iti . asyārthaḥ adūraścāsau bāndhavaścetyadūrabāndhavaḥ sannihitaḥ sapiṇḍa ityarthaḥ . sānnidhyañca dvighā sagotratayā svalpapuruṣāntareṇa ca bhavati . tatra sagotraḥ svalpapuruṣāntaraḥ sapiṇḍo mukhyastadabhāve bahupuruṣāntaro'pi sagotraḥ sapiṇḍaḥ . tadabhāve asamānagotraḥ sapiṇḍastasyāpyabhāve vandhusannikṛṣṭaḥ sapiṇḍaḥ bandhūnāṃ sapiṇḍānāṃ sannikṛṣṭaḥ sapiṇḍaḥ svasyāsapiṇḍaḥ sodaka ityarthaḥ paryavasyati . tatrāpi sannikarṣo dvividhaḥ sagotratayā svalpapuruṣāntareṇa ca . svasyāsapiṇḍo'pi svasamānagotraḥ svalpapuruṣāntaraḥ sapiṇḍānāṃ sapiṇḍo mukhyastadabhāve bahupuruṣāntaro'pi sagotraḥ sapiṇḍasapiṇḍaḥ sodaka iti yāvat . sapiṇḍasodakāsambhave samānagotra aikaviṃśāt grāhyaḥ . tadabhāve'samānagotro'sapiṇḍo'pi grāhyaḥ . tadabhāve'sapiṇḍeveti śaunakīyāt sandehe cotpanne dūrabāndhavaṃ śūdramiva sthāpayet iti vaśiṣṭhaliṅācca . dūre bāndhavā yasyāmau dūrabāndhavaḥ gotrasāpiṇḍyābhyāmasannihiya ityarthaḥ . sandeho'tra kulaśīlādiviṣaya . sa cāmaṣiṇḍe'sagotre ca bhavatīti so'pyanujñāyate . sagotrasapiṇḍeṣu bhrātṛputra eva puttrīkārya ityuktaṃ yathā tatra sodarabhrātṛputra eva puttrīkārya ityāha manuḥ . bhrātṝṇāmekajātānāmekaśca t puttravān bhavet . sarve te tenaputtreṇa puttriṇo manuravravīta iti . ata bhrātṛṇāṃ pratigrahītṛtvapratipādanāt grāhyatvābhāvo'yamatvate . ekajātānāmityanenaikena pitrā ekasyāṃ mātari jātānāmeva grahītṛtvaṃ na bhinnodarāṇāṃ bhinnapitṛkāṇāṃ veti gamyate . bhrātṛṇāmiti puṃstvanirdeśāt padadvayopādānasāmarthyācca sodarāṇāṃ bhrātṛbhaginīnāmapi parasparaputragrahītṛtvābhāvo'vagamyate . tadāha vṛddhagautamaḥ brāhmaṇāditṛye nāsti bhāgineyaḥ sutaḥ kvaciditi bhāgineyapadaṃ mrātṛputtrasyāpyupalakṣaṇam tena bhaginyā bhrātṛputtro na grāhya ityarthaḥ siddhyati .
     ekaputtreṇa puttradānasya niṣedhena pratigrahī'pi niṣiddhaḥ yathoktaṃ tatraiva .
     eka eva puttro yasyeti ekaputtraḥ tena tatputtradānaṃ na kāryam na tvevaikaṃ puttraṃ dadyātpratigṛhṇīyādveti vaśiṣṭhaśaraṇāt . atra svasvatvanivṛttipūrvakaparasvatvāpādanasya dānapadārthatvāt parasvatvāpādanasya ca parapratigrahaṃ vinānupattestamapyākṣipati tena pratigrahaniṣedhī'pi anenaiva siddhyati . ataeva vaśiṣṭhaḥ na tvevaikaṃ putraṃ dadyātpratigṛhṇīyādveti uktvā tatra hetumāha sa hi santānāya pūrveṣāmiti santānārthatvābhidhānenaikasya dāne santānavicchittipratyavāyo bodhitaḥ . sa ca dātṛpratigrahītrorubhayorapi ubhayaśeṣatvāt .
     mātāpitrormadhye piturnirapekṣatathā striyāstu bhartranujñāpekṣatayā mukhyagauṇādhikārau tatrāktau yathā
     bahuputreṇeti puṃstvaśravaṇāt striyāḥ puttradānapratiṣedhaḥ . na strī puttraṃ dadyāt nairapekṣyaśravaṇāt bhartranujñāne tasyā apyavikāraḥ . vathā ca vaśiṣṭhaḥ anyatrānujñānādbhartuḥ iti . yattu dadyānmātā pitā yaṃ vā iti yacca mātā pitā vā dadyātāmiti mātuḥ pitṛsamakakṣatayābhidhānaṃ tadapi bhartranujñānaviṣayameva . na caivaṃ vidhavāyā āpadyapi putradānaṃ na syāt bhartranujñānāsambhavāt parigrahavaditi vācyam . mānavoyaliṅgadarśanena tathākalpanāt nairapekṣyakatvaśravaṇācca strīnirapekṣasyaikasyāpi bharturdākādhikāraḥ . dadyāt mātā pitā yaṃ vā . mātā pitā vā dadyātāmiti mātṛnirapekṣaikapitṛnirdeśāt vījasya prādhānyāt ayonijā api putrādṛśyanta iti vaudhāyanīyahetudarśanācca . bhārate'pi māvā bhastrā pituḥ putro yena jātaḥ sa eva hi iti . śrutirapi ātmā vai jāyate putra iti . mānave dadyātāmityubhayakartṛkatāśravaṇāccobhayādhikāro mukhyaḥ . ataeva vaśiṣṭhaḥ śukraśoṇitasambhavaḥ putro mātāpitṛnimittakastasya pradānavikrayaparityāgeṣu mātāpitarau prabhavataḥ iti . baudhāyano'pi mātāpitroreva saṃsargasāmyāt iti . ataeva mātā pitā vā dadyātāmiti manṛnā māturbhartranujñānasāpekṣatvāt jaghanyatvaṃ stryanujñānanairapekṣyāt piturmadhyamatvaṃ janakatāsāmyāt ubhayormukhyatvamabhipretya pūrvapūrvāsvarasāduttarottaramabhihitam . na cedamekameva vākyaṃ dvivacanāntaikakriyāśravaṇāditi vācyam madhye vikalpāsaṅgateḥ tasmāt kalpatrayameva . ataeva yogīśvaraḥ dadyānmātā pitā yaṃ vā iti pratyekamekavacanāntameva kriyāpadamudājahāra . tatrāpi nimittamāha prayatnata iti . prakṛṣṭo yatno yasmin kāle'sau prayatna āpatkālastena cāpatkāla eva puttradānaṃ nānyathetyarthaḥ .
     pañcavarṣātītasyanagrāhyatā tatroktā yathā
     kālikāpu° dattādyā api tanayā nijagotreṇa saṃskṛtāḥ . āyānti putratāṃ samyaganyavījasamudbhavāḥ . piturgotreṇa yaḥ putraḥ saṃskṛtaḥ pṛthivīpate . ācūḍāntaṃ na putraḥ sa putratāṃ yāti cānyataḥ . cūḍādyā yadi saṃskarā nijagotreṇa vai kṛtāḥ . dattādyāstanayāste syuranyathā dāsa ucyate . ūrdhvantu pañcamādvarṣāt na dattādyāḥ sutā nṛpa! . gṛhītvā pañcavarṣīyaṃ putreṣṭiṃ prathamañcaret . paunarbhavantu tanayaṃ jātamātraṃ samānayet . kṛtvā paunarbhavaṣṭomaṃ jātamātrasya tasya vai . sarvāṃstu kuryāt saṃskārān jātakarmādikān naraḥ . kṛte paunarbhavaṣṭome tataḥ paunarbhavaḥ sutaḥ iti . anyavījasamudbhavā api dattādyāstanayā nijagotreṇa pratigrahītrā svagotreṇa samyak svasūtroktavidhinā jātakarmādibhiḥ saṃskṛtāścet tadaiva pratigrahītuḥ putratāṃ prāpnuvanti nānyathetyarthaḥ . tadāha vaśiṣṭhaḥ anyaśākhīdbhavo dattaḥ putraścaivopanāyitaḥ . svagotreṇa svaśākhoktavidhinā sa svaśākhabhāgiti dattādyā ityādipadena kṛtrimādīnāṃ grahaṇam . aurasaḥ kṣetrajaścaiva dattaḥ kṛtrima eva ca . gūḍhotpanno'paviddhaśca bhāgārhāstanayā ime . kānīnaśca sahoḍhaśca krītaḥ paunarbhavastathā . svayandattaśca dāsaśca ṣaḍime putrapāṃśulāḥ . abhāve pūrvapūrveṣāṃ parān samabhiṣecayet . paunarbharva svayandattaṃ dāsaṃ rājye na yojayediti pūrvopakramāt yo'yaṃ paunarbhavādīnāṃ rājyaniyojanābhāvaḥ sa orasavyatiriktābhāva eva abhāve pūrvapūrvadhāmityasyevānenāpavādāt satyaurase tu rājyābhāvasya na kṣetrajādīṃstanayān rājā rājye'bhiṣecayet . pitṝṇāṃ sādhayennityamaurame tanaye satīttyatena prāgevābhidhānāt . satyaurase kṣetrajādīn rājye naivābhiṣecayet pitṝṇāṃ nityaṃ śrāddhādi ca naiva sādhayet na kārayedityarthaḥ . gotreṇeti yadyapi jātakarmādīnāṃ sākṣādgotrasya karaṇatā na śrūyate tathāpi tadaṅgabhūte vṛddhiśrāddhe tatsambandhāvaśyambhāvāt pradhāne'pi tatsambandha iti . cūḍādiṣu sākṣādeva tatsambandhaḥ . śikhā api ca kartavyāḥ kumārasyārṣasaṅkhyayeti smaraṇāt . saṃskāraiḥ putratvamityuktam tānevānvayavyatirekābhyāmāha piturgotreṇeti . yaḥ putra ācūḍāntaṃ cūḍāntaiḥ saṃskāraiḥ piturjanakasya gotreṇa saskṛtaḥ so'nyato'nyasya putratāṃ na yāti . ayamatrābhisandhiḥ . kṛtacūḍasya parigrahītuḥ putratābhāvapratipādanam asādhāraṇaputratāṃ viṣayīkarotītyavaśyaṃ vācyam . anyathā gṛhītvā pañcavarṣīyaminena kṛtacūḍasyāpi parigrahītṛputṛtāpratipādanavirodhāt . gṛhītvetyasya ca kṛtacūḍaviṣayatvāvaśyambhāvaḥ spaṣṭamiṣyate tataśca cūḍāntasaṃskṛtasya parigrahe dvyāmuṣyāyaṇatā bhavati gītradvayena saṃskṛtatvāt tasya ca phalaṃ gotradvayasambandha ityagre vakṣyate . anena jātakarmādīnāṃ cūḍāntānāṃ saṃskārāṇāṃ putratāhetutvamuktam . ācūḍamiti vaktavye yadantagrahaṇaṃ tadakṛtārṣasamasaṅkhya śikhasya puttrīkaraṇābhyanujñānārthaṃ pradhānaniṣpattyā puttratārhatvāt cūllādyā iti vakṣyamāṇatvācca . akṛtajātakarmādyasambhave kathamityata āha cūḍādyā yadīti . yadi cūḍādyāḥ saṃskārā nijagotreṇa pratigrahītragotreṇa kṛtā vaiśabdo'vadhāraṇe tadaiva dattādyāstanayāḥ syuranvathā te dāsā ucyante iti . cūḍā ādyā yeṣāṃ te tatheti na tu cūḍāyā ādyā iti pūrveṇa paunaruktyāpātāt . anena jātakarmādyannaprāśanāntānāṃ janakagotreṇānuṣṭhāne'pi na virodhaḥ . tathā ca akṛtajātakarmādirmukhyaḥ akṛtacūḍo'nukalpa iti siddhyati . dattādyā ityādipadena kṛtrimādigrahaṇamityuktameva teṣāmapi saṃskāraireva puttratvaṃ na parigrahamātreṇa anyathā dāsa ucyata iti vipakṣabādhakāt . anyathā cuḍādyakaraṇe kṛtacūḍādiparigrahe vā dāsatā bhavati na tu puttratvamityarthaḥ asya puttratvasya yūpatvādivat saṃskārajanyatvāt . asaṃskṛtaḥ puttrīkārya iti sthitam tatrāvadhyapekṣāyāmāha ūrdhamiti . asaṃskṛto'pi pañcamādūrdhvaṃ na grāhyaḥ kālābhāvena puttratvānupapatteḥ . anena pañcaiva varṣāṇi puttraparigrahakālā ityuktaṃ bhavati tadvyatirekeṇābhidhānantu pañcamānantaraṃ gauṇo'pi kālī nāstīti pratipādanāya . anyathā svakālāduttaraḥ kālo gauṇaḥ sarvaḥ prakīrtita iti nyāyena pañcamānantarasya gauṇakālatvāpattiḥ . tataśca jananamārabhyātṛtīyavarṣaṃ, tatrāpi tṛtīyavarṣasya mukhyakālatā ūrdhvantu pañcamādvarṣādityupasaṃhāre varṣaśravaṇācca atrāpi cūḍāśabdasya tṛtīyavarṣaparataivābhipreteti gamgate . anyathā upanītisahabhāvapakṣe aṣṭamavarṣasyākṛtacūḍasya parigrahāpattiḥ . naceṣṭāpattiḥ ūrdhvantu pañcamādvarṣādityanena virodhāt . tasmādācūḍāntamityatra cūḍāśabdastṛtīyavarṣapara eva yuktaḥ tṛtīyānantaramāpañcamaṃ gauṇaḥ ūrdhvantu gauṇo'pi neti sthitam .
     yattukātyāyanasmaraṇam . vikrayañcaiva dānañca na neyāḥ syuranicchavaḥ . dārāḥ puttrāśca ityanicchūnāṃ dānādiniṣedhaḥ so'pi pañcavārṣikasyaiva nādhikasyeti vyākhyayam . yacca sadṛśantu prakuryāt yamiti vākye guṇadoṣavicakṣaṇamiti pāṭhamabhigretya vicakṣaṇaṃ na tu bālamiti sarvajñena vyākhyātam tadapi pañcavārṣikameva . vicakṣaṇaṃ cāturyaviśeṣeṇa na tu bālam bāla ā ṣoḍaśādvarṣāt iti lakṣaṇaviśiṣṭaṃ na kuryādityartha iti vyākhyeyam . tarhyasaṃskṛtābhāve kathamita āha grahītveti . pañcavarṣīyaṃ cūḍāntasaṃskārasaṃskṛtamityarthaḥ . nanu kathaṃ tasya grahaṇaṃ dāsatābhidhānādityata āha puttreṣṭimiti . ayamatrābhisandhiḥ agnaye putravate puroḍāśamaṣṭākapālaṃ nirvapedindrāya putriṇe puroḍāśamekādaśakapālaṃ prajākāmo'gnirevāsmai prajāṃ prajanayati vṛddhāmindraḥ prayacchatīti vākye prajāphalakatvāmaṣṭeḥ śrūyate tat yatrānutpannā prajā tatra tadutpattireva bhāvyā yatra tūtānnā parigṛhyate tatrotpatterabhāvāttatyāḥ prajātvameva bhāvyamiti kalpyate prakṛtavidhyanyathānupapatteḥ . tacca dāsatvāpanīdanamṛte na sambhavatīti tadapanodo'pyavaśyamabhyupeyaḥ . anyathā prajātvamātrasampā katve putraparigrahamātre syāt . yadi ca saṃskāraireva tatra putratvotpatterna tadapekṣeti tarhi prakṛte'pi tulyaṃ prathamapadenātra tatsūcanāt . sarvāṃstu kuryāt saṃskārān jātakarmādikānnaraḥ ityante'bhidhānācca . tasmāt putreṣṭyā pūrvasaṃskāraprayuktadāsatvāpanodapūrvakaprajātvasampādanāt saṃskṛto'pi parigrāhya iti sthitam . yadyevaṃ tarhi saṃskṛtamityeva vācyam kiṃ pañcavarṣīyapadopādāneneti cenmaivam pañcavarṣīyasyaiveti niyamārthatvāt niyamaścākṣaragrahaṇapūrvakabrahmavarcasaphalakopanayanaprāptyarthaḥ . nacāyanniyamaḥ pūrvavākyenaiba siddha iti vācyam tasyākṛtasaṃskārāvadhisamarpakatvena prakṛtatvābhāve parigṛhītatvāt . prathamamiti saṃskārebhyaḥ prāgityarthaḥ . nanu parigrahahomādeva prāgiti kuto naṣyate, gṛhītveti sāṅgāyā grahaṇabhāvanāyāḥ ktvāpratyayena pūrvakālatāvagamāt . putreṣṭyā pūrvasaṃskārāpanodena saṃskārāntarāvaśyāpekṣaṇācceti . puttracchāyāvahamityasyārthastatraivokto yathā
     putracchāyā putrasādṛśyaṃ tacca niyogādinā svayamutpādanayogyatvam yathā bhrātṛsapiṇḍasagotrādiputrasya, naṃcāsambandhini niyogāsambhavaḥ vījārthaṃ brāhmaṇaḥ kaściddhanenopanimantryatāmiti smaraṇena nimantraṇasambhavāt . tataśca bhrātṛpitṛvyamātuladauhitrabhāgineyādīnāṃ nirāsaḥ putrasādṛśyābhāvāt . etadevābhipretyoktamagre tenaiva dauhitro bhāgineyaśca śūdrāṇāṃ vihitaḥ sutaḥ . brāhmaṇāditraye nāsti bhāgineyaḥ sutaḥ kvaciditi . atrāpi bhāgineyapadaṃ puttrāsadṛśānāṃ sarbeṣāmupalakṣaṇaṃ viruddhasambandhasya samānatvāt . viruddhasambandhaśca niyogādinā svayamutpādanāyogyatvam . yathā viruddhasambandho vivāhagṛhyapariśiṣṭe ca varjitaḥ . dampatyormithaḥ pitṛmātṛsāmye vivāho viruddhasambandho yathā bhāryāsvasurduhitā pitṛvyapatnīsvasā ceti . asyārthaḥ yatra dampatyorbadhūvarayoḥ pitṛmātṛsāmyaṃ badhvā varaḥ pitṛsthānīyo bhavati varasya vā badhūrmātṛsthānīyā bhavati tādṛśo vivāho viruddhasambandhaḥ tatra yathākramamudāharaṇadvayaṃ bhāryāsvasurduhitā śyālikāputtrī pitṛvyapatnīsvasā pitṛvyapatnyā bhaninī ceti . tathā prakṛte viruddhasambandhaḥ puttro bartjanīya iti yato ratiyogaḥ sambhavati tādṛśaḥ kārya iti yāvat .
     parigrahavidhyabhāve viśeṣamāha manuḥ . avidhāya vidhānaṃ yaḥ parigṛhṇāti puttrakam . vivāhavidhibhājaṃ taṃ kuryānna dhanabhājanamiti . parigrahavidhiṃ vinā parigṛhītasya vivāhamātraṃ kāryaṃ na dhanadānamityarthaḥ kintu tatra patnyādaya eva dhanabhājaḥ vidhiṃ vinā tasya puttratvānutpādāt . ataeva vṛddhagautamaḥ sagotreṣu kṛtā ye syurdattakrītādayaḥ sutāḥ . vidhinā gotratāṃ yānti na sāpiṇḍyaṃ vidhīyate iti vidhinaiva gotratāṃ yāntīti niyamaḥ dānādividhīnāṃ dattakādilakṣaṇāntargatatvena svarūpanirvāhakatvāt yathoktaṃ yamadbhiḥ puttramāpadi . abgrahaṇaṃ sakaladānavidherupalakṣaṇaṃ tena ca pratigrahavidhirapyākṣipto bhavati . medhātithirapi dattakādiṣu saṃskāranimittameva puttratvamāha satyapi prayoge indrādiśabdavallokato'rthātiśayāt śāstre cotpattividhānāt bhāryādivyavahāravat puttratvavyavahāro'vagantavya ityādigranthasandarbheṇa . tasmāt dattakādiṣu saṃskāranimittameva puttratvamiti siddham . dānapratigrahahomādyanyatamābhāve tu puttratvābhāva eveti .
     dattakasya janakagrahītrormadhye sāpiṇḍyamasti na veti saṃśanirṇayāya sāpiṇḍyaviśeṣasya tayorabhāvastatra pratipāditaḥ nanu manuvacanāt janakagotranivṛttāvapi pratigrahītṛgotraprāptau kiṃ mānamityata āha vṛhanmanuḥ . dattakrītādiputtrāṇāṃ vījavaptuḥ sapiṇḍatā . pañcamī saptamī tadvat gotraṃ tatpālakasya ceti . dattakrītādiputtrāṇāṃ vījavapturjanakasya sapiṇḍatāstyeva dānādināpi sā na nivartate tasyā avayavānvayarūpatayā yāvaccharīraṃ durapaneyatvāt anenāvayavānvaya eva sāpiṇḍyaṃ na piṇḍānvaya ityuktaṃ bhavati piṇḍānvayasya vyapaiti dadataḥ svadheti apagamāvagamāt . sā ca sapiṇḍatā kiyatītyapekṣāyāmāha pañcamī saptamīti . pañcānāṃ pūraṇī pañcamī pañcapuruṣavyāptetyarthaḥ evaṃ saptamī . gotamo'pi ūrdhvaṃ saptamāt pitṛvandhubhyaḥ vījinaśca mātṛbandhubhyaḥ pañcamāditi . atra vījigrahaṇaṃ dattakādyutpādakānāṃ sarveṣāmapi saṃgrahārthaṃ na kevalaṃ kṣetrajotpādakasyaiva ya ete'bhihitāḥ puttrāḥ prasaṅgādanyavījajāḥ . yasya te vījato jātāstasya te netarasya tviti manusmaraṇāt . tasya te puttrā iti puttratvapratipādanaṃ sāpiṇḍyapratipādanārthaṃ na tu puttratvotpādanārthaṃ puttrān dvādaśa yānāha ityādipratigrahītṛputtratvapratipādanavirodhāt netarasya pratigrahīturityarthaḥ . nanvevaṃ kanyāvadubhayatrāpi sāpiṇḍyamāstāṃ pratigraheṇa gotravat sāpiṇḍyasyāpyutpatteriti cenmaivam sagotreṣu kṛtā ye syurdattakrītādayaḥ sutāḥ . vidhinā gotratāṃ yānti na sāpiṇḍyaṃ vidhīyate iti vṛddhagotamasmaraṇavirodhāt . ye dattādayaḥ sutāḥ sagotreṣu sagotramadhye kṛtāste vidhinā gotratāṃ santatitvaṃ yānti parantu taiḥ saha vidhinā sāpiṇḍyaṃ na vidhīyate notpadyata ityarthaḥ . sagotreṣvapi sāpiṇḍyanutpattau paragotre sutarāṃ sāpi ṇḍyānutpattiruktā . yuktañcaitat pitrārabdhatvena bhartrā sahaikaśarīrārabdhakatvena ca yathā ubhayatrāpi sāpiṇḍyaṃ siddhyati na tathā dattake pitrārabdhatve'pi pratigrahītrā sahaikaśarīrārambhakatvābhāvāt . tatra cāyamarthaḥ dharmārthaṃ svasyālokatāparihārakadharmasampattyarthaṃ tattadgotreṇa janakāpekṣayā bhinnagotreṇāpi parigrahītrā putravat puttrapratinidhitayā parigṛhya ye putrā vardhitāḥ teṣu kevalaṃ parigrahītraṃśapiṇḍavibhāgitvameva na sāpiṇḍyamiti tasmāt atra dattake nāparigrahītṛsāpiṇḍyaṃ kintu janakakula eva sāptapauruṣikaṃ sāpiṇḍyamiti siddham .
     nanvevaṃ dattakasya pratigrahītṛkule sāpiṇḍyābhāve kathaṃ vivāho na syāditi cet satyam . sagotratvāditi vrūmaḥ . tarhi tadbhaginyādisantatau vivāho'stu sagotratvasapiṇḍatvayorabhāvāt na cātra niṣedhakaṃ vacanamupalabhāmahe pratyuta sāvitrīṃ yasya yo dadyāt tatkanyāṃ na vivāhayet . tadgotre tatkule vāpi vibāho naiva doṣakṛt ityādyanukūlameva vacanamasti . na ceṣṭāpattiḥ avicchinnāvigītasakaladeśīyaśiṣṭācāravirodhāt tasmāt kiṃ tatrāvivāhanimittamiti . atra kaiściducyate asapiṇḍā ca yā māturasagotrā ca yā pituḥ . sā praśastā dvijātīnāṃ dārakarmaṇi maithune iti manuvākye svasyāsapiṇḍeti vaktavye yat piturasapiṇḍāvacanaṃ taddattakasya pratigrahītṛsapiṇḍāyā vivāho mā prasāṅkṣīdityevamartham anyathā pitṛdvārake sāpiṇḍye mūlapuruṣādaṣṭamasya varasya, mātṛdvārake sāpiṇḍye mūlapuruṣāt ṣaṣṭhyāḥ kanyāyā vivāho na syāt pituḥ sapiṇḍatvena asapiṇḍatā'bhāvāt na caṣṭāpattiḥ pañcamāt saptamādūrdhvaṃ mātṛtaḥ pitṛtastathā ityādisakalasmṛtinibandhaśiṣṭācāravirodhāt . na cedaṃ dūṣaṇaṃ dattake'pi samānam aṣṭamasya tasya ṣaṣṭhyāḥ kanyāyāḥ pituḥ saṣiṇḍatvena avivāhyatvaprasaṅgāditi vācyam sapiṇḍatā tu puruṣe saptame vinivartate iti vakṣyamāṇavākyena saptamasya dattakapiturmūlapuruṣāsapiṇḍatvena ṣaṣṭhyāḥ kanyāyāstadasāpiṇḍyena ṣaṣṭyāḥ saptamasya ca pituḥ sapiṇḍatvābhāvādityuktameva . tasmāt dattakasāpiṇḍyanirṇāyakamidameva vacanamiti kānupapattiḥ 7 . tadatibhrāntapralapitaṃ vikalpāsahatvāt tathā hi kimidaṃ dattakasyaiva sāpiṇḍyanirṇāyakam uta dattakaurasayorubhayoriti . nādyaḥ dvedhā hi asya vacanasya dattakaviṣayatā sambhavet dattakaprakramādvā dattakamāpiṇḍyanirṇāyakaviśeṣavacanaikavākyatvādvā na cehobhayamapyasti anupalambhāt . kiñcāsya dattakaparatve atratyaṃ pitupadaṃ gauṇyāṃ pratigrahītṛpitṛparaṃ syāt tacca aniṣṭam na vidhau paraḥ śabdārtha iti nyāyavirodhāt . nāpyantyaḥ pitṛpade yugapadvṛttidvayavirodhāt . na ca gaṅgāyāṃ mīnaghāṣāvityatreva vṛttyantaratātparyagrāhakaṃ pramāṇamasti . tasmāt aurasabiṣayamevedaṃ vacanaṃ garbhādhānādiprakramāt pañcamāt saptamādūrdhvamiti vacanāntaraikavākyatvācca . na cāsyaurasaparatve kūṭasthāt aṣṭamasya varasya ṣaṣṭhīkanyāyāśca anudbāhyatvaprasaṅgaḥ piturasapiṇḍatvābhāvādityuktameva dūṣaṇamiti vācyam tasya pituriti pañcamyāṃ ṣaṣṭhībhramanibandhanatvena adūṣaṇatvāt . ataeva yogīśvareṇa mātṛtapitṛtastathā ityatra pañcamītvanirṇāyakastasilprayoga ādattaḥ . tasyāpi sārvavibhaktikatvaśaṅkāyām ūrdhvaṃ saptamāt pitṛbandhubhyo vījinaśca mātṛbandhubhyaḥ pañcamāditi gautamavākye pañcamyā nirṇaya iti na kiñcit samādhānamiti samādhānāntaraṃ vaktavyam . tatrāpare āhuḥ kṣetrajādīn sutānetānekādaśa yathoditān . puttrapratinidhīnāhuḥ kriyālopānmanīṣiṇaḥ ityatra vākye kṣetrajādīnāṃ putrapratinidhitvābhidhānāt pratinidhistaddharmā syāditi nyāyena sakalaurasadharmaprāptyā pratigrahītrādipitṛmapiṇḍāvarjanaṃ setsyatīti . tanna na sāpiṇḍyaṃ vidhīyate ityanena niṣiddhasya sāpiṇḍyasya atideśāsambhavenāprāptyā tadvarjanāsambhavāt . etena putranāmnā aurasadharmātideśāt pratigrahītrādipitasapiṇḍāvarjanasiddhirityapāstam na tau paśau karotīti vat niṣiddhasya sāpiṇḍyasya atideśāsambhavena varjanāsambhavāt tasmāt ananyagatyā vācanikameva pratigrahītṛkule sāpiṇḍyam abhyupagantavya pati . ceducyate . dvividhaṃ hi sāpiṇḍyam avayavānvayena piṇḍānvayena ceti tatrāvayavānvayasāpiṇḍyasya dattake pratyakṣavādhitatvena hemādriḥ piṇḍānvayamevopādāya dattakādīnāṃ pratigrahītṛkule tripuruṣameva sāpiṇḍyaṃ vyavātiṣṭhipat .
     dattakānāmeṣā piṇḍānvayarūpā aśaucāvivāhyatvādipayojikā traipauruṣyeva sapiṇḍatā, na lepabhājaścaturthādyāḥ pitrādyāḥ piṇḍabhāginaḥ . piṇḍadaḥ saptamastepāṃ māpiṇḍyaṃ sāptapauruṣamiti mātsyābhihitā sāptapauruṣī tasyāḥ sāmānyarūpatayā viśeṣeṇāpavādāt . etadevābhipretyoktaṃ saṃgrahakāreṇa dattakānāntu putrāṇāṃ sāpiṇḍyaṃ syāt tripauruṣam . janakasya kule tadvadgrahīturiti dhāraṇeti . yadidamubhayatra tripuruṣasāpiṇḍyābhidhānaṃ tat dvyāmuṣyāyaṇābhiprāyeṇa tasya trikadvayena saha sapiṇḍīkaraṇābhidhānāt śuddhadattakasya tu pratigrahīvṛkule tripuruṣaṃ piṇḍānvayarūpaṃ sāpiṇḍyaṃ janakakule sāptapauruṣamavayavānvayarūpameveti . tadvat sapiṇḍatāvaṃt gotramapi vījavapturjanakasya na keyalaṃ janakasya api tu tatpālakasya ca dattakāderyaḥ mālakastasya ca gotraṃ dattakādīnāṃ bhavatīti . anena sapiṇḍatāvailakṣaṇyaṃ gotre'bhihita yathā sapiṇḍatā janakamyaiva na tathā gotraṃ kintu ubhayorapi taditi . na cedamapi dattakamātre kintu dvyāmuṣyāyaṇe dattakaviśeṣe . tathā hi dvividhā dattakādayo nityavaddvyāmuṣyāyaṇā anityavaddvāmuṣyāyaṇāśceti . tatra nityavadadvyāmuṣyāyaṇa nāma ye janakapratigrahītṛbhyāmāvathorayaṃ puta iti saṃpratipannāḥ . anityavaddvyāmuṣyāyaṇāstu ye cḍāntaiḥsaṃskārerjanakena saṃskṛtāḥ upanayādibhiśca pratigrahītrā, teṣāṃ gotradvayenāpi saṃskṛtatvāt dvyāmuṣakāyaṇatvaṃ parantranityaṃ jātamātrasyaiva parigrahe gotradvayena saṃskārābhāvāt tasya pratigrahītragītameva . tadidaṃ sarvamabhipretyāha satyāṣāḍhaḥ nityānāṃ dvyāmuṣyāyaṇānāṃ dvayoriti sūtreṇa nityadvyamuṣyāyaṇānāṃ gotradvayapravarasambandhamuktvā tamevānityeṣvapyativiśati dattakādīnāntu dvyāmuṣyāyaṇavaditi sūtreṇa . nyākhyātañcaitat śavarasvāmibhiḥ dvyāmuṣyāyaṇaprasaṅgenānityānāha dattaketi . tāvadeva nottarasantatau prathamenaiva saṃskārāḥ parigrahītrā cet tadā uttarasya pūrvatvāttenaiva uttaratra . tathā pitṛvyeṇa bhrātṛvyeṇa caikārṣeṇa ye jātāste parigrahītureveti . asya bhāṣyasyāyamarthaḥ yo gotradvayena saṃskṛtastasyaiva gotradvayasambandho nottarasantateḥ janakagotrasambandhe kiṃ kāraṇamityata āha prathameneti prathamo janakastenaiva saṃskṛtatvāt . saṃskārāśca cauḍāntāḥ . piturgotreṇa yaḥ puttraḥ saṃskṛtaḥ pṛthivīpate! . ācūḍāntaṃ na puttraḥ sa puttratāṃ yāti cānyataḥ iti kālikāpurāṇāt . vyākhyātañcaitat prāgeva anyasyāsādhāraṇīṃ puttratāṃ na yāti kintu dvyāmuṣyāyaṇo bhavatīti . prathamenāsaṃskāre kathamityeta āha parigrahītrā cediti . parigrahītraiva jātakarmādisarvasaṃskārakaraṇe cauḍādisaṃskārakaraṇe'pi vā uttarasya parigrahītureva gotram tatra hetuḥ pūrvatvāt saṃskārakaraṇe prathamatvāt . dvyāmuṣyāyaṇasantatau dattakasantatau cāpekṣitaṃ gotṛmāha tenairvati . parigrahītragotreṇaiva uttarasantatergotramubhayatrāpi . sagotraparigrahamāha tatheti . janakaparigrahītrorekagotatve'pi parigrahītraiva vyapadeśaḥ parigrahasaṃskārakaraṇāditi . yattu gotrarikthe janayiturna bhajeddattrimaḥ suta iti tatparigrahītraiva jātakarmādisarvasaṃskārakaraṇapakṣe veditavyam . ye tu nityavaddvyāmuṣyāyaṇādattakādayaste ṣāṃ gotradvayam . dvyāmuṣyayaṇakā ye syurdattakakrītakādayaḥ . gotradvaye'pyanudvāhaḥ śuṅgaśaiśirayoryatheti pārijātadhṛtasmaraṇāt . gotradvaye janakagotre parigrahītṛgotre ca . dattakādīnāñca dvyāmuṣyāyaṇatve idaṃ vacanaṃ nityānāṃ dvyāmuṣyāyaṇānāmiti satyāṣāḍhavacanaṃ ca pramāṇam . pravaramañjaryāmapyanenaivābhiprāyeṇoktaṃ dattakrītakṛtrimaputtrikāputrādīnāṃ yathāsambhavaṃ gītradvayaṃ sapravaramastīti etāvatā dvigotrāṇāṃ gotradvayaṃ sapravaraṃ vivāhe varjyamiti .
     śākhāyāṃ viśeṣastatrokto yathā śākhāpi pratigrahīturevetyāha vaśiṣṭhaḥ anyaśākhodbhavo dattaḥ putraścaivopanāyitaḥ . svagotreṇa svaśākhoktavidhinā sa svaśākhabhāgiti . svasya pratigrahītuḥ śākhā yasmin karmaṇi tat svaśākhaṃ karma tadbhajatīti svaśākhabhāgiti pratigrahītṛśākhīyame° karma tena kartavyamityarthaḥ . dattakādīnāṃ mātāmahā api pratigrahītrī yā mātā tatpitara eva pitṛnyāyasya mātāmaheṣvapi samānatvāt dattakamīmāṃsākṛt .
     śrāddhīyadravyagrahaṇaniṣedhe viśeṣastatrokto yathā
     evaṃ pratigrahītṛkulaśrāddhīyadravyaṃ dattakāya pratigrahītṛjanakakulaśrāddhīyadravyañca dvyāmuṣyāyaṇāya na dātavyaṃ sapiṇḍāya sagotrāya śrāddhīyaṃ naiva dāpayet . na bhojayet pitṛśrāddhe samānapravaraṃ tatheti hemādripārijātadhṛtavacanāt . śrāddhīyaṃ śrāddhe dattadravyam .
     dattaduhitā'pi grahītuṃ śakyate yathoktaṃ tatraiva
     aurasaputtrasyeva aurasaputtryā apyapacāre kṣetrajādyāḥ putryaḥ pratinidhayo bhavanti . mukhyāpacāre pratinidhiriti nyāyāt . mukhyatvañcāsyā dānādividhau sādhanatvena sādhanatvañca ṛtugamanavidhinā sādhitāyā dravyārjanavidhinā arjitasya vrīhyādeḥ kratusādhanatvavat . tathā hi rātrisatranyāyena ṛtviyāt prajāṃ vindāmahe ṛtvayāt prajāṃ vindate ityādyarthavādonnīte ṛtāvupeyāt tasmin saṃviśet ityādau nitye ṛtugamanavidhau strīpuṃsasādhāraṇyāḥ śrutisiddhāyāḥ prajāyā eva bhāvyatvamavagamyate . prajanayatīti prajetivyutpattyā prajananaśaktimataḥ strīpuṃsayoreva prajāśabdavācyatvāt na napuṃsakasya, tasya śukraśoṇitasāmyajanyatvena nāntarīyakatvāt . ataeva anadhītya dvijo vedamanutpādya ca santatim . aniṣṭvā vividhairyajñairmokṣamicchan patatyadhaḥ iti tādṛśyā eva santateranutpāde adhaḥpātaḥ smaryate . saṃtanītyanvayamiti santatiḥ prajāparyāya eva . prajā syāt santatau jane iti koṣāt . evam apatyārthaṃ striyaḥ sṛṣṭāḥ strī kṣetraṃ vījino narāḥ . kṣetraṃ vījavate deyaṃ nāvījī kṣetramarhati ityatra apatyaśabdo vyākhyātaḥ apatyaṃ kasmādapatanaṃ bhavati pranena patatīti yāskasmaraṇāt . ātmajastanayaḥ sūnuḥ sutaḥ putraḥ striyāntvamī . āhurduhitaraṃ sarve'patya tīkaṃ tayoḥ same iti koṣācca . yadyatra pumān purumanā bhavati puṃsaterveti yāskīktyā puṃpadaṃ bahujñaparaṃ tadā puṃsaterveti taduktyaiva prasavakartṛmithunaparameva vyākhyāyatām . ataeva yāskaḥ mithunāḥ pitryadāyādā iti tadetādṛka, ślokābhyāmapyuktam . aṅgādaṅgāt sambhavati hṛdayādadhijīvase . ātmā vai putranāmāsi sa jīva śaradāṃ śatamiti . aviśeṣeṇa putrāṇāṃ dāyo bhavati dhammataḥ . mithunānāṃ visargādau manuḥ svāyambhuvo'bravīt ityatra putrapadaṃ mithunaparaṃ darśitavān . nacātra mithunapadaṃ putrasnuṣāparamiti vācyam . aṅgādaṅgāt sambhavasi ityasyāsaṅgateḥ . na duhitara ityeke pumān dāyādo'dāyādā strīti vijñāyata ityekīyamate duhitṛnirākāraṇāsaṅgateśca . yacca nāputrasya loko'stītyādau putrapadaṃ tadapyubhayaparameva . bhrātṛputrau svasṛduhitṛbhyāmiti pāṇininā putraduhitṛpadayorekaśeṣasmaraṇāt . etena aputreṇaiva kartavyaḥ putrapratinidhiḥ sadā ityādāvapi putrapadaṃ vyākhyātam . tatsādhanañca putrikākaraṇaliṅgamagre vakṣyate . ataevoktasa tatsamaḥ putrikāsuta iti . aṅgādaṅgātsambhavati putravadduhitā nṛṇāmiti ca . yadi ca adṛṣṭavaikalyena kanyānutpādaḥ tadā kṛṣṇapratipacchāddhādinā tatsampādanaṃ kāryaṃ kṛṣṇacaturthīśrāddhādinā putrādṛṣṭasyeva . yattu gamanakaraṇikāyāmeva bhāvanāyām evaṃ gacchan putraṃ janayediti putrasyaiva bhāvyatvaṃ pratīyate tatprajāpadopāttayoḥ strīpusayormadhye putrasya tadvākyavihitaguṇaphalatayā avadhṛtyānuvādaḥ putrārthipravṛttyarthaḥ . guṇāśca yugmaniśāśukrādhikyastrīkṣāmatendusausthyapuṃsavanāpūpādayo yogimanvādibhireva evamityādinā spaṣṭīkṛtāḥ . āśvalāyanenāpi pāṇigrahaṇe putraputryorguṇaphalatvaṃ prakaṭitam . gṛhṇāmi te saubhagatvāya hastamityaṅguṣṭhameva gṛhṇīvāta yadi kāmayeta pumāṃsa eva me putrā jāyerannityaṅgulīreva, strīkāmoromānte hastaṃ sāṅguṣṭhamubhayakāma iti . etena striyo'yugmāsu rātriṣu ityapi vyākhyātam . tasmāt putrasyeva śrāddhakartṛtvena paralokasādhanatayā ca putryā api dānaśrāddhādividhisādhanatvena siddhe mukhyatve tadapacāre pratinidhiryukta eva . duhitā durahitā dūre hitā dogdhā iti niruktyā duhiturdauhitradvārāpi pitrupakārakatvaṃ darśayati yāskaḥ manurapi pautradauhitrayorloke viśeṣo nopapadyate . dauhitro'pi hyamutrainaṃ santārayati pautravaditi . mahābhārate gāndhāryuktiśca ekā śatādhikā bālā bhaviṣyati garīyasī . tena dauhitrajālloṃkān prāpnuyāmiti me matiḥ . anyatrāpi duhitara eva mātāpitroḥ kimaurasāḥ putraḥ . nipatan divo yathātirdauhitrairuddhṛtaḥ pūrvamiti . dauhitrairaṣṭakādibhiḥ kānīnairmāgadhīputraiḥ . evañcaurasaduhitrabhāve dauhitrakṛtalokaprāptyarthaṃ kṣetrajādiduhitṝṇāmapi pratinidhitvenopādānaṃ siddhameva . na ca vrīhipratinidhitva iva vacanamasti . yadyevaṃ tarhi bhartrapacāre devarasyeva bhāryāpacāre śyālikāyāḥ pratinidhitvaṃ syāt śvaśuraśarīrāvayavānvayena sausādṛśyāditi cenmaivam nahi śvaśuraśarīrāvayavānvayena bhāryopādānaṃ kintu tasyāḥ saṃskṛtastrītvena, na ca tat śyālikāyāmasti . yatra ca kaniṣṭhādau tadasti tatra bhavatyeva tasyāḥ jyeṣṭhāpratinidhitvam . yathāha vyatirekamukhena yogīśvaraḥ . satyāmanyāṃ savarṇāyāṃ dharmakāryaṃ na kārayet . savarṇāsu vidhau dharme jyeṣṭhayā na vinetareti . tasmāt siddhamāsāṃ nyāyata eva pratinidhitvam .
     duhitṛpratinidhau purāṇeṣu liṅgadarśanāni upalabhyante . tatra dattakāyā rāmāyaṇe bālakaṇḍe daśarathaṃ prati sumantrasya sanatkumāroktabhaviṣyānuvādo liṅgam . ikṣvākūṇāṃ kule jāto bhaviṣyati sudhārmikaḥ . nāmnā daśaratho vīraḥ śrīmān satyaparākramaḥ . sakhyaṃ tasyāṅgarājena bhaviṣyati mahātmanā . kanyā cāsya mahābhāgā śāntā nāma bhaviṣyati . aputrastvaṅgarājo vai lomapāda iti śrutaḥ . sa rājānaṃ daśarathaṃ prārthayiṣyati bhūmipaḥ anapatyo'smi dharmajña! kanyeyaṃ mama dīyatām . śāntā śāntena manasā putrārthe varavarṇinī . tato rājā daśaratho manasābhivicintya ca . dāsyate tāṃ tadā kanyāṃ śāntāmaṅgādhipāyaḥ saḥ . pratigṛhya tu tāṃ kanyāṃ sa rājā vigatajvaraḥ . nagaraṃ yāsyati kṣipraṃ prahṛṣṭenāntarātmanā . kanyāṃ tāmṛṣyaśṛṅgāya pradāsyati sa vīryavān ityādi .
     tatraiva ṛṣyaśṛṅgaṃ prati lomapādavākyam . ayaṃ rājā daśarathaḥ sakhā me dayitaḥ suhṛt . apatyārthaṃ mamānena datteyaṃ varavarṇinī . yācamānasya me vrahman! śāntā priyatamā mama . so'yaṃ te śvaśuro dhīra! yathaivāhaṃ tathā nṛpaḥ ityādi . atra dīyatāṃ dāsyate pratigṛhya dattāśabdairdānavidhiḥ spaṣṭa eva . tathā putra ityupakramya putrārtha ityupasaṃhārāt aurasaputrīvat dattaputryapi putrapratinidhirbhavatīti gamyate .
     evaṃ kṛtrimādiputrīkaraṇamapi śakuntalādītihāsādau dṛśyam .
     dattakāśaucanirṇayaḥ . tacca janakakule parasparaṃ nāstyeva . gotrarikthe janayiturna bhajeddattrimaḥ sutaḥ . gotrarikthānugaḥ piṇḍo vyapaiti dadataḥ svadhā iti manuvacanāt . atra ca svadhāpiṇḍaśabdau aśaucādisakalapitṛkarmopalakṣaṇaṃ piṇḍadānādinimittībhūtagotrarikthayornivṛttiśravaṇāt pretapiṇḍadānādeścāśaucapūrvakālatvaniyamāt tataśca piṇḍanivṛttyā aśaucanivṛttirarthrasiddhaiva . asagotraḥ sagotro vā yadi strī yadi vā pumān . prathame'hani yoḥ dadyāt sa daśāhaṃ samāpayet . pragrāhiṇāntu naiva syāt kartuḥ svasti tathāpi ca . yāvadaśaucamudakaṃ piṇḍamekañca dadyuḥ ityādivākyaparyālocanayā piṇḍāśaucayoḥ samavyāptisiddhaiḥ tasmāt dattakatajjanakādīnāñca parasparaṃ nāśaucādi . yattu vaijikādapi sambandhādanurundhyādaghaṃ tryahamiti tadapi vyapaiti dadataḥ svadhā ityanenāpoditam dattakātiriktasthale tasya sāvakāśatvāt . kiñca aśaucodakadānādau gotrasāpiṇḍyayormilitayornimittatvāvagamāt anyatarāpāye na tannimittamaśaucādi . tathā ca śaṅkhalikhitau sapiṇḍatā tu vijñeyā gotrataḥ sāptapauruṣī . piṇḍaścodakadānañca śaucāśaucaṃ tadānugamiti .
     pratigrahītṛpitrādīnāntu dattakādimaraṇe trirātramaśaucam . tadāha vṛhaspatiḥ anyāśriteṣu dāreṣu parapatnīsuteṣu ca . mṛteṣvāplutya śuddhyanti trirātreṇa dvijottamāḥ . idañca trirātrāśaucavidhānaṃ yatpratiyogikaṃ bhāryātvaṃ putratvañca tasyaiva . tripuruṣālantaravartināṃ pitṛsapiṇḍānāntu pṛthagāha marīciḥ sūtake mṛtake caiva trirātraṃ parapūrvayoḥ . ekāhastu sapiṇḍānāṃ trirātraṃ yatra vai pituḥ iti . yadyapi dattakādīnāmutpannānāmeva svīkārāt parigrahītustadutpattyāśaucaṃ na ghaṭate tathāpi tadapatyotpattyāśaucaṃ ghaṭata eveti sūtakanirdeśaḥ . idamapi samānajātīyānāmeva putrāṇām . tathā ca brahmapurāṇam . aurasaṃ varjayitvā tu sarvavarṇeṣu sarvadā . kṣetrajādiṣu putreṣu jāteṣu ca mṛteṣu ca . aśocantu trirātraṃ syāt samāna iti niścayaḥ iti . sarvadā sarvakāle upanayanāntaramapi . anyāśriteṣu dāreṣu parapatnīsuteṣu ca . gotriṇaḥ snānaśuddhāḥ syustrirātreṇaiva tattvavit iti . yadyapi pratigrahītṛmaraṇe dattakasya daśāhāśaucaṃ na ghaṭate sapiṇḍasagotratvayoṃrmilitayorabhāvāt aśaucaviśeṣaścāhatya nopalabhyate tathāpi guroḥ pretasya śiṣyastu pitṛmedhaṃ samācaran . pretahāraiḥ samaṃ tatra daśarātreṇa śuddhyatīti marīcivacanena śiṣyasya gurupretakāryakaraṇanimittadaśāhāśaucamuktambhavati . atra guruśabda ācāryādirūpaḥ . gurutvamatrāpyasti upanayanādikartṛtvāt . tataśca dattakasya pratigrahītṛkriyākaraṇa eva daśarātrāśaucaṃ siddhyati anyathā trirātrameva pūrvoktavacanāt . evaṃ dattakasya pratigrahītustripuruṣānantaravartisapiṇḍamaraṇe ekāhaḥ ekāhastu sapiṇḍānām iti pūrvoktamarīcivākyāt . sodakasagotrayormaraṇe snānamātram . anyāśriteṣu dāreṣu parapatnīsuteṣu ca iti pūrvoktaprajāpativākyāt .
     anye'pi mīmāṃsādau viśeṣāḥ santi te ca tata evāvagantavyā vistarabhayāt na likhitāḥ . dattakacandrikānusārivyavasthā vaṅgadeśe pracalitā mīmāṃsānusārivyavasthā tu pāścāttyadeśapracaliteti bhedaḥ .
     vīramitrodaye akṛtānujñe bhartari mṛte striyā dattako grahītuṃ śakyate iti vyavasthāpitam yathā na tu strī putraṃ dadyātpratigṛṇhīyādvānyatrānujñānādbharturiti . atra bhartranujñāṃ vinā striyāḥ putrapratigrahaniṣedhādadattānujñe bhartari mṛte bidhavayā kṛtaḥ putro dattako na bhavatītyāhustanna aputrasya gatyabhāvātputrakaraṇasyāvaśyakatvaśravaṇācchāstramūlakatadanujñāyāstatrāpyakṣateḥ . na caivamanujñānādanyatreti vyartham vyāvartyābhāvācchāstrīyānumateḥ sarvatrāvaśyakatvāditi vācyam . mumukṣoḥ, patnyantare putravato vānujñāyā asambhavādbhāryā yadi svaputrārthinī tāṃ prati niṣedhāt . tathā hi sarvāsāmekapatnīnāmekā cetputriṇī bhavet . sarvāstāstena putreṇa prāha putravatīrmanuriti . putrakāryaśrāddhādeḥ sapatnīputreṇa siddherbhartranujñāṃ vinā tādṛśyāḥ putro na kāryaḥ . ubhayorapi tatra kāryasya tena niṣpatteḥ . bharturhi sa aurasa eva mukhyaḥ tasyā api dattavadgauṇa iti tādṛśyā bhartranumatimantareṇetaro na pratigrāhya iti tātparyārthaḥ . vastutastu bhrātṝṇāmekajātānāmekaścet putravān bhavet . sarvāṃstāṃstena putreṇa putriṇo manurabravīditi vacanavadetasyāpi bhrātṛputrasya gauṇadattakaputratvādisambhave'nyaputrapratinidhirna kārya ityarthakatayā mitākṣarāsmṛticandrikādau vyākhyātatvādbhartari jīvati bhāryayā svātantryeṇa tadananumatyā na putrīkaraṇīya iti bharturanujñānādanyatretyasyārthaḥ . mṛte tu tasmin na pāratantryam tasyā yatpāratantryaṃ tadanumatirevāpekṣitā . evaṃ sati dṛṣṭārthatā bhavati pratiṣedhasya, . tasmādadattānujñe mṛte'pi bhartari bhāryāyā dattakādikaraṇamaviruddham . manuvacanadvayasya pūrvoktārthakatve upapattirapi mitākṣarādāvevoktā .
     iyamapi vyavasthā pāścāttyakadeśe pracalitā . 8 vaiśyasyopādhibhede śarmā devaśca viprasya varmā trātā ca bhūbhujaḥ . bhūtirdattaśca vaiśyasya dāsaḥ śūdrasya kārayet udvā° ta° .

dattaśatru pu° adhidevanṛpaputrabhede dattaśarmāpi tatputrabhede harivaṃ° 39 a° dattaśabde dṛśyam .

dattātman pu° dvādaśaputrāntargate butrabhede dattātmā tu svayaṃdattaḥ yājña° . mātāpitṛvihīnastābhyāṃ muktī vā tavāhaṃ putro bhavāmīti svayaṃdatta upanataḥ mitā° . svayameva svātmānamanyasmai dattavāṃstavāhaṃ putro bhavāmīti svayamupagato mātāpitṛvihīnastābhyāṃ tyakto vā savarṇo'patitaḥ sa ucyate tathā ca manuḥ mātāpitṛvihīno yastyakto vā syādakāraṇāt . ātmānaṃ sparśayedyastu svayandattastu sa smṛtaḥ iti . akāraṇāt pātityādikāraṇamantareṇaiva durbhikṣādau poṣaṇādyasāmarthyādinā mātāpitṛbhyāntyaktaḥ svatantra ityarthaḥ vī° mi° .

dattātreya pu° dattasaṃjñakaḥ ātreyaḥ . yogācārye anusūyāgarbhaje atriputre ṣaṣṭhe bhagavadavatārabhede . ātreyaśabde tasyotpattikvathā dṛśyā ṣaṣṭhamatrerapatyatvaṃ vṛtaḥ prāpno'nusūyayā . ānvikṣikīmalarkāya prahlādādibhyaḥ sa ūcivān bhāga° 1 . 3 . 12 . tena ca svasaṃhitāyāṃ yogo'nuśiṣṭhaḥ kārtavīryāya ca tena varo dattaḥ kārtavīryaśabde dṛśyaḥ .

dattātreyeśvara pu° kāśīsthe śivaliṅgabhede bhīṣmakeśavanāmāsau dattātreyeśvarāhvayam . dattātreyeśvarāt pūrvameṣa ādigadādharaḥ kāśīkha° 33 a° .

dattānapakarman na° dattasya na apakarma yatra . dattāpradānikākhye vyavahāraviṣayabhede .

dattāpradānika na° dattasya asamyaktayā dattatvāt punarāpradānaṃ grahaṇamastyatra ṭhan . aṣṭādaśavivādāntargate vyavahāraviṣayabhede tatsvarūpādikaṃ vī° mi° uktaṃ yathā nāradaḥ dattvā dravyamasamyagyaḥ punarādātumicchati . dattāpradānikaṃ nāma vyavahārapadaṃ hi taditi . asamyak aśāstroyamārgāśrayaṇenetyarthaḥ . dānaprakārasyādeyādibhedaiścaturvidhatvamāha sa eva . adeyamatha deyañca dattaṃ vā'dattameva ca . vyavahāreṣu vijñeyo dānamārgaścaturvidhaḥ iti . tatra tāvaddeyasya svarūpabhedānāha vṛhaspatiḥ sāmānyaṃ putradārādhisarvasvanyāsayācitam . pratiśrutamathānyasya na deyaṃ tvaṣṭadhā smṛtamiti . sāmānyaṃ sādhāraṇaṃ pratiśrutaṃ vācādattam . nārado'pi anvāhitaṃ yācitakamādhiḥ sādhāraṇañca yat . nikṣepaḥ putradārāśca sarvasvañcānvaye sati . āpatsvapi hi kaṣṭāsu vartamānena dehinā . adeyānyāhurācāryā yaccānyasmai pratiśrutamiti . sādhāraṇaṃ bahusvāmikaṃ rikthādikaṃ na tvavibhaktasvāmikaṃ suvarṇādikaṃ tasyā sammatau deyatvena vakṣyamāṇatvāt . atra putradānameka putraviṣayaṃ taddāne santativicchedaprasaṅgāt . ataeva viṣṇuḥ, śukraśoṇitasambhavaḥ puruṣo mātāpitṛnimittastasya pradānavikrayaparityāgeṣu mātāpitarau prabhavato natvekaṃ putraṃ dadyātpratigṛṇahīyādvā sa hi santānāya pūrveṣāmiti . ataśca sutasya sutadārāṇāṃ vaśitvantvanuśāsane . vikraye caiva dāne ca vaśitvaṃ na sute pituḥ ityādīni smṛtyantaroktavacanāni sutasyādeyatvapratipādakāni ekaputraviṣayāṇīti jñeyāni . anekaputreṣvapi mātāpitṛviyogasahanakṣama eva deyaḥ . ataeva kātyāyanaḥ vikrayañcaiva dānañca na neyāḥ syuranicchavaḥ . dārāḥ putrāśceti yathā dārā vikrayaṃ dānaṃ vā bhartrā na neyāstathā mātāpitṛbhyāṃ putrā api pitṛviyogānicchavo na neyā ityartha uktaḥ smṛticandrikāyām . na neyāḥ syuranicchava ityetadanāpadviṣayam . āpatkāle tu kartavyaṃ dānaṃ vikrayameva vā . anyathā na pravarteta iti śāstraviniścayaḥ iti tānevādhikṛtya tenaivābhi dhānāt . mātrāpi patyanujñayā deyamityāha viṣṇuḥ na tu strī putraṃ dadyātpratigṛhṇīyādvānyatrānujñānādbharturiti . anvāhitādivat strīdhanamapyadeyam . ataeva dakṣaḥ sāmānyaṃ yācitaṃ nyāsa ādhirdārāśca taddhanam . anvāhitañca niḥkṣepaḥ sarvasvaṃ cānvaye sati . āpatsvapi na deyāni nava vastūni paṇḍitaih . yo dadāti sa mūdātmā prāyaścittīyate naraḥ iti . adeyadāne pratigrahe ca daṇḍamāha manuḥ . adeyaṃ yatha gṛhṇāti yaścādeyaṃ prayacchati . tāvubhau cauravacchāsyau dāpyau cottamasāhasa miti . adeyagrahaṇamadattasyāpyupalakṣaṇārtham . ataeva nāradaḥ . gṛhṇātyadattaṃ yo mīhādyaścādeyaṃ prayacchati . daṇḍanīyāvubhāvetau dharmajñena mahīkṣiteti . adattādeya grahaṇādgṛhītasya parāvartanamapi kāryamiti gamyate . adattagrahaṇe dāne ca dānasiddhyabhāvātparasvatvānutpatterityuktaṃ smṛticandrikāyām . deyasvarūpamāha sa eva . kuṭumbabharaṇāddravyaṃ yatkiñcidatiricyate . taddeyamupahatyānyanna taddoṣamavāpnuyāditi . anyadupahatya bhartavya kuṭumbamanavaruddhyetyarthaḥ . uparodhaśca bhojanācchādanādirāhityanibandhanato'trābhimato na tāmbūlādibhogasādhanavaikalyanibandhanaḥ . ataeva vṛhaspatiḥ . kuṭumba bhaktavasanāddeyaṃ yadatiricyata iti . bhaktaṃ bhojanaṃ vasanam ācchādanam . bhaktavasanādyadatiricyata ityanvayaḥ . yājñavalkyo'pi svaṃ kuṭumbāvirodhena deyaṃ dārasutādṛte iti . kuṭumbāvirodhena kuṭumbānuparodhena kuṭumbabharaṇābaśiṣṭaṃ svandeyamityarthaḥ . sthāvaraviṣaye deyamāhatuḥ prajāpativṛhaspatī saptāgamādgṛhakṣetrādyadyatkṣetraṃ pradīyate . pitryaṃ vātha svayaṃprāptaṃ taddātavyaṃ vivakṣitamiti . saptāgamātpūrvoktasaptavidhāgamayuktāt . kṣetragrahaṇamupalakṣaṇam . pitryaṃ vaṃśaparamparāyātam . svayaṃprāptaṃ svayamarjitam . pitryasvayaṃprāptayorupādānaṃ krītādīnāmupalakṣaṇārtham . pitryaṃ vā svayaṃprāptaṃ vā yadgṛhakṣetrādikaṃ pradīyate tatsaptāgamānvitādgṛhakṣetrāduddhṛtya dātavyamiti vivakṣitamityarthaḥ . atra saptāgamādgṛhakṣetrādityabhidhānaṃ gṛhakṣetrādidānaṃ kuṭumbaparyāpte sāgamake gṛhe kṣetrādyantare satyeva nānyathetyevamartham . yattu kātyāyanenoktam sarvasvaṃ gṛhavaja tu kuṭumbabharaṇādhikam . yaddravyaṃ tat svakandeyamadeyaṃ syāttato'nyatheti . tadgṛhādyantarābhāvaviṣayam . svakaṃ svakīyam yatheṣṭaviniyogārhadravyamiti yāvat . svayaṃprāptaṃ tvavibhaktadhanairbhrātṛbhirananujñātamapi deyam . svecchādeyaṃ svayaṃprāptaṃ bandhācāreṇa bandhakam iti vṛhaspatismaraṇāt . svecchādeyaṃ bhrātrādyanujñāmantareṇāpi deyam . bandhakaṃ bandhācāreṇādhirūpeṇa deyamityarthaḥ . yattu tenaivoktam vibhaktā avibhaktā vā dāyādāḥ sthāvare samāḥ . eko'pyanīśaḥ sarvatra dānādhamanavikraye iti . tat samānādhikāvibhaktasthāvaraviṣayam . ādhamanamādhīkaraṇaṃ vibhaktā api sthāvare samāḥ kimutāvibhaktā iti daṇḍāpūpanyāyena vyākhyeyam . anyathā vibhāgo nirarthakaḥ syāt . ataśca yaduktaṃ smṛtyantare eko'pi sthāvare kuryāddānādhamanavikrayam . āpatkāle kuṭumbārthe dharmārthe ca viśeṣataḥ iti . tatkramāyātavibhaktasthāvaraviṣayaṃ saptānadhikasthāvaraviṣayaṃ veti mantavyam . svārjitamapi kiñcitprāptabyavahāreṣu putreṣu satsu tadanumatyaiva dātavyamityabhipretyāha bhagavān vyāsaḥ . sthāvaraṃ dvipadañcaiva yadyapi svayamarjitam . asambhūya sutān sarvānna dānanna ca vikrayaḥ . ye jātā ye'pyajātāśca ye ca garbhe vyavasthitāḥ . vṛttiṃ ca te'bhikāṅkṣanti na dānanna ca vikrayaḥ iti . atrottarapadyaṃ pūrvapadyadarśitavṛhaspativacanārthasya daṇḍāpūpanyāyapradarśanena dṛḍhīkaraṇārtham . kiñcidbhartrā patnyanujñātameva deyam . kiñcinmukhyenāpi bhrātrādyanujñātameva deyam . tathā ca vṛhaspatiḥ saudāyikaṃ kramāyātaṃ śauryaprāptaṃ ca yadbhavet . strījñātisvāmyanujñātaṃ dattaṃ siddhimavāpnuyāditi . saudāyikaṃ vaivāhikaṃ yasyāḥ pariṇayane labdhaṃ tasyāḥ anujñayaiva dātavyam . kramāyātampitṛpitāmahādikramāyātam . strījñātyanumataṃ na sakalandeyam . vaivāhike kramāyāte sarvadānanna vidyate iti tenaivoktatvāt . deyoktiprasaṅgena pratigrahe prakāraviśeṣaṃ darśayati yājñavalkyaḥ pratigrahaḥ prakāśaḥ syāt sthāvarasya viśeṣataḥ iti . prakāśaḥ prakaṭaḥ sasākṣika iti yāvat . putrapratigrahe prakāraviśeṣa ukto vasiṣṭhena . putraṃ parigrahīṣyan bandhūnāhūya rājani cāvedya niveśanasya madhye vyāhṛtibhirhutvā'dūrabāndhavamasannikṛṣṭameva gṛhaṇīyāditi . adūravāndhavaṃ sannihitamātulādibāndhavam asannikṛṣṭaṃ sannikṛṣṭabhrātṛbhaginīputrādivyatiriktameva pratigṛhṇīyādityarthaḥ . prāsaṅgikamuktvā prakṛtamapyāha yājñavalkyaḥ deyaṃ pratiśrutaṃ caiva dattvā nāpaharet punaḥ iti . idante dāsyāmīti yat pratiśrutantadavaśyaṃ tasmai dātavyaṃ yadi dharmapracyuto na bhavati . pracyute punarna dātavyaṃ pratiśrutyāpyadharmasaṃyuktāya na dadyāditi gautamasmaraṇāt . dattvā nāpaharet punaḥ . nyāyamārgeṇa yat dattaṃ saptavidhamapi punarnāpahartavyam kintu tathaivānumantavyamityarthaḥ . yat punaḥ pratiśrutanna dadāti dattaṃ vā'paharati ṭhasya domamāha hārītaḥ pratiśrutārthādānena dattasya chedanena ca . vividhānnarakān yāti tiryagyonau ca jāyate . vācaiva yatpratijñātaṃ karmaṇā nopapāditam . ṛṇaṃ taddharmasaṃyuktamiha loke paratra ca iti . yaddhanaṃ dharmasaṃyuktaṃ pratigṛhītuḥ pravṛttadharmasampattyarthaṃ vācā pratijñātanna paścādarpitaṃ tadiha paratra ca ṛṇavannāpaitītyarthaḥ . pratiśrutamadadrājñā taddāpyo daṇḍyaścetyāha kātyāyanaḥ svecchayā yaḥ pratiśrutya brāhmaṇāya pratigraham . na dadyādṛṇavaddāpyaḥ prāpnuyātpūrvasāhasam iti . matsyapurāṇe'pi pratiśrutyāpradātāraṃ suvarṇaṃ daṇḍayennṛpaḥ iti . anayordaṇḍayoraparādhānusāreṇa vyavasthā .
     dattaṃ saptavidhamadattaṃ ṣoḍaśaprakāramityāha nāradaḥ
     dattaṃ muptavighaṃ jñeyamadattaṃ ṣoḍaśātmakam iti . tatra dattabhedānāha sa eva . paṇyamūlyaṃ bhṛtistuṣṭyā snehāt pratyupakārataḥ . strīśulkānugrahārthañca dattaṃ dānavido viduḥ iti . paṇyamūlyaṃ krītadravyasya mūlyam . bhṛtisvarūpaṃ kātyāyanena darśitam . abhīpsitopalabdhyarthaṃ dānaṃ yatra nirūpitam . upalabdhikriyālabdhaṃsā bhṛtiḥ parikīrtitā iti . prayojanakriyāsampādanārthaṃ bhṛtiriṣyata ityarthaḥ . tuṣṭyā paritoṣeṇa vandiprasṛtibhyo dattamiti śaṣaḥ . snehāt prītyā duhitrādibhyo dattam . pratyupakārataḥ kṛtopakārāya pratyupakāriṇā dattam . tatpradarśanārthamāha . kātyāyanaḥ bhayatrāṇoparakṣārthāttathākāryaprasādhanāt . anena vidhinā labdhaṃ bhayatrāṇādikaṃ dhanam . upakārakaraṇena labdhamiti yāvat . strīśuklaṃ vivāhārthaṃ kanyābandhubhyodattam . anugrahārthaṃ paropakāraḥ kartavya iti bidhibalādyatra kutrāpyanugrahārthaṃ dattametat sakalaṃ saphalaṃ bhavatīti daśayitunnārada āha mātāpitrorgurau mitre vinīte copakāriṇi . dīnānāthaviśiṣṭebhyo dattaṃ tu saphalambhavediti . upakāriṇi paropakāre saphalaṃ phalātiśayopetamityarthaḥ . tadetatpaṇyādi saptavidhaṃ dattameva dāna vidoviduḥ aparāvartanīyaṃ vidurityarthaḥ . vṛhaspatirapi bhṛtistuṣṭyā paṇyamūlyaṃ strīśuklamupakāriṇe . śraddhānugrahasaṃprīttyā dattaṃ saptavidhaṃ viduriti adattāti darśayati nāradaḥ adattantu bhayakrodhaśokavegaruganvitaiḥ . tathotkocaparīhāsavyatyāsacchalayogataḥ . bālamūḍhā svatantrārtamattonmattāpavarjitam . kartā mamāyaṃ karmeti pratilābhecchayā ca yat . apātre pātramityukte kārye vā dharmasaṃhite . yaddattaṃ syādavijñānādadattamiti tatsmṛtamiti . ruk upatāpaḥ bhayādikṛtoya upatāpastadanvitairityanvayaḥ . apavarjitaṃ dattaṃ bālādibhirapavarjitamityanvayaḥ . etaduktaṃ bhavati bhayopataptena vandi grāhādibhyo dattaṃ krodhopataptena krodhaviṣayībhūtānāṃ puttrabhrātrādīnāṃ bhayaṃ kartumitarebhyo dattam . putrādi viyogajanitaśokavegādupataptena kiṃ sthitena dhaneneti tātkālikyā buddhyā dattam . utkocena rājakīyādibhyo dattam . upahāsena dattam . vyatyāsena ekaḥ svadravyamanyasmai dadāti anyo'pi svīyantasmai dadātīti dānavyatyāsena dattam . chalayogataḥ śatadānamabhisandhāya sahasramiti paribhāṣya dattam . bālenāprāptavyavahāreṇa dattaṃ mūḍhena lokavedānabhijñena dattam . asvatantreṇa dāsādinā dattam . ārtena rogīpahatena dattam . mattena dhustūrādibhakṣaṇādinā mattena dattam unmattena vātapittādyudrekādinā calitadhiyā dattam . ayaṃ madīyaṃ karma kariṣyatīti pratilābhecchayā pratilābhamakurvāṇāya dattam . apātrāyāyogyāya yogyo'ham ityuktimātreṇa dattam . yajñādiṃ kariṣyāmītyuktvā dhanaṃ gṛhītvā dyūtādikarmaṇi viniyuñjānāya dattaṃ ityevaṃ ṣoḍaśaprakāramapi dattaṃ punaḥ pratyāharaṇīyatvādadattamucyata ityarthaḥ . punaḥpratyāharaṇīyatvamevaṃvidhānāmāha kātyāyanaḥ kāmakrodhāsvatantrārtaklīvonmattapramohitaiḥ . vyatyāsaparihārāya yaddattantatpunarharet . yā tu kāryaprasiddhyarthamutkocā syātpratikriyā . tasminnapi prasiddhe'rthe na deyā syātkathañcana . atha prāgeva dattā syātpratidāpyastatobalāt . daṇḍaṃ caikādaśaguṇamāhugārgīyamānavāḥ utkocasvarūpamāha sa eva . steyasāhasikodvṛttapāradārikaśaṃsanāt . darśanādvṛttanaṣṭasya tathā'satyapravartanāt . prāptametaistu yatkiñcidutkocākhyaṃ taducyate . na dātā tatra daṇḍyaḥ syānmadhyasthaścaiva doṣabhāgiti etaduktaṃ bhavati yadi mahyaṃ na prayacchasi tadā tvatkṛtaṃ steyādi kathayāmīti bhītimutpādya steyādikartuḥ sakāśāddhanamādatte . tathā tvaṃ yadi dhanaṃ mahyanna prayacchasi tadā palāyamānaṃ tvāṃ darśayāmīti bhītimutpādya palāyinaḥ sakāśādyatkiñcidādatte tathā tava satyamapi svāminikaṭe'satyaṃ vadiṣyāmītyuktvā yatkiñcidādatte tadutkocākhyaṃ tadrājñā dātre dāpyam utkocāpādakagrāhakau ca daṇḍanīyāviti punaḥ pratyāharaṇīyamiti vṛhaspatirapyāha pratilābhecchayā dattamapātre pātraśaṅkayā . kārye vādharmasaṃyukte svāmī tatpunarāpnuyāditi . ārtadattasyādattatvaṃ dharmakāryavyatiriktaviṣayam . tathā ca kātyāyanaḥ svasthenārtena vā dattaṃ śrāvitaṃ dharmakāraṇāt . adattvā tu mṛte dāpyastatsuto nātra saṃśayaḥ iti . manurapi sopādhikadānādernivartanamāha yogādhamanavikrītaṃ yogadānapratigraham . yasya vāpyupadhimpaśyettatsarvaṃ vinivartayediti . yoga upādhiḥ yenāgāminīpādhiviśeṣeṇādhivikrayādānapratigrahāḥ kṛtāstadupādhivigame te sarve'pi nivarterannityarthaḥ .

dattāmitra pu° sauvīre nṛpabhede . datrāmitra iti khyātaṃ saṃgrāme kṛtaniścayam . sumitraṃ nāma sauvīramarjunodama yaccaraiḥ bhā° ā° 139 a° .

datti strī dā--ktin dadādeśaḥ . dāne anugṛhṇīṣva nivāpadattibhiḥ raghuḥ

dattika tri° alpo dattaḥ ṭhak . alpadatte . dattāntaśabdāt manuṣyanāmnaḥ ghan ilac ṭha ka vā . devadatta + yajñadatta + svārthādyarthe ghādau pūrvapadalope dattiya, dattila dattika dattaka devadatta yajñadatta somadattādau .

datteya puṃstrī° dattāyā apatyam ḍhak . 1 dattāyā dattakakanyāyā apatye 2 indre pu° hemaca° danteyeti vā tatra pāṭhaḥ .

dattoli pu° pulastyamunau viṣṇupu° .

datra na° dā--bā° katran . 1 dhane indra! yatte māhinaṃ datram ṛ° 3 . 36 . 9 . datraṃ dhanam bhā° . datre viśvā adhithā indra! kṛṣṭīḥ ṛ° 4 . 17 . 6 . datre dhane bhā° . 2 hiraṇye niru° yo datravāṃ uṣaso na pratīkam ṛ° 6 50 . 8 .

dattrima tri° dānena nirvṛttaḥ dā--ktri--ktermap ca . 1 dānanirvṛtte . niṣṭhāṃ gate dattrimasabhyatoṣe bhaṭṭiḥ . mātā pitā vā dadyātāṃ yamadbhiḥ putramāpadi . sadṛśa prītisaṃyuktaṃ sa jñeyo dattrimaḥ sutaḥ ityukte 2 dattakaputre pu° .

dada dāne dhṛtau ca bhvā° ā° saka° seṭa . dadate adadiṣṭa dadade . viṭaviṭapamamuṃ dadasva tasyai māghaḥ .

dada tri° dā--vā° śa . dātari . pakṣe ādantagvāt ṇaḥ dāya tatrārthe .

dadana na° dada--bhāve lyuṭ . dāne śabdara° .

dadi tri° dā--ki dvitvam . dānakartari .

dadṛt tri° dīryati dṝ--kvip hrasvaḥ dvitvaṃ tukam . dīryati . vidāraṇaśīle .

dadṛśāna tri° dṛśa--śānac . dṛṣṭe asya śuṣmāso dadṛśānapaverjehamānasya ṛ° 10 . 3 . 6 . dadṛśānapaveḥ dṛśyamānāyudhasya bhā° atraṃdṛśyamāneti vivaraṇaṃ kālāvivakṣayeti bodhyam

daddhi(gdhi) avya° yācñāyām nighaṇṭuḥ . ayaṃ dhāturityanye .

dadru pu° dadate kaṇḍūṃ dada--ru . rogabhede . sakarṇḍurāgapiḍakaṃ dadrumaṇḍalamudgatam bhāvapra° . udgataṃ ucchūnam kuṣṭhaśabde 2154 pṛ° dṛśyam . svārthe ka . dradruka tatrārthe śabdara° .

dadrughna pu° dadruṃ hanti hana--ṭak . 1 cakramardake (dādamardana) . amaraḥ 2 hākuceratnamā° .

dadruṇa tri° dadrū + pāmā° astyarthe na hrasvaśca . dadrurogayukte amaraḥ .

dadrū strī daridrātyanayāṅgam daridrā--ū ni° . tvagarogabhede (dād) .

dadha dāne dhāraṇe ca ā° bhvā° saka° seṭ . dadhate adadhiṣṭa .

dadhanvat tri° dadhi--matup vede ni° dadhannādeśe masya vaḥ . daviviśiṣṭe . acchidrasya dadhanvataḥ suparṇasya dadhanvataḥ ṛ° 6 . 48 . 18 . dadhanvataḥ dadhimataḥ bhā° .

dadhi tri° dhā--ki dvitvam . 1 dhāraṇakartari kipratyayāntatvena tadyoge na karmaṇi ṣaṣṭhī sṛṣṭvā dadhiṃ sārukametadarcakān mugdha° . dadha--in . 2 dugdhavikṛtibhede, (dai) 3 vastre ca na° hemaca° . dadhiguṇabhedādikaṃ bhāvapra° uktaṃ yathā
     dadhyuṣṇaṃ dīpanaṃ snigdhaṃ kaṣāyānurasaṃ guru . pāke'mlaṃ śvāsapittāsraśothamedaḥkaphapadam . mūtrakṛcchre pratiśyāye pīnase viṣamajvare . atīsāre'rucau kārśye śasyate balaśukrakṛt . atha dadhibhedāḥ . ādau mandaṃ tataḥ svādu svādvamlañca tataḥ param . amlañcaturthamatyamlaṃ pañcamaṃ dadhi pañcadhā . atha mandādīnāṃ lakṣaṇāni guṇāśca . mandaṃ dugdhaṃ yadavyaktarasaṃ kiñcidghanaṃ bhavet . mandaṃ syāt sṛṣṭaviṇmūtraṃ doṣatrayavidāhakṛt . yatsamyag ghanatāṃ yātaṃ vyaktaṃ svādurasaṃ bhavet . avyaktāmlarasaṃ tattu svādu vijñairudāhṛtam . svādu syādatyabhiṣyandi vṛṣyaṃ medaḥkaphāpaham . vātaghnaṃ madhuraṃ pāke raktapittaprasādanam . svādvamlasāndraṃ madhuraṃ kaṣāyānurasaṃ bhavet . svādvamlasya guṇā jñeyāṃ sāmānyadadhivajjanaiḥ . yattirohitamādhuryaṃ vyaktāmlatvaṃ tadamlakam . amlantu dīpanaṃ pittaraktaśleṣma vivardhanam . tadatyamla dantaromaharṣakaṇṭhādidahakṛt . atyamlaṃ dīpanaṃ raktavātapittakaraṃ param . godadhiguṇāḥ gavyaṃ dadhi viśeṣeṇa svādvamlañca rucipradam . pavitraṃ dīpanaṃ hṛdyaṃ puṣṭikṛta pavanāpaham . uktaṃ daśānaśeṣāṇāṃ madhye gavyaṃ guṇādhikam . māhiṣadadhiguṇāḥ . māhiṣaṃ dadhi susnigdhaṃ śleṣmalaṃ vātapittanut . svādupākamabhiṣyandi vṛṣyaṃ gurvasradūṣakam . chāgīdadhiguṇāḥ ājaṃ dadhyuttamaṃ grāhi laghu doṣatrayāpaham . śasyate śvāsakāsārśaḥkṣayakārśyeṣu dīpanam . pakkadugdhadadhiguṇāḥ . pakvadugdhabhavaṃ rucyaṃ dadhi snigdhaṃ guṇottamam . pittānilāpahaṃ sarvadhātvagnibalabardhanam . niḥsaradugdhadadhiguṇāḥ . asāraṃ dadhi saṃgrāhi śītalaṃ vātalaṃ laghu . viṣṭambhi dīpanaṃ rucyaṃ grahaṇīroganāśanam . gālitadadhiguṇāḥ gālitaṃ dadhi susnigdhaṃ vātaghnaṃ kaphakṛdguru . balapuṣṭikaraṃ rucyaṃ madhuraṃ nātipittakṛt . śarkarādisahitadadhiguṇāḥ . saśarkaraṃ dadhi śreṣṭhaṃ tṛṣṇāpittāsradāhajit . saguḍaṃ vātanudvṛṣyaṃ vṛṃhaṇaṃ tarpaṇaṃ guru . atha rātrau dadhibhojananiṣedhaḥ . na naktaṃ dadhi bhuñjīta nacāpyaghṛtaśarkaram . nāmudgasūpaṃ nākṣaudraṃ noṣṇaṃ nāmalakairvinā . ayamarthaḥ . rātrau dadhi na bhuñjīta bhuñjīta cettadā aghṛtaśarkaramamudgasūpaṃ kṣaudramuṣṇaṃ vināmalakaiśca dadhi na bhuñjīta . tena ghṛtaśarkarādiyuktaṃ dadhi rātrāvapi bhuñjītetyarthaḥ . tathā ca . śasyate dadhi no rātrau śastañcāmbughṛtānvitam . raktapittakaphottheṣu vikāreṣu tu naiva tat . tadambughṛtānvitamapi . athartuviśeṣeṇa vidhiniṣedhau . hemante śiśire cāpi varṣāsu dadhi śasyate . śaradgrīṣmavasanteṣu prāyaśastadvigarhitam . athāvidhinā dadhisevane doṣamāha jvarāsṛkapittavīsarpakuṣṭhapāṇḍvāmayabhramān . prāpnuyāt kāmalāñcogrāṃ vidhiṃ hitrā dadhipriyaḥ . atha sarasya mastunaśca lakṣaṇaṃ guṇāśca . dadhnastūpari yo bhāgo ghanaḥ snehasamanvitaḥ . sa loke sara ityukto dadhnomaṇḍastu mastviti . saraḥ svādurgururvṛṣyo vātavahnipraṇāśanaḥ . sāmlovastipraśamanaḥ pittaśleṣmavivardhanaḥ . mastu klamaharaṃ balyaṃ laghu bhaktābhilāṣakṛt . srotoviśodhanaṃ hlādi kaphavṛṣṇānilāpaham . avṛṣyaṃ prīṇanaṃ śīghraṃ bhinatti malasañcayam .
     dadhi sukteṣu bhoktavyam sarvañca dadhisambhavam manuḥ . vinā lavaṇatoyābhyāṃ dadhi māsena jīryatiḥ kaphapittakaraṃ dadhi iti vaidya° . dadhiśabdasya dugdhavikārarūpārthatve klīvatvena tadarthe uktapuṃskatvābhāvāt dādāvaci na puṃvadbhāvaḥ . dhāraṇakartṛrūpārthaparatve tu pravṛttinimittasāmyāt uktapuṃskatvāt klīvatve'pi vā puṃvadrūpaṃ dadhaye dadhine kulāya ityādi . asya uraḥprabhṛtiṣu pāṭhāt bahuvrīhau nityaṃ kap bahudadhiko yajña ityādi .

dadhikūrcikā strī dadhnā saha payaḥ pakvaṃ yat syāt sā dadhikūrcikā ityuktalakṣaṇāyāmāmikṣāyām .

dadhikrā pu° dadhiḥ dadhadanyaṃ dhārayan san krāmati krama--viṭ antasyāt . 1 aśvarūpe agnyātmake devabhede dadhikrāmu dakadyurviśvakṛṣṭim ṛ° 4 . 38 . 2 . uktā vyutpattirbhāṣye darśitā . ā dadhikrāḥ śavasā pañca kṛṣṭīḥ 10 . 3 . 2 aśve nigha° . tannāmaniruktiḥ 2 . 27 . tatra darśitā yathā tatra dadhikrā ityetad dadhat krāmatīti vā dadhat krandatīti vā dadhadākārī bhavatīti vā . tasyāśvavad devatāvacca nigamā bhavanti . ato devārthatāpīti gamyate sa cāgniṃrūpaḥ dadhikrāvan śabde mādhavavākye dṛśyam .

dadhikrāvan pu° dadhiḥ dadhat krāmati krama--vanip antasyāt . aśvarūpe agnyātmake devabhede . dadhikrāvṇo akāriṣaṃ jiṣṇoraśvasya vājinaḥ . surabhi no mukhākarat prāṇa āyūṃṣi tāriṣat tāṇḍya° vrā° 1 . 6 . 17 . dadhiḥ dadhaddhārayan krāmatīti dadhikrāvā kramervanipi viḍvanoranunāsikasyāditi makarāsyākāraḥ, tasya dadhikrāvṇaḥ etat saṃjñakasyāśvarūpasya devasya bhā° atra drāhyāyaṇaḥ, āgnīdhrīyaṃ gatvā dadhimakṣaṃ bhakṣayeyurasamupahvūya dadhikrāvṇa iti . atra yadyapyasmin mantre dadhikrāvṇa iti aśvarūpo'gniviśeṣa eva devetātvenābhidhīyate, tathāpi dadhiśabdayogāt sāmānyena dabhibhakṣaṇe viniyoga iti draṣṭavyam bhā° . etadanusāreṇa pañcagavyādiśodhane'pi dadhiśodhane'yaṃ mantro viniyuktaḥ iti bodhyam .

dadhigharma pu° dadhisaṃskārake vaidike karmabhede . dadhigharmeṇa caranti pravargyavāṃścet āśva° śrau° 5 . 13 . 1 . dadhigharmo nāma karmaviśeṣaḥ nārā° . sa ca kātyā° śrau° ukto yathā 10 . 1 . 20 . sapravargye dadhigharmaḥ sū° dadhyāhareti preṣito dadhigharmārthaṃ dadhyāharati tacca yāgārthatvāt sānnāsyadharmeṇa vatsāpākaraṇādinā saṃskāryaṃ tatra dadhno dvyahasādhyatvāt pūrvasminnahani prātaḥsavanika dadhyarthadohānantaraṃ dadhicarmaḥ dadhyarthamapi rātrau doha ātañcanāntaḥ kartavyaḥ . tatsambandhino vatsāpākaraṇādayo'pyanenaiva krameṇa kartavyāḥ pravargyavatyevāyaṃ dadhivarmaḥ karkaḥ . tatkaraṇaprakāramapi taduttarasūtrairāha yathā upaviśya sadasaḥ purastāt sapavitrāyāmagnihotrahavaṇyāṃ grahaṇaṃ yayoktam 21 sū° . tat pratiprasthātrāhṛtadadhi uttaravedeḥ paścādāsādyālabhya tataḥ sadasaḥ paścādupaviśya sapavitrāyāmagnihotrahavaṇyāṃ śākhāpavitreṇāgnihotrahavaṇyāma yathoktaṃ yathā pravargyādhyāyoktaṃ tathā grahaṇaṃ karoti ato yāvatīti mantrānte sthālīmukhenaivāgnihotrahavaṇyāṃ ninayanaṃ kartavyam . ānayanañca ninayanameva karkaḥ vistaraḥ taduttarasūtreṣu darśitaḥ . tādṛśakarmamamudāyaśca dadhigharmaśabdārthaḥ .

dadhicāra pu° dadhi cārayati cālayati cara--ṇic--aṇa upa° sa° . manthānadaṇḍe hārā0

dadhija na° dadhno jāyate jana--ḍa . 1 navanīte rājani° 2 dadhijātamātre tri .

dadhittha pu° dadhīva tadvarṇavat drave tiṣṭhati sthā--ka pṛṣo° . kapitthe amaraḥ taddravasya dadhivarṇatvāt tathātvam . daghittharasasaṃyuktāṃ pippalīṃ mākṣikānvitām suśru° .

dadhitthākhya pu° dadhimākhyāti ā + khyā--ka . saraladrave (lovāna) ratnamālā .

dadhidhenu strī dānārthaṃ kalpitadadhikumbhanirmite dhenubhede tadvidhānaṃ hemā° dā° skandapu° ukto yathā
     dadhidhenomahārāja! vidhānaṃ śṛṇu sāmpratam . anulipte mahībhāge gomayena narādhipa! . gocarmamātrantu punaḥ puṣpaprakarasaṃyutam . kuśairāstīrya vasudhāṃ kṛṣṇājinakṛtāstarām . dadhikumbhañca saṃsthāpya saptadhānyasya copari . caturthāṃśena vatsantu sauvarṇamukhasaṃyutam . praśastapatraśravaṇāṃ muktāphalamayakṣaṇām . candanāguruśṛṅgīṃ ca mukhaṃ vai gandhamālikam . jihvā śarkarayā rājan! ghrāṇaṃ śrīkhaṇḍakaṃ tathā . phalamūlamayā dantāḥ sitasūtrasya kambalāḥ . tāmrapṛṣṭhā darbharomā pucchaṃ sūtramayaṃ tathā . svarṇaśṛṅgīṃ raupyakhurīṃ navanītamayastanīm . ikṣupādāṃ susaskṛtya sarvābharaṇabhūṣitām . ācchādya vastrayugmena puṣpagandhaistu pūjitām . brāhmaṇāya kulīnāya sādhuvṛttāya dhīmate . samādhiyamayuktāya tādṛśāya pradāpayet . pucchadeśopaviṣṭāya mudrikākarṇamātrakaiḥ . pādukopānahau chatraṃ dattvā mantramanusmaret . dadhikrāvṇetimantreṇa dadhidhenu pradāpayet . evaṃ dadhimayīṃ dhenuṃ dattvā rājarṣisattama! . ekāhāro dinaṃ tiṣṭheddadhā ca nṛpanandana! . yajamāno vasedrājan! tridivaṃ ca dvijottamaḥ! dīyamānāṃ prapaśyanti te'pi yānti parāṃ gatim . daśa pūrvān daśa parānātmānañcaikaviṃśakam . viṣṇulokamavāpnoti yāvadāhūtasaṃplavam . dātā ca dāpakāścaiva te'pi yānti parāṃ gatim . yatra madhuvahā nadyo yatra pāyasakardamāḥ . ṛṣayo munayaṃ siddhāstatra gacchanti dhenudāḥ . ya idaṃ śṛṇuyādbhaktyā śrāvayedvāpi mānavaḥ . so'śvamedhaphalaṃ prāpya viṣṇulokaṃ sa gacchati . vṛtadhenuvidhivat sarvamatra karma .

dadhipayas na° dvi° va° . dadhi ca payaśca . jātiraprāṇinām pā° aprāṇijātitvāt samāhāradvandve prāpte na dadhipaya ādīni pā° tanniṣedhaḥ dadhipayasī .

dadhipayaādi na° samāhāradvandvaniṣedhanimitte śabdadvayagaṇabhede . sa ca gaṇaḥ pā° ga° sūtre ukto yathā dadhipayasī sarpirmadhunī madhusārpaṣī brahmaprajāpatī śivavaiśravaṇau skandaviśākhau parivrāṭkauśikau pravargyopasadau śuklakṛṣṇau idhmāvarhiṣī dīkṣātapasī śraddhātapasī medhātapasī adhyayanatapasī ulūkhalamusale ādyavasāne śraddhāmedhe ṛksāme vāṅmanase .

dadhipuṣpikā strī dadhīva śubhraṃ puṣpamasyāḥ kap ata ittvam . śvetāparājitāyām rājani° .

dadhipuṣpī strī dadhīva śumraṃ puṣpamasyāḥ jātitvāt ṅīṣ . kolaśimbyāṃ rājani° .

dadhipūpa pu° dadhipakvaḥ pūpaḥ . apūpabhede . śālipiṣṭaṃ yutaṃ dadhnā mardayitvā ghṛte pacet . veṣṭayet pakvakhaṇḍena suvṛttaṃ dadhipūpakam . dadhipūpo gururvṛṣyo vṛṃhaṇo'nilapittahā . hṛdyo'gnijananaścaiva viśeṣād rucikārakaḥ pākaśāstram .

dadhiphala pu° dadhīva dravaḥ phale'sya . kapitye amaraḥ taddravasya dadhitulyāmlarasatvāt tathātvam .

dadhimaṇḍa pu° 6 ta° . dadhnaḥ mastuni (māta) khyāte padārthe . ratnamālā .

dadhimaṇḍoda(ka) pu° dadhimaṇḍa ivodakamatra udakasya vā udādeśaḥ . dadhimaṇḍatulyajale samudrabhede . dadhimaṇḍoda evātra vijñeyo vārijāsanaḥ hemā° vra° taddhyānam . uttareṣu ca kauravya! dvīpeṣu śrūyate kathā . evaṃ tatra mahārāja! bruvataśca nivodha me . ghṛtatoyaḥ samudro'tra dadhimaṇḍodakaḥ paraḥ . surodaḥ sāgaraścaiva tathānyo jalasāgaraḥ bhā° bhī° 12 a° .

dadhimukha pu° 1 rāmasenāpativānarabhede śrīmān dadhimukho nāma harivṛddho'tivīryavān bhā° va° 282 a° . 1 nāgabhede surāmukho dadhimukhastathā vimalapiṇḍakaḥ bhā° ā° 35 a° sarpanāmoktau dadhivaktrādayo'pyatra .

dadhivat tri° dadhi astyatra matup vede masya vaḥ . dadhiyukte apūpavān dadhivāścarureṣa sīdatu atha° 18 . 4 . 17 . loke tu na masya vaḥ dadhimat ityeva striyāṃ ṅīp

dadhivāmana na° 1 śālagrāmamūrtiṣu vāmanamūrtibhede brahmavai° prakṛtikha° tallakṣaṇamuktaṃ yathā . atikṣudraṃ dvicakrañca . navīnanīradopamam . dadhivāmanakaṃ jñeyaṃ gṛhiṇāñca sukhapradam . dadhyodane hotavyaḥ vāmanaḥ . 2 dadhyodanena havanīye vāmanabhede pu° dadhyādanena śuddhena hutvā mucyeta durgataḥ . smṛtvā traivikramaṃ rūpaṃ japenmantramananyadhīḥ tantrasāre dadhivāmanaprayogaḥ .

dadhivāri na° 6 ta° . dadhimastupadārthe (dadhira māta) hemaca° .

dadhivāhana pu° aṅganāmakanṛpaputre aṅgaputro mahānāsīt rājendro dadhivāhanaḥ . dadhivāhanaputrastu rājā diviratho'bhavat harivaṃ° 31 a° . dadhivāmanaputrastu putro divirathasya tu bhā° śā° 49 a° .

dadhiśoṇa pu° vānare trikā° .

dadhiṣāyya pu° dadhi syati so--āyya ṣatvam . 1 ghṛte ujjvala° . dadhiṣāyyaḥ uṇā° sū° si° kau° vṛttau dadhāterāyyaḥ ddvitvamittvaṃ sukca ityuktvā mitrāvaso dadhiṣāyya ityudājahāra .

dadhisaktu pu° va° va° . dadhyupasiktāḥ saktavaḥ annena vyañjanam pā° samāsaḥ . dadhyupasikteṣu saktuṣu . kandupakvāni tailena pāyasaṃ dadhisaktavaḥ ti° ta° kūrmapu° .

dadhisāra pu° 6 ta° . navanīte hemaca° .

dadhiskanda pu° tīrthabhede .

dadhisneha pu° 6 ta° . dadhisāre trikā° .

dadhisya(dhyasya) atigārdhyena dadhīcchati kyacik asu suk vā . atigārdhyena dadhīcchāyāyā pa° aka° seṭ . dadhisyati dadhyasyati .

dadhisveda pu° dadhnaḥ sveda iva . takre (ghola) jaṭādharaḥ .

dadhī(ca)ci pu° atharvamuneraurase kardamaprajāpatikanyāyāṃ śāntināmnyāṃ jāte munibhede . indrayācitena tena ca prāṇāṃstyaktvā svadehāsthīni dattāni indreṇa ca tairvajraṃ nirmāya vṛttāsuro nihataḥ tatkathā
     ṛte'sthibhirdadhīcasya na hantu tridaśadviddhaḥ . tasmādgatvā ṛṣiśreṣṭho yācyatāṃ surasattamāḥ . dadhīcāsthīni dehīti tairbadhiṣyāmahe ripūn . sa ca tairyācito'sthīni yatnādṛṣivarastadrā . prāṇatyāgaṃ kuruśreṣṭha! cakāraivāvicārayan . salokānakṣayān prāpto devapriyakarastadā . tasyāsthimiratho śakraḥ saṃprahṛṣṭamanāstadā . kārayāmāsa divyāni nānāpraharaṇāni ca . vajrāṇi cakrāṇi gadā gurūn daṇḍāṃśca puṣkalān bhā° śalya° 52 a° . gate śatadhṛtau kṣattaḥ! kardamastena coditaḥ . yathocitaṃ suduhitṝḥ prādāt viśvasṛjāṃ tataḥ ityupakrame atharvaṇe'dadācchāntiṃ yayā yajño vitanyate bhāga° 3 . 24 . 24 a° . dadhyaṅṅātharvaṇastvaṣṭre varmābhedyaṃ madātmakam bhāga° 6 . 9 . 51 . tasyātharvaṇakardamaduhitṛśāntijātatvādātharvaṇatvaviśeṣaṇam . dadau cāsthīni devebhyo dadhīciḥ sumanāstadā agnipu° dadhyancśabde vyutpattirdṛśyā .

dadhīcāsthi na° 6 ta° . tajjātatvāt 1 vajre 2 tannāmanāmake hīrake ca trikā° .

dadhṛṣ tri° dhṛṣa--kvin ni° . 1 dhṛṣṭe kvinnantatvāt jhali padānte ca kutvam . 2 dharṣake ca . vājeṣu dadhṛṣaṃ kave ṛ° 3 . 42 . 6 . dadhṛṣam śatrūṇāmabhibhāvakam bhā° .

dadhṛṣvaṇi tri° dadhṛgivācarati dadṛṣ + kvip tato bā° vani . dharṣake . sāsahimadhṛṣṭaṃ cid dadhṛṣvaṇim ṛ° 8 . 61 . 3 .

dadhna pu° dadha--bā° na . yamabhede . auḍumbarāya dadhnāya nīlāya parameṣṭhine yamatarpaṇamantraḥ .

dadhyanc pu° dadhiṃ dhārakamañcati anca--kvip . atharvarṣiputre dadhīcau munibhede dadhyaṅṅātharvaṇastvaṣṭre bhāga° 66 . 9 . 51 sa vā adhigato dadhyaṅṅaśvibhyāṃ brahma niṣkalam bhāga° 6 . 9 . 55 . yāmatharvā manuṣpitā dadhyaṅdhiyamatnata ityṛcamadhikṛtya nirukte tu 12 . 33 anyā niruktiruktā dadhyaṅpratyakto dhyānamiti vā pratyaktamasmin dhyānamiti vā . dadhyaṅ ha nanmadhvātharvaṇo vāmaśvasya śīrṣṇā pra yadīmuvāca ṛ° 1 . 116 . 12 . ātharvaṇaḥ atharvaṇaḥ putro dadhyaṅ etatsaṃjña ṛṣiravasya śīrṣṇā yuṣmatnāmarthyena pratihitena śirasā vāṃ yuvābhyāmīmimāṃ madhuvidyāṃ yad yadā khalu provāca proktavān . tadānīmaśvasya śirasaḥ sandhānalakṣaṇaṃ punarmānuṣasya śirasaḥ pratisandhānalakṣaṇaṃ ca yadbhavadīyaṃ karma tadāviṣkṛṇonītyardhaḥ . atreyamākhyāyikā indro dadhīce pravargyavidyāṃ madhuvidyāṃ copadiśyaṃ yadīmāmanasmai vakṣyasi śiraste chetsyāmītyuvāca . tato'śvināvaśvasya śiraśchitvā dadhīcaḥ śiraḥpracchidyānyatra nidhāya tatrāśvyaṃ śiraḥ pratyadhattāṃ tena ca dadhyaṅ ṛcaḥ sāmāni yajūṃṣi ca pravargyaviṣayāṇi madhuvidyāpratipādakaṃ brāhmaṇaṃ cāśvināvadhyāpayāmāsa . tadindro jñātvā vajreṇa tacchiro'cchinat . athāśvinau tasya svakīyaṃ mānuṣaṃ śiraḥ pratyadhattāmiti . śāṭyāyanavājasaneyayoḥ prapañcenoktam . tasya ṭādāvajādau dadhīcaḥ dadhīcā ityādi . tataḥ svārthe aṇ iñ vā pṛṣo° vṛddhyabhāve . dadhīca dadhīci iti rūpamityavadheyam .

dadhyanna na° dadhyupasiktamannam annena vyañjanam pā° samāsaḥ . dadhyupasikte anne dadhyannaṃ pāyasaṃ caiva guḍapiṣṭaṃ samodakam yājña° dadhyodano'pyatra pu° . dadhyodanaṃ haviścūrṇam yājña° grahavalyuktau .

dadhyākara pu° 6 ta° . dadhisamudre śabdārthakalpataruḥ .

dadhyānī strī dadhi--dadhirasamānayati ā--nī--ka gaurā° ṅīṣ . (sudarśanagulañca) sudarśanāyām ratnamālā .

dadhyuttara na° 6 ta° . dadhisnehe śabdaca° . payasaḥ sarpiṣaścaiva dadhnodadhyuttarasya ca harivaṃ° 793 a° .

dadhyuttaraga na° dadhna uttaraṃ gacchati gama--ḍa . dadhisnehe ratnamālā .

dadhyuda(ka) pu° dadhi udakamivāsya vā udādeśaḥ . dadhisamudre jaṭādharaḥ .

danāyus pu° dakṣakanyābhede sā ca kaśyapapatnībhedaḥ danuśabde dṛśyam . danuśca danāyuśca māteva ca piteva ca parijagṛhatustasmāddānava ityāhuḥ śata° brā° 1 . 6 . ta . 9 danāyuṣaḥ punaḥ putrāścatvāro'surapuṅgavāḥ . vikṣaro balavīrau ca vṛttraścaiva mahāsuraḥ bhā° ā° 65 a° .

danu strī dakṣakanyābhede sā ca kaśyaparṣipatnī dānavamātā . prajajñire mahābhāyā dakṣakanyāstrayodaśa . aditirditirdanuḥ kālā danāyuḥ siṃhikā tathā . krodhā pradhā ca viśvā ca vinatā kapilā muniḥ . kadrūśca manujavyāghra! dakṣakanyaiva bhārata . etāsāṃ vīyyaṃ sabha nnaṃ putrapautramanantakam . catvāriṃśaddanoḥ putrāḥ khyātāḥ sarvatra bhārata . teṣāṃ pathamajo rājā viprakṣittirmahāyaśāḥ . sātraro namuciśceva pulomā ceti viśrutaḥ . asilomā ca keśī ca durjanaścaivādānavaḥ . ayaḥśirā aśvaśvirā aśvaśaṅkuśca vīryavān . tathā gaganamūrdhā ca vegavān ketumāṃśca saḥ . svarbhānuraśvā'śvapatirvṛṣaparyājakrastathā . aśvagrīvaśca sūkṣmaśca tuhuṇḍaśca mahābalaḥ . ekapādekavakraca virūpākṣamahodarau . nicandraśca nikumbhaśca kujaṭaḥ kapaṭastathā . śarabhaḥ śalabhaścaiva sūryacandramasau tathā . ete khyātā danorvaṃśe dānavāḥ parikīrtitāḥ . anyau tu khalu devānāṃ sūryācandramasau smṛtau . anyau dānavamukhyānāṃ sūryacandramasau tathā . ime ca vaṃśāḥ prathitāḥ sattvevanto mahābalāḥ . danuputrā mahārāja! daśa dānavavaṃśajāḥ . ekākṣo'mṛtapo vīraḥ pralambanarakāvapi . vātāpiḥ śakratapanaḥ śaṭhaścaiva mahāsuraḥ . gaviṣṭhaśca vanāyuśca dīrghajihvaśca dānavaḥ . asaṃkhyeyāḥ smṛtāsteṣāṃ putrāḥ pautrāśca bhārata! bhā° ā° 65 a° . danorapatyam aṇ . dānava danorapatye puṃstrī striyāṃ ṅīp .

danāyu pu° dānavabhede dānavaśabde dṛśyam . ayaṃ śabdaḥ danāyum śabdāt prāk pāṭhyaḥ .

danuja pu° danorjāyate jana--ḍa . danorapatye asure amaraḥ .

danujadviṣ pu° danujān dveṣṭi dviṣa--kvip . deve hema° . danujāriprabhṛtayo'pyatra .

danusūnu pu° 6 ta° . dānave jaṭādharaḥ .

danta pu° antarbhāvitaṇyarthe dama--tan . 1 mukhāntaḥsthacarvaṇasādhane'sthibhede (dāṃta) 2 kuñje, 3 parvatanitambe 4 sānuni, 5 dvātriṃśatsaṃkhyāyāñca medi° . ata eva naiṣadha° dantānāṃ dviguṇitaṣoḍaśapadārtharūpatvena bhaṅgyā dvātriṃśattvaṃ varṇitaṃ yathā . uddeśaparvaṇyapi lakṣaṇe'pi dvidhoditaiḥ ṣoḍaśabhiḥ padārthaiḥ . ānvikṣikīṃ yaddaśanadvimālīṃ tāṃ muktikāmākalitāṃ pratīmaḥ . 6 śailaśṛṅge trikā° (.'') rūpe 7 pañcamātrāprabhedechandogra° sadantatayā janmani janmottaraṃ māsabhede ca tajjanmaphalaṃ jyo° ta° uktaṃ yathā jātaḥ sadantaḥ pitṛmātṛhantā tātaṃ vihanyāt prathame tu māse . ambāṃ dvitīye sahajaṃ tṛtīye māse caturthe śubhakārakaḥ syāt . miṣṭānnabhojī subhagaḥ sutākhye 5 ṣaṣṭhe sukhī paṇḍitakalpabuddhiḥ . tato'dhikaḥ syāt balavān dyunākhye 7 māse'ṣṭame vittasukhairvihīnaḥ . surapratāpī navame mṛtyuśca daśame tathā . ekādaśe dvādaśe ca sukhī ca subhago bhavet . aṣṭau puttalakān kṛtvā sugandhairgandhakaistathā . srotaḥsu saṃkrame cāpi srāpayet śuklapuṣpakaiḥ . snānaṃ saṃkramaṇasyādhaḥ śambhordarśanamantataḥ . homaṃ viprārcanañcaivamaśabhe dantadarśane . snigdhā ghanāśca daśanāḥ sutīkṣṇadaṃṣṭrāḥ samāśca śubhāḥ vṛ° sa° 67 a° . dantamlaprādurbhāvaśca garbhopaniṣadi garbhe saptamamāse jāyate iti pratipāditam .

dantaka tri° dante dantamārjane prasitaḥ kan . 1 dantamārjanaprasite . danta iva kan . 2 śailaśṛṅge gireḥ pradeśādbarhinirgate 3 pāṣāṇabhede ca hemaca° . svārthe ka . 4 dantaśabdārthe pu° .

dantakarṣaṇa pu° dantān karṣati kṛṣa--lyu . jambīre śabdara° .

dantakāṣṭha na° dantaṃdhāvanārthaṃ kāṣṭham . 1 dantadhāvane kāṣṭhe . tatkāṣṭhamastyatra sādhyatayā ac . 2 vikaṅkatavṛkṣe pu° rājani° . saphalatatkāṣṭhabhedāḥ vṛ° sa° 85 a° uktā yathā
     vallīlatāgulmataruprabhedaiḥ syurdantakāṣṭhāni sahasraśo yaiḥ . phalāni vācyānyatitatprasaṅgo mā bhūdato vacmyatha kāmikāni . ajñātapūrvāṇi na dantakāṣṭhānyadyānna patraiśca samanvitāni . na yugmaparvāṇi na pāṭitāni na cordhvaśuṣkāṇi vinā tvacā vā . vaikaṅkataśrīphalakāśmarīṣu brāhmī dyutiḥ kṣematarau sudārāḥ . vṛddhirvaṭe'rke pracuraṃ ca tejaḥ putrā madhūke kakubhe priyatvam . lakṣmīḥ śiroṣe ca tathā karañje plakṣe'rthasiddhiḥ samabhīpsitā syāt . mānyatvamāyāti janasya jātyāṃ prādhānyamaśvatthatarau vadanti . ārogyamāyurbadarīvṛhatyoraiśvaryavṛddhiḥ khadire savilve . dravyāṇi ceṣṭānyatimuktake syuḥ prāpnoni tānyeva punaḥ kadambe . nimbe'rthāptiḥ karavīre'nnalabdhirbhāṇḍīre myādidameva prabhūtam . śamyāṃ śatrūnapahantyarjune ca śyāmāyāṃ ca dviṣatāmeva nāśaḥ . sāle'śvakarṇe ca vadanti gauravaṃ sabhadradārāvapi cāṭarūṣake . vāllabhyamāthāti janasya sarvataḥ priyaṅgvapāmārgasajamvudāḍimaiḥ . udaṅmukhaḥ prāṅmukha eva vāvdaṃ kāmaṃ yatheṣṭaṃ hṛdaye niveśya . adyādanindyaṃ ca sukhopaviṣṭaḥ prakṣālya jahyācca śucipradeśe . abhimukhapatitaṃ praśāntadiksthaṃ śubhamatiśobhanamūrdhvasaṃsthitaṃ yat . aśubhakaramato'nyathā pradiṣṭaṃ sthitapatitaṃ ca karoti mṛṣṭamannam .
     ā° ta° narasiṃhapurāṇe ca dantakāṣṭhasya vakṣyāmi samāsena praśastatām . sarve kaṇṭakinaḥ puṇyāḥ kṣīriṇaśca yaśasvinaḥ . mahābhārate . tikta kaṣāyaṃ kaṭukaṃ sugandhi kaṇṭakānvitam . kṣīriṇo vṛkṣagulmādyān bhakṣayeddantadhāvane . niṣiddhakāṣṭhāni yathā guvākatālahintālāstathā tāḍī ca ketakī . kharjūranārikelau ca saptaite tṛṇarājakāḥ . tṛṇarājasirā patrairyaḥ kuryāddantadhāvanam . tāvadbhavati cāṇḍālo yāvadvaṅgāṃ na paśyati . tasya sthaulyaṃ parimāṇañcāha viṣṇuḥ kaniṣṭhāgrasamaṃ sthaulyaṃ sakūrcaṃ dvādaśāṅgulam . prātarbhūtvā ca yatavāk bhakṣayeddantadhāvanam marīciḥ dvādaśāṅgulañca vaiśyānāṃ śūdrāṇāntu ṣaḍaṅgulam . caturaṅgulamānena nārīṇāṃ vidhirucyate . antaraprabhavānāñca ṣaḍaṅgulamudāhṛtam . dantadhāvanadantapavanaśabde'dhikaṃ dṛśyam .

dantakāṣṭhaka na° dantadhāvanopayogi kāṣṭhamasmāt . āhulyavṛkṣe rājani° .

dantakūra pu° dantāḥ kūramannamiva carvyatvāt yatra . saṃgrāme nīlakaṇṭhaḥ mādrīputraḥ sahadevaḥ kaliṅgān samāgatānajayaddantakūre bhā° u° 22 a° . ayaṃ kapāṭena jaghāna pāṇḍyaṃ tathā kaliṅgān dantakūre mamarda 47 a° .

dantakrūra pu° dantāḥ krūrā yatra . 1 deśabhede 2 tannṛpe ca nīlaka° . brahmadviṣāñcātha tasmin sahasrāṇi caturdaśa . punaranyāni jagrāha dantakrūraṃ jaghāna ha bhā° dro° 70 a° .

dantagharṣa pu° 6 ta° . dantānāṃ parasparagharṣabhede . yasya vai bhuktamātrasya hṛdayaṃ bādhate kṣudhā . jāyate dantagharṣaśca sa gatāyuḥ smṛto budhaiḥ mārka° pu° .

dantacāla pu° dantānāṃ cālaścalanamatra . suśrutokte āturopadravabhede (dāṃtanaḍā) . āturopadravopakrame netrastambhaṃ nimeṣañca tṛṣṇāṃ kāsaṃ prajāgaram . labhante dantacālañca tāṃstānanyānupadravān .

dantacchada pu° dantāśchādyante'nena chada--ṇic--gha hrasvaḥ . oṣṭhe (ṭhoṃṭa) halāyudhaḥ . niṃste dantacchadaṃ na vā bhaṭṭiḥ . dantacchadaiḥ savraṇadantacihnaiḥ ṛtusaṃhāraḥ .

dantacchadopamā strī dantacchada oṣṭha upamīyate'nayā aṅ . vimbīlatāyām (telākucā) rājani° . tatphalena hi oṣṭhasādṛśyaṃ prasiddham .

dantajāta tri° jāto danto'sya niṣṭhāntatvāt paranipātaḥ . 1 jātadante . dantajāte'nujate vā kṛtacūḍe ca saṃsthite manuḥ . dantajananaṃ tajjananayogyakālaścobhayamapi dantajātaśabdenocyate . garbhopaniṣadi saptamamāse dantajananakālasyoktatvāt tatra daivāt dantānutpattāvapi jātadantakālatvāt dantajanana ivāśaucanimittitā śuddhita° .

dantajāha na° dantānāṃ mūlaṃ karṇā° jāha . dantamūle .

dantadarśana na° dantānāṃ darśanam dṛśa--ṇic--lyuṭ . yuddhasyādau yodhānāṃ pratiyodhaṃ prati svadantān bahiṣkṛtya darśane (dātakhāmuṭi) dantadarśanabhārāvastato yuddhaṃ pravartate nā° va° u° 71 a° .

[Page 3464b]
dantadhāvana pu° dantān dhāvayati śodhayati dhāva--lyu . 1 khadiravṛkṣe 2 guñjakarañje, rājani° 3 bakule śabdaca° . eteṣāṃ tatsādhanatvāt tathātvam bhāve lyuṭ . 4 dantamārjane tatprakāro yathā prātarbhaṅktvā ca mṛdvagraṃ kaṣāyaṃ kaṭutiktakam . bhakṣayeddantadhāvanaṃ dantamāṃsānyabādhayan . tasya kāṣṭhāni yathā ke'pyatra karavīrāmrakarañjabakulāsanān . dantakāṣṭhārthamanye tu sarvān kaṇṭakino'bhyadhuḥ . svadiraśca kadambaśca karañjaśca vaṭastathā . tintiḍī veṇupṛṣṭhañca āmranimbau tathaiva ca . apāmārgaśca vilvaśca arkaścoḍumbarastathā . ete praśastāḥ kathitā dantadhāvanakarmaṇi . tatra niṣiddhakāṣṭhāni yathā guvākatālahintālakharjūraiḥ ketakīyutaiḥ . nārikelena tāḍyā ca na kuryāddantadhāvanam . tasya digabhedamukhabhede śubhāśubhaphalaṃ yathā mṛtyuḥ svāddakṣiṇāsyena paścimāsyena cāmayaḥ . pūrvāsyenottarāsyena sampado dantadhāvanāt . tasya tithiviśeṣe niṣedho yathā pratipaddarśaṣaṣṭhīṣu navamyekādaśīṣu ca . dantānāṃ kāṣṭhasaṃyogī dahatyāsaptamaṃ kulam . dantagharṣaṇānantaraṃ cakṣuḥsecanaṃ yathā . dantānūrdhvamadho ghṛṣṭvā prātaḥ siñcecca locane . toyapūrṇamukhastena dṛṣṭirāśu prasīdati . rogaviśeṣe dantakāṣṭhavarjanaṃ yathā arditaḥ karṇaśūlī ca dantarogī navajvarī . śoṣī kāsī ca mūrchārto dantakāṣṭhaṃ vivarjayet . tasya guṇā yathā nihanti vaktravairasyaṃ jihvādantāśritaṃ malam . ārogyaṃ rucimādhatte sadyo dantaviśodhanam iti rājaballabhaḥ . kṛtaśaucastataḥ prājñaḥ kuryāddantasya dhāvanam . jihvāyā mājanañcāpi rasālacchadanādibhiḥ . dakṣiṇābhimukho bhūtvā paścimābhimukhastathā . na dantadhāvanaṃ kuryāt kuryāccennārakī bhavet . madhyamānāmikābhyāñca vṛddhāṅguṣṭhena ca dvijaḥ . dantasya dhāvanaṃ kuryāt tarjanyā na kadācana . aśvatthavaṭavilvānāṃ dhātryāḥ kāṣṭhikayā budhaḥ . na dantadhāvanaṃ kuryāttathendrasurasasya ca . nityakriyāphalaṃ prepsustvarayā dantadhāvanam . prabhāte kurute prājñaḥ sūryodayavivarjite . sūryodaye dvijaśreṣṭha! yaḥ kuryāddantadhāvanam . nityakriyāphalaṃ tasya sarvameva vinaśyati . yaḥ snānasamaye kuryāt jaimine! dantadhāvanam . nirāśāḥ pitaro yānti tasya devāḥ surarṣayaḥ . dantasya dhāvanaṃ kuryādyo madhyāhnāparāhṇayoḥ . tasya puṣpaṃ na gṛhṇanti devatāḥ pitaro jralam . snānakāle puṣkariṇyāṃ yaḥ kuryāddantadhāvanam . tāvajjñeyaḥ sa cāṇḍālo yāvad gaṅgāṃ na paśyati . bhagavatyudite sūrye yaḥ kuryāddantadhāvanam . taddantakāṣṭhīṃ pitaro bhuktvā gacchanti duḥkhinaḥ . upavāsadine vipra! pitṛśrāddhadine tathā . na ca tatphalamāpnoti dantadhāvana kṛnnaraḥ . prabhāte mārjayeddantān vāsasā rasanāṃ tathā . kuryādvādaśa viprendra! kavalāni jalairbudhaḥ . upavāse pitṛśrāddhve vidhinānena jaimine! . dantadhāvanakṛnmartyaḥ saṃpūrṇaṃ labhate phalam pādme kriyāyogasāraḥ . ūṣaḥkāle tu samprāpte śaucaṃ kṛtvā yathārthavat . tataḥ snānaṃ prakurvīta dantadhāvanapūrvakam . mukhe paryuṣite nityaṃ bhavatyaprayato naraḥ . tasmāt sarvaprayatnena bhakṣayeddantadhāvanam . kadambavilvakhadirakaravīravaṭārjunāḥ . tagaraṃ vṛhatī jātīkarañjārkātimuktakāḥ . jambūmadhūkāpāmārgaśirīṣoḍumbarāsanāḥ . kṣīrikaṇṭakivṛkṣādyāḥ praśastā dantadhāvane . kaṭutiktakaṣāyāśca dhanārogyasukhapradāḥ . prakṣālya bhuktvā ca śucau deśe tyaktvā tadācamet . amāvāsyāṃ tathā ṣaṣṭhyāṃ navamyāṃ pratipadyapi . varjayeddantakāṣṭhantu tathaivārkasya vāsare . abhāve dantakāṣṭhasya niṣiddhāyāṃ tathā tithau . apāṃ dvādaśa gaṇḍūṣaiḥ kurvīta mukhaśodhanam iti gāruḍe 214 a° maitraṃ prasādhanaṃ snānaṃ dantadhāvanamañjanam . pūrvāhṇa eva kurvīta devatānāñca pūjanam manuḥ .

dantapatra na° danta iva patramatra . dantākarapatrayukte karṇabhūṣaṇabhede śabdara° . vilāsinīvibhramadantapatram raghuḥ karṇāvasaktāmaladantapatram kumā° dantaḥ gajadantaḥ tannirmitaṃ patram . 2 gajadantanirmite patrākāre karṇabhūṣaṇabhede ca ahṛdaye! gṛhāṇa nipatitaṃ dantapatram kāda° .

dantapatraka na° danta iva śubhraṃ patraṃ dalaṃ yasya kap . kundapuṣpe śabdaca° . svalpārthe ṅīpi ata ittvam . dantapatrikā svalpe tatrārthe strī vidagdhalīlocitadantapatrikā māghaḥ

dantapavana na° dantaṃ punāti anena pū--karaṇe lyuṭ . 1 dantakāṣṭhe . bhāve lyuṭ . 2 dantadhāvane ca . tatprakāro bhāvapra° ukto yathā
     tatrādau dantapavanaṃ dvādaśāṅgulamāyatam . kaniṣṭhikāparīṇāhamṛjvagrathitamavraṇam . ayugmagranthi yaccāpi pratyagraṃ śastabhūmijam . avekṣyartuñca doṣañca rasaṃ vīryañca yojayet . kaṣāya madhuraṃ tikta kaṭukaṃ prātarutthitaḥ . nimbaśca tiktake śreṣṭhaḥ kaṣāye khadirastathā . madhūko madhure śreṣṭhaḥ karañja kaṭuke tathā . kṣaudravyoṣatrivargāktaṃ satailaṃ saindhavena ca . cūrṇena tejovartyā ca dantānnityaṃ viśodhayet . ekaikaṃ gharṣayeddantaṃ mṛdunā kūrcakena ca . dantaśodhanacūrṇena dantamāṃsānyabādhayan . taddaurgandhyopadehau tu śleṣmāṇaṃ cāpakarṣati . vaiśadyamannābhiruciṃ saumanasyaṃ karoti ca . na khādedgalatālvoṣṭhajihvārogasamudbhave . athāsyapāke śvāse ca kāsahikkāvamīṣu ca . durbalo'jīrṇabhaktaśca mūrchārto madapīḍitaḥ . śirorugārtastṛṣitaḥ śrāntaḥpānaklamānvitaḥ . arditaḥ karṇaśūlī ca dantarogī ca varjayet

dantapāta pu° 6 ta° . 1 dantānāṃ patane . 2 varṣabhede aśvānāṃ svato dantaviśeṣapatane ca tatkālaśca vṛ° saṃ° 66 a° ukto yathā ṣaḍabhirdantaiḥ sitābhairbhavati hayaśiśustaiḥ kaṣāyairdvivarṣaḥ sandaṃśairmadhyamāntyeḥ patitasamuditaistryavdapañcāvdiko'śvaḥ . sandaṃśānukrameṇa trikaparigatāḥ kālikāpītaśuklāḥ kācā mākṣīkaśaṅkhāvaṭacalanato dantapātañca viddhi

dantapālī strī 6 ta° . dantāgre tālvoṣṭhadantapālījihvānetrāntapāyukaracaraṇaiḥ . raktaistu raktasārā vahusukhavanitārthaputrayutāḥ vṛ° sa° 68 a° .

dantapuppuṭaka pu° dantarogabhede dantarogaśabde suśrutavākyam .

dantapuṣpa na° danta iva śubhraṃ puṣpamasya . 1 kunde, 2 katakaphale ca śabdaca° .

dantaphala na° danta iva śubhraṃ phalamasya . 1 katakaphale śabdaca° dantavat śubhraṃ phalamasya . 2 kapitthe pu° 3 pippalyām rājani° strī ṭāp .

dantabhāga pu° dantasambandhī bhāgaḥ . gajasya mukhāt skandhaparyante agrabhāge amaraḥ .

dantamala na° 6 ta° . dantalagnaklede hārā° .

dantamāṃsa na° dantasaṃlambaṃ māṃsam . dantasaṃlagnamāṃse (meḍe) khyāte māṃsabhede .

dantamūla na° dantarogabhede dantarogaśabde dṛśyam .

dantamūlikā strī danta iva śubhraṃ mūlaṃ yasyāḥ kap . dantāvṛkṣe rājani° .

dantamūlīya pu° dantamūle bhavaḥ cha . tavargādau . dantyaśabde dṛśyama .

dantaroga pu° 6 ta° . mukharogāntargate dantadantamūlagate rogabhede sa ca rogaḥ suśrute ukto yathā . athāto mukharogāṇāṃ nidānaṃ vyākhyāsyāmaḥ . mukharogāḥ pañcaṣaṣṭiḥ saptakhāyataneśu tatrāyatanānyoṣṭhau dantamūlāni dantā jihvā tālukaṇṭhaḥ sarvāṇi ceti . tatrāṣṭāvoṣṭhayoḥ . pañcadaśa dantamūleṣu, aṣṭau danteṣu, iti copakramyoktaṃ yathā . dantamūlagatāstu śītādo 1 dantapuppuṭako 2 dantaveṣṭakaḥ 3 śauṣiro 4 mahāśauṣiraḥ 5 paridara 6 upakuśo 7 dantavaidarbho 8 vardhano 9 'dhimāṃso 10 nāḍyaḥ 15 pañceti ityuddiśya śoṇitaṃ dantaveṣṭebhyo yasyākasmāt pravartate . durgandhīni sakṛṣṇāni prakledīni mṛdūni ca . dantamāṃsāni śīryante pacanti ca parasparam . śītādo nāma sa vyādhiḥ kaphaśoṇitasambhavaḥ 1 . dantayostriṣuṃ vā yasya śvayathuḥ sarujo mahān . dantapuppuṭako jñeyaḥ kapharaktanimittajaḥ 2 . sravanti pūyarudhira valā dantā bhavanti ca . dantaveṣṭaḥ sa vijñeyo duṣṭaśoṇitasambhavaḥ 3 . śvayathurdantamūleṣu rujāvān kapharaktataḥ . lālāsrāvī sa vijñeyaḥ kaṇḍūmān śauṣiro gadaḥ 4 . dantāścalanti veṣṭebhyastālu cāpyavadīryate . dantamāṃsāni pacyante mukhañca paripīḍyate . yasmin sa sarvajo vyādhirmahāśauṣirasaṃjñakaḥ 5 . dantamāṃsāni śīryante yasmin ṣṭhīvati cāpyasṛk . pittāsṛkkaphajo vyādhirjñeyaḥ paridaro hi saḥ 6 . veṣṭeṣu dāhaḥ pākaśca tebhyo dantāścalanti ca . āghaṭṭitāḥ prasravanti śoṇitaṃ mandavedanāḥ . ādhmāyante srute rakte mukhaṃ pūti ca jāyate . yasminnupakuśaḥ sa syātpittaraktakṛto gadaḥ 7 . ghṛṣṭeṣu dantamūleṣu saṃrambho jāyate mahān . bhavanti ca calādantāḥ sa vaidarbho'bhighātajaḥ 8 . mārutenādhiko danto jāyate tīvravedanaḥ . vardhanaḥ sa mato vyādhirjāte rukca praśāmyati 9 . hātavye paścime dante mahān śotho mahārujaḥ . lālāsrāvo kaphakṛto vijñeyaḥ so'dhimāṃsakaḥ 10 . dantamūlagatā nāḍyaḥ pañca jñeyā yatheritāḥ 15 . dantagatāstu dāsanaḥ 1 krimidantako 2 dantaharṣo 3 bhañjanakaḥ 4 dantaśarkarā 5 kapālikā 6 śyāvadanto 7 hanumokṣa 8 śceti . dālyante bahudhā dantā yasmiṃstrīvraruganvitāḥ . dālanaḥ sa iti jñeyaḥ sadāgatinimittajaḥ . kṛṣṇaśchidrī calaḥ srāvī sasaṃrambho mahārujaḥ 1 . animittarujo vātādvijñeyaḥ kramidantakaḥ 2 . daśanāḥ śītamuṣṇañca sahante sparśanaṃ na ca . yatra taṃ dantaharṣantu vyādhiṃ vidyātsamīraṇāt 3 vaktraṃ vakraṃ bhavedyasmin dantabhaṅgaśca tīvraruk . kaphavātakṛto vyādhiḥ sa bhañjanakasaṃjñitaḥ 4 . śarkareva sthirīmūto malodanteṣu yasya vai . sā dantānāṃ guṇaghnī tu vijñeyā dantaśarkarā 5 . dalanti dantavalkāni yadā śarkarayā saha . jñeyā kapālikā saiva daśanāṃnāṃ vināśinī 5 . yo'sṛgmiśreṇa pittena dagdho dantastvaśeṣataḥ . śyāvatāṃ nīlatāṃ vāpi gataḥ sa śyāvadantakaḥ 7 . vātena taistairbhāvaistu hanusandhirvisaṃhataḥ . hanumokṣa iti jñeyo vyādhirarditalakṣaṇaḥ 8 .

dantalekhaka tri° dantān likhati jīvikārtham likhasaṃjñāyām pā° ṇvul nityaṃ krīḍājīvikayoḥ pā° nityasa° . dantalekhanarūpajīvikāyukte . akejīvikārthe pā° pūrvapadasyādyudāttatvam .

dantavakra pu° karūṣādhipe dvāparayugodbhave hiraṇyakaśiporavatārarūpe nṛpabhede hiraṇyakaśipuryo'sau daityarājo'bhavat purā . pṛthukīrtyāṃ tu saṃjajñe tanayo vṛddhaśarbhaṇaḥ . karūṣādhipatirvīro dantavakro mahābalaḥ harivaṃ° 35 a° . adhirājādhipañcaiva dantavakraṃ mahābalam . jigāya karadañcaiva kṛtvā rājye nyaveśayat bhā° sa° 30 a° . sahadevadakṣiṇadigvijayoktau dvāravatyāṃ nivasatā yadusiṃhena tena vai ityupakrame dantavakraśca kārūṣo nihato dakṣiṇāpathe harivaṃ° 173 a° . dvārakāvāsakāle kṛṣṇena badho varṇitaḥ . mātṛṣvasreyovaścaidyo dantavakraśca pāṇḍava! . pārṣadapravarau viṣṇorvipraśāpāt padacyutau bhāga° 7 . 1 . 32 ityupakrame hiraṇyākṣādijanmanāśoktyanantaram tāveva kṣatriyau jātau mātṛṣvasrātmajau tava . adhunā śāpanirmuktau kṛṣṇacakrahatāṃhasau . 44 kṛṣṇo'pi tamahan gurvyā kaumodakyā stanāntare . gāḍhanirbhinnahṛdaya udvaman rudhiraṃ mukhāt . prasārya keśān bāhvaṅghrīn dharaṇyāṃ nyapatadvyasuḥ . tataḥ sūkṣmataraṃ jyotiḥ kṛṣṇamāviśadadbhutam bhāga° 10 . 77 . 7

dantavalka pu° dantasya valakamiva . dantāvarakacarmātmake māṃsabhede dalanti dantavalkāni yadā śarkarayā saha suśrutaḥ .

dantavarti strī dantanirmitā vartiḥ . dantairhastivarāhoṣṭra gavāśvājakharodbhavaiḥ saśaṅkhamauktikāmbhodhiphenairmaricapādikaiḥ kṣataśukramapi vyādhiṃ dantavartirnivartayet cakradattokte vartikābhede .

dantavastra na° dantasya vastramiva cchādakatvāt . dantavāsasi oṣṭhe hema° .

dantavāsas na° dannasya vāsa ivācchādakatvāt . oṣṭhe trikā° tulāṃ yadārohati dantavāsasā kumā° .

dantavīja(ka) pu° danta iva vījamasya vā kap . dāḍinīvṛkṣe rājani° .

dantaveṣṭa pu° suśrutokte dantarogabhede dantarogaśabde dṛśyam .

dantavaidarbha pu° suśrutokte dantarogabhede dantarogaśabde dṛśyam .

dantaśaṅku pu° vaḍiśo dantaśaṅkuścānatāgre tīkṣṇakaṇṭakaprathamayavapatramukhe suśrutokte astrabhede .

dantaśaṭha pu° dantān śaṭhati kledayati śaṭha--ac . 1 jambīre 2 kapitthe 3 karmaraṅge, 4 nāgaraṅge ca . 5 cāṅgeryāṃ 6 cukrāmlikāyāṃ strī° medini° 7 amle hemaca° 8 kṣudrāmlikāyām strī rājani° .

dantaśarkarā strī dantasya śarkareva . dantarogabhede dantarogaśabde dṛśyam .

dantaśāṇa pu° dantasya śāṇa iva cikkaṇatāhetutvāt (miṣi) khyāte cūrṇabhede trikā° .

dantaśūla na° dantasya śūlamiva . dantavedanāyām . śīrṣaroge'kṣiroge ca dantaśūle galagrahe bhā° śā° 305 a° .

dantaśopha pu° dantasya śopha iva . dantārbude (dāṃtera āva) rājani° .

dantasirā strī dantasya sirā yatra . (meḍe) khyāte dantādhobhāge māṃsapiṇḍe śabdaca° .

dantaharṣa pu° suśrutokte dantarogabhede dantarogaśabde dṛśyam .

dantaharṣaka pu° dantān harṣayati hṛṣa--ṇic--ṇvul . jambīre jaṭādharaḥ .

dantāgra na° 6 ta° . dantasyāgre tataḥ gahā° bhavādau cha . dantāgrīya tadbhavādau tri° .

dantāghāta pu° dantānāhanti ā + hana--aṇ upa° sa° . 1 nimbūke . bhāve ghañ . 2 dantairāhanane rājani° . dantāghātavidāritārirudhiraiḥ sindūraśobhākaram gaṇeśadhyānam . ratau tatsthānāni yathā stanayorgaṇḍayoścaiva oṣṭhe caiva tathādhare . dantāghātaḥ prakartavyaḥ kāminīnāṃ sukhāvahaḥ kāmaśāstram .

dantāda pu° keśaromanakhādāśca dantādāḥ cikkaśāstathā . kuṣṭhajāśca parīsarpājñeyāḥ śoṇitasambhavāḥ suśrutokte dantakhādrakakṛmirogabhede . dantādānāṃ samuddiṣṭaṃ vidhānaṃ mukharogiṇām suśru° .

dantādanti tri° dantaiśca dantaiśca prahṛtya pravṛttaṃ yuddham ic samā° pūrvāṇodīrghaḥ . parasparadantaptahāreṇa pravṛtte yuddhe kacākaci yuddhamāsīddantādanti nakhānakhi bhā° karṇa° 49 a° .

dantāyudha puṃstrī° dantā yudhamivāsya . śūkare trikā° striyāṃ jātitvāt ṅīṣ .

dantārbuda pu° dantasyārvudamiva . dantarogabhede rājani° .

[Page 3467b]
dantālikā strī dantān alati bhūṣayati, tebhyo vā paryāpnoti ala + ṇvul . valgāyām . (lāgāma) trikā° dantālikādharaṇaniścalapāṇiyugmam . (vallavapālam) māghaḥ . aṇ gau° ṅīṣ dantālī tatrārthe vaijaya° .

dantāvala pu° danta + astyarthe valac pūrvapadadīrghaḥ . hastini amaraḥ .

dantikā strī dama--tan + gaurā° ṅīṣ svārthe ka hrasvaḥ . dantīvṛkṣe amaraḥ .

dantijā strī dantikā + pṛṣo° . dantyoṣadhau śabdara° .

dantin pu° danta + astyarthe ini . hastini amaraḥ anirvāṇasya dantinaḥ raghuḥ . piṣṭādripṛṣṭhāstarasā ca dantinaḥ māghaḥ .

dantinī strī dantastadākāro'styasyāḥ mūle ini ṅīp . dantīvṛkṣe rājani° .

dantimada 6 ta° . hastimade gandhadravyabhede śabdārthaci° .

dantimūlikā strī danti gajadantayuktamiva mūlamasyāḥ kap kāpi ata ittvam . dantīvṛkṣe rājani° .

dantī strī dama--tan gaurā° ṅīṣ . 1 udumbaraparṇyāṃ, pratyak parṇyamoṣadhau amaraḥ . dantaḥ gajadanta iva mūlamastyasyāḥ ac gaurā° ṅīṣ . 2 svanāmakhyāte vṛkṣe bhāvapra° laghudīrghaprabhedena proktaṃ dantīdvayaṃ budhaiḥ . dantīdvayaṃ saraṃ pāke rase ca kaṭu dīpanam . gudāṅkurāśmaśūlāsrakaṇḍukuṣṭhavidāhanut . tīkṣṇoṣṇaṃ hanti pittāsrakaphaśīthodarakramīn bhāvapra° tadguṇā uktāḥ .

dantīvīja na° dantyā iva vījamasya . jayapāle rājani° .

dantura tri° unnatāḥ dantāḥ santyasya danta + urac . 1 unnatadantayukte, unnatānate viṣame sthāne ca śabdārthaci° . śūkare nihate caiva danturo jāyate naraḥ śātā° tathābhavanasādhanaṃ karbhaviśeṣa uktaḥ . kadāciddanturo mūrkhaḥ kadācillomaśaḥ sukhī . kadācit tundilo duḥkhī kadāciccañcalā satīti sāmudrakam . amalamaṇiśalākā danturābhiḥ kirīṭakotibhiḥ kāda° . karayantraṇadanturāntare naiṣa° .

danturaka pu° deśabhede sa ca deśaḥ vṛ° sa° 14 a° kūrmavibhāge atha pūrvasyāmityupakrame mithilasabhabhaṭoḍrāśvavadanadanturakāḥ . pūrvasyāmuktaḥ .

danturacchada pu° dantura unnatānataḥ chadī yasya . vījapūre rājani° .

dantolukhalika pu° dantā eva ulūkhalaḥ kaṇḍanasādhanaṃ vidyate'sya ṭhan . vānaprasthabhede sa hi dantaireva vrīhyādīn kaṇḍayitvā khādati . dantolūkhalikaḥ kālapakrāśī pāśmakuṭṭakaḥ yājña° . aśmakuṭṭo bhavedvāpi dantolūkhaliko'pi vā manuḥ . ini . dantolūkhalītyapyatra .

dantauṣṭha na° dantāśca oṣṭhau ca teṣāṃ samāhāraḥ . dantauṣṭhānāṃ samāhāre . tataḥ śarīrāvayavatvāt bhavādau yat . dantyoṣṭhya taduccārye dantyavakāre dantoṣṭhyovaḥ smṛto budhaiḥ śikṣā0

dantya pu° dante dantamūle vā bhavaḥ yat . dantadantamūlayīrjāte 1 tavargādau varṇe . ḷtulasānāṃ dantāḥ si° kau° . dantyāḷtulasāḥ smṛtāḥ pā° śi° . śekharādau dantaśabdasya dantamūlaparatoktā anyathā bhagnadantasya tadanuccāraṇāpatteḥ dantebhyo hitaḥ yat . 2 dantahitakārake tri° .

dantyariṣṭa na° dantyam ariṣṭaṃ riṣṭābhāvo yatrauṣadhe . cakradattokte arśodhne auṣadhabhede . dantī citrakamūlāni jaladroṇe vipācayet . tripalaṃ triphalāyāśca dalānāṃ tatra dāpayet . tulāṃ guḍasya tattiṣṭhenmāsārdhaṃ ghṛtabhājane . tanmātrayā pibennityamarśobhyo vipramucyate . grahaṇīpāṇḍurogaghnaṃ vātavarco'nulomanam . dīpanañcārucighnañca dantyariṣṭamidaṃ viduḥ .

dandaśūka puṃstrī garhitaṃ daśati danśa--garhārthe yaṅ--ūka . 1 rākṣase, dandaśūkān jighāṃsau bhaṭṭiḥ 2 sarīsṛpe, 3 sarpe ca medi° . dandaśūkaḥ pataṅgo vā bhavet kīṭo'thavā kṛmiḥ yājña° .

dandramyamāṇa tri° drama--yaṅ śānac . kuṭilagatiyukte .

danbha dambhe svā° para° aka° seṭ . damnoti adambhīt . dambhitvā dabdhvā . dabdhaḥ . sani veṭ iḍabhāvapakṣe nalope dhīpsati dhipsati didambhiṣati .

danbha saṃghāte curā° ātma° aka° seṭ . dambhayate adadambhata .

danśa hiṃsane radakaraṇakavyāpārabhede daṃśane (kāmaḍāna) bhvā° para° saka° aniṭ . daśati adāṅkṣīt dadaṃśa . karau niroddhurdaśati sma kevalam kaṭukīṭān daśataḥ sataḥ kvacit naiṣa° . dṛṣṭaḥ daṃṣṭvā .

dabha preraṇe cu° ubha° saka° seṭ idit . dambhayati te adadambhat ta .

dabhra na° danbha--rak . 1 alpe 2 tadvati tri° amaraḥ 3 samudre pu° uṇā° adabhradarmāmadhiśayya sa sthalīm kirā° . 4 uttarasyāṃ diśi strī nighaṇṭuḥ . a sidabhrasya cidvṛdhaḥ ṛ° 1 . 81 . 2 .

dam avya° dama--vic . kalatre śabdārthaci° .

dama śame daṇḍe ca divā° śamā° aka° seṭ . dāmyati adamat--adamīt dadāma dematuḥ . ṇic damayati te adidamat ta ṭvit damathuḥ damitaḥ dāntaḥ . udit damitvā dāntvā . yamo dāmyati rākṣasān jānubhyāmadamaccānyān damitvāpyarisaṃghātān adāntāṃ stridaśairapi bhaṭṭiḥ . damaḥ damyaḥ damanaḥ .

dama pu° dama--bhāve ghañ . 1 daṇḍe, 2 bāhyendriyāṇāṃ svasvaviṣayebhyo nivartane, nigraho bāhyavṛttīnāṃ dama ityabhidhīyate ityukte vāhyendriyavyāpārarodhe, vikārahetusannidhāne'pi 3 manasaḥ sthairye, kutsitāt karmaṇo vipra! yacca cittanivāraṇam . sa kīrtito dama ityukte 4 kukarmabhyo manaso nivāraṇe, 5 kardame, medi° 6 damane ca . 6 bhīmanṛpaputrabhede damayantīśabde dṛśyam . 7 viṣṇau pu° damayitṛśabde dṛśyam .

damaghoṣa pu° śrutasravo'paranāmake śiśupālapitari rājabhede tataḥ saṃjanayāmāsa suprabhe dve ca dārike . kuntīñca pāṇḍormahiṣīṃ devatāmiva bhūcarām . bhāryāñca damaghoṣasya cedirājasya suprabhām harivaṃ° 95 a° .

damaghoṣaja pu° damaghoṣāj jāyate jana--ḍa . śiśupāle sudamo damaghoṣajaḥ māghaḥ .

damaghoṣasuta pu° 6 ta° . śiśupāle damaghoṣasuto vīraḥ śiśupālo mahāmatiḥ bhā° ā° 187 a° damaghoṣatanayādayo'pyatra .

damatha pu° dama--bhāve uṇā° athac . 1 daṇḍe 2 tapaḥkleśasahane ca .

damathu pu° dama--bhāve athu . 1 dame damane amaraḥ .

damana na° dama--bhāve lyuṭ . 1 daṇḍe 2 indriyādīnāṃ bāhyavṛttinirodhe . kartari ac . (donā) khyāte 3 puṣpacāmare puṣpapradhāne vṛkṣabhede damanastu rase tikto hṛdyo vṛṣyaḥ sugandhikaḥ . grahaṇīviṣakuṣṭhāsracchedakaṇḍūtridoṣajit bhāvapra° . damanāropaṇotsavaśca ni° si° ukto yathā caitraśukladvādaśyāṃ damanotsavaḥ dvādaśyāṃ caitramāsasya śuklāyāṃ damanotsavaḥ . vaudhāyanādibhiḥ proktaḥ kartavyaḥ prativatsaramiti rāmārcanacandrikokteḥ ūrje vrataṃ madhau dolā śrāvaṇe tantupūjanam . caitre ca damanāropamakurvāṇī vrajatyadhaḥ iti tatraiva pādmavacanācca . śivabhaktādibhistu caturdaśyādau kāryaḥ tatra syāt svīyatithiṣu vahnyāderdamanārpaṇam iti tatraivīkteḥ . jyotiḥprakāśe'pi svasvadevapratiṣṭhāyāṃ mantrasaṃgrahaṇe tathā . pavitradamanārope grāhyā tattattithirvudhaiḥ . tithayastu vahnirviriñcirnirijā gaṇeśaḥ phaṇī viśākho dinakṛnmaheśaḥ . durgāntako viśvahariḥ smaraśca śarvaḥ śaśī ceti tithīṣu pūjyāḥ ityuktāḥ āgamoktadīkṣāvato damanarīpaṇavidhiḥ rāmārcanacandrikāyām . tadvidhistatraiva dṛśyaḥ . 4 upaśānte 5 vīre śabdara° . 6 kundavṛkṣe rājani° . 7 ṛṣibhede damayantīśabde dṛśyam . yadvarāt bhīmasya nṛpasya damayantīkanyāvaralābhaḥ . damanādamānāk praseduṣastanayāṃ tathyagirastapodhanāt . varamāpa naiṣa° . damayati--dama--ṇic--lyu . 8 śāsanakartari tri° duṣṭadamanaḥ sarvadamana ityādi . 9 vidarbhādhipabhīmanṛpasutabhede ca damayantīśabde dṛśyam . svādhikārātpramādyantīḥ prajāḥ damayituṃ śīlamasya yuc . 10 parameśvare . marīcirdamano haṃsaḥ viṣṇusa° . vaivasvatādirūpeṇa damayitṛtvāt vā bhāṣyoktestathātvam . bhāve lyuṭ . 11 damane na° nyasya duṣṭadamanakṣamaṃ harim māghaḥ .

damanaka pu° svārthe ka . 1 damanavṛkṣe dviguṇanagaṇamiha vitanuhi . damanakamiti gadati śuci hi ityukte 2 ṣaḍakṣarapādake chandobhede 3 ekādaśākṣarapādake chandobhede ca . dvijavara! yugalamamalaṃ tadanu kalaya nalaghugurukam . phaṇipativaraparigaditaṃ damanakamidamatilalitam vṛ° ra° ṭī0

damanī strī damyate'gniranayā--karaṇe lyuṭ ṅīp . agnidamanīvṛkṣe rājani° .

damanya damana ivācarati damana--kyac vede antyalopaḥ damanakartṛtulyācāre para° aka° seṭ . damanyati adamanyīt . ṣaḍakṣaṃ triśīrṣāṇaṃ damanyat ṛ° 10 . 99 .

damayantī strī vidarbhādhipabhīmanṛpasya kanyābhede tatkathā bhā° va° 55 a° yathā
     tathaivāsīdvidarbheṣu bhīmo bhīmaprarākramaḥ . śūraḥ sarvaguṇairyuktaḥ prajākāmaḥ sa cāprajaḥ . sa prajārthe paraṃ yatnamakarot susamāhitaḥ . tamabhyāgacchadbrahmaṣirdamano nāma bhārata! taṃ sa bhīmaṃ prajākāmastoṣayāmāsa dharmavit . mahiṣyā maha rājendra! satkāreṇa suvarcasam . tasmai prasanno damanaḥ sabhāryāya varaṃ dadau . kanyāratnaṃ kumārāṃśca trīnudārān mahāyaśāḥ . damayantīṃ damaṃ dāntaṃ damanañca suvarcasam . upapannān guṇaiḥ sarvairbhīmān bhīmaparākramān . damayantī tu rūpeṇa tejasā yaśasā śriyā . saubhāgyeṣu ca lokeṣu yaśaḥ prāpa sumadhyamā . bhā° va° 5 ta° a° . sā ca puṇyaślokanalarājakalatram yathoktaṃ tatraiva 57 a0
     sā samīkṣya tu tān devān puṇyaślokañca mārata! . naiṣadhaṃ varayāmāsa bhaimī dharmeṇa pāṇḍava! . vilajjamānā vastrānte jagrāhāyatalocanā . skandhadeśe'sṛjattasya srajaṃ paramaśobhanām . varayāmāsa caivainaṃ patitve varavarṇinī pārthivāścānubhūyāsya vivāhaṃ vismayānvitāḥ . damayantyāśca muditāḥ pratijagmuryathāgatam . gateṣu pārthivendreṣu bhīmaḥ prīto mahāmanāḥ . vivāhaṃ kārayāmāsa damayantyā nalasya ca . uṣya tatra yathākamaṃ naiṣadhī dvipadāṃ varaḥ . bhīmena samanujñāto jagāma nagaraṃ skakam . tvayi vīra! virājate paraṃ damayantīkilakiñcitaṃ kila naiṣa° .

damayitṛ tri° dama--ṇic--tṛc . 1 śāsanakartari 2 viṣṇau pu° daṇḍo damayitā damaḥ viṣṇusa° .

damāya damaṃ damanamicchati kyac--ātmanodamanecchāyāṃ para° aka° seṭ . damāyati adamāyīt śṛṇve vīra! ugramugraṃ damāyannanyamanya matine nīyamānaḥ ṛ° 6 . 47 . 16 . damāyantu brahmacāriṇaḥ tai° u° 1 . 4 . 2 .

damita tri° damyate sma dama--ṇic--kta vā dāntetyādi iṭ . kṛtadamane vṛṣādau .

damin tri° dama--śamā° śīlārthe ghiṇun . 1 damanaśīle striyāṃ ṅīp . 2 sāgarasindhunadīsaṅgamadakṣiṇasthe tīrthabhede na° 3 tatpravartakarṣibhede pu° sāgarasya ca sindhośca saṅgamaṃ prāpya bhārata! ityupakrame pradakṣiṇamupāvṛtya gaccheta bharatarṣabha! . tīrthaṃ kuruvaraśreṣṭha! triṣu lokeṣu viśrutam . damīti nāmnā vikhyātaṃ sarvapāpapraṇāśanam . tatra brahmādayo devā upāsante maheśvaram . tatra snātvā'rcayitvā ca rudradevagaṇairvṛtam . janmaprabhṛti yatpāpaṃ tatsnātasya praṇaśyati . damī cātra naraśreṣṭha! sarvadevairabhiṣṭutaḥ . tatra snātvā naravyāghra! hayamedhamavāpnuyāt bhā° va° 82 a° .

damu(mū)nas pu° dama--ūnasi pṛṣo° vā hrasvaḥ . 1 agnau, amaraḥ 2 śukrācārye uṇā° . nirukte 4 . 5 . juṣṭo damūnā atithirdūroṇāḥ ṛcamadhikṛtya asya anyā niruktiruktā yathā damūnā damamanā vā dāntamanā vāpi vā dama iti gṛhanāma tanmanāḥ syānmanā manoteḥ . 3 damayitari tri° . damūnā gṛhapatirdama āṃ ṛ° 1 . 604 . damayati rākṣasādikamiti damūnāḥ bhā° .

dame avya° dama--bā° ke . mṛhe nighaṇṭuḥ .

dampratī pu° dvi° ba° . jāyā ca patiśca dvanye jāyāśabdasya pakṣe damādeśaḥ . militayoḥ jāyāpatyoḥ amaraḥ . tau dampatī vaśiṣṭhasya gurorjanmaturāśramam raghuḥ . bhuñjīyātāṃ tataḥ paścādavaśiṣṭaṃ tu dampatī manuḥ . dampatyormadhyaga dhanam dāyabhā° . tayoridaṃ patyantatvāt yak . dāmpatya tatsambandhini tri° .

dambha pu° danbha--ghañ . 1 kapaṭe 2 śāṭye adhārmikeṇātmano dhārmikatvasya khyāpane 4 lomavañcanābhyāṃ vihitakarmānuṣṭhāne 5 pūjāprāptyarthaṃ svadhārmikatvakhyāpane . dveṣaṃ dambhaṃ ca mānaṃ ca krodhaṃ taikṣṇyaṃ ca varjayet manuḥ . satkāramānapajārghaṃ tapo dambhena caiva yat gītā . nyāyasūtravṛttau tu dambhasya rāgaviśeṣecchābhedarūpatvamuktaṃ yathā tad trairāśyaṃ rāgadveṣamohāntarbhāvāt gau° sū° . tatra rāgapakṣaḥ kāmo matsaraḥ spṛhā tṛṣṇā lobho māyā dambhaḥ ityuktvā kāmo viraṃsā ratiśca vijātīyaḥ saṃyogaḥ nārīgatābhilāṣa iti tu na yuktaṃ striyaḥ kāme'vyāpteḥ matsaraḥ svaprayojanapratisandhānaṃ vinā parābhimatanivāraṇecchā, yathā rājakīyādudapānānnodakaṃ peyam ityādi . evaṃ paraguṇanivāraṇecchā'pi . spṛhā dharmāvirodhena prāptīcchā tṛṣṇā idaṃ me na kṣiyatāmitīcchā ucitavyayākaraṇenāpi dhanarakṣaṇecchārūpaṃ kārpaṇyamapi tṛṣṇābheda eva . dharmavirodhena paradravyecchā lobhaḥ, paravañcanecchā māyā, kapaṭena dhārmikātvādinā svotkarṣakhyāpanecchā dambhaḥ gau° vṛ° 4 . 3 kāmādikadambhāntānāmicchāviśeṣarūpatvāt rāgarūpe doṣe antarbhāva uktaḥ adhikaṃ doṣaśabde vakṣyate .

dambhaka pu° danbha--ṇvul . pratārake . dharmadhvajī sadālubdhaśchādmiko lokadambhakaḥ manuḥ .

dambhana pu° danbha--bhāve lyuṭ . 1 dambhe 2 mohane ca . vratena pāpaṃ pracchādya kurvan strīśūdradambhanam manuḥ .

dambhin tri° danbha--ṇini . dambhakartari . dambhihaitukapāṣaṇḍavakavṛttīṃśca varjayet yājña° .

dambhodbhava pu° 1 sārvabhaume nṛpabhede . rājā dambhodbhavo nāma sarvabhaumaḥ purā'mavat bhā° u° 91 a° . ityupakrame tasya naranāmnā ṛṣiṇā garvo nihatastatkathā tatraivādhyāye dṛśyā . daṇḍako nṛpatiḥ kāmāt, krodhācca janamejayaḥ . lobhādailastu rājarṣirvātāpirharṣato'suraḥ . paulastyo rākṣaso nānāt madāddambhīdbhavo nṛpaḥ . prayātā nidhanaṃ hyete śatruṣaḍvargamāśritāḥ kāma° . dambha udbhavo yasya . 2 dambhasamutthe karmādau tri° .

dambholi pu° dabhnoti khedayati danbha--oli . 1 vajre'stre . 2 hīrake amaraḥ .

damya tri° dama--pavargāntatvāt yat . 1 prāptabhāravahanayogyāvasthe vatsatare 2 anaḍuhi ca amaraḥ . 2 damanīye 4 damanārhe tri° . aprāptadamyāvasthaḥ prā° ta° . dhuryeṇa damyaḥ sadṛśaṃ bibharti raghuḥ .

daya gatau badhe, dāne pālane ca bhvā° ātma° saka° seṭ . dayate adayiṣṭa adayiḍhvam adayidhvam adayiddhvam . dayām babhūva āsa cakre . na vā palāyāñcakre virdayāñcakre na rākṣasaḥ bhaṭṭiḥ dayā dayitaḥ . vrajanti teṣāṃ dayase na kasmāt . sa cāpi rudhirairmartaḥ sveṣāmapyadayiṣṭa na bhaṭṭiḥ

dayā strī daya--bhidā° bhāve aṅ . 1 duḥkhiteṣu bhūteṣvanukampāyām . 2 paraduḥkhā'sahane karuṇāśabde dṛśyam . 3 paraduḥkhapraharaṇecchāyām . yatnādapi parakleśaṃ hartuṃ yā hṛdi jāyate . icchā bhūmisuraśreṣṭha! sā dayā parikīrtiteti . ātmavat sarvabhūteṣu yo hitāya śubhāya ca . vartate satataṃ hṛṣṭaḥ kriyā hyeṣā dayā smṛtā . prāṇā yathātmano'bhīṣṭā bhūtānāmapi te tathā . ātmaupamyena sarvatra dayāṃ kurvanti sādhavaḥ . iyaṃ mohapatnī yathā . mohapatnī dayā sādhvī pūjitā ca jagatpriyā . sarvalokāśca sarvatra niṣphalāśca yayā vinā devībhāgavate 9 ska° 1 a° . yatra mohosti tatra dayāyāḥ sattvāddayā mohapatnīti ahiṃsā paramo dharmo viprāṇāṃ nātra saṃśayaḥ . dayā sarvatra kartavyā brāhmaṇena vijānatā . yajñādanyatra viprendra! na hiṃsā yājñikī mateti devībhāgavatam . yajñādanyatra dayā kartavyā yajñe tu hiṃsaiva kartavyā na sā yājñikī hiṃsā hiṃsā bhavati . ahiṃsan sarvabhūtānyanyatra tīrthebhyaḥ iti śruteḥ . yā vedavihitā hiṃsā niyatāsmiṃścarācare . ahiṃsā meva tāṃ vidyād vedād dharmo hi nirbabhāviti manusmṛteśca . tṛṇaṃ vāpyavidhānena chedayenna kadācaneti kulārṇavokteśca . 4 dakṣakanyājāte dharmasya patnībhede tadapatyam abhayam dharmaśabde dṛśyam . dhanurbhṛto'pyasya dayārdrabhāvam raghuḥ . tava dharmaḥ sadayodayojjvalaḥ naiṣa° sā ca śāntirasasya vyabhicāribhāvaḥ yathāha sā° da° . śāntarasopakrame romāñcādyāḥ svānubhāvāstathā syurvyabhicāriṇaḥ nirvedaharṣasmaraṇamatibhūtadayādayaḥ .

dayākūṭa pu° dayāyāḥ kūṭa iva . buddhe hema° .

dayālu tri° daya--āluc . kṛpāyukte . dayāmurapi ma kṛṣṇaḥ ityudbhaṭaḥ . yaśaḥśarīre bhava me dayāluḥ nirīkṣamāṇaḥ sutarāṃ dayāluḥ raghuḥ .

[Page 3471a]
dayāvīra pu° dayayā vīraḥ . 1 dayāsahite vīre rase 2 tadyukte nāyakabhede ca sā° da° vīrarasalakṣaṇamuktvā sa ca dānadharmayuddhairdayayā ca samanvitaścaturdhā syāt sa ca dānavīro dharmavīrodayāvīro yuddhavīraśceti caturvidhaḥ iti vibhajya dayāvīro yathā jīmūtavāhanaḥ . śirāmukhaiḥ syandata eva raktamadyāpi dehe mama māṃsa masti . tṛptiṃ na paśyāmi tavāpi tāvat kiṃ bhakṣaṇāttvaṃ virato garutman . eṣvapi vibhāvādayaḥ pūrvodāharaṇavadūhyāḥ udājahāra .

dayita pu° daya--kta . 1 patyau amaraḥ . 2 priyamātre tri° . 3 bhāryāyāṃ strī . dayitā dayitānanāmbujaṃ daramīlannayanā nirīkṣate rasaga° . na gajā nagajā dayitā dayitāḥ bhaṭṭiḥ .

dayitnu tri° daya--itnu . dayāśīle .

dayū tri° deva--kvip ūṭh . devanakartari .

dara avya° dṝ--bhaye ap . 1 īṣadarthe . 2 bhaye, 3 garte capuṃna° . amaraḥ darādarābhyāṃ darakampinī pape naiṣadham daramīlannayanānirīkṣate rasagaṅgā° . na jātahārdena na vidviṣādāḥ kirā° . 4 kandare puṃstrī° strītve ṅīp . darīgṛhotsaṅkaniṣaktabhāsaḥ . darīmukho tvitena samīraṇena kumā° . 5 śaṅkhe śabdārthaci° . sa uccakāśe dhavalo darodarīpyurukramasyādharaśīṇaśīṇimeti bhāga° .

daraka tri° dara + bhaye kṛñādibhyo vun pā° vun . bhīrau śabdārthaci° .

darakaṇṭikā strī dara īṣat kaṇṭo yasyāḥ kap kvāpi ata ittvam . śatāvaryām rājani° .

daraṇi puṃstrī dṝ--ani . nadyādeḥ kūnabhaṅge (bhāṅgana) śabdārthaci° . strītve vāṃ ṅīp .

daratha pu° dṝ--vidāre dṝgamidamibhyaśca ujjvaladattadhṛtasūtrāt atha . 1 dikṣu prasaraṇe 2 garte ca ujjvaladattaḥ .

darad strī dṝ--vidāraṇe śṛdṝbhasī'diḥ uṇā° adi . 1 hṛdaye 2 kūle ca ujjvalada° . dṝ--bhaye adi . 3 parvate 4 prapāte 5 bhaye ca pu° medi° . 6 mlecchajātau amaraṭīkā .

darada tri° daraṃ bhayaṃ dadāti dā--ka dara īṣat dāyati śudhyati daipa--śodhe--ka vā . 1 bhayadāyake 2 hiṅgule pu° na° bhāvapra° tadbhedādikamuktaṃ yathā hiṅgulaṃ daradaṃ srecchamiṅgulañcūrṇapāradam daradastrividhaḥ proktaścarmāraḥ śukratuṇḍakaḥ . haṃsapādastṛtīyaḥ syādguṇavānuttarottaram . carmāraḥ śuklavarṇaḥ syāt sapītaḥ śukatuṇḍakaḥ . javākusumasaṅkāśo haṃsapādo mahottamaḥ . tiktaṃ kaṣāyaṃ kaṭuhiṅgulaṃ syānnetrāmayaghnaṅkaphapittahāri . hṛllāsakuṣṭhajvarakāmalāṃśca plīhāmavātau ca garannihanti . ūrdhvapātanayuktyā tu ḍamaruyantrapācitam . hiṅgulaṃ tasya sūtantu śuddhamevaṃ na śodhayet . 3 deśabhede pu° sa ca deśaḥ vṛ° sa° 14 a° aiśānyāmuktaḥ aiśānyāmityupakrame abhisāradaradataṅgaṇakulūtasairindhravanarāṣṭrāḥ śūdrābhīrāśca daradāḥ kāśmīrāḥ pattibhiḥ saha bhā° bhī° 9 a° . prācyodīcyadeśoktau . so'bhijano'sya tasya rājā vā aṇ . dārada pitrādikrameṇa taddeśavāsini tannṛpe ca . bahuṣu aṇo luk . gṛhītvā tu balaṃ sāraṃ phālgunaḥ pāṇḍunaṇḍanaḥ . daradān saha kāmbojairajayat pākaśāsaniḥ . prāguttarāṃ diśaṃ ye ca vasantyāśritya dasyavaḥ . nivasanti vate ye ca tān sarvānajayat prabhuḥ bhā° sa° 26 a° . ārṣe kvacidekatve'pi aṇo luk . śālvarājaśca darado . videhādhipatistathā harivaṃ° 91 a° . 4 mlecchajatibhede . 5 bhaye śabdaratnā° . 6 śanaiḥ kriyālopāt śūdratvāpanne kṣatriyabhede ca . śanakaistu kriyālopādimāḥ kṣatriyajātayaḥ ityupakrame pāradāpahnavāścīnāḥ kirātā daradāḥ khasāḥ manuḥ .

daravara pa° dareṣu śaṅkheṣu varaḥ . pāñcajanye bhagavataḥ śaṅkhe śrīdharaḥ . dadhmau daravaraṃ teṣāṃ viṣādaṃ śamayanniva bhāga° 1 . 11 . 2 .

darasāna pu° dṝ--vidāraṇe asānac . dyote ujjvalada° .

dari(rī) strī dṝ--vidāre in vā ṅīp . 1 kandare śabdaratnā° . 2 takṣakakulaje sarpabhede pu° pūrṇāṅgadaḥ pūrṇamukhaḥ prahāsaḥ śakunirdariḥ bhā° ā° 57 a° .

darita tri° daro jāto'sya tāra° itac . jātabhaye hemaca° .

daridra tri° daridrā--ka . 1 durgate 2 niḥsve amaraḥ . praṇīya dāridryadaridratāṃ nṛpaḥ naiṣa° . strībālonmattavṛddhāndha daridrāṇāñca ro gaṇām manuḥ . daridratve hetuḥ anupoṣya trirātrāṇi tīrthānyanabhigamya ca . adattvā kāñcanaṃ gāśca daridro nāma jāyate prā° ta° . daridro yastvasantuṣṭaḥ kṛpaṇo yo'jitendriyaḥ bhāga° . ayaṃ paṭaḥ sūtradaridratāṃ gataḥ mṛccha° .

daridrā durgatau adā° svapā° para° aka° seṭ . daridrāti jakṣā° daridrati adaridrīt--adaridrāsīt . daridrāmāsa babhūva cakāra dadaridra dadaridrau ityeke . daridritā daridryāt . daridriṣyati . daridrāṇaḥ . sani . didaridriṣati didaridrāsati .

darin tri° dṝ--bhaye vidāre vā ini . 1 bhīrau 2 vidāraṇaśīle ca .

darodara pu° durodara + pṛṣo° . pāśake āśritya durgaṃ girikandarodaraṃ krīḍantyamuṣmin satataṃ darodaram yamakāt darodaro nirukāraḥ iti govardhanaḥ ujjvalada0

dartṛ tri° dṝ--vidāre vede iḍabhāvaḥ . dārayitari sa vrajaṃ dartā pārye adha dyoḥ ṛ° 6 . 66 . 8 . dartā dārayitā bhā° . loke tu darī(ri)tā ityeva .

dartnu pu° dṝ--vidāre bā° tnu iḍabhāvaśchāndasaḥ . dārake . yat purāṃ dartnumārat ṛ° 6 . 20 . 3 . dartnuṃ dārakam bhā0

dardara pu° dṝ--yaṅ ac pṛṣo° . 1 parvate . 2 īṣadbhagnabhājane ca medi° .

dardarārdra na° vyañjanabhede śabdaca° .

dardarīka na° dṝ--vidāre pharpharīkā° ni° . 1 vādyabhede .

dardura na° dṛṇāti karṇau śabdena urac ni° . 1 bheke 2 meghe 3 vādyabhede 4 parvatabhede śailasya dardurapuṭāniva vādayantaḥ māghaḥ kauṣeyaṃ tittirirhṛtvā kṣaumaṃ hṛtvā tu darduraḥ manuḥ stanāviva diśastasyāḥ śailau malayadardurau raghuḥ . himavān pāripātraśca vindhyakailāsamandarāḥ . malayo dardūraścaiva mahendro gandhamādanaḥ bhā° sa° 10 a° . niryāya tasmāduddeśāt paśyāmo lavaṇāmbhasaḥ . samīpe sahyamalayau dardurañca mahāgirim bhā° va° 281 a° . malayāt dardurāccaiva candanāgurusañcayān 51 a° . darduraḥ parvataḥ sannikṛṣṭatayāstyasya ac . 5 tatsannikṛṣṭe deśabhede ca . sa ca deśaḥ atha dakṣiṇena laṅkā ityupakrame girinagaravanādarduramahendramāliccamarukacchāḥ vṛ° sa° 140 a° dakṣiṇasyāmuktaḥ . 6 rākṣasamede saṃkṣiptasāraḥ . 7 caṇḍikāyāṃ strī medi° .

dardurakaṃ pu° dardurāya kāyati dardura iva kāyati śabdāyate vā kai--ka . 1 vādyabhede śabdena meghasūcake 2 bheke . svārthe ka . 3 darduraśabdārthe .

darduracchadā strī dardura iva chado yasyāḥ . brāhmyāṃ pāraskaranighaṇṭuḥ .

dardru(rdrū) pu° daridrā--daridrāteryālopaśca uṇā° ū uvā ikārākārayorlopa ujjvaladattaḥ . 1 dadruroge bhojadevaśabdānuśāsane tu daridrāteryālopaśceti tipānirdeśāt riśca āśceti saṃhitāpāṭeryāśabdalope dadrurityapi sādhitam . tathā raśca iśca āścetyantyasadeśadvitīyarekalopena dardurityapi sādhitam . evañca rūpacatuṣṭayamiti . si° kau° .

dardru(rdrū)ghna pu° dadruṃ(rdrūṃ) hanti hana--ṭhak . cakramardakeśabdara° .

dardru(rdrū)nāśinī strī dadruṃ(drūṃ)nāśayati naśa--ṇic ṇini ṅīp . tailinīvṛkṣe rājani° .

darpa pu° dṛpa--bhāve ghañ kartari ac vā . 1 ahaṅkāre parāvadhīraṇāhetau gurunṛpādyatikrāmake 2 cittavṛttibhede . garva° bhede 3 harṣajanyagarve 4 mṛgamade medi° . 5 ūṣmaṇi trikā° . 6 ucchṛṅkhalatve 7 dharma maryādātikrame nīlakaṇṭhaḥ darpalakṣa ṇaviṣayabhedādikaṃ brahmavaiva° janmasya° uktaṃ yathā ahaṅkāraśca sarveṣāṃ pāpavījamamaṅgalam . brahmāṇḍeṣu ca surveṣāṃ sarvaparyantamunnatiḥ . veṣāṃ yeṣāṃ bhaveddarpo brahmāṇḍeṣu parātpare . vijñāya sarvaṃ sarvātmā teṣāṃ śāntāhameva ca . kṣudrāṇāṃ mahatāñcaiva yeṣāṃ garvo bhavet priye! . evaṃvidhamahaṃ teṣāṃ cūrṇībhūtaṃ karomi ca . cakāra darpabhaṅgañca mahāviṣṇoḥ purā vibhuḥ . brahmaṇaśca tathā viṣṇoḥ śeṣasya ca śivasya ca . dharmasya ca yamasyāpi śāmbasya candrasūryayoḥ . garuḍasya ca vahneśca gurordurvāsasastathā . dauvārikasya bhaktasya jayasya vijayasya ca . surāṇāmasurāṇāñca bhavataḥ kāmaśakrayoḥ . lakṣmaṇasyārjunasyāpi vāṇasya ca bhṛgostathā . sumerośca samudrāṇāṃ vāyośca varuṇasya ca . sarasvatyāśca durgāyāḥ padmāyāśca bhuvastathā . sāvitryāścaiva gaṅgāyā manasāyāstathaiva ca . prāṇādhiṣṭhātṛdevyāśca priyāyāḥ prāṇato'pi ca . prāṇādhikāyā rādhāyā anyeṣāmapi kā kathā . hatvā darpañca sarveṣāṃ prasādañca cakāra saḥ .
     8 utsāhe mallinā° tejo vihīnaṃ vijahāti darpaḥ kirā° darpa utsāhaḥ malli° .

darpaka pu° darpayati dṛpa--harṣamohanayoḥ ṇic--ṇvul . mohakārake 1 kandarpe amaraḥ . 2 ahaṅkāramohayoḥ kārake tri° .

darpaṇa pu° cu° dṛpa--sandīpane lyu . 1 ādarśe (āyanā) . mukure amaraḥ 2 netre na° jaṭā° 3 parvatabhede 4 nadabhede ca . tataḥ pūrvaṃ mahārāja! darpaṇo nāma parvataḥ . kuveroyatra vasati dhanapālaiḥ samaṃ sadeti . yasminnāste madhyabhāge rohiṇo rohitākṛtiḥ . yasmin lohādiva spṛṣṭaṃ svarṇatāṃ yāti tatkṣaṇāt . tannātidūre snavati darpaṇo nāma vai nadaḥ . himādriprabhavo nityaṃ lauhitya madṛśaḥ phale . samutpannaṃ hi lauhityaṃ sarvairdevagaṇairhariḥ . sarvatīrthodakaiḥ samyak snāpayāmāsa taṃ sutam . tasya snānasamudbhūtaḥ pāpadarpasya pāṭanaḥ . tenāyaṃ darpaṇo nāma purā devagaṇaiḥ kṛtaḥ . asmin snātvā nadavare yo'rcaped darpaṇācale . kuveraṃ pratipattithyāṃ kārtike śuklapakṣataḥ . sa yāti brahmasadanamiha bhūtiśatairyutaḥ iti kāli° pu° 81 a° . darpaṇanirmalāsu patite vanatimiramuṣi māghaḥ .
     bhūyo babhau darpaṇamādadhānā kumā° . locanābhyāṃ vihīnasya darpaṇaḥ kiṃ kariṣyati cāṇa° . darpaṇasya vimbasya svagatatvavyatyastamukhatvādimohajanakatvāt darpaṇatvam .

darpada tri° darpaṃ dadāti dā--ka . 1 garvadāyakapadārthe . 2 viṣṇau pu° darpahā darpadaḥ dṛptaḥ viṣṇusaha° dharmavartmani vartamānānāṃ darpaṃ dadāti darpadaḥ bhā° .

darpahan tri° darpaṃ hanti hana--kvip . 1 garvahārake 2 viṣṇau pu° . darpadaśabde dṛśyam .

darbha pu° dṛbha--ghañ ac vā . kuśabhede tallakṣaṇādikaṃ kuśaśabde 2143 pṛ° uktam .

darbhaṭa na° dṛbha--saṃdarbhe bā° aṭn . nibhṛtagṛhe trikā° .

darbhapatra pu° darbhasyeva patramasya . kāśe rājani° .

darbhapuṣpa pu° sarpabhede ahiśabde suśrutavākyaṃ dṛśyam .

darbhamaya tri° darbhātmakaḥ śarā° mayaṭ . kuśanirmite brāhmaṇādau

darbhamūlā strī darbhasyeva mūlamasyāḥ pākakarṇeti ṅīṣ . auṣadhībhede .

darbhara tri° darbhasya sannikṛṣṭadeśādi darbha + aśmā° raḥ . darbhādūradeśādau .

darbhānūpa pu° darbhapracuro'nūpaḥ saṃjñātve'pi kṣumnādipāṭhāt pakṣe pūrvapadāt na ṇatvam . darbhapracure'nūpe deśabhede .

darbhāhvaya pu° darbhamāhvayate sādṛśyāt ā + hve--śa . muñje tṛṇabhede rājani° .

darbhi pu° ṛṣibhede ardhakīlākhyaṃ tīrthaṃ tena nirmitaṃ yathāha bhā° va° 83 a° .
     ardhakīlañca tatraiva tīrthaṃ kurukulodvaha . viprāṇāmanukampārthaṃ darbhiṇā nirmitaṃ purā . vratopanayanābhyāñcāpyupavāsena cāpyutaṃ . kriyāmantraiśca saṃyukto brāhmaṇaḥ sthānna saṃśayaḥ . kriyāmantravihīno'pi tatra srātvā nararṣabha! . cīrṇavrato bhavedvidvān dṛṣṭametat purātanaiḥ . samudrāścāpi catvāraḥ samānītāśca darbhiṇā . teṣu snātvā naraśreṣṭha na durgatimavāpnuyāt . phalāni gosahasrāṇāṃ caturṇāṃ vindate tu saḥ .

[Page 3473b]
darma tri° dṝ--vidāre vā° ma . dārake . purāṃ darmo apāmajaḥ ṛ° 3 . 45 . 2 . mani darman tatrārthe darmā darṣīṣṭa viśvataḥ ṛ° 1 . 132 . 6 .

darya tri° darasya hitam gavā° yat . darahite bhayasādhane .

darva puṃstrī dṝ--va . 1 rākṣase ujjvalada° . striyāṃ ṅīṣ . 2 uśīnarapatnībhede strī uśīnarasya patnyastu pañca rājarṣivaṃśajāḥ . sṛgā kṛmirnavā darvā pañcamī ca dṛśadvatī navāyāstu navaḥ putro darvāyāḥ suvrato'bhavat harivaṃ° 31 a° . 3 hiṃsre tri° . ghañ . 4 hiṃsāyāṃ pu0

darvaṭa pu° darvāya hiṃsāyai aṭati aṭa--ac śaka° . daṇḍavādini hārā° .

darvarīka pu° dṝ--vidāre pharpharīkādi° ni° . 1 indre 2 vāte 3 vādyabhede saṃkṣiptasā° .

darvi(rvī) strī dṝ--vin vā ṅīp . vyañjanadārake (hātā) khyāte padārthe khajākāyām .
     idhmajātīyamidhmārdhapramāṇaṃ mekṣaṇaṃ bhavet . vṛttaṃ cāṅguṣṭhapṛthvagramavadānakriyākṣamam . eṣaiva darvī yastatra viśeṣastamahaṃ bruve . darvī dvyaṅgalapṛthvagrā turīyonantu mekṣaṇam kātyā° sa° . māsartudarvīparighaṭṭanena bhā° va° yakṣapraśne . 2 ahiphaṇāyāṃ śabdaratnādarvīkaraḥ .

darvikā strī svārthe ka . darvyāṃ rāyamukuṭaḥ . darmaka pu° tatrārthe dvirūpakoṣaḥ .

darvi(rvī)homa pu° 6 ta° . darvīmādhane homabhede darvīhomānupādāya sarvān yaḥ prāpnute kratūn bhā° sa° 12 a° .

darvīkara pu° darvī phaṇā kara ivāsya . sarpe ahiśabde dṛśyam .

darvīsaṃkramaṇa na° tīrthabhede . darvīsaṃkramaṇaṃ prāpya tīrthaṃ trailokyapūjitam . aśvamedhamavāpnoti svargalokañca gacchati bhā° va° 84 a° .

darśa pu° dṛśyete śāstradṛṣṭyā sūryacandrau ekatra sthitau yatra . dṛśa--ādhāre ghañ . 1 sūryendusaṅgamakāle amāvāsyātithau ekatrasthau candrasūryo darśanāt darśa ucyate matsyapu° kuhūśabde'sya vivṛtiḥ . sa nimittatayā'styasya ac . 2 darśakālakartavye yāgabhede . āgneyāṣṭāpālaindradadhyaindrapayorūpayāgatrayātmakodarśayāgaḥ . kātīyaśabde taditikartavyatā dṛśyā . sarvebhyo darśapaurṇamāsau śrutiḥ bhāve ghañ . darśane 3 cākṣuṣajñāne .

darśaka tri° paśyati dṛśa--ṇvul darśayati dṛśa--ṇic ṇvul vā . 1 draṣṭari 2 pradhāne 3 nipuṇe medi° . 4 dvārapāle pu° amaraḥ sa hi dvāradeśe samāgatān nivedya rājānaṃ darśayatīti tasya tathātvam 5 darśayitari ca . karṇadhāra ivāpāre bhagavān pāradarśakaḥ bhāga° 1 . 13 . 38 . tumarthe ṇvul . 6 draṣṭumityarthe . animantritona gaccheta yajñaṃ gaccheta darśakaḥ bhā° anu° 104 a° . darśakaḥ draṣṭumityarthaḥ etadyogena karmaṇi na ṣaṣṭhītyataḥ yajñamityatra dvitīyā .

darśata pu° dṛśyate'sau divi dṛśa--karmaṇi atac . 1 sūrye 2 candre ca si° kau° . 3 darśanīye tri° . sa darśataśrīratithirgṛhe gṛhe ṛ° 10 . 91 . 2 . darśataśrīḥ darśanīyavibhūtiḥ bhā° .

darśana na° dṛśa--bhāvakaraṇādau lyuṭ . 1 netre 2 svapne 3 buddhau 4 dharme 5 darpaṇe 6 śāstre medini° 7 ijyāyām ajayapā° 8 varṇe trikāṇḍa° 9 nibhālane jaṭādha° . dṛśyate yathārthatayā jñāyate padārthonena karaṇe lyuṭ . adhyātmāvedake 10 śāstrabhede tāni ca nāstikavauddhajainavaiṣṇavāstikādimatabhedena nānāvidhāni . tāni ca sarvadarśanasaṃgrahe tattanmatapradarśanāvasare darśitāni . tatrāstikadarśanāni ṣaṭ tatra gautamena nyāyadarśanaṃ, kaṇādena vaiśeṣikaṃ, kapilena sāṅkhyaṃ, patañjalinā yogadarśanaṃ, jaimininā pūrvamīmāṃsāvyāsena vedāntadarśanam praṇītam . tacca vedāntadarśanaṃ vyāsapraṇītamekamapi bahubhirvidvadbhiḥ dvaitādvaitaviśiṣṭādvaitaśuddhādvaitaprabhedena nānāvidhaṃ yathā buddhasyaikasyopadeśakatve'pi vineyānāṃ buddhivaicitryāt svasvabuddhyanumāripadārthakalpanayā yogācāramā dhyamikādibhedā upaja tāḥ . evaṃ vedāntasyāpi ṣaḍdarśanāni me'ṅgāni pādau kukṣiḥ karau śiraḥ . teṣu bhedantu yaḥ kuryānmadaṅgacchedako hi saḥ . etānyeva kulasyāpi ṣaḍa ṅgāni bhavanti hi . tasmānmadātmakaṃ kaulamahaṃ kaulātmakaḥ piye! tantraśāstram . padārthabhedadarśane phalabhedo yathā
     nanda uvāca . yeṣāñca darśane! puṇyaṃ pāpañca yasya darśane . tatsarvaṃ vada sarveśa! śretuṃ kautūhalaṃ hi me . śrī bhagavān uvāca . subrāhmaṇānāṃ tīrthānāṃ vaiṣṇavānāñca darśane . devatāpratimādarśāt tīrthasvāyī bhavennaraḥ . sūryasya darśane bhaktyā satīnāṃ darśane tathā . sannyāsināṃ yatī nāñca tathaiva brahmacāriṇām . bhaktyā gavāñca vahnīnāṃ gurūṇāñca viśeṣataḥ . gajendrāṇāñca siṃhānāṃ śvetāśvānāṃ tathaiva ca . śūkānāñca pikānāñca khañjanānāṃ tathaitra ca . haṃsānāñca mayūrāṇāṃ cāsānāṃ śaṅkhapakṣiṇām . vatsaprayuktadhenūnāmaśvatthānāṃ tathaiva ca . patiputravatīmāñca narāṇāṃ tīrthayāyinām . pradīpānāṃ suvarṇānāṃ maṇīnāñca viśeṣataḥ . muktānāṃ hīrakāṇāñca māṇikyānāṃ mahāśaya! . tulasīśuklapuṣpāṇāṃ darśanaṃ pāpanāśanam . phalāni śukladhānyāni ghṛtaṃ dadhi madhūni ca . pūrṇakumbhañca lājāṃśca rājendraṃ darpaṇaṃ jalam . mālāñca śuklapuṣpāṇāṃ dṛṣṭvā puṇyaṃ labhennaraḥ . gorocanāñca karpūraṃ rajatañca sarovaram . puṣpodyānaṃ puṣpitañca dṛṣṭvā puṇyaṃ labhennaraḥ . devāśritaṃ devadhaṭaṃ sugandhipavanaṃ tathā . śaṅkhañca dundubhiṃ dṛṣṭvā sadyaḥ puṇyaṃ labhennaraḥ . śuklapakṣasya candrasya pīyūṣaṃ candanaṃ tathā . kastūrīṃ kuṅkumaṃ dṛṣṭvā nanda . puṇyaṃ labhennaraḥ . patākāmakṣayavaṭa taruṃ devotthitaṃ śubham . devālayaṃ devakhātaṃ dṛṣṭvā puṇyaṃ labhennaraḥ . śuktiṃ prabālaṃ rajataṃ sphāṭikaṃ kuśamlakabh . gaṅgāmṛdaṃ kuśaṃ tāmraṃ dṛṣṭvā puṇyaṃ labhennaraḥ . purāṇa pustakaṃ śuddhaṃ savījaṃ viṣṇuyantrakam . snigdhadūrvākṣataṃ ratnaṃ dṛṣṭvā puṇyaṃ labhennaraḥ . tapasvinaṃ siddhamantraṃ samudraṃ kṛṣṇamārakam . yajñaṃ mahotsavaṃ dṛṣṭvā supuṇyaṃ labhate naraḥ . gobhūtraṃ gemayaṃ dugdhaṃ godhūliṃ goṣṭha gospadam . pakvaśasyānvitaṃ kṣetraṃ dṛṣṭvā puṇyaṃ labhennaraḥ . rucirāṃ padminīṃ śyāmāṃ nyagrovaparimaṇḍalām . suveśikāṃ suvasanāṃ divyabhūṣaṇabhūṣitām . veśyāṃ kṣemaṅkarīṃ gandhaṃ sadūrvākṣatataṇḍulam . siddhānnaṃ paramānnañca dṛṣṭvā puṇyaṃ labheddhruvam . kārtikyāṃ pūrṇimāyāñca ṇadhikāpratimāṃ śubhām . saṃpūjya dṛṣṭvā natvā ca karoti janmakhaṇḍanam . hiṅgulāyāṃ tathāṣṭamyāmiṣe māsi site śubhe . śrīdurgāpra tamāṃ dṛṣṭvā karoti janmakhaṇḍanam . śivarātrau ca kāśyāñca viśvanāthasya darśanam . kṛtvopavāsaṃ pūjāñca karoti janmakhaṇḍanam . janmāṣṭamīdine bhakto dṛṣṭvā māṃ vindhyamādhayam . praṇamya pūjāṃ kṛtvā ca karoti janmakhaṇḍanam upovya vrajabhūmau . ca bhāṇḍīre mālatīvane . saṃpūjya rādhāṃ māṃ caiva karoti janmakhaṇḍanam . pauṣe māsi śuklarātrau yatra tatra sthale naraḥ . padmāyāḥ pratimāṃ dṛṣṭvā karoti janmakhaṇḍanam . saptajanma bhavettasya putraḥ pautro dhaneśvaraḥ . upoṣyaikādaśīṃ srātvā prabhāte dvādaśīdine . dvaṣṭvā kāśyāmannapūrṇākaroti janmakhaṇḍanam . dattvā viṣṇupade piṇḍaṃ viṣṇuṃ yaśca vilokayet . pitṝṇāṃ svātmanaścaiva karoti janmakhaṇḍanam . prayāge muṇḍanaṃ kṛtvā yaśca pitṝn pratarvayet . upovya naimipāraṇye karoti janmakhaṇḍanam . ṣṭapoṣapra puṣkare snātvā kiṃ vā vadarikāśrame . saṃpūjya dṛṣṭvā māmeva karoti janmakhaṇḍanam . siddhāṃ kṛtvā ca vadarīṃ bhuṅkte vadarikāśrame . dṛṣṭvā matpratiṣāṃ nanda! karoti janmakhaṇḍanam . dolāyamānaṃ govindaṃ dṛṣṭvā vṛndāvane ca mām . dṛṣṭvā sapūjya natvā ca karoti janmakhaṇḍanam . bhādre dṛṣṭvā ca mañcasthaṃ māmeva madhusūdanam . saṃpūjya natvā bhaktaśca karoti janmakhaṇḍanam . rathasthañca jagannāthaṃ yo drakṣyati kalau naraḥ . saṃpūjya bhaktyā natvā ca karoti janmakhaṇḍanam . uttarāyaṇasaṃkrāntyāṃ prayāge snānamācaret . saṃpūjya dṛṣṭvā māmeva karoti janmakhaṇḍanam . kārtikyāṃ pūrṇimāyāñca dṛṣṭvā matpratimāṃ śubhām . upoṣya pūjāṃ kṛtvā ca karoti janmakhaṇḍanam . candrabhāgāsamīpe ca mādhyāñca māṃ namet śanaiḥ . rādhayā saha māṃ dṛṣṭvā karoti janmanaḥ kṣayam . rāmeśvaraṃ setubandhe āṣāḍhapūrṇimādine . upoṣya dṛṣṭvā saṃpūjya karoti janmanaḥ kṣayam . dīnanāthaṃ dinakaraṃ lolārke cottarāyaṇe . upoṣya dṛṣṭvā maṃpūjya karoti janmanaḥ kṣayam . ṛṣikoṣṭhe suvasane kalaviṅke sugahvare . visyandake rājakoṣṭhe nandake puṣpabhadrake . pārvatīpratimāṃ dṛṣṭvā kārtikeyaṃ gaṇeśvaram . nandinaṃ śaṅkaraṃ dṛṣṭvā karoti janmanaḥ kṣayam . trikūṭe maṇibhadre ca paścimodadhisannidhau . samupoṣya dadhi prāśya māṃ dṛṣṭvā muktimāpnuyāt brahma° ve° janma° kha° . śakunabhedadarśane phalabhedaḥ śakunaśabde dṛśyam .

darśanapratibhū pu° darśanāya pratibhūḥ . pratibhūbhede darśane prātimāvye ca vidhiḥ syāt pūrvacoditaḥ yo yasya pratibhūstiṣṭhet darśanāyeha mānavaḥ . adarśayan sa taṃ tasya prayacchet svadhanādṛṇam manuḥ . vīrami° vistareṇa tadvidhirukto yathā
     atha pratibhūḥ tatra prātibhāvyaṃ nāma viśvāsārthaṃ puruṣāntareṇa saha samayaḥ . tadbhedānāha vṛhaspatiḥ darśane pratyaye dāne ṛṇidravyārpaṇe tathā . catuḥprakāraḥ pratibhūḥ śāstre dṛṣṭo manīṣibhiḥ . pratyayo viśvāsaḥ dānam ṛṇāpākaraṇārthamarthārpaṇam . ṛṇidravyārpaṇam ṛṇino yaddravyaṃ gṛhopakaraṇādi tadarpaṇam . catuḥprakārāṇāṃ pratibhuvāṃ prātibhāvyāṅgīkāraprakāraṃ darśayati sa eva āhaiko darśayāmīti sādhurityaparo'bravīt . dātāhametaddraviṇamarpayāmyaparo'bravīt . eko darśanapratibharahamenaṃ makāyamapravṛnaṃ darśayivyāmītyāha . aparaḥ pratyayapratibhūreṣaḥ sādhurna tvāṃ pratārayiṣyati yato'yaṃ śretriyaputro'sya sarvaśasyasampanno grāmo'sti matpratyayenāsya dravyaṃ dehīti bravīti . dānapratibhūryadyayaṃ na dadāti tadā savṛddhikamṛṇamaha dāteti . aparaḥ ṛṇidravyārpaṇapratibhūyadyayaṃ na dadāti tadāhametadīyagṛhopakaraṇādikamarṣayiṣyāmīti kathayatītyarthaḥ . darśanapratibhuvā yadā dhanikasya dhāraṇikadarśanāpekṣā tadaiva sa darśanīyaḥ ityāha kātyāyanaḥ darśanapratibhūryastu deśe kāle ca darśayet . yasmin deśe kāle ca dhanikastaddarśanamapekṣate tatraiva darśayet adhamarṇamiti śeṣaḥ . darśite ca tasmin dhanikena prātimāvyāt sa mo ktavya ityuttarārdhenāha sa eva . yadyasau darśayet tatra moktavyaḥ pratibhūrbhavet . evaṃ pratyayādipratibhuvo'pi tadavisaṃvāde moktavyāḥ, anyathā dhāraṇikandeyaṃ dhanaṃ dāpyā ityāhatuḥ kātyāyanavṛhaspatī yo yasya pratibhūstiṣṭheddarśanāyeha mānavaḥ . adarśayan sa tantasmai prayacchet svadhanādṛṇam . ādyau tu vitathe dāpyau tatkālāveditaṃ dhanam . uttarau tu visaṃvāde tau vinā tatsutau tathā . yattu yogīśvareṇa pratibhuvāntraividhyamevoktama . darśane pratyaye dāne prātibhāvyaṃ vidhīyate taddānārpaṇayoranatibhedābhiprāyeṇa . ādyau tu vitathe dāpyā vitarasya sutā api . vitathe darśanapratyaye visaṃvāde itarasya sutā na dāpyāḥ . sutā ityabhidhānānna pautrā ityuktambhavati dānaṃ svadhanārpaṇaṃ dhanikāya . arpaṇantu dhāraṇikadhanamānīya tasya arpaṇaṃ dhanikasya svadhanalābhe ubhayato na viśeṣaḥ ataeva sūkṣmabhedavivakṣayā pañcaprakārā api pratibhuvo hārītenoktāḥ . amaye pratyaye dāne upasthāne pradarśane . pañcasveṣu prakāreṣu grāhyo hi pratibhūrvudhaiḥ abhayamupadravavāraṇam . upasthānamatra dhāraṇikadhanasya dhanikāyānīyārpaṇaṃ na darśana tasya pṛthaṅnirdeśāt pañcasvityananvayācca . vyāsasta saptabhirviṣayaiḥ saptaprakāraṃ pratibhuvamāha . lekhye kṛte ca divye vā dānapratyayadarśane . gṛhītabandhopasthāne ṛṇidravyārpaṇe tathā . pratibhūrgrāhya ityatra prakṛtam . kātyāyano'pi dānopasthānavādeṣu viśvāsaśapathāya ca . lagnakaṅkārayedevaṃ yathāyogyaṃ viparyaye . vādovivādastatra pratibhūgrahaṇam . ubhayoḥ pratibhūrgrāhyaḥ samarthaḥ kāryanirṇaya iti . yogīśvareṇāpyuktantacca prāgeva vyākhyātam . darśanapratyayadāneṣu yathāyathaṃ sarveṣāmantarbhāvasambhava iti paramārthaḥ . darśanapratibhuve naṣṭadhāraṇikānveṣaṇāya kālāvadhirdeya ityāha . vṛhaspatiḥ naṣṭasyānveṣaṇe kālaṃ dadyāt pratibhuve dhanī . deśānurūpataḥ pakṣaṃ māsaṃ ñcārdhamathāpi vā . sārdhamāsamiti paramāvadhiḥ . tathā ca kātyāyanaḥ naṣṭasmānveṣaṇārthantu deyaṃ pakṣatrayaṃ param . yadyaśco darśayettatra moktavyaḥ pratibhūrbhavet . kāle pratīte pratibhūryadi taṃ naiva darśayet . sa tamarthaṃ pradāpyaḥ syāt prete caiṣa vidhiḥ smṛtaḥ . paraṃ paramāvadhibhūtam . pratīte'nveṣaṇāya parikalpite, prete kṣaiṣa vidhiriti dhāraṇike mṛte pratibhūstamarthaṃ pradāpya iti vidhiḥ kālāvadhividhestatrānyayavādhāt . etadapi daivarājakṛtapratibandhābhāve bodhyam . ataeva kātyāyanaḥ darśanapratibhūryatra deśe kāle na darśayet . nibandhamābahettatra daivarājakṛtādṛte . nibandhamṛṇam . daivakṛto dīrgharogamaraṇādirūpa ṛṇadānapratibandhaḥ . rājakṛto bandhanāsedhadaṇḍādirūpaḥ . pratibhūbhedena spaṣṭamāha nāradaḥ ṛṇiṣvapratikurvatsu pratyaye vātha hāpite . pratibhūstadṛṇaṃ dadyādanupasthāpayaṃstatheti . ṛṇiṣyadharmarṇeṣvapratikurvatsvasādhyeṣu nirḍanatvādinā ṛṇamapratyarpayatsviti dānapratibhūviṣayam . patyaye viśvāse hāpite visaṃvādite iti pratyayapratibhūviṣayam . anupasthāpayannṛṇinamadarśayannṛṇinaḥ sakāśādādhimṛṇaṃ paryāptaṃ taddhanaṃ vottamarṇāyānarpayanniti darśanadravyārpaṇapratibhūviṣayamiti vivekaḥ .

darśanīya tri° dṛśa--karmaṇi arhādau vā anīyara . 1 manohare, 2 darśanayogye ca dharaṇiḥ . darśanīyatamo nṛṇāmidaṃ vacanamabravīt bhā° sa° 75 a° .

darśapa pu° darśena darśanena pibanti pā--ka . darśanamātreṇa pātṛṣu deveṣu na vai devā aśrati pivanti etadevāmṛtaṃ dṛṣṭvā tṛṣyanti chā° u° darśanamātreṇa teṣāṃ tṛptihetupānasambhavasyoktestathātvam . śuddhāśca nirmāṇaratākhyadevāḥ sparśāśanā darśapā ājyapāśca bhā° anu° 16 a° .

darśayāminī strī darśasyeva yāminī . andhakārayuktāyāṃ rātrau hemaca° .

darśayitṛ tri° dṛśa--ṇic--tṛc . 1 darśanakārake darśake pathaḥ śruterdarśayitāraḥ īśvarāḥ raghuḥ 2 pratīhāre dvārapāle pu0

darśavipada pu° darśe amāvāsyāyāṃ vipad nāśo'darśanamasya . candre trikā° .

[Page 3476b]
darśita tri° dṛśa--ṇic--kta . 1 prakaṭite 2 prakāśite 3 pratipādite ca hemaca° .

darśin tri° dṛśa--ṇini . 1 draṣṭari 2 vivecake 3 sākṣātkārake ca . taddarśinamudāsīnaṃ tvāmeva puruṣaṃ viduḥ kumā° . tasyai munirdohadaliṅgadarśī raghuḥ . mantradarśibhirucyate manuḥ . striyāṃ ṅīp . pratīpadarśinī .

darśivan tri° dṛśa--anye'pi dṛśyante iti pā° ivanip . draṣṭari . kurūṇāṃ pāṇḍavānāṃ ca bhavān pratyakṣadarśivān bhā° ā° 6 a° . anyo na tvāmṛte chettā vidyate sarvadarśivam sū° si° . atra darśivas iti śabdakalpanamatīva prāmādikam .

dala bhede bhvā--para° aka° bhedane saka° seṭ . dalati adālīt ṇici vā ghaṭā° dalayati dālayati . dadāla delatuḥ dalitaḥ . dalā dadāla bhūrnabhoraktaṃ goṣpadapraṃ bavarṣa ca dadāla bhūḥ pupūre dyauḥ kapīnāmapi nikhanaiḥ adāliṣuḥ śilādehe cūrṇyabhūvan mahādrumāḥ bhaṭṭiḥ dalati śatadhā yanna hṛdayam amaru° .

dala bhedane curā° ubha° saka° seṭ . dālayati--te adīdalat ta . muṣṭinā'dālayattasya dālayatyaṣṭau kulakṣmābhṛtaḥ anargharā° . bhedaśceha dvidhākaraṇaṃ vikamanañca tatravikasane . daravidalitamallīvallicañcatparāge gītago° .

dala na° dala--ac 1 utsedhe 2 khaṇḍe 3 patre cchade medi° . 4 ghane śabdara° 5 tamālapatre rājani° 6 ardhe līlāvato prāptāparādhāstāḍyāḥ syūrajvā veṇudalena vā manuḥ tāmbūlīnāṃ dalaistatra racitāpānabhūmayaḥ raghuḥ vāpīṣvantalīnamahānoladalāsu māghaḥ . aṅghriḥ svatryaṃśayuktaḥ sanijadalayutaḥ kīdṛśaḥ kīdṛśo'sau līlā° .

dalakoṣa pu° dalāntheva koṣo yasya . kundapuṣpavṛkṣe śabdamā° . tasya puṣpe koṣāntarābhāvāt tathātvam

dalatṛ tri° dala--bā atṛn . dvidhākārake . tena nirvṛtta arī° vuñ . dālitṛka tannirvṛttādau tri° .

dalanirmoka pu° dalatīti dalaṃ valkalaṃ nirmoka iva yasya bhūrjapatravṛkṣe śabdamālā . tasya hi valkalasya nirmoka kāratvāttathātvam .

dalana na° dala--karaṇe lyuṭ . 1 dalanakāraṇe (ḍelā) 2 loṣṭre strī° ṅīp ratnāvalī . tathābhūtastriyāṃ strī prati pakṣapakṣadalanī vidvanmano° .

dalapa na° dala--kapan . 1 praharaṇe ujjvalada° . 2 vidārakamātre tri° 3 svarṇe uṇādi° . dalaṃ pāti pā--ka . 4 dalapato dalādhipadalapatyādayo'pyatra pu° .

dalapuṣpā strī dala iva puṣpamasyāḥ . ketakyām rājani° . sā hi dalākāra puṣpā

dala(mā)śālī strī dalena malati sambadhnāti mala--ṇini śalate śala--ṇini vā . kañcukaśāke pāraskarani° .

dalasāriṇī strī dale patre sāro'styasyā ini . kemuke ratnamā0

dalasūci(cī) strī dalasya sūciriva . kaṇṭake hārā° .

dalasnasā strī 6 ta° . patnasirāyām hematna° .

dalāḍhaka pu° dalenāḍhaka iva . 1 svayaṃjātatilavṛkṣe, 2 pṛśnyām, 3 gairike 4 phene, 5 khātake, 6 nāgakeśare, 7 mahattare, medi° 8 kunde, 9 karikarṇe, 10 śirīṣe, 11 vātyāyāñca hemaca° .

dalāḍhya pu° dalena dvaidhenāḍhyaḥ . paṅkakarvaṭe (daladaliyā) kardamabhede trikā° .

dalāmala na° dalenāmalam . 1 maruvake medi° . 2 madanavṛkṣe 3 damanavṛkṣe ca pu° śabdara° .

dalāmla na° dalenāmlam . cukre (cukāpālaṅga) rājani° .

dali strī dala--in . 1 loṣṭre ujjvala° tatrārthe puṃstrī rantidevaḥ . saṃjñāyāṃ kan . dalika 3 kāṣṭhe hemaca° .

dalita tri° dala--kta . 1 vikaśite . 2 khaṇḍite 3 ardhīkṛte . vyekā dalitā vibhājiteṣṭena dalitā bādhe tayoḥ syātām līlā° .

dalin tri° dala--sukhā° matvarthe ini . dalayukte striyāṃ ṅīp .

dalegandhi pu° dale gagdho yasyāḥ it samā° saptamyā aluk . saptacchadavṛkṣe (chātima gācha) trikā° .

dalodbhava tri° dalādudbhavati ud + bhū--ac 5 ta° . dalajāte 2 madhubhede na° . chardimehapraśamanaṃ madhu rūkṣaṃ dalodbhavam suśru° .

dalbha pu° dala--bha . 1 ṛṣibhede 2 cakre ca ujjvala° tato° gargā° apatye ghañ . dālbhya tadapatye puṃstrī . tena taṃ ha vako dālbhyo vidāñcakāra chāndo° .

dalmi pu° dala--mi . 1 indre 2 vajre ujjvalada° . tato matvarthe matup yavādi° mopakatve'pi na masya vaḥ . dalmimat vajrayukte indre .

dalya tri° dalasyādūradeśādi dala + caturarthyāṃ balā° ya . dalasyādūradeśādau .

dava gatau bhvā° para° saka° seṭ idit . danvati adanvīt . dadanva . kvipi dan .

dava pu° dunoti du--ac . 1 vane, 2 vanānale ca amaraḥ . bhāve ap . 3 upatāpe . atimātraṃ davavaddahannami māghaḥ .

davathu pu° du--upatāpe bhāve athuc . upatāpe . sa davathu vapurvacoviṣam māghaḥ kecidvepathumāseduralyo davathumuttamam bhaṭṭiḥ .

davadagdhaka na° davena dagdhaṃ sat kāyati prakāśate kai--ka . rohiṣatṛṇe rājani° .

davadahana pu° davajāto vanajāto dahanaḥ . dāvānale . saraḥsavye'savye davadahanadāhavyatikaraḥ udbhaṭaḥ . kiñcātmajaviśleṣajvaradavadahanaśikhābhiḥ bhāga° 5 . 8 . 27 ślodavāgniprabhṛtayo'pyatra śaśāma vṛṣṭyāpi vinā davāgniḥ raghuḥ .

davi dūrīkaroti dūra + ṇic--sthūladūretyādinā davādeśaḥ nāmadhātuḥ dūrīkaraṇe saka° seṭ . davayati adī(da)davat . davayadatirayeṇa prāptamurvīvibhāgam bhaṭṭiḥ .

daviṣṭha tri° idameṣāmatiśayena dūram iṣṭhan davādeśaḥ . dūratame . īyasun davīyas tatrārthe tri° tejasvimadhye tejasvī davīyānapi gaṇyate māghaḥ striyāṃ ṅīp . naiva muktirapi davīyasī kirā° .

daśa dīptau cu° ubha° aka° seṭ idit . daṃśayati--te adadaṃśat--ta .

daśa daṃśane curā° ātma° saka° seṭ idit . daṃśayate adadaṃśata

daśaka na° daśa parimāṇamasya kan . daśati, daśasaṅkhyām .
     dhṛtiḥ kṣamā damo'steyaṃ śaucamindriyanigrahaḥ . dhīrvidyā satyamakrodho daśakaṃ dharmalakṣaṇam . mṛgayā 'kṣo divāsvapnaḥ parīvādaḥ striyo madaḥ . tauryatrikaṃ vṛthāṭyā ca kāmajo daśako gaṇaḥ manuḥ .

daśakaṇṭha pu° daśa kaṇṭā yasya . 1 rāvaṇe hemaca° .

daśakaṇṭhajit pu° daśakaṇṭhaṃ jayati ji--kvip . 1 rāme trikā° . daśakaṇṭhāriprabhṛtayo'pyatra daśakaṇṭhāriguru vidurbudhāḥ raghuḥ .

daśakandhara pu° daśa kandharā yasya . rāvaṇe hemaca° . pṛṣo° ralope daśakandho'pyatra daśakandharājasūnyostathā yuddha mabhūnmahat bhā° va° 289 a° .

daśakandharajit pu° daśakandharaṃ jayati ji--kvip . rāme cikā° .

daśakarman na° daśavidham karma . garbhādhānādiśmaśānānte daśavidhe saṃskārakarmaṇi . daśakarmapaddhatyādau tadvivṛtirdṛśyā .

daśakulavṛkṣa pu° daśaguṇitaḥ kulavṛkṣaḥ saṃjñātvāt karmadhā° vā va° ba° . tantrokte kulavṛkṣadaśake kulavṛkṣadaśakaṃ ca tantrasāroktaṃ yathā śleṣmātakaḥ karañjaśca vilvāśvatyakadambakāḥ . nimbo vaṭodumbarau ca dhātrī ciñcā daśa smṛtāḥ sādhakaḥ prātarutthāya kulavṛkṣaṃ praṇamya ca .

daśakṣīra va° daśavidhaṃ kṣīram . nṛgīgardabhīkṣīrasahite gavyanājaṃ tathā cauṣṭraptāvikaṃ māhiṣañca yat . aśvāyāścaiva nāryāśca kareṇūnāṃ tathaiva ca ityuktāṣṭavidhakṣīrarūpe kṣīradaśake punaḥ pacet daśakṣīraṃ sitāmadhukacandanauṃ suśrutaḥ .

daśagrāmapati pu° daśānāṃ grāmāṇāṃ patiḥ uttarapadadviguḥ . daśagrāmādhyakṣe . tanniyogādi manunoktaṃ yathā
     grāmasyādhipatiṃ kuryāt daśagrāmapatiṃ tathā . viṃśatīśaṃ śateśañca sahasrapatimeva ca . grāme doṣān samutpannān grāmikaḥ śanakaiḥ svayam . śaṃsedgrāmadaśeśāya daśeśo viṃśatīśinam . viṃśatīśastu tatsarvaṃ śateśāya nivedayet . śaṃsedgrāmaśateśastu sahasrapataye svayam . yāni rajipradeyāni pratyahaṃ grāmavāsibhiḥ . annapānendhanādīni grāmikastānyavāpnuyāt . daśī kulantu bhuñjīta viṃśī pañcakulāni ca . grāmaṃ grāmaśatādhyakṣaḥ sahasrādhipatiḥ puram . teṣāṃ grāmyāṇi kāryāṇi pṛthak kāryāṇi caiva hi . rājño'nyaḥ sacivaḥ snigdhastāni paśyedatandritaḥ .

daśagrāmika tri° daśa grāmā adhikṛtatthena santyasya ṭhan . tasyādūradeśādi kacchvā° caturarthyāṃ ṣṭhac vā . 1 daśagrāmādhipe 2 tasyādūradeśādau . striyāṃ ṅīṣ caturarthān kāśyā° ṭhañ ñiṭho vā . dāśagrāmika tasyādūradeśādau tri° ṭhañi striyāṃ ṅīp ñiṭhe ṭāp iti bhedaḥ .

daśagrāmin pu° daśa grāmā adhikṛtatvena santyasya ini . daśagrāmādhipatau . svasīmni dadyāt grāmastu padaṃ vā yatra gacchati . pañcagrāmī bahiḥ kośāt daśagrāmyatha vā punaḥ yājña° .

daśagrīva pu° daśa grīvā asa . 1 rāvaṇe .
     puṣpotkaṭāyāṃ jajñāte dvau putrau rākṣaseśvarau . kumbhakarṇadaśagrīvau balenāpratimau bhuvi . daśagrīvastu sarveṣāṃ śreṣṭho rākṣasapuṅgavaḥ . mahotsāho mahāvīryo mahāsattvaparākramaḥ bhā° va° 274 a° . 2 asuraviśeṣe daśagrīvaśca vālī ca meghavāsā daśāravaḥ . ṭiṭṭibho viṭabhūtaśca saṃhrādaścendratāpanaḥ bhā° va° 9 a° . 3 damaghoṣasya putrabhede . śiśupālo daśagrīvo raibhyo'thopadiśo balī . sarvāstrakuśalā vīrā vīryavanto mahābalāḥ harivaṃ° 117 a° . 4 ekādaśamanvantarīyendraśatrubhede tadupakrame garu° pu° 87 a° ekaikastriṃśakasteṣāṃ gaṇāścendraśca vai vṛthaḥ . daśagrīvo ripastasya strokapī ghātayiṣyati .

[Page 3478b]
daśajyoti(s) pu° subhrājaḥ putrabhede . subhrājastu trayaḥ putrāḥ prajāvanto bahuśrutāḥ . daśajyotiḥ śatajyītiḥ sahasvajyotireva ca . daśaputrasahasnāṇi daśajyotermahātmanaḥ bhā° ā° 1 a° .

daśat strī daśa parimāṇamasya ati . daśānāṃ varge--daśake daśasaṅkhyāyām . sa vai dakṣiṇā nayan . . anyūnā daśato nayedyasmā ekāṃ dāsyanta syāddaśabhyastebhyo daśatamupāvartayedyasmai dve dāsyanta syāt pañcabhyastebhyo daśatamupāvartayedyasmai tisro dāsyanta syāttribhyastebhyo daśatamupāvartayedyasmai pañca dāsyanta syāddvābhyo tabhyāṃ daśatamupārtaye devamā śatāttatho hāsyaiṣānyūnā virāḍamuṣmiṃ loke kāmadughā bhavati śatabrā° 4 . 5 . 8 . 16 . yā prathamā daśadayaṃ sa loko yā dvitīyāntarikṣaṃ tadyā tṛtīyā dyauḥ semameva lokaṃ prathamayā daśatārohannantarikṣaṃ dvitīyayā divaṃ tṛtīyayā tathaivaitadyajamāna imameva loka prathamayā daśatā rohatyantarikṣaṃ dvitīyayā divaṃ tṛtīyayā 8 . 5 . 2 . 15 . ekādaśa daśata ālabhate . ekādaśākṣarā vai vīryaṃ triṣṭubindriyasyaiva vīryasyāvaruddhyā ekādaśa daśata ālabhate daśa vai paśoḥ prāṇā ātmaikādaśaḥ prāṇaireva paśūntsamardhayati śata° brā° 13 . 2 . 5 . 4 .

daśataya tri° daśāvayavā yasya daśānāmavayavā vā saṃkhyāyāḥ avayave tayap . 1 daśasaṃkhyāyāṃ 2 tatsaṃkhyānvite tri° striyāṃ ṅīp . athāsya saṃstavikā devā indraḥ somo varuṇaḥ parjanya ṛtava āgnāvaiṣṇavaṃ havirna tvaksaṃstavikī daśatayīṣu vidyate niru° 7 . 8 . tadekameva jātavedasaṃ gāyatraṃ tṛcaṃ daśatayīṣu vidyate 20 .

daśati strī daśāvṛttā daśa ni° . daśāvṛttadaśake śatasaṃkhyāyāṃ kālena mahatā kadruraṇḍānāṃ daśatīrdaśa . janayāmāsa viprendra! bhā° ā° 16 a° . yathā daśāvṛttā nava navatiḥ tathā daśāvṛttā daśa daśatiḥ śatamityarthaḥ . daśa daśatīrdaśaśatānītyarthaḥ nīlaka° . tatsaṃkhyāyāñca oṅkārasyātha jāyante sṛtayo daśatirdaśa bhā° u° 107 a0

daśadaśin tri° daśāvṛttā daśa parimāṇamasya ḍini . śataguṇite striyāṃ ṅīp .

daśadharma pu° daśavidho gharmaḥ . sarvavarṇasādhāraṇe manūkte dharmabhede daśakaśabde dṛśyam .

daśadhā avya° daśānāṃ prakāraḥ dhāc . daśaprakāre gāyatrīṃ daśadhapa japtvā tataḥ sandhyāṃ samācaret mala° ta° . mṛte ṣarvaṃ riktajātaṃ daśadhā parikalpya ca manuḥ .

[Page 3479a]
daśan tri° datśa bā0--kanin . saṃkhyāviśeṣe 1 dviguṇitapañcake 2 tatsaṃkhyānvite ca . tatsaṃkhyāvācakāśca ekādiśabde uktāḥ diśā daśoktāḥ puruṣasya loke sahasramāhurdaśapūrṇaṃ śatāni . daśaiva māsān vibhrati garbhavatyo daśairekā daśa dāśā daśārhāḥ bhā° va° 134 a° . āsamantādī rayanti upadiśanti erakā upadeṣṭāraḥ daśopaniṣadāṃ prādhānyena daśatvāt tatpratipādyopadeśakatbena teṣāṃ daśatvam .

daśana na° daśyate'nena vā danśa--bhāṣe karaṇādau vā lyuṭ ni° nalopaḥ . 1 kavace varmaṇi 2 śikhare pu° medi° . 3 dante puṃna° amaraḥ . vabhau sadaśanajyotsnā sā vibhorvadanīdbhavā raghuḥ . tanulomakeśadaśanāṃ mṛdvaṅgīmudvahet striyam manuḥ . tāmbūlāktaṃ daśanamasakṛt darśayantīha ceṭī sā° da° .

daśanacchada pu° daśanān dantān chādayati chādi--ghañ hrasvaḥ . oṣṭhe daśanto daśanacchadān bhā° ā° 102 a° .

daśanapada na° daśanasya daśanakṣatasya padam . daśanakṣatasthāne tadaṅke daśanapadaṃ bhavadadharagataṃ mama janayati cetasi khedam gītago0

daśanavāsas na° daśanasya vāsa ivācchādakatvāt . oṣṭhamātre amaraḥ .

daśanavīja pu° daśana iva vījamasya . dāḍimīvṛkṣe pāraskarani0

daśanāṅka pu° 6 ta° . daśanakṣate .

daśanāḍhyā strī daśana āḍhyī yasyāḥ sevanāt . cukrikāyāṃ (cukāpālaṅa) śabdaca° .

daśanocchiṣṭa na° daśanenocchiṣṭaṃ yatra . adharādicumbane revatīdaśanocchiṣṭaparipūtapuṭe dṛśau māghaḥ . 2 niśvāse pu° 6 ta° . 3 dantocchiṣṭe tri° medi° .

daśapa pu° daśa grāmān pāti rakṣati pā--ka . daśagrāmī rakṣake rājaniyukte puruṣabhede . tanniyogādikaṃ bhā° śā° 87 a° uktaṃ yathā
     grāmasyādhipatiḥ kāryo daśagrāmyāstathā'paraḥ . dviguṇāyāḥ śatasyaivaṃ sahasrasya ca kārayet . grāmeyān grāmadoṣāṃśca grāmikaḥ pratibhāvayet . tān brūyāddaśapāyāsau sa tu viṃśatipāya vai . so'pi viṃśatyadhipatirvṛttaṃ jānapade jane . grāmāṇāṃ śatapālāya sarvameva nivedayet . yāni grāmyāṇi bhojyāni grāmikastānyupāśnīyāt . daśapastena bhartavyastenāpi dviguṇādhipaḥ . gra maṃ grāmaśatādhyakṣo bhoktumarhati satkṛtaḥ . mahāntaṃ bhātaśreṣṭha! susphītaṃ janasaṅkulam . tatra hyanekapāyattaṃ rājño mavati bhārata! . śākhānagaramarhastu sahasrapatiruttama . dhānyaṃ hiraṇyaṃ bhogena bhoktuṃ rāṣṭrīyasaṅgataḥ . teṣāṃ saṃgrāmakṛtyaṃ syād grāmakṛtyañca teṣu yat . ṣarbhajñaḥ sacivaḥ kaścittat prapaśyedatandritaḥ .

daśapañcatapas pu° daśasu indriyeṣu pañcasu vahniṣu ca tapo yasya . indriyajayapūrvakapañcāgnitapaścāriṇi . abbhakṣo vāyubhakṣaśca dantolūkhanikastathā . aśmakuṭṭo niraśanaḥ daśapañcatapāśca yaḥ harivaṃ° 45 a° .

daśapāramitādhvara pu° daśabhirbalaiḥ pāramito'dhvaro yena . buddhe . hemaca0

daśapura na° daśa diśaḥ piparti pṝ--ka . 1 kaivartīmustake amaraḥ . daśa puro yatra ac samā° . 2 mālavadeśaikakhaṇḍe medi° sa ca deśaḥ vṛ° saṃ° 14 a° atha dakṣiṇena laṅketyupakrame daśapuragonardhakolakāḥ dakṣiṇasyāmuktaḥ . pātrīkurvad daśapuravadhūnetrakautūhalānām māghaḥ

daśapuruṣa pu° daśaguṇitaḥ puruṣaḥ . svajanakāvadhipuruṣadaśake . yo mātṛtaḥ pitṛtaśca daśapuruṣaṃ samanuṣṭhitā vidyātapobhyāṃ puṇyaiśca karmabhiryepāmubhayato nābrāhmaṇyaṃ ninayeyuḥ āśva° śrau° 9 . 3 . 20 . yeṣāṃ mātṛtaḥ pitṛtaścobhayato ye daśapūrvāḥ puruṣāḥ te vidyayā tapasā puṇyaiḥ pratiṣiddhavarjitaiśca yuktāḥ samyaganuṣṭhitavanto vaidikaṃ panthānam, api ca avrāhmaṇyaṃ na ninayeyuḥ niścayenā brāhmaṇyaṃ na gamayeyuḥ . abrāhmaṇyagamanaṃ nāma śūdrāyāmapatyotpādanamityucyate . vidyā nāma ṣaḍaṅgo vedaḥ, tadarthajñānaśca . tapo nāma śrautasmārtakarmānuṣṭhānam . puṇyakarma nāma pratiṣiddhavarjanam . tānevaṃvidhān puruṣānanuprasarpayeyuḥ, etaduktaṃ bhavati mātṛtaḥ pitṛtaścobhayataḥ pūrvaṃ daśa ye puruṣāḥ te ṣaḍaṅgavedādhyayanena tadarthajñānena ca śrautasmārtakarmānuṣṭhānena ca pratiṣiddhavarjitena ca yuktāḥ śūdrāyāmapatyotpādanaṃ cākṛtavanto ye puruṣā tānevaṃvidhān puruṣānanuprasarpayeyuḥ . daśapuruṣamiti daśapuruṣā ityarthaḥ . nārā° . mātāpitroryaśca vaśyaḥ śrotriyo daśapūruṣaḥ bhā° anu° 90 a° daśapuruṣavikhyātaśrotriyāṇāṃ mahākulam smṛtiḥ .

daśapūra na° daśa diśaḥ pūrayati pūra--aṇ . kaivartīmustake amare pāṭhāntaram .

daśapeya pu° daśabhiḥ puruṣaiścamasaṃpeyamatra . yāgabhede . saṃsṛpeṣṭibhiścaritvā daśapeyena yajeta āśva° śrau° 9 . 2 . 17 . saṃsṛpeṣṭayo nāma sapteṣṭayaḥ āgneyādayaḥ tābhiḥ saptāhaṃ caritvā daśapeyena yajeta . daśapeyo nāma yajñakratuḥ nārā° . tatra daśa daśaikaikaṃ camasaṃ bhakṣayeyuḥ 18 tatra daśapeye ekaikaṃ camasaṃ daśapuruṣā bhakṣayanti nārā° .

daśabala pu° daśa balāni yasya . vuddhadeve amaraḥ tāni ca balāni dānaśīlakṣamāvīryaṣyānaprajñābalāni ca . upāyaḥ praṇidhirjñānaṃ daśa buddhabalāni vai .

daśabāhu strī daśa bāhavo'syāḥ . daśabhujāyāṃ durgāyām . daśabāhuyukte tri0

daśabhujā strī daśa bhujā asyāḥ . durgāyāṃ itivṛttaṃ purā kalpe manoḥ svāyambhuve'ntare . āvirbhūtā daśabhujā devī devahitāya vai kālikāpu° 59 a° .

daśabhūmiga pu° daśasu bhūmiṣu dānādibaleṣu gacchati gama--ḍa . buddhe hemaca° .

daśabhūmīśa pu° daśānāṃ dānādīnāṃ bhūmīnāmīśaḥ . buddhe trikā° .

daśama tri° daśānāṃ pūraṇe ḍaṭi nāntatvāt maṭ . daśasaṃkhyāyāḥ pūraṇe . daśamastvamasi vedāntaparibhāṣā . navame daśame māsi prabalaiḥ sūtimārutaiḥ yājña° . ādadītātha ṣaḍbhāgaṃ pranaṣṭādhiyatānnṛpaḥ . daśamaṃ dvādaśaṃ vāpi satāṃ dharmamanusmaran . yadyapi syāttu satputro'pyaputro'pi vā bhavet . nādhikaṃ daśamāddadyācchūdrāputrāya dharmataḥ manuḥ . striyāṃ ṅīp . sā ca śatāyurve puruṣaḥ iti śruteḥ puruṣasyāyuḥkālasya śatamaṃkhyakatayā tasya daśabhirvibhāge navaterūrdhaṃ daśavarṣāvacchinne 2 kāle puruṣāvasthādau strī . yatra syuḥ so'tra mānārhaḥ śūdro'pi daśamīṃ gataḥ . cakriṇo daśamīsthasya rogiṇo bhāriṇaḥ striyāḥ . snātakasya ca rājñaśca panthā deyo varasya ca manuḥ . candrasya daśamakalākriyārūpe tadupalakṣite vā kākabhedarūpe 3 tithibhede strī . sā ca śuklā ekādaśyā, kṛṣṇā tu navamyā yutā grāhyā . sampūrṇā daśamī kāryā pūrvayā parayātha vā . yuktā na dūṣitā yasmāditi sā sarvato mukhī . yathā sampūrṇā doṣarahitā tathā viddhāpīti vikalpe vyavasthāpayati viṣṇudharmottarīyam . śuklapakṣe tithirgrāhyā yasyāmabhyuditoraviḥ . kṛṣṇapakṣe tithirgrāhyā thasyāmastamito raviḥ . ārabhya tasyāṃ daśamīñca yāvat tithita° . kṛṣṇapakṣe daśamyādi varjayitvā caturdaśīm manuḥ .

daśamabhāva pu° karma° janmavarṣādilagnāṃśaviśeṣānīteṣu tanvādidvādaśabhāveṣu daśame bhāve . tadānayanaprakāro yathā . pūrvaṃ nataṃ syāddinarātrikhaṇḍaṃ divāniśoriṣṭaghaṭīvihīnam . divāniśoriṣṭaghaṭīṣu śuddhaṃ dyurātrikhaṇḍaṃ tvaparaṃ nataṃ syāt . tatkāle sāyanārkasya bhuktabhogyāṃśasaṃguṇāt . svodayāt khāgnilabdhaṃ yat bhuktaṃ bhogyaṃ ravestyajet . iṣṭanāḍīpalebhyaśca gatagamyānnijodayāt . śeṣaṃ khatryāhataṃ bhuktamaśuddhena lavādikam . aśuddhaṃ śuddhabhe hīnayuk tanurvyayanāṃśakam . evaṃ laṅkodayairbhuktabhogyaṃ śodhyaṃ palīkṛtāt . pūrvapaścānnatādanyat prāgvattaddaśamaṃ bhavet . jātakopayopayogitadbhāve śubhāśubhaṃ sarvārthaci° uktaṃ yathā
     daśamāt pravṛttimājñāṃ kīrtiṃ vṛṣṭiṃ pravāsapūrtādīn . mānaṃ karmājīvaṃ jānusthānaṃ ca nirdiśeddhīmān . karmādhipe hīnabale sapāpe karmādivaikalyamuśanti tajjñāḥ . karmeśavāgīśaśaśāṅkaputrāvīryānvitā yajñakarā bhavanti . śubhagrahairdṛṣṭisamanvitāste vīryānvitā yajñaviśeṣamāhuḥ . duḥsthāḥ śaśāṅkātmajajīvaśukrāḥ pāpekṣitāḥ karmavināśamāhuḥ . nāśasthitāstatra tadaṃśanāthāstadyuktarāśeradhipāśca nāśam . rāhau ca māne yadi vā dineśe bhāgīrathī snānamuśanti tajjāḥ . māne ca mīne yadi vā sasaumye bhaumānvite vā bhavitā ca muktiḥ . jalarkṣage pūrṇaśaśāṅkajīve grānasthite gāṅgajalādipūtaḥ . māne gurau śukrayute ca kendre khoccasthite tādṛśatoyapūtaḥ . māne dhane śukrayute sajīve kendroccage tādṛśatoyapūtaḥ . budhe vyaye vā yadi vā tadīśe svoccānvite tādṛśapuṣpabhāk syāt . candre tṛtīye jalarāśiyukte saumyānvite tādṛśapuṣpabhāk syāt . śubheśvare kendrayute jalarkṣe saumyekṣite tādṛśatoyapūtaḥ . budhe sajīve yadi vā sabhaume prākārakṛnmaṇḍapagopurādīn . mānasthite tadgṛhanāthayukte karoti jīrṇoddharaṇādi tatra . karoti kūpāditaṭāgabhūmiṃ karmeśvare gopurabhāgayukte . mṛdvaṃśake vā śubhadṛṣṭiyuktabhāgyeśvareṇāpi nirīkṣite vā . candrātmaje karmagate tadīśe bhāgyasthite pāpavivarjite'smin . saumyekṣite śobhanabhāvayukte yajñasya kartā sa bhavet tadānīm . karmādhipe'smin yadi somaputre svoccasthite vā yadi dharmarāśau . vivarjitaḥ syācchikhirāhupāpairyajñasya kartā sa bhavettadānīm . karmādhipe svoccagate sapāpe nīcāṃśage nāśagate'pi tasmin . vighno bhavatyeva makhasya tasya krūrādiṣaṣṭhāṃśagate'pi caivam . tuṅgasthite somasute tadīśe svoccānvite somasutena dṛṣṭe . śubhekṣite vā sabudhe svarāśau yajñasya kartā sa bhavettadānīm . ājñāsthānādhipe saumye śubhadṛṣṭiyute'pi vā . śobhanāṃśagate vāpi jātastvājñādhipo bhavet . ājñāsthānagate sūrye bhūmiputre'tha vā yute . kendrānvite tadīśe'pi krūrāmājñāṃ karoti saḥ . ājñādhipe mandayute randhranāthena saṃyute . krūrāṃśe kendrarāśau vā krūrāmājñāṃ karoti saḥ . mānādhipe kendrayute śubhayuktekṣite'pi vā . krūraṣaṣṭhāṃśasaṃyukte saumyāmājñāṃ karoti saḥ . rāhumandayute māne randhre rāhau dhvaje'pi vā . nīcasthe dharmabhāveśe krūrāmājñāṃ karoti saḥ . śaśāṅke karkisaṃyukte guruśukranirīkṣite . pārāvatādibhāgasthe satkīrtisahito bhavet . tadīśe śubhasaṃyukte śubhamadhyagate'pi vā . śubhagrahāṇāsaṃśe vā satkīrtirahito bhavet . kāntisthānādhipe saumye svoccamitrasvavargage . saumyaṣaṣṭhāṃśake vāpi satkīrtisahito bhavet . tadīśe devalokasthe siṃhāṃśe śubhanāyake . balapūrṇe vilagneśe satkīrtisahito bhavet . pāpagrahāṇāṃ sambandhe mānanāthe balakṣaye . krūraṣaṣṭhāṃśasaṃyukte satkīrtisahito bhavet . apakīrtiyuto jātaḥ karmasthe ca ravau śanau . pāpāṃśake pāpadṛṣṭe pāpamadhyagate'pi tat . śubhagrahāṇāṃ sambandhe mānatannāyake'pi vā . svocce vā svagṛhe vāpi jāto mānī dṛḍhavrataḥ . iṅgitajño'pi mānī syānmāne jīve'tha vā śubhe . tadīśe śubhasambaddhe śubhamadhyagate'pi vā . pāpe māne pāpadṛṣṭe tadīśe nīcarāśige . pāparāśyaṃśake vāpi mānahīno bhavennaraḥ . mānādhipe carāṃśasthe sañcārasahito bhavet . sthirāṃśasthairyamuddiṣṭaṃ mṛgayātra dvidehage . ṣaṣṭheśe karmarāśisthe karmeśe mandasaṃyute . kendratrikoṇage vāpi dāsī dāsān vinirdiśet . karmādhipasthāṃśapatau śanisambandhasaṃyute . ṣaṣṭhādhipasya sambandhe bahudāsān vinirdiśet . śubhagraheṇa saṃdṛṣṭe karmarāśau tadīśvare . bhānuputreṇa vā yukte bahudāmān vinirdiśet . karmanāthena vā bhuktipraśne pūrtiṃ vinirdiśet . tatra pāpasamāyoge jānudaurvalyamādiśet .
     varṣalagnāt daśamabhāvaphalādikaṃ nīla° tā° uktaṃ yathā
     sabale'vdapatau khasthe rājyārthasukhakīrtayaḥ . sthānāntarāptiranyasmin kendre gṛhasukhāptayaḥ . itthaṃ valī raviḥ khasthaḥ pūrvārjitapadāptikṛt . ekādaśe'smin sakhyaṃ syānnṛpāmātyaguṇottamaiḥ . ravisthānenthihā lagne sve vā rājyāptisaukhyadā . nīce'rke pāpasaṃyukte bhūpādbandhavadha diśet . siṃhe ravirbalī khasthaḥ sthānalābhanṛpāśraya° . sthānāntarādhikārāptiḥ induḥ sārapade balī . kheśalagneśavarṣeśetthaśālo rājyadāyakaḥ . varṣeśe rājyasahame'rketthaṇāle mahānnṛpaḥ . śanisthāne kujaḥ paśyan muthahāṃ pāpakṛnmataḥ . nṛpabhītiṃ vittanāśaṃ dadyāddaśamago yadi . īdṛśe trinavasthe'smin dagdhe naṣṭe'ghasañcayaḥ . mando'vdapo'dhikārī tridharmage dharmavṛddhidaḥ . tasmin dagdhe'pi naṣṭe ca pāpakṛddharmanindakaḥ . īdṛśīdṛkphalaṃ sūrye gurāvitthaṃ nayārthabhāk . tatrasthā susthahā puṇyāgamapāpaṃ khalāśrayāt . sūtau kheśe ravau khasthe varṣemuthaśilaṃ yadi . lagnādhipena rājyāptiruktā vīryānumānataḥ . gharmakarmādhipau dagdhau dharmarājyakṣayāvahau .

daśamahāvidyā strī daśāvṛttā mahāvidyā . kālo tārā mahāvidyā ṣoḍaśī bhuvaneśvarī . bhairavī chinnamastā ca vidyā dhūmāvatī tathā . vagalā siddhavidyā ca mātaṅgī kamalātmikā . etā daśa mahāvidyāḥ siddhavidyāḥ prakīrtitāḥ iti tantrokteṣu daśasu devīmūrtibhedeṣu .

daśamālika pu° 1 deśabhede 2 tannṛpe 3 tadvāsijane ca ba° va° . tathaiva ramaṇāścīnāstathaiva daśamālikāḥ bhā° bhī° 9 a° .

daśamāsya pu° daśa māsān garbhe sthitaḥ yat . daśamāsān vyāpya garbhe sthite bāle . tathābhūtasya garbhāt sukhanirgamāya pāṭhyamṛktrayaṃ ṛ° darśitaṃ yathā .
     yathā vātaḥ puṣkarirṇī samiṅgayati sarvataḥ . evā te garbha ejatu niraitu daśamāsyaḥ ṛ° 5 . 78 . 7 . yathā vāto yathā vanaṃ yathā samudra ejati . evā tvaṃ daśamāsyaḥ sahāvehi jarāyuṇā 8 . daśa māsāñchayānaḥ kumāro adhimātari . niraitu jīvo akṣato jīvo jīvantyā adhi 9 . etadādyṛktrayaṃ garbhasrāviṇyupaniṣat . etadādyṛktrayeṇāsau saptavadhriḥ svayoṣitaḥ . garbhiṇyāḥ prasavāyāśu stutavānaśvināvṛṣiḥ . yathā vātaḥ puṣkariṇoṃ sara ādikaṃ sarvataḥ samiṅgagayati samyak cālayati evaivaṃ tava garbha ejatu kampatām . itastataḥ sañcaratu . daśamāsyo daśa māsān garbhe sthito niraitu . nirgacchatu vāto yathā kampamāno vanaṃ kampayati svayam . yathā samudraścalati cālyate vātha vāyunā . sthitvā daśaiva māsāṃstvaṃ garbholvena suveṣṭitaḥ . nirgaccha jaṭharānmāturjarāyujastataḥ patet . daśamāsānuṣitvāsau jananījaṭhare sukham . nirgacchatu sukhaṃ jīvo jananī cāpi jīvatu bhā° .

daśamin tri° tavaterurdhaṃ daśamī sā'vasthābhedā'styasya pūraṇārthāt ini . navatyūrdhavayaske ativṛddhe amaraḥ .

daśamīstha tri° daśamyāmavasthāyāṃ tiṣṭhati sthā--ka . 1 ativṛddhe daśamaśabde udā° . 2 smarakṛtānāṃ kāmināṃ daśānāṃ madhye nāśarūpāṃ daśāṃ prāpte ca daśāśabde dṛśyam .

daśamukha pu° daśa mukhānyasya . 1 rāvaṇe gatvā cordhvaṃ daśamukhabhujocchvāsitaprasthasandheḥ megha° . 2 mahākālīrūpedevībhede stro nīlāśmadyutimāsyapādadaśakāṃ seve mahākālikām mahākālīdhyānam . tasyā daśāsyavattvāttathātvam . daśavadanādayo'pyatra .

daśamukharipu pu° 6 ta° . rāme sītāṃ hitvā daśamukharipurnopayeme yadanyām raghuḥ .

daśamūtraka na° daśānāṃ mūtrāṇāṃ samāhārā . daśānāṃ prāṇināṃ gomahiṣājāvihayagajakharoṣṭramānuṣamānuṣīṇāṃ mūtre . prāṇibhede tadguṇāḥ suśrute uktā yathā
     gomūtraṃ kaṭutīkṣṇoṣṇaṃ sakṣāratvānna vātalam . laghvagnidīpanaṃ medhyaṃ pittalaṃ kaphavātajit . śūlagulmodarānāhavirekāsthāpanādiṣu . mūtraprayogasādhye ca 1 gavyaṃ mūtraṃ prayojayet . durnāmodaraśūleṣu kuṣṭhamehāviśuddhiṣu . ānāhaśophayulmeṣu pāṇḍuroge ca māhiṣaṃm 2 . kāsaśvāsāpahaṃ śoṣakāmalāpāṇḍuroganut . kaṭutiktānvitaṃ chāga 3 mīṣanmārutakopanam . kāsaplīhodaraśvāsaśoṣavarcograhe hitam . sakṣārantiktakaṭukamuṣṇaṃ vātaghnamāvikam 4 . dīpanaṃ kaṭutīkṣṇoṣṇaṃ vātacetovikāranut . āśvaṃ 5 kaphaharaṃ mūtraṃ kṛmidaduṣu śasyate . satiktaṃ lavaṇaṃ bhedi vātaghnaṃ pittakopanam . tīkṣṇaṃ kṣāre kilāse ca nāgaṃ 6 mūtraṃ prayojayet . garacetovikāraghnaṃ tīkṣṇaṃ grahaṇiroganut . dīpanaṃ gārdabhaṃ 7 mūtraṃ kṛmivātakaphāpaham . śophakuṣṭhodaronmādamārutakrimināśanam . arśoghnaṃ kārabhaṃ 8 mūtraṃ bhānuṣantu 9 10 viṣāpaham .

daśamūla na° daśasaṃkhyakānāṃ mūlānāṃ samāhāraḥ pātrā° na vā ṅīt . cakradattokte pācanabhede vilvaśyīnākagāmbhārī pāṭalāgaṇikārikāḥ . dīpanaṃ kaphavātaghnaṃ pañcamūlamidaṃ mahat . śālaparṇīpṛśniparṇīvṛhatīdvayagokṣuram . vātapitaharaṃ vṛṣyaṃ kanīyaḥ pañcamūlakam . ubhayaṃ daśamūlantu sannipātajvarāpaham . kāse śvāse ca tandrāyāṃ pārśvaśūle ca śasyate . pippalīcūrṇasaṃyuktaṃ kaṇṭhahṛdgrahanāśanam . atra vā ṅīp . daśamūlīrase sarpiḥ cakrada° .

daśamūlaghṛta na° cakradattokte jvaradhne ghṛtabhede .
     daśamūlīrase sarpiḥ sakṣīre pañcakolakaiḥ . sakṣārairhanti tatpūrvaṃ jvarakāsāgninandatāḥ . vātapittakaphavyādhīn plīhānaṃ cāpi pāṇḍutām . 2 tatrokte kāsaghne ghṛtabhede ca . daśamūlīkaṣāyeṇa bhārgīkalkaṃ pacet ghṛtam . dakṣatittiriniryūhe tatparaṃ vātakāsanut .

daśamūlataila na° cavradattokte bādhiryanāśake tailabhede .
     daśamūlīkaṣāyeṇa tailaprasthaṃ vipācayet . etatkalkaṃ pradāyaiva bādhirye paramauṣadham .

daśamūlaṣaṭpalaghṛta na° cakradattokte kāsādighne ghṛtabhede . daśamūlācatuḥprasthe rase prasthonmitaṃ haviḥ . sakṣārai pañcakolaistu kalkitaṃ sādhu sādhitam . kāsahṛtpārśaśūlaghnaṃ hikkāśvāsanivarhaṇam . kalkaṃ ṣaṭpalamevātra grāhayanti bhiṣagvarāḥ .

daśamūlādyaghṛta na° cakradattokte kāsanāśake ghṛtabhede
     daśamūlāḍhake prasthaṃ ghṛtasyākṣasamaiḥ pacet . puṣkarāhvaśaṭīvilvasurasavyoṣahiṅgubhiḥ . peyānupānaṃ tat deyaṃ kāse vātakaphādhike . śvāsarogeṣu sarveṣu kaphavātātmakeṣu ca

daśayoga pu° daśānāmaṅgānāṃ yogaḥ . vivāhādau varjye doṣabhede tatsvarūpapratiprasavādikam upayamaśabde 1268 pṛ° dṛśyam . ayaṃ daśayogabhaṅga ityanye . 2 daśaharāśabde vakṣyamāṇe jyaiṣṭhamāsaśuklapakṣādidaśake ca .

daśaratha pu° sūryavaṃśye ajanṛpātmaje rāmacandrapitari nṛpabhede medi° ayodhyāyāṃ mahārājo raghurāsīn mahābalaḥ . ajastu raghuto jajñe ajāddaśaratho'bhavat harivaṃ° 15 a° .

daśarathasuta pu° 6 ta° . rāme daśarathātmajādayopyatra .

daśaraśmiśata pu° daśa raśmiśatānyasya . sahasrakiraṇe sūrye daśaraśmiśatopamadyutim . yaśasā dikṣudaśasvapi śrutam . darśapūrvarathaṃ yamākhyayā daśakaṇṭhāriguruṃ vidurbudhāḥ raghuḥ .

daśarātra pu° daśabhiḥ rātribhirnirvṛttaḥ ṭhañ tasya luki taddhitārthadvi° ac samā° . 1 daśarātrasādhye yāgabhede sa ca yāgaḥ kātyā° 25 . 11 . 17 śrau° uktaḥ . daśānāṃ rātrīṇāṃ samāhāraḥ . 2 rātridaśake na° . asya rātrāntatve'pi saṃkhyāvācakapūrvakatvāt klīvatā . pratiṣedhaiḥ samaṃ tatra daśarātramaśudhyati . yaccheṣaṃ daśarātrasya tāvadevāśucirbhavet manuḥ . atha ceddaśarātraṃ sannipatet ādyaṃ daśarātram śu° ta° .

daśarūpaka na° daśa rūpakāṇi dṛśyakāvyāni pratipādyatvena santyatra ac . nāṭakādilakṣaṇapratipādakagranthabhede .

[Page 3483a]
daśarūpabhṛt pu° daśa matsyādīni rūpāṇi bibharti bhṛkvip . matsyādidaśākṛtidhārake viṣṇau śabdārthaka° . daśāvatāraśabde tadrūpāṇi dṛśyāni .

daśalakṣaṇaka pu° daśa lakṣaṇānyasya kap . dharme daśa lakṣaṇako dharmaḥ sevitavyaḥ prayatnataḥ ityupakrame dhṛtiḥ kṣamā damo'steyaṃ śaucamindriyanigrahaḥ . dhīrvidyā satyamakrodho daśakaṃ dharmalakṣaṇam manuḥ .

daśavājin pu° daśa vājino rathe'sya . 1 candre hemaca° . daśāśvaṃ śvetapadmasthaṃ vicintyomādhidaivatam candradhyā° .

daśavārṣika tri° daśasu varṣeṣu bhavaḥ ṭhañ uttarapadavṛddhiḥ . daśavarṣabhave striyāṃ ṅīp . paśyato'bruvato hānirbhūmerviṃśativārṣikī . pareṇa bhujyamānāyā dhanasya daśavarṣikī yājña° .

daśavidha tri° daśa vidhā prakārā yasya . daśaprakāre bhedastamaso'ṣṭavidho daśavidho mahāmohaḥ sā° kā° . daśavidhasaṃskāraḥ .

daśavīra na° daśa vīrā yatra . satrabhede . tadetacchāktyānāṃ daśavīrameṣāṃ daśa vīrā jāyante ya etadupayanti tā° brā° 25 . 7 . 4 . tadetaduktaṃ satraṃ śaktyānāṃ daśarīraṃ vīrayantyamitrāniti vīrāḥ putrāsteṣāṃ daśasaṃkhyānāṃ sādhakam ato ye dīkṣitā etadupayanti teṣāmapi daśa vīrāḥ putrā . jāyante bhā° .

daśavraja pu° ṛṣibhede . yābhiḥ kaṇva medhātithiṃ yajñaṃ yābhirvaśaṃ daśavrajam ṛ° 8 . 8 . 20

daśaśata na° daśaguṇitaṃ śatam . 1 sahasrasaṃkhyāyāṃ 2 tatsaṃkhyeye ca . gavāṃ daśaśataṃ dhanam bhā° va° 68 a° .

daśaśataraśmi pu° daśaśataṃ sahasraṃ raśmayo'sya . sūrye hemaca° .

daśaśatāṅghri strī daśa śatamaṅghrayo'sya . 1 śatamūlyāṃ 2 śatā varyām pāraskarani° .

daśasaptā strī daśa ca sapta cāsyāṃ viṣṭutau . sāmno vinyāsabhedena viṣṭutibhede tatprakārādikaṃ tā° brā° bhāṣye darśitaṃ yathā .
     atha saptadaśastomasya daśasaptākhyā viṣṭutiḥ . sā dviḥprakārā . saptāsthitetyaparā sā ca dviḥprakārā . tataṃḥ pañcabhyastisṛbhyo navabhyaścetyekaḥ . tata udyatī tato bhastreti daśasaptasaptāsthitayormedena sahetyevaṃ sapta viṣṭutayaḥ . tadyādyāṃ daśasaptākhyāṃ viṣṭutiṃ darśayati bhā° . pañcabhyo hiṅkaroti sa tisṛbhiḥ sa ekayā sa ekayā, pañcabhyo hiṅkaroti sa ekayā sa tisṛbhiḥ sa ekavā, saptabhyo hiṅkaroti sa ekayā sa tisṛbhiḥ sa tisṛbhirdaśasaptā saptadaśasya viṣṭutiḥ tā° brā° 2 . 7 . 1 . spaṣṭārthaḥ . ādito dvābhyāṃ pañcarcābhyāṃ hiṅkaroti paryāyābhyāṃ daśa . uttare sapteti daśa ca sapta cāsyāṃ viṣṭutāviti daśasapteyaṃ saptadaśastomasya viṣṇutiḥ . taduttaratra khaṇḍādau udyato saptāsthitābhastrāṇāṃ prakāro varṇitastatraiva dṛśyaḥ

daśasāhasra na° daśa guṇitaṃ sahasraṃ parimāṇamasya aṇ uttarapadavṛddhiḥ . 1 daśaguṇitasahasramite ayute 2 tatsaṃkhyeye ca bhūtānāṃ daśasāhasraṃ parigheṇa samāhatam harivaṃ° 252 a° .

daśasāhasrika tri° daśa sahasrāṇā pramāṇamaṇṭhañ uttarapadavṛddhiḥ . ayutamitabhāgādau . daśasāhasrikī bhāgasteṣāṃ dhātrā prakalpitaḥ harivaṃ° 113 a° .

daśasya tri° daśaṃ dānamicchati yak suk ca nāmadhātuḥ dānecchāyāṃ pa° aka° seṭ daśasyati adaśasyīt . evā no agne vikṣvā daśasya ṛ° 7 . 43 . 5 . irāvatī dhenumatī hi bhūtaṃ sūyavasinī manuṣe daśasyā 7 . 99 . 3 .

daśaharā strī daśa pāpāni harati hṛ--ṭa . gaṅgājanmadine jyaiṣṭhaśukladaśamyām .
     jyaiṣṭhe māsi kṣitisutadine śuklapakṣe daśamyāṃ haste śailānniragamadiyaṃ jāhnavī martyalokam . pāpānyasyāṃ harati ca tithau sā daśetyāhurāryāḥ puṇyaṃ dadyādapi śataguṇaṃ vājimedhāyutasyeti śaṅkhaḥ . api ca adattānāmupādānaṃ hiṃsā caiva vidhānataḥ . paradāropasevā ca kāyikaṃ trividhaṃ smṛtam . pāruṣyamanṛtaṃ caiva paiśunyañcāpi sarvaśaḥ . asambaddhapralāpaśca vāṅmayaṃ syāt caturvidham . paradravyeṣvabhidhyānaṃ manasāniṣṭacintanam . vitathābhiniveśaśca mānasaṃ trividhaṃ smṛtam . etāni daśapāpāni hara tvaṃ mama jāhnavi! . daśapāpaharā yasmāt tasmāddaśaharā smṛtā . jyeṣṭhe māsi site pakṣe daśamyāṃ budhahastayoḥ . garānande vyatīpāte kanyācandre vṛṣe ravau . daśayoge naraḥ snātvā sarvapāpaiḥ pramucyate iti skandapurāṇe kāśīkhaṇḍe . atra kujabudhayoḥ kalpabhedena vyavasthā jñeyā . 3 setubandharāmeśvarayoḥ pratiṣṭhādine yathoktaṃ skānde setumāhātmye jyaiṣṭhe māsi site pakṣe daśamyāṃ budhahastayoḥ . garānande vyatīpāte kanyācandre vṛṣe ravau . daśayoge setumadhye liṅgarūpadharaṃ haram . rāmo vai sthāpayāmāsa śivaliṅgamanuttamam . atā'syāṃ tu viśeṣeṇa pūjā kāryā hitārthibhiḥ . atra snānāṅkasaṅkalpa uktaḥ gāruḍe 215 a° yathā . adya haste tu nakṣatre daśamyāṃ jyaiṣṭhake site . daśapāpaharāyāñca adattādānakalmaṣam . viruddhācaraṇaṃ hiṃsā paradāropasevanam . pāruṣyāhṛtapaiśunyamasambaddhaṃ prabhāṣaṇam . paradravyābhidhyānañca manasāniṣṭacintanam . etaddaśāghaghātāya gaṅgāsnānaṃnaṃ karomyahamiti .

daśā strī danśa--aṅa ni° nalopaḥ . 1 avasthāyāṃ 2 dīpavartyām, medi° apekṣante na ca snehaṃ na pātraṃ na daśāntaram . paropakāraniratā maṇidīpā ivottamāḥ ityudbhaṭaḥ . 3 citte, ajayapālaḥ . 4 kālakṛtaviśeṣarūpāyāṃ 5 garbhavāsajanmādivālyayau vanādirūpāyāmavasthāyāñca . tāśca garbhavāsaḥ 1 janma 2 vālyaṃ 3 kaumāraṃ 4 paugaṇḍam 5 yauvanaṃ 6 sthāviratā 7 jarā 8 prāṇarodhaḥ 9 nāśa 10 nīlakaṇṭhenoktāḥ daśa vedyāḥ . 5 kāmakṛte virahiṇāṃ netrarāgādyavasthādaśake, jyotiṣokte nakṣatrānusāreṇa sūryādigrahāṇāṃ svāmitvena 6 bhogyakāle ca . tatra smarakṛtadaśāśca nayanaprītiḥ prathamaṃ cittāsaṅgastato'tha saṅkalpaḥ . nindrācchedastanutā viṣayani vṛttistrapānāśaḥ . unmādo mūrchā mṛtirityetāḥ smaradaśādaśaiva syuḥ . grahāṇāṃ svasvasūcitaphalavipākakālabhedarūpā daśā ca nānāvidhā tatra kalau nākṣatrikīdaśā ityukteḥ nakṣatrasūcitaiva daśā grāhyā sā'pi nānāvidhā ṣaṭtriṃśadvarṣīyā maṅgalādiyoginīdaśā, aṣṭottarīyavarṣātmikā ravyādyaṣṭagrahāṇāṃ daśā . viṃśottarīyavarṣātmikāsūryādinavagrahairvipacyamānaphalātmikā ca tatra yoginīdaśā tu guṇaṃ saṃyojya janmarkṣe vasubhirbhāgamāharet . maṅgalādyāstrirāvṛttā hyaṣṭau jñeyā mahādaśāḥ . maṅgalā piṅgalā dhanyā bhrāmarī bhadrikā tathā . ulkā siddhā saṅgaṭā ca ekottaramitāḥ kramāt ityuktyanusāreṇa jñeyā . tadānayanañcānyatra ārdrā dibhistrirāvṛttyā hyaṣṭau jñeyāḥ kramādamūḥ . maṅgalā piṅgalā dhanyā bhrāmarī bhadrikā tathā . ulkā siddhāṃ saṅkaṭā ca ekaikottaravatsarā . aśvinyāditrayaṃ tatra bhrāmaryāditraye'dhikam . siddhāyāṃ rohiṇī śeṣe saṅkaṭāyāṃ mṛgaḥ paraḥ . maṅgalāyāḥ patiścandraḥ piṅgalāyā ravistathā . dhanyāyāstu budhaḥ svāmī bhrāmaryā dharaṇīsutaḥ . bhadrikāyā patirjīva ulkāyā ravinandanaḥ . siddhāyāḥ bhārgavaḥ svāsī saṅkaṭāyāstu dānavaḥ ityevaṃ kramāt daśājñeyā . tāsāṃ sukhena jñānāya

yoginīdaśācakram .
     daśānāma ma pi dha bhrā bha u si saṃ0
     tadīśāḥ ca ra bu ku jī śa śu rā
     mānavarṣāḥ 1 2 3 4 5 6 7 8
     janmanakṣa- 6 7 8 9 10 11 12 13
     trānusāreṇa 14 15 16 17 18 19 20 21
     tāsāṃ praveśa- 22 23 24 25 26 27 4 5
     nakṣatrāṇi . 1 2 3
     trairāśikena nakṣatrabhuktakālamapahāya prakṛtadaśākālāt gatabhogyakālānusāreṇa daśākālāḥ kalpyāḥ evaṃ sarvatra .
     viṃśottarīyadaśā tu raviścandrastathā bhaumo budhajīvau śanaiścaraḥ . budhaḥ ketuḥ bhṛguśceti kṛttikādau tridhā bhramet . daśāvarṣāśca ṣaṭ sūryasya daśā varṣāḥ diṅmitā rajanīpateḥ . kujasya sapta varṣāḥ syuḥ rāhoraṣṭādaśaiva tu . guroḥ ṣoḍaśa vijñeyāḥ śanerekonaviṃśatiḥ . vidaḥ saptadaśa jñeyā ketūnāṃ sapta kīrtitāḥ . bhṛgorviṃśatiruddiṣṭā sūryādīnāṃ mahādaśāḥ .


viṃśottarīyadaśācakram .
     daśeśāḥ ra ca ma rā jī śa bu ke śu
     varṣamānam 6 10 7 18 16 19 17 7 20
     janmanakṣatrā- 3 4 5 6 7 8 9 10 11
     nusāreṇa 12 13 14 15 16 17 18 19 20
     praveśanakṣatrāṇi 21 22 23 24 25 26 27 1 2 trairāśikena prāgvadbhuktabhogyakrālānusāreṇa daśākalpanam . etaddaśaphalāni sarvārthacintāmaṇāvuktāni yathā
     daśānurodhena phalaṃ vadanti munīśvarā jātaśubhāśubhaṃ tat . sāraṃ samuddhṛtya tadeva vakṣye bhedaṃ yathā vistarato daśānām . dīptaḥ 1 svastha 2 stu muditaḥ 3 śānto 4 hīno 5'tiduḥkhitaḥ 6 . vikalaśca 7 khalaḥ 8 kopī 9 nabadhā khecaro bhavet . uccasthaḥ khacaro dīptaḥ 1 svasthaḥ 2 svakṣetrago mataḥ . mudito 3, mitrabhe 4 śāntaḥ samagohīnako 5 'dharaḥ . śatrubhe duḥkhasaṃyukto 6 vikalaḥ 7 pāpasaṃyutaḥ . khalaḥ 8 parājito jñeyaḥ kopī 9 syādarkasayutaḥ . pṛthak pṛthak phalaṃ teṣāṃ daśā kāle viśeṣataḥ . tatra nāmānurodhena paripāke vadanti hi . pāke pradīptasya dharādhipatyamutsāha śauryaṃ dhanavāhanañca . strīputralābhaṃ sukhabandhupūjāṃ kṣitośvarānmānamupaiti vidyām 1 . svasthasya kheṭasya daśāvipāke svastho nṛpāllabdhadhanādisaukhyam . vidyāyaśaḥprītimahattvatāśca dārārthabhūmyātmajadharmameti 2 . mudānvitasyāpi daśāvipāke vastrādibhūgandhasutārthadhairyam . purāṇadharmaśravaṇādigānadānādiyānāmbarabhūṣaṇāptim 3 . daśāvipāke sukhadhairyameti śāntasya 4 bhūputrakalatrayānam . vidyāvinodānvitadharmaśāstraṃ bahvarthadeśādhipapūjyatāñca . sthānacyutirbandhuvirodhitā ca hīnasya 5 kheṭasya daśāvipāke . jīvatyasaukutsitahīnavṛttyā tyaktījanai roganipīḍitaḥ syāt . duḥkhāndvitasyāpi 6 daśāvipāke nānāvidhaṃ duḥkhamupaiti nityam . videśago bandhujanairvihīnaścaurādibhūpairbhayamāprapannaḥ . vaikalyakheṭasya 7 daśāvipāke vaikalyatāṃ yāti manovikāram . pitrādikānāṃ maraṇaṃ viśeṣāt strīputrayānāmbaracorapīḍām . daśāvipāke kalahaṃ viyogaṃ khalasya 8 kheṭasya piturviyogam . śatruñjanānāndhanabhūmināśamupaiti nityaṃ svajanaiśca nindyaḥ . kopānvitasyāpi 9 daśāvipāke pāpaṃ samāyāti bahuprakāraiḥ . vidyāyaśaḥ strīdhanabhūmināśaṃ rājñāñca vittaṃ harate'tra rogī . atha paramoccādigaravidaśāphalāni . bhānordaśāyāṃ paramo ccagasya bhūmyarthadārātmajakīrtiśauryam . saṃmānanaṃ bhūmipateḥ sakāśādupaiti sañcāravinodagoṣṭhīm . uccānvitasyāpi raverdaśāyāṃ govṛddhidhānyārthaparibhramañca . saṃsārayugbandhujanairvirodhaṃ deśādvideśañca ratiprakopāt . pracaṇḍaveśyāgamanaṃ kṣitīśādupaiti vṛhiṃ ratikelimānam . mṛdaṅgabherīravayuktayānamanyonyavairaṃ labhate manuṣyaḥ . ārohiṇī vāsaranāyakasya daśā mahattvaṃ kurute'tisaukhyam . paropakāraṃ sutadārabhūmigovājimātaṅgakṛṣikriyādīn . daśāvarohā dinanāyakasya kṛṣikriyāvittagṛheṣṭanāśam . corāgnipīḍāṃ kalahaṃ virodhaṃ nareśakopaṃ kurute videśam . nīcasthitasyāpi ravervipāke mānārthanāśaṃ kṣitipālakopāt . svabandhunāśaṃ sutamitradāraiḥ pitrādikānāmapakīrtimeti . atyantanīcānvitasūryadāye vipattimāpnoti mṛhacyutiñca . videśayānaṃ maraṇaṃ gurūṇāṃ strīputragobhūmikṛṣervināśam . mūlatrikoṇastharavervipāke kṣetrārthadārātmajabandhusaukhyam . rājāśrayaṃ godhanamitralābhaṃ svasthānayānādikameti rājyam . svakṣetragasyāpi raverdaśāyāṃ svabandhusaukhyaṃ kṛṣivittakīrtim . vidyāyaśaḥprārthita rājapūjāṃ svabhūmilābhaṃ samupaiti vidyām . daśāvipāke hyadhiśatrugasya raveḥ pranaṣṭārthakalatraputraḥ . gomitrapitrādiśarīrakaṣṭaṃ śatrutvamāyāti janaiḥ samantāt . sapatnarāśisthitasūryadāye duḥkhī paribhraṣṭasutārthadāraḥ . nṛpāgni corairvipadaṃ viṣādaṃ pitrorvirodhañca daśāntameti . svamitrarāśisthitasūryadāye svabhṛtyamitrātmajarājapūjām . svagehavāsaṃ svajanasya saṅgād yānādibhūṣāmbaratāmralābham . atyantamitrarkṣagatasya bhānordaśāvipāke hyatisaukhyameti . strīputradhānyārthamanovilāsataṭāgayānāmbarabhūṣaṇāni . samarkṣagasyāpi raverdaśāyāṃ samañjanaiḥ syāt kṛṣibhūmidhānyam . govājiyānāmbaradehasaukhyaṃ strīputradoṣaṃ raṇapīḍitaḥ syāt . nīcānvitasyāpi raverdaśāyāṃ nīcānuvṛttyā kunakhī kuśīlaḥ . strīputradhānyārthapaśukriyādimanovikāraṃ samupaiti heyam . uccānvitasyāpi raverdaśāyāṃ manovilāsaṃ labhate svavṛttyā . tīrthābhiṣekaṃ harikīrtanañca prākārakūpādipurāṇaśāstram . pāpānvitasya dyumaṇervipāke nityaṃ manaḥ kliśyati heyabuddhyā . kubhojanaṃ kutsitavastrapānaṃ kuśīlavṛttyā tvadhanaṃ kṛśatvam . dinādhināthasya śubhānvitasya pāke sukhaṃ bhūmidhanādivastram . iṣṭairvilāsaṃ svajanaiḥ samājaṃ kalyāṇavāgjālavinodagoṣṭhīm . pāpekṣitasvāpi sahasrabhānordaśāvipāke paramantu duḥkham . pitrorvināśaṃ sutadārakaṣṭaṃ corāgnibhūpālakṛtaṃ kṛśatvam . karoti bhānuḥ śubhavīkṣitaścet vidyāyaśastrī sutavāgvilāsam . kāntipratāpaṃ ratikelisaukhyaṃ pitroḥ sukhaṃ bhūpatimānanāṃ ca . kendrānvitasyāpi divākarasya daśāvipāke nṛpadaṇḍaduḥkham . sthānacyutimbandhuviyogameti bhaṅgaḥ kṛṣervittaparibhramañca . trikoṇasaṃyuktaravervipāke buddhibhramaṃ rājavimānanañca . saukhyādihāniṃ nidhanaṃ pituśca karmādivaikalyamupaiti kāle . uccāṃśakasya ca daśā vidadhāti vṛttiṃ nityaṃ pratāpajanitāṃ mahatīṃ śriyañca . nānāvinodalalitaṃ ratikelisaukhyaṃ strīvastralābhamaniśaṃ pitṛvarganāśam . nīcāṃśayuktasya raverdaśāyāṃ bhāryārthabhūputravideśayānam . tyaktojanairbandhuṃvikutsitastu manovikāraṃ jvarameharogam . ādau sūryadaśāyāṃ duḥkhaṃ pitṛrogakṛtakṣayaścādhiḥ . madhye paśudhanahāniścānte vidyāmahattvañca . daśāvipāke dhanahānimeti ṣaṣṭhasthabhānoratiduḥkhajālam . gulmakṣayodbhūtapavitrarogaṃ mūtrādikṛcchraṃ tvathavā prameham . randhrasthabhānorapi vā daśāyāṃ dehasya kaṣṭaṃ tvathavāgnicihnam . cāturthikaṃ netravikārakāsaṃ jvarātisāraṃ svapadacyutiñca . bhānordvādaśagasya cedyadi daśā kleśārthahāniṃ kṛśaṃ strībandhvātmajabhūmināśamatha vā pitrorvināśaṃ kalim . sthānāt sthānaparibhramaṃ viṣakṛtaṃ rājñobhayaṃ pātaruk vidyāvādavinodagoṣṭhikalahaṃ govājisaṃpīḍanam . putrotpattivipattimatra kurute bhānordhanasthasya vā kleśambandhuviyoga duḥkhakalahaṃ vāgadūṣaṇaṃ krodhanam . strīnāśaṃ dhananāśanaṃ nṛpabhayaṃ bhūputrayānāmbaraṃ sarbaṃ nāśamupaiti tatra śubhayuk vācyaṃ na caitatphalam . bhānorvikramayuktasya daśā dhairyaṃ mahat sukham . nṛpamānanamarthāptiṃ bhrātṛvairaṃ vipattathā . sukhasthitasyāpi raverdaśāyāṃ bhogārthabhūbhṛtyakalatrahānim . kṣetrādināśaṃ svapadacyutiṃ vā yānacyutaṃ coraviṣāgniśastraiḥ . dārānvitasyāpi raverdaśāyāṃ kalatrarogastvatha vā mṛtirvā . kubhojanaṃ kutsitapākajātaṃ kṣīrādidadhyājyavihīnamannam . karmasthitasyāpi raverdaśāyāṃ rājyārthalābhaṃ samupaiti dhairyam . udyogasiddhiṃ yaśasā sametaṃ jayaṃ vivāde nṛpamānanaṃ ca . āyisthitasyāpi daśā vipāke bhānordhanāptiṃ śubhakarmalābham . udyogasiddhiṃ sutadārasaukhyaṃ yānādibhūṣāmvaradehasaukhyam . saṃjñādhyāye yasya yaddravyamuktaṃ karmā jīve yasya yaccopadiṣṭam . bhāvasthānālokayogodbhavaṃ ca tattatsarvaṃ tasya yojyaṃ daśāyām . sūrye sthānabalādhike kṛṣidhanaṃ gobhūmiyānāmbaraṃ saukhyaṃ rājasu mānanaṃ paradhanaiḥ saṃyujyate kāntimān . tatpāke śayanāmbarādi labhate sarvopakāraṃ mahākīrtiṃ bhūṣaṇamiṣṭabandhusahitaṃ tīrthābhiṣekaṃ mahat . raviryadā sthānabalena hīnastatpākakāle balamarthanāśam . sthānacyutiṃ bandhuvirodhatāpaṃ deśādvideśaṃ samupaiti duḥkham . digvīryayukte divaseśvare tu digantarākrāntidhanādisaukhyam . tattaddiśaḥ prāptayaśo'rthabhūmirno cettathā tādṛśamatra nāsti . tatkālabhānāttanute baliṣṭhe ravau vipāke kṛṣibhūmivitte . udyogasiddhiṃ nṛpamānanāñca hīne ravau kālabalema nāśam . nisargataḥ sarvamupaiti kālaravau tu naisargikavīryayukte . yānārthabhūṣāmbaradehasaukhyaṃ hīne ravau coranṛpāgnibhītim . 0 ravau tu ceṣṭādhikavīryayukte svaceṣṭitārthāgamameti saukhyam . nṛpasya mānaṃ sutadārasaukhyaṃ kṛṣyādiyānāmbaramatra hīne . ravau khagānāṃ baladṛṣṭiyukte tvacintayitvā sakalaṃ ca saukhyam . tajjāyate tatparipākakāle tenaiva hīne sakalaṃ vināśam . krūrādiṣaṣṭhāṃśariverdaśāyāṃ sthānacyutiṃ vā nṛpacorabhītim . kopādhikaṃ tatra śirorujaṃ ca pitrādināśaṃ tvathavā tadīyam . mṛdvaṃśaṣaṣṭhāṃśaraverdaśāyāṃ mṛdvaṃśapānāmbarabhūṣaṇāptim . nāmadvayaṃ rājasu pūjitañca vedāntaśāstrāgamadharmaśāstram . pārāvatādyaṃśayutasya bhānordaśāvipāke mahatīñca kīrtim . bandhvarthadeśādhipamānanaṃ ca putrādisaṃmitrakalatralābham . svoccādijanyaṃ phalamāhurādau paścāt phalaṃ khecaradṛṣṭijanyam . madhye phalaṃ sthānabhavaṃ tathaiva pāpagrahāṇāmiha yojayanti . bhujaṅgamatryaṃśayutasya bhānordaśāvipāke'hibhayaṃ viṣādvā . nṛpāgnipātityamanekaduḥkhaṃ pāśādibhṛttryaṃśayutasya caivam . svoccastho'pi dineśo nīcāṃśe cetkalatradhanahāniḥ . svakulajabandhuvirodhaḥ pitrādīnāṃ tathaiva munivākyam . uccāṃśakayuto bhānurnīcasthī'pi mahatsukham . karoti rājyabhāraṃ ca daśānte vipadaṃ kṛśām .
     athoccādigacandradaśāphalāni atyuccagasyāpi niśākarasya daśāvipāke kusumāmbarañca . mahattvatāmeti kalatralābhaṃ dhanāyatiṃ putramanovilāsam . uccasthitasyāpi niśākarasya prāptau daśāyāṃ sutadāravittam . miṣṭānnapānāmbarabhūṣaṇāptiṃ videśayānaṃ svajanairvirodham . ārohiṇī candradaśā prapannā strīputravittāmbarasaukhyakīrtim . karoti rājyaṃ sukhabhojanañca devārcanaṃ bhūsuratarpaṇañca . niśākarasyāpyavarohakāle strīputramitrāmbarasaukhyahānim . manovikāraṃ svajanairvirodhaṃ corāgmibhapaiḥ patanaṃ taṭāke . nīcāṃśagasyāpi niśākarasya prāptau daśāyāṃ vividhārthahānim . kubhojanaṃ kutsitarājasevā manovikāraṃ samupaiti nidrām . mūlatrikoṇasthitacandradāye nṛpāddhanaṃ bhūmisutārthadārān . prāpnoti bhūṣāmbaramānalābhaṃ sukhaṃ jananyā ratikelilolam . svakṣetragasyāpi niśākarasya nṛpāddhanaprāptimupaiti saukhyam . pracaṇḍaveśyāgamanaṃ kṣitīśāt saṃmānanaṃ strīsutabandhumaukhyam . niśākarasyāpyatiśatrurāśi gatasya dāye kalaho'rthanāśam . kuvastratāṃ kutsitabhojanañca kṣetrārthadārātmajatāpayānam . yānāmbarālaṅkaraṇādihāniṃ videśayānaṃ paricārakatvam . deśāntare bhrāmyati vandhu hīno duḥkhī parikliśyati śatrugeṭhe . miṃtrarkṣagasyāpi niśākarasya pāke'rthalābhaṃ kṣitipālamaitrīm . udyogasiddhiṃ jalavastalābhaṃ citrāmbarābhūṣaṇavāgvilāsam . sudhākarasyāpyatimitrarāśiṃ gatasya dāye tvatisaukhyameti . vidyāvinodāṅkitarājapūjāṃ kṣetrātmadārātmajakāmalābham . daśāvipāke samarāśigasya kalānidhaḥ kāñcanabhūmilābham . kiñcitsukhaṃ bāndhavarogapīḍāṃ videśayānaṃ labhate manuṣyaḥ . nīcasthitasya hi daśā vipadaṃ mahārtiṃ kleśārthaduḥkhavanavāsamupaiti kāle . kārāgṛhaṃ nigaḍapādakṛśānnahīnaścaurāgnibhūpatibhayaṃ sutadāraśeṣam . kṣīṇendupāke sakala vihīnaṃ rājyārthabhūputrakalatramitram . unmādacitta svajanaurvarodhamṛṇitvamāyāti kuśīlavṛttyā . pūrṇendupāke paripūrṇameti vidyā vinodāṅkitarājapūjām . strīputrabhṛ yārthamanovilāsaṃ viśeṣataḥ śobhanakarmalābham . kenāpi svoccasthaviyaccareṇa yuktasya candrasyaṃ daśāvipāke . manaḥprasādaṃ madanābhirāmaṃ strīputrabhṛtyādivinodagoṣṭhīm . pāpānvitasyāpi ni° śākarasya pāke'gnicorakṣitipālakopaiḥ . duḥkhaṃ sutastrīsutabandhuhāniṃ videśayānaṃ tvaśubhādikarma . candrasya saumya grahasaṃyutasya prāptau daśāyāṃ śubhakarmalābham . gobhūhiraṇyāmbarabhūṣaṇāni tīrthābhiṣekaṃ paradārasaukhyam . pāpekṣitasyāpi niśākarasya daśāvipāke viphalaṃ sukarma . kopādhikaṃ kutsitabhojanañca māturviyogaṃ tvathavā tadīyam . niśākarasyāpi śubhekṣitasya paropakāraṃ mahatīṃ ca kīrtim . iṣṭārthavandhvāgamabhūpamānaṃ jalākrayāvastramano vilāsam . bhūlatrikoṇagendordaśāṃ prapanno naraḥ subahukośaḥ . bahuputravān vinīto bandhuvirodhaṃ praghānatāṃ yāti . sukhasthitasyāpi niśākarasya māturviyogaṃ sukhayānabhamim . kṛṣervanāptiṃ gṛhakarmalābhakīrtiṃ svanāmāṅkitapadyajālam . dārānvitasyāpi niśākarasya pāke kalatrāptimudāharanti . suputrasaukhyaṃ śayanāmbarañca pramehamtrādikṛśaṃ manoruk . karmasthitasyāpi daśā prapannā candrasyaṃ kīrti labhate suvidyām . yajñādikarmāptimanekasaukhyaṃ bhūputrayānāmbarabandhupūjām . nīcāṃśagasyāpi daśā dadāti rogaṃ mahattaraṃ cendoḥ . pādākṣirogapīḍāṃ buddhaṣu parājayaṃ gatotsāham . uccāṃśagasyāpi daśā dadāti saukhyaṃ mahattaraṃ cendoḥ . nānāvidhadhanalābhaṃ bhūpatisammānadehapuṣṭiṃ ca . candradaśāyāmādau narapatimammānanakīrtisaukhyaṃ ca . madhye strīmatanāśa gṛhadhanasaukhyāmbaraṃ cānte . ṣaṣṭhasya candrasya daśā prapannā karoti duḥkhaṃ kalahaṃ viyogam . corāgnibhūpālabhayaṃ jalena mūtrādikṛcchraṃ dhananāśamāhuḥ . randhrāsthatasyāpi daśā prapannā dehasya kārśyaṃ jalabhītiduḥkham . videśayānaṃ sakalairvirodhaṃ kubhojanaṃ mātṛjaneṣu nāśam . ripphagacandradaśāyā prāpto bhṛtināśanaṃ kurute . rājño'nṛtadhanabhāgyaṃ sthānavināśaṃ mahatpara duḥkham . candrasya vittasthitipākakāle vittātmajastrosukhabhogabhāgyam . miṣṭānnapāna ratikelisaukhyaṃ dhanāgamaṃ puṇyajalābhiṣekam . tṛtīyarāśisthaniśākarasya daśā mahatsaukhyamanekavittam . mano dṛḍhaṃ bhrātṛjanādisaukhyaṃ kṛṣyannayānāmbarabhūṣaṇāptim . lābhasthitasyāpi niśākarasya prāptau daśāyāṃ vividhārthalābham . mṛdvannapānāmbarakelilolaṃ strīputralābhaṃ tu manovilāsam . dineśvareṇāhatacandradāye prāpnoti duḥkhaṃ svajanairvirodham . bhāryākṣayaṃ bhūpanṛpāgnicorairmāturviyogaṃ kṛṣidhānyanāśam . candre sthānabalādhike dhanasukhaṃ kīrtiñca vidyāgamaṃ devabrāhmaṇatarpaṇaṃ nṛpadhanānyāpnoti bhūmiṃ dhanam . strīratnāmbarabhūṣaṇaṃ kṛṣidhanaṃ govikriyāsevanaṃ miṣṭānnādirasāyanaṃ phalayutaṃ dadhyājyamālyāmbaram . niśākare sthānabalairviṃhīne sthānārthanāśaṃ svapadacyutiñca . svabandhunāśaṃ tvatha vā viyogaṃ kṛṣervināśaṃ samupaiti kāle . niśākare digbalasaṃyute'smin digantarādāgatavastu citram . vidyāgamaṃ bhūpatimitratāñca svabandhuputāṃ gajavājibhūmim . candre tathā kālabalānvite'smin turaṅgayānaṃ kṛṣigomahīśca . vidyādighoṣaṃ nakhakeśadantacarmāmbarālaṅkṛtavāhanañca . nisargavīryānvitacandradāye nisargataścāpi karoti saukhyam . ayatnato vāhanadeśalābhaṃ nṛpālapajāṃ bahuvāhanañca . candre yadā digbalavīryayukte kṛṣākaṭākṣeṇa nareśvarasya . samastabhāgyaṃ samupaiti saukhyaṃ paropakāraṃ ca mano'bhilāṣam . krūrādiṣaṣṭhāṃśasamanvitasya dāye śaśāṅkasya bahutvaduḥkham . strīputranāśaṃ kṣitipālakopaṃ vidyāvivādaṃ kalahaṃ janaiśca . mṛdvaṃśaṣaṣṭhāṃśasamanvitasya candrasya dāye bahuputralābham . bhṛtthārthalābhaṃ vijayaṃ sukhaṃ ca kīrtiñca vidyāṃ labhate viśeṣāt . pārāvatādyaṃśasamanvitasya candrasya dāye mahatīṃ ca kīrtim . vidyāvinodaṃ labhate ca saukhyaṃ devārcanaṃ puṇyajalābhiṣekam . krūradreṣkāṇasaṃyuktaścandro diśati rogitām . kāryaṃ pāpasamāyuktaṃ govrāhmaṇanipīḍanam . ādau bhāvaphalaṃ proktaṃ sthānajanyaṃ tataḥ phalam . aṃśodbhavaṃ phalaṃ paścādgrahajātaphalaṃ tathā .
     athoccādigabhaumadaśāphalam . atyuccabhūnandanadāyakāle kṣetrārthalābhaṃ samare jayañca . ā dhakyamanveti nareśamānasahodarastrosutavāgvilāsam . uccaṅgatasya hi daśā dharaṇīsutasya prāpnoti rājyamathavā kṣitipācca vittam . bhūmedhyadārasutabandhusamāgamaṃ ca yānādirohaṇaviśeṣavideśayānam . ārohiṇī bhūmasutasya saukhyaṃ daśā tanotyannanarendrapūjām . pradhānatāndhairyamago'bhilāṣaṃ bhāgyottaraṃ gogajavājisaṅgham . dharāsutasyāpyavarohakāle sthānārthanāśaṃ kalikāpaduḥkham . videśavāsaṃ svajanairvirodhaṃ corāgnibhapairgayameti kaṣṭam . nīcasthitasyāpi dharāsutasya dāya kuvṛttyā svajanādirakṣām . kubhojanaṃ gogajavājināśaṃ svabandhunāśaṃ nṛpavahnicoraiḥ . mūlatrikoṇasthitabhaumadāye miṣṭānnapānāmbarabhūṣaṇāptim . purāṇadharmaśravaṇaṃ manojñaṃ bhra trādisaukhyaṃ kṛṣilābhameti . svakṣetragasyāpi dharāsutasya daśāvipāke labhate'rthabhūmim . sthānādhipatyaṃ sukhavāhanañca nāmadvayaṃ bhrāvasusraṃ sukhāptim . dharāsutasyāpyatiśatrurāśiṃ gatasya dāye kalahādiduḥkham . nareśakopaṃ svajanairvirodhaṃ bhūmyarthadārātmajamitrarogam . bhūnandanasyāpyarirāśigasya daśāvipāke samare ca pīḍām . śokāgnibhūpālaviṣaiḥ pramādaṃ pīḍātikṛcchrādigudākṣiṇogam . mitrarkṣagasyāpi kujasya dāye mitratvamāyāti sapatnasaṅghaiḥ . corāgnimāndyākṣivipādabhūmiṃ kṛṣervināśaṃ kalikopaduḥkham . kujasya dāye tvatimitrarāśiṃ gatasya bhūpālakṛtārthabhūmim . vastrādiyajñādivivāhadīkṣāmupaiti deśāntaralabdhabhāmyam . dharāsutasyāpi samarkṣamasya gṛhopakāryaṃ svadhanapramāṇāt . strīputrabhṛtyātmasahodarāṇāṃ śatrutvamāpnoti nṛpāgni pīḍām . nīcagraheṇāpi samanvitasya dharāsutasyātimanovikāram . preṣyatvavṛttiṃ parakīyamannaṃ strīputranāśaṃ nṛpavahnicīraiḥ . kiñcit sukhaṃ bhojanavastrapānaṃ kṛcchreṇa vṛttiṃ nṛpapūjanañca . uccānvitenāpi samanvitasya bhaumasya dāye sutadārapīḍām . pāpānvitasyāpi kujasya dāye pāpāni karmāṇi karoti nityam . devadvijānāṃ paśudevatānāṃ sahodarāṇāñca kumārgavṛttyā . śubhānvitasyāṣi kujasya dāye kecit sukha dehakṛśāṅgarogam . bhūpairvivādaṃ samare jayaṃ ca vidyāvivādaṃ paradeśavāsam . śubhekṣitadharāsūnordāye bhūmyarthanāśanam . tasmin gocarasaṃyukte tvatyantaṃ śobhanaṃ bhavet . ārasya pāpagrahavīkṣitasya prāptau daśāyāṃ bahuduḥkhakaṣṭam . janaiḥ parityaktakalatramitro deśāntarasthaḥ kṣitipālakopāt . kendragatabhaumadāye coraviṣābhyāmupaiti duḥkhāni . kalaho vāsavirodhaṃ labhate deśāntara yāti . caturtharāśisthitabhaumadāye sthānacyutiṃ bandhuvirodhitāñca . corāgnipīḍāṃ nṛpateḥ sakāśāt bhītiṃ pare durgaprade prayāti . kalatrayuktasya kujasya dāye kalatrahānirgudamūtrakṛcchram . agocarasthasya ca tādṛśaṃ phalaṃ tadanyathā cet phalamanyathaiva . karmasthitasvāpi kujasya pāke karmādivaikalyamupaiti duḥkham . udyogabhaṅgaṃ tvapakīrtimeti vidyā sutaṃstrīdhanamānahāniḥ . arkagabhaumadaśāyāṃ dadhāti śokaṃ striyā virodhaṃ ca . rājyāccyutiṃ vipakṣāddeśāddeśāntaraṃ yāti . vittagabhaumadaśāyāṃ saṃprāptau tasya vṛddhimupayāti . svakulāḍhyatvaṃ labhate nṛpahṛtavittaṃ mukhākṣironañca . bhrātṛsthānagataśca saukhyaphalado bhūnandano'rātihā dhairye vittasutārthadārasahajaiḥ saṅgaṃ nṛpāt pūjyatām . putrasthānagatasya putramaraṇaṃ buddhibhramaṃ jāḍyatāṃ śatrukṣetragatasya bhūmisahajairduḥkhaṃ mahārogabhāk . pañcamasthadharāsūnordāye kīrtiṃ vivekitām . netrarogaṃ tvarthanāśaṃ dadyāt kalahameva vā . maraṇapadastho bhaumaḥ karoti duḥkhaṃ mahadbhayaṃ pāke sphoṭakamanyavirodhaṃ sthānavināśaṃ videśayānañca . bhavamasthadharāsūnordaśāpāke ṣadacyutim . gurūṇāṃ ca tathā kaṣṭaṃ tapāvighnaṃ mahadbhayam . āyasthabhaumadāye karoti rājyārthabhūṣasammānam . samare jayapatāpaṃ vāgupakāraṃ manojavaṃ kīrtim . vyayagatabhaumadaśāyāṃ prāptau dhanahṛti nṛpādbhītim . sthānasutadāranāśaṃ bhrātṝṇāṃ videśavāsañca . uccāṃśasaṃyuktadharājakāle manobhilāṣaṃ vijayaṃ sukhañca . pracaṇḍadāsīgamanaṃ nṛpasya pradhānatāṃ yāti sugandhapadyam . nīcāṃśamaumadāye nīcayute'tyantakarmavaikalpam . dhanahāṃnibhūpadaṇḍaḥ śiśnodaraparāyaṇo'śīlaḥ . bhaumadaśāyāmādau labhate vividhārthamānahāniṃ ca . madhye'gnibhūpacaurairbhītaṃ tatra vinirdiśenmatimān . ante bhrātṛviyogaṃ sutadhanadārāgnigulmamūtrādim . bhaume'pyevaṃ na bhavedrocarayukte viśeṣataḥ kathayet . bhaumasya saṃsthānabalānvitasya daśāvipāke'rthakalatrasaukhyam . sthānādilābhaṃ sukhakīrtiśauryamudyogasiddhiṃ tvanayādupaiti . sthānavīryavihīnastu kurute svapadacyutim . kujaḥ kusīdavṛttyā ca jīvanaṃ bhavati dhruvam . digvīryayuktasya kujasya dāye nṛpāt sulabdhārtharaṇapratāpam . gobhūmikṛṣyambarayānalābhaṃ digantarā krāntayaśaḥpratāpam . kālavīryayutabhaumadaśāyāṃ kāmyalabdhiriti saukhyamupaiti . paṭṭapastramaṇibhauktikalābhaṃ citravastrakṛ ṣagegajalābham . nisargavīryā nvatabhaumadāye kṛvākaṭākṣeṇa mahīpatīnām . samastabhāgyātmajamitraṣandhugobhūmibhūṣāmbaradehasaukhyam . nisargataḥ sthānadhanākṣināśaṃ pittādhikaṃ kutsatabhojanañca . kujasya dāye kunakhī ṣighnaḥ sahodarāṇāmapi dehapīḍā . vakrānvitasya bhaumasya daśākāle mahadbhaṃyam . cīrāgnamarpapīḍāṃ ca vanavāsaṃ padacyutim . dṛgvīryayuktasya kujasya dāye kṛpākaṭākṣeṇa mahīpatīnām . samastabhāgyātmajamitravandhagobhūmibhūṣāmbaradehasaukhyam . krūraṣaṣṭhāṃśasaṃyuktabhaumadāye'tipīḍanam . kārāgṛhapraveśañca mamastavibhavakṣayam . saumyaṣaṣṭhāṃśasaṃyuktabhaumadāye śubhaṃ bhavet . vivāhadīkṣāyajñaṃ ca sarveṣāmupakārakam . pārāvatādisaṃyuktabhaumadāye mahat sukham . bhūmyarthadārasampattidhanavāhanabhojanam . krūradrekkāṇasaṃyuktakujadāye manovyathā . nigaḍaṃ viṣabhītiṃ ca pāśabandhanameva ca . uccastho'pi dharāsūnurnīcāṃśakasamanvitaḥ . tatpāke bhrātṛmaraṇaṃ nṛpavahniviṣādbhayam . bhūmiputro'pi nīcasthaḥ svoccabhāgasamanvitaḥ . tatpāke bhūmidārārthaputramitravivardhanam kujadaśā .
     atha budhadaśā . atyuccasomātmajadāyakāle dhanānvitaḥ khyātinupaiti saukhyam . jñānañca kīrtiṃ jananāyakatvaṃ strīputrabhūmyarthamahotsavañca . uccasthitasyāpi śaśāṅkasūnodeśā mahattvaṃ kurute'rthasaukhyam . dehasya puṣṭirdhanadhānyaputra govājimattebhamṛdaṅganādam . ārohiṇī saumyadaśā prapannā yajñotsavaṃ govṛṣavājisaṅgham . mṛdvannabhaṣāmbarayānalābhaṃ bāṇijyabhūmyarthaparopakāram . śaśāṅkasūnostvavarohiṇī yā daśā mahatkaṣṭatarañca . duḥkhama . vijñānahīnaṃ paradārasaṅgaṃ nṛpāgnicīrairbhayamatra kaṣṭam . nīcasthacandrātmajadāyakāle jñānena hīnaṃ svajanairviyuktam . padacyutiṃ bandhuvirodhitāṃ ca videśayānaṃ vanavāsaduḥkham . mūlatrikoṇānvitasaumya dāye rājyaṃ mahatsaukhyakaraṃ ca kīrtim . vidyāvilāsaṃ nigamārthaśīlaṃ purāṇadharmaśravaṇādipūtaḥ . svakṣetragasyāpi śaśāṅkasūnoḥ prāptau daśāyāṃ dhanadhānyasampat . vāṇijyagobhūmisūtārthadāramṛdvannapānāmbarabhūṣaṇāptiḥ . śaśāṅkasūnostvarirāśigasya śatrorbhayaṃ bhūpatikopajātam . vidyāvihīnaṃ kulahīnasebāṃ kubhojanaṃ dārasutārthanāśanam . śaśāṅkasūnoratiśatrurāśiṃ gatamya pāke vipadaṃ ca duḥkham . udyogabhaṅgaṃ svajanairvirodhaṃ yajñādivighnaṃ śubhakarbhanāśam . mitrakṣetradaśāyāṃ śaśāṅkasūnordhanāyatiḥ saukhyam . nāmadvayasaṃprāptiḥ svanāmāṅkitagadyapadyāni . atimitrarāśigasya daśā prapannā mahatvatāṃ yāti . bhūpatimaitraṃ saukhyaṃ dhanasutadārāśca bandhusammānam . samarkṣagasyāpi śaśāṅkasūnordaśā sukhaṃ dhānyasutāmbarāṇi . karoti rājyacyutimatravidhraṃ vijñānahīnaṃ piṭakādirogam . nīcakhecarasaṃyukta saumyadāve'tikaṣṭatām . padabhraṃsaṃ bandhunāśaṃ karmanāśaṃ manorujam . uccakhecarasaṃyuktasaumyadāye mahat sukham . bhāgyottaraṃ suvidyāṃ ca bāṇijyaṃ gokṛṣikriyāḥ . vidaḥ pāpānvitasyāpi dāye pāpamupaiti ca . kṣetrārthadāraputrādikṛṣigāṃbhūmināśanam . vidaḥ saumyayutasyāpi paripāke mahat sukham . rājyayogaṃ sukhaṃ kīrti dāraputranṛpāt sukham . saumyekṣitasyāpi śaśāṅkasūnordaṃśāvipāke mahatīṃ ca kīrtim . vidyāvilāsodbhava rājapajāṃ kāntipratāpaṃ yaśasā sametam . pāpekṣitasyāpi śaśāṅkasūnordhānyakṣayaṃ bandhujanairviyuktama . videśayānaṃ svapadacyutiṃ ca preṣyānuvṛttyā kalahā'tikṛcchram . kendropagasya hiṃ daśā śaśinandanasya bhūthālamitradhanadhānyakalatraputrām . yajñādi karmanṛpamānayaśaḥpralabdhiṃ nṛdvannapānaśayanāmbarabhūṣaṇāni . lagnaṃ gatasya hi daśā śaśinandanasya bhūpālamānaṃ kṛṣilabdhabhāvyama . bherīravādi parighoṣitayānamārgaṃ tīrthābhiṣekamathavā jagati prasiddham . vittagasaumyadaśāyāṃ vidyāprāptiṃ mahattvakīrtiñca . bhūpatibhāgyasamāno rājyasthāne pradhanatāṃ yāti . tṛtīyarāśisthitacandrasūnordaśāvipāke jaḍatāṃ sageti . udgānamājīvanagulamarogamannārtiyoge nṛpamānanañca . śaśāṅkasūnorhivukasthitasya daśā prapannā gṛhadhānyanāśam . saukhyādihīnaṃ hivukeśamṛtyumudyogabhaṅgaṃ ca padacyutiṃ vā pañcamasthaśaśinandanasya yā krūrabuddhiratikaṣṭatā bhavet . hīnavṛttirapi rājamevayā kṛcchralabdhadhanameti sampadam ṣaṣṭhāṣṭamāntyasthita saumyadāye tvagdoṣajātaṃ bahurogameti . vicarcikā paittikapāṇḍurogaṃ nṛpāgnicaurairmaraṇaṃ kṛśatvam . dehāṅgavaikalyakalatrabandhuvidveṣaṇaṃ bhūpatidattakoṣam . ākasmikaṃ mṛtyubhayaṃ pramādaṃ ripphasthitasyāpi śaśāṅkasūnoḥ . dārasthitasyāpi śaśāṅkasūnordaśā vipāke sutadāravittam . vidyāvinodaṃ vimalāmbara ca nāmadvayaṃ bhūpatimitratāñca . bhāgyasthitasyāpi śaśāṅkasūnorbhāgyottaraṃ dārasutārthalābham . tīrthābhiṣekaṃ japahomadāna yajñādikarmāṇi labhenmanuṣyaḥ . karmasthitasyāpi śaśāṅkasūnordaśāvipāke nṛpataulyametiḥ . saukhyaṃ svanāmāṅkitagadyapadyaṃ nāmadvayaṃ dārasutārthalābham . prapūjanaṃ devamahīruhāṇāṃ sāmrājyalābhaṃ jananāyakatvam . kavitvamārgaṃ samupaiti kāle yajñādidīkṣāṃ svajanairviśeṣāt . upāntyarośisthitasaumyadāye tvanekadhā vittamupaiti kāle . dānena vā bhūpatimānanādvā kṛṣeśca bāṇijyavicārato vā . uccāṃśasaṃyuktaśaśāṅkasūnordaśāvipāke sutabhūṣaṇāptiḥ . mano vilāsaṃ nayanābhirāmamutsāhadhairyaṃ ca jalābhiṣekam . nīcāṃśakayutaḥ saumyo nīcavṛttyānujīvanam . preṣyatvaṃ parihāraṃ ca daśāyāñca karoti tat . saumyadaśāyāmādau labhate dhanadhānyasampadaṃ puruṣaḥ . antye svajanavirīdhaṃ madhye dāye nareśasammānam . arkagasaumyadaśāyāṃ labhate vividhāpadaṃ manoduḥkham . khakulajanṛpavirodhaṃ nindāmayaṃ vākṣikarṇarogañca . sthānavīryayute saumye tatpāke kīrtirājyadam . manodhairyaṃ manotsāhaṃ yajñadīkṣāśubhapradam . tadvihīnabudhe sthānadāraputramahadbhayam . videśavāsaṃ duḥkhaṃ ca nānāparibhavakriyāḥ . digvīryasahite saumye digantāddhanikaḥ sudhīḥ . sāmantarājamitratvaṃ gandhamālyasya lepanam . kālavīrya yutasaumyadaśāyāṃ dehasaukhya kalahādiviyogam . dāraputranṛpamānanameti gāṅgatoyaparipūtatanuḥ syāt . nisargavīryānvitasaumyadāye nisargataścāpi śubhādi karma . vidyāvivādaṃ svajanairvirodhaṃ māturviyogaṃ tvathavā tadīyam . vakraceṣṭānvite saumye bhāgya dārasutārthabhāk . tathā purāṇadānādisamudrasnānamācaret . dṛgbalena yute saumye sarvabhūteṣu saumyatām . karoti rati keliñca rājyabhāgyasamanvitam . krūraṣaṣṭhāṃśasaumyasya daśāpāke mahadbhayam . corāgnibhūpairbhītiḥ syācchubhadṛgayogavarjite . mṛdvaṃśādiyute saumye rājyalābhaṃ mahat sukham . mārdavaṃ sarvabhūteṣu kṛṣiputrārthasampadam . saumye vaiśeṣikāśasthe viśeṣādrājapūjyatām . sugandhāmbaramālyaṃ ca vidyāgoṣṭhīrahasyatām . kra radreṣkāṇasaṃyuktaścandrasūnuryadā tadā . corāgnibhūpatibhayaṃ sthānanāśa mahadbhayam . uccarāśigataḥ saumyo nīcabhāgagato yadi . rājyaṃ sukha mahatkīrtim vināśayati tatkṣaṇāt . candrātmajo'pi nīcasthaḥ svoccabhāgasamanvitaḥ . aśubha phalamādau tu śubhamantye prayacchati .
     atha gurudaśā gudordaśāyāṃ paramoccagasya rājyaṃ mahatsaukhyamupaiti kīrtim . manovilāsaṃ gajavājisaṅghaṃ nṛpābhiṣekaṃ svakulādhipatyam . kulīragasyāpi gurordaśāyāṃ bhāgyāttaraṃ bhūpatimānanādvā . videśayānaṃ mahadādhipatyaṃ duḥkhaiḥ pariklinnatanurmanuṣyaḥ . ārohiṇī devagurormahattvaṃ daśā prapannā kurute'rthabhūmim . gānakriyā strāsutarājapūjāṃ svavīryataḥ prāptayaśaḥpratāpabh . jīvadaśāyāmārohiṇyāmīśo maṇḍalādinātho vā . dvijabhūpālalabdhadhano medhāvī kāntimān vinītajñaḥ . devendrapūjyasya daśāvaro hā karoti saukhyaṃ sakṛdeva nāśaḥ . sakṛdyaśaḥ kāntiviśeṣajālaṃ nareśvaratvaṃ sakṛdeva yāti . atinīcabhāgabhājo gurordaśāyāṃ prabhagnagṛhapuñjaḥ . anyonyahṛdayavairaṃ kṛṣināśaṃ yāti parabhṛtyaḥ . mūlatrikoṇanilayasya gurordaśāyāṃ rājyārthabhūmisutadāraviśeṣasaukhyam . yānādhirohaṇamapi svabalāptavittaṃ yajñādikarmajanapūjitapādapīṭham . gurordaśāyāṃ svagṛhaṃ gatasya rājño'rthabhūdhānyasukhāmbarañca . miṣṭānnagopājimanovilāsaṃ kāvyādipuṇyāgamavedaśāstram . gurordaśāyāmatiśatrurāśiṃ gatasya duḥkhaṃ samupaiti śokam . viṣādabhūmyarthakalatranāśaṃ nṛpāgnicorairbahuduḥkhapīḍām . gurordaśāyāmarirāśigasya kṣetrādivittaṃ śayanāmbarañca . nareśasammānamupaiti nityaṃ strīputrabhṛtyātmasahodarārtim . prāptau daśāyāmatimitrarāśiṃ gatasya jīvasya narendrapūjyam . mṛdaṅgabherāravayānaghoṣaṃ digantarākrāntasamastabhāgyam . mitrarkṣagasyāpi gurordaśāyāṃ nareśamaitrīṃ samupaiti kīrtim . vidyāvivāde jayamannasaukhyasugandhamṛdvastraparopakāram . samarkṣamasyāpi gurordaśāyāṃ sāmānyato bhūpatidattabhāgyam . kṛṣyarthagobhūmimanovilāsa mitrāmbarālaṅkṛtibhūṣaṇāptim . nīcakhecarasaṃyuktajīvadāye manorujam . parapreṣyāpavādañca putrāṇāñca virodhitām . uccakhecarasaṃyuktagurudāye mahatsukham . anekagopurādīnāṃ nirmāṇaṃ nṛpapūjyatām . pāpānvitasyāpi gurordaśāyāṃ karoti pāpaṃ hṛdayāntarastham . gūḍhaṃ bahiḥ puṇyaphalaṃ viśeṣāt bhūmyarthadārātmajasaukhyameti . śubhānvitasyāpi gurordaśāyāṃ nareśayānaṃ mṛdulāmbaraṃ ca . dānena vittaṃ nṛpamānanādvā yajñādisaṃmārgaviśeṣalābham . pāpekṣitasyāpi gurordaśāyā prāpta sukhaṃ kiñcidupaiti dhairyam . kvacid yaśaḥ kutracidāptasaukhyaṃ kvaciddhanaṃ nāśamupaiti cānte . śubhekṣitasyāpi gurordaśāyāṃ deśāntare vittamupaiti bhūpāt . devārcanaṃ bhūsuratarpaṇañca tīrthābhiṣekaṃ gurupūjyatāñca . kendragatajīvadārya rājyaṃ bhūdārarājasammānam . vividhasukhānandakaraṃ bahujanarakṣāṃ pradhānatāṃ yāti . lagnaṅgatasya hi daśāpuruṣaṃ karoti jīvasya saukhyamamalāmbarabhūṣaṇāptim . yānādhirohaṇamṛdaṅgagaṇāravaiśca mattebhavājibhaṭasaṅghayutaṃ karoti . caturthakendrasthitajīvadāye yānatrayaṃ bhūpatimitrabhāvam . bhūpālayogo yadi bhūpatitvaṃ nī cettadā tatsadṛśaṃ karoti . kalatrarāśisthitajīvadāye dārārthaputrārthasukhaṃ prayāti . videśayānaṃ samare jayañca dhānyaṃ parabrahmaṇi puṇyakarma . karmasthitasyāpi gurorvipāke rājyāptimāhurmunayastadānīm . bhūpālayoge tvatha vārthaputrakalatrasatkarmasu rājayogam . pañcamasthagurordāye mantropāstirmahatsukham . sutāptiṃ rājapūjāñca vedāntaśravaṇādikam . trikoṇasaṃsthasya gurordaśāyāṃ strīputradhānyārthavivekabuddhim . mṛdvannapānāmbarapaṭṭavastrayānādilābhaṃ navame tu saukhyam . uccāṃśasaṃyuktagurordaśāyāṃ bhāgyottaraṃ rājasamānameti . pravālamuktāmaṇiratnalābhaṃ sarveṣu sakhyaṃ samupaiti saukhyam . nīcāṃśasaṃyuktagurorvipāke bhūpādbhayaṃ gulmavicarcikādīn . sthānacyutiṃ bandhuvirodhitāñca nṛpāgnicoraiḥ svakulodbhavaiśca . arkagajīvadaśāyāṃ sahasā jvarapīḍito bhavet kṣīṇaḥ . ūrdhvāṅgarogatapto duḥśīlatvaprabhagnasaṃsāraḥ . ādau gurudaśākāle nṛpapūjāṃ mahatsukham . madhye strīputralābhādi cānte kaṣṭaṃ vinirdiśet . dhanasthitasyāpi gurorvipāke dhanāyatiṃ bhūpatimānanañca . vidyā vivādāṅkitarājagoṣṭhīṃ sarvopakāraṃ vijayaṃ sukhañca . nṛpakṛtabahumānaṃ bhrātṛbhirbhūmilābhaṃ parayutavijanairvā dattagobhūmivittam . aśanavasanabhūṣāgandhamālyāmbarāṇi parakṛtamupakāraṃ śuddhatāmeti śauryam . tṛtīyasthagurordāye bhrātṝṇāṃ ca sukhaṃ dhanam . nṛpadattaṃ dhanaṃ saukhyaṃ gandhamālyāmbarādikam . nīrogatāṃ putrakalatralābhaṃ lagnādripusthasya gurordaśāyām . ādau bhavedevamathāntya pāke dārārthacorādibhayaṃ sarogama . jīvomaraṇapadasthaḥ karoti saukhyaṃ svavandhujanahānim . syānacyuti videśaṃ prānte strīrājaputrasammānam . lābha gajīvadaśāyā saprāptau rājyalābhamupayāti . bahvarthadāraputrādbhūpavirodhaṃ svabandhuvidveṣam . vyayagatajīvadaśāyāṃ prāptī vāhanādi samupayāti . labhate videśayānaṃ nānākleśaiśca paribhūtaḥ . pāke sthānabalānvitasya ca guroḥ kṣetrāthadārātmajān saṃprāpnoti gajāśvavastrakanaka citrāmbara bhūṣaṇam . digvīryānvitadevanāyakagurau loke prasiddhaṃ tathā jīve kālabalādhike nṛpabadhūsammāmi tāṃ yāti saḥ . nisargavīryānvitajīvadāye nisargataścātisukhaṃ mahattvam . vidyāvilāsaṃ ratikelisaukhyaṃ bhāgīrathītoyakṛtābhiṣekam . vakraṃ gatasyāpi gurordaśāyāṃ mahārthatāṃ yāti sutārthadārān . yuddhe jatha bhūpatimitratāṃ ca sugandhajātāmbaravāgvilāsam . digvīryayuktasya gurorvipāke kṛpākaṭākṣeṇa mahīpatīnām . samastabhāgyaṃ samupaiti nityaṃ deśāntare bhrāmyati kiñcideva . krūraṣaṣṭhāṃśasaṃyuktagurordāye'tikaṣṭatām . rājakopāvamānādīn labhate nātra saṃśayaḥ . saumyaṣaṣṭāṃśasaṃyuktagurordāye'tisaukhyatām . vāhanaṃ bandhusammānaṃ yajñavaivāhikaṃ śubham . pārāvatāṃśayuktasya guroḥ pāke mahat sukham . mṛdvannapaṭṭavastrañca hemavikriyabhūṣaṇam . pāpadrekkāṇayuktasya gurordāye ca bandhanam . kārāgṛhapraveśañca nigaḍaṃ dāravigraham . uccastho'pi gururnīcarāśyaṃśakasamanvitaḥ . mahābhāgyaṃ tu saṃprāptaṃ tatkṣaṇādeva naśyati . nīcastho devapūjyo'pi svoccāṃśakasamanvitaḥ . bhāgyakṣaye tu saṃprāpte bhāgyaṃ yāti tadā naraḥ .
     atha śukradaśā . atyuccabhṛgudaśāyāṃ mattavilāsapriyārthabhogī syāt . mālyācchādanabhojanaśayanastrīputradhanayuktaḥ . svīccasthitasyāpi bhṛgordaśāyāṃ strīsaṅganaṣṭārthaviruddhadharmam . pitrorvināśaṃ samupaiti duḥkhaṃ śirorujaṃ bhūpatimānanañca . ārohiṇī śukradaśā prapannā dhānyaṃ varālaṅkṛtikāntipūjām . pravṛttisiddhiṃ svajanairvirodhaṃ mātrādināśaṃ paradārasaṅgam . bhṛgoḥ sutasyāpyavarohakāle pracaṇḍaveśyāgamanaṃ dhanāptim . strīputrabandhvārtimanovikāraṃ hṛcchūlarogaṃ madanārtimeti . udvegarogataptaḥ karmasu viphaleṣu sarvadābhirataḥ . atinīcagatasya dāye śukrasyātmārthadāraputrārtim . mūlatrikoṇabhājo bhṛgordaśāyāṃ mahādhipatyaṃ syāt . krayavikrayakuśaladhanavān kīrtyanvito vidhijñaśca . svarkṣagaśukradaśāyāṃ labhate strīputramitradhanaśauryam . nityotsāhaṃ dveṣaṃ paropakāraṃ mahattvañca . bhṛgordaśāyāmatiśatrurāśiṃ gatasya putrārthakalatrahānim . prabhagnasaṃsāraviśīrṇadehaṃ gulmākṣirogaṃ grahaṇīprakopam . śatrukṣetradaśāyāṃ bhūgorapatyārthadārahāniḥ syāt . bhūpatiropaṃ kurute mattavilāsārthapāpakarmāṇi . mitrakṣetna daśāyāṃ paropakārī kalāvidhijñaśca . pūgārāmakṛṣiḥ syāddevamanuṣyeśvaroddhṛtārthaśca atimitraśukradāye bhūpatisammānasaukhyaṃ ca . gīdhanavājisametaṃ gajavarasaṅghaiḥ nirastadoṣaiśca . samarkṣagasyāpi bhṛgorvipāke pramehagulmākṣigudaprarogaḥ . kiñcit sukhaṃ bhūpativahnicoraiḥ bhayaṃ svanāmāṅkitagadyapadyam . nīcakhecarasaṃyuktabhṛgordāye mahadbhayam . aṣavādakṛtaṃ doṣaṃ labhate pāpakarmabhiḥ . svoccasthitena sahitasya bhṛgorvipāke rājyaṃ mahattvasamarādhipatitvameva . hemāmbarādimaṇibhūṣaṇayānalābhaṃ bherīmṛdaṅgapaṇavānakavādyaghoṣaiḥ . pāpānvitesyāpi bhṛgodaśāyāṃ sthānacyutiṃ vandhujanairvirodham ācārahīnaṃ kalahapriyatvaṃ kṛṣyarthabhūmyātmajadāranāśam śubhānvitasyāpi bhṛgordaśāyāṃ saubhāgyamitrātmajadhānyalābham . nareśapūjāṃ gajavājisaṅghaṃ pravālamuktāmaṇiyanilābham . pāpekṣitasyāpi bhṛgordaśāyāṃ mānārthahāniṃ samupaiti duḥkham . striyā virodhaṃ svapadacyutiṃ ca videśavāsaṃ nijakarmahīnam . śubhekṣitasyāpi bhṛgorvipāke dhanāmbaraṃ bhūpatipūjanañca . janādhipatyaṃ svaśarīrakāntiṃ kalatramitrātmajasaukhyameti . kendraṃ gatasya hi daśā bhṛpunandanasya yānāmbarādimaṇibhūṣitadehakāntim . rājyārthabhūmikṛṣivāhanavastraśastradurgādiyānavanavāsajalābhiṣekam . lagnagaśukradaśāyāṃ saṃprāptaṃ rājamānanaṃ labhate maṇigodhanakṛṣilābhaṃ parāpavādaṃ mahotsāham . caturtharāśisthitaśukradāye rājyaṃ mahatsaukhyamupaiti yānam . kṛṣikriyāvittapaśuprajānāṃ vṛddhiṃ pratāpānvitakīrtijālam . kalatrarāśisthitaśukradāve kalatranāśaṃ tvathavā videśama pramehagulanādiśarīrarogaṃ prabhagnavittātmajabandhurājyam . karbhasthaśukrasya daśāvipāke vidyādhanaprāptinaśapūje . bhāgyottaraṃ pālitadehakānti digantaraprāptayaśaḥ pratāpam . trikoṇasaṃyuktabhṛgorvipāke vidyādhanaprāptinareśapūjām . prabālamuktāmaṇiśaṅkhaśuktigobhūmiyānāmvavastralābham . pañcamasthabhṛgordāye putrāvāptiṃ viṃnirdiśet . kīrtiñca rājapūjāñca sarveṣāmupakārakam . trikoṇasthagataḥ śukraḥ karoti nṛpapūjyatām . yajñakarmādilābhañca gurupitroḥ sukhaṃ yaśaḥ . vittagaśukradaśāyāṃ dhanahānimāhurdhanāyatiṃ cāpi . annasukhaṃ vāgvilāsaṃ paropakāraṃ nareśasammānam . tṛtīyarāśisthitaśukradāye dhairyaṃ mahotsāhamadīnasattvam . citrāmbarālaṅkṛtivāhanāptiṃ sahodarāṇāṃ bahubhāgyalābham . bhṛgorvipāke'rigatasya nāśaṃ dhānyārthabahvātmajasodarāṇām . rogaṃ mahākāryavināśanaṃ ca śatrorbhayaṃ bhūpativahnicauraiḥ . randhrasthitasyāpi bhṛgorvipāke śastrāgnicorakṣatamitravighnam . kvacit sukhaṃ kiñcidupaiti vittaṃ kkacinnareśāptayaśaḥ pratāpam . lābhasthitasyāpi bhṛgorvipāke sugandhamālyāmbararājyapūjām . putrārthasaukhyaṃ kṛṣivikrayañcadānaṃ svanāmāṅkitapadyajālam . vyayagataśukradaśāyāṃ labhate dhānyārtharājasammānam . sthānacyutiṃ pravāsaṃ mātṛviyogaṃ manovilāsañca . jīvarkṣagatasya bhṛgoḥ strīputramahīnāśanaṃ kurute . karmasu nityo vighno jananīkleśānvito manoduḥkhī . arjhagaśukradaśāyāṃ jīrṇagṛhavāsaḥ śubhāvarodhaśca . labhate dāravināśaṃ bhrātṛviyogañca kalahañca . siṃhagaśukradaśāyāṃ labhate vividhāpadaṃ manoduḥkham . udyogarobhataptaḥ karmasu viphale tu saṃrvadābhiritaḥ . śukre sthānabalādhike narapateḥ sammānanaṃ bhūṣaṇaṃ vidyāvādavivādagoṣṭirasikaṃ lāmadvayaṃ saṃbhramam . tasmin dikprabalānvite bahuyaśaḥputrārthadārāmbaraṃ śukre kālabalānvite sukhadhanaṃ kīrtiḥ svanāmāṅkitā . nisargavīryayuktasya bhṛgordāye mahat sukham . kṛṣigobhūmitittādi bhrātṛmātṛsukhaṃ bhavet . vakraṃ gatasyāpi bhṛgoḥ sutasya daśāvipāke tvatirājapūjām . mṛdaṅgabherīravayuktayāmaṃ vicitravastrābharaṇāni rājyam . digvīryayuktasya bhṛgorvipāke yajñādikarmāṇi karoti kāle . vidyāvilāsaṃ śayanāmbarañca nṛpābhiṣekaṃ kalahaṃ virodham . krūraṣaṣṭhāṃśayuktasya bhṛgordāye vipadbhayam . corāgnirājabhītiḥ syāt kṛṣigobhūmināśanam . saumyaṣaṣṭhāṃśayuktasya bhṛgordāye mahat sukham . kūpārāmataṭāgānāṃ nirmāṇaṃ devapūjanam . vaiśeṣikāṃśasaṃyuktabhṛgīrdāye mahat sukham . vāhanaṃ bhūpasammānaṃ bhrātṛstrīdhanasampadaḥ . krū radreṣkāṇasaṃyuktabhṛgordāye'ribhītidam . kārāgṛhamahatkaṣṭamanalaṃ corapīḍanam . uccakṣetre'pi nīcāṃśayuktaḥ śukro'tikaṣṭadaḥ . karoti rājyanāśañca sthānanāśamathāpi vā . uccāṃśayuktaśukrī'pi nīcarāśisamanvitaḥ . kṛṣigobhūmivāṇijyaṃ dhanadhānyavivardhanam śukramahādaśāphalam .
     atha śanidaśā . mandātyuccadaśāyāṃ grāmasabhāmaṇḍalādhipatyaṃ syāt . labhate vinīdaśīlaṃ pitṛnāśaṃ bandhukalahaṃ ca . svoccadaśāyāṃ kurute deśabhraṃśaṃ manorujaṃ duḥkham . bāṇijyahānisatvaṃ kṛṣihāniṃ nṛpavirodhañca . ārohiṇī vāsaranāthasūnordaśā vipāke nṛpalabdhabhāgyam . vāṇijyalābhaṃ kṛṣibhūmilābhaṃ govājiyānaṃ sutadāralābham . dineśasūnostvavarohakāle rājyacyutiṃ dārasutārthanāśam . bhāgyakṣayaṃ bhūpatikopayuktaṃ preṣyatvamāyāti gudākṣirogam . nīcasthitasyāpi dineśasūnordāye kalatrātmajasodarāṇām . nāśaṃ mahākaṣṭatarāṃ kṛṣiṃ ca nīcānuvṛttyā samupaiti vṛttim . mūlatrikoṇanilayasya śanerdaśāyāṃ deśāntarādivanavāsamupaiti kāle . nāmadvayaṃ yadi sabhānagarādhipatyaṃ vidveṣaṇaṃ sutakalatrajanādibhirvā . svakṣetragasya ca daśā divaseśasūnordveṣaṃ karoti balapauruṣakīrtijālam . rājāśrayaṃ kanakabhūṣaṇabhūmilābhaṃ dhairyaṃ svanāmasadṛśānuguṇaṃ ca saukhyam . śanerdaśāyāmatiśatrugasya sthānacyutiṃ vandhuvirodhitāñca . corādibhūpairbhayamatra vighnaṃ bhṛtyārthadārātmajakopameti . dineśasūnostvarirāśigasya vaiśyāddhanaṃ prāpya tu bhūmināśam . kṛṣervināśaṃ svapadacyutiñca vairaṃ samāyāti śarīrakṛcchram . mitrakṣetradaśāyāṃ mandasya tu śilpakarmavettā . jñānabalaṃ pratāpaṃ dadāti duḥkhaṃ mahattvañca . adhimitramandadāye dadāti saukhyaṃ nareśasammānam . sutadhanadāraviśeṣāt paśukṛṣimahiṣādibāṇijyam . samarkṣagasyāpi śanerdaśāyāṃ samānabuddhiḥ sutadāramitre . bhṛtyāpadaṃ bandhujaneṣu vairaṃ dehasya kaṣṭaṃ kṣayavātapittaiḥ . nīcakhecarasaṃyuktaśanerdāye mahadbhayam . vipralambhopavāsaśca nīcavṛttyānujīvanam . svoccakhecarasaṃyuktaśanerdāye mahat sukham . kiṃñcidrājyaṃ kṛṣerlābhaṃ bhṛtyavargārthanāśanam . pāpānvitasyāpi śanerdaśāyāṃ pāpāni gūḍhāni karoti kāle . nīcastriyā saṅgamanaṃ viśeṣāccorādinīcaiḥ kalahaṃ vidāram . śubhānvitasyāpi śanerdaśāyāṃ viśeṣato jñānamupaiti kāle . paropakāraṃ nṛpalabdhabhāgyaṃ kṛṣṇāni dhānyānyayasāñca lābham . pāpekṣitasyāpi śanerdaśāyāṃ bhṛtyārthadārātmajasodarāṇām . nāśaṃ samāyāti parāpavādaṃ kubhojanaṃ kutsigandhamālyam . śubhekṣitasyāpi śaṃnerdaśāyāṃ strīputrabhṛtyārthamupaiti kāle . paścādupaityatra mahattvakaṣṭaṃ gobhūmibāṇijyakṛṣerbināśam . kendrānvitaśanerdāye kalahāyāsapīḍanam . putramitrārthadārādibandhūnāṃ maraṇaṃ ghruvam . lagnagataśanerdāye dehakṛcchramupaiti ca . sthānacyutiṃ pravāsañca rājakopaṃ śirorujam . caturthasthaśanerdāye mātṛtadvarganāśanam . gṛhadāhaṃ padabhraṃśaṃ corārtiṃ nṛpapīḍanam . dārarāśigatasyāpi śanerdāye'ripīḍanam . mūtrakṛcchraṃ mahādveṣaṃ strīhetormaraṇantu vā . daśamasthaśanerdāye karmanāśamupaiti ca . deśāntaraṃ padabhraṃśa nigaḍaṃ rājapīḍanam . dvitīyasthaśanerdāye vittanāśamathākṣi ruk . rājakopaṃ manastāpamannaśeṣaṃ manorujam . tṛtīyasthaśanerdāye kṛṣigodhanasampadaḥ . manojāḍyamanutsāhaṃ bhrātṛtadvarganāśanam . pañcamasthaśanerdāye putranāśaṃ mano rujam . rājakopaṃ bhṛtyanāśaṃ bandhustrīvittavibhramam . ṣaṣṭhastharavisūnostu daśākāle'ripīḍanam . vyādhicoraviṣairbādhāṃ grahakṣetravināśanam . maraṇapadasthī mandaḥ karoti nityaṃ sutārthadārāṇām . nāśaṃ bhṛtyajanānāṃ gomahiṣabhūmidāranāśaṃ ca . navamagatamandadāye pitrornāśaṃ gurostathaivāpi . labhate videśayānaṃ svakulajātairvināśamupayāti . lābhagamandadaśāyāṃ labhate vividhārthasaukhyasammānam . sutadārabhṛtyasaukhyaṃ manovilāsaṃ kṛṣeśca labdhadhanam . vyayagatamandadaśāyāṃ bhītiṃ corāgnibhūpasaṅghaiśca . kividhāpadaṃ ca duḥkhaṃ videśayānaṃ khabandhunāśañca . arkagamandadaśāyāṃ svajanadveṣaṃ parastriyaṃ labhate . bhṛtyāpatyavirodhaṃ mahodyogaṃ doṣaparibhūtam . nīcāṃśimandadāye nīcācāreṇa jīvanaṃ labhate . sarveṣāṃ preṣyatvaṃ dhanasutadāraiśca vigrahaṃ duḥkham . uccāṃśimandadāye vividhasukhānandabhogabhāgyādīn . kurute videśayānaṃ grāmasabhāmaṇḍalādhipatyaṃ vā . ādau mandadaśāyāmatiduḥkhaṃ mātṛnāśanaṃ kurute . madhye videśayānaṃ paragṛhavāsaṃ parānnabhuka cānte . sthānavīryayutamandadaśāyāṃ dāraputradhanakīrtimupaiti . coraśatrunṛpavahnibhayaṃ vā bandhunāśamathavākṣigudārtim . mandasya digvīryayutasya dāye digantarādāpta khārthakīrtim . bhūmyarthadārātmajasodarāṇāṃ vināśanaṃ bandhujanairvirodham . kālavīryayutamandadaśāyāṃ kālakūṭaviṣabhītimupaiti . dāraputranṛpacorabhayaṃ vā dhānyabhūmikṛṣivāhanalābham . vakracārayuto mandaḥ karoti viphalāṃ kriyām . udyogabhaṅgaduḥkhañca sodarāṇāñca nāśanam . krūraṣaṣṭhāṃśasaṃyuktaśanidāye mahadbhayam . nṛpakopaṃ padabhraṃśaṃ kārāgṛhaniveśanam . saumyaṣaṣṭhāśasaṃyuktaśanidāye mahatsukham . dāraputrārthasaṃpattiṃ labhate bandhuvigraham . vaiṣeṣikāṃśasaṃyuktaḥ śaniḥsaukhyaṃ karoti ca . viśeṣādrājasammānaṃ vicitrāmbarabhūṣaṇam . krūradreṣkāṇasaṃyuktaśanidāye mahadbhayam . udbandhanaṃ viṣādbhītiṃ nṛpacorāgnijambhayam . nīcarāśigato mandaḥ svoccāṃśakasamanvitaḥ . daśādau duḥkhamāpādya daśānte kaṣṭado bhavet . uccarāśigato mando nīcāṃśakasamanvitaḥ . daśādau sukhamāpādya daśānte kaṣṭado bhavet .
     athaṃ rāhudaśā . rāhorvṛṣo'tra ketīstu vṛścikastuṅgasaṃjñitaḥ . mūlatrikoṇaṃ kumbhaśca kriyo mitrabhamucyate . etatsaptamarāśintu ketormūlatrikoṇabham . ṣaṣṭhāṣṭaripphago rāhustaddāye kaṣṭado bhavet . uccasthaḥ saihikeyastu tatpāke sukhado bhavet . rājyaṃ karoti mitrāptiṃ dhanadhānyābhivardhanam . rāhurnīcasthitodāye corāgninṛpabhītidaḥ . udbandhanaṃ viṣādbhītiṃ kurute siṃhikāsutaḥ . rāhordaśāyāḥ saṃprāptau nṛpacorāgnipīḍanam . videśayānaṃ duḥkhārtiṃ vanavāsādbhayaṃ dhruvam . lagnagatarāhudāye buddhivihīnaṃ viṣāgniśastrādyaiḥ . bandhuvināśaṃ labhate duḥkhārtiñca parājayaṃ samare . rāhordaśāyāṃ dhanarāśigasya rājyañca cittaṃ harate viśeṣāt . kubhājanaṃ kutsitarājasevā mano vikāraṃ tvanṛtaṃ prakopam . tṛtīyarāśisthitarāhukāle putrārthadārātmajasodarāṇām . sukhaṃ kṛṣerbandhanamādhipatyaṃ videśayānaṃ narapālapūjām . caturtharāśisthitarāhukāle māturvināśantvathavā tadīyam . kṣetrārthanāśaṃ nṛpateḥ prakopaṃ bhāryādipātityamanekaduḥkham . corāgnibandhārti manovikāraṃ dārātmajānāmapi rogapīḍā . caturtharāśisthitarāhukāle prabhagnasaṃsārakalatraputram . buddhibhramaṃ bhojanasaukhyanāśaṃ vidyāvivārda kalahañca duḥkham . kopaṃ narendrasya sutasya nāśaṃ rāhoḥ sutasthasya daśāvipāke . daśāvipāke tyarirāśigasya corāgnibhūpairbhayamāptanāśam . pramehagulmakṣayapittarogaṃ tvagadoṣarogaṃ tvathavā mṛtiñca . kalatrarāśisthitarāhudāye kalatranāśaṃ samupaiti śīghram . videśayānaṃ kṛṣibhāgyahāniṃ sarpādbhayaṃ mṛtyusutārthanāśam . rāhordaśāyāṃ nidhanasthitasya yamālayaṃ yāti sutārthanāśam . corāgnibhūpaiḥ svakulodbhavaiśca bhayaṃ mṛgairvā vanavāsaduḥkham . rāhordaśāyāṃ navamasthitasya pitrorvināśaṃ labhate manuṣyaḥ . videśayānaṃ gurubandhunāśaṃ snānaṃ samudrasya sutārthanāśam . mānasthitasyāpi daśāvipāke rāhoḥ pravṛttiṃ labhate manuṣyaḥ . purāṇadharmaśravaṇādibhiśca gāṅgeyatoyairapi śuddhadehaḥ . saumyarkṣagaścetphalamevameva pāpakṣaigaścenna tathā bhaveddhi . proktaṃ phalaṃ yatsakalaṃ tadeva saumyarkṣagaścetphalamanyathānyat . pāpakṣetragato rāhuḥ karmasthaḥ pāpasayutaḥ . ābhaśastastadākāle putradārāgniṣīḍanam . āyarāśigato rāhustatpāke nṛpamānanam . dhanāptiḥ dāralābhañca gṛhakṣetrādisampadaḥ . vyayagatarāhudaśāyāṃ deśabhraśaṃ manorujaṃ kurute . vicchinnadārapatraṃ kaṣipaśudhanaṃ dhānyasampadāṃ nāśam . kulīragomeṣayutasya rāhordaśovipāke dhanalābhameti . vidyāvinodaṃ nṛpamānanañca kalatrabhṛtyātmasukhaṃ prayāti . pāthojamīnāśvayutasya rāhordaśāvipāke sutadāralābham . deśādhipatyaṃ naravāhanañca daśāvasāne sakalaṃ vināśam . pāparkṣasaṃyuktaphaṇīndradāye dehasya kārśyaṃ svakulasya nāśam . bhūpādbhayaṃ vañcanato'ribhītiḥ pramehakāsakṣayamūtrakṛcchram . śubhadṛṣṭiyuto rāhuḥ karoti saphalakriyām . rājamānanamarthāptiṃ bandhūnāṃ maraṇaṃ dhruvam . pāpadṛṣṭiyuto rāhuḥ karmanāśaṃ karoti ca . udyogabhaṅgaṃ dehārtiṃ corāgninṛpapīḍanam . ḍaccagehayuto rāhū rājyalābhaṃ karoti ca . strīputradhanasampattiṃ vastrābharaṇalepanam . nīcagrahayuto rāhurnīcavṛttyānujīvanam . kubhojanaṃ kudārañca kuputraṃ labhate tadā . daśādau duḥkhamāpnoti daśāmadhye sukhaṃ yaśaḥ . daśānte sthānanāśañca guruputrādināśanam .
     atha ketudaśāphalam . bhāryāputravināśanaṃ narapaterbhrāntirmahākaṣṭatāṃ vidyābandhudhanāptimitrarahitaṃ rogāgnimitrairbhayam . yānārohaṇapātanaṃ viṣajalaiḥ śastrādibhirvā bhayaṃ deśāddeśavivāsanaṃ kaliruciṃ vahnyādibhirvā bhayam . ketordaśāyāṃ saṃprāptau dāraputravināśanam . rājakopaṃ manastāpaṃ corāgnikṛṣināśanam . kendrasthasya daśā ketoḥ karoti viphalakriyām . rājārthasutadārāṇāṃ nāśanaṃ vipadaṃ tathā . lagnakendragatasyāpi ketordāye mahadbhayam . jvarātisāramehañca sthāsakādi viṣūcikāḥ . dhanarāśigatasyāpi ketordāye dhanakṣayam . vākpāruṣyaṃ manoduḥkhaṃ kutsitānnaṃ manorujam . tṛtīyarāśigasyāpi ketordāye mahatsukham . manovaikalyamāthāti bhrātṛbhirdveṣaṇaṃ param . caturtharāśigasyāpi ketordāye sukhakṣayam . prabhagnadāraputrādigṛhe dhānya praharṣitaḥ . pañcamasthasya ketostu daśākāle sutakṣayam . buddhibhramaṃ viśeṣeṇa rājakopaṃ dhanakṣayam . ketostvarigatasyāpi daśākāle mahadbhayam . corāgniviṣamītiḥ syāddeśāptiṃ samupaiti ca . kalatrarāśisaṃyuktaketordāye mahadbhayam . dāraputrārthanāśañca mūtrakṛcchraṃ manorujam . ketoraṣṭamayuktasya daśākāle mahadbhayam . pitṛmṛtyuśvāsakāsagrahaṇyādikṣayānvitaḥ . navamasthasya ketostu daśāpāke piturvipat . gurārvā vipadaṃ duḥkhaṃ śubhakarmavināśanam . karmastha ketoḥ saṃprāptau daśāyāṃ sukhameti ca . mānahāniṃ manojāḍyamapakīrtiṃ manorujam . lābhasthaketoḥ saṃprāptau dāye saukhyaṃ karoti ca . bhrātṛvargādisaukhyañca yajñadārādivardhanam . riḥphasthaketoḥ saṃprāptau dāye kaṣṭataraṃ bhavet . sthānacyutiṃ pravāsañca rājapīḍākṣināśanam . daśādau sukhamāpnoti daśāmadhye mahadbhayam . daśānte rājabhītiñca dehajāḍyamathāpi vā . śubhavīkṣaṇasaṃyuktaḥ ketuḥ saukhyaṃ karoti ca . rājyārthaṃ gṛhaśāntiñca rājapūjāṃ mahattarām . pāpekṣitayuto vāpi keturduḥkhaṃ karoti ca . jvarātisāramehāṃśca tvagdoṣaṃ rājapīḍanam . iyaṃ haragaurīdaśetyucyate .
     aṣṭottarīyadaśā jvo° ta° uktā yathā .
     ṣaṭ sūryasya daśā jñeyā śaśinodaśa pañca ca . aṣṭāvaṅgārake proktā budhe saptadaśa smṛtāḥ . śanaiścare daśa proktā gurorekonaviṃśatiḥ . rāhordvādaśa varṣāṇi bhṛgorapyekaviṃśatiḥ . dikṣu trayaṃ trayaṃ jñeyaṃ vidikṣu ca catuṣṭayam . kṛttikādi pradātavyaṃ digambaramatā daśā . kṛttikāditraye sūryaḥ somo raudracatuṣṭaye . maghāditritaye bhaumobudhohastacatuṣṭaye . anurādhātraye saurirguruḥ pūrvācatuṣṭaye . dhaniṣṭhātritaye rāhuḥ śeṣe śukraḥ prakīrtitaḥ . sūryopaplavabhaumārkidaśātikaṣṭadā nṛṇām . gurujñacandraśukrāṇāṃ yathepsitaphalapradā . varāhaḥ svaśākahīnaśākāvdāt pratyavdaṃ pañca vāsarān . tithīṃśca candraśikhinau kṣmāguṇau ca kṛtāśvinau . daṇḍapalavipalānyanupalāni ca sāvane . vardhayitvā ṛkṣaśeṣabhogyāttu gaṇanakramāt . antardaśājñānamāha . svadaśābhirdaśāṃ hatvā navabhirbhāgamāharet . labdhā māsāstu taccheṣaṃ pūrayitvā tu triṃśatā . aṅkairhṛtvā dinaṃ labhyaṃ taccheṣe ṣaṣṭipūrite . navabhiśca hṛte labdhā jñeyā daṇḍāstadantare . raveḥ ṣaḍvarṣamadhye tu vedā 4 māsā ravernijāḥ . candrasya daśa māsāśca dikdinaṃ pañca māsakāḥ . kujasya, jñasya rudrāstu māsā dikadivasāḥ śaneḥ . ṛtumāsādyuviṃśacca gurorvarṣā dyuviṃśatiḥ . rāhormāsāṣṭakā jñeyā bhṛgorvarṣastu māsakau . evaṃ grahāṇāmanyeṣāmūhyāścaivāntarodayāḥ . yadgrahasyāntare yastu yatsaṃkhyaṃ kālamāptavān . tatsaṃkhyai svāntare tasmai sa dadyāditi niścayāḥ . svāntaragrahaṇe svāṃśaṃ svāṃśena pūrayet sadā . daśāphalantu . udvignacittaparikheditavittanāśakleśapravāsagadapīḍitapakṣaghātaiḥ . saṃkṣobhitasvajanabandhuviyogaduḥkhairbhānordaśā bhavati kaṣṭakarī narāṇām . ra . saukhyaṃ vibharti varavāhanayānaratnakīrtipratāpavalavīryaśubhānvitañca . miṣṭānnapānaśayanāsanabhājanāni cāndrī dadāti dhanakāñcanabhūmiśaṅkham . ca . śastrābhighātabadhavandhanarendrapīḍācintājvaraṃ vikalatāñca gṛhe karoti . caurāgnidāhabhayabhaṅgavipattirogakīrti pratāpadhanahā ca daśā kujasya . ma . divyāṅganāvadanapaṅkajaṣaṭpadatvaṃ līlāvilāsaśayanāsanabhojanañca . nānāprakāravibhavāgamakoṣavṛddhiḥ kṣipraṃ bhavedbudhadaśāsu hitārthasiddhiḥ . bu . mithyāpavādabadhavandhanakāryahānirmātsarthyayukpriyasukhadraviṇairvihīnaḥ . mitreṣu vairamabhivāñchati vairayuktaḥ kaṣṭāsu pāpadadaśāsu śanaiścarasya . śa . ramyaṃ gṛhaṃ vinayasañcayamānadṛddhiṃ prāpnoti saukhyadhanadhānyavibhūtiyogam . dharmārthakāmasukhabhogavahūpayuktaṃ yāvat vṛhaspatidaśā puruṣohi tāvat . vṛ . buddhyā vihīnamatināśaviyogaduḥkhaṃ naṣṭārthasiddhibhayabhaṅgaviṣārtirogas . santāpaśokaparadeśagatiṃ karoti rāhordaśā bhavati jīvanasaṃśayāya . rā . mantraprabhāvanipuṇaḥ pramadāvilāsaḥ śvetātapatranṛpapūjitadeśalābhaḥ . hastyaśvalābhadhanapūrṇamanorathaḥ syāt śaukro daśā bhavati niścalarājalakṣmīḥ . śu . antardaśāphalaṃ tu vistarabhayānnoktam . satye lagnadaśā proktā tretāyāṃ yoginī matā dvāpare haragaurī tu kalau nākṣatrikī daśā agnipurāṇanāmnā paṭhitvā gauḍā aṣṭottarīyadaśāmeva nākṣatrikī daśetyāhuḥ . varāheṇa tu nākṣatrikīṃ daśāmanādṛtyaiva vṛhajjātake baliṣṭhalagnakendrasthādidaśā pratipāditā yathā
     udayaraviśaśāṅkaprāṇikendrādisaṃsthāḥ prathamavayasi madhye'ntye ca dadyuḥ phalāni . na hi na phalavipākaḥ kendrasaṃsthādyabhāve bhavati hi phalapaktiḥ pūrvamāpoklime'pi 1 . āyuḥ kṛtaṃ yena hi yattadeva kalpyā daśā sā prabalasya pūrvam . sāmye bahūnāṃ bahuvarṣadasya teṣāṃ ca sāmye prathamoditasya 2 . ekarkṣago'rdhamapahṛtya dadāti tu svantryaṃśaṃ trikoṇagṛhagaḥ smaragaḥ svarāṃśam . pādaṃ phalasya caturasragataḥ sa horāstvevaṃ parasparagatāḥ paripācayanti 3 . sthānānyathaitāni savarṇayitvā sarvāṇyadhaśceha vivarjitāni . daśāvdapiṇḍe guṇakā yathāṃśaṃ chedastadaikyena daśāpramedaḥ 4 mū° .
     udayo lagnaṃ ravirātmā śaśāṅkaścandro manaḥ eṣāmudayaraviśaśāṅkānāṃ madhyād yaḥ prāṇī balavān tadbalavaśā ttasva sambandhinī prathamā daśā bhavati prāṇināṃ dehavatām . tathā ca yavaneśvaraḥ niśākarādityavilagnabhānāṃ tatkālayogādadhikaṃ balaṃ yaḥ . vibharti tasyādidaśeṣyate sā śeṣāstataḥ śeṣabalakrameṇeti udayaśca raviśca śaśāṅkaścodaya raviśaśāṅkāḥ udayaraviśaśāṅkānāṃ prāṇī udayaraviśaśāṅkapraṇī ca kendrādisaṃsthāścodayaraviśaśāṅkaprāṇikendrādisaṃsthāḥ evameṣāṃ madhyādyena prathamā daśā dattā tasyaiva kendrādisaṃsthāḥ kendrapaṇapharāpoklimeṣu sthitā grahāḥ vīryopacayakrameṇa daśāṃ dadyuḥ evaṃ lagnārkaśaśāṅkānāṃ madhyādekasya balavato daśā ādau parikalpyā tatastasya ye kendrasthāḥ teṣāṃ daśāḥ parikalpyāḥ taiḥ kendrasthaiḥ prathame vayasi phalaṃ dattaṃ bhavati tataḥ prathamadaśāpatereva ye paṇapharasthāsteṣāṃ daśāḥ parikalpyāḥ taiḥ madhye vayasi phalaṃ dattaṃ bhavati . tataḥ prathamadaśāpaterevāpoklima sthānāṃ daśāḥ parikalpyāḥ tairantye vayasi phalaṃ dattaṃ mavati yaduktam prathamavayasi madhye'ntye ca dadyuḥ phalāni tathā ca yavaneśvaraḥ pūrvaṃ tu kendropagatāḥ phalanti madhye vayaḥ pāṇaphare niviṣṭāḥ . āpoklimasthāḥ phaladāvayo'ntye yathābalaṃ svaṃ samupaiti pūrvam . atha yadi kendrasthāḥ grahāḥ na bhavanti tadā kaḥ prathame vayasi phalaṃ prayacchati ityāha na hi na phalavipāka ityādi kendrasthādyabhāve kendrasthānāṃ grahāṇāmabhāve asambhave sati prathame vayasi yaḥ phalavipākaḥ sa na hi na yato dvau nañau prakṛtyarthaṃ gamayataḥ paṇapharasthānāsapyabhāve madhye vayasi phalavipāko na hi na etadukta bhavati yadā kendrasthā grahā na bhavanti tadā paṇapharasthāḥ pūrvaṃ phalaṃ prayacchanti tataḥ āpoklimasthāḥ atha kendrasthāna bhavanti paṇapharasthāśca na mavanti . tadā sarvasminneva vayasi āpoklimasthāḥ phalaṃ prayacchanti . yata uktaṃ bhavati hi phalapaktiḥ pūrvamāpoklime'pi iti evamāpo klimasthānāmabhāve prathamaṃ kendrasthāḥ phalaṃ prayacchanti tataḥ paṇapharasthāḥ . āpoklimasthā na bhavanti na ca paṇapharasthāstadā sarvasminneva vayasi kendrasthāḥ phalaṃ prayacchanti . etaduktaṃ bhavati . lagnārkaśaśāṅkātāṃ madhye yo balavāṃstasya prathamāṃ daśāṃ kalpayitvā tatastatkendragānāṃ sarveṣāṃ kalpanīyā teṣāṃ parikalpya paṇapharasthānāṃ tataḥ parikalpanīyāstataḥ paramāpoklimasthānām kendrasthānāmabhāve prathamaṃ daśāpateranantaraṃ paṇapharasthānāṃ kalpanīyāstataḥ āpoklimasthānām kendrasthānāmabhāve paṇapharasthānāmapyabhāve āpoklimasthānāmeva kalpanīyāḥ . atha kendrasthāḥ paṇakarasthāśca bhavanti . āpoklimasthā na bhavanti tadā kendrasthānāṃ parikalpya paṇapharasthānāmeva parikalpanīyāḥ atha kendrasthā bhavanti paṇapharasthā na bhavanti āpoklimasthāśca bhavanti tadā kendrasthānāṃ kalpayitvā āṣoklimagānāmeva kalpanīyāḥ . atha kendragā eva kevalaṃ bhavanti tadā teṣāmeva kalpanīyāḥ . atha paṇapharagā eva bhavanti tadā ṣaṇapharagānāmeva kalpanīyāḥ . athā'poklimagā eva bhavanti tadā teṣāmeva kalpanīyāḥ . tathā ca svalpajātake uktam . lagnārkaśaśāṅkānāṃ yo balavāṃstaddaśā bhavet prathamā . tatkendrapaṇapharāpoklimopagānāṃ balāccheṣāḥ 1 .
     atha daśākālapramāṇaṃ kendragānāmapi daśākramajñānamindravajrayāha āyuḥ kṛtamiti śodhyakṣepaviśuddhamāyuryāvadvarṣapramāṇaṃ yena graheṇa dattaṃ tasya grahasya sambandhinī daśā kalpyā parikalpanīyā tatra lagnarkaśaśāṅkānā yo balavān taddaśā bhavetprathameti nyāyena taddaśāṃ prathama kalpayitvā tatastatkendragānāṃ parikalpanīyā yatraiṣāṃ ca kendragānāṃ madhyāt sā ca daśā pravalasyātibalasya pūrvaṃ prathamaṃ kalapyā anantaraṃ tasmādūnabalasya evaṃ krameṇa yathā yathā ūnabalā bhavanti tathā tathā paścāttadīyadaśāḥ kalpanīyāḥ . evaṃ kendragānāṃ daśāḥ parikalpya tataḥ paṇapharagānām anenaiva krameṇa parikalpyāḥ tataḥ āpoklimagānām anenaiva krameṇeti . sāmye vahūnāmiti kendragānāṃ bahūnāṃ grahāṇāṃ balasāmye sati bahuvarṣadasya bahūni varṣāṇi yena dattāni tasya prathamaṃ daśā parikalpyā . nanvatra kathaṃ grahāṇāṃ valasāmyaṃ mavati yadi dvāvapi svasuhṛttrikoṇoccagatau bhavatastadā naisargikeṇa valena yo'dhikaḥ sa eva valī syāt kintu sthānadik ceṣṭākālabalagrahadarśanādibalāni yāvadgaṇitavidhinaikī kriyante tāvadvalasāmyaṃ bhavati grahāṇāṃ yathā sāmānyenodāharaṇam . yadi śanaiścaro balatrayeṇa saṃyukto bhavati bhaumo baladvayena tadā tatra bhaumasya nirsargabalabatvādbalasāmyaṃ bhavatyevaṃ sarveṣāmapi jñeyam . teṣāñca sāmye prathamoditasyeti teṣāṃ varṣāṇāṃ sāmye'pi varṣatulyatve'pi prathamoditasya daśā parikalpyā prathamamādāvarkamaṇḍalādya udita udgatastasya . yadā balasāmyaṃ na bhavati tadā bahuvarṣade'pi grahe sthite tadā prathamodite'pi sthite balādhikasyaiva pūrvaṃ parikalpyeti teṣāñca balasāmye prathamoditasyetyatna dvividha udayaḥ pratyahaṃ cakrabhramavaśādekaḥ, ādityaviprakarṣeṇāparaḥ . tatrehādityaviprakarṣeṇa udayo gaṇitaskandhoktakālāṃśakavaśājjñeyaḥ atra ca bhagavān gārgaḥ balī lagnendusūryāṇāṃ daśāmādyāṃ prayacchati . tasmāttataḥ prayacchantikendrādisthāḥ krameṇatu . tatrāpi balinaḥ pūrvaṃ tatsāmye vahudāyakāḥ . tatsāmye'pi prayacchanti ve pūrvaṃ ravivicyutāḥ 2 bhaṭṭo° .
     evaṃ daśāvyavasthāyāṃ jātāyāmantardaśāyāñca grahajñānaṃ vasantatilakenāha ekarkṣago'rdhamiti daśāpatinā sahaikarkṣagograhaḥ ekasmin rāśau gataḥ daśāpatidattāntardaśākālasya yadardhaṃ tadardhamapahṛtya svairātmīyaiḥ daśāguṇaiḥ paripācayati . tryaṃśaṃ trikoṇagṛhagaḥ daśāpatestrikoṇagṛhago navapañcame sthāne sthito daśāpatidattāntardaśākālātū tryaṃśaṃ tṛtīyabhāgamapahṛtya khairātmīyaiḥ daśāguṇaiḥ paripācayati . smaragaḥ smarāṃśamiti daśāpateḥ smaragaḥ saptamasthānagaḥ daśāpatidattāntardaśākālāt svarāṃśaṃ saptamabhāgamaprahṛtya svaiḥ daśāguṇaiḥ paripācayati . pādaṃ phalasya caturasragataḥ daśāpateḥ caturasrago'ṣṭamacaturthasthānastho daśāpatidattāntardaśākālātpādaṃ caturthabhāgamapahṛtya svairdaśāguṇaiḥ paripācayati . sahorāḥ horā lagnaṃ tayā tsahitāḥ parasparamanthonyamanekaprakāreṇa vyavasthitāḥ svaiḥ svaḥ guṇaiḥ paripācayati . etaduktaṃ bhavati . yathā daśāpateḥ sakāśādekarkṣādigo graho yathāsvaṃ paṭhitamaṃśaṃ paripācayatitathā lagnamapi pācayati . atha daśāpateḥ prathamamaṃśaparikalpanāṃ kṛtvā paścādekakṣo digatānāṃ kartavyāḥ yasmāddaṇāpateryo bhāga āgacchati tadanusāreṇārdhādayo bhāgāḥ . pariśeṣāṇāṃ bhavanti . athaikasmin sthāne yadā bahavo grahā bhavanti tadā teṣāṃ madhyād yo balavān sa evaikaḥ paripācayati nānye . kathametadgamyate ucyate . ekavacananirdeśāt ekarkṣago'rdhamapahṛtya dadāti tu svamityādyekavacanāt na kevalaṃ mihirācāryeṇaikavacananirdeśaḥ kṛto yāvat svalpajātake'pi tathā coktam ekarkṣe'rdhaṃ tryaṃśaṃ trikoṇayoḥ saptame tu saptāṃśaṃ caturasrayostu pādaṃ pācayati gato grahaḥ svaguṇairiti gargādīnāmapyekavacananirdeśo'sti tathā ca bhagavān gargaḥ ekarkṣe saṃgataścārda tribhāgantu trikoṇagaḥ saptamasthaḥ svarāṃśantu pādantu caturasragaḥ . lagnena sahitāḥ sarve hyanyonyaṃ phaladāyakāḥ yavaneśvaraścāpyevam kālo'rdhabhāgaikagrahāśritasya tadardhabhāgaṃ labhate caturthe . tribhāgabhāgī ca trikoṇasaṃsthāttadardhabhāk syācca pṛthak trikoṇe . syāt saptame saptamabhāgabhāgī sthito grahaścāravaśāt grahasya . evaṃ sarvatraikavacananirdeśaḥ . tasmādevaṃ jñāyate yathaika evāṃśahāro bhavati na sarva iti tathā ca satyaḥ ardhaṃ tṛtīyamardhaṃ tathārdhaṃ svoccasaptamaṃ bhāgam . ekarkṣe navapañcamacaturthanidhanāstasaṃsthānam . dadyurgrahā grahāṇāṃ svadaśāsvantardaśākhyānām . phalakālānmitravidhikrameṇa bhedāśca te'pyevam . ekarkṣageṣu balavān bhāgahāro mitrato riporvāpi mitrañca . puṣkalaphalaṃ tasmin kāle ripornaivaṃ tathā ca mayaḥ ekarkṣopagatānāṃ yo bhavati balādhiko viśeṣeṇa . ekaḥ sa eva hartā nānye tatra śritā vihagāḥ . iti lagne'pi yatrāṃśāpahāritvaṃ prāptastatra ca lagne yadā grahaḥ sthito bhavati tadā lagnagrahayoryo balavān sa evaikaḥ paṭhitamaṃśamapaharati anye sarveṣāmekādirāśigānāmantardaśābhāgamicchanti . anye punaḥ ekameva bhāgaṃ gṛhītvā taṃ bhāgamekarkṣagānāṃ bhāgīkṛtya tadbhāgāṃśamicchanti 3 bhaṭṭo° .
     atha daśāṃśaparikalpanājñānamindravajrayāha sthānānīti ardhādikā bhāgāḥ sthānaśabdenocyante teṣāṃ cārdhādikānāṃ bhāgānāṃ savarṇanā kāryā savarṇanā sadṛśacchedatā tataḥ savarṇayitvā chedasāvṛśyamutpādya tatastāni sarvāṇi sthānāni adhaḥ svaiḥ chedaiḥ vivarjitāni kāryāṇi chedā apāsyā ityarthaḥ . uparigatārāśayo yathāṃśaṃ pratyaṃśaṃ guṇanā kāryā bhavanti chedaḥ tadaikyena saṃkṣepeṇa chedo bhāgahāro bhavati . kasmin guṇake ko bhāgahāra ityāha daśāvdapiṇḍe daśāvarṣasamūhe . tenaitaduktaṃ bhavati daśāvdān pṛthak pṛthak saṃguṇakāraiḥ saṃguṇya chedena vibhajyāvāptaṃ varṣādyamantardaśā bhavanti 4 bhaṭṭo° .
     samyagabalinaḥ svatuṅgabhāge saṃpūrṇā balavarjitasya riktā . nīcāṃśagatasya śatrubhāge jñeyāniṣṭaphalā daśā prasūtau 5 mū° .
     evaṃ daśāntardaśāvibhāge jñāte kasya sambandhinī daśāntardaśā vā śubhaphalā bhavati kasyāśubhaphaletyetanna jñāyate tadarthaṃ daśāsu phalānurūpāḥ saṃjñā vaitālīyenāha samyagvalima iti prasūtau puruṣasya janmakāle yo grahaḥ samyagbalavān bhavati pūrvoktaiḥ balaiḥ sarvaiḥ yukto bhavati tatsambandhinī saṃpūrṇanāmnī daśā bhavati na kevalaṃ yāvat svatuṅgabhāge'vasthitasya paramoccabhāgagatasyaiva saṃpūrṇā nāmnī bhavati samyagvalinaityuktvā punaḥ svatuṅgabhāga ityanenaitajjñāpayati yadi paramoccagato graho'nyaiḥ balakāraṇaiḥ yukto na bhavati tathāpi tasya sambandhinī saṃpūrṇaiva saṃpūrṇāyāṃ daśāyāmantardaśāyāñca kāle śarīrārogyadhanavṛddhibhiḥ puruṣo'bhivardhate . atha samastabalaiḥ yukto na mavati kiñcidūnabalasya bhāge yo graho gataḥ bhavati yaśca śatrubhāge śatrunavāṃśe ca gatastasya daśāniṣṭhakalā jñeyā jñātavyā . athāniṣṭaphaladaśāntardaśākāle dhanahānimanārogyañca prāpnoti atra ca bhagavān gārgiḥ sarvairbalairupetasya paramoccagatasya ca . saṃpūrṇākhyā daśā jñeyā dhanārogyavivardhinī . garvairbalairvihīnasya nīcarāśigatasya vā . riktā nāma daśā jñeyā dhanārogyavināśinī . svoccarāśigatasyātha kiñcidbalagatasya ca . parṇā nāma daśā jñeyā dhanadṛddhikarī śubhā . yaḥ syāt paramanīcasthastathācārinavāṃśake . tasyāniṣṭaphalā nāma vyādhyanarthavivardhinī 5 bhaṭṭo° .
     bhraṣṭasya tuṅgādavarohisaṃjñā madhyā bhavet sā suhṛduccabhāga . ārohiṇī nimnaparicyutasya nīcāribhāgeṣvadhamā bhavet sā 6 mū° .
     atha daśāntardaśāsaṃjñāḥ punarapīndravajrayāha bhraṣṭasyeti tuṅgātparamoccādbhraṣṭasya cyutasyāvarohisaṃjñā daśā paramoccabhāgāntādārabhya yāvat paramanīcabhāgādi tatrāntare yadrāśiṣaṭkaṃ tatrāvasthitena graheṇa yā dattā daśāntardaśāvā sāvarohiṇīsaṃjñā bhavati yasmātparamoccādbhraṣṭaḥ pratyahamadho'vataratīti grahaḥ kalpyate yāvatparamanīcamiti avarohisaṃjñā daśā'dhamaphalā bhavati . yasmādvakṣyati saṃjñānurūpāṇi phalānyathaiṣāmiti . madhyā bhavet sā suhṛduccabhāga iti saivārohiṇī yatra tatra rāśau vyavasthitena suhṛdbhāgena mitrāṃśakasthena dattā daśā madhyānāmnyeva bhavati evaṃ yatra tatra rāśau arthādeva svāṃśakasthena daśā madhyaiva . evaṃ yatra tatra rāśau khoccanavāṃśakasthena daśā madhyaiva . ārohiṇīti . nimnānnīcāt paricyutasya calitasya grahasyārohiṇīnāmnī daśā bhavati paramanīcāntabhāgādārabhya yāvat paramoccabhāgādi tatrāntare yadrāśiṣaṭkaṃ tatrāvasthitena graheṇa yā dattā daśāntardaśā vā sārohiṇīnāmnī daśā bhavati yasmāt paramanīcādabhraṣṭaḥ pratyahaṃ tāvadārohatīti grahaḥ parikalpyate yāvat paramoccamiti . ārohiṇī ca śreṣṭhaphalā bhavati . nīcāribhāṃśa iti saivārohiṇī yatra tatra rāśau svanīcarāśyaṃśopagatena dattā'dhamānāmnī daśā bhavati evaṃ yatra tatra rāśāvaribhāṃśakasthena śatrunavāṃśakagena dattā'dhamaiva daśā bhavati . pūrvaṃ śatrunavāṃśakagena dattāniṣṭaphaletyuktamadhunā saivādhameti tat kimetadityatrocyate avarohiṇīśatrunavāṃśakasthena dattāpi aniṣṭaphalā jñeyā ārohiṇyadhamā anayoḥ kaḥ phalabhedaḥ atrocyate aniṣṭaphalāphalamaśubhaṃ prayacchati adhamāśubhamevālpamiti evamavarohiṇīsaṃjñā yadādhamasaṃjñā bhavati tadā saivāniṣṭaphalasaṃjñāṃ labhate ārohiṇī yadā madhyasaṃjñā bhavati tadā saiva pūrṇeti saṃjñā jñeyā atrāha, bhagavān gārgiḥ uccanīcāntarasthasya daśā syādavarohiṇī . tasyāmalpamavāpnoti phalaṃ kleśācchubhaṃ naraḥ . mitroccasvāṃśakasthasya madhyā madhya phalā tu sā . nīcoccamadhyagasyoktā śreṣṭhā cārohiṇī daśā . saivādhamākhyā bhavati nīcarāśyaṃśagasya tu . avarohiṇī cedadhamā bhavet kaṣṭaphalā tadā . ārohiṇī madhyaphalā saṃpūrṇā parikīrtiteti 6 bhaṭṭo° .
     nīcāribhāṃśe samavasthitasya śaste gṛhe miśraphalā pradiṣṭā . saṃjñānurūpāṇi phalānyathaiṣāṃ daśāsu vakṣyāmi yathopayogam 7 mū° .
     atha daśāntardaśāsaṃjñāḥ punarapyupajātikayāha nīcā rīti śastāni gṛhāṇi svoccamūlatrikoṇātmakṣetramitrakṣetrāṇi teṣvavasthitena nīcarāśyaṃ śake'ribhāṃśe śatrunavāṃśake samavasthitena vā graheṇa dattā yā daśāntardaśā vāsā miśraphalānāmnyeva miśraphalā śubhamaśubhañca phalaṃ prayacchati vyādhisametamarthāgamamevamādiśet arthādevāśastarāśigatena, aśastāḥ śatrunīcarāśayaḥ tadgena svoccamitramūlatrikoṇātmavargottamanavāṃśakagenāpi dattā miśraphalaiva bhavati saṃjñārūpāṇi nāmasadṛśāni phalāni daśāsvantardaśāsu ca jñeyāni . tadyathā saṃpūrṇā'tyantaśreṣṭhaphalapradā . pūrṇā śreṣṭhaphalā . adhamā'śubhaphaladā alpaphaladā riktā arthāpahāriṇī aniṣṭaphaladātyantamaśubhaphalakārī . miśraphalā śubhamaśubhañca phalaṃ prayacchati . athaiṣāṃ daśāsviti athaśabdaḥ ānantarye eṣāmādityapūrvāṇāṃ grahāṇāṃ daśāsu yathopayogam uttaratra vakṣyāmi yathā yena prakāreṇaiva yujyate tathā tatkathayiṣyāmi kasyāntardaśāyāṃ kiṃ phalamupayujyata 7 bhaṭṭo0
     ubhaye'dhamamadhyamapūjitā dreṣkāṇaiścarabheṣu cotkramāt . aśubheṣṭasamāḥ sthire kramāddhorāyāḥ parikalpitā daśā 8 mū° .
     atha lagnadaśāyāṃ śubhāśubhajñānaṃ vaitālīyenāha ubhaye iti . ubhaye dvisvabhāve rāśau lagnagate dreṣkāṇakrameṇādhamamadhyamapūjitā daśā jñeyāḥ prathamadreṣkāṇe jātasyādhamā'śobhanā'niṣṭaphalā dvitīye dreṣkāṇe madhyamāmiśraphalā tṛtīye dreṣkāṇe pūjitā śreṣṭhaphalā . carabheṣu cararāśiṣu utkrameṇa vaiparītyena tena prathamadreṣkāṇe jātasya pūjitā dvitīye madhyamā tṛtīye'dhamāniṣṭaphalā aśubheṣṭasamāḥ sthire kramāditi sthire sthirarāśau prathamadreṣkāṇe'śubhā dvitīye dreṣkāṇe iṣṭā śreṣṭhā tṛtīye dreṣkāṇe samā madhyaphalā evaṃ horāyāḥ lagnasya daśāḥ parikalpitā uktā iti 8 bhaṭṭo° .
     ekaṃ dvau navaviṃśatirghṛtikṛtī pañcāśadeṣāṃ kramāccandrārendujaśukrajīvadinakṛddaivākaraṇīṇāṃ samāḥ . svaiḥ svaiḥ puṣṭaphalā nisargajanitaiḥ paktirdaśāyāḥ kramādante lagnadaśā śubheti yavanānecchanti kecittathā 9 mū° .
     atha naisargikadaśākālaṃ grahāṇāṃ śārdūlavikrīḍitenāha ekamiti . ekādyāḥ samāḥ ekādīni varṣāṇi candrādīnāṃ yathābhihitāni naisargikāṇi tadyathā janmasamayādārabhyaikaṃ saṃvatsaraḥ ekaścandrasya tataḥ paraṃ dvāvārasyāṅgārakasya evaṃ trayaḥ tataḥ paraṃ navendujasya budhasya evaṃ dvādaśa . tataḥ paraṃ viṃśatiḥ śukrasya evaṃ dvātri śat . tataḥ paraṃ dhṛtayaḥ aṣṭādaśa jīvasya guroḥ evaṃ pañcāśat tataḥ paraṃ kṛtisaṃkhyā viṃśatiḥ dinakṛtaḥ sūryasya evaṃ saptatiḥ . tataḥ para pañcāśat daivākareḥ saureḥ, evaṃ viṃśatyadhikaṃ varṣaśatam 120 . eteṣu nisargadaśādhipeṣu graheṣu balavatsūpacayaśabditeṣu ca taddaśāsu śobhanāni daśāphalāni bhavanti hīnabaleṣvanupacayastheṣvaśobhanāni . etacca sarvathā cintyam . yato nisargadaśāsvavisaṃvāda iti tathāṃ ca yavaneśvaraḥ stanopabhogaḥ śaśino vayaḥ kham bhaumasya vidyāddarśanānujanma . baudhantu śikṣāpadakālamāhuramaithunecchālalitapravṛttim . śaukraṃ yuvatvaṃ vidhupūrvadṛṣṭamāmadhyamāddevagurorvadanti . ravervayo'rdhātparamanyamasmāt saurerjarā durbhagakālamāhuriti naisargikasthadaśākālasya prayojanamāha svaiḥ svairiti tatra yasya grahasya sambandhinī pūrvavidhinā kṛtā daśāntardaśā vā sā yadi naisargikasamābhiḥ nisargakathitavarṣaiḥ svaiḥ svaiḥ ātmīyaiḥ yujyate svadaśākālena samakālaṃ bhavati tadā yāvatkālaṃ tasya daśādvayasyaikyaṃ bhavati tāvatkālaṃ tasya daśāntardaśā vā yadi bhavati tasthāḥ puṣṭā paripūrṇā phalapaktiḥ pāko bhavati kramāt pratipadya yāvadvartate tāvacchubhaphaletyarthaḥ . atra kecidvadanti yathā pūrvavidhinā jñātā śubhā tadā śubhaphalamatyarthaṃ prayacchatyathāśubhā tadā'śubhamatyarthamiti etaccāyuktam yasmādyabaneśvaraḥ sveṣṭā daśā sve vayasi grahasyeti tathā ca satyaḥ ekāvdikaḥ śaśī tryavdikaḥ kujo dvādaśāvadikaḥ saumyaḥ dvātriṃśadbhṛguputro gurustu kathitaḥ śatasyārdhaṃ 50 . saptatyavdaḥ sūryo viṃśatyadhikaḥ śanaiścaro'vadaśataḥ . vayaso'ntarāṇi caiṣāṃ svadaśā naisargikaḥ kālaḥ . svaṃ vayasaḥ sadṛśaṃ grahāḥ samāsādya dehināṃ kālam . bhakṣaṇapoṣaṇaceṣṭāsvabhāvadāḥ syuryathāsaṃkhyam . atha lagnadaśānaisargikakālaṃ purāṇayavanamatenāha ante lagnadaśā iti viṃśatyadhikādvarṣaśatādūrdhvaṃ yadi kasyacidāyuṣaḥ kālo bhavati tadā sa kālaḥ sarva eva lagnasya naisargikī daśā . kālo bhavati tasmin kāle purāṇayavanānāṃ matena lagnadaśā śobhanā bhavati . viṃśatyadhikādvarṣaśatādūrdhvamityetat kuto'vagamyate ucyate tadarvākkālasyānyagrahaparigṛhītatvāt lagnasthānāvakāśādeva . atha vānyaḥ kaścidāha yathā nanu viṃśatyadhikāt śatādadhikaṃ yasyāyurnāsti kiṃ tasya lagnanaisargiko daśākālo nāsti . ucyate nāstyeva na kevalaṃ yāvadvarṣasaptaterabhyadhikaṃ nāsti yasyāyu rnāsti tasya śanaiścarasambandha naisargiko daśākālo nāsti yasya pañcāśato'dhikaṃ nāsti tasyādityasyāpi nāsti evamanyeṣāmapi yojyam nanu viṃśatyadhika varṣaśataṃ paramāyurata ūrdhvaṃ jīvitābhāvātko lagnasya naisargiko daśākālaḥ ucyate pūrvameva vyākhyātaṃ yathā viṃśatyadhikaṃ varṣaśataṃ paramāyuḥ trairāśikārthamaśvādīnāmāyurjñānārthaṃ pradarśitaṃ yataḥ tāvatpramāṇādāyuṣaḥ paraṃ sambhavatīti tathā ca yadā mīnalagne balavati mīnāṃśakānte ca kaścijjāto bhavati sarveca grahāḥ yatra tatra rāśau mināṃśakāvasthitā bhavanti keciduccagatāḥ kecicca vakritāgtadā mīnalagno dvādaśavarṣāṇi dadāti sa eva balayutastadānyāni dvādaśavarṣāṇi grahaścaiko mīnāṃśakāntaṃ gatvādvādaśavarṣāṇi dadāti tāni ca vakroccagatvāt triguṇāni ṣaṭtriṃśadbhavanti ādityavarjam ādityasya meṣe dhanvaṃśake gatasya saptaviṃśativarṣāṇi bhavanti evaṃ candrādīnāṃ ṣaṇṇāṃ śatadvayaṃ ṣoḍaśādhikaṃ bhavati ādityasya saptaviṃśatiḥ lagnasya caturviṃśatiḥ . evamekīkṛtaṃ śatadvayaṃ saptaṣaṣṭyadhikaṃ bhavati . nanvetāvat, pramāṇaṃ kālaṃ kaścijjīvamāno na dṛśyate yogasyātidurlabhatvāt ucyate kaścit dṛśyata eva jantvādikaḥ necchanti kecittathā tāṃ lagnadaśāmante kecidācāryāḥ śrutikīrtiprabhṛtayaḥ tathā tenaiva prakāreṇa śubheti necchanti no vāñchantītyarthaḥ yasmādabalatve lagnasya vayo'nte taddaśā bhavati sā śubhā . ācāryeṇa lagnadaśāyāṃ śubhāśubhatvaṃ balavaśānnoktaṃ dreṣkāṇavaśāduktam ubhaye'dhamamadhyapūjitā iti yasmādvalahīnasyāpi lagnasya vayo'nte daśādreṣkāṇavaśācchubhā bhavati tasmādye ācāryā ante lagnadaśāṃ necchanti te niṣkāraṇameva necchanti . nanu kimāgamagranthānāṃ kāraṇena ucyate ya evācāryāḥ ante lagnadaśāṃ necchanti ta evāgamān tyaktvā yathādarśitakāraṇam upanyasya necchanti tena kāraṇena doṣa uktaḥ tathā ca śrutikīrtiḥ ante lagnadaśā śubheti yavanānaitadvahūnāṃ mataṃ tasmin hīnavale yato'ntyasamaye sāmyādato neṣyate etacchrutakīrtinā kāraṇamupanyastaṃ tacca duṣṭamato naisargike lagnadaśākāle'lardaśā śubhetyavagantavyam bhaṭṭo° .
     pākasvāmini lagnage suhṛdi vā vargasthasaumye'pi vā prārabdhā śubhadā daśā tridaśaṣaḍlābheṣu vā pākake . mitroccopacayatrikoṇamadane pākeśvarasya sthitaścandraḥ satphalabodhanāni kurute pāpāni cāto'nyathā 10 mū° .
     atha daśāntardaśāśubhāśubhajñānaṃ śārdūlavikrīḍitenāha pākasvāminīti . saurasāvanacāndranākṣatrāṇi catvāri mānāni tatra sausmānaṃ ravibhagaṇabhogaḥ . yāvatā kālenārkobhamekaṃ bhuṅkte sa saurī māsadinaṃ yāvatā kālena rāśidvādaśakaṃ bhuṅkte tatsauraṃvarṣaṃ tacca pañcaṣaṣṭyadhikaistribhiḥ śataiḥ dinānāṃ ghaṭikāpañcadaśakena sārdhena bhavati . sāvanamudayādudayaḥ . arkodayāt punarevārkodayaḥ sāvanamahorātraṃ tacca ṣaṣṭighaṭikamahorātraṃ ahorātra triṃśanmāsaḥ māsā dvādaśa varṣam . evaṃ ṣaṣṭyadhikaistribhiḥ śataiḥ dinānāṃ sāvanaṃ varṣam . cāndraṃ tithibhogaḥ tacca svamānena ṣaṣṭyadhikaṃ śatatrayaṃ bhavati sāvanenedaṃ mānaṃ śatatra yaṃ catuḥpañcāśadadhikaṃ dinānāṃ taccāndraṃ varṣaṃ bhavati . evaṃ saurasāvanacāndrāṇi trīṇi mānāni pratyekaṃ svasvamānena ṣaṣṭyadhikaṃ śatatrayaṃ bhavati . nākṣatraṃ candranakṣatrabhogaḥ tacca dinānāṃ saptaviṃśatyā māso bhavati tatra śatatrayeṇa caturviṃśatyadhikena dinānāṃ varṣamuktañca ravyaṃśago'ho rātraḥ sauraścāndramasastithiḥ . candranakṣatrabhogastu nākṣatraḥ parikīrtitaḥ . sa sāvano graharkṣāṇāmudayādudayāvadhi . nākṣatramāne māsaḥ syāt saptaviṃśativāsaraḥ . śeṣamāṣu nirdiṣṭo māsastriṃśaddinātmakaḥ iti tasmāt sāvanamānenāyurdāyagaṇanā kāryā yasmācchoṣyakṣepaviśuddhamāyuḥ kartavya tacca sāvanamānaṃ sauramānena saṃkrāntyavadhiko māsaḥ sāvanastriṃdrātraḥ cāndro'māsyāntikaḥ, nākṣatro revatyantikaḥ . sauramadhimāsakayutaṃ cāndraṃ bhavati cāndramavamarātronaṃ sāvanaṃ bhavati cāndraṃ sāvdanākṣatram uktañca yugavarṣamāsapiṇḍaṃ ravimānaṃ sādhimāsakaṃ cāndram . avamavihīnaṃ sāvanamaindavamavdānvitaṃ varṣamiti . evaṃ śodhyakṣepaviśuddhaṃ sāvanamānenāyurdāvidhiḥ tathā ca mayūracitraka gagavān gārgiḥ āyurdāyavibhāgaśca prāyaścittakriyāstathā . sāvanenaiva kartavyā satrāṇāmapyupāsanam . nanvarkodayādārabhyārkodayāvadhiṃ yāvadahorātraṃ tat puliśatantre sauramahorātraṃ paṭhyate . aṣṭākṣivasusaptamarūpanavamuninagatithayaḥ śataguṇāśca saureṇeti etacca puliśa eva jānāti yasmāt puliśatantraṃ varjayitvā sarvasiddhānteṣu tantreṣu sauramānena ravibhagaṇabhogaḥ sauramānamadhimāsayukta cāndramavamarātronaṃ sāvanaṃ bhavati evaṃ śodhyakṣepaviśuddhaṃ cāndraṃ bhavati . sāvanamānaṃ sāvasaṃhitāsu cārkodayādārabhyārkodayaṃ yāvadyadahorātraṃ tatsāvanamahorātramiti saṃjñā tathā ca bhagavān parāśaraḥ gārgiśca sāvanena smṛto māsastriṃśaduṣṇakarodayaḥ tathā śrībhaṭṭabrahmaguptaḥ sāvanamudayādudayamiti evaṃ puruṣasya janmasamaye sāvanamahargaṇaṃ kṛtvā tasmāttithinakṣatraparicchedastātkālikāgrahāḥ salagnā yathā kṛtāstathā daśāntardaśāvasāne kartavyāḥ tata āgāmidaśāphalaṃ vaktavyam . kathamucyate . prathamaṃ janmani ahorātrāt tātkālikaṃ kṛtvā tatastatrāntardaśākālaṃ varṣādikaṃ dinīkṛtya yojayedvarṣāṇi dvādaśabhiḥ saṃguṇya teṣu māsān saṃyojya triṃśatā punaḥ saṃguṇya teṣu dināni kṣipet . evaṃ kṛte daśākālī dinarūpo bhavati tacca tātkālike janmāhargaṇe savikale savikalaṃ saṃyojyāhargaṇo bhavati tatrādyo yadghaṭikādiḥ kālo bhavati tasyātītārdharātrātparato gaṇanā kāryā tasmādiṣṭadinamānamānayedanenācāryasūryeṇa dyugaṇo'dhobhavaguṇito dvinavarasāptāvadhikaścāndraḥ cāndro'dharartuvedānāgāptaḥ adhimāsadinairhīnaḥ iti atha vasuguṇatrirāt muniguṇitaḥ dvinavakharasāptaḥ pṛthagrasakhadigmiḥ labdhaṃ kharāmaguṇitaṃ śuddhāptāt saikakoravidyugaṇaḥ etat khaṇḍanādyakaraṇenaiva bhavati . ko'sau ravidyugaṇa ityāha śāko'gavasuśarīno'rkaguṇaḥ caitrādimāsamuktaḥ triṃśadguṇastithiyuta iti . a ṣaṣṭyadhikena śatatrayeṇa bhāgamapahṛtyāvāptaṃ karaṇāvdāḥ śeṣāstriṃśadbhaktāścaitrasitādyā māsāḥ śeṣā vartamānamāse sitādyāstithayaḥ karaṇāvdeṣvagavasuśarān saṃyojyātītaśakakālo bhavati tasmin śāke tasminmāse tasmin dine so'hargaṇa iti tatraiva daśāpraveśaḥ punarapyanyamantardaśākālaṃ dinīkṛtya tasmin yojayet evaṃ yāvatyo'ntardaśā bhavanti tāvatyo'nenaiva prakāreṇa yojanīyāḥ . evaṃ tato grahān lagnañca gaṇayet atha vānena prakāreṇa kālānayanam āditye kriyamāṇe yāvanto gatabhagaṇā bhavanti tāvantaḥ karaṇaprārambhādārabhya gatāvdāḥ . teṣu karaṇapraṇītaṃ śakakālaṃ saṃyojyeṣṭaśakakālo bhavati vartamāne varṣe yāvanto rāśayaḥ sphuṭārkā bhavanti tāvanto māsāḥ sūryabhagaṇānītāt śuklapakṣaṃ kṛṣṇapakṣaṃ vā tithinakṣatraṃ candrārkābhyāṃ jñāyate eva . pākasvāminītyādi yasya grahasyāntardaśāpraveśaḥ sa pākasvāmī tāvaccāsau pākasvāmī yāvat tasyāntardaśāmeva . sa ca pākasvāmyantardaśāpraveśe lagnago yadi bhavati tadā tasya sambandhinyantardaśā prārabdhā śubhada śobhanaphaladā bhavati atha vā tātkālikaṃ pākasvāmino yat suhṛnmitraṃ tasminnapi daśā praveśakāle lagnage śobhanā daśā vaktavyā . atha vāsya daśāpateḥ pūrvavyākhyāto yo vargaḥ tasminnapi lagnage śobhanā . athavānyasmin saumye śubhagrahe tatkālalagnage daśā prārabdhā śobhanaiva . athavā pākape daśādhipatau grahe tātkālikalagnāttridaśaṣaḍlābheṣu tṛtīyaṣaṭdaśamaikādaśasthānānāmanyatamasthe śobhanaiva daśā vaktavyā . yadyapyatra sāmānyenoktaṃ prārabdhā śubhadā daśā tathāpi adhiśatrudaśāṃ śatroḥ prāpto 'niṣṭaphalapradaḥ . adhimitro'pi mitrasya daśāṃ prāpto'tiśobhanaḥ . samaḥ samadaśāmetya yathoktaphalado hi saḥ . etadapi cintanīyam anena prakāreṇa yadi śubhaphalāntardaśā bhavati tadā śubhaiva anyathā'śubhaiva . atha śubhaphalāyāmantardaśāyāṃ kimapyanavaratameva sarvakālaṃ śubhaphalavāptirbhavati kiṃ vā kasmiṃściddivase evamaśubhāyāmantardaśāyāmaśubhaphalāvāptirityubhayatra sandehavyudāsārthamāha bhitroccopacayetyādi pākeśvarasya daśāpateḥ patirāśau sañcarataḥ tatkāle yo graho mitraṃ tatkṣetrasthitaścandramā yadā bhavati tadā satphalabodhanāni kurute na kevalaṃ yāvat pākapaterupacayasthānagato'pi triṣaḍekādaśadaśamasthānānāmanyatamasthānasthastrikoṇago'pi navapañcamasthānagato'pi tathā madanasthaḥ saptame ca sthitaḥ eteṣu nirdiṣṭasthāneṣvanyatamasthānagaścandrabhāḥ śubhaphalāyāṃ daśāyāṃ satphalabodhanāni kurute . jñāyate teṣāṃ phalānāmityatroccopacayatrikoṇamadane yasmin sthāne pākeśvarasya candramāḥ sthitaḥ sa rāśiḥ janmani yobhāva āsīttadudbhūtaṃ satphalaṃ bodhayati viśeṣeṇa tathā daśā paṭhitamiti ato'smāduktaprakārādanyathā pākapatestatkālaṃ śatru gṛhe nīcarāśau vā daśāpatinā sahaikarāśau dvitīyacaturthāṣṭamadvādaśasthānānābhanyatamasthānastho bhavati tadā śubhaphalāyāṃ daśāyāṃ pāpāni phalāni prakaṭīkaroti sa ca rāśiryo bhāva āsīttadudbhūtaṃ phalaṃ bodhayati viśeṣeṇa daśāpaṭhitamapi aniṣṭamapyaṣṭakavargodbhūtaṃ ca miśradaśāyāṃ mitroccopacayādiṣu satphalabodhanāni kurute śatrunīcādiṣu aśubhaphalānāmiti tathā ca bhagavān gārgiḥ yadrāśisaṃsthaḥ śītāṃśuḥ śubhakṛt parikīrtitaḥ . sarāśirjanmakāle tu yo bhāvastat kṛtañca tat . śarīrādikṛtaṃ saukhyaṃ vaktavyaṃ balayogataḥ aniṣṭarāśisaṃsthaṃ tu tadbhāvānāmaśobhana iti 10 bhaṭṭo° .
     daśāsu śastāsu śubhāni kurvantyaniṣṭasajñāsvaśubhāni caivam . miśrāsu miśrāṇi daśāphalāni horāphalaṃ lagnapateḥ samānam 19 mū° .
     athaikasmin vṛtte daśāsu śubhānyaśubhāni ca phalānyuktāni teṣāṃ viṣayavibhāgaṃ lagnadaśāphalaṃ copajātikayāha daśāsu iti śubhāśubhaṃ vyāmiśratvaṃ daśāsu pūrvamevoktaṃ tathā janmakāle upacayarāśisthānirmalamūrtayaḥ spaṣṭagatayaśca ye grahāsteṣāmapi daśāḥ śubhāḥ ye copa cayasthā hatā rūkṣāḥ svalpamūrtayasteṣāmapi daśā aśubhāḥ tathā ca yavaneśvaraḥ niśākarādityavilagnabhānāṃ tatkālayogādadhikaṃ valaṃ yaḥ . bibharti tasyādidaśeṣyate sā śeṣāstvataḥ śeṣabalakrameṇa . vayo'dhiko yaḥ prathamādgato vā grahaḥ sa pūrvaṃ paṭhito daśeśaḥ . balādhikaścedyadi kendrasaṃsthaḥ pūrvaṃ sa śeṣāsu yathā pradiṣṭaḥ . śreṣṭhā daśā sve vayasi grahasya svoccaśritātkālabalāśritāccet . mūlatrikoṇāt svagṛhācca madhyā mitrāśritājjanmagṛhāśritādvā . nīcāribhāṃśopagatājjitādvā gṛhāt paridhvastavivarṇarūkṣā . janmeśaśatrornidhanāribheśād yā vāpyate sā bahudoṣadā syāt . evaṃ śastāsu śobhanāsu daśāsu grahāḥ śubhānyeva phalāni kurvanti daśāphalavṛtte yāni śubhānyabhihitāni tānyeva bhavanti netarāṇi, aniṣṭasaṃjñāsvaśubhadaśāsu aśubhānya niṣṭāni eva bhavanti miśrāsu daśāsu miśrāṇyeva daśāphalāni bhavanti etacca pratisūtramasmābhiśca vyākhyātaṃ tathā ca satyaḥ janmanyupacayabhavaneṣu saṃsthitāḥ savyagāḥ sumūrtidharāḥ, śreṣṭhaṃ phalaṃ vidadhyurgrahāḥ kramāt svāṃ darśāṃ prāpya anyairnihatā rūkṣālpamūrtayo hyupacayarkṣasaṃsthāśca svadaśābhihataṃ neṣṭaṃ grahāḥ prayacchanti lokeṣu horāphalaṃ lagnapateḥ samānamiti horāyāḥ lagnasyāntardaśāphalaṃ lagnapateḥ lagnādhipasya samānaṃ tulyam vaktavyaṃ yathā meṣalagnajātasya bhaumadaśāphalaṃ vṛṣalagnajātasya śukradaśāphalaṃ evamanyeṣvapi vaktavyaṃ kintu dreṣkāṇavaśācchubhāyāṃ lagnadaśāyāṃ śubhaphalamaśubhāyāmaśumam miśrāyāmubhayamapi . atha ye pūrvaṃ daśāriṣṭā uktāsteṣāmime bhaṅgāḥ proktāḥ tathā ca sārāvalyām praveśe balavān kheṭaḥ śubhairvā saṃnirīkṣitaḥ . saumyādhimitravargastho mṛtyukṛt na bhavet tadā . antardaśādhināthasya vibalasya daśā yadā . valinaḥ syāt tadā bhaṅgo na bādhyā tasya ca dhruvam . yuddhe ca vijayī tasmin grahayoge śubho yadi . daśāyāṃ na bhavet kaṣṭaṃ svoccādiṣu ca saṃśrite iti 19 bhaṭṭo° .
     saṃjñādhyāye yasya yaddravyamuktaṃ karmājīvo yaśca yasyopadiṣṭaḥ . bhāvasthānālokayogodbhavañca tattatsarvaṃ tasya yojyaṃ daśāyām 20 mū° .
     athānyepāmapi phalānāṃ daśāsvatideśaṃ mālinyāha saṃjñādhyāye iti . yasya grahasyaṃ saṃjñādhyāye yaddravyam tāmraṃ syānmaṇihemetyādinā, granthenoktaṃ kathitaṃ tasya taddravyasya śubhadaśāyāṃ prāptiḥ yojyā aśubhadaśāyāṃ hāniḥ . yaśca karmājīvo yasya grahopadiṣṭo jātake'bhihitaḥ arthāptiḥ pitṛpatnītyādi tasya grahadattasya karmājīvasya tadantardaśāyāmevāptirbhaviṣyati . bhāvaphalaṃ vakṣyati śūrastabdha ityādi sthānaphalaṃ rāśiphalaṃ prathitaścaturo'ṭana ityādi tathā meṣe sasvastimiranayana ityādi . ālokanaphalaṃ dṛṣṭiphalam candre bhūpabudhau ityādi yogodbhavaṃ nābhasayogānuktvā sarvayogeṣu yogakartṛbhyo grahebhyo madhyād yo balīyān sa svadaśāyāmeva phalaṃ dadāti nābhasayogāḥ sakaladaśāsvapi phalapradāḥ vakṣyati ca iti nigaditā yogāḥ sārdhaṃ phalairiha nābhasāḥ niyataphaladāścintyā hyete samastadaśāsvapīti . evamādi yad yaduktaṃ tatsarvaṃ niravaśeṣaṃ tasya grahasya daśāyāṃ yojyamiti 20 bhaṭṭo° .
     chāyāṃ mahābhūtakṛtāñca sarve'bhivyañjayanti svadaśāmavāpya . kvambvagnivāyvambarajān guṇāṃśca nāsāsyadṛk tvakśravaṇānumeyān 21 mū° .
     atha yasya jātakamapi na gaṇitaṃ tasya śarīracchāyāṃ dṛṣṭvā grahadaśājñānamindravajrayāha chāyāṃ mahābhūtakṛtāmiti pūrvamuktam śikhibhūkhapayomarudgaṇānāṃ vaśino bhūmisutādayaḥ krameṇeti tatrādityacandrau vahnyambuprasiddhāveva yaḥ kaścidgahaḥ svadaśāmātmīyadaśāmavāpya mahābhūtakṛtāṃ chāyāṃ abhivyañjayati prakaṭīkaroti chāyāśabdena śarīraśobhābhidhīyate śarīrakāntirityarthaḥ tathā ca sacchāyo'yaṃ vicchāyo'yaṃ vartata ityabhidhīyate evamātmīyadaśāyāṃ pṛthivyādimahābhūtakṛtāṃ śarīracchāyāṃ vyañjayati prakaṭīkaroti sā ca kvambugnivāyvambarajān guṇān kuḥ pṛthivī amburvaruṇaḥ agniḥ hutāśanaḥ vāyuḥ anilaḥ ambaram ākāśam ebhyo jātotpannā sā chāyā tadguṇān karoti tāṃśca yathāsaṃkhyaṃ nāsāsya dṛktvakśravaṇānumeyān . pārthivī pārthivaṃ guṇaṃ gandhamabhivyañjayati nāsānumeyaṃ ghrāṇenopalabhyate āpyā āpyaṃ guṇaṃ rasamabhivyañjayati taccāsyānumeyam āsyaṃśabdeneha jihvā jñeyā tayā rasasyopalabdheḥ āsyagrahaṇaṃ cātra vṛttānurodhāt kṛtam, āgneyī āgneyaṃ guṇaṃ rūpamabhivyañjayati dṛṣṭhyanumeyaṃ, vāyavī vāyavyaṃ sparśaṃ guṇamabhivyañjayati tvaganumeyaṃ sparśenopalabhyate nābhasī nābhasaṃ guṇaṃ śabdabhabhivyañjayati śravaṇānumeyaṃ karṇopalabhyam . etaduktaṃ bhavati yadā śubhagandhaḥ puruṣo bhavati tadāsya budhakṛtā pārthavīcchāyājñeyā . yadā miṣṭarasabhojī bhavati tadāsya candraśukrakṛtāpyā chāyā jñeyā . yadātīvarūpavān sukāntaḥ puruṣo bhavati tadā sūryabhaumakṛtā āgneyī chāyā jñeyā . yadā sparśena mṛdurbhavati tadā śanaiścarakṛtā vāyavī chāyā jñeyā . yadāsya vacanaṃ karṇayoḥ sukhakaraṃ bhavati tadā jīvakṛtā nābhasī chāyā jñeyā . chāyāviśeṣalakṣaṇamācāryeṇa saṃhitāyāmabhihitam tathā ca chāyā śubhāśubhaphalāni nivedayantī lakṣyā manuṣyapaśupakṣiṣu lakṣaṇajñaiḥ . tejo guṇān bahirapi pravikāśayantī dīpaprabhā sphaṭikaratnaghaṭasthiteva . snigdhadvijatvaṅnakharomakeśā chāyā sugagdhā ca mahīsamutthā . tuṣṭyarthalābhāvyudayān karoti dharmasya cāhanyahani pravṛttim . snigdhā sitā ca haritā nayanābhirāmā saubhāgyamārdavasukhābhyudayān karoti . sarvārthasiddhijananī jananīva cāpyā chāyāphalaṃ tanubhṛtāṃ śubhamādadāti . caṇḍā dhṛṣyā padmahemāgnivarṇā yuktaṃ tejo vikramaiḥ sapratāpaiḥ . āgneyīti prāṇināṃ syājjayāya kṣipraṃ siddhiṃ vāñchitārthasya dhatte . malinaparuṣakṛṣṇā pāpagandhānilotthā janayati badhabandhaṃ vyādhyanarthārthanāśam . sphaṭikasadṛśarūpā bhāgyayuktātyudārā nidhiriva gaganotthā śreyasāṃ svacchavarṇā 21 bhaṭṭo° .
     śubhaphaladadaśāyāṃ tādṛgevāntarātmā(khyā) bahu janayati puṃsāṃ saukhyamarthāgamaṃ ca . kathitaphalavipākaistarkayedvartamānāṃ pariṇamati phalāptiḥ svapnacintāsvavīryaiḥ 22 mū0
     atra ca vāyavīṃ chāyāṃ varjayitvā sarvāsveva chāyāsu aśubhaṃ śubhaṃ ca phalaṃ tatkatham śubhaphaleyamaśubhaphaleyamiti taddaśā jñāyate tatsaṃjñānamantarātmanaḥ svarūpa mālinyāha śubhaphaladeti śubhaṃ phalaṃ dadāti yaḥ sa śubhaphaladaḥ śubhaphaladasya grahasya yā daśā tasyām antarātmā svadehasthaḥ paramātmā citsvarūpaḥ tādṛgeva śubho bhavati . tasya ca puruṣasya chāyādarśitagrahadaśākāle bahuvidhamanekaprakāraṃ saukhyaṃ sukhabhāvamarthāgamaṃ dhanalābhaṃ ca janayatyutpādayati arthādevāśubhadaśāyāṃ puruṣasyāntarātmāpyaśubho bhavati tatra darśitagrahachāyā sūcitā tādṛgeva phaladā sā cāsaukhyamanarthāgamañca bahuprakāraṃ janayati miśrāyāṃ miśrā ca . yātrāthāñca vakṣyati nimittānucaraṃ sūkṣmaṃ dehendriyamahattaram . tejo hyetaccharīrasthaṃ trikālaphalavannṝṇām . prītaye na mano nārthenāsiddhāvabhinandati . tasmāt sarvātmanā yāturanumeyaṃ yathā manaḥ . śubhāśubhāni sarvāṇi nimittāni syurekataḥ . ekataśca manaḥśuddhistadviśuddhirjayāvahā iti kathitaphalavipākairiti grahāṇāṃ daśāsu yāni phalāni śubhānyaśubhāni kathitānyuktāni tāni yaḥ puruṣo bhuṅkte tasya pururuṣasya tadgrahadaśā vartate iti jñeyam etaduktaṃ bhavati yādṛśaṃ phalaṃ śubhamaśubhaṃ vā puruṣasyopalabhyate tacca yasya grahasya daśāyāṃ paṭhitaṃ sā tasya daśā narasya vartata iti jñeyam . evaṃ vartamānāṃ daśāntarkayellakṣayedityarthaḥ . evaṃ chāyāvaśenāntarātmavaśena phalapaktivaśena vā gaṇitasya jātakasya vartamānāṃ daśāṃ vadet . yathā sauradaśāyāmaśubhāyāṃ vyaṅgatvamuktaṃ na ca śubhāyāmatha naikadhyaṃ vyaṅgatvaṃ dṛṣṭam . śukradaśāyāṃ śubhāyāṃ nidhiprāptiruktā na ca sāpi dṛṣṭā . tadarthamāha pariṇamati phalāptiriti avīryaiḥ balahīnaiḥ grahaiḥ phalāni yāni śubhānthaśubhāni vā dattāni tatphalāptiḥ phalaprāptiḥ svapne svapnāvasthāyāṃ pariṇamatyanubhūyate cintāyāṃ manorathena veti . kecittu śubhaphaladadaśāyāṃ tādṛgevāntarākhyeti paṭhitvaivaṃ vyācakṣate yathā śubhāyāṃ daśāyāmantarākhyāntardaśā śubhāpi bhavati tadā puṃsāṃ bahu janayati saukhyamarthāgamamiti arthādevāśubhāyāṃ daśāyāmaśubhāntardaśā asaukhyamanarthāgamañca bahu janayatīti anena vyākhyānena śubhāyāmaśubhāyāñca śubhāśubhāni bhavanti miśraphalaṃ prayacchanti . na caitadiṣyate yasmāduktam ekarkṣago'rdhamapahṛtya dadāti tu svamiti atra daśāpateḥ phalamapahṛtyāntardaśāpatireva svaṃ phalaṃ dadātīti jñeyam anyathāpahṛtyeti nirarthakaṃ syāditi tasmāt pūrvapāṭhaḥ śreyān dvitīyaḥ pramādapāṭhaḥ . panāhṛpāṭhena vinā chāyāṃ dṛṣṭāyā daśāyāḥ śubhāśubhatvamānetuṃ na śakyata iti 22 bhaṭṭotpalakṛtaṃ tadvyākhyānam .
     ekagrahasya sadṛśe phalayorvirodhe nāśaṃ vaded yadadhikaṃ paripacyate tat . nānyo grahaḥ sadṛśamanyaphalaṃ hinasti svāṃ svā daśāmupagatāḥ svaphalapradāḥ syuḥ 23 mū° .
     athaikagrahadattayoḥ phalayoḥ sadṛśayornāśo bhavati bhinnadattānāṃ bahūnāmapi paktireva bhavatītyetadvasantatilakenāha ekagrahasyeti sarvāṇyeva phalāni nābhasavarjaṃ svadaśāyāṃ grahaḥ prayacchatītyuktam tatraikena graheṇa yadā sadṛśaṃ viruddhaṃ phaladvayaṃ dattaṃ bhavati tasmin sadṛśe tulye dvayoḥ phalayorvirodhe sati nāśo bhavatīti tasya phaladvayasya vadedvrūyāt kīdṛśaṃ tadviruddhamityatrocyate yathā kaścidgrahaḥ kayāpi yuktyā daśāphalādinā suvarṇado bhavati sa evānyayā yuktyā aṣṭavargaphalayogaphaladṛṣṭiphalabhāvaphalānāmanyatamena suvarṇāpahārī bhavati tadā phaladvaye'pi suvarṇasambandho'sti iti sādṛśyaṃ svarṇadānāpahāreṇeti virodhaḥ . evamekasya grahasya sadṛśe phalayoḥ virodhe nāśaṃ vadet na suvarṇalābho na cāpahāniriti yadadhikaṃ paripacyate tata ekenāpi graheṇa phaladvayaṃ dattamanyarūpaṃ tayoḥ madhyādyadadhikaṃ tatparipacyate . yathā kaścidgraho nirdiṣṭaprakāradvayena suvarṇadaḥ sa eva prakāreṇaikena suvarṇāpahārī tadā dvayoradhikatvāttaddānasya suvarṇaṃ dadātyeva nāpaharati . atha vā prakāradvayena suvarṇāpahārīprakāreṇaikena suvarṇadastadāpaharaṇasyādhikatvādapaharatyeva . athavā suvarṇāpahārī rūpyadaśca tathāpi dve asadṛśe asadṛśatvādadhikaṃ paripacyate suvarṇāpahārī rūpyadaśca bhavati iti kaścit nānyo graha iti anyena graheṇa dattaṃ sadṛśaṃ virodhyapi phalaṃ nānyo graho'pi hinastyapaharati yathā kaścidgrahaḥ suvarṇado bhavatyanyaśca suvarṇāpahārī tadā tatra suvarṇadaḥ svadaśāyāṃ suvarṇaṃ dadāti svadaśāyāṃ suvarṇāpahārī cāpaharati anenaitaduktaṃ bhavati . yathaikagrahasya sadṛśaphalayoḥ virove samagrajanmāntare'pi phalanāśaṃ vadet anyatra viruddhayorapi phalayoḥ nāśaṃ na vadet yataḥ suvarṇado grahaḥ svāmātmīyāṃ daśāmupagataḥ prāptaḥ suvarṇalābhaṃ karoti suvarṇāpahārī svadaśāmupagataḥ prāptaḥ suvarṇamapaharati etadaṣṭakavargaphalaṃ vināśayatastatraikasya grahasya phalasadṛśayorapi tulyasaṃkhyayoḥ phalayornāśī bhaviṣyati yathā ca bhaviṣyati tathā tatraiva pratipādapi ṣyāmaḥ iti 23 bhaṭṭo° tājakīktavarṣadaśā hīnāṃśadaśākhyā tu nīla° uktā yathā
     atha daśākramaḥ spaṣṭān salagnān khacarān vidhāya rāśīn vinā'tyalpalavaṃ tu pūrvam . niveśya tasmādadhikādhikāṃśaṃ kramādayaṃ syāt tu daśākrabho'vde . ūnaṃ viśodhyādhikataḥ krameṇāṃśādyaṃ viśuddhāṃśakaśeṣakaikyam . sarvādhikāṃśonmitameva tat syādanena varṣasya mitistu bhājyā . śuddhāṃśakāṃstān guṇayedanena labdhaṃ dhruvāṅkena bhaveddaśāyāḥ . mānaṃ dinādyaṃ khalu tadgrahasya phalānyathai ṣāṃ nigadettu śāstrāt . śuddhāṃśasāmye balino daśādyā balasya sāmye'lpagate'stu pūrvā . sāgye vilagnasya balena cintyaṃ balādikaṃ lagnapatervicintyam . tatphalādikaṃ daśā raveḥ pūrṇabalasya datte ityādinā tatroktaṃ dṛśyam . pāścāttyaiḥ varṣakāle muddā daśā vyavahriyate sā tu varṣonmitirjanmabhasaṃyutāṅkahṛtā krameṇa ravito dināni . viṃśottarīyānusṛtestu varṣāḥ varṣapraveśāt triguṇā daśāḥ syuḥ yathā raveḥ ṣaḍvarṣāḥ triguṇitāḥ 18 dināni . evaṃ viṣoḥ 10 varṣā varṣe 30 dināni . kujasya 7 varṣā varṣe 21 dināni . rāhoḥ 18 varṣā varṣe 54 dināni . guroḥ 16 varṣā varṣe 48 dināni . śaneḥ 19 varṣā varṣe 57 dināni . budhasya 17 ṣarṣā varṣe 51 dināni . ketoḥ 7 varṣā varṣe 21 dināni . śukrasya 20 varṣā varṣe 60 dināni . evaṃ 360 dinānīti bodhyam . jātakaratne tu daśavidhā daśā uktā 1 yoginī 2 vārṣikī 3 nākṣatrikī 4 sāgnikī 5 muddā 6 viṃśottarā 7 triṃśottarā 8 patākī 9 haṃragaurī 10 dainikīti . tatraiva tadviśeṣo bodhyo vistarabhayādiha tadānayanādikaṃ noktam . satye lagnadaśā caiva tretāyāṃ haragaurikā . dvāpare yoginī caiva kalau nākṣatrikī daśā iti samayāmṛtam varāhastu vṛhajjātake etadanādutyaiva kalau lāgnikī daśā darśiteti bodhyam . antardaśāśabde viṃśottarīyadaśāntardaśā nayane svadaśābhirdaśāṃ hatvā daśabhirbhāgamāharedityeva pāṭhaḥ . tatra basubhirityapa pāṭho bodhyaḥ .


viṃśottarīyāntardaśācakram .
     mahādaśāvarṣāḥ ra 6 ca 7 ma 10 sva° . 318 sva° 10 . 0 sva° 4 . 27 ca° 6 . ma° 7 . 0 rā 1 . 0 18 ma° 4 . 6 rā 1 . 6 . 0 jī° . 11 . 6 rā° 10 . 24 jī 1 . 4 . 0 śa 1 . 1 . 9 jī° 9 . 18 śa 1 . 7 . 0 bu° 11 . 27 śa° 11 . 12 bu 1 . 5 . 0 ke 4 . 27 bu° 10 . 6 ke° . 7 . 0 śu 1 . 2 ke° 4 . 6 śu 1 . 8 . 0 ra° 4 . 6 śu1 . 0 . 0 ra° . 60 ca° . 7 .
     samaṣṭivarṣāḥ 6 10 7 mahādaśāvarṣāḥ rā 18 jī 16 śa 19 sva 2 . 8 . 12 sva 2 . 1 . 18 sva 30 . 3 jī 2 . 4 . 24 śa 2 . 6 . 12 bu 2 . 8 . 9 śa 2 . 10 . 6 bu 2 . 3 . 6 ke 1 . 1 . 9 bu2 . 6 . 18 ke° 11 . 6 śu 3 . 2 . 0 ke1 . 018 śu 2 . 8 . ra° 11 . 12 śu 3 . 0 . 0 ra° . 9 . 18 ca 1 . 7 . 0 ra° 10 . 0 ca 1 . 4 . ma 1 . 1 . 9 ca 1 . 6 . 0 ma° . 11 . 6 rā 2 . 10 . 6 va1 . 0 18 rā 2 . 4 . 24 jī 2 . 6 . 12 samaṣṭivarṣāḥ 18 16 19 mahādaśāvarṣāḥ bu 17 ke 7 śu 20 sva° 2 . 4 . 27 sva° . 4 . 27 sva3 . 4 . ke011 . 27 śu 1 . 2 . ra 1 . 0 . 0 śu 2 . 10 . 0 ra° . 4 . 6 ca 1 . 8 . ra° 106 ca 1 . 5 . 0 ma 1 . 2 . ca1 . 5 . 0 ma° . 4 . 27 rā 3 . 0 . 0 ma° 11 . 27 rā 1 . 0 . 18 jī 2 . 8 . 0 rā2 . 6 . 18 jī° . 11 . 6 śa 3 . 2 . jī 2 . 3 . 6 śa 1 . 19 . 9 bu 2 . 10 . 0 śa 2 . 8 . 9 bu 11 . 27 ke 1 . 2 samaṣṭivarṣāḥ 17 7 20 aṣṭottarīyāntardaśāmānaṃ jyotistattve'stīti nātra pradarśitam .


pūrvamanuktatvāt yoginyāmantardaśācakramatra pradarśyate yoginyantardaśācakram .
     mahādaśāvarṣāḥ ma 1 . pi 2 . dha 3 . bhrā 4 . bha 5 . u 6 . si 7 . sa 8 .
     antardaśāmānam . ma 10 . pi 1 . 10 dha 3 . bhrā 5 . 10 bha 8 . 10 u 1 . 3 si 1 . 4 . 10 sa 1 . 9 . 10 pi 20 dha 2 . 0 bhrā 4 . bha 6 . 20 u 10 . si 1 . 2 sa 1 . 6 . 20 ma . 2 . 20 dha 1 . 0 bhrā 2 . 20 bha 5 u 8 . si 11 . 20 sa 1 . 4 ma° 2 . 10 pi . 5 . 10 bhrā 1 . 10 bha 3 . 10 u 6 si 9 . 10 sa 1 . 1 . 10 ma . 2 . pi° 4 . 20 dha . 8 . 0 ma 1 . 20 u 4 . si 7 sa 10 . 20 ma . 1 . 20 pi . 4 . dha . 7 . bhrā . 10 . 20 u 2 . si 4 . 20 sa 8 ma 1 . 10 pi . 3 . 10 dha . 6 . bhrā 9 . 10 bha 1 . 1 . 10 si 2 . 10 sa 5 . 10 ma 1 . pi 2 . 20 dha . 5 . bhrā . 8 . bha 11 . 20 u 1 . 40 sa 2 . 20 ma . 20 pi 2 . dha 4 bhrā . 6 . 2 bha . 10 . 71 . 2 . si 1 . 6 . 20 samaṣṭivarṣāḥ 1 . 2 . 3 . 4 . 5 . 6 . 7 . 8 .

daśākarṣa pu° daśayā tailādikamākarṣati ā + kṛṣa--aṇ . 1 pradīpe 2 vastrāñcale pu° strī° puṃstve va° va° . hārā° . ṇini daśākarṣin pradīpe hārā° .

daśākṣara na° daśa akṣarāṇi pāde'tra . 1 paṅktināmake chandobhede . varuṇo daśākṣareṇa virājamudajayat yaju° 9 . 36 . 2 daśākṣarayukte mantrabhede tri° . striyāṃ ṭāp . daśākṣarā vai virāṭ śa° brā° 1 . 1 . 1 . 22 . 3 tantrokte strīdevatāmantre strī tatra arśa ādyaci gaurā° ṅīṣ . eṣā daśākṣarī vidyā sarvasampatpradāyinī tantrasā- .

daśāṅgadhūpa pu° tridīṣaghne avagrahapiśācādināśake dhūpaviśeṣe yathā vāsayedvā daśāṅgena tridoṣaghnena cārbhakam . naśyanti yasya dhūpena avagrahapiśācakāḥ . pañcāṃśā gandhapāṣāṇāt tāvanmahiṣagugguluḥ . caturaṃśaṃ candanañca jaṭāmāṃsī ca tāvatī . tribhāgaḥ sarjakaḥ sārastāvadeva hi rālakam . uśīrantu dvibhāgaṃ syāt ghṛte bhṛṣṭaṃ nakhaṃ samam . karpūrī mṛganābhiśca ekabhāgau prakīrtitau . eṣa daśāṅgadhūpastu rūdrasyāpi manoharediti śabdārthaci° dhṛtavākyam . puṣpadānottaraṃ devāya dīyamāne 3 dhūpaviśeṣe yathā madhu mustaṃ ghṛtaṃ gandho guggulvaguruśailajam . saralaṃ sihlasiddhārthaṃ daśāṅgadhūpa ucyate iti . anyaśca . karpūraṃ kuṣṭhamaguru guggulurmalayoṅbhavam . keśaraṃ vālakaṃ patraṃ tvak jātīkoṣamuttamam . sarvametadghṛtayutaṃ daśāṅgadhūpa īrita iti .

daśāṅgula na° daśa aṅgulaya iva phalatvagupari santyasya ac . 1 kharbuje phalabhede bhāvapra° tasya phalopari aṅgulākāradaśasirāsattvāt tathātvam . tadguṇāḥ kharvujaśabde 2469 pṛ° uktāḥ . daśa aṅgulayaḥ pramāṇamasya taddhitārthadvigoḥ ṭhañ tasya luk acsamā° . 2 daśāṅgulipramāṇayukte tri° . niḥkṣepyo'yomayaḥ śaṅkurjvalannāsye daśāṅgulaḥ manuḥ . sahasraśorṣetyādi atyatiṣṭhaddaśāṅgulam ṛ° 10 . 90 . 1 daśāṅgulaṃ daśāṅguliparimitaṃ deśamatyatiṣṭhat atikramya vyavasthitaḥ bhā° .

daśādhipati pu° 6 ta° jyotiṣokte 1 daśāpatau ravyādigrahe daśānāṃ padātīnāmadhipatiḥ . daśapadātyadhyakṣe rājaniyukte 2 sainyabhede ca (jamādāra) samānāśanapānāste kāryā dviguṇavetanāḥ . daśādhipatayaḥ kāryāḥ śatādhipatayastathā . tataḥ sahasrādhipatiṃ kuryācchūramatandritam bhā° śā° 100 a° .

daśānana pu° daśa ānanānyasya . rāvaṇe śabdara° . daśānana kirīṣṭebhyastatkṣaṇaṃ rākṣasaśriyaḥ raghuḥ . dhvaṃsitoddhata daśānanām (laṅkām) māghaḥ . daśāsyādayo'pyatra .

daśānika pu° āne jīvane hitaḥ ānikaḥ daśābhede ānikaḥ . dantīvṛkṣe śabdaca0

daśānta pu° 6 ta° . 1 vārdhake 2 vartikānte ca . nirviṣṭaviṣayasnehaḥ sa daśāntamupeyivān . āsīdāsannanirvāṇaḥ pradīpārcirivoṣasi raghuḥ .

daśāmaya pu° daśāmayā yasmāt . rudre hemaca° .

daśāpavitra na° daśā vastrāñcalaṃ pavitramiva . śrāddhādideye vāsaḥkhaṇḍe . daśāpavitranāmako yo vastrakhaṇḍastenodgato droṇakalaśamūlamadhye vilabhāgān mantragataistribhiḥ śodhayet daśāpavitrasya madhye śuklāṃ pūrṇāṃ sruvaṃ soma dhārāsrāvaṇārthaṃ yajamāna ābaghnāti, sā nābhirityucyate . udīcīnadaśamavācīnanābhi ca daśāpavitraṃ kṛtvā droṇakalaśasyopariṣṭādudgātrādayastato vitanuyuḥ . vitanya ca daśāpavitrasya koṇān dhārayeyuḥ tā° brā° 1 . 2 bhā° . atha daśāpavitramupaspṛśya haṅkaroti śata° brā° 4 . 2 . 2 . 11

daśāruhā strī daśasu dikṣu ārohati ā + ruha--ka . kaivartīmustake rājani° .

daśārṇa pu° daśa ṛṇāni dugsaṃṇi bhūmayo jalādhārā vā yatra pravatsetyādinā pā° vṛddhiḥ . 1 deśabhede sa ca deśaḥ vṛ° saṃ° kūrmavibhāge 14 a° āgneyyāmukto yathā āgneyyāṃ diśi kosalāḥ ityupakrame niṣādarāṣṭrāṇi purikadāśārṇāḥ . svārthe aṇ . tulādhare'vantyaparāntya sādhūn baṇigdaśārṇān bharukacchapāṃśca 5 a° . saptavyādhā daśārṇeṣu śrāddhe pāṭhyapitṛgāthā . tadvāvakaśabdo yatrānuvāke'dhyāye asti vimuktā° aṇ . dāśārṇa daśārṇaśabdayukte anuvāke adhyāye ca . so'bhijano'sya tasya rājā vā aṇ . dāśārṇa pitrādikrameṇa taddeśavāsini tannṛpe ca tatra dāśārṇako rājā sudharmā lomaharṣaṇam . kṛtavān bhīmasenena mahadyuddhaṃnirāyudham bhā° sa° 28 a° . bhīmaprācījaye . atra svārthe ka . bahuṣu aṇo luk . pūrvamāgaskṛto jitvā daśārṇāḥ samare jitāḥ bhā° ā° 113 a° . vijityālpena kālena daśārṇānajayat prabhuḥ . pratīcīstho'pi tannāmā deśo'sti tān daśārṇān sa jitvā ca pratasthe pāṇḍunandanaḥ bhāṃ° sa° 31 a° . nakulapratīcījaye . ataeva bhā° bhī° 9 a° ataūrdhaṃ janapadānnibodha gadatomama ityu pakrame uttamāśca daśārṇāśca mekalāścotkalaiḥ saha ityatra uttamatvena pūrvaṃ pūrvadakṣiṇasyām daśārṇānuktvā jaṭharāḥ kukkurāścaiva sadaśārṇāśca bhārata! . punaranyo nirviśeṣaṇo daśārṇadeśa uktaḥ . parastācca vātāyanā daśārṇāśca romāṇaḥ kuśavindavaḥ ityatra vātāyanatvenaviśeṣaṇāt tādṛśo'pi deśabhedo'stīti gamyate . sampatsyante katipayadinasthyāyi haṃsā daśārṇāḥ megha° .

daśārṇeyu pu° pauravaraudrāśvanṛpasya putrabhede daśārṇeyurjaleyuśca sthaleyuśca mahāvalaḥ harivaṃ° 31 a° .

daśārdha na° daśānāmardham . 1 pañcasaṃkhyāyāṃ 2 tatsaṃkhyeye ca aṇvyomātrā vināśinyo daśārdhānāntu yāḥ smṛtāḥ manuḥ . chidreṇa yantrasya samarpayadhvaṃ śaraiḥ śitairvyomacarairdaśārdhaiḥ bhā° ā° 185 a° . daśa balāni ṛdhoti ṛdha--aṇ . 3 daśabale buddhe trikā° daśavalaśabde dṛśyam .

daśārha pu° kroṣṭṛvaṃśyadhṛṣṭanṛpasya putrabhede dhṛṣṭasya jajñire putrātrayaḥ paramadhārmikāḥ . āvantyaśca daśārhaśca balī viṣaharaśca yaḥ hariva° 37 a° kroṣṭuvaṃśyoktau . bhāga° 9 . 24 . 3 ukte 2 vṛṣṇinṛpapautre ca . krathasya kuntiḥ putro'bhūd vṛṣṇi stasyātha nirvṛtiḥ . tato daśārho nāmnābhūt tasya vyomaḥ sutastataḥ . upacārāt 3 tadvaṃśye nṛpe 4 tadadhikṛtadeśe ca dhaumyañca bhīmaśca yudhiṣṭirañca yamau ca kṛṣṇāñca daśārha sihaḥ . uvāca diṣṭyā bhavatāṃ śivena prāptaḥ kirīṭī muditaḥ kṛtāstraḥ . provāca kṛṣṇāmapi yājñasenīṃ daśārhabhartā sahitaḥsuhṛdbhiḥ bhā° va° 183 a° . 5 viṣṇau pu° vijayojayaḥ satyasandho daśārhaḥ svātvatāṃ patiḥ viṣṇu° sa° . śaṅkarabhāṣye tu dāśārha iti paṭhitvā dāśodānaṃ tamarhati dāśārhaḥ daśārhasya kule utpannatvādvā vyākhyātam . daśārhasya gotrāpatyam śivā° aṇ . dāśārha yaduvaṃśyamātre kṛṣṇādau tri° striyāṃ ṅīp . daśārhastadvācakaśabdī'styatra adhyāye anuvāke vā vimuktā° aṇ . dāśārha daśārhaśabdayukte anuvāke adhyāye ca . 6 āyudhajīvisaṃghabhede ca . tataḥ svārthe parśvā° aṇ . dāśārha āyudhajīvisaṃghabhede . prajñā° svārthe aṇ . dāśārha yaduvaṃśye nṛpamātre ca .

daśāvatāra pu° daśa avatārā asya . viṣṇau daśa avatārāśca avatāraśabde dṛśyā anye'pi daśāvatārāḥ matsyapu° uktā yathā dharmānnārāyaṇasyāṃśaḥ saṃmūtaścākṣuṣe'ntare . yajñañca vartayāmāsurdevā vaivasvate'ntare . prādurbhāve tatastasya brahmā hyāsīt purohitaḥ . yugākhyāyāñcaturthyāntu āpanneṣu sureṣu vai . saṃbhūtaḥ sa samudrānte hiraṇyakaśiporbadhe . dvitīye narasiṃhākhye rudro hyāsīt purohitaḥ . valisaṃstheṣu lokeṣu tretāyāṃ saptamaṃ prati . tṛtīye vāmanasyārthe dharmeṇa tu purodhasā . etāstisraḥ smṛtāstasya divyāḥ saṃbhūtayo dvijāḥ . mānuṣyāḥ sapta ye'nye tu śāpajāstānnibodhata . tretāyuge tu prathame dattātreyo babhūva ha . naṣṭe dharme caturthāṃśe mārkaṇḍeyapuraḥsaraḥ . pañcamaḥ pañcadaśyāntu tretāyāṃ sambabhūva ha . māndhātā cakravartī tu tasyautathyapuraḥsaraḥ . ekonaviṃśyāṃ tretāyāṃ sarvakṣatrāntakṛdvibhuḥ . jāmadagnyastathā ṣaṣṭho viśvāmitra puraḥsaraḥ . caturviṃśe yuge rāmo vaśiṣṭhena purodhasā . saptamo rāvaṇasyārthe jajñe daśarathātmajaḥ . aṣṭame dvāpare viṣṇuraṣṭāviṃśe parāśarāt . vedavyāsastathā jajñe jātūkarṇapuraḥsaraḥ . kartuṃ dharmavyavasthānamasurāṇāṃ praṇāśanam . tiṣye navamake jajñe tapasā puṣkarekṣaṇaḥ . devakyāṃ vasudevena dvaipāyanapuraḥsaraḥ . tasminneva yuge kṣīṇe sandhyāśiṣṭe bhaviṣyati . kalkī viṣṇuyaśā nāma pārāśaryapuraḥsaraḥ . daśamo bhāvyasaṃbhūto yājñavalkyapuraḥsaraḥ .

daśāśva pu° daśa aśvā rathe'sya . candre śabdara° . rathastricakraḥ somasya kundābhāstasya vājinaḥ . vāmadakṣiṇato yuktā daśa tena caratyasau . vīthyāśrayāṇi śṛkṣāṇi dhruvādhāreṇa veginā . hrāsavṛddhikramastasya rāśīnāṃ savituryathā . arkasyeva sthitasyāśvāḥ sakṛdyuktā vahanti te . kalpaṃmekaṃ muniśreṣṭha! vārigarbhasamudbhavāḥ purāṇa sarvasve viṣṇu° pu° .

daśāśvamedha(dhika) na° kāśīsthatīrthabhede tanamahātmyādikathā kāśī° kha° 52 a° uktā yathā
     sāhāyyaṃ prāpya rājarṣerdivodāsasya padmabhūḥ . iyāja daśabhiḥ kāśyāmaśvamedhairmahāmakhaiḥ . adyāpi homadhūmoghairyadvyāptaṃ gaganāntaram . tadā prabhṛti naiveha nīlimānaṃ jahātyadaḥ . tīrthaṃ daśāśvamedhākhyaṃ prathitaṃ jagatītale . tadā prabhṛti tatrāsīdvārāṇasyāṃ śubhapadam . purā rudrasaro nāma tattīrthaṃ kalasodbhava! . daśāśvamedhikaṃ paścājjātaṃ vidhiparigrahāt . svardhunyatha tataḥ prāptā bhagīrathasamāgamāt . atīva puṇyavajjāta matastīrthamanuttamam . vidhirdaśāśvamedheśaṃ liṅgaṃ saṃsthāpya tatra vai . sthitavān na gato'dyāpi kvāpi kāśīṃ vihāya tu . rājño dharmaratestasya chidraṃ nāpa ca kiñcana . ataḥ purāreḥ purato viditvā kiṃ vadedvidhiḥ . kṣetraprabhāvaṃ vijñāya dhyāyan viśveśvaraṃ vibhum . brahmeśvaraṃ ca saṃsthāpya vidhistatraiva saṃsthitaḥ . parā tanuriyaṃ kāśī viśveśasyeti niścitam . asyāḥ saṃsevanācchambhurna kupyati purā mayi . kaḥ prāpya kāśīṃ durmedhāḥ punastyaktumihehate . anekajanmajanitakarmanirmūlalakṣaṇām . viśvasantāpasaṃhartuḥ sthāne viśvapatestanuḥ . santāpyate paraṃ kāśyāviśleṣajamahāgninā . prāpya kāśīṃ tyajedyastu samastāghaughanāśanīm . nṛpaśuḥ sa parijñeyo mahāsaukhyaparāṅamukhaḥ . nirvāṇalakṣmīṃ yaḥ kāṅkṣedbhañjan saṃsāradurgatim . tena kāśī na santyājyā yadyāptaiśādanugrahāt . yaḥ kāśīṃ saṃparityajya gacchedanthatra durmatiḥ . tasya hastalādgaccheccatu rvargaphalodayaḥ . nivarhaṇīmaghaughasya supuṇyaparivṛṃhiṇīm . kaḥ prāpya kāśīṃ durmedhāstyajenmokṣasukhapradām . satyaloke kṛtaṃ saukhyaṃ kva saukhyaṃ vaiṣṇave pade . yat saukhyaṃ labhyate kāśyāṃ nimeṣārdhaniṣevaṇāt . vārāṇasīguṇagaṇānnirṇīya druhiṇastviti . vyāvṛtya mandaragiriṃ na punaḥ pratyagānmune! . skanda uvāca . mitrāvaruṇayoḥ putra . mahimānaṃ bravīmi te . kāśyāṃ daśāśvamedhasya sarvatīrthaśiromaṇeḥ . daśāśvamedhikaṃ prāpya sarvatīrthottamottamam . yat kiñcit kriyate karma tadakṣayamiheritam . snānaṃ dānaṃ tapo homaḥ svādhyāyo devatārcanam . sandhyopāstistarpaṇañca śrāddhaṃ pitṛsamarcanam . daśāśvamedhike tīrthe sakṛt snātvā narottamaḥ . dṛṣṭvā daśāśvamedheśaṃ sarvapāpaiḥ pramucyate . jyaiṣṭhe māsi site pakṣe prāpya pratipadaṃ tithim . daśāśvamedhike snātvā muvyate janmapātakāt . jyaiṣṭhaśukladvitīyāyāṃ snātvā rudrasarovare . janmadvayakṛtaṃ pāpaṃ tatkṣaṇādeva muñcati . evaṃ sarvāsu tithiṣu kramāt snāyānnarottamaḥ . ā śukladaśamīṃ yāvaddaśajanmāghamutsṛjet . tithiṃ daśaharāṃ prāpya daśajanmāghahāriṇīm . daśāścamedhike snātīyāmīṃ paśyenna yātanām . liṅgaṃ daśāśvamedheśaṃ dṛṣṭvā daśaharātithau . daśajanmārjitaiḥ pāpaistyajyate nātra saṃśayaḥ . snāto daśahārāyāṃ yaḥ pūjayelliṅgasuttamam . bhaktyā daśāśvamedheśaṃ na ta garbhadaśā spṛśet . jyaiṣṭhe māsi site pakṣe pakṣaṃ rudrasare naraḥ . kurvanvai vārṣikīṃ yātrāṃ na vighnairabhibhūyate . daśāśvamedhāvabhṛthairyat phalaṃ samyagāpyate . daśāśvamedhe tannūnaṃ snātvā daśaharātithau . svardhunyāḥ paścime tīre natvā daśahareśvaram . na durdaśāmavāpnoti pumān puṇyatamaḥ kvacit . yat kāśyāṃ dakṣiṇadvāramantargehasya kīrtyate . tatra brahmeśvaraṃ dṛṣṭvā brahmaloke mahīyate . iti brāhmaṇaveśena vārāṇasyāṃ mahādhiyā . druhiṇena sthitaṃ tāvadyāvadviśverāgamaḥ . divodāsī'pi rājendro vṛddhabrāhmaṇarūpiṇe . brahmaṇe kṛtayajñāya brahmaśālāmakārayat . brahemśvara samīpe tu brahmaśālā manoharā . brahmā tatrāvasaddhyoma brahmathīṣairninādayan .

daśāha pu° daśānāmahrāṃ samāhāraḥ ṭaca samā° samāhāratvāt nāhrādeśaḥ ahrāntāḥ puṃsi pā° puṃstvam . daśadinamamudāye . daśāhaṃ śāvamāśaucaṃ sapiṇḍeśu vidhīyate atikrāntedaśāhe tu trirātra maśucirbhavet manuḥ .

[Page 3508b]
daśin tri° ba° va° daśa saṃkhyāḥ santi veṣām ḍini . 1 daśasaṃkhyāyukte . daśasaṃkhyā grāmāḥ adhikṛtatvena santyasya ḍini . 2 rājñā niyukte daśagrāmāghikṛte ca daśī kulantu bhuñjīta viṃśī pañcaṃ kulāni ca manuḥ . daśa saṃkhyāḥ pramāṇaṃ yeṣām ḍini . 3 daśasaṃkhyāpramāṇake tri° . tāṃ daśibhiḥ prāyuṅkta śata° brā° 13 . 14 . 2 . daśā vartikā vastrāñcalaṃ vā astyasya ini . 4 daśāyukte dīpe 5 sadaśe vastre ca tri0

daśīvidarbha pu° dakṣiṇasthe deśabhede athāpare janapadā ityupakrame daśīvidarbhāḥ kāntīkāstaṅganāḥ parataṅganāḥ bhā° bhī° 9 a° .

daśendhana pu° daśā vartikaiva indhanaṃ yasya . pradīpe trikā° .

daśera tri° daśśa--erak . hiṃsre trikā° .

daśeraka pu° daśera + saṃjñāyāṃ kan . 1 madhyadeśe so'bhijano'sya tasya rājā vā aṇ . dāśeraka pitrādikrameṇa taddeśavāsini tannṛpe ca . bahuṣu aṇī luk . 2 daśeraka tatrārthe va° va° . hemacandre daśeruka iti pāṭhāntaram .

daśeśa pu° daśānāmīśaḥ . daśāpatau 1 ravyādigrahe . daśānāṃ grāmāṇāmīśaḥ . 2 rājñā niyukte daśagrāmādhikṛte ca . śaṃsed grāmo daśeśāya daśeśo viṃśatīśinam manuḥ .

daśaikāśika tri° ekādaśārthatvādekādaśa vastato daśa ye dattā daśa ekādaśa bhaviṣyanti te daśaikādaśāḥ nipātanāt samāsānto'kāraḥ . prayacchati garhyam pā° daśaikādaśān prayacchatītyarthe kusīdadaśaikādaśāt ṣṭhanṣṭhacā viti pā° ṣṭhac . śataṃ prati daśakarūpāṃ vṛddhiṃ grahotari vārdhuṣikabhede striyāṃ ṣittvāt ṅīṣ .

daśoṇi pu° daśa bahavaḥ uṇayo'sya . bahuhabiṣke daśoṇaye kavaye tarkasātau ṛ° 6 . 20 . 4 daśoṇaye bahuhaviṣkāt kavaye medhāvinaḥ pañcamyarthe caturthī bhā° .

daśauṣadhakāla pu° daśavidha auṣadhakālaḥ śā° ka° . daśavidhe auṣadhakāle sa ca suśrute uttaratantre ukto yathā ata ūrdhvaṃ daśauṣadhakālānvakṣyāmaḥ . tatra nirbhaktaṃ prāgbhaktamadhobhaktaṃ madhyebhaktabhantarābhaktaṃ sabhaktaṃ sā mudgaṃ muhurmuhurgrāsaṃ grāsāntarañceti daśauṣadhakālāḥ . tatra nirbhaktaṃ 1 kevalamevauṣadhamupayujyate1 . bīryādhikaṃ bhavati bheṣajamannahīnaṃ hanyāttathāmayamasaṃśayamāśu caiva . tadbālavṛddhayuvatīmṛdavo'tha pītvā glāniṃ parāṃ sabhupayānti balakṣayañca . prāgbhaktaṃ 2 nām yanmu prāgbhaktasyopayujyate . śīghraṃ vipākamupayāti balaṃ na hiṃsyā dannāvṛtaṃ na ca muhurvadanānnireti . prāgbhaktasevanamatho valamādaṃdhāti dadyācca vṛddhaśiśubhīruvarāṅganābhyaḥ . adho bhaktaṃ 3 nāma yadbhuktānte pīyate . pītaṃ yadannamupayujya tadūrdhvakāle hanyādgadān vahuvidhāṃśca balaṃ dadhāti . madhyebhaktaṃ 4 nāma yanmadhye bhaktasya pīyate . madhye tu pītamupahantyavisāribhāvādye madhyadehamabhibhūya bhavanti rogāḥ . antarābhaktaṃ 6 nāma yadantarā pīyate pūrbāparayorbhaktayoḥ . hṛdyaṃ manobalakarantvatha dīpanīyaṃ pathyañca sambhavati cāntarabhaktametat . sabhaktaṃ 7 nāmauṣadheṣu yatsādhyate bhaktam . pathyaṃsabhaktamabalābalayorhi nityaṃ taddveṣiṇāmapi tathāṃ śiśuvṛddhayośca . sāmudgaṃ 8 nāma yadbhaktasyādāvante ca pīyate . doṣe dvidhā pratisṛte tu samudga saṃjñamādyantayoryadaśanasya niṣevyate tu . muhurmuhurnāma 8 sabhaktamabhaktaṃ vā yadauṣadhaṃ muhurmuhurupayujyate . śvāse muhurmuhuratipasṛte ca kāse hikkāvamīṣu ca vadantyuprayojyametat . grāmaṃ 9 nāmakabalanam (phalamasya mudritapustake patitam) grāsāntaraṃ 10 nāma yatpiṇḍavyāmiśram . grāsāntareṣu vitaredvamanīyadhūmān śvāsādiṣu prathitadṛṣṭaguṇāṃśca lehān . evamete daśauṣadhakālāḥ .

dasa utkṣepe upakṣape ca apakṣaye aka° di° para° saka° seṭ . dasyati . irit adasat adāsīt--adasīt . udit . dasitvā dastvā . teṣāṃ diśo'dasyan tai° sa° 1 . 6 . 1 1 . 3 tvāṃ tsārī dasamāno bhagamīṭṭe takvavīye ṛ° 1 . 134 5 . ārṣastaṅ gaṇavyatyayaśca mā te prāṇa upadasan atha° 5 . 30 . 15 abrahmatāvidasāma yaju° 10 . 22

dasa darśane daṃśane ca cu° ā° saka° seṭ idit . daṃsayate adadaṃsata daṃsaśabde dṛśyam .

dasa pu° dasa upalape vede bhāve ac . upakṣepe manuṃ cakruruparaṃ dasāya ṛ° 6 . 21 . 21 . dasāya śatrūṇāmupakṣepāya bhā° loke tu ghañ dāsa ityeva tatrārthe utkṣepe ca .

daseraka pu° daśerakaśabdārthe marudeśe daserakāḥ kekayāḥ sakaikeyāḥ vṛ° sa° 4 a° . so'bhijanosthasya tasya rājā vā aṇ . dāseraka pitrādikrameṇa tatra vāsini tannṛpe ca bahuṣu aṇo luk . tatrārthe āvantyān dākṣiṇātyāṃśca pārvatīyān daserakān bhā° dro° 11 a° . dāseraka pṛṣo° . 2 gardhabhe puṃstrī° . yāstriṣṭhantyaḥ pramehanti yathaivoṣṭra daseraṃkāḥ bhā° ka° 10 a° . ayaṃ tālavyamadhyaśca trikā° .

[Page 3509b]
dasma tri° dasa upakṣepe mak 1 upakṣepake purūṇi dasmo niriṇāti vyajasraiḥ ṛ° 1 . 148 . 4 . dasma upakṣapayitā bhā° dasa darśane karmaṇi mak . 2 darśanīye rājeva dasma! niṣado'dhivarhiṣi ṛ° 10 . 43 . 2 . he dasma! darśanīyendra! bhā° . dasmat kṛṇoṣyadhvaram 1 . 74 . 4 . dasmat dasu daṃśanadarśanayoḥ iṣiyudhīndhītyādinā mak . dasmamityatra makārasya varṇavyatyayena takāraḥ bhā° etenāsya tāntatvakalpanam prāmādikam . jujoṣadindrodasmavarcāḥ ṛ° 1 . 173 . 4 dasmavarcāḥ darśanīyatejāḥ bhā° 3 yajamāne 4 caure 5 hutāśane ca medi° . khārthe yat dasmya darśanīye tri° . dvyukṣāya dasmyaṃ vacaḥ ṛ° 8 . 24 . 20 .

dasyu pu° dasa--yuc anunāsikatvāt nānādeśaḥ . 1 mahāsāhasike (ḍākāit) 2 khale ca śabdārthaci° śvabhirhatasya yanmāṃsaṃ śuci tanmanurabravīt . kravyādbhiśca hatasyānyaiścaṇḍālādyaiśca dasyubhiḥ manuḥ . mukhabāhūrupajjānāṃ yā loke jātayo bahiḥ . mlecchavācaścāryavācaḥ sarve te dasyavaḥ smṛtāḥ manūkte brāhmaṇādicaturvarṇabhinne 3 jātibhede ca . pramādhanīpacārajñamadāsaṃ dāsajīvanam . sairindhraṃ vāgurāvṛttiṃ sūte dasyurayogaye manuḥ . 4 karmavarjite ca . gardhate dasyujūtāya stavān ṛ° . 6 . 24 . 8 . daṃsyujūtāya karmavarjitaiḥ preritāya bhā° 5 upakṣapake tri° 6 asure pu° cetante dasyutarhaṇā ṛ° 9 . 47 . 2 dasyūnāmasurāṇāṃ tarhaṇā bhā° sa vajrabhṛddasyu hā bhīma ugraḥ ṛ° 1 . 100 . 12 dasyuhā dasyūnāmupakṣapayitṛṇāmasurāṇāṃ vahantā bhā° .

dasyusāt avya° dasyunāmadhīnaṃ bhavati karoti sampadyate vā sāti . taskarādhīne bhūtādau antāścākāla eva syurloko'yaṃ dasyusādbhavet . pateyurnarakaṃ ghoraṃ yadi rājā na pālayet bhā° śā° 68 a° .

dasra puṃstrī° dasyati pāṃsūn dasa utkṣape rak . 1 gardhabhe striyāṃ jātitvāt ṅīṣ . dasyati rīgān kṣipati dasa upakṣepe . 2 aśvinīkumārayordvayoḥ dvi° va° . tattulyasaṃkhyatvāt 3 dvitvasaṃkhyāyāṃ 4 tatsaṃkhyeye ca tadadhiṣṭhātṛkatvāt 5 aśvinīnakṣatre ca medi° . anusasratustamatha dasrayoḥ sutau māghaḥ . tayormadhye viśeṣa vācitve ekavacanānto'yaṃ nāsatyaścaiva dasraśca smṛtau dvāvaśvināmapi . mārtaṇḍasyātmajāvetāvaṣṭamasya mahātmanaḥ bhā° śā° 208 . devau tasyāmajāyetāmaśvinau bhiṣajāṃ varau . nāsatyaścaiva dasraśca smṛtau dvāvaśvināviti hariva° 9 a° . nāsatyadasrayordvanvacāritvāt dvivacanāntatā 6 hiṃsre tri° . 7 śiśire na° saṃkṣiptasāraḥ .

dasradevatā strī° dasrau devatā asya . aśvinītārāyāṃ hema° . aśviyamadahanetyādivākye tasyā dasradaivatyamanusandheyam .

dasrasū strī° dasrau sūte sū-kvip . sūryapatnyāṃ tvaṣṭṛkanyāyāṃ saṃjñāyām trikā° aśvinīkumāraśabde dṛśyam

daha dīptau aka° dāhe saka° cu° ubha° seṭ idit . daṃhayati te adadaṃhat ta .

daha dāhe bhasmīkaraśce saka° bhvā° pa° aniṭ . dahati adhākṣīt dadāha dehatuḥ . dagdhā dahyāt dhakṣyati . dagdhaḥ dagdhiḥ dagdhvā dagdhavyaḥ dahanīyaḥ dāhyaḥ . dāhaḥ dahanam . dāhayati adadīhat didhakṣati uṣṇo dahati cāṅgāraḥ śītaḥ kṛṣṇāyate karam hito° kruddhaṃ kulaṃ dhakṣyati viprabahniḥ bhaṭṭiḥ vṛkṣānaṅgārakārīva mainān dhākṣīḥ samūlakān bhā° sa° . 60 a° dṛśā dagdhaṃ manasijaṃ jīvayanti dṛśaiva yāḥ sā° da° dehaṃ dhāraṇayāgneyyā dagdhvā dhāmāviśat svakam bhāga° dagdhavyo'sau kaṭāgninā sanuḥ . karmaṇi dahyate adāhi dehe . dahyate ca kulaṃ sarvam cāṇakyaḥ . dehe laṅkā mateśvarā bhaṭṭiḥ daṃdahyate . daṃdahyamānāṃ śokena bhaṭṭiḥ .

dahadahā strī kumārānucaramātṛbhede khyātā dahadahā caiva tathā dhamadhameti ca bhā° śa° 47 a° daha daheti bakti mayūravya° kartāraṃ cābhidadhātīti kartari ayaṃ sādhuḥ evaṃ dhamadhagetyatrāpi bodhyam .

dahana pu° daha-lyu . 1 agnau, davadahanastuhinadīdhitistasya sā° da° daha dahana! tadaitat pāpamaṅgaṃ madīyam sītoktiḥ . 2 citrakavṛkṣe, 3 bhallātake, 4 duṣṭacetasi ca . 5 kapote puṃstrī° rājani° striyāṃ jātitvāt ṅīṣ . 6 dāhakamātre tri° . lokadahana! mano dahana ityādi . 7 rudrabhede pu° . ekādaśa sutāḥ sthāṇoḥ khyātāḥ paramatejasaḥ . mṛgavyādhatha sarpaśca nirṛtiśca mahāyaśāḥ, . ajaikapādahirbudhnyaḥ pinākī ca parantapaḥ . dahano'theśvaraścaiva kapālī ca mahādyutiḥ, sthāṇurbhagaśca bhagavān rudrā ekādaśa smṛtāḥ bhā° ā° 66 a° . upacārāt 8 kṛttikānakṣatre dahanavidhiśatākhyāmaitrabhaṃ saumyavāre jyo° ta° . bhāve lyuṭ . 9 dāhe na° . aparo dahane svakarmaṇāṃ vavṛte jñānamayena vahninā raghuḥ .

dahanaketana pu° na° dahanasya ketana iva . dhūme hemaca° .

dahanapluṣṭa tri° dahanādiva pluṣṭaṃ ploṣaṇaṃ yasmāt . vaidyakaprasiddhe (velestārā) padārthe agnipluṣṭādayo'pyatra . tatpadāne hi dehe vahneriva ploṣaṇaṃ (phoskā) bhavatīti prasiddhiḥ .

dahanapriyā strī 6 ta° . svāhāyāmagnibhāryāyām trikā0

dahanarkṣa na° 6 ta° . kṛttikānakṣatre yadā viśākhāsu mahendramantrī sutaśca bhānordahanarkṣayātaḥ vṛ° sa° 10 a° . dahanabhādayo'pyatra .

dahanasārathi pu° 6 ta° . vāyau . dakṣiṇadahanasārathirayāhatacañcalacūtakalike daśaku . dahanasahacarādayo'pyatra .

dahanāguru na° dahanasya dāhāya aguru . dāhāguruṇi rājani0

dahanārāti pu° 6 ta° . jale rājani° . tasya vahrināśakatvāt tathātvam dahanaripuprabhṛtayo'pyatra .

dahanopala pu° dahanāya vahraye hitaḥ upalaḥ (ātasī) sūryakāntamaṇau hema° . sūryakiraṇasamparkeṇa hi tato vahneḥ prādurbhāvāt tasya tathātvam .

dahanolkā 60 . visphuliṅgarūpāyāmulkāyām trikā0

dahara pu° daha--ara . 1 mūṣikāyāṃ 2 svalpe 3 bhrātari 4 bālake ca medi° . 5 atisūkṣme 6 durvodhe ca atha yadidaṃ daharaṃ puṇḍarīkaṃ veśma daharo'sminnantarākāśastasmin yadantastadanveṣṭavyaṃ tadvāva vijijñāsitavyam chā° u° . tatra svalpe neṣṭā patnīmāneṣyan kauśaṃ vāsaḥ paridhāpayati caṇḍātakaṃ daharaṃ vā kātyā° śrau° 14 . 5 . 3 paridhāpayatīti kāritatvādadhyeṣaṇātra bhavati caṇḍātakaṃ calanaka ucyate evaṃ hyabhiyuktopadeśaḥ ardhorukaṃ vilāsinyā vāsaścaṇḍātakaṃ vidḥ daharaṃ tu kauponam daharaśabdasyālpavācakatvāt karkaḥ . 2 narake 3 varuṇe ca uṇādi° .

daharākāśa pu° karma° . cidākāśe īśvare .

dahna pu° dahanrak . 1 dāvāgnau 2 jaṭhare ca . so'nyajanmani dahrāgnirviśravāśca mahātapāḥ bhāga° 4 . 1 . 30 dahrāgniḥ jaṭharāgniḥ śrīdharaḥsvalpārthasyaivātra karmadhārayaḥ jaṭharasthasyāgneḥ svalpatvāt ityanye .

dāne bhvā° para° saka° seṭ ṇa it . yacchati praṇiyacchati adāt . dadau dadatuḥ . deyāt . dāsyati . deyam dānīyaṃ dātavyaṃ dattaḥ dātum dattvā .

[Page 3511a]
dāne juho° ubha° saka° seṭ . dadāti datte praṇidadāti . dadyāt dadīta . dadātu dadatu dehi dattām datsva . adadāt adatta . adāt adita . dadau daditha--dadātha dadiva . dade dadiṣe . dātā deyāt dāsīṣṭa . dāsyati . karmaṇi dīyate adāyi adāyiṣātām--adiṣātām . dāsīṣṭa--dāyiṣīṣṭa dāsyate--dāyiṣyate . dāpayati . ditsati dedīyate . dātavyaḥ dānīyaḥ deyam . dātā . dānaṃ dāyaḥ dattaṃ prattam . dātuṃ dattiḥ dattvā pradāya . dadat dadānaḥ . dadivān . yo dadāti sa kukūdaḥ amaraḥ . mūrdhni mūrdhābhiṣiktasya dadati sma vidhānataḥ rāmā° ayo° 26 sa° dadyāccaivāsanaṃ svakam so'ntardaśāhāt taddravyaṃ dadyāccaivādadīta vā manuḥ . dehi yuddhaṃ narapate! mamādya raṇamūrdhani bhā° u0193 a° dadau sa daśa dharmāya manuḥ . avakāśaṃ kilodanvān rāmāyābhyarthito dadau raghuḥ . pāṇḍavānāṃ sabhāmadhye'duryo dhanaupāgataḥ . tasmai gāñca hiraṇyañca vidagdhamū° . na dāsyāmi samādātuṃ somaṃ kasmaicidapyaham bhā° ā° 34 a° dātavyamiti yaddānaṃ dīyate'nupakāriṇe gītā deyaṃ dārasutādṛte yājña° . dattabhuktaphalaṃ dhanam dāyabhāgadhṛtabhāratam dattātmā tu svayaṃ dattaḥ manuḥ sutā dade tasya sutāya maithilī bhaṭṭiḥ . ādadānaḥ parakṣetrāt na daṇḍaṃ dātumarhati sa jñeyaḥ dattrimaḥ sutaḥ manuḥ teṣāṃ dattvā tu tṛpteṣu sapavitraṃ tilodakam smṛtiḥ . aditsantaṃ dāpayati prajānan yaju° 9 . 24 . dāyādānapi dāpayet manuḥ . teṣāmaśītiṃ yānāni ratnapūrṇāni dāpaya rāmā° ayo° 32 sa° . sa dāpyaḥ pathamaṃ damam yājña° asmabhyaminna ditsasi ṛ° 1 . 170 . 3 ditsantaṃ bhūyo yajamānaściketa ṛ° 2 . 14 . 10 .
     ati + atikramya dāne atyantadāne ca . na jīvantamatidadāti kātyā° 4 . 1 . 27 . atida balirbaddhaḥ cāṇa0
     anu + pañcāddāne tulyarūpadāne pratinidhitvena ca . na dūḍhye anudadāsi vāmam ṛ° 1 . 190 . 5 . sūrāścadasmā anu dādapasyām 7 . 45 . 2 yaḥ śardhate nānadadāti śṛdhyām 2 . 12 . 20
     abhi + ābhimukhyena dāne tathaiva cainamuktvā vāmapārṣṇimabhyadāt bhā° va° 197 a° gadyam .
     ava + adhodāne avattam ādikarmaṇi tu vā tādeśaḥ yathāha si° kau° avadattaṃ vidattañca pradattañcādikarmaṇi sudattamanudattañca nidattamiti veṣyate caśabdādyathāprāptam .
     ā + grahaṇe dadyāccaivādadīta vā . śubhāṃ vidyā mādadītāvarādapi manuḥ . svaṃ cādāsyāmi bhūyo'ha pāpmānaṃ jarayā saha bhā° ā° 84 a° . śarīramāttaṃ mṛtyunā chā° u° ādadānaḥ parakṣetrāt manuḥ .
     apa + ā + apekṣya grahaṇe . mṛtpiṇḍamapādāya mahāvīraṃ karoti śata° brā° 14 . 1 . 2 . 17
     ud + ā + udasya grahaṇe udādāya pṛthivīṃ jīvadānum yaju° 1 . 28 .
     upa + ā + sāmīpyena grahaṇe upāttavidyo gurudakṣiṇārthī raghuḥ .
     pari + ā + parivartya grahaṇe paryādadānaṃ cāstrāṇi bhīmadhanvānamarjunam bhā° u° 48 a° tasminnidhīnādadhotaprajñāṃ paryādadīta ca bhā° śā° 86 a° .
     prati + ā + pratigrahaṇe dattasya punargrahaṇe ca . śubhāśubhaṃ karmakṛtaṃ yadanyattadeva pratyādadate svadehe bhā° śā° 202 a° na cāhaṃ śaktaḥ śāpaṃ pratyādātum bhā° ā° 3 a0
     vi + ā + aṅgādeḥprasāraṇe ātma° svāṅgaprasāraṇe tu para° . vyādāyāsyaṃ mahārakṣastau dṛṣṭvā'tha hyadhāvata harivaṃ° 317 a° . bhakṣayatyeṣa māṃ rudro vyāttāsyo dāruṇākṛtiḥ bhā° va° 64 a° . nabhaḥspṛśaṃ dīptamanekavarṇaṃ vyāttānanaṃ dīptaviśālanetram gītā .
     pari + uparisthāpane . trite duḥṣvapnyaṃ sarvamāpte paridadmasi ṛ° 8 . 47 . 15 paridadmasi upari dadmaḥ vayaṃ tritāḥ parityajāmaḥ ityarthaḥ . athavā trite mayi yadduṣvapnyaṃ dṛṣṭaṃ tat svarṇakārāya bhālākārāya vā paridadmasi asmatto'pi niṣkṛṣya tayorupari sthāpayāmaḥ bhā0
     pra + vidhānādinā prakarṣeṇa ca dāne . pradānaṃ svāmyakāraṇam° manuḥ . prattaṃ jalaṃ dvyañjalamantike'pām bhaṭṭiḥ . naṣṭaṃ vinaṣṭaṃ kṛmibhiḥ śvahataṃ viṣame sthitam . hīnaṃ puruṣakāreṇa pradadyāt pālaeva tu manuḥ .
     anu + pra + paścāt pradāne . ete śvāsānupradānā athoṣāśca vivṛṇvate . kaṇṭham śikṣā .
     prati + pra + pratyarpaṇe gṛhītasya punararpraṇe rājya pratipradā syāmi bhā° u° 5525 ślo° .
     sam + pra + satkāreṇa pradāne . tadarhamāsanaṃ tasmai sampradāya yathāvidhi . gāṃ caiva madhuparkaṃ ca sampradāyārghyameva ca bhā° sa° 5 a° . ahanyahani cāpyevaṃ yācatāṃ sampradīyate bhā° va° 8531 ślo° . avicchedena śiṣṭānāmācāre ca, sampradāyaḥ .
     prati + pratirūpadāne pratyarpaṇe ca . satyaṅkārakṛtaṃ dravyaṃ dviguṇaṃ pratidāpayet yājña° . pratidāsyāmi bhagavan! puṃliṅgaṃ tava suvrata! bhā° u° 193 a° . śiṣyavyatikramaṃ vīkṣya nivartya gururāgataḥ . aśapat patatāṃ deho nime! paṇḍitamāninaḥ . nimiḥ pratidadau śāpaṃ gurave dharmavarjine . tavāpi patatāṃ deho lobhāddharmamajānataḥ bhāga° 9 . 13 . 5

lavane adā° pa° saka° aniṭ pit tena na ghusaṃjñā . dāti adāsīt dāyāt . agnirha dāti romā pṛthivyāḥ ṛ° 10 . 65 . 4 dāti chinatti dāp lavane adāditvācchapo luk bhā° . kuvidaṅga yavamanto yavaṃ cidyathā dāntyanupūrvaṃ viyūya 10 . 131 . 2 sa hi ṣmā dhanvākṣitaṃ dātā na dātyā paśuḥ 5 . 7 . 7 ahiṃsantu oṣadhīrdāntu parvan atha° 12 . 3 . 31 varhirdevasadanaṃ saṃdāmi kātyā° śrau° karkadhṛtaśrutiḥ .

dāka pu° dadāti yajñe havirādikaṃ dā--ka na kit . yajamāne ujvalada° .

dākṣa tri° dakṣasyedam aṇ . dakṣasambandhini makhādau bhāgīyasāṃ bhāgamādātumicchan maho dākṣo yena kṛtto'nyathāvat harivaṃ0131 a° . dākṣīṇāṃ saṅghaḥ aṅko lakṣaṇaṃ vā iñantāt aṇ . 2 dākṣisamudāye 3 tadaṅke ca pu° 4 tallakṣaṇe na° . paramparāsaṃvaddho'ṅkaḥ sākṣāttu lakṣaṇam si° kau° . dākṣeḥ chātrāḥ iñaśca pā° aṇ . 5 dākṣeḥ chātreṣu ba° ba° . dākṣerāgataḥ aṇ . 6 dākṣerāgate tri° . gotracaraṇāt vuñi prāpte na daṇḍamānavāntevāsiṣu pā° paryudāsāt aṇeva . 7 dākṣeḥ daṇḍapradhānamānaveṣu 8 antevāsiṣu ca tena tadbhinneṣu dākṣakaḥ . teṣu tu dākṣādaṇḍamānavāḥ śiṣyā vā si° kau° .

dākṣaka pu° dākṣeridam gotracaraṇāt vuñ . 1 daṇḍabhāna vāntevāsibhinne tatsambandhini teṣu tu aṇeva . dākṣaśabde dṛśyam . dākṣīṇāṃ viṣayo deśaḥ rājanyā° vuñ . 2 dākṣerviṣaye pu° .

dākṣāyaṇa puṃstrī dakṣasya gotrāpatyam iñ yañiñośca pā° yūni phala iñaḥ prācāmiti pā° viśeṣaṇāt na yuvapratyayasya luk tasya prāgadeśasthitatvābhāvaditi si° kau° 1 dakṣasyayūni gotrāpatye . dākṣāyaṇasya viṣayo deśaḥ aiṣu kāryā° bhaktala . dākṣāyaṇabhakta tadīye deśarūpe viṣaye pu° . dakṣasyedasa dākṣaṃ tacca tadayanañceti . 2 suvarṇādāvalaṅkāre ca . dākṣāyaṇaṃ dakṣiṇā kātyā° śrau° 4 . 4 . 28 . dākṣāyaṇaṃ suvarṇamucyate karkaḥ . yo vibharti dākṣāyaṇaṃ hiraṇyam yaju° 34 . 51 . dākṣāyaṇaśabdī'laṅkārārthaḥ vedadī° ukteḥ 3 bhūṣaṇe ca . tatra dakṣasya yūnyapatye yadābadhnān dākṣāyaṇā hiraṇyam yaju° 34 . 52 . striyāṃ ṅīp . bhoḥ kaśyapasya putro'haṃ mātā dākṣāyaṇī ca me bhā° śā° 170 a° dākṣāyaṇyo'śvinītyādyāḥ amaraḥ . dakṣa eva dākṣaḥ tasyāyanaṃ tatkṛto yajñabhedaḥ saṃjñātvāt pūrvapadāṇṇatvam . 4 dakṣakṛte yajñabhede sa ca yajñaḥ śata° vrā° 2 . 4 . 4 . 2 ukto yathā prajāpatirha vā etenāgre yajñeneje prajākāmo bahuḥ prajayā paśubhiḥ syāṃ śriyaṃ gaccheyaṃ yaśasvyevamannādaḥ syāmiti . sa vai dakṣo nāma . tadyadanena so'yajata tasmāddākṣāyaṇayajño nāma tadvidhiryathā dākṣāyaṇayajñaḥ prājāpaśvannayaśaskāmasya kātyā° śrau° 4 . 4 . 1 . ityādiṣu 30 sūtreṣūktaḥ . tatraivaṃ prathamaṃ paurṇamāsyāṃ śrāddhānvārambhaṇīyapūrvako'gnīṣomīyayāgaḥ punaruddhṛtya sāṃnāyyavadupakramaḥ . pratipadyāgneyena puroḍāśenaindreṇa dadhā payasā ca yāgaḥ, pakṣe vaimṛdhaḥ . māṃsamaithuna varjanasaṅkalpaḥ . punaruddhṛtya tasmin pratipaddina evaindrāgnayāgaḥ punaruddhṛtya maitrāvaruṇyāḥ payasyāyā upakramaḥ . prātardvitoyāyāmāgneyena maitrāvaruṇyā ca yāgo yathokta pakṣe ādityaścaruḥ tadānīmeva punaruddhṛtyāgnīṣomīya yāgaḥ . tataḥ punaruddharaṇādidadhiyāgaprakramaḥ . prātastṛtīyāyāmāgneyasāṃnāyyayāgaḥ pakṣe vaimṛdhaḥ . tadānī mevoddhṛtyaindrāgnayāgaḥ . punaruddhṛtya maitrāvaruṇyā upakramaḥ tadanantaramādityo vā ityevamprakāreṇa saṃvatsaraṃ yāvat pratyahaṃ kartavyam karkaḥ . tatpaddhatiśca tatra bhāṣye dṛśyā . ṛkṣeṣṭyāgrayaṇañcaiva cāturmāsyāni cāharet . uttarāyaṇañca kramaśo dākṣasyāyanameva ca manuḥ . suvarṇe dākṣāyaṇī vrahmasūtrī veṇumān sakamaṇḍaluḥ yājña° dākṣāyaṇaṃ suvarṇaṃ tadasyāstīti ini . dākṣāyaṇī mitā° .

dākṣāyaṇī strī° dakṣasya stryapatyam iñi phak ṅīṣ . 1 aśvinyāditārāṣu 2 satyāṃ durgāyām medi° sāpi dakṣāya suśnoṇī gaurī dattātha brahmaṇā . duhitṛtve purā yāhi rudreṇoḍhā mahātmanā . sā ca dākṣāyaṇī devī punarbhūtvā nṛpottama! varāha° pu° . 3 revatīnakṣatrehema° . 4 dantīvṛkṣe ratnamā° . 5 adityāṃ kaśyapapatnyām dakṣañca teṣāmārabhya prajāḥ samyagvivardhitāḥ . tatra dākṣāyaṇīputrāḥ sarve devāḥsavāsavāḥ . vasavo'ṣṭau ca rudrāśca ādityāmarutastathā .

dākṣāyaṇīpati pu° 6 ta° . 1 śive 2 candre ca trikā° .

dākṣāyaṇya pu° dākṣāyaṇyāmaditau bhavaḥ bā° yat . āditye pralobhatastathā dakṣo bhaviteha prajāpatiḥ . dākṣāyaṇya stathādityo manuścādityatastathā bhā° anu° 147 a0

dākṣi puṃstrī dakṣasya gotrāpatyam iñ . dakṣasyāpatye ghoṣādiṣu pareṣu asya ādyudāttatā dākṣighoṣaḥ dākṣikanthā dākṣihrada ityādi . saṃjñātve'pi etatpūrvakakanthāyāstatpuruṣe tat puruṣe śālāyā napuṃsake kanthā ca pā° klīvatvaprāptāvapi saṃjñāyāṃ kanthośīnareṣu pā° uśīnaratvābhāvāt na klībatā . uśīnaradeśakanthāyāntu klīvatvāt nādyudāttatā . kanthāpaladanagaragrāmahradottarapadāt pā° etatpūrvakakanthādibhyaḥ bhavādau cha . dākṣikanthīyaṃ dākṣinagarīyamityādi . kūlasūdasthalakarṣāḥ pā° ādyudāttāt asmāt parasthakūlādīnāmādirudāttaḥ . dākṣikūlaḥ dākṣikarṣaḥ . etau ca grāsaviśeṣavācinau . asya vṛddhatvāt ṣasthaśabde pare nādyudāttatā . dākṣiprasthaḥ .

dākṣiṇa tri° dakṣiṇā prayojanamasya aṇ . ṛtugrahāṅgahoma bhede sa ca atha pratiparetya gārhapatyam dākṣiṇāni juhoti śata° brā° 4 . 3 . 4 . 6 ityupakramya darśitaḥ iḍāṃ bhakṣayitvā śālādvārye dākṣiṇahomaḥ kātyā° śrau° 10 . 2 . 4 tataḥ śālādvārye dākṣiṇahomaḥ kartavyaḥ dākṣiṇahoma iti saṃjñā atha pratiparetya gārhapatyaṃ dākṣiṇāni juhotīti śrutatvāt dākṣiṇāni dakṣiṇā prayojanāni yeṣām karkaḥ .

dākṣiṇaka pu° dakṣiṇāyāṃ karmasamāptau dravyadānarūpāyāṃ kriyāyāṃ prasṛtaḥ dakṣiṇamārgeṇa candralokaṃ gacchaṃti vā vuñ . 1 dakṣiṇātatpare iṣṭāpūrtena 2 candralokagāmini ca upacārāt dakṣiṇamārgagāmino 3 bandhe ca . viparyayādatattvajñānā daṣyate bandhaḥ sa ca trividhaḥ prākṛtikovaikṛtiko dākṣiṇakaśceti ityuprakrame iṣṭāpūrtenadākṣiṇakaḥ puruṣatattvānabhijño hi iṣṭāpūrtakārī kāmopahatamanābadhyata iti sā° kau° .

dākṣiṇaśāla tri° dakṣiṇaśālāyāṃ bhavaḥña . dākṣiṇaśālāyāṃ bhave .

dākṣiṇātya tri° dākṣiṇā bhavaḥ dakṣiṇāpaścātpurasastyak pā° tyak . 1 dakṣiṇābhave 2 nārikele pu° rājani° .

dākṣiṇāpathaka tri° dakṣiṇāpathe deśe bhavaḥ dhūmā° vuñ . dakṣiṇāpathadeśabhave .

[Page 3513b]
dākṣiṇya na° dakṣiṇasya anukūlasya paṭorvā bhāvaḥ ṣyañ . 1 ānukūlye 2 paṭutāyām . nārado matpriyaṃ kurvan munirakliṣṭakarmakṛt . dākṣiṇyādanurodhācca dattavānnātra saṃśayaḥ harivaṃ° 126 a° . tasya dākṣiṇyarūḍhena nāmnā magadhavaṃśajā radhuḥ . dākṣiṇyaṃ ceṣṭayā vācā paracittānuvartanam sā° da° ukte 3 nāṭakalakṣaṇabhede ca .

dākṣī strī dakṣasya stryapatyam iñ . ito manuṣyajāteḥ pā° ṅīṣ . 1 dakṣasya stryapatye 2 pāṇinimunermātari ca

dākṣīputra pu° 6 ta° . pāṇinimunau hemaca° .

dākṣeya pu° dākṣyā apatyam . pāṇinimunau hemaca° .

dākṣya na° dakṣasya bhāvaḥ karma vā ṣyañ . 1 kauśale sahasāpratyutpannakāryeṣu avyāmohena pradṛttau śaktiṃ cāvekṣya dākṣyaṃ ca bhṛtyānāñca parigraham manuḥ . dākṣyaṃ sadyaḥphaladaṃ yadagrataḥ māghaḥ .

dāgha pu° daha--bhāve ghañ nyaṅgvā° kuḥ . dāhe śabdārthaci° .

dāḍaka pu° dala--ṇvul lasya ḍaḥ . dante śabdārthaka° .

dāḍima tri° dala--viśaraṇe bhāve ghañ dālena nirvṛttaḥ bhāvāt imap lasya ḍaḥ . svanāmakhyāte phalapradhāne vṛkṣe medi° tat phalaṃ trividhaṃ svādu svāddhamlaṃ kevalāmlakam . tatra svādu 1 tridoṣaghnaṃ tṛḍdāhajvaranāśanam . hṛtkaṇṭhamukharogaghnaṃ tarpaṇaṃ śukralaṃ laghu . kaṣāyānurasaṃ grāhi snigdha medhābalavaham . svādvamlaṃ 2 dīpanaṃ rucyaṃ kiñcit pittakaraṃ laghu . amlantu 3 pittajanakamuṣṇaṃ vātakaphāpahamiti bhāva° pra° . 2 elāyāṃ medi° . asya strītve gaurā° ṅīṣ . viyominīmaikṣata dāḍimīmasau naiṣa° raktā dantā bhaviṣyanti dāḍimīkusumopamāḥ devī° . etat sthitā durgā raktadantī . amare puṃstvoktiḥ prāyikī udāharaṇa dṛṣṭyā medinikareṇa triliṅgatvasyokteḥ .

dāḍimapatraka pu° dāḍimasya patramiva patramasya kap . rohitakavṛkṣe 2 rājani0

dāḍimapuṣpa pu° dāḍimasya puṣpamiba puṣpamasya . 1 rohitaka vṛkṣe 6 ta° . 2 dāḍimasya puṣpe na° .

dāḍimapriya pu° dāḍimaṃ tatphalaṃ priyamasya . 1 śukakhage 2 dāḍimapiyamātre tri° śabdaratnā° .

dāḍimabhakṣaṇa pu° drāḍimaṃ bhakṣayituṃ śīlamasya lyu . 1 śukakhage śabdaca° . 2 dāḍimaphalabhakṣake tri° . bhakṣa--bhāve lyuṭ 6 ta° . 3 dāḍimaphalasya bhakṣaṇe na0

dāḍimādicūrṇa na° dāḍimaphalatthagādicūrṇaviśeṣe . dve pale dāḍimādaṣṭau khaṇḍād vyoṣaṃ palatrayam . tri sugandhipalañcaiva cūrṇamekatra kārayet . ṭaccūrṇaṃ mātrayā bhuktamarocakaharaṃ param . dīpanaṃ pācanaṃ ca syāt pīnasajvarakāsajit vaidya0

dāḍimāṣṭaka pu° dāḍimasya tattvacaḥ aṣṭakaṃ palāṣṭakaṃ yatra . dāḍimaphalatvagādiyukte cūrṇabhede karṣonmitā tugākṣīrī cāturjāta dvikārṣikvam . yamānī dhānyakā jāṭī granthivyoṣaṃ pālāṃśakam . palāni dāḍimādaṣṭau sitāyā ścaikataḥ kṛtaḥ . guṇaiḥ kapitthāṣṭakavaccūrṇo'yaṃ dāḍimāṣṭakaḥ cakrada° . kapitthāṣṭakañca 1660 pṛ° uktam tadvatguṇa yuto'yamiti bodhyam .

dāḍimīrasa pu° dāḍimaṃ ghṛtasantaptaṃ tatra pātre viniḥ kṣipet . tataḥ pakvaḥ paṭepūta iti syāddāḍimīrasaḥ ityukte rasabhede

dāḍimīsāra pu° dāḍimīṃ tacchabdaṃ sarati gacchati aṇ . dāḍimavṛkṣe rājani° .

dāḍimba pu° dā--bā° ḍaṃ ḍasya nettvam . (ḍālima) . khyāte vṛkṣe śabdārthaci° .

dāḍī strī dalyate phale'sau dala--karmaṇi ghañ gaurā° ṅīṣ lasya ḍaḥ . dāḍime pā° . tasyāḥ phalam . aṇ tasya haritakyā° lupi harītakyādi ceti prakṛtiliṅgatvāt 2 tatphale'pi strī .

dāḍhā strī daip śodhe dā--dāne sampadā° bhāve kvip de śuddhyai dānāya vā ḍhaukate ḍhauka--bā° ḍa . 1 dantabhede daṃṣṭrāyām hema° . dānāya preraṇe 2 prārthanāyāṃ 3 samūhe ca śabdārthakalpa° . svārthe ka kāpi ata ittvam . dāḍhikā tatrārthe hema° . dāḍhāyai keśasamūhāya prabhavati ṭhak . dāḍhikā (dāḍi) śmaśruṇi . keśeṣu gṛhṇatohastau chedayedavicārayat . pādayordāḍhikāyāṃ ca manuḥ . dāḍhikāyāṃ śmaśruṇi kullū° .

dāṇḍa pu° strī daṇḍasya ikṣvākuputrabhedasyāpatyam śivā° aṇ . 1 daṇḍasyāpatye striyāṃ ṅīp . daṇḍasya bhāvaḥ pṛthvā° . vā aṇ . 2 daṇḍabhāve na° . 3 āyudhajīvisaṅghabhede . daṇḍānāṃ samūhaḥ añ . 4 daṇḍasamūhe na° .

dāṇḍa(ṇḍi)ki tri° āhustrigartaṣaṣṭhāṃśca kauṇḍoparathadāṇḍa(ṇḍi)kī . kroṣṭukirjālamāliśca vrahmagupto'tha jālakiḥ si° kau° ukte trigartaṣaṣṭhe āyudhajīvisaṅghabhede tataḥ svārthe cha . dāṇḍa(ṇḍi)kīya tatrārthe .

dāṇḍapātā strī daṇḍasya pāto yasmāṃ tithau sāsyāṃ kriyāyāma pā° sūtreṇa saṃjñāyāṃ ñaḥ . daṇḍamātrasthatithibhede .

dāṇḍājinika tri° daṇḍājinena taddhāraṇenārthānanvicchati ayaḥśūladaṇḍājinābhyāma pā° ṭhañ . māyāvini kapaṭenārthalābhecchayā daṇḍājinadhāriṇi

dāṇḍāyana pu° daṇḍasya gotrāpatyam naḍā° phak . daṇḍagotrāpatye tasya sthalaṃ dāṇḍināyanasthalam . grāmabhede kūlasūdasthalakarṣāḥ saṃjñāyām pā° tataḥ uttarapadasthasthalaśabda ādyudāttaḥ si° kau° .

dāṇḍika tri° daṇḍena taddhāraṇena jīvati vetanā° ṭhañ . daṇḍadhāraṇopajīvini . tasya bhāvaḥ puro° yak . dāṇḍikya tadbhāve na° .

dāṇḍin pu° ba° va° . daṇḍena proktamadhīyate śauna° ṇini . daṇḍaproktakalpasūtrādhyāyiṣu

dāṇḍināyana puṃstrī° daṇḍino gotrāpatyaṃ naḍā° phak dāṇḍināyanetyādinā ṭilopābhāvaḥ . daṇḍinogotrāpatye .

dāta tri° dāp lavane karmaṇi kta . 1 lūne, 2 chinne . daip--śodhe kartari kta . 3 śuddhe ca . do--khaṇḍane ityasya tu ditaḥ dā--dāne ityasya datta iti bhedaḥ .

dāti strī° daip śodhe dāpa lavane bhāve ktic . 1 śuddhau 2 chedane dā--dāne bā° ti . 3 dāne 4 datte ca maruto dātivāraḥ ṛ° 1 . 167 . 8 . dātivāraḥ pradeyajalaḥ dattavaraṇīyahavirlakṣaṇadhano vā bhā0

dātu na° dā--bhāve tun . 1 dāne kattasya dātu śavaso vyuṣṭau ṛ° 10 . 99 . 1 kada dātu kiṃ dānam bhā° sahasra dātu paśumaddhiraṇyavat ṛ° 9 . 72 . 9 . 2 dātari tri° .

dātṛ tri° dā--dāne tṛc . 1 dānakartari 2 dānaśīle ca 1 dāta me bhūbhūtāṃ nāthaḥ pramāṇīkriyatāmiti kumā° kāmo dātā kāmaḥ pratigrahītā kāmaitattai yaju° 7 . 48 striyāṃ ṅīp . śīlārthe tṛci tu na karmaṇi ṣaṣṭhā sa hi ṣmā dhanvākṣitaṃ dātā na dātyā paśuḥ ṛ° 5 . 7 . 7 . dātṛdharmaśca dānaśabde dṛśyaḥ .

dātyūha puṃstrī° dāp--lavane ktin dātimūhate ūha--aṇ do--khaṇḍane ktin ditiṃ vahati vaha--ka ūṭh dityūhaḥ tataḥ svārthe aṇ devikāśiṃśapetyādinā āttva 1 kālakaṇṭhake pakṣibhede amaraḥ . 2 jalakāke rājani° 3 cātake medi° 4 meghe pu° śabdara° . jātitve sarvatra striyāṃ ṅīṣa . sārasaṃ rajjubālaṃ ca dātyūhaṃ śukasārike manuḥ kravyādapakṣidātyūhaśukapratudaṭiṭṭibhān yājña° .

[Page 3515a]
dātyauha puṃstrī dātyūha + pṛṣī° . dātyūhe khage śabdara0

dātra na° do--khaṇḍane dāp lavane vā karaṇe ṣṭun . chedana sādhane lavitre (dā) astrabhede amaraḥ . kṣuraiḥ kṣuraprairbhallaiśca dātrairañjalikaistathā hariva° 237 a° dātreṇa dhānyaṃ lunāti vyā° . dā--dāne karmaṇi tra . 2 dātavye . dātraṃ yatropadasyati ṛ° 8 . 43 . 33 dātraṃ dātavyam kartari tra . 3 dānakartari somasya dātramasi yaju° 10 . 6 dātraṃ dānakartṛ vedadī° dā dāne bhāve tra . 4 dāne tadvāṃ dātraṃ mahi kīrtenyam ṛ° 1 . 116 . 6 dātraṃ dānam bhā° .

dātva pu° dā--dāne tvan . 1 dātari 2 yajñakarmaṇi ca ujvala° .

dāda pu° dada--bhāve ghañ . dāne dattvā ca vividhān dādān pūjayitvā ca vai dvijān bhā° śa° 37 a°  tatra dattvā bahūn dādān viprān saṃpūjyamādhavaḥ 40 a° .

dādhika tri° dadhni dadhnā vā saṃskṛtaḥ dadhnā carati dadhnā saṃsṛṣṭaṃ upasiktaṃ vā ṭhak . 1 dadhni saṃskṛtadravye 2 dadhnācāriṇi 3 dadhnā saṃsṛṣṭe 4 dadhnopasikte ca vījapūrarasopetaṃ sarpirdadhi caturguṇṇam . sādhitaṃ dādhikaṃ nāma gulmahṛt plīhaśūlajit suśrutokte gulmādināśake 5 auṣadhabhede na° .

dādhittha na° dādhitthasya vikāraḥ anudāttāditvāt añ . dadhitthasya kapitthasya vikāre . tasya parimāṇam . tatpratyayāt punarañ . 2 dādhitthaparimāṇe na° .

dādhṛvi strī dhṛvi--yaṅ luk in . dharitryāṃ mādhavaḥ putrā yāṃśco nu dādhṛvibharadhyai ṛ° 6 . 66 . 3 . dādhṛvirdharitrī bhā° .

dādhṛṣi tri° dhṛṣa--yaṅluk--in . atyantadharṣake brahmaṇā yāmi savaneṣu dādhṛṣiḥ ṛ° 2 . 7 . 7 dādhṛṣirdharṣakaḥ bhā° satrāhaṇaṃ dādhṛṣiṃ tumramindram ṛ° 4 . 116 . 8 dādhṛ ṣimatyantadharṣakam bhā° .

dāna ārjaye ṛjūkaraṇe saka° ubha° bhvā° svārthe san . chedane tu na san . dīdāṃsati te adīdāṃsīt adīdāṃ miṣṭa chedane tu dānati te . adānīt adāniṣṭa dīdāṃsayāti dānayati . dīdāṃsati kāṣṭha ṛjūkarotītyarthaḥ dānati kāṣṭhaṃ chinattītyarthaḥ .

dāna na° dā--dāne do--khaṇḍane daip śodhane vā bhāvādau lyuṭ . 1 gajamadajale 2 dīyamāne tri° 3 ghane na° dānaṃ dadātthapi jalaiḥ sahasādhirūḍhe māghaḥ senācarībhavadibhānanadānavārivāsena yasya janitā surabhīraṇaśrīḥ naiṣa° āsīdanāviṣkṛtadānarājiḥ raghuḥ . 4 pālane 5 chedane 6 śuddhau ca svasvatvatyāgānukūlavyāpārabhede svatvābhisandhānā pūrvakasvatvatyāge dānapadārthanirūpaṇaṃ tadaṅgādikaṃ ca śuddhi° ta° yathā
     devalaḥ arthānāmudite pātre śraddhayā pratipādanam . dānamityabhinirdiṣṭaṃ vyākhyānantasya vakṣyate arthodravyam . udite śāstrakathite śraddhā devaloktā yathā satkṛtiścānasūyā ca sadā śraddheti kīrtitā . ataeva bhagavadgītāsu aśraddhayā hutaṃ dattaṃ tapastaptaṃ kṛtantu yat . asadityucyate pārtha! na ca tat pretya neha ca . harivaṃśe baliṃ prati bhagavadvākyam aśrotriyaṃ śrāddhamadhītamavrataṃ tvadakṣiṇaṃ yajñamanṛtvijā hutam . aśraddhayā dattamasaṃskṛtaṃ havirbhāgāḥ ṣaḍete tava daityapuṅgava! . pratipādanaṃ svīkaraṇaṃ pātrāyattīkaraṇamiti yāvat . tena śāstroktasampradānasvatvāvacchinnadravyatyāgo dānam . tataśca uddeśyapātraviśeṣo yadi na svīkaroti tadā sopādhityāgaviśeṣasyānirvāhānna dātuḥ svatvaṃ nivartate iti ratnākaraprabhūtayaḥ . vastutastu pradānaṃ svāmyakāraṇamiti manūkterdānamātrāt sampradānasya tadviṣayajñānābhāvadaśāyāmapi svatvamutpadyate pituḥ svatvoparamāttaddhane garbhasthasyeva . tena śāstroktasampradānasvatvāpādakadravyatyāgodānam . tathāca dattasya pratigraho na tu pratigrahaghaṭitaṃ dānamiti . vyaktamāha kātyāyanaḥ pitrā dattamādāya gṛhītvā niṣkrāmayati ādāya pratigṛhya tatohastaṃ gṛhītvā vakṣyamāṇamantreṇa niṣkrāmayatītyarthaḥ . dattvānte svastivācayet iti vakṣyamāṇavacanācceti . ataeva marīciḥ bahugoṣu yathā naṣṭhāṃ mātaraṃ labhate sutaḥ . manasā yasya yaddvattaṃ taddhi tasyopatiṣṭhate . nacaitattarpaṇamātraparaṃ bahugoṣviti dṛṣṭāntābhidhānena ca yasya yaditi sāmānyābhidhānena holādhikaraṇanyāyāt sāmānyaparaṃ tena śrāddhādāvapi tathā . ekatra nirṇītaḥ iti nyāyācca . ataeva dattasyoddeśyapātrābhāve'pi itaradhanavattaddhanasvāmikule pratipattimāha hemādridhṛtadhaumyaḥ parokṣe kalpitaṃ dānaṃ pātrābhāve kathaṃ bhavet . gotrajebhyastathā dadyāt tadabhāve'sya bandhuṣu . dānakalpatarau nāradaḥ brāhmaṇasya ca yaddattaṃ sānvayasya na cāsti saḥ . sakulye tasya ninayettadabhāve'sya bandhuṣu . yadā tu na sakulyaḥ syānnaca sambandhibāndhavāḥ . dadyāt sajātiśiṣyebhyastadabhāve'psu niḥkṣipet ataeva śrāddhīyānnasya pātrābhāve jale prakṣepaḥ . ataeva manasā pātramuddiśya bhūmau toyaṃ viniḥkṣipet . vidyate sāgarasyānto dānasyāntaṃ na vidyate iti nāradīyoktam . dānānantarameva svīkārāt pūrbaṃ dakṣiṇā kriyate . yatra tu pātraviśeṣānuddeśyakadānaṃ tatra dātuḥ pratipattyupadeśāt tadadhīnasampradānaviśeṣanirūpitasvatvaṃ tyāgādeva jāyate . tatra pratipādanamāha matsyapurāṇam na ciraṃ dhārayedgehe hema saṃprokṣitaṃ vudhāḥ . tiṣṭhadbhayāpahaṃ yasmāt śīkavyādhikaraṃ nṛṇām . śīghraṃ parasvīkaraṇācchreyaḥ prāpnoti puskalam . saṃprokṣitaṃ pātramuddiśya tyaktamiti hemādriḥ . ataeva viṣṇupurāṇe tasmāt sarvātmanā pātre dadyāt kanakamuttamam . apātre pātayeddattaṃ suvarṇaṃ narakārṇave . pramādatastu tannaṣṭaṃ tāvanmātraṃ niyojayet . anyathā steyayuktaḥ syāddhemnyadatte vināśini . taddhema brāhmaṇāyotsṛṣṭa brāhmaṇasādakṛtam yadi caurādināpahriyate tadā tāvadeva punarutsṛjya deyamiti da nasāgaraḥ . dravyamarjayan brāhmaṇaḥ pratigṛhṇīyāt yājayedadhyāpayet iti śrutau yājanādhyāpanasāhacaryāt pratigrahasya svatvamajanayato'pyarjanarūpatā na viruddhā yājanādhyāpanādau dakṣiṇādānādeva svatvāditi dāyabhāgaḥ . natu pratigrahāt svatvaṃ prāguktamanudhaumyanāradīyavacanavirodhāt . sampradānasvīkārāt pūrvaṃ tyaktadravyasyānyena grahaṇe vrahmasvānapahārāpatteśca . evañca dāne sampradānasya kāraṇatoddeśyatvāt, natvanumatidvārā mānābhāvāt manasā pātramanuddiśyetyatra vyabhicārācca . evañca tyāgānnivṛttamapi dātuḥ svatvaṃ saṃpradānāgrahaṇādasamyaktvena tasyādānatvaśruterdātuḥ punaḥ svatvamutpadyate . tathāca nāradaḥ dattvā dānamasamyagyaḥ punarādātumicchati . dattāpradānikaṃ nāma vyavahārapadaṃ hi tat asamyaktvañca dānasyādeyadravyadānādvā ayathārthadānādvā sampradānabhrāntyādinā vā pitrādyasammatyādinā vā dāturevāśuddhyā vyavasthābhedādvā iti vācaspatimiśrāḥ . tathāca devalaḥ . dātā pratigrahītā ca śraddhā deyañca dharmayuk . deśakālau ca dānānāmaṅgānyetāni ṣaḍviduḥ . dhamayuk nyāyārjitaṃ dravyaṃ tathāca viṣṇudharmottaram deśakāle tathā pātre dhanaṃ nyāyāgataṃ tathā . yaddattaṃ brāhmaṇaśreṣṭhāḥ . tadanantaṃ prakīrtitam . pratigrahābhāve pratigrahītṛrūpāṅgābhāvādasamyaktvam . dattasyāpradānaṃ punarharaṇaṃ yasmin vyavahārapade tattatheti vijñāneśvaraḥ . ataeva yajñādyarthaṃ yācakāya dhanaṃ dattamapi tena tadakaraṇe punastadgrahaṇamāha manuḥ dharmārthaṃ yena dattaṃ syāt kasmaicidyācate dhanam . paścānna ca tathā yat syānna deyantasya tadbhavet . dattasya gṛhītasya bhuktasyāpi punarādānaśruteḥ sutarāṃ pātrasyopekṣāyāṃ tatheti . upekṣayā svatvahānimāha vṛhaspatiḥ prāptamātraṃ yena bhuktaṃ svīkṛtyāparipanthinam . tasya tat siddhimāpnoti hāniñcopekṣayā tathā . ataeva pratigrahītustyāgāt phalaṃ vakṣyate . anyatra hārītaḥ pratiśrutyāḥ pradānena dattasya chedanena ca . vividhān narakān yāti tiryagyonau ca jāyate . vācā yacca pratijñātaṃ karmaṇā nopapāditam . taddhanaṃ ṛṇasaṃyuktam iha loke paratra ca . dattasyochedanaṃ svayandattasya dravyasya pratimahīturdānavikrayādikaṃ vinā chedaṃ balāt svīkaraṇaṃ natu tadvikrītādergrahaṇam . tathā cāśvamedhike parvaṇi yudhiṣṭhiraṃ prati vyāsavākyaṃ dattaiṣā bhavatā mahyaṃ tāñca bhūmiṃ dadāmyaham . araṇyaṃ dīyatāṃ me'dya āsīt pūrvantu te yataḥ iti kātyāyanaḥ susthenārtena vā dattaṃ śrāvitaṃ dharmakāraṇāt . adattvā tu mṛte dāpyastatsutonātra saṃśayaḥ . ārtena janmaprabhṛti mahārogivyatiriktarogiṇetyarthaḥ . mahārogiṇāṃ dāne teṣāṃ madhye tu yaḥ kuṣṭhī garhitaḥ sarvakarmasu iti prāguktabhaviṣyapurāṇīyaniṣedhāt . evañca murmūrṣudattasya yaddānopasargatvābhidhānaṃ taddharmārthetaradānaparam . smṛtiḥ snātvā śuddhe same deśe gomayenopalepite . vasitvā vasanaṃ śuddhaṃ dānaṃ dadyāt sadakṣiṇam . atra śrāddhavallepitadeśābhidhānāt yajñodānaṃ tapojapyaṃ śrāddhañca surapūjanam . gaṅgāyāntu kṛtaṃ sarvaṃ koṭikoṭiguṇaṃ bhavet iti skānde gaṅgāyāmiti gaṅgātīraparamiti gaṅgāvākyāvalī . pādme śivasya viṣṇoragneśca sannidhauṃ dattamakṣayam . liṅgapurāṇe śālagrāmaśilā yatra tattīrthaṃ yojanadvayam . tatra dānañca homaśca sarvaṃ koṭiguṇaṃ bhavet . yatra bhūrloke . bhūrlokamāha viṣṇupurāṇam . pādagamyañca yat kiñcidvastvasti pṛthivīmayam . sa bhūrlokaḥ samākhyātovistāro'sya mayoditaḥ pṛthivīmayaṃ pārthivam . tataśca śālagrāmasya pātrādyavasthāne'pi tīrthatvamataeva kevalabhūmau śālagrāmāvasthānaṃ tīrthāya maithilānāṃ durācaraṇameva . śaṅkhalikhitau āhāraṃ maithunaṃ nidrāṃ sandhyākāle vivarjayet . karma cādhyayanañcaiva tathā dānapratigrahau . smṛtiḥ gatvā yaddīyate dānaṃ tadanantaphalaṃ smṛtam . sahasraguṇamāhūya yācite tu tadardhakam . viṣṇudharmottaram sīdate dvijamukhyāya yo'rthine na prayacchati . sāmarthye sati durbuddhirnarakāyopapadyate . yamaḥ āśāṃ dattvā hyadātāraṃ dānakāle niṣedhakam . dattvā santapyate yastu tamāhurbrahmaghātakam . mātsye anityaṃ jīvitaṃ yasmāt vasu cāttīva cañcalam . keśeṣviva gṛhītastu mṛtyunā dharmamācaret . bhārate ekāṃ gāṃ daśagurdadyāddaśa dadyācca gīśatī . śataṃ sahasragurdadyāt sahasraṃ bahugodhanaḥ . vyāsaḥ grāmādardhamapi grāmamarthibhyaḥ kinna dīyate . icchānurūpovibhavaḥ kadā kasya bhaviṣyati . tathā muktvā dānaṃ na śasyate . ataevāgnipurāṇam ghāsamuṣṭiṃ paragave sānnaṃ dadyāttu yaḥ sadā . akṛtvā svayamāhāraṃ svargalokaṃ sa gacchati . devalaḥ apāparogī dharmātmā ditsuravyasanaḥ śuciḥ . anindyājīvakarmā ca ṣaḍbhirdātā praśasyate anindyājīvakarmā agarhitajīvanopāyaḥ . tathā aparābādhamakleśaṃ prayatnenārjitaṃ dhanam . alpaṃ vā vipulaṃ vāpi deyamityabhidhīyate . aparābādhaṃ parapīḍārahitam akleśaṃ pātrakleśājanakam . tathā yat yacca durlabhaṃ dravyaṃ yasmin kāle'pi vā punaḥ . dānārhau deśakālau tau syātāṃ śreṣṭhau na cānyathā devalaḥ iṣṭaṃ dattamadhītaṃ vā vinaśyatyanukīrtanāt . ślāghānuśocanābhyāñca bhasmatejo vibhidyate . tasmādātmakṛtaṃ puṇyaṃ vṛthā na parikīrtaghet iṣṭaṃ yajanaṃ anukīrtanaṃ kathanaṃ ślāghā praśaṃsā anuśocanaṃ dhanavyayena paścāttāpaḥ . bhagnatejaḥ phalajananaśaktihīnaṃ vṛthā rakṣādiprayojanaṃ vinā . devalaḥ pātrebhyo dīyate nityamanapekṣya prayojanam . kevalaṃ dharmabuddhyā yat dharmadānaṃ pracakṣyate . prayojanamiha laukikamabhihitam . yājñavalkyaḥ na vidyayā kevalayā tapasā vāpi pātratā . yatra vṛttamime cobhe taddhi pātraṃ pracakṣyate . vṛttamācāraḥ . viṣṇudharmottare patanāt trāyate yasmāt pātraṃ tasmāt pracakṣate . mahābhārate pātrāṇāmapi tat pātraṃ śūdrānnaṃ yasya nodare . atra sākṣācchūdradattaghṛtataṇḍulādyanupayogīti dānasāgaraḥ . śūdrasvatvāśrayānnābhojīti ratnākaraḥ . vastutastu mumūrṣuprakaraṇābhihitaśūdrānnānupayogotyarthaḥ . yājñavalkyaḥ dātavyaṃ pratyahaṃ pātre nimitteṣu viśeṣataḥ . nimitteṣu gaṅgātīrādisaṃkrāntyādiṣu . vṛddhamanuḥ sahasraguṇitaṃ dānaṃ bhaveddattaṃ yugādiṣu . karma śrāddhādikañcaiva tathā manvantarādiṣu . vivādacintāmaṇau vaśiṣṭhaḥ śukraśoṇitasambhavaḥ putromātāpitṛnimittakaḥ . tasya pradānavikrayaparityāge tu mātāpitarau prabhavataḥ natvekaṃ putraṃ dadyāt pratigṛhṇīyāt vā sa hi santānāya pūrveṣāmiti . kātyāyanaḥ vikrayañcaiva dānañca na neyāḥ syuranicchavaḥ . dārāḥ putrāśca sarvasvamātmanyeva tu yojayet . āpatkāle tu kartavyaṃ dānaṃ vikraya eva ca . anyathā na pravarteta iti śāstrārthaniścayaḥ . evaṃ bharaṇāsāmarya eva parityāgaḥ . manuḥ sapta vittāgamādharmyā dāyolābhaḥ krayojayaḥ . prayogaḥ karmayogaśca satpratigraha eva ca . dāyo'nvayāgataḥ lābho nidhyādeḥ . jayaḥ saṃgrāmādeḥ . prayogaḥ kuśīṭaṃ, karmayogaḥ kṛṣibāṇijyaputrakanyādi . vṛhaspatiḥ kuṭumbabhaktavasanāddeyaṃ yadatiricyate . madhyāsvādo viṣaṃ paścāddāturdharmo'nyathā bhavet . kīrtinarakābhyāmityarthaḥ . asyāpavādamāha sa eva kuṭumbaṃ pīḍayitvā tu brāhmaṇāya mahātmane . dātavyaṃ bhikṣave cānnamātmanobhūtimicchatā . ataeva bhaviṣyapurāṇe svalpe mahati vā tulyaṃ phalamādyadaridrayoḥ . viṣṇudharmottare yasyopayogi yaddavyaṃ deyaṃ tasmai ca tadbhavet . hārītaḥ tāmasena tu dravyeṇa ṛtvigbhistāmasaistathā . tāmasaṃ bhāvamāsthāya tāmaso yajña ucyate . tāmasena tu yajñena dānena tapasā tathā . niraye janma cedāhurbṛddhiṃ vidyācca tāmasīm . tāmasī vṛddhirmlecchādhipatyarūpā iti ratnākaraḥ . rājasena tu dravyeṇa ṛtvigbhīrājasaistathā . rājasaṃ bhāvamāsthāya rājasoyañca ucyate . rājasena tu yajñena dānena tapasā tathā . nirayasvargayorjanma krūrarājyaṃ śriyā yutam . sātvikena tu dravyeṇa ṛtvigbhiḥ sātvikaistathā . sātvikaṃ bhāvamāsthāya sātviko yajña ucyate . sātvikena tu yajñena dānena tapasā tathā . devaloke dhruvaṃ vāso devasāyujyameva ca . matsyapurāṇañca yeṣāṃ pūrvakṛtaṃ karma sātvikaṃ manujottama! . pauruṣeṇa vinā teṣāṃ keṣāñciddṛśyate phalam . karmaṇā prāpyate loke rājasasya tathā phalam . kṛcchreṇa karmaṇā biddhi tāmasasya tathā phalam dravyāṇāmapi tattadbhedamāha nāradaḥ pārśvikadyūtacauryārtipratirūpakasāhasaiḥ . vyājenopārjitaṃ yadyattat kṛcchraṃ samudāhṛtam . pārśvikaḥ pātratayā yo'rjayatīti prāyaścittavivekaḥ . ārtyā parapīḍayā, pratirūpakeṇa kṛtrimaratnādinā, sāhasena samudrayānagiryārohaṇādinā, vyājena brāhmaṇaveśena śūdrādinā . kṛcchraṃ tāmasaṃ iti ratnākaraḥ . kuśīdakṛṣibāṇijyaśulkaśālānuvṛttibhiḥ . kṛtopakārādāptañca rājasaṃ samudāhṛtam anuvṛttiḥ sevā . śrutaśauryatapaḥkanyāśiṣyayājyānvayāgatam . ghanaṃ saptavidhaṃ śuddhaṃ munibhiḥ samudāhṛtam . śrutenādhyayanena śauryeṇa jayādinā tapasā japahomadevārcanādinā kanyāgataṃ kanyayā sahāgataṃ śvaśurāderlabdhaṃ śiṣyāgataṃ gurudakṣiṇādinā, yājyāgataṃ ārtvijyalabdham anvayāgataṃ dāyādibhyolabdhaṃ śuddhaṃ sātvikam . atra svatvahetubhūtavyāpārarūpārjanagaṇe cauryasyāpi nirdeśāccauryopāttadravye'pi yatheṣṭaviniyojyatvena śāstragamyatvarūpasvatvamastīti pratīyate bhavadevabhaṭṭasampato'yaṃ pakṣaḥ . yattu dravyamasvāmivikrītaṃ pūrvasvāmī samaśnuyāt iti yājñavalkīyena cauravikrītasyāsvāmivikrītatvamuktaṃ tatrāsvāmipadamapraśastasvāmiparaṃ aprāśastyaṃ virodhaśca nañārthāḥ ṣaṭ prakīrtitāḥ iti prāguktatvānnatu svāmitvābhāvaparaṃ prāguktanāradavacanavirodhāt . brāhmaṇasvaṃ na hartavyaṃ kṣatriyeṇa kadācana . dasyuniṣkriyayostu svamajīvan hartumarhati ityanena caurasvatvābhidhānācca ataeva yājñavalkyaḥ bubhukṣitastryahaṃ sthitvā dhānyabhavrāhmaṇāddharet . manurapi tathaiva saptame bhakte bhaktāni ṣaḍanaśnatā . aśvastanavidhānena hartavyaṃ hīnakamaṃṇaḥ ityābhyāṃ tryahopavāsaṣaḍupavāsānantaraṃ dhānyacauryeṇa jīvanābhidhānāttadannasya baliveśvadevārhatā pratīyata iti . (ahorātre bhojanadvayavidhānāt trirātropabāse ṣaḍabhojanasya sambha vena vākyayorakavākyatvayā trirātropavāsa eva siddhyati . ataḥ ṣaḍīpavāsasya pākṣikatvoktiścintyamūlā) . vyakte harivaṃśīyasaptavyāvopākhyāne te niyāgādgurostasya gāṃ dogdhrīṃ samapālayan . krūrā buddhiḥ samabhavattāṃ gāṃ vai hiṃsituṃ tadā . pitṛbhyaḥ kalpayitvaināmupabhuñjīta bhārata! . smṛtiḥ pratyavamarṣaśca teṣāṃ jātyantare'bhavat . atra gurorgāṃ hatvā śrāddhena caurāṇāmapi jātismātmadarśanāccauryeṇa svatvaṃ pratīyate . etuttu atyantāśaktānāṃ śaktānāṃ tu matsyapurāṇe gāmagniṃ brāhmaṇaṃ śāstraṃ kāñcanaṃ salilaṃ striyaḥ . mātaraṃ pitarañcaiva ye nindanti narādhamāḥ . na teṣāmūrdghagamanamevamāha prajāpatiḥ . parasvaṃ harate yastu paścāddānaṃ prayacchati . na sa gacchati vai svargaṃ dātāro yatra bhāginaḥ iti sātvikarājasikavat phalābhāvaparam . anyathā prāguktahārītādivacanavirodhāpatteḥ . śātātapaparāśarau sannikṛṣṭamadhīyānaṃ brāhmaṇaṃ yo vyatikramet . bhojane caiva dāne ca dahatyāsaptamaṃ kulam vaśiṣṭhavyāsaparāśarāḥ yasya caikagṛhe mūrkho dūre caiva bahuśrutaḥ . bahuśrutāya dātavya nāsti mūrkhe vyatikramaḥ . śātātapaḥ mantrapūrvañca yaddānamapātrāya pradīyate . dāturniśchidya hastaṃ tadbhokturjihvāṃ nikṛntati . na dadasveti yo brūyāt devāgnau brāhmaṇeṣu ca . tiryagyoniśataṃ gatvā cāṇḍāleṣvabhijāyate . vaśiṣṭhaḥ paribhuktamavajñātamaparyāptamasaṃskṛtam . yaḥ prayacchati viprebhyastadbhasmanyavatiṣṭhate aparyāptaṃ svakāryākṣamam . yamaḥ suvarṇaṃ rajataṃ tāmraṃ yatibhyo yaḥ prayacchati . na sa tatphalamāpnoti tatraiva parivartate . atraiva dṛṣṭaphala evāvatiṣṭhate na svargādiphalamāpnotītyarthaḥ . mahābhārate paṅgandhabadhirāmūkāvyādhinopahatāśca ye . bhartavyāste mahārāja! na tu deyaḥ pratigrahaḥ . vyādhinā yakṣmādinā . vyāsaḥ mātāpitṛbhyāṃ yaddatta yaddatta bhrātṛbandhuṣu . ātmajeṣu ca yaddattaṃ so'nantasvargasaṃkramaḥ . pituḥ śataguṇaṃ dānaṃ sahasra mātureva ca . anantaṃ duhiturdānaṃ sodarye dattamakṣayam . viśeṣayati nāradaḥ sākṣitvaṃ prātibhāvyañca dānaṃ grahaṇameva ca . vibhaktā bhrātaraḥ kuryurnāvibhaktāḥ parasparam . yo'sadbhyaḥ pratigṛhyāpi punaḥ sadbhyaḥ prayacchati . ātmānaṃ saṃkramaṃ kṛtvā parāṃstārayate hi saḥ dhanasvāminamātmānaṃ santārayati dustaramiti . śeṣārdhaṃ skānde viśeṣaḥ . gotamaḥ antarjānu karaṃ kṛtvā makuśantu tilodakam . phalāṃśamabhisandhāya pradadyācchraddhayātvitaḥ . udakastutimabhidhāyāha hārītaḥ tasmādadbhirabokṣyaitaddadyādālabhya eva ca iti avokṣya prokṣyeti ratnākaraḥ . atra yadyapi uttānenaṃtu hastana prokṣaṇaṃ samudāhṛtam . nyubjenābhyukṣaṇaṃ proktaṃ tiraścāvokṣaṇaṃ smṛtam iti vardhamānadhṛtena viruddham . ataeva kusumāñjalau prokṣaṇābhyukṣaṇādibhiriti bhedenoktaṃ tathāpi yasya yaddīyate vastramalaṅkārādi kāñcanam . teṣāṃ daivatamuccārya kṛtvā prokṣaṇapūjane . utsṛjya mūlamantreṇa pratināmnā pratarpayet iti kālikāpurāṇādvyākhyāne'pi na śāstravirodhaḥ . vastutastu ubhayadarśanādvaikalpikam . ālabhya pāṇinā spṛṣṭvā . āpastambaḥ sarvāṇyudakapūrvāṇi dānāni yathāśruti vīhāre iti . anvāhāryadānādau yathāśruti yāvadeva śrūyate tāvadeva kuryāt vīhāre yajñe nodakapūrvatāniyamaḥ iti kalpataruratnākarau . anvāhāryamamāvasyāśrāddhaṃ evañcāpastambasūtraikavākyatvāt yathāśruti vīhāraḥ iti jaiminisūtre'pi śrutirutpattivākyaṃ śābdī vyutpattiśca tenotpattivyutpattivākyayorarthaḥ yathāśrutaḥ sa eva viniyogavākye grāhya iti sūtrārthaḥ . natu śrutairevaṃ śabdairvākyaracanā kāryetyarthaḥ mūlabhūtaśrutyantarakalpanāpatteradṛṣṭārthatāpatteśca . tataśca saṅkalpādivākye saṅkalpaviṣayībhūtasyārthaṃsyābhilapyamānatvādabhilāpe tu tadvācakasarvaśabdānāṃ sāmarthyāt śrutaśabdasya niyamoṃ nāsti anyathā viśvajitā yajetetyādau svargakāma ityabhilāpo na syādaśrutatvāt tathā kapilākoṭidānāttu gaṅgāsnānaṃ viśiṣyate iti brahmāṇḍapurāṇāt kapilākoṭidānajanyaphalādhikaphalaprāptikāma iti śiṣṭānumatābhilāpo na syāt . ataeva grahādīnāṃ nānāmunibhirnānāmānyuktāni teṣāṃ yat kiñcinnāmnaivollekhāya . tathāca matsyapurāṇam sūryaḥ somastathā bhaumo budhajīvasitārkajāḥ . rāhuḥ keturiti proktā grahālokahitāvahāḥ . yājñavalkyaḥ sūryaḥ somo mahīputraḥ somaputraḥ vṛhaspatiḥ . śukraḥ śanaiścaro rāhuḥ ketuśceti grahāḥ smṛtāḥ yatra tvekasya devasya pūjādau viśiṣya nānānāmopādanaṃ tatra tataeva tānyevābhilapyāni na tu nāmāntarāṇi evaṃ yatra bahubhirmunibhiryannāmābhidhīyate tatra tadeva vaktavyaṃ tathābhidhānena śrutistatraiva tātparyaṃ pratīyate . evañca vidhiśabdasya mantratve bhāvaḥ syāditi nyāyenāpi vidhiśabdasya vidhivākyasthadevatāpratipādakamātrasya mantrasampādakatvaṃ bodhyam, yogiyājñavalkyena mitrodhātābhagastvaṣṭā pūṣāryamāṃśureva ca . paryāyanāmamiścaiva ekṛeva nigadyate tathā . vācake'pi ca vijñāte vācyaeva prasīdati ityuktam . ataeva manuḥ vāgdaivatyaiśca carubhiryajeraṃste sarasvatīm . anṛtasyainasastasya kurvāṇā niṣkṛtiṃ parām . atra vāgdevatā sarasvatīti śrutervāksarasvatyorekārthatvāt vāgdaivatyacaruṇā sarasvatī yajanaṃ saṃgacchate . anyathā nāmabhedāddevatābhede viruddhaṃ syāt . te'satyavacane sambhāvyamāne śūdraviṭkṣattriyaviprabadhaviṣayānṛtādisākṣiṇaḥ . smṛtiḥ nāmagotre sasuccārya prāṅmukho devakīrtanāt . udaṅmukhāya viprāya dattvānte svasti vācayet . devakīrtanāditi lyablope pañcamī devakortanaṃ kṛtvetyarthaḥ . tataśca dātrāmukadaivataṃ viṣṇudaivataṃ vā vaktavyamiti .
     deyadravyadevā viṣṇudha° uktā yathā abhayaṃ sarvadaivatyaṃ bhūrmivai viṣṇudevatā . kanyā dāsastathā dāsī prājāpatyāḥ prakīrtitāḥ . prājāpatyo gajaḥ proktasturagoyamadaivataḥ . tathā caikaśaphaṃ sarvaṃ kathitaṃ yamadaivatam . mahiṣaśca tathā yāmya uṣṭro vai nairṛto bhavet . raudrī dhenurbinirdiṣṭā chāga āgneya ucyate . meṣantu vāruṇaṃ vidyādvarāho, vaiṣṇavaḥ smṛtaḥ . āraṇyāḥ paśavaḥ sarve kathitā vāyudaivatāḥ . jalāśayāni sarvāṇi vāridhānīṃ kamaṇḍalum . kumbhañca karakañcaiva vāruṇāni vinirdiśet . samudrajāni ratnāni sāmudrāṇi tathaiva ca . āgneyaṃ kanakaṃ proktaṃ sarvalauhāni cāpyatha . prājāpatyāni śasyāni pakvānnamapi ca dvijāḥ! . jñeyāni sarvagandhāni gāndharvāṇi vicakṣaṇaiḥ vārhaspatyaṃ smṛtaṃ vāsaḥ saumyāni rajatāni ca . pakṣisvaśca tathā sarve vāyavyāḥ parikīrtitāḥ . vidyā brāhmī vinirdiṣṭā vidyopakaraṇāni ca . sārasvatāni jñeyāni pustakādyāni paṇḍitaiḥ . sarveṣāṃ śilpabhāṇḍānāṃ viśvakarmā tu daivatam . drumāṇāmatha puṣpāṇāṃ śākānāṃ haritaiḥ saha . phalānāmapi sarveṣāṃ tathā jñeyo vanaspatiḥ . matsyamāṃse vinirdiṣṭe prājāpatye tathaiva ca . chatraṃ kṛṣṇājinaṃ śayyāṃ rathamāsanameva ca . upānahau tathā yānaṃ tathā yat prāṇāvarjitam . auttānāṅgirasaṃ tve tat pratigṛhṇīta mānavaḥ . pāryanyañca tathośīraṃ varmaśastradhvajādikam . bratopakaraṇaṃ sarvaṃ kathitaṃ sarvadaivatam . gṛhṇantu sarvadaivatyaṃ yadanuktaṃ dvijottamāḥ! . tajjñeyaṃ viṣṇudaivatyaṃ sarvaṃ vā viṣṇudaivanam . devakīrtanādityatra deyakīrtanāditi ṣaṭtriṃśanmate pāṭhaḥ vyākhyātaśca hemādriṇā deyakīrtanottarakālaṃ dattvetyarthaḥ .
     viṣṇudharmottare'pi dravyasya nāma gṛhṇīyāddadānīti tato vadet . toyaṃ dadyāttathā dātā dāne vidhirayaṃ smṛtaḥ . vyāsaḥ nāmagotre samuccārya pradadyācchraddhayānvitaḥ . parituṣṭena bhāvena tubhyaṃ sampradade iti . sampradānavākye'haṃprayogamāha kātyāyanaḥ ahamasmai dadānīti evamābhāṣya dīyate evañca sampradade dadānītyetayorvikalpaḥ sa ca vyavasthitaḥ ātmagāmiphale sampradade paramāmiphale dadānīti ubhayapaditvāt dādhātoḥ phalavati kartaryātmane padaṃ dṛśyate aphalavati kartari parasmaipadamiti pāṇinisvarasāt . ataevātmanepadaṃ parasmaipadam ityetayorātmane parasmai ityābhyāṃ samākhyā saṅgacchate . dadānītyasya dada itivat vartamānārthateti . ataeva sakṛdāha dadānīti manunāpyuktaṃ saṅgacchate anumatyarthe tu sakṛttvābhidhānamaprayojakamiti . śrāddhādau phalabhāgināṃ gotrādyullekhadarśanāt taditaratrāpi tathollekhācāraḥ . hārītaḥ athāsaddravyadānamasvargyaṃ yacca dattvā paritapyate tarhyadānamaphalaṃ yaccopakāriṇe dadāti tanmātraṃ parikliṣṭaṃ yacca sopadhaṃ dadāti anyaśrāvitamalpaṃ yaccāpātrāya dadāti aniṣṭadānaṃ sravati yaccādattvā prakīrtyate smayadānaṃ yaccāśraddhayā dadāti krodhādrākṣasaṃ yaccākruśya dadāti dattvā vā krośati asatkṛtaṃ paiśācaṃ yaccāvajñātaṃ dadāti dattvā bāvajānīte mumūrṣostāmasaṃ yaccāprakṛto dadāti ete dānopasargāyairupasṛṣṭaṃ dānamaprasiddhamasvargyamayaśasyamadhruvaphalaṃ bhavatyalpaphalaṃ veti . tarhi tyāgānantarakāle, hastārpaṇasambhave'pyadānamasamarpaṇam . upakāriṇe vyasanopakāriṇe taditaropakāriṇe tu dakṣaḥ . māvāpitrorgurau mitre vinīte copakāriṇe . dīnānāthaviśiṣṭebhyo dattantu saphalaṃ bhavet . tanmātraṃ yathoktopakaraṇarahitam . sopadhaṃ sachadma anyaśrāvitaṃ lokasambhāvanārthaṃprakāśitam . aniṣṭadānaṃ śatrave dānaṃ, smayomānabhedaḥ aprakṛtobhayādimān . tathāca nāradaḥ adattantu bhayakrodhakāmaśokaruganvitaiḥ . bālamūdāsvatantrārtamattonmattāpavarjitam . kartā mamedaṃ karmeti pratilābhecchayā ca yat . pratilābhecchayā sopādhidattamupādhyasiddhau iti vivādacintāmaṇiḥ . etatparameva hārītena sopadhamityuktam . hemādrau dāna° kha° dānāṅgādikaṃ vistareṇoktaṃ yathā atha dānāṅganirūpaṇam . tāni ca pratigrahītṛ dravyakāladeśaśraddhāsaṃjñakāni . taduktaṃ bhaviṣyapurāṇe pratigrahītā dravyañca kālo deśaśca pāvanaḥ . śraddhā ca sātvikī jñeyaṃ dānānāmaṅgapañcakam .
     tatra pratigrahītṛpātranirūpaṇam . skandapurāṇe devīṃ prati īśvaravacanam śrutīnāmākarāhyete ratnānāmiva sāgarāḥ . viprā viprādhipamukhe! pūjanīyāḥ prayatrataḥ . viprādhipaḥ candraḥ tadvanmukhaṃ yasyāḥ sā tathā devīsambodhanametat . yatra vedavido viprā na prāśnantyuttamaṃ haviḥ . na tatra devā deveśi! haviraśnanti karhicit . tathāca taittirīyaśrutiḥ yāvatīrvai devatāstāḥ sarvā vedavidi brāhmaṇe vasantītyādi . viyadityucyate vyoma prakāraḥ prāpaṇe smṛtaḥ . divaṃ samprāpayantyete dātṝn viprāstataḥ smṛtāḥ . api nārāyaṇo'nanto brahmā skando'nilaḥ śikhī . taddānaṃ nābhinandanti yatra viprā na pūjitāḥ . yeṣāṃ prasādasulabha--māyu--rdharmaḥ sukhaṃ dhanam . śrī--ryaśaḥ--svargavāsaśca tān viprānarcayedbudhaḥ . biṣṇudharmottare śrībhagavānuvāca brāhmaṇaiḥ pūjitairnityaṃ pūjito'haṃ na saṃśayaḥ . nirbhatsitaiśca nirbhatsye tairahaṃ sarvakarmasu . viprāḥ parā gatirmahyaṃ yastān pūjayate nṛpa! . tamahaṃ svena rūpeṇa prapaśyāmi yudhiṣṭira! . kāṇāḥ kuṇṭhāśca ṣaṇḍāśca daridrā vyādhitāśca ye . evaṃrūpāśca ye viprāḥ paśya rūpaṃ mamaiva te . etattu brāhmaṇajātimātrastutiparam . yājñabalkyaḥ tapastaptvāsṛjadbrahmā brāhmaṇān vedaguptaye . tṛptyarthaṃ pitṛdevānāṃ dharmasaṃrakṣaṇāya ca . matsyaḥ nāsti viprasamo devo nāsti viprasabho guruḥ . nāsti viprāt paraḥ śatrurnāsti viprāt paro vidhiḥ . vahnipurāṇam na jātirna kulaṃ rājan! na syādhyāyaḥ śrutaṃ na ca . kāraṇāni dvijatvasya bṛttameva tu kāraṇam . kiṃ kulaṃ vṛttahīnasya kariṣyati durātmanaḥ . kṛmayaḥ kiṃ na jāyante kusumeṣu sugandhiṣu . naikamekāntato grāhyaṃ paṭhanaṃ hi viśāmpate! . vṛttamanviṣyatāṃ tāta! rakṣobhiḥ kiṃ na paṭhyate . bahunā kimadhītena naṭasyeva durātmanaḥ . tenādhītaṃ śrutaṃ vāpi yaḥ kriyāmanutiṣṭhati . kapālastha yathā toyaṃ svadate ca yathā payaḥ . dūṣyaṃ syāt sthānadoṣeṇa, vṛttahīnaṃ tathā śrutam . tasmādviddhi mahārāja! vṛttaṃ brāhmaṇalakṣaṇam . caturvedo'pi durvṛttaḥ śūṣṭādalpataraḥ smṛtaḥ . satyaṃ dama--stapodānamahiṃsendriyanigrahaḥ . dṛśyante yatra rājendra! sa brāhmaṇa iti smṛtaḥ . vaśiṣṭhaḥ yaṃ na santaṃ na cāsantaṃ nāśrutaṃ na bahuśrutam . na suvṛttaṃ na durvṛttaṃ veda kaścitsa brāhmaṇaḥ . san, viśiṣṭaḥ asan, tadviparītaḥ . atra cātmotkarṣaprakāśanaṃ yo na karoti sa pātramiti tātparyamiti . yamaḥ ahiṃsānirato nityaṃ juhvāno jātavedasam . svadāranirato dātā sa vai brāhmaṇa ucyate . śrutaṃ prajñānugaṃ yasya prajñā caiva śrutānugā . asambhinnāryamaryādaḥ sa vai brāhmaṇa ucyate . āśiṣo'rthārthaṃ--pūjāñca grasaṅgānna karoti yaḥ . nivṛtto lobhamohābhyāṃ taṃ devā brāhmaṇaṃ viduḥ . āśiṣaḥ āśīrbādān, arthārthaṃ dhanalābhāya . prasaṅgaḥ atyāsattiḥ . satyaṃdānaṃ kṣamā śīlamānṛśaṃsyaṃ dayā ghṛṇā . dṛśyante yatra loke'smiṃstaṃ devā brāhmaṇaṃ viduḥ . yamaśātātapau tapodharmo dayā dānaṃ satyaṃ śaucaṃ śrutam ghṛṇā . vidyāvijñānamāstikya-metadbrāhmaṇalakṣaṇam . bau dhāyanaḥ bidyā tapaśca yoniśca etadvrāhmaṇalakṣaṇam . vidyātapobhyāṃ yohīno jātibrāhmaṇa eva saḥ . vaśiṣṭhaḥ ye kṣāntadāntāḥ śrutapūrṇakarṇā jitendriyāḥ prāṇibadhe nivṛttāḥ . pratigrahe saṅkucitāgrahastāste brāhmaṇāstārayituṃ samarthāḥ . yamaḥ vidyāvantaśca yeṃ viprāḥ suvratāñca taprasvinaḥ . satya--saṃyama--saṃyuktā dhyānayuktā jitendriyāḥ . punanti darśanaṃ prāptāḥ kiṃ punaḥ saṃgatiṃ gatāḥ . teṣāṃ dattvā ca saṃbhojya prāpnuyuḥ paramāṃ gatim . dattvā dvijāya śuddhāya dātā yāti śubhāṃ gatim . vidyātapaḥśīlavāṃśca sa ca tārayate naraḥ . kūrmapurāṇe svādhyāyavanto ye viprā vidyāvantojitendriyāḥ . satyasaṃyamayuktāśca tebhyo dadyāt dvijottamāḥ! . śrotriyāya kulīnāya vinītāya tapasvine . vratasthāya daridrāya pradeyaṃ śaktipūrbakam . saṃvartaḥ śrotriyāya daridrāya arthine ca viśeṣataḥ . yaddānaṃ dīyate tasmai taddānaṃ śubhakārakam . śrotriyastu, yamenoktaḥ oṃkārapūrvikāstisnaḥ sāvitrīryaśca vindati . caritabrahmacaryaśca sa vai śrotriya ucyate oṃkārapūrvikā mahāvyāhṛtīriti śeṣaḥ . yājñabalkyaḥ sarvasya prabhavoviprā śrutādhyāyanaśālinaḥ . tabhyaḥ kriyāparāḥ śreṣṭhāstebhyī'pyadhyātmavittamāḥ . padmapurāṇe yathāhi sarvadevānāṃ jyeṣṭhaḥ śreṣṭhaḥ pitāmahaḥ . tathā jñānī sadā pūjyo nirmamauniṣparigrahaḥ . matsyapurāṇe śīlaṃ saṃvāsato jñeyaṃ śaucaṃ saṃvyavahārataḥ . prajñā saṃkathanāt jñeyā tribhiḥ pātraṃ parīkṣyate . bhaviṣya purāṇe kṣānti--spṛhā--dayā--satyaṃ--dānaṃ śīlaṃ tapaḥ śrutam . etadaṣṭāṅgamuddiṣṭaṃ paramaṃ pātralakṣaṇam . vaśiṣṭhaḥ svādhyāyāḍhyaṃ yonimantaṃ praśāntaṃ vaitānasthaṃ pāpabhīruṃ bahujñam . strīṣu kṣāntaṃ dhārmikaṃ gośaraṇyaṃ vrataiḥ klāntaṃ tādṛśaṃ pātramāhuḥ . yonimān praśastakulodbhavaḥ . vaitānasthaḥ agnihotrādikarmaparaḥ . strīṣu kṣāntaḥ strīviṣaye kṣāntaḥ . gośaraṇyaḥ gośuśrūṣārataḥ . yamaḥ vidyāyukto dharmaśīlaḥ praśāntaḥ kṣāntodāntaḥ satyavādī kṛtajñaḥ . vṛttiglāno gohito gośaraṇyo dātā yajvā brāhmaṇaḥ pātramāhuḥ . svādhyāyavān niyamavāṃstapasvī dhyānavicca yaḥ . kṣānto dāntaḥ satyavādī vipraḥ pātramihocyate mahāmārate sāṅgāṃstu caturo vedān yo'dhīte vai dvijarṣabhaḥ . ṣaḍbhyo'nivṛttaḥ karmabhyastaṃ pātramṛṣayoviduḥ . pātraṃ pātratamamityarthaḥ . vaśiṣṭhaḥ kiñcidvedamayaṃ pātraṃ kiñcitpātraṃ tapomayam . pātrāṇāmapi tat pātraṃ śūdrānnaṃ yasya nodare . vṛhaspatiḥ kiñcidvedamayaṃ pātraṃ kiñcitpātraṃ tapomayam . āgamiṣyati yat pātra tatpātraṃ tārayiṣyati . brahmacārī bhavetpātraṃ pātra vedasya pāragaḥ . pātrāṇāmuttamaṃ pātraṃ śūdrānnaṃ yasya nodare . vyāsaḥ kiñcidvedamayaṃ pātraṃ kiñcitpātraṃ tapomayam . asaṅkīrṇaṃ ca yatpātraṃ tatpātraṃ tārayiṣyati . asaṅkīrṇaṃ yonyādisaṅkararahitam . yājñavalkyaḥ na vidyayā kevalayā tapasā vāpi pātratā . yatra vṛttamime cobhe taddhi pātra prakīrtitam . devalaḥ mātraśca brāhmaṇaścaiva śrotriyaśca tataḥ paraḥ . anūcānastathā bhrūṇa--ṛṣikalpa ṛṣirmuniḥ . ityete'ṣṭau samuddiṣṭā brāhmaṇāḥ prathamaṃ stutau . teṣāṃ paraḥ paraḥ śreṣṭho vidyāvṛttaviśeṣataḥ . brāhmaṇātā kule jāto jātimātro yadā bhavet . anupetaḥ kriyāhīno mātra ityabhidhīyate . anupetaḥ upanayanarahitaḥ . ekadeśamatikramya vedasyācāravānṛjuḥ . sa brāhmaṇa iti prokto nibhṛtaḥ satyavāgghṛṇī . ekadeśātikramaḥ vedasya kiñcinnyūnasyādhyayanam . nibhṛtaḥ śāntaḥ . ekāṃ śākhāṃ sakalpāṃ vā ṣaḍbhiraṅgairadhītya vā . ṣaṭkarmanirato vipraḥ śrotriyo nāma dharmavit . veda--vedāṅga--tattvajñaḥ śuddhātmā pāpavarjitaḥ . śeṣaṃ śrotriyavat prāptaḥ so'nūcāna iti smṛtaḥ . anūcānaguṇopeto yajña--svādhyāyamantritaḥ . bhrūṇaityucyate śiṣṭaiḥ śeṣabhojī jitendriyaḥ . vaidikaṃ laukikañcaiva sarvaṃ jñānamavāpya yaḥ . āśramastho vaśī nityamṛṣikalpa iti smṛtaḥ . lokikam arthārjanādijñānam . ūrdharetāstapasyugre niyatāśo na saṃśayī . śāpānugrahayoḥ śaktaḥ satyasandho bhavedṛṣiḥ . nivṛttaḥ sarvatattvajñaḥ kāmakrodhavivarjitaḥ . dhyānastho niṣkriyo dāntastulyamṛtkāñcano muniḥ . nivṛttaḥ niṣiddhakāmyakarmabhyaḥ . niṣkriyaḥ arthārjanādikriyārahitaḥ . evamanvayavidyābhyāṃ vṛttena ca samucchritāḥ . triśukrā nāma viprendrāḥ pūjyante savanādiṣu . savanādiṣu yajñādiṣu . pratigrahasamartho'pi kṛtvā vipro yathāvidhi . nistārayati dātāramātmānañca svatejasā . samartho'pi, samarthaevetyarthaḥ . na loke brāhmaṇebhyo'nyat pavitraṃ puṇyameva vā . aśakyañca dvijendrāṇāṃ nāsti vṛttavatāmiti . yoktavyo havyakavyeṣu triśukro brāhmaṇo dvijaiḥ . abhibhūtaśca pūrvoktaidoṣaiḥ spṛṣṭañca neṣyate . abhibhūtaḥ apakṛṣṭaḥ . pūrvoktaiḥ kulavidyācāraiḥ . doṣaiḥ upapātakādibhiḥ . manuḥ pātrasya hi viśeṣeṇa śraddadhānastathaiva ca . alpaṃ vā bahu vā pretya dānasya prāpyate phalam . dakṣaḥ samaṃ dviguṇasāhasramanantañca yathākramam . dāne phalaviśeṣaḥ syāddhiṃsāyāmevameva hi . śatamabrāhmaṇe dānaṃ dviguṇaṃ brāhmaṇabruve . sahasraguṇamācārye anantaṃ vedamārage . abrāhmaṇaḥ, rājabhṛtādiḥ . yadāha śātātapaḥ . abrāhmaṇāstu ṣaṭproktā ṛṣiḥ śātātapo'bravīt . ādyorājabhṛtasteṣāṃ dvitīyaḥ krayavikrayī . tṛtīyo bahuyājyaḥ syāt caturtho grāmayājakaḥ . bahavī yājyā yasya sa bahuyājyaḥ . pañcamastu bhṛtasteṣāṃ grāsasya nagarasya vā . grāmasyaṃ nagarasya bhṛta ityanvayaḥ . anāgatāntu yaḥ pūrbāṃ sādityāñcaiva paścimām . nopāsīta dvijaḥ sandhyāṃ sa ṣaṣṭho'brāhmaṇaḥ smṛtaḥ . brāhmaṇabruvastu, parastādapātreṣu vyākhyāsyate . ācāryastu mahābhārate adhyāpayettu yaḥ śiṣyaṃ kṛtopanayanaṃ dvijaḥ . sarahasyañca sakalaṃ vedaṃ bharatasattama! . tamācāryaṃ mahāvāho! pravadanti manīṣiṇaḥ . ekadeśantu vedasya vedāṅgānyapi vā punaḥ . yo'dhyāpayati vṛttyarthamupādhyāyaḥ sa ucyate . niṣekādīni karmāṇi yaḥ karoti nṛpottama! . sambhāvayati cānnena sa viprogururucyate . āgnyādheyaṃ pākayajñā nagniṣṭomādikaṃ tathā . yaḥ karoti vṛto nūnaṃ sa tu syādṛtvijo dvijaḥ . yamaḥ samamabrāhmaṇe dānaṃ dviguṇaṃ brāhmaṇabruve . prādhīte śatasāhasramanantaṃ vedapārage . prādhītaḥ, pārabdhādhyayanaḥ . utpattiṃ pralayañcaiva bhūtānāmāgatiṃ gatim . vetti vidyāmavidyāñca sa bhavedvedapāragaḥ . vṛhaspatiḥ śūdre samaguṇaṃ dānaṃ vaiśye tu dviguṇaṃ smṛtam . kṣatriye triguṇaṃ prāhuḥ ṣaḍguṇaṃ brāhmaṇe smṛtam . śrotriye caiva sāhasramācārye dviguṇaṃ tataḥ . ātmajñe śatasāhasramanantaṃ tvagnihotriṇi . viṣṇudharmottare amānuṣe samaṃ dānaṃ goṣu jñeyaṃ phalaṃ tathā . dviguṇañca tadevoktaṃ tathā travarṇasaṅkare . śūdre caturguṇaṃ proktaṃ viśi cāṣṭaguṇaṃ bhavet . kṣatriye ṣoḍaśaguṇaṃ brahmabandhau tadeva tu! dvātriṃśadghnaṃ smṛtaṃ dānaṃ vedādhyayanatatpare . śataghnaṃ tadvinirdiṣṭaṃ prādhīte lakṣasammitam . anantañca tadevoktaṃ brāhmaṇe vedapārage . eteṣu, keṣāñcidavrāhmaṇabrāhmaṇabruvādīnāmapātrāṇāmapi pātratvanirūpaṇaṃ mantravadgavādidānavyatiriktadānaviṣayam . mantrapūrbañca yaddānamapātrāya pradīyate . dāturnikṛtya hastaṃ tadbhokturjihvāṃ nikṛntati śātātapavacanāt . uparudanti dātāraṃ gauraśvaḥ kāñcanaṃ kṣitiḥ . aśrotriyasya viprasya hastaṃ dṛṣṭvā nirākṛteriti vaśiṣṭhavacanācca mantrapūrvaṃ gavādidānānāmapātrapratipādananiṣedhāt . śūdrādīnāntu pātratvanirupaṇam annadānaviṣayam . kṛtānnamitarebhyaḥ itigautamavacanāt annaṃ sarvatra dātavyamiti vakṣyamāṇatvācca . dakṣaḥ vyasanāpadṛṇārthañca kukumbārthañca yācate . evamanviṣya dātavyaṃ sarvadāneṣvayaṃ vidhiḥ . vyasanaṃ, rājacaurādyupadravaḥ . āpat durbhikṣādipīḍā . ādyo'rthaśabdo, nivṛttibacanaḥ . manuḥ sāntānikaṃ yakṣyamāṇamadhvagaṃ sārvavedasaṃm . gurvarthaṃ pitṛmātrarthaṃ svādhyāyārthyupatāpinaḥ . navaitān snātakān vidyādbrāhmaṇān armabhikṣukān . sāntānikaḥ, santānaprayojanavivāhārthītyarthaḥ . adhvagaḥ atra dhammārthaṃ pracalitaḥ . sārvavedasaḥ sarvasvadakṣiṇayajñakṛt . upatāpī, vyādhipīḍitaḥ niḥsvemyodeyametebhyo dānaṃ vidyāviśeṣataḥ . etebhyo hi dvijāgrebhyo deyamannaṃ sadakṣiṇam . itarebhyo bahirvedi kṛtānnantu pradīyate . vidyāviśeṣata iti alpabidyāya alpaṃ bahuvidyāya bahvityarthaḥ . baudhāyanaḥ subrāhmaṇa--śrotriya--vedapāragebhyo gurvartha--nirveśauṣadhārtha--vṛttikṣīṇa--yakṣyamāṇādhyayanādhvasaṃyoga vaiśvajiteṣu dravyavibhāgo yathāśakti kāryo bahirvedi mikṣamāṇeṣu kṛtānnamitareṣu . nirveśaḥ, vivāhaḥ . vaiśvajitaḥ, sarvasvadakṣiṇayā kṛtaviśvajidyāgaḥ . bahirvedigrahaṇādetebhyo bahirvedyapi dhanamavaśyaṃ deyam . anyebhyamtu antarvedyeva dhanadānaniyamaḥ . vahirbedi tu kṛtānnasyaiva . āpastambaḥ bhikṣamāṇo nimitta--mācāryo vivāho yajño mātāpitrorbubhūrṣārhataśca niyamādilopaḥ . tatra, guṇān samīkṣya yathā deyaṃ, indriya--prītyarthasya tu bhikṣamāṇamanimittaṃ na tathādriyeta . bubhūrṣā bharaṇecchā . arhataśca niyamādilopa iti, adhikāriṇaāvaśyakakarmavidhilopaprasaṅgaḥ . yamaḥ vedendhanasamṛddheṣu hutaṃ vipramukhāgniṣu . santārayati dātāraṃ mahataḥ kilviṣādapi . padmapurāṇe ekaṃ vedāntagaṃ vipraṃ bhojayet śraddhayānvitaḥ . tasya bhuktvā sa vai koṭiviprāṇāṃ nātra saṃśayaḥ . śātātapaḥ vedapūrṇamukhaṃ vipraṃ subhuktamapibhojayet . na tu mūrkhaṃ nirāhāraṃ ṣaḍrātramupavāsinam . vyāsaḥ yat sikthaṃ vedavidbhuṅkte ṣaṭkarmanirataḥ śuciḥ . dātuḥ phalamasaṃkhyeyaṃ janma janma tadakṣayam . vedavidyāvratasnāte śrotriye gṛhamāgate . krīḍantyauṣadhayaḥ sarvā yāsyāmaḥ ṣaramāṃ gatim . auṣadhayaḥ, annāni . mahābhārate tadbhaktāstaddhanārājaṃstadgṛhāstadvyapāśrayāḥ . arthinaśca bhavantyarthe teṣu dattaṃ mahāphalam . atra tacchabdena pūrvoktāḥ pitaro devatāśca parāmṛṣyante . athavā tadeva dīyabhānaṃ bhaktamadanīyaṃ yeṣāṃ te taṃthā evaṃ taddhanādiśabdā aṣi . taskarebhyaḥ parebhyo vā ye bhayārtā yudhiṣṭhira! . arthino bhoktubhicchanti teṣu dattaṃ mahāphalam . hṛtasvā hṛtadārāṃśca ye viprā deśasaṃplave . arthārthamabhigacchanti teṣu dattaṃ mahāphalam . cāritraniyatā rājan! ye kṛśāḥ kṛśavṛttayaḥ . arthinaścopagacchanti teṣu dattaṃ mahāphalam . avyutkrāntāḥ svadharmeṣu pāṣaṇḍasamayeṣu ca . kṛśaprāṇāḥ kṛśāhārāsteṣu dattaṃ mahāphalam . tapasvinastaponiṣṭhāstathā bhaikṣyacarāśca ye! arthinaḥ kiñcidicchanti teṣāṃ dattaṃ mahāphalam . ādityapurāṇam akrodhanā dharmaparāḥ śāntā damadame ratāḥ . tādṛśāḥ sādhavo viprāstebhyo dattaṃ mahāphalam . hṛtasarvasvaharaṇānirdoṣāḥ pramaviṣṇubhiḥ . spṛhayanti subhaktānāṃ teṣu dattaṃ mahāphalam . śātātapaṣarāśarau sannikṛṣṭamadhīyānaṃ brāhmaṇaṃ yo vyatikramet . bhojane caiva dāne ca dahatyāsaptamaṃ kulam . bhaviṣyapurāṇe yastvāsannamatikramya brāhmaṇaṃ patitāvṛte . dūrasthaṃ bhojayenmūḍho guṇāḍhyaṃ narakaṃ vrajet . tasmānnātikramet prājño brāhmaṇān prātiveśikān . prātiveśikān svagṛhādadūravartigṛhān . sambandhinastathā sarvān dauhitraṃ viṭpatiṃ tathā . bhāgineyaṃ viśeṣeṇa tathā bandhūn gharādhipa! . nātikramennarastvetān sumūrkhānapi gopate! . atikramya mahāraudraṃ rauravaṃ narakaṃ vrajet . viṭpatiḥ jāmātā . sumūrkhānapi nātikramedityetat, annadānaviṣayam . hiraṇyādidāne tu, sannihitamūrkhavyatikrame doṣābhāvāt taduktaṃ vyāsabaśiṣṭhabaudhāyanaśātātapaparāśaraiḥ yasya caiva gṛhe mūrkho dūre cāpi bahuśrutaḥ . bahuśrutāya dātavyaṃ nāsti mūrkhe vyatikramaḥ . brāhmaṇātikramo nāsti vipre vedavivarjite . jvalantamagnimutsṛjya na hi bhasmani hūyate . mahābhārate yadi syādaghiko vipro dūhe vṛttādirbhiryutaḥ . tasmai yatnena dātavyamatikramyāpi sannidhim . viṣṇuḥ purohitastvātmana eva pātraṃ svasṛduhitṛputrajāmātaraśceti . yasyaite purohitādayaḥ, tasyaiva te anyaguṇarahitā api purohitāditvenaiva pātrāṇi . vyāsaḥ mātāpitṛṣu yaddattaṃ bhrātṛṣu svasutāsu ca . jāyāpatyostu yaddattaṃ so'nindyaḥ svastisaṃkramaḥ . pituḥ śataguṇaṃ dānaṃ sahasraṃ māturucyata . anantaṃ duhiturdānaṃ sodarye dattamakṣayam . viṣṇudharbhyottaram ātmanastu bhavet pātraṃ nānyasya syāt purohitaḥ . purohite tu sve dattaṃ dānamakṣayyamucyate . upādhyāyartvijoścaiva gurāvapi ca mānavaiḥ . varṇāpekṣā na kartavyā mātaraṃ pitaraṃ prati . uvādhyāyādayastu, pūrvameva vyākhyātāḥ tathā . mātṛṣvasā svasā caiva tathaiva ca pitṛṣvasā . sātāmahī bhāgineyī bhāgineyastathaiva ca . dauhitroviṭpatiścaiva teṣu dattañca akṣayam . śrībhraṣṭe yattathā dattaṃ tadapyakṣayamucyate . bhātāpitrorgurau mitre vinīte copakāriṇi . dīnānāthaviśiṣṭebhyodātavyaṃ bhūtimicchatā . adacadānājāyante parabhāgyopajovinaḥ . upakāriṃṇi paropakārapare . viśiṣṭāḥ guṇātiśayaśālinaḥ . brahmapurāṇe yat kanyāsu pitā kuryāddānaṃ pūjanamarcanam . yatkṛtaṃ sukṛtaṃ bidyāttāsu dattaṃ tadakṣayam . yaddattaṃ tāsu kanyāsu taddānaṃ puṇyameva ca . kālikāpurāṇam yaddattaṃ vedavidvipre yaddattaṃ vrahmacāriṇi . taponidhestu yaddattaṃ kāruṇyena ca yat sadā . tat sarvamakṣayaṃ dānaṃ vai mānena vidhāya yat . viṣṇudharmottare annadāne na kartavyaṃ pātrāpekṣaṇamaevapi . annaṃ sarvatra dātavyaṃ dharmakāmeṇa vai dvija! . sadoṣe'pi tu nirdoṣaṃ saguṇe'pi guṇāvaham . tasmāt sarvaprayatnena deyamannaṃ sadaiva tu . vidyādhyayanasaktānāmannadānaṃ bhahāphalam . tathā dattvā nṛpatibhītānāmṛṇināñcā tathā dhanam . taskarebhyaśca bhītānāṃ phalamakṣayamucyate yiyajñatāṃ tathā dattaṃ vyasanaṃ tartumicchatām . duḥkhānvitānāṃ dīnānāmakṣayaṃ parikīrtitam . vivāhamekhalābandhapratiṣṭhādiṣu karmasu . āpanneṣu tu yaddattamakṣayaṃ tadudāhṛtam . saṃvartaḥ dānānyetāni deyāni tathānyāni ca sarvaśaḥ . dīnāndhakṛpaṇārthibhyaḥ śreyaḥkāmeṇa dhīmatā . padmapurāṇe dīnāndhakṛpaṇānāthavāgvihīneṣu yattathā . vikaleṣu tathānyeṣu jaḍavāmanapaṅguṣu . rogārteṣu ca yaddattaṃ tatsyādbahuphalaṃ dhanam .
     atha apātranirūpaṇam . tatra manuḥ gorakṣakān bāṇijakāṃstathā kārukuśīlavān . preṣyān vārdhuṣikāṃścaiva viprān śūdravadācaret . ye vyapetāḥ svakarmabhyaḥ parapiṇḍopajīvinaḥ . dvijatvamabhikāṅkṣanti tāṃśca śūdravadācaret . nānṛgabrāhmaṇo bhavati na baṇigna kuśīlavaḥ . na śūdrapreṣaṇaṃ kurvanna steno na cikitsakaḥ . avratā hyanadhīyānā yatra bhaikṣyacarā dvijāḥ . taṃ grāmaṃ daṇḍayedrājā caurabhaktapradohi saḥ . vasiṣṭhaḥ udakyo'nvāsate yeṣāṃ ye ca kecidanagnayaḥ . kulaṃ vā'śrotriyaṃ yeṣāṃ sarve te śūdradharmiṇaḥ . anvāsate karmakāle samīpa eva tiṣṭhanti . viṣṇuḥ na dānaṃ yaśase dadyānna bhayānnopakāriṇi . na nṛtyagītaśīlebhyo dharmārthamiti niścayaḥ . upakāriṇi ātmopakārapare pratyupakārasamīhayetyarthaḥ . mahābhārate yastu preṣyān dvijān mūḍho yojayeddhavyakavyayoḥ . na bhavettatphalaṃ tasya vaidikīyaṃ tathā śrutiḥ . yamaḥ avatānāmamantrāṇāṃ jātimātropajīvinām . naiṣāṃ pratigrahodeyo na śilā tārayecchilām . apaviddhāgnihotrasya gurorvipriyakāriṇaḥ . draviṇaṃ naiva dātavyaṃ satataṃ pāpakarmaṇaḥ . na pratigrahamarhanti vṛṣalādhyāpakā dvijāḥ . śūdrasyādhyāpanādvipraḥ patatyatra na saṃśayaḥ . tathā rājadhānī yathā śūnyā yathā kūpaśca nirjalaḥ . yathā hutamanagnau ca tathā dattaṃ dvije'nṛce . vasiṣṭhaḥ yathā kāṣṭhamayo hastī yathā carmamayo mṛgaḥ . yaśca vipro'nadhīyānastrayaste nāmadhārakāḥ . bidvadbhojyānyavidvāṃso yeṣu rāṣṭreṣu bhuñjate . apyanāvṛṣṭimicchanti mahadvā jāyate bhayam . vyāsaśatātapau naṣṭaśauce vratabhraṣṭe vipre vedavivarjite . rodityannaṃ dīyamānaṃ kiṃ mayā duṣkṛtaṃ kṛtam . śaucahīnāstu ye viprā na ca yajñopavītinaḥ . hutaṃ dattaṃ tapasteṣāṃ naśyatyatra na saṃśayaḥ . ūṣare bāpitaṃ vījaṃ yacca bhasmani hūyate . kriyāhīneṣu yaddattaṃ triṣu nāśovidhīyate . prastare patitaṃ vījaṃ bhinnabhāṇḍe ca dohanam . bhasmanyapi hutaṃ dravyaṃ tadvaddānamasādhuṣu . pūrvatra pātraguṇakathane kṛte'pi punardoṣavacanamevaṃvidhadoṣabhāgjanapratiṣedhārtham . manuḥ pātrabhūto hi yo vipraḥ pratigṛhya pratigraham . asatsu viniyuñjīta tasya deyaṃ na kiñcana . sañcayaṃ kurute yaśca pratigṛhya samantataḥ . dharmārthaṃ nopayuṅkte yo na taṃ taskaramarcayet . asatsu, niṣiddheṣu dyūtādiṣu . dakṣaḥ vidhihīne tathā pātre yo dadāti pratigraham . na kebalaṃ hi tadyāti śeṣamapyasya naśyati . manuḥ anarhate yaddadāti na dadāti yadarhate . arhānarhāparijñānāddhanāddharmācca hīyate . yamaḥ yastu liṅgya citāṃ vṛttimaliṅgibhyaḥ prayacchati . ghorāyāṃ brahmahatyāyāṃ pacyate nātra saṃśayaḥ . bhaviṣyapurāṇe nābrahmaṇāya dātavyaṃ na deyaṃ vrāhmaṇākriye . na brāhmaṇabruve caiva na ca durvrāhmaṇe dhanam . vyāsaḥ vrahmavījasamutpanno mantra--saṃskāravarjitaḥ . jātimātropajīvī ca bhavedavrāhmaṇaḥ sa tu . garbhādhānādibhiryuktastathopanayanena ca . na karmavinnacādhīte sa bhavedbrāhmaṇākriyaḥ . varāhapurāṇe avratau vaiśyarājanyau śūdraścābrāhmaṇāstrayaḥ . vedavratavihīnaśca vrāhmaṇo brāhmaṇabruvaḥ . yamaḥ yasya vedaśca vedī ca vicchidyete tripauruṣam . sa vai durbrāhmaṇo nāma yaścaiva vṛṣalīpatiḥ . kūrmapurāṇe na vāryapi prayaccheta nāstike haiteke'pi vā . na pāṣaṇḍiṣu sarveṣu nāvedavidi dharmavit . nāstikaḥ, paralokavāsanāśūnyaḥ . haitukaḥ hetubhiḥ paralokaṃ nirākariṣṇuḥ . manurviṣṇuśca na vāryapi prayaccheta vaiḍālavratike dvije . na vakavratike pāpe nāvedavidi dharmavit . triṣvapyeteṣu dattaṃ hi vidhinopārjitaṃ dhanam . dāturbhavatyanarthāya paratrādātureva ca . anarthaḥ pratyavāyaḥ . yathā plavenaupalena nimajjatyudake taran . dātṛpratigrahītārau tathaivājñau nimajjataḥ . yamaḥ yaḥ kāraṇaṃ puraskṛtya vratacaryāṃ niṣevate . pāpaṃ vratena pracchādya baiḍālaṃ nāma tadvratam . arthañca vipulaṃ gṛhya dattvā liṅgaṃ vivarjayet . āśramāntaritaṃ rakṣedvaiḍālaṃ nāma tadvratam . yatīnāmāśramaṃ gatvā pratyavasyettu yaḥ punaḥ . yatidharmavilopena vaiḍālaṃ nāma tadvratam . viṣṇuḥ dharmadhvajī sadā lubdhaḥ śūdriko lokadambhakaḥ . vaiḍālavratiko jñeyo hiṃsraḥ sarvābhisandhakaḥ . yaśca dharmadhvajī nityaṃ surādhvaja ivocchritaḥ . pracchannāni ca pāpāni vaiḍālaṃ nāma tadvratam . adhodṛṣṭirnaikṛtikaḥ svārthasādhanatatparaḥ . śaṭho mithyāvinītaśca vakavratacaro dvijaḥ . ye vakavratino viprā ye ca mārjāraliṅgimaḥ . te patantyandhatāmisre tena pāpena karmaṇā . caturviṃśatimatam rodityannaṃ dīyamānaṃ kiṃ mayā duṣkṛtaṃ kṛtam . aśrītriyasya viprasya hastaṃ dṛṣṭvā nirākṛteḥ . kātyāyanastvanyathāha yaḥ svādhyāyāgnimālasyāddevādīnnaibhiriṣṭavān . nirākartāmarādīnāṃ sa vijñeyo nirākṛtiriti . śātātapaḥ neṣṭaṃ devalake dattamapratiṣṭhañca vārdhuṣau . yacca bāṇijake dattaṃ na ca tat pretya no iha dakṣaḥ dhūrte vandini malle ca kuvaidye kitave śaṭhe . cāṭacāraṇacaurebhyo dattaṃ bhavati niṣphalam . skandapurāṇe devapitṛvihīne yadīśvarebhyaśca dīyate . dattvā tu kīrtitaṃ yacca devāgnityāgine tathā . anyāyoṣārjitadhanairdattamavrāhmaṇe ca yat . gurave'nṛtavaktre ca stenāya patitāya ca . kṛtaghnāya ca yaddattaṃ sarvadā vrahmavidviṣe . yājakāya ca sarvasya vṛṣalyāḥ pataye tathā . paricārāya bhṛtyāya sarvasya piśunāya ca . ityetāni ca rājendra! vṛthādānāni ṣoḍaśa . garbhastho'jñānabālo'pi bhuṅkte vṛddho na yauvane . taddattasyeha nāpnoti sarbathā ripusūdana . tadīyaphalamiti śeṣaḥ . viṣṇudharmāt parasthāne vṛthā dānaṃ sadoṣaṃ parikīrtitam . ārūḍhapatite caiva anyāyāttairdhanaiśca yat . vyarthaṃ hi vrāhmaṇe dānaṃ patite taskare tathā . guroścāprītijanake kṛtaghne grāmayājake . vedavikrāyake caiva yasya copapatirgṛhe . strībhirjiteṣu yaddattaṃ vyālagrāhe tathaiva ca . vrahmabandhau ca yaddattaṃ yaddattaṃ vṛṣalīpatau . paricārake ca yaddattaṃ vṛthā dānāni ṣoḍaśa sahābhārate paṅgvandhabadhirā mūkā vyādhinoṣahatāśca ye . bhardhavyāste mahārāja! na tu deyaḥ pratigrahaḥ iti pratigrahītṛnirūpaṇam .
     atha draṣvākhyaṃ dānāṅgamucyate . tatra deyanirūpaṇam . bhaviṣya purāṇe yadyadiṣṭaṃ viśiṣṭañca nyāyaprāptañca yadbhavet . tattadguṇavate deyamityetaddānalakṣaṇam . vahnipurāṇe śubhopāttena yatkiñcit karoti laghunā naraḥ . ananta phalamāpnoti mudgalo'pi yathā purā . śubhopāttena nyāyopārjitena . ladhunā svalpena dravyeṇeti śeṣaḥ . devīpurāṇe nyāyato yāni prāptāni śākānyapi nṛpottama! . tāni deyāni devyāstu kanyakāyoṣitāṃ sadā . tadbhuktepu ca vitteṣu apareṣu ca nityaśaḥ viṣṇupurāṇe yadyadiṣṭatamaṃ loke yaccāsya dayitaṃ gṛhe . tattadguṇavate deyaṃ tadevākṣayamicchatā . mahābhārate viśeṣato mahārāja! tasya nyāyārjitasya ca . śraddhayā vidhivat pātre dattasyānto na vidyate . gautamaḥ svāmī ṛkthakraya saṃvibhāgaparigrahādhigameṣu vrāhmaṇasyādhikaṃ labdhaṃ, kṣatriyasya vijitaṃ, nirviṣṭaṃ baiśyaśūdrayoriti . apratibandhaḥ dāyaeva ṛktham . saṃvibhāgaḥ sapratibandhodāyaḥ . parigrahaḥ, jalatṛṇakāṣṭhāderananyapūrbasya svīkāraḥ . adhigamaḥ nidhyādeḥ prāptiḥ . eṣu nimitteṣu svāmī mavati . adhikam asādhāraṇam . nirviṣṭam kṛṣyādinā dvijaśuśrūṣādinā ca yallabdham . nirveśo bhṛtibhogayoriti smaraṇāt . manuḥ sapta vittā gamā dharmyā dāyo lābhaḥ krayo jayaḥ . prayogaḥ karmayogaśca satpratigraha eva ca . prayogaḥ nyāyopacayārthaṃ dravyaprayogaḥ . karmayogaḥ ārtvijyam . nāradaḥ dhanamūlāḥ kriyāḥ sarvā yatnastasyārjane mataḥ . rakṣaṇaṃ vardhanaṃ bhoga iti tasya vidhiḥ kramāt . tatpunasvividhaṃ jñeyaṃ śuklaṃ śavalameva ca . kṛṣṇañca, tasya vijñeyo vibhāgaḥ saptadha punaḥ . ekaikasya śuklādeḥ sapta sapta bhedā bhavantītyarthaḥ . śrutaśauryatapaḥkanyāyājyaśiṣyānvayāgatam dhanaṃ saptavidhaṃ śuklamudayo'pyasya tadvidhaḥ . āgataśabdaḥ śrutādibhiḥ pratyekaṃ saṃbadhyate . kanyāgatam ārṣavivāhe varādgṛhītaṃ gomithunādi . yājyagatam ārtvijyādilabdham . śiṣyāgatam . gurudakṣiṇādi . atra ca yathādhikāraṃ śuklatvamavadheyam . udayaḥ phalaṃ tadapyasya śuklamityarthaḥ kuśīdakṛṣibāṇijyaśilpaśulkānuvṛttitaḥ . kṛtopakārādāptañca śavalaṃ samudāhṛtam . nyāyopacayārthaṃ dravyaprayogaḥ kuśīdam . śilpaṃ kārukādikarma . ākarādibhyodravyodayaḥ śulkam . anuvṛttiḥ sevā . pārśvaka dyūtacauryārtipratirūpakasāhasaiḥ . vyājenopārjitaṃ yattat sarveṣāṃ kṛṣṇamucyate . pārśvakopārjitaṃ utkocādilabdham . āttryupārjitaṃ parapīḍayā labdham . pratirūpakaṃ maṇisuvarṇādeḥ pratirūpakaraṇam . sāhasaṃ svaprāṇātyayāṅgīkāreṇa paśyatoharatvādikam . vyājaḥ dambhena tapaḥ pramṛti . tena krayo vikrayaśca dānaṃ grahaṇameva ca . vividhāśca pravartante kriyāḥ sambhoga eva ca . yathāvidhena dravyeṇa yatkiñcit kurute naraḥ . tathāvidhamavāpnoti sa phalaṃ pretya ceha ca . yathāvidhena śuklena kṛṣṇena śabalena vā dānādi kurute tathāvidhaṃ phalamāpnotīti, śuklena śuddhaṃ duḥkharahitam, śavalena, miśram, kṛṣṇena asukhodayam . padmapurāṇe śuklena vittena kṛtaṃ puṇyaṃ bahuphalaṃ bhavet . śabalaṃ madhyamaphalaṃ kṛṣṇaṃ hīnadhanaṃ phalam . brahmaprokte śuklabittena yo dharmaṃ prakuryāt śraddhayānvitaḥ . tīrthaṃ pātraṃ samāsādya devatve tat samaśrute . rājasena ca bhāvena vittena śavalena ca . dadyāddānamatithibhyomānuṣatve tadaśrute . tamovṛttastu yo dadyāt kṛṣṇavittena mānavaḥ . tiryaktve tatphalaṃ pretya samaśnāti narādhabhaḥ . nāradaḥ tat punardvādaśavidhaṃ prativarṇāśrayāt smṛtam . sādhāraṇaṃ syāttrividhaṃ śeṣaṃ navavidhaṃ smṛtam . dharmyamiti śeṣaḥ . prativarṇāśrayānnavavidhaṃ, sādhāraṇaṃ trividhamityevaṃ dvādaśavidhamityarthaḥ . kramāgataṃ prītidāyaḥ prāptañca saha bhāryayā . aviśeṣeṇa sarveṣāṃ varṇānāṃ trividhaṃ dhanam . vaiśeṣikaṃ dhanaṃ jñeyaṃ brāhmaṇasya trilakṣaṇam . pratigraheṇa saṃlabdhaṃ yājyataḥ śiṣyatastathā . trividhaṃ kṣatriyasyāpi prāhurvaiśeṣikaṃ dhanam . yuddhopalabdhaṃ kārācca daṇḍācca vyavahārataḥ . kāraḥ valyādiḥ . vaiśeṣikaṃ dhanaṃ jñeyaṃ vaiśyasyāpi trilakṣaṇam . kṛṣigorakṣabāṇijyaiḥ śūdrasyaibhyastvanugrahāt . ebhyaḥ brāhmaṇādibhyaḥ . sarveṣāmeva varṇānāmevaṃ dharmyodhanāgamaḥ . viparyāyādadharmyaḥ svānna cedāpadgarīyasī .
     evaṃdharmasādhanaṃ dravyaṃ nirūpya tacca kiyaddeyaṃ kiṃ deyamityapekṣāyāṃ yājñavalakyaḥ svaṃ kuṭumbāvirodhena deyaṃ dārasutādṛte . nānvaye sati sarvakhaṃ yaccānyasmai pratiśrutam . anvaye santāne . pratiśrutaṃ pratijñātam . kuṭumbāvirodhastu, vyākhyāto vṛhaspatinā kuṭumbabhaktavasanāddeyaṃ yadatiricyate . bhadhvāsvādo viṣaṃ paścāddāturdharmo'nyathā bhavet . bhaktaṃ annam . vasanaṃ vastram . (yāvatā dravyeṇa kuṭumbasya vastramannaṃ saṃpadyate tadatiriktaṃ deyaṃ, itarattu na deyamityarthaḥ) . manuḥ śaktaḥ parajane dātā svajane duḥkhajīvini . madhvāpāno viṣāsvādaḥ sa dharmapratirūpakaḥ . kātyāyanaḥ sarvasvaṃ gṛhavarjantu kuṭumbabharaṇādhikam . yacca dravyaṃ svakaṃ deyamadeyaṃ syādatonyathā . tathā saptarātrādgṛ hakṣetrāt yadyat kṣetraṃ pracīyate . pitrā vātha svayaṃ prāptaṃ taddātavyaṃ vivakṣitam . saptarātrādibhyo yatpracīyate, adhikaṃ mavati, taddātavyamiti vivakṣitamityarthaḥ . śivadharmāt tasmāttribhāgaṃ vittasya jībanāya prakalpayet . bhāgadvayantu dharmārthamanityaṃ jīvitaṃ yataḥ . aśeṣavittasya bhāgapañcakaṃ parikalpya bhāgatrayaṃ jīvanāya saṃrakṣya bhāgadvayaṃ dharmāya kalpayedityarthaḥ . mahābhārate ekāṃ gāṃ daśagurdadyāddaśa dadyācca gośatī . śataṃ sahasragurdadyāt sarve tulyaphalāḥ smṛtāḥ . nanbetadvacanadvayopāttayorvittagośabdayorupalakṣaṇārthatvena deyamātraparatvādviṣamabhāgaparikalpanaṃ viruddhaṃ yathāśrutagovittaparatvenāvirodhe daśagurekāṃ gāṃ dadyāditivacanāddaśāvaragordhanino'pi godānānadhikāraḥ syāt daśadhenuyogyadhaniparatve tu upalakṣaṇapakṣāṅgīkārādvirodhatādavasthyaṃ tasmānnyūnādhikakalpayoḥ kṛpaṇodārādhikāriviṣayatayaiva vyabastheti sustham . kuṭambāvirodhena deyamityuktam tasyāpavādamāha vyāsaḥ kuṭumbaṃ pīḍayitvāpi vrāhmaṇāya mahātmane . dātavyaṃ bhikṣave cānnamātmano bhūtimicchātā . yatyatithyādiviṣayametat . kātyāyanaḥ svecchādeyaṃ svayaṃprāptaṃ bandhācāreṇa bandhakam . baivāhikakramāyāte sarvadānaṃ na vidyate . bandhaka ādhiḥ tadbandhācāreṇādhirūpeṇaiva deyam . yadvivāhalabdhaṃ tattasyāṃ bhāryāyāṃ satyāṃ sarvamadeyam . yacca pitāmahādikramāyātaṃ tatra putre sati na deyam . saudāyikaṃ kramāyātaṃ śauryaprāptañca yadbhavet . strījñāti svāmyanujñātaṃ dattaṃ siddhimavāpnuyāt . saudāyikaṃ vivāhalabdhaṃ tadbhāryayānujñātam . kramāyātam avibhaktadhanairjñātibhiranujñātam . bhṛtyena satā yuddhena labdhaṃ svāminānujñātamityarthaḥ . yājavalkyaḥ deyaṃ pratiśrutañcaiva dattvā nāpaharet punaḥ yamaḥ yacca vācā pratijñātaṃ karmaṇā nopapāditam . taddhanamṛṇasaṃyuktamiha loke paratra ca ṛṇasaṃyuktam ṛṇāsamarpaṇajanyadoṣasaṃyuktamityarthaḥ . saptājātānnaro hanyādvartamānāṃstu sapta ca . atikrāntān sapta hanyādaprayacchan pratiśrutam . pratiśrutāpradānena dattasya haraṇena ca . janmaprabhṛti yat puṇyaṃ tatsarvaṃ syaṇaśyati . mahābhārate brāhmaṇaṃ svayamāhūya bhikṣārthe kṛśavartinam . paścānnāstīti yo brūyāttaṃ vidyādbrahmaghātakam tathā saṃśrutya yo na ditseta yācitvā yasya neṣyati . ubhāvanṛtikāvetau mṛṣā pāpamavāptutaḥ tathā yo na dadyāt pratiśrutya svalpaṃ vā yadi vā bahu . āśāstasya hatāḥ sarvāḥ klīvasyeva prajāphalam . yaṃ nirīkṣeta saṃkruddha āśayā pūrvajātayā . pradaheta hi taṃ rājan . kaṅkamakṣayamugyathā . tasmāddātavyameveha pratiśrutya yughiṣṭhira! . nāradaḥ brāhmaṇasya ca yaddeyaṃ sānvayastu na cāsti saḥ . sakulye tasya ninayettadabhāve'sya bandhuṣu . yadā tu na sakulyaḥ syānna ca sambandhi--bāndhavāḥ . dadyāt sajātiśiṣyebhyastadabhāve'psu nikṣipet . gautamaḥ pratiśrutyāpyadharmasaṃ yuktāya na dadyāt . kātyāyanaḥ prāṇasaṃśayamāpannaṃ yo māmuttārayeditaḥ . sarvasvante pradāsvāmītyukte'pi na tathā bhavet
     atha phalātiśayapratipādanārthaṃ pātraviśeṣeṇa deyaviśeṣāḥ . bhavi ṣyapurāṇe gobhūtilahiraṇyādi dadyānnityamatandritaḥ . tathā dravyaviśeṣāṃśca dadyāt pātraviśeṣataḥ . ārtānāmannadānañca godānañca kuṭumbinām . tathā pratiṣṭhāhīnānāṃ kṣetradānaṃpraśasyate . subarṇaṃ yājñikānāñca vidyāñcaivordharetasām . kanyāñcaivānapatyānāṃ dadatāṃ gatiruttamā . viṣṇudharmottarāt yuddhopakaraṇaṃ dravyaṃ kṣatriye dvijapuṅgavāḥ! . paṇyopayomi tadvaiśye śūdre śilpopayogi ca . yasyopayogi yaddravyaṃ deyaṃ tasyaiva tadbhavet . yena yena ca bhāṇḍena yasya vṛttirudāhṛtā . tattattasyaiva dātavyaṃ puṇyakāmena dhīmatā . daṇḍaṃ kṛṣṇājinañcaiva tathā viprāḥ ! kamaṇḍalum . dhīraṃ puṇyabhavāpnoti dattvaitān brahmacāriṇe . vastraṃ śayyāmanaṃ dhānyaṃ veśma veśmaparicchadam . gṛhasthāya tu taddattaṃ jñeyaṃ vahuphalaṃ sadā . nīvāraṃ valkalaṃ śākaṃ phalaṃ mūlañca gorasam . vānaprasthāya yaddattamanantaṃ parikīrtitam . bhikṣāpradānaṃ yataye pātradānaṃ tathā hitam . gandhamāṅgalyatāmbūlaraktavastrādikaṃ striyaḥ . strīṇāṃ pradānaṃ dātavyaṃ bhartṛhaste tu nānyathā . proktaṃ saṃgrahaṇaṃ hyetadguptaṃ bhartuḥ prayacchataḥ . annaṃ pratiśrayañcaiva pānthe dattaṃ mahāphalam . vivāhādikriyākāle tatkriyāsiddhikāraṇam . yaḥ prayacchati dharmajñaḥ so'śvamedhamavāpnuyāt . āturebhyo dhanaṃ dattvā dānaṃ bahuphalaṃ bhavet . bāle krīḍanakaṃ dattvā bhṛṣṭamannaṃ tathaiva ca . phalaṃ manoharaṃ vāpi agniṣṭomaphalaṃ labhet . bhṛṣṭānnaṃ mānavo dattvā bhṛṣṭānnāni tu kāṅkhatām . akṣayaṃ phalamāpnoti svargalokañca gacchati . śrīvihīne tathā dattvā bhojanaṃ dvijasattama! . vastraṃ śubhaṃ vā dharmajñaḥ puṇyaṃ mahadupāśnute . kṛpāsthānaṃ paraṃ viprā vicyutāḥ puruṣāḥ śriyā . tebhyo'nukampā kartavyā satāṃ vartmani tiṣṭhatā . kārye satyudyamaṃ kṛtvā pareṣāṃ samupasthite . akṣayaṃ phalamāpnoti nātra kāryā vicāraṇā . yavasānāṃ pradānena dhenumatsu dvijātiṣu . lavaṇānāñca dharmajñāḥ! phalamakṣayamaśnute . prasaveṣu tu yaddattaṃ vyasanārtibhayeṣu ca . taddānamakṣayaṃ proktaṃ puruṣasya vipaścitaḥ . dattvā brāhmaṇaśārdūla! jalapātramathārthine . phalamakṣayamāpnoti nātra kāryā vicāraṇā . aṅgirāḥ devatānāṃ gurūṇāñca mātāpitrostathaiva ca . puṇyaṃ deyaṃ prayatnena nāpuṇyaṃ noditaṃ kvacit nandipurāṇe pāpadaḥ pāpamāpnoti naro lakṣaguṇaṃ sadā . puṇyadaḥ puṇyamāpnoti śataśo'tha sahasraśaḥ . tathā pātraviśeṣeṇa dānaṃ syāduttarottaram . pitṛmātṛgurubrahmavādināṃ dīyate tu yat . tallakṣaguṇitaṃ vidyāt puṇyaṃ vā pāpameva vā vahnipurāṇe dvāvimau puruṣau loke sūryamaṇḍalabhedinau . dātānnasya ca durbhikṣe subhikṣe hemavastradaḥ
     atha adeyanirūpaṇam . devalaḥ anyāvādhigatāṃ dattvā sakalāṃ pṛthivīmapi . śraddhāvarjamapātrāya na kāñcidbhūtimāpnuyāt . vahnipurāṇāt anyāyopāgataṃ dravyaṃ gṛhītvā yo hyapaṇḍitaḥ . dharmābhikāṅkṣī yajate na dharmaphalamaśnute . gharmavaitaṃsiko yastu pāpātmā puruṣastathā . dadāti dāna viprebhyo lokaviśvāsakāraṇam . pāpena karmaṇā vipro dhana landhvā niraṃśakaḥ . rāgamohānvitasvāntaḥ kaluṣāṃ yonimāpnyāt . arthasañcayabuddhirhi lobhamoha vaśagataḥ . udvejayati bhūtāni hiṃsayā pāpacetanaḥ . evaṃ labdhvā dhanaṃ lobhāt yajate yo dadāti ca . sa pāpakarmaṇā tena na vindati parāṃ gatim tathā . etairanyaiśca bahubhiranyāyopārjitairdhanaiḥ . ārabhyante kriyā yāstu piśācāsmatra daivatam . vṛddhaśātātapaḥ dravyeṇānyāyalabdhena yaḥ karotyaurdhadehikam . na sa tatphalamāpnoti tasyārthasya durāgamāt skandapurāṇe devadravyaṃ gurudravyaṃ dravyaṃ caṇḍeśvarasya ca . trividhaṃ patanaṃ dṛṣṭaṃ dānalaṅghanabhakṣaṇāt . yamaḥ apahṛtya parasyārthaṃ dānaṃ yastu prayacchati . sa dātā narakaṃ yāti yasyārthastasya tatphalam tathā . paribhuktamavajñātamaparyāptamasaṃskṛtam . yaḥ prayacchati viprebhyastadbhasmanyavatiṣṭhate . paribhuktaṃ gṛhītopayogaṃ vastrādi . aparyāptaṃ svakāryākṣamaṃ jaradgavādi . śātātapaḥ vedavikrayanirdiṣṭaṃ strīṣu yaccārjitaṃ dhanam . adeyaṃ pitṛdevebhyo yacca klīvādupāgatam vedavikrayo nirdiṣṭo vyapadiṣṭo yatra tattathā nirviṣṭamitipāṭhe vedavikrayāllabdhamityarthaḥ . strīṣu yaccārjitamiti strīvyāpāropajīvanena yallabdham . strīṣu vikrītāsviti kecit dakṣaḥ sāmānyaṃ yācitaṃ nyāsa ādhirdārāśca taddhanam . anvāhitañca nikṣepaḥ sarvasvañcānvaye sati . āpatkhapi na deyāni nava vastūni paṇḍitaiḥ . yo dadāti sa mūḍhātmā prāyaścittīyate naraḥ . sāmānyaṃ anekasvāmikam . yācitaṃ saṃvyavahārārthaṃ yācitvānītaṃ vastrālaṅkārādi . gṛhasvāmine adarśayitvā tatparokṣameva gṛhasvābhine arpaṇīyamiti gṛhajanahaste sthāpitaṃ dravyaṃ nyāsaḥ . ādhiḥ prasiddhaḥ . dārāḥ kalatram taddhanaṃ dāradhanam . tacca vyākhyāta manunā adhyagnyadhyāvāhanikaṃ dattañca prītikarmaṇi . bhrātṛmātṛpitṛprāptaṃ ṣaḍvidhaṃ strīdhanaṃ smṛtam . adhyagni agnisamakṣaṃ yat striyai dattam . adhyāvāhanikaṃ vivāhakāle pitrādi dattam . prītikarmaṇi strīpuṃsambandhena bhartrārpitam . vivāhottarakāle'pi bhrātrādibhyaḥ prāptam . yājñavalkyo'pyāha bhrāvṛmātṛpitṛpatiprāptamadhyagnyupāgatam . ādhivedanikañcaiva strīdhana parikīrtitam dārāntarabhicchatā bhartā yaddattaṃ tadādhivedanikam . evaṃprakāraṃ strīdhanaṃ na deyamiti . anvāhitaṃ yadekasya haste nihitaṃ dravyaṃ tenāpyanu paścādanyasya haste svāmine dehīti nihitam . gṛhasvāmisamakṣaṃ sthāpitaṃ dravyaṃ nikṣepaḥ . kātyāyanaḥ vikrayañcaiva dānañca na neyāḥ syuranicchavaḥ . dārāḥ putrāśca sarvakhamātmanaiva tu yojayet . āpatkāle tu kartavyaṃ dānaṃ vikraya eva vā . anyathā na pravartante iti śāstrasya niścayaḥ . āpatkāle tu kartavyaṃ dānaṃ vikraya eva veti svakīyadānavikrayecchudārādiviṣayam . yattu dārāṇām āpatsvapi na deyānīti dakṣeṇādeyatvamuktaṃ tat svadānavikrayānicchudārādiviṣayam . vaśiṣṭhaḥ śukraśoṇitasambhavaḥ ghutro mātāpitṛnimittakastasya pradānavikrayaparityāgeṣu mātāpitarau prabhavataḥ natvekaṃ putraṃ dadyāt pratigṛhṇīyādvā sa hi santānāya pūrveṣāṃ na tu strī putraṃ dadyāt pratigṛhṇīyādvā anyatrānujñānādbhattuḥ . vṛhaspatiḥ kasmaicidyācamānāya dattaṃ dharmāya yadbhavet . paścācca na tathā tat syānna deyaṃ tasya tadbhavet . dharmaṃ kartuṃ yācamānāya yaddattaṃ tena cedasau dharmaṃ na kuryāttadā tattasmai na deyamityarthaḥ . aṅgirāḥ bahubhyo na pradeyāni gaurgṛhaṃ śayanaṃ striyaḥ . vibhaktadakṣiṇāhyetā dātāraṃ tārayanti hi . ekā ekasya dātavyā na bahubhyaḥ kathañcana . dāturvikrayamāpannā dahatyāsaptabhaṃ kulam . bikreturevaitaddoṣapradarśanaṃ na prakṛtasya dāturiti . aupakāyanaḥ kanyāśayyāgṛhañcaiva deyaṃ yaṅgostriyādikam . tadekasmai pradātavyaṃ na bahubhyaḥ kathañcana vyāsaḥ na vyaṅgāṃ rohiṇīṃ bandhyāṃ na kṛśāṃ mṛtavatsikām . na vāmanāṃ vehatañca dadyādviprāya gāṃ naraḥ . vehat garbhopaghātinī . debalaḥ vivatsāṃ rogiṇīṃ rūkṣāṃ sthavirāṃ śṛṅga bhīṣaṇām . kṣīṇakṣīraśarīrāṅgāṃ dattvā doṣamavāpnuyāt . kātyāyanaḥ na cīṣarāṃ na nirdagdhāṃ mahīṃ dadyāt kathañcana . na śmaśānaparītāñca na ca pāpaniṣevitām . ṣāpāḥ hiṃsnaprāṇino vyāghrādayaḥ . viṣṇudharmottare sośīrāṃ taskarākīrṇāṃ tathā vyālavatīṃ bhuvam . na dadyāttu dvijaśreṣṭho yā ca sandhiṣu sasthitā . skandapurāṇe pāpadaḥ pāpamāpnoti naro lakṣaguṇaṃ sadā . tasmānna dadyānmedhāvī pātaka jātu kasyacita . mahābhārate duḥkhitebhyo hi bhūtebhyo mṛtyurogajarādibhiḥ . bhūvaḥ ko duḥkhamaparaṃ savṛṇo dātumarhati . duḥkhaṃ dadāti yo'nyasya dhruvaṃ duḥkhaṃ sa vindati . tasmānna kasyacidduḥkhaṃ dātavyaṃ daḥkhamīruṇā .
     atha pātraviśeṣe adeyamucyate . yamaḥ suvarṇaṃ rajataṃ tāmraṃ yatibhyo yaḥ prayacchati . na tatphalamavāpnoti tatraiva parivartate . parivartaḥ viparyayaḥ evaśabdaḥ apyarthaḥ tena tatra tasmin dātaryapi parivartate dharmaviparītaṃ dharmaṃ janayatītyarthaḥ . tathā coktam yataye kāñcanaṃ dattvā dātāpi narakaṃ vrajediti . debalaḥ pakvamannaṃ gṛhasthasya vānaprasthasya gorasaḥ . vṛttiśca bhikṣuvṛttibhyo na deyaṃ puṇyamicchatā . vṛttiḥ bhikṣātirikta vartanam . tathā na śūdrāya havirdadyāt svasti kṣīraṃ tilān madhu . na śūdrāt pratigṛhṇīyātteṣāmannannivedayet . gārasaṃ kāñcanaṃ kṣetraṃ gāstilā madhusarpiṣī . tathā sarvānrasāṃścāpi caṇḍālebhyo dadeta na . svasti na dadyāditi praṇāmamantareṇa śūdrasya svastīti na brūyādityarthaḥ . teṣāmapi kṣīrādīnāṃ krayārthamanyatdravyaṃ nivedayedityarthaḥ . śaṅkhalikhitau kṛśaraṃ pāyasaṃ yāvaṃ dadhimadhukṛṣṇājināni śūdrebhyo na dadyannopākṛtaṃ kiñcit . viṣṇudhargottarāt bhuvaṃ dhenumathāśvañca ratnāni kanakantathā . tilāṃśca kuñjaraṃ dadyānnāvijñātaguṇāguṇān ataḥparaṃ grāhyāgrāhyadravye vistareṇokte te ca grāhyāgrāhyaśabde prāyeṇa darśite . dānāṅgakāleṣu tithikālaḥ prathamamuktastatraiva . bhaviṣyapurāṇe tithīnāṃ pravarā yasmādbrahmaṇā samudāhṛtā . pratipāditā pade pūrbe pratipattena cocyate . snānaṃ dānaṃ śataguṇaṃ kārtike yā tithirbhavet . skandapurāṇe āśvine māsi saṃprāpte dvitīyā śuklakṛṣṇagā . dānaṃ pradattaṃ yattasyāmanantaphalamucyate . padmapurāṇe vaiśākhamāse yā puṇyā tṛtīyā śuklapakṣagā . anantaphaladā dātuḥ snānadānādikarmasu . bhaviṣyapurāṇe śivā śāntā sukhā rājaṃścaturthī trividhā smṛtā . māsi bhādrapade śuklā śivāṃ lokeṣu pūjitā . tasyāṃ snānaṃ tathā dānaṃ upavāso japastathā . bhavet sahasraguṇitaṃ prasādāddantino nṛpaḥ . māghamāsi tathā śuklā yā caturthī mahīpate! . sā śāntā śāntidā nityaṃ śāntiṃ kuryātsadaiva hi . snānadānādikaṃ sarvamasyāmakṣayamucyate . yadā śuklacaturthyāntu vāro bhaumasya vai bhavet . tadā sā sukhadā jñeyā sukhā nāmeti kīrtitā . snānadānādika sarvamasyāprakṣayamucyate . skandapurāṇe śuklā mārgaśire māsi śrāvaṇe yā ca pañcamī . snānadāne bahuphalā nāgalokapradāyinī . bhaviṣyapurāṇe yeyaṃ bhādrapade māsi ṣaṣṭhī ca bharatarṣabha! . snānadānādika sarvamasyāmakṣayamucyate tathā śuklapakṣasya saptamyāṃ sūryavāro bhavedyadi . saptamī vijayā nāma tatra datta mahāphalam . śuklapakṣasya saptamyāṃ nakṣatraṃ pañcatārakam . yadā ca syāttadā jñeyā jayā nāmeti saptamī . snānadānādikaṃ tasyāṃ bhavet śataguṇaṃ vibho! . pañcatārakamitiḥ rohiṇya śleṣāmaghāhastasya . yā mārgaśīrṣamāsasya śuklapakṣe tu saptamī . nandā sā kathitā vīra! sarvānandakarī smṛtā . snānadānādikaṃ sarvamasyāmakṣayamucyate . ādipurāṇe revatī yatra saptamyāmādityadivase bhavet . taddānaṃ śatasāhasramiti prāha divākaraḥ . bhaviṣyapurāṇe pauṣe māsi yadā devi! śuklāṣṭamyāṃ budho bhavet . tadā tu sā mahāpuṇyā mahārudreti kīrtitā . tasyāṃ snānaṃ mahādānaṃ tarpaṇaṃ viprabhojanam . matprītaye kṛtaṃ devi! śatasāhasrikaṃ bhavet . mahābhārate aṣṭakāsu ca yaddatta tadanantamudāhṛtam . āśvalāyanaḥ hemantaśiśirayoścaturṇāmaparapakṣāṇāmaṣṭamīṣvaṣṭakā iti . tathā śātapathaśrutiḥ dvādaśa paurṇamāsyo dvādaśāṣṭakā dvādaśāmāvāsyā iti . dvādaśāpi kṛṣṇāṣṭamya ityarthaḥ . devīpurāṇe āśvinasya tu māsasya navamī śuklapakṣagā . jāyate koṭiguṇitaṃ dānaṃ tasyāṃ narādhipa! . garuḍapurāṇe jyaiṣṭhasya śukladaśamī saṃvatsaramukhī smṛtā . tasyāṃ snānaṃ prakurvīta dānañcaiva viśeṣataḥ . ekādaśyāṃ site pakṣe puṣyarkṣaṃ yatra sattama! . tithau bhavati mā proktā viṣṇunā pāpanāśinī . dānaṃ yaddīyate kiñcit samuddiśya janārdanam . homo vā kriyate tasyāmakṣayaṃ kathitaṃ phalam . māsi bhādrapade śuklā dvādaśī śravaṇānvitā . mahatī dvādaśī jñeyā upavāme mahāphalā . phalaṃ dattahutānāñca tasyāṃ lakṣaguṇaṃ bhavet . viṣṇudharmottarāt bhāgyarkṣasaṃyutā caitre dvādaśī syānmahāphalā . bhāgyarkṣa pūrbaphalgunī . hastayuktā tu vaiśākhe jyaiṣṭhe tu svāmisayutā . jyeṣṭhayā ca tathāpāḍhe mūlopetā ca vaiṣṇave vaiṣṇave śrāvaṇe māsi . tathā bhādrapade māsi śrabaṇena tu saṃyutā . āśvine dvādaśī puṇyā bhavatyājarkṣasayutā . ājarkṣaḥ pūrvabhādrapadā . kārtike revatīyuktā saumye kṛttikayā tathā . saumyaḥ mārgaśīrṣaḥ . pauṣe mṛgaśiropetā māghe cādityasaṃyutā . ādityaḥ punarvasuḥ phālgune puṣyasahitā dvādaśī pāvanī parā . nakṣatrayuktāsvetāsu snānaṃ dānamupoṣitam . sakṛtkṛtaṃ manuṣyāṇāmakṣayyaphaladāyakam . skandapurāṇe yastu caitratrayodaśyāṃ snānaṃ dānaṃ samācaret . phalaṃ śataguṇaṃ tasya karmaṇo labhate naraḥ . jyotiḥśāstre kṛṣṇapakṣe trayodaśyāṃ maghāsvinduḥ kare raviḥ . yadā tadā gajacchāyā śrāddhe puṇyairavāpyate . caitre caturdaśī śuklā śrāvaṇaproṣṭhapādayoḥ . māghasya yā kṛṣṇapakṣe dāne bahuphalā hi sā . viṣṇudharmottarāt vaiśākhī kārtikī māghī pūrṇimā tu mahāphalā . paurṇamāsīṣu sarvāsu māsarkṣasahitāsu ca . snānānāmiha dānānāṃ phalaṃ daśaguṇaṃ bhavet . yasyāṃ pūrṇendunā yogaṃ yāti jīvo mahābalaḥ . paurṇamāsī tu sā jñeyā mahāpūrvā dvijottama! . snānaṃ dānaṃ tathā jāpyamakṣayyaṃ tattadā smṛtam . brahmapurāṇe āgneyantu yadā ṛkṣaṃ kārtikyāṃ bhavati kvacit . mahatī sā tithirjñeyā snānadāneṣu cottamā . āgneyamṛkṣaṃ kṛttikā . yadā yāmyantu bhavati ṛkṣaṃ tasyāṃ tithau kvacit . tithiḥ sāpi mahāpuṇyā ṛṣibhiḥ parikīrtitā . yāmyamṛkṣaṃ bharaṇī . prājāpatyaṃ yadā ṛkṣaṃ tithau tasyāṃ narādhipa! . sā mahākārtikī proktā devānāmapi durlabhā . prājāpatyam ṛkṣaṃ rohiṇī . vyāsaḥ amā vai somavāreṇa ravivāreṇa saptamī . caturthī bhaumavāreṇa viṣuvatsadṛśaṃ phalam . śaṅkho'pi amāvāsyā tu some tu saptamī bhānunā saha . caturthī bhūmiputreṇa somaputreṇa cāṣṭamī . catasrastithayastvetā stulyāḥ syurgrahaṇādibhiḥ . sarvamakṣayamatroktaṃ snānadānajapādikam . mahābhārate amā some tathā maume guruvāre yadā bhavet . tat parva puṣkaraṃ nāma sūryaparvaśatādhikam . śātātapaḥ amāvasyā somavāre sūryavāre ca saptamī . aṅgārakadine prāpte caturthī vā caturdaśī . tatra yaḥ kurute karma śubhaṃ vā yadi vā'śubham . ṣaṣṭivarṣasahasrāṇi kartā tatphalasaśnute . viṣṇupurāṇe amāvasyā yadā maitra! viśākhā--ṛkṣa yoginī . śrāddhe pitṛgaṇastṛptiṃ tadāpnotyaṣṭavārṣikīm . amāvasyā yadā puṣye raudrarkṣe vā punarvasau . dvādaśāvdīmathā tṛptiṃ prayānti pitaro'rcitāḥ . raudrarkṣam ārdrā . bāsavājaikapādarkṣe pitṝṇāṃ tṛptimicchatā . vāruṇe vā''pyadaivatye devānāmapi durlabhā . vāsavaḥ dhaniṣṭhā . ajaikapādaḥ pūrvābhādrapadā . vāruṇa śatatārakā . āpyadaivatya pūrvāṣāḍhā . māghe'site pañcadaśī kadācidupaiti yogaṃ yadi vāruṇena . ṛkṣeṇa kālaḥ sa paraḥ pitṝṇāṃ nahyalpapuṇyairnṛpa! labhyate'sau . vāruṇaḥ śatatārā .
     atha yugādiprabhṛtayaḥ . tatra skandapurāṇe navamyāṃ śuklapakṣasya kārtike niragāt kṛtam . tretā sitatṛtīyāyāṃ vaiśākhe samapadyata . darśe tu māghamāsasya pravṛttaṃ dvāparaṃ yugam . kaliḥ kṛṣṇatrayodaśyāṃ nabhasye māsi nirgataḥ . yugādayaḥ smṛtā hyete dattasyākṣayakārakāḥ . brahmapurāṇe yugārambhāstu tithayo yugādyāstena kīrtitāḥ . phalaṃ dattahutānāñca tāsvanantaṃ prakīrtitam . tathā etāścatasrastithayo yugādyā dattaṃ hutañcākṣayamāśu vindyāt . yuge yuge varṣaśatena yattapo yugādikāle divasena tadbhavet . tathā sūryasya siṃhasaṃkrāntyāmantaḥ kṛtayugasya ca . tathā vṛścikasaṃkrāntyāmantastretāyugasya ca . jñeyastu vṛṣakrāntyāṃ dvāparāntaśca saṃkhyayā . tathā ca kumbhasaṃkrāntyāmantaḥ kaliyugasya ca . padmapurāṇe yugādiṣu yugānteṣu snānadānajapādikam . yatkiñcit kriyate tasya yugāntāḥ phalasākṣiṇaḥ . ādityapurāṇe dinarkṣaṃ revatī yatra gamanañcaiva rāśiṣu . yugāntadivasaṃ viddhi tatra dānamanantakam . grahoparāge viṣuve somyeṃvā mihiropadiḥ . saptamī śuklā kṛṣṇā vā yugāntadivasaṃ viduḥ . mihiropadiḥ sūryagrahaḥ . manuḥ sahasraguṇitaṃ dānaṃ bhaveddattaṃ yugādiṣu . karma śrāddhādikañcaitattathā manvantarādiṣu . matsyapurāṇe aśvakaśuklanavamī dvādaśī kārtikasya tu . caitrasya tu tṛtīyā yā tathā bhādrapadasya tu . phālgunasya tvamāvāsyā pauṣasyaikādaśī tathā . śrāvaṇasyāṣṭamī kṛṣṇā tathāṣāḍhasya pūrṇimā . āṣāḍhasya tu daśamī mādhamāsasya saptamī . kārtikī phālgunī caitrī jyaiṣṭhe pañcadaśī tathā . manvantarādayaścaitā datasyākṣayakārakāḥ . snānaṃ dānaṃ japo homaḥ svādhvāyapitṛtarpaṇam . sarvamevākṣayaṃ vidyāt kṛtaṃ manvantarādiṣu . atrāmāvasyāṣṭamīvyatirekeṇa sarvāḥ śuklā eva . purāṇāntareṇa tu śrāvaṇasyāmāvasyā bhādrapadasya kṛṣṇāṣṭamī manvantarādiriti pratipāditam tadyathā āśvine śuklanavamī dvādaśī kārtike tathā . tṛtīyā caitramāsasya tathā bhādrapadasya ca . śrāvaṇasyāpyamāvasyā° pauṣasyaikādaśī tathā . āṣāḍhasyāpi daśamī māghamāsasya saptamī . nabhasyasyāṣṭamī kṛṣṇā tathāṣāḍhī ca pūrṇimā . kārtikī phālgunī caitrī jyaiṣṭhī pañcadaśī tathā . manvantarādayaścaitā dattasyākṣayakārakāḥ . atha vyatīpātādikālāḥ . yājñavalkyaḥ śatamindukṣaye dānaṃ sahasrantu dinakṣaye . viṣuve śatasāhasraṃ vyatīpāte tvanantakam . varāhapurāṇe darśe śataguṇaṃ dānaṃ tacchatavnaṃ dinakṣaye . śataghnaṃ tasya saṃkrāntau śataghnaṃ viṣuve tataḥ . yugādau tacchataguṇamayane tacchatāhatam . somagrahe tacchatavnaṃ tacchatavnaṃ ravigrahe . asaṃkhyeyaṃ vyatīpāte dānaṃ vedavido viduḥ . śataghnaṃ śataguṇamityarthaḥ . tathā utpattau lakṣaguṇaṃ koṭiguṇaṃ bhramaṇanāḍikāyāntu . arvudaguṇitaṃ patane japadānādyakṣayaṃ patite . utpattyādimānamuktaṃ jyotiḥśāstre viṃśatirdviyutotpattau bhramaṇe caikaviṃśatiḥ . patane daśa nāḍyastu patite sapta nāḍikāḥ . vyatīpātotra viṣkumbhādiyogeṣu saptadaśo yogaḥ . vṛddhamanunā tu prakārāntareṇa vyatīpāto daśitaḥ . śravaṇāśvidhaniṣṭhārdrānāgadaivatamastake . yadyamā ravivāreṇa vyatīpātaḥ sa ucyate . nāgadaivatam aśleṣā . mastakaṃ prathamacaraṇaḥ . mastaka iti śravaṇādimiḥ pratyekaṃ sambadhyate . śāstrāntare'nyo'pi vyatīpāta uktaḥ . pañcānanasthau gurubhūmīputrau meṣe raviḥ svādyadi śuklapakṣe . pāśābhidhānā karabheṇa yuktā tithirvyatīpāta itīha yogaḥ . asmin hi gobhūmihiraṇyavastradānena sarvaṃ parihāya pāpam . śūratvamindratvamanāmayatvaṃ manvādhipatyaṃ labhate manuṣyaḥ . pañcānanaḥ siṃhaḥ gurubhūmiputrau vṛhaspatyaṅgārakau . pāśābhidhānā dvādaśī . karabham hastanakṣatramiti . jyotiḥśāstre tu ravicandrayo krāntisāmye sūkṣyau vaidhṛtavyatīpātau darśitau . tadāha gālavaḥ candrārkayornayanavīkṣaṇajātamūrtiḥ kālānaladyutinibhaḥ puruṣo'ti raudraḥ . astrodyato bhuvi pataṃśca nirīkṣamāṇaḥ kaṃ ghātaye'hamiti ca vyatīpātayogaḥ . āha bhṛguḥ krāntisāmyasamayaḥ samīritaḥ sūryaparvasadṛśo munīśvaraiḥ . tatra dattahutajaptapūjanaṃ koṭikoṭiguṇamāha bhārgavaḥ . ayamarthaḥ sūryācandramasoḥ krāntisāmye puṇyakāladvayaṃ sambhavati . ekaḥ vyatīpātākhyaḥ aparaḥ vaidhṛtākhyaḥ . tatra krāntisāmyalakṣaṇasya vyatīpātasya gaṇḍīttarārdhā dārabhya kramaśaḥ sārdheṣu saptasu yogeṣu sambhavo'sti vaidhṛtasaṃjñasya tu śukrayogādārabhya sārdheṣu triṣu yogeṣu mambhavo'sti vaidhṛte vyatīpāte dattamakṣayakṛdbhavet . bharadvāghaḥ vyatīpāte vaidhṛte ca dattasyānto na vidyate . vyatīpāte viśeṣeṇa sa hi sūkṣmaḥ prakīrtitaḥ . sthūlaprakāreṇa prasiddhastu saptaviṃśatitamo yogo vaidhṛta iti .
     athoparāgakālaḥ . padmapurāṇe candrasya yadi vā bhāno rāhuṇā saha saṅgamaḥ . uparāga iti khyātastatrānantaphalaṃ smṛtam . indorlakṣaguṇaṃ puṇyaṃ raverdaśaguṇaṃ bhavet . gaṅgātīre tu samprāpte indoḥ koṭī raverdaśa . raverdaśaguṇamiti lakṣaguṇāddaśaguṇamityarthaḥ . evamuttaratrāpi tathā . ravivāre ravergrāsaḥ some somagrahastathā . cūḍāmaṇiriti khyātastatrānantaṃ phalaṃ smṛtam . maradvājaḥ candrasūryoparāge ca yatkartavyaṃ taducyate . sarvaṃ hemamayaṃ dānaṃ sarve vrahmasamā dvijāḥ . sarvaṃ gaṅgāsamaṃ toyaṃ rāhugraste divākare . ṛṣyaśṛṅgaḥ rāhugrasto yadā sūryo yastu śrāddhaṃ samācaret . tenaivaṃ sakalā pṛthvī dattā viprasya vai kare . śātātapaḥ ayaneṣu sadā deyaṃ viśiṣṭaṃ svagṛheṣu yat . ṣaḍaśītimukhe caiva vimokṣe candrasūryayoḥ . vimokṣe vartamāne na tu vimuktayorityarthaḥ uparāge tu tatkālamiti smaraṇāt . āha śātātapaḥ saṃkrāntau yāni dattāni havyakavyāni dātṛbhiḥ . tāni nityaṃ dadātyarkaḥ punarjanmani janmani . ravisaṃkramaṇe puṇye na snāyādyo hi mānavaḥ . saptajanmāntaraṃ rogī duḥkhabhāgī sadā bhavet . vṛddhavaśiṣṭhaḥ ayane dve ca viṣuve catasraḥ ṣaḍaśītayaḥ . catasro viṣṇupadyaśca saṃkrāntyo dvādaśa smṛtāḥ . jhaṣakarkaṭasaṃkrāntyau dve tūdagdakṣiṇāyane . viṣuve ca tulāmeṣe golamadhye tato'parāḥ . jhaṣaḥ makaraḥ . golaḥ rāśicakram . kanyāyāṃ sithune mīne dhanuṣyapi ravergatiḥ . ṣaḍaśīti mukhā proktā ṣaḍśītiguṇā phalaiḥ . vṛṣavṛścikakumbheṣu siṃhe caiva yadā raviḥ . etadviṣṇupadaṃ nāma viṣuvādadhikaṃ phale . gālavaḥ madhye viṣuvati dānaṃ viṣṇupade dakṣiṇāyane cādau . paḍaśītimukhe'tīte tathodagayane bhūri phalam . etacca phalādhikyapratipādanārthamuktam . phalamāha bharadvājaḥ ṣaḍaśītyāntu yaddāna yaddāna viṣuvadvaye . dṛśyate sāgarasyāntastasyānto naiva vidyate . viṣṇupadādisūkṣmatama puṇyakālamāha gālavaḥ sthirabhe viṣṇupadaṃ ṣaḍaśītimukhaṃ dvitanubhe tulāmeṣe . viṣuvanturye dakṣāyaṇaṃ saumyakaṃ sūrye . pūrvaślokairvyākhyātametat . ayanāṃśakatulyena kālenaitat sphuṭaṃ bhavet . sarbaviṣṇupadādyuktabhedādi hyayane'nyathā . mṛgakarkādige sūrye yāmyīdagayane sati . tadā saṃkrāntiṭāne syuruktā viṣṇupadādayaḥ . ayamarthaḥ rāśiṃ prati triṃśadaṃśakā bhavanti sūryaśca pratidinamekaikamaṃśaṃ bhuṅkte tatra yābadbhiraṃśairayanacyutirbhavati tāvatā sūryasya bhogyakālena bhāvināṃ viṣṇupadādikānāṃ cyutirbhavatīti tataśca yadā dvādaśabhirayanacyutirbhavatīti tadā bhāvinyāḥ saṃkrānterdvādaśabhirdinairarvāk puṇyakālo bhavati asmiṃśca tatsaṃkrāntinimittaṃ dānādi kartavyamiti . evaṃ nyūnātirikteṣvapi boddhavyam . na kevalamādityasyaiva saṃkramasamaye puṇyakālaḥ kintu sarveṣāmapi grahāṇāṃ nakṣatrarāśisaṃkrame puṇyakālo bhavatīti . taduktaṃ jyotiḥśāstre nakṣatrarāśyoravisaṃkrame syurarvāk paratrāpi rasendunāḍyaḥ . puṇyāstathendostridharāpalairyutā ekaiva nāḍī munimiḥ śubhoktā . nāḍyaścatasraḥ sapalāḥ kujasya budhasya tisraḥ palaviśvayuktāḥ . sārdhvābdhināḍyaḥ palasaptayuktāḥ gurostu śukre sapalāścatasraḥ . dvināganāḍyaḥ palasaptayuktā śanaiścarasyābhihitāḥ supuṇyāḥ . ādye tu madhye japadānahomaṃ kurvannavāpnoti surendradhāma . asyārthaḥ ādityasya rāśinakṣatragamane arvāk parataśca ṣoḍaśa ghaṭikāḥ puṇyakālaḥ . tathā candrasyāpi rāśinakṣatragamane ghaṭikaikāpalāni trayodaśa arvāk parataśca puṇyakālaḥ . evaṃ maṅgalasya ghaṭikāścatasraḥ palamekañca puṇyakālaḥ . tathā budhasya tisro ghaṭikāścaturdaśa palāni puṇyakālaḥ . vṛhaspaterapi sārdhāścatasro ghaṭikāḥ sapta palāni puṇyakālaḥ . śukrasya catasro ghaṭikāḥ palamekañca puṇyakālaḥ . śanaiścarasyāpi dvyaśītighaṭikāḥ sapta palāni puṇyakāla iti .
     atha prakīrṇakālāḥ . āha viṣṇuḥ amāvasyā vyatīpāto grahaṇaṃ candrasūryayoḥ . manvādayo yugādiśca saṃkrāntirvaidhṛtistathā . dinakṣayaṃ dinacchidramavamañca tathā param . dvyayane viṣuvadyugmaṃ ṣaḍaśītimukhantathā . catasro viṣṇupadyaśca putrajanmādi cāparam . ādityādigrahāṇāñca nakṣatraiḥ saha saṅgamaḥ . vijñeyaḥ puṇyakālī'yaṃ jyotirvidbhirvicārya ca . tatra dānādikaṃ kuryādātmanaḥ puṇyavṛddhaye . amāvāsyādīni prasiddhāni . dinakṣaya caktaḥ padmapurāṇe dvau tithyantāvekavāre yasmin sa syāddinakṣayaḥ . vaśiṣṭho'pyāha ekasmin sāvane tvahni tithīnāṃ tritayaṃ yadā . tadā dinakṣayaḥ proktastatra sāhasrikaṃ phalam . dinacchidralakṣaṇamāha bhṛguḥ tithyardhatithiyogarkṣachedādī śaśiparvaṇaḥ . sadṛśau divasacchidrasamākhyau prāha bhārgavaḥ . ayamarthaḥ tithyardhaṃ karaṇaṃ karaṇatithiyoganakṣatrāṇāmante ādau ca parvakālaḥ somagrahaṇatulyaḥ sa ca dinacchidrasaṃjña iti . chedakālamānamapyuktaṃ tenaiva chedādikālaḥ kathitastithikṛtyorghaṭīdvayam . nāgavahnipalopetaṃ tadbhe tattvapalairyutam . palaiḥ ṣoḍaśabhiryukta nāḍikādvitayaṃ yuteḥ . chedādisamayaḥ prokto dāne'nantaphalapradaḥ . kṛtiḥ karaṇam . nāgaḥ aṣṭau . vahnayaḥ trayaḥ . bhaṃ nakṣatram . tattvaṃ pañcaviṃśatiḥ . yutiḥ yogaḥ . tadayamarthaḥ siddho bhavati . tithikaraṇayorādyante . ghaṭikādvayamaṣṭatriṃśat palāni puṇyakālaḥ . nakṣatrasya tu pañcaviṃśatipalairyuktaṃ ghaṭikādvayam . yogasyāpi ṣoḍaśabhiḥ palairyuktaṃ ghaṭikādvayamiti . avamalakṣaṇamāha viṣṇuḥ tithitrayaṃ spṛśatyeko cāraḥ syādavamaṃ hi tat . trivāraspṛk tithiryatra dinaspṛk ca taducyate . atra dinakṣayāvamayoriyān bhedaḥ . yatra tithi dvayāvasāne vārāvasānaṃ sa dinakṣayaḥ . yatra tithidvayāvasāne'pi vārānuvṛttiḥ so'vama iti . brahmaprokte ekādaśyapyamāvasyā pūrṇimā putrajanma ca . vaidhṛtiśca vyatīpāto bhadrā cāvamavāsaraḥ . yugamanvādayaste syurinduparvasamānakāḥ . krāntisāmyaṃ dinacchidraṃ grahāṇāṃ bhagamastathā . bhagamaḥ rāśinakṣatreṣu gamanam . devī purāṇe vyatīpātī viṣṇupadaṃ ṣaḍaśītimukhantathā . krāntisāmyamamāvāsyā grahaṇaṃ vaidhṛtiśca yaḥ . saṃkrāntiśca dinacchidraṃ tithivṛddhidinakṣayaḥ . ityādiḥ puṇyakālastu homadānādikarmaṇaḥ . skandapurāṇe grahaṇaṃ candrasūryābhyāmuttarāyaṇamuttamam . viṣuvaṃ savyatīpātaṃ ṣaḍaśītimukhantathā . dinacchidrāṇi saṃkrāntirjñeyaṃ viṣṇupadaṃ punaḥ . iti kālaḥ samākhyātaḥ puṃsāṃ puṇyavivardhanaḥ . asmin dattāni dānāni snānahomatapāṃsi ca . anantaphaladāni syuḥ svargamokṣapradānyapi . āha cyavanaḥ amāvāsyāsaṃkrāntivyatīpātaviṣuvāyanaṣaḍaśītimukhaviṣṇupadādivaidhṛtigrahaṇāntaṃ sa eva puṇyakālaḥ . ayane ṣaḍaśītau ca candrasūryagrahe tathā . yugādau vaidhṛtau caiva dattaṃ navati cākṣayam . āha śātātapaḥ ayaneṣu tu yaddattaṃ ṣaḍaśītimukheṣu ca . candrasūryoparāge ca dattaṃ bhavati cākṣayam . nāradaḥ viśākhāsu yadā bhānuḥ kṛttikāsu ca candramāḥ . sa yogaḥ padmako nāma puṣkareṣvatidurlabhaḥ .
     atha niṣiddhakālāḥ tatra śaṅkhalikhitau āhāraṃ maithunaṃ nidrāṃ sandhyākāle tu barjayet . karma cādhyayanañcaiva tathā dānapratigrahau . skandapurāṇe rātrau dānaṃ na kartavyaṃ kudācidapi kenacit . haranti rākṣasā yasmāt tasmāddāturbhayāvaham . viśeṣato niśīthe tu na śubhaṃ karma śarmaṇe . ato vivarjayet prājño dānādiṣu mahāniśām . tathā snānañcaiva mahādānaṃ svādhyāyantu na tarpaṇam . prathame'vde na kurvīta mahāgurunipātane . āha jyatiḥparāśaraḥ agnyādheyaṃ pratiṣṭhāñca yajñadānādya bhigrahān . māṅgalyamabhiṣekañca malamāse vivarjayet . vāpīkūpataḍāgādipratiṣṭhodaṅmukhe ravau . dakṣiṇāśā mukhe kurvan na tatphalamavāpnuyāt . bāle vā yadi vā vṛddhe śukre vāstamupāgate . malamāsaivaitāni varjaye dyatnataḥ sadā .
     atha niṣiddhasyāpi dharmaviśeṣeṇa puṇyakālatvamabhidhīyate . devalaḥ rāhudarśanasaṃkrāntivivāhātyayavṛddhiṣu . snānadānādikaṃ kuryurniśi kāmyabrateṣu ca . vṛddhavasiṣṭhaḥ grahaṇodvāhasaṃkrāntiyātrādiprasaveṣu ca . dānaṃ naimittikaṃ jñeyaṃ rātrāvapi tadiṣyate . viṣṇudharmottare pūjanantvatithīnāñca pānthānāmapi pūjanam . tacca rātrau tathā jñeyaṃ gavāmuktañca pūjanam . mahābhārate rātrau dānaṃ na śaṃsanti vinā tvabhayadakṣiṇām . vidyāṃ kanyāṃ dvijaśreṣṭhā! dīpamannaṃ pratiśrayam . śrīmārkaṇḍeyapurāṇe mahāniśā tu vijñeyā madhyasthaṃ praharadvayam . snānaṃ tatra na kurvīta kāmyanaimittikādṛte . viśvāmitraḥ mahāniśā dve ghaṭike rātrau madhyamayāmayīḥ . naimittikantathā kuryānnityantu na manāgapi .
     atha nimittānurodhena sadā puṇyakālāḥ . viṣṇudharmottare kālaḥ sarvo'pi nirdiṣṭaḥ pātraṃ sarvamudāhṛtam . abhayasya pradāne tu nātra kāryā vicāraṇā . tadaiva dānakālastu yadā bhayasupasthitam . tathā na kālaniyamo dṛṣṭo dīyamāne pratiśraye . tadaiva dānamasyoktaṃ yadā pānthasamāgamaḥ . na hi kāla pratīkṣeta jalaṃ dātuṃ tṛṣānvite . annodakaṃ sadā deśamityāha bhagavānmanuḥ . skandapurāṇe ardhaprasūtāṃ gāṃ dadyāt kālādīnavicārayan . kālaḥ sa eva grahaṇe yadā sā dvimukhī tu gauḥ . vyāsaḥ āsannamṛtyunā deyā gauḥ savatsā tu pūrvavat . tadabhāve tu gaureva narakoddharaṇāya vai . tadā yadi na śaknoti dātuṃ vaitaraṇīntu gām . śakto'nyo'ruk tadā dattvā śreyo dadyānmṛtasya ca . varāhapurāṇe vyatīpāto'tha saṃkrāntistathaiva grahaṇaṃ raveḥ . puṇyakālāstadā sarve yadā mṛtyurupasthitaḥ . tadā gobhūhiraṇyādi dattamakṣayatāmiyāt . tathā yāvat kāla sute jāte na nāḍī chidyate nṛpa! . candrasūryoparāgeṇa tamāhuḥ samayaṃ samam . viṣṇudharmottare acchinnanāḍyāṃ yaddattaṃ putre jāte dvijottamāḥ! . saṃskāreṣu ca putrasya tadakṣayyaṃ prakīrtitam . matsyapurāṇe yadā vā jāyate vittaṃ cittaṃ śraddhāsamanvitam . tadaiva dānakālaḥ syādyato' nityaṃ hi jīvitam . iti kālanirūpaṇam .
     atha deśākhyaṃ dānāṅgamupavarṇyate . tatra devīpurāṇe sarve śivāśramāḥ puṇyāḥ sarvā nadyaḥ śubhapradāḥ . dānasnānopavāsādiphaladāḥ satataṃ nṛṇām . āha viṣṇuḥ cāturvarṇyavyavasthānaṃ yasmin deśe na vidyate . sa mlecchadeśo vijñeya āryadeśastataḥ paraḥ . bhaviṣyapurāṇe na hīyate yatra dharmaścatuṣpāt sakalo dvija! . sa deśaḥ paramo nityaṃ sarvapuṇyatamo mataḥ . vidvadbhiḥ sevitī yaśca yasmin deśe pravartate . śāstroktaścāpi viprendra! sa deśaḥ paramomataḥ . yājñavalkyaḥ yasmin daśe mṛgaḥ kṛṣṇastasmin dharmānnibodhata . śrīmārkaṇḍethaṣarāṇe sahyasya cottaro yasta yatra godāvarī nadī . pṛthivyāmapi kṛtsmāyāṃ sa pradeśī'tipāvanaḥ . vyāsaḥ gaṅgādvāre prayāge ca avimukte ca puṣkare . nagare cāṭṭahāse ca gaṅgāsāgarasaṅgame . kurukṣetre gayāyāñca tīrthe vā'marakaṇṭake . evamādiṣu tīrtheṣu dattamakṣayatāmiyāt . sarvatīrthamayī gaṅgā tatra dattaṃ mahāphalam . skandapurāṇe vārāṇasī kurukṣetra prayāgaḥ puṣkarāṇi ca . gaṅgā samudratīrañca naimiṣāmarakaṇṭakam . śrīparvatamahākālaṃ gokarṇaṃ vedaparvatam . ityādyāḥ kīrtitā daśāḥ surasiddhaniṣebitāḥ . sarve śiloccayāḥ puṇyāḥ sarvā nadyaḥ sasāgarāḥ . gosiddhamunivāsāśca deśāḥ puṇyāḥ prakīrtitāḥ . eṣu tīrthesu yaddattaṃ phalasyānantyakṛdbhavet . padmapurāṇe gaṅgā codaṅmukhī yatra yatra prācī sarasvatī . tatra kratuśataṃ puṇyaṃ snānadāneṣu suvrata! . liṅgaṃ vā pratimāṃ vāpi dṛśyate yatra kutracit . tat sarvaṃ puṇyatāṃ yāti dāneṣu ca mahāphalam . brahmaprokte nadītīre gavāṃ goṣṭhe vrāhmaṇānāñca veśmani . dattaṃ śataguṇaṃ prāhurlakṣamādityasannidhau . śivasya viṣṇorvahneśca sannidhau dattamakṣayam . tathā agnihotre gavāṃ goṣṭhe vadaghoṣapavitrite . śivāyatanasaṃsthāne yadalpamapi dīyate . tadanantaphalaṃ jñeyaṃ . śivakṣetrānubhāvataḥ . matsyapurāṇe śālagrāmasamudbhūtā śilā cakrāṅkamaṇḍitā . yatra tiṣṭhati vasudhe . tatkṣetraṃ yojanatrayam . dvāravatyāḥ śilā devi! mudritā mama mudrayā . yatrāpi nīyate tatsyāttīrthaṃ dvādaśayojanam . tathā prayāgādiṣu tīrtheṣu puṇyeṣvāyataneṣu ca . dattvā cākṣayamāpnoti nadīpuṇyavaneṣu ca . āyatane śaṅkarādikṣetre taduktaṃ bhaviṣyapurāṇe krośamātra bhavet kṣetraṃ śivasya paramātmanaḥ . prāṇināntatra pañcatvaṃ śivasāyujyakāraṇam . phalaṃ dattahutānāñca anantaṃ parikīrtitam . manujaiḥ sthāpite liṅge kṣetre mānamidaṃ skṛtam . svayambhuvi sahasra syādārṣe caiva tadardhakam .
     atha śraddhākhyaṃ dānāṅgamucyate . skandapurāṇe dānaṃ dadyāt prayatnena śraddhāpūtandritaḥ . śraddhākṛtaṃ svalpamapi dānamānantyamaśnute . aśraddhayāpi yaddattaṃ sarvasvamapi sattama! . na tat phalāya bhavati tasmācchraddhāṃ samāśrayet . devalaḥ pradāya śākamuṣṭiṃ vā śraddhābhaktisamudyatām . mahate pātrabhūtāya sarvāmyudayamāpnuyāt . mahābhārate śraddhayā sādhyate dharmo mahadbhirnārtharāśibhiḥ . niṣkiñcanāstu munayaḥ śraddhāvanto divaṃ gatāḥ . dharmārthakāmamokṣāṇāṃ śraddhā paramakāraṇam . puṃsāmaśraddadhānānāṃ na dharmo nāpi tatphalam . vahnipurāṇāt śraddhāpūrvāḥ sarvadharmāḥ śraddhāmadhyāntasaṃsthitāḥ . śraddhāniṣṭhāpratiṣṭhāśca dharmāḥ śraddhaiva kīrtitāḥ . śrutimātrarasāḥ sūkṣmāḥ pradhānapuruṣeśvarāḥ . śraddhāmātreṇa gṛhyante na vākyena na cakṣuṣā . kāyakleśairna bahubhirna caivārthasya rāśibhiḥ . gharmaḥ samprāpyate sūkṣmaḥ śraddhāhīnaiḥ surairapi . śraddhā dharmaḥ paraḥ sūkṣmaḥ śraddhā jñānaṃ hutantapaḥ . śraddhā svargaśca mokṣaśca śraddhā sarvamidaṃ jagat . sarvasvaṃ jīvitañcāpi dadyādaśraddhayā yadi . nāpnuyāt sa phalaṃ kiñcit śraddadhānastato bhavet . vedavyāsaḥ śraddhā vai sātvikī devī sūryasya duhitā nṛpa! . savitrī prasavitrī ca jīvaviśvāsinī tathā . vāgvṛddhaṃ trāyate śraddhā manovṛddhañca bhārata . mahābhārate kriyāvān śraddadhānaśca dātā prājño'nasūyakaḥ . dharmādharmaviśeṣajñaḥ sarvaṃ tarati dustaram . skandapurāṇe śraddhā māteva jananī jñānaspa sukṛtasya ca . tammācchradvāṃ samutpādya jñānaṃ sukṛtamarjayet manuḥ śraddhayeṣṭañca pūrtañca nityaṃ kuryāt prayatnataḥ . śraddhākṛte hyakṣaye te bhavataḥ svāgatairdhanaiḥ . yājñavalkyaḥ dātavyaṃ pratyahaṃ pātre nimitteṣu viśepataḥ . yācitenāpi dātavyaṃ śraddhāpūtantu śaktitaḥ . vṛhaspatiḥ mantrā jyadoṣāddhome tu tapasīndriyadoṣataḥ . nyūnatā syānnadāne tu śraddhāyukte bhavet kvacit . deśanirūpaṇañca pūrvaṃ vratakhaṇḍādāveva prapañcitam . iha tu pātrādidānāṅganirūpaṇapratijñānirvāhārthaṃ diṅmātrameva pradarśitam . na cātra bhaviṣyapurāṇamatena dānāṅgapañcake nirūpyamāṇe dānāṅgabhūtasyāpi dātuḥ kathaṃ pṛthaganupādanamiti śaṅkanīyaṃ dānasya dātṛvyatirekeṇānupapattestenaiva tadākṣapāt . evaṃ tarhi deśakālāderapyanupādānaṃ syāt . atha sāmānyenaiva tadākṣepe'pi vrahmāvartādiviśeṣalābhārthaṃ tannirūpaṇamiti cet dātāpi tarhi śucitvādiviśeṣalābhārthaṃnirūpaṇīyaḥ syāt . ucyate tattadvidhāyakavākyagatākhyātapratyayopāttatvādeva tadanirūpaṇaṃ natvākṣepāt, śucitvādiviśeṣalābhastu vākyāntarāditi kartranabhidhānapakṣe tu pratyayopāttabhāvanayaivāsādhāraṇyena tadākṣepānna deśādisāmyam . evamādikleśaparyālocanayā ṣaḍaṅgaṃ dānamiti vadatā debalena tu nirūpyataeva tathā hi dātā pratigrahītā ca śraddhā deyañca dharmayuk . deśakālau ca dānānāmaṅgānyetāni ṣaḍviduriti . tallakṣaṇantu prāgabhihitamiti tu na punarādriyāmahe . na tu śraddhādivaditikartavyatāpi dānāṅgamityataḥ pratipādanīyaiva yadāha yājñavalkyaḥ deśakāla upāyena dravyaṃ śraddhāsamanvitam . pātre pradīyate yattat sakalaṃ dharmalakṣaṇam . iti upāyaḥ itikartavyatā .
     atha dānasāmānyavidhirucyate . tatra dātṛdharmāḥ . bhaviṣyapurāṇe samyak saṃsādhanaṃ karma kartavyamadhikāriṇā . niṣkāmeṇa mahāvīraḥ! kāmyaṃ kāmānvitena ca . ācāra yuktaḥ śraddhāvān prājñoyo'dhyātmavittamaḥ . karmaṇāṃ phalamāpnoti nyāyārjitadhanaśca yaḥ . samgaka prathama kalpādinā . saṃsādhanaṃ yathāvihitasādhanam . adhikāriṇā arthinā samarthena viduṣā ca . adhyātmavittamaḥ paralokaphalabhāginyātmani dṛḍhapratyayavān . nyāyārjitadhanaḥ svavṛttyarjitadhanaḥ . āpastambaḥ prayojayitānumantā karteti svarganarakaphaleṣu bhāginaḥ yo bhūya ārabhate tasmin phalaviśeṣaḥ . yājñavalkyaḥ vidhidiṣṭantu yat karma karotyavidhinā tu yaḥ . phalaṃ na kiñcadāpnoti kleśamātraṃ hi tasya yat . manuḥ prabhuḥ prathamakalpasya yo'nukalpena vartate . naḥsāmparāyikaṃ tasya dumatervidyate phalam . sāmparāyikaṃ pāralaukikam . yogiyājñavalkyaḥ śraddhāvidhisamāyuktaṃ karma yat kriyate nṛbhiḥ . suviśuddhena bhāvena tadānantyāya kalpate . vidhihīnaṃ bhāvaduṣṭaṃ kṛtamaśraddhayā ca yat . taddharantyasurāstasya mūḍhasya hyakṛtātmanaḥ . bhaviṣyottare kāmyodānavidhiḥ pārtha! kriyamāṇo yathātatham . phalāya munibhiḥ prokto viparīto bhayāvahaḥ . gāruḍapurāṇe praśastadeśakāle ca pātre dattaṃ tadakṣayam . koṭijanmārjitaṃ pāpaṃ dadatastasya naśyati . sakalāṅgo'pi sambhāro yasya dānakriyāvidhau . sambhavedapi pāpīyān sa sadyo muktimeṣyati . devīpurāṇe śucinā bhāvapūtena kṣāntisatyavratādinā . api sarṣapamātro'pi dātāraṃ tārayediha . dakṣaḥ dānañca vidhivaddeyaṃ kāle pātre guṇānvite . yamaḥ sarvatra guṇavaddānaṃ śvapākādiṣvapi smṛtam . deśe kāle vidhānena pātre dattaṃ viśeṣataḥ . guṇavat uttamaphalam . tathā dānaṃ hi bahumānādyo guṇavadbhyaḥ prayacchati . sa tu pretya dhanaṃ labdhvā putrapautraiḥ sahāśrute . parañcānupahatyeha dānaṃ dattvā vicakṣaṇaḥ . sukhodayaṃ sukhodarkaṃ pretya vai labhate dhanam . anupahatya pīḍāmanutpādyaṃ, sukhodarkaṃ sukhottaraphalam . rāmāyaṇe nāvajñayā pradātavyaṃ kiñcidvā kenacit kvacit . avajñayā hi yaddattaṃ dātustaddoṣamāvahet . śātātapaḥ abhigamya tu yaddānaṃ yacca dānamayācitam . vidyate sāgarasyāntastasyāntī naiva vidyate . pracchannāni ca dānāni jñānañca nirahaṃkṛtam . tapāṃsi ca suguptāni teṣāṃ phalamanantakam . brahmaprokte guptādhyāyī guptadātā guptapūjāgnisatkriyaḥ . pūjyate sarvalokeṣu sarvadevaiḥ śatakratuḥ . vyāsaḥ svayaṃ nītvā tu yaddānaṃ bhaktyā pātrāya dīyate . tat sahasraguṇaṃ bhūtvā dātāramupatiṣṭhati . vṛhaspatiḥ kṛte pradīyate gatvā tretāyāṃ dīyate gṛhe . dvāpare ca prārthayati kalau cānugamānvite . pratigrahītṛgṛhaṃ gatvā yaddīyate tat kṛte yuge dattaṃ bhavati pratigrahītāraṃ svagṛhamāhūya yaddīyate tat tretāyuge ṭattaṃ bhavatītyarthaḥ evamuttaratrāpi . vahnipurāṇe tamovṛtastu yo dadyyadbhayāt krodhāt tathaiva ca . nṛpa! dānantu tatsarvaṃ bhuṅkte garbhastha eva ca . īrṣāmanyumanāścaiva dammārthaṃ cārthakāraṇāt . yo dadāti dvijātibhyaḥ sa bālatve tadaśnute . deśe kāle ca pātre ca yodadāti dvijātiṣu . parituṣṭena manasā yauvane tu tadaśnute . vaiśvadevavihīnaṃ ca sandhyopāmanavarjitama . yaddānaṃ dīyate tattu vṛddhakāle samaśnute . āha manuḥ na vismayeta tapasā, vadediṣṭyāṃ na cānṛtam . nārtauvipravadedviprān na dattvā parikīrtayet . yajño'nṛtena kṣarati tapaḥ kṣarati vismayāt . āyurviprāpavādena dānantu parikīrtanāt . yamaḥ āśāṃ dattvā hyadātāraṃ dānakāle niṣedhakam . dattvā santapyate yastu tamāhurbrahmaghātakam . hārītaḥ dānaṃ jñānaṃ tapastyāgomantrakarmavidhikriyāḥ . maṅgalācāraniyamāḥ śaucabhraṣṭasya niṣphalāḥ . āha pracetāḥ snāto'dhikārī bhavati daive pitrye ca karmaṇi . pavitrāṇāṃ tathā jāpye dāne ca bidhicodite . vāyupurāṇe kriyāṃ yaḥ kurute mohādanācasyeha nāstilaḥ . bhavanti na tathā tasya kriyāḥ sarvāḥ na saṃśayaḥ . śāṭyāyanaḥ dānamācamanaṃ homaṃ bhojanaṃ devatārcanam . prauḍhapādona kurvīta svādhyāyaṃ pitṛtarpaṇam . āsanārūḍhapādastu jānvorvā jaṅaghayostathā . kṛtābasakthikoyaśca prauḍhapādaḥ sa ucyate . vaśiṣṭhaḥ yajjale śuṣkavastreṇa sthale cairārdravāsasā . japohomastathā dāna tatsarvaṃ niṣphalaṃ bhavet . viṣṇupurāṇe homadevārcanādyāsu kriyāsvācamane tathā . naikabastraḥ pravarteta dvijavācanake jape . dvijavācanakre dvijasvastivācanādau . śātātapaḥ savyādaṃsāt paribhraṣṭakaṭideśabhṛtāmbaraḥ . ekavastrantu taṃ vidyāt daive pitryeca varjayet . ślokagotamaḥ snāne dāne jape home daive pitrye ca karmaṇi . badhnīyānnāsurīṃ kakṣāṃ śeṣakāle yathāruci . yājñavalkyaḥ paridhānādbahiḥ kakṣā nibaddhā hyāsurī bhavet . dharmakarmaṇi vidvadbhirvarjanīyā prayatrataḥ . vahiḥkakṣā nahirnirgatā kakṣetyarthaḥ . manuḥ na kuryāt kasyacit pīḍāṃ karmaṇā manasā girā . ācarannabhiṣekantu karmāṇyapyanyathā caran . sandhyayorubhayorjapye bhojane dantadhāvane . pitṛkārye ca ṭaive ca tathā mūtrapurīṣayoḥ . gurūṇāṃ sannidhau dāne yāge caiva viśeṣataḥ . eṣu maunaṃ samātiṣṭhan svargaṃ prāpnoti mānavaḥ . parāśaraḥ snāne dāne jape home daive pitrye ca karmaṇi . savyāpasavyau kartavyau sapavitrau karau dvijaiḥ . laghuhārītaḥ jape home tathā dāne svādhyāye pitṛtarpaṇe . aśūnyantu karaṃ kuryāt suvarṇarajataiḥ kuśaiḥ . darmahīnā tu yā sandhyā yacca dānaṃ vinodakam . asaṃkhyātañca yajjaptaṃ tatsarvaṃ niṣprayojanam . hārītaḥ devāśca pitaraścaiva tapoyajñadānānāmīśate mantāraḥ sarvakāryasādhanānāmārtibhayopasargebhyorakṣitāro bhavanti bhantrā devatāstadā evaṃsiddhamantravat karoti devavatkaroti yaddadāti devatābhireva taddadāti yat pratigṛhṇāti devatābhireva tat pratigṛhṇāti tasmānnāmantravat pratigṛhṇīyāt yattvamantrataḥ pratipāditā hi devatāstuṣṇīṃ pratigṛhṇīyurhi śaṭhā bhavanti tasmānmantravadadbhiravokṣya dadyādālabhya vā . avokṣya prokṣaṇaṃ kṛtvā . ālabhya sodakena pāṇinā spṛṣṭvā . āpastambaḥ sarvāṇyudakapūrvāṇi dānāni yathāśruti vīhāre vīhāre yajñe anvāhāryadānādau yathāśruti yāvadeva śrutaṃ tāvadeva kuryānnodakapūrbatādiniyama ityarthaḥ . varāhapurāṇe toyaṃ dadyāt dvijakare dāne vidhirayaṃ smṛtaḥ . sakuśodakahastaśca dadāmīti tathā vadet . gautamaḥ antarjānukaraṃ kṛtvā sakuśantu tilodakam . phalāni cābhisandhāya pradadyāt śraddhayānvitaḥ pātrāsannidhāne tu nāradīyapurāṇe viśeṣa uktaḥ . manasā pātramuddiśya jalaṃ bhūmau viniḥkṣipet . vidyate sāgarasyānto dānasyānto na vidyate . dhaumyaḥ dānakāle tu samprāpte pātrasyāsannidhau jalam . anyaviprakare dattvā dānaṃ pātre nidhīyate . ṣaṭtriṃśanmatāt pātraṃ manasi sañcintya kriyāvantaṃ guṇānvitam . deśe kāle ca saṃprāpte deyamapasu viniḥkṣipet . ubhayāsannidhāne tu viśeṣastatraivoktaḥ dravyapātravikarṣaścet parokṣaṃ dātumudyataḥ . tat dhyāyedvai bhuvaṃ pātraṃ dravyamādityadaivatam . dhaumyaḥ parokṣe'pi tu yaddattaṃ tīrthe snātena sodakam . taddānaṃ sodakaṃ prāhuranantaphaladāyakam . parokṣe kalpitaṃ dānaṃ pātrābhāve kathaṃ bhavet . gotrajebhyastathā dadyāt tadabhāve'sya bandhuṣu . parokṣe'pi ca yaddattaṃ bhāvapūrbeṇa cetasā . gurumitradvijātibhyastattu dānamanantakam . parīkṣe khalu yaddattaṃ svastyakṣaravivarjitam . dṛśyate sāgarasyāntastasyānto naiva dṛśyate . āpastambaḥ tasmādomityudāhṛtyayajñadānatapaḥkriyāḥ . pravartante vidhānoktāḥ satataṃ brahmavādinaḥ . trimātrastu prayoktavyaḥ karmārambheṣu sarvaśaḥ . tisraḥ sārdhāstu kartavyā mātrāstatvārthacintakaiḥ . devatādhyānakāle na plutaṃ kuryāt na saṃśayaḥ . vṛddhavaśiṣṭhaḥ nāmagotre samuccārya sampradānasya cātmanaḥ . sampradeyaṃ prayacchanti kanyādāne tu puṃstrayam . puṃstrayamiti prapitāmahādipuruṣatrayamityarthaḥ . taduktaṃ nāndīmukhe vivāhe ca prapitāmahapūrvakam . nāma saṅkīrtayan vidvānanyatra pitṛpūrvakam . tathā dānahomajapān kurvannāsīnaḥ kuśasaṃstare . eṣāṃ phalamanantantu labhate prāṅsukhonaraḥ . smṛtyantarāt nātmagotre samuccārya samyak śraddhānvito vadet . saṅkīrtya deśakālādi tubhyaṃ sampradade iti . na mameti svasvatvasya nivṛttimapi kīrtayet ṣaṭtriṃśanmatāt praṇīte tu samiddhe'snau juhuyādvyāhṛtitrayam . udagagreṣu darbheṣu pātraṃ teṣūpapādayet . prāgagreṣu svayaṃsthitvā dātā ca parameśvaram . dhyātvā svapuṇyamuddiśya dakṣiṇāṃ pratipādayet . samastā vyāhṛtīrhutvā tatropari samāpayet . brāhmaṇaṃ praṇipatyātha tataḥ pātraṃ visarjayet . anena vidhinā dānaṃ dātavyaṃ homapūrbakam . tat karma dakṣiṇāvarjaṃ homavarjañca nārhati . etacca vihitāṅgabhūtahosakeṣu homānuvādapuraḥsaramupadarśitaṃ tattadguṇavidhiparam . anyathā hyatathādṛṣṭaśiṣṭācāreṣu tāmbūlādidāneṣvapi prasaṅgaḥ syāt . tataḥparaṃ pratigrahītṛdharmāstatroktāste ca pratigrahītṛ śabde dṛśyāḥ . dātṛpratigrahītrubhamadharmāstatroktā yathā garuḍapurāṇe daivaṃ vā karma pitryaṃ vā nāśuciḥ kartumarhasi . snānameva dvijātīnāṃ paraṃ śuddhikaraṃ smṛtam . ataḥ snātorhatāmeti dāne caiva pratigrahe . kṛtamasnāyinā karma rākṣasatvāya kalpate . prajāpatiḥ karmaguptyai pavitramasṛjatpurā . rakṣīghnametat paramaṃ munibhiḥ kalpitaṃ save . tasmāttatkarayīrdhāryaṃ dadatā pratigṛhṇatā . snānahomajapādīni kurvatā ca viśeṣataḥ . saṃtyajya rvaṣṇavaṃ mārgaṃ brahmamārgavinirgatam . sakṛt pradakṣiṇīkṛtya pavitramabhidhīyate . vāyupurāṇe dānaṃ pratigraho homo bhojanaṃ balireva ca . sāṅguṣṭhena sadā kāryamasurebhyo'nyathā bhavet . sāṅguṣṭhena aṅgulīsaṅgatāṅguṣṭhena . etānyeva ca kāryāṇi dānādīni viśeṣataḥ . antarjānu vidheyāni tadvadācamanaṃ nṛpa! . baudhāyanaḥ bhojanaṃ havanaṃ dānamupahāraḥ pratigrahaḥ . bahirjānu na kāryāṇi tadvadācamanaṃ smṛtam . brahmāṇḍapurāṇe nādhikārī muktakaccho muktacūḍastathaiva ca . dāne pratigrahe yajñe brahmayajñādikarmasu . devāḥ sametya vastraṃ hi tacca puṃsāmakalpayan . tataśca vāsasā hīnamasaṃpūrṇaṃ pracakṣate . sottarīyastataḥ kuryāt sarvakarmāṇi bhāvataḥ . adhautaṃ kārudhautañca paridadhyānna vāsasī . dadānaḥ pratigṛhṇaṃśca dadhyādahatameva ca . varāhapurāṇe susnātaḥ samyagācāntaḥ kṛtasaṃdhyādikakriyaḥ . kāmakrodhavihīnaśca pāṣaṇḍasparśavarjitaḥ . jitendriyaḥ satyavādī pātraṃ dātā ca śasyate tathā pramīte gotrapuruṣe sūtake vā samāgame . daśarātramanarhaḥ syāt kartuṃ dānapratigrahau . piṇḍodakādi mṛtake dātuṃ pretāya yujyate . acchinnāyāṃ tathā nāḍyāṃ dānārho mṛtasūtake . viṣṇudharmottare śucirvāpyaśucirvāpi dadyādabhayadakṣiṇām . śucinā'śucinā vāpi grāhyā bhaya upasthite . chandogapariśiṣṭe kātyāyanaḥ kuśopariniviṣṭena tathā yajñopavītinā . deyaṃ pratigrahītavyamanyathā viphalaṃ hi tat . āha jātūkarṇyaḥ oṅkāreṇa dadyāt pratigṛhṇīyācca . skandapurāṇe praṇavā jagatāṃ vījaṃ vedānāmādireva ca . eṣa eva ṣaraṃ brahma pavitramayamuttamam . tasmāt praṇavamuccārya kāryau dānapratigrahau yamaḥ yo'rcitaṃ pratigṛhṇāti yo'ceyitvā prayacchati . tābubhau gacchataḥ svarge viparīte viparyayaḥ . liṅgapurāṇe dadyāddānaṃ yathā śaktyā sadābhyarcanapūrvakam . vrāhmaṇaścāpi gṛhṇīyādbhaktyā dattaṃ pratigraham . śātātapaḥ praśnapūrvantu yo dadyāt brāhmaṇāya pratigraham . sa pūrvaṃ narakaṃ yāti brāhmaṇastadanantaram . praśnapūrvamiti etamadhyāyam etamanuvākaṃ vā yadi tvamaskhalitaṃ paṭhasi tadā taetāvaddadāmītyuktvā tathā kṛte yaddīyate tat praśnapūrvakam . vyāsaḥ avamānena yo dadyādgṛhṇīyādyaḥ pratigraham . tāvubhau narake magnau vasetāṃ śaradāṃ śatam . śātātapaḥ kāryalobhena yodadyādgṛhṇīyādyaḥ pratigraham . dātāgre narakaṃ yāti brāhmaṇastadanantaram . viṣṇudharmottare pratigrahoyovidhinā pradattaḥ pratigraho yovidhinā gṛhītaḥ . dvayoḥ prayogaścaramantu kārya śreyastathāpnoti na saṃśayo'tna .
     atha miśradharmāḥ . nandipurāṇe dāne vidhimavijñāya nahi taddātumarhati . pratigrahānabhijñaśca gṛhṇannirayamaśnute . sāvajñaṃ pratigṛhṇāno grahītāpi patatyadhaḥ . kintvaṃ vetsīti vaktavyo na dātrā vrāhmaṇaḥ kvacit . so'pi pṛṣṭaḥ svayaṃ tena dānārthaṃ taṃ na kīrtayet . yadi tvametat paṭhasi tadā tubhyametaddadāmīti sākṣāt parīkṣaṇamatra niṣidhyate, pātratvabodhārthamupāyāntareṇa parīkṣaṇaṃ tvanumatameva . taduktaṃ yamena śīlaṃ saṃvasanājjñeyaṃ śaucaṃ saṃvyavahārataḥ . prajñā saṃkathanāt jñeyā tribhiḥ pātraṃ parīkṣyate . saṃkathanaṃ śuddhamāvena vidyākathā . varāhapurāṇe api sarṣapamātraṃ hi na deyaṃ vicikitsatā . manasā hyananujñātaḥ pratigṛhṇīta naiva hiṃ . dadānaḥ pratigṛhlaṃśca yato lobhabhayādinā . nāpnoti śreyasā yogaṃ nirayaṃ caiva gacchati . nāradīyapurāṇe deśakālavidhānādyairhīnaṃ dānaṃ bhayāvaham . dātuḥ pratigrahītuśca gṛhītamasataḥ sadā . ṣaṭtriṃśanmatāt nāmagotre samuccārya prāṅmukho deyakīrtanāt . udaṅmukhāya viprāya dattvānte svasti vācayet . deyakīrtanāditi deyakīrtanottarakālaṃ dattvetyarthaḥ . prākpratyagāsyā bodvāhe dātṛgrāhakayoḥ sthitiḥ . dadyāt pūrvamukho dravyameṣa eva vidhiḥ sadā . yattu kīrtayanti prāṅmukhaḥ pratigṛhṇīdvivāhe tu viparyaya iti tasya samūlatve siddhe anuṣṭhānavikalpaḥ, tatrāpyudaṅmukhasaṃpradānavaiśiṣṭyasmṛtestadevānuṣṭheyam . taduktaṃ smṛtyantare dadyāt pūrvamukho dānaṃ gṛhṇīyāduttarāmukhaḥ . āyurvivardhate dāturgrahītaḥ kṣīyate tu tat . deyadravyāṇāṃ dānamantrāḥ hemā° vra° kha° darśitā yathā tā
     kapilāyāḥ mātsye kapile! sarvabhūtānāṃ pūjanīyāsi rohiṇi! . sarvatīrthamayī yasmādataḥ śāntiṃ prayacchame
     śaṅkhasya puṇyastvaṃ śaṅkha! puṇyānāṃ maṅgalānāñca maṅgalam . viṣṇunā vidhato nityamataḥ śāntiṃ prayaccha me .
     vṛṣasya dharmastvaṃ vṛṣarūpeṇa jagadānandakārakaḥ . aṣṭamūrteradhiṣṭhānamataḥ śāntiṃ prayaccha me .
     hemnaḥ hiraṇyagarbhagarbhasthaṃ hema vījaṃ vibhāvasoḥ . anantapuṇyaphaladamataḥ śāntiṃ prayaccha me
     pītavastrasya pītavastrayugaṃ yasmādvāsudevasya vallabham . pradānāttasya me viṣṇurataḥ śāntiṃ prayacchatu .
     śvetāśvasya yasmādviṣṇusvarūpeṇa yasmādamṛtasambhavaḥ . candrārkavāhanaṃ nityamataḥ śāntiṃ prayaccha me .
     dhenoḥ yasmāttvaṃ pṛthivī sarvā dhenuḥ keśavasannibhā . sarvapāpaharā nityamataḥ śāntiṃ prayaccha me .
     lohasya yasmādāyasakarmāṇi tvadadhīnāni sarvadā . lāṅgalādyāyudhādīni tataḥ śāntiṃ prayaccha me .
     chāgasya yasmāttvaṃ chāga! yajñānāmaṅgatvena vyavasthitaḥ . yānaṃ vibhāvasornityamataḥ śāntiṃ prayaccha me .
     śvetavastrasya śaraṇyaṃ sarvalokānāṃ lajjāyā rakṣaṇaṃ param . suveśadhāri tvaṃ yasmādvāsaḥ! śāntiṃ prayaccha me .
     raktavastrayugasya raktavastrayugaṃ yasmādādityasya priyaṃ sadā . pradānādasya me sūryo hyataḥ śāntiṃ prayacchatu .
     kṛṣṇavastrasya dharmarājena vidhṛtaṃ kṛṣṇavastraṃ suśībhanam . sarvakleśavināśāya kṛṣṇavastraṃ dadāmyaham .
     annasya annameva yato lakṣmīrannameva janārdanaḥ . annaṃ vrahmākhilatrāṇamastu me janmajasmani .
     sopadaṃśadadhyannasya candramaṇḍalamadhyasthaṃ candrāmbujasamaprabham . dadhyannaṃ tasya dānena prīyatāṃ vāmanī mama . dadhyannaṃ sopadaṃśañca vrahmaviṣṇuśivātmakam . prīyatāṃ dharmarājo hi taddānānmama sarvadā .
     sapānīyadadhyannasya pānauyasahitañcaitat sadadhyodanapātrakam . samarcitaṃ tat saphalaṃ sadakṣiṇaṃ gṛhāṇa dadhyodanapātrakaṃ mama .
     kṛsarānnasya sarvātmā sarvalokeśaḥ sarvavyāpī sanātanaḥ . nārāyaṇaḥ prasannaḥ syāt kṛsarānnapradānataḥ .
     pāyasānnastha pāyasaṃ paramānnañca sarvadānottamottamam . sarvadaivatayogyañca śreyaḥpuṣṭiṃ prayacchatu .
     apapānnasya ādityatejasā bhaktaṃ jātiśraiṣṭhyakaraṃ param . tadannaṃ mama vipra! tvaṃ pratīcchāpūpamuttamam .
     saktūnām prājāpatyā yataḥ proktāḥ saktavo yajñakarmaṇi . tasmāt saktūn prayacchāmi prīyatāṃ me prajāpatiḥ .
     rajatasya asureṣu samudbhūtaṃ rajataṃ pitṛvallabham . tasmādasya pradānena rudraḥ samprīyatāṃ mama .
     tāmrapātrasya parāpavādapaiśūnyādabhakṣyasya ca bhakṣaṇāt . tatpajātañca yat pāpaṃ tāmrapātraṃ praśāmyatu .
     kāṃsyapātrasya yāni pāpāni kāmyāni kāmītthāni kṛtāni ca . kāṃsyapātrapradānena tāni naśyantu me sadā .
     svarṇagarbhatilapātrasya devadeva! jagannātha! vāñchitārthaphalaprada! . tilapātraṃ pradāsyāmi tavāṅge saṃsthiteraham .
     darpaṇasya darśanena tvamādarśa! nṛṇāṃ maṅgaladāyakaḥ . śauryasaubhāgyasatkīrtinirmalajñānado bhava .
     muktānām tāmraparṇyarṇavotpannā varṇādyākalpavarṇitāḥ . muktāḥ śuktyadbhavāḥ santu bhuktimuktipradā mama .
     suvarṇapadmasya tvadudbhavo jagatsraṣṭurvedhaso hemapaṅkajaḥ . padmāvāsaharernābhijāto māṃ pāhi sarvadā .
     siṃhasya kāntāravanadurgeṣu cauravyālākule pathi . hiṃsakāstu na hiṃsantu siṃhadānaprabhāvataḥ .
     aṅgulīyakasya hiraṇyagarbhasambhūtaṃ sauvarṇamaṅgulīyakam . dharmapradaṃ prayacchāmi prīyatāṃ kamalāpatiḥ .
     valayasya kāñcanaṃ hastavalayaṃ rūpakāntisukhapradam . vibhūṣaṇaṃ pradāsyāmi vibhūṣayatu māṃ sadā .
     kuṇḍaladvayasya kṣīrodamathane pūrvamudbhūtaṃ kuṇḍaladvayam . śriyā saha yadudbhūtaṃ dade śrīḥ prīyatāṃ mama .
     tulasyāḥ maṇikāñcanapuṣpāṇi maṇimuktāmayāni ca . tulasīpatradānasya kalāṃ nārhanti ṣoḍaśīm . tulasīpatradānādvā vrahmaṇaḥ kāyasambhavam . pāpapraśamanaṃ yātu sarve santu manorathāḥ .
     dugdhasya alakṣmīharaṇaṃ nityaṃ nityaṃ saubhāmyavardhanam . kṣīraṃ maṅgalamāyuṣyaṃ tataḥ śāntiṃ prayaccha me .
     navanītasya kāmadhenoḥ samudbhūtaṃ viṣṇostuṣṭikaraṃ param . navanītaṃ pradāsyāmi balaṃ puṣṭiñca dehi me .
     ājyasya kāmadhenusamudbhūtaṃ devānāmuttamaṃ haviḥ . āyurvivardhanaṃ dāturājyaṃ pātu sadaiva mām .
     tailasya tailaṃ puṣṭikaraṃ nityamāyuṣyaṃ pāpanāśanam . amāṅgalyaharaṃ puṇyamataḥ śāntiṃ prayaccha me .
     pādukāyāḥ kaṇṭakocchiṣṭapāṣāṇavṛścikādinivāraṇam . pādukāṃ sampradāsyābhi vipra! pratyā pragṛhyatām .
     cāmarasya śaśāṅkakarasaṅkāśa! himaḍiṇḍīrapāṇḍura . protsārayāśu duritaṃ cāmarāmaravallabha! .
     candanakhaṇḍasya candanāvāsamandārasakhe . bṛndārakārcita! . candana! tvatprasādānme sāndrānandaprado bhava .
     candanādyanulepanasya śrīkhaṇḍakāṇḍakarpūrakastūrīkuṅkumānvitam . vilepanaṃ prayacchāmi saukhyamastu sadā mama .
     kastūryāḥ samastebhyo'pi vastubhyaḥ saṃstutāsiṃ surāsuraiḥ . vinyastā'ṅgeṣu kastūrī sukhadā'stu sadā mama .
     karpūrasya kandarpadarpado yasmāt kaṃrpūraṃ! ghrāṇatarpaṇa! . śramamātrabhavastāpastvaddānādapasarpatu .
     gopīcandanasya yadabhūdaṅgasaṃlagnaṃ kuṅkumādivilepanam . jalakrīḍāsu gopīnāṃ dvāravatyāṃ jalārpitam . gopīcandanamityuktaṃ munīndraiḥ kilviṣāpaham . tasmadasya pradānena viṣṇurdiśatu vāñchitam .
     śivapratimāyāḥ tvayā surāṇāmamṛtaṃ pidhāya hālāhalaṃ saṃvṛtameva yasmāt . tathā'surāṇāṃ, tripurañca dagdha mekeṣuṇā lokahitārthamīśa! . tava pradānādahamapyadoṣī doṣairvimuktastu guṇān prapadye . tathā kuru tvaṃ śaraṇaṃ prapadye mayi pramo! devavara! prasīda .
     umāmaheśvarayoḥ prasīdatu bhavonityaṃ kṛttivāsā maheśvaraḥ . pārvatyā sahitodevojagadutpattikārakaḥ .
     śivaliṅgasya śivaśaktyātmakaṃ yasmāt jagadetaccarācaram . tasmādanena sarvaṃ me karotu bhagavān śivam . kailāsavāsī gaurīśo bhagavān bhaganetrabhit . carācarātmakoliṅgarūpī diśatu vāñchitam .
     marakataliṅgasya idaṃ mārakataṃ liṅgaṃ raupyapīṭhasamanvitam . dhānyairdvādaśabhiryuktamekādaśaphalānvitam . sampradadyāṃ vidhānena yathoktaṃ phalamastu me .
     kāśmīraliṅgasya kāśmīraliṅgapakṣe tu idaṃ kāśmīrajaṃ vadet .
     sasasyabhūmeḥ sarvabhūtāśrayā bhūmirvarāheṇa samuddhṛtā . anantasasyaphaladā ataḥ śāntiṃ prayaccha me .
     ūrṇāyāḥ ūrṇā meṣasamutpannā śītavātabhayāpahā . yasmāttuṣārahārī syādataḥ śāntiṃ prayaccha me .
     ūrṇāpadasya aurṇapadamanudhyeyaṃ svarṇavojaṃ tava prabho! . dattaṃ gṛhāṇa deveśa! pāpaṃ saṃhara satvaram .
     dhānyasya dhanyaṃ karoṣi dātāramiha loke paratra ca . tasmāt pradīyate dhānyamataḥ śāntiṃ prayaccha me .
     godhūmānām yasmādannamayojambūdvīpo godhūmasambhavaḥ . gāndharvasaukhyadhanadaḥ ataḥ śāntiṃ prayaccha me .
     mudgānām mudgavījāni bai yasmāt priyāṇi parameṣṭhinaḥ . tasmādeṣā pradānena prītiḥ siddhyatu me sadā .
     caṇakasya purā govardhanoddhārasamaye haribhakṣitāḥ . caṇakāḥ sarvapāpaghnā ataḥ śāntiṃ dadatvamī .
     lavaṇasya rasānāmagrajaṃ śreṣṭhaṃ lavaṇaṃ ba navardhanam . brahmaṇā nirmitaṃ sākṣādataḥ śāntiṃ prayacchatu .
     yavānām dhānyarājāśca māṅgalyā dvijaprītikarā yavāḥ . tasmādeṣāṃ pradānena mamāstvabhimataṃ phalam .
     tilānām tilāḥ pāpaharā nityaṃ viṣṇordehasamudbhavāḥ . tiladānena sarvaṃ me pāpaṃ nāśaya keśava! .
     śarkarāyāḥ amṛtasya kalotpannāḥ ikṣudhārājaśarkarā . sūryaprītikarā nityamataḥ śāntiṃ prayaccha me .
     khaṇḍasya manobhavadhanurmadhyādudbhūtaḥ śarkarājaniḥ . tasmādasya pradānena bhama santu manīrathāḥ .
     guḍasya praṇavaḥ sarvamantrāṇāṃ nārīṇāṃ pārvatī yathā . tathā rasānāṃ pravaraḥ sadaivekṣurasomataḥ . mama tasmāt parāṃ lakṣmīṃ dadasva guḍa! sarvadā .
     madhunaḥ yasmātpitṝṇāṃ śrāddhe tvaṃ pītaṃ madhvamṛtodbhavam . tasmāttava pradānena rakṣa māṃ duḥkhasāgarāt .
     udakumbhasya vāripūrṇaghaṭopetaṃ devatrayamayaṃ yataḥ . prīyatāṃdharmarājo'stu dānenānena puṇyadaḥ .
     upānahoḥ upānahau pradāsyāmi kaṇṭakādinivāraṇe . sarvasthāneṣu sukhade ataḥ śāntiṃ prayacchatam .
     vyajaṃnasya dhuvitrā sarvajantūnāṃ śaityānandakarī śubhā . pitṝṇāṃ tṛptidā nityamataḥ śāntiṃ prayaccha me .
     śālagrāmasya mahākoṣanivāsena cakrādyairupaśobhitam . asya deva! pradānāttu mama santu manorathāḥ .
     śivanābhasya mahākoṣanivāsī te mahādevo maheśvaraḥ . prīyatāṃ tava dānena ataḥ śāntiṃ prayaccha me .
     vaitaraṇyāḥ yamadvāre mahāghore yā sā vaitaraṇī nadī . tāntartukāmoyacchāmi uttāraya sukhena mām .
     dhenoḥ yasmāttvaṃ pṛthivī sarvā dhenurvaiṣṇavasannibhā . sarvapāpaharā nityamataḥ śāntiṃ prayaccha me .
     utkrāntidhenoḥ mṛtyukrāntau pravṛttasya sukhakāntivivṛddhaye . tubhyaṃ sampradade nāmnā gāṃ samutkrāntisaṃjñitām .
     meṣyāḥ vāṅmanaḥkāyajanitaṃ yatkiñcinmama duṣkṛtam . tat sarvaṃ vilayaṃ yātu tvaddānenopasebinām .
     śūlasya bhagavan! śūlahasteśa! dakṣādhvaravināśana! . tavāyudhapradānena śūlaṃ naśyatu me sadā .
     lohapātrasya yāni pāpānyanekāni mayā kāmakṛtāni ca . lohapātrapradānena tāni naśyantu sarvadā .
     raupyapātrasya agamyāgamanaṃ caiva paradārābhimarṣaṇam . raupyapātrapradānena tāni naśyantu me sadā .
     sahiraṇyatilānām tilāḥ svarṇasamāyuktā duritakṣayakārakāḥ . viṣṇuprītikarā nityamataḥ śāntiṃ dadatvamī .
     sahiraṇyatilapātrasya tilāḥ puṇyāḥ pavitrāśca sarvakāmakarāḥ śubhāḥ . śuklāścaiva tathā kṛṣṇā viṣṇugātrasamudbhavāḥ . yāni kāni ca pāpāni brahmahatyāsamāni ca . tilapātrapradānena tāni naśyantu me sadā .
     kuṣmāṇḍasya brahmahatyādipāpaghnaṃ brahmaṇā nirmitaṃ purā . kuṣmāṇḍa! bahuvījātmannataḥ śāntiṃ prayaccha me
     phalasya idaṃ phalaṃ mayā vipra! prabhūtaṃ puratastava . tena me saphalāvāptirbhavejjanmanijanmani .
     maṇḍakānām ādityatejasotpannāḥ sarvamaṅgaṃlakārakāḥ . maṇḍakāḥ sarvapāpaghnā ataḥ śāntiṃ dadatvamī .
     svarṇapātrasya janmāntarasahasreṣu yat kṛtaṃ duritaṃ mayā . svarṇapātrapradānena tasya śāntirihāstu me .
     ārogyārthājyasya yā yā'lakṣmīryadaṅgeṣu sarvagātre vyavasthitā . tat sarvaṃ śamayājyaṃ tvaṃ lakṣmīṃ puṣṭiṃ ca vardhaya .
     pāpakṣayārthajyasya ājyaṃ tejaḥ samuddiṣṭamājyaṃ pāpaharaṃ smṛtam . ājyaṃ surāṇāmāhāra ājye devāḥ pratiṣṭhitāḥ .
     āyudharsyatvaṃ devānāṃ manuṣyāṇāṃ rakṣasāmāyudho hyasi . tasmāt sarvaprayatnena śāntirbhavatu sarvadā .
     bhakṣyāṇām keśavaprītidā bhakṣyāḥ śambhubrahmārkatuṣṭidāḥ . pṛthigvidhāpūpakādyāḥ yacchantu balamaurasam .
     kāṣṭhānām somodbhavāni dārūṇi jātavedaḥpriyāṇi ca . tasmādeṣāṃ pradānena śriyaṃ dehi vibhāvaso! .
     kalatthasya agnivarṇodbhavo nāma balakīrtipravardhanaḥ . kulatthaḥ sarvapāpaghnaḥ ataḥ śāntiṃ prayaccha me .
     kṛṣṭakṣetrasya sadā rohanti vījāni kāle kṛṣṭe mahītale . tava pradānātsaphalā mama santu manorathāḥ .
     saṃkrāntiśūlasya sarvagraharkṣatāreśa! sarveśa! tvaṃ hi bhāskara! . saṃkrāntiśūladīṣaṃ me nivāraya divākara! .
     pustakasya sarvavidyāśraya jñānakaraṇaṃ lalitākṣaram . pustaka samprayacchāmi priyā bhavatu bhāratī .
     taṇḍulānāma annena jāyate viśvaprāṇināṃ prāṇarakṣaṇam . taṇḍulā vaiśvadaivatyāḥ pākenānna bhavanti ye . pāvanāḥ marvayajñeṣu praśastā homakarmaṇi . tasmāttaṇḍuladānena proyantāṃ viśvadevatāḥ .
     puṣpāṇām āśrayanti mano yasmāt tasmāt sumanasaḥ smṛtāḥ . dattā dadatu me nityamatyāhlādayutāṃ śriyam .
     jīrakasya jīrako jāyate yasmānmaṅgalaṃ śubhakarmasu . tasmājjīrakadānena prīyatāṃ girijā mama .
     tāmbūlasya tāmbūlaṃ śrīkaraṃ bhadraṃ vrahmaviṣṇuśivātmakam . asya pradānāt brahmādyāḥ śivaṃ dadatu puṣkalam .
     tāmbūlakaraṅgasya pūritaṃ pūgapūreṇa nāgaballīdalānvitam . pūrṇena pūrṇapātreṇa karpūrapūrakeṇa ca . sapūgakhaṇḍanaṃ divyaṃ gandharvāpsarasāṃ priyam . karaṅga! tvaṃ guṇādhārantvat pradānāt kuruṣva mām .
     haridrāyāḥ lakṣmīpriyā yā lakṣmīdā lakṣmīvadvasanapriyā . saubhāgyakṛdvarastrīṇāṃ haridrā śrīpradā'stu me .
     saubhāgyavastrayugmasya kañcukīvastrayugmaiśca tathākarṇāvataṃsakaiḥ . kaṇṭhasūtraiśca bhūpābhiḥ prīyatāṃ niminandinī (sītā) .
     śūrpasya rāmapatni! mahābhāge ! puṇyamūrte! nirāmaye! . gṛhāṇemāni śūrpāṇi mayā dattāni jānaki! .
     kamaṇḍaloḥ kamaṇḍalurbjalaiḥ pūrṇaḥ svarṇagarbhaḥ sulakṣaṇaḥ . arpitaste mahāsena! prasannaśca sadā bhava .
     yajñopavītasya vrahmasūtraṃ mahādivyaṃ mayā yatnena nirmitam . brāhmaṃ janmāstu me deva! brahmasūtrasamarpaṇāt .
     akṣamālāyāḥ aṣṭāviṃśatisaṃkhyākairudrākṣairyojitā mayā . arpitā tava haste ca gṛhāṇa surasainyaka! .
     svarṇanāgasya vidhuntuda! namastubhyaṃ siṃhikānandanāvyaya! . dānenānena nāgamya rakṣa māṃ vedhajātyayāt .
     ikṣudaṇḍasya ikṣudaṇḍaṃ mahāpuṇyaṃ rasālaṃ sarvakāmadam . tubhyaṃ dāsyāmi tenāśu prīyatāṃ parameśvaraḥ .
     gandhadravyasya karpūraḥ kadalībhūto devadevapriyaḥ sadā . bhāmyottamo nṛpāṇāñca taddānāt sukhamaśnute . jaṭāmāṃsyudbhavaṃ devīsaṇinābhisamudbhavam . bhaktyāhaṃ saṃpradāsyāmi mama santu manorathāḥ .
     sūryamūrteḥ dadāti bhānurbhavanaṃ sarvopaskarasaṃyutam . mano'bhilaṣitāvāptiṃ karotu mama bhāskaraḥ .
     gaṇeśapratimāyāḥ yamāmananti viśveśaṃ viśvanāthamupāsutam . vighneśaṃ taṃ vipravara! tubhyaṃ dāsyāmyabhīṣṭadam .
     gomātrasya gavāmaṅgeṣu tiṣṭhanti bhuvanāni caturdaśa . yasmāt tasmācchivaṃ me syādiha loke paratra ca .
     śayyāyāḥ yasmādaśūnya śayanaṃ keśavasya śivasya ca . śayyā mamāpyaśūnyāstu tasmājjanmanijanmani .
     ratnasya yathā ratneṣu sarveṣu sarve devā vyavasthitāḥ . tathā śāntiṃ prayacchantu ratnadānena me surāḥ .
     bhūmeḥ yathā bhūmipradānasya kalāṃ nārhanti ṣoḍaśīm . dānānyanyāni me śāntirbhūmidānādbhavatviha .
     dāsyāḥ iyaṃ dāsī mayā tubhyaṃ śrīvatsa! pratipāditā . tava karmakarī bhogyā yatheṣṭaṃ bhadramastu me .
     rathasya rathāya rathanāghāya namaste viśvakarmaṇe . viśvabhūtāya nāthāya aruṇāya namonamaḥ .
     chatrasya ihāmutrobhayatrāṇaṃ kuru keśava! me prabho! . chatrantvatprītaye dattaṃ brāhmaṇāya mayā śubham .
     śivikāyāḥ devadeva! jagannātha! viśvātman! dattayānayā . prabho! śivikayā deva! grīto bhava janārdana! .
     gṛhasya idaṃ gṛhaṃ gṛhāṇa tvaṃ sarvopaskarasaṃyutam . tava vipra! prasādena mamāstvamimataṃ phalam .
     āśrayasya samāśrayaṃ prayacchāmi prītyarthaṃ te jagannidhe! . tava vipra! prasādena mamāstvabhimataṃ phalam .
     kanyāyāḥ gaurīkanyāmimāṃ vipra! yathāśakti vibhūṣitām . gotrāya śarmaṇe tubhyaṃ vipra! tvaṃ tāṃ samāśraya .
     mahiṣyāḥ candrādilokapālānāṃ yā rājamahiṣī śumā . mahiṣīdānamāhātmyādastu me sarvakāmadam . dharmarājasya sāhāyye yasyāḥ putraḥ pratiṣṭhitaḥ . mahiṣāsurasya jananī sā'stu me sarvakāmadā .
     mṛtyumahiṣyāḥ mahiṣīṃ vatsasaṃyuktāṃ suśīlāñca payasvinīm . ratnavastreṇa puṣpeṇa dattvā mṛtyuñjayennaraḥ .
     meṣasya romatvaṅbhāṃsamajjādyaiḥ sarvopakaraṇaiḥ śubhaḥ . jagataḥ, sampradatto'si tvāmataḥ prārthaye śivam
     ajāyāḥ devānāṃ yomukhaṃ havyavāhanaḥ sarvapūjitaḥ . tasya tvaṃ vāhanaṃ pūjyaṃ devaiḥ sendrairmaharṣibhiḥ . agnimāndyaṃ pūrbakarmavipākotthantu yanmama . tatsarvaṃ nāśaya kṣipraṃ jaṭharāgniṃ vivardhaya . tvaṃ pūrvaṃ brahmaṇā sṛṣṭā pavitrā bhavatī parā . tvatprasūtyutthitā yajñāḥ tasmācchāntikarī bhava . tulāpuruṣādīnāṃ deyadravyāṇāṃ mantrāṃstu tattacchabde dṛśyāḥ . anyadravyadānamantrā api kecit kvaciduktā anusandheyāḥ .

dānaka na° kutsitaṃ dānam dāna kutsite pā° ga° sū° yāvā° kan . kutsite dāne .

dānakāma tri° dānaṃ kāmayate kama--svārthe ṇiṅ aṇ . dānaśīle gautamastomena yadīccheddānakāmā me prajā syāditi āśva° śrau° 9 . 3 . 14 .

[Page 3541b]
dānacyuta puṃstrī gotrapravararṣibhede kārtakau° bābhravaśabdenāsya dvandve pūrvapade prakṛtisvaraḥ vābhravadānacyutāḥ .

dānadharma pu° dānarūpo dharmaḥ . dānātmake dharme sa ca bhārate ānuśāsanaparvaṇi 57 adhyāyāvadhiṣu 69 adhyāyānteṣu vistareṇoktaḥ . anyaśca athātaḥ saṃpravakṣyāmi dānadharmamanuttamam . arthānāmucite pātre śraddhayā pratipādanam . dānantu kathitaṃ tajjñairbhuktimuktiphalapradam . nyāyenopārjayedvittaṃ dānabhogaphalañca tat . adhyāpanaṃ yājanañca vṛttirvipre pratigrahaḥ . rakṣaṇaṃ vijayaścaiva kṣatravṛttirudāhṛtā . kusīdaṃ kṛṣibāṇijyaṃ vaiśyavṛttiḥ svabhāvajā . yaddīyate ca pātrebhyastaddānaṃ parikīrtitam . nityaṃ 1 naimittikaṃ2 kāmyaṃ 3 vimalaṃ 4 dānamīritam . ahanyahani yat kiñciddīyate'nupakāriṇe . anuddiśya phalaṃ tat syāt brāhmaṇāya tu nityakam1 . yattu pāpopaśāntyai ca dīyate viduṣāṃ kare . naimittikaṃ2 taduddiṣṭaṃ dānaṃ sadbhiranuṣṭhitam . aṣatyavijayaiścaryasvargārthaṃ yat pradīyate . dānaṃ tat kāmya (3) mākhyātamṛṣibhirdharmacintakaiḥ . īśvaraprīṇanārthāya brahmavitsu pradīyate . cetasā satvayuktena dānaṃ tat vimalaṃ 4 smṛtam ityupakramya gāruḍe 51 a° uktaḥ . dānadharmāt parodharmo bhūtānāṃ neha vidyate tatraivādhyāye

dānapati pu° 6 ta° . 1 akrūre yādavabhede . gacchatvayaṃ dānapatiḥ kṣipramānayituṃ vrajāt . nandagopañca gopāṃśca karadān mama śāsanāt harivaṃ° 79 a° . śaṃsadbhiḥ syandanenāśu prāpto dānapatirvrajam 82 a° . 2 bahuprade, tri° yajvā dānapatirdhīmān yathā nānyo'sti kaścana bhā° ā° 223 a° . 3 asurabhede pu° . raṇotkaṭo dānapatiḥ śailadhvaṃsī kulākulaḥ harivaṃ° 240 a° asuroktau .

dānapātra na° 6 ta° . dānayogye brāhmaṇabhede dānaśabde dṛśyam

dānaphala na° 6 ta° . dānajanye phalabhede tatra dānabhede katicit phalabhedā vahni° pu° uktā yathā gatvā yaddīyate dānaṃ bhaktyā pātre vidhānataḥ . tadanantaphalaṃ viddhi avasthātritaye nṛpa! . tamovṛtastu yo dadyāt bhayāt krodhāttathaiva ca . nṛpa! dānantu tat sarvaṃ bhuṅakte garbhastha eva tu . īrṣyāmanyumanāścaiva dambhārthaṃ cārthakāraṇāt . yo dadāti dvijātibhyaḥ sa vālye tu tadaśrute . vaiśvadevavihīnañca sandhyopāsanavarjitam . yaddāna dīyate tasmai vṛddhakāle tadaśnute . vṛthājanmāni catvāri vṛthā dānāni ṣoḍaśa . tānyahaṃ saṃpravakṣyāmi yathāvadanupūrvaśaḥ . aputrasya 1 vṛthājanma dharmabāhyā narāḥ 2 sadā . parapākaṃ sadāśnanti 3 paratāparatāśca 4 ye . deva pitṛvihīnaṃ 1 yat īśvarebhyaḥ svadoṣataḥ 2 . dattvānukīṃrtanāccaiva 3 vedāgnivratatyāgine 4 . anyāyopārjitaṃ dānaṃ 5 vyarthaṃ vrahmahaṇe 6 tathā . guruve'nṛtavakte 7 yat stenāya 8 patitāya9 ca . kṛtaghnāya10 ca yaddattaṃ sarvadā vrahmavidviṣe 11 . yācakāyā 12 ca sarvasya vṛṣalyāḥ pataye 13 tathā . paricārakāya 14 bhṛtyāya 15 sarvatra piśunāya 16 ca . ityetāni tu rājendra! vṛthā dānāniṃ ṣoḍaśa .

dānava pu° danorapatyam aṇ . kaśyapapatnyāḥ dakṣakanyābhedasya danorapatye . 1 dānavāśca bhā° ā° 65 a° uktā yathā catvāriṃśaddanoḥ putrāḥ khyātāḥ sarvatra bhārata! . teṣāṃ prathamato rājā vipracittirmahāyaśāḥ . śaṃvaro namuciścaiva pulomā ceti viśrutaḥ . asilomā ca keśī ca durjayaścaiva dānavaḥ . ayaḥśirā aśvaśirā aśvaśaṅguśca vīryavān . tathā gaganamūrdhā ca vegavān ketumāṃśca saḥ . svarbhānuraśvo'śvapatirvṛṣaparvājakastathā . aśvagrīvaśca sūkṣmaśca tuhuṇḍaśca mahābalaḥ . ekapādekavaktraśca virupākṣamahodarau . nicandraśca niśumbhaśca kupaṭaḥ kapaṭastathā . śarabhaḥ śalabhaścaita sūryacandramasau tathā . ete khyātā danorvaṃśe dānavāḥ parikīrtitāḥ dānavāṃśca vivudhā vijigyire māghaḥ . dānavasyedam aṇ . 2 dānavasambandhini tri° striyāṃ ṅīp . māyāścāsmai dadau sarvāḥ dānavīḥ kāmamohitā harivaṃ° 163 a° .

dānavaguru pu° 6 ta° . śukrācārye

dānavajra pu° daive gāndharve ca vaiśyajātike aśvabhede . devagandharvavāhāste divyavarṇā manojavāḥ . kṣīṇākṣīṇā bhavantyete na hīyante ca raṃhasaḥ . purā kṛtaṃ mahendrasya vajraṃ bṛttanivarhaṇam . daśadhā śatadhā caiva tacchīrṇaṃ vṛtramūrdhani . tato bhāgīkṛto devairvajrabhāga upāsyate . loke yaśodhanaṃ kiñcit sā vai vajratanuḥ smṛtā . vajapāṇirbrāhmaṇaḥ syāt kṣatraṃ vajrarathaṃ smṛtam . vaiśyā vai dānavajrāśca karmavajrā yavīyasaḥ . kṣatraṃ vajrasya bhāgena abadhyā vājinaḥ smṛtāḥ . rathāṅgaṃ vaḍavā sūte śūrāścāśveṣu ye matāḥ . kāmavarṇāḥ kāmajavāḥ kāmataḥ samupasthitāḥ . iti gandharvajā kāmaṃ pūrayiṣyanti te hayāḥ bhā° ā° 170 a° .

[Page 3542b]
dānavāri pu° 6 ta° . 1 deve 2 viṣṇau ca . dānaṃ gajamadarūpaṃ vāri . 3 gajamadajale na° . senācarībhavadibhānanadāna vārivāsena yasya janitā'surabhī raṇaśrīḥ naiṣa° kaṭasthala proṣitadānavāribhiḥ māghaḥ .

dānavīra pu° 1 vīrarasabhede tadāśraye 2 nāyakabhede ca . sa ca dānadharmayuddhairdayayā ca samanvitaścaturdhāsyāt . sa ca vīraḥ dānavīro dharmavīro dayāvīro yuddhavīraśceti caturvidhaḥ tatra dānavīro yathā paraśurāmaḥ . tyāgaḥ saptasamudramudritamahīnirvyājadānāvadhiriti atra paraśurāmasya tyāge utsāhaḥ sthāyī bhāvaḥ . sampradānabrāhmaṇairālāmbanavibhāvaiḥ satvādhyavasāyādibhiścoddīpanavibhāvai rvibhāvitaḥ sarvasvatyāgādibhiranubhāvito harṣadhṛtyādibhiḥ sañcāribhiḥ puṣṭiṃ nīto dānavīratāṃ bhajate sā° da° .

dānaveya pu° danvāḥ apatyaṃ danu--striyāṃ manuṣyajātitvāt ūṅ . tataḥ strīmyo ḍhak pā° ḍhak . danunāmnyā dakṣakanyāyā apatye daiteyā dānaveyāśca kimicchanti parākramāt harivaṃ° 221 a° viṣṇunānihateṣveva dānaveyeṣu te hatāḥ bhā° ka° 73 a° .

dānaśīla tri° dānaṃ śīlaṃ satatamanuṣṭhānaṃ yasya . bahudātari yat phalaṃ dānaśīlaśca kṣamāśīlaśca yat phalam bhā° bhī° 120 a° .

dānaśauṇḍa tri° dāne śauṇdaḥ dakṣaḥ . bahuprade amaraḥ nirguṇo'pi vimukho na bhūpaterdānaśauṇḍamanasaḥ puro'bhavat māghaḥ .

dānasāgara pu° gauḍadeśaprasiddhe bhūmyāsanānādīnāṃ ṣoḍaśānāṃ padārthānāṃ pratyekaṃ ṣoḍhaśasaṃkhyānvite deyadravyabhede . yaḥ kaścit kurute devi! grahaṇe dānasāgaram . vṛṣotsargaṃ mahādānaṃ yat kiñcit pṛthivītale kāmadhenuta° 25 paṭale . dānānāṃ sāgara iva pratipādakatayā ādhāra iva . 2 tulāpuruṣādimahādānānāṃ vidhānajñāpake smṛtinibandhabhede .

dānayogya tri° 6 ta° . dānaśabdokte dānasya pātre .

dānīya tri° dīyate'smai dā--bā° sampradāne anīyar . 1 sampradāne . dānīyaḥ pramavo layaḥ mugdha° . dānamarhati yat . 2 dānayogye dānapātre ca .

dānu tri° dā--dāme do--khaṇḍane vā kartsari ni . 1 dātari 2 vikrānte medi° . 3 vāyau 4 sukhe ca saṃkṣiptasā° . uṇā° . 5 dānave ca . dānuṃ śayānaṃ sa janāsa randraḥ ṛ° 2 . 12 . 11 . dānuṃ dānavam mādhavaḥ bhāve nu . 6 dāne 7 varṣaṇe8 na° yavaṃ na vṛṣṭirdivyena dānunā ṛ° 10 . 43 . 7 dānunā dānena varṣaṇena vā bhā° ādityā dānunaspato ṛ° 1 . 136 . 3 . dānunaḥ dānasya bhā° karmaṇi nu . 8 deye dhane ca . karattisromaghavā dānucitrāḥ ṛ° 1 . 174 . 7 dānubhirdeyairdhanaiścitrāḥ bhā0

dānta tri° dama--kartari kta . 1 bahirindriyanigrahakartari śāntodānta uparatastitikṣuḥ śraddhāvān samāhito bhūtvātmanyātmānamavalokayet vedāntamāradhṛtā śrutiḥ . damaṇic--kta ni° . 2 damite 3 śikṣite valīvardādau tri° 4 damanakavṛkṣe pu° rājani° .

dānti strī dama--ktin . 1 tapaḥkleśādisahiṣṇutāyāṃ 2 bāhyendriyanigrahe ca .

dāpita tri° dā--ṇica--karmaṇi kta . 2 sādhite 2 daṇḍite dāpitaghanake 2 prativādyādau ca .

dāpya tri° dā--ṇic--karmaṇi yat . 1 daṇḍye 2 dāpanīye ca .

dāma na° do--khaṇḍane bā° karaṇe man . 1 paśvādibandhanarajjvo sragadābhairiva citritā bhā° bhī° 57 a° . santānamālyadāmaṃ ca taireva kusumaiḥ kṛtam harivaṃ° 145 a° . bhāve man 2 sandhāne . damyate anuśiṣyate dama--karmaṇi ghañ bā° dīrghaḥ . loke viśvasaṃsāre dāmodaraśabde dṛśyam .

dāmakaṇṭha pu° gotrapravartakarṣibhede tasya gotrāpatyam iñ . dāmakaṇṭhi tadīye yūnyapatye tataḥ upakā° dvandve advandve ca bahuṣu yuvapratyayasya luk . kalasīkaṇṭhadābhakaṇṭhāḥ dāmakaṇṭhā vā ityevam .

dāmagranthi pu° matsyarājavirāṭasya senāpatibhede atha matsyo'bravīdrājā śatānīka jaghanyajam . kaṅkavakkabhagopālādāmagranthiśca vīryavān . yudhyeyuriti me buddhirvartate nātra saṃśayaḥ bhā° vi° 31 a0

dāmacandra pu° drupadanṛpasya putrabhede dhṛṣṭadyumnaḥ śikhaṇḍī ca daurmukhirjanamejayaḥ . candraseno sadamenaḥ kīrtivarmā dhruvo dharaḥ . vasucandro dāmacandraḥ siṃhacandraḥ sutejanaḥ . drupadasya tathā putrā drupadaśca mahāstrabit bhā° dro° 158 a0

dāman na° strī do--khaṇḍane karaṇabhāvādau manin . dohana kāle paśvādipādabandhanarajjvau (chāṃdanadaḍi) 2 mālāyāṃ 3 rajvumātre amaraḥ bahupragrahayukte ekasmin yatra paśabobadhyante (dokā) khyāte 4 padārthe ca bhāti sma dāmāprapadīnamasya māghaḥ striyāṃ nāntatve'pi manantatvāt na ṅīp . dāmānau dāmānaḥ kintu vā ṅīp . dāme dāmā ityādi

dāmanaparvan na° damanasyedamaṇa dāmana ṣarvaṃ yatra . damanabhañjanatithau 1 caitraśuklacaturdaśyām 2 tanmāsīyadvādaśyādiṣu ca damanaśabde mūla dṛśyam . sattīrthe'rkaviṣugrāse tantudāmanaparvaṇoḥ narasiṃha pu° tantuparvaśabde dṛśyama

dāmani pu° damanasyāpatyam iñ . 1 damanasyāpatye 2 āyudha jīvisaṃdhabhede ca tataḥ svārthe dāmanyādi° cha . dāmanīya tatrārthe bahutve tu tadrājatvāttasya luk . dāmanaya ityeva

dāmanī strī dāmaiva prajñā° svārthe aṇ aṇi na nalopaḥ ṅīp . paśubandhanarajjvau amaraḥ dāmanīdābhabhārsam kecit kāyāvalambibhiḥ . kīlairāropyamāṇaiśca dāmanīpāśapāśitaiḥ harivaṃ 66 a0

dāmanyādi pu° dāmanyāditrigartaṣaṣṭhādeḥ pā° chapratyayanimitte pā° ga° sūtrokte śabdagaṇe sa ca gaṇadāmani aulapi vaijavāpi audaki audaṅki ācyutanti ācyutadanti śākuntaki ākidanti auḍavi kākadantakiṃ śātruntapi sārvaseni vinduvaindavi tulabha bhauñjāyana kākandi sāvitrīputra .

dāmalipta na° tamoliptanagare (tamaluka) hema0

dāmalih pu° dāma--leḍhi liha--kvip . 1 dāmalehake . tamātmana icchati kyac dāmalihyati tataḥ kvip . 2 ātmano dāmalehakecchau dāderdhātorghaḥ pā° upadeśe dāderiti viśeṣaṇāt asya upadeśe dāditvābhāvāt na ghaḥ si° kau° .

dāmāñjana na° dāmnaḥ añjanam . aśvādeḥ pādabandhanarajjvau (pichāḍi) hemaca° dāmāñcalamapyatrārthe hārāvalī dāmāñcalaskhalitalolapadaṃ turaṅgāḥ māghaḥ .

dāminī strī bhīmo bhīmasenenavat dāmā sudāmā nagaḥ sa ekadeśatvenāstyasya saṃjñāyāṃ manmābhyām pā° ini ṅīp . saudāmanyāṃ vidyuti .

dāmodara pu° dāma vandhanasādhanaṃ udare yasya . yaśodānandane kṛṣṇe tatkathā tato yaśodā saṃkruddhā kṛṣṇa kamalalocanam . ānāyya śakaṭīmūle bhartsayantī punaḥpunaḥ . dāmnā caivodare baddhvā pratyabadhnādudūkhale . yadi śaknoṣi gaccheti tamuktvā karma sā'karot ityupakrame sa ca tenaiva nāmnā tu kṛṣṇo vai dāmabandhanāt . ghoṣe dāmodara iti gopibhiḥ parigīyate hariva° 64 a° vidāro rohitomārgo heturdāmodaraḥ sahaḥ viṣṇu° sa° . śāṅkarabhāṣye tu asyānyāpi vyutpattirdarśitā yathā damādisādhanenodarā utkṛṣṭā gatiryā tayā gamyata iti dāmodaraḥ . damāddābhodaraṃ viduriti mahābhārate yaśodayā dāmnodare baddha iti vā dāmāni lokanāmānitāni yasyodarāntare . tena dāmodarastveṣaḥ śrīdharastviṭsamāśritaḥ iti vyāsavacanāt vā dāmodaraḥ . damo bahirindriyanigrahaḥ tajjanyo dāmaḥ tasyedamityaṇ ṛgatāviti dhātorbhāve ṛdorap pā° api guṇe raparatve ca araḥ avagatiḥ gatyarthānāṃ jñānārthakatvāttasya viśeṣaṇamuditi utkṛṣṭa ityarthaḥ tathā ca dāmo damasādhakaḥ ut utkṛṣṭaḥ araḥ avagatiḥ sākṣātkārarūpāsyeti dāmodaraḥ . utkṛṣṭā ca gatiḥ dhūmādigatimapekṣyārcirādiḥ damādisādhanā asya saguṇasyeti dāmodaranāmaniruktiḥ . tarvormadhyagataṃ baddha dāmnā gāḍhaṃ tathodaram . tataśca dāmodaratāṃ sa yayau dāmabandhanāditi brahmapurāṇam iti ānandagiriḥ . 2 atīte arhadbhede hemaca° . vardhamānapurasannikṛṣṭe 3 nadabhede ca . 4 śālagrāmamūrtibhede tallakṣaṇaṃ padmapurāṇe yathā sthūlo dāmodaro jñeyaḥ sūkṣmacakro bhavettu saḥ . cakre tu madhyadeśe'sya pūjitaḥ sukhadaḥ sadā . brahmāṇḍapurāṇe dāmodarastathā sthūlo madhyacakraḥ pratiṣṭhitaḥ pratiṣṭhita ityatra prakīrtita iti kvacit pāṭhaḥ . dūrvābhaṃ dvārasaṅkīrṇaṃ pītarekhāyutaṃ śubham . pītarekhā tathaiva ceti brahmapurāṇe pāṭhaḥ . brahmapurāṇe uparyadhaśca cakre dve nātidīrghaṃ mukhe bilam . madhye ca rekhā lambaikā sa ca dāmodaraḥ smṛtaḥ . anyatra sthūlo dāmodaro jñeyaḥ sūkṣmarandhro bhavettu yaḥ . cakre tanmadhyadeśasthe pajitaḥ śubhadaḥ sadā . brahmavai° prakṛtikhaṇḍe dvicakraṃ sphuṭamatyantaṃ jñeyaṃ dāmodarābhidham . matsyasūkte viśvaksenamatisthūlaṃ laghu dāmodaraṃ smṛtam

dāmoṣṇīṣa pu° gotravyāvartakapravararṣibhede dāmoṣṇīṣastraibaliśca parṇādo varajānukaḥ bhā° sa° 4 a° . yudhiṣṭhiramabhāsabhyoktau . tasyāpatyaṃ karvā° ṇya . dāmoṣṇīṣya tadapatye puṃstrī

dāmpatya na° dampatyoridaṃ patyantatvāt yak . 1 dampati sambandhini agnihotrādau 2 dampatyoranyonyaprītau ca brahmavarcasakāmastu yajeta brahmaṇaspatim ityupakrame vidyākāmastu giriśaṃ dampatyārthamumāṃ satīm bhāga° 2 . 3 . 8 .

dāmbhika tri° dambhena carati dharmaṃ ṭhak . lokeṣu kīrtyādi khyāpanārthaṃ dharmacāriṇi 1 vaiḍāsvavratini, 2 dumbhayukte ca . pāparogyabhiśastaśca dāmbhiko rasavikrayī manunā rasavikrayakarmavipākaḥ dāmbhikatvamityuktam . dāmbhiko duṣkṛtaḥ prājñaḥ śūdreṇa sadṛśo bhavet bhā° va° 215 a° . 3 vakapakṣiṇi puṃstrī° rājani° .

dāya dāne bhvā° ātma° saka° seṭ . dāyate adāyiṣṭa adāyiḍhvam adāyidhvam . ṛdit ṇic adadāyata--ta .

dāya pu° dā--dāne bhāve ghañ . 1 dāne mithodāyaḥ kṛto yena gṛhīto mitha eva vā . mitha eva pradātavyo yathā dāyastathā grahaḥ . asvāminā kṛto yastu dāyo vikraya eva vā manuḥ . dīṅṃkṣaye bhāve dhañ . 2 laye ajayapālaḥ 3 sthāne medi° . do--khaṇḍane bhāve ghañ . 4 khaṇḍane śabdaratnā05 solluṇṭhanabhāṣaṇe medi° . tasya paroktasya khaṇḍanarūpatvāt tathātvam . dā--dāne karmaṇi ghañ . 6 deye dhanādau te tatra vividhān dāyān vijayārthaṃ nareśvarāḥ bhā° ā° 184 a° . saṃsthāḥ syuścārasaṃsthityai dattadāyāḥ śubhāśayāḥ kāma° nīti° dāyantu vividhaṃ tasmai śṛṇu me gadato'nagha! yajñārthaṃ rājabhirdattaṃ mahāntaṃ dhana sañcayam bhā° sa° 51 a° . 7 vivāhakāle kanyāyai dīyamāne yautukādidhane kanyādānakāle jāmātrādibhyo 8 deye dhane vratāntabhikṣādau samāvṛttabrahmacāribhyo 9 dīyamāne dhane ca 10 vibhāgārhapitrādidhane ca dāyabhāgaśabde dṛśyam .

dāyaka tri° dā--dāne ṇvul . 1 dātari tāvatāṃ gosahasrāṇāṃ phalaṃ prāpnoti dāyakaḥ bhā° va° 193 a° caurāṇāṃ bhaktadāyakāḥ manuḥ . do--khaṇḍane ṇvul . 2 khaṇḍake ca . dāyena dhanena kāyati kai--ka . 3 dāyāde gṛhyā iti samākhyātā yajamānasya dāyakāḥ gṛhyam dāyakā dāyādā ityarthaḥ .

dāyabandhu pu° dāye bandhuḥ . bhrātari śabdaratnā0

dāyabhāga pu° dāyasya sambandhibhirbhāgo yatra . aṣṭādaśavivādāntargate vivādapadabhede tannirūpaṇaṃ jīmūtavāhanakṛte dāyabhāge yathā atha dāyamāgo nirūpyate tatra nāradaḥ vibhāgo'rthasya pitryasya putrairyatra prakalpyate . dāthabhāga iti proktaṃ tadvivādapadaṃ budhaiḥ . pitṛta āgataṃ pitryaṃ tacca pitṛ maraṇoprajātasvatvamucyate . pitryasyeti putrairiti ca dvayamapi sambandhimātropalakṣaṇaṃ sambandhimātreṇa sambandhimātradhanavibhāge'pi dāyabhārapadaprayogāt ataeva dāyabhāgaṃ vivādapadamupakramya nārado'pi mātrādidhanavibhāgamapyupadarśitavān tathā manurapi pitrādipadamadattvaiva eṣa strīpuṃsayorukto dharmo vo ratisaṃhitaḥ . āpadyapatyaprāptiśca dāyabhāgaṃ nivodhata ityupakramya yāvatsambandhidhanavibhāgamuktatān . dīyata iti vyutpattyā dāyaśabdo dadātiprayogaśca gauṇaḥ mṛtapravrajitādisvatvanivṛttipūrvakaparasvatvotpattiphalasāmyāt na tu mṛtādīnāṃ tatra tyāgo'sti . tataśca pūrvasvāmisambandhādhīnaṃ tatsvāmyoparame yatra dravye svatvaṃ tatra nirūḍho dāyaśabdaḥ . nanu kiṃ dāyasya vibhāgo vibhaktā vayavatvaṃ? yadvā dāyena saha vibhāgo'saṃyuktaṃtvaṃ? na tāvat pūrvaḥ dāyavināśāpatteḥ nāpi dvitīyaḥ saṃyukte'pi na mamedaṃ vibhaktaṃ svaṃ bhrāturidamiti prayogāt . na ca sambandhaviśeṣāt sarveṣāṃ sarvadhanotpannasya svatvasya dravyaviśeṣe vyavasthāpanaṃ vibhāga iti vācyaṃ sambandhyantara sadbhāvapratipakṣasya sambandhasyāvayaveṣveva vibhāgavyaṅgyasvatvāpādakatvāt kṛtsnapitṛdhanagatasvatvotpādavināśa kalpanāgauravāt yatheṣṭaviniyogaphalābhāvenānupayogācca . ucyate ekadeśopāttasyaiva bhūhiraṇyādāvutpa nnasya vinigamanāpramāṇābhāvena vaiśeṣikavyavahārā narhatayā avyavasthitasya guṭikāpātādinā vyañjanaṃ vibhāgaḥ . viśeṣeṇa bhajanaṃ svatvajñāpanaṃ vā vibhāgaḥ . yatrāpi caikaṃ dāsīgavādikaṃ vahusādhāraṇaṃ tatrāpi tattatkālaviśeṣe vahanadohanaphalena svatvaṃ vyajyate . tadāha vṛhaspatiḥ ekāṃ strīṃ kārayet karma yathāṃśena gṛhe gṛhe . uddhṛtya kūpavāpyambhastvanusāreṇa gṛhyate . yuktyā vibhajanīyaṃ tadanyathānarthakaṃ bhavet . idaṃ ślokārdhatrayaṃ nānāsthānasthaṃ na tu kramikam . nanu pitaryūrdhaṃ gate putrā vibhajeyurdhanaṃ pituriti nāradavacanāt piturdhanaṃ vibhajeyurityanvayāt vibhāgāt pūrvaṃ na tatra putrāṇāṃ svatvaṃ na ca vibhāgasya svatvakāraṇatā asambandhidhane'pyatiprasaṅgāt . ucyate pitrādinidhanānantaramevāsmadīyaṃ dhanamiti prayogāt ekaputre ca vibhāgaṃ vinaiva svatvasvīkārācca sambandhinidhanameva svatva kāraṇamato nātiprasaṅgaḥ . nanvarjayitṛvyāpāro'rjanam arjanādhīnasvāmibhāvaścārjayitā tena putravyāpārojanmaivārjanaṃ yuktam ato jīvatyeva pitari putrāṇāṃ tatra svatvaṃ na tu tannidhanāt ataevoktaṃ kvacijjanmanaiva yathā pitrye dhane . naitat manvādivirodhāt . yathā manuḥ ūrdhaṃ vituśca mātuśca sametya bhrātaraḥ samam . bhajeran paitṛkaṃ rikthamanīśāste hi jīvatoḥ jīvatorapi pitroḥ putrāṇāṃ kuto na vibhāga ityāśaṅkāyāmidamuttaraṃ tadānīmasvāmitvāditi . na ca bhāryā putraścetyādivat asvātantryābhiprāyamiti vācyaṃ tadānīṃ svatve pramāṇābhāvāt bhāryādiṣu tu yatte samadhigacchanti arjayantīti svatve siddhe yuktamasvātantryavarṇanam . kiñca svopātte'pi teṣāmasvāmitve svadhanasādhyavaidikakarmocchedāt śruti virodhaḥ syāt . devalaśca pitṛdhane asvāmyameva spaṣṭayati yathā pituryuparate putrā vibhajeyurdhanaṃ pituḥ . asvāmyaṃ hi bhaveddeṣāṃ nirdoṣe pitari sthite . kiñca jīvatyapi pitari pitṛdhane putrāṇāṃ svāmitve pituranicchayāpi vibhāgaḥ syāt janmanaiva svatvamityatra pramāṇābhāvācca arjanarūpatayā janmanaḥ smṛtāvanadhigamāt . kvacijjanmanaiveti ca janmanibandhanatvāt pitā putrasambandhasya pitṛmaraṇasya ca svatvakāraṇatvāt paramparayā varṇanam .
     asya mate ca putrāṇāṃ pitrādyuparamādāvava taddhane svatvaṃ taccaikadeśaniṣṭham .
     mitākṣarādiprācīnamate janmanaiva putrāṇāṃ pitṛdhane svatvaṃ tacca samuditadravyaniṣṭhamiti bhedaḥ .
     tadetat prācīnamataṃ vīramitrodaye jīmūtavāhanamatanirākaraṇena pariṣkṛṣya samarthitaṃ yathā
     yatra manvādivacanavyākhyāsu bahudhā budhāḥ . vivadante dāyabhāgaḥ sa prabandhena varṇyate . tallakṣaṇamāha nāradaḥ vibhāgo'rthasya pitryasya putrairyatra prakalpyate . dāyabhāga iti proktaṃ tadvivādapadaṃ budhairiti . pitrorayaṃ pitryam iti kṛtaikaśeṣātpitṛśabdādyat agre mātṛdhanasyāpi vibhāgakathanāt . pitryasya putrairiti ca dvayamapi sambandhimātropalakṣaṇam patnītyādinānyeṣāmapi bhartrādidhane taṃnnirūpaṇāt . ataevopakrame manunā pitrādi padannopāttam . eṣa strīpuṃsayorukto dharmo vo rati saṃhitaḥ . āpadyapatyaprāptiśca dāyadharmaṃ nibodhateti . dāyadharmo'pyatra vibhāgarūpo'bhipretastasyaivāgre lakṣaṇa kathanapūrvakannirūpaṇāt uddeśāvasare'pi strīpundharmovibhāgaśceti tasyaiva vivādapadatvenoddeśāt . ataebāgre yāvatsambandhidhanavibhāgameva pradarśitavānmanuḥ . dāyaśabdaścāyaṃ svāmisambandhamātraṃlabdhasvatvavad dravyaṃ vadati . tathā ca nithaṇṭukāraḥ vibhaktavyaṃ pitṛdravyaṃ dāyabhāhurmanīṣiṇaḥ ityāhaḥ . atrāpi pitṛpadaṃ sambandhimātropalakṣaṇamanyatrāpi dāyaśabdaprayogāt . vibhaktavya vibhāgārhamityarthaḥ anyathaikaputtrādisvāmike vibhāgābhāvāddāyaśabdavācyatā na syāt . yattu jīmūtavāhanena (dīyata iti vyutpattyā dāyaśabdo dadātiprayogaśca gauṇaḥ mṛtapravrajitādisvatvanivṛttipūrvakaparasvatvotpattiphalasāmyāt . naṃ tu mṛtādīnāṃ tatra tyāgo'sti . tacca pūrvasvāmisambandhādhīnaṃ tatsvāmyoparame yatra dravye'nyasya svatvaṃ tatra nirūḍhodāyaśabda) ityukta, tanna sundarama nirūḍhatvāṅgīkāre dāyadadātiśabdayorgauṇatvopanyāsānarthakyāt . sarvathā'vayavārtharāhitye hi nirūḍhatvam . na ca yogarūḍhatvam avayavārthabādhasya svayamevopanyāsāt gauṇamavayavārthaṃ parikalpya tadaṅgīkārasya niṣprayojanatva manyonyāśrayatvamanubhavavirodho vyāghātaśca . tatsvāmyoparama iti ca . janmanāpi svatvasyopapādayiṣyamāṇatvādavyāpakam . vibhāgaśabdastvanekasvāmyānāṃ davyasamudāyaviṣayāṇāṃ tattadekadeśe vyavasthāpane śaktaḥ . ataevaikaputrādīnāṃ pitrādidhanasvāmye vibhāgaśabdāprayogo dāyo'nena labdha ityeva ca prayogaḥ . yatrāpi caikaṃ dāsīgavādi bahusādhāraṇaṃ tatrāpi tattatkāla viśeṣaniyatadāsyadohanādinā tasya tasya svatvavyañjanādaṃstvekadeśasvāmyavyavasthāpanarūpo vibhāgaśabdārthaḥ . ataeva ekāṃ strīṃ kārayetkarma yathāṃśena gṛhe gṛhe iti uddhṛtya kūpavāpyambhastvanusāreṇa gṛhyate . yuktyā vibhajanīyaṃ tadanyathānarthakambhavediti ca vṛhaspatyādivacaneṣu vakṣyamāṇarītyā tadupapādayiṣyate . sa ca dāyodvividho' grativandhaḥ sapratindhaśca . puttrādīnāṃ pitrādidhane puttratvādinaiva satyapi svāmini pitrādau janmanaiba svatvotpatte sa teṣāmapratibandhodāyaḥ svāmisadbhāvasyāpratibandhakatvāt . yastu vibhaktasyāsaṃsṛṣṭino'puttrasya mṛtasya bhrātrādīnāṃ taddhanarūpodāyaḥ sa sapratibandhaḥ svāmi sadbhāvasya pratibandhakanyāpagama eva tatra svatvotpatteḥ . nanu sarvo'pi sapratibandha eva dāyaḥ . svāmisadbhāve putrādīnāmapi kanmamātreṇa svatvasya vaktumaśakyatvāt . tathāhi . yadi janmanaiva putrādīnāṃ pitrādidhane svatvaṃ smāttarhyutpannamātrasya puttrādestat sādhāraṇamiti tadanumati vinā dravyasādhyeṣvādhānādiṣu pitrādonāmanadhikārāpattau jātaputraḥ kṛṣṇakeśī'gnīnādadhīteti śrutivirodhaḥ . kiñca vibhāgāt prākapitrādipasādalabdhasyāvibhājyatvavaścanaṃ vyarthaṃ syāt . taddhi pitrā putrāntarānumatyā yadi dattaṃ sarvaireva dattamiti vibhāga prāptyabhāvādeva pratiṣedho'narthakaḥ . ananumatyā tu sādhāraṇadravyasya dānameva na sambhavatīti pitrādi prītidattatvādivacane yuktirayuktā . evaṃ puttrādyanumati mantareṇa styādīnāmapi bhartrādibhiḥ prītidānasyāsambhavāttadanumatau tu tairapi dattatvāt . bhartrā prītena yaddattaṃ striyai tasminmṛte'pi tat . mā yathākāmamaśnīyāddadyādvā sthāvarādṛte iti vacane yathākāmamaśrīyāddadyādbetyanenāvibhājyatvaṃ bhartṛprītilabdhasya yadabhihitaṃ tadapi vyartham . na cedamavibhāgāvasthāyāṃ prītidāna tasya cāvibhājyatvanna pratipādayati kintu sthāvarādṛte yaddattamityanvayādvibhāgottaramapi bhartrā striyai sthāvaranna prītyā deyamajñānāddattamapi tena putrādibhirapahṛtya vibhajanīyamasthāvarantu na pratyāhartavyamityanuvādamātram sthāvarasya striyai prītidānapratiṣedhamātraṃ tātparyeṇa bodhayatīti śaṅkanīyam . tathānvayasya vyavahitayojanāprasaṅgenāyuktatvāt . sthāvaraprītidānapratiṣedhātratā samarpakatve'nyāṃśasyānuvādamātraṃ vyarthatvāparaparyāyaścāpadyate .
     atha maṇimuktāpravālānāṃ sarvasyaiva pitā prabhuḥ . sthāvarasva tu sarvasya na pitā na pitāmahaḥ . tathā pitṛprasādād bhujyante vastrāṇyābharaṇāni ca . sthāvarantu na bhujyeta prasāde sati pevṛka iti vacanamavaśyaṃ vibhāgaṃprākkālīnasthāvaraprasādadānapratiṣedhaparaṃ vācyaṃ maṇimuktādiprasādadānānumatipuraḥsaraṃ tatpratiṣedhābhidhānāt anyathā tayyānuvādamātraṃtvena vaiyarthyāpatteḥ . tathā ca janmanā putrāṃdīnāṃ svatvānmaṇimuktādiṣu tadanubhatimantareṇāpi dāne pituḥ svātantryam . sthāvare tu tadanumatyaiveti viśeṣa iti vacanadvayārthasya vācyatvājjanmanā svatvamāyātīti, maivam tasya pitāmahopāttasthāvaraviṣayatvāt . atīte pitāmahe tatsvāmyanāśātpitmaputrayoḥ sādhāraṇe tadīyadravyasvatve'pi sthāvara eva putrānumatyapekṣā maṇimuktādau tu neti tadarthāt . yattu gautamavacanam utpattyaivārthasvāmitvaṃ labhate ityācāryāḥ iti . janmanaḥ svatvahetutve mitākṣarākṛtā pramāṇatvenīpanyastantaddāyabhāgadāyatattvakṛtā vyākhyātameva . pitṛsvatvoparame tajjanyatvasya hetubhūtenotpattimātrasambandhenānyasambandhādhikena janakadhane putrāṇāṃ svāmitvāttaddhanaṃ puttrolabhate nānyaḥ sambandhītyāryā manyanta iti . na tu pitṛsvatve vidyamāne'pi tatra putrasvatvamiti tadarthaḥ . nāradadevalavacanabirodhāt . pitaryūrdhvaṃgate puttrā vibhajeyurdhanampituriti nāradaḥ piturdhanamityāha . anyathā dhanaṃ vibhajeyurityevāvakṣyat . pitaryuparate puttrā vibhajeyurdhanampituḥ . asvāmyaṃ hi bhavedeṣāṃ nirdoṣe pitari sthite iti . devalo'pi piturdhanamityuktvottarārdhenāsvāmyaṃ hīti spaṣṭameva teṣāmasvatva ntatra hetutvenoktavān . nirdoṣe pātityādisvatvāpagamakadoṣarahite . manurapi ūrdhvaṃ pituśca mātuśca sametya bhrātaraḥ samam . bhajeran paitṛkaṃ rikthamanīśāste hi jīvatoriti jīvatormātāpitrostaddhane puttrāṇāmasvāmyaṃ vyaktamevāha . yattu śaṅkhalikhitāvāhatuḥ na jīvati pitari puttrā rikthambhajeran . yadyapi svāmyampaścādadhigatantairanarhā eva puttrā arthadharmayorasvātantryāditi smṛticandrikākāreṇa ca vyākhyātam . yadyapi taiḥ putraiḥ svakīyajanmanaḥ paścādanantarameva pitṛdhane svāmyamadhigataṃ prāptantathāpi jīvati pitari taddhanaṃ tadicchāṃ vinā na vibhajerannarthadharmayīrasvātantryātpitṛpāratantryādvibhāgakaraṇa'narhāḥ puttrā iti . tenānena vacanena janmanā puttrādīnā pitrādisvāmikadhane svatvamiti tadapi na manvādibacanānāṃ bahūnāmasvāmyapratipādakānāmanurodhenāsyānyathārthasya varṇanīyatvāt . varṇitañca kalpatarau yadyapi paścādadhite pitṛdhanavyāpāranirapekṣaiḥ putrairvidyādibhirupātte dhane svāmyantathāpi tatrāpyasvāmyañjīvati pitari, kimuta pitṛdhane arthadharmayosteṣāṃ pitari jīvatyasvātantryāditi . kiñca svatvaṃ śāstraikasamadhigamyaṃ tatra ca rikthakrayādivajjanmanaḥ svatvahetutvenānukterjanmanā svatvamapramāṇakameva . ataeva yathā bhāryādivacanam bhāryā puttraśca dāsaśca traya evādhanāḥ smṛtāḥ . yatte samadhigacchanti yasyaite tasya taddhanamiti . pāratantvyamātrapratipādanaparantathā'svāmyavacanānyapītyapāstam . bhāryādiṣvadhyagnyādivacanaiḥ kartanādisādhanakatvena svāmitve siddhe yuktamasvātantryamātraparatvamanyathā śrautādiṣu dhanasādhyeṣu purāṇādiśrutanteṣāmadhikāritvamapi virudvyeta . atra tu pratyuta janmanaḥ svatvahetutve pramāṇābhāvādvyarthamevānthathānekavacanavarṇanam . kiñca yadi svatvaṃ laukikaṃ syāttarhi tadupāyānāmapi laukikatvāt svāmī rikthakrayasaṃvibhāgaparigrahādhigaseṣu brāhmaṇasyādhikaṃ labdhaṃ, kṣatriyasya vijitam nirviṣṭaṃ vaiśyaśūdrayoriti gautamavacanaṃ vyarthameva syādanuvādamātratvānna hi pākādodano bhavatītyādi śāstre niṣprayojanamanuvādamātra mucyate . tasya hi vacanasyāyamarthaḥ . rikthaṃ dāyaḥ krayaḥ prasiddhaḥ . saṃvibhāgo dāyasyaivaikadeśaniṣṭhasvāmitvavyañjakovibhāgaḥ . parigrahaḥ pūrvamapareṇāsvīkṛtasyāraṇyādi sādhāraṇapradeśasambandhinastṛṇajalakāṣṭhādeḥ svīkāraḥ . adhigamo'jñātasvāmikasya nidhyādeḥ prāptiḥ . eteṣu svatvahetuṣu satsu svāmī bhavati . jāteṣu ca jāyate . brāhmaṇasya labdhaṃ pratigrahādiprāptamadhikamasādhāraṇaṃrikthādayastu sarvasādhāraṇāḥ . adhikamityuttaratra sarvatra sambadhyate . kṣatriyasya vijitaṃ yuddhavijayadaṇḍādiprāptamasādhāraṇam . vaiśyasya nirviṣṭaṃ kṛṣigorakṣaṇādibhṛtilabdham . śūdrasya dvijaśuśrūṣādibhṛtilabdham . nipūrvasya viśerbhṛtivācakatvam nirveśobhṛtibhogayoriti trikāṇḍābhidhānāt . vaiśyaśūdragrahaṇasyopalakṣaṇatvādanyeṣāmapyanulomajapratilomajātānāṃ sūtānāmaśvasārathyam ityādyauśanasādipratipāditaṃ vṛttijātaṃ nirviṣṭaśabdena saṃgṛhyate sarvasya bhṛtirūpatvāt . kiñca yo'dattādāyino hastāllipseta brāhmaṇodhanam . yājanādhyāpanenāpi yathā stenastathaiva saḥ . ityadattādāyinaścaurasya hastādyājanādisvavṛttyāpi dhanamarjayato daṇḍavidhānamanupapannaṃ svatvasya laukikatve . svavṛttyārjayatoniraparādhatvāt manmate tu śāstraikasamadhigamyatvāt svatvasya cauradātṛkayājanādāvetadvacanādeva svatvānutpādakatvāttadvidhānamupapannataram . api ca mama svamanenāpahṛtamiti vyapadeśo na syāt svatvasya laukikatve apahartureva tatra svatvāt . manmate tvapahārasya niṣiddhatvena svatvānutpādakatvādupapanno'yaṃ vyapadeśaḥ . yadi ca suvarṇatvādikamiva tatra svatvamapi pratyakṣapramāṇakantarhi suvarṇatvādau yathā na sandehastathāsya svamidamasya vetyapi sandeho na syānnirṇītatvāt . idamevoktaṃ saṃgrahakāreṇa . vartate yasya yaddhaste tasya svāmī sa eva na . anya svamanyahasteṣu cauryādyaiḥ kinna dṛśyate . tasmācchāstrata eva syāt svāmyaṃ nānubhavādapi . asyāpahṛtametena na yuktaṃ vaktumanyathā . vidito'rthāgamaḥ śāstre tathā'varṇi pṛthak pṛthagiti . śāstre svāmī rikthakrayetyādau sādhāraṇāsādhāraṇarūpo'rthāgamaḥ svatvopāyaḥ pṛthak pṛthagvarṇitastathā viditoṃ laukikatve tacchāstrānarthakyaṃ syāllokaviditatvādityarthaḥ . anyat spaṣṭam yathāvarṇamiti smṛti candrikāyāṃ pāṭhaḥ . pūrvapāṭhastu madanaratnalikhitaḥ . atha yadayasya yatheṣṭaṃ viniyojyaṃ tattasya svamiti lokaprasiddheryatheṣṭabiniyojyatvaṃ svatvamiti cauryādyarjitenātiprasaṅgastatra caurāderyatheṣṭaviniyojyatvābhāvādviniyogakāle trāsādidarśanāt . ataeva sandeho'pyupapannaḥ suvarṇatvāditulyatvābhāvāt svatvasya . maivam asambhavāt . śāstreṇa sarvasya kuṭumbabharaṇādau viniyogaviśeṣaniyamādaicchikaviniyogaviṣayatvasya kutrāpyaprasiddheḥ . tadapyāha saṃgrahakāraḥ śaṅkopanyāsapuraḥsaram na ca svamucyate tadyat svecchayā viniyujyate . viniyīgo'sya sarvasya śāstreṇaiva niyamyate iti . atra pūrvārdhe śaṅkopanyāsa uttarārdhe tatparihāraḥ . na ca rikathādivadutprattyaivārthasvāmitvamiti gautamavacane utpatterapi janmāparaparyāyāyāḥ svatvahetutvokteḥ satyapi svatvasya tadupāyānāñca śāstraikasamadhigamyatve janmanā putrādeḥ pitrādidhane svatvamakṣatameveti vācyam tasyānekadūṣaṇairanyathā vyākhyānasya prāgevīktatvāt . idamevābhisandhāya dhāreśvareṇāpi śāstraikasamadhigamyameva svatvamiti siddhāntitam . api ca . jīvatyapi pitrādau putrādestaddhane janmanā svatve tadanicchāyāmapi putrādīcchayaiva vibhāgaḥ syāt . asvātantryavacanānnaivamiti cet na tathā sati dṛṣṭādṛṣṭavirodhamātraṃ bhavedvyavahārastu siddhyedeva . yathā pitrādibhiḥ saha putrādibhiścatuṣpādvyavahāreṃ pravartyamāne teṣāṃ dṛṣṭādṛṣṭayoḥ śreyovighātamātraṃ śiṣye pituḥ putra ityādi vacanārtha iti prākaprapañcitaṃ tathātrāpi syāt . astviti cenna sakalanibandhavirodhāt . kvacijjanmanaiveti prācīnagrantha likhanamapi janmanibandhanatvātpitāputrādisambandhasya pitṛmaraṇasya ca tatsvatvāpagamahetutvena paramparayā varṇanīyam . kiñca . ūrdhvaṃ pituścetyādi manuvacanaṃ janmanā putrāṇāṃ svatvaparaṃ jīvati pitari satyapi putrāṇāṃ svāmye tadicchayā vinā na vibhāgaḥ ūrdhvantu svecchayeti vibhāganiṣedhārthaṃ taditi vācyaṃ taccānyāyyam asvāmyaparatvāpatteḥ . na ca pituruparamakālavidhānārthamiti yuktam dṛṣṭārthatvādvibhāgasyomayasyāpyanupapatteḥ . nāpi niyamavidhirvibhāgasya evaṃ saha vaseyurvā pṛthag vā dharmakāmyayā iti manunā vikalpābhidhānāt . kālavidhau ca pitruparamānantarakāla eva vibhāgo naimittikasya nimittānantaryavādho'yaṃ syāt . jāteṣṭivajjātaprāṇaviyogāpattisvarūpa viśeṣavirodhasyātrābhāvāt . ato jīvatoḥ pitrostaddhane svāmyaṃ nāsti kintūparatayostayoriti tatkālīnāsvatvajñāpanārthaṃ manvādivacanaṃ vibhāgastu svātantryāttatkālīna icchāprāptau'nūdyate . tathā caitadvacanavirodhādapi na janmanā svatvaṃ vaktuṃ śakyam . uparamavatpatitatvādikamapi pitrādisvatvanāśakāraṇaṃ vakṣyate . tasmāt pitrādisvatvanāśa eva taddhane puttrādīnāṃ svāmyaṃ na tatsvatvasamakālīnamiti svāmyādisadbhāvasya sarvatra pratibandhakatvāt sarvo'pi sapratibandha eva dāya iti dvaividhyamanupapannamiti . atrocyate . yadi svatvāpagama eva putrādīnāṃ taddhane svatvaṃ tarhi nirdoṣe pitrāṃdau jīvati teṣāṃ dhanasādhyavaidikakarmasvanadhikāraprasaṅge jātaputtraḥ kṛṣṇakeśo'gnīnādadhītetyādi śrutivirodhastulyaḥ svakapolakalpitahetvābhāsasamarthitasmṛtyarthānurodhena śruti saṅkoco'yuktaḥ . āhitāgnāviṣṭaprathamayajñe pitrādau jīvatyapi putrādīn prati tatpravṛttyaviśeṣāt . sakalayājñikaśiṣṭānāṃ tadanuṣṭhānadarśanācca . jātaputrakṛṣṇa keśapadābhyāṃ vayovṛddhānatikramasyaiva vivakṣā na tu tayoravyavasthitayoḥ svarūpeṇeti virodhādhikaraṇe bhāṣyavārti kādau sthitatvāt . na ca yathā prutrānumatyā piturbhavanmate tadadhikārastathā manmate'pi putrādīnāmapi pitrādyanumatyeti vācyam . yato dvayorapi mate pituḥ svatvasya dhane vidyamānatvāt khatvatyāgarūpapradhānaniṣpattiravihatā bhavanmate tu putrādīnāṃ svatvasyaivābhāvādanumateśca svatvajanakatvādyāgādipradhānaniṣpattireva katham . vastutastu pituḥ puttrānumatirapi nāpekṣitā svātantryāt . pitrādyanumatistu putrāderapekṣitā pāratantryādityetāvān viśeṣo yathā striyāḥ svadhanenāpīṣṭā pūrtādivratādau bhartrāderanumatistatpāratantryavacanāt . ananumatau tu svatantraḥ pratyavāyo vaiguṇyaṃ vā karmaṇi na tu pradhānasvarūpāniṣpattiḥ . pitrādyanumateḥ svatvītpādakatvañcaitadanurodhātkalpyamānamalaukikabhaśāstrīyañca . tasmācchāstraikasamadhigamye'pi svatve kathañcijjanmano'pi rikthādivacanādadhigamādipadena saṃgraha āvaśyakaḥ śruti smṛtipurāṇaśiṣṭācārasiddhasya nirdoṣe jīvatyapi pitrādau putrādiyajñādyanuṣṭhānādhikārasyānurodhāt . vastutastu laukikameva svatvaṃ loke ca jātamātrāṇāmeva putrādīnāṃ pitrādidhane svāmyavyavahāro'nyeṣāmapīti sādhayiṣyāmaḥ . yacca pitrādīnāmanumatyayogyaputrādisādhāraṇasvatve kathamanumatimantareṇādhānādikaṃ syādityuktantadanumatiyogyeṣvapi putrādiṣu svātantryātpitrādīnāṃ na tadanumatyapekṣā kimutānumatyayogyeṣviti parihṛtaprāyameva tadvidhibalādevādhikāro'vagamyata iti tu vijñāneśvarācāryaḥ . ataścotmattyaivārthasvāmitvamiti gautamavanvanasya yajjīmūtavāhanaraghunandanābhyāmpāramparikotpattisvatvahetutvena vyākhyānaṃ kṛtantadapi vyarthameva . yattu śaṅkhavacanantasyāpi smṛticandrikoktavyākhyaiva sādhīyasī . kalpatarūktavyākhyāyāntu vidyādyupāttādhyāhāre'nupasthitabhūyaḥpadādhyāhāraḥ prasajyeta . janmapadādhyāhārastu putratvādyākṣepasthiteralpādhyāhārācca nāyuktaḥ . tena śrutyupaṣṭabdhasmṛtyanurodhānmanunāradadevalādivacanānāmevāsvātantryaparatvavarṇanabhucitataram . yadapyuktaṃ prītidattasyāvibhājyatvavacanāni janmanā svatvābhyupagame'nupapannānīti . tadapi na anumatyabhiprāyeṇa sthāvaraprītidānābhāvasthirīkaraṇārthatayopapatteḥ . svātantryādvā pituranumatimantareṇāpi tena datte sthāvaravyatirikte putrāṇāmavibhājyatvamucyate . ataeva sthāvare viśeṣavacavram sthāvaraṃ dvipadañcaiva yadyapi svayamarjitam . asambhūya sutān sarvānna dānanna ca vikrayaḥ iti . maṇimuktāprabālānāmityādivacanantu janmanā svatvapakṣa evopapannataram . na ca pitāmahopāttasthāvaramātraviṣayatvamiti yuktam . na pitā na pitāmaha iti dvayagrahaṇāt . pitāmahasya hi svārjitamapi putre pautre ca satyapi na deyamiti vacanaṃ janmanā svatvaṅgamayati . yathā paramate maṇimuktāpravālādīnāṃ paitāmahānāmapi pitureva svatvantatsmaraṇāttathāsmin mate'pi putrādīnāntatra janmanā svatve sādhāraṇe'pi piturdānādhikāra ityaviśeṣaḥ . tasmātpaitṛke paitāmahe ca dravye putrādīnāṃ yadyapi janmanaiva svatvaṃ tathāpi piturāvaśyakeṣu dharmakṛtyeṣu vācanikeṣu ca prasādadānakuṭumbabharaṇāpadvimokṣādiṣu ca sthāvaravyatiriktadravyaviniyoge svātantryamiti dhyeyam . sthāvarādau tu svārjite'pi pitrādiparamparāprāpte ca putrādipāratantryaṃ tulyameva . sthāvaraṃ dvipadañcaiva yadyapi svayamarjitam . asambhūya sutān sarvānna dānanna ca vikrayaḥ . ye jātā ye'pyajātāśca ye ca garbhe vyavasthitāḥ . vṛttiñca te'bhikāṅkṣanti na dānanna ca vikrayaḥ ityādi vacanāt . asyāpyapavādo vakṣyate yacca svatvasya śāstraikasamadhigamyatvācchāstre ca janmanaḥ kvāpi svatvahetutānabhidhānāt kathañjanmanā putrādīnāmpitrādidhane svatvasvīkāra ityuktam . tattu śāstraikasamadhigamyatvamabhyupetyāpi gautamādivacana utpatterapi svatvokteḥ parihṛtameva prāk . vastutastu na svatvasya śāstraikasasadhigamyatvaṃ yuktiyuktam . sarvathā śāstrajñānagandharahitānāṃ pratyantavāsināṃ mlecchādīnāmapi mama svamidaṃ nānyasya svamiti vyavapadeśastatkṛtaśca krayavikrayādivyavahāro dṛśyate . tenānvayavyatirekābhyāṃ krayādyupāyakaṃ svāmitvamapi tairyatheṣṭaviniyogārhatvarūpaṃ padārthāntararūpaṃ vā pratyakṣādipramāṇādevāvagatamityavaśyaṃ vācyam . etattarkopaṣṭabdho'numānavākyaprayogo'pi vijñānayoginoktaḥ svatvaṃ laukikaṃ laukikārthakriyāsādhanatvādvrīhyādivam ityanvayadṛṣṭāntaḥ . āhavanīyādīnāṃ hi śāstraikasamadhigamyānāṃ na laukikārthakriyāsādhanatvamastīti vyatirekadṛṣṭāntaḥ . tenānvayavyatirekau hetuḥ . yadyapyāhavanīyādīnāmapi yāgādilaukikakriyāsādhanatvamapyasti . tathāpi tallokapramāṇakāgnyādirūpeṇa nālaukikāhavanīyādirūpeṇeti na vyabhicāraḥ . iha tu suvarṇādirūpeṇa na krayādisādhanatvamapi tu svatvenaive ti suvarṇatvādinā bharaṇādyarthakriyāsādhanatvāttadyathālaukikaṃ rūpamevaṃ svatvamapi sarvānugataṃ laukikameva nahyasvatvena krayādi kriyānirvāho loke . na caivaṃ svāmī rikthetyādi smṛtīnāṃ lokasiddhārthānuvādakatvenānarthakyāpattiriti vācyam . dharmādharmopayogitayā vyākaraṇasmṛtāvanādivācakatvatadabhāvarūpasādhutvāsādhutvavivekasyeva tasyopapatteḥ . sādhuśabdādhikaraṇe hyetadavasthitaṃ yatsaṅkīrṇavyavahāriṇāṃ lokānāmaviviktaṃ laukikameva sādhutvaṃ śāstreṇa vivicyate . natvalaukikasādhutvaṃ sādhubhirbhāṣetetyādividhāvanyonyāśrayaprasaṅgādityādi . evamatrāpi tathā ca nayaviveke bhavanāthaḥ līkasiddhañcārjalañjanmādi ataevānindyaṃ prathamalokadhīviṣayavyavasthitaṃ tannibandhanārthā smṛtirvyākaraṇādismṛtivaditi . janmādītyādipadena krayādigrahaṇam . vyākaraṇādityādipadena saṅgītaratnaparīkṣāsāmudrikāṇāṃ grahaṇam . rāgādīnāmapi hi lokasiddhānāmevānabhiyuktān prati vivekārthameva tallakṣaṇakathanamityuktaṃ smṛtyadhikaraṇe ācāryacaraṇaiḥ . svāmī rikthetyādivacanantu prāgeva vyākhyātam . rikthaśabdastu niṣpratibandhadāyaparaḥ saṃvibhāgaśabdaśca sapratibandhadāyapara iti mitākṣarāyāṃ vijñāneśvareṇa vyākhyātam . smṛticandrikākṛtā tu rikthaṃ pitrādivane putrādīnāṃ svāmitvāpādakaṃ janmanaiveti vyākhyāya saṃvibhāgaḥ pitrādidhane viśeṣaniṣṭhasvāmitvasampādako vibhāga iti saṃvibhāgaśabdo vyākhyātastanna svasya sato vibhāgāt svatvahetutvena tatpratipādanānaucityāt . ekadeśavyavasthāpanamātraṃ hi svatvasya vibhāgena kriyate . mukhyāmukhyahetutvagrahaṇe svāmipade vairūpyāpatteḥ . ataevāha mitākṣarāyāṃ vijñāneśvarācāryaḥ vibhāgaśabdaścānekasvāmikadhanaviṣayaḥ prasiddhonānyadīyaviṣayo na prahīṇaviṣaya iti . loke putrādīnāṃ janmanaiva svatvaṃ prasiddhatarameva . yadapi patnī duhitaraścetyādivacanaṃ tadapi svāmisambandhanibandhanānekadāyaharaprāptau lokaprasiddhe'pi svatve vyāmohanirāsārtham . prāyeṇa vyavahārasmṛtīnāṃ lokasiddhārthānuvādakatvamiti sakalanivandhṛbhirabhidhānāt . niyatauṣāyikaṃ svatvaṃ lokasiddhameveti bhagavatogurorapi saṃmatam . lipsānaye hi tṛtīye varṇake dravyārjananiyamānāṃ kratvarthatve svatvameva na syāt svatvasyālaukikatvāditi pūrbapakṣāsambhavamāśaṅkya dravyārjanapratigrahādīnāṃ svatvasādhanatva lokasiddhameveti pūrbapakṣaḥ samarthitastena . na ca dravyārjanasya kratvarthatve svameva na bhavatīti yāga eva na saṃvarteta . pralapitamidaṅkenāpi . arjanaṃ svatvaṃ nāpādayatīti vipratiṣiddhamiti granthena . asyārthaṣṭīkā kṛtā vivṛta evam . yadā dravyārjananiyamānāṃ kratvarthatvantadā niyamānāṃ svatvopāyatāmidaṃ śāstraṃ na bodhayati kratvarthatābodhane vyāpṛtatvāt . tathā sati pratigrahādiprāptasya svatvamityatra pramāṇābhāvādasvena ca svatvatyāgātmakayāgāsambhavāt kasyeha dravyārjananiyamā bhaveyuriti pūrvapakṣāsambhava iti śaṅkārthaḥ . pralapitamityādyuttarastasyārthaḥ . arjanapratigrahādeḥ svatpahetutāyā mokasiddhatvena śāstrasya tatrāvyāpārānniyamānāṃ kratvaryataiva tena gamyata iti na yāgāsambhavo niyamānarthakyañceti . siddhānte'pi tena svatvasya laukikatvābhyupagamenaiva vicāraprayojanamuktam ato niyamātikramaḥ puruṣasya na kratoriti . asyāpyartha evaṃ vivṛtaḥ . yadā dravyārjananiyamānāṃ kratvarthatvantadā niyamārjitenaiva kraturna niyamātikramārjitena dravyeṇa . na tu puruṣasya niyamātikramadoṣaḥ pṛrvapakṣe . siddhānte arjananiyamasya kratvarthatvābhāvātkevalapuruṣārthatvātniyamātikramārjitenāpi dravyeṇakratusiddhirapratyūhā puruṣasyaiva tu niyamātikramadoṣa iti anena niyamātikramārjitasyāpi svatvamabhyupagatamanyathā kratusiddhyabhidhānavirodhāt . tatraivādhikaraṇe kumārīsvāmiṃno'pyatrabhavataḥ svatvaṃ laukikamityevābhimatamiti . tatratyavārtikatantraratnābhiyogabhājāṃ sulabhameva . ataevāha śāstradīpikāyāṃ, pārthasārathiḥ rāgaprāptaṃ tāvadarjananna śāstrīyam . rāgataśca puruṣārthatayā prāpteḥ pratyakṣeṇaivārjitaṃ dravyaṃ puruṣamprīṇayat puruṣārthaṃ vijñāyate na tadanumāne kratvekaśeṣatayā śakyaṃ vijñātum . tasmāt puruṣārthaṃ dravyaṃ kraturapi puruṣakāryāṇāmanyatama iti kāryāntaravat kratāvapyupayujyata ityetāvān viśeṣaḥ . natu tasyaivāṅgaṃ tathā sati jīvanalopāt kratureva na pravarteteti pradhaṭṭakena . atrārjanasya śāstrīyatvannirasyatā svatvasya tadupāyānāñca līkasiddhatvaṃ spaṣṭataramevoktam . anyadapi tenaivoktam . tasmāt puruṣārthandravyārjanamevañca dṛṣṭārthambhavati . niyamastu dṛṣṭābhāvātkāmamadṛṣṭārthaḥ syāt . adṛṣṭamapi puruṣārthārjanaviṣayatvāt . niyamasya puruṣagatatvameva kalpyate . tenāsāvupāyāntareṇārjayan pratyavetīti gamyata iti . tataśca svāmī rikthetyādivacasāṃ laukikameva rikthādīnāṃ svatvopāyatvamanūdya tadatiriktopāyanivṛttau tātparyanniyamavidhayeti nānarthakyaśaṅkāpi tṛptisādhanabhojanāśritadiṅgiyamavat . dravyārjanameva kratvarthapuruṣārthatvavicāro dāharaṇanniyamastu pūrbapakṣayuktitayopanyastaḥ . sa eva tatrodāharaṇabhityeva bhaṭṭagurumatayorbhedaḥ svatvasya laukikatvaṃ tūbhayasammatamiti niṣkarṣaḥ . tattaddūṣaṇabhūṣaṇādi tu tantrābhiyogavatāmākare eva vyaktaṃ prastutānupayogādiha nocyate . etena coryādiprāptasyāpi svatvaṃ syāditi yatsaṃgrahakāradhāreśvarābhyāṃ svatvasya laukikatve dūṣaṇamabhihitaṃ tadapi parāstam . cauryādiṣu svatvopāyatvasya lokaevāprasiddheranyasya svamidannāsyetyevaṃ vyavahārāt . krayādyupāyasandehādeva svatvasandeho'pīdamasya vānyasya vetyākāronānupapannaḥ . mama svamanenāpahṛtamiti na brūyādapahartureva svatvāditi ca yatkhatvasya laukikatve dūṣaṇamabhihitaṃ tadapyetenāmūlaviśīrṇam . yaccoktaṃ saṃgrahakṛtā śāstreṇa sarvasya tatra biniyoganiyantraṇādyatheṣṭaviniyogārhatvarūpasvatvāsambhavaḥ icchayā kvāpi niyogāsambhavāditi . tadapyāpātataḥ na hi vayamaicchikaviniyogopahitatvaṃ brūmo'pi tu tadarhatvamātram . anyathā rājādibhayādicchāpratīghāte'pi tatra viniyogecchānicchādaśayośca svatvatadabhāvau viruddhau prasajyeyātām rājādiniyantraṇādiva śātraniyantraṇādanyatraicchikaviniyogābhāve'pi tadarhatvasyānapāyāt . ataeva durvṛttenāśāstrīyaviniyoge svavyavahāro nāsti . pratyavāyamātraparaṃ śāstrātikramāt . tadarhatvaṃ ca tada rjitatvaprayuktamastryeva . tathā ca nayaviveke'pyuktam . tacca tasya tadarhaṃ yaddenārjitamiti . tadarhaṃ yatheṣṭaviniyogārhamityarthaḥ pratibandhādaṅkuramajanayato'pi kumūlasthavījasya vījatvaprayuktamaṅkurotpādanārhatvamiva . vastu tastu vījatvāṅkurārhatvayoriva svatvatvayatheṣṭaviniyogārhatvayorapi bheda eva . anyathārhatāvacchedakā'paricaye'rhatāyā durnirūpatvāt . tena brāhmaṇyamiva svatvamapi tadupāyajñānavyaṅgyaṃ padārthāntaramevotpattivināśaśāli . brāhmaṇyantu jātirūpaṃ nityamityetāvān paraṃ bhedaḥ . idañcākare vyaktaṃ līlāvatyādau ca . atra mitākṣarāyāṃ svatvalaukikālaukikatvavicāraprayojanamuktaṃ śāstraikasamadhigamye svatve . manuḥ yadgarhitenārjayanti karmaṇā vrāhmaṇā ghanam . tasyotsargeṇa śuddhyanti dānena tapasaiva ca ityādismaraṇādasatpratigrahādi yasya yadarjanopāyatvena niṣiddhantadaṃrjite tasya svatvābhāvāccauryādyarjitavattatputrāṇāmapi tadavibhājyameva . laukikatve tu svatvasya tadarjite'pi pituḥ svatvāttatputrāṇāṃ pitṛdhanatvena tadvibhājyam . arjayitureva pratiṣedhātikramanimittapratyavāyāt prāyaścittam . tatputrādīnāntu dāyarūpadharmopāyatastatsvamiti na prāyaścittamapi sapta vittāgamā dharmyā dāyo lābhaḥ krayo jayaḥ . prayogaḥ karmayogaśca satpratigraha eva ceti manusmaraṇāt . prayogo vṛddhyarthandravyaprayogaḥ karmayoga ārtvijyādikaraṇam . tatra dāyādīnāṃ trayāṇāṃ varṇacatuṣṭayasādhāraṇyena jayasya kṣatriyaṃ prati, yogasya svayaṃkṛtasya vaiśyaṃ śūdraṃ ca prati dharmyatvam asvayaṃkṛtasyāpadi ca svayaṃkṛtasyāpi sarvān prati . karmayogasya tu vipraṃ pratyeveti viśeṣa iti . atra madanaratnakaro dūṣaṇamāha svatvasya śāstraikasamadhigamyatve'pyasatpratigrahādiniṣedho na svatvānutpādakatānteṣāṃ vadati kintu pratyavāyamātrahetutām . itarathā āpadgataḥ sampragṛhṇan bhuñjāno vā yatastataḥ . na lipyetainasā vipro jvalanārkasamo hi saḥ . kusodaṃ kṛṣibāṇijyaṃ prakurvītāsvayaṅakṛtam . āpatkāle svayaṃ kuryānnainasā yujyate dvijaḥ iti vacanairenasā na yujyata ityabhidhānenāpadi pratyavāyābhāvāvagamenānāpadipratyavāyasyaivāvagamāt pratiṣedhapratiprasavayoḥ samānaviṣayatvaucityāt . ataevānāpadi tatra dravyaparityāgapūrbakaṃ japataporūpaṃ prāyaścittameva vidadhāti . na cauryādivadrājadaṇḍamapi kiñcidvacanamasatpratigrahādau . tenāsatpratigrahādeḥ pūrvapakṣasiddhāntayordvayorapi teṣāṃ svatvotpādakatvāviśeṣāttadarjitasya putrādivibhājyatvamapi tulyamiti naitatprayojanaṃ vicārasyāsya yuktamiti . atra vaṭāmaḥ . śāstraikasamadhigamyasvatvavādino mate yathā cauryādiniṣedhasya svatvānutpādakatvadaṇḍaprayojanaṃ vicārasyāsya yuktamiti atra kartuḥ prāyaścittārhatāprayojakatvaparatā . tathā'satpratigrahādiniṣedhasyāpyastu yathā cāpadupādhinā tathaiva saptame bhakte bhaktāni ṣaḍanaśnatā . aśvastanavidhānena hartavyaṃ hīnakarmaṇaḥ . ākhyātavyaśca tattasmai pṛcchate yadi vṛcchatītyādi pratiprasavabalāccaurye tattritayābhāvastathā'satpratigrahāderapyastu . anyathobhayaḥ trāpi tataḥ pañcamahāyajñādyaniṣpattiprasaṅgaḥ . śāstrīyatve svatvasyāprasaktacauryopāyakatvaniṣedhaḥ kathamiti cet . adhigamāntarbhāvena kathañcittatprasaktestenāvaśyavaktavyatvāt aparathā pratiṣedhānupapatteḥ . śāstraprāptapratiṣidhe ca vikalpāpattibhiyā dīkṣito na juhotītyādivadbhāṣyakāramatena paryudāsatvaṃ sāmānyaviśeṣabhāvena viśeṣaniṣedhasāmānyavidhyorbādhyaṃbādhakabhāvo'pi vā matāntareṇetyapi svīkāryamevāgatyā . pratigrahādestu prasaktiḥ rbrāhmaṇāderastyevetyāpattadabhāvopādhikau pratiprasavapratiṣedhāvapyupapannatarau . tarhyasatpratigrahasvayaṃkṛtabāṇijyādāvanāpadi brāhmaṇasya rājadaṇḍo'pi syāditi cenna iṣṭāpatteḥ . na hi svadharmatyāgino rājadaṇḍābhāvaḥ kasyāpi sammataḥ . sa ca kvacit sāmānyarūpeṇokta eva gṛhyate kvacidviśeṣādāmnāta ityanyadetat . ataevālaukikasvatvavādina idamapyaparadūṣaṇam . cauryādiniṣedhasya tritayaprayojakatāgauravam . paryudāsatvādisvīkāragauravañca laukikasvatvavādinastu daṇḍapratyabāyamātraparatvam . teṣāṃ svatvānupāyatvasya lokasiddhatvāditi rāgaprāptaniṣedhe paryudāsādisvīkārānāpattiśceti lādhavamiti . tasmācchāstraikasamadhigamye svatve'satpratigrahādestadanupāyatvāttadarjite pituḥ svatvābhāvaḥ syādeveti cauryādyarjitapitṛdhanāvibhāgavadasatpratigrahādyarjitasyāpyavibhājyatvam . laukike tu tasmin loke teṣāmapi tadupāyatvāt siddhaṃ tadvibhājyamiti mitākṣaroktaṃ sādhveva prayojanam . idañcopalakṣaṇam . pūrbapakṣe cauryādyarjitapitṛdhanasvīkāre yathā puttrādīnāmapi daṇḍaprāyaścittaṃ bhavatyeva tathā'satpratigrahādyarjitatadgrahaṇe'pītyapi prayojanamavaseyam arjayitureva prāyaścittamityabhidhānenocitatvāt . idantviha vicāryam . svatbasya laukikatve cauryasya loke tadanupāyatve siddhe ṣaḍbhaktānaśanādyāpadi yaccauryamanumatantena corite svatvamutpadyate na vā . nādyaḥ loke'nupāyatvenāvadhāritatvāttadutpatterabhyupagantumaśakyatvāt . na hi pratyakṣaviruddhaṃ śāstrasahasreṇāpi jalāderdadhijanakatvādi bodhyate . na dvitīyaḥ asvena pañcamahāyajñādipradhānāniṣpatteḥ . naca kṣutpratighātamātrameva tena kriyatāṃ nānyadalaukikamiti vācyam . śiṣṭācāravirodhāt na hi śiṣṭāḥ pañcamahāyajñādyakṛtvā tadupayujyate yadannaḥ puruṣo loke tadannāstasya debatāḥ itiṃ smaraṇācca . ataeva viśvāmitraḥ śvajābanīṃ śvapacagṛhāt hṛtvendrādidevoddeśena tyaktvā mokṣyāmīti manasikṛtya yadā yathādaivatantadbhāgāṃstryaktuṃ pravattastadā tuṣṭairindrādibhirvṛṣṭiḥ sṛṣṭā śasyañca tatkṣaṇameva pabhūtamabhūdityākhyāyikā purāṇeṣu smaryate . ṇāstraikasamadhigamye tu khatve yathāśāstrañcauryāderapi svatvotpādakatvatadabhāvau na viruddhau . laukikasvatvatadupāyavādinastūpayataḥ pāśārajjuriyamiti . atra pratividadhmaḥ . yadyapi cauryasya svatvotpādakatvanna lokasiddhaṃ tathāpyanenaiva saptabhaktāśanakāle ṣaḍbhaktānaśino vidhānād gamyate . svatvamātrasya hi śāstrīyatve viruddhatvamatajjñānānāṃ krayādisvatvasādhyavyavahārānupapatteḥ . ataścauryaniṣedhodaṇḍapāpamātrabodhaka eva . cauryasya svatvotpādakatvāprasakterna tadabhāvaparaḥ . yathā vrāhmaṇyasya rvatra pratyakṣatve'pi jātyutkarṣasthale śāstrīyatvameva .  puruṣeyattāniyamasya śāstraikagamyatvāt . yathāhurācāryāḥ etāvanmātrantvihāgamikaṃ pratyetavyam nahyayaṃ puruṣeyattāniyamolokapramāṇagamyaṃ iti . tatrāpi tāvat puruṣaparamparājanyavyaktau brāhmaṇyamabhivyajyata iti vyaṅgyavyañjakabhāva eva paraṃ śāstrīya vyañjake jñānavatastādṛśavyaktau brāhmaṇyaṃ pratyakṣameva vyaktipratyakṣapramukhajātipratyakṣasāmagrīsambhārādityapi vadanti . iha tu cauryamātrasyaiva svatvānutpādakatvagrahāttādṛśasya tasya svatvotpādakataiva śāstreṇa bodhyate . na ca pratyakṣavirodhaḥ . nahi pratyakṣaviruddhaṃ śāstrasahasreṇāpi bodhayituṃ ṃśakyamiti vācyam nahyanutpādakatvamapi lokāt . tādṛśena vyavahārābhāvādanvayavyatirekagamyā svatvasya cauryopāyakatā nāvagamyata ityetāvat . tathā ca putreṣṭyādrīnāṃ lokānavagataputtrādijanakatā yathā śāstrādavagamgate teṣāṃ dṛṣṭopāyāntarajanyatāyāmapi, tathehāpyastu . svargāhavanīyādīnāmalaukikamātrarūpāṇāṃ dṛṣṭopāyābhāvo'pyadhika ityanyadetat . pratibandhakapratibaddhadāhādijanakatā yathottejakamantrāṇāmatharvādi śāstragamyā lokapramāṇagamyatvāt uttejakatāyāśca pratibandhakapratibaddhakāryajanakatātiriktāyā anirvācyatvāt . śaktināśatadutpattikalpanāyāmatigauravāt . yattu janmanā svatvannirākurvatā jīmūtavāhanena kvacijjanmanaiveti janmanibandhanatvātpitāputtrasya sambandhasya pitṛmaraṇasya ca kāraṇatvātparamparayā varṇanasiti prācīnalikhanābhiprāyamuktvā kathamutpādanarūpeśa pitṛgatavyāpāreṇa putre svatvīdvaṣattirityāśaṅkyokta anyavyāpāreṇāpyanyasya svatvamaviruddhaṃ śāstabalakatvādasya . dṛṣṭañca loke'pi dāne hi cetanoddeśyakatyāgādeva dātṛvyāpārāt sampradānasya dravye svāmitvam . na ca svīkāraṇāt svatvaṃ svīkartureva dātṛtvāpateḥ . parasvadvāpattiphalena ndi dānarūpatā tacca phala sambradānādhīnam . yathā hi devatoddeśena tyāgaṃ kurvacapi yajamāno ta dvotā kintu tasyaiva yāgasya homābhidhānanimittabhūtamprakṣepaṃ kurvannṛtvigeva hotetyucyate tadvadatrāpi syāt . kiñca . manasā pātramuddiśyetyādiśāstre svīkārāt prāgeva dānapadaṃ dṛṣṭam . nanu grahaṇaṃ svīkāraḥ abhūtatadbhāve cviprayogādasvaṃ svaṃ kurvan vyāpāraḥ svīkāro bhavati kathantataḥ prāgeva svatvam . ucyate . utpannamapi svatvaṃ sampradānavyāpāreṇa mamedamiti jñānena yatheṣṭavyavahārārhaṃ kriyate iti svīkāraśabdārthaḥ yājanādhyāpanasāhacaryācca pratigrahasya svatvamajanayato'pyarjanarūpatā na viruddhā yājanādau dakṣiṇādānādeva svatvāt . pitṛnidhanakālīnañjīvanameva vā puttrasyārjanambhaviṣyati . kiñca . bhrātrādidhane tanmaraṇāttanmaraṇakālīnajīvanādvā bhrātrantarādeḥ svatvamakāmenāpi vācyantadvadihāpyastvitiṃ . tadetaduttānamati bilasitam . tathā hi śāstramūlatvādasyeti tāvat svatvasya laukikatvasādhanādeva nirākṛtam . yadapi dṛṣṭaśca loke'pītyādi tadapyāpātasundaram . na hi pratigrahītaryasvīkurvatyapi tasya svatvamutpadyate . pātraviśeṣoddeśena tyāge tenāsvīkṛte'pi tatsvatvotpattau parasmai tasya pratipādanāsambhavaprasaṅgāt . yadapi svīkartureva dātṛtvāpatteriti tadapyayuktam . parasvatvāpattiphalakavyāpārasya dānatvātsampradānasvīkārānukūlānumānādivyāpārasya dānapadārthatvāttatphalopahitatā tuṃ tasya sampradānasvīkāramantareṇa na sambhavatīti sampradānavyāpārastaddhvaṭakaḥ . na tu saeva dānaśabdārthaḥ . yadapi yathā hītyādi tadapi na yajamānakartṛkāgnihotrahomādau tadavirodhāt . yatrāpi darśapūrṇamāsādau tyāgamātraṃ yajamānena kriyate . caruvattasya prakṣepo'rdhvādibhistatrāpi viviktakartṛkatvādyathāsvantadvyavahārāvirodhāt . atyaktasya prakṣepapara homaśabdabācyatā nāsti . sa tu tyāgaḥ svakartṛko'nyakartṛko vā'vacchedako'stu na tāvatā kaściddoṣaḥ . ataeva yāgasya na prakṣepāpekṣa ātmalābho homasya tu tadapekṣaeva . dānasya tu pratigrahītṛvyāpārasāpekṣataiva tadabhāve dānapadārthāniṣpatteḥ . yacca kiñcetyādi . tadapi yatkiñcit utsargasyaiva tatra vidhānāt na tu dānasya . ataeva dātā tat phalamāpnotītyuktamanyathā tasyānuvādatvāpatteḥ . dānatve hi tasya tatphalabhāvāprasaktestu tat phalamāpnotīti vyarthameśa syāt . atastatra jalaprakṣeparūpaḥ pātroddeśyaka udyartaeva dadātinā vivakṣitodānatvaniṣpattistu tasya sampradānakartṛkasvīkāre satyeveti paramārthaḥ . ataevotsṛje ityeva tatra saṅkalpavākyaṃ śiṣṭānānnatu dāsye iti sampradade iti vā . ataḥ pratigrahādeva dānasya phale'pi sampradānasya svatvamiti pratigrahasyārjanarūpatvamaviruddham . svatvajanakohi vyāprāro'rjanaśabdārthaḥ . ataevāha prabhākaraḥ pralapitamidaṃ kenāpi arjanaṃ svatvaṃ nāpādayatīti vipratiṣiddhamiti . asya granthaḥ prāgeva vivṛtaḥ . kiñca . pratigrahasya mamedamiti jñānarūpasya dātṛvyāpāramātrotpannasvatvavyavahārārthatāmātrasampādakatāyāmarjanaśabdastha tatra gauṇatā syāt . anyasmai tatpratipādanānupapattiśca pūrvamuktā . tadasvīkāre prāgutpannatatsvatvanāśaśca kalpyaḥ syāt . na ca dātṛvyāpārāttatsvatvanāśātsādhāraṇa sampradānasvatvotpattiravaśyābhyupeyā tvayāpi . aparathaitatsvatvanāśe'nyasya ca svatvānutpattermadhyasthasya tasya parigrahādinā'nyasya yasya kasyāpi vanagatāsvāmikatṛṇa kāṣṭādāviva tatra svatvaṃ syātparipālanāprasaktiśca . tathā manmate'pi pātraviśeṣoddeśyakakatyāge pātraviśeṣasyotpannamapi svatvantadasvīkāre naśyatyanyasya svīkārāttasyotpadyata iti na ko'pi virodhaḥ sādhāraṇasvatvavināśāsādhāraṇasvatvītpattiriti vācyam . yatastatra sādhāraṇa svatvavyavahārābhāvena tadutpattirapramāṇikī naiva svīkriyate gauravācca . kintu dātureva yatheṣṭaviniyogārhasvatvāpagame'pi parasvatvāpattiphalābhāve dānaśabdārthāniṣyattervidhiśiraskaphalārthinaḥ pratipādanāvadhiparipālanīyatvarūpaṃ svatvamastyeva . yathā hute haviṣi bhasmasādbhāvāvadhi aspṛśyasparśādiniṣedhāśrayaṇamittadoṣaśravaṇānurodhena, tathā cānyasvatvānutpattāvapi na madhyasthaparigrahādyanivāraṇādidoṣaḥ . śiṣṭācāro'pyubhayatra paripālanarūpastanmūlakaeva . na cītsargamātrasya tatra tvayā vaśyābhyupagamātparasvatvāpādanādaraeva na syāditi vācyam . tādṛśotsargasyaiva vidhitātparyaviṣayatvāt . homasthale'pyanyathā bhasmasādbhāvānādarāpatteḥ . yacca yājanādhyāpana sāhacaryāt pratigrahasyāpi svatvājanakatve'pi gauṇamevārjanatvamiti . tadapyabodhāt . tatra hi ye ye dvija prabhṛtīnāmbhāgāsteṣānteṣāntebhyoṃ bhṛtirūpeṇaiva dakṣiṇākāle pratipādanam . parikrayavyavahāro'pyataeva svāmikarma parikrayaḥ iti jaiminisūtrādau vistareṇa nirṇītaeva vistarastu tatraiva draṣṭavyaḥ . karmakarānatijanikā bhṛtireva hi parikrayaḥ . evamadhyāpane'pi śiṣyo' dhyāpakāthādhyāpanabhṛtimeva tatsantīṣajananīmadhyayanānte'rpayanti . niyatabhṛtikaraṇe tu bhṛtakādhyāpanamupapātakam . ataeva yājanādhyāpanayoḥ pratigrahādbhṛtiśabdavācyanirveśācca pṛthagabhidhānamubhayamiśritatvāt . tena tayorapi mukhyamevārjanatvam . dakṣiṇātvavyavahāro'pyataeva ṛtvigadhyāpakadeye . yadapi bhrātrādidhane bhrātrantarādi svatvotpādakatvantannidhanasya tatkālīnabhrātrantarādijīvanasya vā kḷptamiti putrādāvapi pitrādinidhanantatkālīnañjīvanaṃ vā svatvotpādakamastu natvakḷptaṃ puttrādijanmanaivetyuktam . tadapi janmano'pi svatvotpādakatvasyāvaśyakatvopapādanādeva parihṛtam . yaccoktaṃ ūrdhvampituścetyādi manuvacanamapi janmanaḥ svatvāpādakatve na ghaṭate prāgvighāganiṣedhārthatve tasyāsvārthaparatvāpatteḥ vibhāgasya dṛṣṭārthatvena tadvidhānakālavidhānayorasambhavāt . vibhāgasya pakṣaprāptasya niyabhārthatve sahavāsavidhivirodhādyāpatteḥ . tasmātpitari sati mātari ca satyāntaddhanasvāmyābhāva uparatayoreva tayoḥ puttrādestaddhanasvāmyamiti pratiprādanārthameva tadvācyabhiti . tadatyuttānābhidhānam asvārthavidhānāpattestulyatvāt . prāgasvātantryeṇa kālavidhiparatvebādhakābhāvāt . icchāprāptakālānuvāde'pi vyavahāraśāstratvenāvirodhāt . etena jāteṣṭivaccheṣivirodhādi nimittānantaryabādhakābhāvātpitruparamānantarakṣaṇaeva vibhāgaḥ prasajyetetyapyapāstam . kālavidhānena pitruparamasyaṃ nimittatvābodhanācca . anyathā nimitte sati naimittikasyāvaśyakatvātpitrorūrdhvaṃ vibhāgākaraṇe pratyavāyo'pi prasajyeta . patitatvapārivrājyayoḥ pitṛsvatvanāśo'pyadhikaḥ janmanā svatvantulyameva . pātinye tu prāyaścittānācaraṇa eva svatvanāśo vibhāgānarhatā ca . anyathā dravya sādhyaṃ prāyaścittamapi pitroḥ svadravyeṇa na syāt . ataeva ṇāturnivṛtte rajasītyādyapi kālavidhiparameva . na tu pātityādivattatra svatvābhāvaḥ . sa tu lokata eva vibhāganiṣedhācca bhrātrādāvivetyādi vakṣyate . kiñca . tadevaṃ pitṛsvatvāpagamaekaḥ kālaḥ aparaścānapagata eva pitasyāmye pituricchayeti kāladvayamityuktvā madhye mitākṣaroktaṃ vibhāgakālatrayaṃ dūṣayitvā tasmātpatitatvanismṛhatvopararmaḥ pitṛsvatvāpagama ekaḥ kāla, aparaśca sati svatve tadicchāta iti kāladvayameva yuktamityupasaṃha tā jīmūtavāhanenaiva pitṛsvatvānapagame'pi puttrāṇa vibhāgo svīkṛtastatra puttrāṇāmpitṛdhane svatvotpādaḥ katham . kathañca jīvatoḥ pritrīrasvāmyapratipādakavacanaiḥ saha na virodhaḥ . asvasya vibhāgāsambhavātkathanteṣāṃ vibhāgaḥ . pitṛsvatvāpagamaevordhvaṃ pituścetyanena vivakṣito'taeva mṛtapadamparityajyordhvamityuktam . pitṛsvatvāpagamordhvamityarthaḥ pitṛsvatvāpagamaśca tannidhanādivattasya patitatvanispṛhatvābhyāmapītyādi svagranthe pūrvāparavirodhaśca na katham . atrāpyuparataspṛhatvādinā putrāṇāṃ svatvampitṛdhane bhavatīti jñāpanādayamekaḥkāla iti uktam tatrāpyuparataspṛhatvādinetyanena pitṛsvatvāpagamaeva yadi vivakṣitastarhyanapagate pitṛsvatve tadicchā'paraḥ kāla ityabhidhānaṃ viruddham . pitṛsvatvāpagamakālīnaputrādijīvanasyaivārjanasya tadīyasya svīkārātpitṛsvatve sati puttrāṇāntaddhane svatvasvīkāraḥ katham . nahyanāśramitvamātṛrajonivṛttimātreṇa pituḥ svatvāpagame pūrvadravyasvāmisambandhādhīnantatsvāmyoparame yatra dravye svatvantatra nirūḍhodāyaśabda iti svīktadāyaśabdārthābhāvātpitrasvatvānapagame yatra bibhāga statra dāyaśabdaprayogo'pi dustha ityādi bahu vyākulī syāt . janmanā svatvasvīkāre tu sarvamanākulamityādisudhībhirunneyam . ataeva mitākṣarādau pūrvasvāmisambandhādhīnaṃ svatvamanyasya yatra dhane tadeva dāyaśabdavācyamityuktanna tu pūrvasvāmyoparame'pi tatra praveśitaḥ . tatsiddhaṃ dvividho dāya iti .
     yacca jīmūtavāhanenaiva mitākṣaroktam vibhāgonāma dravyasamudāyaviṣayāṇāmanekasvāmyānāntadekadeśeṣu vyavasthāpanamiti vibhāgaśabdārthaḥ . na ca sambandhāviśeṣāt sarveṣāṃ sarvadhanotpannasya svatvasya dravyaviśeṣe vyavasthāpanaṃ vibhāga iti vācyamityāśaṅkya sambandhyantarasadbhāvapratipakṣasya sambandhasyāvayaveṣveva vibhāgavyaṅgyasvatvāpādakatvāt . kṛtsnapitṛdhanagatasvatvotpādavināśakalpanāgauravāt . yatheṣṭaviniyogaphalābhāvenānupayogācceti dūṣayitvā ucyate . ekadeśopāttasyaiva bhūhiraṇyādāvutpannasya svatvasya vinigamanāpramāṇābhāvena vaiśeṣikavyavahārānarhatayā avyavasthitasya guṭikāpātādinā vyañjanaṃ vibhāgaḥ . viśeṣeṇa bhajanaṃ svatvajñāpanaṃ va vibhāga iti vyutpattyetyuktam . taddrāyatatvakṛtopanyasya dūṣitam yatrāsya svatvantatraiva guṭikāpāta iti kathaṃ vacanābhābānniścetavyam . yatra hi piturnidhanānantarantadīyāśvayorekamādāya bhrātrā yadarjitantatrārjakasya dvau bhāgāvaparasyaikaḥ sarvasammataḥ . tatra yadi prācīnadhanavibhāgakāle guṭikāpātādarjakena sa ebāśvaḥ paścāllabdhastadāprādeśikasvatvavādimate prāgarjakasyaiva so'śva iti tenārjitadhane kathaṃ bhrātrantarasya vibhāgaḥ . tatraivāsvatvena tadutpanne sutarāṃ svatvābhāvādaśvasya cāvibhājyatvāt . yadi vārjaketareṇa so'śvolabdhastadā tenārjitadhanasya samabhāga eva yuktaḥ . ekasya svāyāsenāparasyāśvāyāsenārjakatvāditi . vastutastu sambandhāviśeṣāt sarvasambandhināṃ sarvadhanotpannasya svasya guṭikāpātādinā prādeśikavyavasthāpanaṃ vibhāgaḥ . kṛtsnadhanagatasvatvotpādavināśāvapyagatyā kalpyete . saṃsṛṣṭatāyāṃ prādeśikasvatvotpādakṛtsnadhanasvatvotpādavināśāviva . tacca vibhakto yaḥ punaḥ ṣitrā bhrātrā vaikatra saṃsthitaḥ . pitṛvyeṇātha vā prītyā sa tu saṃsṛṣṭa ucyate itivṛhaspativacane yeṣāmeva hi pitṛbhrātṛpitṛvyādīnāṃ pitṛpitāmahopārjitadravyeṇāvibhaktaṃ svamutpattitaḥ sambhavati . taeva vibhaktāḥ santaḥ punaḥ parasparaprītyā pūrvakṛtavibhāgāḥ eva yattava dhanaṃ tanmamāpi yanmama dhanantattavāpītyekasmin kārye ekarūpatayā sthitāste saṃsṛṣṭāḥ natvanevaṃrūpāṇāndhanasaṃsargamātreṇa sambhūyakāriṇāṃ baṇijāmapi saṃsargitvam . nāpi vibhaktānāṃ dravyasaṃsargamātreṇa . prīti pūrvakatādṛgabhisandhiṃ vinetyabhidadhatā dāyabhāgakṛtāpi svahastitama . sādhāraṇasvatvādeva hi bandhūnāmavibhaktānāmbhogannaiva pradāpayet iti kāṃtyāyanavacanaṃ yathā śrutameva saṅgacchate . yāvadbhuktadhanamātre svasvatvasyāpi sattvāt . ataevātra dhane parasparasya cauryamapi nāsti . evañca .
     sākṣitvamprātibhāvyañca dānaṃ grahaṇameva ca . vibhaktābhrātaraḥ kuryurnāvibhaktāḥ prarasparam iti nāradavacane parasparanirūpitadānādiniṣedho'pi nyāyamūlakeva . dānādeḥpūrvamapi deyādau pratigrahītrādeḥ svatvasattvāddānapratigrahāderasambhavāt . avibhaktatvādeva cāvibhaktadravyeṇa yatkṛta dṛṣṭādṛṣṭārtha karma tatra sarveṣāṃ phalabhāgitvama . tathā ca nāradaḥ bhrātṝṇāmavibhaktānāmeko dharmaḥ pravartate . vimāge sati dharmo'pi bhavetteṣāṃ pṛthak pṛthak . vyāso'pi sthāvarasya samastasya gotrasādhāraṇasya ca . naikaḥ kuryātkrayandānaṃ parasparamataṃ vinā . atra samastasyeti viśeṣaṇopādānāt kṛtsnadhanagatameva pratyekaṃ svatvaṃ svīkriyate . tasmāttulyadhanasambandhyantarasattvena sambandhisakāśāt saṃkrāntandhanaṃ yattava mamāpīti sambandhināṃ pratīyate tadvimatau dānādikaṃ pratiṣiddhaṃ svārtham . ato naikadeśagataṃ svatvamiti . idañca dravyasamudāyaviṣayāṇāmanekasvāmyānāmekadeśe vyavasthāpanaṃ vibhāga iti vadato mitākṣarākṛto'pyabhimatamiti lakṣyate . idantviha vicāryam . dravyasamudāyanirūpitaṃ svāmigataṃ svāmyam svāminirūpitañca dravyasasudāye svatvaṃ vyāsajyavṛtti pratyekavṛtti vā . nādyaḥ ekaikasvāmitvasvatvāśrayanāśe tannāśasyāvaśiṣṭasamudāyagatatadutpatteśca kalpanāyāmatigauravāpatteḥ pratyekasya pratyekadravye dānakrayādiyatheṣṭaviniyogānarhatvāpattau vyavahāravisaṃvādāpatteśca . na dvitīyaḥ vibhāge sati tāvatānnāśotpādakalpanāpatteḥ . svasya satovibhāgo na tu vibhāgāt svatvamiti granthavirodhācca . atra brūmaḥ . pratyekavṛttīni sambandhāviśeṣāt svāmyāni ca santyeva . parasparavibhāgāgate parasparasyānyānyadīyadravye tāni naśyanti paramate maraṇapārivrajyādi neveti na kāpyanupapattiḥ . vyavasthāpanamapīdameva anyathaikadeśa utpādanagityeva vadet . ataeva vināśamātrakalpanā na tu svatvāntarotpādakalpanā . jīmūtabāhanamate ca kutra vāstavaṃ mama svatvamiti vibhāgāt prāganirūpaṇāttadadhīnaśrautasmārtalaukikakarmocchedaḥ . anumatyā vibhāgottara kṛtayā parasparadravye parasparasvatvāntarotpattisvīkāre tadutpādavināśakalpanāgauravaṃ yattvayā mitākṣarāmataṃ pratyāpāditaṃ tato'pi tavādhikamāpannam . vyavahārānupayogena samudāyasvatvasya niṣprayojanatā ca yopanyastā sāpyekadeśagata svatvābhyupagame tulyaiveti kṛtamatidūraṃgatvā . anayośca matayoryuktāyuktatvaṃ sudhībhirbhāvyam deśānāṃ jātisaṃghasya dharmo grāmasya yo bhṛguḥ . uditaḥ syāt sa tenaiva dāyabhāgaṃ prakalpayet bhṛguvacanam bhṛgurāheti śeṣaḥ . dāyasya bhāgaḥ pratipādyatayā'styatra ac . 2 jīmūtavāhanādikate dāyasya vibhāgajñāpake granthe pu° . dāyabhāgagrāhikramaśca uttarādhikārisabde 1099 pṛ° uktaḥ .

[Page 3556a]
dāyāda pu° dāyaṃ vibhajanīyadhanamādatte ā + dā--ka . dāyamatti ada--aṇ upapadasamāso vā . 1 sapiṇḍe 2 putre ca amaraḥ . na taṃ bhajeran dāyādāḥ manuḥ . bhuñjītāmaraṇāt kṣāntā dāyādā ūrdhvamāpnuyuḥ kātyā° . 3 dāyādhikāriṇi tri° teṣāṃ ṣaṭ bandhudāyādāḥ manuḥ striyāṃ ṭāp pumān dāyādo'dāyādā strī niru° kapratyatāntasyaivedaṃ rūpam mugdhabodhamate ṣaṇantāt ṅīp syāt dāyādīti bhedaḥ . sā ca 4 kanyāyām śabdārthakalpa° . putre tvayā dāyādavānaṇi tvaṃ mebaṃśakaraḥ sutaḥ bhā° ā° 75 a° .

dāyādya na° dāyādasya bhāvaḥ brāhmaṇā° ṣyañ . 1 sāpiṇḍye dāyarūpamādyam . 2 sāpiṇḍyanibandhane dhane ca dāyādyasya pradānañca manuḥ sa eṣa pāṇḍordāyādyaṃ yadi prāpnoti pāṇḍavaḥ bhā° ā° 141 a° . strīṇāṃ svapani dāyādyamupabhogaphalaṃ smṛtam bhā° anu° 47 a0

dāyita tri° dāyaṃ dānaṃ karoti dāyi--karmaṇi--kta . kṛtadāne dāpite bharataḥ etanmūlaṃ mūlyam .

dāra pu° ba° va° . dārayati bhrātṝn dṝ--ṇic dāri--kartari ac . bhāryāyāṃ dārāṃśca kuru dharmeṇa mā nimajjīḥ pitāmahān bhā° ā° 103 a° dārāṇāṃ muravairiṇo ratipatermātustrilokajitaḥ dhanañjayavi° . pāṇigrahaṇikā mantrā niyataṃ dāralakṣaṇam manuḥ . sadṛśānāharet dārān yamaḥ . karaṇe ghañ . 2 auṣadhabhede . bhāve ghañ . 3 vidāraṇe pu° .

dāraka tri° dṝ--ṇvul . 1 vidārake 2 bālake cāṇḍāladārakeṇānugamyamānam kāda° ekaiva tvamihāgaccha tiṣṭhantvatraiva dārakāḥ . tacchrutvā vacanaṃ tasyāstatraivādhāya dārakān bhā° ā° 126 a° . mudgarāṃśca mahāghorān samare śatrudārakān mā° dro° 156 a° 3 putre kumāro bhartṛdārakaḥ amaraḥ . 4 kanyāyāṃ strī santānasandhirvijñeyaḥ dārikādānapūrvakaḥ kāmandakī° pūtanāṃ daityadārikām harivaṃ° 42 a° 5 grāmaśūkare puṃstrī rājani° . tasya bhūmividārakatvāt tathātvam .

dārakarmana na° dārāṇāṃ tadbhāvasya pratipādakaṃ karma . bhāryātva sampādake jñānaviśeṣarūpe vivāhe trikā° sā praśastā dvijātīnāṃ dārakarmaṇi maithune . savarṇāgre dvijātīnāṃ praśastā dāradarmaṇi manuḥ . dārakriyā'pyatra strī punardārakriyāṃ kuryāt punarāghānameva ca manuḥ dārakriyā yogyadaśañca putram raghuḥ . klīve dārakriyā yādṛk bhā° sa° 36 a° .

dāragrahaṇa na° dārāṇāṃ dāratvasya sampādakaṃ grahaṇaṃ jñānam . dāratvasampādake jñānarūpe vivāhe tena bhāryātvasampādakaṃ grahaṇaṃ vivāhaḥ . tasya svīkārarūpajñānaviśeṣasya samavāyaviṣayatayorbhedāt varakanyayorvivāhakartṛtva karmatve ataeva kanyāputravibāheṣviti viṣṇupurāṇoktaṃ saṃgacchate . bhāryātbasya svarūpasadviśeṣeṇatvena netaretarāśrayadoṣa iti udvā° raghu° . taddāragrahaṇe yatnaṃ santatyāṃ ca manaḥ kuru bhā° ā° 13 a° . dāraparigrahā dayo'pyatra ataḥparaṃ samāvṛttaḥ kuryāddāraparigraham manuḥ

dāraṇa na° dārayati jalamalam dṛ--ṇic yuc . 1 katakaphale śabdara° . tasya jalakāluṣya dāraṇāttathātvam 2 dārakamātre tri° . samādhattaṃ śitaṃ vāṇaṃ girīṇāmapi dāraṇam bhā° ka° 49 a° karaṇe lyuṭ . 3 vidāraṇasādhane astrādau tri° striyāṃ ṅīp . namasye śumbhahananīṃ niśumbha hvadi dāraṇīm hariva° 166 a° . bhāve lyuṭ . 4 vidāraṇe bhedane dārudāraṇapathaiḥ samāhatam taddārudāraṇapatheṣu caturṣu kiṃ syāt līlā° . dvaidhīkaraṇe vraṇādisphoṭanasādhake 5 auṣadhabhede tacca suśrutenoktaṃ yathā ciravilvo'gniko dantī citrako hayamārakaḥ . kapota gṛdhrakaṅkānāṃ purīṣāṇi ca dāraṇam . kṣāradravyāṇi vā yāni kṣāro vā dāraṇaṃ param

dārada na° daradi deśabhede bhavaḥ sanigdhvā° aṇ . 1 viṣabhede amaraḥ 2 pārade 3 hiṅgule ca medi° . darado deśasya sannikṛṣṭaḥ aṇ . 4 samudre hārā° .

dārabalibhuj pu° dāreṇa cañcupuṭena vidāraṇena baliṃ bhuṅkte bhuja--kvip . vakapakṣiṇi trikā° .

dārava tri° dāruṇaḥ vikāraḥ rajatā° añ . dāruvikāre kāṣṭhamaye padārthe dāravāṇāṃ ca takṣaṇam manuḥ . abhīṣṭaṃ pṛthivīgolaṃ kārayitvā tu dāravam sū° si0

dāri tri° dṝ--ṇic--in . 1 dārake striyāṃ vā ṅīṣ .

dārikā strī dāraka + ṭāp kāpi ata ittvam . kanyāyām jaṭādha° dārakaśabde udā° .

dāridrya na° daridrasya bhāvaḥ ṣyañ . daridratāyāṃ durgatī dhanādirāhitye praṇīya dāridryadaridratāṃ nṛpaḥ naiṣa° dāridryavarṇanaṃ mṛcchakaṭikāyāṃ yathā sukhaṃ hi duḥkhānyanubhūya śobhate ghanāndhakāreṣviva dīpadarśanam . sukhāttu yo yāti naro daridratāṃ dhṛtaḥ śarīreṇa mṛtaḥ sa jīvati . dāridryamanantakaṃ duḥkham . ṣayasya! na mamārthān prati dainyam . paśya etattu māṃ dahati yadgṛhamasmadīyaṃ kṣīṇārthamityatithayaḥ parivarjayanti . saṃśuṣkasāndramadalekhasiva bhramantaḥ kālātyaye madhukarāḥ kariṇaḥ kapolam . satyaṃ na me vibhavanāśakṛtāsti cintā, bhāgyakrameṇa hi dhanāni bhavanti yānti . etattu māṃ dahati naṣṭadhanāśrayasya yat sauhṛdādapi janāḥ śithilobhavanti . dāridryāddhriyameti hrīparigataḥ prabhraśyate tejaso, nistejāḥ paribhūyate, paribhavārnircedamāpadyate . nirviṇṇaḥ śucameti, śokapihito buddhyā parityajyate, nirvuddhiḥ kṣayametyaho nidhanatā sarvāpadāmāspadam . dāridryaṃ hi puruṣasya . nivāsaścintāyāḥ paraparibhavo vairamaparaṃ, jugupsā mitrāṇāṃ svajanajanavidveṣakaraṇam . vanaṃ gantuṃ buddhirbhavati ca kalatrāt paribhavo, hṛdisthaḥ śokāgnirna ca dahati santāpayati ca . tatraiva anyatra sthāne dāridryāt puruṣasya bāndhavajano vākye na santiṣṭhate, susnigdhā vimukhībhavanti suhṛdaḥ sphārībhavantyāpadaḥ . satvaṃ hrāsamupaiti śīlaśaśinaḥ kāntiḥ parimlāyate, pāpaṃ karma ca yatparairapi kṛtaṃ tattasya sambhāvyate . saṅgaṃ naiva hi kaścidasya kurute sambhāṣyate nādarāt samprāpto gṛhamutsaveṣu dhanināṃ sāvajñamālokyate . dūrādeva mahājanasya viharatyalpacchado lajjayā manye nirdhanatā prakāmamaparaṃ ṣaṣṭhaṃ mahāpātakam . dāridrya! śocāmi bhavantamevamasmaccharīre suhṛdityuśitvā . vipannadehe mayi śrandabhāgye, mameti cintā kva gamiṣyasi tvam . tatsūcakayogabhedā jātakapaddhatāvuktā yathā samastapāpakhecarairyutekṣitaṃ dhanābhidham daridratāvidhāyakaṃ viśeṣataḥ kuśānunā . budhagurukavayaścedvittagā vittanāśaṃ vidadhati yadi dṛṣṭāḥ somasaumyenduputraiḥ kṣoṇaḥ śaśī jñena vilokito'rthe pūrvājitārthasya vināśadaḥ syāt . navīnavittāgamarodhakobhavet ravirdhane'tyaṣṭimite kujo'ṅke ṣaṅgiṃśake jñedhananāśadaḥ syāt . nābhanayogaśabde vaktavyalakṣaṇaśūlayugagolakayogairdaridratāptiḥ vṛhajjā° uktā yathā vighanaśca śule dhanavirahitaḥ pāṣaṇḍī vā yuge tvatha golake vidhanamalina ityādi puṣpavantārkiyoge syānmūrkho dhūrto dhanojjhitaḥ . tapanārārkaputrāṇāṃ yoge niḥsyo'ti duḥkhitaḥ . nṛpatervaṃśajātī'pi kemadrumabhavo naraḥ . malino duḥkhito nīco niḥsvodāsaḥ khalo bhavet . asya apavādaḥ lagnādvidhorvā vṛddhisthaiḥ śubhaiḥ sarvaiḥ śubhaṃ phalam . dvābhyāṃ madhyaṃ tathaikenālpaṃ cennāsti daridratā . jātakapaddhatiḥ .

dārita tri° dṝ--ṇic--kta . vidārite amaraḥ .

dārī strī dārayati dṝ--ṇic--in-ṅīp . kṣudrarogabhede . tallakṣaṇaṃ suśrute uktaṃ yathā parikramaṇaśīlasya vāyuratyartharūkṣayoḥ . pādayoḥ kurute dārīṃ sarujāṃ tala saṃśritām .

dāru pu° na° dīryate dṝ--ūṇ . kāṣṭhe amaraḥ pratigṛhṇanna vidvāṃstu bhasmībhavati dāruvat . vānaspatyaṃ mūlaphalaṃ dārvagnyarthaṃ tathaiva ca manuḥ śaikyaṃ kamaṇḍaluñcaiva dvidalaṃ dārumeva ca harivaṃ° 201 a° . 1 pittale 2 devadāruṇi medi° . 3 śilpini 4 dārake tri° dharaṇiḥ . dā--dāne do--khaṇḍane vā ru . 5 dānaśīle 6 khaṇḍanaśīle ca tri° .

dāruka na° dāru + svārthe ka . 1 devadāruṇi rājaniḥ . dāru + saṃjñāyā kan . 2 kṛṣṇasya sārathau pu° . ratheṣvatiratho yantā dārukaḥ keśavasya vai harivaṃ° 116 a° . raivatañca giriṃ devo gatvā dārukamabravīt . madīyaṃ rathametaṃ tvaṃ grahāyehaiva dāruka! 132 a° utkandharaṃ dāruka ityuvāca māthaḥ tasyāpatyaṃ phiñ . dāruki tadapatye śikṣito dārukistadā bhā° va° 18 a0

dārukaccha pu° deśabhede tatra bhavaḥ kacchāntadeśavācitvāt vuñ . dārakacchaka tadbhave tri° .

dārukadalī strī dāru iva kaṭhinā kadalī . 1 kāṣṭhakadalyāṃ 2 vanakadalyāṃ ca rājaniḥ .

dārukā strī dāruṇā kāyati kai--ka . dāruṇaḥ pratikṛtirvā ivārthe ka . kāṣṭhamayaputtalikāyām śabdaratnā0

dārukāvana na° vanabhedarūpe tīrthabhede śivapu0

dārukeśvara pu° śivaliṅgabhede śivapu° .

dārugandhā strī dāruṇi gandhī yasyāḥ . (cīḍā) gandhadravyabhede rājani° .

dārugarbhā strī dāru tanmayo garbho'syāḥ . kāṣṭhakadalyāṃ hārā0

dārucinī strī svanāmakhyātāyāṃ guḍatvaci śabdārthaci° .

dārucīrṇaka na° guḍatvaci śabdārthaci° .

dāruja tri° dāruṇo jāyate jana--ḍa . 1 kāṣṭhajāte 2 mardale vādyabhede pu° śabdara° .

dāruṇa pu° dārayati bhīṣayate cittaṃ dṛ--bhaye ṇic kṛtṛdā ribhya unan uṇā° unan . 1 citravṛkṣe 2 bhayānakarame amaraḥ . 3 tadvati bhayānake duḥsahe bhīṣaṇe 4 bhayahetau tri° hṛdayakusumaśoṣī dāruṇo dīrghaśīkaḥ sā° da° . ujvala dattastu dṝ--vidāre ityasyaiva ṇijantasya rūpamidamityāha . 5 raudrasaṃjñakanakṣatragaṇe jyo° . upendra! bajrādapi dāruṇo'si gīta° dāruṇā kaṇḍurā rūkṣā keśabhūmiḥ prajāyate suśrutaḥ . vācā dāruṇayā kṣipan manuḥ . 6 vidārake tri° . tataḥ bhṛśā° abhūtatadbhāve'rthe kyaṅ dāruṇāyate viyogihṛddāruṇi dāruṇāyase naiṣa° 7 viṣṇau pu° sudhanvākhaṇḍaparagurdāruṇodraviṇapradaḥ viṣṇusa° . sanmārgavirodhināṃ dāruṇatvāt (khaṇḍakatvāt) dāruṇaḥ bhā° .

dāruṇaka pu° suśrutokte kṣudrarogabhede kṣudrarogaśabde 2383 pṛ° dṛśyam . sirāṃ dāruṇake viddhvā snigdhasvinnasya mūrdhani suśru° .

dāruṇā strī tṛtīyā'kṣayasaṃjñā yā dāruṇā sā prakīrtitā ityukte 1 tithibhede . 2 narmadākhaṇḍādhiṣṭhātṛdevībhede ca śabdārthaci° .

dārutīrtha na° dāruvanabhedarūpe tīrthabhede śivapu° .

dāruniśā strī dārupradhānā niśā haridrā . dāruharidrāyām ratnamā° .

dārupatrī strī dāruṇaḥ devadāruṇaḥ patramiva patramasyāḥ ṅīp . hiṅgupatryām rājani° .

dārupātra na° dāruṇaḥ pātram . kāṣṭhamaye jalādhārādipātre alābuṃ dārupātrañca mṛṇmayaṃ vaidalaṃ tathā . etāni yatipātrāṇi manuḥ svāyambhuvo'bravīt manuḥ .

dārupītā strī dāruṇā kāṣṭhena pītā . dāruharidrāyāṃ rājani° .

dāruputrikā strī dārumayī putrikā . kāṣṭhaputtalikāyām . hārā° .

dārumukhyāhvayā strī dārumukhyamāhvayate ā + hve--śa . godhāyāṃ rājani° . ā + hve--ka . dārumukhyāhvā'pyatra śabdārtha° .

dārumūṣā strī dārupradhānā mūṣā . (dārumūṣīti) khyāte oṣadhibhede śabdārthaci° .

dāruyantra dārumayaṃ yantram . kāṣṭhanirmitayantrabhede asvatantrī hi puruṣaḥ kāryate dāruyantravat . kecidīśvaranirdiṣṭāḥ kecideva yadṛcchayā bhā° u° 158 a° .

dāruvadhū strī dārumayī vadhūḥ vadhūpratimā dārumayī vadhūriva vā . 1 kāṣṭhaputtalikāyāṃ 2 kāṣṭhamayīstrīpratimāyāñca . jalavindumindubhaṇidāruvadhūm māghaḥ . indumaṇiḥ candrakāntaśilā saiva dāruvadhūstanmayī vadhūḥ strīpratimā malli° dārustrīdāruputrīdāruputtalikādayo'pyatra .

dāruvaha na° dāru vahati vaha--ac iko vahe'pīlyādibhyaḥ pā° pīlvā° na pūrvapadadīrghaḥ . dāruvāhake jalādau .

dārusāra pu° dāruṣu sāraḥ śreṣṭhaḥ . candane śabdārthaci° .

dārusitā strī dāruṇi siteva (dārucinīti) khyātāyāṃ guḍatvaci . jñeyā dārusitā svādvī tiktā cānilapitta hṛt . surabhiḥ śukralāvalyamukhaśoṣatṛṣāpahā bhāvapra° tadguṇā uktāḥ .

dāruharidrā strī dārumayī haridrā . svanāmakhyātāyām haridrāyām ratnamālā .

dāruhastaka pu° dāruṇohasta iva ive pratikṛtau pā° kan . kāṣṭhamayadarvībhede amaraḥ .

dārghasatra tri° dīrghasatre bhavaḥ aṇ devikāśiṃśapetyā pā° ādyaca āt . dīrghasatre bhave .

dārḍhya na° dṛḍhasya bhāvaḥ ṣyañ . dṛḍhatve utsāho vāgmitā dārdyabhāpatkleśasahiṣṇutā kāmandakī° .

dārteya tri° dṛtau bhavādi ḍhañ . 1 dṛtibhave 2 tatrasthe ca .

dārdura pu° darduraḥ mṛtpātrabhedastadākāro'styasya prajñā° ṇa . 1 dakṣiṇāvartaśaṅkhabhede śabdārthaci° . dardura syedam aṇ . 2 dardurasambandhini tri° striyāṃ ṅīp . cālito guruputreṇa bhārgavo'ṅgirasena vai . praviṣṭo dārdurīṃ māyāmanāvṛṣṭiṃ cakāra ha harivaṃ° 4161 a° . darduraśceha rākṣasaḥ tena dārdurī rākṣasī

dārdurika tri° darduraḥ mṛtpātrabhedaḥ śilpamasya ṭhañ . mṛtpātra bhedakārake (kumāra) kulāle .

dārbha tri° darbhasyedam aṇ . kuśasambandhini .

dārbhi puṃstrī darbhasya gotrāpatyam iñ . darbharṣigotrāpatye āgrāyaṇe tu tasmin phak . darbhāyaṇa ityeva .

dārbhya tri° darbhe bhavaḥ kurvā° ṇya . darbhabhave .

dārva pu° deśabhede sa ca deśaḥ vṛ° sa° kūrmavibhāge 14 a° aiśānyāmuktaḥ aiśānyāṃ merukanaṣṭarājyetyupakrame brahmapuradārvaḍāmaravanarājyakirātacīnakauṇindāḥ . kolisarpāḥ samahiṣā dārvāścolāḥ sakeralāḥ harivaṃ° 14 a° . 3 tatrasthe 2 nadībhede ca tasyā idam nadyādi° ḍhak . dārveya tadīyajalādau tri° dārveṣu bhavaḥ bahuvacanārthe vuñ . dārvaka dārvajanapadeṣu bhave tri° .

dārvaṭa na° dāru iva niścalatayā nirūpaṇīyaviṣayaniścayārthamaṭantyatra aṭa--ghañarthe ka . 1 cintāgṛhe, 2 mantragṛhe ca . hārā° .

[Page 3559a]
dārvaṇḍa puṃstrī dāru--iva kaṭhino'ṇḍo'sya . mayūre śabdārthakalpa° . striyāṃ jātitvāt ṅīṣ .

dārvāghāṭa puṃstrī dāru āhanti ā + hana--aṇ dārāvā hano'ṇ antasya ca ṭaḥ saṃjñāyām vārti° aṇ nasthāne ṭaḥ . (kāṭaṭhokarā) pakṣibhede amaraḥ striyāṃ jātitvāt ṅīṣ . puruṣamṛgaścandramaso godhā--kālakā--dārvā ghāṭāste vanaspatīnām yaju° 24 . 35 . asaṃjñāyāṃ tu na ṭāntādeśaḥ . dārvāghāta kāṣṭhāghātamātre tri° . sa ca dārvāghātakhage śabdaratnā° atrārthe ṭāntatvameva yuktaṃ vārtike saṃjñāyāṃ ṭāntatvasyaiva sādhanāt .

dārvikā strī dārayati dṝ + ulvāditvāt sādhuḥ ṅīp dārvī dāruharidrā tadvikārā'pi dārvī abhedopacārāt svārthe ka . 1 dāruharidrākvāthodbhave tutthe amaraḥ 2 gojihvauṣadhau śabdārthaci° .

dārvipatrikā strī dārvyā dāruharidrāyāḥ patramiva patramastyasyāḥ ṭhan saṃjñāyāṃ hrasvaḥ tat tadākāraḥ patre'styasyā vā ṭhan . gojihvāyāṃ ratnamālā .

dārvī strī dārayati dṝ--ṇic un striyāṃ dāraṇasya avayavavibhāgarūpatvena guṇavacanatvāt vā ṅīṣ dṝ + ulvā° ni° ṅīp vā . dāruharidrāyām .

dārvīkvāthodbhava na° dārvyā dāruharidrāyāḥ kvāthādudbhavati ud + bhū--ac . 1 rasāñjane rājani° 2 kṛttimarasāñjane ratnamā° .

dārśa tri° darśa bhavam ārṣe ṭhañaṃ bādhitvā aṇ . 1 darśamave dārśamaskandayanparvapaurṇamāsañca yogataḥ manuḥ . loke tu kālāt ṭhañ . dārśika ityeva . dṛśi netre bhavaḥ aṇ . 2netrabhave tri° .

dārśapaurṇamāsika tri° darśe paurṇamāsyāṃ ca mavaḥ ṭhañ . darśapaurṇamāsībhave . dārśapaurṇamāsiketikartavyatā kātyā° śrau° 5 . 6 . 31 . sūtre karkaḥ .

dārṣada tri° dṛṣadi piṣṭaḥ śaiṣikaḥ aṇ . dṛṣadi prastare piṣṭe saktuprabhṛtau

dārṣadvata na° dvaṣadutyā nadyāstīre kartavyam aṇ . satrabhede tadvidhānādi yathā dārṣadvatamṛtvigācāryayoranyatarasya gā rakṣet saṃvatsaram kātyā° śrau°  4 . 6 . 33 ityādibhiḥ etya ca dṛṣadvatītīreṇa ityantaiḥ sūtrairuktaḥ tasyāva bhṛthaviśeṣastata uttarasūtreṣu dṛśyaḥ . dārṣadvatametatsaṃjñaṃ satramabhidhīyate karkaḥ .

dārṣṭāntika tri° dṛṣṭāntena yutaḥ ṭhañ . dṛṣṭāntayukte upameye svāpasya dārṣṭāntikatvena vivakṣitam vṛ° u° śaṅkaramāṣyama

dāla na° dale sañcitam aṇ . puṣpāt patite dalasāñcata 1 madhubhede bhāvapra° uktalakṣaṇādi madhuśabda raśyama indranīladalākārasūkṣmamakṣikotpanne 2 vṛkṣakoṭharāntamake matani ca rājani° . 3 kodrave dhānyabhede pu° hemaca° .

dālana pu° dālayati dala--ṇic--lyu . dantagate rogabhede romaśabde 3466 pṛ° dṛśyam .

dālava pu° dalati dala--un tasyāyam aṇ . sthāvaraviṣabhede hemaca0

dālā strī dalyate dala--karmaṇi--ghaña . mahākāle kimapāke vṛkṣe bhāvapra° svārthe ka . dālikā tatrārthe

dāli strī dala--in . (dāla) iti khyāte dalite 1 śamīghānye śabdārthaci° . dāḍi ḍasya laḥ . 2 dāḍimbaśabdārthe ca strī tvāt vā ṅīp tatrārthe sā ca 3 devadālīlatāyāṃ rājani° .

dālima pu° dāḍima + ḍasya laḥ . dāḍimavṛkṣe bharataḥ

dālbha pu° ba° va° . dālabhyasya dalbhagotrajasya chātrāḥ aṇ yalopaḥ . dālbhyasya chātreṣu

dālbhya puṃstrī dalabhasya gotrāpatyam gargā° yañ . dalmarpigotrāpatye vave munibhede . vakodāmbhyaḥ sthūlaśiṇaḥ kṛṣṇadvaipāyanaḥ śukaḥ bhā° sa° 4 a° dalabhaśabde chāndro° vākyam dṛśyam . tasya yuvāpatyam yūni phiñ . dālbhyāyani dalbhyasya yūnyapatye . 2 puṇyāśramarūpe tīrthabhede . dālbhyaghoṣaśca dālbhyaśca dharaṇīstho mahātmanaḥ . kaunteyānantayaśasaḥ suvratasyāmitaujasaḥ . āśramaḥ khyāyate puṇyastriṣu lokeṣu viśrutaḥ bhā° va° 90 a0

dālmi pu° dala--ṇic bā° mi . indre trikā° .

dāva pu° dunāti du--kartari ṇa . 1 vane 2 vanabhave'nale ca amaraḥ . dadarśa dāvaṃ dahyantaṃ mahāntaṃ gahane vana bhā° va° 260 ślo° . vanamiva dāvaparītam vṛ° sa° 24 a° . idamindraḥ sadā dāva khāṇḍavaṃ parirakṣati bhā° ā° 223 a° dāvaṃ dagdhvā yathā śāntaṃ pāvakaṃ śiśirātyaye bhā° dro° 2942 ślo° . adhijyadhambā vicacāṇa dāvam raghuḥ . bhāve ghañ . 3 upatāpe ca .

dāvan pu° dā--karmabhāvādau uṇā° bani . 1 deye 2 dāne ca niyutvatā rathenāyāhi dāvane vāyī makhasya dāvane ṛ° 1 . 134 . 1 dāvane dātavyāya haviṣe tatsvīkārāya punaḥ kimarthaṃ dāvane asmabhyamabhimatadānāya . ubhayatra dadāteḥ karmaṇi bhāve ca krameṇauṇādiko vaniḥ . chāndasaḥ nīpadhālopaḥ mādhavaḥ . loke tu dāvne ityādi . ato maninkvanibvanipaśca pā° supyupasarga upapade ca vanip . bhūridāvā ityādi bahudātari . ayaṃ chandasyeva loke tu na pāṇiniḥ mugdhabodhe tu loke'pītyuktam .

dāvapa pu° dāvaṃ vanavahniṃ pāti pā--ka . puruṣabhede araṇyāya dāvapam yaju° 30 . 16 puruṣamedhe ekādaśayūpe ālabhyapuruṣabhedoktau .

dāvasu pu° aṅgiraso munau pañcabhāṣpabrā0

dāvāgni pu° 6 ta° . vanānale dāvānalādayo'ṣyatra . dāvāgnisadṛśo me'dya dandahīti śubhāṃ tanum harivaṃ° 153 a° jajvāla cāgnimadano dāvāgniriva nirdayaḥ bhā° vi° 14 a° .

dāvika tri° devikāyāṃ nadībhede bhavaḥ aṇ dāvikāśiṃśapetyādinā ādyaca āt . devikānadyāṃ bhave . evaṃ devikākūle bhavaḥ aṇa . dāvikakūla tatkūlabhave śālyādau .

dāśa(sa) hiṃsane svā° para° saka° seṭ . dāśno(sno)ti adāśī(sī)t ayaṃ vaidikaḥ . yaste dāśnīti nama uktibhiḥ ṛ° 8 . 4 . 6 dāśaddāśuṣe hanti vṛtram ṛ° 2 . 1 . 94 yasmai tvaṃ sudraviṇo dadāśo anāgāstvamadite! ṛ° 1 . 94 . 15

dāśa dāne cu° ubha° saka° seṭ . dāśati--te ṛdit adidāśat--ta . sa vā etebhyastat puro'dāśayat tasmāt puroḍāśaḥ śata° brā° 1 . 6 . 2 . 5

dāśa dāne bhvā° ubha° saka° seṭ . dāśati te adāśīt adāśiṣṭa ṛdit ṇic adidāśat--ta . yastubhyaṃ dāśānna tamaṃ ho aśnavat ṛ° 2 . 23 . 4 tubhyaṃ dāśataḥ syāmaḥ 7 . 14 . 3

dāśa(sa) puṃstrī dāśno(sno)ti matsyān dasa(śa)ti matsyān vā ghañ ni° nalopaḥ dāśa(sya)te dīyate matsyasya mūlya masmai ghaña vā . 1 matsyopajīvini dhīvare striyāṃ jātitvāt ṅīṣ . dāśānāṃ bhujavegena nadyāḥ srotojavena ca . vāyunā cānukūlena tūrṇaṃ pāramavāpnuyāt bhā° ā° 5875 ślo° snehāt saṃmohamāpanno nāvi dāśo yathā tathā bhā° āśra° 1395 ślo° . eṣa nauyāyināmukto vyavahārasya nirṇayaḥ . dāśāparādhatastoye daivike nāsti nigrahaḥ . yannāvi kiñciddāśānāṃ viśīryetāparāghataḥ . taddāśaireba dātavyaṃ samāgamya svato'ṃśataḥ . niṣādo bhārgavaṃ sūte dā(śaṃ)saṃ naukarmajīvinam . kaivartamiti yaṃ prāhurāryāvartanivāsinaḥ iti ca manuḥ svārthe ka . tatrārthe . tataḥ paraṃ putraśabda ādyudāttastatpuruṣe dāśakaputraḥ . dāśyate bhṛtirasmai . 2 bhṛtye (cākara) pu° ramānāthaḥ .

dāśagrāma pu° dāśapradhāno grāmaḥ . dhīvarapradhāne grāme tataḥ caturaryāṃ kumudādi° ṭhañ kāśyādi° ṭhaññiṭhau vā dāśagrāmika tasya sannikṛṣṭadeśādau tri° . striyāṃ ṭhañi ṅīp ñīṭhi ṭāp iti bhedaḥ .

dāśatayī tri daśa avayavā yasya tayap daśatayaḥ tataḥ svārthe prajñā° ṇa . daśāvayavake ṛgbhedasaṃhitāyāṃ strī tasyāḥ daśamaṇḍalātmakatvāttathātvam .

dāśa(sa)nadinī strī 6 ta° . vyāsamātari satyavatyāṃ dhīvara kanyāyām . kālīśabde 2021 pṛ° dṛśyam .

dāśa(sa)pu(pū)ra na° dāśā(sā)n kaivartān pipūrti pāla yati pṝ--ka . pūrayati pūra--aṇ vā . kaivartīmustake kṣīrasvāmī

dāśa(sa)phalī strī dāśa(sa)priyaṃ phalamasyāḥ ṅīp . auṣadhibhede śabdārthaci° .

dāśa(sa)meya pu° deśabhede sa ca deśaḥ vṛ° sa° 14 a° uttarataḥ kailāsa ityupakrame yaudheya dāśa(sa)meya śyāmākāḥkṣe madhūrtāśca uttarasyāmuktaḥ .

dāśaratha pu° daśarathasyedam aṇ . 1 śrīrāme pradīyatāṃ dāśarathāya maithilīti mahānāṭakam . dāśaratheḥ śrīrāmasyedam aṇ . 3 dāśarathisambandhini tri° . ajīgaṇaddāśarathaṃ na vākyam bhaṭṭiḥ .

dāśarathi pu° daśarathasyāpatyam ata iñ . daśarathasyāpatyeṣu śrīrāmādiṣu caturṣu . jaladhiṃ vilaṅghya śaśidāśarathiḥ eṣa dāśarathibhūyametya ca smarasyadodāśarathirbhavan bhavān māghaḥ . so'haṃ dāśarathirbhūtvā raṇabhūmerbalikṣamam raghuḥ .

dāśarājña tri° daśānāṃ rājñāmidaṃ taddhitārthadvigoḥ aṇ . upadhālopaḥ . daśānāṃ rājñāṃ sambandhini .

dāśarātrika tri° daśarātreṇa nirvṛttaḥ ṭhañ . daśarātrasādhye 1 satrabhede 2 daśarātrasyedam ṭhañ . daśarātrasambandhini dāśarātrikāṇyāhāni dvyahādiṣvekoccayena kātyā° śrau° 23 . 1 . 5 devebhyo daśarātraṃ digbhyo dāśarātrikaṃ pṛṣṭhyam śata° brā° 12 . 1 . 2 . 3

dāśu tri° dāśa--dāne un . 1 dātari 2 datte ca yaṃ yuvaṃ dāśvadhvarāya devāḥ ṛ° 6 . 68 . 6 dāśvadhvarāya dattahaviṣkāya bhā° .

[Page 3561a]
dāśuri tri° dāśa hiṃsane urin . hiṃsake . svayaṃ citsa manyate dāśuriḥ ṛ° 8 . 4 . 12 . dāśurirdāśvān bhā0

dāśeya puṃstrī dāśyā dhīvaryā apatyam ḍhak . dhīvaryā apatye . striyāṃ ṅīp . sā ca vyāsamātari satyavatyāṃ śabdara° abhigamyopasaṃgṛhya dāśeyīmidamabruvan bhā° u° 173 a° .

dāśera puṃstrī dāśyā apatyam kṣudrā° ḍhrak . dhīvaryā apatye striyāṃ ṭāpa .

dāśeraka pu° dāśerapradhānaḥ deśaḥ saṃjñāyāṃ kan . 1 mālavadeśe 2 tadadhipe nṛpe pitrādikrameṇa 3 taddeśavāsiṣu ba° va° . dāśerakagaṇaiḥ saha bhā° bhī° 50 a° .

dāśaudanika pu° daśa odanā yatra yajñe tasya vyākhyāno granthaḥ ṭhañ . 1 daśaudanayajñavyākhyāne granthe . daśodanayajñasya dakṣiṇā yajñākhyatvāt ṭhañ . 2 tadākhyayajñadakṣiṇāyāṃ strī ṅīp .

dāśya tri° daśa--ka daśasya daṃśakasyādūradeśādi sagkāśā° caturarthyāṃ ṇya . daṃśakādūradeśādau .

dāśva tri° dāśa--van bā° iḍabhāvaḥ . dātari jaṭāgha° . tatra dāśvas ityeva pāṭho nyāyyaḥ .

dāśvas tri° dāśa--dāne kvasu dāśvān sāhānityādinā pā° ni° 1 dattavati . dāśa--hiṃśane kvasu . 2 hiṃsitavati . dāśa dhātau (dāśuṣe) ityudāharaṇam . pīparo dāśvāṃsam ṛ° 4 . 2 . 8 dāśvāṃsaṃ havirdattavantam bhā° tasmai munirdoradaliṅgadarśī dāśvān suputrāśiṣamityuvāca radhuḥ . puṃsāṃ punaḥ pāramahaṃsya āśrame vyavasthitānāmanumṛgya dāśuṣe bhāga° 2 . 4 . 13

dāsa --dāne bhvā° ubha° saka° seṭ . dāsati te adāsīt adāsiṣṭa . ṛdit ṇic adadāsat ta . hanane ca yo naḥ kadācidapi dāsati druhaḥ ṛ° 7 . 104 . 7 . dāsati hanti bhā° svādigaṇīyo'pyeṣa dāśadhātau dṛśyaḥ .

dāsa tri° dansa--daśane daṃseṣṭaṭanau nasya āt uṇā° 1 jñātātmani 2 śūdre 3 dhīvare ca puṃstrī striyāṃ ṅīṣ . dāsyate bhṛtirasmai dāsati dadātyaṅgaṃ svāmine upacārāya vā dāsa ac vā . 4 bhṛtye (cākara) . dāsa--dāne sampradāne ghaña 5 dānapātre sampradāne 6 śūdrāṇāṃ nāmānta prayojyopādhibhede śarmānta brāhmaṇasya syāt varmāntaṃ kṣakṣiyasya tu . guptadāsāntakaṃ nāma praśastaṃ baiśyaśūdrayoḥ udvāha° ta° . dāsaśabdaniruktibhedādika vīramitrodaye darśitaṃ yathā
     śiṣyāntevāsibhṛtakādhikarmakarebhyo dāsānāmbheda ndāsaśabdavyutpattipradarśanamukhenāha kātyāyanaḥ svatantra syātmanodānāddāsatvaṃ dāravadbhṛguriti . yathā bhartuḥ sambhogārthaṃ svaśarīradānāddāratvam . tathāsvatantrasyātmanaḥ parārthatvena dānāddāsatvamiti bhṛgurācāryomanyata ityarthaḥ . anenātyantapārārthyamāsādya śuśrūṣakā dāsāḥ . pārārthyamātramāsādya śuśrūṣakāstu karmakarā iti bhedo'pyukta ityavagantavyam . atyantapārārthyaṃ tu teṣāmbhavati yaiḥ svapuruṣārthavṛttinirodhena parārthatvamāśritamiti smṛti candrikā . dāsatvaṃ brāhmaṇavyatirikteṣveva trityu varṇeṣu vijñeyaṃ dāsyaṃ viprasya na kvaciditi tenaivābhidhānāt . anena dāsānāṃ jātito bheda uktaḥ . vipretareṣvapi dāsyamānulomyenaiva bhavati varṇānāmānulomyena dāsyanna pratilomataḥ . rājanyavaiśyaśrūdrāṇāntyajatāñca svatantratāmiti tenaivoktatvāt . svatantratāṃ tyajatām atyantapārārthyambhajatāmityarthaḥ . na pratilomata iti svadharmaparityāgibhyoyatibhyo'pyanyatra draṣṭavyam . ataeva nāradaḥ varṇānāṃ prātilomyena dāsatvanna vidhīyate . svadharbhatyāgino'nyatra dāravaddāsatā mateti . yathottamavarṇaṃ prati hīnavarṇā savarṇāvā bhāryā bhavati na punarhīnavarṇaṃ pratyuttamavarṇā tathaiva dāso'pi bhavedityarthaḥ . etacca pravrajyāvasito hīnavarṇasyāpi dāsobhavatītyabhidhānaṃ kṣatriyavaiśyapravrajyāvasitaviṣayanna tu brāhmaṇa pravrajyāvasitaviṣayam tasya nirvāsyatvābhidhānena dāsatvābhāvāt . tasya nirvāsyatvaṃ darśitaṃ kātyāyanena prabajyāvasitā yatra trayo varṇā dvijātayaḥ . nirvāsaṃ kārayedvipraṃ dāsatvaṃ kṣatraviṭ bhṛguriti . kārayedrājeti śeṣaḥ kṣatrañca viṭca kṣatraviṭ sarvodvandvovibhāṣaikavadbhavatīti vacanā dekavadbhāvaḥ . nirvāsanañca śvapadenāṅkayitvā kartavyamityāhaturdakṣanāradau pārivrajyaṃ gṛhītvā tu yaḥ svadharme na tiṣṭhati . śvapadenāṅkayitvā tu rājā śīghraṃ pravāsavediti . na caivaṃ sati rājña eva tu dāsaḥ syāt pavrajyāvasito naraḥ . na tasya pratimokṣo'sti na viśuddhaḥ kathañcaneti nāradena pravrajyāvasitorājña eva dāso nānyasyetyabhidhānāt svadharmatyāgino'nyatreti yattenaiboktaṃ tannirviṣayamitīti vācyam . yato'veṣṭyadhikaraṇanyāyena kṣatriyamātravacanenāpi rājaśabdenātra lakṣaṇayā prajāpālasya grahaṇāt prajāpālakatvañca rājyādhikṛte vaiśyādāvapi sambhavāda yaḥ kṣatriyaḥ pravrajyāvasitaḥ sa hīnavarṇasyāpi prajāpālasya vaiśyasya dāso bhavatīti pratipādanārthatvāt . kecittu pravrajyāvasitasya brāhmaṇasya dāsatvanirbāsanayorvikalpamāhuḥ tanna pūrvoktaprakāreṇa sambhavantyāṅgatau aṣṭadoṣaduṣṭavikalpāṅgīkaraṇasyānyāyyatvāt dāsyaṃ viprasya na kvaciditi niṣedhācca . dāravaddāsateti vacanādbrāhmaṇasya savarṇaṃ prati dāsatvaṃ prāptaṃ tanniṣedhārthamāha kātyāyanaḥ . savarṇo'pi hi vipraṃ tu dāsatvannaiva kārayediti yadi brāhmaṇaḥ svecchayā dāsyambhajate tadā'sāvaśubhaṅkarma na kuryādityāha sa eva śīlādhyayanampanne tadūnaṃ karmakāmataḥ . tatrāpi nāśubhaṃ karma prakurvīta dvijottamaḥ iti . yasmātparopakāraḥ kartavya iti vidhiḥ tattasmādūnaṃ karmamadhyamottamavyatiriktamapi karma kāmato vetanamantareṇasvecchayā paropakārārthaṃ kuryāvityarthaḥ pūrvārdhvasya . tatrāpi teṣvapi hīnakarmasu yadaśubhaṅkarma gṛhadvāraśodhanādika tanna kuryādityuttarārdhārthaḥ . kṣatriyavaiśyaviṣaye svāminaḥ kartavyamāha manuḥ kṣatriyañcaiva vaiśyañca brāhmaṇovṛttikarṣitau . bibhṛyādānṛśaṃsyena svāmī karmāṇi kāraya nniti . ānṛśaṃsyena akrauryeṇa . ayamarthaḥ . vṛttikarṣitaṃ kṣatriyaṃ vaiśyañca dāsībhūtamakrauryeṇa svāni karmāṇi kārayan svāmī poṣayediti . atra svāmītyanena na sambandhijanakakarmāṇi kārayedityāha karmāṇīti sāmānyābhidhānena jaghanyakarmāṇyeva kārayitavyānīti niyamo nāstīti sūcayati . vṛttikarṣitāvityanena, gatyantarābhāve eva kṣatriyavaiśyayordāsatvāṅgīkāraḥ kāryo na tu gatyantarasambhave iti darśayati . balāddāsīkaraṇe daṇḍamāha manuḥ dāsyantu kārayaṃllobhādbrāhmaṇaḥ saṃskṛtān dvijān . anicchataḥ prabhāvatvādrājñā dāpyaḥ śatāni ṣaḍiti . prabhoḥ bhāvaḥ prabhāvam tasmāt prabhutvādityarthaḥ . sādhāraṇādibhyaḥ svārthe añvaktavya iti vārtikādañ . dvijātipadānna daṇḍaḥ śūdraviṣaya iti darśayati . ata evāha śūdrantu kārayeddāsyaṃ krītamakrītameva vā . dāsyāyaiva hi sṛṣṭo'saubrāhmaṇasya svayambhuveti . sa ca dāsaḥ pañcadaśaprakāra ityāha nāradaḥ gṛhajātastathā krīto labdhodāyādupāgataḥ . anākālabhṛtaścaiva āhitaḥ svāminā ca yaḥ . mokṣito mahataścarṇāt yuddhaprāptaḥ paṇe jitaḥ . tavāhamityupagataḥ pravrajyāvasitaḥ kṛtaḥ . bhaktadāsaśca vijñeyasthathaiva baḍavāhṛtaḥ . vikretā cātmanaḥ śāstre dāsāḥ pañcadaśa smṛtāḥ iti . gṛhajātaḥ svagṛhe dāsyāñjātaḥ . krīto mūlyena svāmyantarāt prāptaḥ . labdhaḥ tata eva prātagrahādinā . dāyādupāgataḥ rikathagrāhitvena labdhaḥ . anākālabhṛtoduḥrmikṣe yo bharaṇāddāsatvāya rakṣitaḥ . āhitaḥ svāminā ṛṇadātaryādhitāṃ nītaḥ . ṛṇamocanena dāsatvamabhyupagataḥ ṛṇadāsaḥ . yuddhapāptaḥ samare vijitya gṛhītaḥ . paṇe jitaḥ dāsatvapaṇake dyūtādau jitaḥ . tavāhamityupagataḥ tavāhandāso'smīti svayamevopagataḥ . prabrajyāvasitaḥ pravrajyātaścyutaḥ . kṛtaḥ etāvantaṃ tava dāsobhabāmītyabhyupagataḥ . bhaktadāsaḥ sarvakālambhaktārthameva dāsatvamabhyupagamya yaḥ praviṣṭaḥ . bhakṣita yāvatte mūlyadvāreṇa dadāmi tāvaddāsa ityabhyupagata iti smṛticandrikā . baḍavāhṛtaḥ baḍavā gṛhadāsī tayā hṛtastallobhena tāmudbāhya dāsatvena paviṣṭaḥ . yaścātmānaṃ vikrīṇīte asāvātsavikretetyevaṃ dharmaśāstre dāsabhedāḥ pañcadaśaprakārāḥ smṛtāityarthaḥ . atrādyānāṃ gṛhajātakrītalabdhadāyāgatānāñcaturṇāṃ dāsatvāpagamaḥ svāmiprasādādeva nānyathetyāha sa eva tatra pūrvaścaturvargo dāsatvānna bimucyate . prasādāt svāmino'nyatra dāsya meṣāṃ kramāgatamiti . ātmavikreturapi dāsatvaṃ svāmiprasādādanyato nāpaitītyāha sa eva vikrīṇīte svatantraḥ san ya ātmānannarādhamaḥ . sajaghanyatamasteṣāṃ so'pi dāsyānna mucyata iti atra prasādāt svāmino'nyatra ityanuṣajyate . tataścāyamarthaḥ . ātmavikretāpi gṛhajātādivat svamiprasādaṃ vinā dāsyānna vimucyata iti evañca gṛhadāsādayo'pyātmavikretṛpañcamāḥ svāmiprasādādakālabhṛtā iva dāsyanmucyanta iti vacībhaṅgyādarśitamiti mantavyam . svāmiprāṇarakṣaṇādagṛhajātādayo'kālabhṛtāśca sarve'pidāsyān mucyante ityāha sa eva yaścaiṣāṃ svāminaṃ kaścinmocayet prāṇasaṃśayāt . dāsatvāt sa vimucyeta putrabhāgaṃ labheta ceti . eṣāmiti nirdhāraṇe ṣaṣṭhī pañcadaśānāṃ madhye anyatamaityarthaḥ . yattu dhvajāhṛtobhaktadāsogṛhajaḥ krītadattrimau . paitṛko daṇḍadāsaśca saptaite dāsayonayaḥ iti manuvacane sapta vidhatvamuktatteṣāṃ dāsatvapratipādanāya na parisaṃkhyārtham . dhvajā gṛhadāsī . etacca svāmiprasādāt prāṇarakṣaṇāt vā dāsyāpagamanaṃ pravrajyāvasitabhinnadāseṣu draṣṭavyam . tasya dāsatvonmokābhāvāt . ataeva yājñavalkyaḥ pravrajyāvasitorājñodāsa āmaraṇāntikam iti . rājñodāsaḥ pārthivasyaiva dāso nānyasyetyarthaḥ . anākāla bhṛtāṭīnāṃ pravrajyāvasitātmavikretṛvyatiriktānānnavānāndāsyāpanayanaprakāramāha nāradaḥ anākāla bhṛtodāsyānmucyate goyugandadat . āhito'pi dhanaṃ dattvā svāmī yadyenamuddharet . ṛṇaṃ tu sodayadattvā ṛṇī dāsyāt pramucyate . tavāhamityupagato yuddhapāptaḥ raṇejitaḥ . pratiśīrṣapradānena mucyeraṃstulyamarmaṇā . kṛtakālavyapagamāt kṛtadāso vimucyate . bhaktasyotkṣepaṇāt sadyo bhaktadāsaḥ pramucyate . nigrahādbaḍavāyāstu mucyate baḍavābhṛtaḥ iti . etaduktaṃ bhavati durbhikṣe poṣaṇena kārito dāso goyugmārpaṇānmucyate . āhita dāsastu svāminā gṛhīte ṛṇe pratyarpite sati uttamarṇadāsyādvimucyate . ṛṇadāsastu svakṛtamṛṇaṃ yenottamarṇāya yāvaddhanandattvāpākṛtaṃ tasmai tāvaddhanaṃ savṛddhikaṃ dattvā vimucyaye . tavāhamityupagatādayastrayodāsāḥ svanirvartya svīyavyāpāranirvartakadāsāntarapradānādvimucyante . kṛtakālastu dāso dāsyāvadhitvena paribhāṣitakālasyātikramaṇādvimucyate . bhaktadāsastu bhaktasyotkṣepaṇādbhakṣitabhaktamūlyasamarpaṇādvimucyate . gṛhadāsīlobhena dāsatvaṃ prāptastatsambhogatyāgādvimucyata iti . balātdāsīkṛtānāntyāgamāha yājñavalkyaḥ balāddāsīkṛtaścaurairvikrītaścāpi mucyate iti . apiśabdena dattāhitau gṛhyete . tataścāyamarthaḥ . balātkāreṇa yo dāsīkṛtaḥ yaśca caurairapahṛtya dāsatvena bikrīta āhitodatto vā sa yasya pārśve dāsabhāvena tiṣṭhati tena prāgukta mocanahetumantareṇaiva śīghraṃ mocanīya ityarthaḥ . yadi tena lobhādivaśādasau na muktastadā rājñā mocayitavya ityāha nāradaḥ caurāpahṛtavikrītā ye ca dāsīkṛtā balāt . rājñā mocayitavyāste dāsyanteṣu hi neṣyate iti . caureṇāpahṛtāśca te vikrītāśceti karmadhārayaḥ . yastvekasya dāsyaṃ pūrvamaṅgīkṛtyāparasyāpi dāsatvamaṅgīkaroti asāvapareṇāpi vivarjanīya iti sa evāha . tavāhamiti cātmānaṃ yo'svatantraḥ prayacchati . na sa taṃ prāpnuyātkāmaṃ pūrvasvāmī labheta tamiti . asvatantraḥ paradāsatvenāsvatantraḥ kāmaṃ nūtanasvāmidāsyaṃ kāmyamānam itaradāsībhavantaṃ dāsaṃ pūrvasvāmī gṛhṇīyādityarthaḥ . eva yadetaddāsamadhikṛtyoktantatsarvaṃ dāsyāmapi samānanyāyatvād yojanīyam . dāsīsvāminamadhikṛtya viśeṣamāha kātyāyanaḥ svāṃ dāsīṃ yastu saṅgacchet prasūtā ca gavettataḥ . avekṣya vījaṃ kāryā syādadāsī sānvayā tu seti . svakṛtagarbhādhānamanusandhāya sā dāsī santāna sahitā dāsatvavimokavidhinā svakṛtagarbhāderdāsatvaparihārārthaṃ adāsītvena kāryā syādityarthaḥ . kaḥ punardāsatvavimocakovidhirityākāṅkṣāyāmāha nāradaḥ svandāsamicched yaḥ kartumadāsaṃ prītamānasaḥ . skandhādādāya tasyāsau bhindyāt kumbhaṃ sahāmbhasā . sākṣatābhiḥ sapuṣpābhirmūrdhanyadbhiravākiret . adāsa iti cīktvā triḥ prāṅmukhantamathotsṛjediti . atrāpi dāsaśabdena dāsyā api grahaṇam liṅgasyoddeśyaviśeṣaṇatvena grahādhikaraṇanyāyenāvivakṣitatvāt . evamutsarge sati yadbhavati tadāha sa eva tataḥ prabhṛti vaktavyaḥ svāmyanugrahapālitaḥ . bhojyānno'pyapratigrāhyo bhavatyabhimataḥ satāmiti . svāmyanugraheṇa dāsyāpākaraṇarūpeṇa vaktavyaḥ sambhāṣaṇārhaḥ . adāsyā api dāsena pariṇitāyā dāsītvameva bhavatītyāha kātyāyanaḥ dāsenoḍhā tvadāsī yā sāpi dāsītvamāpnuyāt . yasmādbhartā prabhustasyāḥ svāmyadhīnaḥ prabhuryataḥ iti . dāsadhanasyāpi tatsvāmidhanatvamityāha sa eva dāsasya tu dhanaṃ yatsyāt svāmī tasya prabhuḥ smṛtaḥ iti . brāhmaṇyādiṣu dāsīkaraṇe daṇḍamāha kātyāyanaḥ ādadyād brahmāṇīṃ yastu vikrīṇīta tathaiva ca . rājñā tadakṛtaṃ kāryaṃ daṇḍyāḥ syuḥ sarva eva te . kāmāttu saśritāṃ yastu kuryāddāsīṃ kulastriyam . saṃkrāmayan tathānyatra daṇḍyāstaccākṛtambhavet . bāladhātrīmadāsīñca dāsīmiva bhunakti yaḥ . paricārakapatnīṃ vā prāpnuyātpūrvasāhasamiti . tatkāryaṃ akṛta nivartanīyamityarthaḥ . tena rājñā daṇḍyāḥ syurinvayaḥ . viṣṇurapi yastūttamavarṇaṃ dāsye niyojayati tasyottamasāhasodaṇḍa iti . kvaciddāsīvikrayaṇe daṇḍamāha kātyāyanaḥ vikrośamānāṃ yo bhaktāṃ dāsīṃ vikretumicchati . anāpadisthaḥ śaktaḥ san prāpnuyāt dviśataṃ damamiti . dviśataṃ paṇānāmiti śeṣaḥ . bhaktāmityanena duṣṭāyā vikrayaṇe daṇḍābhāva iti darśitamiti . cūḍādyā yadi saṃskārā nijagotreṇa vai kṛtāḥ . dattādyāstanayāste syuranyathā dāsa ucyate kālikāpurāṇokte nijagotreṇa saṃskāraṃ vinā gṛhīte 7 dattakādau ca teṣāṃ ca dāsavadbharaṇīyatayā tathātvam dattakaśabde mūlaṃ dṛśyam . striyāṃ ṅīp . dāsa--upakṣepe ac . 8 upakṣepake tri° . 9 vṛtrāsure pu° dāsapatnīśabde dṛśyam . 10 dasyau ca dāsaveśaśabde dṛśyam . dāsasvāpatyaṃ naḍā° phak . dāsāyana dāsāpatye puṃstrī° . dāsa + bhṛśā° abhūtatadbhāve kyaṅ . dāsāyate adāso dāso bhavatītyarthaḥ . adāsaṃ dāsaṃ karotyarthe cvikṛñādyanu prayogaḥ adāso dāso bhavati dāsībhavati adāsaṃ dāsaṃ karoti dāsīkarotītyādi saṃjñāyāṃ kan . dāsaka gotrapravartakarṣibhede tasya gotrāpatyam aśvā° phaka . dāsakāyana tadgotrāpatye puṃstrī .

dāsapatnī strī ba° va° . dāsayati dāsa--upakṣepe ac dāsīvṛttāsuraḥ patiryāsām . 1 apsu . dāsapatnīrahigopā atiṣṭhan ṛ° 1 . 32 . 11 dāsī viśvopakṣapaṇaheturvṛtraḥ patiḥ svāmī yāsāmapāṃ tā dāsapatnīḥ . dāsapatnīḥ dasu upakṣaye dāsayatītiṃ dāsovṛtraḥ pacādyac . cita ityantodāttatvam . dāsaḥ patiryāsāṃ vibhāṣā sapūrvasya pā° ṅīp tatsaṃniyogenekarisya nakāraḥ bahubrīhau pūrvapadaprakṛtisvaratvam bhā° . aśvināvindumamṛtaṃ vṛttabhūyau tirodhattāmaśvinau dāsapatnīḥ bhā° ā° 3 a° . 6 ta° dāsamya patnīva dāsastriyāñca sarvavacanam .

dāsamitra na° 6 ta° . dāsasya mitre tataḥ adūradeśādau kāśyā° ṭhañ ñiṭhau . dāsamitrika tadadūradeśādau tri° . striyāṃ ṭhañi ṅīṣ ñiṭhi ṭāp . dāsamitrasyāpatyam iñ . dāsamitri tadapatye puṃstrī° . tataḥ aiṣukā° viṣaye deśe bhaktala . dāsamitribhakta tadīye viṣaye deśe na° .

dāsamīya tri° daśame deśabhede bhavaḥ, dāsaṃ śūdraṃ mimate mānayanti maithunārthinyastādrāsamyastāmu bhavovā cha . 1 daśamadeśabhave 2 gṛhasthaśūdrābhiratastrījāte ca . vrātyānāṃ dāsamīyānāṃ vāhī kānāmayajvanām bhā° ka° 44 a° . nīlakaṇṭhenoktaiva vyutprattirdarśitā .

dāsaveśa pu° dāsasya dasyorviśaḥ . dasyunāśe pṛkṣaye ca dāsaveśāya cāvahaḥ ṛ° 2 . 13 . 8 drāsaveśāya dāsānāṃ dasyūnāṃ veśāya nāśāya bhā0

dāsī strī dāsa + gaurā° ṅīṣ dāsasya patnīva, tajjātistrī vā ṅīṣa . 1 paricārikāyāṃ karmakaryāṃ dāsaśabde dṛśyam . jāto'pi dāsyāṃ śūdūeṇa kāmato'ṃśaharo bhavet . mṛte pitari kuryastaṃ bhrātarastvardhabhāgikam yājñya 2 śūdrakaivartayorbhoryāyāṃ 3 tajjātistriyām . 4 kākajaṅghāyāṃ 5 nīlāmlāne 6 nīlajhiṇṭhyāñca rājani° . 7 pītajhiṇṭhyāṃ ratnamā° . 8 vedyāṃ viśvaḥ . dāsyāḥ pāda iva pādo'sya hastyāditvānnāntyalopaḥ . dāsīpāda dāsatulyapādayuktetri° . striyāṃ kumbhapadyā° ṅīṣ pādasya padbhāvaśca . dāsīpadītyeva patitasyodakaṃ kāryaṃ sapiṇḍairbāndhavā bahiḥ . nindite'hani sāyāhne jñātyṛtviggurusannidhau . dāsī ghaṭamapā pūrṇaṃ paryasyet pretavat padā manuḥ . atra śabdakalpadrume dāsīghaṭetvekapadakalpanaṃ prāmādikaṃ tatra dāsyāḥ kartṛtvena ghaṭasya ca kāryatvena bhinnapadārthatvena padadvayam

dāsībhārādi pu° pūrvapade prakṛtisvaranimitte śabdagaṇe sa ca pā° ga° sū° ukto yathā dāsībhāraḥ devahūtiḥ . devabhītiḥ devalātiḥ vasunītiḥ oṣadhicandramāḥ .

dāsīsabha na° dāsīnāṃ sabhā saṃghātaḥ sabhā'rājamanuṣya pūrvā aśālā ca pā° klīvatā . dāsīsaṃghāte amaraḥ dāsyā manuṣyatvāt saṃghātārthakatve eva aśālāparatve klīvatā śabdakalpadrume vigrahe dāsyāḥ sabhetyekavacanoktiḥ prāmādiṣī ekasyāḥ saṃghātāsambhavāt śālārthatve ca klīvatvāprasakteḥ .

dāsera puṃstrī dāsyāḥ apatyam kṣudratvāt ḍhrak . drāsyā apatye 1 śūdre 2 kaivarte ca . striyāṃ jātitvāt ṅīṣ . dāsyāṃ bhave tri° . dāsa--bā° erac . 3 uṣṭre puṃstrī medi° striyāṃ jātitvāt ṅīṣ . svārthe ka . dāseraka uṣṭvre rājani° . dāsīputrādau ca hārā° .

dāsya na° dāsasya bhāvaḥ karma vā ṣyañ . dāsasya 1 karmaṇi 2 tasya bhāve ca . nivedanaṃ svasva dāsyaṃ navadhā bhaktilakṣaṇam brahmavai° prakṛ° paśūnāṃ rakṣaṇaṃ caiva dāsyaṃ śūdre dvijanmanām manuḥ . dāsaśabde udā° dṛśyam .

dāsra na° dasrau devate asya aṇ . aśvinīnakṣatre .

dāha pu° daha--bhāve ghañ . 1 bhasmīkaraṇe dāhaśaktiriva kṛṣṇavartmani raghuḥ dāhādūrdhvamaśaucaṃ syāt yasyavaitāniko vidhiḥ śu° ta° smṛtiḥ . pāṃśuvarṣe niśāṃ dāhe manuḥ . śavadāhaprakāraḥ chandogapariśiṣṭe ukto yathā
     durbalaṃ snāpayitvā taṃ śuddhacelābhisaṃvṛtam . dakṣiṇāśirasaṃ bhūmau barhiṣmatyāṃ niveśayet . vṛtenābhyaktamāplāvyaṃ suvastramupavītinam . candanokṣitasavāṅga sumanobhirvibhūṣayet . hiraṇyaśakalānyasya kṣitvā chidreṣu saptasu . mukhyevyatha pidhāyaina nirhareyuḥ sutādayaḥ . āmapātre'nnamādāya pretamagnipuraḥsaram . eko'nugacchettasyārdhamardhaṃ ṣathyutsṛjedbhavi . ardhamādahanaṃ prāpta āsīnodakṣiṇāmukhaḥ . savyaṃ jānvācya śanakaiḥ satilaṃ piṇḍadānavat . atha puttrādirāhṛtya kuryāddārucayaṃ mahat . bhūpradeśe śucau deśe paścāccityādi lakṣaṇam . tatrottānaṃ nipātyainaṃ dakṣiṇāśirasaṃ sūkhe . ājyapūrṇāṃ srucaṃ dadyāddakṣiṇāgraṃ nasi sruvam . ghṛtāktasyālpāvane viśepamāha varāhapurāṇam dakṣiṇāśirasaṃ kṛtvā sacelantu śavaṃ tathā . tīrthasvāvāhanaṃ kṛtvā snapanaṃ tatra kārayet . gayādīni ca tīrthāni ye ca puṇyāḥ śiloccayāḥ . kurukṣetrañca gaṅgāñca yamunāñca saridvarām . kauśikīṃ candrabhāgāñca sarvapāpapraṇāśinīm . bhadrāvakāśāṃ sarayūṃ gaṇḍakīṃ panasāṃ tathā . vaiṇavañca varāhañca tīrthaṃ piṇḍārakaṃ tathā . pṛṭhivyāṃ yāni tīrthāni saritaḥ sāgarāṃstathā . dhyātvā tu manasā sarve kṛtasnānaṃ gatāyuṣam . devāścāgnimukhāḥ sarve gṛhītvā tu hutāśanam . gṛhītvā pāṇinā caiva mantrametamudīrayet . om kṛtvā tu duṣkṛtaṃ karma jānatā vāpyajānatā . mṛtyukālavaśaṃ prāpya naraṃ pañcatvamāgatam . dharmādharmasamāyuktaṃ lobhamohasamāvṛtam . daheyaṃ sarvagātrāṇi divyān lokān sa gacchatu . evamuktvā tataḥ śīghraṃ kṛtvā caiva pradakṣiṇam . jvalamānaṃ tathā vahniṃ śiraḥsthāne pradāpayet . cāturvarṇyeṣu saṃsthānamevaṃ bhavati puttrike! . sāgnikadāhaprakārastu nārāyaṇa bhaṭṭakṛtāntyeṣṭipaddhatau dṛśyaḥ . 2 kupitapittejadehasantāpabhede yathāha pittakopakāraṇamuktvā vidāhilakṣaṇe bhāvapra vidāhi dravyamudgāramamlaṃ kuryāttathā tṛṣām . hṛdi dāhañca janayet pākaṅgacchati yaccirāt . asiddhimatsu caiteṣu dāhaḥ parama iṣyate . atidagdhe dāhapākarāgasnāvāṅgamardaklamapipāsāmūrchāḥ syurmaraṇaṃ vā . pākānte ca galatālvoṣṭhaśoṣadāhasantāpān janayati iti ca suśru0

dāhaka tri° dahati daha--ṇvula . 1 dāhakartari kṣetraveśma vanagrāmavivītakhaladāhakaḥ yājña° striyāṃ ṅīpi ata itvam . dāhikā śaktiryathāgnau khalu dāhikā sthitā brahma° vai° pu° . 2 vahnau pu° 3 citrake vṛkṣe ca 4 raktacitrakavṛkṣe pu° rājani° . vahnau ca dāhikā śaktiratirikteti mīmāṃsakāḥ . tanmataṃ ca anumānacintāmaṇau atiriktaśaktivādanirāse utthāpya dūṣitaṃ prasaṅgādatra diṅmātraṃ darśyate yathā
     syādetat īśvaravat kāryeṇaiva śaktirapyanumīyate tathā hi yādṛśādeva karānalasaṃyogāddāho jāyate tādṛśādeva sati pratibandhake na jāyate ato yadabhāvāt kāryābhāvastadvahnyādāvamyupeya tena vinā tadabhāvāt yattadbhāvānupapattervyatirekamukhena śaktisiddhiḥ . na cādṛṣṭavaiguṇyaṃ dṛṣṭasāṅguṇye tadabhāvāt tasya tadarthatvāt anyathā dṛḍhadaṇḍadvandvamapi cakraṃ na bhrāmyeta . athādṛṣṭavilambādapi vilambo yathā bandhyāstrīprayoge, paramāṇukarmaṇi, adhyayanatulyatve ekatra phalatāratamyamiti cenna adṛṣṭavilambe hi na tannāśānutpādau maṇyapasāraṇānupadaṃ dāhābhāvaprasaṅgāt . kiñca niyamato maṇisadbhāve kāryābhāvastadabhāve kāryamiti dṛṣṭatvāt maṇyādyabhāva eva kāraṇam anyathā kadācit maṇyādyabhāve'pi tadabhāvānna kāryaṃ syāt bandhyā saṃprayoge tu dṛṣṭavyabhicārādadṛṣṭavilambādeva vilambaḥ . adṛṣṭañca kvacit sākṣājjanakam anyathā paramparayā hetu rapi na syāt . na ca samaprajñayoḥ samañca nirapavādamabhyasyatorekapragalbhate nāpara iti dṛśyate . na ca sarvotpattimatāmadṛṣṭaṃ nimittaṃ kāraṇam agamyāgamanasādhye sukhe tadabhāvāt tadvinā'dharmāt sukhaṃ syāt na dharmāt . etena sugamyāgamanādutpādyaṃ sukhamapyuktaṃ tathā cāgamyāgamanakāraṇatvena na sa dharmaḥ śyenāpūrvavanniṣiddhaphalakatvenānarthatvāt . dāhapratikūlādṛṣṭādeva tadabhāva iti cenna tasyottejakābhāvasahitamaṇyajanyatva tatra dāhārthino'pravṛttiprasaṅgāt tajjanyatve tatastadutpādakādeva dāhābhāva iti niyamasyādṛṣṭena prathamopasthitīpajīvyatvācca . patibandhakābhāvahetutvasya tenābhyupagamāt adṛṣṭāt śaucācamanādeśca sādhāraṇasyātrāpyanvayaḥ syāt . aśucereva tadutpattau, śauca sati tadabhāvāpatteḥ pratipakṣasannidhāpakasya tattve, adṛṣṭe sati maṇyaprayoge'pi dāhānāpattiḥ agrimakāla eva sannidhidarśanena tadasiddhyabhāvāt . astu tarhyuttejakābhāvasahakṛtapratibandhakābhāvasyānvayavyatirekābhyāṃ hetutvam evaṃ ca kevalottejakasadbhāve ubhayasattye ubhayābhāve ca viśiṣṭābhāvo'numitohetuḥ pratibandhakatvañca kāraṇībhūtābhāvapratiyogitvaṃ tacca maṇyādyabhāvatvena, na tu patibandhakābhāvatveneti nānyonyāśrayaḥ . evaṃ pratibandhakatvābhimatamaṇyādīnāmabhāvakūṭ eva kāraṇaṃ tena saṇisadbhāve maṇyādyabhāve'pi na kāryam . anatiriktābhāvavādimate ca vyavahārārthaṃ tatsthānābhiṣiktasya hetutvam . na cābhāvī na kāraṇaṃ, bhāvavadgrāhakataulyāt . dṛṣṭañca kuḍyasaṃyogābhāvasya gatau, anupalambhasyābhāvavijñāne, vihitākaraṇasya pratyavāye, nirdoṣatvasya vedaprāmāṇye janakatvamiti prāñcaḥ . maivaṃ viśiṣṭaṃ hi nārthāntaraṃ yena tadabhāvo'nugataḥ syāt kintu viśeṣaṇaviśeṣyasambandhā iti teṣāṃ pratyekābhāvasya hetutve kvacit viśeṣaṇasyābhāvaḥ kvacit maṇyabhāvaḥ kvacidubhayaṃ kāraṇamiti vyabhicārānnaikamapi hetuḥ syāt . syādetat pratiyogibhedādiva pratiyogitāvacchedakaviśeṣaṇabhede'pyabhāvo bhidyate anyathā pṛthivyāṃ pratyekarūpābhāve'vagate'pi vāyau rūpasaṃśayo na syāt . evañca yathā kevaladaṇḍasadbhāve, daṇḍapuruṣasadbhāve, dvayābhāve ca viśeṣaṇaviśeṣyobhayābhāvaprayuktaḥ kevalapuruṣābhāvo'bādhitānugatavyavahārabalāt pratītisiddhaḥ tathā viśeṣyasya pratibandhakasyābhāve viśeṣaṇasyottejakābhāvasyābhāve dvayābhāve ca kevalapratibandhakābhāvo viśeṣyaviśeṣaṇobhayābhāvavyāpako'nugata eva dāhakāraṇamastu . atha viśeṣaṇādyabhāvādeva kevalapuruṣābhāvavyavahāra ekaśaktimattvāditi cenna anugatavyavahārasyānugatajñānasādhyatvāt śakteścātīndriyatvāt . athottejakaprayogakāle maṇeḥ ko'bhāvaḥ? na tāvat prāgdhvaṃsābhāvatu tayoḥ pratiyogisamānakālatvāt na ca śyāmo'yamāsīdityatra yathā śyāmadhvaṃsaprayuktaśyāmaghaṭatvena pakvaghaṭasya dhvaṃsaeva, tathottejakābhāvadhvaṃsaprayukta uttejakābhāvatvena maṇidhvaṃsa eveti vācyaṃ dhvaṃsasyānantatve uttejakāpanaye'pi dāhaprasaṅgābhāvāt . nāpyatyantābhāvaḥ, tasya kādācitkatvābhāvāditi cet yathā daṇḍopanayāpanayadaśāyāṃ kevalapuruṣābhāva utpādavināśavān abādhitakevalapuruṣābhāvatadabhāvavyavahārayorupapādayitumanyathā'śakyatvāt tathottejakopanayāpanayaśṛṅkhalāyāṃ pratibandhakābhāvo'pi tathaiva svīkaraṇīyaḥ tulya nyāyatvāt . yadi ca saṃsargābhāvatrayavaidharmyāttatra nāntarbhavati tadā turīya eva saṃsargābhāvo'stu na hi kḷptaviśeṣabādhe sāmānyabādho, viśeṣāntaramādāyāpi tasya sambhavāt anyathā kḷptānādisaṃsargābhāvavaidharmyeṇa dhvaṃsī'pi na siddhyet vyavahārānupapattiśca tulyaiba sī'yamasmākaṃ sagotrakalaho na tu śaktivādaḥ . astu vā dhvaṃsaevāsau saṃsargābhāvavibhāge janyābhāvatvena dhvaṃsasya vibhajanāt na caivaṃ vināśavattvena prāgabhāva eva saḥ paribhāṣāyā aparyanuyojyatvāt . yadvā'tyantābhāva pavāsau tasya nityatve'pi kādācitkapratītikāryānudayau pratyāsattikādācitkatvāt pratyāsattiśca viśeṣaṇā bhāvo viśeṣyābhāva ubhayābhāvaśca tathaiva viśiṣṭātyantābhāvasattvāditi tanna yadi pratītaviśeṣaṇāvacchedena vidyamānasyaiva viśeṣasya dhvaṃsaḥ syāt tadā kṣaṇarūpātītaviśeṣaṇāvacchinnatvenaṃ pratikṣaṇaṃ ghaṭasya vināśaḥ syāt iti kṣaṇabhaṅgāpattiḥ vidyamānasya vinaṣṭatve cāpratīteḥ śikhā vinaṣṭā puruṣo na vinaṣṭa iti viparītābādhita pratyayācca na viśeṣaṇābhāve'pi viśeṣyadhvaṃsaḥ śyāmo'yamāsīt puruṣa ityādau saviśeṣaṇe iti nyāyena viśeṣyavati śyāmakaivalyadhvaṃsa eva pratīyate dhvaṃsasya dhvasānupapatteḥ na vidyamānasya dhvaṃsaḥ . etenottejakasadbhāve satyuttejakābhāvaviśiṣṭamaṇerutpannadhvaṃsasya uttejakāpanayasamaye dhvaṃso jāto'dhvastaśca saḥ kāraṇamiti na viphala uttejakāpanaya ityapāstaṃ, vidyamānadhvaṃsasya dhva sābhāvāt . na ca dhvaṃsānyaḥ saṃsargābhāvo viśiṣṭābhāva iti vācyam utpannābhāvasya viśiṣṭapratyayahetutayā tato'pi vidyamānasya vinaṣṭatvapratyayāpatteḥ . nāpi viśiṣṭābhāvo'tyantābhāvaḥ . tathā hi sa eva kvacitviśeṣaṇābhāvasahitaḥ kvacidviśeṣyābhāvasahito dāhakāraṇamiti ananugamastadavastha eva viśeṣaṇaviśeṣyābhāvayoḥ pratyāsattivyavacchedakānugatadharmābhāvāt . atha viśiṣṭavirodhitva viśeṣaṇaviśeṣyābhāvayoranugataṃ tadavacchedakamasti tayośca sattva eva viśiṣṭātyantāmāvasattvāditi cettarhi viśiṣṭavirodhitvenānugatena tayoreva viśiṣṭābhāvatyena dāhavyavahārādau janakatvamastu kṛtaṃ tadupajīvinātiriktaviśiṣṭābhāvena . athottejakakāle vidyamānātyantābhāvānuvṛttāvapyuttejakāpanaye uttejakābhāvavyaktiryā jātā tadavacchinnamaṇerabhāvo na tatreti tadā na kāryodayaḥ tattaduttejakābhāvaviśiṣṭamaṇerabhāvakūṭasya janakatvāditi cenna tattaduttejakābhāvānāmananugatatvenānugataviśiṣṭābhāvavyavahārānupapatteḥ uttejakābhāvatvenānugame'tiprasaṅgaḥ . atha viśeṣyaviśeṣaṇābhāvayorviśiṣṭavirodhitvamanugataṃ kāraṇatāvacchedakaṃ yatra tadanyatarābhāvastatra na viśiṣṭaṃ yatra viśiṣṭaṃ tatra na tayorabhāva iti sahānavasthānaniyamasya virodhasyānubhavasiddhatvāditi cenna sahānavasthānaniyamo na parasparaviraharūpatayā viśeṣaṇaviśeṣyābhāvasya pratyekaṃ viśiṣṭābhāvatayā tatpratyekābhāvābhāvasya viśiṣṭatvāpatteḥ tathā ca viśeṣyaviśeṣaṇayoḥ pratyekaṃ viśiṣṭatvāpatteḥ tadabhāvasya tattvāt na cobhayābhāva ubhayaviśiṣṭa evaṃ hyabhāvadvayaṃ viśiṣṭābhāvo na tu pratyekabhāvarūpa iti pratyekābhāvādviśiṣṭavyavahāro na syāt . nāpi parasparavirahavyāyatvaṃ tadākṣepakatvaṃ vā viśeṣaṇaviśeṣyābhāvasya viśiṣṭābhāvatvena tadavyāpyatvāt tadanākṣepakatvācca amede tayīrabhāvāt . etenānyadapi viśiṣṭavyavahāravirodhitvādinānugatatvamapāstaṃ kenāpyanugatena viśeṣaṇaviśeṣyābhāvasya viśiṣṭābhāvatve pratyekābhāvasya viśiṣṭābhāvatvena tadavyāpyatvāt tadanākṣepakatvācca abhede tayorabhāvāt . viśeṣaṇaviśeṣyānyataramātrasya viśiṣṭatvāpatteḥ tadabhāvābhāvasya tattvādityuktatvāt tasmādviśeyaṇaviśeṣyābhāvo viśeṣaṇāvacchinnaviśeṣyābhāvo na viśiṣṭābhāva iti .
     atrocyate viśeṣaṇaviśeṣyayoḥ sambandhādviśiṣṭavyavahāra iti tayoḥ sambandhābhāvādviśiṣṭābhāvavyavahāra iti ghaṭatadabhāvavyavahārāviva ghaṭasattvāsattvābhyām . na hi tayorasambandhe viśiṣṭavyavahāraḥ . na ca tadabhāve sati na viśiṣṭābhāvavyavahāraḥ . yasya ca yatra sambandhaḥ sa eva tatra tasya vaiśiṣṭyam sa ca sambandhābhāvoviśeṣaṇābhāvādviśeṣyābhāvādubhayābhāvāt sarvatrāviśiṣṭa ekasteṣāṃ vyāpako'nugataviśiṣṭābhāvavyavahārakāraṇam iha daṇḍī puruṣo nāstītyatra tathā darśanāt . ataeva daṇḍamātrasadbhāve daṇḍapuruṣasadbhāve ca kaibalyapuruṣayoḥ sambandhābhāvaḥ arvatrāstītyanugataḥ kevalapuruṣato vyavahāraḥ . evañca pratibandhakottejakābhāvayoḥ sambandhābhāvo dāhakāraṇaṃ sa ca pratibandhakābhāve pratibandhakottejakasadbhāve ubhayābhāve cāsti sarvatra pratibandhakottejakābhāvayoḥ sambandho nāstīti pratiteḥ . nanvevaṃ yatra pratibandhakottejakābhāvau tatrāpi dāhaḥ syāt adhikaraṇābhāvayoratiriktasambandhābhāvāditi cenna tadabhāve'pi svarūpasambandhāsyābhāvāt sarvatra svarūpasambandhādevādhikaraṇābhāvayorvauśaṣṭyapratīteḥ tathāpi pratibandhakottejakābhāvāveva svarūpasambandhaḥ tayorabhāvaśca pratibandhakābhāva uttejakañca dāhakāraṇaṃ tathācobhayābhāve uttejakasattve para dāhaḥ syāt uttejakavati ca pratibandhake dāho na syāditi cenna adhikaraṇābhāvāveva kharūpasambandhastayorghaṭabadbhūtalacatvarīyatadabhāvayorviśiṣṭapratyayajananayogyatvamasti ghaṭavati kadāpi ghaṭābhāvapratyayānudayāt tadihāpi pratibandhakottejakābhāvayorviśiṣṭapratyayajananayogyatvaṃ svarūpasambandhaḥ, anyathottejakavati pratibandhake catvarīyottejakābhāvaviśiṣṭapratyayāpatteḥ . tādṛśasvarūpasambandhābhāvaśca pratibandhakābhāve pratibandhakīttejakasadbhāve ubhayābhāve cāviśiṣṭa eva . yadvā adaṇḍapuruṣasyābhāve daṇḍī puruṣo na pratiyogī tasya daṇḍitvābhāvāt kintu tadanyaḥ, tasya cābhāve daṇḍisadbhāve'pi daṇḍamātrasattve ubhayāsattve cāviśiṣṭa iti . tasmāt kevalapuruṣābhāvavyavahāro'nugataḥ taduktaṃ na hi daṇḍini sati adaṇḍānāmanyeṣāṃ nābhāvaḥ kintu daṇḍābhāvasyaiveti yuktam anyathā tatrānyeṣāmiti padasya vyarthatvāpatteḥ . tathā kevalapratibandhakābhāve uttejakasahakṛtaḥ pratibandhako na tu pratiyogī tasya kevalatvābhāvāt kintu tadanyaḥ, tadanyasya ca pratibandhakasyābhāve uttejakasahitapratibandhakasattve uttejakamātrasattve ubhayāsattve viśiṣṭa iti nānanugamaḥ uttejakāpanaye kevalapratibandhako'stīti na tadabhāva iti dāho na bhavati ! nanu na pratibandhakābhāvaḥ kāraṇam ekadaṇḍānvaye ghaṭotpattivat pratipratibandhakasattve'pi tadanyapratibandhakābhāve'pi kāryānudayāt na hi yāvatkāraṇatāvacchedakāvacchinnaṃ tāvadanvaye'pi kāryamiti cenna pratibandhakābhāvatveta na hetutvaṃ anyonyāśrayāt kintu tattanmaṇyādyabhāvatvenetyuktatvāt tattve'pi vā ghaṭe daṇḍasalilādikapratibandhakābhāvakūṭahetutvāt . yadvā pratibandhakatāvacchinnapratiyogika eka evābhāvaḥ kāraṇaṃ sa ca yāvadviśeṣābhāvaniyata iti na pratibandhakasattve'parapratibandhakābhāve'pi kāryodayaḥ pratibandhakasya ca saṃsargābhāvo hetuḥ tena tatsattve tadanyonyābhāve'pi na kāryam anvayavyatirekābhyāṃ vyāptakāraṇatvayorgrahe saṃsargābhāvasya tvayā'pi hetutvāṅgīkārāt anyathā sāmagrīvyāpakayoḥ sattve tadanyonyābhāve ca kāryavyāpyābhāvāpattau kāryakāraṇayorvyāpyavyāpakabhāvābhāve vyāghātāt . kiñca tavāpi prativandhakābhāve śaktirastīti tatsattve tadanyobhāvamādāya śaktisattvaprasaṅgaḥ . na ca sa durvacaḥ na vā prāgabhāvatvādinānanugamavyabhicārau . pratiyogyadhikaraṇayoḥ saṃsargamāropya yo niṣedhaḥ sa saṃsargābhāvaḥ bhūtalaṃ ghaṭasaṃsargo noyatra bhūtale ghaṭasaṃsargasya saṃsargo nāropyate kintu tādātmyam . vayantu brūmaḥ yatra pratiyoginamadhikaraṇe samāropya niṣedhāgamaḥ sa saṃsargābhāvaḥ yatra cādhikaraṇe pratiyogitāvacchedakamāropya niṣedhāvagamaḥ so'nyonyābhāvaḥ bhūtalaṃ na ghaṭa ityatra bhūtalasya ghaṭatvāvagamāt ghaṭatvameva ca ghaṭatādātmyam . āropasya hetutve kiṃ mānamiti cet mā bhūttāvadanyathā, idamiha, nedamityabādhitavilakṣaṇavyavahārasyaiva tatra mānatvāditi . nanu pratibandhakātyantābhāvo na hetuḥ tasmin satyapi saṃsargābhāvāt na hi karādau maṇyatyantābhāvaḥ tatsaṃyogātyantābhāvo vā maṇeḥ svāvayavavṛttitvāt saṃyogasya cāvyāpyavṛttitvāt ataeva na tatpradhvaṃsaprāgabhāvau hetū tayoḥ karādāvavṛtteḥ guṇakarmādeśca pratibandhakatvānāpatteśca tasya janyadharmānāśrayatvena tatra tayorabhāvāt na cānyaḥ saṃsargābhāvo'stīti cenna saṃsargāvacchinnapratiyogikasyābhāvaviśeṣasya pratibandhake'ntarbhāvāt na ca samayāvacchedena saṃsargitayā atyantābhāva eva tathaivānvayavyatirekāvadhāraṇāt . athaivaṃ prāgabhāvapradhvaṃsasthale samayaviśeṣāvacchinnātyantābhāvenaivopapattau na tayoḥ siddhiḥ atyantābhāvohyavyāpyavṛttiḥ tasya caikatra bhāvābhāve kvaciddeśo'vacchedakaḥ kvacitkāla iti cenna tatra vidyamānatāvirodhitvenaiva kapāle na ghaṭa iti pratītivailakṣaṇyāt natvevaṃ bhūtale ghaṭābhāvapratītiḥ . anye tu bhaviṣyati ghaṭo ghaṭo naṣṭa iti vilakṣaṇapratītyā atyantābhāvenaikena samayitumaśakyatvāt anya evāyaṃ saṃsargābhāva ityapyāhuḥ . etena viśeṣaṇābhāvaviśeṣyabhāvatadubhayābhāvavaṭitasāmagrītrayamevāstu hetuḥ dāhe ca jātitrayakalpanamiti pratyuktaṃ anugatahetusattvāt ḍhyahavaijātyamya yāgyānupalabdhibādhitatvāt vyaktiyogyataiva jātiyāgyatve mānaṃ yogye'yogyajātyabhāvāt . nanu praharamā dahetyādau sāvadhimantrapāṭhe mantravināśe dāhaḥ syāt na ca sakalpaviṣayakālaviśeṣa eva tatra pratibandhakaḥ saṃkalpanāśasamayasya svato'viśeṣāt . na ca mantrapāṭhajanitamadṛṣṭameva tatra pratibandhaka tatkāladāhāprāptikaphala nāśyatbenāgre dāhāpratibandhāditi vācyaṃ pratibandhakasyāvihitatvenāniṣiddhatvenādṛṣṭājanakatvāt . tadācārasyāvigotatvena śrutyādyanubhāvakatvāditi cet maivam uddeśyajñānāhitasaṃskāraviṣayakālasya prativandhakatvāt pratibandhamakuvatāmapratibandhakatvāt na śaktimanapakurvatāṃ mantrādīnāṃ pratibandhakatvamataḥ śaktisiddhiḥ . na ca kāryānutpāda eva pratibandhaḥ tajjanakameva pratibandhakamiti vācyaṃ kāryānutpādo hi tatra na prāgabhāvo na vā taduttarakāla saṃsargaḥ tasya mantrādyajanyatvāt iti cenna mantradīkṣāprativandhakatvāt tatprayoktārastu pratibandhakāḥ te ca kiñcitkarā eva mantrādau kāryakāraṇopacārāt svārthikaphalapratyayāt vā tathā vyapadeśaḥ . pratibandhakaśca sāmagrīvirahaḥ mantrādyabhābaghaṭitasāmagrīvirahaḥ sa ca mantrādireva tadabhāvābhāvasya tattvāt . navyāstu pratibandhakābhāvo na kāraṇaṃ na vā śaktiḥ, kintu tattatkālīnadāhaviśepaṃ prati tattatkālaprativandhīttaravahneḥ kāraṇatvamiti pratibandhakābhāvaḥ kāraṇatāvacchedako na tu kāraṇaṃ daṇḍatvavat ākāśādyekavyaktike na yathā kāraṇatvaṃ kvacit pratibandhe 'pyanyatra śabdotpatteḥ kintu bheryādestathā kāraṇatvamiti tatpratibandhe śabdotpattirnetyāhuḥ . tanna vahnipratibandhakābhāvayoranvayavyatirekataulyenobhayasyāpi kāraṇatvāt natvekamavacchedakakaṃ vinigamakābhāvāt . kiñca yasmin satyapi yadabhāvāt kāryābhāvastasya kāraṇatvamāyāti na tu tadavacchedakatvaṃ na hi kārpye'yogavyavacchedaḥ kāraṇatvaṃ kintu niyatapūrvasattvaṃ tacca sahakārivirahaprayuktakāryābhāve'pyakṣatam . anyathā cakrasahitadaṇḍatvena kāraṇatve sahakāryucchedaḥ . yasya yaddharmamavagatyaiva niyatapūrvavartitvamavagamyate tadavacchedakaṃ daṇḍatvamiva . sahakārī tu na tathā . nanu mā bhūt arthāpattiḥ śaktau mānamanumānantu syāt . tathāhi sthiro'vayavī janakadaśāviśiṣṭabahnirajanakadaśāvyāvṛttabhāvabhūtadharmavān janakatvāt kuṇṭhakuṭhārāttīkṣṇakuṭhāravat dāhyāsaṃyuktavahnerdāhyasaṃyuktavahnitvādeḥ pratibandhakasattvaṃ saṃyogāderajanakadaśāvyāvṛttatvena tadatiriktātīndriyabhāvabhūtadharmasiddhiḥ . yadyapi śakterbhāvahetutpena nājanakadaśāvyāvṛttatvaṃ tathāpyuktaviśiṣṭāyā mukhyatvam yadvā dharme'tīndriyatvaṃ viśeṣaṇaṃ na ca dṛṣṭāntāsiddhiḥ tulyadhāratve'pi lauhaviśeṣaghaṭitakuṭhāre vilakṣaṇacchidākriyārūpakāryabadyādatīndriyatvasiddhe° . atha vā tathābhūta eva vahniḥ kāryānukūlaviśiṣṭātīndriyadharmasamavāyī janakatvāt ātmavat . atīndriyatvañca yadyapi na sākṣātkārāviṣayatvaṃ anityasākṣātkārāviṣayatvaṃ yogajadharmajanyasākṣātkāraviṣayatvaṃ vā paraṃ svaṃ vā pratyasiddheḥ sayogādipañcakajanyajñānāviṣayatvamaindriyakāṇāmapi . tathāpi saṃyogādyanyatarapratyāsattijanyasākṣātkārāviṣayatvamubhayavādisiddham anyataracca tadanyānyatvaṃ na cābhāvātīndriyatvaṃ tasyāsiddheḥ . na ca vahnau sthitisthāpakenārthāntaraṃ tatra tadabhāvāt kriyāyā vegenādṛṣṭavadātmasaṃyoge vā utpatteḥ, nacātmatvaṃ nityatvaṃ vopādhiḥ sparśaikatvādimati dvyaṇuke sādhyāvyāpakatvāt yadvā piṇḍībhūtovahniḥ dāhānukūlātīndriyabhāvabhūtadharmavān dāhajanakatvāt ātmavat . nacārthatvamupādhiḥ adṛṣṭasya dāhānukūlatvenādṛṣṭasādhyāvyāpakatvāt . atha vā karavahnisaṃyogaḥ kāryānukūlātīndriyadharmasamavāyī janakatvāt ātmavat dvyaṇukavacca . na cātmatvaṃ dravyatvaṃ vīpādhiḥ dvyaṇukaikatvasparśādau sādhyāvyāṃpakatvāt . yadvā pratibandhakadaśāyāṃ pratyakṣasakaladāhahetusamavahitodāhājanakovahnirjanakadaśāvṛttikāryānukūlabhāvabhūtadharmaśūnyaḥ ajanakatvāt tīkṣṇāt kuṇṭhavat yadvā tathābhūtovahniḥ dāhajanakadaśāvṛttidāhānukūlabhāvabhūtadharmaśūnyaḥ dāhājanakatvāt dāhyāsaṃyuktavahnivat anukūlatvañca kāryābhāvavyāpyābhāvapratiyogitva kāraṇatadavacchedakasādhāraṇaṃ dṛḍadaṇḍatvena kāraṇatvadṛḍhatvābhāvādapi kāryābhāvadarśanāditi . ucyate . sādhyaṃ vināpyubhayasiddhapratibandhakābhāvādeva janakatvādihetusambhavāt vipakṣabādhakābhāvenānumānānāmaprayojakatvaṃ yadi ca sahacāradarśanavyabhicārādarśanopādhyanupalambhamātrādeva vyāptigrahastadā śaktisiddhyanantaraṃ tenaiva hetunā śaktyatiriktatvākṣepeṇa śaktyatiriktadāhānukūlātīndriyadharmamiddhiḥ evaṃ tattadatiriktatvasya prakṣepāttenaiva hetunā'nantatādṛśadharmasiddhiprasaṅgaḥ . dvitīyāditādṛśadharmaṃ vināpi prathamānumitaśaktyaiva janakatvādyupapatteḥ na tādṛśānantasiddhiriti cet hantaivaṃ śaktiṃ vināpi tadarthasiddheḥ kiṃ śaktyā . yattvīśvarānantyavanna śaktyānantyamityuktaṃ tadabodhāt kāryamātre hi kartṛtvena kāraṇatvaṃ natvīśvaratvena dvikartṛkatvādinā vā gauravāt ghaṭe tvārthaḥ samājaḥ . evañca janakadaśāvyāvṛttatvenaiva prayojakatvaṃ na tu bhāvabhūtatveneti gauravāt . api ca bhāvakāryamātrasya samavāyikāraṇajanyatvena śakterapi tathātvāt śaktyanukūlā śaktiraparā samavāyikāraṇe mantavyā evaṃ sāpi samavāyikvāraṇajanye'pi tadanukūlaśaktisvīkāre śaktyanavasthā . kiñca prathamānumāne janakatva na svarūpayogyatvaṃ vahnau kuṭhāre ca tadabhāvāt kintu kāryānupadhānaṃ tathā ca tadupadhānadaśāyāmapi vahnau śaktiḥ kuṭhāre taikṣṇyamiti bādhodṛṣṭāntāsiddhiśca . lauhaviśeṣāṇāmeva sātiśayacchidājanakatvamatonātīndriyataikṣṇyasiddhiḥ . agnimacaturṣu bahirindriyāpratyakṣatvamupādhiḥ tulyayogakṣematve'pi sandigdhopādhitvena dūṣakatvāt . apica janakatvasya kevalānvayitvena vyatirekāprasiddhyā nānvayavyatirekī na ca janakatvābhāvasya śaktāveva prasiddhiḥ anyonyāśrayāt na ca guruvacanaparamparātaeva vākyārthatayā tatmiddhiḥ anvaye siddhārthasyāpramāṇatvāt . na ca parārdhasaṃkhyāyāṃ sādhyajanakatvavyatirekayoḥ prasiddhiḥ apratyakṣāyāḥ śabdaikavedyāyāstasyāḥ pratyakṣeṇa sādhyahetuvyatirekayorgrahītumaśakyatvāt . etena paṇḍāpūrbe'pi tatprasiddhirapāstā . syādetat tṛṇāraṇimaṇīnāṃ vahnau kāraṇatvādekaśaktimattvamukheyamekatā ekajātīyakārye ekajātīyakaraṇatvanipyabhāt . vahnyavāntarajātīye teṣāṃ pratyekaṃ kāraṇatvamiti cenna vahnijātīyatvasyākasmikatāpatteḥ kāraṇagataikarūpamapahāya kāryagatabahutararūpakalpane gauravāt tṛṇāraṇimaṇiprabhavavahnitvāvāntarajāteranupalabdhibādhitatvācca . yatra ca tattadindhanaprayojyaṃ pradīpadārudahanādau vaijātyamanubhūyate tatra kāraṇe tvekaśaktisattvamapi nāsti, kiñca gomayavṛścikaprabhavavṛścikādiṣu vaijātyakalpane tatprabhavavṛścike'pi vaijātyaṃ kalpyam evaṃ tatprabhavatvaṃ tatprabhaveṣvapīti vaijātyānantyaṃ vijātīyakāraṇānāṃ vijātīyakāryajanakatvaniyamāt . na ca tayornaiko vṛściko buddhivyapadeśayoraviśeṣāt . yadi vijātīyeṣvekakāryā śaktiḥ samaveyāt na kāryaviśeṣāt kāraṇaviśeṣaḥ tadabhāvāttadabhāvaḥ kvāpyanumīyeta tadabhāve'pi tajjātiśaktimato'nyasmādapi tattvāpattisambhavāditi cet vahnivṛścikādāvevametannirūpitaniyatavahnyādikāraṇatve dhūmādau kuto na tadanumānam anyathā kāryavaijātye'pi tṛṇasya vahniviśeṣa iva vahnitvena dhūmaviśeṣa eva kāraṇatvaṃ na tu dhūmamātre tṛṇādiprabhavatvagrahānantaraṃ vahnyavāntarajātigrahavat vahni--tadanyajanyatvajñānānantaraṃ dhūmāvāntarajātigraho bhaviṣyatītyapyāśaṅkyeta . bādhakaṃ vinā dhūmatvena vahnikāryateti cettarhi bādhakaṃ vinā dhūmaṃ prati vahnitvena kāraṇatetyapi tulyam . yattu tṛṇatvena kāraṇatvagrahasyopajīvyatvāttadrakṣārthaṃ vahnau jātiviśeṣa eva kalpyate iti tanna vahnitvena kāryatvagrahāttadrakṣārthaṃ tṛṇādau śaktikalpanaucityāt . yathā cānvayavyatirekābhyāṃ tṛṇaphutkārayoḥ parasparasahakāritvaṃ tathaiva tacchaktyorapi parasparasahakāritvena vahnyanukūlatvaṃ tathaiva kāryadarśanāta evaṃ tṛṇāraṇimaṇiphutkāranirmanthanataraṇikiraṇānā vahnyanukūlaśaktimattvena kāraṇatve'pi phutkāreṇa tṛṇādeva, nirmanyanenāraṇereva pratiphalitataraṇikiraṇairmaṇerevāgnyutpattiḥ na tu maṇiphutkārādibhyo, maṇiphutkāraśaktyoḥ parasparasahakāritvavirahāt . yattu tṛṇaphutkārādistomatraye viśiṣṭe śaktiriti tanna tṛṇatvena grahītakāraṇatābhaṅgaprasaṅgāditi . ucyate . tṛṇāraṇi maṇiphutkārādivyaktīnāmānantyena prativyakti bhāvahetujānantaśaktisvīkāre gauravaṃ tāvadanantavyaktijanyāvāntaravahnivyaktiṣu jātitrayakalpane lāghavamiti tadeva kalpyate na ca jātau yogyānupalabdhivādhaḥ gomayaprabhavavṛścikaprabhavavṛścikayorvā pāṭalatvakapilatvavyaṅgyavaijātyasya pratyakṣasiddhatvāt tṛṇajanyanānāvahniṣu tṛṇajanyatvajñānānantaraṃ maṇijanyavyāvṛttyā'nugatabuddhirasti . jātiviṣayā tṛṇajanyatvenopādhinā'sāviti cenna bādhakaṃ vinānugatabuddhestadvyaṅgyajātiviṣayatvaniyamāt na ca . gomayavṛścikaprabhavavṛścikajātiparamparāyāmananugatajātyāpattiḥ gomayajanyavṛścika--prabhavatvajāteḥ sattvāt vahnimātre ca dāhasparśavānavayavaḥ tatsaṃyogaḥ sevanādiśca kāraṇāni na tu tṛṇādikaṃ vināpi, tadutpattiprasaṅgaḥ viśeṣasāmagrīmādāyaiva sā, sādhyasāmagryājanakatvāt . nanu tṛṇāraṇimaṇīnāṃ vahnau kāraṇatvagrahe śaktivaijātyayoranyatarakalpanaṃ tadgrahaśca nānvayavyarirekābhyāṃ vyabhicārāt . athāraṇimaṇyabhāvavati stomaviśeṣe tṛṇaṃ vinā vahnivyatirekaḥ tṛṇānvayavahnirityanvayavyatirekābhyāṃ tatraiva stome taditarahetusakalasamavadhāne tṛṇānvaye'vaśyaṃ vahniriti niyatānvayena rāsabhādivyāvṛttena tṛṇādikāraṇatvagraha iti cenna tṛṇaṃ vināpi vahniriti jñāne sati niyatapūrvavartitvasya kāraṇasyagrahītumaśakyatvāt . tṛṇājanyevahnau maṇeḥ kāraṇatvagraha iti cet vyabhicāreṇa vahnau tṛṇajanyatvāgrahe tadajanyatvasyāpyagrahāt vahnimātrasyaiva upajanyatvācca . na ca maṇyajanyatvena tṛṇajanyatvagraha iti, anyo'nyāśrayāt . yattu yatra kāraṇatāgrāhakaṃ nāsti tatra vyabhicārastadgrahaparipandhīti tanna avādhitaniyatapūrvavartitābhāvagrahe tadgrahasyāsambhavāt abhāvapramāyāṃ bhāvajñānānudayādati ucyate uktagrāhakairvahniṃniṣṭhakāryatānirūpitakāraṇatāvacchedakarūpavattvaṃ tṛṇasya tṛṇaniṣṭhanirūpitakāryatāvacchedakarūpavattvaṃ vahnervā'kāryakāraṇavyāvṛttaṃ paricchidyate . na tu tṛṇatvena kāraṇatvaṃ vahnitvena vā kāryatvaṃ taccobhayathāpi sambhavati vahnitvena kāryatayā tadanukūlaśaktimattvena tṛṇādīnāṃ kāraṇatayā vahnitvāvāntarajātiviśeṣeṇa kāryatayā vā atra ca vinigamakamuktameva . atha tṛṇāraṇimaṇīnāmabhāvatrayeṇa kāryamityanvayavyatirekābhyām abhāvatrayābhāvatvena tṛṇādīnāṃ kāraṇatthamiti na vyabhicāraḥ abhāvābhāvatvasya bhāvaparyavasannatvāditi cet abhāvatrayāṇāmabhāvaḥ kiṃ tṛṇadipratyekavyāpake'pyeka eva uta tṛṇādi pratyekameva . ādye'bhāvasya kāraṇatvamiti kimāyātaṃ tṛṇādikāraṇatve, dvitīye tṛṇasya nāraṇimaṇyabhāvābhāvatvaṃ bhāvābhāvatvatadubhayāpatteḥ . etenābhāvatraye kāryaṃ na tadabhāve kāryamityanvayavyatirekābhyāṃ tṛṇādipratyekasya kāraṇatvagraha iti parāstam .

dāhakāṣṭha na° dāhasya dāhārthaṃ kāṣṭhamasya . dāhāguruṇi gandhadravyabhede rājani° .

dāhaghna na° dāhaṃ hanti hana--ṭak . dehadāhanāśake auṣadhādibhede tacca caknada° uktaṃ yathā .
     śatadhautaghṛtābhyaktaṃ dihyādvā yavasaktubhiḥ . kolāmalakayuktairvā dhānyāmlairapi buddhimān . chādayet tasya sarvāṅgamāranālārdravāsasā . lāmajjenātha śuktena candanenānulepayet . candanāmbukaṇāsyanditālavṛntopavījitaḥ . supyāddāhārdito'mbhojakadalīdalasastare . pariṣekāvagāheṣu vyajanānāñca sevane . śasyate śiśiraṃ toyaṃ tṛṣṇādāhopaśāntaye . kṣīraiḥ kṣīrikaṣāyaiśca suśītaiścandanānvitaiḥ . antardāhaṃ praśamayedetaiścānyaiśca śītalaiḥ . kuśādiśālaparṇībhirjīvakādyena sādhitam . tailaṃ ghṛtaṃ vā dāhaghnaṃ vātapittavināśanam . phalinīlodhrasevyāmbuhemapatraṃ kuṭannaṭam . kālīyakarasopetaṃ dāhe śastaṃ pralepanam . hrīverapadmakośīracandanakṣodavāriṇā . saṃpūrṇāmavagāheta droṇīṃ dāhārdito naraḥ .

dāhajvara pu° dāhapradhāno jvaraḥ . dehajvālāviśeṣarūpadāhakārake jvarabhede pītaṃ vṛścikamūlantu paryuṣita jalena vai . sārdraṃ vināśayeddāhajvarañca parameśvara . gāruḍe 193 a° .

[Page 3571a]
dāhanāguru na° dāhanasya dāhanāya aguru . dāhāguruṇi gandhadravyabhede rājani° .

dāhamaya tri° dāhena pracuraḥ dāhapradhāne jvarādau . tatra dāhamayatve bhūmīcchādayaḥ sā° da° .

dāhasara pu° dāhārthaṃ sriyate'sau sṛ--ādhāre ap . śmaśāne trikā° .

dāhaharaṇa na° dāho hriyate'nena ha--lyuṭ ṇic--kartari lyu vā . 1 vīraṇamūle (veṇāramūla) śabdaca° . 2 dāhanāśake tri0

dāhāguru na° dāhasya dāhārthamaguru . svanāmakhyāte gandhadravyabhede rājani° . tatkāṣṭhasya dāhenaiva gandhotpādanāt tasya tathātvam .

dāhina tri° dahati daha--ṇini . dāhake agāradāhī garadaḥ manuḥ . striyāṃ ṅīp .

dāhuka tri° daha--bā° ukañ . dāhake nāsyāgnirdāhuko . bhavatīti vijñāyate āśva° gṛ° 2 . 8 . 10

dāhya tri° daha--karmaṇi ṇyat . 1 dahanīye dagdhavye 2 dāhārhe ca . acchedyo'yamadāhyo'yamakledyo'śoṣya eva ca gītā

dikka pu° dikṣu kāyate kai--ka . viṃśativarṣavayaske kariśāvake karabhe śabdara° .

dikkanyā strī diśa eva kanyāḥ . 1 digrūpakanyāyām . dikkanyābhiḥ pavanacamarairvījyamānaḥ bhārataratnam . diśa eva kanyāḥ brahmakanyāḥ . vrahmaṇaḥ kanyārūpāyāṃ diśi tāsāṃ brahmakanyātvenotapattikathā varāhapu° yathā śṛṇu rājannavahitaḥ prajāpāla! kathāmimām . yathā diśaḥ samutpannāḥ śrītrebhyaḥ pṛthivīpate! . brahmaṇaḥ sṛjataḥ sṛṣṭimādisarge samutthite . cintābhūnmahatī ko me prajāḥ sṛṣṭiṃ kariṣyati . evaṃ cintayatastasya avakāśaṃ dhrajatviha . prādurbabhuvuḥ śrotrebhyo daśa kanyā mahāprabhāḥ . pūrvā ca dakṣiṇā caiva pratīcī cottarā tathā . ūrdhādha eva ṣaṇmukhyāḥ kanyā hyāsaṃstadā nṛpa! . tāsāṃ madhye catasrastu kanyāḥ paramaśobhanāḥ . yāḥ paśyantyo mahābhāgā gāmbhīryeṇa samanvitāḥ . tā ūcuḥ praṇayāddevaṃ prajāṃpatimakalmaṣam . avakāśantu no dehi devadeva! prajāpate! . yatra tiṣṭhāmahe sarvā bhartṛbhiḥ sahitāḥ sukham . patayaśca mahābhāga! dehiṃ no'vyaktasambhava! . brahmovāca brahmāṇḍametat suśroṇyaḥ! śatakoṭipravistaram . vasyānte svecchayā tuṣṭā uṣyatāṃ mā vilambatha . bhartṝṃśca vaḥ prayacchāmi sṛṣṭvā rūpasvino'naghāḥ! . yatheṣṭaṃ gamyatāṃ deśo yasyā yo rocate'dhanā . evamuktāśca tāḥ sarvā yatheṣṭaṃ prayayustadā . brahmā sasarja tūrṇaṃ tān lokapālān mahābalān . dṛṣṭvā tu lokapālāṃstu tāḥ kanyāḥ punarāhvayan . vivāhaṃ kārayāmāsa brahmā lokapitāmahaḥ . ekāmindrāya sa prādādagnaye'nyāṃ yamāya ca . nirṛtāya ca devāya varuṇāya mahātmane . vāyave dhanadeśāya īśānāya ca suvrataḥ . ūrdhvaṃ svayamadhiṣṭhāya śeṣāyādho vyavasthitām . evaṃ dattvā punarvrahmā tithiṃ prādāt diśāṃ punaḥ . daśamīṃ bhartṛnāmnastu ardhanāmnoddharan prabhuḥ . tataḥ prabhṛti tā devyaḥ sendrādyāḥ parikīrtitāḥ .

dikkara pu° . diśaṃ strīmukhadaṃśanaṃ karoti kṛ--ṭac . 1 yūni trikā° 2 śive ca dikkaravāsinīśabde dṛśyam .

dikkaravāsinī strī dikvare śive vāsinī . devībhede evaṃ dikkaravāsinyāḥ kathitaḥ pūrvavat kramaḥ . yaṃ śrutvā nāśubhaṃ kiñcidāpnoti śravaṇe rataḥ . dikkarastaruṇaḥ proktastathā śambhuśca dikkaraḥ . tasminnadhyuṣitā devī tasmāddikkaravāsinī kālikā° pu° 82 a° .

dikkarikā strī 1 nadīviśeṣe . tat vā asti nāṭakaśaile tu saro mānasasannibham . yatra sārdhaṃ śailaputryā jalakrīḍāṃ sadā haraḥ . kurute naraśārdūla! svarṇapaṅkajaśobhite . tasya paścānmadhyapūrvabhāgebhyaśca sarittrayam . avatīrṇaṃ prayātyeva dakṣiṇaṃ sāgaraṃ prati . tasya paścima bhāge tu nadī dikkarikāhvayā . diggajakṣetrasaṃjātā tena dikkarikā smṛtā kāli° pu° 82 a° . dik dantadaṃśanaṃ karikā nakhakṣatarekhā ca yasyāḥ . 2 yuvatyāṃ strī dikkarinśabde udā° .

dikkarin pu° dikṣu sthitaḥ karī . airāvtādau diggaje pariṇatadikkarikāstaṭīrbibharti māghaḥ . te ca pūrvādikrameṇa sthitāḥ amare darśitāḥ yathā airāvataḥ puṇḍarīko vāmanaḥ kumudo'ñjanaḥ . puṣpadantaḥ sārvabhaubhaḥ supratīkaśca diggajāḥ . dikṣu sthitāḥ gajāḥ diggajāḥ ityarthaḥ . tatstriyāṃ strī ṅīp . teṣāṃ krameṇa striyaśca kariṇyo'bhramukapilāpiṅgalānupamāḥ kramāt . tāmrakarṇī śubhradantī cāṅganā cāñjanāvatī amaroktāḥ .

dikkarī strī dig daṣṭe vartulākāre karikā nakharekhikā vaijayantyukteḥ diśaḥ vartulākārā dantakṣatabhedā karī ca nakhakṣatabhedā yasyāḥ saṃjñātvāt na kap, dikkaraḥ yuvā tataḥ vayasi acarame vā° taruṇavayovācitvāt striyāṃ ṅīṣ vā . 2 yuvatyāṃ striyām hemaca° .

[Page 3572a]
dikpati pu° 6 ta° . diśāṃ patyau 1 indrādau dikkanyā śabde dṛśyam . pavanodikpatirbhauma ākāśaḥ khacarāmarāḥ saṃkalpaprārambhamantraḥ vitarasi dikṣu raṇe dikpatikamanīyam gītago° . sūryaḥ somaḥ kṣamāputraḥ saiṃhikeyaḥ śaniḥ śaśī sīmyastridaśamantrī ca pūrvādidigadhīśvarāḥ ityukteṣu 2 sūryādigraheṣu .

dikpāla pu° diśaṃ pālayati pāli--aṇ upa° sa° . dikpatau indrādau trārcayanti vidhinā dikpālāṃścaiva karmiṇaḥ padmapu° . kalasaśabde 1781 pṛ° udā° .

dikśabda pu° diśi dṛṣṭaḥ śabdaḥ . digvācakaśabde pūrvāparādau tasya deśakālādiparatve'pi bhūtapūrvaṃ gatyā digvācakatvāttathātvam anyārāditarartedikśabdāñcūttarapadājāhiyukte pā° diśi dṛṣṭaḥ śabdo dikśabdaḥ tena samprati deśakālavṛttinā yoge'pi bhavati si° kau° .

dikśūla na° diśi digbhede gatau śūlamiva . prācyādidikṣu gamane niṣiddhavārabhede . śukrādityadine na vāruṇadiśaṃ na jñe kuje cottarāṃ mandendvośca dine na śakrakakubhaṃ yāmyāṃ gurau na vrajet . śūlānīti vilaṅghā yānti manujā ye vittalābhāśayā bhraṣṭāśāḥ punarāpatanti yadi te śakreṇa tulyā api jyotiḥsārasaṃgrahaḥ . keṣāñcinmate baudhe gurau dakṣiṇām . īśāne jvalane cīva nairṛte mārute tathā . na gantavyaṃ surācārye pratīcyāṃ raviśukrayoḥ iti

diksādhana na° diśaḥ sādhyante jñānārtham anena . digjñāna sādhane upāyabhede tacca kuṇḍārke darśitaṃ yathā nṛpāṅgulaiḥ saṃmitakarkaṭena sūtreṇa vā vṛttavaraṃ vilikhya . ravyaṅgulaṃ śaṅkumamuṣya madhye niveśayet khākṣi mitāṅgulībhiḥ . caturmitābhiśca ṛjūttamābhiḥ saṃspṛṣṭaśīrṣaṃ tu śalākikābhiḥ . tacchaṅkubhā yatra viśedapeyādvṛtte kramāt sto varuṇendrakāṣṭhe nṛpāṅgalaiḥ parimitena karkaṭena sūtreṇa vā vṛttaṃ vilikhya tanmadhye dvādaśāṅgulaṃ dṛḍasūcyagraṃ sthāpayet kīdṛśaṃ viṃśatyaṅgulamitābhiścatasṛbhiḥ ṛjubhiḥ samānābhiḥ śalākāmiḥ kalpitacaturdiggatavṛttasthābhiḥ saṃspṛṣṭamastakam evaṃ śaṅkusamatvaṃ sādhayitvā tādṛśasya śaṅkośchāyā pūrvāhṇe yatra yasmin pradeśe vṛtte praviśati yatra vāparāhṇe vṛttādbahirapaiti tatra cihnayoḥ kramāt pratīcī prācī ca bhavata iti atra digajñānaśabde vakṣyamāṇam vṛtte'mbhaḥ susamīkṛtakṣitigate ityādi si° śi° vākyaṃ pramāṇam . tatra asārdhaślokasyopapattiḥ grami° uktā yathā doḥkoṭyornāma bhedo na svarūpabheda iti doḥkoṭivargayogapada karṇaḥ 10 vṛttaparidhispṛṣṭadigantācchaṅkvagraṃ yāvannīyamānāścatasraḥ śalākāḥ karṇā bhavanti same deśe śaṅkuṃ nikhāya śaṅku samitayā rajjvā maṇḍalaṃ parilikhya yatra śaṅkvagrachāyā patati sā prācīti atra śaṅkusaṃmitayetyupalakṣaṇaṃ tenādhikayāpi rajjvā vṛttaṃ kāryam . anyathā yatrākṣabhā ṣaḍaṅgulā tatra dhanuḥsaṃkrāntau dvādaśāṅgulaśaṅkośchāyāpraveśastādṛśe vṛtte na syādeva tasmādasmābhiḥ ṣoḍaśāṅgulasūtreṇa vṛttaṃ kāritaṃ tathā vṛtte kṛte lāghavaṃ caikenaiva vṛttena śaṅkusamatvamādhanaṃ diksādhanaṃ ca sidhyati . ataeva rāmavājapeyī śaṅkumānādhike vyāsadale vṛtte viśedyadi ityāha evaṃ sthūlaprācīsāghanaṃ kṛtvā sūkṣmamapi śālinyāha . karke kīṭe gomṛge yūkayā sā dvābhyāṃ cālpā siṃhakumbhāttrike'pi . yāṃ vai kāṣṭhāṃ bhānumān yāti tasyāṃ cālpā dvandve kārmuke cālanaṃ na . sā prācī karke karkasaṃkrāntau kīṭe vṛścikasaṃkrāntau vṛṣabhamakarasaṃkrāntau ekayā yūkayā cālpā sūryasyāyanavaśāt uttarāyaṇe uttarataḥ dakṣiṇāyane dakṣiṇataḥ evaṃ siṃhakumbhāttrike siṃhakanyātulāsaṃkrāntau kumbhamīnameṣasaṃkrāntau ca dvābhyāṃ yūkābhyāṃ cālanīyā ayanavaśāt mithunadhanuḥsaṃkrāntau cālanaṃ nāstīti evaṃ prācīsādhanaṃ kṛtvāthottaradakṣiṇayoḥ sādhanaṃ śālinyāha rajjvuṃ dvighnāṃ madhyacihnāṃ sapāśāṃ prācīṃ śaṅkau paścime cāpi dattvā . karṣeddhīmān dakṣiṇe cottare ca taccihne syāddakṣiṇācottarā dik . kuṇḍamaṇḍapayoryāvān vistārastaddviguṇakṛtamadhyāṅkādubhayataḥ pāśavatī rajjvurnyasyā tāṃ prācī pracīcyordattaśaṅkvorvinyaset tato madhyāṅke dhṛtyā rajjvuṃdakṣiṇe uttare cākarṣet vidvān, karṣāṅke dakṣiṇā uttarā ca syāditi atra spaṣṭaiva yuktiriti . atha rātrau diksādhanīpāyaṃ vasantamāṃlikayāha niśi vā śravaṇodaye digaindrī gurubhasyodayane'tha vahnibhasya . śaravardhakivāyubhāntarāle'pyamutaḥ sādhaya pūrvavacca yāmyām athavā rātrau śravaṇasyodaye prācī atha vā puṣpasyodaye prācī athavā kṛttikodaye prācī atha śaravardhakistvaṣṭā vāyustayorbhe citrāsvātyau tayorantarāle prācī . amutaḥ prācītaḥ pūrbavat pūrvoktena tathā yāmyāṃ dakṣiṇādiśaṃ sādhayediti kṛttikā śravaṇaḥ puṣyaścitrāsvātyorśadantaram . etat prācyā diśo rūpaṃ yugamātrodite puraḥ iti . atha citrāsvātyoryadantare prācotyuktaṃ tanmadhyasya durvijñeyatvāttadupāyamanaṣṭubhāha citrāṃ viddhvaikayā svātīmanyayāpi śalākayā . tiryaksthāntaracihnāt tu dvimūle'nyā sphuṭendradik . ekayā ṛjvā śalākayā citrāṃ viddhvā anyayā tādṛśaiva śalākayā svātīṃ viddhvātayoḥ śalākayorupāgraṃ dakṣiṇottarā madhyāṅkāt dvitīyāṃ śalākāṃ samatayā dadyāt prathamadvitīyayoḥ śalākayormūlam ekīkṛtya tṛtīyāṃ madhyāṅkādubhayasaṃpātaṃ yāvaccaturthī śalākāṃ prānte rajjvuprotalambadvayavatīṃ pūrvāparāyatāṃ dadyāt yatra lambakau bhūmyāṃ patitau tatrāṅkayoḥ pūrvāparasūtradānāt spaṣṭā prācītyatra spaṣṭā yuktiriti . atha prakārāntareṇa laghūpāyenodīcīsādhanamāha, dinamānadale saptāṅgulacchāyāgrato hi yat . śaṅkumūle nīyamāgaṃ sūtraṃ syāduttarā diśā . tithipatrādgaṇitādvā dinamānametāvaditi jñātvā tato ghaṭikādināṃ jñāte dinārdhe madhyāhne saptāṅgulaśaṅkoryatra chāyāgraṃ lagati tasmācchaṅkumūlaṃ yāvannīyamānaṃ sūtraṃ dakṣiṇottarasūtramiti atha vā saptāṅgulaśaṅkorgaṇitāgatamādhyāhnikachāyātulyā tasyaiva chāyā yadā syāttadagrācchaṅkumūle nīyamānaṃ sūtraṃ dakṣiṇottareti . atra yuktistasmin samaye ravirdakṣiṇottaravṛtte bhavatīti tataḥ pūrvavat pūrvāpare sādhye evaṃ diksādhanaṃ vidhāya maṇḍapasya catuṣkoṇatvāccatuṣkoṇasādhanaṃ viparītākhyānakyāha digantaśaṅkudvayagaṃ dvipāśaṃ vistāratulyaṃ tu guṇaṃ dralāṅke . koṇe prakarṣe diti vedakoṇeṣvevaṃ catuḥkoṇamatīva sādhu . digantayoḥ pūrvadakṣiṇayoḥ dakṣiṇāparayoḥ aparīttarayo uttarapūrvayoḥ śaṅkudvayagaṃ dvau pāśau yasya taṃ vistāreṇa tulyaguṇaṃ sūtraṃ ardhacihne dhṛtvā koṇe ākarṣayet . evaṃ caturṣvapi koṇeṣviti kṛte sādhu caturasraṃ syāditi tadvyākhyā . adhikaṃ digjñānaśabde dṛśyam .

diksrakti na° dikkoṇe . dikasrakti puruṣamātraṃ mīyate kātyā° śrau° 20 . 3 . 2 . 38 . diksrakti dikkoṇam saṃgraha vyākhyā .

digaṃśa pu° 7 ta° . si° śi° ukte diksthe aṃśabhede yathā cakrāṃśakāṅke kṣitijākhyavṛtte prāksvastikābhīṣṭa diśastu madhye . ye'ṃśāḥ sthitāste'tra digaṃśakākhyāstajjyātra digjyetyapare vibhāge si° śi° kadācidapyabhīṣṭadine yasmin kāle pracchakaḥ pṛcchati tatra kāle'rkopari nyastasya digmaṇḍalasya kṣitijasya ca sampāte yābhīṣṭā dik tasyāḥ prāk svastikasya cāntare kṣitijavṛtte ye'ṃśāste'tra digaṃśakā jñeyāḥ . teṣāṃ jyā digjyeti evaṃ paṃścimamāge'pi pra° mi0

diganta pu° 6 ta° . 1 diśāmante . digantaviśrāntarathohi tatsutaḥ bhujārjitānāṃ ca digantasampadām raghuḥ . 2 śāstrīyajñānakarmayutajanādhiṣṭhitamadhyadeśādatirikte deśe ca

digantara na° diśāmantaramavakāśaḥ . 1 diśāmavakāśe sañcārapūtāni digantarāṇi raghuḥ . anyā dik mayūra° . 2 prakṛtadiśo'nyasyāṃ diśi ca na° .

digambara pu° dikśūnyamambaraṃ yasya . 1 śive 2 jainabhede pu° tanmatamarhacchabde uktaprāyaṃ kiñcidatrādhikamucyate . digambarā madhyamatvamāhurāpādamastakam . caitanyavyāptisaṃdṛṣṭerānakhāgraśruterapi . asya bhāṣā prākṛtāntarabhedaminnā māgadhī . asya svarūpantu galanmalapaṅkena picchilabībhatsaduṣprekṣyadehacchaviluñcitacikuro muktavasano veśadurdarśanaḥ śikhiśikhaṇḍapicchikāhastaḥ iti . etanmatasiddhaṃ jīvasya madhyamaparimāṇatvaṃ śā° sū° bhāṣyayornirākṛtaṃ yathā
     evañcātmā'kātrsnyam sū° . śarīraparimāṇo hi jīva ityārhatā manyante . śarīraparimāṇatāyāṃ ca satyāmakṛtsno'sarvagataḥ paricchinna ātmetyato ghaṭādivadanityatvamātmanaḥ prasajyeta . śarīrāṇāñcānavasthitaparimāṇatvānmanuṣyajīvo manuṣyaśarīraparimāṇo bhūtvā punaḥ kenacit karmavipākeṇa hastijanma prāpnuvanna kṛtsnaṃ hastiśarīraṃ vyāpnuyāt, puttikājanma ca prāpnuvanna kṛtsna puttikāśarīre sammīyeta . samāna eṣa ekasminnapi janmani kaumārayauvanasthāvireṣu doṣaḥ . syādetat, anantāvayavī jīvastasya ta evāvayavā alpe śarīre saṅkuceyurmahati ca vikāśeyuriti . teṣāṃ punaranantānāṃ jīvāvayavānāṃ samānadeśatvaṃ pratihanyeta vā na veti vaktavyam . pratighāte tāvannānantāvayavāḥ paricchinne deśe sammīyeran . apratighāte'pyekāvayavadeśatvopapatteḥ sarveṣāmavayavānāṃ prathimānupapatteḥ jīvasyāṇumātratvaprasaṅgaḥ syāt . api ca śarīramātraparicchinnānāṃ jīvāvayavānāmānantyaṃ notprekṣitumapi śakyam atha paryāyeṇa vṛhaccharīrapratipattau ca kecijjīvāvayavā upagacchanti tanuśarīrapratipattau ca kecidapagacchanti ityucyeta tatrāpyucyate bhā° . na ca paryāyādapyavirodhī vikārādibhyaḥ sū° . na ca paryāyeṇāpyavayavopagamāpagamābhyāmetaddehaparimāṇatva jīvasyāvirodhenopapādayituṃ śakyate kutaḥ vikārādidoṣaprasaṅgāt . avayavopagamāpagamābhyāṃ hyaniśamāpūryamāṇasyāpakṣīyamāṇasya ca jīvasya vikriyāvattvaṃ tāvadaparihāryaṃ vikriyāvattve ca carmādivadanityatvaṃ prasajyeta tataśca bandhamokṣabhyupagamo bādhyeta, karmāṣṭakapariveṣṭitasya jīvasyālābūvat saṃsārasāgare nimagnasya bandhanocchedādūrdhvagāmitvaṃ bhavatīti . kiñcānyadāgacchatāmapagacchatāñcāvayavānāmāgamopādhidharmavattvādevānātmatvaṃ śarīrādivat . tataścāvyavasthitaḥ kaścidavayavī ātmeti syāt, na ca sa nirūpayituṃ śakyate ayamasāviti . kiñcānyadāgacchantaścaite jīvāvayavāḥ kutaḥ prādurbhavanti apagacchantaśca kva vā līyanta iti vaktavyam . na hi bhūtebhyaḥ prādurbhaveyuḥ bhūteṣu ca līyeran abhautikatvājjīvasya . nāpi kaścidanyaḥ sādhāraṇo'sādhāraṇo vā jīvānāmavayavādhāro nirūpyate pramāṇābhāvāt . kiñcānyadanavadhṛtasvarūpaścaivaṃ satyātmā syāt āgacchatāmapagacchatāñcāvayavānāmaniyataparimāṇatvāt, ata evamādidoṣaprasaṅgāt na paryāyeṇāpyavayavopagamāpagamāvātmana āśrayituṃ śakyete . atha vā pūrveṇa sūtreṇa śarīraparimāṇasyātmana upacitāpacitaśarīrāntarapratipattāvakātrsnyaprasañjanadvāreṇānityatāyāṃ coditāyāṃ punaḥ paryāyeṇa parimāṇānavasthāne'pi srotaḥsantānanityatā nyāyenātmano nityatā syāt, yathā raktapaṭādīnāṃ vijñānānavasthāne'pi tatsantānanityatā tadvadvisicānāṃ (vivasanānām) apītyāśaṅkyānena sūtreṇottarattacyate . santānasya tāvadavastutve nairātmyavādaprasaṅgaḥ, vastutve'pyātmano vikārādidoṣaprasaṅgādasya pakṣasyānupapattiriti . 3nagne tri° digambaratvena niveditaṃ vasu . kumā° striyāṃ gaurā° ṅīṣ . tathā caiva digambarī kālīdhyānam hrīrūpā'pi digambarī trijagatāṃ mātā'pi sadyauvanā kālīstavaḥ . digevāmbaram . 4 digrūpe ambare dik ca ambarañca samā° dva° . 5 digākāśasamahāre ca na° ācchāditāyatadigambaramuccakairgām māghaḥ . 6 tamasi na° medi° svārthe ka . digambaraka kṣapaṇake hārā° .

[Page 3574b]
digādi pu° digādibhyoyat pā° vihitayattyayanimitte śabdagaṇabhede sa ca gaṇa pā° ga° sū° ukto yathā dik varga pūga gaṇa pakṣa dhāyya mitra medhā antara pathin rahas alīka ukhā sākṣin deśa ādi anta mukha jaghana meṣa yūtha (udakātsaṃjñāyām) nyāya vaṃśa veśa kāla ākāśa .

digīśvara pu° 6 ta° . 1 indrādau dikṣāle 2 sūryādigrahe ca digīśvarā bhāskaraśukrabhaumā rāhvārkicandrajñasurārcitāḥ syuḥ jyo° ta° digīśādayo'pyatra digīśavṛndāṃśavibhūti rīśitā naiṣa0

digupādhi pu° 6 ta° diśāṃ prācyādivyavahāropādhau udayācalādau .

diggaja pu° diśi sthito gajaḥ . dikṣu sthite airāvatādau gaje dikkarinśabde dṛśyam . nadatyākāśagaṅgāyāḥ srotasyuddāmadiggaje raghuḥ . cirasya yāthārthyamalambhi diggajaiḥ māghaḥ .

digjaya pu° diyāṃ tatsyalokamṛpāṇāṃ jayaḥ . jigīṣukṛte yaddhena 1 diksthitanṛpajaye vidyayā 2 dikasthalokādijaye ca . digvijavādabho'pyatra

digjñāna na° 6 ta° si° śi° ukte diśāṃ prācītvādijñānasādhanī prakārabhede sa ca tatrokto yathā
     vṛtte'mbhaḥsusamīkṛtakṣitigate kendrasthaśaṅkoḥ kramāḍgāgraṃyatra viśatyapaiti ca yatastatrāparaindryau diśau . tatkālāpamajīvayostu vivarādbhākarṇamityā hatāllambajyāptamitāṅgulerayanadiśyaindī sphuṭāṃ cālitā . tanmatsyādatha yāmyasaumyakakubhau saumyā dhruve vā bhavedekasmādapi bhāgratībhujamitāṃ koṭīmimāṃ śaṅkutaḥ . nyasyedyaṣṭimṛjuṃ tathā bhuvi yathā yaṣṭyagrayoḥ saṃyutiḥ koṭiḥ prācyaparā bhavaditi kṛte bāhuśca yāmyottarā mū° udakena samīkṛtāyāṃ bhūmāviṣṭapamāṇaṃ vṛttaṃ vilikhya tasya kendre dvādaśāṅgulaśaṅku nivaśya tasya chāyā tasmin vṛtte yatra praviśati pūrvāhṇe vā aparāhṇe yato nirgacchati tatra paścimapūrvadiśau kila bhavataḥ . parantu yasmin kāle chāyāpraveśo jāto yasmin kāle ca nirgamastātkālikayorarkayoḥ krāntijye sādhye . tayorantarāt tasyāśchāyāyāḥ karṇena muṇitāllambajyayā bhaktādyallabdhamaṅgulādi phalaṃ tenaindro diguttarataścālitā sphuṭā bhavati yadyuttare'yane ravirvartate tadā uttarataḥ yadi dakṣiṇe tadā dakṣiṇataḥ . evaṃ sphuṭā prācī . anyathā sthūletyarthaḥ . tanmatsyādyāmyasaumyo diśau . atha prakārāntareṇāha . dhruvamavalambasūtreṇa viddhvā dhruvābhimuṃkhakīlakaḥ saumyā . svasthānakīlako yāmyā . tanmatsyāt pūrvāpare . prathamaṃ bhācchāyāgradarśane digjñānamuktam . idānīmathavaikasmādapi bhāgrataḥ . taccaivam . abhīṣṭakāle śaṅkorbhāgraṃ cihnayitvā tasyāśchāyāyā vakṣyamāṇaprakāreṇa bhujaṃ koṭiṃ cānīya bhujakoṭimite śalāke gṛhītvā śaṅkumūlādyathādiggatāṃ koṭiśalākāṃ chāyāgrādvyastadiggatāṃ bhujaśalākāṃ ca tathā bhuvi nyasedyathā śalakāgrayoḥ saṃyutiḥ syāt . evaṃ kṛte sati koṭiḥ prācyaparā digbhavati . bāhuśca yāmyottarā . atropapattiḥ . ahorātravṛtte iṣṭānāmunnataghaṭikānāmagre pūrvāhṇe samapaṇḍalena yāvadantaraṃ tāvadevāparāhṇe tāvatīnāṃ ghaṭīnāmagre bhavati . atastacchāyāgrabindubhyāṃ digjñānamupapadyate . paraṃ tatkālāntareṇa yadarkakrāntyantaraṃ tenāntaritaṃ bhavati . atastat sandheyam . taccaivam . tasmit kāle yāni karṇavṛttāgrāṅgulāni pūrvāhṇe yāni cāparāhṇe teṣāmantaraṃ kāryam . tatra lāghavārthaṃ tatkālakrāntyorevāntaraṃ kṛtam . tato'grākaraṇāyānupātaḥ . yadi lambajyākoṭyā trijyā karṇastadā krāntijyāntareṇa kimiti . atra labdhamagrāntaram . tato'nyo'nupātaḥ . yadi trijyādhyāsārdhe etāvadantaraṃ tadā karṇavyāsārdhe kimiti . atra tulyatvādguṇakabhājakayostrijyānāśe kṛte satyupapannaṃ tatkālāpamajīvayostu vivarādityādi . yadyuttaramayanaṃ vartate uttarato'rke cālite śaṅkorbhāgraṃ dakṣiṇato yāti tadottarataścālanīyam . ata upapannamaindrīsphuṭā cāliteti . bhujakoṭīnāmupapattiragre . sanniveśamātreṇa digjñānamiva darśitam prami° .

digjyā strī digaṃśaśabde darśite si° śi° ukte diśāmaṃśabhede .

digdarśana na° diśo dṛśyānte'nena dṛśa--karaṇe lyuṭ . 1 digjñānasādhane yantrabhede (kampāsa) 6 ta° . 2 diśāṃ darśane ca

digdāha pu° diśāṃ dāhaḥ . vṛ° sa° 21 a° ukte utpātabhede tacchubhāśubhādikaṃ tatroktaṃ yathā
     dāho diśāṃ rājabhayāya pīto deśasya nāśāya hutāśavarṇaḥ . yaścāruṇaḥ syādapasavyakāyuḥ śasyasya nāśaṃ sa karīti dṛṣṭaḥ . yo'tīva dīptyā kurute prakāśaṃ chāyāmapi vyañjayate'rkavat yaḥ . rājño mahadvedayate bhayaṃ saḥ śastraprakopaṃ kṣatajānurūpaḥ . prāk kṣatriyāṇāṃ sanareśvarāṇāṃ prāgdakṣiṇe śilpikumārapīḍā . yāgge sahograiḥ puruṣaistu vaiśyā dūtāḥ punarbhūpramadāśca koṇe . paścānu śūdrāḥ kṛṣijīvinaśca caurāsturaṅgaiḥ saha vāyudiksthe . pīḍāṃ vrajantyuttarataśca viprāḥ pāṣāṇḍano bāṇijakāṇa śārvyām(aiśānyām) . nabhaḥ prasannaṃ vimalāni bhāni pradakṣiṇaṃ vāti saṃdāmatiśca . diśāṃ ca dāhaḥ kanakāvadāto hitāya lokasya sapārthivasya .

digdevatā strī diśāṃ tanmaryādānāṃ devatā sākṣibhūteva . diśāṃ maryādāsākṣībhūtadevatāyām digdevatā atirajasvalamatirna vijānāti bhāga° 4 . 14 . 9

digdha pu° diha--kta . 1 viṣāktavāṇe amaraḥ hṛdaye digdaśarairivāhataḥ kumā° . 2 agnau 3 snehe ca pu° hemaca° . 4 prabandhe ajayapālaḥ . 5 lipte tri° medi° .

digbala na° diṅnimittaṃ grahāṇām balam . lagnādau sthitagrahāṇāṃ digbhedaniyamite bale yathāha jyotiṣe lagne saumyasurācāryau kujārkau daśame tathā . dyūne sauriścaturthe tu sitendū digbalānvitau . atra koṇadigbalitvanirāsāya lagnadaśamadyūnacaturthapadaiḥ pūrvadakṣiṇapaścimottaradigupādanam . lagne sthitau budhagurū pūrvadigbalinau yatī rāśīnāmudayo lagnaṃ udayastu pūrvadiśyeva bhavati . lagnāt daśame sthitau kujārkau dakṣiṇadigbalinau yato lagnāddaśamarāśireva dakṣiṇadiśi tiṣṭhati . saptame sthitau śaniḥ paścimadigvalī yato lagnāt saptamarāśirastameti . astañca paścimadiśyeva bhavati . tathā lagnāccaturthe sthitau śukracandrau uttaradigbalinau yato lagnāccaturtharāśirevonaradigbhage tiṣṭhati . tadvalānvito graho digbalītyucyate etaccāyurdāyādiṣu balagaṇanopayogi . yātrādiṣu yathāsthitapūrvādyapekṣayaiva grahāṇāṃ digbalitvaṃ jyo° ta° uktaṃ yathā° prācyāṃ saumyasurācāryau yāmyāṃ bhāskarabhūmijau . pratyak saurirudīcyāntu sitendū dinabalānvitau .

digbalin pu° digbalamastyasya ini . 1 diṅnimittabalayukte gṛhe digbalaśabde dṛśyam . 2 tādṛśe rāśimede ca aindryāṃ mānuṣarāśayastu paśavoyāmye savīryā alirvāruṇyāṃ balayuk tathaiva balinaḥ pānīyajāścottare jyo° ta0

digvadana na° digbhede vadanaṃ yasya . prācyādidigbhedena tatrasthitamukhake rāśibhede . lagne digvadane'tidaṇḍagamanaṃ prācyādi śūlaṃ vinā jyo° ta° rāśīnāṃ digabhedena sukhamuktaṃ tatraiva . meṣādyāstribhramāt jñeyāḥ prāgādidiṅmukhāstvamī tathā ca meṣaḥ prāgvadanaḥ, vṛṣoyāmīvadanaḥ, mithunaḥ paścimāmukhaḥ, karka uttarāmukhaḥ evaṃ siṃhādayaḥ dhanurādayaśca . didvaktradādayo'pyatra .

digvastra pu° digrūpaṃ vastramasya . 1 śive 2 jainabhede ca 3 nagne tri° digvastrāvaddhakāñcīmaṇimayamukuṭādyairyutādīptajihvā rakṣākālīdhyānam . digvasanādayo'pyatra .

digvāraṇa pu° dikṣu sthito vāraṇaḥ . diggaje airāvatādau . digvāraṇamadābilam prabhinnadigvāraṇavāhano vṛṣā kumā° .

digvijaya pu° diśāṃ tatsthanṛpalokānāṃ vijayaḥ . vidyayāyuddhena vā dikstha nṛpalokajaye pāṇḍavadigvijayaḥ bhīmadigvijayaḥ śaṅkaradigvijayaḥ ityādi .

diṅka pu° diṅ iti kāyati śabdāyate kai--ka . utkuṇaḍimbe śabdakalpa° . tatsphoṭane hi diṅ iti śabdo jāyate iti tasya tathātvam .

diṅnakṣatra na° diśi digbhedena sthitaṃ nakṣatram . kṛttikādyāstu pūrvādau sapta saptoditāḥ kramāt . yaddiśyaṃ yasya nakṣatraṃ tatra tasya śumaṃ gṛham jyo° ta° ukte ṛkṣabhede

diṅnāga pu° diśi sthito nāgaḥ . diggaje diṅnāgānāṃ pathi pariharan sthūlahastāvalepān meghadū° diṅnāga madagandhiṣu kumā° .

diṅmaṇḍala tri° 6 ta° . 1 diśāṃ maṇḍale 2 maṇḍalākāre tatsamūhe ca . unnādāmbudavardhitāndhatamasaprabhraṣṭadiṅmaṇḍale udbhaṭaḥ .

diṅmātra na° diśeva mātrac . ekadeśe śabdārthacintā° .

diṅmūḍha tri° diśi mūḍhaḥ . digbhrāntiyukte pūrvādidiśāṃ yathārthato'parijñānam digmamaḥ tadyukte diśāmayathārthajñānayukte .

diṇḍi pu° ḍiṇḍi + pṛṣo° vādyabhede .

diṇḍira pu° diṇḍira + pṛṣo° . vādyabhede amaraḥ .

dita tri° do--khaṇḍane kta ittvam . chinne dvaidhīkṛte amaraḥ .

diti(tī) strī do--khaṇḍane ktic vā ṅīp . 1 daityamātarikaśyapapatnyām . prajajñire mahābhāgā dakṣakanyāstrayodaśa . aditirditiḥ danuḥkālā bhā° ā° 65 a° . tāśca kaśyapasya patnyaḥ dado sa daśa gharmāya kaśyapāya trayodaśa hariva° 6 a° . bhāve ktin na ṅīp . 2 saṇḍane ca .

ditija pu° ditejāyate jana--ḍa asure drakṣya ditija saṃghānām bhā° anu° 14 a° . ditijasahasragaṇairniṣevyamāṇam harivaṃ° 232 a° ekaeva diteḥ putro hiraṇyakaśipuḥ smṛtaḥ bhā° ā° 65 a° . ukterekasyaiva tatsutatve'pi tadvaṃśajānānāmapyupacārāt tajjanyatvaṃ draṣṭavyam .

dititanaya pu° 6 ta° . daitye ditinandanaditisutādayo'pyatra . nakhe ditisutādhīśaḥ pade rodasī sā° da° .

ditya pu° ditau bhavaḥ yat . 1 asure śabdārthakalpa° . ditiṃ khaṇḍanamarhati yat . 2 chedanārhe--dhānyādau tri° .

dityavāṭ pu° dityaṃ chedanārhaṃ dhāvyādikaṃ vahati vaha--ṇvi . dvivarṣevayaske paśau . dityavāṭyovirāṭ chandaḥ yaju° 14 140 . do avasvaṇḍane ktin pratyayaḥ ditiṃ khaṇḍanamarhati dityaṃ dhānyaṃ vahati dityavād yadvā dvivarṣaḥ paśurdityavāṭ virāṭ chando bhūtvotkrāntaṃ dityavāhaṃ paśuṃ bayasā grahīt dityavāhaṃ vayasāpnodvirāt chandaḥ virāḍbhūtvā dityavāha uccakramuḥ śata° brā° 8 . 2 . 4 . 12 . śruteḥ, vedadī° striyāṃ ṅīpi vāhaauḥ . dityauhītyeva . dityavāṭ nva me dityauhī ca me yaju° 18 . 26 . dvisaṃvatsaro vṛṣodityavāṭ tādṛśī gaurdityauhī vedadī° .

ditsā strī dātumicchā dā--san is abhyāsalopaḥ bhāve a . dānecchāyām .

ditsu tri° dātumicchuḥ dā--san--u . dānecchāvati divyuḥ sutāṃ yodhaharaisturaṅgaiḥ bhaṭṭiḥ kvacit ārṣe tu nābhyāsalopaḥ saṃprahṛṣṭo yadā śalyo diditsurapi jīvitam bhā° u° 7 a° .

didṛkṣā strī draṣṭumicchā dṛśa--san--bhāve a . darśanecchāyām . draupadīṃ prārthayantaste svayaṃvaradidṛkṣayā bhā° ā° 1 a° . ekasthasaudaryadidṛkṣayeva kumā° .

didṛkṣu tri° draṣṭumicchuḥ dṛśa--san--u . draṣṭumicchau kopitohyasi mayā didṛkṣuṇā raghuḥ . vyavahārān didṛkṣustu brāhmaṇaiḥ saha pārthivaḥ manuḥ .

didṛkṣeṇya tri° draṣṭumeṣṭavyaḥ dṛśa--san kenya . draṣṭumeṣṭavye . didṛkṣeṇyaḥ pari kāṣṭhāsu jenyaḥ ṛ° 1 . 146 . 5 .

didṛkṣeya tri° didṛkṣāmarhati bā° ḍhak . darśanīye didṛkṣeyaḥ sūnave bhāṛjīkaḥ ṛ° 3 . 1 . 12 . didṛkṣeyaḥ sarvairdarśanīyaḥ bhā0

didyu pu° didyut + pṛṣo° . 1 vajre nighaṇṭuḥ sṛjadastā dhṛṣatā didyumasmai ṛ° 1 . 71 . 5 . pāhi mā didyoḥ yaju° 2 . 20 . 2 vāṇe ca kṣatrāṇāṃ kṣatrapatiredhyati didyūn pāhi yaju° 10 . 17 . do avakhaṇḍane dyanti khaṇḍayanti didyavo vāṇāḥ iṣavo vai didyava iṣubadhamevainametadati nayatīti śata° vrā° 5 . 4 . 2 . 2 .

didyut tri° dyuta--kvip ni° . 1 dīptiśole 2 vajre pu° nigha° .

didhiṣāyya na° dadhātyāhṇa dam dhā--āyya ni° dvitvaṃ ṣuk ca . 1 madye 2 āropitavandhubhāve 3 dhārake tri° . mitra iva yo didhiṣāyyo bhūddeva ṛ° 2 . 4 . 1 . didhiṣāyyo dhārayitā bhā° ujjvaladattastu dadhiṣāyya iti sūtraṃ paṭhitvā dadhipūrvakādasyaterāyyaḥ iti vyācakhyau .

didhiṣu pu° didhīṃ dhairyam icchati iṣa--kvip śakubdhvā° . dvirūḍhāyāḥ striyāḥ patyau punarbhūpatau amaraḥ

didhiṣū strī dadhāti pāpaṃ dhiṣyate vā dhā--dhiṣa--vā ū andūdṛnbhū ityādinā ni° . vāradvayavivāhitāyāṃ striyām . jyeṣṭhāyā yadyanūḍhāyāṃ kanyāyāmuhyate'nujā . sā cāgredidhiṣūrjñeyā pūrvā tu didhiṣūḥ smṛtā devaloktāyāṃ jyeṣṭhāvivāhaprāgabhāvakālīnabivāhayuktāyāṃ 2 kaniṣṭāyāṃ bhaginyāñca .

didhiṣūpati pu° 6 ta° . bhrāturmṛtasya bhāryāyāṃ yo'nurajyeta kāmataḥ . dharmeṇāpi niyuktāyāṃ sa jñeyo didhiṣūpatiḥ manūkte vidhavāyāṃ bhrātṛbhāryāyāṃ rate bhrāntare .

didhīṣū strī didhiṣū--pṛṣo° . didhiṣūśabdārthe śabdaratnā° .

dina pu° na° dyati tamaḥ da--khaṇḍane dī--kṣaye vā nak hrusvaḥ . 1 sūryakiraṇāvacchinne kāle tadbhedādikaṃ ahan śabde 576 pṛ° dṛśyam . 2 ṣaṣṭidaṇḍātmake mānuṣe ahorātre cāndre 3 tithirūpe kāle 4 cāndramāsātmake paitrye kālabhede sauravarṣarūpe 5 daive kālabhede vrāhme 6 kalparūpe kāle ca ajagopatiyugmañca karkidhanvimṛgāstathā . niśāsaṃjñāḥ smṛtāścaiva śeṣāścānye dinākhyakāḥ iti jyotiṣatattvokte 7 rāśibhede . dine dine tvaṃ tanuredhi re'dhikam naiṣa° dināni dīnoddharaṇocitasya dineṣu gacchatsu nitāntapīvaram raghuḥ . prauḍhadhvāntaṃ dinamiha jaladāḥ māghaḥ jīmūtavāhanastu sūryakiraṇāvacchinnaṃ caturyāmātmakaṃ dinamityāha° dinaṃ dineśasya yato'tra darśane tamī tamohanturadarśane sati . kupṛṣṭhagānāṃ dyuniśaṃ yathā tathā pitṝṇāṃ śaśipṛṣṭhavāsinām si° śi° dinamānaśabde dṛśyam tithiścāndramasaṃ dinama sū° si° .

dinakara pu° dinaṃ karoti kṛ--ṭa, dine karaḥkiraṇovāsya . 1 sūrye 2 arkavṛkṣe ca dinakarābhimukhā balareṇavaḥ raghuḥ . brahmāṇḍasampuṭaparibhramaṇaṃ samantādabhyantare dinakarasya karaprasāraḥ sū° si° .

dinakaratanaya pu° 6 ta° . arkanandane 1 śanau 2 yame ca cāravaśāt dvitīyagṛhage dinatanaye vṛ° sa° 10 4 a° . dinakarasutādayo'pyatra 3 karṇe 4 sugrīve 5 tapatyāṃ 6 yamunāyāṃ ca strī .

dinakartṛ pu° dinaṃ karoti kṛ--tṛc . 1 sūrye 2 arkavṛkṣe ca dinakartā na dṛśyate haribaṃ° 163 a° .

dinakṛt pu° dinaṃ karoti kṛ--kvip . sūrye hemaca° . śuklāḥ karā dinakṛto divādimadhyāntagāminaḥ snigdhāḥ vṛ° saṃ° 30 a° . 2 arkavṛkṣe ca

dinakeśava pu° dinasya keśava ivāntakatvāt . andhakāre śabdara° .

dinakṣaya pu° dinasya titheḥ kṣayaḥ . tithikṣaye . ekasmin sāvane tvahni tithīnāṃ tritayaṃ yadā . tadā vinakṣayaḥ proktastatra sāhasrikaṃ phalam malamā° ta° vaśiṣṭhaḥ . tithikṣayaśabde dṛśyam .

dinacaryā 7 ta° . bhāvapra° ukte dine kartavyabhede yathā
     mānavo yena vidhinā svasthastiṣṭhati sarvadā . tameva kārayedvaidyo yataḥ svāsthyaṃ sadepsitam . dinacaryā niśācaryāṃ ṛtucaryāṃ yathoditām . ācaran puruṣaḥ svasthaḥ sadā tiṣṭhati nānyathā . tatra svasthasya lakṣaṇaḥ māha suśrutaḥ samadoṣaḥ samāgniśca samadhātumalakriyaḥ . prasannātmendriyamanāḥ svastha ityabhidhīyate . kriyātra karma tena samakriyaḥ śarīrānurūpakarmā . tatra dinacaryāmāha brāhme muhūrte buddhyeta svastho rakṣārthamāyuṣaḥ . tatra duḥkhapraśāntyarthaṃ smareddhi madhusūdanam . dadhyannadarśasiddhārthavilvagorocanāsrajām . darśanaṃ sparśanaṃ kāryaṃ prabuddhena śubhāvaham . svamānanaṃ ghṛte paśyet yadīcchet cirajīvitam . āyuṣyamuṣasi proktaṃ malādīnāṃ visarjanam . tadatra kūjanādhmānodaragauravavāraṇam . ādiśabdena vātamūtrādīnāṃ grahaṇam . āṭopaśūlau parikartikā ca saṅgaḥ purīṣalya tayordhavātaḥ . purīṣamāsyādathavā nireti purīṣavege'bhihate narasya . parikartikā gude parikartanavatpīḍā . purīṣasya saṅgo nirādhaḥ . ūrdhavātaḥ udgāḍhabāhulyam . vātamūtrapurīṣāṇāṃ saṅgādhmāne klamo rujā . jaṭhāṃ vātajāścānye rogāḥsyu vātanigrahāt . vastimehanayoḥ śūlaṃ mūtrakṛcchraṃ śirorujāḥ . vināmo vaṅkṣaṇānāha syāllaṅgaṃ mūtranigrahe . vināmaḥ śarīrasya namratā vaṅkṣa snānāhaḥ vaṅkṣaṇasyākarṣaṇavatpīḍā . na vegito'nyakāryaḥ syānna vegān dhārayed balāt . kāmaśokabhayakrodhān manovegānvidhārayet . gudādimalamārgāṇāṃ śaucaṃ kāntibalapradam . pavitrakaramākhyānamalakṣmīkli pāpahṛt . prakṣālaṇaṃ mataṃ pāṇyāḥ pādayoḥ śuddhikāraṇam . malaśramaharaṃ vṛṣyaṃ cakṣupāṃ rājasāpaham . dantakāṣṭhavidhiḥ bhakṣayeddantapavanaṃ dvādaśāṅgulamāyatam . kaniṣṭhikāgravat sthūlabhṛjvagrandhi tathā'vraṇam . ekaikaṃ gharṣayeddantaṃ mṛdunā kūrcakena tu . dantaśodhanacūrṇena dantamāṃsānyabādhayan . kṣaudratrikaṭukāktena tailasindhubhavena vā . cūrṇena tejovatyāśca dantānnityaṃ viśoghayet . tejovatī (tejavalkala) iti loke prasiddhā . madhūko madhure śreṣṭhaḥ karañjaḥ kaṭuke tathā . nimbaṃ syāttiktake śreṣṭhaḥ kaṣāye svadirastathā . samayantu samālokya doṣañca prakṛtiṃ tathā . yathocitairasairvīryairyuktaṃ dravyaṃ prayojayet . tenāsya mukhavairasyadantajihvāsyajā gadāḥ . rucivaiśadya laghutā na bhavanti bhavanti ca . arke vīryaṃ vaṭe dīptiḥ karañje vijayo bhavet . plakṣe caivārthasampattirvadaryāṃ madhurāśanam . khadire mukhasaugandhyaṃ bilve tu vipulaṃ dhanam . udambare tu vāksiddhirāmre tvārogyameva ca . kadambe tu dhṛtirmedhā campake dṛḍhavākśrutiḥ . śirīṣe kīrtisaubhāgyamāyurārogyameva ca . apāmārge dhṛtirmedhā prajñāśaktistathāsane . dāḍimyāṃ sundarākāraḥ kakubhe kuṭaje tathā . jātītagaramandārairduḥsvapnañca vinaśyati . guñjākātālahintālaṃ ketakaśca vṛhaccharaḥ . kharjūraṃ nārikelañca saptaite tṛṇarājakāḥ . tṛṇarāja samutpannaṃ yaḥ kuryād dantadhāvanam . naraścāṇḍālayoniḥ syādyāvadgaṅgānna paśyati . na khāded galatālvoṣṭhajihvā dantagadeṣu tat . mukhasya pāke śothe ca śvāsakāsa vamīṣu ca . durbalo jīrṇabhuktaśca hikvāmūrchāmadānvitaḥ . śirorujārtastṛṣitaḥ śrāntaḥ pānaklamānvitaḥ . arditaḥ karṇaśūlī ca netrarīgī navajvarī . varjayeddantakāṣṭhantu hṛdāmayayuto'pi ca . ajīrṇabhuktaḥ na jīrṇaṃ bhuktaṃ yasya saḥ . jihvānirlekhanaṃ haimaṃ rājataṃ tāmrajaṃ tathā . pāṭitaṃ mṛdu tat kāṣṭhaṃ mṛdupatramayaṃ tathā . tat kāṣṭhaṃ dantaśodhanayogyaṃ kāṣṭham . daśāṅgulaṃ mṛdu snigdhaṃ tena jihvāṃ likhet sukham . tajjihvāmalavairasvadurgandha jaḍatāharam . gaṇḍūṣamapi kurvīta śītena payasā muhuḥ . kaphatṛṣṇāmalaharaṃ mukhāntaḥśuddhikārakam . mukhoṣṇodakagaṇḍūṣaḥ kaphārucimalāpahaḥ . dantajāḍyaharaścāpi mukhalāghavakārakaḥ . viṣamūrchāgadārtānāṃ śoṣiṇāṃ raktapittinām . kupittākṣimalakṣīṇa rūkṣāṇāṃ sa na śasyate . mukhoṣṇodakagaṇḍūṣo yathā mukhaprakṣālaṇaṃ śītapayasā raktathittajit . mukhasyapīḍikāśoṣanīlikāvyaṅganāśanam . kuryādvāpi kaṭūṣṇena payasāsyaviśodhanam . kaphavātahara snigdhaṃ mukhaśobavināśanam . kaṭutailādi nasyārthe nityābhyāsena yojayet . prātaḥ śreṣmaṇi madhyāhṇe pitte sāyaṃ samīraṇe . sugandhavadanāḥ snigdhaniḥsvanā vimalendriyāḥ . nirbalīpalitavyaṅgā bhaveyurnasyaśīlinaḥ . sauvīramañjanaṃ nityaṃ hitamakṣkhostato bhajet . locane bhavatastena manojñe sūkṣmadarśane . sauvīraṃ (śvetasuramā) dati loke prasiddham . sroto'ñjanaṃ mataṃ śreṣṭhaṃ viśuddhaṃ sindhusambhavam . dṛṣṭeḥ kaṇḍūyanaharaṃ dāhakledarujāpaham . akṣṇorūpāvahañcaiva sahate mārutātapau . netre rogā na jāyante tasmādañjanamācaret . sroto'ñjanaṃ (kṛṣṇasuramā) iti loke . viśuddhaṃ śodhanaṃ vināpi . sindhusambhavam sindhurnāma parvataḥ tatra sambhavam . rātrau jāgaritaḥ śrāntaḥ chardito bhuktavāṃstathā . jvarāturaḥ śiraḥsnāto nākṣṇorañjanamācaret . pañcarātrānnakhaśyaśrukeśaromāṇi kartayet . keśaśmaśrunakhādīnāṃ kartanaṃ samprasādhanam . vauṣṭikaṃ ghanamāyuṣyaṃ śaucakāntikaraṃ param . samprasādhanam śobhājanakam . utpāṭayettu lomāni nāsāyāḥ na kadācana . tadutpāṭanato dṛṣṭerdaurbalyaṃ tvarayā bhavet . keśapāśe prakurvīta prasādhagyā prasādhanam . keśaprasādhanaṃ keśyaṃ rajojantumalāpaham . ādarśālokanaṃ proktaṃ māṅgalyaṃ kāntikārakam . pauṣṭika balyamāyuṣyaṃ pāpālakṣmīvināśanam . lāghavaṃ karmasāmarthyaṃ vibhaktaghanagātratā . doṣakṣayo'gnivṛddhiśca vyāyāmādupajāyate . vyāyāme dṛḍhagātrasya vyādhirnāsti kadācana . viruddhaṃ vā vidagdhaṃ vā muktaṃ śīdhraṃ vipacyate . bhavanti śīghraṃ naitasya dehe śithilatādayaḥ . nacainaṃ sahasākramya jarā samadhirohati . na cāsti sadṛśantena kiñcit sthaulyāpakarṣakam . sa sadā guṇamādhatte balināṃ snigdhabhojinām . vasante śītasamaye sutarāṃ sa hito mataḥ . anyadāpi ca kartavyo balārdhena yathābalam . hṛdayastho yadā vāyurvaktraṃ śīghraṃ prapadyate . mukhañca śoṣaṃ labhate tad balārdhasya lakṣaṇam . kiṃ vā lalāṭe nāsāyāṃ gātrasandhiṣu kakṣayoḥ . yadā sañjāyate svedo balārdhantu tadādiśet . bhuṃktavān kṛtasambhogaḥ kāsī śvāsī kṛśaḥkṣayī . raktapittī kṣatī śoṣī na taṃ kuryāt kadācana . ativyāyāmataḥ kāso jvaraḥ chardiḥ śramaḥ klamaḥ . tṛṣṇākṣayaḥ pratamako raktapittañca jāyate . abhyaṅgaṃ kārayennityaṃ sarveṣvaṅgeṣu puṣṭidam . śiraḥśravaṇapādeṣu taṃ viśeṣeṇa śīlayet . sārṣapaṃ gandhatailañca yattailaṃ puṣpavāsitam . anyadravyayutaṃ tailaṃ na duṣyati kadācana . gandhatailam gandhadravyāṇāmagurvādīnāmagniyogena niṣkāśitaḥ snehaḥ . abhyaṅgo vātakaphahṛcchramaśāntibalaṃ sukham . nidrāvarṇamṛdutvāyuḥ kurute dehapuṣṭikṛt . abhyaṅgaḥ śīlito mūrdhni sakalendriyatarpakaḥ . dṛṣṭipuṣṭikaro hanti śirobhūmigatān gadān . keśānāṃ bahutāṃ dārḍhyaṃ mṛdutāṃ dīrghatāṃ tathā . kṛṣṇatāṃ kurute kuryācchirasaḥ pūrṇatāmapi . na karṇarogānna malaṃ na ca manyāhanugrahaḥ . noccaiḥśrutirna vyādhiryaṃ khālityaṃ karṇapūraṇāt . rasādyaiḥ pūraṇaṃ karṇe bhojanāt prāk praśasyate . tailādyaiḥ pūraṇaṃ karṇe bhāskare'stamupāgate . pādābhyaṅgaśca tatsthairyaṃ nidrādṛṣṭiprasādakṛt . pādasupti śraṣastambhasaṅkocasphuṭanapraṇut . vyāyāmakṣuṇṇavapuṣaṃ padbhyāṃ samarditaṃ tathā . vyādhayonopasarpanti vainateyamivoragāḥ . lomakūpaṃ śirājālaṃ dhamanībhiḥ kalevaraiḥ . tarpayedbalamādhatte snehayuktāvagāhane . adbhiḥ saṃsiktamūlānāṃ tarūṇāmpallavādayaḥ . vardhante hiṃ tathā nṛṇāṃ snehasaṃsiktadhīstavaḥ . navajvarī ajīrṇī ca nābhyañjeta kathañcana . tathā virikto vāntaśca nirūḍho yaśca mānavaḥ . nirūḍhaḥ datto nirūhavastiḥ yasmai saḥ . pūrvayoḥ kṛcchratā vyādherasādhyatvamathāpi vā . śoṣāṇāṃ natviha proktā bahnisādādayo gadāḥ . pūrbayoḥ taruṇajvariṇo'jīrṇinaśca . udbartanaṅkaphadvaraṃ medoghnaṃ śukradamparam . balyaṃ śoṇitakṛccāpi tvakapramādamṛdutvakṛt . mukhalepāt dṛḍhaṃ cakṣuḥ pīnogaṇḍastathānanam . kāntamavyaṅgapiḍakaṃ bhavetkamalasannibham . dīpanaṃ vṛṣyamāyuṣyaṃ snānamojo balapradam . kaṇḍūmalaśramakhedatandrātṛḍdāhapākanut . bāhyaiśca sekaiḥ śītādyairūmmāntaryāti pīḍitaḥ . narasya snātamātrasya dīpyate tena pāvakaḥ . śītena payasā snānaṃ raktapittapraśāntikṛt . tadevoṣṇena toyena balyaṃ vātakaphāpaham . śiraḥsnānamacakṣuṣyamatyuṣṇenāmbunā sadā . vātaśleṣmaprakope tu hitantacca prakīrtitam . aśītenāmbhasā snānaṃ payaḥpānannavāḥ striyaḥ . etadvo mānavā! pathyaṃ snigdhamalpañca bhojanam . hariścandrasyaitat . yaḥ sadāmalakaiḥ snānaṃ karoti sa viniścitam . balīpalitanirmukto jīvedvarṣaśatannaraḥ . snānaṃ jvare'tisāre ca netrakarṇānilārtiṣu . ādhmānapīnasājīrṇamuktavatsu ca garhitam . snānasyānantaraṃ samyagvastreṇāṅgasya mārjanam . kāntipradaṃ śarīrasya kaṇḍūtvagdoṣanāśanam . kauśeyaurṇikavastrañca raktavastrantathaiva ca . vātaśleṣmaharantattu śītakāle vidhārayet . kauśeyaṃ paṭṭāmbaram tasaravastrañca . medhyaṃ suśītampittaghnaṃ kaṣāyaṃ vastramucyate . taddhārayeduṣṇakāle tatrāpi laghu śasyate . kaṣāyaṃ (komukī) iti loke kaṣāyarāgaraktaṃ vā . śuklantu śubhadaṃ vastraṃ śītātapanivāraṇam . nacoṣṇanna ca vā śītantattu varṣāsu dhārayet . yaśasyaṅkāmyamāyuṣyaṃ śrīmadānandavardhanam . tvacyaṃ vaśīkaraṃ rucyaṃ navaṃ nirmalamambaram . kāmyaṃ kāmoddīpakam . kadāpi na janaiḥ sadbhirdhāryammalinamambaram . tattu kaṇḍūkṛmikaraṃ glānyalakṣmīkaramparam . alakṣmīḥ aśobhā hāridryañca . kuṅkumañcandanañcāpi kṛṣṇāguru ca miśritam . uṣṇa vātakaphadhvaṃsi śītakāle tadiṣyate . candanaṃ ghanasāreṇa vālakena ca miśritam . sugandhi paramaṃ śītamuṣṇakāle praśasyate . ghanasāraḥ karpūraḥ bālakaṃ hrīveram . candanaṃ ghusṛṇopetaṃ mṛganābhisamāyutam . na coṣṇaṃ naca vā śītaṃ varṣākāle tadiṣyate . ghusṛkṣaṃ kuṅkumam . mṛganābhiḥ kastūrī . anulepastṛṣāmūrchādurgandhasvedadāhajit . saumāgyatejastvagvaṇaprītyojobalabardhanaḥ . sa snānānarhalokānāmanulepo'pi no hitaḥ . sugandhipuṣpapatrāṇāṃ dhāraṇaṅkāntikārakam . pāparakṣograhaharaṃ kāmadaṃ śrīvibardhanam . bhūṣaṇairbhūṣayedaṅgaṃ yathāyogyaṃ vidhānataḥ . śucisaubhāgyasantoṣadāyakaṃ kāñcanaṃ smṛtam . grahariṣṭiharaṃ puṣṭikaraṃ duḥsapnanāśanam . pāpadaurmāgyaśamanaṃ ratnāmaraṇadhāraṇam . māṇikyaṃntaraṇeḥ sujātyamamalaṃ muktāphalam śītagormāheyasya ca vidrumonigaditaḥ saumyasya gārutmatam . devejyasya ca puṣparāgamasurācāryasya vajra śaneḥ nīlannirmalamanyayośca gadite gomedavaidūryake . vāsaḥśṛṅgāraratnānāṃ dhāraṇaṃ prītivardhanam . rakṣoghnamarthyamaujasyaṃ saubhāgyakaramuttamam . satataṃ siddhamantrasya mahauṣadhyāstathaiva ca . rocanāsarṣapādīnāṃ māṅgalyānāñca dhāraṇam . āyurlakṣmīkaraṃ rakṣoharaṃ maṅgaladaṃ śubham! hiṃsnādibhayavidhvaṃsi vaśīkaraṇakāraṇam . tato bhojanavelāyāṃ kuryātmāṅgalyadarśanam . tasya pradarśanannityamāyurdharmavivardhanam . loke'sminmaṅgalānyaṣṭau brāhmaṇo gaurhutāśanaḥ . puṣpasraksarpirāditya āpo rājā tathāṣṭamaḥ . pādukārohaṇaṅkuryāt pūrbaṃ bhojanataḥ param . pādarogaharaṃ vṛṣya cakṣuṣyañcāyuṣo hitam . śarīre jāyate nityaṃ vāñchā nṝṇāñcaturvidhā . vukṣukṣā ca pipāsā ca suṣupsā ca ratispṛhā . bhojanecchāvighātāt syādaṅgamardo'ruciḥ śramaḥ . tandrālocanadaurbalyaṃ dhātudāho balakṣayaḥ . vighātena pipāsāyāḥ śoṣaḥ kaṇṭhāsyayormavet . śravaṇasyāvarodhaśca raktaśoṣo hṛdi vyathā . nidrāvighātato jṛmbhā śirolocanagauravam . aṅgamardastathā tandrā syādannāpāka eva ca . bubhukṣito na yo'śnāti tasyāhārendhanakṣayāt . mandībhavati kāyāgni ryathā cāgnirnirindhanaḥ . āhāraṃ pacati śikhī doṣānāhāravarjitaḥ . pacati doṣakṣaye ca dhātūn dhātukṣaye ca prāṇān . āhāraḥ prīṇanaḥ sadyo balakṛdde hadhārtaṇaḥ . smṛtyāyuḥśaktivarṇaujaḥsatvaśobhāvibardhanaḥ . yathoktaguṇasampannaṃ naraḥ seveta bhojanam . vicārya doṣakālādīn kālayorubhayorapi . ubhayoḥ kālayoḥ prātaḥsāyañca . tathā ca . sāyaṃ pātarmanuṣyāṇāmaśanaṃ śrutibodhitam . nāntarā bhojanaṅguryādagnihotrasamovidhiḥ . prātaḥ prathamayāmādupari dvitīyayāmādarvāk . tathā ca . yāmamadhye na bhoktavya yāmayugmaṃ na laṅghayet . yāmamadhye rasotpattiryāmayugmād balakṣayaḥ . anyacca . kṣut sambhavati pakveṣu rasaḍhoṣamaleṣu ca . kāle vā yadi vā'kāle so'nnakāla udāhṛtaḥ . rasādīnāṃ pākajñānamāha udgāraśuddhirutsāho yegātsargo yathocitaḥ . laghutā kṣutpipāsā ca jīrṇāhārasya lakṣaṇam . sthānamāha āhārantu naraḥ kuryānnirhāramapi sarvadā . ubhābhyāṃ lakṣmyupetaḥ syāt prakāśeṃ hīyate śriyāḥ . nirhāro malamūtrotsagaḥ . āhāṃranirhāravihārayogāḥ sa deva sadbhirvijane vidheyāḥ . ataḥ parama āhāravidhiḥ sa ca āhāraśabde suśrutoktaḥ uktaprāyaḥ . āhārānantara kṛtyajātañca bhāvaprakāśe darśitaṃ yathā evaṃ bhuktvā samācāmedrūkṣagrahaṇapūrvakam . bhojane dantalagnāni nirhṛtyācamanaṃ caret . dantāntaragataṃ cānnaṃ śodhanenāharet śanaiḥ . kuryādanirhṛtaṃ taddhi mukhasyāṃniṣṭagandhatām . dantalagnamanirhāryaṃ lepaṃ manyeta danvavat . na tatra bahuśaḥ kuryāt yatnaṃ nirharaṇaṃ prati . ācamya jalayuktābhyāṃ pāṇibhyāṃ cakṣuṣī spṛśet . bhuktvā ca saṃsmarennityamagastyādīn sukhāvahān . viṣṇurātmā tathaivānnaṃ pariṇāmaśca vai yathā . satyena tena madbhuktaṃ jīryatvannamidantathā . agastiragnirvaḍavānalaśca bhuktaṃ mamānnaṃ jvarayatvaśeṣam . sukhañca me tatpariṇāmasambhavaṃ yacchantvarogaṃ mama cāstu deham . aṅgārakamagastiñca pāvakaṃ sūryamaśvinau . pañcaitān saṃsmarennityaṃ bhuktaṃ tasyāśu jīryati . ityuccārya svahastena parimārjya tathodaram . anāyāsapradāyīni kuryāt karmāṇyatandritaḥ . atandritaḥ nirantaraṃ jāgrat tiṣṭhennatu svapyāt . bhuktamātrasya tu svapnāddhantyagniṃ kupitaḥ kaphaḥ iti vacanāt . jīrṇe'nne vardhate vāyurvidagdhe pittamedhate . bhuktamātre kaphaścāpi kramo'ya bhojanopari . vidagdhaṃ kiñcit pakvaṃ kiñcidapakvam . tataḥ paraṃ bhuktamātre sañjātasya kaphasya pratīkāropāya tāmbūlādibhakṣaṇam tatroktaṃ tacca tāmbūlaśabde 3207 pṛ° uktam . khadiraguṇādiṃ ca tatroktaṃ khadiraśabde 2464 pṛ° uktam . tataḥ kṛtyaśeṣāstatroktā yathā bhuktvā śatapadaṃ gacchecchanaistena tu jāyate . aṅgasaṅghātaśaithilyaṃ grīvājānukaṭīmukham . bhuktopaviśatastandrā śayānasya tu puṣṭatā . āyuścaṅkramamāṇasya mṛtyurdhāvati dhāvataḥ . caṅkramamāṇasya padaśataṃ śanairgacchataḥ . śvāsānaṣṭau samuttānastān dviḥ pārśve tu dakṣiṇe . tatastaddviguṇān vāme paścāt svapyād yathāsukham . vāmadiśāyāmanalī nābherūrdhe'sti jantūnām . tasmāttu vāmapārśve śayīta bhuktaḥ prapākārtham . tridoṣaśamanī khaṭvā tūlī vātakaphāpahā . bhūśayyā vṛṃhaṇī vṛṣyā kāṣṭhapaṭṭī tu vātalā . anyaḥ punarāha bhūśayyā vātalātīva rūkṣā pittāsranāśinī . suśayyā śayanaṃ hṛdyaṃ puṣṭinidrādhṛtipradama . śramānilaharaṃ vṛṣyaṃ viparītamatonyathā . saṃvāhanaṃ māṃsaraktatvakaprasādakaraṃ param . prītinidrākaraṃ vṛṣya kaphavātaśramāpaham . pravātaraukṣyavaivarṇyastambhakṛddāhapittanut . svedamūrchāpipāsāghnamapravātamato'nyathā . sukhaṃ pravātaṃ seveta grīṣme śaradi cāntarā . nirvātamāyuṣe sevyamārogyāya ca sarvadā . pūrvo'nilo guruḥ soṣṇaḥ snigdhaḥ pittāsradūṣakaḥ . vidāhī vātalaḥ śrāntikaphaśoṣavatāṃ hitaḥ . svāduḥ paṭurabhiṣyandī tvagdoṣārśoviṣakṛmīn . sannipātaṃ jvaraṃ śvāsamāmavātañca kopayet . svādurbhakṣyadravyeṣu bāhulyena madhurarasajanakaḥ . dakṣiṇaḥ pavanaḥ svāduḥ pittaraktaharo laghuḥ . vīryeṇa śītalo balyaścakṣuṣyo na tu vātalaḥ . paścimaḥ pavanastīkṣṇaḥ śoṣaṇo balahṛllaghuḥ . medaḥpittakaphadhvasī prabhañjanavivardhanaḥ . uttaro mārutaḥ śītaḥ snigdho doṣaprakopakṛt . kledanaḥ prakṛtisthānāṃ balado madhuro mṛduḥ . doṣaprakopakṛt āturāṇām . āgneyo dāhakṛdrūkṣo nairṛto na vidāhakṛt . vāyavyastu bhavettikta aiśānaḥ kaṭukaḥ smṛtaḥ . viṣvagvāyuranāyuṣyaḥ prāṇināṃ bahurogakṛt . atastaṃ naiva seveta sevitaḥ syānna śarmaṇe . vyajanasyānilī dāhasvedamūrchāśramāpahaḥ . tālavṛntabhavo vātastridoṣaśamako mataḥ . vaṃśavyajanajastūṣṇo raktapittaprakopaṇaḥ . cāmaro vastrasambhūto māyūro yetrajastathā . ete doṣajitā vātāḥ snigdhāḥ hṛdyāḥ supūjitāḥ . divāsvāpaṃ na kurvīta yato'sau syāt kaphāpahaḥ . grīṣmavarjyeṣu kālaṣu divāsvapno niṣidhyate . ucito hi divāsvapno nityaṃ yeṣāṃ śarīriṇām . vātādayaḥ prakupyanti teṣāmasvapatāṃ divā . vyāyāmapramadādhvavāhanaratān klāntānatīsāriṇaḥ śūlaśvāsavatastṛṣāparigatāt hikkāmarutpīḍitān . kṣīṇān kṣīṇakaphān śiśūn madahatān vṛddhān rasājīrṇino rātrījāgaritānnarānniraśanān kāmaṃ divā svāpayet . divā vā yadi vā rātrau nidrā sātmīkṛtā tu yaiḥ . na teṣāṃ svapatāṃ doṣo jāgratāṃ copajāyate . svapatāṃ divā . jāgratāṃ rātrau . bhojanānantaraṃ nidrā vātaṃ harati pittahṛt . kaphaṃ karoti vapuṣaḥ puṣṭisaukhyantanoti hi . śayanaṃ pittanāśāya vātanāśāya mardanam . vamanaṃ kaphanāśāya jvaranāśāya laṅghanam . āsīnaṃ cūrṇitaṃ yattu nābhiṣyandi na rūkṣaṇam . aparānapyudare'nnasya saṃsthāpanahetūnāha śabdān sparśāṃśca rūpāṇi rasān gandhān manaḥpriyān . bhuktavānapi seveta tenānnaṃ sādhu tiṣṭhati . udare iti viśeṣaḥ . annasyodare'sthitihetūnāha śabdaḥ sparśastathā rūpaṃ raso gandho jugupsitaḥ . bhuktamaprayatañcānnamatihāsyañca vāmayet . aprayatamapavitram . anyadapi varjanīyamāha śayanaṃ cāsanañcāti na bhajenna dravādhikam . nāgnyātapo na plavanaṃ na yānaṃ nāpi vāhanam . plavanaṃ bāhubhyāṃ jalapataraṇaṃ yānaṃ mārge calanaṃ, vāhanamaśvādi . vyāyāmañca vyavāyañca dhāvanaṃ yānameva ca . yuddha gītañca pāṭhañca muhūrtaṃ bhuktavāṃstyajet . parivarjanārthamajīrṇasya hetūnāha atyambupānādviṣamāśanācca sandhāraṇāt svapnaviparyayācca . kāle'pi sātmyaṃ laghu cāpi bhuktamannaṃ na pākaṃ bhajate narasya . īrṣyābhayakrodhasamanvitena lubdhena rugdainyanipīḍitena . vidveṣayuktena ca sevyamānamannaṃ na samyak pāripākameti . sandhāraṇāt adhovātamalamūtrādīnām . adhyaśanalakṣaṇamāha ajīrṇe bhujyate yattu tadadhyaśanamucyate . tannivārayannāha prāgmukte cānale mande dvirahno na samācaret . asyāyamarthaḥ prātarbhukte'jīrṇe sati ahanyeva punarna bhuñjīta ityarthaḥ . rātrau punastathāpi sati bhuñjītaiva . yata āha suśruta eva prātarāśe tvajīrṇe tu sāyamāśe tu duṣyati . pūrvabhukte vidagdhe'nne muñjāno hanti pāvakam . asya tvayamarthaḥ . pūrvaṃ bhukte rātribhukte anne vidagdhe kiñcit pakve prātarbhuñjānaḥ pāvakaṃ hantītyarthaḥ . yata āha sāyamāśe tvajīrṇe tu prātarbhukta viṣopamamiti . sāyamāśājīrṇe bhojanīpāyamāha bhavedyadi prātarajīrṇaśaṅkā tadā'bhayāṃ nāgarasaindhavābhyām . vicūrṇitāṃ śītajalena yuktāṃ bhañjīta cānnaṃ mitamannakāle . āyuḥkṣayabhayādvidvānnāhni seveta kāminīm . avaśo yadi seveta tadā grīṣmavasantayoḥ . avaśaḥ ajitendriyaḥ . āsyā (sthitiḥ) varṇakaphasthaulya saukumāryasukhapradā . adhvā(gatiḥ)varṇakaphasthaukhyasaukumāryavināśanaḥ . yattu caṅkramaṇaṃ nātidehapīḍākaraṃ bhavet . tadāyurbalamedhāgnipradamindriyarodhanama . uṣṇīṣaṃ kāntikṛt keśyaṃ rajovāta kaphāpaham . laghu tacchasyate yasmādaguru pittākṣirogakṛt . upānaddhāraṇaṃ netryamāyuṣyaṃ pādarāgahṛt . sukhapracāramojasyaṃ vṛṣyañca parikīrtitam . pādāgyāmanupānadbhyāṃ sadā caṅkumaṇaṃ nṛṇām . anārogya sanāyuṣyanindriyaghnamadṛṣṭidam . chatrasya dhāraṇaṃ varṣātap vātarajo'paham . himaghnaṃ hitamakṣṇośca māṅgalyamapi kīrtitam . satvotsāhabalasthairyadhairyatejovivardhanam . avaṣṭambhakarañcāpi bhayaghnaṃ daṇḍadhāraṇam . karṣācchādana saṃyuktā śivikā sarvavallabhā . tasyāmārohaṇaṃ nṝṇāṃ tridoṣaśamakaṃ matam . vātaśleṣmagadārtānāmahitā bhramakṛttariḥ . pittānilakaro hastī lakṣmyāyuḥpuṣṭivardhanaḥ . ghoṭakārohaṇaṃ vātapittāgniśramakṛnmatam . medovarṇakaphaghnañca hitaṃ tadbalināṃ param . ātapa svedamūrchāsrapittatṛṣṇāklamaśramān . dāhaṃ vivarṇatāṃ kuryādetān chāyā vyapohati . vṛṣṭirvṛṣyā himāvasthā nidrālasyavidhāyinī .

dinajyotim na° 6 ta° . ātape rājani° .

dinaduḥkhita puṃstrī° dinamuddiśya duḥkhitaḥ utkaṇṭhitaḥ . cakravāke śabdara° . striyāṃ ṅīṣ . rātrau hi strīviraheṇa dinārthamutkaṇṭhāyuktatvāt tasya tathātvam .

dinapa pu° dinaṃ pāti pā--ka . 1 sūrye hārā° 2 arkavṛkṣe 3 sūryādiṣu vāreṣu ca dināvdamāsahorāṇāmadhipā na samāḥ kutaḥ iti mayasya praśne mandādadhaḥ krameṇa syuścaturthā divasādhipāḥ . varṣādhipatayastadvat tṛtīyāśca prakīrtitāḥ sū° si° . śaneḥ sakāśādadhaḥ krameṇa caturthasaṅkyākā grahā dinādhipatayo vāreśvarā bhavanti yathā śaniravicandrabhaumabudhaguruśukrā iti tatkramaḥ raṅga° sūtakānāṃ paricchedo dinamāsāvdapāstathā . madhyamagrahabhuktistu sāvanenaiva gṛhyate sū° si° .

dinapati pu° 6 ta° . 1 sūrye 2 arkavṛkṣe ca 3 vāreśasūryādau ca dinapaśabde dṛśyam dinanāthadineśādayo'pyatra . 4 dinapraveśalagneśe dinapraveśalagneśvarādiṣu madhye tallagna darśini adhikabalayukte 5 grahabhede ca dinapraveśaśabde dṛśyam . dinanāthapūrṇaśaśinorasambhavām māghaḥ .

dinapāta pu° dinasya cāndradinasya titheḥ pātaḥ kṣayaḥ . dinakṣaye adhivāse dinapāte dhanuṣi ravau bhānulaṅghite māsi . cakriṇi supte kuryānna māṅgalyaṃ vivāhañca bhīmaparākramaḥ .

dinapiṇḍa pu° 6 ta° . jyotiṣokte ahargaṇe .

dinapraṇī pu° dinaṃ praṇayati karoti pra + ṇī--kvip . 1 sūrye 2 arkavṛkṣe ca .

dinapraveśa pu° tājakokte māsapraveśavat varṣamāsasambandhidinānāṃ praveśe tatpraveśakālādyānayanaṃ nīla° tā° uktaṃ yathā māsārkasya tadāsannapaṅktyarkeṇa sahāntaram . kalīkṛtyārkagatyāptadinādyena yutonitam . tat paṅktisthaṃ vārapūrvaṃ māsārke'dhikahīnake . tadvārādye māsaveśo divase'pyeva meva tu . ayamarthaḥ māsārkaḥ varṣapraveśakālīna eva rāśyaṃśakalāvikalādiyuktaḥ sūryaḥ prathamamāsārkaḥ dvitīyamāsārkastu tathābhūtārka ekaikarāśimātrayuktaḥ . tasya tadāsannapaṅktyarkeṇa pāścāttyadeśapracalitamakarandānusāritithipatrikāsthaspaṣṭagrahajñāpakapaṅktisthena sphuṭārkeṇa yadantaraṃ tat kalātmakaṃ kṛtvā taddivasīyaravigatyā taddivasīyasphuṭa sūryagatyā haraṇena labdhadinādyena tatpaṅktisthārka! vārādinā yutamūnitaṃ vā kāryaṃ tathā sati yadi māsārkastato'dhiko bhavati tadā pūrvottarītyā yute vārādau māsapraveśe vārādirbhavati yadi māsārkastato hīno bhavati tadā janitaṃ kāryam evaṃkṛte tathābhūte vārādike māsapraveśo bhavati . dinapraveśe tvayaṃ bhedaḥ . varṣapraveśaprathamamāsapraveśakālayoraikyamiba prathamadinapraveśasyāpi tatkālaikyam . dvitīyādidinapraveśakālastu ittham māsārkasthāne dinārka iti vipariṇamanīyam tathā ca māsārke ekaikāṃśayojane dvitīyādidinārko bhavati tasya pūrvavat āsannapaṅktistha sphuṭārkeṇa yadantaraṃ tatkalātmakaṃ kṛtvā taddivasīyārthagatyā hṛte labdhena dinādyena paṅktisthārkakālavārādikaṃ yutamūnitaṃ vā kāryaṃ tathā sati yad aṃśādikaṃ bhavati tatpaṅktisthārkakālīnavārādiṣu hīnamadhikaṃ kāryaṃ tathā kṛte yadbhavati tat dvitīyādidinapraveśe vārādi jñeyam tathā ca tādṛksamaye yasya rāśerudayaḥ tat aṃśādisaṃhitaṃ dinapraveśalagnam iti . dineśāyana ca tatraivoktaṃ yathā tatra māsatanornātho muntheśojanmapastathā . trirāśipo dinaniśoravīndubhapatistathā . avdapraveśalagneśa eṣu vīryādhikastanum . paśyan māsapatirjñeyastato vācyaṃ śubhāśubham . apare dinalagneśaṃ tathā prācurvicakṣaṇāḥ . māsaghasreśayorvācyaṃ phalaṃ varṣeśavadbudhaiḥ nī° ka° 0ityupakrame dinapatinirṇayastatphalaṃ ca tatroktaṃ yathā dinapraveśakāle'pi kheṭān bhāvāṃśca sādhayet . candralagnāṃśakābhyāṃ tu phalaṃ tatra vadebbudhaḥ . catuṣkaminthiheśādi dinamāsāvdalagnapāḥ . eṣāṃ balī tanuṃ paśyan dineśaḥ parikīrtitaḥ . inthiheśādicatuṣkam dinamunyeśaḥ janmaśaḥ, divarātribhedena dine dinapraveśe sūryaḥ, rātrau dinapraveśe candraḥ, etaccatuṣkaṃ, dinamāsāvadapāḥ dinapraveśamāsapraveśavarṣapraveśalagneśāstrayaḥ iti saptānāṃ madhye yo'dhikabalavān dinapraveśalagnadarśī ca sa dinapatiriti bodhyam . idantvavadheyaṃ munyā hi rāśyaṃśādiyutaṃ janmalagnameva sā ca ekaikavarṣe ekaikarāśimatikramya rāśyantare gacchati tena tasyā māse trairāśikena sārdhadvyaṃśamogaḥ dine ca pañcakalābhogaḥ tadanusāreṇaiva munthāyāḥ rāśyādikalpanayā tadaghīśanirūpaṇam . trikoṇakendrāyagatāḥ śubhāśceccandrāttanorvā balinaḥ khalāstu . ṣaḍantyagāstatra dine sukhāni vilāsamānārthayaśoyutāni . ṣaḍaṣṭaripaphopagatā dināvdamāsenthiheśāḥ khalakheṭayuktaḥ . gadapradā mānayaśoharāśca kendratrikoṇāyagatāḥ sukhāptyai . lagnāṃśapaḥ saumyakhagaiḥ sameto dṛṣṭo'pi vā mitradṛśendunāpi . nairujyarājyādiśarīrapuṣṭirmāsoktavadduḥkhamatonyathātve . yadaṃśapaḥ sūryayugīkṣito vā snigdhekṣaṇādbhāvajasaukhyakṛt saḥ . duḥkhapradaḥ proktavadanyathātve sarveṣu bhāveṣviyameva rītiḥ . ṣaṣṭhāśakaḥ saumyayuto rogaṭaḥ pāpayuka śubhaḥ . vyayāṃśaḥ śubhayugdṛṣṭaḥ sadvyayaḥ pāpatastvasan . jāyāṃśaḥ saumyayugdṛṣṭaḥ svastrīsaukhyavilāsakṛt . pāpairgrahaiḥ kalirduḥkhaṃ pāpāntaḥsthe mṛtiṃ vadet . śubhamadhyasthite stryaṃśe bahulaṃ kāminīsukham . svasyāṃ ratirgurāvanyakhage'nyāsu rati vadet . mṛtyaṃśe mṛtyugaiḥ saumyairyugadṛṣṭe maraṇaṃ raṇe . miśrairmiśraṃ khalaiḥ saukyaṃ varṣalagnānusārataḥ . dvidvādaśe khalā hāniṃ vyaye saumyāḥ śubhavyayam . kartarī pāpajā rogaṃ karoti śubhajā śubham . lagne'ṣṭame vā kṣīṇendarmṛtyudaḥ pāpadṛgyutaḥ . rogo vā grahaṇaṃ vāpi riputaḥ, śastrabhīrapi . candre sabhaume nidhanārisasthe nṛṇāṃ bhayaṃ śastrakṛtaṃ paśīrvā pāpaiḥ sukhasthaiḥ patanaṃ gajāśvayānāttataḥ syādbahulā ca pīḍā . śubhā dyūne vijayadā dyūnādarthe sukhābahāḥ . navame dharmabhāgyārtharājagauravakīrtidāḥ . dinapraveśe'sti vidhuravasthāyāṃ tu yādṛśi . tadavasthā tulyanasau phalaṃ dattena saṃśayaḥ . vihāya rāśiṃ candrasya bhāgā dvighnāḥ śaroddhṛtāḥ . labdhaṃ gatā avasthāḥ syurbhogyāyāḥ phalamādiśet . prabāmaṃ pravāsopagate rātrināthe'rthanāśastu naṣṭoṣage mṛtyubhīṃtiḥ . mṛtāvasthite syājjayāyāṃ jayastu vilāsastu hāsyopage kāminībhiḥ . ratau syādratiḥ krīḍitā saukhyadātrī prasuptā ca nidrāṃ kalirdehapīḍām . bhayaṃ tāparāśiḥ sukhaṃ syāttu bhuktā jvarākampitāsu sthitāsu krameṣṇa .

dinabandhu pu° 6 ta° . 1 sūrye hemaca° . 2 arkavṛkṣe ca

dinabala pu° dine balaṃ yasya . 1 dvipadarāśiṣu . te ca rāśayaḥ vṛhajjā° bhaṭṭotpalayoruktā yathā horā svāmigurujñavīkṣitayutā nānyaiśca vīryotkaṭāḥ kendrasthā dvipadādayo'hni, niśi ca prāpte ca sandhyādvaye mū° vīryotkaṭāḥ ityanuvartate dvipadādayo dvipadacatuṣpadakīṭāḥ yathākramamahni, niśi, prāpte ca sandhyādvaye vīryo tkaṭāḥ bhavanti ahni dine dvipadā balinaḥ, niśirātrau catuṣpadāḥ, sandhyādvaye kīṭāḥ . atra na kevalaṃ vṛścikaṃ kīṭaḥ yāvadāpyāḥ kīṭagrahaṇeṇaiva jñeyāḥ . tatra ca śrīdevakīrtiḥ mithunatulākumbhakanyā divāvalā dhanvinaśca pūrvārdham . ajavṛṣasiṃhā rātrau mṛgahayayoḥ pūrvapaścārdhe . vṛścikamīnakulorā makarāntyārdhaṃ ca sandhyāyāmiti bhaṭṭo° . evaṃ sthite śabdaka° pañcaṣaṣṭhādirāśīnāṃ yaddina balamuktaṃ tanmūlaṃ cintyam . dine balaṃ yasya . 2 sūryaguruśukreṣu graheṣu yathāha vṛhajjā° niśi śaśikujasaurāḥ sarvadā jño'hni, cānye, bahulasitagatāḥ lyuḥ krūrasaumyāḥ krameṇa śaśikujasaurāścandrabhaumaśanayaḥ niśi rātrau vīryavanto balinaḥ, budhaḥ sarvadā sarvasmin kāle niśi dine ca balī, anye pare ravigurusitā ahni dine balinaḥ bhaṭṭo° .

dinamaṇi pu° dine maṇiriva prakāśakatvāt . 1 sūrye hārā° . 2 arkavṛkṣe ca dinamaṇimaṇḍalamaṇḍana! bhavakhaṇḍana! gītanī° . mahadahaḥ kimaho rajanī tanurdinamaṇau gaṇakottaragolage . nanu tanurdivaso trahatī niśā vada vicakṣaṇa! dakṣiṇadiggate si° śi0

dinamayūkha pu° dine mayūkho'sya . 1 sūrye 2 arkavṛkṣe ca dinakiraṇādayo'pyatra .

dinamāna na° dinasya mānam . sūryadarśanakālasya mānabhede tanmānabhede kāraṇaṃ si° śi° uktaṃ yathā
     ataśca saumye divaso mahān syāt rātrirlaghurvyastamataśca yāmye . dyurātravṛttaṃ kṣitijādadhaḥsthe rātriryataḥ syāddinamānamūrdhe . sadā samatvaṃ dyuniśornirakṣe nomaṇḍalaṃ tatra kujādyato'nyat . ṣaṭṣaṣṭibhāgābhyadhikāḥ palāṃśā tatrāya tatrāstyaparo viśeṣaḥ . lambādhikā krāntirudaka ca yāvat tāvaddinaṃ santatameva tatra . yāvacca yāmyāṃ satataṃ tamisrā tataśca merau satataṃ samārdham . viṣuvadvṛttaṃ dyusadāṃ kṣitijatvamitaṃ tathā ca daityānām . uttarayāmyau kramaśo mūrdhordhvagatau dhruvau yatasteṣām . uttaragole kṣitijādūrdhvaṃ parito bhramantamādityam . savyaṃ tridaśāḥ satataṃ paśyantyasurā asavyagaṃ yāmye . dinaṃ dineśasya yato'tra darśane tamī tamohanturadarśane sati . kupṛṣṭhagānāṃ dyuniśaṃ yathā nṛṇāṃ tathā pitṝṇāṃ śaśipṛṣṭhavāsinām . dinaṃ surāṇāmayanaṃ yaduttaraṃ niśetarat sāṃhitikaiḥ prakīrtitam . dinonmukhe'rke dinameva tanmataṃ niśā tathā tatphalakīrtanāya tat . dvandvāntamārohati yaiḥ krameṇa taireva vṛttairavarohatīnaḥ . yatraiva dṛṣṭaḥ prathamaṃ sa devaistatraiva tiṣṭhan na vilokyate kim? . vidhūrdhvabhāge pitaro vasantaḥ svādhaḥ sudhādīdhitamāmananti . paśyanti te'rkaṃ nijamastakīrdhve darśe yato'smād dyudalaṃ tadaiṣām . bhārdhāntaratvānna vidhoradhaḥsyaṃ tasmānniśīthaḥ khalu paurṇamāsyām . kṛṣṇe raviḥ pakṣadale'bhyudeti śukle'stametyarthata eva siddham . yadatidūragato druhiṇaḥ kṣiteḥ satatamāpralayaṃ ravimīkṣate . bhavati tāvadayaṃ śayitaśca tadyugasahasrayugaṃ dyuniśaṃ vidheḥ . yo hi pradeśo'pamamaṇḍasasya tiryaksthito yātyudayaṃ tathāstam . so'lpena kālena ya jardhvasaṃstho'nalpena so'smādudayā na tulyāḥ . ya udgame yāmyanatā mṛgādyāḥ svasvāpamenāpi nirakṣadeśe . yāgyākṣataste'tinatatvamāptā udyanti kālena tato'lpakena . karkyādayaḥ saumyanatā hi ye'tra te yānti yāmyākṣavaśādṛjutvam . kālena tasmādbahunodayante tadantare svaṃ carakhaṇḍameva . bhacakrapādāstithināḍikābhiḥ pṛthak samudyanti nirakṣadeśe . cakrārdhamādyaṃ ca tathā dvitīyaṃ sarvatra pūrṇāgni30 mitāmireva . meṣādermithunānto nāḍībhistithimitāmirudvṛtte . lagati kuje tadadhaḥsthe prathamaṃ tābhiścaronābhiḥ . kanyāntāddhanuṣo'ntastithimitanāḍībhirudvalaye . lagati kuje cordhvasthe paścāt tābhiścarāḍhyābhiḥ . tadahitatriṃśadbhiḥ kanyānto bā jhaṣānto vā . carakhaṇḍairūnāḍhyāstena nirakṣodayāḥ svadeśe syuḥ . kṣitije'jādiṃ kṛtvā golaṃ bhramayan pradarśayet sarvam . uktamanuktaṃ cānyacchiṣyāṇāṃ bodhajananārtham . yo'bhyudeti samayena yena tatsaptamo'stamupayāti tena ca . rāśirūrdhvamapamaṇḍalaṃ kujādardhameva satataṃ tataḥ sthitam . yatra lambajalavā 24 jinonakāstatra nodayacarādyasuktavat . nānyasasthitatayānyathoditaṃ yena naiṣa viṣayo mṛgocaraḥ . yatra lagnamapamaṇḍalaṃ kuje tadgṛhādyamiha lagnamucyate . prāci paścimakuje'stalagnakaṃ madhyalagnamiti dakṣiṇottare .

dinamukha na° 6 ta° . aharmukhe prabhāte .

dinamūrdhan pu° dinasya mūrdhevādyasthānatvāt . udayācale trikā° .

dinayauvana na° dinasya yauvanamiva . madhyāhne śabdārthaci0

dinaratna na° dinasya ratnamiva prakāśakatvāt . 1 sūrye hemaca° 2 arkavṛkṣe ca .

dinarāśi pu° 6 ta° . jyotiṣokte 1 ahargaṇe yathākhabhamaṇā bhyasto dinarāśiḥ kuvāsaraiḥ . vibhājito madhyagatyā bhagaṇādirgraho bhavet sū° si° . 2 dinasajñake vṛṣādau rāśau ca rāśiśabde dṛśyam .

dinavyāsa pu° dinasya ahorātrātmakakālaghnāpakavṛttasya vyāsaḥ . sṛ° si° ukte ahorātradṛttavyāse krāntau kramotkrasajye dve kṛtvā tatrotkramajyayā . hīnātrijyā dinavyāsadalaṃ taddakṣiṇottaram mū° dinavyāsadalamahīrātravṛttasya vyāsārdham raṅga° .

dināṃśa pu° 6 ta° . tridhā vibhaktasya dinastha 1 prātarmadhyāhrasāyāhneṣu bhāgeṣu rājani° . pañcadhāvibhaktasya dinasya 2 prātaḥsaṅgavādau ca prātaḥkālo muhūrtāṃstrīn saṅgavastāvadeva tu . madhyāhnastrimuhūrtaḥ syādaparāhṇastataḥparam . sāyāhnastrimuhūrtaḥ syāt śrāddhaṃ tatra na kārayet tithita° .

dināgama pu° 6 na° . prabhāte nṛśabdānugamakruddhaḥ sa kadāciddināvagame harivaṃ° 81 a° .

dinādi pu° 6 ta° . prabhāvakāle rājani° .

dinānta pu° 6 ta° . sāyāhne kṛtvā dinānte nilayāy gantum raghuḥ . dināvasānādayo'pyatra . dināvasānotsukabālavatsā raghuḥ .

dināntaka pu° dinamantayati anta + ṇic--ṇvul . andhakāre trikā° .

dinārambha 6 ta° . prabhāte

dinārdva pu° dinasya sūryakiraṇaprakāśātmakakālasyārdham . divābhāgasyārdhe evaṃ viṣuvati chāyā svadeśe yā dinārdhajā sū° si° .

dinikā strī dinaṃ tatrakṛtaṃ karmahetutayā astyatra bhṛtau ṭhan . dine karmakaraṇabhṛtau (ekadinerabhajuri) ratnamālā .

dineśa pu° 6 ta° . 1 sūrye hemaca° . 2 arkavṛkṣe dinapraveśaśabdokte dinapraveśalagneśādiṣu madhye'dhikavalayute taladarśini 3 grahe 4 sūryādau vāreśe ca dineśvarādayo'pyatra .

dineśātmaja pu° 6 ta° . 1 śanau 2 yame 3 karṇe 4 sugrīve ca 5 tapatyāṃ 6 tamunāyāṃ ca strī .

dinbha saghāte cu° ātma° aka° seṭ . digbhayate adidimbhata

dipsu tri° danbha--san u--chāndasaḥ na bhaṣ . dambhecchau . na yaṃ dipsanti dipsavaḥ ṛ° 1 . 25 . 14 . loketu dhipsati dhipsuḥ iti bhedaḥ .

dibha nīdane cu° ubha° saka° seṭ idit . dimbhayati--te adidimbhat--ta .

dimpa saṃghāte curā° ubha° saka° seṭ . dimpayati te adidimpat--ta .

diya tri° deya + pṛṣo° . deve bhuvadvasurdiyānāṃ patiḥ ṛ° 8 . 19 . 37 .

diripaka pu° kanduke trikā° .

dilīpa pu° sūryavaṃśye 1 nṛpabhede . sūryavaṃśe dilīpau ca dvau jātau ekaḥ aṃpumataḥ putraḥ svaṭvāṅgāparanāmā . aparoduliduhasya putraḥ rāmavṛddhaprapitāmahaḥ yathoktaṃ harivaśe 15 a° sutaḥ pañcajanasyāsīdaṃśumānnāma vīryavān . dilīpastanayastasya khaṭvāṅga iti viśrutaḥ . yena svargādihāgatya muhūrtaṃ prāpya jīvitam . trayo'nusandhitā lokā buddhyā satyena cānagha! . dilīpaka tu dāyādo mahārājo bhagīrathaḥ . anamitrasuto rājā vidvān duliduho'bhavat . dilīpastanayastasya rāmasya prapitāmahaḥ . dīrghabāhurdilīpasya raghurnāmnā'bhavatsutaḥ . ayodhyāyāṃ mahārājo raghurāsīnmahābalaḥ . ajastu raghutojajñe ajāddaśaratho'bhavat . rāmo daśarathājjajñe dharmātmā sumahāyaśāḥ harivaṃ° 15 a° rāmasya prapitāmahaḥ tasya vṛddhapramitāmahaḥ ityarthaḥ . tatra rathupitari dilīpa iti rājendurinduḥ kṣīranidhāviva raghuḥ .

dilīparāj pu° dilīpa eva rāṭ rājā . dilīpanṛpe trikā° .

dilīra na° dala--vā° īra pṛṣo° . śilīndhre hārā° .

diva prītau bhvā° para° saka° seṭ idit . dinvati adinvīt .

diva jigoṣāyāṃ krīḍāyāṃ ca aka° paṇe vyavahāre icchāyāṃ statau ca saka° divā° para° saka° seṭ . asya karaṇasya vā karmasaṃjñā . akṣairakṣān vā dīvyati adevīt dideva . devitvā dyūtvā devanaṃ didivān dudyūvān adīvyadraudramatyugram bhaṭṭiḥ . uvāca dīvyāva punarvahuvittaṃ mayā'rjitam bhā° va° 78 a° divyāmi śakune! tvayā bhā° sa° 74 a° tatastu bhāte vārṣṇeye puṇyaślokasya dīvyataḥ vā° va° 61 a° . tadā'devīt pāṇḍavī'jātaśatruḥ bhā° sa° 65 a° . ārṣe tu kvacit taṅ . pravrajyāyeva dīvyeta vinā durdyūtadevinam bhā° vi° 18 a° akṣānukhā punardyūtamehi dīvyasva bhārata! bhā° sa° 74 a° . ke tatrānye kitavā dīvyamānā vinā rājño dhṛtarāṣṭrasya putraiḥ 560 ślo° divastadarthasya pā° vyavahārakrīḍārthatve'sya karmaṇi ṣaṣṭhī śatasyadīvyati . tadarthasya kiṃ brāhmaṇaṃ dīvyati stautī tyarthaḥ si° kau° . dyūtaṃ jigīṣāyāmanyatra ādyūnaḥ jigīṣāśūnya ityarthaḥ . ṭideviṣati dudyūṣati devayati te adidivat ta . tenādudyūṣayadrāmaṃ mṛgeṇa mṛgalocanā bhaṭṭiḥ . dedivīti dedyoti upasargapūrvasya tattadupasargadyotyārthayukte tadarthe .

diva kūjane cu° ātma° saka° seṭ . devayate adidevata .

diva arde cu° ubha° saka° seṭ . devayati te adīdivat ta .

div strī dīvyatyatra diva--vā° ādhāre ḍivi . 1 svarge 2 ākāśe ca amaraḥ . dyauḥ divau divaḥ dyumyām dyuṣu . 3 dine saureṇa dyuniśorvāmam sū° si° manīṣitaṃ dyaurapi yena dugdhā raghuḥ ya itthamasvāsthyamahardinaṃ divaḥ divīva cakṣurātatam ṛ° 1 . 22 . 5

diva na° dīvyatyatra ghañarthe ādhāre ka . 1 svarge . divaukaddhaḥ tridivaḥ . 2 ākāśe medi° . 3 dine 4 vane ca hemaca° . tatra snarge lokapālairmahābhāgairdivaṃ devavarairiva bhā° va° 161 a° dine śuśubhe'bhyadhikaṃ rājan . divaṃ jyoti rgaṇairiva harivaṃ° 93 a° .

divaṅgama tri° divamākāśaṃ svargaṃ vā gacchati diva--vā° khac mus . 1 ākāśagāmini . diśaṃ pratiṣṭhamānānāmastu śabdo divaṅgamaḥ bhā° va° 48 a° . 2 svargagāmini ca divaṅgamaṃ rurodhātha mārgaṃ bhīmasya kāraṇāt bhā° va° 146 a° .

divan na° diva--vā° apratipūrvādapi kanin ujjvala° . svarge tridivaukasaḥ . asya bhatve upadhā'llopasya dīrghaḥ vidhau sthānivattvābhāvāt dīrghaḥ dīvnā dīvne ityādi

divasa pu° dīvyatyatra diva--asac kicca . nāḍīṣaṣṭitamastatra sāvano divasaḥ smṛtaḥ . tri śabhāgo'rkarāśestu divasaḥ saura ucyate . cāndrastu tithyavacchinno bhaumo bhūparidhermataḥ ityukteṣu sāvanādiṣu dineṣu . divasāḥ pariṇāmaramaṇīyāḥ śaku° . ayojayat sa dharmātmā divase divare śra ca . bhā° u° 182 a° .

divasakara pu° divase karo'sya divasaṃ karoti kṛ--ac vā . 1 sūrye hemaca° 2 arkavṛkṣe ca . divasakarasaco'staṃ dhyāntamantargṛheṣu māghaḥ . kṛ--kvip divasakṛdapyatra pu° .

divaspati pu° divaḥ patiḥ alukla° roḥsatvam . 1 indre amaraḥ . indrāṇīmānayiṣyāmo yathecchasi divaspate! bhā° u° 11 a° .

divasputra pu° divaḥ ākāśasya putravat priyaḥ divaḥ puru trāyate trai--ka pṛṣo° vā . 1 dyulokapriye 2 dyulokapālake vā sūrye . divasputrāya sūryāya śaṃsata yaju° 4 . 35 divasputrāya dyulokasya putravat priyāya dyulokāddhi sūryo jāyate divaḥ puru trāyate sa iti divasputrāya divaḥpālakāyeti vā vedadī° .

divaspṛthivī strī dvi° va° dyauśca pṛthivī ca divasaśca pṛthi vyām pā° diva ityeva cāt dyāvā ca ādeśe akāroccāraṇaṃ sakārasya rutvaṃ (kvāpi) mā bhūdityetadartham si° kau° . rodasyoḥ dyāvābhūmyoḥ hemaca° . taṃ devā budhne rajasaḥ sadaṃsasaṃ divaspṛthivyoraratim ṛ° 2 . 2 . 3

divaspṛśa pu° spṛśati spṛśa--kvin 6 ta° . pādena svarga sparśini 1 parameśvare divaspṛk sarvadṛgvyāsaḥ viṣṇusa° . divaḥsparśanāddivaspṛk bhā° pādo'sya sarvābhūtāni tripādasyāmṛtaṃ divi chā° u° tasya pādasya divisthatvāt trivikramāvatāre vā tathātvāt tattvam . 2 ākāśasparśini śabdādau ca .

divā avya° diva--kā . divase amaraḥ divā mātaryuṣmaccaraṇayugaladhyānaniranaḥ karpūrastavaḥ paścimāntu samāsīno malaṃ hanti dibākatam manuḥ .

divākara pu° divā karori kṛ--ṭa . 1 sūrye 2 arkavṛkṣe ca divākarakaraiḥ pūtaṃ divāsnānaṃ pragasyate ti° ta° divākarādrakṣati yo guhāsu divākarāpluṣṭavibhūṣaṇāspa dām kumā° .

divākarasuta pu° 6 ta° . 1 śanau 2 yame 3 karṇe 4 sugrīve ca 5 yamunāyāṃ tapatyāṃ ca strī . aruṇātmajaśabde dṛśyam . gaṅgādivākarasutājalacāruhārām vṛ° saṃ° 43 a0

divākīrti pu° divaiva kīrtiḥ kṛtyaṃ yasya rātrau kṣurakarmaniṣedhāt . 1 nāpite amaraḥ . 2 caṇḍāle hemaca° . tasya divācaratvāttathātvaṃ divācaraśabde dṛśyam . divākīrtimudakyāñca patitaṃ sūtikāṃ tathā . śavaṃ tatsmṛṣṭinaṃ spṛṣṭvā snānenaiva viśudhyati manunā tasyāspṛśyatvamuktam . divā'kīrtiryasya . ulūke pecake hemaca° . divā tasya nāmoccāradve hi tasya bhakṣyadravye tiktatā jāyate iti lokasiddhatvāt tannāmno na divākīrtanīyatā .

divākīrtya na° divā divase kīrtyaṃ kīrtanīyam . varṣasādhye gavāmayane satre dvayormāsaṣaṭhkayormadhye viṣuvannāmake ekasminnahani geye sāmabhede tacca tā° brā° 4 . 6 . 1 darśitaṃ yathā viṣuvāneṣa bhavati pūrvottarayoḥ pakṣasormadhye'nuṣṭheyaṃ gavāyanasya pradhānabhūtaṃ viṣuvadākhyamahaḥ pradaśayati eṣa viṣuvān saṃvatsarasya madhyato bhavatītyupakrame asminnahani sāmāni vidhatte bhā° . divākīrtyasāmā bhavati tā° brā° 4 . 6 . 12 . divākīrtyāni śukriyāṇi sāmāni tasmin prayujyante iti divākīrtyasāmā aya viṣuvān divākīrtyasāmā kāryaḥ bhā° . tasya praśaṃsāpūrvakaṃ tatra geyarcaḥ pratīkañca darśataṃ yathā svarbhānurbā āsura ādityantamasāvidhyattasya devā divākīrtyaistamo'pāghnan yaddivākīrtyāni bhavanti tama evāsmādapaghnanti raśmayo vā eta ādityasya yahṛvākīrtyāni raśmibhireva tadādityaṃ sākṣādārabhante tā° brā° 4 . 6 . 13 āsureṇa svarbhānunā tamasāviddhasyādityasya vā dhakaṃ tamo'ndhakāraṃ devā divākīrtyaiḥ sāmabhirapāghnan vyanāśayan ate yaddivākīrtyānyasmin bhavanti tena tama evāsmādādityādapaghnanti . kathameṣāṃ sāmnāṃ tamasohananasāmarthyamiti cet ucyate divākīrtyasāmānīti yat ete ādityasya raśmayo vai raśmirūpā eva ata eṣāṃ yuktameva tamaso nāśakatvaṃ tattathāsati raśmibhirevāditya sākṣāt pratyakṣamārabhante ye satriṇo viṣuvati divākīrtyāni prayuñjata ityarthaḥ . divākīrtya sāmabhistamaso'pahananaṃ sāmānyenoktaṃ tadeva vivṛṇoti bhā° bhrājābhrāje pavamānamukhe bhavato muṇyata evāsya tamo'paghnanti tā° brā° 4 . 6 . 14 . pavamānamusve mādhyandinārbhavayoḥ pavamānayormukhe pramukhe bhrājābhyāje sāmanī bhavataḥ gāyatrasya nityatvāt tataḥ parastāt krameṇa bhavata ityarthaḥ . asya pratnāmanudyūtamiti tṛce gātavyaṃ sāma bhrājaṃ, tanmādhyandine pavamānamukhe, parisvānogiriṣṭā ityasmin geyaṃ sāma ābhrājaṃ tadārbhavapavamānamukhe bhā0

divācara tri° divā divase carati bhakṣārtham cara--ṭa . pakṣibhede striyāṃ ṅīp . ṭivācaro na śarvaryāṃ na ca naktañcaro divā vṛ° sa° 8 a° 2 caṇḍāle tasya rātrau grāmanagare cāraniṣedhena divase eva dhārasya manunāvihitatvāt tathātvaṃ yathā rātrau na vicareyuste grāmeṣu nagareṣu ca . divā careyuḥ kāryārthaṃ cihnitā rājaśāsanaiḥ 3 śyāmākhagādau ca divāsañcaraśabde dṛśyam .

divācārin tri° divā carati cara--ṇini . divasasañcāriṇi bhūte . svāhetyatha baliharaṇam ityupakrame sarvebhyo bhūtebhyo divācāribhya iti divā āśva° gṛ° 1 . 2 . 9 sū° .

divāṭana puṃstrī° divā'ṭati aṭa--lyu . 1 kāke śabdārthakalpa° striyāṃ jātitvāt ṅīṣ . 2 divāgatayukte tri° .

divātana tri° divā bhavaḥ dyu tuṭ ca . divābhave . śaśina iva divātanasya lekhā kumā° . striyāṃ ṅīp . paṅkajānāṃ divātanīm bhaṭṭiḥ .

divātara na° atiśayena divā prakāśakam tarap . atyantaprakāśake divase . yaḥ sudargataro divātarāt prāyuṣe divātarāt ṛ° 1 . 127 . 5

divāndha puṃstrī° divā divase andhaḥ . 1 pecake trikā° 2 divasāndhaprāṇimātre ca . divāndhāḥ prāṇinaḥ kecit rātrāvandhāstathā'pare devīmā° 3 valgulākhage strī rājani0

divāndhakī strī divāndha--svārthe ka gaurā° ṅīṣ . chuchundaryām purāṇam .

divābhīta puṃstrī divā divase bhītaḥ . 1 pecake līnaṃ divābhītamivāndhakāram kumā° . striyāṃ jātitvāt ṅīp . 2 kumudākare 3 caure ca pu° medi° .

divābhīti pu° divā bhītirasya . 1 pecake śabdara° . 2 divasabhītiyukte tri° .

divāmaṇi pu° divā maṇiriva . 1 sūrye śabdara° 2 arkavṛkṣe ca .

divāmadhya pu° 6 ta° . madhyāhne hemaca° .

divāvāsu pu° divā vasuḥ kiraṇo'sya . 1 sūrye 2 arkavṛkṣe ca dīvyati diva--kvip dyauḥ āvasuḥ havirasya divamāvasati ā + vasa--un vā . 1 dīptahaviṣke 2 dyuloka vāsini vā indre . divaṃ yaya divāvaso! ṛ° 8 . 34 . 1 .

divāśaya pu° divā divase śete--śī--ac 7 ta° . 1 divāsvāpayukte 2 divase'prakāśayukte ca na me divāśayāḥ putrā na rātrau dadhibhojinaḥ . gurviṇīṃ nānugacchati na spṛśanti rajasyalām jaimi° bhāratam . āruroha kumudākaropanāṃ rātrijāgaraparodivāśayaḥ raghuḥ .

divāsañcara tri° divā vise sañcarati sama--cara--ṭa . divalacāriṇi prāṇibhede tathābhūtāḥ vṛ° saṃ° 88 a° katiciduktā yathā śyāmāśyenaśaśaghnavañculaśikhistrīkarṇa cakrāhvayāścāṣāṇḍīrakakhañjaroṭakaśukadhvāṅakṣāḥ kapotāstrayaḥ . bhāradvājakulālakukkuṭakharā hārītagṛdhrau kapiḥ pheṇṭaḥ kukkuṭapūrṇakūṭacaṭakāścokta divāsañcarāḥ .

divāsapna pu° divā divase svapnaḥ . divānidrāyāma . taddoṣādiṃkaṃ dinacaryāśabde bhāvapra° uktamuktam . suśrute ca sarvartuṣu divāsvāpaḥ pratiṣiddho'nyatra grīṣmāt . pratiṣiddheṣyapi tu bālavṛddhastrīkarṣitakṣatakṣīṇamadyanityayānavāhanādhva karmapariśrāntānāmabhuktavatāṃ medaḥsvedakapharasaraktakṣīṇānāmajīrṇināñca muhūrtaṃ divāsvapnamapratiṣiddhaṃ rātrāvapi jāgaritavatāṃ jāgaritakālādardhamiṣyate divāsvapnaḥ . vikṛtirhi divākhapno nāma tatra svapatāmadharmaḥ sarvadoṣaprakopaśca tatprakopācca kāsaścāsapratiśyāyasirā gauravāṅgamardā'rocakajvarāgnidaurbalyāni bhavanti . mṛgayākṣī divāsvapnaḥ parīvādaḥ striyomadaḥ . tauryatrikaṃ vṛthāṭyā ca kāmajo daśako gaṇaḥ vyasanoktau manuḥ rasābhiyuktamannaṃ vā divāsvapnañca sevate . apakvānnagate kāle svayaṃ doṣān prakopayet bhā° āśva° 17 a0

divāsvāpa pu° 7 ta° . 1 divasanidrāyām . divāsvapnaśabde dṛśyam . divāsvāpoyasya . 2 ulūkādau ca teṣāṃ rātricāritvena divāsvāpavattvāt tathātvam yathoktaṃ vṛ° saṃ° 88 a° lomāśikāpiṅgalācchipikākhyau valgulyulūkau śaśakaśca rātrau . 2 valgulīkhage strī rājani° .

divi pu° dīvyati diva--vā° ki . cāṣakhage śabdasā0

divikṣit tri° divi kṣayati vasati kṣi--kvip aluksa° . svargavāsini . sūryāmāsāvicarantā divikṣitā ṛ° 10 . 92 . 12 . divikṣitā divivasantau bhā° austhānyevede āc . gama ādityebhyaśca viśvebhyaśca devebhyo divikṣidbhyo lokakṣidbhyaḥ chā° u0

divija pu° divi jāyate jana--ḍa aluksa° . dyulokajāte tāmevātidūre madhūkarīmiva sumanasa upajighratīṃ divija manujamanonayanāhlādaduṣairgativihāravinayāvalokasusvarākṣarāvayavaiḥ bhāga° 5 . 2 . 7 vyuṣā āvo divijā ṛte nāviṣkṛṇvānā ṛ° 7 75 1 je vibhāṣā pā° pakṣe luk dyujo'pyatra

divitmat dīptimat + pṛṣo° . dīptiyukte mahārāye divitmate ṛ° 4 . 31 . 11 divitmate dīptimate bhā° .

divitā strī dīpa--brā° itac pṛṣo° . dīptau grāvāṇo vācā divitā divitmatā ṛ° 10 . 76 . 6 divitāyāṃ dīptimattāyām bhā° .

diviyaj pu° divi dyunokesthitānīndrādīn yajate yajakvip aluksa° . dyulokasthitadevayājini hotāro na diviyajo mandratamāḥ ṛ° 9 . 97 26 devānindrādīnstuvantyevaṃ diviyajo divi dyulokesthitānindrādīn devān yalantaḥ bhā° .

diviratha pu° paurave bhūmanyusute nṛpabhede tato divirathonāma bhūmanyorabhavat sutaḥ bhā° ā° 94 a° 2 aṅgarājaputra dadhivāhanaputre nṛpabhede ca aṅgaputro mahānāsīd rājendro dadhivāhanaḥ . dadhivāhanaputrastu rājā diviratho'bhavat . putro divirathasyāsīcchakratulya parākramaḥ harivaṃ° 31 a° .

diviṣa(sa)d pu° divi sīsati sada--kvip aluksa° vā ṣatvam . deve amaraḥ . pṛthivīsadaṃ tvāntarikṣasadaṃ divisadaṃ devasadaṃ nākasadam yaju° 9 . 2 māndrānanda purandarādidiviṣadvṛndairamandādārād dṛpyaddānavadūyamānadiviṣaddurvāraduḥkhāpadām gītago° .

diviṣṭi tri° divamicchati iṣa--kartari ktica . dyulokecchāyukte imā u vāṃ diviṣṭayaḥ r° 7 . 74 . 1 diviṣṭayo divamicchantyaḥ bhā0

diviṣṭha tri° divi tiṣṭhati sthā--ka aluksa° ṣatvam . 1 antarīkṣasthe 2 svargasthite ca diviṣṭhasya bhuviṣṭhastvaṃ sakhībhūto mama priyaḥ bhā° ā° 6 a° .

divispṛś tri° divi spṛśati kvin na rapareti pā° paryudāsāt na ṣatvam . dyulokasparśini āhi sthātho divispṛśam ṛ° 4 . 46 . 4 kinnantatvāt jhali padānte ca kuḥ

divī strī diva bā° ī . upajihvikākīṭe hārā° .

divedive avya° diva--bā° ke dvitvañca . divase niru° .

divokas pu° dyau svarga ākāśo vā okoyasya . 1 deve 2 cātakasvage ca medi° .

divojā tri° divo jāyate jana--ṅa . vā° alukasa° . dyulokājjāte eṣā syā no duhitā divojā ṛ° 6 . 65 . 1

divodāsa pu° divaḥ svargāta dāmīdānaṃ yasmai . vadhraśvasya putrabhede vadhraśvānmithunaṃ yajñe menakāyāmiti śrutiḥ . divodrāmaśca rājarṣirahalyā ca yaśasvinī harivaṃ° 32 a° . manurvaśye ripuñjayāsvye 2 nṛpabhede ca tatkathā kāśīṛ° 47 a° .
     tataścintayatā sraṣṭvā dṛṣṭo rājarṣisattamaḥ . avimukte mahākṣetre tapasyanniścalendriyaḥ . mamoranvayajo vīraḥ kṣatrodharmaivīditaḥ . ripuñjayeti vikhyāto rājā parapurañjayaḥ . atha brahmā tamāsādya bahugauravapūrvakam . uvāca vacanaṃ rājan! ripuñjaya! mahāmate! . imāṃ pālaya bhūpāla! sasamudrādikānanām . nāgakanyāṃ lāgarājaḥ patnyarthante pradāsyati . anaṅamohinīnnāmnā vāsukiḥ śīlabhūṣaṇāma . divo'pi devādāsyanti ratnāni kusumāni ca . prajāpralanasantuṣṭā mahārāja! pratikṣaṇam . divodāsa iti khyātamato nāma tvamāpsyasi . matprasādācca nṛpate! divyaṃ sāmarthyamastu te . parameṣṭhivacaḥ śrutvā tato'sau rājasattamaḥ . vedhasaṃ bahuśaḥ stutvā vākyañcedamuvāca ha . rājovāca . pitāmaha . mahāmānya! trilokīkaraṇakṣama! . kathannānye ca rājāno me kathaṃ kathyate tvayā . brahmovāca tvayi rājyaṃ prakurvāṇe devovṛṣṭiṃ vidhāsyati . pāpaniṣṭhe ca vai rājñi na devo varṣate punaḥ . rājovāca yadyahaṃ pṛthivīnāthaḥ sarvalokapitāmaha! . tadā divisado devā divitiṣṭhantu sā bhuvi . deveṣu divi tiṣṭhatsu mayi tiṣṭhati bhūtale . asapatyena rājyena prajā saukhyamavāpsyati! tatheti viśvasṛkprokto divodāso nareśvaraḥ . paṭaha ghoṣayāñcakre divaṃ devā vrajantviti . mayi praśāsati kṣauṇīṃ surāḥ khasthā bhavantviti . nāgacchantviha vai nānā narāḥ susthā bhavantviti ityupakrame divodāsyasya kāśīto nirvāsanāntakathā tata uttaraiṣu adhyāyeṣu dṛśyā . 3 dhanvantareravatāre kāśīrājabhede āyurvedaśabde tatkathā 789 pṛ° suśrutaprādurbhāve bhāva° pra° uktā dṛśyā .

divodbhava tri° dive sverge udbhavati ud + bhū ac . ākāśa svargayorjāte . 2 elāyāṃ strī śabdārthakalpa° .

divolkā strī divā jātā ulkā . divasajātāyāṃ nabhasaścyutāyāmulkāyām . sadhūmā nyapatat sārcirdivolkā nabhasaścyutā bhā° u° 30 a° .

divaukas pu° divaṃ svarga okoyasya divā okoyasyeti divanśabde ujajvaladattaḥ . deve pathi vyajṛmbhanta divaukasāmapi . vaconiśamyādhipaterdivaukasāma raghuḥ . kīrtayanniva divaukasāṃ priyam māthaḥ tārakeśca divaukamaḥ kumā° .

divaukasa pu° (okas) śabdo'danmo'bhalītyujjvaladalokte divamokaso'sya . deve vasudhāmiha saṃprāptaiḥ sarvaireva divaukasaiḥ harivaṃ° 213 a° .

divya tri° divi bhavaḥ yat . 1 svargabhave 2 ākāśabhave 3 utpātabhede pu° saṃsūcayanti divyāntarīkṣabhaumāstadutpātāḥ vṛ° saṃ° uktam utpātaśabde 1123 pṛ° dṛśyam . 4 yame 5 guggulau ca pu° rājani° . kālīvilāsatantrokte 6 bhāvabhede śṛṇu bhāvatrayaṃ devi! divyavīrapaśukramāt . divyastu devavatprāyo vīraṃścoddhatamānasaḥ . satyatretārdhaparyantaṃ divyabhāvavinirṇayaḥ . tretādvāparaparyantaṃ vīrabhāva itīritam . madyaṃ matsyaṃ tathā māṃsaṃ mudrāṃ maithunameva ca . śmaśānasāghanaṃ bhadre! citāsādhanameva ca . etatte kathitaṃ sarvaṃ divyavīramataṃ priye . divyavīramataṃ nāsti kasvikāle sulocane! . 7 nāyakabhede rasamañjarī indrādayo divyanāyakāḥ . 8 lavaṅge na° medi° 9 haricandane na° rājani° . 10 gaṅgājalādisparśapūrvakaśapathabhede brāhmaṇo vacanaṃ śrutvā jñāneśojñānināṃ varaḥ . gaṅgātoyaṃ kare kṛtvā svīkārañca cakāra saḥ . gaṅgātoyamupaspṛśya mithyā yadi vradejjanaḥ . sa yāti kālasūtrañca yāvadvai brahmaṇovayaḥ . brahma° vai° pra° kha° . tathā gaṅgodakaṃ tāmraṃ gomayaṃ gorajastathā . satyaṃ vā yadi vā'satyaṃ yadi divyaṃ karoti yaḥ . kartā . ca gauravaṃ yāti tathā kārayitvā priye! . ubhayoḥ punarāvṛttinarayoniṣu nāsti vai . tasyāsti punarāvṛttirvyāghaśūkarayoniṣu . divyaṃ kartuḥ kārayiturjapapūjā vṛthā tathā . gāyatrīrahitasyāpi narakañcottarottaram iti gāyatrītantre 5 paṭa° . vyavahāre pratijñātārthasādhanāya vādiprativādinoranyatarābhyāṃ kartavye 11 laukikasākṣyādipramāṇāsadbhāve tulādiparīkṣābhede . tadbhedādiḥ tatra tyasāmānyavidhicca vīrami° divyamātṛkāyāṃ darśito yathā
     tatra divyannāma mānuṣapramāṇābhāve yannirṇāyakaṃ yat taducyate . yattu smṛtitattve evakārasthale apiśabda dattvā mānuṣapramāṇasattve'pi yatra divyāṅgīkārastatrāpi tadbhavatīti prayojanamukta tadayuktam eṣāmanyatamābhāve divyānyatamamiti vadatā yājñavalkyena pramāṇahīne vāde tu nirdoṣā daivikī kriyeti vadatā vṛhaspatinā ca yuktiṣvapyasamarthāsu śapathairenamardayediti nāradenāpi mānuṣapramāṇāsattve eva divyasya vidhānāt . tatra° vṛhaspatiḥ divyavedānāha ghaṭo'gnirudakarñcaiva viṣaṃ koṣastu pañcamaḥ . śarantu taṇḍulāḥ proktāḥ saptamantaptamāṣakam . aṣṭamaṃ phālamityuktaṃ navamandharmajantathā . divyānyetāni sarvāṇi nirdiṣṭāni svayambhuveti . nāradaḥ yuktiṣvapyasamarthāsu śapathairenamardayet . arthakālabalāpekṣa magnyambusukṛtādibhiḥ . dhaṭo'gnirudakaṃ caiva viṣaṃ kośastu pañcamaḥ . uktānyetāni divyāni viśuddhyarthaṃ mahātmabhiḥ . sandigdhe'rthe'bhiyuktānāṃ parīkṣārthaṃ mahātmanām . prāktāni nāradeneha satyānṛtaviśuddhaye iti . ardayetpīḍayet . arthāpekṣatvaṃ sisādhayiṣitārthasyālpatvamahattvānurūpamityarthaḥ . nanveṣāmapi śapathānāṃ mānuṣapramāṇābhāva eva nirṇāyakatvena divyatvāt kathaṃ divyāni navetyabhidhānam . tathā ca śaṅkhaḥ tatra divya nāma tulādhāraṇaṃ viṣāśanamapsu praveśo lohadhāraṇamiṣṭāpūrtapradānamanyāṃśca śapathān kārayediti . tāṃśca śapathānāha vṛhaspatiḥ satyavāhanaśastrāṇi govījakanakāni ca . devavrāhmaṇapādāṃśca putradāraśirāṃsi ca . ete ca śapathāḥ proktāḥ svalpārthe sukarāḥ sadeti . nārado'pi satyavāhanaśastrāṇi gorījakanakāni ca . devatāpitṛpādāṃśca dattāni sukṛtāni ca . spṛśecchirāṃsi putrāṇāṃ dārāṇāṃ suhṛdāntathā . abhiyogeṣu sarveṣu kośapānamathāpi vā . ityete śapathāḥ proktā manunā svalpakāraṇe iti . satyam . atra samanantarabhāvinirṇayanimittasya divyatvena vivakṣitatvāt . tādṛśatvañca ghaṭādīnāmeva na tu śapathānānteṣāṃ kālāntarabhāvinirṇayanimittatvāt . nanvevaṃ kośasya kathanteṣu grahaṇamiti cet satyam . tasya teṣu pāṣṭhomahābhiyogaviṣayakatvasāmyāt sāvaṣṭambhābhiyogaviṣayatvasāmyācca . vastutastu śapathānāmapi māradādivacanānusārādgobalīvardanyāyena divyatvābhyupagamena navaśabdasyopalakṣaṇatvāt . tathāca nāradaḥ yuktiṣvapyasamarthāsu śapathairenamadeyet . arthakālabalāpekṣamagnyambusukṛtādibhiḥ . ghaṭo'gnirudakañcaiva viṣaṃ kośaśca pañcamaḥ . uktānyetāni divyāni viśuddhyarthaṃ mahātmabhiḥ . divyaṃ nāma tulārohaṇam . viṣāśanamapsu praveśo lohadhāraṇamiṣṭāpūrtapradānamanyāsa śapathān kārayet . manuḥ asākṣikeṣu tvartheṣu mitho vivadamānayoḥ . avidaṃstattvataḥ satya śapathenāpi lambhayet . agniṃ vāhāravedenamapsu cainannimajjayet . putradārasya vāpyenaṃ śirāṃsi sparśayet pṛthak . yasmāddevaiḥ payuktāni puṣkarārthe mahātmabhiḥ . parasmaraviśuddhyarthaṃ tasmāddivyāni nāmataḥ . asākṣikeṣviti mānuṣapramāṣṇarahiteṣvityarthaḥ . uddiṣṭānāṃ divyānāṃ ṣadhye tulādīni mahābhiyoge prayoktavyāni tathā ca yājñavalkyaḥ tulāgnyāpo viṣaṃ kogo divyāmīha viśuddhaye . mahābhiyogeṣvetāni śīrṣakasthe'bhiyoktari . ruccā vānyataraḥ kuryāditaro vartayecchiraḥ . atrāmbiśabdena taptāyāpiṇḍādayo gṛhyante . ṇīrṣakaṃ lakṣaṇayā jayaparājayanimitto daṇḍaḥ tatprayuktadaṇḍabhāgitvaṃ vā rucyā icchayā . itaraḥ abhiyuktābhiyoktroranyataraḥ . itaraḥ śirovartayet daṇḍaṃ svīkuryādityarthaḥ . nanu kośamalpe'pi dāpayet iti svalpābhiyoge'pi kośasya vidhānāt kathaṃ mahābhiyogeṣvetānīti cenna tasya tulādiṣu pāṭho'vaṣṭambhābhiyoge'pi prāptyarthaḥ . na tu mahābhivogeṣveveti niyamārthaḥ . anyathā kośasya śaṅkābhiyoga eva prāptiḥ syāt . avaṣṭambhābhiyuktānadhaṭādīni vinirdiśet . taṇḍulāścaiva kośaśca śaṅkāsvetau niyamya ceti pitāmahasmaraṇāt . avaṣṭambhaḥ śīrṣakasthaḥ . avaṣṭambho'tra niścaya iti smṛtitattve . yadā śīrṣakastho'bhiyoktā na syāttadā etāni divyāni na syāditi tathā ca nāradaḥ śirovartī yadā na myāttadā divyaṃ na dīyate iti . divyadāne niyamamāha pitāmahaḥ abhiyoktā śiraḥsthāne divyeṣu parikīrtyate . abhiyuktāya dātavyaṃ divyaṃ śrutinidarśanāt . kātyāyano'pi na kaścidabhiyoktāraṃ divyeṣu viniyojayediti . abhiyuktāya dātavyamityasyāpavādaṃ rucyāvānyatara ityanenāha yājñavalkyaḥ . nārado'pi pariyoktā śiraḥsthāne sarva traikaḥ prakalpitaḥ . icchayā tvitaraḥ kuryāditaro vartayecchiraḥ ini . kvacidviṣayaviśeṣe śirovināpi divyaṃ deyamityāha yājñavalkyaḥ vināpi śīrṣakāt kuryānnṛpadrohe'tha pātake iti . śīrṣakādvināpi parājayaprayuktadaṇḍabhāgino'bhiyokturabhāve'pi . pātake brahmahatyādau . kātyāyano'pi pārthivaiḥ śaṅkitānāñca nirdiṣṭānāśca dasyumiḥ . ātmaśuddhiparāṇāñca divyaṃ deyaṃ śiro vineti . kālikāpurāṇe'pi paradārābhiśāme ca coryāgamyāgameṣu ca . mahāpātakaśaste ca sthāddivya nṛrasāhame . pipratipattau vivāde'varṇasya syāpane kṛte . tatraiva sthāpayeddivyaṃ śiraḥpūrbaṃ mahīpatiḥ . paradārābhimarṣe ca bahavo yatra vādinaḥ . śirohīnambhaveddivyamātmanaḥ śuddhikaraṇāditi . vipratipattau paradāragamanādyabhiyogarūpāyāṃ, vivāde ṛṇādānādiviṣaye avarṇo'vabādaḥ . paradārābhimarṣe ceti cauryādīnānapyupalakṣaṇam . viṣṇuḥ rājadrohe sāhame ca vinā śīrṣapravartanāditi . viṣayaviśeṣeṣu divyaviśeṣānāha saṃgrahakāraḥ dhaṭādīni viṣantāni guruṣvartheṣu dāpayet . pitāmaṃho'pi avaṣṭambhābhiyuktānāṃ dhaṭādīni vinirdiśet . taṇḍulāścaiva kośaśca śaṅkāsvetau niyojayet iti . kātyāyanaḥ śaṅkāviśvāsasandhāne vibhāge rikthināṃ sadā . kriyāsamūhakartṛtve dhaṭādīni vinirdiśet . kriyāsamūha kartṛtve sambhūyaikakriyākāritve . pitāmaho'pi viśrambhe sarvaśaṅkāsu sandhikārye tathaiva ca . eṣu kośaḥ pradātavyo nityaṃ cittaviśuddhave . śiraḥsthāpi vihīnāni divyādīni vivardhayet . dhaṭādīni viṣāntāni kośa ekaḥ śiraḥ smṛtaḥ iti . taṇḍulānāṃ vipayaṃ sa evāha caurye tu taṇḍulā deyā nānyatreti viniścayaḥ iti . anyatra strīsaṃgrahādau na tu dattāpahnave tadardhārdhasya taṇḍulā iti vakṣyamāṇakātyāyanavacanena taṇḍuladivyasya vidhānāt . etadalpacauryaśaṅkāyāṃ veditavyam . caurye'bhiśaṅkāyuktānāṃ taptamāṣo bidhīyate iti mahācauryaśaṅkāyāṃ taptamāṣasya tenaiva vidhānāt . dravyasaṅkhyayā divyaviśeṣānāha viṣṇuḥ atha śapathakriyā rājadrīhādiṣu yathākāmanikṣeparṇasteyeṣvarthapramāṇāditi . śapatho divyam . rājadrohādiṣu yathākāmaṃ rājecchānurodhāddivyaṃ nikṣepādiṣu dhanatāratamyādityarthaḥ . vastrādiviṣayavivāde tu tanmūlyadravyaparimāṇaṃ grāhyam . vṛhaspatirāpa viṣa sahasre'pahṛte pādone ca hutāśanaḥ . tribhāgone ca salilamardhe deyo dhaṭaḥ sadā . dhanuḥśatāviyoge tu dātavyastaptamāṣakaḥ . triśate taṇḍulā deyāḥ kośaścaiva tadaddhake . śatahṛte'pahnute ca dātavyaṃ dharmaśodhanam . gocarasya pradātavyaṃ sadyaḥ kālāvalehanam . evā saṅkhyā nikṛṣṭānāṃ madhyānāṃ dviguṇā smṛtā . caturguṇottamānāñca kalpanīyā parīkṣakairiti . dharmaśodhanam . dharmaja divyena śodhanam . nikṛṣṭānāṃ jātigaṇadharmaiḥ madhyamatvamuttamatvañca taireva . yattu nāhastāduddharet phālanna viṣaṃ na tulāṃ tatheti yājñyavalkyavacanaṃ tanmadhyamottamapuruṣaviṣayam . yattu sahasne tu dhaṭaṃ dadyāt sahasrārdhe tathāyasam . ardhasyārdhe tu salilaṃ tasyārdhe tu viṣaṃ smṛtamiti pitāmahavacanaṃ tadyatrālpadravyāpahāre pātityaṃ bhavati tadviṣayam . etatsteyasāhasaviṣayam dattāpahnave tu kātyāyanaḥ dattasyāpahnavo yatra pramāṇaṃ tatra kalpayet . steyasāhasayordivyaṃ svalpe'pyarthe pradāpayet . sarvadravyapramāṇantu jñātvā hema prakalpayet . hemapramāṇayuktantu tadā divyaṃ prayojayet . jñātvā saṅkhyāṃ suvarṇānāṃ śatanāśe viṣaṃ smṛtam . aśītestu vināśe'tha dadyāccaiva hutāśanam . ṣaṣṭyā nāśe jalaṃ deyaṃ catvāriṃśati vai dhaṭam . viṃśaddaśavināśe tu kośapānaṃ vidhīyate . pañcādhikasya vā nāśe tadardhārdhasya taṇḍulāḥ . tatī'rdhārdhavināśe hi spṛśetputrādimastakān . tato'rdhārdhavināśe tu laukikasya kriyā smṛtā . evaṃ vicārayan rājā dharmārthābhyāṃ na hīyata iti . atra suvarṇaśabdaḥ ṣoḍaśamāṣātmakaḥ . nāśo'pahnavaḥ . viṃśaddaśavināśe triṃśadvināśana iti smṛticandrikā . pañcādhikasya pañcabhyo'dhikasya ṣaṭprabhṛteriti yāvat . tadardhārdhasya suvarṇaprabhṛteḥ . tato'rdhārdhasya aṣṭamāṣona suvarṇārdhaprabhṛteḥ . tato'rdhārdhasya vināśe sārdhasaptamāṣo nasuvarṇārdhaprabhṛtervināśe . laukikāśca kriyāḥ . apahnave tava daśaguṇo dravyanāśo bhaviṣyatītyādikāḥ . caśabdaḥ smārtaśapathasaṃgrahārthaḥ . ataevāha viṣṇuḥ sarveṣvevārthajāteṣu mūlyaṃ kanakaṃ kalpayet . tatra ca kṛṣṇalone śūdraṃ dūrvākaraṃ śāpayet, dvikṛṣṇalone tilakaram, trikṛṣṇalone jalakaraṃ catuḥkṛṣṇalone suvarṇakaram, pañcakṛṣṇalone sīroddhṛtamahīkaram, tatra suvarṇārdhone kīśo deyaḥ śūdrasya tataḥparaṃ yathārhaṃ dhaṭāgnyudakaviṣāṇāmanyatamaṃ dviguṇārthe yathābhihitā samayakriyā . baiśyasya triguṇe'rthe, rājanyasya kośavarjañcaturguṇe'rthe brāhmaṇasya kośandadyāt anyatrāgāmikālasamayanibandhanakriyātaḥ kośasthāne brāhmaṇaṃ sīroddhṛtamahīkarameva śāpayet . prāgdṛṣṭadoṣaṃ svalpe'pyarthe divyānāmamyatamameva kārayet . satsu prathitaṃ saccaritaṃ na mahatyarthe'pīti . sīroddhṛtamahīkaraṃ lāṅgaloddhṛtaloṣṭahastamityarthaḥ . ūnagrahaṇamadhike śāpanivṛttyarthaṃ śāpe tu viśeṣamāha manuḥ satyena śāpayedvipraṃ kṣatriyaṃ vāhanāyudhaiḥ . govījakāñcanairvaiśyaṃ śūdraṃ sarvaistu pātakairiti yadyahamarthāpahnavī syāt tadā satyābhidhānadharmo mama niṣkalaḥ syāditi śapa kāriṇaṃ brāhmaṇaṃ vācayet . evaṃ kṣatriyādīnāṃ vāhanādīni niṣphalāni syurityādītyarthaḥ . pādasparśādīnāṃ viśeṣaḥ smṛtyantare daśitaḥ niṣke tu satyavacanaṃ dviniṣke pādalambhanam . ūnatrike tu puṣpaṃ syāt kośapānamataḥparam iti . atra niṣkaśabdena karṣacaturthāṃśo mudrāmudritaḥ pratipādyate kvaciddeśe tatrāpi niṣkavyavahārāt na tu manūkto niṣkaḥ tasya rājatapalātmakatvena mūlakāñcanakarṣādadhikatvāt tatra satyavacanavidhau caturguṇe'rthe brāhmaṇasyeti virodhaḥ syāt . divye daṇḍe ca manūktaṃ parimāṇam grāhyamiti vṛhaspatirāha saṅkhyā raśmirajomūlā manunā samudāhṛtā . kārṣāpaṇāntā sā divye niyojyā vinaye tatheti . saṃkhyā parimāṇaṃ raśmirujīmūlā trasareṇvādikā . vinaye daṇḍe . tacca parimāṇaṃ pratijñāpūrvakaṃ manurāha lokasaṃ vyavahārārthaṃ yāḥ saṃjñāḥ prathitā bhuvi . tāmrarūpyasuvarṇānāṃ tāḥ pravakṣyāmyaśeṣataḥ . jālāntaragate bhānau yat sūkṣmaṃ dṛśyate rajaḥ . prathamaṃ tatpramāṇānāntryasareṇumpacakṣate . tryasareṇavo'ṣṭau vijñeyā likṣaikā parimāṇataḥ . tā rājasarṣapastisraste trayo gaurasarṣapaḥ . sarṣapāḥ ṣaḍyavo madhyastriyavantvekakṛṣṇalam . pañcakṛṣṇalako māṣaste suvarṇastu ṣoḍaśa . palaṃ muvarṇāścatvāraḥ palāni dharaṇandaśa . dve kṛṣṇale samadhṛte vijñeyo raupyamāṣakaḥ . te ṣoḍaśa syāddharaṇaṃ purāṇaścaiva rājataḥ . dharaṇāni daśa jñeyaḥ śatamānastu rājataḥ . kārṣāpaṇastu vijñeyaḥ kārṣikastāmrikaḥ paṇaḥ . catuḥsauvarṇiko niṣko vijñeyastu pramāṇataḥ iti . atra tāmrarūpyasuvarṇānāmiti tāmrarūpyayoralpatvāt prākprayogo na tu kramapradarśanārthaḥ . palāni dharaṇandaśetyantaṃ suvarṇaparimāṇābhidhānāt . catuḥsauvarṇikī niṣka ityuktaṃ rūpyaparimāṇābhidhānam . avaśiṣṭena tāmraparimāṇābhidhānam . jālāntarapraviṣṭe sūryaraśmau yat sūkṣmaṃ rajo dṛśyate tat tryasareṇusaṃjñakam aṣṭau tryasareṇavo likṣā tāstisraḥ rājasarṣapaḥ . trayo rājasarṣapāḥ gaurasarṣapaḥ . ṣaḍgaurasarṣapā madhyamo yavo na sūkṣmo na sthūla iti . madhyamayavasya parimāṇamuktaṃ mitākṣarāyām madhyaśabdaḥ pādapūraṇārthaḥ . tathā ca saṃpūrṇayavaparimāṇamuktamiti manubhāṣye . trayo yavāḥ kṛṣṇalam . māṣaḥ pañca kṛṣṇalāni suvarṇaḥ ṣoḍaśa māṣāḥ . palaṃ suvarṇāścatvāraḥ . dharaṇandaśa palāni . sūpyamāṣo dve kṛṣṇale . rajatasya dharaṇaṃ ṣoḍaśa rūpyamāṣāḥ . asya ca purāṇa iti saṃjñāntaram . rājataḥ śatamānaḥ rājatadaśadharaṇāni rājatapalasaṃjñāpyasya bhavati . śatamānantu daśabhirdharaṇaiḥ palameva tviti yājñavalkyasmaraṇāt . pūrvoktasuvarṇacatuṣṭayaparimiti ekī rājataniṣkaḥ . kārṣikaḥ karṣasaṃmitaḥ tāmrikastāmravikāraḥ kārṣāpaṇo vijñeyaḥ . paṇa iti ca saṃjñā asyaiva vijñeyetyaryaḥ . caśabdo'dhyāhāryaḥ . ataeva vṛhaspatiḥ niṣkaṃ suvarṇāścatvāraḥ kārṣikastāmrikaḥ paṇaḥ . tāmrakarṣakṛtā mudrā vijñeyaḥ kārṣikaḥ paṇaḥ . sa eva candrikā proktā tāścatasrastu dhānakāḥ . tā dvādaśa suvarṇastu dīnārākhyaḥ sa eva tu . iti karṣaḥ palacaturthāṃśaḥ . te ṣoḍaśākṣaḥ karṣo'strī palaṅkarṣacatuṣṭayam ityamarasiṃhenābhidhānāt . te māṣāḥ ṣoḍaśākṣaḥ karṣa iti ca saṃjñetyarthaḥ . tenākṣakarṣaśabdayoḥ suvarṇaparimāṇavacanatramityavagamyate . yājñavalkyaḥ pale vikalpamāha palaṃ suvarṇāścatvāraḥ pañca vāpi prakīrtitam . iti tasya caturtho'ṃśo viṃśatirmāṣā tatparimitaḥ kārsāpaṇaḥ . ataeva kātyāyanaḥ māṣo viṃśatibhāgastu jñeyaḥ kārṣāpaṇasya tu . kākiṇī tu caturbhāgā māṣakasya paṇasya ceti . rājato'pi kārṣāpaṇo'stītyāha nāradaḥ kārṣāpaṇo dakṣiṇasyāndiśi raupyaḥ pravartata iti . vyāsastu niṣkasya pramāṇamāha palānyaṣṭau suvarṇastu te suvarṇāścaturdaśa . etat niṣkapramāṇantu vyāsena parikīrtitam
     varṇabhedena divyavyavasthāmāha nāradaḥ brāhmaṇasya dhaṭo deyaḥ kṣatriyasya hutāśanaḥ . vaiśyasya salilaṃ deyaṃ śūdrasya viṣameva tu . sādhāraṇaḥ samastānāṃ kośaḥ prokto manīṣibhiḥ . viṣaṃ vinā brāhmaṇasya sarveṣāṃ vā tulā smṛtā iti . anityā ceyaṃ vyavasthā rājanye'gnidhaṭaṃ viprevaiśye toyaṃ niyojavet . sarveṣu sarvadivyaṃ vā viṣavarjaṃ dvijottame iti kātyāyanasmaraṇāt . vyavasthāpakṣe vayoviśeṣādinā vyavasthāpanīyam tadāha nāradaḥ klīvāturān atvahīnān paritaścārditānnarān . bālavṛddhāturāṃstrīśca parīkṣeta dhaṭaṃ sadā . strīṇāntu na viṣaṃ proktaṃ na cāpi salilaṃ smṛtam . dhaṭakośādibhistāsāmantastattvaṃ vithrārayet . nārtānāntīya śaddhiḥ syāt na viṣaṃ pittarogiṇām . śvitryandhakunakhādīnāṃ nāgnikarma vidhīyate . na majjanīyāḥ strībālā dharmaśāstravicakṣaṇaiḥ . rogiṇo ye ca vṛddhāḥ syuḥ pumāṃso ye ca durbalāḥ . nirutsāhān vyādhikliṣṭānnārtāṃstīye nimajjayet . sadyo mriyante majjantaḥ svalpaprāṇā hi te smṛtāḥ . sāhase'pyāgatānetānnaiva toye nimajjayet . na cāpi hārayedagninna viṣeṇa viśodhayet yājñavalkyaḥ tulā strībālavṛddhāndhapaṅgubrāhmaṇarogiṇām . agnirjalaṃ vā śūdrasya yavāḥ sapta viṣasya ceti . strīmātrajātivayo'vasthāviśeṣānādareṇa . bāla āṣoḍaśādvarṣājjātiviśeṣānādareṇa . vṛddho'śītikāvaraḥ . andho netravikalaḥ . paṅguḥ pādavikṛtaḥ . brāhmaṇījātimātram . rogī vyādhitaḥ .
     eteṣāṃ śodhanārthaṃ sarvadivyasādhāraṇeṣu mārgaśīrṣaśetravaiśākheṣu stryādīnāṃ sarvadivyaprasaktau tulaiveti niyamyate na tu sarvakālaṃ strīṇāṃ tulāniyamaḥ kośādividhānāt . agni phālastaptamāṣaśca kṣatriyasya . jalameva vaiśyasya . yavā evārthe śūdrasya viṣasya sapteva yavā uktapramāṇalakṣaṇā bhavantītyarthaḥ . brāhmaṇasya tulāvidhānāt agnirjalaṃ veti kṣatriyavaiśyaviṣayamityavagamyate . ataeva pitāmahaḥ brāhmaṇasya dhaṭo deyaḥ kṣatriyasya hutāśanaḥ . vaiśyasya salilaṃ proktaṃ viṣaṃ śūdrasya dāpayet iti . kātyāyano'pi na lohaśilpināmagniḥ salilaṃ nāmbusevinām . mantrayogavidāñcaiva viṣaṃ dadyāttu na kvacit . taṇḍulairna niyuñjīta vratinaṃ mukharogiṇām iti . vratinaṃ payobratādiniyamastham . hārīto'pi kuṣṭhināṃ varjayedagniṃ salilaṃ śvāsakāsinām . pittaśleṣmavatāṃ nityaṃ viṣaṃca parivarjayet iti . viṣṇurapi na śleṣmakāriṇāṃ vyādhitānāṃ bhīrūṇāṃ śvāsakāsikānāmambu sevināmudakaṃ hemantaśiśirayośceti pitāmaho'pi kuṣṭhināṃ varjayedagniṃ salilaṃ śvāsakāsinām . pittaśleṣmavatāṃ nityaṃ viṣantu parivarjayet . madyapastrīvyasanināṃ kitavānāṃ tathaiva ca . kośaḥ prājñai rna dātavyo ye ca nāstikavṛttayaḥ iti . yattu pitāmahenoktam savratānāṃ bhṛśārtānāṃ vyādhitānāṃ tapasvinām . strīṇāñca na bhaveddivyaṃ yadi dharmastvavekṣyate iti tuletaraviṣayaṃ taditi kecit tadayuktam . dhaṭakośādibhistāsāmantastattva vicārayediti pūrvodāhṛtanāradavacanena strīṇāṃ kośādervidhānāt . tadagnyambuviṣayamityuktaṃ vidyāraṇyaśrīpādaiḥ . vijñāneśvarācāryāstu puṃstriyorvivāde rucyā vānyataraḥ kuryādityanena pakṣe strīṇāmapi divyaprasaktau puruṣasyaiva divyaṃ na strīṇāmityetatparamidam . anyathā sarvathā tāsāṃ divyaniṣedhe dhaṭakośādibhistāsāmantastattvaṃ vicārayedityanena virodhaḥ syāditi pāhuḥ . kātyāyanaḥ gorakṣanān bāṇijakāṃstathā kārukuśīlavān . preṣyān vārdhuṣikāṃścaiva grāhayecchūdravaddvijān . kālikāpurāṇe'pi varṇāntyasya sadā deyaṃ māṣakaṃ taptahemajamiti . varṇānāmantyaḥ pratyantaḥ tasyetyarthaḥ . nārado'pi mahāparādhe nirdharme kṛtaghne klīvakutsite . nāstike dṛṣṭadīṣe ca śaptānāṃ tu vivajayet iti . kātyāyano'pi mātāpitṛdvijaguruvṛddhastrībāladhātinām . mahāpātakayuktānāṃ nāstikānāṃ viśeṣataḥ . liṅgināṃ pramadānāñca mantrayogakriyāvidām . varṇasaṅkarajātānāṃ pāpābhyāsapravartinām . eteṣvevābhiyogeṣu nindyeṣvevaṃ pravartitaḥ . divyaṃ prakalpayennaiva rājā dharmaparāyaṇaḥ . etaireva niyuktānāṃ sādhūnāṃ divyamarhati . na santi sādhavo yatra tatra śodhyāḥ svakairnarairiti . sādhūnāṃ divyamarhati rājā kalpayitumiti śeṣaḥ . pratinidhidvārā etairdivyaṃ kāraṇīyamiti draḍhayitumāha sa eva mahāpātakayukteṣu nāstiveṣu viśeṣataḥ . na deyaṃ teṣu divyantu pāpābhyāsarate bhṛguḥ . yeṣu pāpeṣu divyāni kartavyāni prayatnataḥ . tārayetsajjanaistāni nābhiśastaṃ tyajennara iti . tārayet śodhayet . abhiśodhanaṃ pratinidhidvārā śīdhanamakārayitvā na tyajedityarthaḥ . yattu tenaivoktam aspṛśyādhasadāsānāṃ mlecchānāṃ pāpakāriṇām . prātilomyaprasūtānāṃ niścayī na tu rājani . tatprasiddhāni divyāni saṃśaye teṣu nirdiśediti . tattairniyuktānāṃ sādhūnāmabhāve vijñeyam . tatprasiddhāni ghaṭādīni iti smṛtitattve . sādhūnāmapyasāmarthye pratinidhimabhyupajānāti sa eva kāladeśāvirodhe tu yathāyuktaṃ prakalpayet . anyena hārayeddivyaṃ vidhireṣu viparyayaḥ . sāmarthyābhāve sarvavarṇaviṣaye viśeṣamāha hārītaḥ, rājanye'gniṃ dhaṭaṃ vipre vaiśye toyanniyojayet . na viṣaṃ brāhmaṇe dadyādviṣaṃ varṇāntare smṛtam . kośataṇḍuladharmāstu dharmasambhavameva ca . putradārādiśapathān sarvavarṇe prayojayet iti . atha divyakālaḥ tatra pitāmahaḥ yo yasya vihitaḥ kālo vidhiryasya ca yo yathā . taṃ pravakṣyāmi tattvena vādinaśca balābalam . caitro mārgaśirāścaiva vaiśākhaśca tathaiva ca . ete sādhāraṇā māsā divyānāmavirodhinaḥ . dhaṭaḥ sarvartukaḥ prokto vāte vāti vivarjayet . agniḥ śiśirahemantavarṣāsu parikīrtitaḥ . śaradgrīṣme ca salilaṃ hemante śiśire viṣamiti . viṣṇurapi strībrāhmaṇavikalā'samartharogiṇāṃ na tulā deyā na vāti vāyauna kuṣṭhyasamarthalohakārāṇāmagnirdeyaḥ śaradgrīṣmayośca na kuṣṭhipaittikabrāhmaṇānāṃ viṣaṃ deyaṃ prāvṛṣi ca . na ślaiṣmikāṇāṃ vyādhyarditānāṃ bhīrūṇāṃ śvāsakāsināmambujīvināmudakaṃ hemantaśiśirayośceti . hemantaniṣedho'tra pauṣamāsaviṣaya eva na tu mārgaśīrṣaviṣayo'pi . mārgaśīrṣasya caitro mārgaśirā iti pūrvodāhṛta pitāmahavacanena sakaladivyasādhāraṇatvābhidhānāt . nārado'pi vicārya dharmanipuṇairdharmaśāstraviśāradaiḥ . dharmaṃ sarvartukaṃ proktaṃ paṇḍitairdhaṭadhāraṇam . varṣāsu samaye vahnirhemantaśiśire tathā . grīṣme salilamityuktaṃ viṣaṃ kāle tu śītale . na śīte toyaśuddhiḥ syānnīṣṇakāle'gniśodhanam . na prāvṛṣi viṣaṃ dadyāt pravāte na tulāṃ tathā . nāparāhṇe na sandhyāyāṃ na madhyāhne kadācaneti . madhyāhne divyaniṣedho jalavyatiriktaviṣayaḥ . ataeva pitāmahaḥ pūrvāhṇe'gniparīkṣā syāt pūrvāhṇe ca dhaṭo bhavet . madhyāhne tu jala deyaṃ dharmatattvamabhīpsatā . divasasya tu pūrvāhṇe kośaśuddhirvidhīyate . rātrau tu paścime bhāge viṣaṃ deyaṃ suśītalamiti . atra viṣasya varṣāsu niṣedhāt siṃharavāveva parīkṣāmātra niṣedhācca divyāntaraṃ siṃhetaravarṣāṣvapi kurvanti . ataḥ yāmyāyane harau supte sarvakarmāṇi varjayedityasya na viṣayaḥ . tathā ca jyotiṣe siṃhasthe makarasthe ca jīve cāstamite bhṛgau . malamāse na kartavyā parīkṣā jayakāṅkṣiṇā . tathā raviśuddhau gurau caiva na śukre'stagate punaḥ . siṃhasthe ca ravau naiva parīkṣā śasyate budhaiḥ . nāṣṭamyāṃ na caturdaśyāṃ prāyaścittaparīkṣaṇe . na parīkṣādhivāsaśca śanibhaumadine bhavet . raviśuddhau gurau cedityatra śasyata iti śeṣaḥ tathā ca dīpikāyām na śukrāste'ṣṭame'rke gurusahitaravau janmamāse'ṣṭame'vde viṣṭau māse malākhye kujaśanidivase janmatārāsu cātha . nāḍīnakṣatrahīne gururavirajanīnāthatārāviśuddhau prātaḥ kāryā parīkṣā dvitanucaragrahāṃśodaye śastalagne . iti . yadyapi divye vāraviśeṣavidhānābhāvastathāpi śiṣṭācārādādityavāre divyāni dātavyānīti mitākṣarāyām . atha drivyadeśāḥ tatra pitāmahaḥ . prāṅmukho niścalaḥ kāryaḥ śucau deśe dhaṭaḥ sadā . indrasthāne sabhāyāṃ vā rājadvāre catuṣpathe iti . dhaṭagrahaṇaṃ divyāntarasyāpyupalakṣaṇam . indrasthānagrahaṇañca prasiddhadevatāyatanāntarasyāpyupalakṣaṇam . ataeva divyamātramupakramya nāradaḥ sabhārājakuladvāre devāyatanacatvare . viṣayaviśeṣe indrasthānādīnāṃ vyavasthāmāha . kātyāyanaḥ indrasthāne'bhiśastānāṃ mahāpātakināṃ nṛṇām . nṛpadrohapravṛttānāṃ rājadvāre prayojayet . prātilomyaprasūtānāṃ divyaṃ deyañcatuṣpathe . ato'nyeṣu tu kāryeṣu sabhāmadhye vidurbudhā iti . indrasthāne indradhvajapūrvasthāne . divyadeśānādare divyaṃ visaṃvadatītyāha, nāradaḥ adeśakāladattāni bahirvāsakṛtāni ca . vyabhicāraṃ sadartheṣu kurvantīha na saṃśayaḥ . vāso jananivāsastasmādvahiṣkṛtāni nirjanapradeśakṛtānīti yāvat . ataeva pitāmahaḥ pratyakṣaṃ dāpayeddivyaṃ rājā vādhiṃkṛto'pi vā . brāhmaṇānāṃ śrutavatāṃ prakṛtīnāṃ tathaiva ceti . brāhmaṇānāṃ prakṛtayo'mātyāstepāñcetyanvayaḥ . atha dinavyasādhāraṇavidhistatra vṛhaspatiḥ snehāt krodhāllobhato vā bhedamāyānti sākṣiṇaḥ . vidhidattasya divyasya na bhedo jāyate kvaciditi . vidhiśca pitāmahena darśitaḥ divyeṣu sarvakāryāṇi prāḍvivākaḥ samācaret . adhvareṣu yathādhvaryuḥ sopayāso nṛpājñayā . tata āvāhayeddevān vidhinānena dharmavit . vāditra tūryaghoṣaiśca gandhamālyānulepanaiḥ . prāṅmukhaḥ prāñjalirbhūtvā prāḍvivākastato vadet . ehyehi bhagavandharma! asmindivye samāviśa . sahito lokapālaiśca vasvādityamarudgaṇaiḥ . āvāhya tu dhaṭe dharmaṃ paścādaṅgāni vinyaset . sarvakāryāṇi sādhāraṇāni asādhāraṇāni ca tatastadupayogisāmagrīsampādanānantaramityarthaḥ . dhaṭagrahaṇamatra divyamātropalakṣaṇam . asmindivya iti mantraliṅgādeteṣāṃ dharmāṇāṃ divyamātrasāmyasya . imaṃ mantravidhiṃ kṛtsnaṃ sarvadivyeṣu yojayet . āvāhanañca devānāṃ tathaiva parikalpayet ityupasaṃharatā tenaivoktatvācca . aṅgāni kānītyākāṅkṣāyāṃ sa evāha, indraṃ pūrve tu vinyasya preteśaṃ dakṣiṇe tathā . varuṇaṃ paścime bhāge kuveraṃ cottare tathā . agnyādilokapālāṃśca koṇabhāgeṣu vinyaset . indraḥ pīto yamaḥ śyāmo varuṇaḥ sphaṭikaprabhaḥ . kuverastu suvarṇābhaḥ agniścaiva suvarṇabhaḥ . tathaiva nirṛtiḥ śyāmo vāyurdhūmraḥ praśasyate . īśānastu bhavedrakta evaṃ dhyāyetkramādimān . indrasya dakṣiṇe pārśve vasūnāsthāpayedbudhaḥ . dharodhruvastathā soma āpaścaivānalo'nilaḥ . patyūṣaśca prabhātañca vasavo'ṣṭau prakīrtitāḥ . deveśeśānayormadhye ādityānāṃ tathā'yanam . dhātāryamā ca mitraśca varuṇāṃśo bhagastathā . indro vivasvān pūṣā ca parjanyo daśamaḥ smṛtaḥ . tatastvaṣṭā tato viṣṇurajaghanyo jaghanyajaḥ . ityete dvādaśādityā nāmamiḥ parikīrtitāḥ . agneḥ paścimabhāge tu rudrā ekādaśa smṛtāḥ . vīrabhadraśca śambhuśca giriśaśca mahāyaśāḥ . ajaikapādahirbughnyaḥ pinākī cāparājitaḥ . bhuvanādhīśvaraścaiva kapālī ca viśāmpatiḥ . sthāṇurbhavaśca bhagavān rudrāstvekādaśa smṛtāḥ . preteśarakṣomadhye ca mātṛsthānaṃ prakalpayet . brāhmī māheśvarī caiva kaumārī vaiṣṇavī tathā . vārāhī caiva māhendrī cāmuṇḍā gaṇasaṃyutā . nirṛteruttare bhāge gaṇeśāyatanaṃ viduḥ . varuṇasyottare bhāge marutāṃ sthānamucyate . pavanaḥ sparśano vāyuranilo marutastathā . prāṇāḥ prāṇeśajīvau ca maruto'ṣṭau prakīrtitāḥ . ghaṭasyottarabhāge tu durgāmāvāhayedbudhaḥ . etāsāṃ devatānāntu svanāmnā pūjanaṃ viduḥ . bhūṣāvasānaṃ dharmāya dattvācārghādikaṃ kramāt . arghādi paścādaṅgānāṃ bhūṣāntamupakalpayet . gandhādikāṃ nivedyāntāṃ paricaryāṃ prakalpayet . caturdikṣu tathā homaḥ kartavyo vedapāragaiḥ . ājyena haviṣā caiva samidbhirhomasādhanaiḥ . sāvitryā praṇavenātha svāhāntenaiva homayet . aṅgānām indrādidargāntānām arthādyupakalpanañca na kāṇḍānusamayena . tathātve prayogavacanāvagatāṅgasahabhāvabādhāpatteḥ . kintu padārthānusamayena tathā ca durgāyai bhūṣaṇa dattvā dharmāsyendādidurgāntānāñca gandhādiparicayaṃ viprakalpayediti . gāyatrīṃ praṇavādrikāmuccārya punaḥ praṇavaṃ svāhākārāntamuccārya samidājyacarubhiḥ pratyekamaṣṭottaraśataṃ juhuyāt . anuktasaṅkhyā yatra syāt śatamaṣṭottaraṃ smṛtamiti smaraṇādityarthaḥ . homānantarakartavyaṃ sa evāha yamarthamabhiyuktaḥ syāllikhitvā tantu patrake . mantreṇānena sahitantat kāryañca śiraḥ kramāt . mantraśca ādityacandrāvanilānalau ca dyaurbhūmirāpo hṛdayaṃ yamaśca . ahaśca rātriśca ubheca sandhye dharmaśca jānāti narasya vṛttamiti etat sarvaṃ pūrbāhṇe kartavyam tasya pradhānakālatvāt tathā ca nāradaḥ ahorātroṣite snāte ārdravāsasi mānave . pūrvāhṇe sarvadivyānāṃ pradānamanukīrtitamiti . etat prāḍvivākenopavāsādiniyamapūrvakaṃ kartavyam tathā ca nāradaḥ prāḍvivākastato vipro vedavedāṅgapāragaḥ . śrutavṛttopasampannaḥ śāntacitto vimatsaraḥ . satyasandhaḥ śucirdakṣaḥ sarvaprāṇihite rataḥ . upoṣitaścārdravāsāḥ kṛtadantānudhāvanaḥ . sarvāsāṃ devatānāñca pujāṃ kṛtvā yathāvidhi . karturupavāsādikamāha trirātropoṣitoyaḥ syādekarātropoṣitastu vā . nityaṃ deyāni divyāni śucaye sārdravāsase iti . yājñavalkyo'pi sacelaṃ snātamāhūya sūryodaya upoṣitam . kārayetsarvadivyāni nṛpavrāhmaṇasannidhāviti . atra sūryodayapadena pūrvāhṇa eva grāhyaḥ pūrvāhṇe sarvadivyānāṃ pradānamanukīrtitamiti nāradavacanānurodhāt . trirātraikarātrīpavāsayoḥ śaktāśaktaviṣayatvena vyavasthā jñeyā . divyaprayogānantaraṃ dakṣiṇādānam uktena vidhinā divyaprayogaṃ kārayituḥ rājñaḥ phalañcāha pitāmahaḥ sidbhiḥ parivṛto rājā śuddhimetāṃ prapūjayet . ṛtvikpurīhitācāryān dakṣiṇābhistu toṣayet . evaṃ kārayitā rājā bhuktvā bhogānmanoramān . mahatoṃ kīrtimāpnoti brahmabhūyāya kalpate iti . ayañca vidhiḥ sarvadivyasādhāraṇa ityāha sa eva imaṃ mantravidhiṃ kṛtsnaṃ sarvadivyeṣu yojayet . āvāhanañca devānāṃ tathaiva parikīrtitamiti . sarvadevāvāhanādi saṃśodhyaśirasi patrāropaṇāntaṃ sarvadivyasādhāraṇamityarthaḥ divyamātṛkā . 12 jalabhede . divyaṃ caturvidhaṃ proktaṃ dhārājaṃ karakābhavam . tauṣārañca tathā haimaṃ teṣu dhāraṃ guṇādhikam bhāva° pra° . 13 snānabhede na° asāmarthyāccharīrasya kālaśaktyādyapekṣayā . mantrasnānāditaḥ sapta kecidicchanti sūrayaḥ . māntraṃ bhaumaṃ tathāgneyaṃ vāyavyaṃ divyameva ca . vāruṇaṃ mānasañcaiva saptasnānaṃ prakīrtitam . āpohiṣṭheti vai māntraṃ, mṛdālambhantu pārthivam . āgneyaṃ bhasmanā snānaṃ, vāyavyaṃ gorajaḥ smṛtam . yattu sāta pavarṣeṇa snānaṃ taddivyamucyate . vāruṇañcāvagāhyañca, mānasa viṣṇucintanam . samastaṃ snānamuddiṣṭaṃ mantrasnānakrameṇa tu . kāladoṣādasāmarthyāt sarvaṃ tasya phalaṃ smṛtam yogiyājñavalkyaḥ . divi dyotātmake āditye paramavyomni vā brahmaṇi svasvarūpe bhavaḥ yat . divyaśca devatāprāyaḥ śuddhāntaḥkaraṇaḥ sadā . dvandvātīto vītarāgaḥ sarvabhūtasamaḥ kṣamī ityukte 14 tattvavettari pu° 15 āmalakyāṃ strī medi° . 16 bandhyākarkoṭakyām 17 śatāvaryām 18mahāmedāyām 19 vrāhmyām 20 sthūlajīrake 21 śveta dūrvāyām 22 harītakyām 23 purāyām 24 gandhavatyāñca strī rājani° . 25 daive dine 26 nadīye māne ca na° divyadinadivyamānaśabdayordṛśyam . 27 dyulokājjāte 28 manojñe 29 lokātīte divyadarśī divyacakṣuḥ tri° .

divyakaṭa na° pratīcīsthe purabhede kṛtsnaṃ pañcanadañcaiva tathaivāmaraparvatam . uttarajyotiṣañcaiva tathā divyakaṭaṃ puram bhā° sa° 31 a° nakulapratīcījaye .

divyakuṇḍa na° kāmarūpapīṭhasthakṣobhakaśailapūrvabhāgasthe kuṇḍaviśeṣe . yathā taddakṣiṇe mahāśailaḥ kṣobhakonāmanāmataḥ . tasmin girau śilāpṛṣṭhavaktredevī vyavasthitā . pañcapuṣkariṇī nāmnā prañcayonisvarūpiṇī . ekatra pañcabhirdurgā yonibhiḥ pañcavaktrakam . sthitā ramayituṃ tatra nityameva himādrijā . tacchailapūrvabhāgāttu kāntā nāma mahānadī . dakṣiṇaṃ sāgaraṃ yāti prathamāṃ cottarasravā . divyakuṇḍaṃ mahākuṇḍaṃ tacchailopatyakāgatma . saṃsthitastatra snātvā tu tāṃ devīṃ paripūjayet . divyakuṇḍe naraḥ snātvā pañcapuṣkariṇīṃ śivām . yaḥ pūjayenmahābhāgaḥ sa yonau na hi jāyate . kāli° pu° 81 a0

divyagandha pu° karma° . 1 manojñe gandhe . divyogandho'sya . 2 gandhake 3 lavaṅge ca na° 4 sthūlailāyāṃ mahācañca śāke ca strī rājani° .

divyagāyana pu° karma° . gandharve amaraḥ .

divyacakṣus pu° divyaṃ cakṣuryasmāt 5 ba° . 1 markaṭe śabdamālā . (casamā) khyāte 2 padārthe ca 3 sugandhabhede 4 sulocane ca . divyamantarīkṣabhūtaṃ cakṣurasya . 5 andhe tri° medi° . karmadhā° . 5 alaukikapadārthadarśanayogye netre na° na ca vā śakyate draṣṭumanenaiva svacakṣuṣā . divyaṃ dadāmi te cakṣuḥ phasya me yogamaiśvaram gītā . divyamalaulikārthadarśanasādhanaṃ cakṣurasya . 7 tathābhūtanetrayukte tri° tvayā niyamyā nanu divyacakṣuṣā raghuḥ namastubhyaṃ virūpākṣa! namaste divyacakṣuṣe nīlakaṇṭhastavaḥ .

divyatejas strī divyaṃ tejo yasyāḥ 5 ba° . 1 brāhmīlatāyām . 2 adbhūtatejaske tri° .

divyadarśin tri° divyamalaukikapadārthaṃ paśyati dṛśa--ṇini . atīndriyārthadarśake . vyājahāra sabhāmadhye divyadarśī mahātapāḥ bhā° āśra° 20 a° . dṛśa--kvip . divyadṛgapyatra .

divyadina na° divi bhavam yat karma° . daive dine māsairdvādaśabhirvarṣaṃ diṣyaṃ tadaharucyate sū° si° tanmānamuktam .

divyadohada na° yat dīyate tu devebhyo manorājyasya siddhaye . upayācitakaṃ divyadohadaṃ tadvidurbudhāḥ hārā° ukte abhīṣṭasiddhaye devebhyo deye dravye .

divyanadī strī karma° . ākāśagaṅgāyām .

divyanārī strī apsaraḥsu svarveśyāyām divyastrī prabhṛtayo'pyatra . divyastrīkaracārucāmaravaraiḥ saṃvījyamānaḥ kadā gaṅgāstavaḥ .

divyapañcāmṛtam na° pañcānāmamṛtānāṃ tattulyasvādūnāṃ samā hāraḥ karma° . militagavyājyadadhikṣīramadhusitātmake padārthe rājani° .

divyapuṣpa pu° divyaṃ manojñaṃpuṣpamasya . 1 karavīre 2 mahādroṇāyāṃ rājani° saṃjñāyāṃ kan kāpi ataittvam . divyapuṣpikā raktapuṣpakārkavṛkṣe strī ratnamālā .

divyapraśna pu° karma° . anāgatajñāpake praśne . uccāvacaṃ daivayuktaṃ rahasyaṃ divyapraśnāḥ mṛgacakrāmuhūrtāḥ . kṣayaṃ mahāntaṃ kurusṛñjayānāṃ nivedayante pāṇḍavānāṃ jayañca bhā° u° 47 a° .

divyamāna na° karma° . daive māne surāsurāṇāmanyonyamahorātraṃ viparyayāt . yat proktaṃ tadbhaveddivyaṃ bhāno rbhagaṇapūraṇāt . yugānāṃ trighanaṃ yātaṃ tathā kṛtayugaṃ tvidam . projjhya sṛṣṭestataḥ kālaṃ pūrvoktaṃ divyasaṃkhyayā . vrāhmaṃ divyaṃ tathā pitryaṃ prājāpatyaṃ gurostathā . sauraṃ ca sāvanaṃ cāndramārkṣaṃ mānāni vai nava sū° si° .

divyayamunā strī nityakarma° . kāmarūpapīṭhasthadamanikāyā nadyāḥ pūrvabhāgasthe nadībhede yathā tasyā nadyāḥ pūrvabhāne gaṅgeva phaladāyinī . māghantu sakalaṃ māsaṃ tasyāṃ snātvā narottamaḥ . tathā damanikāyāñca paraṃ nirvāṇa māpnuyāt . tataḥ pūrve parā devī nāmnā sā sariduttamā . mahatī divyayamunā yamunāvatphalapradā . dakṣiṇādrisamudbhūtā dakṣiṇodadhigāminī . tasyāntu kārtikaṃ māsaṃ snātvā mokṣamavāpnuyāt kāli° pu° 81 a0

divyaratna na° karma° . cintāmaṇau maṇau śabdārthaka° .

divyaratha pu° karma° . vyomayāne vimāne śabdaratnā° .

divyarasa pu° nityarma° . 1 pārade rājani° . 2 manojñe rase pu° . divyorasī'sya . 3 rucirarasayukte tri° .

divyalatā strī karma° . 1 mūrvālatāyām rājani° . 2 manojñe latāmātre ca .

divyavastra pu° divyaṃ vastraṃ yasmāt . 1 sūryaprakāśe śabdaratnā° . 6 ta° . 2 bhāsvaravastrayukte tri° karma° . 3 manojñe vasane na0

divyasarit strī karma° ākāśagaṅgāyām vyomni divyasaridambupaddhatiḥ māghaḥ .

divyasānu pu° 1 viśvadevabhede viśve cāgnimukhā devāḥ ityupakrame pārṣṇikṣemāsamūhaśca divyasānustathaiva ca bhā° ānu° 91 a° viśvadevoktau . 2 divyasānuke girau ca .

divyasāra pu° divyaḥ sāro'sya . śālavṛkṣe rājani° .

divyādivya pu° divyaścādivyaśca karma° . nāyakabhede rasamañjarī yathā arjunādayaḥ . 2 nāyikābhede strī yathā draupadyādayaḥ . 3 upadevībhede strī śabdārthaci° .

divyāsana na° atha divyāsana vakṣye pṛṣṭhaṃ hastena bandhayet . ekahastamadhyadeśaṃ bhūmihastañca nāsayā rudrajā ukte āsanabhede .

divyelaka pu° sarpabhede trayāṇāṃ vaikarañjānāṃ punardivyelakalodhrapuṣpakarājicitrikāḥ poṭagalaḥ puṣpābhikīrṇo darbhapuṣpovellitakaḥ sapta teṣāmādyayorājilavat śeṣā maṇḍalivat suśru° .

divyodaka na° karma° . 1 antarīkṣabhave jale divyaśabde bhāva° pra° vākye tadbhedādi dṛśyam . ambuśabde vivṛtiḥ .

divyopapāduka pu° upapadyate mātṛpitrādidṛṣṭakāraṇamanapekṣyaiva adṛṣṭasahakṛtāṇubhya eva utpadyate upa + pada--ukañ karma° piśācādivyāvṛttaye divya iti viśeṣaṇaṃ teṣāñca mātṛpitrādidṛṣṭakāraṇāpekṣābhāve'pi divyatvābhāvānna tathātvam . deve amaraḥ .

divyaugha pu° tantrokte gurubhede . mahādevo mahākālastripuraścaiva bhairavaḥ . divyaughā guruvaḥ proktāḥ siddhaughān kathayāmi te . iti śaktiratnākaratantram . atha tārāgurūn vakṣye dṛṣṭādṛṣṭaphalapradān . ūrdhakeśo vyomakeśī nīlakaṇṭhovṛṣadhvajaḥ . divyaughān siddhidān vatsa! śṛṇuṣvāvahito mudā . śṛṇu vatsa! mahādeva! gurūn durgāmanūdbhavān . paramātmā parānandaḥ parameṣṭhī śubhodayaḥ . kṛṣṇakāla! kālanātho divyaughā bhairavādikāḥ tantrasāre devatābhedāttadbhedā uktā 2 rucirauṣadhau ca

divyauṣadhi strī nityakarma° . 1 manaḥśilāyām śabdārthaci° .

diśa dāne ājñāpane kathane ca tu° ubha° saka° aniṭ . diśati te adikṣat ta dideśa deṣṭā diṣṭaḥ diṣṭiḥ . diṣṭvā ādiśya sākṣiṇaḥ santi metyuktvā diśetyukto diśenna yaḥ manuḥ . dāne iṣṭāṃ gatiṃ tasya surā diśanti bhā° ānu° 1843 ślo° ājñāpane mahādevena diṣṭaṃ te putrajanma narādhipa! bhā° va° 106 a° . dideśa tasmai prayatāṃ tanūjām kumā° .
     ati + svaviṣayamullaṅghyānyaviṣaye upadeśe saka° atideśaśabde 100 pṛ° dṛśyam . yathākālopapāte taddaivate taddaivataṃ hutvā tadvātidiśyānena juhuyāt kātyā° śrau° 25 . 2 . 4 upadeśe ca . ityarcitaḥ sa bhagavānatidiśyātmanaḥ padam bhāga° 4 . 9 . 28 .
     anu + paścātkathane . yajñaṃ devebhyo'nudiśati taitti° sa01 . 5 . 4 . 3 rāmaścāpyanudiśyatām rāmā° laṅkā° 89 sa0
     apa + chalane yathārthāhnave apadeśaśabde dṛśyam . paścimakratuvidā purodhamā rogaśāntimapadiśya mantriṇaḥ . sambhṛte śikhini gūḍhamādadhuḥ tasya nirdayaratiśramālasāḥ mitrakṛtyamapadiśya pārśvagāḥ raghuḥ .
     vi + apa + saṃjñābhede bhrātaraṃ rājarājānaṃ maheśvarasakhaṃ prabhum . dhaneśvaraṃ vyapadiśan bhā° va° 280 a° . mitraṃ ca māṃ vyapadiśasyaparaṃ ca yāsi mṛcchaka° īśvara iti vyapadiśyate vedā° sā° nimittasadbhāvādviśiṣṭo'padeśo'mukhyavyavahārovyapadeśaḥ paribhāṣenduśekharokte'rthe .
     abhi + abhimukhīkṛtyopadeśe . yāṃ yāmabhyadiśat sainamakāmayata pañcabhīṣmabrā° 12 . 11 .
     ā + ājñāyām upadeśe athāta ādeśo neti vṛ° u° ādikṣadādīptakṛśānukalpam bhaṭṭiḥ . ādeśaśabde 219 pṛ° ukte arthe ca dhātoḥ sthāne ivādeśam raghuḥ .
     anu + ā + paścādādeśe upadeśe ca anvādeśaśabde 219 pṛ° ukte arthe ca .
     prati + ā + nirākaraṇe pratyādeśo nirākṛtiḥ amaraḥ ṛju praṇāmakriyayaiva tanvī pratyādideśainamabhāṣamāṇā antaḥ śarīreṣvapiṃyaḥ prajānāṃ praṃtyādideśāvinayaṃ vinetā raghuḥ kimahametaṃ jaladharamamayaṃ na pratyādiśāmi vikra0
     vi + ā + viśeṣeṇādeśe . samīraṇaḥ prerayitā bhaveti vyādiśyate kena hutāśanasya kumā0
     sam + ā + samyagādeśe . samādideśaikavadhūrbhavitrī kumā° .
     ud + svarūpakathane uddeśīlakṣaṇaṃ vibhāgaḥ parīkṣā ceti nyāyasamayaḥ . uddeśaśabde 1170 ukte'rthe ca . tacchabde udā° praśne uddeśakaśabde dṛśyam .
     upa + anuśāsane upadeśaśabde 1210 pṛ° ukte'rthe ca . upadiśati kāminīnāṃ yauvanamada eva lalitāni sā° da° upadiṣṭamihecchāmi tāpasyaṃ vītakalamaṣāḥ bhā° u° 174 a0
     prati--upa + upadeśasya pratirūpopadeśe vyāghiṃ prati pratyupadekṣyāmaḥ suśru° yadyatprayogaviṣaye bhāvikamupadiśyate mayā tasyai . tattadviśeṣakaraṇāt pratyupadiśatīva me vālā mālā° mi
     nir + nirṇayena deśane kathane ca atuṣat pīṭhamāsanne niradikṣacca kāñcanam bhaṭṭiḥ uccāṃraṇe ca nirdiśyamānasyādeśā bhavanti vyā° paribhāṣā ṣaṣṭhyantaṃ nirdiśyamānamuccāryamāṇam nāgeśabhaṭṭaḥ .
     prati + nidha + prakṛtānurūpanirdeśe . taditi prakṛtaṃ bhāvalakṣaṇaṃ pratinirdiśyate . yena padena uddeśastenaiva padena panaḥkathane . uddeśyapratinirdeśyayorekapaṭapratipādyatve'pi na kathitapadatvadoṣaḥ anyapadena nirdeśe tu pratyuta bhagnaprakramatādoṣaḥ yathāha sā° da° evamukto mantrimukhyairāvaṇaḥ pratyabhāṣata atra vacadhātunā prakrāntaṃ prativacanamapi tenaiva vaktumucitaṃ tena rāvaṇaḥ pratyavocateti pāṭho yuktaḥ . evañca sati na kathitapadatvadoṣaḥ tasyoddeśyapratinirdeśyavyatiriktaviṣayatvāt . iha hi vacanaprativacanayoruddeśyapratinirdeśyatvaṃ yathā udeti savitā tāmrastāmra evāstameti ca ityatra . yadi padāntareṇa sa evārthaḥ pratipādyate tadānyo'rtha iva pratibhāsamānaḥ pratītaṃ sthagayati . yathā vā te himālayamāmantrya punaḥprekṣya ca śṛlinam . siddhañcāsmai nivedyārthaṃ tadvisṛṣṭāḥ khamudyayuḥ atra aśmaiiti idamā prakrāntasya tenaiva tatsamānābhyāmetadadaḥśabdābhyāṃ vā parāmarśo yukto na tacchabdena . yathā vā udvanvacchinnā bhūḥ sa ca patirapāṃ yojanaśatam atra mitā bhūḥ patyāpāṃ sa ca patirapāmiti yuktaḥ pāṭhaḥ .
     prati + pratirūpadeśane . bhujagagatipratideśitātmakṛtyaḥ bhā° śā° 367 a0
     sam + samyakkathane samyaktayādeśe vācā kathane ca abhidūti kāciditi saṃdidiśe māthaḥ nanu sandiśeti sudṛśoditayā trapayā na kiñcana kilābhidadhe māghaḥ dadau sa dayitāṃ bhrātre mālāñcāgryāṃ hiraṇmayīm . rājyaṃ sandiśya bhogāṃśca mamāra vraṇapīḍitaḥ bhaṭṭiḥ atha viśvātmane gaurī sandideśa mithaḥ sakhīm kumā° .

diś strī diśati dadātyavakāśaṃ diśa--kvin . 1 āśāyām prācyādivyavahārahetau kāṣṭhāyām . kṛtvaikamavadhiṃ tasmādidaṃ pūrvañca paścimam . iti nirdiśyate deśo yayā sā digiti smṛteti uktestasyā daiśikaparatvāparatvā samavāyikāraṇatvam . sā caikā nityā vibhvī ceti kālakhātmadiśāṃ sarvagatatvaṃ paramaṃ mahat bhāṣā° . dikparīkṣā ca kalāda sūtropaskarayoryathā
     ita idamiti yatastaddiśyaṃ liṅgam sū° . kālaliṅgaprakaraṇaṃ samāpya idānīṃ digliṅgaprakaraṇamārabhamāṇa āha . diśa idaṃ diśyaṃ diganumāpakam ito'lpatarasaṃyuktasaṃyogāśrayādidaṃ bahutarasaṃyuktasaṃyogādhikaraṇaṃ param itaśca saṃyuktasaṃyogabhūyastvādhikaraṇādidaṃ sayuktasaṃyogālpīyastvādhikaraṇamaparamiti niyatadigdeśayoḥ samānakālayoḥ piṇḍayoryato dravyādbhavati sā digityarthaḥ . na hi tādṛśa dravyamantareṇa bhūyasāṃ saṃyuktasaṃyogānāmalpīyasāṃ vā piṇḍayorupanayanāyakamanyadasti na ca tadupanayamantareṇa tattadviśiṣṭabuddhiḥ na ca tāmantareṇa paratvāparatvayorutpattiḥ na ca tadutpattiṃ vinā tadviśiṣṭapratyayavyavahārau . na ca kāla eva saṃyogopanāyako'stu kiṃ dravyāntareṇeti vācyaṃ kālasya niyatakriyopanāyakatvenaiva siddheḥ, aniyataparadharmopanāyakatvakalpanāyāntu kāśmīrakuṅkumapaṅkarāgaṃ kārṇāṭakāminīkucakalasaṃ pratyupanayet ākāśātmanorapi tathā paradharmopasaṃkrāmakatve ma eva prasaṅgaḥ, diśastu aniyataparadharmopasaṃkrāsakatayaiva siddhatvānnātiprasaṅgaḥ evañca kriyopanāyakāt kālāt saṃyogopanāyikā dik pṛthageva . kiñcāsmāt pūrvamidam asmāddakṣiṇamidam asmātpaścimamidam asmāduttaramidam asmāddakṣiṇapūrvamidam asmāddakṣiṇapaścimamidam asma tpaścimottaramidam asmāduttarapūrvamidam asmādadhastādidam asmādupariṣṭādidam ityete pratyayā ita idamitītyanena saṃgṛhītāḥ eteṣāṃ pratyayānāṃ nimittāntarāsambhavāt . kiñca niyatopādhyunnāyakaḥ kālaḥ aniyatopādhyunnāyikā dik, bhavati hi yadapekṣayā yo vartamānaḥ sa tadapekṣayā vartamāna eva, digupādhau tu naivaṃ niyamaḥ yaṃ prati yā prācī taṃ pratyeva kadācittasyāḥ pratīcītvāt evamudīcyādiṣvapi vācyam, yadapekṣayā sūryodayācalasannihitā yā dik sā tadapekṣayā prācī yadapekṣayā sūryāstācalasannihitā yā dik sā tadapekṣayā pratīcī, sannidhānantu saṃyuktasaṃyogālpīyastvaṃ te ca sūryasaṃyogā alpīyāṃśo bhūyāṃso vā digupaneyāḥ . evaṃ prācyabhimukhapuruṣavāmapradeśāvacchinnā digudīcī, tādṛśapuruṣadakṣiṇabhāgāvacchinnā dik dakṣiṇā, vāmatvadakṣiṇatve tu śarīrāvayavavṛttijātiviśeṣau . gurutvāsamavāyikāraṇakakriyājanyasaṃyogāśrayodik adhaḥ . adṛṣṭavadātmasaṃyogajanyāgnikriyājanyasaṃyogāśrayodigūrdhvā . evañcendrāgniyamanirṛtivaruṇavāyusomeśānanāgabrahmādhiṣṭhānopalakṣitā daśa diśa iti vyapadeśāntaraṃ prācyādivyapadeśāt upa° vṛ° . dravyatvanityatve vāyunā vyākhyāte sū° . diśo dravyatvaṃ nityatvañca vāyuparamāṇuvadityāha . guṇavattvāddravyatvam anāśritatvācca nityatvamityarthaḥ vṛ° . ekatvamatidiśannāha . tattvambhāvena sū° . digliṅgāviśeṣādviśeṣaliṅgābhāvācca sattvāvadekatvaṃ tadanuvidhānādekapṛthaktvam vṛ° . nanu yadyekaiva dik kathaṃ tarhi daśa diśaṃ iti pratītivyavahārāvityata āha . kāryaviśeṣeṇa nānātvam sū° . kāryaviśeṣaḥ kāryabhedastena nānātvopacāra ityarthaḥ vṛ° . tameva kāryabhedaṃ darśayannāha . ādityasaṃyogādbhūtapūrvādbhaviṣyato bhūtācca prācī sū° . prāk asyāṃ savitā añcatīti prācī tathāca yasyāṃ diśi merupradakṣiṇakrameṇa bhramata ādityasya prathamaṃ saṃyogo bhūtapūrvo bhaviṣyan vā sā dik prācī atra puruṣābhisandhibhedamāśritya kālatrayopavarṇanam, bhavati hi kasyacitpūrvedyuḥ prātarasyāṃ diśi ādityasaṃyogaḥ prathamaṃ vṛtta itīyaṃ prācīti prācīvyavahāraḥ kasyacidaparedyurasyāṃ ādityasaṃyogaḥ prathamaṃ bhāvītyabhisandhāya prācīvyavahāraḥ kasyacididānīṃ asyām ādityasaṃyogo bhavannastītyabhisandhāya prācīvyavahāraḥ, bhūtāditi ādikarmaṇi ktapratyayaḥ tenābhisandheraniyamāt yadāpyādityasaṃyogo nāsti rātrau madhyāhnādau tatrāpi prācīvyavahārānugamaḥ siddhyatīti bhāvaḥ upa° vṛ° . digantaravyavahāre'pīmameva prakāramatidiśannāha tathā dakṣiṇā pratīcī udicī ca sū° . tadvadeva dakṣiṇadigvartinagādinā sahādityasaṃyogādbhūtapūrvādbhaviṣyato bhūtādvā dakṣiṇavyavahāraḥ evaṃ pratīcyudicyorapi vyavahāra unneyaḥ . vāmatvadakṣiṇatve nirukte eva upa° vṛ° . digantarālavyavahāre'pīmameva prakāramatidiśannāha etena digantarālāni vyākhyātāni sū° . prācīdakṣiṇayordiśorlakṣaṇasāṅkaryeṇa dakṣiṇapūrvādigiti vyavahāraḥ evaṃ dakṣiṇapaścimā paścimottarottarapūrvetyūhyam ete cādityasaṃyogā yena vibhunā dravyeṇopanīyante sā digiti kaṇādarahasye vyutpāditaṃ vistarataḥ upa° vṛ° . jhali padānte ca kuḥ . dik . digdakṣiṇā gandhavahaṃ mukhena . prasannadik pāṃśuviviktavātam kumā° . sā copādhibhedāt daśadhā pūrvāgneyī dakṣiṇā ca nairṛtī paścinā tathā . vāyavī cottaraiśānī ūrdhā cādhodiśodaśeti varāhapurāṇam . āśāśabde tatsattve pramāṇaṃ prācyādibhede upādhisvarūpañca835 pṛ° dṛśyam . yayā diśā dhāvati vedhasaḥ spṛhā naiṣa° parasparālāpamivāmalā diśaḥ kirā° bhāgurimate vā ṭāp diśāpyatra . diśāgaja diśāpālaśabde dṛśyam diśāñca yātrādyupapayogisaṃjñābhedaḥ jyo° ta° ukto yathā aṅgāriṇī digraviviprayuktā yasyāṃ ravistiṣṭhati sā pradīptā . pradhūmitā yāsyati yāṃ dineśaḥ śeṣāḥ praśastāḥ śubhadāśca tāḥ syuḥ . yatra pūrvādikāṣṭhāyāṃ vṛṣarāśyādigorabiḥ . sā digastamitā jñeyā śeṣāstisraḥ sadoditāḥ . yātrā yuddhaṃ vivādaśca dvāraṃ prāsādaharmyayoḥ . na kartavyaṃ śubhaṃ cānyadastāśābhimukhaṃ naraiḥ . astāśāyāṃ sthitaṃ yasya nāmnaḥ prathamamakṣaram . sa ārtaḥ sarvakāryeṣu jñeyodaivahato naraḥ jyoti° ta° dikkaraśabdokte 2 dantakṣate ca vaijayantī 3 daśasaṃkhyāyām 4 tatsaṃkhyānvite ca . digbhirguṇairaṣṭayamaiḥ śaraivaiḥ nīla° tā° . 5 śrotrādhiṣṭhātṛdevatābhede digvātārkapraceto'śvi brahmendropendramṛtyukāḥ śāradātilakam . kaḥ prajāpatiḥ diśi bhavaṃ digā° yat . diśya digbhave tri° . diśā nirvṛttam ṭhañ . daiśika dikkṛte tri° daiśikaparatvāparatve .

[Page 3599b]
diśa tri° diśati diśa--ka . 1 deśake . 2 viṣṇau pu° . caturasvī gabhīrātmā vidiśo vyādiśo diśaḥ viṣṇusa° .

diśam strī diśa--bā° kasun . diśi ramānāthaḥ .

diśāgaja pu° diśāyāṃ sthito gajaḥ . diggaje nāgān diśāgajasutān divyānapi ca bhārata! harivaṃ° 145 a0

diśācakṣus pu° garuḍātmajabhede . vātavego diśācakṣurnimiṣo'nimiṣastathā bhā° u° 100 garuḍaputroktau .

diśāpāla pu° diśāṃ pālayati pāli--aṇ upa° sa° . indrādau 1 dikpāle 2 brahmaniyojite vairājādiprajāpatisute diśāṃ pālakabhede ca . digbhedena teṣāṃ niyojanakathā hariva° 4 a° yathā evaṃ vibhajya rājyāni krameṇa sa pitāmahaḥ . diśāpālānatha tataḥ sthāpayāmāsa bhārata! . pūrvasyāṃ diśi putrantu vairājasya prajāpateḥ . diśāpālaṃ sudhanvānaṃ rājānaṃ so'bhyaṣecayet . dakṣiṇasyāṃ mahātmānaṃ kardamasya prajāpateḥ . putraṃ śaṅkhapadaṃ nāma rājānaṃ so'bhyaṣecayet . paścimāyāṃ diśi tathā rajasaḥ putramacyutam . ketumantaṃ mahātmānaṃ rājānaṃ so'bhyaṣecayet . tathā hiraṇyaromāṇaṃ parjanyasya prajāpateḥ . udīcyāṃ diśi durdharṣaṃ rājānaṃ so'bhyaṣecayet . tairiyaṃ pṛthivī sarvā saptadvīpā sapattanā . yathāpradeśamadyāpi dharmeṇa paripālyate .

diśodaṇḍa pu° diśamanādṛtya daṇḍaḥ aluk sa° . diśo'nādareṇa daṇḍe si° kau° .

diśya tri° diśi bhavaḥ digā° yat . diśi bhave . ye sarpāḥ pārthivā ya āntarikṣā ye divyā ye diśyāstebhya imaṃ balimahārṣam āśva° gṛ° 2 . 1 . 9 .

diṣṭa tri° diśa--karmaṇi kta . 1 upadiṣṭe 2 kathite . saṃjñāyāṃ kartari kta . 3 bhāmye na° amaraḥ . na diṣṭamiṣṭaṃ kurute na tiṣṭhati tu pauruṣe viṣṇu pu° . 4 kāle pu° amaraḥ . 5 vaivasvatamanoḥ putrabhede . nariṣyanto'thanābhāgaḥ saptamī diṣṭa ucyate bhāga° 8 . 13 . 3 vaivasvatamanuputrakathane . 6 dāruharidrāyāṃ śabdamālā

diṣṭānta pu° 6 ta° . 1 bhāgyasamāptau tadupalakṣite 2 maraṇe ca . tato diṣṭāntamāpannaḥ sarveṣāṃ duḥkhamāvahan bhā° ā° 49 a° diṣṭāntamāpsyati bhavānapi putraśokāt raghuḥ

diṣṭi strī diśa--bhāve ktin sajñāyāṃ kartariṃ ktic vā . 1 harṣe 2 parimāṇe ca medi° . 3 kathane upadeśe 4 utsave tathācāsya diṣṭivṛvibhiva śuśrāva kāda° . 5 bhāgye ca rājakule diṣṭivṛddhisagpru mīmahānabhūt kāda° .

[Page 3600a]
diṣṭyā avya° diśa--sampadā° māve kvip diśaṃ deśanaṃ styāyati styai--ṣṭyai--vā kvip aghnyādi° ni° vā . 1 harṣe 2 maṅgale bhāgyārthakadiṣṭiśabdasya tṛtoyāntasya rūpamityanye tena 3 bhāgyenetyarthe . anyo'nyagatasauhārdā diṣṭyādiṣṭyeti cātruvan bhā° ā° 129 a0

diṣṇu tri° dā--giṣṇu . dātari uṇādi° .

diha lepane adā° ubha° saka° aniṭ . degdhi digdhe adhikṣat adhikṣata--adigdha adhikṣanta adihata . . dideha didihe . degdhā dhekṣyati digdhaḥ . adihaṃścandanaiḥ śabhaiḥ bhaṭṭiḥ . sa candanośīramṛṇāladigdhaḥ bhaṭṭiḥ . upasargapūrvakasya tattadupasargadyotyārthayuktalepane . praṇidegdhi dantāstapasābhidigdhāḥ atha° 5 . 18 . 8 dantarajasāvadegdhi kau° ta° brā° 31 kavacaiḥ śoṇitādigdhaiḥ bhā° bhī° 3384 ślo° ūrjaṃ vā etaṃ rasaṃ pṛthivyā upadīkā uddihanti yadbalmīkam tai° ā° 5 . 2 . 8 lohānāṃ ca maṇīnāṃ ca malapaṅkopadigdhatā kāma° nī° śirogalaṃ kaphopadigdham susru° yathādho bhūmau nidigdhaṃ tadamuyā syādevaṃ tat śata° brā° 1 . 7 . 2 . 13

kṣaye di° ātma° aka° aniṭ . dīyate adāsta . digye odit dīnaḥ . upasargapūrvakasya tattadupasarpadyotyārthakṣaye adha śyeno javasā niradīyam ṛ° 4 . 27 . 1 āpī naptre vṛtamannaṃ vahantīḥ svayamatkaiḥ paridīyanti yahvīḥ ṛ° 2 . 35 . 14

dīkṣa mauṇḍye yāge upanayane niyamabratayorādeśe ca bhvā° ā° saka° seṭ . dīkṣate adīkṣiṣṭa . didīkṣe dīkṣiṣyate . dīkṣasva saha rāmeṇa tvaritaṃ turagādhvare bhaṭṭiḥ yajñāduha vā eṣa punarjāyate yo dīkṣate aita° vrā° 2 . 22 kathaṃ nomadhye'dīkṣiṣṭa aita° brā° 2 . 19 brahmasatreṇa dīkṣiṣyamāṇaḥ bhāga° 3 . 1 . 6 kvacit vede padatyayaḥ te ha devayajanaṃ didīkṣuḥ pañcamī° brā° 24 . 18 ṇic . dīkṣayati rājānaṃ dīkṣayāmāsuḥ sarpasatrātyaye tadā bhā° ā° 2017 ślo° .

dīkṣaṇa na° dīkṣa--bhāve lyuṭ . yajñādyarthaniyamabhede . bandha mīkṣamakhadīkṣaṇeṣvapi rājamārtaṇḍaḥ .

dīkṣaṇīya na° dīkṣaṇāya hitādi cha . dīkṣāsādhane havirbhede . yo dīkṣate āgnāvaiṣṇavaṃ hyado dīkṣaṇīyaṃ havirbhavati śata° vrā° 3 . 3 . 4 . 21 . 1 iṣṭibhede strī dīkṣaṇīyāpāyaṇīyātithyadevatā kātyā° śrau° 5 . 4 . 10 dīkṣaṇīyādīnāṃ sakalānāmiṣṭīnāṃ sadevatākānāmupāṃśutvam karkaḥ vāgantena vā dīkṣaṇīyāṃ, nīcaistarāṃnīcaistaraḥmitare kātyā° śrau° 7 . 2 . 31 atha vā vāgantena uttamayā vācā uccairdīkṣaṇīyāṃ kuryuḥ itare dve iṣṭī prāyaṇīyātithye nīcaistarāṃ kartavye, dīkṣaṇīyā uccaistarāṃ, prāyaṇīyā tadapekṣayā nīcaistarāṃ, tadapekṣayā nīcaistarāmātithyeti karkaḥ . 3 saumike iṣṭibhede hema° . 4 vājapeyāṅgabhūte iṣṭibhede . vājapeyāṅgabhūtānāṃ yajatīnāṃ dīkṣaṇīyāprāyaṇīyādīnāmādiṣu sakṛdgṛhītamājyaṃ juhoti yaju° 9 . 5 . vedadī° .

dīkṣā strī dīkṣa--bhāve a . 1 niyame 2 upanayanasaṃskāre dīyate vimalaṃ jñānaṃ kṣīyate karmavāsanā . tena dīkṣeti sā proktā munibhistantravedibhiḥ iti tantrokte 3 abhīṣṭadevabhantragrahaṇe 4 tadupadeśe . yāgāṅgadīkṣā ca dvādaśasaṃkhyā aparimitā vā yathāha kātyā° śrau° 7 . 1 . 29 sū° dvādaśa dīkṣāḥ atrāgniṣṭome bhavanti karkaḥ . aparamitā vā dvādaśasaṃkhyāto'tiśayenādhikasaṃkhyā vā dīkṣā bhavanti aparimitaṃ pramāṇādbhūya iti pariśiṣṭakāraḥ ataścatvāro dīkṣāpakṣāḥ, ekā dīkṣā, tisro dīkṣā, dvādaśadīkṣā aparimitā vā dīkṣeti śākhāntarādete dīkṣāpakṣāḥ . āpastambaḥ daśāhamavarārdhyaṃ dīkṣito bhavati māsaṃ savatsaraṃ vā yadā kṛśa syādityaparaṃ vijñāyate ca yadrā vai dīkṣitaḥ kṛśo bhavatyatha medhyo mavati yadāsminnantarna kiṃ cana bhavatyatha medhyo bhavati yadāsya kṛṣṇaṃ cakṣuṣornaśyatyatha medhyo bhavati yadāsya tvacāsthi saṃdhīyate'tha medhyo bhavati pīvā dīkṣeta kṛśo yajeta yadasyāṅgānāṃ hīyate juhotyeva taditi vijñāyate iti . karkaḥ puṇyāhe dīkṣā krayaḥ prasava utthānam 31 sū° tānyatra dīkṣā somakrayaḥ prasavaḥ sutyā utthānaṃ samāptiḥ puṇyāhe viṣṭhivyatīpātādijyotiḥśāstraniṣedhavarjite sudine bhavanti yataevaṃ smaranti ābhyudayikaḥ padārthaḥ puṇye'hani kartavyaḥ etāni cābhyudayikānīti karkaḥ . tāntrikamantradīkṣākālādi mala° ta° ukta yathā atha dīkṣākālaḥ sā ca malamāme na kāryā yathā'gastyasaṃhitāyām yadā dadāti santuṣṭaḥ prasannavadanī manum . ayameva tathā caivamiti kartavyatākramaḥ . viśuddhadeśakāleṣu śuddhātmā niyato guruḥ . saṅkalpyo poṣya kartavyamaṅkurāropaṇaṃ mune! . kuryānnāndīmukhaṃ nnāddhamādau ca svastivācanam . svagṛhyoktaprakāreṇa tadetadvidadhīta vai . madhumāse bhavedduḥkhaṃ mādhave ratnasañcayaḥ . maraṇaṃ bhavati jyaiṣṭhe āṣāḍhe bandhunāśanam . samṛddhiḥ śrāvaṇe nūnaṃ bhavedbhādrapade kṣayaḥ . prajānāmāśvine māsi sarvataḥ śubhameva hi . jñānaṃ syāt kārtike saukhyaṃ mārgaśīrṣe bhavatyapi . pauve jñānakṣayo māghe bhavenmedhāvivardhanam . phālagune'pi vivṛddhiḥ syānmalamāsaṃ vivarjayet . gurau ravau dine śuke kartavyaṃ budhasomayoḥ . aśvinī bharaṇī svātiviśākhāhastabheṣu ca . jyeṣṭhottaratrayeṣvevaṃ kuryānmantrābhiṣecanam . śuklapakṣe ca kṛṣṇe vā dīkṣā sarvasukhāvahā . pūrṇimā pañcamī caiva dvitīyā saptamī tathā . trayodaśī ca daśamī praśastā sarvakāmadā . pañcāṅgaśuddhadivase sodaye śaśitārayoḥ . guruśukrodaye śuddhe lagne dvādaśaśodhite . candratārānukūle ca śasyate sarvakarmasu . sūryagrahaṇakālena samāno nāsti kaścana . tatra yadyat kṛtaṃ sarvamanantaphaladaṃ bhavet . na māsatithivārādiśodhanaṃ sūryaparvaṇi . dadātīṣṭaṃ gṛhītaṃ yattasmin kāle gurornṛṣu . siddhirbhavati mantrasya vināyāmena sevyataḥ . manuṃ mantram . aṅkurāropaṇamāgamapramiddham . śuddhakālatvaṃ darśayati madhumāse ityādi . pañcāṅgaśuddhadivase tithivāranakṣatrakaraṇayogaśuddhadivase . tathāca mahākapilapañcarātram evaṃ nakṣatratithyādau karaṇe yogavāsare . mantropadeśā guruṇā sādhakasya śubhāvahaḥṃ . sodaye śaśitārayoriti janmacandrādyatārayorānukūlyasahite guruśukrodaye guruśukrānastamaye . etattu samayaśuddhyantaropalakṣaṇam . (akālaśabdīkte gurīrbhṛgorastavālye ityādike vacane parīkṣārāmakūpāṃśca puraścaraṇadīkṣaṇe ityādinā aśuddhakāle tasyāvarjyatvamuktam) . dvādaśaśodhite dvādaśāṃśaśodhite . jñānamālāyām ravisaṃkramaṇe caiva sūyyasya grahaṇe tathā . tathā tatra lagnādikaṃ kiñcinna vicāryaṃ kathañcana . dīkṣātattve yadaivecchā tadā dīkṣā gurorājñānurūpataḥ . na tithirna vrataṃ homo na snānaṃ na japaḥ kriyā . dīkṣāyāḥ kāraṇaṃ kiñcit svecchayāpte tu sadgurau . sadugurau siddhamantragurau . dīpikāyām dhruvamṛdunakṣatragaṇe raviśumavāsarepu sattithau sadgurau dīkṣā . syiralagne śubhacandre kendre koṇe śubhe gurau dharme . dhruvāṇi trīṇyuttarapraṇi rohiṇī ca . mṛdani citrānurādhāmṛgaśirorevatyaḥ . kendraṃ lagnacaturyasaptadaśakam . koṇaṃ navapañcakam . dharmo navamaḥ . vīratantre rohiṇī avaṇārdrā ca dhaniṣṭhā cottarātrayam . puṣyaḥ śatabhiṣagakau ca dīkṣāmakṣatramiṣyate . arko hastaḥ . ratnāvalyām yogāśca prītirāyuṣmān saubhāgyaḥ śobhano dhṛtiḥ . vṛddhirdhruvaḥ sukarmā ca sādhyaḥ śukraśca harṣaṇaḥ . varīyāṃśca śivaḥ siddho brahmā indraśca ṣoḍaśa . tathā . śubhāni karaṇāni syurdīkṣāyāñca viśeṣataḥ . śakunyādīni ṣiṣṭiñca viśeṣeṇa vivarjayet . śakunyādīni śakuninā gacatuṣpadakintudhnāni . kṛṣṇe'ṣṭamyāṃ caturdaśyāṃ pūrvapañcadine tathā . kṛṣṇe kṛṣṇapakṣe . kālottare bhūtikāmaiḥ site sadā ma° ta° dīkṣāyāṃ pratiprasavaḥ rāghavabhaṭṭadhṛtasā rasaṃgrahe śiṣyastrijanmadivase saṃkrāntau viṣuvāyane . sattīrthe'rkavidhugrāse tantudāmanaparvaṇoḥ . bhantradīkṣāṃ prakurvāṇo māsarkṣādīn na śodhayet . tantuparva parameśvaropavīta dānatithiḥ śrāvaṇī pūrṇimā . dāmanaparva damanabhañjanatithiścaitraśuklacaturdaśī . kūrmapurāṇe himālayaṃ prati devīvākyam yāni śāstrāṇi dvaśyante loke'smin vividhāni ca . śrutismṛtiviruddhāni niṣṭhā teṣāṃ hi tāmamī . karālabhairavañcāpi yāsalaṃ vāmamāśritam . evaṃvidhāni cānyāni mohanārthāni tāni tu . mayā sṛṣṭāni cānyāni mohāyaiṣāṃ bhavārṇave . tasmāt sadbhiḥ śrutismṛtiviruddhe vartmani na kadācit padaṃ nyastavyam . aryādiduṣṭamantrapratīkārastu eṣu doṣeṣu sarvatra māyāṃ kāmamathāpi vā . kṣiptyā cādau śrithaṃ dadyāt taddūṣaṇavimuktaye . tārasaṃpuṭitī vāpi duṣṭamantro viśudhyati . yasya yatra bhavedbhaktiḥ so'pi mantro'sya siddhyati . bhuvaneśvarīpārijāte'piṃ māyāvījasamāyuktaḥ kṣipraṃ siddhiprado bhavet . piṇḍastu kevalo mantro māyāvījojjvalīkataḥ . māyāvījāt bhavet prāṇīvījañcaitanyavīryavat . nāradīye yadṛcchayā śrutaṃ mantraṃ chadmanāpi haṭhena vā . patrekṣitaṃ vā gāyāñca tasupetya tvanarthakṛt . praviśya vidhivaddīkṣāmabhivekāvasānikām . adhikaṃ tattrāsāroktaṃ deśādyanupadaṃ vatyate tantrasāre dīkṣāśabdasya vyutpattipradarśanapūrvaṃ kalāvāvaśapra katā darśitā yathā
     dīkṣāṃ vinā japasya duṣṭatrāta pathamaṃ sā ninma pyate divyaṃ jñānaṃ yato dadyāt kuryāt pāpasva saṃkṣayam . tasmāddīkṣeti sā proktā munibhistantravedibhiḥ . dīyate jñānasaṃbhāraḥ kṣālanāt pāpasantateḥ . tato dīkṣeti sā proktā munibhistantravedibhiḥ . sarvāśrameṣu dīkṣāyā āvaśyakatvam tathā ca dīkṣāmūlaṃ japaṃ sarvaṃ dīkṣāmūlaṃ parantapaḥ . dīkṣāmāśritya nivaset yatra kutrāśrame vasan . śūdrasya niṣedhamāha tantrāntare praṇavādyaṃ na dātavyaṃ mantraṃ śūdrāya sarvathā . ātmamantraṃ gurormantraṃ mantrañcājapasaṃjñakam . svāhāpraṇavasaṃyuktaṃ śūdre mantraṃ dadadvijaḥ . śūdro nirayamāpnoti brāhmaṇo yātyadhīgatim . nṛsiṃhatāpanīye sāvitrīṃ praṇavaṃ yajurlakṣmīṃ satrī śūdro yadvijānīyāt sa mṛto'dhogacchati . lakṣmīṃ lakṣmīmantram . viśeṣamāha vārāhītantre gopālasya manurdeyo maheśasyāpi pādaje . tat patnyāścāpi sūryasya gaṇeśasya manustathā . adīkṣitasya nindāmāha tantrasāre adīkṣitāye kurvanti japapūjādikāḥ kriyāḥ . na bhavanti śriyai teṣāṃ śilāyāmuptavījavat . devi! dīkṣāvihīnasya na siddhirna ca sadgatiḥ . tasmāt sarvaprayatnena guruṇā dīkṣito bhavet . adīkṣito'pi maraṇe rauravaṃ narakaṃ vrajet . tasmāddīkṣāṃ prayatnena sadā kuryācca tāntrikāt . kalpe dṛṣṭvā tu mantraṃ vai yo gṛhṇāti narādhamaḥ . manvantara sahasreṣu niṣkṛtirnaiva jāyate . nādīkṣitasya kāryaṃ syāt tapobhirniyamavrataiḥ . na tīrthagamanenāpi na ca śārīrayantraṇaiḥ . ataḥ sadgurorāhitadīkṣaḥ sarvakarmāṇi sādhayet . govindavṛndāvane adīkṣitasya maraṇe pretatvaṃ na vimuñcati . navaratneśvaraḥ sarvāsāmapi dīkṣāṇāṃ muktiḥ phalamakhaṇḍitam . avirodhādbhavantyeva prāsaṅgikyastu bhuktayaḥ . dīkṣā kāmyā ca yathā kulārṇave upapātakalakṣāṇi mahāpātakakoṭayaḥ . kṣaṇāddahati deveśi! dīkṣā hi vidhinā kṛtā . dīkṣāhyāgamoktāgamapadārthamāha gāmale āgataḥ śivavaktrebhyo gataśca girijānane . magnastasyā hṛdambhoje tasmādāgama ucyate . āgamoktavidhānena kalau devān yajet sudhīḥ . na hi devāḥ prasīdanti kalau cānyavidhānataḥ . pañcavarṇairbhaveddīkṣā hyāgamoktaiḥ śṛṇu priye! . yāṃ kṛtvā kalikāle ca sarvābhīṣṭaṃ nabhennaraḥ tantrasā° dīkṣāprakāraśca kalāvatīśabde 1792 pṛ° dṛśyaḥ anyatra ca dīkṣāśabdavyutpattyādikamuktaṃ yathā
     rudrajāmale dadāti śivatādātmyaṃ kṣiṇoti ca malatrayam . ato dīkṣeti saṃproktā dīkṣātantrārthavedibhiḥ . laghukalpasūtre ca dīyate paramaṃ jñānaṃ kṣīyate pāpapaddhatiḥ . tena dīkṣocyate tantre svāgamārthabalāvalāt . yogīnītantre tṛtīyabhāge ṣaṣṭhapaṭale'pi dīyate jñānamatyarthaṃ kṣīyate pāśabandhanam . ato dīkṣeti deveśi! kathitā tattvacintakaiḥ . manasā karmaṇā vācā yat pāpaṃ samupārjitam . teṣāṃ viśleṣakaraṇī paramajñānadā yataḥ . tasmāddīkṣeti loke'smin gīyate śāstravedakaiḥ . vijñānaphaladā saiva dvitīyā layakāriṇī . tṛtīyā muktidā caiva tasmāddīkṣeti gīyate . viśvasāratantre dvitīyapaṭale ca atha dīkṣāṃ pravakṣyāmi śṛṇuṣva kamalānane! . yasya vijñānamātreṇa devatvaṃ labhate naraḥ . divyajñānaṃ yato dadyāt kuryātpāpakṣayaṃ yataḥ . tasmāddīkṣeti sā proktā sarvatantrasya sammatā . atha dīkṣāmāhātmyam sadrajāmale pūrvakhaṇḍe tṛtīyapaṭale devi! dīkṣāvihīnasya na siddhirna ca sadgatiḥ . tasmāt sarva prayatnena guruṇā dīkṣito bhavet . adīkṣito'pi maraṇe rauravaṃ narakaṃ vrajet . tasmāddīkṣāṃ prayatnena sadā kuryācca tāntrikīm pañcadaśapaṭale adīkṣitā ye kurvanti japapūjādikāḥ kriyāḥ . na bhavanti priye! teṣāṃ śilāyāmupta vījavat kalpasūtraṭīkādhṛtakulārṇavatantre rasendreṇa yathā viddhamayaḥ suvarṇatāṃ vrajet . dīkṣāviddhastathaivātmā śivatvaṃ labhate priye! dīkṣāgnidagdhakarmāsau pāśādvicchinnabandhanaḥ . gatastasya karmabandho nirjīvaśca śivo bhavet . gataṃ śūdrasya śūdratvaṃ viprasyāpi ca vipratā . dīkṣāsaṃskārasaṃminne jātibhedo na vidyate . śivaliṅge śilābuddhiṃ kurvan yat pāpamāpnuyāt . dīkṣitasyāpi pūrvatvaṃ smaran tat pāpamāpnuyāt . dārvaśmalauhamṛdratnajāti laṅgaṃ pratiṣṭhitam . yathocyate tathā śuddhāḥ sarve varṇāśca dīkṣitāḥ . yena pūjitamātreṇa cābrahmabhuvanāntakam . pūjitaṃ tena sarvaṃ syāddīkṣitena na saṃśayaḥ . nādī kṣatasya kāryaṃ syāttapobhirniyamavrataiḥ . na tīrthagamanenāpi na ca śārīrayantraṇaiḥ pañcamakhaṇḍe ṣaṣḍhollāse'pi gavāṃ sarpiḥ śarīrasthaṃ na karotyātmapoṣaṇam . svakarma caritaṃ datta punastāmeva poṣayet . evaṃ sarvaśarīrasthaṃ sarpirvat parameśvarī . vinā copāsanāddevi! na dadāti phalaṃ nṛṇāma . puraścaraṇarasollāse prathamapaṭale na ca dīkṣāparaṃ jñānaṃ na ca dīkṣāparaṃ tapaḥ . na ca dīkṣāparaṃ kālaṃ tasmāddīkṣā gīrayasī tatra deśakālādi tantrasāre nirṇītaṃ yathā vṛṣe siṃhe ca kanyāyāṃ dhanurmīnākhyalagnake . candratārānukūle ca kuryāddīkṣāpravartanam . sthiralagnaṃ viṣṇumantre śivamantre caraḥ śubhaḥ . dviḥsvabhāvagataṃ lagnaṃ śaktimantre praśasyate . triṣaḍāyagatāḥ pāpāḥ śubhāḥ kendrā trikoṇagāḥ . dīkṣāyāntu śubhāḥ sarve randhrasthāḥ sarvanāśakāḥ . śuklapakṣe bhaveddīkṣā kṛṣṇe'pyā pañcamāddināt . niṣiddhamāse'pi tattadviśeṣo munibhiruditaḥ ratnāvalyām ṣaṣṭhī bhādrapade māsi tathā kṛṣṇā caturdaśī . kārtikaṃ navabhī śuklā mārge śukla tṛtīyikā . pauṣe ca navamī śuklā māghe śuklacaturthikā . phālgune navamī śuklā caitre kāmacaturdaśī . trayodaśīti kecit . vaiśākhe sā'kṣayā caiva jyaiṣṭhe daśaharā tithiḥ . āṣāḍhe navamī śuklā śrāvaṇe kṛṣṇapañcamī . etāni devaparvāṇi tīrthakoṭiphalaṃ labhet . atra dīkṣā prakartavyā na māsañca parīkṣayet . na vāraṃ na ca nakṣatraṃ na tiyyādikadūṣaṇam . na yogakaraṇañcaiva śaṅkareṇa ca bhāṣitam . anyacca . caitre trayodaśī śuklā vaiśākhaikādaśī sitā . jyaiṣṭhe caturdaśī kṛṣṇā āṣāḍhe nāgapañcamī . śrāvaṇaikādaśī bhādre rohiṇīsaṃyutāṣṭamī . āśvine ca mahāpuṇyā mahāṣṭamyapyabhīṣṭadā . kārtike navamī śuklā mārgaśīrṣe tathā sitā . ṣaṣṭhī caturdaśī pauṣe māghe'pyekādaśī sitā . phālgune ca sitā ṣaṣṭhī ceti kālavinirṇayaḥ . yoginītantre ayane viṣuve caiva grahaṇe candrasūryayoḥ . ravisaṃkrāntidivase yugādyāyāṃ sureśvari! . manvantarāsu sarvāsu mahāpūjādime tathā . caturthī pañcamī caiva caturdaśyaṣṭamī tathā . tithayaḥ śubhadāḥ proktāḥ ityādivacanāt caturdaśyaṣṭamīti śaktiviṣayam caturthīti gaṇeśaviṣayam tattatkalpoktatvāt ninditeṣvapi kāleṣu dīkṣoktā grahaṇe śubhā . sūryagrahaṇakālasya samāno nāsti bhūtale . viśeṣato mahādevi! dīkṣāgrahaṇakarmaṇi . tatra yadyatkṛtaṃ sarvamanantaphaladaṃ bhavet . ravisaṃkramaṇe caiva sūryasya grahaṇe tathā . tatra lagnādikaṃ kiñcinna vicāryaṃ kathañcana . ravisaṃkramaṇe caiva nānyadanveṣitaṃ bhavet . na vāratithimāsādiśodhanaṃ sūryaparvaṇi . evaṃ candragrahaṇe'pi tathā ca rudrayāmale na kuryācchāktikī dīkṣāmuparakte vibhāvasau . na kuryādvaiṣṇavīṃ tāntu yadi candramaso grahaḥ . etacca gopālaśrīvidyetaraviṣayama . anyeṣu puṇyayogeṣu grahaṇe candrasūryayoriti gautamīyāt . sūryagrahaṇakāle tu nānyadanveṣitaṃ bhavet iti yoginīhṛdayācca . vastutastu śrīparākālīvījāni lopādaurgaśca yo manuḥ . sūryasyopagrahe labdhe nṛṇāṃ śīghraphalapradaḥ uktavacanānurodhāt pūrvavacane śaktimantrapadaṃ śrīvidyādyatiriktaśaktimantraparamiti sāmpradāyikāḥ . amāvāsyā somavāre bhaumavāre caturthikā . saptamī ravivāre ca sūryagrahaśataiḥ samā . śiṣyānāhūya guruṇā kṛpayā dīyate yadi . tadā lagnādikaṃ kiñcinna vicāryaṃ kathañcana . tathā sarve vārā grahāḥ sarve nakṣatrāṇi ca rāśayaḥ . yasminnahani santuṣṭo guruḥ sarve śubhāvahāḥ . yoginītantre grahaṇe ca mahātīrthe nāsti kālasya nirṇayaḥ . atha vakṣyāmi dīkṣāyāḥ sthānaṃ tantrānusārataḥ . gośālāyāṃ gurorgehe devāgāre ca kānane . puṇyakṣetre tathodyāne nadītīre ca mantravit . dhātrīvilvasamīpe ca parvatāgraguhāsu ca . gaṅgāyā stu taṭe vāpi koṭikoṭiguṇaṃ bhavet . dīkṣāyāṃ niṣiddhadeśamāha gayāyāṃ bhāskarakṣetre viraje candraparvate . caṇḍāle ca mataṅge ca tathā kanyāśrameṣu ca . na gṛhṇīyāttato dīkṣāṃ tīrtheṣveteṣu pārvati! . vārāhītantre śukro'sto yadi vā vṛddho gurvādityo bhavedyadi . meṣavṛścikasiṃheṣu tadā doṣo na vidyate . mahāvidyāsu sarvāsu kālādivicāro nāsti taduktaṃ muṇḍamālātantre kālādiśodhanaṃ nāsti na cāmitrādi dūṣaṇam . 5 karmaṇi ca vivāhadīkṣāṃ niravartayat guruḥ vivāhadīkṣātilakaṃ cakāra raghuḥ niyame etāścānyāścaredeva dīkṣā vipro vane vasan manuḥ .

dīkṣāguru pu° dīkṣāyāṃ gururupadeṣṭā . mantrādyupadeṣṭari .

dīkṣānta pu° dīkṣāyāḥ pradhānayāgasya antaḥ antopalakṣitaḥ tatsamāpako yāgabhedaḥ . avabhṛthasnānarūpe yāgabhede amaraḥ .

dīkṣāpati pu° 6 ta° . dīkṣāpālake some . dīkṣāṃ me dīkṣāpatirmanyatāmanu yaju° 5 . 6 . dīkṣāyāḥ patiḥ pālakaḥ somaḥ vedadī° . dīkṣāpālādayo'tyatra .

dīkṣāyūpa pu° na° dīkṣāṅgaṃ yūpaḥ . dīkṣāṅgapaśvādimāraṇārtha kāṣṭhamaye padārthabhede raṇayajñadīkṣāyūpena kāda0

[Page 3604a]
dīkṣita tri° dīkṣa--kartari kta dīkṣā jātā'sya tāra° itac vā . 1 somādiyāgāṅgavratabhedadhāriṇi 2 saṃjātatantrīkta dīkṣe ca dīkṣāśabde udā° . varṇānāṃ brāhmaṇaścāsi vipreṇa dīkṣito dvijaḥ bhā° anu° 918 ślo° avācyo dīkṣito nāmnā yavīyānapi yo bhavet . bhobhavatpūrvakantvenamamibhāṣeta dharmavit nākrāmet kāmataśchāyāṃ vabhruṇo dīkṣitasya ca manuḥ . 3 kāmpillanagarasthaviprabhede tatkathā āsīt kāmpillanagare somayājikulodbhavaḥ . dīkṣito yajñadattākhyo yajñavidyāviśāradaḥ . vedavedāṅga vedārthavedoktācāracañcuraḥ . rājamānyo bahudhano vadānyaḥ kīrtibhājanam . agniśuśrūṣaṇarato vedādhyayanatatparaḥ kāśīkha° 13 a° . sa dīkṣitaḥ ayanaṃ yasyāḥ gaurā° ṅīṣ . dīkṣitāyanī tatpatnyāṃ strī mahāpativratāṃ samyak patnīṃ provāca tāmatha . dīkṣitāyani! kutrāsi kva te guṇanidhiḥ sutaḥ . atha tiṣṭhatu kintena kva sā mama śubhormikā . aṅgodvartanakāle yā tvayā me'ṅgulito hṛtā . navaratnamayīṃ śīghraṃ tāmānīya prayaccha me . iti śrutvātha tadvākyaṃ bhītā sā dīkṣitāyanī kāśīkha° 13 a° yajñamātre 4 saṃjātadīkṣe ca . saṃgrāmādhvaradīkṣito narapatiḥ patnī gṛhītavratā veṇīsaṃ° dīkṣito na dadāti śrutiḥ .

dīkṣitṛ tri° dīkṣa--śīlārthe yucaṃ bādhitvā tṛc . dīkṣāśīle

dīti strī dīpa--ktin vede palopaḥ . dīptau sudītirasyādityebhyaḥ tā° brā° 19 . 11 sudītiḥ sudīptirasi bhā° .

dīdi pu° dīpa bā° di--pṛṣo° . dyotamāne . aśvinā pibataṃ madhu dīdyagnī śucibratā ṛ° 1 . 15 . 10 dīdyagnī dyotamānāgniyuktau bhā0

dīdivi pu° diva--kvin abhyāme tasya dīrghaḥ vali valopaḥ . 1 svarge 2 bhakṣye ca ujjvala° . 3 anne astrī amaraḥ . punaḥpunarbhṛśaṃ vā dīvyati diva--yaṅluk in na guṇaḥ abhyāsadīrghaḥ . 4 punaḥpunarbhṛśaṃ vā dyotane tri° rājantamadhvarāṇāṃ gopāmṛtasya dīdivim ṛ° 1 . 1 . 8 dīdivim punaḥpunarbhṛśaṃ vā dyotakama bhā0

dīdhiti strī dīdhī--ktin grahāditvādida yīvarṇayordīrdhivevyoḥ pā° ikāralopaśca . 1 kiraṇe salilamaye śaśini raverdīdhitayo mūcchitāstamonaiśam . kṣapayanti darpaṇīdaranihitā iva mandirasyāntaḥ vṛ° saṃ° pupoṣa vṛddhiṃ haridaśadīdhiteḥ raghuḥ amṛtadīdhitareṣa vidarbhaje! naiṣa° . svādhaḥsudhādīdhitimānanti si° śi° 2 raghunāthaśiromaṇikṛte cintāmaṇiṭīkābhede 3 aṅgulau nighaṇṭuḥ .

dīdhitikṛt pu° dīdhitiṃ kṛ--kvip . cintāmaṇiṭīkābhedakārake raghunāthaśiromaṇipaṇḍite

dīdhitimat pu° dīdhitayaḥ bhūmnā santyasya matup . 1 sūrye sarasāṃ suptapadmānāṃ prātardīdhitimāniva . śaraddvanāt dīdhitamānivokṣṇaḥ kumā° . 2 arkavṛkṣe ca .

dīdhī devane dīptau ca adā° jakṣā° ātma° aka° seṭ . dīdhīte adīdhiṣṭa . dīdhye dīdhyāñcakre . dīdhitā dīdhiṣyate dīdhitiḥ . dīdhīvevīsamaḥ kaścidguṇavṛddhyorabhājanam sā° da° .

dīna tri° dī--kta tasya naḥ . 1 duḥkhite amaraḥ . 2 bhīte ca . 3 tagarapuṣpe na° 4 mūṣikāyāṃ strī medi° . yadvāsudevenādīnamanādīnavamīritam māghaḥ . dināni dīnoddharaṇocitasya raghuḥ .

dīnadayālu pu° dīne dayāluḥ . duḥkhite 1 dayālau dīnadayālutayā'vanipālaḥ naiṣa° .

dīnanātha 6 ta° . duḥkhitajanabhartari .

dīnāra pu° dī--ārak nuṭ ca . 1 svarṇabhūṣaṇe 2 mudrāyāṃ 3 suvarṇakarṣadvaye 4 niṣkamāne amarabharatau . dīnāroropakairaṣṭāviṃśatyā parikīrtitaḥ . suvarṇasaptatitamobhāgoropaka ucyate viṣṇuguptokte saptamāṃśādhikahemarattikārūparopakairaṣṭāviṃśatyā parisite 5 dvātriṃśadrattikāmite hemni ca prāya° ta° radhuḥ .

dīpa dīptau di° ātma° aka° seṭ . dīpyate adīpi--adīpiṣṭa . didīpe dīptaḥ . ṇic adīdipat--ta adidīpat ta . dīptiḥ . dīpanaṃ dīpakaḥ dīpraḥ . dīpyamānaḥ svatejasā manuḥ . punardidīpe madadurdinaśrīḥ raghuḥ devāhaveṣvadīpiṣṭa sadhūmadīptāgnirucīni rejuḥ bhaṭṭiḥ tataḥ śakunayo dīptāḥ mṛgāśca krūrabhāṣiṇaḥ harivaṃ° 171 a° . hiṃsreṣu dīprāstradharaḥ kumāraḥ bhaṭṭiḥ yāvat karmāṇi dīpyante tāvat saṃsāravāsanāḥ kulārṇa° . upasargapūrvakasya tattadupasargadyotyārthayukte tadarthe ādikṣadādīptakṛśānukalpam bhaṭṭiḥ yasya yadretasaḥ prathamamudadīpyata aita° brā 3 . 34 krudhyanti paridīpyanti bhūmijasyādhiṣṭhite bhā° śā° 2036 ślo° ārṣaḥ padavyatyayaḥ . te śarāḥ khasamutthena pradīptāścitrabhānunā bhā° u° 181 a0

dīpa pu° dīpayati svaṃ parañca dīpa--ṇic--ac . svaparaprakāśake tailādisnehayogena 1 vartikādāhakaśikhānvite pradīpe kārtike taddānapraśaṃsā pādme uttarakha° yathā śṛṇu dīpasya māhātmyaṃ kārtike ca haripriya! . yasya śravaṇamātreṇa dīpadāne matirbhavet . sūryagrahe kurukṣetre narmadāyāṃ śaśigrahe . tulādānasya yat puṇyaṃ tadūrje dīpadānataḥ . ghṛtena dīpakaṃ yastu tilatailena vā punaḥ . jvālayenmuniśārdūla! aśvamedhena tasya kim . teneṣṭaṃ kratubhiḥ sarvaṃ kṛtaṃ tīrthāvagāhanam . dīpadānaṃ kṛtaṃ yena kārtike keśavāgrataḥ . tāvadgarjanti pāpāni dehe'sminmunisattama! . yāvat kārtikamāse na dīpadānaṃ kṛtaṃ bhavet . tāvadgarjanti puṇyāni svarge martye rasātale . yāvattu jvalate dīpaḥ kārtike keśavāgrataḥ . śrūyate'trāpi pitṛbhirgāthā gītā mahāmune! . bhaviṣyanti kule'smākaṃ kadācitte sutā bhuvi . kārtike dīpadānairye toṣayiṣyanti keśavam . api naste bhaviṣyanti kule sucaritā guṇaiḥ . dīpadānaṃ kārtike ye dīpyanti harituṣṭidam . gayāyāṃ piṇḍadānena kṛtaṃ naḥ prīṇanaṃ muteḥ . yaiścāpi kārtike datto dīpastuṣṭi karo hareḥ . dīpaṃ dāsyanti ye putrāstuṣṭyarthaṃ cakrapāṇinaḥ . kārtike tairmuniśreṣṭha! narakāduddhṛtā vayam . mantrahīnaṃ kriyāhīnaṃ śuddhihīnaṃ janārdana! . vrataṃ sampūrṇatāṃ yātu kārtike dīpadānataḥ . anenaiva hi mantreṇa dīpaṃ saṅkalpayenmune! . madhusūdanatuṣṭyarthaṃ kārtike muni puṅgava! . vāmanapurāṇe ca dāsyate devadevāya dīpapuṣpānulepanam . api naḥ sa kule bhūyādekādaśyāṃ tithau naraḥ . kariṣyatyupavāsantu sarvapātakahānidam . itthaṃ pitṝṇāṃ vacanaṃ śrutvā nṛpatisattamaḥ . dadau ca dīpān vidhivat viṣṇīrāyatane valiḥ . sugandhatailasaṃpūrṇān dīpān saghṛtatailakān . sarṣapasya sutailena madhukātasisambhavaiḥ . dopapradānānnarakānandhatāmisrasaṃjñakān . tīrtvā sa bhāryayā brahman! viṣṇulokamagāttataḥ varāhapurāṇe dīpaṃ spṛṣṭvā vaidhakarmakaraṇe doṣa ukto yathā
     dīpaṃ spṛṣṭvā tu yo devi! mama karmāṇi kārayet . tasyāparādhādvai bhūme! pāpaṃ prāpnoti mānavaḥ . tacchṛṇuṣva mahābhāge! kathyamānaṃ mayānaghe! . jāyate ṣaṣṭivarṣāṇi kuṣṭhī gātrepariplutaḥ . cāṇḍālasya gṛhe tatra evameva na saṃśayaḥ . evaṃ bhuktvā tu tatkarma mama kṣetre mṛto yaṭi . madbhaktaścaiva jāyeta śuddhe bhāgavate gṛhe . prāyaścittaṃ pravakṣyāmi dīpasya sparśanādbhuvi . taranti manujā yena kaṣṭaṃ cāṇḍālayoniṣu . yasya kasyāpi māsasya śuklapakṣe ca dvādaśī . caturthabhaktamāhāramākāśaśayane svapet . dīpaṃ dattvāparādhādvai taranti manujā bhuvi . śucirbhūtvā yathānyāyaṃ mama karmapathe sthitaḥ . etatte kathitaṃ devi! sparśanāt dīpakasya tu . saṃsāraśodhanañcaiva yat kṛtvā labhate śubham . vartisthajvaladagniśikṣā hi dīpaḥ tadaṅgamnehādiniyamo yathā vahnipurāṇe ghṛtaṃ tailañca dīpārthe snehānyanyāni varjayet . dīpabhedāstasddaśābhedāśca kālikā° pu° 68 a° uktā yathā puraścaraṇakṛtyāñca dīpaṃ śṛṇviha bhairava! . dīpena lokān jayati dīpastejomayaḥ smṛtaḥ . caturvargapradodīpastasmāddīpairyajet śriye ityupakramya ghṛtapradīpaḥ prathamastilatailodbhavastataḥ . sārṣapaḥ phalaniryāsajāto vā rājikodbhavaḥ . dadhijaścāṇujaścaiva pradīpāḥ sapta kīrtitāḥ . padmasūtrabhavā darbha garbhasūtrabhavā'tha vā . śaṇajā vādarī vāpi phalakoṣodbhavā'tha vā . vartikā dīpakṛtyeṣu sadā pañcabhidāḥ smṛtāḥ . taijasaṃ dāravaṃ lauhaṃ mārtikyaṃ nārikelajam . tṛṇadhvajodbhavaṃ vāpi dīpapātraṃ praśasyate . dīpavṛkṣāśca kartavyā taijasādyaiśca mairava! . vṛkṣeṣu dīpodātavyo na tu bhūmau kadācana . sarvaṃsahā vasumatī sahate na tvidaṃ dvayam . akāryapādaghātañca dīpatāpaṃ tathaiva ca . tasmād yathā tu pṛthivī tāpaṃ nāpnoti vai tathā . dīpaṃ dadyānmahādevyai anyebhyo'pi ca bhairava! . kurvantaṃ pṛthivītāpaṃ yo dīpa sutsṛjennaraḥ . sa tāmratāpaṃ narakamāpnotyeva śataṃ samāḥ . suvṛttavartisasnehapātre'bhagne sudarśane . mṛṇmaye vṛkṣakoṭau tu dīpaṃ dadyāt prayatnataḥ . labhyate yasya tāpastu dīpasya caturaṅgulāt . na sa dīpa iti khyātī hyoghavahnistu sa smṛtaḥ . netrāhlādakaraḥ sārcirdūratāpa vivarjitaḥ . suśikhaḥ śabdarahito nirdhūmī nāti hrasvakaḥ . dakṣiṇāvartavartistu pradīpaḥ śrīvivṛddhaye . dīpavṛkṣasthite pātre śuddhasnehaprapūrite . dakṣiṇāvartavartyā tu cārudīptaḥ pradīpakaḥ . uttamaḥ procyate putra! sarvatuṣṭi pradāyakaḥ . vṛkṣeṇa varjito dīpo madhyamaḥ parikīrtitaḥ . vihīnaḥ pātratailābhyāmadhamaḥ parikīrtitaḥ . śārṇa vā vādaraṃ vāstraṃ jīrṇaṃ malinameva vā . upayuktantu no dadyāt vartikārthantu sādhakaḥ . upādadyān nūtrameva satataṃ śrīvivṛddhaye . koṣajaṃ romajaṃ vastraṃ vartikārthaṃ na cādadet . na miśrīkṛtya dadyāttu dīpaṃ snehān ghṛtādikān . kṛtvā miśrīkṛtaṃ snehaṃ tāmisraṃ narakaṃ vrajet . vasāmajjāsthiniryāsaiḥ snehaiḥ prāṇyaṅgasambhavaiḥ . pradīpaṃ naiva kuryāttu kṛtvā paṅke viṣīdati . asthipātre'tha vā gavye durgandhādyupavāsini . naiva dīpaḥ pradātavyo vibudhaiḥ śrīvivṛddhaye . naiva nirvāpayeddīpaṃ kadācidapi yatnataḥ . satataṃ lakṣaṇopetaṃ devārthamupakalpitam . na harejjanato dīpaṃ tathā lobhādinā naraḥ . dīpahartā bhavedandhaḥ kāṇo nirvāpako bhavet . uddīptadīpapratimaḥ kāṣṭhakāṇḍasamudbhavaḥ . vilvedhmodbhavamevātha dīpālābhe nivedayet . ulmūkaṃ naiva dīpārthe kadācidapi cotsṛjet . prasannārthantu taṃ dadyādupacārādbahiḥ kṛtaḥ . evaṃ vāṃ kathito dīpo dhūpañca śṛṇutaṃ sutau! . śrāddhe vastravartiyuktadīpaniṣedho yathā dīpaṃ varjat vastravartipratyakṣaṃ tailameva ca . yoginī° ta° 2 ya bhāge 5 paṭalaḥ . puruṣasya dīpanirvāpaṇe doṣo yathā . dīpanirvāpaṇāt pusaḥ kuṣmāṇḍacchedanāt striyaḥ . acireṇaiva kālena vaṃśanāśo bhaveddhruvam ti° ta° . devadattadīpasya tu nirvāpaṇam vidhānapārijāte uktaṃ yathā svayaṃ nirvāpitaṃ dīpamājighranti surārayaḥ . tasmānnirvāpayeddīpaṃ devānāṃ ghrāṇatuṣṭaye . kārtikakṛṣṇacaturdaśyāṃ narakanivṛttaye dīpadānaṃ yathā narakāya pradātavyo dīpaḥ saṃpūjya devatāḥ tithitattvadhṛtaliṅgapurāṇam . snāne dhūme tathā dīpe naivedye bhūṣaṇe tathā . ghaṇṭānādaṃ prakurvīta tathā nīrājane'pi ca . vidhānapārijātoktaḥ dīpadāne ghaṇṭānādovidheyaḥ . śivālaye dīpoddīpanamāhātmyaṃ kāśīkha° 13 adhyāye dṛśyā diṅmātramatrocyate sa dīpavāsanāyogāt bahūn dīpān pradīpya vai . alakāyāḥ patirabhūdratnadīpaśikhāśrayaḥ . dīpavartiśca karpūragarbhiṇī kāryā vartyā karpūra garbhiṇyā sarpiṣātilajena vā . āropya darśayeddīpānuccaiḥ saurabhaśālinaḥ śāradāti° . tantrasāre karpūrādiyutā vartiḥ sā ca kārpāsa . nirmitā . saptāvṛttā susaṃkḷpto dīpaḥ syāccaturaṅgulaḥ kārtavīryapriyārthadīpaviśeṣastu kārtavīryadīpaśabde 1984 pṛ° uktaḥ . dīpadānaphalādikam bhā° anu098 a° uktaṃ yathā
     dīpadāne pravakṣyāmi phalayogamanuttamam . yathā yena yadā caiva pradeyā yādṛśāśca te . jyotistejaḥ prakāśaṃ vā'pyūrdhagañcāpi varṇyate . pradānaṃ tejasāṃ tasmāttejo vardhayate nṛṇām . andhantamastamisrañca dakṣiṇāyanameva ca . uttarāyaṇametasmājjyotirdānaṃ praśasyate . yasmādūrdhvagametattu tamasaścaiba bhaiṣajam . tasmādūrdhvagaterdātā bhavedatreti niścayaḥ . devāstejasvino yasmāt prabhāvantaḥ prakāśakāḥ . tāmasā rākṣasāścaiva tasmāddīpaḥ pradīyate . ālokadānāccakṣuṣmān prabhāyukto bhavennaraḥ . tān dattvā nopahiṃseta na harennopanāśayet . dīpahartā bhavedandhastamogatirasuprabhaḥ . dīpapradaḥ svargaloke dīpamāleva rājate . haviṣā prathamaḥ kalpī dvitīyaścauṣadhīrasaiḥ . vasāmedo'sthiniryāsairna kāryaḥ puṣṭimicchatā . giriprapāte gahane caityasthāne catuṣpathe . dīpadātā bhavennityaṃ ya icchedbhūtimātmanaḥ . kulodyoto viśuddhātmā prakāśatvañca gacchati . jyotiṣāñcaiva sālīkyaṃ dīpadātā naraḥ sadā dīpasya śubhāśubhalakṣaṇam vṛ° saṃ° 84 a° uktaṃ yathā vāmāvarto malinakiraṇaḥ sasphuliṅgo'lpamūrtiḥ kṣipraṃ nāśaṃ vrajati vimalasnehavartyanvito'pi . dīpaḥ pāpaṃ kathayati phalaṃ śabdavān vepanaśca vyākīrṇārcirviśalabhamarud yaśca nāśaṃ prayāti . dīpaḥ saṃhatamūrtrirāyatatanurnirvepano dīptimān niḥśabdoruciraḥ pradakṣiṇagatirvaidūrya hemadyutiḥ . lakṣmīṃ kṣipramabhivyanakti ruciraṃ yaścodyataṃ dīpyate śeṣaṃ lakṣaṇamagnilakṣaṇasamaṃ yojyaṃ yathāyuktitaḥ
     pravartito dīpa iva pradīpāt niśīthadīpāḥ sahasā hatatviṣaḥ raghuḥ . dīpayatyarthān vā . 2 prakāśake yathā citradīpādayaḥ pañcadaśyām .

dīpaka pu° tri° dīpayati svaṃ parañcārthaṃ dīpi--ṇvul . svaparaprakāśake striyāṃ ṭāp ataittvam dīpikā . ṣaṭkarmadīpikā jyotiṣadīpikā 2 pradīpe pu° 3 alaṅkārabhede alaṅkāraśabde 399 pṛ° dṛśyam . 4 yamānyāṃ ratnamālā 5 locamastake vṛkṣe śabdaratnā° anayoragnidīpakatvāt tathātvam 6 kuṅkume na° . 7 khagagrāhiṇi(vāja) (sikarā) prasiddhe khage puṃstrī hemaca08 mātrāvṛttabhede turagaikamupadhāya sunarendramabadhāya . iha dīpakamavehi laghumantavadhehi tallakṣaṇam . 9 rāgabhede pu° sa ca hanūmanmate dvitīyorāgaḥ sūryanetrānnirgataḥ paḍjasvarāśrayaḥ grīṣmartau madhyāhne geyaḥ . kṣudrodīpaḥṅīp . svārthe--ka hrasvaḥ . dīpikā kṣudradīpe sa śaṃvarārervalidīpikā iva naiṣa° .

[Page 3607a]
dīpakalikā strī dīpasya kalikeva . 1 dīpaśikhāyāṃ śūlapāṇikṛte 2 yājñavalkyasaṃhitāṭīkābhede ca .

dīpakiṭṭa na° 6 ta° . kajjale śabdārthakalpataruḥ .

dīpakūpī strī dīpasya kūpīva . dīpavartikāyām dīpadaśāyām śabdamā° .

dīpakhorī strī khora--gatyāghāte ṇica--ac gaurā° ṅīṣ . 6 ta° . dīpavartikāyāṃ (śalte) śabdamālā .

dīpadhvaja pu° dīpasya dhvaja iva . kajjale jaṭādha° .

dīpana tri° dīpayati vahnim dīpa--ṇic--lyu . 1 tagaramūle ratnamā° 2 kūṅkume trikā° . 3 mayūraśikhāvṛkṣe 4 śāliñcaśāke ca pu° śabdaca° 5 kāsamarde 6 palāṇḍau ca pu° rājani° . 7 dīghakamātre tri° . bhāve lyuṭ . 8 prakāśane na° 9 grāhyamantrasaṃskārabhede ca mantrāṇāṃ daśa kathyante saṃskārāḥ siddhidāyinaḥ . jananaṃ jīvanaṃ paścāttāḍanaṃ bodhanaṃ tathā . athābhiṣeko vimalīkaraṇāpyāyane tathā . tarpaṇaṃ dīpanaṃ guptirdaśaitā mantrasaṃskriyāḥ . tāramāyāramāyogo manordīpanamucyate śāradāti° . dīpyate'nayā dīpi--karaṇe lyuṭ ṅīp . dīpanī 10 methikāyāṃ 11 pāṭhāyāṃ 12 yavānyāñca strī rājani° . 13 dīpanasādhane tri° striyāṃ ṅīp . triphalā kaphapittaghnī mehakuṣṭhavināśinī . cakṣuṣyā dīpanī nihanyāddīpanaṃ gulmapīnasāgnyalpatāmapi . kaṭukodīpanaḥ pācano rocanaḥ śodhanaḥ iti ca suśru° .

dīpanīya pu° dīpanāya jaṭharānaloddīpānāya hitaḥ cha . 1 yavānyāṃ rājani° auṣadhavargabhede pippalī pippalīmūlaṃ cavyacitrakanāgaram . dīpanīyaḥ smṛto vargaḥ kaphānilagadāpahaḥ cakrapāṇidattaḥ . dīpa--ṇica--anīyar . 3 jvālanīye tri° .

dīpapādapa pu° dīpasya pādapa iva āśrayatvāt . (pilasuja) dīpādhāre śabdārthakalpa° dīpavṛkṣādayo'pyatra .

dīpapuṣpa pu° dīpaḥ tatkalikeva puṣpamasya . campake rājani° .

dīpabhājana na° 6 ta° . dīpapātre tajjvālanatailādhāre pātre vāmanārciriva dīpabhājanam raghuḥ .

dīpamālā strī dīpānāṃ mālā . śrīṇībhūte pradīpasaṃghe udbuddhāṃ ca jagaddhātrīṃ pūjayeddīpamālayā ti° ta° .

dīpavat tri° dīpa + astyarthe matup masya vaḥ . 1 dīpayukte gṛhādau striyāṃ ṅīp ṅībantaḥ 2 kāmakhyāpīṭhasthe nadībhede śāśvatī kathitā yā tu nadī matsyadhvajā sitā . tasyāḥ pūrve samākhyātā nadī dīpavatī matā . eṣā ca himavajjātā chindantī dīpavattamaḥ . tena devamanuṣyeṣu nadī dīpavatī smṛtā . dīpavatyāḥ pūrvatastu śṛṅgāṭonāma parvataḥ kālikā° pu° 82 a0

dīpaśatru pu° 6 ta° . kīṭabhede (jonākīpokā) pāraskarani0

dīpaśikhā pu° 6 ta° . 1 pradīpajvālāyām upacārāt tajjāte 2 kajjale ca śabdārthacandrikā .

dīpaśṛṅkhalā strī dīpānāṃ śṛṅkhaleva . dīvāvalyāṃ hārā0

dīpānvita tri° 6 ta° . 1 dīpayukte gṛhādau śmaśānacatvarādiṣu deyadīpayuktāyāṃ mukhyāśvinasva gauṇakārtikasya 2 amāvāsyāyām strī tatkartavyādi yathā bhaviṣyapurāṇe yeyaṃ dīpānvitā rājan . khyātā pañcadaśī bhuvi . tasyāṃ dadyānna ceddattaṃ pitṝṇāṃ vai mahālaye . pradoṣasamaye lakṣmīṃ pūjayitvā yathākramam . dīpavṛkṣāstathā kāryā bhaktyā devagṛheṣvapi . catuṣpathe śmaśāneṣu nadīparvatasānuṣu . vṛkṣamūleṣu goṣṭheṣu hatvareṣu gṛheṣu ca . vastraiḥ puṣpaiḥ śobhitavyāḥ krayavikrayabhūmayaḥ . dīpamālāparikṣipte pradoṣe tadanantarama . brāhmaṇān bhojayitvādau vibhajya ca bubhukṣitān . alaṅkṛtena bhoktavyaṃ navavastropaśobhinā . snigdhairmugdhairvidagdhaiśca bāndhavairbhṛtakaiḥ saha tithita° . nirṇayasindhau tatra viśeṣa ukto yathā kālādarśe pratyūṣa aśvayugdarśe kṛtābhyaṅgādimaṅgalaḥ . bhaktyā prapūjayeddevīmalakṣmīvinivṛttaye asya vyākhyāne ādiśabdātpañcatvagudakasnānāderupasaṃgrahaḥ taduktaṃ padmapurāṇe svātisthite ravāvinduryadi svātigato bhavet . pañcatvagudakasnāyī kṛtābhyaṅgavidhirnaraḥ . nīrājito mahālakṣmīmarcayan śriyamaśnute . aśvayugdarśa iti darśaśabdaḥ pratyūṣe svātiyuktatithiparaḥ taduktaṃ vrāhme ūrje śukladvitīyāyāṃ tithiṣu svātiṛkṣage . mānavo maṅgalasnāyī naiva lakṣmyā viyujyate . tatraiva iṣebhūte ca darśe ca kārtikapathame dine . yadā svātī tadābhyaṅgamnānaṃ kuryāddinodaye . kaśyapamaṃhitāyāṃ tu dīpābalidarśaṃ prakamya indukṣaye'pi saṃkrāntau ravau pāte dinakṣaye . tatrābhyaṅgo na ṭoṣāya pātaḥ pāpāpanuttaye iti . svātiyogaṃ vināpyabhyaṅga uktaḥ . mātsye dīpairnārājanādatra saiṣā dīpābalī smṛtā . atra viśeṣo hemādrau bhaviṣye divā tatra na bhoktavyamute vālāturājjanāt . pradoṣasamaye lakṣmīṃ pūjayitvā tataḥ kramāt . dīpavṛkṣāśca dātavyāḥ śaktyā devagṛheṣu ca tatraivābhyaṅgamabhidhāya evaṃ prabhātasamaye tvamāvāsyāṃ narādhipa! . kṛtvā tu pārvaṇaśrāddhaṃ dadhicoraghṛtādibhiḥ . dīpān dattvā pradoṣe tu lakṣmīṃ pūjya yathāvidhi . svalaṅkṛtena bhoktavyaṃ sitavastropaśobhinā . ayaṃ pradoṣavyāpī grāhyaḥ tulāsaṃsthe sahasrāṃśau pradīṣe bhūtadarśayoḥ . ulkāhastā narāḥ kuryuḥ pitṝṇāṃ mārgadarśanam iti jyotiṣokteḥ dinadvaye tasya sattve paraḥ daṇḍaikarajanīyoge darśaḥ syāttu pare'hani . tadā vihāya pūrvedyuḥ pare'hni sukharātrikā iti tithatattve jyotirvacanāt . divodāsīye tu pradoṣasya karmakālatvāt ardharātre bhavatyeva lakṣmīrāśrayituṃ gṛhān . ataḥ svalaṅkṛtā liptā dīpairjāgrajjanotsavāḥ . sudhāghavalitāḥ kāryāḥ puṣpamālopaśobhitāḥ iti brāhmokteśva . pradoṣārdharātravyāpinī mukhyā, ekaikavyāptau paraiva . pradoṣasya mukhyatvādardharātre'nuṣṭheyābhāvācca . yattu aparāhṇe prakartavyaṃ śrāddhaṃ pitṛparāyaṇaiḥ . pradoṣasamaye rājan! kartavyā dīpamālikā iti kramaḥ sa sampūrṇatithāveva prāpteranuvādo na vidhiḥ . tattatkarmakālavyāpterbala sattvāt sampūrṇitithau prāptyā khaṇḍatithāvaprāptyā vidhyanuvādavirodhāccetyuktam . atraiva darśe'pararātre'lakṣmī niḥsāraṇamuktaṃ madanaratne bhaviṣye evaṃ gate niśīthe tu jane nidrārdralocane . tāvannagaranārībhiḥ śūrpaḍiṇḍimavādanaiḥ . niṣkāśyate prahṛṣṭābhiralakṣmīḥ svagṛhāṅgaṇāt . dīpābalī (deoyārlā) iti khyātā tatrārthe

dīpīya tri° dīpa + apūpā° hitārthe pakṣe cha . dīpahite pakṣe yat . dīpya tatrārthe tri° .

dīpotsava pu° dīpairutsavaḥ . 1 dīpahetuke utsave upacārāt 2 dīpānvitāmāvāsyāyāñca bhaviṣyapu° .

dīpta tri° dīpa--kta . 1 prakāśānvite 2 samujvalite ca medi° . samiddhaśaraṇā dīptā dehe laṅkā mateśvarā bhaṭṭiḥ . 3 svarṇe 4 hiṅguni ca na° rājani° . 5 nimbūke pu° 6 siṃhe puṃstrī° rājani° striyāṃ jātitvāt ṅīṣ . 7 jyotiṣmatyāṃ (śātalā) strī ratnamālā 8 lāṅgalivṛkṣe strī ṭāp . śuṇṭhī pādamitā kaṇārṇavamitā dīptāyamānyoḥkramāt vaidyakam . 10 nāmārogabhede pu° nāsā pradīpteva ca yasya jantorvyādhintu taṃ dīptamudāharanti suśrutaḥ nāsārogabhedoktau . dopte roge paittikaṃ saṃvidhānaṃ kuryāt sarvaṃ svādu yacchītalañca suśrutaḥ svārthe ka . dīptaka svarṇe na° rājani° .

dīptakīrti tri° dīptā kīrtiryasya . 1 prakāśamānayaśaske 2 kārtikeye pu° . āgneyaścaiva skandaśca dīptakīrtiranāmayaḥ bhā° va° 231 a° kārtikanāmoktau . karma° . 3 dīpte yaśasi strī .

dīptaketu pu° 1 nṛpabhede . dhṛṣṭaveturvṛhatketurdīptaketurnirāmayaḥ bhā° ā° 1 a° nānānṛpoktau . 2 dakṣasāvarṇimanuputrabhede . navamo dakṣasāvarṇirmanurvaruṇasambhavaḥ . dhṛṣṭaketurdīptaketurityādyāstatsutā nṛpa! . bhāga° 8 . 12 . 9 2 dīptaḥ keturasya . 3 dīptadhvajake tri° karma° . 4 dīpte dhvaje puṃna0

dīptajihvā strī dīptā jihvā asyāḥ . ulkāmukhyāṃ śṛgālyāṃ hārā° tasyā rātrau jihvāto'gneḥ svataḥ sphuraṇāttathātvam .

dīptapiṅgala puṃstrī dīptaṃ svarṇamiva piṅgalaḥ jaṭāyām . svarṇapiṅgalajaṭāyuktatvāt siṃhe rājani° striyāṃ jātitvāt ṅīṣ .

dīptamūrti tri° dīptā mūrtirasya . 1 prakāśānvitamūrtike 2 viṣṇau pu° . biśvamūrtirmahāmūrtirdīptamūrtiramūrtimān viṣṇusa° jñānamayī svecchayā vā taijasī mūrtirasyeti bhā° .

dīptarasa pu° dīpto raso'sya . kiñculake śabdaca° tadasasya rātrau svayaṃ jvalanāttasya tathātvam .

dīptaroman pu° viśvadevabhede . jitātmā munivaryaśca dīptaromā bhayaṅkaraḥ bhā° anu° 91 a° viśvavadevīktau .

dīptalocana puṃstrī° dīptaṃ locanaṃ yasya . viḍāle rājani° . striyāṃ jātitvāt ṅīṣ .

dīptaloha na° nityakarma° . 1 kāṃsye rājani° karma° . 2 jvalite 3 lohe ca .

dīptavarṇa tri° dīptaṃ svarṇamiva varṇo'sya . 1 svarṇatulya varṇake 2 kārtikeye pu° śiśuḥ śīghraḥ śuciścaṇḍo dīptavarṇaḥ śubhānanaḥ bhā° va° 231 a° kārtikanāmoktau .

dīptaśakti tri° dīptā śaktirasya . 1 prakāśamānasāmārthye dīptā śaktirastraviśeṣo'sya . 2 kārtikeye pu° . dīptaśaktiḥ praśāntātmā bhadrakṛt kūṭamohanaḥ bhā° va° 231 a° skandanāmoktau .

dīptāṃśaka pu° karma° . tājakokte sūryāderaṃśabhede . tithyarkāṣṭanagāṅkaśailakhacarāḥ sūryādidīptāṃśakāḥ nīla° tā° ra 15 . ca 12 . ma 8 . bu 7 . vṛ 9 śu 7 . śa 9 . sūryādeḥ etadaśamadhyavartini grahāntare itthaśālādiyogaḥ, liptārdhāntarāle tu pūrṇetthaśālaḥ tadūrdhvaṃ trairāśikena phalakalpanā .

dīptāṃśu pu° dīptā aṃśavosya . 1 sūrye yathā hi divi dīptāṃśuḥ prabhāsayati tejasā bhā° ā° 171 a° . 2 arkavṛkṣe ca .

dīptākṣa puṃstrī° dīpte akṣiṇī asya ṣac . 1 viḍāle trikā° striyāṃ ṅīṣ . 2 dīptalocanānvite nṛparākṣasādau tri° . vāhuḥ mundaravaṃśyānāṃ dīptākṣāṇāṃ purūravāḥ bhā° u° 73 a° striyāṃ ṅīṣ . etāścānyāśca dīptākṣyaḥ karabhotkaṭamūrdhvajāḥ bhā° va° 279 a0

dīptāgni pu° dīpto'gnirasya . 1 agastve munau trikā° tena bhuktapītamātreṇa vātāpisamudrayorjaṭharānalena jāraṇāt tasya tathātvam . 2 dīptajaṭharānalayukte tri° balinaḥ kharabhakṣyā ye ye ca dīptāgnayo narāḥ . sātmyato'lpatayā vāpi dīptāgnestaruṇasya ca suśru° karma° . 3 dīpte vahnau pu° sadhūmadīptāgnirucīni rejuḥ maṭṭiḥ śabdān dīptāgnisaṅkāśān bhā° va017 a° .

dīptāṅga tri° dīptamaṅgamasya . 1 dīptivuktadehake . 2 mayūre puṃstrī śabdaca° striyāṃ jātitvāt ṅīṣ .

dīpti strī dīpa--bhāve ktin . 1 tviṣi prabhāyām evaṃ dīptyā yojanaṃ bhāti sandhyā vṛ° saṃ031 a° 2 abhivyaktau ca jñānābhivyaktirūpadīpteḥ kāraṇāni pāta° sū° bhāṣyayoruktāni yathā yogāṅgānuṣṭhānadaśuddhikṣaye jñānadīptirāvivekakhyāteḥ sū° yogāṅgānyaṣṭāvabhidhāyiṣyamāṇoni teṣāmanuṣṭhānāt pañca parvaṇo viṣayasyāśuddhirūpasya kṣayonāśastatkṣaye samyagjñānasyābhivyaktiryathā yathā ca sādhanānyanuṣṭhīyante tathā tathā tanutvamaśuddhirāpadyate yathā yathā ca kṣīyate tathā tathā cakṣayakramānurodhinī jñānasyāpi dīptirvivardhate sā khalve ṣā pivṛddhiḥ prakarṣamanubhavati ā vivekakhyāterā guṇapuruṣasvarūpavijñānādityarthaḥ . yogāṅgānuṣṭhānamaśuddherviyogakāraṇaṃ yathā paraśuḥ chedyasya, vivekakhyātestu prāptikāraṇaṃ yathā dharmaḥ sukhasya, nānyakāraṇam . kati caitāni kāraṇāni śāstre bhavanti navaivetyāha tad yathā utpattisthityabhivyaktivikārapratyayāptayaḥ . viyogānyatvadhṛtayaḥ kāraṇaṃ navadhā smṛtam iti . tatrotpattikāraṇaṃ manobhavati jñānasya sthitikāraṇaṃ manasaḥ puruṣārthatā śarorasyevāhāra iti abhivyaktikāraṇaṃ yathā rūpasyālokastathā rūpajñānam . vikārakāraṇaṃ manaso viṣayāntaram yathāgniḥ pākyastha, pratyayakāraṇaṃ dhūmajñānamagnijñānasya, prāptikāraṇaṃ yogāṅgānuṣṭhānaṃ vivekakhyāteḥ viyogakāraṇaṃ tadevāśuddheḥ anyatvakāraṇaṃ, yathā suvarṇakāraḥ suvarṇasya, evamekasya pratyayasyāvidyāmūḍhatve dveṣo, duḥkhatve rāgaḥ, sukhatve tattvajñānaṃ mādhyasthye, dhṛtikāraṇaṃ śarīramindriyāṇāṃ, tāni ca tasya mahābhūtāni śarīrāṇāṃ tāni ca parasparaṃ sarveṣām . tairyagyaunamānuṣadaivatāni ca parasparārthatvādityevaṃ nava kāraṇāni tāni ca yathāsambhavaṃ padārthāntareṣvapi yojyāni bhā° strīṇāṃ yauvane ayatnasādhye guṇabhedarūpe 3 satvaje'laṅkāre ca yauvane satvajāstāsāmaṣṭāviṃśatisaṃkhyakāḥ . alaṅkārāstatra bhāvahāvahelāstrayo'ṅgajāḥ . śobhā kāntiśca dīptiśca mādhuryañca pragalbhatā ityupakrame rūpayauvama lālityabhogādyairaṅgabhūṣaṇam . śobhā proktā, saiva kāntirmanmathāpyāyitā dutiḥ . kāntirevātivistīrṇā dīptirityabhidhīyate sā° da° lakṣayitvā udājahāra yathā tāruṇyasya vilāsaḥ samadhikalāvaṇyasampadohāsaḥ . dharaṇitalasyābharaṇaṃ yuvajanamanasovaśīkaraṇam . dīpakartari saṃjñāyāṃ ktic . 4 lākṣāyāṃ 5 kāṃsye ca rājani° . viśvadevabhede pu° uṣṇīnābho nabhodaśca viśvāyurdīptireva ca bhā° anu° 91 a° viśvadevoktau .

dīptika strī dīptyā kāyati kai--ka . dugdhapāṣāṇavṛkṣe rājani° .

dīptimat pu° dīptirastyasya matup . dīptiyukte tadvyomni śatadhā bhinnaṃ dadṛśe dīptimanmukham raghuḥ . udakstho dīptimān sthūlo jayī yāmye'pi yo balī sū° si° divaścyutairbhūratidīptimadbhirnaktaṃ grahairdyauramalapradīptaiḥ bhā° ka094 a° . kṛṣṇasya satyabhāmāyāṃ jāte 2 putrabhede pu° kṛṣṇasyetyupakrame jajñire satyabhāmāyāṃ bhānurbhīmavaraḥ kṣupaḥ . rohito dīptimāṃścaiva tāmrajākṣo jalā ntakaḥ harivaṃ° 162 a° .

dīptoda na° dīptamudakaṃ yatra udakasyodādeśaḥ . tīrthabhede gaccha putra! nadoṃ puṇyāṃ vadhūsarakṛtāhvayām . tatropa spṛśya tīrtheṣu punarvapuravāpsyasi . dīptodaṃ nāma tattīrthaṃ yatra te prapitāmahaḥ . bhṛgurdevayuge rāma! taptavānuttamaṃ tapaḥ . tattathā kṛtavān rāmaḥ kaunteya! vacanāt pituḥ bhā° va° 99 a0

dīptopala pu° dīptaḥ sūryakarasaṃsargāt jvalitaḥ upalaḥ . saryakāntamaṇau (ātarsā) rājani° .

[Page 3610a]
dīptya tri° dīptāya dīpanāya hitam gavā° yat . dīptihite .

dīpya pu° dīpāya agnidīpanāya hitam apūpā° pakṣe yat . 1 yamānyāṃ 2 jīrake ca rājani° . 3 rudrajaṭāyām amaraḥ 4 pradīpahitādau tri° .

dīpyaka pu° dīpya + saṃjñāyāṃ kan svārthe ka vā . 1 ajamodāyāṃ 2 yamānyāṃ 3 mayūraśikhāyāṃ rudrajaṭāyāñca medi° .

dīpra tri° dīpa--ra . dīptiśīle hiṃsreṣu dīprāstradharaḥ kumāraḥ brātīnavyāladīprāstraḥ sutvanaḥ paripūjayan bhaṭṭiḥ

dīrgha pu° dṝ--vidāre bā° ghaṅ ghasya nettvam . 1 āyate (lambā) parimāṇabhedayute dīrghatvañca parimāṇabhede iti kaṇādāḥ mahattvāvāntarabheda iti sāṃkhyāḥ . tathā hi kaṇāda sū° upaska ravṛttau ca parimāṇasattāṃ vyavasthāpya makāraṇaṃ mahattvādikaṃ vyavasthāpitaṃ yathā aṇormahataścopalabdhyanupalabdhī nitye vyākhyāte sū° . nitye iti viṣayeṇa viṣayiṇaṃ nityatvapratipādakaṃ caturthādhyāyamupalakṣayati upalabdhyanupalabdhī iti yathāyogamanvayaḥ yena yasyābhisambandho dūrasthasyāpi tasya saḥ nyāyāt tadevaṃ sthūlo nīlaḥ kalasa iti prātyakṣikapratyaye yathā nīlaṃ rūpa viṣayastathā parimāṇamapi tena ca parimāṇena paramāṇuparyantaṃ parimāṇamunnīyate dravyatvācca kiñca dravyapatyakṣatāyāṃ rūpavat parimāṇamapi kāraṇaṃ na hi mahattvamantareṇa dravyaṃ pratyakṣaṃ bhavati tathāca dravyapratyakṣakāraṇatvena svayañca pratyakṣatayā parimāṇaṃ guṇo'stīti niścīyate, yadi hi ghaṭādisvarūpaṃ parimāṇaṃ syāt tadā mahadānayetyukte ghaṭamātramānayet tathā ca praiṣasaṃpratipattī viruddhyeyātāmu evaṃ ghaṭapadāt parimāṇaṃ pratīyeta parimāṇapadādvā ghaṭa iti . mānavyavahārāsādhāraṇakāraṇatvaṃ dravyasākṣātkārakāraṇaviṣayaniṣṭhasāmānyaguṇatvaṃvā bhahattvatvaṃ mānavyavahāro'tra hastavitastyādivyavahāro na tu palasaṅkhyādivyavahāraḥ . tacca parimāṇañcaturvidhaṃ mahattvamaṇutvaṃ dīrghatvaṃ hrasvatvañca, tatra paramamahattvaparamadīrghatve vibhucatuṣṭayavartinī paramāṇutvaparamahrasvatve paramāṇuvartinī avāntarāṇutvāvāntarahrasvatve dvyaṇukavartinī trasareṇumārabhya mahāvayavipayentaṃ mahattvadīrghatve, . evañca sarvāṇyapi dravyāṇi parimāṇadvayavanti . vilvāmalakādāvaṇutvavyavahāraḥsamidikṣudaṇḍādiṣu ca hrasvatvavyavahārobhāktaḥ, bhaktiścātra prakarṣabhāvābhāvaḥ . āmalake yaḥ prakarṣabhāvastasyābhāvaḥ kubale, vilve yaḥ prakarṣabhāvastasyābhāva āmalake, sa ca gauṇamukhyobhayabhāgitvādbhaktipadavācyaḥ dīrghatvahrasvatve nitye na vartete ityeke, parimāṇe eva te na bhavata ityapare, mahatsu dīrghamānīyatāmitivat mahatsu vartulaṃ trikoṇañcānīyatāmiti nirdhāraṇabalādvartulatvādīnāmapyāpatteriti teṣāmāśayāt . idānīṃ parimāṇakāraṇāni parisañcaṣṭe upa° vṛ° . kāraṇabahutvācca sū° cakāromahattvapracayau samuccinoti, parimāṇamutpadyate iti sūtraśeṣaḥ, tatra kāraṇabahutvaṃ kevalaṃ tryaṇuke mahattvadīrghatve janayati mahattvapracayayostatkāraṇe'bhāvāt tacca vahutvamīśvarāpekṣābuddhijanyaṃ tadbuddheranekaviṣayatve'pyadṛṣṭaviśeṣopagrahoniyāmakaḥ . evaṃ paramāṇudvayagataṃ dvitvaṃ dvyaṇuke parimāṇotpādakaṃ vakṣyate dvābhyāṃ tantubhyāmapracitābhyāmārabdhe paṭe kevalaṃ mahattvamevāsamavāyikāraṇaṃ bahu tvapracayayostatrābhāvāt . yatra ca dvābhyāṃ tūlakapiñjābhyāṃ tūlakapiñjārambhastatra parimāṇotkarṣadarśanāt pracayaḥ kāraṇaṃ bahutvasyābhāvāt mahattvasya sattve'pi parimāṇotkarṣaṃ pratyaprayojakatvāt . evañca sati yadi mahattvaṃ tatra kāraṇaṃ tadā na doṣaḥ taduktam dvābhyāmekena sarvairvā iti . pracayaśca ārambhakaḥ saṃyogaḥ, sa ca svābhimukhakiñcidavayavāsaṃyuktatve sati svābhimukhakiñcidavayavasaṃyogalakṣaṇaḥ, sa cāvayavasaṃyogaḥ svāvayavapraśithilasaṃyogāpekṣaḥ parimāṇajanakaḥ guṇakarmārambhe sāpekṣa iti vacanāt upa° vṛ° . etena dīrghatvahrasvatve vyākhyāte sū° aṇutvamahattvaprakriyāṃ dīrghatvahrasvatvayoratidiśati . hrasvatvadīrghatve api na hrasvatvadīrghatvavatī . mahattvotpādakameva dīrghatvotpādakamaṇutvotpādakameva hrasvatvotpādakam, kāraṇaikyāt kathaṃ kāryabheda iti cenna prāgabhāvabhedena pākajavadupapatteḥ yatraiva mahattvaṃ tatra dīrghatvaṃ yatrāṇutvaṃ tatra nityaṃ hrasvatvamityādyatideśārthaḥ upa° vṛ° . anitye'nityam sū° . idānīṃ vināśakamāha etaccaturvidhamapi parimāṇaṃ vināśini dravye vartamānamāśrayanāśādeva naśyati na tu virodhiguṇāntarāt . ghaṭe satyapi tatparimāṇaṃ vinaśyati kathamanyathā kambubhaṅge'pi sa evāyaṃ ghaṭa iti pratyabhijñeti cenna āśrayanāśena tatra vaṭanāśāvaśyakatvāt na hi paramāṇudvayasaṃyoganāśād dvyaṇuke naṣṭe tadāśritasya trasareṇostadāśritasya cūrṇaśarkarāderavināśa iti yuktirabhyupagamo vā, kathaṃ tarhi pratyabhijñeti cet, saiveyaṃ dīpakaliketi pratyabhijñānavadbhrāntitvāt . pradīpapratyabhijñā'pi pramaiva, hrasvatvadīrghatve paramutpādavināśa śālinī iti cenna tadvināśasyāśrayavināśamantareṇānupapatteruktatvāt . tat kiṃ pārthivaparamāṇurūpādivat paramāṇugatamaṇutvaṃ śabdabuddhyādivadākāśādigataṃ mahattvamapi naśyatītyata āha upa° vṛ° . nitye nityam sū° nityeṣvākāśādiṣu paramāṇuṣu ca yat parimāṇaṃ tannityaṃvināśakābhāvāt upa° vṛ° . sāṃkhyasūtrabhāṣyayostu parimāṇadvaividhyaṃ vyavasthāpitaṃ yathā
     na parimāṇacāturvidhyaṃ dvābhyāṃ tadyogāt sū° . aṇu mahaddīrghaṃ hrasvamiti parimāṇacāturvidhyaṃ nāsti . dvaividhyaṃ tu vartata eva dvābhyāṃ tadyogāt dvābhyāmevāṇumahatparimāṇābhyāṃ cāturvidhyasambhavādityarthaḥ . mahatparimāṇasyāvāntarabhedāveva hi hrasvadīrghau . anyathā kravādirūpaiḥ parimāṇānantyaprasaṅgāditi . tatrāsmannaye'ṇuparimāṇamākāśasya kāraṇaṃ guṇaviśeṣaṃ varjayitvā bhūtendriyāṇāṃ mūlakāraṇeṣu sattvādiguṇeṣu mantavyam . anyava yathāyogyaṃ madhyamādiparamamahattvāntaparimāṇāni tāni ca mahattvasyaivāvāntarabhedā iti . dīrghatve kāraṇañca pārśvatīyojitāyavabāhulyādikam sthūlatve tu ūrdhādhaḥsthitāvayavabāhulyādikamiti bhedaḥ . kālasya dīrghatvaprajojakaṃ tadupādherbahukālasthāyitvaṃ tadabhipretyaiva dīrghakālanairantaryādarasevitāt yogaśāstre dīrghayāmā triyāmā iti kāvye ca prayogaḥ . 2 vyākaraṇaparibhāṣite dvimātrakālenoccārye (ā ī ū) prabhṛtau varṇe ca . ūkālo'jahrasvadīrghaplutaḥ pā° ekamātro bhaved hrasvo dvimātro dīrgha ucyate . trimātrastu pluto jñeyo vyañjanaṃ cārdhamātrakam śikṣā . guhānivaddhapratiśabdadīrgham raghau śabdasya guṇatve'pi dīrghatvaṃ bahukālasthāyitvena bhāktam . evaṃ hṛdayakusumaśoṣī dāruṇodīrghaśokaḥ sā dīrghaṃ roditi vikṣipatyata itaḥ kṣāmā bhujāballarīm sā° da° śokarodanayordīrghatvaṃ bahukālasthāyitvād bhāktameva . 3 latāśālavṛkṣe 4 itkaṭe pu° ratnamālā . 5 rāmaśare pu06 uṣṭre puṃstrī° rājani° striyāṃ jātitvāt ṅīṣ . vṛścikakanyāmṛgapatibaṇijo dīrghāḥ jyo° ta° ukteṣu 7 siṃhakanyātulāvṛścikarāśiṣu pu° .

dīrghakaṇā strī nityakarma° . śvetajīrake rājani° .

dīrghakaṇṭaka pu° dīrghaḥ kaṇṭako yasya . varvure (vāvalā) rājani0

[Page 3611b]
dīrghakaṇṭha puṃstrī° dīrghaḥ kaṇṭho yasya . 1 vake śabdaca° striyāṃ jātitvāt ṅīṣ . 2 dānavabhede pu° 3 āyataka ṇṭhakamātre tri° vikṣarodīrghakaṇṭhaśca madyapo mārutāśanaḥ harivaṃ° 240 a° karma° . 4 āyate kaṇṭhe pu° . va kap . dīrghakaṇṭhaka . vakakhage śabdaca0

dīrghakanda na° dīrghaḥ kando'sya . 1 mūlake . dīrghaḥ kando yasyāḥ kap ata ittvam . dīrghakandikā 2 maṣalyām strī rājani° .

dīrghakandhara puṃstrī dīrghaḥ kandharo'sya . 1 vakakhage rājani° . striyāṃ ṅīṣ . 2 dīrghakandharayukte tri° karma° . 3 dīrghe kandhare pu° .

dīrghakāṇḍa pu° dīrghaḥ kāṇḍo'sya . 1 guṇḍatṛṇe 2 pātālagaruḍīlatāyāṃ 3 tiktāṅgāyāṃ strī rājani° .

dīrghakīla pu° dīrghaḥ kīlo yatra . 1 aṅkoṭake vṛkṣe vā kap . dīrghakīlaka tatraivārthe karma° . 2 dīrghe kīle pu° na° .

dīrghakūra na° dīrghaṃ kūram . āndhradeśodbhave śālibhede rājānne rājani0

dīrghakeśa puṃstrī° dīrghaḥ keśa iva lomāsya . 1 bhallūke rājani° striyāṃ jātitvāt ṅīṣ . 2 āyatakeśayute tri° striyāṃ svāṅgatvāt vā ṅīṣ . dīrghakeśī sumadhyā vṛhannāṭakam vṛ° saṃ° 14 a° kūrmavibhāge ukte paścimottaradiksthe 3 deśabhede ca yathā ekavilocanaśūlikadīrghagrīvāsyakeśāśca .

dīrghakośi(ṣi)kā strī dīrghaḥ ko(śo)ṣo yasyāḥ kap ataittvam (jhinuka) durṇāmāyām amaraḥ . tālavyamadhyo'pi bharataḥ .

dīrghagati pu° dīrghā gatirasya . 1 uṣṭre rājani° tasya pādavikṣepasya bahudeśāntaritatvāttathātvam .

dīrghagranthi pu° dīrgho granthiḥ parva yasya . gajapipalyām . rājani° .

dīrghagrīva puṃstrī° dīrghā grīvā yasya . 1 uṣṭre rājani° 2 nīlakrauñce hemaca° . striyāṃ jātitvāt ṅīṣ . 3 paścimottaradiksthe deśabhede pu° dīrghakeśaśabde dṛśyam .

dīrghaghāṭika puṃstrī° dīrghā ghāṭā'styasya ṭhan . 1 uṣṭre śabdamālā .

dīrghacañcu pu° dīrghā cañcurasya . khagabhede pāraskarani° .

dīrghacchada pu° dīrghāśchadā yasya . 1 ikṣau śabdārthaci° . 3 dīrghacchadake tri° karma° . 3 dīrghe chade pu° .

dīrghajaṅgala puṃstrī° nityakarma° . bhaṅgānamatsye (bhāṅana) śabdamālā striyāṃ ṅīṣ .

dīrghajaṅgha puṃstrī° dīrghā jaṅghā yasya . 1 uṣṭre jaṭādha0! 2 vake trikāṇḍa° striyāṃ ṅīṣ . 3 dīrghajaṅghāyukte asurādī tri° karma° . 4 dīrghāyāṃ jaṅghāyām strī

dīrghajihva puṃstrī° dīrghā jihvā yasya . 1 sarpe hemaca° striyāṃ ṅīṣ . 3 dānavabhede pu° gaviṣṭhaśca vanāyuśca dīrghajihvaśca dānavaḥ bhā° ā° 65 a° 4 rākṣasabhede striyāṃ ṭāp . dvyakṣīṃ tryakṣīṃ lalāṭākṣīṃ dīrghajihvāmajihvikām bhā° va° 279 a° . 5 kumārānucaramātṛgaṇabhede jāṭālikā kāmacarī dīrghajihvā balotkaṭā bhā° śa° 47 a° dīrghajihvī ca chandasi pā° ni° puṃsyapi ṅīṣ 6 kakvure ca apa śvānaṃ ślathiṣṭa na sakhāyo dīrghajihvyam ṛ° 9 . 101 . 1 .

dīrghajīvin tri° dīrghaṃ bahukālaṃ jīvati jīva--ṇini . bahukālajīvini . tatra kālena jāyante mānavā dīrghajīvinaḥ manuḥ .

dīrghatantu pu° dīrghāstantavaḥ stutayo'sya . prabhūtastutike devādau dīrghatanturvṛhadukṣā yamagniḥ ṛ° 10 . 69 . 72 dīrghakālavyāpisantānake . karma° . 3 dīrghe tantau pu° .

dīrghatapam tri° dīrghaṃ bahukālavyāpakaṃ tapo'sya . 1 bahukālavyāpakatapaske 2 āyuvaṃśye nṛpabhede pu° kāśyasya kāśyapaḥ putro rājā dīrghatapāstathā . dhanvastu dīrghatapaso dhanvāt dhanvantariḥ sutaḥ harivaṃ° 29 a° āyuvaṃśoktau .

dīrghatamas pu° utathyarṣeḥ putre guruśāpāt andhatāṃ prāpte ṛṣibhede tatkayā utathyaśabde 1075 pṛ° uktā dṛśyā ma vai dīrghatamā nāma śāpādṛṣirajāyata . vṛhaspatervṛhatkīrtervṛhaspatirivaujasā . jātyandho vedavit prājñaḥ patnīṃ leme sa vidyayā bhā° ā° 104 a° ṛṣirdīrghatamā nāma jātyandho guruśāpataḥ . tvatprasādācca cakṣuṣmāṃstena satyena mokṣaya harivaṃ° 263 a° dīrghatamāmāmateyo jajurvān daśame yuge ṛ° 1 . 158 . 6

dīrghataru pu° nityakarma° . tālavṛkṣe śabdārthakalpa° . 2 dīrghe vṛkṣamātre ca .

dīrghatimiṣa strī tima--bā kiṣan nityakarma° . karkaṭyām śabdamālā .

dīrghatuṇḍā strī dīrghaṃ tuṇḍamasyāḥ . 1 chuchundaryāṃ bhāvapra° . 2 dīrghamukhayukte gajādau puṃstrī° . karma° . 3 dīrghe tuṇḍena0

dīrghatṛṇa pu° dīrghaṃ tṛṇamatra . 1 pallivāhe rājani° karma° . 2 dīrthe tṛṇe na0

dīrghadaṇḍa pu° dīrtho daṇḍa iva kāṇḍena . 1 eraṇḍavṛkṣe 2 gorakṣyāṃ strī bhāvapra° gaurā° ṅīṣa . 3 gorakṣīvṛkṣe strīṭāp rājani° .

dīrghadarśin pu° dīrthaṃ dīrthāt vā paśyati dṛśa--ṇini . 1 bhāvikāryajñe 2 paṇḍite ca amaraḥ . 3 gṛdhre pu° śabdaratnā° . 4 bhallūke rājani° . 5 dūrāt darśake tri° . sa hi dharmaṃ puraskṛtya dīrghadarśī paraṃ hitam bhā° sa° 48 a0

dīrghadṛṣṭi pu° dīrghā dṛṣṭirasya . 1 paṇḍite . dīrghā dūrato dṛṣṭiryena 3 ba° . 2 dūravīkṣaṇe yantrabhede halā0

dīrghadru pu° nityakarma° . 1 tālavṛkṣe śabdaca° karma° . 2 dīrghe vṛkṣe

dīrghadruma pu° nityakarma° . śālmalivṛkṣe (śimula) rājani° .

dīrghanāda pu° dīrgho dūragāmitvāt vistrīrṇo nādo'sya kṣubhrā° na ṇatvam . 1 śaṅkhe rājani° 2 bahukālasthāyiśabdayukte ghaṇṭādau tri° . karma° . 3 āyate śabde pu° .

dīrghanāla pu° dīrghaṃ nālaṃ yasya . 1 yāvanāle hemaca° guṇḍatṛṇe 2 dīrgharohiṣake na° rājani° .

dīrghanāsa tri° dīrghā nāsā'sya . 1 dīrghanāsikānvite . vakaghātī dīrghanāso dadyāt gāṃ ghavalaprabhām śātātapena tatkarmavipāka uktaḥ . karma° . 2 dīrghāyāṃ nāsāyāṃ strī

dīrghanidrā strī nityakarma° . 1 maraṇe karma° . 2 cirakālavyāpinyāṃ nidrāyāñca akāle bodhito bhrātrā priyasvapno vṛthā bhavān . rāmeṣubhiritīvāsau dīrghanidrāṃ praveśitaḥ raghuḥ .

dīrghapakṣa pu° dīrghau pakṣau yasya . 1 kaliṅgakhage śabdaca° . 2 dīrghapakṣayukte khagamātre puṃstrī° .

dīrghapaṭolikā strī kutsitā paṭalī kan karma° . (dhuṃdhula) khyātāyāṃ latāyām rājavallabhaḥ .

dīrghapatra pu° dīrghaṃ patraṃ yasya . 1 rājapalāṇḍau 2 viṣṇukande 3 haridarbhe 4 kundare 5 tālavṛkṣe ca rājani° 6 kupīlau bhāvapra° kapsaṃjñāyāṃ kan bā . dīrghapatraka 7 raktalaśune 8 eraṇḍe 9 hijjale 10 vetase ca rājani° . 11 karīravṛkṣe śabdaca° 12 jalajamadhūke jaṭādha° 13 laśune hemaca° kāpi ata ittvam . dīrghapatrikā 14 śvetavacāyāṃ 15 śālaparṇyāṃ 16 ghṛtakumāryāñca strī rājani° .

dīrghapatrā strī dīrghaṃ patraṃ yasyāḥ . 1 citraparṇikāyāṃ (cākuliyā) bhede 3 hrasvajambuvṛkṣe ratnamālā 3 gandhapatrāyāṃ 4 ketakyāṃ 5 ṭorīvṛkṣe ca rājani° . gaurā° ṅīṣa dīrghapatrī 6 palāśīlatāyāṃ 7 mahācañca śāke strī rājani° .

dīrghaparṇī strī dīrghaṃ parṇaṃ yasyāḥ gaurā° ṅīṣ . pṛśniparṇyām rājani° .

[Page 3613a]
dīrghapallava pu° dīrghaḥ pallavo'sya . 1 śaṇavṛkṣe rājani° 2 āyata patrayukte tri° . karma° . 3 āyate pallave puṃna° .

dīrghapād pu° dīrghaḥ pādo'sya antyalopaḥ samā° . kaṅkapapakṣi śabdara° samāsāntavidheranityatvāt dīrghapādī'pyatra hemaca° 2 dīrghapādayukte tri° .

dīrghapādapa pu° nityakarma° . 1 tālavṛkṣe 2 pūge ca rājani° . karma° . 3 dīrghe vṛkṣe pu° .

dīrghapṛṣṭha puṃstrī° dīrghaṃ pṛṣṭhamasya . sarpe amaraḥ striyāṃ ṅīṣ .

dīrghaprajña pu° 1 dvāparayugīye vṛṣaparvāsurāvatāre nṛpabhede vṛṣaparveti vikhyātaḥ śrīmān yastu mahāsuraḥ . dīrghaprajña iti khyātaḥ pṛthivyāṃ so'bhavannṛpaḥ! . bhā° ā067 a° abhitaujase tathogrāya hārdikyāyāhukāya ca . dīrghaprajñāya śūrāya rocamānāya vā vibhī! bhā° u° 3 a° . 2 dūradarśini tri° kāmamūrtidharaḥ krūraḥ kālakalpīvya dṛśyata . tamuvāca tato rājā dīrghaprajño yudhiṣṭhiraḥ bhā° va° 11 a° .

dīrghaphala pu° dīrghāṇi phalānyasya . 1 āragvadhe (sondhāla) saṃjñāyāṃ kan . dīrghaphalaka . agastyavṛkṣe pu° . vā kap kāpi ata ittvam . dīrghaphalikā 1 kapiladrākṣāyāṃ, 2 jatukāyāñca strī rājani0

dīrghabālī strī dīrghaḥ bālaḥ keśo yasyāḥ svāṅgatvāt ṅīṣ . camaryāṃ rājani° .

dīrghabāhu pu° . dīrghau bāhū yasya . 1 śivānucarabhede tasyāgre samapadyanta bhūtasaṃghāḥ sahasraśaḥ ityupakrame dīrgharomā dīrghabhujo dīrghabāhurnirañjanaḥ harivaṃ° 277 a° . 2 dhṛtarāṣṭraputrabhede dīrghavāhurmahāvāhurvyūḍhoruḥ kanakāṅgadaḥ bhā° ā° 67 a° . 3 āyatabāhuyukte tri° dīrghabāhurdilīpasya raghurnāmnā'bhavat sutaḥ harivaṃ015 a0

dīrghabhuja pu° dīrghau bhujau yasya . 1 śivānucarabhede dīrghabāhu śabde dṛśyam . 2 dīrghavāhuyukte tri° karma° . 3 dīrghe bhuje pu° .

dīrghamāruta puṃstrī dīrgho māruto vegavāyurasya . gaje trikā° striyāṃ jātitvāt ṅīṣ .

dīrghamūla pu° dīrghaṃ mūlaṃ yasya . 1 moraṭālatāyāṃ, 2 vilvabhede ca rājani° . 3 lāmajjake na° . karma° saṃjñāyāṃ kan . 4 mūlake rājani° . 5 śyāmālatāyāṃ śālaparṇyāñca strī ṭāp ratnamālā . 6 durālabhāyāṃ strī ṅīp śabdamālā .

dīrghayajña tri° dīrghaḥ bahukālavyāpako yajño yasya . 1 bahukālavyāpakayajñakāriṇi . 2 dvāparayugīye ayodhyādhipa rājabhede pu° ayodhyāyāntu dharmajñaṃ dīrghayajñaṃ mahāvalam . ajayat pāṇḍavaśreṣṭho nātitīvreṇa karmaṇā bhā° 29 a° .

[Page 3613b]
dīrghayātha tri° yā--karmaṇi tha . dīrdhakālena yāthaḥ gantavyaḥ . dīrghakālena gantavye vṛthā'sṛjat pathibhirdīrghayāthaiḥ ṛ° 2 . 18 . 3 . dīrghāyāthairdīrghakālena gantavyaiḥ bhā° .

dīrgharada puṃstrī° dīrgho rado'sya . 1 śūkare trikā° striyāṃ ṅīṣ . 2 dīrghadantayute tri° karma° . 3 dīrghe dante pu° .

dīrgharasana puṃstrī° dīrghā rasanā jihvāsya . sarpe śabdaca° striṣāṃ ṅīṣ .

dīrgharāgā strī dārgho bahukālasthāyī rāgo rañjanaṃ yasyāḥ 5 ba° . haridrāyām rājani° .

dīrgharātra na° dīrghā bahvyo rātrayaḥ santyatra arśaā° ac . 1 cirakāle trikā° karma° . mugdhabodhamate a samā° . 2 dīrghāyāṃ rātrau rātrāhrāhāḥ puṃsi pā° ukteḥ puṃstvam .

dīrgharoman pu° dīrghāṇi romāṇyasya . 1 bhallūke śabdārthakalpa° . 2 śivānucarabhede dīrvabāhuśabde dṛśyam . 3 dhṛtarāṣṭraputrabhede ca pramathaśca pramātho ca dīrgharomā ca vīryavān bhā° ā° 117 a° atra sarve nāntā adantāḥ syurityukteradantatāpyasya

dīrgharohiṣaka na° nityakarma° . kattṛṇe suganghatṛṇabhede rājani0

dīrghalocana tri° dīrghamāyataṃ locanamasya . 1 āyatanetrake 2 śivānucarabhede pu° ete cānye ca vahavo dīrghāsyā dīrgha locanāḥ harivaṃ027 a° 3 dhṛtarāṣṭraputrabhede pu° anādhṛṣyaḥ kuṇḍabhedī virāvī dīrghalocanaḥ bhā° ā° 67 a° . dhṛtarāṣṭraputroktau . karma° . 4 āyate netre na0

dīrghavaṃśa pu° dīrgho vaṃśa iva . nalatṛṇe rājani° karma° . 2 santate kule ca .

dīrghavaktra puṃstrī° dīrghaṃ vaktramasya . 1 gaje śabdamā° striyāṃ jātitvāt ṅīṣ . 2 āyatamukhayukte tri° striyāṃ svāṅgatve'pi ṭāp karma° . 3 āyate mukhe na0

dīrghavacchikā strī dīrghavat dīrgheṇa tulyaṃ śīkate siñcati śīka--ka pṛṣo° hrasvaḥ . kumbhīre śabdārthakalpa° .

dīrghavarṣābhū puṃstrī° nityakarma° . śvetapatarṇavāyām pāraskarani0

dīrghavallī strī nityakarma° . 1 palāśyāṃ, 2 pātālagaruḍīlatāyāṃ 3 māhendravāruṇyām rājani° karma° . 4 āyatāyāṃ latāyāñca

dīrghavṛkṣa pu° nityakarma° . 1 śālavṛkṣe 2 tālavṛkṣe ca pāraskaranighaṇṭuḥ .

dīrghavṛnta(ka) pu° dīrghaṃ vṛntamasya . śyonāke vṛkṣe . vā kap . tatrārthe . 2 indracirbhaṭyāṃ strī ṭāp amaraḥ . saṃjñāyāṃ kan ata ittvam dīrvavṛntikā . elāparṇyām strī ratnamālā .

dīrghaśara pu° nityakarma° . yāvanāle rājani° .

[Page 3614a]
dīrghaśākha pu° dīrghā śākhā yasya . 1 śālavṛkṣe saṃjñāyāṃ kan ṭāp ata ittvam . 2 elāparṇyām strī rājani° . vā kap ata ittvam . dīrghaśākhikā 3 nīlāmnyām rājani° .

dīrghaśimbikā strī dīrghā śimbvī yasya kap hrasvaḥ . kṣave (nākachiknī) vṛkṣe rājani° .

dīrghaśūka pu° dīrghaḥ śūko'gramasya . śālibhede saṃjñāyāṃ kan . dīrghaśūke rājānne rājani° karma° . 3 dīrghe śūke na0

dīrghaśravas pu° dīrghaṃ śravo'sya . dīrghatamasaḥ putre ṛṣibhede auśijāya baṇije dīrghaśravase ṛ° 1 . 112 . 11 uśik saṃjñā dīrghatamasaḥ patnī tasyāḥ putro dīrghaśravānāma kaścidṛṣiranāvṛṣṭau jīvanārthamakarot bāṇijyam bhā° 2 dīrghakarṇayukte tri° karma° . 3 dīrghe karṇe na° .

dīrghasatra na° karma° . 1 dīrghakālike yajñabhede 6 va° . 2 tatkartari tri° . haviṣe dīrghasatrasya sā cedānīṃ pracetasaḥ raghuḥ . dīrghāṇi satrāṇi kṛtāni yatra . 3 tīrthabhede tato gaccheta dharmajña! dīrghasatraṃ yathākramam . tatra brahmādayo devāḥ siddhāśca paramarṣayaḥ . dīrghasatramupāsante dīkṣitā niyatavratāḥ . gamanādeva rājendra! dīrghasatramarindama! . rājasūyāpvamedhābhyāṃ phalaṃ prāpnoti bhārata! bhā° va° 82 a° . 4 yāvajjīvakartavye agnihotre na° dīrghasatraṃ ha vā ta upayanti ye'gnihotraṃ juhvayetadvai jarāmaryaṃ satraṃ yadagnihotraṃ jarayā vā hyevāsmānmucyante mṛtyunā vā śata° vrā° 12 . 4 . 1 . 1

dīrghasatrin pu° dīrghasatramastyasya ini . 1 bahukālikasatrakārake 2 yāvajjīvakartavyāgnihotriṇi ca yadetasya dīrgha satriṇo'gnihotraṃ juhvato'ntareṇāgnī yuktaṃ vā viyāyāt śata° brā° 12 . 4 . 1 . 2

dīrghasurata puṃstrī° dīrghaṃ bahukālavyāpakaṃ suratamasya . 1 rkukkure trikā 2 striyāṃ jātitvāt ṅīṣ . karma° . 2 āyate surate na° .

dīrghasūkṣma pu° karma° . pāta° sū° bhāṣyokte prāṇāyāmabhede tatsvarūpādi tatroktaṃ yathā
     tasmin sati śvāsapraśvāsayorgativicchedaḥ prāṇāyāmaḥ sū° . satyāsanajaye bāhyasya vāyorācamanaṃ śvāmaḥ . koṣṭhyasya vāyorniḥsāraṇaṃ praśvāsaḥ tayorgativiccheda ubhayābhāvaḥ prāṇāyāmaḥ bhā° . bāhyābhyantarastambhavṛttirdeśakālasaṅkhyābhiḥ paridṛṣṭodīrghasūkṣmaḥ sū° . yatra praśvāsapūrvako gatyabhāvaḥ sa vāhyaḥ yatra śvāsapūrṣvako gatyabhāvaḥ sa ābhyantaraḥ tṛtīyastambhavṛttiryatrobhayābhāvaḥ sakṛtprayatnād bhavati yathā tapte nyastamupale jalaṃ sarvataḥ saṅkocamāpadyate . tathā dvayoryugapadgatyabhāvaiti . trayo'pyete deśena paridṛṣṭāḥ, iyānasya viṣayo deśaiti . kālena paridṛṣṭāḥ kṣaṇānāmiyattābadhāraṇenāvacchinnā ityarthaḥ . saṅkhyābhiḥ paridṛṣṭāḥ etāvadbhiḥ śvāsapraśvāsaiḥ prathama udghātastadvat vigṛhītasyaitāvadbhiḥ dvitīya udghātaḥ evaṃ tṛtīyaḥ evaṃ mṛdurevaṃ madhya evaṃ tīvra iti saṅkhyāparidṛṣṭaḥ sa khalvayamevamabhyasto dīrghasūkṣmaḥ bhā° . bāhyābhyantaraviṣayākṣepī caturthaḥ sū° . deśakālasaṅkhyāmirbāhyaviṣayaḥ paridṛṣṭa ākṣiptaḥ tathābhyantaraviṣayaḥ paridṛṣṭa ākṣiptaḥ ubhayathā dīrghasūkṣmaḥ tatpūrvako bhūmijayāt krameṇābhayorgatyabhāvaścaturthaḥ prāṇāyāmaḥ . tṛtīyastu viṣayānālocito gatyabhāvaḥ sakṛdārabdhaeva deśakālasaṅkhyābhiḥ paridṛṣṭodīrghasūkṣmaścaturthastu śvāsapraśvāsayorviṣayāvadhāraṇāt krameṇa bhūmijayādubhayākṣepapūrbako gatyabhāvaścaturthaḥ prāṇāyāmaḥ ityayaṃ viśeṣaḥ bhā° .

dīrghasūtra tri° dīrgheṇa cirakālena sūtramīpsitavyāpāro yasya . 1 cirakālena prārabdhakarmānuṣṭhātari amaraḥ . dīrghamūtrasya āpatprāptiritihāsamukhena bhā° śā° 137 a° darśitā tathā anāgatavidhātā ca pratyutpannamatiśca yaḥ . dvāveva mukhamedhete dīrghasūtro vinaśyati . atraiva cedamavyagraṃ śṛṇuṣvākhyānamuttamam . dīrghasūtramupāśritya kāryākārya viniścaye . nātigādhe jalādhāre suhṛdaḥ śakunāstrayaḥ . prabhūtamatsye kaunteya! babhūvuḥ sahacāriṇaḥ . tatraiko dīrghakālajña utpannapratibho'paraḥ . dīrghasūtraśca tatraikastrayāṇāṃ sahacāriṇām . kadācit taṃ jalādhāraṃ matsyabandhāḥ samantataḥ . niḥsrāvayāmāsuratho nimneṣu vividhairmukhaiḥ . prakṣīyamāṇaṃ taṃ dṛṣṭvā jalādhāraṃ mayāgame . abravīddīrghadarśī tu tāvubhau suhṛdau tadā . iyamāpat samutpannā sarveṣāṃ salilaukasām . śīghramanyatra gacchāmaḥ panthā yāvanna duṣyati . anāgatamanarthaṃ hi sunayairyaḥ prabādhayet . sa na saṃśayamāpnoti rocatāṃ bho vrajāmahe . dīrghasūtrastu yastatra so'bravīt samyaguṣyate . na tu kāryā tvarā tāvaditi me niścitā matiḥ . atha sampratipattijñaḥ prābravīddīrghadarśinam . prāpte kāle na me kiñcinnyāyataḥ parihāsyate . evaṃ śrutvā nirakrāmaddīrghadarśī mahāmatiḥ . jagāma srotasā tena gambhīraṃ salilāśayam . tataḥ prasrutatoyantaṃ prasamīkṣya jalāśayam . vabandhurvavidhairyogairmatsyān matsyīpajīvinaḥ viloḍyamāne tasmiṃstu srutatoye jalāśaye . agacchadbandhanaṃ tatra dīrghasūtraḥ sahāparaiḥ . uddāne kriyamāṇe tu matsyānāṃ tatra rajjvubhiḥ . praviśyāntarameteṣāṃ sthitaḥ sampratipattimān . gṛhyameva taduddānaṃ gṛhītvā taṃ tathaiva saḥ . sarvāneva ca tāṃstatra te vidurgrathitāniti . tataḥ prakṣālyamāṇeṣu matsyeṣu vipule jale . muktvā rajjvuṃ pramukto'sau śīghraṃ sampratipattimān . dīrghasūtrastu mandātmā hīnabuddhiracetanaḥ . maraṇaṃ prāptavān mūḍho yathaivopahatendriyaḥ . evaṃ prāptatamaṃ kālaṃ yo mohānnāvabudhyate . sa vinaśyati vai kṣipraṃ dīrghasūtro yathā jhaṣaḥ . ādau na kurute śreyaḥ kuśalo'smīti yaḥ pumān . sa saṃśayamavāpnoti yathā sampratipattimān . anāgatavidhātā ca pratyutpannamatiśca yaḥ . dvāveva sukhamedhetedīrghasūtro vinaśyati karma° . 2 dīrghe sūtre na° . 6 ba° . 3 dīrghatantuke tri° dīrghasūtra makarot paridhānam māghaḥ .

dīrghasūtrin tri° dīrghaṃ sūtraṃ kartavyavyāpāro'styasya ini . cirakriyāvati . ayuktaḥ prākṛtaḥ stabdhaḥ śaṭho naikṛtiko'lasaḥ . viṣādī dīrghasūtrī ca kartā tāmasa ucyate gītā . yadahnā kāryaṃ tatmāsenāpi yo na sampādayati sa dīrghasūtrī ā° ta° raghu° .

dīrghaskandha pu° dīrghaḥ skandhaḥ kāṇḍo'sya . tālavṛkṣe rājani0

dīrghā strī dīrgha + ṭāp . pṛśniparṇyām rājani° .

dīrghādhvaga pu° dīrghamāyatamadhvānaṃ gacchati gama--ḍa 6 ta° . (dhāoḍiyā) khyāte patravāhakabhede .

dīrghāyu tri° dīrghamāyuḥ yasya . cirakālajīvini jīvātuśca dīrghāyutvaṃ me yaju° 18 . 6 dīrghāyutvāya prati rataṃ na āyuḥ ṛ° 8 . 59 . 7

dīrghāyudha pu° nityakarma° . kuntāstre trikā° . dīrghaṃ dantarūpamāyudhaṃ yasya dīrghāt āyudhyate ā + yudha--ka . 1 śūkare puṃstrī śabdamā° .

dīrghāyuṣya yu° dīrghamāyuṣyaṃ yasya . 1 śvetamandārakavṛkṣe 2 mārkaṇḍeye ca rājani° . 3 āyatāyuryukteṣu cirajīviśabdārthokteṣu tri° karma° . 3 dīrghe vahukālavyāpake āyuṣi tatkāraṇamuktaṃ manunā . ṛṣayo dīrghasandhyatvāt dīrghamāyuravāpnuyuḥ .

dīrghāyus pu° dīrghamāyurasya . 1 dīrghāyuṣyayukte 2 cirajīviśabdoktārthe ca . dīrghāyuste oṣadhe! khanitā yaju° 1 . 2100

dīrghālarka pu° dīrgho'larka iva . śvetamandāravṛkṣe rājani° .

dīrghāsya tri° dīrghamāsyaṃ yasya . 1 āyatamukhe 2 hastini ca 3 śivānucarabhede dīrghalocanaśabde dṛśyam dīrghamāsyaṃ yatra deśe . 4 paścimottaradeśabhede vṛ° saṃ° 14 a° vākyaṃ dīrghagrīvaśabde dṛśyam .

dīrghāhan pu° dīrghāṇyahāni yatra . nidāghasamaye iha halñyādi pā° sulope pratyayalakṣaṇena ro'supi pā° rakāraniṣedhena rustasyāsiddhatvāt na nāntalakṣaṇa upaghādīrghaḥ si° kau° . dīrghāhṇā ityatra ahno'dantāt pā° natvam karma° . rājāhaḥsakhibhyaḥ ṭhac pā° ṭhaca . dīrghāha dīrghadivase pu° .

dīrghikā strī dīrghaiva svārthe ka kāpi ata ittvam . 1 jalāśayabhede tatpramāṇaṃ jalāśayotsargatattve yathā navyavardhamānadhṛtavasiṣṭhaḥ śatena dhanurbhiḥ puṣkariṇī . tribhiḥ śatairdīrghikā, caturbhirdroṇaḥ pañcabhistaḍāgaḥ! . droṇāddaśaguṇā vāpī iti saṃhitāyāmantarapadaśruteratrāpi tathāvagamyate . tena caturdikṣu pañcatriṃśaddhastānyūnatāyāṃ dvādaśaśatahastāntarānyūnatvena dīrghikā śṛṅgāhataṃ krośati dīrghikāṇām raghuḥ . 2 jalāśayamātre svarṇadī suradīrghikā amaraḥ dīrghikābhiśca pūrṇābhistayā puṣkariṇībhirhi bhā° ā° 128 a° .

dīrghervāru nityakarma° . ḍaṅgarīlatābhede rājani° .

dīrṇa tri° dṝ--kta . 1 vidārite 2 bhīte ca bhāve kta . 3 vidāre 4 bhaye ca na0

dīsa tri° dī--kṣaye kvip tāṃ syati so--ka . kṣayanāśake gavādigaṇe dīptetyatra dīseti pāṭhāntarāt hitādau yat . dīsya taddhitādau tri° .

du gatau bhvā° para° aka° aniṭ . davati adauṣīt kecittu veḍayamityāhustena adāvīdityapi . dudāva veṭ katve'pi liṭi nityeṭ duduviva . dūnaḥ . pittena dūne rasane sitāpi naiṣa° .

du upatāpe svā° pa° saka° seṭ . upatāpaḥpīḍanam . dunotiadāvīt adauṣīt liṭi nityeṭ duduviva . dutaḥ . mṛdutayā dutayā māghaḥ . dunoti nirgandhatayā sma cetaḥ kumā° sa bhasmasāccakārārīn dudāva ca kṛtāntavat bhaṭṭiḥ mṛdu dūyeta yadaṅgamarpitam raghuḥ karmakartari rūpaṃ dū--syede daivādikasya vā rūpam .

[Page 3616a]
duḥka(duṣka)rṇa pu° vā vatvam . dhṛtarāṣṭraputrabhede durmarṣaṇodurmukhaśca duṣkarṇaḥ karṇa eva ca bhā° ā° 67 a° tatputroktau .

duḥkha duḥkhakaraṇe kaṇḍrā° para° aka° seṭ . duḥkhyati aduḥkhyīt aduḥkhīt .

duḥkha tatkriyāyām ada--cu° ubha° aka° seṭ . duḥkhayati te aduduḥkhat ta .

duḥkha na° duṣṭāni khāni yasmin, duṣṭaṃ khanati khana--ḍa, duḥkha--ac vā . sāṃkhyādimatasiddhe pratikūlavedanīye rajaḥ kārye 1 cittādidharmabhede . nyāyamate 2 ātmadharmabhede buddhyādiṣaṭkaṃ saṃkhyādipañcakaṃ bhāvanā tathā . dharmādharmau guṇā ete ātmanaḥ syuścaturdaśa . adharmajanyaṃ duḥkhaṃ syāt pratikūlaṃ sacetasām bhāṣā° adharmatvena duḥkhatvena kāryakāraṇabhāvaḥ . pratikūlaṃ, duḥkhatvajñānādeva sarveṣāṃ svābhāvikaviṣayaḥ pratikūla ityarthaḥ si° mu° . icchādveṣaprayatna sukhaduḥkhajñānānyātmano liṅgam gau° sū° yajjātī yasyārthasya sannikarṣāt sukhamātmopalabdhavān . tajjātīya mevārthaṃ paśyannupādātumicchati seyamādātumicchā ekasyānekārthadarśinīdarśanapratisandhanād bhavati liṅgamātmanaḥ, niyataviṣaye hi buddhibhedamātre na sambhavati dehāntaravaditi . evamekasyānekārthadarśinodarśanapratisandhānādduḥkhahetau dveṣaḥ . yajjātīyo yasyārthaḥ sukhahetuḥ prasiddhastajjātīyamarthaṃ paśyannādātum prayatate, so'yam prayatna ekamanekārthadarśinaṃ darśanapratisandhātāramantareṇa na syāt nivataviṣaye buddhibhedamātre na sambhavati dehāntaravaditi etena duḥkhahetau prayatnī vyākhyātaḥ . sukhaduḥkhasmṛtyā cāyaṃ tatsāghanamādadānaḥ sukhamupalabhate duḥkhamupalabhate sukhaduḥkha vedayate pūrvokta eva hetuḥ mā° dvitīyasūtra bhāṣye ca doṣaiḥ prayuktaḥ śarīreṇa pravartamāno hiṃsāsteyaprtiṣiddhaparadrohaṃ paradravyābhīpsā nāstikyañceti seyaṃ pāpātmikā pravṛttiradharmāya uktam . kaṇā° sūtre upaskaravṛttau ca sukhaduḥkhayoḥ parasparabhedaḥ, jñānādbhedaśca sādhito yathā iṣṭāniṣṭakāraṇaviśeṣādvirodhācca mithaḥ sukhaduḥkhayorathāntarabhāvaḥ sū° . ātmaguṇānāṃ kāraṇabhedavyutpādanaṃ daśamādhyāyārthaḥ, tatra ātmaśarīrendriyārthabuddhimanaḥpravṛttidoṣapretyabhāvaphaladuḥkhāpavargāstu prameyam iti gautamīye prameyavibhāgasūtre sukhasyānabhidhānāt duḥkhābhinnameva sukhamiti bhramanirāsārthaṃ sukhaduḥkhayoreva prathamaṃ bhedamāha . sukhaduḥkhayormithaḥ parasparamarthāntarabhāvobhedo vaijātyamiti yāvat kuta ityata āha iṣṭāniṣṭakāraṇaviśeṣāt iṣṭam iṣyamāṇaṃ srakcandanavanitādi aniṣṭamaniṣyamāṇamahikaṇṭakādi, tadrūpaṃ yatkāraṇaṃ tasya viśeṣādbhedāt kāraṇavaijātyādhīnaṃ kāryavaijātyamāvaśyakaṃ yataḥ . bhedakāntaramāha virodhāt sahānavasthānalakṣaṇāt nahyekasminnātmanyekadā sukhaduḥkhayoranubhavaḥ . cakārādanayoḥ kāryabhedaṃ bhedakaṃ samuccinoti, tathāhi anugrahā bhiṣvaṅkanayanaprasādādi sukhasya, dainyasukhamālinyādi duḥkhasya kāryamiti tato'pyanayorbhedaḥ . taduktaṃ praśastācāryaiḥ anugrahalakṣaṇaṃ sukhaṃ sragādyabhipretaviṣayasānnidhye sati iṣṭotpannadhīndriyārthasannikarṣāddharmādyapekṣādātmamanasīḥ saṃyogādyadyadanugrahābhiṣvaṅganayanādiprasādajanakamutpadyate tat sukham iti, tadidamatīteṣu srakcandanādiṣu smṛtijam, anāgateṣu saṅkalpajam, gautamīye sūtre sukhāparigaṇanaṃ vairāgyāya, sukhamapi duḥkhatthena bhāvayato vairāsyaṃ syādetadarthamiti upa° vṛ° . nanvāsātāṃ sukhaduḥkhe parasparaṃ bhinne, jñānādabhinne syātāṃ smṛtyanubhavavadityata āha upa° vṛ saṃśayanirṇayāntarābhāvaśca jñānāntaratve hetuḥ sū° sukhaduḥkhayorjñānāntaratve jñānabhinnatve saṃśayanirṇayāvāntaratvābhāvo heturliṅgamityarthaḥ, tadayamaryaḥ mukhaṃ duḥkhaṃ vā jñānaṃ bhavat saṃśayarūpaṃ vā syāt nirṇayarūpaṃ vā, nādyaḥ koṭidvayānullekhitvāt ma dvitīyaḥ ekakoṭyanullekhitvāt, tathā ca yāvadviśeṣabādhāt sāmānyabādhaḥ, dvāvevahi jñānasya viśeṣau saṃśayatvaṃ nirṇayatvañca, tadubhayañca, sukhe duḥkhe ca bādhitamiti jñānatvamapi tatra bādhitam . cakārādanubhavabādhaṃ samuccinoti sukhaduḥkhayorahaṃ sukhī duḥkhīti mānasī'nubhavo natvahaṃ jāne sandehmi niścinomotyākāro'nubhava iti . bhedakāntaramāha upavṛ° tayorniṣyattiḥ pratyakṣalaiṅgikābhyām sū° tayoḥ saṃśayanirṇayayorniṣpattirutpattiḥ pratyakṣālliṅgācca sukhaṃ duḥkhaṃ vā na pratyakṣasāmagrījanyaṃ na vā liṅgajanyam caturvidhaṃ hi sukha veṣayika mānorathikam ābhimānikamābhyāsiṃkañca, tatra tratāṇāmindriyasannikarṣaprabhavatvaṃ nāstyeva . prathamamindriyārthanannikarṣajanyatvāt jñānaṃ syāditi cenna sāmagryekadeśasya kāryasya sājātyānāpādakatvāt anyathā dikkālasāghāraṇyena sakalakāryaikajātyāpatteḥ, kiñca indriyārthasannikarṣādutpadyamānaṃ sukhaṃ nirvikalpakaṃ vā syāt savikalpakaṃ vā, nādyaḥ atīndriyatvaprasaṅgāt, na dvitīyaḥ viśeṣyaviśeṣaṇabhāvena dvayoranākalanarūpatvāt . kiñca sukhaduḥkhayoravaśyasaṃvedyatvāt jñānasyāvaśyasaṃvedyatve'navasthāprasaṅgāt . laiṅgikamiti liṅgameva vaiṣayikavat . vṛttikṛtastu tayo rjñānasukhayorniṣpattiḥ pratyakṣalaiṅgikābhyāṃ pratyakṣalaiṅgikajñānavyākhyānābhyāṃ vyākhyātā, pratyakṣaṃ jñānamindriryajam, laiṅgikantu liṅgajam, sukhādikantu naitādṛśamiti vyācakruḥ upa° vṛ° . abhūdityapi sū° laiṅgikajñānād sukhādeḥ prakārabhedādhīnaṃ bhedamāha iti śabdaḥ prakāre, apiśabdo bhaviṣyatītyākārāntarasamuccaye, tathāca parvate vahnirabhūdbhaviṣyati veti laiṅgike jñāne'tītādiḥ prakārodṛśyate na caivaṃ prakāraṃ sukhaṃ duḥkhaṃ vā utpadyamānamupalalabdham upa° vṛ° . sati ca kāryadarśanāt sū° caśabdaḥ bhedakāntaraṃ samuccinoti . sati indriyārthasannirkarṣe sati ca vyāptipakṣadharmbhatādipratisandhāne kāryasya sukhasya duḥkhasya vā'darśanāt na pratyakṣamātraṃ sukhaṃ duḥkhaṃ vā na laiṅgikamātraṃ vā, tadayamarthaḥ jñānasāmānyaṃ tāvat sukhaduḥkhe na bhavata ityuktaṃ jñānaviśeṣaḥ pratyakṣajñānaṃ vā bhavedanumitirūpaṃ vā indriyārthasannikarṣe srakkandanādipratyakṣe sukhatvānubhavābhāvāt, na dvitīyaḥ candanādyanumitau vahnyādyanumitau vā sukhatvaduḥkhatvānyatarānanubhavāt . evaṃ pratyakṣaviśeṣe'numitiviśeṣe vā sukhaduḥkhayorananubhavānna tadviśeṣo'pīti upa° vṛ° . ekārthasamavāyikāraṇāntareṣu dṛṣṭatvāt sū° . bhedakāntaramāha sukhaduḥkhayoriti śeṣaḥ, sukhaṃ prati ekārthasamavetāni asādhāraṇakāraṇāni, dharmaḥ, sukhe rāgaḥ, sukhakāraṇecchā tadupādānayatnaḥ, srakcandanādijñānam . duḥkhaṃ prati tu adharmaḥ, aniṣṭakaṇṭakādijñānam, eṣu ekārthasamavāyiṣu kāraṇeṣu dṛṣṭatvādityarthaḥ, jñānantu nirvikalpakamekārthasamavetamasādhāraṇakāraṇaṃ nāpekṣata eva, savikalpakantvapekṣate viśeṣaṇajñānaṃ tanna kāraṇānyaraṃ svavijātīyaṃ kāraṇaṃ na mavati, manaḥsaṃyogastu sādhāraṇatvādavivakṣitaḥ . yadyapi smṛtiḥ saṃskāramasādhāraṇamapekṣate tathāpi tadbhedaḥ sphuṭasiddha evetyanubhavamādāya bhedacintanāt . laiṅgike yadyapi vyāptismṛtipakṣadharmatādijñānāpekṣā tathāpyantaraśabdenaiva tadvyudāsaḥ . tadayaṃ pramāṇaprayogaḥ sukhaduḥkhe anubhavabhinne svasamānādhikaraṇasajātīyāsādhāraṇakāraṇajanyatvāt smṛtivadādyaśabdavacca upa° vṛ° . sāṃkhyāstu tasya rajaḥkāryatvam cittasya viṣayāṇāñca dharmatvaṃ tattraividhyañcorarīcakruḥ . tathā hi duḥkhatrayābhighātādityādi sā° kā° tattvakaumudyāmuktaṃ yathā duḥkhānāṃ trayaṃ duḥkhatrayaṃ tat khalu trividham ādhyātmikamādhibhautikamādhidaivikañca tatrādhyātmikaṃ dvividhaṃ śārīraṃ mānasañca . śārīraṃ vātapittaśleṣmaṇāṃ vaiṣamyanimittaṃ, mānasaṃ kāmakrodhalobhamohabhayerṣyāviṣādaviṣayaviśeṣādarśananibandhanam . sarvaṃ caitadāntaropāyasādhyatvādādhyātmikaṃ duḥkham . bāhyopāyasādhyañca duḥkhaṃ dvedhā ādhibhautikamādhidaivikañca tatrādhibhautikaṃ mānupapaśupakṣisarīsṛpasthāvaranimittam . ādhidaivikaṃ yakṣarākṣasavināyakagrahāveśanibandhanam . tadetat pratyātmavedanīyaṃ duḥkhaṃ rajaḥpariṇāmabhedo na śakyate pratyākhyātum . tadanena duḥkhatrikeṇāntaḥkaraṇavartinā cetanāśakteḥ pratikūlatayābhisambandho'bhighātaḥ iti . etāvatā pratikūlavedanīyatvaṃ jihāsāheturuktaḥ . yadyapi na sannirudhyate duḥkhaṃ tathāpi tadabhibhavaḥ śakyaḥ kartumityupariṣṭānnivedayiṣyate
     bhogye hi sukhaduḥkhe anukūlapratikūlavedanīye pratyātmamanubhūyete tenānayoranukūlanīyena pratikūlanīyena ca kenacidapyanyena bhavitavyaṃ nacānukūlanīyāḥ pratikūlanīyā vā buddhyādayasteṣāṃ sukhaduḥkhādyātmakatvena svātmani vṛttivirodhāt . tasmādyo'sukhādyātmā so'nukūlanīyaḥ pratikūlanīyo vā sa cātmeti sā° pra° bhā° . sarveṣāṃ triguṇātmatvāt viṣayasyāpi sukhaduḥkhātmakatvaṃ ta° kau° vyavasthāpitaṃ yathā
     atra ca sukhaduḥkhamohāḥ parasparavirodhinaḥ svasvānurūpāṇi sukhaduḥkhamohātmakānyeva nimittāni kalpayanti . teṣāñca parasparamabhimāvyābhibhāvakabhāvānnānātvam . tadyathā ekaiva strī rūpayauvanakulaśīlasampannā svāminaṃ sukhākaroti tatkasya hetoḥ? svāminaṃ prati tasyāḥ sukharūpasamudbhavāt . saiva strī sapatnīrduḥkhākaroti tatkasya hetoḥ? tāḥ prati tasyā duḥsvarūpasamudbhavāt . evaṃ puruṣāntaraṃ tāmavindat saiva bhohayati tatkasya hetoḥ? tat prati tasyā moharūpasamudbhavāt . anayā ca striyā sarve bhāvā vyākhyātāḥ . tatra yatsukhahetustatsukhātmakaṃ satvaṃ, yat duḥkhahetustadduḥkhātmakaṃ rajaḥ yanmohahetustanmohātmakaṃ tamaḥ, sukhaprakāśalāghavānāṃ tvekasmin yugapadudbhūtāvavirodhaḥ sahadarśanāt . tasmāta sakhaduḥkhamohairiba virodhibhirekaikaguṇavṛttibhiḥ sukhaprakāśalāthavairna nimittabhedā unnīyante evaṃ duḥkhopaṣṭambhakapravartakatvairevaṃ mohagurutvāvaraṇairiti siddhaṃ traiguṇyamiti . duḥkhādīnāñca sā° pra° bhā° viṣayagatatvaṃ yadvarṇitaṃ tacca ānandaśabde 722 pṛ° dṛśyam prītyapratītiviṣādādyairguṇānāmanyonyavaidharmyam sā° sū° guṇānāṃ satvādidravyatrayāṇāmanyo'nyaṃ sukhaduḥkhaviṣādādyaiḥ sādharmyaṃ kāryeṣu taddarśanādityarthaḥ . mohādikaṃ ca ghaṭāderapi rūpādivadeva dharmo'ntaḥkaraṇopādānatvādanyakāryāṇāmityuktam . atrādiśabdagrāhyāḥ pañcaśikhācāryairuktāḥ yathā satvaṃ nāma prasādalāghavābhiṣvaṅgaprītititikṣāsantoṣādirūpānantabhedaṃ samāsataḥ sukhātmakam . evaṃ rajo'pi śokādinānābhedaṃ samāsato duḥkhātmakam sā° pravacanabhāṣyam . duḥkhasya cittavṛttiviśeṣarūpatvam śaṅkarabhāṣye uktem tacca ajñānaśabde 643 pṛ° darśitam . kavikalpalatāyāñca lokasiddhāni katicit duḥkhakāraṇāni darśitāni yathā pāratantryaṃ 1 ādhiḥ 2 vyādhiḥ 3 mānacyutiḥ 4 śatruḥ 5 kubhāryā 6 naiḥsvam 7 kugrāmavāsaḥ 8 kusvāmisevanam 9 vahukanyāḥ 10 vṛddhatvaṃ 11 paragṛhavāsaḥ 12 varṣāpravāsaḥ 13 bhāryādvayam 14 kubhṛtyaḥ 15 durhalakaraṇakakṛṣiḥ 16 varāhapurāṇe duḥkhatarāṇi katiciduktāni yathā
     duḥkhameva pravakṣyāmi tacchṛṇuṣva vasundhare! . ucitetopacāreṇa duḥkhaṃ mokṣavināśanam . ahaṅkārakṛto nityaṃ narā mohena cāvṛtāḥ . ye māṃ naiva prapadyante tato duḥkhatarannu kim . sarvāśī sarvavikretā namaskāravivarjitaḥ . ye ca māṃ na prapadyante tato duḥkhatarannu kim . sarvānnāni tu siddhāni pākabhedantu kārayet . avaiśvadevaṃ yo'śnāti tato duḥkhatarannukim . prāptakāle vaiśvadeve dṛṣṭaṃ hyatithimāgatam . adattvā tasya yo bhuṅkte kato duḥkhatarannu kim . asantuṣṭastu vaiṣamye paradārābhi mardakaḥ . paropatāpī mandātmā tato duḥkhatarannu kim . akṛtvāyurbalaṃ karma gṛhe saṃvasate naraḥ . mṛtyukālavaśaṃ prāptastato duḥkhatarannukim . hastyaśvarathayānāni gacchamānāni paśyati . na vai tasyāgrataḥ pṛṣṭhe tato duḥkhatarannu kim . aśnanti piśitaṃ kecit ghṛtaśālisamanvitam . śuṣkānnaṃ kecidaśnanti tato dūḥkhatarannu kima . varavastrāvṛtāṃ śayyāṃ samāsevanti bhūṣitāḥ . kecit tṛṇeṣu śerante tato duḥkhatarannukim . vidvān kṛtī guṇajñaśca sarvaśāstraviśāradaḥ . kecinmūkāśca dṛśyante tato duḥkhattarannu kim . vidyamāne dhane kecit kṛpaṇā bhogavarjitāḥ . daridro jāyate dātā tato duḥkhatarannu kim . puruṣasya tu dve bhārye tayorekāṃ praśaṃsayet . ekāpi durbhagā tatra tato duḥkhatarannu kim . labdhvā tu mānarsī saṃjñāṃ pañcabhūtasamanvitām . māmeva na prapadyante tato duḥkhatarannu kim . labdhvā brāhmaṇabhāvantu trayo varṇāḥ sumadhyame! . pāpakarmaratā hyāsaṃstato duḥkhatarannu kim . etatte kathitaṃ bhadre! duḥkhakarma viniścitam . sarvabhūtahitārthāya yattvayā paripṛcchyate . avācyavādāṃśca bahūt vadiṣyanti tavāhitāḥ . nindantastava sāmarthyaṃ tato duḥkhatarannu kim gītā . mā jīvan yaḥ parāvajñāduḥkhadagdho'pi jīvati māghaḥ . sukhaṃ hi duḥkhānyanubhūya śobhate mṛccha° . duḥkhamanubhavati duḥkha + kyaṅ duḥkhāyate dukhamanubhavatītyarthaḥ . duḥkhāyate janaḥ sarvaḥ saevaikaḥ sukhāyate bhaṭṭiḥ .

duḥkhagrāma pu° duḥkhānāṃ grāmo'tra . 1 saṃsāre śabdārthaci° . 6 ta° . 2 duḥkhasamudāye ca .

duḥkhajāta tri° jātaṃ duḥkhamasya parani° . saṃjātasukhe jātikālasukhādibhyaḥ ityādinā pā° asyāntodāttatā 6 ta° . 2 duḥkhasamudāye na° .

duḥkhatraya na° 6 ta° . ādhyātmikādhibhautikādhidaivikarūpe duḥkhatrike duḥkhaśabde sā° kā° ta° kau° vākyaṃ dṛśyam .

duḥkhadira pu° duṣṭaḥ khadiraḥ vā ṣatvam . mahāsāre khadirabhede śabdārthaci° .

duḥkhadohyā strī duḥkhena dohyā . duḥkhena dohyāyāṃ gavi . hemaca° .

duḥkhaśīla tri° duḥkhaṃ śīlayati śīla--aṇ upa° . duḥkhānubhavaśīlanakartari kāmekapatnī brataduḥkhaśīlām kumā° .

duḥkhita tri° duḥkha + tāra° itac . saṃjātaduḥkhe duḥkhitā yatra dṛśyeran vikṛtāḥ pāpakāriṇaḥ manuḥ .

duḥkhin tri° duḥkha + mukhā° gatvarthe ini . duḥkhānvite

duḥśakuna na° duṣṭaṃ śakunaṃ vā roḥ śaḥ . aśubhasūcake nimittabhede bandhyācarmatuṣāsthi sarpalabaṇāṅgārendhanaklīvaviṭtailonmattavasauṣadhārijaṭilapravrāṭtṛṇavyādhitāḥ nagnābhyaktavimuktakeśapatita vyaṅgakṣudhārtā asṛk strīpuṣpaṃ śaraṭaḥ svagehadahanaṃ mārjārayuddhaṃ kṣutam . kāṣāyī guḍatakrapaṅkavidhavāḥ kubjāḥ kuṭumbe kalirvastrādeḥ skhalanaṃ lulāpasamaraṃ kṛṣṇāni dhānyāni ca . kārpāsaṃ vamanañca gardabharavo dakṣe'tiruṭ garbhiṇī muṇḍārdrāmbaradurvacīndha vadhirodakyā na dṛṣṭāḥ śubhāḥ . kṛṣṇāmbarā kṛṣṇavilepanāṭyā kṛṣṇasrajaṃ mūrdhani ghārayantī . dṛṣṭā prakīpā yadi kṛṣṇavarṇā nārī naraistadvipado bhavantīti śabdārthaci° dhṛtavākyam
     digbhedādibhiḥ śakunabhede phalabhedaḥ vṛ° saṃ° 86 a° ukte yathā anyajanmāntarakṛtaṃ karma puṃsāṃ śubhāśubham . yattasya śakunaḥ pākaṃ nivedayati gacchatām . grāmāraṇyāmbubhūvyomadyuniśobhayacāriṇaḥ . rutayātekṣitokteṣu grāhyāḥ strīpunnapuṃsakāḥ . pṛthagjātyanavasthānādeṣāṃ vyaktirna lakṣyate . sāmānyalakṣaṇoddeśe ślokāvṛṣikṛtāvimau . pīnonnatavipuṣṭāṃsāḥ pṛthugrīvāḥ suvakṣasaḥ . svalpagambhīravirutāḥ pumāṃsaḥ sthiravikramāḥ . tanūraskaśirogrīvāḥ sūkṣmāsyapadavikramāḥ . prasaktamṛdubhāṣiṇyaḥ striyo'to'nyannapuṃsakam . grāmāraṇyapracārādyaṃ lokādevoṣalakṣa yet . sañcikṣipsurahaṃ vacmi yātrāmātraprayojanam . pathyātmānaṃ nṛpaṃ sainye pure coddiśya devatām . svārthe pradhānaṃ sāmyaṃ syājjātividyāvayo'dhikam . muktaprāptaiṣyadarkāsu phalaṃ dikṣu tathāvidham . aṅgāridīptadhūminyastāśca śāntāstato'parāḥ . tatpañcamadiśāṃ tulyaṃ śubhaṃ traikālyamādiśet . pariśeṣayordiśorvācyaṃ yathāsannaṃ śubhāśubham . śīghramāsannanimnasthiścirādunnatadūragaiḥ . sthānavṛddhyupaghātācca tadvadvrūyātphalaṃ punaḥ . kṣaṇatithyuḍuvātārkairdaivadīpto yathottaram . kriyādīpto gatisthānabhāvasvaraviceṣṭitaiḥ . daśadhaivaṃ praśānto'pi saumyastṛṇaphalāśanaḥ . māṃsāmedhyāśano raudro vimiśro'nnāśanaḥ smṛtaḥ . harmyaprāsādamaṅgalyamanojñasthānasaṃsthitāḥ . śreṣṭhā madhurasakṣīraphalapuṣpadrumeṣu ca . svakāle giritīyasthā balino dyuniśācarāḥ . klīvastrīpuruṣāścaiṣāṃ balinaḥ syuryathottaram . javajātibalasthānaharṣasattvasvarānvitāḥ . svabhūmāvanulīmāśca tadūnāḥ syurvivarjitāḥ . kukkuṭebhapirilyaśca śikhivañjulachikkarāḥ . balinaḥ siṃhanādaśca kūṭapūrī ca pūrvataḥ . kroṣṭukolūkahārītakākakokarkṣapiṅgalāḥ . kapotaruditākrandakrūraśabdāśca yāmyataḥ . gośaśakrauñcalomāśahaṃsotkrośakapiñjalāḥ . viḍālītsavavāditragītahāsāśca vāruṇāḥ . śatapatrakuraṅgākhumṛgaikaśaphakokilāḥ . cārṣa śalyakapuṇyāhathaṇṭāśaṅkharavā udak . na grāmyo'raṇyago grāhyo nāraṇyo grāmasaṃsthitaḥ . divācaro na śarvaryāṃ na ca naktañcaro divā . dvandvarogānvitatrastāḥ kalahāmiṣakāṅkṣiṇaḥ . āpagāntaritā mattā na grāhyāḥ śakunāḥ kvacit . rohitāśvājavāleyakuraṅgoṣṭramṛgāḥ śaśaḥ . niṣphalāḥ śiśire jñeyā vasante kākakokilau . naṃtu bhādrapade grāhyāḥ sūkaraśvavṛkādayaḥ . śaradyabjādagokrauñcāḥ śrāvaṇe hasticātakau . vyāgharkṣavānaradvīpimahiṣāḥ sabileśayāḥ . hemante niṣphalā jñeyā ṣālāḥ sarve vimānuṣāḥ . aindrānaladiśormadhye tribhāgeṣu vyavasthitāḥ . kośādhyakṣānalājīvitapoyuktāḥ pradakṣiṇam . śilpī bhikṣurvivastrā strī yāmyānaladigantare . parataścāpi mātaṅgagopadharmasamāśrayāḥ . nairṛtīvāruṇīmadhye pramadāsūtitaskarāḥ . śauṇḍikaḥ śākunī hiṃsrī vāyavyapaścimāntare . viṣaghātakagosvāmikuhakajñāstataḥ param . dhanavānīkṣaṇikaśca mālākāraḥ paraṃ tataḥ . vaiṣṇavaścarakaścaiva vājināṃ rakṣaṇe rataḥ . evaṃ dvātriṃśato bhedāḥ pūrvadigbhiḥ sahoditāḥ . rājā kumāro netā ca dūtaḥ śreṣṭhī caro dvijaḥ . gajādhyakṣaśca pūrvādyāḥ kṣatriyādyāścaturdiśam . gacchatastiṣṭhato vāpi diśi yasyāṃ vyavasthitaḥ . virauti śakuno vācyastaddigjena samāgamaḥ . bhinnabhairavadīnārtaparuṣakṣāmajarjarāḥ . svarā neṣṭāḥ śubhāḥ śāntā hṛṣṭaprakṛtipūritāḥ . śivā śyāmā ralā chucchuḥ piṅgalā gṛhagodhikā . sūkarī parapuṣṭā ca punnāmānaśca vāmataḥ . strīsañjñā bhāsabhaṣakakapiśrīkarṇacikkarāḥ . śikhiśrīkaṇṭhapippīkaruruśyenāśca dakṣiṇāḥ . kṣveḍāspoṭitapuṇyāhagītaśaṅkhāmbuniḥsvanāḥ . satūryādhyayanāḥ puṃvat strīvadanyā giraḥ śubhāḥ . grāmau madhyamaṣaḍjau tu gāndhāraśceti śobhanāḥ . ṣaḍjāmadhyamagāndhārā ṛṣabhaśca svarā hitāḥ . rutakīrtanadṛṣṭeṣu bhāradvājājabarhiṇaḥ . dhanyā nakulacāṣau ca saraṭaḥ pāpado'grataḥ . jāhakāhiśaśakroḍagodhānāṃ kīrtanaṃ śubham . rutasandarśanaṃ neṣṭaṃ pratīpaṃ vānararkṣayoḥ . ojāḥ pradakṣiṇaṃ śastā mṛgāḥ sanakulāṇḍajāḥ . cāṣaḥ sanakuloṃ vāmo bhṛgurāhāparāhṇataḥ . chikkaraḥ kūṭapūrī ca pirilī cāhni dakṣiṇā . apasavyāḥ sadā śastā daṃṣṭriṇaḥ sabileśayāḥ . śreṣṭhe hayasite prācyāṃ śavamāṃse ca dakṣiṇe . kanyakādadhinī paścādudaggoviprasādhavaḥ . jālaśvacaraṇau neṣṭau prāgyāmyau śastraghātakau . paścādā savaṣaṇḍhau ca khalāsanahalānyudak . karmasaṅgamayuddheṣu praveśe naṣṭamārgaṇe . yānavyastagatā grāhyā viśeṣaścātra vakṣyate . divā prasthānavadgrāhyāḥ kuraṅgaruruvānarāḥ . ahnaśca prathame bhāge cāṣavañjulakukkuṭāḥ . paścime śarvarībhāge naptṛkolūkapiṅgalāḥ . sarva eva viparyastā grāhyāḥ sārtheṣu yoṣitām . nṛpasandarśane grāhyāḥ praveśe'pi prayāṇavat . giryaraṇyapraveśe ca nadīnāṃ cāvagāhane . vāmadakṣiṇagau śastau yau tu tāvagrapṛṣṭhagau . kriyādīptau vināśāya yātuḥ parighasañjñitau . tāveva tu yathābhāgaṃ praśāntachataceṣṭitau . śakunau śakunadvārasañjñitāvarthasiddhaye . kecittu śakunadvāramicchantyubhayataḥ sthitaiḥ . śakunairekajātoyaiḥ śāntaceṣṭāvirāvibhiḥ . visarjayati yadyeka ekaśca pratiṣedhati . sa virodho'śubho yāturgrāhyo vā balavattaraḥ . pūrvaṃ prāveśiko bhūtvā punaḥ prāsthāniko bhavet . sukhena siddhimācaṣṭe praveśe tadviparyayaḥ . visarjya śakunaḥ pūrvaṃ sa eva niruṇaddhi cet . prāha yāturarermṛtyuṃ ḍamaraṃ rīgameva vā . apasavyāstu śakunā dīptā bhayanivedinaḥ . ārambhe śakuno dīpto varṣāntastadbhayaṅkaraḥ . tithivāyvarkamasthānaceṣṭādīptā yathākramam . dhanasainyabalāṅgeṣṭakarmaṇāṃ syurbhayaṅkarāḥ . jīmūtadhvanidīpteṣu bhayaṃ bhavati mārutāt . ubhayoḥ sandhyayordīptāḥ śastrodbhavabhayaṅkarāḥ . citikeśakapāleṣu mṛtyubandhabadhapradāḥ . kaṇṭakīkāṣṭhabhasmasthāḥ kalahāyāsaduḥkhadāḥ . aprasiddhiṃ bhayaṃ vāpi niḥsārāśmavyavasthitāḥ . kurvanti śakunā dīptāḥ śāntā yāpyaphalāstu te . asiddhisiddhidau jñeyau nirhādāhārakāriṇau . sthānādruvan vrajedyātrāṃ śaṃsate tvanyathāgamam . kalahaḥ svaradīpteṣu sthānadīpteṣu vigrahaḥ . uccamādau svaraṃ kṛtvā nīcaṃ paścācca ghoṣakṛt . ekasthāne ruvandīptaḥ saptāhādgrāmaghātakṛt . puradeśanarendrāṇāmṛtvardhāyanavatsarāt . sarve durbhikṣakartāraḥ svajātipiśitāśanāḥ . sarpamūṣikamārjārapṛthuromavivarjitāḥ . parayoniṣu gacchanto maithunaṃ deśanāśanāḥ . anyatra vesarotpatternṛṇāṃ cājātimaithunāt . bandhaghātabhayāni syuḥ pādorumastakāntigaiḥ . agaṣpapiśitānnādairvarṣamoṣakṣatagrahāḥ . krūrīgradoṣaduṣṭaiśca pradhānanṛpavṛttakaiḥ . cirakālaiśca dīptādyāsvāgamo dikṣu tannṛṇām . sadravyo valavāṃśca syātsadravyasyāgamo bhavet . dyutimān vinataprekṣī saumyī dāruṇavṛttakṛt . vidiksthaḥ śakuno dīpto vāmasthenānuvāśitaḥ . striyāḥ saṃgrahaṇaṃ prāha taddigākhyātayonitaḥ . śāntaḥ pañcamadīptena viruto vijayāvahaḥ . dignarāgamakārī vā doṣakṛttadviparyaye . vāmasavyaruto madhyaḥ prāha svaparayorbhayam . maraṇaṃ kathayantyete sarve samavirāviṇaḥ . vṛkṣāgramadhyamūleṣu gajāśvarathikāgamaḥ . dīrghābjamuṣitāgreṣu naranauśivikāgamaḥ . śakaṭenonnatasthe ca chāyāsthe chatrasaṃyutaḥ . ekatripañcasaptāhāt pūrvādyāsvantarāsu ca . surapatihutavahayamanirṛtivaruṇapavanenduśaṅkarāḥ . prācyādīnāṃ patayo diśaḥ pumāṃso'ṅganā vidiśaḥ . tarutālīvidalāmbarasalilajaśaracarmapaṭṭalekhāḥ syuḥ . dvātriṃśat vibhakte dikcakre teṣu kāryāṇi . vyāyāmaśikhinikūjitakalahāmbhonigaḍamantragośabdāḥ . varṇāśca raktapītakakṛṣṇasitāḥ koṇagā miśrāḥ . cihnaṃ dhvajo dagdhamatha śmaśānaṃ darī jalaṃ parvatayajñaghoṣāḥ . eteṣu saṃyogabhayāni vindyāt anyāni vā sthānavikalpitāni . strīṇāṃ vikalpe vṛhatī kumārī vyaṅgā vigandhā tvatha nīlavastrā . kustrī pradīrghā vidhavā ca tāśca saṃyogacintāparivedikāḥ syuḥ . pṛcchāsu rūpyakanakāturabhāminīnāṃ meṣāvyayānamakhagokulasaṃśrayāsu . nyagrīdharaktatarulodhrakakīcakākhyāścūtadrumāḥ khadirabilvanagārjunāśca . anyāni śubhāśubhaśakunāni tatroktāni tattacchabde uktāni

duḥ(duśśa)śalā strī dhṛtarāṣṭrakanyāyām vā roḥ śaḥ . duśśalāpyatra kuṇḍajaścitrakaścaiva duḥśalā ca śatādhikā bhā° ā° 67 a° .

duḥśāsa tri° duḥkhena śiṣyate'sau śāsa--karmaṇi vede khal . duḥkhena śiṣyamāṇe .

duḥśāsana tri° duḥkhena śiṣyate'sau bhāṣāyāṃ śāsiyudhi dṛśidhṛṣimṛṣibhyo yuc pā° bhāṣāyāṃ yuco vidhānāt karmaṇi yuc . duḥkhena śiṣyamāṇe duryodhanādimadhye 2 dhṛtarāṣṭraputrabhede pu° . duryoghanoyuyutsaśca rājan! duḥśāsanastathā bhā° ā° 67 a0

duḥ(śśī)śīla tri° duṣṭaṃ śīlamasya vā roḥ śaḥ . duṣṭaśīle pūrvamapyatiduḥśīlo na dhairyaṃ kartumarhati bhā° sa° 20 a0

duḥśodha tri° dur + śudha--karmaṇi khal . 1 duḥkhena śodhanīye pratīkārye ca tri° tathaiva khalu duḥśodhān śodhayet kṣārakarmaṇā suśru° .

duḥ(duṣṣa)ṣandhi pu° duṣṭaḥ sandhiḥ suṣāmā° ṣatve visargasya vā ṣaḥ . duṣṭe sandhau

duḥ(duṣṣa)ṣamas avya° duṣṭaṃ samamatra tiṣṭadgu° avyayī° ṣatve rorvā ṣaḥ . garhāyām amaraḥ 6 ba° . aṣatvam . asamañjame trikā° .

duḥ(dussa)saha tri° duḥkhena sahyate'sau saha--khal vā roḥ saḥ . 1 duḥkhena soḍhavye yo duḥsahāso vanuṣā ṛ° 9 . 91 . 5 teṣāmāpatatāṃ vegaḥ kariṇāṃ duḥsaho'bhavat bhā° va° 65 a° duḥsahena hṛdaye niśācarī raghuḥ bhavatyaniṣṭādapi nāma duḥsahāt kumā° . 2 nāgadamanyāṃ strī rājani° .

duḥṣu(su)pta tri° dur + svapa--kta--vā ṣatvam . 1 duṣṭasvapnayukte bhāve kta . 2 duṣṭe svapne na° .

duḥṣūti tri° duṣṭā sūtiḥ rorvā ṣaḥ . duṣṭāyāṃ sūtau .

duḥ(duṣṣe)ṣedha tri° dar--sidha--khal suṣāmā° ṣatve rorvā ṣaḥ . seddhumasādhye .

duḥsaktha(kitha) tri° duṣṭaṃ sakthi yasya vā ac samā° . duṣṭasakthiyukte .

duḥsādha(dhya) tri° duḥkhena sādhyate'sau khal tatrārthe . ghañ vā . sādhayitumaśakye chandonuvṛttiduḥsādhā māghaḥ kiṃ nāma mama duḥsādhyaṃ śatruṇā nigrahe raṇe harivaṃ° 267 a0

duḥsādhin tri° duṣṭaṃ sādhayati sādhi--ṇini . 1 duṣṭasādhake 2 dauvārike pu° śabdamālā .

duḥ(du)strī strī duṣṭā strī prā° sa° vā visargalopaḥ . duṣṭāyāṃ striyāṃ tasyābhāvaḥ karma vā aṇ . dīstrīṇa tasyābhāve karmaṇi ca na° .

duḥ(du)stha tri° duṣṭaṃ tiṣṭhati sthā--ka vā visargalopaḥ . 1 durgate 2 mūrkhe 3 duṣṭaṃ sthite ca medi° 4 lubdhe śabdārthaci° . duḥstha tiṣṭhasi yacca pathyamadhunā kartāsmi tat śnoṣyasi amaruśa° .

duḥ(du)sparśa tri° duḥkhena spṛśyaṃte'sau dur + spṛśa--karmaṇi khal vā visargalopaḥ . 1 spraṣṭumaśakye medi° . durgrāhyo muṣṭinā vāyuḥ dusparśaḥ pāṇinā śaśī bhā° ānu° 33 a° 3 durālabhāyām strī amaraḥ 3 latākarañje rājani° 4 kapikacchvām 5 ākāśavallyāṃ 6 kaṇṭakāryām ca strī rājani° .

duḥ(du)sphoṭa pu° duṣṭaṃ sphoṭayati sphuṭa--ac vā visargalopaḥ . 1 karmaṇi khal . 2 duṣṭe braṇe ca astrādau hemaca° .

duḥsvapna pu° duṣṭaḥ svapnaḥ prā° sa° . aśubhasūcake svapnabhede sa ca chāndogyo° atha svapne kṛṣṇadantaṃ puruṣaṃ paśyati saenaṃ hanti ityuktaḥ . katicit duḥsvapnabhedāśca brahmavaivartajanmakha° uktā yathā sava śruta mahābhāga! duḥsvapnaṃ kathaya prabho! . uvāca tañca bhagavān! śrūyatāmiti tadvacaḥ . śrībhagarvānuvāca svapne hasati yo harṣādvivāhaṃ yadi paśyati . nartana gītamiṣṭañca vipattistasya niścitam . dantā yasya vipīḍyante vicarantañca paśyati . dhanahānirbhavettasya pīḍā cāpi śarīrajā . abhyaṅgitastu tailena yo gaccheddakṣiṇāṃ diśam . kharoṣṭramahiṣārūḍho mṛtyustasya na saṃśayaḥ . svapne cūrṇaṃ javāpuṣpamaśokaṃ karavīrakam . vipattistasya tailañca lavaṇaṃ yadi paśyati . nagnāṃ kṛṣṇāṃ chinnanāsāṃ śūdrasya vidhavāṃ tathā . kapardakaṃ tālaphalaṃ dṛṣṭvā śokamavāpnuyāt . svapne ruṣṭaṃ brāhmaṇañca brāhmaṇīṃ kopasaṃyutām . vipattiśca bhavettasya lakṣmīryāti gṛhāddhruvam . vanapuṣpaṃ raktavarṇaṃ palāśañca supuṣpitam . kārpāsaṃ raktavastraṃ ca dṛṣṭvā duḥkhamavāpnuyāt . gāyantīñca hasantīṃ vā kṛṣṇāmbaradharāṃ striyam . dṛṣṭvā kṛṣṇāñca vidhavāṃ naro mṛtyumavāpnuyāt . devatā yatra nṛtyanti gāyanti ca hasanti ca . āsphoṭayanti dhāvanti tasya deśo vinaśyati . vāntaṃ mūtraṃ purīṣañca raityaṃ ratnaṃ suvarṇakam . pratyakṣamatha vā svapne jīvitaṃ daśamāsikam . kṛṣṇāmbaradharāṃ nārīṃ kṛṣṇamālyānulepanām . upagūhati yaḥ svapne tasya mṛtyurbhaviṣyati . mṛtavatsañca suptañca mṛgasya vānarasya vā . yaḥ prāpnotyasthimālāṃ ca vipattistasya niścitam . abhyaṅgitastu tailena haviṣā madhunā'pi vā . takreṇaiva guḍenāpi pīḍā tasya viniścitam . patitaṃ nakhakeśañca nirvāṇāṅgārameva ca . bhasmapūrṇāṃ citāṃ dṛṣṭvā lamate mṛtyumeva ca . masīñca kiñcit kṛṣṇaṃ vā dṛṣṭvā duḥkhaṃ labheddhruvam . pādukāphalakaṃ raktapuṣpamālyaṃ bhayānakam . māṣaṃ masūraṃ mudgaṃ vā dṛṣṭvā sadyo vraṇaṃ bhavet . karaṭaṃ saraṭaṃ kākaṃ bhallūkaṃ vānaraṃ param . pūyagātramalaṃ svapne kevalaṃ vyādhikāraṇam . bhagnabhāṇḍaṃ kṣataṃ śūdraṃ yakṛtkuṣṭhaiśca rogiṇam . raktāmbarañca jaṭilaṃ śūkaraṃ mahiṣaṃ kharam . ṛkṣākāraṃ mahāghoraṃ mṛtajīvaṃ bhayaṅkaram . dṛṣṭvā svapne yoniliṅgaṃ vipattiṃ labhate dhruvam . kuveśarūpaṃ mlecchañca yamadūtaṃ bhayaṅkaram . pāśahastaṃ pāśaśastraṃ dṛṣṭvā mṛtyuṃ labhennaraḥ . brāhmaṇo brāhmaṇī bālā bālako vā sutaḥ sutā . vidāyaṃ kurute kopāt dṛṣṭvā duḥkhamavāpnuyāt . kṛṣṇapuṣpañca tanmālyaṃ śasyaśastrāstradhāriṇam . mlecchāñca vikṛtākārāṃ dṛṣṭvā mṛtyuṃ labheddhruvam . nāṭyañca nartanaṃ gītaṃ gāyanaṃ raktavāmasam . mṛdaṅgavādyamānandaṃ dṛṣṭvā duḥkhaṃ labhedghruvam . prāṇatyaktaṃ mṛtaṃ dṛṣṭvā mṛtyuñca labhate dhruvam . matsyādidhāraṇaṃ yo hi tadbhrāturmaraṇaṃ bhavet . chinnaṃ bhayaṅkaraṃ vāpi vikṛtaṃ muktakeśinam . kṣiptaṃ nṛtyañca kurvantaṃ dṛṣṭvā mṛtyuṃ labhennaraḥ . mṛto vāpi mṛtā vāpi kṛṣṇā mlecchā bhayānakā . upagūhati yaṃ svapne tasya mṛtyu rbiniścitam . upagūhati yaṃ svapne śṛṅgiṇo daṃṣṭriṇo'pi vā . bālakā mānavāścaiva tasya rājakulādbhayam . chinnavṛkṣaṃ patantañca śilāvṛṣṭiṃ tuṣaṃ kṣuram . raktāṅgāraṃ bhasmavṛṣṭiṃ dṛṣṭvā duḥkhamavāpnuyāt . grahaṃ patantaṃ śailaṃ vā dhūmaketuṃ bhayānakam . bhagnaṃ skandhaṃ tarorvāpi dṛṣṭvā duḥkhamavāpnuyāt . rathagehavṛkṣaśailagohastiturago'mbarāt . bhūmau patati yatsvapne vipattistasya niścitam . uccaiḥ patanti garteṣu bhasmāṅgāracitāsu ca . kṣārakuṇḍeṣu cūrṇeṣu mṛtyusteṣāṃ na saṃśayaḥ . balādgṛhṇāti iṣṭañca chatrañca yasya mastakāt . piturnāśo bhavettasya gurorvāpi nṛpasya vā . surabhī yasya gehācca yāti trastā savatsikā . prayāti pālatastasya lakṣmīrapi vasundharā . pāśena kṛtvā baddhañca yaṃ gṛhītvā prayānti ca . yamadūtāśca ye mlecchāstasya mṛtyurviniścitam . gaṇako brāhmaṇo vāpi brāhmaṇī vā gurustathā . pariruṣṭaḥ śapati yaṃ vipattistasya niścitam . virodhinaśca kākāstu kukkurā bhallukāstathā . patantyāgatya yadgātre tasya mṛtyurna saṃśayaḥ . mahiṣā bhallukā uṣṭrāḥ śūkarā gardabhāstathā . ruṣṭā dhāvanti yaṃ svapne sa rogī niścitaṃ bhavet . asya śāntistatroktā yathā raktacandanakāṣṭhāni ghṛtāktāni ca yo juhet . gāyatryā ca sahasreṇa tena śāntirvidhīyate . sahasradhā japed yo hi bhaktyā māṃ madhusūdanam . niṣpāpo hi bhavet so'pi duḥsvapnaḥ susvapno bhavet . acyutaṃ keśavaṃ viṣṇuṃ hariṃ satyaṃ janārdanam . haṃsaṃ nārāyaṇañcaiva etannāmāṣṭakaṃ śubham . śuciḥ pūrvamukhaḥ prājño daśakṛtvaśca yo japet . niṣpāpo hi bhavet so'pi duḥsvapnaḥ susvapno bhavet . svāpaṃsamayalagne duḥsvapnasūcakagrahayogabhedaḥ nī° la° ta° ukto yathā lagnāṃśape'ke tanuge'tha vā'smin duḥsvapnamīkṣeta yathā rkavimbam . raktāmbaraṃ vahnimathāpi candre ityevamādi .
     prohyate bhakṣyate vāpi piśācāsuravāyasaiḥ . bhūtaiḥ pretaiḥ śvabhirgṛghrairgomāyukharaśūkaraiḥ . sarabhaiḥ karabhaiḥ kīśaiḥ śyenairaśvatarairvṛkaiḥ . svapne sa jīvitaṃ tyaktvā varṣānte yamamīkṣate . ganghapuṣpāṃśakaiḥ śoṇaiḥ svāntanuṃ bhūṣitānnaraḥ . yaḥ paśyet svapnasamaye so'ṣṭau māsānanityaho kāśīkha° adhikaṃ kālacihnaśabde 1997 pṛ° dṛśyam

dukūla na° du--ūlac kuk ca duṣṭaṃ kūlati kūla--āvaraṇe ka vā pṛṣo° . 1 kṣaumāmbare 2 ślakṣṇavastre 3 sūkṣmavastre ca medi° . gopavadhūṭīdukūlacaurāya bhāṣā° atha savalka dukūlakuthādibhiḥ bhaṭṭiḥ . vadhadakūlaṃ kalahaṃsalakṣaṇam kumā° .

dugūla na° dukūla + pṛṣo° . dukūlārthe paṭṭavastre hemaca° .

dugdha na° duha--kta . 1 payasi kṣīre strījātistananiṣyandidravadravye . karmaṇi kta . 2 kṛtadohāyāṃ dhenvādau strī 3 prapūrite tri° medinī° . bhāve kta . 4 dohane na° kṣīravargaśabde 2377 pṛ° asya vivṛtiḥ . tatrānuktaṃ bhāvapra° uktaṃ kiṃ cidatrābhidhīyate rātrau candraguṇādhikyādvyayāmākaraṇāttathā . prābhātikaṃ tadā prāyaḥ prādoṣādguru śītalam . divākarakarāghātāt vyāyāmānalasevanāt . prābhātikāttu prādoṣaṃ laghu vātakaphāpaham . atha dugdhasevane samayādiviśeṣe guṇamāha . vṛṣyaṃ vṛṃhaṇamagnidīpanakaraṃ pūrvāhṇakāle payo madhyāhne tu valāvahaṃ kaphaharaṃ pittāpahaṃ dīpanam . bāle vṛddhikaraṃ kṣaye kṣayakaraṃ vṛddheṣu retovaham rātrau pathyamanekadoṣaśamanaṃ kṣīraṃ sadā sevyate . vadanti peyaṃ niśi kevalaṃ payo bhojyaṃ na teneha sahaudanādikam . bhavatyajīrṇe niśi pītaśarkarā kṣīrālpapānasya na śeṣamutsṛjet . vidāhonyannapānāni divā bhuṅkte hi yannaraḥ . tadvidāhapraśāntyarthaṃ rātnau kṣīraṃ sadā pibet . dīptānale kṛśe puṃsi vātavṛddhe payaḥpriye . mataṃ hitatamaṃ pathyaṃ sadyaḥ śukrakaraṃ yataḥ . atha mathitasya dugdhasya guṇāḥ kṣīraṃ gavyamathājaṃ koṣṇaṃ daṇḍāhataṃ pibet . laghu vṛṣyaṃ jvaraharaṃ vātapittakaphāpaham . atha gojadugdhaguṇāḥ godugdhaprabhavaṃ kiṃ vā chāgīdugdhasamudbhavam . tadbhavecca tridoṣaghnaṃ rocanaṃ valava rdhanam . vahnivṛddhikaraṃ vṛṣyaṃ sadyastṛptikaraṃ laghu . atīsāre'gnimāndye ca jvare jīrṇe praśasyate . agha ninditadugdham vivarṇaṃ virasaṃ cāmlaṃ durgandhaṃ śrathitaṃ payaḥ . varjayedamlalavaṇayuktaṃ buddhyādihṛdyataḥ . ajādidugdhaguṇādibhedādikaṃ tattacchabde uktam . ke'pyāvikaṃ pathyatamaṃ śṛtoṣṇaṃ kṣīraṃ tvajānāṃ śṛtaśīta māhuḥ . dohāntaśītaṃ mahiṣīpayasyaṃ gavyantu dhāroṣṇamidaṃ praśastam . vṛṣyaṃ vṛṃhaṇamagnivardhanakaraṃ pūrvāhṇapītaṃ payo madhyāhne baladāyakaṃ ratikaraṃ kṛcchrasya vicchedanam . bālye vahnikaraṃ tato balakaraṃ vīryapradaṃ bārdhake rātrau kṣīramanekadoṣaśamanaṃ sevyaṃ tataḥ sarvadā . kṣīraṃ muhūrtatritayoṣitaṃ yadataptametadvikṛtiṃ prayāti . ṣaṇṇāntu doṣaṃ kurute tadūrdhvaṃ viṣopamaṃ syāduṣito daśānām . jīrṇajvare kaphe kṣīṇe kṣīraṃ syādamṛtopamam . tadeva taruṇe pītaṃ viṣavaddhanti mānuṣam . kṣīrakvāthaguṇaḥ . caturthabhāgaṃ salilaṃ nidhāya yatnād yadāvartitamuttamaṃ tat . sarvāmayavnaṃ balapuṣṭikāri vīryapradaṃ kṣīramati praśastam . gavyaṃ pūrvāhṇakāle syādaparāhṇe tu māhiṣam . kṣīraṃ saśarkaraṃ pathyaṃ yadvā sātmyañca sarvadā . kṣīraṃ na bhuñjīta kadāpyataptaṃ taptañca naitallavaṇena sārdham . piṣṭānnasandhānakamāṣamudgakośātakīkandaphalādikaiśca . tathā
     matsyamāṃsaguḍamudgamūlakaiḥ kuṣṭhamāvahati sevitaṃ payaḥ . śākajāmbavarasaiśca sevitaṃ mārayatyavudhamāśu sarpavat . snigdhaṃ śītaṃ guru kṣīraṃ sarvakālaṃ na sevayet . dīptāgniṃ kurute mandaṃ mandāgniṃ naṣṭameva ca . nityantīvrāgninā sevyaṃ supakvaṃ māhiṣaṃ payaḥ . puṣyanti dhātavaḥ sarva balapūṣṭivivardhanam . kṣīraṃ gavājakādermadhuraṃ kṣīraṃ navaprasūtānām . rūkṣañca pittadāhaṃ karīti raktāmayaṃ kurute . madhuraṃ tridoṣaśamanaṃ kṣīraṃ madhyaprasūtānām . lavaṇaṃ madhuraṃ kṣīraṃ vidāhajananaṃ ciraprasūtānām . guṇahīnaṃ niḥsāraṃ kṣīraṃ prathamaprasūtānām . madhyama vayasāṃ muktamidaṃ durbalantu vṛddhānām . tāsāṃ māsatrayādūrdhvaṃ gurviṇīnāñca yat payaḥ . taddāhi lavaṇaṃ kṣīraṃ madhuraṃ pittaśoṣakṛt . dugdhāmraṃ śītalaṃ svādu dṛṣyaṃ varṇakaraṃ guru . vātapittāpahaṃ rucyaṃ vṛṃhaṇaṃ balavardhanam rājani° .

dugdhatālīya na° dugdhasya tālāya pratiṣṭhāya hitaṃ cha . 1 dugdhāmre 2 kṣīraphene ca medi° .

dugdhapācana na° dugdhaṃ pācyate'nena pāci--karaṇe lyuṭ . dugdhapākapātre hārā° .

dugdhapāṣāṇa pu° dugdhaṃ niryāsaḥ pāṣāṇa iva yasya . (śiragīlā) khyāte vṛkṣabhede rājani° . svārthe ka . atraivārthe .

dugdhapuṣpī strī dugdhamiva śubhraṃ puṣpaṃ mañjarī yasyāḥ gaurā° ṅīṣ . (ducapeyā) khyāte 1 vṛkṣabhede 2 sevakālau śabdaśca° .

dugdhaphena pu° dugdhasya phenī yatra . śarkarāsahite kṣīrahiṇḍīre rājani° . gaurā° ṅīṣ . dugdhaphenī 3 kṣupabhede strī . svārthe ka tatrārthe pu0

dugdhabandha pu° dugdhārthaṃ bandhaḥ . dugdhadohanārthaṃ gorbandhe pītadugdhā tu dhenuṣyā saṃsthitā dugdhabandhakaiḥ hemaca° .

dugdhavījā strī dugdhamiva vījaṃ śasyavījaṃ yatra . yāvanālādyataṇḍulacipiṭe rājani° .

dugdhasamudra pu° 6 ta° . dugdhodake kṣīrasamudre trikā° . dugdhasindhu prabhṛtayo'pyatra . labaṇajaladhirādau dugdhasindhuśca tasmādamṛtamamṛtaraśmiṃ śrīśca yasmāt babhūva si° śi0

dugdhāṅka pu° dugdhamiva śubhrā'ṅkaḥ cihnabhedī'sya . upalabhede śabdārthaka° .

dugdhāśman pu° dugdhaṃ niryāsaḥ aśmā iva . dugdhapāṣāṇavṛkṣe rājani° .

dugdhāmra na° dugdhapakvamāmram . dugdhatālīye rājani° .

dugdhikā strī dugdhaṃ kṣīramiva niryāso'styasyāḥ ṭhan . (dudhi (kṣīrā) iti khyāte vṛkṣabhede . dugdhikoṣṇā gurūrūkṣā vātalā putradāyinī . svādukṣīrā kaṭustiktā sṛṣṭamūtramalā paṭuḥ . sādvī viṣṭambhinī vṛṣyā kaphakuṣṭa kṛmipraṇut bhāvapra° . 2 gandhikā iti prasiddhāyāmuttamaphalinyām yugmaphalāyām ratnamā° .

dugdhinikā strī dugdhamastyasya ini dugdhini niryāsekāyati kai--ka aluksa° . raktāpāmārge rājani° .

dugdhī strī dugdhamiva niryāso'styasyāḥ arśa ādyac gaurā° ṅīṣ . 1 dugdhikāyām (dudhi) 1 kṣīrāvīlatāyāṃ medi° . 2 dugdhapāṣāṇe rājani° .

dugha tri° dāgdhi--duha--ka hasya ghaḥ . dohanakartari kāmadughā gauḥ si° kau° . asya kasmiṃścidupapade eva sādhutvaṃ nānyathā . kāmadughāṅghripasya bhāga° 3 . 21 . 15

ducchaka pu° du--santāpe sampra° bhāve kvip tasyai upatāpāya tannivṛttaye śaknoti śaka--ac . murānāmagandhadravye vihārādyavakāśake ca medi° .

ducchan pu° duṣṭaḥśvā prā° sa° pṛṣo° . duṣṭakukkure ārerbādhasya ducchunām yaju019 . 38 duṣṭāśca te śvānaśca teṣām vedadī° .

ducchūna tri° duṣṭa ucchūnaḥ prā° sa° . pṛṣo° . duṣṭe ucchūne tataḥ bhṛśā° kyaṅ . ducchunāyate bādhate ityarthaḥ . kimasmān ducchunāyase ṛ07 . 55 . 3 ducchūnāyase bādhame bhā° .

duḍi strī duli + lasya ḍaḥ . dulyām rāyamukuṭaḥ .

[Page 3624a]
duṇḍuka tri° duṇḍubha iva kāyati kai--ka pṛṣo° bhalopaḥ . duṣṭacitte śabdārthakalpataruḥ .

duṇḍubha puṃstrī° duṇḍubha + pṛṣo° . (ḍhoḍā) sarpabhede amaraḥ . śaramīnāṃ mahāraudrāṃ prāsaśaktyṛṣṭi duṇḍubhām . majjāmāṃsa mahāpaṅkāṃ kabandhāvarjitoḍupām bhā° dro° 156 a° .

duṇḍubhi pu° dundubhi + pṛṣo° . dundubhiśabdārthe duṇḍubhermūṣikāṇāṃ ca kīṭānāṃ kalpa eva ca iti sūtrasthāne pratijñāya suśrutena kalpasthāne dundubhisvanīyādhyāya uktaḥ atastayorekārthatā .

duta tri° du upatāpe kta . pīḍite mṛdutayā dutayā māghaḥ . dugatau ityasya tu dugvīrdhaśca pā° natve dīrghaśca dūna ityeva si° kau° .

dutthotthadavīya pu° nīla° tājakokte varṣapraveśe yogabhede vīryonitau kāryavilagnanāthau svarkṣādikenānyataroyunakti . anyau yadā dvau balinau tadānyasahāyato vīrya muśanti santaḥ tallakṣaṇam .

duda pu° parvatabhede . śṛṅgavān mandaro nīlo niṣadho dururdudastathā bhā° anu° 165 a° . dardurastathā ityeva pāṭhaḥ sādhuḥ

duduha pu° anuvaṃśye nṛpabhede . anostu putrodharmo'bhūdghṛtastasyātmajo'bhavat . ghṛtāttu duduho jajñe pracetāstasya cātmajaḥ harivaṃ° 32 a0

dudruma pu° duṣṭo drumaḥ prā° sa° . haritpatre palāṇḍo amaraḥ .

dudha hiṃsane prerarṇa ca bhvā° para° saka° seṭ . dodhati adodhīt dudodha dudhitam neśattamo dudhitaṃ rocata ṛ° 4 . 1 . 17 dudhiḥ preraṇa karmā bhā° .

dudhi tri° dudhirhiṃsākarmeti bhāṣyokteḥ dudha--hiṃsāyāṃ ki . 1 hiṃsake syūma gṛbhe dudhaye'rka! te ṛ° 6 . 36 . 2 dudhaye hiṃsakāya bhā° upacārāt 2 durdhare ca dudheryuktasya dravataḥ sahānasā ṛ° 10 . 102 . 6 dudherdurdharasya bhā0

dudhra tri° dudha--bā° rak duṣṭaṃ vā dhārayati dhṛ--mūla° ka pṛṣo° . 1 hiṃsake 2 prerake 3 durdhare 4 durdharṣe 5 duṣṭānāṃ vyavasthāpake ca . dudhra ābhūṣu rāmayanni dāmani ṛ01 . 56 . 3 dudhraḥ duṣṭānāṃ dhartā vyavasthāpayitā vā bhā° dudhrakṛto maruto bhrājaduṣṭayaḥ ṛ01 . 64 . 11 dudhrakṛt dudhraṃ duṣṭaṃ nānyairdurdhaṣaṃ vā ātmanā bhā° vidathe dudhravācaḥ ṛ° 7 . 21 . 2 dudhravācaḥ durdharavācaḥ bhā° .

dundabha pu° dunda ityavyaktaṃ bhaṇati bhaṇa--ḍa . dundubhivādye śabdara° .

dundu pu° 1 vasudeve trikā° 2 dundubhivādye śabdaratnā° .

[Page 3624b]
dundubha pu° dundu ityavyaktaṃ śabdaṃ bhaṇati bhaṇa--ḍa . dundubhi vādye śabdara° . dunduma iti pāṭhāntaram .

dundubhi pu° dundu ityavyaktaśabdenobhati pūrayati ubha--pūraṇe ki śaka° . vṛhaḍḍhakkāyām amaraḥ . dundubhe! tvaṃ sapatnānāṃ thoṣād hṛdayakampanaḥ dundubhipūjāmantraḥ vijaya dundubhitāmayurarṇavāḥ raghuḥ dundubhiśca tadā devaistāḍito devakiṅkaraiḥ bhā° anu° 26 ślo° . 1 varuṇe 2 daityabhede medi° 3 rākṣasabhede pu° śabdara° 4 viṣe hemaca° 5 pāśake strī amaraḥ svarṇaśṛṅgādimaye catuḥpārśvo vinduyukte dyūtoprakaraṇe (pāśaṭī) khyāte 6 padārthe strī 7 gandharvībhede strī vā ṅīṣ . teṣāṃ samakṣaṃ gandharvī dundurbhīṃ nāma nāmataḥ . śaśāsa varadodevo gaccha kāryārthasiddhaye . pitāmahavacaḥ śrutvā gandharvī dundubhī tataḥ . mantharā mānuṣe loke kubjānāmābhavattadā bhā° va° 375 a° dundubhirnāmāsurabhedaśca māyāvināmāsurapitā tatkathā rāmā° ki° 9 sarge māyāvī nāma tejasvī pūrvajo dundubheḥ sutaḥ . tena tasya mahadvairaṃ bālinaḥ strīkṛtaṃ purā yadā tu dundubhiṃ nāma dānavaṃ mahiṣākṛtim . pratikālayate bālī malayaṃ pratiparbatam . tadā viveśa mahiṣo malayasya guhāṃ prati . viveśa bālī tatrāpi malayaṃ tajjighāṃsayā rāmā° ki° 46 a° 4 ślo° . dundubhiṃ nāmeti atra dundubhiśabdena tatputro māyāvināmā dānava ucyate tadvṛttāntasyaivāgre vakṣyamāṇa tvāt māyāvī nāma tejasvī dundabheḥ pūrvajaḥ sutaḥ iti proktestasya tat putratvaṃ piturmahiṣākāratvāt tatputrasya tadākāratvamiti ca vodhyam taṭṭīkā

dundubhika pu° kīṭabhede kīṭaśabde dṛśyam .

dundubhinirhrāda pu° dundubhe riva nirdrādo'sya . dānavabhede skandapu° .

dundubhiṣeṇa pu° dundubhiḥ senāyāṃ yasya suṣāmā° ṣatvam . nṛpabhede .

dundubhisvana pu° 6 ta° . 1 dundubhiśabde dundubhervādyabhedasya svanī yatra viṣacikitsāyām . suśrutokte viṣacikitsābhede athāto dundubhisvanīyamadhyāyaṃ vyākhyāsyāmaḥ dhavāśvakarṇatiniśapalāśapicumardapāṭalipāribhadrakāmroḍumbarakarahāṭakārjunakakubhasarjakapītanaśleṣmātakāṅkoṭhāmalakapragrahakuṭajaśamīkapitthāśmantakārkaciravilvamahāvṛkṣāruṣkarārālu madhukamadhuśigruśākagojīvāmūrvātilvakekṣurakagopaghaṇḍārimedānāṃ bhasmānyāhṛtya gavāṃ mūtreṇa kṣārakalpena parisrāvya vipaceddadyāccātra pippalīmūlataṇḍulīyakavarāṅgacocakamañjiṣṭhākarañjikāhastipippalīmaricotpalasāriyāviḍaṅgagṛhadhūmānantāsomasaralāvāhlīkaguhākośāmraśvetasarṣapavaruṇalavaṇaplakṣaniculakavardhamānavañjulaputraśreṇīsaptaparṇadandakailabālukanāgadantyativiṣābhayābhadradārukuṣṭhaharidrāvacācūrṇāni lohānāñca samabhāgāni tataḥ kṣāravadāgatapākamavatārya lohakumbhe nidadhyāt . anena dundubhiṃ limpet patākātoraṇāni ca . śravaṇāddarśanāt sparśāt viṣāt sampratimucyate . eṣa kṣārāgado nāma śarkarāsvaśmarīṣuca . arśaḥsu vātagulmeṣu kāsaśūlodareṣu ca . ajīrṇe grahaṇīdoṣe bhaktadveṣe ca dāruṇe . eṣa sarvaviṣārtānāṃ sarvathaivopayujyate . tathā takṣakamukhyānāmayaṃ darpāṅguśo'gadaḥ .

dundubhya pu° dundubhau dānavabhede viṣe vādyabhede vā bhavaḥ prasṛto vā yat . 1 rudrabhede namo dundubhyāya vanyāya ca yaju° 16 . 35 dundubhaye tadvādanāya sādhuyat . 2 dundubhivādana sādhane mantrabhede aindrāḥ kṣatriyasya cakradundubhyāḥ kātyā° śrau° . 14 . 3 . 13 kṣatriyasya cakrārohaṇe dundubhervādanamantrā aindrā bhavanti karkaḥ .

dundumāra pu° dhundhumāra + pṛṣo° . dhundhumāradeśe śabdāthakalpa° .

duphānikuttha na° nī° tā° ukte varṣapraveśe yogabhede tallakṣaṇaṃ tatroktaṃ yathā mandaḥ śubhoccādipadasthitaścet padonaśīghreṇa kṛtetthaśālaḥ . tatrāpi kāryaṃ bhavatīti vācyaṃ vakrādinirvīryapadena cet syāt .

dumbaka pu° (dumbā) iti khyāte meṣabhede śabdārthaci° .

dur(s) avya° du--ruk suk vā . 1 duṣṭe 2 nindāyāṃ 3 niṣedhe 4 duḥkhe ca puruṣottamaḥ 5 īṣadarthe 6 kṛcchrārthe 7 kṛśe 8 asampattau 9 saṅkaṭe ca gaṇara° durjīvanaḥ durbalaḥ durdinam suduroradhikaraṇe pā° duṣkṛtam . kriyāyoge'syopasargatā upasargaśabde 1335 pṛ° dṛśyam .

dur strī dṝ--kvip . dvāre durodyūtānyakṣaram ṛ° 1 . 188 . 5 yā duraḥ yajñagṛhadvāraḥ bhā° duro mānuṣī deva ā ca ṛ05 . 45 . 1 mānuṣīrmanuṣya sambandhinīrduraḥ dvāraḥ bhā0

dura tri° du--bā° kura . dātari duro aśvasya dura indra gorasi duro yavasya vasuna ilaspatiḥ ṛ° 1 . 53 . 2 duro dātāsi bhā0

durakṣa pu° duṣṭo'kṣaḥ prā° sa° . 1 kapaṭapāśake 2 duṣṭanetre ca aruryai puruṣasyākṣi praśānmameti ha smāha yājñabalkyo durakṣa iva hāsa pūyohaibāsya dūṣīkā te evaitadanaruṣkaroti yadakṣyāvanakti śata° vrā° 3 . 1 . 3 . 10 durakṣameva añjanena nāśayati bhā° 6 ba° . duṣṭamakṣi yasya ṣac samā . 3 tadyukte tri° aśvaḥ śukla uduṣṭamukha ivāthoha durakṣobhāvu kastamu śata° brā° 7 . 3 . 2 . 14 duṣṭo'kṣo yatra . 4 duṣṭadyūte

duratikrama tri° duḥkhenātikramyate'sau dur + ati + krama--karmaṇi khal . 1 duḥkhenātikramaṇīye 2 durlaṅghye sarvantu tapasāsādhyaṃ tapohi duratikramam manuḥ . 3 viṣṇau pu° samā vṛtto nivṛttātmā durjayo duratikramaḥ viṣṇu° saṃ° bhayahetutvādasyājñā sūryādayonātikrāmantīti duratikramaḥ bhayādindraśca bāyuśca mṛtyurdhāvati pañcamaḥ iti mantravarṇāt bhā° tasyājñāyā durlaṅghyatvāt tasya tathātvam .

duratyaya tri° duḥkhenātīyate dur + ati--i--khal . 1 duratikramaṇīye 2 dustare ca . svargamārgaparigho duratyayaḥ raghuḥ .

duratyetu tri° dura + ati + i--karmaṇi--tun . duratikramaṇīye tā bhūri pāśāvanṛtasya setū duratyetū ripave martyāya ṛ° 7 . 65 . 3 duratyetū duratikramaṇīyau bhā0

duradṛṣṭa na° duṣṭamadṛṣṭam prā° sa° . durbhāgye pāpe .

duradmanī strī ada--bhāve manin vā ṅīp duṣṭā admaniḥ (nī) prā° sa° . durbhojane . pāhi duradmanyā aviṣaṃ naḥ pitum yaju° 2 . 20 . adanamadmanī duṣṭā admanī duradmanī durbhojanam tataḥ māṃ pāhi caturthī pañcamyarthe vedadī° .

duradhiga tri° duḥkhenādhigamyate'sau dura + adhi + gama--bā° karmaṇi ḍa . 1 duṣprāpe 2 durjñeye ca . divyānnarairduradhigānnṛpa . vikriyābhiḥ bhāga° 3 . 23 . 8 .

duradhigama tri° duḥkhenādhigamyate dur + adhi + gama--karmaṇi khal . 1 duṣuprāpe 2 durjñeye ca . dravyadeśakālamantrartvigdakṣiṇāvidhānayogopapattyā duradhigamo'pi bhagavān bhāga° 5 . 23 . 3 iha duradhigamaiḥ kiñcidevāgamaiḥ kirā° .

duradhīta na° duṣṭamadhītam prā° sa° . varṇānāṃ yathāsthānānuccāraṇena yathāsvarānuccāraṇena ca adhyayane duṣṭaḥ śabdaḥ svarato varṇato vā mithyā prayukto na tamarthamāha . sa vāgvajro yajamānaṃ hinasti yathendraśatruḥ svarato'parādhāditi duṣṭāṃśchandānmā prayukṣmahītyadhyeyaṃ vyākaraṇam mahābhāṣyokteḥ yadadhītamavijñātaṃ nigadenaiva śabdyate . so'nagnāviva śuṣkaidho na tajjvalati karhicit śruteścādhyayanasya duṣṭatvaṃ bodhyam .

duradhyaya tri° duḥkhenāghīyate kṛcchrārthe dura + adhi + i--khal . adhyetumaśakye

[Page 3626a]
duradhva pu° duṣṭo'dhvā prā° sa° ac samā° . duṣṭavartmani amaraḥ .

duranta tri° duṣṭonto'vasānaṃ yasya prā° ba° . 1 mṛgayādyūtapānādiṣu vyasaneṣu śabdārthaci° . tāni hi prathamaṃ sukhayitvā ante duḥkhākurvanti . vyasanāni durantāni prayatnena vivarjayet manuḥ . durjñeyo'ntaḥ paricchedo yasya . 2 durjñeye 3 gabhīre 4 duratikramaṇīye ca nṛtyati yuvatijanena samaṃ sakhi! virahijanasya durante gītago° . kap . durantaka asaṅkhyamaryāde 5 śive pu° durvijñeyo mahādevo durādhāro durantakaḥ bhā° anu° 41 a° .

duranvaya tri° duḥkhenānvīyate'sau dura + anu--i--karmaṇi khal . duḥkhenānugamanīye duranvayaṃ duṣpradharṣa durāpaṃ duramikramam . sarvaṃ vai tapasābhyeti bhā° anu° 122 a0

durabhigraha pu° duḥkhenābhimukhyena gṛhyate'sau dur + abhi + khal . 1 apābhārge 2 duḥkhena grāhye tri° . 3 durālabhāyāṃ 4 kapikacchrāñca strī rājani° .

duravagraha tri° duḥkhenāvagṛhyate nigṛhyate'sau dur + ava + graha--karmaṇi khal . kṛcchreṇānigrāhye vaṃśāgato ripuryastu vicalet duravagrahaḥ kāmandakī0

duravasyā strī duṣṭā avasthā prā° sa° . dāridryādau duṣṭāvasthāyām .

durasya duṣṭa + kyac durasyurdraviṇasyurdhiṣaṇyati pā° vede ni° . daṣṭībhavane para° aka° seṭ . durasyati adurasyīt . abhi pṛtanyantaṃ tiṣṭhābhi yono durasyati atha° 1 . 29 . 2 loke tu duṣṭīyati ityeva .

durāka pu° dur + aka + saṃjñāyāṃ kartari ghañ . mlecchadeśabhede uṇādiko° .

durācara tri° duḥkhena ācaryate dur + ā + cara--karmaṇi khal . 1 kṛcchreṇācaraṇīye so'yaṃ caturṇāmeteṣāmāśramāṇāṃ durācaraḥ bhā° śā° 656 ślo° . ārṣatvāt kartari ṣaṣṭhī . duṣṭamācarati ac . 2 duṣṭācārayukte tri° samīraṇaḥ śrotragato'nyathācaraḥ . samantataḥ śūlamatīva karṇayoḥ . karoti doṣaiśca yathā śramāvṛtaḥ sa karṇaśūlo kathito durā caraḥ suśru0

durācāra pu° duṣṭa ācāraḥ prā° sa° . duṣṭe ācāre prāpte kaliyugeghore narāḥ puṇyavivarjitāḥ . durācāraratāḥ sarve satyavārtāparāṅmukhāḥ adhyātmarāmā° . dhārṣṭyābhāvovrīḍā vadanānamanādikṛt durācārāt sā° da° . duṣṭa ācāro yasya prā° ba° . 3 duṣṭācārayukte tri° tṛṇahāni durācārā ghorarūpāśayakriyāḥ bhaṭṭiḥ durācāro hi puruṣe loke bhavati ninditaḥ manuḥ .

[Page 3626b]
durāḍhyaṅkara tri° duḥkhena āḍhyaṃ kriyate kartṛkarmaṇośca bhūkṛñoḥ pā° karvṛkarmaṇorīṣadādiṣu ca upapadeṣubhukṛñoḥ khal syāt yathāsaṅkhyaṃ neṣyate kartṛkarmaṇī dhātoravyavadhānena prayoktavye īṣadāyastu(īṣa duḥ su) tataḥ prāk . karvṛkarmaṇoścvyarthayoriti vācyam vārti° si° kau° karmaṇi upapade khal mum . duḥkhena anāḍhye āḍhye karaṇīye

durāḍhyambhava na° duḥkhena anāḍhyenāḍhyena bhūyate dur + cvyarthe āḍhye kartari upapade bhāve khal mum . duḥkhena anāḍhyasyāḍhyabhavane .

durātman tri° duṣṭa ātmā antaḥkaraṇaṃ yasya . duṣṭāntaḥkaraṇe yastu dharmeṇa kāryāṇi mohāt kuryānnarādhipaḥ . acirāttaṃ durātmānaṃ vaśe kurvanti śatravaḥ . yastu dīṣavatīṃ kanyāmanākhyāyopapādayet . tasya tat vitathaṃ kuryāt kanyādāturdurātmanaḥ manuḥ .

durādhana pu° dhṛtarāṣṭraputrabhede . aparājitaḥ paṇḍitako viśālākṣo durāghanaḥ bhā° ā° 67 a° dhṛtarāṣṭrasutoktau

durādhara pu° dhṛtarāṣṭraputrabhede . aparājitaḥ kuṇḍaśāyī viśālākṣo durādharaḥ bhā° ā° 117 a° tatputroktau .

durādharṣa pu° duṣṭān rākṣasān ādharṣati dur + ā + dhṛṣa ac . 1 śvetasarṣape tatkṣepaṇe hi vetālādīnāmapasarpaṇaṃ smṛtau darśitam . duḥkhena īṣadapi dharṣayitumaśakyam dur + ā + dhṛṣa--karmaṇi khal . 2 dharṣayitumaśakye tri° . jagannātho durādharṣo gaṅgāṃ bhāgīrathīṃ prati bhā° anu° 58 a° sa prabhāvāt durādharṣo mahābalaparākramaḥ bhā° va° 202 a° . 3 kuṭumbinīvṛkṣe strī rājani° .

durādhāra pu° duḥkhenādhāryate dur + ā--dhāri--karmaṇi khal . duḥkhena 1 ādhāraṇīye 2 cintanīye tri° 3 mahādeve pu° . durantaśabde dṛśyam .

durānama tri° duḥkhenānamyate dur + ā + nama--ṇic--karmaṇi khal . duḥkhena ānamanīye . sa vicintya ca dhanurdurānamam raghuḥ .

durāpa tri° duḥkhenāpyate dur + āpa--khal . 1 duṣprāpye . ikṣvākūṇāṃ durāpe'rthe tvadadhīnā hi siddhayaḥ raghuḥ astraṃ harādāptavatā durāpam raghuḥ sambandhavivakṣayā kartari ṣaṣṭhī . bhāve khal . 2 duṣprāptau na° .

durārihā pu° duṣṭamiyarti dur + ṛ--ṇini durārī durgāmī asuraḥ taṃ hanti han--kip . viṣṇau durāvāso durārihā viṣṇusaṃ° bhāṣye uktaiva vyutpattiruktā .

[Page 3627a]
durāruha pu° duḥkhenāruhyate'sau dur + ā--ghañarthe karmaṇi ka . 1 vilve 2 nārikelavṛkṣe ca . 3 kharjūryāṃ strī rājani° . 4 durārohaṇāye tri° supuṣpitaḥ syādaphalaḥ phalavān syāddurāruhaḥ bhā° ā° 140 a0

durāroha puṃstrī° duḥkhenāruhyate dur + ā + ruha--khal . 1 saraṭe striyāṃ jātitvāt ṅīṣ . 2 śrīvallyāṃ strī rājani° 3 śālmalivṛkṣe strī trikā° . 4 durārohaṇīye tri° . durāroha padaṃ rājñāṃ sarvalokanamaskṛtam kāmanda° bhāve khal . 5 duḥkhenārohaṇe pu° .

durālabhā(mbha) strī duḥkhenālabhyate spṛśyate asau dur + ā + labha--khal āgamavidheranityātvāt vā mum . (ālakuśī) 1 latāyām rājani° . durālabhā kaṭustiktā kṣāroṣṇā madhurāmlikā . vātagulmapramehāṇāṃ nāśinī parikīrtitā rājani° . yavāsasya guṇaistutyā budhairuktā durālabhā bhāvapra° 2 duḥsparśanīyamātre tri° . cūrṇaṃ śyāmā trivṛnnīlī kaṭvī mustā durālabhā suśru° tīkṣṇavīryāstu bhūtānāṃ durālambhāḥ sakaṇṭakāḥ bhā° anu° 98 a° .

durālāpa pu° duṣṭa ālāpaḥ prā° sa° . gālivacane śabdārthakalpataruḥ .

durāvya na° ava--gatyādau bhāve ṇyat duṣṭamāvyaṃ matiḥ prā° sa° . duṣṭamatau suvitatasya manāmahe'tisetuṃ durāvyam ṛ° 9 . 41 . 2 durāvyaṃ duṣṭamatim bhā° .

durāśaya pu° prā° sa° . 1 duṣṭe āśaye sphuṭanirbhinnadurāśayo'dhamaḥ māghaḥ . duṣṭa āśayo yasya prādi° ba° . 2 duṣṭāśayayukte tri° upeyivān mūlamaśeṣamūlaṃ durāśayaḥ kāmadughāṅghripasya bhāga° 3 . 21 . 15

durāśā strī prā° sa° . duspūrāyāmāśāyāmu .

durāsada tri° duḥkhenāsadyate'sau dur + ā + sada--karmaṇi khal . 1 duṣprāpye 2 dugamye trilocanaikāṃśatayā durāsadaḥ sa babhūva durāsadaḥ paraiḥ raghuḥ . mṛgyayānamapi yaddurāsadam māghaḥ . pāpāṭavyā durāsadāyā davataḥ nalodayaḥ .

durita na° duṣṭamitaṃ gamanaṃ narakādisthānaprāptirasmāt . 1 pāpe 2 tadvati tri° amaraḥ . duritairapi kartumātmasāt prayatante nṛpasūnavo hi yat raghuḥ mahānadīpravāhamiva sarvaduritatāpaharam kāda° kāmīvārdrāparādhaḥ sa dahatu duritaṃ śāmbhavovaḥ śarāgniḥ amaruśa0

duritadamanī strī duritaṃ damyate'nayā dama--karaṇe lyuṭ ṅīp . 1 śamīvṛkṣe rājani° 2 pāpadamanasādhanamātre tri° striyāṃ ṅīp .

duritāri 6 ta° . 1 duritanāśake . 2 jainānāṃ śāsanadevatābhede ca . cakreśvaryajitā bālā duritāriśca kālikā . mahākālī śyāmā śāntā bhrukuṭiśca sutārakā . ākāśā mānavī caṇḍā viditā cāṅkuśī tathā . kandarpanirvāṇabalā dhāriṇī dharaṇapriyā . naradantā'tha gāndhāryambikā padmāvatī tathā . siddhārthikā ceti jainyaḥ kramācchāsanadevatāḥ hemaca° .

duriṣṭa na° duṣṭamiṣṭaṃ yajñaḥ . amicārārthe yajñe . devadvija pitṛdveṣṭā ratnadūṣayitā ca yaḥ . sa yāti kṛmibhakṣe vai kṛmīśe ca duriṣṭakṛditi viṣṇupa0

duriṣṭi strī duṣṭā iṣṭiḥ prā° sa° . aśāstrīye yāge pāhi duriṣṭyai yaju02 . 20 . pañcamyarthe caturthī .

durīśa pu° duṣṭa īśaḥ prā° sa° . nindite prabhau

durīṣaṇā strī duṣṭā īṣaṇā prā° sa° . śāpe śabdārthakalpataruḥ .

duru pu° parvatabhede . śṛṅgavān mandaro nīlo niṣadhodururdudastathā bhā° anu° 165 a° . dardurastathetyeva pāṭhaḥ sādhuḥ .

durukta na° duṣṭamuktaṃ prā° sa° . duṣṭavacane duruktabhāṣābhihitaiḥ prāpnuvanti suduṣkṛtam bhā° anu° 502 ślo° .

duruccheda tri° duḥkhena ucchidyane'sau du + ud + chida--karmaṇi khal . 1 durvāre bhāve khal . 2 duḥkhena vāraṇe pu° .

duruttara tri° duḥkhenottīryate'sau dur + ud + tṛ--karmaṇi khal . 1 dustare duruttare paṅka ivānghakāre bhaṭṭiḥ . bhāve khal . 2 duḥkhena 3 raṇe pu° . duṣṭamuttaram prā° sa° . 4 duṣṭe uttaravākye na° .

durudāhara tri° duḥkhenodāhriyate dur + ā--hṛ--karmaṇi khal . duḥkhena vacanīye anujjhatārthasambandhaḥ prabandho durudāharaḥ māghaḥ . prā° sa° . 2 duṣṭe udāharaṇe pu0

durudhurā strī janmakāle candrāt dvitīyadvādaśasthite ravi bhinnagraharūpe cāndrayogabhede tatsvarūpabhedaphalādikaṃ vṛhajjā° bhaṭṭotpalavyākhyānayordarśitaṃ yathā hitvārkaṃ sunaphā'naphādurudhurāḥ svāntyobhayasthairgrahaiḥ śītāṃśoḥ kathito'nyathā tu bahubhiḥ kemadrumo'nyaistvasau . kendre śītakare'tha vā grahayute kemadrumo neṣyate . kecit kendranavāṃśakeṣu ca vadantyuktiḥ prasiddhā na sā . triṃśatsarūpāḥ sunaphā'naphākhyāḥ ṣaṣṭitrayaṃ daurudhure prabhedāḥ . icchāvikalpaiḥ kramaśobhinīya nīte nivṛttiḥ punaranyanītiḥ vṛhajjā0
     atha sunaphānaphādurudhurākemadrumākhyaṃ yogacatuṣṭayaṃ śārdūlavikrīḍitenāha hitvārkamiti . arkamādityaṃ hitvā tyaktvā yadā'nyaḥ kaścidgraho bhaumādikaḥ śītāṃśo ścandrāt svāntyobhayastho bhavati dvitīyastho, dvādaśastho, vā dvitīyadvādaśasthau vā dvau bhavatastadā sunaphā'naphāduru dhurākhyaṃ yogatrayaṃ bhavati etaduktaṃ bhavati arkaṃ hitvā yadā'nyograhaḥ kaściccandrāt dvitīyasthāne bhavati tadā sunaphānāmayogo bhavati athārkaṃ varjayitvā candrāt dvādaśago bhavati kaścittadā anaphānāmayogo bhavati eva chandrāt dvitīyadvādaśagau grahau bhavatastadā durudhurānāma yogo bhavati yogatraye'pyādityo yadi dvitīye dvādaśe vāsthāne bhavati tadā yogabhaṅgakṛdbhavati . kintu yogakartṝṇāṃ madhye na gaṇyate . ete yogāḥ bahubhirācāryaiḥ kathitāḥ anyathā tu bahubhiḥ kemadrumaḥ uktaḥ . athāsya yogatrayasyābhāve bahubhirāryaiḥ kemadrumākhyoyogo'bhihitaḥ etaduktaṃ bhavati candānna dvitīye na dvādaśe kaścidgraho bhavati tadāṃ kemadrumākhyoyogo bhavati anyaistvasāviti anyeṣāṃ gargādīnāmevaṃ mataṃ kendre janmalagnakendre śītakare candre vā bhaumādigrahayute bhaumādigrahavirahitayorapi candrāddvitīyadvādaśasthānayoḥ kemadrumo na bhavati kendre grahayute ityatra kaiściccandrakendrameva kevalaṃ vyākhyātam taccāyuktam candrakendre grahayute candramaso'pi yogo'ntarbhavati śītakare grahayuta ityetadapārthakaṃ syāt atra ca bhagavān gārgiḥ vyayārthakendragaścandrādvinā bhānuṃ na cedgrahaḥ . kaścit syāt vā vinā candralagnāt kendragato'tha vā . yogaḥ kemadrumonāma tadā syādayatra garhitāḥ . bhavanti nindiṃtācārā dāridryāpattisaṃyutāḥ tathā ca sārābalyām sunaphānaphā durudhurāḥ krameṇa yogā bhavanti ravirahitaiḥ . vittāntyobhayasaṃsthaiḥ kairavavanabāndhavādvihagaiḥ etena yadā yogāḥ kendre grahavarjitaḥ śaśāṅkaśca . kemadrumo'tikaṣṭaḥ śaśini ca sarvagrahādṛṣṭe . anye ācāryā necchanti varāhamihirastu punaricchatyeva asminnarthe tasyaiva tadvākyam anyathā kemadruma iti evamuktvā paramataguktam anyairasau iti kendre śītakare'thavā grahayute kemadrumo nevyate svalpajā take'pi . tena sunaphānaphādurudhurā'bhāve kemadrumauktaḥ tathā ca ravivarjaṃ dvādaśagairanaphā candradvitīyagaiḥ sunaphā . ubhayasthitairdurudhurā kemadrumasaṃjñako'to'nyaḥ . satyasyāpi sunaphānaphādurudhurābhāve kemadramaḥ tathā ca sunaphā tvanaphāyogodaurudhuraścandrasaṃsthitakṣetrāt . prāk pṛṣṭhato grahendrairubhayagataisteṣu ravivarjam . kemadrumo'tra yogo'nyathā bhavedyatra garhitaṃ janma kecit kendranavāṃśakeṣviti kecidācāryāḥ kendreṣu kecicca navāṃśakeṣvetadyogatrayaṃ vadanti yathā candrāddvitīyadvādaśobhayasthaiḥ grahaiḥ sunaphādyā yogāvyākhyātāḥ tathā kaiścicchrutakīrtijīvaśarmaprabhṛtibhiḥ kendravaśāsravāṃśakavaśācca vyākhyātāḥ etaduktaṃ bhavati tārāgrahaiścandrāccaturthasthānasthaiḥ sunaphā daśamasthānasthairanaphā caturthadaśamasthitaiḥ durudhurā atonyathā kemadrumaḥ tathā ca śrutakīrtiḥ candrāccaturthaiḥ sunaphā daśamasthitaiḥ kīrtito'naphā vihagaiḥ . ubhayasthitairdurudhurā kemadrumasaṃjñito'nyathā yogaḥ kecinnavāṃśakeṣu vadanti yatra tatra rāśau yadrāśisambandhinavāṃśake candramā bhavati tasmādrāśeḥ yo dvitīyo rāśiḥ tatra yadi tārāgrahobhavati tadā sugaphā atha candranavāṃśakarāśerdvādaśe tārāgraho bhavati tadā'naphā atha candranavāṃśakarāśeḥ dvitīye dvādaśe ca yadā grahau bhavatastadā durudhurā ato'nyathā kemadrumaḥ . tathā ca candranavāṃśakarāśitodvidvādaśarāśī yadi graharahitau bhavataḥ tadā kemadrumaḥ tathā ca jīvaśarmā yadrāśisaṃjñe śītāṃśurnavāṃśe janmanisthitaḥ . taddvitīyasthitairyogaḥ sunaphākhyaḥ prakīrtitaḥ . dvādaśairanaphā jñeyā grahairdvidvādaśasthitaiḥ . prokto durudhurā yogo'nyathā kemadrumaḥ smṛtaḥ . uktiḥ prasiddhā na sā yeṣāmevaṃvidhaṃ mataṃ teṣāmuktiḥ loke na prasiddhā tanmataṃ vṛddhajyotiṣikaiḥ nāṅgīkṛtamityarthaḥ . atha sunaphānaphā durudhurākhyaprakārajñānamindravajrayāha triṃśatsarūpā iti sarūpāḥ saikāḥ triṃśadekatriṃśat sunaphākhyāyogāḥ tāvanta evānaphākhyāḥ ṣaṣṭitrayamaśītyadhikaṃ śataṃ durudhurāprabhedānāma eṣāṃ pūrvavadvikalpagaṇitam . icchāvikalpairityādi . etacchloke loṣṭukaprastāraḥ pūrvameva nābhasayogādhyāye vyākhyātaḥ icchāvikalpaiḥ kramaśaḥ paripāṭyā'nyatra loṣṭu kamabhinīya nīte nivṛttiḥ kāryā punaḥ bhūyo'nyanītirityanyatra sthānāntare cālanam . atha sunaphādayo bhaumabudhagurusitāsitaiḥ pañcabhirniṣpādyante tasmādicchāvikalpā pañca teṣāṃ nyāsaḥ atra prāgvat pūrveṇa pūrveṇa gaṇite° yuktasthānaṃ vināntyaṃ pravadanti saṃkhyāmiti kṛtvā jātam 5 4 3 2 1 athavā prāgyat saiva saṃkhyā jātā . eva1 2 3 4 5 mekavikalpāḥ pañca, dvivikalpā daśa, trivikalpā daśa, caturvikalpāḥ pañca pañcavikalpāḥ ekaḥ, evamekatriṃśat 5 . 10 . 10 . 5 . 1 tadyathā dvitīye candrādbhaumaḥ 1 budhaḥ 2 vṛhaspatiḥ 3 śukraḥ 4 sauraḥ 5 evamekavikalpāḥ pañca . atha dvivikalpāḥ bhaumabudhau 1 bhaumajīvau 2 bhaumaśukrau 3 bhaumasaurau 4 budhajīvau 5 budhaśukrau 6 budhasaurau 7 jīvaśukrau 8 jīvasaurau 9 śukrasaurau 10 evaṃ dvivikalpāḥ daśa . atha trivikalpāḥ bhaubudhajīvāḥ 1 bhaumabudhaśukrāḥ 2 bhaumabudhasaurāḥ 3 bhaumajīvaśukrāḥ 4 bhaumajīvasaurāḥ 5 bhaumaśukrasaurāḥ 6 budhajīvaśukrāḥ 7 budhajīvasaurāḥ 8 budhaśukrasaurāḥ 9 jīvaśukrasaurāḥ 10 evaṃ trivikalpā daśa 10 . atha caturvikalpāḥ bhaumavudhajīvaśukrāḥ 1 bhaumabudhajīvasaurāḥ 2 bhaumajīvaśukrasaurāḥ 3 bhausabudhaśukrasaurāḥ 4 budhajīvaśukrasaurāḥ 5 evaṃ caturvikalpāḥ pañca 5 . atha pañcavikalpaḥ bhaumabudhajīvaśukrasaurāḥ 1 evaṃ pañcavikalpa eka 1 evamekatriṃśat 31 . sunaphāyogāḥ utpāditā anenaiva prakāreṇa . dvādaśasthaiḥ anaphābhedāḥ ekatriṃśat . atha durudhurāvikalpāḥ eṣāṃ loṣṭukaprastārābhāvāt svabuddhyā icchāvikalpaiḥ kramaśobhinīyeti nyāyena vyutpattiḥ . eko dvitīye, dvitīyo (anyaḥ) dvādaśe, ekā dvādaśe dvitīyo (anyaḥ) dvitīye, yathā bhaumabudhau 1 budhabhaumau 2 . bhaumajīvau 3 jīvabhaumau 4 bhaumaśukrau 5 śukrabhaumau 6 bhaumasaurau 7 saurabhaumau 8 budhajīvau 9 jīvabudhau 10 budhaśukrau 11 śukrabudhau 12 budhasaurau 13 saurabudhau 14 jīvaśukrau 15 śukrajīvau 16 jīvasaurau 17 saurajīvau 18 śukrasaurau 19 sauraśukrau 20 . athaiko dvitīye dvādaśe dvau, dvitīye dva dvādaśe caikaḥ tadyathā bhausaḥ budhajīvau 1 budhajīvau bhaumaḥ 2 . bhaumaḥ śukrabudhau 3 budhaśukrau, bhaumaḥ 4 . bhaumaḥ, budhasaurau 5, budhasaurau, bhaumaḥ 6 . bhaumaḥ jīvaśukrau 7 jīvaśukrau, bhaumaḥ 8 . bhaumaḥ jīvasaurau 9 jīvasaurau, bhaumaḥ 10 . bhaumaḥ śukrasaurau 11 śukrasaurau, bhaumaḥ 12 . budhaḥ bhaumajīvau 13 bhaumajīvau, budhaḥ 14 . budhaḥ bhauma śukrau 15 bhaumaśukrau, budha 16 . budhaḥ bhaumasaurau 17 bhaumasaurau, budhaḥ 18 . budhaḥ jīvaśukrau 19 jīvaśukrau, budhaḥ 20 budhaḥ, jīvasaurau 21 jīvasaurau, budhaḥ 22 . budhaḥ śukrasaurau 23 śukrasaurau budhaḥ 24 . jīvaḥ bhaumabudhau 25 bhaumabudhau jīvaḥ 26 . jīvaḥ, bhaumaśukrau 27 bhaumaśukrau, jīvaḥ 28 . jīvaḥ bhaumasaurā 29 bhaumasaurau jīvaḥ 30 . jīvaḥ budhaśukrau 31 budhaśukrau jīvaḥ 33 . jīvaḥ budhasaurau 33 budhasaurau, jīvaḥ 34 . jīvaḥ śukvasaurau 35 śukrasaurau, jīvaḥ 36 . śukraḥ bhaumabudhau 37 bhaumabudhau, śukraḥ 38 . śukraḥ bhaumajīvau 39 bhaumajīvau, śukraḥ 40 . śukraḥ bhaumasaurau 41 bhaumasaurau, śukraḥ 42 . śukraḥ budhajīvau 43 budhajīvau, śukraḥ 44 . śukraḥ budhasaurau 45 budhasaurau, śukraḥ 46 . śukraḥ jīvasaurau 47 jīvasaurau śukraḥ 48 . sauraḥ bhaumabudhau 49 bhaumabudhau sauraḥ 50 . sauraḥ bhaumajīvau 51 bhaumajīvau, sauraḥ 52 . sauraḥ bhaumaśukrau 53 bhaumaśukrau sauraḥ 54 . sauraḥ budhajīvau 55 budhajīvau, sauraḥ 56 . sauraḥ budhaśukrau 57 budhaśukrau, sauraḥ 58 . sauraḥ jīvaśukrau 59 jīvaśukrau sauraḥ 60 . evamekatra jātā 80 . athaiko dvitīye, dvādaśe trayaḥ, trayo dvitīye, dvādaśe caikaḥ tadyathā bhaumaḥ budhajīvaśukrāḥ 1 budhajīvaśukrāḥ bhaumaḥ 2 . bhaumaḥ budhajīvasaurāḥ 3 budhajīvasaurāḥ, bhaumaḥ 4 . bhaumaḥ budha śukrasaurāḥ 5 budhaśukrasaurāḥ, bhaumaḥ 6 . bhaumaḥ jīvaśukrasaurāḥ 7 jīvaśukrasaurāḥ, bhaumaḥ 8 . budhaḥ bhaumajīvaśukrāḥ 9 bhaumajīvaśukrāḥ, budhaḥ 10 . budhaḥ bhaumajīvasaurāḥ 11 bhauma jīvasārāḥ budhaḥ 12 . budhaḥ bhaumaśukrasaurāḥ 13 bhaumaśukra saurāḥ, budhaḥ 14 . budhaḥ jīvaśukrasaurāḥ 15 jīvaśukrasaurāḥ budhaḥ 16 . jīvaḥ bhaumabudhaśukrāḥ 17 bhaumabudhaśukrāḥ, jīvaḥ 18 . jīvaḥ bhaumabudhasaurāḥ 19 bhaumabudhasaurāḥ, jīvaḥ 20 . ekatra 100 . jīvaḥ bhaumaśukrasaurāḥ 1 bhaumaśukrasaurāḥ, jīvaḥ 2 . jīvaḥ budhaśukrasaurāḥ 3 budhaśukrasaurāḥ, jīvaḥ 4 . śukraḥ bhaumabudhajīvāḥ 5 bhaumabudhajīvāḥ, śukraḥ 6 . śukraḥ bhaumabudhasaurāḥ 7 bhaumabudhasaurāḥ, śukraḥ 8 . śukraḥ bhauma jīvasaurāḥ 9 bhaumajīvasaurāḥ, śukraḥ 10 . śukraḥ budhajīva saurāḥ 11 budhajīvasaurāḥ, śukraḥ 12 . sauraḥ bhaumabudhajīvāḥ 13 bhaumabudhajīvāḥ, sauraḥ 14 . sauraḥ bhaumabudhaśukrāḥ 15 bhaumabudhaśukrāḥ, sauraḥ 16 . sauraḥ bhaumajīvaśukrāḥ 17 bhaumajīvaśukrāḥ, sauraḥ 18 . sauraḥ budhajīvaśukrāḥ 19 budhajīvaśukrāḥ, sauraḥ 20 . evamekatra 130 . atha dvitīye eko dvādaśe catvāraḥ, catvāro dvitīye dvādaśe caikaḥ tadyathā bhaumaḥ budhajīvaśukrasaurāḥ 1 budhajīvaśukrasaurāḥ bhaumaḥ 2 . budhaḥ, bhaumajīvaśukrasaurāḥ 3 bhaumajīvaśukrasaurāḥ, budhaḥ 4 . jīvaḥ bhaumabudhaśukrasaurāḥ 5 bhaumabudhaśukrasaurāḥ, jīvaḥ 6 . śukraḥ bhausabudhajīvasaurāḥ 7 saumabudhajīvasaurāḥ, śukraḥ 8 . sauraḥ bhaumavudhajīvaśukrāḥ 9 bhaumabudhajīvaśukrāḥ sauraḥ 10 . evamekatra 130 . atha dvau dvādaśe, dvāveva dvitīye tadyathā bhau° bu0, jī° śu° 1 jī° śu0, bhau0, bu° 2 . bhau° bu0, jī° sau° 3 jī° sau0, bhau° bu° 4 . bhau° bu0, śu° sau° 5 śu° sau0, bhau° bu° 6 . bhau° jī0, śu° bu° 7 śu° bu0, bhau° jī° 8 . bhau° jī0, bu° sau° 9 bu° bhau° jī° sau° 10 . bhau° jī0, śu° sau° 11 śu° sau0, bhau° jī° 12 . bhau° śu0, bu° jī° 13 bu° jī0, bhau° śu° 14 . bhau° śu0, bu° sau° 15 bu° sau° bhau° śu° 16 . bhau° śu0, jī° sau° 17 jī° sau0, bhau° śu° 18 . bu° jī0, bhau° sau° 19 bhau° sau° bu° jī° 20 . ekamekatra 150 . bhau° sau0, bu° śu° 1 bu° śu0, bhau° sau° 2 . bhau° sau0, jī° śu° 3 jī° śu0, bhau° sau° 4 . bu° jī0, śu° sau° 5 śu° sau0, bu° jī° 6 . bu° śu0, jī° sau° 7 jī° sau0, bu° śu° 8 . jī° śu0, bu° sau° 9 bu° sau° jī° śu° 10 . evamekatra 160 . dvau dvitīye trayo dvādaśe, dvādaśe dvau trayo dvitīye tadyathā bhau° bu0, jī° śu° sau° 1 jī° śu° sau0, bhau° bu° 2 . bhau° jī0, bu° śu° sau° 3 bu° śu0sau0, bhau° jī° 4 . bhau° śu0, bu° jī° sau° 5 bu° jī° sau0, bhau° śu° 6 . bhau° sau0, bu° jī° śu° 7 . bu° jī° śu0, bhau° sau° 8 . bu° jī0, bhau° śu° sau° 9 . bhau° śu° sau0, bu° jī° 10 . evamekatra 170 . bu° śu0, bhau° jī° sau° 1 bhau° jī° sau0, bu° śu° 2 . bu° sau0, bhau° jī° śu° 3 bhau° jī° śu0, bu° sau° 4 . jī° śu0, bhau° bu° sau° 5 . bhau° bu° sau0, jī° śu06 . jī° sau0, bhau° bu° śu° 7 bhau° bu° śu0, jī° sau08 . śu° sau0, bhau° bu° jī09 . bhau° bu° jī0, śu° sau° 10 . evamekatra 180 . evaṃ durudhurāyogabhedāḥ śatamaśītyadhikaṃ pradarśitam bhaṭṭo° . sampannabhogasukhabhugdhanavāhanāḍhyastyāgānvito durudhurā prabhavaḥ subhṛtyaḥ . kemadrume malinduḥkhitanīcaniḥsvāḥ preṣyāḥ khalāśca nṛpaterapi vaṃśajātāḥ vṛhajjā° . asya puṃstvamapi . pracuradhanasameto bhogasaukhyānvitaḥ syādgajahayarathamukhyairvāhanairanvitaśca . bahuvitaraṇa lajjāprāpitākhaṇḍaladrurdurudhurajanito nā bhṛyavargaiḥ prapūrṇaḥ jātakapaddhatau puṃstvokteḥ . dadhateva yogamubhayagrahāntarasthitikāritaṃ durudhurākhyamindunā māghaḥ .

durupha pu° nī° tā° ukte yogabhede . tambīrakutthau duruphaśca yogāḥ syuḥ ṣoḍagaiṣāṃ kathayāmi lakṣṇa pūtyuddiśya lagnāt ṣaṣṭhe'ṣṭame'ntye ripurarigṛhago vakrago nīca gāmī krūrairyukto'stago vā yadi suthaśilī kūranīcāribhasthaiḥ . anīkṣamāṇastanumastabhāge sthitaḥ śubhoccādipadaiśca śūnyaḥ . krūresarāphī na sa vīryayuktaḥ kāryaṃ vidhātuṃ na vibhuryato'sau . candraḥ sūryāddvādaśe vṛścikādye ṣaṇḍe neṣṭī'ntye tulāyāṃ viśeṣāt . rāśīśenādṛṣṭamūrtirna sarvairdṛṣṭo jñeyaḥ śūnyamārgaḥ padonaḥ . kṣīṇo bhānte no śubho janmakāle pucchāyāṃ vā candra evaṃ vicintyaḥ . śukle bhaumaḥ kṛṣṇapakṣe'rkasūnuḥ kṣuddṛṣṭyunduṃ vīkṣate no śubho'sau . śukle divā nṛgṛhago'rkasutaḥ śaśāṅkaṃ kṛṣṇe kujo niśi samarkṣagataḥ prapaśyet . doṣālpatāṃ vitanute'parathā bahutvam praśne'tha vā janupi buddhimatohanīyam .

durūha tri° duḥkhena ūhyate dur + ūha--karmaṇi khal . durvitarkye . jānīte jayadeva eva śaraṇaḥ ślāghye durūhadrute gītago° .

durervā tri° dur + i--bā° va . duḥkhena gamye prādevīrmāyāḥ sahate durevāḥ ṛ05 . 2 . 9 . durevāḥ duḥkhagamanāḥ bhā° .

duroka tri° duṣṭa okaḥ samavāyo'tra prā° ba° . duḥseve durokamagnirāyave śuśoca ṛ° 7 . 4 . 3 durokaṃ duḥsevam bhā0

duroṇa pu° gṛhe nighaṇṭuḥ . ni duroṇe amṛto martyātāṃ rājā sasāda vidathāni sādhan ṛ° 3 . 1 . 18 . 2 yajñagṛhe ca . kāvyayo rājā neṣu kratvā dakṣasya duroṇe yaju° 33 . 72 duroṇe yajñagṛhe vedadī° asi divasyāyurduroṇayuḥ ṛ° 8 . 60 . 19 duroṇayuryajamānagṛhasya miśrayitā bhā° yu--miśraṇe bā° ku . haṃsaḥ śuciṣadvasurantarikṣasaddhītā vediṣad tithirduroṇasat kaṭhopa° .

durodara pu° duṣṭam ā samalādudaramasya . 1 dyūtakāre 2 paṇe medi° . 3 akṣe 4 dyūte na° amaraḥ . durodaracchadmajitāṃ samīhate nayena jetuṃ jagatīṃ suyodhanaḥ kirā° . na mṛgayā'miratirna durodaram raghuḥ .

durga puṃna° duḥkhena gamyate'sau dur + gama--bā° ḍa . (gaḍa) (kellā) prasiddhe rājñāmāśraṇīye 1 koṭṭe . tatsvarūpabhedādikaṃ matsyapurāṇe 216 a° uktaṃ yathā evaṃvidhaṃ yathālābhaṃ rājā viṣayamāvaset . tatra durgaṃ nṛpaḥ kuryāt paṇṇāmekatamaṃ budhaḥ . ghatvadurgaṃ mahīdurgaṃ naradurgaṃ tathaiva ca . vārkṣaṃ caivāmbudurgaṃ ca giridurgaṃ ca pārthiva! . sarveṣāmeva durgāṇāṃ giridurgaṃ praśasyate . durgaṃ ca parikhopetaṃ vaprāṭṭālakasaṃyutam . śataghnīyantramukhyaiśca śataśaca samāvṛtam . gopuraṃ sakapāṭañca tatra syāt sumanoharam . sapatākaṅgajārūḍho yena rājā viśet puram . catasraśca tathā tatra kāryāstvāyatavīthayaḥ . ekasmiṃstatra vīthyagre devaveśma bhaveddṛḍham . vīthyagre ca dvitīye ca rājaveśma vidhīyate . dharmādhikaraṇaṃ kāryaṃ vīthyagre ca tṛtīyake . caturthe, tvatha vīthyagre gopurañca vidhīyate . āyatañcaturasraṃ vā vṛttaṃ vā kārayet puram . muktihīnaṃ trikoṇañca yavamadhyaṃ tathaiva ca . āyatañcaturasraṃ vā vṛttaṃ vā kārayet puram . ardhacandraṃ praśaṃsanti nadītīreṣu tadvasan . anyattatra na kartavyaṃ prayatnena vijānatā . rājñā kośagṛhaṃ kāryaṃ dakṣiṇe rājaveśmanaḥ . tasyāpi dakṣiṇe bhāge gajasthānaṃ vidhīyate . gajānāṃ prāṅmukhī śālā kartavyā vāpyudaṅmukhī . āgneye ca vathā bhāge āyudhāgāramiṣyate . mahānasañca dharmajña! karmaśālāstathāparāḥ . gṛhaṃ purodhasaḥ kāryaṃ vāmatī rājaveśmanaḥ . mantrivedavidāñcaiva cikitsākartureva ca . tatraiva ca tathā bhāge koṣāgāraṃ vidhīyate . gavāṃ sthānaṃ tathaivātra turagāṇāṃ tathaiva ca . uttarābhimukhī śreṇī turagāṇāṃ vidhīyate . dakṣiṇābhimukhī vātha pariśiṣṭāstu garhitāḥ . turagāste tathā dhāryāḥ pradīpaiḥ sārvarātrikaiḥ . kukkuṭān vānarāṃścaiva markaṭāṃśca viśeṣataḥ . dhārayedaśvaśālāsu savatsāṃ dhenumeva ca . ajāśca dhāryā yatnena turagāṇāṃ hitaiṣiṇā . gogajāśvādiśālāsu tatpurīṣasya nirgamaḥ . astaṃ gate na kartavyo devadeve divākare . tatra tatra yathāsthānaṃ rājā vijñāya sārataḥ . dadyādāvasathasthānaṃ sarveṣāmanupūrvaśaḥ . yodhānāṃ śilpināñcaiva sarveṣāmaviśeṣataḥ . dadyādāvasathān durge kālamantravidāṃ śubhān . govaidyānaśvavaidyāṃśca gajavaidyāṃstathaiva ca . āhareta bhṛśaṃ rājā durge hi prabalā rujaḥ . kuśīlavānāṃ viprāṇāṃ durge sthānaṃ vidhīyate . na bahūnāmato durge vinā kāryaṃ tathā bhavet . durge ca tatra kartavyā nānāpraharaṇānvitāḥ . sahasraghātino rājaṃstaistu rakṣā vidhīyate . durge dvārāṇi guptāni kāryāṇyapi ca bhūbhujā . sañcayaścātra sarveṣāmāyudhānāṃ praśasyate . dhanuṣāṃ kṣepaṇīyānāntomarāṇāṃ ca pārthiva! . śarāṇāmatha khaḍgānāṃ kavacānāṃ tathaiva ca . laguḍānāṃ guḍānāñca huḍānāṃ parighaiḥ saha . aśmanāñca prabhūtānāṃ mudgarāṇāṃ tathaiva ca . triśūlānāṃ paṭṭiśānāṃ kuṭhārāṇāñca pārthiva .! prāsānāñca saśūlānāṃ śaktīnāñca narottama! . paraśvadhānāṃ cakrāṇāṃ varmaṇāñcarmabhiḥ saha . kuddālakṣuravetrāṇāṃ pīṭhakānāntathaiva ca . tuṣāṇāñcaiva dātrāṇāmaṅgārāṇāñca sañcayaḥ . sarveṣāṃ śilpibhāṇḍānāṃ sañcayaścātra ceṣyate . vāditrāṇāñca sarveṣāmauṣadhīnāntathaiva ca . yavasānāṃ prabhūtānāmindhanasya ca sañcayaḥ . guḍasya sarvatailānāṃ gorasānāntathaiva ca . vasānāmatha majjānāṃ snāyūnāmasthibhiḥ saha . gocarmapaṭahānāñca dhānyānāṃ sarvatastathā . tathaivābhrapaṭānāñca yavagodhūmayorapi . ratnānāṃ sarvavastrāṇāṃ lohānāmapyaśeṣataḥ . kalāyamudgamāṣāṇāñcaṇakānāṃ tilaiḥ saha . tathā ca sarvaśasyānāṃ pāṃśugīmayayorapi . śaṇasarjarasaṃ bhūrjaṃ jatulākṣā ca ṭaṅkaṇam . rājā sañcinuyāddurge yaccānyadapi kiñcana . kumbhāścāśīviṣaiḥ kāryā vyālasiṃhādayastathā . mṛgāśca pakṣiṇaścaiva rakṣyāste ca parasparam . sthānāni ca viruddhānāṃ suguptāni pṛthak pṛthak . kartavyāni mahābhāga! yatnena pṛthivīkṣitā . uktāni cāpyanuktāni rājadravyāṇyaśeṣataḥ . suguptāni pure kuryājjanānāṃ hitakāmyayā . jīvakarṣabhakākolamāmalakyāṭarūṣakān . śālaparṇī pṛśniparṇī mudgaparṇī tathaiva ca . māṣaparṇī madau dvau ca sārive dve balātrayam . vārā śvasantī vṛṣyā ca vṛhatī kaṇṭakārikā . śṛṅgī śṛṅgāṭakī droṇī varṣābhūrdarbhareṇukā . madhuparṇī vidārye dve mahākṣīrā mahātapāḥ . dhanvanaḥ sahadevāhvā kaṭukairaṇḍakaṃ viṣaḥ . parṇī śatāhvā mṛdvīkā phalgukharjūrayaṣṭikāḥ . śukrātiśukrakāśmaryaṃ chatrāticchatravīraṇāḥ . ikṣurikṣuvikārāśca phāṇitādyāśca sattama! . siṃhī ca sahadevī ca viśvedevāśvarodhakam . madhukaṃ puṣpahaṃsākhyā śatapuṣpā madhūlikā . śatāvarīmadhūke ca pippalaṃ tālameva ca . ātmaguptā kaṭphalākhyā dārvikā rājaśīrṣakī . rājasarṣapa ghānyākamṛṣyaproktā tathotkaṭā . kālaśākaṃ padmavījaṃ govallī madhuvallikā . śītapākī kuverākṣī kākajihvoḍrapuṣpikā . parvatatrapusau cobhau guñjātakapunarnave . kaseru kārukāśmīrī balyā śālūkakesaram . tuṣadhānyāni sarvāṇi śamīdhānyāni caiva hi . kṣīraṃ kṣaudraṃ tathā takraṃ tailaṃ majjā vasā ghṛtam . nīpaścāriṣṭakākṣoḍavātāmasomabāṇakam . evamādīni cānyāni vijñeyo madhurogaṇaḥ . rājā sañcinuyātsarvaṃ pure niravaśeṣataḥ . dāḍimāmrātakau caiva tintiḍīkāmlavetasam . bhavyakarkandhulakucakaramardakarūṣakam . vījapūrakakaṇḍūre mālatīrājambandhukam . kilakadvayaparṇāni dvayorāmnātayorapi . pārāvataṃ nāgarakaṃ prācīnolakameva ca . kapitthāmalakaṃ cukraṃ phalaṃ dantaśaṭhasya ca . jāmbavaṃ navanītañca sauvīrakaruṣodake . surāsavañca madyāni maṇḍatakradadhīni ca . śuktāni caiva sarvāṇi jñeyamāmlagaṇaṃ dvija! . evamādīni cānyāni rājā sañcinuyāt pure . saindhavodbhidapāṭheyapākyasāmudralīmakam . kupyasauvarcalaviḍaṃ vālakeyaṃ yavāhvakam . aurvaṃ kṣāraṃ kālabhasma vijñeyo lavaṇogaṇaḥ . evamādīni cānyāni rājā sañcinuyāt pure . pippalī pippalīmūlacavyacitrakanāgaram . kuverakaṃ marīcakaṃ śigrubhallātasarṣapāḥ . kuṣṭhājamodākiṇihī hiṅgumūlakadhānyakam . kāravīkuñcikā yājyā sumukhā phākamācikā . phaṇijjhako'tha laśunaṃ bhūstṛṇaṃ surasantathā . kāyasthā ca vayasthā ca haritālaṃ manaḥśilā . amṛtā ca rudantī ca rohiṣaṃ kuṅkumaṃ tathā . jayā eraṇḍakāṇḍīraṃ sallakī hañjikā tathā . sarvapittāni mūtrāṇi prāyo haritakāni ca . phalāni caiva hi tathā sūkṣmailā hiṅgupatrikā . evamādīni cānyāni gaṇaḥ kaṭukasaṃjñitaḥ . rājā sañcinuyāddurge prayatnena nṛpottama! mustaṃ candanahrīverakṛtamālakadāravaḥ . daridrānaladośīranaktamālakadambakam . dūrvā paṭolakaṭukā dīrghatvak patnakaṃ vacā . kirātatiktabhūtumbī viṣā cātiviṣā tathā . tālīśapatratagarasaptaparṇavikaṅkatāḥ . kākodumbarikā divyā tathā caiva surodbhavā . ṣaḍgranthā rohiṇī māṃsī parpaṭaścātha dantikā . rasāñjanaṃ bhṛṅgarājaṃ pataṅgī paripelavam . duḥsparśāguruṇī kāmā śyāmākaṃ gandhanākulī . rūpaparṇī vyāghranakhaṃ mañjiṣṭhā caturaṅgulā . rambhā caivāṅkurāsphotā tālāsphotā hareṇukā . vetrāgra vetasastumbī viṣāṇī lodhrapuṣpiṇī . mālatīkarakṛṣṇākhyā vṛścikā jīvitā tathā . parṇikā ca guḍūcī ca sa gaṇastiktasaṃjñakaḥ . evamādīni cānyāni rājā sañcinuyāt pure . abhayāmalake cobhe tathaiva ca vibhītakam . piyaṅgudhātakīpuṣpaṃ mocākhyā cārjunāsanāḥ . anantā strī tuvarikā śyonā ca kaṭphalaṃ tathā . bhūrjapatraṃ śināpatraṃ pāṭalāpatralomakam . samaṅgā trivṛtāmūlakārpāsagairikāñjanam . vidrumaṃ samadhūcchiṣṭaṃ kumbhikā kusudotpasam . nyagrodhodumbarāśvatthakiṃśukāḥ śiṃśupā śamī . priyāmapīlukāsāriśirīṣāḥ padmakaṃ tathā . bilvo'gnimanthaḥ plakṣaśca śyāmākaśca vako ghanam . rājādanaṃ karīrañca dhānyakaṃ priyakastathā . kakkolāśokabadarāḥ kadambakhadiradvayam . eṣāṃ patrāṇi sārāṇi mūlāni kusumāni ca . evamādīni cānyāni kāṣāyākhyo mato rasaḥ . prayatnena nṛpaśreṣṭho rājā sañcinuyāt pure . kīṭāśca māraṇe yogyā vyaṅgatāyāṃ tathaiva ca . vātadhūmāśca mārgāṇāṃ dūṣaṇāni tathaiva ca . dhāryāṇi pārthivairdurge tāni vakṣyāmi pārthiva! viṣāṇāṃ dhāraṇaṃ kāryaṃ prayatnena mahībhujā . vicitrāścāṅgadā dhāryā viṣasya śamanāstathā . rakṣobhūtapiśācaghnāḥ pāpaghnāḥ puṣṭivardhanāḥ . kālavadiśca puruṣāḥ pure dhāryāḥ prayatnataḥ . bhītān pramattān kupitāṃstathaiba ca vimānitān . kubhṛtyān pāpaśīlāṃśca na rājā vāsayet pure . yantrāyudhāṭṭālacayopapannaṃ samagradhānyauṣadhisamprayuktam . baṇigjanaiśca vṛtamāvaseta durgaṃ suguptaṃ nṛpatiḥ sadaiva . manuruvāca . rakṣoghnāni viṣaghnāni yāni ghāryāṇi bhūbhujā . agadāni samācakṣya tāni dharmabhṛtāṃ vara! matsya uvāca . vilvāṭakī yavakṣāraṃ pāṭalā vāhlikoṣaṇāḥ . śrīparṇī śallakīyukto nikvāthaḥ prokṣaṇaṃ param . saviṣaṃ prokṣitaṃ tena sadyo bhavati nirviṣam . yavasaindhavapānīyavastraśayyāsanodakam . kavacābharaṇaṃ chatraṃ bālavyajanaveśmanām . śeluḥ pāṭalātiviṣā śigrumūrvā punarnavā . samaṅgāvṛṣamūlañca kapitthavṛṣaśoṇitam . mahādantaśaṭhantadvat prokṣaṇaṃ viṣanāśanam . lākṣāpriyaṅgumañjiṣṭhā samamelā hareṇukā . yaṣṭyāhvā madhurā caiva babhrupittena kalpitā . nikhanedgoviṣāṇasthaṃ saptarātraṃ mahītale . tataḥ kṛtvā maṇiṃ hemnā baddhaṃ hastena dhārayet . saṃsṛṣṭaṃ saviṣaṃ tena sadyo bhavati nirviṣam . manohvayā śamīpatraṃ tumbikā śvetasarṣapāḥ . kapitthakuṣṭhamañjiṣṭhāḥ pittena ślakṣṇakalpitāḥ . śuno goḥ kapilāyāśca saumyākṣipto'parogadaḥ . viṣajit paramaṃ kāryaṃ maṇiratnañca pūrvavat . mūṣikā jatukā cāpi haste baddhā viṣāpahā . hareṇurmāṃsī mañjiṣṭhā rajanī madhukā maghu . akṣatvak surasaṃ lākṣā śvaṣittaṃ pūrvavad muvi . vāditrāṇi patākāśca piṣṭairetaiḥ pralepitāḥ . śrutvā dṛṣṭvā samāghrāya sadyo bhavati nirviṣaḥ . tryūṣaṇaṃ pañcalavaṇaṃ mañjiṣṭhā rajanīdvayam . sūkṣmailā trivṛtāpatraṃ viḍhaṅgānīndravāruṇī . madhukaṃ vetasaṃ kṣaudraṃ viṣāṇe ca nidhāpayet . tasmāduṣṇāmbunā mātraṃ prāguktaṃ yojayettataḥ . śuklaṃ sarjarasopetāḥ sarṣapā elābālukaiḥ . suvegā taskarapuraiḥ kusumairarjunasya tu . ghūpo vāsagṛhe hanti viṣaṃ sthāvarajaṅgamam . na tatra kīṭā na viṣaṃ dardurā na sarīsṛpāḥ . na kṛtyākarmaṇāñcāpi dhūpo'yaṃ yatra dahyate . kalpitaiścandanakṣīrapalāśadrumavalkalaiḥ . mūrvailāvālusarasānākulītaṇḍulīyakaiḥ . kvāthaḥ sa viṣakāryeṣu kākamācīyuto hitaḥ . rocanāpatranepālīkuṅkumaistilakān vahan . viṣairna bādhyate syācca naranārīnṛpapriyaḥ . cūrṇairharidrāmañjiṣṭhākiṇihīkaṇanimbajaiḥ . digdhaṃ nirviṣatāmeti gātraṃ sarvaviṣārditam . śirīṣasya phalaṃ patraṃ puṣpaṃ tvaṅmūlameva ca . gomūtraghṛṣṭaṃ hyagadaḥ sarvakarmakaraḥ smṛtaḥ . ekavīra! mahauṣadhyaḥ śṛṇu cātaḥ paraṃ nṛpa! bandhyā karkoṭakī rājan! viṣṇukrāntā tathotkaṭā . śatamūlī sitānandā balā mocā paṭolikā . somāpiṇḍā niśā caiva tathā dagdharuhā ca yā . sthale kamalinī yā ca viśālī śaṅkhamūlikā . ghaṇḍālī hastimagadhā go'jāparṇo karambhikā . raktā caiva mahāraktā tathā varhiśikhā ca yā . kośātakī naktamālaṃ priyālañca sulocanī . vāruṇī vasugandhā ca tathā vai gandhanākulī . īśvarī śivagandhā ca śāmalā vaṃśanālikā! jatukālī mahā śvetā śvetā ca madhuyaṣṭikā . vajrakaḥ pāribhadraśca tathā vai sindhuvārakāḥ . jīvānandā vasucchidrā natanāgarakaṇṭakā . nālañca jālī jātī ca tathā ca vaṭapatrikā . kārtasvaraṃ mahānīlā kundururhaṃsapādikā . maṇḍūkaparṇī vārāhī dve tathā taṇḍulīyake . sarpākṣī lavalī brāhmī viśvarūpā sukhākarā . rujāpahā vṛddhikarī tathā caiva viśalyadā . patrikā rohiṇī caiva naktamālā mahauṣadhī . tathāmalakavandākaṃ śyāmacitraphalā ca yā . kākolī kṣīrakākolī pīluparṇī tathaiva ca . keśinī vṛścikālī ca mahānāgā śatāvarī . garuḍī ca tathā vegā jale kumudinī tathā . sthale cotpalinī yā ca mahābhūmilatā ca yā . unmādinī somarājī sarvaratnāni pārthiba! . viśeṣānmarakatāni kīṭapakṣaṃ viśe ṣataḥ . jīvajātāśca maṇayaḥ sarve dhāryāḥ prayatnataḥ . rakṣoghnāśca viṣaghnāśca kṛtyāvetālanāśanāḥ . viśeṣānnara nāgāśca gokharoṣṭrasamudbhavāḥ . sarpatittiragomāyubastramaṇḍakajāśca ye . siṃhavyāghrarkṣamārjāradvīpivānarasaṃbhavāḥ . kapiñjalā gajā vājimahiṣaiṇabhavāśca ye . ityevametaiḥ sakalairupetandravyaiśca sarvaiḥ svapuraṃ surakṣitam . rājā vasettatra gṛhaṃ suśubhraṃ guṇānvitaṃ lakṣaṇasaṃprayuktam . manuruvāca rājārakṣārahasyāni yāni durge nidhāpayet . kārayedvā mahībhartā brūhi tattvāni tāni ca . matsyauvāca . śirīṣodumbaraśamīvījapūraṃ ghṛtaplutam . kṣudyogaḥ kathito rājan! māsārdhaṃ tu purātanaiḥ . kaśeruphalamūlāni ikṣumūlaṃ tathā bisam . dūrvākṣīraghṛtairmaṇḍaḥ siddho 'yaṃ māsikaḥ paraḥ . naraṃ śastrahataṃ prāpto na tasya maraṇaṃ bhavet . kalmāṣaveṇunā tatra janayettu vibhāvasum . gṛhe trirapasavyantu kriyate yatra pārthiva! . nānyo'gnirjvalate tatra nātra kāryā vicāraṇā . kārpāsāsthnā bhujaṅgasya tena nirmocanaṃ bhavet . sarpanirvāsane dhūpaḥ praśastaḥ satataṃ gṛhe . sāmudrasaindhavayavā vidyuddagdhā ca mṛttikā . tayānuliptaṃ yadveśma nāgninā dahyate nṛpa! . divā ca durge rakṣyo'gni rvāti vāte viśeṣataḥ . viṣācca rakṣmonṛpatistatra yuktiṃ nibodha me . krīḍānimittaṃ nṛpatirdhārayenmṛgapakṣiṇaḥ . annaṃ vai prāk parīkṣeta vahnau cānyatareṣu ca . bastraṃ puṣpamalaṅkāraṃ bhojanācchādanaṃ tathā . nāparīkṣitapūrvantu spṛśedapi mahāmatiḥ . syāccāsau vaktrasantaptaḥ sodvegañca nirīkṣate . viṣado'tha viṣaṃ dattaṃ yacca tatra parīkṣate . srastīttarīyo vimanāḥ stambhakuddhyādibhistathā . pracchādayati cātmānaṃ lajjate tvarate tathā . bhuvaṃ vilikhati grīvāṃ tathā cālayate nṛpa! . kaṇḍūyati ca mūrdhānaṃ pariloḍyānanantathā . kriyāsu tvaritī rājan! viparītāsvapi dhruvam . evamādīni cihnāni viṣadasya parīkṣayet . samāptairvikṣipedvahnau tadannaṃ tvarayānvitaiḥ . indrāyudhasavarṇantu rūkṣaṃ skoṭasamanvitam . ekāvartantu durgandhi bhṛśañcaṭacaṭāyate . taddhūmasevanājjantoḥ śirorogaśca jāyate . saviṣe'nne vilīyante na ca pārthiva! makṣikāḥ . nilīnāśca vipadyante saṃspṛṣṭe saviṣe tathā . virajyati cakorasya dṛṣṭiḥ pārthivasattama! . vikṛtiñca svaro yāti kokilasya tathā nṛpa! . gatiḥ skhalati haṃsasya bhṛṅgarājaśca kūjati . kroñco madamathābhyeti kṛkavākurvirauti ca . vikrośati śuko rājan! sārikā vamate tataḥ . cāmīkaro'nyato yāti mṛtyuṃ kāraṇḍava stathā . mehate vānaro rājan! glāyate jīvajīvakaḥ . hṛṣṭaromā bhavedbabhruḥ pṛṣataścaiva roditi . harṣamāyāti ca śikhī viṣasandarśanānnṛpa! annañca saviṣaṃ rājaścireṇa ca vipadyate . tadā bhavati niḥśrāvyaṃ pakṣaparyuṣitopamam . vyāpannarasagandhañca candrikābhistathāyutam . vyañjanānāntu śuṣkatvaṃ dravāṇāṃ budvudodbhavaḥ . sasaindhavānāṃ dravyāṇāṃ jāyate phenamālitā . sasyarājiśca tāmrā syāt nīlā ca payasastathā . kokilābhā ca madyasya toyasya ca nṛpottama! dhānyāmlasya tathā kṛṣṇā kapilā kodravasya ca . madhuśyāmā ca takrasya nīlā pītā tathaiva ca . ghṛtasyodakasaṅkāśā kapotābhā ca sattanuḥ . haritā mākṣikasyāpi tailasya ca tathā'ruṇā . phalānāmapyapakvānāṃ pākaḥ kṣipraṃ prajāyate . prakopaścaiva pakvānāṃ mālyānāṃ mlānatā tathā . mṛdutā kaṭhinānāṃ syāt mṛdūnāñca viparyayaḥ . sūkṣmāṇāṃ rūpadalanaṃ tathā caivātiraktatā . śyāmamaṇḍalatā caiva vastrāṇāṃ vai tathaiva ca . lohānāñca maṇīnāñca malapaṅkopadigghatā . anulepanagandhānāṃ mālyānāñca nṛpottama! . vigandhatā ca vijñeyā tathā rājan! jalasya tu . dantakāṣṭhatvacaḥ śyāmāstanusatvāstathaiva ca . evamādīni cihnāni vijñeyāni nṛpottama! . tasmādrājā sadā tiṣṭhet maṇimantrauṣadhīgaṇaiḥ . uktaiḥ saṃrakṣitoṃ rājā pramādaparivarjakaḥ . prajātarormūlamihāvanīśastadrakṣaṇādrāṣṭramupaiti vṛddhim . tasmāt prayatnena nṛpasya rakṣā sarveṇa kāryā ravivaṃśacandra! durgaśubhāśubhalakṣaṇañca kālikāpurāṇe 85 a° yathā
     durgāṃstu satataṃ kuryāt prākārāṭṭālatoraṇaiḥ . bhūṣitānnagarādrājā durge durgāśrayaṃ caret . durgaṃ valaṃ mṛpāṇāntu nityaṃ durgaṃ praśasyate . śatameko yodhayati durgasthāyī dhanurdharaḥ . śataṃ daśasahasrāṇi tasmāt durgaṃ praśasyate . jaladurgaṃ bhūmidurgaṃ vṛkṣadurgaṃ tathaiva ca . araṇyavanadurgañca śailajaṃ parikhodbhavam . durgaṃ kāryaṃ nṛpatinā yathāyogyaṃ svadeśataḥ . durgaṃ kurvan puraṃ kuryāt trikoṇaṃ dhanurākṛti . vartulaṃ vā catuṣkoṇaṃ nānyathā nagaraṃ caret . mṛdaṅgākṛti durgañca satataṃ kulanāśanam . yathā rākṣasarājasya laṅkā durgājitā purā . valeḥ purī śoṇitākhyā tejo durge pratiṣṭhitam . yatastat vyajanākāramato bhraṣṭaḥ śriyo baliḥ . saubhāgyaṃ śālvarājasya nagaraṃ pañcakoṇakam . divi yadvartate rājaṃstacca bhraṣṭaṃ bhaviṣyati . yaccāyodhyāhvayaṃ bhūpa! puramikṣvākubhūbhujām . dhanurākṛti taccāpi tato'bhūdvijayapradam . durgabhūmau yajeddurgāṃ dikpālāṃścaiva dvārataḥ . pūjayitvā vidhānena jayaṃ bhūpaḥ samāpnuyāt . ato durgaṃ nṛpaḥ kuryāt satataṃ jayavṛddhaye . adhikaṃ durgakarmaśabde dṛśyam 2 asurabhede tatkathā kāśīkha070 a° durgonāma mahādaityo rurudaityāṅgajo'bhavat . yatastaptvā tapastīvraṃ puṃbhyo'jeyatvamāptavān . tatastenākhilā lokā bhūrbhuvaḥsvarmukhā api . svasātkṛtā vinirjitya raṇe svabhujasārataḥ! 3 devībhede strī durgāsurahananāt devyā durgeti nāmābhūt yathāha tatraiva 72 a° adya prabhṛti me nāma durgeti khyātimeṣyati . durgadaityasya samare ghātanādatidurgamāt durgāsurasyaiva nāmāntaraṃ durgama iti . tatraiva ca badhiṣyāmi durgamākhyaṃ mahāsuram . durgādevīti vikhyātaṃ tanme nāma bhaviṣyati devīmā° . tatra--śākambarīprādurbhāvayuge sa ca vaivasvatamanvantare catvāriṃśattamayugakālaḥ yathoktaṃ lakṣmītantre vaivasvatamanvantaramuktvā tasminnevāntare śakra! catvāriṃśattame yuge śatākṣīśākambharyoravatāramuktvā tatraiva durgāsurabadhena durgānāmatāprāptiruktā . tena śvetavarāhakalpe sā'dyāpi na prādurbhūtā kalpāntare tasyāḥ prādurbhāveṇa tasyā idānīmarcanīyateti bodhyam . durgāśabdasyānyāpi niruktiranyatra darśitā prasaṅgādi hocyate yathā durgo daitye 4 mahāvighne 5 bhavabandhe 5 kukarmaṇi . 7 śoke 8 duḥkhe ca 9 narake 10 yamadaṇḍe ca 11 janmani . 12 mahābhaye'tiroge 14 cāpyāśabdo hantṛvācakaḥ . etān hantyeva yā devī sā durgā parikīrtitā . apica daityanāśārthavacano dakāraḥ parikīrtitaḥ . ukāro vighnanāśasya vācako vedasammataḥ . repho rogaghnavacanogaśca pāpaghnavācakaḥ . bhayaśatrughnavacanaścākāraḥ parikīrtitaḥ . smṛtyuktiśravaṇād yasyā ete naśyanti niścitam . tato durgā hareḥ śaktirhariṇā parikīrtitā . durgeti daityavacano'pyākāro nāśavācakaḥ . durgaṃ nāśayate yā tu sā durgā parikīrtitā . vipattivācako durgaścākāro nāśavācakaḥ . taṃ nanāśa purā tena budhairdurgā prakīrtitā . asyāḥ sthānaṃ kṛṣṇāvenātuṅgabhadrayo rmadhyabhāge sahyādrerīṣatprācyāṃ prasiddham . sarvasvarūpiṇī śaktiḥ sā durgeti ca paṭhyate yathā muṇḍamālāyām bhūtāni durgā bhuvanāni durgā narāḥ striyaścāpi surā surādikam . yadyaddhi dṛśyaṃ khalu saiva durgā durgāsvarūpādaparaṃ na kiñciditi śabdārthacintāmaṇidhṛteṣu mahāvighnādiṣu ca pu° 13 guggulau rājani° 14 durgamamātre tri° 15 durjñeye 16 parameśvare pu° durlabho durgamo durgo durāvāso durādharaḥ viṣṇusaṃ° . antarāyapratihatairdurāpyate iti durga bhā0

durgakarman na° dugārthaṃ durge vā karma kāryam . mā° śā° 86 a° ukte durgasādhanakarmabhede yathā tasmātte vartayiṣyāmi durgakarma viśeṣataḥ . śrutvā tathā vidhātavyamanuṣṭheyañca yatnataḥ . ṣaḍavidhaṃ durgamāsthāya purāṇyatha niveśayet . sarvasampatpradhānaṃ yadbāhulyañcāpi sambhavet . dhanvadurgaṃ mahīdurgaṃ giridurgaṃ tathaiva ca . manuṣyadurgaṃ mṛddurgaṃ vanadurgañca tāni ṣaṭ . yat puraṃ durgasampannaṃ dhānyāyudhasamanvitam . dṛḍhaprākāraparikhaṃ hastyaśvarathasaṅkulam . vidvāṃsaḥ śilpino yatra nicayāśca sucintitāḥ . dhārmikaśca jano yatra dākṣyamuttamamāsthitaḥ . ūrjasvinaranāgāśvaṃ catvarāpaṇaśībhitam . prasiddhavyavahārañca praśāntamakutobhayam . suprabhaṃ śāntanādañca supraśastaniveśanam . śūrāḍhyajanasampannaṃ brahmaghoṣānunāditam . samājotsavasampannaṃ sadā pūjitadaibatam . vaśyāmātyabalo rājā tat puraṃ svayamāviśet . tatra koṣaṃ balaṃ mitraṃ vyavahārañca vardhayet . pure janapade caiva sarvadoṣānnivartayet . bhāṇḍāgārāyudhāgāraṃ prayatnenābhibardhageta . nicayān bardhayet sarvāṃstathā mantrāyudhālayān . kāṣṭhalohatuṣāṅgāradāruśṛṅgāsthivaiṇavān . majjāsnehavasākṣaudramauṣadhagrāmameva ca . śaṇaṃ sarjarasandhānyamāyudhāni śarāṃstathā . carmasnāyuṃ tathā vetraṃ muñjavalvajabandhanān . āśayāścodapānāśca prabhūtā salilākarāḥ . niroḍhavyāḥ sadā rājñā kṣīriṇaśca mahīruhāḥ . satkṛtāśca prayatnena ācāryatvikpurohitāḥ . maheṣvāsāḥ sthapatayaḥ sāṃvatsaracikitsakāḥ . prājñā medhāvino dāntā dakṣāḥ śūrā bahuśrutāḥ . kulīnāḥ sattvasampannā yuktāḥ sarveṣu karmasu . pūjayeddhārmikān rājā nigṛhṇīyādadhārmikān . niyuñjyācca prayatnena sarvavarṇān svakarmasu . bāhyamābhyantarañcaiva paura jānapadaṃ tathā . cāraiḥ suviditaṃ kṛtvā tataḥ karma prayojayet . carān mantrañca koṣañca daṇḍañcaiva viśeṣataḥ . anutiṣṭhet svayaṃ rājā sarvaṃ hyatra pratiṣṭhitam . udāsī nārimitrāṇāṃ sarvameva cikīrṣitam . pure janapade caiva jñātavyaṃ cāracakṣuṣā . tatasteṣāṃ vidhātavyaṃ sarvamevāpramādataḥ . bhaktān pūjayatā nityaṃ dviṣataśca nigṛhṇatā . yaṣṭavyaṃ kratubhirnityaṃ dātavyañcāpyapīḍayā . prajānāṃ rakṣaṇaṃ kāryaṃ na kāryaṃ dharmabādhakam . kṛpaṇānāthavṛddhānāṃ vidhavānāñca yoṣitām . yogakṣemañca vṛttiñca nityameva prakalpayet . āśrameṣu yathākālaṃ celabhājana bhojanam . sadaivopaharedrājā satkṛtyābhyarcya mānya ca . ātmānaṃ sarvakāryāṇi tāpase rāṣṭrameva ca . nivedayet prayatnena tiṣṭhet prahṇaśca sarbadā . sarvārthatyāgināṃ rājā kule jātaṃ bahuśrutam . pūjayettādṛśaṃ dṛṣṭvā śayanāsanabhojanaiḥ . tasmin kurvīta viśvāsaṃ rājā kasyāñcidāpadi . tāpaseṣu hi viśvāsamapi kurvnanti dasyavaḥ . tasmin nidhīnādadhīta prajñāṃ paryādadīta ca . na cāpi tīkṣṇaṃ seveta bhṛśaṃ vā pratipūjayet . anyaḥ kāryaḥ svarāṣṭreṣu pararāṣṭreṣu cāparaḥ . aṭavīṣu paraḥ kāryaḥ sāmantanagareṣvapi . teṣu satkāramānābhyāṃ saṃvibhāgāṃśca kārayet . pararāṣṭrāṭavīstheṣu yathā svaviṣaye tathā . te kasyāñcidavasthāyāṃ śaraṇaṃ śaraṇārthine . rājñe dadyuryathākāmaṃ tāpasāḥ saṃśitavratāḥ . eṣa te lakṣaṇoddeśaḥ saṅkṣepeṇa prakīrtitaḥ . yādṛśe nagare rājā svayamāvastumarhati .

durgakāraka pu° durgaṃ karoti veṣṭanena kṛ--ṇvul . 1 vṛkṣabhede . 2 durgakartari tri° .

durgata tri° durgacchati dur + gama--kartari kta . 1 daridre 2 dainyaṅgate ca amaraḥ . samāśvasimi kenāhaṃ kathaṃ prāṇisi durgataḥ bhaṭṭiḥ . nidhānakumbhasya yathaiva durgataḥ sā° da° .

durgataraṇī strī durgaṃ tīryate'nayā tṝ--karaṇe lyuṭ 6 ta° ṅīp . devībhede sāvitrī durgataraṇī vīṇā saptavidhā tathā bhā° sa011 a° vrahmasabhāvarṇane . 2 durgataraṇasādhane tri0

durgati strī duṣṭā gatiḥ prā° sa° . 1 narake amaraḥ . 2 dāridrye medi° . na durgatimavāpnoti svargalokañca gacchati bhā° śā° 5593 ślo° duḥsthitā gatirasya prā° ba° . 3 tadyute tri° .

durgatināśinī strī durgatiṃ nāśayati nāśi--ṇini 6 ta° ṅīp . durgādevyām . brahmāṇḍavijayasyāsya kavacasya prajāpatiḥ . ṛṣiśchandaśca gāyatrī devī durgatināśinī brahmavai° gaṇe° kha° . 2 durgatināśake tri° striyāṃ ṅīp .

durgandha pu° duḥsthito gandho'sya prā° ba° . 1 sauvarcalalavaṇe hema° . 2 duṣṭaganghayukte tri° . prā° sa° . 3 duṣṭe gandhe māṃsamedo'sthidurgandhā harivaṃ 53 a° sugandhaṃ vetti durgandhaṃ durgandhasya sugandhitām suśrutaḥ .

durgandhāṅga tri° durgandho'ṅge yasya . pūtigandhānvitadehake striyāṃ ṅīp . śātā° saugandhikapuṣpāharaṇena tathāṅgatetyuktam yathā saugandhikasya haraṇāt durgandhāṅgaḥ prajāyate

durgandhin tri° durgandho'styasya nityayoge ini tena na karmadhārayāt matvarthīyo bahuvrīhiścedarthapratipattikaraḥ ityasya na pravṛttiḥ . 1 duṣṭagandhayukte tri° rāyamukuṭaḥ carmāvanaddhaṃ durgandhi pūrṇaṃ mūtrapurīṣayoḥ manuḥ . striyāṃ ṅīp .

durgapati pu° 6 ta° . 1 durgarakṣake durgādhyakṣabhede . 2 durgasvāmini ca . vayaṃ jayema helābhirdasyūn durgapatiryathā bhāga° 3 . 14 . 18

durgapāla pu° durge durgaṃ vā pālayati pāṇi--aṇ upa° sa° . 1 kṛcchrapālake yanno'surāṇāmasi durgapālo viśvābhivandyairabhivanditāṅghriḥ bhāga° 8 . 23 . 5 . 2 durgarakṣake ca

durgapuṣpī strī durgaṃ puṣpamasyāḥ jātitvāt ṅīṣ . (keśapuṣyā) khyāte vṛkṣabhede śabdaca° .

durgama pu° duḥkhena gamyate'sau dur + gama--karmaṇi khal . 1 durganāmāsurabhede durgamākhyaṃ mahāsuram devīmā° . 2 durgamanīye tri° . kāntārovartma durgamam amaraḥ . 3 durjñeye ca 4 parameśvare pu° durgaśabde dṛśyam duḥkhena gamyate jñāyate iti durgamaḥ bhāṣye tannāmaniruktiḥ .

durgala pu° duḥsthito galo yatra lokānām . deśabhede durgalāḥ pratimāsyāśca kuntalāḥ kośalāstathā bhā° bhī° 9 a° janapadoktau . so'bhijano'sya, tasya rājā vā aṇ . dīrgala pitrādikrameṇa taddeśavāsini tannṛpe ca . bahuṣu aṇo luk . durgalā ityeva .

durgalaṅghana puṃstrī° durgaṃ laṅghyate'nena laṅghi--karaṇe lyuṭ . uṣṭre hemaca° striyāṃ jātitvāt ṅīṣ .

durgasaṃskāra pu° 6 ta° . pratipakṣasya yuddhārthodyoge rājñā svadurgasya bhagnaprāyasya punarnavīkaraṇe ato durgasaṃskāre ārabdhavye kiṃ kaumudīmahotsavena iti mudrārā0

durgasañcara pu° durgaṃ saṃccaryate'nena sam + cara--karaṇe ap . (sāṃko) saṃkrame hemaca° ghañ . durgasaṃñcāro'pyatra amaraṭīkāyāṃ kṣīrasvāmī

durgasiṃha pu° kalāpapariśiṣṭakāre vidvadbhede

durgā puṃstrī durgaśabdokte 1 devībhede tanniruktyādikaṃ tatra darśitam . 2 nīlīvṛkṣe medi° . 3 aparājitāyāma śabdaca° 4 śyāmākhage rājani° . 5 himālayakanyāyāñca sā durgā menakākanthā dainyadurgatināśinī brahmavai° pu0

durgāḍha tri° dur + gāha--karmaṇi kta . kṛcchreṇāvagāhye durgāḍho nayamārgo'yamityāhustadvidojanāḥ harivaṃ° 236 a0

durgādhyakṣa pu° 6 ta° . yurgakṣake senābhede anāhāryaśca śūraśca tathā prājñaḥ kulodbhavaḥ . durgādhyakṣaḥ smṛto rājña udyuktaḥ sarvakarmasu matsyapu° tallakṣaṇamuktam .

durgānavamī strī durgāpriyā tatpūjāṅgatvāt nabamī . kārtikaśuklapakṣīyanavamyām . durgāyā iyam aṇ ṅīp . daurgī tatpūjayāṅganavamītithau śrāvaṇī daurganavamī dūrvā caiva hutāśanī . pūrvaviddhaiva kartavyā śivarātrirbalerdinam ti° ta° . tatpūjāvidhānādi yoginītantre yathā
     kārtike'malapakṣe ca navamyāñca viśeṣataḥ . udbuddhāṃ tu jagaddhātrīṃ pūjayed dīpamālayā tantrāntare trikālaṃ pūjayeddurgāṃ manunaikākṣareṇa (duṃ) ca . nānāvalividhānena gītavādyapuraḥsaram . kārtikasya site pakṣe navamyāñca viśeṣataḥ . kṛtvaivaṃ sādhakaśreṣṭhī labhedrājyamakaṇṭakam kubjikātantre kārtike śuklapakṣe tu navamyāṃ jagadambikām . durgāṃ prapūjayed bhaktyā gharmakāmārthasiddhaye . śaktisaṅgamatantre kārtikasya site pakṣe navamyāṃ jagadīśvarīm . trikālamekakālaṃ vā varṣe varṣe prapūjayet . nirmāya pratimāṃ śaktyā jagaddhātryā vidhānataḥ . pūjayitvā paradine pratimāṃ tāṃ visarjayet . evaṃ kṛtvā cakra vartī bhavet sādhakasattamaḥ . putrapautraghanaiśvaryasaṃyutāsya bhavet purī . dāsadāsīgaṇairyukto muktaḥ syāt pāpasaṅkaṭāt . viśeṣataḥ vasuyutāṃ navamīṃ prāpya sādhakaḥ . pūjayitvā mṛṇmayīṃ tāṃ lamate vāñchitaṃ phalam bhaviṣye māsaiścaturbhiryat puṇyaṃ vidhinā00 pūjya caṇḍikām . tat phalaṃ labhate ghīra! navamyāṃ kārtikasya ca . adhikaṃ jagaddhātrīśabde 3004 pṛ° dṛśyam .

durgāsmaraṇa na° durgā jagadidaṃ sarvaṃ durgā sarvasya kāraṇam . ahañca durgetyevaṃ yat taddurgāsmaraṇaṃ viduḥ ityukte cintanabhede .

durgāhva pu° durgā āhvāsya . bhūmijaguggulau rājani° .

durgṛbhi tri° duḥkhena gṛhyate'sau dur + graha--bā° karmaṇi ki samprasāraṇam vede hasva bhaḥ . durgrāhye grahītumaśakye na śṛṅgādavidhāya durgṛbhiḥ ṛ° 1 . 140 . 6 vṛtrasya yatpraveśe dargṛbhiśvanaḥ 1 . 52 . 6 durgṛbhiśvanaḥ durgrahavyāpanaḥ bhā° aśū vyāptau vā° vana śaka° .

durgotsava pu° 6 ta° . durgāyā devībhedasya pūjānimitte utsave sa ca śāradikaḥ vāsantikaśca .

durgraha tri° duḥkhena gṛhyate'sau dur + graha--karmaṇi khal . 1 duḥkhena grāhye 2 durjñeye 3 durāsade durgāṇi durgrahāṇyāsan tasya roddhurapi dviṣām raghuḥ . 4 apāmārge strī śabdārthaci° .

durgrāhya tri° dur + graha--karmaṇi ṇyat . grahītumaśakye duḥkhena grāhye jagrāha taddhanūratnaṃ durgrāhyaṃ daivatairapi harivaṃ° 84 a° .

durghaṭa tri° dur + ghaṭa--karmaṇi khal . ghaṭayitumaśakye duḥsaṃpādye . ko'nvartho durghaṭa iva bhavati kharūpadvayābhāvāt pāga° 6 . 9 . 34

durghoṣa puṃstrī° duṣṭo ghoṣo'sya . 1 bhallūke rājani° striyāṃ jātitvāt ṅīṣ . 2 duṣṭaśabdayukte tri° striyāṃ ṭāp . prā° sa° . 3 duṣṭe śabde pu0

durjana pu° duṣṭo janaḥ prā° sa° . khalapuruṣe durjanaḥ parihartavyo vidyayā bhūṣito'pi saḥ . maṇinā bhūṣitaḥ sarpaḥ kimasau na bhayaṅkaraḥ cāṇa° śāmyet pratyapakāreṇa nīpakāreṇa durjanaḥ kumā° pānaṃ durjanasaṃsargaḥ patyā ca viraho ṭanam manuḥ bhṛśā° cvyarthe kyaṅ . durjanāyate adurjano durjano bhavatītyarthaḥ .

durjaya tri° duḥkhena jīyate'sau dur + ji--karmaṇi khal . 1 jetumaśakye duḥkhena jetavye . 2 parameśvare pu° samāvṛtto nivṛttātmā durjayo duratikramaḥ viṣṇusaṃ° . kleśāṃśca vividhāṃstāṃstān nṛtyumeva ca durjayam manuḥ 3 kārtavīryavaṃśye 'nantanṛpaputre nṛpabhede kūrmapu0

durjayanta pu° nṛpabhede . viṣṇu pu0

durjara tri° duḥkhena jīryati jṝ--ac . duḥkhena jīryati grāhiṇī vātalā rūkṣā durjarā takrakūrcikā suśru° kaphaprakopi tanmadyaṃ durjarañca viśeṣataḥ suśru° . 2 jyotiṣmatīlatāyām strī rājani0

durjāta na° duṣṭaṃ jātam prā° sa° . vyasane durjātabandhurayamṛkṣaharīśvarome raghuḥ . 2 asamyagjāte tri° medi° 3 asamañjase tri° trikā° . yo na yātayate vairamalpasattvodyamaḥ pumān . aphalaṃ janma tasyāhaṃ manye durjātajāyinaḥ bhā° va° 35 a° duṣkuleyastathā mūḍho durjātaḥ śakra! dṛśyate bhā° śā° 8130 ślo0

[Page 3637b]
durjāti tri° duḥsthitā jātirasya prā° va° . ninditavaṃśye durjāteḥ sūtaputrasya śakuneḥ . saubalasya ca bhā° u° 48 a° . duḥsthitā jātirjanma yasya prā° ba° . 2 ninditajanike tri° ruditaśaraṇā durjātīnāṃ sahasva ruṣāṃ phalam amaruśa° duṣṭā jātiḥ prā° sa° . 3 duṣṭāyāṃ jātau tatra bhavaḥ cha . durjātīya duṣṭajātibhave . durjātayena yena tvamīdṛśojanitaḥ sutaḥ harivaṃ° 80 a0

durjīva tri° duḥsthito jīvo jīvanopāyo yasya prā° ba° . 1 parabhaktādyupajīvini . yathā ca manye durjīvamevaṃ na sukaraṃ dhruvam rāmā° 256 a° . dur + jīva--bhāve khal . 2 ninditajīvane na° sujīvaṃ nityaśastasya yaḥ parairupajīvyate . rāma! tasya tu durjīvaṃ yaḥ parānupajīvati rāmā02 . 105 . 5 duḥkhaṃ jīvati dur + jīva--ac . 3 parāyattatayā jīvini tri° sarvaṃ paravaśaṃ duḥkhamiti manūkteḥ jīvanasya parādhīnatve duḥkhahetutvāt tajjīvanasya tathātvaduktaḥ .

durjñeya tri° duḥkhena jñāyate jñā + karmaṇi yat . jñātumaśakye duḥkhena jñeye uccāvaceṣu bhūteṣu durjñeyāmakṛtātmabhiḥ manuḥ .

durṇa(rna)ya pu° duṣṭo nayaḥ prā° sa° ṇatvam . 1 duṣṭāyāṃ nītau duḥsthitī nayo'sya prā° ba° . 2 tadyute tri° . kṣantavyomama vṛddhasya durṇayasya phalodayaḥ harivaṃ° 510 a° atrāṇatvameva nyāyyam pūrvapadāt saṃjñāyāmeva ṇatvavidhānāt dur + nī--aci tu aṇatvameva ṇatvavidhau duraḥ pratiṣedhāt .

durṇaśa tri° duḥkhena naśyati dur + naśa--ac vede ṇatvam . kṛcchreṇa naṣṭe paraekena durṇaśaṃ cidarvāk atha° 5 . 11 . 7 loke tu durnaya ityevāṇatvayuktaḥ .

du(rṇā)rnāman strī duḥsthitaṃ nāmāsya pūrvapadāt saṃjñāyāṃ ṇatve prāpte kṣubhnāderākṛtigaṇatvāt na ṇatvamityeke bede tu ṇatvamadhyapāṭho dṛśyate . dīrghakoṣikāyāṃ (jhinuka) khyāte 1 padārthe amaraḥ 2 arśoroge ca rājani° tadrogasyātipātakaśeṣatvādakīrtanīyatvena ninditatvāt tathātvam amī vā yaste garbhaṃ durṇāmā yonimāśaye ṛ° 10 . 162 . 1 . kṛṇomyasmai bheṣajaṃ bajaṃ durṇāmacātanam . durṇāmā ca sunāmā cobhā saṃvṛtamicchataḥ atha° 8 . 6 . 3 . vā ḍāp durnāmā upadhālopitvāt pakṣe ṅīp upadhālope durnāmnī

durdama tri° duḥkhena damyate'sau dur + dama--karmaṇi ṇvul . damayitumaśakye sakṛtpāśāvakīrṇāste na bhaviṣyanti durdramāḥ bhā° śā° 88 a° . 2 rohiṇīgarbhajāte vasudevātmajabhede pauravī rohiṇī nāma yāhlīkasyātmajā'bhavat . jyeṣṭhā patnī mahārāja! dayitānakadundubheḥ . lebhe jyeṣṭhaṃ sutaṃ rāmaṃ śāraṇaṃ śaṭhameva ca . durdamaṃ damanaṃ śvabhraṃ piṇḍārakamuśīnaram . citrāṃ nāma kumārīñca rohiṇītanayān daśa harivaṃ° 36 a0

durdamana tri° duḥkhena damyate'sau bā° yuc duḥkhena damana yasya vā . 1 duḥkhena damanīye 2 janamejayavaṃśaje kaliyugīye śatānīkātmaje nṛpabhede . timervṛhadrathastasmācchutānīkaḥ sudāsajaḥ . śatānīkād durdamanastasyāpatyaṃ mahīnaraḥ bhāga° 9 . 22 . 29

durdarśa tri° duḥkhena dṛśyate'sau dur + dṛśa--karmaṇi khal . draṣṭumaśakye duḥkhena darśanayogye . sudurdarśamidaṃ rūpaṃ dṛṣṭavānasi yanmama gītā . taṃ durdarśaṃ gūḍhamanupraviṣṭaṃ guhāpatiṃ gahvareṣṭham purāṇam kaṭho° vede tu duḥkhena darśodarśanamasyeyeva vākyam bhāṣāyāṃ śāsiyudhidṛśidhṛṣimṛṣibhyo yuc pā° bhāṣāyāmeva yuco vidhānāt . bhāṣāyāṃ tu yuc . durdarśana tatrārthe tri° viśeṣataścātra durdarśanāni paruṣāṇi suśru° .

durdānta tri° duḥkhena dāntaḥ damitaḥ dami--kta vā ni° . duḥkhena damanīye 1 aśānte enasā yujyate rājā durdānta iti cocyate bhā° śā° 24 a° . 2 kalahe 3 vatsatare ca rājani° 4 śive pu° dīkṣito'dīkṣitaḥ kṣānto durdāntodāntanāśanaḥ bhā° śā° 286 a° śivanāmoktau

durdina na° duḥṣṭaṃ dinam prā° sa° . 1 meghācchanne 2 dine amaraḥ dinasya prakāśakatvena meghāvaraṇena tathātvābhāvāt tasya duṣṭatvam . 3 ghanāndhakāre 4 vṛṣṭau ca durdinaṃ kavayo viduḥ sāñjaḥ . dinasya ahorātraparatvena ca rātrerapi durdinaśabdavācyatā . tatra ghanāndhakāre anabhijñāstamisrāṇāṃ durdineṣvabhisārikāḥ kumā° varṣaṇe dviṣāṃ viṣahya kākutsthaḥ tatra nārācadurdinam . na prasehe niruddhārkamadhārāvarṣadurdinam raghuḥ 5 duṣṭe dinamātre yadacyutakathālāparasapīyūṣavarjitam . taddinaṃ durdinaṃ proktaṃ methācchannaṃ na durdinam śabdārthaci° dhṛtam .

durdurūṭa tri° dur + dula--utkṣepaṇe kūṭa pṛṣo° ṇilopaḥ lasya raḥ . 1 nāstike jaṭā° kutsitāni kutsanaiḥ pā° asya samāse paranipātaḥ mīmāṃsadurdurūṭaḥ nāstikamīmāṃsaka ityarthaḥ tasyeśvarapratiṣedhena nāstikatvāt nindanīyatvena tadvācakaśabdasya paranipātaḥ .

[Page 3638b]
durdṛśīka na° dur + dṛśa--bā° karmaṇi īkak . durdarśanīye viṣe ajakāyaṃ sudurdṛśīkaṃ tirodadhe ṛ07 . 50 . 2 sudurdṛśīkaṃ sudurdarśanam viṣam bhā° .

durdṛṣṭa tri° duṣṭaṃ dṛṣṭam . rāgādidoṣeṇa dṛṣṭe durdṛṣṭāṃstu punardṛṣṭvā vyavahārān nṛpeṇa tu . sabhyāḥ sajayino daṇḍyā vivādāddviguṇandamam yājña° durdṛṣṭān smṛtyācāraprāpta gharmollaṅghanena rāgalobhādibhirasamyagghicāritatvenāśaṅkyamānān vyavahārān punaḥ svayaṃ samyak vicārya niścitadoṣāḥ pūrvasabhyāḥ jayisahitāḥ pratyekaṃ vivāde yo damaḥ parājitasya taṃ dviguṇandāpyāḥ . aprāptajetṛ daṇḍavidhiparatvādvacanasya rāgāllobhādityādiślokena apaunaruktam . yadā punaḥ sākṣidoṣeṇa vyavahārasya durdṛṣṭatā tadā sākṣiṇa eva daṇḍyāḥ na jayī nāpi sabhyāḥ yadā tu rājānumatyā vyavahārasya durdṛṣṭatvantadāsarva eva rājasahitāḥ sabhyādayo daṇḍanīyāḥ . pādo gacchati kartari pādaḥ sākṣiṇamṛcchati . pādaḥ sabhāsadaḥ sarvān pādo rājānamṛcchati iti vacanāt . etacca pratyekaṃ rājādīnāṃ doṣapratipādanam na punarekasyaiva pāpāpūrvasya vibhāgāya, yathoktam kartṛsamavāyiphalajananasvabhāvatvādapūrvasya mitā° .

durdaiva na° duṣṭaṃ daivam . duradṛṣṭe durbhāgye pāpe

durdyūta na° duṣṭaṃ dyūtam prā° sa° . 1 kapaṭadyūtakrīḍāyām . bhrātaraṃ ca vigarhaṃśca jyeṣṭhaṃ durdyūtadevinam bhā° va° 80 a° ahaṃ hi tāvat sarveṣāṃ teṣāṃ durdyūtadevinām bhā° āśra° 8 a0

durdritā strī khaṇḍitalatābhede jaṭā0

durdruma pu° duṣṭo drumaḥ prā° sa° . palāṇḍau rājani0

durdhara tri° duḥkhena dhāryate dur + dhṛ--karmaṇi khal . 1 narakabhede 2 ṛṣabhauṣadhau medi° 3 pārade 4 bhallātake rājani° durdharaṃ durmukhañcaibhau śarairninye yamakṣayam devīmā° ukte 5 mahiṣāsurasenāpatibhede pu° . 6 parameśvare pu° darpahā darpado dṛpto durdharo'nyāparājitaḥ viṣṇu° saṃ° na śakyadhāraṇā yasya praṇidhānādiṣu sarvopādhinirmuktatvāttathāpi tatprasādataḥ kaiścit duḥkhena hṛdaye dhāryate janmāntarasahasreṣu bhāvanā yogāt tasmāddurdharaḥ kleśo'dhikatarasteṣāmavyaktāsaktace tasām . avyaktā hi gatirduḥkhaṃ dehavadbhiravāpyate bhagavadvacanāt bhā° . subhujo durdharo vāgmī viṣṇusaṃ° asya cānyā vyutpattiḥ bhāṣye darśitā yathā pṛthivyādīnyapi lokadhārakāṇyanyairdhārayitumaśakyāni dhārayanna kenāpi dhārayituṃ śakyata iti durdharaḥ . duḥkhena dhyānasamaye mumukṣubhirhṛdaye dhāryata iti vā durdharaḥ bhā° . tena vyutpattibhedānnāmabhedopapatteḥ sahasrasaṃkhyāpūrtirdraṣṭavyā . vanyebhadānānilaganghadurdharā māghaḥ . daṇḍo hi sumahattejo durdharaścākṛtātmabhiḥ raghuḥ .

durdharītu pu° dur + dhṛ--bā° karmaṇi ītun . durdharaṇīye . agnimīle bhujāṃ yaviṣṭhaṃ śāsā mitraṃ durdharītum ṛ010 . 20 . 2 duddharītum durdharaṇīyam bhā0

durdharma tri° duḥsthito dharmo yasya prā° ba° samāsāntavidheranityatvāt ārṣe na kvacit anicsamā° . duṃṣṭadharmayukte karkoṭakān vīrakāṃśca durdharmāṃśca vivarjayet bhā° ka° 44 a° . loke tu anicsamā° . durdharman ityeva tatrārthe

durdharṣa tri° duḥkhena dhṛṣyate'sau dur + dhṛṣa--karmaṇi khal . 1 dharṣayituyaśakye duḥkhena dharṣaṇīye saṃśitātmā sudurdharṣa ugre tapasi vartate bhā° ā° 71 a° bhāṣāyāṃ tu yuc durdharṣaṇa tatrārthe tri° sahi durdharṣaṇo vālī nityaṃ samarakarmasu rāmā° ki° 55 ślo° 2 rājabhede vindānuvindau durdharṣaḥ subāhuḥ duṣpradharṣaṇaḥ bhā° ā° 67 a0

durdhā strī dur + dhā--bhāve a . duṣṭadhāne . durghāṃ dadhāti parame vyoman ṛ° 10 . 109 . 4 durdhāṃ durdhānam bhā° vyoman vyomni saptamyā luki na nalopaḥ .

durdhāva tri° dur + dhāva--khal . duḥśodhanīye .

durdhita tri° dur + ṣā--karmaṇi kta vede na dhāño hiḥ . duṣṭaṃ sthāpite idamagre sudhitaṃ durdhitādadhi ṛ01 . 140 . 11 durdhitāt duṣṭaṃ sthāpitāt bhā° loke tu durhita ityeva tadarthe tri° .

durdhī tri° duḥsthitā dhīryasya prā° ba° . 1 duṣṭabuddhiyukte anutthānavatā cāpi durvinītena durdhiyā bhā° u° 134 a° atra gatikāraketarapūrvasya yaṇ neṣyate vārti° na yaṇ . prādibhyī dhātujasya vā cottarapadalopaḥ vārti° duḥsthitaśabdasya uttapadalope durityasya dhīśabdaṃ prati gatitvaṃ nāsti kintu luptasthitaśabdaṃ prati, ato'sya gatipūrvakatvābhāvāt na yaṇ iti bodhyam . duṣṭaṃ dhyāyati dur + dhyai--kvipi durdhīśabdasya gatipūrvakatvāt yaṇ durdhyā ityādi . atra saṃyogapūrvakatve'pi dhātvavayavasaṃyogapūrvakatvābhāvāt na iyaṅaḥ pravṛttiriti bodhyam .

durdhur tri° dur + dhurva--hiṃsane karmaṇi kvip . duḥkhena hiṃsye vṛthā gāvo na durdhuraḥ ṛ° 5 . 56 . 4 durdhuro duḥkhena hiṃsyāḥ bhā0

durdhurūṭa tri° dur + dhurva--ūṭa pṛṣo° . yuktiṃ vinā guruvākya mamanyamāne mīmāṃsakadurdhurūṭa iti pāṭhāntare tattvabodhanī durdhurūḍha iti ca tatra pāṭhāntare duṣṭakarmakartari rūṭo'yaṃ śabda ityanye .

durnaya pu° dura + nī--ac . 1 nītiviruddhācaraṇe duśceṣṭāyāṃ ambike! tava pautrasya durnayāt kila bhāratāḥ . sānubandhā vinaṅkṣyanti bhā° ā° 128 a° saṃcintya durnayaṃ ghoraṃ sutānāṃ dyūtajanma yat bhā° va° 510 a° .

durnāmaka pu° duṣṭaṃ nāmāsya kap . arśoroge amaraḥ .

durnāmāri pu° 6 ta° . arśoghne śūraṇe rājani° .

durnimita tri° dur + ni + mi--kṣepaṇe kta . duṣṭaṃ kṣipte sambhramādutkṣipte pade pade durnimitā galantī kumā0

durnimitta na° duṣṭaṃ nimittam prā° sa° . bhāviriṣṭasūcake śakunabhede dṛṣṭvā tu durnimittāni jarāsandhamadarśayan bhā° sa° 20 a° .

durniyantu tri° dur + ni--yama--tun . duḥkhena niyantavye . sūryasyeva raśmayo durniyantavo hastayordurniyantavaḥ ṛ° 1 . 135 . 9 durniyantavaḥ duḥkhena niyantavyāḥ bhā0

durniṣprapatara na° duḥkhena niṣprapatati dur + nir + pra + pataac . atiśayena tat tarap vede takāralīpaḥ . duḥkhena niṣkrāntatare . ato vai khalu durniṣprapataraṃ bhavati chā° u° . durniṣprataramiti takāraeko lupto draṣṭavyaḥ bhā° .

durnīta na° dur + nī--bhāve kta . nītiviruddhācaraṇe yasya prasādād durnītaṃ prāptāsmi bharatarṣabha! bhā° vi° 20 a° dur + nī--rkartari kta . 2 tadyakte tri° . bhāve ktin . durnīti duṣṭe naye strī .

durbaddha tri° duṣṭaṃ baddhaḥ . yathādeśābandhanāt duṣṭatayā baddhe . durbaddhenānubhinne ca vijñeyaṃ bhinnanetravat suśru° .

durbala tri° duḥsthitaṃ balamasya prā° ba° . svalpavalānvite śūle matsyānivāpakṣyan durbalān balavattarān yo'dhāryo durbalendriyaiḥ manuḥ takraṃ naiva kṣate dadyāt noṣṇakāle na durbale suśru° . 2 kṛśe 3 śithile ca svārthopapattiṃ prati durbalāśaḥ raghuḥ . dusthitaṃ balaṃ yasyāḥ prā° 5 ba° . 4 ambu śirīṣikāyāṃ sthī bhāvapra° . durbalasya bhāvaḥ ṣyañ . daurbalya na0, tal durbalatā strī . tva durbalatva na° svalpabalatve

durbāla tri° duṣṭo bālo'sya . 1 duścarmarogayukte 2 khalatau 3 kuṭilakeśe ca medhātithiḥ jaṭilañcānadhīyānaṃ durbālaṃ kitavaṃ tathā manuvyākhyāne tathārthatrayasya tenoktatvāt .

durbīraṇa na° duṣṭaṃ bīraṇam prā° sa° . duṣṭe vīraṇe tṛṇabhede śmaśrūṇyaupapakṣyāṇi durvīraṇāni jāyante śata° brā° 11 . 4 . 1 . 6 durvīraṇāni duṣṭavīraṇānīveti luptopamā bhā0

durbodha tri° duḥkhena budhyate dur + budha--karmaṇi khal . boddhumaśakye duḥkhena jñeye atidurbodhagiraḥ śiromaṇeḥ gadādharaḥ nisargadurbodhamabodhaviklavāḥ kirā0

durbrāhmaṇa pu° duṣṭo brāhmaṇaḥ prā° sa° . yasya vedaśca vedī ca utsannā ca tripauruṣī . sa vai durbrāhmaṇo jñeyaḥ, iti dhūrtasvāminokte ninditabrāhmaṇabhede tasya āvaśyakaveda pāṭhavihitahomayostripuruṣamutsannatvāt duṣṭatvam . pravṛñjyāddurvrāhmaṇasya vrahmavarcasakāmasya āpastambaḥ yo durbrāhmaṇaḥ somaṃ pipāsati taitti° sa° 2 . 1 . 10 . 1

durbhaga tri° duḥsthito bhago bhāgyamasya prā° ba° . duṣṭabhāgyānvite durbhago'yaṃ janastatra kimarthamanuśabditaḥ harivaṃ° 126 a° patisnehaśūnyāyāṃ (duyā) khyātāyāṃ 2 striyāṃ strī karmabhiḥ svakṛtaiḥ sā tu durbhagā samapadyata bhā° ā° 169 a° . priyādiṣu pāṭhāt etasmin pare pūrvasthitastrīliṅgaśabdasya karmadhāraye na puṃvadbhāvaḥ .

durbhāgya na° duṣṭaṃ bhāgyam prā° sa° . 1 duradṛṣṭe pāpe . duḥsthitaṃ bhāgyamasya prā° va° . 2 duṣṭabhāgyānvite tri0

durbhikṣa avya° bhikṣāyāḥ abhāvaḥ . 1 bhikṣāyā abhāve . durlabhā bhikṣā yatra prā° ba° . yaddeśe yāni śasyāni jāyante taddeśe taddravyasyānutpattyā 2 taddravyālābhasamayabhede na° tatsamayabhedasūcakāśca ṣaṣṭisaṃvatsarāntargatā varṣabhedāḥ jyoti° ta° bhaviṣyapu° uktāḥ saṃgṛhya darśyante yathā
     rāṣṭrabhaṅgaśca durbhikṣaṃ taskarairupapīḍanam . jānīyādvigrahaṃ ghoraṃ pramāthini 13 varānane! . durbhikṣaṃ jāyate ghoraṃ sarvopadravasaṃyutam . anāvṛṣṭiḥ samākhyātā vyaye 20 saṃvatsare priye! . kvacidvarṣati parjanyo deśe saṃchinnamaṇḍalaḥ . durbhikṣaṃ sarvarīvarṣe 34 vyavahāre viparyayaḥ . durbhikṣaṃ jāyate sarvā medinī duṣyati priye! . plave 35 plavanti toyāni pīḍitā mānavā bhuvi . durbhikṣaṃ jāyate ghoraṃ dhānyauṣadhiprapīḍanam . anale 50 ca samākhyātā nātra kāryā vicāraṇā . deśabhaṅgaḥ sudurbhikṣaṃ samāsāt kathayāmyaham . piṅgale 51 cāru padmākṣi! durbhikṣaṃ narmadātaṭe . durdikṣaṃ madhyamaṃ proktaṃ vyavahāro na vartate . bhavedvai madhyamā vṛṣṭirdurmatau 55 samupasthite . durbhikṣaṃ maraṇaṃ ghoraṃ dhānyaupradhiprapīḍanam . pāparogo bhaveddevi! raktākṣe 58 'maravandani! . rogo maraṇadurbhikṣaṃ virodhopadravākulam . krodhe 59 tu viṣamaṃ sarvaṃ samākhyātaṃ harapiye! . 59 medinī calate devi! sartabhūtaṃ carācaram . deśabhaṅgaśca durbhikṣa kṣaye saṃkṣoyate prajāḥ . saurāṣṭre mālave deśe dakṣiṇe koṅkaṇe tathā . durbhikṣaṃ jāyate ghoraṃ kṣaye60 saṃvatsare priye! . kvacidadbhutotpāte'pi durbhikṣaṃ bhavati yathā
     māṃsāsthinī samādāya śmaśānād gṛdhravāyasāḥ . śvā śṛgālo'tha vā madhye purasya praviśanti cet . viki ranti gṛhādau ca śmaśānaṃ sā mahī bhavet . caureṇa hanyate lokaḥ paracakrasamāgamaḥ . sagrāmaśca mahā ghoro durbhikṣaṃ marakastathā . adbhatāni prasūyante tatra deśasya vidravaḥ . akāle phalapuṣpāṇi deśavidravakāraṇam iti jyota° ta° . tatra kāle'śaucibhyo bhikṣāgrahaṇe doṣābhāva iti hāralatāprabhṛtayaḥ . kaurme sadyaḥśaucaṃ samākhyātaṃ durbhikṣe cāpyupaplave . ḍimbāhave hatānāñca vidyutā pārthivairdvijaiḥ . sadyaḥ śaucaṃ samākhyātaṃ śāpādimaraṇe tathā iti śu° ta° durbhikṣayuktarāṣṭre ca mṛtake sūtake'pi vā . niyamāśca na duṣyanti dānadharmarateṣvapi . dīkṣitāścābhiṣiktāśca vratatīrthaparāstathā . dīkṣākāle vivāhādau devadroṇyāṃ nimantrite . pūrvasaṅkalpite cāpi nāśauca mṛtasūtake iti gāruḍe 226 a° śakaṭaḥ śākinī gāvo jālamāskandanaṃ vanam . anūpaḥ parvato rājā durbhikṣe nava vṛttayaḥ cāṇakyāḥ dvāvimau puruṣau loke sūryamaṇḍalabhedinau . dātānnasya tu durbhikṣe subhikṣe vastrahemadaḥ . ekagrāme catuḥsāle durbhikṣe rāṣṭra viplave . patinā nīyamānāyāḥ puraḥśukro na duṣyati jyo° ta° .

durbhida tri° duḥkhena bhidāte dur + bhida--karmaṇi ghañarthe ka . durbhedye bhettumaśakye girimāsādya durbhidam bhā° dro° 35 a° . khal . drurbheda tatrārthe tri° ṇyat . durbhedya tatrārthe tri .

durbhiṣajya tri° dur + bhiṣaj--kaṇḍvā° yak kamaṇi ṇyat yalopaḥ . 1 duḥkhena cikitsye . bhāve ṇyat . duḥkhena 2 cikitsāyām darbhiṣajyaṃ cāsmai bhavati yameṣa na pratipadyate vṛ° u° tamindriyadvāradeśaṃ yasmāddeśācchukramādāya prasūtastamindriyadeśameṣa ātmā punarna pratipadyate . kadācid vyatyāmenendriyamātrāḥ praveśayati . tata āndhyabādhiryādidoṣaprāptau durbhiṣajyaṃ duḥkhabhiṣakkarmatā hāsmai dehāya bhavati duḥkhena cikitsanīyo'sau bhavatītyarthaḥ bhā0

durbhṛtya pu° duṣṭo'san bhṛtyaḥ . bhṛtyaśabde vakṣyamāṇabhṛtyaguṇavihīne nindye bhṛtye tatsvarūpaṃ śukranītiśāstrapariśiṣṭe 2 a° uktaṃ yathā
     viparītaguṇairebhirbhṛtakonindya ucyate . ye bhṛtyāhīnabhṛtikā ye daṇḍena prakarśitāḥ . śaṭhāśca kātarā lubdhāḥ samakṣe'priyavādinaḥ . manovyasaninaścārtā utkoceṣṭāśca devinaḥ . nāstikādāmbhikāścaiva satyavāco'pyasūyakāḥ . ye cāpamānitā ye'sadvākyairmarmaṇi bheditāḥ . ripormitrasevakāśca pūrvavairānubandhinaḥ . caṇḍāḥ sāhasikā dharmahīnā naite susevakāḥ . nīco vivardhito rājñā rājyanāśāya saṃbhavet . vīryādhiko nīcakulī duḥsaṅgena samedhitaḥ . mahājanaiḥ spardhamāno hanti rāṣṭraṃ sarājakam . sadarthavadanarthaṃ tu sadarthaṃ tvapyanarthavat . kṛtvā svavuddhimāhātmyāt mahāntamapi nindati . vañcayitvānyasarvasvaṃ viśvāmenāharatyalam . sa nīcastudguṇān vaktuṃ brahmāpi khalu kātaraḥ . saṃkṣepatastu kathitaṃ sadasadbhṛtyalakṣaṇam .

durbhrātṛ pu° duṣṭo bhrātā prā° ma° . duṣṭe bhrātari durbhrātustasya cograsya rājan! duḥśāsanasya ca bhā° va° 27 a° tasya bhāvaḥ yuvā° aṇ . daurbhrātra tadbhāve na0

durmati strī duṣṭā matiḥ . vivekotpattipratibandhakapāpena 1 malinabuddhau niṣīdanno apadurmatiṃ jahi yaju° 11 . 47 . devīrapāṃ matiṃ durmatiṃ bādhamānāḥ 17 . 54 duḥsthitā matiryasya prā° 6 ba° . 2 tadyukte tri° na sāmpa rāyikaṃ tasya durmatervidyate phalam manuḥ duḥsthā matiratra prā° 7 ta° . ṣaṣṭivarṣamadhye 3 vatsarabhede durbhikṣaṃ madhyamaṃ proktaṃ vyavahāro na vartate . bhavedvai madhyamā vṛṣṭirdurmatau 55 samupasthite jyoti° ta° bhavi° pu0

durmada tri° durutthito mado yasya prā° ba° . unmatte durmadaṃ gandharvāpsarobhyaḥ yaju° 30 . 8 . kumārān knīḍamānāṃstān dṛṣṭvā rājā ca durmadān bhā° ā° 129 a° . 2 dhṛtarāṣṭraputrabhede durmado duḥpradharṣaśca vivitsurvikaṭānanaḥ bhā° ā° 67 a° tatputroktau .

durmanas tri° duṣṭaṃ manaḥ prā° sa° . 2 duṣṭe manasi prāpya durmanasā vīra! garveṇa ca viśeṣataḥ rāmā° ayo° 31 . 20 duḥsthitaṃ mano'sya prā° ba° . 2 duḥsthitamanaske 3 vyākulacitte tri° nāpaiti hṛdayādrājño durmanāḥ sa kṛśo'bhavat bhā° ā0166 a° tato bhṛśā° cvyarthe kyaṅ salopaśca durmanāyate .

durmantu tri° dur + mana--tun . duṣṭaṃ manyamāne durmantvatrāmṛtasya nāma ṛ° 10 . 12 . 6 .

durmantrita tri° dur + mantra--kta . 1 duṣṭaṃ mantrite mantraṇāviṣaye tvayā durmantritaṃ dyūtaṃ saubalena ca bhārata! bhā° u° 127 a° . bhāve kta . 2 duṣṭamantraṇāyāṃ na° parābhavo dvaita bane ya āsīt durmantrite ghoṣayātrāgatānām bhā° u° 117 a0

durmantrin pu° duṣṭo mantrī prā° sa° . mantrilakṣaṇaguṇarahite duṣṭe mantriṇi . mantrilakṣaṇañca amātyaśabde 331 pṛ° uktam . tadvaiparītye mantriṇo duṣṭatvam . santāpayanti kamapathyabhujaṃ na rogāḥ durmantriṇaṃ kamupayānti na nītidoṣāḥ pañcata0

durmara tri° duṣṭo maromṛtyuḥ prā° sa° . 1 duṣṭe mṛtyau duḥkhena mriyate dura + mṛ--ac . 2 śvetadūrvāyām strī rājani° . 3 dūrvāyāṃ strī jaṭādha° duḥkhena maro maraṇaṃ yasya . 4 duḥkhena mṛtyuyukte tri° durmaratvamahaṃ manye nṛṇāṃ kṛcchre'pi vartatām . yatra karṇaṃ hataṃ śrutvā nātyajat jīvitaṃ nṛpaḥ bhā° ka° 1 a° . lyuṭ . durmaraṇamapyatra . saraṇasya duṣṭatvaṃ caṇḍālādihatatvādinā bhavati yathoktaṃ ni° si° aṅgirāḥ caṇḍālādudakātsarpādbrāhmaṇādvaidyutādapi . daṃṣṭribhyaśca paśubhyaśca maraṇaṃ pāpakarmaṇām . udakaṃ piṇḍadānaṃ ca pretebhyo yatpradīyate . nopatiṣṭhati tatsarvamantarikṣe vinaśyati . ṣaṭtriṃśanmateṣvevam brāhmepi, śṛṅgidaṃṣṭrinakhaṃvyālaviṣavahnikriyājalaiḥ . vyālogajaḥ . sudūrātparihartavyaḥ kurvan krīḍāṃ mṛtastu yaḥ . nāgānāṃ vipriyaṃ kurvan hataścāpyatha vidyutā . nigṛhītaḥ svayaṃ rājñā cauryadauṣeṇa kutracit . paradārān harantaśca dveṣāttu patibhirhatāḥ . asamānaiśca saṅkīrṇaiścaṇḍālādyaiśca vigraham . kṛtvā tairnihatāstadvaccaṇḍālādīn samāśritāḥ . śastrāgnigaradāścaiva pākhaṇḍā krūrabuddhayaḥ . krodhātprāyaṃ viṣaṃ vahniṃ śastramudbandhanaṃ jalam . girivṛkṣaprapātaṃ ca ye kurvanti narādhamāḥ . kuśalyajīvino ye ca sūnālaṅkāradhāriṇaḥ . mukhe bhagāstu ye kecit klīvaprāyā napuṃsakāḥ . brahmadaṇḍahatā ye ca ye cāpi brāhmaṇairhatāḥ . mahāpātakino ye ca patitāste prakīrtitāḥ . patitānāṃ na dāhaḥ syānnāntyeṣṭirnāsthisañcayaḥ . na cāśrupātaḥ piṇḍo vā kāryaṃ śrāddhādikaṃ kvacit . etāni patitānāṃ tu yaḥ karoti vimohitaḥ . taptakṛcchradvayenaiva tasya śuddhirna cānyathā . tatra durmaraṇanimittaṃ dānādi tatroktaṃ yathā tatra durmaraṇanimittaṃ dānādikāryaṃ tacca viśvaprakāśādau darśitaṃ yathā śātātapīye ca vyāghreṇa nihate viprairviprakanyāṃ vivāhayet . sarpadaṣṭe nāgabalirjñeyaḥ sapaśca kāñcanaḥ . caturniṣkamitaṃ haimaṃ gajaṃ dadyādgajerhate . rājñā vinihate dadyāt puruṣaṃ tu hiraṇmaṃyam . caureṇa nihate dhenuṃ vairiṇā nihate vṛṣam . vṛṣeṇa nihate dadyādyathā śaktyā tu kāñcanam . śayyāmṛte pradātavyā śayyā tūlīsamanvitā . niṣkamātrasuvarṇasya viṣṇunā samadhiṣṭhitā . śaucahīne mṛte caiva dviniṣkaṃ svarṇajaṃ harim . saṃskārahīne ca mṛte kumāramupanāyayet . niṣkatrayasvarṇamitaṃ dadyādaśvaṃ hayāhate . śunā hate kṣetrapālaṃ sthāpayennijaśaktitaḥ . sūkareṇa hate dadyānmahiṣaṃ dakṣiṇānvitam . kṛmibhiśca mṛte dadyādgodhūmān pañcakhārikāḥ . vṛkṣaṃ vṛkṣahate dadyātsauvarṇaṃ vastrasaṃyutam . śakaṭena hate dadyāddravyaṃ sopaskarānvitam . bhṛgupātamṛte caiva pradadyāddhānyaparvatam . agninā nihate kāryamudapānaṃ svaśaktitaḥ . dāruṇā nihate caiva kartavyā sadane sabhā . śastreṇa nihate dadyānmahiṣīṃ dakṣiṇānvitām . aśmanā nihate dadyātsavatsāṃ gāṃ payasvinīm . viṣeṇa ca mṛte dadyānmedinīṃ hemanirmitām . udbandhanena ca mṛte kapiṃ kanakanirmitam . mṛte jalena varuṇaṃ haimaṃ dadyāddviniṣkajam . viṣūcikāmṛte svādu bhojayecca śataṃ dvijān . ghṛtadhenuḥ pradātavyā kaṇṭhānnakabale mṛte . kāsarogeṇa ca mṛte aṣṭakṛcchraṃ vrataṃ caret . atisāramṛte lakṣaṃ gāyatryāḥ prayato japet . śākinyādigrahagraste japedrudaṃ yathoditam . vidyutpātena nihate vidyādānaṃ samācaret . antarikṣa mṛte kāryaṃ vedapārāyaṇaṃ tathā . sacchāstrapustakaṃ dadyādaspṛśyasparśato mṛte . patite ca mṛte kuryāt prājāpatyāṃstu ṣoḍaśa . mṛte cāpatyarahite kṛcchrāṇāṃ navatiṃ caret . evaṃ kṛte vidhāne tu vidadhyādaurdhvadehikam . anantabhaṭṭena tu durmaraṇaprakārāścatuḥṣaṣṭi prakārā uktāste ca tatkṛtāntyeṣṭipaddhatau dṛśyāḥ .

durmarṣa pu° duḥkhena mṛṣyate dur + mṛṣa--karmaṇi khal . duḥkhena marṣaṇīye duḥkhena sahanīye yacchuśrūyā imaṃ havaṃ durmarṣaṃ cakriyā uta ṛ° 8 . 45 . 18

durmarṣaṇa pu° dur + mṛṣa--bhāṣāyāṃ svalaṃ bādhitvā yuc . 1 duḥkhana sahanīye 2 viṣṇau pu° ajo durmarṣaṇaḥ śāstā viṣṇusaṃ° marṣituṃ dānavādibhirna śakyate iti durmarṣaṇaḥ bhā° 3 dhṛtarāṣṭraputrabhede durbharṣaṇo vikarṇaśca citraseno viviṃśatiḥ bhā° ā° 630 tatputroktau

durma(llī)llikā strī dṛśyakāvyarūpe uparūpakabhede sā° da° yathā nāṭikā troṭakaṃ goṣṭhī saṭṭakaṃ nāṭyarāsakam . prasthānollāpyakāvyāni preṅkṣaṇaṃ rāsakaṃ tathā . salāpakaṃ śrīgaditaṃ śilpakañca vilāsikā . durmallikā prakaraṇī hallīśobhāṇiketi ca . aṣṭādaśa prāhuruparūpakāṇi manīṣiṇaḥ . vinā viśeṣaṃ sarveṣāṃ lakṣma nāṭakavanmatam ityuddiśya tallakṣaṇamuktaṃ yathā durmallī caturaṅkā syāt kauśikī bhāratī tathā . agarbhā nāgaranarā nyūnanāyakabhūṣitā . trināliḥ prathamo'ṅko'syāṃ viṭakrīḍāśrayo bhavet . pañcanālirdvitīyī'ṅko vidūṣakavilāsavān . ṣaṇṇālikastṛtīyastu pīṭha mardavilāsavān . caturtho daśanāliḥ syādaṅkaḥ krīḍita nāyakaḥ . yathā vindumatī .

durmāyu tri° duṣṭānyāyudhāni minvanti mi--kṣepe uṇ . duṣṭāyudhakṣepake durmāyavodurevāmartyāsaḥ ṛ03 . 30 . 15

durmitra pu° duṣṭaṃ mitram prā° sa° amitravat puṃstvam . virodhilakṣaṇayā 1 amitre śatrau . duḥsthitaṃ mitraṃ yasya . 2 duṣṭamitrake tri° . durmitrāsaḥ prakalavin mimānāḥ ṛ07 . 18 . 15 striyāṃ ṭāp . durmitrāyā apatyam vāhvā° iñ . daurmitri tadapatye puṃstrī0

durmitriya tri° durmitrāya amitratvāya sādhu gha . amitratvenāvasthite . sumitriyā na āpa oṣadhayaḥ santu durmitriyāstasmai santu yaju° 6 . 22 . durmitriyā amitratvenāvasthitāḥ vedadī0

durmilakā strī mātrāvṛttaprabhede yathā dvātriṃśanmātraṃ phaṇipatijalpitasakalavibhūṣaṇavṛttavaram daśavasubhuvanairyatiratra prabhavati kavikulahṛdayānandakaram . yadyaṣṭacatuṣkala gaṇanirmitapadamiti durmilakānāmaparaṃ narapativaratoṣaṇa vandivibhūṣaṇabhuvanaviditasantāpaharam .

[Page 3643a]
durmukha tri° dusthaṃ mukhaṃ tadvyāpāro vā'sya prā° va° . 1 aśve hemaca° . 2 vānarabhede 3 rākṣasabhede rakṣaḥpatistadabalokya nikumbhakumbhadhūmrākṣadurmukhasurāntanarāntakādīn bhāga° 9 . 10 . 84 nāgabhede medi° . nāgaśreṣṭho durmukhaścāmbarīṣaḥ syayaṃ rājā varuṇaścāpi rājan bhā° mausa° 4 a° 5 mahiṣāsurasenānībhede durdharaṃ durmukhaṃ cobhau śarairninye yamakṣayam devīmā° 6 śive nandimukho bhīmamukhaḥ sumukhodurmukho'mukhaḥ bhā° gā° 286 a° śivanāmoktau . 6 dhṛtaraṣṭraputrabhede duḥsaho duḥśalaścaiva durmukhaśca tathā paraḥ bhā° ā° 67 a° . 7 nṛpabhede . saṃgrāmajiddurmukhaśca ugrasenaśca vīryavān bhā° sa° 4 a° yudhiṣṭhirasabhāgatanṛpoktau 9 yakṣabhede brahmapu° . 10 apriyavādini tri° . 11 rāmasyāntaḥpuracāriṇi carabhede śuddhāntacārī durmukhaḥ sa mayā paurajānapadānapasarpituṃ prayuktaḥ uttararāmaca° . 12 uttaradvāragṛhe 60 varṣamadhye 13 varṣabhede tuṣadhānyakṣayo devi! sarvaśasyamahārghatā . vyavahārāśca naśyanti durmukhe durmukhāḥ prajāḥ jyo° ta° bhavi° pu0

durmuhūrta a° nindito muhūrtaḥ prā° sa° . apraśaste muhūrte nakṣatreṣvāsureṣvanye dustithau durmuhūrtajāḥ . saṃpatantyāsurīṃ yoniṃ yajñaprasavavarjitāḥ bhā° śā° 180 a0

durmūlya tri° duḥsthitaṃ mūlyaṃ prā° sa° . 1 duḥsthite mūlye 2 mahārghe yasya yanmūlyaṃ kḷptaṃ tata ādhikye mūlyasya duḥsthitatvamiti bodhyam prā° ba° . 2 tadyukte tri0

durmadhas tri° ninditā meghāsya asic samā° . 1 ninditamatau vivekāsamarthe 2 ghāraṇavarjitabuddhike na kiñciduktvā durmedhāstasthau kiñcidavāṅmukhaḥ bhā° va° 10 a° pratyākhyāto'pi durmeghāḥ 281 a° . ārṣe tu samāsāntavidheranityatvāt kvacinnāsic samā° . ta eva vedā durmedhairdhāryante puruṣairyathā bhāga° 1 . 4 . 25 aśraddadhānān niḥsatvān durmedhān hrasitāyuṣaḥ bhāga° 1 . 4 . 18

durmoha pu° ninditaṃ muhyatyanena muha--karaṇe ghañ . 1 kākatuṇḍyāṃ rājani° . 2 kākādanyāṃ strī śabdārthaci° .

durya pu° duraṃ dvāraṃ yāti yā--ka duri dvāre bhavaḥ yat vā . 1 gṛhe devī durye āyurmā śata° brā° 3 . 5 . 3 . 18 svaṃ goṣṭha māvadataṃ devī! durye yaju° 5 . 17 . duryaśabdo gṛhavācī duryā vai gṛhāḥ iti śruteḥ vedadī° . dvāre bhave2 yūpe ca . nireke pajreṣu stomo duryona yūpaḥ ṛ01 . 51 . 14

[Page 3643b]
duryaśas na° ninditaṃ yaśaḥ prā° sa° . virodhilakṣaṇayā 1 akīrtau tvadagrasūcīsacivaḥ sa kāminormanobhavaḥ sīvyati duryaśaḥpaṭau naiṣa° . dusthitaṃ yaśo'sya prā° ba° . 2 duṣṭayaśaske tri0

duryoga pu° duṣṭo yogaḥ prā° sa° . 1 durbhāgyasūcake grahayogabhede 2 duṣṭakauśale ca dāsībhūtāsmi duryogāt sapatnyāḥ patagottama! bhā° ā° 27 a° tasyā dāsye ca sarpāṇāṃ yathā kauśalabhedaḥ tathā tatraivādhyāye dṛśyaḥ .

duryoṇa na° duṣṭā yoniḥ sthānamastyasya arśa° ac saṃjñātvāt ṇatvam . saṃgrāme ni duryoṇa āvṛṇaṅmṛdhruvācaḥ ṛ05 . 29 . 10 duryoṇaḥ saṃgrāmaḥ bhā0

duryodha pu° duḥkhena yudhyate'sau dur + yudha--karmaṇi khal . duḥkhena yodhanīye .

duryodhana pu° dur + yudha--bhāṣāyāṃ yuc . 1 dhṛtarāṣṭrasya jyeṣṭhe putre . kaleraṃśastu sañjajñe bhuvi duryodhano nṛpaḥ! . durbuddhirdurmatiścaiva kurūṇāmayaśaskaraḥ . jagato yastu sarvasya vidveṣṭā kalipūruṣaḥ . yaḥ sarvāṃ ghātayāmāsa pṛthivīṃ pṛthivīpate! . uddīpitaṃ yena vairaṃ bhūtāntakaraṇaṃ mahat bhā° ā° 67 a° sa jātamātra evātha dhṛtarāṣṭrasuto nṛpa! . rāsabhārāvasadṛśaṃ rurāva ca nanāda ca . taṃ kharāḥ pratyabhāṣanta gṛdhragomāyuvāyasāḥ . vātāśca pravavuścāpi digdāhaścābhavattadā . tatastu bhītavadrājā dhṛtarāṣṭro'bravīdidam . samānīya bahūn viprān bhīṣmaṃ vidurameva ca . anyāṃśca suhṛdo rājan! kurūn sarvāṃstathaiva ca . yudhiṣṭhiro rājaputro jyeṣṭhīnaḥ kulavardhanaḥ . prāptaḥ svaguṇato rājyaṃ na tasmin vācyamasti naḥ . ayantvanantarastasmādapi rājā bhaviṣyati . etaddhi brūta me tathyaṃ yadatra bhavitā dhruvam . vākyasyaitasya nidhane dikṣu sarvāsu bhārata! . kravyādāḥ prāṇadan ghorāḥ śivāścāśivaśaṃsinaḥ . lakṣayitvā nimittāni tāni ghorāṇi sarvaśaḥ . te'bruvan brāhmaṇā rājan! viduraśca mahāmatiḥ . yathemāni nimittāni ghorāṇi manujādhipa! . utthitāni sute jāte jyeṣṭhe tu puruṣarṣabha! . vyaktaṃ kulāntakaraṇo bhavitaiṣa sutastava . tasya śāntiḥ parityāge guptāvapanayo mahān . śatamekonamapyastu putrāṇānte mahīpate! . tyajainamekaṃ śāntiñcet kulasyecchasi bhārata! . ekena kuruvai kṣemaṃ kulasya jagatastathā . tyajedekaṃ kulasyārthe grāmasyārthe kulaṃ tyajet . pāmaṃ janapadasyārthe ātmārthe pṛthivīṃ tyajet . sa tathā vidureṇoktastaiśca sarvairdvijottamaiḥ . na cakāra tathā rājā putrasnehasamanvitaḥ bhā° ā° 115 a° 2 duryodhanīye tri0

duryoni strī ninditā yoniḥ prā° sa° . 1 ninditāyāṃ jātau duḥsthitā yonirasya prā° ba° . 2 ninditajātike tri° na kathañcana duryoniḥ prakṛtiṃ svāṃ niyacchati manuḥ .

durlatikā strī duṣṭā lataiva svārthe ka prā° sa° . 1 ninditāyāṃ latāyāṃ 2 chandobhede ca vasubhiśca rasairatha digbhirudīritasadyatikā vihitā hi sagaṇāṣṭakabhūṣitasaccaraṇājjitadurnaya! durlatiketi tadā . phaṇabhṛtkulamaṅgalanāmakanāgavaragrathitā sukṛtāṃ sukhadā yaśavanta! dharādhipa! gauḍakulojjvala! tāmavadhehi hṛdaye sadā dṛ° ratnā° .

durlabha tri° duḥkhena labhyate dur + labha--karmaṇi khal . 1 labdhumaśakye kṛcchreṇa labhye 2 duṣprāpye medi° 3 atipraśaste śabdara° 4 priye hemaca° . naratvaṃ durlabhaṃ loke vidyā tatra sudurlabhā sā° da° apriyasya ca payyasya vaktrā śrītā ca durlabhaḥ rāmā° durlabhaṃ prākṛtaṃ vākyaṃ durlabhaḥ kṣemakṛt sutaḥ . durlamā sadṛśī bhāryā durlabhaḥ svajanaḥ priyaḥ cāṇakya° 5 kaccūre pu° medi° 6 karcūre pu° rājani° 7 durālamāyāṃ 8 śvetakaṇṭakāryāñca strī rājani° . 9 viṣṇau pu° durlabho durjayo durgaḥ viṣṇusaṃ° . durlabhayā bhaktyā labhyata iti durlabhaḥ janmāntarasahasreṣu tapodhyānasamādhibhiḥ . narāṇāṃ kṣīṇapāpānāṃ kṛṣṇe bhaktiḥ prajāyateḥ iti vyāsavacanāt bhaktyā labhyastvananyayeti bhagadvacanāt bhā° āmṛtyoḥ śriyamanvicchennaināṃ manyeta durlabhām manuḥ . matparaṃ durlabhaṃ matvā nūnamāvarjitaṃ mayā raghuḥ kusumāyudhapatni! durlabhastava bhartā na cirād bhaviṣyati kumā° .

durlalita na° dur + lala--īpsāyāṃ bhāve kta . duṣṭecchāyāṃ durla bhavastuvāñchāyām (āvdāra) tasyā anyalābhāviṣayatvena duṣṭatvam . 2 duśceṣṭite ca sa śaśāpa tato roṣānmunirduhitaraṃ tava . atidurlalitaiḥ kanyā śatruhastaṃ namiṣyati harivaṃ° 149 a° . kartari kta . 3 tathāvidhecchāyukte 4 duśceṣṭānvite 5 capale ca tri° bālasya me prakṛtidurlalitasya pāpaḥ pāpaṃ vyavasyati samakṣamudāyudho'sau veṇī° .

durlasita na° dur + lasa--kta . duśceṣṭāyām .

durlābha pu° dur + labha--ghañ . duḥkhena lābhe . bhokṣadurlābhaviṣayaṃ vaḍavāmukhasāgaram bhā° śā° 303 a° .

durlekhya na° duṣṭaṃ lekhyam . garhite lekhyapatre . deśāntarasthe durlekhye naṣṭonmṛṣṭe hṛte tathā . bhinne dagdhe tathā chinne lekhyamanyattu kārayet nāra° sarvairetairviśeṣaṇairvyavahārākṣamatā vivakṣitā . duṣṭaṃ lipyakṣaraparilopenāvācakatayā vā yallekhyaṃ tattu durlekhyaṃ, naṣṭaṃ sarvathā nāśamupagatam unmṛṣṭaṃ masīdoṣādinā mṛditalipyakṣaram . yadyapi dagdhamapi naṣṭhameva tathāpi kālamātrakṛtā śīrṇatā naṣṭapadenātra vivakṣitā . patrāntarakaraṇañcārthipratyarthinoḥ parasparasampratipattau . vimatau tu deśāntarasthapatrānayanāya kālo deyo'dhvāpekṣayā vyavahāro vā'pravartanīyaḥ durlekhyādau tu sampratipattau patrāntarakaraṇamanyathā vyavahāra syāpravṛttirevetyavaseyaṃ sākṣiṣu satsu taireva nirṇayaḥ . tathāca nāradaḥ lekhye deśāntarasthe tu śīrṇe durlikhite hṛte . satastatkālakaraṇamasato draṣṭṛdarśanamiti vīrami0

durva badhe bhvā° para° saka° seṭ . dūrvati adūrvīt . īdit . dūrtaḥ

durvaca tri° duḥkhena ucyate dur + vaca--karmaṇi khal . duḥkhena kathanīye vaktumaśakye . api vāgadhipasya durvacaṃ vacanaṃ tadvidadhīta vismayam kirā° . khalarthayoge kartari ṣaṣṭhyā niṣedhena sambandhavivakṣayā'tra ṣaṣṭhī saubharājamupetyā'hamavocaṃ durvacaṃ vacaḥ bhā° u° 177 a° .

durvacas na° duṣṭaṃ vacaḥ prā° sa° . garhite vacane vacalo duṣṭatvamapriyāvedakatvena asahyaṃ durvaco jñātermeghāntaritaraudravat udbha° nārīṃ jitvā virūtthante na ca jalpanti durvacaḥ bhā° dro° 148 a° . duḥsthitaṃ vaco'sya prā° ba° . 2 duṣṭa vacanavaktari tri° .

durvarāha puṃstrī° garhito varāhaḥ prā° sa° . 1 garhite varāhe viḍvarāhe grāmyaśūkare striyāṃ jātitvāt ṅīṣ . trayo ha vāpaśavo'medhyā durvarāhaaiḍakaḥ śvā śata° brā° 12 . 4 . 1 . 4

durvarṇa na° nindito hemāpekṣayā nikṛṣṭo varṇo'sya . 1 rajate amaraḥ . durvarṇabhittiriha sāndrasudhāsabarṇā māghaḥ 1 elavāluke medi° . 2 nindyavarṇayukte tri° . na tatra kaściddurvarṇo vyādhito vāpi dṛśyate bhā° va° 196 ślo° 4 śvetakuṣṭhini tasya rajatavarṇaśubhratvāt durvarṇatvam . durvarṇaḥ kunakhī kuṣṭhī māyāvī kuṇḍagolakau bhā° va° 199 a° . duṣṭovarṇaḥ prā° sa° . 6 nindye brāhmādivarṇe ca . durvarṇo'sya bhrātṛvyaḥ tetti° vra° 2 . 2 . 4 . 6 . duṣṭe 6 akṣare pu° .

[Page 3645a]
durvartu tri° dur + vṛ--karmaṇi tun . durvāre durvartuḥsmā bhavati bhīma ṛñjan ṛ° 4 . 38 . 8 durvartuḥ durvāraḥ bhā° .

durvasa tri° duḥkhenoṣyate'tra dur + vasa--bā° ādhāre khal . kṛcchreṇa vāsayogye vastumaśakye trayodaśo'yaṃ saṃprāptaḥ kṛcchrāt paramadurvasaḥ bhā° vi° 1 a° .

durvasati strī duḥkhena vasatiḥ . duḥkhenāvasthitau rogopasṛṣṭatanudurvasatiṃ mumukṣuḥ raghuḥ .

durvaha tri° duḥkhenohyate'sau dur + vaha--karmaṇi khal . duḥkhena vahanīye voḍhumaśakye . na durvahaśroṇipayodharārtāḥ kumā° anupraveśādādyasya puṃsastenāpi durvaham raghuḥ . durvaho nigraho daṇḍo hiraṇyabahulastathā bhā° śā° 6190 ślo° .

durvāc strī garhitā vāk prā° sa° . 1 nindye vākye duḥsthitā vāgasya prā° ba° . 2 nindyavacanānvite tri° śayyāsanamalaṅkāramannapānamanāryatām . durvāgbharaṃ ratiñcaiva dadau strībhyaḥ prajāpatiḥ bhā° anu° 40 a° atīva jalpan durvāco bhavatīha viheṭakaḥ bhā° ā° 3076 ślo° .

durvācya na° nindyaṃ vācyam prā° sa° . apavāhe 1 akīrtau krīḍānimittaṃ na śrutvā durvācyaṃ na bhaviṣyati rāmā° su° 1524 ślo° . 2 kaṣṭena vācye ca .

durvāda pu° duṣṭo vādaḥ prā° sa° . akīrtau stutipūrvakāpriyavākye 1 apavāde jaṭādha° 2 ninditavākye ca .

durvānta na° duṣṭaṃ vāntaṃ prā° sa° . 1 vidhānātikrameṇa vamane duḥsthitaṃ vāntamasya prā° ba° . 2 duṣṭavamanayukte tri° . durvāntasya tu samut kliṣṭā doṣā vyāpya śarīraṃ kaṇḍūśvayathukuṣṭhapīḍakājvarāṅgamardanistodanāni kurvanti suśrutaḥ .

durvāra tri° duḥkhena vāryate'sau dur + vāri--karmaṇi khal . duḥkhena vāraṇīye vārayitumaśakye kiñcāyamaridurvāraḥ pāṇau pāśaḥ pracetasaḥ kumā° sā durvāraṃ kathamamapi parityāgaduḥkhaṃ viṣehe raghuḥ .

durvāraṇa tri° duḥkhena vāraṇamasya . 1 duḥkhena vāraṇīye saṃrabdhaśca śarānasyan droṇaṃ durvāraṇaṃ raṇe bhā° dro° 193 a° . 2 śive pu° durviṣahaśabde dṛśyam .

durvāri tri° duḥkhena vārirvāraṇamasya . kambojdeśīye yādhabhede ete durvārayo nāma kambojā yadi te śrutāḥ bhā° dro° 112 a° .

durvārtā strī garhyā vārtā prā° sa° . apriyāvedakavārtāyāṃ duṣpravṛttau .

durvāsanā strī duṣṭā vāsanā prā° sa° . pūrayitumaśakyecchāyām

[Page 3645b]
durvāsas pu° munibhede sa ca śaṅkarāṃśenātreranasūyāgarbhajaḥ . tadudbhavakathā ātreyaśabde 692 a° dṛśyā tannāmaniruktiśca yathā nigūḍhaniścayaṃ dharme yaṃ taṃ durvāsasaṃ viduḥ bhā° anu° 47 a° . mamāṃśastu kṣititale mahābhāgo dvijo ttamaḥ . durvāsā iti vikhyātaḥ sa hi tvāṃ yājayiṣyati bhā° ā° 223 a° śivavākyam . tasya rudrāṃśajatvena krodhanatvaṃ yathāha durvāsāḥ krodhanaḥ śyenastathā dīrghatamā muniḥ bhā° sa° 7 a° śiṣyāyutasamopeto durvāsā nāma kāmataḥ . tamāgatamamiprekṣya muniṃ paramakopanam bhā° va° 261 a° tasya krodhaśīlatvena viśeṣaṇam . duḥsādhyaṃ vāsaḥ gṛhe vāsanamasya iti vā vyutpattiḥ . gṛhe tadīyavāsanasya duḥsādhyatvāt durvāsastvaṃ yathoktaṃ bhā° anu° 159 a° yathā avasange gṛhe tāta! brāhmaṇo haripiṅgalaḥ . cīravāsā vilvakhaṇḍo dīrghaśmaśruḥ kṛśo mahān . dīrghebhyaśca manuṣyebhyaḥ pramāṇādadhiko bhuvi . sarvān sañcarate lokān ye divyā ye ca mānuṣāḥ . imāṃ gāthāṃ gāyamānaścaratvareṣu sabhāsu ca . durvāsasaṃ vāsayet ko brāhmaṇaṃ satkṛtaṃ gṛhe . roṣaṇaḥ sarvabhūtānāṃ sūkṣme'pyapakṛte kṛte . paribhāṣāñca me śrutvā ko'nudadyāt pratiśrayam . yo māṃ kaścidvāsayīta na sa māṃ kopaye diti . yasmānnidrāyate kaścittato'haṃ samavāsayam . sa sma bhuṅkte sahasrāṇāṃ bahūnāmannamekadā . ekadāsmālpaka bhuṅkte na caiveti punargṛhān . akasmācca prahasati tathā'kasmāt praroditi . na cāsya vayasā tulyaḥ pṛthivyāmabhavattadā . atha svāvasathaṃ gatvā sa śayyāstaraṇāni ca . kanyāścālaṅkṛtā dagdhā tato vyapagataḥ punaḥ . atha māmabravīdbhūyaḥ sa muniḥ saṃśitavrataḥ . kṛṣṇa! pāyasamicchāmi bhoktumityeva satvaraḥ . tadaiva tu mayā tasya cittajñena gṛhe janaḥ . sarvāṇyannāni pānāni bhakṣyāścoccāvacāstathā . bhavantu satkṛtānīha pūrvameva pracoditaḥ . tado'haṃ jāyamānaṃ vai pāyasa pratyavedayam . taṃ bhuktvaiva tu sa kṣipraṃ tato vacanamabravīt . kṣipramaṅgāni limpasva pāyaseneti sa sma ha . avimṛṣyaiva ca tataḥ kṛtavānasmi tattathā . tenocchiṣṭena gātrāṇi śiraścaivābhyamrakṣayam . sa dadarśa tadāmyāse mātarante śubhānanām . tāmapi smayamānaḥ sa pāyasenābhyalepayet . muniḥ pāyasadigdhāṅgīṃ rathe tūrṇamayojayat . tamāruhya rathañcaiva niryayau ca gṛhānmama . agnivarṇojvalan dhīmān sa dvijo rathadhūryavat . pratodenātudadvālāṃ rukmiṇīṃ mama paśyataḥ . na ca me stokamapyāsīdduḥkhamīrṣyākṛtaṃ tadā . tathā sa rājamārgeṇa mahatā niryayau bahiḥ . taddṛṣṭvā mahadāścaryaṃ dāśārhā jātamanyavaḥ . tathā'jalpan mithaḥ kecit samābhāṣya parasparam . vrāhmaṇā eva jāyeran nānyo varṇaḥ kathañcana . ko hyenaṃ rathamāsthāya jīvedanyaḥ pumāniha . āśīviṣaviṣaṃ tīkṣṇaṃ tatastīkṣṇataro dvijaḥ . brahmāśīviṣadagdhasya nāsti kaściccikitsakaḥ . tasmin vrajati durdharṣe prāskhaladrukmiṇī pathi . tatrāmarṣayata śrīmāṃstatastūrṇamacodayat . tataḥ paramasaṃkruddho rathāt praskandya sadvijaḥ . padātirutparthenaiva prādravaddakṣiṇāmukhaḥ . tamutpathena dhāvantamanvaghāvaṃ dvijottamam . tathaiva payasā digdhaḥ prasīda bhagavanniti . tato vilokya tejasvī brāhmaṇo māmuvāca ha . jitaḥ krodhastvayā kṛṣṇa! prakṛtyaiva mahābhuja! . na te'parādhamiha vai dṛṣṭavānasmi suvrata! . prīto'smi tava govinda! vṛṇu kāmān yathepsitān .

durvigāha tri° dur + vi + gāha--karmaṇi khal . 1 duḥkhena gāhanīye 2 dhṛtarāṣṭraputrabhede pu° durmadodurvigāhaśca vivitsurvikaṭānanaḥ bhā° ā° 117 a° .

durvidagdha tri° duṣṭo bidagdhaḥ prā° sa° . garvite alīkavegadurvidagdhaṃ garutmantam kāda° .

durvidatra tri° vida--lābhe vida--jñāne vā bā° atra vidatraṃ labhyaṃ dhanaṃ jñānaṃ vā tataḥ prā° ba° . 1 durdhanake 2 durjñānake ca ā re manyuṃ durvidatrasya dhīmahi ṛ° 10 . 35 . 4 . durvidatrā nirṛtirna ṛ° 10 . 36 . 2 .

durvidha tri° dusthā vidhā'sya prā° ba° . daridre amaraḥ . (damayantīkṣaṇe) api khañjanamañjanāñcite vidadhāte rucigarbhadurvidham naiṣa° vivinakti na buddhidurvidhaḥ māghaḥ . 2 khale medi° 3 mūrkhe śabdara° . śāstreṣvanyeṣu kuviyo vidyamāneṣu durvidhāḥ . buddhimānvīkṣikīṃ prāpya nirarthān pravadanti te rāmā° 2 . 109 . 2

durvinaya pu° dur + vi + nī--bhāve ac . vinayarāhitye . dur + vi + nī--ktin . durvinīti tatrārthe strī

durvinīta tri° dura + vi + nī--kartari kta . 1 vinayākartari vinayaśūnye 2 aśikṣitāśve puṃstrī° hemaca° striyāṃ jātitvāt ṅīṣ .

[Page 3646b]
durvimocana tri° duḥkhena vimocanaṃ yasya . 1 duḥkhena mocanīye 2 dhṛtarāṣṭraputrabhede pu° citravāhuścitravarmā suvarmā durvimocanaḥ bhā° ā° 117 a° . tatputroktau tu 67 a° . durvirocana iti pāṭhāntaram . so'pi tatputrabhede

durvivāha pu° nindito vivāhaḥ prā° sa° . brāhmyādicatuṣkabhinneṣu āsurādiṣu caturṣu vivāheṣu brāhmyādīnaṣṭau vivāhānuktvā manunoktaṃ yathā
     brāhmyādiṣu vivāheṣu caturṣvevānupūrvaśaḥ . brahmavarcasvinaḥ putrā jāyante śiṣṭasammatāḥ . rūpasattvaguṇopetā dhanavanto yaśasvinaḥ . paryāptabhogā dharmiṣṭhā jīvanti ca śataṃ samāḥ . itareṣu tu śiṣṭeṣu nṛśaṃsānṛtavādinaḥ . jāyante durvivāheṣu brahmadharmadviṣaḥ sutāḥ . aninditaiḥ strīvivāhairanindyā bhavati prajā . ninditai rninditā nṛṇāṃ tasmānnindyān vivarjayet

durviṣa pu° duḥ sthito viṣo'sya prā° ba° . viṣakṛtavikāraśūnye śive durdharṣo duṣprakāśaśca durviṣo durjayo'jayaḥ bhā° śā° 286 a° śivanāmoktau . tasyāmṛtamanthanakāle viṣapāne'pi tatkṛtavikārarāhityāt viṣavikārasya taṃ prati duḥsthitatvāttasya tathātvam . duṣṭo viṣo vā peyatve nāstyasya ac vā . duṣṭaviṣapānādvā tasya tathātvam .

durviṣaha tri° duḥkhena viṣahyate'sau dur + vi + saha--karmaṇi khal . 1 sodumaśakye duḥkhena sahanīye saiṣā durviṣahā māyā devairapi durāsadā harivaṃ° 46 a° 2 śive pu° durvāraṇo durviṣahodussahoduratikramaḥ bhā° śā° 286 a° . 3 dhṛtarāṣṭraputrabhede duryodhano durviṣaho durmukho duṣpradharṣaṇaḥ bhā° ā° 186 a° tatputroktau

durvṛtta na° duṣṭaṃ vṛttam prā° sa° . 1 nindite ācaraṇe durvṛttaṃ dhārtarāṣṭrāṇāmuktavān bhagavānṛṣiḥ bhā° ā° 1 a° duḥsthaṃ vṛttamasya prā° ba° . 2 durjane durvṛttavṛttaśamanaṃ tava devi! śīlam devīmā° cāṭutaskara durvṛttamahāsāhasikādibhiḥ yājña0

durveda tri° duḥkhena vidyate labhyate'sau dur + vida + lābhe--karmaṇi khal . 1 labdhumaśakye duḥkhena labhye ye eva ke ca mārutyau syātāṃ durvede eva vaśā pṛśniryadi vaśāṃ pṛśni na vindedapi śata° brā° 5 . 1 . 3 . 3 durutsanno vedo'sya prā° va° . 2 vedapāṭharahite ca . durvedā vā suvedā vā prākṛtāḥ saṃskṛtāstathā . brāhmaṇā nāvamantavyā bhasmācchannā ivāgnayaḥ bhā° va° 199 a0

[Page 3647a]
durvyavahāra pu° durdṛṣṭo vyavahāraḥ prā° sa° . durdṛṣṭaśabdadarśite rāgalobhādinā'saṅmyanirṇīte vyavahāre tacchabde dṛśyam .

durvrajita na° garhitaṃ vrajitam prā° sa° . ninditagatau durvyāhṛtācchaṅkamānā duḥsthitā duravekṣitāt . durāsitād durvrajitādiṅgitādhyāsitādapi bhā° va° 232 a0

durha(ṇa)na tri° duḥkhenāhanyate'sau dur + hana--karmaṇi khal . hantamaśakye duḥkhena hantavye prakalpsyati ca tasyārtho nikumbhe durhane hate bhaṭṭiḥ vede tu ṇatvam . mo ṣu ṇaḥ parāparā nirṛtirdurhaṇā badhīt ṛ° 1 . 38 . 6 tvaṃ no asyā indra! durhaṇāyāḥ ṛ01 . 121 . 14

durhaṇāyu tri° duṣṭaṃ hananamicchati kyac durhaṇāya--un vede ṇatvam . duṣṭahananecchau striyaṃ yaddurhaṇāyuvam ṛ04 . 30 . 8 . durhaṇāyuvaṃ duṣṭahananamicchantīm bhā° chāndasa uvaṅ .

durhaṇu tri° duḥstho hanurasya prā° ba° dur + hana--un vā, vede ṇatvam . 1 duḥkhena hananīye 2 duṣṭahanuyukte ca tadā ramasva durhaṇo! ṛ° 10 . 155 . 3 . loke tu durhanu ityeva duṣṭahanuke tri° .

durhala(li) tri° duṣṭo halirasya vā acsamā° . duṣṭahaliyukte

durhita tri° nindito hitaḥ prā° sa° . virodhilakṣaṇayā śatrau na durhitaḥ syādagre na pāpayā ṛ° 8 . 19 . 26

durhuta na° ninditaṃ hutam prā° sa° . aphalajanake home sadaiva yācamāneṣu tathā dambhānviteṣu ca . eteṣu dakṣiṇā dattā dāvāgnāviva durhutam bhā° śā° 18 a0

durhṛṇāyu tri° duṣṭaṃ hṛṇīyate krudhyati lajjate vā dur + hṛṇī + krodhe lajjāyāñca kaṇḍvā° yak tata un allopayalopau pṛṣo° varṇavyatyāse īkārasyākāraḥ, mṛgayvā° vā ni° . 1 duṣṭakrodhane 2 duṣṭaṃ lajjamāne ca . durhṛṇāyustiraścittāni vasavo jighāṃsati ṛ° 7 . 59 . 8 durhṛṇāyuraśobhanaṃ krudhyan bhā° ṛtasya śimīvato bhāmino durhṛṇāyūn ṛ° 1 . 84 . 16

durhṛt tri° dusthaṃ hṛdayamasya prā° ba° suhṛddurhṛdau mitrāmitrayoḥ pā° nipā° . 1 amitre śatrau . duḥsthitaṃ hṛdasya prā° ba° . 2 duḥsthitahṛdaye tri° aśmasāramayaṃ nūnaṃ hṛdayaṃ mama durhṛdaḥ bhā° va° 112 a° . tasya bhāvaḥ yuvā° aṇ dvipadavṛddhiḥ dauhārda duṣṭāntaḥkaraṇatve śatrutve ca na° .

durhṛdaya tri° duḥsthaṃ hṛdayamasya prā° ba° aśatrutvena na nipā° . 1 duṣṭāntaḥkaraṇayukte . duṣṭaṃ hṛdayam prā° sa° . 2 duṣṭe manasi na° .

dula utkṣepe (dolāna) curā° ubha° saka° seṭ . dolayati te adūdulat . nārī padadvayaṃ sthāpya kāntasyorudvayopari . kaṭiṃ ceddolayedāśu bandhaḥ kandarpaśṛṅkhalaḥ ratimañjarī āndolat ka dolane kavikalpadrumaḥ . asya vā curāratvamapi . dula--ki duliḥ ambādulī nitatnīrabhrayantī taitti° 4 . 4 . 5 . 1 dulīti utkṣipantītyarthaḥ .

duli pu° dula--ki . 1 munibhede śabdārthaci° . 2 kacchaṣastriyāṃ strī vā ṅīṣ . 3 utkṣepake tri° .

duliduha pu° dilīpanṛpapitari anamitrasute anamitra suto rājā vidvān duliduho'bhavat . dīlipastanayastasya rāmasya prapitāmahaḥ harivaṃ° 15 a0

dullala tri° du + kvip dutaṃ lalati lala--ac . romaśe śabdārthaci° .

duvas paricaraṇe upatāpe ca kaṇḍvā° nāma° yak para° saka° seṭ . duvasyati aduvasyīt anehasaḥ stubha indro duvasyati ṛ° 3 . 51 . 3 yābhirvittajāniṃ duvasyathaḥ ṛ° 1 . 112 . 15 samidbhiragniṃ namasā duvasyan ṛ031 . 1 . 2

duvas na° duvas paricaraṇe kaṇḍvā° duvasya--kvip allopayalopau . 1 haviṣi 2 paricaraṇe ca aibhiragne duvogiroviśvebhiḥ ṛ01 . 14 . 8 duvaḥ paricaryām . duva icchati kyac vā anaṅi duvanyati sa tvā bhariṣo gariṣo duvanyasam ṛ04 . 402 . duvaḥ paricaraṇamicchantaḥ duvanyāḥ tatra sīdati duvanyasam bhā° karmaṇi lyuṭ anaṅamāve pakṣe allopayalopau duvasana paricaraṇīye śyenāso na duvasanāsaḥ ṛ04 . 6 . 10 duvasanāsaḥ paricaraṇīyāḥ bhā0

duvasya tri° nāma° duvasya--śakyārthe yat allopayalopau . paricaryārhe ā yadduvasyādduvase na kāruḥ ṛ° 1 . 165 . 14 . duvasyāt paricaryārhāt duvase paricaraṇāya bhā0

duvasyu tri° duvaḥ paricaraṇamicchati kyac kyācchandasi pā° un . paricaraṇecchāyukte gostūtūrṣati paryagraṃ duvasyuḥ ṛ° 10 . 100 . 12 vede kvacidasya striyāmuvaṅ . sa na īlānayā maha devā agne duvasyuvā ṛ° 8 . 102 . 2

duvasvat tri° duvohaviḥ paricaraṇa vāstyasya matup masya vaḥ sāntatvān na padakāryam . 1 haviryukte 2 paricaraṇayukte ca avasyurasi duvasvān yaju° 5 . 32 somanetrebhyo devebhya uparisadbhyo duvasvadbhyaḥ svāhā 9 . 35 duvasvāñchambhūrme 18 . 4

[Page 3648a]
duvoyu tri° duvaḥ paricaryāmicchati kyaci vede vā padakāryam un . paricaraṇecchau . sa tu śrudhi śrutyā yo duvoyuḥ ṛ06 . 36 . 5 . duvoyurasmadīyaṃ paricaraṇamātmana icchan bhā° pakṣe duvasyu tatrārthe

duścara tri° duḥkhena caryate dur + cara--karmaṇi khal . caritumaśakye 1 duḥkhena caraṇīye carataḥ kila duścaraṃ tapaḥ raghuḥ sthāne tapo duścarametadartham kumā° ahaṃ prajāḥ sisṛkṣustu tapastaptvā suduścaram manuḥ . duḥkhena duṣṭaṃ vā carati car + ac . 1 śambuke hārā° 2 bhallūke puṃstrī° rājani° .

duścarita na° duṣṭaṃ caritam prā° sa° . 1 duṣkṛte pāpe ihaduścaritaiḥ kecit kecit pūrvakṛtaistathā . prāpnuvanti durātmāno narā rūpaviparyayam . yathā mahāhradaṃ prāpya kṣiptaṃ loṣṭraṃ nimajjati . tathā duścaritaṃ sarvaṃ vede trivṛti majjati manuḥ . duḥkhena caritam . 2 kṛcchreṇa kṛte tri° dusthaṃ caritaṃ yasya prā° ba° . 3 tadyukte tri° .

duścarman pu° duḥsthitaṃ carma yatra prā° 7 ba° . 1 svabhāvato'nāvṛtameḍhre rogabhede . hemahārī tu kunakhī duścarmā gurutalpagaḥ yājña° . 2 koṭharoge rājani° .

duścāritra na° caritramevaṃ svārthe aṇ cāritraṃ duṣṭaṃ cāritram prā° sa° . duṣṭe caritre pāpe . duḥsthitaṃ cāritramasya prā° ba° . 1 duṣṭacaritrayukte tri° śūdro rājan! bhavati brahmavandhurduścāritroyaśca dharmādapetaḥ bhā° śā° 63 a° .

duścikitsya tri° dur + kita--svārthe san karmaṇi yat . duḥkhena cikitsanīye pratikārye roge . suśrutoktāḥ te ca rogā avāraṇīyaśabde 449 pṛ° darśitāḥ .

duścikya na° lagnāt tṛtīye rāśau tritrikoṇañca navargha duścikyaṃ syāt tṛtīyakam jyo° ta0

daścyavana pu° duḥsahaṃ cyavanaṃ cālanamasya duḥsahaścyavanaḥ śivo yena vā prā° ba0, dur + cyu--lyu, chandasi gatyarthebhyaḥ pā° yuc vā . indre amaraḥ yutkāreṇa duścyavanena dhṛṣṇunā ṛ° 10 . 102 . 2 duścyavanenānyairavicālyena bhā° bahukālānantara svasthānāt patanāt tasya tathātvam . ekaikamanvantare hi caturdaśa indrā bhavantīti ekasaptatimahāyugasya manvantarakālasya caturdaśobhāgaḥ kiñcidadhikapañcasahasrayugātmakastatkālastato'nantaraṃ tasya patanāt tathātvam . caturdaśa indrāśca kalpabhedena bhinnanāmānaḥ indraśabde 945 pṛ° darśitāḥ . cyavanena śivenābhibhūtatvāt tasya tathātvam asūyataśca śakrasya vajreṇa prahariṣyataḥ . savajraṃ stambhayāmāsa taṃ bāhuṃ parighopamam bhā° anu° 160 a° bāhuṃ savajraṃ śakrasya kruddhasyāstambhayat prabhuḥ mallināthadhṛtapurāṇam .

duścyāva tri° duḥkhena cyāvyate'sau dur + cyu--ṇic karmaṇi khal . 1 duḥkhena cyāvanīye . 2 mahādeve pu° duścyāvaścyavano jetā hantā brahmadviṣāṃ haraḥ bhā° ka° 34 a0

du(duḥ)śśrava na° duḥkhena śrūyate'sau dur + śru--khal vā rephasya ścutvam . śrutiduḥkhāvahe paruṣavarṇayukte kāvyadoṣabhede duḥśravaṃ trividhāślīlānucitārthaprayuktatā ityupakrame paruṣavarṇatayā śrutiduḥkhāvahatvaṃ duḥśravatvamiti sā° da° lakṣayitvā yathā kārtārthaṃ yātu tatvaṅgī ityudāhṛtam . tasya cāparanāma śrutikaṭuriti candrāloke uktam bhavecchrutikaṭurvarṇaḥ śravaṇīdvejane paduḥ . atra svaghaṭakavarṇasyaiva paruṣatvena tadghaṭitakāvyasya tathātvaṃ pade padāṃśe vākye'rthe sambhavanti rase'pi te sā° da° sāmānyato doṣāṇāṃ pañcadhotkīrtane'pi śrutikaṭudoṣasya padatadaṃśavākyeṣveva sambhavaḥ ityeva viśeṣaḥ .

duṣa vaikṛte divā° para° aka° aniṭ . duṣyati irit aduṣat adukṣat dudoṣa doṣṭā dokṣyati . śmaśāneṣvapi tejarsva pāvako naiva duṣyati manuḥ . medaṃ prajāpate reto'duṣat aita° brā° 3 . 33 rāṅkave paṭṭasūtre ca sūcīviddhaṃ na duṣyati smṛtiḥ . vaikṛtañca yasya yathāsvarūpaṃ tadvaiparītye, yathā hetoḥ sādhyānumāpakatvaṃ tadvaiparītye duṣṭatvam aśuddhatthañca . yathā malādinā vastrāderaśuddhatvam . aśuddhiśca svarūpataḥ yathā mālinyādinā, śāstravidhyullaṅghane duradṛṣṭajanakatvena vā . yathā nīlīvastrādidhāraṇādeḥ śāstraniṣiddhatvāt taddhāraṇe duradṛṣṭotpatteḥ tasya duṣṭatvam . evamanyatrāpyuhyam duṣadhātorivāsmākaṃ doṣasampattaye guṇaḥ udbhaṭaḥ doṣaḥ . duṣṭaḥ . anekadoṣaduṣṭo'pi kāyaḥ kasya na vallabhaḥ pañcara° doṣī . ṇici . dūṣayati cittavikāre tu doṣayati dūṣayati vā cittam . na ca kiñcidevāṃśaṃ kāvyasya dūṣayantaḥ śrutikaṭvādayo doṣāḥ, kiṃ tarhi sarvameva kāvyam sā° da° . doṣovicārasulabho yadi dūṣyate tad vyākhyā mama prathamameva na dūṣaṇīyā kāvyapra° vyā° maheśvaraḥ yaḥ sauhṛde puruṣaṃ sthāpayitvā paścādenaṃ dūṣayate sa bālaḥ bhā° sa° 62 a° yathā kratuṣu viprāṇāṃ somapānaṃ na dūṣitam kulārṇavatantram . dūṣayan dūṣaṇīyaḥ dūṣitaḥ dūṣayitvā saṃdūṣya . upasargapūrvakaḥ tattadupasargadyotyārthayuktavikāre

duṣkara tri° duḥkhena kriyate dur + kṛ--karmaṇi khal . kartumaśakye 1 duḥkhena karaṇīye api yat sukaraṃ karma tadapyekena duṣkaram manuḥ mugdhe! duṣkarametadityatitarā muktvā sahāsaṃ balāt amaruśa° . 2 ākāśe na° śabdārthakalpataruḥ tasyājanyatvena druṣkaratvāt . bhāve khal . 3 duḥkhena karaṇe na° .

duṣkarman na° duṣṭaṃ karma prā° sa° . 1 pāpe . duṣkarmabhiśca nahuṣo nāśaṃ yāsyati durmatiḥ bhā° u° 12 a° duṣkarmajānṛṇāṃ rogā yānti caiva krasāt śamam . japaiḥ surārcanairhomairdānaisteṣāṃ kṣayobhavet śātātapaḥ . duḥsthitaṃ karmāsya prā° ba° . 2 pāpakarmakārake tri° tato vasati duṣkarmā narake śāśvatīḥ samāḥ bhā° u° 131 a° .

duṣkāla pu° duṣṭaḥ kālaḥ prā° sa° . nindite kāle . yasya yaḥ kālovihitastasya tato vailakṣaṇye kālasya duṣṭatā 2 pralaye ca . duḥsaho kālaḥ kalanamasya prā° ba° . 3 śive akālaścātikālaśca duṣkālaḥ kālaeva ca bhā° śā° 286 a° śivanāmoktau .

duṣkula na° duṣṭaṃ kulam prā° sa° . 1 nindite kule antyādapi paraṃ dharmaṃ strīratnaṃ duṣkulādapi manuḥ . duḥsthaṃ kulamasya prā° ba° . 2 ninditakulajāte tri° madamūrkhatābhimānā duṣkulataiśvaryasaṃyuktāḥ sā° da° duṣkule bhavaḥ pakṣe kha . duṣkulīna, ḍhak dauṣkuleya nindyakulabhave tri0

duṣkṛta na° duṣṭaṃ kṛtam prā° sa° . 1 pāpe dāturyat duṣkṛtaṃ kiñcit tatsarvaṃ pratipadyate . nipānakartuḥ snātvā tu duṣkṛtāṃśena lipyate manuḥ 2 tajjanake karmaṇi ca yathā yathā manastasya duṣkṛtaṃ karma garhati manuḥ tadasyāsti ini . duṣkṛtin tadyukte punaḥpunarduṣkṛtinaṃ nininda raghuḥ .

duṣkṛti tri° dusthā kṛtirasya prā° ba° . duṣkarmakārake pādasparśastu rakṣāṃsi duṣkṛtīnavadhūnanam manuḥ prā° sa° . 2 pāpe strī

duṣkrīta tri° duṣṭaṃ krītam prā° sa° . rūpasaṃkhyādikamaparīkṣya krīte krītānuśayaśabde dṛśyam krītvā mūlyena yo dravyaṃ duṣkrītaṃ manyate krayī nāradaḥ .

duṣkhadira pu° duṣṭaḥ khadiraḥ prā° sa° . kālaskande kṣudrakhadirabhede amaraḥ .

duṣṭa tri° duṣa--kta . 1 durbale 2 adhame viśvaḥ . 3 doṣāśrite ca doṣaśabde vakṣyamāṇavyabhicārādīnāmanyatamayukte 4 hetau . 5 pittādidoṣayukte jñānakāraṇe netrādau yathā kathañcit 6 doṣayukte ca tri° 7 kuṣṭhe na° (kuḍa) khyāte śabdaca° . tyājyo duṣṭaḥ priyo'pyāsīt raghuḥ duṣṭaḥ śabdaḥ svarato varṇato vā mahābhāṣyadhṛtā śrutiḥ .

duṣṭacārin tri° duṣṭaṃ carati cara--ṇini . doṣayuktakarma kāriṇi atha yatrainamāsīnaṃ śaṅkeran duṣṭacāriṇaḥ bhā° vi° 4 a° .

duṣṭagaja pu° nityakarma° . gambhīravedini gaje hemaca° .

duṣṭanu tri° dusthā tanurasya prā° ba° vede ṣatvam . dusthadeha yukte kṣudhā kila tvā duṣṭano! jakṣivāntsa na rūrupaḥ atha° 4 . 7 . 3 loke tu dustanu ityeva tatrārthe

duṣṭayoga pu° karma° . 1 vaidhṛtivyatīpātādi yoge tasya snānadānādyatiriktakarmasu varjyatvamaśubhasūcakatvañca sū° si° nānāsthāne uktaṃ yathā
     tulyāṃśujālasamparkāt tayīstu pravahāhataḥ . taddṛkkrodhabhavo vahnirlokābhāvāya jāyate . vināśayati pāto'smin lokānāmasakṛd yataḥ . vyatīpātaḥ prasiddho'yaṃ saṃjñābhedena vaidhṛtiḥ . sa kṛṣṇo dāruṇvapurlohitākṣo mahodaraḥ . sarvāniṣṭakaro raudro bhūyo bhūyaḥ prajāyate . ādyantakālayormadhyaḥ kālojñeyo'tidāruṇaḥ . prajvalajjvalanākāraḥ sarvakarmasu garhitaḥ . ekāyanagataṃ yāvadarkendvormaṇḍalāntaram . sambhavastāvadevāsya sarvakarsavināśakṛt . vyatīpātatrayaṃ ghoraṃ gaṇḍāntatritayaṃ tathā . etad bhasanghitritayaṃ sarvakarmasu varjayet 2 ariṣṭasūcake gocaravilagnādisthagrahayogabhede ca

duṣṭa(sta)ra tri° duḥkhena tīryate'sau karmaṇi khal vede muṣāmāderākṛtigaṇatvāt ṣatvam . carkṛtyaṃ marutaḥ patsu duṣṭaram ṛ° 1 . 54 . 14 loke tu na ṣatvam titīrṣurdustaraṃ mohāduḍapenāsmi sāgaram raghuḥ .

duṣṭaraktadṛk tri° duṣṭā raktā ca dṛgasya . pittādidoṣajarakta netrake . dīkṣitaḥ strīpasaṅgena jāyate duṣṭaraktadṛk śātātapena tatkarmapāka uktaḥ .

duṣṭarītu pu° dur + tṝ--tun vede iṭ dīrghaśca ṣatvam . duḥkhena taraṇīye'hiṃsye tuvigraye vahnaye duṣṭarītave ṛ02 . 21 . 2 . loke tu dustartu ityeva .

duṣṭavṛṣa pu° karma° . śaktatve'pi adhurvahe vṛṣe (gaḍiyā) khyāte hemaca° .

duṣṭavraṇa pu° nityaka° . acikitsanīye vraṇabhede dvivraṇīyaśabde dṛśyam .

duṣṭasākṣin pu° karma° . nāradādyukte asākṣitvaprayojakadoṣa yukte sākṣiṇi . sākṣiṇodoṣāśca nāradenoktāḥ yathā yastvātmadoṣaduṣṭatvādasvastha iva lakṣyate . sthānāt sthānāntaraṃ gacchedekaikañcānudhāvati . kāsatyakasmācca bhṛśamabhīkṣṇaṃ niḥśvasityapi . vilikhatyavanīṃ padbhyāmbāhū vāsaśca dhūnayet . bhidyate mukhavarṇo'sya lalāṭaṃ svidyate tathā . śoṣamāgacchataścoṣṭhābūrdhvaṃ tiryaṅgirīkṣate . tvaramāṇa ivābaddhamapṛṣṭo bahu bhāṣate . kūṭasākṣī sa vijñeyastaṃ vāpaṃ vinayedbhṛśam . abaddhamasambaddham . vinayecchikṣayed yathā kauṭasākṣyādbibhetītyarthaḥ . na tu daṇḍayedityarthaḥ . prākṛtavaikṛtikavikāravivekasya duḥśakyatvāt sambhāvanāmātreṇa ca daṇḍanasyānyāyyatvāditi mitā° uktam . madanaratne tvāviddhamiti paṭhitvā ākulamiti vyākhyātam . śaṅkhalikhitāvapi mantribhiḥ śāstrasāmarthyādduṣṭalakṣaṇaṃ grāhyantiryakprekṣate samantādevāvalokayati . akasmānmūtraṃ purīṣaṃ visṛjati deśāddeśaṃ gacchati pāṇinā pāṇiṃ pīḍayati nakhānnikṛntati mukhamasya vivarṇatāmeti prasvidyati cāsya lalāṭanna cakṣurna ca vācaṃ pratipūjayatyakasmāddadāti, praśaṃsati punaḥ punaranyamapavadati bahirnirīkṣate śastraṃ parāmṛśati śiraḥ prakampayatyīṣṭhau nirbhujati sṛkkaṇī parileḍhi ativismitaḥ karmasvamahatsvapi bhrubau saṃharati tuṣṇīṃ dhyāyati pūrvottaraviruddhaṃ vyāharati eva mādiduṣṭalakṣaṇaṃ kruddhasya ca svāmino'nyatra prakṛtiśīlāditi akasmāditi tūṣṇīmiti ca yathāyogamanekatra sambandhanīyam . anyatra prakṛtiśīlāditi . prakṛtyā khabhāvāt śīlantiryakprekṣaṇādidharmo yasya sa tathoktastato'nyatraitāni duṣṭakruddhalakṣaṇāni, ete avāntaravailakṣaṇyasya durjñeyatvādityavadhānena parīkṣya vastutattvānusaraṇaṅkaraṇīyamiti sūcitam vīrami munivākye anye'pi sākṣidoṣā asākṣilakṣaṇoktyā vīrami° bhaṅgyādarśitā yathā manuḥ nārthasambandhino nāptā na sahāyā na vairiṇaḥ . na dṛṣṭadoṣāḥ kartavyā na vyādhyārtā na dūṣitāḥ . na sākṣī nṛpatiḥ kāryo na kārukakuśīlavau . na śrotriyo na liṅgastho na saṅgebhyo vinirgataḥ . ādhyadhīnī na vaktavyo na dasyurna vikarmakṛt . na vṛddho na śiśurnaiko nāpto na vikalendriyaḥ . nārto na matto nonmatto na kṣuttṛṣṇopapīḍitaḥ . na śramārto na kāmārto na kruddho nupi taskaraḥ iti . atra sarvairviśeṣaṇairasatyasambhāvanā vismaraṇādikamasākṣyanimittamupalakṣyate . ataeva vṛddha vikalendriyavikarmakṛttaskarādīnāṃ govṛṣanyāyena punarupādānam . atra bahavaḥ śabdāḥ spaṣṭārthāḥ . anye medhātithyanusāreṇa vivriyante . arthasambandhina uttamarṇādhamarṇādyāḥ uttamarṇohyadhamarṇavacanena parājīyamāna stadānīmeva rodhāviṣṭo'dhamarṇādṛṇaṃ pratyādātuṃ prayateteti taccittānuvṛttiradhamarṇasya tadanuguṇakauṭasākṣyahetutvena saṃbhāvyate . uttamarṇo nirdhane'dhamarṇe svasākṣitayā ghanaṃ prāpya svasmai tadarpayiṣyatīti buddhyā tadanuguṇavādī sambhāvyate . tathārthaḥ prayojanantatsambandhinorvādiprativādinoranyatarasmād yeṣāṃ svaprayojanaṃ sisādhayiṣitante'pyupakāragandhānna sākṣyārhā ityādi . sarṭhatra kauṭasākṣyasambhāvanonneyā . dṛṣṭadoṣā anyatra kṛtakauṭasākṣyāḥ . vyādhyārtā vacanavisaṃvādāpādakavyādhipīḍāvantaḥ . dūṣitā abhiśastāḥ . nṛpaterasākṣitvamakṛtābhipāyeṇāto na prāktananāradokti virodhaḥ . liṅgastho'patyādiḥ . saṅgebhyo vinirgataḥ parityaktaḥ pitrādigurujanasaṃsargāt vṛddhānupasevanādasyā'satyasambhāvanā . ādhyadhīno bandhakīkṛtaḥ tasya tadājñāvaśavartitvāt . vaktavyo nindāspadam vikarmakṛt adharmābhīruḥ . vṛddhavikalendriyayorvārdhakasvabhāvahetukendriyavaikalyena bhedaḥ . ārtaḥ śokena . nārado'pi dāsanaiḥkṛtikāśraddhavṛddhastrībālacākrikāḥ . mattonmattapramattārta kitavagrāmayājakāḥ . mahāpathikasāmudrabaṇikpravrajitāturāḥ . vyaṅgaikaśrotriyācārahīnaklīvakuśīlavāḥ . nāstikavrātyadārāgnityāgino'yājyayājakāḥ . ekasthālīsahāyāricarajñātisanābhayaḥ . prāgdṛṣṭadoṣaśailūṣaviṣajīvyahituṇḍikāḥ . garadāgnidakīnāśaśūdrāputtropapātinaḥ . klāntasāhasikaśrāntanirdhūtāgnyavasāyinaḥ . bhinnavṛttāsamāvṛttajaḍatailikamūlikāḥ . bhūtāviṣṭanṛpadviṣṭavarṣanakṣatra sūcakāḥ . aghaśaṃsyātmavikretṛhīnāṅgabhagavṛttayaḥ . kunakhī śyāvadan śvitrī mitradhrukśaṭhaśauṇḍikāḥ . aindrajālikalubdhograśreṇī gaṇabirodhinaḥ . vadhakṛccitrakṛt śaṅkhī patitaḥ kūṭakārakaḥ . kuhakaḥ pratyavasitastaskaro rājapūruṣaḥ . manuṣyapaśumāṃsāsthimaghukṣīrāmbusarpiṣām . vikretā vrāhmaṇaścaiva dvijo vārdhuṣikaśca yaḥ . cyutaḥ svagharmātkulikaḥ sūcako hīnasevakaḥ . pitrā vivadamānaśca bhedakṛccetyasākṣiṇaḥ . śreṇyādiṣu tu vargeṣu kaściśceddveṣyatāmiyāt . tasya tebhyo na sākṣyaṃ syāddveṣṭāraḥ sarva eva te . naikṛtikaḥ parāpakāraśīlaḥ . cākrikastailikaḥ . pramattaḥ sadā'navahitaḥ . mahāpathiko mahāpathagāmī . sāmudrabaṇigvahitravāhī . ekaḥ śrītriyo dvayorananumataḥ . ekaḥ, śrotriya iti pṛthagvā prāyaścoktaṃ ca prāgeva tat . aparārkeṇa tu yugmaiketi paṭhitvā yugmau ṣṭvāviti vyākhyātam . ekasthālīsahāya ekapākabhojīti . sahāyyanyatarasāhāyyakārī, miśracaṇḍeśvarau . madanaratnākarastu ekasthālīḥ sahāya iti viśeṣaṇadvayaṃ pṛthakkṛtya ekasthālī sthālyadhikaraṇakaḥ pākolakṣyate . sa eko yasyetyekasthālīti vyācakhyau . samāsāntavidheranityatvādekasthālītyatra nadyṛtaśceti pā° na kap . ardhapippalītyādivanna hrasva iti ca samādadhe . aricaraḥ bhūtapūrvaḥ śatruḥ . bhūtapūrve caraṭ . kalpatarau tvastradhara iti paṭhitvā śastradhara iti vyākhyātam . jñātayaḥ sagotrāḥ sanābhayo mātulatatsutamātṛṣvasriyādayaḥ . śailūṣaḥ strīṇāṃ nartayitā . kuśīlavastu raṅgāpajīvī naṭa iti bhedaḥ . viṣajīvī viṣakrayajīvīti madanaratne . viṣavadyopajīvīti ratnākare . ahituṇḍikaḥ sarpakrīḍopajīvī vyālagrāhī . kīnāśaḥ karkaśaḥ kṣudrā vā . kṛpaṇa iti tu madanaratna . upapātita upapātakīti kalpataruḥ . madanaratne tūpapātaka iti paṭhitam . upa samīpaṃ pātakaṃ yasyeti vigṛhya pātakayukta iti vyākhyātañca . klānto'tikhinnaḥ śrānto'navaratakarmakārīti madanaratne . aśānta iti paṭhitvā'yīgyakarmakārīti ratnākare . nirdhūto vāndhavaistyakta iti madanaratne . grāmarājakulaśreṇyādibhirniḥsārita iti ratnākare . mūlikaḥ lokabhayaśūnya iti bhavadevaḥ . mūlaṃ vipralambhastatkārīti tu yuktam . aparārkeṇa tu paupika iti paṭhitvā paupikaḥ pūpādivikrayīti vyākṛtam . varṣasūcako varṣaśakunavedo . nakṣatrasūcako jyautiṣikaḥ . athaśasī parakīyapāpaprakāśakaḥ . hīnāṅga ucitaparimāṇanyūnāṅgaḥ . vyaṅgastu chinnāṅgulyādiriti bhedaḥ . bhagavṛttirbhāryādāsyādisambhogaśulkopajīvī śaṅkhī vṛṣabhanartanajīvīti madanaratnaratnākarayoḥ . kuhako dāmmikaḥ . pratyavasitaḥ pravrajyādicyutaḥ . kuliko rājñā vyavahāraparicchedakatayā niyuktaḥ . asya ca sākṣitvakaraṇe niṣedho, vidhistu kṛtasākṣya iti kalpataruḥ . madanaratne tu kulaṃ vrāhmaṇādigaṇastadadhikārī kulika iti vyākhyātam . sūcako rājñā paradoṣānveṣaṇapūrvakaṃ svasmai tannivedane niyuktaḥ . bhedakṛnmitrādiprītibhaṅgakartā . śreṇyādiṣvityasyāyamarthaḥ . yeṣu śreṇyādiṣu yasyaiko'pi dveṣyatāṃ śatrutāmāptastadīyavivāde tacchreṇyādiniviṣṭāḥ sarva eva na sākṣiṇastatra heturdveṣṭāraḥ sarvaeva ta iti tacchreṇyāntargataikadveṣyanurodhakṛtavairaniryātanārthamanyathāvāditvasambhavāt . ataeva nāradaḥ bālo'jñānādasatyāt strī pāpyābhyāṃ syācca kūṭakṛt . vibrūyādbānghavaḥ snehādvairaniryātanādaririti . kātyāyanaḥ tadvṛttijīvino ye ca tatsevāhitakāriṇaḥ . tadvandhu suhṛdo bhṛtyā āptāste tu na sākṣiṇaḥ . mātṛṣvasuḥsutāścaiva pitṛṣvasṛsutāstathā . mātulasya sutāścaiva sodaryasutamātulāḥ . ete sanābhayaḥ proktāḥ sākṣyanteṣu na yojayet . kulyāḥ sambandhinaścaiva vivāhyo bhaginīpatiḥ . pitā bandhuḥ pitṛ vyaśca śvaśuro guravastathā . tathā vṛhaspatiḥ mātu pitā pitṛvyaśca bhāryāyābhrātṛmātulau . bhrātā sakhā ca jāmātā sarvavādeṣvasā kṣiṇaḥ . parastrīpānasaktāśca kitavāḥ sarvadūṣakāḥ . unmattārtāḥ sāhasikā nāstikāśca na sākṣiṇaḥ iti . atra mātṛṣvasrādiśabdānāṃ sambandhiśabdatvādarthipratyarthinoranyatarasya etādṛśasambandhino na sākṣiṇaḥ sambandhini snehādanyatra vairasambhavāditi dhyeyam . śaṅkhalikṣitau śulkagulmādhikṛtau dūto veṣṭitaśirāḥ striyogurukulavāsinaḥ parivrājakavānaprasthanirgranthāḥ śaṅkhinaḥ vyālagrāhiṇaḥ iti atrā'sākṣiṇaḥ iti prakṛtam śulkādhikṛtaḥ śulkagrahaṇasthānādhikārī . gulmaḥ svasthānaniveśitaḥ padātisamūhastadadhikṛtaḥ . veṣṭitaśirāḥ uddhataveṣomūrdhavyādhyabhibhūto vā itare prasiddhā vyākhyātatarāśca . anena prapañcena lobhādikamasākṣitvanimittameva vyaktīkṛtam . yathāha manuḥ lobhānmohādbhayāt krodhānmaitryātkāmāttathaiva ca . ajñānādbālabhāvācca sākṣī vitatha ucyata iti .

duṣṭhu avya° dur + sthā--ku suṣāmā° ṣatvam . 1 nindāyām amaraḥ . 2 avinīte tri° uṇādiko° tataḥ udgātrā° bhāve aṇ . dauṣṭhava avinaye na° .

duṣpatana na° duṣṭaṃ patatyanena dur + pata--karaṇe lyuṭ . 1 apaśabde trikā° . apaśabdaprayogasya duradṛṣṭajanakatayā patanahetutvāt tathātvam . nāpabhāṣitavai na mecchitavai mleccho ha vā nāma yadapaśabdaḥ ityādiśrutyā hi apaśabdaprayo gasya niṣiddhatvena tatprayogasya pāpajanakatvaṃ sūcitam . bhāve lyuṭ . 2 duḥkhena patane na° .

duṣpatra pu° duḥsahaṃ patramasya prā° ba° . coranāmagandhadravye amaraḥ

duṣpada tri° duḥkhena padyate dur + pada--karmaṇi khal . duḥkhena prāpye prāptumaśakye śruto li cakreṇa rathyā duṣpadā vṛṇak ṛ01 . 53 . 9 duṣpadā duṣpadena prāptumaśakyena cakreṇa bhā° tṛtīyāsthāne chāndasa āc .

duṣparājaya tri° duḥkhena parājīyate'sau dur + parā + ji karmaṇi khal . 1 jetumaśakye duḥkhena jetavye 2 dhṛtarāṣṭra putrabhede pu° ugraśravā ugrasenaḥ senānīrduṣparājayaḥ bhā° ā° 117 a° tatputroktau .

duṣparigraha tri° duḥkhena parigṛhyate'sau dur + pari + grahakarmaṇi khal . 1 parigrahītumaśakye lokādhārāḥ śriyo rājñāṃ durāpā duṣparigrahāḥ kāmanda° . prā° sa° . 2 nindyabhāryāyāñca . duḥsthitaḥ parigraho bhāryā yasya prā° ba° . 3 duṣṭabhāryake pu0

duṣparihantu tri° dur + pari + hana--khalarthe tun . 1 duḥkhena nāśayitavye 2 duṣparihārye ca yacchatā no duṣparihantu śarma ṛ02 . 23 . 6 duṣparihantu hantumaśakyam bhā0

duṣparśa tri° dur + spṛśa--karmaṇi khal vā visargalopaḥ . 1 duḥkhena sparśanīye spraṣṭumaśakye 2 durālabhāyāṃ strī amaraḥ tatrārthe pu° bharataḥ .

duṣpāna tri° duḥkhena pīyate'sau āto yuc pā° khalarthe karmaṇi yuc . duḥkhena peye 1 pātumaśakye . bhāve yuc . 2 duḥkhena pāne na° .

duṣpuruṣa pu° prā° sa° . nindye puruṣe tataḥ brāhmaṇā° svārthe bhāve karmaṇi vā ṣyañ . dauṣpuruṣya tadarthe pu° tadbhāve tatkarmaṇi tu na° .

duṣpūra tri° dur + pūri--karmaṇi khal . 1 pūrayitumaśakye duḥkhena pūraṇīye . kāmamāśritya duṣpūraṃ dambhamānamadānvitāḥ gītā 2 anivārye ca kāmarūpeṇa kaunteya! duṣpūreṇānalena ca gītā

duṣprakāśa tri° duṣṭaḥ prakāśaḥ prā° sa° . virodhilakṣaṇayā andhakāre pāpasya loko nirayo duṣprakāśo nityaṃ duḥkhaṃ śokabhūyiṣṭhameva bhā° śā° 73 a° .

duṣprakṛti tri° duḥsthā prakṛtirasya prā° ba° . 1 duṣṭasvabhāve tvaṃ tu duṣprakṛtirmūḍho mahāyuddheṣvakīvidaḥ bhā° ka° 40 a° . prā° sa° . 2 nindāyāṃ prakṛtau nindye svabhāve strī

[Page 3652b]
duṣprajas tri° dusthā prajā'sya asic samā° . 1 nindya prajāyukte . prā° sa° nāsic . duṣprajā 2 nindyaprajāyāṃ strī

duṣprajñāna tri° duḥkhena prajñāyate'sau dur + pra + jñā--khalarthe karmaṇi yuc . 1 jñātumaśakye . duṣṭaṃ prajñānaṃ prā° sa° . 2 nindye jñāne na° duṣpajñānena nirayāḥ bahavaḥ samudāhṛtāḥ bhā° śā° 127 a° .

duṣpradharṣa tri° duṣkaraḥ pradharṣo'sya prā° ba° . 1 dharṣayitumaśakye duḥkhena dharṣaṇīye sā duṣpradharṣā manasā'nyahiṃsraiḥ raghuḥ 2 durālabhāyāṃ 3 kharjūryāñca strī rājani° . 4 dhṛtarāṣṭraputrabhede pu° durmukho duṣpradharṣaśca vivitsurvikaṭaḥ samaḥ bhā° bhī° 64 a° . tatra duṣpraharṣaśceti pāṭhāntaram bhā° ā° 64 a° tatputroktau tathokteḥ

duṣpradharṣaṇa tri° dur + pra + dhṛṣa--bhāṣāyāṃ yuc . 1 duḥkhena dharvaṇīye dharṣayitumaśakye . vindānuvindau durdharṣaḥ suvāhurduṣpradharṣaṇaḥ bhā° ā° 67 ukte 2 dhṛtarāṣṭraputrabhede pu° 3 vārtākyām strī amaraḥ gaurā° ṅīṣ .

duṣpradharṣiṇī strī duṣpradharṣo'styasyāḥ ini ṅīp . 1 kaṇṭakāryāṃ rājani° 2 vṛhatyām bhāvapra° .

duṣpravṛtti strī prā° sa° . duṣṭāyāṃ pravṛttau vārtāyāṃ teṣāṃ sūrpanakhai vaikā duṣpravṛttiharā'bhavat raghuḥ .

duṣpraveśa tri° duṣkaraḥ praveśo'tra prā° ba° . 1 duḥkhena praveśye praveṣṭumaśakye maharṣigaṇasambādhaṃ brāhmyā lakṣmyā samanvitam . duṣpraveśaṃ mahārāja! narairdharmabahiṣkṛtaiḥ bhā° va° 145 a° . 2 kanthārīvṛkṣe strī rājani° .

duṣpraharṣa tri° duṣkaraḥ praharṣo'sya prā° ba° . 1 duṣkarapraharṣayukte 2 dhṛtarāṣṭraputrabhede pu° durmado duṣpraharṣaśca vivitsurvikaṭaḥ samaḥ bhā° ā° 67 a° . tatputroktau

duṣma(ṣya)nta pu° 1 paurave bharatapitari rājabhede upadānavī sutān lebhe caturastvailikātmajān . duṣmantamatha suṣmantaṃ pravīramanaghaṃ tathā . duṣmantasya tu dāyādo bharato nāma vīryavān . sa saṃrvadamano nāma nāgāyutabalo mahān . cakravartī sutojajñe duṣmantasya mahātmanaḥ . śakuntalāyāṃ bharatoyasya nāmnā stha bhāratāḥ . duṣmantaṃ prati rājānaṃ bāguvācāśarīriṇī . mātā bhastrā pituḥ putro yena jātaḥ saeva saḥ . bharasva putraṃ duṣmanta! mā'vamaṃsthāḥ śakuntalām . retodhāṃ putra unnayati naradeva! yamakṣayāt . tvañcāsya dhātā garbhasya satyamāha śakuntalā hariva 32 a° . asya śakuntalāparivedanakathā śakuntalāśabde dṛśyā turvasuvaṃśyamaruttakanyāyāṃ sammatāyāṃ saṃvattarṣeḥ jāte 2 nṛpabhede tatkathā harivaṃ° 32 a° . turvasuvaṃśavarṇane yathā anvastvāvikṣito rājā maruttaḥ kathitastava . anapatyo'bhavadrājā yajvā vipuladakṣiṇaḥ . duhitā sammatā nāma tasyāsīt pṛthivīpateḥ! . dakṣiṇārthe tu sā dattā saṃvartāya mahātmane . duṣmantaṃ pauravañcāpi lebhe putramakalmaṣam . evaṃ yayāteḥ śāpena jarāsaṃkramaṇe tadā . pauravaṃ turvasorvaṃśaḥ praviveśa nṛpottama! . duṣmantasya tu dāyādaḥ karutthāmaḥ prajeśvaraḥ . tasyāpatyam iñ dauṣmanti bharate karutthāme ca nṛpabhede

du(duḥ)stha tri° dur + sthā--ka vā visargalopaḥ . duḥkhena sthite kalpāntaduḥsthā vasudhā tathohe bhaṭṭiḥ 1 kukkuṭe 2 kukkure ca puṃstrī śabdārthaci° striyāṃ jātitvāt ṅīṣ .

du(duḥ)spṛṣṭa na° duṣṭaṃ spṛṣṭam prā° sa° vā visargalopaḥ . jihvāgrādinā varṇoccāraṇasthānasya īṣatsparśarūpe ābhyantare varṇoccāraṇaprayatne tadasyāsti kāraṇatvena ac . 2 tenoccāryavarṇe ca aco'spṛṣṭāyaṇastvīṣat nemaspṛṣṭāḥ śalastathā duspṛṣṭaśceti vijñeyo ḷkāraḥ pluta eva ca pāṇiniśikṣā . ḷkārasya lakārāditvena duspṛṣṭatvamiti ākare sthitam .

duha badhe bhvā° para° saka° seṭ . dohati irit adohīt aduhat . dudroha duhitaḥ .

duha dohane antaḥsthitadravadravyasyākarṣaṇena bahirnismāraṇe ubha° adā° dvika° aniṭ . dogdhi dugdhe duhyāt adhok adugdha . adhukṣat adugdha adhukṣanta adhukṣmahni aduhmahi dudoha . dudohitha duduhiva duduhe . duhyāt dhokṣyati te . dogdhavyaṃ duhyaṃ dohyam . dogdhā drohanaṃ dugdham . dogdhum dugdhvā saṃduhya . yaṃ sarvaśailāḥ parikalpya vatsaṃ mero sthite dogdhariṃdohadakṣe . bhāsvanti ratnāni mahauṣadhīśca pṛthūpadiṣṭāṃ duduhurdharitrīm kumā° yaḥ payo dogdhi pāṣāṇam payovaṭīdhrīrapi gā duhanti bhaṭṭiḥ ekakarmāvivakṣāyām asyaikakarmakatvamapi dudoha yajñasiddhyartha mṛgmasuḥsāmalakṣaṇam manuḥ dugdhvā payaḥ patrapuṭe madīyam raghuḥ . niḥsāraṇamātre ca dugdhe'smai sarvaṃ kāmaṃ yo vāco dohaḥ chā° u° na karmaphalamāpnoti yo'dharmaṃ dogdhumicchati bhā° va° 1165 ślo° yatra dharmadughā bhūmiḥ sarbakāsadughā satī . dogdhi smābhīpsitānarthān yajamānasya sarvadā māga° 4 . 19 . 7 dudhukṣati . asya gauṇakarmaṇi kakārādi pradhānakarmaṇyākhyeve tvādīnāhurdvikarmaṇām . apadhāne duhādīnāṃ ṇyante kartuśca karmaṇaḥ ityukteḥ . teṣu teṣu tu pātreṣu duhyamānā vasundharā harivaṃ° 81 ślo° asya karmakartari gauṇakarmaṇaḥ kartṛtvavivakṣāyām kevalaṃ taṅ na yak . gauḥpayo dugdhe . vā ciṇ . adohi adhukṣata adugdha si° kau0

duhādi pu° gauṇe karmaṇi lakāravidhānārthe dhātusamūhe sa ca duhyācpajduṇḍrudhipracchi cibrūśāsujimanthmuṣām . karmayuk syādakathitaṃ tathā syāt nīhṛkṛṣvahām vyā° kārikāyāṃ paṭhitaḥ duhaprabhṛtiḥ muṣaparyantaḥ dhātusaṃghaḥ . asya kasyāpi kārakasaṃjñā'prāptau pradhānakarmopayoginaḥ karmasaṃjñā duhiyācirudhiprachibhikṣiciñāsupayoganimittamapūrvavidhau . bruviśāsi guṇena ca yat sacate tadakīrtitamācaritaṃ kavinā mahābhāṣyakṛtokteḥ .

duhi pu° duha--dhātunirdeśe ik . duhaghātau duhādiśabde udā° .

duhituḥpati pu° 6 ta° ṣaṣṭhyā vā aluk sa° . jāmātari pakṣe luk . duhitṛpatirapyatra .

duhitṛ strī duha--daha vā tṛc . naptṛneṣṭṛtvaṣṭṛhotṛ potṛbhrātṛjāmātṛmātṛpitṛduhitṛ uṇā° ni° . svajanyastriyāṃ strīsantatau ṛdantatve'pi svasrāditvāt na ṅīp . tṛṇantatvābhāvāt sarvanāmasthāne pare na vṛddhiḥ duhitarau duhitara ityādi priyādiṣu pāṭhāt asmin śabdepare pūrvrasthitasya ukta puṃskastrīliṅgasya viśeṣaṇaśabdasya na puṃvat jātāduhitṛkaḥ . māturduhitaraḥ śeṣamṛṇāttābhya ṛte'nvathaḥ yājña° . mātrā svasrā duhitrā vā na viviktāsano bhavet manuḥ . kanyāśabde'nuktaṃ taddānapātraphalādikamadhikamucyate .
     kṛtvā parīkṣāṃ kāntasya vṛṇoti kāminī varam . varāya guṇahīnāya vṛddhāya jñānine tathā . daridrāya ca mūrkhāya rogiṇe kutsitāya ca . atyantakopayuktāya cātyantadurmukhāya ca . jaḍāya caiva mūrkhāya klīvatulyāya pāpine . brahmahatyāṃ labhet so'pi yaḥ svakanyāṃ dadāti ca . śāntāya guṇine caiva yūne ca viduṣe'pi ca . vaiṣṇavāya sutāṃ dattvā daśavāpīphalaṃ labhet . kanyāvikraye doṣo yathā yaḥ kanyāpālanaṃ kṛtvā karoti vikrayaṃ yadi . vipattau dhanalobhena kumbhīpākaṃ sa gacchati . kanyāmūtrapurīṣañca tatra bhakṣati pātakī . kṛmibhirdaṃśitaḥ kākairyāvadindrāścaturdaśa . mṛtaśca vyādhayonau ca sa labhejjanma niścitam . vikrīṇīta māṃsabhāraṃ vahatyeva divāniśam kanyādānaphalaṃ yathā daśavāpīsamā kanyā dīyate vrāhmaṇāya yā . vedajñāya pavitrāya cāpratigrahaśāline . sandhyāvate veda pāṭhakāriṇe satyavādine . asmai pradattā kanyā ca daśa vāpīphalapradā . trisandhyākāriṇe satyavādine gṛhaśāline . vedajñāya ca viprāya dattāṣṭaphaladāyinī . pratigrahagṛhītāya sandhyāhīnāya nityaśaḥ . mūrkhāya dattā kanyā ca sā catuḥphaladāyinī . paradāragṛhītāya yājakāya dvijāya ca . śaṭhāya sandhyāhīnāya vāpyekaphaladā sutā . tyaktasandhyāya gāyatrīvihīmāya śaṭhāya ca . viprodbhavāya dattā sā vāpyardhaphaladā sutā . pāpine śūdrajātāya viprakṣetrodbhavāya ca . dattā cāṇḍālatulyāya kanyā sā narakapradā . viṣṇubhaktāya viduṣe viprāya satyavādine . jitendriyāya dattā yā viṃśadvāpīphalapradā . ṣaṣṭivarṣasahasrāṇi divyarūpaṃ vidhāya ca . evambhūtāya dattvā ca modate viṣṇumandire . dattvā kanyāṃ suśīlāñca harāya haraye'tha vā . nārāyaṇasvarūpañca bhavedeva śrutau śrutam . viṣṇubhakto yadā kanyāṃ dadāti viṣṇuprītaye . sa labheddharidāsyañca dhruvaṃ viprodbhavāya ca brahma° vai° pra° kha° .

du(do)hya tri° duha--gauṇe karmaṇi vā kyap pakṣe ṇyat . 1 dohanagauṇakarmaṇi gavyādau gauṇakarmāvivakṣāyāṃ dohanapradhānakarmaṇi 2 dugdhādau ca .

du(dru)hyu pu° śarmiṣṭhāyāṃ jāte yayātiputrabhede . anvagṛhṇāt prajāṃ sarvāṃ yayātiraparājitaḥ . tasya putrā maheṣvāsāḥ sarve samuditā guṇaiḥ . devayānyāṃ mahārāja! śarmiṣṭhāyāñca jajñire . devayānyāmajāyetāṃ yadusturvasu reva ca . duhyuścānuśca pūruśca śarmiṣṭhāyāṃ prajajñire mā° ā° 75 a° harivaṃśe tu 30 a druhyuriti aṇuriti pāṭhaḥ . lipikarapramādāt dvidhā pāṭhaḥ teṣāṃ yayātiḥ pañcānāṃ vijitya vasudhāmimām . devayānīmuśanasaḥ sutāṃ bhāryāmavāpa saḥ . śarmiṣṭhāmāsurīñcaiva tanayāṃ vṛṣaparvaṇaḥ . yaduñca turvasuñcaiva devayānī vyajāyata . druhyuñcāṇuñca pūruñca śarmiṣṭhā vārṣapārvaṇī . tasya rājyadeśaśca tatraiva a° ukto yathā saptadvīpāṃ yayātistu jitvā pṛthvīṃ sasāgarām . vyabhajat pañcadhā rājā putrāṇāṃ nāhuṣastadā . diśi dakṣiṇa pṛrvasyāṃ turvasuṃ matimāsṛpaḥ . pratīcyāmuttarasyāñca druhyuñcānuñca nāhuṣaḥ . diśi pūrvāttarasyāntu yaduṃ śreṣṭhaṃ nyayojayat . madhye pūruñca rājānamabhyaṣiñcat sa nāhuṣaḥ . tairiyaṃ pṛthivī sarvā saptadvīpā sapattanā . yathāpradeśamadyāpi dharmeṇa paripālyate . tadvaṃśavarṇanañca tatraiva 32 a° yathā druhyośca tanayo rājan! babhruḥ setuśca pārthivaḥ . aṅgāraḥ setuputraśca marutā patirucyate . yauvanāśvena samare kṛcchreṇa nihato balī . yuddhaṃ sumahadasyāsīn māsān pari caturdaśa . aṅgārasya tu dāyādo gāndhārī nāma pārthivaḥ . khyāyate yasya nāmnā vai gāndhāraviṣayo mahān . gāndhāradeśajāścaiva turagā vājināṃ varāḥ tasya pituryayāterjarāyā agrahaṇe śāpakathā bhā° śā° 84 a° yayātiruvāca . yattvaṃ me hṛdayājjāto vayaḥ svaṃ na prayacchasi . tasmāddruhyo! priyaḥ kāmo na te sampatsyate kvacit . yatrāśvarathamukhyānāmaśvānāṃ syādgataṃ na ca . hastināṃ pīṭhakānāñca gardabhānāntathaiva ca . vastānāñca gavāñcaiva śivikāyāstathaiva ca . uḍupaplavasantāro yatra nityaṃ bhaviṣyati . arājaśabdabhājantaṃ tatra prāpasyasi sānvayaḥ

khede divā° ātma° aka° seṭ . dūyate adaviṣṭa . duduve . odit dūnaḥ kavikalpadrumaḥ pā° dunotereva natvadīrghau iti bhedaḥ . tayā hīnaṃ vidhātarmāṃ kathaṃ paśyan na dūyase raghuḥ . na dūye sātvatīsūnuryanmahyamaparādhyati māghaḥ . upattaptīkaraṇe saka° dūyate dīnaṃ khalajanaḥ durgādāsaḥ .

dūḍabha tri° duḥkhena dabhyate'sau dur + datbha--karmaṇi khal . duro dāśanāśadabhadhyeṣuttvamuttarapadādeṣṭutvañca pṛṣo° pā° gaṇasutreṇoktakarma ni° nalopaḥ . duḥkhena dambhanīye

dūḍāśa tri° duḥkhena dāśyate dur + dāśa--karmaṇi khal . dūḍabhaśabdokta pā° ga° sūtreṇa siddham . duḥkhena hiṃsanīye

dūḍhī tri° duṣṭaṃ dhyāyati du + dhyai--cintāyāṃ kartari sampa° bhāve vā kvip . dūḍabhaśabdoktakāryam pā° ga° sūtre dhyāyaterdhātornirdeśāt . 1 duṣṭaṃ dhyāyini 2 duṣṭāyāṃ buddhau strī asmākaṃ śaṃso abhyastu dūḍhyaḥ ṛ° 1 . 94 . 8 . badhairduḥśaṃsā apa dūdyo jahi 9

dūḍhya tri° duṣṭaṃ dhyāyati dur + dhyai--ka . dūḍabhaśabdavat sādhyam . duṣṭaṃ dhyāyini

dūṇāśa tri° duḥkhena nāśyate dur + nāśi--karmaṇi khal dūḍaśabdavat sādhyam . 1 duḥkhena nāśanīye . dūṇāśeyaṃ dakṣiṇā pārthavānām ṛ° 6 . 27 . 28 dūṇāśādurnāśā kenāpi nāśayituśakyā bhā° 2 cāturmāsyāṅge tṛtīye saptadaśe uttare yajñabhede pu° dvināmottaro bahuhiraṇyo dūṇāśaśceti kātyā° śrau022 . 8 . 26 . uttarastṛtīyaḥ saptadaśaḥ dvināmā bhavati bahuhiraṇya ityekaṃ dūṇāśaśca dvitīyaṃ nāma saṃgra° . tasya ca tathādakṣiṇāyuktatvāt arśa° aci tathātvam .

dūta tri° du--gatau dutanibhyāṃ dīrghaśca uṇā° ta kit dīrghaśca dū--paritāpe kartari kta vā dīrghāntasya na natvam dugvordīrvaśca pā° sūtreṇa dunotereva natvadīrghayorvidhānāt . 1 sandeśahare amaraḥ . 2 upatapte ca cārekṣaṇo dūtamukhaḥ puruṣaḥko'pi pārthivaḥ māghaḥ tatra sādhāraṇadūtalakṣaṇaṃ tadbhedāśca sā° da° uktā yathā nisṛṣṭārtho mitārthaśca tathā sandeśahārakaḥ . kāryapreṣyastridhā dūtī dutyaścāpi tathāvidhāḥ tatra kāryapreṣyī dūta iti lakṣaṇam . tatra ubhayorbhāvamunnīya svayaṃ vadati cottaram . suśliṣṭaṃ kurute kāryaṃ nisṛṣṭārthastu sa smṛtaḥ ubhayoriti yena preṣito yadantikaṃ preṣitaśca . mitārthabhāṣī kāryasya siddhikārī mitārthakaḥ . nṛpatidūtalakṣaṇaṃ yuktikalpatarāvuktaṃ yathā
     pareṅgitajñaḥ paravāgvyaṅgyārthasyāpi tattvavit . sadotpannamatirdhīro dūtaḥ syāt pṛthivīpateḥ . dūtañcaiva prakurvīta sarvaśāstraviśāradam . iṅgitajñaṃ tathā sabhyaṃ dakṣaṃ satkulasambhavam . anuraktaḥ śucirdakṣaḥ smṛtimāndeśakālavit . vapuṣmān vītabhīrvāgmī dūto rājñaḥ praśasvate . dūta eva hyasammatto bhinattyeva hi saṅgatān . vimṛṣyārtho 1 mitārthaśca 2 tathā śāsanahārakaḥ 3 . dūtāstrayo'mātyaguṇaiḥ samaiḥ pādārdhavarjitaiḥ . vimṛṣyārthaṃ kāryavaśāt śāsanaṃ tu karoti yaḥ 1 . mitārthaḥ 2 kāryamātroktau sa kuryāduttarottaram . yathoktavādī sandeśa hārako lekhahārakaḥ 3 . tatra dūto vrajanneva cintayeduttarottaram . vārtāviśeṣaṃ bhūpāya jhaṭityevānyaveśmani . dūto hi na likhet kiñcit nirṇetā vā vinirṇayam . pṛcchyamānopi na brūyāt svāminaḥ kvāpi vaiśasam kāmanda° śāstre ca rājadūtatadbhedacaralakṣaṇaṃ coktaṃ yathā kṛtamantrastu mantrajño mantriṇāṃ mantrasammatam . yātavyāya prahiṇuyāddūtaṃ dūtyābhimāninam . pragalbhaḥ smṛtimānvāmmī śāstre cāstre ca niṣṭhitaḥ . abhyastakarmā nṛpaterdūto bhavitumarhati . nisṛṣṭārtho 1 mitārthaśca 2 tathā śāsanavāhakaḥ 3 . sāmarthyātpādato hīno dūtastu trividhaḥ smṛtaḥ . sa bhartuḥ śāsanādgacchedgantavyamuttarottaram . svarāṣṭrapararāṣṭrāṇāmiti ceti ca cintayan . antaḥpālāṃstu kurvīta mitrāṇyāṭavikāṃstathā . jalasthalāni mārgāṃśca vidyāt svabalasiddhaye . nāvijñātaḥ puraṃ śatrīḥ praviśecca na saṃsadi . kālamīkṣeta kāryārthamanujñātaśca niṣpatet . sāravattāñca rāṣṭrasya durgaṃ tadguptimeva ca . chidraṃ śatrorvijānīyāt koṣamitrabalāni ca . udyateṣvapi śastreṣu yathoktaṃ śāsanaṃ vadet . rāgāparāgau jānīyāt prakṛtīnāñca bhartari . bhṛtyapakṣasya cāpāyaṃ kuryādanatilakṣitaḥ . pṛcchyamāno'pi na brūyāt svasvāmiprakṛticyutim . brūyāt prasṛtayā vācā sarvaṃ veda bhavāniti . phalena nāmnā dravyeṇa karmaṇā ca mahīyasā . kuryāccaturvidhaṃ stotraṃ pakṣayorubhayorapi . vidyāśilpopadeśena saṃśliṣyobhayavetanaiḥ . bhṛtyapakṣañca jānīyāttadbhartuśca viceṣṭitam . tīrthāśramāśrayasthāne śāstravijñānahetunā . tapasvivyañjanopetaiḥ svacaraiḥ saha saṃvaset . santāpaṃ kulamaiśvaryaṃ tyāgamutthānasauṣṭhavam . akṣudratāṃ bhadratāñca bharturbhedyeṣu darśayet . sahetāniṣṭavacanaṃ kāmakrodhañca varjayet . nānyaiḥ śayīta, bhāvaṃ svaṃ rakṣedvidyātparasya ca . kāle vrajati medhāvī na khidyetātmasiddhaye . kṣipyamāṇañca budhyeta kālaṃ nānārthalobhanaiḥ . eteṣvahaḥsu gacchatsu na tatra pṛthivīpateḥ . paśyati vyasanaṃ kiñcitsvayaṃ vā kartumicchati . svāntaḥprakopamatha vā vinetuṃ nītivittamaḥ . sasyādeḥ saṃgrahaṃ kartuṃ svadurge durgasatkriyām . svapakṣābhyudayākāṅkṣī deśakālāvudīkṣate . tatra yātrāsvayaṃ cittamāśvāsyaiva samīhate . yātrākālakṣayārthī vā tatra cāyaṃ vilambate . kāle vikṣipyamāṇe tu tarkayediti paṇḍitaḥ . kāryakālavipattiñca vyaktāṃ jñātvā viniṣpatet . tiṣṭhan vārtāviśeṣārthān bhartuḥ sarvānnivedayet . ripoḥ śatruparicchedaḥ suhṛdbandhuvibhedanam . durgakoṣabalajñānaṃ bhṛtyapakṣopasaṃgrahaḥ . rāṣṭrāt vyapetapālānāmātmasātkaraṇaṃ tathā . yuddhāpasārabhūjñānaṃ dūtakarmeti kathyate . dūtegaiba narendrastu kurvītārivikarṣaṇam . svapakṣe ca vijānīyāt paradūtaviceṣṭitam . tarkeṅgitajñaḥ smṛtimān mṛdurlaghuparikramaḥ . kleśāyāsasaho dakṣaścaraḥ syāt pratipattimān . tapasviliṅgino dhūrtāḥ paṇyaśilpopajīvikāḥ . carāścareyuḥ paritaḥ pibanto jagatāṃ matam . nirgaccheyurviśeyuśca sarvavārtāvido'nvaham . carāḥ sakāśānnṛpateṇakṣurdūrataraṃ hi te . sūkṣmaṃ sūtrapracāraṇa paśyedvai viniceṣṭitam . svapannapi ca jāgarti cāracakṣurmahīpatiḥ . vivasvāniva tejobhirnabhasvāniva ceṣṭitaiḥ . rājā carairjagat kṛtsnaṃ vyāpnuyāllokasammataiḥ . cāracakṣurnarendraḥ syātsampatettena bhūyasā . anenāsampatanmauḍhyātpatatyandhaḥ same'pi hi . sarvasampatsamudayaṃ sarvāvasthāviceṣṭitam . careṇa dviṣatāṃ vidyāttaddeśaprārthanāni ca . prakāśaścāprakāśaśca carastu dvividhaḥ smṛtaḥ . aprakāśo'yamuddiṣṭaḥ prakāśo dūta ucyate . careṇa pracaredrājā sūtreṇartvigivādhvare . dūte sandhānamāyāte caracaryā pratiṣṭhitā . tīkṣṇaḥ pravrajitaścaiva satrī vanaga eva ca . ete jñeyāstu saccārāḥ sarve nānyonyavedinaḥ . saṃsthānavatyaḥ saṃsthāśca kāryāḥ kāryaprasiddhaye . tiṣṭheyuḥ pārśve saccārāḥ paricaryāpavādinaḥ . bālaḥ kṛṣībalo liṅgī bhikṣuko'dhyāpakastathā . saṃsthāḥ syuścārasaṃsthityai dattadāyāḥ śubhāśayāḥ . sarvasmiṃstatra saccārāstiṣṭheyuścittavedinaḥ . svapakṣe parapakṣe ca yo hi veda cikīrṣitam . jāgradapi suṣupto'sau na bhūpaḥ pratibudhyate . kāraṇākāraṇakruddhān budhyeta svaparigrahe . pāpānakāraṇakruddhāṃstūṣṇīṃ daṇḍena sādhayet . ye tu kāraṇataḥ kruddhāstān baśīkṛtya saṃvaset . śamayeddānamānābhyāṃ chidrañca paripūrayet . aṇunāpi vijayate chidreṇa balavattaram . niḥśeṣaṃ majjayedrāṣṭraṃ pānapātramivodakam . jaḍamūkāndhabadhiracchadmānaḥ ṣaṇḍakāstathā . kirātā vāmanāḥ kubjāstadvidhā ye ca kārakāḥ . bhikṣukāścāraṇā dāsyo nānākāryakalāvidaḥ . antaḥpuragatāṃ vārtāmāhareyuralakṣitāḥ . chatravyajanabhṛṅgārayānavāhanadhāriṇaḥ . mahāmātre bahirvārtāṃ viduranye ca tadvidhāḥ . sūdavyañjanakartārastalpakā vyayakāstathā . prasādhakā bhojakāśca gātrasaṃvāhakā api . jalatāmbūlakusumagandhabhūṣaṇadāyakāḥ . kartavyāśca sadā hyete ye cānye'bhyāsavartinaḥ . sañjñābhirmūrchitairlekhyairākārairiṅgitairapi . susañcareyuravyagrāścarāścaryāṃ parasparam . samāpivanto jagatāṃ matāni jalāni bhūmeriva sūryapādāḥ . anekaśilpādhyayanapravīṇāścarāścareyurbahuliṅgirūpāḥ . yena prakāreṇa parānupeyāt parāparajñaśca samṛddhihetoḥ . tamātmani svasthamatistu tajjñairviyujyamānaṃ parato hi vidyāt . 3 preṣyamātre tri° tataḥ bhāve karmaṇi ca dūtabaṇigbhyāñca pā° yat . dūtya tadbhāve tatkarmaṇi ca dūtyaṃ tadbhāvakarmaṇoḥ amaraḥ . kāmanda° vākye udā° ṣyañ dautya tatrārthe na prayāti ca dautyena hito° dviṣāṃ hasairdautyapathaḥ sitīkṛtaḥ naiṣa° . liṅgaviśiṣṭaparibhāṣayā dūtīśabdādapi yat ṣyañ ca . dūtya dautya dūtīnāṃ karmaṇi bhāve ca . svārthe ka . dūtaka tatrārthe striyāṃ kāpi ata ittvam dūtikā dūtyām . bhāve kta! 4 upatāpe na° .

dūtaghnī strī dūtaṃ khedaṃ hanti hana--ṭak ṅīp . kadambapuṣpyāṃ śabdaca° .

dūti strī du--bā° ti dīrghaśca ujjvalada° . preṣyāyāṃ striyāṃ tāṃ kāminī dūtimudāharanti varṇavivekaḥ vā ṅīp dūtī tatrārthe uttiṣṭha dūti! yāmīyāmo yātastathāpi nāyātaḥ sā° da° ratidūtipadeṣu kokilām kumā° pratikṛtiracanābhyo dūtisaṃdarśitābhyaḥ tena dūtividitaṃ niṣeduṣā raghuḥ dūtībhedalakṣaṇe sā° da° ukte dūtyaḥ sakhī naṭī dāsī dhātreyī prativeśinī . bālā pravrajitā kāruḥ śilpinyādyāḥ svayaṃ tathā . kalā kauśalamutsāho bhaktiścittajñatā smṛtiḥ . mādhuryaṃ narmavijñānaṃ vāgmitā ceti tadguṇāḥ . etā api yathaucityāduttamādhamamadhyamāḥ

dūna pu° du--upatāpe kta dugvordīrghaśca pā° tasya naḥ dīrghaśca . mugdha° dū--khede odittvāt tasya naḥ . 1 adhvādiśrānte 2 upatapte 3 duḥkhite ca pittena dūne rasane sitāpi tiktāyate haṃsakulāvataṃsa! naiṣa° .

dū(r) strī daip śuddhau bā° kū . prāṇarūpe devatābhede sā yā eṣā devatā dūrnāma dūraṃ hyasyāmṛtyurdūraṃ ha vāsmānmṛtyurbhavati ya evaṃ veda śata° brā° 14 . 4 . 10 upāsaka śarīrasthā prāṇarūpā devatā dūrnāma dūrityevaṃ khyātā'taḥ śuddhā bhā° atra śuddheti viśeṣaṇāt daipadhāto rūpamiti sūcitam . brāhmaṇe tu dūrasambandhāt tatsiddhiruktā tathā ca dūraṃ karoti mṛtyumupāsakasya dūra + kṛtyarthe ṇic bā° na davādeśaḥ kvip ṇilopaḥ rānto'yamiti tu yuktam .

dūra tri° dur + iṇa--durīṇo lopaśca uṇā° rak dhāto rikāralope rephe pare pūrvāṇo dīrghaḥ . 1 viprakṛṣṭe mahatāntareṇa sthite daiśikaparatvayukte amaraḥ . dūrāntikādidhīheturekā nityā digucyate bhāṣā° dūratvamantikatvañca daiśikaṃ paratvamaparatvaṃ bodhyam tadbuddherasādhāraṇaṃ vījaṃ digeva si° muktā° atidūratvañca pratyakṣaṃ notpāduyati yathāha
     atidūrāt sāmīpyādindriyaghātānmano'navasthānāt . saukṣmyādvyavadhānādabhibhavāt samānābhihārācca sā° kā° anupalabdhiriti vakṣyamāṇaṃ siṃhāvalokitanyāyenānuṣañjanīyam yathā utpatan viyati patattrī atidūratayā sannapi pratyakṣeṇa nopalabhyate ta° kau° . tvaṃ dūramapi gacchantī hṛdayaṃ na jahāsi me śaku° na khalu dūragato'pyativartate mahamasāviti bandhujanoditaiḥ māghaḥ . bhāvaprādhānyāt 2 dūratve ca dūrāntikārthebhyo dvitīyā ca pā° asattvavacane prātipadikārthe ebhyodvitīyā cāt pañcamītṛtīye staḥ si° kau° grāmasya dūraṃ dūrāt dūreṇa vā . asattvavacane ityanuvṛtterneha dūraḥ panthāḥ si° kau° rāmādrudrasya yo dūram mugdhabo° netre dūramanañjane pulakitā tanvī taveyaṃ tanuḥ sā° da° sā tasya karmanirvṛttaiḥ dūraṃ paścāt kṛtā phalaiḥ raghuḥ dūrādapi kratuṣu yajvabhirijyate yaḥ māghaḥ dūreṇa hyavaraṃ karma buddhiyogāt dhanañjaya! gītā stutibhyo'cyuta! ricyante dūreṇa caritāni te raghuḥ etacchabdayoge pañcamī ṣaṣṭhī ca . dūraṃ grāmasya grāmādvā si° kau° atiśāyane iṣṭhan davādeśe daviṣṭha īyasun davīyas atiśathena dūrasthite tri° īyasuni striyāṃ ṅīp . tejasvimadhye tejasvī davīyānapi gaṇyate māghaḥ . dūraṃ karoti dūr + ṇic vādeśaḥ davayati . davayadatirayeṇa prāptamurvīvibhāgam bhaṭṭiḥ .

dūraṅgama tri° dūraṃ gacchati gama--bā° vede kha mus ca . dūragāmini dūraṅgamaṃ jyotiṣāṃ jyotirekam yaju° 34 . 1 . loke tu ḍa dūraga ityeva

dūratva na° dūrasya bhāvaḥ tva . daiśike paratve tacca bhramaviśeṣe kāraṇam yathoktaṃ doṣo'pramāyājanakaṃ pramāyāstu guṇo bhavet . pittadūratvādirūpo doṣo nānāvidhaḥ smṛtaḥ bhāṣā° kvaciccandrādeḥ svalpaparimāṇabhrame dūratvaṃ doṣaḥ si° muktā° .

dūradarśana puṃstrī° dūrāt paśyati dṛśa--lyu . 1 gṛdhre rājani° jātitvāt striyāṃ ṅīṣ . 2 paṇḍite pu° dṛśa--bhāve lyuṭ . 3 dūratovīkṣaṇe na° . dūrato dṛśyate'nena dṛśakaraṇe lyuṭ . 4 dūravīkṣaṇe yantramede (dūravīna)

dūradarśin tri° dūrāt paśyati kāryotpatteḥ prāk paśyati jānāti vā dṛśa--ṇini . 1 dūradarśake 2 paṇḍite pu° amaraḥ 2 gṛdhre puṃstrī° trikā° striyāṃ ṅīp .

dūradṛś tri° dūrāt paśyati dṛśa--kvin . 1 dūradarśini 2 paṇḍite śabdara° 3 gṛdhre hemaca° . kvinnantatvāt jhali padāntai ca kuḥ .

dūramūla pu° dūraparyantaṃ mūlamasya . muñjatṛṇe (muṃja) . rājani0

dūravedhin pu° dūrāt veghostyasya sādhyatayā ini . dūrāt lakṣyabhedake

dūrāpāta tri° dūramāpatati ā + pata--kartari jvalā° ṇa . dūrapātini astre ṇini dūrāpātin tatrārthe hemaca° .

dūrūḍhā strī dur + ruha--kta rephe pare pūrvāṇo dīrghaḥ . dusthatayā rūḍhe jāte kṣudrarogaśabde 338 pṛ° dṛśyam .

dūreamitra pu° dūreamitraḥ śatruryasya vede saptamyāḥ aluk prakṛtibhāvaḥ . ekonapañcāśanmarunmadhye marudbhede . te ca yaju° 17 a° . 1 mantrādau 80 mantrānte śukrajyotiścetyādayodarśitāḥ . agnimitraśca dūreamitraśca gaṇaḥ 8 ma0

dūretya tri° dūre bhavaḥ etya . dūrabhave

dūrepāka tri° dūre pacati paca--ṇa nyaṅkvā° kutvam saptamyā aluk sa° . dūre pācake striyāṃ ṭāp . tatraiva gaṇe strītvenāpi nirdeśāt liṅgaviśiṣṭaparibhāṣāyā ani tyatvaṃ jñāpitam .

dūrepāku tri° paca--uṇ nyaṅkvā° kutvam aluk sa° . dūrepācake .

dūreritekṣaṇa tri° dūre īritamīkṣaṇaṃ yena . dūraparyantaprerita darśane kekare (ṭerā) śabdamālā .

dūrohaṃ pu° duḥkhena ruhyate'sau dur + ruha--karmaṇi khal rephe pare pūrvāṇo dīrghaḥ . duḥkhena rohaṇīye roḍhumaśakye āditye loke tasya niṣkāmajyotiṣṭomādiyajñaprayāsajātajñānena sādhyarohaṇatvāt dūrohatvam . asau vai dūroho yo'sau tapatīti aita° 4 . 30 śrutestasya tathātvam . 2 dūrārohamātre tri° .

dūrohaṇa tri° duḥṣkaramārohaṇamasya prā° ba° . āditye dūroha śabde tasya tathātvaṃ dṛśyam 2 chandomede na° . asau vā ādityo dūrohaṇaṃ chandaḥ iti śrutiḥ . durohaṇaṃ chandaḥ yaju° 10 . 5 chāndasaṃ klīvatvam . 3 dūrārohaṇīye tri° duḥkhena rohaṇaṃ vā . 4 duḥsādhye rohaṇe 5 tacchandaska mantrasyābhyāsabhede ca yathoktaṃ āśva° śrautasūtre
     haṃsaḥ śuciṣaditi paccho'rdharcaśastripadyā caturtha manabānamuktvā praṇutyāvasyet . punastripadyā'rdharcaśaḥ paccha eva saptamam 8 . 2 . 14 etāmṛcamitthaṃ śaṃset . prathamaṃ pacchaḥ dvitīyamardharcaśaḥ . tṛtīyaṃ tribhiḥ pādairavasāya uttamena pādena praṇutya caturthamanavānamuktvā praṇavenāva syet . etadārohaṇam . athāvahoraṇam . punastripadyetyevamādinoktaṃ pañcamam . ardharcaśaḥ ṣaṣṭhaṃ, punaḥ pacchaḥ saptamam . etat dūrohaṇaṃ bhavati . saptamavānaniyamena ṛk saptakṛtvo'bhyastā dūrohaṇamiti jñāpanārtham . evakāraḥ paunarvacanikaḥ nārā° etat dūrohaṇam 8 . 2 . 15 dūrohaṇamiti prakṛte punardūrohaṇavacanaṃ dvividhaṃ dūrohaṇamastīti pradarśanārthaṃ tena svargakāmasya caturabhyastena dūrohaṇaṃ bhavati nārā° .

dūrya na° dūre utsāryam dūra + yat . 1 purīṣe viṣṭhāyām śabdara° tataḥ kalyaṃ samutthāya kuryānmaitraṃ nareśvara! . nairṛtyāmiṣuvikṣepamatītyābhyadhikaṃ bhuvaḥ viṣṇupu° tasyeṣuvikṣepasthānāti kameṇa tyāgavidhānena dūrotsāryatvāt tathātvam . dūrāya rogadūrīkaraṇāya sādhu yat . 2 śaṭhyām rājani° .

dūrvā strī dūrvati rogān aniṣṭaṃ vā durva--hiṃsāyām ac rephe pare pūrvāṇī dīrghaḥ . 1 svanāmakhyāte ghāsabhede tadbhedādikaṃ bhāvapra° uktaṃ yathā
     nīladūrvā ruhānatā bhārgavī śataparvikā . śaṣyaṃ sahasravīryā ca śatavallī ca kīrtitā . nīladūrvā himā tiktā madhurā tuvarā haret . kaphapittāsravīsarpa tṛṣṇādāhatvagāmayān . śvetadūrvā dūrvā śuklā tu golomī śatavīryā ca kathyate . śvetadūrvā kaṣāyā syāt svādvī vraṇyā ca jīvanī . tiktā himā visarpāsnatṛṭ pittakaphadāhahṛt . gaṇḍadūrvā gaṇḍadūrvā tu gaṇḍālī matsyākṣī śakulākṣakaḥ . gaṇḍa dūrvā hitā lohadrāviṇī grāhiṇī laghuḥ . tiktā kaṣāyā madhurā vātakṛt kaṭupākinī . dāhatṛṣṇāvalāsāsrakuṣṭhapittajvarāpahā . tasyā utpattikathā bhaviṣyottare kṣīrodasāgare pūrvaṃ mathyamāne'mṛtārthinā . viṣṇunā bāhujaṅghābhyāṃ vidhṛtya mandaraṃ girim . bhramatā tena vegena lomānyāgharṣitāni vai . ūrmibhistāni romāṇi cotkṣiptāni taṭāntare . ajāyata śubhā dūrvā ramyā haritaśādvalā . evameṣā samutpannā dūrvā viṣṇu tanūdbhavā . tasyā upari vinyastaṃ mathitāmṛtamuttamam . devadānavagandharvayakṣavidyādharoragaiḥ . tatra ye'mṛtakumbhasya nipeturvārivindavaḥ . tairiyaṃ sparśamāsādya dūrvā caivājarā'marā . vandyā pavitrā devaistu sarvadābhyarcitā tathā . dūrvā dahati pāpāni dhātrī harati pātakam . harītakī haredrogaṃ tulasī harate trayam viṣṇudharmottare . dūrvā pūjyatvenāstyasyām arśa° ac . 2 bhādraśuklāṣṭamyāṃ taddine dūrvāyāḥ pūjāvidhānāt tasyāḥ tathātvam śrāvaṇī daurganavamī dūrvā caiva hutāśanī . pūrvaviddhaiva kartavyā śivarātrirvalerdinam kālamādhavīyadhṛtavākyam vrataśabde dūrvāṣṭamīvrate tatpūjāvidhānaṃ dṛśyam . tataḥ samūhe kāṇḍac . dūrvākāṇḍa dūrvāsamūhe na° dūrvākāṇḍamiva śyāmā bhaṭṭiḥ . dūrvayā durgāpūjananiṣedhaḥ akṣatairnārcayet viṣṇuṃ na tulasyā vināyakam . na dūrvyā yajet durgāṃ nonmattena divākaram āgamaḥ . dūrgāyai arvyāntarvartidūrvādānaṃ tu na niṣiddhamiti tu tattvam . janamejayavaṃśye 3 nṛpabhede pu° nṛpañjayastato dūrvastimistasmājjaniṣyati bhāga° 9 . 22 . 29

dūrvākṣī strī vasudevabhrātṛbhedasya vṛkasya patnyām takṣapuṣkaramālādīn dūrvākṣyāṃ vṛka ādadhe bhāga° 9 . 24 . 23 ślo0

dūrvādyaghṛta na° cakradattokte ghṛtabhede tatpākavidhistatrokto yathā dūrvā sotpalakiñjalkā mañjiṣṭhā sailavālukā . sitā śītamuśīrañca mustaṃ candanapadmakau . vipacet kārṣikai retaiḥ sarpirājaṃ sukhāgninā . taṇḍulāmbu tvajākṣīraṃ dattvā caiva caturguṇam . tatpānaṃ vamato raktaṃ plāvanaṃ nāsikāgate . karṇābhyāṃ yasya gacchet tu tasya karṇe prapūrayet . cakṣuḥsrāviṇi rakte tu pūrayet tena cakṣuṣoḥ . meḍhrapāyupravarte tu vastikarmasu yojayet . romakūpapravṛtte tu tadabhyaṅge prayojayet .

dūrvāṣṭamī strī dūrvāpriyā tatpūjāṅgatvāt aṣṭamī .. bhādraśu klāṣṭamyām tasyā ubhayadinavyāptau pūrvadine pūjā śrāvaṇī daurganavamī dūrvā caiva hutāśanī . pūrvaviddhaiva kartavyā śivarātrirbalerdinam ti° ta° dhṛtavacanāt . dūrvāpūjāprakāraśca trividhaḥ hemā° vratakha° uktaḥ vrataśabde dṛśyaḥ gauḍadeśe tu bhaviṣyottarapurāṇoktastatprakāraḥ pracalitaḥ .

dūrvāsoma pu° suśrutokte rasāyanāṅge somalatābhede yathoktaṃ tatra uttaratantre
     aṃśumānmuñjavāṃścaiva candramā rajataprabhaḥ . dūrvāsomaḥ kanīyāṃśca śvetākṣaḥ kanakaprabhaḥ . pratānavāṃstālavṛntaḥ karavīroṃ'śavānapi . svayasprabho mahāsomo yaścāpi garuḍāhṛtaḥ . gāyatrastraiṣṭubhaḥ pāṅkto jāgataḥ śāṅkarastathā . agniṣṭomo raivataśca yathokta iti saṃjñitaḥ . gāyatryā tripadā yukto yaścoḍupatirucyate . ete somāḥ samākhyātā vedoktairnāmabhiḥpunaḥ . sarveṣāmeva caiteṣāmeko vidhirupāsane . sarve tulyaguṇāścaiva vidhānaṃ te vakṣyate . ato'nyatamaṃ somamupayuyukṣaḥ sarvaprakāraparicārakopetaḥ praśastadeśe trivṛtamagāraṃ kārayitvā hṛtadoṣaḥ pratisaṃsṛṣṭaḥ praśasteṣu tithikaraṇamuhūrtanakṣatreṣu aśuṃmantamādāyādhvarakalpenāhṛtamabhiṣutamabhihutaṃ cāntarāntarākṛtamaṅgalaḥ somakandaṃ suvarṇasūcyā vidārya payogṛhṇīyātsauvarṇe pātre'ñjalimātraṃ, tataḥ sakṛdevopayuñjīta nāsvādayaṃstataupaspṛśya śeṣamapsvavasādya yamaniyamābhyāmātmānaṃ saṃyojya vāgyato'bhyantarataḥ suhṛdbhirupāsyamāno viharet .

dūrveṣṭakā strī yajñāṅge citirūpeṣṭakābhede tamagnirabravīt . upāhamāyānīti keneti paśubhiriti tatheti paśviṣṭa kayāha taduvācaiṣā vāva paśviṣṭakā yaddūrveṣṭakā tasmāt prathamāyai svayamātṛṇṇāyā anantarhitā dūrveṣṭakopadhīyate tasmādasyā anantarhitā oṣadhayo'nantarhitāḥ paśavo 'nantarhito'gniranantarhito hyeṣa etayopait śata° vrā° 6 . 2 . 3 . 2 .

dūlāśa tri° dūḍāśa + ḍasya vā laḥ . duḥkhena hiṃsye .

dūlī strī dūraṃ dūratā'styasyāḥ ac, dū--khede sampa° bhāve kvip tāṃ rāti dadāti vā rā--ka rasya laḥ dure khedāyalāyate gṛhyate lā--ka ghañarthe ka vā gaurā° ṅīṣ . nīlyāṃ śabdara° . śṛṇuṣveha mahābāho nīlīraktasya dhāraṇāt . vāsasogaṇaśārdūla! gadato mama kṛtsnaśaḥ . pālanādvikrayāccaiva tadvṛtterupajīvanāt . patitastu bhavedviprastribhiḥ kṛcchrairviśudhyati bhaviṣyapu° tasyāvapanakrayāderniṣedhena dūrīkāryatvāt tathātvam tadupajīvane ca pāpotpādanena tasyāḥ duḥkhahetutvāt vā tathātvam . svārthe ka . dūlikā tatrārthe

dūśya na° dū--khede sampadā° bhāve kvip tāṃ śyāyate gamayati antarbhūtaṇyarthe śyai--gatau ka . vastranirmite gṛhe (tāṃvu) sārasundarī .

dūṣaka tri° duṣa--ṇic--ṇvul . 1 doṣajanake dūṣakatāvījānirukteḥ sarvadarśasaṃgrahaḥ vedavikrayiṇaścaiva vedānāṃ caiva dūṣakāḥ . vedānāṃ nindakāścaiva te vai nirayagāminaḥ bhā° anu° 1644 ślo° . pāṣaṇḍā'dūṣakāścaiva samajānāñca dūṣakāḥ . ye pratyavasitāścaiva te vai nirayagāminaḥ bhā° anu° 1649 ślo° . kūṭaśāsanakartṝṃśca prakṛtīnāñca dūṣakān (hanyāt) manuḥ . 2 khale ca trikā0

dūṣaṇa na° dūṣi--bhāve lyuṭ . sadoṣatāsampādane dūṣyasyādūṣaṇārthaṃ ca parityāgo mahīyasaḥ . arthasya nītitattvajñairarthadūṣaṇamucyate kāma° nī° dūṣi--kartari lyu . 2 dīṣajanake tri° pānaṃ durjanasaṃsargaḥ patyā ca viraho'ṭanam . svapnaścānyagṛhe vāso nārīṇāṃ dūṣaṇāni ca manuḥ . 3 rākṣasabhede pu° kharaśabde 2466 pṛ° udā0

dūṣaṇāri pu° 6 ta° . śrīrāme śabdaratnā° tasya rāmeṇa badhakathā kharaśabde 2466 pṛ° dṛśyā .

dūṣayitnu tri° dūṣi--śīlārthe itnuc . dūṣaṇaśīle

dūṣi(ṣī) strī dūṣi--in . netramale (paṃcuṭi) śabdamā° vā ṅīp .

dūṣikā strī dūṣi + svārthe ka ṇvul vā . 1 netramale (piṃcuṭi) 2 tūlikāyāṃ medi° . 3 dūṣaṇakartryāṃ striyāñca . dūṣī + svārthe ka vā na hrasvaḥ . tatrārthe vayasā praṣvā aśrubhirhrādinīrdūṣīkābhiḥ . yaju° 25 . 9 śālmalī kaṇṭakaprakhyāḥ kaphamārutaśoṇitaiḥ . jāyante piḍakā yūnāṃ vaktre yā mukhadūṣikā suśrutaḥ striyāstathā'pacāriṇyā niṣkṛtiḥ syādadūṣikā bhā° śā° 34 a° puṃsi tu ṇvuli dūṣaka ityeva . nahyahaṃ prakṛtidvaṣī nāhaṃ prakṛtidūṣakaḥ haribaṃ° 189 a0

dūṣita tri° dūṣi--kta . 1 dattadūṣaṇe 2 prāptadūṣaṇe 3 abhiśaste maithunāpavādayukte 4 naṣṭakanyābhāvāyāṃ striyāṃ strī śabdaratnā° .

dūṣīviṣa na° dūṣayati dūṣi--bā° ī karma° . suśrutokte dhātu dūṣake viṣabhede yathā yat sthāvaraṃ jaṅgamakṛtrimaṃ vā dehā daśeṣaṃ yadanirgataṃ tat . jīrṇaṃ viṣaghnauṣadhibhirhataṃ vā dāvāgnivātātapaśoṣitaṃ vā . svabhāvato vā guṇaviprahīnaṃ viṣaṃ hi dūṣīviṣatāmupaiti . vīryālpabhāvānna nipātayettat kaphāvṛtaṃ varṣaguṇānubandhi . tenārdito bhinnapurīṣavarṇo vigandhavairasyamukhaḥ pipāsī . mūrchat vaman gadgadavāgviṣaṇṇo bhavecca dūṣyodaraliṅgajuṣṭaḥ . āmāśayasthe kaphavātarogī pakvāśayasthe'nilapittarogī . bhavennaro dhvastaśiroruhāṅgo vilūnapakṣastu yathā vihaṅgaḥ . sthitaṃ rasādiṣvatha vā yathoktān karoti dhātuprabhavān vikārān . kopañca śītāniladurdineṣu yātyāśu pūrvaṃ śṛṇu tatra rūpam . nidrāgurutvañca vijṛmbhaṇañca viśleṣaharṣāvayavāṅgamardaḥ . tataḥ karotyannamadāvipākāvarocakaṃ maṇḍalakoṭhamehān . dhātukṣayaṃ pādakarāsyaśophaṃ dakīdaraṃ chardimathātisāram . vaivarṇyamūrchāviṣamajvarānvā kuryāt pravṛddhāṃ prabalāṃ tṛṣāṃ vā . unmādamanyajjanayettathānyadānāhamanyat kṣapayecca śukram . pragāḍhamanyajjanayecca kuṣṭhaṃ tāṃstān vikārāṃśca bahuprakārān . dūṣitaṃ deśakālānna divāsvapnairabhīkṣṇaśaḥ . yasmāddūṣayate dhātūn tasmāddūṣīviṣaṃ smṛtam

dūṣya tri° dūṣi--karmaṇi ṇyat . 1 dūṣaṇīye dūṣyaṃ vaco mama punarnipuṇaṃ vibhāvya anumānadīdhitiḥ . rājyopaghātaṃ kurvāṇā ye pāpācāravallabhāḥ . ekaikaśaḥ saṃhatā vā dūṣyāṃstān paricakṣate kāmandakī° ukte 2 rājyopaghātake . 3 vastre 4 vastragṛhe na° medi° 5 pūye na° hemaca° 6 hastivandharajjvām strī hemaca° .

dūṣyudara na° dūṣibhirdorṣaiḥ kṛtamudaraṃ tannāmā rogaḥ . suśrutokte doṣakṛte udararīgabhede tannidānādi tatroktam udaraśabde 1149 pṛ° darśitam prakīrtitaṃ dūṣyudarantu ghoram suśrutaḥ

dṛ ādare tu° ā° saka° aniṭ . driyate adṛta . ayamāṅ pūrva eva prayujyate . nipīya yasya kṣitirakṣiṇaḥ kathāṃ tathā''driyante na budhāḥ sudhāmapi naiṣa° ādṛtaḥ ādaraḥ . darādarābhyāṃ darakampinī pape naiṣa° na jātahārdena na vidviṣādaraḥ kirā° ādṛtyastena vṛtyena bhaṭṭiḥ .

dṛ badhe svādi° para° saka° aniṭ . dṛṇoti adārṣīt dadāra svādigaṇe chandasītyadhikāre vikṣi jiri dāśa dṛ--hiṃsāyām pā° ukteḥ chāndaso'yam . kṣiṇotirbhāṣāyāmapītyeke si° kau° ukteḥ anyasyāpi kvacidbhāṣāyāṃ prayoga iti gamyate matsyaghātini dhīvare dāśaśabdaprayogāt .

dṛka na° dṝ + vidāre bā° kak hrasvaśca na kittvam . chidre saṃkṣiptasāre

dṛkāṇa na° jyotiṣokte rāśestṛtīye daśāṃśarūpe aśe drekkāṇe triṃśatsabhe viṃśatiruccame sve hadde'kṣicandrādaśakaṃ dṛkāṇe nola° tā° pañcavargībalakathane dṛkkāṇaśabde vivṛtiḥ .

dṛkkarṇa puṃstrī° dṛk netrameva karṇo'sya . sarpe hemaca° striyāṃ jātitvāt ṅīṣ .

dṛkkarman na° dṛgarthaṃ dṛṣṭyarthaṃ karma . grahāṇāṃ darśanayogyatājñānārthe sū° si° ukteḥ karmabhede tacca grahanakṣatrayogādyupayogi saṃskārabhedarūpaṃ yathāha tatra
     nakṣatragrahayogeṣu grahāstodayasādhane . śṛṅgonnatau tu candrasya dṛkkarmādāvidaṃ smṛtam sū° si° atra nimittasaptanī grahanakṣatrāṇāṃ bahutvādvahuvacanam . nakṣatragrahayoryuttharthaṃ nakṣatragrahayoridaṃ dvayaṃ dṛkkarma smṛtaṃ prāguktam ādau prathamaṃ kāryam . tābhyāmanantaraṃ kriyā kāryetyarthaḥ . atra nakṣatradhruvakāṇāmāyanadṛkkarmasaṃskṛtānāmevoktatvādāyanaṃ dṛkkarma na kāryamiti dhyeyam . grahāṇāmastodayau nityāstodayau sūryasānnidhyajanitāstodayau ca grahāṇāmupalakṣaṇatvānnakṣatrāṇāmapi . tayoḥ sādhananimittaṃ grahasya nakṣatrasya vā deyam . atrākṣadṛkkarmārthaṃ kevalaḥ śaraḥ sādhyaḥ . na tu dinamānarātrimānanatonnate sādhye . kṣitijasambandhena dṛggraharūpodayāstalagnasyāvaśyakatvena kṣitijātiriktāyanapariṇāmasya vyarthatvāt yutau tu samaprotacalavṛtte yugapaddarśanārthaṃ tatpariṇāmasyāvaśyakatvāt . śṛṅgonnatinimittaṃ candrasya . tukāraḥ samuccayārthakaścakāraparaḥ . atrāpi śloke pūrvārdhoktamākṣadṛkkarma saṃskāryamiti dhyeyam . raṅganā° dṛkkarma dvividham āyanamakṣajañca tatrāyanadṛkkarmāyanaśabde 771 pṛ° si° śi° uktaṃ darśitam akṣajaṃ dṛkkarmocyate
     idānīmakṣajaṃ dṛkkarmāha prasi° sphuṭāsphuṭakrāntijayoścarārdhayoḥ samānyadiktve'ntarayogajāsavaḥ . palodbhavākhyā bhanabhaḥsadāṃ śare mahatyathālpe yadi vā syuranyathā . spaṣṭeṣurakṣavalanena hatī vibhakto lambajyayā ravihṛto'kṣabhayā hato vā . labdhaṃ hataṃ tribhaguṇena hṛtaṃ dyumaurvyā syurvā'savaḥ palabhavā atha taiḥ śare tu . yāmyottare kramavilomavidhānalagnaṃ kheṭāt kṛtāyanaphalādudayākhyalagnam . saumye krameṇa viparītamiṣau tu yāmye bhārdhādhikāt khacarato'stavilagnamevam mū° . grahasya sphuṭakrānterasphuṭakrānteścarārdhe sādhye . yadi sphuṭāsphuṭakrāntī tulyadikke tadā carārdhayorantaraṃ kāryam . yadi bhinnadikke tadā yogaḥ . evaṃ ye'savo bhaveyuste palodbhavā jñeyāḥ . grahasya bhasya vā yadā mahāṃścharastadaivam . yadālpastadānyathā vā palodbhavāsuvaḥ sādhyāḥ . grahasya spaṣṭaḥ śaro'kṣavalanena guṇyo lambajyayā bhājyaḥ . atha vā akṣabhayā guṇito dvādaśabhirbhājyaḥ . yallabdhaṃ tat trijyayā guṇyaṃ dyujyayā bhājyaṃ phalaṃ palīdbhavā asavo bhavantītyanukalpaḥ . atha kṛtāyanadṛkkarmakaṃ grahaṃ raviṃ prakalpya taiḥ palodbhavāsubhirlagnaṃ sādhyam . yadi grahasya yāmyaḥ śarastadā kramavilagnam . yadi saumyastadā vilīmalagnam . evaṃ kṛte sati grahasyodayalagnaṃ bhavati . atha tameva grahaṃ sabhārdhaṃ raviṃ prakalpa tairevāsubhiruttare śare yat kramalagnaṃ yāmye vilomaṃ kriyate tadgrahasyāstalagnam . atropapattiḥ . atra gole viṣuvanmaṇḍalaṃ svākṣāṃśairyāvannāmitaṃ tāvadunmaṇḍalamuttaragole kṣitijādupari lagati yāmye'dhaḥ . yatastatrastho grahaḥ svacarārdhāsubhirunnatiṃ natiṃ ca gataḥ . ataścarārdhasya yā vāsanā saiva palodbhavāsūnām . sphuṭāsphuṭakrāntijayoścarārdhayorantare yāvantī'savastāvantaḥ śarabhavā ityarthājjātam . yatastayorantaraṃ śara evaṃ tulyadiktve . yadā mahatā śareṇānyadiktvaṃ nītā krāntistadā śarasyaikaṃ khaṇḍamuttarato'nyaddakṣiṇataḥ . tayoryoge yataḥ śarī bhavati . atastajjanitayoścarārdhayoryoge śarajanitāḥ palodbhavāsavaḥ syuḥ . evaṃ hi sahati śare . athālpe . grahaḥ kilottaragola uttaraśca tasya śarastadākṣavaśācchareṇa grahasya tadunnamanaṃ tat trairāśikena sādhyate . yadi lambajyayā koṭyā'kṣavalanatulyo bhujastadā sphuṭaśaratulyayā kimiti . atra yat phalaṃ tadgrahadyujyāvṛtte jyārūpaṃ bhavati . atha vā laghunā kṣetreṇānupātaḥ . yadi dvādaśāṅgulakoṭyā palabhā bhujastadā sphuṭaśarakoṭyā kimiti . phalaṃ tulyameva . atha trijyāvṛtta pariṇāmāyānupātaḥ . yadi dyujyāvṛtta etāvatī jyā tadā trijyāvṛtte kiyatīti . phalasya dhanuḥ kartuṃ yujyate . taccharasyālpatvānnopapadyata iti na kṛtam . āyanadṛkkarmaṇyasphuṭavikṣepādasavaḥ sādhitāḥ iha tu sphuṭāt . tatra kāraṇamucyate . tena dṛkkarbhaṇā nirakṣadeśakṣitijastho grahaḥ kṛtaḥ . tat kṣitijamanyadeśa unmaṇḍalam . śaramūle yaddyujyāvṛttaṃ śarāgre ca yat tayorvṛttayorunmaṇḍale yāvadantaraṃ tāvān sphuṭaḥ śaraḥ . sa tu koṭirūpaḥ . ato'tra koṭirūpeṇa palodbhavā asavaḥ sādhitāḥ kṛtāyanadṛkkarmako graho'kṣavaśāt prāgudita udeṣyati vā yairasubhiste'tra palodbhavākhyāḥ . atha yāmye śare tairasubhiḥ kṣitijādadhaḥstho graho yāvadupari kṣitijaṃ nīyate tāvat kṛtāyanadṛkkarmagrahādagrataḥ krāntivṛttaṃ kṣitije lagati . yadi saumyaḥ śarastadā tairasubhiḥ kṣitijāduparistho grahaḥ kṣitijaṃ yāvadadho nīyate tāvat kṛtāyanadṛkkarmakādgrahāt pṛṣṭhataḥ krāntivṛttaṃ kṣitije lagati . ata uktaṃ śare yāmyottare kramavilomavidhānalagnamityādi . evaṃ kṛte udayalagnaṃ jātam . asmādudayalagnasādhanādvyastamastalagnasādhanam . yato yairasubhirvikṣepeṇa prācyāṃ grahaḥ kṣitijādunnāmyate taireva pratīcyāṃ nāmyate . yairnāmyate tairevonnāmyate . atha pratīcyāṃ grahe'staṃ gacchati prācyāṃ yallagnamudeti tadastalagnam . ato bhārdhādhikāt khacarata ityuktam . idaṃ sarvaṃ golopari samyagdṛśyate .

dṛkkāṇa na° jyo° ukte rāśerdaśāṃśarūpe tṛtīyāṃśe drekkāṇe tathā ca ekaikarāśau traṃyo drekkāṇāstena dvādaśarāśiṣu 36 drekāṇā bhavanti meṣādirāśisthānāṃ teṣāṃ ṣaṭtriṃśataḥkrameṇa svarūpāṇi vṛhajjā° 36 ślokairuktāni yathā kaṭyāṃ sitavastraveṣṭitaḥ kṛṣṇaḥ śakta ivābhirakṣitum . raudraḥ paraśuṃ samudyataṃ dhatte raktavilocanaḥ pumān 1 . raktāmbarābhūṣaṇabhakṣyacittā kumbhākṛtirvājimukhī tṛṣārtā . ekena pādena ca meṣamadhye dṛkkāṇarūpaṃ yavanopadiṣṭam 2 . krūraḥ kalājñaḥ kapilaḥ kriyārthī bhagnavrato'bhyudyata daṇḍahastaḥ . raktāni vastrāṇi bibharti caṇḍo meṣe tṛtīyaḥ kathitastribhāgaḥ 3 . kuñcitalūnakacā ghaṭadehādagdhapaṭā tṛṣitāśanacittā . ābharaṇānyabhivāñchati nārī rūpamidaṃ vṛṣabhe prathamasya 4 . kṣetradhānyagṛhadhenukalājño lāṅgale saśakaṭe kuśalaśca . skandhamudvahati gopatitulyaṃ kṣutparo'jadano malavāsāḥ 5 . dvipasamakāyaḥ pāṇḍuradaṃṣṭraḥ śarabhasamāṅghriḥ piṅgalamūrtiḥ . avimṛgalobhavyākulacitto vṛṣabhavanasya prāntagatoyam 6 . sūcyāśrayaṃ samabhivāñchati karma nārī rūpānvitā ''bharaṇakāryakṛtādarā ca . hīnaprajocchritabhujartumatī tribhāgamādyaṃ tṛtīyabhavanasya vadanti tajjñāḥ 7 . udyānasaṃsthaḥ kavacī dhanuṣmān śūro'stradhārī garuḍānanaśca . krīḍātmajālaṅkaraṇārthacintāṃ karoti madhye mithunasya rāśeḥ 8 . bhūṣito varuṇavadbahuratno baddhatūṇakavacaḥ sadhanaṣkaḥ . nṛtyavādanakalāsu ca vidvān kāvyakṛnmithunarāśyavasāne 9 . patramūlaphalabhṛddvipakāyaḥ kānane malayagaḥ śarabhāṅghriḥ . kroḍatulyavadano hayakaṇṭhaḥ karkaṭe prathamarūpamuśanti 10 . padmārcitā mūrdhani bhogiyuktā strī karkaśāraṇyagatā virauti . śākhāṃ palāśasya samāśritā ca madhye sthitā karkaṭakasya rāśeḥ 11 . bhāryābharaṇārthasarṇavaṃ naustho gacchati sarpaveṣṭitaḥ . haimaiśca yuto vibhūṣaṇaiścipiṭāsyo'ntyagataśca karkaṭe 12 . śālmalerupari gṛdhrajambukau śvā naraśca malināmbarānvitaḥ . rauti mātṛpitṛviprayojitaḥ siṃharūpamidamādyamucyate 13 . hayākṛtiḥ pāṇḍuramālyaśekharo bibharti kṛṣṇājinakambalaṃ naraḥ . durāsadaḥ siṃha ivāttakārmuko natāgranāso mṛgarājamadhyamaḥ 14 . ṛkṣānano vānaratulyaceṣṭo bibharti daṇḍaṃ phalamāmiṣaṃ ca . kūrcī manuṣyaḥ kuṭilaiśca keśairmṛgeśvarasyāntagatastribhāgaḥ 15 . puṣpaprapūrṇena ghaṭena kanyā malapradigdhāmbarasaṃvṛtāṅgī . vastrārthasaṃyogamabhīṣṭamānā gurīḥ kulaṃ vāñchati kanyakādyaḥ 16 . puruṣaḥ pragṛhītalekhaniḥ śyāmo vastraśirā vyayāyakṛt . vipulaṃ ca bibharti kārmukaṃ romavyāptatanuśca madhyamaḥ 17 . gaurī sudhautāgryadukūlaguptā samucchritā kumbhakaṭāhahastā . devālayaṃ strī prayatā pravṛttā vadanti kanyāntyagatantrimāgam 18 . vīthyantarāpaṇagataḥ puruṣastulāvānunmānamānakuśalaḥ pratimānahastaḥ . bhāṇḍaṃ vicintayati tasya ca mūlyametadrūpaṃ vadanti yavanāḥ prathamaṃ tulāyāḥ 19 . kalaśaṃ parigṛhya viniḥpatituṃ samabhīpsati gṛdhramukhaḥ puruṣaḥ . kṣudhitastṛṣitaśca kalatrasutānmanasaiti tulādharamadhyagataḥ 20 . vibhīṣayan tiṣṭhati ratnacitrito vane mṛgān kāñcanatūṇavarmabhṛt . phalāmiṣaṃ vānararūpabhṛnnarastulāvasāne yavanairudāhṛtaḥ 21 . vastrairvihīnā''bharaṇaiśca nārī mahāsamudrāt samupaiti kūlam . sthānacyutā sarpanibaddhapādā manoramā vṛścikarāśipūrvaḥ . sthānasukhānyabhivāñchati nārī bhartṛkṛte bhujagāvṛtadehā . kacchapakumbhasamānaśarīrā vṛścikamadhyamarūpamuśanti 23 . pṛthulacipiṭakūrmatulyavaktraḥ śvamṛgavarāhaśṛgālabhīṣakārī . avati ca malayākarapradeśaṃ mṛgapatirantyagataysa vṛścikasya 24 . manuṣyavaktro'śvasamānakāyo dhanurvigṛhyāyatamāśramasthaḥ . kratūpayojyāni tapasvinaśca rarakṣa pūrvo dhanuṣastribhāgaḥ 25 . manoramā campakahemavarṇā bhadrāsane tiṣṭhati madhyarūpā . samudraratnāni vighaṭṭayantī madhyuatribhāgī dhanuṣaḥ pradiṣṭaḥ 26 . kūrcī narohāṭakacampakābhovarāsane daṇḍadharo niṣaṇṇaḥ . kauśeyakānyudvahate'jinaṃ ca tṛtīyarūpaṃ navamasya rāśeḥ 27 . romacitomakaropamadaṃṣṭraḥ sūkarakāyasamānaśarīraḥ . yoktrakajālakabandhanadhārī raudramukho makaraprathamastu 28 . kalāsvabhijñābjadalāyatākṣī śyāmā vicitrāṇi ca mārgabhāṇā . vibhūṣaṇālaṅkṛtalohakarṇā yoṣā pradiṣṭā makarasya madhye 29 . kinnaropamatanuḥ sakambalastūṇacāpakavacaiḥ samanvitaḥ . kumbhamudvahati ratnacitritaṃ skandhagaṃ makararāśipaścimaḥ 30 . snehamadyajalabhojanāgamavyākulīkṛtamanāḥ sakambalaḥ . kośakāravasano'jinānvito gṛdhratulyavadano ghaṭādigaḥ 31 . dagdhe śakaṭe saśālmale lohānyāharate'ṅganā vane . malinena paṭena saṃvṛtā bhāṇḍaimūrdhnigataiśca madhyamaḥ 32 . śyāmaḥ saromaśravaṇaḥ kirīṭī tvakpatraniryāsaphalairbibharti . bhāṇḍāni lohairatimiśritāni sañcārayatyantagato ghaṭasya 33 . srugbhāṇḍamuktāmaṇiśaṅkhamiśre vyākṣiptahastaḥ savibhūṣaṇaśca . bhāryāvibhūṣārthamapāṃ nidhānaṃ nāvā plavatyādigato jhaṣasya 34 . atyucchritadhvajapatākamupaiti potaṃ kūlaṃ prayāti jaladheḥ parivārayuktā . varṇena campakamukhā pramadā tribhāgo mīnasya caiṣa kathito munibhirdvitīyaḥ 35 . śvabhrāntike sarpaniveṣṭitāṅgovastrairvihīnaḥ puruṣastvaṭavyām . caurānalavyākulitāntarātmā vikrośate'ntyopagato jhaṣasya 36 . eteṣāṃ svarūpotkīrtanena naṣṭajātakoddhāraḥ tatraiva darśitaḥ tathā ṣaṭpañcāśikāyāṃ caurasvarūpavijñānamapi etadanusāreṇa kāryamityuktam yathā aṃśakāj jñāyate dravyaṃ dṛkkāṇaistaskarāstathā horānavāṃśapratimaṃ vilagnaṃ lagnādraviryāvati vā dṛkāṇe . tasmādvadettāvati vā vilagnaṃ praṣṭuḥ prasūtāviha śāstramāha vṛhajjā° . rāśibhede tadadhipāśca svapañcanavamānāṃ ye rāśīnāmadhipāḥ grahāḥ . te drekkāṇādhipā rāśau drekkāṇāstrayaeva hi jyo° ta° yathā meṣasya svāmī kujaḥ 1 drekkāṇeśaḥ . tatpañcama siṃharāśeḥ svāmī raviḥ sa meṣasya 2 drekkāṇeśaḥmeṣataḥ navamo dhanurāśistasyeśaḥ jīvaḥ meṣasya 3 drekkāṇeśaḥ evaṃ vṛṣāderūhyam . dreṣkāṇa drekkāṇa drekāṇā api tatrārthe

dṛkkṣepa 6 ta° . 1 dṛṣṭipāte sū° si° ukte 2 dṛgvṛttajyāntarālasthaśararūpe kṣepe ca yathā
     athābhyāmupayuktaṃ dṛkkṣepaṃ lambanopayuktāṃ dṛgnatiṃ cāha raṅga° . madhyodayajyayābhyastā trijyāptā vargitaṃ phalam . madhyajyāvargaviśliṣṭaṃ dṛkkṣepaḥ śeṣataḥ padam . tattrijyāvargaviśleṣānmūlaṃ śaṅkuḥ sa dṛggatiḥ mū° . pūrvoktamadhvajyā pūrvānītodayābhidhayodayajyayā . asyā jyārū patvāddṛgjyayetyuktam . guṇitā trijyayā bhaktā phalaṃ vargitaṃ vargaḥ sañjāno yasya tat . phalasya vargaḥ kārya ityarthaḥ . madhyajyāyā varge viśliṣṭaṃ hīnaṃ vargitaṃ phalaṃ kāryam . śeṣānmūlaṃ dṛvkṣepaḥ tattrijyayoryau vargau tayorantarānmūlaṃ śaṅkuḥ . sa ānītaḥ śaṅkurvṛggatisañjño bhavati . na tu śaṅkumātram . atropapattiḥ . tribhonalagnasya dṛgjyānayanārthaṃ kṣetram . madhyasagnadṛgjyā karṇastribhonalagnasya yāmyottaravṛttāt prāgaparasthitatvena tatkhakhastikāntarasthitatadīyadṛgvṛttapradeśāṃśajyā koṭiḥ . madhyalagnatribhonalagnāntarāṃśajyā krāntivṛttastho bhujaḥ . atra bhujānayanaṃ codayalagnasthakrāntivṛttapradeśaḥ . prāksvastikāt tadagrāntareṇottaradakṣiṇo bhavati . evamastalagnapradeśaḥ parasvastikāddakṣiṇottaraḥ . tadanurodhena ca tribhonalagnapradeśakrāntivṛttīyayāmyottaravṛttarūpataddṛgvṛttakṣitijasampātāt tadagrāntareṇa lagnamavaśyaṃ bhavati . atastrijyātulyamadhyalagnadṛgjyayā lagnāgrātuṃlyo bhujastadābhīṣṭataddṛgjyayā ka ityanupātena sa phalaḥñjñaḥ . tadvargonānmadhyalagnadṛgjyāvargānmūlaṃ tribhonalagnasya dṛgajyā dṛkkṣepākhyā . etadvargonāt trijyāvargānmūlaṃ tribhonalagnaśaṅkurdṛggatisañjñaḥ . atredamavadheyam . tripraśnādhikāroktaprakāreṇa tribhonalagnasya śaṅkudṛgjye dṛggati dṛkkṣepatulye na bhavataḥ . kintu dṛggatidṛkkṣepābhyāṃ krameṇa nyūnādhike bhavataḥ sarvadā dhūlīkarmaṇānubhavāt . ata ānīto'yaṃ dṛkkṣepastribhonalagnadṛṅmaṇḍalasthito'pi na trijyānuruddhaḥ . kintu phalavargonatrijyāvargapadarūpavilakṣaṇavṛttavyāsārdhapramāṇena siddha iti gamyate . ato dṛgjyāyāstrijyānuruddhatvena trijyādṛttapariṇato dṛkkṣepastribhonalagnasya dṛgjyā sphuṭadṛkkṣeparūpā . asyāstattrijyāvargetyādinā dṛggatiḥ sphuṭā tribhonalagnaśaṅkurūpā . etadanuktiḥ svalpāntaratvādgaṇitamukhārthaṃ kṛpālunā kṛtā . tripraśnakriyāgauravabhiyaitanmārgāntaraṃ lāghavāduktamiti dik . atha lāghavāddṛkkṣepadṛggatī gaṇitasukhārthaṃ ślokārdhenāha raṅga° natāṃśabāhukoṭijye sphuṭe dṛkkṣepadṛggatī . ekajyāvagataśchedo labdhaṃ dṛggatijīvayā sū° . daśamabhāvanatāṃśānāṃ bhujakoṭyornatāṃśatadūnanavatirūpayoranayorjye krameṇa dṛkkṣepadṛggatī asphuṭe sthūle . yattu sphuṭe prāgukte dṛkkṣepadṛggatī vihāya gaṇitalāghavārthaṃ daśamabhāvanatāṃśabhujakaṭyorjye tatsthānāpanne grāhye . tattūdayajyābhāve natāṃśabāhukoṭijye dṛkkṣepadṛggatī sphuṭe iti tanna uktaprakāreṇaitatsiddhestatkathanasya vyarthatvāt . atropapattiḥ . tribhonalagnasya daśamabhāvāsannatvena daśamabhāvasya yāmyottaravṛttasthatvena lāghavārthaṃ daśamabhāvameva tribhonalagnaṃ prakalpya tannatāṃśajyā madhyajyārūpā tribhonalagnadṛkkṣepaḥ . unnatajyā śaṅkurdṛggatiḥ . idamatisthūlam . yaistu bhagavatoktaṃ madhyalagnaṃ daśamabhāvaparatayā vyākhyāta teṣāṃ mata etaduktamiti sūkṣmam . prayāsasādhitadṛkkṣepadṛggatī prāgukte sūkṣme apyatisthūle iti dhyeyam . bhāstrarācāryaistu tribhonalagnasya dinārdhajāte natonnatajye yadi vā sukhārtham . iti yaduktaṃ tadasmāt sūkṣmamiti dhyeyam raṅga° .

dṛkpatha pu° 6 ta° . dṛṣṭiyogye sthāne . krameṇa tasminnathatīrṇadṛkpathe naiṣa° .

dṛkprasāda strī dṛśaṃ prasādayati añjanena pra + sada + ṇic aṇ dṛśaḥ prasādo yasyāḥ vā . kulatthāyāṃ rājani° tadañjanena netrayoḥ prasādanāttasyāstathātvam .

dṛkpriyā strī dṛśaṃ prīṇāti prī--la . śobhāyāṃ rājani° śobhādarśane hi, dṛśostaddvārātmanaḥ prīṇanāttasyāstathātvam

dṛkśakti strī dṛk prakāśanameva śaktiḥ . 1 prakāśarūpe caitanye 2 tadyukte sarvaprakāśake cetane puruṣe ca dṛgdarśanaśaktyerekātmatevāsmitā pāta° sū° puruṣodṛkśaktirbuddhirdarśanaśaktiḥ bhā° .

dṛkśruti pu° dṛk netrameva śrutiḥ śravaṇamasya . cakṣuḥśravasi sarpe ilā° .

dṛgadhyakṣa pu° 6 ta° . sūrye śabdārthakalpataruḥ . tasya netrādhiṣṭhātṛtvena tadadhyakṣatvam .

dṛgala na° dṛśe darśanāyālati ala--paryāptau ac . śakale khaṇḍe purā dṛgalaṃ prattamindrāmitraḥ āśva° śrau° 5 . 7 . 2 dṛgalaṃ śakalam nārā° .

dṛggati strī 6 ta° . 1 dṛśorgatau sū° si° ukte grahaspaṣṭopayogini 2 dṛśogatibhede dṛkkṣepaśabde dṛśyam .

dṛggola na° khagolāntargate golabhede yathoktaṃ si° śi° baddhvā khagole nalikādvayaṃ ca dhruvadvaye tannalikāsthameva . bahiḥ khagolādvidadhīta dhīmān dṛggolamevaṃ khalu vakṣyamāṇam . bhagolavṛttaiḥ sahitaḥ khagolo dṛggolasaṃjño'pamamaṇḍalādyaiḥ . dvigolajātaṃ khalu dṛśyate'tra kṣetraṃ hi dṛggolamato vadanti . tasmin khagole dhruvacihnayornalikādvayaṃ baddhvā tannalikādhārameva khagolādbahiraṅgulatrayāntare dṛggolaṃ racayet . kathitaiḥ khagolavṛttairvakṣyamāṇairbhagolavṛttaiḥ krāntivimaṇḍalādyairyo nibadhyate sa dṛggolaḥ . kathamasya dṛggolasaṃjñeti tadarthamāha . dvigolajātamityādi . yato'grākujyāsamaśaṅkvādyakṣakṣetrāṇi dvigolajātāni bhagolavṛttaiḥ khagolavṛttamilitaistānyutpadyante . bhinnagolabandhe samyaṅnopalabhyanta iti dṛggolaḥ kṛtaḥ prami° .

dṛgjyā strī sū° si° uktāyāṃ dinamānādijñānārthaṃ śaṅkucchāyopayoginyā dṛṣṭiyogyāyāṃ dṛgvṛttakṣetrasthajāvāyām yathoktaṃ tatra trijyodakcarajāryuktā yāmyāyāṃ tadvivarjitā . antyā natotkramajyonā svāhorātrārdhasaṅguṇā . trijyābhaktā bhavecchedo lambajyāghno'tha bhājitaḥ . tribhajyayā bhavecchaṅkustadvargaṃ pariśodhayet . triṃjyāvargāt padaṃ dṛgjyā chāyākarṇau tu pūrvavat sū° si° uttaragole carotpannayā jyayā carajyayetyarthaḥ pūrvacarānayane carajyāyāścarajeti saṅjñokteḥ . yuktā trijyāntyā syāt . yāmyagole tayā carajyayonā trijyāntyā syāt . natotkramajyonā sūryodayāddinagataghaṭyo dinaśeṣaghaṭyo vā dinārdhāntargatā unnatasaṃjñāstābhirūnaṃ dinārdhaṃ na takālo ghaṭyātmakastasyāsubhyo liptāstattvayamairityādividhinā munayo randhrayamalā ityādyuktotkramajyāpiṇḍairjyot kramajyā . pañcadaśaghaṭyadhikanate tu pañcadaśaghaṭyūnanatasya kramajyākhaṇḍaiḥ kramajyā tayā yuktā trijyotkramajyā bhavati . tayā hīnetyarthaḥ . svāhorātrārdhasaṅguṇā . gṛhītacarajyāsambandhyahorātravṛttavyāsārdhaṃ dyujyā tayā guṇitā trijyayā bhaktā phalaṃ chedasaṃjñaḥ syāt . athānantaraṃ chedo lambajyayā guṇitastrijyayā bhājyaḥ phalamiṣṭakāle śaṅkuḥ syāt . tasya śaṅkorvargaṃ trijyāvargācchoghayet . śeṣasya mūlaṃ dṛgjyā . ābhyāṃ chāyākarṇau tu pūrvavat pūrvoktarītyā bhavataḥ . atra chāyākarṇau tviti koṇacchāyākarṇasādhanaślokāntabhāgasya grahaṇāt tacślokoktarītyābhīṣṭaśaṅkudṛgjyābhyāṃ chāyākarṇau sādhyāvityuktam . atropapattiḥ . yāmyottaravṛttordhvabhāgagrahādhiṣṭhitadyurātravṛttasampātāt kṣitijadyurātravṛttasampātadvayabaddhodayāstasūtrakṣitijasambaddhayāmyottaravṛtrasūtrasampātaparyantamahorātravṛtte sūtraṃ trijyānuruddhamantyā . sā tūttaragole carajyāyutā trijyā dakṣiṇagole carajyayonā trijyā unmaṇḍalayāmyottarasūtrāvadhyahorātravṛttavyāsārdhe trijyātvāt unmaṇḍalasyottaradakṣiṇakrameṇa kṣitijādūrdhvādhaḥsthatvena tadyāsyottarasūtrayormadhye carajyātvācca . grahāhorātravṛtte yāmyottarāhorātravṛttasampātādubhayatra nataghaṭyantareṇa sthāne tatsūtraṃ natakālasya sampūrṇajyā . tanmadhyādūrdhasūtraṃ śararūpaṃ natotkramajyā . tayā hīnāntyā grahasthānādahorātravṛtte udayāstasūtraparyantamṛjusūtraṃ trijyānuruddhamiṣṭāntyā . tattulyā yāmyottarordhvavyāṃsasūtrantargatā sā dyujyāpamāṇasādhiteṣṭahṛtiḥ . dyujyāguṇā trijyābhaktā phalaṃ chedaḥ . asmāt trijyākarṇe lambajyā koṭistadeṣṭahṛtikarṇe kākoṭirityanupāteneṣṭaśaṅkuḥ . asmāddṛgjyācchāyātatkarṇā uktarītyā siddhyantītyuktamupapannam raṅgaṃnāthaḥ .

dṛglambana na° si° śi° ukte grahaṇadarśanopayogini dṛkkṣetrasthalambabhede yathā
     iṣṭāpavartitāṃ pṛthvīṃ kakṣe ca śaśisūṃryayoḥ . bhittau vilikhya tanmadhye tiryagrekhāṃ tathordhvagām . 1 tiryagrekhāyutau kalpyaṃ kakṣāryā kṣitijaṃ tathā . ūrdhvarekhāyutau khārdhaṃ dṛgūjyācāpāṃśakairnatau . kṛtvārkendū samutpattiṃ lambanasya pradarśayet . eka bhūmadhyataḥ sūtraṃ nayeccaṇḍāṃśumaṇḍalam . draṣṭurbhūpṛṣṭhagādanyaddṛṣṭisūtraṃ taducyate . kakṣāyāṃ sūtrayormadhye yāstā lambanaliptikāḥ . garbhasūtre sadā syātāṃ carndrārkau samaliptikau . dṛksūtrāllambitaścandrastena tallambanaṃ smṛtam . dṛggarbhasūtrayoraikyāt khamadhye nāsti lambanam . yatra tatra natādarkādadhaścandrāvalambanam . taddṛgvṛtte'ntaraṃ candrabhānvoḥ pūrvāparaṃ ca tat . pūrvāparaṃ ca yāmyīdagjātaṃ tenāntaradvayam . atrāpamaṇḍalaṃ prācī tattiryagdakṣiṇottarā . yat pūrvāparabhāvena lambanākhyaṃ tadantaram . yadānyottarabhāvena natisaṃjñaṃ taducyate . natiliptā bhujaḥ karṇo dṛglambanakalāstayoḥ . kṛtyantarapadaṃ koṭiḥ sphuṭalambanaliptikāḥ . paralambanaliptāghnī trijyāptā ravidṛgjyakā . dṛglambanakalāstāḥ syurevaṃ dṛkkṣepato natiḥ . gatyantarasya tithyaṃśaḥ paralambanaliptikā . gatiyojanatithyaśaḥ kudalasya yato mitiḥ . syurlambanakalā nāḍyo gatyantaralavoddhṛtāḥ . prāgagrato raveścandraḥ paścāt pṛṣṭhe'valambitaḥ si° śi° .

dṛgviṣa puṃstrī dṛśi viṣamasya . dṛṣṭiviṣe sarpabhede hemaca° . striyāṃ jātitvāt ṅīṣ .

dṛgvṛtta na° dṛśaḥ pracārasthānaṃ vṛttamiva . 1 vṛttākāre dṛkpracārasthale . dṛgvṛttasya kadambaprotavṛttākāratve krāntivṛtte tato'ntarābhāvād lambanābhāvaḥ . yāmyottaramantaraṃ dṛgalambanaṃ natirevotpannā . dṛgvṛttākārakrāntivṛtte tu dṛglambanameva krāntivṛtte° tayorantaramiti lambanamupapannaṃ natyabhāvaśca . tathā ca dṛgvṛttasya kadambaprotavṛttākāratve tribhonalagnasthāne'sau bhavati tadvṛttasya krānti vṛttayāmyottaratvenodayāstalagnamadhyavartitvena lagnasthānāt tribhāntaritatvāt sū° si° dī° raṅganā° 2 dṛṅmaṇḍale ca tasya khagolabandhaprakāro dṛṅmaṇḍalaśabde vakṣyate

dṛṅnati strī si° śi° grahaṇadarśanopayogitayā darśite dṛkpracārasya nativiśeṣe yathā tribhonalagnasya raveśca śaṅkvorvā dṛgjyayorvargaviyogamūlam . syāddṛṅnatirvedaguṇā trimaurvyā bhaktāthavā lambananāḍikāḥ syuḥ mū° tribhonalagnasya yaḥ śaṅkuḥ sādhitastathā darśāntakāle raveḥ svopakaraṇairyaḥ śaṅkurutpadyate tāvanaṣṭau sthāpayitvā tayośca dṛgajye sādhye . atha tayoḥ śaṅkvoryadvargāntarapadaṃ taddṛṅnatisaṃjñaṃ bhavati prathamaprakāro'yam . atha dṛṅnaterdvitīyaḥ prakāraḥ . tayordṛrgjyayorvargāntarapadaṃ dṛṅnatisaṃjñaṃ bhavati . atha dṛṅnaterlambanamucyate . dṛṅnatiścaturguṇā trijyayā bhaktā phalaṃ lambananāḍikāḥ syuḥ . atropapattiḥ saiva . yadā vitribhalagnaṃ khamadhye bhavati tadā dṛṅmaṇḍalameva krāntivṛttam . tribhonalagnārkayoryāntarajyā saiva tadārkasya dṛgajyā . sā caturguṇā trijyayāptā madhyaṃmaṃ kila lambanaṃ bhavati . tadeva sphuṭam ūrdhvasthitatvāt krāntivṛttasya . atha yadā vitribhalagnaṃ khārdhānnatam tiryaksthitatvāt krāntivṛttasya, tadā tat prācyaparayā sphuṭaṃ lambanaṃ koṭirūpaṃ bhavati . tacca vitribhalagnaśaṅkvanupātena tathā sphuṭaṃ koṭirūpaṃ kṛtam . tat kathamiti cet tadarthamucyate . madhyalambanānayane trijyaiva vitribhalagnaśaṅkuḥ . tataḥ sphuṭatvārthaṃ yaḥ sādhito vitribhalagnaśaṅkuḥ sa dṛkkṣepamaṇḍale koṭistaddṛgjyā bhujastrijyā karṇaḥ . vitribhalagnasya yaddṛṅmaṇḍalaṃ taddṛkkṣepamaṇḍalamiti gole kathvitam . atastrijyāpariṇatayā natajyayā yadānītaṃ tajjātaṃ karṇarūpaṃ tat koṭirūpasya vitribhalagnarśaṅkoranupātena koṭitvaṃ nītamityupapannam . yadeva sphuṭalambanasya koṭirūpatvamupapannaṃ tadeva prakārāntareṇoparpāditam . raverdṛṅmaṇḍale yā dṛgjyā sā karṇarūpiṇī . vitribhalagnasya yā dṛgjyā sa eva dṛkkṣepaḥ sa bhujarūpaḥ . yataḥ krāntimaṇḍalaprācyāḥ samyagdakṣiṇottaraṃ khārdhādvitribhalagnoparigataṃ dṛkkṣepamaṇḍalam . tatra vitribhalagnasya yā dṛgjyā sa dṛkkṣepaḥ . tajjanitā natikalāścandrārkakakṣayoryāmyottaramantaraṃ yatsarvatra tulyameva draṣṭā paśyati . yathāktaṃ gole . kakṣayorantaraṃ yat syādvitribhe sarvato'pi tat tataḥ natiliptā bhujaḥ karṇo dṛglambanakalāstayoḥ . kṛ tyantarapadaṃ koṭiḥ sphuṭalumbanaliptikāḥ . yata ida lambanakṣetramato dṛkkṣepārkadṛgjyayorvargāntarapadatulyā rdṛṅnatirbhavitumarhati . paraṃ yathā sthite gole kṣetroparīyaṃ na dṛśyate . yato vitribhalagnārkayorantarajyā vitribhalagnaśaṅkuvyāsārdhapariṇatā satī dṛṅnatirbhavati . ata evānenāpi prakāreṇa kṣitijasthe'rke paramā dṛṅnatirvitribhalagnaśaṅkutulyā bhavati . ato'yamapi prakāraḥ pūrvatulya eva . kintu dṛkkṣepārkadṛgjyayostulye śalāke bhujakarṇarūpe samāyāṃ bhūmau vinyasya tadantare koṭirūpāṃ dṛṅnatiṃ darśayet . evamanekavidhānyupapattyanusāreṇa kṣetrāṇi parikalpya dhūlīkarmopasaṃhāramāryāḥ kurvate . atha prastutamucyate . atra kila vitribhalagnasya raveśca dṛgjyayoryadvargāntarapadaṃ tāvadeva tacchaṅkvorapi bhavati . tat kathamiti cet taducyarta . atra svasvaśaṅkuvargeṇonau trijyāvargau dṛgjyāvargau bhavataḥ . tayorantare kṛte trijyāvargayostulyatvādgatayoḥ śaṅkuvargāntaramevāvaśiṣyate . evaṃ yatra kutracidvyāsārdhe'pi bhujajyayorvargāntaratulyaṃ tatkoṭijyayorvargāntaraṃ bhavatīti . ata uktam tribhonalagnasya raveśca śaṅkvorvā dṛgjyayoriti dṛṅnatitastrijyānupātena lambanasya ghaṭīkaraṇam pramitā° . atropapattirapi tatroktā yathā atha yāmyottarāyāṃ tu bhittau pūrvoktamālikhet . ye kakṣāmaṇḍale tatra jñeye dṛkkṣepamaṇḍale . tribhonalagnadṛgjyā yā sa dṛkkṣepo dvayorapi . taccāpāṃśairnatau vindū kṛtvā vitribhasaṃjñakau . tallambanakalāḥ prāgvajjñeyāstā natiliptikāḥ . kakṣayorantaraṃ yat syādvitribhe sarvato'pi tat . yāmyottaraṃ natiḥ sā ca dṛkkṣepāt sādhyate tataḥ idameva chedyakaṃ yāmyottarāyāṃ bhittau pūrvapārśve likhitvā natyupapattirdarśanīyā . ye tatra kakṣākṣamaṇḍale te dṛkkṣepamaṇḍale . darśānte tribhonalagnasya yā dṛgjyā sa dṛkkṣepaḥ dvayorapi tāvān . brahmaguptamate tu taccāpāṃśā vitribhalagnaśarasaṃskṛtāścandradṛkkṣepacāpāṃśāḥ syuḥ . tayorvṛttayoḥ khārdhāt svasvadṛkkṣepacāpāṃśairnatau vindū kāryau tau ca vitribhasaṃjñau . tataḥ prāgvadbhūmadhyād bhūpṛṣṭhācca sūtre prasārya lambanaliptikā jñeyāstā natiliptikāḥ natirnāma candrārkakakṣayoryāmyottaramantaram . tadvitribhalagnasthāne yāvat sarvatī'pi tāvadeva bhavati . ato dṛkkṣepāt sādhitā natiḥ .

[Page 3666a]
dṛṅmaṇḍala na° dṛśaḥ tatpracārasya maṇḍalamiva . si° śi° ukte golabandhāntargate valayākāre maṇḍalabhede yathoktaṃ tatra ūrdhvādharasvastikakīlayugme protaṃ ślathaṃ dṛgvarlayaṃ tadantaḥ . kṛtvā paribhrāmya ca tatra tatra neyaṃ graho gacchati yatra yatra . jñeyaṃ tadevākhilakhecarāṇāṃ pṛthak pṛthagvā racayet tathāṣṭau . dṛṅmaṇḍalaṃ vitribhalagnakasya dṛkkṣepavṛttākhyamidaṃ vadanti khasvastike cādhaḥsvastike cāntaḥkīlakau kṛtvā tayoḥ protaṃ ślathaṃ dṛgvalayaṃ kāryam . tattu pūrvavṛttebhyaḥ kiñcinyūnaṃ kāryam . yathā khagolāntarbhavati . yadyeka eva grahagolastadaikameva dṛṅmaṇḍalam . yo yo graho yatra yatra vartate tasya tasyoparīdameva paribhrāmya vinyasya dṛgjyāśaṅkvādikaṃ darśarnīyam . atha vā pṛthak pṛthagaṣṭau dṛṅmaṇḍalāni racayet . tathāṣṭamaṃ vitribhalagnasya tacca dṛkkṣepamaṇḍalam dṛgvalayamapyatra

dṛḍha tri° dṛha dṛhi vā vṛddhau ktaḥ sthūlabalayoḥ iḍabhāvaḥ idito'pi ni° nalopaḥ . 1 sthūle 2 aśithile pragāḍhe 3 valavati ca medi° 4 kaṭhine amaraḥ 5 lauhe na° śabdaca° . bhāve kta . 6 atiśaye na° amaraḥ . kriyāviśeṣaṇatve 'sya klīvatā dṛḍhabhaktiriti jyeṣṭhe raghuvyā° dṛḍhaṃ bhaktirasyeti vigrahaḥ mallinā° . dṛḍhā bhaktiśca keśave viṣṇustavaḥ . dṛḍhatvaṃ ca kāṭhinyaṃ tacca sparśatvavyāpyaṃ jātibhedaḥ, aśithilāvayavasaṃyogabhedaḥ, upacārāt atiśayaśca . dṛḍhakārī mṛdurdāntaḥ krūrācārairasaṃvasan manuḥ dṛḍhagrāhī karomīti japyaṃ japati jāpakaḥ . na saṃpūrṇo na saṃyukto nirayaṃ so'nugacchati bhā° śā° 197 a° . dṛḍhasya bhāvaḥ imanic draḍhiman tadbhāve pu° badhāna drāgeva draḍhimaramaṇīyaṃ parikaram gaṅgālaharī tva dṛḍhatva na° tal dṛḍhatā strī ṣyañ dārḍhya na° sthaulye atiśaye ca . atiśayena dṛḍhaḥ iṣṭhan ṛtoraḥ draḍhiṣṭha īyasun draḍhīyasa atiśayena dṛḍhe tri° īyasuni striyāṃ ṅīp . dṛḍhaṃ karoti ṇic ṛtoraḥ . draḍhayati viyogo vairāgyaṃ draḍhayati ca prabodhacandro° trayodaśabhanoḥ ruceḥ 7 putrabhede pu° . trayodaśasya putrāste vijñeyāstu ruceḥ sutāḥ . citraseno vicitraśca nayo dharmabhṛtodhṛtaḥ . sunetraḥ kṣatrabuddhiśca sutapā nirbhayo dṛḍhaḥ . raucyasyaite manoḥ putrā antare tu trayodaśe harivaṃ° 7 a° . 8 dhṛtarāṣṭraputrabhede pu° putrāste'bhyardayan bhīmaṃ daśa dāśaratheḥ samāḥ . nāgadatto dṛḍharatho vīrabāhurayomujaḥ . dṛḍhaḥ suhasto virajāḥ pramāthaścograyāyyapi . tān dṛṣṭvā cukrudhe bhīmojagṛhe bhārasādhanān . ekamekaṃ samuddiśya pātayāmāsa marmasu . te viddhā vyasavaḥ petu syandanebhyo'mitaujasaḥ bhā° dro° 157 a° 9 viṣṇau pu° vedhāḥ svāṅgo'jitaḥ kṛṣṇo dṛḍhaḥ sūṅkarṣaṇo'cyutaḥ viṣṇusaṃ° svarūpasāmarthyādeḥ pracyutyabhāvāt dṛḍhaḥ bhā° 10 rūpakabhede pu° dṛḍhaḥ prauḍho'tha khacaro vibhavaścaturakramaḥ . niśārukaḥ pratitālaḥ kathitāḥ sapta rūpakāḥ ityuddiśya dṛḍhākhyaḥ syād laghudvandvaṃ tāle'tra haṃsalīlake . caturdaśākṣarayutaḥ śṛṅgāre parikīrtitaḥ saṅgītadā° . līlā° ukte 11 kuṭṭakayaṇitabhede kuṭṭakaśabde dṛśyam .

dṛḍhakaṇṭaka pu° dṛḍhaḥ kaṇṭako'sya . (dhalā ākaḍā) kṣudrakaṇṭakayukte vṛkṣabhede śabdara° .

dṛḍhakāṇḍa pu° dṛḍhaḥ kaṭhinaḥ kāṇḍaḥ skandho'sya . 1 vaṃśavṛkṣe 2 dīrgharohiṣake ca rājani° .

dṛḍhakṣātra pu° dhṛtarāṣṭraputrabhede dṛravarmā dṛḍhakṣātraḥ somakīrtiranūdaraḥ bhā° ā° 67 a° tatputroktau .

dṛḍhakṣurā strī dṛḍhaṃ kṣuramivāgra yasyāḥ . valvajāyām tṛṇabhede rājani° .

dṛḍhagātrikā strī dṛḍha gātramasyāḥ kap kāpi ata ittvam . matsyaṇḍyāṃ phāṇite śabdaca° .

dṛḍhagranthi pu° dṛḍho granthiḥ parvāsya . 1 vaṃśe rājani° 2 kaṭhinagranthiyuktamātre tri° .

dṛḍhacchada na° dṛḍhaḥ chado'sya . dīrgharohiṣaketṛṇe rājani° .

dṛḍhacyuta pu° parapurañjayanṛpātmajāyāṃ jāte agastyamuniputre idhmavāhāparanāmake munibhede upayeme vīryapaṇāṃ vaidarbhī malathajvajaḥ . yudhi rnijitya rājanyān pāṇḍyaḥ parapurañjayaḥ . tasyāṃ saṃjanayāñcakre ātmajāmasitekṣaṇām . yavīyasaḥ sapta sutān sapta draviḍabhūbhṛtaḥ . agastyaḥ prāgaduhitaramupayeme dhṛtavratām . yasyāṃ dṛḍhacyuto jāta idhmavāhātmajo muniḥ bhāga° 4 . 28 . 28 . pādapuraṇārthaḥ sandhirārṣaḥ . ayaṃ gotrapravaraviśeṣaḥ pravarādhyāye dṛśyaḥ .

dṛḍhataru pu° nityakarma° . dhavavṛkṣe rājani° . dṛḍhavṛkṣo'pyatra

dṛḍhatṛṇa pu° dṛḍhaṃ kaṭhinaṃ tṛṇamasya . 1 muñjatṛṇe 2 valvajāyāṃ strī rājani° .

dṛḍhatvac pu° dṛḍhā tvagasya . yāvanālaśare rājani° .

dṛḍhadaṃśaka puṃstrī dṛḍhaṃ daṃśati danaśa--ṇvul . (hāṅgara) khyāte jalajantubhede śabdārthakalpa° . striyāṃ ṅīṣ . ṅīṣ . 2 dṛḍhadaṃśanakārimātre tri° striyāṃ ṭāp kāpi ataittvamiti bhedaḥ .

dṛḍhadhana pu° dṛḍhaṃ dhanaṃ niścayarūpā sampattirasya . śākyamunau lalitavi° . dṛḍhadhanurapyatra . samāsāntavidheranitvāt nānaṅ .

dṛḍhadhanvan pu° dṛḍhaṃ dhanurasya anaṅ samā° . 1 dṛḍhadhanuṣke rājānaṃ dṛḍhadhanvānaṃ dilīpaṃ satyavādinam bhā° dro° 131 a° . 2 paurave nṛpabhede dakṣiṇasthaśca kambojo dṛḍhadhanvā ca pauravaḥ bhā° ā° 186 a° .

dṛḍhaniścaya pu° dṛḍhaḥ kutarkairabhibhavitumaśakyatayā sthiraḥ niścayaḥ ahamakartrabhoktrasaṃsārisaccidānandādvitīyaṃ brahmāsmītyadhyavasāyo'sya . sthiraprajñe saṃsārāduparate ahaṃ brahmāsmītyadhyavasāyayute viduṣi .

dṛḍhanīra pu° dṛḍhaṃ kālena dṛḍhatāṃ prāptaṃ nīraṃ yasya . nārikele rājani° . tasya jalasyaiva kramaśaḥ kaṭhinaśasyarūpeṇa pariṇatatvāt tathātvam .

dṛḍhanemi pu° ajamīḍhavaṃśye satyadhṛtinṛpaputre nṛpabhede . ajamīḍhasya dāyādaḥ ityupakrame jajñe satyadhṛteḥ putro dṛḍhanemiḥ pratāpavān harivaṃ° 20 a° . dṛḍhā nemirasya . 2 dṛḍhanemike rathe pu° .

dṛḍhapatra pu° dṛḍhaṃ patramasya . 1 vaṃśe 2 valvajāyāṃ strī rājani° gaurā° ṅīṣ .

dṛḍhapāda tri° dṛḍhaḥ pādaḥ padanaṃ jñānamasya . 1 dṛḍhaniścaye 2 vedhasi pu° bahutvāddṛḍhapādaśca viśvātmā jagatāṃ patiḥ harivaṃ° 2040 ślā° . dṛḍhaḥ pādomūlamasyāḥ samāsāntavidheranityatvānnāntyalopaḥ samā° . 2 yavatiktāyāṃ strī 3 bhūmyāmalakyāṃ strī rājani° ṅīṣ .

dṛḍhapraroha pu° dṛḍhaḥ prarohaḥ aṅkuro'sya . vaṭavṛkṣe rājani0

dṛḍhaphala pu° dṛḍhāni phalāni yasya . nārikele rājani° .

dṛḍhabandhinī strī dṛḍhaṃ baghnāti grathnāti svāśrayaṃ ṇini . 1 śyāmālatāyāṃ śabdaca° . 2 aśithilabandhakārake tri° .

dṛḍhabhūmi pu° dṛḍhā bhūmiravasthā yasya . dīrghakālanairantaryādarāsevite yogaśāstrokte manasaḥsthairyakaraṇārthe abhyāsabhede tatra sthitau yatno'bhyāsaḥ pāta° sū° cittasyā'vṛttikasya praśāntavāhitā sthitiḥ prayatnaḥ vīryamutsāhaḥ tatsaṃpipādayiṣayā tatsādhanānuṣṭhānamabhyāsaḥ bhā° sa tu dīrghakālanairantaryasatkārāsevito dṛḍhabhūmiḥ sū° dīrghakālāsevitaḥ nirantarāsevitaḥ tapasā brahmacaryeṇa vidyayā śraddhayā ca saṃpāditaḥ satkāravān dṛḍhabhūmirbhavati . vyutthānasaṃskāreṇānabhibhūtaviṣaya ityarthaḥ bhā° nanu vyutthānasaṃskāreṇānādiparipanthinā pratibaddho'bhyāsaḥ kathaṃ sthityai kalpata ityata āha sa tu dīrghakālanairantaryasatkā rāsevito dṛḍhabhūmiḥ yathoktaḥ soyamabhyāso viśeṣeṇa eva sampannaḥ san dṛḍhāvastho na sahasā vyutthānasaṃskārairabhibhūtasthitarūpaviṣayo bhavati yadi punarevaṃbhūtamapyabhyāsaṃ kṛtvoparameta tataḥ kālaparipākeṇābhibhavet tasminnoparantavyamiti bhāvaḥ vivaraṇam

dṛḍhamuṣṭi pu° dṛḍho muṣṭirdhāraṇe'sya . 1 khaḍgādau hemaca° . dṛḍhaṃ baddhaḥ dānārthamaprasārito muṣṭirasya . 1 kṛpaṇe tri° dṛḍhomuṣṭistadāghāto'sya . dṛḍhamuṣṭyāghātakāriṇi nigṛ hītaḥ kandharāyāṃ śiśunā dṛḍhamuṣṭinā harivaṃ° 20 a° .

dṛḍhamūla pu° dṛḍhaṃ mūlamasya . 1 muñjatṛṇe 2 manthānakatṛṇe ca rājani° 3 nārikele śabdārthakalpa° .

dṛḍharaṅgā strī dṛḍhaḥ raṅgo rañjanaṃ yasyāḥ 5 ta° . sphaṭyāṃ (phaṭakirī) rājani° . tadyogena rāgasya sthirateti tasmāstathātvam .

dṛḍharatha pu° 1 dhṛtarāṣṭrapubhede abhayo raudrakarmā ca tathā dṛḍharathaśca yaḥ bhā° ā067 a° tatputroktau asyaiva nāmāntaraṃ dṛḍharathāśraya iti tatra pāṭhāntaram . 2 kakṣeyuvaṃśye nṛpabhede tadvaṃśavarṇane vṛhanmanāstu rājendro janayāmāsa vai sutam . nāmnā jayadrathaṃ vīraṃ yasmāddṛḍharatho nṛpaḥ . āsīddṛḍharathasyāpi viśvajijjanamejaya! harivaṃ° 313 a° .

dṛḍharuci strī dṛḍhā rucirasya . 1 sthirarāgayukte 2 kuśadvīpapaterhiraṇyaretasaḥ praiyavratasya putrabhede kuśadvīpaśabde 2145 dṛśyam .

dṛḍhalatā strī nityakarma° . pātālagaruḍīlatāyāṃ rājani° .

dṛḍhaloman tri° dṛḍhāni lomānyasya . 1 kaṭhinalomayukte tri° striyāṃ ḍāp ṅīp vā dṛḍhalomā dṛḍhalīmnī . 2 śūkare pu° śūkaryāṃ strī śabdaca° .

dṛḍhavarman pu° dṛḍhaṃ varma yasya . 1 durbhedasannāhayukte 2 dhṛtarāṣṭraputrabhede dṛḍhakṣātraśabde dṛśyam .

dṛḍhavalkala pu° dṛḍhaṃ valkalamasya . 1 pūgavṛkṣe 2 ambaṣṭhāyāṃ strī tatra dṛḍhatvacāpi rājani° . 3 kaṭhinavalkalayukte tri° .

dṛḍhavalkā strī dṛḍhaṃ balkamasyāḥ . ambaṣṭhāyāṃ rājani° .

dṛḍhavīja pu° dṛḍhaṃ vījamasya . 1 vadare 2 cakramarde 3 varvure ca rājni° eteṣāṃ kaṭhinavījakatvāttathātvam 4 kaṭhinavījayukte tri° karma° . 5 kaṭhine vīje na° .

dṛḍhavya pu° ṛṣibhede dṛḍhavyaścīrdhvabāhuśca tṛṇasomāṅgirāstathā bhā° anu° 150 a° .

dṛḍhavrata tri° dṛḍhaṃ pratipakṣaiścālayitumaśakyaṃ vratamasya . 1 antarāyairacālyasaṅkalpake phalaparyantaṃ prārabdhakarmātyāgaśīle bhagavāneva bhajanīyaḥ sa ca evaṃrūpa evetyatrāprāmāṇyaśaṅkāśūnyasaṃkalpake 2 viduṣi ca . tatra prathamārthe evaṃ dṛḍhavratonityaṃ vrahmacārī samāhitaḥ manuḥ dvitīyārthe ahiṃsānirato yaśca satyavādī dṛḍhavrataḥ bhā° va° 6810 ślo° 3 sthirasaṅkalpayukte ca stheyān nigūḍhamānodhīrodātto dṛḍhavrataḥ kathitaḥ sā° da° .

dṛḍhasandha tri° dṛḍhā sandhā'sya . 1 sthirasandhāne 2 dhṛtarāṣṭraputrabhede pu° jarāsandhā dṛḍhasandhaḥ satyasandhaḥ sahasravāk bhā° ā° 67 a° tatputroktau .

dṛḍhasandhi tri° dṛḍhaḥ sandhiḥ sandhānaṃ yasya . niśchidratayā saṃhate amaraḥ .

dṛḍhasūtrikā strī dṛḍhaṃ sūtraṃ yasyāḥ kapa ata ittvam . mūrvālatāyām śabdaca° .

dṛḍhasena pu° kaliyugīye janamejayavaṃśye nṛpabhede kṣemo'tha suvratastasmāddharmastatra samantataḥ . dṛḍhaseno'tha sumatiḥ subalo janitā tataḥ bhāga° 9 . 22 . 30 janamejayaṃ prati tadvaṃśyabhaviṣyannṛpoktau .

dṛḍhaskandha pu° dṛḍhaḥ skandho'sya . kṣīrivṛkṣe jaṭādharaḥ .

dṛḍhasyu pu° agastyarṣerlopāmudrāgarbhajāte iṣmavāhāparanāmake ṛṣibhede iṣmavāhaśabde 928 pṛ° dṛśyam .

dṛḍhahanu pu° ājamīḍhavaṃśye nṛpabhede ājamīḍhādvṛhadiṣu stasya putro vṛhaddhanuḥ . vṛhatakāyastatastasya putraścāsījjayadrathaḥ . tatsutoviśadastasya senajit samajāyata . rucirāśvī dṛḍhahanuḥ kāśyovatsaśca tatsutāḥ bhāga° 5 . 21 . 17 .

dṛḍhahasta pu° dṛḍhaḥ hastaḥ hastavyāpāro'sya . 1 khaḍgādidhāraṇe dṛḍhahastake yodhe 2 dhṛtarāṣṭraputramede pu° dṛḍhahastaḥ suhastaśca vātavegasuvarcasau bhā° ā° 67 a° tatputroktau

dṛḍhākṣa pu° rājabhede ekalavyo dṛḍhākṣaśca kṣatradharmā jayadrathaḥ harivaṃ° 99 a° .

dṛḍhāṅga tri° dṛḍhamaṅgamasya . 1 kaṭhināṅgayukte 2 hīrake na° rājani° tasyāvayavasya itarāpekṣayā'tīva kaṭhinatvāttathātvam .

dṛḍhādi pu° varṇadṛḍhādityaḥ ṣyañ ca pā° cāt imanic si° kau° ukte bhāve ṣyañimanicornimitte śabdagaṇe sa ca gaṇaḥ dṛḍha vṛḍha parivṛḍha bhṛśa kṛśa vakra śukra cukra āmra kṛṣṇa labaṇa tāmra śīta uṣṇa jaḍa badhira paṇḍita madhura mūrkha bhūka (veryātalātamatimanaḥśāradānām) (samo matimanasoḥ) javana dṛḍhādiḥ . guṇavacanatvādeva siddhe imanijarthaṃ vacanam .

dṛḍhāyu pu° tṛtīyamanoḥ sāvarṇasya putrabhede saṃvartagaḥ suśarmā ca devānīkaḥ purūvahaḥ . kṣemadhanvā dṛḍhāyuśca ādarśaḥ paṇḍako manuḥ . sāvarṇasya tu putrā vai tṛtīyasya nava smṛtāḥ harivaṃ° 7 a° . urvaśīgarbhajāte ailanṛpaputrabhede ca ṣaṭ sutā jajñire cailādāyurdhīmānamāvasuḥ . dṛḍhāyuśca vanāyuśca śatāyuścorvaśīsutāḥ bhā° ā° 74 a0

dṛḍhāyudha pu° dṛḍhamāyudhaṃ tadvyāpāro'sya . dṛḍhāyudhavyāpārake dṛḍhāyudhau dhruvapātau yuddhe ca kṛtaniścayau (nakulasahadevau) bhā° va° 51 a° . 2 dhṛtarāṣṭraputrabhede pu° ugrāyudho bhīmaśaraḥ kanakāyurdṛḍhāyudhaḥ bhā° ā° 67 a° tatputroktau .

dṛḍhāśva pu° dhundhumāranṛpaputrabhede dhaundhamārirdṛḍhāśvaśca haryaśvastasya cātmajaḥ harivaṃ° 12 a° .

dṛḍheyu pu° ṛṣibhede dṛḍheyuśca ṝteyuśca parivyādhaśca kīrtimān . ekataśca dvitaścava tnitaścaivādityasannibhāḥ bhā° anu° 150 a° .

dṛḍheṣudhi pu° dṛḍhaṃ baddha iṣudhiryena . dṛḍhatayā baddhatūṇake 1 yodhe 2 rājabhede avikṣiccapalīdhūrtaḥ kṛtabandhurdṛdeṣudhiḥ bhā° ā° 1 a° .

dṛta tri° dṛ + kta 1 ādarayukte ādṛtaḥ dṝ--vidāre kta bā° hrasvaḥ . 2 vidīrṇe dṛte dṛṃha māmitrasya yaju° 36 . 18 dṛte dṛ vidāre vidīrṇe jarājarjarite'pi śarīre vedadī° 3 jīrake strī śabda ca° .

dṛti strī dṝ--vidāre ti kit hrasvaśca . 1 carmamayapātre 2 matsye ca medi° . indriyāṇāṃ tu sarveṣāṃ yadyekaṃ kṣaratīndriyam . tenāsya kṣarati prajñā dṛteḥ pātrādivodakam manuḥ kapāle yadvadāpaḥ syuḥ śvadṛtau ca yathā payaḥ . āśrayasthānadoṣeṇa vṛttahīne tathā śrutam bhā° śā° 1324 ślo° . dṛtau bhavaḥ ḍhañ dārteya dṛtibhave striyāṃ ṅīp . matsye māṃsādaṣṭaguṇā dṛtiḥ ujjvalada° dhṛtavākyam . 3 romaśa carmaṇi 4 galakambale ca savatsāṃ pīvarīṃ dattvā dṛtikaṇṭhāmalaṅkṛtām bhā° anu° 79 a° . dṛtikaṇṭhāṃ pralambagalakambalām nīlakaṇṭhaḥ dṛtikaṇṭhamanaḍvāhaṃ sarvaratnairalaṅkṛtam tatraivādhyāye . 5 meghe nighaṇṭuḥ 6 satraviśeṣakārake yajamānabhede dvativātavatorayanaśabde dṛśyam .

dṛtidhāraka dṛtiṃ dṛtyākāraṃ dhārayati dhāri--ṇvul 6 ta° . (ākanaṣātā) khyāte vṛkṣe śabdaca° .

dṛtivātavatorayana na° aluk sa° . satrabhede dṛtivātavatorayanamekaikena pṛṣṭhyastomena māsaṃ māsam kātyā° śrau° 24 . 24 . 16 dṛtivātavatorayanamiti satrasya saṃjñā karkaḥ . tāṇḍyavrā025 . 3 . 1 vākyādau asya vivṛtiḥ . atha dṛtivātavatorayanamāha bhā° atirātrastrivṛtā māsaṃ, pañcadaśena māsaṃ, saptadaśena māsamekaviṃśena māsaṃ, triṇavena māsaṃ, trayastriṃśena māsaṃ, mahāvrataṃ, trayastriṃśena māsaṃ, triṇavena māsamekaviṃśena māsaṃ, saptadaśena māsaṃ, pañcadaśena māsaṃ, trivṛtā māsamatirātraḥ . 1 prathamaṃ prāyaṇīyo'tirātrastatastrivṛdāditrayastriṃśāntāḥ āditaḥ ṣaṇmāsā āptavyāḥ viṣuvataḥ sthāne mahāvrataṃ bhavati taeva trivṛdādimāsā uttarasmin pakṣasi dvādaśādisaptamāsāntāḥ ṣaṇmāsāḥ syuḥ tata udayanīyamahaḥ etāni triṣaṣṭyuttaraśatatrayamahāni syuḥ adhikayordvayorahnoḥ vyavasthāviṣaye sūtrakāraḥ dṛtivātavatorayane dvāvekīnau māsau sunuyustrivṛtāviti gautamastrayastriṃśāviti dhānañjayyaḥ ubhau vā triṃśinau syātāṃ yathaitadvrāhmaṇamiti trayastriṃśāvekonāviti kalpakārasya matam . athaitadayanaṃ kartṛdvārā praśaṃsati bhā° . etadvai dṛtivātavantau khāṇḍava upeto viṣuvati vātavānuttiṣṭhati, samāpayati dṛtistasmāttanīyāṃsovātavatā bhūyāṃso dārteyāḥ 6 etat satrāyaṇaṃ dṛtiśca vātavāṃścetyubhau yajamānau khāṇḍave vane upetaḥ anvatiṣṭhatāmityarthaḥ bhūtakāle vyatyayena vartamānapratyayaḥ evamuttarayorapyākhyātayordraṣṭavyaṃ tayoranuṣṭhānaprayuktaṃ kiñcit phalavaiṣamyaṃ vaktumāha vātavān viṣuvati mahāvrate sampūrṇe uttiṣṭhati uttiṣṭhan satraṃ samāpitavān dṛtistu dvādaśāpi māsānāsthāya saṃmāpayan yasmādekaṃ tasmādvātavatā vātavatovaṃśyāstanīyāṃsaḥ atyarthaṃ tanavaḥ kṛśā abhavan dārteyā dṛtivaṃśyāstu bhūyāṃso, bahukṛtsnānuṣṭhānaṃ praśastaphalavadityuktaṃ bhavati . atra vivṛtibhiḥ kḷptam iti vātavatorayanamātriṇavebhyastrivṛdbhya uddharatyukthāni pañcadaśebhyaḥ ṣoḍaśinamityādikaṃ draṣṭavyam .

[Page 3669b]
dṛtihari pu° dṛtiṃ carmamayaṃ dravyaṃ harati dṛtau + upapade hṛpaśau kartari in . kukkureujva° . paśoranyatra aṇ dṛtihāra carmahārake .

dṛtya tri° dṛ--karmaṇi kyap . 1 ādaraṇīye bhāve kyap . 2 ādare na° āṅi ādṛtya tatrārthe ādṛtyastena vṛtyena bhaṭṭiḥ .

dṛdhra na° gavāṃ nirgamanadvārarodhake te gavyatā manasā dṛdhramurvam ṛ° 4 . 1 . 15 bhāṣye mādhavaḥ .

dṛn avya° 1 hiṃsāyām si° kau° . 2 dṛḍhārthe śabdārthaci° .

dṛnpha kleśe tu° pa° aka° seṭ . dṛphati dṛmphati adṛmphīt . kleśane saka° . dṛnphūḥ sarpajātiḥ

dṛnphū strī dṛnpha--kū ni° na nalopaḥ . 1 sarpajātau 2 vajre ca medi° dṛnbhū tatrārthe si° kau° .

dṛnbhū pu° dṛn hiṃsāyāṃ bhavati bhuvaḥ kvip . 1 vajre 2 sūrye hemaca° . 3 nṛpe śabdaca° 4 antake saṃkṣiptasāra dṛnkara punaḥpūrvasya bhuvo yaṇ vaktavyaḥ vārti° ajādau yaṇ . dṛnbhvau dṛnbhva ityādi dṛmbhū tatrārthe si° kau0

dṛpa bādhane tu° para° saka° seṭ . dṛpati adarpīt . dadarpa . kandarpaḥ

dṛpa sandīpane vā curā° uma° pakṣe bhvā° para° saka° seṭ . darpayati te darpati . adīdṛpat--ta adadarpat--ta adarpīt .

dṛpa harṣe garve ca aka° divā° veṭ dṛpyati dṛpyaddānayadūyamānadiviṣaddurvāraduḥkhopamām gītago° irit adṛpat adrāpsīt adarpīt kecidimaṃ ūditaṃ manyante darpiṣyati drapsyati asya radhāditvāt veṭkatvam . tena rūpe na vailakṣaṇyam darpaḥ dṛptaḥ . ñīt dṛptaḥ . śabdastome ūdittvoktiḥ matabhedena .

dṛpta tri° dṛpa--garve harṣe ca vartamāne kta . 1 garvānvite 2 harṣānvite ca 3 viṣṇau pu° darpado darpako dṛptodurdhvaro'nyāparājitaḥ viṣṇusaṃ° dṛptabālākirhānūcāno gārgya āsa śata° brā° 14 . 5 . 1 . 1

dṛpra tri° dṛpa--bādhane rak . balayukte uṇādi° .

dṛpha kleśe tudā° mucādi° aka° para° seṭ . dṛmphati adarbhīt kleśane saka° . rājā cauraṃ dṛmphati kliśnātītyarthaḥ .

dṛbdha tri° dṛbha--granthane karmaṇi kta . 1 grāthate tri° amaraḥ . dṛbhabhaye kartari kta . 2 bhīte bhāve kta . 4 grathane 5 bhaye ca na0

dṛbha grathane vā curā° ubha° pakṣe tu° para° saka° seṭ . darbhayati te dṛmati adīdṛbhat--taṃ adadarbhat ta adarbhīt . īdit . dṛbdhaḥ dṛbdhavān . darbhaḥ

[Page 3670a]
dṛbha bhaye vā curā° ubha° pakṣe bhvā° para° aka° seṭ . darbhayati--te darbhati . adīdṛbhat ta adadarbhat ta . adarbhīṃt īdit dṛbdhaḥ dṛbdhavān .

dṛbhīka pu° dṛbha--bā° īkaṅ . asurabhede adhvaryavo yo dṛbhīkam ṛ° 2 . 14 . 3 dṛbhīko nāmāsuraḥ bhā0

dṛmicaṇḍeśvara na° matsyapūrāṇokte śivaliṅgabhede

dṛvan tri° dṝ--vidāre kvanip bā° vede hrasvaḥ . vidārake dṛvāṇi rabdhāni kṣumāṇi yaju° 10 . 8

dṛśa vākṣuṣajñāne bhvā° para° saka° aniṭ . paśyati irit adarśat adrākṣīt . dadarśa dadarśitha dadraṣṭha dadṛśiva draṣṭā dṛśyāt drakṣyati . darśanīyaṃ draṣṭavyaṃ dṛśyaḥ draṣṭā dṛṣṭaḥ draṣṭuṃ dṛṣṭiḥ dṛk dṛṣṭvā pradṛśya . tutoṣa paśyan vitṛṇāntarālāḥ bhaṭṭiḥ paśyato haraḥ . na tu māṃ śakyase draṣṭumanenaiva svacakṣuṣā . divyaṃ dadāmi te cakṣuḥ paśya se yogamaiśvaram . apaśyad devadevasya śarīre pāṇḍavastadā gītā dadarśa dūnaḥ sthalapadminīṃ nalaḥ naiṣa° mānasajñāne ca śāntodānta uparatastitikṣuḥ śraddhāvān samāhitībhūtvā ātmanyātmānaṃ paśyati śrutiḥ ātmā vā are draṣṭavyaḥ vṛ° u° śrutiḥ ṇamul taṃ vipradarśaṃ kṛtaghātayatnā bhaṭṭiḥ dṛśeranālocane kaṅ ca pā° kartari kaṅ anyādṛśaḥ kīdṛśaḥ cāt kvin ksa ca anyādṛk anyādṛkṣaḥ . śa paśyaḥ apāsya paśyaṃ nijadṛśyakheṭāt nīla° tā° ugrampaśyākule'raṇye bhaṭṭiḥ darśayati te adadarśat adīdṛśat ta . ṇici karmaṇaḥ kartṛtve taṅ darśayate bhavo bhaktān bhaktairvā ātmānamiti śeṣaḥ . evaṃ viṣaye dṛśeḥ karturvā karmasaṃjñā sītāṃ rāmeṇa cātmānamadarśayata lakṣmaṇam mugdhabo° sani taṅ didṛkṣate . didṛkṣamāṇaḥ paritaḥ sasītaṃ rāmaṃ yadā naikṣata lakṣaṇañca . bhaṭṭiḥ didṛkṣā karmaṇi dṛśyate ekadhā bahudhā caiva dṛśyate jalacandravat śrutiḥ jālāntaragate bhānau yat sūkṣmaṃ dṛśyate rajaḥ manuḥ adarśi saṅkopya kadāpyavīkṣitaḥ rūpamadarśi dhṛto'si yadartham naiṣa° asyārṣe kvacittaṅapi . yaṃ yaṃ hi dadṛśe seyaṃ taṃ taṃ mene nalaṃ nṛpam bhā° va° 2202 ślo° . darśanayogye prakāśe ca aka° madhurātmānamadarśayat puraḥ kumā° . darśanārthatve taṅ syāditi bodhyam .
     anu + anurūpadarśane rathe vilagnāviva candrasūryau ghanāntareṇānudadarśa lokaḥ bhā° vi° 169 ślo° dṛśiśabde pāta° sūtre udā° dṛśyam . bahuvidhamanudṛśya cārthahetoḥ kṛpaṇamihāryamanāryamāśrayantam bhā° śā° 179 a0
     abhi + ābhimukhyena samantādvā darśane tadā prabhṛti kaunteya! narā girimimaṃ sadā . nāśaknuvannabhidraṣṭuṃ kuta evāghirohitum bhā° va° 9982 ślo0
     ava + nīcatayā darśane yathā jalastha ābhāsaḥ sthalasthenāvadṛśyate . svābhāsena yathā sūryo jalasthena divisthitaḥ bhāga° 3 . 27 . 12
     ā + ābhimukhyena samantādvā darśane ādarśaḥ . utkalādārśitapathaḥ kaliṅgābhimukho yayau raghuḥ .
     ud + nīcasthasyoccatayā dṛṣṭau utprekṣaṇe ca
     upa + sāmīpyena darśane . catuṣpād vyavahāro'yaṃ vivādeṣūpadarśitaḥ yājña° .
     ni + dṛṣṭāntatayā sāmmukhyena vā darśane . draṣṭumicchāmi te rūpamaiśvaraṃ tvaṃ nidarśaya bhā° āśra° 1588 ślo° nidarśanālaṅkāraḥ nidarśayāmāsa viśeṣadṛśyam raghuḥ
     parā + viparītadarśane yasya yathārūpaṃ tato'nyarūpeṇa darśane dhūmamagniṃ parādṛśyā mitrāhṛtsvā dadhatāṃ bhayam atha° 8 . 8 . 2 . trīn stanānupeyustaṃ parādadṛśuḥ . dvau stanā upeyustannedīyasaḥ parādadṛśuḥ śata° brā° 9 . 5 . 1 . 3 . 4 .
     pari + paritaḥ samantādvā darśane paridṛṣṭāni tīrthāni gaṅgācaiva mayā nṛpa! bhā° āśra073 a° paricchinnatayā darśane ca . bāhyābhyantarastambhavṛttirdeśakālasaṃkhyābhiḥ paridṛṣṭo dīrghasūkṣmaḥ pā° sū° . dīrghasūkṣmaśabde 361 4 pṛ° dṛśyam .
     pra + samyagdarśane manasaiva pradīpena mahānātmā pradṛśyate bhā° āśva° 19 a° aho tvayādya vipreṣu bhaktirāgaḥ pradarśitaḥ bhā° anu° 7211 ślo° ekadeśadarśane ca . pradarśanārthamidamuktam . yogeśvaratvaṃ kṛṣṇena yatra rājñāṃ pradarśitam bhā° ā° 510 ślo° .
     prati + tulyarūpadarśane kṛtābhyaṅgaḥ śoṇitena rudravat pratyadṛśyata bhā° bhī° 4679 ślo° nimittalakṣaṇaṃ jñānaṃ śākunaṃ svapnadarśanam . avaśyaṃ sukhaduḥkheṣu narāṇāṃ pratidṛśyate rāmā° ayo° 5815 ślo0
     vi + viśeṣeṇa darśane vidarśayantovividhān bhūyaścitrāṃśca nirjharān rāmā° ayo° 48 a° 13 ślo0
     sam + samyagdarśane saṃdrakṣyanti narāścānye svarūpeṇa vināśanam bhā° śā° 1068 ślo0

[Page 3671a]
dṛś tri° kasmiṃścidupapade dṛśa--kvin jhali padānte ca kuḥ . 1 tattatpadārthadarśake vāyubhakṣo divā tiṣṭhan rātriṃ nītvāpsu sūryadṛk yājña° aindradyumne! yajñadṛśāvihāvāṃ vivakṣū vai janakendraṃ didṛkṣū bhā° va° 10624 ślo° anupapade'pi kvin . 2 draṣṭari dṛgdarśanaśaktyorekātmatevāsmitā pāta° sū° . bhāve kvin . 3 darśane 4 jñānamātre ca strī pratibandhadṛśaḥ prativaddhajñānamanumānam sā° sū° pratibandhovyāptirvyāptidarśanāt vyāpakajñānamanumānam bhāṣyam . karaṇe kvin . 5 netre strī dṛśā dagdhaṃ manasijaṃ jīvayanti dṛśaiva yāḥ sā° da° . kṣatrakopadahanārciṣaṃ tataḥ sandadhe dṛśamudagratārakām raghuḥ 6 dvitvasaṃkhyāyāñca .

dṛśati strī dṛśa--bā° bhāve atik . darśane sūro na yasya dṛśatirarepāḥ ṛ° 6 . 3 . 3 dṛśatirdarśanam bhā0

dṛśad strī dṛṣad + pṛṣo° . śilāyāmamare pāṭāntaram tathā dṛśatputrañca gomilaḥ dṛśat peṣaṇādhāraśilā, putraṃ peṣaṇakaraṇarūpaprastarastadubhayaṃ pūrvavadupasādayatītyarthaḥ saṃ° ta° raghu° .

dṛśadvatī strī dṛṣadvatī + pṛṣo° . 1 āryāvartasīmāsthe nadībhede 2 kātyāyanyāñca medi° .

dṛśā strī dṛś + halantatvāt vā ṭāp . netre śabdaca° dṛśākāṅkṣyam .

dṛśākāṅkṣya tri° dṛśayā ākāṅkṣyam . padme śabdaca° .

dṛśāna pu° dṛśa--ānac kicca . 1 lokapāle ujvala° 2 viro cane pu° 3 jyotiṣi na° medi° . 4 ācārye pu° uṇādikoṣaḥ . 5 brāhmaṇe 6 upādhyāye ca pu° saṃkṣiptasāraḥ .

dṛśi(śī) strī dṛśa--bhāve ki vā ṅīp . 1 dṛṣṭau 2 prakāśe ca draṣṭā dṛśimātraḥ śuddho'pi pratyayānupaśyaḥ pāta° sū° . dṛśimātra iti dṛkśaktireva viśeṣaṇena parāmṛṣṭetyarthaḥ . sa puruṣo buddheḥ pratisaṃvedī buddherna sarūponātyantaṃ virūpa iti na tāvat sarūpaḥ kasmāt? jñātājñātaviṣayatvāt pariṇāminī hi buddhistasyāśca viṣayogavādirghaṭādi rjñātaścājñātaśceti pariṇāmitvaṃ darśayati . kasmāt? na hi buddhiśca nāma puruṣaviṣayaśca syādagṛhītā ceti siddhaṃ puruṣasya sadā jñātaviṣayatvaṃ tataścāpariṇāmitvamiti . kiñca parārthā buddhiḥ saṃhatyakārittvāt svārthaḥ puruṣa iti . tathā sarvārthādhyavasāyakatvāt triguṇā buddhistriguṇatvādacetaneti guṇānāntūpadraṣṭā puruṣa ityato na sarūpaḥ . astu tarhi virūpa iti nātyantaṃ virūpaḥ, kasmāt? śuddho'pyasau paśyannatadātmāpi tadātmaka iva prtyavabhāsate . tathā coktam aparaṇāminī hi bhoktṛ śaktirapratisaṃkramā ca pariṇāminyarthe pratisaṃkrāmyeva tadvṛttimanupatati . tasyāśca prāptacetanānugraharūpāyā buddhivṛtteranukāramātratayā buddhikṛtyaviśiṣṭā hi jñāna vṛttirityākhyāyate bhā° . sūryaprakāśayoriva draṣṭṛdṛśyo rdharmadharmiṇoraikyāt 3 cetane puruṣe ca dṛśisvarūpo gaganopamomataḥ . tadabhāvāt saṃyogābhāvohānaṃ tad dṛśeḥ kaivalyam pāta° sū° mithyādarśanasyābhāvāt buddhipuruṣasaṃyogābhāvaḥ ātyantiko bandhanoparama ityarthaḥ etaddhānaṃ tad dṛśeḥ kaivalyaṃ puruṣasyāmiśrībhāvaḥ punarasaṃyogo guṇairityarthaḥ . duḥkhakāraṇanivṛttau duḥkhoparamo hānaṃ tadā sarūpapratiṣṭhaḥ puruṣa ityuktam bhā° dṛśa--ik . 4 dṛśadhātau dṛśeranālocane kaṅ ca pā0

dṛśīka tri° dṛśa--karmaṇi bā° īkak . 1 darśanīye 2 śobhane ca stomaṃ rudrāya dṛśīkam ṛ° 1 . 27 . 10 dṛśīkaṃ darśanīyaṃ samīcīnam bhā0

dṛśenya tri° dṛśa--karmaṇi kenyan . darśanīye dṛśenyo mahinā samiddhaḥ ṛ° 10 . 88 . 7 dṛśenyaḥ darśanīyaḥ bhā0

dṛśopama na° dṛśāyā upamā yatra . śvetapadme śabdamālā .

dṛśya tri° dṛśa--karmaṇi kyap . 1 darśanīye 2 manorame ca citraṃ tadā kuṇḍinaveśinaḥ sā nalasya mūrtirvavṛte na dṛśyā . babhūva taccitratarantathāpi viśvaikadṛśyaiva yadasya mūrtiḥ . āstāmanaṅgīkaraṇādbhavena dṛśyaḥ smaro neti purāṇavāṇī naipa° tamekadṛśyaṃ nayanaiḥ pibantyonāryo na jagmurviṣayāntarāṇi kumā° nidarśayāmāsa viśeṣadṛśyaminduṃ navotthānamiva raghuḥ . 3 jñeyamātre 4 prakāśye ca draṣṭṛdṛśyayoḥ saṃyogo heyahetuḥ pāta° sū° draṣṭā buddheḥ pratisaṃvedī puruṣaḥ, dṛśyā buddhisatvopārūḍhā sarve dharmāḥ, tadetad dṛśyamayaṣkāntamaṇikalpaṃ sannidhimātropakāri dṛśyatvena svambhavati puruṣasya dṛśirūpasya svāminaḥ . anubhavakarmaviṣayatāmāpannamanyasvasyapeṇa pratilabdhātmakaṃ svatantramapi tadarthatvāt paratantram ubhayordṛgdarśanaśaktyoranādirarthakṛtaḥ saṃyogo heyaheturduḥkhasya kāraṇamityarthaḥ bhā° prakāśakriyāsthiti śīlaṃ bhūtendriyātmakaṃ bhogāpavargārthaṃ dṛśyam pāta° sū° prakāśaśīlaṃ satvaṃ, kriyāśīlaṃ rajaḥ . sthitiśīlaṃ tama iti ete guṇāḥ parasparoparaktapravibhāgāḥ pariṇāminaḥ saṃyogavibhāgadharmāṇaḥ itaretaropāśrayeṇorjita mūrtayaḥ parasparāṅgāṅgitve'pyasambhinnaśaktipravibhāgāstulya jātīyā'tulyātīyaśaktibhedānupātinaḥ . pradhānavelāyāmupadarśitasannidhānā guṇatve'pi ca vyāpāramātreṇāpradhānāntarnītānumitāstitāḥ puruṣārthakartavyā ayaskāntamaṇikalpāḥ pratyayamantareṇa ekatamasya vṛttimanuvartamānāḥ pradhānaśabdavācyā bhavanti . etaddṛśyamityucyate . tadetadbhūtendriyātmakaṃ bhūtabhāvena pṛthivyādinā sūkṣmasthūlena pariṇamate tathendriyabhāvena śrotrādinā sūkṣmasthūlena pariṇamata iti . tattu nāprayojanam api tu prayojanamurarīkṛtya pravartata iti bhogāpavargārthaṃ hi tat dṛśyaṃ puruṣasyeti tatreṣṭāniṣṭaguṇarūpāvadhāraṇam avibhāgāpannaṃ bhogobhoktuḥ svarūpāvadhāraṇamapavarga iti dvayoratiriktamanyaddarśanaṃ nāsti bhā° grahāṇāṃ nakṣatrāṇāṃ ca kālāṃśaviśeṣeṇa sūryasānnivye adṛśyatvaṃ sū° si° uktam astaśabde 563 pṛ° darśitam udayaśabde 1144 . 45 pṛ° dṛśyatvaṃ ca darśitaṃ tataevāvagantavyam .

dṛśya(ṣṭa)jāti na° līlā° ukte iṣṭakarmarūpe gaṇitabhede iṣṭakarman śabde 997 pṛ° tatprakāro dṛśyaḥ .

dṛśyādaśya tri° dṛśyañca adṛśyaśca dvandva° . 1 dṛśye adṛśye ca aṣṭādaśaśatābhyastādṛśyāṃśāḥ svodayāsubhiḥ . vibhajya labdhāḥ kṣetrāṃśaistairdṛśyādṛśyatātha vā sū° si° . dṛśyā cāsau adṛśyā ca karma0! sā dṛṣṭenduḥ sinīvālī amarokteḥ kiñcidaṃśena dṛśyacandrāyām kiñcidaṃśena adṛśyacandrāyāñca 2 sinīvālyāṃ strī tasyāṃ candrasya darśanādarśanayoḥ sattvāt tathātvam . 3 tadabhimānidevatāyāñca sā ca aṅgirasastṛtīyakanyā yathāha bhā° va° 217 a° yāṃ kapardisutāmāhurdṛśyādṛśyeti dehinaḥ . tanutvāt sā sinīvālī tṛtīyā'ṅgirasaḥ sutā

dṛśvan tri° dṛśa--kvanip . darśake vivekadṛśyatvamagāt surāṇām bhaṭṭiḥ anākṛṣṭasya viṣayairvidyānāṃ pāradṛśvanaḥ . gurvarthamarthī śrutapāradṛśvā raghuḥ .

dṛṣatsāra na° dṛṣadaḥ sāramiva . muṇḍāyase rājani° .

dṛṣad strī dṝ--adi ṣuk hrasvaśca . 1 śilāyāṃ 2 peṣaṇaśilāyāñca medi° tatra śilāyāṃ gurvīrajasraṃ dṛṣadaḥ samantāt māghaḥ . dṛṣado bāsitotsaṅgā niṣaṇṇamṛganābhibhiḥ kumā° tatra vyaktaṃ dṛṣadi caraṇanyāsamardhendumauleḥ megha° peṣaṇaśilāyām paścādagnerdṛṣadamaśmānaṃ pratiṣṭhāpya āśva° gṛ° 1 . 7 . 3 apāmagneḥ sureśasya dṛṣadolūkhalasya ca . caturdaivāni catvāri dvārāṇi vidadhuśca te harivaṃ° 116 a° . dṛṣadolūkhalamityatra rājadantā° pūrvani° . dṛṣadi piṣṭāḥ aṇ . dārṣada, dṛṣadi piṣṭe tri0

dṛṣadimāṣaka pu° māṣaḥ śulkatvena dīyate kan dṛṣadi peṣaṇavyavahāre rājñe deyaḥ māṣakaḥ kāranāmni ca prācāṃ halādau pā° aluk samā° . peṣaṇavyavahāre rājadeye māṣarūpe kare .

dṛṣadvat tri° dṛṣadaḥ santyasmit bhūmnā matup masya vaḥ . 1 dṛṣadyukte striyāṃ ṅīp . sā ca 2 nadībhede sarasvatīdṛṣadvatyordevanadyoryadantaram . taṃ devanirmitaṃ deśaṃ brahmāvartaṃ pracakṣate manuḥ prayayurjāhnavīkūlāt kurukṣetraṃ sahānugāḥ . sarasvatīdṛṣadvatyau yamunāñca niṣevya te . yayurvanenaiva vanaṃ satataṃ paścimāṃ diśam bhā° va° 5 a° . kauśikī mandākinī yamunā sarasvatī dṛṣadvatī gomatī bhāga° 5 . 19 . 18 bhāratavarṣasthamahānadīkathane . dakṣiṇena sarasvatyādṛṣadvatyuttareṇa ca . ye vasanti kurukṣetre te vasanti tripiṣṭape bhā° va° 83 a° . 3 nṛpabhede pu° saṃyātiḥ khalu dṛṣadvato duhitaraṃ varāṅgīṃ nāmopayeme tasyāmasya jajñe sārvabhaumaḥ bhā° ā° 95 a° . viśvāmitrasya 4 patnībhede strī dṛṣadvatīsutaścāpi viśvāmitrāttathā'ṣṭakaḥ . aṣṭakasya suto lauhiḥ prokto jahnugaṇo mayā harivaṃ027 a0

dṛṣṭa tri° dṛśa--karmaṇi kta . 1 darśanakarmaṇi vilokite dṛṣṭadoṣe'pi viṣaye mamatvākṛṣṭasetanaḥ devīmā° dyūtametat purākalpe dṛṣṭaṃ vairakaraṃ mahat tasyeha bhāginau dṛṣṭau vījī kṣetrikaeva ca manuḥ 2 jñātamātra ca dṛṣṭavadānuśravikaḥ sa hyaviśuddhikṣayātiśayayuktaḥ sā° kā° dṛṣṭānuśravikaviṣayavitṛṣṇā vaśīkārasaṃjñā vairāgyam pāta° sū° dṛṣṭaṃ śrutañcetyupāsīta chā° upa° . bhāve kta . 3 darśane 4 rājñāṃ svarāṣṭrasthāt caurāderbhaye 5 pararāṣṭrāt dāhavilopāderbhaye ca na° amaraḥ . 6 sākṣātkāre na° dṛṣṭamanumānamāptavacanaṃ ca sarvapramāṇasiddhatvāt . trividhaṃ pramāṇamiṣṭam sā° kā° uddiśya tallakṣitaṃ yathā
     prativiṣayādhyavasāyo dṛṣṭaṃ, trividhamanumānamākhyātam sā° kā° atra dṛṣṭamiti lakṣyanirdeśaḥ pariśiṣṭantu lakṣaṇaṃ samānāsamānajātīyavyavacchedolakṣaṇārthaḥ . avayavārthastu viṣaṇvanti viṣayiṇamanubaghnanti svena rūpeṇa nirūpaṇīyaṃ kurvantīti yāvat viṣayāḥ pṛthivyādayaḥ sukhādayaśca asmadādīnāmaviṣayāśca tanmātralakṣaṇā yogināmūrdhasrotasāñca viṣayāḥ . viṣayaṃ viṣayaṃ prati vartate iti prativiṣayamindriyavṛttiśca sannikarṣaḥ arthasannikṛṣṭamindriyamityarthaḥ tasminnadhyavasāyastadāśritaityarthaḥ adhyavasāyaśca buddhivyāpāro jñānam . upāttaviṣayāṇāmindriyāṇāṃ vṛttau satyāṃ buddhestamo'bhibhave sati yaḥ satvasamudrekaḥ so'dhyavasāyaiti vṛttiriti jñānamiti cākhyāyate idaṃ tāvat pramāṇam . anena yaścetanāśakteranugrahastat phalaṃ pramābodhaḥ . buddhitattvaṃ hi prākṛtatvādacetanamiti tadīyo'dhyavasāyo'pyacetano ghaṭādivat, evaṃ buddhitattvasya sukhādayo'pi pariṇāmabhedā acetanāḥ . puruṣastu sukhādyananuṣaṅgī cetanaḥ so'yaṃ buddhitattvavartinā jñānasukhādinā tatprativigbitastacchāyāpattyā jñānasukhādimāniva bhavatīti cetano'nugṛhyate citicchāyāpattyā cācetanāpi buddhistadadhyavasāyo'pi cetana iva bhavatīti . tathā ca vakṣyati tasmāttatsaṃyogādacetanaṃ cetanāvadiva liṅgam . guṇakartṛtve'pi tathā karteva bhavatyudāsīnaḥ iti . atrādhyavasāyagrahaṇena saṃśayaṃ vyavacchinatti saṃśayasya anavasthitagrahaṇenāniścitarūpatvāt niścayo'dhyavasāya ityanarthāntaram . viṣayagrahaṇena cāsadviṣayaṃ viparyayamapākaroti, pratigrahaṇena cendriyārthasannikarṣasūcanādanumānasmṛtyādayaḥ parākṛtā bhavanti . tadevaṃ samānāsamānajātīyavyavacchedakatvāt prativiṣayādhyavasāya iti dṛṣṭasya sampūrṇaṃ lakṣaṇam tattvakau° .

dṛṣṭadoṣa tri° dṛṣṭo doṣaḥ rāgalobhādiryasya . 1 jñātarāgalobhādirūpadoṣake na dṛṣṭadoṣāḥ kartavyā na vyādhyārtā na dūṣitāḥ sākṣikaraṇaniṣedhe manuḥ . dṛṣṭo doṣo mithyājñānajanyavāsanā yatra . 2 jñātamithyājñānajanyavāsanāyuktaviṣaye dṛṣṭadoṣe'pi viṣaye mamatvākṛṣṭacetanaḥ devīmā° dṛṣṭo jñāto doṣoyena . 3 chidrāvalokake ripau

dṛṣṭapṛṣṭha tri° dṛṣṭam pratiyodhaiḥ pṛṣṭhamasya . palāyamāne śabdārthaci° raṇāt parāṅmukhasya śatrubhiḥ pṛṣṭhasya darśanāt tathātvam .

dṛṣṭapratyaya tri° dṛṣṭena darśanena pratyayaḥ viśvāso yasya . anyatra darśanena kṛtadṛḍhaniścaye .

dṛṣṭarajas strī dṛṣṭaṃ raja ārtavaṃ yayā . 1 dṛṣṭarajaskāyāṃ nāryām amaraḥ . 2 tadupalakṣitāyāṃ madhyamāyāṃ prauḍhāyām striyāṃ rājani° .

dṛṣṭānta pu° dṛṣṭo'ntaḥ viṣayaparicchedoyatra . gau° sūtrokteṣu ṣoḍaśasu padārtheṣu madhye padārthabhede tallakṣaṇaṃ tatroktaṃ yathā laukikaparīkṣakāṇāṃ yasminnarthe buddhisāmyaṃ sa dṛṣṭāntaḥ sū° lokasāmānyamanatītā laukikā naisargikaṃ vainayikaṃ buddhyatiśayamaprāptāstadviparītāḥ parīkṣakāstarkeṇa pramāṇairartha parīkṣitumarhantīti, yathā yamarthaṃ laukikā budhyante tathā parīkṣakā api so'rtho dṛṣṭāntaḥ . dṛṣṭāntavirodhena hi pratiṣeddhavyā bhavantīti . dṛṣṭāntasamādhinā ca svapakṣāḥ sthāpanīyā bhavantīti taduktāvayaveṣu codāharaṇāya kalpata iti vātsyā° bhā° . 3 tatroktāvayavamadhye udāharaṇe ca tallakṣaṇaṃ tatroktaṃ tacca udāharaṇaśabde 1164 pṛ° darśitam adhikamatra tatsūtrabhāṣyaṃ pradarśyate yathā sādhyasādharmyāt taddharmabhāvo dṛṣṭānta udāharaṇam gau° sū° sādhyena sāgharmyaṃ samānadharmatā sādhyasādharmyāt kāraṇāt taddharmabhāvo dṛṣṭānta iti tasya dharmastaddharmaḥ tasya sādhyasya, sādhyañca dvividham dharmiviśiṣṭo vā dharmaḥ śabdasyānityatvam . dharmaviśiṣṭo vā dharmī anityaḥ śabda iti, ihottarantadgrahaṇena gṛhyata iti kasmāt? pṛthagdharmavacanāt . tasya dharmastaddharmastasya bhāvastaddharmabhāvaḥ sa yasmin dṛṣṭānte vartate sa dṛṣṭāntaḥ sādhyasādharmyāt taddharmabhāvo bhavati sa codāharaṇamiṣyate tatra yadutpadyate tadutpattidharmakam yacca bhūtvā na bhavati ātmānaṃ jahāti nirudhyata ityanityam . evamutpattidharmakatvaṃ sādhanamanityatvaṃ sādhyaṃ so'yamekasmin dvayordharmayoḥ sādhyasāghanabhāvaḥ sādharmyādvyavasthita upalabhyate taṃ dṛṣṭānte upalabhamānaḥ śabde'pyanuminoti śabdo'pyutpattidharmakatvādanityaḥ sthālyādivadityudāhriyate tena dharmayoḥ sādhyasādhanabhāva ityudāharaṇam bhā° tadviparyayādvā viparītam gau° sū° dṛṣṭānta udāharaṇamiti prakṛtaṃ, sādhyavaidharmyāt taddharmabhāvo dṛṣṭānta udāharaṇamiti . anityaḥ śabda utpattidharmakatvāt yathā anutpattidharmakaṃ nityamātmādi so'yamātmādidṛṣṭāntaḥ sādhyavaidharmyādanutpattidharmakatvādataddharmabhāvo yo'sau sādhyasya dharmo'nityatvaṃ sa tasmin bhavatīti . atrātmādau dṛṣṭānte utpattidharmakatvasyābhāvādanityatvaṃ na bhavatīti upalabhamānaḥ śabde viparya yamanuminoti utpattidharmakatvasya bhāvādanityaḥ śabda iti sādharmyoktasya hetoḥ sādhyasādharmyāt taddharmabhāvo dṛṣṭānta udāharaṇam vaidharmyoktasya hetoḥ sādhyavaidharmyādataddharmabhāvo dṛṣṭānta udāharaṇam . pūrvasmin dṛṣṭānte yau tau dharmau sādhyasādhanabhūtau paśyati sādhye'pi tayoḥ sādhyasādhanabhāvamanuminoti . uttarasmin dṛṣṭānte yayordharmayorekasyābhāvāditarasyābhāvaṃ paśyati tayorekasyābhāvāditarasyābhāvaṃ sādhye anuminotīti, tadetaddhetvābhāseṣu na sambhavatītyahetavī hetvābhāsāḥ tadidaṃ hetūdāharaṇayoḥ sādharmyaṃ paramasūkṣmaṃ duḥkhabodhaṃ paṇḍitairupavedanīyamiti bhāṣyam . anyatra ca vādiprativādinoḥ saṃpratipattiviṣayo'rtho dṛṣṭāntaḥ . yathā parvato vahnimān dhūmāt mahānasavadityādau mahānaso dṛṣṭāntaḥ . sa dvividhaḥ sādharmyadṛṣṭāntaḥ vaidharmyadṛṣṭāntaḥ . ādyaḥ parvate vahnisādhane dhūmavattvasya hetormahānasaḥ . dvitīyaḥ tatraiva dhūmavattvasya hetormahāhradaḥ . 3 arthālaṅkārabhede alaṅkāraśabde 388 pṛ° dṛśyam dṛṣṭānto'tra mahārṇavaḥ māghaḥ 4 śāstre 5 maraṇe ca medi0

dṛṣṭi strī dṛśa--bhāve ktin . 1 darśane cākṣuṣajñāne nāndhādṛṣṭyā cakṣuṣmatāmanupalambhaḥ sā° sū° . akṣipaṭalaśabde 43 pṛ° akṣiśabde 45 pṛṣṭhe ca dṛśyam . 2 jñānamātre medi° tathāpyekataradṛṣṭyā ekatarasiddhernāpalāpaḥ . viditabandhakāraṇasya dṛṣṭyā tadrūpam sā° sū° . 3 prakāśe ca na draṣṭurdṛṣṭerviparilopo'sti śruti° . grahadṛṣṭibhedādikaṃ grahadṛṣṭiśabde 2752 . 53 pṛ° dṛśyam . karaṇe ktin . 4 netre amaraḥ . asraistāvanmuhurupacitairdṛṣṭirālupyate me megha° dṛṣṭirgāḍhanimīlitā na vikalā nābhyantare cañcalā mṛccha° dṛṣṭyā prasādāmalayā kumāraṃ pratyagrahīt raghuḥ dṛṣṭā dṛṣṭimadho dadāti sā° da° .

dṛṣṭikṛt tri° dṛṣṭiṃ karoti kṛ--kvip . 2 darśake 2 sthalapadme na° śabdaca° . tasya śobhayā lokānāṃ dṛṣṭisampādakatvāt tathātvam .

dṛṣṭikṛta na° dṛṣṭirlokānāṃ dṛṣṭiḥ kṛtā yena niṣṭhāntasya paranipātaḥ . 1 sthalapadme śabdaratnāvalī . 2 kṛtadarśane tri° .

dṛṣṭikṣepa pu° dṛṣṭeḥ kṣapaḥ . 1 dṛṣṭipāte .

dṛṣṭigata pu° dṛṣṭiṃ gataḥ viṣatayā prāptaḥ . 1 netraviṣaye . 7 ta° . 2 netragate rogabhede akṣipaṭalaśabde 43 pṛ° dṛśyam .

dṛṣṭiguṇa pu° dṛṣṭyā guṇyate'bhyasyate'tra cu° guṇa--abhyāse ādhāre ac . 1 vāṇādilakṣye śabdamālā tasya dṛṣṭyaiva śarādikṣepaṇābhyāsanāt tathātvam 6 ta° . 2 netraguṇerūpādau .

dṛṣṭipa pu° dṛṣṭiṃ pibati pā--ka . devagaṇabhede gaṇā devānā mūṣmapāḥ somapāśca, lokāḥ suyāmāstuṣitā brahmakāyāḥ . ābhāsurā gandhapā dṛṣṭipāśca bhā° ānu° 18 a0

dṛṣṭibandhu pu° dṛṣṭernetrasya bandhuriva sādṛśyāpādanāt . 1 khadyote śabdara° akṣipaṭalaśabde 43 pṛ° uktena khadyotavisphuliṅgābhāmiti suśrutavākyena dṛṣṭestattulyatvasyotkīrtanena tasya tatsādṛśyāpādakatayā tathātvam .

dṛṣṭivāda pu° hemaca° ukte pañcātmake bauddhānāṃ vādarūpakathā bhede dṛṣṭivādo dvādaśāṅgī syādgaṇipiṭakāhvayā . prati karmasūtrapūrvānuyogo pūvagatacūlikāḥ . pañca syurdṛṣṭivādabhedāḥ pūrvāṇi caturdaśāpi pūrvagate .

dṛṣṭivikṣepa pu° dṛṣṭistadekadeśasya vikṣepaḥ . 1 kaṭākṣadarśane halā° 6 ta° . 2 dṛṣṭipāte 3 darśanāntarāye ca

dṛṣṭivibhrama dṛṣṭervibhramaḥ vilāsabhedaḥ . netravilāsabhede vivartitabhrūriyamadya śikṣate bhayādakāmāpi hi dṛṣṭivibhra mam śaku° 2 darśanabhrāntau ca

dṛṣṭiviṣa puṃstrī dṛṣṭau viṣo'sya . 1 sarpabhede striyāṃ jātitvāt ṅīṣ . dṛṣṭīviṣaiḥ saptaśīrṣairguptaṃ bhogibhiradbhutaiḥ bhā° va° 224 a° . dṛṣṭīviṣairityatra ārṣo dīrghaḥ . te cābruvan nahuṣo ghorarūpo dṛṣṭīviṣastasya vibhīma deva! bhā° u° 15 a° .

dṛha vṛddhau bhvā° para° aka° seṭ . darhati adarhīt dadarha . ayamidicca tatra dṛṃhati adṛṃhīt . tametaiḥ stomaiḥ saptadaśairadṛṃ han tāṇḍa° vā° 4 . 5 . 9 idittvāt nalopābhāvaḥ dṛṃhyate dṛṃhitaḥ diśe dṛṃha dṛṃhitā dṛṃhaṇena taitti° 2 . 83 . 8 dṛṃhaṇāya khanāmasi atha° 6 . 136 . 1 aniditastu dṛhyate dṛhitaḥ ityādi .

dṝ bhaye bhvā° para° saka° seṭ . darati adārīt ghaṭā° ṇic darayati . dadāra darītā daritā . dīrṇaḥ .

dṝ vidāre divā° para° saka° seṭ . dīryati adārīt . dadāra darītā daritā dīrṇaḥ .

dṝ vidāre kyrā° pvā° para° aka° seṭ . dṛṇāti adārīt darītā daritā . dīrṇaḥ . bhagandaraḥ

de pālane bhvā° ātma° saka° aniṭ . dayate adāsta dade dātā dāsyate dātum dattaḥ .

deya tri° dā--karmaṇi yat . 1 dātavye svaṃkaṭumbāvirodhena deyaṃ dārasutādṛte . nānvaye sati sarvasvaṃ yaccānyasmai prātaśrutam yājña° vacanoktaniṣiddhabhinne 2 dānārhe dattāpradānikaśabde 3455 . 56 pṛ° dṛśyam .

deva devane bhvā° ātma° aka° seṭ . devate adeviṣṭa . adeviḍhvam adevi(ddhva) dhvam dideve ṛdit . devayati te adi devat ta . devanamiha rodanamiti bhaṭṭamallaḥ . pari + vilāpe . vilāpaḥ paridevanam amaraḥ . kharadūṣaṇayorbhrātroḥ paryadeviṣṭa sā puraḥ bhaṭṭiḥ .

deva pu° diva--ac . 1 amare sure nāṭyoktau 2 rājani amaraḥ . 3 nṛpe 4 meghe pu° 5 indriye na° medini° 6 pārade pu° rājani° . 7 vrāhmaṇānāmupādhibhede tataśca nāma kurvīta pitaiva daśame'hani . devapūrvaṃ narākhyaṃ hi śarmavarmādi saṃyutam iti bhavi° pu° . naramācaṣṭe iti narākhyaṃ naranāma, devāt pūrvaṃ taccaviśiṣṭaṃ śarmayutam . śarmā devaśca viprasya varmā trātā ca bhūmujaḥ . bhūtiguptaśca vaiśyasya dāsaḥ śūdrasya kārayet iti yamavacane samuccayopalabdheḥ . śarmāntaṃ brāhmaṇasya syāt iti śātātapīyena śarmāntatā ca . 8 devadāruṇi śabdārthaci° . 9 pūjye 10 dīpte ca tri° 11 parātmani pu° ekodevaḥ sarvabhūteṣu gūḍhaḥ śrutiḥ . bhargodevasya gāyatrī dīvyate krīḍate yasmāt rocate dyotate divi . tasmāddeva iti proktaḥ stūyate sarvadaivataiḥ yogiyājña° udbhavaḥ kṣobhaṇo devaḥ viṣṇusaṃ° yataḥ krīḍati sargādibhirpijigīṣate śatrūna, vyavaharati sarvabhūteṣu ātmatayā, dyotate stūyate stutyaiḥ sarvatra gacchatīti tasmāt devaḥ bhā° . surāśca yadyapi bahavastathāpi prādhānyāt trayastriṃśatsaṃkhyayā trayastriṃśatpatiśabde 3359 pṛ° dṛśyāḥ tatra sure devā apyasya rūpasya nityaṃ darśanakāṅkṣiṇaḥ gītā . devānṛṣīt manuṣyāṃśca pitṝn gṛhyāśca devatāḥ manuḥ . nṛpe devākarṇaya suśrutena carakasyoktena jāne'khilam naiṣa° nāṭyoktau nṛpe yathā''jñāpayati devaḥ bhūrināṭakeṣu . methe devo garjati devagarjanam deve varṣati . devāśca ājānadevāḥ karmadevāśca karmadevaśabde 1728 pṛ° dṛśyam .

devaṛṣabha pu° nityakarma° prakṛtivadbhāvaḥ . kaśyapakanyāyāṃ dharmasya patnībhede bhānau jāte putre daśadharmāyetyupakrame bhānurlambā kakubjāmirviśvā sādhyā marutvatī . vasurmuhūrtā saṅkapo dharmapatnyaḥ sutān śṛṇu . bhānostu devaṛṣabha indrasenastato nṛpa! bhā° 6 . 5 . 4 . 5

[Page 3675b]
devaṛṣi pu° devānāmṛṣiḥ, pūjyavatvāt prakṛtivadbhāvo vā . devarṣau nāradādau atha devaṛṣī rājan! saṃparetaṃ nṛpātmajam bhāga° 6 . 16 . 1 pakṣe devarṣirapyatra . vṛhaspatervṛhatkīrterdevarṣerviddhi bhārata bhā° ā° 67 a° .

devaka tri° diva--ṇvul . 1 krīḍake 2 gandharvapatibhede 3 śrīkṛṣṇasya mātāmahe āhukaputre nṛpabhede ca pu° yastvāsīddevako nāma devarājasamadyutiḥ . sa gandharvapatirmukhyaḥ kṣitau jajñe narādhipaḥ bhā° ā° 67 a° tasyaiva devakanāmnā kalāvavatāraḥ ityarthaḥ . āhukasya tu kāśyāyāṃ dvau putrau sambabhūvatuḥ . devakaścograsenaśca devagarbhasamāvubhau . devakasyābhavan putrāścatvārastridaśopamāḥ . devavānupadevaśca sandevo devarakṣitaḥ . kumāryaḥ sapta cāsyāsan vasudevāya tā dadau . devakī śāntidevā ca sandevā devarakṣitā . vṛkadevyupadevī ca sunāmnī caiva saptamī harivaṃ° 38 a° . 4 tatkanyāyāṃ strī ṅīṣ . devakīśabde dṛśyam

devakardama pu° devapriyaḥ kardama iva . śrīkhaṇḍāgurukarpūra kuṅkumairmilitaiḥ kṛte kardamarūpe gandhadravyabhede rājani° .

devakātmajā strī 6 ta° . devakanṛpasutāyāṃ devakyāṃ prādhānyāt śabdaratnā° .

devakārya na° devapriyārthaṃ kāryam . 1 devapriyārthe homapūjādau kārye devakāryāt dvijātīnāṃ pitṛkāryaṃ viśeṣyate manuḥ . devānāmamilaṣitaṃ kāryam . 2 devābhilaṣite kārye ca anuṣṭhitadevakāryam raghuḥ kṛtarāvaṇabadhādirūpadevakāryamityarthaḥ . devakarmādayo'pyatra devakarmakṛtaścaiva yuktāḥ kāmena karmasu bhā° śā° 167 a0

devakāṣṭha na° devapriyaṃ kāṣṭhamasya . devadāruvṛkṣe ratnā° . manaḥśilā devakāṣṭhaṃ rajanyau triphaloṣaṇam suśru° .

devakirī strī megharāgasya bhāryābhede rāgiṇībhede tadrāgasya rāgiṇībhedāḥ tatsvarūpañca saṅgītadā° uktaṃ yathā lalitā mālatī gaurī nāṭī devakirī tathā . megharāgasya rāgiṇyo bhavantīmāḥ sumadhyamāḥ . asyā svarūpaṃ yathā bhramantī nandane śyāmā puṣpapracayatatparā . khyātā devakirī hyeṣā karārpitasakhīkarā devagirīti vā pāṭhaḥ .

devakilviṣa na° devena kṛtaṃ kilviṣamaniṣṭakarma . devakṛte aniṣṭe kārye yathā varuṇakṛtapāśabanghanaṃ yamakṛtapādabandhanamityādi . muñcantu mā śapathyādatho varuṇyāduta . atho yamasya paḍvīśāt sarvasmāddevakilviṣāt ṛ° 10 . 97 . 16 .

devakī strī devaka + puṃyoge ṅīṣ puṃyogaśca na kevala dāmpatyalakṣaṇaḥ kintu janyajanakatvādirūpo'pīti haradattaḥ tena kekayīti siddham . devakarājakanyābhede devakaśabde dṛśyam . devakī ca kaśyapapatnyā aditeravatāraḥ yathoktaṃ harivaṃ° 56 a° tasya (kaśyapasya) bhāryādvayañcaiva aditiḥ surabhistathā . devakī rohiṇī caiva vasudevasya dhīmataḥ

devakīnandana pu° 6 ta° . vasudevapatnyā devakyānandane śrīkṛṣṇe . nandagopasya jāyaikā vasudevasya cāparā . tulyakālaṃ hi garbhiṇyau yaśodā devakī tathā . devakyajanayadviṣṇuṃ yaśodā tāntu kanyakām . muhūrte'bhijite prāpte sārdharātre vibhūṣite harivaṃ° . 60 a° devakīnandanaḥ sraṣṭā kṣitīśaḥ pāpanāśanaḥ viṣṇusaṃ° gṛhītvā haraṇaṃ prāpte kṛṣṇe devakinandane bhā° ā° 1 a° saṃjñātvāt ṅīṣo hrasvaḥ

devakīya tri° devasyedam gahā° cha devasya ca pā° ga° tadanuśiṣṭaḥ kuk ca . devasambandhini .

devakīputra pu° 6 ta° . 1 śrīkṛṣṇe balavānnaiva dāsyāmi devakīputramāśritaḥ harivaṃ° 142 a° . 2 puruṣayajñadarśanavidyāyāṃ ghoranāmakāṅgirasasya śiṣyabhūte kṛṣṇe ca . yajñadarśanamupakragya taddhaitadghīra āṅgirasaḥ kṛṣṇāya devakīputrāyoktovācā'pipāsa eva sa babhūva so'ntavelāya metattrayaṃ pratipadyetākṣitamasyacyutamasi prāṇaśaṃsitamasīti chā° u° 3 . 17 . 6 taddhaitat yajñadarśanaṃ ghoronāmataḥ, āṅgiraso gotrataḥ kṛṣṇāya devakīputrāya śiṣyāyoktvovāca tadetattrayamityādi vyavahitena sambandhaḥ . sa caitaddarśanaṃ śrutvā'pipāsa evānyābhyo vidyābhyo babhūva . itthañca viśiṣṭeyaṃ vidyā yat kṛṣṇasya devakīputrasyānyāṃ vidyāṃ prati tṛḍvicchedakarīti puruṣayajñavidyāṃ stauti ghora aṅgirasaḥ kṛṣṇāyoktvemāṃ vidyāṃ kimuvāceti tadāha sa evaṃ yathoktayajñavidantavelāyāṃ maraṇakāla etanmantratrayaṃ pratipadyeta japedityarthaḥ . kiṃ tat akṣitamakṣīṇamakṣataṃ vā'sītyekaṃ yajuḥ bhā° atra parameśvarasya vāsudevātmakeśvarasya anyaśiṣyatvānupapattau iha tadanyasyaiva śiṣyatvam . śrutau sṛṣṭeḥ anādipravāharūpatayā vāsudevasya śiṣyatvakalpanayā janakayājñavalkayoriva kalpāntarasthayoriyamākhyāyikā stutyarthetyanye . devakīsutādayo'pi vāsudeve . atha bhādrapade māsi kṛṣṇāṣṭamyāṃ kalau yuge . aṣṭāviṃśatime jātaḥ kṛṣṇo'sau devakīsutaḥ ti° ta° brahmapu° nyādhāyiṣātāmabhidevakīsutam māghaḥ .

devakīmātṛ pu° devakī mātā yasya samāsāntavidheranityatvāt na kap, devakīṃ minoti prasūtitvena mā--tṛc vā . vāsu deve śrīkṛṣṇe . paśyaitān devakīmātarmumūrṣūnadya saṃyuge bhā° dro° 18 a° prathame vigrahe sarvanāmasthāne pare guṇaḥ devakīmātaramityādi dvitīye devakīmātāramiti bhedaḥ .

devakuṇḍa na° devakṛtaṃ kuṇḍam . devakhātake subhūtiḥ

devakurumbā strī mahādroṇyāṃ rājani° .

devakula na° kula--saṃhatau ka devārthaṃ kulamalpadvāratayā saṃhatam . alpamukhe (deula) khyāte devagṛhabhede hārā° . devānāṃ 2 vaṃśe 3 samūhe ca

devakulyā strī devakṛtā kulyā alpasarit . 1 devasariti gaṅgāyām 6 ta° . marīcaḥ kanyāyāḥ pūrṇimāsaḥ 2 kanyāyāñca patnī marīcestu kalā suṣuve kardamātmajā . kaśyapaṃ pūrṇamāsañca yayorāpūritaṃ jagat . pūrṇimāsūta virajaṃ viśvagañca parantapa . devakulyāṃ hareḥ pādaśaucād yā'bhūt sariddivaḥ bhāga° 4 . 1 . 12 . sā ca bharatavaṃśyasya bhūmnaḥ patnībhedaḥ yathāha bhāga° 5 . 15 . 6 bharatasyātmajaḥ sumatirnāma ityupakrame pratihartuḥ stutyāmajabhūmānāvajaniṣātām . bhūmna ṛṣikulyāyāmudgīthaḥ tataḥ prastārā devakulyāyām .

devakusuma na° devapriyaṃ kusumam . lavaṅge amaraḥ .

devakūṭa na° vaśiṣṭhāśramasannikṛṣṭasthe tīrthabhede tatrāśramo va śiṣṭhasya triṣu lokeṣu viśrutaḥ . tatrābhiṣekaṃ kurvāṇo vājapeyamavāpnuyāt . devakūṭaṃ samāsādya devarṣigaṇasevitam bhā° va° 84 a° .

devakṣatra pu° kroṣṭuvaṃśye nṛpabhede tasmāt karambhaḥ kārambhirdevarāto'bhavannṛpaḥ! . devakṣatro'bhavattasya daivakṣatrirmahāyaśāḥ . devavargasamo jajñe devakṣatrasya nandanaḥ harivaṃ° 37 a° . devānāṃ kṣatraṃ balaṃ yatra . 2 yajñe ca ucchantyāṃ me yajatā devakṣatre ruśad gavi ṛ° 5 . 64 . 7 devakṣatre yajñe bhā° .

devakhāta na° devena khāta khana--kta . 1 akṛtrime 2 jalāśaye 7 ta° . 3 devasamīpasthe khāte ca nadīṣu devakhāteṣu taḍāgeṣu saritsu ca . snānaṃ samācarennityaṃ gartaprasravaṇeṣu ca manaḥ khārthe ka tatrārthe amaraḥ . 3 guhāyāṃ bharataḥ .

devalātabila pu° nityakarma° . guhāyām amaraḥ .

devagaṇa pu° 6 ta° . 1 debasamūhe udarkastava kalyāṇi! tuṣṭo deva gaṇeśvaraḥ bhā° bhī° 123 a° . devagaṇāśca trayastriṃśatpatiśabde 3359 pṛ° uktāḥ vasvādīnuktvā trayastriṃśata ityete devāsteṣāmahaṃ tava . anvayaṃ saṃpravakṣyāmi pakṣaśaḥ kulato gaṇān ityupakrame ete devagaṇā rājan! kīrtitāste'nupūrvaśaḥ bhā° ā° 66 a° uktāḥ . devasaṃjñakogaṇaḥ . 2 nakṣatrabhede upayamaśabde 1250 pṛ° gaṇakūṭe dṛśyam 6 ta° . 3 devapakṣe 4 devānucarādau

devagaṇagraha pu° suśrutokte devādigaṇarūpe grahe devānāñca śuddhasvabhāvatvāt grahatvāsambhavamāśaṅkya . tadgaṇānā meva grahatvaṃ ca tatroktaṃ yathā
     guhyānāgatavijñānamanavasthā sahiṣṇutā . kriyā vā'mānuṣī yasmin sa grahaḥ parikīrtyate . aśuciṃ bhi nnamaryādaṃ kṣataṃ vā yadi vā'kṣatam . hisyurhiṃsāvihārārthaṃ satkārārthamathāpi ca . asaṃkhyeyā grahagaṇā grahādhipatayastu ye . vyajyante vividhākārā bhidyante te tathāṣṭadhā . devāstathā śatrugaṇāśca teṣāṃ gandharvayakṣāḥ pitaro bhujaṅgāḥ . rakṣāṃsi yā cāpi piśācajāti reṣo'ṣṭadhā devagaṇagrahākhyaḥ . santuṣṭaḥ śucirapi ceṣṭagandhamālyo nistandro hyavitathasaṃskṛtapramāṣī . tejasvīsthiranayano varapradātā brahmaṇyo bhavati ca yaḥ sa devajuṣṭaḥ . saṃsvedī dvijagurudevadīṣavaktā jihmākṣo vigatabhayo vimārgadṛṣṭiḥ . santuṣṭo bhavati na cānnapānajātairduṣṭātmā bhavati ca devaśatrujuṣṭaḥ . hṛṣṭātmā pulinavanāntaropasevī svācāraḥ priyaparigītagandhamālyaḥ . nṛtyan vā prahasati cāru cālpaśabdaṃ gandharvagrahaparipīḍito manuṣyaḥ . tāmrākṣaḥ priyatanuraktavastradhārī gambhīrodrutagatiralpavāk sahiṣṇuḥ . tejasvī vadati ca kiṃ da dāmi kasmai yo yakṣaprahaparipīḍito manuṣyaḥ . pretebhyo visṛjati saṃstareṣu piṇḍān śāntātmā jalamapi cāpasavyavastraḥ . māṃsepsustilaguḍapāyasābhikāmastadbhakto bhavati pitṛgrahābhibhūtaḥ . bhūmau yaḥ prasarati sarpavatkadācit sṛkkaṇyau vilihati jihvayā prasaktam . nidrālurguḍamadhudugdhapāyasepsurvijñeyo bhavati bhujaṅgamena juṣṭaḥ . māṃsāsṛgvividhasurāvikāralipsurnillajjo bhṛśamatiniṣṭhuro'tiśūraḥ . krodhālurvipulabalo niśāvihārī śaucadviḍbhavati ca rakṣasā gṛhītaḥ . uddhastaḥ kṛśaparuṣaścirapralāpī durgandho bhṛśamaśucistathātilolaḥ . bahvāśī vijanahimāmburātrisevī vyāceṣṭaṃ bhramati rudan piśācajuṣṭaḥ . sthūlākṣastvaritagatiḥ svaphenalehī nidrāluḥ patati ca kampate ca yo'ti . yaścādridviradanagādivicyutaḥsan saṃsṛṣṭo na bhavati vārdhakena juṣṭaḥ . devagrahāḥ paurṇamāsyāmāsurāḥ sandhyayorapi . gandharvaḥ prāyaśo'ṣṭamyāṃ yakṣāśca pratipadyatha . kṛṣṇapakṣe ca pitaraḥ pañcamyāmapi coragāḥ . rakṣāṃsi niśi paiśācāścaturdaśyāṃ viśanti ca . darpaṇādīn yathā chāyā śītoṣṇaṃ prāṇino yathā . svamaṇiṃbhāskarārciśca yathā dehaṃ ca dehinaḥ . viśanti ca na dṛśyante grahāstadvaccharīriṇam . tapāṃsi tīvrāṇi tathaiva dānavratāni dharmo niyamaśca satyam . guṇāstathāṣṭāvapi teṣu nityā vyastāḥ samastācca yathāprabhāvam . na te manuṣyaiḥ saha saṃviśanti navā manuṣyān kvacidāviśanti . ye vāviśantīti vadanti mohātte bhūtavidyāviṣayādapohyāḥ . teṣāṃ grahāṇāṃ paricārakā ye koṭīsahasrāyutapadmasaṃkhyāḥ . asṛgvasāmāṃ sabhujaḥ subhīmā niśāvihārāśca tamāviśanti . niśācarāṇāṃ teṣāṃ hi ye devagaṇasaṃsṛtāḥ . te tu tatsatvasaṃsargādvijñeyāstu tadañjanāḥ . devagrahā iti punaḥ procyante śucayaśca ye . devavat te namasyante pratyarthante ca devavat .

devagaṇikā strī 6 ta° . svarveśyāyāmapsaraḥsu .

devagandharva pu° devānāṃ gandharvaḥ gāyanaḥ . 1 devasasīpe gāyane gandharvabhede . devagandharvāśca mauneyāḥ prādheyāśca gandharvaśabde 2528 pṛ° uktāḥ .

devagandhā strī devapriyogandho'syāḥ . mahāmodayāmoṣadhau rājani° .

devagarbha pu° devāt garbhoyasya . devāhitagarbhake devaputre 1 narādau pratijagrāha taṃ rādhā vidhivaddivyarūpiṇam . putraṃ kamalagarbhābhaṃ devagarbhaṃ śriyāvṛtam bhā° va° 308 a° . devakaścograsenaśca devagarbhasamāvubhau harivaṃ° 38 a° sa tasyāṃ janayāmāsa devagarbhopamaṃ sutam 119 a° 2 kuśadvīpastha 2 nadībhede strī rasakulyā madhukulyā mitrāvindā śrutavindā devagarbhā ghṛtacyutā mantramāleti yāsāṃ pa yobhiḥ kuśadvīpaukasaḥ bhāga° 5 . 2011

devagāndhāra pu° devapriyaḥ devayogyo vā gāndhāraḥ . svarabhede tatastu devagāndhāraṃ chālikyaṃ śravaṇāmṛtam . bhaumastriyaḥ prajagire manaḥśrotrasukhāvaham harivaṃ° 152 a° 2 śrīrāgasya rāgiṇībhede strī gāndhārī devagāndhārī mālavī śrīśca sāravī . rāma (gi) kiryapi rāgiṇyaḥ śrīrāgasya priyā imāḥ saṅgīta° dā0

devagāyana pu° 6 ta° . gandharve hemaca° .

devagiri pu° devānāṃ priyaḥ giriḥ . 1 parvatabhede sa ca bhāratavarṣīyaḥ svanāmakhyāto giriḥ bhārate'pyasmin varṣe saricchailāḥ santi bahavaḥ ityupakrame sahyo devagirirṛṣyamukhaḥ śrīśailaḥ bhāga° 5 . 19 . 17 ukteḥ śrīrāgasya 2 rāgiṇīviśeṣe strī ṅīp devagāndhārīśabde dṛśyam .

devaguru pu° 6 ta° . 1 surācārye vṛhaspatau hemaca° devānāṃ pitari 2 kaśyape ca apaśyan kaśyapaṃ tatra muniṃ dīptaṃ tapo nidhim . ādyaṃ devaguruṃ devam harivaṃ° 257 a0

devaguhī strī guha--bā° ki ṅīp devavat guhī guhyā . sarasvatyām devaguhyāṃ sarasvatyāṃ sārvabhauma iti prabhuḥ bhāga° 8 . 13 . 8 .

devaguhya tri° 6 ta° . devānāmatirahasye . ekamāsīnamekānte devaguhyadharaṃ prabhum harivaṃ° 116 a° śrutārtho devaguhyasya bhavān yatra vayaṃ sthitāḥ tatraivādhyāye tasmin bhrātṝṇāṃ vigrahe devaguhye bhā° ā° 1 a° 2 maraṇe na° . śabdārthaci° . taddhi prāṇināṃ vairāgyānutprādāya devairgopyate iti tasya tathātvam .

devagṛha na° 6 ta° . devālaye tallakṣaṇaṃ garuḍapu° 47 a° yathā catuḥṣaṣṭipadaṃ kṛtvā digvidikṣūpalakṣitam . catuṣkoṇaṃ caturbhitti dvārāṇi sūryasaṃkhyayā . catvāriṃśāṣṭabhiścaiva bhittīnāṃ ka lpanā bhavet . ūrdhvakṣetrasamā jaṅghā jaṅghārdhadviguṇaṃ bhavet . garbhavistāravistīrṇā śūkāgrā ca vidhīyate . tattribhāgeṇa kartavyā pañcabhāgena vā punaḥ . nirgamastu śukāgrāyā ucchrayaḥ śikharārdhataḥ . caturdhā śikharaṃ kṛtvā tribhāge vedibandhanam . caturthe punarasyaiva kaṇṭhasya malasārakam . atha vāpi samaṃ vāstuṃ kṛtvā ṣoḍaśabhāgikam . tasya madhye caturbhāgamādau garbhantu kārayet . bhāgadvādaśakāṃ bhittiṃ tatastu parikalpayet . caturbhāgeṇa bhittīnāmucchrayaḥ syāt pramāṇataḥ . dviguṇaḥ śikharocchrāyo bhittyucchrāyācca mānataḥ . śikharārdhasya cārdhena vidheyāstu pradakṣiṇāḥ . caturdikṣu tathā jñeyo nirgamastu tathā budhaiḥ . pañcabhāgena saṃbhajya garbhamānaṃ vicakṣaṇaḥ . bhāgamekaṃ gṛhītvā tu nirgamaṃ kalpayet punaḥ . garbhasūtrasamo bhāgādagrato mukhamaṇḍapaḥ . etat sāmānyamuddiṣṭaṃ prāsādasya hi lakṣaṇam . liṅgamānamatho vakṣye pīṭho liṅgasamo bhavet . dviguṇena bhavedgarbhaḥ samantācchaunaka! dhruvam . tadvidhā ca bhavedbhittirjaṅghā tadvistarārdhagā . dviguṇaṃ śikharaṃ proktaṃ jaṅghāyā ścaiva śaunaka! . pīṭhaṃ garbhāvaraṃ kuryāt tanmānena śukāgrakām . nirgamastu samākhyātaḥ śeṣaṃ mūlavadeva tu . liṅgamānaṃ smṛtaṃ hyetad dvāramānamathocyate . karāgraṃ vedavat kṛtvā dvāraṃ bhāgāṣṭakaṃ bhavet . vistareṇa samākhyātaṃ dviguṇaṃ vecchayā bhavet . dvāravat pīṭhamadhye tu śeṣaṃ śuṣirakaṃ bhavet . pādikaṃ śaiṣikaṃ bhittirdvārārdhena parigrahāt . tadvistārasamā jaṅghā śikharaṃ dviguṇaṃ bhavet . śukāgrā pūrvavajjñeyā nirgamocchrāyakaṃ bhavet . maṇḍape mānametattu svarūpañcāparaṃ vade . traivedaṃ kārayet kṣetraṃ yatra tiṣṭhanti devatāḥ . itthaṃ kṛtena mānena bāhyabhāga vinirgatam . nemiḥ pādena vistīrṇā prāsādasya samantataḥ . garbhantu dviguṇaṃ kuryāt nemyāmānaṃ bhavediha . sa eva bhitterutsedho dviguṇaḥ śikharo mataḥ . prāsādānāñca vakṣyāmi mānaṃ yoniñca nāmataḥ . vairājaḥ puṣpakākhyaśca kailāso mālakāhvayaḥ . tripiṣṭaḥ pañca pañcaite prāsādāḥ sarvayonayaḥ . prathamaścaturasro hi dvitīyastu tadā yataḥ . vṛtto vṛttāyataścānyo'ṣṭāsraśceha ca pañcamaḥ . etebhya eva sambhūtāḥ prāsādāḥ sumanoharāḥ . sarvaprakṛti bhūtebhyaścatvāriṃśacca pañca ca . meruśca mandaraścaiva vimānaśca tathā'paraḥ . bhadrakaḥ sarvatobhadro! rucakonandanastathā . nandivardhanasaṃjñaśca śrīvatsaśca navetyamī . caturasrāt samudbhutā vairājāditi  gamyatām . vaḍabhī gṛharājaśca śālāgṛhañca mandirama . viśālaśca tathā brahmamandiraṃ bhavanaṃ tathā . uttambhaṃ śivikā veśma navaite puṣpakodbhavāḥ . balayo dundubhiḥ padmo mahāpadmastathā'paraḥ . bardhano'pyanya uṣṇīṣa śaṅkhaśca kalasastathā . khapūravṛkṣakāścānyo vṛttāḥ kailāsasambhavāḥ . gajo'tha vṛṣabho haṃso garuḍaḥ siṃhanāmakaḥ . bhūmukho bhūdharaścaiva śrījayaḥ pṛthivīdharaḥ . vṛttāyatasamudbhūtā navaite mālakāhvayāt . vajraṃ cakraṃ tathānyacca svastikaṃ vajrasaṃjñitam . citrasvastikakhaḍgau ca gadā śrīvṛkṣa eva ca . vijayo nāmataścaite tripiṣṭapasamudbhavāḥ . trikoṇapatramardhendu catuṣkoṇaṃ dviraṣṭakam . yatra tatra vidhātavyaṃ saṃsthānaṃ maṇḍapasya tu . rājyañca vijayaścaivamāyurbardhanameva ca . putralābhaḥ śriyaḥ puṣṭistrikoṇādikramādbhavet . kuryāt dhvajādisaṃkhyāṃ vā dvāri garbhagṛhantathā . maṇḍapaḥ sama saṃkhyābhirguṇitaḥ sūtratastathā . maṇḍapasya caturthāṃśādbhadraḥ kāryo vijānatā . spardhāgavākṣakopeto nirgavākṣo'tha vā bhavet . sārdhabhittipramāṇena bhittimānena vā punaḥ . bhitterdvaiguṇyato vāpi kartavyā maṇḍapāḥ kvacit . prāsāde mañjurī kāryā citrā viṣamamūmikā . parimāṇanirodhena rekhā vaiṣamyabhūmikā . ādhārastu caturdvāraścaturmaṇḍapraśobhitaḥ . śataśṛṅgasamāyukto meruprāsāda uttamaḥ . maṇḍapāstasya kartavyā bhadraistribhiralaṅkṛtāḥ . ghaṭanākāramānānāṃ bhinnā bhinnā bhavanti ye . kiyantoyeṣu sādhārānirādhārāśca kecana . praticchandakabhedana prāsādāḥ sambhavanti te . anyonyasaṅkarāsteṣāṃ ghaṭanā nāmabhedataḥ . devatānāṃ viśeṣāya prāsādā bahavaḥ smṛtāḥ . prāsāde niyamo nāsti devānāṃ ca svaya mbhuvām . tānyeva devatānāñca pūrbamānena kārayet caturasrāyatāstatra catuṣkoṇasamanvitāḥ . candraśālā nvitāḥ kāryā bherīśikharasaṃyutā . purato vāhanānāñca kartavyā laghumaṇḍapāḥ . nāṭyaśālā ca kartavyā dvāradeśasamāśrayā . prāsādā devatānāñca kāryā dikṣu vidikṣvapi . dvārapālāśca kartavyā mukhyāṅgatvāt pṛthak pṛthak . kiñcidvidūrataḥ kāryā maṭhāstatropajīvinām . prāvṛtā jagatī kāryā phalapuṣpajalānvitā . prāsādeṣu surān sthāpya pūjabhiḥ pūjayennaraḥ . vāsudeve sarvadevān svargabhāk tadgṛhādikṛt prāsādasāmānyalakṣaṇamuktamagnipurāṇe 104 a° yathā
     īśvara uvāca vakṣyeprāsādasāmānyalakṣaṇaṃ te śikhidhvaja! . caturbhāgīkṛte kṣetre bhitterbhāgena vistarāt . adribhāgeṇa garbhaḥ syāt piṇḍikā pādavistarāt . pañcabhāgīkṛtekṣetre hyantarbhāgetu piṇḍikā . suṣiraṃ bhāgavistīrṇaṃ bhittayo bhāgavistarāt bhāgau dvau madhyame garbhe jyaṣṭhanāgadvayena tu . tribhistu kanyasogarbhaḥ yeṣo bhitti riti kvacit . ṣoḍhābhakte'tha vā kṣetrebhittirmāgaikavistarāt . garbho bhāgena vistīrṇo bhāgadvayena piṇḍikā . vistārād dviguṇo vāpi sapādadviguṇo'pi vā . ardhārdhadviguṇo vāpi triguṇaḥ kvaciducchrayaḥ . jagatī vistarārdhena tribhāgeṇa kvacidbhavet . gemiḥ pādonavistīrṇā prāsādasya samantataḥ . paridhistryaṃśako madhye rathakāṃstatra kārayet . cāmuṇḍabhairavaṃ teṣu nāṭyeśaṃ ca niveśayet . prāsādārdhena devānāmaṣṭau vā caturo'pi vā . pradakṣiṇaṃ bahiḥ kuryāt prāsādādiṣu vā na vā . ādityāḥ pūrvataḥ sthāpyāḥ skando'gnirvāyugocare . evaṃ yamādayo nyāsyāḥ svasyāṃ svasyāṃ diśi sthitāḥ . caturdhā śikharaṃ kṛtvā śukanāsā dvibhāgikā . tṛtīye vedikā tvagre sakaṇṭhā malasārakaḥ . vairājaḥ puṣpakaścānyaḥ kailāso mālakastathā . triviṣṭapaśca pañcaiva merumūrdhani saṃsthitāḥ . caturasrastu tatrādyo dvitīyo'pi tadāyataḥ . vṛtto vṛttāyataścānyo hyaṣṭāsraścāpi pañcamaḥ . ekaiko navadhā bhedaiścatvāriṃśacca pañca ca . prāsādaḥ prathamo merurdvitīyo mandarastathā . vimānaśca tathā bhadraḥ sarvatobhadra eva ca . rucako nandako nandivardhanaśca tathāparaḥ . śrīvatsaśceti vairājānvavāye ca samutthitāḥ . balabhī gṛharājaśca śālāgṛhañca mandiram . viśālaśca tathā brahmamandiraṃ bhuvanantathā . uttambhaḥ śivikā veśma navaite puṣpakodbhavāḥ . balayo dundubhiḥ padmo mahāpadmaka eva ca . bardhano vānya uṣṇīṣaḥ śaṅkhaśca kalasastathā . khapūravṛkṣakaścānyoḥ vṛttāḥ kailāsasambhavāḥ . gajo'tha vṛṣabho haṃso garutmān siṃhanāmakaḥ . bhūmukho bhūdharaścānyaḥ śrījayaḥ pṛthivīdharaḥ . vṛttāyatāt samudbhūtā navaite mālakāhvayāt . vajraṃ cakraṃ tathā cānyat svastikaṃ vajrasvastikam . citraṃ svastikakhaḍgañca gadā śrīvṛkṣa eva ca . vijayo nāmataścaite triviṣṭapasamudbhavāḥ . nagarāṇāmimāḥ sañjñā lāṭādīnāmimāstathā . grīvārdhenonnatañcūlaṃ pṛthulañca vibhāgataḥ . daśadhā vedikāṃ kṛtvā pañcabhiḥ skandhavistaraḥ . tribhiḥ kaṇṭhaṃ tu kartavyaṃ caturbhistu tadaṇḍakam . dikṣu dvārāṇi kāryāṇi na vidikṣu kadācana . piṇḍikā koṇavistīrṇā madhyamāntā hyadāhṛtā . kvacit pañcamabhāgena mahatāṃ garbhapādataḥ . ucchrāyā dviguṇāsteṣāmanyathā vā nigadyate . ṣaṣṭhyādhikāt samārabhya aṅgulānāṃ śatādiha . uttamānyapi catvāri dvārāṇi daśahānitaḥ . trīṇyeva madhyamāni syustrīṇyeva kanyasānyataḥ . ucchrāyārdhena vistāro hyucchrāyo'bhyadhikastridhā . caturbhiraṣṭabhirvāpi daśabhiraṅgulaistataḥ . ucchrāyāt pādavistīṇāṃ viśākhāstadudumbare . vistarārdhena bāhulyaṃ sarveṣāmeva kīrtitam . dvipañcasaptanavabhiḥ śākhābhirdvāramiṣṭadam . aghaḥśākhā caturthāṃśe pratīhāro niveśayet . mithunairathaballībhiḥ śākhāśeṣaṃ vibhūṣayet . stambhaviddhe'bhṛtyatā syāt vṛkṣaviddhe tvabhūtitā . kūpaviddhe bhayaṃ pūgavṛkṣa viddhe dhanakṣayaḥ . prāsādagṛhaśālādimārgaviddheṣu bandhanam . sabhābiddhe tu dāridryaṃ varṇaviddhe nirākṛtiḥ . ulūkhale ca dāridryaṃ śilāviddhe tu śatrutā . chāyāviddhe tu dāridryaṃ vedhadoṣe hi jāyate . chedādutpāṭanādvāpi tathā prākāralaṅghanāt . sīmāyā dviguṇatyāgād vedhadoṣī na jāyate . devagṛharūpaprāsāde viśeṣastatra 42 a° ukto yathā mānena pratimāyā vā prāsādamaparaṃ śṛṇu . pratimāyāḥ pramāṇena kartavyā piṇḍikā śubhā . garbhastu piṇḍikārdhena garbhamānāstu bhittayaḥ . bhitterāyāmamānena utsedhantu prakalpayet . bhittyucchrāyāttu dviguṇaṃ śikharaṃ kalpayed budhaḥ . śikharasya tu turyeṇa bhramaṇaṃ parikalpayet . śikharasya caturthena agrato mukhamaṇḍapam . aṣṭamāṃsena garbhasya rathakānāntu nirgamaḥ . paridherguṇabhāgena rathakāṃstatra kalpayet . tattṛtīyena vā kuryādrathakānāntu nirgamam . vāmatrayaṃ sthāpanīyaṃ rathakatritaye sadā . śikharārthaṃ hi sūtrāṇi catvāri vinipātayet . śukanāsordhvataḥ sūtraṃ tiryagbhūtaṃ nipātayet . śikharasyārdhabhāgasthaṃ siṃhaṃ tatra tu kārayet . śukanāsāṃ sthirīkṛtya madhyasandhau nidhāpayet . tadūrdhvantu bhavedvedī sakaṇṭhā malasārakam . skandhabhagnaṃ na kartavyaṃ vikarālaṃ tathaiva ca . ūrdhvaṃ ca vedikāmānāt kalasaṃ parikalpayet . vistārāddviguṇaṃ dvāraṃ kartavyaṃ tu suśobhanam . udumbarau tadūrdhvañca nyasecchākhāṃ sumaṅgalaiḥ . dvārasya tu caturthāṃśe kāryau caṇḍapracaṇḍakau . viśvaksenavatsadaṇḍau śikhordhvoḍumbare śriyam . diggajaiḥ snāpyamānāntāṃ ghaṭaiḥ sābjāṃ surūpikām . prāsādasya caturthāṃśaiḥ prākārasyocchrayo bhavet . prāsādāt pādahīnastu gopurasyocchrayo bhavet . pañcahastasya devasya ekahastā tu pīṭhikā . gāruḍaṃ maṇḍapaṃ cāgre ekaṃ bhaumādidhāma ca . kuryāddhi pratimāyāntu dikṣu cāṣṭāsu copari . pūrbaṃ varāhaṃ dakṣe ca nṛsiṃhaṃ śrīdharaṃ jale . uttare tu hayagrīvamāgneyyāṃ jāmadagnyakam . nairṛtyāṃ rāmakaṃ vāyau vāmanaṃ vāsudevakam . īśe prāsādaracanā deyā vasvarkakādibhiḥ . dbārasya cāṣṭamādyaṃśaṃ tyaktvā vedho na doṣabhāk . vṛ° saṃ° 57 a° kaścidviśeṣo'trokto yathā kṛtvā prabhūtaṃ salilamārāmān viniveśya ca . devatāyatanaṃ kuryādyaśodharmābhivṛddhaye . iṣṭāpūrtena labhyante ye lokāstān bubhūṣatā . devānāmālayaḥ kāryo dvayamapyatra dṛśyate . salilodyānayukteṣu kṛteṣvakṛtakeṣu ca . sthāneṣveteṣu sānnidhyamupagacchanti devatāḥ . saraḥsu nalinocchatranirastaraviraśmiṣu . haṃsāṃsākṣiptakahlāravīcīvimalavāriṣu . haṃsakāraṇḍavakrauñcacakravākavirāviṣu . paryantaniculacchāyāviśrāntajalacāriṣu . krauñcakāñcīkalāpāśca kalahaṃsakalasvanāḥ . nadyastoyāṃśukā yatra śapharīkṛtamekhalāḥ . phullatīradrumottaṃsāḥ saṅgamaśroṇimaṇḍalāḥ . pulinābhyunnatā ramyā haṃsahāsāśca nimnagāḥ . vanopāntanadīśailanirjharopāntabhūmiṣu . ramante devatā nityaṃ pureṣūdyānavatsu ca . bhūmayo brāhmaṇādīnāṃ yāḥ proktā vāstukarmaṇi . tā eva teṣāṃ śasyante devatāyataneṣvapi . catuḥṣaṣṭipadaṃ kāryaṃ devatāyatanaṃ sadā . dvāraṃ ca madhyamaṃ tatra samadiksthaṃ praśasyate . yo vistāro bhavedyasya dviguṇā tatsamunnatiḥ . ucchrāyād yastṛtīyo'śastena tulyā kaṭirbhavet . vistārārdhaṃ bhavedgarbho bhittayo'nyāḥ samantataḥ . garmapādena vistīrṇaṃ dvāradviguṇamucchritam . ucchrāyātpādavistīrṇā śākhā tadvadudumbaraḥ . vistārapādapratimaṃ bāhulyaṃ śākhayoḥ smṛtam . tripañcasaptanavabhiḥ śākhāmistatpraśasyate . adhaḥśākhācaturbhāge pratīhārau niveśayet . śeṣaṃ maṅgalyavihagaiḥ śrīvṛkṣasvastikairghaṭaiḥ . mithunaiḥ patravallībhiḥ pramathaiścopaśobhayet . dvāramānāṣṭabhāgonā pratimā syātsapiṇḍikā . dvau bhāgau pratimā tatra tṛtīyāṃśaśca piṇḍikā . merumandarakailāsavimānacchandanandanāḥ . samudgapadmagaruḍanandivardhanakuñjarāḥ . gṛharājo vṛṣo haṃsaḥ sarvatobhadrako ghaṭaḥ . siṃho vṛttaścatuṣkoṇaḥ ṣoḍaśāṣṭāśrayastathā . ityete viṃśatiḥ proktāḥ prāsādāḥ saṃjñayā mayā . yathoktānukrameṇaiva lakṣaṇāni vadāmyataḥ . tatra ṣaḍaśrirmerurdvādaśabhaumo vicitrakuharaśca . dvārairyutaścaturbhirdvātriṃśaddhastavistīrṇaḥ . triṃśaddhastāyāmo daśabhaumo mandaraḥ śikharayuktaḥ . kailāso'pi śikharavān aṣṭāviṃśo'ṣṭabhaumaśca . jālagavākṣakayukto vimānasaṃjñastrisaptakāyāmaḥ . nandana iti ṣaḍbhaumo dvātriṃśaḥ ṣoḍaśāṇḍayutaḥ . vṛttaḥ samudganāmā padmaḥ padmākṛtiḥ śayānaṣṭau . śṛṅgeṇaikena bhavedekaiva ca bhūmikā tasya . garuḍākṛtiśca garuḍo nandīti ca ṣaṭcatuṣkavistīrṇaḥ . kāryaśca saptabhaumo vibhūṣito'ṇḍaiśca viṃśatyā . kuñjara iti gajapṛṣṭhaḥ ṣoḍaśahastaḥ samantato mūlāt . gṛharājaḥ ṣoḍaśakastricandraśālā bhavedvalabhī . vṛṣa ekabhūmiśṛṅgo dvādaśahastaḥ samantato vṛttaḥ . haṃso haṃsākāro ghaṭo'ṣṭahastaḥ kalasarūpaḥ . dvārairyutaścaturbhirbahuśisvaro bhavati sarvatobhadraḥ . bahuruciracandraśālaḥ ṣaḍviṃśaḥ pañcabhaumaśca . siṃhaḥ siṃhākrānto dvādaśakoṇo'ṣṭahastavistīrṇaḥ . catvāro'ñjanarūpāḥ pañcāṇḍayutastu caturasraḥ . bhūmikāṅgulamānena mayasyāṣṭīttaraṃ śatam . sārdhaṃ hastatrayaṃ caiva kathitaṃ viśvakarmaṇā . prāhuḥ sthapatayaścātra matamekaṃ vipaścitaḥ . kapotapālisaṃyuktā nyūnā gacchanti tulyatām . prāsādalakṣaṇamidaṃ kathitaṃ samāsādgargeṇa yadviracitaṃ tadihāsti sarvam . manvādibhirviracitāni pṛthūni yāni tatsasmṛtiṃ prati mayātra kṛto'dhikāraḥ . tatpratiṣṭhāvidhiśca maṭhapratiṣṭhāśabde vakṣyate .

devagraha pu° devagaṇaśabde suśrutokte grahabhede . yaḥ paśyati naro devān jāgradvā śayito'pi vā . unmādyati sa tu kṣipraṃ tantu devagrahaṃ viduḥ bhā° va° 145 a0

devaṅgama tri° devaṃ gacchati gama--vede kha . devagāmini asyāṃ rādhnotu hotrāyāṃ devaṅgamāya śata° vrā° 1 . 9 . 1 . 12 loke tu ṇini devagāmītyeva .

devacakra na° satrāṅge 1 abhiplavabhede pari yadvā etaddevacakraṃ yadabhiplavaḥ aita° vrā° 4 . 15 devacakre vā ete pṛṣṭhyapratiṣṭhite . yajamānasya pāpmānaṃ tṛṃ hato pariplavete sa yo haivaṃ viduṣāṃ dīkṣitānāṃ pāpakaṃ satre kīrtayatyete hāsya devacakre śiraśchinno daśarātra uddhiḥ pṛṣṭhyābhiplavau cakre śata° vrā° 12 . 2 . 2 . 2 yāmalokte devatābhedopāsyatājñāpake 2 cakrabhede yathā
     pūrvapaścimabhedena ṣaṣṭharekhāṃ samālikhet . vāmādi dakṣiṇāntañca rekhā daśa samālikhet . pañcagehe pūrakāṅkaḥ sarvādhohārakāṅkakān . tanmadhye racayedaṅkaṃ devatāgṛhasaṃyutam . pūrakāṅkamādyagehe saptarṣiyutamālikhet . taddakṣiṇe dvādaśañca dakṣe ca navamantathā . taddakṣe'ṣṭādaśakaṃ taddakṣe ṣoḍaśakaṃ tataḥ . pūrakāṅkaṃ tale lekhya indrādyaṅkasya dakṣataḥ . indragehe ca śatakaṃ vidhividyāphalapradam . dharmagehe śūnyasaptayugalaṃ vilikhet budhaḥ . anantamandire nātha! śūnyāṣṭavasureva ca . kālīgṛhe śūnyavedarāmāṅkaṃ vilikhettataḥ . dhūmāvatīmandire ca śūnyakheṣuniśāpatīn . indrādho dakṣato lekhyā aṅkāścandrādhidevatā . śūnyaṣaṣṭhacandrayuktaṃ sarvatra dakṣato likhet . tathāśvinīkumārau ca śūnyān nayugamerukau . tatpaścāt sūryagehe ca sahasrākṣa samanvitam . tāriṇīmandirasthāṅkaṃ śūnyavedapaḍātmakram . vagalāmukhīgehasthaṃ śūnyāṣṭacandrasaṃyutam . tataścandragṛhasyādho vāyugehaṃ manoramam . ranghravedātmakaṃ gehaṃ sarvasiddhipradāyakam . rāhugehaṃ mahāpāpaṃ śūnya śūnyamaṇipriyam . paścādarkagṛhasthañca khaśūnyayugalātmakam . ṣoḍaśīmandire śūnyaṣaṣṭhacandrasamāhitam . mātaṅgīmandire śūnyarandhracandrasamanvitam . vāyoradhovaruṇasya gṛhaṃ saptaśaśipriyam . tāriṇīgehamadhye ca śūnyāṣṭakasamanvitam . budhagehasthitāṅkañca śūnyacandra yugātmakam . bhuvaneśīmandirasthaṃ śūnyāṣṭacandramaṇḍalam . pratyaṅgirāmandirasthaṃ śūnyaṣaṣṭhaśaśipriyam . varuṇādhaḥ kuverasya gṛhasthaṃ ṣaṣṭhayummakam . ānandabhairavīgehe daśakaṃ parikīrtitam . dharaṇīgṛhamadhye ca śūnyayugmendusaṃyutam . bhairavīgṛhamadhyasthaṃ śūnyaṃ yugalacandrakam . bālāgṛhasthaṃ śūnyarṣicandramaṇḍalasaṃyutam . kuverādhaḥ sukhaṃ cakrasthitāṅkaṃ sarvasiddhidam . īśvarasya gṛhasthañca saptaśūnyayugātmakam . tiraskariṇyā gehasthaṃ sahasrāṅkasamanvitam . kiṅkiṇīmandiraṃ paścādaṣṭacandrasamanvitam . chinnamastāgṛhaṃ paścāt śūnyāṣṭacandra maṇḍalam . vāgīśvarīgṛhaṃ paścāt khasaptacandramaṇḍalam . mahāphalapradātāraṃ dharmaṃ kṣarati tasya na . īśvarasya hyadhogehe vaṭukasya gṛhaṃ tataḥ . śūnyāṣṭamādyaṃ svagṛhaṃ dharmārthakāmamokṣadam . tatpaścāt ḍākinīgehaṃ khaśūnya munisaṃyutam . hanti sādhakamukhyaṃ hi kṣaṇādeva na saṃśayaḥ . svagṛhe svīyamantrasya phaladaṃ parikīrtitam . bhīmādevī gṛhaṃ paścāt khasaptacandramaṇḍalam . bhayadaṃ sarvadeśe tu varjayettu gṛhāntaram . lakṣavarṇaṃ likhet śeṣagṛhayoḥ paṇḍitottamaḥ . indragehāvadhi dhīro kakārādikavarṇakam . kṣakārāntaṃ likhet tatra gaṇayet sādhako'ntataḥ . pūrakāṅkamūrdhvadeśe hārakāṅkamadholikhet . nijanāmākṣaraṃ yatra tatkoṣṭhāṅkaṃ maheśvara! . nītvā ca pūrayedvidvān svasvagehordhvadeśakaiḥ . aṅkaistato harennātha! adho'ṅke hāryaśeṣakam . vistāraśceddevatānāṃ tadaṅkaḥ śubhadaḥ smṛtaḥ . alpastvaśubhadaḥ proktaḥ sādhakasyāsukhāvahaḥ . ekākṣare mahāsaukhyaṃ tatrāpi gaṇayenna ca . svīyāṅkaḥ śūnyagāmī ca devatāṅkaṃ tataḥ prabho! . tadā naiva śubhaṃ vidyādaśubhāya prakalpyate . eke dhanamavāpnoti dvitīye rājavallabhaḥ . tṛtīye japyasiddhiḥ syāt caturthe maraṇaṃ dhruvam . pañcame pañcavāṇaḥ syāt ṣaṣṭhe duḥkhotkaṭāni ca . devānāṃ śaktivargāṇāmityaṅkāḥ parikītitāḥ . vaiṣṇavānāṃ viśeṣo'tra pañcamāṅko niṣedhakaḥ . yeṣāṃ yāsāṃ devatānāmicchā tiṣṭhati cetasi . tanmantragrahaṇādeva aṣṭaiśvaryayuto bhavet . yaddevatāśritāye tu tadgṛhāṅkaṃ haranti te . ūrdhvāṅkena pūrayitvāhyadhoṅkena haret sadā .

devacaryā strī 6 ta° . 1 davacarite adbhute 2 devārthaṃ caraṇe homādau ca śriyā yutamanirdeśyaṃ devacaryopaśobhitam (āśramam) mā° va° 145 a° .

devacikitsaka pu° dvi° va° 6 ta° . svarvaidyayoraśvinīkumārayoḥ halā° . āyurvedaśabde 779 pṛ° tayostathātvakathā dṛśyā . 2 dvitvasaṃkhyāyāṃ tadadhiṣṭhātṛke 3 aśvinīnakṣatre ca

devacchanda pu° devaiśchandyate prārthyate chanda--karmaṇi ghañ . śatayaṣṭike hāre amaraḥ . śatamaṣṭayutaṃ hāro devacchandohyaśītirekayutā vṛha° saṃ° ukte 2 hāre ca .

devacchandasa na° devapriyaṃ chandaḥ ṭac samā° . vaidike śrotriye chandobhede .

devaja tri° devājjāyate jana--ḍa . 1 devajāte 2 sāmabhede na° . tasmādāhuḥ satyaṃ sāma deyajaṃ sāmeti śata° brā° 3 . 4 . 2 . 16 . kṛśāśvasahodare sūryavaṃśye 3 saṃyamanṛpaputrabhede pu° . tatputrāt saṃyamādāsīt kṛśāśvaḥ sahadevajaḥ bhāga° 9 . 2 . 22 devajena saha vartamānaḥ kṛśāśvaḥ . sūryasampādite 4 ṛtau pu° saptathamāhurekajaṃ ṣaḍid yamā ṛṣayo devajāḥ ṛ° 1 . 164 . 15 . saptānāmṛtūnāṃ madhye saptathaṃ saptamamṛtum . thaṭ ca chandasi pā° iti thaṭ . ekajamekenotpannamāhuḥ kālatattvavidaḥ . caitrādīnāṃ dvādaśānāṃ māsānāṃ dvayamelanaina vasantādyāḥ ṣaḍṛtavo bhavanti . adhikamāsenaika utpadyate saptamartuḥ . na ca tādṛśo māsa eva nāstīti mantavyam . asti trayodaśo māsa ityāhuriti śruteḥ . tadevocyate . ṣaḍid yamāḥ . icchabda eva kārārthaḥ . ṣaḍeva ṛtavo māsadvayarūpā ṛṣayo gantāraḥ . te ca devajāḥ . devādādityājjātā ityevamāhuḥ . saptamadhārasya trayodaśasya māsasya devābhāvaḥ . niḥ sūryo'dhikamāso hi maṇḍalaṃ tapate raverityādi smṛteḥ . tasmāt ṣaḍeya devajāḥ adevaja ekaḥ bhā° sūryasaṃkrāntirahitatvānniḥsūryakatvaṃ tena ṛtūnāṃ cāndratvamapi gamyate .

devajagdha tri° 6 ta° . 1 devabhakṣite 2 kartṛṇe na° hemaca° alpārthe kan . devajagdhakam alpakartṛṇe amaraḥ .

devajana pu° devarūpojanaḥ . devarūpe jane bhakṣayitvābhyātmamapaḥ svucā ninayate triḥ sarvadevajanebhya . svāheti āśva° śrau° 2 . 4 . 12 . devānāṃ janaḥ . 2 upadeve tadupakaraṇabhūte gandharvādau .

devajanavidyā strī 6 ta° . gandharvavidyāyāṃ nṛtyagītyādau śabdārthaci° .

devajāta tri° 1 devebhyo jātaḥ . devebhyo jāte yadvājino devajātasya sapteḥ ṛ° . 262 . 16 ta° . 2 devānāṃ gaṇe na° yānyetāni devajātāni gaṇaśa ākhyāyante vasavo rudrā ādityā viśvedevā marutaḥ iti śata° brā° 14 . 4 . 2 . 26

devajāmi strī devānāṃ jāmiriva . 1 devabandhau ayāmi ghoṣa indra! devajāmirirajyanta ṛ° 7 . 23 . 2 devajāmirdevānāṃ bandhuḥ bhā° . 6 ta° . 2 devānāṃ vadhvāṃ ca vidma te svapna! janitraṃ devajāmīnāṃ putro'si yamasya karaṇaḥ atha° 6 . 46 . 2

devaṭa tri° diva--aṭan . śilpini uṇādikoṣaḥ

devaṭṭī strī devaṃ devaśabdamaṭṭate atikrāmati aṭṭa--aṇ upa° sa° śaka° gaurā° ṅīṣ . gaṅgācillyām hārā° .

devatara tri° atiśayena devaḥ dīptaḥ devako vā tarap . 1 atiśayadīpte 2 atidevake ca tataḥ śubhrā° ḍhak . daivatareya tadapatye puṃstrī° striyāṃ ṅīp .

devataru pu° devapriyastaruḥ . 1 mandārādivṛkṣe pañcaite devataravaḥ mandāraḥ pārijātakaḥ . santānaḥ kalpavṛkṣaśca puṃsi vā haricandanam amaraḥ 2 caityavṛkṣe ca śabārthaci0

devatā strī deva + svārthe tal kvacit svārthikā api pratyayāḥ prakṛtito liṅgavacanānyativartante bhāṣyokteḥ puṃstvātikrameṇa strītvam . deve nirjare . devatātvañca vedameyatyāgoddeśyatvam uddeśyatvañca tasyedamityāropajñānaviṣayayatvamiti śrāddhavivekaḥ . tacca mantrastutyatvaṃ vā . tadubhayaṃ pitṝnāmapyastīti śrāddhādau teṣāṃ devatātvam . mantreṇa dyotyatvaṃ vā devatātvaṃ yathāha ṛgveda bhāṣyopodghāte mādhavaḥ tathā devanārthadīvyatidhātunimitto devaśabda ityetadāmnāyate . devanādvaidevo'bhūditi taddevānāṃ devatvamiti . ato dīvyatīti devaḥ mantreṇa dyotyata ityarthaḥ . yasya yasya tu mantrasya uddiṣṭā devatā tu yā . tadākāraṃ bhavettasya devatvaṃ devatocyate yogiyājña° . vaidikamantrabhede devatābhedāḥ sarvānukramikāyāmuktāstataevāvaseyāḥ . tanmūlaṃ hemā° bra° kha° uktamiha vistarabhayānoddhṛtam . mantrāṇāṃ tajjñāne phalamajñāne nindāmāha hemā° bra° yogiyājñaārṣaṃ chando daivatañca viniyogastathaiva ca . veditavyaṃ prayatnena vrāhmaṇena viśeṣataḥ . aviditvā tu yaḥ kuryād yajanādhyayanaṃ japam . homamantarjale dānaṃ tasya cālpaphalaṃ bhavet . tathā yo vijānāti mantrāṇāmārṣaṃ chandaśca daivatam . viniyogaṃ vrāhmaṇañca mantrārthaṃ jñānakarma ca . ekaikasya ṛṣeḥ so'pi vandyohyatithivadbhavet . devatāyāśca sāyujyaṃ gacchatyatra na saṃśayaḥ . pūrvoktena prakāreṇa ṛṣyādīn vetti yo dvijaḥ . adhikāro bhavettasya rahasyādiṣu karmasu . brāhmaṇena mantretaravedabhāgena saha veditavyamityarthaḥ uttaratra viniyogavrāhmaṇayorjñeyatayā nirdeśāt . tanniruktirapi tenaivottaratra darśitā yathā nairuktyaṃ yasya mantrasya viniyoga prayojanam . pratiṣṭhānaṃ stutiścaiva brāhmaṇaṃ tadihocyate . evaṃ pañcavidhaṃ yogaṃ japakāle hyanusmaret . home cāntarjale yoge svādhyāye yajane tathā iti . 2 pradeyadravyasyādhipatau ca dānaśabde 3519 pṛ° tadviśeṣo dṛśyaḥ . devatābhedāśca nirukte daivatakāṇḍe uktā yathā
     agnyādidevapatnyantaṃ devatākāṇḍamucyate . vāyvādayo bhagāntāḥ syurantarikṣasthadevatāḥ . sūryādidevapatnyantā dyusthānā devatā iti . trayastriṃśatpatiśabde 3359 pṛ° devatānāṃ prādhānyatastrayastriṃ śattvamuktaṃ kintu svasvagaṇapatnīsahitānāṃ tāsāṃ trayastriṃśatkoṭisaṃkhyātvaṃ yathoktaṃ padmapu° uttarakha° sadārā vibudhāḥ sarve svānāṃ svānāṃ gaṇaiḥ saha . trailokye te trayastriṃśatkoṭisaṃkhyatayā'bhavan . teṣāṃ gaṇabhedāśca gaṇadevatāśabde 2502 pṛ° uktāḥ dṛśyāḥ . tanmadhye'dhikāribhedena devatābhedā yathā yā yasyābhimatā puṃsaḥ sā hi tasyaiva devatā . kintu kārya viśeṣeṇa pajitā ceṣṭadā nṛṇām . viśeṣāt sarvadā nāyaṃ niyamohyanyathā nṛpa! . nṛpāṇāṃ daivataṃ viṣṇustathaiva ca purandaraḥ . viprāṇāmagnirādityo brahmā caiva pinākadhṛk . devānāṃ daivataṃ viṣṇurdānavānāṃ triśūlabhṛt . gandharvāṇāṃ tathā somo yakṣāṇāmapi kathyate . bidyādharāṇāṃ vāgdevī sādhyānāṃ bhagavān hariḥ . rakṣasāṃ śaṅkaro rudraḥ kinnarāṇāñca pārvatī . ṛṣīṇāṃ daivataṃ vrahmā mahādevaśca kṣūlabhṛt . manūnāṃ syādumā devī tathā viṣṇuḥ samāskaraḥ . gṛhasthānāñca sarve syurbrahmā vai brahmacāriṇām . vaikhānasasyāmbikā syād yatīnāñja maheśvaraḥ . natānāṃ bhagavān rudraḥ kuṣmāṇḍānāṃ vināyakaḥ . sarveṣāṃ bhagavān brahmā devadevaḥ prajāpatiḥ . ityevaṃ bhagavān vrahmā svayaṃ devo'bhyabhāvata iti kūrma° pu° . devānāṃ varṇabhedā bhā° śā° mokṣadharme ādityāḥ kṣatriyāsteṣāṃ viśaśca marutastathā . aśvinau ca smṛtau śūdrau tapasyugre samāsthitau . smṛtāstvāṅgi rasā devā brāhmaṇā iti niścayaḥ . ityetat sarvadevānāṃ cāturvarṇyaṃ prakīrtitam . vaiṣṇavānāṃ gaṇeśādyanantaraṃ sanakādivaiṣṇavānāṃ pūjyatvena devatātvamuktaṃ yathā
     yatra yatra surāḥ pūjyā gaṇeśādyāstu karmiṇām . viṣṇvarcane tatra tatra vaiṣṇavānāṃ hi vaiṣṇavāḥ . viśvak senaṃ sasanakaṃ sanātanamataḥparam . sanandaṃ sanatkumārañca pañcaivaṃ pūjayettataḥ padma° uttarakha° . devaṣaṭkaṃ yathā gaṇeśañca dineśañca vahniṃ viṣṇuṃ śivaṃ śivām . devaṣaṭkañca saṃpūjya namaskṛtya vicakṣaṇaḥ brahma° vai° prakṛ° . māsaviśeṣe devatāmedapūjā mantramahodadhāvuktā yathā
     anyeṣvapyuparāgārdhodayayāmyāyanādiṣu . kuryādalabhyayogeṣu viśeṣāddevatārcanam . yathā yatheṣṭadeveṣu nṛṇāṃ bhaktiḥ samedhate . prāpyate tairayatnena mano'bhīṣṭaṃ tathā tathā . śucau tattadahe kuryāddevaprasvapanotsavam . ūrje tathaiva devānāmutthāpanavidhiṃ sudhīḥ . māghakṛṣṇacaturdaśyāṃ viśeṣācchivapūjanam . āśvinādyanavāheṣu durgā pūjyā yathāvidhi . gopālaṃ pūjayedvidvānnabhaḥkṛṣṇāṣṭamīdine . rāmaṃ caitre site pakṣe navamyāmarcayet sudhīḥ . vaiśākhādya caturdaśyāṃ narasiṃhaṃ prapūjayet . yajecchuklacaturthyāntu gaṇeśaṃ bhādramāghayoḥ . mahālakṣmīṃ yajedvidvān bhādra kṛṣṇāṣṭamīdine . māghasya śuklasaptamyāṃ viśeṣāddinabhāyakam . yā kācit saptamī śuklā ravivārayutā yadi . tasyāṃ dineśaṃ saṃpūjya dadyādarghyaṃ puroditam . tattatkalpoditānanyān devatāprītivardhanān . viśeṣanigramān kṛtvā bhajeddevamananyadhīḥ . āṣāḍhīkārtikīmadhye kiñcinniyamamācaret . devasamprītaye vidvān japa pūjāditatparaḥ . evaṃ yo bhajate viṣṇuṃ rudraṃ durgāṃ gaṇādhipam . bhāskaraṃ śraddhayā nityaṃ sa kadācinna sīdati .
     deśanādeśitacaturthyantapadanirdeśyatvaṃ devatātvam agmaye svāhetyādimantraeva devateti mīmāṃsakāḥ . tanmatañca pūrvapakṣavidhayā śabdaci° uktā dūṣitaṃ tacca avigrahaśabde 456 pṛ° darśitam . devatānāṃ caitanye vigrahavatve vā mantrāṇāmeva devatātvaṃ śrāddhavi° samarthitaṃ yathā vigrahavatvaṃ cendrādīnāmapi tiryagadhikaraṇe darśitaṃ detatātvaṃ hi tathāvidhānāṃ neṣṭamiti . nanvindrādīnāṃ vigrahavattve kiṃ pramāṇam? arthavāda iti cenna tasya siddhe'rthe'prāmāṇyāt . kathaṃ vā vigrahavatāmadevatātvam? aindraṃ havirityādau taddhitādibhiḥ prakṛtyarthasya devatātvabodhanāt indrādipadāni ca sahasracakṣurādimatīṣu vyaktiṣu mukhyāni mantraparatve lakṣaṇāprasaṅgāt . ucyate aindrādipadakāmādhikārikavidhivākyasthakāmiśrutiratra pramāṇam anyathā svargiśarore'pyanāśvāsaḥ syāt . yatrāpyarthavādādaindrādipadaprāptyavagatiḥ tatrāpi tatphalaparatve rātrisatranyāyaeva pramāṇaṃ vigrahavatāmindrādīnāṃ sannidhānasya pratyakṣabādhitatvena tathāvidhānāṃ pūjyatvāsambhavāt agatyā tadākāratayā dhyātasya mantrasya lakṣitasya devatātvamiti rahasyam . indrākāratayā dhyānādindraprītirabhyupapannā . tathā ca yogiyājñavalkyaḥ yasya yasya tu mantrasya uddiṣṭā yā ca devatā . tadākāraṃ bhavettasya devatvaṃ devatocyate iti . nanu devānāṃ vigrahavattve teṣāmevārādhitānāṃ phaladātṛtvaṃ kuto na bhavet? alamapūrvakalpanayā . tathā ca bhaviṣyapurāṇe yadyaddravyaṃ naro'mṛṣṭamādityāya prayacchati . tattasya śatasāhasramutpādayati bhāskaraḥ yājñavalkyaḥ āyuḥ pūjāṃ ghanaṃ vidyāṃ svargaṃ mokṣaṃ sukhāni ca . prayacchanti tathā rājyaṃ prītā nṛṇāṃ pitāmahāḥ . tathā ca devatādhimaraṇasiddhāntavirodhaḥ syāt . ucyate devānāmindrādīnāṃ pitṝṇāṃ vasvādīnāṃ yugamanvantarādibhedena nānātvāvagamāt phalodayakāle pūrvasya cyutādhikāratvena phaladātṛtvāśakteḥ . anyasya cānārādhitatvena phaladātṛtvāyogāt tatrāpūrve śabdaśaktau vācakaśabdasadbhāvāt sarvatraiva tadabhighānam ataeva kāmye kḷptaśaktirliṅādirnitye niṣedhe cāpūrvamāhetyuktam . evañcāpūrbānupraveśāt sahakāritayā yadi devatāpi phaladātrī na kvacit ko'pi virodhaḥ .

devatājit pu° devatāṃ jayati ji--kvip . 1 devajayini asurādau bharataputrasumateḥ 2 putrabhede ca bharatasyātmajaḥ mumatirnāma ityupakrame tasmādvṛddhasenāyāṃ devatājinnāma putro'bhūt bhāga° 5 . 15 . 2 .

devatāḍa pu° devaḥ dīptaḥ tālaḥ ḍasya laḥ . (detāḍa) khyāte 1 vṛkṣe amaraḥ . 2 ghoṣakalatāyām viśvaḥ . devau ādityacandrau tāḍayati tāḍi aṇa upa° sa° . 3 rāhau . devanāya dīpanāya tāḍyate'sau tāḍi--karmaṇi ac . 4 vahnau ca moda° . tasyīddīpanāya tāḍyamānatvāt tathātvam . devatāḍaka svārthe ka . devatāḍavṛkṣe ratnamālā .

devatāta pu° tana--kta vā ṅā . tataeva tātaḥ svārthe aṇ vā devārthaṃ tate 1 yajñe nigha° evā deva devatāte pavasva ṛ° 9 . 97 . 27 . 6 ta° . 2 devajanake kaśyape ca . tenādityāmādityādīnāmutpādanāttathātvam . 3 marīcyādiṣu ete (marīcyādayaḥ) manūṃstu saptānyānasṛjan bhūritejasaḥ . devān devanikāyāṃśca maharṣīṃścāmitaujasaḥ manuḥ . 4 hiraṇyagarbhe ca karbhātmanāṃ ca devānāṃ so'sṛjat prāṇināṃ prabhuḥ . sādhyānāñca gaṇaṃ sūkṣmam manuḥ .

devatāti pu° deva + svārthe tātil . deve sa āvaha devatātiṃ yaviṣṭha! ṛ° 3 . 49 . 4 devatātiṃ devaṃ svārthe tātil bhā0

devatādhikaraṇa na° devatā karmasu tadadhikāritvamanadhikāritvaṃ vādhikriyate vicāryate'tra adhi + kṛ--ādhāre lyuṭ . devatānāṃ yajñādāvadhikāritvatadabhāvayoranyatarasādhake nyāyabhede . yajñādau devatānāmanadhikāraḥ iti mīmāṃsakāḥ . tacca jai° sū° bhāṣyayordarśitaṃ yathā
     phalārthatvāt karmaṇaḥ śāstraṃ sarvādhikāraṃ syāt sū° idamāmananti, darśapūṇamāsābhyāṃ svargakāmī yajeta, jyotiṣṭomena svargakāmo yajeta ityevamādi . tatra sandehaḥ kiṃ yāvatkiñcit satvaṃ, tat sarvam adhikṛtya etaducyate, uta samartham adhikṛtya? iti . kiṃ prāptam? sarvādhikāraḥ, aviśeṣāt . nanu vṛkṣādayo na kiñcit kāmayante, katham teṣām adhikāraḥ syāt? ucyate, mā bhūt acetanānām, tiraścastu adhikṛtya yajeta iti brūyāt . nanu tiryañco'pi na kiñcit kāmayante . na iti brūmaḥ, kāmayante sukham, evaṃ hi dṛśyate, gharmopataptāḥ chāyām upasarpanti, śītena pīḍitāḥ ātapam . āha, nanu tiryañca āsannaṃ phalaṃ cetayante, na kālāntaraphalaṃ prārthayante, kālāntaraphalāni ca karmāṇi . ucyate, kālāntare'pi phalaṃ kāmayamānā lakṣyante, śunaḥ caturdaśyām upavasataḥ paśyāmaḥ, śyenāṃśca aṣṭamyāma . na caiṣāṃ vyādhyāśaṅkā, niyatanimittatvāt, na anāhārāṇāmapi tasmin kāle darśanāt, samānāhārāṇāmapi anyasmin kāle adarśanāt . liṅgāni ca vede bhavanti, devā vai satramāsata ityevamādīni devatānām ṛṣīṇāṃ vanaspatīnām adhikāraṃ darśayanti . nanu kātsnyena vidhim upasaṃhartum na śaknuvanti iti anadhikṛtāḥ . ucyate, yāgaṃ kartum śaknuvanti kecit, tasmāt yajeta ityevamādīni adhikariṣyanti śaknuvataḥ, viṣṇukramādivacanāni tu aśaktān na adhikariṣyanti . tatra yo'nupadiṣṭaviṣṇukramādikaḥ sa kevalaṃ yāgaṃ kariṣyati, kaḥ tasya doṣaḥ? . dravyaparigraho'pi devagrāmaḥ, hastigrāmaḥ, ṛṣabhasya grāmaḥ iti upacārāt astyeva tasmāt amanuṣyāṇāmapi śaknuvatām adhikāra iti bhā° karturvā śrutisaṃyogādvidhiḥ kātsnyena gamyate sū° vāśabdaḥ pakṣaṃ vyāvartayati . na caitadasti, tiryagādīnāmapi adhikāraḥ iti . kasya tarhi? . yaḥ samarthaḥ kṛtsnaṃ karma abhinirvartayitum . na caite, śaknuvanti tiryagādayaḥ kṛtsnaṃ karmābhinirvartayitum, tasmāt eṣāṃ na sukhasyābhyupāyaḥ karma iti, kathaṃ yo na śakyate kartum, so'bhyupāyaḥ syāt? iti . na devānāṃ, devatāntarābhāvāt, na hi ātmānam, uddiśyatyāgaḥ sambhavati, tyāga evāsau na syāt, na ṛṣīṇām, ārṣeyābhāvāt, na bhṛgvādayo bhṛgvādibhiḥ sagotrā bhavanti, na caiṣāṃ sāmarthyaṃ pratyakṣam (devānāṃ devatāntarabhāvāditi yeṣāṃ śabda eva devatābhipretā, teṣāmayamapyayukto granthaḥ, śakyate hīndreṇāpīndraśabdoccāraṇena havistyaktum . tasmāt arthameva devatāmabhipretya etadbhāṣyamiti tantraratnam) . yāni punarliṅgāni, devā vai satramāsata ityevamādīni, arthavādāḥ te vidhiprarocanārthāḥ . vidyate hi vidhiranyaḥ teṣu sarveṣu, na ca vidhervidhinaikavākyabhāvo bhavati, vacanavyaktibhedāt . stutistu sā, itthaṃ nāma satrāṇi āsitavyāni, yat kṛtakṛtyā api āsate devāḥ āsannacetanā api tiryañcaḥ, acetanā api vanaspatayaḥ, kimaṅga punarvidvāṃso manuṣyāḥ bhā0
     devānāmadhikāritvaṃ viśeṣato brahmavijñāne'dhikāritvamiti vedāntinaḥ tacca śā° sū° bhāṣyābhyāṃ samarthitam tacca avigrahaśabde 455 pṛ° dṛśyam .

devatānukrama 6 ta° . devānāmuddeśe nāmadheyāni mantraśca dakṣiṇāśca vratāni ca . devatānukramaḥ kalpaḥ saṃkalpastantrameva ca bhāga° 2 . 6 . 26

devatāpratimā strī 6 ta° . devatānāṃ pratimūrtau tadaṅgamānabhedādikaṃ sāmānyaviśeṣataḥ vṛ° sa058 a° uktaṃ yathā devāgāradvārasyāṣṭāṃśonasya yastṛtīyo'ṃśaḥ . tatpiṇḍikā pramāṇaṃ pratimā taddviguṇaparimāṇā . svairaṅgalapramāṇairdvādaśavistīrṇamāyataṃ ca mukham . nagnajitā tu caturdaśa dairghyeṇa drāviḍaṃ kathitam . nāsālalāṭacibukagrīvāścaturaṅgulāstathā karṇau . dve aṅgule ca hanuke cibukaṃ dvyaṅgulaṃ vistṛtam . aṣṭāṅgulaṃ lalāṭaṃ vistārād dvyaṅgulātpare śaṅkhau . caturaṅgulau tu śaṅkhau karṇau tu dvyaṅgulaṃ pṛthulau . karṇopāntaḥ kāryo'rdhapañcame bhrūsamena sūtreṇa . karṇasrotaḥ sukumārakaṃ ca nayanaprabandhasamam . caturaṅgulaṃ vasiṣṭhaḥ kathayati netrāntakarṇayorvivaram . adharo'ṅgulapramāṇastasyārdhenottaroṣṭhaśca . ardhāṅgulā tu gocchā vaktraṃ caturaṅgulāyataṃ kāryam . vipulaṃ tu sārdhamaṅgulaṃ madhyāttattryaṅgulaṃ vyāttam . dvyaṅgulatulyau nāsāpuṭau ca nāsā puṭāgrato jñeyā . syād dvyaṅgulamucchrāyaścaturaṅgulamantaraṃ cākṣṇoḥ . dvyaṅgulamito'kṣikośo dve netre tattribhāgikā tārā . dṛk tārāpañcāṃśonetravikāśo'ṅgulaṃ bhavati . paryantātparyantaṃ daśa bhruvo'rdhāṅgulaṃ bhruvorlekhā . bhrūmadhyaṃ dvyaṅgulakaṃ bhrūrdairghyeṇāṅgulacatuṣkam . kāryā tu keśarekhā bhrūbandhasamāṅgulārdhavistīrṇā . netrānte karavīrakamupanyasedaṅgulapramitam . dvātriṃśatpariṇāhāccaturdaśāyāmato'ṅgulāni śiraḥ . dvādaśa tu citrakarmaṇi dṛśyante viṃśatiradṛśyāḥ . āsyaṃ sakeśanicayaṃ ṣoḍaśa dairghyeṇa nagnajitproktam . grīvā daśavistīrṇā pariṇāhādviṃśatiḥ saikā . kaṇṭhāddvādaśa hṛdayaṃ hṛdayānnābhiśca tatpramāṇena . nābhīmadhyānmeḍhrāntaraṃ ca tattulyamevoktam . urū cāṅgulamānaiścaturyutā viṃśatistathā jaṅghe . jānukapicche caturaṅgule ca pādau ca tattulyau . dvādaśadīrghau ṣaṭ pṛthutayā ca pādau trikāyatāṅguṣṭhau . pañcāṅgulapariṇāhau pradeśinī tryaṅgulaṃ dīrghā . aṣṭāṃśāṣṭāṃśonāḥ śeṣāṅgulayaḥ krameṇa kartavyāḥ . sa caturthabhāgamaṅgulamutsegho'ṅguṣṭhakasyoktaḥ . aṅgulasya nakhaḥ kathitaścaturthabhāgonamaṅgulaṃ tajjñaiḥ . śeṣanakhānāmardhāṅgulaṃ kramāt kiñcidūnaṃ vā . jaṅghāgre pariṇāhaścaturdaśoktastu vistaraḥ pañca . madhye tu sapta vipulā pariṇāhāttriguṇitāḥ sapta . aṣṭau tu jānumadhye vaipulyaṃ tryaṣṭakaṃ tu pariṇāhaḥ . vipulau caturdaśorū madhye dviguṇaśca tatparidhiḥ . kaṭiraṣṭādaśavipulā catvāriṃśaccaturyutā paridhau . aṅgulamekaṃ nāmirvedhena tathā pramāṇena . catvāriṃśad dviyutā nāmī madhyena madhyapariṇāhaḥ . stanayoḥ ṣoḍaśa cāntaramūrdhvaṃ kakṣe ṣaḍaṅgalike . kāryāvaṣṭāvaṃsau dvādaśa bāhū tathā prabāhū ca . bāhūṣaḍvistīrṇau pratibāhū tvaṅgulacatuṣkam . ṣoḍaśa bāhū mūle pariṇāhāddvādaśāgrahaste ca . vistāreṇa karatalaṃ ṣaḍaṅgulaṃ sapta dairghyeṇa . pañcāṅgulāni madhyā pradeśinī madhyaparvadalahīnā . anayā tulyā cānāmikā kaniṣṭhā tu parvonā . parvadvayamaṅguṣṭhaḥ śeṣāṅgulayastribhistribhiḥ kāryāḥ . nakhaparimāṇaṃ kāryaṃ sarvāsāṃ parvaṇo'rdhena . deśānurūpabhūṣaṇaveṣālaṅkāramūrtibhiḥ kāryā . pratimā lakṣaṇayuktā sannihitā vṛddhidā bhavati . datharathatanayo rāmobaliśca vairocaniḥ śataṃ viṃśam . dvādaśahānyā śeṣāḥ pravarasamanyūnaparimāṇāḥ . kāryo'ṣṭabhujī bhagavāṃścaturbhujo dvibhuja eva vā viṣṇuḥ . śrīvatsāṅkitavakṣāḥ kaustubhamaṇibhūṣitoraskaḥ . atasīkusumaśyāmaḥ pītāmbaranivasanaḥ prasannamukhaḥ . kuṇḍalakirīṭadhārī pīnagaloraḥsthalāṃsabhujaḥ . khaḍgagadāśarapāṇirdakṣiṇataḥ śāntidacaturthakaraḥ . vāmakareṣu ca kārmukakheṭakacakrāṇi śaṅkhaśca . atha ca caturbhujamicchati śāntida eko gadādharaścānyaḥ . dakṣiṇapārśve hyevaṃ vāme śaṅkhaśca cakrañca . dvibhujasya tu śāntikaro dakṣiṇahasto'paraśca śaṅkhadharaḥ . evaṃ viṣṇoḥ pratimā kartavyā bhūtimicchadbhiḥ . baladevo halapāṇirmadavibhramalocanaśca kartavyaḥ . bibhrat kuṇḍalamekaṃ śaṅkhendumṛṇālagauravapuḥ . ekonāṃśā kāryā devī baladevakṛṣṇayormadhye . kaṭisaṃsthitavāmakarā sarojamitareṇa codvahatī . kāryā caturbhujā sā vāmakarābhyāṃ sapustakaṃ kamalam . dvābhyāṃ dakṣiṇapārśve varamarthiṣvakṣasūtraṃ ca . vāmeṣvaṣṭabhujāyāḥ kamaṇḍaluścāpamambujaṃ śāstram . varaśaradarpaṇayuktāḥ savyabhujāḥ sākṣasūtrāśca . śāmbaśca gadāhastaḥ pradyumnaścāpabhṛt surūpaśca . anayoḥ striyau ca kārye sveṭakanistriṃśadhāriṇyau . brahmā kamaṇḍalukaraścaturmukhaḥ paṅkajāsanasthaśca . skandaḥ kumārarūpaḥ śaktidharo barhiketuśca . śuklaścaturviṣāṇo dvipo mahendrasya vajrapāṇitvañca . tiryaglalāṭasaṃsthaṃ tṛtīyamapi locanaṃ cihnam . śambhoḥ śirasīndukalā vṛṣadhvajo'kṣi ca tṛtīyamapyūrdhvam . śūlaṃ dhanuḥ pinākaṃ vāmārdhe vā girisutārdham . padmāṅkitakaracaraṇaḥ prasannamūrtiḥ sunīcakeśaśca . padmāsanopaviṣṭaḥ piteva jagato bhavedbuddhaḥ . ājānusambabāhuḥ śrīvatsāṅkaḥ praśāntamūrtiśca . digvāsāstaruṇo rūpavāṃśca kāryo'rhatāṃ devaḥ . nāsālalāṭajaṅghorugaṇḍavakṣāṃsi connatāni raveḥ . kuryādudīcyaveṣaṃ gūḍhaṃ pādāduro yāvat . bibhrāṇaḥ svakararuhe pāṇibhyāṃ paṅkaje mukuṭadhārī . kuṇḍalabhūṣitavadanaḥ pralambahāro viyadgavṛtaḥ . kamalodaradyutimukhaḥ kañcukaguptaḥ smitaprasannamukhaḥ . ratnojjvalaprabhāmaṇḍalaśca kartuḥ śubhakaro'rkaḥ . saumyā tu hastamātrā vasudā hastadvayocchritā pratimā . kṣemasubhikṣāya bhavet tricaturhastapramāṇāyām . nṛpamayamatyaṅgāyāṃ hīnāṅgāyāmakalyatā kartuḥ . śātodaryāṃ kṣudbhayam arthavināśaḥ kṛśāyāṃ ca . maraṇaṃ tu sakṣatāyāṃ śastranipātena nirdiśetkartuḥ . vāmāvanatā patnīṃ dakṣiṇavinatā hinastyāyuḥ . andhatvamūrdhvadṛṣṭyā karoti cintāmadhīmukhī dṛṣṭiḥ . sarvapratimāsvevaṃ śubhāśubhaṃ bhāskaroktasamam . liṅgasya vṛttaparidhiṃ dairghyeṇāsūtrya tat trighā vibhajet . mūle taccaturasraṃ madhye tvaṣṭāsri vṛttamataḥ . caturasramavanikhāte madhyaṃ kāryaṃ tu piṇḍikāśvabhre . dṛśyocchrāyeṇa samā samantataḥ piṇḍikā śvamrāt . kṛśadīrghaṃ deśaghnaṃ pārśvavihīnaṃ purasya nāśāya . yasya kṣataṃ bhavenmastake vināśāya talliṅgam . mātṛgaṇaḥ kartavyaḥ svanāmadevānurūpakṛtacihnaḥ . revanto'śvārūḍho mṛgayākrīḍādiparivāraḥ . daṇḍī yamo mahiṣago haṃsārūḍhaśca pāśabhṛdvaruṇaḥ . naravāhanaḥ kuvero vāmaḥ kirīṭī vṛhatkukṣiḥ . pramathādhipo gajamukhaḥ pralambajaṭharaḥ kuṭhāra dhārī syāt . ekaviṣāṇo vibhranmūlakakandaṃ sunīladalakandam .
     devabhedena mūrtibhedalakṣaṇāni agnipu° 104 a° uktāni tatrāṅgabhedamanāni yathā bhagavānuvāca . vāsudevādipratimālakṣaṇaṃ pravadāmi te . prāsādasyottare pūrvamukhīṃ vā cottarānanām . saṃsthāpya pūjya ca baliṃ dattvātho madhyasūtrakam . śilāṃ śilpī tu nabadhā vibhajya navame'ṃśake . sūryabhaktaiḥ śilāyāṃ tu bhāgaṃ svāṅgulamucyate . dvyaṅgulaṃ golakaṃ nāmnā kālanetraṃ taducyate . bhāgamekaṃ tridhā bhaktvā pārṣṇibhāgaṃ prakalpayet . bhāgamekaṃ tathā jānau grīvāyāṃ bhāgameva ca . mukuṭaṃ tālamātraṃ syāttālamātraṃ tathā mukham . tālenaikena kaṇṭhantu tālena hṛdayaṃ tathā . nābhimeḍhrāntarantālaṃ dvitālāvūrukau tathā . tāladvayena jaṅghā syāt sūtrāṇi śṛṇu sāmpratam . kāryaṃ sūtradvayaṃ pāde jaṅgāmadhye tathāparam . jānau sūtradvayaṃ kāryamūrumadhye tathāparam . meḍhre tathāparaṃ kāryaṃ kaṭyāṃ sūtrantathāparam . mekhalā bandhasiddhyarthaṃ nābhyāṃ caivāparantathā . hṛdaye ca tathā kāryaṃ kaṇṭhe sūtradvayaṃ tathā . lalāṭe cāparaṃ kāryaṃ mastake ca tathāparam . mukuṭopari kartavyaṃ sūtramekaṃ vicakṣaṇaiḥ . sūtrāṇyūrdhvaṃ pradeyāni saptaiba kamalīdbhava! . kakṣātrikāntareṇaiva ṣaṭ sūtrāṇi pradāpayet . madhyasūtraṃ tu santyajya sūtrāṇyeva niveśayet . lalāṭaṃ nāsikā vaktraṃ kartavyañcaturaṅgulam . grīvākarṇau tu kartavyau āyāmāccaturaṅgulau . dvyaṅgule hanuke kārye vistārāccivukantathā . aṣṭāṅgulaṃ lalāṭantu vistāreṇa prakīrtitam . pareṇa dvyaṅgulau śaṅkhau kartavyāvalakānvitau . caturaṅgulabhākhyātamantaraṃ karṇanetrayoḥ . dvyaṅgulau pṛthukau karṇau karṇāpāṅgārdhapañcame . bhrūsamena tu sūtreṇa karṇasrotaḥ prakīrtitam . viddhaṃ ṣaḍaṅgulaṃ karṇamaviddhañcaturaṅgulam . civukena samaṃ viddhamaviddhaṃ vā ṣaḍaṅgulam . gandhapātraṃ tathābartaṃ śaṣkulīṃ kalpayettathā . dvyaṅgulenādharaḥ kāryastasyārdhvenottarādharaḥ . ardhāṅgulaṃ tathā netraṃ vaktrantu caturaṅgulam . āyāmena tu vaipulyāt sārdhamaṅgulamucyate . avyāttamevaṃ syādvaktaṃ vyāttaṃ tvaṅgulamucyate . nāsāvaṃśasamucchrāyaṃ mūle tvekāṅgulaṃ matam . ucchrāyo dvyaṅgulaṃ cāgre karavīropamā smṛtā . antaraṃ cakṣuṣoḥ kāryaṃ caturaṅgulamānataḥ . dvyaṅgulaṃ cākṣikoṇaṃ ca dvyaṅgulaṃ cāntaraṃ tayoḥ . tārā netratribhāgeṇa dṛk tārāpañcamāṃśikā . tryaṅgulaṃ netravistāraṃ droṇī cārdhāṅgulā matā . tatpramāṇā bhruvorlekhā bhruvau caiva same mate . bhrūmadhyaṃ dvyaṅgulaṃ kāryaṃ bhrūdairghyaṃ caturaṅgalam . ṣaṭtriṃśadaṅgulāyāmammastakasya tu veṣṭanam . mūrtīnāṃ keśavādīnāṃ dvātriṃśadveṣṭanaṃ bhavet . pañcanetrā tvadhogrīvā vistārādveṣṭanaṃ punaḥ . triguṇaṃ tu bhavedūrdhvaṃvistṛtāṣṭāṅgulaṃ punaḥ . grīvātriguṇamāyāmaṃ grīvābāhvantaraṃ bhavet . skanghāvaṣṭāṅgulau kāryau trikalāvaṃsakau śubhau . saptanetrau smṛtau bāhū prabāhū ṣoḍaśāṅgulau . trikalau vistṛtau bāhū prabāhū cāpi tatsamau . bāhudaṇḍordhvato jñeyaḥ pariṇāhaḥ kalā nava . saptadaśāṅgulo madhye kūrparīrdhe ca ṣoḍaśa . kūrparasya bhavennāhaḥ triguṇaḥ kamalodbhava! . nāhaḥ prabāhumadhye tu ṣoḍaśāṅgula ucyate . agrahaste parīṇāho dvādaśāṅgula ucyate . vistāreṇa karatalaṃ kīrtitaṃ tu ṣaḍaṅgulam . dairghyaṃ saptāṅgulaṃ kāryaṃ madhyā pañcāṅgulā matā . tarjanyanāmikā caiva tasmādardhāṅgulaṃ vinā . kaniṣṭhāṅguṣṭhakau kāryau caturaṅgulasammitau . dviparvāṅguṣṭhakaḥ kāryaḥ śeṣāṅgulyastriparvikāḥ . sarvāsāṃ parvaṇo'rdhena nakhamānaṃ vidhīyate . vakṣaso yat pramāṇantu jaṭharaṃ tatpramāṇataḥ . aṅgulaikaṃ bhavennābhī vedhena ca pramāṇataḥ . tato metrāntaraṃ kāryaṃ tālamātraṃ pramāṇataḥ . nābhimadhye parīṇāho dvicatvāriśadaṅgulaiḥ . antaraṃ stanayoḥ kāryaṃ tālamātraṃ pramāṇataḥ . civukau yavamānau tu maṅgalaṃ dvipadaṃ bhavet . catuḥṣaṣṭyaṅgulaṃ kāryaṃ veṣṭanaṃ vakṣasaḥ sphuṭam . caturmukhañca tadadhīveṣṭanaṃ parikīrtitam . pariṇāhastathā kaṭyāṃ catuḥpañcāśadaṅgulaiḥ . vistāraścīrumūle tu procyate dvādaśāṅgulaḥ . tasmādabhyadhikaṃ madhye tato nimnataraṃ kramāt . vistṛtāṣṭāṅgulaṃ jānutriguṇā pariṇāhataḥ . jaṅghāmadhye tu vistāraḥ saptāṅgula udāhṛtaḥ . triguṇaḥ paridhiścāsya jaṅghāgraṃ pañcavistaram . triguṇaḥ paridhiścāsya pādau tālapramāṇakau . āyāmādutthitau pādau caturaṅgulameva ca . gulphāt pūrvaṃ tu kartavyaṃ pramāṇāccaturaṅgulam . trikalaṃ vistṛtau pādau tryaṅgulo guhyakaḥ smṛtaḥ . pañcāṅgu lastu nāho'sya dīrghā tadvat pradeśinī . aṣṭamāṣṭāṃśatonyūnāḥ śeṣāṅgulyaḥ krameṇa tu . sapādāṅgulamutsedhamaṅguṣṭhasya prakīrtitam . yabonamaṅgulaṃ kāryamaṅguṣṭhasya nakhaṃ tathā . ardhāṅgulaṃ tathānyāsāṃ kramān nyūnaṃ tu kārayet . tryaṅgulau vṛṣaṇau kāryau meḍhraṃ tu caturaṅgulam . pariṇāho'tra koṣāgraṃ kartavyañcaturaṅgulam . ṣaḍaṅgulaparīṇāhau vṛṣaṇau parikīrtitau . pratimā bhūṣaṇāḍhyā syādetaduddeśalakṣaṇam . anayaiva diśā kāryaṃ loke dṛṣṭvā tu lakṣaṇam .
     vāsudevasya dakṣiṇe tu kare cakramadhastāt padmameva ca . vāme śaṅkhaṃ gadādhastādvāsudevasya lakṣaṇam . śrīpuṣṭī cāpi kartavye padmavīṇākarānvite . ūrumātrocchitāyāme mālāvidyādharau tathā . prabhāmaṇḍalasaṃsthau tau prabhā hastyādibhūṣaṇau . padmābhaṃ pādapīṭhantu pratimāsvavamācaret . matsyādilakṣaṇāni tatra 49 a° uktāni yathā
     bhagavānuvāca daśāvatāraṃ matsyādilakṣaṇaṃ prabadāmi te . matsyākārastu matsyaḥ syāt kūrmaḥ kūrmākṛtirbhavet . narāṅgo vātha kartavyo bhūtharāho gadādibhṛt . dakṣiṇe vāmake śaṅkhaṃ lakṣmīrvā padmameva vā . śrīrvāmakūrparasthā tu kṣnānantau caraṇānugau . varāhasthāpanādūjyaṃ bhavābdhitaraṇaṃ bhavet . narasiṃho vivṛttāsyo vāmorukṣatadānavaḥ . tadvakṣodārayanmālī sphuraccakragadādharaḥ . chatrī daṇḍī vāmanaḥ syādatha vā syāccaturbhujaḥ . rāmaścāpeṣuhastaḥ syāt khaḍgī paraśunānvitaḥ . rāmaścāpī śarī khaḍgī śaṅkhī vā dvibhujaḥ smṛtaḥ . gadālāṅgaladhārī ca rāmo vātha caturbhujaḥ . vāmīrdhve lāṅgalaṃ dadyādadhaḥ śaṅkhaṃ suśobhanam . muṣalaṃ dakṣiṇordhve tu cakrañcādhaḥ suśobhanam . śāntātmā lambakarṇaśca gaurāṅgaścāmbarāvṛtaḥ . ūrdhvapadmasthito buddho varadābhayadāyakaḥ . dhanustūṇānvitaḥ kalkī mlecchotsādakaro dvijaḥ . athavāśvasthitaḥ khaṅgī śaṅkhacakraśarānvitaḥ . lakṣaṇaṃ vāsudevādinavakasya vadāmi te . dakṣiṇordhve gadā vāme vāmordhve cakramuttamam . brahmeśo pārśvagau nityaṃ vāsudevo'sti pūrvavat . śaṅkhī sa varado vātha dvibhujo vā caturbhujaḥ . lāṅgalī muṣalī rāmo gadāpadmadharaḥ smṛtaḥ . pradyumno dakṣiṇe vajraṃ śaṅkhaṃ bhāge dhanuḥ kare . gadānābhyāvṛtaḥ prītyā pradyumno vā dhanuḥśarī . caturbhujo'niruddhaḥ syāttathā nārāyaṇo vibhuḥ . caturmukhaścaturbāhurvṛhajjaṭharamaṇḍalaḥ . lambakūrcojaṭāyukto brahmā haṃsāgravāhanaḥ . dakṣiṇe cākṣasūtrañca sruvaṃ vāme tu kuṇḍikām . ājyasthālī sarasvatī sāvitrī vāmadakṣiṇe . viṣṇuraṣṭabhujastārkṣye kare khaḍgastu dakṣiṇe . gadā śaraśca varado vāme kārmukakheṭake . cakraśaṅkhau caturbāhurnarasiṃhaścaturbhujaḥ . śaṅkhacakradharo vāpi vidāritamahāsuraḥ . caturvāhurvarāhastu śeṣaḥ pāṇitale dhṛtaḥ . dhārayan bāhunā pṛthvīṃ vāmena kamalādharaḥ . pādalagnā dharā kāryā padā lakṣmīrvyavasthitā . trailokyamohanastārkṣyeaṣṭabāhustu dakṣiṇe . cakraṃ khaḍgaṃ ca muṣalaṃ aṅkuśaṃ vāmake kare . śaṅkaśārṅgagadāpāśā padmavīṇāsamanvite . lakṣmīḥ sarasvatī kārye viśvarūpo'gha dakṣiṇe . mudgaraṃ ca tathā pāśaṃ śaktiśūlaṃ śaraṃ kare . vāme śaṅkhañca śārṅgañca gadāṃ pāśaṃ ca tomaram . lāṅgalaṃ paraśuṃ daṇḍaṃ churikāṃ carmakṣepaṇam . viṃśadvāhuścaturvaktro dakṣiṇastho'tha vāmake . trinetro vāmapārśvena śayito jalaśāyyapi . śriyā dhṛtaikacaraṇo vimalādyābhirīḍitaḥ . nābhipadmacaturvaktro hariśaṅkarako hariḥ . śūlarṣṭidhārī dakṣe ca gadācakradharaḥ pade . rudrakeśavalakṣmāṅgo gaurīlakṣmīsamanvitaḥ . śaṅkhacakragadāvedapāṇiścāśvaśirā hariḥ . vāmapādadhṛtaḥ śeṣo dakṣiṇaḥ kūrmapṛṣṭhagaḥ . dattātreyo dvibāhuḥ syādvāmotsaṅge śriyā saha . viśvaksenaścakragadī halī śaṅkhī harergaṇaḥ .
     devīpratimālakṣaṇāni tatraiva 50 a° uktāni yathā
     bhagavānuvāca caṇḍī viṃśatibāhuḥ syadbibhratī dakṣiṇaiḥ karaiḥ . śūlāsiśakticakrāṇi pāśaṃ kheṭāyudhābhayam . ḍamaruṃ śaktikāṃ vāmairnāgapāśañca kheṭakam . kuṭhārāṅkuśacāpāṃśca ghaṇṭādhvajagadāstathā . ādarśamudgarān hastaiścaṇḍī vā daśabāhukā . tadadho mahiṣaśchinnamūrdhā pātitamastakaḥ . śastrodyatakaraḥ kruddhastadgrīvāsambhavaḥ pumān . śūlahasto vamadrakto raktabhrūmūrdhajekṣaṇaḥ . siṃhenāsvādyamānastu pāśabaddho gale bhṛśam . yāmyāḍughyrākrāntasiṃhā ca savyāṅdhrirnīcagāsure . caṇḍikeyaṃ trinetrā ca saśastrā ripumardinī . navapadmātmake khyāte pūjyā durgā svamūrtitaḥ . ādau madhye ca tantrādau navatattvātmabhiḥ kramāt . aṣṭādaśabhujaikā tu dakṣe muṇḍaṃ ca kheṭakam . ādarśatarjanīcāpaṃ dhvajaṃ ḍamarukaṃ tathā . pāśaṃ vāme bibhratī ca śaktimudgaraśūlakam . vajrakhaḍgāṅkuśaśarān cakrandevī śalākayā . etairevāyudhairyuktā śeṣāḥ ṣoḍaśabāhukāḥ . ḍamaruṃ tarjanīṃ tyaktrā rudracaṇḍādayo nava . rudracaṇḍā pracaṇḍā ca caṇḍogrā caṇḍanāyikā . caṇḍā caṇḍavatī caiva caṇḍarūpāticaṇḍikā . ugracaṇḍā ca madhyasthā rocanābhā'ruṇā'sitā . nīlā śuklā dhūmrikā ca pītā śvetā ca siṃhagāḥ . mahiṣo'tha pumān śastrī tatkacagrahamuṣṭikāḥ . ālīḍhā nava durgāḥ syuḥ sthāpyāḥ putrādivṛddhaye . tathā gaurī caṇḍikādyā kuṇḍyakṣararadāgnidhṛk . saiva rambhāvane siddhā'gnihīnā lalitā tathā . skandhamūrdhakarā vāme dvitīye dhṛtadarpaṇā . yāmye phalāñjalihastā saubhāgyā tatra cordvikā . lakṣmīryāmyakarāmbhojā vāme śrīphalasaṃyutā . pustākṣamālikāhastā vīṇāhastā sarasvatī . kumbhābjahastā śvetābhā makaropari jāhnavī . kūrmagā yamunā kumbhakarā śyāmā ca pūjyate . savīṇastumburuḥ śuklaḥ śūlī mātragrato vṛṣe . gaurī caturmukhī brāhmī akṣamālāsurānvitā . kuṇḍākṣapātriṇī vāme haṃsagā śāṅkarī sitā . śaracāpau dakṣiṇe'syā vāme cakraṃ dhanurvṛṣe . kaumārī śikhigā raktā śaktihastā dvibāhukā . cakraśaṅkhadharā savye vāme lakṣmīrgadābjadhṛk . daṇḍaśaṅkhāsigadayā vārāhī mahiṣasthitā . aindrī vāme vajrahasthā sahasrākṣī tu siddhaye . cāmuṇḍā koṭarākṣī syānnirmāṃsā tu trilocanā . nirmāṃsā asthisārā vā ūrdhvakeśī kṛśodarī . dvīpicarmadharā vāme kapālaṃ paṭṭiśaṃ kare . śūlaṃ kartrī dakṣiṇe'syāḥ śavārūḍhāsthibhūṣaṇā . vināyako narākāro vṛhatkukṣirjānanaḥ . vṛhacchuṇḍo hyupavīti mukhaṃ saptakalaṃ bhavet . vistārāddairghyataścaiva śuṇḍaṃ ṣaṭtriṃśadaṅgulam . kalā dvādaśa nāḍī tu grīvā sārdhakalocchritā . ṣaṭtriṃśadaṅgulaṃ kaṇṭhaṃ guhyamadhyardhamaṅgulam . nābhirūrū dvādaśa ca jaṅghe pāde tu dakṣiṇe . svadantaṃ paraśuṃ vāme laḍḍukañcotpalaṃ śaye . sumukhī ca viḍālākṣī pārśve skando mayūragaḥ . svāmī śākhī viśākhaśca dvibhujo bālarūpadhṛk . dakṣe śaktiḥ kukkuṭo'tha ekavaktro'tha ṣaṇmukhaḥ . ṣaḍbhujo vā dvādaśabhirgrāme'raṇye dvibāhukaḥ . śaktīṣupāśanistriṃśatotradostarjanīyutaḥ . śaktyā dakṣiṇahasteṣu ṣaṭsu vāme kare tathā . śikhipicchanghanuḥ sveṭaṃ patākābhayakukkuṭe . kapālakartarīśūlapāśabhṛd yāmyasaumyayoḥ . gajacarmabhṛdūrdhvāsyapādā syāt rudracaṇḍikā . saiva cāṣṭabhajā devī śiroḍamarukāgvitā . tena sā rudracāmuṇḍā nāṭeśvaryatha nṛtyatī . iyameva mahālakṣmīrupaviṣṭā caturmukhī . nṛvājimahiṣebhāṃśca khādantī ca kare sthitān . daśabāhustrinetrā ca śastrāsiḍamarutrikam . bibhratī dakṣiṇe haste vāme ghaṇṭāṃ ca kheṭakam . khaṭvāṅgaṃ ca triśūlañca siddhacāmuṇḍakāhvayā . siddhayogeśvarī devī sarvasiddhipradāyikā . etadrūpā bhavedanyā pāśāṅkuśayutāruṇā . bhairavīrūpavidyā tu bhujairdvādaśabhiryutā . etāḥ śmaśānajā raudryohyambāṣṭakamidaṃ smṛtam . kṣamā śivāvṛtā vṛddhā dvibhujā vivṛtānanā . danturā kṣemakārī syādbhūmau jānukarā sthitā . yakṣiṇyastabdhadīrghākṣāḥ śākinyo vakradṛṣṭayaḥ . piṅgākṣyaḥ syurmahāramyā rūpiṇyopsarasaḥ sadā . sākṣamālī triśūlī ca nandīśo dbārapālakaḥ . mahākālāsimuṇḍī syācchūlakheṭakavāṃstathā . kṛśo bhṛṅgī ca nṛtyan vai kuṣmāṇḍasthūlakharvavān . gajagokarṇavaktrādyā vīrabhadrādayo gaṇāḥ . ghaṇṭākarṇodvādaśadoḥ pāparogaṃ vidārayan . vajrāsidaṇḍacakreṣumuṣalāṅkuśamudgarān . dakṣiṇe tarjanīṃ kheṭaṃ śaktiṃ muṇḍañca pāśakam . cāpaṃ ghaṇṭāṃ kuṭhārañca dvābhyāñcaiva triśūlakam . ghaṇṭāmālākulo devo visphoṭakavimardanaḥ .
     sūryādipratimālakṣaṇāni 51 a° tatroktāni yathā bhagavānuvāca . sasaptāśve saikacakre rathe sūryo dvipadmadhṛk . masībhājanalekhanyau bibhrat kuṇḍī tu dakṣiṇe . vāma tu piṅgalo dvāri daṇḍabhṛt sa ravergaṇaḥ . bālavyajanadhāriṇyau pārśve rājñī ca niṣprabhā . athavāśvasamārūdaḥ kārya ekastu bhāskaraḥ . varadā dvyabjinaḥ sarve dikpālāstrakarāḥ kramāt . mudgaraśūlacakrābjabhṛto'gnyādividiksthitāḥ . sūryādyamādirakṣontāścaturhastā dviṣaḍdale . varuṇaḥ sūryanāmā ca sahasrāṃśustathāparaḥ . ghātā tapanasaṃjñaśca savitātha gabhastimān . raviścaivātha parjanyastvaṣṭā mitro'tha viṣṇukaḥ . meṣādirāśisaṃsthāśca mārgādikārtikāntagāḥ . kṛṣṇī rakto manāgraktaḥ pītaḥ pāṇḍurakaḥ sitaḥ . kapilaḥ pītavarṇaśca śukābho dhavalastathā . dhūmro nīlaḥ kramādvarṇāḥ śaktayaḥ keśarāgragāḥ . iḍā suṣumṇā viśvārcirindusaṃjñā pramardinī . praharṣaṇī mahākālī kapilā ca prabodhanī . nīlāmbarā ghanāntā ca amṛtākhyā ca śaktayaḥ . varuṇādeśca tadvarṇāḥ keśarāgreṣu vinyaset . tejaścaṇḍo mahāvakro dvibhujaḥ padmakhaḍgabhṛt . kuṇḍikājapyamālīnduḥ kujaḥ śaktyakṣamālikaḥ . budhaścāpākṣapāṇiḥ syājjīvaḥ kuṇḍyakṣamālikaḥ . śukraḥ kuṇḍyakṣamālī syāt kiṅkiṇīsūtravāñchaniḥ . ardhacandragharo rāhuḥ ketuḥ svaḍgī ca dīpabhṛt . anantastakṣakaḥ karkaḥ padmo mahābjaḥ śaṅkhakaḥ . kulikaḥ sūtriṇaḥ sarve phaṇavaktrā mahāprabhāḥ . indro bajrī gajārūḍhaśchāgago'gniśca śaktimān . yamo daṇḍī ca mahiṣe nairṛtaḥ khaḍagavān khare . makare varuṇaḥ pāśī vāyurdhvajadharo mṛge . gadī kuvero meṣastha īśānaśca jaṭī vṛṣe . dvibāhavo lokapālā viśvakarmākṣasūtrabhṛt . hanūmān yajrahastaḥ syāt padbhyāṃ sampīḍitāśrayaḥ . vīṇāhastāḥ kinnarāḥ syurmālāvidyādharāśca khe . durbalāṅgāḥ piśācāḥ syurvetālā vikṛtānanāḥ . kṣetrapālāḥ śūlavantaḥ pretā mahodarākṛśāḥ . 64 yoginī pratimālakṣaṇaṃ 52 a° bhagavānuvāca yoginyaṣṭāṣṭakaṃ vakṣye aindrādīśāntataḥ kramāt . akṣobhyā ṛkṣakarṇī ca rākṣasī kṣapaṇā kṣayā . piṅgākṣī cākṣayā kṣemā vālā līlā layā tathā . lolā laṅkā ca laṅkeśī lālasā vimalā punaḥ . hutāśā ca viśālākṣī huṅkārā vaḍavāmukhī . hāhāravā mahākrūrā krodhanā tu bhayānanā . sarvajñā taralā tārā kṛṣṇā caiva hayānanā . tathaiva rasasaṅgrāhī śavarā tālujihvikā . raktākṣī suprasiddhā tu vidyujjihvā karaṅkiṇī . meghanādā pracaṇḍogrā kālakarṇī varapradā . candrāvalī candrahāsā prapañcā pralayāntikā . śiśuvaktrā piśācī ca piśitāśā ca līlupā . dhamanī tapanī caiva vāmanī bikṛtānanā . vāyuvegā vṛhatkukṣirvikṛtā viśvarūpikā . yamajihvā jayantī ca durjayā ca yamāntikā . viḍālī revatī caiva pūtanā vijayantikā . aṣṭahastāścaturhastā icchāstrāḥ sarvasiddhidāḥ . bhairavapratimālakṣaṇāni yathā 52 a° bhairavaścārkahastaḥ syāt kūrparāsyo jaṭendubhṛt . khaḍgāṅkuśakṛṭhāreṣuviśvābhayabhṛdekataḥ . cāpatriśūlakhaṭvāṅgapāśakārdhavarodyataḥ . gajacarmadharo dvābhyāṃ kṛttivāsohibhūṣitaḥ . pretāsanī mātṛmadhye pūjyaḥ pañcānano'tha vā . avilomāgniparyantaṃ dīrghāṣṭakaikabheditam . tat ṣaḍaṅgāni jātyantairanvitaṃ ca kramād yajet . mandirāgnidalārūḍhaṃ suvarṇarasakānvitam . nādavindvindusaṃyuktaṃ mātṛnāthāṅgadīpitam . vīrabhadro vṛṣārūḍho mātragre sa caturmukhaḥ . gaurī tu dvibhujā tryakṣā śūlinī darpaṇānvitā . śūlaṃ galantikā kuṇḍī varadā ca caturbhujā . abjasthā lalitā skandagaṇādarśaśalākayā . caṇḍikā daśahastā syāt khaḍgaśūlāriśaktidhṛk . dakṣe vāme nāgapāśaṃ carmāṅkuśakuṭhārakam . dhanuḥ siṃhe ca mahiṣaḥ śūlena prahatogrataḥ . liṅgalakṣaṇamuktaṃ tatra 53 a0
     bhagavānuvāca . liṅgādilakṣaṇaṃ vakṣye kamalodbhava! tacchṛṇu . dairghyārdhaṃ vasubhirbhaktvā tyaktvā bhāgatrayaṃ tataḥ . viṣkambhaṃ bhūtabhāgaistu caturasrantu kārayet . āyāmaṃ mūrtibhirbhaktvā ekadvitrikramān nyaset . brahmaviṣṇuśivāṃśeṣu vardhamāno'yamucyate . caturasre'sya varṇārdhaṃ guhyakoṇeṣu lāñchayet . aṣṭāgraṃ vaiṣṇavaṃ bhāgaṃ sidhyatyeva na saṃśayaḥ . ṣoḍaśāsraṃ tataḥ kuryādvātriṃśāsraṃ tataḥ punaḥ . catuḥṣaṣṭyasrakaṃ kṛtvā vartulaṃ sādhayettagaḥ . kartayedatha liṅgasya śiro vai deśikottamaḥ . vistāramatha liṅgasya aṣṭadhā saṃvibhājayet . bhāgārdhārdhantu santyajya chatrākāraṃ śiro bhavet . triṣu bhāgeṣu sadṛśamāyāmaṃ yasya vistaram . tadvibhāgasamaṃ liṅgaṃ sarvakāmaphalapradam . dairghyasya tu caturthena viṣkambhaṃ devapūjite . sarveṣāmeva liṅgānāṃ lakṣaṇaṃ śṛṇu sāmpratam . madhyasūtraṃ samāsādya brahmarudrāntike budhaḥ . ṣoḍaśāṅgulaliṅgasya ṣaḍbhāgairbhājito yathā . tadvai yamanasūtrābhyāṃ mānamantaramucyate . yavāṣṭamuttare kāryaṃ śeṣāṇāṃ yavahānitaḥ . adhobhāgaṃ tridhā kṛtvā tvardhamekaṃ parityajet . aṣṭadhā taddvayaṃ kṛtvā ūrdhvabhāgatrayaṃ tyajet . ūrdhañca pañcamādbhāgād bhrāmya rekhāṃ pralambayet . bhāgamekaṃ parityajya saṅgamaṃ kārayettayoḥ . etat sādhāraṇaṃ proktaṃ liṅgānāṃ lakṣaṇaṃ mayā . sarvasādhāraṇaṃ vakṣye piṇḍikāntāṃ nibodha me . brahmamāgapraveśañca jñātvā liṅgasya cocchrayam . nyased brahmaśilāṃ vidvān samyakkarmaśilopari . tathā samucchrayaṃ jñātvā piṇḍikāṃ pravibhājayet . dvibhāgamucchritaṃ pīṭhaṃ vistaraṃ liṅgasammitam . tribhāgaṃ madhyataḥ khātaṃ kṛtvā pīṭhaṃ vibhājayet . svamānārdhatribhāgeṇa bāhulyaṃ parikalpayet . bāhulyasya tribhāgeṇa mekhalāmatha kalpayet . khātaṃ syānmekhalātulyaṃ kramānnimnantu kārayet . mekhalā ṣoḍaśāṃśena khātaṃ vā tatpramāṇataḥ . ucchrāyaṃ tasya pīṭhasya vikārāṅgaṃ tu kārayet . bhūmau praviṣṭamekaṃ tu bhāgaikaikena piṇḍikā . kaṇṭhaṃ bhāgaistribhiḥ kāryaṃ bhāgenaikena paṭṭikā . dvyaṃśena cordhapaṭṭantu ekāṃśāḥ śeṣapaṭṭikāḥ . bhāgaṃ bhāgaṃ praviṣṭantu yāvat kaṇṭhaṃ tataḥ punaḥ . nirgamaṃ bhāgamekaṃ tu yāvadvai śeṣapaṭṭikā . praṇālasya tribhāgeṇa nirgamastu tribhāgataḥ . mūle'ṅgulyagravistāramagre tryaṃśena cārdhataḥ . īṣannimnantu kurvīta khātaṃ taccottareṇa vai . piṇḍikāsahitaṃ liṅgametat sādhāraṇaṃ smṛtam . liṅgabhedādikathanaṃ tatraiva 54 a0
     bhagavānuvāca . vakṣyāmyanyaprakāreṇa liṅgamānādikaṃ śṛṇu . bakṣye labaṇajaṃ liṅgaṃ ghṛtajaṃ buddhivardhanam . bhūtaye vastraliṅgantu liṅgantātkālikaṃ viduḥ . pakvāpakvaṃ mṛṇmayaṃ syādapakvāt pakvajaṃ varam . tato dārumayaṃ puṇyaṃ dārujāt śailajaṃ varam . śailādvaraṃ tu muktājaṃ tato lauhaṃ suvarṇajam . rājataṃ kīrtitaṃ tāmraṃ paittalaṃ bhuktimuktidam . raṅgajaṃ rasaliṅgañca bhuktimuktipradaṃ varam . rasaja rasalohādiratnāgarbhantu vardhayet . mānādi neṣṭaṃ siddhādi sthāpite'tha svayambhuvi . vāme ca svecchayā teṣāṃ pīṭhaprāsādakalpanā . pūjayet sūryavimbasthaṃ darpaṇe prativimbitam . pūjyo harastu sarvatra liṅge pūrṇārcanaṃ bhavet . hastottaravidhaṃ śailaṃ dārujaṃ tadvadeva hi . calamaṅgulamānena dvāragarbhakaraiḥ sthitam . aṅgulād gṛhaliṅgaṃ syād yāvat pañcadaśāṅgulam . dvāramānāt trisaṅkhyākaṃ navadhā garbhamānataḥ . navadhā garbhamānena liṅgaṃ dhāmni ca pūjayet . evaṃ liṅgāni ṣaṭtriṃśat jñeyāni jyeṣṭhamānataḥ . madhyamānena ṣaṭtriṃśat ṣaṭtriṃśadadhamena ca . itthamaikyena liṅgānāṃ śatamaṣṭottaraṃ bhavet . ekāṅgulādipañcāntaṃ kanyasañcalamucyate . ṣaḍādidaśaparyantañcalaṃ liṅgañca madhyamam . ekādaśāṅgulādi syāt jyeṣṭhaṃ pañcadaśāntakam . ṣaḍaṅgulaṃ mahāratne ratnairanyairnavāṅgulam . ravibhirhemasārotthaṃ liṅgaṃ śeṣaistripañcabhiḥ . poḍaśāṃśe ca vedāṃśe yugaṃ luptordhvadeśataḥ . dvātriṃśat ṣoḍaśāṃśāṃśca koṇayostu vilopayet . caturniveśanāt kaṇṭho viṃśatistriyugaistathā . pārśvābhyāṃ tu viluptābhyāṃ calaliṅgaṃ bhavedvaram . dhāmno yugartunāgāṃśairdvāraṃ hīnāditaḥ kramāt . liṅgadvārocchrayādarvāg bhavet pādonataḥ kramāt . garbhārdhenādhamaṃ liṅgaṃ bhūtāṃśaiḥ syāt tribhirvaram . tayormadhye ca sūtrāṇi sapta sampātayet samam . evaṃ syurnava sūtrāṇi bhūtasūtraiśca madhyamam . dvyantaro vāmavāmaśca liṅgānāṃ dīrghatā nava . hastādvivardhate hasto yāvat syurnava pāṇayaḥ . hīnamadhyottamaṃ liṅgaṃ trividhaṃ trividhātmakam . ekaikaliṅgamadhyeṣu trīṇi trīṇi ca pādaśaḥ . liṅgāni ghaṭayedvīmān ṣaṭsu cāṣṭottareṣu ca . sthiradīrghaprabhedāttu dvāragarbhakarātmikā . bhāgyeśañcāpyanīśañca devejyantulyasaṃjñitam . catvāri liṅgarūpāṇi viṣkambheṇa tu lakṣayet . dīrghamāyānvitaṃ kṛtvā liṅgaṃ kuryāt trirūpakam . caturaṣṭāṣṭavṛttañca tattvatrayaguṇātmakam . liṅgānāmīpsitaṃ dairghyaṃ tena kṛtvāṅgulāni vai . dhvajādyāyaiḥ svarairbhūtaiḥ śikhibhirvā haret kṛtim . tānyāṅgulāni yaccheṣaṃ lakṣayecca śubhāśubham . dhvajādya dhvajasiṃhebhavṛṣāḥ śreṣṭhāḥ pare śubhāḥ . svareṣu ṣaḍjagāndhārapañcamāḥ śubhadāyakāḥ . bhūteṣu ca śubhā bhūḥ syādagniṣvāhavanīyakaḥ . uktāyāmasya cārdhāṃśe nāgāṃ śairbhājite kramāt . rasabhūtāṃśaṣaḍhāṃśatyaṃśāvikaśarerbhavet . āḍhyānāḍhyasurejyākhyatulyānāñcaturasratā . pañcamaṃ vardhamānākhyaṃ vyāsānnāhapravṛddhitaḥ . dvidhā bhedo bahūnyatra vakṣyante viśvakarmataḥ . āḍhyādīnāṃ tridhā sthaulyādyavadhūtaṃ tadaṣṭadhā . tridhā hastājjinākhyañca yuktaṃ sarvasamena ca . pañcaviṃśatiliṅgāni nādye devārcite tathā . pañcasaptabhirekatvājjinairbhaktairbhavanti hi . caturdaśa sahasrāṇi caturdaśa śatāni ca . ityaṣṭāṅgulavistāro navaikakaragarbhataḥ . teṣāṃ koṇārdhakoṇasthaiścihnet koṇāni sūtrakaiḥ . vistāraṃ madhyataḥ kṛtvā sthāpyaṃ vā madhyatastrayam . vibhāgādūrdhamaṣṭāsro dvyaṣṭāsraḥ syācchivāṃśakaḥ . pādājjānvantako vrahmā nābhyantī viṣṇurityataḥ . mūrdhvānto bhūtabhāgeśo vyakte'vyakte ca tadvati . pañcaliṅgavyavasthāyāṃ śiro vartulamucyate . chatrābhaṃ kukkuṭābhaṃ vā bālendupratimākṛti . ekaikasya caturbherdaiḥ kāmyabhedāt phalaṃ vade . liṅgamastakavistāraṃ vasubhaktantu kārayet . ardhabhāgaṃ caturdhā tu vistārocchrāyato bhajet . catvāri tatra sūtrāṇi bhāgabhāgānupātanāt . puṇḍarīkantu bhāgena viśālākhyaṃ dvilopanāt . triśātanāttu śrīvatsaṃ śatrukṛdvedalopanāt . śiraḥ sarvasame śreṣṭhaṃ kukvuṭābhaṃ surāhvaye . caturbhāgātmake liṅge trāpūṣaṃ dvayalopanāt . anādyasya śiraḥ proktamardhacandraṃ śiraḥ śṛṇu . aṃśāt prānte yugāṃśaiśca tvekahānyāmṛtākṣakam . pūrvabālendukumudaṃ dvitrivedakṣayāt kramāt . catustrirekavadanaṃ mukhaliṅgamataḥ śṛṇu . pūjābhāgaṃ prakartavyaṃ mūrtyagnipadakalpitam . arkāṃśaṃ pūrvavat tyaktvā ṣaṭ sthānāni vivartayet . śirīnnatiḥ prakartavyā lalāṭaṃ nāsikā tataḥ . vadanaṃ cibukaṃ grīvā yugabhāgairbhujākṣibhiḥ . karābhyāṃ mukulīkṛtya pratimāyāḥ pramāṇataḥ . mukhaṃ prati samaḥ kāryo vistārādaṣṭamāṃśataḥ . caturmukhaṃ mayā proktaṃ trimukhañcocyate śṛṇu . karṇapādādhikāstasya lalāṭādīni nirdiśet . bhujau caturbhirbhāgaistu kartavyau paścimorjitam . vistārādaṣṭamāṃśena mukhānāṃ pratinirgamaḥ . ekavaktraṃ tathā kāryaṃ pūrvasyāṃ saumyalocanam . lalāṭanāmikāvaktragrīvāyāñca vivartayet . bhujācca pañcamāṃśena bhajahona virtayet . vistārasya ṣaḍaṃśena mukhairnirgamanaṃ hitama . sarveṣāṃ mukhaliṅgānāṃ trāpuṣaṃ vātha kukkuṭam viśeṣeṇa devatādīnāṃ mūrtilakṣaṇaṃ hemādrivratakhaṇḍe viṣṇudha
     gaṇeśasya vināyakastu kartavyo gajavaktraścaturbhujaḥ . sthalakañcākṣamālā ca tasya dakṣiṇahastayoḥ . pātrañcodakapūrṇañca paraśuścaiva vāmataḥ . dantaścāsya na kartavyo vāme ripunisūdana! . pādapīṭhakṛtaḥ pāda eka āsanago bhavet . pūrṇe codakapātre ca karāgrantasya kārayet . lambodarastathākāryastabdhakarṇaśca yādava . vyāghracarmāmbaradharaḥ sarpayajñopavītavān . sthalakaṃ, gajadantākāram .
     sarasvatyāḥ devī sarasvatī kāryā sarvābharaṇabhūṣitā . caturbhujā sā kartavyā tathaiva ca samutthitā . (samutthitā, ūrdhvā) pustakañcākṣamālā ca tasyā dakṣiṇahastayoḥ . vāmayośca tathā kāryā vaiṇavī ca kamaṇḍaluḥ . samapādapatiṣṭhā ca kāryā saumyamukhī tathā . vaiṇavī, vīṇā
     lakṣmyāḥ hareḥ samīpe kartavyā lakṣmīstu dvibhujā nṛpa! . divyarūpāmbaradharā sarvābharaṇabhūṣitā . gaurī śuklāmbarā devī rūpeṇāpratimā bhuvi . pṛthak caturbhujā kāryā devī siṃhāsanā śubhā . siṃhāsanasthā kartavyaṃ kamalañcārukarṇikam . aṣṭapatraṃ mahābhāga! karṇikāyāntu sā sthitā . vināyakavadrāsīnā devī kāryā mahābhujā . vṛhannālaṅkare kāryaṃ tasyāśca kamalaṃ śubham . dakṣiṇe yādavaśreṣṭha! keyūraṃ prāntasaṃsthitam . vāme'mṛtaghaṭaḥ kāryastathā rājan! manahoraḥ . tasyāśca dvau karau kāryau vilvaśaṅkhadharau dvija! . āvarjitaghaṭaṃ kāryaṃ tatpṛṣṭhekuñjaradvayam . devyāśca mastake padmaṃ tathā kāryaṃ mano haram .
     śriyaḥ padmasthā padmahastā ca gajotkṣiptaghaṭaplutā . śrīḥ padmamālinī caiva kālikākṛtireva ca .
     mahālakṣmyāḥ viśvakarmaśāstre kṣetre kolāpurādante mahālakṣmīryadocyate . lakṣmīvat sā tadā kāryā rūpābharaṇabhūṣitā . dakṣiṇādhaḥkare pātramūrdhe kaumodakī tataḥ . vāmordhe kheṭakaṃ vatte śrīphalantadadhaḥ kare . bibhratī mastake liṅgaṃ pūjanīyā vibhūtaye .
     bhadrakālyāḥ viṣṇudharmottare aṣṭādaśabhujā kāryā bhadrakālī manoharā . ālīḍhasvāsanasthā ca catuḥsiṃhe rathe sthitā . akṣamālā triśūlañca khaḍgaścandraśca yādava! . vāṇacāpe ca kartavye śaṅkhapadme tathaiva ca . sruksruvau ca tathā kāryau tathodakakamaṇḍalū . daṇḍaśaktī ca kartavye kṛṣṇājinahutāśanau . hastānāṃ bhadrakālyāstu bhavet śāntikaraḥ karaḥ . ekaścaiva mahābhāga ratnapātradharo bhavet .
     caṇḍikāyāḥ nigadyate hyatho caṇḍī hemābhā sā surūpiṇī . trinetrā yauvanasthā ca kruddhā cordhasthitā matā . kṛśamadhyā viśālākṣī cārupīnapayodharā . ekavaktrā tu sugrīvā vāhuviṃśatisaṃyutā . śūlāsiśaṅkhacakrāṇi bāṇaśaktipavīnapi . abhayaṇḍamaruñcaiva chatrikāṃ dakṣiṇe kare . ūrdhvādikramayogena bibhratī sā sadā śubhā . nāgapāśantathā kheṭaṃ kuṭhārāṅkuśakārmukam . ghaṇṭā, dhvaja, gadādarśaṃ, mudgaraṃ vāma eva ca . tadadhomahiṣaśchinnamūrdhvā patitamastakaḥ . śastrodyatakarastabdhaḥ tadgrīvāsambhavaḥ pumān . śūlabhinno vamadraktoraktabhrūmūrdhvajekṣaṇaḥ . siṃhena khādyamānaśca pāśavaddho gale bhṛśam . yāmyāṅghyrākrāntasiṃhā ca savyāṅghryālīḍhagāsure . caṇḍī codyataśastreyañcāśeṣaripunāśinī (asure, mahiṣe)
     durgāyāḥ śaktiṃ vāṇaṃ tathā śūlaṃ khaḍgañcakrañca dakṣiṇe . candravimyamadho vāme kheṭamūrdhe kapālakam . śūlaṃ cakrañca vibhrāṇā siṃhārūḍhā ca digbhujā . eṣā devī samuddiṣṭā durgā durgāpahāriṇī . digbhujā, daśabhujā
     nandāyāḥ nandā bhagavatī devī bhāradvājābhinandajā . varapāśā ṅkuśā--bjāni bibhratī ca caturbhujā . gauravarṇā gajasthā vā khaḍga kheṭa varābhayā .
     ambāyāḥ ambā kumudavarṇābhā pāśābjābhītipātriṇī .
     sarvamaṅgalāyāḥ caturbāhuḥ prakartavyā siṃhasthā sarvamaṅgalā akṣasūtraṃ kajaṃ dakṣe śūlakuṇḍīdharottare .
     kālarātreḥ ekavīṇā jayā karṇapūrā nagnā kharasthitā . vaṅgotthā karṇikākarṇī tailābhyaktaśarīriṇī . vāmapāde lasallohakṛtyakaṇṭakabhūṣaṇā . vardhayanmūrdhajākṛṣṭā kālarātrirbhayaṅkarī .
     lalitāyāḥ śaṅkhamugdhakarādarśaṃ bibhratī vāmapārśvataḥ . yāmye phalāñjanīhastā lalitordhā subhūṣaṇā .
     jyeṣṭhāyāḥ tuṅganāsā ca lamboṣṭhī lambamānastanodarī . ālohitā smṛtā hyeṣā jyeṣṭhā lakṣmīriti śriye . utpalābhayahasteyaṃ dvibhujā vīravanditā .
     jyeṣṭhābhedasya raktajyeṣṭhā ca nīlā ca bhūtalārpitapādikā . bhūtalaṃ spṛśate dorbhyāṃ dvibhujā vīravanditā .
     gauryāḥ gaurī kumārikārūpā dhyāyamānā maheśvaraiḥ . varadābhayahastā sā dvibhujā śreyase sadā . akṣasūtrābhaye padmaṃ tasyādhaśca kamaṇḍaluḥ . gauryā mūrtiścaturvāhuḥ kartavyā kamalāsanā .
     bhūtamātuḥ śyāmavarṇā viśālākṣī kṣīrāruṇanibhānanā . dvibhujā bibhratī liṅgaṃ carma śastrantu dakṣiṇe . siṃhāsanopaviṣṭeyaṃ muktābharaṇamūrdhajā . bhūtapreta piśācādyaiḥ sevitā tu viśeṣataḥ . indrayakṣaiśca gandharvaiḥ siddhavidyādharādibhiḥ . aśvatthasyāpyadho devī bhūtamāteti viśrutā .
     murabheḥ surabhirgomukhī devī surūpā sarvabhūṣaṇā . ghāsamuṣṭiṃ tathā kuṇḍīṃ bibhrāṇā bhūtipuṣṭidā .
     yoganidrāyāḥ nidrā tu śayanārūḍhā susaumyā mukulekṣaṇā . pānapātradharā ceyaṃ dvibhujā parikīrtitā .
     mātṝṇām athātaḥ sampravakṣyāmi mātṛrūpāṇi te jaya .
     brāhmyāḥ tatra brāhmī caturvaktrā ṣaḍbhujā haṃsasaṃsthitā . piṅgalā bhūṣaṇopetā bhṛgacarmottarīyakā . varaṃ sūtraṃ sruvaṃ dhatte dakṣavāhutraye kramāt . vāme tu pustakaṃ kuṇḍīṃ bibhratī cābhayapradā .
     māheśvaryāḥ māheśvarī vṛṣārūḍhā pañcavaktrā trilocanā . śuklendubhṛjjaṭājūṭā śuklā sarvasukhapradā . ṣaḍmūjā varadā dakṣe sūtraṃ ḍamarukaṃ tathā . śūlaghaṇṭā'bhayaṃ vāme saiva dhatte mahābhujā .
     kaurmāryāḥ kaumārī raktavarṇā syāt ṣaḍvaktrā sā'rkalocanā . ravibāhurmayūrasthā varadā śaktidhāriṇī . patākāṃ bibhratī daṇḍañcāpaṃ vāṇaṃ ca dakṣiṇe . vāme cāpamathī ghaṇṭāṃ kamalaṃ kukkuṭaṃ tvadhaḥ . paraśuṃ vibhratī tīkṣṇaṃ tadadhastvabhayānvitā .
     vaiṣṇavyāḥ vaiṣṇavī tārkṣyagā śyāmā ṣaḍbhujā vanamālinī . varadā gadinī dakṣe vibhratī cāmbujasrajam . śaṅkhacakrābhayā vāme sā ceyaṃ vilasadbhujā .
     vārāhyāḥ kṛṣṇavarṇā tu vārāhī śūkarāsyā mahīdarī . varadā daṇḍinī khaḍgaṃ bibhratī dakṣiṇe sadā . kheṭapāśāṃbhayā vāme saiva cāpi lasadbhujā .
     aindryāḥ aindrī sahasradṛk saumyahemābhā gajasaṃsthitā . varadā sutriṇī vajraṃ bibhratyūrdhantu dakṣiṇe . vāme tu kalasaṃ pātraṃ tvabhayaṃ tadadhaḥ kare .
     cāmuṇḍāyāḥ cāmuṇḍā pretagā raktā vikṛtāsyāhibhūpaṇā . daśāgrā kṣīṇadehā ca gartākṣī bhīmarūpiṇī . digvāhuḥ kṣanbhakukṣiśca musalaṃ kavacaṃ śaram . aṅkuśaṃ bibhratī khaḍgaṃ dakṣiṇe tvatha vāmataḥ . kheṭaṃ pāśandhanurdaṇḍaṃ kuṭhāraṃ ceti bibhratī .
     caṇḍikāyāḥ caṇḍikā śvetavarṇā syāt śavārūḍhā ca ṣaḍbhujā . jaṭilā vartulatryakṣā varadā śūladhāriṇī . barṇikāṃ bibhratī dakṣe pānapātrābhayānyataḥ . ityevaṃ mātaraḥ proktā rūpabhedavyavasthayā .
     nāndīmukhamātṝṇām gauryādimātarastu bhaviṣyatpurāṇe nirūpitāḥ . gaurī padmā--śacī--medhā sāvitrī vijayā jayā . devamātā svadhā svāhā tathānyā lokamātṛkā . dhṛtiḥ puṣṭistathā tuṣṭirātmadevatayā saha . pūjyā ścitre'thavārcāyāṃ varadā'bhayapāṇayaḥ .
     navadurgāṇām navapadmānvite sthāne pūjyā durgāḥ svamūrtitaḥ . ādau madhye tathendrādau navatattvākṣaraiḥ kramāt . aṣṭādaśabhujaikā tu pīnavakṣoruhorukā . sarvālaṅkārasaṃyuktā sarvasiddhipradāyinī . mūrdhajaṃ kheṭakaṃ ghaṇṭāmādarśaṃ tarjanīṃ dhanuḥ . dhvajaṃ ḍamarukaṃ pāśaṃ bibhratī vāmapāṇibhiḥ . śaktimudgara śūlāni vajraṃ śaṅkhamathāṅkuśam . śalākāṃ mārgaṇaṃ cakraṃ dadhānā dakṣiṇaiḥ karaiḥ . jayamicchvadbhirityetāḥ pūjanīyā mahātmabhiḥ . śeṣāḥ ṣoḍaśahastāśca śalākāṃ mārgarṇa vinā . rudracaṇḍā pracaṇḍā ca caṇḍogrā caṇḍanāyikā . caṇḍā caṇḍavatī caiva caṇḍarūpāticaṇḍikā . navamī cogracaṇḍā ca madhyasthā vahnisannibhā . rocanābhā'ruṇā kṛṣṇā nīlā śuklā ca dhūmrikā . pītā ca pāṇḍurā jñeyā ālīdasthā haristhitā . mahiṣasthā saśastrīkā daityamūrdhajamuṣṭikā . padmākṛtī ratha sthāpyā ityuktaṃ skandayāmale .
     vāmāyāḥ vṛttasthā jaṭilā tryakṣā vahnijvālāsamaprabhā . kapālābhayahastogrā vāmā vāmaphalapradā . dvivāhurekavaktraiṣā vidhātavyā vipaścitā .
     jyeṣṭhāyāḥ pāṭhalābhā bhavedaṣṭākapālaśaradhāriṇī . ugrā mahābalā bhūtyai śatrughnī śeṣapūrvajā .
     raudryāḥ raktavastrā tathā raudrī kapālacamarīkarā . śeṣapūrvā tu vijñeyā kṛṣṇavaktrā subhīṣaṇā .
     kālyāḥ ghanaśyāmā tataḥ kālī tāmraraktanibhānanā . kapāla karṇikāhastā vijñeyā bhayanāśinī .
     kalavikarṇikāyāḥ nīlaśubhrā mahādevī vikarṇī kalapūrvikā . kapālaśaktihasteyaṃ bhayahṛcca śubhapradā .
     valavikarṇikāyāḥ babhruvarṇā viśālākṣī kapālaṃ japamālikām . bibhrāṇā śāntidā bhūtyai balapūrvā vikarṇikā .
     balapramathanyāḥ tāmrābhā śvetavarṇā syāt balapramathanī śubhā . kapālapāśinī ceyaṃ sarvaśatrukṣayaṅkarī .
     sarvabhūtadamanyāḥ javākusumabarṇābhā daṃṣṭriṇī ca mahodarī . kapālavajriṇī bhūtadamanī sarvapūrvikā .
     manonmanyāḥ viśvakarmaśāstrāt nīlatāmrāruṇābhāsā pṛthuvaktrā manonmanī . kapālakhaḍginī bhūtyai śatrūṇāṃ bhayavardhanī .
     kṛṣṇāyāḥ mārkaṇḍeyapurāṇe akṣasūtrañca kuṇḍīṃ ca hṛdayāgre puṭāñjalim . pañcāgnikuṇḍamadhyasthā kṛṣṇāntāmanudhārayet
     umāyāḥ akṣasūtrañca kamalaṃ darpaṇañca kamaṇḍalum . umā vibharti hastaistu pūjitā tridaśairapi .
     pārvatyāḥ akṣasūtraṃ śivaṃ devagaṇādhyakṣaṃ kamaṇḍalum . agniguṇḍadvayaṃ pārśve pārvatī parvatodbhavā .
     mahākālyāḥ viṣṇudharmottarāt sā bhinnāñjanasaṅkāśā daṃṣṭrāṅkitavarānanā . viśālalocanā nārī babhūva tanumadhyamā . khaḍga, pātra--śiraḥ kheṭairalaṅkṛtacaturbhujā . kabandhahāraṃśirasā bibhrāṇāṃ hi śiraḥsrajam .
     vāruṇīcāmuṇḍāyāḥ viṣṇudharmottare lambodarī tu kartavyā raktāmbarapayodharā . śūlahastā mahābhāgā bhujapraharaṇā tathā . kārpāsakaluṣā devī vāruṇī cātisundarī . vṛhannakhā ca kartavyā bahuvāhustathaiva ca . cāmuṇḍā kathitā caiva sarvasatvavaśaṅkarī .
     śivadūtyāḥ matsyapurāṇe tathaivārtamukhī śuṣkā śuṣkakāyā viśeṣataḥ . bahubāhuyutā devī bhujagaiḥ pariveṣṭitā . kapālamālinī bhīmā tathā khaṭvāṅgadhāriṇī . śivadūtī tu kartavyā śṛgālavadanā śubhā . ālīḍhāsanasaṃsthānā tathā rājaṃścaturbhujā . asṛkṣātradharā devī khaḍgaśūladharā tathā . caturthastu karastasyāstathākāryastu sāmiṣaḥ
     kātyāyanyāḥ mayadīpikāyām kātyāyanyāḥ pravakṣyāmi rūpaṃ daśabhujaṃ tathā . trayāṇāmapi devānāmanukārānukāriṇīm . jaṭājūṭasamāyuktāmardhendukṛtalakṣaṇām . locanatrayasaṃyuktāṃ pūrṇendusadṛśānanām . atasīpuṣpasaṅkāśāṃ supratiṣṭhāṃ sulocanām . navayauvanasampannāṃ sarvābharaṇabhūṣitām . sucārudarśanāṃ, tadvatpīnonnatapayodharām . tribhaṅgasthānasaṃsthānāṃ mahiṣāsuramardinīm . triśūlaṃ dakṣiṇe dadhyāt khaḍagañcakraṃ tathaiva ca . tīkṣṇavāṇaṃ tathā śaktiṃ vāmato vinibodhata . kheṭakaṃ pūrṇapātrañca pāśamaṅguśameva ca . ghaṇṭāñca paraśuñcāpi cāmaraṃ sanniveśayet . adhastāmmahiṣaṃ vidyāddviśiraskaṃ pradarśayet . śiraśchedodbhavaṃ tadvaddānavaṃ khaḍgapāṇinam . hṛdi śūlena nirbhinnaṃ niryadantra vibhūṣaṇam . raktaraktīkṛtāṅgañca raktavistāritekṣaṇam . veṣṭitaṃ nāgapāśena bhṛkuṭībhīṣaṇānanam . sapāśavāmahastena dhṛtakeśañca durgayā . vamadrudhiravaktrañca devyāḥ siṃhaṃ pradarśayet .
     ambikāyāḥ lakṣaṇasamuccaye siṃhārūḍhāmbikā tryakṣā bhūṣitā darpaṇodvahā . (vāmabhuje darpaṇodvahā dakṣiṇe varayuktā yaduktam . dakṣiṇe tu kare proktovaraḥ sādhāraṇaḥ sadā) khaḍgakheṭadharā dvābhyāṃ kartavyā ca caturbhujā .
     yogeśvaryāḥ daśabāhustrinetrā ca śastraśaktyasiḍāmarum . bibhratī dakṣiṇe haste vāme ghaṇṭāñca kheṭakam . khaṭvāṅgañca triśūlañca devī yogeśvarī matā .
     bhairavyāḥ viśvakarmaśāstrāt evaṃrūpā bhavedanyā pāśāṅkuśayutāruṇā . bhairavyākhyā yadīṣṭā tu bhujairdvādaśabhiryutā
     rambhāyāḥ devīpurāṇe kamaṇḍalvakṣasūtre ca bibhratī vajramaṅkuśam . gajāsanasthitā rambhā surūpā sarvakāmadā .
     śivāyāḥ śivā vṛṣāsanā kāryā trinetrā varapāṇikā . ḍamarūragadhārī ca triśūlā'bhayadāyikā .
     kīrteḥ sumadhyāṅkārayet kīrtiṃ nīlotpalavyavasthitām . sarvābharaṇabhūṣāṅgīṃ kalasotpaladhāriṇīm . madiraudanagandhāḍhyā mahārghamaṇibhūṣaṇā .
     siddheḥ siddhirdevī prakartavyā siddhārthakavarapradā . sitacandanagandhāḍhyā sitapaṅkajabhūṣitā . sitāsanasthitā devī pratihāropaśobhitā .
     ṛddheḥ sundarīṅkārayedṛddhiṃ paryaṅkāsanasaṃsthitām . darpaṇālokasuratāṃ tilakālakabhūṣitām . mālācāmaraśobhāḍhyāṃ veṇuvīṇāsadāpriyām .
     kṣamāyāḥ kṣamā tu sumukhī kāryā yogapaṭṭottarīyakā . padmāsanakṛtādhārā varadodyatapāṇikā . śūlamekhalasaṃyuktā praśāntā yogasaṃsthitā .
     vaiṣṇavyāḥ susiddhā vaiṣṇavī kāryā śaṅkhacakragadāmbujā . vanamālākṛtāpīḍā pītavastrā suśobhitā .
     aindryāḥ aindrī suravarādhyakṣā gajarājoparisthitā . vajrāṅkuśadharā devī hārakeyūrabhūṣitā .
     yāmyāyāḥ vaivasvatī prakartavyā durdharā mahiṣopari . śūkarāsyā kapāle'sṛk pibantī daṇḍadhāriṇī .
     dīpteḥ tejo'dhikā prakartavyā dīptiścandrāsanasthitā .
     rateḥ kamanīyā ratiḥ kāryā vasantojjvalabhūṣaṇā . nṛtyamānā śubhā devī samastābharaṇairyutā . vīṇāvādanaśīlā ca madakarpūracarcitā . daṇḍākṣasūtradharā ca vratasthāyogasaṃsthitā .
     śvetāyāḥ śvetā pūrṇendusadṛśā śvetapaṅkajasaṃsthitā .
     bhadrāyāḥ bhadrā subhadrā kartavyā bhadrāsanavyavasthitā . nīlotpalaphalahastā śūlasūtrākṣadhāriṇī .
     maṅgalāyāḥ siṃhāsanasthitā devī jaṭāmukuṭamaṇḍitā . śūlākṣasūtradharā ca varadābhayacāpadhṛk . darpaṇaṃ śarakheṭañca khaḍgacandradharā śivā . surūpā lakṣaṇopetā sustanī cāruhāsinī . sarvābharaṇabhūṣāṅgī sarvaśobhāsamanvitā .
     jayāvijayayoḥ jayāñca vijayāṃ kuryāt śūlapadmākṣadhāriṇīm . varodyatāñca siṃhasthāṃ sarvakarmaprasādhinīm .
     kālyāḥ kālī karālarūpā ca caṇḍapāśodyatā bhavet .
     ghaṇṭākarṇyāḥ ghaṇṭākarṇī prakartavyā ghaṇṭātriśūladhāriṇī .
     jayantyāḥ jayantī sundarī kāryā kuntaśūlāsidhāriṇī . kheṭakavyagrahastā ca pūjanīyā śubhānvitaiḥ .
     diteḥ ditirdaityanutā devī sadā pūjyā mahāmune! . daṇḍāsanasthitā bhadrā sarvābharaṇabhūṣitā . phalanīlotpalakarā cotsaṅgaśiśubhūṣitā .
     arunghatyāḥ akrodhā'runghatī devī sitavastrā vratasthitā . patrapuṣpodakakarā candanena sucarcitā .
     aparājitāyāḥ aparājitā ca kartavyā siṃhārūḍhā mahābalā . pinākeṣukarā caiva khaḍgakheṭakadhāriṇī . trinetrendujaṭābhārā kṛtavāsukikaṅkaṇā .
     kaumāryāḥ kaumārī caiva kartavyā mayūrāsanaśaktibhṛt . tridaṇḍīkālarūpā ca raktamālyā sakukkuṭā . catuḥṣaṣṭiyoginīrūpāṇi mayadīpikāyāṃ
     1 akṣobhyāyāḥ vajrāsyā'bhayabhṛdyāmye kare sā kheṭabhṛttataḥ . hemabhūṣaṇabhūṣā syādakṣobhyā karisaṃsthitā .
     2 ṛkṣakarṇyāḥ ṛkṣakarṇī tu gaurāṅgī kambuvāṇābhayāvahā . dhanuḥkapālabhṛt saumye ṛkṣasthā tarjanīsthitā .
     3 rākṣasyāḥ rākṣasī hemavarṇā syāccārugātrī vṛṣasthitā . kuṭhārāśanibhṛdyāmye vāme pāśāṅkuśānvitā .
     4 kṣapaṇāyāḥ kṣapaṇā campakacchāyā dakṣiṇe mudgarāṅkuśo . kapālañca phalaṃ savye dhatte kuñjāsthisaṃsthitā .
     5 kṣayāyāḥ kṣayā kūrmasthitā gaurī japasthā sā ghaṭānvitā . vāme kapālapiṇḍābhṛtsarvālaṅkārabhūṣitā . (japasthā japaparā)
     6 piṅgākṣyāḥ piṅgākṣī syādbabhruvarṇā trinetrā ca hayasthitā . kauśeyapāśabhṛdyāmye vāme cāṅkuśakheṭinī .
     7 akṣayāyāḥ akṣayā hemavarṇā syāccārugātrī vṛkasthitā . kuṭhārakhaḍgabhṛdyāmye vāme pāśāṅkuśānvitā .
     8 kṣemāyāḥ kṣemā tu śavagā pītā śaktibhindīdhanuḥkarā . yāmye ḍamaruśūleṣuvastabhṛt mṛgasaṃsthitā .
     9 bālāyāḥ śaktikhaḍgadharā tryakṣā kheṭapāśakapālinī . raktā vahnisthitā vālā krīḍantī dahanaiḥ saha .
     10 līlāyāḥ līlā līlāvatī raktā dakṣapāṇijayānvitā . bibhrāṇā paṭṭiśampāśaṃ vāme mastārdhamambujam .
     11 layāyāḥ vṛṣārūḍhā jayā raktā yāmye daṇḍāsidhāriṇī . kartarīkārdhabhṛdvāme tarjanyāsaktasikthakā .
     12 lolāyāḥ kartarī mārjanī yāmye saumye pīḍanakaṅkare . śūlaṃ ruruyutaṃ dhatte lolā tu kharagā sadā .
     13 laṅkāyāḥ vāme lulāpamuṇḍañca tat pivantyasṛkraktikā . laṅkeśoraḥsthitā laṅkā khādantī piśitaṅghanam .
     14 laṅkeśvaryāḥ triphalāśākakhoṭodāmodakāśī ca dakṣiṇe . śoṇā laṅkeśvarī kumbhe ḍimbasrucau bibhratī .
     15 lālasāyāḥ dakṣiṇe varadaṃ cakraṃ vāme kaṅkaṇakaṅkare . bibhrāṇā kolagā raktā lālāsṛglālasā matā .
     16 vimalāyāḥ dvīpisthā vimalā raktā tryakṣā'laṅkārabhūpitā . kartarīkumbhabhṛdyāmye vāme pāśakapālinī .
     17 hutāśanāyāḥ kṛṣṇā hutāśanābjasthā jvālinī dakṣiṇe śubhā . vāme tvabhayahastā syādviṣṭarājyaghaṭānvitā .
     18 viśālākṣyāḥ śūkarāsyā viśālākṣī trisandhyasthā sitetarā . ghaṇṭāvādyadharā saumye yāmye kartarikābhayā
     19 huṅkārāyāḥ huṅkārā mīnavaktrā syāt mīnagā sākṣamālinī . muṣalaṃ bibhratī vāme saumye tu phalapallavau .
     20 baḍavāmukhyāḥ aṅkābhyāṃ bibhratī bālau paryaṅke baḍavāmukhī . samatsyakūrmabhṛdyāmye kṛṣṇā nīladharānyataḥ .
     21 hāhāravāyāḥ tarjanyabhayabhṛtsaumye yāmye daṇḍakapālinī . kṛṣṇā hāhāravā krūrā rāsabhasthā kharasmitā .
     22 mahākrūrāyāḥ lulāpāsyā lulāpasthā mahākrūrā sitetarā . vāme'syāḥ pāśamālābjaṃ dakṣiṇe daṇḍalekhanī .
     23 krodhanāyāḥ asitā krodhanā yāmye khādantī māṃsamaṇḍakam . vāme vidyujjihvā krūrā savye sīrakapālinī cakrasthā''kaṇṭhamadirāṃ bibhratī jambukasthitā .
     24 bhayānanāyāḥ kṛṣṇā bhayānanā gṛdhrīdaṃṣṭrogrāsthivibhūṣaṇā . yāmye syāt śikharaṃ śūlaṃ ghargharaṃ lelihānyataḥ .
     25 sarvajñāyāḥ triśūlapṛṣṭhabhṛdvāme muṇḍaṃ ḍamarukaṃ śavam . vibhrāṇā bhājanaṃ dvābhyāṃ sarvajñā pretagā'sitā .
     26 taralāyāḥ jānukṣiptau karau kṛtvā udyantī taralāyate . śūlaḍamaruhastā ca godhāsthā taralā'sitā .
     27 tārāyāḥ tārā tāraguṇairyuktā kauśikasthā sitetarā . dhatte śavārdhake saumye śūlamudgaramanyataḥ .
     28 kṛṣṇāyāḥ kṛṣṇā padmasthitā dakṣe jñānamudrākṣamālinī . ṛgvedaṃ vāmato dhatte pustakañca kamaṇḍalum .
     29 hayānanāyāḥ raudrā kṛṣṇā turaṅgāsyā kabandhasthā hayānanā . muṇḍaśūrpadharā yāmye saumye saṃhārikāṅkabhṛt .
     30 rasasaṃgrāhyāḥ chinnahastā śavākṛṣṭā sārā sthūlā jaṭādharā . khaṭvāṅgaṃ ḍamaruṃ saumye śūlolke bibhratī tataḥ . śavasthā rasasaṃgrāhī nṛtyantī jaṭilā'sitā . kuśūlān cakrakaṅkālān bibhratī carmavāsinī .
     31 śabarāyāḥ savedanadvijāsaktā variṣṭhā śavarā'libhā . vāme karopadhānāsidhārā ulkādharānyataḥ .
     32 tālujihvikāyāḥ sphaṭikābhā garutmasthā sukāntā tālujihvikā . śaṅkhakheṭakahastāgrā yāmye svastikakhaḍgabhṛt .
     33 raktākṣyāḥ raktākṣī vāhamārūḍhā raktapānā śaśiprabhā . gadākhaḍgadharā yāmye vāme pāśakapālabhṛt .
     34 suprasiddhāyārūpavākyaṃ mudritapustake patitaṃ mayadīpikāyāṃ dṛśyam .
     35 vidyujjihvāyāḥ vidyujjihvā'sitā krūrā savye sīrakapālinī . cakrasthā cakrakartarīdhāriṇī dakṣiṇe kare .
     36 karaṅkiṇyāḥ grāhasthā cāmaracchatrabhṛddṛtidvayasaṃyutā . kumbhapāśadharā śvetā krodhayuktā karaṅkiṇī .
     37 meghanādāyāḥ meghanādā tu candrābhā khaḍgakheṭakadhāriṇī . jālairvṛtā ghanārūḍhā taḍinmaṇḍasannibhā .
     38 pracaṇḍogrāyāḥ pracaṇḍogrā tu nakrasthā yāmye'syāḥ kartarīphalam . kapālaṃ muṇḍamanyatra śatrughnī sphaṭikaprabhā .
     39 kālakarṇyāḥ śuklā vṛṣāsanā raudrā bibhratyabjākṣasūtrakam . kālakarṇī jagatkhyātā karṇikāravibhūṣaṇā .
     40 candrāvalyāḥ candrāvalī tu hemābhā hemasiṃhāsanasthitā . yāmye'kṣamālā mālābhṛt śeṣe'bja--dhvajadhāriṇī .
     41 candrahāsāyāḥ candrahāsā sthitā gaurī vedāsyā dordvayoḥ kramāt . kamaṇḍalvaṅkuśavyagrā mantramālāsru cānvitā .
     42 varapradāyāḥ kartarīmabhayaṃ yāmye dhatte śvetā varapradā . vṛṣadaṃśasamārūḍhā pūrṇapātradharānyataḥ .
     43 prapañcikāyāḥ phalasraganvitā yāmye kunta--kuṇḍīdharānyataḥ . raukmamālā prapañcāsyā gaurī viśvaprapañcikā .
     44 pralayāntāyāḥ markaṭasthā pralayāntā bibhratī karayordvayoḥ . khādantyāmraphalaṃ hṛṣṭā gaurāṅgī vānarānanā .
     45 śiśuvaktrāyāḥ śiśuvaktrā mṛgālīḍhā piṅgābhā yāmyasaumyayoḥ . bhindīpālakakheṭābhyāṃ pāśāsibhyāñca saṃyutā .
     46 piśācyāḥ kākāsyā śyenagā gaurī piśācī raktamaṇḍitā . kaṅkāla--kartarīkhaḍgaṃ vibhratī yāmyasaumyayoḥ .
     47 piśitāśāyāḥ phala--tūṇadharā vāme saumye--śastrāsidhāriṇī . khaḍgasthā babhruvarṇā syāt piśitāśātidurbalā .
     48 lolupāyāḥ nṛtyantī lolupā pīnā kharasthā yāmyasaumyayoḥ . khaḍgaḍamarukartarīḥ pāśañcaiva tu bibhratī .
     49 dhamanthāḥ dhamanī puṣpakasthā syāt gaurī yakṣagaṇānvitā . gadāpaṭṭiśamṛtsaumye sthūlatomariṇī tataḥ .
     50 tapanyāḥ tapanī sarpagā gaurī varāṅgī pannagānanā . svakarṇayānayorbhoge nyastahastograrūpiṇī .
     51 vāmanyāḥ pītā mahākhugā sā syāt vāmanī bibhratī kare . kuṭhāraṃ laguḍaṃ vāme'kṣamālāṃ panasantataḥ .
     52 vikṛtānanāyāḥ śūlabhinnalulāpāsyā siṃhākṛṣṭaśarīriṇī . jihve dve bibhratī caiva caturdorvikṛtānanā .
     53 vāyuvegāyāḥ śaṅkhapūraṇikā dvābhyāṃ vṛkābhayadharā dvayoḥ . dvisiṃharathasaṃsthā syāttālābhā vāyuvegikā .
     54 vṛhatkukṣeḥ bhāsasthitā vṛhatkukṣiḥ saumye muṇḍakapālabhṛt . gaurī mahātanuryāmye kartarīpaṭṭikādharā .
     55 vikṛtāyāḥ uṣṭrasthā vikṛtā gaurī bhayakṛdvikṛtānanā . tūṇañca ḍamaruṃ yāmye saumye khaḍgārdhamastakam .
     56 viśvarūpikāyāḥ kheṭaka khaḍbhṛdvāme gadā--cakrāstrabhṛttataḥ . vanamālāvatī potā tārkṣyasthā viśvarūpikā .
     57 yamajihvāyāḥ musalaṃ mudgaraṃ yāmye paraśumbandhanaṃ tataḥ . bibhratī yamajihvā syāt karālā mahiṣasthitā .
     58 jayantyāḥ nṛtyantī kharagā śvetā yāmye ḍamarutūṇabhṛt . sadaityaśailamuṇḍogrā jayantī vāmahastayoḥ .
     59 8 durjayāyāḥ śvārūḍhā durjayā śvetā raudrī bhūtagaṇāvṛtā . khaḍa gakuntodyatakarā durgakānanavāsinī .
     60 yamāntikāyāḥ asakṛt kheṭinī dorbhyāṃ caturdoryāmyasaumyayoḥ . śūlavāṇadharā yāmye dhanuḥśaktikarānyataḥ . śakaṭasthātighorāsyā kṣīravarṇā yamāntikā .
     61 viḍālyāḥ mārjārasthā viḍālī ca viḍālākṣī bhavet sitā .
     62 revatyāḥ vāme tūṇañca khaṭvāṅgaṃ śūlaṃ ṭaṅkañca bibhratī . kṛśā piśācavaktrogrā kapālasthā ca revatī .
     63 pūtanāyāḥ kuśūlayaṣṭibhṛdvāme mindīpālakapālabhṛt . kuṇḍābhā pūtanā tryakṣā vikṛtāsyā śavasthitā .
     64 vijayantikāyāḥ kartarīśūlabhṛdyāmye vāme muṇḍakapālinī . śvetavarṇā vṛṣārūḍhā vijayā vijayapradā .
     brahmaṇaḥ viṣṇudharmottarāt brahmāṇaṃ kārayedvidvān devaṃ saumyaṃ caturbhujam . baddhapadmāsanantuṣṭaṃ tathā kṛṣṇājināmbaram . jaṭādharaṃ caturbāhuṃ saptahaṃsarathasthitam . vāme nyastetarakarantasyaikandoryugaṃ bhavet . etasmin dakṣiṇe pāṇāvakṣamālā tathā śubhā . kamaṇḍaluṃ dvitīye ca sarvābharaṇadhāriṇam . sarvalakṣaṇayuktasya śāntirūpasya pārthiva! . pradmapatradalāgrābhaṃ dhyānasaṃmīlitekṣaṇam . arcāyāṅkārayedevaṃ citre vā vāstukarmaṇi .
     ādityapurāṇe tu padmapatrāsanasthaśca brahmā kāryaścaturmukhaḥ . sāvritrī tasya kartavyā vāmotsaṅgagatā tathā .
     prajāpateḥ ādityavarṇaṃ dharmajña! sākṣamālākaraṃ tathā . rūpaṃ pūrvoditaṃ kāryaṃ rūpamanyajjagatpateḥ .
     lokapālabrahmaṇaḥ haṃsayānena kartavyo na kāryaśca caturmukhaḥ . brahmākhyamaparaṃ rūpaṃ sarvakārye prajāpateḥ . akṣasūtraṃ pustakañca dhatte padmaṃ kamaṇḍalum . caturvaktrā tu sāvitrī śrotriyāṇāṃ gṛhe hitā .
     viśvakarmaṇaḥ viśvakarmā tu kartavyaḥ surasūtradharaḥ prabhuḥ . sandaṃśapāṇirdvibhujastejomūrtidharo mahān .
     gharmasya caturvaktraścatuṣpādaścaturbāhuḥ sitāmbaraḥ . sarvābharaṇavān śvetī dharmaḥ kāryo vijānatā . dakṣiṇe cākṣamālā ca tasya vāme ca pustakam . mūrtimān vyavasāyastu kāryo dakṣiṇabhāgataḥ . vāmabhāge tataḥ kāryo vṛṣaḥ paramarūpavān . kāryau padmakarau mūrdhi vinyastau tu tathā tayoḥ .
     ṛgvedasya viśvakarmaśāstrāt ṛgvedaḥ śvetavarṇaḥ syāt dvibhujo rāsabhānanaḥ . akṣamālādharaḥ saumyaḥ prītaścādhyayanodyataḥ .
     sāmavedasya nolotpaladalābhāsaḥ sāmavedo hayānanaḥ . akṣamālānvito dakṣe vāme kambūdharaḥ smṛtaḥ .
     yajurvedasya ajāsyaḥ pītavarṇaḥ syāt yajurvedo'kṣasūtradhṛk . vāme kuliśapāṇistu bhūtido maṅgalapradaḥ .
     atharvavedasya ātharvaṇābhidho vedo dhavalo markaṭānanaḥ . akṣasūtrañca khaṭvāṅgaṃ vibhrāṇo'yaṃ jayapriyaḥ .
     śikṣāyāḥ śikṣā śubhrābhayakarā jñānamudrānvitā śubhā . sākṣasūtrā sakuṇḍīkā dvibhujā daṇḍapaṅkajā .
     kalpasya kalpastu kumudābhāso vāyasāsyo mahodaraḥ . daṇḍī kuṇḍīdharī'bjastho mekhalākuṇḍalānvitaḥ .
     vyākaraṇasya sitaṃ vyākaraṇaṃ jñeyaṃ mayūrāsyaṃ dhaṭodaram . vīṇākajānvitaṃ divyaṃ divyavastravibhūṣitam
     niruktasya induvannirmalaṃ śāntaṃ vakavaktraṃ kṛśodaram . pāśapaṅkajahastaṃ syāccākṣasūtraṃ sapustakam . naruktamiti nirṇītaṃ chandonirṇīyate'dhunā .
     chandasaḥ javākusumasaṃkāśaṃ chando jñeyaṃ vipaścitā . cakorāsyañjapākṣantu śaktiṃ bibhracchikhānvitām . lohakuṇḍalakopetaṃ pravālakṛtakuṇḍalam .
     jyotiṣasya jyotiṣaṃ tu viḍālāsyamindragopanibhaṃ śubham . akṣasūtraṃ kajaṃ bibhraddhastayordakṣavāmayoḥ .
     mīmāṃsāyāḥ somakāntisamābhāsaṃ mīmāṃsāśāstramuttamam . akṣasūtraṃ dadhaddakṣe sudhāpūrṇaghaṭaṃ kare .
     nyāyasya atasīpuṣpasaṅkāśo nyāyo jñeyo vipaścitā . siṃhāsyo dakṣiṇe sūtraṃ dhvajaṃ vāmakare daghat .
     dharmaśāstrasya dharmaśāstraṃ sitaṃ śāntaṃ cāṣavaktraṃ kajāsanam . muktājapākṣabhṛddakṣe tulāhastantu vāmataḥ .
     purāṇasya purāṇaṃ campakābhāsaṃ śukavaktraṃ caturdalam . akṣasūtraṃ dvaye jñeyaṃ nānābharaṇabhūṣitam .
     itihāsasya itihāsaḥ kajābhāsaḥ śūkarāsyo mahodaraḥ . akṣasūtraṃ ghaṭaṃ bibhrat pañcajābharaṇānvitaḥ .
     ghanurvedasya pītavarṇo dhanurvedaḥ pikavaktrī mahātanuḥ . ratnamālāvaliṃ dhatte mastake bhūṣitā jaṭā .
     āyurvedasya āyurvedo haridrābho vānarāsyo viśāladṛk . akṣasūtraṃ sudhākumbhaṃ bibhradārogyado bhṛśam .
     nṛtyaśāstrasya nṛtyaśāstraṃ sitaṃ ramyaṃ mṛgavaktraṃ jaṭādharam . akṣasūtraṃ triśūlañca bibhrāṇañca trilīcanam .
     pañcarātrasya pañcarātrābhidhaṃ śāstraṃ dhabalaṃ vṛṣabhānanam . akṣasūtraṃ halaṃ ghatte vanamālāvibhūṣitam .
     pāśupatasya śāstraṃ pāśupataṃ śubhraṃ vyālavaktraṃ kṛśodaram . sūtrapātradharaṃ bhīmaṃ vyāghracarmāmbarāvṛtam . pātañjalasya pātañjalābhidhaṃ raktaṃ sarpavaktraṃ sutejasam . akṣasūtraṃ pṛdākuñca dhārayan kuṇḍalānvitam . (pṛdākuḥ sarpaḥ) .
     sāṅkhyasya sāṅkhyaṃ tat kapilaṃ babhruvaktramujvalatundilam . jāpyadaṇḍadharaṃ dīrghanakhalomajaṭāgharam .
     arthaśāstrasya arthaśāstraṃ bhavedgauraṃ sārikāvadanaṃ śubham . akṣasūtraṃ phalaṃ bibhradannahāraṃ kamaṇḍalum .
     prasaṅgādvedādīnāmadhidevatāḥ tatroktāḥ pradarśyante viṣṇudharmottarāt ṛgvedastu smṛto brahmā yajurvedastu vāsavaḥ . sāmavedastathā viṣṇuḥ śambhuścātharvaṇo bhavet . śikṣā prajāpatirjñeyaḥ kalpo brahmā prakīrtitaḥ . sarasvatī vyākaraṇaṃ niruktaṃ varuṇaḥ prabhuḥ . chando viṣṇustathaivāgnirjyotiṣaṃ bhagavān raviḥ . mīmāṃsā bhagavān somī nyāyadevaḥ samīraṇaḥ . gharmaśca dharmaśāstrāṇi purāṇañca tathā manuḥ . itihāsaḥ prajādhyakṣo dhanurvedaḥ śatakratuḥ . āyurvedastathā sākṣāddevo dhanvantariḥ prabhuḥ . kalāvedo mahī devī nṛtyaśāstraṃ maheśvaraḥ . saṅkarṣaṇaḥ pañcarātraṃ rudraḥ pāśupataṃ tathā . pātañjalamanantaśca sāṅkhyañca kapilo muniḥ . arthaśāstrāṇi sarvāṇi dhanādhyakṣaḥ prakīrtitaḥ . kalāśāstrāṇi sarvāṇi kāmadevo jagadguruḥ . anyāni yāni śāstrāṇi yat karmāṇi pracakṣate . sa eva devatā tasya śāstraṃ kāryañca devavat .
     ṛṣīṇām mayasaṃgrahe udāsīnā sopavītāḥ kamaṇḍalvakṣasūtriṇaḥ . jaṭilāḥ śmaśrulāḥ śāntāḥ āsīnā dhyānatat parāḥ . saptarṣayo vasiṣṭhaśca kāyā bhāryāsamanvitaḥ . gautamaśca bharadvājo viśvāmitraśca kaśyapaḥ . jamadagnirvasiṣṭho'triḥ sapta vaivasvate'ntare . marīciratryaṅgirasau pulastyaḥ pulahaḥ kratuḥ . pracetāśca vasiṣṭhaśca bhṛgurnārada eva ca . jaṭilāḥ śmaśrulāḥ śāntāḥ kṛśā dhamanisantatāḥ . kusumbhākṣadharāḥ kāryā munayo dvibhujā daśa .
     nāradasya nārado devagangharvaḥ sākṣasūtrakamaṇḍaluḥ . sevyo vai vīṇayā vāmabhujamūlīpagūḍhayā .
     munīnām bhaviṣyottarāt prakṛtyā kāñcanaṃ kṛtvā yathā śaktyā tu śībhitam . puruṣākṛtiṃ praśāntañca jaṭāmañjuladhāriṇam . kamaṇḍalukaraṃ śiṣyairmṛgaiśca parivāritam . mṛtyudhrugviṣahantāraṃ darbhahastaṃ varaṃ munima .
     bhṛgūṇām kartavyāḥ śakrarūpeṇa bhṛgavo nāma devatāḥ . bhuvano bhāvanaścaiva sujanyaḥ sujanastathā . kratuḥ suvaḥ svasurnāma vyajaśca vyamunastathā . prasavaścāvyayaścaiva dakṣo dvādaśakastathā . bhṛgavo nāmanirdiṣṭā devā dvādaśa yajñiyāḥ .
     aṅgirasaḥ jīvarūpeṇa kartavyā devāścāṅgirasastathā . ātmā hyāyurmano dakṣaḥ paraprāṇastathaiva ca . haviṣyaśca gaviṣṭhaśca ṛtaḥ satyaśca tejasaḥ .
     viṣṇoḥ viṣṇudharmottarāt devadevaṃ yathā viṣṇuṃ kārayedgaruḍasthitam . kaustabhodbhāsitoraskaṃ sarvābharaṇaghāriṇam . sajalāmbudasacchāyaṃ pītadivyāmbaraṃ tathā . mukhāni cāsya catvāri bāhavo dviguṃṇāstathā . saumyenduvadanaṃ pūrvaṃ nārasiṃhantu dakṣiṇam . kapilaṃ paścimaṃ vaktraṃ tathā vārāhamuttamam . tasya dakṣiṇahasteṣu vāṇārimusalābhayam . carmasīravarāvindurvāme ca vanamālinaḥ . kāryāṇi viṣṇordharmajña! vāmahasteṣvanukramāt . (ari, cakraṃ induḥ śaṅkhaḥ) .
     lokapālaviṣṇoḥ ekavaktrī dvivāhuśca gadācakradharaḥ prabhuḥ .
     vāsudevasya ekavaktraścaturbāhuḥ maumyarūpaḥ sudarśanaḥ . pītāmbaraśca meghābhaḥ sarvābharaṇabhūṣitaḥ . kaṇṭhena śubhadeśena kambutulyena rājatā . varābharaṇayuktena kuṇḍalottarabhūṣiṇā . aṅgadī vaddhakeyūro vanamālāvibhūṣaṇaḥ . urasā kaustubhaṃ bibhrat kirīṭaṃ śirasā tathā . śiraḥpadmastathaivāsya kartavyaścārukarṇikaḥ . puṣṭiśliṣṭāyatabhujastanustāmranakhāṅguliḥ . madhyena trivalībhaṅgaśobhitena sucāruṇā . strīrūpadhāriṇī kṣauṇo kāryā tatpādamadhyagā . tatkarasthāṅghriyugalā devaḥ kāryo janārdanaḥ . tālāntarapadanyāsaḥ kiñcinniṣkrāntadakṣiṇaḥ . anudṛśyā mahī kāryā devadarśitavismitā . devaśca kaṭivāsena kāryo jānvavalambinā . vanamālā ca kartavyā devajānvavalambinī . yajñopavītaṃ kartavyaṃ nābhideśamupāgatam . utphullakamalaṃ pāṇau kuryāddevasya dakṣiṇe . vāmapāṇigataṃ śaṅkhaṃ śaṅkhākārantu kārayet . dakṣiṇe tu gadā devī tanumadhyā sulocanā . strīrūpadhāriṇī mugdhā sarvābharaṇabhūṣitā . paśyantī devadeveśaṃ kāryā cāmaradhāriṇī . kuryāttanmūrdhni vinyastaṃ devahastantu dakṣiṇam . vāmabhāgagataścakraḥ kāryo lambodarastathā . sarvāmaraṇasaṃyukto vṛttaviṣphāritekṣaṇaḥ . kartavyaścāmarakaro devavīkṣaṇatatparaḥ . kuryāt devakaraṃ vāmaṃ vinyasta tasya mūrdhvani .
     saṅkarṣaṇasya vāsudevasvarūpeṇa kāryaḥ saṅkarṣaṇaḥ prabhuḥ . sa tu śuklavapuḥ kāryo nīlabāsā yadūcama! . gadāsthāne ca musalañcakrasthāne ca lāṅgalam . kartavyau tanumadhyau tu nṛrūpau rūpasaṃyutau .
     dyumnasya vāsudevasvarūpeṇa pradyumnaśca tathā bhavet . sa tu dūrvāṅkuraśyāmaḥ sitavāsā vidhīyate . cakrasthāne bhaveccāpo gadāsthāne tathā śaraḥ . tathāvidhau tau kartavyau yathā musalalāṅgalau .
     aniruddhasya etadeva tathā rūpamaniruddhasya kārayet . padmapatrābhavapuṣo raktāmbaradharasya tu . cakrasthāne bhaveccarma gadāsthāne'sireva ca . carma syāccakrarūpeṇa prāṃśuḥ khaḍgo vidhīyate . cakrādīnāṃ svarūpāṇi kiñcitpūrvaṃ sudarśayet . ramyāṇyāyudharūpāṇi cakrādīnyeva yādava! . vāmapārśvagatāḥ kāryā devānāṃ pravarādhvajāḥ . supatākāyutā rājan! yaṣṭisthāste yatheritam .
     lakṣmīnārāyaṇayoḥ viśvakarmaśāstrāt lakṣmīnārāyaṇau kāryau saṃyuktau divyarūpiṇau . dakṣiṇasthā vimormūrtirlakṣmīmūrtistu vāmataḥ . dakṣiṇaḥ kaṇṭhalagno'syā vāmo hastaḥ sarojabhṛt . vibhorvāmakaro lakṣmyāḥ kukṣibhāgasthitaḥ sadā . sarvāvayavasaṃpūrṇā sarvālaṅkārabhūṣitā . suṣṭhunetrakapolāsyā rūpayauvanasaṃyutā . siddhiḥ kāryā samīpasthā cāmaragrāhiṇī śubhā . kartavyaṃ vāhanaṃ savye devādhībhāgagaṃ sadā . śaṅkhacakradharau tasya dvau kāryau puruṣau puraḥ . vāmanau hārakeyūrakirīṭamaṇibhūṣaṇau . upāsakau samīpasthau prabhorvrahmaśivātmakau . raśanāṃ yogapaṭṭañca śikhāmañjalimāsthitau .
     yogeśvarasya siddhārthasaṃhitāyām padmāsanasamāsīnaḥ kiñcinmīlitalocanaḥ . ghoṇāgre dattadṛṣṭiśca śvetapadmoparisthitaḥ . vāmadakṣiṇagau hastau uttānāvekabhāgagau . tatkaradvayapārśvasthe paṅkeruhamahāgade . ūrdhe karadvaye tasya pāñcajanyaḥ sudarśanaḥ . yogasvāmī sa vijñeyaḥ pūjyo mokṣārthiyogibhiḥ .
     caturviṃśatimūrtīnāṃ lakṣmāṇi viṣṇudharmottare uktāni caturviṃśatibhūrtiśabde 2878 pṛ° darśitāni
     haṃsamatsyakūrmāṇām haṃsomatsyastathā kūrmaḥ kāryāstadrūpadhā riṇaḥ . śṛṅgī matsyastu kartavyo devadevo janārdanaḥ .
     varāhasya aiśvaryasaṃniruddhaśca varāho bhagavān hariḥ . aiśvaryaśaktyā daṃṣṭrāgrasamuddhṛtavasundharaḥ . nṛvarāho'tha vā kāryaḥ śeṣoparigataḥ prabhuḥ . śeṣaścaturbhujaḥ kāryaḥ cāruratnaphaṇānvitaḥ . āścaryotphullanayano devavīkṣaṇatatparaḥ . kartavyau sīramusalau karayostasya yādava! . sarpabhogaśca kartavyastathaiva ravitāñjaliḥ . ālīḍhasthānasaṃsthānastatpṛṣṭhe bhagavān bhavet . vāmāratnigatā tasya yoṣidrūpā vasundharā . namaskāraparā tasya kartavyā dvibhujā śubhā . yasmin bhuje dharā devī tatra śaṅkhakaro bhavet . anye tasya karāḥ kāryāḥ padmacakragadādharāḥ . hiraṇyākṣaśiraśchedacakrodvṛttakaro'tha vā . mṛtoddhṛtahiraṇyākṣaḥ sumukho bhagavān bhavet . mūrtimantamanaiśvaryaṃ hiraṇyākṣaṃ vidurbudhāḥ . aiśvaryeṇāvināśena sa nirasto'rimardanaḥ . nṛvarāho'tha vā kāryo dhyāne kapilavat sthitaḥ . dvibhujastvatha vā kāryaḥ piṇḍanirvapanodyataḥ . samagrakroḍarūpeṇa bahudānavamadhyagaḥ . nṛvarāhovarāhaśca kartavyaḥ kṣmāvidāraṇaḥ .
     narasiṃhasya ya evaṃ bhagavānviṣṇurnarasiṃhavapurdharaḥ . dhyānavidhiḥ sa evoktaḥ paramajñānavardhanaḥ . pīnaskandhakaṭigrīvaḥ kṛśamadhyaḥ kṛśodaraḥ . siṃhānano nṛdehaśca nīlavāsāḥ prabhānvitaḥ . ālīḍhasthānasaṃsthānaḥ sarvābharaṇabhūṣitaḥ . jvālāmālākulagukho jvālākesaramaṇḍalaḥ . hiraṇyakaśiporvakṣaḥpāṭayannakharaiḥ kharaiḥ . nolotpalābhaḥ kartavyo devajānugatastathā . hiraṇyakaśipurdaityastamajñānaṃ vidurbudhāḥ .
     vāmanasya kartavyo vāmano devaḥ saṅkaṭairgātraparvabhiḥ . pīnagātraśca kartavyo daṇḍī cādhyayanodyataḥ . dūrvāśyāmaśca kartavyaḥ kṛṣṇājinagharastathā .
     trivikramasya sajalāmbudasaṅkāśastathā kāryastrivikramaḥ . daṇḍapāśadharaḥ kāryaḥ śaṅkhacakragadādharaḥ . śaṅkhacakragadāpadmāḥ kāryāstasya sarūpiṇaḥ . nirdehāste na kartavyā śeṣaṃ kāryantu pūrvavat . ekordhavadanaḥ kāryo devo visphāritekṣaṇaḥ .
     paraśurāmasya kāryastu bhārgavo rāmo jaṭāmaṇḍaladurdṛśaḥ . haste'sya paraśuḥ kāryaḥ kṛṣṇājinadharasya tu .
     rāmādīnām rāmo dāśarathiḥ kāryo rājalakṣaṇalālitaḥ . bharato lakṣmaṇaścaiva śatrughnaśca mahāyaśāḥ . tathaiva sarve kartavyāḥ kintu maulivivarjitāḥ .
     kṛṣṇasya kṛṣṇaścakradharaḥ kāryo no lotpaladalacchaviḥ . indrīvaradharā kāryā tasya sākṣā cca rūkmiṇī .
     balabhadrasya sīrapāṇirbalaḥ kāryo musalī caiva kuṇḍalī . śveto'tinīlavasano madādañcitalocanaḥ .
     pradyumnasya cāpavāṇadharaḥ kāryaḥ pradyumnaśca sudarśanaḥ . rājannindramaṇiśyāmaḥ śvetavāsā madotkaṭaḥ .
     kāmasya kāmadevastu kartavyo rūpeṇāpratimo bhuvi . aṣṭabāhuḥ prakartavyaḥ śaṅkhapadmavibhūṣaṇaḥ . cāpavāṇakaraścaiva madādañcitalocanaḥ . ratiḥ prītistathā śaktirmadaśaktistathojjvalā . catasrastasya kartavyāḥ patnyo rūpamanoharāḥ . catvāraśca karāstasya kāryā bhāryāstanopagāḥ . ketuśca makaraḥ kāryaḥ pañcavāṇamukhomahān .
     aniruddhasāmbayoḥ kartavyaścāniruddho'pi khaḍgacarmadharaḥ prabhuḥ . sāmbaḥ kāryo gadāhastaḥ surūpaśca viśeṣataḥ . sāmbāniruddhau kartavyau padmābhau raktavāsasau .
     devakyāḥ padmapatrāgragaurābhā kartavyā devakī tathā .
     yaśodāyāḥ madhūkapuṣpasacchāyā yaśodāpi sadā bhavet .
     gopālasya gopālapratimāṃ kuryāt veṇuvādanatatparām . varhāpīḍāṃ ghanaśyāmāṃ dvibhujāmūrdhvasaṃsthitām .
     buddhasya kāṣāyavastrasaṃvītaḥ skandhasaṃsaktacīvaraḥ . padmāsanastho dvibhujo dhyāyī buddhaḥ prakīrtitaḥ .
     kalkinaḥ khaḍgodyatakaraḥ kruddho hayārūḍho mahābalaḥ . mlecchocchedakaraḥ kalkī dvibhujaḥ parikīrtitaḥ .
     naranārāyaṇaharikṛṣṇānām dūrvāśyāmo naraḥ kāryo dvibhujaśca mahābalaḥ . nārāyaṇaścaturbāhurnīlotpaladalacchaviḥ . tayormadhye tu vadarī kāryā phalavibhūṣaṇā . vadaryāmavanau kāryāvakṣamālādharāvumau . aṣṭacakre sthitau yāne mūtayukte manorame . kṛṣṇājinadharau dāntau jaṭāmaṇḍaladhāriṇau . pādena caikena rathasthitena pādena caikena ca jānugena . kāryo hariścātra nareṇa tulyaḥ kṛṣṇo'pi nārāyaṇatulyamūrtiḥ .
     hayagrīvasya mūrtimān pṛthivīhastanyastapādaḥ sitacchaviḥ . nīlāmbaradharaḥ kāryo devī hayaśirodharaḥ . vindyāt saṅkarṣaṇāṃśena devo hayaśirodharaḥ . kartavyo'ṣṭabhujo devaḥ tatkareṣu caturṣvatha . śaṅkhaṃ cakraṃ gadāṃ padmaṃ svākāraṅkārayedbughaḥ . catvāraśca karāḥ kāryā vedānāṃ dehadhāriṇām . devena mūrdhni vinyastāḥ sarvābharaṇadhāriṇaḥ .
     kapilasya pradyumnaṃ viddhi vairāgyāt kāpilīṃ tanumāsthitaḥ . madhye tu karakaḥ vāryastasyotsaṅgagataḥ paraḥ . doryugaṃ cāparaṃ tasya śaṅvucakradharaṃ bhavet . padmāsanopaviṣṭaśca dhyānasaṃmīlitekṣaṇaḥ . kartavyaḥ kapilo devo jaṭāmaṇḍalamaṇḍitaḥ . vāyusaṃrodhapīnāṃsaḥ padmāṅkacaraṇadvayaḥ . mṛgājinadharo rājan! śmaśruyajñīpavītavān . bibhurmantramahāpadmakalikāsaṃsthitaḥ prabhuḥ . vairāgyabhāvena mahānubhāvī dhyānasthitaḥ svamparamaṃ padantat . dhyāyaṃstathāste bhuvanasya goptā śāṅkhyapravaktā puruṣaḥ purāṇaḥ .
     vyāsasya kṛśaḥ kṛṣṇatanurvyāsaḥ piṅgalo'tijaṭādharaḥ . sumanturjaiminiḥ pailo vaiśampāyana eva ca . tasya śiṣyāśca kartavyāścatvāraḥ pāriśārśvikāḥ .
     vālmīkeḥ gaurastu kāryo bālmīkistejomaṇḍaladurdṛśaḥ . tapasyabhirataḥ śānto na kṛśo na ca pīvaraḥ .
     dattātreyasya bālmīkirūpaṃ sakalaṃ dattātreyasya kārayet .
     dhanvantareḥ dhanvantariḥ sukartavyaḥ surūpaḥ priyadarśanaḥ . karadvayagataścāsya sāmṛtaḥ kalaso bhavet .
     jalaśāyinaḥ jalamadhyagataḥ kāryaḥ śeṣapannagatalpagaḥ . phaṇāpuñjamahāratnadurnirīkṣyaśirodharaḥ . devadevastu kartavyastatra guptaścaturbhujaḥ . tathāparaśca kartavyaḥ śeṣabhogāṅkasaṃsthitaḥ . ekapādo'sya kartavyo lakṣmyutsaṅgagataḥ prabhoḥ . tathāparaśca kartavyastatra jānau prasādhitaḥ . kartavyo nābhideśasthastathā tasyāparaḥ karaḥ . tathaivānyaḥ karaḥ kāryo devasya tu śirodharaḥ . santānamañjarīdhārī tathaivāsyāparo bhavet . nābhīsarasisambhūte kamale tasya yādava! . sarvapṛthvīmayo devaḥ prāgvatkāryaḥ pitāmahaḥ . nālalagnau ca kartavyau padmasya madhukaiṭabhau . nṛrūpadhārīṇi bhujaṅgamasya kāryāṇyathāstrāṇi tathā samīpe . etattavāgre yadupuṅgavoktaṃ devasya rūpaṃ paramasya tasya .
     garuḍasya viṣṇudharmottarāt tārkṣyo marakataprakhyaḥ kauśikākāranāsikaḥ . caturbhujastu kartavyo vṛttanetramukhastathā . gṛdhrorujānucaraṇaḥ pakṣadvayavibhūṣitaḥ . prabhāsaṃsthānasauvarṇakalāpena virājitaḥ . chatrantu pūrṇakumbhañca karayostasya kārayet . karadvayantu kartavyaṃ tathā viracitāñjali . yadāsya bhagavān pṛṣṭhe chatrakumbhadharau karau . na kartavyau tu kartavyau devapādadharau śubhau . kiñcillambodaraḥ kāryaḥ sarvābharaṇabhūṣitaḥ .
     rudrasya devadevaṃ mahādevaṃ vṛṣārūḍhantu kārayet . tasya vaktrāṇi kāryāṇi pañca yādavanandana! . sarvāṇi saumyarūpāṇi dakṣiṇaṃ vikaṭaṃ mukham . kapālamālikaṃ bhīmaṃ jagatsaṃhārakārakam . trinetrāṇi tu sarvāṇi vadanaṃ tūttaraṃ vinā . jaṭākalāpe mahati tasya candrakalā bhavet . tasyopariṣṭādvadanaṃ pañcamantu vidhīyate . yajñopavītaṃ ca tathā vāsukiṃ tasya kārayet . daśabāhustathā kāryo devadevo maheśvaraḥ . akṣamālātriśūlañca carmadaṇḍamathotpalam . tasya dakṣiṇahasteṣu kartavyāni mahābhuja! . vāme ca mātulāṅgañca cāpādarśaṃ kamaṇḍalum . tathā carma ca kartavyaṃ devadevasya śūlinaḥ . varṇastathāsya kartavyaścandrāṃśu sadṛśaprabhaḥ .
     īśānādīnām īśastatpuruṣāghoravāmajātakrameṇa tu . sitapītakṛṣṇaraktāścaturvarṇāḥ prakīrtitāḥ . pañcavaktāḥ smṛtāḥ sarve daśadordaṇḍabhūṣitāḥ . khaḍgakheṭadhanurbāṇakamaṇḍalvakṣasūtriṇaḥ . varābhayakaropetāḥ śūlapaṅkajapāṇayaḥ . vāmo, vāmadevaḥ . jātaḥ, sadyojātaḥ .
     mūrtyaṣṭakasya śarvo bhīmo mahādevaḥ rudraḥ paśupatirbhavaḥ . ugra īśāna ityaṣṭau mūrtayaḥ śivasannibhāḥ . mṛgāṅkacūḍāmaṇayo jaṭāmaṇḍalamaṇḍitāḥ . trinetrā varakhaṭvāṅgatriśūlavarapāṇayaḥ .
     ardhanārīśvarasya ardhaṃ devasya nārī tu kartavyā śubhalakṣaṇā . ardhantu puruṣaḥ kāryaḥ sarvalakṣaṇabhūṣitaḥ . īśvarārdhe jaṭājūṭaṃ kartavyaṃ candrabhūṣitam . umārdhe tilakaṃ kuryāt sīmantamalakaṃ vathā . bhasmoddhūlitamardhantu ardhaṃ kuṅkumabhūṣitam . nāgopavītinaṃ cārdhamardhaṃ hāravibhūṣitam . vāmārdhe tu stanaṃ kuryāt ghanaṃ pīnaṃ suvartulam . umārdhe tu prakartavyaṃ suvastreṇa ca veṣṭitam . mekhalāṃ dāpayettatra vajravaidūryabhūṣitām . ūrdhvaliṅgaṃ maheśārdhaṃ sarpamekhalamaṇḍitam . pādañca devadevasya samapadmoparisthitam . sālaktakaṃ smṛtaṃ vāmamañjanena vibhūṣitam . triśūlamakṣasūtrañca bhujayoḥ savyayoḥ smṛtam . darpaṇañcotpalaṃ kāryaṃ bhujayorapasavyayoḥ .
     dakṣiṇāmūrteḥ dakṣeṇa mudrāṃ pratipādayantaṃ sitākṣasūtraṃ ca tathordhabhāge . vāme ca pustāmakhilāgamādyāṃ vibhrāṇamūrdhena sudhādharaṃ ca . sitāmbujasthaṃ sitavarṇamīśaṃ sitāmbarālepanamindumaulim . jñānaṃ munibhyaḥ pratipādayantaṃ taṃ dakṣiṇābhūrtimudāharanti .
     umāmaheśvarayoḥ yugmaṃ strīpuruṣaṃ kāryaṃ umeśau divyarūpiṇau . aṣṭavaktraṃ tu deveśaṃ jaṭācandrārdhabhūṣitam . dvipāṇiṃ dvibhujāṃ devī sumadhyāṃ supayodharām . vāmapāṇintu devasya devyāḥ skandhe niyojayet . dakṣiṇantu karaṃ śambhorutpalena vibhūṣitam . devyāstu dakṣiṇaṃ pāṇiṃ skandhe devasya kalpayet . vāmapāṇau tathā devyā darpaṇaṃ dāpayecchubham .
     hariharasya kāryaṃ hariharasyāpi dakṣiṇārdhaṃ sadā śivaḥ . vāmamardhaṃ hṛṣīkeśaḥ śvetanīlākṛtiḥ kramāt . varatriśūlacakrābjadhāriṇo bāhavaḥ kramāt . dakṣiṇe vṛṣabhaḥ pārśve vāmabhāge vihaṅgarāḍiti .
     vidyeśvarāṇām viśvakarmaśāstrāt digvarṇā jaṭilāḥ tryakṣāḥ śaratriśūladhāriṇaḥ . puṭāñjalikarāḥ sarve viśveśāścaika vaktrakāḥ . anantaśca trimūrtiśca sūkṣmaḥ śrīkaṇṭha eva ca . śivaḥ śikhaṇḍyekanetra ekarudraśca te kramāt .
     1 rudrabhedānāṃ tatrājasya atha rudrān pravakṣyāmi bāhuṣoḍaśakānvitān . ajanāmā mahārudro dhatte śūlamathāṅkuśam . kapālaṃ ḍamaruṃ sarpaṃ mudgarañca sudarśanam . akṣasūtramatho dakṣe tathā vāme karāṣṭake . tarjanīmūrdhvatastatra khaṭvāṅgantadadhaḥ kare . gadāṃ ca paṭṭiśaṃ ghaṇṭāṃ śaktiparaśukuṇḍikāḥ .
     2 ekapādasya ekapādābhidho bibhrat kṣveḍādaḥ syādvahan śaram . cakraṃ ḍamarukaṃ śūlaṃ mudgaraṃ tadadhovaram . akṣasūtramadho vāme khaṭvāṅgañcordhahastake . dhanurghaṇṭāṃ kapālañca kaumudīṃ tarjanīṃ ghaṭam . paraśuñcakramādhatte kramād vāhvaṣṭake tviti . anekabhogasamparti kurute yajanāt sadā .
     3 ahirbudhnasya ahirbudhno gadāṃ cakraṃ cāsiṃ ḍamarumudgarau . śūlāṅkuśākṣamālāśca dakṣordhvādhaḥkaraiḥ kramāt . tomaraṃ paṭṭiśaṃ carma kapālaṃ tarjanīṃ ghaṭam . śaktiṃ paraśukaṃ vāme dakṣavaddhārayatyasim .
     4 virūpākṣasya virūpākṣastataḥ khaḍgaṃ śūlaṃ ḍamarukāṅkuśau . sarpaṃ cakraṃ gadāmakṣasūtraṃ bibhrat karāṣṭake . kheṭaṃ khaṭvāṅgakaṃ śaktiṃ paraśuṃ tarjanīṃ ghaṭam . ghaṇṭākapolakau ceti vāmordhādikarāṣṭake .
     5 revatasya revato dakṣiṇe cāpaṃ khaḍgaśūlaṃ gadāmahim . cakrāṅkuśākṣamālāstu dhārayannūrdhamāditaḥ . dhanuḥ kheṭañca khaṣṭvāṅgaṃ ghaṇṭātarjanikāṃ tataḥ . paraśuṃ paṭṭiśaṃ pātraṃ vāmabāhvake'rkavat . sarvasampatkarotyeṣa jāyate vārcanādbhṛśam .
     6 harasya harākhyo mudgarañcaiva ḍamaruṃ śūlamaṅkuśam . gadāsarpākṣasūtrāṇi dhārayan dakṣiṇordhataḥ . paṭṭiśantomaraṃ śaktiṃ praraśuṃ tarjanīṃ ghaṭam . khaṭṭāṅgaṃ paṭṭikāñceti vāmordhādikrameṇa tu .
     7 bahurūpasya bahurūpodadhaddakṣe ḍamaruñca sudarśanam . sarpaṃ śūlāṅkuśau caiva kaumudīṃ japamālikām . ghaṇṭākapālakhaṭvāṅgaṃ tarjanīṃ kuṇḍikāṃ ghanuḥ . paraśuṃ paṭṭiśaṃ caiva vāmordhādikarāṣṭake .
     8 tryambakasya tryambako'pi dadhaccakraṃ ḍamaruṃ mudgaraṃ śaram . śūlāṅkuśāhijāpyañca dakṣordhādikrameṇa hi . gadākhaṭvāṅkapātrāṇi kārmukaṃ tarjanīghaṭau . paraśuṃ paṭṭiśaṃ ceti vāmordhādikarāṣṭake .
     9 sureśvarasya sureśvarohi ḍamaruṃ cakraṃ śūlāṅkuśāvapi . śarañca mudgaraṃ cāpaṃ dakṣabāhvaṣṭake tviti . paṅkajaṃ paraśuṃ ghaṇṭāṃ paṭṭiśaṃ tarjanīṃ ghanuḥ . khaṭvāṅgaṃ kārayetpātraṃ vāme'ṣṭakarapallave .
     10 jayantasya jayanto daśamo rudro'pyaṅkuśaṃ cakramudgarau . śūlā hiḍamaruṃ vāṇamakṣasūtraṃ yame tviti . gadā--khaṭvāṅgaparaśuṃ kapālaṃ śaktiṃ tarjanīm . ghanuḥ kuṇḍī--mathordhvādi vāmavāhvaṣṭake dadhat .
     11 aparājitasya athāparājito dakṣe tomaraṃ khaḍgamaṅkuśam . śūlāhicakraḍamarumakṣamālāṃ dadhat kramāt . śaktiṃ kheṭaṃ gadāṃ pātraṃ tarjanīṃ paṭṭiśaṅkajam . ghaṇṭāmuttarataścātha dhārayannūrdhvamāditaḥ . ajaikapādahirbradhnaḥ virūpākṣaśca revataḥ . haraśca bahurūpaśca tryambakaśca sureśvaraḥ . rudrā ekādaśa proktā jayantaścāparājitaḥ .
     skandasya viṣṇudharmottarāt kumāraḥ ṣaṇmukhaḥ kāryaḥ śikhaṇḍakavibhūṣaṇaḥ . raktāmbaradharaḥ kāryo mayūravaravāhanaḥ . kukkuṭaśca tathā ghaṇṭā tasya dakṣiṇahastayoḥ . patākā vaijayantī ca śaktiḥ kāryā ca vāmayoḥ .
     bhairavasya athāto rūpanirmāṇaṃ vakṣye'haṃ bhairavasya tu . lambodarantu kartavyaṃ vṛttapiṅgalalocanam . daṃṣṭrākarālavadanaṃ phullanāsāpuṭantathā . kapālamālinaṃ raudraṃ sarvataḥ sarpabhūṣaṇam . vyālena trāsayantañca devīṃ parvatanandinīm . sajalāmbudasaṅkāśaṃ gajacarmottaracchadam . bahubhirbāhubhirvyāptaṃ sarvāyudhavibhūṣaṇam . vṛhat sālapratīkāśaistathā tīkṣṇanakhaiḥ śubhaiḥ . sācīkṛtamidaṃ rūpaṃ bhairavasya prakīrtitam .
     mahākālasya mahākālasya kathitametadvai bhairavaṃ mukham . devītrāsanakaścāsya kare kāryaśca pannagaḥ . na cāsya purataḥ kāryā devī parvatanandinī . śuklā na kāryāsya tathā na raktā samīpato mātṛgaṇapradhāne . kāryaṃ tathā yat paribarhamasya gaṇāścakāryā bahurūparūpakāḥ .
     nandinaḥ nandī kāryastrinetrastu caturbāhurmahābhujaḥ . sindūrāruṇasaṅkāśo vyāghracarmaparicchadaḥ . triśūlabhindipālau ca karayostasya kārayet . śirogataṃ tṛtīyantu tarjayantaṃ tathāparam . ālokayānaṃ kartavyaṃ dūrādāgamirnañjanam .
     vīrabhadrasya anenaiva tu rūpeṇa vīrabhadraṃ vidurbudhāḥ .
     jvarasya viśvakarmaśāstrāt jvarastripādaḥ kartavyastrinetrairvadanaistribhiḥ . bhasmapraharaṇo rudrastribāhurvyākulekṣaṇaḥ .
     1 vasūnāṃ viśvakarmaśāstrāt tatra dharasya athātaḥ saṃpravakṣyāmi vasurūpāṇi te jaya! . padmākṣa--mālike tasya dakṣavāmakaradvaye . sīraśaktī dadhānī'yaṃ dharākhyo vasurādimaḥ .
     2 dhruvasya mālāṃ puṣkaravījotthāṃ cakraṃ śaktiṃ kamaṇḍalum . dakṣādharādisikyena yasya syuḥ sa dhruvo mataḥ .
     3 somasya muktāphalakṛtāmālā paṅkajaṃ śaktiraṅkuśaḥ . sa vasuḥ kīrtito vatsa somanāmeti vai budhaiḥ .
     4 āpasya savyavāmordhagau yasya karau staḥ śaktisaṃyutau . sīrāṅkuśānvitau cādhaḥ sa bhavedāpasaṃjñakaḥ .
     5 anilasya akṣamālopavītyūrdhve śṛṇiśaktikarāvadhaḥ . yasya staḥ so'nilākhyaḥ syācchubhadaḥ pañcamo vasuḥ .
     6 nalasya sruvākṣamālike dakṣe vāme śaktikapālabhṛt . savyordhādikramādyo'sau nalākhyastu vasuḥ smṛtaḥ .
     7 pratyūṣasya khaṭvāṅkuśadharaḥ savye śaktikheṭakaro'nyataḥ . pratyūṣākhyo vasuścāyaṃ saptamaḥ parikīrtitaḥ .
     8 prabhāsasya savye daṇḍakapālo'sau vāme tu śṛṇiśaktikaḥ . śubhadaḥ kīrtitaścāyaṃ prabhāso--vasuraṣṭamaḥ . ete sarve samākhyātā navakāñcanasannibhāḥ . dharodhruvaśca somaḥ syādāpaścaivānilo nalaḥ . pratyūṣaśca prabhāsaśca vasavo'ṣṭau prakīrtitāḥ .
     dvādaśādityānām śṛṇu vatsa! pravakṣyāmi sūryabhedāṃstu te jaya! . yāvat prakāśakaḥ sūryo jāyate mūrtibhiryathā .
     1 dhātuḥ dakṣiṇe pauṣkarī mālā kare vāme kamaṇḍaluḥ . padmābhyāṃ śobhitakarā sā dhātrī prathamā smṛtā .
     2 mitrasya śūlaṃ vāmakare cāsyāḥ dakṣiṇe soma eva ca . maitrī nāma trinayanā kuśeśayavibhūṣitā .
     3 aryamṇaḥ prathame tu kare cakraṃ tathā vāme ca kaumudī . mūrtirāryamaṇī jñeyā sapadmaiḥ pāṇipallavaiḥ .
     6 rudrasya akṣamālā kare savye cakraṃ vāme pratiṣṭhitam . sā mūrtī raudrī jñātavyā pradhānā padmabhūṣitā .
     5 varuṇasya cakraṃ tu dakṣiṇe yasyā vāme pāśaḥ suśobhanaḥ . sā vāruṇī bhavenmūrtiḥ padmavyagrakaradvayā .
     6 sūryasya kamaṇḍalurdakṣiṇato mālā cākṣamayī bhavet . sā bhavet sammatā sūryamūrtiḥ padmavibhūṣitā .
     7 bhagasya yasyā dakṣiṇataḥ śūlaṃ vāmahaste sudarśanaḥ . bhagamūrtiḥ samākhyātā padmahastā śubhā jaya! .
     8 vivasvataḥ atha vāmakare mālā triśūlaṃ dakṣiṇe smṛtam . vivasvanmūrtireṣā syāt padmalāñchanalakṣitā .
     9 pūṣṇaḥ pūṣākhyasya bhavenmūrtirdvibhujā padmalāñchitā . sarva pāpaharā jñeyā sarvalakṣaṇalakṣitā .
     10 savituḥ dakṣiṇe tu gadā yasyā vāme caiva sudarśanaḥ . padmavyagrā tu sāvitrī mūrtiḥ sarvārthasādhanau .
     11 tvaṣṭuḥ srucaṃ ca dakṣiṇe haste vāme homajakālikām . mūrtistvāṣṭrī bhajet sā syāt padmaruddhakaradvayā .
     12 viṣṇoḥ sudarśanakarā savye padmahastā tu vāmataḥ . eṣā syāt dvādaśī mūrtirviṣṇoramitatejasaḥ . dhātā mitro'ryamā rudro varuṇaḥ sūrya eva ca . bhago vivasvān pūṣā ca savitā daśamaḥ smṛtaḥ . ekādaśastathā tvaṣṭvā viṣṇurdvādaśa ucyate .
     marutām athātaḥ saṃpravakṣyāmi rūpāṇi marutāṃ tava .
     1 śvasanasya akṣamālāmbuje dakṣe vāme kuṇḍīdhvajānvitaḥ . śvasanākhyo bhavedevaṃ sādhakānāṃ susiddhidaḥ .
     2 sparśanasya cakrākṣamālikāpātradhvajayuk sparśanābhidhaḥ .
     3 vāyoḥ kapāladhvajapāśābjadhārako vāyunāmakaḥ .
     4 mātariśvanaḥ mātariśvā kapālābjadhvajapātrakaro mataḥ .
     5 sadāgateḥ dhvajākṣasūtrapātrābjaṃ bibhrāṇaḥ syātsadāgatiḥ .
     6 mahābalasya dhvajāsikheṭapātrāṇi dhārayaṃstu mahābalaḥ .
     7 balavardhanasya dhvajapāśakapālāhisaṃyuto balavardhanaḥ .
     8 pṛṣadaśvasya pātrākṣasūtrapāśābjadhārakaḥ pṛṣadaśvakaḥ .
     9 gandhavahasya akṣasūtragadākambudhvajī gandhavahābhidhaḥ .
     10 gandhavāhakasya kapāladhvajapātrābjahastako gandhavāhakaḥ
     11 anilasya jñānamudrākṣasūtrābjadhvajahasto'nilo mataḥ .
     12 āśugasya akṣamālāsunīlābja--dhvaja--kambudhṛgāśugaḥ .
     13 sumukhasya dhvajabāṇadhanuḥkuṇḍīkarayuk sumukhī bhavet .
     14 karkarasya dhvajābjapātramudrāśca dhārayet karkarābhidhaḥ .
     15 samīraṇasya abjākṣamālikāpātradhvajahastaḥ samīraṇaḥ .
     16 samīrakasya dhvajapātradhanābjāni bibhrāṇastu samīrakaḥ .
     17 anuttamasya akṣasūtradhvajābjāni muṇḍaṃ bibhratyanuttamaḥ .
     18 mārutasya akṣamālādhvajābjāni dhārayanmārutābhidhaḥ .
     19 nāgayonijasya pavyakṣasūtrapāśābjasaṃyuto nāgayonijaḥ .
     20 jagatprāṇasya dhvajamuṇḍākṣapātrī syājjagatprāṇābhidhaḥ smṛtaḥ .
     21 pavanasya dhvajasūtrasapāśābjasaṃyutaḥ pavanābhidhaḥ .
     22 vātasya khaṭvāṅgadhvajakheṭāni bibhrāṇo vātasaṃjñakaḥ .
     23 prabhañjanasya dhvajākṣamṛgapātrāṇi dhārayaṃstu prabhañjanaḥ .
     24 pavasya akṣasūtradhvajābjāhipāṇiyuk pavanāmakaḥ .
     25 nabhasvataḥ śūlābjadhvajapātrāṇi namasvāniti dhārayan
     26 atibalasya dhvajāṅkuśākṣamuṇḍāni bibhrāṇo'tibalo mataḥ
     27 tarasvinaḥ sadhvajāmbujapātrāṅkastarasvī nāma kīrtitaḥ .
     28 drāvaṇasya daṇḍamuṇḍadhvajābjāni dhārayan drāvaṇo mataḥ .
     29 devayakṣakasya dhvajākṣatarjanīpātrapāṇiyug devayakṣakaḥ .
     30 gātrajāhasya akṣamālākuṭhārābjadhvajayuggātrajāhakaḥ .
     31 adharasya ghaṇṭhākṣadhvajamuṇḍāni dhārayannadharābhidhaḥ .
     32 ūrdhvadṛśaḥ bodhipallavasūtrābjadhvajahastaḥ sadordhadṛk .
     33 gatirodhanasya akṣasūtradhvajāśokapātrayukgatirodhanaḥ .
     34 pāṇikasya pāṇiko nāma vijñeyo vāṇākṣadhvajamuṇḍayuk .
     35 sādhakasya dhvajākṣavaṭapātrāṇi dhārayan sādhako mataḥ .
     36 viśvapūrakasya vījapūradhvajābjākṣasaṃyuto viśvapūrakaḥ .
     37 jagadāśrayasya ghaṇṭākṣadhvajamālābhiḥ saṃyuto jagadāśrayaḥ
     38 viśvātiriktasya viśvātiriktakonāma dhvajalāñchanapāśayuk
     39 kujāgarasya akṣamālākaje ghaṇṭādhvajau bibhrat kujāgaraḥ
     40 viśvodarasya viśvodaro bhavedeṣa śaṅkhaśūlaghaṭadhvajī .
     41 agrahasya agraho nāma vijñeyo hyakṣabāṇadhanurghaṭī .
     42 tīvrakasya śrīphalābjākṣapātrāṇi dhārayaṃstīvrako mataḥ .
     43 suvahasya śaktimuṇḍadhvajapāśī suvaho'yaṃ prakīrtitaḥ .
     44 vījavardhanasya akṣasūtradhvajapāśapātrayuk vījavardhanaḥ .
     45 bhadajavasya dhvajapāśa--kapālābjairyuto bhadrajavo mataḥ .
     46 puṣkarodbhavasya ṭaṅkapāśa--dhvajābjāni dhārayan puṣkarodbhavaḥ .
     47 abjinīpateḥ palāśapatrapāśābjadhvajahasto'bjinīpatiḥ .
     48 vyaktamūrteḥ jambuvīja--dhvajā--bjākṣapāṇiyugvyaktamūrtikaḥ .
     49 viśvagatya parighākṣadhvajābjāni dhārayan viśvago mataḥ . sarve caturbhujā jñeyā yuvānaḥ kuṭilabhruvaḥ . savyordhādyuttarordhāntakrameṇāyudhadhāriṇaḥ . raktākṣāśca mahāvīryāḥ sarvabhūṣaṇabhūṣitāḥ . dhūmravarṇā mṛgārūḍhāḥ sarve te śavalāṃśukāḥ . iti te'tra samākhyātā śubhadāstu marudgaṇāḥ . saṃkhyayaikonapañcāśat sarvarogāpanuttaye . skandapurā0
     sādhyānāṃ brahmāṇḍapurāṇe sādhyāḥ padmāsanagatāḥ kamaṇḍalvakṣasūtriṇaḥ . dharmaputrā mahātmāno dvādaśāmarapūjitāḥ
     viṣṇudharmottare manonumantā prāṇaśca narayānaśca vīryavān . vittirharyo, nayaścaiva haṃso nārayaṇastathā . prabhavo viṣṇurviśvaśca sādhyā dvādaśa jagmire .
     aśvinoḥ padmapatrasavarṇābhau padmapatrasamāmbarau . dvibhujau devabhiṣajau kartavyau dehasaṃyutau . sarvābharaṇasampannau viśeṣāccārulocanau . tayorauṣadhayaḥ kāryā divyā dakṣiṇahastayoḥ . vāmayoḥ pustake kārye darśanīye tathā nṛpa! . ekasya dakṣiṇe pārśve vāge cānyasya yādava! . nārīyugaṃ prakartavyaṃ surūpañcārudarśanam . tayośca nāmanī prokte rūpasampat tathākṛtiḥ . madhūkapuṣpasaṅkāśā rūpasampat prakīrtitā . ākṛtiḥ kathitā loke śarakāṇḍanibhā tathā . ratnabhāṇḍakare kārye candraśuklāmbare tathā .
     revantasya pṛṣṭhasthaḥ sūryavat kāryo revantaśca tathā prabhuḥ .
     yakṣāṇāṃ mayasaṃgrahe tundilā dvibhujāḥ kāryā nidhirhasto madotkaṭaḥ . gadī vaiśravaṇaḥ preṣṭho nṛpālastvaṣṭamo varaḥ . siddhārtho maṇibhadraśca sumanā nandano yaśāḥ . kaṇḍūtiḥ pāñcakaḥ śaṅkho maṇimān padmarāmakau . sarvatrabhojī piṅgākṣaścaturo mandarāśrayaḥ . śubhadracandrapradyotameghavarṇajayāvahāḥ . dyutimān ketumān śvetomaulimān vijayākṛtiḥ . padmavarṇa--mahāghāsa--puṣpadantāḥ sudarśanāḥ . pūrṇamāsa--hiraṇyākṣa--śatajihva balāhakāḥ . balākavipulau padmanābhaḥ kumudavīrakau . sugandha ityamī yakṣāsteṣāṃ rājā dhanādhipaḥ .
     rākṣasādīnāṃ mayadīpikāyām raktavastradharāḥ kṛṣṇā nakhadīrghāḥ sadaṃṣṭrikāḥ . kartīkhaṭvāṅghahastāśca rākṣasā ghorarūpiṇaḥ . hetiḥ prahetiḥ yajñaghnaḥ śaṅkuśca sanibandhanaḥ . vidyutsarjamanuṣyādapauruṣeyasukeśinaḥ . ugramālītyamī proktāḥ pradhānā rākṣasāḥ kila . bhūtāstathaiva dānāśca dīrghavaktrāḥ piśācakāḥ .
     gandharvarūpimāha viśvakarmā varado bhaktalokānāṃ kirīṭī kuṇḍalī gadī . kāryastu rūpī gandharvo vīṇāvādyaratastathā .
     vāsukestatraiva ananto raktakāyaśca sitapaṅkajamālikaḥ . śatasāhasrabhogī'hiḥ śiraḥkubalayānvitaḥ .
     takṣakādināgarūpamāha mayaḥ śvetadehaśca kartavyaḥ sphuranmauktikasannibhaḥ . raktāṅgaḥ svastikopetaḥ sutejāstakṣako mahān . kṛṣṇaḥ karkoṭaka kaṇṭhe śuklarekhātrayānvitaḥ . raktapadmanibhaḥ padmaḥ śiraḥśuklaḥ savidrumaḥ . śaṅkhavarṇo mahāpadmo mastake kṛṣṇaśūladhṛk . hemābhaḥ śaṅkhapālaḥ syāt sitarekhādharo gale . kuliko raktadehastu candrārdhakṛtamastakaḥ . dvijihvā bāhuvatsaptaphaṇāmaṇisamanvitāḥ . akṣasūtradharāḥ sarve kuṇḍikāpucchasaṃyutāḥ . ekabhogāstribhogāvā hyetajjātāḥ sutādayaḥ .
     pitṝṇām viṣṇudharmottare kaśapadmaviṣṭarasthāḥ pitaraḥ piṇḍapātriṇaḥ . te ca vāyupurāṇoktā yathā ābhāsvarā barhiṣado agniṣvāttāstathaiva ca . kravyādāḥ ścoṣmapāścaiva ājyapāśca sukālinaḥ
     viśvadevānām kraturdakṣo vasuḥ satyaḥ kālako dhurilocanau . purūravā mādravāśca viśve devā daśa smṛtāḥ . videhāstu prakartavyā dakṣiṇe vāṇapāṇayaḥ . kartavyā vāmabhāge tu śarāsanaparāyaṇāḥ .
     prasaṅgādastrarūpāṇyapi tatra viśvakarmoktāni yathā ṣaḍtriṃśadaṅgule khaḍgaśaktī tālādhikau matau . śūlapāśau padmaśaṅkhau tālamātrau prakīrtitau . gadā dvitālā pāśaśca golako'ṣṭapramāṇataḥ . vāṇo dvitālako daṇḍo dviguṇo dvādaśāṅgulaḥ . kapālaṃ paṅkajaṃ carma pārśva khaḍgo'ṅgulo mataḥ . ḍamarususvanā ghaṇṭā churikā ṣoḍaśāṅgulā . vajraṃ tat puruṣasthūlaṃ paṭṭiśo'tidṛḍho balī . śaktistu yoṣidākārā lohitāṅgī vṛkāśritā . daṇḍo'pi puruṣaḥ kṛṣṇo ghorī lohitalocanaḥ . khaḍgaśca puruṣaḥ śyāmaśarīraḥ kruddhalocanaḥ . pāśaḥ saptaphaṇaḥ sarpapuruṣaḥ pucchasaṃyutaḥ . dhvajastu puruṣaḥ pīto vyāvṛtāsyo mahābalaḥ . gadā pītaprabhā kanyā supīna jaghanasthalā . triśūlaṃ puruṣo divyaḥ sabhrūḥ śyāmakalevaraḥ . śaṅkho'pi puruṣo divyaḥ śuklāṅgaḥ śubhalocanaḥ . hetirbahutithī sā strī bhindiḥ śyāmatanuḥ pumān . śaraḥ syāt puruṣo divyo raktāṅgo divyalocanaḥ . dhanuḥ strī padmaraktābhā mūrdhni pūritacāpabhṛt . evamastrāṇi pūtāni jānīyāt parameśvare . uktānāṃ caiva sarveṣāṃ mūrdhni svāyudhalāñchanam . bhujau dvau tu prakartavyau skandhalagnau sadā budhaiḥ .
     dharmajñānavairāgyaiśvaryāṇām dharmaṃ jñānaṃ ca vairāgyamaiścaryaṃ ca tathaiva hi . sitaraktapītakṛṣṇasiṃharūpāḥ prakīrtitāḥ .
     pṛthvyāḥ viṣṇudharmottare śuklavarṇā mahī kāryā divyābharaṇabhūṣitā . caturbhujā saumyavapuścandrāṃśusadṛśāmbarāḥ . ratnapātraṃ sasyapātraṃ pātramoṣadhisaṃyutam . padmaṃ kare ca kartavyaṃ bhuvī yādavanandana! . diggajānāṃ caturṇāñca kāryā pṛṣṭhaṃgatā tathā . sarvauṣadhiyutā devī śuklavarṇā tataḥ smṛtā .
     lavaṇodasya lavaṇodaḥ prakartavyī dvibhujaḥ sarbasiddhaye . dhatte'bjamālikāṃ dakṣe vāme pātraṃ tu ratnabhṛt . sottarīyo pavatī ca pāṭalābhaḥ suvastradhṛk . barhiḥpavitrapāṇistu lābhado bhūtimaṇḍitaḥ .
     kṣīrodasya kṣīrodaḥ śvetavarṇastu dvibhujo ratnakuṇḍalaḥ . makarastho'mbujandakṣe vāme tu kalasaṃ dadhat .
     dadhimaṇḍodasya dadhimaṇḍoda evātra vijñeyo vārijāsanaḥ . daṇḍaṃ śaṅkhaṃ ca bibhrāṇo dbibhujo'sau jaṭāyutaḥ .
     ghṛtodasya ghṛtodaḥ kapilo jñeyaḥ kulīrastho jaṭādharaḥ . kaśerupītaṃ pātrañca ghaṭaṃ bibhrattu dordvaye .
     ikṣūdasya ikṣudo'tra prakartavyo gomūtrasadṛśacchaviḥ . dardurastho ghaṭaṃ daṇḍaṃ vibhrāṇo nīlakuṇḍalaḥ .
     surodaśya surodo gaṇḍakāntastho jñeyo gomedasannibhaḥ . mudgaraṃ kuṇḍikāṃ bibhrat dvibhujo bhūtivardhanaḥ .
     svādūdasya svādūdo mauktikābhāso dardurastho suveśadhṛk . muktāsūtrārdhapātre ca dhārayan sarpabhūṣaṇaḥ . vaidūryasadṛśāḥ sarve dvibhujāḥ kalasānvitāḥ . paṅkajasthāḥ prakartavyāḥ devatāsnapanāya tu .
     dvīpādīnām viṣṇudharmottarāt dvīpavarṣanagāḥ sarve kāmarūpadharā yataḥ . preṣṭhāyudhānvitāḥ kāryāḥ svasvacihnadharā narāḥ .
     diśām pūrbā 1 gajagatā bālā raktavarṇā tu dig bhavet . paṅkajasthā pratijñeyā kareṇukṛtahastakā . vṛhadvaktrā vṛhatkāyā padmābhā pūrvadakṣiṇā 2 . rathasthā dakṣiṇā 3 pītā tathā syāt prāptayauvanā . uṣṭragā kṛṣṇapītā ca taruṇī yāmyapaścimā 4 . yauvanādvicyutā kṛṣṇā paścimā 5 turagasthitā . āsannapalitā nīlā mṛgagā tadanantarā 6 . śvetā naragatā vṛddhā tathā bhavati cottarā 7 . ativṛddhā vṛṣasthā ca śuklā pūrvottarā 8 bhavet . adhastāt 9 pṛthivītulyā cordhā 10 gaganasannibhā .
     1 dikpatīnām tatrendrasya caturdante gaje saktaḥ śvetaḥ kāryaḥ sureśvaraḥ . vāmotsaṅgagatā kāryā tasya bhāryā śacī nṛpa! . nīlavastrā suvarṇābhā sarvābharaṇavāṃstathā . tiryag lalāṭakastārkṣyaḥ kartavyaśca vibhūṣitaḥ . śakraścaturbhūjaḥ kāryo dvibhūjā ca tathā śacī . padmāṅkuśau ca kartavyau vāmadakṣiṇahastayoḥ . vāmaṃ śacīpṛṣṭhagataṃ dvitīyaṃ vajrasaṃyutam . vāme śacyāḥ kare kāryā ramyāḥ santānamañjarī . dakṣiṇaṃ pṛṣṭhavinyastaṃ devarājasya kārayet .
     2 agneḥ raktaṃ jaṭādharaṃ vahniṃ kārayeddhūmravāsasam . jvālāmālākulaṃ saumyaṃ trinetraṃ śmaśrudhāriṇam . caturbāhu caturdaṃṣṭraṃ deveśaṃ vāyusārathim . caturbhiśca śukairyukte dhūmacihnarathe sthitam . vāmotsaṅgagatā svāhā śakrasyeva śacī bhavet . ratnapātrakarā devī vahnerdakṣiṇahastayoḥ . jvālātriśūle kartavye tvakṣamālyañca vāmake .
     3 yamasya sajalāmbudasacchāyaḥ taptatvāmīkarāmbaraḥ . mahiṣasthaśca kartavyaḥ sarvābharaṇavān yamaḥ . nīlotpalābhāṃ dhūmrorṇāṃ vāmotsaṅge ca kārayet . dhūmrīrṇā dvibhujā kāryā yamaḥ kāryaścaturbhujaḥ . daṇḍakhaḍgāvubhau kāryau yamadakṣiṇahastayoḥ . jvālā triśūlā kartavyā tvakṣamālā ca vāmake . daṇḍopari mukhaṃ kāryaṃ jvālāmālāvibhūṣaṇam . dhūmrorṇādakṣiṇo hasto yamapṛṣṭhagato bhavet . vāme tasyāḥ kare kāryaṃ mātulāṅgaṃ sudarśanam . pārśve tu dakṣiṇe tasya citraguptaṃ tu kārayet . āpīcyaveṣaṃ svākāraṃ dvibhujaṃ saumyadarśanam . dakṣiṇe lekhanī tasya vāme patraṃ tu kārayet . vāme pāśadharaḥ kāryaḥ kālo vikaṭadarśanaḥ .
     nirṛteḥ virūpākṣo vivṛttāsyaḥ prāṃśudaṃṣṭrojjvalānanaḥ . ūrdhva keśī kharasthaśca dvibāhurbhīṣaṇānanaḥ . karṇena kṛṣṇaraktāṅgaḥ kṛṣṇāmbaradharastathā . sarvābharaṇavān daṃṣṭrāsaṅghairdaṇḍadharastathā . bhāryāścatasraḥ kartavyā devī ca nirṛtistathā . kṛṣṇāṅgī kṛṣṇavadanā pāśahastā tu vāmataḥ .
     varuṇasya saptahaṃse rathe kāryo varuṇo yādasāmpatiḥ . snigdhavaidūryasaṃkāśaḥ śvetāmbaradharastathā . kiñcitpralambajaṭharo muktāhāravibhūṣitaḥ . sarvābharaṇavān rājan! mahādevaścaturbhujaḥ . vāmabhāgagataṃ ketuṃ makaraṃ tasya kārayet . chatraṃ tu susitaṃ mūrdhni bhāryā sarvāṅgasundarī . vāmotsaṅgagatā kāryā madhye tu dvibhujā nṛpa! . utpalaṃ kārayet vāme dakṣiṇe devapṛṣṭhagam . padmapāśau kare kāryau devadakṣiṇahastayoḥ . śaṅkhañca ratnapātrañca vāmayostasya kārayet . bhāge tu dakṣiṇe gaṅgā makarasthā sacāmarā . devī padmakarā kāryā candragaurī varānanā . vāme tu yamunā kāryā kūrmasaṃsthā sacāmarā . nīlotpalakarā saumyā nīlanīrajasannibhāḥ .
     vāyoḥ vāyurambaravarṇastu tadākārāmbaro bhavet . kāṣṭhapūritacakrastu dvibhujo rūpasayutaḥ . gamanecchuḥ śivā bhāryā tasya kāryā ca vāmataḥ . kāryo gṛhītacakrāṅkaḥ karābhyāṃ pavano dvijaḥ . tathaiva devī kartavyā śivā paramasundarī . vyāvṛtāsyastathā kāryo devovyākulamūrdhajaḥ .
     dhanadasya viṣṇudharmottarāt kartavyaḥ padmapatrābho varado naravāhanaḥ . cāmīkarābho varadaḥ sarvābharaṇabhūṣitaḥ . lambodaraścaturbāhurvāmapiṅgalalocanaḥ . āpīcyaveṣaḥ kavacī hārabhārī manoharaḥ . dve ca daṃṣṭre mukhe tasya kartavye śmaśrudhāriṇaḥ . vāmena vibhavā kāryā maulistasyārimardana! . vāmātsaṅgagatā kāryā vṛddhirdevī varapradā . devapṛṣṭhagataṃ pāṇiṃ dvibhujāyāstu dakṣiṇam . ratnapātradharaṃ kuryāt vāmaṃ ripunisūdana! . gadāśaktī ca kartavye tasya dakṣiṇahastayoḥ . siṃhārkalakṣaṇaṃ ketuṃ, śivikāmapi pādayoḥ . śaṅkhapadmanidhī kāryau sarūpau nidhisaṃsthitau . śaṅkhapadmāñjalikrāntaṃ vadanaṃ tasya pārśvayoḥ
     ākāśasya nīlotpalābhaṃ gaganaṃ tadvarṇāmbaraghāri ca . candrārkahastaṃ kartavyaṃ dvibhujaṃ saumyadarśanam .
     vyomnaḥ caturasraṃ bhavenmūlaṃ tato vṛttaṃ mahābhuja . tattulyacaturasrañca meruvat saṃsthitaṃ śubham . bhadrapīṭhamayaḥ prokto vyomabhāgastṛtīyakaḥ . stambhavaccaturasraśca madhyabhāgaḥ prakīrtitaḥ . bhadrapīṭhavadanyacca tatra padmaṃ niveśayet . śubhāṣṭapatraṃ tanmadhye karṇikāyāṃ divākaraḥ . patrāṣṭake nyasettasya dikpālān sarvatodiśaḥ .
     dhruvasya viṣṇurūpadharaḥ kāryo dhruvo grahagaṇeśvaraḥ . cakraraśmikaraḥ śrīmān dvibhujaḥ saumyadarśanaḥ .
     raveḥ matsyapurāṇāt raviḥ kāryaḥ śubhaśmaśruḥ sindūrāruṇasuprabhaḥ . āpīcyaveṣaḥ svākāraḥ sarvābharaṇabhūṣitaḥ . caturbāhurmahātejā kavacenābhisaṃvṛtaḥ . kartavyā raśanā cāsya pānīyāṅgeti saṃjñitāḥ . raśmayastasya kartavyā vāmadakṣiṇahastayoḥ . ūrdhve sragdāmasaṃsthānā sarvapuṣpācatā śubhā . svarūparūpaḥ svākāro daṇḍaḥ kāryo'sya vāmataḥ . dakṣiṇe piṅgale bhāge kartavyaścātipiṅgalaḥ . āpīcyaveṣau kartavyau tāvubhāvapi yādava! . tayormurdhni ca vinyastau karau kāryau vibhāvasoḥ . lekhanīpatrake kārye piṅgalaścātipiṅgalaḥ . carmaśūladharo devastathā yatnādvidhīyate . siṃho dhvajaśca kartavyastathā sūryasya vāmataḥ . catvāraścāsya kartavyāstanayāstasya pārśvayoḥ . revantaśca yamaścaiva manudvitayameva ca . graharājī raviḥ kāryo grahairvā parivāritaḥ . rājñī savarṇā chāyā ca tathā devī suvarcasā . catasraścāsya kartavyāḥ patnyaśca paripārśvayoḥ . ekacakre ca saptāśve ṣaḍaśre vā rathottare . upaviṣṭastu kartavyo devohyaruṇasārathiḥ .
     viṣṇudharmottare tu padmāsanaḥ padmakaraḥ padmagarbhadaladyutiḥ . saptāśvarathasaṃsthaśca dvibhujaśca sadāgatiḥ .
     candrasya matsyapurāṇe candraḥ śvetavapuḥ kāryaḥ śvetāmbaradharaḥ prabhuḥ . caturbāhurmahātejāḥ sarvābharaṇabhūṣitaḥ . kumudau ca sitau kāryau tasya devasya hastayoḥ . kāntirmūrtimatī kāryā tasya pārśve tu dakṣiṇe . vāme śobhā tathā kāryā rūpeṇāpratimā bhuvi . cihnaṃ tathāsya siṃhāṅkaṃ vāmapārśve'rkavadbhavet . daśāśve ca rathe kāryodvicakre varasārathau . viṣṇudharmottare tu śvetaḥ śvetāmbaradharaḥ śvetāśvaḥ śvetabhūṣaṇaḥ . gadāpāṇirdvirbāhuśca kartavyo varadaḥ śaśī .
     bhaumasya matsyapurāṇāt bhaumo'gnitulyaḥ kartavyastvaṣṭāsve kāñcane rathe . viṣṇudharmottare raktamālyāmbaradharaḥ śaktiśūlagadādharaḥ . caturbhujo meṣagamo varadaḥ syāddharāsutaḥ .
     budhasya viṣṇutulyo budhaḥ kāryo bhaumatulye tathā rathe .
     guroḥ taptajāmbūnadākāro dvibhujaśca vṛhaspatiḥ . pustakaṃ cākṣamālāñca karayostasya kārayet . sarvābharaṇayuktaśca tathā pītāmbaro guruḥ .
     śukrasya aṣṭāśve kāñcane divye rathe dṛṣṭimanīrame . śukraḥ śvetavapuḥ kāryaḥ śvetāmbaradharastathā . dvau karau kathitau tasya nidhipustakasaṃyutau . daśāśve vā rathe kāryo rājate bhṛgunandanaḥ .
     śaneḥ kṛṣṇavāsāstathā kṛṣṇaḥ śaniḥ kāryo'sitānanaḥ . daṇḍākṣamālāsaṃyuktaḥ karadvitayabhūṣaṇaḥ . kārṣṇāyase rathe kāryastathaivāṣṭaturaṅgame .
     rāhoḥ raupye rathe tathāṣṭāśve rāhuḥ kāryo vicakṣaṇaiḥ . kambalaṃ pustakaṃ kāryaṃ bhujenaikena saṃyutam . karamekantu kuryācca śasyaśūnyantu dakṣiṇam .
     ketoḥ viśvakarmaśāstrāt bhaumavacca tathā rūpaṃ ketoḥ kāryaṃ vijānatā . kebalaṃ cāsya kartavyāḥ daśa rājaṃsturaṅgamāḥ .
     śuklapakṣasya pratipadaḥ tithayohyadhunocyante pratipad dvibhujāruṇā . meṣagā śaktipātrā sā mitapakṣādimā matā .
     dvitīyāyāḥ dvitīyā haṃsagā śubhrā pātrapustakadhāriṇī .
     tṛtīyāyāḥ tṛtīyā vṛṣagā gaurī śūlapātradharā matā .
     caturthyāḥ nīlotpaladalābhāsā caturthī mūṣakasthitā . paraśuṃ bibhratī pātraṃ pītavastrā'hisaṃyutā .
     pañcamyāḥ paṅgajasthā prabālābhā phaṇāmastakabhūṣaṇā . śaṅkhaṃ mudrāṃ tathā pāśaṃ bibhrāṇā pañcamī matā .
     ṣaṣṭyāḥ mayūragā'ruṇā ṣaṣṭhī pātrakukkuṭadhāriṇī .
     saptamyāḥ tāmravarṇābjapātrā sā hayasthā saptamī matā .
     aṣṭamyāḥ ghaṇṭāpātradharā gosthā gokṣīradhabalā'ṣṭamī .
     navamyāḥ navamī siṃhagā śubhrā pāśapātradharā śubhā .
     daśamyāḥ kṛṣṇavarṇā lulāpasthā daśamī daṇḍapātriṇī .
     ekādaśyāḥ ekādaśī mṛgābjasthā tulā--kartarikāyutā . miṃhānanā'ruṇagalā--tundilā lāsinī parā .
     dvādaśyāḥ dvādaśī garuḍārūḍhā meghabarṇārapātriṇī araṃ, cakram
     trayodaśyāḥ cāpabāṇadharā gaurī makarasthā trayodaśī .
     caturdaśyāḥ abjasthā pāṭalābhā sā palapātrasurāmṛtā . nīlakaṇṭhendragopābhalocaneyaṃ caturdaśī .
     paurṇamāsyāḥ śaśagā pūrṇimā śubhrā mauktikābharaṇānvitā . sudhāpūrṇaghaṭā dhīra! vāmadakṣiṇabāhukā .
     kṛṣṇapratipadaḥ dhūsarā kṛṣṇapakṣādyā mārasaṃsthā caturmukhā . akṣasūtraṃ sruvaṃ pustīṃ pātraṃ dhatte caturbhujā .
     kṛṣṇadvitīyāyāḥ dvitīyā kumudābhāsā ṛkṣasthā sākṣakuṇḍikā .
     kṛṣṇatṛtīyāyāḥ tṛtīyā tārkṣyagā nīlā śaṅkhapātradharā dvidoḥ .
     kṛṣṇacaturthyāḥ caturthī kajjalābhā sā mahiṣasthā caturbhujā . dhatte'kṣamālikāṃ daṇḍaṃ pāśaṃ pātrañca daṃṣṭriṇī .
     kṛṣṇapañcamyāḥ grāhasthā candragaurābhā pañcamī sākṣakuṇḍikā .
     kṛṣṇaṣaṣṭyāḥ tryakṣī mayūragā raktā śaktikukkuṭadhāriṇī . rākāsyā dvibhujā ṣaṣṭhī raktavastrā subhūṣaṇā . nīlakuṇḍalakaṇṭhā sā jaṭākhaṇḍendubhūṣitā .
     kṛṣṇasaptamyāḥ ibhasthā saptamī gaurī dvibhujā vajrapātriṇī .
     kṛṣṇāṣṭamyāḥ pretagā cāṣṭamī raktā kṛṣṇagrīvā sitāśukā . akṣaṃ khaṅgaṃ tathā kheṭaṃ pātraṃ dhatte caturbhujā .
     kṛṣṇanavamyāḥ sarpagā navamī nīlā daṃṣṭriṇī pātratarjanī .
     kṛṣṇadaśamyāḥ siṃhāsanasthitā śubhrā daśamī pītakuṇḍalā . jñānamudrākṣapātreyaṃ pītavastrābjamālinī .
     kṛṣṇaikādaśyāḥ ekādaśī vṛṣasthābjanīlaśubhrāraśūlinī .
     kṛṣṇadvādaśyāḥ tāmravarṇā rathārūḍhā pātrakheṭāsipaṅkajā . dvādaśī śubhravastreyaṃ nīlakuṇḍalabhūṣitā .
     kṛṣṇatrayodaśyāḥ aśokakalikābāṇacāpapātrā trayodaśī . mecakābjāsanā śyāmā haridvastrā madālasā . gadāpātradharā gaurī nidhisthā vā trayodaśī .
     kṛṣṇacaturdaśyāḥ dvibhujā turagārūḍhā kṛṣṇavarṇā caturdaśī . khaḍgabhalladharā nīlakuṇḍalāṃśukabhūṣaṇā .
     amāvasyāyāḥ amāvāsyā vidhātavyā dvirdormarakataprabhā . darbhāsanasthitā ceyaṃ darbhapiṇḍadharā kṛśā .
     nakṣatrāṇām aśvinyāḥ atha nakṣatrarūpāṇi kathayāmi samāsataḥ . tatrādāvaśvinī jñeyā padmapatranimā śubhā . aśvabaktrāmbujārūḍhā dvibhujā ca sitāmbarā . dakṣe divyauṣadhīpātraṃ bibhratī pustakaṃ kare .
     bharaṇyāḥ bharaṇī mahiṣārūḍhā gajavaktvāñjanaprabhā . daṇḍapāśadharātyugrā raktadṛk parikīrtitā .
     kṛttikāyāḥ chāgasthā chāgavaktrāsyā piṅgabhrūkeśalocanā . sūtraṃ śaktiñca bibhrāṇā pīnāṅgijaṭharā'ruṇā . kṛttikā kīrtitā ceyaṃ svarṇamālābibhūṣaṇā .
     rohiṇyāḥ rohiṇī tuhinābhāsā sarpavaktrā tu haṃsagā . sūtrakuṇḍīdharā devī kīrtitā hārabhūṣaṇā .
     mṛgaśīrṣāyāḥ mṛgānanā hayāsyā vā nāgavaktvā''grahāyaṇī . gṛdhrasthā candragaurābhakuṇḍikājapamālinī .
     ārdrāyāḥ śvamukhī kṛṣṇavarṇā tu raktārdrā śūlapāṇinī . nīlavastrā vṛṣārūḍhā cāsthimālāvibhūṣaṇā .
     punarvasīḥ śūkarāsyo viḍālastho gauravarṇaḥ punarvasuḥ . sūtravajrāṅkuśābhītīrbibhrāṇaḥ parikīrtitaḥ .
     puṣyasya chāgārūḍhaśca meghābhaḥ puṣyo'yaṃ madhupiṅgadṛk . akṣacaṇḍāsanīkuṇḍīṃ dadhāno'tra caturbhujaḥ .
     aśleṣāyāḥ kokāsyā vā viḍālāsyā raktā'śleṣā caturbhujā . akṣakuṇḍīdharā dvābhyāṃ sarpāliṅganadhāriṇī .
     maghāyāḥ kapivaktrā maghā śyāmā kṛśāṅgī ca mahodarā . darbhapiṇḍadharā'bjasthā dvibhujeyamudīritā .
     pūrvaphālgunyāḥ pūrvā hastimukhā sphasthā śukanāsādvayā'ruṇā . sphuḥ khaḍgaḥ cakraṃ vā .
     uttaraphālgunyāḥ vyāghrānanottarā gosthā śubhravarṇā caturbhujā . dvyakṣiṇī sūtra° khaṭṭāṅgadhāriṇī parikīrtitā .
     hastasya gaurāruṇī lulāpāsyo hastanāmā hayasthitaḥ . akṣavajrabhujadvandvī bhūṣitaḥ parikīrtitaḥ . lulāpo mahiṣaḥ
     citrāyāḥ vyāghrāsyā mahiṣārūḍhā citrā gaurī caturbhujā . akṣakuṇḍī sapustī ca sudhāpūrṇaghaṭānvitāḥ .
     svātyāḥ mahiṣasthā mṛgārūḍhā gaurī śyāmāthavā matā . pīnā caturbhujā svātyakṣāṅkuśadhvajapātriṇī .
     viśākhāyāḥ haryakṣavadanā raktā nābhipādāntahemabhā . meṣacchāgasthitā seyaṃ viśākhāṅkuśavajriṇī . vāme, śaktimadhaḥ pātraṃ vibhrāṇā hemabhūṣaṇā .
     anurādhāyāḥ haristhā ca viḍālāsyā dvibhujāmbujavajriṇī . mūrdhvādinābhipādāntaśyāmagaurī krameṇa tu . anurādhā parijñeyā padmarāgavibhūṣaṇā .
     jyeṣṭhāyāḥ pītavarṇā gajārūḍhā bhallāsyā vā mṛgānanā . akṣasūtraṃ pavindhatte vāme jyeṣṭhāṅkuśaṃ śaye .
     mūlasya mūlarūpaṃ vidhātavyaṃ śyāmaṃ kuṇapavāhanam . khaḍgakheṭadharaṃ cograṃ dvibhujañca vṛkānanam .
     pūrvāṣāḍhāyāḥ kumbhīravadanā nīlā markaṭasthā caturbhujā . akṣasūtraṃ kajaṃ pāśaṃ pātraṃ yā bibhratī sadā . pūrvāṣāḍhā samuddiṣṭā pītavastrābjabhūṣaṇā .
     uttarāṣāḍhāyāḥ sarpagā cottarāṣāḍhā gauravarṇā surūpiṇī . nāgabaddhajaṭājūṭa--svarṇakuṇḍalabhūṣitā . akṣanāgadharā dakṣe vāme pustī sakuṇḍikā .
     abhijitaḥ abhijit kumudābhāsā nakravaktrā tu haṃsagā . varasrukpustakābhītisaṃyuteyaṃ caturbhujā .
     pravaṇasya nīlaruk turagārūḍhaḥ pravaṇo markaṭānanaḥ . śaṅkhacakragadābjāni bibhrāṇaḥ svarṇabhūṣaṇaḥ .
     dhaniṣṭhāyāḥ taptacāmīkarābhāsā nidhisthā paṅkajāsanā . pakkavimbādharā tanvo pīnonnatapayogharā . dīrghaveṇī sapuṣpā sā mauktikābharaṇānvitā . cārunetrā suveṣāḍhyā dvibhujā vasanāruṇā . carābhayānvitā saumyā dhaniṣṭhā parikīrtitā .
     śatatārāyāḥ śubhrā makaragā'śvāsyā dvibhujā pāśapātriṇī . pāṭalā vastrasaṃyuktā kīrtitā śatatārakā .
     pūrvabhādrapadāyāḥ pūrvā bhādrapadā śubhrā govaktrā chāgagāminī . meṣaśīrṣadharā seyaṃ sīdhupātrañca bibhratī .
     uttarabhādrapadāyāḥ gardhabhāsyā vṛṣārūḍhā sitā bhādrapadottarā . pātrañca ḍamarundhatte dvimujeyamudīritā .
     revatyāḥ revatī karabhāsyā syāt dvibhujā hastigāminī . kamalaṃ kuṇḍikāṃ dhatte śetavarṇā mahāsvanā .
     yogānāṃ viṣkumbhasya viṣkumbhaḥ prathamo jñeyaḥ pītavarṇastu ṣaḍbhujaḥ . raktāsyo nīlakaṇṭhastu vṛttanetraḥ subhīṣaṇaḥ . viśālabhālo dīrghāṅgastuṅganāso jaṭādharaḥ . lambakarṇendranīlotthasvaṇaratnajakuṇḍalaḥ . śubhranīlendragopābhavasanaḥ svarṇabhūṣaṇaḥ . mudgaraṃ prathame dakṣe dvitīye kartarīmiha . tṛtīye kuliśaṃ pāṇau vāmādye ṭaṅkameva ca . śvetapucchaṃ dvitīye ca tṛtīye cāmṛtaṃ dhaṭam . vibhrāṇaḥ pūjanīyo'yaṃ pītapuṣpaiḥ sugandhibhiḥ . kāryaniṣpattaye nūnamanyathā vighnadāyakaḥ .
     prīteḥ prītināmā dvitīyastu javākusumasannibhaḥ . śvetavaktro viśālākṣī lambakarṇendukuṇḍalaḥ . bhāle'litilakopetaḥ saumyo muktāvibhūṣaṇaḥ . śvetavastrī jaṭāmauliraṣṭabāhurvṛkodaraḥ . bandhujīvotthapuṣpāṅkamallikāmādime yame . dvitīye modakaṃ pāṇau tṛtīye kadalīphalam . caturthe ṣaṅkajañcaiva vāmādye cāmṛtaṃ ghaṭam . dvitīye cātra bai pātraṃ somapūrṇaṃ manoharam . tṛtīye kuliśaṃ hamve caturthe cātravaidhvajam . dadhāno bhūtaye prītyai sarvatāpanivṛttaye .
     āyuṣmataḥ āyuṣmāṃstu tṛtīyo'yaṃ mauktikābho'ruṇodaraḥ . kṣaumavastrānvitaścaiva muktāsauvarṇabhūṣaṇaḥ . digbhujaḥ prathame dakṣe cākṣasūtrañca mauktikam . dūrvāmatra dvitīye vai tṛtīye cūtapallavam . caturthe paṅkajañcaiva pañcame cātapatrakam . sudhākumbhantu vāmādye vījapūrapidhānakam . pātraṃ dadhyakṣatopetaṃ dvitīye karapallave . tṛtīye śrīphalaṃ haste caturthe pavimeva ca . pañcame cāmaraṃ haste svarṇadaṇḍaṃ sitaṃ śubham . dhārayanneṣa vai pūjyo bhogāyuṣyavivṛddhaye .
     saubhāgyasya saubhāgyākhyaścaturtho'tra sphaṭikābhastrilocanaḥ . skandhāruṇo mahāsatvaḥ sundaraḥ kumudrāmbaraḥ . daśabāhu rayañcārkau (yame) prathame śrīphalaṃ kare . akṣasūtraṃ pravālotthaṃ dvitīye karapallave . tṛtīye kamalaṃ haste caturthe vāṇavārakam . pañcame śaktimatraiva vāmādye pātrameva ca . dvitīye cāmṛtaṃ kumbhaṃ tṛtīye tu prakīrṇakam . caturthe darpaṇaṃ haste veṇudaṇḍañca pañcame . bibhrāṇaḥ saumya saubhāgyavṛddhaye cāyuṣe śriye . (pūjanīya iti śeṣaḥ)
     śobhanasya śobhanaḥ pañcamo yogaḥ śvetabaktvo vaśī balī . śeṣāruṇaḥ kṛśāṅgaśca pravālakṛtakuṇḍalaḥ . śoṇaśuklāmbaraścaiva muktāvidrumabhūṣaṇaḥ . akṣasūtraṃ suhemotthaṃ prathame dakṣiṇe kare . dvitīye paṅkajaṃ haste tṛtīye śrīphalaṃ śaye . turye śaktiṃ karāmbhoje vāmādye vai kamaṇḍalum . dvitīye svarṇajaṃ pātraṃ tṛtīye caiva darpaṇam . caturthe cāmaraṃ pāṇau dhārayannaṣṭadoriti . pūjanīyo mahābhaktyā saukhyasaubhāgyavṛddhaye .
     atigaṇḍasya atigaṇḍābhidhaścātha ṣaṣṭho yogaḥ pratīyate . gaṇḍāruṇasitaḥ krūraḥ kṛṣṇavaktro'rkabhūṣaṇaḥ . sthūlo viddhaśrutistuṅganāsiko'ruṇabhūṣaṇaḥ . piṅgaśmaśrujaṭāmauliḥ ṣaḍbhujaḥ kaṭisūtravān . akṣasūtraṃ yamādisthelohajaṃ karapallave . eṇaṃ mṛgaṃ dvitīye ca tṛtīye caiva vārijam . pātraṃ vāmādime pāṇau dvitīye śaktimeva ca . patākāntu tṛtīye vaidadhānaḥ kṛṣṇalohitām . pūjanīyo mahābhaktyā duṣṭabhītinivṛttaye .
     sukarmaṇaḥ caturbhujaḥ sukarmā vai śvetabāhūdaraśrutiḥ . nīlaśubhrāṃśukopetaḥ svarṇanīlavibhūṣaṇaḥ . rudrākṣamālikāmārkau (yame dakṣe) prathame karapallave . dvitīye kamalaṃ pāṇau vāmādau daṇḍameva ca . patākāmatra vai haste dvitīye sumanoharā . bibhratsuvṛddhaye nṝṇāṃ karmārambhaśubhapradaḥ .
     dhṛteḥ dhṛtyākhyaścāṣṭamo yogaḥ kathyate vasubāhukaḥ . bhālāruṇastu sarvāṅge śvetavarṇo'ruṇāmbaraḥ . svarṇamuktendranīlāḍhyo vidrumānvitabhūṣaṇaḥ . bhuktākṣamālikāṃ dakṣe prathame ratnamudrike . dvitīye śrīphalaṃ pāṇau tṛtīye'śokapallavam . caturthe hemajaṃ daṇḍaṃ vāmādye vai kamaṇḍalum . dvitīye cāmṛtaṃ pātraṃ tṛtīye cāmbujaṃ kare . patākāsatra vai turye bibhrāṇaḥ ścīvivṛddhaye .
     śūlasya navamaḥ śūlanāmātha kathyate vyaktabhāgataḥ . tāmrāruṇagalaścaiva śvetavarṇaḥ kṛśodaraḥ . bhālarekhātrayaścaiva trijaṭo nolakuntalaḥ . arkahasto yamādisthe triśūlaṃ cātibhīṣaṇam . dvitīye mudgaraṃ pāṇau tṛtīye cākṣasūtrakam . caturthe śṛṅkhalāmatra pañcame daṇḍameva ca . maṣṭhe caivāmbujaṃ pāṇau kapālaṃ cottarādime . ṭaṅkaṃ dvitīyake caiva tṛtīye vai kamaṇḍalum . sandaṃśantu kare turye pañcame caiva darpaṇam . patākāmatra vai ṣaṣṭhe dhārayanneṣa pūjitaḥ . bhavedaniṣṭanāśāya vairividhvastaye nṛṇām .
     gaṇḍasya gaṇḍākhyaḥ kathyate yogo daśamaḥ so'yamatra hi . gaṇḍaḥ śubhrāruṇāṅgastu ṣaḍbhujo mecakāmbaraḥ . harinmaṇivibhūṣāḍhyo nīlavidrumakuṇḍalaḥ . akṣasūtraṃ yamādisthaṃ dvitīye candrahāsakam . tṛtīye vārijaṃ nīlaṃ vāmādye vai kamaṇḍalum . dvitīye kheṭakaṃ haste patākāñca tṛtīyake . dadhāno yajvanastuṣṭyai rogāniṣṭanivṛttaye .
     vṛddheḥ ekādaśastu vṛddhyākhyaḥ kathyate 16 rasacandradoḥ . pādāruṇo'paraśveto bhālavistīrṇamaṇḍalaḥ . vicitravasanopeto muktāsauvarṇabhūṣaṇaḥ . akṣasūtraṃ yamādisthe dvitīye cāmṛtaṃ ghaṭam . tṛtīye nandakaṃ pāṇau caturthe bāṇameva ca . pañcame mudgarañcaiva ṣaṣṭhe sandaṃśameva ca . saptame kambumatraiva paṅkajañcāṣṭame śaye . kuṇḍikāmādime vāme dvitīye pātrameva ca . tṛtīye kheṭakaṃ haste caturthe caiva kārmukam . pañcame ṭaṅkamatraiva ṣaṣṭhecaiṇaviṣāṇakam . saptame cāpamatraiva patākāmaṣṭame kare . bibhrāṇaḥ śreyaso vṛddhyai cāyurgotradhanasya ca .
     dhruvasya dvādaśī dhruvanāmā vai yogaścātraiva kathyate . vakṣaḥsthalāruṇaścaiva śvetasarvāṅga eva ca . māñjiṣṭhavasanopeto hemamuktāvibhūṣaṇaḥ . caturdaśabhujopeto dakṣiṇādye'kṣasūtrakam . dvitīye tu kajaṃ khaḍgaṃ tṛtīye caiva mudgaram . caturthe sāyakaṃ haste pañcame caiva paṅkajam . ṣaṣṭhe manoharaṃ śaṅkhaṃ saptame cāmaraṃ śaye . pātraṃ saumyādime pāṇau dvitīye caiva kheṭakam . ṭaṅkaṃ tṛtīyake haste caturthe caiva kārmukam . patākāmatra vai haste pañcame varalakṣaṇe . ṣaṣṭhe manoharādarśaṃ saptame cakramādadhat . pūjanīyo mahābhaktyā lakṣmīsthairyādihetave .
     vyāghātasya kayyate cādhunā yogo vyāghātākhyastrayodaśaḥ . nābhyūrdhaṃ lohitaścāyaṃ śvetapūrvastrilocanaḥ . antaśvetāruṇaprāntavasanaḥ sūryakuṇḍalaḥ . gale sphaṭikamālo'sau śeṣarudrākṣabhūṣaṇaḥ . maṇibandhe'livarṇastu ṣaḍbhujaḥ kuṭilānanaḥ . paṅkajaṃ prathame dakṣe dvitīye paraśuṃ śaye . tṛtīye cātra vai pāśaṃ vāme pātramihādime . dvitīye cāmṛtaṃ kumbhaṃ tṛtīye cāṅkuśaṃ śaye . bibhrāṇo'yaṃ mahāpūjyaḥ kāryabhraṃśanivṛttaye .
     harṣaṇasya adhunā kathyate yogo harṣaṇākhyaścaturdaśaḥ . jānūrdhve lohitaścāyaṃ tatpūrvaṃ śvetaeva ca . pāṭalābhāṃśukopeto muktāvaidūryabhūṣaṇaḥ . bhujadvādaśakopeto lambakarṇo viśāladṛk . kaustubhaṃ prathame dakṣe dvitīye cākṣasūtrakam . tṛtīye paṅkajaṃ haste caturthe bāṇameva ca . pañcame śaṅkhamatraiva ṣaṣṭhe pāśaṃ karāmbuje . vāmādime kare pātraṃ dvitīye cāmṛtaṃ ghaṭam . tṛtīye paraśuṃ haste caturthe caiva kārmukam . pañcame tu kare cakraṃ ṣaṣṭhe caivāṅkuśaṃ śaye . vibhrāṇaḥ śreyase bhūtyai mānonnatyai sukhāya ca .
     vajrasya atha pañcaduśo yogaḥ kathyate vajrasajñakaḥ . śvetāhikāñcīṃ bibhrāṇaḥ kṛṣṇagrīvo'ruṇānanaḥ . rocanāvasanopeto viddhakarṇastrilocanaḥ . vajravaidūryabhūṣāḍhyaḥ kaṭisūtrasamanvitaḥ . jaṭāṃ tribalayāṃ bibhrat digbhujaḥ parito balī . akṣasūtraṃ yamādisthe dvitīye bāṇameva ca . tṛtīye paṅkajaṃ haste caturthe kuliśaṃ śaye . pañcame paraśuṃ pāṇau vāmādye cāmṛtaṃ ghaṭam . dvitīye kārmukaṃ caiva tṛtīye pātramuttamam . caturthe kuliśaṃ caiva pañcame pāśameva ca . bibhradvijayasaukhyāya lakṣmīṃsantānavṛddhaye .
     siddheḥ kathyate cādhunā yogaḥ siddhināmā tu ṣoḍaśaḥ . pādajaṅghāruṇaścordhe śvetavarṇaḥ śubhānanaḥ . digbhujo lohitagrīvo lohitanihitāmbaraḥ . muktāhāramaṇisvarṇabhūṣaṇaḥ somakuṇḍalaḥ . śrīphalaṃ prathame dakṣe dvitīye caiva paṅkajam . tṛtīye pustakaṃ haste caturthe bāṇameva ca . pañcame ca dhvajaṃ haste vāme pātramihādime . dvitīye cāmṛtaṃ kumbhaṃ tṛtīye caiva cāmaram . caturthe caiva kodaṇḍaṃ patākāmiha pañcame . dadhānaḥ siddhaye nṝṇāṃ vāñchitārthasya siddhidaḥ . (asyāsṛgityaparanāma)
     vyatīpātasya vyatīpātābhidhaścaiva yogaḥ saptadaśastviha . kaṇṭhena lohitaścāyaṃ śvetagrīvo'libhānanaḥ . śuddhamāñjiṣṭhavasano nīlasvarṇajabhūṣaṇaḥ . aṣṭādaśabhujo devo bhrukuṭīkuṭilānanaḥ . dātramārkyādime haste dvitīye loṣṭa bhedanam . akṣasūtraṃ tṛtīye tu turye vāṇaṃ manoharam . pañcame śṛṅkhalāṃ lauhīṃ ṣaṣṭhe kavacameva ca . saptame mudgaraṃ haste paṅkajaṃ cāṣṭame kare . kuddālaṃ navame haste śṛṅgikāmādimottare . pātraṃ dvitīyake caiva svarṇakumbhaṃ tṛtīyake . caturthe kārmukaṃ pāṇau pañcame kartrikāmiha . musalantu kare ṣaṣṭhe saptame ṭaṅkameva ca . aṣṭame ca dhvajaṃ haste navame prāṅkuṭaṃ śaye . dadhāno vairivargasya dhvastaye caiva mṛtyave . yajvanaḥ putrasantatyai lakṣmībhogasukhāya ca
     varīyasaḥ aṣṭādaśo varīyāṃśca kathyate yoga uttamaḥ . ākaṇṭhaśubhravarṇastu lohitagrīva eva ca . śvetavaktro viśālākṣo lambakarṇo'rkakuṇḍalaḥ . svarṇābharaṇabhūṣāḍhyo lakṣaṇānekasaṃyutaḥ . akṣasūtraṃ yamādisthe dvitīye vījapūrakam . candrahāsaṃ tṛtīye tu turye bāṇaṃ karāmbuje . pañcame śaṅkhamatraiva ṣaṣṭhe paraśumeva ca . saptame mudgaraṃ haste cāṣṭame dātrameva ca . navame cātra vai śṛṅgaṃ daśame kamalaṃ kare . ekādaśe paviñcātra dvādaśe halameva ca . daṇḍaṃ trayodaśe haste śaktimastraṃ caturdaśe . kajaṃ pañcadaśe haste ṣoḍaśe'tha triśūlakam . ghaṭaṃ vāmādime pāṇau pātramatra dvitīyake . tṛtīye kheṭakañcaiva turye kārmukameva ca . cakrantu pañcame haste ṣaṣṭhe caiva kuṭhārakam . saptame ṭaṅkamatraiva cāmarañcāṣṭame śaye . navame ḍamaruñcaiva daśame cātra vallakīm . ekādaśe śṛṇiñcaiva dvādaśe musalaṃ śaye . trayodaśe tu vai pāśaṃ gadāmatra caturdaśe . darpaṇaṃ tithime haste dhvajamatraiva ṣoḍaśe . dadhānaḥ śreyase bhūtyai sarvabhogasukhāya ca .
     parighasya ekonaviṃśakaścātra kathyate parigho'nagha! . pādajānvantaśubhro'sau śvetavaktro jaṭādharaḥ . madhyāruṇodare nīlarekhāsaṃyuta eva ca . nīlāmbaro mahāsatvo hemaratnajakuṇḍalaḥ . suvarṇabhūṣaṇopeto ṣaḍbhujaḥ krūradarśanaḥ . gadāmārkyādime haste dvitīye parighaṃ śaye . tṛtīye kamalaṃ pāṇau vāmādye pātrameva ca . dvitīye paṭṭiśaṃ haste tṛtīye cātra vai dhvajam . bibhrāṇaḥ śatrunāśāya duṣṭabhītinivṛttaye .
     śipasya atha viṃśatimo yogaḥ śivākhyaścātra kathyate . śubhravarṇastrinetrastu mauktikābharaṇānvitaḥ . dakṣiṇe prathame haste vījapūraṃ manoharam . akṣasūtraṃ dvitīye ca tṛtīye kambumeva ca . caturthe sāyakaṃ haste pañcame candrahāsakam . mudgarañca kare ṣaṣṭhe saptame paraśuṃ śaye . kuddālamaṣṭame pāṇau navame dātrameva ca . daśame cātra vai śṛṅgaṃ pavimekādaśe tviha . dvādaśe pañcaśākhāṃ vai loṣṭabhedanameva ca . trayodaśe halañcaiva śaktimastraṃ caturdaśe . kare pañcadaśe daṇḍaṃ ṣoḍaśe cāmbujaṃ tviha . triśūlaṃ municandre (17) ca vasucandre (18) ca tomaram . vāmādime śaye pātraṃ dvitīye cāmṛtaṃ ghaṭam . tṛtīye cakramatraiva caturthe vai śarāsanam . pañcabhe kheṭakaṃ haste ṣaṣṭhe ṭaṅkaṃ karāmbuje . kuṭhāraṃ saptame pāṇau prāṅkuṭañcāṣṭame tviha . navame cāmaraṃ śubhraṃ daśame ḍamaruntviha . śṛṇimekādaśe haste dvādaśe caiva darpaṇam . aṣṭādaśe śaye kuntaṃ bibhrāṇaḥ śāntivṛddhaye . (atra trayodaśādisaptadaśāntavāmahastānāṃ cihnavākyāni mudritapustake patitāni viśvakarmaśāstre dṛśyāni) .
     siddhasya ekaviṃśo'dhunā yogaḥ siddhanāmābhidhīyate . javākusumasaṅkāśaḥ śubhrarekhātrayodaraḥ . jaṭābhiraṣṭabhistasya mukuṭaḥ khaṇḍacandrayuk . śoṇaśubhrāṃśukopetaḥ sphāṭikābharaṇānvitaḥ . vasupakṣabhujaḥ 28 saumyastundilaḥ sarvalakṣaṇaḥ . tomarañcādime dakṣe dvitīye'tra triśūlakam . tṛtīye paṅkajaṃ pāṇau turye daṇḍaṃ suvarṇajam . pañcame tu kare śaktiṃ ṣaṣṭhe vai lāṅgalaṃ śaye . saptame kuliśaṃ haste śṛṅgamatraiva cāṣṭame . navame dātramatraiva daśame tu paraśvadham . mudgaraṃ rudrahaste vai dvādaśe candrahāsakam . trayodaśe śaye bāṇaṃ śaṅkhamatra caturdaśe . kumbhaṃ vāmādime haste dvitīye ḍamaruṃ jaye . pātrantu navame haste daśame vai kuṭhārakam . ṭaṅkamekādaśe haste dvādaśe caiva kheṭakam . trayodaśe śaye cāpaṃ cakramatra caturdaśe . dhārayan pūjanīyo'sau bhogasaukhyaśriye jaye . (atra tṛtīyādyaṣṭamāntavāmahastacihnavākyāni mudritapustake patitāni viśvakarmaśāstre dṛśyāni) .
     sādhyasya sādhyo dvāviṃśakaścaiva kathyate yoga eva saḥ . śubhravarṇo viśālākṣo vahnirekhagalānanaḥ . kausumbhavasanopeto vajravaidūryakuṇḍalaḥ . vedavahnibhujopeto mekhalānekaratnayuk . akṣasūtraṃ yamādisthe dvitīye vījapūrakam . tṛtīye śaktimatraiva turye caiva triśūlakam . pañcame sāyakaṃ haste ṣaṣṭhe vajraṃ karāmbuje . saptame paṅkajaṃ pāṇau daṇḍamatraiva cāṣṭame . navame tomaraṃ pāṇau daśame śaktimeva ca . ekādaśe halaṃ haste dvādaśe śṛṅgameva ca . trayodaśe śaye khaḍgaṃ paraśuntu caturdaśe . kare pañcadaśe ramye mudgaraṃ kaṭhināṅgulau . ṣoḍaśe dātramatraiva śaṅkhaṃ saptadaśe tviha . vāmādibhe kare kuṇḍīṃ dvitīye pātrameva ca . tṛtīye cābhayaṃ haste turye ḍamarumeva ca . pañcame kārmukaṃ pāṇau ṣaṣṭhe caivāṅkuśaṃ śaye . saptame tu dhvajaṃ divyamaṣṭame pāśameva ca . navame kuntamatraiva daśame tu gadāmiha . musalaṃ rudrahaste vai dvādaśe caiva cāmaram . trayodaśe kare kheṭaṃ kuṭhārantu caturdaśe . ṭaṅkaṃ pañcadaśe pāṇau ṣoḍaśe caiva darpaṇam . cakraṃ saptadaśe haste dadhānaḥ śrīvivṛddhaye .
     śubhasya śubhanāmā trayoviṃśo yogaścātraiva kathyate . nīlakālikaśoṇastu mauktikābhastrilocanaḥ . śoṇarekhāṅkitagrīvaḥ śoṇaśubhrāṃśukāvṛtaḥ . muktāvidrumamāṇikyabhūṣaṇaḥ svarṇakuṇḍalaḥ . dvātriṃśadbāhusaṃyukto jaṭākapilamaṇḍalaḥ . varaṃ yamādime pāṇau dvitīye cākṣasūtrakam . tṛtīye ca triśūlaṃ vai turye bāṇaṃ karāmbuje . pañcame paṅkajaṃ caiva ṣaṣṭhe kuliśameva ca . saptame śaktimatraiva daṇḍaṃ vai cāṣṭame kare . navame tomaraṃ haste daśame śṛṅgikāmiha . halamekādaśe caiva dvādaśe khaḍgamatra hi . dātraṃ trayodaśe haste mudgaraṃ ca caturdaśe . śaṅkhaṃ pañcadaśe pāṇau ṣoḍaśe tu paraśvadham . abhayaṃ cādime vāme dvitīye vai kamaṇḍalum . tṛtīye pātramatraiva turye kārmukameva ca . pañcame ḍamaruṃ pāṇau ṣaṣṭhe cāṅkuśameva ca . saptame vījapūraṃ vai dhvajaṃ vai cāṣṭame kare . navame pānaghātrañca daśame kuntameva ca . gadāmekādaśe haste dvādaśe caiva kheṭakam . cāmaraṃ manmathe 13 pāṇau ṭaṅkamatra caturdaśe . cakraṃ pañcadaśe caiva ṣoḍaśe tu kuṭhārakam . vibhrāṇo bhuktaye pūjyaḥ saundaryāya sukhāya ca .
     śukrasya caturviṃśatimaścātra śukrākhyaḥ kathyate'dhunā . civuke lohitaścāyaṃ candragaurastrilocanaḥ . jaṭāmukuṭasvaṇḍendurnīlarekhāsudhādharaḥ . sindūravadanopeto bhālālitilakāṅkitaḥ . pravālamauktikasvarṇabhūṣaṇaḥ kaṇṭhakaustubhaḥ . khavahni 30 bāhusaṃyukto ratnamudrāsamanvitaḥ . śūrpākṣamālikāṃ yānye prathame karaṣallave . dvitīye ca triśūlaṃ vai tṛtīye bāṇameva ca . paraśvadhaṃ kare turye pañcame śaṅkhamava ca . mudgaraṃ cātra vai ṣaṣṭhe saptame dātrameva ca . aṣṭame tu kare khaḍgaṃ navame caiva lāṅgalam . daśame śṛṅgamatraiva tomaraṃ rudrasammite . dvādaśe tu kare daṇḍaṃ śaktimatra trayodaśe . caturdaśe śaye vajraṃ kare pañcadaśe kajam . vījapūrantu vāmādye dvitīye pātrameva ca . tṛtīye kārmukaṃ pāṇau turye caiva kuṭhārakam . pañcame cakramatraiva ṣaṣṭhe ṭaṅkaṃ karāmbuje . saptame cāmaraṃ pāṇau kheṭakaṃ cāṣṭame śaye . navame tu gadāmatra daśame cā'mṛtaṃ ghaṭam . kuntamekādaśe haste dvādaśe pātrameva ca . trayodaśe śṛṇiṃ caiva darpaṇañca caturdaśe . dhvajaṃ pañcadaśe haste dadhānastu mahāya ca .
     vrahmaṇaḥ pañcaviṃśatimī yogī brahmanāmā pratīyate . śoṇoraḥ pāṇḍurāśeṣaścandragaurastrilocanaḥ . nīlakālikaśoṇastu grīvāsvarṇastrirekhikaḥ . jaṭātrayapralambo'sau saumyaḥ prahasitānanaḥ . tāmravarṇāṃśukopetaḥ kaṇṭharudrākṣamālikaḥ . muktāmāṇikyahemotthabhūṣaṇaḥ somakuṇḍalaḥ . viyadbāṇa 50 bhujopetaḥ kiṅkiṇījālamekhalaḥ . saumyākṣamālikāṃ dakṣe prathame talaśobhane . dvitīye ta varaṃ pāṇau khaḍgamatra trayodaśe . halaṃ caturdaśe haste śṛṅgaṃ pañcadaśe tviha . ṣoḍaśe caiva lohāsiṃ munirandhre ca tomaram . aṣṭādaśe śaye daṇḍaṃ śaktimekonaviṃśake . kare viṃśatime cakraṃ tvekaviṃśe śaye kajam . dvāviṃśe camasaṃ haste trayoviṃśe śaye'rbudam . caturviṃśatime pāṇau sudṛḍhaṃ lohabhedanam . pañcaviṃśe tu rakṣāstraṃ vāmādye vai kamaṇḍalum . dvitīye cābhayaṃ haste tṛtīye cātra vai dhruvam . turye khaṭvāṅgameveha kuddālaṃ caiva pañcame . ṣaṣṭhe śarāsanaṃ pāṇau saptame kavacaṃ śaye . aṣṭame paṭṭiśaṃ haste navame vai sudarśanam . daśame vījapūraṃ vai pāśamekādaśe kare . dvādaśe cātra vai ṭaṅkaṃ kheṭamatra trayodaśe . caturdaśe kuṭhīrākhyaṃ ḍamaruntithisaṃjñite . ṣoḍaśe cāmaraṃ haste kumbhaṃ saptadaśe tviha . aṣṭādaśe gadāmatra musalaṃ nandacandra 19 me . aṅkuśaṃ viṃśake haste pāśañcaivaikaviṃśake . dvāviṃśake dhvajaṃ śubhraṃ vīrabhadrantripakṣame . jine 24 sunirmalādarśaṃ pañcaviṃśe'jinaṃ śaye . dadhāno yajvano gotraparamāyurvivṛddhaye . (atra tṛtīyāditrayodaśāntadakṣahastacihnavākyāni mudritapustake patitāni viśvakarmaśāstre dṛśyāni) .
     indrasya indraḥ ṣaḍviṃśakaścātra kathyate tava sāmpratam . hastapādāruṇaścāyaṃ śeṣaśubhrāyatekṣaṇaḥ . dhammillamallikāmālyacandanādyanulepanaḥ . bhālālitilakaścaiva karṇakuṇḍalamecakaḥ . muktāhārojjvaloraskaḥ sarvaratnavibhūṣaṇaḥ . śubhraśoṇendranolābhavasanaḥ sarvalakṣaṇaḥ . yugmavāṇa 52 bhujopeto manāgaruṇalocanaḥ . śaktimārkyādime haste dvitīye mauktikasrajam . tṛtīye kamalaṃ pāṇau caturthe śuktikāmiha . sruvantu pañcame pāṇau ṣaṣṭhe cātra triśūlakam . saptame caiva lohāsiṃ kuddālaṃ cāṣṭame kare . navame patnikāñcaiva daśame candrahāsakam . ekādaśe halaṃ haste dvādaśe śṛṅgameva ca . tomaraṃ manmathe 13 pāṇau daṇḍaṃ caiva caturdaśe . kare pañcadaśe śaktiṃ ṣoḍaśe kuliśaṃ śaye . cakrañca municandrāṅkye 17 vasucandre 18 paraśvadham . ekonaviṃśake kambuṃ viṃśake pustakaṃ tviha . viṣṭaraṃ tvekaviṃśe vai dvāviṃśe caiva mudgaram . camasantu trayoviṃśe caturviṃśe tvihārbudam . pañcaviṃśatime haste loṣṭabhedanameva ca . ṣaḍviṃśe ca turaṣkāstraṃ vāmādyo cābhaya śaye . dvitīye kuṇḍikāmatra tatīye vījapūrakam . tarye vāme vṛtaṃ pātraṃ pañcame sruvameva hi . ṣaṣṭhe khaṭvāṅameveha saptame ḍamaruṃ śaye . aṣṭame prāṅkuṭaṃ pāṇau navame cai° kārmukam . daśame kheṭakaṃ haste rudre caiva kaṭhārakam . dvādaśe cāmaraṃ haste kantamatra trayādaśe . gadāṃ caturdaśe caiva musalantithisaṃmite . aṅkuśaṃ ṣoḍaśe haste pāśaṃ saptadaśe kare . paṭṭiśaṃ vasucandrāṅkye 18 cakrantvekonaviṃśake . kavacaṃ viṃśake caiva dātrañcaivaikaviṃśake . dvāviṃśake tu vai ṭaṅkaṃ trayoviṃśe dhvajantviha . vīrabhadraṃ caturviṃśe pañcaviṃśe tu darpaṇam . ajinaṃ cātra ṣaḍviṃśe vibhrāṇaḥ śrīvivṛddhaye .
     vaidhṛteḥ vaidhṛtyākhyastu vai yogaḥ saptaviṃśatimastviha . śubhavarṇo mahāraudro grīvāśoṇaḥ sitānanaḥ . jaṭāpañca pralambastu mecakāruṇakuṇḍalaḥ . nīlaśoṇasuvarṇotthabhūṣaṇo mecakāmbaraḥ . vedabāṇa 54 bhujopeto vṛhatkukṣiḥ sumantharaḥ . akṣasūtraṃ yasādisthe dvitīye varameva ca . tṛtīye caiva sandaṃśaṃ turye śuktiṃ samudrajām . pañcame paṅkajaṃ pāṇau ṣaṣṭhe cātra sruvantathā . saptame sāyakaṃ pāṇau jñānakhaḍgamihāṣṭame . navame caiva kuddālaṃ daśame ca triśūlakam . śṛṅgamekādaśe haste dvādaśe halameva ca . trayodaśe tu vai khaḍgaṃ tomarantu caturdaśe . kare pañcadaśe daṇḍaṃ ṣoḍaśe śaktimeva ca . vajraṃ saptadaśe pāṇau kavacaṃ vasucandrame 18 . paraśuṃ nandacandrāṅkye 19 viṃśake cārbudaṃ kare . ekaviṃśe śaye caiva loṣṭabhedanameva ca . dvāviṃśe vai turaṣkāstraṃ trayoviṃśe tu śaṅkhakam . pustakantu caturviṃśe pañcaviṃśe tu viṣṭaram . ṣaḍviṃśe mudgaraṃ pāṇau camasaṃ saptaviṃśake . vāmādime kare kuṇḍīmabhayantu dvitīyake . mīnaṃ tṛtīyake haste caturthe vījapūrakam . pañcame pātramatraiva ṣaṣṭhe caiva sruvaṃ kare . saptame kārmukaṃ pāṇau ḍamaruṃ cāṣṭame kare . navame prāṅkuṭaṃ haste khaṭvāṅgañcaiva dikkare . cāmaraṃ rudrame caiva dvādaśe'tra kuṭhārakam . kheṭaṃ trayodaśe caiva kuntamatra caturdaśe . gadāṃ pañcadaśe pāṇau ṣoḍaśe musalantviha . śṛṇiṃ saptadaśe haste pāśamaṣṭādaśe kare . paṭṭiśaṃ nandacandrāṅkye 19 vīrabhadrantu viṃśake . ekaviṃśe śaye ṭaṅkaṃ dvāviṃśe cājinaṃ kare . trayoviṃśe tu vai cakraṃ kavacaṃ jina 24 hastake . pañcaviṃśe tu vai pātraṃ ṣaḍviṃśe darpaṇaṃ śubham . saptaviṃśe dhvajaṃ haste dhārayan duṣṭaghātakṛt .
     karaṇānāṃ vavasva karaṇānāmatho vakṣye rūpasambandhilakṣaṇam . vavābhighantu vai pītaṃ jaṭilaṃ ratnakuṇḍalam . nīlavastrantu rudrākṣabhūṣaṇaṃ kaṇṭhapāṇḍuram . caturdaśabhujopetaṃ piṅgabhrūlocanatrayam . varaṃ yamādime haste dvitīye bāṇameva ca . tṛtīye kuliśaṃ pāṇau caturthe caiva paṅkajam . mudgaraṃ pañcame caiva ṣaṣṭhe sandaṃśameva ca . saptame cāṅkuśaṃ divyaṃ pañcaśākhe mahodare . prathame cābhayaṃ vāme dvitīye tu śarāsanabh . tṛtīye pustakaṃ haste caturthe mukuraṃ śaye . ṭaṅkantu pañcame pāṇau ṣaṣṭhe kartarikāmiha . kare tu saptame cātra nāgapāśaṃ dadhacchrive .
     bālavasya bālavākhyantu vai raktaṃ nīlagrīvaṃ mahodaram . śvetavastraṃ jaṭābhāraṃ piṅgalaṃ tuṅganāsikam . kaṇṭharudrākṣamālaṃ tadbhūtimatkālapāṇḍuram . rasacandra 16 karopetaṃ kakṣālagnakaraṇḍakam . prathame modakaṃ haste dakṣiṇe sumanohare . dvitīye ketakīpatraṃ tṛtīye śaktimeva ca . caturthe paṅkajaṃ pāṇau pañcame vai sudarśanam . ṣaṣṭhe sarvāyasaṃ bāṇaṃ saptame kuliśaṃ kare . sandaṃśamaṣṭame haste pātraṃ vāmādime tviha . dvitīye kuṇḍikāmatra tṛtīye caiva vaṭṭiśam . vījapūraṃ kare turye pañcame śaṅkhameva ca . kodaṇḍamatra vai ṣaṣṭhe saptame kuliśaṅkare . aṣṭame pustakaṃ bibhradvaśyāya vijayāya ca .
     kaulavasya śvetābjakarṇikābhāsaṃ tṛtīyaṃ kaulavābhidham . raktakaṇṭhaṃ pikāsyaṃ vai nīlaśvetāruṇāmbaram . muktārudrākṣasauvarṇabhūṣaṇaṃ cendranīlakam . aṣṭādaśabhujīpetaṃ kiṅkiṇīkaṭisūtrakam . varaṃ yamādima haste dvitīye cākṣasūtrakam . tṛtīye svarṇajaṃ daṇḍaṃ caturthe caiva pustakam . pañcame sodakaṃ haste ṣaṣṭhe sandaṃśameva ca . saptame ḍamaruṃ pāṇau vajramatraiva cāṣṭame . navame śṛṅgikāmatra śoṇaguñjādyanāmikām . abhayaṃ cādime vāme dvitīye vai kamaṇḍalum . tṛtīye cāsavaṃ pātraṃ turye cāmbhojamuttamam . pañcame cāmaraṃ śubhraṃ ṣaṣṭhe dātraṃ karāmbuje . saptame vallakīmatra śṛṇiṃ caivāṣṭame kare . navame kadalīpatraṃ dadhat sampatsukhāya ca .
     tilasya caturthaṃ taitilaṃ nāma śyāmavarṇaṃ kṛśodaram . śoṇavastra javāpuṣpamālikaṃ taittirānanam . viyatpakṣa 20 bhujopetaṃ ghaṇḍāvaddhanitambakam . prathame dakṣiṇe haste śrīphalaṃ sumanoharam . khaḍgamatra dvitīye vai tṛtīye caiva pustakam . akṣasūtraṃ kare turye pañcame bāṇameva ca . ṣaṣṭhe sudarśanaṃ divyaṃ saptame kuliśaṃ tviha . aṣṭame tu sruvaṃ pāṇau navame caiva mudgaram . daśame cāṅkaśaṃ haste pātraṃ vāmādime kare . dvitīye sveṭakaṃ caiva tṛtīye vārijaṃ śubham . caturthe kuṇḍikāmatra pañcame caiva kārmukam . ṣaṣṭhe manoharaṃ śaṅkhaṃ saptame cāmaraṃ sitam . sruvaṃ caivāṣṭame haste navame ṭaṅkamatra hi . daśame tu kare pāśaṃ bibhrāṇaṃ yajvanaḥ śriye .
     garasya pañcamaṃ cātra vijñeyaṃ karaṇantu garābhidham . gomukhaṃ citritagrīvaṃ dhūsaraṃ lohitāmbaram . pakṣapakṣa 22 bhujopetaṃ kṛtapadmākṣabhūṣaṇaṃ . ādime dakṣiṇe śaktiṃ dvitīye cakrameva ca . tṛtīye śrīphalaṃ haste caturthe caiva paṅkajam . pañcame pustakaṃ ramyaṃ ṣaṣṭhe bāṇaṃ manoharam . saptame govṛṣaṃ śṛṅgaṃ kuliśaṃ cāṣṭame kare . navame vallakīmatra daśame vīrabhadrakam . ekādaśe tu sandaṃśaṃ pañcaśākhe manohare . abhītimuttarādisthe dvitīye śaṅkhamatra hi . pātramatra tṛtīye vai caturthe caiva cāmaram . pañcame ḍamaruṃ haste ṣaṣṭhe caiva śarāsanam . saptame kuṇḍikāmatra cāṣṭame daśacakrakam . navame tu kare vaṃśaṃ daśame caiva darpaṇam . ekādaśe tu rudrāstraṃ bibhrat kīrtisukhaśriye .
     baṇijaḥ vānarāsyaṃ baṇik dhūmraṃ pītavastraṃ vṛṣāsanam . jina 24 bāhuyutaṃ cedaṃ ṣaṣṭhaṃ kanakabhūṣaṇam . varamārkyādibhe haste dvitīye cākṣasūtrakam . tṛtīye śuktikāmatra modakantu caturthake . pañcame kuliśaṃ haste ṣaṣṭhe śaktiṃ karāmbuje . saptame vaiṇavaṃ daṇḍaṃ khaḍgamatraiva cāṣṭame . navame pāśamatraiva daśame caiva vai dhvajam . ekādaśe tura ṣkāstraṃ dvādaśe vai sudarśanam . saumyādime kare'bhīti dvitīye vai kamaṇḍalum . vījapūraṃ tṛtīye'tra pānapātra caturthake . pañcame pañcavaktrākṣaṃ ṣaṣṭhe caiva tu paṭṭiśam . saptame cāmaraṃ haste kheṭakaṃ cāṣṭame śaye . navame cāṅkuśaṃ pāṇau daśame halameva ca . ekādaśe kare ramyaṃ darpaṇaṃ cātinirmalam . dvādaśe dhārayat śaṅkha lakṣmīsaubhāgyavṛddhaye . (pañcavaktrākṣaṃ pañcamukharudrākṣam)
     bhadrāyāḥ vyādhracarmāmbarā bhadrā śvetābhā gardabhānanā . saptabāhusamāyuktā tripadā lohabhūṣaṇā . kartikāmādime dakṣe dvitīye tu gadāmiha . tṛtīye sāyakaṃ haste caturthe candrahāsakam . kheṭamūrdhakare vāme tadadhaścaiva kārmukam . pātramasvādadho vāme dhārayantī ripīrbhiye
     śakuneḥ aṣṭamaṃ śakuniprakhyaṃ karaṇaṃ haritaprabham . prabālabhūṣaṇopetaṃ śakragopanibhānvaram . rasapakṣa 26 bhujopetameṇavaktraṃ vṛkodaram . ādige ravije cakraṃ dvitīye varamo ca . akṣasūtraṃ tṛtīye tu turye caiva tu paṅkajam . pañcame modakaṃ haste ṣaṣṭhe vajraṃ karāmbuje . saptame tomaraṃ pāṇau śaktimatraiva cāṣṭame . navame hastijandantaṃ daśame candrahāsakam . ekādaśe kare bāṇaṃ dvādaśe cāṅkuśaṃ śaye . trayodaśe gadāmatra śaṅkhaṃ vāmādime kare . abhayantu dvitīye'tra tṛtīye vai kamaṇḍalum . vījapūraṃ kare turye pañcame pātrameva ca . ṣaṣṭhe karāmbuje śṛṅgaṃ saptame kuntameva ca . parighaṃ cāṣṭame haste daṇḍantu navame kare . kheṭakaṃ daśame pāṇau dhanurekādaśe śaye . dvādaśe pātramatraiva triśūlantu trayodaśe . dadhānaṃ śreyase bhūtyai vijayāya sukhāya ca . tāpāya caiva śatrūṇāṃ viśeṣeṇa samarcitam .
     catuṣpadasya catuṣpadābhidhaṃ cātra navamaṃ kathyate jaya! . kṛṣṇavarṇaṃ catuṣpādaṃ caturāsyaṃ jaṭānvitam . manuṣyāsyantu vai pūrvaṃ dakṣiṇaṃ caiva gomukham . ajāsyaṃ paścimantasya cottaraṃ śūkarānanam . manuṣyākāravat sarvaṃ trikapucchavinirgatam . pītavastraṃ vṛhatkukṣi nīlamuktāvibhūṣaṇam . vasupakṣa 28 bhujopetaṃ dīrghanāsaṃ mahājavam . dakṣiṇādye kare śaktiṃ dvitīye cākṣasūtrakam . sudarśanaṃ tṛtīye tu caturthe caiva paṅkajam . pañcame mudgaraṃ caiva ṣaṣṭhe modakameva ca . saptame tu gadāṃ pāṇāvaṣṭame cāṅkuśaṃ śaye . navame tu kare bāṇaṃ daśame khaḍgameva ca . ekādaśe kare dantaṃ dvādaśe śuktimatra hi . trayodaśe śaye cātra tomaraṃ sudṛḍhaṃ śubham . caturdaśe tu vai vajraṃ vāmādye'bhītimeva ca . kamaṇḍaluṃ dvitīye vai tṛtīye śaṅkhameva ca . caturthe vījapūraṃ vai pañcame ṭaṅkameva ca . ṣaṣṭhe pātraṃ sudhāpūrṇaṃ saptame ca triśūlakam . aṣṭame pātramatraiva navame dhanureva ca . daśame kheṭakaṃ haste daṇḍamekādaśe kare . dvādaśe paṭṭiśaṃ pāṇau kuntamatra trayodaśe . śṛṅgaṃ caturdaśe bibhradgotravṛddhyai supūjitam .
     nāgasya nāgākhyaṃ daśamaṃ raktaṃ nīlavastraṃ jaṭādharam . manuṣyākāramevaitanmastakanyastatatphaṇam . viyadguṇa 30 bhujopetaṃ muktārudrākṣabhūṣaṇam . prathame modakaṃ dakṣe dvitīye caiva paṅkajam . akṣasūtraṃ tṛtīye'tra varanturye karāmbuje . pañcame tu kare cakraṃ ṣaṣṭhe vajrantu vai śaye . saptame tomaraṃ pāṇau śaktimatraiva cāṣṭame . navame sojjvalaṃ dantaṃ daśame candrahāsakam . bāṇamekādaśe haste dvādaśe cāṅkuśaṃ śaye . trayodaśe gadāmatra turaṣkāstraṃ caturdaśe . kare pañcadaśe dātraṃ vāme pātrantu cādime . vījapūraṃ dvitīye'tra tṛtīye vai kamaṇḍalum . caturthe cābhayaṃ haste pañcame śaṅkhameva ca . ṣaṣṭhe karāmbuje śṛṅgaṃ saptame kuntamuttamam . paṭṭiśaṃ cāṣṭame haste navame daṇḍamatra hi . daśame kheṭakañcaiva dhanurekādaśe kare . dvādaśe pāśamatraiva triśūlañca trayodaśe . caturdaśe daśāsyaṃ vai kare pañcadaśe'rbudam . dadhānaṃ vijayārogyaṃ kurvītābhayadaṃ nṛṇām . (daśāsyaṃ daśamukharudrākṣam)
     kintughnasya ekādaśantu kintutnaṃ karaṇaṃ kathyate'dhunā . gokṣīradhabalaṃ caitatpītavastraṃ hayānanam . sarvābharaṇasaṃyuktaṃ dvātriṃśadbāhusaṃyutam . varañcaivādime dakṣe dvitīye cākṣasūtrakam . tṛtīye sojjvalaṃ cakraṃ turye cābjaṃ karāmbuje . pañcame modakaṃ haste ṣaṣṭhe vai kuliśaṃ śaye . saptame tomaraṃ pāṇau śaktimatraiva cāṣṭame . navame gajadantañca daśame khaḍgamuttamam . ekādaśe tu vai bāṇaṃ dvādaśe śṛṇimeva ca . trayodaśe gadāmatra ḍamaruñca caturdaśe . kare pañcadaśe pustīṃ paraśuñcaiva ṣoḍaśe . abhayañcādime vāme dvitīye vai kamaṇḍalum . śaṅkhamatra tṛtīye vai caturthe vījapūrakam . pañcame cāsavaṃ pātraṃ ṣaṣṭhe śṛṅgaṃ manoharam . saptame kuntamatraiva cāṣṭame paṭṭiśaṃ śaye . navame vaiṇavaṃ daṇḍaṃ daśame kheṭameva ca . cāpamekādaśe pāṇau dvādaśe pātramatra hi . trayodaśe triśūlaṃ vai ṭaṅkamatra caturdaśe . vīṇāmiṣvīndu 15 haste ca dhvajañcaiva tu ṣoḍaśe . dhārayadvairiṇāṃ dhvastyai pūjanīyaṃ vipaścitā . vidyālābhāya santuṣṭivijayādisukhārthinā . kiṃstughnasiti vā pāṭhaḥ .
     rāśīnāṃ meṣasya viṣṇudharmottarāt meṣavaktro naro rakto dvibhujaḥ paṅkajāsanaḥ . jñānamudrākaraḥ pītabasanaḥ kanakāṅgadī .
     vṛṣasya vṛṣānano naraḥ śubhro raktavastrākṣakuṇḍikaḥ .
     mithunasya pumān gadī savīṇā ca yoṣicca mithunaṃ sitam .
     karkaṭasya karkaṭaḥ kapilaḥ śvāsyaḥ kūrmamudrādharo naraḥ .
     siṃhasya siṃhavaktro'ruṇo'bjastho dvibhujī'bhayapātrayuk .
     kanyāyāḥ śuklāsibhṛt sitā kanyā dvibhujā paṅkajāsanā .
     tulāyāḥ tulādharo naro gauraḥ piṅganetraḥ kajāsanaḥ .
     vṛścikasya vṛścikasthī naraḥ piṅgo dvibhujo markaṭānanaḥ dakṣe vṛścikamālādhṛk vāme pātraṃ surāyutam .
     dhanuṣaḥ aśvavaktro naraścāpī jyākṛṣṭakaradakṣiṇaḥ .
     makarasya akṣakuṇḍīdharo nīlo mṛgavaktro naro hi saḥ .
     kumbhasya makarāsyo'sito'bjastho riktakumbho naro ghaṭaḥ .
     mīnasya matsyayugmasthitaḥ śyāmo matsyahasto mahodaraḥ . matsyavaktro naro mīno harinmaṇivibhūṣaṇaḥ .
     kālasya viśvakarmaśāstrāt kālaḥ karālavadano nityagaśca vibhīṣaṇaḥ . pāśahastaśca kartavyaḥ sarpavṛścikaromavān .
     nimeṣasya nimeṣastu bhavedatra mecakābho'rdhanīladṛk . akṣasūtraṃ kare dakṣe jñānamudrāmathottare . dadhāno yogasaṃsiddhyai pūjanīyo vipaścitā .
     kāṣṭhāyāḥ nīlavarṇā bhavet kāṣṭhā pītavastrā trilocanā . aṣṭādaśabhujopetā jñānapustīsamanvitā .
     kalāyāḥ śuklavarṇā kalā jñeyā nīlavastrā trilocanā . vyomavajrāṅkarudrākṣakaṇṭhalambitamālikā . muktākṣamālikādakṣā vāmapaṅkajasaṃyutā . pūjanīyā viśeṣeṇa jñānavijñānahetave .
     kṣaṇasya kṣaṇābhidho bhavet pītaḥ munipakṣaḥ sumauktikaḥ . jaṭātrimauktikopetaścandanālikapāṇḍuraḥ . muktāsūtrārkihasto'yaṃ vāme svarṇakamaṇḍaluḥ .
     1 muhūrtānāṃ tatra dine raudrasya muhūrtānadhunā vacmi nāmalakṣmapṛthakphalaiḥ . tatrādimastu raudrākhyaḥ śyāmaśvetāruṇacchaviḥ . śvetavastro mahātuṅgo dakṣiṇe sarpamādadhat . vāme pātraṃ sudhāpūrṇaṃ kṣudrakarmaprasiddhaye .
     2 sitasya sitābhidho dvitīyastu śvetavarṇo mahodayaḥ . śvetaśoṇābhavastro'yaṃ śvetamuktāvibhūṣaṇaḥ . dakṣiṇe paṅkajaṃ śubhraṃ vāme caiva kamaṇḍalum . dadhānastu śriyai pūjyo yogavṛddhyai sukhāya ca .
     3 ajapasya tṛtīyo'thājapākhyastu kṛṣṇaḥ śubhro mahātanuḥ . dakṣiṇe paṅkajaṃ nīlaṃ vāme sarpaṃ mahāphaṇam . bibhradvipulabhogāya pūjanīyo mahādhiyā .
     4 āryabhaṭasya turyaścāryabhaṭākhyastu nīlaḥ śubhro mahodaraḥ . dakṣiṇe pustakaṃ haste vāme caiva triśūlakam . daghānaḥ śreyase bhūtye vijayāya sukhāya ca .
     5 sāvitrasya adhunā caiva sāvitraḥ pañcamaḥ kathyate jaya! . śvetavarṇo'śvavaktrastu mecakavasanānvitaḥ . pustakaṃ dakṣiṇe haste vāme kuṇḍantu nirvraṇam . dadhadrogavināśāya pūjanīyo'pyaharniśam .
     6 vairājasya vairājaścātra vai ṣaṣṭhaḥ śyāmavarṇo jaṭādharaḥ . dakṣiṇe tu kare daṇḍaṃ vāme caiva sruvaṃ kare . bibhradvṛddhyai ca saukhyāya pūjanīyo'tibhaktitaḥ .
     7 gandharvasya saptamaścātra gandharvastāmravarṇaḥ kṛśodaraḥ . dakṣiṇe vallakīṃ pāṇau vāme śaktiñca dhārayan . saukhyavṛddhyai yaśovṛddhyai pūjanīyo vipaścitā .
     8 abhijitaḥ (kutaṣasya) adhunā cābhijinnāma kayyatehyaṣṭamaḥ śubhaḥ . pītavarṇo'tihrasvastu tāmravarṇo mahodaraḥ . tūṇahastadvayopetaḥ pūjanīyaḥ sukhāptaye . sa eva kutapo nāma vijñātavyo manīṣibhiḥ . pitṛṇāṃ supriyaścaiva piṇḍahasto'thavāpyayam .
     9 rauhiṇeyasya navamo rauhiṇeyākhyo muhūrtaḥ kathyate jaya! . śubhrabarṇo viśālākṣo nīlavastro'bhrakuṇḍalaḥ . dakṣiṇe paṅkajaṃ pāṇau vāme modakameva ca . dadhānaḥ sukhasampattyai vijayārogyavṛddhaye .
     10 balasya adhunā kathyate vatsa! daśamastu balābhidhaḥ . gauravarṇo 'ruṇaḥ śvetavasanaḥ svarṇakuṇḍalaḥ . dakṣiṇe tu kare śaṅkaṃ vāme paṅkajamādadhat .
     11 vijayasya ekādaśo'dhunā jñeyo muhūrto vijayābhidhaḥ . hemavarṇo vṛhadgātraḥ kṛṣṇaśvetāruṇāṃśukaḥ . akṣasūtraṃ kare dakṣe vāme caiva kamaṇḍalum . dadhat prajāsukhārthāya pūjanīyo vipaścitā .
     12 nairṛtasya nairṛtākhyo'dhunā jñeyo dvādaśastu muhūrtakaḥ . nīlavarṇotpalamauliḥ pītavastro mahābalaḥ . dakṣiṇe tu kare cakraṃ vāme cābhayamādadhat .
     13 santamasasya trayodaśo bhavedatra raktaḥ santamasābhidhaḥ . tāmravastro mahaujasko ratnahemajakuṇḍalaḥ . śoṇapaṅkajadakṣastu vāmakuṇḍīsamanvitaḥ .
     14 baruṇasya muhūrtaḥ kathyate cātra varuṇākhyaścaturdaśaḥ . muktāphalanibhaścaiva muktāhāravibhūṣaṇaḥ . dhanurbāṇadharaścaiva pūjanīyaḥ sukhāptaye .
     15 subhagasya atha pañcadaśo jñeyaḥ subhagastu haritprabhaḥ .
     1 rātrau atiraudrasya atho niśācarān brūmo muhūrtān tithisaṃkhyakān . tatrādimo'tiraudrākhyaḥ kṛṣṇavarṇo'ruṇāṃśukaḥ . caturbhujomahākrūraḥ sāsthisaṅkaṭakobalaḥ . ādime dakṣiṇe bibhrat kauśikañcātibhīṣaṇam . dvitīye tu kare sarpaṃ vāmordhe tvatha vai kare . sandaṃśaṃ tadadhaḥ pātraṃ bibhrāṇaḥ sarvavighnahā .
     2 mahāgandharvarājasya mahāgandharvarājākhyo dvitīyastatra caiva hi . kṛṣṇaśubhrāruṇagrīvo nīlavastrī mahābalaḥ . caturbhujo viśālākṣo gauravarṇo jaṭāgharaḥ . ādime dakṣiṇe śaṅkhaṃ dvitīye caiva paṅkajam . vāmordhage kīraṃ tadadhasthe tu pātrakam . dhārayanniṣṭasampattyai pūjanīyo vicakṣaṇaiḥ .
     3 daviṇasya tṛtīyaḥ kathyate cātha rātrijo draviṇābhidhaḥ . taptacāmīkarābhāsaḥ kṛṣṇanīlāruṇāṃśukaḥ . dakṣiṇe prathame padmaṃ hemajañcātiśobhanam . dvitīye tu kare vīṇāṃ vāmordhe vījapūrakam . dadhīnaḥ sarvasampattisukhāyuḥśrīvivṛddhaye .
     4 śrāvaṇasya śrāvaṇākhyastatasturyo nīlavarṇo'rkakuṇḍalaḥ . nīlāruṇāṃśukopetaḥ kaṇṭhanīlābjamālikaḥ . dakṣiṇādye kare khaḍgaṃ dvitīye caiva paṅkajam . vallakīmūrdhvage vāme pātramasmādadhaḥsthite . dadhānaḥ pūjanīyo'yaṃ jñānavijñānasiddhaye .
     5 vāyoḥ muhūrtaḥ kathyate cātho vāyusaṃjñastu pañcamaḥ . haridvarṇo javākarṇaḥ śvetavastro mahābalaḥ . kīramārkyādime haste dvitīye tu dhvajaṃ śaye . vāmordhage kare sīraṃ dvitīye pātramādadhat .
     6 agneḥ agnisaṃjñastataḥ ṣaṣṭho javākusumasannibhaḥ . kṛṣṇanīlāṃśukopetaḥ śikhārudrākṣasaṃyutaḥ . dakṣiṇādye kare pātraṃ dvitīye śaktimeva ca . vāmādime kare kīraṃ dvitīye sīrameva ca . dadhānaḥ kīrtaye bhuktyai vijayāyuḥpravṛddhaye .
     6 rākṣasasya adhunā kathyate vatsa! rākṣasākhyastu saptamaḥ . nīlavarṇogradaṃṣṭrastu nīlaśubhnāruṇāṃśukaḥ . dakṣiṇādye kare padmaṃ dvitīye tu triśūlakam . khaṭvāṅgamuttare vāme pātramasmādadhaḥsthite . dadhadvairivighātāya pūjanīyastu sādhakaiḥ .
     8 dhātuḥ dhātā caivāṣṭamaḥ pītavarṇaḥ pāṭalabhāṃśukaḥ . karṇasphāṭikasauvarṇakuṇḍalaḥ kambukandharaḥ . pustīmārkyādime haste dvitīye caiva viṣṭaram . vāmādime kare daṇḍaṃ dvitīye svarṇakuṇḍalam . dadhānaḥ prītaye bhuktyai vijayāya sukhāya ca .
     9 saumyasya navamaḥ saumyanāmātha śubhravarṇo viśāladṛk . pītavastro mahātejā muktāsarvāṅgabhūṣaṇaḥ . ādime dakṣiṇe śaṅkhaṃ dvitīye caiva paṅkajam . vāmādime kare pātraṃ dvitīye sīrameva ca . dadhānastuṣṭaye bhuktyai pūjanīyastu muktidaḥ .
     10 brahmaṇaḥ daśamaścātra vijñeyo muhūrto brahmasaṃjñakaḥ . pītavarṇaḥ śuklavastro jaṭāmukuṭasaṃyutaḥ . kaṇṭharudrākṣamālo'yaṃ bhālapāṇḍuracandanaḥ . suvarṇakuṇḍalopetaḥ kaṭisūtrottarīyavān . akṣasūtra yamādisthe dvitīye caiva paṅkajam . vāmordhe tu sruvaṃ haste pustakantadadhaḥkare . dadhat sauvarṇamuktānāṃ lābhāya vijayāya ca .
     11 vākpateḥ ekādaśo'dhunā jñeyo vākpatirnāma nāmataḥ . suvarṇavarṇa evāyaṃ kṛṣṇaśubhrāṃśukānvitaḥ . kuṇḍomārkyādihaste tu dvitīye sīrameva ca . vāmādime kare koraṃ dvitīye nīrajaṃ dadhat . prajālābhakaraścaiva kāryaniṣpattisādhakaḥ .
     12 pauṣṇasya dvādaśaścātra vijñayo pauṣṇanāmā sulohitaḥ . pītavastro jaṭāmaulirmunipuṣpakṛtaśrutiḥ . tundilaḥ sopavītī ca nīlakīlakapāṇḍuraḥ . dakṣādime kare vīja pūrakaṃ śubhravarṇakam . dvitīye vārijaṃ pāṇau pātraṃ vāmādime kare . sandaṃśantu dvitīye'yaṃ dhārayan vairitāpadaḥ .
     13 vaikuṇṭhasya jayādhunātra vai kadhyo vaikuṇṭhākhyastrayodaśaḥ . pādajānvantaśubhro'yaṃ kaṇṭhāntāruṇavaṇakaḥ . alivarṇastu keśānte kuṇḍalānekaratnajaḥ . dakṣiṇādye kare pustīmambujantu dvitīyake . kekipicchantu vāmādye dvitīye cātapatrakam . dadhānaḥ kīrtaye bhuktyai pūjanīyaḥ sitāmbujaiḥ .
     14 samīraṇasya caturdaśo'dhunā jñeyo nāmatastu samīraṇaḥ . jalanīlanibhaścaiva śubhamārakatadyutiḥ . pītanīlāruṇaprāntavasanaḥ snigdhalocanaḥ . tālapatraṃ yamādisthe dvitīye nīlanīrajam . vāmādibhe kare pātraṃ dvitīye nīlarukmajam . dadhāno yajvano bhūtyai bālavṛddhyai sukhāya ca .
     15 nairṛtasya atha pañcadaśo jñeyo muhūrto nairṛto'ruṇaḥ . mecakābhatrinetrastu daṃṣṭrāvān vasanāruṇaḥ . svarṇendranīlabhūṣāḍhyaḥ śoṇālitilakānvitaḥ . ādime dakṣiṇe bāṇaṃ dvitīye kamalaṃ kare . vāmādisthe dhanurhaste dvitīye caiva vārijam . dadhacchāntyai subhogāya balāya vijayāya ca .
     ahorātrasya ete niśācarāḥ khyātā muhūrtāḥ sakalāstava . ahorātrābhidhaścātra kṛṣṇagrīvādimūrdhajaḥ . kaṇṭhapādāntaśubhro'yaṃ dvibhujo dīrghagīdhikaḥ . sārdhacandrajaṭāmauliḥ piṅgalaśmaśrulocanaḥ . nṛmuṇḍamālikopetaḥ kṛṣṇaśubhrāṃśukānvitaḥ . arkaṃ dakṣe dadhāno'yaṃ vāme caiva vidhuntudam . iṣṭāpūrta prasiddhyarthaṃ pūjanīyo manīṣibhiḥ .
     śuklapakṣasya śuklapakṣo naraḥ śuklo jaṭāmukuṭasaṃyutaḥ . śoṇavastro viśālākṣo bhālālitilakānvitaḥ . sūryamārkau dadhāno'yaṃ vāme candrajavimbakam . pūjanīyo mahābhaktyā pratipakṣaṃ site site . asya dvādaśa bhedāḥ syurvijñeyā varṇabhedataḥ . pūjanīyābalārthāya pratimāsantu bhedataḥ .
     kṛṣṇapakṣasya śyāmābhaḥ kṛṣṇapakṣastu sitaśoṇāmbaro balī . sūryavimlaṃ yame bibhraṃdvāme dāpaṃ samujjvalam . pūjanīyo valātyarthaṃ pratimāsantu bhedataḥ . ityasyārkaprabhedāḥ syurbhapakṣādijanāmataḥ .
     māsasya svanāmatastu māsaḥ syāt dvivarṇastu dvidoriti . nābhyūrdhādhaḥśvetakṛṣṇaḥ piṅgalocanamūrdhajaḥ . sūryacandrānvitaḥ so'yaṃ pratimāsantu pūjyate . svanāmapūrvakairmantrairhomapūjāvasānakaiḥ .
     ṛtūnāṃ hemantasya ṛtuṣaṭakmatho brūmolakṣmanāmapṛthakphalaiḥ . hemantākhyastu tatrādyaḥ kapilaḥ piṅgakuṇḍalaḥ . pītavastrasamāyuktastrijaṭaḥ kṛṣṇagodhikaḥ . (godhirlalāṭam dhānyamañjarikādyastu vāmapātrapidhānakaḥ . pūjanīyovibhūtyarthaṃ dhānyasampattivṛddhaye .
     śiśirasya śiśirākhyo dvitīyastu haritpītanibhāruṇaḥ . pītakuṇḍalakarṇastu kaṇṭhavidrumamālikaḥ . madhudrumaprasūnāṅgapātramārkau karāmbuje . vāme dhānyaśarāvantu dhārayanniṣṭavṛddhaye .
     vasantasya viṣṇuprakaraṇoktastu jñātavyo'tra vasantakaḥ .
     groṣmasya groṣmābhidhaścaturthastu dhūsaro rūkṣamātrakaḥ . akṣasūtrārkahastastu vāme śubhrātapatrayuk . rogasantāpanāśāya pūjanīyo'ripakṣahā .
     varṣāyāḥ pañcamastoyadartustu hāraduvarṇo'ruṇekṣaṇaḥ . tāmravarṇāṃśukopetaḥ kṛṣṇavidrumakuṇḍalaḥ . mīnamārkau dadhāno'yaṃ toyapūrṇaghaṭaṃ pare . meghamālāvṛtaśceva vidyuddahanadīptimān . haritālidalaiḥ pūjyo puṣṭisantuṣṭivṛddhaye .
     śaradaḥ śaradṛturatho ṣaṣṭhaścandragauraḥ sulocanaḥ . kaṇṭhamauktikamālastu karṇacandrajakuṇḍalī . candravimbaṃ kare dakṣe vāme cāmṛtajaṃ ṣaṭam . dadhānaḥ pūjanīyo'yamāyurvṛddhyai sukhāya ca .
     dakṣiṇāyanasya dakṣiṇāyanasaṃjño'tha śyāmaḥ somendralocanaḥ . pītavastro vṛhattuṇḍaḥ karṇikāradalaśrutiḥ . vījāṅkuraśarāvārkiḥ khanitrottarahastakaḥ . pūjitaḥ siddhaye nityaṃ dhanadhānyasamṛddhaye .
     uttarāyaṇasya uttarāyaṇasaṃjño'tha śubhravarṇo viśāladṛk . māñjiṣṭhavasanopetaḥ svarṇamuktāvibhūṣaṇaḥ . pustakaṃ dakṣiṇe haste vāme tu ravivimbakam . davadbhuktyai sude caiva pūjanīyastu kīrtaye .
     1 . 1 vatsarāṇām prabhavasya atha saṃvatsarān brūmo nāmalakṣmaphalāditaḥ . prabhavākhyobhavedādyaḥ pītavarṇo mahodaraḥ . nīlavastrasamamāyukto dakṣe kāñcanakuṇḍalaḥ . vāme sphāṭikavarṇastu pṛṣṭhalambijaṭātrayaḥ . dakṣiṇe prathame śaktiṃ paṅkajantu dvitīyake . vāmādime śarāvantu vījapūrṇaṃ karāmbuje . dvitīye caiva sandaṃśaṃ dadhānaḥ puṣṭivṛddhaye .
     1 . 2 vibhavasya vibhavākhyo dvitīyastu nīlapītāruṇacchaviḥ . pītaśubhrāntavastro'yaṃ kaṇṭhe padmāṅkamālikaḥ . dakṣiṇādye śaraṃ pāṇau dvitīye nīlapaṅkajam . sandaśamuttarādisthe dvitīye caiva kārmukam . dadhadvibhūtaye nityaṃ pūjanīyo vipaścitā .
     1 . 3 śuklasya śuklanāmā tṛtīyastu śvetapaṅkajasannibhaḥ . kaṇṭhapadmākṣamālo'yaṃ śubhraprāntālivastradhṛk . dakṣiṇādye śarāvantu dvitīye bāṇameva ca . darpaṇañcottarādisthe dvitīye caiva kārmukam . dadhāno bhūtaye martyaiḥ pūjanīyaḥ kṛtātmabhiḥ .
     1 . 4 pramodasya pramodākhyaścaturthastu nīlagrīvo mahodaraḥ . śvetavastro'bjasaṅkāśo yogapaṭṭottarīyavān . dakṣiṇādye tu sandaṃśaṃ dvitīye sīrameva ca . vāmādime śarāvantu dvitīye nīlapaṅkajam . dadhat saukhyāya bhogāya vijayāya mahāya ca .
     1 . 5 prajāpateḥ prajāpatyākhya evātra pañcamaḥ svarṇasannibhaḥ . śoṇabhūṣaṇavastrāḍhyastundilo gaurapāṇḍuraḥ . akṣasūtraṃ yamādisthe dvitīye paraśuṃ kare . śarāvamuttarādisthe dvitīye pustaka dadhat . prajāvṛddhyai vibhūtyai ca pūjanīyovijānatā .
     1 . 6 aṅgirasaḥ aṅgirākhyastataḥ ṣaṣṭho varṇaśubhro'tilonaśaḥ . tāmravastro mahātejā dvādaśāṅgasacandanaḥ . pavitradarbhapāṇistu jaṭāmaṇḍitamastakaḥ . jñānakhaḍgantu dakṣādye dvitīye samidhaṅkare . vāmādime śarāvantu brahmadaṇḍaṃ dvitīyake . dadhat supūjito bhūtye śreyase ca sukhāya ca .
     1 . 7 śrīmukhasya saptamaḥ śrīmukhākhyastu pītavarṇo viśāladṛk . pāṭalāvasanopeto dīrghakarṇālakāruṇaḥ . suvarṇaratnabhūṣāḍhyaḥ sarvānarthavighātakṛt . śrīphalaṃ dakṣiṇādisthe dvitīye caiva paṅkajam . pustakañcordhame vāme tadadhastu śarāvakam! dadhānaḥ puṣṭaye lakṣmyai candanādibhirarcitaḥ .
     1 . 8 bhāvasya bhāvābhidho'ṣṭamastatra nīlaśubhrāruṇacchaviḥ . pītakṛṣṇāruṇaprāntavasanaścitrakuṇḍalaḥ . muktāvidrumamālo'yaṃ jaṭāpiṅgākṣa eva ca . dakṣiṇe prathame pustamaṃśakantu dvitīyake . vāmordhage kare śūlaṃ tadadhaḥ pātramāsavam . bibhratsaṃpūjanīyastu dhānyalābhāya vai śriye .
     1 . 9 yūnaḥ navamo'tra yuvākhyastu pāṭalābho'ruṇekṣaṇaḥ . nīlavastrajaṭottuṅgo ratnamecakakuṇḍalaḥ . dakṣiṇe prathame śaṅkhaṃ dvitīye tu sudarśanam . vāmādime kare pātraṃ dvitīye nīlapaṅkajam . bibhrāṇaḥ kāntaye pūjyo lakṣmīsaubhāgyavṛddhaye .
     1 . 10 dhātuḥ dhātā caiva pravijñeyo daśamaḥ piṅgalocanaḥ . hastaśubhrāruṇaprāntavasanaḥ śvetakuṇḍalaḥ . śarāvamādime dakṣe dvitīye bījapūrakam . vāmordhage kare pustīṃ nīlamindīvarantvadhaḥ . jayāya putrasampattyai pūjanīyaḥ subhaktitaḥ . (daghaditi śeṣaḥ)
     2 . 11 īśvarasya īśvarābhidha evātra jñeya ekādaśo'pyasau . kairavābhastrinetrastu jaṭākhaṇḍendumaulikaḥ . muktāsphāṭikarudrākṣabhūṣaṇastuṅganāsikaḥ . triśūlamādime dakṣe dvitīye sīrameva ca . śarāvamādime vāme dvitīye caiva pustakam . bibhrat saukhyāya pūjyo'sau yogavṛddhyai sutāptaye .
     1 . 12 bahudhānyasya dvādaśo bahudhānyākhyaḥ pītanīlāruṇacchaviḥ . pītavastro viśālākṣastundilodīrghagodhikaḥ . javākutumamālo'yaṃ kavacī gajakuṇḍalaḥ . dakṣiṇādye karekumbhaṃ sauvarṇaṃ sarvadhānyakam . vījapūrapidhānantat khacitānekaratnakam . dvitīye ḍamaruṃ vāme cīrdhe nīlakanīrajam . dvitīye tu kare sīraṃ dadhānaḥ sarvadhānyakam . siddhaye pūjito nityaṃ svanāmādyaistu saṃskṛtaḥ .
     2 . 1 pramāthinaḥ pramāthisaṃjñakaścādyaḥ śuklavarṇo mahābhujaḥ . jaṭātritayasaṃyukto dīrghabhālo'rkakuṇḍalaḥ . śoṇanīlāmbaropetaḥ kāñcanānekamudrikaḥ . pikamārkyādime haste dvitīye kambumeva ca . pāśaṃ vāmordhage haste tadadhaścāmbupātrakam . dadhāno vairighātāya svavargasyaiva puṣṭaye .
     2 . 2 vikramasya vikramākhyo dvitīyastu nīlaśubhro mahodaraḥ . pītavastro vṛhadbhālaḥ kaṇṭhamauktikālikaḥ . ādime dakṣiṇe śaṅkhaṃ dvitīye caiva paṅkajam . vāmādime kare pātraṃ pāśamatra dvitīyake . dadhāno'tibalārthāya pūjanīyastu yatnataḥ .
     2 . 3 vṛṣasya vṛṣābhidhastṛtīyastu śvetagauro viśāladṛk . sthūlaromā'tisaṃhvaṣṭaḥ ketakīdalakarṇayuk . pītaprāntāruṇopetavasanaḥ kaṭighaṇṭikaḥ . ādime dakṣiṇe pāśaṃ dvitīye śaṅkhameva ca . vāmādime kare pātraṃ dvitīye mṛgameva ca . dhanadhānyapravṛddhyarthaṃ pūjanīyo'tisādaram .
     2 . 4 citrabhānoḥ caturthaścitrabhānvākhyaścitragrīvo'ruṇāṃśukaḥ . muktāgarbhanibhaścaiva varadaḥ svarṇakuṇḍalaḥ . muktāsrajantu dakṣādye dvitīye caiva pāśakam . vāmādibhe kare kambuṃ dvitīye paṅkajaṃ śubham . bibhradānandasampattyai pratāpārthavivṛddhaye .
     2 . 5 subhānoḥ pañcamastu subhānvākhyaḥ śubhraśoṇaruciḥ śubhaḥ . kaṇṭhatrirekhāśoṇastu jaṭākāñcanasannibhaḥ . ādime dakṣiṇe padmaṃ dvitīye śaṅkhamujjvalam . vāmordhe tu kare pāśaṃ tadadhaḥsthe śaye'ṅkuśam . bibhrāṇaḥ sukhadaḥ śāntyairipupakṣakṣayāya ca .
     2 . 6 tāraṇasya atra saṃvatsaraḥ ṣaṣṭhastāraṇākhyaḥ sitāmbaraḥ . śvetanīlāruṇaścaiva svarṇakuṇḍalabhūṣaṇaḥ . prathame dakṣiṇe kumbhaṃ dvitīye caiva paṅkajam . uttarādye kare pāśaṃ dvitīye śaṅkhamādadhat . durgatyanekanāśāya bhūtaye vijayāya ca .
     2 . 7 pārthivasya saptamaḥ pārthivākhyastu taptakāñcanasannibhaḥ . pītaśoṇāmbaraścaiva kṛṣṇagrīvo'tisundaraḥ . sarvaratnavibhūṣāḍhyaḥ ketakīdalamastakaḥ . ādime dakṣiṇe bāṇaṃ dvitīye caiva paṅkajam . kārmukañcottarādisthe dvitīye śaṅkhameva ca . dadhadrājyādilābhāya pūjanīyaḥ prayatnataḥ .
     2 . 8 avyayasya avyayākhyo'ṣṭamaścātra kairavāruṇasannibhaḥ . kṛṣṇanīlāruṇaśvetavasanaścitrakuṇḍalaḥ . kīramārkyādime haste dvitīye sīrameva ca . śaṅkhaṃ vāmādime haste dvitīye pāśamādadhat . yajvanobhūtaye nityaṃ vṛddhaye cāyuṣe śriye .
     2 . 9 sarvajitaḥ sarvajinnavamo'pyatra śvetanīlo'sitaprabhaḥ . nīlavastrajaṭottuṅgaḥ kṛṣṇanīrajakuṇḍalaḥ . dakṣādime kare bāṇaṃ dvitīye caiva pustakam . vāmādime kare pāśaṃ dvitīye pātrameva ca . dadhānaḥ pūjanīyo'yaṃ vijayāya sukhāya ca .
     2 . 10 sarvadhārakasya adhunā kathyate vatsa! daśamaḥ sarvadhārakaḥ . kaṅkapatranibhaścaiva pāṭalāvasanānvitaḥ . nīlapaṅkajavarṇastu muktāhāravibhūṣaṇaḥ . pāśaṃ dakṣādime haste dvitīye ketakīdalam . śaṅkhañcaivottarādisthe dvitīye caiva pustakam . dadhāno vijayārogyavṛddhaye caiva yajvanaḥ .
     11 virodhinaḥ ekādaśo'dhunā jñeyo virodhī nāma vatsaraḥ . kṛṣṇapāṇḍuradehastu varado nīlakuṇḍalaḥ . kṛṣṇaprāntāruṇaścaiva vasanaprāntabhūṣaṇaḥ . vimbīphalantu dakṣādye dvitīye śvetapaṅjam . vāmādime kare sarpaṃ dvitīye pāśamādadhat . pūjanīyo'righātāya balavṛddhyai ca yajvanaḥ .
     2 . 12 vikṛtasya dvādaśo vikṛtākhyastu dhūsaraḥ piṅgalocanaḥ . nīlaśubhrāṃśukopeto meṣaśṛṅgajakuṇḍalaḥ . dakṣiṇādyekare pāśaṃ dvitīye meṣaśṛṅgakam . vāmordhage kare śaṅkhaṃ pāśamasmādadhaḥ kare . dadhāno roganāśāya duṣṭaśatruvighātakṛt .
     3 . 1 kharasya kharābhidhānastatrādyo raktavarṇo mahodaraḥ . nīlavastro vṛhadbhālo ghanavarvaramūrdhajaḥ . dakṣiṇādye kare śaktiṃ dvitīye khaḍagameva ca . vāmādime kare pātraṃ dvitīye cāmarandadhat . śatrutāpāya pūjyo'sau vijayāyaiva yajvanaḥ .
     3 . 2 nandanasya nandanākhyo dvitīyastu pītaśoṇānano balī . śubhravastro jaṭālambī dīrghakarṇaḥ kajāsanaḥ . paṅkajantu yamādisthe dvitīye śaktimeva ca . vajraṃ vāmādime pāṇau dvitīye cāṅkuśaṃ śaye . dadhānaḥ śreyase bhūtyai pūjanīyomahodayaḥ .
     3 . 3 vijayasya vijayākhyastṛtīyastu śvetapītāruṇacchaviḥ . kṛṣṇavastraḥ kṛśottuṅgajaṭārudrākṣamālikaḥ . akṣasūtraṃ yamādisthe dvitīye kuliśaṃ kare . śaktiṃ vāmādime haste dvitīye caiva paṅkajam . dadhāno vijayārogyavṛddhaye caiva pūjitaḥ .
     3 . 4 jayasya jayābhidhaścaturtho'tra pītaśoṇaḥ śuciḥ mukhī . pītavastro jaṭaikastu pītarukvarṇaveṣṭitaḥ . pustakaṃ prathame dakṣe dvitīye nīlapaṅkajam . vāmādime kare vajraṃ dvitīye śaktimeva ca . dadhānaḥ śubhamāṅgalyavṛddhaye caiva pūjitaḥ
     3 . 5 manmathasya pañcamo manmathākhyastu nīlaśoṇaśuciḥ śubhaḥ . svarṇakuṇḍalasaṃyuktaḥ kīrapakṣanibhāṃśukaḥ . mallikādhanvabāṇastu mūrvāpuṣpajamālikaḥ . daṇḍantu dakṣiṇe haste dvitīye caiva paṅjam . vāmādime kare pustīṃ dvitīye śaktimeva ca . dadhānaḥ siddhaye bhūtyai yoṣidvargavaśīkṛtau .
     3 . 6 durmukhasya ṣaṣṭhaścaivātra vijñeyo vatsaro durmukhābhidhaḥ . śukacañcunibhaścaiva nīlakuṇḍalasandharaḥ . dakṣiṇādye kare śaktiṃ dvitīye vajrameva ca . śukaṃ vāmādime pāṇau dvitīye sarpamādavat . pūjanīyo vidhānena bhrūkuṭīkuṭilānanaḥ . duṣṭaśatru vināśāya sarvarogīpaśāntaye .
     3 7 hemalambasya saptamo hemalambākhyo raktapītanibhacchaviḥ . gṛdhrapakṣāṃśukaścaiva ratnakuṇḍalabhūṣaṇaḥ . hemajaṃ paṅkajaṃdakṣe prathame karapallave . dvitīye kuliśaṃ pāṇau vāmādye pātramuttamam . dvitīye tu kare śaktiṃ dadhāno muktaye jaya! .
     3 8 vilambasya aṣṭamastu bilambākhyaḥ pāṭalābhaḥ kṛśodaraḥ . pītavastro vṛhadbhālojaṭākhaṇḍendumaṇḍanaḥ . prathame dakṣiṇe sarpaṃ dvitīye śaktimeva ca . vāmādime kare pātraṃ dvitīye caiva paṅkajam . dadhānaḥ śatrughātāya pūjanīyoviśeṣataḥ .
     3 . 9 vikāriṇaḥ vikārī navamaścātha kṛṣṇanīlāruṇacchaviḥ tāmrakuṇḍalavastrādyaḥ kaṇṭhaśoṇatrirekhikaḥ . dakṣiṇādye kare vāṇaṃ dvitīye caiva pustakam . vāmādime dhanurhaste dvitīye śaktimādadhat . pūjanīyoviśeṣeṇa sarvarogopaśāntaye .
     3 . 10 śārvariṇaḥ daśamaḥ śārvariprakhyaḥ kṛṣṇaśubhrāruṇacchaviḥ śoṇavastro'tidīrghāṅgaḥ sthūlavarvaramūrdhajaḥ . dakṣi ṇādye kare sarpaṃ dvitīye śālmalīdalam . kauśikañcottarādisthe dvitīye śaktimeva ca . dadhāna kīrtaye puṣṭyai śatrubhaṅgāya pūjitaḥ .
     3 . 11 plavasya ekādaśaḥ plavākhyastu śaśakarṇanibhacchaviḥ . dardurābhāmbaropeto lohakuṇḍalasaṃyutaḥ . ādime dakṣiṇe haste darduraṃ maṇisaṃyutam . dvitīye tu kare śakti pātraṃ vāmādime kare . dvitīye paṅkajaṃ bibhrat pūjanīyo' pyamitrahā .
     3 . 12 śubhakṛtaḥ śubhakṛt dvādaśo'pyatra nāgajābhaḥ sulocanaḥ . pāṭalāvasanopetaḥ kṛṣṇakuṇḍalabhūṣaṇaḥ . dakṣiṇe bhīṣaṇāṃ śaktiṃ prathame karapallave . dvitīye hemajaṃ padmaṃ vāmādye caiva darpaṇam . dvitīye kuliśaṃ haste dadhatsaukhyāya sampade .
     4 . 1 śubhakṛtaḥ śubhakṛt pītadhūmrastu prathamo nīlajāmbaraḥ nīlabhūṣaṇasaṃyukto ratnamudrākarāṅguliḥ . ghaṭaṃ dakṣādime haste dvitīye caiva pustakam . vāmādime kare pātraṃ dvitīye dhvajameva ca . dadhānaḥ śreyase puṣṭyai pūja nīyojayāya ca .
     4 . 2 krīdhinaḥ krodhisaṃjño dvitīyastu nīlaśubhraḥ kṛśodaraḥ maṃcakāmbarasaṃyuktastuṅganāsālipāṇḍuraḥ . padmaṃ dakṣādime haste dvitīye dhvajameva ca . vāmādime kajaṃ pāṇau dvitīye sīrameva ca . dadhāno vairināśāya kṛṣṇadravyaiḥ supūjitaḥ .
     4 . 3 viśvāvasoḥ viśvāvasustṛtīyastu kṛṣṇagrīvaḥ suloladṛk . kṛṣṇaśubhrāruṇaprāntavasanaścitrakuṇḍalaḥ . dhvajaṃ dakṣādime pāṇau dvitīye kuliśaṃ śaye . dadhāno bhuktaye prītyai nānābhogaphalāptaye .
     4 . 4 parābhavasya parābhavaścaturthastu dhūsaro'ruṇajāmbaraḥ . nīlotpalaśrutiścaiva kṣudraghaṇṭikamekhalaḥ . nīlotpalantu dakṣādye dvitīye dhvajameva ca . vāmādime kare pātraṃ sandaṃśaṃ tu dvitīyake . dhārayannarighātāya pūjanīyo vipaścitā .
     4 . 5 plavaṅgasya pañcamastu plavaṅgākhyo hariṇājinasannibhaḥ . meṣodarābhavastro'yaṃ saṃyutaḥ kṛṣṇakandharaḥ . dakṣiṇādye dhvajaṃ pāṇau dvitīye meṣaśṛṅgakam . vāmādime kare pātraṃ dvitīye pāśameva ca . dadhāno bhūtaye bhuktyai pūjanīyaḥ sadā nṛbhiḥ .
     4 . 6 kīlakasya kīlakākhyastataḥ ṣaṣṭhaḥ kṛṣṇavarṇo'tidīrghadṛk . nīlavastro jaṭābhāraḥ kṛṣṇakuṇḍalabhūṣaṇaḥ . kīlakaṃ dakṣiṇādisthe dvitīye dhvajameva ca . vāmādime kare pāśaṃ sandaṃśantu dvitīyake . dadhāno vijayāromyavṛddhaye caiva pūjitaḥ .
     4 . 7 saumyasya saptamaḥ saumyanāmātha kīrtyate vatsaraḥ śubhaḥ . nīlapītajaṭāyukto rambhādalanibhāṃśukaḥ . kharṇapatraśrutiścaiva kaṇṭhapaṅkajamālikaḥ . candramārkyādime haste dvitīye ketakīdalam . vāmādime dhvajaṃ haste dvitīye nīrajaṃ śubham . bibhratsaubhāgyayogāya pūjanīyaḥ subhaktitaḥ .
     4 . 8 sādhāraṇasya sādhāraṇo'ṣṭamo jñeyo nīlagaurāruṇacchaviḥ . pītaśoṇāntavastro'yaṃ svarṇakuṇḍalaratnayuk . candrahāsaṃ yamādisthe dvitīye caiva kīlakam . vāmādime dhvajaṃ pāṇī sandaṃśañcottare daṣat . dhanavṛddhyai sukhāptyarthaṃ pūjanīyaḥ sitāmbujaiḥ .
     4 . 9 virodhakṛtaḥ virodhakṛcca vijñeyo navamo vatsaro jaya! . pikābhaḥ śuklavastro'yaṃ piṅgaśmaśrujaṭekṣaṇaḥ . dakṣiṇādye kare śaṅkhaṃ dvitīye cava vai dhvajam . candrahāsantu vāmādye dvitīye paraśu śaye . vibhrāṇo roganāśāya śatrusantāpakṛt jaya! .
     4 . 10 paridhāvinaḥ paridhāvī tu vijñeyo daśamaścaiva vatsaraḥ . indīvarāruṇaśvetaḥ kṛṣṇapītanibhāṃśukaḥ . brahmaprasavakarṇastu kaṇṭhapaṅkajamālikaḥ . pikamārkyādime haste dvitīye dhvajameva ca . ghaṇṭāṃ vāmādime pāṇau dvitīye caiva mudgaram . dadhāno vṛddhaye caiva śreyobhūtisukhāyuṣām .
     4 . 11 pramādinaḥ pramādī cāpi vijñeyo rudrasaṅkhyo'pi vatsaraḥ . atasīpuṣpasaṅkāśo harinīlāruṇāmbaraḥ . madaghūrṇitanetrastu tandrībhūta ivālasaḥ . daṇḍamārkyādime haste dvitīye daṇḍameva ca . vāmādime kare pātraṃ dvitīye visinīdalam . dadhāno rogavicchittyai śatrubhaṅgāya yajvanaḥ .
     4 . 12 ānandasya ānandākhyaḥ sitaḥ pītavasano dvādaśo'tra hi . muktendranīlasauvarṇabhūṣaṇo nīlakuṇḍalaḥ . paṅkajaṃ dakṣiṇādisthe dvitīye ketakīdalam . vāmordhvage dhvajaṃ pāṇau tadadhasthe tu modakam . yoṣidvaśyāya saṃpūjyo gandhapuṣpākṣatādibhiḥ .
     5 . 1 rākṣasasya tāmasānāṃ bhavedādyo rākṣaso nāma vatsaraḥ . indīvaradalābhāso hemavastro'rkabhūṣaṇaḥ . arkamārkyādime haste dvitīye śṛṇimeva ca . nīlotpalantu vāmādye dvitīye kuliśaṃ śaye . dadhadrogādināśāya pūjya sthāṇubhireva saḥ .
     5 . 2 analasya analākhyo dvitīyastu nīlaśubhrāruṇacchaviḥ . pītaprāntālivastrastu vajrakuṇḍalabhūṣaṇaḥ . candrahāsaṃ yamādisthe dvitīye cārkakaṅkare . piśitañcottarādisthe pare caiva paraśvadham . dadhat susampade'rīṇāṃ vijayāyaiva yajvanaḥ .
     5 . 3 piṅgalasya piṅgalākhyastṛtīyo'tra kumudāruṇasannibhaḥ . śvetaprāntāruṇānīlavasanaḥ svarṇabhūṣaṇaḥ . ādime piśitaṃ yāmye dvitīye sīrameva ca . kuliśañcaiva vāmādye sandaṃśantu dvitīyake . bibhrāṇo vijayārogyavṛddhaye caiva pūjitaḥ .
     5 . 4 kālayuktasya kālayuktābhidhasturyo nīlakaṇṭho vṛkodaraḥ . pītāruṇāṃśukopeto nīlasvarṇajabhūṣaṇaḥ . yamādime kare sarpaṃ dvitīye sīrameva ca . sīdhupātrantu vāmādye dvitīye kīlameva ca . pūjanīyo viśeṣeṇa yajvano vairimṛtyave .
     5 . 5 siddhārthasya adhunā kīrtyate vatsa! siddhārtho nāma pañcamaḥ . taptakāñcanasaṅkāśo nīlaśubhrāruṇāṃśukaḥ . nīlakuṇḍalasaṃyukto muktāvidrumabhūṣaṇaḥ . sauvarṇaṃ kalaśaṃ yāmye prathame karapallave . indīvaraṃ pare caiva kuliśañcottarordhvage . vījapūramadhastasmāddadhānaḥ śreyase mude .
     5 . 6 raudrasya raudrābhidhastataḥ ṣaṣṭhaḥ piṅgalaḥ kṛṣṇalohitaḥ . pāṭalāvasanopeto hrasvavarvaramūrdhvajaḥ . kīramārkyādime haste dvitīye halamādadhat . kuṇḍīmindrādime pāṇau pare kuṇḍalinaṃ śaye . roganāśāya saṃbhuktyai pūjyo'yaṃ paripanthiṣu . (indro vāmaḥ)
     5 . 7 durbhateḥ saptamaḥ kathyate cāyaṃ mecakābhaḥ sa durmatiḥ . śaṅkhagārkyādime haste svarṇamekhalaratnajam . sarpamatra dvitīye vai kuṇḍīmindrādime śaye . dvitīye pustakaṃ pāṇau dadhadbidveṣakṛdripoḥ . (indro vāmaḥ)
     5 . 8 dundubheḥ aṣṭamo dundubhiprakhyo nīlagrīvo viśāladṛk . somavarṇaḥ sitāmbhojavasanaḥ kṛṣṇagodhikaḥ . jaṭāmukuṭa bhālo'yaṃ svarṇapatradyutiḥ śubhaḥ . kadalīphalamārkyādye dvitīye śaṅkhameva ca . vījapūrantu vāmādye dvitīye sasyamañjarīm . vibhrāṇo dhanadhānyāya pūjanīyaḥ sadā nṛbhiḥ .
     5 . 9 rudhirodgāriṇaḥ navamo rudhirodgārīṃ nīlaśoṇālidehayuk . kṛṣṇaprāntāruṇaśvetavasano nīlabhūṣaṇaḥ . lohitākṣo jaṭāpiṅgaḥ śoṇacandanacarcitaḥ . raktotpalaṃ yamādisthe dvitīye kuliśaṃ śaye . piśitañcottarādisthe dvitīye cāṅkuśaṃ dadhat . vairibhaṅgāya vai pūjyo vālavṛddhyai hi yajvanaḥ .
     5 . 10 raktākṣasya daśamaścaiva rakṣākṣo nīlakaṇṭhaḥ kṛśodaraḥ . pītanīlatanuścaiva nīlaśoṇālikāmbaraḥ . śaramārkyādime pāṇau dvitīye caiva paṅkajam . sīramindrādime haste dvitīye caiva kartarīm . dadhadvairivighātāya pūjanīyaḥ prayatnata .
     5 . 11 krodhanasya ekādaśo'dhunā vatsa! krodhanākhyo nigadyate . sajalāmbudasaṅkāśaḥ pītaśoṇāmbarānvitaḥ . lohabhūṣaṇasaṃyuktaḥ keśamadhyagapaṅkajaḥ . dakṣiṇādye kare śūlaṃ palaśuṣkāthasaṃyutam . dvitīye kartarīmatra vāmādye pātramāsavam . sandaṃśantu dvitīye vai dadhāno vairimṛtyave .
     5 . 12 kṣayasya kṣayābhidho bhavedatra dvādaśo vatsaro jaya! . kṛṣṇagrīvaḥ sunīlāṅgo raktanetro jaṭādharaḥ . mecakāruṇavastrastu nīlakāruṇagodhikaḥ . ādime dakṣiṇe sarpaṃ dvitīye caiva pāśakam . viṣakumbhantu vāmādye dvitīye caiva ketanam . evaṃ pañcadvādaśakaṣaṣṭhivatsarāṇāṃ mūrtayaḥ .
     yāsāṃ devatānāṃ pratimānāṃ yathārūpanirmāṇamuktaṃ tāsāṃ tathārūpeṇaiva dhyeyatā . atrānuktadevatānāṃ dhyānabhedā dhyānaśabde vakṣyante . devatāpratimūrtyādayo'pyatra . pratimānirmāṇe dravyabhedā matsyapu° uktāḥ te ca devatāpratiṣṭhā śabde vakṣyate

devatāpratiṣṭhā strī 6 ta° . devatāpratimānāṃ vidhānena tat sānnidhyāpādake agre vakṣyamāṇaniruktiyukte saṃskārabhede devapratiṣṭhādayo'pyatra . tadvidhānādi devapratiṣṭhātattve saṃkṣepeṇoktaṃ yathā matsyapu° sauvarṇī rājatī vāpi tāmrī ratnamayī tathā . śailadārumayī vāpi lauhaśaṅkhamayī tathā . rītikādhātuyuktā ca tāmrakāṃsyamayī tathā . śubhadārumayī vāpi devatārcā praśasyate . aṅguṣṭhaparva cārabhya vitastiṃ yāvadeva tu . gṛheṣu pratimā kāryā nādhikā śasyate budhaiḥ . rītikā pittalaṃ śubhadārumayī yajñiyakāṣṭhasambhavā . arcā pratimā gṛheṣu svagṛheṣu . prāsādeṣvadhikā śubheti vacanāt tatrādhikāpi śailajā gṛhe śubhadā . tantrāntare'pyuktam cinmayasyādvitīyasya niṣphalasyāśarīriṇaḥ . upāsakānāṃ kāyyārthaṃ vrahmaṇorūpakalpanā . rūpakalpanā rūpasthānāṃ devatānāṃ puṃstryaṃśādikalpanā . gautamīyatantre kāśmīrī jñānadā proktā svarṇajāpi vimuktidā . tejodā dārujā caiva raittikī śatrunāśinī . tāmrī dharmavivṛddhiñca karoti bahusaukhyadā . mude ca mṛṇmayī proktā pratimā śubhalakṣaṇā . bhogadā mokṣadā sā tu pratimā kathitā tava . varāhapurāṇe kuḍye lekhye ca me kaścit paṭe kaścicca mānavaḥ . pūjayed yadi vā cakre mama tejo'śasambhave . kuḍye lekhye bhittau likhite tathā paṭe ca likhite . cakre śālagrāmacakre . matsyapurāṇe liṅgamabhidhāya evaṃ ratnamayaṃ kuryāt sphāṭikaṃ pārthivaṃ tathā . śubhadārumayaṃ vāpi yadvā manami rocate . caitre vā phālagune vāpi jyaiṣṭhe vā mādhave tathā . māghe vā sarvadevānāṃ pratiṣṭhā śubhadā bhavet . prāpya pakṣaṃ śubhaṃ śuklamatīte cottarāyaṇe . atīte vṛtte pañcamī ca dvitīyā ca tṛtīyā saptamī tathā . daśamī paurṇamāsī ca tathā śreṣṭhā trayodaśī . tāsu pratiṣṭhā vidhivat kṛtā bahuphalā bhavet . vyavahārasamuccaye pratiṣṭhā sarvadevānāṃ keśavasya viśeṣataḥ . uttarāyaṇamāpanne śuklapakṣe śubhe dine . kṛṣṇapakṣe ca pañcamyām aṣṭamyāñcaiva śasyate bhujavalabhīme yugādāvayane puṇye kartavyā viṣuvadvaye . candrasūryagrahe vāpi dine puṇye'tha parvasu . yā tithiryasya devasya tasyāṃ vā tasya kīrtitā . gṛhyāgamaviśeṣeṇa pratiṣṭhā muktidāyinī . padmapurāṇe pratipaddhanadasyoktā pavitrārohaṇe tithiḥ . śriyodevyā dvitīyā ca tithīnāmuttamā smṛtā . tṛtīyā tu bhavānyāśca caturthī tatsutasya ca . pañcamī nāgarājasya ṣaṣṭhī proktā guhasya ca . saptamī bhāskare proktā bhairavasyāṣṭamī tathā . durgāyā navamī proktā daśamī vāsukestathā . ekādaśī ṛṣīṇāñca dvādaśī cakrapāṇinaḥ . trayodaśī tvanaṅgasya śivasyoktā caturdaśī . mama caiva muniśreṣṭha! paurṇamāsī tithiḥ smṛtā . cakrapāṇina iti paṇa vyavahāre ityasmāṇṇinipratyayaḥ mahiṣāsurahantryāśca pratiṣṭhā dakṣiṇāyane . kalpataro devīpurāṇam yasya devasya yaḥ kālaḥ pratiṣṭhādhvajaropaṇe . gartāpūraśilānyāse śubhadastasya pūjitaḥ . yasya devasya pratiṣṭhā dhvajāropaṇe yaḥ kālaḥ śubhadastasya gartāpūraśilānyāse gṛhārambhe sa kālaḥ pūjita ityarthaḥ . pratiṣṭhāsamuccaye māghe'tha phālgune vāpi caitravaiśākhayorapi . jyaiṣṭāṣāḍhakayorvāpi pratiṣṭhā śubhadā bhavet . bhaviṣye somovṛhaspatiścaiva śukraścaiva tathā budhaḥ . ete saumyagrahāḥ proktāḥ pratiṣṭhā yajñakarmaṇi . etadvāreṣu pratiṣṭhā kartavyā ityarthaḥ . matsyapurāṇam āṣāḍhe dve tathā mūlamuttarātrayameva ca . jyeṣṭhā śravaṇarohiṇyaḥ pūrvabhādrapadastathā . hastāśvinī revatī ca puṣyomṛgaśirastathā . anurādhā tathā svātī pratiṣṭhādiṣu śasyate . dīpikāyām prājeśavāsavakarāditibhāśvinīṣu pauṣṇāmarejyaśaśibheṣu tathottarāsu . kartuḥ śubhe śaśini kendragate ca jīve kāryā hareḥ śubhatithau vidhivat pratiṣṭhā . devīpurāṇam tathā dvādaśage jīve aṣṭame vātha bhāskare . pratiṣṭhā kāritā viṣṇormahābhayakarī matā . kalpatarau devīpurāṇam caturvarṇaistathā viṣṇuḥ pratiṣṭhāpyaḥ sukhārthibhiḥ . kālikāpurāṇam pratimāyāḥ kapolau dvau spṛṣṭvā dakṣiṇapāṇinā . prāṇapratiṣṭhāṃ kurvīta tasyā devasya vā hareḥ . akṛtāyāṃ pratiṣṭhāyāṃ prāṇānāṃ pratimāsu ca . yathāpūrbaṃ tathāmāvaḥ svarṇādīnāṃ na viṣṇutā . anyeṣāmapi devānāṃ pratimāsu ca prārthiva! . prāṇapratiṣṭhā kartavyā tasyāṃ devatvasiddhaye . pratiṣṭhā brāhmaṇadvāraiva kartavyā . yathā hayaśīrṣapañcarātre bhagavadvākyaṃ kartumicchati yaḥ puṇyāṃ mama mūrtiṃ pratiṣṭhayā . anveṣaṇīyastvācāryastena lakṣaṇasaṃyutaḥ . brāhmaṇaḥ sarvavarṇānāṃ pañcarātraviśāradaḥ . brāhmaṇānāmabhāve tu kṣatriyovaiśyaśūdrayoḥ . kṣatriyāṇāmabhāve tu vaiśyaḥ śūdrasya kalpitaḥ . kadācidapi śūdrastu na cācāryatvamarhati . vṛhannāradīye named yaḥ śūdrasaṃspṛṣṭaṃ liṅgaṃ vā harimeva vā . sa sarvayātanābhogī yāvadāhūtasaṃplavam . āhūtasaṃplavaṃ pralayaparyantam . tathā strīṇāmanupanītānāṃ śūdrāṇāñca janeśvara! . sparśane nādhikāro'sti viṣṇau vā śaṅkare'pi vā . karmādau tu navagrahapūjāmāha satsyapurāṇam navagrahamakhaṃ kṛtvā tataḥ karma samārabhet . anyathā phaladaṃ puṃsāṃ na kāmyaṃ jāyate kvacit . pratiṣṭhāprakārastu vistareṇa matsyapurāṇādāvuktaḥ . tadasambhave vidyākaravājapeyisammatobhaviṣyādāvukto grāhyaḥ yathā bhaviṣyapurāṇam snapanādi yathāśakti kṛtvā tanmūlamantrakam . vinyaseddhṛdayāmbhoje pratiṣṭhā sukṛtā bhavet . ādipadāt pūjotsavahomādi mahākapilapañcarātroktakarma ca kartavyaṃ tadyathā sapuṣpaṃ sakuśaṃ pāṇiṃ nyaseddevasya mastake . pañcavāraṃ japenmūlamaṣṭottaraśatottaram . tato mūlena mūrdhādipīṭhāntaṃ saṃspṛśediti . tattvanyāsaṃ lipinyāsaṃ mantranyāsañca vinyaset . pūjāñca mahatīṃ kuryāt svatantroktāṃ yathāvidhi . prāṇapratiṣṭhāmantreṇa prāṇasthāpanamācaret . lipinyāsaḥ mātṛkānyāsaḥ . uktañca japādau sarvamantrāṇāṃ vinyāsena lipiṃ vinā . kṛtaṃ tanniṣphalaṃ vidyāt tasmāt pūrbaṃ lipiṃ nyaset . kādimate'pi mātṛkāyāḥ ṣaḍaṅgañca mātṛkānyāsameva ca . sarvāsāṃ prathamaṃ kṛtvā paścāttantroditaṃ nyaset . etadvacanācca pūrvaṃ mātṛkānyāsaḥ paścāttattvanyāsaḥ . kramadīpikāyāmapyevaṃ kramaḥ . mantranyāsaśca tattanmantraviśeṣokta padavarṇanyāsaḥ . tadabhāve śirasi mūlamantreṇa tattvanyāsaḥ . tattvanyāsastu viṣṇuviṣayaka eva nyāsapramāṇāni śāradākramadīpikoktānyanusandheyāni . prāṇapratiṣṭhāmantrastu śāradātrayoviṃśatipaṭaloktaḥ yathā pāśāṅkuśapuṭā śaktirvāyurvinduvibhūṣitaḥ . yādyāḥ sapta sakārāntā vyoma satyendusayutam . tadante haṃsamantraḥ syātta to'muṣya padaṃ vadet . prāṇā iti vadet paścādiha prāṇāstataḥparam . amuṣya jīva iha ca sthito'muṣyapadaṃ vadet . sarvondriyāṇyamuṣyānte vāṅmanaścakṣurantataḥ . śrotraghrāṇapade prāṇā ihāgatya sukhaṃ ciram . tiṣṭhantvagnivadhūrante prāṇamantro'yamīritaḥ . pratyamuṣyapadāt pūrvaṃ pāśādyāni niyojayet . prayogeṣu samākhyātaḥ prāṇamantro manīṣibhiḥ . pāśāṅkuśapuṭā śaktirityanena prathamaṃ pāśavījaṃ āṃ, tataḥ śaktivījaṃ hrīṃ, tato'ṅkuśavījaṃ kroṃ, vāyuryakāraḥ vinduvibhūṣitaḥ tena yaṃ, yādyāḥ sapta sakārāntā uddhṛtayakārānuvādena sapta na tu tadbhinnaṃ vījaṃ, pūrvaṃ pṛthaguddhārastu varṇasaptānāmapi savindu tākhyāpanāya . anyatrāpi aṅkuśavāyvanalāvanīvaruṇavījānyuktāni atra vāyuvījasyaikatvaṃ vījatvena sarveṣāṃ savindutvaṃ vyaktaṃ rāghavabhaṭṭo'pyevam . anyastu vāṇīvinduvibhūṣitāḥ ityuktvā nādavinduvibhūṣitā iti vyākhyāya yādyā ityasya viśeṣaṇaṃ vadati . vyoma hakāraḥ satyaokāraḥ indurvinduḥ tena hom ataeva pāśāṅkuśāntaritaśaktimanoḥ purastāduccārya yādimunivarṇaguṇaṃ sahaṃsamiti prapañcasāro'pyāha . guṇamityanena homiti padmapādācāryairvyākhyātam āgnavadhūḥ svāhā . tenāyaṃ mantraḥ āṃ hrīṃ kroṃ yaṃ raṃ laṃ vaṃ śaṃ ṣaṃ saṃ hoṃ haṃsaḥ amuṣya prāṇā iha prāṇāḥ . āmityādi amuṣya jīva iha sthitaḥ . āmityādi amuṣya sarvendrāṇi . āmityādi amuṣya vāṅmanaścakṣuḥśrotraghrāṇaprāṇā ihāgatya sukhaṃ ciraṃ tiṣṭhantu svāhā . amuṣyeti ṣaṣṭhyantadevatānāmopalakṣaṇam adaḥ padaṃ hi yadrūpaṃ yatra mantre hi dṛśyate . sādhyābhidhānaṃ tadrūpaṃ tatra sthāne niyojayet iti nāradīyāt . vaśiṣṭhasaṃhitāyām hṛdi hastaṃ samādāya mūlamantrañca saṃjapet . mūlamantraṃ tattaddevatāmantraṃ sa ca vaidikaḥ tāntrikaśca oṅkārādicaturthyantaṃ namaskārāntamīritam . svanāma sarvasatvānāṃ mantra ityabhidhīyate iti brahmapurāṇīyena oṅkārādicaturyantatattaddevatānāmarūpo vā . kālikāpurāṇe'pi pratimāyāḥ kapīlau dvau spṛṣṭvā dakṣiṇapāṇinā . prāṇapratiṣṭhāṃ kurvīta tasyā devasya vā hareḥ . vāsudevasya vījena tadviṣṇorityanena(1)ca . tathaivāṅgāṅgimantrābhyāṃ pratiṣṭhāmācareddhareḥ . tathaiva hṛdaye'ṅguṣṭhaṃ dattvā śaśvacca mantravit . ebhirmantraiḥ pratiṣṭhāntu hṛdaye'pi samācaret . asmai prāṇāḥ pratiṣṭhantu asmai prāṇāḥ kṣarantu ca . asmai devatvasaṃkhyāyai svāheti yajurīrayan . aṅgamantrairaṅgimantrairvedikairityanena ca . prāṇapratiṣṭhāṃ sarvatra pratimāsu samācaret . devīpratiṣṭhāyām asmā ityatra asyai devatvasaṃkhyāyai ityūhaḥ sārasvatyāṃ meṣyāṃ prāsmā ityatra prāsyai ityūhavat . aṅgamantrairaṅganyāsamantraiḥ aṅgimantraiḥ pradhānamantraiḥ vaidikaiḥ oṃ manojūtirjuṣatāmityādi(2)mantraiḥ . (yaju° 2 . 13) . snapanāt pūrvaṃ valmīkamṛttikādibhistribhiḥ kṣālanamāha hayaśīrṣapañcarātram valmīkamṛttikābhistu gomayena subhasmanā . kṣālayet śilpisaṃsparśadoṣāṇāmupaśāntaye . snāpayedgandhatoyena śuddhavatyā tu deśikaḥ . namaste'rce sureśāni! praṇīte viśvakarmaṇā . prabhāvitāśeṣajagaddhātri! tubhyaṃ namonamaḥ . tvayi saṃpūjayāmīśe! nārāyaṇamanāmayam . rahitā śilpidoṣaistu śuddhiyuktā sadā bhava . tena ca yathāśakti snapanādītikartavyatākaḥ pratimāhṛdaye tanmūlamantravinyāsodevatāviśeṣasannidhiḥ pratiṣṭheti . rāghavabhaṭṭadhṛtamahākapilapañcarātre'pi pratiṣṭhāśabdasaṃsiddhiḥ pratipūrvācca tiṣṭhateḥ . bahvarthatvānnipātānāṃ saṃskārādau prateḥ sthitiḥ . arthastadayametasya gīyate śābdikairjanaiḥ . viśeṣasannidheryā tu kriyate vyāpakasya tu . tanmūrtau bhāvanā mantraiḥ pratiṣṭhā sā vidhīyate . subhasmanā gomayabhasmanā gandhatoyena candanādiyuktatoyena . devatāsnānīyadravyaparimāṇamāha brahmapurāṇam aṣṭottaraṃ palaśataṃ snāne deyañca sarvadā . palamāha manuḥ pañca kṛṣṇalakomāṣaste suvarṇastu ṣoḍaśa . palaṃ suvarṇāścatvāraḥ iti . tataścāṣṭarattikādhikalaukikamāṣadvayādhikatolakatrayeṇa . 3 . 2 . 8 . vaidhapalaṃ bhavati evaṃ tathāvidhāṣṭottaraśatapalaparimitena laukikaṣaṣṭyadhikaśatatrayatolakāḥ 360 iti . evaṃ balmīkamṛttikādikṣālane sarvāṅgīṇajalasparśanasnānarūpatvāttatrāpi aṣṭottaraṃ śatapalamiti vadanti . balmīkamṛdādisnāne mantraviśeṣānupādānāt mantrānādeśe gāyatrīti śūlapāṇilikhitāt gāyatryā tattanmūlamantreṇa vā snānaṃ kārayitavyam . gandhodakasnāne tu śuddhavatyā (3) etonvindramityādi ṛktrayātmikayā . deśiko yajamānogururvā vijñaḥ . namaste ityādi vijñāpanamantre devatāntare ca nārāyaṇamityatra tattaddevatānāmohaḥ . śivaliṅgasyārcyatvāt arcāviśeṣaṇatvāt strīliṅgamaviruddham . yamaḥ kṛtvā devagṛhaṃ sarvaṃ pratiṣṭhāpya ca devatām . vidhāya vidhivat pūjāṃ tallokaṃ vindate dhruvam . nāramiṃhe pratimāṃ lakṣaṇopetāṃ narasiṃhasya kārayet . sarvapāpāni saṃtyajya sa tu viṣṇupuraṃ vrajet . pratiṣṭhāṃ narasiṃhasya yaḥ karoti yathāvidhi . niṣkāmo naraśārdūla! dehabandhāt pramucyate . sakāmo narasiṃhasya puraṃ prāpya pramodate . vidhivat snāpayed yastu kārayitvā janārdanam . na jātu nirgamastasya viṣṇulokāt kathañca na . narasiṃhasya viṣṇoḥ upasaṃhāre tathā darśanāt . mādhavollāse devasya pratimāyāstu yāvantaḥ paramāṇavaḥ . tāvadvarṣasahasrāṇi viṣṇuloke mahīyate . rājamārtaṇḍe puttrotpattau tathā śrāddhamannaprāśanike tathā . cūḍākārye vrate caiva nāmni puṃsavaneṣu ca . pāṇigrahe pratiṣṭhāyāṃ praveśe navaveśmanaḥ . etadvṛddhikaraṃ nāma gṛhasthasya vidhīyate . vṛddhikaraṃ śrāddhamityanvayaḥ . sūta uvāca kalau caikāhasādhyena pratiṣṭhāṃ mandavittavān . madhyamenādhamenāpi prakuryāttāntrikottamaḥ . nityaṃ nirvartya matimān kuryādabhyudayantataḥ . viprān saṃbhojayeccātha tato yāgagṛhaṃ vrajet . gaṇeśagrahadikpālān pratikumbheṣu pūjayet . sthaṇḍile pūjayedviṣṇu parivāragaṇaṃ yajet . snāpayet prathamaṃ devaṃ toyaiḥ pañcavidhairapi . pañcāmṛtaiḥ pañcagavyaiḥ pañcamṛtpiṇḍakairapi . tilatailaistathā snehaiḥ kaṣāyairapi sattamaḥ . tathā jambuśālmalivāṭyālaṃ vadaraṃ bakulaṃ tathā . eteṣāṃ valkalarasaḥ kaṣāyaḥ parikīrtitaḥ . pañcapuṣpodakairvātha tripatrairapi sattamaḥ . tulasīkundamālūrapatrāṇyāhustripatrakam . campakāmraśamīpadmakaravīrañca pañcakam . mṛttikā karidantasya parvatāśvakhurasya ca . kuśabalamīkasambhūtaṃ mṛtpañcakamitoritam . gomūtraṃ gomayaṃ kṣīraṃ dadhisarpiḥ kuśodakam . kuryāt prāṇapratiṣṭhāñca homaṃ kuryād yathāvidhi . dakṣiṇāṃ vidhivat kuryāt pūrṇārghyaṃ tadanantaram . iti bhaviṣyapurāṇe tṛtīyabhāge navamo'dhyāyaḥ . narasiṃhapurāṇe pañcagavyena deveśaṃ yaḥ snāpayati bhaktitaḥ . brahmakūrcavidhānena viṣṇuloke mahīyate . brahmakūrcavidhānena kuśodakayuktena pañcagavyena . snānīyānulepane tadudvartane phalamāha tatraiva yavagodhūmajaiścūrṇairudvartyoṣṇena vāriṇā . prakṣālya devadeveśaṃ vāruṇaṃ lokamāpnuyāt . smṛtiḥ caturaṅgulavistārā dīrghā hastadvayāvadhi . patākā lokapālānāṃ daśānāṃ parikīrtitaḥ . pañcahastaśca vai daṇḍaḥ patākānāṃ prakīrtitaḥ . jyotiṣe dugdhaṃ saśarkarañcaiva dhṛtaṃ dadhi tathā madhu . pañcāmṛtamidaṃ proktaṃ vidheyaṃ sarvakarmasu . pratiṣṭhānantaraṃ mātsye tataḥ sahasraṃ viprāṇāmatha vāṣṭaśataṃ tathā . bhojayecca yathāśaktyā pañcāśadvātha viṃśatim . ṣoḍaśopacārāḥ āsanaṃ svāgataṃ pādyamarghyamācamanīyakam . madhuparkācamasnānavasanābharaṇāni ca . gandhapuṣpe dhūpadīpau naivedyaṃ vandanaṃ tathā . daśopacārāstu pādyārghyamācamanīyaṃ madhuparkācamane api . gandhādipañcakañceti upacārā daśoditāḥ . pañcopacārāstu gandhādayonaivedyāntāḥ pūjā pañcopacārikā . upacāradravyāṇi śāradāyām pādyaṃ śyāmākadurvābjaviṣṇukrāntābhirīritam . viṣṇukrāntā aparājitā etaddravyayuktaṃ jalamiti śeṣaḥ . gandhapuṣpākṣatayavakuśāgraphalasarṣapaiḥ . sadūrvaiḥ sarvadevānāmetadarghyamudīritam . etadyuktaṃ jalamityarthaḥ . jātīlavaṅgakakkolairjalamācamanīyakam . ājyaṃ dadhi madhūnmiśraṃ madhuparkaṃ nivedayet . kātyāyanaḥ madhuparkaṃ dadhighṛtamadhu pihitaṃ kāṃsye kāṃsyena . madhuparketi sthāne snānīyeti pāṭhaḥ pūrvoktadravyayuktaṃ jalamātraṃ vā gandhaścandanakarpūrakālāgurubhirīritaḥ . rāghaṣabhaṭṭadhṛtam śaṅkhapātrasthitaṃ gandhaṃ mantraiḥ kuryāt kaniṣṭhayā . kaniṣṭhāṅguṣṭhasaṃyuktā gandhamudrā prakīrtitā . puṣpāṇi tattaddevadeyāni agurūśīraguggulumadhuparkakucandanaiḥ . dhūpavedājyasaṃmiśraiścūrṇairdevasya deśikaḥ . tatra tatra jalaṃ dadyāt upacārāntarāntare . rāghavabhaṭṭadhṛtam sarvopacāravastūnāmabhāve bhāvanaiva hi . nirmalenodakenātha pūrṇatetyāha nāradaḥ . nārasiṃhe pañcagavyena deveśaṃ yaḥ snāpayati bhaktitaḥ . brahmakūrcavidhānena viṣṇuloke mahīyate . brahmakūrcavidhānena kuśodakayuktena pañcagavyena . brahmapurāṇe devānāṃ pratimā yatra ghṛtābhyaktakṣamā bhavet . palāni tasyai deyāni śraddhayā pañcaviṃśatim . aṣṭottaraśataṃ snāne palaṃ deyañca sarvadā . yavagodhūmajaiścūrṇairudvartyoṣṇena vāriṇā . prakṣālya devadeveśaṃ vāruṇaṃ lokamāpnuyāt . pādapīṭhantu yo dadyāt vilvapatrairnighaṣayat . uṣṇāmbunā ca prakṣālya sarvapāpaiḥ pramucyate devīpurāṇam homograhādipūjāyāṃ śatamaṣṭottaraṃ bhavet . aṣṭāviṃśatiraṣṭau vā yathāśakti vidhīyate . kātyāyanaḥ ājyadravyamanādeśe juhotiṣu vidhīyate . kālikāpurāṇam yaddīyate ca devebhyo gandhapuṣpādika tathā . arghyapātrasthitaistoyairabhiṣicya tadutsṛjet . narasiṃhapurāṇam snāne vastre ca naivedye dadyādācamanīyakam . atra nīrājanavidhiḥ pūjāratnākare devīpurāṇe bhaktyā piṣṭapradīpādyaiścūtāśvatthādipallavaiḥ . oṣadhībhiśca medhyābhiḥ sarvavījairyavādibhiḥ . navamyāṃ parvakāleṣu yātrākāle viśeṣataḥ . yaḥ kuryācchraddhayā vīra! devyā nīrājanaṃ naraḥ . śaṅkhabheryādininadairjayaśabdaiśca puṣkalaiḥ . yāvatodivasān vīra! devyānīrājanaṃ kṛtam . tāvadvarṣasahasrāṇi svargaloke mahīyate . yastu kuryāt pradīpena sūryalokaṃ sa gacchati . parvakāle utsavakāle . devyā iti strītvamavivakṣitam . atha pratiṣṭhitamūrtau kadācit pūjā'bhāve mahākapilapañcarātram ekāhaṃ pūjāvihatau kuryāddviguṇamarcanam . trirātre tu mahāpūjā saṃprokṣaṇamataḥparam . māsādūrdhvamanekāhaṃ pūjanaṃ cedvihanyate . pratiṣṭhaivocyate kaiścit kaiścit saṃprokṣaṇakramaḥ . saṃprokṣaṇakramaḥ saṃprokṣaṇantu devasya devasya tveti(4)pūrvavat . gavāṃ rasaiśca saṃsnāpya darbhatoyairviśodhya ca . prokṣayet prokṣaṇītoyairmūlenāṣṭottaraṃ śatam . sapuṣpaṃ sakuśaṃ pāṇiṃ nyaseddevasya mastake . pañcavāraṃ japenmūlamaṣṭottaraśataṃ tathā . tato mūlena mūrdhādi pīṭhāntaṃ caiva saṃspṛśet . iti tattvanyāsaṃ lipinyāsaṃ mantranyāsañca vinyaset . prāṇapratiṣṭhāmantreṇa prāṇasthāpanamācaret . pūjāñca mahatīṃ kuryāt svatantroktāṃ yathāvidhi . yāgahīnādiṣu prāyaḥ saṃkṣepeṇa vidhiḥ smṛtaḥ . athāspṛśyasparśane tu baudhāyanaḥ dravyavat kṛtaśaucānāṃ devārcānāṃ bhūyaḥ pratiṣṭhāpanamiti . devārcā devatāpratimā . tāsāmaspṛśyaspṛṣṭānāṃ prakṛtidravyasya tāmrāderyatheṣṭaṃ śaucaṃ kṛtvā punaḥ pratiṣṭhāpanāt pūjyatvamityarthaḥ iti . ratnākare ādipurāṇe khaṇḍite sphuṭite dagdhe bhraṣṭe sthānavivarjite . yāmahīne paśuspṛṣṭe patite duṣṭabhūmiṣu . anyamantrārcite caiva patita sparśadūṣite . daśasveteṣu no cakruḥ sannidhānaṃ divaukasaḥ . iti sarvagato viṣṇuḥ paribhāṣāñcakāra ha . atra vṛddhiśrāddhahomau tvāvaśyakau yathāśaktītyabhidhānāt iti kaścit . tathā cālpadhanānāṃ yajñaṃ vinā'pi pūjanamāha viṣṇudharmottare prathamakāṇḍam pūjākarma bahirvedyāṃ śraddhayā bhṛgunandana! . na tvalpadakṣiṇairyajñairyajeteha kadācana . viṣṇudevanikāyasthaṃ yathāśraddhamarindama! . tapasā pūjayennityaṃ yasmādalpadhano naraḥ . yadyokāhe vāstuyāgagṛhotsargau tadā tantreṇa vṛddhiśrāddhaṃ kuryāt tathā ekasminnagnau homatrayaṃ vidheyaṃ ekāgnāvanekahomakaraṇe ekaṃ parisamūhanādikamāha gobhilaḥ . gaṇeṣvekaṃ parisamūhanamidhmavarhiḥ paryukṣaṇamājyabhāgāviti . pūjādikaṃ pratyekameva . tatra pratīkasūcitāmantrāḥ krameṇa yathā
     (1) tadviṣṇoḥ paramaṃ padaṃ sadā paśyanti sūrayaḥ . divīva cakṣurātatam ṛ° 1 . 126
     (2) mano jūtirjuṣatāmajyasya vṛhaspatiryajñamimam tanotvariṣṭaṃ yajñaṃ samimaṃ dadhātu viśve devāsa ihamādayantāmoṃ pratiṣṭha yaju° 2 . 12
     (3) atra śuddhavatyā śuddhapadavatyā tāśca tisra ṛcaḥ ṛ° 8 . 97 sūktāsthitā yathā etonvindraṃ stavāma śuddhaṃ śuddhena sāmnā . śuddhairukthairvāvṛdhyāsaṃ śuddha āśīrvān mamattu . 7 . indra! śuddho na āgahi śuddhaḥ śuddhābhirūtibhiḥ . śuddhorayiṃ nidhāraya śuddho mamaddhi somyaḥ . 8 . indra! śuddho hi no rathiṃ śuddho ratnāni dāśuṣe . śuddho vṛtrāṇi jighrase śuddho vājaṃ siṣāsasi . 9 .
     (4) devasya tvā savituḥ prasave'śvinorvāhubhyāṃ puṣṇohastābhyāṃ pratigṛhṇāmi yaju° 1 . 6 vistarastu agnipu° 56 a° ādau ukto yathā
     pratiṣṭhāpañcakaṃ vakṣye pratimātmā tu pūruṣaḥ . prakṛtiḥ piṇḍikā lakṣmīḥ pratiṣṭhā yogakastayoḥ . icchāphalārthibhistasmāt pratiṣṭhā kriyate naraiḥ . garbhasūtraṃ tu niḥsārya prāsādasyāgrato guruḥ . aṣṭaṣoḍaśaviṃśāntaṃ maṇḍapañcādhamādikam . snānārthaṃ kalasārthañca yāgadravyārthamardhataḥ . tribhāgeṇārdhabhāgena vediṃ kuryāttu śobhanām . kalasairghaṇṭikābhiśca vitānādyaiśca bhūṣayet . pañcagavyena samprokṣya sarvadravyāṇi dhārayet . alaṅkṛto gururviṣṇuṃ dhyātvātmānaṃ prapūjayet . aṅgulīyaprabhṛtibhi rmūrtipān valayādibhiḥ . kuṇḍe kuṇḍe sthāpayecca mūrtipāṃstatra pāragān (mūrtipān mūrtinirmātṛśilpinaḥ) . catuṣkoṇe cārdhakoṇe vartule padmasannibhe . pūrvādau toraṇārthantu pippalaudumbarau vaṭam . plakṣaṃ suśobhanaṃ pūrvaṃ subhadraṃ dakṣatoraṇam . sukarma ca suhotrañca āpye saumye samucchrayam . pañcahastaṃ tu saṃsthāpya syonāpṛthivi (1) pūjayet . toraṇastambhamūle tu kalasānmaṅgalāṅkurān . pradadyādupariṣṭācca kuryāccakraṃ sudarśanam . pañcahastapramāṇantu dhvajaṃ kuryādvicakṣaṇaḥ . vaipulyaṃ cāsya kurvīta poḍaśāṅgulasammitam . saptahastocchritaṃ cāsya kuryāt daṇḍaṃ samāhitaḥ . aruṇo'gninibhaścaiva kṛṣṇaḥ śuklo'tha pītakaḥ . raktavarṇastathā śvetaḥ kṛṣṇavarṇaḥ kramāda dhvajāḥ . kumudaḥ kumudākṣaśca puṇḍarīko'tha vāmanaḥ . śaṅkukarṇaḥ sarvanetraḥ sumukhaḥ supratiṣṭhitaḥ . pūjyāḥ koṭiguṇairyuktāḥ pūrvādyā dhvajadevatāḥ . jalāḍhakasupūrāstu pakvavimbopamā ghaṭāḥ . aṣṭāviṃśādhikaśataṃ kālamaṇḍalavarjitāḥ . sahiraṇyā vastrakaṇṭhāḥ sodakāstoraṇādvahiḥ . ghaṭāḥ sthāpyāśca pūrvādau vedikāyāśca koṇagān . caturaḥ sthāpayet kumbhānājighreti (2) ca mantrataḥ . kumbheṣvāvāhya śakrādīn pūrvādau pūjayet kramāt . indrāgaccha devarāja! vajrahasta! gajasthita! . pūrvadvārañca me rakṣa devaiḥ saha namo'stu te 1 . trātāramindramantreṇa (3) arcayitvā yajed budhaḥ . āgacchāgne! śaktiyuta! chāgastha! balasaṃyuta! . rakṣāgneyīṃ diśaṃ devaiḥ pūjāṃ gṛhṇa namostu te . agnirmūrdheti (4) mantreṇa yajedvā agnaye namaḥ 2 . mahiṣastha! yamāgaccha daṇḍahasta! mahābala! . rakṣa tvaṃ dakṣiṇadvāraṃ vaivasvata! namo'stu te . vaivasvataṃ saṅgamanamityanena (5) yajed yamam 3 . nairṛtāgaccha khaḍgāḍhya! balavāhanasaṃyuta! . idamarghyamidaṃ pādyaṃ rakṣatvaṃ nairṛtīṃ diśam . eṣa te iti (6) mantreṇa yajedarghyādibhirnaraḥ 4 . makarārūḍha! varuṇa! pāśahasta! mahābala! . āgaccha paścimaṃ dvāraṃ rakṣa rakṣa namo'stu te . uruṃ hi rājā (7) varuṇaṃ yajedarghyādibhirguruḥ 5 . āgaccha vāyo! sabala! dhvajahasta! savāhana! . vāyavyaṃ rakṣa devaistvaṃ samarudbhirnamo'stu te . vāta (8) ityādibhiścārcedonnamo vāyave'pi vā 6 . āgaccha soma! sabala! gadāhasta! savāhana! . rakṣa tvamuttaradvāraṃ sakuvera! namo'stu te . somaṃ rājānamiti (9) vā yajetsomāya vai namaḥ 7 . āgaccheśāna! sabala! śūlahasta! vṛṣasthita! . yajñamaṇḍapasyaiśīṃ diśaṃ rakṣa namo'stu te . īśānādasyeti (10) yajedīśānāya namo'pi vā 8 . brahmannāgaccha haṃsastha! sruksruvavyagrahastaka! . salokordhvāṃ diśaṃ rakṣa yajñasyāja namo'stu te . hiraṇyagarbheti (11) yajennamaste brahmaṇe'pi vā 9 . anantāgaccha cakrāḍhya! kūrmasthāhigaṇeśvara! . adhodiśaṃ rakṣa rakṣa ananteśa! namo'stu te . namo'stu sarpeti (11) yajedanantāya namo'pi vā 10 56 a° . (atrādhyāye pratīkasūcitā mantrāḥ krameṇa darśyante yathā
     (1) syonā pṛthivi no bhavānṛkṣarā niveśanī . yacchānaḥ śarma saprathāḥ yaju° 35 . 21 . ṛgvede tu pṛthivī iti pāṭhaḥ
     (2) ājighra kalasaṃ mahyā tvā viśantvindavaḥ . punarūrjrā nivartasva sahasraṃ dhukṣorudhārā payasvatī punarmā viśatādrayiḥ yaju° 8 . 42
     (3) trātāramindramavitāramindraṃ have have suhavaṃ śūramindram . hvayāmi śakraṃ puruhūtamindra svasti no mathavā dhātvindraḥ yaju° 20 . 50
     (4) agnirmūrdhā divaḥ kakutpatiḥ pṛthivyā ayam . arpā retāṃsi jinvati yaju° 3 . 12
     (5) vaivasvataṃ saṅkamanaṃ janānāṃ yamaṃ rājānaṃ haviṣā duvasya ṛ° 10 . 14 . 1 argharcam .
     (6) eṣa te nirṛte! bhāgastvaṃ juṣasva svāhā yaju° 9 . 35
     (7) uruṃ hi rājā varuṇaścakāra sūryāya panthāmanveta vā u . apade pādā pratidhātave'karutopavaktā hṛdayāvidhaścit ṛ° 1 . 24 . 8
     (8) vāta ā vātu bheṣajaṃ śambhu mayobhu no hṛde . praṇa āyūṃṣi tāriṣat ṛ° 10 . 186 . 1
     (9) somaṃ rājānamavase'gniṃ gīrbhirhavāmahe . ādityān viṣṇuṃ sūryaṃ brahmāṇañca vṛhaspatim ṛ° 10 . 141 . 3 .
     (10) īśānādasya bhuvanasya bhūrerna vā u . yo yadrudrādasūryam ṛ° 2 . 33 . 9 ardharcam
     (11) hiraṇyagarbhaḥ samavartatāgrebhūtasya jātaḥ patireka āsīt . sa dādhāra pṛthivīṃ dyāmutemāṃ kasmai devāya habiṣe vidhema ṛ° 10 . 121 . 1
     (12) namo'stu sarpebhyo ye ke ca pṛthivīmanu . ye antarikṣe ye ca divi tebhyaḥ sarpebhyo namaḥ yaju° 13 . 6)
     bhūmeḥ parigrahaṃ kuryāt kṣipedvrīhīṃśca sarṣapān . nārasiṃhena rakṣoghnan prokṣayet pañcagavyataḥ . bhūmiṃ ghaṭe tu saṃpūjya saratne sāṅgakaṃ harim . astramantreṇa kavacaṃ tatra cāṣṭaśataṃ yajet . acchinnadhārayā siñcan vrīhīn saṃskṛtya dhārayet . pradakṣiṇaṃ paribhrāmya kalasaṃ vikiropari . savastre kalase bhūyaḥ pūjayedacyutaṃ śriyam . yoge yogeti mantreṇa (1) nyasecchayyāntu maṇḍale . kuśopari tūlikāñca śayyāyāṃ digvidikṣu ca . vidyādhipān yajedviṣṇuṃ madhughātaṃ trivikramam . vāmanaṃ dikṣu vāyvādau śrīdharañca hṛṣīkapam . padmanābhaṃ dāmodaramaiśānyāṃ snānamaṇḍape . abhyarcya paścādaiśānyāṃ catu ṣkumbhe savedike . snānamaṇḍapake sarvadravyāṇyānīya nikṣipet . snānakumbheṣu kumbhāṃstāṃścaturdikṣvadhivāsayet . kalasāḥ sthāpanīyāstu abhiṣekārthamādarāt . vaṭodumbarakāśvatthāṃścampakāśokaśrīdrumān . palāśārjunaplakṣāṃstu kadambabakulāmrakān . pallavāṃstu samānīya pūrvakumbhe viniḥkṣipet . padmakaṃ rocanāṃ dūrvāṃ darbhapiñjalameva ca . jātīpuṣpaṃ kundapuspañcandanaṃ raktacandanam . siddhārthaṃ tagarañcaiva taṇḍudakṣiṇe nyaset . suvarṇaṃ rajatañcaiva kūladvayamṛdantathā . nadyāḥ samudragāminyā viśeṣāt jāhnavīmṛdam . gomayañca yavān śālīṃstilāṃścaivāpare nyaset . viṣṇuparṇīṃ śyāmalatāṃ bhṛṅgarājaṃ śatāvarīm . sahadevīṃ mahādevīṃ balāṃ vyāghrīṃ salakṣmaṇām . aiśānyāmapare kumbhe māṅgalyānviniveśayet . valmīkamṛttikāṃ saptasthānotthāmapare nyaset . jāhnavībālkātoyaṃ vinyasedapare ghaṭe . varāhavṛṣanāgendraviṣāṇoddhṛtamṛttikām . mṛttikāṃ padmamūlasya kuśasya tvapare nyaset . tīrthaparvatamṛdbhiśca yuktamapyapare nyaset . nāgakeśarapuṣpañca kāśmīramapare nyaset . vaiduryaṃ vidrumaṃ muktāṃ sphaṭikaṃ vajrameva ca . etānyekatra niḥkṣipya sthāpayeddevasattamam . nadīnadataḍāgānāṃ salilairaparaṃ nyaset . ekāśītipade cānyānmaṇḍape kalasān nyaset . gandhodakādyaiḥ sampūrṇān śrīsūkte (2) nābhimantrayet . yavaṃ siddhārthakaṃ gandhaṃ kuśāgraṃ cākṣataṃ tathā . tilān phalaṃ tathā puṣpamardhyārthaṃ pūrvato nyaset . padmaṃ śyāmalatāṃ dūrvāṃ viṣṇuparṇīṃ kuśāṃstathā . pādyārthaṃ dakṣiṇe bhāge madhuparkaṃ tu dakṣiṇe . kakkolakaṃ lavaṅgaṃ ca tathā jātīphalaṃ śubham . uttare hyācamanāya agnau dūrvākṣatānvitam . pātraṃ nīrājanārthaṃ ca tathodvartanamānile . gandhapuṣpānvitaṃ pātramaiśānyāṃ pātrake nyaset . murāmāṃsīṃ cāmalakaṃ sahadevīṃ niśādvayam . ṣaṣṭidīpānnyasedaṣṭau nyasennīrājanāya ca . śaṅkhaṃ cakrañca śrīvatsaṃ kuliśaṃ paṅkajādikam . hemādipātre kṛtvā tu nānāvarṇādipuṣpakam 57 a0
     (1) (yoge yoge tavastarāṃ vāje vāje havāmahe . sakhāya indramūrtaye ṛ° 1 . 30 . 7)
     (2) śrīsūktaṃ hiraṇyavarṇāmityādi pañcadaśarcamṛgmeda pariśiṣṭoktaṃ tulādānā° 165 pṛṣṭhādau dṛśyam .
     aiśānyāṃ janayet kuṇḍaṃ gururvahniñca vaiṣṇavam . gāyatryāṣṭaśataṃ hutvā sampātavidhinā ghaṭān . prokṣayet kāruśālāyāṃ śilpibhirmūrtipairvrajet . tūryaśabdaiḥ kautukañca bandhayeddakṣiṇe kare . viṣṇave śipiviṣṭāya (1) ūrṇāsūtreṇa sarṣapaiḥ . paṭṭavastreṇa kartavyaṃ deśikasyāpi kautukam . maṇḍape pratimāṃ sthāpya savastrāṃ pūjitāṃ stuvan . namaste'rce! sureśāni! praṇīte! viśvakarmaṇā . prabhāvitāśeṣajagaddhātri! tubhyaṃ namo namaḥ . tvayi sampūjayāmīśe nārāyaṇamanāmayam . rahitā śilpidoṣaistvamṛddhiyuktā sadā bhava . evaṃ vijñāpya pratimāṃ nayettāṃ snānamaṇḍapam . śilpinantoṣayeddravyairgurave gāṃ pradāpayet . citraṃ deveti (2) mantreṇa netre conmīlayettataḥ . agnirjyotīti (3) dṛṣṭiñca dadyādvai bhadrapīṭhake . tataḥ śuklāni puṣpāṇi ghṛtaṃ siddhārthakaṃ tathā . dūrvāṃ kuśāgraṃ devasya dadyācchirasi deśikaḥ . madhuvāteti (4) mantreṇa netre cābhyañjayed guruḥ . hiraṇyagarbhamantreṇa (5) imaṃ meti (6) ca kīrtayet . ghṛtenābhvañjayet paścāt paṭhan ghṛtavatīṃ (7) punaḥ . masūrapiṣṭenodvartya ato deveti (8) kīrtayan . kṣālayeduṣṇatoyena sapta te'gneti (9) deśikaḥ . drupadādi (10) vetyanulimpedāpo hi ṣṭheti (11) secayet . nadījaistīrthajaiḥ snānaṃ pāvamānīti (12) ratnajaiḥ . samudraṃ gaccha (13) candanaistīrthamṛtkalasena ca . śanno devīḥ (14) snāpayecca gāyatryāpyuṣṇavāriṇā . pañcamṛdbhirhiraṇyeti (15) snāpayetparameśvaram . sikatādbhirimaṃ meti (16) valmīkodaghaṭena ca . tadviṣṇīrityo (17) ṣadhyadbhiryā oṣadhīti (18) mantrataḥ . yajñāyajñeti (19) kāṣāyaiḥ pañcabhirgavyakaistataḥ . payaḥ pṛthivyāṃ (20) mantreṇa yāḥ phalinī (21) phalāmbubhiḥ . viśvataścakṣuḥ (22) saumyena pūrveṇa kalasena ca . somaṃ rājānamityeva (23) viṣṇorarāṭaṃ (24) dakṣataḥ . haṃsaḥ śuciḥ (25) paścimena kuryādudvartanaṃ hareḥ . mūrdhānandivo (26) mantreṇa dhātrī māṃsīṃ ca ke dadet . mānastoketi (27) mantreṇa gandha dvāreti (28) gandhakaiḥ . idamāpeti (29) ca ghaṭairekāśītipadasthitaiḥ . ehyehi bhagavan! viṣṇo! lokānugrahakāraka! . yajñabhāgaṃ gṛhāṇemaṃ vāsudeva! namo'stute . anenāvāhya deveśaṃ kuryāt kautukamocanam . muñcāmi tveti (30) sūktena deśikasyāpi mocayet . pādyaṃ hiraṇmayenārpya (31) mato deveti (32) cārghyakam . madhuvātā (33) madhuparkaṃ mayi gṛhṇāmi (34) cācamet . akṣannamīmadanteti (35) kireddūrvākṣataṃ budhaḥ . kāṇḍāt (36) nirmañchanaṃ kuryādgandhaṃ gandhavatīti (37) ca . tattvā yāmīti (38) mālyañca idaṃ viṣṇuḥ (39) pavitrakam . vṛhaspate (40) vastrayugmaṃ vedāhamityuttarīyakam . (41) mahāvratena (42) sakalī puṣpaṃ cauṣadhayaḥ (43) kṣipet . dhūpaṃ dadyāddhūrasīti (44) bibhrāṭsūktena (45) cāñjanam . yuñjantīti (46) ca tilakaṃ dīrghāyuṣṭeti (47) mālyakam . indraṃ viśveti (48) chatrantu ādarśantu virājataḥ . (49) cāmarantu vikarṇena bhūṣāṃ rathantareṇa (50) ca . vyajanaṃ vāyudaivatyairmuñcāmi tveti (51) puṣpakam . vedādyaiḥ saṃstutiṃ kuryāddhareḥ puruṣasūktataḥ . sarvametatsamaṃ kuryāt piṇḍikādau harādike . devasyotthānasamaye sauparṇaṃ (52) sūktamuccaret . uttiṣṭheti (53) samutthāpya śayyāyā maṇḍape nayet . śākunenaiva sūktena devaṃ brahmarathādinā . (54) ato deveti (55) sūktena pratimāṃ piṇḍikāṃ tathā . śrīsūktena ca śayyāyāṃ viṣṇostu sakalīkṛtiḥ . mṛgarājaṃ vṛṣaṃ nāgaṃ vyajanaṃ kalasaṃ tathā . vaijayantīṃ tathā bherīṃ dopamitpraṣṭamaṅgalam . darśayedaśvasūktena (56) pādadeśe tripāditi (57) . ukhāṃ pidhānakaṃ pātramandikāṃ darvikāṃ dadet . muṣalolūkhalaṃ dadyācchilāṃ sammārjanīṃ tathā . tathā bhojanabhāṇḍāni gṛhopakaraṇāni ca . śirodeśe ca nidrākhyaṃ vastraratnayutaṃ ghaṭam . khaṇḍakhādyaiḥ pūrayitvā snapanasya vidhiḥ smṛtaḥ 58 a° (58 a° pratīkasūcitāmantrāḥ yathā
     (1) viṣṇave śipiviṣṭāya svāhā yaju° 20 . 22
     (2) citraṃ devānāmudagādanīkaṃ cakṣurmitrasya varuṇasyāgne rāprādyāvā pṛthivī cāntarikṣaṃ sūrya ātmā jagatastasthuṣaśca ṛ° 1 . 115 . 1 .
     (3) agnirjyotirjyotiragniḥ svāhā! sūryojyotirjyotiḥ sūryaḥ svāhā! agnirvarcojyotirvarcaḥ svāhā! sūryorvarcojyotirvarcaḥ svāhā! jyotiḥ sūryaḥ sūryo jyotiḥ svāhā yaju° 3 . 9
     (4) madhuvātā ṛtāyate madhu kṣaranti sindhabaḥ . mādhvīrnaḥ santvoṣadhīḥ yaju° 13 . 27 aśra ekaiva ṛk pāṭhyā .
     (5) hiraṇyagarbhaḥ samavartatāgre ityādi prāgvat .
     (6) imaṃ me varuṇa! śrudhī havamadyā ca mṛḍaya . tvāmavasyurācake yaju° 21 . 1
     (7) ghṛtavatī bhuvanānāmabhiśriyorvī pṛthvī madhudughe supeśasā yaju° 34 . 45
     (8) ato devā avantuva ityādi prāgvat .
     (9) sapta te'gne! samidhaḥ sapta jihvāḥ sapta ṛṣayaḥ saptadhāmapriyāṇi . sapta hotrāḥ saptadhā tvā yajanti saptayonīrāpṛṇasva ghṛtena svāhā yaju° 17 . 79
     (10) drupadādiva mumucānaḥ svinnaḥ snāto malādiva . pataṃ pavitreṇevājyamāpaḥ śuddhantu mainasaḥ yaju° 25 . 20
     (11) āpohi ṣṭhā mayobhuvastāna ūrje dadhātana . mahe raṇāya cakṣame ṛ° 10 . 9 . 1
     (12) pāvamānasūktam svādiṣṭhayetyādi hinvantītyattam pañcaṣaṣṭhisūktātmakam matkṛta tulādānādipaddhatau 167 avadhi 185 pṛ° paryante dṛśyam . yajurvedoktaṃ punantu pitara ityādi navarcaṃ tatraiva 206 pṛ° dṛśyam
     (13) samudraṃ gaccha svāhā . antarikṣaṃ gaccha svāhā devaṃ savitāraṃ gaccha svāhā . yaju° 6 . 21
     (14) śannodevīrabhīṣṭaya āpo bhavantu prītaye . śaṃyoramisracantu naḥ ṛ° 10 . 1 . 4
     (15) hiraṇyagarbhaḥ samavartatāgre ityādi prāgvat .
     (16) imaṃ me gaṅge yamune! sarasvati! śutudri! stoma sacatāparuṣṇayā . asiknyā marudvṛdhe vitastayā''rjīkīye śṛṇuhyāsuṣomayā ṛ° 10 . 75 . 5
     (17) tadviṣṇoḥ paramaṃ padaṃ sadā paśyanti śūrayaḥ . divīva cakṣurātatam ṛ° 1 . 22 . 20
     (18) yāoṣadhīḥ somarājñīrbahvīḥ śatavicakṣaṇāḥ . tāsā masi tvamuttamāraṃ kāmāya śaṃ hṛde yaju° 12 . 92
     (19) yajñāyajñā vo agnaye girā girā ca dakṣase . prapra vayamamṛtaṃ jātavedasaṃ priyaṃ mitraṃ na śaṃsiṣam ṛ° 6 . 48 . 1
     (20) payaḥ pṛthivyāṃ paya oṣadhīṣu payo divyantarikṣe payodhāḥ . payasvatīḥ pradiśaḥ santu mahyam ṛ° 18 . 36
     (21) yāḥ phalinīryā aphalā apuṣpā yāśca puṣpiṇīḥ . vṛhaspatiprasūtāstā nomuñcantvaṃhaṃsaḥ yaju° 12 . 89
     (22) viśvataścakṣuruta viśvatomukho viśvatobāhuruta viśvataspāt . saṃ bāhubhyāṃ dhamati saṃ patatrairdyāvābhūmī janayan devaekaḥ ṛ° 10 maṇḍale 8 sūkte . 1 . 2 ṛk .
     (23) sīmaṃ rājānamityādi prāgvat .
     (24) viṣṇorarāṭamasi viṣṇoḥ śnaptresthaḥ . viṣṇoḥ syūrasi viṣṇorghruvo'si . vaiṣṇavamasi viṣṇave tvā yaju° 5 . 21 .
     (25) haṃsaḥ śuciṣadvasurantarikṣasaddhotā vediṣadatithirdūroṇasat . nṛṣadvarasadṛtasad vyomasadabjāgojā ṛtajā adrijā ṛtaṃ vṛhat yaju° 10 . 24
     (26) mūrdhānaṃ kivo aratiṃ pṛthivyā vaiśvānaramuta ājātamagnim . kaviṃ samrājamatithiṃ janānāmāsannāpātraṃ janayanta devāḥ yaju° 7 . 24
     (27) mā na stoke tanaye mā na āyuṣi mā no goṣu mā no aśveṣu rīriṣaḥ . mā no vīrān rudra! bhāmino badhīrhaviṣmantaḥ sadāmittvā havāmahe yaju° 16 . 16
     (28) gandhadvārāṃ durādharṣāṃ nityapuṣṭāṃ karīṣiṇīm . īśvarīṃ sarvabhūtānāṃ tāmihopahvate śriyam śrīsūkte 9 mantraḥ
     (29) idamāpaḥ pravahata yatkiñca duritaṃ mayi . yadvāha mabhidudroha yadvā śepa utānṛtam ṛ° 1 . 23 . 22
     (30) muñcāmi tvā haviṣā jīvanāya kamajñātayakṣmāduta rājayakṣmāt . yāhirjagrāha yadi vaitadenaṃ tasyā indrāgnī pramusuktamenam . 1 yadi kṣitāyuryadi vā pareto yadi mṛtyorantikaṃ nīta eva . tamāharāmi nirṛte rupasthādahārṣamenaṃ śataśāradāya . 2 sahasrākṣeṇa śata śāradena śatāyuṣā haviṣāhārṣamenam . śataṃ yathemaṃ śarado na yātīndro viśvasya duritasya pāram . 3 śataṃ jīva śarado vardhamānaḥ śataṃ hemantān śatamu vasantān . śatamindrāgnī sadhitā vṛhaspatiḥ śatāyuṣā haviṣemaṃ punarduḥ . 4 āhārṣaṃ tvāvidaṃ tvā punarāga punarnava . sarvāṅga! sarvaṃte cakṣuḥ sarvamādṛśyate'vidam 5 ṛ° 10 . 161
     (31) ato devā avantu va ityādi prāgvat .
     (32) hiraṇamayena pātreṇa satyasyāpihitaṃ mukham . yo'sāvāditye puruṣaḥ so'sāvaham yaju° 40 . 17
     (33) madhuvātā ityādi prāgvat ṛgekā .
     (34) mayi gṛhṇāmyagne! agniṃ rāyaspoṣāya suprajāstvāya suvīryāya māmu devatāḥ sacantām yaju° 13 . 1
     (35) akṣannamīmadanta hyavapriyā adhūṣata . astoṣata svabhānabo viprā na viṣṭayā matīyojānvindra! te harī ṛ° 2 . 8 . 2
     (36) kāṇḍāt kāṇḍāt prarohantī paruṣaḥ paruṣaspari . evā no dūrve pratanu sahasreṇa śatena ca yaju° 13 . 20
     (37) gandhavatī gandhadvārāmityādi prāgvat .
     (38) tattvā yāmi brahmaṇā vandamānastadā śāste yajamāno havirbhiḥ . aheḍamāno varuṇasya bodhyuruśaṃsamā na āyuḥ pramoṣīḥ ṛ° 1 . 24 . 11
     (39) idaṃ viṣṇurvicakrame tredhā nidadhe padam . samūḍhamasya pāṃsure ṛ° 1 . 22 . 17
     (40) vṛhaspate! ati yadaryo arhād dyumadvibhāti kratumajjaneṣu . yaddīdayacchavasa ṛtaprajāta tadasmāsu draviṇaṃ dhehi citram yaju° 26 . 3
     (41) vedāhametaṃ puruṣaṃ mahāntamādityavarṇaṃ tamasaḥ parastāt . tameva viditvā'timṛtyumeti nānyaḥ panthāvidyate'yanāya yaju° 31 . 12
     (42) mahāvrataṃ yadvarco hiraṇyasyetyasyāmṛci geyaṃ sāma
     (43) oṣadhayaḥ samavadanta somena saha rājñā . yasmaikṛṇoti brāhmaṇastaṃ rājan pārayāmasi yaju° 12 . 96
     (44) dhūrasi dhūrvantaṃ dhūrva taṃ yo'smān dhūrvati taṃ dhūrva yaṃ vayaṃ dhūrvāmaḥ . devānāmasi vahnitamaṃ sasritamaṃ papritamaṃ juṣṭatamaṃ devahutam yaju° 1 . 8
     (45) bibhrāṭ sūktaṃ saptadaśarcaṃ bibhrāḍa vṛhat pibatu somyam, ityādi karatāṃ naḥ surādhasaḥ ityantam yaju° 33 . 30 mantrāvadhi 46 mantra paryantaṃ matkṛtatulādānādi paddhatau 122 patrāvadhi 113 patraparyante dṛśyam .
     (46) yuñjanti vraghnamaruṣaṃ carantaṃ paritasthuṣaḥ . rocante rocanā divi yaju° 23 . 5
     (47) dīrghāyuṣṭa auṣadhe! khanitā yasmai ca tvā khanāmyaham . atho tvaṃ dīrghāyurbhūtvāgatvan śāvirohatam yaju° 12 . 100
     (48) indraṃ viśvā avīvṛdhantsamudrasya vyacasaṃ giraḥ . rathītamaṃ rathīnāṃ rājānaṃ satpatiṃ patim ṛ° 1 . 11 . 1
     (49) tato virāḍajāyata virājī adhipūruṣaḥ . sa jāto atyaricyata paścādbhūmimatho puraḥ yaju° 31 . 5
     (50) rathantaraṃ sāma abhi tvā śūra ityasyāmṛci geyaṃ tacca matkṛtatulādānādipaddhatau 192 . 93 patre dṛśyam .
     (51) muñcāmi tvā ityādi prāgvat ṛgekā .
     (52) sauparṇaṃ sūktam ṛgvedaprasiddham .
     (53) uttiṣṭha brahmaṇaspate! devayantastvemahe . upaprayantu marutaḥ sudānava indra! prāśūrbhavā sacā yaju° 34 . 56
     (54) brahmarathaṃ sāmabhedaḥ .
     (55) ato devā ityādi ṣaḍṛcam ṛ° 1 . 22 . tacca matkṛta tulādānādi paddhatau 88 . 89 patre dṛśyam .
     (56) aśvasūktam ṛgveda prasiddham .
     (57) tripādūrdha udait puruṣaḥ pādo'syehābhavat punaḥ . tato viṣvaṅ vyakrāmat sāśanānaśane abhi yaju° 31 . 4)
     hareḥ sānnidhyakaraṇamadhivāsanamucyate . sarvajñaṃ sarvagaṃ dhyātvā ātmānaṃ puruṣottamam . oṅkakāreṇa samāyojya cicchaktimabhimāninīm . niḥsāryātmaikatāṃ kṛtvā svasmina sarvagate vibhau . yojayenmarutā pṛthvīṃ vahnivījena dīpayet . saṃharedvāyunā cāgniṃ vāyumākāśato nayet . adhibhūtādidevaistu sādhyākhyairvibhavaiḥ saha . tanmātrapātrakān kṛtvā saṃharettatkramād budhaḥ . ākāśaṃ manasāhatya mano'haṅkaraṇe kuru . ahaṅkārañca mahati tañcāpyavyākṛte nayet . avyākṛtaṃ jñānarūpe vāsudevaḥ sa īritaḥ . sa tāmavyākṛtvāṃ māyāmavaṣṭabhya sisṛkṣayā . saṅkarṣaṇākhyaḥ śabdātmā sparśākhyamasṛjat prabhuḥ . kṣobhya māyāṃ sa pradyumnaṃ tejorūpaṃ sa āsṛjat . aniruddhaṃ rasamātraṃ vrahmāṇaṃ gandharūpakam . aniruddhaḥ sa ca brahmā apa ādau sasarja ha . tasmin hiraṇmayañcāṇḍaṃ so'sṛjat pañcabhūtavat . tasmin saṃkrāmite jīve śaktirātmopasaṃhṛtā . prāṇo jīvena saṃyukto vṛttimāniti śabdyate . jīvo vyāhṛtisaṃjñastu prāṇeṣvādhyātmikaḥ smṛtaḥ . prāṇairyuktā tato buddhiḥ sañjātā cāṣṭamūrtikī . ahaṅkārastato jajñe manastasmādajāyata . arthāḥ prajajñire pañca saṅkalpādiyutāstataḥ . śabdaḥ sparśaśca rūpañca raso gandha iti smṛtāḥ . jñānaśaktiyutānyetairārabdhānīndriyāṇi tu . tvakśrotraghrāṇacakṣūṃṣi jihvābuddhīndriyāṇi tu . pādau pāyustathā pāṇī vāgupasthaśca pañcamaḥ . karmendriyāṇi caitāni pañcabhūtānyataḥ śṛṇu . ākāśavāyutejāṃsi salilaṃ pṛthivī tathā . sthūlamebhiḥ śarīrantu sarvādhāraṃ prajāyate . eteṣāṃ vācakā mantrā nyāsāyocyanta uttamāḥ . jīvabhūtaṃ bhakārantu jīvopādhigataṃ nyaset . hṛdayasthaṃ bakārantu buddhitattvaṃ nyaset budhaḥ . phakāramapi tatraiva ahaṅkāramayaṃ nyaset . manastattvaṃ pakārantu nyaset saṃkalpasambhavam . śabdatanmātratattvantu nakāraṃ mastake nyaset . sparśātmakaṃ dhakārantu vaktradeśe tu vinyaset . dakāraṃ rūpatattvantu hṛddeśe viniveśayet . thakāraṃ vastideśe tu rasatanmātrakaṃ nyaset . takāraṃ gandhatanmātraṃ jaṅghayorviniveśayet . ṇakāraṃ śrotrayornyasya ḍhakāraṃ vinyasettvaci . ḍakāraṃ netrayugma tu rasanāyāṃ ṭhakārakam . ṭakāraṃ nāsikāyāntu ñakāraṃ vāci vinyaset . jhakāraṃ karayornyasya pāṇitattvaṃ vicakṣaṇaḥ . jakāraṃ pādayornyasya chaṃ pāyau camupasthake . vinyaset pṛthivītattvaṃ ṅakāraṃ pādayugmake . vastau vakāraṃ gaṃ tattvaṃ taijasaṃ hṛdi vinyaset . khakāraṃ vāyutattvañca nāsikāyāṃ niveśayet . kakāraṃ vinyasennityaṃ khatattvaṃ bhastake budhaḥ . hṛtpuṇḍarīke vinyasya makāraṃ sūryadaivatam . dvāsaptatisahasrāṇi hṛdayādabhiniḥsṛtāḥ . kalāṣoḍaśasaṃyuktaṃ ṣakāraṃ tatra vinyaset . tanmadhye cintayenmantrī vinduṃ vahnestu maṇḍalam . sakāraṃ vinyasettatra praṇavena surottama! . oṃ yaṃ parameṣṭhyātmane raṃ namaḥ puruṣātmane . laṃ namoviśvātmane nyasya va nivṛttyātmane namaḥ . oṃ śaṃ namaḥ sarvātmane ityuktāḥ pañca śaktayaḥ . sthāne tu prathamā yojyā dvitīyā āsane matā . tṛtīye śayane tadvaccaturthī pānakarmaṇi . pratyarcāyāṃ pañcamī syātpañcopaniṣadaḥ smṛtāḥ . hakāraṃ vinyasenmadhye dhyātvā mantramayaṃ harim . yāṃ mūrtiṃ sthāpayettasyā mūlamantraṃ nyasettataḥ . oṃ namo bhagavate vāsudevāyeti ca mūlakam . śirodhrāṇalalāṭeṣu mukhakaṇṭhahṛdi kramāt . bhujayorjaṅghayoraṅghryeḥ keśavaṃ śirasi nyaset . nārāyaṇaṃ nyasedvaktre grīvāyāṃ mādhavaṃ nyaset . govindaṃ bhujayornyasya viṣṇuṃ ca hṛdaye nyaset . madhusūdanakaṃ pṛṣṭhe vāmanaṃ jaṭhare nyaset . kaṭyāntrivikramaṃ nyasya jaṅghāyāṃ śrīdharaṃ nyaset . hṛṣīkeśaṃ dakṣiṇāyāṃ padmanābhaṃ tu gulphake . dāmodaraṃ pādayośca hṛdayādiṣaḍaṅgakam . etat sādhāraṇaṃ prīktamādimūrtestu sattama! . atha vā yasya devasya prārabdhaṃ sthāpanaṃ bhavet . tasyaiva mūlamantreṇa sajīvakaraṇaṃ bhavet . yasyā mūrtestu yannāma tasyādyaṃ cākṣaraṃ ca yat . tat svarairdvādaśairbhedya hyaṅgāni parikalpayet . hṛdayādīni deveśamūlañca daśamākṣaram . yathā deve tathā dehe tattvāni vini yojayet . cakrābjamaṇḍale viṣṇuṃ yajedgandhādinā tathā . pūrvavaccāsanaṃ dadyāt sapātraṃ saparicchadam śubhacakraṃ dvādaśāraṃ hyupariṣṭādvicintayet . trinābhi cakraṃ dbinemi svaraistacca samanvitam . pṛṣṭhadeśe tataḥ prājñaḥ prakṛtyādīnniveśayet . pūjayedārakāgreṣu sūryaṃ dvādaśadhā punaḥ . kalāṣoḍaśasaṃyuktaṃ somantatra vicintayet . sabalaṃ tritayaṃ nābhau cintayeddeśikottamaḥ . padmañca dvādaśadalaṃ padmamadhye vicintayet . tanmadhye pauruṣoṃ śaktiṃ dhyātvābhyarcya ca deśikaḥ . pratimāyāṃ hariṃ nyasya tatra taṃ pūjayet suram . gandhapuṣpādibhiḥ samyak sāṅgaṃ sāvaraṇaṃ kramāt . dvādaśākṣaravījaistu keśavādīn samarcayet . dvādaśāre maṇḍale tu lokapālādikaṃ kramāt . pratimāmarcayet paścādgandhapuṣpādibhirdvijaḥ . pauruṣeṇa tu sūktena (1) śriyāḥ sūktena (2) piṇḍikām . jananādikramāt paścājjanayedvaiṣṇavānalam . hutvāgniṃ vaiṣṇavairmantraiḥ kuryācchāntyudakaṃ budhaḥ . tat siktvā pratimāmūrdhni vahnipraṇayanaṃ caret . dakṣiṇe'gniṃ dūtamiti (3) kuṇḍe'gniṃ praṇayedbudhaḥ . agnināgniśca (4) pūrve ca kuṇḍe'gniṃ praṇayed budhaḥ . uttare praṇayedagnimagniṃ dūtaṃ havīmabhiḥ (5) . agnipraṇayane mantrastvamagne (6) dyubhirucyate . palāśasamidhānāntu aṣṭottarasahasrakam . kuṇḍe kuṇḍe homayecca vrīhīn vedādi kaistathā . sājyāṃstilān vyāhṛtibhirmūlamantreṇa vai ghṛtam . kuryāttataḥ śāntihomaṃ madhuratritayena ca . dvādaśārṇaiḥ spṛśet pādau nābhiṃ hṛnmastakaṃ tataḥ . ghṛtaṃ dadhi payo hutvā spṛśenmūrdhanyatho tataḥ . spṛṣṭvā śironābhipādāṃścatasraḥ sthāpayennadīḥ . gaṅgā ca yamunā godā kramānnāmnā sarasvatī . dahettu viṣṇugāyatryā (7) gāyatryā śrapayeccasma . homayecca baliṃ dadyāttadante bhojayeddvijān . sāmādhipānāṃ tuṣṭyarthaṃ hema gāṃ gurave dadet . dikpatibhyo baliṃ datvā rātrau kuryācca jāgaram . brahmagītādiśabdena sarvabhāgadhivāsanāt 59 a° . 59 a° pratīkasūcitāmantrāḥ yathā
     (1) (pauruṣasūktaṃ sahasraśīrṣetyādi ṣoḍaśārcam yaju° 31 . 1--16
     (2) śrīsūktaṃ hiraṇyavarṇāmityādi ṛgvedapariśiṣṭoktaṃ pañcadaśarcam tulādānāṃ 165 patte dṛśyam .
     (3) agniṃ dūtaṃ purodadhe havyavāhamupabruve . devāṃ āsādayādiha yaju° 22 . 17
     (4) agnināgniḥ samidhyate kavirgṛhapatiryuvā . havyayāḍ juhvāsyaḥ sāmasaṃ 4 . 1 . 1 . 1
     (5) agnimagniṃ havīmabhiḥ sadā havanta viśpatim . havyavāha purupriyam ṛ° 1 . 12 . 2
     (6) tramagme dyubhistvamāśuśukṣaṇistvamaddhyastvamaśmanaspari . tvaṃ vanebhyastvamoṣadhibhyastvaṃ nṛṇāṃ nṛmate! jāyase śuciḥ yaju° 11 . 27
     (7) tadviṣṇoḥ paramaṃ padamityādi prāgvat vaiṣṇavī gāyatrī .)
     piṇḍikāsthāpanārthantu garbhāgāraṃ tu saptadhā . vibhajed brahmabhāge tu pratimāṃ sthāpayed budhaḥ . devamānuṣapaiśācabhāgeṣu na kadācana . brahmabhāgaṃ parityajya kiñcidāśritya cāntaram . devamānuṣabhāgābhyāṃ sthāpyā yatnāttu piṇḍikā . napuṃsakaśilāyāntu ratnanyāsaṃ samācaret . nārasiṃhena hutvātha kuryāt nyāsaṃ ca tena vai . vrīhīn ratnatridhātūśca lohādīṃścandanādikān . pūrvādinavagarteṣu nyasenmadhye yathāruci . atha cendrādimantraiśca garto guggulunāvṛtaḥ . ratnanyāsavidhiṃ kṛtvā pratimāmālabhedguruḥ . saśalākairdarbhapuñjaiḥ sahadevaiḥ samanvitaiḥ . sabāhyāntaiśca saṃskṛtya pañcagavyena śodhayet . prokṣayeddarbhatoyena nadītīrthodakena ca . homārthe sthaṇḍilaṃ kuryāt sikatābhiḥ samantataḥ . sārdhahastapramāṇaṃ tu caturasraṃ suśobhanam . aṣṭadikṣu yathānyāsaṃ kalasānapi vinyaset . pūrvādiṣvaṣṭavarṇena agnimānīya saṃskṛtam . tvamagne! dyubhiriti ca (1) gāyatryā samidho hunet . aṣṭārṇenāṣṭaśatakaṃ sājyaṃ pūrṇāṃ pradāpayet . śāntyudakamāmrapatraiḥ mūlena śatamantritam . siñceddevasya tanmūrdhni śrīśca te (2) hyanayā ṛcā . brahmayānena coddhṛtya uttiṣṭha brahmaṇaspate (3) . tadviṣṇoriti (4) mantreṇa prāsādābhimukhaṃ nayet . śivikāyāṃ hariṃ sthāpya bhrāmayīta purādikam . gītavedādiśabdaiśca prāsādadvāri dhārayet . strībhirviprairmaṅgalāṣṭaghaṭaiḥ saṃsnāpayeddharim . tato gandhādinābhyarcya mūlamantreṇa deśikaḥ . ato deveti (5) vastrādyamaṣṭāṅgārghyaṃ nivedya ca . sthire lagne piṇḍikāyāṃ devasya tveti (6) dhārayet . oṃ trailokyavikrāntāya namaste'stu trivikrama! . saṃsthāpya piṇḍikāyāntu sthiraṃ kuryādvicakṣaṇaḥ . dhruvā dyauriti (7) mantreṇa viśvataścakṣurityapi (8) . pañcagavyena saṃsnāpyākṣālya gandhodakena ca . pūjayet sakalīkṛtya sāṅgaṃ sāvaraṇaṃ harim . dhyāyet khaṃ tasya mūrtintu pṛthivīṃ tasya pīṭhikām . kalpayedvigrahaṃ tasya taijasaiḥ paramāṇubhiḥ . jīvasāvāhayiṣyāmi pañcaviṃśatitattvagam . caitanyaṃ paramānandaṃ jāgratsvapnavivarjitam . dehendriyamanobuddhiprāṇāhaṅkāravarjitam . brahmādistambaparyantaṃ hṛdayeṣu vyavasthitam . hṛdayāt pratimāvimbe sthiro bhava pareśvara! . sajīvaṃ kuru vimbaṃ tvaṃ sabāhyābhyantarasthitaḥ . aṅguṣṭhamātraḥ puruṣo dehopādhiṣu saṃsthitaḥ . jyotirjñānaṃ paraṃ brahma ekamevādvitīyakam . sajīvīkaraṇaṃ kṛtvā praṇavena nibodhayet . sānnidhyakaraṇannāma hṛdayaṃ spṛśya vai japet . sūktantu pauruṣaṃ dhyāyan idaṃ guhyamanuṃ japet . namaste'stu sureśāya santoṣavibhavātmane . jñānavijñānarūpāya brahmatejo'nuyāyine . guṇātikrāntaveśāya puruṣāya mahātmane . akṣayāya purāṇāya viṣṇo! sannihito bhava . yacca te paramaṃ tattvaṃ yacca jñānamayaṃ vapuḥ . tat sarvamekato līnamasmindehe vivardhatām . ātmānaṃ sannikṣīkṛtya brahmādiparivārakān . khanāmnā sthāpayedanyānāyudhādīn svamudrayā . yātrāvarṣādikaṃ dṛṣṭvā jñeyaḥ sannihito hariḥ . natvā stutvā stavādyaiśca jatvā cāṣṭākṣarādikam . caṇḍapracaṇḍau dvārasthau nirgatyābhyarcayedguruḥ . agnimaṇḍapamāsādya garuḍaṃ sthāpya pūjayet . digīśān diśi devāṃśca sthāpya sampūjya deśikaḥ . viśvaksenaṃ tu saṃsthāpya śaṅkhacakrādi pūjayet . sarvapārṣadakebhyaśca baliṃ bhūteṣu cārpayet . grāmavastrasuvarṇādi gurave dakṣiṇāṃ dadet . yāgopayogi dravyādyamācāryāya naro'rpayet . ācāryadakṣiṇārdhantu ṛtvigbhyo dakṣiṇāṃ dadet . anyebhyo dakṣiṇāṃ dadyādbhojayed brāhmaṇāṃstataḥ . avāritaphalān dadyādyajamānāya vai guruḥ . viṣṇuṃ nayet pratiṣṭhātā cātmanā sakalaṃ kulam . sarveṣāmeva devānāmeṣa sādhāraṇo vidhiḥ . mūlamantrāḥ pṛthak teṣāṃ śeṣaṃ kāryaṃ samānakam 60 a° . (60 a° pratīkasucitā mantrā yathā
     (1) tvamagne dyubhirityādi prāgvat .
     (2) śrīśca te lakṣmīśca te patnyāvahorātre pārśve nakṣatrāṇi rūpamaśvinau vyāttam . iṣṇanniṣāṇāmuṃ maiṣāṇa sarvalokaṃ maiṣāṇa yaju° 31 . 22
     (3) uttiṣṭha vrahmaṇāpate ityādi prāgvat .
     (4) tadviṣṇoḥ paramaṃ padamityādi prāgvat .
     (5) ato devā avantu va ityādi prāgvat .
     (6) devasya tvā ityādi prāgvat .
     (7) dhruvā dyaurdhruvā pṛthivī dhruvāsaḥ parvatāime . dhruvaṃviśvamidaṃ jagad dhruvo rājā viśāmayam ṛ° 10 . 163 . 4
     (8) viśvataścakṣurityādi 3728 pṛṣṭhe pradarśitam) . pratiṣṭhāmayūkhādau tatprayogo dṛśyaḥ . pratiṣṭhāyāḥ pūjyatāprayojakatā kusumāñjalau haridāsīye ca vyavasthāpitā yathā kathañca pratimādau pratiṣṭhāderupayogaḥ tathā ca pratiṣṭhājanya śaktiścāṇḍālādisparśanāśyā pūjyatāprayojikā svīkāryā ityatrāha hari° nimittabhedasaṃsargādudbhavānudbhavādayaḥ . devatāḥ sannidhānena pratyabhijñānato'pi vā mū° . nimittabhedaḥ adṛṣṭabhedaḥ . devatāḥ pratiṣṭhāvidhinā sannidhānenāhaṅkāramamakārādinā ārādhanīyatāmāsādayanti pratiṣṭhāvidhinā devatānāṃ pratimādau ahaṅkāramabhakārau cāṇḍālādisparśe ca tādṛśābhimānābhāvaḥ . devatācaitanyavivāde'pi yathārthapūjitatvadhīḥ pratiṣṭhitatvadhīśca caṇḍālādisparśābhāvaviśiṣṭā pūjyatāniyāmikā tatra copayoginī pratiṣṭhā . vastutastu pratiṣṭhākālīnayāvadaspṛśyasparśanādisaṃsargābhāvaḥ pratiṣṭhādhvaṃsakālīnaḥ pūjyatāprayojakaḥ pratiṣṭhitaṃ pūjayeditiktena pratiṣṭhādhvaṃsasyaiva prāpteriti haridāsaḥ . pratimādau pratiṣṭhājanyā pūjyatāprayojikā śaktirutpadyate iti mīmāṃsakāstanmatamanumānacintāmaṇau śaktivāde nirākṛtaṃ yathā
     atha pratimādau pratiṣṭhājanyaṃ na yajamānādṛṣṭaṃ pūjyatvaprayojakaṃ bhogādinā tannāśe'pi pūjyatvāt tatsattve'pi cāṇḍālādisparśenāpūjyatvāt anyadharmaṃ pratyanyadharmasyānupayogācca na pratiṣṭhādhvaṃsastathā, tataeva upajīvyapratiṣṭhāprayojakatvabhaṅgāpatteḥ . tasmāt pratiṣṭhājanyā'spṛśyasparśādināśyā pratimādiniṣṭhā śaktirabhyupeyeti cet pratiṣṭhāvidhinā pratimādau devatāsannidhirahaṅkāramamakārarūpaḥ kriyate svasādṛśyadarśinaścitrādāviva, jñānasya nāśe'pi saṃskārasattvāt aspṛśyasparśādinā tu tannāśaḥ acetanadevatāpakṣe ca yathārthapratiṣṭhitapratyabhijñānasyāspṛśyasparśādivirahasahakṛtasya tathātvaṃ pratiṣṭhitaṃ pūjayediti vidhibalāttatpratisandhānasyāvaśyakatvāditi prāñcaḥ . navyāstu pratiṣṭhāvidhinaiva tatrādheyaśaktivadapūrvāntaraṃ janyate tadadṛṣṭavadātmasaṃyogāśrayapūjyatvam aspṛśyasparśena tannāśe cāpūjyatvamityāhuḥ . vayantu brūmaḥ pratiṣṭhitaṃ pūjayediti vidhivākyena pratiṣṭhāyāḥ kāraṇatvaṃ na bodhyate kintu bhūtārthe ktānuśāsanādatītapratiṣṭhe pūjyatvaṃ bodhyate tathā ca pratiṣṭhādhvaṃsaḥ pratiṣṭhākālīnayāvadaspṛśyādipratiyogikānādisaṃsargābhāvasahitaḥ pūjyatvaprayojakaḥ sa ca prāgabhāvo'tyāntābhāvaśca kvacit . devapratiṣṭhādayo'pyatra tatra vihitanakṣatralagnādikaṃ mu° ci° uktaṃ yathā
     jalāśayārāmasurapratiṣṭhā saumyāyane jīvaśaśāṅkaśukre . dṛśye, mṛdukṣipracaradhruve syātpakṣe site svṛkṣatithikṣaṇe vā . riktāravarje divase'tiśastā śaśāṅkapāpaistribhavāṅgasaṃsthaiḥ . vyaṣṭāntyagaiḥ satkhacarairmṛgendre sūryo, ghaṭe ko, yuvatau ca viṣṇuḥ . śivo nṛyugme, dvitanau ca devyaḥ, kṣudrāścare, sarva ime sthirarkṣe . puṣye grahā, vighnapayakṣasarpabhūtādayo'ntye, śravaṇe jinaśca . deva pratiṣṭhāyāṃ tu viśeṣastatra vaśiṣṭhaḥ atha pratiṣṭhāṃ kathayāmi samyak śivasya viṣṇostvatha vā pareṣām . saumyāyane devagurau ca śukre sandṛśyamāne paricārakāṇām . śiva viṣṇugrahaṇaṃ prādhānyakhyāpanārtham . atra saumyaprakṛ tīnāṃ devānāmuttarāyaṇe sthāpanamuktvā ugraprakṛtīnāṃ dakṣiṇāyane'pi kāryaṃ taduktaṃ vaikhānasasaṃhitāyām mātṛbhairavavārāhanārasiṃhatrivikramāḥ . mahisāsurahantrī ca sthāpyā vai dakṣiṇāyane . iti śaivasiddhāntaśekhare tu śreṣṭhottare pratiṣṭhā syādayane muktimicchatām . dakṣiṇe tu mumukṣūṇāṃ malamāse na sā dvayoriti ityuktam . atra dakṣiṇe tu mumukṣūṇāmityapi mātṛbhairavetyādiparatayā yojyamanyathā pratipadaṃ māsagaṇanā vaśiṣṭhādiṣu na yujyeta yadāha vasiṣṭhaḥ māse tapasye tapasi pratiṣṭhā dhanāyurārogyakarī ca kartuḥ . caitre mahārugbhayadā ca śukre samādhave putradhanāptaye syāt . nārado'pi vicaitreṣveva māseṣu māghādiṣu ca pañcasu . vasiṣṭhaḥ āṣāḍhamāsādicatuṣṭaye'pi kalatrasantānavināśadā syāt . ūrje ca karturnidhanapradā ca saumye sapauṣe'khiladuḥkhadā syāt . balakṣapakṣaḥ śubhadaḥ samastaḥ sa daiva tatrādyadinaṃ vihāya . antyatribhāgaṃ parihṛtya kṛṣṇapakṣo'pi śastaḥ khalu pakṣayośca . riktāvamatyaktadineṣvanindyayogeṣu vaināśakavarjiteṣu . dine mahādoṣavibarjite ca śaśāṅkatārābalasaṃyute ca . vaināśakanakṣatrāṇi nāradenoktāni janmabhāddaśamaṃ karma saṅghātarkṣañca ṣoḍaśam . aṣṭādaśaṃ sāmudayaṃ trayoviṃśaṃ vināśabham . mānasaṃ pañcaviṃśarkṣaṃ nācarecchubhameṣu tu . iti atha tithīnāha nāradaḥ . yaddinaṃ yasya devasya taddine tasya saṃsthitiḥ . dvitīyādidvayoḥ pañcamyāditastisṛṣu kramāt . daśamyādi catasṛṣu paurṇamāsyāṃ viśeṣataḥ . mukhyatithyasambhave ukta tithau sthāpanaṃ kāryam ityarthaḥ . atha vārānāha nāradaḥ kujavarjitavāreṣu kartuḥ sūrye balaprade . candratārābalopete pūrvāhṇe śobhane dine . iti pratyekaṃ vāraphalamāha vasiṣṭhaḥ kīrtipradaṃ kṣemakaraṃ kṛśānubhayapradaṃ vṛddhikaraṃ dṛḍhaṃ ca . lakṣmīkaraṃ susthiradaṃ tvinādivāreṣu saṃsthāpanamāmananti . atha devapratiṣṭhānakṣatrāṇi hastatraye mitraharitraye ca pauṣṇadvayādityasurejyabheṣu . syāduttarādhātṛśaśāṅkabheṣu sarvāmarasthāpanamuttamaṃ sat . atra ṣoḍaśabhāni dhruvamṛdukṣipralaghurūpāṇi evoktāni tatra granthakartrā jalāśayārāmasurapratiṣṭhā nakṣatrāṇi bahudhātulyatvādetāni uktāni dvitrāṇi tu bhinnāni tānyukta viśeṣavacanebhyo'vameyāni . devatāghaṭanamuhūrtastu ucyate mayā tatra dīpikā dhruvalaghumṛduvarge vāruṇe viṣṇudaive marudaditidhanithe śobhane vāsare ca . tridaśamadanajanmaikādaśe 3 . 10 . 7 . 1 . 11 . śītaraśmau vibudhasukṛtiriṣṭā nāḍinakṣatrahīne iti . nāḍinakṣatrāṇi vaināśikanakṣatrāṇi . atha devatāpratiṣṭhāyāṃ sāmānyato lagna śuddhiṃ devatāviśeṣe ca tathā . pādonopajātikābhyāmāha śaśāṅketi . jalāśayapratiṣṭhāyāmārāmapratiṣṭhāyāṃ ca sulagnamātraṃ vicāryaṃ devapratiṣṭhāyāṃ śaśāṅkaścandraḥ pāpāḥ sūryabhaumaśanirāhuketavastaistribhavāṅgasaṃsthaistṛtīyaṣaṣṭhaikādaśasthānasthitairupalakṣite lagne . tathā satkhacaraiḥ somabudhaguruśukrairvyaṣṭāntyagairaṣṭamadvādaśavyatiriktākhilasthānasthaiḥ sadbhirdevapratiṣṭhātiśastā taduktaṃ ratnamālāyām . kendratrikoṇabhavamūrtiṣu sadgraheṣu candrārkabhaubhaśaniṣu triṣaḍāyageṣu . sānnidhyameti niyataṃ pratimāsu devaḥ kartuḥ sukhārthasutasampadarogatā ca . saumyā lagnādyāśritā mūrtipūrvān bhāvān vīryairutkaṭāvardhayanti . ṣaṣṭhaṃ hitvābhāvamete hi tatra śatrudhvastiṃ karturutpādayanti . śanigrahaṇaṃ rāhuketvorapyupalakṣaṇaṃ yadāha vasiṣṭhaḥ sūryaindubhaumārkyahiketavaśca lagnasthitānaidhanadāśca bhartuḥ . saumyagrahā lagnagatāstadaiva hyāyurbalārogyakarāśca nūnam . anyacca tatraiva sarve grahānaidhanadāstvajasraṃ saumyā asaumyāḥ khalu mṛtyusaṃsthāḥ iti atha prasaṅgānnavāṃśavicāraḥ tatra sthiradvisvabhāvanavāṃśāgrāhyā na carāṃśastatrāpi tulāṃśaḥ sādhīyān yadāha vasiṣṭhaḥ pañceṣṭakaiḥ jīvaśaśāṅkasūryamukhyagrahaiḥ saumyanavāṃśayuktaiḥ lagne sthire cobhayarāśiyukte navāṃśake cobhayage sthire vā . ubhayage dvisvabhāve carodaye lagnagate na kāryaṃ saṃsthāpanaṃ naiva carāṃśake'pi . caro'pi mukhyaḥ satulāṃśakaśca sadā bhṛdutvāt surasanniveśe iti mṛdutvācchubhasvāmikatvāt nārado'pi śubhalagne śubhāṃśe ca kartuste'nidhanodaye . rāśayaḥ sakalāḥ seṣṭāḥ śubhagrahayutekṣitāḥ iti atha lagnadauṣṭye'pavādo vasiṣṭhenoktaḥ eko'pi jīvo balavān tanusthaḥ sitī'pi saumyo'pyatha vā balī cet . doṣānaśeṣānvinihanti sadyaḥ skando yathā tārakadaityavargamiti nāradaḥ guṇādhikatare lagne doṣo'tyalpatare yadi . surāṇāṃ sthāpanaṃ tatra karturiṣṭārthasiddhidam . mṛgendra iti sūryo mṛgendre siṃhalagne sthāpyaḥ, tathā kobrahmā ghaṭe kumbhalagne, viṣṇuryuvatau kanyālagne . śivo mahādevonṛyugme mithunalagneca, punardvitanau mithunakanyādhanumīṃnalagneṣu devyo durgādakṣiṇāmūrtyādayaḥ . care meṣakarkatulāmakaralagneṣu kṣudrādevyaścatuḥṣaṣṭiyoginī prabhṛtayaḥ . sarva ime uktā anuktāśca devā ityarthaḥ . uktā mahādevādayaḥ anuktā indrādayaḥ te sthirarkṣe vṛṣasiṃhavṛścikakumbhalagneṣu sthāpyāḥ yadāha śrīpatiḥ siṃhodaye dinakaro, mithune, maheśo, nārāyaṇaśca yuvatau, ghaṭabhe vidhātā . devyo dvimūrtibhavane ca niveśanīyāḥ kṣudrāścare sthiragṛhe nikhilāśca devāḥ . iti puṣye grahā iti grahāścandrādayo'ṣṭau puṣyanakṣatre sthāpyā ityarthaḥ . upalakṣaṇaṃ caitat tatra sūryasya hastanakṣatre sthāpanaṃ, mahādevabrahmaṇoḥ puṣyaśravaṇābhijitsu sthāpanaṃ, kuveraskandayoranurādhāyāṃ, durgāprabhṛtīnāṃ mūle sthāpanaṃ, saptarṣīṇāṃ svādhiṣṭhitanakṣatre lakṣmīvyāsabālmīkyagastyānāmapi saptarṣyadhiṣṭhitanakṣatre sthāpanam uktañca ratnamālāyāṃ puṣyaśrutyabhijitsu, ceśvarakayorvittādhipaskandayormaitre tigmaruceḥ kare, nirṛtibhe durgādikānāṃ śubham . kobrahmā tathā saptarṣayo yatra caranti dhiṣṇye kāryā pratiṣṭhā khalu tatra teṣām . śrīvyāsabālmīkighaṭodbhavānāṃ tathā smṛtā vākpatibhe grahāṇāmiti . saptarṣayastu kaśyapo'trirbharadvājoviśvāmitro'tha gautamaḥ . jamadagnirvasiṣṭhaśca saptaite ṛṣayaḥ smṛtāḥ iti smṛteste yasminnakṣatre sañcaranto dṛśyante tasminnakṣatre teṣāṃ sthāpanam . śrīvyāsabālmīkighaṭodbhavānāṃ tathā saptarṣyadhiṣṭhitanakṣatre . grahāṇāṃ vākpatibhe puṣye ghaṭodbhavo'gastyaḥ . vighnapeti vighnapo gaṇeśaḥ yakṣo devayoniḥ sarpā vāsukyādayaḥ bhūto devayoniḥ vidyādharāpsaroyakṣarakṣogandharvakinnarāḥ . piśāco guhyakaḥ siddho bhūto'bhī devayonayaḥ ityabhighānāt ādiśabdena rākṣasāsurapramathasarasvatīprabhṛtayo gṛhyante te revatyāṃ sthāpyāḥ . tathā śravaṇe śravaṇanakṣatre jino buddhaḥ sthāpyaḥ . upalakṣaṇaṃ caitat indrakuveravarjitānāṃ lokapālānā ghaniṣṭhāyāṃ sthāpanam, ito'vaśiṣṭānāṃ devatānāntryuttarārohiṇīṣu sthāpanaṃ syādityarthaḥ etadapyuktaṃ ratnamālāyām gaṇaparivṛḍharakṣoyakṣabhūtāsurāṇāṃ pramathaphaṇisarasvatyādikānāṃ ca pauṣṇe 27 . śravasi sugatanāmno vāsave lokapānāṃ nigaditamakhilānāṃ sthāpanaṃ hi sthireṣviti . parivṛḍhaḥ svāmī! prabhau parivṛḍha iti sāṣuḥ gaṇaparivṛḍhī gaṇeśaḥ! pramathā mahādevasya pāriṣadāḥ . śravasi śravaṇanakṣatre sugato buddhaḥ sarvajñaḥ su gato buddhaḥ ityamaraḥ sthireṣu rohiṇītryuttarāsvityarthaḥ pī° dhā° .

devatāmaya tri° devatātmakaṃ devatā + mayaṭ . 1 devatātmakestriyāṃ ṅīpa . 2 hiraṇyagarbharūpe devatābhede ca strī ṅīp yā prāṇena sambhavatyaditirdevatāmayo . guhāṃ praviśya tiṣṭhantī yā bhūtebhirvyajāyata kaṭhopa° . 4 . 7 . yā devatāmayī sarvadevatātmikā prāṇena hiraṇyagarbharūpeṇa parasmād brahmaṇaḥ sambhavati śabdādīnāmadanāt aditistāṃ pūrvavat guhāṃ (sarvapāṇaguhāṃ hṛdayākāśam) praviśya tiṭhantīmaditim . yā bhūtebhirbhūtaiḥ samanvitā vyajāyata utpannetyartha bhā° .

devatāyatana na° 6 ta° . devagṛhe sīmāsandhiṣu kāryāṇi devatāyatanāni ca manuḥ rūpeṇāgryeṇa sampannāṃ (rukmiṇī) devatāyatanāntike harivaṃ° 117 a° devatālayādayo'pyatra udyānadevatālayapitṛvanavalmīka mārgacitijātāḥ vṛ° saṃ° 43 a0

deva(vā)tithi pu° puruvaṃśye akrodhanaputre nṛpabhede akrodhanaḥ khalu kāliṅgīṃ karagbhāṃ nāmopayeme tasyāmasya jajñe deva(vā)tithiḥ bhā° ā° 95 a° tataścākrodhanastasmāt deva(vā)tithiramuṣya ca bhāga° 9 . 22 . 9 devātithirityeva pāṭhaḥ bahuṣu pustakeṣu kvacit devatithi riti pāṭhaḥ .

devatrā avya° devāya deyaṃ karoti sampadyate vā deye trā ca pā° krādiyoge trā . karaṇādiviṣaye devāya 1 deye 2 tadadhīne ca . devaṃ bande deve rame vā dvitīyāntāt saptamyantāt vā devaśabdāt trā . 3 vandanādikarmaṇi deve 4 ramaṇaviṣaye deve ca devatrā yantamavase yaju° 6 . 20 devān prati vantaṃ gacchantam vedadī° ukte 5 devatāṃ pratītyarthe ca tā devīrdeva treyaṃ yajñaṃ nayata yaju° 6 . 34 devān trāyate trā--ka . 6 devarakṣake tri° deva eva savitā śrapayati varṣiṣṭhe'dhināka iti devatro etadāha śata° brā° 1 . 2 . 2 . 14

devadaṇḍa strī devāt meghāt daṇḍo yasyāḥ . nāgabalāyāṃ rājani° .

devadatta pu° devā enaṃ deyāsuḥ saṃjñāyāṃ kta . saṃjñāśabdapratipādye 1 narabhede brāhmaṇārtho yathā nāsti kaścit brāhmaṇa kambale . devadattādayo vākye tathaiva syurnirarthakāḥ hariḥ 3 ta° . 2 devena datte tri° devadattāṃ patirbhāryā vindate necchayātmanaḥ . tāṃ sādhvīṃ vibhṛyānnityam devānāṃ priyamācaran manuḥ mago'ryamā savitā purandhrirmahī voḍhurgārhapatyāya devāḥ ityādi mantraliṅgāt yā devadattā bhāryā tāṃ patirlabhate na tu svecchayā tāṃ satīṃ devānāṃ priyaṃ kurvan vibhṛyāt kullū° 3 buddhānuje pu° trikā° 4 arjunaśaṅkhe śabdārthakalpataruḥ . pāñcajanyaṃ hṛṣīkeśo devadattaṃ dhanañjayaḥ gītā . 5 dehasthe jṛmbhaṇakare vāyubhede vijṛ mbhaṇe devadattaḥ śuddhasphaṭikasannibhaḥ śāradātilakaṭīkāyāṃ rāghavabhaṭṭadhṛtavākyam . devāya dattam . 6 devārthotsṛṣṭe grāmādau tri° .

devadattaka pu° devadatto mukhya eṣām sa eṣāṃ grāmaṇīḥ pā° kan . 1 devadattapradhānakeṣu ba° va° anukampito devadattaḥ . bahvaco manuṣyanāmnaṣṭhajuvā ghanilacca pā° ṭhac ghan ilac pakṣe kan . 2 anukampite devadatte ṭhājādāvūrdhaṃ dvitīyādacaḥ pā° dvitīyādacaḥ paraṃ sarvaṃ lupyate iti devika devitha devila iti rūpatrayaṃ tatrārthe teṣāmajāditvāt kanastu tadabhāvāt na lopaḥ . ajādau ca vibhāṣā lopovaktavyaḥ bā° devaka ityapi tatrārthe lopaḥ pūrvapadasya ca bā° dattika dattila dattiya dattaka ityete'pi tatrārthe .

devadattāgraja pu° 6 ta° . buddhe trikā° .

devadarśa tri° devaṃ paśyati dṛśa--aṇ upa° sa° . 1 devatādarśake devaṃ dṛṣṭvetyarthe ṇamul . devadarśam devaṃ dṛṣṭvetyarthe avyaya0

devadarśana tri° devaṃ paśyati dṛśa--ṇvul . 1 devadarśake 2 ṛṣibhede pu° tena proktamaghīyate śaunakā° ṇini . daivadarśanin tatproktādhyāyiṣu ba° va° dṛśa--bhāve lyuṭ 6 ta° . 3 devatānāṃ darśane na° .

devadānī strī devānāmiva dānaṃ śuddhirasyāḥ daip--śodhe bhāve lyuṭ gaurā° ṅīṣ . hastighoṣalatāyāṃ ratnamā° .

devadāru na° devānāṃ dāru tatpriyaṃ kāṣṭhaṃ candanamasya . svanāmakhyāte vṛkṣabhede amaraḥ . asya puṃstvamapi amuṃ puraḥ paśyasi devadārum raghuḥ pārijātān kovidārān devadārudrumāṃstathā bhā° va° 158 a° . vāḍhā muhuḥ kampitadevadāruḥ kumā° devadāru laghu snigdhaṃ tiktoṣṇaṃ kaṭupāki ca . vibandhādhmānaśothāmatandrāhikkājvarāsrajit . pramehapīnasaśleṣmaśvāsakaṇḍūsamīranut bhāvapra° .

devadālikā strī devadālīva kāyati ivārthe kan ke'ṇo hrasvaḥ . mahākālavṛkṣe rājani° .

devadālī strī devena meghaśabdena dālodalanamasyā gaurā° ṅīṣ . (ghagharavela) khyāte latābhede devadālī rase tiktā kaphārśaḥśophapāṇḍutāḥ . nāśayed vamanī tiktā kṣayahikkākṛmijvarān . śītā parā kharasparśā viṣaghnī garanāśanī bhāvapra° . devadālīphalaṃ tiktaṃ kṛmiśleṣma vināśanam . sraṃsanaṃ gulmaśūlaghnamarśoghnaṃ bātajit param . devadālīdalaṃ takre sveditaṃ khaṇḍitaṃ bhṛśam . vesavārayute sājye bharjitaṃ hiṅgunā dṛḍham tatraiva .

devadāsa pu° 6 ta° . devānāṃ dāse striyāṃ ṅīp .

devadāsī strī devamindriyaṃ dāsnoti dāsa--badhe aṇ . 1 vanavījapūrake rājani° . devāya krīḍāyai dāsīva . 2 veśyāyāñca śabdārthakalpa° . 6 ta° . 3 devānāṃ paricārikāyām .

devadīpa pu° devārtho dīpaḥ . 1 devārthe dīpe devaṃ dīptaśīlamālokasaṃyuktaṃ dīpayati dīpa--ṇic--aṇ upa° sa° . 2 locane śabdaratnā° .

devadundubhi pu° devānāṃ dundubhiriva harṣapradatvāt . 1 raktatulasyām . 6 ta° . 2 devaḍhakkāyām ratnamā° . devadundubhayo neduḥrnanṛtuścāpsarogaṇāḥ bhūriprayogaḥ .

devadūtī strī devā indriyāṇi dūyante khidyante'nayā dūktic ṅīṣ . vanavījapūrake rājani° .

devadeva pu° deveṣu madhye dīvyati diva--ac . 1 mahādeve ayācitāraṃ na hi devadevamadriḥ sutāṃ grāhayituṃ śaśāka kumā° 2 vrahmaṇi ca śabdaratnā° devānāṃ devaḥ svāmī 3 viṣṇau . draupadyāḥ saṅkaṭaṃ jñātvā devadevī jagatpatiḥ . pārśvasthāṃ rukmiṇīṃ tyaktvā keśavaḥ śayane prabhuḥ bhā° va° 262 a° .

devadeveśa pu° devaprakāraḥ devadevaḥ tasyeśaḥ . mahādeve yadi me bhagavān prītaḥ sarvalokanamaskṛta! . svayaṃ māṃ devadeveśa! yājayasva sureśvara! bhā° ā° 223 a° .

devadola pu° daivaiḥ draṣṭavyo dolaḥ . prātaḥkaraṇīye dolotsave dolaśabde dṛśyam .

devadyamna pu° bharatavaṃśye devājito'patye nṛpabhede athā sūryāṃ tattanayo devadyumnaḥ bhāga° 5 . 15 . 3

devadroṇī strī 6 ta° . 1 devayātrāyāṃ hārā° . 2 svayambhūliṅgādyavasthānagahvare ca devadroṇyāṃ vihāre ca kūpeṣvāyataneṣu ca . eṣu goṣu vipannāsu prāyaścittaṃ na vidyate saṃvartaḥ . devadroṇī svayambhūliṅgādyavasthānagahvaram prā° ta° raghu° .

devadryañc tri° devamañcati pūjayati anca--kvin devasya ṭeḥ adryādeśaḥ . 1 devapūjake amaraḥ . gatyarthāñcatestu nalopaḥ . devadryac devagantari . sarvanāmasthāne pare ubhayatra devadryaṅ devadryañcau anyatrājādau devadrīcaḥ devadryañca ityādirbhedaḥ .

devadhana na° devārthaṃ dhanam . 1 devoddeśenotsṛṣṭe dhane devatānāṃ cetanatvapakṣe 2 devasvāmike dhane ca .

devadhānī strī devā dhīyante'syām dhā--ādhāre lyuṭ ṅīp . indrapuryāṃ tasminnaindrī pūrvasmānmerordevadhānī nāma bhāga° 5 . 21 . 10

devadhānya na° devānāṃ yogyaṃ dhānyam . (dedhāna) dhānyabhede . hemaca° .

devadhūpa pu° devānāṃ priyo dhūpaḥ . guggulau ratnamā° .

devan pu° diva--bā° ani . pattyuranujāte bhrātari hema° .

devana pu° dīvyatyanena diva--karaṇe lyuṭ . 1 pāśake . bhāve lyuṭ . 2 krīḍāyāṃ 3 dīptau 4 vyavahāre 5 jigīṣāyāṃ 6 stutau ca na° . dīvyatyatra diva--ādhāre lyuṭ . 7 līlodyāne 8 padme ca .

devanadī strī 6 ta° . gaṅgāyām amaraḥ . asaṃvādhā devanadī svargasampādinī śubhā bhā° ādi° caitrarathaparva . irāvatī vitastā ca sindhurdevanadī tathā bhā° ā° 9 a° . snātuṃ gatān devanadyāṃ durvāsaḥprabhṛtīn munīn bhā° va° 262 ṇa° 2 devakhātanadīmātre ca sarasvatīdṛṣadvatyordevanadyoryadantaram manuḥ .

devanandin pu° devaṃ śakraṃ nandayati nandi--ṇini . indradvārapāle hemaca° .

[Page 3736b]
devanala pu° deva iva śreṣṭhatvāt nalaḥ . mahānale sthūladaṇḍe nalabhede rājani° .

devanāman pu° kuśadvīpapatihiraṇyaretasaḥ putrabhede kuśadvīpaśabde 2145 pṛ° dṛśyam .

devanā strī cu° diva--bhāve yuc . 1 krīḍāyāṃ śabdaratnā° . 2 vilāpe ca .

devanāmaka pu° deveti nāma yasya kap . devayonau vidyādharādau hemacandre devanāraka iti pāṭhaḥ naraeva nārā tataḥ svārthe ka devarūpanaraḥ . devajana iti tasyārthaḥ so'pi tatrārthe .

devanāla pu° nalaeva nālaḥ svārthe aṇ deva iva śreṣṭhatvāt nālaḥ . nalottame rājani° .

devanid tri° devaṃ nindati ninda--kvip 6 ta° . devanindake devanido'prathamā ajuryan ṛ° 1 . 152 . 2

devanirmita tri° 6 ta° . 1 devai racite . dvīpeṣu dikṣu pūrvādi nagaryo devanirmitāḥ sū° si° . 2 guḍucyām strī śabdārthaci° .

devapati pu° 6 ta° . indre hemaca° .

devapatnī strī devaḥ patiryasyāḥ . mapūrvatvāt vā nuk ṅīṣ ca . 1 devabhāryāyām . uta grā vyantu devapatnīḥ ṛ° 5 . 46 . 8 devapatnyo devakanyā devamātara eva ca bhā° anu° 14 a° 2 śabdārthaci° madhvāluke .

devapatha pu° 6 ta° . 1 chāyāpathe ākāśasthite chāyākāre pathi devapatha iva kan tasya devapathādi° luk . 2 tatsadṛśe ca 3 devamāne arcirādimārge ca . devayānaśabde dṛśyam . devasthānagamanārthaḥ panthāḥ . 4 devasthānagamanārthe mārge ca . sa ca anyairnarairgantumaśakya iti hanumatā tasya dvāranirodhaḥ kṛtaḥ yathāha bhā° va° 148 a° . ayañca mārgo martyānāmagamyaḥ kurunandana! . tato'haṃ ruddhabān mārgaṃ tavemaṃ devasevitam . dharṣayedvā śapedvāpi mā kaściditi bhārata . divyo devapathohyeṣa nātra gacchanti mānuṣāḥ .

devapathādi pu° ive pratikṛtau pā° kano lug nimitte śabda gaṇe saca gaṇaḥ pā° ga° sū° ukto yathā
     devapatha hasapatha vāripatha rathapatha sthalapatha karipatha ajapatha rājapatha śatapatha śaṅkupatha sindhupatha siddhigati uṣṭragrīva vāyarajju hasta indradaṇḍa puṣpa matsya .

devapara tri° devaḥ paro'sya . yadbhaviṣye devāyattasiddhicintake āpaduddhārārthaṃ pauruṣaceṣṭārahite .

devaparṇa na° devapriyaṃ parṇamasya . suraparṇe rājani° .

[Page 3737a]
devapaśu pu° devāya utsṛṣṭaḥ paśuḥ . devoddeśena utsṛṣṭe paśau . anirdaśāhāṃ gāṃ sūtāṃ vṛṣān devapaśūṃstathā . sapālān vā vipālān vā na daṇḍyān manurabravīt manuḥ . bhinnatvena 2 devopāsake ca . atha yo'nyāṃ devatāmupāste anyo'sāvanyo'hamasmi na sa veda yathā paśureva sa devānām iti śrutau tasya devopakaraṇatulyatayā paśutvapratipādanāttathātvam .

devapātra na° 6 ta° . devaiḥ pīyate'tra pā--ādhāre ṣṭran . agnau āspātraṃ jūhurdevānāmiti devapātraṃ vā eṣa yadagnistasmādagnau sarvebhyo devebhyo juhvati śata° brā° 1 . 4 . 2 . 10 āsyarūpaṃ pātramāspātram . agnau prakṣiptasya haviṣo devairadyamānatvādagnerdevapātratvam bhā0

devapāna pu° devaiḥ pīyate'nena pā--karaṇe lyuṭ . camase somapānapātrabhede camaso devapāna iti camasena ha vā etena bhūtena devā bhakṣayanti tasmādāha camaso devapāna iti śata° brā° 1 . 4 . 2 . 14

devapāla pu° śākadvīpasya varṣaparvatabhede . śākadvīpopakrame etasya varṣamaryādāgirayo nadyaśca sapta saptaiva . īśānauruśṛṅgo balabhadraḥ śatakesaraḥ sahastrasrotā devapālo mahānasaḥ itibhāga° 5 . 20 . 19

devapālita tri° devena geghāmbunā pālitaḥ . 1 devamātrake deśe 2 surarakṣite ca . devāenaṃ pālyāsuḥ āśiṣi saṃjñāyāṃ kta . 3 saṃjñābhede tatra ca kārakāddattaśrutayorāśiṣi pā° dattaśrutayoreveti niyamāt na antodāttatā

devapīyu pu° devān pīyati hinasti pīya--un . devadveṣṭari asure . apetoyastu gaṇayo'śumnāṃ devapīyavaḥ yaju° 35 . 1 devapīyavaḥ devadviṣaḥ vedadīpaḥ

devaputra pu° 6 ta° . 1 devakumāre devaputropamau vīrau bālāviva hutāśanau harivaṃ° 84 a° devasya putrīva priyatvāt . 2 elāyāṃ strī jaṭādharaḥ . 6 ta° . 3 devakanyāyāñca strī svārthe ka . devaputrikā tatrārthe rājani° strī

devapur strī 6 ta° samāsāntavidheranityatvāt na ap . amarāvatyām puraśabdena 6 ta° sa° . devapura tatrārthe na° .

devapurī strī purīśabdena 6 ta° sa° amarāvatyām .

devapūjya pu° 6 ta° . surācārye vṛhaspatau .

devapratikṛti strī 6 ta° . 1 devapratimāyām devalānāṃ jībikārthe 2 devapratimāyāñca .

devapratimā strī 6 ta° . devamūrtau devatāmūrtiśabde dṛśyam .

[Page 3737b]
devapraśna pu° devānuddiśya praśnaḥ . devān prati śubhāśubhaviṣayapraśne upaśrutau hemaca° . upaśrutiśabde dṛśyam .

devaprastha pu° senāvindunṛpapure . sa devaprasthamāsādya senāvindo puraṃ prati bhā° sa° 26 a0

devapriya pu° 6 ta° . 1 pītabhṛṅgarāje 2 vakavṛkṣe ca rājani° . tatpuṣpasya devapriyatvāt tathātvam .

devabadhū pu° 6 ta° . apsaraḥsu .

devabalā strī devānāmiva balaṃ yasyā 5 ta° . 1 sahadevyāṃ 2 trāyamāṇāmāñca rājani0

devabali pu° devārthaṃ baliḥ varṇa--it balyādeśaḥ . devārthe upahāre .

devabāhu pu° yaduvaṃśye hṛdīkaputrabhede nimistasmāt svayaṃ bhojo hṛdīkastatsuto mataḥ . devabāhuḥ śatadhanuḥ kṛtavarmeti tatsutāḥ bhāga° 9 . 24 . 26 ṛṣibhede ca gārgyaiḥ pṛthustathaivāgryo jānyo vāmana eva ca . devavāhuryadudhraśca parjanyaścaiva somajaḥ haribaṃ° 261 a° .

devabrahman pu° deva iva brahmā . nārade trikā° .

devabrāhmaṇa pu° devapūjakaḥ brāhmaṇaḥ . devale devopajīvake upajīvikāthaṃ devapūjake .

devabhavana na° devānāṃ bhavanamiva . 1 aśvatthavṛkṣe . 6 ta° . 2 svarge śabdaca° . 3 devapratimālaye ca .

devabhāga pu° 6 ta° . sū° si° ukte lavaṇasamudrāt uttarasthite uttaragolarūpe padārthe tataḥ samantāt paridhiḥ krameṇāyaṃ mahārṇavaḥ . mekhaleva sthito dhātryā devāsuranibhāgakṛt sū° si° tena samudrāduttaraṃ bhūgolasyārdhaṃ jambūdvīpaṃ devānāṃ, samudrāddakṣiṇaṃ samudrātiriktaṃ bhūgolasyārdhaṃ ṣaḍdvīpaṣaṭsamudrobhayātmakaṃ daityānāmiti siddham merudaṇḍānuvaddhabhūgolamadhye paridhirūpo lavaṇasamudro'sti . uttaragolārdhaṃ dakṣiṇabhūgolārdhāntargata samudrasya prāntaparidhispṛṣṭamiti mekhalāyā kaṭyadhaḥsthita tvena tātparyārthaḥ raṅga° . meṣādau devabhāgastho devānāṃ yāti darśanam . devabhāge surāṇāṃ ca hemante mandatānyathā . dhanurmṛgasthaḥ savitā devabhāge na dṛśyate . devabhāge'surāṇāṃ tu vṛṣādye bhacatuṣṭaye . bhūmaṇḍalāt pañcadaśe bhāge daive'tha vā''sure sū° si° . devāya deyo bhāgaḥ . devārthaṃ deve 2 dhanādibhāgabhede ca .

devabhīti strī 5 ta° . 1 devebhyo bhave . 6 ta° . 2 devānāṃ bhave ca atra pūrvapadaprakṛtisvaraḥ .

[Page 3738a]
devabhū strī 6 ta° . 1 svarge devaṃ devatvaṃ bhavate bhū--prāptau kvip . 2 devatvaprāptaribhāve kvip . tadevatvaprāptau śabdara° .

devabhūti strī deveṣu bhūtiḥ prāptirasyāḥ . 1 mandākinyām śabdaratnā° . 6 ta° . 2 devānāmaiśvarye ca .

devabhūmi strī 6 ta° . 1 svarge . 2 devapriyabhūmau ca

devabhūya na° bhū--bhāve kyap 6 ta° . devabhāve devatve amaraḥ .

devabhṛt pu° devaṃ bibharti pālayati bhṛ--kvip . 1 indre 2 viṣṇau ca deveśo devabhṛdguruḥ viṣṇusaṃ° . devabhṛt śakrastasya guruḥ śāsteti bhāṣyam ekanāma . nāmadvayapakṣe tu bhinnaṃ padam devabhṛd guruḥ .

devabhrāj pu° deveṣu bhrājate bhrāja--kvip . sūryavaṃśye devabhede purā vivasvataḥ sarve mahyasteṣāṃ tathāvaraḥ . devabhrāṭ tanayastasya subhrāḍiti tataḥ smṛtaḥ bhā° ā° 1 a0

devamaṇi pu° deva iva maṇiḥ devapriyo vā maṇiḥ deveṣu maṇiriva vā . 1 sūrye 2 kaustubhamaṇau 3 aśvaromāvartabhede ca medi° . sampannadevamaṇayo bhṛtarandhrabhāgāḥ māghaḥ . sampannāḥ samagrāḥ devamaṇayo nigālāvartāḥ kaustubhādi divyamaṇayaśca yeṣānte āvartī romajo devamaṇistveṣa nigālajaḥ mallināthadhṛtakoṣaḥ .

devamata tri° 6 ta° . 1 devasammate . 2 ṛṣibhede pu° atrāpyudāharantīmamitihāsaṃ purātanam . nāradasya ca saṃvādamṛṣerdevamatasya ca bhā° āśva° 24 a° .

devamātṛ strī 6 ta° . 1 surāṇāṃ mātari devakanyā devapatnyo devamātara eva ca bhā° anu° 14 a° . 2 adityāṃ ca . 3 dākṣāyaṇyāṃ matsyapu° .

devamātṛka pu° devaḥ meghavarṣaḥ māteva pālakatvāt yasya kap . 1 varṣāmbusampannavrīhipālite deśe amaraḥ . tadupalakṣite 2 kṛṣyādau ca kaccidrāṣṭre taḍāgāni pūrṇāni ca vṛhanti ca . bhāgaśo viniviṣṭāni na kṛṣirdevamātṛkā bhā° sa° 5 a° .

devamāna na° devānāṃ mānaṃ kālaparicchedabhedaḥ . 1 divyamāne mānuṣasauravarṣātmake ekasmin daive dine tattriṃśanmite tadīye māse tadrītyā teṣāṃ varṣe ca saṃkrāntryā saura ucyate . mā sairdvādabhirvarṣaṃ divyaṃ tadaśaharucyate . surāsurāṇāmanyonyamahorātraṃ viparyayāt . tat ṣaṣṭiṣaḍguṇā divyaṃ varṣamāsurameva ca sū° si° . brāhmyaṃ divyaṃ tathā pitryaṃ prājāpatyaṃ guṇastathā . saurañca sāvanaṃ cāndramārkṣaṃ mānāni vai nava sū° si° dvitīyaṃ divyaṃ devamānam . tacca pūrvoktam raṅganā° . deveṣu māno'sya ramaṇīyatvāt . 2 devayogye gṛhādau ca veśma pariṣkṛtaṃ devamāneva citrasa ṛ° 10 . 107 . 10 devamāneva devamānamiva ramaṇīyamiti bhā° prathamāsthāne ākārādeśaśchāndasaḥ .

devamānaka pu° deveṣu māno'sya kap saṃjñāyāṃ kan vā . kaustubhamaṇau devamaṇau śabdaratnā° .

devamāyā strī 6 ta° . avidyāyām bandhahetau parameśvaramāyāyām te dustarāmatitaranti ca devamāyām bhāga° 2 . 7 . 40

devamārga pu° devopalakṣito mārgaḥ . arcirādyabhimānidevādhiṣṭhite devayāne pathi . 1 devādhiṣṭhitapathamātre ca . te (vānarā) vikṛṣṭāstu bāhubhyāṃ devamārgaṃ ca darśitāḥ rāmā° su° 61 . 4

devamāsa pu° dīvyatyatra diva--ādhāre ghañ karma° . garbhāvadhike aṣṭame māsi trikā° tatra hi smṛterojasaśca prādurbhāvāt garbhasya devanāvattvāttasya tathātvaṃ yathāha yājña0
     saptame cāṣṭame māsi tvaṅmāsasmṛtimānapi . punardhātrīṃ punargarbhamojastasya pradhāvati . aṣṭame māsyato garbhojātaḥ prāṇairviyujyate anenaujaḥsthitireva jīvana heturiti darśayati tatsvarūpañca smṛtyantare darśitam hṛdi tiṣṭhati yat śuddhamīṣaduṣṇaṃ sapītakam . ojaḥ śarīre saṃkhyātaṃ tannāśānnāśa ucyate mitā° 6 ta° . 2 devānāṃ māse sauratriṃśadvarṣātmake māse ca .

devamitra pu° devo mitramasya . saṃjñābhedayukte manuṣyādau saṃjñāyāṃ mitrāmitrayoḥ pā° bahu° antodāttatā . kumārānucaramātṛbhede strī kaṇḍūtiḥ kālikā caiva devamitrā ca bhārata! bhā° śalya° 47 a° mātṛgaṇoktau

devamīḍha pu° yaduvaṃśye nṛpabhede yadorabhūdanvavāye devamīḍha iti śrutaḥ . yādavastasya tu sutaḥ śūrastrailokyasammataḥ . śūrasya śaurirnṛvaro vasudevo mahāyaśāḥ bhā° dro° 144 a0

devamīḍhuṣa pu° hṛdīkasya putrabhede tasyāpi (hṛdīkasyāpi) kṛtavarmaśatadhanurdevamīḍhuṣādyāḥ putrā babhūvu śrīdharadhṛta parāśaraḥ . 2 devamīḍhe vasudevapitāmahe ca aśmakyāṃ janayāmāsa śūraṃ vai devamīḍhuṣaḥ . mahiṣyāṃ jajñire śūrādbhojyāṣāṃ puruṣā daśa . vasudevo mahābāhuḥ parvamānaka dundubhiḥ ityādi harivaṃ° 35 a° . kroṣṭuvaṃśye 3 nṛpabhede gāndhārī caiva mādrī ca kroṣṭorbhārye babhūvatuḥ . gāndhārī janayāmāsa anāsatraṃ mahābalam . mādrī yudhājitaṃ putraṃ tato'nyaṃ devamīḍhuṣam . teṣāṃ vaṃśastridhā bhūto vṛṣṇīnāṃ kulavardhanaḥ harivaṃ° 35 a° .

devamuni pu° deva iva muniḥ . devarṣau nāradādau . 1 turākhye ṛṣau ca etena vai turo devamuniḥ sarvāmṛddhimārdhnot pañcabhīṣmavrā° 25 . 14

devayaj pu° devā ijyante'tra yaja--ādhāre kvip . devayajana yogye vahnibhede apāgne! agnimāmādam hi niṣkravyādaṃ sedha ā devayajaṃ vaha yaju° 1 . 17 tatra trayo'gnayaḥ santi . ekaḥ āmāt . āmamapakvamattītyāmāllaukiko'gniḥ . dvitīyaḥ kravyāt śavadāhe kravyaṃ māṃsamattīti kravyāt citāgniḥ . tṛtīyo yāgayogyaḥ . tathāvidhāṃstrīnaṅgārān gārhapatyāt prāgbhāge pṛthak kṛtya teṣāṃ madhye yāgayogyatāhīnau dvāvagnī āmātkravyātsaṃjñau tyājayituṃ gārhapatyaṃ pratyucyate vedadī0

devayajana na° devā ijyante'tra yaja--ādhāre lyuṭ . vedisthāne apāvaruṃ pṛthivyai devayajanād badhyāsam yaju° 1 . 15 2 pṛthivyāṃ strī ṅīp . pṛthivi! deva yajanyoṣadhyāste mūlaṃ mā hiṃsiṣam 1 . 24 he devayajani he pṛthivi ityarthaḥ . 3 yāgādhikaraṇasthānamātre ca sa yadasyai pṛthivyā anāmṛtaṃ devayajanamāsīttaccandramasi nyadadhata tadetaccandramasi kṛṣṇaṃ tasmādāhuścandramasyasyai pṛthivyai devayajanamityapi ha vā asyai tasmin devayajana iṣṭaṃ bhavati tasmādvai pratimārṣṭi śata° vrā° 1 . 2 . 5 . 18 vedīmārjanapraśaṃsārthamitihāsamāha . ā samantāt mṛtaṃ sarvadā naśvaramāmṛtaṃ tadviparītaṃ yaddevayāgādhikaraṇabhūtaṃ sthānam bhā° tat sthānaṃ viśinaṣṭi kātyā° śrau° 20 . 4 14 nityodakaṃ devayajanaṃ purastāt sū° purastāt prācyāṃ diśi nityaṃ sadā sthāyyudakaṃ yatra tad devayajanamadhyava seyam karkaḥ .

devayaji pu° devaṃ yajate yaja--in . devayājake admo dvijān devayajīn nihanmaḥ bhaṭṭiḥ .

devayajña pu° 6 ta° . devānāṃ yajñe pañcayajñāntargate homarūpe gṛhasthanityakartavyeyajñabhede . athātaḥ pañca yajñāḥ devayajño bhūtayajñaḥ pitṛyajño brahmayajño manuṣyayajña iti . tadyadagnau juhoti sa devayajño yadvaliṅkaroti sa bhūtayajño yat pitṛbhyo dadāti sa pitṛyajño yat svādhyāya madhīyate sa brahmayajño yanmanuṣyebhyo dadāti sa manuṣyayajña iti āśvā° gṛ° sū° 3 . 1, 2, 3, adhyāpanaṃ vrahmayajñaḥ pitṛyajñastu tarpaṇam . homo daivo balirbhauto nṛyajño'tithipūjanam . pañcaitān yo mahāyajñān na hāpayati śaktitaḥ . sa gṛhe'pi vasannityaṃ śūnādoṣairna lipyate manuḥ . tatra homasya devatā manunoktā yathā ābhyaḥ kuryāddevatābhyo brāhmaṇo homamanvaham . agneḥ somaṃsya caivādau tayoścaiva samastayoḥ . viśvebhyaścaiva devebhyo dhanvantaraya eva ca . kuhvai caivānumatyai ca prajāpatayaeva ca . saha dyāvāpṛthivyośca tathā sviṣṭakṛte'ntataḥ . tatra ca yajñaśabdo mahacchabdaśca gauṇaḥ iti kullū° .

devayajya strī devānāṃ yajyaḥ yāgaḥ . chandasi niṣṭarkyetyādi ni° ya . devārthayāgakriyāyāma darśādikāyām . daivyāya karmaṇe śundhadhvam devayajyāyai yaju° . 1 . 13 . devayajyāyai devasambandhinyai yāgakriyāyai darśādi kāyai vedadī° . aśyāma te samutiṃ devayajyayā ṛ° 1 . 114 . 3 vayaṃ devayajyayā devayāgena taddaivatyena yajñenāśyāma bhā° .

devayājin pu° devaṃ yajate yaja--ṇini . ātmabhedena devārthayāgakārake . atha ha sa devayājī yo veda devānevāhamidaṃ yaje devāntsaparyāmīti sa yathā śreyase pāpīyān baliṃ haredvaiśyo vā rājñe valiṃ haredevaṃ sa ha na tāvantaṃ lokaṃ jayati yāvantamitaraḥ śata° brā° 11 . 2 . 6 . 14 ātmābhedena yājyapekṣayā tasya nikṛṣṭatvamuktam ātmayājī śreyān devayājī ityupakramya tathā varṇanāt . 2 kumārasainyabhede ca yajñabāhuḥ prabāhuśca devayājī ca somapāḥ bhā° śalya° 76 a° tatsainyoktau

devayāta tri° devaṃ devatvaṃ yātaḥ . devatvaprāpte tasya viṣayo deśaḥ rājanyā° vuñ . daivayātaka tasya viṣaye deśe . atra daivayātava iti pāṭhāntaraṃ devaṃ devatvaṃ yāti yā--tun devayātuḥ svārthe aṇ . daivayātava devatvaprāptari tataḥ rājanyā° buñ . daivayātavaka tasya viṣaye deśe .

devayātrā strī devānāṃ yātrā . devotsavādau devapratimānāṃ sthānāntaranayanarūpagatau .

devayātrin pu° dānavabhede somapo devayātrī ca pravaro vīra mardanaḥ harivaṃ° 240 a° .

devayāna na° yāyate'nena yā--karaṇe lyuṭ 6 ta° . 1 surāṇāṃ gatisādhane rathabhede vimāne . devo pareśaḥ yāyate'nena mārgeṇa yā--karaṇe lyuṭ . 2 arcirādimārgarūpe pathibhede pu° arcirādimārgaśabde 364 pṛ° darśitachāndogya vākyam . sa enān brahma gamayatītyeṣa devayānaḥ panthāḥ devapatho brahmapatha ityapi tatra sthānāntare pāṭhaḥ . tatra sanniveśādyadhiṣṭhātṛdevabhedādikaṃ śā° sū° bhā° darśitaṃ yathā arcirādinā tatprathiteḥ śā° sū° . āsṛtyupakramāt samānotkrāntirityuktam . sṛtistu śrutyantareṣvanekadhā śrūyate . nāḍīraśmisambandhenaikā athaitaireva raśmibhirūrdhva ākramate, iti . arcirādikaikā te'rciṣamabhisambhavantyarciṣo'haḥ iti . sa etaṃ devayānaṃ panthānamāpadyāgnilokamāgacchati ityanyā . yadā vai puruṣo'smāllokāt praiti sa vāyumāgacchati ityaparā . sūryadvāreṇa te virajāḥ prayānti iti cāparā . tatra saṃśayaḥ kiṃ parasparaṃ bhinnā etāḥ sṛtayaḥ kiṃ vaikaivānekaviśeṣaṇeti . tatra prāptaṃ tāvadbhinnā evaitāḥ sṛtaya iti, bhinnaprakaraṇasthitatvādbhinnopāsanaśeṣatvācca . api ca athaitaireva raśmibhiḥ ityavadhāraṇamarcirādyapekṣāyāmuparudhyeta, tvarāvacanañca pīddhyeta sa yāvat kṣipyenmanastāvadādityaṅgacchati iti tasmādanyonyabhinnā evaite panthāna ityevaṃ prāpte'bhidadhmahe . arci rādineti . sarvo brahmaprepsurarcirādinaivādhvanā raṃhatīti pratijānīmahe . kutaḥ? tatprathiteḥ . prathito hyeṣa mārgaḥ sarveṣāṃ viduṣām . tathāhi pañcāgnividyāprakaraṇe ye cāmī araṇye śraddhāṃ satyamupāsate iti vidyāntaraśīlināmapyarcirādikā sṛtiḥ śrāvyate . syādetat yāsu vidyāsu na krācidgatirucyate tāsveveyamarcirādikopatiṣṭhatām yāsu tvanyā'nyā śrāvyate tasu kimarcirādyāśrayaṇam? iti . atrocyate, bhavedetadevaṃ yadyatyantabhinnā evaitāḥ sṛtayaḥ syuḥ, ekaiva tveṣā sṛtiranekaviśeṣaṇā vrahmalokapratipādanī kvacit kenaci dviśeṣaṇenopalakṣiteti vadāmaḥ, sarvatraikadeśapratyabhijñānāditaretaraviśeṣaṇaviśeṣyabhāvopapatteḥ . prakaraṇabhede'pi tu vidyaikatve bhavatītaretaraviśeṣaṇopasaṃhāravadgativiśeṣaṇānāmapyupasaṃhāraḥ . vidyābhede'pi gatyekadeśapratyabhijñānādgantavyābhedācca gatyabheda eva . tathāhi te teṣu vrahmalokeṣu parāḥ parāvato vasanti tasmin vasati śāśvatīḥ samāḥ sā yā brahmaṇo jitiryā vyaṣṭistāṃ jitiṃ jayati tāṃ vyaṣṭiṃ vyaśnute tadya evaitaṃ brahmalokaṃ brahmacaryaṇānuvindati iti tatra tatra ca tadevaikaṃ phalaṃ vrahmalokaprāptilakṣaṇaṃ pradarśyate . yattvetairavetyavadhāraṇamarcirādyāśrayaṇe na syāditi . naiṣa doṣaḥ, raśmiprāptiparatvādasya . na hyeka evaśabdo raśmīṃśca prāpayitumarhati, arcirādīṃśca vyāvartayitum . tasmādraśmisambandha evāyamavadhāryate iti draṣṭavyam . tvarāvacanaṃ tvarcirādyapekṣāyāmapi kṣaiprārthatvānnoparudhyate yathā nimiṣamātreṇātrāgamyata iti . api ca athaitayoḥ pathorna katareṇa ceti mārgadvayabhraṣṭānāṃ kaṣṭaṃ tṛtīyaṃ sthānamācakṣāṇā pitṛyāṇavyatiriktamekameva devayānamarcirādiparvāṇaṃ panthānaṃ prathayati . bhūyāṃsi cārcirādiśrutau mārgaparvāṇi, alpīyāṃsi tvanyatraṃ, bhūyasāñcānuguṇyenālpīyasāñca nayanaṃ nyāyyamityato'pi arcirādinā tatprathiterityuktam bhā° . vāyumavdādaviśeṣāviśeṣābhyām sū° . kena punaḥ sanniveśaviśeṣeṇa gativiśeṣāṇāmitaretaraviśeṣaṇaviśeṣyabhāva? iti tadetat suhṛdbhūtvā''cāryo grathayati sa etaṃ devayānaṃ panthānamāpadyāgnilokamāgacchati sa vāyulokaṃ sa varuṇalokaṃ sa indralokaṃ sa prajāpatilokaṃ sa vrahmalokaṃ iti kauṣitakināṃ devayānaḥ panthāḥ paṭhyate . tatrārciragnilokaśabdau tāvadekārthau jvalanavacanatvāditi nātra sanniveśakramaḥ kaścidanveṣṭavyaḥ, vāyustvarcirādivartmanyaśrutaḥ katamasmin sthāne sanniveśayitavya iti . ucyate, te'rciṣamabhisambhavanti arciṣo'harahna āpūryamāṇapakṣamāpūryamāṇapakṣādyān ṣaḍudaṅṅeti māsāṃstān, māsebhyaḥ saṃvatsaraṃ, saṃvatsarādādityam ityatra saṃvatsarāt parāñcamādityādarvāñcaṃ vāyumabhisambhavanti, kasmāt aviśeṣaviśeṣābhyām . tathāhi sa vāyulokam ityatrāviśeṣopadiṣṭasya vāyoḥ śrutyantare viśeṣopadeśo dṛśyate yadā vai puruṣo'smāṃllokāt praiti sa vāyumāgacchati tasmai sa yatra vijihīte yathā rathacakrasya khaṇḍena sa ūrdhva ākramate sa ādityamāgacchati iti etasmādādityādvāyoḥ pūrvatvadarśanādviśeṣādavdādityanayorantarāle vāyurniveśayitavyaḥ . kasmāt punaragneḥ paratvadarśanādviśeṣādarciṣo'nantaraṃ vāyurna niveśyate . naiṣo'sti viśeṣa iti . vadāmaḥ . nanūdāhṛtā śrutiḥ sa etaṃ devayānaṃ panthānamāpadyāgnilokamāgacchati, sa vāyulokam iti . ucyate, kebalo'tra pāṭhaḥ paurvāparyeṇāvasthito nātra kramavacanaḥ kaścicchabdo'sti . padārthopadarśanamātraṃ hyatra kriyate etañcaitañca sa gacchati iti uttaratra punarvāyuprattena rathacakramātreṇa chidreṇordhva ākramyādityabhāgacchatītyavagamyate kramaḥ tasmāt sūktamaviśeṣaviśeṣābhyāmiti . vājasaneyinastu māsebhyo devalokaṃ devalokādādityam iti samāmananti, tatrādityānantaryāya devalokādvāyumabhisambhaveyuḥ . vāyumabdāditi tu chāndogyaśrutyapekṣayoktam . chāndogyavājasaneyayostvekatra devaloko na vidyate paratra saṃvatsaraḥ, tatra śrutidvayapratyayādubhāvapyubhayatra grathitavyau, tatrāpi māsasambandhāt saṃvatsaraḥ pūrvaḥ paścimo devaloka iti vivektavyam bhā° . taḍito'dhivaruṇaḥ sambandhāt sū° . ādityāccandramasaṃ candramaso vidyutam ityasyāṃ vidyuta upariṣṭāt varuṇalokamityayaṃ varuṇaḥ sambadhyate . asti hi sambandho vidyudvaruṇayoḥ . yadā hi viśālā vidyutastīvrastanitanirghoṣāḥ jīmūtodareṣu pranṛtyanti athāpaḥ prapatanti vidyotate stanayati varṣiṣyati vā iti ca brāhmaṇam . apāñcādhipatirvaruṇa iti śrutismṛtiprasiddhiḥ . varuṇāccādhīndraprajāpatī sthānāntarābhāvāt pāṭhasāmarthyāccāgantukatvādapi varuṇādīnāmanta eva niveśaḥ . vaiśeṣikasthānābhāvāt vidyuccāntyā'rcirādau vartmani bhā° . ātivāhikāstalliṅgāt sū° . ityādi sūtrabhāṣyantu ātivāhikaśabde 652 pṛ° darśitam kāryaṃ vādarirasya gatyupapatteḥ sū° . sa enān brahma gamayati ityatra vicikitsyate, kiṃ kāryamaparaṃ brahma gamayati āhosvin paramevāvikṛtaṃ mukhyaṃ vrahmeti . kutaḥ saṃśayaḥ, brahmaśabdaprayogāt gatiśruteśca . tatra kāryameva saguṇamaparaṃ brahma nayatye tānamānavaḥ puruṣa iti vādarirācāryo manyate . kutaḥ? asya gatyupapatteḥ . asya hi kāryavrahmaṇo gantavyatvamupapadyate pradeśavattvāt, na tu parasmin brahmaṇi gantṛtvaṃ gantavyatvaṃ gatirvā'vakalpate sarvagatatvād pratyagātmatvācca gantṛṇām bhā° . viśeṣitatvācca sū° . brahmalokān gamayati te teṣu brahmalokeṣu parāḥ parāvato vasanti iti śrutyantare viśeṣitatvāt kāryabrahmaviṣayaiva gatirityavagamyate . na hi bahuvacanena viśeṣaṇaṃ parasmin brahmaṇyavakalpate . kārye tvavasthābhedopapatteḥ sambhavati bahuvacanam . lokaśrutirapi vikāragocarāyāmeva sanniveśaviśiṣṭāyāṃ bhogabhūmāvāñjasī, gauṇī tvanyatra brahmaiva loka eṣa samrāṭ ityādiṣu . adhikaraṇādhikartavyanirdeśo'pi parasmin brahmaṇi nāñjasaḥ syāt, tasmāt kāryaviṣayamevedaṃ nayanam bhā° . nanu kāryaviṣaye'pi brahmaśabdo nopapadyate samastasya hi jagato janmādikāraṇaṃ brahmeti pratiṣṭhāpitamityatrocyate . sāmīpyāttu tadvyapadeśaḥ sṛ° . tuśabda āśaṅkāvyāvṛttyarthaḥ . parabrahmasāmīpyādaparasya brahmaṇastasminnapi brahmaśabdaprayogo na virudhyate . parameva hi brahma viśuddhīpādhisambandhāt kvacit kaiścidvikāradharmairmanomayatvādibhirupāsanāyopadiśyamānamaparamiti sthitiḥ . nanu kāryaprāptāvanāvṛttiśravaṇaṃ na labhyate . na hi parasmāt brahmaṇo'nyatra kvacit nityatā sambhavati . darśayati ca devayānapathaprasthitānāmanāvṛttiṃ etena pratipadyamānā imaṃ mānavamāvartaṃ nāvartante iti . teṣāmiha na punarāvṛttirasti tayordhvamāyannabhṛtatvametīti ceti . atra brūmaḥ bhā° . kāryātyaye tadadhyakṣeṇa mahātaḥ paramabhidhānāt sū° . kāryavrahmalokapralayapratyupasthāne sati tatraivotpannasamyagdarśanāḥ santastadadhyakṣeṇa hiraṇyagarbheṇa sahātaḥ paraṃ pariśuddhaṃ viṣṇoḥ paraṃ padaṃ pratipadyanta iti . itthaṃ kramamuktiranāvṛttyādiśrutyabhidhānebhyo'bhyupagantavyā . na hyañjasyaiva gatipūrvikā paraprāptiḥ sambhavati ityupapāditam bhā° smṛteśca sū° . smṛtirapyetamarthamanujānāti brahmaṇā saha te sarve saṃprāpte pratisañcare . parasyānte kṛtātmānaḥ praviśanti paraṃ padam iti . tasmāt kāryabrahmaviṣayā gatiḥ śrūyata iti siddhāntaḥ śā° bhāṣyam .

devayānī strī śukrācāryasya kanyāyāṃ sā hi kacaśāpāt kṣatriyena yayātinoḍhā tatkathā bhā° ā° 75 . 77 a° . devayānyāśca saṃyogaṃ yayāternāhuṣasya ca . devayānīñca dayitāṃ sutāṃ tasya mahātmanaḥ . devayānyāmajāyetāṃ yadusturvasureva ca 75 a° .

[Page 3742a]
devayāvan tri° devaṃ yāti yā--vanip . devaṃ prati gantari dravaddūto devayāvā vaniṣṭhaḥ ṛ° 7 . 10 . 2

devayitṛ tri° cu° diva--paridevane tṛc . paridevake

devayu tri° devaṃ yāti yā--mṛgayvā° ni° ku . 1 dhārmike . devaṃ dyotanasvabhāve viṣṇubhāvamātmana icchati kyac--tata un . 2 ātmano dyotanasvabhāvecchau ca naro yatra devayavomadanti ṛ° 1 . 145 . 5 . 3 lokayātrike medi° 4 deve pu° devaṃ yauti yu--miśraṇe kvip anityamāgamānuśāsanamiti na tuk . 4 yajñādinā devānāṃ miśrīkārake sudhātuṃ yajñapatiṃ devayuvam yaju° 1 . 12 chāndasa uvaṅ .

devayuga pu° devapriyaṃ yugam . satyayuge purā devayuge brahman prajāpatisute śubhe āstāṃ bhaginyau te bhārye kaśyapasyāstāṃ kadrūśca vinatā tathā bhā° ā° 16 a° . purā devayuge tāta! devendreṣu mahātmanaḥ bhā° anu° 83 a° .

devayoni pu° devānāmiva kāmicāritvāt yoniḥ yasya . 1 vidyādharādau te ca amaroktā yathā vidyādharo'psaro yakṣorakṣogandharvakinnarāḥ . piśāco guhyakaḥ siddho bhūto 'mī devayonayaḥ . 3 devajātau strī dve bai yonī iti brūyāt devayoniranyo manuṣyayoniranyaḥ śata° brā° 7 . 4 . 2 . 10

devayoṣā 6 ta° . apsarassu . mumucurdevayoṣāśca puṣpavarṣamanuttamam bhā° śalya° 47 a° . śubhe kuntī ca mādrī ca devayoṣopame bhuvi harivaṃ° 54 a0

devara pu° dīvyate'nena diva--karaṇe arac . bharturanuje bhrātari . patiśvaśuratā jyeṣṭhe patidevaratānuje udbhaṭaḥ pitṛbhirbhrātṛbhiścaitāḥ patibhirdevaraistathā manuḥ 2 bharturbhrātṛ mātre ca devarādvā sapiṇḍādvā striyā samyagniyuktayā manuḥ atra devaraśabdaḥ bhartuḥ jyeṣṭhakaniṣṭhobhayaparaḥ . uttaratra vidhavāyāṃ niyogārthe nirvṛtte tu yathāvidhi . guruvacca snuṣāvacca varteyātām parasparam kaniṣṭhasya pūrvaja patnītvena gurutulyatvasya jyeṣṭhasya ca kaniṣṭhapatnyāḥ snuṣātulyatvasyokteḥ . svārthe ka tatrārthe . devā devarakomataḥ ujjvalada° dhṛtakoṣaḥ .

devarakṣita tri° 6 ta° . 1 devena 2 rakṣite devakanṛpaputrabhede pu° tatkanyāyāṃ strī devakasyābhavan putrāścatvārastridaśopamāḥ . devavānupadevaśca saṃdevo devarakṣitaḥ . kumāryaḥ sapta cāsyāsan vasudevāya tā dadau . devakī śāntidevī ca sandevā devarakṣitā . vṛkadevyupadevī ca sunāmnī caiva saptamī harivaṃ° 38 a0

[Page 3742b]
devaratha na° devasyādityasya rathaḥ . sūryarathe dvātriṃśata vai devarathāhnanyam śata° vrā° 14 . 6 . 3 . 2 deva ādityastasya ratho devarathaḥ tasya gatyā ekenāhnā yāvaddeśaparimāṇaṃ paricchidyate tadekaṃ devarathāhnanyam tad dvātriṃśadguṇitam tāvat parimāṇo'yaṃ lokaḥ bhā° 2 pravarāntargatarṣibhede tataḥ phiñ . daivarathāyani tadapatye puṃstrī . 3 devānāṃ yāne vimāne ca

devarahasya na° devānāmapi rahasyam . atigopye śrutaṃ devarahasyaṃ te nāradāddevadarśanāt bhā° āśra° 36 a0

devarāj pu° deveṣu rājate rāja--kvip . indre vṛtraṃ hatvā devarāṭ śreṣṭhabhāg vai bhā° anu° 1 a0

devarāja pu° devānāṃ rājā--ṭac samā° . surarāje indre yastvāsīddevako nāma devarājasamadyutiḥ bhā° ā° 67 a° devarājaḥ sahānujaḥ vṛ° saṃ° 40 a° tataḥ kulālādi° vuñ . devarājaka tatkṛte tri° .

devarāta pu° devātranaṃ rāyāsuḥ saṃjñāyāṃ kta . 1 viṣṇunā devena rakṣite parikṣite nṛpe parikṣitaśabde tatkathā dṛśyā 2 viśvāmitraputrabhede viśvāmitrasya ca sutā devarātādayaḥ smṛtāḥ harivaṃ° 27 a° . pārthivā devarātāśca śālaṅkyāyanavaṅkanam harivaṃ 27 a° . 3 dvāparayugodbhave rājabhede ca cānūrurdevarātaśca bhojī bhīmarathaśca yaḥ upāsate sabhāyāṃ tu kuntīputraṃ yudhiṣṭhiram bhā° sabhā° 4 a° upasaṃhāre yudhiṣṭhirasabhāsattvena tasyokteḥ na tasya parikṣitādirūpatvam . tataḥ kāśyādi° ṭhañ ñiṭh ca . daivarātika tadapatyādau tri° . ṭhañi striyāṃ ṅīp iti bhedaḥ .

devarṣi pu° deva iva ṛṣiḥ devānāmapi ṛṣi pūjyatvāt . 1 nāradādau nyāyādikartari kaṇādādau ca devarṣiracitaṃ gārgya! kṛṣṇātreyacikitsitam . nyāyatantrāṇyanekāni taistairuktāni vādibhiḥ bhā° śā° 210 a° ābrahma bhuvanāt lokā devarṣipitṛmānavaḥ . tṛpyantu pitaraḥ sarve mātṛmātāmahādayaḥ tarpaṇamantraḥ .

devala pu° deva--vṛṣā° kalac . 1 dhārmike 2 devadravyopajīvini vrāhmaṇe ca cikitsakān devalakān māṃsavikrayiṇastathā . vipaṇena ca jīvantovarjyāḥ syurhavyakavyayoḥ manuḥ devalaḥ devapratimāparicārakaḥ vartanārthatvenaitatkarmaṇo'yaṃ niṣedhaḥ na dharmārthaṃ devakoṣopajīvī ca nāmnā devalako bhavet devalasmaraṇāt, kullū° . pratyūṣavasuputre 3 ṛṣibhede pratyūṣasya viduḥ putramṛṣiṃ nāmnā tu devalam harivaṃ° 3 a° . āsatamunerapatye 4 ṛṣibhede . sa ca rambhāśāpenāṣṭāvakratayā babhūva vrahmavai° pu° asitaputratvāt tatsahakārasthale asito devalo vyāsaḥ ityādau tasyaiva bodhaḥ . sa ca smṛtikartā yathāha hemā° bra° kha° manuḥ . viṣṇuḥ parāśaro dakṣaḥ saṃvartavyāsahāritāḥ . śātātapo vasiṣṭhaśca yamāpastambagautamāḥ . devalaḥ śaṅkhalikhitau bharadvājośano'trayaḥ . śaunako yājñavalkyaśca daśāṣṭau smṛtikāriṇaḥ . 5 dhaumyarṣeragrajabhrātari ca yavīyān devalasyaiṣa vane bhrātā tapasyati . dhaumya utkocake tīrthe taṃ vṛṇīdhvaṃ yadīcchatha bhā° ā° 183 a° tasya dhaumyāgrajatoktā . 6 nāradamunau trikā° 7 devare śabdaratnā° . devaṃ lāti lā--ka . jīvikārthaṃ devapratimāyāḥ 8 sthānāntaranāyake ca . svārthe ka . devalaka tatrārthe .

devalatā strī devapriyā latā śā° ta° . 1 navamallikāyām śabdaca° . devalasya bhāvaḥ tal . 2 devalatve upajīvikārthaṃ devapūjane strī .

devalāṅgulikā strī devayatyanayā cu° deva--paridevane karaṇe aca karma° . vṛścikālikāyāṃ (vichāti) rājani° .

devalāti strī devānāṃ tatpratimānāṃ lātiḥ grahaṇam 6 ta° . devapratimāgrahaṇe tasya dāsībhārāditvāt tatpuruṣe pūrvapadaprakṛtisvaratvam .

devaloka pu° devānāṃ lokaḥ . 1 svarge trikā° . ācāryo brahmalokeśaḥ prājāpatye pitā prabhuḥ . atithistvindralokeśo devalokasya cartvijaḥ manuḥ . bhūrloko'tha bhuvarlokaḥ svarloko'tha maharjanaḥ . tapaḥ satyañca saptaite devalokāḥ prakīrtitāḥ matsyapu° ukteṣu 2 bhūrlokādiṣu ca

devavaktra na° devānāṃ vaktraṃ mukhamiva . vahnau tatra hutasyaiva devairadanāt tasya tanmukhatvam .

devavartman 6 ta° . suravartmani ākāśe hemaca° .

devavardhaki pu° 6 ta° . viśvakarmaṇi hemaca° .

devavardhana pu° devakanṛpaputrabhede catvāro devakātmajāḥ . devavānupadevaśca sudevo devavardhanaḥ bhāga° 9 . 21 . 12

devavallabha tri° 6 ta° . 1 devānāmiṣṭe 2 surapunnāge pu° amaraḥ .

devavāta pu° devairvātaḥ vā--gatigandhayoḥ karmaṇi kta 3 ta° . devairiṣyamāṇatayā prāpte ṛṣibhede . amanthiṣṭāṃ bhāratā revadagniṃ devaśravā devavātaḥ sudakṣam ṛ° 3 . 23 . 2 .

devavāyu pu° dvādaśamanoḥ putrabhede devavāyuraharaśca devaśreṣṭho vidūrathaḥ . mitrāvinmitradevaśca mitrasenaśca mitrakṛt . mitravāhaḥ suvarcāśca dvādaśasya manoḥ sutāḥ harivaṃ° 7 a° .

devavāhana pu° devān havīṃṣi vāhayati prāpayati vahaṇic--lyu . 1 vahnau vṛṣo agniḥ samidhyate aśvo na devavāhanam ṛ° 3 . 27 14 6 ta° . 2 devānāṃ vāhane na° .

devavidyā strī devajñānārthā vidyā . niruktavidyāyām nāma vā ṛgvedo yajurvedaḥ sāmaveda ātharvaṇaścaturtha itihāsapurāṇapañcamo vedānāṃ vedaḥ pitryo rāśirdaivaṃ nidhirvākovākyamekāyanaṃ devavidyā brahmavidyā bhūtavidyā kṣatravidyā nakṣatravidyā sarpadevajanavidyā nāmaivaitannāmopāsveti chā° u° ṛgvedaṃ bhagavo'dhyemi smarāmi . yadvettheti vijñānasya spṛṣṭatvāttathā yajurvedaṃ sāmavedamātharvaṇaṃ caturthavedaṃ vedaśabdasya prakṛtatvāditihāsapurāṇaṃ pañcamaṃ yeṣāṃ vedānāṃ tat pañcamānāṃ vedānāṃ vedaṃ vyākaraṇamityarthaḥ vyākaraṇena hi padādivibhāgaśa ṛgvedādayojñāyante pitryaṃ śrāddhakalpam . rāśirgaṇitaṃ daivamutpātajñānaṃ nidhiṃ mahākālādinidhiśāstram . vāko vākyaṃ tarkaśāstram . ekāyanaṃ nītiśāstraṃ devavidyāṃ niruktaṃ, brahmaṇa ṛgyajuḥ sāmākhyasya vidyā brahmavidyā śikṣākalpachandaścitayastāḥ . bhūtavidyāṃ bhūtatantram . kṣatravidyāṃ dhanurvedam . nakṣatravidyāṃ . jyotiṣaṃ sarpavidyāṃ gāruḍam . devajanavidyāṃ gandhayuktinṛtyagītavādyaśilpādi vijñānāni . etat sarvaṃ he bhagavo'dhyemi bhā0

devaviś strī ba° va° devānāṃ viśaḥ . devamanuṣyeṣu marutsu . mārutastu saptakapālo viśo vai maruto devaviśastā hedamaniṣeddhrā iva cerustāḥ prajāpatiṃ yajamānamupetyocurvivaite mathiṣyāmaha imāḥ prajā yā etena haviṣā srakṣyase śata° brā° 2 . 5 . 1 . 12 . ajādi vā ṭāp

devavī tri° devaṃ veti kāmayate vī--kāntyādiṣu kvip . devakāme . sa vahniḥ soma! jāgṛviḥ pavasva devavīrati ṛ° 9 . 36 . 2 .

devavīti strī vī--khādane ktin 6 ta° . devānāṃ bhakṣaṇe . devavītaye tvā gṛhṇāmi yaju° 1 . 15 . devānāṃ bhakṣaṇāyetyarthaḥ .

devavṛkṣa pu° devapriyo vṛkṣaḥ śāka° . 1 mandāravṛkṣe 2 guggulau 3 saptaparṇavṛkṣe ca medi° .

devavṛtti strī devakṛtā uṇādisūtrasya vṛttiḥ . uṇādisūtravṛttibhede 3 . 98 . 101 sū° ujjvaladattīye dṛśyam .

[Page 3744a]
devavyacas tri° vi + anca gatau kasun 3 ta° . devairvyāpte stṛṇīmahi devavyacā vibarhiḥ ṛ 3 . 4 . 4 .

devavrata pu° 1 bhīṣme trikā° gāṅgaṃ devavrataṃ nāma putraṃ so'janayat prabhuḥ . sa tu bhīṣma iti khyātaḥ kauravāṇāṃ pitāmahaḥ harivaṃ° 3 a° . 2 adhipate ityasyāmṛci geye sāmabhede ca tāni tadādīni trīṇi sāmāni . 6 ta° . 3 devatvasādhane vrate na° .

devavratin tri° devatārthaṃ vratamastyasya ini . devārthavratayukte devavratī syādṛṣabhapradāne bhā° ānu° 71 a° .

devaśatru pu° 6 ta° . 1 devārau asure sa devaśatrūniva devarājaḥ bhā° dro° 146 a° . 2 suśrutokte devagaṇagrahabhede tadāviṣṭanaralakṣaṇaṃ tatroktaṃ yathā saṃsvedī dvija gurudevadoṣavaktā jihmākṣo vigatabhayo vimārgadṛṣṭiḥ . santuṣṭo bhavati ca na cānnapānajātairduṣṭātmā bhavati ca devaśatrujuṣṭaḥ .

devaśarman pu° deva iva śarmā aśubhanāśakaḥ, karma° vā . 1 brāhmaṇasyopanāmani tataśca nāma kurvīta pitaiva daśame'hani . devapūrvaṃ narākhyaṃ hi śarmavarmādisaṃyutam biṣṇupu° . naramācaṣṭe narākhyaṃ naranāma . devapūrvaṃ devāt pūrvaṃ tacca viśiṣṭaṃ śarmayutaṃ taccānte śṛṇāti hinastyaśubha śṝ--manin śarmā . devapadaṃ hi viprāṇāṃ nāmamātrasambaddham śu° ta° . śarmā devaśca viprasya śarmā trātā ca bhūbhujaḥ . bhṛtirdattaścavaiśyasya dāsaḥ śūdrasya kārayet yamavacane śarmadevayoḥ krameṇa nirdeśe'pi śarmāntaṃ vrāhmaṇasya syāt varmāntaṃ kṣatriyasya tu śātātapokteḥ śarmāntataiva nāmani jñeyā ataeva tarpaṇaprayoge amukagotraḥ pitā amukadevaśarmā tṛpyatāmetattilodakaṃ tasmai svadheti ā° ta° . śarmannarghādike kārye śarmā tarpaṇakarmaṇi gobhilena ca śarmāntatā uktā . 2 ṛṣibhede devaśarmā ca dhaumyaśca hastikāśyapa eva ca bhā° anu° 165 .

devaśas avya° deva + bā° śas . deveṣvetyarthe tvaci prati tān devaśo vihi ṛ° 3 . 1 . 5 .

devaśilpin pu° 6 ta° . viśvakarmaṇi .

devaśunī strī deva iva prabhāvānvitā śunī . devatulyaprabhāvānvitāyāṃ śunyāṃ saramāyām . paṇibhirasurairnigūḍhāgā anveṣṭuṃ saramāṃ devaśunīmindreṇa prahitāmayugbhiḥ paṇayo mitrīyantaḥ procuriti ṛ° 1 . 6 . 5 bhā° dhṛtā śrutiḥ tacchrutvā tasya mātā saramā putraduḥkhārtā tatsatramupāgacchadyatra sa janamejayaḥ saha bhrātṛbhirdīrghaṃ satramupāste . sa tayā kruddhayā tatrokto'yaṃ me putro na kiñcidaparādhyati nāvekṣate havīṃṣi nāvaleḍhi kimarthamabhihata iti . na kiñciduktavantaste sā tānuvāca yasmādayamabhihato'napakārī tasmādadṛṣṭantvāṃ bhayamāgamiṣyatīti bhā° ā° 3 a° .

devaśekhara pu° dīvyatīti devaḥ śekharo'sya . 1 damanakavṛkṣe 6 ta° . 2 devānāṃ śekhare pu° na° .

devaśravas pu° 1 viśvāmitraputrabhede devaśravāḥ kataścaiva yasmātkātyāyanāḥ smṛtāḥ harivaṃ° 20 a° viśvāmitra putrakathane . 2 vasudevabhrātari vasudevaṃ devabhāgaṃ devaśravasamānakam . sṛñjayaṃ śyāmakaṃ kaṅkaṃ samīkaṃ vatsakaṃ vṛkam bhāga° 9 . 24 . 17 . kaṃsavatyāṃ devaśravaṃsaḥ suvīra iṣumāṃstathā 23 ślo0

devaśrī pu° devān śrayati havirdānena sevate śrī--kvip . yajñe daivyāya dhartre joṣṭre devaśrīḥ yaju° 17 . 56 . 6 ta° . 2 devānāṃ lakṣmyāṃ strī .

devaśrut tri° deveṣu śrūyate śru--kvip tuk . deveṣu vikhyāte . devaśrutau deveṣvāthoṣatam yaju° 5 . 17 nigrābhyā stha devaśrutastarpayata mā yaju° 6 . 30

devaśruta pu° deveṣu śrutaḥ vikhyātaḥ . 1 īśvare 2 nārade 3 śāstre ca śabdārthakalpa° . 4 jinabhede hemaca° . svayaṃprabhaśca sarvānubhūtidevaśrutau ca yau . avasarpiṇyāṃ jinoktau .

devaśreṇī strī devānāṃ śreṇīva . 1 mūrvālatāyāṃ rājani° 6 ta° . 2 devatāpaṅktau ca .

devaśreṣṭha pu° dvādaśamanoḥ putrabhede . devavāyuraharaśca devaśreṣṭho vidūrathaḥ harivaṃ° 7 a° . tatsutoktau .

devasadana tri° sīdatyatra sada--ādhāre lyuṭ . devānāmādhāre . bahirdevasadanam śrutiḥ . aśvattho devasadanastṛtīyasyāmṛto divi atha° 5 . 4 . 3 .

devasabhā strī 6 ta° . 1 devānāṃ sabhāyāṃ sudharmāyām amaraḥ . 2 rājasabhāyāñca .

devasabhya tri° devanaṃ devaḥ krīḍā tasya sabhā tatra sīdati yat . krīḍārthasabhāgate sabhike trikā° .

devasarṣapa pu° dīvyati dyotate diva--ac nityaka° . aśvākṣe raktamūlake sūkṣmapatre vṛkṣabhede rājani° .

devasaha na° devaṃ sahate saha--ac . 1 bhikṣāsūtrabhede 2 daṇḍotpaloṣadhau strī viśvaḥ . 3 somākare parvatabhede pu° himavatyarbude sahye mahendramalaye tathā . śrīparvate deva girau girau devasahe tathā . pāripātre ca vindhye ca devasunde hrade tathā . uttareṇa vitastāyāḥ pravṛddhāye mahīdharāḥ . yaśca teṣāmadhomadhye sindhurnāma mahānadaḥ . haṭhavat plavate tatra candramāḥ somasattamaḥ suśrutaḥ .

devasāt avya° devādhīnaṃ karoti kātrsnyena sampadyate krādiyoge, deye vā deva + sāti . 1 kātrsnyena devādhīne sampanne 2 devāya deye ca . hatā vā devasāt bhūtvā lokān prāpsyatha puṣkalān bhā° dro° 190 a0

devasāyujya na° yuja--sampa° bhāve kvip yuk yogaḥ tayā saha vartate sahaśabdasya sādeśe sayuk tasya bhāvaḥ ṣyañ 6 ta° . devatve amaraḥ .

deva(veda)sāvarṇi pu° manubhede sa ca trayodaśo manuḥ . yathā manustrayodaśo bhavyo veda (deva) sāvarṇirātmavān . citrasenavicitrādyā veda (deva) sāvarṇi dehajāḥ . sukarmasūtrāmasaṃjñā devā indro divaspatiḥ . nirmohatattvadarśādyā bhaviṣyantyṛṣayastadā . devahotrasya tanaya upahartā divaspateḥ . yogeśvaro hareraṃśo vṛhatyāṃ saṃbhaviṣyati bhāga° 8 . 13 . 14

devasunda pu° somākārahradabhede suśrutaḥ devasahaśabde dṛśyam .

devasuṣi pu° devaiḥ prāṇādityādibhiḥ rakṣyamāṇaḥ suṣiḥ dvāram . prāṇādityādibhiḥ rakṣyamāṇe hṛdayasya dvārabhede . sa ca pañcasaṃkhyākaḥ chā° u° nyarūpi yathā tasya ha vā hṛdayasya pañca devasuṣayaḥ sa yo'sya prāṅsuṣiḥ sa prāṇastaccakṣuḥ sa ādityastadetattejo'nnādyamityupāsīta tejasvyannādo bhavati ya evaṃ veda atha yo'sya dakṣiṇaḥ suṣiḥ sa vyānastacchotraṃ sa candramāstadetacchrīśca yaśaścetyupāsīta śrīmān yaśasvī bhavati ya evaṃ veda atha yo'sya pratyaṅsuṣiḥ so'pānaḥ sā vāk so'gnistadetadbrahmavarcasamagnādyamityupāsīta brahmavarcasvyannādo bhavati ya evaṃ veda atha yo'syodaṅsuṣiḥ sa samānastanmanaḥ sa parjanyaḥ tadetatkīrtiśca vyuṣṭiścetyupāsīta kīrtimān vyuṣṭimān bhavati ya evaṃ veda atha yo'syordhvaḥ suṣiḥ sa udānaḥ sa vāyuḥ sa ākāśastadetadojaśca mahaścetyupāsīta ojasvī māhasvān bhavati ya evaṃ veda te vā ete pañca brahmapuruṣāḥ svargasya lokasya dvārapāḥ sa ya etāneva pañca brahmapuruṣān svargasya lolasya dvāra pān vedāsya kule vīro jāyate pratipadyate svarga lokaṃ ya etānevaṃ pañca brahmapuruṣān svargasya lokasya dvārapān veda tasya ha vā ityādinā gāyatryākhyasya brahmaṇa upāsanāṅgatvena dvārapālādiguṇavidhānārthamārabhyate . tasyeti prakṛtasya hṛdayasyetyarthaḥ . etasyānantaranirdiṣṭasya . pañca pañcasaṃkhyākā devānāṃ suṣayo devasuṣayaḥ svargalokaprāptidvāracchidrāṇi devaiḥ prāṇādityādibhīrakṣyamāṇānītyato devasuṣayastasya svargalokabhavanasya hṛdayasyāsya yaḥ prāṅsuṣiḥ pūrvābhimukhasya prāggataṃ yacchidraṃ dvāraṃ sa prāṇaḥ hṛtsthastena dvāreṇa yaḥ sañcarati vāyuviśeṣaḥ sa prāganitīti prāṇaḥ . tenaiva sambaddhamavyatiriktaṃ taccakṣustathaivādityaḥ ādityo ha vai bāhyaprāṇa iti śruteḥ cakṣūrūpapratiṣṭhākrameṇa hṛdi sthitaḥ . sa ādityaḥ kasmin pratiṣṭhita iti cakṣuṣītyādi vājasaneyake . prāṇavāyudevataiva hyekā cakṣurādityaśca sahāśrayeṇa . vakṣyati ca prāṇāya svāheti hutaṃ haviḥ sarvametattarpayatīti . tadetatprāṇākhyaṃ svargalokadvāratvādbrahma svargalokaṃ pratipitsustejasvyetaccakṣurādityasvarūpeṇānnādatvācca savitustejī'nnādyamityābhyāṃ guṇābhyāmupāsīta . tatastejasvyannādaścāmayāvitvarahito bhavati ya evaṃ veda tasyaitadguṇaphalam . upāsanena vaśīkṛto dvārapaḥ svargalokaprāptiheturbhavatīti mukhyañca phalam atha yo'sya dakṣiṇaḥ suṣiḥ tatstho vāyuviśeṣaḥ sa vīryavatkarma kurvanvigṛhya vā prāṇāpānau nānā vā'nitīti vyānastatsambaddhameva ca tacchrotramindriyaṃ tathā sa candramāḥ śrotreṇa sṛṣṭā diśaścandramāśceti śruteḥ . sahāśrayaṃ pūrvavattadetacchrīśca vibhūtiḥ śrotracandramasorjñānānna hetu tvamatastābhyāṃ śrotrajñānānnavataśca yaśaḥ khyātirbhava tīti yaśohetutvādyaśastvamatastābhyāṃ guṇābhyāmupāsī tetyādi samānam atha yo'sya pratyaṅsuṣiḥ paścima statstho vāyuviśeṣaḥ sa mūtrapurīṣādyapanayannadho'nitī tyapānaḥ sā tathā sā vāk tatsambandhāttathāgnistadetad brahmavarcasaṃ vṛttasvādhyāyanimittaṃ tejo brahmavarcasam agnisambandhādvṛttasvādhyāyasya . annagrasanahetutvādapānasyānnādyatvam . samānamanyat . atho yo'syodaṅsuṣirudaṅgataḥ suṣistatstho vāyuviśeṣaḥ so'śitapīte samaṃ nayatīti samānaḥ . tatsambaddhaṃ mano'ntaḥkaraṇaṃ sa parjanyo vṛṣṭyātmako devaḥ, parjanyanimittāścāpaḥ iti . manasā sṛṣṭā āpaśca varuṇaśceti śrutestadetatkīrtiśca manaso jñānasya kīrtihetutvāt . ātmaparokṣaṃ viśrutatvaṃ kīrtiryaśaḥ svakaraṇasaṃvedyaṃ viśrutatvaṃ vyuṣṭiḥ kāntirdehagataṃ lāvaṇyam . tataśca kīrtisambhavātkīrtiśceti . samānamanyat atha yo'syordhvaḥ suṣiḥ sa udāna āpādatalādārabhyordhvamutkramaṇādutkarṣācca karma kurvannityudānaḥ sa vāyustadādhāraścākāśastadetat . vāyvākāśayorojohetutvādojo balaṃ mahattvācca mahaḥ iti . samānamanyat . te vai ete yathoktāḥ pañca suṣisambandhātpañca vrahmaṇo hārdasya puruṣā rājapuruṣā iva dvārasthāḥ svargasya hārdasya lokasya dvārapālāḥ . etairhi cakṣuḥśrotravāṅmanaḥprāṇairvahirmukhapravṛttairvrahmaṇo hārdasya prāptidvārāṇi niruddhāni . pratyakṣaṃ hyetadajitakaraṇatayā vāhyaviṣayāsaṅgāmṛtaprarūḍhatvānna hārdabrahmaṇi manastiṣṭhati . tasmātsatyamuktamete pañca brahmapuruṣāḥ svargasya lokasya dvārapā iti . ataḥ sa ya etānevaṃ yathoktaguṇaviśiṣṭān svargasya lokasya dvārapānvedopāste upāsanayā vaśīkaroti sa rājadvārapālānivopāsanena vaśīkṛtya tairanivāritaḥ pratipadyate svargaṃ lokaṃ rājānamiva hārdaṃ brahma . kiñcāsya viduṣaḥ kule vīraḥ putrī jāyate vīrapuruṣasevanāt . tasya carṇāpākaraṇena brahmopāsanapravṛttihetutvam . tataśca svargalokapratipattaye pāramparyeṇa bhavatīti svargalokapratipattirevaikaṃ phalam bhāṣyam .

devasū pu° suvanti anujānanti sū--kvip devāśca te suvaśceti karma° . anujñākartṛdevabhede . sa vai dīkṣate . sa upavasathe'gnīṣomīyaṃ paśumālabhate tasya vapayā pracaryāgnīṣomīyamekādaśakapālaṃ puroḍāśaṃ nirvapati tadanudevasuvāṃ havīṃṣi nirupyate śata° vrā° 5 . 3 . 3 . 1 devasuvāṃ havīṃṣi vidhitsusteṣāmagnīṣomīyapaśupuroḍāśānantarabhāvitvaṃ vaktumāha upavasatha iti upavasathaḥ sutyādivasāt pūrvamahaḥ . tadanu devasuvāṃ havīṃṣi nirvapati suvantyanujānantīti suvaḥ devāśca te suvaśceti devasuvaḥ teṣāṃ devasuvām oḥ supīti pā° yaṇṇadeśaḥ . prasavitṛtvaṃ caiṣā māmnāyate devasuvāmetāni havīṃṣi bhavanti etāvanto vai devānāṃ savāḥ ta evāsmai savān prayacchanti ta enaṃ suvata iti bhā° tattatkarmaṇi ādhipatyādikaraṇāyānujñākartāraśca savitrādayo varuṇāntā aṣṭau devā yathāha yaju° 9 . 39 savitā tvā savānāṃ suvatāmagnirgṛhapatīnāṃ somo vanaspatīnām . vṛhaspatirvāca indro jyaiṣṭhyāya rudraḥ paśubhyomitraḥ satyo varuṇo dharmapatīnām savitā savānāṃ prasabānāmājñānāmādhipatye he yajamāna! tvā tvāṃ suvatāṃ prerayatu sarveṣāmājñādāne'dhikārī bhavetyarthaḥ . agniḥ gṛhapatīnāṃ gṛhasthānāmādhipatye tvāṃ suvatām . sobho vanaspatīnāṃ vṛkṣāṇāmādhipatye tvāṃ suvatāṃ vṛkṣāḥ sarve tavopakārakāḥ bhavantviyarthā . vṛhaspatirvāgarthaṃ tvāṃ suvatāṃ pāṇḍityāya prerayatu yadvā ṣaṣṭhyarthe caturthī vāca ādhipatye suvatām . indrodevo jyaiṣṭhāya jyeṣṭhabhāvāya tvāṃ suvatām . rudraḥ tvāṃ suvatām . mitro deva satyaḥ supāṃ sulugityādinā pā° caturthyāḥ su ādeśaḥ satyāya satyavākyāya satyaṃ vadituṃ tvāṃ suvatām . varuṇo dharmapatīnāṃ dharmeśvarāṇāṃ dharmaśīlānāmādhipatye tvāṃ suvatām . savitrādayo'ṣṭau devasūhaviṣāṃ devāstvāṃ nānādhipatyāni dadatviti vākyārthaḥ vedadī° .

devasṛṣṭa tri° 3 ta° . devena sṛṣṭe devasṛṣṭo vā eṣeṣṭiryadāgrayaṇeṣṭiranayā śata° 5 . 2 . 3 . 9 devasṛṣṭā u iti cchedaḥ devasṛṣṭī vā eṣeṣṭiryat sautrāmāṇyanayā 5 . 5 . 4 . 14 madirikāyāṃ strī hemaca° .

devasenā strī 6 ta° . 1 surāṇāṃ sainye . devasenāṃ dānavairhi bhagnāṃ dṛṣṭvā mahābalaḥ bhā° va° 222 a° . 2 prajāpateḥ kanyābhede sā ca skandasya bhāryā ṣaṣṭhīti prathitā tatkathā bhā° va° 223 a° ahaṃ prajāpateḥ kanyā devaseneti viśrutā . bhaginī me daityasenā sā pūrvaṃ keśinā hṛtā sadaivāvāṃ bhaginyau tu sakhībhiḥ saha mānasam . āgacchāveha ratyarthamanuttāpya prajāpatim . nityañcāvāṃ prārthayate hartuṃ keśī mahāsuraḥ . icchatyenaṃ daityasenā na cāhaṃ pākaśāsana . sā hṛtā'nena bhagavan! muktāhaṃ tvadbalena tu . tvayā devendra! nirdiṣṭaṃ patimicchāmi durjayam indra uvāca mama mātṛṣvaseyā tvaṃ mātā dākṣāyaṇī mama . ākhyātantvahamicchāmi svayamātmabalaṃ tvayā kanyovāca abalā'haṃ mahāvāho! patistu balavānmama . varadānāt piturbhāvī surāsuranamaskṛtaḥ indra uvāca kīdṛśantu balaṃ devi! patyustava bhaviṣyati . etadicchāmyahaṃ śrotuṃ tava vākyamanindite! kanyovāca devadānavayakṣāṇāṃ kinnaroragarakṣasām . jetā yo hṛṣṭadaityānāṃ mahāvīryo mahābalaḥ . yastu sarvāṇi bhūtāni tvayā saha vijeṣyati . sa hi me bhavitā bhartā brahmaṇyaḥ kīrtivardhanaḥ mārkaṇḍeya uvāca indrastasya vacaḥśrutvā duḥkhito'cintayadbhṛśam . asyā devyāḥ patirnāsti yādṛśaṃ saṃprabhāṣate . ityupakrame vrahmaṇa upadeśena skandasya tatpatitvāvadhāraṇe skandotpattimupavarṇyoktaṃ sammāra tāṃ devasenāṃ yā sā tena vimokṣitā . ayaṃ tasyāḥ patirnūnaṃ vihito brahmaṇā svayam . iti cintyānayāmāsa devasenāmalaṅkṛtām . skandaṃ provāca balabhidiyaṃ kanyā surottama! . ajāte tvayi nirdiṣṭā tava patnī svayambhuvā . tasmāttvamasyā vidhivat pāṇiṃ mantrapuraskṛtam . gṛhāṇa dakṣiṇaṃ devyā pāṇinā padmavarcasā . evamuktaḥ sa jagrāha tasyāḥ pāṇiṃ yathāvidhi . vṛhaspatirmantraviddhi jajāpa ca juhāva ca . evaṃ skandasya mahiṣīṃ devasenāṃ vidurjanāḥ . ṣaṣṭhīṃ yāṃ brāhmaṇāḥ prāhurlakṣmīmāsāṃ sukhapradām . sinīvālīṃ kuhūñcaiva sadvṛttimaparājitāma . yadā skandaḥ patirlabdhaḥ śāśvato devasenayā . tadā tamāśrayallakṣmīḥ svayaṃ devī śarīriṇī . śrījuṣṭaḥ pañcamīṃ skandastasmācchrīpaṅkamī smṛtā . ṣaṣṭhyāṃ kṛtārtho'bhūdyasmāttasmāt ṣaṣṭhī mahātithiḥ bhā° va° 228 a° .

devasenāpati pu° 6 ta° . kārtikeye śabdārtha° . tasya tatpatitvakathā devasenāśabde dṛśyā devasenāpatiḥ skando mātaro lokamātaraḥ yajamānābhiṣekamantraḥ .

devasthāna pu° devānāṃ sthānamiva sthānamasya . ṛṣibhede dvaipāyanī nāradaśca devalaśca mahānṛṣiḥ . devasthānaśca kaṇvaśca teṣāṃ śiṣyāśca sattamāḥ bhā° śā° 1 a° . 6 ta° . 2 svarge na° .

devasyatvaka pu° devasyatveti ādyaśabdo'styatrānuvāke adhyāye vā goṣadā° vun . devasyatvetyādyapratīkayukte adhyāye anuvāke ca .

devasva na° 6 ta° . devapratimārthamutsṛṣṭe dhane . brahmasvañca gurordravyaṃ devasvañca harettu yaḥ . kanyāṃ dadāti śulkena sa preto jāyate mṛtaḥ bhā° pañcapretopākhyāne devasvaṃ vrāhmaṇasvaṃ ca lobhenopahinasti yaḥ manuḥ yaddhanaṃ yajñaśīlānāṃ devasvaṃ tadvidurbudhāḥ manūkte 3 yajñaśīladhane ca .

devahavis na° 6 ta° . paśau āpo devīḥ svadantu svāttaṃ citsaddevahaviḥ yaju° 6 . 10

devahavya pu° devāya havyaṃ yasya . ṛṣibhede saṃvarto devahavyaśca viṣvaksenaśca vīryavān bhā° sa° 7 a° śakrasabhyoktau .

[Page 3747b]
devahita tri° 6 ta° . 1 devānāṃ hite 3 ta° . 2 devaiḥ sthāpite ca nānā hi vā devahitaṃ sadaskṛtam yaju° 19 . 7

devahū strī devāhvayante'tra hve--sampa° bhāve kvip, kartari vā kvip . 1 devāhvāne devahūryaja ā ca vakṣat yaju° 18 . 62 . 2 devāhvānakartari tri° yakṣmā hi devahūtamāṃ aśvāṃ agne rathīriva ṛ° 8 . 4 . 1 . 4 3 yajñārthe vrīhipūrṇe śakaṭe ca papritamaṃ juṣṭatamaṃ devahūtamam yaju° 1 . 8 devānāmatiśayenāhvātṛ yajñārthaṃ brīhipūrṇaṃ śakaṭaṃ dṛṣṭvā devā āhūtā iva śīghramāgacchanti vedadī° . 4 vāmakarṇe āpaṇo vyavahāro'tra citramandhī bahūdanam . pivṛhūrdakṣiṇaḥ karṇaḥ uttaro devahūḥ smṛtaḥ bhāga° 4 . 29 . 13 . 5 ṛṣibhede tataḥ gargā° yañ . daivahavya tadapatye puṃstrī0

devahūti strī svāyambhu vamanormadhyamāyāṃ kanyāyām yastu tatra pumān so'bhūnmanuḥ svāyambhuvaḥ svarāṭ . strīyāsīt śatarūpākhyā mahiṣyasya mahātmanaḥ . tadā bhithuna dharmeṇa prajā hyedhāṃbabhūvire . sa cāpi śatarūpāyāṃ pañcāpatyānyajījanat . priyavratottānapādau tisraḥ kanyāśca bhārata! . ākūtirdevahūtiśca prasūtiriti sattama! . ākūtiṃ rucaye prādāt karṭamāya tu madhyamām bhāga° 3 . 12 . 38 sā ca kapilarūpasya bhagavatīmātā yathāha tatraiva jajñe ca kardamagṛhe dvija! devahūtyāṃ strībhiḥ samaṃ navabhirātmagatiṃ svamātre . ūce yamātmaśamalaṃ guṇasaṅga paṅkamasmin vidhūya kapilasya gatiṃ prapede bhāga° 2 . 3 . 4 tadupadeśaprakāraśca kapilaśabde bhāgavatavākyoktaḥ 1663 pṛṣṭhādau darśitaḥ .

devahūya pu° devā hūyante'suraiḥ yatra ādhāre bā° kyap . 1 devāsurasaṃgrāme spardhante vā u devahūye ṛ° 7 . 85 . 2 . bhāve kyap . 2 devānāmāhvāne na° te vā eta ṛtavaḥ . devāḥ pitaraḥ samo haiva vidvāndevāḥ pitaraḥ iti hvayatyāhāsya devā devahūyaṃ gacchantyā pitaraḥ pitṛhūyamavanti hainaṃ devā devahūye'vanti pitaraḥ pitṛhūye ya evaṃ vidvān devāḥ pitara iti hvayati śata° brā° 2 . 1 . 3 . 2 ṛtvādīnāṃ devapitrātmanāṃ dvedhā vibhāgamāha vasanta ityupakramya ya evamṛtūnāṃ devatvaṃ pitṛtvaṃ ca vidvāṃstānṛtūn devāḥ pitara iti hvayati vyavaharet asyāhvātuḥ devahūyaṃ devahvānaṃ prati devā āgacchanti āgatāśca te svasambaddhe karmaṇi enamavanti bhā0

devaheḍana na° hela--bhāve lyuṭ 6 ta° lasya ḍaḥ . devānāmavahelanarūpe aparādhe yaddevā devaheḍanaṃ devāsaścakṛmāvayam yaju° 20 . 14

devahotra pu° trayodaśe manvantare yogeśvararūpasya hareraṃśasya pitari . trayodaśamanūpakrame devahotrasya tanaya upahartā divaspateḥ . yogeśvaro hareraṃśo vṛhatyāṃ saṃbhaviṣyati bhāga° 8 . 13 . 14

devahrada pu° śrīparvatasthe tīrthabhede śrīparvate mahādevo devyā saha mahādyutiḥ . nyavasat paramaprīto vrahmā ca tridaśaiḥ saha . tatra devahrade snātvā śuciḥ prayatamānasaḥ . aśvamedhamavāpnoti parāṃ siddhiñca gacchati bhā° va° 85 a° .

devā strī diva--ac . 1 padmacāriṇyāṃ latāyām 2 asanaparṇyāñca śabdaca° .

devākrīḍa pu° devā ākrīḍantyatra ā + krīḍa--ādhāre ghañ 6 ta° . 1 devodyāne indrārāme devarājābhyanujñāto ratnaiśca pratipūjitaḥ . vainateyaṃ samāruhya sahitaḥ satyabhāmayā . devākrīḍaṃ parikrāman pūjyamānaḥ surarṣibhiḥ . sa dadarśa mahābāhurākrīḍaṃ vāsavasya ca harivaṃ° 123 a0

devāgārika tri° devāgāre niyuktaḥ agārāntatvāt ṭhan . devāgāre paricaraṇārthaṃ niyukte .

devācī strī devānañcati vede bā° nalopaḥ nādryādeśaśca ṅīp . 1 devān prati gantryāṃ 2 devānāṃ pūjikāyāṃ ca devān pratyaktayā kṛpeti yāskokteḥ devān pratyaktatayā sāmarthyalakṣaṇāyāṃ 2 kṛpāyāñca ya ūrdhayā svadhvaro devācyā kṛpā ṛ° 1 . 127 . 1 kṛpā kṛpayeti bhā0

devājīva tri° devaṃ devapratimādravyamājīvati jīva--aṇ upasa° . (pūjārī) devale . ṇini devājīvotyapyatra .

devāṭa tri° devā aṭantyatra aṭa--ādhāre ghañ . devagatyādhāre pāṭaliputrāduttarasyāṃ gaṅgāpāre vartamāne 1 hariharakṣetre yadā nandī śūlapāṇirgodhanena puraskṛtaḥ . sthitavāna taddinādeva kṣetraṃ hariharātmakam . devānāmaṭanāccaiva devāṭa iti saṃjñitam varāhapu° . devānaṭanti aṭa--aṇ upa° sa° . devān prati 2 gantari tri° .

devātithi pu° poravanṛpabhede tataścākrodhanastasmāddevātithi rabhūnnṛpaḥ bhāga 9 . 22 . 9

devātideva pu° devānatikramya dīvyati ati + diva--ac . viṣṇau devātidevo bhagavān prasūtiraṃśe hariryasya jagatpraṇetā harivaṃ° 154 a° .

devātman pu° deva ātmā yasya . 1 aśvatthavṛkṣe aśvatthaśabde dṛśyam karma° . 2 devasvarūpe ca .

devādhideva pu° devānāmadhidevaḥ . 1 sarveśvare parameśvare 2 mahādeve ca 3 jinadevabhede hemaca° .

devādhipa pu° devānāmapyadhipaḥ . 1 sarvaniyantari parameśvare 2 dvāparayugīyanṛpabhede sa ca nikumbhāsurāṃśāt dvāpare bhūmāvavatatāra yathāha bhā° ā° 67 a° nikumbhādajitaḥ saṃkhye mahāmatirajāyata . bhūmau bhūmipatiśreṣṭho devādhipa iti skṛtaḥ . 3 indre ca valiṃ baddhā mahādaityaṃ śakro devādhipaḥ kṛtaḥ bhā° u° 9 a0

devānāṃpriya tri° 6 ta° . devānāṃ priya iti ca bhūrkhe vā° aluksa° . 1 mūrkhe paśavo hi devānāṃ prītiṃ janayanti iti teṣāṃ priyāstathā ca tatpriyatvena paśutulyatā pratīthate ityataḥ paśuvanmūrkha iti tadarthaḥ tattvabo° . 2 chāge puṃstrī trikā° .

devānīka pu° sāvarṇasya tṛtīyamanoḥ putrabhede saṃvartanaḥ suśarmā ca devānīkaḥ purūvahaḥ harivaṃ° 7 a° tatputroktau . sagaravaṃśye 2 nṛpabhede ca kṣemadhanvasutastvāsīt devānīkaḥ pratāpavān harivaṃ° 15 a° . 6 ta° . 3 devānāṃ sainye na° ugraṃ tacca mahānādaṃ devānīkaṃ mahāprabham bhā° va° 226 a° .

devānukrama pu° vaidikamantrāṇāṃ devatājñāpanāyānukramo yatra . vaidikamantrāṇāṃ devatājñāpake granthabhede . sāmānyataḥ chandoviśeṣāṇāṃ devatābhedāḥ sarvānukramaṇikāyāmuktāḥ tacca devatāśabde 3682 pṛ° gāyatryā agniruṣṇihaḥ savitetyādi vākyam darśitam .

devānucara tri° devānanucarati anu + cara--ṭa . 1 devapaścādgā mini vidyādharādau upadeve niśamya devānucarasya vācaṃ manuṣyadevaḥ punarapyuvāca raghuḥ . devānuyāyindevānuga prabhṛtayo'pyatra .

devāntakaṃ pu° 6 ta° . 1 rākṣasabhede 2 daityabhede ca .

devāndhas na° devānāmandha iva darśanena prītikaram . 1 amṛte hemaca° devānnādayo'pyatra . devayogyamandhaḥ . 2 devanaive dyārthe 3 kalpite'nne ca anupākṛtamāṃsāni devānnāni havīṃṣi ca manuḥ .

devāpi pu° paurave pratīparājaputre nṛpabhede pratīpasya trayaḥ putrā jajñire bharatarṣabha! . devāpiḥ śāntanuścaiva bāhlīkaśca mahārathaḥ . devāpiśca pravavrāja teṣāṃ dharmahite'psayā bhā° ā° 94 a° ṛkṣastasya dilīpo'bhūt pratīpastasya cātmajaḥ . devāpiḥ śāntanustasya bāhlāka iti cātmajāḥ . pitṛrājyaṃ parityajya devāpistu vanaṃ gataḥ bhāga° 9 . 22 . 11 devāpiryogamāsthāya kalāpagrāmamāsthitaḥ . somavaṃśe kalau naṣṭe kṛtādau sthāpayiṣyati tatraiva

devābhīṣṭa tri° 6 ta° . 1 devānāmabhilaṣite 2 tāmbūlyāṃ strī śabdaca° .

devāyatana na° 6 ta° . devapratimālaye na devāyatanaṃ gacchet kadācidvā'pradakṣiṇam . na pīḍayedvā vastrāṇi na devāyataneṣvapi kūrmapu° na jīrṇadevāyatane na valmīke kadācana manunā tatra mūtrotsargaḥ pratiṣiddhaḥ .

devāyudha na° 6 ta° . indradhanuṣi sūryapratikūladiśi sajalajaladharayukte gagane sūryakiraṇaprativimbena jāte dhanu rākāre padārthe hema° indrāyudhaśabde 954 pṛ° darśitaṃ tadutpattikāraṇaṃ dṛśyam . 6 ta° . 2 devānāmāyudhe vajrādau ca .

devāyus na° 6 ta° ac samā° . devānāṃ jīvanakāle mantreṇāhavanīye nirvapati hrasīyasā gārhapatye drāghīyo hi devāyuṣam śata° brā° 7 . 3 . 1 . 10

devāraṇya na° devapriyaṃ devabhūyiṣṭhaṃ vā araṇyam . 1 tīrthabhede prayāge devaramaṇe devāraṇyeṣu caiva ha . bhogavatyāṃ mahārāja! kauśikasyāśrame tathā bhā° u° 187 a° . 6 ta° . 2 devanāmārāme ca alamudyotayāmāsurdevāraṇyamivartavaḥ raghuḥ .

devāri pu° 6 ta° . 1 asure yena devārayaḥ sarve mahāyudhi nipātitāḥ bhā° dro° 81 a° .

devārpaṇa na° deveṣu arpaṇam . devoddeśena deyadravyasya taddānajanyaphalasya vā 1 tyāge . devebhyo'rpyante yaiḥ arpikaraṇe lyuṭ . 2 ṛgvedādau pṛthagbhūtāni cānyāni yāni devārpaṇāni vai bhā° anu° 86 ta° . devārpaṇāni ṛgyajuḥsāmāni° pṛthagbhūtāni mūrtimantītyarthaḥ nīlaka° .

devārya pu° ahadgaṇabhede ariṣṭanemistu nemirvīraścaramatīrthakṛt . mahāvīro vardhamāno devāryo jñātanandanaḥ . gaṇā navāsyarṣisaṃghā ekādaśa gaṇādhipāḥ hemaca° .

devārha tri° devānarhati dāne arha--aṇ upa° sa° . 1 devāya dānayogye 2 suraparṇe na° rājani° .

devālaya na° 6 ta° . 1 svarge 2 devapratimābhavane ca śabdārthakalpa° . 3 sahadevīlatāyāṃ strī rājani° .

devālā strī deva ivālati ala--ac . rāgiṇībhede halā° .

devāvāsa pu° 6 ta° . 1 aśvatthavṛkṣe tri° . 2 svarge 3 devapratimālaye 4 sumerau ca devāvāsaḥ śubhaḥ puṇyo girirājo hiraṇmayaḥ harivaṃ° 236 a0

devāvī pu° devānavati ava--prīṇane auṇādika ī . 1 devatarpake some devebhyastvā devāvyaṃ gṛhṇāmi yaju° 7 . 22 . devā avyante tarpyante'smin ādhāre ī . 2 devatarpaṇādhāre yajñe ca imaṃ no deva! mavitaryajñaṃ praṇaya devāvyam yaju° 11 . 8 .

devāvṛdh pu° devā vardhante'tra vṛdha--kvip pūrvapadadīrdhaḥ . parvata bhede devāvṛt parvataścaiva tathā vai bāluko giriḥ harivaṃ° 236 a° .

devāvṛdha pu° devā vardhante'nena vṛdha--ghañarthe ka dīrghaḥ . sātvate nṛpabhede sātvatān satvasampannān kośalyā suṣuve sutān . bhajinaṃ bhajamānañca divyaṃ devāvṛdhaṃ nṛpam harivaṃ° 38 a° chatraṃ devāvṛdho dattvā sarāṣṭro'bhyapataddivam bhā° śā° 234 a0

devāśva pu° devasya śakrasyāśvaḥ . uccaiḥ śravasi aśve

devāhāra pu° devayogya āhāraḥ . 1 devārhe āhāre 6 ta° . 2 amṛte hemaca° .

devāhvaya pu° nṛpabhede devāhvayaḥ supratimaḥ supratīko vṛhadrathaḥ bhā° ā° 1 a° nānānṛpoktau

devika pu° anukampito devadattaḥ manuṣyanāmavahvackatvena ṭhan . dvitīyādacaḥ parasya lopaḥ . 1 anukampite devadatte . dīvyati diva--ṇvul kāpi ataittvam . 2 nadībhede strī ardhayojanabistārāṃ pañcayojanamāyatām . etāvaddevikāmāhurdevarṣipariṣevitām padmapu° . 3 dhustūre bhāvapra° devikāyāṃ bhavaḥ aṇ . eta āt dāvika tatra bhave tri° .

devin tri° diva--ṇini . krīḍākārake rājñā sacihnaṃ nirvāsyāḥ kūṭākṣopadhidevinaḥ yājña° .

deviya pu° anukampito devadattaḥ vahvackamanuṣyanāmatvāt gha dvitīyādacaḥ parasya lopaḥ . anukampite devadatte .

devila tri° devṛ devane ilc . 1 dhārmike . anukampito devadattaḥ ilac deviyavat . 2 anukampite devadatte pu0

devī strī devayati pravṛttinivṛttyupadeśena yathādhikāraṃ vyavahārayati sarvān deva--ṇic ac ṅīp, dīvyati divaac pacādau devaṭ iti nirdeśāt ṭittvāt ṅīp devasya patnī ṅīṣa vā . 1 devapatnyāṃ devīnāṃ dakṣiṇāyane smṛtiḥ . devasenāśabde udā° dṛśyam . 2 durgāyāñca dharaṇī namodevyai mahādevyai śivāyai satataṃ namaḥ devyā yayā tatamidaṃ jagadātmaśaktyā iti ca devīmāhātmyam . sakṛt kṛtvā mahā pūjāṃ devīpādajalaṃ piban . na jātu jananīgarbhe gacchediti viniścayaḥ dīvībhāgava° aparādhaṃ paraṃ kṛtvā devībhaktasya ko naraḥ . sukhaṃ labheta yadapi bhavet trātā śivaḥ svayam iti devībhāga° 3 kṛtābhiṣekāyāṃ rājamahiṣyām amaraḥ . 4 mūrvāyāṃ 5 pṛkkāyāṃ ca medi° . 6 dvijastrīṇāmupādhibhede devyantāśca striyaḥ sarvā dāsyantāḥ śūdrayonayaḥ karmavipākaḥ . 7 ādityabhaktāyāṃ 8 liṅginyāṃ 9 bandhyākarkoṭakyāṃ 10 śālaparṇyāṃ 11 mahādroṇyāṃ 12 pāṭhāyāṃ 13 nānaramustāyām . 14 mṛgervārukāyāṃ 15 harītakyām 16 atasyāṃ 17 śyāmānāmakhage ca strī rājani° . 18 ravisaṃkrāntau tatkālasya yathā devīsvarūpatvam tathā ekādaśīta° niraṇāyi yathā atītānāgato bhogo nāḍyaḥ pañcadaśa smṛtāḥ . sānnidhyantu bhavet tatra grahāṇāṃ saṃkrame raveḥ . vyavahāro bhavelloke candrasūryopalakṣitaḥ . kāle vikalpate sarvaṃ brahmāṇḍaṃ sacarāca ram . pūṇyapāpavibhāgena phalaṃ devī prayacchati . ekādhikakṛtaṃ tasmin koṭikoṭiguṇaṃ bhavet . dharmādvivardhate hyāyūrājyaṃ putrasukhādi ca . adharmādvyādhiśokādi viṣuvāyaṇasannidhau . viṣuveṣu ca yaddattaṃ japtaṃ bhavati cākṣayam . evaṃ viṣṇupade caiva ṣaḍaśītimukheṣu ca devīpu° . bhogovyāptiḥ sūkṣmasaṃkramaṇakālasannidhāne puṇyatamatvamiti yāvaditi kalpataruḥ . vastutastu bhujyata iti bhogo bhogyaḥ ravisaṃkramaṇe atītānāgataḥ kālo bhogyastannimittapuṇyapāpajananayogya iti yāvat . ataeva puṇyapāpavibhāgena phalamityupasaṃhṛtam . sa kālaḥ kiyānityāha . nāḍyaḥ pañcadaśeti ubhayataḥ pañcadaśadaṇḍapuṇyatvaṃ divā viṣṇupadīviṣayamiti tithitattve vakṣyate . sānnidhyamityādinā tasyaiva kālasya stutiḥ . vikalpate svabhāvāt pracyavate . devī saṃkrāntikālasvarūpā saṃkrāntyupakrame devīpurāṇa eva samāyanamṛturmāsaḥ pakṣohaśca krameṇa tu . sthūlasūkṣmavibhāgena devī sarvagatā vibho! . ityabhidhānāt kalākāṣṭhādirūpeṇa pariṇāmapradāyinī iti mārkaṇḍeyapurāṇācca raghu° . tatra kṛtābhiṣekāyāṃ rājamahiṣyām snāto'nuliptaḥ surabhiḥ sragvī rucirabhūṣaṇaḥ . snātāṃ viśuddhavasanāṃ gaccheddevīṃ subhūṣaṇām . na hi devīgṛhaṃ gacchedātmīyāt sanniveśanāt . atyarthavallabho'pīha viśvāsaṃ strīṣu na vrajet . devīgṛhagataṃ bhrātā bhadrasenamamārayat . mātuḥśayyāntare līnaṃ kārūṣañcaurasaṃ sutam . lājān viṣeṇa saṃyojya madhuneti viloḍitaḥ . devī tu kāśīrājendraṃ nijadhāna rahogatam kāma° nīti° .

devīkoṭa pu° śoṇitapure vāṇāsurapure trikā° .

devīndhiyaka pu° devīṃ dhiyā ityādyapratīkaśabdo'sti atra anuvāke adhyāye vā goṣadā° vun . devīṃ dhiyetyādyapratīkayukte anuvāke adhyāye ca .

devīpurāṇa na° devyāmāhātmyādiyukte upapurāṇabhede

devībhāgavata na° devyā māhātmyāvedakaṃ bhāgavatākhyaṃ purāṇam . purāṇabhede taccopapurāṇaṃ kalpāntare mahāpurāṇaṃ veti upapurāṇaśabde nirṇītaṃ tatra dṛśyam .

devīmāhātmya na° 6 ta° . mārkaṇḍeyapurāṇāntargate sāvarṇiḥ sūryatanaya ityādike sāvarṇirbhavitā manurityante trayodaśādhyāyātmake granthabhede śroṣyanti caiva ye bhaktyā devīmāhātmyamuttamam matsyāpu° .

devīrāpasaka pu° devīrāpa ityādyapratīkamastyatrānuvākye adhyāye vā goṣadā° yun . devīrāpa ityādyapratīkayukte adhyāye anuvāke ca .

devīsūkta na° devyāḥ taddevatākaṃ sūktamṛkasamudāyaḥ . ṛgvede śākalasaṃhitāyāmatiprasiddhe devīdevatāke 1 sūktabhede rātrisūktaṃ japedādau madhye saptaśatīṃ japet . prānte tu japanīyaṃ vai devīsūktamiti kramāt marīcikalpaḥ . tatraiva puraścaraṇaprakaraṇe kṛṣṇāṣṭamīṃ samārabhya yāvat kṛṣṇacaturdaśīm . vṛddhyaikottaramājāpyaṃ pūrvasaṃpuṭitaṃ tat . evaṃ devyā yathā proktaḥ pauraścaraṇikaḥ kramaḥ . tadante havanaṃ kuryāt pratiślokena pāyasam . rātrisūktaṃ prati ṛcaṃ tathā devyāśca sūktakam . hutvānte prajapet stotramādau pūjādikaṃ mune! atra guptavatīkārā āhuḥ . pūrvasaṃpuṭitam pūrvābhyāṃ pūrvoktābhyāṃ rātrisūktadevīsūktābhyāṃ saṃpuṭitam pratiślokeneti mantravibhāgopalakṣaṇam kātyāyanyāditantroktasaptaśatīvibhāgagranthasya havanādividhiṃ prati vākyaśeṣatvena tenaiva baidhapadārthanirṇayāvaśyamabhāvāt . rātrisūktadevīsūkte ca ṛgvede śākalasaṃhitāyāṃ prasiddhe . tathetyanena jape kḷptakramaḥ saṃpuṭākāro nirdiśyate tacchabdasya pūrvaparāmarśitvāt . tasya ślokapūraṇamātrārthatvaṃ tuna nyāyyam . dvābhyāmapi sūktābhyāṃ trirāvṛttasaptaśatīhomottarameva pāṭhakramānusāreṇa homaḥ . viśveśvarīṃ jagaddhātrīmiti stavo rātrisūktam . namodevyai mahādevyai iti stavo devīsūktamiti kaścit tanna pratiślokaṃ pratiṛcamiti pratiniyatanirdeśavirodhāt ṛksūktādiśabdānāṃ vaidikamantreṣveva rūḍhatvaprasiddheḥ . matsyasūktamityādi kvācitkatāntrikavyavahārasya kevalayaugikatvenopapatteḥ . tena ṛkpadasya śloke lakṣaṇetyuktirapi sāhasamātram . samudramanodhyānādividhau vṛhadrathantarapadayoḥ pratiniyatanirdeśabalādeva lakṣaṇāvyavasthāyā iva prakṛte kḷptāyā eva śaktervyavasthādārḍhyasya kaimutikanyāyenaiva siddheḥ . yadi tvevamālocyate viśveśvaryādikaṃ sūktaṃ dṛṣṭaṃ tadbrahmaṇā purā . stutaye yoganidrāyā mama devyāḥ purandara! . mahiṣāntakarīsūktaṃ sarvasiddhipradaṃ tathā . devyā yayādikaṃ divyaṃ dṛṣṭaṃ devaiḥ saharṣibhiḥ . devi! prapannārtihare! prasīdetyādikaṃ tathā . nārāyaṇīstutirnāma sūktaṃ paramaśobhanam . amuṣyāḥ stutaye dṛṣṭaṃ vrahmādyaiḥ sakalaiḥ suraiḥ . namo devyādikaṃ sūktaṃ sarvakāmaphalapradam iti viśaphalitaveṣeṇa pāñcarātralakṣmītantre vyavahāradarśanādeteṣāṃ stotrāṇā mapauruṣeyatvasya siddhāntitatvācca sūktatvavyavahāro yujyata eveti . tadā kātyāyanītantramate viśveśvarīmiti ślokāt pūrvaṃ brahmovācetyasya pāṭhābhāvāttaduttarameva tatpāṭhācca . tvaṃ svāhetyārabhyaiva stotrārambhaḥ tasya ca yoganidrātmakarātridaivatatvāt marīcitantre rātrisūktapadena nirdeśa iti samādheyaṃ paraṃ tvetattantramanusaratā viśveśvarīmiti śloke'ṅgahomadaśāyāṃ na hotavyam . stotrāntimaślokasya dvedhā vibhāgo'pi na kāryaḥ . devīsūkte'pi tredhā vibhāgo'ṅgahome na vidheyaḥ pradhānavidhiśeṣasyāṅgavidhāvanvayena pratiṛcamiti pade lakṣaṇākalpane mānābhāvādityavadheyam . 2 namodevyai mahādevyai ityādike devīmāhātmyasya pañcamādhyāyasthe devyāḥ stutirūpe mālāmantre ca sa ca vaiśyastapastepe devīsūktaṃ paraṃ japan devīmāhā° tatra guptavatīkārā āhuḥ devīsūktaṃ bahvṛceṣvatiprasiddhamekaṃ . viśveśvarīmityādītyeke śrīsūktamātharvaṇaprasiddha mityanye . vastutastu devīsūktaṃ namodevyā ityādika pañcamādhyāyasthaṃ stutirūpaṃ tacca sarvadevatākūṭasthāyā mahālakṣmyāḥ stotraṃ śumbhādivadhārthibhirbrahmādibhirdevairdṛṣṭaṃ sarvakleśaparihāraiśvaryādiphalakaṃ tatkāmābhyāṃ tābhyāṃ japtam anupadaṃ śrutatvāt buddhisannihitatvāccedameva devīsūktapadenātra gṛhītumucitaṃ lakṣmītantrasammataścāyamarthaḥ iti prāgeva nirūpitamityapare prāṇādhaḥ saṃsthitaṃ vījaṃ vyoma vījaṃ hutāśanaḥ . trikoṇavindunādāḍhyaṃ praṇavādi namo'ntakam . ambikāsiddhidaṃ jñeyaṃ devīsūktaṃ paraṃ smṛtam iti kvacitpaṭhite 3 mantrabhede ca .

devṛ pu° diva--ṛ . devare svāminaḥ kaniṣṭhabhrātari amaraḥ .

devej pu° devaṃ yajate yaja--kvip . devayaṣṭari

devejya pu° devānāmijyaḥ pūjyaḥ . surācārye jīve śabdara° .

devendra pu° 6 ta° . surendre śakre tvameva devendra! sadā nigadyase raghuḥ .

deveśa pu° 6 ta° . 1 devaniyantari parameśvare 2 mahādeve ca bhagavāṃścāpi deveśo yatra devī ca kīrtyate bhā° ā° 62 a° . 3 tatpatnyāṃ strī ṅīṣ . deveśi! bhaktisulabhe . parivārasamanvite! . yāvattvāṃ pūjayiṣyāmi tāvattvaṃ susthirā bhava tantrasāraḥ . 4 viṣṇau pu° deveśo devabhṛdguruḥ viṣṇusa° deveśvarādayo'pyatra .

deveśaya pu° deve adhiṣṭhātṛtayā śete śī--ac aluksa° . deveṣu adhiṣṭhātṛtayā vāsini 1 parameśvare 2 viṣṇau ca amṛteśaya! hiraṇyeśaya! deveśaya! kuśeśaya! bhā° śā° 340 a° .

deveṣṭa tri° devānāmiṣṭaḥ . 1 devānāmabhilaṣite 2 mahāmedāyāṃ 3 guggulau ca pu° rājani° .

devodyānaṃ na° 6 ta° . devānāmudyāne tadbhedaśca nandanaṃ caitrarathaṃ vaibhrājaṃ sarvatobhadramiti catvāri, trikāṇḍe tu vaibhrājaṃ miśrakaṃ sidhrakāvaṇaṃ caitrarathamiti uktānīti bhedaḥ .

devaukas na° 6 ta° . devasthāne sumerau rākṣasālayadevaukaḥśailayormadhyasūtragāḥ . rohitakamavantī ca tathā sannihitaṃ saraḥ sūryasi° .

devya na° devasya bhāvaḥ ṣyaña vede bā° na vṛddhiḥ . devatve mahattadvodevyasya pravācanam ṛ° 4 . 36 . 1 devyasya devatvasya pravācanaṃ prakhyāpakam bhā° .

deśa pu° diśati diśa--ac . bhūgolāntargate vibhāgabhede janapadaśabde vivṛtiḥ . vistarastu deśāvalīgranthasya prāmāṇye tatra dṛśyaḥ .

deśaka tri° diśa--kartari ṇvul . 1 upadeṣṭari anuśāstari hemaca° . deśa + svārthe ka . 2 deśaśabdārthe

deśakārā(rī) strī rāgiṇībhede saṅgītaśāstram . iyaṃ ca megharāgasya bhāryā

deśadharma pu° deśānurūpaḥ dharmaḥ . deśocitadharme sa ca yasmin deśe ya ācāraḥ pāramparyakramāgataḥ manūktaḥ deśadharmān jātidharmāt kuladharmāṃśca śāśvatān . pāṣaṇḍagaṇadharmāṃśca śāstre'sminnuktavān manuḥ manuḥ śāstravirodhasthale deśadharmaḥ parityājyaḥ yathāha ā° gṛ° sū° 1 . 71 nārayaṇopādhyāyaḥ vaideheṣu sadāeva vyavāyodṛṣṭaḥ gṛhye tu vrahmacāriṇau trirātramiti brahmacaryaṃ vihitaṃ tatra gṛhyoktameva karma kuryāt na deśadharmamiti .

deśanā strī diśa--ṇic--yuc . niyoge vidhyādau ekoddiṣṭādivṛddhyādau hrāsavṛddhyādi deśanā ti° ta° vyāsaḥ .

deśaparicchinna tri° 3 ta° adhikaraṇaikadeśavartini sarvāvyāpini . yathā saṃyogādi .

deśabhāṣā strī deśapracalitā bhāṣā śā° ta° . tattaddeśeṣu praculitabhāṣāyām mātṛbhāṣāyām . kuśalā deśabhāṣāsu jalpanto'nyonyamīśvarāḥ bhā° śa° 46 a° .

deśarājacarita na° gadyapadyamayātmake campūbhede sā° da0

deśarūpa na° diśa--karmaṇi ghañ deśasya diśyamānasya ucitasya rūpam . ucite samañjase amaraḥ laghunā deśarūpeṇa granthayogena bhārata! bhā° śā° 107 a° . deśa + praśaṃsāyām rūpap . 2 praśaṃsite deśe ca .

deśākho strī rāgiṇībhede sā ca hindīlarāgasya dvitīya bhāryā saṃgītaśāstram .

deśāntara na° anyodeśaḥ mayūra° sa° . 1 deśabhede tacca smṛtau paribhāṣitaṃ yathāha vṛddhamanuḥ
     vāco yatra vibhidyante girirvā vyavadhāyakaḥ . mahānadyantaraṃ yatra taddeśāntaramucyate . deśanāmanadībhedānnikaṭo'pi bhaved yadi . tattu deśāntaraṃ proktaṃ svayameva svayambhuvā . daśarātreṇa yā vārtā na śrūyetāthavā punaḥ . vṛhaspatiḥ deśāntaraṃ vadantyeke ṣaṣṭiyojanamāyatam . catvāriṃśadvadantyeke triṃśadeke tathaiva ca ityuktamunidvayavacanoktavāgādiyojanādibhedasāmañjasyārthamevaṃ vyākhyāyate tritayavaiśiṣṭye triṃśad yojanābhyantare, dvitīyavaiśiṣṭye tadupari, ekavaiśiṣṭye catvāriṃśadyojanopari, vāṇīgirimahānadyantaritatvabhedābhāve'pi ṣaṣṭiyojanopari, vaideśyamiti śuddhicintāmaṇiḥ śu° ta° raghu° . deśāntaragate prete śu° ta° klīve deśāntaragate paṇḍite bhikṣuke'pi vā . yogaśāstrābhiyukte ca na doṣaḥ parivedane u° ta° śātātapaḥ bhūgolasthamadhyarekhātaḥ pūrvāparasthe uttaradakṣiṇasthe vā yojanaviśeṣāntararūpe carasaṃjñake 2 padārthe tatsvarūpaṃ si° śi° uktaṃ tacca caraśabde 898 pṛ° darśitam . adhikamatra si° śi° uktaṃ tatrādarśitaṃ darśyate
     yallaṅkājjāyanīpuropari kurukṣetrādideśān spṛśat sūtraṃ merugataṃ budhairnigaditā sā madhyarekhā bhuvaḥ mū° atropapattirgole idānīṃ deśāntaramāha pramitā° yatra rekhāpure svākṣatulyaḥ palastannijasthānamadhyasthitairyojanaiḥ . kheṭabhuktirhatā spaṣṭabhūveṣṭanenoddhṛtā prāgṛṇaṃ svaṃ tu paścād grahe mū° atropapattistrairāśikena gole'bhihitā ca . idānī deśāntaraghaṭikā āha prami° prāgbhūvibhāge gaṇitotthakālādanantaraṃ pragrahaṇaṃ vidhoḥ syāt . ādau hi paścādvivare tayoryā bhavanti deśāntaranāḍikāstāḥ . tadghnaṃ sphuṭaṃ ṣaṣṭihṛtaṃ kuvṛttaṃ bhavanti deśāntarayojanāni . ghaṭīguṇā ṣaṣṭihṛtā dyubhuktiḥ svarṇaṃ grahe coktavadeva kāryam . arkodayādūrdhvamadhaśca tābhiḥ prācyāṃ pratīcyāṃ dinapapravṛttiḥ . ūrdhvaṃ tathādhaścaranāḍikābhī ravāvudagdakṣiṇagolayāte mū° . yaḥ kila madhyarekhāyā aparijñānāt tataḥ prāk paścādvā sthito'smīti na vetti tenaivaṃ jñātavyam . vidhugrahaṇadine ghaṭikāyantreṇa sparśakāle rātrigataṃ jñeyam . atha ca gaṇitena sparśakālo jñeyaḥ . gaṇitotthakālādanantaraṃ pragrahaṇaṃ yadi dṛṣṭaṃ tadā draṣṭā rekhātaḥ prāgbhūvibhāge . yato draṣṭā yathā yathā rekhātaḥ prāgvrajati tathā tathā rekhodayāt prāgevārkodayaṃ paśyati . ito'nyathā cet tadā paścād draṣṭā . dṛggrahaṇapragrahaṇakālayorantaraṃ deśāntaraghaṭikāstābhirguṇaṃ ṣaṣṭyā hṛtaṃ spaṣṭabhūveṣṭanam evamanupātāddeśāntarayojanāni . atha vā kiṃ yojanaiḥ . yadi ghaṭīṣaṣṭyā gatirlabhyate tadā deśāntaraghaṭībhiḥ kimiti . evaṃ yat phalamutpadyate tat prāgṛṇaṃ paścāddhanamiti yuktamuktam . tathā prācyāṃ tābhirghaṭīmirdinavārapravṛttirarkodayādūrdhvaṃ bhavati . pratīcyāṃ tu tasmādadhaḥ . yato laṅkodaye vārādiḥ . ataeva ca ravāvuttaragolasthe carārdhaghaṭikābhirūrdhvam . yatastadonmaṇḍalaṃ kṣitijādūrdhvam . dakṣiṇe tvadho'tastatrodayādadho vārapravṛttiriti sarvaṃ niravadyam prami° .

deśika tri° deśe prasitaḥ ṭan . 1 pathike hemaca° . deśa upadeśaḥ tatra prasitaḥ . 2 gurvādau dharmāṇāṃ deśikaḥ sākṣāt sa bhaviṣyati dharmabhāk bhā° a° 147 a° .

deśin tri° diśati diśa--ṇini . 1 deśake striyāṃ ṅīp sā ca 2 tarjanyāṃ śabdaca° kaniṣṭhādeśinyaṅguṣṭhamūlānyagraṃ karasya ca . prajāpatipitṛbrahmadevatīrthānyanukramāt yājña0

deśī strī rāgiṇībhede sā ca dīpakarāgasya bhāryā

deśīya tri° deśe bhavaḥ gahā° cha . deśabhave iti pāścāttya deśīyāḥ paṭhanti raghu° surate karṇamūleṣu yacca deśīya bhāṣayā . dampatyorjalpitaṃ mandaṃ manmanaṃ tadvidurbudhāḥ kāmaśāstram .

deśita tri° diśa--ṇic karmaṇi kta . upadeśaprerite kākebhyo rakṣyatāmannamiti vālo'pi deśitaḥ . upaghātapradhānatvānna śvādibhyo'pi rakṣati mīmāṃsākārikā .

deśīyavarāḍī pu° rāgiṇībhede deśīyavarāḍīrūpaka tālena gīyate gītago0

deśya tri° diśa--karmaṇi ṇyat . 1 upadeśye 2 pūrvapakṣe na° śabdaratnā° deśe bhavaḥ digā° yat . 3 daśabhave tri° asya akarmadhāraye tatpuruṣe uttarapadasthasya vargyā° ādyudāttatā .

deṣṭha tri° atiśayena dātā dātṛ + atiśāyane iṣṭhan tṛṇolope guṇaḥ . dātṛtame vasudeṣṭhaḥ sunvate bhuvaḥ ṛ° 8 . 66 . 6

deṣṇu tri° dā--iṣṇuc guṇaḥ . dātari ujjvala0

deha pu° na° diha--ghañ . 1 śarīre sa ca sthūlasūkṣmakāraṇabhedāt trividhaḥ . aṅgaśabde gātraśabde ca vivṛtiḥ sūkṣmadehasyaiva bhogo brahmavaivartapu° darśito yathā tatra yamaṃ prati sāvitrīpraśnaḥ svadehe bhasmasādbhūte yānti lokāntaraṃ narāḥ . kena dehena vā bhogaṃ bhuñjate ca śubhāśubham . deho vā kiṃvidho brahman! tanme vyākhyātumarhasi tatra yamasyottaram śṛṇu dehavivaraṇaṃ kathayāmi yathāgamam . pṛthivī vāyurākāśastejastoyamiti sphuṭam . dehināṃ dehavījañca sraṣṭuḥ sṛṣṭividhau param . pṛthivyādipañcabhūtairyo deho nirmito bhavet . sa kṛtrimo naśvaraśca bhasmasācca bhavediha . vṛddhāṅguṣṭhapramāṇañca yo jīvaḥ puruṣaḥ kṛtaḥ . bibharti sūkṣmadehantaṃ tadrūpaṃ bhogahetave . sa deho na bhavedbhasma jvaladagnau yamālaye . jalena naṣṭī deho vā prahāre sucire kṛte . na śastre ca na cāstre ca na tīkṣṇakaṇṭake tathā . taptadrave taptalauhe taptapāṣāṇa eva ca . prataptapratimāśleṣe'pyatyūrdhapatane'pi ca . na ca dādho na bhagnaśca bhuṅkte santāpameva ca . kathitaṃ dehavṛttāntakāraṇañca yathāgamam sthūlaśca naśvaraḥ . antavanta ime dehā nityasyoktāḥ śarīriṇaḥ gītā . sūkṣmāditraividhyaṃ sāṃ° kā° ta° kau0
     sūkṣmā mātāpitṛjāḥ saha prabhūtaistridhā viśeṣāḥ syuḥ . sūkṣmāsteṣāṃ niyatāḥ mātāpitṛjā nivartante sā° kā° tridhā viśeṣāḥ syuḥ . tān viśeṣaprakārānāha sūkṣmā ityādi sūkṣmadehāḥ parikalpitāḥ (1) mātāpitṛjāḥ ṣāṭkauśikāḥ tatra mātṛto lomalohitamāṃsāni, pitṛtastu snāyvasthimajjāna iti ṣaṭkogaṇaḥ . prakṛṣṭāni mahānti bhūtāni prabhūtāni taiḥ saha sūkṣmaśarīramekoviśeṣaḥ mātāpitṛjo dvitīyaḥ mahābhūtāni tṛtīyaḥ . mahābhūtavarga ca ghaṭādīnāṃ niveśaḥ iti . sūkṣmamātāpitṛjayordehayorviśeṣamāha sūkṣmāsteṣāṃ viśeṣāṇāṃ madhye ye, te niyatāḥ, nityāḥ mātāpitṛjā nivartante rasāntā vā bhasmāntā vā viḍantā veti sūkṣmaśarīraṃ vibhajate ta° kau0
     pūrvotpannama(śa)saktaṃ niyataṃ mahadādisūkṣmaparyantam . saṃsarati nirupabhogaṃ bhāvairadhivāsitaṃ liṅgam sāṃ° kā° pradhānenādisarge pratipuruṣamekaikamutpāditam asa(śa)mavyāhataṃ śilāmapyanuviśati niyatam ā vādisargāt ā ca mahāpralayādavatiṣṭhate . mahadādisūkṣmaparyantaṃ mahadahaṅkāraikādaśendriyapañcatanmātraparyantam eṣāṃ samudāyaḥ sūkṣmaśarīraṃ śāntaghoramūḍhairindriyairanvitatvādviśeṣaḥ . nanvastvetadeva śarīraṃ bhogāyatanaṃ puruṣasya, kṛtaṃ dṛśyamānena ṣāṭkauśikena śarīreṇetyata āha saṃsaratīti upāttamu pātta ṣāṭkauśikaṃ śarīraṃ jahāti hāyaṃ hāyaṃ copādatte kasmāt? nirupabhogaṃ yataḥ, ṣāṭakauśikaṃ śarīraṃ vinā sūkṣmaṃ śarīraṃ nirupabhogaṃ, tasmātsaṃsarati . nanu dharmādhamanimittaḥ saṃsāraḥ na ca sūkṣmaśarīrasyāsti yadyogaḥ, tatkathaṃ saṃsaratītyata āha bhāvairadhivāsitaṃ dharmādharmajñānājñānavairāgyāvairāgyaiśvaryānaiśvayyaryāṇi bhāvāstadanvitā buddhiḥ tadanvitañca sūkṣmaśarīramiti tadapi bhāvairadhivāsitaṃ yathā surabhicampakasamparkādvastraṃ tadāmodavāsitambhavati tasmādbhāvairevādhivāsitatvātsaṃsarati . kasmātpunaḥ pradhānamiva mahāpralaye'pi taccharīraṃ na tiṣṭhatītyata āha liṅgam layaṃ gacchatīti liṅgaṃ hetumattvena cāsya liṅgatvamiti bhāvaḥ ta° kau° . parikalpinā ityasya anumitā ityarthaḥ tatprayogaśca paraloke karmaphalabhogaḥ sūkṣmadehaṃ vinā'nupannaḥ bhogatvāt sthūlasvadehārabdhakṛṣyādijanitasya śasyasya svadehenaiva bhogavat yadyat svadehārabdha karmaphalaṃ tattat svadehenaiva bhogyaṃ netareṇa anyathā kṛtahānyakṛtābhyāgamaprasaṅga ityādi tarkaścātrānusandhātavyaḥ . kintu dehamayonijam bhāṣā° dehātmapratyayo yadvat pramāṇatvena kalpitaḥ śā° bhā° kārikā dehinā'smin yathā dehe kaumāraṃ yauvanaṃ jarā . tathā dehāntaraprāptiḥ gītā . utpattisthānabhedevaḥ dehaścaturvidhaḥ dehaścaturvidhojñeyo jantorutpattibhedataḥ . udbhijjaḥ svedajo'ṇḍotthaścaturthaśca jarāyajaḥ rāghavabhaṭṭadhṛtavākyam . jyotiṣokte 2 lagne ca dehādhīśaḥ svagehe budhagurukavibhiḥ saṃyuto vīkṣito vā jātakā° . diha--bhāve ghañ . 3 lepane pu0

dehakartṛ tri° dehaṃ karoti kṛ--tṛc . 1 dehakārake pṛthivyādibhūte 2 īśvare 3 sūrye ca pu° karmasākṣitvāttayostathātvam dehakartā praśāntātmā viśvātmā viśvatomukhaḥ bhā° va° 3 a° . sūryanāmoktau .

dehakṛt tri° dehaṃ karoti kṛ--kvip . 1 dehakārake pṛthivyādibhūte . 2 parameśvare pu° sa eṣa bhagavān devaḥ ityupakrame dehakṛt dehabhṛt dehī bhā° anu° 16 a° īśastutiḥ .

dehakoṣa pu° dehasya koṣa iva . dehāvarake khagānāṃ pakṣe (pākhā) śabdaca° .

dehakṣaya pu° dehasya kṣayo yasmāt . 1 roge śabdaca° . 6 ta° . 2 dehasya nāśe ca .

dehaja pu° dehāt jāyate jana--ḍa . 1 tanuje putre dvaipāyanādanavaro mahitve tasya dehajaḥ . 2 putryāṃ strī . 3 dehajātamātre tri° ahito dehajo vyādhirhitamāraṇyamauṣadham udbhaṭṭaḥ .

dehada pu° dehaṃ dāyati śodhayati dehaṃ dehapuṣṭiṃ dadāti rasāyanena vā dai--śodhane dā--dāne vā ka . 1 pārade rājani° . 2 dehadātari tri° .

dehadhāraka na° dehaṃ dhārayati dhāri--ṇvul . 1 asthni dehadhāriṇi 2 śarīrimātre tri° . ṇini . dehadhārin tatrārthe striyāṃ ṅīp . saṃsthitā paramā māyā dehināṃ dehadhāriṇī ti° ta° ska° prabhā° kha° .

dehadhi pu° dehodhīyate'tra dhā--ādhāre ki . dehādhāre khagānāṃ dehāvarake pakṣe (pākhā) śabdacandrikākoṣaḥ .

dehadhṛj pu° dhṛja--gatau kvin . prāṇavāyau vāyuryo vaktrasañcārī sa prāṇo nāma dehadhṛk suśru° . 2 dehadhāraka mātre manuṣyādau tri° .

dehabhug tri° dehe bhuṅkte karmaphalāni bhuja--kvin . 1 dehābhimānini jīve . dehaṃ bhuṅkte bhojayati karmasākṣitvāt bhuja--antarbhūtaṇyarthe kvin . 2 sūrye pu° dehabhug dehināṃ gatiḥ bhā° anu° 16 a° sūryanāmoktau .

dehabhṛt pu° dehaṃ vibharti svakarmānusāreṇa bhṛ--kvip . svasvakarmānusāreṇa dehādhiṣṭhātari karmātmani 1 jīve . karmātmā tvaparī yo'sau bandhamokṣaiḥ saṃyujyate sā° pra° bhā° dhṛtavākye tasya karmayogena dehasambandharūpasya bandhasyoktestathātvam . dhigimāṃ dehabhṛtāmasāratām raghuḥ .
     manuṣyo'haṃ vrāhmaṇo'haṃ gṛhastho'hamittyādyabhimānenābādhitena dehaṃ karmādhikārahetuṃ varṇāśramādirūpaṃ kartṛtvabhoktṛtvādyāśrayaṃ sthūlasūkṣmaśarīrendriyasaṅghātaṃ bibharti anādyavidyāvāsanāvaśāt vyavacārayogyatvena, kalpitamasatyamapi satyatayā svabhinnamapi svābhinnatayā paśyan dhārayati poṣayati veti dehabhṛt . 2 vivekajñānaśūnye avidyāvati kartṛtvābhimānini . sa ca trividhaḥ . rāgādidoṣaprāvalyāt kāmyaniṣiddhādiyatheṣṭakarmānuṣṭhāyī mokṣaśāstrānadhikāryekaḥ 1 . aparastu yaḥ prākṛtaḥ sukṛtavaśāt kiñcit prakṣīṇarāgādidoṣaḥ sarvāṇi karmāṇi tyaktumaśaknuvan niṣiddhāni kāmyāni ca parityajya nityāni naimittikāni ca karmāṇi phalābhisandhityāgena sattvaśuddhyarthamanutiṣṭhan gauṇasannyāsī mokṣaśāstrādhikārī dvitīyaḥ 2 . tato nityanaimittikakarmānuṣṭhānenāntaḥkaraṇa śuddhyā samupajātavividiṣaḥ śravaṇādinā vedanaṃ mokṣa sādhanaṃ sampipādayiṣuḥ sarvāṇi karmāṇi vidhitaḥ parityajya brahmaniṣṭhaṃ gurumupasarpati vividiṣāsanyāsisamākhyastṛtīyaḥ 3 .

dehambhara tri° dehaṃ bibharti bhṛ--bā° khac mum ca . dehapoṣake janeṣu dehambharavārtikeṣu bhāga° 5 . 5 . 4

dehayātrā strī dehasya lokāntare yātrā, deharakṣārthaṃ yātrā udyamādi vā . 1 yamapuryādigamane maraṇe 2 deharakṣārthaṃ bhojanādau ca medi° ayaṃ dehayātrāmātrārthamicchānicchāparecchāprāpitāni sukhaduḥkhalakṣaṇānthārabdhaphalānyanubhavan vedāntasā° atīva bharturvratadharmaniṣṭhayā śuśrūṣayā cārṣayā dehayātrayā bhāga° 4 . 23 . 17 ārṣaḥ ṭāp .

dehalā strī dehaṃ bhuvilepaṃ rāti dadāti sevanāt rā--ka rasya laḥ . madye śabdaca° .

dehali(lī) strī dehaṃ lepanaṃ lāti gṛhṇāti ādhāratvena lā--bā° ki vā ṅīp . dvārapiṇḍyām (deoyāla) śabdara° . vinyasyantī bhuvi gaṇanayā dehalīdattapuṣpaiḥ meghadū° . amarādau hrasvāntapāṭhaḥ sa ca pu° .

dehavat tri° deha + astyarthe matup masya vaḥ . dehātmābhimānini jīve avyaktā hi gatirduḥkhaṃ dehavadbhiravāpyate gītā .

dehavāyu pu° dehastho vāyuḥ . prāṇādivāyupañcake trikā° .

dehasāmya na° 6 ta° . aṅgānāṃ samatve . tallakṣaṇamuktaṃ yathā aṅgānāṃ samatāṃ vidyāt same brahmaṇi līyate . no cennaiva samānatvamṛjutvaṃ śuṣkavṛkṣatrat śabdārthaci° dhṛtavākye .

dehasāra pu° 6 ta° . majjani dhātau rājani° .

dehātīta pu° dehaṃ dehādhyāsamatītaḥ . ghaṭādivat dehasya draṣṭṛtvena tadabhimānaśūnye viduṣi .

dehātmavādin pu° dehamātmānaṃ vadati vada--ṇini . cārvāke tasya yathā dehātmavāditvaṃ tathā cārvākaśabde 2921 pṛ° darśitam .

dehātmapratyaya pu° dehasyātmatayā pratyayaḥ . dehe ātmatvena abhimāne dehātmapratyayo yadvat pramāṇatvena kalpitaḥ . laukikaṃ tadvadevedaṃ pramāṇaṃ tvā''tmaniścayāt śā° bhā° dhṛ° kārikā

dehādhyāsa pu° dehasya taddharmasya vā ātmatayā taddharmatayā vā adhyāsaḥ bhramaḥ . dehadharmasya manuṣyatvāderātmadharmatayā bodhe . yathā manuṣyo'haṃ kṛśo'haṃ gauro'hamityādi dehadharmasya ātmani bhramaḥ .

dehikā strī diha--ṇvul . kīṭabhede upajihvikāyāṃ trikā0

dehin strī dehāḥ sarve bhūtabhaviṣyadvartamānā jaganmaṇḍalavartino'sya santīti ini . 1 dehatādātmyādhyāsāpanne jīve . ekasyaiva vibhutvena sarvadehayogitvālliṅgadehopādhirātmā dehītyucyate . 2 dehābhinnātmadarśini ca . jīvaśca vidvāṃścet pravāsīva paragehe tatpūjāparibhavādibhiraprahṛṣyannaviṣīdannahaṅkāramamakāraśūnyastiṣṭhati . ajño hi dehatādātmyābhimānād dehamātmatayā'bhimanyamānaḥ dehādhikaraṇamevātmanodhikaraṇaṃ manyamāno gṛhe bhūmāvāsane vāhamāse iti manyate na tu dehe āse iti dehināmadahadyogamaṃhasām māghaḥ .

dai śodhane bhvā° para° saka° śuddhau aka° aniṭ pit tena na ghusaṃjñā . dāyati adāsīt dadau dāyāt dāyate dātaḥ . dātiḥ .
     ava + śvetībhāve aka° āvadāyti śuklībhavati avadātaḥ sitau gauraḥ amaraḥ .

daiteya puṃstrī diterapatyaṃ ḍhak . diterapatye asure amaraḥ . deteyāścāpyadaiteyāḥ parasparajayaiṣiṇaḥ harivaṃ° 214 a° . striyāṃ ṅīp . daiteyī cāsurī prajā bhā° śā° 237 a° .

daitya pu° diterapatyaṃ ṇya . diterapatye amaraḥ . daityadānavayakṣāṇāṃ gandharvoragarakṣasām manuḥ . yopadhatvāt jātāvapi striyāṃ ṭāp .

daityaguru pu° 6 ta° . śukrācārye amaraḥ . śatrukṣayān daityagurustṛtīye vṛ° saṃ° 104 a° .

daityadeba pu° 6 ta° . 1 varuṇe trikā° . 3 vāyau hema° .

daityadvīpa pu° garuḍātmajabhede daityadvīpaḥ paridvīpaḥ mārasaḥ padmaketanaḥ bhā° u° 100 a° garuḍātmajoktau

daityadhūminī strī tārādevyarcanāṅge mudrābhede tārārcane viśeṣāstu kathyante pañca mudrikāḥ . yoniśca bhūtinī caiva vījākhyā daityadhūminī . lelihāneti saṃproktāḥ pañca mudrā vilokitāḥ tantrasāre uddiśya dānavadhūmaketvaparanāmatayā sā lakṣitā yathā parivartya karau spaṣṭau kaniṣṭhākṛṣṭamadhyame . anāmāyugalaṃ cādhastarjanīyugalaṃ pṛthak . anyo'nyaṃ niviḍāṃ baddhvāṅguṣṭhāgre'nāmikāṃ tataḥ . dānavadhūmaketvākhyā mudraiṣā kathitā priye! .

daityanisūdana pu° daityān nisūdayati hinasti ni + sūdiṇic--lyu . viṣṇau tasya dānavāritvāttathātvam .

daityapati pu° 6 ta° hiraṇyakaśipau . prāṇacchidāṃ daitya° paternakhānām māghaḥ .

daityapurodhas pu° 6 ta° . śukrācārye hārā° jigīṣayā tato devāvavrire'ṅgirasaṃ munim . paurohityena yājyārthe kāvyaṃ tūśanasaṃ pare bhā° ā° 76 a° tasyāsurapaurahityavaraṇamuktam . daityapurohitādayo'pyatra .

daityapūjya pu° 6 ta° . śukrācārye kanakanikaṣagaure vyādhayo daityapūjye vṛ° sa° 9 a° .

daityamātṛ strī 6 ta° . kaśyaparṣeḥ kalatre 1 dito upacārāt teṣāṃ vimātṛṣu 2 adityādiṣu tatkalatreṣu ca aditirditirdanuścaiva siṃhikā daityamātaraḥ harivaṃ° 168 a° .

[Page 3756a]
daityamedaja pu° daityasya mdājjāyate jana--ḍa . 1 gugagulau 2 pṛthivyāṃ strī rājani° madhukaiṭabhamedajātatvāttasyāstathātvam

daityayuga na° 6 ta° . daivayugavat dvādaśasahasramitavarṣeṣu śabdārthakalpataruḥ . daivayugaśabde dṛśyam .

daityā strī diteriyam ṇya ṭāp . 1 surāyāṃ trikā° 2 murānāmagandhadravye amaraḥ . 3 caṇḍoṣadhau medi° yopadhatvāt jātāvapi ṭāp . 3 daityajātistriyām .

daityāri pu° 6 ta° . 1 viṣṇau amaraḥ . 2 devatāmātre ca medi° .

daityāhorātraṃ pu° 6 ta° . mānuṣe varṣe śabdārthakalpataruḥ tanmānasya devamānatulyatvāttathātvam .

daityejya pu° 6 ta° . daityagurau śukrācārye .

daina na° dīnasya bhāvaḥ . 1 dīnatve dine bhavaḥ aṇ . 2 dinabhave tri° .

dainandina tri° dinaṃ dinaṃ bhavaḥ vīpsāyāṃ dvitvam atyantasaṃyoge dvitīyā tato bhavārthe aṇ aṇi pare dvitīya vibhakterluka madhyasthāyāstu pratyayaparatvābhāvānna luk . dine dine bhave pratyahaṃ bhave eṣa dainandinaḥ sargo brāhmastrailokyavartanaḥ . tiryaṅnṛpitṛdevānāṃ sambhavoyatra karmabhiḥ bhāga° 3 . 11 . 27 .

dainandinapralaya pu° 6 ta° . brahmaṇaḥ svamānānusāreṇa pratidināvasāne sarvasṛṣṭavastūnāṃ kṣaye pralayaviśeṣe caturdaśendrāvacchinnaṃ brahmaṇo dinamucyate . tāvatī brahmaṇo rātriḥ sā ca brāhmī niśā nṛpa! . kālarātriśca sā jñeyā vedeṣu parikīrtitā . evaṃ saptakalpajīvī mārkaṇḍeyo mahātapāḥ . brahmalokādadhaḥ sarve lokā dagdhāśca tatra vai . utthitenaiva sahasā saṅkarṣaṇamukhāgninā . candrārkavrahmaputrāśca brahma lokaṃ gatā drutam . brahmarātre vyatīte tu punaśca sasṛje vidhiḥ . tasya brāhmyāṃ niśāyāñca kṣudrapralayasambhavaḥ . evaṃ triṃśaddivārātrairbrahmaṇo māsa eva ca . varṣaṃ dvādaśamārsaśca brahmasambandhi caiva hi . evaṃ parimitāvde ca gate ca vrahmaṇo nṛpa . dainandinastu pralayo vedeṣu parikīrtitaḥ . ahorātraśca sa prokto vedavidbhiḥ purātanaiḥ . tatra sarva pranaṣṭāśca candrārkādidigīśvarāḥ . ādityāvasavo rudrā manvindrā mānavādayaḥ . ṛṣayo munayaścaiva gandharvā rākṣasadāyaḥ . mārkaṇḍeyo lomaśaśca pecakaścirajīvinaḥ . indradyumnaśca nṛpatiścākūpāraśca kacchapaḥ . nāḍījaṅgho vakaścaiva sarve naṣṭāśca tatra vai . brahmalokādadhaḥ sarve lokā nāgālayāstathā . brahmalokaṃ yayuḥ sarva brahmalokādavastathā . gate dainandine brahmā lokāṃśca sasṛje punaḥ . evaṃ śatāyuḥparyanta paramāyuśca brahmaṇaḥ vra° vai° pra° .

dainika tri° dine bhavaḥ kālāṭa ṭhañ pā° ṭhañ . dinabhave striyāṃ ṅīp . sā ca dine kriyamāṇakarmabhṛtau śabdamā° .

dairghavaratra pu° dīrghavaratreṇa nirvṛttaḥ kūpaḥ aṇ . dīrgharajjvākṛṣṭadaṇḍakhananena niṣpādite kūpe .

dairghya na° dīrghasya bhāvaḥ vyañ . dīrghatāyām .

dainya na° dīnasya bhāvaḥ ṣyañ . 1 dīnatve, kārpaṇye ca . daurgatyādyairanaujasyaṃ dainyaṃ malinatādi kṛt sā° da° ukte 2 vyabhicāriguṇabhede ca dainyacintāśruniśvāsavaivarṇyocchvasitādikṛt sā° da° indordainyaṃ tvadanusaraṇakliṣṭa kāntervibharti megha° .

dailīpi pu° dilīpasyāpatyam iñ . dilīpāpatye tataḥ taulvalyā° yuvapratyayasya phako na luk . dailīpāyanastadīya yuvāpatye .

daiva tri° devādāgataḥ aṇ . 1 bhāgye phalonmukhe śubhāśubhakarmaṇi daivādhīnaṃ jagatsarvaṃ janmakarma śubhāśubham . saṃyogāñca viyogāśca na ca daivāt varaṃ balam . kṛṣṇāyattañca taddaivaṃ sa daivāt paratastataḥ . bhajanti satataṃ bhaktāḥ paramātmānamīśvaram . daivaṃ vardhayituṃ śaktuṃ kṣayaṃ kartuṃ svalīlayā . na daivabaddhastadbhaktaścāvināśī ca nirguṇaḥ iti bra° vai° gaṇe° . manuruvāca . daive puruṣakāre ca kiṃ jyāyastadbravīhi me . atra me saṃśayo deva! chettumarhasyaśeṣataḥ matsya uvāca svameva karma daivākhyaṃ viddhi dehāntarārjitam . tasmāt pauruṣameveha śreṣṭhamāhurmanīṣiṇaḥ . pratikūlaṃ tathā daivaṃ pauruṣeṇa vihanyate . maṅgalācārayuktānāṃ nityamutthāna śīlinām . yeṣāṃ pūrvakṛtaṃ karma sātvikaṃ manujottama! . pauruṣeṇa vinā teṣāṃ keṣāñciddṛśyate phalam . karmaṇā prāpyate loke rājasasya tathā phalam . kṛcchreṇa karmaṇā viddhi tāmasasya tathā phalam . pauruṣeṇāpyate rājan! mārgitavyaṃ phalaṃ naraiḥ . daivameva vijānanti narāḥ pauruṣa varjitāḥ . tasmāddhi kālasaṃyuktaṃ daivena saphalaṃ bhavet . pauruṣaṃ daivasampattyā kāle phalati pārthiva! . daivaṃ puruṣa kāraśca kālaśca manujottama! . trayameva manuṣyasya piṇḍitaṃ syāt phalāvaham . kṛṣervṛṣṭisamāyogāt dṛśyante phalasiddhayaḥ . tāstu kāle pradṛśyante naivākāle kathañcana . tasmāt sadaiva kartavyaṃ sadharmapauruṣaṃ nṛbhiḥ . evante prāpnuvantīha paraloke phalaṃ dhruvam . nālasāḥ prāpnuvantyarthānna ca daivaparāyaṇāḥ . tasmāt sadaiva yatnena pauruṣe yatnamācaret . tyaktālasān daivaparān manuṣyānutthānayuktān puruṣān hi lakṣmīḥ . anviṣya yatnādvṛṇute nṛpendraṃ tasmāt sadotthānavatā hi bhāvyam matsyapu° 195 a° tṛṇaṃ vajrāyate nūnaṃ vajraṃ caiva tṛṇāyate . balavān balahīnaśca daivasya gatirīdṛśī udyoginaṃ puruṣasiṃhamupaiti lakṣmīrdevena devamiti kāpuruṣā vadanti nītimālā daivāyattaṃ kule janma mamāyattaṃ hi pauruṣam veṇīsaṃ° devasyedam devādyañañau pā° añ . 2 devasambandhini striyāṃ ṅīp . daivī hyeṣā guṇamayī mama māyā duratyayā gītā . devī vicitrā gatiḥ udbhaṭaḥ . 3 gītokte sampadbhede strī abhayaṃ satvasaṃśuddhirjñānayogavyavasthitiḥ . dānaṃ damaśca yajñaśca svādhyāyastapaārjavam . ahiṃsā satyamakrodhastyāgaḥ śāntirapaiśunam . dayā bhūteṣvalolukhaṃ mārdavaṃ hrīracāpalam . tejaḥ kṣamā dhṛtiḥ śauca madrohonābhimānitā . bhavanti sampadaṃ daivīmabhijātasya pāṇḍava! . daivī sampad vimokṣāya nibandhāyāsurī matā gītā devasyevāyam añ . 4 manūkte vivāhabhede pu° brāhmo daivastathaivārtaḥ prājāpatyastathā''suraḥ . gāndharvo rākṣasaścaiva paiśācaścāṣṭamo'dhamaḥ ityuddiśya yajñe tu vitate samyagṛtvije karma kurvate . alaṅkṛtya sutādānaṃ daivaṃ dharmaṃ pracakṣate iti lakṣitam sutādānaṃ tannimitta grahaṇamiti tātparyārthaḥ . vivāhānāṃ brahmadevādidevatākatvā'bhāvena ivārthagarbhitārthakatā kullūkabhaṭṭenoktā . devo devatā'sya añ . 5 manūkte aṅgulyagrarūpe ācamanāṅge tīrthabhede ācamanopakrame aṅguṣṭhamūlasyatale brāhmaṃ tīrthaṃ pracakṣate . kāyamaṅgulimūle'gre daivatīrthaṃ tayoradhaḥ kaniṣṭhādeśinyaṅguṣṭhamūlānyagraṃ karasya ca . prajāpatipitṛbrahma daivatīrthānyanukramāt yājñabalkyaikavākyatvāt aṅgulyagrasyaiva tathātvam . idamarthe añ . 6 devasambandhini devasargarūpe sargabhede daivasargaścāṣṭavidho vibudhāḥ 1 pitaro 2 'murāḥ 3 gandharvāpsarasaḥ siddhā 4 yakṣarakṣāṃsi cāraṇāni 5 bhūtapretapiśācāśca 6 vidyādhūḥ 7 kinnarādayaḥ 8 bhāga° 3 . 90 . 26 uktaḥ sāṅkhyatattvakaumudyāntu anyabidhaivāṣṭavidhatoktā yathā aṣṭavikalpo daivastiryagyonaśca pañcadhā bhavati . mānuṣyaścaikavidhaḥ samāsato bhautikaḥ sargaḥ sā° kā° brāhmaprājāpatyaindragāndharvarākṣasapaiśāca ityaṣṭavidho daivaḥ sargaḥ ta° kau . devodevabhedo devatā'sya añ . 7 śrāddhabhede devatābhedoddeśena kartavye śrāddhabhede na° . tasya pitṛśrāddhāt pūrvaṃ kartavyatā manunoktā yathā devakāryāt dvijātīnāṃ pitṛkāryaṃ viśeṣyate . daivaṃ hi pitṛkāryasya pūrvamāpyāyanaṃ smṛtam . teṣāmārakṣabhūtaṃ tu pūrvaṃ daivaṃ niyojayet . rakṣāṃsi hi vilumpanti śrāddhamārakṣavarjitam . daivādyantaṃ tadīheta paitrādyantaṃ na tadbhavet . petrādyantaṃ tvīhamānaḥ kṣipraṃ naśyati sānvayaḥ . devalo'pi yattatra kriyate karma paitṛke brāhmaṇān prati . tatsarvaṃ tatra kartavyaṃ vaiśvadevikapūrvikam āsanagandhādidāne daivapūrvakatāṃ paitryaśrāddhe vidhatte sma . śrāddhabhede devatābhedāśca ni° si° nirūpitāḥ kasyacicchrāddhasya cādaivapūrvakatā coktā yathā
     hemādrau śaṅkhavṛhaspatī iṣṭiśrāddhe kratudakṣau satyo nāndīmukhe vasuḥ . naimittike kāmakālau kāmye ca ghurilocanau . purūravārdravau caiva pārvaṇe samudāhṛtau tatraiva utpattiṃ nāma caiteṣāṃ na vidurye dvijātayaḥ . ayamuccāraṇīyastaiḥ ślokaḥ śrāddhāsamanvitaiḥ . āgacchantu mahābhāgā viśvedevā mahābalāḥ . ye yatra vihitāḥ śrāddhe sāvadhānā bhavantu te iti . iṣṭiśrāddhaṃ pratirucivihitamityuktamiti kalpataruḥ . ādhānādikarmāṅgamityanye . naimittikamekoddiṣṭam ekoddiṣṭantu yacchrāddhaṃ tannaimittikamucyate bhaviṣyokteḥ etad yadyapi ekoddiṣṭaṃ daivahīnamiti tatra vaiśvadevaniṣedhastathāpi navaśrāddhe dvādaśamāsike ca kāmakākālau jñeyau navaśrāddhaṃ daśāhāni navamiśrantu ṣaḍkratūn . ataḥparaṃ purāṇaṃ vai trividhaṃ śrāddhamucyate . yasminneva purāṇe vā viśvedevā na lebhire . āsuraṃ tadbhavecchrāddhaṃ vṛṣalaṃ mantravarjitam iti bahvṛcapariśiṣṭāt . etacca bahvṛcānāmeva . tena teṣānevokteḥ anyeṣāṃ tu nātra viśvedevā kātyāyanoktestanniṣedha eveti pṛthvīcandrodayaḥ . anye tu naimittikaṃ sapiṇḍīkaraṇamāhuḥ . bhaviṣye yadyapyekoddiṣṭaṃ tacchabdenoktaṃ tathāpi tadapyadaivaṃ kartavyamayugmān bhojayeddvijāniti tatraiva viśvedevaniṣedhāt . yadyapi sapiṇḍīkaraṇe'śata ekoddiṣṭatvaṃ tathāpi sapiṇḍīkaraṇaṃ śrāddhaṃ devapūrvaṃ niyojayediti vacanāttatparatvam . hemādrāvādityapurāṇe viśvedevau kraturdakṣaḥ sarvāsviṣṭiṣu kīrtitau . nityaṃ nāndīmukhe śrāddhe vasusatyau ca paitṛke . navānnalambhane devau kāmakālau sadaiva hi . api kanyāgate sūrye kāmye ca dhurilocano . purūravārdravau caiva viśvedevau tu pārvaṇe . kvacit viśvedevāpavādamāha hemādrau śātātapaḥ nityaṃ śrāddhamadaivaṃ syādekoddiṣṭaṃ tathaiva ca . mātuḥ śrāddhaṃ ca yugmeḥ syādadaivaṃ prāṅmukhaiḥ pṛthak . yojayeddaivapūrvāṇi śrāddhānyanyāni yatnataḥ nāndīśrāddhe bhinnaprayogapakṣe mātuḥ śrāddhamadaivamiti hemādriḥ . tatra devasambandhini . homodaivo balirbhauto nṛyajño'tithipūjanam manuḥ . divi bhavaḥ aṇ . 8 ākāśabhave tri° .

daivaka pu° devaeva daibaḥ svārthe ka . 1 deve sarvabhūtāni sadaivakāni prasthe'jayat khāṇḍave savyamācī bhā° va° 40 a° devakasyāpatyaṃ strī aṇ ṅīp . 2 devakanṛpasyāpatyastriyāṃ vasudevapatnībhede śrīkṛṣṇasya mātari strī .

daivakīnandana pu° 6 ta° . vāsudeve śrīkṛṣṇe daivakīsutādayo'pyatra .

daivakovida tri° daive śubhāśubhajñāpakahetau kovidaḥ . daivajñe śabdaratnā° striyāṃ ṭāp .

daivakṣatri pu° kroṣṭuvaṃśye devakṣatrasyātmaje nṛpabhede tasmāt karambhaḥ kārambhirdevarāto'bhavannṛpaḥ . devakṣatraḥ sutastasya daivakṣatrirmahāyaśāḥ harivaṃ° 37 a° .

daivacintaka pu° daivaṃ lakṣaṇena śubhāśubhaṃ cintayati cintiṇvul . daivajñe tallakṣaṇādikaṃ vṛ° saṃ° 2 a° uktaṃ tacca 2500 pṛ° gaṇakaśabde darśitam daivavidādayo'pyatra .

daivajña tri° daivaṃ jānāti jñā--ka . 1 daivacintake praśnādinā śubhāśubhanirūpiṇyāṃ vipraśnikāyāṃ 2 striyāṃ strī 2 saṅkīrṇajātibhede gaṇakaśabde 2502 pṛ° dṛśyam tajjātiprāpti hetuśca brahmavai° pra° khaṇḍe ukto yathā
     lākṣālohādivyāpārī rasādivikrayī ca yaḥ . sa yāti nāgaveṣṭañca nāgairveṣṭita eva ca . vaset svaloma mānāvadaṃ tatraiva nāgadaṃśitaḥ . tato bhavet sa gaṇako vaidyaśca saptajanmasu . gopaśca carmakāraśca raṅgakārastataḥ śuciḥ sa ca apakṛṣṭavrāhmaṇaḥ avrāhmaṇo bhaṭṭadaivajñādi prā° vi° abrāhmaṇaśabde dṛśyam tasya ca nakṣatrasūcakatvadoṣeṇa dūṣitatvādapakṛṣṭatvam .

daivata na° devataiva svārthe aṇ . devatāyāṃ daivatairapakṛṣyante sudūramativegitāḥ sū° si° kimekaṃ daivataṃ loke viṣṇusaṃ° vrāhmaṇo daivataṃ mahat manuḥ vrāhmaṇāḥ sambhavenaiva devānāmapi daivatam manuḥ . asya amare puṃnapuṃsakatoktāvapi kavibhiḥ puṃstvenāprayuktatvāt tatprayoge aprayuktatārūpaḥ kāvyadoṣa iti kāvyapra° āha sma yathā yathāyaṃ dāruṇācāraḥ sarvadaiva vibhāvyate . tathāmanye daivato'sya piśāco rākṣaso'tha vā atra daivataśabdaḥ daivatāni puṃsi vā ityāmnāto'pi na kenacit prayujyate . ārṣaṃ chando daivatañca viniyogastathaiva ca ityuddeśe yogiyājña° yasya yasya tu mantrasya uddiṣṭā devatā tu yā . tadākāraṃ bhavettasya daivata devatocyate athāto daivatam tadyāni nāmāni prādhānyastutīnāṃ devatānāṃ taddaivatamityācakṣate niru° devatāmadhikṛtyokṛtaḥ granthaḥ aṇ . niruktasya 3 tṛtīye kāṇḍe tasya devatādhikāreṇa kṛtatvāt . ādyaṃ naighaṇṭukaṃ kāṇḍaṃ dvitīyaṃ naigamaṃ tathā . tṛtīyaṃ daivatañceti samāmnāyastridhā mataḥ yāskoktaḥ tacca agnyādidevapatnyantaṃ devatākāṇḍamucyate iti tatroktam . devatānāṃ samūhaḥ aṇ . 4 devatāsamūhe na° devatāyā idam aṇ . 5 devatāsambandhini pratimādau mṛdaṃ gāṃ daivataṃ vipraṃ ghṛtaṃ madhu catuṣpatham . pradakṣiṇāni kurvīta prajñātāṃśca vanaspatīn manuḥ .

daivatantra tri° daivaṃ bhāgyaṃ tantraṃ pradhānaṃ yasya . bhāgyādhīne kiñca purā hariścandrarāmacandramukhyā mahīndrā aiśvaryopamitamahendrā daivatantraṃ duḥkhayantraṃ sagyaganubhūya paścādaneka kālannijarājyamakurvan daśa° ku° .

daivatarasa pu° pravararṣibhede śraumatakāmakāyanānāṃ vaiśvāmitra daivaśravasa daivataraseti āśva° śrau° 12 . 14 . 3

daivatareya puṃstrī° devatarasya śreṣṭhadevasyāpatyaṃ śubhrā° ḍhak . śreṣṭhadevasyāpatye striyāṃ ṅīp .

daivati puṃstrī daivatasyāpatyam iñ . devatāpatye tataḥ yūni phak . daivatāyana tasya yūnyapatye taulvalyā° tasya na luk .

daivatya tri° devatā svārthe ṣyañ . devatāyām ārṣaṃ chandaśca daivatyam yājña° ṛgvedo devadaivatyaḥ yajurvedastu madhyamaḥ manuḥ .

daivadatta tri° devadattasya chātrā vā nāmadheyasya vṛddhasaṃjñā vaktavyāḥ vārti vṛddhatvābhāvapakṣe aṇ . 1 devadattacchātrādau . devadattaḥ bhaktirasya acittatvābhāvāt na ṭhak kintu aṇ . 2 devadattabhaktiyukte tri° apatye tu iñ daivadatti tadapatye puṃstrī bhavārthe kāśyā° ṭhaññiṭhau daivadattika tadbhavārthe . striyāṃ ṭhañi ṅīp ñiṭhi ṭāpa .

daivadarśanin pu° ba° va° . devadarśanenarṣiṇā dṛṣṭamadhīyate śaunakā° ṇini . devadarśanaproktachando'dhyāyiṣu .

[Page 3759a]
daivadārava tri° devadārorvikāraḥ orañ pā° añ . devadāruvṛkṣavikāre yūpādau

daivadīpa pu° daivena dīpa iva . netre trikā° . tasya dīpavadarthaprakāśakatvāt tattulyatvaṃ daivādhīnatayaivāndhatvādiśūnyatvena dīpatulyatvamiti tasya tathātvam .

daivantyāyana pu° devanta + bā° gotre yañ tatoyūni phak . tryārṣeyagotrapravarabhede yāskavādhaulamaunamaukaśārkarākṣisārṣṭisāvarṇiśālaṅkāyanajaiminidaivantyāyanānāṃ bhārgavavaitahavyasāvetaseti āśva° śrau° 12 . 10 ayaṃ gaṇa tryārṣeyaḥ . pravareṣu kvacicchāstrāntaravaśāt padaviparyāsovarṇaviparyāso vā padānyatvaṃ vā'sti na tena pravarānyatvaṃ bhavatīti mantavyam nārā0

daivapara tri° daivaṃ bhāgyaṃ paraṃ cintyaṃ yasya . kāryasiddhau bhāgyasya pradhānatayā cintake yadbhaviṣye hema° sampatteśca vipatteśca daivameva hi kāraṇam . iti daivaparodhyāyannātmanā na viceṣṭate kāma° nī° .

daivapraśna pu° divi ākāśe bhavaḥ daivaḥ karma° . naktaṃ nirgatya yatkiñcicchubhāśubhakaraṃ vacaḥ . śrūyate tadvidurghīrā daivapraśnamupaśrutim hārā° ukte śubhāśubhasūcanārthe ākāśabhave vākyabhede upaśrutau ākāśavāṇyām .

daivamati puṃstrī° devamatasyarṣerapatyam iñ . devamatasyarṣerapatye striyāṃ vā ṅīp . tatoyūni phak . daivamatāyana tadīye yūnyapatye tatra taulva° na phako luk . atra daivamiti iti taulvalyā° gaṇe pāṭhāntaraṃ sa ca devamitasyāpatye anyat daivamativat .

daivayajñi puṃstrī° devo devārtho yajño yasya tasyāpatyam iñ . devārthayajñakārakasyāpatye striyāṃ vā ṅīp . tatoyūnyapatye phak . daivayajñāyana tadīye yūnyapatye . atra taulva° na phako luk .

daivayuga na° devasvedam aṇ karma° . divye yuge devamānena dvādaśasahasravarṣamitakāle yadetat parisaṃkhyātamādāveva caturyugam . etat dvādaśasāhasraṃ devānāṃ yugamucyate manuḥ surāsurāṇāmanyo'nyamahorātro viparyayāt . tatṣaṣṭiḥ ṣaḍguṇā divyaṃ varṣamāsurameva ca sū° si° devadaityānāṃ bahutvādbahuvacanam . anyo'nyam parasparag viparyayāt vyatyāsāt ahorātraḥ . ayamarthaḥ . devānāṃ yaddinaṃ tadasurāṇāṃ rātriḥ . devānāṃ yā rātristadasurāṇāṃ dinam . daityānāṃ yaddinaṃ taddevānāṃ rātriḥ . detyānāṃ yā rātristaddevānāṃ dinamiti . tathā ca devadaityayordinarātryoreva vyatyāsādbhedo na māneneti . tayorahorātrasyaikyāddevāhorātramānakathanenaiva daityāhorātramānamuktamiti māvaḥ raṅga° . tadghāśasahasrāṇi caturyugamudāhṛtam . sūryāvdasaṅkhyayā dvitri sāgarairayutāhataiḥ . sandhyāsandhyaṃśasahitaṃ vijñeyaṃ taccaturyugam . kṛtādīnāṃ vyavastheyaṃ dharmapādavyavasthayā sū° si° .

daivayoga pu° daivasya yogaḥ phalonmukhatayā sambandhaḥ . bhāgyasya phalonmukhatayā sambandhe .

daivarājika tri° devarāje bhavādi kāśyā° ṭhañ ñiṭh vā . devarājabhave striyāṃ ṭhañi ṅīp ñiṭhi ṭāp .

daivarāti puṃstrī° devarātasyāpatyam iñ . 1 devarātasyāpatye 2 janakarājapitari ca janakasya devarātitvasya bhā° śā° 312 a° ukteḥ yathā yājñavalkyamṛṣiśreṣṭhaṃ daivarātirmahāyaśāḥ . papraccha janako rājā praśnaṃ praśnavidāṃ varam devarātaśabde dṛśyam .

daivala pu° devalasyāpatyaṃ śivā° aṇ . devalasyarṣerapatye saca śāṇḍilyagotrasya pravararṣibhedaḥ yathāha āśva° gṛ° 12 . 14 . 7 . 8 śāṇḍilānāṃ śāṇḍilāsitadaivaleti kaśyapāsitadaivaleti vā .

daivalaka pu° devaṃ devayoniṃ lāti gṛhṇāti pūjyatvena lā--ka svārthe kutsitārthe ka vā . 1 bhūtasevake hārā° devalakasyedam aṇ . 2 devalasambandhini tri° .

daivalekhaka pu° daivaṃ likhati likha--ṇvul . mauhūrtike trikā° .

daivavaṃśa pu° devānāmayam aṇ karma° . devānāṃ vaṃśe tadvaṃśavarṇanañca vāyupu° 31 a° yathā pitṛvaṃśaprasaṅgena kathāhyeṣā prakīrtitā . pitṝṇāmānupūrvyeṇa devān vakṣyāmyataḥparam . tretāyugamukhe pūrvamāsan svāyambhuve'ntare . devā yāmā iti khyātāḥ pūrvaṃ ye yajñasūnavaḥ . ajitā brahmaṇaḥ putrā jitājidajitāśca ye . putrāḥ svāyambhuvasyaite śukranāmnā tu mānasāḥ . tṛptimantogaṇā hyete devānāntu trayaḥ smṛtāḥ . chandogāstu trayastriṃśat sarve svāyambhuvasya ha . yaduryayātirdvaudevau dīdhayaḥ sravaso matiḥ . vibhāsaśca kratuścaiva prajātirviśatodyutiḥ . vāyaso maṅgalaścaiva yāmā dvādaśa kīrtitāḥ . abhimanyurugradṛṣṭiḥ samayo'tha śuciśravāḥ . kevalo viśvarūpaśca supakṣo madhupastathā . turīyo nirhapuścaiva yuktogrāvāśinastu te . yamino viśvadevādyo yaviṣṭho'mṛtavānapi . ajiro vibhurvibhāvaśca mṛliko'tha videhakaḥ . śruti śṛṇo vṛhacchukrodevā dvādaśa kīrtitāḥ . āsan svāyambhuvasyaite antare somapāyinaḥ . tviṣimanto gaṇā hyete vīryavanto mahābalāḥ . teṣāmindraḥ sadā hyāsīd viśvabhuk prathamo vibhuḥ . asurā ye tadā teṣāmāsan dāyāda vāndhavāḥ . suparṇayakṣagandharvāḥ piśācoragarākṣasāḥ . aṣṭau pitṛbhiḥ sārdhaṃ te nāsatyā devayonayaḥ .

daivavāṇī strī karma° . 1 daivapraśne upaśrutau 2 saṃskṛtavākye saṃskṛtānāma daivī vāk kāvyādarśaḥ .

daivaśarmi puṃstrī° devaśarmaṇo'patyam bāhvā° iñ . devaśarmaṇo'patye tataḥ gahādi° bhavādyarthe cha . daivaśarmīya tedbhavādau tri0

daivasarga pu° karma° . devādisargabhede daivaśabde dṛśyam .

daivasṛṣṭi strī devasyeyam aṇa daivī karma° . svayambhūkṛtāyāṃ devānāṃ sṛṣṭau . tatprakāraśca vāyupu° 9 a° ukto yathā sṛṣṭvā surāṃstu deveśastanumanyāmapadyata . araktāṃ sattvabahulāṃ tatastāṃ so'bhyayūyujat . tatastāṃ yuñjatastasya priyamāsīt prabhoḥ kila . tato mukhe samutpannā dīvyatastasya devatāḥ . yato'sya dīvyato jātāstena devāḥ prakīrtitāḥ . dhāturdivīti yaḥ proktaḥ krīḍāyāṃ sa vibhāvyate . tasyāntanvāntu divyāyāṃ jajñire tena devatāḥ .

daivasthāni puṃstrī° devasthānasyarṣerapatyam iñ . 1 devasthānasyarṣerapatye striyāṃ vā ṅīp . tataḥ yūni phak tasya pailā° luk . 2 daivasthāni tadīye yūnyapatye ca .

daivahava pu° ba° va° . daivahavyasya debahūnāmakarṣerapatyasya chātrāḥ kaṇvā° aṇ yaño lup . daivahavyasya chātreṣu .

daivahīna tri° daivena bhāgyena hīnaḥ . śubhabhāgyahīne tadanumāpakahetavaśca dīpikāyāmuktā yathā vyasanī vinaṣṭa dharmā trividhotpātapīḍitoyaśca . puruṣaḥ sa daivahīnaḥ kathito daivānvito'nyaḥ . daivahīnaṃ ripuṃ jetuṃ yāyāddaivānvito nṛpaḥ . yojyo daivānvitāmātyā daivahīne tathātmani tatraiva .

daivāgārika tri° devāgāre niyuktaḥ tatra niyuktaḥ ityadhikāre agārantāt ṭhak . devāgāraniyukte devāgārika iti kvacit pāṭhadarśanāt ṭhanā niṣpannamityuktaṃ prāk .

daivāt avya° haṭhādityarthe śabdārthaci° .

daivātyaya pu° daivakṛto'tyaya utpātaḥ . daivakṛte utpāte anyatra daivātyayāt vṛ° saṃ° 2 a° . divyāntarikṣabhūmijeṣūtpāteṣu yadbhāvi aśubhaṃ sa daivātyaya ityarthaḥ .

[Page 3760b]
daivādika pu° divādigaṇe paṭhitaḥ ṭhañ . divādigaṇe paṭhite dhātau sedheti śapānirdeśo daivādikanivṛttyarthaḥ mano° .

daivāripa pu° devārīn asurān pāti āśrayadānena pā--ka devāripaḥ samudrastatra bhavaḥ aṇ . śaṅkhe tasya samudrajātatvāt tathātvam bhairavaṃ śabdamatyarthaṃ vānarasya ca kurvataḥ . daivāripācca bībhatsustasmin dauryodhane bale bhā° vi° 5 a° daivāripāt śaṅkhāt bhairavaṃ śabdaṃ kurvataḥ ityarthaḥ nīlaka° .

daivāsura na° devāsurasya vairam dvandvāt vaire vuṇi prāpte na vaire devāsurādibhyaḥ vārti° tanniṣeghe aṇ . 1 devāsurayorvaire . devāsuraśabdo'styatra anuvāke adhyāye vā vimuktā° aṇ . devāsuraśabdayukte 2 anuvāke 3 adhyāye ca pu° .

daivāhorātra pu° karma° . devānāṃ svamānena dinarūpe mānuṣe varṣātmake kāle .

daivika tri° devasyedam devānuddiśya pravṛttaḥ vā° ṭhak . devamātroddeśena kartavye śrāddhe . devānuddiśya yacchrāddhaṃ tattu daivikamucyate . haviṣyena viśiṣṭena saptamyādiṣu yatnataḥ bhaviṣyapu° . daivaśabdo'pi tatrārthe . sampannamityabhyudaye daive rucitamityapi manunā devamātroddeśyaka śrāddhe tṛptipraśnerucitaśabdasya vaktavyatokteḥ daivaśabdasya nirapekṣadevamātroddeśyakaśrāddhaparatvāvagateḥ . 2 devasambandhini tri° . ahorātre vibhajate sūryo mānuṣadaivike . daivikānāṃ yugānāntu sahasraparisaṅkhyayā . yat prāk dvādaśasāhasramuditaṃ daivikaṃ yugam dāśāparādhatastoye daivike nāsti nigrahaḥ iti ca manuḥ .

daivī strī devasyeyam aṇ añ vā . 1 devasambandhinyāṃ striyāṃ daivī sampad vimokṣāya gītā . kālā me mātarkyahetugahanā daivī satāṃ yātanā śāntika° . 2 daivavivāhenoḍhāyāṃ striyāṃ brāhmīputraḥ puruṣānekaviṃśatiṃ pūyate devīputracaturdaśa ārṣīputraḥ sapta biṣṇusaṃ° .

daivodāsa pu° divodāse bhavaḥ aṇ . 1 divodāsabhave tasyāpatyaṃ śivādyaṇ . 2 tadapatye sa ca pravarabhedaḥ yathāha āśva° śrau° 12 . 10 . 12 mitrayuvāṃ vādhraśceti tripravaraṃ bhārgavadivodāsavādhraśceti divodāsenāhūyamānaḥ aṇ . 3 divodāsenāhūyamāne vahnau ca daivodāso agnirdevāṃ acchā na majmanā ṛ° 8 . 103 . 2 daivodāsaḥ divodāsenāhūyamāno'gniḥ bhā° tasyāpatyam iñ . dauvodāsi ityeva sa ca pratardhena .

[Page 3761a]
daivya na° devasyedam devāt yañañau pā° yañ . 1 devasambandhini 2 bhāgye ca brūṣe namasā daivyaṃ janam ṛ° 2 . 3011 .

daiśika tri° deśena nirvṛttaḥ tasyedam vā ṭhañ . 1 deśakṛte 2 deśasambandhini ca striyāṃ ṅīp . paratvañcāparatvañca dvividhaṃ parikīrtitam . daiśikaṃ kālikañcāpi mūrta eva tu daiśikam . paratvaṃ sūryasaṃyogabhūyastvajñānato bhavet . aparatvaṃ tadalpatvabuddhitaḥ syāditīritam . tayorasamavāyī tu diksaṃyogastadāśraye . divākaraparispanda pūrvotpannatvabuddhitaḥ . paratvamaparatvantu tadanantarabuddhitaḥ . atra tvasamavāyī syāt saṃyogaḥ kālapiṇḍayoḥ . apekṣābuddhināśena nāśastveṣāmudāhṛtaḥ bhāṣā° . daiśikaparatvaṃ bahutara sūryasaṃyogāntaritatvajñānādutpadyate . evaṃ tadalpīyastvajñānādaparatvamutpadyate . atrāvadhitvārthaṃ dvitīyāpekṣā . yathā pāṭaliputrāt kāśīmapekṣya prayāgaḥ paraḥ . pāṭali putrāt kurukṣetramapekṣya prayāgo'para iti . tayordaiśikaparatvāparatvayoḥ . asamavāyī asamavāyikāraṇam . tadāśraye daiśikaparatvāparatvāśraye . divākareti . atra paratvaṃ aparatvañca kālikaṃ grāhyam . yasya sūryaparispandāpekṣayā yasya sūryaparispando'dhikaḥ sa jyeṣṭhaḥ yasya nyūnaḥ sa kaniṣṭhaḥ . kālikaparatvāparatve janyadravya eba . atra kālikaparatvāparatvayoḥ . eṣāṃ kālikadaiśikaparatvāparatvānām si° mū° .

daiśikaviśeṣaṇatā strī karma° . deśakṛte abhāvīyasvarūpasambandhabhede .

daiṣṭika tri° diṣṭaṃ bhāgyamiti matiryasya asti nāsti diṣṭaṃ matiḥ pā° ṭhak . bhāgyapramāṇake daivapare . nālambate daiṣṭikatāṃ na niṣīdati pauruṣe māghaḥ .

daihika tri° dehe bhavaḥ tasyedaṃ vā ṭhak . 1 dehabhave 2 dehasambandhini ca daihikānāṃ malānāṃ ca śuddhiṣu dvādaśasvapi . vasāśukramasṛṅmajjāmūtraviḍ ghrāṇakarṇaviṭ . śleṣmāśrudūṣikā svedo dvādaśaite nṛṇāṃ malāḥ manuḥ eṣa hi brahmabandhūnāṃ badho nānyo'sti daihikaḥ bhāga° 1 . 7 . 56 . striyāṃ ṅīp . prajāḥ sasarja katidhā daihikīrmānasīrvibhuḥ bhāga° 3 . 10 . 1

daihya tri° dehe bhavaḥ ṣyañ . dehabhave jīve . athāpi vata me daihyo hyātmā caivātmanā vibhuḥ bhāga° 1 . 4 . 30 sūryo'gnistvaṃ maruddevaḥ somaḥ sandhyāhanī divā . kaṃkuḥ svayaṃ dharma iti hyete daihyasya sākṣiṇaḥ bhāga° 6 . 1 . 39 .

[Page 3761b]
do chede divā° para° saka° aniṭ . dyati adāt ditaḥ ditiḥ .

doḥśikhara na° 6 ta° skandhe rājani° .

doḥsahasrabhṛt pu° doḥsahasraṃ bāhusahasraṃ bibharti bhṛ--kvip . 1 kārtavīryārjune 2 bāṇāsure ca sahasrabhujabhṛt śrīmān kārtavīryo'bhavat prabhuḥ bhā° anu° 152 a° kārtavīryasya tathātvamuktam atha vīryamadotsikto bāṇo bāhusahasravān harivaṃ° 175 a° bāṇasya sahasrabāhutoktā .

dogdhṛ tri° duha--tṛc . 1 dohanakartari 2 gopāle 3 vatse 4 arthopajīvini 5 arke 6 dohanaśīle ca medi° merau sthite dogdhari dohadakṣe kumā° striyāṃ ṅīp . sā ca 7 dhenvām . dohāvasāne punareva dogdhrīm raghuḥ acalā hyakṣayā bhūmirdogdhrī kāmānivottamān . dogdhrī vāsāṃsi ratnāni paśūn brīhīn yavāṃstathā bhā° anu° 62 a° . śīlārthatṛṇantatvānnātra karmaṇi ṣaṣṭhī .

dogha pu° duha--ac vede ni° hasya ghaḥ . dogdhari uruṃ dīghaṃ dharuṇaṃ devarāyaḥ ṛ° 5 . 15 . 5 . doghaṃ kāmānāṃ dogdhāram bhā° .

doḍī strī dola--ac gaurā° ṅīṣ lasya ḍaḥ . (dālī) phalapradhāne vṛkṣabhede tasyāḥ phalam aṇ . harītakyā° luk . doḍī tat phale'pi strī .

dodha pu° duha--ghañ bā° hasya dhaḥ . govatse deva! sadodha kadambatalastha! śrīdhara! tāvakanāmapadaṃ me chandoma° .

dodhaka na° ekādaśākṣarapādake varṇavṛttabhede dodhakavṛttamidaṃ bhabhabhād gau vṛttara° .

dora pu° ḍora + ḍasya raḥ . (ḍora) iti khyātāyāṃ rajjvām .

doraka na° ḍoraka + ḍasya raḥ . vāṇāvandhanatantau tatastaduddhṛtaṃ hiraṇyaṃ sūtraṃ dorakeṇa vadhnāti

dorgantu pu° doṣā bāhunā gantuḥ kuṇṭhitaḥ . kuṇṭhitahaste kātyā° śrau° 7 . 6 . 11 kāryāsamarthavāhau trikā° .

dorgraha pu° 6 ta° . 1 bāhustambhe rogabhede . dorgṛhṇātya'nena karaṇe ghañ . 2 balavati hārā° .

dorjyā strī sū° si° uktāyāṃ bhujakārajyāyām dorjyāntaraguṇābhuktistattvanetroddhṛtā punaḥ mū° dorjyāntaraguṇā bhujajyānayanāvasare yat jyāpiṇḍāntaraṃ tena guṇitā raṅganā° .

dormūla na° 6 ta° . bhujamūle kakṣe hema° .

dola pu° dula--ghañ . dolane śrīkṛṣṇasya svanāmakhyāte utsavabhede sa ca phālgunapaurṇamāsyāṃ kartavyaḥ khaṇḍatithau tasya kutra khaṇḍe kartavyatā tacca dolotsavatattve uktaṃ yathā
     yadā aruṇodayakāle paurṇamāsīlābhastadā tatraiva dāla yātrā . ubhayadine aruṇodayakāle paurṇamāsīlābhe pūrvadine saṅgavamadhyāhnakālavyāpitvāt trisandhyavyāpitvena titherbalavattvācca . yadā tithikṣayavaśādaruṇodayakāle na paurṇamāsīlābhastadāḥ kadācit sahāyabhāvena caturdaśyādaraḥ . etena pūrvadine aruṇodayaṃ vinā pūrvāhṇe paurṇamāsīlābhaḥ paradine muhūrtānyūnatithilābhastadā phalgūtsavaḥ pūrvadine yugmavacanānurodhāditi nirastam ubhayadine karmayogyapraśastakālaprāptatithisandeha eva yugmavacanapravṛtteḥ . evaṃ pañcamīparyantāsu tithiṣu tatkaraṇe anayaiva diśā vyavasthonneyeti dolayātrātattvam viśeṣataḥ kaliyuge dolotsavo vidhīyate . phālgune ca caturdaśyā aṣṭame yāmasaṃjñake . atha vā paurṇamāsyāntu pratipatsandhisammitau . pūjayedvidhivat bhaktyā phalgucūrṇeścaturvidhaiḥ . sitaraktairgaurapītaiḥ karpūrādivimiśritaiḥ . haridrākṣārayogācca raṅgaramyairmanoharaiḥ . anyairvā raṅgaramyaiśca prīṇayet parameśvaram . ekādaśyāṃ samārabhya pañcamyantaṃ samāpayet . pañcāhāni tryahāṇi syurdolotsavo vidhīyate . dakṣiṇābhimukhaṃ kṛṣṇaṃ dolayānaṃ sakṛnnarāḥ . dṛṣṭvāparādhanicayairmuktāste nātra saṃśayaḥ pādme pātālakhaṇḍe . jaiminiruvāca phālgune māsi kurvīta dolārohaṇamuttamam . yatra krīḍati govindo lokānugrahaṇāya vai . pratyarcāṃ devadevasya govindākhyāntu kārayet . prāsādaṃ purataḥ kuryāt ṣoḍhaśastambhamucchritam . caturasraṃ caturdvāraṃ maṇḍapaṃ vedikānvitam . cārucandrātapa mālyacāmaradhvajaśobhitam . bhadrāsanaṃ vedikāyāṃ śrīparṇīkāṣṭhanirmitam . phalgūtsavaṃ prakurvīta pañcāhāni tryahāṇi vai . phālgunyāḥ pūrvato viprāścaturdaśyāṃ niśāmukhe . vahnyutsavaṃ prakurvīta dolamaṇḍapapūrvataḥ . govindānugṛhītantu yātrāṅgaṃ tat prakīrtitam . ācāryavaraṇaṃ kṛtvā vahniṃ nirmathanodbhavam . bhūmiṃ saṃskṛtya vidhivat tṛṇarāśiṃ mahocchritam . sapaśuṃ kārayitvā tu vahniṃ tatra viniḥkṣipet . pūjayitvā vidhānena kuṣmāṇḍavidhināhunet . govindaṃ pūjayitvā tu bhrāmayet saptadhā vibhum . tasmin kāle hariṃ dṛṣṭvā sarvapāpaiḥ pramucyate . yatnāttaṃ rakṣayedvahniṃ yāvad yātrā samāṣvate . prāntayāse catudaśyāṃ govindapratimāṃ śubhām . vāsayitvā hareragre pūjayet puruṣottamam . upacāraviśiṣṭaistu pratyarcāmapi pūjayet . tato varañca vasanaṃ mālāñca dvijasattamāḥ . arcāyāṃ vinyasen mantraṃ paraṃ jyotirvibhāvayan . tataśca pratimā sākṣāt jāyate puruṣottamaḥ . ratnāndolikayā tāṃ vai nayet snānasya maṇḍapam . nānātūryaninādaiśca śaṅkhadhvanipuraḥ saram . jayaśabdaistathā stotraiḥ puṣpavṛṣṭibhireva ca . chatradhvajapatākābhiścāmaravyajanaistathā . nirantaraṃ dīpikābhistathā kuryānmahotsavam . āgacchanti tadā devāḥ pitāmahapurogamāḥ . draṣṭumṛṣigaṇaiḥ sārdhaṃ govindasya mahotsavam . bhadrāsane'dhivāsyainaṃ pūjayedupacārakaiḥ . mahā snānasya vidhinā snapanaṃ tasya kārayet . pañcāmṛtaiśca vai sarvaiḥ teṣāmanyatamena vā . snānānte gandhatoyena śrīsūktenābhiṣecayet . saṃprokṣya bhūṣayeddevaṃ vastrālaṅkāramālyakaiḥ . nīrājayitvā saṃpūjya prāsādaṃ pariveṣṭayet . saptakṛtvastato devaṃ dolamaṇḍapamānayet . susaṃskṛtāyāṃ rathyāyāṃ patākātoraṇādibhiḥ . adhodeśe maṇḍapaṃ taṃ saptaśobhrāmayettataḥ . ūrdhvadeśe punastadvat stambhavedyāntu sapta vai . yātrāvasāne ca punarbhrāmayedekaviṃśatim . iyaṃ līlā bhagavataḥ pitāmahamukheritā skānde utkalakhaṇḍe . gāruḍe caitre māsi site pakṣe dakṣiṇābhimukhaṃ harim . dolārūḍhaṃ samabhyarcya māsamāndolayet kalau tannityatā ca padmapurāṇe ūrje rathaṃ madhau dolāṃ śrāvaṇe tantuparva ca . caitre madanakāropamakurbāṇo vrajatyadhaḥ . viṣṇuṃ dolāsthitaṃ dṛṣṭvā trailokyasyotsavo bhavet . tasmāt kāryaśataṃ tyaktvā dolāhe utsavaṃ kuru . dolotsavavidhiḥ caitrasya śukladvādaśyāṃ prātaḥkṛtyaṃ samāpya ca . nityapūjāṃ vidhāyātha kuryāddolotsavaṃ vratī . tadarthañca viśeṣeṇa naividyādikamarpayet . saṃmānya vaiṣṇavāṃstaiśca gītanṛtyādi kārayet . mahānīrājanaṃ kṛtvā prakṣipedacyutīpari . gandhānulepacūrṇāni vicitrāṇi vibhāgaśaḥ . santoṣya vaiṣṇavāṃstaiśca gatinṛtyādibhiḥ prabhuḥ . natvābhyarthyā'pramattaḥ san dolāmārohayecchubhām . nītvā bahirvedikāyāmuttuṅgāyā yathāvidhi . abhyarcyāndolayet kṛṣṇaṃ sarvalokāvalokitam . evamabhyarcayana yāme yāme tvāndolayan prabhum . mahotsavena gamayeddinaṃ rātriñca yatnataḥ . evaṃ jāgaraṇaṃ kṛtvā vaiṣṇavaiḥ saha vaiṣṇavaḥ . praṇamya prārthya nirmañchya kṛṣṇa svālayamānayet . caitre māsi site pakṣe tṛtīyāyā ramāpatim . dolārūḍhaṃ samabhyarcya māsamāndolayet kalau . yat phālgunasya rākādāvuttarā phalgunī yadā . tadā dolotsavaḥ kāryastacca śrīpuruṣottame iti haribhaktivilāsaḥ .

dolā strī dula--ac a vā ṭāp . (ḍolī) 1 yānabhede, 2 udyānādau krīḍārthaṃ dolanayantre ca . svārthe ka . dolikā tatrārthe amaraḥ . 3 svedanārthe yantrabhede śabdārthaci° . dolāṃ karoti kyaṅ dolāyate adolāyiṣṭa matirdolāyate nyūnaṃ satāmapi khaloktibhiḥ hito° dolāyamānaṃ govindaṃ mañcasthaṃ madhusūdanam . rathasthaṃ vāmanaṃ dṛṣṭvā punarjanma na vidyate ska° pu° utka° .

dolāyuddha na° doleva yuddham . aniyatajayaparājayayutayuddhe . dolāyā yathā dolanenānyatarapārśve sthitiraniyatā evaṃ jayaparājayayorekatarapakṣe aniyatatayā sthitiryatra tādṛśaṃ yuddhaṃ dolāyuddhamiti vyavahriyate . dolāyuddhaṃ kṛtagurutaradhvānamauddhatyabhrājām māghaḥ .

dolī strī dolyate'nayā dula--bā° karaṇe in vā ṅīp . (ḍulī) khyāte yānabhede bāhyakhaṭvāyām hārā° .

doṣa pu° duṣa--bhāve karaṇe vā ghañ . 1 apakarṣaprayojake vastuniṣṭhe dharmabhede . yathā kāvyadoṣā śrutikaṭvādayaḥ hetu doṣāḥ vyabhicārādayaḥ bhramadoṣāḥ pittādayaḥ . 2 dūṣaṇe doṣo vicārasulabho yadi duṣyate tat vyākhyā mama prathamameva na dūṣaṇīyā maheśvaraḥ . eko hi doṣoguṇasannipāte nimajjatīndāḥ kiraṇeṣvivāṅkaḥ kumā° adātā vaṃśadoṣeṇa karmadoṣāt daridratā . unmādo mātṛdoṣeṇa pitṛdoṣeṇa mūrkhatā . kāvyadoṣāstu kāvya° pra° uktā yathā mukhyārthahatirdoṣo rasaśca mukhyastadāśrayādvācyaḥ . ubhayopayoginaḥ syuḥ śabdādyāstena teṣvapi saḥ hatirakakarṣaḥ . duṣṭaṃ padaṃ śrutikaṭu cyutasaṃskṛtyaprayuktamasamartham . nihatārthamanucitārthaṃ nirarthakamavācakaṃ tridhā'ślīlam . sandigdhamapratītam grāmyaṃ neyārthamatha bhavet kliṣṭam . avimṛṣṭavidheyāṃśaṃ biruddhamatikṛt samāsagatameva . tatra śrutikaṭu paruṣavarṇarūpam 1 duṣṭam . 2 cyutasaṃskṛti vyākaraṇalakṣaṇahīnam . 3 aprayukta tathāmnātamapi kavibhirnādṛtam . yathā daivataśabdaḥ puṃsyāmnāto'pi na kenacit prayujyate . 4 asamarthaṃ yattadarthaṃ paṭhyate na ca tatrā'sya śaktiḥ yathā hantīti gamanārtham . 5 nihatārthaṃ yadubhayāthanaprasiddhe'rthe prayuktam . yathā lohitaśabda ujvalārthe . 6 anucitārthaṃ yathā, paśupadaṃ kātaratāmabhivyanaktītyanucitārtham . 7 nirarthakaṃ pādapūraṇamātraprayojanaṃ cādipadam . 8 avācakaṃ yathā jantupadatadātaryarthe prayuktaṃ na ca tasyābhidhāyakam . yaccopasargasaṃsargādarthāntaragatam . yathā dadhātyarthe vidadhātīti padam . 9 tridheti vrīḍājugupsāmaṅgalavyañjakatvāt aślī lam . yathā sādhanavāyuvināśaśabdā vrīḍādivyañjakāḥ . 12 sandigdhaṃ yathā bandyāmiti kiṃ haṭhahṛtamahilāyāṃ, kiṃ vā namasyāmiti sandehaḥ . 13 apratītaṃ yat kevale śāstre prasiddham . yathā āśayaśabdaḥ yogaśāstrādāveva vāsanārtho nānyatra . 14 grāmyaṃ yat kevale loke sthitam . yathā kaṭyādiśabdāḥ . 15 neyārtham nirūḍhā lakṣaṇāḥ kāścit sāmarthyādabhidhānavat . kriyante sāmprataṃ kāścit kāścinnaiva tvaśaktitaḥ iti yanniṣiddhaṃ lākṣaṇikam yathā capeṭāpāṭatena nirjitatvaṃ lakṣyate . 16 kliṣṭaṃ yatrārthapratipattirvyavahitā yathā atrinetrajajyotirudgamabhāsiśabdasya kumudārthaparatve kliṣṭatvam . 17 avimṛṣṭaḥ prādhānyenānirdiṣṭo vidheyāṃśo yatra tat . yatra anuvādyamanuktvā prathamaṃ vidheyanirdeśaḥ yathā nyakkārohyayamevetyatra anuvādyavidheyayorakrameṇa nirdeśo yatra . samāsāntargatatvena vidheyāṃśasya jhaṭityabodho'pi yatra . yathā tatraiva padye vṛthocchūnairityatra vṛthātvamucchūnatve vidheyaṃ tacca samāsāntargatatayā nāśu vodhyate . 18 viruddhamatikṛt . yathā bhavānīpatiśabdasya bhavānyāḥpatyantarapratītikāritvam . apāsya cyutasaṃskāramasamarthaṃ nirarthakam . vākye'pi doṣāḥ santyete padasyāṃśe'pi kecana . vākyamātragatādoṣāstu .
     pratikūlavarṇamupahataluptavisargaṃ visandhi hatavṛttam . nyūnādhikakathitapadam abhavanmatayogamanabhihitavācyam . apadasthapadasabhāsaṃ saṅkīrṇaṃ garbhitaṃ prasiddhihatamṛ . bhagnaprakramamakramam amataparārthaṃ ca vākyameva tathā rasānuguṇatvaṃ varṇānāṃ vakṣyate tadviparītaṃ 1 patikūlavarṇam yathā śṛṅgāre ṭavargādi raudre madhuravarṇādi . 2 upahata utvaṃ prāpto lupto vā visargo yatra tat etacca asakṛtprayoge eva doṣo na sakṛtprayoge . 3 visandhiḥ sandhervairūpyaṃ viśleṣo'ślīlatvaṃ kaṣṭatvañca . saṃhitāṃ na karīmīti svecchayā sakṛdapi doṣaḥ pragṛhyādihetukatve tu asakṛt . tatra calaṇḍāmaraceṣṭitamityādau aślīlatā tarvālītyādau kaṣṭateti bodhyam . 4 hataṃ lakṣaṇānusaraṇe'pyaśravyaṃ aprāptagurubhāvāntalaghu rasānanuguṇañca vṛttaṃ yatra tat hatavṛttam . 5 nyūnapadaṃ yathā suciramuṣitaṃ valkaladharairiti veṇīsaṃhārapadye asmābhiriti viśeṣyaṃ padaṃ nyūnam . tathā tatraiva padye guruḥ khedaṃ khinne mayītyatra khinne ityasyāt pūrvaṃ itthamiti padaṃ ca nyūnam . 6 adhikaṃ yathā sphaṭikākṛtinirmala ityatrākṛtipadamadhikam . 7 kathitapadaṃ yathā ekatra padye ekasyaiva līlādiśabdasya dvidhā prayoge . 8 patatprakarṣam . yatrādau gāḍhabandhanarūpaprakarṣaḥ ante tu taddhīnatā tat . 9 samāptapunarāttam . kriyayaiva vākyasamāpterniyamāt kriyāprayogādanantaraṃ yatra tatkriyāsāpekṣakārakāntarādiprayogaḥ tatra samāpta punarāttatvam . 10 dvitīyārdhagataikavācakaśeṣaprathamārdham . dvitīyārdhagatamekaṃ padaṃ prathamārdhasya samāpakaṃ yatra tathābhūtaṃ vākyaṃ duṣṭamityarthaḥ . 11 na bhavan mataḥ iṣṭaḥ yogaḥ sambandhaḥ yatra tat . 12 avaśyaṃ vaktavyamanuktam . 13 asthānasthapadam . 14 asthānasthasamāsañca . 15 saṃkīrṇaṃ yatra vākyāntarasya padāni vākyāntaramanupraviśanti . 16 garbhitaṃ yatra vākyasya madhye vākyāntaramanupraviśati . 17 prasiddhimatikrāntaṃ yathā ravo maṇḍūkādiṣu prasiddho, na tu siṃhādināde . 18 bhagnaḥ prakramaḥ prastāvo yatra tat . 19 avidyamānaḥ kramo yatra tadakramam . 20 amataḥ prakṛtaviruddhaḥ parārtho yatra . arthadoṣāstu . artho'puṣṭaḥ kaṣṭovyāhatapunaruktaduṣkrama grāmyāḥ . sandigdho nirhetuḥ prasiddhividyāviruddhaśca . anavīkṛtaḥ saniyamā'niyamaviśeṣāviśeṣaparivṛttāḥ . sākāṅkṣo'padayuktaḥ mahacarabhinnaḥ prakāśita viruddhaḥ . vidhyanuvādāyuktastyakta punaḥ svīkṛto'ślīlaḥ . yatrātivitatatvādayo'nupādāne'pi pratipādyamānamarthaṃ na vādhanta ityapuṣṭāstatra, na tvasaṅgatāḥ punaruktā vā . rasadoṣāstu vyabhicārirasasthāyibhāvānāṃ śabdavācyatā . kaṣṭakalpanayā vyaktiranubhāvavibhāvayoḥ . pratikūlavibhāvādigraho dīptiḥ punaḥpunaḥ . akāṇḍe prathanacchedau aṅgasyāpyativistṛtiḥ . aṅgino'nanusandhānaṃ prakṛtīnāṃ viparyayaḥ . anaṅgasyābhidhānañca rame doṣāḥ syurīdṛśāḥ .
     candrāloke tu doṣasāmānyaviśeṣalakṣaṇānyuktvā diṅmātramudāhṛtaṃ yathā syāccetoviśatā yena sakṣatā ramaṇīyatā . śabde'rthe ca kṛtonmeṣaṃ doṣamuddhāpayanti tam . bhavacchrutikaṭurvarṇaḥ śravaṇodvejane paṭuḥ . vikhyāyate vyākaraṇaviruddhaṃ cyutasaṃskṛtiḥ . aprayuktaṃ daivatādau śabde puṃliṅgatādikam . asamarthantu hantyādeḥ prayogo gamanādiṣu . sa hanti hanta kāntāre kāntaḥ kuṭilakuntalaḥ . nihatārthaṃ lohitādau śoṇitādiprayogataḥ . ekākṣaraṃ vinā bhūbhrūkṣmādikaṃ khalatādivat . vyanaktyanucitārthaṃ yatpadamāhustadeva tat . iyamuddhataśākhāgrakelikautukavānarī . nirarthakaṃ tuhītyādi pūraṇaikaprayojanam . arthe vidadhadityādau dadhadādyamavācakam . dhatte nabhastalaṃ bhāsvānaruṇaṃ taruṇaiḥ karaiḥ . aślīlaṃ trividhaṃ vrīḍājugupsā'maṅgalātmanā . āhlādasādhanaṃ vāyuḥ kāntālāśe bhavet katham . syāddvyarthamiha sandigdhaṃ na dyāṃ yānti patattriṇaḥ . syādapratītaṃ śāstraikagamyaṃ vītā'numādivat . śithilaṃ, śayane lilye maccittaṃ te śaśiśriyi . mastapṛṣṭhakaṭīloṣṭhagallādi grāmyamucyate . neyārthaṃ lakṣaṇātyattaprasarādamanoharam . himāṃśorhāradhikkārajāgare yāmikāḥ karāḥ . kliṣṭamartho yadīyo'rthaśreṇitaḥ śreṇimṛcchati . haripriyāpitṛvārapravāhapratimaṃ vacaḥ . avikṛṣṭavidheyāṃśaḥ samāsapihite bidhau . viśanti viśikhaprāyāḥ kaṭākṣāḥ kāmināṃ hṛdi . aparādhīna ityādiviruddhamatikṛnmatam . anyasaṅgatamuttuṅgahāraśobhipayodharā . rasādyanucite varṇe pratikūlākṣaraṃ viduḥ . na māmaṅgada! jānāsi rāvaṇaṃ raṇadāruṇam . yasminnupahato luptī visarga iha tattathā . kusandhiḥ vaṭavāgaccha visandhiḥ nṛpatī imau . hatavṛttamanukto'pi chandīdoṣaścakāsti cet . viśālalocane! paśyā'mbaraṃ tārātaraṅgitam . nyūnaṃ tvatkhaṅgasambhūtayaśaḥ puṣpaṃ nabhastalam . adhikaṃ bhavataḥ śatrūn daśattyasilatāphaṇī . kathitaṃ punaruktā vāk śyāmābjaśyāmalocanā . vikṛtaṃ daravikṛtairaiyaruḥ kuñjarāḥ puram . patatprakarṣahīnā'nuprāsāditve yathottaram . gambhorārambhadambholipāṇireṣa samāgataḥ . samāptapunarāttaṃ syādeṣa pīyūṣabhājanam . netrānandī tuṣārāṃśuretyambunidhivāndhavaḥ . ardhāntarapadāpekṣi krīḍānṛtyeṣu sasmitam . meghārambhaṃ stumaḥ śambhumardharambhoruvigraham . abhavanmatayogaḥ syānna cedabhimato'nvayaḥ . yena vaddho'mbu dhiryasya rāmasyānucarā vayam . sa eṣa laṅkālaṅkāraṃ rāvaṇaṃ hantusudyataḥ . dviṣāṃ sampadamācchidya yaḥ śatrūn samapūrayat . asthānasthasamāsaṃ navidvajjanamanoramam . mithaḥ pṛthagvākyapadaiḥ saṅkīrṇaṃ yattadeva tat . vaktreṇa bhrājate rātriḥ kāntā candreṇa rājate . brahmāṇḍaṃ tvadyaśaḥ pūragarbhitaṃ bhūmibhūṣaṇam . ākarṇaya payaḥ pūrṇasuvarṇakalaśāyate . bhagnaprakramamārabdhaśabdanirvāhahīnatā . akramaḥ kṛṣṇa! pūjyante tvāmanārādhya devatāḥ . amatārthāntaraṃ mukhye'mukhye vārthe virodhakṛt . tyaktahāramuraḥ kṛtvā śokenāliṅgitā'ṅganā . apuṣṭārtho viśeṣye cenna viśeṣoviśeṣaṇāt . viśanti hṛdayaṃ kāntākaṭākṣāḥ khañjanatviṣaḥ . kaṣṭaḥ spaṣṭāvabodhārthamakṣamo vācyasannibhaḥ . vyāhataścedvirodhaḥ syānmithaḥ pūrvāparārthayoḥ . sahasrapatramitraṃ te vaktraṃ kenopamīyate . kutastatropamā yatra punaruktaḥ sudhākaraḥ . duḥkramagrāmyasandigdhāstrayo doṣāḥ kramādamī . tvadbhaktaḥ kṛṣṇa! gaccheyaṃ narakaṃ svargameva vā . ekaṃ me cumbanaṃ dehi tava dāsyāmi kañcukam . brūta kiṃ mevyatāṃ candramukhīcandrakirīṭayoḥ . anaucityaṃ kīrtilatāṃ taraṅgayati yaḥ sadā . prasiddhyā vidyayā vāpi viruddhaṃ dvividhaṃ matam . nyasteyaṃ paśya kandarpapratāpadhavaladyutiḥ . ketakī śekhare śambhordhatte candrakalātulām . sāmānyaparivṛttiḥ syāt kuṇḍalacchavivigrahā . viśeṣaparivṛttiḥ syāddayitā mama cetasi . dve staḥ sahacarā'cāruviruddhānyonyasaṅgatī . dhvāṅkṣāḥ santaśca tanayaṃ svaṃ parañca na jānate . sarojanetra! putrasya mukhendumavalokaya . pālayiṣyati te gotramasau narapurandaraḥ . pade tadaṃśe vākyāṃśe vākye vākyakadambake . yathānusāramabhyūheddoṣān śabdārthasambhavān . 3 vyāvṛttivyavahārānyataraprayojanavighaṭake dharmabhede sa ca doṣastrividhaḥ . avyāptiḥ ativyāptiḥ asambhavaḥ . 4 vidhyatikramajanite 'dṛṣṭabhede mīmāṃsakāḥ . 5 gurutalpagamanābhakṣyabhakṣaṇādijanite pāpe medi° . duṣa--vaikṛtye karaṇe ghañ . 6 vātapittakapheṣu yathāha bhāva° pra° atha doṣāḥ pravakṣyante ityupakrame doṣasvarūpamāha vāgbhaṭaḥ vāyuḥ pittaṃ kaphaśceti trayo doṣāḥ samāsataḥ . vikṛtā'vikṛtā dehaṃ ghnanti te vardhayanti ca . te vyāpino'pi hṛnnābhyoradhomadhyordhasaṃśrayāḥ . vayo'horātrabhuktānāmantamadhyādigāḥ kramāt doṣaśabdasya niruktimāha dhātavaśca malāścāpi duṣyanyebhiryatastataḥ . vātapittakaphā ete trayo doṣā iti smṛtāḥ doṣā ityatra duṣa vaikṛtye iti duṣadhātoḥ duṣyantye bhiriti vākye akartari ca kārake saṃjñāyā mityanena sūtreṇa karaṇe'rthe ghañ pratyayaḥ . 7 teṣāṃ vikāre ca . gau° ukte pravṛttiprayojake rāgadveṣamohātmake 8 dharmabhede tallakṣaṇādikaṃ sū° bhā° uktaṃ yathā pravartanālakṣaṇā doṣāḥ sū° pravartanā pravṛttihetutvam jñātāraṃ hi rāgādayaḥ pravartayanti puṇye pāpre vā . yatra mithyājñānaṃ tatra rāgadveṣāviti pratyātmavedanīyā hī me doṣāḥ kasmāt? lakṣaṇato nirdiśyanta iti karmalakṣaṇāḥ khalu raktadviṣṭamūḍhāḥ rakto hi tatkarma kurute yena karmaṇā sukhaṃ duḥkhaṃ vā bhajate, tathā dviṣṭastathā mūḍha iti doṣā rāgadveṣamohā ityucyamāne bahunoktaṃ bhavatīti bhā° vivṛtametat tadvṛttau yathā doṣaṃ lakṣayati . doṣā iti bahuvacanaṃ rāgadveṣamohātmakalakṣyatrayajñāpanāya pravartanā pravṛttijanakatvaṃ tadeva lakṣaṇaṃ yeṣām yadyapīdaṃ śarīrādṛṣṭeśvarecchādāvativyāptaṃ tathāpi laukikapratyakṣasaviṣayatve satīti viśeṣaṇīyaṃ yāgādigocarapramāvāraṇāya pramānyatve satoti viśeṣayanti . tadbhedāśca sū° bhā° 4 a° 1 āhnike uktā yathā tathā doṣāḥ sū° parīkṣitā iti buddhisamānāśrayatvādātmaguṇāḥ, pravṛttihetutvāt punarbhavapratisandhānasāmarthyācca saṃsārahetavaḥ, saṃsārasyānāditvādanādinā prabandhena pravartante, mithyājñānanivṛttistattvajñānāt tannivṛttau rāgadveṣaprabandhocchede'pavarga iti prādurbhāvanirodhadharmakā ityevamādyuktaṃ doṣāṇāmiti pravartanālakṣaṇā doṣā ityuktaṃ tathā ceme mānerṣyāsūyāvicikitsāmatsarādayaḥ te kasmānnopasaṅkhyāyante ityata āha bhā° . tattrairāśyaṃ rāgadveṣamohārthāntarabhāvāt sū° teṣāṃ doṣāṇāṃ trayorāśayastrayaḥ pakṣāḥ . rāgapakṣāḥ--kāmo matsaraḥ spṛhā tṛṣṇā lobha iti . dveṣapakṣāḥ--krodhaḥ īrṣyā'sūyā droho'marṣa iti . mohapakṣāḥ--mithyājñānaṃ vicikitsā mānaḥ pramādaḥ iti . trairāśyānnopasaṅkhyāyante iti, lakṣaṇasya tarhyabhedāt tritvamanupapannam, nānupapannaṃ rāgadveṣamohārthāntarabhāvāt āsaktilakṣaṇo rāgaḥ, amarṣalakṣaṇo dveṣaḥ, mithyāpratipattilakṣaṇo moha iti . etat pratyātmavedanīyaṃ sarvaśarīriṇām, vijānātyayaṃ śaṃrīrī rāgamutpannam, asti me'dhyātmaṃ rāgadharma iti . virāgañca vijānāti nāsti me'dhyātmaṃ rāgadharma iti . evamitarayorapīti . mānerṣyā'sūyāprabhṛtayastu trairāśyamanupatitā iti nopasaṅkhyāyante bhā° . vivṛtametat vṛttau teṣāṃ doṣāṇāṃ trayo rāśayaḥ trayaḥ pakṣā na tu rāgadveṣamohānāmekaikatvaṃ teṣāmarthāntarabhāvāt avāntarabhedavattvāt tathā ca bhayaśokamānādīnāmeṣvevāntarbhāvānna vibhāganyūnatvaṃ icchātvadveṣatvamithyājñānatvarūpaviruddhadharmavattvānna vibhāgādhikyam icchātvādikantu rāgādāvanubhavasiddhaṃ tatra rāgapakṣaḥ kāmo matsaraḥ spṛhā tṛṣṇā lobho māyā dambha iti kāmo riraṃsā . ratiśca vijātīyastrīsaṃyogaḥ . nārīgatābhilāṣa iti tu na yuktaṃ striyāḥ kāme'vyāpteḥ . matsaraḥ svaprayojanapratisandhānaṃ vinā parābhimatanivāraṇecchā yathā rājakīyādudapānānnodakaṃ peyam ityādi . evaṃ paraguṇanivāraṇecchā'pi . spṛhādharmāvirodhena prāptīcchā . tṛṣṇā idaṃ me na kṣīyatāmitīcchā ucitavyayākaraṇenāpi dhanarakṣaṇecchārūpaṃ kārpaṇyamapi tṛṣṇābheda eva . dharmavirodhena paradravyecchā lobhaḥ . parabañcanecchā māyā kapaṭena dhārmikatvādinā svotkarṣakhyāpanecchā dambhaḥ . dveṣapakṣāḥ krodha īrṣyā'sūyā droho'marṣo'bhimāna iti krodho netralauhityādiheturdoṣaviśeṣaḥ . īrṣyā sādhāraṇe vastuni parasvatvāttadgrahītari dveṣaḥ yathā durantadāyādānām . asūyā paraguṇādau dveṣaḥ droho nāśāya dveṣaḥ hiṃsā tu doṣajanyā . pare tu tāndrohaṃ manyate . amarṣaḥ kṛtāparādhe asamarthasya dveṣaḥ abhimāno'pakāriṇyakiñci karasyātmani dveṣaḥ . mohapakṣā viparyayasaṃśayatarkamānapramādabhayaśokāḥ . viparyayo mithyājñānāparaparyāyo'yathārthaniścayaḥ ekadharmikaviruddhabhāvābhāvajñānaṃ saṃśayaḥ sa eva vicikitsetyucyate vyāpyāropādvyāpakaprasañjanaṃ tarkaḥ ātmanyavidyamānaguṇāropeṇotkarṣadhīrmānaḥ guṇavati nirguṇatvadhīrūpasmayo'pi māne'ntarbhavati . pramādaḥ pūrvakartavyatayā niścite'pyakartavyatādhīḥ evaṃ vaiparītye'pi bhayamaniṣṭahetūpanipāte tatparityāgānarhatā jñānaṃ śoka iṣṭaviyoge tallābhānarhatājñānam 9 mithyājñānajanyavāsanāyāṃ duḥkhajanyapravṛttidoṣā mithyājñānānāmiti sūtravṛttau carame doṣaśabdasya tathārthatvābhidhānāt . 10 vasuputrabhede droṇaśabde dṛśyam bhramajanakādoṣāstu pittādayaḥ bhāṣāparicchede uktā yathā doṣo'pramāyā janakaḥ pramāyāstu guṇo bhavet . pittadūratvādirūpo doṣo nānāvidhaḥ smṛtaḥ . apramāṃ prati doṣaḥ janakaḥ kāraṇam . pramāṃ prati guṇaḥ kāraṇam . tatrāpi pittādirūpā doṣā ananugatāḥ . teṣāṃ kāraṇatvam anvayavyatirekābhyāmeva siddham . guṇasya pramājanakatvantu anumānāt siddham . yathā pramā jñānasādhāraṇakāraṇabhinnakāraṇajanyā janyajñānatvāt apramāvat . na ca doṣābhāva eva kāraṇamastviti vācyam pītaḥ śaṅkha iti jñānasthale pittadoṣasattvācchaṅkhatvapramānutpattiprasaṅgāt . vinigamanāvirahāt anantadoṣābhāvasya kāraṇatvamapekṣya guṇakāraṇatāyā nyāyyatvāt . na ca guṇasattve'pi pittapratibandhācchaṅkhe na saityajñānam . ataḥ pittādidoṣābhāvānāṃ kāraṇatvamavaśyaṃ vācyaṃ tathā ca kiṃ guṇasya hetutvakalpanayeti vācyam tathāpyanvayavyatirekābhyāṃ guṇasyāpi hetutvasiddheḥ . evaṃ bhramaṃ prati guṇābhāvaḥ kāraṇamityasyāpi suvacatvācca . tatra doṣāḥ ke ityākāṅkṣāyāmāha . pitteti . kvacit pītādibhrame pittaṃ doṣaḥ . kvaciccandrādeḥ svalpaparimāṇabhrame dūratvaṃ doṣaḥ . kvacicca vaṃśoragabhrame maṇḍūkavasāñjanamityevaṃ doṣā bhrāntijanakā ityarthaḥ . 11 govatse . svārthe ka . doṣaka tatrārthe . vātapittakaphā doṣāḥ duṣyāḥ syuḥ sapta dhātavaḥ śā° ti° doṣakṣayavṛddhijñānādikaṃ suśrute sūtrasthāne 16 a° uktaṃ tatraiva dṛśyam . nyāyamatasiddhahetvābhāsākhyāḥ hetudoṣāśca hetvābhāsaśabde vakṣyante tatsāmānyalakṣaṇaṃ ca yādṛśaviśiṣṭaviṣayakatvena jñānasyānumititatkāraṇībhūtajñānapratibandhakatvaṃ tattvam . tatpakṣakatatsādhyakānumitau yāvantodoṣāḥ sambhavanti tāvadanyatamatvam vā duṣadhātorivāsmākaṃ doṣasampattaye guṇaḥ udbha0

doṣagrāhin tri° doṣaṃ gṛhṇāti graha--ṇini . khale halā° . visṛjya sūrpapavaddoṣān guṇān gṛhṇanti sādhavaḥ . doṣagrāhī guṇatyāgī cālanīva hi durjanaḥ udbhaṭṭaḥ .

doṣaghna tri° doṣaṃ vātādivikāraṃ hanti hana--ṭak . dhātuvaiṣamyarūpadoṣanāśake auṣadhādau doṣaghnā grahaṇī pāṇḍurogārśaḥ kuṣṭhanāśanāḥ suśrutaḥ .

doṣajña tri° doṣaṃ kartavyākaraṇe doṣaṃ jānāti jñā--ka . 1 paṇḍite amaraḥ . atha pradoṣe doṣajñaḥ saṃveśāya viśāṃ patim raghuḥ . 2 parakīyadoṣajñātṛmātre tri° . ajñātadoṣairdoṣajñaiḥ māghaḥ .

doṣaṇya tri° doṣṇi bhavaḥ doṣa + yat doṣannādeśaḥ ye cābhāvakakarmaṇīḥ prakṛtivadbhāvaḥ . bāhubhave yakṣmaṃ doṣaṇyamaṃsābhyām ṛ° 10 . 163 . 2

doṣatraya na° 6 ta° . vātapittakaphānāṃ trike rājani° .

[Page 3767a]
doṣabheda pu° 6 ta° . dviṣaṣṭiprakāre doṣabhede sa ca suśrute ukto yathā athāto doṣabhedavikalpanāmādhyāyaṃ vyākhyāsyāmaḥ .
     dviṣaṣṭirdoṣabhedā ye purastātparikīrtitāḥ . kati tatraikaśo jñeyā dviśo vāpyatha vā triśaḥ . tasya tadvacanaṃ śrutvā saṃśayacchinmahātapāḥ . prītātmā nṛpaśārdūlaḥ suśrutāyāha tattvataḥ . trayo doṣā dhātavaśca purīṣaṃ mūtrameva ca . dehaṃ sandhārayantyete hyavyāpannā rasairhitaiḥ . puruṣaḥ ṣoḍaśakalaḥ prāṇaścaikādaśaiva ye . rogāṇāntu sahasraṃ yacchataṃ viṃśatireva ca . śayañca pañca dravyāṇāṃ trisaptatyadhikottaram . vyāsataḥ kīrtitaṃ taddhi bhinnadoṣāstrayoguṇāḥ . dviṣaṣṭidhā vadantyete bhūyiṣṭhamiti niścayaḥ . trayaeva pṛthak doṣā dviśo nava samādhikaiḥ . trayodaśādhikaikadvisamamadhyolvaṇaistriśaḥ . pañcāśadevantu saha bhavanti kṣayamāgataiḥ . kṣīṇamadhyādhikakṣīṇakṣīṇavṛddhaistathāparaiḥ . dvādaśaivaṃ samākhyātāstrayo doṣā dviṣaṣṭidhā . miśradhātumalairdoṣā yāntyasaṃkhyeyatāṃ punaḥ . tasmātprasaṅgaṃ saṃyamya doṣabhedavikalpanaiḥ . rogaṃ viditvopacaredrasabhedairyatheritaiḥ . bhiṣak kartātha karaṇaṃ rasā doṣāstu kāraṇam . kāryamārogyamevaikamanārogyamato'nyathā .

doṣala tri° doṣa + matvarthe lac . doṣayukte kedāraṃ ma dhuraṃ proktaṃ vipāke guru doṣalam . tadvat pālvalamuddiṣṭaṃ viśeṣāddoṣalantu tat suśrutaḥ .

doṣas strī duṣa--asun . rātrau svastyathoṣaso doṣasaśca atha° 16 . 4 6

doṣā avya° duṣyatyatra duṣa--bā° ādhāre ā svarā° . 1 rātrāvityarthe doṣā'pi nūnamahimāṃśurasau kileti māghaḥ doṣāpi rātrāvapītyarthaḥ . divābhūtā rātriḥ doṣābhūtamahaḥ iti bhāṣyaprayogāt asaptamyarthe'pi tasya vṛttitā . tataḥ ṣṭhyal tuṭ ca . doṣātana rātribhave tri° doṣātanaṃ budhavṛhaspatiyogadṛśyaḥ raghuḥ . (abhravṛndam) asya ṭābantastrītvamapi gharmakāladivasa iva kṣayitadoṣaḥ kāda° . doṣāśabdasya ṭābantatve eva gauṇe hrasvasambhavaḥ avyayatve na tatsambhavaḥ iti bodhyam . dos + bhāgurimate striyāṃ ṭāp . 2 bāhau strī śabdārthaci° .

doṣākara pu° doṣā rātrau karo'sya . 1 candre yāmitravedha vihitānapahatya doṣān doṣākaraḥ sukhamanekavidhaṃ vidhatte jyo° ta° . 6 ta° . 2 droṣāṇāmākare ca .

[Page 3767b]
doṣākleśī strī doṣāṃ bāhuṃ kliśnāti kliśa--aṇ gaurā° ṅīṣ . vanavarvurikāyāṃ rājani° .

doṣāṅkuśa pu° doṣāṇāṃ kāvyadoṣāṇāmaṅkuśa iva nirāsakatvāt . candrālokokte kāvyadoṣanivārake kāvyadharmabhede tallakṣaṇādi tatroktaṃ yathā doṣamāpatitaṃ svānte prasarantaṃ viśṛṅkhalam . nivārayati yastredhā doṣāṅkuśamuśanti tam . doṣo guṇatvaṃ tanute doṣatvaṃ vā nirasyati . bhavantamatha vā doṣaṃ nayatyatyājyatāmasau . mukhaṃ candraśriyaṃ dhatte śvetaśmaśrukarāṅkuraiḥ . atra hāsyarasoddeśe grāmyatvaṃ guṇatāṃ gatam . tava dugdhābdhisambhūteḥ kathaṃ jātā kalaṅkitā . kavīnāṃ samayādvidyāviruddho'doṣatāṃ gataḥ . dadhāra gaurī hṛdaye devaṃ hi makarāṅkitam . atra śleṣodayānnaiva tthājyaṃ hīti nirarthakam .

doṣātilaka pu° doṣā rātrestilaka iva . pradīpe trikā0

doṣāsya pu° doṣā āsyamiva prakṛṣṭadīptisādhanaṃ vā yasya . pradīpe śabdaca° .

doṣika tri° doṣaḥ vātādivikāraḥ kāraṇatayāstyasya ṭhan . roge śabdaca° .

doṣin tri° duṣa--ṇini . doṣayukte śabdalpadrume doṣaśabdāt astyarthe inikalpanaṃ naikākṣarāt kṛto jāteḥ saptamyāśca na tau smṛtau ityanuśāsanaviruddham (tau . ini ṭhanau) . sati ca gatyantare abhiyuktaprayoge tasya saṅkocakalpanasya kvācitkatvam bhāṣyakṛtā vyavasthāpitam yathā rasika ityādiprayogadarśanāt na sarvatra .

doṣaikadṛś tri° doṣamevaikaṃ paśyati doṣaikaśabdayoḥ karmadhāraye ekaśabdasya pūrvakālaiketyādi pā° paranipāte tatpūrvakāt dṛśaḥ kvip . khale amaraḥ . doṣe ekasmin dṛgjñānaṃ yasyeti vigrahaṃ vadan bharataḥ bhrāntaeva sati gatyantare vyadhikaraṇabahuvrīherasādhutvaniyamāt .

dos pu° na° damyate'nena dama--ḍosi ardharcā° . bāhau nūnamasmadvināśāya vidhinā doḥ prasāritaḥ rāmā° laṅkā° 123 doṣaṃ tasya tathā idhasya bhajate mallināthadhṛtavākyam kakuddoṣaṇī iti sahābhāṣyaprayoge asya klīvatā tamupādravadudyamya dakṣiṇaṃ dorniśācaraḥ raghuḥ . dīrdaṇḍena śarāḥśarairariśirastenāpi bhūmaṇḍalam subandhuḥ . duhitaramanukampyāmadrirādāya dorbhyām kubhā° . asya bhatve yājādau taddhite ca vā doṣannādeśaḥ . puṃsi doḥ doṣau doṣaḥ klīve doḥ doṣaṇī doṣṇī doṃṣi śasādau tu doṃṣi doṣāṇi doṣṇā doṣā doṣabhyāṃ dorbhyāmityādi .

[Page 3768a]
dostha pu° doṣi dorvyāpāre tiṣṭhati sthā--ka vā rorlopaḥ . 1 sevake 2 krīḍake ca trikā° upacārāt 3 krīḍāyām 4 sevāyāñca trikā° 5 bāhusthite tri° .

doha pu° duha--bhāve ghañ . 1 dohane dugdhe'smai sarvān kāmān yo vācodohaḥ chā° u° merau sthite dogdhari dohadakṣe kumā° dohāvasāne punareva dogdhrīm raghuḥ . ādhāre ghañ . 2 dohanapātre śabdaca° . karmaṇi ghañ . 3 dugdhe śabdārthaci° .

dohaja tri° dohāt dohanājjāyate jana--ḍa . 1 dohanajāte 2 dugdhe na° śabdārthakalpa° .

dohaḍikā strī mātrāvṛttabhede (dohā) tallakṣaṇādi chandoma° uktaṃ yathā mātrātrayodaśakaṃ yadi pūrvaṃ laghukavirāmi . paṭha punaredādaśakaṃ dohaḍikā dviguṇena

dohada pu° na° dohamākarṣaṃ dadāti dā--ka . 1 garbhe 2 lālasāmātre 3 garbhiṇyā abhilāṣe ca me° . suśrute tu dauha(hṛ)damiti paṭhitvā tadupahatyāṃ doṣādikamuktaṃ yathā dvihṛdayāñca nārīṃ dauhṛ(ha)dinīmācakṣate . dauhṛ(ha)davimānanāt kubjaṃ kuṇiṃ khañjaṃ jaḍaṃ vāmanaṃ vikṛtākṣanāsaṃ vā nārī sutaṃ janayati . tasmāt sā yadyadicchettattasyai dāpayet . labdhadau(ha)hṛdā hi vīryavantaṃ cirāyuṣañca putraṃ janayati . bhavanti cātra indriyārthāṃntu yān yān sā bhoktumicchati garbhiṇī . garbhābādhabhayāttāṃstān bhiṣagāhṛtya dāpayet . sā prāptadau(ha)hṛdā puttraṃ janayeta guṇānvitam . alabdhadau(ha)hṛdā garbhe labhedātmani vā bhayam . yeṣu yeṣvindriyārtheṣu dauhṛ(ha)de vai vimānanā . prajāyeta sutasyārtistasmiṃstasmiṃstathendriye . rājasandarśane yasyā dauhṛ(ha)daṃ jāyate striyāḥ . arthavantaṃ mahābhāgaṃ kumāraṃ sā prasūyate . dukūlapaṭṭakauśeyabhūṣaṇādiṣu dau(ha)hṛdāt . alaṅkāraiṣiṇaṃ putraṃ lalitaṃ sā prasūyate . āśrame saṃyatātmānaṃ dharmaśīlaṃ prasūyate . devatāpratimāyāntu prasūte pārṣadopamam . darśane vyālajātīnāṃ hisāśīlaṃ prasūyate . godhāmāṃsā'śane putraṃ suṣupsurdhāraṇātmakam . gavāṃ māṃse ca balinaṃ sarvakleśasahantathā . māhiṣe dau(ha)hṛdācchūraṃ raktākṣaṃ lomasaṃyutam . varāhamāṃsāt svapnāluṃ śūraṃ sañjanayet sutam . mārgādvikrāntajaṅghālaṃ sadā vanacaraṃ sutam . sṛmarādvimnamanasaṃ nityabhītaṃ ca taittirāt . ato'nukteṣu yā nārī tvamabhidhyāti dau(ha)hṛdam . śarīrācāraśītaiḥ sā samānaṃ janayiṣyati . karmaṇā coditaṃ jantorbhavitavya punarbhavet . yathā tathā daivayogāddau(ha)hṛdaṃ janayeddhṛdi . yātrāyāṃ digbhede doṣaśāntyarthe 4 sevyapadārthe yathāha mu° ci° ājyaṃ tilaudanaṃ matsyaṃ payaścāpi yathākramam . bhakṣayeddohadaṃ diśyamāśāṃ pūrvādikāṃ vrajet . rasālāṃ pāyasaṃ kāñjīṃ śṛtaṃ dugdhaṃ tathā dadhi . payo'śṛtaṃ tilānnaṃ ca bhakṣayedvāradohadam . pakṣādito'rkadalataṇḍulavārisarpiḥ śrāṇāhaviṣyamapi hemajalaṃ tvapūpam . bhuktvā vrajedrucakamambu ca dhenumūtraṃ yāvānnapāyasaguḍānasṛgannamudgān mu° ci° atha digdohadamanuṣṭubhāha ājyamiti . ājyaṃ ghṛtaṃ pūrvasyām . tilaudanaṃ tilamiśraudanaṃ dakṣiṇasyām . matsyaṃ prasiddhaṃ paścimāyām, payodugdhamuttarasyām . etadyathākramaṃ diśyamabhīṣṭadigbhavaṃ dohadaṃ bhakṣayettataḥ pūrvādikābhāśāṃ jigamiṣitāṃ diśāṃ vrajet . yadāha śrīpatiḥ ājyaṃ tilaudanaṃ matsyaṃ payaḥ prākprabhṛtikramāt . bhuktveti śeṣaḥ nāradena tvanyathoktaṃ ghṛtānnaṃ tilapiṣṭānnaṃ matsyānnaṃ ghṛtapāyasam . prāgādikramaśo bhuktvā yāti rājā jayatyarīn . vasiṣṭhenāpi ghṛtānnaṃ kṛsarānnaṃ ca matsyānnaṃ ghṛtapāyasam . pūrvādiṣu kramādbhuktvā yātā siddhimavāpnuyāt iti . atraivaṃ virodhe vikalpo yathādeśācāraṃ vā vyavasthā . atha vāradohadamanuṣṭubhāha rasālāmiti . rasālā śarkarādadhimarīcakarpūrailā saṃsṛṣṭā loke śikhariṇīti prasiddhā tāṃ ravivāre . pāyasakāñjyau prasiddhe somamaṅgalavārayoḥ . śṛtaṃ pakvaṃ dugdhaṃ budhe, śṛtaṃ pāka iti sādhu . tatrāpi kṣīrahaviṣoreveti vārtikāt prastute kṣīre sādhutvam . dadhi prasiddhaṃ guruvāre . aśṛtamapakvaṃ dugdhaṃ śukre, tilānnaṃ tilamiśrasodanaṃ śanau . etadvāradohadaṃ ravibārādau krameṇa bhakṣayet . yadāha śrīpatiḥ majjikāṃ saghṛtapāyasaṃ tathā kāñjikaṃ śṛtapayo'dadhi kramāt . kṣīramāmamatha tat kathitaṃ tilaudagaṃ vāradohadavidhirbudhaiḥ smṛtaḥ iti vasiṣṭhanāradābhyāṃ dugdhasya pakvāpakvaviśeṣo nābhyadhāyi majjikāṃ paramānnaṃ ca kāñjikaṃ ca payodadhi . kṣīraṃ tilaudanaṃ bhuktvā bhānuvārādiṣu kramāditi . majjikā rasālā . syādrasālā tu majjikā ityabhidhānāt . gurustu viśeṣanāha sūryavāre ghṛtaṃ pāśyaṃ candravāre payastathā . guḍamaṅgārake vāre budhavāre tilānapi . guruvāre daṣiprāśya śukravāre yavānapi . māṣān bhuktvā śanervāre śūle gacchannadoṣabhāgiti . atha tithidohadaṃ vasantatilakācchandasāha pakṣādita iti . pakṣādiḥ pratipattasyāḥ lyaplope pañcamī . pratipadādipañcadaśatithiṣu krameṇa tithidohadaṃ bhuktvā vrajet . yathā pratipadi arkasya vṛkṣaviśeṣasya dalāni parṇāni . dvitīyāyāṃ taṇḍulavārikṣālitataṇḍulajalam . tṛtīyāyāṃ sarpirghṛtam . caturthyāṃ śrāṇā yavāgūḥ . pañcamyāṃ haviṣyaṃ mudgādi . ṣaṣṭhyāṃ hemajalaṃ prakṣālitasuvarṇajalam . saptamyāmapūpam . aṣṭamyāṃ rucakaṃ vījapūraphalam . phalapūrī vījapūro rucako mātuliṅgake ityamaraḥ . navamyāmambu jalam . daśamyāṃ dhenumūtraṃ strīgavīmūtraṃ na tu vṛṣamūtraṃ dhenuśabdagrahaṇāt . ekādaśyāṃ yāvānnaṃ yavavikāram . dvādaśyāṃ pāyasam . trayodaśyāṃ guḍamikṣuvikāraṃ, caturdaśyāmasṛk rudhiram . pañcadaśyāmannamudgānodanamiśritamudgān . yadāha vṛhaspatiḥ arkapatraṃ bhavedyātuḥ prathamāyāntu bhakṣaṇam . dvitīyāyāṃ bhavedyāturbhakṣyaṃ sattaṇḍulodakam . tṛtīyāyāṃ tathā sarpiryavāgūḥ syāttataḥ param . pañcamyāṃ taddhaviṣyaṃ syāt ṣaṣṭhyāṃ vā kāñcanodakam . apūpabhuktiḥ saptamyāmaṣṭamyāṃ vījapūrakam . navamyāṃ toyapānaṃ syādgomūtrantu tataḥparam . ekādaśyāṃ yavānadyāt dvādaśyāṃ pāyasaṃ pibet . trayodaśyāṃ guḍaṃ lehyaṃ rudhiraṃ syāccaturdaśe . mudgaudanaṃ bhaveddhojyaṃ pañcadaśyāṃ yiyāsataḥ . pakṣayorubhayorevaṃ yātrā yoge vidhiḥ smṛtaḥ iti . daivajñamanohare'pi kvacidbhedaḥ . yathā arkadalataṇḍulodakasarpīṣi haviṣyadadhisuvarṇapayaḥ . tilavārivījapūrakamadhvājyakamūtraṣiṣṭikāścāpi . tilapiṣṭakadambamūlāni śākamatha śastavṛkṣaparṇāni pratipatprabhṛtiṣu bhuktvā prasthātā siddhimāpnotīti . nanu ālabhyālabhya bhakṣyān vā smṛtvā dṛṣṭvātha tān vrajet . dattvā vā siddhimāpnoti duṣṭabhādiṣu bhūpatiriti gurūkteḥ duṣṭavārādiṣu dohadābhidhānaṃ sārthakam . vihiteṣu punarnakṣatratithivārādiṣu dohadābhidhānaṃ vyartham . doṣanivāraṇaphalako hi dohadastadabhāve vaiyarthyaprasaṅgāt . ucyate . duṣṭabhādiṣu bhūpatirityatra duṣṭatvaṃ kinnaisargikamutānyat ahitanakṣatreṣvapi krūragrahasāhityādirmahān doṣaḥ sambhāvito'sti tadapākaraṇāya dohadābhidhānaṃ sārthakam evaṃ sarvavarṇānāmapi pārighadaṇḍe viruddhatārākrūragrahamāhityādimahādoṣanivāraṇāya dohadokte pārthakyācca . evaṃ vihitatithidohadābhidhānaṃ yoginyādidoṣanāśārtham . sakrūrarāṃśeraśubhā tithiḥ syāt ityetaddoṣanivāraṇārthaṃ ca . taddoṣābhidhānaṃ ca ratnamālāyām . ādyāścatasraḥ kriyapūrvakāṇāṃ meṣāccaturṇāmiha pañcamī syāt . parāḥ pareṣāṃ paratastathaiva sakrūrarāśeraśubhā tithiḥ syāt iti . evaṃ vāradohadoktirapi vakrigrahavāraśūlādidoṣahānyā sārthikā digdohoktirapi trividhapratibudhapratiśukrapratibhaumādidoṣahānyā sārthikā pī° dhā° tatra garbhe sudakṣiṇā dohadalakṣaṇaṃ dadhau raghuḥ . abhilāṣe udakakrīḍādohadāgatānāñca kāda° garbhiṇyabhilāṣe prajāvatī dohadaśaṃsinī te raghuḥ 5 puṣpodgamauṣadhe ca kusumaṃ kṛtadohadastvayā yadaśoko'yamudīrayiṣyati raghuḥ kāṅkṣatyanyovadanamadirādohadacchadmanāsyāḥ meghaḥ aśokabakulayoḥ strīpadatāḍanagaṇḍūṣamadire dohadamiti prasiddhiḥ . strīṇāṃ sparśāt priyaṅgurvikasati bakulaḥ śīdhugaṇḍūṣasekāt pādāghātādaśokastilakakuruvakau vīkṣaṇāliṅganābhyām . mandāro narmavākyāt paṭumṛduhasanāt campako vaktravātāt cūto gītānnamerurvikasati ca puronartanāt karṇikāraḥ malli° dhṛtavākyam

dohadalakṣaṇa na° dohadasya garbhasya lakṣaṇaṃ yatra . 1 vayaḥ sandhau 6 ta° . 2 garbhalakṣaṇe ca .

dohadavatī strī dohada + astyarthe matup masya vaḥ . dravyaviśeṣābhilāṣavatyāṃ garbhiṇyām amaraḥ . dohadānvitāpyatra hemaca° .

dohana na° duha--bhāve lyuṭ . 1 antaḥsthitadravadravyasya bahirniḥsāraṇarūpe vyāpāre (dooyā) karaṇe lyuṭ ṅīp . 2 dohanasādhanapātryām śabdaratnā° .

dohala pu° dohamākarṣaṃ lāti gṛhlāti lā--ka . 1 icchāyāṃ 2 dohadaśabdārthe ca śabdārthakalpa° . aśoka! yadi sadyaeva mukulairna sampatsyase sudhā vahasi dohalaṃ lalitakāmisādhāraṇam mālavikā° tataḥ astyarthe matup masya vaḥ . ṅīp dohalavatī 1 dohadavatyāṃ striyāṃ śabdārthaci° . 2 aśokavṛkṣe strī rājani° gaurā° ṅīṣ dohalī .

dohas pu° duha--bhāve asun . dodane prakṣāraṇe vṛṣā kṛṣṇe samūhe dohasā divaḥ ṛ° 1011 . 1 dohasā dohanena bhā0

dohase avya° duha--tumarthe sesena'sena ityādi pā° 3 . 4 . 9 sū° tamarthe aset . dogdhumityarthe marteṣvanyaddohase ṛ° 6 . 66 . 1 makṣuna yeṣu dohase ṛ° 6 . 66 . 5 dohase kāmān dogdhum bhāṣyam .

dohā strī mātrāvṛttabhede ṣaṭkalaturagau trikalamapi viṣamapade vinidhehi . samapādānte caikalamiti dohāmava dhehi tallakṣaṇam .

dohāpanaya pu° dohamapanayati svaniḥsaraṇena apa + nī--ac . dugdhe trikā° .

dohita tri° doha + tāra° itac . sañjātadohe

dohin tri° duha--śīlārthe ghinuṇ . dohanaśīle striyāṃ ṅīp .

dohīyas tri° dogdhṛ + atiśāyane tuśchandasi iyasun tṛṇolopaḥ . atiśayena dogdhari . striyāṃ ṅīp dohīyasī evaṃ iṣṭhan dohiṣṭha tatrārthe tri° striyāṃ ṭāp . śabdakalpadrume asya dohinśabdaprakṛtikatvakalpanaṃ prāmādikameva .

dohya tri° duha--karmaṇi vā ṇyat . 1 dohanīye 2 dugdhe 3 dhenvādau strī . īḍabandhaśaṃsaduhāṃ ṇyataḥ pā° asyādyudāttatā . vījāyobāhyaratna strī dohya puṃsāṃ parīkṣaṇam yājña° .

dauḥsādhika pu° duṣṭaḥ sādhaḥ tatra niyuktaḥ ṭhak . dvārapāle tri° .

daukūla pu° dukūlena parivṛtho rathaḥ aṇ . dukūlena parivṛte rathe amaraḥ pṛṣo° daugūla tatrārthe hemaca° .

daugarha pu° aśve niru° .

dautya na° dūtasya bhāvaḥ karma vā ṣyañ . 1 dūtakarmaṇi 2 tadbhāve ca hanūmadādyairyaśasā mayā punardviṣāṃ hasairdautyapathaḥ sitīkṛtaḥ naiṣa° dautyaṃ tatkṛtaṃ ghore vigrahe janamejaya! harivaṃ° 174 a° bhagavan śrūyatāṃ vākyaṃ dautyenāhamihāgatā harivaṃ° 177 a° .

daurātmya na° duṣṭa ātmā yatnaḥ dhṛtiḥ buddhiḥ svabhāvaḥ śarīraṃ vā yasya tasya bhāvaḥ ṣyañ . ninditayatnādau daurātmyādrākṣasastāṃ tu nātratyāḥ śraddadhuḥ prajāḥ raghuḥ .

daurga na° durgasya durgāyā vā idam aṇ . 1 durgasambandhini 2 durgāsambandhini ca śrāvaṇī daurganavamī dūrvā caiva hutāśanī . pūrvaviddhaiva kartavyā śivarātrirbalerdinam kālamā° dhṛtavākyam .

daurgatya na° durgatasya bhāvaḥ ṣyañ . 1 dāridrye 2 duḥkhitve ca daurgatyādyairanaujasyaṃ dainyaṃ malinatādikṛt sā° da° bhartuḥ kurvanti daurgatyāt so'narthaḥ sumahān smṛtaḥ bhā° sa° 5 a° .

daurgandhya na° duṣṭo gandho'sya tato bhāve ṣyañ . duṣṭagandhayoge . laghu tṛṣṇāharaṃ vaktrakledadaurganthyanāśanam suśrutaḥ . gātre daurgandhyakāraṇañca bhṛgubhārate uktaṃ taka 1763 pṛ° darśitam .

daurgaha pu° durgahasyāpatyam śivā° aṇ . 1 durgahasyarṣerapatye purukutse ṛṣau sapta ṛṣayo daurgahe vadhyamāne ṛ° 4 . 42 8 . purukutsasya mahiṣī daurgahe bandhane sthite . patyāvarājakaṃ dṛṣṭvā rāṣṭraṃ putrasya lipsayā bhā° dhṛtavākyam 2 aśve niru° daugarha ityatra pāṭhāntaram .

daurgraha pu° duḥkhena graho grahaṇamasya aśvasya, tatsādhyo yāgaḥ aṇ . aśvamedhe tena ha purukutso daurgraheṇeje śata° vrā° 13 . 545 . daurgraheṇāśvena saṃhatena kratunā aśvamedheneje ityarthaḥ bhā° .

daurgāyaṇa pu° durgasyāpatyaṃ naḍā° phak . durgasyāpatye

daurjanya na° durjanasya bhāvaḥ ṣyañ . durjanatve tadidaṃ sama daurjanyaṃ vāliśasya mahīyasi bhāga° 6 . 68 . 52

daurbalya na° durbalasya bhāvaḥ ṣyañ . durbalatve anādeyasya cādānāt ādeyasya ca varjanāt . daurbalyaṃ khyāpyate rājñaḥ manuḥ papāta bhūmau daurbalyāt bhā° śā° 53 ślo° .

daurbhāgineya puṃstrī° durbhagāyā apatyaṃ kalyā° ḍhak inaṅ ca hṛdbhagetyādinā dvipadavṛddhiḥ . durbhagāyā apatye .

daurbhāgya na° durbhagāyā durbhagasya vā bhāvaḥ ṣyañ dvipadavṛddhiḥ . durbhāgyānvitatve bhuktvā pitṛgṛhe nārī puṅkte svāmigṛhe yadi . daurbhāgyaṃ jāyate tasyāḥ śapanti kuladevatāḥ iti jyoti° ta° yatte keśeṣu daurbhāgyaṃ sīmanteṣu ca mūrdhani . lalāṭe karṇayorakṣṇorāpastadghnantu sarvadā yājña° adya kaikeyi! daurbhāgyaṃ rājñā te khyāpitaṃ mahat bhā° va° 276 a° tatkāraṇañca bhṛgubhāratoktam 1763 pṛ° darśitam .

daurbhrātra na° duṣṭobhrātā tasya bhāvaḥ yuvā° aṇ . duṣṭabhrātṛtve .

daurmanasya na° duṣṭaṃ mano'sya tasya bhāvaḥ ṣyañ . khedādinimitte cittasya dausthye duṣṭamanoyuktatve teṣāṃ kṛte me niśvāso daurmanasyañca jāyate devīmā° kṛtasmṛtiḥ proṣitadaurmanasyam vṛ° saṃ° 78 a° .

daurvāsasa na° durvāsasā proktam aṇ . śivadharmākhye upapurāṇabhede upapurāṇaśabde dṛśyam .

daurvīṇa na° durvāyāḥ idam khañ . 1 dūrvārase 2 iṣṭaparṇe ca medi° .

daurvratya na° duṣṭaṃ skhalanocchalanādi vrataṃ yasya tasya bhāvaḥ ṣyañ . duṣṭavratatve mitraṃ sauvratyena rudraṃ daurvratyena yaju° 39 . 9

daurhṛ(ha)da na° durhṛdo bhāvaḥ aṇ vā na dvipadavṛddhiḥ . dohada + svārthe aṇ vā . icchādau dohadaśabdārthe dohadaśabde suśrutavākyaṃ dṛśyam .

daurhārda na° durhṛdo bhāvaḥ yuvā° aṇ dvipadavṛddhiḥ . śatrutve

daurhṛdaya na° durhṛdayasya duṣṭahṛdayayuktasya bhāvaḥ yuvā° aṇ na dvipadavṛddhiḥ . duṣṭacittatve .

dauleya pu° dulerapatyam itaścāniñaḥ pā° ḍhak . dulerapatye kacchape hemaca° .

daulmi pu° dulma + apatye iñ . indre śabdārthakalpa° .

dauvārika pu° dvāre niyuktaḥ ṭhak dvārā° yvābhyāṃ prāk aic . 1 dvāraniyukte 2 dvārapāle 3 pratīhāryāṃ strī ṅīp . dauvārikī devasarūpametya raghuḥ praviśya dauvārikaḥ śaku° . dauvārikalakṣaṇaṃ matsyapu° uktaṃ yathā prāṃśuḥ surūpodakṣaśca priyavādīna coddhataḥ . cittagrāhaśca sarveṣāṃ pratīhāraḥ sa ucyate . auśanasanītiśāstrapariśiṣṭe tu anyathoktaṃ yathā śastrāstrakuśalo yastu dṛḍhāṅgaśca nirālasaḥ . yathāyogyaṃ samāhūyāt sa jñeyaḥ pratihārakaḥ . īṅgitākāratattvajño balavān priyadarśanaḥ . apramādī samo dakṣaḥ sa pratīhāra ucyate cāṇakyaḥ . vṛ° saṃ° ukte 2 ekāśītipadasthe vāstudevabhede ca pitṛdauvārikasugrīvakusumadantāmbupatyasurāḥ .

dauvālika pu° deśabhede tatratyarājādiṣu ba° va° . dauvālikāḥ sāgarakāḥ patrorṇāḥ śaiśirāstathā . karṇaprāvaraṇāścaiva bahavastvatra bhārata! . tatrasthā dvārapālaiste procyante rājaśāsanāt . kṛtakālāḥ subalayastato dvāramavāpsyatha bhā° sa° 51 a° .

dauścarmya na° duścarmaṇo bhāvaḥ vyañ . svabhāvato'nāvṛta meḍhratve brahmahā kṣayarogitvaṃ dauścarmyaṃ gurutalpagaḥ manuḥ .

dauṣka tri° doṣā carati doṣa upasaṃkhyānam vārti° ṭhaṇ iṇaḥ ṣaḥ pā° ṣatvam . bāhubhyāṃ cāriṇi .

dauṣkula duṣṭaṃ kulamasya duṣkulaḥ svārthe aṇ . duṣṭakulayukte na durjane dauṣkulo vā vratairyo vā na saṃskṛtaḥ bhā° śā° 36 a° .

dauṣkuleya pu° duṣkulasyāpatyaṃ tatra bhavo vā duṣkulāḍḍhak pā° pakṣe ḍhak . duṣkulajāte kulejātāśca kliśyante dauṣkuleyavaśānugāḥ bhā° va° 193 a° .

[Page 3771b]
dauṣkulya tri° duṣkula + svārthe ṇyat . duṣṭakulayukte dauṣkulyā vyādhibahulāḥ durātmāno'pratāpinaḥ bhā° va° 183 a° .

dauṣṭhava na° duṣṭhoḥ avinātasya bhāvaḥ udgā° aṇ . avinītatve

dauṣpuruṣya na° duṣṭaḥ puruṣaḥ tasya bhāvaḥ svārthe vā vrāhmaṇā° ṣyañ . 1 duṣṭe puruṣe 2 tadbhāve ca .

dauṣmanta(nti) pu° duṣmantasyāpatyam śivā° aṇ iñ vā . duṣmantanṛpasyāpatye bharate dauṣmantaṃ bharataṃ cāpi bhṛtaṃ sṛñjaya! śuśrumaḥ bhā° dro° 67 a° . bharatañcaiva dauṣmantiṃ mṛtaṃ sṛñjaya! śuśrumaḥ bhā° śā° 29 a° . asya visargamadhyatā maśūnyatāpi tena haitena bharato dauḥṣantirīje śata° vrā° 13 . 5 . 48 atra pṛṣo° masya lopa iti bodhyam yamadhyo dauṣyantirityapyatra rūpaudāryaguṇopetaṃ dauṣyantiṃ janamejaya! bhā° ā° 74 a° .

dauṣyantya tri° duṣmantasyāyam ṇya . duṣmantasambandhini satyavatyacintayanmā dauṣmantyo vaṃśa ucchedaṃ vrajediti bhā° ā° 95 a° .

daustra na° duṣṭā strī tasyāḥ bhāvaḥ yuvā° aṇ . duṣṭastriyā bhāve .

dauhika dohaṃ nityamarhati ṭhañ . nityaṃ dohārhe

dauhitra puṃstrī° duhiturapatyam vidā° añ . duhiturapatye striyāṃ ṅīp . pautradauhitrayorloke viśeṣo nāsti kaścana . tayorhi mātāpitarau sambhūtau tasya dehataḥ manuḥ dauhitro'pi hyamutrainaṃ santārayati pautravat . manuḥ . 2 khaḍgādau na° . dauhitraṃ khaḍgamityāhurapatyaṃ duhitustilāḥ . kapilāyāghṛtaṃ caiva dauhitramiti cocyate mārkaṇḍeyapu° trīṇi śrāddhe praśastāni dauhitraṃ kutupastilāḥ tatraiva . trīṇi śrāddhe pavitrāṇi dauhitraḥ kutupastilāḥ . vratasthamapi dauhitraṃ śrāddhe yatnena bhojayet . kutapañcāsane dadyāt tilaiśca vikiren mahīm manuḥ kutapaṃ nepālakambalam iti kullūkabhaṭṭaḥ . brāhmavivāhenoḍhāyāḥ kanyāyā putrotpattiṃ vinā tadgṛhabhojane doṣo'bhihitaḥ vahnipu° .
     kanyāyāṃ vrahmadeyāyāmabhuñjan sukhamaśnute . atha bhuñjīta yo mohāt bhuktvā sa narakaṃ vrajet . aprajāyāñca kanyāyāṃ na bhuñjīyāt kadācana . dauhitrasya mukhaṃ dṛṣṭvā kimarthamanuśocaṃsi . mahāsattvasamākīrṇāt nāsti te narakādbhayam . nīrṇastvaṃ sarvaduḥkhebhyaḥ paraṃ svargamavāpsyasi . dauhitrasya tu dānena nandanti pitaraḥ sadā . yatkiñcit kurute dānaṃ tadānantyāya kalpate

dauhitrāyaṇa puṃstrī° duhiturapatyaṃ yuvā vidā° añi añantatvāt yūni haritā° phak . duhituryūnyapatye .

dyavidyavī strī divase niru° .

dyāvākṣamā strī dvi° ba° . dyauśca kṣamā ca divo dyāvādeśaḥ . svargapṛthivyoḥ hemaca° . evaṃ dyāvāpṛthivīdyāvābhūmi śabdāvapi tatrārthe dvi° va° dyāvāpṛthivīyam śata° brā° 11 . 52 dyāvāpṛthivyoridam vaiśvadevaṃ tatsambandhi ityarthaḥ . dyāvāpṛthivī iha jyaiṣṭhe śata° 13 . 5 . 1 . 11 ārṣatvāt ekavacanāntatā . dyāvābhūmī janayan deva eka āste viśvasya kartā bhuvanasya goptā anumānacintāmaṇidhṛtaśrutiḥ .

dyu abhisarpaṇe adā° para° saka° aniṭ . dyauti adyauṣīt . dudyāva . guhāyā niragāt bālī siṃho mṛgamiva dyuvan bhaṭṭiḥ .

dyu na° diva--un kicca bā° valopaśca . 1 dine 2 gagane 3 svarge ca viśvaḥ 4 agnau pu° medi° .

dyukṣa tri° divi dyuni kṣayati kṣi--nivāse ḍa . 1 svargalokavāsini trikā° dyukṣo rājā girāmakṣitotiḥ ṛ° 6 . 24 . 1 dyukṣo dyuloka nivāsī bhā° 2 dīptiyukte ca dyukṣamaryamaṇaṃ bhagam ṛ° 1 . 136 . 6 dyukṣaṃ dīptimantam bhā° .

dyuga puṃstrī° dyuni divi vā ākāśe gacchati gama--ḍa . 1 pakṣiṇi rājani° . striyāṃ jātitvāt ṅīṣ . 2 ākāśagāmimātre tri° striyāṃ ṭāp .

dyugaṇa pu° dyūnāṃ divāṃ vā dinānāṃ gaṇaḥ . grahāṇāṃ madhyagatisādhanāṅge dinavṛnde ahargaṇaśabde 577 pṛ° tadānayanādi dṛśyam . ravidināntagatādhikamāsakaiḥ kṛtadinaiḥ sahito dyugaṇo vidhoḥ si° śi° .

dyugat na° dyu + gama--kvip . śīghne niru° atastvā gīrbhirdyugadindra! ṛ° 8 . 86 . 4

dyucara tri° divi dyuni vā ākāśe carati cara--ḍha . 1 grahe 2 pakṣiṇi ca dyauścacāla tadā rājan! dyucarāśca sahasraśaḥ harivaṃ° 132 a° .

dyujyā strī 6 ta° . dyuvṛttasyāhopātravṛttasya dralarūpāyāṃ jyāyām . krānteḥ kramotkramajye dve kṛtvā tatrotkramajyayā . hīnā trijyā dinavyāsadalaṃ taddakṣiṇottaram sū° si° spaṣṭakrānteḥ kramotkramajye dve api prasādhya tatra tanmadhye krāntyutkramajyayā trijyā hīnā, dinavyāsadalamahorātravṛttasya vyāsārdhaṃ dyujyedyetyarthaḥ raṅga° . krāntijyā bhujaḥ trijyā karṇastadvargāntarapadamahorātra vṛttasyārdhaṃ saiva dyujyā si° śi° vyākhyāyāṃ pramitā° .

dyuta dīptau bhvā° aka° ātma° seṭ . dyotate ḹdittvāt aṅi pa° adyutat adyotiṣṭa . didyute . dyotanaḥ adyutaccandamābhṛśam bhaṭṭiḥ upasargapūrvakasya tattadupasargadyotyārthayukte dyotane . vyadyotiṣṭa sabhāvedyāmasau naraśikhitrayī māghaḥ . vidudyute bāḍavajātavedamām māghaḥ 2 śobhāyāñca padmairananvītabadhūmukhadyutaḥ māghaḥ ṇici dyotayati prakāśane vyañjanāvṛttyā bodhane ca dyotyārthaḥ vyaṅgyarthe

dyuta pu° dyuta--kvip . 1 kiraṇe hemaca° . 2 dyotamāne tri° sa hi dyutā vidyutā veti sāma ṛ° 10 . 99 . 2 . dyutā dyotamānena bhā° .

dyuta tri° dyuta--ka . dyotamāne saivacarati kvip dyutati adyutīt . dyutadyāmānaṃ vṛhatīmṛtena ṛ° 5 . 80 . 1

dyutāna tri° dyuta--śānac vede gaṇavyavyayāt śapoluk . dyotanaśīle dyutānastvā māruto minotu yaju° 5 . 27 dyutānaḥ dīpyamānaḥ vedadī° .

dyuti strī dyuta--in . 1 dīptau 2 śobhāyām suvarṇapuṅkhadyutirañjitāṅguliḥ raghuḥ . rūpayauvanalālitya bhogādyairaṅgabhūṣaṇam . śobhā proktā saiva kāntirmanmathāpyāyitā dyutiḥ . kāntirevātivistīrṇā dīptirityabhidhīyate sā° da° tatsāmānyāvāntarabhedakathanena strīṇāṃ sātvikālaṅkāratayā ukte 3 arthe . dehajā kāntirdyutirityācāryā manyante .

dyutita na° dyuta--bhāve kta vā na guṇaḥ . 1 dīptau pakṣe guṇaḥ dyotitamapyatra . 2 kartari kta . 2 dīptiyute tri° .

dyutidhara pu° dyutiṃ dehagatāṃ kāntiṃ dhārayati antarbhūtaṇyarthe dhṛ--ac . viṣṇau tejo vṛṣo dyutidharaḥ viṣṇusaṃ° dyutimaṅgagatāṃ kāntiṃ dhārayan dyutidharaḥ bhā° ojastejo dyutidharaḥ viṣṇusaṃ° nāmāntaraṃ tadvyutpattirbhāṣye'nyathā darśitā yathā jñānalakṣaṇāṃ dīptiṃ dhārayan dyutidharaḥ iti . tenobhayavidhayogārthavattvāt tasya nāmadvayamityapaunaruktyam .

dyutimat tri° dyutiḥ praśaṃsāyāmastyarthe matup . 1 praśastakāntiyukte yasyetihāso dyutimān bhā° ā° 99 a° dyutimatāṃ nikareṇa mahāsvanām kirā° . striyāṃ ṅīp . svāyambha vasya manoḥ 2 putrabhede pu° . tadupakrame jyotiṣmān dyutimān havyaḥ savarṇāputra eva ca harivaṃ° 7 a° . merusāvarṇamanvantare 3 saptarṣibhede ca . tadupakrame jyotiṣmān bhārgavaścaiva dyutimānaṅgirāstathā tatraivādhyāye . madrarāja 4 nṛpabhede sahadevo'pi mādrīmeva svayaṃvare vijayāṃ nāmopayeme madrarājasya dyutimatoduhitaram bhā° ā° 95 a° . 5 śālvadeśanṛpabhede ca nāmnā ca dyutimānnāma śālvarājaḥ pratāpavān bhā° śā° 234 a° . 6 madirāśvanṛpaputre ca madirāśvasya putro'bhūt dyutimānnāma pārthibaḥ . putrodyutimatastvāsīdrājā paramadhārmikaḥ bhā° anu° 2 a° .

dyutilā strī dyutiṃ lāti lā--ka . auṣadhibhede ratnamālā

dyudhuni strī 6 ta° . svarganadyāṃ gaṅgāyām siddhairnuto dyudhuni pātaśivasvanāsu bhāga° 3 . 23 . 37 dyunadyādayo'pyatra .

dyuna na° lagnāvadhike saptamasthāne dyunaṃ dyūnaṃ tathāstākhyaṃ ṣaṭkoṇaṃ ripumandiram jyo° ta° .

dyunivāsa pu° divi dyuni vā nivāso'sya . deve śokāgninā'gāt dyunivāsabhūyam bhaṭṭiḥ .

dyupati pu° 6 ta° . 1 indre hemaca° . 2 dinapatau sūrye 3 arkavṛkṣe ca .

dyuma tri° dyu + astyarthe ma . dinādiviśiṣṭe

dyumaṇi pu° divaḥ svargasya maṇiriva . 1 sūrye amaraḥ . 2 arkavṛkṣe ca .

dyumatsena pu° śālvamahīpatibhede satyavataḥ pitari dyumatsenasutaṃ vīraṃ satyavantamaninditā bhā° vi° 20 a° . āsīcchālveṣu dharmātmā kṣatriyaḥ pṛthivīpatiḥ . dyumatsena iti khyātaḥ paścāccāndho babhūva ha . vinaṣṭa cakṣuṣastasya bālaputrasya dhīmataḥ . sāmīpyena gataṃ rājyaṃ chidre'smin pūrvavairiṇā . sa vālavatsayā sārdhaṃ bhāryayā prahitovanam . mahāraṇyaṃ gataścāpi tapastepe mahāvrataḥ . tasya putraḥ pure jātaḥ saṃvṛddhaśca tapovane . satyavānanurūpo me bharteti manasā vṛtaḥ bhā° va° 293 a° sāvitryuktiḥ .

dyumat tri° dyauḥ kāntirasyāsti diva--matup diva uttvam . kāntiyukte vītihotraṃ tvā kave! dyumantam yaju° 2 . 4 dyumattamā supratīkasyasūnoḥ 27 . 11

dyumadgāna na° sāmagānabhede .

dyumayī strī viśvakarmakanyāyāṃ sūryabhāryāyām svareṇurdyumayī tvāṣṭrī priye caite vibhāvasoḥ trikā° .

dyumna na° divaṃ dīptiṃ manati mnā--ka . 1 ghane amaraḥ . 2 bale nighaṇṭuḥ . pratyuṃntaḥ .

[Page 3773b]
dyuloka pu° dyaureva lokaḥ diva uttvam . svargaloke

dyuvan pu° dyu--kanin uvaṅ . sūrye ujjvala° .

dyuṣa(sa)d pu° divi sīdati sada--kvip pūrvapadāt chandasi ṣatvam loke'ṣatvam . 1 deve 2 grahe ca manaḥsu yeṣāṃ dyusadāṃ nyadhīyat māghaḥ .

dyū tri° divyati diva--kvip ūṭh . devake akṣadyūḥ .

dyūta na° diva--bhāve kta ūṭh ardharcā° . 1 devane krīḍābhede 2 vivādapadabhede ca tatsvarūpādikaṃ vīra° mi° nirūpitam
     akṣabadhnaśalākādyairdevanaṃ jihmakāritam . paṇakrīḍā vayobhiśca padandyūtasamāhvayamiti nāradaḥ . akṣāḥ pāśāḥ . badhnaścarmapaṭṭikā . śalākā dantādimayyo dīrghacaturasrāḥ . ādyagrahaṇāccaturaṅgādikrīḍāsādhanaṃ karituragādikaṃ gṛhyate . tairaprāṇibhiryā paṇapūrvikā krīḍā . tathā vayobhiḥ pakṣibhiḥ pārāvatādibhiḥ caśabdānmallameṣādibhiśca prāṇibhiryā paṇa pūrvikā krīḍā kriyate tadubhayaṃ yathākramandyūtasamāhvayākhyaṃ vyavahārapadamityarthaḥ . dyūtañca samāhvayaśca dyūtasamāhvayam . ataeva manuḥ . aprāṇibhiryatkriyate talloke dyūtamucyate . prāṇibhiḥ kriyamāṇastu sa vijñeyaḥ samāhvayaḥ iti . tatra sabhikaṃ pratyāha nāradaḥ sabhikaḥ kārayeddyūtandeya dadyācca tatkṛtam . daśakantu śataṃ vṛddhistataḥ syāddyūtakāritā . atha vā kitavo rājñe dattvā lābhaṃ yathoditam . prakāśandevanaṃ kuryādevaṃ doṣo na vidyata iti . tasya vṛttimāha yājñavalkyaḥ glahe śatikavṛddhestu sabhikaḥ pañcakaṃ śatam . gṛhṇīyāddhūrtakitavāditarāddaśakaṃ śatamiti . parasparaṃ sampratipattyā kitavaḥ parikalpitaḥ paṇoglahastatra glahe tadāśrayā śataparimitā tadadhikaparimitā vā vṛddhiryasyāsau śatikavṛddhistasmātkitavātpañcakaṃ śataṃ jitasya glahasyātmavṛttyarthaṃ viṃśatitamaṃ bhāgaṃ gṛhṇīyādityarthaḥ . pañcakaṃ śataṃ pañcavaṇā āyo yaṇin śate tatpañcakaṃ tadasmin vṛddhyeti pā° kan 1 sabhāpatistu kalpitākṣādinikhilakrīḍīpakaraṇastadupacitadravyopajīvī itarasmādapūrṇaśatavṛddheḥ kitavāddaśakaṃ śatañjitasya daśamabhāgaṃ gṛhṇīyādityarthaḥ . evaṃ kḷptavṛtteḥ samikasya yatkartavyaṃ tadāha sa eva sa samyakpālito dadyāt rājñe bhāgaṃ yathākṛtam . jitamudgrāhayejjetve dadyātsatyaṃ vacaḥ kṣamīti . yaḥ kḷptavṛttirdyūtāthikārī sa rājñā dhūrtakitavebhyorakṣitastasmai rājñe yathāpratipannamaṃśaṃ dadyāt . tathā jitaṃ dravyaṃ parājitasakāśādāsedhādinā uddhṛtya jetre jayine dadyāt . tathā kṣamī bhūtvā dyūtakāriṇo'tiviśvāsārthaṃ satyaṃ vaco vadedityarthaḥ . nārado'pi sabhikaḥ kārayet dyūtaṃ deyaṃ dadyācca tatkṛtamiti . vṛhaspatirapi sabhiko grāhakastatra dadyājjetre nṛpāya veti dyūtaparājitakitavānāṃ bandhanādinā paṇagrāhako bhavet . paṇagrahaṇāt prāgeva svakīyaṃ dravyaṃ jetre nṛpāya ca yathābhāgaṃ sabhiko dadyādityarthaḥ . tathā ca kātyāyanaḥ jeturdadyāt svakaṃ dravyaṃ jitaṃ grāhyaṃ tripakṣikam . sadyo vā kitavenaiva sabhikāttu na saṃśayaḥ iti . tripakṣikamityanena yathā sāmarthyamā tripakṣātkālo deya iti darśitamiti smṛticandrikāyām . yadā tu jetre jitaṃ dravyaṃ sabhiko dāpayitumaśaktastadā rājā dāpayedityāha yājñavalkyaḥ prāpte nṛpatinā bhāge prasiddhe dhūrtamaṇḍale . jitaṃ sasabhike sthāne dāpayedanyathā na tviti prasiddhe anyathā pracchanne sabhikarahite'dattarājabhāge dyūte jita paṇe jetre na dāpayedityarthaḥ . prāṇidyūte prāṇināṃ jayaparājayau tatsvāminorityāha vṛhaspatiḥ dvanvayuddhena yaḥ kaścidavasādamavāpnuyāt . tatsvāminā paṇo deyo yastvatra parikalpitaḥ iti . paṇaparikalpanaṃ kṛtākṛtamityāha nāradaḥ parihāsakṛtaṃ yacca yaccāpyaviditaṃ nṛpe . tatrāpi nāpnuyātkāmamatha vā'numataṃ tayoriti . kāmyata iti kāmaḥ paṇaḥ . atra jayaparājayavipratipattau nirṇagraprakāramāha yājñavalkyaḥ draṣṭāro vyavahārāṇāṃ sākṣiṇaśca ta eva hīti . dyūtavyavahārāṇāṃ draṣṭhāraḥ sabhyāḥ ta eva kitavā eva niyoktavyā rājñā . na tatra śrutādhyayanasampannā ityādyuktaniyamo'sti . sākṣiṇo'pi ta eva dyūte dyūtakarā eva kāryāḥ na tatra strībālavṛddhakitavetyādisākṣinirūpaṇoktaniṣedho'stītyarthaḥ . viṣṇurapi kitaveṣyeva tiṣṭheran kitavāḥ saṃśayaṃ prati . ya eva tatra draṣṭārasta evaipāntu sākṣiṇaḥ iti . tvākṣiṇāṃ parasparavirodhe āha vṛhaspatiḥ ubhayorapi sandigdhe kitavāḥ syuḥ parīkṣakāḥ . yadā vidveṣiṇaste tu tadā rājā vicārayediti . aniyuktadyūtakāriṇo daṇḍamāha nāradaḥ anirdiṣṭastu yo rājñā dyūtaṃ kurvīta mānavaḥ . na sa taṃ prāpnuyātkāmaṃ vinayañcaiva tvo'rhatīti . ye tu kūṭaṃ dyūtaṃ kurvanti teṣāṃ daṇḍamāha yājñavalkyaḥ rājñā sacihnaṃ nirvāsyāḥ kūṭākṣopadhi devinaḥ iti . kūṭairakṣādibhiḥ upadhinā maṇimantrādinā mativañcanena ca ye dīvyanti tān śvapadādinā'ṅkayitvā rājā svarāṣṭrānnirvāsayedityarthaḥ . nirvāsane viśeṣamāha nāradaḥ kūṭākṣadevinaḥ pāpān rājā rāṣṭrādvivāsayet . kaṇṭhe'kṣamālāmāsajya sa hyeṣāṃ vinayaḥ smṛtaḥ iti . daṇḍane viśeṣamāha viṣṇuḥ . dyūte kūṭākṣadevināṃ karacchedaḥ upadhidevināmācchedaḥ iti . yāni tu dyūtaniṣedhakāni manuvacanāni dyūtaṃ samāhvayañcaiva yaḥ kuryātkārayeta vā . tān sarvān ghātayedrājā śūdrāṃśca dvijaliṅginaḥ . prakāśametattāskaryaṃ yaddevana samāhvayau . tayornityaṃ pratīghāte nṛpatiryatnavān bhavet . dyūtaṃ samāhvayañcaiva rājā rājye nivārayet ityādīni tāni kūṭākṣadevanaviṣayatayā rājādhyakṣa sabhikarahitatayā vā yojyāni . ataeva vṛhaspatiḥ dyūtaṃ niṣiddhaṃ manunā satyaśaucadhanāpaham . abhyanujñātamanyaistu rājabhāgasamanvitam . sabhikādhiṣṭhitaṃ kāryaṃ taskarajñānahetukam iti . yājñavalakyo'pi dyūtamekamukhaṃ kāryaṃ taskarajñānakāraṇāditi rājñā dyūtam ekaṃ mukhaṃ pradhānaṃ yasya tat tathoktaṃ kāryam . rājādhyakṣādhiṣṭhitaṃ rājñā kārayitavyamityarthaḥ . taskarajñānakāraṇāt . lyavlope pañcamī . taskarajñānarūpaṃ prayojanaṃ paryālocyetyarthaḥ . prāyaśaścauryārjitadhanā eva kitavā bhavantyataścauravijñānārthamekamukhaṃ kāryamityāśayaḥ

dyūtakara tri° dyūtaṃ karoti kṛ--ṭa . (juyārī) dyūtakārake śabdara° .

dyūtakāra tri° dyūtaṃ karoti kṛ--aṇ kārayati kāri--aṇ vā . 1 dyūtakare dyūtasya kārayitari 2 sabhike ca amaraḥ svārthe ka . kāri ṇvul vā . dyūtakāraka tatrārthe tri° .

dyūtakṛt tri° dyūtaṃ karoti kṛ--kvip . dyūtakare trikā° .

dyūtapūrṇimā strī dyūtārthā pūrṇimā . kojāgarapūrṇimāyā māśvinapaurṇamāsyāṃ trikā° kojāgaraśabde tatra dyūtavidhānamuktam . dyūtapaurṇamāsī tatrārthe .

dyūtapratipad(dā) dyūtārthā pratipad vā ṭāp . kārtikaśuklapratipadi tatra dyūtavidhānaṃ ti° ta° yathā brahma° pu° śaṅkaraśca purā dyūtaṃ sasarja sumanoharam . kārtikeśuklapakṣe tu prathame'hani bhūpate! . jitaśca śaṅkarastatra jayaṃ sebhe ca pārvatī . ato'rthācchaṅkaro duḥkhī gaurī nityaṃ sukhoṣitā . tasmāt dyūtaṃ prakartavyaṃ prabhāte tatra mānavaiḥ . dyūtapratipadā nāma tava bhāvī mahotsavaḥ ti° ta° dhṛtaṃ baliṃ prati bhagavadvākyam .

dyūtavīja na° dyūtasya vījaṃ sādhanam . kapardake (kaḍi) trikā° .

dyūtavṛtti pu° dyūtaṃ vṛttirjīvikā yasya . sabhike tasya yathā dyūtopajīvitvaṃ tathā dyūtaśabde uktam mitradhruk dyūtavṛttiśca putrācāryastathaiva manunā tasya havyakavyadānā'yogyatoktā .

dyūna na° lagnāt saptamasthāne dyunaśabde dṛśyam dyūnajanmaripulābhakhatrigaścandramāḥ śubhaphalapradastathā jyo° ta0

dyai nyakkaraṇe bhvā° saka° aniṭ . dyāyati adyāsīt dadyau

dyo strī dyotante devā atra dyuta--bā° ādhāre ḍo . 1 svarge 2 ākāśe ca amaraḥ . dharāviyaddyosalileṣu viśrutam bhā° ka° 90 a° dyoṣad dyobhūmiḥ . sarvanāmasthāne pare tasya oraut dyauḥ dyāvau dyāvaḥ .

dyokāra tri° dyotulyān prāsādādīn karoti kṛ--aṇ . prāsādādikare śilpibhede evaṃ kṣatriyadāyādāstatra tatra pariśrutāḥ . dyokārahemakārādijātiṃ nityaṃ samāśritāḥ bhā° śā° 49 a° tatra vyokāreti jvākāreti vā pāṭhāntaram . vyokāraḥ lohakāraḥ jyākāro dhanuṣkāra ityarthaḥ .

dyota pu° dyuta--bhāve ghañ . 1 prakāśe 2 ātape amaraḥ . khadyotaḥ candrārkakiraṇadyotam harivaṃ° 43 a° vidyuddyotanikāśena mukuṭenārkavarcasā harivam° 241 a° . utkṛṣṭo dyot uddyotaḥ niravadyavidyoddyotena dyotitastattvato'yamarthaḥ dāyabhā0

dyotana tri° dyuta--śīlārthe yuc . 1 dyotanaśīle vilokya dyotanaṃ candraṃ lakṣmaṇaṃ śocano'vadat bhaṭṭiḥ 2 dīpe pu° . 3 ūṣasi strī niru° . bhāve lyuṭ . 4 prakāśe na° dyotanāddevaḥ iti kullū° dyuta--ṇica--lyu . 5 prakāśake tri° . bhāve lyuṭ . 6 prakāśane na° .

dyotani tri° dyuta--ṇic--ani . prakāśake ā dyotaniṃ vahati śubhrayām ṛ° 3 . 58 . 1 dyotaniṃ prakāśakaṃ sūryam bhā0

dyotiriṅgaṇa pu° jyotiriṅgaṇa + pṛṣo° . khadyote hemaca° .

dyobhūmi pu° dyaurākāśo bhūmirgatisthānaṃ yasya . 1 pakṣiṇi śabdaca° . dyauśca bhūmiśca dva° . 2 dyāvāpṛthivyīḥ strī dvi° ba0

dyoṣad pu° dyavi sīdati sada--kvip ṣatvam . deve śabdaratnā° . grahādau aṣatvam dyosadityeva .

[Page 3775b]
dyautra na° diverdyuśca uṇā° diva--ṣṭran dyurādeśaḥ vṛddhiśca . jyotiḥpadārthe ujjvaladattaḥ .

dyaurloka pu° dyaureva lokaḥ dyoloka + pṛṣo° . dyuloke svarge kiṃ tābhirjayati pṛthivīlokameva puro'nuvākyayā jayatyantarikṣalokaṃ yājyayā dyaurlokaṃ śasyayā śata° vrā0

dragaḍa pu° dreti gaḍati gaḍa--ac . vādyabhede (dagaḍa kāḍā) trikā° .

draṅkṣaṇa na° tolake śabdamālā .

draṅga pu° purībhede hemaca° . sa ca karvaṭādadhamodraṅgaḥ pattanāduttamaśca saḥ vācaspatyuktalakṣaṇaḥ .

draḍhi nāmadhātuḥ dṛḍhaṃ karoti dṛḍha + kṛtau ṇic ṛto raḥ dṛḍhīkaraṇe saka° ubha° seṭ . draḍhayati te . draḍhayan draḍhayitum

draḍhiman pu° dṛḍhasya bhāvaḥ imanic ṛto raḥ . dṛḍhatve badhām drāgeva draḍhimaramaṇīyaṃ parikaram gaṅgālaharī . hṛdayamaribadhodayādudūḍhadraḍhima dadhātu punaḥpurandarasya māghaḥ .

dradhas strī rodasyoḥ dve dradhasī satatī vasta ekaḥ keśī viśvā bhuvanāni vidvān taitti° sa° 3 . 2 . 2 . 2

drapsa na° dṛpyati kapho'nena dṛpa--bā° ksa ṛto raḥ . ghanetaradadhni(jalodai) amaraḥ pṛṣo° drapsya drāpsa ityete api tatrārthe amaraṭīkāyāṃ bharataḥ . 2 rase pu° . bhuvanānāmūrmirdrapso apāmasi yaju° 14 . 5 drapso rasaḥ vedadī° yaste drapsa skandati yaste aṃśuriti yo stokaḥ . skandati sa drapsastattamāha yaste aṃśuriti tadaṃśumāha grāvacyutaḥ śata° brā° 4 . 2 . 4 . 2 so'ṣṭau drapsān garbhyabhavatte'ṣṭau vasavo'sṛjyanta tānasyāmupādadhāt śata° brā° 6 . 1 . 2 . 6 . 3 drutagatiyukte ca anudrapsāsa indavaḥ ṛ° 9 . 6 . 4 drapsāsaḥ drutagatayaḥ bhā0

drama gatau bhvā° para° saka° seṭ . dramati adramīt dradrāma vāna rā dadramuścātha saṃgrāmaṃ ca śaśaṃsire bhaṭṭiḥ yaṅi daṃdramyate daṃdramyamāṇaḥ pariyanti mūḍhāḥ kaṭhopa° . daṃdramaṇaḥ

dramila pu° deśabhede . tatra bhavaḥ aṇ . drāmila cāṇakye pu° tatra bhave tri° hema° .

dramma pu° līlā° ukte ṣoḍaśapaṇe varāṭakānāṃ daśakadvayaṃ yat sā kākiṇī tāśca paṇacatasraḥ . te ṣoḍaśa dramma ihāpi kīrtito drasmaistathā ṣoḍaśabhiśca niṣkaḥ

drava pu° dru gatau bhāve ap . 1 dravaṇe 2 palāyane 3 parīhāme amaraḥ . 4 gatau 5 āsave . 6 vege ca dru--ac . 7 kṣaraṇa yukte tri° . 8 dravatvaguṇayuktamātre tri° ākṣipya kāciddravarāgameva kumā° dravaḥ saṅghātakaṭhinaḥ kumā° sarvāṇi dravāṇi udaṅmukhena juhoti śrutiḥ gaṇḍasthalāgharṣagalanmadodakadravadrumaskandhanilāyino'layaḥ madodakadravakaṭabhittisaṅgibhiḥ māghaḥ nyāyokte 9 dravatvarūpe guṇabhede dvayornaimittikodravaḥ bhāṣā° dravatvaśabde dṛśyam .

dravaka tri° dru--śīlārthe aka mugdha° . 1 palāyanaśīle 2 kṣaraṇaśīle ca .

dravaja pu° dravāj jāyate jana--ḍa . 1 guḍe rājani° . 2 dravajātamātre tri° .

dravatpatrī strī dravat patraṃ yasyāḥ gaurā° ṅīp . śimuḍīvṛkṣe rājani° .

dravat upabhoge aka° para° seṭ dravas ityatra gaṇaratne kaṇḍvā° gaṇe pāṭhāntaram . dravatyati . adravatyīt .

dravat tri° dru--śatṛ . 1 kṣaraṇayukte 2 śīghre na° niru0

dravatva na° dravasya bhāvaḥ . nyāyokte saṃgrāhake guṇabhede bhāṣā° sāṃsiddhikadravatvaṃ syānnaimittikamathāparam . sāṃsiddhikantu salile dvitīyaṃ kṣititejasoḥ . paramāṇau jale nityamanyatrānityamucyate . naimittikaṃ vahniyogāttapanīyaghṛtādiṣu . dravatvaṃ syandane heturnimittaṃ saṃgrahe tu tat bhāṣā° dravatvannirūpayati sāṃsiddhikamiti . dravatvaṃ dvividhaṃ sāṃsiddhikaṃ naimittikañceti . dvitīyaṃ naimittikaṃ paramāṇāveveti . jalaparamāṇau dravatvaṃ nityam . anyatra pṛthivīparamāṇvādau jaladvyaṇukādau ca anityam . kutracittejasi kutracit pṛthivyāñca naimittikaṃ dravatvam . tatra ko vā naimittikastaddarśayati naimittikamiti . vahnītipadantejo'rthakam . tathā ca tejaḥsaṃyogādagnisaṃyogajanyaṃ naimittikaṃ dravatvam . tacca suvarṇādirūpe tejasi ghṛtajatuprabhṛtipṛthivyāṃ ca vartata ityarthaḥ . dravatvaṃ syandane heturiti asamavāyikāraṇamityarthaḥ . saṃgrahe saktukādisaṃyogaviśeṣe taddravatvaṃ snehasahitamiti boddhavyam muktā° . tal dravatāpyatra strī na ca na dravatā dravatā parito himahānakṛtā na kṛtā kvacana bhaṭṭiḥ .

dravadravya na° dravatīti dravaṃ karma° . 1 dugdhadadhyājyatakrāsavajala tailādiṣu 2 daihikamūtrādiṣu ca .

dravantī tri° dru--śatṛ ṅīp . 1 dravayuktastriyāṃ sā ca 2 sravantyāṃ nadyāṃ 3 mūṣikaparṇyāṃ ca rājani° .

dravarasa tri° dravayukto raso yasya . 1 sārdrarase 2 lākṣāyāṃ strī rājani° .

[Page 3776b]
dravas upabhoge kaṇḍvā° para° seṭ . dravasyati adravasyīt .

dravādhāra pu° 6 ta° . 1 dravadravasyādhāre 2 culuke ca śabdārthaka0

dravāyya tri° dru--āyya . drutiśole mugdhabo° .

dravi tri° drāvayati antarbhūtaṇyarthe dru--in . svarṇādidrāvake svarṇakāre dravirna drāvayati dāru dhakṣat ṛ° 6 . 3 . 5

draviḍa pu° svanāmakhyāte deśabhede sa caṃ deśaḥ vṛ° saṃ° kūrmavibhāge 14 a° nairṛtyāmuktaḥ nairṛtyāṃ diśi deśāḥ ityupakrame hemagirisindhukālakaraibata kasurāṣṭravādara draviḍāḥ teṣāṃ rājā so'bhijano'sya vā aṇ . drāviḍa taddeśanṛpe pitrādikrameṇa tatravāsini ca . vahuṣu aṇo luk . 2 brāhmaṇabhede saca āndhrāḥ karṇāṭakāścaiva gurjarā draviḍāstathā . mahārāṣṭrā iti khyātāḥ pañcaite draviḍāḥ smṛtāḥ vāgurasaṃhitā . 3 savarṇāyāṃ vrātyakṣatriyajāte kṣatriyabhede yathāha manuḥ jhallomallaśca rājanyāt vrātyānnicchivireva ca . naṭaśca karaṇaścaiva khaso draviḍa eva ca . jāmadagnyabhayena kṣatriyadharmatyāgena vṛṣalatvaṃ prāpte taddeśīye 4 kṣatriye ca yathāha bhā° āśva° 29 a° tatastu kṣatriyāḥ kecijjāmadagnyabhayārditāḥ . viviśurgiridurgāṇi mṛgāḥ siṃhārditā iva . teṣāṃ svavihitaṃ karma tadbhayānnānutiṣṭhatām . prajā vṛṣalatāṃ prāptā brāhmaṇānāmadarśanāt . evaṃ te draviḍābhīrāḥ puṇḍrāśca śavaraiḥ saha . vṛṣalatvaṃ parigatā vyutthānāt kṣatradharmiṇaḥ 4 rāgiṇībhede strī gaurā° ṅīṣ .

draviṇa na° dru--inan . 1 dhane 2 kāñcane medi° . 3 bale 4 parākrame ca nitha° draviṇaṃ parimitamadhikavyayinaṃ janamākulīkurute udbha° jñātibhyo draviṇaṃ dattvā kanyārthe caiva śaktitaḥ manuḥ . teṣāṃ sadaśvabhūyiṣṭhāstuṅgādraviṇarāśayaḥ raghuḥ . 5 pṛthunṛpaputrabhede pu° vainyastu vīryamahatāmityupakrame putrānutpādayāmāsa pañcārciṣmān praśaṃsitān . vijitāśvaṃ dhūmrakeśaṃ haryaśvaṃ draviṇaṃ vṛkam bhāga° 4 . 22 . 50 tatra bale baleḥ putro mahāvīryo vāṇodraviṇa vattaraḥ harivaṃ° 161 a° parākrame babhūvatustatastasya pakṣau draviṇavattarau bhā° udyo° 112 a° . 5 vāñchite ca draviṇapradaśabde dṛśyam . 6 krauñcadvīpasthe varṣapuruṣabhede pu° krauñcadvīpasthavarṣanadīnā mambhaḥ pavitramamalamupayuñjānāḥ puruṣarṣabhadraviṇadevaka saṃjñāḥ bhāga° 5 . 20 . 16

draviṇaka pu° 1 vasusutāgneḥ putrabhede agnerbhāryā vasordhārā putro draviṇakādayaḥ bhāga° 6 . 6 . 12 ślo° draviṇa + svārthe ka . 2 draviṇaśabdārthe na° .

draviṇanāśaka na° draviṇaṃ nāśayati nāśi--lyu . śobhāñjane śabdaratnā° tatsebane dhananāśakatvāttasya tathātvam ataḥ smṛtau śobhāñjanabhakṣaṇaniṣedhodṛṣṭaphalaka eva .

draviṇaprada tri° draviṇaṃ pradadāti pra + dā--ka . 1 dhanadāyake 2 viṣṇau pu° . tasya vāñchitapradatvāt tathātvam sudhanvā khaṇḍaparaśurdāruṇo draviṇapradaḥ viṣṇusa° vāñchitapradatvena tasya tathātvam bhāṣye uktam .

draviṇas tri° draviṇamicchati lālasāyāṃ kyaci suk draviṇasyati tataḥ sampa° bhāve kvipi ato lope kvau lupte na sthānivadbhavatīti yalopaḥ . dhanecchāyām draviṇodā draviṇasaḥ grāvahastāsaḥ ṛ° 1 . 15 . 7 bhāṣye ca uktā vyutpattirdarśitā . draviṇasvanta iha santvindavaḥ ṛ° 9 . 85 . 1 draviṇasvanto dhanavantaḥ iti bhāṣyokteḥ draviṇaśśabdāt karmasādhanāt dhanavacanāt matup .

draviṇasyu tri° draviṇamātmano lālasayecchati kyaci suk draviṇasya--un . lālasayā ghanakāmini draviṇasyurdraviṇasaścakānaḥ ṛ° 10 . 65 . 16 chandasyeva druvarasyudraviṇasyuḥ ityādinā pā° kyaci nipātanam . loke tu draviṇīyurityeva .

draviṇodas tri° 1 dhanadātari draviṇodāḥ dhanapradam ṛ° 1 . 15 . 7 dhanaprado'gniḥ somaṃ pibatviti śeṣaḥ . tametaṃ mantraṃ yāska evaṃ nirvakti . ni° 8 . 1 draviṇodāḥ kasmāddhanaṃ draviṇamucyate yadenadabhidravanti valaṃ vā draviṇaṃ yadene nābhidravanti tasya dātā draviṇodāstasyaiṣā bhavati . draviṇodā draviṇasa ityādi . so'yaṃ yāskokto nirvacanaprapañcastasminneva granthe'vagantavyaḥ . draviṇodāḥ . drudakṣibhyāminan u° 2 . 51 . nittvādādyudāttī draviṇa śabdaḥ . taddadātīti draviṇodāḥ . kvip ceti pā° kvip . pūrvapadasya saṃkāropajanaśchāndasaḥ satvottve . kṛduttarapadaprakṛtisvaratvam . devaviśeṣaṇatvenaikavākyatāpakṣe dvitīyāyāḥ syādeśaḥ . atha vā draviṇamātmana icchanti draviṇasyanti . supa ātmanaḥ kyac . sarvaprātipadikebhyo lālasāyāṃ sugvaktavyaḥ vārti° kyaci parataḥ sugāgamaḥ . draviṇasyateḥ sampadāditvādbhāve kvip . atolopaḥ . kvau luptaṃ na sthānivadbhavati pā° iti tasya sthānivattvapratiṣedhādyalopaḥ . evaṃ draviṇas śabdo dhanecchāvacanaḥ . draviṇecchāṃ dasyati yatheṣṭadhanapradānenopakṣapayatītyarthe dasu upakṣaye ityasmādantarbhāvitaṇyarthāt kvip ceti pā° kvip . evaṃ draviṇodaḥśabdaḥ sakārānto bhavati . tathā drāviṇodasāḥ pravādā bhavantīti nairukto vyavahāra upapadyate . ato draviṇodas śabdo bhinnavākyatve syārthe prathamā ekavākyatve tu vyatyayena dvitīyā bhavati . draviṇasa ityatrāpivākyabhedapakṣe draviṇasaḥ somasyetyarthe na ukāropajana śchāndasaḥ . ādyudātta tvaṃ tu niyamena sthitam . ṛtvigviśeṣaṇatvenaikavākyatvapakṣe tu kyajantāt kvip . ato lopādi pūrvavat . atra draviṇodāśabdo'pi tatrārthe . 2 agnau ca draviṇaṃ dhanamityuktaṃ balañca draviṇaṃ smṛtam . dadāti tadbhavāneva draviṇodāstatobhavān varāhapu° .

dravitnu tri° dru--gatau itnu . gatiśīle śaviṣṭasya dravitnavaḥ ṛ° 8 . 74 . 14 . rathamamṛtasya dravitnum ṛ° 10 . 11 . 9

dravya na° drorvikāraḥ droriti yat dravyañca bhavye pā° nipā° . 1 pittale 2 vitte 3 pṛthivyādiṣu navasu . 4 vilepane na° 5 bheṣaje 6 drumavikāre 7 tatsambandhini ca tri° medi° . 8 jatuni 9 vinaye na° hema° . 10 madye na° rājani° . dravyalakṣaṇamaulukyaśabde 1586 pṛ° uktaṃ tadbhedāśca nava pṛthivyāpastejo vāyurākāśaṃ kālodigātmā iti dravyāṇi kaṇā° sū° idānīmapavargabhāgitayā sarva padārthāśrayatayā ca prathamoddiṣṭasya dravyapadārthasya vibhāgaṃ viśeṣoddeśañca kurtannāha pṛthivyāpa iti itikāro'badhāraṇārthaḥ tena navaiva dravyāṇi nādhikāni na nyūnāni vetyarthaḥ . nanu vibhāgabalādeva nūnādhikasaṅkhyāvyavacchedasiddhau kimitikāreṇeti cet uddeśamātraparatayā'pi sūtrasambhave vibhāgatātparyasphoraṇārthatayaivetikārābhidhānāt suvarṇādīnāmīśvarasya cātraivāntarbhāvāt andhakārasya cādhikatvenāśaṅkyamānasyābhāvatvavyutpādanādetadadhyavaseyam . asamāsakaraṇantu sarveṣāṃ prādhānyapradarśanāya upa° vṛ° . vaidyake tu tasya pañcavidhatoktā yathā rasoguṇastathā vīryaṃ vipākaḥ śaktireva ca . pañcānāṃ yaḥ samāhārastaddravyamiti kīrtyate iti bhiṣagvarāḥ . prakārāntareṇa ca pañcavisam atyantakaṭhinakaṭhinārdrakolvaṇadravadravyabhedāt . dravyabhedānāṃ guṇavattāvadhiśca vaidyakoktaḥ yathā guṇahīnaṃ bhavedvarṣādūrdhvaṃ tadrapamauṣadham . māsadvayāt tathā cūrṇaṃ labhate hīnavīryatām . hīnatvaṃ guṭikā leho labhate vatsarān param . hīnāḥ syurghṛtatailādyāścaturmāsādhikāstathā . ghṛtatailādyā iti yāgaviśeṣaṇam . caturmāsādhikāḥ saṃvatsarādupari catvāromāsā adhikā yeṣāṃ te . ghṛtamavdāt paraṃ pakvaṃ hīnavīryatvamāpnuyāt . tailaṃ pakvamapakvaṃ vā cirasthāyi guṇādhikam . tadapi ṣoḍaśamāsābhyantare pakvatailaṃ guṇādhikaṃ boddhavyam . oṣadhyo laghupākāḥ syurnirvīryā vatsarātparam . oṣadhyo dhānyādayaḥ . laghupākāḥ śīghrapākāḥ nirvīryāḥ syurguṇairyuktā āsavā dhātavorasāḥ . sāmānyato vaidyake'bhinavānāmeva guṇavattā ghṛtādīnāṃ pakvānāmapi keṣāñcit guṇavattā uktā yathā dravyāṇyabhinavānyeva praśastāni kriyāvidhau . ṛte guḍaghṛtakṣaudradhānyakṛṣṇāviḍaṅgataḥ rasādimadhye'pi dravyasyaiva suśrute pradhānatvamuktaṃ yathā athāto dravyarasaguṇavīryavipākavijñānīyamadhyāyaṃ vyākhyāsyāmaḥ . kecidācāryā bruvate dravyaṃ pradhānaṃ kasmādvyavasthitatvādiha khalu dravyaṃ vyavasthitaṃ na rasādayo yathā''me phale ye rasādayaste pakve na santi . nityatvācca nityaṃ hi dravyamanityā guṇā yathā kalkādipravibhāgaḥ sa eva sampannarasagandho vyāpannarasagandho vā bhavati . svajātyavasthānācca yathā hi pārthivaṃ dravyamanyabhāvaṃ na gacchatyevaṃ śeṣāṇi . pañcendriyagrahaṇācca pañcabhirindriyairgṛhyate dravyaṃ na rasādayaḥ . āśrayatvācca dravyamāśritā rasādayo bhavanti . ārambhasāmarthyācca dravyāśrita ārambho yathā vidārigandhādimāhṛtya saṅkṣudya vipacedityevamādiṣu na rasādiṣvārambhaḥ . śāstraprāmāṇyācca śāstre hi dravyaṃ pradhānamupadeśe hi yogānāṃ yathā mātuluṅgāgnimanthau ceti na rasādaya upadiśyante . kramāpekṣitatvācca rasādīnāṃ rasādayo hi dravya kramamapekṣante yathā taruṇe taruṇāḥ sampūrṇe sampūrṇā iti . ekadeśasādhyatvācca dravyāṇāmekadeśato'pi vyādhayaḥ sādhyante yathā mahāvṛkṣakṣīreṇeti tasmāddravyaṃ pradhānaṃ dravyalakṣaṇantu kriyāguṇavatsamavāyikāraṇamiti . netyāhuranye rasāstu pradhānaṃ kasmādāgamādāgamohi śāstramucyate śāstre hi rasā adhikṛtā yathā rasāyatta āhāra iti tasmiṃśca prāṇāḥ . upadeśāccopadiśyante hi rasā yathā madhurāmlalavaṇā vātaṃ śamayanti . anumānācca rasena hyanumīyate dravyaṃ yathā madhuramiti . ṛṣivacanācca ṛṣivacanaṃ vedo yathā kiñcidijyārthaṃ madhuramāharediti . tasmādrasāḥ pradhānaṃ raseṣu guṇasaṃjñā . rasalakṣaṇamanyatropadekṣyāmaḥ . netyāhuranye . vīryaṃ pradhānamiti kasmāttadvaśenauṣadhakarmaniṣpatteḥ . ihauṣadhakarmāṇyūrdhvādhobhāgomayabhāgasaṃśodhanasaṃśamanasaṃgrahaṇāgnidīpanaprapīḍanalekhanavṛṃhaṇarasāyanavājīkaraṇaśvayathukaraṇavilayanadahanadāraṇadāhanaprāṇaghnaviṣapraśamanāni vīryaprādhānyādbhavanti . tacca vīryaṃ dvividhamuṣṇaṃ śītaṃ cāgnīṣomīyatvājjagataḥ . kecidaṣṭavidhamāhuruṣṇaṃ śītaṃ snigdhaṃ rūkṣaṃ viśadaṃ picchilaṃ mṛdu tīṣṇaṃcetyetāni vīryāṇi svabalaguṇotkarṣādrasamabhibhūyātmakarma kurvanti yathā tāvanmahatpañcamūlaṃ kaṣāyaṃ tiktānurasaṃ vātaṃ śamayeduṣṇavīryatvāt tathā kulatthaḥ kaṣāyaḥ kaṭukaḥ palāṇḍuḥ snehabhāvācca . madhuraścekṣuraso vātaṃ vardhayati śītavīryatvāt . kaṭukā pippalī pittaṃ śamayati mṛduśītavīryatvādamlamāmalakaṃ lavaṇaṃ saindhavañca . tiktā kākamācī pittaṃ vardha tyuṣṇavīryatvānmadhurā matsyāśca . kaṭukaṃ mūlakaṃ śleṣmāṇaṃ vardhayati snigdhavīryatvāt . amlaṃ kapitthaṃ śleṣmāṇaṃ śamayati rūkṣavīryatvānmadhuraṃ kṣaudrañca . tadetannidarśanamātramuktam bhavanti cātra ye rasā vātaśamanā bhavanti yadi teṣu vai . raukṣyalāghavaśaityāni na te hanyuḥ samīraṇam . ye rasāḥ pittaśamanā bhavanti yadi teṣu vai . taikṣṇyauṣṇyalaghutāścaiva na te tatkarmakāriṇaḥ . ye rasāḥ śleṣmaśamanā bhavanti yadi teṣu vai . snehagoravaśaityāni valāsaṃ vardhayanti te tasmādvīryaṃ pradhānamiti . netyāhuranye . vipākaḥ pradhānamiti kasmāt samyaṅmithyāvipākatvādiha sarvadravyāṇyabhyavahṛtāni samyak vipakvāni guṇaṃ doṣaṃ vā janayanti . tatrāhuranye pratirasaṃ pāka iti . kecittrividhamicchanti madhuramamlaṃ kaṭukaṃ ceti tattu na samyak bhūtaguṇādāgamāccāmlo vipāko nāsti pittaṃ hi vidagdhamamlatāmupaityagnermandatvāt . yadyevaṃ lavaṇo'pyanyaḥ pāko bhaviṣyati śleṣmā hi vidagdho lavaṇamupaiti madhuro madhurasyāmlo'mlasyaivaṃ sarveṣāmiti kecidāhurdṛṣṭāntaṃ copadiśanti yathā tāvat kṣīrasthālīgatamabhipacyamānaṃ madhurameva syāttathā śāliyavamudgādayaḥ prakīrṇāḥ svabhāvamuttarakāle'pi na parityajanti tadvaditi . kecidvadantyabalavanto balavatāṃ vaśamāyāntītyevamanavasthitistasmādasiddhānta eṣa . āgame hi dvividha eva pāko madhuraḥ kaṭukaśca tayormadhurākhyo guruḥ kaṭukākhyo laghuriti tatra pṛthivyaptejovāyvākāśānāṃ dvaividhyaṃ bhavati guṇasādharmyādgurutā laghutā ca pṛthivyāpaśca gurvyaḥ śeṣāṇi laghūni tasmāddvividha eva pāka iti . bhavanti cātra . dravyeṣu pacyamāneṣu yeṣvambupṛthivīguṇāḥ . nirvartyante'dhikāstatra pāko madhura ucyate . tejo'nilākāśaguṇāḥ pacyamāneṣu yeṣu tu . nirvartyante'dhikāstatra pākaḥ kaṭuka ucyate . pṛthaktvadarśināmeṣa vādināṃ vādasaṃgrahaḥ . caturṇāmapi sāmarthyamicchantyatra vipaścitaḥ . taddravyamātmanā kiñcitkiñcidvīryeṇa sevitam . kiñcidrasavipākābhyāṃ doṣaṃ hanti karoti vā . pāko nāsti vinā vīryādvīryaṃ nāsti vinā rasāt . raso nāsti vinā dravyāddravyaṃ śreṣṭhamataḥ smṛtam . janma tu dravyarasayoranyo'nyāpekṣakaṃ smṛtam . anyo'nyāpekṣakaṃ janma yathā syāddehadehinoḥ . vīryasaṃjñā guṇā ye'ṣṭau te'pi dravyāśrayāḥ smṛtāḥ . raseṣu na vasantyete nirguṇāstu guṇāḥ smṛtāḥ . dravye dravyāṇi yasmāddhi vipacyante na ṣaḍrasāḥ . śreṣṭhaṃ dravyamato jñeyaṃ śeṣā bhāvāstadāśrayāḥ . amīmāṃsyānyacintyāni prasiddhāni svabhāvataḥ . āgamenopayojyāni bheṣajāni vicakṣaṇaiḥ . pratyakṣalakṣaṇaphalāḥ prasiddhāśca svabhāvataḥ . nauṣadhīrhetubhirvidvān parīkṣeta kathañcana . sahasreṇāpi hetūnāṃ nāmbaṣṭhādirvirecayet . tasmāttiṣṭhettu bhatimānāgamena tu hetuṣu . vastūpalakṣaṇaṃ yatra sarvanāma prayujyate . dravyamityucyate so'rtho bhedyatvena vyavasthitaḥ hariṇā paribhāṣite 11 vastupadārthe ca . svārtho dravyañca liṅgañca saṃkhyā karmādireva ca hariḥ liṅgasaṃkhyānanvayitvena satvarūpatayā ca tasya tathātvam . kriyā na yujyate liṅgakriyānādhārakārakaiḥ . asatvabhūtatā tasyā iyamevāvadhāryatām hariḥ . kriyānādhārakārakatvairna yujyate ityarthaḥ . tena liṅgasaṃkhyākārakatvaśūnyatvaṃ satvatvameva dravyatvam . kṛdabhihito bhāvo dravyavat prakāśate iti bhāṣyam . dravyaviśeṣahastādau ucchiṣṭadoṣādiśuddhibheda uktaḥ kūrmapu° uccāvacānnapāneṣu dravyahasto bhavennaraḥ . bhūmau niḥkṣipya taddravyamācamyābhyukṣayettu tat . taijasaṃ vai samādāya yadyucchiṣṭo bhaveddvijaḥ . bhūmau niḥkṣipya taddavyamācamyābhyukṣayettu tat . yadyaddravyaṃ kare dhṛtvā bhaveduccheṣaṇānvitaḥ . ānidhāyetaraddravyamācāntaḥ śucitāmāyāt . vastrādiṣu vikalpaḥ syāt na tatspṛṣṭvācamediha . araṇye'nudake rātrau cauravyādhrākule pathi . kṛtvā mūtrapurīṣaṃ vā duṣṭahasto na duṣyati .

dravyaka tri° draṃvyaṃ harati vahati āvahati vā dravya + kan . 1 dravyahārake 2 tadvāhake 3 dravyāvāhake ca .

dravyakalka pu° dravyakalkaḥ pañcadhā syāt kalkaṃ cūrṇaṃ rasastathā . tailamaṣṭiḥ kramājjñeyaṃ yathottaraguṇaṃ priye! vaidyakokte kalkādipañcake .

dravyagaṇa pu° . 6 ta° . suśrutokte oṣadhiviśeṣāṇā saptatriṃśanmitānāṃ gaṇabhede te ca tatra darśitā yathā dravyasaṃgrahaṇīyamadhyāyaṃ vyākhyāsyāmaḥ athātaḥ samāsena saptatriṃśaddravyagaṇā bhavanti . tadyathā . vidārīgandhā vidārī sahadevā viśvadevā śvadaṃṣṭrā pṛthakparṇī śatāvarī sārivā kṛṣṇasārivā jīvakarṣabhakau mahāsahā kṣudrasahāvṛhatyau punarnavairaṇḍo haṃsapado vṛścikālyṛṣabhī ceti . vidārīgandhādirayaṃ gaṇaḥ pittānilāpahaḥ . śoṣagulmāṅgamardordhvaśvāsakāsavināśanaḥ 1 . āragbadhamadanagopadhoṇṭākuṭajapāṭhākaṇṭakīpāṭalāmūrvendrayavasaptaparṇanimbakuruṇṭakadāsīkuruṇṭakaguḍūcīcitrakaśārṅgaṣṭākarañjadvayapaṭolakirātatiktakāni suṣavī ceti . āragbadhādirityeṣa gaṇaḥ śleṣmaviṣāpahaḥ . mehakuṣṭhajvaravamīkaṇḍūghno vraṇaśodhanaḥ 2 . varuṇārtagalaśigrutarkārīmeṣaśṛṅgīpūtīkanaktamālamoraṭāgnimanthasairīyakadvayavimbīvasukavasiracitrakaśatāvarīvilvājaśṛṅgīdarbhā vṛhatīdvayañceti . varuṇādirgaṇohyeṣa kaphamedonivāraṇaḥ . vinihanti śiraḥśūlaṃ gulmābhyantaravidradhīn 3 . vīratarusahacaradvayadarbhavṛkṣādanīgundrānalakuśakāśāśmamaidakāgnimanthamoraṭāvasukavasirabhallūkakuruṇṭakendīvarakapotavaṅkyāḥ śvadaṃṣṭvā ceti . vīratarvādirityeṣa gaṇo vātavikāranut . aśmarīśarkarāmutrakṛcchrāghātarujāpahaḥ 4 . sālasārājakarṇakhadirakadarakālaskandhakramukabhūrjameṣaśṛṅgītiniśacandanaśiṃśapāśirīṣāsanadhavārjunatālaśākanaktamālapūtīkāśvakarṇāgurūṇi kālīyakañceti . sālasārādirityeṣa gaṇaḥ kuṣṭhavināśanaḥ . mehapāṇḍvāmayaharaḥ kaphamedoviśoṣaṇaḥ 5 . rodhrasāvararodhrapalāśakuṭannaṭāśokaphañjīkaṭphalailavālukasallakījiṅginīkadambasālāḥ kadalī ceti . eṣa rodhrādirityukto medaḥkaphaharo gaṇaḥ yonidoṣaharaḥ stambhī vraṇyo viṣavināśanaḥ 6 . arkālarkakarañjadvayanāgadantīmayūrakabhārgīrāsnendrapuṣpīkṣudraśvetāmahāśvetāvṛścikālyalavaṇāstāpasavṛkṣaśceti . arkādiko gaṇo hyeṣa kaphamedoviṣāpahaḥ . kṛmikuṣṭhapraśamano viśeṣādvraṇaśodhanaḥ 7 . surasāśvetasurasāphaṇijjhakārjakabhūstṛṇasugandhakasumukhakālamālakāsamardakṣavakakharapuṣpāviḍaṅgakaṭphalasurasīnirguṇḍīkulāhalokṣondurukarṇikāphañjīprācībalākākamācyo viṣamuṣṭikaśceti . surasādirgaṇo hyeṣa kaphahṛt kṛmisūdanaḥ . pratiśyāyāruciśvāsakāsaghno vraṇaśodhanaḥ 8 . muṣkakapalāśadhavacitrakamadanavṛkṣaśiṃśapāvajravṛkṣāstriphalā ceti . muṣkakādirgaṇo hyeṣa medoghnaḥ śukradoṣahṛt . mehārśaḥpāṇḍurogaghnaḥ śarkarāśmarināśanaḥ 9 . pippalīpippalīmūlacavyacitrakaśṛṅgaveramaricahastipippalīhareṇukailājamodendrayavapāṭhājīrakasarṣapamahānimbaphalahiṅgubhārgīmadhurasātiviṣāvacāviḍaṅgāni kaṭurohiṇī ceti . pippalyādiḥ kaphaharaḥ pratiśyāyānilārucīḥ nihanyāddīpano gulmaśūlaghnaścāmapācanaḥ 10 . elātagarakuṣṭhamāṃsīdhyāmakatvakpatranāgapuṣpapriyaṅguhareṇukāvyāghranakhaśukticaṇḍāsthauṇeyakaśrīveṣṭakacocacorakabālakaguggulusarjarasaturuṣkakundurukā'guruspṛkkośīrabhadradārukuṅkumāni punnāgakeśarañceti . elādiko vātakaphau nihanyādviṣameva ca . varṇaprasādanaḥ kaṇḍūpiḍakākoṭhanāśanaḥ 11 . vacāmustātiviṣābhayābhadradārūṇi nāgakeśarañceti 12 . haridrādāruharidrākalaśīkuṭajavojāni madhukaṃ ceti 13 . etau vacāharidrādī gaṇau stanyaviśodhanau . āmātīsāraśamanau viśeṣāddoṣapācanau 12 . 13 . śyāmāmahāśyāmātṛvṛddantīśaṅkhinītilvakakampillakaramyakakramukapatraśreṇīgavākṣīrājavṛkṣakarañjadvayaguḍūcīsaptalācchagalāntrīsudhāḥ suvarṇakṣīrī ceti . uktaḥ śyāmādirityeṣa gaṇo gulmaviṣāpahaḥ . ānāhodaraviḍbhedī tathodāvartanāśanaḥ 14 . vṛhatīkaṇṭakārikākuṭajaphalapāṭhā madhukañceti . pācanīyo vṛhatyādirgaṇaḥ pittānilāpahaḥ . kaphārocakahṛllāsamūtrakṛcchrarujāpahaḥ 15 . paṭolacandanakucandanamūrvāguḍūcīpāṭhāḥ kaṭurohiṇī ceti . paṭolādirgaṇaḥ pittakaphārocakanāśanaḥ . jvaropaśamano vraṇyaśchardikaṇḍūviṣāpahaḥ 16 . kākolīkṣīrakākolījīvakarṣabhakamudgaparṇīmāṣapaṇīṃmedāmahāmedācchinnaruhākarkaṭaśṛṅgītugākṣīropadmakaprapauṇḍarīkardhivṛddhimṛdvīkājīvantyo madhukañceti . kākolyādirayaṃ pittaśoṇitānilanāśanaḥ . jīvano vṛṃhaṇo vṛṣyaḥ stanyaśleṣmakarastathā 17 . ūṣakasaindhavaśilājatukāśīsadvayahiṅgūni tutthakañceti . ūṣakādiḥ kaphaṃ hanti gaṇo medoviśoṣaṇaḥ . aśmarīśarkarāmūtrakṛcchragulmapraṇāśanaḥ 18 . sārivāmadhukacandanakucandanapadmakakāśmarīphalamadhūkapuṣpāṇyuśīrañceti . sārivādiḥ pipāsāghno raktapittaharo gaṇaḥ . pittajvarapraśamano viśeṣāddāhanāśanaḥ 19 . añjanarasāñjananāgapuṣpapriyaṅgunīlotpalanaladanalinakeśarāṇi madhukañceti . añjanādirgaṇo hyeṣa raktapittanivarhaṇaḥ . viṣopaśamano dāhaṃ nihantyābhyantaraṃ tathā 20 . parūṣakādrākṣākaṭphaladāḍimarājādanakatakaphalaśākaphalāni triphalā ceti . parūṣakādirityeṣa gaṇo'nilavināśanaḥ . mūtradoṣaharo hṛdyaḥ pipāsāghno rucipradaḥ 21 . priyaṅgusabhaṅgādhātakīpunnāgaraktacandanakucandanamocarasarasāñjanakumbhīkasroto'ñjanapadmakesarayojanavallyo dīrghamūlā ceti 22 . ambaṣṭhādhātakīkusumasamaṅgākadvaṅgamadhukavilvapeśikārīdhrasāvararodhrapalāśanandīvṛkṣapadmakeśarāṇi ceti 23 . gaṇau priyaṅgvambaṣṭhādī pakvātīsāranāśanau . sandhānīyau hitau pitte vraṇānāñcāpi raupaṇau 22 . 23 . nyagrodhoḍumbarāśvatthaplakṣamadhūkakapītanakakubhāmrakośāsracorakapatrajambūdvayapiyālamadhukarohiṇīvañjulakadambavadarītindukosallakīrodhrasāvararodhrabhallātakapalāśā nandīvṛkṣaśceti . nyagrodhādirgaṇo vraṇyaḥ saṃgrāhī bhagnasādhakaḥ . raktapittaharo dāhame doghno yonidoṣahṛt 24 . guḍūcīnimbakustumburucandanāni padmakañceti . eṣa sarvajvarān hanti guḍūcyādistu dīpanaḥ . hṛllāsārocakavamīpipāsādāhanāśanaḥ 25 . utpalaraktotpalakumudasaugandhikakuvalayapuṇḍarīkāṇi madhukañceti . utpalārirayaṃ dāhapittaraktavināśanaḥ . pipāsāviṣahṛdogacchardimūrchāharo gaṇaḥ 26 . mustāharidrādāruharidrāharītakyāmalakavibhītakakuṣṭhahaimavatīvacāpāṭhākaṭurohiṇīśārṅgaṣṭātiviṣādrāviḍībhallātakāni cittakaśceti . eṣa mustādiko nāmnā gaṇaḥ śleṣmaniṣūdanaḥ . yonidoṣaharaḥ stanyaśodhanaḥ pācanastathā 27 . haritakyāmalakavibhītakāni triphalā . triphalā kaphapittaghnī mehakuṣṭhavināśinī . cakṣuṣyādopanī caiva viṣamajvaranā śinī 28 . pippalīmaricaśṛṅaverāṇi trikaṭukam . tryūṣaṇaṃ kaphamedoghnaṃ mehakuṣṭhatvagāmayān . nihanyāddīpanaṃ gulamapīnasāgnyalpatāmapi 29 . āmalakīharītakīpippalyaścitrakaśceti . āmalakyādirityeṣa gaṇaḥ sarvajvarāpahaḥ . cakṣuṣyo dīpano vṛṣyaḥ kaphārocakanāśanaḥ 30 . trapusīsatāmrarajatakṛṣṇalohasuvarṇāni lohamalañceti . gaṇastrapādirityeṣa garakrimiharaḥ paraḥ . pipāsāviṣahṛdrogapāṇḍumehaharastathā 31 . lākṣārevatakuṭajā'śvamārakaṭphaḍaharidrādvayanimbasaptacchadamālatyastrāyamāṇā ceti . kaṣāyastiktamadhuraḥ kaphapittārtināśanaḥ . kuṣṭhakrimiharaścaiva duṣṭavraṇaviśodhanaḥ 32 . pañca pañcamūlānyata ūrdhvaṃ vakṣyāmaḥ . tatra trikaṇṭakavṛhatīdvayapṛthakparṇyo vidārīgandhā ceti kanīyaḥ 1 . kaṣāyatiktamadhuraṃ kanīyaḥ pañcamūlakam . vātaghnaṃ pittaśamanaṃ vṛṃhaṇaṃ balavardhanam 32 . vilvāgnimanthaṭuṇṭukapāṭalākāśmaryaśceti mahat 2 . sa tiktaṃ kaphavātaghnaṃ pāke laghvagnidīpanam . madhurānurasañcaiva pañcamūlaṃ mahat smṛtam 33 . anayordaśamūlamucyate . gaṇaḥ śvāsaharohyeṣa kaphapittānilāpahaḥ . āmasya pācanaścaiva sarvajvaravināśanaḥ 34 . vidārīsārivārajanīguḍūcyo'jaśṛṅgī ceti vallīsaṃjñaḥ 3 . karamardatrikaṇṭakasai rīyakaśatāvarīgṛdhranakhya iti kaṇṭakasaṃjñaḥ 4 . raktapiharau hyetau śophatrayavināśanau . sarvamehaharau caiva śukradoṣavināśanau 35 . 36 kuśakāśānaladarbhakāṇḍekṣukā iti tṛṇasaṃjñakaḥ 5 . mūtradoṣavikāraśca raktapittaṃ tathaiva ca . antyaḥ prayuktaḥ kṣīreṇa śīghrameva vināśayet . eṣāṃ vātaharāvādyāvantyaḥ pitta vināśanaḥ . pañcakau śleṣmaśamanāvitarau parikīrtitau 37 trivṛtādikamanyatropadekṣyāmaḥ . samāsena gaṇā hyete proktāsteṣāntu vistaram . cikitsiteṣu vakṣyāmi jñātvā doṣabalābalam . ebhirlepān kaṣāyañca tailaṃ sarpīṃṣi pānakān . pravibhajya yathānyāyaṃ kurvīta matimān bhiṣak . dhūmavarṣānilakledaiḥ sarvartuṣvanabhidrute . grāhayitvā gṛhe nyasyedvidhinauṣadhasaṃgraham . samīkṣya doṣabhedāṃśca gaṇān bhinnān prayojayet . pṛthaṅmiśrān samastānvā gaṇaṃ vā vyastasaṃhatam .

dravyaguṇa pu° dravyasya guṇaḥ pratipādyatayā yatra . dravyāṇāṃ jñāpake granthabhede yathā bhāvapra° dravyāṇāṃ guṇannāpakabhāga ityādi .

dravyapati pu° dravyabhedānāṃ patiḥ . vṛ° saṃ° 41 a° ukte dravyabhedānāṃ mahārghatādiprayojake patyau meṣādirāśau yathā ye yeṣāṃ dravyāṇāmadhipatayo rāśayaḥ samuddiṣṭāḥ . munibhiḥ śubhāśubhārthaṃ tānāgamataḥ pravakṣyāmi . vastrāvikakutupānāṃ masūragodhūmarālakayavānām . sthalasambhavauṣadhīnāṃ kanakasya ca kīrtito meṣaḥ . gavi vastrakusumagodhūmaśāliyavamahiṣasurabhitanayāḥ syuḥ . mithune'pi dhānyaśāradavallīśālūkakarpāsāḥ . karkiṇi kodravakadalīdūrvāphalakandapatracocāni . siṃhe tuṣadhānyarasāḥ siṃhādīnāṃ tvacaḥ saguḍāḥ . ṣaṣṭhe'tasīkalāyāḥ kulatthagodhūmamudganiṣpāvāḥ . saptamarāśau māṣā godhūmāḥ sarṣapāḥ sayavāḥ . aṣṭamarāśāvikṣuḥ saikyaṃ lohānyajāvikaṃ cāpi . navame tu tagaralavaṇāmbarāstratiladhānyamūlāni . makare tarugulmādyaṃ saikye kṣusuvarṇakṛṣṇalohāni . kumbhe salilajaphalakusumaratnacitrāṇi rūpāṇi . mīne kapālasambhavaratnānyambūdbhavāni vajrāṇi . snehāśca naikarūpā vyākhyātā matsyajātaṃ ca . rāśeścaturdaśārthāyasaptanavapañcamasthito jīvaḥ . dvyekādaśadaśapañcāṣṭameṣu śaśijaśca vṛddhikaraḥ . ṣaṭsaptamago hāniṃ vṛddhiṃ śukraḥ karoti śeṣeṣu . upacayasaṃsthāḥ krūrāḥ śubhadāḥ śeṣeṣu hānikarāḥ . rāśeryasya krūrāḥ pīḍāsthāneṣu saṃsthitā balinaḥ . tatproktadravyāṇāṃ mahārghatā durlabhatvaṃ ca . iṣṭasthāne saumyā balino yeṣāṃ bhavanti rāśīnām . taddravyāṇāṃ vṛddhiḥ sāmārdhyamadurlabhatvaṃ ca . gocarapīḍāyāmapi rāśirbalibhiḥ śubhagrahairdṛṣṭaḥ . pīḍāṃ na karoti tathā krūrairevaṃ viparyāsaḥ .

dravyamaya tri° dravya + prācyurye mayaṭ . sādhanatayā dravyapracure yajñe dravyasādhanake yajñādau dravyayajñāstapoyajñā jñānayajñāstathāpare . svādhyāyajñānayajñāśca ityupakrame śreyān dravyamayāt yajñāt jñānayajñaḥ parantapa! . sarvakarmākhilaṃ pārtha! jñāne parisamāpyate gītā .

dravyaviśeṣa pu° suśrutokte dharmaviśeṣeṇa dravyāṇāṃ pārthivatvādiviśeṣe yathā
     athāto dravyaviśeṣavijñānīyamadhyāyaṃ vyākhyāsyāmaḥ . pṛthivyaptejīvāyvākāśānāṃ samudāyāddravyābhinirvṛttirutkarṣastvabhivyañjako bhavatīdaṃ pārthivamidamāpyamidaṃ taijasamidaṃ vāyavyamidamākāśīyamiti . tatra sthūlasārasāndramandasthirakharagurukaṭhinagandhabahulamīṣatkaṣāyaṃ prāyaśo madhuramitipārthiva tat sthairya balasaṅghātopacayakaraṃ viśeṣataścādhogatisvabhāvamiti . śītastimitasnigdhagurusarasāndramṛdupicchilarasabahulamīṣatkaṣāyāmlalabaṇaṃ madhurarasaprāyamāpyaṃ tat snehanaprahlādanakledanabandhanaviṣyandanakaramiti . uṣṇatīkṣṇasūkṣmarūkṣakharalaghuviśadaṃ rūpaguṇabahulamīṣadamlalavaṇaṃ kaṭukarasaprāyaṃ viśeṣataścordhagatisvabhāvamiti taijasaṃ taddahanapacanadhāraṇatāpanaprakāśanaprabhāvarṇakaramiti . sūkṣmarūkṣakharaśiśiralaghuviśadaṃ sparśabahulamīṣattiktaṃ viśeṣataḥ kaṣāyamiti vāyavīyaṃ tadvaiśadyalāghavaglapanavirūkṣaṇavicāraṇakaramiti . ślakṣṇasūkṣmamṛduvyavāyiviviktamavyaktarasaṃ śabdabahulamākāśīyaṃ tanmārdavaśauṣiryalāghavakaramiti .

dravyaśuddhi strī 6 ta° . dravyāṇāṃ prakṣālanādinā malāderapanayane . dravyaviśeṣasya śuddhibhedā 376 pṛṣṭhādau dṛśyāḥ pretaśuddhiṃ pravakṣyāmi dravyaśuddhiṃ tathaiva ca manuḥ

draṣṭavya tri° dṛśa--tavya . sākṣātkartavye ātmā vā are draṣṭavyaḥ śrotṛvyo mantavyo nididhyāsitavyaḥ vṛ° u° .

draṣṭṛ tri° dṛśa--tṛc . 1 darśake 2 sākṣātkārake 3 prakāśake ca nānyoto'stidraṣṭā śrutiḥ draṣṭārovyavahārāṇāṃ sākṣiṇaśca taeva hi yājña° . dṛśyadraṣṭṛsaṃyogo heyahetuḥ yogasū° cakṣurjanyamanovṛttiścidyuktā rūpabhāsikā . dṛṣṭirityucyate draṣṭā dṛṣṭikarteti cocyate śabdāthaci° dhṛtavākyam . sāṃkhyamate yathā puruṣasya draṣṭṛtvaṃ tathā sāṃ° sū° niraṇāyi
     yathā draṣṭṛtvādirātmanaḥ karaṇatvamindriyāṇām draṣṭṛtvādipañcakaṃ vaktṛtvādipañcakaṃ saṅkalpayitṛtvaṃ cātmanaḥ puruṣasya, darśanādivṛttau karaṇatva tvindriyāṇāmityarthaḥ . nanu draṣṭṛtvaśrotṛtvādikaṃ kadācidanubhave paryavasānāt puruṣasyāvikāriṇo'pi ghaṭatāṃ vaktṛtādikaṃ kriyāmātraṃ tatkathaṃ kūṭasthasya ghaṭatāmiti cenna ayaskāntavat sānnidhyamātreṇa darśanādivṛttikartṛtvasyaivātra draṣṭṛtvādiśabdārthatvāt . yathā hi mahārājaḥ svayamavyāpriyamāṇo'pi sainyena karaṇena yoddhā bhavatyājñāmātreṇa prerakatvāt tathā kūṭasthārapi puruṣaścakṣurādyakhilakaraṇairdaṣṭā vaktā saṅkalpayitā catyevamādirbhavati saṃyogākhyasānnidhyamātreṇaiva teṣāṃ prerakatvādayaskāntamaṇivaditi . kartṛtvaṃ cātra kārakacakraprayoktṛtvaṃ karaṇatvaṃ kriyāhetuvyāpāravattvaṃ tatsādhakatamatvaṃ vā kuṭhārādivat . yat tu śāstreṣu puruṣe darśanādikartṛtvaṃ niṣidhyate tadanukūlakṛtimattvaṃ tattatkriyāvattvaṃ vā . tathā coktam ata ātmani kartṛtvamakartṛtvaṃ ca saṃsthitam . niricchatvādakartāsau kartā sannidhimātrataḥ iti ataeva kārakacakraprayoktṛtāśakterātmasvarūpatayā draṣṭṛtvavaktṛtvādikamātmano nityamiti śrūyate . na draṣṭurdṛṣṭerviparilopo vidyate na śrotuḥśruterviparilopo vidyata ityādineti . nanu pramāṇavibhāge pratyakṣādivṛttīnāmeva karaṇatvamuktamatra kathamindriyasyocyata iti cenna atra darśanādirūpāsu cakṣurādidvārakabuddhivṛttiṣvevendriyāṇāṃ karaṇatvavacanāt . tatra puruṣaniṣṭhe bodhākhyaphale vṛttīnāṃ karaṇatvasyoktatvāditi pra° bhāṣyam . sā° kā° tattvakaumudyostathaiva vyavasthāpitaṃ yathā tasmācca viṣaryāsātsiddhaṃ sākṣitvamasya puruṣasya . kaivalyaṃ mādhyasthyaṃ draṣṭṛtvamarthibhāvaśca tatra cetanatvena aviṣayatvena ca sākṣitvadraṣṭṛtve darśite cetanohi draṣṭā bhavati nācetanaḥ . sākṣī ca darśitaviṣayo bhavati yasmai pradarśyate viṣayaḥ sa sākṣī yathā hi loke arthipratyarthinau vivādaviṣayaṃ sākṣiṇe darśayataḥ evaṃ prakṛtirapi svacaritaṃ viṣayaṃ puruṣāya darśayatīti puruṣaḥ sākṣī . na cācetanoviṣayo vā śakyoviṣayaṃ darśayitumiti caitanyādaviṣayatvācca bhavati sākṣī ataeva draṣṭāpi bhavati ta° kau° nyāyamate ca darśanādijñānāśrayatvādātmanodraṣṭṛtvaṃ suvyaktamiti bhedaḥ .

draha pu° hrada + pṛṣo° . agādhajale hrade hemaca° .

drahyat tri° dṛṃha--śatṛ vede nipā° . dṛḍhīkurvati . tṛṣat somaṃ pāhi dṛhyadindra! ṛ° 2 . 11 . 15 dṛhyat dṛṃhate ridaṃ rūpaṃ dṛḍhīkurvat bhā° .

drā svapne palāyane adā° aka° aniṭ . drāti adrāsīt . dadrau palāyanaṃ bahulāyāsena gatiḥ tatra saka° . matayodasma dadruḥ ṛ° 1 . 62 . 11 . drāpayati eṣa vai taṃ drāpayati yaṃ didrāpayiṣati śata° brā° 9 . 1 . 1 . 24 . apa + apasaraṇe apa drāhyavīrahaḥ atha° 6 . 14 . 3 māpa drāntvarātayaḥ 6 . 129 . 1 ni + medhyānāḍīsaṃyogarūpanidrāyām aka° . tadā nidadrāvupapalvalaṃ khagaḥ naiṣa° . pra + prakarṣeṇa palāyane pradrāṇaḥ

drāk avya° drā--bā° ku . drute śīghre jhaṭitītyarthe amaraḥ drākparyastakapālasampuṭamiladityādi vīraca° dhanasya drāgviyuktatā kāmanda° sākṣātkṛti kṛtiṣu nirastānandamindrādiṣu dāka naiṣa° 9 sa° .

[Page 3783a]
drākṣa kāṅkṣāyāṃ bhvā° para° saka° seṭ idit . drāṅkṣati adrāṅkṣīt . dadrāṅkṣa dadrāṅkṣatuḥ .

drākṣā strī drākṣi--a bā° nalopaḥ . mṛdvīkāyāṃ gostanyāṃ (kisamisa) amaraḥ . drākṣā pakvā sarā śītā cakṣuṣyā vṛṃhiṇī guruḥ . svādupākarasā svaryā tuvarā sṛṣṭamūtraviṭ . koṣṭhamārutakṛd vṛṣyā kaphapuṣṭirucipradā . hanti tṛṣṇājvaraśvāsavātavātāsrakāmalān . kṛcchrāsrapittasammohadāhaśoṣamadātyayān . āmā sā'lpaguṇā gurvī saivāmlā raktapittakṛt . vṛṣyā syād gostanī drākṣā gurvī ca kaphapittahṛt . avījānyā svalpatarā gostanīsadṛśī guṇaiḥ . drākṣā parvatajā laghvī sā'mlā śleṣmāmlapittakṛt . drākṣā parvatajā yādṛk tādṛśī karamardikā iti bhāvapra° tasyāḥ phalam aṇ harīta° lup . tatphale'pi strī . drākṣe! drakṣyanti ke tvāmamṛta! mṛtamasi gītago° āstīrṇājinaratnāsu drākṣābalayabhūmiṣu raghuḥ punnāgatālībahulaṃ drākṣārasaghanaṃ kvacit harivaṃ° 114 a° aprāṇiṣaṣṭhyantāt parasya drākṣāśabdasya tatpuruṣe cūrṇā° ādyudāttatā . prasthaśabde pare mālāditvāt pūrvapadamādyudāttam drākṣāprasthaḥ . yavā° matormasya na vaḥ . drākṣāmān

drākṣāghṛta na° drākṣāmiśraṇena pakvaṃ ghṛtam . purāṇasarpiṣaḥ prastho drākṣārdhaprasthasādhitaḥ . kāmalāgulmapāṇḍvartijvaramehodarāpahaḥ cakradattokte ghṛtabhede

drākha śoṣaṇe saka° alamarthe aka° bhvā° para° seṭ . drākhati adrākhīt . ṛdit ṇici caṅi adadrākhat ta . dadrākha ayaṃ badhe'pi .

drāgha āyāse śaktā bhrame ca bhvā° para° aka° seṭ . drāghati adrāghīt . ṛdit ṇici caṅi adadrāghat ta . dadrāgha kecit asya idittvamapīcchanti drāṅghati adrāṅghīt .

drāghi nāmadhātuḥ dīrghīkaraṇe dīrghaṃ karoti dīrgha + kṛtau ṇicdrāghādeśaḥ saka° ubha° seṭ . drāghayati te adidrāghat ta . drāghayanti hi me śokaṃ smaryamāṇāguṇāstava bhaṭṭiḥ

drāghiman pu° dīrghasya bhāvaḥ imanic drāghādeśaḥ . dīrghatve vāsāṃsi ca dāghimavantyudūhuḥ bhaṭṭiḥ varṣimā ca me drāghimā ca me yaju° 18 . 4

drāghiṣṭha tri° atiśayena dīrghaḥ iṣṭhan drāghādeśaḥ . atidīrghe īyasun drāghīyas tatrārthe tri° striyāṃ ṅīp .

drāghiman pu° drāghiman + vede pṛṣo° ikārasyākāraḥ . dīrghatve doghaṃ drāṣamnā surabhi bhūrasme ṛ° 10 . 70 . 4 tṛtīyāsthāne āc ano'llope rūpasiddhiḥ drāghamnā drāghimnā ityarthaḥ .

drāḍa vibhede bhvā° ā° saka° seṭ . drāḍate adnāḍiṣṭa . dadrāḍe

drāṇa tri° drā--kartari kta tasya naḥ . 1 supte 2 palāyite ca . bhāve kta . 3 svapne palāyane ca na° amaraḥ .

drāpa pu° drā--ṇic--puk ac . 1 paṅke 2 ākāśe 3 kapardini 4 mūrkhe ca śabdakalpataruḥ .

drāpi tri° drāpayati kutsitāṃ gatiṃ prāpayati pāpinam drā--ṇic puk in . kutsitagatiprāpake rudre drāpe! andhasantate! daridra! nīlalohita! yaju° 16 . 47 . 2 kavaceca vidraddrāpiṃ hiraṇyayaṃ varuṇo vasta nirṇijam ṛ° 1 . 25 . 13 drāpiṃ kavacam bhā0

drāmila pu° dramilo deśo'bhijano'sya aṇ . 1 cāṇakye hemaca° 2 pitrādikrameṇa taddeśavāsini tri° bahutve aṇo luk . dramilāḥ .

drāva pu° dru--gatau srutau bhāve ghañ . 1 gatau 2 dravaṇe 3 anutāpe ca .

drāvaka pu° dravati candrakarasamparkāt dru--ṇvul . 1 candrakāntamaṇau 2 vidagdhe 3 moṣake ca medi° . 4 ṣiḍge jāre śabdamālā . drāvayati dru--ṇic ṇvul . 5 ṭravakārake 6 hṛdayagrāhiṇi tri° dharaṇiḥ . 7 rasabhede ṭaṅkane pu° śabdamālā . 8 lālāyāṃ strī ṭāpi ata ittvam śabdaratnā° 9 plīhādyauṣadhabhede pu° . 01 sikthake na° rājani° .

drāvakakanda pu° drāvakaḥ kando'sya . tailakande rājani° .

drāvakara na° drāvaṃ dravaṃ karoti svarṇādikaṃ svasamparkeṇa kṛ--tācchīlye ṭa . śvetaṭaṅkane rājani° aṇ . drāvakāra dravakārake tri° .

drāvaṇa na° drāvayati jalamalaṃ svasaṃyogāt dru--ṇic yuc . 1 katakaphale (nirmālya) ratnamālā . 2 palāyanakārake tri° . trailokyadrāvaṇaṃ krūraṃ durācāraṃ mahābalam (rāvaṇam) harivaṃ° 4 a° .

drāvayitnu, tri° dru--ṇic--itnuc tnukaraṇenaiveṭirūpasiddhau itnuckaraṇaṃ bā° anyobhyāpi itnuc bhavatīti jñāpitam . drāvaṇaśīle sūryasyeva raśmayo drāvayitnavaḥ ṛ° 9 . 69 . 6 .

drāviḍa tri° draviḍodeśī'bhijano'sya aṇ . pitrādikrameṇa draviḍadeśavāsini . bahuṣu aṇo luk . draviḍāḥ kvacidārṣe na luk . karṇāṭāścaiva tailaṅgā gurjarā rāṣṭravāsinaḥ . āndhrāśca drāviḍāḥ pañca vindhyadakṣiṇavāsinaḥ skandapu° .

[Page 3784a]
drāviḍaka na° draviḍe bhayaḥ aṇ saṃjñāyāṃ kan . 1 viḍlavaṇe (jjiyataṣaṣṭhī) khyāte 2 vedhamukhyake pu° amaraḥ .

drāviḍabhūtika pu° drāviḍī bhūtirutpattiryasya kap . viḍlavaṇe śabdaratnā° .

drāviḍī strī draviḍe bhavā aṇ ṅīp . elāyāṃ rājani° .

drāha jāgare bhvā° ātma° aka° seṭ . drāhate adrāhiṣṭa dadrāhe ṛdit ṇic caṅi adadrāhat ta .

drāhyāyaṇa pu° drahasyarṣergotrāpatyaṃ yuvā yaṅyūni phak . sāmagānāṃ kalpasūtrakārake ṛṣibhede .

dru gatau bhvā° para° saka° aniṭ . dravati svārthe caṅ adudravat . ṇici caṅi tu adi(du)dravat ta . dudrave . gatiśceha saṃyogānukūlavyāpāraḥ dravadravyāṇāṃ dūraprasaraṇarūpaṃ syandanaṃ ca dravatvāt syandanam kaṇā° sūtram syandanaṃ dravyatvādasamavāyikāraṇādutpadyate . tathā hi patitānāmapāṃ vindūrnā parasparaṃ saṃyogena mahat jalasrotoyajjāyate tasya yat syandanaṃ dūraprasaraṇaṃ tat dravatvādasamavāyikāraṇādutpadyate gurutvānnimittakāraṇādapsu samavāyikāraṇeṣu upa° vṛttiḥ ṇicaḥ sani di(du)drāvayiṣati . tatra gatau samudramevābhimukhā dravanti gītā tataḥ kirīṭī sahasā pāñcālān samare'dravat bhā° ā° 54 78 ślo° taṃ dudrāvādriṇā kapiḥ bhaṭṭiḥ

dru anutāpe svā° para° saka° aniṭ . druṇoti adrauṣīt . badha ca sa bhasmasāt cakārārīn dudrāva ca kṛtāntavat bhaṭṭiḥ .

dru pu° dravatyūrdhaṃ dru--bā° ḍu . 1 vṛkṣe 2 śākhāyāñca . 3 gatau strī . adādītātha ṣaḍbhāgaṃ drumāṃsamadhusarpiṣām manuḥ drughaṇaḥ . 4 vṛkṣavikāre na° druṇa idbhūtimūdima ṛ° 1 . 161 . 1 druṇo drumavikārasya bhā° vikāre prakṛtiśabdaḥ tataśca tatrasthaḥ tacchabda iti ca tatra nyāyoktiḥ . 5 dravayukte tri° . druṇā sadhasthamāsadat ṛ° 9 . 1 . 2 druṇā droṇakalasena bhā° tatra pustvamapi ā tū ṣiñca harinīṃ drorupasthe ṛ° 10 . 101 . 10 drordrumavikārasya bhā0

drukilima na° kilati kila--śvaityakrīḍanayoḥ bā° kimac . karma° . devadāruvṛkṣe amaraḥ .

drughaṇa pu° druḥ vṛkṣaḥ sasāragatirvā hanyate'nena dru--hana karaṇe ap ghanādeśo ṇatvañca . 1 mudgare lauhamudgare sūtraghārādīnāṃ mudgarākāre lauhamayāstrabhede 2 kuṭhāre 3 brahmaṇi ca medi° 4 bhūmicampakeśabdacāndrakā pūrvapadāt saṃjñāyāmiti ṇatve vihite śabdakalpadrume dantyamadhyatoktiḥ prāmādikī 5 drumamaye ghane ca kāṣṭhāyā madhye drughaṇaṃ śayānam ṛ° 10 . 102 . 9 drughaṇaṃ drumamayaghaṇam bhā° chāndaso'saṃjñātve'pi ṇatvam .

druḍa majjane tu° ku° para° saka° seṭ . druḍati adroḍīt . dudroḍa . druḍaḥ .

druṇa kuṭilībhavane tu° para° aka° seṭ kuṭādi . druṇati adruṇīt . dudroṇa . gatau kuṭilīcaraṇe hiṃsāyāñca saka° pā° .

druṇa na° druṇati hinasti kuṭilībhavati vā druṇa--ka . dhanuṣi 2 khaḍge ca hemaca° 3 vṛścike 4 bhṛṅge ca puṃstrī° striyāṃ jātitvāt ṅīṣ . 5 piśune tri° śabdamālā .

druṇasa tri° druriva dīrghā nāsikā'sya ac samā° nasādeśaḥ pūrvapadāt saṃjñāyāṃ ṇatvam . dīrghanāsāyukte śabdastome druṇas iti halantatoktiḥ mudrādoṣāt .

druṇaha pu° druṇaṃ khaḍgaṃ jahāti svāvakāśasthānato'pasāraṇāt hā--ka . khaḍgapidhāne hārā° .

druṇā strī druṇyate kuṭilīkriyate'nayā dru--ghañarthe ka . jyāyāṃ maurvyām hemaca° .

druṇi strī droṇī--pṛṣo° . 1 droṇyāṃ bharataḥ vā ṅīp . 2 karṇajalaukasi 3 kacchapyāṃ 5 kāṣṭhāmbuvāhinyāñca bharataḥ .

druta tri° dru--kta . 1 jātadrave ghṛtasuvarṇādau drutaṃ drutaṃ vahnisamāgataṃ gatam bhaṭṭiḥ drutaśātakumbhanibhamaṃśumataḥ māghaḥ . 2 śīghre na° 3 śīghratāyukte tri° . sasambhramendradrutapātitārgalāḥ kāvyapra° drutapadamiti mā vayasya! yāsīḥ māghaḥ . 4 viḍāle medi0

drutapada na° drutaṃ śīghragāmi padam . 1 śīghragāmipade . 6 ba° . 2 tadyukte tri° . drutapadaṃ bhavati nabhanayāścet vṛttaraukte dvādaśākṣarapādake varṇavṛttabhede .

drutamadhyā strī bhatrayamojagataṃ guruṇī ced yuji ca najau jyayutau drutamadhyā chando° ukte ardhasamākhye varṇavṛttabhede .

drutavilambita na° drutavilambitamāha nabhau bharau vṛttara° ukte dvādaśākṣarapādake 1 varṇavṛttabhede kiñcit drutañca vilambitañca kiñcit . 2 kiñcicchīghre kiñcidvilambite ca taraṇijā puline navavallavīpariṣadā saha kelikutūhalāt . drutavilambitacāruvihāriṇaṃ harima haṃ hṛdayena sadā vahe . chandomañjarī .

druti strī dru--bhāve ktina . 1 dave 2 natau ca .

[Page 3785a]
drunakha pu° drīrnakha iva na saṃjñātve'pi ṇatvam . 1 kaṇṭake trikā0

drupada pu° pañcālānāmadhipe yajñasenāparanāmake nṛpabhede gacchatādyaiva pāñcālān drupadasya niveśane . svayaṃvaro mahāṃstatra bhavitā sumahādhanaḥ . evamuktāḥ prayātāste pāṇḍavā janamejaya! . rājñā dakṣiṇapāñcālān drupadenābhirakṣitān bhā° āḥ 184 a° sa ca marudgaṇāṃśājjātaḥ yathāha bhā° ā° 67 a° sātyakiḥ satyasandhyaśca yo'sau vṛṣṇikulodbhavaḥ . pakṣāt sa jajñe marutāṃ devānā marimardanaḥ . drupadaścāpi rājarṣistata evābhavadgaṇāt . mānuṣe nṛpaloke'smin sarvaśastrabhṛtāṃvaraḥ sa ca bharadvājasakhasya pṛṣatanṛpasya putraḥ yathoktaṃ bhā° ā° 130 a° bharadvājasakhā cāsīt pṛṣato nāma pārthivaḥ . tasyāpi drupado° nāma tadā samabhavat sutaḥ . sa nityamāśramaṃ gatvā droṇena saha pārthivaḥ . cikrīḍādhyayanañcaiva cakāra kṣatriyarṣabhaḥ . tato vyatīte pṛṣate sa rājā drupado'bhavat . pāñcāleṣu mahābāhuruttareṣu nareśvara! tasya droṇena vālasakhye'pi paścāt vairaṃ jātaṃ yathoktaṃ bhā° ā° 131 a° tato drupadamāsādya bhāradvājaḥ pratāpavān . abravīt pārthivaṃ rājan! sakhāyaṃ viddhi māmiha . ityevamuktaḥ sakhyā sa prītipūrvaṃ janeśvaraḥ . bhāradvājena pāñcālyo nāmṛṣyata vaco'sya tat . sakrodhāmarṣajihmabhrūḥ kaṣāyīkṛtalocanaḥ . aiśvaryamadasampanno droṇaṃ rājā'bravīdidam . drupada uvāca . akṛ teyaṃ tava prajñā brahmannātisamañjasī . yanmāṃ vravīṣi prasabhaṃ sakhā te'hamiti dvija . na hi rājñāmudīrṇānāmevaṃ bhūtairnaraiḥ kvacit . sakhyaṃ bhavati mandātman! śriyā hīnairdhanacyutaiḥ . sauhṛdaṃ me tvayā hyāsīt pūrvaṃ sāmarthyabandhanam . na sakhyamajaraṃ loke hṛdi tiṣṭhati kasyacit . kālohyenaṃ viharati krodho vainaṃ haratyuta . maivaṃ jīrṇamupāssvaṃ tvaṃ sakhyaṃ bhavatyapākṛdhi . āsīt sakhyaṃ dvijaśreṣṭha! tvayā me'rthanibandhanam . daridro na vasumato nāvidvān viduṣaḥ sakhā . na śūrasya sakhā klīvaḥ sakhipūrvaṃ kimiṣyate . yayoreva samaṃ vittaṃ yayoreva samaṃ śrutam . tayorvivāhaḥ sakhyañca na tu puṣṭa vipuṣṭayoḥ . nāśrotriyaḥ śrotriyasya nārathī rathinaḥ sakhā . nārājā pārthivasyāpi sakhipūrvaṃ kimiṣyate . vaiśampāyana uvāca . drupadenaivamuktastu bhāradvājaḥ pratāpavān . muhūrtaṃ cintayitvā tu manyunā'bhipariplutaḥ . sa viniścitya manasā pāñcālyaṃ prati buddhimān . jagāma kurumukhyānāṃ nagaraṃ nāgasāhvayam droṇaścārjunādīn śiṣyān kṛtvā taddvārā drupadaṃ parājitya vaśamānāyya rājyārdhaharaṇapūrvakaṃ drupadena punaḥ sakhyaṃ yathāsthitamakarot yathāha bhā° ā° 139 a° te yajñasenaṃ drupadaṃ gṛhītvā raṇamūrdhani . upājahruḥ sahāmātyaṃ droṇāya bharatarṣabha! . bhagnadarpaṃ hṛtadhanaṃ taṃ tathā baśamāgatam . sa vairaṃ manasā dhyātvā droṇo drupadamavravīt . vimṛdya tarasā rāṣṭraṃ purante mṛdito mayā . prāpya jīvaṃ ripuvaśaṃ sakhipūrvaṃ kimiṣyate . evamuktvā prahasyaivaṃ kiñcit sa punarabravīt . mā bhaiḥ prāṇabhayādvīra! kṣamiṇo brāhmaṇā vayam . āśrame krīḍitaṃ yattu tvayā bālye mayā saha . tena saṃvardhitaḥ snehaḥ prītiśca kṣatriyarṣabha! . prārthayeyaṃ tvayā sakhyaṃ punareva janādhipa! . varaṃ dadāmi te rājan! rājyasyārdhamavāpnu hi . arājā kila no rājñaḥ sakhā bhavitumarhati . ataḥ prayatitaṃ rājye yajñasena! mayā tava . rājāsi dakṣiṇe kūle bhāgīrathyāhamuttare . sakhāyaṃ māṃ vijānīhi pāñcāla! yadi manyase . drupada uvāca . anāścaryamidaṃ brahman! vikrānteṣu mahātmasu . prīye tvayāhaṃ tvattaśca prītimicchāmi śāthatīm . vaiśampāyana uvāca . evamuktaḥ sa taṃ droṇo mokṣayābhāsa bhārata! . satkṛtya cainaṃ prītātmā rājyārdhaṃ pratyapādayat . mākandīmatha gaṅgāyāstīre janapadāyutām . so'dhyāvasaddīnamanāḥ kāmpilyañca purottamam . dakṣiṇāṃścāpi pāñcālān yāvaccarmaṇvatīṃ nadīm . droṇena caivaṃ drupadaḥ paribhūyātha pālitaḥ . kṣātreṇa ca balenāsya nāpaśyat sa parājayam . hīnaṃ viditvā cātmānaṃ vrāhmeṇa sa balena tu . putrajanma parīpsan vai pṛthivīmanvasañcarat . ahiṃcchatrañca viṣayaṃ droṇaḥ samabhipadyata . evaṃ rājanna hicchatrā purī janapadāyutā . yudhi nirjitya pārthena droṇāya pratipāditā 6 ta° . 2 droḥkāṣṭhasya deśabhede ādityaṃ drupadeṣu vaddham ṛ° 1 . 24 . 13 droḥ kāṣṭhasya padeṣu yūpasya pradeśaviśeṣeṣu bhā° drumayaṃ kāṣṭhabhayaṃ padam . 3 kāṣṭhapādukāyām drupadādiva mumucānaḥ yaju° 20 . 20 drustarustanmayaṃ padaṃ pādukā tasmāt mumucānaḥ pṛthagbhavan . yathā pādukādoṣairasambaddhobhavati vedadī° drupadaṃ tacchabdo'styasthāmṛci ac . 4 drupadaśabdayuktāyāmṛci strī gāyatryaṣṭasahasnaṃ tu drupadāṃ vā śataṃ japet ā° ta° . sāca ṛk drupadādiva mumucānaḥ ityādikā yaju° 20 . 20 drupadāntu tatojaptvā jalamādāya pāṇinā kāśī° 35 a0

drupadātmaja pu° 6 ta° . 1 drupadasya rājño nandane śikhaṇḍini 2 dhṛṣṭadyumne 3 yājñasenyāṃ strī . śikhaṇḍī ca strīrūpeṇa pūryaṃ jātaḥ paścāt sthūṇayakṣavareṇa puṃstvamāpa tatkathā bhā° udyo° 192 . 93 a° dṛśyā ravameva mahārāja! strīpumān drupadātmajaḥ . sa sambhūtaḥ kuruśreṣṭha! śikhaṇḍī bharatarṣabha! ityanta granthe drupadaśabde darśite droṇadrupadayo vaire jāte tanmūlanirvedāt drupadasya droṇāntakaputrecchayā yājopayājābhyāṃ yajñasya karaṇe agnimadhyāt dhṛṣṭadyumna kṛṣṇayorutpattikathā bhā° ā° 167 a0
     droṇādviśiṣṭamāsādya bhavantaṃ brahmavittamam . droṇāntakamahaṃ putraṃ labheyaṃ yudhi durjayam . tat karma kuru me yāja! vitarāmyarvudaṃ gavām . tathetyuktvā tu taṃ yājo yājyārthamupakalpayan . gurvartha iti cākāmamupayājamacodayat . yājo droṇavināśāya pratijajñe tathā ca saḥ . tatastasya narendrasya upayājo mahātapāḥ . ācakhyau karma vaitānaṃ tadā putraphalāya vai . sa ca putro mahāvīryo mahātejā mahābalaḥ . dṛṣyate yadvidho rājan! bhavitā te tathāvidhaḥ . bhāradvājasya hantāraṃ so'bhisandhāya bhūpatiḥ . ājahre tattathā sarvaṃ drupadaḥ karmasiddhaye . yā jastu havanasyānte devīmājñāpayattadā . praihi māṃ rājñi pṛṣati! mithunaṃ tvāmupasthitam . rājñyuvāca . avalipta mukhaṃ brahman! divyāna gandhān bibharmi ca . sutārthe nopalabdhāsmi tiṣṭha yāja mama priye . yāja uvāca . yājena śrapitaṃ havyamupayājābhimantritam . kathaṃ kāmaṃ na sandadhyāt sā tvaṃ viprehi tiṣṭha vā . brāhmaṇa uvāca . evamuktvā tu yājena hute haviṣi satkṛte . uttasthau pāvakāttasmāt kumāro devasannibhaḥ . jvālāvarṇo ghorarūpaḥ kirīṭī varma cottamam . bibhrata saṃ° khaḍgaḥ saśaro dhanuṣmān vinadanmuhuḥ . so'dhyārohadrathavaraṃ tena ca prayayau tadā . tataḥ praṇeduḥ pāñcālāḥ prahṛṣṭāḥ sādhu sādhviti . harṣāviṣṭāṃstataścaitānneyaṃ sehe vasundharā . bhayāpaho rājaputraḥ pāñcālānāṃ yaśaskaraḥ . rājñaḥ śokāpaho jāta eṣa droṇabadhāya ve . ityuvāca mahadbhūtamadṛśyaṃ khecaraṃ tadā . kumārī cāpi pāñcālī yedīmadhyāt samutthitā . subhagā darśanīyāṅgī svasitāyatalocanā . śyāmā padmapalāśākṣī nīlakuñcitamūrdhajā . tāmratuṅganakhī subhrūścārupīnapayodharā . mānuṣaṃ vigrahaṃ kṛtvā sākṣādamaravarṇinī . nālotpalasamo gandho yasyāḥ krośāt pradhāvati . yā vibharti paraṃ rūpaṃ yasyā nāstyupamā bhuvi . devadānavayakṣāṇāmīpsitā devarūpiṇī . tāñcāpi jātāṃ suśroṇīṃ vāguvācāśarīriṇī . sarvayoṣidvarā kṛṣṇā ninīṣuḥ kṣattriyān kṣayam . surakāryamiyaṃ kāle kariṣyati sumadhyamā . asyā hetoḥ kauravāṇāṃ mahadutpatsyate bhayam . taṃ śrutvā sarvapāñcālāḥ praṇeduḥ siṃhasaṅghavat . na caitān harṣasampūrṇāniyaṃ sehe vasundharā . tau dṛṣṭvā pārṣatī yājaṃ prapede vai sutārthinī . na vai madanyāṃ jananīṃ jānīyātāmimāviti . tathetyuvāca tāṃ yājo rājñaḥ priyacikīrṣayā . tayośca nāmanī cakrurdvijāḥ sampūrṇamānasāḥ . dhṛṣṭatvādatidhṛṣṇutvāddyumnādutsambhavādapi . dhṛṣṭadyumnaḥ kumāro'yaṃ drupadasya bhavatviti . kṛṣṇetyevābruvan kṛṣṇāṃ kṛṣṇābhūt sā hi varṇataḥ . tathā tanmithunaṃ jajñe drupadasya mahāmakhe . dhṛṣṭadyumnantu pāñcālyamānīya svaṃ niveśanam . upākarodastrahetorbhāradvājaḥ pratāpavān . amokṣaṇīyaṃ daivaṃ hi bhāvi matvā mahāmatiḥ . tathā tat kṛtavān droṇa ātmakīrtyanurakṣaṇāt . drupadasutādayo'pyatra .

drupadī strī druriva dīrghaḥ pādo'syāḥ kumbhapadyā° ṅīṣi padbhāvaḥ . drumatulyapādayuktāyāṃ striyām .

drupadāditya pu° kāśīsthe draupadyāḥ sthāpite ādityaliṅgabhede tadāvirbhavakathā kāśīkha° 49 a0
     ākarṇaya mune . pūrvaṃ pañcavaktro hareḥ svayam . pṛthivyāṃ pañcadhā bhūtvā prādurāsījjagaddhitaḥ . umāpi ca jagaddhātrī drupadasya mahībhujaḥ . yajato vahnikuṇḍācca pāduścakre'tisundarī . pañcāpi pāṇḍutanayāḥ sākṣādrudravapurdharāḥ . avateruriha svargād duṣṭasaṃhārakāriṇaḥ . nārāyaṇo'pi kṛṣṇatvaṃ prāpya tatsāhacaryakṛt . durvṛttavṛttaśamanaḥ sadvṛttasthitikārakaḥ . pratapantaḥ pṛthivyānte pārthāśceruḥ pṛthak pṛthak . udayānudayau tasmin sampadāṃ vipadāmapi . kadācitte mahāvīrā bhrātṛvyapratipāditām . vipattimāpya mahatīṃ babhūvuḥ kānanaukasaḥ . pāñcālyapi ca tatpatrī pativyasanakarṣitā . gharmajñā prāpya tanvaṅgī vradhnamārādhayadbhṛśam . ārādhito'tha savitā tayā drupadanyayā . sadarvīṃ sapidhānāñca sthālikāmakṣayāndadau . uvāca ca prasannātmā bhāskaro drupadātmajām . ārādhayantīṃ bhāvena sarvatra śucimānasām . sthālyaitayā mahābhāge! yāvantonnārthinojanāḥ . tāvantastṛptimāpsyanti yāvacca tvaṃ na bhokṣyase . bhuktāyāṃ tvayi riktaiṣā pūrṇabhaktā bhaviṣyati . rasavadvyañjananidhiṃricchābhakṣyapradāyinī . itthaṃ varastayā labdhaḥ kāśyāmādityato sune! . aparaśca varo dattastasyai devena bhāsvatā . raviruvāca . viśveśāddakṣiṇe bhāge yo māṃ tvatpuratasthitam . ārādhayiṣyati naraḥ kṣudbādhā tasya naśyati . anyaśca me varo datto viśveśena pativrate! . tapasā parituṣṭena taṃ niśāmaya vacmi te . prāgrave! tvāṃ samārādhya yo māṃ drakṣyati mānavaḥ . tasya tvaṃ duḥkhatimiramapānuda nijaiḥ karaiḥ . ato dharmapriye! nityaṃ prāpya viśveśvarādvaram . kāśīsthitānāṃ jantūnāṃ nāśayāmyagha sañjayam . ye māmatra bhajiṣyanti mānavāḥ śraddhayānvitāḥ . tvadvarodyatapāṇiñca teṣāṃ dāsyāmi cintitam . bhavatīṃ matsabhīpasthāṃ yudhiṣṭhirapativratām . viśveśāddakṣiṇe bhāge daṇḍapāṇeḥ samīpataḥ . ye'rcayiṣyanti bhāvena puruṣā vā striyo'pi vā . teṣāṃ kadācinno bhāvi bhayaṃ priyaviyogajām . na vyādhijaṃ bhayaṃ kvāpi na kṣuttṛṭśleṣmasambhavam . draupadīkṣaṇataḥ kāśyāṃ tava dharmapriye'naghe! . iti dattvā varāndeva ādityaḥ sarvadaḥ satām . śambhumārādhayāmāsa dharmaṃ draupadyupāyayau . ādityasya kathāmetāṃ draupadyārādhitasya vai . yaḥ śroṣyati naro bhaktyā tasyainaḥ kathamedhyati . skanda uvāca . draupadādityamāhātmyaṃ saṃkṣepāt kathitaṃ mayā . mayūkhādityamāhātmyaṃ śṛṇvi dānīṃ ghaṭodbhava! caturtho drupadādityaḥ kāśīkha° 46 a° draupadādityo'pyatra . idānīṃ draupadādityaṃ kathayiṣyāmi te'nagha tatra .

druma pu° druḥ śākhāstyasya ma . 1 vṛkṣe amaraḥ . 2 pārijāte 3 kuvere ca medi° . baddhaprallavapuṭāñjaliṃ drumam raghuḥ . tasya tadvardhate nityaṃ sicyamāna iva drumaḥ manuḥ 4 kimpuruṣādhīśabhede drumaḥ kimpuruṣeśaśca upāste dhanadeśvaram bhā° sa° 410 ślo° kiṃpuruṣādhirājyamiva munijanagṛhītajalakalaśapariṣicyamānadrumam kāda° kṛṣṇamahilāyāṃ rukmiṇyāṃ jāte 5 putrabhede pradyumnaḥ prathamaṃ jajñe śaṃvarāntakaraḥ sutaḥ . dvitīyaścārudeṣṇaśca vṛṣṇisiṃho mahārathaḥ . cārubhadraścārugarbhaḥ sudaṃṣṭro druma eva ca harivaṃ° 162 a° . śivināmadaityāṃśajāte dvāparayugīye 6 nṛpabhede yastu rājañchivirnāma daityeśaḥ parikīrtitaḥ . druma ityabhivikhyātaḥ sa āsīdbhuvi pārthivaḥ bhā° ā° 67 a° prācīne nṛpavarabhede uśīnaraḥ śatarathaḥ kaṅko duliduho drumaḥ bhā° ā° 1 a° prācīnanṛpoktau .

drumanakha pu° drumasya nakha iva saṃjñātve'pi na ṇatvam . kaṇṭake śabdaratnā° .

drumamaya pu° ni° . druma + vikāre mayaṭ . vṛkṣavikāre yūpādau

drumamara pu° drumomriyate'nena mṛ--karaṇe ap . kaṇṭake hārā° .

drumavyādhi pu° drumasya vyādhiriva . drumāmaye 1 lākṣāyām rājani° . 6 ta° . 2 vṛkṣaroge ca

drumaśīrṣa na° drumasya śīrṣamiva śīrṣamagramasya . vṛkṣatulyāgrayukte kuṭṭimabhede kapiśīrṣaṃ drumaśīrṣaṃ tathā cākhoṭa śīrṣakam . iti kuṭṭimabhedāṃḥ syuḥ śābdikaiḥ samudāhṛtāḥ śabdara° . 6 ta° . 2 vṛkṣāgre na° .

drumaśreṣṭha pu° drumeṣu śreṣṭhaḥ . 1 pradhānavṛkṣe 2 tālavṛkṣe ca śabdārthaka° .

drumaṣaṇḍa na° drumāṇāṃ samūhaḥ druma + ṣaṇḍac . vṛkṣasamūhe jaleṣu jalajaiśchannaṃ sthaleṣu sthalajairapi . paṅkajai rdrumaṣaṇḍaiśca sarvataḥ pratibhūṣitam harivaṃ° 97 a0

drumasena pu° rājabhede saca gaviṭhāsurāṃśājjātaḥ dvāparayugīyo nṛpabhedaḥ gadhiṣṭhastu mahātejā yaḥ prakhyāto mahāsuraḥ . drumasena iti khyātaḥ pṛthivyāṃ so'bhavannṛpaḥ bhā° ā° 67 a° .

drumāmaya pu° drumasyāmaya iva . lākṣāyāṃ amaraḥ . 6 ta° . vṛkṣasya roge ca .

drumāri pu° 6 ta° . 1 hastini gaje rājani° 2 vṛkṣanāśakamātre ca

drumāśraya tri° druma āśrayo yasya . 1 vṛkṣāśrite 2 saraṭe puṃstrī° rājani° . striyāṃ jātitvāt ṅīṣ .

drumiṇī strī drumāṇāṃ samūhaḥ khalā° samūhe ini ṅīp . vṛkṣasamūhe .

drumeśvara pu° drumeṣu īśvara iva śreṣṭhatvāt . 1 tālavṛkṣe śabdārthaka° . 2 drumāṇāṃ śreṣṭhe ca svargādihānayitvā ca pārijātaṃ drumeśvaram harivaṃ° 126 a° . 3 oṣadhīśe candre ca

drumotpala pu° drume utpalamiva puṣpamasya . karṇikāravṛkṣe amaraḥ

drumma gatau bhvā° para° saka° seṭ nighaṇṭuḥ . drummati adrummīt dadrumma . nighaṇṭau drammeti pāṭhāntaram .

druvaya pu° drośca māne vayaḥ pā° dru + māne vaya . māne amaraḥ .

drusallaka pu° druṣu sallaka iva . piyālavṛkṣe śabdara° .

druha aniṣṭacintane divā° para° saka° veṭ . druhyati adrohītadhrukṣat . drohitā drogdhā droḍhā drohiṣyati dhrokṣyati . dhruk dhruṭ . krudhadruherṣyāsūyārthānāṃ yaṃ prati kopaḥ pā° kopaviṣayasya sampradānatā . śatrave druhyati . upasṛṣṭasya tasya sampradānasya karmatā bhṛtyamabhidruhyati . na yajamānāya druhyati śata° brā° 2 . 3 . 4 . 38 . mā drumebhyo mahābhāga! dīnobhyo drogdhumarhasi! bhāga° 6 . 4 . 7 nābhi druhyati bhṛtyebhyaḥ bhāga° 4 . 20 . 3 ārṣatvāt na karmatā . mātarañcābhidruhyanti manasā karmaṇā ca ye bhā° śā° bhavāṃstānabhidruhyeta kāmandakī° atra taṅ asādhuḥ .

druha tri° druha--kvip . drohakārake mitradhrukṭ .

druha tri° druha--kartari ka . 1 drohakārake druhā tanvaṃ gūhamānā ṛ° 7 . 104 . 17 . 2 putre śabdārthakalpa° . putrasya vittāśa yā pituraniṣṭacintanasya prāyaśaḥ sambhāvanāt tathātvam . 3 duhitari strī ṅīṣ śabdārthakalpa° .

druhaṇa pu° druṃ saṃsāragatiṃ hanti--hana ac pūrvapadāt saṃjñāyām pā° ṇatvam . brahmaṇi . druhaṇena nirvṛttādi arīṇādi° vuñ . drauhaṇaka tannivṛttādau tri° .

druhiṇa pu° druhyati kāmakrodhādibhyo duṣṭebhyo vā druhabā° inan kicca . caturmukhe brahmaṇi amaraḥ durālabhā dānaśīlā drāviṇī druhiṇastutā kāśīkha° 29 a° gaṅgāsahasranāma . 2 viṣṇau ca mahādeva! devastuta! druhiṇa! ananta! viśvakarman nastāyasveti harivaṃ° 259 a° .

druhya tri° śivādigaṇedruhyeti pāṭhāt druha--na ṇyat kintu kyap . drohaviṣaye tasyāpatyam śivā° aṇ drauhya tadapatye bahuṣu yaskādi° aṇo luk . druhyā ityeva .

druhyu pu° yayāternṛpasya śarmiṣṭhāyāṃ jāte putrabhede turvasuśabde dṛśyam . tasmai yayātiśāpakathā yayātiruvāca druhyo! tvaṃ pratipadyasva varṇarūpavināśinīm . jarāṃ varṣasahasraṃ me yauvanaṃ svandadasva ca . pūrṇe varṣasahasre tu punardāsyāmi yauvanam . svaṃ cādāsyāmi bhūyo'haṃ pāpmānaṃ jarayā saha . druhyuruvāca . na gajaṃ na rathaṃ nāśvaṃ jīrṇo bhuṅkte na ca striyam . vāgbhaṅgaścāsya bhavati tāṃ jarāṃ nābhikāmaye . yayātiruvāca . yattvaṃ me hṛdayājjāto vayaḥ svaṃ na prayacchasi . tasmādruhyo! priyaḥ kāmo na te sampatsyate kvacit . yatrāśvarathamukhyānāmaśvānāṃ syādgataṃ na ca . hastināṃ pīṭhakānāñca gardabhānāntathaiva ca . vastānāñca gavāñcaiva śivikāyāstathaiva ca . udbhupaplavasantāro yatra nityaṃ bhaviṣyati . arājabhājaśabdantaṃ tatra prāpsyasi sānvayaḥ bhā° ā° 84 a° .

drū gatau badhe ca svā° kyrā° ca u° saka° seṭ . drūṇoti drūṇute drūṇāti drūṇīte adrāvīt adraviṣṭa . dudrāva . dudravitha . dravitā draviṣyati .

drū pu° drū--kvip . hiraṇye ujjvada° .

drūghaṇa pu° drughaṇa + pṛṣo° dīrghaḥ . mudgare dvirūpakoṣaḥ .

drūṇa pu° drū--hiṃsāyām bā° nak . vṛścike śabdārthakalpa° .

dreka svane utsāhe ca bhvā° ātma° aka° seṭ . drekate adrekiṣṭa . ṛdit ṇici caṅi adidrekat ta .

drekka pu° drekkāṇa + pṛṣo° . drekkāṇe rāśestṛtīyāṃśe .

drekkāṇa pu° svapañcanavamānāṃ ye rāśīnāmadhipā grahāḥ . ete drekkāṇapārāśau drekkāṇāstnaya eva hi jyo° ta° ukte rāśestṛtīyābhāge tadadhipāśca uktadiśājñeyāḥ . dṛkkāṇaśabde dṛśyam .

dreśya tri° dṛśa--karmaṇi kyap vede pṛṣo° . dṛśye yattadadreśyamagrāhyamagotramavarṇamacakṣuḥśrotram muṇḍako° . adreśyam adṛśyaṃ sarveṣāṃ buddhīndriyāṇāmagamyamityetat dṛśerbahiḥprasthitasya pañcendriyavācakatvāt bhā0

dreṣkāṇa pu° drekkāṇa + pṛṣo° . drekāṇe rāśestṛtīye bhāge .

drogha tri° druh--karmaṇi ghañ bā° vede kutvam . drohaviṣaye heṣasā droghamitrān ṛ° 10 . 89 . 12 droghamitrān drugdhāni mitrāṇi yaiḥ te droghamitrāḥ bhā° . karaṇe ghañ . drohasūcakavākyādau droghāya cidvacasa ānavāya ṛ° 6 . 62 . 9 droghāyātidrohātmakāya vacase mā° droghavācaste nirṛthaṃ sacantām ṛ° 7 . 104 . 14

droṇa pu° droṇaḥ kalaśaḥ utpattisthānatvenāstyasya ac . bhāradvāje kauravāṇāṃ dhanurvedācārye tadutpattikathā
     gaṅgādvāraṃ prati mahān babhūva bhagavān ṛṣiḥ . bharadvāja iti khyātaḥ satataṃ śaṃsitavrataḥ . so'bhiṣektu tato gaṅgāṃ pūrvamevāgamannadīm . maharṣibhirbharadvājo havirdhāne caran purā . dadarśāpsarasāṃ sākṣāt ghṛtācī sāplutāmṛṣiḥ . rūpayauvanasampannāṃ madadṛptāṃ madālasām . tasyāḥ punarnadītīre vasanaṃ paryavartata . vyapakṛṣṭāmbarāṃ dṛṣṭvā tāmṛṣiścakame tataḥ . tatra saṃsaktamanaso bharadvājasya dhīmataḥ . tato'sya rataścaskanda tadṛṣirdroṇa ādadhe . tataḥ samabhavaddroṇaḥ kalaśe tasya dhīmataḥ . adhyagīṣṭa sa vedāṃśca vedāṅgāni ca sarvaśaḥ . agniveśaṃ mahābhāgaṃ bhāradvājaḥ pratāpavān . pratyapādayadāgneyamastramastra vidāṃ varaḥ . agnestu jātaḥ sa munistato maratasattama! . bhāradvājaṃ tadāgneyaṃ mahāstraṃ pratyapādayat bhā° ā° 130 a° . (ḍāṃḍakāka) 2 daṇḍakāke puṃstrī° striyāṃ ṅīṣ medi° 3 vṛścike rājani° . catuḥśatadhanuḥ parimite 4 jalāśaye śatena dhanurbhiḥ puṣkariṇī tribhiḥ dīrghikā caturbhidroṇaḥ jalā° ta° . druṇa--ka dru--na kidvā . 5 meghanāyakabhede tadānayanādi jyo° ta° yathā triyute śākavarṣe tu caturbhiḥ śeṣite kramāt . āvartaṃ viddhi saṃvartaṃ puṣkaraṃ droṇamambudam . āvarto nirjalo meghaḥ saṃvartaścaraṇodakaḥ . puṣkaro duṣkarajalo droṇaḥ śasyaprapūrakaḥ . ko'yamevaṃvidhe kāle kālapāśasthite mayi . anāvṛṣṭihate śasye droṇamegha ivotthitaḥ mṛccha° keyamabhyudyate śastre mṛtyuvaktragate mayi . anāvṛṣṭihate śasye droṇavṛṣṭirivāgatā mṛccha° (ghalaghaciyā) 6 puṣpapradhāne vṛkṣe . brahmaviṣṇuśivādīnāṃ droṇapuṣpaṃ sadā priyam dugārcāprayogaḥ . 7 āḍhake pu° na° 8 āḍhakacatuṣṭaye ca (32 sera) droṇastu khāryāḥ khalu ṣoḍaśāṃśaḥ līlā° ukte 9 khāryāḥ ṣoḍaśabhāge . āḍhakaśabde 656 pṛ° dṛśyam . dhānyadroṇastu māsikaḥ manuḥ daśadroṇā bhavet khārī kumbho'pi droṇa viṃśatiḥ 10 uktamāne aṣṭamuṣṭirbhavet kuñciḥ kuñcayo'ṣṭau tu puṣkalam . puṣkalāni ca catvāri āḍhakaḥ parikī rtitaḥ . caturāḍhako bhavet droṇa ityetanmānalakṣaṇam kalpatarau dvāsaśaprasṛtibhiḥ kuḍavastaccaturguṇottaraprasthāḍhakadroṇa ityuktaṃ kuḍavacaturguṇādaṣṭācatvāriṃśatprasṛtibhiḥ prasthastaccaturguṇāddvinavatyadhikaśatena prasṛtibhirāḍhakaḥ . taccaturguṇādaṣṭaṣaṣṭhyadhikasaptaśataprasṛtibhirdroṇaḥ prā° ta° raghu° . gopathabrāhmaṇañca dvātriṃśat palikaṃ prasthamuktaṃ svayamatharvaṇā . āḍhakastu catuḥprasthaścaturbhirdroṇa āḍhakaiḥ eṣāṃ . kāryaviśeṣe parimāṇabhedāvyavasthāpyāḥ . mānārthe ayamardharcādiḥ . 11 drume vṛkṣamātre . droṇasya gotrāpatyam vā--phak pakṣe iñ . drauṇāyana drauṇi tadapatye anādiriha droṇaḥ aśvatthāmnyanantare tūpacārāt si° kau° etacca pāṇinerdroṇāt prācīnatvasthāpanāyoktaṃ vastutaḥ kurvādi vṛṣṇyandhakādīnāṃ bahūlāṃ pā° sūtre kīrtanāt tato'rvācīnatvaṃ pāṇinervyaktaṃ pratimāti sarvatrānāditva katpane mānābhāvāt ityavadhāritaṃ saralākhyavyākhyānopakrame'smābhiḥ drauṇyastravipluṣṭamidaṃ yadaṅgama bhāga° . kuśadvīpasthe 12 varṣaparvatabhede caturthaḥ parvato droṇo yatrauṣadhyo mahāgirau . viśalyakaraṇī caiva mṛtasañjīvanī tathā matsyapu° 121 a° svārthe ka . droṇaka tatrārthe .

droṇakalaśa puṃ° droṇa iva kalaśaḥ . drumamaye yajñapātrabhede āhavanīyaṃ gacchantyādāya grāvadroṇakalaśasomapātrāṇi kātyā° śrau° 8 . 7 . 5 . pañcagrāvāṇo'bhiṣavārthāḥ te ca pūrvamabhiṣavaṇe sthāpitā api vacanāttata ānīyante saṃskārārthaṃ droṇakalaśaḥ drumamayaḥ kalaśākārovaikaṅkataḥ yasyoparidhārāgrahā gṛhyante karkaḥ . yajñapātrabhede srucaśca me camasāśca ca me vāyavyāni ca me droṇakalaśaśca me yaju° 18 . 21 .

droṇakāka puṃstrī° karma° . (dāṃḍakāka) khyāte daṇḍakāke kākabhede amaraḥ .

droṇakṣīrā strī droṇamitaṃ kṣīramasyāḥ . droṇamitadugdhavatyāṃ gavi amaraḥ .

droṇagandhikā strī droṇasya tannāmapuṣpasya gandha iva gandho yasyāḥ kap ata ittvam . rāsnāyāṃ jaṭā° .

droṇaghā strī droṇadughā + pṛṣo° . droṇamitadugdhavatyāṃ gavi śabdaca° .

droṇacit pu° yajñiye agnibhede etayā vikṛtyānyāṃ citiṃ cinvanti droṇacidrathacakracitkaṅkacitpraugacidubhayataḥ samuhya purīṣaḥ kātyā° śrau° 16 . 5 . 9 . ete agniviśeṣāḥ karkaḥ taṃ haike etayā vikṛtyābhimantryānyāṃ citiṃ cinvanti droṇacitaṃ vā rathacakracitaṃ vā kaṅkacitaṃ vā praugacitaṃ vā śata° vrā° 6 . 7 . 2 . 8

droṇadugdhā strī droṇamitaṃ dugdhaṃ yasyāḥ . droṇamitakṣīrāyāṃ droṇadughāyāṃ gavi hemaca° .

droṇadughā strī droṇamitaṃ dogdhi duha--kaḥ ghaścāntādeśaḥ . droṇamitadugdhāyāṃ gavi amaraḥ .

droṇapadī strī droṇa iva pādo'syāḥ kumbhapadyā° ṅīṣi pādo'ntyalope padbhāvaḥ . droṇatulyapādayuktāyāṃ striyām .

droṇaparṇī strī droṇasya vṛkṣabhedasya parṇamiva parṇamasyāḥ jātitvāt ṅīṣ . bhūmikadalyām śabdārtha° .

droṇapuṣpī strī droṇasya puṣpamiva puṣpamasyāḥ jātitvāt ṅīṣ . (gumaka) iti khyāte 1 kṣupabhede droṇapuṣpī guruḥ svādū rūkṣoṣṇā vātapittakṛt . sa kṣāralabaṇā svādupākā kaṭvī ca bhedinī . kaphāyakāmalāśothatamaka śvāsajantujit bhāvapra° . 2 droṇavṛkṣe ratnamālā . droṇapuṣpīdalaṃ svādu rūkṣaṃ guru ca pittakṛt . bhedakaṃ kāmalāśothamehapūyaharaṃ kaṭ vaidyakam .

[Page 3790a]
droṇamānā strī droṇo mānaṃ dugdhe'syāḥ . droṇadughāyāṃ gavi śabdaca° . droṇo mānaṃ yasyāḥ . droṇamite dravyādau tri0

droṇamukham na° catuḥśatagrāmamanoharagrāme hārā° .

droṇaśarmapada na° tīrthabhede śarastambhe kuśastambhe droṇaśarmapade tathā . apāṃ prapatanāsevī sevyate so'psaro gaṇaiḥ bhā° anu° 25 a° .

droṇasāca tri° droṇaṃ droṇakalaśaṃ sacate saca--aṇ . droṇakalaśasevake . evā patiṃ droṇasācamacetasam ṛ° 10 . 44 . 4 droṇasācaṃ droṇakalaśasya sevitāram bhā0

droṇā strī 1 droṇyām 2 droṇapuṣpāyāṃ śabdārtha° .

droṇācārya pu° karma° . kauravāṇāṃ śastraśikṣake bhāradvāje

droṇāhāva pu° āhvayantyatra pānārthaṃ balīvardhān āhāvo jalādhāraḥ jalāśayabhedaḥ droṇamayaḥ drumamayaḥ āhāvaḥ . drumamaye jalādhārabhede droṇāhāvamavatamaśvacakram ṛ° 10 . 101 . 7 .

droṇi(ṇī) strī dravati gacchati jalam dru--ni vā ṅīp . 1 kāṣṭhāmbuvāhinyām amaraḥ . (ḍoṅgā) 2 jalādhāre kadalītvagādi nirmite pātrabhede tailapūrṇe kaṭāhe vā droṇyāṃ vā śāyavet nṛpam suśrutaḥ bharadvājasya ca skannaṃ śukraṃ droṇyāmavardhata bhā° ā° 63 a° 4 kāṣṭhamaye snānapātre 5 parvatānāmamantare deśabhede ca śailānāmantare droṇyaḥ siddhacāraṇasevitāḥ śabdārthaci° dhṛtavākyam . pūryantāṃ payasā nadyo drauṇyaśca vipulāyatāḥ harivaṃ° 74 a° . droṇasya patnī ṅīṣ . 7 droṇapatnyāṃ strī 8 dvisūrpaparimāṇe vaidyakabhāṣā 9 kadalyāṃ medi° . 10 nīlīvṛkṣe śabdaratnā° 11 śailasandhau hemaca° 12 indracirbhaṭyāṃ 13 drīṇojalabaṇe ca rājani° 14 nadībhede uṇādikī° 15 drute ca

droṇīdala pu° droṇīva dalamasya . ketakīvṛkṣe hārā0

droṇīlavaṇa na° droṇyāṃ bhavaṃ labaṇam . upakarṇāṭadeśabhave labaṇe rājani° . vijñeyaṃ droṇīlabaṇaṃ pāke nātyuṣṇatāṃ gatam . avidāhi bhedakañca snigdhaṃ śūlavināśanam . alpapittakaraṃ caiva bhiṣagbhiḥ samudāhṛtam rājani° .

droṇya tri° droṇaṃ drumamayaṃ yūpamarhati yat . drumamayayūpārhe paśvādau dravavad droṇyaḥ paśuḥ ṛ° 5 . 50 . 4 . droṇyaḥ yūpārhaḥ paśuḥ bhā0

droṇyaśva tri° droṇiṃ drutamaśnute aśa--vyāptau bā° va . drutavyāpake droṇyaśvāsa īrante ghṛtaṃ vā ṛ° 1099 . 4 droṇyaśvāsaḥ drutavyāpanāḥ bhā° .

[Page 3790b]
dromila pu° cāṇakye munau hemaca° drāmila iti vā tatra pāṭhaḥ . anyatarasya prāmādikatvaṃ mudrādoṣāt .

droha pu° druha--bhāve ghañ . 1 aniṣṭacintane 2 chadmabadhe 3 hiṃsā mātre ca . paiśūnyaṃ sāhasaṃ droha īrṣyāsūyārthadūṣaṇam . vāgdaṇḍajañca pāruṣyaṃ krodhajī'pi gaṇo'ṣṭakaḥ manuḥ drohaśchadmabadhaḥ kullū° droho jighāṃsā ma° ta° raghu° vināpi śīrṣakāt kuryāt nṛpadrohe tu pātake manuḥ atra hantumicchā aniṣṭacintanaṃ vā drohapadārthaḥ . drohodrekamahormimeduramadā mandākinī mandatām kāvyapra° drohaḥ jāto'sya tārakā° itac . drohita jātadrohe tri° .

drohacintana na° drohārthaṃ cintanam . parāniṣṭaciñcane amaraḥ .

drohāṭa tri° droheṇāṭati aṭa--ac . 1 vaiḍālavratike chadmanā parahiṃsārthaṃ vratadhāriṇi 2 mṛgalubdhake 3 vedaśākhāprabhede pu° medi° .

drauṇa tri° droṇaṃ sambhavati avaharati pacati vā aṇ pakṣe ṭhan . droṇamitadhānyādeḥ svasmin 1 samāveśake 2 tadapahārake 3 tatpācake ca striyāṃ ṅīp . pakṣe ṭhani droṇika tatrārthe striyāṃ ṭāp . tatrārthe drauṇika iti śabdakalpanaṃ prāmādikameva ṭhani vṛddheraprasakteḥ .

drauṇīja na° droṇyāṃ jāyate jana--ḍa . 1 droṇījāte labaṇe rājani° . 2 droṇyāṃ jāte droṇācārye droṇasya patnī ṅīṣ droṇī tasyāṃ jāte 3 aśvatthāmni ca .

drauṇāyana pu° aśvatthāmni droṇaśabde dṛśyam drauṇirapyatra .

drauṇāyani pu° droṇasthāpatyaṃ bā° phiñ . aśvatthāmni sakarṇa duryodhanaśālvaśalyadrauṇāyanikrāthasunīthavakrāḥ bhā° ā° 187 a° . drauṇāyane! alamatyarthamātmānaṃ śokānale prakṣeptum veṇīsaṃ0

drauṇika tri° droṇasya vāpaḥ kṣetram ṭhañ . droṇamitavījavapanayogye 1 kṣetrādau amaraḥ . tena krītamityādyarthe asamāse ṭhak . 2 droṇakrītādau, samāse tu niṣkā° ṭhañ . svare bhedaḥ .

draupada puṃstrī° drupadasyāpatyaṃ śivā° aṇ . 1 drupadarājaputre tatkanyāyāṃ 2 kṛṣṇāyyāṃ strī . drupadātmajaśabde dṛśyam draupadyā ca mahātejāstathaivaca subhadrayā harivaṃ° 135 a° draupadī tvatha saṃjajñe śacībhāgādaninditā . nātihrasvā na mahatī nīlotpalasugandhinī . padmāyatākṣī suśroṇī svakritāñcitamūrdhajā . sarvalakṣmaṇasampūrṇā vaidūrya maṇisannibhā . pañcānāṃ puruṣendrāṇāṃ cittapramathinī rahaḥ bhā° ā° 67 a° tasyāḥ pañcapatikatvakāraṇaṃ bhā° ā° 198 . 99 a° uktā diṅmātramatrocyate tatra draupadyāḥ pūrvavṛttāntakathanena pañcapatikatvanirūpaṇāya vyāsa uvāca āsīttapovane kācidṛṣo kanyā mahātmanaḥ . nādhyagacchat patiṃ sā tu kanyā rūpavatī satī . toṣayāmāsa tapasā sā kilogreṇa śaṅkaram . tāmuvāceśvaraḥ prīto vṛṇu kāmamiti svayam . saivamuktā'bravīt kanyā devaṃ varadamīśvaram . patiṃ sarvaguṇopetamicchāmīti punaḥ . punaḥ . dadau tasyai sa deveśastaṃ varaṃ prītamānasaḥ pañca te patayo bhadre! bhaviṣyantīti śaṅkaraḥ . sā prasādayatī devamidaṃ bhūyo'bhyabhāṣata . ekaṃ patiṃ guṇopetaṃ tvatto'rhāmītyatha śaṅkara! . tāṃ devadevaḥ prītātmā punaḥ prāha śubhaṃ vacaḥ . pañcakṛtvastvayokto'haṃ patiṃ dehīti vai punaḥ . tattathā bhavitā bhadre! vacastadbhadramastu te . dehamanyaṃ gatāyāste sarvametadbhaviṣyati . draupadyeṣā hi sā jajñe sutā vai devarūpiṇī . pañcānāṃ vihitā patnī kṛṣṇā pārṣatyaninditā . svargaśrīḥ pāṇḍavārthantu samutpannā mahāmakhe . seha taptā tapo ghoraṃ duhitṛtvaṃ tavāgatā . saiṣā devī rucirā devajuṣṭā pañcānāmekā svakṛteneha karmaṇā . sṛṣṭā svayaṃ devapatnī svayambhuvā rājan! drupadeṣṭaṃ kuruṣva . brahmavaivarte tu janmakhaṇḍe 115 a° anyathā varṇitaṃ yathā vahniruvāca śṛṇu rāma! mahābhāga! sītāsaṃgopanaṃ kuru . saptāhābhyantare caiva rāvaṇo duṣṭarākṣasaḥ . durnivāryaḥ prāktanena jānakīñca hariṣyati . rāma uvāca . sītāṃ gṛhītvā tvaṃ gaccha cchāyātraiva tu tiṣṭhatu . kalatra varjanaṃ karma sarveṣāñca jugupasitam . sītāṃ gṛhītvā prayayau rudantīñca hutāśanaḥ . sītāyāḥ sadṛśī chāyā tasthau śrīrāmasannidhau . sā ca chāyā hṛtā pūrvaṃ rāvaṇena balīyasā . samuddadhāra tāṃ rāmo nihatya taṃ sabāndhavam . vahnau parīkṣākāle ca chāyā vahnau viveśa ha . agniśchāyāñca saṃrakṣya dadau rāmāya jānakīm . sā ca chāyā tapaścakre nārāyaṇasarovare . tapaścakāra divyañca śatavarṣañca śūlinaḥ . varaṃ vṛṇuṣva bhadre! tvamuvāca śaṅkaraśca tām . uvāca tāṃ śivaṃ vyagrā bharturduḥkhena duḥkhitā . patindehi pañcadhā sā varaṃ vavre trilocanam . sarvasampatpradastuṣṭastasyai śarvo varaṃ dadau . mahādeva uvāca . sādhvi! tvaṃ pañcadhā brūṣe patindehīti vyākulā . pañcendrāśca hareraṃśā bhaviṣyanti priyāstava . te ca sarve ca pañcendrāścādhunā pañca pāṇḍavāḥ . sā ca chāyā draupadī ca yajñakuṇḍasamudbhavā . kṛte yuge vedavatī tretāyāṃ janakātmajā . dvāpare draupadī cchāyā tena kṛṣṇā trihāyaṇī . vaiṣṇavī kṛṣṇabhaktā ca tena kṛṣṇā prakīrtitā . svargalakṣmīrmahendrāṇāṃ sā ca paścādbhaviṣyati . rājā dadau phālgunāya kanyāyāśca svayaṃvare . papraccha mātaraṃ vīro vastu prāptaṃ mayādhunā . tamuvāca svayaṃ mātā gṛhāṇa bhrātṛbhiḥ saha . śambhorvareṇa pūrvañca paratra māturājñayā . draupadyāḥ svāminastena hetunā pañcapāṇḍavāḥ . caturdaśānāmindrāṇāṃ pañcendrāḥ pañcapāṇḍavāḥ ahalyā draupadī kuntī tārā mandodarī tathā . pañca kanyāḥ smarennityaṃ mahāpātakanāśanam prātaḥsmaraṇīyakīrtane .

draupadāyani tri° drupadena nirvṛttādi karṇā° phiñ . drupadena nirvṛttādau .

draupadeya pu° draupadyā apatyam ḍhak . yudhiṣṭhirādīnāṃ draupadyāsutpanne prativindhyādau te ca viśvadevagaṇāṃśenotpannāḥ yathāha bhā° ā° 67 a° . draupadeyāśca ye pañca babhuvurbharatarṣabha! . viśvān devagaṇān viddhi sañjātān bharatarṣabha! . prativindhyaḥ sutasomaḥ śrutakarmā tathā paraḥ . nākulistu śatānīkaḥ śrutasenaśca vīryavān . pāñcālyapi tu pañcabhyaḥ patibhyaḥ śubhalakṣaṇā . lebhe pañca sutān vīrān śreṣṭhān pañcācalāniva . yudhiṣṭhirāt prativindhyaṃ sutasomaṃ vṛkodarāt . arjunācchrutakarmāṇaṃ śatānīkañca nākulim . sahadevācchrutasenametān pañca mahārathān . pāñcālī suṣuve vīrānādityānaditiryathā . śāstrataḥ prativindhyantamūcurviprā yudhiṣṭhiram . parapraharaṇa jñāne prativindhyo bhavatvayam . sute somasahasre tu somārkasamatejasam . sutasomaṃ maheṣvāsaṃ muṣuve bhīmasenataḥ . śrutaṃ karma mahat kṛtvā nivṛttena kirīṭinā . jātaḥ sutastathetyevaṃ śrutakarmā tato'bhavat . śatānīkamya rājarṣeḥ kauravasya mahātmanaḥ . cakre putraṃ sanāmānaṃ nakulaḥ kīrtivardhanam . tatastvajījanat kṛṣṇā nakṣatre vahnidaivate . sahadevāt sutaṃ tasmāt śrutaseneti yaṃ viduḥ . ekavarṣāntarāstvete draupadeyā yaśasvinaḥ bhā° ā° 222 a° .

drauhika tri° drohaṃ nityamarhati chedā° ṭhañ . nityaṃ drohārhe .

drauhya tri° druhyasyāpatyaṃ śivā° śvaṇ . drahyasyāpatye

[Page 3792a]
dvanda na° dvandva + pṛṣo° balopaḥ . dvandvaśabdārthe trikāṇḍaśeṣaḥ .

dvandva na° dvau dvau sahābhivyaktau dvandvaṃ rahasyamaryādāvacanavyutkramaṇayajñapātraprayogābhivyaktiṣu pā° dviśabdasya dvirvacanaṃ pūrvapadasyāmbhāvo'ttvañcottarapadasya napuṃsakatvañca nipātyate eṣvertheṣu si° kau° ukte 1 rahasyādau tatra rahasyaṃ dvandvaśabdasya vācyam itare viṣayabhūtāḥ . dvandvammattrayate rahasyamityarthaḥ . maryādā sthityanatikramaḥ . ācaturaṃ hīme paśavo dvandvaṃ mithunāyante mātā putreṇa mithunaṃ gacchati pautreṇa prapautreṇāpīti maryādārthaḥ . vyutkramaṇaṃ pṛthagavasthānam . dvandvaṃ vyutkrāntāḥ dvivarga sambandhena pṛthagavasthitāḥ . dvandvaṃ yajñapātrāṇi prayunakti dvandvaṃ saṃkarṣaṇavāsudevau . abhivyaktau sāhacaryeṇetyarthaḥ . yogavibhāgādanyatrāpi dvandva iṣyate si° kau atra anyatrāpi tena dvandvayuddhānyavartantetyādi siddhaṃ dvayordvayoryuddhānyavartantetyarthaḥ vīpsāyāṃ dvirvacane'pyanena tasya rūpa niṣpattiḥ . dvandvasamāhārādau tu dvandvaśabdaprayogaḥ rūdyā vṛttyā avayavārtharāhityenāvyutpannatvāditi bodhyam śabdendu° . tatra rahasyaṃ dvābhyāmeva jñeyam . 2 kalahe 3 mithune strīpuṃsayordvaye 4 yugale ca medi° 5 rogabhede 6 samāsabhede ca pu° saca dvidhā samāhāretaretarayogabhedāt tatra sahatiprādhānye samāhāradvandvaḥ saṃhanyamānaprādhānye itaretarayogaḥ iti vaiyākaraṇāḥ itaretarayogaśabde 923 pṛ° dṛśyam śabdaśa° pra° anyathā niraṇāyi yathā
     yadyadarthakayannāmavyūho yadyatprakārake . bodhe samarthaḥ sa dvandvaḥ samāsastāvadarthakaḥ . yadyadarthopasthāpakasya kramikayādṛśanāmastomasya niścayastattadarthaprakārakānvayabodhaṃ prati tattvena samarthastādṛśanāmanivaha eva tāvadarthako dvandvasasāsaḥ . pāṇipādaṃ vādaya dhavakhadirau chindhītyādau hi karmatvādyaṃśe karacaraṇādiprakārakānvayabodhaṃ pratyamādidharmikaḥ karacaraṇādyupasthāpakasya pāṇipādādikramikanāmastomasyāvyavahitottaratvasambandhena niścayaḥ kāraṇam ataḥ pāṇipādādisamudāyaḥ karacaraṇāditattadarthe dvandvaḥ . yattu pāṇipādamityādau samāhāradvandve sarvatrottarapade pāṇipādādisāhitye lakṣaṇā ataeva nityaṃ tatraikavacanaṃ sasāhārasyaikatvāt padāntarantu tādṛśalakṣaṇāyānirūḍhatvasampādakaṃ tathāvidhasāhityasya ca svāśrayaniṣṭhatvādisambandhemaiva dvitīyādyarthakarmatvādau sākāṅkṣatvāt pāṇipādaṃ vādayegvādernāyogyatvamiti prācyairuktaṃ tanna yuktaṃ tulyavadekakriyānvayitvaṃ buddhiviśeṣaviśeṣyatvaṃ vā pāṇipādayoḥ sāhityaṃ tasya ca nānātvasambhavena tadgatadvitvādibodhārthaṃ samāhāradvandvādapi dvivacanādyāpatterdurvāratvāt . sāhityasya dvibahutve'pi na samāhāradvandvasya dvivacanādisākāṅkṣatvaṃ tādṛśadvigoriveti cet tarhi pāṇipādaprabhṛtīnāṃ nānātve'pi na tadarthakasya dvandvasya dvivacanādyākāṅkṣatvamityeva vaktumucitaṃ kṛtaṃ sāhityabhaktyā hastyaśvaṃ dhanamityāderayogyatāyā durvāratāpātācca nāmārthayorbhedānvayasyāvyutpannatvena hastināmaśvānāñca sāhityasya svāśrayatvādisambandhena dhanādāvanvayāyogāt tādṛśasāhitye dhanāderabhedavirahācca . samāhāraparibhāṣā tu klīvaliṅgatvanityaikavacanatvādipadasaṃskāropayogitayaivopapannā na dvandvasyārthavyavasthāpikā . etena dhavakhadirāvityādāvitaretaradvandve'pyuttarapade dhavakhadirasāhityāśraye lakṣaṇā anyathā dvivacanādeḥ prakṛtyardatāvacchedakavatyeva paryāptisambandhena svārthadvitvādyanubhāvakatvavyutpatterdhavakhadirāvityato dhavadvayasya khadiradvayasya ca pratītyāpatteritimīmāṃsakānāmmatamapyapāstaṃ tulyavadekakriyānvayitvaṃ dhavakhadiraviśeṣyakadhīviśeṣyatvaṃ vā dhavakhadirayoḥ sāhityaṃ tadāśrayaśca dhavadvayādirapīti tādṛśasāhityāśrayalakṣakatvapakṣe'pi dhavakhadirāvityato dhabadvayādibodhasya durvāratāpatteḥ . na ca tritayāviśeṣyakadhavakhadiradharmikardhāviśeṣyatvameva prakṛte dhavakhadirayoḥ sāhityaṃ tacca na dhavadvayāderiti vācyaṃ tādṛśasāhityānvayasyānubhavenāsparśanāt tasmādyatra nānādharmāṇāṃ prakṛtyarthatāvacchedakatvaṃ tatra tattaddharmāvacchinne samudita eva paryāptisambandhena dvitvādibodhane dvivacanādikaṃ sākāṅkṣaṃ na tu tādṛśaikadharmāvacchinnaṃ parityajya tathāvidhāparadharmāvacchinne, yato dhavakhadirāvityādito dhavayoḥ khadirayośca nābodhaprasaṅga iti tattvam . ghaṭaghaṭetyādikasya ghaṭakalasetyādikasya ghaṭatadghaṭetyādikasya ca kramikanāmastomasya niścayatvena ghaṭāderanvayabodhaṃ pratyahetutvamato na tādṛṅnāmanivaho ghaṭādyarthe dvandbaḥ . ataeva samasyamānapadārthayostattvāvacchedakayorvā yatra mithobhedastatraiva dvandvasya sādhutvasūcanāya cārthe dvandva iti pāṇiniḥ prāha . ataeva bhedagarbhasamuccayārthakaṃ caśabdamantarbhāvyaṃdhavaśca khadiraścetyādikaṃ vigrahamasya prayuñjate vṛddhāḥ, samupādadate ca tatra mithobhedaprāptyarthañcakāradvayaṃ, pītatatpaṭayostādātmyamityādo tatpadādeḥ pītādyabhinnatve'pi pītatvatatpaṭatvādyoḥ padārthatāvacchedakayorastyeva bhedaḥ subarthastu dvitvaṃ na tatra prakṛtyarthe'nveti paryāptisambandhena pītatatpaṭe tasya bādhāt subarthadvitvādestādṛśasambandhenaiva prakṛtyarthasākāṅkṣatvāt parantu prakṛtyarthatāvacchedakayoḥ pītatvatatpaṭatvayoreva vyutpattivaicitryāt . ataeva dvyaṇukārambhakasaṃyoganā śebhyaḥ kāryadravyaṃ naśyatīti bhāṣyasya yogyatāsampattayesuvarthaikatvasya kāryadravyatve'nvayamabhidhitsunācāryeṇa jātyabhiprāyakamekavacanamiti guṇakiraṇāvalyāmabhihitam . ataeva ca śyālāḥ syurbhrātaraḥ patnyāḥ svāmino devṛdevarau ityatra ca dvivacanamahimnā svāmino bhrātā devṛdevarobhayapadavācya ityarthaḥ subhūtyādisiddhaḥ saṅgacchate . yadi ca paṭadvayāsattve'pi bhūtale pītapaṭāvityādikaḥ prayogaḥ syāt pītatvapaṭatvobhayāśrayasya tatra sattvādevaṃ pītapaṭayorabheda ityāditaḥ śuddhapaṭatvāderabodhaprasaṅgaśca tadaṃśe subarthadvitvasya prakāratvādityādisūkṣmamīkṣyate tadā godau grāma ityādāviva sādhutvārthameva tatra dvivacanamiti vadanti . vidyatavindativinattīnāmaniṭ ityatra vidyata ityādiśabdo na vidadhātutvenopasthāpakaḥ kintu sattādyarthakatādṛśadhātutvenaiva . mṛgapāṇḍarayoḥ padārthayorbhede'pi hariṇahariṇāvityaprayogāt . samānaśabdathordvandvaprasaktāvekaśeṣovyutpattisiddhastena hariṇāvityatra luptaśrutābhyāmeva hariṇapadābhyāmupasthitayormṛgapāṇḍarayorbodhaḥ harī namasyāvityatrāpyuktarītyaiva haripadābhyāṃ viṣṇu candrayoravagatiḥ . anyathā hariharo namasyāvityapi prayogāpatteḥ harī ca harayaśceti vigrahasthale yatra haraya ityāditaḥ samasyamānapadārthānāmavāntaramaṃkhyāvagamastatra tattatsaṃkhyāvacchinnasvārthalakṣakasya luptasya haryādipadasyī ttaratvena pratisaṃhitameva haryādipadaṃ tathāvidhasvārthasya lakṣaṇayā bodhakaṃ tadapratisandhāne tu śrutameva haripadaṃviṣṇudvayoḥ siṃhatrayasya caikayā lakṣaṇayā śaktibhrāntyaiva vā . naca bigrahastha subaṃrthasya dvitvādeḥ samasāpratipādyatvaniyamāttathāvidhadvitvatritvāntarbhāveṇa dvandvasyaivāsādhutvāduktakrameṇaikaśeṣo na yuktaḥ, śalākāpari hastyaśvamityādau vyabhicāreṇoktaniyamasyāsattvāt ekatve caikatvāni ceti vigrahe ca ekatvānītyekaśeṣasya guṇakiraṇāvalyāmācāryairamihitatvācca . haṃsaśca haṃsī ca ityarthe haṃsahaṃsyāvityaprayogāt tatrāpi puṃsā striyāḥ sārūpye ityanuśiṣṭerhaṃvīpadasya lope haṃsābityatra luptameva hasīpadamanusandhāya strīpuṃsayorbodhaḥ tallopamajānatastu haṃsapade strīhaṃsatvapuruṣahaṃsatvābhyāṃ vibhinnarūpābhyāmekasyāḥ śakterlakṣaṇayā vā grahādeva . yattu tatra haṃsapadameva lakṣaṇayā haṃsītvena śaktyā ca haṃsatvena bodhakaṃ subarthastu puṃstvaṃ haṃsa evānveti na tu haṃsyāmayogyatvāt iti mataṃ tanna tathāsati strīhaṃsatvahaṃsatvayoḥ padārthatāvacchedakayormithobhedaviraheṇa dvandvāprasaktāvekaśeṣasya haṃsaśca haṃsī ca ityasya duṣkaratvāpatteḥ anyathā ghaṭatadvaṭāvityapi dvandvaprasaṅgāt haṃsau ca haṃsāśceti vigrahe'pi haṃsā ityato haṃsadvayahaṃsatrayayoḥ prāgu ktarītyāvagamaḥ . dundubhī ca dundubhiśceti vigrahe dundubhī sundarāvityatrākṣabheryorbodhanasthale puṃliṅgasyaiva dundubhiśabdasya śiṣṭatayā tadviśeṣaṇatvādeva sundarādeḥ puṃstvam . yuvā ca yuvatiśca ityarthe yuvānāvityatrāpyuktarītyaiva yuvatīyauvanavatorbodhaḥ varaṭāhaṃsau lakṣaṇāsārasāvityādau tu strīpuṃsayordhandve'pi padasārūpyavirahānnaikaśeṣaḥ dampatyarcanaprakaraṇe brāhmaṇāvānayedityatrāpi brāhmaṇaśca brāhmaṇī ca iti vigrahe prāguktadiśā brāhmaṇabhāryāpatyoravagamaḥ . ekaścaikā cetyatra ekau, dvau ca dve cetyatra dvau, ubhe cobhau cetyatra ubhau trayaśca tisraśca ityatra ca vigrahe traya ityādirekaśeṣa iṣyata eva . grāmyānekaśapheṣvataruṇeṣu strīpuṃsayorbahutvamantarbhāvya sārūpyeṇa dvandvasthale tu puṃsa eva luk tena meṣyaśca meṣāścedtyarthe meṣya ityatrāpi luptaṃ bahumeṣāṇāṃ lakṣakaṃ meṣapadaṃ pratisandadhata eva bahumeṣāṇāmanekameṣīṇāñcāvagamaḥ . evaṃ mahiṣāśca mahiṣyaścetyarthe mahiṣya ityatrāpi mahiṣapadaṃ bahūnāṃ mahiṣāṇāṃ, mṛgāśca mṛgyaścetyarthe mṛgā ityatra tu mṛgāderagrāmyatvānna puṃso luk parantu striyāḥ . tathā gardabhāśca gardabhyaścetyarthe gardabhā ityatrāpi kharāṇāmekaśaphatvāt varkarāśca varkaryaśca ityarthe varkarā ityatrāpitaruṇārthakatvāt . svasā ca bhrātā cetyarthe bhrātarāvityatra putraśca duhitā cetyarthe putrāvityatra ca virūpaikaśeṣe'pi svasṛpadaṃ duhitṛpadañca luptaṃ pratisandhāyaiva bhrātṛbhaginyoḥ putrakanyayoścāvagamaḥ . jyeṣṭhaputraduhitrīśca jyaiṣṭhe māsi na kārayet ityādikastu prayogaḥ paricintanīyaḥ . sa ca maitraśceti vigrahe tyadādinā tadanyasya dvandve luki tāvityatrāpi luptaṃ maitrādipadamanusandadhata eva maitrādyavaṃgamaḥ sa ca tvañcetyādi vigraheṇa kiṃpadānyatyadādidvayagarbhadvandve tu pūrvasyaiva vā luk antyasyaiva vā tyadāderluti yuvāmityatra tyādāvapyuktakrameṇaiva tadarthayuṣmadarthayorbodhaḥ sa ca sa cetyatrāpi vibhinnārthayorvigrahe svapūrvāgaṇito'pi tadādiḥ svottarāpaṭhita eva tattanmānuṣatulyo'sau yadyadvidyātinirmaletyādau tu na tyadādigaṇena dvandvaḥ parantu tadādyavyayena yathā tattattāmasabhūtabhītaya ityādau yattadā divyatiriktānāmevāvyayānāṃ sarūpaikaśeṣasya vyutpannatvāt prayogānurodhitvāt kalpanāyāḥ . kaśca tyañcetyādivigraheṇa kimā tādṛśadvandve tu tadanyasyaiva tyadāderluki kāvityādika eva prayogaḥ caitrasya pitarābityatrāpi virūpaikaśeṣe luptasya mātṛpadasya smaraṇānmāturavagamaḥ tadasmaratastu pitṛpade janakaśarīratvena lakṣaṇayā mātāpitroravagatiriti prāñcaḥ . kaumārāstu mātrā piturdvandve mātā pitṛbhyāṃ mātārapitarābhyāmiti prayogadvayīdarśanāccaitrasya pitarāvityatra naikaśeṣaḥ parantu puṣpavantādipadavanmātṛtvapitṛtvābhyāṃ vibhinnarūpābhyāgekaśaktimadeva niyatadvivacanākāṅkhaṃ pitṛpadaṃ prakṛtyantaram . evaṃ śvaśrūśca śvaśuraścetyarthe śvaśurāvityatra śvaśurapadamapi śvaśrvā śvaśurasya dvandve śvaśrūśvaśurāvityeva prayogādityāhuḥ . dvandvaṃ vibhajate . dvau bhedāvasya śāstrauktau samāhāretaretarau . ekānyavacanākāṅkṣāhīnopādānataśca tau . asya dvandvasya dvau bhedau samāhāra itaretaraśca śāstrasiddhau tatraikavacanānyasubākāṅkṣāvihīnaḥ samāhāraḥ tathāvidhasubākāṅkṣaścetaretaraḥ pāṇipādaṃ hastyaśvamityādito hi karacaraṇādīnāṃ bahūnāmapyagatāvekavacanameva pramāṇaṃ dhavakhadirāvityādau dvivacanādeḥ padiskandikhiderdādityādau tu padiskandibhyāṃ sahitaḥ khidiriti vigṛhya madhyapadalopī karmadhārayo yathā avyāptyativyāpteriti maṇigranthādau . kecit padabhede dvandvamicchantaḥ apyekadantaheramba lambodaragajānanāḥ ityudājahruḥ tanna samīcīnam co'vadhāraṇe ityādivat ekadantādiśabdānāmevātra padārthatvāt tathābhūtaśabdānāñca vibhinnānupūrvīkatvena bhinnatvāt ete śabdā gaṇeśe vṛttimanta ityevaṃ koṣādāyavanvayabodhāt . vaṭakalasayorabheda ityādau tu ghaṭapadakalasapadapratipādyatvarūpapadārthatāvacchedakabhedāt na dvandvānupattiriti dik devatādvanṭne cārthe dvandvaḥ pā° dvandvaḥ samāsikasya ca gītā . tatra yugale dvandvaṃ te mandacetā yadi japati janovāramekaṃ kadācit karpūrastavaḥ . virahavidhurakokadvantaśokaṃ vibhindan udbhaṭaḥ . mithunam strīpuṃsayordvitvam tatra dvandvāni bhāvaṃ kriyayā vivrabruḥ kumā° mṛgadvandveṣu paśyantau syandanābaddhadṛṣṭiṣu raghuḥ . kṣutpipāse śokamohau rāgadveṣau tathaiva ca . lābhālābhau ca śītoṣṇe tathā mānāpamānakau . kāmakrodhaprabhṛtayoḥ dvandvaśabdena varṇitā ityukte parasparaviruddhasvabhāve śītoṣṇādau na dvandvaduḥkhamiha kiñcidakiñcano'pi māghaḥ titikṣā śītoṣṇādidvandvasahiṣṇutā vedāntasā° dvandvātoto vimatsaraḥ gītā . āsanajaye ca dvandvaduḥkhairanabhibhavaḥ yogasū° uktaḥ tato dvandvānabhighātaḥ śītoṣṇādibhirdvandvairāsanajayānnābhibhūyate bhā° . 7 durge yuktikalpa° tadviśeṣādikaṃ tatroktaṃ yathā rājñobalaṃ na hi balaṃ dvandvameva balaṃ balam . apyalpabalavān rājā sthiro dvandvabalādbhavet tathā ca ekaḥ śataṃ yodhayati prākārastho dhanurdharaḥ . śataṃ daśasahasrāṇi tasmāddurgaṃ viśiṣyate . akṛtrimaṃ kṛtrimañca tat punardvividhaṃ bhavet . yaddaivasūcitaṃ dvandvaṃ girinadyādi saṃśritam . akṛtrimamidaṃ jñeyaṃ durlaṅghyamaribhūbhujām . prākāraparikhāraṇyasaṃśrayaṃ yadbhavediha . kṛtrimaṃ nāmavijñeyaṃ laṅghyālaṅghyantu vairiṇām tatrākṛtrimadvandvamuktaṃ tatraiva yathā atyuccavistīrṇaśirā durāroha sakānanaḥ . sajalāśayasambhārabhojyadravyasamāśrayaḥ . sukhaniḥsaraṇo dvandvaḥ parvatākhyo mahībhujām . nadyogabhīravistīrṇāścaturdikṣu vyavasthitāḥ . tanmadhye bhūpradeśo yo nadīdvandvaḥ sa ucyate . yadanyaccirakālīnaṃ durlaṅghya vipinādikam . tanmadhyaracitā bhūmirdvandvatvenopatiṣṭhate . vanadvandvamiti khyātaṃ yathāpūrvaṃ mahattaram kṛtrimadvandvamuktaṃ tatraiva yathā yasmin rājye girirnāsti nadyo vā gahanodakāḥ . tasya madhye mahīpālaḥ kṛtrimaṃ dvandvamārabhet . gajairalaṅghyā vistīrṇā gambhīrāḥ pūrṇavārayaḥ . dvandvatvena samādiṣṭāḥ parikhā bahuyādasaḥ . viśālaśālaṃ sughanaṃ vahukaṇṭakisaṅkaṭam . dvandvatvena samādiṣṭaṃ vistīrṇaṃ viṣamaṃ balam . adho'dhobadhyamāno'pi kandaro'lpajalaṃ sravan . dvandvatvena samuddiṣṭaḥ durlaṅghyo hi sa bhūbhujā . sarvataḥ parikhāṃ kṛtvā nivandhoparikandaram . tajjalaplutadeśatvāt jaladvandvaṃ taducyate . eṣāmabhāve nimnasya bhūpradeśasya bandhanāt . varṣāsu plavate vāri jaladvandvaṃ tatobhavet . etayorapi saṃmiśrāt saṃmiśraṃ dvandvamācaret . āśritya kṛtrimaṃ dvandvadvaṃ balavadvairiṇo diśi . anyatra kṛtrimaṃ dvandvaṃ kṛtvā marapati rvaset . raghapatiryadā vairī sthaladvandvaṃ tadācaret . gajāścanāthaścedvairī cadvandvaṃ tadācaret . giridvandvaṃ nṛpaḥ sevet yasya syād dvividho ripuḥ . sarvo hi trividho yuddhaḥ samāsādupadiśyate . pratirājasya rājyānte prakaṭe gupta eva pa . rājyānte sainikān rakṣet prakaṭe nivaset svayam . gupte'strakoṣasambhāraṃ saṃrakṣediti niścayaḥ . tasya sāmānyato guṇā nītiśāstroktāḥ yathā sapraveśāpasaraṇaṃ dvandvasuttamamucyate . anyatra vandiśāleva na tādṛgvaśamāśrayet . dhanurdvandvaṃ mahīdvandvaṃ giridvandvaṃ tathaiva ca . manuṣyadvandvamityāhuryoddhṛdvandvaṃ prakīrtitam . yoddhṛśūnyaṃ hi yat dvandvaṃ mṛtakāyasamaṃ hi tat . anyatra ca yāvat pramāṇaṃ nagara hi rājñāṃ tato bhaveduttamamadhyamāntam . triṃśattadardhāśca guṇottareṇa trideśajānāṃ dharaṇīpatīnām gargastu yadanyad dvividhaṃ dvandvaṃ śrayūte dharaṇībhujām . tābhyāmevātiricyeta mantradvandvaṃ viśeṣataḥ . anyeṣu daivāt bhinneṣu mantradvandvāt janennṛpaḥ . mantradvandve hi bhinne hi na cānyat kāryakārakam . bhojaḥ tadaiva vairidurlaṅghyaṃ vistīrṇaviṣamañca tat . sapraveśāpasaraṇaṃ tadvandvamuttamaṃ viduḥ .

dvandvagada pu° dvandvarūpo gadaḥ . rāgadveṣādirūpe roge . ahaṃ hariḥ sarvamidaṃ janārdano nānyaṃ tataḥ kāraṇakāryajātama . īdṛṅamano thasya na tasya bhūyo bhavodbhavā dvandva gadā bhavanti viṣṇupu° .

dvandvacara puṃstrī dvandvībhūya mithunībhūya carati cara--ṭa . cakravāke hemaca° striyāṃ jātitvāt ṅīṣ . śaśinā punareti śarvarī dayitā dvandvacaraṃ patattriṇam raghuḥ . ṇini dvandvacārin apyatra trikā° striyāṃ ṅīp .

dvandvaja tri° dvandvāt jāyate jana--ḍa . vātapittaśleṣmaṇāṃ madhye dvābhyāṃ doṣābhyāṃ jāte 1 rogādau mādhavanidānam 2 kalahāt jāte ca .

dvandvayuddha na° dvayordvayoryuddham . dvayordvayoryuddhe kairāte dvandvayuddhe ca yadidaṃ samabartata bhā° u° 195 a° . vahūni bhuvi citrāṇi dvandvayuddhāni sañjaya! bhā° dro° 15 a0

dvaya na° avayavam dvi--avayave tayap tasya vā ayac . 1 dvayorava yave 2 dvitve atra strītvamapi ṅīp . ataddvayījitvarasundarāntare naiṣa° kusumastavakasyeva dvayī vṛttirmanasvinaḥ bhā° ra° dve avayave yasya ayac . 2 dvitvānvite tri° ayacaḥ tayapsthānikatvāt jasi sarvanāmatā dvaye'pyamucyanta vinītamārgāḥ māghaḥ vyathāṃ dvayeṣāmapi medinī bhṛtāmiti māghe dvayeṣāmityasādhu anye tu dvayaṃ dvitvamicchanti iṣa--kvip teṣāmiti samarthante . striyāṃ ṅīp . dvayīṣu niḥkṣepa ivārpitaṃ dvayam kumā° atra dvaye'pīti pāṭhāntaram .

dvayāgni pu° dvayaḥ dvirūpo'gniratra . pāṭhidrume citrake (citā) iti bhāṣā vṛkṣe śabdaca° tasya pracurāgnirūpatvāttathātvam .

dvayātiga tri° dvayaṃ rajastamaso dvitvamatigacchati ati + gama--ḍa . rajastamobhyāmanabhibhūtasatvaguṇayukte amaraḥ .

dvayāvin tri° dvayamastyasya vede bahulaṃ chandasi matvarthe vini chandovinprakaraṇe oṣṭhāmekhalādvayobhayarujā hadavānāṃ dīrghaśceti vavyaktam vārti° vini pūrvapadadīrghaśca . dvitvayukte striyāṃ ṅīp .

dvayu pu° dvābhyāṃ prakārābhyāṃ yuktā dvi + yu--ja--ḍu pṛṣo° . pratyakṣato hitavādini parokṣato'hitavādini evaṃ dviprakārayute śatrau durhaṇā vā upadvayuḥ ṛ° 8 . 18 . 14 mādhavabhā0

dvara tri° dvṛ--āvṛtau ac . āvaraṇakārake dvṛ--in . dvari tatrārthe sa hi dvaro dvariṣu vatre ṛ° 1 . 52 . 3

dvāḥ(dvā)stha pu° dvāri tiṣṭhati sthā--ka vā visargalopaḥ . dvārapāle amaraḥ . te sadmani girervegāt durmukhadvāḥsthavīkṣitāḥ kumā° vidvānapi tayordvāḥsthaḥ samaya lakṣmaṇo'bhinat raghuḥ .

dvāḥ(dvā)sthita dvāri sthitaḥ vā visargalopaḥ . dvārapāle amaraḥ .

dvā(dvi)catvāriṃśa tri° dvā(dvi)catvāriṃśataḥ pūraṇaḥ ḍaṭ . yena dvācatvāriṃt saṃkhyā pūryate tasmin . striyāṃ ṅīp .

dvā(dvi)catvāriṃśat strī dvyadhikā catvāriṃśat dviśabdasya vā ātvam . dvyadhikacatvāriṃśatsaṃkhyāyām tadanvite ca . sāpramāṇamasya ṭhat . dvā(dvi)catvāriṃśatika tatpramāṇetri° pūraṇe tamap dvā(dvi)catvāriṃśattama tatsaṃkhyāpūraṇe tri° .

dvāja pu° dvābhyāṃ jāyate jana--ḍa pṛṣo° . dvābhyāṃ jāte nāma nirvacanaṃ tasya ślokamekaṃ purā jaguḥ . mūḍhe! bharadvājamimaṃ bharadvājaṃ vṛhaspate! . yātau yaduktvā pitarau bharadvājamathāhvayat bhāga° 9 . 20 . 5 tatra prathamaṃ putraṃ tyaktvā yāntīṃ mamatāṃ vṛhaspatirāha ha mūḍhe! imaṃ putraṃ bhara puṣāṇa . bharturbibhemīti cettatrāha dvājam ekasya kṣetre anyasya vījenetyādirūpaṃ dvābhyāṃ jātaṃ atastasyāpyayaṃ putra iti tasmāt na bhayaśaṅketyarthaḥ . evamuktā satī taṃ pratyāha he vṛhaspate! tvamimaṃ bhara yato dvājaṃ dvābhyāṃ āvābhyām anyāyato jātaṃ ato nāhamekākinī bharāmītyarthaḥ . yadyasmādevamuktvā pitarau mamatāvṛhaspatī vivadamānau putraṃ parityajya yātau tato hetorayaṃ bharadvāja iti śrīdharasvāmī .

dvātriṃśat strī dvyadhikā triṃśata dvādeśaḥ . 1 dvyadhikatriṃśat saṃkhyāyāṃ 2 tadanvite . tasyāḥ pūraṇaḥ ḍaṭ . dvātriṃśatamap dvātriṃśattama tatsaṃkhyāpūraṇe tri° striyāṃ ṅīp .

dvātriṃśadaparādha pu° karma° . bhaktānāmīśvaraviṣaye dvātriṃśat saṃkhyakeṣu aparādheṣu . te ca aparādhāḥ tantrasāre darśitā yathā tantrāntare yānairvā pādukābhirvā yānaṃ bhagavato gṛhe . daivotsaveṣvasevā ca apraṇāmastadagrataḥ . ucchiṣṭe caiva cāśauce bhagavadvandanādikam . ekahastapraṇāmaśca tatpurastāt pradakṣiṇam . pādaprasāraṇañcāgre tathā paryaṅkavandhanam . śayanambhakṣaṇañcāpi mithyābhāṣaṇameva ca . uccairbhāṣo mitho jalpo rodanāni ca vigrahaḥ . nigrahānugrahau caiva strīṣu ca krūramāṣaṇam . kambalāvaraṇañcaiva parakīrterapahutiḥ . aślīlabhāṣaṇañcaiva adhovāyuvimokṣaṇam . śaktau gauṇo'pacāraśca aniveditabhakṣaṇam . tattatkālabhavānāñca phalādīnāmanarpaṇam . vinijuṣṭāvaśiṣṭasya pradānaṃ vyañjanasya yat . spaṣṭīkṛtāsanañcaiva paranindā parastutiḥ . gurau maunaṃ nijastrotraṃ devatānindanaṃ tathā . aparādhāstathā viṣṇordvātriṃśat parikīrtitāḥ .

dvātriśallakṣaṇa pu° dvātriṃśat lakṣaṇāni śubhalakṣaṇāni yasya . śubhalakṣaṇānvite mahāpuruṣalakṣaṇayute nare . kāśī° sva° 11 a° . pañcadīrghaḥ pañcasūkṣmaḥ saptaraktaḥ ṣaḍunnataḥ . tripṛthulaghugambhīrodvātriṃśalakṣaṇastviti pañca dīrghāṇi śasyāni yathā dīrghāṇyathāsya vai . bhūjau netre hanū nāsāvakṣasī tanayasya te . tvakkeśāṅgulidaśanāḥ parvāṇyaṅguli jānthapi . tasyāsya pañca sūkṣmāṇi dikpālapadabhāk yathā . pāṇyaṅghritalanetrāntaṃ tālujihvādharauṣṭhakam . saptāruṇañca sanakhamasmin rājyasukhapradam . kakṣā kukṣyalikaskandhakaravaktraṃ ṣaḍunnatam . tathātra dṛśyate bāle mahadaiścaryabhāg yathā . lalāṭakaṭivakṣobhi strivistīrṇo yathāhyasau . sarvatejotigaiśvaryaṃ tathā prāpsyati nānyathā . grīvājaṅghāmehanaiśca tribhirhrasvo'yamīḍitaḥ . svareṇa svatvanābhibhyāṃ trigambhīraḥ śiśuḥ śubhaḥ .

[Page 3796b]
dvādaśa tri° dvādaśānāṃ pūraṇaḥ dvādaśan + uṭ . dvādaśasaṃkhyāpūraṇe striyāṃ ṅīp . sā ca dvādaśyāḥ candrakalāyāḥ sūryakiraṇapraveśanirgamayogyāyāṃ kriyārūpāyāṃ tadpalakṣita kālarūpāyāṃ vā tithau tasyāṃ vratakālanirṇayaḥ kālamā° ukto yathā atha dvādaśī nirṇīyate . sā ca yugmādiśāstreṇa pūrvaviddhā grāhyā . skandapurāṇe'pi dvādaśī ca prakartavyā ekādaśyā yutā vibho! . sadā kāryā ca bidvadbhirviṣṇu bhaktaiśca mānavaiḥ iti . uttaraviddhāṃ pratiṣedhati vṛhadvasiṣṭhaḥ . dvitīyā pañcamī vedhāddaśamī ca trayodaśī . caturdaśī copavāse hanyuḥ pūrvottare tithī iti . nanvevaṃ satyamekādaśyupavāso dvādaśyupavāsaścetyubhayamekasmindine prāpnoti satyam tathāpi cobhayasyānyo'nyaṃ virodhābhāvāt sahaivānuṣṭhānaṃ bhaviṣyati . nanvekaṃ vratamasamāpya vratāntaramanuṣṭhātumaśakyam . asamāpte vrate pūrve naiva kuryādvratāntaram iti śāstrāt maivam idaṃ hi śāstramekavratasya madhye vratāntaropakramaṃ niṣedhati prakṛte tu vratadvayasyāpi sahaivīpakrama iti tantreṇānuṣṭhānaṃ bhaviṣyati . nanvastvevaṃ khaṇḍatithau, sampūrṇatithau tvekādaśī dvādagyu pavāsau dvau nairantaryeṇa prāpnutaḥ . tatra pāraṇamantareṇa prathamopavāsasyāsamāptatvāt . dvitīyopavāsasya prakramo na sambhavatīti cet maivam adbhiḥ pāraṇaṃ kṛtvā dvitīyopavāsasya prakramayituṃ . śakyatvāt . tādṛśaṃ tu pāraṇamaśitānaśitobhayātmakam . tatrāśitarūpatvāt pūrvopavāsaṃ parisamāpayati . anaśitarūpatvenottaropavāsaṃ na vihanti . etacca dvyātmakatvaṃ darśapūrṇamāsaprakaraṇe yājamānavrāhmaṇe śrūyate yadānaśnanupavaset kṣaudhukaḥsyādyadaśnīyāt rudrosya paśūnabhimanyetāpo'śnāti tannaivāśitaṃ na kṣaudhuko bhavati nāsya rudraḥ paśṛnabhimanyate iti . tasmādudakapāraṇenopavāsadvayanirvāhaḥ . etacca sarvatithisādhāraṇam . prakṛte hyekādaśīdvādaśyordaivataikyādudakapāraṇamantareṇāpi na kaściddoṣaḥ . ataeva smaryate ekādaśīmupoṣyaiva dvādaśīṃ samupīṣayet . na tatra vidhilopaḥ syādubhayordaivataṃ hariḥ iti . upavāsadvayāśakto kevaladvādaśyupavāsenobhayoḥ phalaṃ sidhyati tathā ca smṛtiḥ evamekādaśīṃ muktvā dvādaśīṃ samupoṣayet . pūrvopavāsajaṃ puṇyaṃ sarvaṃ prāptotyasaṃśayam iti . dvādaśyāṃ tu kāmyopavāso mārkaṇḍeyena darśitaḥ dvādaśyāmupavāsena siddhārthā mūpa! sarvaśaḥ . cakravartitvamatulaṃ saṃprāptā atulāḥ śriyaḥ iti . athāṣṭau mahādvādaśyaḥ, śuddhaikādaśīyutā dvādaśī unmīlinosaṃjñā 1 dvādaśyeva śuddhādhikā vardhate cet sā vañjulī 2 vāsaratrayasparśinī trispṛśā 3 agre parvaṇaḥ sampūrṇādhikatve pakṣavardhinī 4 . jayādayaścatasra ityaṣṭau nirṇa° si° uktā jayādikāścatasraśca hemā° vra° uktā yathā jayā 1 ca vijayā 2 caiva jayantī 3 pāpanāśinī 4 . sarvapāpaharā caiṣā kartavyā phalakāṅkṣibhiḥ . ekādaśyāṃ śuklapakṣe yadā ṛkṣaṃ punarvasuḥ . sā nāmnā ca jayā 1 khyātā tithonāmuttamā tithiḥ . samupoṣya vratī pāpāt mucyate nātra saṃśayaḥ . agniṣṭomasya yajñasya phalamāpnoti mānavaḥ 1 . yadā śukle tu dvādaśyāṃ nakṣatraṃ śravaṇaṃ bhavet . vijayā 2 sā tathā proktā tithīnāmuttamā tithiḥ . tasyāṃ svātaḥ sarvatīrthe snāto bhavati mānavaḥ . dānaṃ sahasraguṇitaṃ tathā caiva payovratam . homajapovavāsaiśca sahasrāṇāṃ phalaṃ labhet . yadā ca śukladvādaśyāṃ rohiṇī ca prajāyate . jayantī 3 nāma sā proktā sarvapāpaharātithiḥ . saptajanmakṛtaṃ pāpaṃ svalpaṃ vā yadi vā bahu . tat kṣālayati govindastasthāmabhyarcitastathā . yadā ca śukṛdbādaśyā puṣyaṃ bhavati karhicit . tadā sā'timahāpuṇyā kathitā pāpanāśinī 4 . yo dadāti ca yatpuṇyaṃ nityaṃ saṃvatsare naraḥ . upavāsantu tasyāṃ ca yaḥ karoti mahatphalam . tasyāṃ jagatpartidevaḥ sarvalokeśvaro hariḥ . pratyakṣatāṃ prayātyāśu tadanantaphalaṃ smṛtam ekādaśīvratayoḥ sāṅkaryādau pāraṇe ca viśeṣaḥ ni° si° ukto yathā ekādaśīdvādaśyorekatve tantreṇopavāsaḥ pārthakye tu śaktasyopavāsadvayam ekādaśīmupoṣyaiva dvādaśīṃ samupoṣayet iti viṣṇurahasyāt aśaktau tu dvādaśyāmeva evamekādaśīṃ tyaktvā dvādaśīṃ samupoṣayet . pūrvavāsarajaṃ puṇyaṃ sarvaṃ prāpnotyasaṃśayam iti tatraivokteḥ yadātvalpā dvādaśī tadoktaṃ mātsye yadā bhavati alpāpi dvādaśī pāraṇādine . ūṣaḥkāle dvayaṃ kūryāt prātarmāvyāhnikaṃ tadā nāradīye'pi alpāyāmatha viprendra! dvādaśyāmaruṇodaye . snānārcanakriyāḥ kāryā dānahonādi saṃyutāḥ iti saṅkaṭe tu mādhavīye devalaḥ saṃkaṭe viṣame prāptaṃ dvādaśyāṃ pāravetkatham . adbhistu pāraṇaṃ kuryāt punarbhaktaṃ na doṣakṛt iti saṅkaṭe trayodaśīśrāddhapradoṣādau atra kecidāhuḥ apakarṣavākyānyanāhitāgniviṣayāṇi agnihotrādīnāṃ śrautatvenāpakarṣāyogāditi . dvādaśyāṃ ca prathamapādamatikramya pāraṇaṃ kāryam dvādaśyāḥ prathamaḥ pādo harivāsarasaṃjñitaḥ . tamatikramya kurvīta pāraṇaṃ viṣṇutatparaḥ iti nirṇayāmṛte madanaratne ca viṣṇudharmokteḥ . atra kecit saṅgirante yadā bhūyasī dvādaśī tadāpi prātarmuhūrtatraye pāraṇaṃ kāryam sarveṣāmupavāsāsāṃ prātareva hi pāraṇamiti vacanāditi . asmadguravastu bahūnāṃ karmakālānāṃ vinā kāraṇaṃ bādhāpatteḥ prāgudagvacanaiśca alpadvādaśyāmevāpakarṣavidhānādaparāhva eva kāryam prātaḥ śabdastu sāyaṃ prātardvijātīnāmaśanaṃ śruticoditamiti vadaparāhṇaṣācitve'pyupapannaḥ na ca vākyavaiyarthyaṃ punarbhojanasāyaṃpāraṇanivṛttyarthatvāttasyetyāhuḥ . pramādena ekādaśyupavāsātikrame aparārke vārāhe ekādaśī viplutā ceddvādaśī parataḥsthitā . upoṣyā dvādaśī tatra yadīcchetparamaṃ padam . ni° si° sthānāntare bhādrapadaśukladvādaśyāṃ śravaṇayogarahitāyāṃ pāraṇaṃ kuryāt ābhākāsitapakṣeṣviti divodāsodāhṛtavacanāt . upoṣyekādaśīṃ mohāt pāraṇaṃ śravaṇe yadi . karoti hanti tatpuṇyaṃ dvādaśadvādaśībhavam iti tatraiva skāndācca . asya tatraiva pratiprasavaḥ mārkaṇḍeyoktaḥ viśeṣeṇa mahīpāla! śravaṇaṃ vardhate yadi . tithikṣayeṇa bhoktavyaṃ dvādaśīṃ laṅghayenna hi iti . kecittu yadā tvaparihāryoyogastadā śravaṇanakṣatre tredhāvibhakte madhyamaviṃśatighaṭikāyogaṃ tyaktvā pāraṇaṃ kāryaṃ taduktaṃ viṣṇudharme śruteśca madhye parivartameti suptiprabodhaparivartanamambuvarjyamiti . keciccaturdhā vibhajya madhyapādadvayaṃ varjyamāhuḥ atra mūlaṃ cintyam . atraiva viṣṇuparivartanotsavaṃ kuryāt . sandhyāyāṃ viṣṇuṃ saṃpūjya prārthayeta mantrastu tithitattve uktaḥ . oṃ vāsudeva! jagannātha! prāpteyaṃ dvādaśī tava . prārśvena parivartasva sukhaṃ svapihi mādhava! iti atraiva śakradhvajotthāpanamuktamaparārke gargeṇa dvādaśyāṃ tu site pakṣe māsi prauṣṭhapade tathā . śakramutthāpayedrājā viśvaśravaṇavāsave iyameva śravaṇadvādaśī tatraikādaśyāṃ dvādaśīśravaṇayoge saivopāṣyā ekādaśī dvādaśī ca vaiṣṇavyamapi tatra cet . tadviṣṇuśṛṅalaṃ nāma viṣṇusāyujyakṛdbhavet iti viṣṇudharmokteḥ nāradīye'pi saṃspṛśyaikādaśīṃ rājan dvādaśīṃ yadi saṃspṛśet . śravaṇaṃ jyotiṣāṃ śreṣṭhaṃ brahmahatyāṃ vyapohati . dvādaśī śravaṇaspṛṣṭā spṛśedekādaśīṃ yadi . sa eva vaiṣṇavoyogo viṣṇuśṛṅkalasaṃjñitaḥ iti hemādrau dinadvaye dvādaśīśravaṇayoge'pi pūrvā, nirṇayāmṛte tvasya pūrvārdhamanyathā paṭhitam . dvādaśī śravaṇarkṣaṃ ca spṛśedekādaśīṃ yadi iti tena hemādrimate ekādaśyāḥ śravaṇayogābhāve'pi tadyukta dvādaśīyogamātreṇa viṣṇuśṛṅkhalaṃ bhavati nirṇayāmṛtamate tu śravaṇasyaikādaśīdvādaśībhyāṃ yoga eva viṣṇuśṛṅgalaṃ nānyatheti . yadā niśīthānantaraṃ sūryodayāvadhi dvikalāmātramapi śravaṇarkṣaṃ bhavati tadāpi pūrvaiva taduktaṃ tatraiva nāradīye imāṃ prakṛtya tithinakṣapayoryogoyogaścaiva narādhipa! . dvikalo yadi mabhyeta sa jñeyo hyaṣṭayāmikaḥ iti dvādaśī śravaṇaspṛṣṭā kṛtsnā puṇyatamā tithiḥ . na tu sā tena saṃyuktā tāvatyeva praśasyate iti madanaratne mātsyācca . divadosīye tu rātreḥ prathamapāde cecchravaṇaṃ harivāsare . tadā pūrvāmupavasetprātarbhānte ca pāraṇam ityuktam . idaṃ tu nirmūlatvāt pūrvavirodhāccopekṣyaṃ iyaṃ budhavāre'tipraśastā budhaśravaṇasaṃyuktā saiva ceddvādaśī bhavet . atyantamahatī sā syāddattaṃ bhavati cākṣayam iti hemādrau skāndāt . yāni tu paṭhanti uttarāṣāḍhasaṃyuktā śroṇāmadhyāhnagāpi vā . āsurī saiva tārā syāddhanti puṇyaṃ purākṛtam . udayavyāpinī grāhyā śroṇādvādaśikā yutā . viśvarkṣasaṃyutā sā ca naivopoṣyā śubhepśubhiḥ ityādīni viṣṇudharmaskānda maviṣyādīni vacanāni tāni nirmūlāni . yadapi smṛtyarthasāre udayavyāpinī grāhyetyuktaṃ yacca vṛhannāradīye udayavyāpinī grāhyā śravaṇadvādaśīvrate iti tadyadā śuddhādhikā dvādaśī paradina evodaye śravaṇayogaḥ pūrve'hni ca tadbhinne kāle yogastatparam . dinadvaye udayayoge pūrvaiva bahukarmakālavyāpterityuktaṃ madanaratne . yadā tvekādaśyeva śravaṇayutā na dvādaśī tadāpi pūrvaiva yadā na prāpyata ṛkṣaṃ dvādaśyāṃ vaiṣṇavaṃ kvacit . ekādaśī tadopoṣyā pāpaghnī śravaṇānvitā iti madanaratnenāradīyokteḥ yadā paraivarkṣayutā tadā parā tatra śaktenopavāsadvayaṃ kāryam ekādaśīmupoṣyaiva dvādaśīṃ samupoṣayet . na cātra vidhilopaḥ syādubhayordaivataṃ hariḥ iti bhaviṣyokteḥ yattu viṣṇudharme pāraṇāntaṃ vrataṃ jñeyaṃ vratānte viprabhojanam . asamāpte vrate pūrve naiva kuryādvratāntaram iti tadetadbhinnaparam atra gauḍāḥ śṛṇu rājan paraṃ kāmya śravaṇadvādaśīvratam iti sthūlaśīrṣavacanāt kāmyamevedam tenāśaktasya nityaikādaśīvratameveti manyante dvādaśyāmuṣavāsena śuddhātmā nṛpa sarvaśaḥ . cakravartitvasatulaṃ saṃprāpnotyuttamāṃ śriyam iti gauḍanibandhe mārkaṇḍeyokteśca . dākṣiṇātyāstu ekādaśyāṃ naro bhuktvā dvādaśyāṃ samupoṣaṇāt . vratadvayakṛtaṃ puṇyaṃ sarvaṃ prāptotyasaṃśayam iti varāhavāmana purāṇokteḥ śravaṇadvādaśīvratamevetyāhuḥ bhuktveti phalādyāhāraparam natvannaparam annāśritāni pāpānīti niṣedhāt upavāsadvayaṃ kartuṃ na śaknoti naro yadi . prathame'hni phalāhārī nirāhārī pare'hani iti dibodāsīye bhaviṣyokteśca aśaktau tu gṛhītaikādaśīvratoyastaṃ pratyuktaṃ mātsye dvādaśyāṃ śuklapakṣe tu nakṣatraṃ śravaṇaṃ yadi . upoṣyaikādaśīṃ tatra dvādaśyāṃ pūjayeddharim iti pūjayenna tūpavasedityarthaḥ . agṛhītaikādaśīvrataścedekādaśyāṃ bhuktvā dvādaśyāmupavaset evamekādaśīṃ bhuktvā dvādaśīṃ samupoṣayet . pūrvavāsarajaṃ puṇya sarvaṃ prāpnotyasaṃśayam iti nāradīyokteḥ . pāraṇaṃ tūbhayānte'nyataragate vā kuryāt tithinakṣatraniyame tithibhānte ca pāraṇamiti skāndāt tithinakṣatrasaṃyoge upavāso yadā bhavet . pāraṇaṃ tu na kartavyaṃ yāvannaikasya saṃkṣayaḥ iti nāradīyāditi hemādriḥ . yadyapyatra nakṣatramātrānte'pi pāraṇaṃ pratibhāti tathāpi tithimātrānte jñeyam natvṛkṣānte tithimadhye'pi yāḥ kāścittithayaḥ proktāḥ puṇyā nakṣatrayogataḥ . ṛkṣānte pāraṇaṃ kuryād vinā śravaṇarohiṇīm iti viṣṇudharme śravaṇāntamātre pāraṇaniṣedhāt rohiṇyāntu bhānte kuryāttithervāpi iti vahnipurāṇāt tadante'pyastu na tvatraivamastīti na, ṛkṣānto'nukalpa iti madanaratne . asambhave tu tithyante tithibhānte vā pāraṇaṃ yatra coditam . yāmatrayordhagāminyāṃ prātareva hi pāraṇam iti jñeyam . yattu madanaratne dvādaśīvṛddhau śravaṇavṛddhau vā śravaṇānta eva pāraṇaṃ kuryāt pāraṇaṃ tithivṛddhau tu dvādaśyāmuḍusaṃkṣayāt . vṛddhau kuryāttrayodaśyāṃ tatra doṣo na vidyate iti vahnipurāṇādityuktam tatprakaraṇādetasyāmeva śravaṇayuktaikādaśyāṃ vihitavijayaikādaśīvratapraraṃ na tu śravaṇadvādaśīparamiti madanaratne . gauḍāstu śravaṇadvādaśīparamāhuḥ atravidhirmadanaratne viṣṇudharme tasmin dine tathā snānaṃ yatra kvacana saṅgame . dadhyodanayutaṃ tasyāṃ jalapūrṇaṃ ghaṭaṃ dvije . vastrasaṃveṣṭitaṃ dattvā chatropāna hameva ca . na durgatimavāpnoti gatimagryāṃ ca vindati . daśāvatāradvādaśyo hemā° vra° ukto yathā viṣṇupu0
     mārgaśīrṣe site pakṣe dvādaśyāṃ samajāyata . matsyo viṣṇuḥ samāhātmyaḥ tasyeṣṭeyaṃ sadā tithiḥ . ekādaśyāmupoṣyādau paṭhan matsyāvatārakam . śṛṇvan sauparṇa mantraṃ ca kārayitvā vadedidam . viṣṇurme prīyatāṃ matsya ityuktvā brāhmaṇāya tam . yo dadyāt sa sukhī bhūtvā viṣṇulokaṃ vrajecchubham . pauṣe māsi site pakṣe dvādaśyāṃ samajāyata . kūrmarūpī sa bhagavān tasyeṣṭeyaṃ sadā tithiḥ . ekādaśyāmupoṣyādau paṭhan kūrmañca tārakam . śṛṇvan sauvarṇaṃ kūrmañca kārayitvā vadedidam . viṣṇurme prīyatāṃ kūrma ityuktvā brāhmaṇāya tam . yo dadyātsa sukhī bhūtvā viṣṇuloke mahīyate . yo martyo māghaśuklasya dvādaśyāṃ tu viśeṣataḥ . upoṣpa bhaktyā vābhyarcya varāhaṃ rukmanirmitam . dadyātpaṭhecca caritaṃ bārāhaṃ harimuttamam . varāhajanmadibase viprāya śraddhayānvitaḥ . surametaṃ samāsādya modate kālamakṣayam . varāhaviṣṇupītiñca kūrmadevaṃ yathātatham . nārasiṃhaṃ kālgune tu ekādaśyāṃ site śuciḥ . upoṣyābhyarcayedbhaktyā nārasiṃhabhave dine . sauvarṇaṃ nārasiṃhaṃ ca kṛtvā śaktyā dvijāya tu . dadyānnṛsiṃhacaritamidaṃ śṛṇvan paṭhaṃśca vā . śatrūn vijityeha lakṣmīṃ prāpya nityaṃ narottamaḥ . pātālasvargamāpnoti nāgadaityāṅganāyutam . caitre māsi site pakṣe ekādaśyāmupoṣitaḥ . vāmanasya dine'bhyarcya vāmanaṃ puruṣottamam . sauvarṇaṃ vāmanaṃ dadyāt paṭhedbhaktyā ca yo naraḥ . sa ciraṃ vāmanasyedaṃ śṛṇuyādvāpyupoṣitaḥ . sa dhanairanvito bhuktvā bhogāniha ca mānuṣān . brahmalokamavāpnoti vidvānnāmānutatparaḥ . vaiśākhaśuklaikādaśyāmupoṣyābhyarcayecchuciḥ . jāmadagnyaṃ tathā rāmaṃ dadyādviprāya rukmajam . jyaiṣṭhaśuklaikādaśyāmupoṣya dvādaśīdine . rāmaṃ dāśarathiṃ raukmaṃ pūjayedbhaktibhāvataḥ . idaṃ ca rāmacaritaṃ śṛṇuyādvā paṭhennaraḥ . rāmasya janmadivase (kalpabhedādaviruddham) tathā dāśaratherdvijaḥ . sītārāmantu sauvarṇaṃ yo viprāya prayacchati . dvādaśyāṃ rāmacaritamidaṃ śṛṇvan paṭhaṃśca vā . sa indralokaṃ labhate rāmasyaiva prasādataḥ . iha kīrtimavāpnoti dhanaṃ putrāṃśca jīvitam . āṣāḍhamāsi śuklāṃ ya upoṣyaikādaśīṃ dvijaḥ . dvādaśyāmarcayedrāmaṃ rauhiṇeyaṃ mahābalam . rauhiṇeyasya rāmasya tithau janmani sūttame . sauvarṇaṃ brāhmaṇāyāpi rāmaṃ dadyātsapātrakam . sa nāgalokamāpnoti yovadindrāścaturdaśa . iha strībhogamāpnoti valavānnīrujo bhavet . śrāvaṇe māsi śuklāṃ ya upoṣyaikādaśīṃ dvijaḥ . dvādaśyāmarcayet kṛṣṇaṃ rukmiṇīsahitaṃ śuciḥ . rukmapratikṛti kṛtvā dadyācca brāhmaṇāya ca . paṭhecca kṛṣṇacaritaṃ kṛṣṇajanmadine (kalpabhedādaviruddham) śuciḥ . śrāvaṇe śṛṇuyādvāpi ya idaṃ puruṣottamaḥ . sa mucyate'smāt saṃsārāt bhuktvā bhogamanuttamam . yastu bhādrapade māsi ekādaśyāmupīṣitaḥ . śuklāyāmarcayet kalkiṃ viṣṇuṃ sauvarṇamacyuyam . dvādaśyāṃ janmadivase kalkiviṣṇuḥ sureśvaraḥ . dadyādviprāya taṃ vāpi bhaktyānuṣṭhānatī mudā . paṭhedidaṃ kalkiviṣṇoścaritaṃ śṛṇuyāttataḥ . janalokamavāpnoti kṛte janma labhedyuge . tasmiṃstasmiṃstu divase dattaṃ biṣṇvavatārakam . arcayantu surāḥ sarve bhaveyuḥ sarvadārcitāḥ . ti° ta° nāradīye vaiśākhaśuklapakṣe tu dvādaśī vaiṣṇavī tithiḥ . tasyāṃ śītalatoyena snāpayet keśavaṃ śuciḥ . iyaṃ pipītakī dvādaśī . atra ṣaṣṭhīsametā kartavyā saptamī nāṣṭamīyu tā . pataṅgopāsanāyeha ṣaṣṭhyāmāhurupoṣaṇam . ekādaśyāṃ prakurvanti upavāmaṃ manīṣiṇaḥ . upāsanāya dvādaśyāṃ viṣṇoryadvadiyaṃ tathā . iti bhaviṣyapurāṇena ekādaśyupavāsānantaraṃ dvādaśyāṃ viṣṇūpāsanāyā uktatvādatrāpi tathā vyavaharantīti nātra yugmādaraḥ . dvādaśīkṣayetūpavāmānantaryaṃ vināpi pūjeti . iyaṃ pūrvavacanoktaṣaṣṭhīyutā saptamīvat . āṣāḍhadvādaśyādiṣu śayanādikaṃ prāguktavacanāt bhaviṣyāṃttare dvādaśī śravaṇopetā sarvapāpaharā tithiḥ . vudhavārasamāyuktā tataḥ śataguṇā bhavet . tāmupoṣya samāpnoti dvādaśadvādaśīphalam . ubhayadine tallābhe tu ekādaśīyutā grāhyā . dvādaśī ca prakartavyā ekādaśyāyutā vibho . sadā kāryā ca vidvadbhirviṣṇubhaktaiśca mānavaiḥ iti skāndāt . yadā tvakādaśyāmeva śravaṇā tadā tāmupavaset tathāca nāradaḥ yāḥ kāścittithayaḥ proktāḥ puṇyā nakṣatrayogataḥ . tāsveva tadvataṃ kuryāt śravaṇadvādaśīṃ vinā . bhaviṣyottare ekādaśī yadā tu syāt śravaṇena samanvitā . vijayā sā tadā proktā bhaktānāṃ vijayapradā . tithinakṣatrasaṃyoge upavāso yadā bhavet . tāvadeva na bhoktavyaṃ yāvannaikasyasaṃkṣayaḥ . viśeṣeṇa mahīpāla! śravaṇaṃ vardhate yadi . tithikṣayeṇa noktavyaṃ ptādaśīṃ naiva laṅghagyet . tithikṣayeṇa ekādaśīkṣayeṇa bhoktavyaṃ dvādaśyāṃ pārayedityarthaḥ . atra hetuḥ dvādaśīmityādiḥ . yadā tvekādaśyupavāsadine śravaṇaṃ nāsti paradine dvādaśyāṃ tat tadopavāsadvayamāha brahmavaivartaḥ ekādaśīmupoṣyaiva dvādaśī samupoṣayet . na cātra vidhilopaḥ syādubhayordevatā hariḥ . atra ca asamāpte vrate pūrve naiva kuryāt vratāntaram sati smṛteḥ vāraṇasyākaraṇena pūrvopavāsāsamāptāvupavāsāntarārambhe vidhilopena bhavedityarthaḥ . hetumāha ubhayorityādiḥ . ubhayopavālāsāmarthye tu śravaṇadvādaśyevopoṣyā tathāca smṛtiḥ varamekādaśīṃ bhuktā dvādaśīṃ samupoṣayet . pūrvopavāsajaṃ puṇyaṃ sarkaṃ prāpnotyasaṃśayaḥ . tathā upoṣya dādaśīṃ puṇyāṃ viṣṇuṛkṣeṇa saṃyutām . ekādaśyudbhavaṃ puṇyaṃ naraḥ prāpnotyasaṃśayam . dvādaśyupavāsaḥvāmyaḥ . tathāha mārkaṇḍeyaḥ dvādaśyāmupavāsena siddhātmā nṛpa sarvaśaḥ . cakravartitvamatulaṃ saṃprāpnotyatulāṃ śriyam tithita° kaścidviśeṣo'nayordeśabhedādvyavasthā . māsabhede dvādaśadvādaśīvratabhedā agnipu° 188 a° uktā yathā agniruvāca . dvādaśīvratakaṃ vakṣye bhuktinuktipradāyakam . ekabhaktena naktena tathaivāyācitena ca . upavāsena bhaikṣyeṇa caivaṃ dvādaśikavratī . caitre māsi site pakṣe dvādaśyāṃ madanaṃ harim . pūjayed bhuktimuktyarthī madanadvādaśīvratī 1 . māghaśukle tu dvādaśyāṃ bhīmadvādaśikavratī . namo nārāyaṇāyeti yajedviṣṇuṃ sa sarvabhāk 2 . phālgune ca lite pakṣe govindadvādaśīvratī 3 . viśokadvādaśīkārī yajedāśvayuje harim 4 . sagaṇaṃ mārgaśīrṣe 5 tu kṛṣṇamamparcya yo naraḥ . dadāti śukladvādaśyāṃ sa sarvarasadāyakaḥ . govatsaṃ pūjayed bhādre govatsadvādaśīvratī 6 . mādhyāntu samatītāyāṃ śravaṇena tu saṃyutā . dvādaśī 7 yā bhanes kṛṣṇā proktā sā tiladvādaśī . tilaiḥ snānantilairhomo naivedyantilamodakam . dīpaśca tilatailena tathā deyaṃ tilodakam . tilāśca deyā viprebhyaḥ phalaṃ homopavāsataḥ . oṃ namo bhagavate'tho vāsudevāya vai yajet . sakulaḥ svarnamāpnoti ṣaṭtiladvādaśīvratī . manorathadvādaśīkṛt phālgune tu site'rcayet 8 . nāmadvādaśīvratakṛt keśavādyaiśca nāmabhiḥ . varṣaṃ yajeddhariṃ svargī na bhaven nārakī naraḥ . phālgunasya site'bhyarcya sumatidvādaśīvratī 9 . māsi bhādrapade śukle 10 anantadvādaśīvratī . aśleṣarkṣe tu mūle vā māghe 11 kṛṣṇāya vai namaḥ . yajettilāṃśca juhuyāttiladvādaśīkṛnnaraḥ . sugatidvādaśīkārī phālgune tu site yajet . jaya kṛṣṇa namastubhyaṃ varṣaṃ syād bhuktimuktigaḥ . pauṣaśukle tu dvādaśyāṃ 12 samprāptidvādaśīvratī . dvādaśīniyamā taddharmabhedaniṣedhāśca ekā° ta° uktā yathā dvādaśīniyamāḥ . dvādaśyāmapi viṣṇupūjanam ekādaśyāṃ prakurvanti upavāsaṃ manīṣiṇaḥ . upālanāya dvādaśyāṃ viṣṇoryadvadiyantathā iti bhaviṣyapurāṇāt . yadvat yathā dvādaśyāṃ viṣṇūpāsanāya ekādaśyāmupavāsaṃ prakurvanti tathā iyamapi ṣaṣṭhīyuktā saptamī upoṣyā saptamyāṃ sūryopāsanāyetyarthaḥ . tatra brahmāṇḍapurāṇam . kāṃsyaṃ māṃsaṃ surāṃ kṣauraṃ lobhaṃ vitathamāṣaṇam . vyāyāmañca vyavāyañca divāsvapnaṃ tathāñjanam . śilāpiṣṭaṃ masūrāṃśca dvādaśaitāni vaiṣṇavaḥ . dvādaśyāṃ varjayennityaṃ sarvapāpaiḥ pramucyate . punarbhojanamadhyānaṃ yānamāyālamaithune, upavāsaphalaṃ hanyurdivā nidrā ca pañcamī . vṛddhaśātātapaḥ upavāsaṃ dvijaḥ kṛtvā tatobrāhmaṇabhojanam . kuryāttathāsya saguṇa upavāso hi jāyate . saguṇaḥ sāṅgaḥ . nārāyaṇamantrajapaśca pāścātyanirṇayāmṛte kātyāyanaḥ mithyāvāde divāsvapne vahuśojalasevane . aṣṭākṣaraṃ vatī jatsā śatamaṣṭottaraṃ śuciḥ tathā mantraṃ nivedya haraye nivedyopoṣaṇaṃ vratī . dvādaśyāṃ pāraṇaṃ kuryādvarjayitvā pyupodakīm . upodakīm pūtikāśākam . kūrmapurāṇe kāṃsyaṃ māṃsaṃ surāṃ kṣaudraṃ hiṃsāṃ taila masatyatām . dyūtakrīḍāṃ divānidrāṃ vyāyāmaṃ krogha maithunam . dbādaśyāṃ dvādaśaitāni vaiṣṇavaḥ parivarjayet savatsarapradīpe abhyaṅgañca parānnañca tailaṃ nirmālyalaṅghanam . tulasīcayanaṃ dyūtaṃ punarbhojanameva ca . vastrapīḍāṃ tathā kṣāraṃ dvādaśyāṃ varjayedbudhaḥ . abhyaṅgoyena kenāpi, tailaṃ tilatailaṃ mārṣṭāvapi niṣiddham . smṛtiḥ ghṛtañca sārṣapaṃ tailaṃ yattailaṃ puṣpavāsitam . aduṣṭaṃ pakvatailañca snānābhyaṅgeṣu nityaśaḥ iti abhyaṅgo dvādaśītaraparaḥ . nityaśa iti parvavārādābapi . vāre dravyadānenāpi pratiprasavamāha smṛtiḥ ravau puṣpaṃ gurau dūrvāṃ bhūbhiṃ bhūmijavāsare . bhārgave gomayaṃ dadyāttailadoṣopaśāntaye . dadyāttaile iti śeṣaḥ . sūrisantoṣe kāṃsyaṃ māṃsaṃ masūrañca caṇakaṃ koradūṣakam . śākaṃ madhu parānnañca tyajedupavasan striyam . nirmālyalaṅghanamanyatrāpi niṣiddhamatrādhikadoṣakaraṃ vratahānikaraṃ vā . kṣāraṃ vastrasya . mandamaṅgalaṣaṣṭhīṣu dvādaśyāṃ śrāddhavāsare! vastrāṇāṃ ārasaṃyomodahatyāsaptamaṃ kulam . iti yamavacanāt .

dvādaśaka tri° dvādaśa saṃkhyā'sya kan . 1 dvādaśasaṃkhyānvite paṇarūpe daṇḍādau vaiśye syādardhapañcāśacchūdre dvādaśakodamaḥ manuḥ dvādaśānāṃ saṃkhyā kan . 2 dvādaśasaṃkhyāyāñca brāhmaṇasya paritrāṇām gabāṃ dvādaśakasya ca manuḥ

dvādaśakara pu° dvādaśa karā bhujā yasya . 1 kārtikeye trikā° svāmī śākhī viśāsvaśca dvibhujo bālarūpa dhṛk . dakṣe śaktiḥ kukkuṭo'tha ekavaktro'tha ṣaṇmukhaḥ . ṣaḍabhujo vā dvādaśabhirgrāme'raṇye dvibāhukaḥ . śaktīṣupāśani striṃśatotradīstarjanīyutaḥ . śaktyā dakṣiṇahasteṣu, ṣaṭsu, vāme kare tathā . śikhipicchaṃ dhanuḥ sveṭaṃ patākābhayakukkuṭe . kaprālakartarīśūlapāśabhṛdyāmya saumyayoḥ hemā° vra° . 2 śūlayoge 3 harṣaṇayoge ca tayordvādaśahastatvam 379 pṛ° dṛśyam . dvādaśabhujādayo'pyatra . 4 kumārānucaragaṇabhede ananto dvādaśabhujastaghā kṛṣṇopakṛṣṇakau bhā° śalya° 46 a° tadgaṇoktau . dvādaśakarāḥ kiraṇā yasya . 5 dvādaśārciṣi jīve dhyātvā pītāmbaraṃ pītaṃ sarojasyaṃ caturbhujam ityukteścaturbhujatvasyaiva pratīternātrakarasya hastaparatā bhairavīrūpavidyā ca bhujairdvādaśabhiryutāḥ hemā° vra° ukte 6 bhairavībhede strī .

dvādaśan tri° dvau ca daśa ca dvyadhikā vā daśa . 1 dvyadhikāyāṃ dviyutāyāṃ vā daśasaṃkhyāyāṃ 2 tadyute ca dvādaśa pratimāsyāni ādyaṃ ṣāṇmāṣike tathā ti° ta0

dvādaśapatra na° dvādaśākṣarāṇi patrāṇīva yasya . vaiśākhādirūpatayā kalpita dvādaśākṣarayukte bhagavato mantrabhede sa ca mantraḥ oṃ namo bhagavate vāsudevāya yathoktaṃ bāmanapu° pitāmaho'pi taṃ putraṃ sādhyaṃ sadvinaye ratam . sanatkumāraṃ provāca yogaṃ dvādaśapatrakam . śikhāsaṃjñastu oṃkāro meṣo'sya śirasi sthitaḥ . māso vaiśākhanāmā ca prathamaṃ patrakaṃ smṛtam . nakāraḥ śirasi prokto vṛṣosasya śirasi sthitaḥ jyaiṣṭhamāsaścantatpatraṃ dvitīyaṃ parikīrtitam . mokāro bhujayoryugmaṃ mithunaṃ tatra saṃsthitam . māsa āṣāḍnāmā ca tṛtīyaṃ pyatrakaṃ smṛtam . bhakāraṃ netrayugalaṃ karkaṭastatra saṃsthitaḥ . māsaḥ śrāvaṇa ityuktaśca turthaṃ patrakaṃ smṛtam . kāraṃ dayaṃ proktaṃ siṃho basati tatra ca . gāso bhādrastathā proktaḥ pañcamaṃ patrakaṃ smṛtam . vakāraṃ kavacaṃ vidyāt kanyā tatra pratiṣṭhitā . māsaścāśvayujo nāma ṣaṣṭhaṃ tatpatrakaṃ smṛtam . tekāramantragrāmaśca tulārāśikṛtāśrayaḥ . māsaśca kārtiko nāma saptamaṃ patrakaṃ smṛtam . vākāraṃ nābhisaṃyuktaṃ sthitaṃ tatra ca vṛścikaḥ . māso mārgaśirā nāma tvaṣṭakaṃ patrakaṃ smṛtam . sukāraṃ jaghanaṃ proktaṃ tatrasthaśca dhanurdharaḥ . puṣyeti gadito māso navamaṃ parikīrtitam . dekāraścoruyugalaṃ makarastatra saṃsthitaḥ . māgho nigadito māsaḥ patrakaṃ daśamaṃ smṛtam . bākāro jānuyugalaṃ kumbhastatrāpi saṃsthitaḥ . patrakaṃ phālgunaṃ proktaṃ tadekādaśamuttamam . pādau akāro mīno hi sa maitre ca vaset mune! . idantu dvādaśaṃ prauktaṃ patraṃ vai keśavasya hi . dvādaśāranyathā cakraṃ yannābhi dvibhujantathā . trivyūhastvekamūrtiśca tathoktaḥ parameśvaraḥ . etattavoktaṃ devasya rūpaṃ dvādaśapatrakam . yasmin jñāte muniśreṣṭha! na bhūyo maraṇaṃ bhavet

dvādaśaputra pu° ba° . saṃjñātvāt karma° . aurasādidvādaśavidheṣu putreṣu yathāha viṣṇusa0
     atha dvādaśa putrābhavanti . sve kṣetne saṃskṛtāyāmutpāditaḥ svayamaurasaḥ prathamaḥ 1 . niyuktāyāṃ sapiṇḍanottamavarṇena votpāditaḥ kṣetrajodvitīyaḥ 2 . putrikāputrastṛtīyaḥ 3 . yastvasyāḥ putraḥ sa me putrojavediti yā pitrā dattā sā putrikā . putrikāvidhigā pratipāditā pitṛbhrātṛvihīnā putrikaiva . paugarbhavaścaturthaḥ 4 . akṣatā bhūyaḥsaṃskṛtā, punarbhūḥ bhūyaṇyasaṃskṛtāpi parapūrvā . kānīnaḥ pañcamaḥ 5 . pitṛgṛhe'ṇaṃskṛtayaivotpāditaḥ . sa ca pāṇigrāhasya . gṛhe ca gūḍhotpannaḥ ṣaṣṭhaḥ 6 . yasya talpajastasyāsau . sahoṣṭaḥ saptamaḥ 7 . garbhiṇī yā saṃskriyate tasyāḥ putraḥ . sa ca pāṇigrāhasya . dattakaścāṣṭamaḥ 8 . sa ca mātāpitṛbhyāṃ yasya dattaḥ . krītaśca navamaḥ 9 . sa ca yena krītaḥ . svayamupagatodaśamaḥ 10 . sa ca yasyopagataḥ . apaviddhastvekādaśaḥ 11 . pitrā mātrā ca parityaktaḥ . sa ca yena gṛhītaḥ . yatra kvacanotpāditaśca dvādaśaḥ 12 . eteṣāṃ pūrvaḥ pūrvaḥ śreyān . sa eva dāyaharaḥ .
     vahvīnāṃ dvādaśa hyeva putrāḥ purāṇadṛṣṭāḥ . svayamut pāditaḥ svakṣetre saṃskṛtāyāṃ prathamaḥ 1 tadalābhe niyuktāyāṃ kṣetrajo dvitīyaḥ 2 . tṛtīyaḥ 3 putrikā vijñāyate abhrāṃvṛkā puṃsaḥ pitṛlabhyeti pratīcīnaṃ gacchati putratvam . ślokaḥ . abhrātṛkāṃ pradāsyāmi tubhyaṃ kanyāmalaṅkṛtām . asyāṃ yo jāyate putraḥ sa me putrobhavediti . paunarbhavaścaturthaḥ 4 punarbhūḥ kaumāraṃ bhartāramutsṛjyānyaiḥ saha caritvā tasyaiva kuṭumbamāśrayati sā punarbhū rbhavati . yā ca klīvaṃ patitamunmattaṃ vā bhartārasutsṛjyānyaṃ patiṃ vindati mṛte vā, sā punarbhūrbhavati . kānīnaḥ pañcamo yā pitu rgṛhe'saṃskṛtā kāmāṭutpādayenmātāmahasya putrobhavatītyāhuḥ . athāpyudāharanti . aprattā duhitā yasya putraṃ vindati tulyataḥ . putrī mātāmahastena dadyāt piṇḍaṃ hareddhanamiti . gūḍhe ca gūḍhotpannaḥ ṣaṣṭha ityete dāyādā bānghavāstrātāromahatobhayādityāhuḥ . athādāyādāstatra sahoḍhaeva prathamo yā garbhiṇī saṃskriyate tasyāṃ jātaḥ sahoḍhaḥ putrobhavati . dattakodvitīyo yaṃ mātāpitarau dadyātām . krītastṛtīyastacchunaḥśephena vyākhyātaṃ hariścandroha vai rājā so'jīgartasya sopavatsaiḥ putraṃ vikrāyya svayaṃ krītavān . svayamupāgataścaturthaḥ tacchunaḥśephena vyākhyātaṃ śunaḥśepho ha vai yūpe niyukto devatāstuṣṭāva tasyeha devatāḥ pāśaṃ bimumucuntamṛtvijaūcurmamaivāyaṃ putro'stviti tānāha na sampade te sampādayāmāsureṣa eva vaṃ kāmayeta tasya putro'stviti tasyeha viśvāmitrohotāsīttasya putratvamiyāya . apaviddhaḥ pañcamo yaṃ mātāpitṛbhyāmapāstaṃ pratigṛhṇīyāt . śūdāputraeva ṣaṣṭhobhavatītyāhurityete'dāyādā bāndhavāḥ . athāpyudāharanti . yasya pūrveṣāṃ varṇānāṃ na kaściddāyādaḥ syādete tasyāpaharanti vasiṣṭhasaṃhitā 17 a° . atra kānīnasya mātāmahasutatvamuktaṃ viṣṇu° sūtre ca pāṇigrāhasya putratvaṃ mithaḥsamayabhedenātra vyavasthā

dvādaśaprasṛta tri° dvādaśa prasṛtayaḥ santyatra ac . dvādaśaprasṛtiyukte suśrutokte vastibhede yathā dattvādau saindhavasyākṣaṃ madhunaḥ prasṛtidvayam . vinirmathya tato dadyātsnehasya prasṛtitrayam . ekībhūte tataḥ snehe kalkasya prasṛtiṃ kṣipet . saṃmūrchite kaṣāyantu catuḥprasṛtisampitam . vitarecca tadāvāpamante dviprasṛtonmitam . evaṃ prakalpito vastirdvādaśaprasṛto bhavet . jyeṣṭhāyāḥ khalu mātrāyāḥ pramāṇamidamīritam . apahrāse bhiṣakkuryāttadvatprasṛtihāpanam . yathāvayo nirūhāṇāṃ kalpaneyamudāhṛtā . saibhrayādidravāntānāṃ siddhikāmairmiṣagvaraiḥ .

dvādaśabhāva pu° dvādaśaguṇito bhāvaḥ . jyo° ukteṣu tanvādiṣu dvādaśasu bhāveṣu tadānayanāṭi tatrasthitagrahaphalañca nī° tā° uktaṃ yathā pūrvaṃ nataṃ syāddinarātrikhaṇḍaṃ divāniśoriṣṭaghaṭīvihīnam . divāniśoriṣṭaghaṭīṣu śuddhaṃ dyurātrikhaṇḍaṃ tvaparaṃ nataṃ syāt . tatkāle sāyanārkasya bhuktabhogyā'ṃśasaṃguṇāt . svodayāt khāgnilabdhaṃ yat bhuktaṃ bhogyaṃ ravestyajet . iṣṭanāḍīpalebhyaśca gatagamyānnijodayāt . śeṣaṃ khatryāhataṃ bhaktamaśuddhena lavādikam . aśuddhaśuddhabhe hīnayuk tanurvyayanāṃśakam . evaṃ laṅkodayairbhuktaṃ bhogyaṃ śodhyaṃ palīkṛtāt . pūrvapaścānnatādanyat prāgvattaddaśamaṃ bhavet . saṣaḍbhe lagnakhe jāyāturyau lagnonaturyataḥ . ṣaṣṭhāṃśayuk tanuḥ sandhiragre ṣaṣṭhāṃśayojanāt . trayaḥ sasandhayobhāvāḥ ṣaṣṭhāṃśenaikayuka sukhāt . agre trayaḥ ṣaḍevaṃ te bhārdhayuktāḥ pare'pi ṣaṭ . kheṭe bhāvasame pūrṇaṃ phalaṃ sandhisame tu kham . hīne'dhike dvisandhibhyāṃ bhāve pūrvāpare phalam . muktaṃ bhogyaṃ sveṣṭakālānna śuddhyet triṃśannighnādbhodayāptaṃ lavādyam . hīnaṃ yuktaṃ bhāskare tattanuḥ syādrātrau lagnaṃ bhārdhayuktādravestu . kheṭe sanghidvayāntaḥsthe phalaṃ tadbhāvajaṃ bhavet . hīne'dhike dvisandhibhyāṃ bhāve pūrvāpare phalam . grahasandhyantaraṃ kāryaṃ viṃśatyā guṇitaṃ bhavet . bhāvasandhyantareṇāptaṃ phalaṃ viṃśopakāḥ smṛtāḥ . ayamarthaḥ . meṣādirāśīnāmudayakālolagnaṃ tasya ca triṃśadaṃśarūpatayā janmakāle meṣādīnāṃ yatamo'ṃśo gataḥ tadārabhya taduttararāśestatorvācīnāśāntaḥ tanubhāvaḥ evaṃ dhanabhāvādi evaṃ tanvādidvādaśabhāvāsteṣāṃ sandhayo'pi tathaiva jñeyāḥ . rāśimātragaṇanayā phalaṃ sthūlaṃ bhāvagaṇanayā tu sūkṣmaṃ phalādikaṃ bhavatīti jñeyam . te ca tanubhāvaḥ, dhanarāvaḥ, sahajabhāvaḥ, bandhubhāvaḥ, putrabhāvaḥ, ripubhāvaḥ, kalatrabhāvaḥ, mṛtyubhāvaḥ, dharmabhāvaḥ, karmabhāvaḥ, āyabhāvaḥ, vyavabhāvaśceti dvādaśa . teṣāṃ sandhayaśca dvādaśetyavadheyam .

[Page 3803a]
dvādaśamadya na° dvādaśavidhaṃ madyam . pānasaṃ drākṣamādhūkaṃ khārjuraṃ tālamaikṣavam . mādhvīkaṃ ṭaṅkamādhvīkaṃ maireyaṃ nārikelajam . samānāni vikārāya madyānyekādaśaiva tu . dvādaśaṃ tu surāmadyaṃ sarveṣāmadhamaṃ smṛtam pulastyokte dvādaśavidhe madye .

dvādaśamala pu° dvādaśaguṇito malaḥ . vasāśukramasṛṅmajjaṃ mūtraviṭkarṇaviḍnakhāḥ . śleṣmāsthi dūṣikā svedo dvādaśaite nṛṇāṃ malāḥ atrisaṃhitokte nṛṇāṃ dvādaśavidhe male . tatra ṣaṇṇāṃ ṣaṇṇāṃ krameṇaiva śuddhiruktā manīṣiniḥ . mṛdvāribhiśca pūrteṣāmuttareṣāntu vāribhiḥ śuddhiprakāramāha tatraivaṃ .

dvādaśamāsa pu° dvādaśaguṇito māsaḥ . 1 caitravaiśākhajyaiṣṭhāṣāḍhaśrāvaṇabhādrāśvinakārtikamārgaśīrṣapauṣamāghaphālgunasaṃjñakeṣu dvādaśasu māseṣu kvacit dvādaśa māsāḥ saṃvatsaraḥ kvacit trayodaśa māsāḥ śrutiḥ 6 ba° . 2 varṣe pu0

dvādaśamāsakarman na° dvādaśasu māseṣu kartavyaṃ karma . viṣṇusa° ukte mārgādimāseṣu tithibhede dānahomādikarmabhede yathā
     mārgaśīrṣaśuklapañcadaśyāṃ mṛgaśiraḥsaṃyuktāyāṃ cūrṇita labaṇasya suvarṇanābhaṃ prasthamekaṃ candrodaye brāhmaṇāya pradāpayet . anena karmaṇā rūpasaubhāgyavānabhijāyate . poṣī cet puṣyayuktā syāttasyāṃ gaurasarṣapakalkodvartitaśarīro gavyaghṛtapūrṇakumbhenābhiṣiktaḥ sarvauṣadhībhiḥ sarvagandhaiḥ sarvavījaiśca snātī ghṛtena bhagavantaṃ vāsudevaṃ snāpayitvā gandhapuṣpadhūpadīpanaivedyādibhiścābhyarcya vaiṣṇavaiḥ śākrairvāhaspatyaiśca mantraiḥ pāvake hutvā sasuvarṇena ghṛtena brāhmaṇān svasti vācayet . vāsoyugaṃ kartre dadyāt . anena karmaṇā puṣyate . māghī maghāyutā cettasyāṃ tilaiḥ śrāddhaṃ kṛtvā pūtomavati . phālgunī phalgunīyutā cetsyāttasyāṃ brāhmaṇāya susaṃskṛtaṃ svāstīrṇaṃ śayanaṃ nivedya bhāryāṃ manojñāṃ rūpavatīṃ draviṇavatīñcāpnoti . nāryapi bhartāram . caitrī citrāyutā syāttasyāṃ citravastrapradānena saubhāgyamāpnoti . vaiśākhī viśākhāyutā cettasyāṃ brāhmaṇasaptakaṃ kṣaudrayuktaistilaiḥ santarpya dharmarājānaṃ prīṇayitvā pāpebhyaḥ pūtobhavati . jyaiṣṭhī jyeṣṭhāyutā cettasyāṃ chatrīpānaṃhapradānena gavāmādhipatyaṃ prāpnoti . āṣādyāmāṣāḍhāyuktāyāmannapānadānena tadevākṣavyamāpnoti . śrāvaṇyāṃ śravaṇayuktāyā jaladhenuṃ sānnāṃ vāsoyugācchāditāṃ dattvā svargamāpnoti . prauṣṭhapadyāṃ prauṣṭhapadāyuktāyāṃ godānena sarvapāpavinirmuktobhavati . āśvayujyāmaśvinīgate candramasi ghṛtapūrṇaṃ bhājanaṃ suvarṇayutaṃ viprāya dattvā dīptāgnirbhavati . kārtikī kṛttikāyutā cettasyāṃ sitamukṣāṇamanyavarṇaṃ vā śaśāṅkodaye sarvaśasyaratnagandhopetaṃ dīpamadhye brāhmaṇāya dattvā kāntārabhayaṃ naśyati . vaiśākhaśuklatṛtīyāyāmupoṣito'kṣatairvāsudevamabhyarcya tāneva hutvā dattvā ca sarvapāpebhyaḥ pūtobhavati . yacca tasminnahani prayacchati tadakṣayyamāpnoti . pauṣyāṃ samatītāyāṃ kṛṣṇapakṣadvādaśyāṃ sopavāsastilaiḥ snātastilodakaṃ dattvā tilairvāsudevamabhyarcya tāneva huttvā dattvā bhuktvā ca pāpebhyaḥ pūtobhavati . māghyāṃ samatītāyāṃ kṛṣṇadvādaśyāṃ sopavāsaḥ śravaṇaṃ prāpya vāsudevāgratomahāvartidvayena dīpadvayaṃ dadyāt . dakṣiṇapārśve mahārajataraktena samagreṇa vāsasā vṛtatulāmaṣṭādhikāṃ dattvā vāmapārśve tilatailatulāṃ sāṣṭāṃ dattvā śvetena sanagreṇa vāsasā etatkṛtvā kṛtakṛtyoyasmin rāṣṭre'bhijāyate yasmin deśe yasmin kule sa tatrojjvalobhavati . āśvinaṃ sakalaṃ māsaṃ brāhmaṇebhyaḥ pratyahaṃ ghṛtaṃ pradadyādaśvinau prīṇayitvā rūpabhāgbhavati . tasminneva māsi pratyahaṃ gorasairbrāhmaṇān bhojayitvā rājyabhāgbhavati . pratimāsaṃ revatīyute candramasi madhughṛtayutaṃ revatīprītyai paramānnaṃ brāhmaṇān bhojayitvā revatīṃ prīṇayitvā rūpabhāgbhavati . māghe māse'gniṃ pratyahaṃ tilairhutvā saghṛtaṃ kulmāṣaṃ brāhmaṇān bhojayitvā dīptāgnirbhavati . sarvāṃ caturdaśīṃ nadījale snātvā dharmarājānaṃ pūjayitvā sarvapāpebhyaḥ pūtobhavati . yadicchedvipulān bhogān candrasūryagrahopamān . prātaḥsnāyī bhavennityaṃ dvau māsau māghaphālgunau . kṛtyatattve darśitāni anyāni ca māsabhedakāryāṇi dṛśyāni .

dvādaśamāsika na° māsibhavaṃ ṭhañ māsikam karma° . mṛtadināvadhidvādaśasaṃkhyāpūraṇe māse kartavye pretoddeśyake śrāddhabhede .

dvādaśayātrā strī dvādaśasu māseṣu dvādaśavidhā yātrā . yātrātattve skandapurāṇokte māsabhede devotsave yātrābhede tāśca tatra darśitā yathā
     indradyumna uvāca vaiśākhādiṣu māseṣu yātrāpūjāvidhiṃ mune! . śrotumicchāmi deveśe yathāvadvaktumarhasi . jaiminiruvāca . vaiśākhādiṣu bhāseṣu devadevamya śārṅgiṇaḥ . yā yā dvādaśa yātrāḥ syustā hi vakṣyāmi te śṛṇu . vaiśākhe cāndanī yātrā jyaiṣṭhe snāpanyudīritā . āṣāḍhe rathayātrā syāt śrāvaṇe śayanī tathā . bhādre dakṣiṇapārśvī sā āśvine vāmapārśvikā . utthānī kārtike māsi chādanī mārgaśīrṣake . pauṣe puṣyābhiṣekaḥ syānmāghe śālyodanī tathā . phālgune dolayātrā syāt caitre madanabhañjikā . ekaikā muktidā sarvā dharmakāmārthasādhanāḥ . tadvidhistu tatraiva dṛśyaḥ .

dvādaśarājamaṇḍala na° dvādaśānāṃ rājñāṃ maṇḍalam uttarapadadviguḥ . dvādaśānāṃ rājñāṃ maṇḍale tacca agnipu° 239 a° uktaṃ yathā
     rāma uvāca . maṇḍalaṃ cintayet mukhyaṃ rājā dvādaśarājakam . arirmitramarermitraṃ mitramitramataḥ param . tathārimitramitrañca vijigīṣoḥ puraḥ smṛtāḥ . pāṣṇigrāhaḥ smṛtaḥ paścādākrandastadanantaram . āsārāvanayoścaivaṃ vijigīṣośca maṇḍalam . areśca vijigīṣośca madhyamo bhūmyanantaraḥ . anugrahe saṃhatayornigrahe vyastayoḥ prabhuḥ . maṇḍalādbahireteṣāmudāsīno balādhikaḥ . anugrahe saṃhatānāṃ vyastānāṃ ca badhe prabhuḥ .

dvādaśarātra pu° dvādaśabhiḥ rātribhiḥ nirvṛttaḥ taddhitārthadviguḥ ac samā° . dvādaśadinasādhye 1 dvādaśāhanāmake ahīnayāgabhede 2 rātrisatrabhede sa ca yāgaḥ kātyāyanenoktaḥ jyotiṣṭomadharmā ekāhadvādaśāhayostadguṇadarśanāt kātyā° śrau° 12 1 . 1 dvādaśāhaḥ satramahīnaśca 4 sū° atra viśeṣamāha dvādaśāhamṛddhikāmā upeyuriti . tathā trayodaśarātramāsīranniti satraliṅgam dvādaśāhena prajākāmaṃ yājayedityahīnaliṅgam . akhānukathanaprayojanam, satre satrātmako dharmo dātṛtvena pravartate, ahīne cāhīnātmakaḥ karkaḥ uktā ahīnāḥ idānīṃ satrāṇyabhidhīyante karkaḥ dvādaśarātrādīni rātrisatrāṇi kātyā° śrau° 24 . 1 . 3 rātrisatrāṇi iti nāma tacca dvādaśarātraprabhṛtīnām pūrvapadapradhāno'yaṃ bahuvrīhiḥ ekoccayena catvāriṃśadantāni . tatra dvādaśarātraṃ dvādaśāha eva matrātmakaḥ sa ca pūrvamukta eva tato dvādaśarātrādārabhya ekaikāharvṛddhyā catvāriṃśadrātrāntāni satrāṇi bhavanti karkaḥ . dvādaśānāṃ rātrīṇāṃ samā° dvi° ac samā° . 3 samāhṛtāsu dvādaśarātriṣu na° ata ūrdhvaṃ trirātraṃ dvādaśarātraṃ vā āśva° gṛ° 11 . 8 . 11 ataḥ gṛhapraveśanīyahomādūrdhvaṃ trirātraṃ dvādaśarātraṃ vā niyatau nārā° dvādaśa rātrayaḥ sādhanakālatvena santyasya arśa ādyac . 4 dvādaśarātrisādhye satrabhede udā° pūrvamuktam .

dvādaśalocana pu° dvādaśa locanānyasya . kārtikeye trikā° tasya ṣaḍvaktratvāt tathātvam .

dvādaśavargī strī dvādaśānāṃ vargāṇāṃ samāhāraḥ samā° dvi° ṅīp . nīlakaṇṭhatājakokte varṣakāle grahāṇāṃ balasādhane dvādaśamite varge sā ca
     kṣetraṃ horā tryabdhipañcāṅgasaptavasvaṅkāśeśārkabhāgāḥ sudhībhiḥ . vijñātavyā lagnasaṃsthāḥ śubhānāṃ vargāḥ śreṣṭhāḥ pāpavargā aniṣṭāḥ . oje ravīndvoḥ sama induravyorhore gṛhārdhapramite vicintye . dreṣkāṇapāḥ sveṣunavarkṣanāthāsturyāṃśapāḥ svarkṣajakendranāthāḥ . ojarkṣe pañcamāṃśeśāḥ kujārkījyajñabhārgavāḥ . samabhe vyatyayāj jñeyā dvādaśāṃśāḥ svabhāt smṛtāḥ . lavīkṛto vyomacaro'ṅgaśailavasvaṅkadigrudraguṇaḥ kharāmaiḥ . bhakto gatāstarkanagāṣṭanandadigrudrabhāgāḥ kuyutāt kriyāt syuḥ . evaṃ dvādaśavargī syāt grahāṇāṃ balasiddhaye . svoccamatraśubhāḥ śreṣṭhāḥ nīcārikrūriṇo'śubhāḥ . evaṃ grahāṇāṃ śubhapāpavargapaṅktidvayaṃ vīkṣya śubhādhikatve . daśāphalaṃ bhāvaphala ca vācyaṃ śubhaṃ tvaniṣṭaṃ tvaśubhādhikatve . krūro'pi saumyādhikavargaśālī śubho'tisaumyaḥ śubhakhecaraścet . saumyo'pi pāpādhikavargayogānneṣṭo'tinindyaḥ khalu pāpakheṭaḥ . rāśīśamitroccaripukrameṇa cintyaṃ tanorapyanayaiva rītyā . bhāveṣu sarveṣvapi vargacakraṃ vilokya tattat phalamūhanīyam iti dvādaśavargī .

dvādaśavārṣika tri° dvādaśa varṣān adhīṣṭaḥ bhṛto bhūto vā uttarapadavṛddhiḥ . dvādaśa varṣān vyāpya 1 adhīṣṭe satkṛtyaniyojite 2 bhṛte karmakare 3 bhūte svasattayāvyāpake brahmahatyānodake vratabhede ca tacca prā° vi° darśitaṃ yathā
     tatra manuḥ brahmahā dvādaśāvdāni kuṭīṃ kṛtvā vane vaset . bhaikṣāśyātmaviśuddhyarthaṃ kṛtvā śavaśirodhvajam . saṃvartaḥ brahmahā tu vanaṃ gatvā vanavāso jaṭī dhvajī . vanthānyeva phalānyaṃśnan sarvakāmavivarjitaḥ . bhikṣārthī vicaredgrāmaṃ vanyairyadi na jīvati . cāturvarṇyaṃ caredbhaikṣyaṃ khaṭvāṅgī saṃyataḥ pumān . bhikṣitvaivaṃ samādāya vanaṃ gacchettataḥ punaḥ . vanavāsī sa pāpātmā sadākāla matandritaḥ . khyāpayanneva tat pāpaṃ brahmaghnaḥ pāpakṛttamaḥ . anenaiva vidhānena dvādaśāvdaṃ samācaret . tasmāduktaniṣkṛtikeṣvapi prājāpatyādayo yojanīyāḥ . tatra dvādaśavārṣikavrate dvādaśadinānyekaikaṃ prājāpatyamparikalpya gaṇyamāne prājāpatyānāṃ ṣaṣṭhyadhikaśatatrayaṃ dvādaśavārṣikavaikalpikamanuṣṭheyaṃ bhavati . tadaśaktau tāvatyo vā dhenavodātavyāḥ mitā° . raghu° mate tadardhamiti bhedaḥ . bhāvini tu varṣasyābhaviṣyati pā° nīttarapadavṛddhiḥ . dvādaśavarṣika dvādaśavarṣān bhāvini jvarādau

dvādaśaśuddhi strī dvādaśaguṇitā śuddhiḥ . tantrasārokte vaiṣṇavānāṃ kāyikādidvādaśaśuddhibhede atha dvādaśaśuddhirvai vaiṣṇavānāmihocyate . gṛhopasarpaṇañcaiva tathā cāgamanaṃ hareḥ . bhaktyā pradakṣiṇañcaiva pādayoḥ śodhanaṃ punaḥ . pūjārthaṃ patrapuṣpāṇāṃ bhaktyaivottolanaṃ hareḥ . karayoḥ sarvaśuddhīnāmiyaṃ śuddhirviśiṣyate . tannāmakīrtanañcaiva guṇānāmapi kīrtanam . bhaktyā śrīkṛṣṇa devasya vacasaḥ śuddhiriṣyate . tatkathāśravaṇañcaiva tasyotsavanirīkṣaṇam . śrotrayornetrayoścaiva śuddhiḥ samyagihocyate . pādodakasya nirmālyamālānāmapi dhāraṇam . ucyate śirasaḥ śuddhiḥ praṇatasya hareḥ puraḥ . āghrāṇaṅganghapuṣpādenirmālyasya tapodhana! . viśuddhiḥ syādanantasya ghrāṇasyāpi vidhīyate . patrapuṣpādikaṃ yacca kṛṣṇapādayugārpitam . tadekaṃ pāvanaṃ loke taddhi sarvaṃ viśodhayet . lalāṭe ca gadā kāryā mūrghni cāpaṃ śarāṃstathā . nandakañcaiva hṛnmadhye śaṅkhaṃ cakraṃ bhujadvaye . śaṅkhacakrānvito vipraḥ śmaśāne mriyate yadi . prayāge yā gatiḥ proktā sā gatistasya gautama! .

dvādaśaśodhita na° dvādaśaṃ vyayasthānaṃ graharāhityena śodhitam . vyayasthāne graharāhityena śuddhiyukte lagne guruśukrodaye śuddhalagne dvādaśaśodhite dīkṣātattvam .

dvādaśasaṃgrāma dvādaśavidhaḥ saṃgrāmaḥ . devānāmasuraiḥ saha dvādaśavidhe yuddhe te ca saṃgrāmabhedā agnipu° 275 a° uktā yathā devāsurāṇā saṅgrāmā dāyārthaṃ dvādaśā'bhavan . prathamo nārasiṃhastu dvitīyo vāmano raṇaḥ . saṅgrāmastvatha vārāhaścaturtho'mṛtamanthanaḥ . tārakāmayasaṅgrāmaḥ 5 ṣaṣṭho hyājīvako 6 raṇaḥ . traipura 7 ścāndhakavadho 8 nabamī vṛtraghātakaḥ . jito 10 hālāhala 11 ścātha ghoraḥ kolāhalo 12 raṇaḥ . hiraṇyakaśipoścorovi dārya ca nakhaiḥ purā . nārasiṃho 1 devapālaḥ prahlādaṃ kṛtavān nṛpam . devāsure 2 vāmanaśca chalitvā balimūrjitam . mahendrāya dadau rājyaṃ puruṣo'ditisambhavaḥ . varāhastu 3 hiraṇyākṣaṃ hatvā devānapālayat . ujjahāra bhuvaṃ magnāṃ devadevairabhiṣṭutaḥ . manthānaṃ mandaraṃ kṛtvā netraṃ kṛtvā tu vāsukim . surāsuraiśca mathitaṃ devebhyaścāmṛtaṃ dadau 4 . tārakāmayasaṅgrāme 5 tadā devāśca pālitāḥ . nivāryendraṃ gurūn devān dānavān somavaṃśakṛt . viśvāmitravaśiṣṭhātrikavayaśca raṇe surān . apālayanta nirvārya rāgadveṣādidānavān 6 . pṛghvīrathe brahmayanturīśasya śaraṇo hariḥ . dadāha tripuraṃ devapālako daityamardanaḥ 7 . gaurīṃ jihīrṣuṇā rudramandhakenārditaṃ hariḥ . anuraktaśca revatyāṃ cakre cāndhāsurārdanam 8 . apāṃ phenamayo bhūtvā devāsuraraṇe haran . vṛtraṃ devaharaṃ viṣṇurdevadharmānapālayat 9 . śālvādīn dānavān jitvā hariḥ paraśurāmakaḥ . apālayat surādīṃśca duṣṭakṣatraṃ nihatya ca 10 . hālāhalaṃ 11 viṣaṃ daityaṃ nirākṛtya maheśvarāt . bhayaṃ nirṇāśayāmāsa devānāṃ maghusūdanaḥ . devāsure raṇe yaśca daityaḥ kolāhalo jitaḥ 12 . pālitāśca surāḥ sarve viṣṇunā dharmapālanāt . rājāno rājaputrāśca munayo devatā hariḥ . yaduktaṃ yacca naivoktamavatārā harerime .

dvādaśasaptamīvrata na° hemā° vra° bhaviṣyapurāṇokte māghādipauṣānteṣu dvādaśasu māseṣu saptamyoḥ kartavye sūryavratabhede
     athānyante pravakṣyāmi saptamīkalpamuttamam . māghamāsāt samārabhya śuklapakṣe yudhiṣṭhira! . saptamyāṃ kṛtasaṅkalpo varṣamekaṃ vratī bhavet . varuṇaṃ māghamāse tu bhānuṃ saṃpūjya kārayet . brahmakūrcavidhānena yathā śaktyā nṛpottama! . aṣṭamyāṃ bhojayedviprān tilapiṣṭaguḍodanaiḥ . agniṣṭomasya yajñasya phalaṃ kṛtsnamavāpyate . tapanaṃ phālgune māsi sūryamityabhipūjayet . vājapeyasya yajñasya phalaṃ prāpnoti durlabham . saptamyāṃ caitramāse tu vedāṃśuriti pūjayet . uñchādhvarasamaṃ puṇya naraḥ prāpnotyasaṃśayam . vaiśākhasya tu saptamyāṃ dhātā ityabhipūjayet . paśubandhādhvaraṃ puṇyaṃ samyak prāpnoti mānavaḥ . saptamyāṃ jyaiṣṭhamāsasya indramityabhipūjayet . aśvamedhaphalāvāptirjāyate nātra saṃśayaḥ . tathāṣāḍhasya saptamyāṃ pūjayitvā divākaram . bahusvarṇasya yajñasya phalaṃ prāpnoti puṣkalam . śrāvaṇe māsi saptamyāmaryamāṇaṃ prapūjayet . sautrāmaṇīphalaṃ pārtha! naraḥ prāpnoti bhaktitaḥ . raviṃ bhādrapade māsi saptamyārcayecchuciḥ . tulāpuruṣadānasya guḍena phalamāpnuyāt . aśvayukśuklasaptamyāṃ savitāraṃ papūjayet . gosahasrapradānasya phalamāpnoti bhaktitaḥ . kārtike śuklasaptamyāṃ saptāśvaṃ nāma pūjayet . yo'bhyarcayati puṇyātmā pauṇḍarīkaṃ phalaṃ labhet . mārgaśīrṣe tathā bhānuṃ pūjayitvā vidhānataḥ . rājasūyasya yajñasya phalamāpnoti vai naraḥ . bhāskaraṃ puṣpamāse tu pūjayitvā vidhānataḥ . caturṇāmapi vedānāṃ svādhyāyasya phalaṃ labhet . tathaiva kṛṣṇasaptamyāṃ nāmapūjādikantu yo . sopavāsaḥ prayatnena varṣamekaṃ samācaret . pārite niyame cātha sūryayāgaṃ samārabhet .

dvādaśasāhasra tri° dvādaśa sahasrāṇi parimāṇamasya aṇ uttarapadavṛddhiḥ . dvādaśasahasrasaṃkhyāyukte etad dvādaśasāhasraṃ devānāṃ yugamucyate . yat prāk dvādaśasāhasramu ditaṃ daivikaṃ yugam iti ca manuḥ . striyāṃ ṅīp . dvādaśasāhasrī saṃhitā . atra pakṣe ṭhañ . dvādaśasāhasrika tatrārthe .

dvādaśāṃśu pu° dvādaśa aṃśavo'sya . vṛhaspatau śukraḥ ṣoḍaśaraśmistu yastu devo hyapomayaḥ . lohito navaraśmistu sthānamāpyantu tasya vai . vṛhaddvādaśaraśmīkaṃ haridrābhantu vedhasaḥ . aṣṭaraśmiḥ śanistattu kṛṣṇaṃ vṛddhamayasmayam matsyapu° 127 a° . dvādaśaraśmiprabhṛtayo'pyatra trikā° .

dvādaśākṣa pu° dvādaśākṣīṇi yasya ṣac samā° . 1 kārtikeye . dvādaśa manobuddhisahitajñānendriyādīni akṣiṇīva yasya . 2 buddhe ca hemaca° . ekākṣo dvādaśākṣaśca tathā caikajaṭaḥ prabhuḥ bhā° ga° 46 a° ukte 3 kumārānucarabhede ca .

dvādaśākṣara pu° dvādaśa akṣarāṇi asya . dvādaśākṣarayukte mantrabhede yathā viṣṇoḥ oṃ namo bhagavate bāsudevāya namo bhagavate vāsudevāyoṅkārapūrvakam . mahāmantramidaṃ prāhustattvajñā dvādaśākṣaramita padma° pu° kriyā° . kṛṣṇasya oṃ klīṃgopījanavallabhāya svāhā ityevaṃ 3 tāvatyāṃ śaktiviṣayavidyāyāṃ strī gaurā° ṅīṣ . 4 dvādaśākṣarayuktapādake jagatīcchandasi na° viśve devā dvādaśākṣareṇa jagatīmudajayaṃstāmujjeṣam yaju° 9 . 33

dvādaśākhya pu° dvādaśa jñānakarmendriyanamobuddhirūpāḥ padārthāḥ pūjanīyatvenākhyāti ā + khyā--ka . buddhe hemaca° . vauddhaśabde dvādaśāyatanaśabde ca vistarato dṛśyam .

dvādaśāṅgī strī dvādaśānāmaṅgānāṃ samāhāraḥ ṅīp . 1 jinābhimate ācārāṅgādyekādaśopāṅgasahite dṛṣṭivādarūpe dvādaśānāmaṅgānāṃ samāhāre ācārāṅgaṃ sūtrakṛtaṃ sthānāṅgaṃ samavāyayuk . pañcamaṃ bhagavatyaṅgaṃ jñātā dharmakathāpi ca . upāsakā'ntakṛdanuttaropapātikā daśa . praśnavyākaraṇaṃ caiva vipākaśrutameva ca . ityekādaśa sopāṅgānyaṅgāni dvādaśaṃ punaḥ . dṛṣṭivādo dvādaśāṅgī syādgaṇipiṭakāhvayā hemaca° . dṛṣṭivādaśca pañcavidhaḥ dṛṣṭivādaśabde darśitaḥ . dvādaśāṅgānyasya . 2 dhūpabhede pu° gugguluścandanaṃ patraṃ kuṣṭhañcāguru kuṅkumam . jātīkoṣañca karpūraṃ jaṭāmāṃsī ca bālakam . tvaguśīrañca dhūpo'sau dvādaśāṅgaḥ prakīrtitaḥ tantram .

dvādaśāṅgula pu° dvādaśa aṅgulayaḥ pramāṇamasya taddhitārthe dvi° dvigornityam mātraco luk ac samā° . vitastau parimāṇabhede amaraḥ .

dvādaśātman pu° dvādaśātmāno mūrtayo yasya . sūrye . ādityaśabde 696 pṛ° dhātrādayo viṣṇuparyantāḥ tasya mūrtaya uktāḥ . dvādaśameṣādirāśayaścāsya mūrtayaḥ sū° si° uktā yathā sūrya ityupakrame punardvādaśadhātmānaṃ vibhajan rāśisaṃjñakam . 2 arkavṛkṣe ca .

dvādaśāditya pu° saṃjñātvāt karma° . 1 dhātrādiṣu viṣṇuparyanteṣu dvādaśasu ādityeṣu 2 kāśīstheṣu dvādaśasu lolārkādiṣu ca iti kāśīprabhāvajñojagaccakṣustamonudaḥ . kṛtvā dvādaśadhātmānaṃ kāśīpuryāṃ vyavasthitaḥ . lolārka uttarārkaśca śāmbādityastathaiva ca . caturtho drupadādityo mayūkhāditya eva ca . khakholkaścāruṇādityo vṛddhakeśavasaṅgakau . daśamo vimalādityo gaṅgādityastathaiva ca . dvādaśaśca ramādityaḥ kāśīpuryāṃ ghaṭodbhava! . tamo'dhikebhyoduṣṭebhyaḥ kṣetraṃ rakṣantyamī sadā kāśī° kha° 46 a0

dvādaśādhyāyī strī dvādaśānāmadhyāyānāṃ samāhāraḥ ṅīp . jaiminīyasūtrarūpāyāṃ dvādaśalakṣaṇyām gharmo dvādaśalakṣaṇyāṃ vyutpādyastatra lakṣaṇaiḥ . pramāṇabhedaśeṣatvaprayukti kramasaṃjñakāḥ . adhikāro'tideśaśca sāmānyena viśeṣataḥ . ūho'bādhaśca tantraṃ ca prasaṅgaścoditāḥ kramāt jaiminīya nthāyamālā jaiminiśabde 3146 pṛ° dṛśyam . dvādaśalakṣaṇyapyatra . 2 manvādisaṃhitāyāñca tayordvādaśādhyāyātmakatvāttathātvam .

[Page 3807a]
dvādaśānyika tri° dvādaśa anye anyathābhūtā apapāṭhā jātā asya karmaṇyadhyayane vṛttam ityupakrame bahvṛc pūrvapadāṭṭhañ pā° ṭhañ . jātadvādaśāpapāṭhake kutsitādhyayana kartṛbhede .

dvādaśāyatana na° dvādaśavidhamāyatanam . bauddhamatasiddheṣu dvādaśasu pūjāsthāneṣu manobuddhyādiṣu yathā arthānupārjya bahuśo dvādaśāyatanāni vai . paritaḥ pūjanīyāni kimanyairiha pūjitaiḥ . jñānendriyāṇi pañcaiva tathā karmendriyāṇi ca . mano buddhiriti proktaṃ dvādaśāyatanaṃ budhairiti .

dvādaśāyus pu° dvādaśa varṣāḥ āyuḥkālo'sya . kukkure śabdamālā . āyusśabde 793 pṛ° śunaḥ trayodaśavarṣāyuṣkālatvoktāvapi prāyikatvādatra dvādaśavarṣoktiriti vivecyam .

dvādaśāra na° dvādaśa arā rathāṅgāvayavabhedā iva yasya . 1 dvādaśakoṇe rāśicakrādau dvādaśāraṃ na hi tajjarāya varvatti cakraṃ pari dyāmṛtasma ṛ° 1 . 163 . 11 ṛtasyodakasya satyātmakasya vādityasya cakraṃ punaḥpunaḥ kramaṇaśīlaṃ maṇḍalākhyaṃ rathacakraṃ varvarti punaḥpunarvartate . sañcarati . kutra . dyāṃ pari . dyulīkasyāntarikṣasya paritaḥ . kīdṛśaṃ tat . dvādaśāram . dvādaśasaṃkhyākai° rmeṣādirāśyātmakairvā'rai rathāṅgāvayabairyuktam bhā° 2 tantrākte suṣumṇānāḍīmadhye hṛdayasthe kakārādiṭhānta dvādaśavarṇayukte dvādaśadalakamale ca dvādaśadalādayo'pyatra .

dvādaśāśana na° dvādaśavidhamaśanam śāka° ta° . suśrutokte adhikāribhedena dvādaśavidhe aśanabhede yathoktaṃ tatra uttaratantre .
     ata ūrdhvaṃ dvādaśāśanapravimāgānvakṣyāmaḥ . tatra śītoṣṇasnigdharūkṣadravaśuṣkaikakālikadvikālikauṣadhayuktamātrāhīnadoṣapraśamanavṛttyarthāḥ . tṛṣṇoṣṇamadadāhārtān raktapittaviṣāturān . mūrchārtān strīṣu ca kṣīṇān śītai 1 rannairupācaret . kaphavātāmayāviṣṭān viriktān snehapāyinaḥ . praklinnadehāṃśca narānuṣṇai 2 rannairupācaret . vātikān rūkṣadehāṃśca vyāyāmopahatāṃstathā . vyavāyinaścāpi narān snigdhai 3 rannairupācaret . medasābhiparītāṃstu sthūlānmehāturānapi . kaphābhipannadehāṃśca rūkṣai 4 rannairupācaret . śuṣkadehān pipāsārtān durbalānapi ca dravaiḥ 5 . praklinnakāyān vraṇinaḥ śuṣkai 6rmehinameva ca . ekakālaṃ 7 bhaveddeyo durbalāgnivivṛddhaye . samāgnaye tathāhāro deyaḥ kālamathobhayam 8 . auṣadhadveṣiṇe deyastathauṣadhasamāyutaḥ 9 . mandāgnaye rogiṇe ca mātrāhīnaḥ 10 praśasyate . yathārthadattaścāhāro doṣapraśamanaḥ 11 smṛtaḥ . ataḥparantu svasthānāṃ vṛttyarthaṃ 12 sarvameva ca . dvādaśānnapravicārānetāneva pracakṣate .

dvādaśāha pu° dvādaśabhirahobhirnirvṛttaḥ ṭhañ tasya luk, dvādaśamahaḥ karma0, dvādaśānāmahnāṃ samāhāro vā ṭac samā° ahnāhāntatvāt puṃstvam . 1 dvādaśabhirahobhiḥ sādhye yāgabhede dvādaśarātraśabde dṛśyam . 2 dvādaśe dine dvādaśāhaḥ praśasyate smṛtiḥ . 3 dvādaśadinasamāhāre mukhyaṃ śrāddhaṃ māsi māsi aparyāptāvṛtuṃ prati . dvādaśāhena vā kuryādekāhe dvādaśātha vā ti° ta° . atra apavarge tṛtīyā dvādaśānāṃ śrāddhāṇāṃ madhye pratyahamekaikakaraṇena dvādaśadinavyāpakatā bodhyā dvādaśa dināni ca ādyamāsasambandhīni grāhyāṇīti bodhyam . dvādaśāham adhīṣṭo bhūtobhūto bhāvī vā pā° ṭhañ tasya luk . dvādaśadinaṃ vyāpya 4 satkṛtyaniyojite 5 bhṛte karmakare svasattayā tadvyāpake 6 yāgādau 7 tatra bhāvini jvarādau ca aikāhikeṣu vikāreṣu dvādaśāhikeṣu ca yathārthaṃ prayogaḥ kātyā° śrau° 12 . 6 . 25 sūtre karkaḥ .

dvāpara pu° dvau parau prakārau viṣayau yasya pṛṣo° . 1 saṃśaye . dvābhyāṃ satyatretābhyāṃ paraḥ pṛṣo° . 2 satyatretāyugānantare yugabhede ca . 3 dvyaṅkasaṃkhyānvitapārśvakapāśake na° ayaśabde 334 pṛ° dṛśyam . dvāparayugamānañca aṣṭau śatasahasrāṇi varṣāṇāṃ mānuṣāṇi tu . catuḥṣaṣṭiḥ sahasrāṇi varṣāṇāṃ dvāparaṃ yugay matsyapu° 141 a° . taddharmabhedaśca tatra 143 a° ukto yathā
     ata ūrdhvaṃ pravakṣyāmi dvāparasya vidhiṃ punaḥ . tatra tretāyuge kṣīṇe dvāparaṃ pratipadyate . dvāparādau prajānāntu siddhistretāyuge tu yā . parivṛtte yuge tasmiṃstataḥ sā vai praṇaśyati . tataḥ pravartite tāsāṃ prajānāṃ dvāpare punaḥ . lobhodhṛtirbaṇigyuddhaṃ tattvānāmaviniścayaḥ . pradhvaṃsaścaiva varṇānāṃ karmaṇāntu viparyayaḥ . yātrā badhaḥ parodaṇḍomānodarpo'kṣamā balam . tathā rajastamobhūtaḥ pravṛtte dvāpare punaḥ . ādye kṛte nādharmo'sti sa tretāyāṃ pravartitaḥ . dvāpare vyākulobhūtvā kalau dharmaḥ praṇaśyati . varṇānāṃ dvāpare dharmāḥ saṅkīryante tathā''śramāḥ . dvaidhamutpadyate caiva yuge tasmin śrutismṛtau . dvidhā śrutiḥ smṛtiścaiva niścayo nādhigamyate . aniścayāvagamanāddharmatattvaṃ na vidyate . dharmatattve hyavijñāte matibhedastu jāyate . parasparaṃ vibhinnāste dṛṣṭīnāṃ vibhrameṇa tu . ato dṛṣṭivibhinnaistaiḥ kṛtamatyākulantridam . eko vedaścatuṣpādaḥ saṃhṛtya tu punaḥ punaḥ . saṃkṣe pādāyuṣaścaiva vyasyate dvāparetviha . vedaścaikaścaturdhā tu vyasyate dvāparādiṣu . ṛṣiputraiḥ punarvedā bhidyante dṛṣṭivibhramaiḥ . te tu brāhmaṇavinyāsaiḥ svarakramaviparyayaiḥ . saṃhitā ṛgyajuḥsāmnāṃ saṃhṛtāstairmaharṣibhiḥ . sāmānyādvaikṛtāccaiva dṛṣṭibhinnaiḥ kvacit kvacit . brāhmaṇaṃ kalpasūtrāṇi bhāṣyavidyāstathaiva ca . anye tu prasthitāstānvai kecittān pratyavasthitāḥ . dvāpareṣu pravartante bhinnārthaistaiḥ svadarśanaiḥ . ekamādhvaryavaṃ pūrvamāsīddvaidhantu tat punaḥ . sāmānyaviparītārthaiḥ kṛtaṃ śāstrākulantvidam . ādhvaryavañca prasthānairbahudhā vyākulīkṛtam . tathaivātharvaṇāṃ sāmnāṃ vikalpaiḥ svasya saṃkṣayaiḥ . vyākulo dvāpareṣvarthaḥ kriyate bhinnadarśanaiḥ . dvāpare sannivṛtte te vedā naśyanti vai kalau . teṣāṃ viparyayotpannā bhavanti dvāpare punaḥ . avṛṣṭirbharaṇaṃ caiva tathaiva vyādhyupadravāḥ . vāṅamanaḥkarmabhirduḥkhairnirvedo jāyate tataḥ . nirvedājjāyate teṣāṃ duḥkhamokṣavicāraṇā . vicāraṇāyāṃ vairāgyaṃ vairāgyāddoṣadarśanam . doṣāṇāṃ darśanāccaiva jñānotpattistu jāyate . teṣāṃ māyāvināṃ pūrvaṃ martye svāyambhuve'ntare . utpatsyantīha śāstrāṇāṃ dvāpare paripanthinaḥ . āyurvedavikalpāśca aṅgānāṃ jyotiṣasya ca . arthaśāstravikalpāśca hetuśāstravikalpanam . prakriyā kalpasūtrāṇāṃ bhāṣyavidyāvikalpanam . smṛtiśāstraprabhedāśca prasthānāni pṛthak pṛthak . dvāpareṣvabhivartante matibhedāstathā nṛṇām . manasā karmaṇā vācā kṛcchādvārtā prasidhyati . dvāpare sarvabhūtānāṃ kālaḥ kleśaparaḥ smṛtaḥ . lobho dhṛtirbaṇigyuddhantattvānāmaviniścayaḥ . vedaśāstrapraṇayanaṃ varṇānāṃ saṅkarastathā . varṇā''śramaparidhvaṃsaḥ kāmadveṣau tathaiva ca . kāriṣyate paribhavaḥ kalinā nalasya . tāṃ dvāparastu matanūmadunot purastāt . bhaimīnalopayamanaṃ piśunau sahete na dvāparaḥ kila kaliśca yuge jagatyām naiṣa0

dvāparāya pu° pāśakasya dvyaṅkasaṃkhyānvitaṃ pārśvaṃ dvāparaṃ tasya aya uttānatayā patanam . dyūtabhede dvyaṅkānvitapārśvakapāśakasyottānatayā patane ayaśabde 334 pṛ° dṛśyam .

dvāmuṣyāyaṇa pu° dvyāmuṣyāyaṇa + pṛṣo° . 1 dvayoḥ putre dvyāmuṣyāya ṇaśabde dṛśyam 2 uddālake gautame munau ca śabdārthaci° .

dvār strī dvārayati kvibvacītyā° uṇā° kvip . 1 gṛhanirgamanasthāne amaraḥ . 2 upāye ca ādyahetutā taddvārā sāṃ° sū° marudbhya iti tu dvāri manuḥ vidaśya nimbapatrāṇi niyatā dvāri veśmanaḥ yājña° vi śrayantāmṛtāvṛdho dvāro devīrasaścataḥ ṛ° 1 . 13 . 6 yathāvivṛtāyāṃ dvāri dvārā prapadyeta śata° brā° 11 . 1 . 122 dvāḥstha dvāḥsthitaḥ amaraḥ . upāye jñānadvārā bhavenmuktiḥ jñānaśāstram .

dvāra na° dvṛ--ṇic ac . 1 gṛhanirgamasthāne . gṛhabhede dvārabhedāstatphalabhedāśca gṛhaśabde 2637 pṛ° uktāḥ manonavadvāraniṣiddhavṛtti kumā° uṭajadvārarodhibhiḥ raghuḥ . 3 mukhe ca bhujaṅgapihitadvāraṃ pātālamadhitiṣṭhati raghuḥ . 4 śeṣe aṅge ca sāntaḥkaraṇā buddhiḥ sarvaṃ viṣayamavagāhate yasmāt . tasmāt trividhaṃ karaṇaṃ dvāri dvārāṇi śeṣāṇi sāṃ° kā° dvāri pradhānaṃ, śeṣāṇi karaṇāni bāhyendriyāṇi tairupanītaṃ sarvaṃ viṣayaṃ samanohaṅkārā buddhiryasmādavagāhate'dhyavasyati tasmād bāhyendriyāṇi dvārāṇi dvāravatī ca sāntaḥkaraṇā buddhiriti ta° kau° . tad (vyākaraṇam) dvāramapavargasya vāṅmalānāṃ cikitsitam hariḥ .

dvāraka na° dvāreṇa praśastena kāyati kai--ka . dvārakāpuryām trikā° .

dvārakaṇṭaka pu° na° . dvārasya kaṇṭaka iva . kapāṭe trikā0

dvārakā strī praśastena dvāreṇa kāyate kai--ka ṭāp dhātusthaka pūrbatvāt na ata ittvam . dvāravatyām puryā dvāravatīśabde dṛśyam paivṛkī tīrthatulyā sā kiṃ tīrthaṃ dvārakā param . sarvatīrthaparā śreṣṭhā dvārakā bahupuṇyadā . yasyāḥ praveśamātreṇa narāṇāṃ janmakhaṇḍanam . dānañca dvārakā yāñca śrāddhañca devapūjanam . caturguṇañca tīrthānāṃ gaṅgādīnāñca bhūmipa! brahmavai° śrīkṛṣṇajanmakhaṇḍe .

dvāragopa pu° dvāraṃ gopāyati gupa--aṇ . dvārapāle

dvārakeśa pu° 6 ta° . vāsadeve śabdaca, dvārakānāthādayo'pyatra

dvāradātu dvāraṃ dadāti dā--tun . bhūmīsahavṛkṣe bhāvapra0

dvārapa pu° dvāraṃ pāti pā--ka . 1 dvārapāle svargasya lokasya dvārapāḥ chā° u02 viṣṇau pu° viṣṇurvaidevānāṃ dvārapaḥ iti śrutiḥ .

[Page 3809a]
dvārapāla tri° dvāraṃ pālayati pāli--aṇ . 1 dvārarakṣake dauvārikaśabde 3771 pṛ° asya lakṣaṇam tato maṅkaṇakaṃ gatvā dvārapālaṃ mahābalam . taṃ yakṣamabhivādyaiva gosahasraṃ phalaṃ labhet bhā° va° 83 a° . tato'rghapātraṃ vinyasya dvārapālān samarcayet tantrasā° devatābhede dvārapālabhedāḥ tatra tatra prakaraṇe tantroktā jñeyāḥ . 2 tīrthabhede ca tato gaccheta rājendra! dvārapālaṃ taraṇḍakam . tacca tīrthaṃ sarasvatyāṃ yakṣendrasya mahātmanaḥ . tatra snātvā naro rājannagniṣṭomaphalaṃ labhet bhā° va° 83 a° striyāṃ ṅīp . asyā apatyaṃ rebatyā° ṭhak na ḍhak . dvārapālika dvārapālyā apatye puṃstrī° . striyāṃ ṅīt

dvārapālaka tri° dvāraṃ pālayati ṇvul . dauvārike striyāṃ ṭāp .

dvārapiṇḍī strī dvārasya piṇḍīva . dehalyāṃ jaṭā° .

dvārabalibhuj pu° dvāradattaṃ baliṃ bhuṅkte bhuja--kvip . vaka khage trikā° .

dvārayantraṃ dvāre sthitaṃ yantram . (tālā) (kulupa) khyāte padārthe hemaca° .

dvāra(rā)vatī strī dvārāṇi caturvarṇamokṣadvārāṇi praśastānyatra matup masya vaḥ saṃjñātvena vā pūrvapadadīrghaḥ . savadropāntike śrīvāsudevanirmite purībhede tatpurī nirmāṇaprakārasthānādikaṃ harivaṃ° vistaratī varṇitaṃ diṅmātramatrocyate .
     ānūpaṃ sindhurājasya prapeduryadupuṅgavāḥ . te tatra ramaṇīyeṣu viṣayeṣu sukhapriyāḥ . musuduryādavāḥ sarve devāḥ svargagatā yathā . puravāstu vicinvan sa kṛṣṇastu paravīrahā . dadarśa vipulaṃ deśaṃ sāgarānūpaśobhitam . vāhanānāṃ hitañcaiva sikatātāmramṛttikam . puralakṣaṇasampannaṃ kṛtāspadamiva śriyā . sāgarānilasaṃvījaṃ sāgarāmbuniṣevitam . viṣayaṃ sindhurājasya śobhitaṃ puralakṣaṇaiḥ . tatra raivatakonāma parvatonātidūrataḥ . mandarodāraśikharaḥ sarvato'bhivirājate . tatraikalavyasaṃvāso droṇenādhyuṣitaściram . prabhūtapuruṣopetaḥ sarvaratnasamākulaḥ . vihārabhūmistatraiva tasya rājñaḥ sunirmitā . nāmnā dvāravatī nāma svāya tā'ṣṭāpadopamā . keśavena matistatra puryarthe viniveśitā . niveśaṃ tatra sainyānāṃ rocayanti sma yādavāḥ . tai raktasūrye divame tatra yādavapuṅgavāḥ . senāpālāśca sañcakruḥ skandhāvāraniveśanam . dhruvāya tatra nyavasat keśavaḥ saha yādavaiḥ . deśe puraniveśāya sa yadu pravaro vibhuḥ . tasyāstu vividhaṃ nāma vāstūni ca gadāgrajaḥ . nirmame puruṣaśreṣṭho manasā yādavottamaḥ . evaṃ dvārāvatīñcaiva purīṃ prāpya savāndhavāḥ . harivaṃ° 114 a° . iyaṃ dvārāvatī nāma pṛthivyāṃ nirmitā mayā . bhaviṣyati purī ramyā śakrasyevāmarāvatī . tānyevāsyāḥ kārayiṣye cihnānyāyatanāni ca . catvarān rājamārgāṃśca samānantaḥpurāṇi ca . devā ivātra modantāṃ vasanto vigatajvarāḥ . bādhamānā ripūnugrānugrasenapurogamāḥ . gṛhyantāṃ gṛhavāstūni kāryantāṃ trikacatvarāḥ . mīyantāṃ rājamārgāśca prākārasya ca yā gatiḥ . preṣyantāṃ śilpimukhyā vai niyuktā veśmakarmasu . niyujyantāñca deśeṣu preṣyakarmakarājanāḥ . evamuktāstu yadavo gṛhasaṃgrahatatparāḥ . yathāniveśaṃ saṃhṛṣṭāścakrurvāstuparigraham . sūtrahastāstatomānaṃ cakruryādavapuṅgavāḥ . puṇye'hani mahārāja! dvijātīn pratipūjya ca . vāstudaivatakarmāṇi vidhinā'kārayaṃstataḥ . sthapatīnatha govindastatrovāca mahāmatiḥ . asmadarthe suvihitaṃ kriyatāmatra mandiram . vibhaktacatvarapathaṃ suniviṣṭeṣṭadaivatam . te tatheti mahābāhumuktvā sthapatayastadā . durgakarmaṇi sambhārānupalabhya yathāvidhi . yathānyāyaṃ nirmamire dvārāṇyāyatanāni ca . sthānāni vidadhustasyāṃ brahmādīnāṃ yathākramam . apāmagneḥ sureśasya vṛṣadolūkhalasya ca . cāturdevāni catvāri dvārāṇi vidadhuśca te . śuddhākṣamaindraṃ bhallāṭaṃ puṣpadantaṃ tathaiva ca . te veśmasu yukteṣu yādaveṣu mahātmasu . puryāḥ kṣipraṃ praveśārthaṃ cintayāmāsa mādhavaḥ . tasya daivotthitā buddhirvimalā kṣiprakāriṇī . puryāḥ sā vai priyakarī yadūnāmabhivardhinī . śilpimukhyastu devānāṃ prajāpatisutaḥ prabhuḥ . viśvakarmā khamatyā vai purīṃ saṃsthāpayiṣyati . manasā samanudhyāya tasyāgamanakāraṇāt . tridaśābhisukhaḥ kṛṣṇo vivikte samapadyata . tasminneva tataḥ kāle śilpyācāryo mahāmatiḥ . viśvakarmā suraśreṣṭhaḥ kṛṣṇasya pramukhe sthitaḥ . yadīcchet sāgaraḥ kiñcidutsraṣṭumiha toyarāṭ . tataḥ svāyatalakṣaṇyā purī syāt puruṣottama! . evamuktastataḥ kṛṣṇaḥ prāgeva kṛtaniścayaḥ . sāgaraṃ saritāṃ nāthamuvāca vadatāṃ varaḥ . samudra! daśa ca dve ca yojanāni jalāśaye . pratisaṃhriyatāmātmā yadyasti mayi mānyatā . avakāśe tvayā datte purīyaṃ māmake bale . paryāptaviṣayārāmā samagraṃ viṣahiṣyate . tataḥ kṛṣṇasya vacanaṃ śrutvā nadanadīpatiḥ . samārutena yogena utsasarja jalāśayam . viśvakarmā tataḥ prītaḥ puryāḥ saṃdṛśya vāstu tat . gīvinde caiva sammānaṃ sāgaraḥ kṛtavāṃ stadā hariva° 116 a° tato devasya līlāsaṃvaraṇānantaraṃ tatkalatrādīnāṃ tato'pagamane samudreṇa tatpuryāḥ plāvanaṃ kṛtam tatkathā bhā° mau° 7 a° . niryāte tu jane tasmin sāgaro makarālayaḥ . dvārakāṃ ratnasampūrṇāṃ jalenāplāvayattadā . yadyaddhi puruṣavyāghro bhūmestasyā vyamuñcata . tattat saṃplāvayāmāsa salilena sa sāgaraḥ . tadadbhutamabhiprekṣya dvārakāvāsino janāḥ . tūrṇāttūrṇataraṃ jagmuraho daivamathābruvan kāśī kāñcī ca māyākhyā tvayodhyā dvāravatyapi . mathurā'vantikā caiva sapta puryo'tra mokṣadāḥ . śrīśailaḥ mokṣadaḥ sarvaḥ kedāro'pi tato'dhikaḥ . śrīśailāccāpi kedārāt prayāgaṃ mokṣadaṃ param . prayāgādapi tīrthāgryādavimuktaṃ viśiṣyate . yathā'vimukte nirvāṇaṃ na tathānyatra kutracit . anyāni muktikṣetrāṇi kāśīprāpti karāṇi ca . kāśīṃ prāpya vimucyeta nānyathā tīrthakoṭibhiḥ kāśī° 7 a° niṣiddhamapi taptamudrādidhāraṇañca tanmāhātmyakathanāt tatra vihitaṃ tannāma nirvacanañcoktaṃ kāśīkha° 7 a° saptarātramuṣitvā tu yayau dvārāvatīṃ prati . caturṇāmapi varṇānāṃ yatra dvārāṇi sarvataḥ . ato dvāravatītyuktā vidvadbhitattvavedibhiḥ . asthīnyapi ca jantūnāṃ yatra cakrāṅkitānyaho . kiṃ citraṃ yatra tatra syuḥ śaṅkhacakrāṅkitāḥ karaiḥ . antakaḥ śikṣayatyevaṃ nijadūtān muhurmuhuḥ . te tyājyā yairdvāravatyā nāmāpi parigṛhyate . śrīkhaṇḍe kva sa āmodaḥ svarṇe varṇaḥ kva tādṛśaḥ . tat pāvitraṃ kva vai tīrthe, tadgopīcandane yathā . dūtāḥ! śṛṇuta yadbhālaṃ gopīcandanalāñchitam . jvaladindhanavat so'pi dūre tyājyaḥ prayatnataḥ . tulasya laṅkṛtāye ye tulasīnāmajāpakāḥ . tulasīvanamālāye te tyājyā dūratobhaṭāḥ . pavitrāṇāṃ ca sarveṣāṃ supavitrā balādhikā . tulāṃ syati yatastasmāttulasīti nirucyate . yuge yuge dvāravatyāratnāni paritomūṣan . abdhīratnākaro'dyāpi lokeṣu parigīyate . dvāravatyāṃ mriyantoye jantavaḥ kālacoditāḥ . caturbhujāḥ syurvaikuṇṭhe te pītāmbaradhāriṇaḥ . tatrāpi santarpya pitṝn sahadevarṣi mānavān . tatra teṣu ca tīrtheṣu sasnau sarveṣu tantritaḥ dīrghe dvārāvatī tatrārthe ayodhyā mathurā māyā kāśī kāñcī avantikā . purī dvārāvatī caiva saptaitā mokṣadāyikāḥ . etāstu pṛthivīmadhye na gaṇyante kadācana . purī dvārāvatī viṣṇoḥ prāñcajanyoparisthitā . muktidā gaṇitā etāḥ sarvāśca mānitāḥ suraiḥ . yāni kāni ca kṣetrāṇi kāśīprāptikarāṇi ṣaṭ iti bhūtaśuddhitantram .

dvāraśākhā strī 6 ta° . dvārasyāvayave (vāju) śabdārthaka° .

dvārastambha pu° 6 ta° . dvārāṅgastambhe śabdārthaka° .

dvārastha tri° dvāre tiṣṭhati sthā--ka . 1 dvārapāle śabdaka° 2 dvārasthitamātre ca .

dvārādi dvārādīnāñca yvābhyāṃ pūrvamaijāgamanimitte pā° ga° sū° ukte śabdagaṇe sa ca gaṇaḥ dvāra svara svādhyāya vyalkaśa svasti svar sphyākṛta svādumṛdu śvas sva dvāre niyuktaḥ ṭhak . dauvārikaḥ .

dvārādhyakṣa pu° dvāre'dhyakṣaḥ . pratīhāre vetravyāsakta hastāśca dvārādhyakṣā viśāṃ pate! bhā° sa° 30 a0

dvārika tri° dvāraṃ pālyatayā'styasya ṭhan . dvārapāle sārasundarī praśastāni catvāri dvārāṇi santyasyām ṭhan ṭāp . dvārikā 2 dvāravatyāṃ strī śabdaratnā .

dvārin tri° dvāraṃ pālyatvenā'styasya ini . 1 dvārapāle 2 dvārayute tri° dvāraśabde dṛśyam .

dvārya tri° dvāri bhavaḥ yat . dvāribhave dvārya sthūṇe devī dvārau āśva° śrau° 4 . 13 . 5 dvāribhave dvārye sthūṇe nārā° vṛttiḥ caturgṛhītaṃ śālādvārye juhoti kātyā° śrau° 8 . 3 . 29

dvā(dbi)viṃśa tri° dvā(dviṃ)viṃśateḥ pūraṇaḥ ḍaṭ . dvāviṃśati saṃkhyāpūraṇe striyāṃ ṅīp . dvā(dvi)viṃśatyā yutaṃ śatādi ḍa . 2 tadyute śatādau tri° .

dvā(dvi)viṃśati strī dvyadhikā viṃśatiḥ dvau ca viṃśatiśca vā āt bahutve'pi ekava° . (vāisa) 1 dvyadhikaviṃśatisaṃkhyāyāṃ 2 tatsaṃkhyāyute ca karṇo dvāviṃśatiṃ bhallān bhā° dro° 47 a° dvā(dviṃ)viṃśatiḥ pramāṇamasya ṭhan . dvā(dvi) viṃśatika tatsaṃkhyānvite tri° pūraṇe tamap . dvā(dvi) viṃśatitama dvāviṃśatisaṃkhyāpūraṇe tri° . evaṃ dvā(dvi)triṃśaddvā(dvi)catvāriṃśadādayo'pitattatsaṃkhyāyāṃ tatsaṃkhyānyite strī ekava° pūraṇe ḍa tayapau unneyau ṭhan . evaṃ ḍa . dvā(dvi)triṃśādi tadyute śatādau tri° sā parimāṇamasyaṭhan . dvā(dvi)triṃśatikādi tattatsaṃkhyāparimāṇake tri° .

dvā(dvi)ṣaṣṭi strī dvyadhikā ṣaṣṭiḥ dvau ca ṣaṣṭiśca ca vā vā āt ekava° . 1 dvyadhikaṣaṣṭisaṃkhyāyāṃ 2 tadyute ca . pakṣe dviṣaṣṭirapyatra tayā yutaṃ śatādi ḍa . dvā(dvi)ṣaṣṭa tadyute śatādau . sā parimāṇamasya ṭhan . dvā(dvi)ṣaṣṭika tatparimāṇake tri° pūraṇe tamap . dvā(dvi)ṣaṣṭitama ḍaṭ dvā(dvi)ṣaṣṭa tatsaṃkhyāpūraṇe ḍaṭi striyāṃ ṅīp .

dvā(dvi)saptati strī dvyadhikā saptatiḥ dvau ca saptatiśca vā vā āt ekava° . 1 dvyadhikasaptatisaṃkhyāyāṃ 2 tatsaṃkhyāte ca dvāsaptatirmahatyaste pādāste dvādaśa kramāt jyo° ta° . dvisaptatirapyatra . tayā yutaṃ śatādi ḍa . dvā(dvi)saptata tadyute śatādau tri° tasyāḥ pūraṇe tamap . dvā(dvisaptatitama ḍaṭ . dvā(dvi)saptata tatsaṃkhyāpūraṇe tri° striyāṃ ḍaṭi ṅīp .

dvi tri° dvi° va° . dvṛ--ḍa . 1 dvitvasaṃkhyāyāṃ dvyekayordvivacanaikavacane pā° dvitvārthakatāyā bhāṣyādyukteḥ . 2 dvitvasaṃkhyānvite ca . sarvanāmakāryaṃ tasya jasādiprāptyabhāvāt tyadāditvāt atvam . dvau dve . dvayoḥ striyoḥ putraḥ dviputra ityādau sarvanāmatvāt vṛttimātre puṃvadbhāvaḥ . akac . dvake ityādi . svārthe kenopapattau citsvarārthamakac .

dvika tri° dvi° va° . dvi--akac . 1 dvitvasaṃkhyāyāṃ tadyute tri° striyāṃ ṭerakaci dvake ityeva svārthe ke tu pratyayasthakāt pūrvamata ittvam dvike iti bhedaḥ . dvayoravayavaḥ dvau avayavau vā yasya kan . 2 dvitve na° ekava° . 3 tadyute tri° ekaṃ dvikaṃ trikaṃ caiva catuṣkaṃ pañcakaṃ tathā . amī pañcaiva liṅgārthāḥ bhartṛhariḥ . dvau dīyete vṛddhyādinā atra śatādau kan . 4 vṛḍyādinā dīyamānadvirūpakādike śatādau . dvikaṃ śataṃ vā gṛhṇīyāt satāṃ dharmamanusmaran dvikaṃ śatañca gṛhṇāno na bhavatyarthakilviṣī manuḥ dvau kau kakārau vācakaśabde yasya . 5 kāke 6 koke ca puṃstrī° medi° . tayīrvācakaśabde kakāradvayasya sattvāt tathātvam . striyāṃ jātitvāt ṅīṣ .

dvikakāra puṃstrī° dvau kakārau vācakaśabde'sya . 1 kāke 2 koke ca śabdaratnā° . striyāṃ jātitvāt ṅīṣ . 3 kakāradvayayute śabdādau tri° .

dvikakudra pu° dve kakude yasya antyalopaḥ samā° . uṣṭre hemaca0

[Page 3811b]
dvikara tri° dvau karoti saṃkhyāpūrvakatvāt ahetvādau kṛ--ṭa . 1 dvisakhyānvitakārake . dvau karau yasya 2 dvibhuje ca . dvayoḥ karayoḥ samāhāraḥ . 3 karadvaye bubhukṣitaḥ kiṃ? dvikareṇa bhuṅkte udbhaṭaḥ .

dvikārṣāpaṇa(ṇika) tri° dvābhyāṃ kārṣāpaṇābhyāṃ krītaṃ ṭhak tasya vā luk . dvābhyāṃ kārṣāpaṇābhyāṃ krīte pakṣe ṭhako'lope . dvikārṣāpaṇika tatrārthe .

dvikauḍavika tri° dvau kuḍavau prayojanamasya ṭhañ, dvābhyāṃ kuḍavābhyāṃ krītaṃ vā ṭhak na tasya luk . uttarapadavṛddhiḥ . 1 dvikuḍavaprayojanake 2 dvābhyāṃ kuḍavābhyāṃ krīte ca .

dvigu tri° dvau gāvau yasya gauṇatvāt gorhrasvaḥ . 1 dvayorgavoḥ sambandhini dvigavasvāmike puruṣe . dvandvo dvigurapi cāhaṃ satatamasmadgṛhe vyayībhāvaḥ udbhaṭaḥ . vyākaraṇokte tatpuruṣāntargate pā° sūtrokte 2 samāsabhede pu° sa ca si° kau° manoramādau ca darśito yathā diksaṃkhye saṃjñāyām . 2 . 1 . 50 . pā° samānādhikaraṇenetyāpādaparisamāpteradhikāraḥ . saṃjñāyāmeveti niyamārthaṃ sūtram . pūrveṣukāmaśamī . saptarṣayaḥ . neha uttarā vṛkṣāḥ . pañca brāhmaṇāḥ si° kau° . taddhitārthottarapadasamāhāre ca pā° . 2 . 151 . pā° taddhitārthe viṣaye uttarapade ca parataḥ samāhāre ca vācye diksaṃkhye prāgvadvā . pūrvasyāṃ śālāyāmbhavaḥ . paurvaśālaḥ . samāse kṛte dikpūrvapadādasaṃjñāyāṃ ñaiti ñaḥ . sarvanāmno vṛttimātre puṃvadbhāvaḥ . āparaśālaḥ . pūrvāśālā priyā yasyeti tripade bahuvrīhau kṛte priyāśabde uttarapade pūrvayostatpuruṣaḥ tena śālāśabde ākāra udāttaḥ . pūrvaśālāpriyaḥ . dikṣu samāhāro nāstyanabhidhānāt . saṃkhyāyāstaddhitārthe ṣaṇṇāṃ mātṝṇāmapatyam ṣāṇmāturaḥ . pañca gāvo dhanaṃ yasyeti tripade bahuvrīhāvavāntaratatpuruṣasya vikalpe prāpte dvandvatatpuruṣayoruttarapade nityasamāsavacanam si° kau° niyamārthamiti viśeṣaṇaṃ viśeṣyeṇetyanenaiva siddhe tatpuruṣe saṃjñāyāmeva diksaṃkhye samasyete nānyatreti niyāmakamidamiti bhāvaḥ . trilokanātha ityādau tu uttarapadadviguriti asaṃjñakatve'pi na kṣatiḥ . pūrvasūtramityādau saṃjñābhāve'pi kālavācakatvāt samāso, na hyatra digviśeṣabodha udayagiryādisambaddhāyā eva diktvāt evaṃ deśavācakenāpiṃ samāsa iti draṣṭavyam mano° . taddhitārthottaretyādisūtre vaiṣayike āghāre saptamī . viṣayatvañcānekavidhamityāha taddhitārthe viṣaye ityādi taddhitārthe vācye iti tu noktaṃ pāñcanāpitirityādau samāsenoktatvāttaduttaraṃ taddhitānutpattiprasaṅgāt . ataeva dvigostaddhitasya lugvacanaṃ caritārthamanyathā tadarthasya samāsenoktatayā'prayogāt tadanutpattau kathaṃ lopaḥ syāt . samāhāraḥ samūhaḥ sa cāvayavābhinno buddhikalpitabhedavān . ataeva samūhaṃ prati tasyopasarjanatvaṃ tena pañcakhadvītyādisiddhiḥ tatra khaṭvāśabdasyopasarjanatvena hrasve kṛta evādantatve satyeva ṅīṣaḥ pravṛtterityanyatra vistaraḥ . atredaṃ bedhyaṃ sāmūhikasya taddhitasya luki pañcagavamityatra gorataddhita lukīti ṭac na syāditi viṣaye ityuktamevañca samāhāre vācye iti tasya pṛthaggrahaṇasāmarthyādeva samāsānta ityāśayena vācye iti vyākhyātamiti tathāca samāsenaiva samāhārasyoktatvāt na sāmūhikataddhitotpattiriti bhāvaḥ manī° etadvārtikamuttarapūrvetyādidvandvasiddhyarthamavaśyamārambhaṇīyaṃ tena prakṛte puṃvadbhāvenopapattāvapi na viphalateti bodhyam udātta iti asati tvavāntaratatpuruṣe pūrvapadaprakṛtisvareṇa pūrvaśabdasyādyudāttatvameva syāditi bhāvaḥ mano° ṣāṇamātura iti māturut saṃkhyāsaṃbhadrapūrvāyāḥ pā° ityudādeśaḥ anapatya ityukterdvigorlugiti na luk vikalpe prāpte iti mahāvibhāṣayeti śeṣaḥ . tataśca ṭajabhāve pañcagodhana ityapi syāditi bhāvaḥ etaccobhayatrāpi nityatābodhakamiti bodhyam ataevaitadvārtikamuktvā samudāyavṛttāvayavānāṃ kadācidapyavṛttirmā bhūditi prayojanamuktaṃ bhāṣya dvandvottaratatpuruṣodāharaṇantu vākca dṛṣacca priye asya vāgdṛṣadapriya evaṃ chatropānahapriya iha tripade bahuvrīhau kartavye pūrvaṃ nityadvandvastena samāsānto'pi nitya eva mano° . śabdaśaktiprakāśikāyāmetallakṣaṇādikamuktaṃ yathā
     dviguṃ lakṣayati . saṃkhyāśabdayutaṃ nāma tadalakṣyārthabodhakam . abhedenaiva yatsvārthe sa dvigustrividho mataḥ . saṃkhyāvacchinnaśaktaṃ yatpadottaratvaviśiṣṭaṃ yannāma svārthadharmikaṃ tādātmyena tadalakṣyārthasyānvayabodhaṃ prati samarthaṃ tannāmottaratāpannaṃ tannāmaiva tadalakṣyārthāminnasvārthe dvigurucyate . trikaṭu tribhuvana caturyuga caturvarga pañcagavya pañcāmṛta ṣaḍrasa ṣaṭpadārtha saptarṣi aṣṭanāga aṣṭavasu navarasa navagraha daśamūla ekādaśarudra ekādaśendriya dvādaśāditya ityādikastu karmadhārayaḥ śuṇṭhyādiparyāptatritvāvacchinnabodhakatayā na pūrvapadāla kṣyārthasya bodhakastrikaṭuprabhṛtibhyaḥ kaṭutrayādisāmānyasyāpratīteḥ . pañcamūlītyādau tu mūlapañcakatvenaiva mūlaviśeṣeṣu tātparyaṃ natu viśeṣarūpeṇāpi ataeva kaṇṭakāryādikaṃ svalpaṃ gāmbhāryādi ca yanmahat . pañcamūlaṃ tadubhayaṃ daśamūlamudāhṛtamityādikastādrūpyeṇa boghasthalīyaḥ prayogaḥ . varṣākāle magharkṣeṇa yuktā cāpi trayodaśī ityādivadekavacanasya sādhutvasambhavāt dbayorūpamityādyarthe dvirūpādipadaṃ nābhedena dviprabhṛteranubhāvakam . ekatvasaṃkhyāyā viśiṣṭaṃ bodhayadapi ekapadaṃ na paryāptisaṃsargeṇa tadavacchinnasya bodhakaṃ, dvitayādipadaṃ paryāptyā dvitvāvacchinnaṃ pratipādayadapi na tatra śaktaṃ vākyatvādatonaikaghaṭadvitayapaṭetyādikarmadhāraye'tiprasaṅgaḥ . saptaśatī paṭhyatāmityādau ca yadyapi śate dharmiṇi saptānāmabhedena nānvayaḥ bādhitatvānnāpi saptapadalakṣitasya, dvigutvahānyāpatteḥ tathāpi śatapadārdhaikadeśe śatatvasaṃkhyāyāṃ tasyāḥ saptatvasambhavāditi vadanti . dvigārgyaṃ gacchata ityādyavyayībhāvavāraṇantu pūrvavat . sa cāyaṃ dvigustrividhaḥ taddhitārthottarapadasamāhārabhedāt . tatra taddhitārthaṃ dviguṃ lakṣayati . taddhitārthānvitasvārthastaddhitārthadvigurmataḥ . taddhitārthe lākṣaṇikasvāntyanāmā tvasarvagaḥ . yo dviguḥ svottarataddhitārthā nvatasvārthakaḥ sa taddhitārthadviguḥ . dvimudro vṛṣa ityādau dvābhyāṃ mudrābhyāṃ krītasya dvivarṣā gaurityādau dvābhyāṃ varṣābhyāmabhinnavayaskasya dvidalaṃ pavitramityādau dvābhyāṃ dalābhyāṃ nirmitasya, dviguñjaṃ svarṇamityādau dvābhyāṃ guñjābhyāṃ tulitasya, trikāṇḍaḥ puruṣa ityādau tribhiḥ kāṇḍaiḥ parimitasya, pañcakapālaścarurityādau pañcabhiḥ kapālaiḥ saṃskṛtasya, bodhane luptasyaiva ṭhagāditaddhitasya krītādyabhidhāyakatvāt, pariśiṣṭakṛtāmmatenedam . uktaprayogeṣu dvigorantimanāmnaiva krītādirūpārtho lakṣyate natu luptaṣṭhagādirapyapekṣyate'tastaddhitārthalākṣaṇikasvāntyanāsako dvigureva taddhitārthadviguriti phaṇibhāṣyamatantu na yuktam asarvagatvāt pāñcapuruṣirityādau pañcānāṃ puruṣāṇāmapatyasya pañcagārgyarūpyo gaurityādau pañcānāṃ gargāṇāṃ bhūtapūrvasya bodhane taddhite naiva svārthasyāpatyaprabhṛterupasthāpanāt dvisvarṇamudraḥ paśurityādāvuttarapadasya śaktiviraheṇa krītādyarthe lākṣuṇikatvāyogāt . uttarapadadviguṃ lakṣayati . svāntarnibiṣṭaśabdābhyāṃ śabdāntarasamāsagaḥ . yo dviguḥ śābdikairuktaḥ sa uttarapadadviguḥ . yo dviguḥ svaghaṭakanāmabhyāṃ saha sākāṅkṣanāmāntareṇa samāsasyāntargataḥ sa uttarapadadviguḥ yathā pañca gāvo dhanamasyetyādivigrahe pañcagavaghanaḥ puruṣa ityādau bahubrīhyādiniviṣṭaḥ pañcagavādiḥ . samāhāradviguṃ lakṣayati . svārthānvitasamāhāralakṣakasvāntyaśabdakaḥ . uktābhyāmitaraḥ kiṃ vā samāhāradvigurdviguḥ . svopasthāpyārthasya samāhāralakṣako yadīyāntyaśabdaḥ sa dviguḥ samāhāradviguḥ pañcapulītyatra hi yogalabhyānāṃ pañcābhinnapulānāṃ samāhāraḥ parasthapulaśabdena lakṣyate na tu tatra dvigoḥ śaktiranyalabhye śaktyayogāt ataeva na lakṣaṇāpi śakyasambandhasyaiva lakṣaṇātvena vākye tadasambhavāt . yadi ca pañcapulītyataḥ pañcānāṃ pulānāmeva bodho na tu tatsamāhārasyāpi ataeva pañcapulīṃ chinatti ityādikaḥ prayogaḥ pramāṇam anyathā samūhātmanaḥ samāhārasya chidādyasambhavena tadayogyatvāpatteḥ pulāderdvitvabahutve'pyekavacanantvānuśāsanikaṃ dārāderbahuvacanavadupapadyate . na ca dravyaprādhānye pañcakhaṭvītyādau hrasvo na syāt gośabdasyeva strīpratyayasyāpi samāmāntyasyopasarjanasyaiva tadvidhānāditi bācyaṃ samāhārasaṃjñakadvigorapyantyasya strīpratyayasya pṛthageva hrasvavidhervaktavyatvāt prayogānusāritvāt kalpanāyāḥ, pañcapācakītyādāvavyāptiśca tatrottarapadasya vākyatvena lakṣakatvāyogāditi sūkṣmamīkṣyate tadā pūrvaniruktābhyāṃ taddhitārthottarapadadvigubhyāṃ bhinnodvigureva samāhāradvigurbācyaḥ . evañca dvigoḥ karmadhārayāntargatatve'pi na kṣatiriti tu vibhāvanīyam .

dviguṇa tri° dvābhyāṃ guṇyate guṇa--karmaṇi ac . dvābhyāṃ guṇite etacchaucaṃ gṛhasthānāṃ dviguṇaṃ brahmacāriṇām samamabrāhmaṇe dānaṃ dviguṇaṃ brāhmaṇabruve iti manuḥ .

dviguṇākṛ dviguṇa + kṛ--kṛṣyarthe ḍāc dviguṇakarṣaṇakaraṇe saka° ubha° aniṭ . dviguṇākaroti kṣetrakarmakaṃ dviguṇavarṣaṇaṃ karotītyarthaḥ si° kau0

dviguṇākarṇa tri° dviguṇau karṇau lakṣaṇamasya karṇe lakṣaṇasya pā° karṇaśabde pare pūrvasya dīrghaḥ . dviguṇakarṇarūpalakṣaṇānvite .

dviguṇita tri° dvābhyāṃ guṇitaḥ . dvāmyāṃ guṇite . dviguṇitasāndratarākṣipakṣmamālā māghaḥ kṣetrasya yasya vadanaṃ madanāritulyaṃ biśvambarā dviguṇitā līlā0

dvicaraṇa tri° dvau caraṇau yasya . 1 dvipāde manuṣyādau gataḥ kālo yatra dvicaraṇapaśūnāṃ kṣitibhujāṃ puraḥ svastītyuktvā viṣayasukhamāsvāditamaho śāntiśa° dvicaraṇā api paśavaḥ paśutulyāḥ paśūnāṃ catuścaraṇatve prasiddhe'pi nṛpāṇāṃ dvipadatvena paśutulyatvāt apūrvapaśutvamiti gamyate . 2 rāśibhede dvipadaśabde dṛśyam . 3 padadvaye na0

dvija pu° dvirjāyate sujarthe vṛttau dviśabdaḥ jana--ḍa . 1 saṃskṛta brāhmaṇe janmanā jāyate śūdraḥ saṃskārairdvija ucyate smṛtiḥ . 2 brāhmaṇakṣatriyavaiśyeṣu ca māturyadagre jāyante dvitīyaṃ mauñjīvandhanāt . brāhmaṇakṣatriyaviśastasmā dete dvijāḥ smṛtāḥ yājña° . 3 dante tasyotpannasya patane punarjanmano lokaprasiddheḥ . 4 aṇḍaje ca amaraḥ . prasavānantaraṃ punaraṇḍāt tasya prakāśarūpotpatterdvijatvam . 5 tumburuvṛkṣe rājani° . 6 dvirjātamātre tri° . tatra dante dvijābalībālaniśākarāṃśubhiḥ śucismitāṃ bācamavocadacyutaḥ māghaḥ vipre aṇḍaje ca himamuktacandraruciraḥ sapadmako madayan dvijān janitamīnaketanaḥ māghaḥ .

dvijakutsita pu° dvijaiḥ kutsitaḥ . śleṣmātakavṛkṣe (nonāātā) rājani° . dvijānāntadbhakṣaṇaniṣedhāt tathātvam .

dvijadāsa pu° 6 ta° . śūdre rājani° .

dvijanman pu° dve janmanī asya . dvijaśabdārthe vaidikaiḥ karmabhiḥ puṇyairniṣekādirdvijanmanām . kāryaḥ śarorasaṃskāraḥ pāraṇā pretyaceha ca manuḥ

dvijapati pu° 6 ta° . 1 candre trikā° . dvijānāmauṣadhīnāñca somaṃ rājye'bhyaṣecayat harivaṃ° 227 a° . 2 karpūre ca amaraḥ . 3 dvijaśreṣṭhe praśāntopadravaṃ paripūrṇa dvijamaṇḍalasanātham kāda° . 4 pakṣiśreṣṭhe 5 garuḍe ca

dvijaprapā strī dvijārthaṃ pakṣiṇamuhiśya prapā . ālabāle trikā° .

dvijapriyā strī 6 ta° . 1 somalatāyāṃ rājani° tasyāśca dvijānāṃ somayāgāṅgasādhanatvāt tathātvam . 2 dvijapriyamātre tri° .

dvijabandhu pu° dvijasya bandhuriva . abrāhmaṇe bhaṭṭadaivajñādau apakṛṣṭadvije . strīśūdradvijabandhūnāṃ trayī na śrutigocarā smṛtiḥ .

dvijabruva pu° dvijamātmānaṃ jātyā brūte brū--ka . jātimātreṇa dvijātimānini dvijavihitakarmākārake dvije brāhmaṇabruvo'pyatra . samamabrāhmaṇe dānaṃ dviguṇaṃ brāhmaṇabruve . adhīte śatasāhasramanantaṃ vedapārage manuḥ

dvijarāja pu° 6 ta° ṭac samā° . 1 candre amaraḥ . dvijapatiśabde dṛśyam . itthaṃ dvijena dvijarājakāntiḥ raghuḥ . 2 karpūre 3 dvijaśreṣṭhe 4 dvijottame vipre 5 pakṣīndre garuḍe ca .

dvijaliṅgin pu° dvijasya liṅgamastyasya ini . 1 kṣatriye trikā° . 2 viprayeśadhāriṇi ca . tān sarvān ghātayedrājā śūdrāṃstu dvijaliṅganaḥ manuḥ .

dvijavāhana pu° dvijaḥ garuḍo vāhanamasya . nārāyaṇe evaṃ tvamasi devānāṃ magnānāṃ dvijavāhanaḥ . taccharīra śataṃ kṛṣṇa! jagatprakaraṇaṃ tvidam harivaṃ 76 a0

dvijavraṇa pu° na° 6 ta° . dantārbude dantarogabhede rājani° .

dvijaśapta pu° 3 ta° . rājamāṣe (varavaṭi) śabdaca° . tasya dvijairbhojanasya niṣiddhatvāt tathātvam .

dvijasevaka pu° 6 ta° . 1 śūdre śabdaka° . 2 dvijasevimātre tri° .

dvijā strī dvirjāyate jana--ḍa . 1 reṇukonāmagandhadravye amaraḥ 2 bhārgyāṃ medi° . 3 pālaṅkyāṃ (pālaṅ) śākabhede śabdaca° . tāsāṃ kartane'pi punarjāyamānatvāt tathātvam . 4 dvijajātistriyāṃ 4 tatpatnyāṃ ca strī ṅīṣ .

dvijāgrya pu° dvijeṣu agryaḥ . vipre adbhireva dvijāgryāṇāṃ kanyādānaṃ viśiṣyate . vrāhmaṃ hutaṃ dvijāgryārcā prāśitaṃ pitṛtarpaṇam manuḥ .

dvijāṅgī strī dvijasya dantasyāṅgamiva mūlamasyāḥ ṅīp . kaṭukāyāṃ rājani° .

dvijāti pu° dviḥ jātirjanma yasya . 1 brāhmaṇe amaraḥ . 2 brāhmaṇakṣatriyavaiśyeṣu . śūdrādvijātibhirjāto na bhūmerbhāgamarhati smṛtiḥ brāhmaṇakṣatriyaviśastrayovarṇā dvijātayaḥ . caturtha ekajātistu śūdro, nāsti tu pañcamaḥ manuḥ . teṣāṃ dvirjanmavattvaṃ dvijaśabde dṛśyam . 3 aṇḍaje medi° . 4 dante ca

dvijāni pu° dve jāyā yasya niṅ . dvibhāryake antaryoneva carati dvijāniḥ ṛ° 10 . 101 . 11

dvijāyanī strī dvijaḥ ayyate jñāyate'nayā aya--gatau gatyarthasya jñānārthatvāt lyuṭ ṅīp . yajñopavīte trikā° .

dvijālaya pu° 6 ta° . 1 vṛkṣasthe khagālaye koṭare śabdaca° 2 nīḍe . 3 dvijānāṃ gṛhe ca .

dvijihva puṃstrī° dve jihve nasya . sarpe striyāṃ jātitvāt ṅīṣ . teṣāṃ dvijihvatvakathā bhā° ā° 34 a° yathā
     atha sarpānuvācedaṃ sarvān paramahṛṣṭavat . idamānītamamṛtaṃ nikṣepsyāmi kuśeṣu vaḥ . snātā maṅgalasaṃyuktāstataḥ prāśnīta pannagāḥ! . bhavadbhiridamāsīnairyaduktaṃ tadvacastadā . adāsī caiva māteyamadyaprabhṛti cāstu me . yathoktaṃ bhavatāmetadvaco me pratipāditam . tataḥ snātuṃ gatāḥ sarpāḥ pratyuktvā taṃ tathetyuta . śakro'pyamṛtamākṣipya jagāma tridivaṃ punaḥ . athāgatāstamuddeśaṃ sarpāḥ sudhārthinastadā . snātāśca kṛtajapyāśca prahṛṣṭāḥ kṛtamaṅgalāḥ . yatraitadamṛtaṃ cāpi sthāpita kuśasaṃstare . tadvijñāya hṛtaṃ sarpāḥ pratimāyākṛtañca tat . somasthānamidaṃ ceti darbhāṃste lilihustadā . tato dvidhākṛtā jihvā sarpāṇāṃ tena karmaṇā . abhavaṃścāmṛtasparśāddarbhāste'tha pavitriṇaḥ . evaṃ tadamṛtaṃ tena hṛtamā hṛtameva ca . dvijihvāśca kṛtāḥ sarpā garuḍena mahātmanā . 2 sūcake ca tri° amaraḥ . 3 khale medi° . 4 caure 5 duḥsādhye ca śabdara° . teṣāṃ sarpatulyamarmāvidhatvāttathātvam . parasya marmāvidhamujjhatāṃ nijam dvijihvatādoṣamajihmagāmibhiḥ . tamiddhamārādhayituṃ sakarṇakaiḥ kulairna bheje phaṇināṃ bhujaṅgatā māghaḥ .

dvijendra pu° dvija indra iva upamitasamā° . 1 dvijaśreṣṭhe 6 ta° . 2 candre 3 karpūre ca dvijendakāntaṃ śritavakṣasaṃśriyā māghaḥ .

dvijeśa pu° 6 ta° . 1 garuḍe 2 candre hemaca° 3 karpūre ca . dvijeśvarādayo'pyatra . tamṛkṣayogānugataṃ śiśirāṃśuṃ dvijeśvaram harivaṃ° 45 a° .

dvijopāsaka pu° dvijamupāste upa + āsa--ṇvul . dvijasevake śūdre pāraskaranigha° .

dvijottama pu° dvijeṣu uttamaḥ . vipre .

dviṭha pu° dvau ṭhakārau lekhanākāre yasya . 1 visarge tasya lekhanākārasya dviṭhakārākāratvāttathātvam śāradātilaka vyākhyāne rāghavabhaṭṭaḥ . lakṣitalakṣaṇayā 2 svāhāyām tasyāḥ visargaśabdavācyatyāgārthakatvāt tathātvam samā° dviguḥ . 3 ṭhakāradvaye na° .

dvita pu° 1 devabhede 2 ṛṣibhede ca ekataśabde 1465 . 66 pṛ° dṛśyam .

dvitaya na° dvayoravayavaḥ saṃkhyāyā avayave tayap . dvitvasaṃkhyāyāṃ prasārya sūtradvitayaṃ tayoryatra yutirbhavet . dṛśyante pañcadaśabhirāṣāḍhādvitayaṃ tathā . kaṭāhadvitayasyeva saṃpuṭaṃ golakākṛti sū° si° dvāvavayavāvasya . 2 dvitvasaṃkhyāviśiṣṭe tri° asya jasi vā sarvanāmatā dvitaye dvitayāḥ . drumasānumatoḥ kimantaraṃ yadi vāyau dvitaye'pi te'calāḥ kirā° adhikaṃ śuśubhe śubhaṃyunā dvitayena dvayameva saṅgatam . padamṛddhamajena paitṛkaṃ vinayenāsya navañca yauvanam raghuḥ . asya strītvamapi ubhayatra ṅīp .

dvitīya tri° dvayoḥ pūraṇaḥ tīya . dvitvasaṃkhyāpūraṇe tasyāḥ ṅitsu vā sarvanāmakarma . ekamevādvitīyaṃ brahma śrutiḥ . dvitīyagābhī na hi śabda eṣa naḥ raghuḥ māturagre'dhijananaṃ dvitīyaṃ mauñjibandhanāt manuḥ 2 putre pu° trikā° . 3 bhāryāyāṃ strī ṭāp amaraḥ . candrasya dvitīyakalāyāḥ sūryakiraṇapraveśanirgamayogye kriyārūpe tadupalakṣite kālabhede vā 5 tithibhede strī tasyāḥ vratādyaṅgakālanirṇayaḥ kālamā° darśito yathā prathamadvitīyādīnāṃ pañcadaśakalānāṃ krameṇa candramaṇḍalapraveśanirgamanābhyāṃ śuklakṛṣṇapakṣayoḥ pratipaddvitīyādināmadheyāstithayo bhavanti . tatra pratipadi yonirṇayaḥ pūrvaprakaraṇe'bhihitaḥ sa evottarāsu sarvāsu tithiṣu sāmyena sañcārayitavyaḥ . viśeṣāṃstu tatra tatrābhidhāsye . pratipadi daivaṃ pitryaṃ ca vyavasthāpitam . daivaṃ ṣaḍvidham upavāsaikabhaktanaktāyācita dānavratabhedena, tīrthasnānajapahomādayastu vrataśabdenaiva saṃgṛhītāḥ . pitryaṃ dvividham . ekodiṣṭaṃ pārvaṇaṃ ceti . tatra sarvatra karmakālavyāptiyuktāyā eva titheranuṣṭhānāṅgatvaṃ smṛtiṣvabhipretam . karmakālaśca dvividhomukhyo gauṇaśceti . tadyathā ekabhakte madhyāhnomukhyaḥ . āsāyamavaśiṣṭo gauṇaḥ . tithivyāptirdvividhā svābhāvikatithivyāptiḥ sākalyāpāditatithivyāptiśceti . yadā saṅgavaparyantāmāvāsyā tadānīmuparitano madhyāhnomukhyayaiva pratipadā vyāptā bhavati . yadā tvaparāhṇādimārabhya tithikṣayavaśātparedyuḥ saṅgavāntā pratipadvavati . tadā pūrvedyurgauṇakālavya ptimupajīvyaikaktabhānuṣṭhānasvīkāre sati madhyāhne tathaivānuṣṭheyatvāttatra svābhāvikapratipadvyāptyabhāve'pi sākalyavacanāpāditapratipadvyāptiḥ svīkṛtā . evaṃ ca sati karmakālavyāptau sarvasmṛtīnāmatyantanirbandhadarśanāt karmakālavyāptiśāstramitarebhyaḥ prabalamiti niścīyate . tadanusāreṇa dvitīyādyā api tithaya upavāsādau daive, ekoddiṣṭādau paitrye ca karmakālavyāptiyuktāḥ svīkartavyāḥ . upavāsastu sarvatithiṣu nāradīye darśitaḥ! śuklāna vā yadi vā kṛṣṇān pratipatprabhṛtīṃstithīn . upoṣyaiva valiṃ dattvā vidhinetyapare dine . brāhmaṇān bhojayitvā tu sarvapāpaiḥ pramucyate iti . upavāsasyāhīrātraḥ karma kālaḥ . tasmāttadvyāpinī tithirgrāhyā . tadasambhave khaṇḍatithirgrāhyeti nirūpyate . tatra ca sūryodayetrimuhūrtā tato'dhikā vā pratipadbhavati . uttaradine cāstamayādarvāk trimuhūrtā tato'dhikā vā tṛtīyā bhavati seyamumayaviddhā dvitīyā . tatra vedhakatitherudaye'stamaye vā trimuhūrtatvaṃ vedhaprayojakaṃ na tu tatonyūnatvaṃ tadeva paiṭhīnasivākyena pūrvamudāhṛtam . vedhyatitheśca trimuhūrta sadbhāvo'pekṣita iti dvimuhūrtaṃ trirahnaścetyanena sumantuvacaneta darśitam . udayāstamayayoreva vedha ityayamarthaḥ udaye sā tithirgrāhyā viparītā tu paitṛke ityādibhiḥ kātyāyanavacanairavagantavyaḥ . evañca sati yathodāhṛte pūrvaviddhottaraviddhe ye dvitīye tayoruttara viddhā dvitīyopoṣyā yugmāgnivākyenānvayavyatirekābhyāmuttaraviddhāyāḥ prāśastyābhidhānāt . yadyapyupāṣyatvaṃ sākṣānnābhihitaṃ tathāpi karmāntaraviśeṣasyābupādānāt upavāsaviṣayatvaṃ pariśiṣyate . tathāhi . na tāvatpitryaviṣayatvaṃ sambhavati vyāsena yugmādi śāstrasya kharvādiśāstrasya ca daivapitryaviṣayatvena vyavasthāpitatvāt . nāpyekabhaktanaktaviṣayatvaṃ tayormadhyāhna pradroṣavyāptyadhīnatvena yugmādiśāstrānadhīnatvāt . ayācitasya tūpavāsavadanuṣṭheyatvena na pṛthagviṣayatvaṃ naca dānādiviṣayatvam dānādeḥ paurvāhṇikatithau kartavyatayā nirṇeyatvāt . ata upavāsaviṣayatvaṃ pariśiṣyate . kadrācidekabhaktāditithau yugmādiśāstrasya saṃvādo bhavati . tadā tacchāstramupodvālokaṃ bhavatu . na vayaṃ vārayāmaḥ . vacanāntare tu yugmādititherupoṣyatvaṃ sākṣāt pratīyate . tathā ca pratipatprakaraṇe pratipadamāvāsyāyugmasyopoṣyatvavacanamudāhṛtam . tatrāpi yugmāmiprāyeṇaiva dvitīyāyāḥ paraviddhāyāḥ upoṣyatvaṃ bhṛgusmṛtiviṣṇudharmottarābhyāṃ darśitam . ekādaśyaṣṭamī ṣaṣṭhī dvitīyā ca caturdaśī . trayodaśī caturthī ca upoṣyāḥ syuḥ parānvitāḥ iti . yadā pūrvedyurudayamārabhya paredyurudayasyopari trimuhūrtaṃ vardhate . tadrā parvedyurevopavāsaḥ . na codāhṛtena parānvitā iti vacanena virodhaḥ śaṅkanīyaḥ parānvitāpūrvānvitayoḥ prasaktayoḥ satyorasya vacanasya niyāmakatvāt . nacātra parānvitatvaṃ prasaktamasti . pūrvasya dinasya sampūrṇatithitvāt sampūrṇakhaṇḍayoḥ sampūrṇasyāsandehatvena prabalatvāt . asañjātavirodhitvakṛtsnakarmakālavyāptibhyāṃ pūrvadinasyaiva prāvalyam . tasmāttatraivīpavāsaḥ . nanu pūrvopavāmaṃ pratiṣedhati vyāsaḥ tṛtīyayā yutā kāryā dvitīyā na tu pūrvayeti maivam asya vacanasya khaṇḍatithi viṣayatvena saṃpūrṇatithābapravṛtteḥ . khaṇḍatithiviṣayatvañca pūrvayā yutā naiva kāryetyabhidhānādavagamyate . nanu khaṇḍatithāvapi dvitīyā pūrvaviddhaivopoṣyā pratipatsadvitīyā syāddvitīyā pratipadyutā ityāpastambena pratipaddvitīyayoryugmatvābhidhānāt . etadeva vacanamupajīvya kṛṣṇaprati patparaviddhaivopoṣyeti pūrvaṃ nirṇīta tarhi dvitīyāpi kvacitpūrvaviddhā bhavatu taduktaṃ skandapurāṇe pratipatsammukhī kāryā yā bhavedāparāhṇikī . pūrvāhṇikī ca kattavyā dvitīyā tādṛśī vibho! iti . tādṛśī sammukhī pūrvayutetyarthaḥ . pūrvedyurudaye muhūrtaṃ parityajyāvaśiṣṭapūrvāhṇasambandhinī yadā bhavati tadā vedhakāriṇyāḥ pūrvatitheḥ muhūrtatrayābhāvena veddhumasāmarthyātkhayaṃkhaṇḍāpi satī samprūrṇavatpūrvatropavāse yujyate . atra dvitīyā navadhā bhidyate pūrvedyurudayamārabhya pravṛttā 1 prātarudayaṃ parityajya pravṛttā 2 pūrvāhṇa sarvaṃ parityajya pravṛtteti 3 trayobhedāsteṣvekaikasya paredyustrimuhūrtatvatannyūnatvaśūnyatvaistraividhye sati militvā navavidhatvaṃ sampadyate . atha pūrvedyurudayamārabhya pravṛttāyāḥ sampūrṇatvena paredyurmuhūrtatrayatva tannyūnatvānyūnatveṣu triṣvapi pakṣeṣu vivādāviṣayatvāt pūrvatraivopavāsoyuktaḥ . udayaṃ parityajya kiyatpūrbāhṇa bhāgaṃ prakramya pravṛttāyāḥ paredyustrimuhūrtatāyāṃ satyapi parayutopavāsasambhave tāṃ parityajya paurvāhṇikavacanena pūrvedyurevopavāmo vidhīyate . paredyustrimuhūrtanyūna tve tu vedhakāriṇyāstṛtīyāyāḥ satyapi veddhuṃ sāmarthye vedhyāyā dvitīyāyāstrimuhūrtatvābhāvena vedhayogyatvābhāvāt tatropavāso na prasaktaḥ . ataḥ pariśeṣāt pūrvāhṇa vākyācca pūrvatraivopavāsaḥ . pūrvedyuḥ pūrvāhṇaṃ sarvaṃ parityajya pravṛttāyāḥ paredyustrimuhūrtatayobhayatra tithisattvāt kutropavāsa iti sandehe sati vyāsenottara vidhānāt pūrvadinaniṣedhāccottaratropabāsaḥ . na cātra śuklakṛṣṇavyavasthā śaṅkanīyā . yugmaṣākye śuklakṛṣṇapatta sādhāraṇyena paradinavidhānāt kṛṣṇapakṣe'pi tatpravṛttauvādhābhāvācca . anyayostu pakṣayoḥ pūrvavadvedhānarhatvena pūrvedyuḥ paurvāhṇikatvābhāve'pi pariśeṣādāpastambokta yugbhavākyācca pūrvatropavāsa iti sthitam . ekabhaktādipārvaṇaśrāddhānteṣu karmasu dvitīyāpayuktasya viśeṣasya kvacidapyasmaraṇāt pūrvoktanyāyo yojanīyaḥ . sā ca aśvinīkumārayorjanmatithiḥ . yathāha varāhapu0
     tayorjanmopamakrame etat sarvaṃ dvitīyāyāmaśvibhyāṃ brahmaṇā purā . dattaṃ yasmāttatasteṣāṃ tithīnāmuttamā tithiḥ . etasyāṃ rūpakāmastu puṣpāhāro bhavennaraḥ . saṃvatsaraṃ śucirnityaṃ sukharūpī bhavennaraḥ . aśvibhyāṃ ye guṇāḥ proktāste tasyāpi bhavanti ca . manorathadvitīyā tu śrāvaṇaśukladvitīyā . manorathadvitīyāyāṃ divā vāsudevārcanam rātrau candrodaye'rghyadānaṃ naktaṃ bhājanādikamuktam ti° ta° viṣṇudharmottare devamabhyarcya puṣpaistu dhūpadīpānulepanaḥ . udgacchataśca bālendordadyādarghyaṃ samāhitaḥ . naktaṃ bhuñjīta ca naro yāvattiṣṭhati candramāḥ . astaṃ gate na bhuñjīta vratabhaṅga bhayānnaraḥ . skandapu° āṣāḍhasya site pakṣe dvitīyā puṣyasayutā . tasyāṃ rathe samāropya rāsaṃ māṃ bhadrayā saha . yātrotsavaṃ prakurvīta prīṇayecca dvijādbahūn . ṛkṣābhāve tithau kāryā sadā sā prītaye mama rathadvitīyā .
     bhrātṛdvitīyā liṅgapurāṇe kārtike tu dvitīyāyāṃ śuklāyāṃ bhrāvṛpūjanam . yā na kuryādvinaśyanti bhrātaraḥ saptajanmani . tasyā iti śeṣaḥ . mahābhārate kārtike śuklapakṣe tu dvitīyāyāṃ yudhiṣṭhira! . yamo yamunayā pūrvaṃ bhojitaḥ svagṛhe svayam . tasyāṃ nijagṛhe pārtha! na bhoktavyamato budhaiḥ . yatnena bhaginīhastādbhoktavyaṃ puṣṭivardhanam . dānāni ca pradeyāni bhaminībhyo viśeṣateḥ . tathā yamañca citraguptañca yamadūtāśca pūjayet . arthaścātra pradātavyo yamāya sahajadvayaiḥ atra bhoktavyaṃ puṣṭivardhanamiti samabhivyāhṛtaphalaśrutyā bhojananiyamasya prādhānyāt tasya mukhyakālo'ṣṭadhāvibhaktadinasya pañcamāṃśogrāhyaḥ pañcame ca tathā bhāge saṃvibhāgo yathārhataḥ pitṛdevasaddhaṣyāṇāmityādi dakṣokteḥ atra bhojanasya rāgaprāptatve'pi tatkālasya ahani ca tathā tamasvinyāṃ sārdhapraharayāmāntaḥ iti kātyāyanīye na niyamitatvāt vaidhatvena śāstrīyatve na sāmānyaśāstraprāptyupajīviparyudāsāsaṅgatiriti . ta° ta° (tena nātiprage nātisāyamityatra nañarthaḥ paryudāsa) tathā yamadditīyāyāṃ yātrāyāṃ maraṇaṃ bhavet . anadhyāyadvitīyā yathā prekocaicā dvitīyāstāḥ pretapakṣe gate tu yā . yā ca kojāgare jāte caitrāvalyāḥ pare'pi yā . cāturmāsye samāpte ca dvitīyā yā bhavet tithiḥ . parāsvetāsvanadhyāyaḥ purāṇaiḥ parikīrtitaḥ ti° ta° . mārga ca phālgune caiva āṣāḍhe kārtike tathā . pakṣayormāghamāsasya dvitīyāṃ parivarjayet mala° ta° ayamupanayanaviṣayaḥ . pakṣayorityasyottaratra śrutasya sarvatrānvayaḥ . dvitīyā mīnadhanuṣoḥ jyoti° ta° ukteḥ ravicandrayormīnadhanuṣoḥ sthitayostasyā dagdhatvam . candramātrasthitatve candradagdhatvaṃ kecidicchanti dvitīyā dvādaśī yakṣe jyo° ta° uktestasyāmuttarasyāṃ diśi yoginī .

dvitīyaka na° dvitīyena rūpeṇa grahaṇam tāvatiyaṃ grahaṇamiti lugvā pā° kan pūraṇapratyayasya vā luk . 1 caitrāderdvitīyarūpeṇa grahaṇe . pakṣetīyabhāgasya luki dvikamapyatra . dvitīye'hni bhavaḥ kan . 2 dvitīyadinabhave roge pu0

dvitīyatriphalā strī dvitīyā triphalā . gāmbharyāṃ (gāmbhāra) śabdaca° .

dvitīyākṛta tri° dvitīyaṃ kṛtam dvitīya + ḍāc kṛ--kta . dvitīyavārakarṣaṇakarmaṇi kṣetrādau .

dvitīyābhā strī dvitīyena rūpeṇa haridrāyāḥ ābhāti ā + bhā--ka . dāruharidrāyāṃ śabdaca° .

dvitīyāśrama pra° karma° . dvitīye gārhasthye āśrame dvitīyamāyuso bhāgaṃ kṛtadāro gṛhe vaset manuḥ kālohyayaṃ makramituṃ dvitīyaṃ sarvopakārakṣamamāśrama te raghuḥ .

dvitīyika tri° dvitīyaḥ vṛddhyāyaśulkopapadārūpaḥ padārtho dīyate pūraṇārthādvā ṭha . pā° ṭhan vaddhyādirūpeṇa dīyate dvitīyo yasmin tasmin padārthe

dvitīyin tri° dvitīyo bhāgo grāhyanayā'styasya ini . ardhabhāgagrāhake ardhini ardhinaśabde 378 pṛ° dṛśyam . ṣoḍaśa ṣoḍaśa dvitīyibhyaḥ āśva° śrau° 9 . 4 . 4 dvitīyibhyaḥ ardhibhyaḥ ardhameṣāstītyardhinastebhyaḥ nārā0

dvitra tri° ba° va° . dvau vā trayo vā° vikalpārthe bahu° sakhyeyārthatve ḍa . dvau trayovetyarthe . dvitrāgayahā nyarhasa soḍhumarhan! raghuḥ devenāpratipattimūḍhamanasā dvitrāḥ sthitaṃ nāḍikāḥ sā° da0

dvitva na° dvayorbhāvaḥ . ayamekaḥ ayageka ityanekaikatvabodharūpāpekṣābodhajanye dravyaniṣṭhe guṇabhede . tacca samavāyena vastudvaye pratyekaṃ tiṣṭhati, paryāptisambandhena tu dvayoreva tiṣṭhati na pratyekam . tadevāpekṣābuddhijanyam tenaiva imau dvāvityādi vyavahāraḥ . samavāyena pratyekaṃ dvitvasattve'pi na tena tathā vyavahāraḥ . aulukyaśabde 1587 pṛ° tadutpattivināśaprakāraśca dṛśyaḥ . dvitvādayaḥ parārdhāntā apekṣābuddhijā matāḥ . anekāśrayaparyāptā ete tu parikīrtitāḥ . apekṣābuddhināśācca nāśasteṣāṃ nirūpitaḥ . anekaikatvabuddhiryā sā'pekṣābuddhirucyate bhāṣā° dvitvādayo vyāsajyavṛttisaṃkhyā apekṣābuddhijanyā . aneketi . yadyapi dvitvādisamavāyaḥ pratyekaṃ ghaṭādāvapi vartate tathāpyeko dvāviti pratyayābhāvāt eko na dvāviti pratyayasambhavācca dvitvādīnāṃ paryāptilakṣaṇaḥ kaścana sambandhā'nekāśrayo'bhyupagamyate . apekṣābuddhināśāditi . prathamamapekṣābuddhistato dvitvātpattiḥ . tato viśeṣaṇajñānaṃ dvitvatvanirvikalpakarūpam . tato dvitvaviśiṣṭapratyakṣam . apekṣābuddhināśe tato dvitvanāśa iti . yadyapi jñānāntaraṃ na kimapi trikṣaṇasthāyi yogyavibhuviśeṣaguṇānāṃ svottaravartiguṇanāśyatvāt tathāpyapekṣābuddhe strikṣaṇasthāyitvaṃ kalpyate anyathā nirvikalpakāle apekṣābuddhināśāt anantaraṃ dvitvasyaiva nāśaḥ syāt na tu dvitvapratyakṣaṃ tadānīṃ viṣayābhāvāt vidyamānasyaiva cakṣurādinā jñānajananopagamāt . tasmād dvitvapratyakṣādikamapekṣābuddhernāśakaṃ kalpyate . na cāpekṣābuddhināśāt kathaṃ dvitvanāśa iti vācyam . kālāntaredvitvapratyakṣābhāvāt . apekṣābuddhistadutpādikā tannāśastannāśaka iti kalpanāt . ataeva tatpuruṣīyāpekṣābuddhijanthadvitvādikaṃ tenaiva gṛhyata iti kalpyate . na cāpekṣābuddherdvitvapratyakṣakāraṇatvamastvita vācyam . lāghavena dvitvaṃ prati kāraṇatvasyaivocitatvāt . atīndriye dvyaṇyudāvapekṣābuddhiryoginām . sargādikālīnaparamāṇvādāvīśvarīyāpekṣābuddhirbrahmāṇḍāntaravartiyogināmapekṣābuddhirvā dvitvādikāraṇamiti . apakṣābuddhiḥ ketyata āha . aneketi . ayamekaḥ ayamekaḥ . ityākārikā ityarthaḥ . idantu bodhyaṃ yatrāniyataikatvajñānaṃ tatra dvitvādibhinnā bahutvasaṃkhyotpadyate . yathā senāvanādāviti kandalīkāraḥ . ācāryāstu tritvādikameva bahutvaṃ manyante . tathā ca tritvatvādivyāpikā bahutvatvajātiḥ . senādau cotpanne tritvādau tritvatvādyagraho doṣāt . itthañca itarato bahuleyaṃ seneti pratītirupapadyate bahutvasya saṃkhyāntaratve tattāratamyābhāvādityavadheyam muktā° . upa° vṛttau viśeṣaḥ kaścidukto yathā tadayaṃ dvitvādyutpādavināśakramaḥ . samānajātīyayorasamānajātīyayordravyayoścakṣuḥsannikarṣe sati tanniṣṭhaikatvasaṃkhyayoryatsāmānyamekatvatvaṃ tayonirvikalpakānantaraṃ tadviśiṣṭaguṇabuddhirutpadyate saiva cāpekṣābuddhistayā tayordravyayordvitvamutpadyate, utpannasya ca dvitvasya yatsāmānyaṃ dvitvatvaṃ tadālocanenāpekṣābuddhernāśo dvitvatvaviśiṣṭadvitvaguṇaviṣayā viśiṣṭabuddhiścaikadā bhavati, tadagrimakṣaṇe ca dvitvaguṇasyāpekṣābuddhivināśaḥ dve dravye iti dvitvaviśiṣṭadravyajñānañca yugapadutpadyate, tatastasmād dvitvaviśiṣṭadravyajñānāt saṃskāraḥ . tadayaṃ saṃkṣepa, utpatsyamānadvitvādhāreṇendriyasannikarṣastata ekatvaguṇa gatasāmānyajñānaṃ tata ekatvatvasāmānyaviśiṣṭaikatvaguṇasamūhālambanarūpā'pekṣābuddhistato dvitvaguṇotpattistatastadgatasāmānyasya jñānaṃ tatastatsāmānyaviśiṣṭadvitvaguṇajñānaṃ tato dvitvaguṇaviśiṣṭadravyajñānaṃ tataḥ saṃskāra itīndriyasannikarṣamārabhya saṃskāraparyantamaṣṭau kṣaṇāḥ . vināśakramastu ekatvatvasāmānyajñānasyāpekṣābuddhitovināśaḥ dvitvatvasāmānyajñānādapekṣābuddhervināśaḥ dvitvatvasāmānyajñānasya ca dvitvaguṇabuddhitovināśaḥ dvitvaguṇabuddheśca dvitvaviśiṣṭadravyajñānāt tasya ca saṃskārāt viṣayāntarajñānādveti . nanvekatvajñānāttadviśiṣṭadravyajñānameva kathaṃ notpadyate tatsāmagrīsattvāt na hi guṇajñāne sati dravyajñāne vilambo'sti tathā ca tata evāpekṣābuddhervināśe tannāśācca tadagrimakṣaṇa eva dvitvanāśa iti dve dravye iti viśiṣṭajñānapūrvakṣaṇa eva dvitvavināśāpattyā dvitvaviśiṣṭadravyajñānasyānutpattireveti cenna dvitvādyutpattisāmagyranabhibhūtāyā evāpekṣābuddhverdravyaviśiṣṭajñānajanakatvaniyamāt phalabalena kathākalpanāt . nanu tathāpi svajanitasaṃskāreṇaivāpekṣābuddhivināśe punaḥ sa doṣastadavastha eva, dvitvaviśiṣṭajñānapūrvakṣaṇa eva dvitvanāśasya sambhavāditi cenna kevalaguṇajñānasya saṃskārājanakatvāt na hi kevaloguṇaḥ kvāpi smaryate, sarvatra dravyoparāgeṇaiva guṇasmaraṇāt, nanu bhavatvevaṃ tathāpi viśiṣṭabuddhikāle'pi dvitvanāśe viśiṣṭapratītyanudayastadavastha eva na hi vartamānāvabhāsinī viśiṣṭapratītirviśeṣaṇanāśakāle sambhavati tathā'darśanāditi cenna viśeṣaṇajñānaviśeṣyendriyasannikarṣatadubhayāsaṃsargāgrahasya viśiṣṭajñānasāmagyrāḥ prakṛte'pi sambhavāt . yadi tu viśeṣeṇendriyasannikarṣo'pi mṛgyate tadā pūrvakṣaṇe tasyāpi sattvāt pūrvakṣaṇavartina eva sannikarṣasya kāraṇatvenābhyupagamāt, viśeṣaṇaṃ viśiṣṭajñānāgocaro'pi sambhavati, viśiṣṭajñānajanakajñānaviṣayatvamātrameva hi viśeṣaṇatve tantraṃ natu viśiṣṭajñānaviṣayatvamapi . upalakṣaṇasyāpyevaṃ viśeṣaṇatvāpattiriti cennāpratyāyyavyāvṛttisāmānādhikaraṇyasya viśeṣaṇatve tantratvāt upalakṣaṇantu tadvyadhikaraṇam, evaṃ yadā devadattagṛhe kākavattā tadā kākoviśeṣaṇaṃ, yadā tu uparibhraman asan tadopalakṣaṇam . evaṃ sati rūpavati rasa ityādau rūpāderapi viśeṣaṇatvāpattiriti cenna iṣṭatvāt, tarhi tatrāpi rasovarteteti cenna viśiṣṭavṛtterviśeṣaṇavṛttitvānāvaśyakatvāt na hi viśeṣaṇaṃ viśiṣṭamatāvekaṃ tantram . dvitvanāśakāle viśeṣaṇasambandho nāsti kutoviśiṣṭapratyaya iti cenna atadvyāvṛttereva vaiśiṣṭyapadārthatvāt, tadbhānantu tatrāpīti na kiñcidanupapannamityācāryāḥ . evaṃ dvitvotpattivināśavat tritvotpattivināśāvapyūhatīyau . dvitvamapekṣābuddhināśanāśyam, āśrayanāśavirodhiguṇāntarābhāve guṇasya sato'vināśitvāt caramajñānavat caramajñānasyādṛṣṭanāśanāśyatvāt . kvacidāśrayanāśādapi naśyati yatra dvitvādhārāvayavakarmasamakālaikatvasāmānyajñānam, tadyathā avayavakarmasāmānyajñāne vibhāgāpekṣābuddhī saṃyoganāśaguṇotpattī dravyanāśadvitvasāmānyajñāne tatra dravyanāśāddvitvanāśaḥ, sāmānyajñānādapekṣābuddhināśaḥ, apekṣābuddhināśasya dvitvanāśasamānakālatvāt kāryakāraṇasamānamāvāt . yadā tu dvitvādhārāvayavakarmāpekṣābuddhyoryaugapadyaṃ tadā dvābhyāmāśrayanāśāpekṣābuddhināśābhyāṃ dvitvanāśaḥ, tadyathā avayavakarmāpekṣābuddhī vibhāgotpattī saṃyoganāśadvitvatvasāmānyajñāne dravyanāśāpekṣābuddhināśau tābhyāṃ dvitvanāśaḥ pratyekaṃ sāmarthyagrahāt . iyañca prakriyā jñānayorbadhyaghātakatvapakṣe paramupapadyate sa eva ca pakṣaḥ prāmāṇikaḥ . nanu dvitvatritvādīnāṃ sāmagrīsāmye kathaṃ kāryavailakṣaṇyaṃ, dvābhyāmekatvābhyāṃ dvitvaṃ, tribhirekatvaistritvamiti cenna ekatve dvitvādyabhāvāt, samavāyikāraṇagatameva dvitvatritvādikaṃ tantramiti cenna dvitvādyutpatteḥ pūrvaṃ tatra dvitvādyabhāvāt tatrāpi kāraṇacintāyā anivāraṇāt apekṣābuddhāvekatveṣu ca tādṛśaviśeṣasyānupalambhavādhitatvāt phalabalena tatkalpane vā dvitvādivyavahāro'pi tata evāstu kiṃ dvitvādinā, adṛṣṭaviśeṣādviśeṣa iti cedevaṃ sati dvitvārambhikayā'pi sāmamyā kadācittritvaṃ catuṣṭvañcotpadyetetyaniyamapramaṅgaḥ iti cet atrocyate prāgabhāvaviśeṣādviśeṣopapatteḥ . tulyayā sāmagyrā pākajānāṃ rūparasagandhasparśānāmiva . prāgabhāvo'pi sādhāraṇa eveti cenna svasvaprāgabhāvasyaiva kāryaṃ prati kāraṇatvāvadhāraṇāt . yadā śuddhayā'pekṣābuddhyā dvitvaṃ dvitvasahitayā tritvamiti neyam, (avyavasthā) śataṃ pipīlikānāṃ mayā hatamityādau, samavāyikāraṇābhāve dvitvaṃ tābannotpadyate tathā ca gauṇastatra saṃkhyāvyavahārodraṣṭavyaḥ . senāvanādau niyatāpekṣābuddhyabhāvādbahutvamātramutpadyate na tu śatasahasrādisaṃkhyeti śrīdharācāryāḥ . evaṃ sati śatasahasrādikoṭikastatra saṃśayo na syāt na syācca mahatī mahattarā seneti naivamityudayanācāryāḥ . atraivamālocanīyaṃ tritvādiparārdhaparyantā saṃkhyaiva bahutvam, tadbhinnaṃ vā saṃkhyāntaram, nādyaḥ senādāvapi śatasahasrādisaṃkhyotpattiniyamāt, na dvitīyaḥ tritvādivilakṣaṇasya bahutvasyānanubhavāt tathā ca pratiniyataikatvānālamyanāpekṣābuddhijanitaśatādisaṃkhyaiva bahutvaṃ śatādyabhivyaktistu tatra na bhavati tādṛśavyañjakābhāvāt . vayantu brūmaḥ tritvādisamānādhikaraṇaṃ saṃkhyāntarameva bahutvaṃ tritvādijanakāpekṣābuddhijanyaṃ prāgabhāvabhedādeva midyate kathamanyathā bahavastāvat santi śataṃ vā sahasraṃ yeti viśiṣya na jānīma iti . yathaikadravye mahattvaṃ dīrghatvañca tathaikatraivādhikaraṇe tritvādikaṃ bahutvañca, bhavati hi śataṃ vā sahasraṃ vā cūtaphalānyānayānīti praśre bahavastāvadānīyantāṃ kiṃ viśeṣajijñāsayeti . evañca dvitvasahitāpekṣābuddhyā tritvaṃ tritvasahitāpekṣābuddhyā catuṣṭvamevamuttarottaram . bahutvotpattau tu nāpekṣābuddhau pūrvapūrvasaṃkhyāviśiṣṭatvaniyamaḥ, ataeva senāvanādiṣu bahutvamātramutpadyate na tu saṃkhyāntaraṃ saṃśayastvasatkoṭiko'pi bhavatyeveti .

dvidaṇḍi avya° dvau daṇḍau yasmin praharaṇe ica samā° . daṇḍadvayayukte praharaṇe . tiṣṭhadgugaṇe ica pratyayaḥ samāsānta ityukteḥ bahubrīhyarthe avyayībhāvāt avyayatvam tena na dvidaṇḍā prahṛtiriti . na vā praharaṇe ityukteḥ śālādau vācye'pi avyayībhāvaḥ .

dvidaṇḍyādi pu° praharaṇārthe icsamāsāntanimitte pā° ga° ukte śabdagaṇabhede sa ca tatrokto yathā dvidaṇḍi dvimusali ubhāñjali ubhayāñjali ubhādaṇḍi ubhayādaṇḍi ubhāhasti ubhayāhasti ubhākarṇi ubhayākarṇi ubhāpāṇi ubhayāpāṇi ubhābāhu ubhayābāhu ekapadi prohyapadi ādyapadi sapadi nikucyakarṇi saṃhatapucchi antevāsi .

dvidat tri° dvau dantāvasya vayasi dantasya datrādeśaḥ . dvidantopalakṣitavayaske vṛṣādau striyāṃ ṅīp .

dvidala tri° dve dale yasya . dviśākhāyukte 1 darbhapavitrādau śikyañca dāravaṃ pātraṃ dvidalān reṇukān bahūn harivaṃ° 2 dvipatrayukte kamale tacca suṣumṇānāḍīmadhye bhrūmadhyasthitaṃ (hakṣa) varṇayuktaṃ sūkṣmakamalam ājñākhyaṃ cakram . dviḥpanādayo'pyatra dviḥpatre ṣoḍaśāre dvidaśadaśadale dvādaśārdhe catuṣke tantram ājñācakraśabde 642 pṛ° dṛśyam . dvidhā dalyate dala--ghañrthe ka . (ḍāla) khyāte 3 padārthe pu° .

dvidaśa tri° dvyadhikā dvisahitā vā daśasaṃkhya yeṣām saṃkhyayā'vyayāsannādūrādhikasaṃkhyāḥ saṃkhyeye pā° saṃkhyeyārthatvāt ḍac samā° dvyaṣṭanaḥ saṃkhyāyāmabahubrīhyaśītyoḥ pā° abahubrīhītyukterna āt . dvisahita daśasaṃkhyāyute . dviḥpatre ṣoḍaśāre dvidaśadaśadale tantram

dvidāmnī dve dāmanī vanghanasādhane asyā manantatvāt ṅīpīniṣedhe pakṣe ḍāpaḥ prāptau dāmahāyanāntācca pā° ṅībeva . dvirajjvubandhanayogyāyāṃ duṣṭāyāṃ striyāṃ gavi .

dvidiva pu° dvābhyāṃ divā dinābhyāṃ nirvṛttādi taddhitārthe dviguḥ kālāṭ ṭhañ tasya luk hrasvaḥ . dvidinasādhye dvirātrayāgabhede dvitīye dvidivākhyodvyahaḥ kātyā° śrau° 22 . 7 . 6 . dvitīye parvasthāne dvyaho bhavati dvidiva ityākhyā tasya karkaḥ .

dvidevata tri° dve devate yasya 6 ba° . dvidevatāke carvādau dvidevato'pi niyamasāmarthyāt kātyā° śrau° 5 . 18 . 10 dvidevato'pi pauṣṇaścaruḥ prapiṣṭānāmeva bhavati tatra hīndrasahitasya pūṣṇo devatātvam tatra pūṣṇo niyamena piṣṭam prāpnoti (adantatvāt) itarasyendrasyāniyamaḥ karkaḥ iti pūrvapakṣe ardhapiṣṭa cobhayasāmarthyāt 11 sū° pūṣṇaḥ piṣṭam itarasyāpiṣṭamiti viklinnaprāyeṣutaṇḍuleṣu piṣṭānāmāvāpaḥ kariṣyate ataḥ pākadvaidhaṃ nāśaṅkyam karkaḥ . indrāgnidevatāke 2 viśākhānakṣatre ca dvidaivādayo'pyatra . trikottarāvāruṇanairṛtendrapūrvātrayabrahmabhayugdaśaiva . madhyāni neṣṭānyanalānileśadvidaivacitrāhimadhāntakāni vasiṣṭhaḥ

dvideha pu° dvābhyāṃ deho'sya . gajānane gaṇeśe trikā° . ibhānanaśabde 981 pṛ° dṛśyam . carasthiradyātmakeṣu 2 mithunakanyādhanurmīnākhyarāśiṣu . rāśiviśeṣāṇāṃ dvyātmakatvaṃ dbyātmakaśabde dṛśyam . dvitanvādayo'pyatra .

dvidvādaśa pu° dvitīyaḥ dvādaśaśca varakanyayoḥ rāśibhedaḥ doṣasādhanamatra vṛttau saṃkhyāśabdasya pūraṇārthatvaṃ tribhāgaśeṣādivat jñeyam . varakanyārāśyordvitīyadvādaśānyatararūpe vaivāhike aśubhasūcakadoṣabhede upayamaśabde 1241 pṛ° dṛśyama . anapatyatā trikoṇe dvidvādaśe ca dāridryamiti dīpikā tatra vararāśyapekṣayā kanyāyā dvādaśarāśikatve tu na doṣaḥ . kanyāyāḥ dvādaśe bhartā bhartuḥ kanyā dvitīyagā . dvidvādaśaṃ vijānīyāt varjitaṃ tridaśairapi viśiṣya niṣedhāt dvidvādaśe dhanagṛhe dhanahā ca kanyā ripphe sthitā dhanavatī pativallabhā ca jyo° ta° pratiprasavācca . samāhāradviguḥ . 2 dvitīye dhanasthāne dvādaśe vyavasthāne ca na° . dvidvādaśe khalā hānim nī° tā° .

dvidhā avya° dvi + prakāre dhāc . dviprakāre ṣaḍjasaṃvādinīḥ kekā dvidhā minnāḥ śikhaṇḍibhiḥ . dvidheva bhinnaṃ salile vivasvataḥ raghuḥ .

dvidhāgati tri° dvidhā gatirasya . 1 dviprakāragatiyukte . 2 kumbhīre pu° hemaca° .

dvidhātu tri° dvau dhātū yatra . 1 dhātudvayaghaṭite kāṃsyaraityādau 2 gaṇeśe śabdaratnā° . tasya devagajadehadvayaghaṭitatvāt tathātvam .

dvidhātmaka pu° na° dvidhā ātmā yasya kap . 1 jātīkoṣe śabdaca° 2 dvisvabhāveṣu mithunādirāśiṣu pu° .

[Page 3820b]
dvidhālekhya tri° dvidhā lekhyam . 1 dviprakāre lekhanīye 2 hintālavṛkṣe pu° rājani° .

dvinagnaka pu° dviḥ nagnakaḥ . svābhāvikānāvṛtameṭre duścarmarogayute hemaca° .

dvi(dvā)navati strī dvyadhikā navatiḥ vā āt . 1 dvyadhikanavatisaṃkhyāyāṃ 2 tadyukte ca . tataḥ pūraṇe ḍaṭdvi(dvā)navata, tamap, dvi(dvā)navatitama 3 tatsaṃkhyāpūraṇe tri° ḍaṭi striyāṃ ṅīp .

dviniṣka tri° dvābhyāṃ niṣkābhyāṃ krītam taddhitārthadviguḥ tataḥ ṭhañ tasya nityaṃ luki prāpte dvitripūrvānniṣkāt pā° tasya vā luk . dvābhyāṃ niṣkābhyāṃ krīte pakṣe ṭhañaḥ śravaṇe parimāṇāntasyāsaṃjñāśāṇayoḥ pā° uttarapadavṛddhiḥ . dvainiṣkika tatrārthe, dvau niṣkau parimāṇamasya aṇ tasya luka . 2 dviniṣka tatparimāṇayute tri° .

dvipa puṃstrī° dvābhyāṃ mukhaśuṇḍābhyāṃ pibati pā--ka . 1 gaje amaraḥ . vipūryamāṇaśravaṇīdaraṃ dvipāḥ sāghaḥ . syandanāśvaiḥ same yudhyedanūpe naudvipaistathā manuḥ 2 nāgakeśre pu° .

dvipakṣa puṃstrī dvau pakṣau yasya . 1 khagamātre 2 māse pu0

dvipañcamūlī strī dvidhā pañcamūlī . daśamūle dvipañcamūlī kṣīratagarabhadradārumaricasadhuviḍaṅgaṣṭrākṣādvidrākṣāsiddham suśru° . daśamūlaṃ ca daśamūlaśabde 3492 pṛ° dṛśyam .

dvi(dvā)pañcāśat strī dvyadhikā pañcāśat vā āt . 1 dvyadhikapañcāśatsaṃkhyāyāṃ 2 tadanvite ca . tataḥ pūraṇe ḍaṭ dvi(dvā) pañcāśa, tamap dvi(dvā) pañcāśattama tat saṃkhyāpūraṇe tri° striyāṃ ḍaṭi ṅīp .

dvipaṇya tri° dvābhyāṃ paṇābhyāṃ krītaṃ paṇapādamāṣaśatādyat pā° yat . dvābhyāṃ paṇābhyāṃ krīte

dvipatraka pu° dve patre asya saṃjñāyāṃ kan . 1 caṇḍālakande pāraskaranighaṇṭuḥ 2 dvidalakamale vā kap .

dvipatha na° dvayoḥ pathoḥ samāhāraḥ samā° dvi° acsamā° . (domāthāpatha) 1 dvayoḥ pathoḥ samāhāre . dvau panthānau yatra . 2 mārgadvayayukte deśādau tri° .

dvipada pu° dve pade yasya . dvipade ca caturbhedā nṛdevapakṣi rākṣasāḥ 1 praśnasārokte sanuṣyādau . 2 dvipadaghaṭite samāse pu° . 3 rāśibhede ca mithunatulāghaṭakanyā dvipadākhyāścāpapūrvabhāgaśca jyo° ta° dvipadavaśayāḥ sarve siṃhaṃ vihāya catuṣpadāḥ jyo° ta° . samā° dvi° . 4 padadvaye na° . 5 padadvayādyake vāstumaṇḍalasthe koṣṭhabhede .

[Page 3821a]
dvipadā strī dvau pādāvasya saṃkhyāsupūryeti pā° pādasyāntyalopaḥ ṭābṛci ṭāpi pādaḥ padbhāvaḥ . dvipādayuktāyāmṛci

dvipadikā strī dvau pādau daṇḍau yatra vun strītvam . dvau pādau yatra daṇḍaḥ 1 tatrārthe dvau pādau daṇḍito dvipadikāṃ vyavasṛjati dviguṇaṃ dadātītyarthaḥ si° kau° atra pādaśabdasya guṇavācitvābhiprāyeṇa dviguṇamityuktamiti bodhyam . dvipadī svārthe ka hrasvaḥ . 2 gotibhede śuddhā dvipadikā gītirjambhaletyabhidhīyate bharataḥ . dvipadikayā diśo'valokya niḥśvasya sāsram vikramo° .

dvipadī strī dvau pādau yasyāḥ pādaḥ antyalope kumbhapadyā° ṅīṣ padbhāvaḥ . ṛgabhinne 1 dvipadayuktagītibhede 2 mātrāvṛttabhede ca ādau ṣaṭkalasaṅgatametat tadanu pañcacatuṣkalam gurvantaṃ dvipadī bhavatīha viṃśatyaṣṭakalaṃ dalam tallakṣaṇam . gāyatryasyekapadī dvipadī tripadī catuṣpadyapadasi na hi padyase śata° brā° 148 . 1510 . trailokyātmakapādenaikapadrī bhavasi traividyarūpapādena tvaṃ dvipadī bhā° . tena avayavarūpacaraṇavācitvābhāvāt ṭāvṛcītyasya na prasakti gāyatryāstripādattvāt iti dṛśyam .

dviparṇī strī dve parṇe yasyāḥ jātitvāt ṅīṣ . 1 vanakolyāṃ ratnasā° 1 parṇadvayayukte tri° striyāṃ ṭāp .

dvipamada pu° 6 ta° . 1 hastimade 2 gandhadravyabhede ca rājani° .

dvipātra na° dvayoḥ pātrayoḥ samāhāraḥ samā° dvi° pātrā° na ṅīp . pātradvaye . tad harati ābahati vā dvigoṣṭhaṃśca pā° ṣṭhan pakṣe ca dvipātrika dvipātrīṇa khapakṣe ṭhaña tasya adhyardheti luki dvigoriti ṅīpi prāpte pātrādi tvāt na ṅīp . dvipatrahārake tadāvāhake ca

dvipāda pu° dvau pādau yasya vede nāntyalopaḥ . vānarādau paśubhede tadye dvipādāḥ paśavastairevainadetadabhyavaharati śata° brā° 6 . 8 . 2 . 5 . 2 grahabhede ekapādā dvipādāśca tathā dviśiraso'pare harivaṃ° 168 a° nānāgrahoktau . loke tu antyalopaḥ dbipād ityeva . pādadvayayukte manuṣyādau .

dvipādya tri° dvau pādau parimāṇamasya paṇamāṣapādaśatādyat pā° yat pādaḥ paditi na, allopasya sthānivattvāt padyatyatadarthe pā° ityapi na prāṇyaṅgasyaiva tatra grahaṇāt . 1 dvipādaparimāṇayute daṇḍaprāyaścittādau 2 dviguṇadaṇḍe amaraḥ . tatra pādaśabdasya guṇavācitvāt dviguṇaparateti bodhyam .

[Page 3821b]
dvipādhipa pu° 6 ta° . 1 airāvate 2 gajaśreṣṭhe ca tatpūrvamaṃśadvayasaṃ dvipādhiprāḥ māghaḥ gajādhipādayo'pyatra .

dvipāyin pu° dvābhyāṃ mukhaśuṇḍābhyāṃ pibati pā--ṇini . gaje hārā° striyāṃ ṅīp .

dvipāsya pu° dvipasyāsyamevāsyamasya . gaṇeśe .

dvipuṭa pu° dve puṭe asya . sugandhiśvetapuṣpake vṛkṣabhede pāraskarani° .

dvipuruṣa tri° dvau puruṣau prāmāṇamasya taddhitārtha dviguḥ pramāṇe lodvigornityam pā° mātraco luk . puruṣadvayapramāṇayukte striyāṃ vā ṅīp dvipuruṣī (ṣā) vā parikhā .

dvipṛṣṭha pu° brahmasambhave rājabhede hemaca° .

dvibandhu pu° dvayorlokayorbandhuḥ . dvayorlokayorbandhau vahnau . sa dvibandhurvaitaraṇaḥ ṛ° 10 . 61 . 17

dvibhāva tri° dvau bhāvau yasya . dvisvabhāvayukte tataḥ brāhmaṇā° bhāve karmaṇi ca ṣyañ . dvaibhāvya dvitve na° .

dvibhūma tri° dve bhūmī yatra acsamā° . bhūmidvayayukte prāsādādau (dotālā)

dvimātṛ pu° dve mātarau yasya samāsāntavidheranityatvāt na kap . 1 gaṇeśe hemaca° . kap dvimātṛko'pyatra . 2 jarāsandhe ca

dvimātṛja pu° dvābhyāṃ mātṛbhyāṃ jāyate jana--ḍa . 1 gaṇeśe dvaimāturaśabde dṛśyam . 2 jarāsandhanṛpe ca jarāsandhaśabde 30 60 pṛ° dṛśyam .

dvimātra pu° dve mātre uccāraṇakālabhedo'sya . dīrghasvare ā ī ityādau ekamātro bhavedhrasvo dvimātro dīrgha ucyate śikṣā .

dvimāṣya tri° dvau māṣau pramāṇamasya yat . māṣadvayaparimāṇa yukte .

dvimāsya tri° dvau māsau bhūtaḥ dvigoryapr pā° yapa . māsadvayaṃ vyāpya 1 bhūte 2 tathābhūtavayaske ca .

dvimīḍha pu° hastināpurakārakahastinṛpasutabhede tenedaṃ nirmitaṃ pūrvaṃ hastināpuramuttamam . hastinaścāpi dāyādāstrayaḥ paramadhārmikāḥ . ājamīḍho dvimīḍhaśca puramīḍhastathaiva ca harivaṃ° 20 a0

dvimukha puṃstrī° dve mukhe yasya . 1 mukhadvayayukte rājasarpe halā° . 2 mukhadvayayukte tri° striyāṃ svāṅgatvāt vā ṅīṣ . 3 kṛmirogabhede pu° cūravo dvimukhāścaiva saptaivaite purīṣajāḥ suśrutaḥ . dve svasyāḥ svavatsasya mukhe yasyāḥ ṅīṣ . 3 ubhayatomukhyāmardhaprasūtāyāṃ dhenvāṃ strī . ubhayatomukhaśabde 1363 pṛ° dṛśyam dvimukhīgopradātāraḥ kapilādrānatatparāḥ kāśīsva° 4 jalaukāyāṃ strī ṭāp .

[Page 3822a]
dvimuni avya° dvau munī pāṇinikātyāyanau vaṃśyau . saṃkhyāvaṃśyena pā° avyayī° . tulyavidyāyuktamunidvaye . dvimuni vyākaraṇasya, vidyāvidyāvatārabhedāt dvimuni vyākaraṇa mityapi sādhu si° kau0

dvimūṣali avya° dve mūṣale yatra praharaṇe avyayī° dvidaṇḍyā° ic samā° . mūṣaladvayayukte praharaṇe .

dvimūrdha tri° dvau mūrdhānāvasya ṣac samā° . śīrṣadvayayukte bahumūrdhno dvimūrdhāṃśca trimūrdhāṃścāhatāṃ mṛdhe bhaṭṭiḥ asyontodāttatvam striyāṃ ṅīṣ . saṃjñāyāntu kvacit na samā° . dvimūrdhan danuputrabhede abhavan danuputrāśca ityupakrame dvimūrdhvā śakuniścaiva tathā śaṅkuśirāḥ prabhuḥ harivaṃ° 4 a° .

dviyajus strī dve yajuṣī upadhāne asyāḥ . 1 iṣṭakābhede dve yajuṣī iva śarīre asya . 2 yajamāne ca yathoktaṃ śata° brā° atha dviyajuṣamupadadhāti . indrāgnī akāmayetāṃ svargaṃ lokamiyāveti tāvetāmiṣṭakāmapaśyatāṃ dviyajuṣamimāmeva tāmupādaghātāṃ tāmupadhāyāsyai pratiṣṭhāyai svargaṃ lokamaitāṃ tathaiyaitadyajamāno yaddviyajuṣamupadadhāti yena rūpeṇa yat karma kṛtvendrāgnī svargaṃ lokamaitāṃ tena rūpeṇa tatkarma kṛtvā svargaṃ lokamayānīti sā yaddviyajurnāma dve hyetāṃ devate apaśyatāṃ yaddhyeva dviyajuṣamupadadhāti yajamāno vai dviyajuḥ tadāhuḥ . yadasāveva yajamāno yo'sau hiraṇmayaḥ puruṣo'tha katamadasyedaṃ rūpamiti daivo vāasya sa ātmāmānuṣo'yaṃ tadyatsa hiraṇmayo bhavatyamṛtaṃ vā asya tadrūpaṃ devarūpamamṛtaṃ hiraṇmayamatha yadiyaṃ mṛdaḥ kṛtā bhavati mānuṣaṃ hyasyedaṃ rūpam . sa yadamūmevopadadhyāt . nemāmapaśiṃṣyātkṣipre hāsmāllokādyajamānaḥ preyādatha yadi māmapaśinaṣṭi yadevāsyedaṃ mānuṣaṃ rūpaṃ tadasyaitadapaśinaṣṭi tathehānenātmanā sarvamāyureti śata° brā° 7 . 4 . 2 . 16 yato dve devate etāmapaśyatāmata eva dvābhyāṃ yajurbhyāmupadhīyate . sa hiraṇmayaḥ puruṣo'sya yajamānasya devatva prayukta ātmā śarīram . dviyajuriṣṭakā manuṣyatvapayukta ātmetyarthaḥ hiraṇmayatvāt puruṣasya devaśarīratvaṃ mṛṇmayatvād dviyajuṣo mānuṣaśarīrātmatvam bhā° . te ca yajuṣī śata° brā° 74221 ukte yāste agne! sūrye rucaḥ 1 . yāśca devāḥ! sūrye rucaḥ 2 . iti .

dviyamuna avya° dvayoryamunayoḥ samāhāraḥ nadībhiśca pā° nadībhiḥ saṃkhyā prāgvat samāhāre cāyamiṣyate si° kau° samāhāre ceti pā° sūtre cakāra evakārārthakaḥ samāhārānyavyavacchedakastena dvigīrayamapavādo'vyayīmāvaḥ mano° . dvayoryamunayoḥ samāhāre .

dvira pu° dvau rau rephau vācakaśabde'sya . rephadvayaghaṭitabhramaraśabdavācye 1 madhukare 2 varvare ca .

dvirada pu° dvau radau pradhānatayā yasya . 1 gaje amaraḥ 2 nāgakeśare ca samameva samākrāntaṃ dvayaṃ dviradagāminā raghuḥ duṣyairiva kṣitibhṛtāṃ dviradairudāram māghaḥ .

dviradāntaka puṃstrī° 6 ta° . siṃhe rājani° striyāṃ jātitvāt ṅīṣ .

dviradārāti pu° 6 ta° . 1 śarabhe aṣṭāpade jantubhede pāra° ni° 2 siṃhe ca .

dviradāśana puṃstrī° dviradamaśrāti aśa--bhojane lyu . siṃhe pāra° ni° striyāṃ jātitvāt ṅīṣ .

dvirabhyasta tri° dvirvāramabhyastaḥ . dviguṇite dvirukte .

dviraśana na° dvirvāramaśanam . dvivārabhojane munibhirdviraśanaṃ proktaṃ viprāṇāṃ martyavāsināṃ nityam . ahani ca tathā tamasvinyāṃ sārdhapraharayāmāntaḥ kātyāyanasaṃ0

dvirasana puṃstrī dve rasane jihve yasya . dvijihve sarpe hārā° striyāṃ jātitvāt ṅīṣ .

dvirāgamana na° dvirdvivāramāgamanam . vivāhāt paratra pitṛgehāt patigṛhe vadhvāḥ punarāgamane . tatra nakṣatrādi tatsvarūpañca jyo° ta° uktaṃ yathā
     śrīpatisaṃhitāyāṃ pracetāḥ puṣyādityasamīraṇāditivasusvātyuttarārevatītārānāyakarohiṇīṣu śubhadāmeṣālikumbhe ravau . vāreṣvijyasitenduvitsu śubhade tāre praśaste vighau kanyāmanmathamīnataulimṛgabhe syādaṅganādvyāgamaḥ . nārāyaṇapaddhatau vṛtte pāṇigrahe gehāt pituḥ patigṛhaṃ prati . punarāgamanaṃ vadhvāstad dvirāgamanaṃ viduḥ jyotiḥsārasaṃgrahe vivāhamāsi prathamaṃ vadhvā nāgamanaṃ yadi . tadā sarvamidaṃ cintyaṃ yummādyavdaṃ vicakṣaṇaiḥ kṛtyacintāmaṇau śvaśrūṃ hantyaṣṭame varṣe śvaśurañca daśāvdake . saṃprāpte dvādaśe varṣe patiṃ hanti dvirāgame matsyasūkte bhuktvā pitṛgṛhe kanyā bhuṅkte svāmigṛheṃ yadi . daurbhāgyaṃ jāyate tasyāḥ śapanti kulanāyikāḥ atra vihitanakṣatrādi muhū° pī° uktaṃ yathā caredathaujahāthane ghaṭālimeṣage ravau ravījyaśuddhiyogataḥ śubhagrahasya vāsara . nṛyugmamīnakanyakātulāvṛṣe vilagnake dvirāgamaṃ laghudhruve care'srape mṛdūḍuni . daityejyohyabhimukhadakṣiṇe yadi syādgaccheyurna hi śiśugarbhiṇī navoḍhāḥ . vālaścet vrajati vipadyate navoḍhā cedbandhyā bhavati ca garbhiṇī tvagarbhā . nagarapraveśaviṣayādyupadrave karapīḍane vibudhatīrthayātrayoḥ . nṛpapīḍane navabadhūpraveśane pratibhārgavo bhavati doṣakṛnnahi . pitrye gṛhe cet kucapuṣpasambhavaḥ strīṇāṃ na doṣaḥ pratiśukrasambhavaḥ . bhṛgvaṅgirovatsavasiṣṭhakaśyapātrīṇāṃ bharadvājamuneḥ kule tathā mu° ci° pūrvaṃ navavadhūpraveśe jāte tadanantaraṃ parāvṛtyāpi pitṛgṛhaprāptāyāmapi vadhvā yatheṣṭavarṣāṇi sthitāyāḥ punarbhartṛgṛhapraveśo dvirāgamaśabdavācyaḥ . ayaṃcācāraḥ prācyodīcyapāścāttyānāmeveti . carediti . atha vadhūpraveśakathanānantaraṃ punarvadhūpraveśaṃ dvirāgamanaṃ vakṣyamāṇanakṣatrādiṣu caret kuryātkadā? ojahāyane viṣamavarṣe prathame tṛtīye pañcame vā varṣe sati . tathā ghaṭālimeṣage kumbhavṛścikameṣasthite ravau . tathā varasya ravījyaśuddhiḥ raveḥ sūryasya ijyasya guroḥ śuddhistayoryogataḥ . śubhagrahasya sānabudhaguruśukrāṇāmanyatamasya vāsare sati . mithunamīnakanyātulāvṛṣāṇāmanyatame lagne śubhagrahāvalokite śubhayukte vā sati . laghūnyaśvinīpuṣyahastāḥ dhruvāṇi prasiddhāni carāṇi śravaṇāditrayapunarvasusvātyaḥ asraporākṣasastadbhaṃ mūlaṃ mṛdūni prasiddhāni eṣu bheṣu dvirāgamaḥ praśasta ityarthaḥ . yadāha ṛkṣoccayaḥ tiṣyādityasamīraṇāditivasutrīṇyuttarāṇyaśvinīrohiṇyaḥ śubhadāśca varṣamasamaṃ meṣālikumbhe raviḥ . kanyāmanmathamīname navavadhūyānaṃ vṛṣe taulike devācāryasitendusaumyadivase śuddhe gurau bhāskare iti . granthakartrātra kānicidbhānyadhikāni uktāni tāni rājamārtaṇḍenoktāni . nīhārāśu dhanottarāditigurubrāhmānurādhāśvinīmūlāhaskaravāruṇānilaharitvāṣṭreṣu śaste tithau . kumbhājāligate ravau śubhakare prāptodaye bhārgave sūrye kīṭaghaṭājage śubhadine pakṣe ca kṛṣṇetare . hitvā dikpratilomagau budhasitau lālāṭagaṃ dikpatiṃ cānītā guṇaśālinī navavadhūrnityotsavairmandiram . lālāṭagān yātrāyāṃ vakṣyati . śukrāstaniṣedhastu sāmānyato vāpyārāmetyādinokta eveti na punaruktaḥ . yadyapi prāk sāmānyena kālaśuddhiruktā tathāpyāvaśyakatve . caitre pauṣe harisvapne guroraste malimluce . navoḍhāgamanaṃ naiva kṛte pañcatvamāpnuyāditi bādarāyaṇavākyānnaiva vadhūpaveśaḥ kāryaḥ . daityejya iti . yadi daityejyaḥ śukro'bhimukhadakṣiṇe gantavyadigabhimukhe ganturdakṣiṇadigbhāge vā sthitaḥ syāttadā śiśurbālaḥ garbhiṇī garbhavatī navoḍhā nūtanapariṇotā vrajettadā bālaḥ vipadyate mriyate . garbhiṇī tvagarbhā garbharahitā syāt garbhasrāvavatī bhavet . nūtanapariṇītā navoḍhā bandhyā apatyasambhavarahitā syāt . yadāha bādarāyaṇaḥ astaṅgate bhṛgoḥ putre tathā sammukhamāgate . naṣṭe jīve niraṃśe vā naiva sañcālayedvadhūḥ . garbhiṇyā kālakenāpi navavadhvā dvirāgame . padamekaṃ na gantavyaṃ śukre sammukhadakṣiṇe . gurviṇī sravate garmaṃ bālo vā maraṇaṃ vrajet . navā vadhūrbhavedvandhyā śukre sammukhadakṣiṇe . yadi śukraḥ pūrvasyāmuditastadā pūrvadiśi gantuḥ sammukha eva paścimāṃ gantuḥ pṛṣṭhe, dakṣiṇāṃ ganturvābhe, uttarāṃ ganturdakṣiṇe syāt . tadā pūrvottare diśau na gacchet kintu paścimadakṣiṇe diśau gacchet . yadi paścimāyāmuditaḥ śukraḥ tadā paścimāṃ gantuḥ sammukha eva dakṣiṇāṃ gantuḥ dakṣiṇaḥ . pūrvāṃ gantuḥ pṛṣṭhe uttarāṃ ganturvāmaḥ . tadā paścimadakṣiṇe diśau na yāyāt . kintu pūrvottare diśau gacchet . pṛṣṭhe bhṛgau putravatīṃ prayāṇe kāntāṃ kulīnāṃ subhagāṃ karoti . agre sukho vai vidadhāti śukro vaidhavyaśokau khalu cāsta śukraḥ iti . keciddīpotsavapratipadi nakṣatrādiniyamaṃ vinaiva badhūpraveśaṃ vāñchanti . uktañca astaṅgate gurau śukre siṃhasthe vā vṛhaspatau . dīpotsavabalenaiva kanyā bhartṛgṛhaṃ viśet iti tadetacchiṣṭācārato jñeyam . atra lagnaśuddhimāha bādarāyaṇaḥ upacayagate jīve bhṛgau kendramupāgate . śuddhe lagne śubhākrānte gantavyaṃ bhartṛmandirama nagarapraveśe, viṣayodeśaḥ ādiśabdena grāmaḥ . tasyopadrave anyarājakṛtopadrave sati durbhikṣādinā vopadrave sati . gantavyadiśi pratiśukrakadoṣo nāsti . karapīḍane vivāhoddeśena yātrāyāṃ satyāṃ vibudhā devāsteṣāṃ yātrā nagarakoṭayātrā devayātrā tīrthayātrā prayāgādiyātrā tayoḥ . nṛpapīḍane nṛpādrājñaḥ sakāśātpīḍāyāṃ daṇḍādikṛtāyāṃ satyām navavadhūpraveśane nūtanapariṇītāyāḥ kanyāyāḥ bhartragṛhapraveśe eteṣāmanyatamabhāve sati bhārgavaḥ sambhukhadoṣakṛnnahi . yathāha vādarāyaṇaḥ svabhavanapurapraveśo deśānāṃ vibhrame tathodvāhe . nūtanavadhvāgamane pratiśukro na duṣyatīti . nūtanavadhūnāṃ svāmigṛhagamanaṃ pratiśukrayātrāyāṃ mahāndoṣaḥ . tadvākyaṃ prāguktam . atha prauḍhastrīṇāṃ dvirāgane tathā gotrabhedaparatvena pratiśukrāpavādāntaramāha pitrye iti . pituridaṃ pitryam . tasmin pitrye gṛhe kucau stanau puṣpamṛtuḥ tatsambhavaḥ syāttadā strīṇāṃ pratiśukrasambhavo dāṣī nāsti . upalakṣaṇatvādbhartuḥ sūryaguruśuddhirāhityasambhave'pi doṣo nāstīti . taduktaṃ caṇḍeśvareṇa pitryāgāre kucakusumayoḥ sambhavo vā yadi syātpatyuḥ śuddhirna bhavati raveḥ sammukho vātha śukraḥ . tūle lagne guṇavati tithau candratārāviśuddhau strīṇāṃ yātrā bhavati saphalā sevituṃ svāmisadma iti . vāśabdādguruśuddhirapi cenna bhavatītyarthaḥ . atha bhṛgvaṅgirovatsavasiṣṭhakaśyapātribharadvājavaṃśotpannānāmapi pratiśukrasambhavo doṣo nāsti . yadāha bādarāyaṇaḥ kaśyapeṣu vasiṣṭheṣu cātribhṛgvaṅgiraḥsu ca . bhāradvājeṣu vātsyeṣu pratiśukro na duṣyati iti . ayaṃ cāpavādo yātrāmātrasādhāraṇaḥ na dvirāgamane, sammativākye viśeṣānukteḥ . evaṃ prākpadyokto'pyapavādojñeyaḥ . kecicchubhaṃ teṣāmāhuḥ . yadāha maheśvaraḥ no teṣāṃ pratiśukrapātamaśubhaṃ ye vatsabhṛgvaṅgirobhāradvājavasiṣṭhakaśyapakulotpannāstathā'treḥ kule . deśānāṃ viṣayaplave ca niyataṃ na syādvivāhe tathā tīrthānāṃ gamane tathaikanagare grāme ca saumye tatheti . somapyāpatyaṃ saubhyo budhaḥ . budhasāṃmukhye'pi bhṛgvādigotrotpannānāmapi tathā yānamaśubhaṃ nāsti cakārāta durbhikṣādyupadravasadbhāve'nyeṣāmapi yānamaśubhaṃ nāstītyarthaḥ taccintyaṃ mūlavākyasyāpavādarūpasyānupalambhāta . ki ca yathā sādhāraṇyena yasyāṃ kasyāṃciddiśi yātrāyāṃ śukrādhiṣṭhitādiniṣiddhā sā ca bādarāyaṇādivākyerapohyate . tathā budhasāmmukhye gamananiṣedhānukterapavādasyānuktatvadarśanāt . nanu pratiśukraṃ pratibudhaṃ pratibhaumaṃ gato nṛpaḥ . balena śakratulyo'pi hatasainyo nivartate iti vasiṣṭhoktireva budhasāmmukhyadoṣaniṣedhabodhikāstīti . kiṃ ca kujāya vṛṣabhaṃ dadyāt svarṇaṃ dadyādbudhāya ca . tattat sammukhajo doṣastatkṣaṇādeva naśyati iti budhasāmmukhyadodhanirākaraṇārthā api taduktirevāsti pramāṇamiti cet . satyam . pratiśukraṃ pratibudhaṃ ityādivākyairbadhasāmmakhyamapi doṣāvahameveti pratīyate . atrārthavādo'pyabhāṇi śrīpatinā pratīndujaṃ bhūmipatergatasya nānyegrahāstrāṇavidhau samarthāḥ iti . trāṇaṃ rakṣaṇam . nāradenāpi pratīndujakṛtaṃ doṣaṃ hantuṃ śaktā grahā na hi iti . tatra gotrādiviṣayatvena parihāro yo'bhihitaḥ sa śukrasāmmukhye eva natu budhasāmmukhye gotraparihārastu doṣakaravākyānte pratiśukraṃ na vidyate ityuktam . nanu pratiśukramityādivākyopāttasya pratibudhasyāpyayaṃ parihāro'stu doṣakathanānantarameva tasyābhidhānāt pratiśukrapadaṃ tu mukhyatāṃ sūcayitum upāttaṃ tadabhiprāyeṇa saumye tatheti maheśvaroktiḥ sādhīyasīti cenna yadyeṣo'bhimataḥ syāt saumye tathetivadbhaume tatheti vaktavyaṃ syāt . tacca noktam . kiṃ ca pratiśukrapadaṃ mukhyatāṃ sūcayitum uṣāttamityuktaṃ tadapyayuktam . kutaḥ śukrāstadoṣasya mahattvoktestadviṣayako'yaṃ gotrādiparihāraḥ . kāmaṃ vrajedvā pratiśukramastaṅgate ca yāyānna jigoṣuratreti śrīpatyukteḥ śukrāstadoṣasyāpavādo budhānukūlyamapi tenaiva astaṅgate'pyāsphujiti prayāyādbudho yadi syādanukūlavartīti . anukūlavartī yātavyadiśīṣṭavartī . budhaprātikūlyaṃ tu mahādoṣāvahametadvākyaṃ tairapi prāgabhihitam . parantu budhāstaḥ samīcīno na veti na vacanaṃ yuktipadavīṃ vā kāñcidabhyadhāyi . tasmādvācanike'rthe na yuktiḥ prabhavediti . budhamāmmukhye gotrādiparihāro na śiromaṇipadavīmārohati . ādiśabdāt svabhavanapurapraveśe deśānāṃ vibhrame tathodvāhe . nūtanavadhvāgamane pratiśukravicāraṇā nāsti ekagrāme pure vāpi durbhikṣe rāṣṭraviplave . vivāhe tīrthayātrāyāṃ pratiśukro na duṣyati iti . tulyanyāyatvādbhaumasāmmukhye'pi viśiṣyarvivacanābhāvāt . kintu śukrasāmmukhya eva sa parihāraḥ . so'pi sarveṣāṃ yātrāmātrasādhāraṇaḥ . parantu śiśugarbhiṇīnavavadhūnāṃ astaṅgate bhṛgoḥ putre ityādinā bādarāyaṇādivākyāttu viśeṣaphalāvagatimātre tatraiṣāṃ śiśvādīnāṃ budhasāmmukhyavicārastu durāpāsta evetyalamatiprasaṅgeneti śivam pī° dhā° dvyāgamadvirāgamādayo'pyatra .

dvirātra tri° dvābhyāṃ rātribhyāṃ nirvṛttaḥ taddhitārthadvi° ṭhak tasya luk ac samā° . 1 rātridvayasādhye 2 yāgabhede pu° ekarātro dvirātraḥ atha° 11 . 9 . 10 vyuṣṭi dvirātraḥ kātyā° 15 . 9 . 22 . 2 vratabhede na° . samā° dviguḥ ac samā° . 3 rātridvaye na° .

dvirātrīṇa tri° dvābhyāṃ rātribhyāṃ nirvṛttādi kha tasya na luk . rātridvayasādhye pakṣe ṭhañ . dvairātrika tatrārthe

dvirāpa puṃstrī° dviḥ dvivāramāpibati ā + pā--ka . hastini śabdamā° tasya śuṇḍena prathamapānottaraṃ mukhena pānāt dvivārapāyitvāt tathātvam striyāṃ ṅīṣ .

dvirāṣāḍha pu° mādhavādiṣu ṣaṭkeṣu māsi darśadvayaṃ yadā . dvirāṣāḍhaḥ sa vijñeyaḥ śete tu śrāvaṇe'cyutaḥ mihi rokte mithunastharavyārabdhaśuklapratipadādidarśāntamāsadvaye . sa cāṣāḍhamalamāse bhavati yathā mithunastho yadā bhānuramāvasyādvayaṃ spṛśet . dvirāṣāḍhaḥ sa vijñeyo viṣṇuḥ svapiti karkaṭe . paurṇamāsyadvayaṃ yatra pūrvāṣāḍhādvayaṃ spṛśet . dvirāṣāḍhaḥ sa vijñeyo viṣṇuḥ svapiti karkaṭe gāruḍokte māsabhede ca .

dvirukta tri° dviḥ dvivāramuktaḥ . 1 abhyaste dvitvaprāpte dhātvādau 2 dvivāraṃ kathite ca .

dvirūḍhā strī dvivāramūḍhā vaha--karmaṇi kta . dvivāravivāha yutāyāṃ punarbhūstriyām hemaca° .

dviretas pu° dve retasī kāraṇamasya . dvābhyāṃ paśubhyāṃ rāsabhāśvābhyāṃ jāte 1 aśvatare go'jābhyāṃ 2 jāte gardabhe ca taetamekaṃ paśuṃ dvābhyāṃ paśubhyāṃ pratyapaśyan rāsabhaṃ goścāveśca tadyadetamekaṃ paśuṃ dvābhyāṃ paśubhyāṃ pratyapaśyaṃstasmādeṣaekaḥ sandviretāḥ śata° brā° 6 . 3 . 1 . 23 . atra gardabhasya tathātvamuktamaśvatarasya tathātvaṃ ca lokaprasiddham .

dvirepha pu° dvau rephau vācakaśabde'sya . dvirephayuktabhramaraśabdavācye 1 madhukare amaraḥ 2 varvare hemaca° madhu dvirephaḥ kusumaikapātre dvirephamālāḥ saviśeṣasaṅgāḥ kumā° .

dvirvacana na° dvirucyate vaca--karmaṇi lyuṭ . 1 dvirukte dviḥkathite abhyaste dhātvādau ca dvirvacane'ci pā° na padāntadvirvatvanetyādi pā° .

dvilakṣaṇa tri° dve lakṣaṇe prakārau yasya . prakāradvayayute dvidhābhinne samānayānakarmā ca viparītastathaiva ca . tadātvāyatisaṃyuktaḥ sandhirjñeyo dvilakṣaṇaḥ manuḥ . dvilakṣaṇaḥ dviprakāraḥ kullū° .

dvivaktra pu° dve vaktre asya . 1 mukhadvayayute rājasarpe 2 dānavabhede ekavaktro mahāvaktro dvivaktraḥ kālasannibhaḥ harivaṃ° 263 a° nānādānavanāmarūpādyuktau .

[Page 3825b]
dvivacana na° dvau dvitvamucyete anena vaca--karaṇe lyuṭ karma ṣaṣṭhyā samāsaḥ . dvitvabodhake pā° paribhāṣite aubhyāmityādau tasthasprabhṛtau ca . dvyekayordvivacanaikavacane bahuṣu bahuvacanamiti pā° .

dvivajraka pu° dviguṇitaḥ vajraḥ saṃjñāyāṃ kan . ṣoḍaśakīṇe gṛhabhede vajro'ṣṭāsrirdvivajrako dviguṇaḥ vṛ° saṃ° 53 a° .

dvivarṣa tri° dve varṣe vayomānamasya ṭhak tasya luk . 1 dvivarṣavayaske gavādau striyāṃ ṭāp . dve varṣe adhīṣṭo bhṛto bhūto bhāvī vā ṭhañ tasya cittavati nityaṃ luk . dvivarṣaṃ 2 satkṛtya niyojite 3 bhṛte karmakare 4 svasattayāvyāpte 5 bhāvini ca . acetane tu varṣālluk ca pā° luk pakṣekha ṭhañ ca . dvivarṣa dvivarṣīṇa acetane vyādhyādau bhaviṣyati tu varṣasyābhaviṣyatīti pā° uttarapadavṛddhiḥ . dvivārṣika dvivarṣabhūte dhānyādau yāgādau ca bhaviṣyati tu nottarapadavṛddhiḥ . dvaivārṣika ityeva . ūnadvivārṣikaṃ pretaṃ nidadhyurbāndhavā bahiḥ manuvākye cittavatyapi na luk ārṣatvāt bodhyam . svārthe ka . dvivarṣavayaske tri° striyāṃ ṭāpi ataittvaṃ dvivarṣikā tatrārthe hemaca0

dvivāhikā strī dviprakāraṃ vāhayati vāhi--ṇvul . dolāyāṃ śabdamā° tayā ubhayapārśvayoḥ svārūḍhasya vāhanāttathātvam .

dviviṃśatikīna na° dvāviṃśatikamarhati tatparimāṇamasya vā kha . dvāviṃśatikārhe tatsaṃkhyāparimite

dvivida pu° 1 vānarabhede sa ca rāmasenāntargataḥ . maindaśca dvividhaścāpi hanūmāṃścānilātmajaḥ . jāmbavānṛkṣarājaśca sugrīvasacivāḥ sthitāḥ bhā° va° 279 a° . dvāparayugoye saumadvārasthe 2 vānarabhede ca saubhadvāre vānarendro dvivido nāma nāmataḥ bhā° u° 129 a° . vānarau dvau mahāvīryau maindodvivida eva ca . vijitau yuddhadurdharṣau jāmbavāṃścāparājitaḥ harivaṃ° 174 a° . samudrasyottare tīre dvivido nāma vānaraḥ . aikāhikajvaraṃ hanti tasya nāmānukīrtanāt .

dvividha tri° dve vidhe asya . dviprakāre nikāmataptā dvivighena vahninā nabhaścareṇendhanasambhṛtena ca kumā0

dvivinda pu° dvau vindū lekhanākāre'sya . visarge varṇabhede .

dvivista tri° dve viste arhati parimāṇamasya vā ārhīyaḥ ṭhak tasya vā luk . vistadvayārhe tatparimite pakṣe ṭhako'luk . dvaivistika tatrārthe .

[Page 3826a]
dviveda tri° dvau vedāvadhīte veda vā aṇ tasya luk . dvivedādhyāyini

dviveśarā strī dvau veśau yānasthānarūpau rāti dadāti rāka . laghurathe narabāhyāyāṃ gantryāṃ hārā° .

dvivraṇa pu° dvividho braṇaḥ śāka° ta° . suśrutokte śārīre āga ntuke ca dvividhe vraṇe . tasyedam cha . dvivraṇīya tadadhikā reṇa cikitsitādau . dvividhāvraṇatadbhedanidānādi suśrute darśitaṃ yathā athāto dvivraṇīyacikitsitaṃ vyākhyāsyāmaḥ . dvau vraṇau bhavataḥ śārīra āgantuśceti . tayoḥ śārīraḥ pavanapittakaphaśoṇitasannipātanimittaḥ . āganturapi puruṣapaśupakṣivyālasarīsṛpaprapatanapīḍanaprahārāgnikṣāraviṣatīkṣṇauṣadhaśakalakapālaśṛṅgacakeṣuparaśuśaktikuntādyāyudhābhighātanimittaḥ . tatra tulye vraṇasāmānye dvikāraṇotthānaprayojanasāmarthyāddvivraṇīya ityucyate . sarvasminnevāgantu vraṇe tatkālameva kṣatoṣmaṇaḥ prasṛtasyopaśamārthaṃ pittavacchītakriyāvadhāraṇavidhirviśeṣaḥ sandhānārthañca madhughṛtaprayoga ityetaddvikāraṇotthānaprayojanamuttarakālantu doṣopaplavaviśeṣācchārīravatpratīkāraḥ . doṣopaplavaviśeṣaḥ punaḥ samāsataḥ pañcadaśaprakāraḥ prasaraṇasāmaryādyathokto vraṇapraśnādhikāre śuddhatvāt ṣoḍaśaprakāra ityeke . tasya lakṣaṇaṃ dvividhaṃ sāmānyaṃ vaiśeṣikañca . tatra sāmānyaṃ ruk, vraṇa gātravicūrṇane vraṇatīti vraṇaḥ . viśeṣalakṣaṇaṃ punarvātādiliṅgaviśeṣaḥ . tatra śyāvāruṇābhastanuḥ śītapicchilālpasrāvīrūkṣaścaṭacaṭāyanaśīlaḥ sphuraṇāyāmatodabhedavedanābahulī nirmāṃsaśceti vātāt . kṣiprajaḥ pītanīlābhaḥ kiṃśukodakābhoṣṇasrāvī dāhapākarāgavikāro pītapiḍakājuṣṭaśceti pittāt . pratatacaṇḍakaṇḍūbahulaḥ sthūlo ghanaḥ stabdhasirāsnāyujālāvatataḥ kaṭhinaḥ pāṇḍvavabhāso mandavedanaḥ śuklaśītasāndrapicchilāsrāvī guruśceti kaphāt . prabāladalanicayaprakāśaḥ kṛṣṇasphoṭapiḍakājālopacitasturaṅgasthānagandhaḥ savedano dhūmāyanaśīlo raktasrāvī pittaliṅgaśceti raktāt . todadāhadhūmāyanaprāyaḥ pītāruṇābhāsastadvarṇasrāvī ceti vātapittābhyām . kaṇḍūyanaśīlaḥ sanistodo dāruṇo muhurmuhuḥ śītapicchila srāvī ceti vātaśleṣmabhyām . guruḥ sadāha uṣṇaḥ pītaḥ pāṇḍusrāvī ceti pittaśleṣmabhyām . rūkṣastanustodabahulaḥ supta iva ca raktāruṇābhastadvarṇasrāvī ceti vātaśoṇitābhyām . ghṛtamaṇḍābho mīnadhāvanatoyagandhirmṛdurvisarpyuṣṇakṛṣṇasrāvī ceti pittaśoṇitābhyām . raktoguruḥ picchilaḥ kaṇḍūprāyaḥ sthiraḥ saraktapāṇḍusrāvī ceti śleṣmaśoṇitābhyām . sphuraṇatodadāhadhūmāyanaprāyaḥ pītatanuraktasrāvī ceti vātapittaśoṇitebhyaḥ . kaṇḍūsphuraṇacumcumāyanaprāyaḥ pāṇḍughanaraktasrāvī ceti vātapittaśleṣmaśoṇitebhyaḥ . dāhapākarāgakaṇḍūprāyaḥ pāṇḍughanaraktasrāvī ceti śleṣmapittaśoṇitebhyaḥ . trividhavarṇavedanāsrāvaviśeṣopetaḥ pavanapittakaphebhyaḥ . nirdahananirmathanasphuraṇatodadāhapākarāgakaṇḍasvāpabahulonānāvarṇavedanāsrāvaviśeṣopetaḥ pavanapittakaphaśoṇitebhyaḥ . jihvātalābho mṛduḥ snigdhaḥ ślakṣṇo vigatavedanaḥ suvyavasthito nirāsrāvaśceti śuddho vraṇa iti .

dviśata na° dviguṇaṃ śatam . 1 śatadvaye . pūraṇe ḍa . 2 tatsaṃkhyāpūraṇe tri° . tatastamap dviśatatama tatsaṃkhyāpūraṇe tri° . dviśatena krītam kan . śatācca ṭhanyatāvasamāse pā° asamāsa iti viśeṣaṇāt na ṭhanyatau dviśataka . tatkrīte tri° dvayoḥ śatayoḥ samāhāraḥ ṅīp . 3 dviśatī śatadvayasamāhāre strī .

dviśatikā dve dve śate dadāti pādaśatasya saṃkhyādervīpsāyāṃ vun pā° vun bunnantaṃ striyāmeva . dvidviśatadāne

dviśatya tri° dviśatena krītam paṇapādamāṣaśatādyat pā° yat . dviśatena krīte .

dviśapha puṃstrī dvau śaphau yasya . chinnakhure dvikhure paśubhede gaurajo mahiṣaḥ kṛṣṇaḥ śūkaro gavayo ruruḥ . dviśaphāḥ paśavaśceme aviruṣṭraśca saptamaḥ bhāga° 3 . 10 . 3 kārpāsakauṭajorṇānāṃ dviśaphaikaśaphasya ca manuḥ .

dviśarīra pu° dve carasthirātmake śarīre avayabe asya . carasthirātmake mithunakanyādhanurmīnarūpe rāśibhede teṣāṃ ca prathamārdhasya sthirasānnidhyāt sthirātmakatvaṃ caramārdhasya carasānnidhyāccaratvam . dvitanudvidehādayo'pyatra .

dviśas avya° dvau dvau dadāti karoti vā śas . ekakriyayā dvayorvyāptau . dviśaḥ pātrāṇi saṃsādayati kātyā° śrau° 2 . 3 . 6

dviśāṇa tri° dvābhyāṃ śāṇābhyāṃ krītam . dvitripūrvādaṇ ca pā° ṭhañ tasyaiva adhyardhapūrveti pā° luk . śāṇadvaya krīte pakṣe aṇ parimāṇāntasyāsaṃjñāśāṇayoriti pā° paryudāsādādivṛddhiḥ . dvaiśāṇa pakṣe yat . dviśāṇya tatrārthe

dviśīrṣa pu° dve śīrṣe asya . vahnau śabdaca° .

[Page 3827a]
dviśūrpa tri° dvābhyāṃ śūrpābhyāṃ krītam śūrpādañanyatarasyām pā° añṭhañau vā adhyardhapūrvadvigorluk pā° tayoḥ luk . dvābhyāṃ śūrpābhyāṃ krīte, dvayoḥ śūrpayoḥ samāhāraḥ . dviśūrpī tayā krītamiti vigrahe ṭhañeva na añ śūrpāntatve'pi pratyayavidhau tadantagrahaṇaniṣedhāt . ṭhañaśca na luk tasya dvigunimittatvābhāvāt parimāṇāntasyeti pā° uttarapadavṛddhiḥ . dviśaurpika tatrārthe tri° striyāṃ ṅīp .

dviśṛṅgikā strī dve śṛṅge iva phale asyāḥ kap ataittvam . meḍhravallyāṃ pāraskaranigha° .

dviṣa vaire adā° ubha° saka° aniṭ . dveṣṭi dviṣṭe--adviṣanadviṣuḥ . advikṣat ta didveṣa didviṣe . yaḥ sarvatrānābhisnehastattat prāpya śubhāśubham . nābhinandati na dveṣṭi na dveṣṭyakuśalaṃ karma kuśale nānuṣajjate gītā tato'dviṣu rnirāloke svebhyo'nyebhyaśca rākṣasāḥ bhaṭṭiḥ saṃvatsaraṃ pratīkṣeta dviṣantīṃ yoṣitaṃ patim manuḥ ārṣatvāt num .

dviṣa tri° dveṣṭi dviṣa--kvip . śatrau amaraḥ . randhrānveṣaṇadakṣāṇāṃ dviṣāmāmiṣatāṃ yayau raghuḥ .

dviṣa tri° dviṣa--kartari ka . dveṣakārake śatrau tanmitrapūjā tadaridviṣatvam vṛ° saṃ° 78 a° .

dviṣat tri° dviṣo'mitre pā° prathamāsāmānādhikaraṇye'pi dvidha--śatṛ . dveṣakārake śatrau amaraḥ pārthenātha dviṣanmuram māghaḥ .

dviṣantapa tri° dviṣantaṃ tāpayati dviṣatparayostāpeḥ khac pā° khaci hrasvaḥ arurdviṣadajantasya pā° mum saṃyogāntyatakārasya lopaḥ . śatrutāpake . ghaṭaghaṭīgrahaṇālliṅgaviśiṣṭaparibhāṣā anityā tena dviṣatīṃ tāpayatītyādau na khac kintu aṇ . dviṣatītāpa ityeva si° kau

dviṣaṣ tri° ba° va° . dviguṇitāḥ ṣaṭ . dvādaśasu tuṣṭāyāṃ toṣamāpanno'janayaddvādaśātmajān . ityupakrame sudevorocano dviṣaṭ bhāga° 4 . 1 . 7

dviṣāṣṭika tri° dve ṣaṣṭī adhīṣṭo bhṛto bhūto bhāvī vā ṭañ uttarapadavṛddhiḥ . dve ṣaṣṭī dināni vyāpya 1 bhṛte 2 bhūte 3 bhāvini ca .

dviṣeṇya tri° dviṣa--eṇvan kicca . dveṣaśīle adviṣeṇyaśabde udā° dṛśyam .

dviṣṭa tri° dviṣa--karmaṇi kta . dveṣaviṣaye nivṛttistu bhaveddveṣāt dviṣṭasādhanatādhiyaḥ bhāṣā° dveṣaśabde dṛśyam . dvyaṣṭa + pṛṣo° . 2 tāmre na° sārasundarī .

dviṣṭha tri° dvayostiṣṭhati sthā--ka ambāmbeti pā° ṣatvam . 1 dvayoḥ sthite saṃyogavibhāgādau 2 sthānadvayasthite dviṣṭhāstithikṣayābhyastāścāndravāsarabhājitāḥ sū° si° . dviḥ dvivāraṃ sthitam vā visargalope na ṣatvam . dvistha dvivārasthite tri° tribhuje bhujayoryogastadantaraguṇo bhuvā hṛto labdhyā dvisthā bhūrūnayutā dalitā bādhe tayoḥ syātām līlā° .

dvis avya° kriyāgaṇane dvi + suc . dvivārakriyādau dviḥ śaraṃ nābhisandhatte dviḥ sthāpayati nāśritān . dvirdadāti na cārthibhyo rāmo dvirnaiva bhāṣate . triḥprāśyāpo dvirunmṛjya mukhametānyupaspṛśet ti° ta° dviḥpramṛjyāttatomukham manuḥ .

dvisama tri° dve same parimāṇamasya ṭhañ tasya luk . 1 dvivarṣaparimāṇe . dvisamamadhīṣṭa ityādau ṭhañ parimāṇāntasyā saṃjñāśāṇayoḥ pā° sū° kālaparimāṇasyāgrahaṇam saṃkhyāyāṃ saṃvatsaṃkhyasya ca pā° saṃvatsarasya pṛthaggrahaṇāt nottarapadavṛddhiḥ, adhyardhetyādinā na luk asya ṭhaño dvigunimittatvābhāvāt . dvaisamika dvisamavyāpake jvarādau .

dvisa(sā)hasra tri° dvābhyāṃ sahasrābhyāṃ krītam dve sahasre parimāṇamasya vā aṇ . ṭhañāderapavādaḥ tasya vā luk . 1 dvisahasrakrīte 2 dvisahasraparimite ca . dvisahasraparodāyaḥ striyai deyo dhanasya tu dāyabhā° . 2 dviguṇitasahasre ca

dvisahasrākṣa pu° dvirāvṛttaṃ sahasraṃ śāka° ta° dvisahasraṃ dviguṇasahasramakṣīṇi yasya ṣac samā° . anante hema° tasya sahasravaktratvena pratimukhaṃ dvidvinetratvāt tathātvam .

dvisāṃvatsarika tri° dvivatsaraṃ bhūtādi ṭhañ . saṃkhyāyāṃ saṃvatsarasaṃkhyasya ca pā° uttarapadavṛddhiḥ . dvivarṣaṃ vyāpya bhūtādau .

dvisāptatika tri° dvisaptatiṃ bhūtādi ṭhañ uttarapadavṛddhiḥ dvisaptatiṃ vyāpya bhūtādau .

dvisītya tri° dvivāraṃ sītayā halena samitaṃ nauvayodharmetyādinā pā° yat . dvivāraṃ kṛṣṭakṣetre .

dvisuvarṇa tri° dvābhyāṃ suvarṇābhyāṃ krītaṃ ṭhak adhyardheti luk 1 dvābhyāṃ suvarṇābhyāṃ krīte . dvisuvarṇena krītamiti vigrahe tu na luk ṭhako dvigunimittatvābhāvāt parimāṇāntatvāduttarapadavṛddhiḥ . dvisauvarṇika dvisuvarṇena krīte . samāhāradviguḥ . 2 suvarṇadvaye strī ṅīp .

dvistanā strī dvau stanāviva mṛdavayavau yasyāḥ akhāṅgatvānna ṅīṣ . iṣṭakāvṛtibhede sā ca kātyā° śrau° 16 . 4 sutre darśitā . iṣṭakāśabde 993 pṛ° dṛśyam . stanāvivāgreṣūnnayati dvistanāmaṣṭastanāmeke kātya° śrau° 16 . 4 . 1, 2 .

[Page 3828a]
dvistāvā strī dvirdviguṇitā tāvatī . dvistāvā tristāvā vediḥ pā° ni° . prakṛtau yāvatī vediḥ tato dviguṇāyāṃ vedyāṃ si° kau° .

dvi(dviḥ)svinna na° dvivāraṃ svinnaṃ vṛttau sujarthe dviśabdaḥ visargayukte tu sujantaḥ . dvivārapakve taṇḍule (usanā cāula) ekaghāraṃ dhānyāvasthāyāṃ tasya svinnatā dvitīyavāraṃ taṇḍulāvasthāyāmiti dviḥsvinnatvam . dvi(dviḥ)svinnamannaṃ pṛthukaṃ śuddhaṃ deśaviśeṣake . nātyantaśastaṃ viprāṇāṃ bhojane ca nivedane . na bhakṣyaṃ tadyatīnāñca vidhavābrahmacāriṇām . tāmbūlañca yathā brahman! tathaite vastunī dhruvam brahmavai° pu° brahmakha° . hastini śabdara° .

dvihan pu° dvirhanti hana--kvip vṛttau sujarthe dviśabdaḥ .

dvihalya tri° halasya karṣe yat dvivāraṃ halyaḥ . dvivāraṃ halakṛṣṭakṣetre (docasā bhūmi) amaraḥ .

dvihāyana tri° dvau hāyanau vayaḥkālo yasya . 1 dvivarṣe paśvādau striyāṃ hāyanāntatvāt ṅīṣ . dvihāyanī dvivarṣā gauḥ amaraḥ . samāhāradvi° . 2 varṣadvaye na° pātrā° na ṅīp . śukaṃ dvihāyanaṃ vatsaṃ krauñcaṃ hatvā trihāyanam manuḥ . dvihāyanaṃ vyāpya vrataṃ kuryāt ityarthaḥ .

dvihīna tri° dvābhyāṃ strīpuṃsābhyāṃ hīnam . klīvaliṅgaśabde dvihīnaṃ prasave sarvaṃ harītakyādayaḥ striyām amaraḥ .

dvihṛdayā strī dve hṛdaye yasyāḥ . garbhiṇyām dohadaśabde 3768 pṛ° dṛśyam .

dvīndriyagrāhya tri° dvābhyāmindriyābhyāṃ cakṣuṣā tyacā ca grāhyaḥ uttarapadadviguḥ . saṃkhyādiraparatvānto dravatvaṃ sneha eva ca . ete tu dvīndriyagrāhyāḥ bhāṣā° ukte tvakcakṣuṣorgrahaṇayogye padārthe .

dvīpa pu° na° ardharcā° dvirgatā dvayorvā diśorgatā āpo'tra a samā° dvyantarupasargebhyo'pa īt pā° īt . jalamadhyasthasthalabhede vāriveṣṭite taṭabhede antarīpe amaraḥ . bhūmyāṃ pradhānadvīpāśca navaiva teṣāṃ nāma sthānabhedāśca si° śi° uktā yathā bhūmerardhaṃ kṣārasindho rudaksthaṃ jambūdvīpaṃ prāhurācāryavaryāḥ . ardhe'nyasmin dvīpaṣaṭkasya yāmye kṣārakṣīrādyambudhīnāṃ niveśaḥ . śākaṃ tataḥ śānmalamatra kauśaṃ krauñcañca gomedaka puṣkare ca . jambudvīpaśabde 3043 pṛ° dṛsyam . dvīpāntarānītalavaṅgapuṣpam anye'pi upadvīpā ramaṇakādayaḥ santi te'pi nava militā aṣṭādaśa . aṣṭādaśadvīpanikhātayūpaḥ raghuḥ navadvayadvīpapṛthagjayaśriyām naiṣa° toyotthite 2 pulinamātre ca dvaipāyanaśabde dṛśyam . kūrmagrāhajhamākīrṇāṃ vipuladvīpaśobhitām bhā° va° 64 a° . lakṣaṇayā dvīpatulye 3 avalambanasthāne ca . vṛkodaraḥ savyasācī yamau ca ko'tra dvīpaḥ syāttumule vastadānīm bhā° sa° 61 a° . yaścaiṣāmabhavat dvīpaḥ kuntīputro vṛkodarāḥ bhā° u° 49 a° . dvau varṇau īyate ī--bā° pak . 4 vyāghracarmaṇi na° marataḥ . tadasyāsti ac . 5 vyāghre pu° .

dvīpakarpūra pu° dvīpasya dvīpāntarasya karpūraḥ . cīnakarpūre rājani° .

dvīpakharjūra na° dvīpasya dvīpāntarasya kharjūram . mahāpāre rājani° .

dvīpaja na° dvīpe dvīpāntare jāyate jana ḍa . mahāpāre rājani° .

dvīpavatī strī dvīpo'styasyām matup masya vaḥ ṅīp . 1 bhūmau 2 nadyāñca alaṅkṛtaṃ dvīpavatyā mālinyā rasyatīrayā bhā° ā° 167 a° .

dvīpa(pi)śatru dvī(pinaḥ)pasya vyāghrasya śatruriva . śatāvaryām rājani° .

dvīpikā strī dvīpaḥ vyāghraḥ nāśyatayā'styasyāḥ ṭhan . śatāvaryām rājani° .

dvīpin pu° dvau varṇau īyate īṅ gatau bā° pak dvīpaṃ carma tadasyāsti ini . 1 vyāghre (citā vāgha) 2 citrake siṃhadvīpiruruvyāghramahiṣaiśca mṛgairvṛtam bhā° va° 64 a° . vyāghre dvīpicarmāvṛtakaṭīm tantram .

dvīpinakha pu° dvīpino nakha iva . vyāvranakhe .

dvīpya tri° dvīpe jalāntarvartini sthalamūmau bhavaḥ yat . 1 dvīpa bhave 2 rudre pu° . nādeyāya ca dvīpyāya ca yaju° 16 . 31 .

dvīśa tri° dvau īśau yasya . 1 dvidaivatye carvādau 2 viśākhānakṣatre ca tasya indrāgnidevatākatvāt tathātvam .

dvṛ(dvyṛ)ca pu° dve ṛcau yatra a samā° . bā° vā samprasāraṇam . ṛgdvayayutasūktātmamantrabhede kuṣumbhakastadavravīt āvadaṃstvaṃ śakune! bhadramāvada, gṛṇānā jamadagninā dhāmante viśvambhuvanamadhiśritaṃ, gantā no yajñaṃ yajñiyāḥ, suśamiyo nasvo araṇaḥ pracakṣva vicakṣvāgne yā hi marut sakhāyate rājañchataṃ haviriti dvṛcāḥ āśva° gṛ° 3 . 5 . 7 ete nava dvṛcāḥ nārāvṛ° pataṅgamaktamasurasya māyayā yo naḥ sa nutyo abhidāsadagne bhavāno agne sumanā upetāviti dvṛcāḥ āśva° śrau° 4 . 6 . 3 .

[Page 3829a]
dveṣa pu° dviṣa--bhāve ghañ . nyāyanaye ātmavṛttau 1 guṇabhede sa ca icchādveṣaprayatnasukhaduḥkhajñānānyātmano liṅgam gau° sū° darśitaḥ yajjātīyasyārthasya sannikarṣāt duḥkhamātmopalabdhavān tajjātīyamevārthaṃ paśyan hātumicchati seyaṃ hātumicchā dveṣaḥ . ekasyānekārthadarśino darśanapratisandhānāt duḥkhahetau dveṣaḥ iti bhāṣyasammato'rthaḥ . tatra duḥkhaṃ pratikūlavedanīyatayā svatodveṣaviṣayaḥ tatsāghanantu dviṣṭasādhanatājñānāt . adharmajanyaṃ duḥkhaṃ syāt pratikūlaṃ sacetasām . bhāṣā° pratikūlamiti duḥkhatvajñānādeva sarveṣāṃ svabhāvato viṣaya ityarthaḥ muktā° . dviṣṭasādhanatābuddhirbhavet dveṣasya kāraṇam bhāṣā° . dveṣaṃ prati dviṣṭasādhanatājñānaṃ kāraṇam . balavadiṣṭasādhanatājñānañca pratibandhakaṃ tena nāntarīyaduḥkhajanake pākādau na dveṣaḥ muktā° . dveṣo dviṣṭasādhanajñānañca nivṛttikāraṇam nivṛttistu bhavet dveṣāt dviṣṭasādhanatādhiyaḥ tatrokteḥ ayamarthaḥ duḥkhe nivṛttirdveṣāt tadupāye nivṛttistu dviṣṭasādhanatvajñānāt dviṣṭasādhanatājñānasya duḥkhasādhanaviṣayakanivṛttiṃ prati janakatvamanvayavyatirekābhyāṃ sthitam iti muktāvalī . jñasyecchādveṣanimittatvādārambhanivṛttyoḥ gau° sū° . ayaṃ khalu jānīte tāvat idaṃ me sukhasādhanamidaṃ me duḥkhasādhanamiti jñātaṃ sukhasādhanamāptumicchati duḥkhasādhanaṃ hātumicchati . prāptumicchāprayuktasyāsya sukhasādhanāvāptaye samīhāviśeṣa ārambhaḥ . jihāsāprayuktasya duḥkhasādhanaparivarjanaṃ nivṛttirevaṃ jñānecchāprayuktasukha duḥkhānāmekenābhisambandhaḥ ekakartṛkatvaṃ jñānecchā pravṛttīnāṃ samānāśrayatvañca tasmājjasyecchā dveṣaprayatnasukhaduḥkhāni dharmāḥ nācetanasyeti ārambhanivṛttyośca pratyagātmani dṛṣṭatvāt paratrānumānaṃ veditavyamiti bhā° . sāṃkhyādimate 2 buddhidharmabhede . sāṃkhyādimatasiddhastu dveṣaḥ aṣṭādaśavidhaḥ tāmisraśabde 3272 pṛ° darśitaḥ sa ca buddhidharmaḥ kleśaviśeṣaḥ asmitājanyaśca . tallakṣaṇādikaṃ pāta° sū° bhāṣyādāvuktam yathā avidyāsmitārāgadveṣābhiveśāḥ pañca kleśāḥ ityuddiśya duḥkhānuśayī dveṣaḥ iti lakṣitam . duḥkhābhijñasya duḥkhānusmṛtipūrvo duḥkhe tatsādhane vā pratigho manyurjighāṃsā krodhaḥ sa dveṣa iti bhāṣyam . duḥkhamanuśete kaścidantaḥkaraṇavṛttibhedaḥ tamo'nugatapariṇāmaḥ īdṛśaṃ sarvadā me mā bhūdityevaṃ tadayaṃ duḥkhānuśayīti bhāṣyārthaḥ . anabhijñasya smṛterabhāvāt duḥkhābhijñasyetyuktaṃ smaryamāṇe duḥkhe dveṣaḥ duḥkhānusmṛti pūrvakaḥ, anubhūyamāne tu duḥkhe nānusmṛtimapekṣate . tatsādhane tu smaryamāṇe anubhūyamāne vā duḥkhānusmṛtipūrtaka eva dveṣaḥ anubhūyamānaṃ hi duḥkhasādhanaṃ tajjātīyasya duḥkhahetutvaṃ smṛtvā tajjātīyatayā cāsya duḥkhahetutvamanumāya dveṣṭi . pratihantīti pratighaḥ dveṣasya pravṛtteḥ pratihananāt pratighatvam viva° . tacca śatruvyāghrādiṣu satsu na nivārayituṃ śakyam . na ca sarve te duḥkhahetavo hantuṃ śakyante ataḥ sa dveṣaḥ sadā hṛdayaṃ dahati . yadā tu svasyeva pareṣāṃ sarveṣāmapi duḥkhaṃ nā bhūditi karuṇāṃ duḥkhiṣu bhāvayet tadā vairyādidveṣanivṛttau cittaṃ prasīdati . yadyasau puṇyapuruṣeṣu muditāṃ bhāvayet tadā tadvāsanābhāvāt svayamevāpramatto'śuklā kṛṣṇe puṇye pravartate . tathā pāpapuruṣeṣūpekṣāṃ bhāvayan svayamapi sadvāsanābhāvāt pāpānnivartate . tataśca puṇyākaraṇapāpakaraṇanimittasya paścāttāpasyābhāve cittaṃ prasīdati . evaṃ sukhiṣu maitrīṃ bhāvayato na kebalaṃ rāgo nivartate . kintvasūyerṣyādayo'pi nivartante . tathā duḥkhiṣu karuṇāṃ bhāvayataḥ śatrubadhādikaro dveṣo yadā nivartate tadā duḥkhipratiyogikaḥsukhitvaprayukto darpo'pi nivartate . evaṃ doṣāntaranivṛttirapyūhanīyā . duḥkhe tatsādhane ca idaṃ me mā bhūditi spṛhāvirodhinī cittavṛttiḥ krodha iti īrṣyeti cocyate . indriyasyendriyasyārthe rāgadveṣau vyavasthitau gītā .

dveṣaṇa tri° dviṣa--yuc . 1 śatrau amaraḥ pānapo dveṣaṇaḥ krodhī nirghṛṇaḥ paruṣastathā bhā° śā° 168 a° .

dveṣapakṣa pu° 6 ta° . dveṣāvāntarabhedeṣu dveṣapakṣāḥ krodha īrṣyā droho'marṣa iti nyāyabhāṣyam .

dveṣ na° dviṣa--kartari vic . dveṣṭari . bādhatāṃ dveṣo abhayaṃ kṛṇotu ṛ° 6 . 47 . 12 . dvoṣodveṣṭṛn bhā0

dveṣas na° dviṣa--karmaṇi asun . dveṣye pāpādau dveṣoyutamāvivāsanti ṛ° 4 . 11 . 5 dveṣaso pāpasya yutaṃ pāpayutam bhā° .

dveṣin tri° dviṣa--ṇini . dveṣakārake . tathāpi vavṛṣe tasya tatkāri dveṣiṇo yaśaḥ raghuḥ . madyājī śaṅkaradveṣī maddveṣī śaṅkarapriyaḥ . ubhau tau narakaṃ yātaśchinnarajjūghaṭāviva purā° sāraḥ . bhāve asun . 2 dveṣe 3 aprītau ca pu° . dveṣoyuto na duritā ṛ° 5 . 01 . 6 . dveṣoyutaḥ aprītiyutaḥ bhā° .

dveṣya tri° dveṣṭumarhaḥ yat karmaṇi ṇyadvā . 1 dveṣaviṣaye 2 dveṣārhe ca . dveṣyo'pi sammataḥ śiṣṭastasyārtasya yathauṣadham raghuḥ . yathā yamaḥ priyadveṣyau prāpte kāle niyacchati manuḥ . svakṛtāpakāramapekṣyāpakārakartari asahane 3 śatrau ca .

dvai a° dvṛ--bā° ḍai . vitarke cādigaṇaḥ .

dvaiguṇika tri° dviguṇārthaṃ dviguṇaṃ tat prayacchati garhyam pāṭhak . dviguṇalābhāya dhanaprayoktari vṛddhyājīve vārdhuṣau .

dvaita na° dvidhā itaṃ dvītaṃ tasya bhāvaḥ svārthe vā aṇ . dvaidhībhāve 2 dvaye yugale ca . dvaitādvetayorubhayorapi sapramāṇakatvāt nyāyādimate dvaitam vedāntimate advaitaṃ rāmānujamate viśiṣṭādvaitamityeva sthitam . anye śuddhādvaitamicchanti . tatrācāryā evamāhuḥ . advaitameva satyaṃ tasmin dvaitaṃ na satyamadhyastam . rajatamiva śuktikāyāṃ mṛgatṛṣṇāyāmivodakasphuraṇam . āropitaṃ yadi syādadvaitaṃ vastvavastuni dvaite . yuktaṃ naiva tadā syāt satye'dhyāso bhavatyasatyānām . yadyāropaṇamubhayostadvyatiriktasya kasyacidbhāvaḥ . āropaṇaṃ na śūnye tasmāddvaitasatyatā grāhyā . pratyakṣādyanavagataṃ śrutyā pratipādanīyamadvaitam . dvaitaṃ na pratipādyaṃ tasya svayameva lokasiddhatvāditi . prapañco yadi vidyeta nivarteta na saśayaḥ . māyāmātramidaṃ dvaitamadvaitaṃ paramārthataḥ .

dvaitavana na° dve śokamohādike ite yasmāt dvītaṃ svārthe aṇ karma° . 1 tapovanabhede yudhiṣṭhiraṃ dvaitavane vanecaraḥ kirā° . 2 tādṛśavanopalakṣite sarovarabhede ca . idaṃ dvaitavanaṃ nāma saraḥ puṇyajaloṣitam . gacchāmaḥ puṇyaṃ vikhyātaṃ mahaddvaitavanaṃ saraḥ bhā° va° 24 a° . tena haitena dhvasā dvaitavana īje mātsyo rājā yatraitatdvaitavanaṃ sarastadetadgāthayābhigītaṃ caturdaśa dvaitavane rājā saṃgrāmajiddhayān indrāya vṛtraghne'badhnāt tasmādddaitavanaṃ saraḥ śata° brā° 13 . 5 . 4 . 9 .

dvaitavāda pu° dvaitamadhikṛtya vādaḥ . gautamādipraṇīte jīveśvaravibhedanirṇāyake 1 kathārūpagranthabhede kapilādipraṇīte nānājīvanirṇāyake 2 kathābhede ca . tatra sāṃkhyamate yathā jīvānāṃ parasparabhedastathā sāṃ° kā° tattvakau° ukto yathā janmamaraṇakaraṇānāṃ pratiniyamādayugapatpravṛtteśca . puruṣabahutvaṃ siddhaṃ traiguṇyaviparyayāccaiva sāṃ° kā° . puruṣabahutvaṃ siddhaṃ kasmājjanmamaraṇakaraṇānāṃ pratiniyamāt nikāyaviśiṣṭābhirapūrvābhirdehendriyamano'haṅkārabuddhivedanābhiḥ puruṣasyābhisambandhojanma na tu puruṣasya pariṇāmastasyāpariṇāmitvāt teṣāmeva ca dehādīnāmupāttānāṃ parityāgo maraṇaṃ na tvātmanovināśaḥ tasya kūṭasthanityatvāt . karaṇāni buddhyādīni trayodaśa teṣāṃ janmamaraṇakaraṇānāṃ pratiniyamovyavasthā sā khalviyaṃ sarvaśarīreṣvekasmin puruṣe nopapadyate tadā khalvekasmin jāyamāne sarve jāyeran mriyamāṇe ca mriyeran andhādau caikasmin sarve evāndhādayaḥ vicitte caikasmin sarva eva vicittāḥ syurityavyavasthā syāt pratikṣetraṃ puruṣabhede tu bhavati vyavasthā . nacaikasyāpri puruṣasya dehopādhānabhedādvyavastheti yuktaṃ pāṇistanādyupādhibhedenāpi janmamaraṇādivyavasthāprasaṅgāt . na hi pāṇau vṛkṇe, jāte vā stanādau mahatyavayave, yuvatirjātā mṛtā vā bhavatīti . itaśca pratikṣetraṃ puruṣabheda ityāha ayugapatpravṛtteśca pravṛttiḥ prayatnalakṣaṇāyadyapyantaḥkaraṇavartinī tathāpi puruṣe upacaryate tathā ca tastinnekatra śarīre prayatamāne sa eva sarvaśarīreṣveka iti sarvatra prayateta sarvāṇyeva śarīrāṇi yugapaccālayet nānātve tu nāyaṃ doṣa iti . itaśca puruṣabheda ityāha traiguṇyabiparyayāccaiva evakārobhinnakramaḥ siddhamityasyānantaraṃ draṣṭavyaḥ siddhameva nāsiddham . trayoguṇāstraiguṇyaṃ tasya viparyayo'nyathābhāvaḥ, kecit khalu satvanikāyāḥ satvabahulā yathordhvasrotasaḥ kecidrajobahulāḥ yathā manuṣyāḥ . kecittamobahulāḥ yathā tiryagyonayaḥ . so'yamīdṛśastraiguṇyaviparyayo'nyathābhāvasteṣu satvanikāyeṣu na bhavet yadyekaḥ puruṣaḥ syādbhede tvayama doṣa iti tattvakau° . janmādivyavasthātaḥ puruṣabahutvam nādvaita śrutivirodheḥ jātiparatvāt sāṃ° sū° .

dvaitavādin tri° dvaitaṃ jīvabhedaṃ jīveśvarayorbhedaṃ vā vadati vada--ṇini . jīvabhedavādini jīveśvarayorbhedavādini ca naiyāyikādau .

dvaitādvaita na° dvaitañcādvaitañca . jīveśvarayorbhedābhedayoḥ . advaitañca tathā'dvaitaṃ dvaitādvaitaṃ tathaiva ca . na dvaitaṃ nāpi cādvaitamityetat pāramārthikam . na hi naivānyasambangho brahmabhāvena bhāvitaḥ . īdṛkṣāyāmavasthāyāmavāpyaṃ paramaṃ padam . dvaitapakṣāḥ samākhyātā ye'dvaite tu vyavasthitāḥ .

[Page 3831a]
dvaitin tri° dvaitaṃ bhedaḥ sammatatayā'styasya ini . dvaitavādini naiyāyikādau . svasiddhāntavyavasthāsu dvaitino niścitā dṛḍham . parasparaṃ virudhyante tairiyaṃ na virudhyate . advaitaṃ paramārtho hi dvaitaṃ tadbheda ucyate . teṣāmubhayathādvaitaṃ tenāyaṃ na virudhyate .

dvaitīyīka tri° dvitīya + svārthe īkak . dvitīye dvaitīyīkatayā mito'yamagamat tasya prabandhe mahā ityādi naiṣa° .

dvaidham avya° dvi + prakāre ghamuñ . prakāradvaye ekena sandhirapareṇa bigraha ityevaṃ prakāradvayamityādi . śrutidvaidhaṃ yatra tu syāttatra dharmāvubhau smṛtau manuḥ . balasya svāminaścaiva sthitiḥ kāryārthasiddhaye . dvividhaṃ kīrtyate dvaidhaṃ ṣāḍguṇyaguṇavedibhiḥ manuḥ .

dvaidha tri° dhamuñantāt svārthe bārti° svārthe ḍa . 1 dviprakāre . bahulaṃ parigṛhṇīyāt sākṣidvaidhe narādhipaḥ manuḥ . tataḥ sākṣibalaṃ sādhu dvaidhavādakṛtaṃ bhavet bhā° śā° 85 a° . rājñāṃ sandhyādiṣu ṣaṭsu guṇeṣu 2 guṇabhede sanghirnā vigraho yānamāsanaṃ dvaidhamāśrayaḥ amaraḥ .

dvaidhībhāva pu° advaidhasya dvaidhasya bhāvaḥ . dvaidha--ci bhūprayogaḥ bhāve ghañ . 1 dvidhābhāve ṣāḍguṇyāntargate 2 dvaidharūpe bhāve ca . sa ca bāhye ekaprakāraḥ ābhyantare anyaprakāra ityevaṃ dviprakārarūpaḥ yathoktaṃ vahnipu° ṣāḍguṇyoktau balinordviṣatormadhye vācātmānaṃ samarpayan . dvaidhīmāvena tiṣṭhettu kākākṣivadalakṣitaḥ . 2 dvidhā bhavate akṣarañca kṣarañcaiba dvaidhībhāvo'yamātmanaḥ bhā° āśva° 28 a° .

dvaipa tri° dvīpinī vikāraḥ prāṇirajatādibhyo'ñ pā° añ . 1 vyāghravikāre 2 taccarmaṇi na° . dvaipena carmaṇā parivṛto rathaḥ dvaipavaiyāghrādañ pā° punarañ . 2 dvīpicarmaparivṛte rathe pu° dvīpina idam aṇ . 3 tatsambandhini tri° .

dvaipaka pu° dvīpe bhavaḥ dhūmā° vuñ . dvīpāntarabhave .

dvaipadika pu° dvipadāmṛcaṃ veda ardhāte vā ukthā° ṭhak . 1 dvipadādhyāyini 2 tadvettari ca .

dvaipāyana pu° strī dvīpasya gotrāpatyam naḍā° phak . 1 dvīparṣeḥ gotrāpatye . dvīpaḥ ayanaṃ janmabhūmiryasya svārthe prajñā° vā aṇ . 2 vyāse iti satyavatī hṛṣṭā labdhvā varamanuttamam . parāśareṇa saṃyuktā sadyo garbhaṃ suṣāva sā . jajñe ca yamunādvīpe pārāśaryaḥ sa vīryavān . sa mātaramanujñāpya tapasyeva mano dadhe . smṛto'haṃ darśayiṣyāmi kṛtyeṣviti ca so'bravīt . evaṃ dvaipāyano jajñe satyavatyāṃ parāśarāt . nyasto dvīpe sa yadbālastasmād dvaipāyanaḥ smṛtaḥ bhā° ā° 60 a° . dvaipāyano virahakātara ājuhāva bhāga° 1 . 1 tamahamarāgamatṛṣṇaṃ kṛṣṇadvaipāyanaṃ vande veṇīsaṃ° .

dvaipārāyaṇika pu° dvayoḥ pārāyaṇayoḥ samāhāraḥ dvipārāyaṇaṃ vartayati ṭhañ pratyayavidhau tadantagrahaṇapratiṣedhe'pi itaḥ ūrdhvantu saṃkhyāpūrvapadānāṃ tadantagrahaṇaṃ prāgvateriṣyate taccāluki si° kau° ukteḥ saṃkhyāpūrvasya tadantagrahaṇam . pārāyaṇadvayāvartini .

dvaimātura pu° dvayormātrorapatyaṃ māturut saṃkhyāsupūrveti pā° aṇ raparatvam . 1 dvimātṛje gaṇeśe 2 jarāsandhe nṛpe ca . vareṇyanṛpajāyāpuṣpakāgarbhajātatvāt dīpavatsalāpālitatvācca gaṇeśasya dvimātṛkatvaṃ tatkathā ska° pu° gaṇeśakhaṇḍe yathā . āvirbhaviṣye sadane vareṇyasya mahīpateḥ . trailokyarakṣaṇārthāya vighnasyāsya praśāntaye . pālanāya svabhaktānāṃ sādhutrāṇāya bhūsurāḥ . śiva uvāca . ityuktvā puṣpakāgarbhaṃ praviveśa tadaiva saḥ . āgate navame māsi prāsūta puṣpakā śiśum . caturbāhumibhāsyaṃ ca danturaṃ sundarekṣaṇam . āyudhāni ca catvāri vibhrataṃ tejasānvitam . dṛṣṭvā sā krandanaṃ cakre'riṣṭametat kimāgatam . śrutvā cākrandanaṃ tasyāḥ vareṇyaḥ sagaṇo yayau . dadarśa bālakaṃ so'pi vismitaḥ saha tairgaṇaiḥ . uvāca sevakān rājā tyajatainaṃ sarovare . śiśumādāya te yātāḥ pārśvasyaivāśrame śubhe . kāsāre taṃ śiśuṃ tyaktvā yayuḥ sarve nijaṃ puram . aparasmin dinepārśvamuniḥ snānāya cāgataḥ . tadaiva dadṛśe tena bālako'dbhutadarśanaḥ . āścaryamakarottatra mayabhītastathā'bhavat . āśrame kena me tyaktamariṣṭasukhadāyinīm . tapasā nu phalaṃ dātumīdṛśīṃ dhṛtavāṃstanum . rakṣituṃ sarvalokānāṃ paramātmā nijecchayā . sundaro bālakaḥ kena tyakto'yamīdṛśo bahiḥ . nītvā svamāśramaṃ cainaṃ pālayiṣye prayatnataḥ . ityuktvā jagṛhe bālamāliliṅga mudā muniḥ . tamānītaṃ muneḥ patnī dadarśa dīpavatsalā . uvāca nijabhartāraṃ supasannānanāmbujā . dīpavatsalovāca . kimānītaṃ mahat svāmin! mṛśamāścaryakārakam . idaṃ vaināyakaṃ rūpaṃ mamābhāti dvijarṣabha! . idameva śriyaḥ sthānaṃ idameva tapaḥphalam . idameva paraṃ brahma yogidhyeyaṃ sanātanam . idameva paraṃ teja āditye yadadhiṣṭhitam . idameva hi vedāntā netineti pracakṣate . śiva uvāca . ityuktvā harṣasampannā bharturādāya bālakam . stanapānaṃ dadau tasmai tataḥ sā dīpavatsalā . dvitīyācandravadbālo vṛddhiṃ yāto dine dine . jarāsandhaśabde tasya dvaimāturatvaṃ dṛśyam . hate hiḍambaripuṇā rājñi dvaimāture yudhi māghaḥ .

dvaimātṛka pu° dve mātarāviva pālike asya dvimātṛka tataḥ svārthe aṇ . nadīvṛṣṭijalajanitaśasyapālite deśe rājani° .

dvaiyahakālya tri° dvyaharūpaḥ kālo yasya tasya bhāvaḥ ṣyañ . padāntābhyāṃ yvābhyāṃ pūrvamaic . dvyahakālajātasya bhāve . dvaiyahakālye tu yathānyāyam jai° sū° dvaiyahakālye kriyamāṇe yathānyāyaṃ kṛtaṃ bhavati tasmāt dvaiyahakālyaṃ syāt . codakaḥ tathā anugṛhīto bhavati pakṛtau hi śrūyate . pūrvedyuḥ agniṃ gṛhṇāti uttaramahardevatāṃ yajet iti . tasmāt dvyahakālam ekamabhinirvartya tadaharevopakramyā'paredyuḥ parisamāvayet bhā° vacanāddvaikakālyaṃ syāt sū° naitadevaṃ dvyahakālā vikṛtayo bhaveyuḥ iti sadyaskālāḥ syuḥ śavarabhā° .

dvaiyahnika tri° dvayorahnorbhavaḥ dvigorvā rātryahaḥsaṃvatsarācca pā° pakṣe ṭhañ samāsāntavidheranityatvāt na ṭac sūtre rātryahariti nānvatayā nirdeśāt si° kau° . ahnādeśaḥ . dvayorahnorbhave .

dvaiyāhāvika tri° dvayorāhāvayornipānayorbhavaḥ dhūmā° vuñ aic . dvayorāhāvayorbhave .

dvairatha na° dvau rathau yatra yuddhe svārthe aṇ . dvābhyāmeva rathāmyāmupalakṣite yuddhe . dvairathenāstu vai śāntistava ca mama bā nṛpa! bhā° va° 78 a° . cikīrṣan dvairathaṃ yuddhamabhyayānmadhusūdanam harivaṃ° 118 a° .

dvairātrika tri° dvayo rātryorbhavaḥ dvigorvā rātryahaḥsaṃvatsarācca pakṣe ṭhañ . dvayorātryorbhave . atrāpi samāsāntavidheranityatvāt na samāsāntaḥ sūtre rātrīti ḍhirdeśāt pakṣe kha dvirātrīṇa tatrārthe tri° .

dvairāśya na° dvau rāśī yasya tasya bhāvaḥ ṣyañ . dvividharāśiyuktatve .

dvaividhya na° dvividhasya bhāvaḥ ṣyañ . prakāradvaye dvaividhyaṃ tu bhavedvyāpteranvayavyatirekataḥ bhāṣā° .

dvaiṣaṇīyā strī dveṣaṇameva svārthe aṇ dvaiṣaṇaṃ tadarhati cha . nāgavallībhede rājani° .

[Page 3832b]
dvaisamika tri° dvayoḥ samayorvarṣayorbhavaḥ samāyāḥ yat dvigoṣṭhaṃśca pā° pakṣe ṭhañ . varṣadvayabhave .

dvaihāyana na° dvihāyanasya bhāvaḥ yuvā° aṇ . dvivarṣavayaskabhāve

dvyaṃśa na° dvayoraṃśayoḥ samāhāraḥ pātrā° na ṅīp . bhāgadvaye vaiśyāputro hareddvyaṃśam manuḥ . dvyaṃśaharī hyardhaharo vā putravittārjanāt pitā dāyabhā° .

dvyakṣa tri° dve akṣiṇī yasya ṣa samā° . netradvayayute striyāṃ ṅīṣ . dvyakṣīṃ tryakṣīṃ lalāṭākṣīm rbhā° va° 279 a° . nānārākṣasyuktau .

dvyakṣara na° dve akṣare yatra . 1 barṇadvayātmake mantrabhede śaktimantrarūpāyāṃ 2 vidyāyāṃ strī gaurā° ṅīṣ . rāmeti dvyakṣaraṃ nāma mānabhaṅgaḥ pinākinaḥ . yajeti dvyakṣaraṃ dvyakṣaro vaṣaṭkāraḥ taitti° saṃ° 1 . 6 . 12 .

dvyaṅgula tri° dve aṅgulyau pramāṇamasya taddhitārthadviguḥ pramāṇārthakamātracaḥ pramāṇe lodvigornityam vā° luk ac samā° . 1 aṅgulīdvayamite . dvayoraṅgulyoḥ samāhāraḥ ac samā° . 2 aṅgulīdvaye na° . phalake dvyaṅgulāntare kātyā° śrau° 85 . 25 . arkāṅgulā tu sūcyagrā kāṣṭhī dvyaṅgulamūlikā jyo° ta° .

dvyañjala tri° dvayorañjalyoḥ samāhāraḥ a samā° . 1 añjalidvaye . dvābhyāmañjalibhyāṃ krītaḥ ṭhañ tasya adhyardhapūrvetyādinā luki na a samā° . pramāṇe lodvigornityam vārti° lupi tu vā ac . 2 añjali dvayamite tri° prattaṃ jalaṃ dvyañjalamantike'pāma bhaṭṭiḥ .

dvyaṇuka na° dvau aṇū kāraṇe yasya kap . paramāṇudvayārabdhe kāryadravyabhede viṣayodvyaṇukādistu brahmāṇḍānta udāhṛtaḥ bhāṣā° ārambhavādaśabde 797 pṛ° dṛśyam .

dvyartha tri° dvau arthau yasya . 1 arthadvayayute śabdādau dvyarthaḥ paciḥ mahābhāṣyam . 2 dviprayojanake kāryamede ca āmraśca siktaḥ pitaraśca tṛptā ekā kriyā dvyarthakarīha loke vāyupu° . samāhāradvi° pātrā° . arthadvaye na° .

dvyaśīti strī dvyadhikā aśītiḥ aśītiparyudāsāt na āt . 1 dvyadhikāśītisaṃkhyāyāṃ 2 tadanvite ca ekava° tataḥ pūraṇe ḍaṭ dvyaśīta tamap dvyaśītitama tatpūraṇe tri° . ḍaṭi striyāṃ ṅīp . dvyaśītiyutaṃ śatādi ḍa . dvyaśīta dvyaśītiyute śatādau tri° .

dvyaṣṭa na° dve hemarūpye aśnute kāraṇatayā vyāpnoti aśa--kta . tāmre amaraḥ .

[Page 3833a]
dvyaha pu° samāhāradvigu ṭacsamā° . ahnānvāḥ puṃsi pā° puṃstvam . dinadvaye .

dvyahīna tri° dvābhyāmaharbhyāṃ nirvṛttādi . dvigorvā rātryahaḥ saṃvatsarācca vā kha sūtre ahariti nirdeśāt na ṭac . 1 dinadvayasādhye 2 kratubhede pu° dvirātraśabde dṛśyam .

dvyākṣāyaṇa pu° ṛṣibhede . tasya viṣayo deśaḥ aiṣukā° bhaktal . dvyākṣāyaṇabhakta tadīye viṣaye deśe .

dvyācita tri° dve ācite sambhavati avaharati pacati vā āḍhakācitapātrāt kho'nyatarasyām pā° . dvigoreva ṣṭhankhau pakṣe ṭhañ tasya adhyardheti luk . ācitadvayasya 1 svasmin samāveśake 2 avahārake ca 3 pācake ca . striyāṃ dvigoriti pā° ṅīp . pakṣe kha . dvyācitīna tadarthe tri° pakṣe ṣṭhan . dvyācitika tadarthe ṣittvāt striyāṃ ṅīṣ iti bhedaḥ .

dvyāḍhaka tri° dvyācitavat sarvaṃ sādhanādi . āḍhakadvayasya svasmin 1 samāveśake 2 tadavahārake tatpācake ca . striyāṃ dvigoriti pā° ṅīp . pakṣe kha . dvyāḍhakīna ṣṭhan . dvyāḍhakika tatrārthe tri° striyāṃ ṣittvāt ṅīṣ .

dvyātmaka pu° dvau dvividhau rūpau ātmānāvasya kap . dvisvabhāve rāśibhede carasthiradvyātmakanāmadheyā meṣādayo'mī kramaśaḥ pradiṣṭāḥ jyo° ta° . tasya dvisvabhāvatve'pi ca pūrvārdham carasānnidhyāt carātmakam parārdhantusthirasānnidhyāt sthirātmakamiti dvisvabhāvatvam dvitanudvisvabhāvādayo'pyatra .

dvyāmuṣyāyaṇa pu° amuṣya prasiddhasyāpatyam phak āmuṣyāṣaṇaḥ dvayorāmuṣyāyaṇaḥ 6 ta° . ubhayorapyasau rikthī piṇḍadātā ca dharmataḥ ityukte tava, mama cāyamiti samayena parigṛhīte 1 putrabhede . kevaladattako janakena pratigrahītrarthameva dattastasyaiva putraḥ . dvyāmuṣyāyaṇastu janakapratigrahītṛbhyāmāvayorayamiti sampratipannaḥ sa ubhayorapi putraḥ mitā° . vivṛtirdattakagranthe dṛśyā .

dvyāyuṣa na° samāhāradviguḥ acaturetyādi acsamā° . dviguṇitāyuḥkāle .

dvyāhāva na° samā° dvi° pātrā° . āhāvadvaye nipānadvaye .

dvyāhika tri° dvyahe bhavaḥ ṭhañ bā° na aic . dvyahajāte jvare pāraskaranighaṇṭuḥ .

dvyeka tri° dvau vā eko vā vārthe bahu° ḍa samā° . (dui vā eka) iti khyāte padārthe dvyekāntarānujātānāṃ dharmyaṃ vidyādimaṃ vidhim manuḥ .

dvyoga pu° dvayoryogayoḥ samāhāraḥ pṛṣo° . yogadvaye pañcabhīṣmabrā° .

[Page 3833b]
dvyopaśa pu° īṣadupaśete ā + upa + śe--ḍa opaśaṃ śṛṅgaṃ dve opaśe yasya . paśau dvyopaśamiva dyām ṛ° 1 . 173 . 6 . saṃstutā bhavanti tasmāt dvyopaśāḥ paśavaḥ pañcabhīṣmavra° 13 . 4 . 3 . opaśaśabdārthastu pūrvaṃ pramādānna likhitaḥ atra nikhita iti bodhyama . iti śrītārānāthatarkavācaspati saṅkalite vācaspatye dakārādiśabdārthasaṅkalanam . dvārakāśabdāt param 3808 pṛṣṭhasya kroḍapatram .

dvārakāśilā strī dvārakodbhavā śilā . ekādicakrayuktāyāṃ dvārakodbhavaśilāyāṃ śālagrāmaśilāvat tasyāḥ pūjyatā lakṣaṇaṃ pūjanādau māhātmyañca nānāsthānāt pradarśyate purāṇasāre dvārakākārtikamāhātmye cakramekaṃ madhyabhāge śvetabhāge khurānvitā . śivanābhiriti khyātā bhuktimuktiphalapradā . khurānvitā vīthiyuktā . brahmāṇḍapurāṇe kūrmākṛtiradhoṣāge liṅgabhāge khurānvitā . śivanābhiriti khyātā bhuktimuktiphalapradā . nṛsiṃhapurāṇe kūrmacakramadhobhāge śvetabhāge khurānvitā . śivanābhiriti khyātā bhuktimuktiphalapradā . yavasātrastugartaḥ svād yabārdhaṃ liṅgamucyate . śivanābhiriti khyātastriṣu lokeṣu durlabhaḥ śivanābhilakṣaṇam . brahmāṇḍapurāṇe jaṭāpāśī aghorā sā gṛhibhiryadipūjitā . hemavarṇajaṭāyuktā hemavindusamanvitā . mastakegokhurā tāvadañjanācalasannibhā . sadyojātābhidhā śreṣṭhā putrapautradhanapradā iti sadyojātalakṣaṇam . tatraiva śiromadhye raktavarṇā śvetacandrajaṭāyutā . vāmadevābhidhāśreṣṭhā gṛhibhiḥ pūjitā sadā iti vāmadevalakṣaṇam . tatraiva kiñcitkapilasaṃyuktā kṛṣṇanīlajaṭāyutā . pārśvarekhāsamupetā aiśānīmuktidā bhavet iti īśānalakṣaṇam . sūryavidyuttamanibhā pārśvadeśe jaṭāśaśī . tatpumṣābhidhā sā syāt durlabhā sarvakāmadā iti tatpuruṣalakṣaṇam . dviliṅgo vā trilīṅgo vā catuṣpañcādiliṅgavān . tāpiñchakarakākāro devadevaḥ sadāśivaḥ iti sadāśivalakṣaṇam . ityaghorādipañcakalakṣaṇam . prayogapārijāte varāhapu° dvinābhiścakrarūpā yā bhaveddhariharātmikā . nābhau liṅgena yuktā vā śveta bhāge khurānvitā . śivanābhiriti khyātā bhuktimuktiphalapadā . vāsudevamayaṃ kṣetraṃ liṅgaṃ śivamayaṃ smṛtam . tapyāddhariharakṣetre pūjayet śaṅkarācyutam . bhavecchilāśataiḥ śastā caturvargaphalapradā . tasyā māhātmyam skandapurāṇe dvārācakraśilā devi! bhadrāvāsa samanvitā . tat pātrasahitaṃ yat syāt tīrthaṃ dvādaśayojanam . mlecchadeśe śucā vāpi cakrāṅko yatra tiṣṭhati . yojanāni tathā trīṇi mama kṣetraṃ vasundhare! . tanmadhye mriyate yastu pūjakaḥ susamāhitaḥ . śatabādhāvinirmukto na punaḥ so'pi jāyate . cakrāṅkitasya sānnidhye yatkarma kriyate naraiḥ . snānaṃ dānaṃ tapo homaḥ sarvaṃ bhavati cākṣayam . saṃvatsarantu yat pāpaṃ manasā karmaṇā kṛtam . tatsarvaṃ naśyate puṃsāṃ sakṛccakrāṅka darśanāt . jvaradāhī viṣañcaiva agnicaurabhayaṃ tathā . sarve te praśamaṃ yānti sakṛccakrāṅkamārjanāt . bhūtapretapiśācāśca ḍākinyaśca vasundhare! . sarve te pralayaṃ yānti pañcacakrānvitaṃ nyaset . bhaktyā vā yadi vā'bhaktyā cakrāṅkaṃ pūjayennaraḥ . api cet sudurācāro mucyate nātra saṃśayaḥ . saṃvatsarantu yaḥ kuryāt pūjāsparśana darśanam . vinā sāṅkhyena yogena mucyate nātra saṃśayaḥ . dvārakāśilāvarṇaviśeṣalakṣaṇam padmapurāṇe kṛṣṇā mṛtyupradā nityaṃ kapilā tu bhayāvahā . aunmattyaṃ karvurā dadyāt pītā dhanavināśinī . dhūmrābhā putranāśāya bhagnā bhāryādhanāpahā . śvetāstilāḥ susaṃpūrṇauḥ sarvakāmārthadāyikāḥ . acchidracakrā sā pūjyā duḥkhadāridryanāśinī . vartulā caturasrā ca pūjitā siddhidāyikā . sukhadā samacakrā ca viṣamā duḥkhadā mavet . niṣiddhaśilāpi tatraiva chidrā magnā trikoṇā ca tathā viṣamacakrikā . ardhacandrākatiryā ca pūjyāstā na bhavanti hi . prayogapārijāte tu viśeṣaḥ bhinnaścaivārthanāśāya sthūlo buddhivināśakaḥ . dīrghaścāyurharo jñeyo rūkṣa ṛddhivināśakṛt . śuklavarṇā śubhā jñeyā dantacakrā tathaiva ca . cakrabhede mūrtibhedo'gnipurāṇe ukto yathā sudarśanastvekacakre lakṣmīnārāyaṇo dvaye . acyutaḥ syāttattrikeṇa yuto devastrivikramaḥ . janārdanaścatuścakro vāsudevaśca pañcabhiḥ . ṣaṭcakraścaiva pradyumnaḥ saṃkarṣaṇaśca saptamiḥ . puruṣottamaścāṣṭacakro navavyūho navātmakaḥ . daśāvatāro daśabhirdaśaikenāniruddhakaḥ . dvādaśātmā dvādaśabhirata ūrdhvamanantakaḥ . garuḍapurāṇe tu catuścakraścaturbhuja iti viśeṣaḥ . cakrabhedena viśeṣo'pi tatraiva . ekacakraśilā pūjyā bhuktimuktiphalapradā . dvicakraścācyuto devo devendratva phalapradaḥ . śrīprado ripuhantā ca catuścakro janārdanaḥ . pūjayedbhaktisaṃyuktaḥ suganghaiḥ kusamādibhiḥ . pañcabhirvāsudevaḥ syāt prabhuścakraiḥ sadārcitaḥ . janmamṛtyubhayāttrātā bhavennaivātra saṃśayaḥ . ṣaḍbhiścakraiśca pradyumno lakṣmī kīrtiprado bhavet . pūjito bhaktibhāvena cakratīrthaśilodbhavaḥ . valabhadraśilā jñeyā saptacakrāṅkitā khaga! . pūjitastuṣyate devaḥ puttrapauttraprado bhavet . vāñchitaṃ vasubhiścakrairdadāti puruṣottamaḥ . navavyūho navacakro durlabhaṃ yat surairapi . pūjitaḥ keśavastasya dadāti sthānamuttamam . rājyado daśabhiścakrairdaśāvatārasaṃjñakaḥ . daśāvatārapūjā syāccakrāṅkasyāsya pūjanāt . ekādaśabhiraiśvaryamadhikañca prayacchati . pūjito bhaktibhāvena cakratīrthaśilodbhavaḥ . tatraiva prāpyate devaścakrairdvādaśabhiścitaḥ . pūjitaḥ sarvakāmānāmanantaphaladāyakaḥ . dvādaśātmā sa vijñeyo bhuktimuktiprado'rcitaḥ . ata ūrdhaṃ parātmāsau sadā prītivivardhanaḥ . pūjitaḥ sarvalokātmā viṣṇulokapradāyakaḥ iti cakrāṅkitaśilāḥ kathitāḥ kulanāmataḥ . ekacakraviṣaye viśeṣastu prayogapārijāte . ekacakre viśeṣo'sti saviśeṣastathocyate . śuklaraktaṃ tathā raktaṃ dvivarṇaṃ bahuvarṇakam . yadyekacakriṇaḥ syuśca teṣāṃ saṃjñā bhavet kramāt . puṇḍarīkaḥ pralambaghno rāmo vaikuṇṭha eva ca . viśveśvara iti brahman teṣāṃ pūjāphalaṃ śṛṇu . mokṣaṃ mṛtyu vivādañca dāridryaṃ paratantratām . dadāti pūjakasyāso tasmāttāṃ parivarjayet .


dha

dhakāraḥ tavargīyaḥ pañcamaḥ vyañjanavarṇabhedaḥ . tasyoccāraṇasthānaṃ dantamūlaṃ dantyā latulasāḥ smṛtāḥ iti tavargasya dantyatvoktiḥ dantamūlaparatvena, anyathā bhagnadantasya tavargoccāraṇānupapatteḥ . vyañjanavarṇatvādardhamātratvam tasya . tasyoccāraṇe ābhyantaraprayatnaḥ spṛṣṭatā jihvāgreṇa dantamūlasya samyaksparśena tasthoccāraṇāt tathātvam . vāhyaprayatnāśca saṃvāranādavoṣā mahāprāṇaśca, si° kau° mūlaṃ dṛśyam . asya vācakaśabdā varṇābhidhānatantroktā yathā dho dhanārtho ruciḥ sthāṇuḥ sātvato yoginīpriyaḥ . mīneśaḥ śaṅkhinī toyaṃ nāgeśo viśvapāvanī . dhiṣaṇā dhāraṇā cintā netrayugmaṃ priyo matiḥ . pītavāsāstrivarṇā ca dhātrī dharmaḥ plavaṅgamaḥ . sandarśo mohano lajjā vajratuṇḍaḥ sukandharā . vāmapādāṅgulīmūlaṃ jyeṣṭhā sura puraṃ bhavaḥ . sparśātmā dīrghajaṅghā ca dhaneśo dhanasañcayaḥ asya mātṛkānyāse vāmapādāṅgulimūle nyāsyatā . asyādhiṣṭhātṛdevatāyā dhyeyarūpam . ṣaḍbhujāṃ meṣavarṇāñca raktrāmbaradharāṃ parām . varadāṃ śobhanāṃ ramyāṃ caturvargapradāyinīm . evaṃ dhyātvā dhakārantu tanmantraṃ daśadhā japet asya svarūpañca . dhakāraṃ parameśāni! kuṇḍalī mokṣarūpiṇī . ātmāditattvasaṃyuktaṃ pañcadevamayaṃ sadā . pañcaprāṇamayaṃ devi! visinīsahitaṃ sadā . trivindusahitaṃ varṇaṃ dhakāraṃ yadi bhāvayet . pītavidyullatākāraṃ caturvargapradāyakam kāmadhenu° . asya kāvyādau prathamanyāsaphalaṃ vṛ° ra° ṭīkāyāmuktaṃ yathā dodhaḥ saukhyaṃ mṛdaṃ naḥ .

dha pu° dadhāti dhā--ḍa . 1 dharme 2 kuvere 3 brahmaṇi ca . 4 dhane na° medi° . 5 dhakāravarṇe dhodhanārtho ruciḥ sthāṇuḥ varṇābhidhānam .

dhakka nāśane curā° ubha° saka° seṭ . dhakkayati--te adadhakkat--ta .

dhaṭa pu° dhana--śabde puṃsi ghaḥ pā° nasya ṭaḥ . 1 tulāyām unmānārthaṃ mānadaṇḍabhede amaraḥ . tadupalakṣite 2 tulārāśau siṃho vṛṣaśca meṣaśca kanyā dhanvī dhaṭo ghaṭaḥ . carkādīnāṃ trikoṇāni mūlāni rāśayaḥ kramāt jyo° ta° . 3 parīkṣābhede tanniruktiḥ pitāmahena darśitā yathā dhakārāddharmamuddiṣṭaṃ ṭakārāt kuṭilaṃ naram . dhṛtaṃ dhārayate yasmāt dhaṭastenābhidhīyate . tulāśabde 3331 pṛṣṭhādau dṛśyam . dhaṭo'gnirudakañcaiva viṣaṃ kośastu pañcamaḥ . ṣaṣṭhantu taṇḍulāḥ proktāḥ saptamaṃ taptamāṣakam . aṣṭamaṃ phālamityuktaṃ navamaṃ dharmajaṃ tathā . divyānyetāni sarvāṇi nirdiṣṭāni svayambhuveti vṛhaspatiḥ . parīkṣāyāṃ nakṣatrādiparīkṣāśabde dṛśyam . dhaṭaparīkṣāyāṃ kālaviśeṣaniṣedhau tulā syāt sarvakālikī iti bāte vāti vivarjayet ca pitāmahenoktau .

dhaṭaka pu° tulyā yavābhyāṃ kathitātra guñjā vallastriguñjo dharaṇaṃ ca te'ṣṭau . gadyānakastaddvayamindratulyairvallaistathaivo dhaṭakaḥ pradiṣṭaḥ līlā° ukte dvācatvāriṃśadguñjāparimāṇe

dhaṭakarkaṭa pu° 6 ta° . tulāyāḥ śikyādhāre īṣadvakre karkaṭaśṛṅganibhe āyasakīlakabhede divyata° raghu° . kakṣacchede tulābhaṅge dhaṭakarkaṭayostathā vṛhaspatiḥ .

dhaṭikā strī dvyakṣendusaṃkhyairdhaṭakaistu serastaiḥ pañcabhiḥ syāddhaṭikā ca tābhiḥ līlā° ukte pañcaserātmake (dhaḍā paśarī) iti prasiddhe parimāṇe . dhaṭī svārthe ka . 1 cīravastre 2 kaupīne (dhaḍā) .

dhaṭī strī dhana° rave ac nasya ṭaḥ gaurā° ṅīṣ . 1 kaupīne 2 cīrabastre medi° garbhādhānottaraṃ striyai deye 3 vastrabhede taddhāraṇe nakṣatrādi yathā mūlaśravaṇahasteṣu puṣyādityottarāṣu ca . mṛgapauṣṇe dhaṭī deyā saumyabāre śubhe tithau jyo° sā° .

dhaṭin tri° dhaṭo'styasya ini . 1 tulādhārake 2 tulārāśau 3 śive ca pu° ghaṇṭho'ghaṇṭo dhaṭī dhaṇṭī carucelī milīmilī bhā° śā° 286 a° . nīlakaṇṭhena tu ghaṭīti tatra paṭhitvā vyākhyātam ghaṭayati karmaphalairyojayati narāniti ghaṭī iti mudrādoṣāt dhaṭītyapapāṭhaḥ .

dhaṇa śabde bhvā° pa° aka° seṭ . dhaṇati adhāṇīt adhaṇīt . dadhāṇa .

dhattūra pu° dhayati dhātūn dhā--ūra pṛṣo° . dhustūre . hemaca0

dhana dhānyotpādane juho° para° seṭ . dadhanti adhānīt adhanīt dadhāna . gṛhītakarmakatvāt akarmakatvam . tena dadhanti bhūmiḥ dhānyamutpādayatītyarthaḥ, vaidiko'yam .

dhana śabde bhvā° para° aka° seṭ . dhanati adhānīt adhanīt .

dhana na° dhana--ac . 1 godhane 2 vitte ca medi° . 3 snehapātre śabdara° 4 dhaniṣṭhānakṣatre jyotiṣam . arthaśabde 36 7 pṛ° dhanabhedādikamuktaṃ viśeṣastu kaścit śuddhita° ukto yathā dhanaṃ tu trividhaṃ jñeyaṃ śuklaṃ śavalameva ca . kṛṣṇañca tasya vijñeyo vibhāgaḥ saptadhā pṛthaku . kramāyātaṃ prītidāyaṃ prāptañca saha bhāryayā . aviśeṣeṇa sarveṣāṃ varṇānāṃ trividhaṃ dhanam . vaiśeṣikaṃ dhanaṃ dṛṣṭaṃ brāhmaṇasya trilakṣaṇam . yājanādhyāpane nityaṃ viśuddhācca pratigrahaḥ . trividhaṃ kṣatriyasyāpi prāhurvaiśeṣikaṃ dhanam . yuddhārthalabdhaṃ karajaṃ daṇḍyabadhyāpahārataḥ . vaiśeṣikaṃ dhanaṃ dṛṣṭaṃ vaiśyasyāpi trilakṣaṇam . kṛṣigorakṣabāṇijyaṃ śūdrasyaibhyastvanugrahāt . kuṣīdakṛṣibāṇijyaṃ prakurvīta svayakṛtam . āpatkāle svayaṃ kurvannainasā yujyate dvijaḥ . tāmasādibhedena tasya traividhyaṃ nāradena uktaṃ yathā pārśvikadyūtacauryārtipratirūpakasāhasaiḥ . vyājenopārjitaṃ yattu tat kṛṣṇaṃ samudāhṛtam . pārśvikaḥ pātratayā yo'rjayati . ārtyā parapīḍayā pratirūpakeṇa kṛtrimaratnādinā . sāhasena samudrayānagiryārohaṇādinā . vyājena brāhmaṇaveśena śūdrādinā . kṛṣṇaṃ tāmasam . rājasadhanaṃ yathā kusīdakṛṣibāṇijyaśulkagānānuvṛttibhiḥ . kṛtopakārādāptañca rājasaṃ samudāhṛtam . anuvṛttyā sevayā . sātvikadhanaṃ yathā . śrutaśauryatapaḥkanyāśiṣyayājyānvayāgatam . dhanaṃ saptavidhaṃ śuddhaṃ munibhiḥ samudāhṛtam . śrutenādhyayanena śauryeṇa jayādinā . tapasā japahomadevārcādinā . kanyāgataṃ kanyayā sahāgataṃ śvaśurāderlabdham . śiṣyāgataṃ gurudakṣiṇādinā . yājyāgataṃ ārtvijyalabdhama . śuddhaṃ sātvikam śuddhita° dṛśyam . 5 yukte 6 yojye ca svoccāpakṛṣṭā bhagaṇaiḥ prāṅmukhaṃ yānti yadgrahāḥ . tat teṣu dhanamityuktamṛṇaṃ paścānmukheṣu tu sū° si° . svoccajīvākarṣitā grahāḥ pūrvābhimukhaṃ bhagaṇaiḥ rāśibhirbhagolastha krāntivṛttānusṛtasvākāśagolāntargatakrāntivṛtte dvādaśarāśyantike yadrāśivibhāgairityarthaḥ . yadyatsaṅkhyāmitaṃ gacchanti tattatsaṅkhyāmitaṃ bhāgādikaṃ phalarūpaṃ teṣu pūrvāvagatagraharāśyādibhogeṣu dhanaṃ yojyam raṅga° . 7 lagnāt dvitīyasthāne tatra janmalagnāt dvitīyasthāne cintyapadārthā grahayogabhedena śubhāśubhaṃ ca jātakapaddhatāvuktaṃ yathā suvarṇaratnavikrayakrayāśca kośasaṃgrahaḥ . dhanāmidhānamandire budhairvicintya ādarāt . samastapāpakhecarairyutekṣitaṃ dhanābhidham . daridratāvidhāyakaṃ viśeṣataḥ kṛśānunā . śuddhaḥ śanirdhanagato dhaninaṃ karoti dṛṣṭī yudhena ravijānyakhagapradṛṣṭaḥ . sūryo'pi, saumyakhacarā dhanagā dhanāni nānāvidhāni na yadā khaladṛṣṭadehāḥ . budhagurukavayaścedvittagā vittalāmaṃ vidaghati yadi dṛṣṭāḥ somasaumyenduputraiḥ . kramaśa, iha kaviścet saumyagehe ghanāptyai bhavati śubhakhagānāṃ dṛṣṭito mānavasya . kṣīṇaḥ śaśī jñena vilokito'rthe pūrvārjitārthasya vināśadaḥ syāt . navīnavittāgamarodhakau ca dhane kujendū tvaciṃ doṣadau staḥ . ravirdhane'tyaṣṭimite kujo'ṅke ṣaḍviṃśake jñe dhananāśadaḥ syāt . bhāvde vidhuḥ pīḍanamaṅgirāśca bhūpe'lpatāyāñca kaviḥ ṣaḍavde . dvitīyasya patirnetrakhāmī śukamatādiha . senduśukro'ṣṭaṣaṣṭhāntyasthito rātryā ndhyakṛcca saḥ . sasūryaḥ śukralagneśo jātyandhatvāyakalpate . emiḥ pitrādibhāveśairyuktaścettattadāndhyakṛt . saśukralagnapaścet syānnetrayorvaiparītyakṛt . bhāvādhīśaḥ śubhairyuktaḥ kendrakoṇe śubhapradaḥ . varṣalagnāt dvitīyasthagrahayogādiphalam nī° tā° uktaṃ yathā vittādhipo janmani bittago'vde jīvo yadā lagnapatītthaśālī . tadā dhanāptiḥ sakale'pi varṣe krūreśarāphe dhanadhānyahāniḥ . janmanyarthāvalokījyo'vde'vdeśo balavān yadā . tadā dhanāptirbahulā vināyāsena jāyate . evaṃ yadbhāvagojanmanyavde tadbhāvago guruḥ . lagneśenetthaśālī cettadbhāvajasukhaṃ bhavet . yadā januṣi yaṃ paśyet bhāvamavde'vdapo guruḥ . tadā tadbhāvajaṃ saukhyamuktaṃ tājakavedibhiḥ . janmaṣaṣṭhādhipaḥ saumyaḥ ṣaṣṭho'vde svalpalāmadaḥ . pāpārdite gurau randhre'pavāda upajāyate . gururvitte śubhairdṛṣṭayuto rājyārthasaukhyadaḥ . janmanyavde ca muthahārāśiṃ paśyan viśeṣataḥ . evaṃ site'vdape bhūridhanaṃ dhānyaṃ ca jāyate . vittalagneśasaṃyogo vitta saukhyaphalapradaḥ . evaṃ budhe savīrye'smāllipijñānodyamairdhanam . janmalagnagatāḥ saumyā varṣe'rthe dhanalābhadāḥ . lābhasadmani vitte vā budhejyasitasaṃyute . tairvā dṛṣṭe dhanaṃ bhūri svakule rājyamāpnuyāt . arthārthasahameśau cet śubhairmitradṛśekṣitau . balinau sukhato lābhapradau yatnādarerdṛśā . mitradṛṣṭyā muthaśile'ṅgārthayoḥ sukhato dhanam . tayorbhūśariphe vittanāśadurjanabhītayaḥ . janmanījyo'sti yadrāśau tadrāśivarṣalagnagaḥ . śubhasvāmīkṣitayuto nairujyasvāmyavittadaḥ . sūtau lagne ravirvarṣe dhanastho dhanasaukhyadaḥ . śanau vitte kāryanāśo lābho'lpo'tha dhanavyayaḥ . bhrātṛsaukhyaṃ guruyute bhūtayaḥ syuḥ śubhekṣaṇāt . krūrayogekṣaṇāt sarvaṃ viparītaṃ phalaṃ vadet . vitteśo janmani gururvarṣe varṣeśatāṃ dadhat . yadbhāvagastamāśritya lābhado lagnamātmanaḥ . vitte suvarṇaraupyādeḥ bhrātrādeḥ sahajarkṣagaḥ . pitṛmātṛkṣamādibhyo vittaṃ suhṛdi pañcame . suhṛttanayaṣaṣṭhe'rivargāddhāniprabhītidaḥ . strībhyo dyūne'ṣṭame mṛtyurarthaheturyaśo'ṅkage . khe nṛpādernṛpakulādāye'ntye vyayado bhavet . itthaṃ vimṛśya sudhiyā vācyamityapare jaguḥ . tadbhāvānayanaṃ dvādaśabhāvaśabdoktadiśāvaseyam . vījagaṇitokte 8 ṛṇabhinne ca . tatra dhanarṇasaṅkalanādiprakārastatrokto yathā dhanarṇasaṅkalane karaṇasūtraṃ vṛttārdham yoge yutiḥ syātkṣayayoḥ svayorvā dhanarṇayorantarameva yogaḥ . udāharaṇam . rūpatrayaṃ rūpacatuṣṭayaṃ ca kṣayaṃ dhanaṃ vā sahitaṃ vadāśu . svarṇaṃ kṣayaṃ svaṃ ca pṛthak pṛthaṅme dhanarṇayoḥ saṅkalanāmavaiṣi . atra rūpāṇāmavyaktānāṃ cādyākṣarāṇyupalakṣaṇārthaṃ lekhyāni yāni ṛṇagatāni tānyūrdhvavindani ca . nyāsaḥ rū 3ṃ rū 4ṃ yoge jātaṃ rū 7ṃ nyāsaḥ rū 3 rū 4 yoge jātaṃ rū 7 nyāsaḥ rū 3 rū 4ṃ yoge jātaṃ rū 1ṃ nyāsaḥ rū 3ṃ rū 4 yoge jātaṃ rū 1 evaṃ vibhinneṣvapi . dhanarṇavyavakalane karaṇasūtraṃ vṛttārdham saṃśodhyamānaṃ svamṛṇatvameti svatvaṃ kṣayastadyuti° ruktavacca . udāharaṇam . trayāddvayaṃ svāt svamṛṇādṛṇaṃ ca vyastaṃ ca saṃśodhya vadāśu śeṣam . nyāsaḥ rū 3 rū 2 antare jātaṃ rū 1 nyāsaḥ rū 3ṃ rū 2ṃ antare jātaṃ rū 1ṃ nyāsaḥ rū 3 rū 2ṃ antare jātaṃ rū 1ṃ nyāsaḥ rū 3ṃ rū 2 antare jātaṃ rū 1ṃ . iti dhanarṇasaṅkalanavyavakalane . guṇane karaṇasūtraṃ vṛttārdham svayorasvayoḥ svaṃ dhana svarṇaghāte kṣayobhāgahāre'pi caivaṃ niruktam . udāharaṇam . dhanaṃ dhanenarṇamṛṇena nighnaṃ dvayaṃ trayeṇa svamṛṇena kiṃ syāt . nyāsaḥ rū 2 rū 3 dhanaṃ dhanaghnaṃ dhanaṃ svāditi jātaṃ rū 6 nyāsaḥ rū 2ṃ rū 3ṃ ṛṇamṛṇaghnaṃ dhanaṃ syāditi jātaṃ rū 6 nyāsaḥ rū 2 rū 3ṃ dhanamṛṇaguṇamṛṇaṃ syāditi jātaṃ rū 6ṃ nyāsaḥ rū 2ṃ rū 3 ṛṇaṃ dhanaguṇamṛṇaṃ syāditi jātaṃ rū 6ṃ . iti dhanarṇaguṇanam . bhāgāhāre'pi caivaṃ niruktamiti . udāharaṇam . rūpāṣṭakaṃ rūpacatuṣṭayena dhanaṃ dhanenarṇamṛṇena bhaktam . ṛṇaṃ dhanena svamṛṇena kiṃ syād drutaṃ vadedaṃ yadi bobudhīṣi . nyāsaḥ rū 8 rū 4 dhanaṃ dhanahṛtaṃ dhanaṃ syātiti jātaṃ rū 2 . nyāsaḥ rū 8ṃ rū 4ṃ ṛṇamṛṇahṛtaṃ dhanaṃ syāditi jātaṃ rū 2 nyāsaḥ rū 8ṃ rū 4 ṛṇaṃ dhanahṛtaṃ ṛṇaṃ syāditi jātaṃ rū 2ṃ . nyāsaḥ rū 8 rū 4ṃ dhanamṛṇahṛtamṛṇaṃ syāditi jātaṃ rū 2ṃ . iti dhanarṇabhāgahāraḥ . barge karaṇasūtraṃ vṛttārdham . kṛtiḥ svarṇayoḥ svaṃ svamūle dhanarṇe, na mūlaṃ kṣayasyāsti tasyākṛtitvāt . udāharaṇam . dhanasya rūpatritayasya vargaṃ kṣayasya ca brūhi sakhe! mamāśu . nyāsaḥ rū 3 rū 3ṃ jātau vargau rū 9 rū 9 mūlodāharaṇam . dhanātmakānāmadhanātmakānāṃ mūlaṃ navānāṃ ca pṛthagvadāśu . 8 . nyāsaḥ rū  9 mūlaṃ rū 3 vā rū 3ṃ nyāsaḥ rū 9ṃ eṣāmavargatvānmūlaṃ nāsti . dhana--rave ac . 8 śabde ca .

dhanaka pu° dhanasya kāmaḥ icchā dhana + kan . 1 dhanasyecchāyām . 2 kṛtavīryajanake nṛpabhede dhanakaḥ kṛtavīryasūḥ bhāga° 9 . 23 . 7

dhanakeli pu° dhanena kelirasya . kuvere trikā° .

dhanacchū strī dhanaṃ chyati nāśayati cho--ka . kareṭukhage . trikā° .

dhanañjaya dhanaṃ jayati sampādayati ji--khac mum . 1 vahnau dhanamicchet hutāśanāt ityuktestasya dhanadatvāttathātvam 2 citrakavṛkṣe ca amaraḥ . sarvān janapadān jitvā vittamādāya kevalam . madhye dhanasya tiṣṭhāmi tenāhurmāṃ dhanañjayam mā° virā° 44 a° uttaraṃ prati arjunena svanāmanirvacanayukte 3 arjune pāñcajanyaṃ hṛṣīkeśo devadattaṃ dhanañjayaḥ gītā . vijitya yaḥ prājyamayacchaduttarān kurūnakupyaṃ vasu vāsavopamaḥ . sa valkalavāsāṃsi tavādhunā haran karoti manyuṃna kathaṃ dhanañjayaḥ kirā° . 4 tannāmanāmake arjunavṛkṣe ratnamā° . 5 viṣṇau ca . anirdeśyavapurviṣṇurvīro'nanto dhanañjayaḥ viṣṇusaṃ° . dhana--rave ac dhanasya śabdasya jayanāt śabdāvācyatvāt tasya tathātvam dhanañjayastathā ghoṣe mahārajatavarṇakaḥ . lalāṭe corasi skandhe hṛdi nābhau tvagādiṣu yogārṇavokte 6 dehasthe vāyubhede . 7 nāgabhede ca śeṣaḥ prathamato jātaḥ vāsukintadanantaram . airāvatastakṣakaśca karkoṭakadhanañjayau bhā° ā° 35 a° .

[Page 3838a]
dhanada pu° dhanaṃ dayate deṅa--pālane dhanaṃ dadāti dā--dāne vā ka . 1 kuvere amaraḥ . 2 dhanadātari tri° medi° 3 devībhede strī ṇvul dhanadāyikā'pi tatra . dhyāyet kalpatarormūle devīṃ tāṃ dhanadāyikām . tantrasāre tanmantradhyānādikaṃ dṛśyam . kuveraśca pulastyaputrasya viśravasaḥ putraḥ tatkathā rāmā° u° 3 a° uktā . atha putraḥ pulastyasya viśravā munipuṅgavaḥ . acireṇaiva kālena piteva tapasi sthitaḥ . satyavān śīlavān dāntaḥ svādhyāyanirataḥ śuciḥ . sarvabhogeṣva saṃsakto nityaṃ dharmaparāyaṇaḥ . jñātvā tasya tu tadvṛttaṃ bhāradvājo mahāmuniḥ . dadā viśravase bhāryāṃ svasutāṃ devavarṇinīm . pratigṛhya tu dharmeṇa bharadvājasutāṃ tadā . mudā paramayā yukto viśravā munipuṅgavaḥ . sa tasyāṃ vīryasampannamapatyaṃ paramādbhutam . janayāmāsa dharmajñaḥ sarvairbrahmarguṇairvṛtam . tasmin jāte tu saṃhṛṣṭaḥ saṃbabhūva pitāmahaḥ . dṛṣṭvā śreyaskarīṃ buddhiṃ dhanādhyakṣo bhaviṣyati . nāma cāsyākarot prītaḥ sārdhaṃ devarṣibhistadā . yasmādviśravaso'patyaṃ sādṛśyādviśravā iva . tasmādviśravaṇo nāma bhaviṣyatyeṣa viśrutaḥ sa tu vaiśravaṇastatra tapovanagatastadā . avardhatāhutihutī mahātejā yathā'nalaḥ . tasyāśramapadasthasya buddhirjajñe mahātmanaḥ . cariṣye paramaṃ dharmaṃ dharmo hi paramā gatiḥ . sa tu varṣasahasrāṇi tapastaptvā mahāvane . yantrito niyamairugraiścakāra sumahattapaḥ . pūrṇe varṣasahasrānte taṃ taṃ vidhimakalpayat . jalāśo mārutāhāro nirāhārastathaiva ca . evaṃ varṣasahasrāṇi jagmustānyekavarṣavat . atha prīto mahātejāḥ sendraiḥ suragaṇaiḥ saha . gatvā tasyāśramapadaṃ brahmedaṃ vākyamabravīt . parituṣṭo'smi te vatsa! karmaṇānena suvrata! . varaṃ vṛṇīṣva bhadrante varārhastvaṃ mahāmate .. athābravīdbaiśravaṇaḥ pitāmahasupasthitam . bhagavan! lokapālatvamiccheyaṃ lokarakṣaṇam . athābravīdvaiśravaṇaṃ vāḍhamityeva hṛṣṭavat . ahaṃ vai loka pālānāṃ caturthaṃ sraṣṭumudyataḥ . yamendravaruṇānāṃ ca padaṃ yattava cepsitam . tadgaccha vatsa! dharmajña! nidhīśatvamavāpnuhi . śakrāmbupayamānāṃ ca caturthastvaṃ maviṣyasi . etacca puṣpakaṃ nāma vimānaṃ sūryasannibham . pratigṛhṇīṣva yānārthaṃ tridaśaiḥ samatāṃ vraja . svasti te'stu gamiṣyāmaḥ sarvaṃ eva yathāgatam . kṛtakṛtyāvayaṃ tāta! dattvā tava varadvayam . ityuktvā sa gato brahmā svasthānaṃ tridaśaiḥ saha . gateṣu brahmapūrveṣu deveṣvatha nabhastalam . dhaneśaḥ pitaraṃ prāha prāñjaliḥ prayatātmavān . bhagavan! labdhavānasmi varamiṣṭaṃ pitāmahāt . nivāsanaṃ na me devo vidadhe sa prajāpatiḥ . taṃ paśya bhagavan! kañcinnivāsaṃ sādhu me pramo! . na ca pīḍā bhavedyatra prāṇino yasya kasyacit . evamuktastu putreṇa viśravā munipuṅgavaḥ . vacanaṃ prāha dharmajña! śrūyatāmiti sattama! . dakṣiṇasyodadhestīre trikūṭo nāma parvataḥ . tasyāgre tu viśālā sā mahendrasya purī yathā . laṅkā nāma purī ramyā nirmitā viśvakarmaṇā . rākṣasānāṃ nivāsārthaṃ yathendrasyāmarāvatī . tatra tvaṃ vasa bhadrante laṅkāyāṃ nātra saṃśayaḥ . tasya dhanādhyakṣatvāt dhanadatvam . yathā sādhāraṇībhūtaṃ nāmāsya dhranadasya ca raghuḥ . 4 dhanañjayarūpe vāyau pu° dhanapatiśabde dṛśyam . 5 vahnau 6 citrakavṛkṣe ca pu° .

dhanadaṇḍa pu° dhanena daṇḍaḥ . manūkte dhanagrahaṇadaṇḍe vāgdaṇḍaṃ prathamaṃ kuryāt dhigdaṇḍaṃ tadanantaram . tṛtīyaṃ dhanadaṇḍaṃ tu vadhadaṇḍamataḥparam .

dhanadākṣī strī dhanadasya kuverasyākṣīva piṅgalaṃ puṣpamasyāḥ ṣacsamā° ṅīṣ . kuverākṣīlatāyāṃ latākarañje rājani° .

dhanadānuja pu° 6 ta° . 1 rāvaṇe śabda ca° 2 kumbhakarṇādau ca teṣāṃ viśravasaḥ kaikasīto jātatvāt tathātvaṃ tatkathā . sā tvaṃ munivaraṃ śreṣṭhaṃ prajāpatikulodbhavam . bhaja viśravasaṃ putri paulastyaṃ varaya svayam . īdṛśāste bhaviṣyanvi putrāḥ putri! na saṃśayaḥ . tejasā bhāskarasamo yādṛśo'yaṃ dhaneśvaraḥ . sā tu tadvacanaṃ śrutvā kanyakā pitṛgauravāt . tatra gatvā ca sā tasthau viśravā yatra tapyate . kanyayā tvevamuktastu viśravā munipuṅgavaḥ . uvāca kaikasīṃ bhūyaḥ pūrṇenduriva rohiṇīma . paścimo yastavasuto bhaviṣyati śubhānakṣe! . mama vaṃśānurūpaḥ sa dharmātmā ca na saṃśayaḥ . evamuktā tu sā kanyā rāma! kālena kenacit . janayāmāsa vīmatsaṃ rakṣorūpaṃ sudāruṇam . daśagrīvaṃ mahādaṃṣṭraṃ nīlāñjanacayopamam . tāmroṣṭhaṃ viṃśatibhujaṃ mahāsyaṃ dīptamūrdhajam tasya tvanantaraṃ jātaḥ kumbhakarṇo mahābalaḥ . pramāṇād yasya kipulaṃ pramāṇaṃ neha vidyate . tataḥ śūrpaṇakhā nāma saṃjajñe vikṛtānanā . vibhīṣaṇaśca dharmātmā kaikasyāḥ paścimaḥ sutaḥ bhujamūrdhvorubāhulyāt eko'pi dhanadānujaḥ raghuḥ .

[Page 3839a]
dhanadāyin tri° dhanaṃ dadāti dā--ṇini 6 ta° . 1 dhanadātari 2 vahnau pu° śandaratnā° dhanamicchet hutāśanāt ityuktestasya tathātvam .

dhanadeśvara pu° kāśīsthe kuverasthāpite śivaliṅgabhede .

dhanandadā strī dhanaṃ dadate dada--bā° khac mum . buddhaśaktibhede trikā° .

dhanapati pu° 6 ta° . 1 kuvere sandeśaṃ me hara dhanapatikrodha viśleṣitasya natvā devaṃ dhanapatisakhaṃ yatra sākṣādvasantam megha° . 2 dhanañjayākhye dehasthe vāyubhede ca tasya dhanapatitvakathā śṛṇu cānyāṃ vasupaterutpattiṃ pāpanāśinīm . yathā vāyuḥ śarīrastho dhanadaḥ saṃbabhūva ha . ādyaṃ śarīraṃ yattasmin vāyurantaḥsthito'bhavat . prayojanāt mūrtimattvamādiśan kṣetradevatāḥ . tatrāmūrtasya vāyostu utpattiḥ kīrtyate mayā . tāṃ śṛṇuṣva mahābhāga! kathyamānā mayā'nagha! . brahmaṇaḥ sṛjataḥ sṛṣṭiṃ mukhādvāyurviniryayau . pracaṇḍaśarkarāvarṣītaṃ brahmā pravyaṣedhayat . mūrto bhavasya śāntaśca tatrokto mūrtimān bhavan . sarveṣāñcaiva devānāṃ badvittaṃ phalameva ca . tat sarvaṃ bāhi yenoktaṃ tasmāddhanarpātarbhava . tasya brahmā dadau tuṣṭastithimekādaśīṃ prabhuḥ . tasyāmanagnipakvāśī yo bhavenniyataḥ śuciḥ . tasmai tu ghanado devastuṣṭaḥ sarvaṃ prayacchati . eṣā dhanapatermūrtiḥ sarvakilviṣanāśinī varāha pu° . (khājāñci) 2 dhanādhyakṣe tri° .

dhanapāla tri° dhanaṃ pālayati pāli--aṇ . 1 dhanarakṣake 2 kuvere pu° .

dhanapiśācī strī dhane piśācīva . atiśayadhanatṛṣṇāyāṃ svārthe ka . dhanapiśācikā'pyatra hārā° .

dhanaprayoga pu° dhanasya buddhyarthaṃ prayogaḥ . ṛṇarūpeṇa adhamarṇāya dhanasya dānarūpe prayoge . tannakṣatrādi suhūrtacintāmaṇau pīyūṣadhārāyāñcoktaṃ yathā
     svātyādityamṛdudvidaivagurubhe karṇatrayāśve care lagne dharmasutāṣṭaśuddhisahite dravyaprayogaḥ śubhaḥ . nāre grāhyamṛṇaṃ tu saṃkramadine vṛddhau kare'rke'hni yat tadvaṃśeṣu bhavedṛṇaṃ na ca budhe deyaṃ kadāciddhanam . svātyādityeti . svātīpunarvasucitrānurādhāmṛgarevatīviśākhāpuṣyaśravaṇadhaniṣṭhāśatatārakāśvinīṣvekādaśasu nakṣatreṣu dravya prayogaḥ śubhaḥ dravyaṃ parasmai ṛṇatvena deyaṃ yadāha bhīmaparākramaḥ mṛdupuṣyāśvinī caiva viśākhāśravaṇatrayam . punarvasau ca śaṃsanti ghanādinidhivartanam . vartanamṛṇādirūpeṇa dānaṃ miśranakṣatratvādviśākhāniṣedhe prāpte ṛṇadāne eva na niṣedha iti viśeṣaḥ . hṛtanaṣṭādau tu niṣiddhaiva . atha lagne care meṣakarkatulāmakarāṇāmanyatame dharmo navamaṃ sutaḥ pañcamam aṣṭaśabdena lakṣaṇayāṣṭamasthānamucyate teṣāṃ śuddhiḥ navamapañcamasthānayoḥ śubhagrahasattvaṃ pāpagraharāhityañca aṣṭame tūbhayarāhityamityarthaḥ . evaṃ rūpayā śuddhyā sahite lagne ṛṇaṃ deyam . uktañca ratnamālāyāṃ śuddheṣu dharmātmajanaidhaneṣu care vilagne draviṇaprayogaḥ iti . athā''re maṅgalavāra ṛṇa na grāhyaṃ taduktaṃ jyotiḥprakrāśe ṛṇaṃ bhaume na gṛhṇīyānna deyaṃ budhavāsare . ṛṇacchedaṃ kuje kuryāt sañcayaṃ somanandane . atra turviśeṣe saṃkramaḥ saṃkrāntiḥ taddivase, vṛddhau vṛddhiyoge kare'rke'hni hastanakṣatrasahite ravivāre hastārke iti yāvattatrāpi ṛṇaṃ na āhyamiti pratyekaṃ sambandhaḥ . nanu kuto na āhyamityata āha yaditi yadyasmāddhebostadṛṇaṃ tadvaṃśeṣu ṛṇagrahītṛkuleṣu bhavet tadṛṇaṃ tatputrapautrādibhirapi parihartumaśakyamityarthaḥ arthādeṣu bhaumasaṃkrāntyādidineṣu ṛṇamavaśyaṃ parihartavyamiti niṣkṛṣṭhorthaḥ . haste'rkavāre saṃkrāntau yadṛṇaṃ syāt kuleṣu tata . vṛddhiyoge tathā jñeyamṛṇacchedaṃ tu kārayediti jyotiḥ prakāśakārokteśca . atha budhe budhavāre kadācidapyṛṇaṃ na deyam . na deyaṃ budhavāsare ityadhunaivoktatvāt . pī° dhā° tatra niṣiddhanakṣatrādi tatraivoktaṃ yathā
     tīkṣṇamiśradhruvograiryaddravyaṃ dattaṃ niveśitam . prayuktañca vinaṣṭañca viṣṭyāṃ pāte na cāpyate mu° ci° tīkṣṇeti tīkṣṇamiśradhruvograsaṃjñakairnakṣatrairyaddravyaṃ suvarṇādi dakṣaṃ kalāntaraṃ vinaiva dattaṃ na tu svatvaparityāgena, taddattamityucyate niveśitaṃ sveṣṭasamīpe pratyayārthaṃ sthāpitaṃ prayuktaṃ kalāntararītipuraḥsarottamarṇādhamarṇavyavahāreṇa kasmai ciddattaṃ, vinaṣṭaṃ caurādinā hṛtaṃ svayameva vā kvacittyaktaṃ taddravyaṃ niścayena kadācidapi nāpyate tathā viṣṭyāṃ bhadrāyāṃ pāte vyatīpāte mahāpāte vā hṛtaṃ dravyaṃ na prāpyate cakārādgrahaṇe'pi na deyasiti vyākhyeyaṃ vasiṣṭhavākyasvarasāt uktañca vasiṣṭhena dhruvograsādhāraṇadāruṇarkṣe nikṣiptamarthaṃ tvatha vā pranaṣṭam . caurairhṛtaṃ dattamupaplave vā viṣṭyāñca pāte na ca labhyate tat . upaplave grahaṇe . yattu kecidvyākurvate niścayena caurahṛtasya dravyasya prāptyaprāptivicāro'ndhakādinakṣatraireva bālābho'ndhake nikaṭa eva hṛtasya caurairityuktatvāt . caurānirṇayetvanenaiva vicāraḥ taccintyaṃ vasiṣṭhavākye'pi caurairhṛtamiti sākṣāccaurapadopādānādyena kenāpi vicāraḥ kartavya iti yuktamutpaśyāmaḥ . evaṃ caurānirṇaye'pi svecchayā vicāraḥ tatrobhayaikye prāptyaprāptiniścaya eva ubhayaikyābhāve tu prayatneneti .

dhanapriyā strī kākajambuvṛkṣe rājani° .

dhanarca pu° dhanārthamarcā yasya vede saka° . dhanārthārcāyukte vahnau nārvaṇaṃ dhanarcam ṛ° 10 . 465 .

dhanavat tri° dhana + astyarthe matup masya vaḥ . dhanasvāmini rūpasattvaguṇopetā dhanavanto yaśasvinaḥ dhanavantaṃ prajāvantaṃ sātvikaṃ dhārmikaṃ tathā manuḥ striyāṃ ṅīp . sā ca 2 dhaniṣṭhānakṣatre jaṭā° . tasya ca dhanadevatākatvāt tathātvam .

dhanasani tri° sana--sammaktau in 6 ta° . dhanalābhayukte tadya ime vīṇāyāṃ gāyantyenaṃ te gāyanti . tasmātte dhanasanayaḥ chā° u° . dhanasanayo dhanalābhayuktā dhanavantaḥ bhā° .

dhanasthāna na° dhanacintanārthaṃ sthānag . lagnāt dvitīyasthāne .

dhanasya nāmadhātuḥ lālasayā dhanamicchati dhana + kyac lālasāyāṃ suk aka° pa° seṭ . dhanasyati adhanasyīt . pakṣe asuk dhanāsyati iti bhedastatrārthe .

dhanasyaka tri° dhanasya nāmadhātuḥ ṇvul . 1 lālasayā dhanecchau 2 gokṣure pu° śabdaca° .

dhanahara tri° dhanaṃ harati hṛ--tācchīlyādau ṭa . 1 dhanaharaṇaśīle core striyāṃ ṅīp sā ca 2 coranāmagandhadravye strā amaraḥ tasyā dhanaharacoranāmatulyanāmakatvāttathātvam .

dhanahṛt tri° dhanaṃ harati hṛ--kvip tuk . 1 dhanahāriṇi 2 caṇḍālakande pu° pāraskarani° .

dhanādhikārin tri° dhanamadhikaroti adhi + kṛ--ṇini 6 ta° . dhanādhyakṣe (tahaviladāra) khyāte kośādhyakṣe . adhi + kṛ--kvip tuk . dhanādhikṛdapyatra .

dhanādhigoptṛ tri° dhanamadhigopāyati adhi--gupa--vā āyābhāva tṛc . 1 dhanapālake (khācāñci) khyāte koṣādhyakṣe striyāṃ ṅīp . 2 kuvere pu° . sa tadgṛhasyopari vartamāna ālokayāmāsa dhanādhigoptā bhā° u° 193 a° .

[Page 3840b]
dhanādhipa tri° dhanamadhipāti adhi + pā--rakṣaṇe ka 6 ta° . 1 dhanarakṣake (khājāñci) koṣādhyakṣe 2 kuvere pu° amaraḥ . dhanādhipena viddhasya anuhrādasya saṃyuge harivaṃ° 251 a° .

dhanādhipati pu° 6 ta° . 1 kuvere anucareṇa dhanādhipaterathonagavilokanabismitamānasaḥ kirā° . kauveraṃ prayayau tīrthaṃ yatra taptvā mahattapaḥ . dhanādhipatyaṃ saṃprāpto rājannailavilaḥ prabhuḥ bhā° śā° 18 a° . adhipaterbhāvaḥ ṣyañ ādhipatyam dhanasyādhipatyamityarthaḥ .

dhanādhyakṣa tri° 6 ta° . (khājāñci) 1 koṣādhyakṣe lohavastrājinādīnāṃ ratnānāñca vidhānavit . vijñātā phalgusārāṇāmanāhāryaḥ śuciḥ sadā . nipuṇaścāpramattaśca dhanādhyakṣaḥ prakīrtitaḥ . āyadvāreṣu sarveṣu dhanādhyakṣa samā narāḥ . vyayadvāreṣu ca tathā kartavyāḥ pṛthivīkṣitā iti matsyapu° 214 a° tallakṣaṇamuktaṃ 2 kuvere pu0

dhanāya nāmadhātuḥ ātmano dhanamicchati kyac gardhārthe ni° . gardhena dhanecchāyām . para° aka° seṭ . dhanāyati adhanāyīm . śūdrā yadarthajārā na poṣāya dhanāyati yaju° 23 . 30 . ānantaryañcārabhate na prāṇānāṃ dhanāyate nā° tā° 132 a° . ārṣastaṅ . agardhe tu dhanīyatītyeva .

dhanāyu pu° nṛpabhede viṣṇapu° .

dhanārthin tri° dhanamarthayate artha + ṇini 6 ta° . dhanaprārthake na tādṛśaṃ bhavatyeno mṛgahanturdhanārthinaḥ manuḥ .

dhanāśā strī 6 ta° . dhanalobhe jīryanti jīryataḥ keśā dantā jīryanti jīryataḥ . dhanāśā jīvitāśā ca jīryato'pi na jīryati harivaṃ° 30 a° .

dhanāśrī strī rāgiṇībhede (dhānasī) sā ca hanumanmate śrīrāgasya tṛtīyā bhāryā . kalanāthamate megharāgasya caturthī bhāryā .

dhanika tri° dhanamādeyatvenā'styasya ṭhan . uttamarṇe adhamarṇasakāśāt svaprayuktadhanagrāhake . ekacchāyāśriteṣveṣu dhanikasya yathāruci yājña° . 2 sādhau vaṇiji . dhana--bā° ika . 3 dhanyāke pu° medi° rājani° klīvatvam . 4 dhave svāmini pu° hemaca° . dhanī svārthe ka . dhānakā 5 dhanikabhāryāyāṃ baṇik striyāṃ strī medi° . 6 badhvām hemaca° 7 yuvatyāṃ śabdaratnā° 8 priyaṅguvṛkṣe strī śabdaca° . daśarūpakagranthavyākhyātari 9 viṣṇusūnau vidvadbhede pu0

dhanin tri° dhanamastyasya dhana + ini . dhanavati dhaninaḥ śrotriyo rājā nadī vaidyaśca pañcamaḥ cāṇakyaḥ . mahāpakṣe dhaninyārye niḥkṣepaṃ niḥkṣepedbudhaḥ manuḥ .

dhaniṣṭha tri° atiśayena dhanī iṣṭhan ino lopaḥ . 1 atiśayadhanayukte striyāṃ ṭāp sā ca aśvinyādimadhye 2 trayoviṃśe nakṣatre strī tasyā vasudevatākatvāt tathātvam . aśleṣā śabde tatsvarūpādikaṃ dṛśyam . tatra dhaniṣṭhā pañcatārā ityeva pāṭhaḥ mudrādoṣāt pañcatāreti truṭitam . mastakoparisamāgate dhane mardalākṛtini pañcatārake . yānti kāntimati meṣalagnataḥ sārasākṣirasadhasraliptikāḥ kālidāsaḥ .

dhanī strī dhanamastyasyāḥ ac gaurā° ṅīṣ . 1 yuvatyāṃ svārthe kāpi vā na hrasvaḥ . dhanīkāpi tatrārthe śabdaca° .

dhanīya nāmadhātuḥ ātmano'lobhena dhanamicchati kyac pa° aka° seṭ . dhanīyati adhanayīt . gardhe tu dhanāyatītyeva

dhanīyaka na° dhanāya hitaḥ cha saṃjñāyāṃ kan . dhanyāke ratnamā° .

dhanu pu° dhana--un . 1 priyaṅguvṛkṣe 2 dhanurdhare tri° medi° . 3 śīghragantari ca śavyāharī dhanutarau ṛ° 4 . 35 . 5 . dhanutarau śīghragantṛtarau bhā° . 4 dhanuṣi ca dhanvantariḥ .

dhanuḥpaṭa pu° dhanuṣa iva paṭo vistārodale yasya . (piyāsāla) vṛkṣe vā ṣatve dhanuṣpaṭo'pyatra amaraḥ .

dhanuḥśākhā strī dhanuṣaḥ śākhā yasyāḥ . 1 mūrvāyām śabdaca° . dhanuravayava iva śākhā yasyāḥ . 2 piyālatarau śabdaca0

dhanuḥśreṇī strī dhanuṣaḥ śreṇīva . 1 mahendravāruṇyāṃ 2 mūrvāyāñca . rājani° .

dhanurguṇa pu° 6 ta° . 1 maurvyāṃ jīvāyāṃ śabdaca° . dhanuṣo guṇī yasyāḥ sakāśāt 5 va° . 2 mūrvāyāṃ strī śabdara° .

dhanurgraha pu° dhanus + anudyamane graha--ac . dhanurdhare tadgrāhake tu aṇ dhanurgrāha ityeva . 2 dhṛtarāṣṭraputrabhede . kavacī niṣaṅgī daṇḍī daṇḍadhāro dhanurgrahaḥ bhā° ā° 67 a° tatputroktau . graha--bhāve ap 6 ta° . dhanurvidyāyām gāndharvaṃ nārado vedaṃ bharadvājo dhanurgraham bhā° śā° 210 a° . graherjñānārthatvāt tathātvam .

dhanurdrumaḥ pu° dhanuṣaḥ sādhanaṃ drumaḥ . vaṃśavṛkṣe rājani° . tasya dhanuḥsādhanatvāt tathātvam .

dhanurdhara pu° dhanurdharati dhṛñ ac 6 ta° . dhānuṣke dhanvini amaraḥ dhanurdharaḥ keśariṇaṃ dadarśa kṣitāvabhūdekadhanurdharo'pi saḥ raghuḥ . 2 dhṛtarāṣṭraputrabhede kavacī krathanaḥ kuṇḍī kuṇḍadhārī dhanurdharaḥ bhā° śā° 117 tat putroktau . 3 viṣṇau pu° . dhanurdharo dhanurvedaḥ viṣṇusaṃ° .

dhanurdhārin tri° dharati dhṛ--ṇini 6 ta° . dhānuṣke . śūraśca raṇadakṣasya gajāśvarathakovidaḥ . dhanurdhārī bhavedrājñaḥ sarvakleśasahaḥ śuciḥ matsyapu° 214 a° tasya lakṣaṇamuktam .

dhanurbhṛt pu° bibharti bhṛ--kartari kvip tuk 6 ta° . dhanurdhare dhānuṣke . dhanurbhṛto'pyasya dayārdrabhāvam dhanurbhṛtāmagrata eva rakṣiṇām raghuḥ .

dhanurmakha pu° dhanurupalakṣito makhaḥ . kṛṣṇāhvānārthaṃ kaṃsena chalataḥ kṛte yajñabhede . rājā dhanurmakhaṃ nāma kārayiṣyati vai sukhī harivaṃ° 79 a° . dhanuryāgādayo'pyatra . ārabhyatāṃ dhanuryāgaścaturdaśyām yadhāvidhi . viśasantu paśūn medhyān bhūtarājāya mīḍhuṣe bhāga° 10 . 36 . 22 . samṛddhastatra kaṃsasya bhaviṣyati dhanurmahaḥ harivaṃ° 8 a° .

dhanurmadhya na° 6 ta° . dhanuṣo madhyabhāge hastake dhanvibhiryatra dhanurgṛhyate tasmin sthāne amaraḥ .

dhanurmālā strī dhanuṣo mālaḥ sambandho yasyāḥ . mūrvālatāyām śabdaca° .

dhanuryāsa pu° dhanuriva yāsaḥ . durālabhāyāṃ sārasundarī .

dhanurlatā strī dhanuravayavayogyā latā . somavallyāṃ rājani° .

dhanurvaktra pu° dhanuriva vaktramasya . kumārānucarabhede . vidyutākṣo dhanurvaktro jāṭharomārutāśanaḥ bhā° śa° 46 a° tadanucaroktau .

dhanurvidyā strī dhanuṣo vidyā . dhanurādīnāṃ prayogasaṃhārajñāpake vidyābhede tadārambhanakṣatrādi dīpikāyāmuktaṃ yathā aditiguruyamārkasvāticitrāgnipitryadhruvaharivasumūlāśvīndubhāgyāntyabheṣu . viśaniśaśibudhāhe viṣṇubodhe vipauṣe susamayatithiyoge cāpavidyāpradānamiti .

dhanurvṛkṣa pu° dhanuḥ sādhanaṃ dhanuriva vā vṛkṣaḥ . 1 vaṃśe 2 dhanvanavṛkṣe 3 bhallātakavṛkṣe 4 aśvatthavṛkṣe ca rājani° .

dhanurveda pu° dhanūṃṣi tadādīnyastrāṇi vidyante jñāyante'nena vida--jñāne karaṇe ghañ . yajurvedasyopavedabhede sa ca luptaprāyaḥ agnipu° tatra pratipadyaviṣayādikamuktaṃ yathā agniruvāva . catuṣpādaṃ dhanurbedaṃ vade pañcavidhaṃ dvija! . rathanāgāśvapattīnāṃ yoghāṃścāśritya kīrtitam . yantramuktaṃ 1 pāṇimuktaṃ 2 muktasandhāritaṃ 3 tathā . amuktaṃ 4 bāhuyuddhañca 5 pañcadhā tat prakīrtitam . tatra śastrāstrasampattyā dvividhaṃ parikīttitam . ṛjumāyāvibhedena bhūyo dvividhamucyate . kṣepaṇīcāpayantrādyairyantramuktaṃ, prakīrtitam . śilātomarapatryādyaṃ pāṇimuktaṃ 2 prakīrtitam . muktasandhārita 3 jñeyaṃ prāsādyamapi yaddhavet . khaṅgādikamamuktañca 4 niyuddhaṃ vigatāyudham 5 . kṛryādyogyāni pātrāṇi yoddhumicchurjitaśramaḥ . dhanuḥśreṣṭhāni yuddhāni prāsamadhyāni tāni ca . tāni khaṅgajaghanyāni vāhupracyavanāni ca . dhanurvede guruvipraḥ prokto varṇadvayasya ca . yuddhādhikāraḥ śūdrasya svayaṃ vāpadi śikṣayā . deśasthaiḥ saṅkarai rājñaḥ kāryā yuddhe sahāyatā . aṅguṣṭhagulphapārṣṇyaṅghri śliṣṭāḥ syuḥ sahitā yadi . dṛṣṭaṃ samapadaṃ sthānametallakṣaṇatastathā . bāhyāṅgulisthitau pādau stabdhajānubalāvubhau . trivitastvantarāsthānametadvaiśākhamucyate . haṃsapaṅktyākṛtisame dṛśyete yatra jānunī . caturvitastivicchinne tadetanmaṇḍalaṃ smṛtam . halākṛtisamaṃ yacca stabdhajānūrudakṣiṇam . vitastyaḥ pañca vistāre tadādoḍhaṃ prakīrtitam . etadeva viparyastaṃ pratyālīmamiti smṛtam . tiryagbhūto bhavedvāmo dakṣiṇo'pi bhavedṛjuḥ . gulphau pārṣṇigrahau caiva sthitau pañcāṅgulāndharau . sthānaṃ jātaṃ bhavedetad dvādaśāṅgulamāyatam . ṛjujānurbhayedvāmo dakṣiṇaḥ suprasāritaḥ . atha vā dakṣiṇañjānu kubjaṃ bhavati niścalam . daṇḍāyato bhavedeṣa caraṇaḥ saha jānunā . evaṃ vikaṭasuddiṣṭaṃ dvihastāntaramāthatam . jānunī dviguṇe syātāmuttānau caraṇābubhau . anena vidhiyogena sampuṭaṃ parikīrtitam . kiñcidvivartitau pādau samadaṇḍāyanau sthirau . dṛṣṭameva yathānyāyaṃ ṣoḍaśāṅgalamāyatam . svastikenātra kurvīta pramāṇaṃ prathamaṃ dvija! . kārmukaṃ gṛhya vāmena vāṇaṃ dakṣiṇakena tu . vaiśākhe yadi vā jāte sthitau vāpyatha vāyatau . guṇāntantu tataḥ kṛtvā kārmuke priyakārmukaḥ . adhaḥkaṭintu dhanuṣaḥ phaladeśantu patriṇaḥ . dharaṇyāṃ sthāpayitvā tu tolayitvā tathaiva ca . bhujābhyāmatra kubjābhyāṃ prakoṣṭhābhyāṃ śubhaghrata! . yasya vāṇaṃ dhanuḥśreṣṭhaṃ puṅkhadeśe ca patriṇaḥ . vinyāso dhanuṣaścaiva dvādaśāṅgulamantaram . jyayā viśiṣṭaḥ kartavyo nātihīno na cādhikaḥ . niveśya kārmukaṃ nābhyāṃ nitambe śarasañcayam . utkṣipedutthitaṃ hastamantareṇākṣakarṇayoḥ . pūrveṇa muṣṭinā grāhyaṃ stanāgredakṣiṇe śaraḥ . haraṇantu tataḥ kṛtvā śīghraṃ pūrvaṃ prasārayet . nābhyantarā naiva bāhyā nordhakā nādharā tathā . na ca kubjā na cottānā na calā nātiveṣṭitā . sanā sthairyaguṇīpetā maurvīṃ daṇḍamiva sthitā . chādayitvā tato lakṣyaṃ pūrveṇānena muṣṭinā . urasā tūtthito yantā trikoṇavinatasthitaḥ . stabdhāṅgo niścalagrīvo mayūrāñcitamastakaḥ . lalāṭanāsāvaktrāṃsāḥ kuryuraśvasamambhavet . antaraṃ tryaṅgulaṃ jñeyaṃ civukasyāṃsakasya ca . prathamantryaṅgulaṃ jñeyaṃ dvitīye dvyaṅgulaṃ smṛtam . tṛtīye'ṅgulamuddiṣṭamāyatañcivukāṃsayoḥ . gṛhītvā sāyakaṃ puṅkhāttarjanyāṅguṣṭhakena tu . anāmayā punargṛhya tathā madhyamayāpi ca . tāvadākarṣayedvegādyāvadvāṇaḥ supūritaḥ . evaṃvidhasupakramya moktavyaṃ vidhivat khagam . dṛṣṭimuṣṭihataṃ lakṣyaṃ bhindyādvāṇena suvrata! . muktvā tu paścimaṃ hastaṃ kṣipedvegena pṛṣṭhataḥ . etaducchedamicchanti jñātavyaṃ hi tvayā dvija! . kūrparantadadhaḥ kāryamākṛṣya tu dhanuṣmatā . ūrdhvaṃ visuktake kāryelakṣaśliṣṭantu madhyamam . śreṣṭhaṃ prakṛṣṭaṃ vijñeyaṃ dhanuḥśāstraviśāradaiḥ . jyeṣṭhastu sāyako jñeyo bhavetdvādaśamuṣṭayaḥ . ekādaśa tathā madhyaḥ kanīyāndaśa muṣṭayaḥ . caturhastaṃ ghanuḥśreṣṭaṃ trayaḥ sārdhāstu madhyamam . kanīyastu dvayaṃ proktaṃ nityameva padātinaḥ . aśve rathe gaje śreṣṭhe tadeva parikīrtitam 248 a° . agniruvāca . pūrṇāyataṃ dvijaḥ kṛtvā tato māṃsairgadāyudhān . sunirdhautaṃ ghanuḥ kṛtvā raṅgabhūmau nidhāpayet . tato vāṇaṃ samāgṛhya daṃśitaḥ susamāhitaḥ . tūṇamāsādya badhnīyāddṛḍhāṃ kakṣāñca dakṣiṇām . vilakṣyamapi tadbāṇaṃ tatra caiva susaṃsthitam . tataḥ samuddharedvāṇaṃ tūṇāddakṣiṇapāṇinā . tenaiva sahitaṃ madhye śaraṃ saṅgṛhya dhārayet . vāmahastena ve kakṣāṃ dhanustasmātsamuddharet . aviṣaṇṇamatirbhūtvā guṇe puṅkhaṃ niveśayet . sampīḍya siṃhakarṇena puṅkhenāpi same dṛḍhaḥ . vāsakarṇopaviṣṭañca phalaṃ vāmasya dhārayet . varṇān madhyanayā tatra vāmāṅgalyā ca dhārayet . mano lakṣyagataṃ kṛtvā muṣṭinā ca vidhānavit . dakṣiṇe gātrabhāge tu kṛtvā vāṇaṃ vimokṣayet . lalāṭapuṭasaṃsthānaṃ daṇḍaṃ lakṣye niveśayet . ākṛṣya tāḍayettatra candrakaṃ ṣoḍaśāṅgulam . muktvā vāṇaṃ tataḥ paścādulkāśikṣastadā tathā . nigṛhṇīyānmadhyamayā tato'ṅgulyā punaḥ punaḥ . akṣilakṣyaṃ kṣipettūṇāccaturasnuñca dakṣiṇam . caturasmagataṃ vedhyamabhyaseccāditaḥ sthitaḥ . tasmādanantaraṃ tīkṣṇaṃ parāvṛttaṃ gatañca yat . nimnamunnatavedhañca abhyaset kṣiprakantataḥ . vedhyasthāneṣvathaiteṣu sannyasya puṭakaṃ dhanuḥ . hastāvāpaśataiścitraistarjayeddustarairapi . tasmin vedhyagate vipra! dve bedhye dṛḍhasañjñake . dve vedhye duṣkare vedhye dve tathā citraduṣkare . natanimnañca tīkṣṇañca dṛḍhavedhye prakīrtite . nimnaṃ duṣkaramuddiṣṭaṃ vedhyamūrdhvagatañca yat . lastakāyanamadhye tu citraṭuṣkarasañjñake . evaṃ vedhyaguṇaṅkṛtvā dakṣiṇenetareṇa ca . ārohet prathamaṃ vīro jitalakṣyastato naraḥ . eṣa evaṃvidhaḥ proktastatra dṛṣṭaḥ prayoktṛbhiḥ . adhikaṃ bhramaṇaṃ tasya tasmādvedhyāt prakīrtitam . lakṣyaṃ saṃyojayettatra patripatragataṃ dṛḍham . bhrāntaṃ pracalitañcaiva sthiraṃ yacca bhavedati . samantāttāḍayed bhindyācchedayedvyathayedapi . karmaṇāṃ saṃvidhānajño jñātvaivaṃ vidhimācaret . manasā cakṣuṣā dṛṣṭyā yogaśikṣuḥ śramaṃ jayet 249 a° agniruvāca . jitahasto jitamatirjitadṛg lakṣyasādhakaḥ . niyatāṃ siddhimāsādya tato vāhanamāruhet . daśahasto bhavet pāśo vṛttaḥ karamukhastathā . guṇakārpāsamuñjānāṃ bhaṅgasnāyvarkavarmiṇām . anyeṣāṃ sudṛḍhānāñca sukṛtaṃ pariveṣṭitam . tathā triṃśatsamaṃ pāśaṃ budhaḥ kuryāt suvartitam . kartavyaṃ śikṣakaisvasya sthānaṃ kakṣāsu vai tadā . vāmahastena saṅgṛhya dakṣiṇenoddharettataḥ . kuṇḍalasyākṛtiṃ kṛtvā bhrāmbaikaṃ mastakopari . kṣipet tūṇamaye tūrṇaṃ puruṣe carmaveṣṭite . valgite ca plute caiva tathā pravrajiteṣu ca . mamprayogavidhiṃ kṛtvā prayuñjīta suśikṣitam . vijitya tu yathānyāyaṃ tato bandhaṃ samācaret . kaṭyāmbaddhvā tataḥ khaḍgaṃ vāmapārśvāvalambitam . dṛḍhaṃ nigṛhya vāmena niṣkarṣeddhakṣiṇena tu . ṣaḍaṅgulaparīṇāhaṃ saptahastasamucchritam . ayomayyaḥ śalākāśca karmāṇi vividhāni ca . ardhahaste same caiva tiryagūrdhvagataṃ tathā . yojayedvidhinā yena tathā tvaṅgadataḥ śṛṇu . tūṇacarmāvanaddhāṅgaṃ sthāpayitvā navaṃ dṛḍham . kareṇādāya laguḍaṃ dakṣiṇāṅgulakaṃ navam . udyamya ghātayedyasya nāśastena ripordṛḍham . ubhābhyāmatha hastābhyāṃ kuryādyasya nipātanam . akleśena tataḥ kurvan badhe siddhiḥ prakīrtitā . vāhānāṃ śramakaraṇaṃ pracārārthaṃ purā tavaṃ 250 agniruvāca . bhyāntamudubhrāntamāviddhamāplutaṃ viplutaṃ sṛtam . samprātaṃ samudīrṇañca śyenapātamathākulam . uddhūtamavadhūtañca sadhyaṃ dakṣiṇameva ca . anālakṣitavisphoṭau karālendramahāmukhau . vikarālanipātau ca vibhīṣaṇabhayānakau . samagrārdhatṛtīyāṃśapādapādārdhavārijāḥ . pratyālīḍhamathāloḍhaṃ varāhaṃ lulitantathā . iti dvātriṃśato jñeyāḥ khaḍgacarmavidhau raṇe . parāvṛttamapāvṛttaṃ gṛhītaṃ laghusañjñitam . ūrdhvotkṣiptamadhaḥkṣiptaṃ sandhāritavidhāritam . śyenapātaṃ gajapātaṃ grāhagrāhyantathaiva ca . evamekādaśavidhā jñeyāḥ pāśavidhā raṇāḥ . ṛjvāyataṃ viśālañca tiryagbhrāmitameva ca . pañcakarma vinirdiṣṭaṃ vyaste pāśe mahātmabhiḥ . chedanaṃ bhedanaṃ pāto bhramaṇaṃ śamanaṃ tathā . vikartanaṃ kartanañca cakrakarmedameva ca . āsphoṭaḥ kṣveḍanaṃ bhedastrāsāndolitakau tathā . śūlakarmāṇi jānīhi ṣaṣṭhamāghātasañjñitam . dṛṣṭighātaṃ bhujāghātaṃ pārśvaghātaṃ dvijottama! . ṛjupakṣe samāyātaṃ tomarasya prakīrtitam . āhataṃ vihṛtaṃ caiva prabhūtaṅkamalāsanam . tato'rdhagātraṃ namitaṃ vāmadakṣiṇameva ca . āvṛttañca parāvṛttaṃ pādoddhūtamavaplutam . haṃsamārgaṃ vimardañca gadākarma prakīrtitam . karālamavadhātañca daṃśopaplutameva ca . kṣiptahastaṃ sthitaṃ śūnyaṃ paraśostu vinirdiśet . tāḍanaṃ chedanaṃ vipra! tathā cūrṇanameva ca . sudgarasya tu karmāṇi tathā plavanaghātanam . saṃśrānvamatha viśrāntaṃ govisargaṃ sudurdharam . bhindipālakha karmāṇi laguḍasya ca tānyapi . antyaṃ madhyaṃ parāvṛttaṃ nideśāntaṃ dvijottama! . vajrasyetāni karmāṇi paṭṭiśasya ca tānyapi . haraṇaṃ chedanaṃ ghāto baloddhāraṇamāyatam . kṛpāṇakarma nirdiṣṭaṃ pātanaṃ sphoṭanaṃ tathā . trāsanaṃ rakṣaṇaṃ ghāto balāddharaṇamāyatam . kṣepaṇīkarma nirdiṣṭaṃ yantrakarmaitadeva tu . santyāgamavadaṃśaśca varāhoddhūtakaṃ tathā . hastāvahastamālīnamekahastāvahastake . dvihastabāhupāśe ca kaṭirecitakodgate . urolalāṭaghāte ca bhujāvidhamanantathā . karoddhūtaṃ vimānañca pādāhati vipādikama . gātrasaṃśleṣaṇaṃ śāntaṃ tathā gātraviparyayaḥ ūrdhvaprahāraṃ ghātañca gomūtraṃ savyadakṣiṇe . pārakantārakaṃ gaṇḍaṃ kavacaṃ vidhamākulam . tiryagbandhamapāmārgaṃ bhīmavegaṃ sudarśanam . siṃhākrāntaṃ gajākrāntaṃ gardabhākrāntameva ca . gadākarmāṇi jānīyānniyuddhasyātha karma ca . ākarṣaṇaṃ vikarpañca bāhūnāṃ mūlameva ca . grīvāviparivartañca pṛṣṭhamaṅgaṃ sudāruṇam . paryāsanaviparyāsau paśumāramajāvikam . pādaprahāramāsphoṭaṃ kaṭirecitakantathā . gātrāśleṣaṃ skandhagataṃ mahīvyājanameva ca . urolalāṭaghātañca vispaṣṭakaraṇantathā . uddhūtamavadhūtañca tiryaṅmārgagataṃ yathā . gajaskandhamavakṣepamaparāṅmukhameva ca . devamārgamadhomārgamamārgagamanākulam . yaṣṭighātamavakṣepo vasudhādāraṇantathā . jānubandhaṃ bhujābandhaṃ gātrabandhaṃ sudāruṇam . vipṛṣṭhaṃ sodakaṃ śvabhraṃ bhujāveṣṭitameva ca . sannaddhaiḥ saṃyuge bhāvyaṃ saśastraistairgajādibhiḥ . varāṅkuśadharau cobhau eko grīvāgato'paraḥ . skandhagau dvau ca dhānuṣkau dvau ca khaḍgadharau gaje . rathe rathe gaje caiva turaṅgāṇāṃ trayaṃ trayam . dhānuṣkāṇāntrayaṃ proktaṃ rakṣārthe turagasya ca . dhanvino rakṣaṇārthāya carmiṇantu niyojayet . svamantraiḥ śastramabhyarcya śāstrantrailokyamohanam . yo yuddhe yāti sa jayedarīn sampālayedbhuvam . dhanūṃṣi dhanuṣaḥ prayogopasaṃhārān vetti jānāti vidaaṇ upa° sa° . 2 dhānuṣke tri° 3 viṣṇau pu° . dhanurdharo dhanurvedaḥ viṣṇusaṃ° . bhāve ghañ . 4 vidyābhede aṣṭādaśavidyāśabde 542 pṛ° dṛśyam .

dhanuṣa pu° dhana--bā° uṣan . ṛṣibhede dhanuṣākhyo'tha raibhyaśca arvāvasuparāvasū bhā° śā° 338 a° .

dhanuṣākṣa pu° ṛṣibhede āsasāda mahāvīryaṃ dhanuṣākṣaṃ manīṣiṇam bhā° va° 125 a° .

dhanuṣkapāla pu° dhanuṣaḥ kapālamiva isusoḥ sāmarthye ṣatvam . dhanuravayave . kaskādiṣu pāṭhastu asāmarthyārthaḥ .

dhanuṣkara tri° dhanuḥ kare'sya isusoḥ sāmarthye ṣatvam . dhanurhaste 1 dhānuṣke . dhanuḥ karoti kṛ--ṭa . 2 cāpakārake śilpibhede tri° . ahatvādau tu aṇ dhanuṣkāra . tatkaramātre tri° . iṣukāraṃ hetyai dhanuṣkāraṃ karmaṇe jyākāraṃ diṣṭāya yaju° 30 . 7 .

dhanuṣpāṇi tri° dhanuḥ pāṇau yasya isusoḥ sāmarthye ṣatvam . dhanurhaste yuvajānirdhanuṣpāṇiḥ bhaṭṭiḥ .

dhanuṣmat tri° dhanuḥ dhāryatvenāstyasya matup . dhanurdhare amaraḥ . bhīṣmo dhanuṣmānupajānvaratniḥ . (jāmadagnyaḥ) bhaṭṭiḥ .

dhanusa na° dhana--śabde usi . 1 cāpe śaranikṣepayantrabhede amaraḥ . jyākarṣaṇotthaśabdayogāttasya tathātvam . tallakṣaṇam . dhanustu dvividhaṃ proktaṃ śārṅgaṃ vāṃśaṃ tathaiva ca . komalaṃ varṇadṛḍhatā tayorguṇa udāhṛtaḥ . sukhasampattikaraṇaṃ samamuṣṭyāyataṃ ghanuḥ . vipado muṣṭivaiṣamye tadaṅge bhaṅgamāvahet yuktikalpataruḥ . dhanurvedaśabde tallakṣaṇādi dṛśyam . 2 piyālavṛkṣe pu° meṣāvadhike 3 navame rāśau nā svarṇabhāḥ śailasamodayo'tiśabdodinaṃ prāk dṛḍhasūkṣmapītaḥ . raktoṣṇapitto dhanuralpasūtisaṅgo dvimūrtirdvipadognirugraḥ nī° tā° . ayañca rāśiḥ 21600 kalātmakasya rāśicakrasya 14400 kalottaraṃ 1800 kalātmakaḥ mūlapūrvāṣāḍhottarāṣāḍhā prathamacaraṇātmakaḥ . mūlaṃ pūrvāṣāḍhā prathamaścāpyatārāṃśako dhanvī jyo° ta° . asya svarūpaṃ cāpī naro'śva jaghanaḥ vṛhajjā° . aśvatulyajaghanaḥ narastena catuṣpādityarthaḥ . yathāha yavaneśvaraḥ . dhanvī manuṣyo hayapaścimārdhastamāhuḥ bhaṭṭotpalaḥ . 4 caturhastamāne krośaśabde 3340 pṛ° dṛśyam . 5 dhanurdhare tri° śabdārthaci° golakṣetrasya vyāsārdhāt nyūne 6 aṃśabhede cāpaśabde kṣetraśabde ca dṛśyam . jyāṃ projjhya śeṣaṃ tattvāśvihataṃ tadvivaroddhṛtam . saṅkhyātattvāśvisaṃvarge saṃyojya dhanurucyate sū° si° . yasya dhanuḥ kartumiṣṭaṃ tasminna śuddhapūrvaṃ jyāpiṇḍaṃ nyūnīkṛtya śeṣaṃ pañcākṛtiguṇaṃ tadvivaroddhṛtaṃ tayoḥ śuddhāśuddhapiṇḍayorantareṇa bhaktaṃ phalaṃ śuddhajyā yatamā tatamasaṅkhyātattvāśvinoḥ saṃvarge ghāte saṃyojya siddhaṃ dhanuḥ kathyate . atropapattiḥ . jyā yatamā śuddhyati tatamāyāścāpakalāyāstatamasaṅkhyāguṇitatattvāśvinaḥ jyāntareṇa tattvāśvikalāstadā śeṣajyāyāḥ ketyanupātāgataphalayutā iti vaiparītyena sugamatarā raṅga° . bahu° anaṅ . dhṛtadhanvā ityādi dhanvanā śabdenaiva tatprayogopapattau dhṛtadhanurityādiprayoganirāsārthamanaṅvidhānam .

dhanustambha pu° suśrutokte vikṛte vāyubhede . dhanustulyaṃ namedyastu sa dhanustambhasaṃjñakaḥ tatra lakṣitam .

dhanū strī dhana--ū . dhanuṣi ujva° .

dhaneyaka na° dhanyāka + pṛṣo° . dhanyāke bharataḥ .

dhaneśa pu° 60 . 1 kuvere ime caivāṣṭakalaśāḥ nidhīnāmaṃśasambhavāḥ . akṣayā rājarājasya dhaneśasya mahātmanaḥ harivaṃ° 108 . 2 lagnāt dvitīyasthānapatau ca . dhaneśvarādayo'pyatra . dhaneśvarasyānucaro varado'smi nṛpātmaje bhā° u° 192 a° . bhāgyeśarājyeśadhaneśvarāṇāmeko'pi candrādyadi kendravartī . svaputralābhādhipatirguruścedakhaṇḍasāmājyapatitvameti jyo° ta° . 3 viṣṇau ratnagarbho dhaneśvaraḥ viṣṇusa° .

dhandha na° dhana--bā--dha . alpākāre trikā° . svārthe ṣyañ dhāndhyamapyatrārthe trikā° .

dhanya tri° dhanaṃ labdhā dhanagaṇaṃ labdhā pā° yat . dhanasya nimittaṃ saṃyoga utpāto vā godvyaca pā° yat . dhanāya hitaṃ vā yat . 1 dhanasya labdhari 2 dhananimitte saṃyogādau 3 dhanaprayojanake 4 dhanāya hite 5 ślāghye ca . 6 aśvakarṇavṛkṣe pu° rājani° 7 sukhavati 8 sukṛtini tri° amaraḥ . dhanyāsi vaidarbhi! guṇairudāraiḥ naiṣa° . dhanyāstā guṇaratnarohaṇabhavo dhanyā mṛdanyaiva sā sā° da° . dhanyo'si yasya harireṣa samakṣa eva māghaḥ . dhanyaṃ yaśasyamāyuṣyaṃ svargyaṃ cātithipūjanam manuḥ . 9 kṛtārthe tri° . 10 viṣṇau pu° sumedhā medhajo dhanyaḥ viṣṇusa° . dhanyaḥ kṛtārthaḥ bhā° . 11 āmalakyāṃ dhātryām 12 upamātari medi° 13 piṇḍārakavanadevatābhede ca strī 14 dhanyāke strī hemaca° .

dhanyavrata na° dhanāya hitaṃ yat dhanyaṃ karma° . varāhapu° ukte vratabhede .

dhanyāka pu° dhanyate bhakṣārthibhiḥ pinyākādi° ni° . (dhaniyā) khyāte padārthe śilāyāṃ sādhusampiṣṭaṃ dhanyākaṃ vastragālitam . śarkarodakasammiśraṃ karpūrādisusaṃskṛtam . navīne mṛṇmaye pātre sthitaṃ pittaharaṃ param bhāvapra° .

dhanva gatau sau° bhvā° pa° saka° seṭ . dhanvati adhanvīt dadhanva . rājāya dhanyāya dhanvasi ṛ° 9 . 86 . 31 pariṣicyamānāḥ kṣayaṃ suvīraṃ dhanvantu somāḥ 9 . 97 . 26 .

dhanva na° dhanva--ac . 1 cāpe bharataḥ . dhanurdharāya devāya priyadhanvāya dhanvine bhā° dro° 103 a° . 2 dhanvantaripitari rājabhede kāśyasya kāśyapaḥ putro rājā dīrghatapāstathā . dhanvastu dīrghatapaso dhanvāt dhanvantariḥ sutaḥ harivaṃ° 29 a° .

dhanvaṅga pu° dhanoḥ dhanuṣo'ṅgamivāṅgamasya . (dhāmani) khyāte vṛkṣabhede dhanvaṅgaḥ kaphapittāsrakāsahṛt tuvaro madhuḥ . vṛṃhaṇo balakṛdrūkṣaḥ sandhikṛd vraṇaropaṇaḥ bhāvapra° .

dhanvacara tri° dhanvanā dhanuṣā saha carati cara--ṭa . 1 dhānuṣke . dhanvacaro na vaṃsagaḥ ṛ° 5 . 36 . 1 .

dhanvaja dhanvani marudeśe jāyate jana--ḍa . 1 marubhave jaṅgalānāṃ dhanvajānāñca pippalyāsavam suśrutaḥ .

dhanvadurga na° dhanvanā vṛtaṃ durgam . caturdiśaṃ pañcayojanamaruveṣṭhite durgabhede durgaśabde dṛśyam .

[Page 3845b]
dhanvan pu° dhavi--kanin . 1 alpodakadeśe marudeśe amaraḥ . dhanvati śaro'smāt apādāne kanin . 2 cāpe 3 sthalamātre ca medi° . 4 ākāśe mādhavaḥ dhanvacyuta iṣāṃ na yāmani ṛ° 1 . 168 . 5 . dhanvacyutaḥ ākāśacyutaḥ dhanvanśabdo'ntarīkṣasya vacanaḥ tena tatsthamudakaṃ lakṣyate bhā° .

dhanvana pu° dhanva--sau° lyu . (dhāmani) iti khyāte dhanvaṅgavṛkṣe ratnamālā . candanaiḥ syandanaiḥ sālaiḥ saralairdevadārubhiḥ . vetasairdhanvanaiścāpi ye cānye valavattarāḥ bhā° śā° 115 a° .

dhanvantara na° caturhastamite daṇḍarūpe parimāṇabhede . vitastiḥ syādato dvābhyāṃ hastaḥ syāttaccatuṣṭayam . daṇḍo dhanvantaraṃ tasya sahasradvitayena tu (krośaḥ) trikā° .

dhanvantari pu° dhanoḥ tannimittaśalyasyāntaṃ pāramṛcchati ṛgatau in kicca . 1 samudrotthite devavaidyabhede . dhanvantaristato devovapuṣmānudatiṣṭhata bhā° ā° 18 a° . dvāpare tasyotpattikathā harivaṃ° 19 a° yathā . dhanvantareḥ sambhavo'yaṃ śrūyatāṃ bharatarṣabha! . sa sambhūtaḥ samadrāttumathyamāne'mṛte purā . utpannaḥ kalaśāt pūrvaṃ sarvatastu śriyā vṛtaḥ . abhyasan siddhikāryaṃ hi viṣṇuṃ dṛṣṭvā hi tasthivān . abjastamiti hovāca tasmādabjastu sa smṛtaḥ . abjaḥ provāca viṣṇuṃ vai tanayo'smi tava prabho! . vidhatsva bhāgaṃ sthānañca mama lokeśvareśvara! . evamuktvā sa dṛṣṭvā vai tathyaṃ provāca taṃ prabhuḥ . kṛto yajña vibhāgo hi yajñiyairhi suraiḥ purā . deveṣu viniyuktañca vidhihotraṃ maharṣibhiḥ . na śakyamupahomo vai tubhyaṃ kartuṃ kadācana . arvāgbhūto'si devānāṃ putrastvaṃ hi mahīśvaraḥ . dvitīyāyāntu saṃbhūtyāṃ loke khyātiṃ gamiṣyasi . aṇimādiśca te siddhirgarbhasthasya bhaviṣyati . tenaiva tvaṃ śarīreṇa devatvaṃ prāpsyase prabho! . carumantrairvratairjapyairyakṣyanti tvāṃ dvijātayaḥ . aṣṭadhā tvaṃ punaścaivamāyurvedaṃ vidhāsyasi . avaśyabhāvī hyartho'yaṃ prāgdṛṣṭastvabjayoninā . dvitīyaṃ dvāparaṃ prāpya bhavitāṃ tvaṃ ya saṃśayaḥ . imaṃ tasmai varaṃ dattvā viṣṇurantardadhe punaḥ . dvitīye dvāpare prāpte saunahotriḥ sa kāśirāṭ . putrakāmastapastepe dhanvo dīrghaṃ mahattadā . prapadye devatāṃ tāntu yā me putraṃ pradāsyati . abjaṃ devaṃ sa putrārthe tadārādhitavānnṛpaḥ . tatastuṣṭaḥ sa bhagavānabjaḥ provāca taṃ nṛpam . yadicchasi varaṃ brūhi tatte dāsyāmi suvrata! . nṛpa uvāca . bhagavan! yadi tuṣṭastvaṃ putro me khyātimān bhava . tatheti samanujñāya tatra vāntaradhīyata . tasya gehe mamutṣanno devo dhanvantaristadā . kāśirājo mahārājaḥ sarvarogapraṇāśanaḥ . āyurvedaṃ bharadvājāt prāpyeha sa bhiṣakkriyam . tamaṣṭadhā punarvyasya śiṣyebhyaḥ pratya pādayat . dhanvantarestu tanayaḥ ketumāniti viśrutaḥ . atha ketumataḥ putro vīro bhīmarathaḥ smṛtaḥ . putro bhīmarathasyāpi divodāsaḥ prajeśvaraḥ . divodāsastu dharmātmā vārāṇasyadhipo'bhavat āyurvedaśabdadarśita vākye kāśirājasya divodāsasya dhanvantaritoktiḥ tadapatye upacārāt ato na virodhaḥ . dhanvantariśca bhagavān svayameva kīrtirnāmnā nṛṇām pururujāṃ ruja āśu hanti . yajñe ca bhāgamamṛtāyuravāvarundha āyuṣyaveda manuśāstyavatīrya loke bhāga° 2 . 7 . 22 . sa vai bhagavataḥ sākṣāt viṣṇoraṃśāṃśasambhavaḥ . dhanvantaririti khyāta āyurvedadṛgijyabhāk . nārāyaṇāṃśo bhagavān svayaṃ dhanvantarirmahān . purā samudramathane samuttasthau mahodadheḥ . sarvabedeṣu niṣṇāto mantratantraviśāradaḥ . śiṣyo hi vainateyasya śaṅkarasyopaśiṣyakaḥ vrahma° vaiva° śrīkṛṣṇa janmakhaṇḍe 51 a° . 2 divodāse trikā° . vikramādityasabhāsthanavaratnāntargate kavibhede jyotirvi° . dhanvantarikṣapaṇakāmarasiṃhaśaṅkuvetālabhaṭṭathaṭakarparakālidāsāḥ . khyāto varāhamihiro nṛpateḥ samāyāṃ ratnāni vai vararucirnava vikramasya . atra varāhamihirau iti śabdakalpadrume dvivacanāntatayā pāṭhaḥ prāmādika eva dvivacanāntatve navasaṃkhyānupapatteḥ varāho mihira iti vigrahaḥ vṛhajjātakaṭīkāyāṃ bhaṭṭotpalenoktaḥ . ataeva varāhamihirātmajena pṛthuyaśasā tatputrakṛtaṣaṭpañcāśikāyāmuktaṃ varāhamihirātmajatvamātmano viśeṣaṇamupapadyate varāhamihirayorbhinnatve tadanupapatteḥ iti sūkṣmamīkṣaṇīyam .

dhanvantarigrastā strī 6 ta° . kaṭukyāṃ rājani° .

dhanvanya tri° dhanvani marudeśe bhavaḥ yat . marudeśabhave śaṃno āpo dhanvanyāḥ śamanaḥ santvanūpyāḥ atha° 1 . 6 . 4 .

dhanvapati pu° 6 ta° . marudeśapatau . tata idamarthādau aśvapatyā° aṇ . dhānvapata tatsambandhini tri° .

dhanvayavāsa pu° 6 ta° . marubhave yavāsabhede durālabhābhede bharataḥ svārthe ka . dhanvayavāsaka tatrārthe rājani° . dhanvayāsa tatrārthe amaraḥ .

dhanvasaha pu° dhanvaṃ dhanurgrahaṃ sahate saha--ac . dhanurdhare, dhanvasahā nīyate ṛ° 1 . 127 . 3 .

dhanvāyana tri° dhanvā marudeśo'yatyanena karaṇe lyuṭ . marudeśagamanasādhane striyāṃ ṅīp . bhīmadhanvāyanī senā dhṛṣṭadyumnena pālitā bhā° u° 197 a° .

dhanvāyin tri° dhanvanā saha eti gacchati i--ṇini 6 ta° . 1 dhanurdhare 2 rudrabhede pu° iṣumadbhyo dhanvāyibhyaśca vo namo namaḥ yaju° 16 . 22 .

dhanvin tri° dhanvaṃ cāpo'styasya vrīhyā° ini . dhanurdhare amaraḥ . ākarṇakṛṣṭamapi kāmitayā sa dhanvī raghuḥ . puṃbhirna kaiścadapi dhanvibhiranvabandhi māghaḥ . 2 vidagdhe 3 arjune pu° viśvaḥ 4 arjunavṛkṣe 5 durālabhāyāṃ 6 bakulavṛkṣe ca pu° rājani° . 7 viṣṇau pu° īśvaro vikramī dhanvo viṣṇusa° 8 tāmasamanoḥputrabhede pu° taporatirakalmāṣastanvī dhanvī parantapaḥ . tāmasasya manorete daśa putrā mahābalāḥ harivaṃ° 7 a° . 9 dhanūrāśau ca dhanusśabde dṛśyam .

dhanvina puṃstrī dhanva--bā° inan . śūkare divyo dhanvina ukto kolaḥ syāt śūkaro gaurusrāḥ vṛha° 88 a° .

dhanvisthāna na° 6 ta° . vaiklavaṃ samapādañca vaiśākhaṃ maṇḍalaṃ tathā . pratyālīḍhaṃ tathālīḍhaṃ sthānānyetāni dhanvinām ityukteṣu dhānuṣkasthitibhedeṣu . dhanurvedaśabde dṛśyam .

dhama dhmāne sau° para° saka° seṭ . dhamati adhamīt dadhāma . vāyunā dhamyamāno'tra dvaśyate'gniḥ kvacit kvacit bhā° va° 295 a° . te bāhubhyāṃ dhamitamagnimātmani ṛ° 1 . 24 . 7 ayaṃ badhe'pi varuṇā'dhamat tāṇḍabrā° . vikramya vidhamiṣyāmi nivartadhvaṃ mahāmurāḥ harivaṃ° 251 a° .

dhama tri° dhama--dhmāne ac . 1 śabdakartari 2 agnisaṃyogakartari ca .

dhamaka tri° dhmā--kvun dhamādeśaśca . dhmānakare ujjvala° .

dhamadhama pu° dhama + prakāre dvitvam . pārvatyāḥ krodhasaṃbhūte kumārānucaragaṇabhede . ulkāmālī dhamadhamo jvālājihvaḥ pramardanaḥ harivaṃ° 168 a° . kumārāmucaramātṛbhede strī khyātā dahadahā caiva tathā dhamadhamā nṛpa! bhā° śa° 47 a° .

dhamana tri° dhama--dhmāne sau° yuc . 1 bhastrādhmāyake 2 krūre ca medi° 3 nale tṛṇabhede amaraḥ .

dhamani(nī) strī dhama--sau° karaṇe ani vā ṅīp . nāḍībhede sirābhede . 2 haṭṭavilāsinyām amaraḥ . 3 haridrāyāṃ 4 grīvāyām hemaca° 5 pṛśniparṇyāṃ rājani° . 6 nāḍikāyāṃ śākabhede bhāvapra° . 7 vākye niru° . suśrute dhamanībhedakāryādikamuktaṃ tacca kāyaśabde 1916 pṛṣṭhādau dṛśyam . tataḥ sidhmā° lac . dhamanīla tadyukte tri° .

dhammilla pu° sau° dhama--vic mila--ka pṛṣo° karma° . saṃyateṣu keśeṣu (khoṃpā) . kusumagarbhamauktikādinā bahirbaddhe keśakalāpe bharataḥ . dhammille navamallikā samudayo haste sitāmbhoruham dhammillamardhamuktaṃ kalayati tilakaṃ tathā śakalam sā° da° . pṛṣo° dhammala dhammilāvapyatra śabdaca° .

dhaya tri° gheṭa--śa . pānakartari dheṭaṣṭittvāt striyāṃ ṅīpiprāpte svaśo'nyatra neṣyate iti haradattokteḥ na ṅīp .

dhara tri° dhṛ--ac . 1 dhārake rathacaraṇadharāṅganākarābjaiḥ māghaḥ gadādharaḥ cakradharaḥ . 2 parvate 3 karpāsatūlake 4 kūrmarāje 5 vasubhede ca medi° . utkaṃ dharaṃ draṣṭumavekṣya śaurim māghaḥ . kūrmarājasya bhūmidhārakatvāt tathātvam . dharo dhruvaśca somaśca ahaścaivānilo'nalaḥ . pratyūṣaśca prabhāṣaśca vasavo'ṣṭāviti smṛtāḥ bhā° ā° 66 a° .

dharaṇa tri° dhṛ--yuc . 1 dhārake 2 adripatau 3 loke 4 sthale 4 dhānye 5 sūrye ca pu° hemaca° . 7 arkavṛkṣe 8 setau trikā° . tulyā yavābhyāṃ kathitā'tra guñjā vallastriguñjo dharaṇaṃ ca te'ṣṭau līlā° ukte 9 caturviṃśatirattikāmite mānabhede na° . palaṃ suvarṇāścatvāraḥ palāni dharaṇaṃ daśeti manūkte 10 daśapalamitate 11 palasya daśamāṃśe vaidyakaparibhāṣā māṣaiścaturbhiḥ śāṇaḥ syāt dharaṇaḥ sa nigadyate . suśrutokte 12 caturmāṣakaparimāṇe pu° . bhāve lyuṭ . 13 dhāraṇe na° . sāraṃ dharitrīdharaṇakṣamañca kumā° .

dharaṇapriyā strī jinānāṃ śāsanadevatābhede hemaca° .

dharaṇi(ṇī) strī dhṛ--ani . 1 pṛthivyāṃ amaraḥ vā ṅīp . ṅībantaḥ 2 śālamalivṛkṣe śabdaca° . 3 kandabhede rājani° .

dharaṇi(ṇī)ja dharaṇito jāyate jana--ḍa . 1 maṅgale 2 narakāsure ca 3 dharaṇijātamātre tri° dharaṇije caturthage jvarajaṭharāśṛgudbhavaḥ vṛ° sa° 104 a° . 4 sītāyāṃ strī .

dharaṇi(ṇī)dhara pu° dharaṇiṃ(ṇīṃ) dharati dhṛ--ac 6 ta° . 1 parvate 2 kacchape ca rājani° . 3 viṣṇau halā° govardhanadhāritvāttasya tathātvaṃ sa hi saṃvartako vahniranilo dharaṇīdharaḥ viṣṇusa° . śeṣadiggajādirūpeṇa dharaṇīṃ dharatīti bhā° . paramarṣijanabhuvanapatiḥ dharaṇidharaḥ śrutivinayavidhiḥ bhā° śā° 348 a° . parvate dharaṇīdharaduhiturbhayādakau māghaḥ . 6 śive prabhavaṃ sarvabhūtānāṃ dhāraṇaṃ dharaṇīdharam bhā° āśva° 8 a° śivastave

dharaṇi(ṇī)ruha pu° dharaṇyāṃ rohati ruha--ka 7 ta° . vṛkṣe dharaṇiruhādhiruho badhūrlatāyāḥ māghaḥ .

dharaṇīkanda pu° dharaṇīnāmakaḥ kandaḥ . 1 kandabhede kandālau dhārākande rājani° .

dharaṇīkīlaka pu° dharaṇyāḥ kīlaka iva . parvate śabdara° .

dharaṇi(ṇī)dhṛt pu° dharaṇiṃ(ṇīṃ) dharati dhṛ--kvip tuk . 1 parvate 2 anante deve ca māhātmyaṃ śrotumicchāmi . śeṣasya dharaṇīdhṛtaḥ harivaṃ° 120 a° .

dharaṇīpura pu° dharaṇyākāraṃ puram . dharākāre caturasre maṇḍale na° . dharaṇīsadanādayo'pyatra .

dharaṇīplava pu° dharaṇyāḥ plavo yasmāt . samudre tri° .

dharaṇībhṛt pu° dharaṇīṃ bibharti bhṛ--kvip tuk ca . 1 parvate 2 viṣṇau 3 anante ca . prāvṛṣīvātivṛṣṭāni śṛṅgāṇi dharaṇībhṛtām harivaṃ° 249 a° .

dharaṇīśvara pu° 6 ta° . 1 śive śabdaratnā° 2 bhūmipatau 3 viṣṇau ca

dharaṇīsuta pu° 6 ta° . 1 maṅgale avāneyaśabde dṛśyam . 2 narakāsure kujaśabde dṛśyam . 3 sītāyāṃ strī kālikāpu° 37 a° tatkathā dṛśyā .

dharā strī dharati viśvaṃ dhṛ--ac . 1 pṛthivyām amaraḥ 2 garbhāśaye 3 medasi ca medi° 3 nāḍyāṃ rājani° . dharāyāṃ tasya saṃrambhaṃ sītāpratyarpaṇaiṣiṇaḥ raghuḥ . dānārthakalpitāyāṃ suvarṇamayadharāyāṃ tadvidhānādi matsyapurāṇoktaṃ hemādridānakhaṇḍe darśitaṃ yathā . matsya uvāca . athātaḥ sampravakṣyāmi gharādānamanuttamam . pāpakṣayakaraṃ nṝṇāmamaṅgalyavināśanam . kārayet pṛthivīṃ haimīṃ jambudvīpānukāriṇīm . maryādāparvatavatīṃ madhye merusamanvitām . lokapālāṣṭakopetāṃ navavarṣasamanvitām . nadīnadaśatopetāmante sāgaraveṣṭitām anukāriṇīm sadṛśīmityarthaḥ . iha hi jambudvīpasadṛśīṃ kuryādityukteḥ nikhilanaganagarasarovaravanādyanvitamahīsādṛśyaprāptau maryādāparvatavatīmityādinā tāvanmātrānvitadharaṇyanukāra iti gamyate . itarathā sāmānyenaiva tadavagaterviśeṣānarthakyaprasaṅgāt, tadayamarthaḥ haimīṃ pṛthvīṃ kuryādityukte saptadvīpavatyāḥ prasaṅge jambudvīpānukāriṇīmityucyate tatrāpi nānāparvatānukāraprasaṅge maryādāparvatavatīmiti tathā sati meroranukaraṇaprāptau madhye merusamanvitāmiti nānādevagaṇavyāvṛttyarthaṃ lokapālāṣṭakopetāmiti . evaṃ ca asaṃkhyeyapakṣāśrayaṇe purāṇāntaropadarśitavarṣacatuṣṭayādipakṣaparigrahaśaṅkānivṛttyarthaṃnavavarṣasamanvitāmityucyate . tatra jambudvīpamupavarṇitaṃ viṣṇupurāṇe hemā° dā° . navavarṣantu maitreya! jambudvīpamidaṃ mayā . lakṣaya jana stāraṃ sakṣapāt kathitaṃ tava . jambudvīpaṃ samāvṛtya lakṣalojanavistaraḥ . maitreya! balayākāraḥ sthitaḥ kṣārodadhirbahiḥ . jambudvīpaḥ samastānāṃ dvīpānāṃ madhyataḥ sthitaḥ . tasyāpi merurmaitreya! madhye kanakaparvataḥ . caturaśītisāhasrayojanairasya cocchrayaḥ . pratiṣṭhā ṣoḍaśāddhastādvātriṃśanmūrdhni vistṛtaḥ . mūle ṣoḍaśasāhasro vistārastasya sarvataḥ purāṇāntare tu, aṣṭasaṣṭiyojanocchraya ityuktam . tathā meroścaturdiśaṃ tatra navasāhasravista tam . ilāvṛtaṃ mahābhāga! catvāraścānuparvatāḥ viṣkambhā racitā meroryo janāyutamucchritāḥ . pūrveṇa mandaronāma dakṣiṇe gandhamādanaḥ . vaibhrājaḥ paścime pārśve supārśvamottare smṛtaḥ maryādāparvatāstu, brahmāṇḍapurāṇe darśitāḥ jādarodevakūṭaśca pūrvasyāndiśi parvatau . tau dakṣiṇottarātāmāvānīlaniṣadhāyatau . kailāsohimavāṃścaiva dakṣiṇe varṣaparvatau . pūrvapaścāyatāvetāvarṇavāntavyavasthitau . triśṛṅgojārudhiścaiva uttarau varṣaparvatau . pūrvapaścāyatāvetāvarṇavantavyavasthitau . niṣadhaḥ pāriyā(pā)traśca paścimau varṣaparvatau . tau dakṣiṇottarāyāyāmāvānolaniṣadhāyatau . nīlaniṣadhaparvatau tu, agne vakṣyete . lokapālāṣṭakopetāmiti, lokapālā indrādayo'ṣṭau, teṣāṃ lakṣaṇaṃ pūrvamuktaṃ brahmāṇḍadāne tatsanniveśāśca merorupari padrakṣiṇakrameṇa pūrvādidikṣu kartavyāḥ . navavarṣasamanvitāmiti . varṣopavarṇanañca, brahmāṇḍapurāṇe uttaraṃ tatsamu himādreścaiva dakṣiṇam . etadvai bhārataṃ nāma bhāratī yatra ntatiḥ . bhārataṃ prathamaṃ varṣaṃ tataḥ kiṃpuruṣaṃ smṛtam . harivarṣaṃ tathaivānyaṃ merordakṣiṇato dvija! . ramyakaṃ cottare varṣaṃ tasyaivānu hiraṇmayam . uttarāḥ karavaścaiva yathā vai mārataṃ tathā . meroḥ pūrvaṇa bhadrāśca katumālaṃ ca paścime . varṣe dve tu samākhyāte tayormadhyanilāvṛtam . navasāhasrameteṣāmekaikaṃ dvijasattama! tathā . hinavān hamakūṭaśca niṣaghaścava dakṣiṇe . nīlaḥ śvetaśca śṛṅgī ca uttare varṣaparvatāḥ . sahasrādvitayocchāyāstāvādvastāriṇaśca te . lakṣapramāṇau dvau madhye daśahīnāstayāpare lakṣapramāṇāvityādi ilāvṛtasyobhayapārśvavartinau nīlaniṣadhau dvau parvatau dairghyeṇa lakṣaguṇau vijñeyau, tadbāhyavartinau śvetahemakūṭau navatisahamrayolanā praṇau vijñeyau, tathā tadbāhyasthitau śṛṅgīhimavantau aśītisahasrayojanapramāṇāvityarthaḥ . atra yuktiruktā matsyapurāṇe, dvīpasya maṇḍalībhāvāt hrāsavṛddhiḥ prakārtiteti . brahmāṇḍapurāṇe merostu paścime bhāge navasāhasrasammita . catustriṃśatsahasrāṇi gandhamādanaparvataḥ . vatvāriṃśatsahasrāṇi parivṛddho mahītalāt . sahasramavagāhe tu sati dviguṇavistaraḥ . pūrvoṇa mālyabān śailastatpramāṇaḥ prakīrtitaḥ atra śatasahasrādiyājanaparimāṇānāṃ pṛthivyādīnāṃ kartumaśakyatvāt yojanasahasrasthāne ardhāṅgulādimānaṃ parikalpya yathoktasaṃkhyātāratamyamanuṣṭheyam . nadīnadaśatopetamiti, nadyo bhāsīrathīprabhṛtikāḥ, nadāḥ śoṇādayaḥ, teṣāṃ sākalyena vidhātumaśakyatvāt yāvacchakyamanukāraḥ kartavyaḥ . ante sāgaraveṣṭitāmiti, yadyapi yāvatparimāṇā pṛthvī tāvāneva sāgaraḥ tathāpyanukāramātropadeśāt śakyānukāramātramācaraṇīyam hemā° mahāratnasamākīrṇāṃ vasurudrārkasaṃyutām . hemnaḥ palasahasreṇa tadardhaṃ vātha śāktitaḥ . śatatrayeṇa vā kuryāt dviśatena śatena vā . kuryātañcapalādūrdhamaśakto'pi vicakṣaṇaḥ . tulāpuruṣavat kuryāt lokeśāvāhanambudhaḥ . ṛtviṅmaṇḍapasambhārabhūbaṇācchādanādikam . vedyāṃ kṛṣṇājinaṃ kṛtvā tilānāmupari nyaset . tathāṣṭādaśa dhānyāni rasāṃśca lavaṇādikān . tathāṣṭau pūrṇakalaśān samantāt parikalpayet . vitānakañca kauśeyaṃ phalāni vividhāni ca . tathāṃśukāni ramyāṇi śrīkhaṇḍaśakalāni ca . ityevaṃ racayitvā tāmadhivāsanapūrvakam . śuklamālpāmbaradharaḥ śuklābharaṇabhūṣitaḥ . pradakṣiṇaṃ tataḥ kṛtvāgṛhītakusumāñjaliḥ matsyapu° mahāratnetyādi, mahāratnāni, māṇikyaprabhṛtīni paribhāṣāyāṃ, darśitāni, vasurudrārkarūpamuktaṃ brahmāṇḍadāne, ācchādanādikamityādiśabdena deśakālavṛddhiśrāddhadevādipūjāvrāhmaṇavācanādhivāsanādisarvaṃ tulāpuruṣoktamanuṣṭheyaṃ pūrṇakalaśān sragganapañcaratnadūrvāṅkuracūtapallavānvitānityavadheyaṃ vitānaṃ pañcavarṇamiti . pradakṣiṇaṃ kṛtveti, triḥpradakṣiṇamāvṛtyetyarthaḥ, pradakṣiṇādikaṃ ca dvitīyadivase pūṇāhutyantakarmaśeṣasamāptau sarvauṣadhisnānānantaramanuṣṭhoyam hemā namaste sarvadevānāṃ tvameka bhavanaṃ yataḥ . dhātrī ca sarvabhūtānāmataḥ pāhi vasundhare! . vasūn dhārayase yasmāt basu cātīva nirmalam . vasundharā tatojātā tasmātpāhi bhayādalam . caturmukho'pi nopacchedyasyādantaṃ tavācale . anantāyai namastasmāt pāhi saṃsārakardamāt . tvameva lakṣmīrgovinde śiva gaurīti saṃsthitā . gāyatrī brahmaṇaḥ pārśve jyotsnā candre ravau prabhā . buddhirvṛhaspatau khyātā medhā muniṣu sāsthatā . viśvaṃ vyāpya sthitā yasmāttatoviśvambharā matā . dhṛtiḥ kṣitiḥ kṣamā kṣauṇī pṛthvī vasumatī rasā . etābhirmūrtibhiḥ pāhi devi! sasārasāgarāt . evamuccārya tāṃ devīṃ brāhmaṇebhyo nivedayet . dharārdha vā caturbhāgaṃ gurave pratipādayet . śeṣañcaivātha ṛtvigabhyaḥ praṇipatya visarjayet matusyapu° patrāpi pūrvavaddānavākyamuccārya jalapūrvaṃ dānamācāryānujñayā anyebhyopi dānaṃ dīnānāthādibhyaḥ . svalpe tvekāgnividhānaṃ, bhūmipatikartavye karmaṇi grāmādidakṣiṇādānam aśaktakartṛke yathāśakti suvarṇadakṣiṇādānamityanusandhaiyam . atha brāhmaṇavācanānantaraṃ devatāpūjanavisarjanāni kuryāt . hemā° ārtharvaṇagopathabrāhmaṇe, atha rohiṇyāṃ saṃkalpyoṣito brahmā yathāvījarasaratnagandhāvakīrṇatīrthodakapūrṇakalaśamabhimṛṣṭābhiṣekarmantrairyathoktairdātāramabhiṣiñcati . vratena tvaṃ vratapate iti vratamupaityāyācitāśanāvadhaḥśāyināṃ bhavatī, vratopacaraṃ yathāśaktyekarātraṃ pañcarātraṃ vā dvādaśarātraṃ vratañcaritvā ścobhūte tantramājyabhāgāntaṃ kṛtvānvārabhyāthājya juhuyāt kāmasūktaṃ kālasūktaṃ puruṣa sūktamitratha suvarṇamayīṃ bhūmiṃ bhūmeḥ prakṛtiṃ gocarmabhātrāṃ kṛtvānīya bedyuttasyāṃ vedimityupasthāpya girayasne parvatā iti parvatānavasthāpya hiraṇyarajatamaṇihaktāpravālakādibhirupraśobhayedyadahaḥ saṃprayatīriti (sāmachandasā neti nadīḥ kalpayitvā rasaiśca paripūrayet aparamagramasi samudrantvābhyaṃvasṛjāmīti samudrān) vanaspatiḥ saha devairnaśrāpayanniti vṛhaspatirneti vanaspatīnanyāṃśca yajñe tvā manamā saṅkalpayenmanasā saṅkalpavatīha bhavāta viyīn bibhratīti namaskārayitvā satyaṃ vṛhaspatyanuvākīye devāsodivyekādaśastheti, puṇyāhaṃ vācayet saṃsthāpayenna ca divo devajñātenetyabhimantrya brāhmaṇebhyo dadyāddātureṣāsmairohiṇīkāmaṃ nikāmaṃ vā duḥkhaṃ iti . yathā rohanti vījāni halākṛṣṭe mahītale . evaṃ kāmāḥ prarohanti pretyeha manasā sadā . sarveṣāmeva dānānāṃ yatphalaṃ samudāhṛtam . tat prāpnoti ca viprebhyo dattvā bhūmiṃ yathāvidhi . matsyapurāṇe anena vidhinā yastu dadyāddhemadharāṃ śubhām . puṇyakāle'bhisaṃprāpte sa padaṃ yāti vaiṣṇavam . vimānenārkavarṇena kiṅkiṇījālamālinā . nārāyaṇapuraṅgatvā kalpatrayamatho vaset . putrapautraprapautrāṃśca tārayedekaviṃśatim . iti paṭhati ya itthaṃ yaḥ śṛṇoti prasaṅgādapi kaluṣavitānairmuktadehaḥ samantāt . divamamaravadhūmiryāti saṃprārthyamānaḥ padamamarasahasraiḥ sevitaṃ candramauleḥ liṅgapu° uktavidhistu tatra khaṇḍe dṛśyaḥ .

dharākadamba pu° dharājātaḥ kadambaḥ . dhārākadambe hārā° .

dharāṅgura pu° dharāyā aṅkura iva . vāyuphale śokare hārā° .

dharātmaja pu° 6 ta° . 1 maṅgalagrahe 2 narakāsure ca 3 sītāyāṃ strī tatkathā kālikāpu° 37 a° dṛśyā . dharāputrādayo'pyatra .

dharādhara pu° dharāṃ dharati dhṛ--ac . 1 parvate 2 anante 3 viṣṇau ca . satyamedhā . dharādharaḥ viṣṇusa° . a śairaśeṣaiḥ śeṣādyaira śaṣāṃ dhārayan dharām bhāṣyakṛtavākye tanniruktiḥ .

dharādhipa pu° 6 ta° . nṛpe māheśvarīṃmatha sabhāṃ samāsādya dharādhipaḥ bhā° va° 48 a° . dharādhināthadharādhīśādayo'tra

dharāmara pu° dharāyāmabhara iva . 1 bhūdeve brāhmaṇe dharāsurādayo'pyatra .

dharitrī strī dhṛ--itra gaurā° ṅīṣ . bhūmau amaraḥ sāraṃ dharitrīdharaṇakṣamañca kumā° . gururdharitrī kriyatetarāṃ tvayā māghaḥ .

dhariman pu° dhṛ--imanic . tulāparimāṇe niru° . tathādharimameyānāṃ śatādabhyadhike bavaḥ manuḥ .

dharīman pu° dhariman + chāndaso dīvaḥ . 1 sārabhūte vedirūpe sthāne . ayaṃ jāto manuṣo dharīmaṇi ṛ° 1 . 128 . 1 dharīmaṇi sāranūte vedirūpe sthāne bhā° 2 dhārake tri° . amacan payasā dharīmaṇi ṛ° 9 . 86 . 4 dharīmaṇi dhārake bhā° .

dharuṇa tri° dhṛ--unan . dhārake dharuṇo'sya pānāya tāṇḍya bā° 9 . 1 . 6 . dharuṇo'si sarvadhārako'si apānena prāṇavāyoḥ śarīre dhāraṇāt dhārayitā apānaḥ bhā° . striyāṃ gaurā° ṅīṣ vā . dharuṇyasi śāle! vṛhacchandāpūtidhāraṇaḥ atha° 3 . 12 . 3 pakṣe ṭāpa ca . dhadyasi dharuṇka stṛtā viśvakarmaṇī yaju° 13 . 162 udake nighaṇṭuḥ 3 vahnau ca upasṛjan dharuṇaṃ mātre dharuṇo mātaraṃ dhayan yaju08 . 51 dhārayatīti dharuṇo'gniḥ vedadī° 4 dhārāyāñca apāmatiṣṭhaddharuṇahvaram ṛ° 1 . 54 . 10 dharuṇaśabdo dhārāvacanaḥ dharuṇahvaram dhārānidhakam bhā° 5 ekaviṃśatau 6 āditye ca tayostathātvaṃ ca śatabrā° 8 . 4 . 1 . 12 uktaṃ yathā dharuṇa ekaviṃśatiḥ iti . ya evaikaviṃśastomastaṃ tadupadadhāti . tadyattamāha dharuṇa iti pratiṣṭhā vai dharuṇaḥ pratiṣṭhaikaviṃśo'tho asau vā ādityo dharuṇa ekaviṃśastasya dvādaśa māsāḥ pañca'rtavastraya ime lokā asāvevādityo dharuṇa ekaviṃśastadyattamāha dharuṇa iti yadāhyevaiṣo'stametyathedaṃ sarvaṃ dhriyate ādityoharbhūtvā paścāttasthau tadeva tadrūpamupadadhātyatha saṃvatsararūpāṇyupadadhāti dharuṇamadhiruha yaju° . 1 . 18 7 brahmaṇi 8 svarge pu° 9 nīre 10 sammate tri° medi° .

dharṇasi pu° dhṛ--vā° nasi . 1 bale nighaṇṭuḥ . 2 dhartavye vajrādau ca ni śuṣṇa indra dharṇasiṃ vajram ṛ° 8 . 6 . 14 . dharṇasiṃ dhartavyam 3 dhārake ca pṛcādi dharṇasim ṛ° 1 . 11 . 11

dharṇi tri° dhṛ--ni . dhārake agnirīśe vasūnāṃ śuciṃdharṇireṣām 1 . 127 . 7 dharṇiḥ dhāraṇakuśalaḥ bhā° .

dhartūra pu° dhustura + pṛṣo° . dhusture pāraskarani° .

dhartra na° dhṛ--tra . 1 gṛhe 2 yajñe 3 dharme ca uṇādiko° 4 dhārake tri° pañcānāṃ tvāṃ vātānāṃ yantrāya dhartrāya gṛhṇāmi taitti° saṃ° 16 . 1 . 2 dhartramasi divaṃ dṛṃha brahmavani badhāya yaju° 1 . 18 . dhartraṃ dhārakam vedadī° .

dharma pu° na° ardharcā° dhriyate loko'nena dharati loka vā dhṛ--man . codanālakṣaṇo'rthodharmaḥ jai° sūtralakṣite padārthe tatra dharmaśabdasya yāgādiparatvam bhāṣyasammatamanyamate svargasādhanādṛṣṭabhedaparatvaṃ tathāhi athāto dharmajijñāseti sūtramāṣye dharmāya jijñāsā dharmajijñāsā, sā hi tasya jñātumicchā . sa kathaṃ jijñāsitavyaḥ? ko dharmaḥ, kathaṃlakṣaṇaḥ, kānyasya sādhanāni kāni sādhanābhāsāni, kiṃparaśceti . tatra ko dharmaḥ, kathaṃlakṣaṇaḥ--iti ekenaiva sūtreṇa vyākhyātaṃ--codanālakṣaṇo'rtho dharmaḥ-- iti . kāni asya sādhanāni, kāni sādhanābhāsāni, kiṃparaśceti śeṣalakṣaṇena vyākhyātaṃ, kva puruṣaparatvaṃ kva vā puruṣo guṇabhūtaḥ?--ityetāsāṃ pratijñānāṃ piṇḍasyaitat sūtram athātodharmajijñāsā--iti . dharmaḥ prasiddho vā syāt, aprasiddho vā? sa cet prasiddhaḥ, na jijñāsitavyaḥ; athāprasiddhaḥ, natarāṃ; tadetadanarthakaṃ gharmajijñāsāprakaraṇaṃ, athavā'rthavat? . dharmaṃ prati hi vipratipannā bahuvidaḥ,--kecidanyaṃ dharmamāhuḥ, kecidanyaṃ, so'yamavicāryapravartamānaḥ kañcidevopādadāno vihanyetārthāt anarthaṃ ca ṛcchet, tasmāddharmo jijñāsitavya iti, sa hi niḥśreyasena puruṣaṃ saṃyunaktīti pratijānīmahe bhā° tadabhidhīyate codanālakṣaṇo'rtho dharma . 2 sū° codanāṃ--iti kriyāyāḥ pravartakaṃ vacanamāhuḥ, ācāryacoditaḥ karotīti hi dṛśyate . lakṣyate yena tallakṣaṇaṃ dhūmo lakṣaṇamagneriti hi vadanti . tayā yo lakṣyate, so'rthaḥ puruṣaṃ niḥśreyasena saṃyunaktīti pratijānīmahe . codanā hi bhūtaṃ, bhavanta, bhāvaṣyantaṃ, sūkṣma, vyavahitaṃ, viprakṛṣṭamityevaṃjātīyakamarthaṃ śaknotyavagamayituṃ, nānyat kiñcanendriyam, ya eva śreyaskaraḥ, sa eva dharmaśabdenocyate . kathamavagamyatāṃ? . yo hi yāgamanutiṣṭhati, taṃ dhārmikaḥ --iti samācakṣate, yaśca yasya kartā sa tena vyapadiśyate, yathā pācakaḥ, lāvaka iti . tena yaḥ puruṣaṃ niḥśreyasena saṃyunakti, sa dharmaśabdanocyate . na kevalaṃ loke, vede'pi yajñena yajñamayajanta debāḥ, tāni dharmāṇi prathamānyāsan--iti yajatiśabdavācyameva dharmaṃ samāmananti . ubhayamiha codanayā lakṣyate, artho'narthaśca iti, ko'rthaḥ? yo niḥśreyasāya, jyotiṣṭamādiḥ . ko'narthaḥ? yaḥ pratyavāyāya, śyeno, vajraḥ, iṣurityevamādiḥ . kathaṃ punarasāvanartha? . hisā hi sā, sā mā bhūt iti arthagrahaṇam . śāvarabhāṣyam etanmatānusāreṇa laugākṣibhāskareṇoktaṃ yathā atha ko dharmaḥ kiṃ tasya lakṣaṇamiti ceducyate . yāgādireva dharmaḥ . tallakṣaṇastu vedapratipādyaprayojanavadartho dharmaḥ . prayojane'tivyāptivāraṇāya prayojanavaditi . bhojanādāvativyāptivāraṇāya vedapratipādyeti . anarthaphalakatvādanarthabhūte śyenayāgādāvativyāptivāraṇāyārtha iti na ca codanālakṣaṇortho dharma iti sautradharmalakṣaṇavirodhaḥ codanāśabdasya tatra vidhirūpavedaikadeśaparatvāditi vācyam . sarvavedasya tātparyena dharmapratipādakatvāt . sa ca yāgādiḥ . yajeta svargakāmaḥ ityādi vākyena svargamuddiśya puruṣaṃ prati vidhīyate . anyamate tu adṛṣṭaviśeṣasyaiva dharmatvaṃ tattvabodhinyāṃ tadubhayamataṃ saṃkṣipya darśitaṃ yathā codanālakṣaṇo'rtho dharmaḥ iti . codanaiva lakṣaṇaṃ pramāṇaṃ yasya tādṛśo yo'rthaḥ sa dharmaḥ codanā pravartako vedo vidhirūpaḥ . cuda preraṇe ityasmāccaurādikadhātoḥ vedamātrasyaiveyaṃ parimāṣetyapare . tathā ca bedaikapramāṇagamyo'rthaḥ puṇyanāmā'dṛṣṭaviśeṣaḥ dharmaḥ kāryāpūrvāparanāmā tathā ca tārkikāḥ vihitakriyayā sādhyo dharmaḥ puṃso guṇo mataḥ . pratiṣiddhakriyāsādhyaḥ sa guṇo'dharma ucyate . bhaviṣye dharmaḥ śreyaḥ samuddiṣṭaṃ śreyo'bhyudayasādhanam . taittirīyaśrutirapi dharmo viśvasya jagataḥ pratiṣṭhā loke dharmiṣṭhaṃ prajā upasarpanti dharmeṇa pāpamapanudatīti praśaṃsāmamidadhatī abhyudayasādhanaṃ dharma iti pratipādayati . bhāṣyamapi ko'rtho yo'bhyudayāya . gurumate vidherapūrve śaktyā'pūrvasya bidhivācyatvāta vedagamyatvaṃ sūpapannameva . agṛhītagrāhitvasya prāmāṇyarūpatvādvedamātralabhyatvamapūrvasya . anyeṣāṃ mate tu yāgāderiṣṭasādhanatvānyathānupapattyā kalpyatve'pyapūrvasya, vedasya pravartakatvānyathānupapattyā kalpanīyatvena vedamūlakatvāt vedapramāṇakatvam . bhaṭṭamate tu codanā preraṇā phalabhāvanā liṅādyarthābhidhārūpā tayā ca kena kathamityākāṅkṣāmutthāpya lakṣyate āśrīyate kartavyatvena bodhyate yaḥ karaṇībhūto dhātvarthayāgādiḥ sa dharma ityarthaḥ tathāca viśvāmitraḥ yamāryāḥ kriyamāṇaṃ hi śaṃsantyāgamavedinaḥ . sa dharmoyaṃ vigarhanti tamadharmaṃ pracakṣate iti . ataeva codanāgamyognihotrādirdharmo nātallakṣaṇacaityavandanādiriti śāstradīpikā . tatra codanāgamyo vedabodhitakartavyatāka ityarthaḥ . atra mate dharmaśabdo nirūḍhalākṣaṇikaḥ adṛṣṭa eva tasya śakteḥ syāddharmamastriyāṃ puṇyaśreyasī sukṛtaṃ vṛṣaḥ ityuktvā śastañcātha triṣu dravye pāpaṃ puṇyaṃ sukhādi ca ityamarokteḥ dravye tajjanake gharmiṇi triṣu bācyaliṅgamityarthaḥ . ataeva bhaṭṭavārtikaṃ dravyakriyāguṇādīnāṃ dharmatvaṃ sthāpayiṣyate . teṣāmaindriyakatve'pi na tādrūpyeṇa dharmatā śreyaḥsādhanatā hyeṣāṃ nityaṃ vedāt pratīyate . tādrūpyeṇa ca dharmatvaṃ tasmānnendriyagocāḥ iti . yadyapi puṇyanāmādṛṣṭaviśeṣa eva dharmastadarthastathāpi dravyakriyādīnāmapi dharmatvaṃ vyavasyāpayiṣyate teṣāṃ dharmajanakatayā kāraṇe kāryatvo pacārāt teṣu dharmavyapadeśa iti bhāvaḥ . na tādrūpyeṇa na svarūpataḥ, api tu dharmajanakatayeti śeṣaḥ . dharmajanakatve mānamāha śreya iti śreyo'bhyudayasādhanam uktabhaviṣyavacanāt tatra sākṣāt svargādisādhanamadṛṣṭaṃ tatsādhanatā yāgāderityarthaḥ tādrūpyeṇa svarūpataḥ . atra ca vedamātrapramāṇalabdhasattākārthatvaṃ lakṣaṇaṃ guṇaviśeṣaśca svarūpaṃ, dvitīyamate vedaikapramitakartavyatākārthatvaṃ lakṣaṇaṃ dravyakriyāguṇādayaḥ svarūpam ubhayatra vedaprāmāṇyādevaprāmāṇyam . tadbhedādikaṃ hemādrivratakhaṇḍe uktaṃ yathā bhaviṣyapu° varṇadharmaḥ smṛtastveka āśramāṇāmataḥ param . varṇāśramastṛtīyastu gauṇonaimittikastathā . varṇatvamekamāśritya yo dharmaḥ sampravartate . varṇadharmaḥ 1 sa uktastu yathopanayanaṃ nṛpa . āśramañca samāśritya yo dharmaḥ sampravartate . sa khalvāśramadharmastu 2 bhikṣādaṇḍādiko yathā . varṇatvamāśramatvañca yo'dhikṛtya pravartate . sa varṇāśramadharmastu 3 syānmauñcī mekhalā yathā . yo guṇena pravarteta guṇadharmaḥ 4 sa ucyate . yathā mūrdhābhiṣiktasya prajānāṃ paripālanam . nimittamekamāśritya yo dharmaḥ sampravartate . naimittikaḥ 5 sa vijñeyaḥ prāyaścittavidhiryathā varṇatvamekamāśrityeti ekaśabdo vakṣyamāṇobhayanimittavyāvṛttiparaḥ, vakṣyamāṇadharmabhinnatvāt ayaṃ tvāśramatvamanapekṣya varṇatvanimittako'taḥ satyāmapyupanayanasyāṣṭavarṣatvādyapekṣāyāṃ naikaśabdavirodha iti . ayavā vīpsāyāmekaśabdaḥ tataścaikaikaṃ varṇatvamuddiśya yo vidhīyate sa varṇadharma iti ataevāṣṭavarṣādivākyairanekavarṇatvoddeśena vidhīyamānamupanayanaṃ dṛṣṭāntīkṛtam . nimittamekamāśrityetyatra prāyaścittasya nityakāmyavaidharmyamātreṇa naimittikatvaṃ na tu rāhudarśananimittasnānādivadakaraṇajanitadoṣaparihārārtha tayā, niṣiddhakarmakṛtādharmaparihārārthatayaiva tadvidhānopapatteḥ . na ca jāteṣṭivadubhayārthatvaṃ, tatra phalanimittayo rubhayorupāttatvānna tviha tatheti . sādhāraṇadharmastu mahābhārate . śrāddhakarma tapaścaiva satyamakrodha eva ca . sveṣu dāreṣu santoṣaḥ śaucaṃ vidyānasūyitā . ātmajñānaṃ titikṣā ca dharmaḥ sādhāraṇī 6 nṛpa! cāturvaṇyasyeti śeṣaḥ . tapaścāndrāyaṇādi . yadāha devalaḥ vratopavāsaniyamaiḥ śarīrottāpanaṃ tapaḥ . vrataśabdo'tra snāna dānajapahomapūjādiparaḥ . etena vratakhaṇḍapratipādyānāṃ dharmāṇāmapi sādhāraṇatva sūcitam . ātmajñānamityanena mokṣakhaṇḍapratipādyānāmapi dharmāṇāṃ sādhāraṇatvam . na ca śūdrādhikaraṇanyāyena śūdrāṇāṃ vidyāyāmanadhikāra iti kathaṃ mokṣadharmāṇāṃ sādhāraṇatvamiti vācyam teṣāmupanayanābhāvenādhyayanāsambhavādvedavākyavicāra evānadhikāraḥ na punaravaidike śrāvayeccaturovarṇāniti śūdrāṇāmapi pañcayajñādivat purāṇasmṛtipratipādyavidyopadeśadarśanāt . nanu tathāpi kathaṃ vedāntavākyavicārajanitajñānābhāve śūdrāṇāṃ mokṣadharmādhikāra iti cet maivam mokṣasādhanasya jñānasya tadekasādhyatvasiddheḥ, tathā ca śrutiḥ tarati śokamātmavit brahma veda brahmaiva bhavati brahmavidāpnoti paraṃ vidyayāmṛtatvamaśnute iti, mokṣasyātmajñānasādhyatāṃ vadati . ātmajñānasya ca purāṇādivacananicayavicāraparicayādapyupapatteḥ śrotavya ityādivākyānāṃ tu vicāraniyamavidhitvānaṅgīkārāt aṅgīkāre vā tasya dvijātiniyatatayā śrāvayeccaturovarṇānityādipurāṇavacanaviṣayavidherapyadhyayanavidhivadvicāraparyantatāstu tataśca yathā dravyasādhyatvāviśeṣe'pi kratūnāntattadvarṇabihitopāyaniyamārjitadravyasādhyatvam evamātmajñānasādhyatvāviśeṣe'pi mokṣasya tadupāyaviśeṣajanitajñānasādhyatvamiti sarvamanavadyam tathā coktaṃ bhāgavate strīśūdradvijabandhūnāṃ trayī na śrutigocaraḥ . iti bhāratamākhyānaṃ muninā kṛpayā kṛtam . mahābhārate'pi māmupāśritya tu kaunteya! ye'pi syuḥ pāpayonayaḥ . striyo vaiśyāstathā śūdrāste'pi yānti parāṃ gatim . viṣṇuḥ . kṣamā satya damaḥ śauca dānamindriyasaṃyamaḥ . ahiṃsā guruśuśrūṣā tīrthānusaraṇaṃ dayā . ārjavaṃ lobhaśūnyatvaṃ deva, brāhmaṇapūjanam . anabhyasūyā ca tathā gharmaḥ sāmānya ucyate iti . brahmavaivarte vidyā, dayā, damaḥ, śaucaṃ, satyamasteyatā tapaḥ . jitendriyatvamakrodho lajjā dharmaḥ iti smṛtiḥ . viṣṇudharmottare tasya dvārāṇi yajanaṃ tapodānaṃ dayā kṣamā . brahmacaryaṃ tathā satyaṃ tīrthānusaraṇaṃ śubham . svādhyāyasebā sādhūnāṃ sahavāsaḥ surārcanam . gurūṇāṃ caiva śuśrūṣā brāhmaṇānāñca pūjanam . indriyāṇāṃ yamaścaiva brahmacaryamamatsaram . gaṅgāsrānaṃ śibo devo viprapūjātmacintavam . dhyānaṃ nārāyaṇasyaitat saṃkṣepāddharmalakṣaṇam dānamityanena dānakhaṇḍapratipādyānām, tīrthānusaraṇamityanenāpi tīrthakhaṇḍapratipādyānām devabrāhmaṇapūjana mityanenāpi pariśeṣakhaṇḍapratipādyānām devatāpūjanādidharmāṇāṃ sādhāraṇatvam . vṛhaspatiḥ dayā, kṣamā'nasūyā, ca śaucānāyāsamaṅgalam . akārpaṇya, maspṛhatva sarvasādhāraṇāni ca . pare vā bandhuvarge vā mitre dveṣṭari vā sadā . āpanne rakṣitavyaṃ tu dayaiṣā parikīrtitā . bāhye vā''dhyātmike caiva duḥkhe cautpātike kvacit . na kupyati na vā hanti sā kṣamā parikīrtitā . na guṇān guṇino hanti stauti mandaguṇānapi . nānyadoṣeṣu ramate sā'nasūyā prakīrtitā . abhakṣyaparihāraśca saṃsargaścāpyaninditaiḥ . svadharme ca vyavasthānaṃ śaucametat prakīrtitam . śarīraṃ pīddhyate yena suśubhenāpi karmaṇā . atyantaṃ tanna kurvīta anāyāsaḥ sa ucyate . praśastācaraṇaṃ nityamapraśastavivarjanam . etaddhi maṅgalaṃ proktamṛṣibhistattvadarśibhiḥ . stokādapyupakartavyamadīnenāntarātmanā . ahanyahani yatkiñcit akārpaṇyaṃ hi tat smṛtam . yathopapanne santoṣaḥ kartavyo'tyalpavastuni . parasya cintayannarthaṃ sā'spṛhā parikīrtitā . tadevaṃ nirūpitāḥ ṣaṭprakārā dharmāḥ . anyathā'pi tadbhedastatraivokto yathā viśvāmitraḥ yamāryāḥ kriyamāṇaṃ hi śaṃsantyāgamavedinaḥ . sa dharmo yaṃ vigarhanti tamadharmaṃ pracakṣate . bhṛnuḥ pravṛttañca nivṛttañca dvividhaṃ karma vaidikam . sargādau sṛjatā sṛṣṭaṃ brahmaṇā vedarūpiṇā . pravṛttasaṃjñako dharmo guṇatastrividhomayet . sātviko rājasaścaiva tāmasaśceti bhedataḥ . kāmyabuddhyā ca yat karma mokṣe'bi phalavarjitam . kriyate dvija! karmeha tat sātvikamudāhṛtam . mokṣāyedaṃ karomoti saṅkalpya kriyate tu yat . tat karma rājasaṃ jñeyaṃ na sākṣānmokṣakṛdbhavet . kāryabuddhyānapekṣaṃ yat karmavidhyanapekṣayā . kriyate dvijavaryeha tattāmasamudāhṛtam . dharmādhiṣṭhātṛdevasyotpattiḥ tatra khaṇḍe varāhapu° darśitā yathā athotpatti pravakṣyāmi dharmasya mahatīṃ nṛpa! . māhātmyena samāyukta vistareṇa narādhipa! . pū brahmāvyayaḥ śuddhaḥ parādaparasaṃjñitaḥ . sa sisṛkṣuḥ prajāstvādau pālanaṃ tāsvacintayat . tasya cintayatastvaṅgāddakṣiṇākhyāt sakuṇḍalaḥ . prādurbabhūva puruṣaḥ śvetamālyānulepanaḥ . taṃ dṛdovāca bhagarvāṃścatuṣpādaṃ vṛṣākatim . pālayemāḥ prajāḥ putra! tvaṃ jyeṣṭho jagato bhava . ityuktaḥ sa samuttasthau catuṣpādaḥ kṛte yuge . tretāyāṃ sa tribhiḥ pādairdvābhyāṃ vai dvāpare'bhavat . kalāyekena pādena prajāḥ pālayate vibhuḥ . ṣaḍbhedo brāhmaṇānāṃ sa tredhā kṣatre vyavasthitaḥ . dvedhā vaiśyeṣu śūdreṣu tvekadhā jagataḥ prabhuḥ . rasātaleṣu sarveṣu dvāpareṣu svayambhuvaḥ . catuḥśṛṅgastripāccaiva dviśirāḥ saptahastavān . tridhaiva baddho viprāṇāṃ mukhagaḥ pālayan prajāḥ . bhāga° 4 . 1 . a° . tatpatnīputrādibhedā darśitā yathā trayodaśā'dāddharmāya tathaikāmagnaye vibhuḥ . pitṛbhya ekāṃ yuktebhyo bhavāyaikāṃ bhavacchide . śraddhā maitrī dayā śāntistuṣṭiḥ puṣṭiḥ kriyonnatiḥ . buddhirmedhā titikṣā hrīrmūrtirdharmasya patnayaḥ . śraddhā'sūta dhṛtim maitrī prasādamabhayaṃ dayā . śāntiḥ sukhaṃ mudaṃ tuṣṭiḥ ṇayaṃ puṣṭirasūyata . yogaṃ kriyonnatirdarpamarthaṃ buddhirasūyata . meghā smṛtiṃ titikṣā tu kṣemaṃ hrīḥ praśrayaṃ sutam . mūrtiḥ sarvaguṇopetau naranārāyaṇāvṛṣī . yayorjanmanyadoviśvamabhyanandat sunirvṛtam . vāmanapurā° anye'pi tasya bhāryāputrā uktā yathā dharmasya bhāryā'hiṃsākhyā tasyāṃ putracatuṣṭayama . samprāptaṃ muniśārdūla! yogaśāstravicārakama . jyeṣṭhaḥ sanatkumāro'bhūt dvitīyaśca sanātanaḥ . tṛtīyaḥ sanako nāma caturthaśca sanandanaḥ . sāṅkhyavettāramaparaṃ kapilaṃ voḍhumāsurim . dṛṣṭvā pañcaśikhaṃ śreṣṭhaṃ yonayuktaṃ tapo nidhim . jñānayogaṃ na te dadyurjāyāṃ so'pi kanīyasām . devādibhedena dharmamedā vāmanapu° 11 a° uktā yathā kiṃlakṣaṇo bhaveddharmaḥ kimācaraṇasatkriyaḥ . yamāśritya na sīdanti devādyāstu taducyatām ṛṣaya ucuḥ . devānāṃ paramo dharmaḥ sadā yajñādikāḥ kriyāḥ . svādhyāyavedavettṛtvaṃ viṣṇupūjāratiḥ smṛtiḥ 1 . daityānāṃ vāhuśālitvaṃ mātsaryaṃ yuddhasatkriyā . vindanaṃ nītiśāstrāṇāṃ harabhaktirudāhṛtā 2 . siddhānāmudito dharmo yogayuktiranuttamā . svādhyāyo brahmavijñānaṃ bhaktirdvābhyāmapi sthirā 3 . utkṛṣṭopāsanaṃ jñeyaṃ nṛtyavādyeṣu vāditā . sarasvatyāṃ sthirā maktirgāndharvo dharma ucyate 4 . vidyādharatvamatulaṃ vijñānaṃ pauruṣe matiḥ . vidyādharāṇāṃ dharmo'yaṃ bhavānyāṃ bhaktireva ca 5 gāndha vidyāveditvaṃ bhaktiḥ sthāṇau tukkā sthirā . kauśalyaṃ sarvaśilpeṣu rmaḥ kaimpuruṣaḥ smṛtaḥ 6 . brahmacaryamamānitvaṃ yogāra saratirdṛḍhā . sarvatra kāmacāritvaṃ dharmo'yaṃ paitṛkaḥ smṛtaḥ 7 . brahmacaryaṃ yatāśitvaṃ japyajñānañca rākṣasa! niyamodharmaveditvamārṣaṃ dharmaṃ pracakṣate 8 . svādhyāyā vrahmacaryañca dānaṃ yajanameva ca . akārpaṇyamanāyāsaṃ dayāhiṃsākṣamādayaḥ . jitandriyatvaṃ śaucañca māṅgalyaṃ bhaktirucyate . śaṅkare bhāskare devyāṃ dharmo'yaṃ mānava° smṛtaḥ 9 . dhanādhipatyaṃ bhogāśca svādhyāyaḥ śaṅkarāccanam . ahaṅkāramaśaucañca dharmo'yaṃ guhyakeṣviti 10 . paradārābhimarṣitvaṃ parārthe'pi ca lolupā . svādhyāyastryambake bhaktirdharmo'yaṃ rākṣasaḥ smṛtaḥ 11 . avivekatāthā'jñānaṃ śaucahāniramatyatā . piśācānāmayaṃ dharmaḥ sadā cāmipagṛdhnutā 12 . yonayastu dvādaśaitāḥ sahadharmāśca rākṣasa! . brahmaṇā kathitāḥ puṇyā dvādaśaiva gatipradāḥ . 2 dhanuṣi 3 yame 4 somape ca pu° medi° . 5 satsaṅge 6 arhati jine ca pu° hemaca° . 7 nyāye 8 svabhāve 9 ācāre 10 upamāyāṃ 11 kratau 12 ahiṃsāyām . 13 upaniṣadi medi° pu° na° . 14 ātmani tasya sarvasya svasmin dhāraṇāt 15 jīve dehaprāṇāderdhāraṇāt 16 ṣaṭkalaprastāve prathamaguruke'ntyalaghucatuṣṭayake dvādaśabhede . 17 bhāgyākhye lagnendubhyāṃ navamasthāne tadbhāvānayanaṃ dvādaśabhāvaśabdoktadiśā bodhyam . tatra cintyapadārthā janmakāle tadbhāvasthagrahayogādikaphalaṃ jātakapaddhatāvuktaṃ yathā vihāya bhāvān sakalān prayatnādbhāgyābhidha daivavidā vicintyam . bhāgyānvito nā yadi śīlavidyāḥ kulaṃ tadāyuśca bhavet sudhanyam . lagnāccandrāt yadbhavedaṅkasaṃkhyaṃ bhāgyasthānaṃ prāktanaiḥ kīrtitaṃ tat . cintyo vīryāḍhyāttayostatpatiḥ kaḥ kasmin bhāve kīdṛśaḥ kārako vā . bhāgyālayaṃ svāmiyutekṣitaṃ cet svadeśato bhāgyavivṛddhidaṃ tat . anyena dṛṣṭaṃ tvatha vā yutaṃ cedanvala deśe phaladānadakṣam . bhāmyabhe śubhakhagā militāḥ syurājyadā na ripunīcagṛhe cet . dharmadhānyasukhavṛddhikarāśca svāyuṣaḥ sthiradhanasya ca vṛddhyai . nīcārisaṃsthāśca na saumyadṛṣṭāḥ pāpāśca bhāgyena śubhapradāḥ syuḥ . krūrā api sve bhavane śubhāḥ syurviśeṣataḥ sadgraha vīkṣitāścet . pūrṇacandrasahitaṃ śubha 9 bhaṃ cet syāt pradhānapuruṣaḥ puruṣo'sau . svecarekṣaṇasamāgamayuktaṃ sadgurostu yutito'tiviśeṣāt . svoccasthitāḥ sarvanabhaśca rendrāḥ śubhāḥ śubhasthānagatā vidadhyuḥ . naraṃ samṛddhaṃ śubhadṛṣṭadehā bhūpaṃ hatāriṃ suśarīrakīrtim . tryādi khecarayutiśca bhāgyabhe bhūpatiṃ hi janayet budhonitā . śauribhūsutagurūnitā naraṃ kāmakīrtidhanasaukhyavarjitam . dharme tu tīrthaṃ dinakṛnnavābde candro nakhe 10 vātamasṛk ca śakre 14 . māturmṛtirjño'ṅgayuge 26 kavirmāṃ tithyavdake 15 tātamṛtiṃ guruśca . varṣalagnāt dharmabhāvaphalaṃ nī° tā° uktaṃ yathā bhaume'va dape trinavage krūrāyukte balānvite . guṇāvahastadā mārgaściraṃ kāryaṃ sthiraṃ tanu . tridharmastho'vdapaḥ sūryaḥ kandalīmārgasaukhyadaḥ . anyapreṣaṇayānaṃ syāt saṃ cennādhikṛto bhavet . śukre'vpe trinavage mārgasaukhyaṃ vilomage . aste vā kugatiḥ saumye devayātrā tathāvidhe . krūrārdite kuyānaṃ syāt gurāvevaṃ vicintayet . itthaśāle lagnadharmapatyoryātrā'styacintitā . lagneśo dharmape yacchan svaṃ mahaścintitādhvagaḥ . evaṃ lagnāvadayoryoge muthahāṅgapayorapi . gurusthāne kuje dharme sadyātrā bhṛtyavittadā . jñasthāne lagnapo bhaubho dṛṣṭaḥ sadyānasaukhyadaḥ . svasthānago hi balavān lagnadarśī suyānadaḥ . janmādhikārī jño mandasthāne krūrayuto yadā . panthā ripoḥ svakaṭakādguruśukrendujīvayoḥ . dharme śanirnādhikārī panthānamaśubhaṃ vadet . itthaṃ gurau dūrayātrā nṛpasaṅgastato guṇaḥ . kuje'vdape naṣṭavale svajanāddūrato gatiḥ . dyūnenthiśā dharma indrau sabale'dhvā videśajaḥ . varṣeśo balavān pāpāyutaḥ kendre'dhikāravān . adhikāre gatiḥ saṅkhye menāpatye'pi vā vadet . evaṃvidhe kuje jīve yute'rkānnirgate punaḥ . parasainyoparigatijayakhyātisukhāvahā . jīvānnavamage bhaume śubhāṃ yātrāṃ nṛṇāṃ vadet . 18 ādheye svavṛttipadārthe dharmādanic kevalāt pā° bahu° anic . vidharmā sudharmā kevalādityukteḥ paramaḥ svīgharmo yasyeti bahubrīhau na . sandigdhasādhyagharmā ityādau tu karmadhārayapūrvapado bahuvrīhiḥ samānavibhaktikapadapūrvaketaratvasyaiva kevalaśabdārthatvāt nivṛttidharmā anucchittidharmā ityādau anic .

dharmakarman na° dharmasya dharmārthaṃ karma . dharmapratipādakakarmabhede vedapraṇihitaṃ dharmakarma tanmaṅgalaṃ param brahmavai° pu° . dharmakāryadharmakriyādayo'pyatra .

dharmakathādaridra pu° dharmārthakathāyāṃ daridraḥ . kalikāle jātamānave kalau nṝṇāṃ dharmakathāśūnyatvāt tathātvam .

dharmakāma pu° dharmaṃ kāmayate phalānamisandhānena kama--aṇ upa° sa° . kartavyabuddhyā dharmakārake atha te (tava) yadi dharmavicikitsā vṛttivicikitsā vā syāt . te tatra brāhmaṇā samyagdarśanayuktā āyuktā arūkṣā dharmakāmāḥ syuḥ ekā° dhṛtā taittirīyaśrutiḥ . dharmakāmāḥ jīvanmuktavat karmaṇyodāsīnyamakurvāṇāḥ ekā° raghu° .

dharmakāya pu° dharmasya dharmārthaṃ kāyo'sya . buddhe trikā° .

dharmakīla pu° dharmasya kīla iva . rājaśāsane trikā° . saṃjñāyāṃ kan . dharmakīlaka brahmaśāsane śabdaratna° .

dharmakṛt tri° dharmaṃ dharmasādhanaṃ karma karoti kṛ--kvip tuk . 1 dharmasādhanakarmakare . jyeṣṭhāsu ca na bahumitraḥ santuṣṭo dharmakṛt pracurakopaḥ vṛ° saṃ° . 2 viṣṇau pu° dharmagup dharmakṛddharmī viṣṇusa° . dharmādharmavihīno'pi dharmamaryādāsthāpanārthaṃ dharmameva karotīti dharmakṛt bhā° .

dharmaketu pu° dharmaḥ ahiṃsārūpakarma keturyasya . 1 buddhe śabdā° tasyāhiṃsārūpaparamadharmakṛttvāt tathātvam . kāśyapavaṃśye 2 suketunṛpaputrabhede . suketutanayaścāpi dharmaketuriti śrutaḥ harivaṃ° 29 a° . alarkāt santatistasmāt sunīto'tha niketanaḥ . dharmaketuḥsutastasmāt satyaketurajāyata bhāga° 9 . 17 . 6 3 niketanaputre nṛpabhede ca . dharmaḥ keturivāsya . 4 dharmadhvaje tri° .

dharmakoṣa pu° dharmaḥ koṣa iva dharmasya koṣaḥ samūho vā . dharmarūpe rakṣaṇīye 1 vastuni 2 dharmasamūhe ca brāhmaṇo jāyamāno hi pṛthivyāmaghijāyate . īśvaraḥ sarvabhūtānāṃ dharmakoṣasya guptaye manuḥ .

dharmakṣetra na° ta 60 . dharmārjanārthakṣetre karmabhūmau bhāratavarṣe . dharmasya pūrvamavidyamānasyotpatteḥ vidyamānasya ca vṛddhernimitte śasyasyeva 2 sthānabhede ca dharmakṣetne kurukṣetre samavetā yuyutsavaḥ gītā . kurukṣetrañca śrutismṛtiprasiddhaṃ devayajanasthānamavimuktaṃ vā kurukṣetraśabde darśitaṃ tadvyāvṛttaye dharmakṣetramiti viśeṣaṇam . tasmin yātāḥ pāṇḍavāḥ pūrvāvadhidhārmikā yadi pakṣadvayahiṃsānimittā dadharmādbhītā nivarteran tataḥ prāptarājyā eva mama suta atha vā dharmakṣetramāhātmyena pāpināmapi matputrāṇāṃ kadācit cittaprasādaḥ syāttadā ca te'nutaptāḥ kapaṭopāttaṃ rājyaṃ pāṇḍavebhyo yadi dadyustarhi vināpi yuddhaṃ hatā eveti svaputrarājyālābhe pāṇḍavarājyalābhe ca dṛḍhataramupāyamapaśyato mahānudvega eva praśnavījam bhadhusū0

dharmagup tri° dharmaṃ gopāyati gupa--āyābhāvapakṣe kvip 6 ta° . 1 dharmarakṣake 2 viṣṇau pu° dharmaguṣ dharmakṛt dhamī viṣṇusa° . dharmasaṃrakṣaṇārthāya sambhavāmi yuge yuge gītāyāṃ svasya dharmarakṣārthamāvirbhāvasyoktestasya tathātvam .

dharmaghaṭa pū° dharmārthaṃ deyo ghaṭaḥ . sauravaiśākhe pratyahaṃ dharmārthaṃ dīyamāne gandhodakabhojyādisahite ghaṭe . tadvidhānādi bhaviṣyaṣu° uktaṃ yathā viniṣkrānte tataścaitre yadā meṣagato raviḥ . doṣādirahite kāle caturvarṣaṃ samācaret . tatra nityaṃ ghaṭaṃ dadyāt māsamekaṃ sabhojyakam . candanena samāliptaṃ dakṣiṇādimiranvitam . vratametat samākuryāt yāvat varṣacatuṣṭayam . idantu vratarūpaṃ dānam . hemādridānakhaṇḍe tu anyavidhaṃ dharmākhyaghaṭasya dānamuktaṃ yathā atha dharmaghaṭadāna māha viṣṇuḥ śītalena sugandhena vāriṇā pūritaṃ ghaṭam . śuklacandanadigdhāṅgaṃ puṣpadāmopaśobhitam . dadhyodanayutaṃ kuryāccharāvaṃ tasya copari . upānacchatrasaṃyuktaṃ dharmākhyaṃ kalpayedghaṭam . puṣpākṣataṃ gṛhītvā tu imaṃ mantramudīrayet . oṃ namo viṣṇurūpāya namaḥ sāgarasambhava! . apāṃpūrṇoddharāsmāṃstvaṃ duḥkhasaṃsārasāgarāt . udakumbho mayā datto grīṣme kāle dine dine . udakumbhapradānena prīyatāṃ madhusūdanaḥ . bhaviṣyottare pratyahaṃ dharmaghaṭako vastrasaṃveṣṭitānanaḥ . brāhmaṇasya gṛhe neyaḥ śītāmalajalaḥ śuciḥ . vasantagrīṣmayormadhye yaḥ pānīyaṃ prayacchati . pale pale suvarṇasya phalamāpnoti gānavaḥ . mārgaśīrṣāt samārabhya udakumbhantu yaḥ kṣipet . dine dine sahasrasya gavāṃ puṇyaphalaṃ labhet . tasyaivodyāpanaṃ kāryaṃ māsi māsi narottama . maṇḍakāveṣṭakābhiśca pakvānnaiḥ sārvakāmikaiḥ . uddiśya śaṅkaraṃ viṣṇuṃ brahmāṇamatha vā pitṝn . satilaṃ prokṣayitvā tu mantreṇānena mānavaḥ . eṣa dharmaghaṭo datto brahmaviṣṇuśivātmakaḥ . asya pradānāt satataṃ mama santu manorathāḥ . anena vidhinā yastu dharmakumbhaṃ prayacchati . vasante grīṣmasamaye prapādānaphalaṃ labhet . prapādānaphalaṃ so'pi prāpnotīha na saṃśayaḥ . etat parameva dadyurdharmaghaṭāṃścāpi sugandhodakapūritān kāśīkha° 12 a° vacanam . dharmakumbhādayo'pyatra .

dharmacakra na° 6 ta° . dharmasamūhe . bhīṣmeṇa vihitaṃ rāṣṭre dharmacakramavartata bhā° ā° 109 a° . yatra pūrvābhisarge vai dharmacakraṃ pravartitam bhā° śā° 157 a° . dharmasya cakraṃ yatra . 2 buddhe pu° trikā° .

dharmacakrabhṛt pu° dharmacakraṃ vibharti bhṛ--kvip tuk . 1 jina dharaṇiḥ 2 dharmasamūhadhārake tri° .

dharmacārin tri° dharmaṃ tatsādhanakarma carati cara--ṇini 6 ta° . 1 dharmasādhanakarmakārake . sa cet svayaṃ karmasu dharmacāriṇāṃ tvamantarāyo bhavasi cyuto vidhiḥ raghuḥ . striyāṃ ṅīp . sā ca 2 sahadhargakāriṇyāṃ jāyāyāṃ śabdaratnā° . jyeṣṭhāyāṃ dharmacāriṇyāṃ mahiṣyāṃ garbhamādadhe bhā° va° 29 a° .

dharmacintana na° cinti--bhāve lyuṭ 6 ta° . dharmasya cintāyāṃ hemaca° .

dharmacintā strī cinti--bhāve a 6 ta° . dharmasya cintane upādhau amaraḥ .

dharmaja pu° dharmārthaṃ jāyate jana--ḍa . 1 aurase prathame purtrau yasminnṛṇaṃ sannayati yena cānantyamaśrute . sa eva dharmajaḥ putraḥ kāmajānitarān viduḥ manuḥ . dharmāt jāyate jana--ḍa . 2 dharmaputre yudhiṣṭhire . evaṃ sañcintya bhagavān syarājye sthāpya dharmajam . nandayāmāsa suhṛdaḥ sādhūnāṃ varma darśayan bhāga° 3 . 3 . 17 . yudhidhirasya dharmato janmakathā bhā° ā° 123 a° . saṃvatsaradhute garme gāndhāryā janamejaya! . āhvayāmāsa vai kuntī garmārye dharmamacyutam . sā valiṃ tvaritā devī dharmāyopajahāra ha . jajāpa vidhivajjapyaṃ dattaṃ durvāsasā purā . ājagāma tato devo dharmo mantrabalāttataḥ . vimāne sūryasaṅkāśe kuntī yatra japasthitā . vihasya tāṃ tato brūyāḥ kunti! kinte dadāmyaham . sā taṃ vihasyamānā'pi putraṃ dehyabravīdidam . saṃyuktā sā hi dharmeṇa yogamūrtidhareṇa ha . lebhe putraṃ varārohā sarvaprāṇamṛtāṃ hitam . aindre 18 candrasamāyukte muhūrte'bhijite'ṣṭame . divāmadhyagate sūrye tithau pūrṇe'tipūjite . samṛddhayaśasaṃ kuntī suṣāva pravaraṃ sutam . jātamātre sute tasminu vāguvācā śarīriṇī . eṣa dharmabhṛtāṃ śreṣṭhī bhaviṣyati narottamaḥ . vikrāntaḥ satyavāk caiva rājā pṛthvyāṃ bhaviṣyati . yudhiṣṭhira iti khyātaḥ pāṇḍoḥ prathamajaḥ sutaḥ . 3 buddhabhede 4 divyabhede na° dhaṭaśabde dṛśyam . 5 dharmato jātamātre tri° . 6 naranārāyaṇayoḥ pu° dvi° va° . dharmaśabde tayormūrtirūpadharmapatnījanmakathā dṛśyā .

[Page 3856a]
dharmajanman pu° dharmato janma yasya . yudhiṣṭhire vīkṣya dharmamatha dharmajanmanā māghaḥ .

dharmajanya tri° dharmeṇa janyaḥ . dharmato jāte sukhe sukhaṃ tu jagatāmeva kāmyaṃ dharmeṇa janyate bhāṣāyāṃ tasya tathīktestathātvam .

dharmajijñāsā strī dharmārthaṃ dharmācaraṇāya jijñāsā . vedavākyavicāre dharmasandehe vedavākyānāṃ viṣayetyādāṅgapañcakayukte vicārabhede dharmamīmāṃsāyām athātodharmajijñāsā jai° sū° dharmamīmāṃsākarmasīmāṃsāśabdayośca samānārthatayā dharmasyopakrame tallakṣaṇanirdeśāya pravṛtte codanālakṣaṇo'rtho dharma iti jai022 sūtre dharmaśabdasya karmaparatvaṃ bhāṣyasammataṃ yuktam na tu puṇyaparatvamiti .

dharmajīvana pu° yājanapratigrahādinā parasya dharmamutpādya jīpati jīva--lyu . yājanādinā parasya dharmot pādanena jīvanopāyayute brāhmaṇabhede yaścāpi dharmasamayāt pracyutā dharmajīvanaḥ manuvyākhyāne kullū° .

dharmajña tri° dharmaṃ jānāti jñā--ka . ayaṃ dharmaṃ iti jñānayute . dharmajñaḥ satyavādī ca amātyamukhyaṃ dharmajñaṃ prājñaṃ dakṣaṃ kulodgatam manuḥ .

dharmaṇa pu° dharmāya namyate nama--bā° karmaṇi ḍa . (dhāmani) khyāte 1 vṛkṣabhede . (ḍhemanā) khyāte 4 sarpabhede ca medi° .

dharmatīrtha na° dharmakṛtaṃ tīrtham . tīrthabhede tato gacchenmahārāja! dharmatīrthamanuttamam . yatra dharmo mahābhāgastaptavānuttamaṃ tapaḥ . tena tīrthaṃ kṛtaṃ puṇyaṃ svena nāmnā ca viśrutam . tatra snātvā naro rācan . dharmaśīlaḥ prajāyate . āsaptamaṃ kulañcaiva punīte nātra saṃśayaḥ bhā° va° 84 a° .

dharmada pu° dharmaṃ svadharmaphalaṃ dadāti anyasmai saṃkrāmayati dā--ka . 1 svadharmaphalasya atyasmin saṃkrāmake 2 dharmotpādake ca etadeva bhagādhānaṃ dharmiṣṭe dharmadaṃ tathā harivaṃ° 124 a° . 3 kumārānucarabhede pu° . dharmadomanprathabhavaḥ sūcīvaktraśca vīryavān bhā° śā° 46 a° tadanucaroktau .

dharmadāna na° pātrebhyo dīyate nityamanapekṣya prayojanam . kevalaṃ dharmabuddhyā yat dharmadānaṃ pracakṣate devalokte prayojanāntarānuddeśena dāne

dharmadāra pu° ba° va° dharmārthamagnyādhānādyartham dārāḥ . dharmārthadāreṣu dharmadārān vane tyaktvā parakarmākarot prabhuḥ kāmandakīya nītiśāstram .

dharmadīpikā strī tauḍapramidve mīmāṃmāgranthabhede .

[Page 3856b]
dharmadughā strī dharmān dogghi ādhārasya kartutvavivakṣayā kartari duha--ka dhaścāntādeśaḥ . dharmadānasthāne bahirvedyām śabdārthaci° .

dharmadeśa pu° dharmasādhana deśaḥ . svabhāvāt yatra carati kṛṣṇasāraḥ sadā mṛgaḥ . dharmadeśa sa vijñeyo dvijānāṃ dharmasādhanam saṃvartoktaṃ deśabhede . hemādrivra° vistāraḥ .

dharmadravī strī dharmajanako dravo yasyāḥ gaurā° ṅīṣ . viṣṇupādāgrasambhūte! gaṅge tripathagāmini! . dharmadravīti vikhyāte! pāpaṃ me hara jāhnavi! . ityuktāyāṃ gaṅgāyām prā° ta° dṛśyam .

dharmadrohin pu° dharmāya parasya dharmācaraṇāya druhyati druhaṇini 4 ta° . rākṣase .

dharmadhātu pu° dharmamahiṃsārūpaṃ paramaṃ dharmaṃ dadhāti dhā--tun . buddhe hemaca° .

dharmadhvajin pu° dharmo dhvajaṃ cihnamivāstyasya ini . loke nijadhārmikatvakhyāpanārthaṃ dharmakārake dharmacāriṇi liṅgavṛttau dharmadhvajī liṅgavṛttiḥ amaraḥ . dharmadhvajī sadālubdhaśchādmiko lokadambhakaḥ manuḥ .

dharman pu° dhṛ--manin . 1 dharme puṇye śubhādṛṣṭabhede pretirasidharmaṇe tvā dharmaṃ jinva tāṇḍyabrā° 1 . 9 . 2 . dharmaṇe dharmāya bhā° . nirguṇatvānna ciddharmā sāṃ° sū° . ātmano nirguṇatvānna tasya cit dharmā dharma ityarthaḥ . jñānaṃ naivātmano dharmaḥ iti sāṃ° pra° dhṛtavākyāt tathātvam . dharmanśabde dṛśyam . 2 dhārake tri° . pituṃ nu stoṣaṃ maho dharmāṇaṃ taviṣīm ṛ° 1 . 187 . 1 maho mahāntaṃ dharmāṇaṃ sarvasya dhārakam bhā° . anenaivopapattau vahubrīhau dharmādanica kevalāt pā° anickaraṇaṃ citsvarārthaṃ dharmaśabdāntatayā prayoganirāsārthañca .

dharmanandana pu° 6 ta° . yudhiṣṭhire dharmajaśabde dṛśyam . dharmasutādayo'pyatra .

dharmanābha pu° dharmaḥ nābhirivāsya ac samā° . viṣṇau hemaca0

dharmanetra pu° 1 yaduvaṃśye haihayasya putre . yaduvaṃśopakrame haihayasyābhavat putro dharmanetra iti śrutaḥ harivaṃ° 33 a° . 2 puruvaṃśya nṛpabhede . dhārtarāṣṭrasutān āhustrīnetān prasṛtān bhuvi . pratīpaṃ dharmanetraṃ ca sunetraṃ cāpi bhārata! bhā° ā° 94 a° . ayañca prasiddhāt dhṛtarāṣṭrād bhinnaḥ dhṛtarāṣṭrasya pituḥ śāntanoḥ pratopaputra tayā tatra kīrtanāt . pratīpasya trayaḥ putrā jajñire bharatarṣabha . devāpiḥ śāntamuścaiva vāhṇīkaśca mahāratha . 3 pauravaṃśyataṃsunṛpaputrabhede ca taṃsoḥ subodho rājarṣirdharmanetraḥ pratāpavān hariva° 1 a0

[Page 3857a]
dharmanaipuṇyakāma pu° dharmasya naipuṇyamatiśayaṃ kāmayate kamaaṇ . pūrvaṃ gṛhītavedaprāye paścād adhyayanajanyādṛṣṭaviśeṣecchau . nityānadhyāya eva syād grāmeṣu nagareṣu ca . dharmanaipuṇyakāmānāṃ pūtigandhe ca sarvadā manuḥ . naipuṇyamatiśayaḥ dharmātiśayārthino grāmanagarayoḥ sarvadānadhyāyaḥ syāt . kutsitagandhe ca sarvasminnapi gamyamāne . dharmanaipuṇyakāmaṃ pratyayaṃ nityānadhyāyopadeśo, vidyānaipuṇyakāmasya kadācidadhyayanamanujānāti . ye śiṣyāḥ kecid gṛhītavedaprāyā adhyayananiyamajanyā dṛṣṭecchavaste dharmanaipuṇyakāmāḥ . kecit prathamādhyetāro vidyātiśayamātrārthinaste vidyānaipuṇyakāmāḥ kullū° .

dharmapa(ṭṭa)ttana na° vṛ° saṃ° 14 a° kūrmavibhāge dakṣiṇasyāsukte deśabhede vaidūryaśaṅkhamuktātrivāricaradharmapaṭṭanadvīpāḥ 2 śrāvantyāṃ dharmapuryām . trikā° . tat kāraṇatayā'styasya ac . 3 marice na° amaraḥ .

dharmapati pu° dharmasya catiryasmāt . 1 dharmādhipatyasādhane varuṇe atha varuṇāya dharmapataye . vāruṇaṃ yavamayaṃ caruṃ nirvapati tadenaṃ varuṇa eva dharmapatirdharmasya patiṃ karoti paramatā vai sā yo dharmasya patirasadyo hi paramatāṃ nacchati taṃ hi dharma upayanti tasmād varuṇāya dharmapataye śatabrā° 5 . 3 . 3 . 9 . dharmaḥ patiriva yasya . 2 dharmaśīle ca varuṇo dharmapatīnām yaju° 9 . 39 . varuṇo dharmapatīnāṃ dharmeśvarāṇāṃ dharmaśīlānāmādhipatye tvāṃ suvatām vedadī° .

dharmapatnī strī dharmārthaṃ patnī . nirdoṣāyāṃ patyām . prathamā dharmapatnī ca dvitīyā rativardhinī . dṛṣṭameva phalaṃ tatra nādṛṣṭamupajāyate . dharmapatnī samākhyātā nirdoṣā yadi sā bhavet dakṣasaṃ° . patibratā dharmapatrī pitṛpūjana tatparā . madhyamantu tataḥ piṇḍamadyāt samyak sutārthinī manuḥ . auraso dharmapatnījastatsamaḥ putrikāsutaḥ yājña° . 1 dharmadevasya patnīṣu dakṣakanyārūpāsu . nāmato dharmapatnyastāḥ kīrtyamānā nibodha me . kīrtirlakṣmīrvṛtirmedhā puṣṭiḥ śraddhā kriyā tathā . buddhirlajjā matiścaiva patnyo dharmasya tā daśa bhā° ā° 66 a° .

dharmapatra na° dharmasādhanaṃ patramasya . yajñodumbare śabdaca° .

dharmapara tri° dharmaḥ paro yasya . dharmapradhānake dharmāsakte jitendriyo dharmaparaḥ bhā° va° 205 a° . dharmaparāaṇo'pyatra .

[Page 3857b]
dharmapariṇāma pu° dharmarūpaḥ pariṇāmaḥ . pātañjalokte cittasya dharmiṇaḥ vyutthānanire rdharmayorabhibhavaprādurbhāvarūpe pariṇāmabhede yathāha tatra
     etena bhūtendriyeṣu dharmalakṣaṇāvasthāpariṇāmā vyākhyātāḥ pāta° sū° .
     etena pūrvoktena cittapariṇāmena dharmalakṣaṇāvasthārūpeṇa bhūtendriyeṣu dharmapariṇāmo lakṣaṇapariṇāmaścā'vasthāpariṇāmaścoktoveditavyaḥ tatra vyutthānanirodhayordharmayorabhibhavaprādurbhāvau dharmiṇi dharmapariṇāmaḥ . lakṣaṇapariṇāmaśca nirodhastrilakṣaṇaḥ tribhiradhvamiryuktaḥ sa khalvanāgatalakṣaṇamadhvānaṃ prathamaṃ hitvā dharmatvamanatikrānto vartamānaṃ lakṣaṇaṃ pratipannaḥ . yatrāsya svarūpeṇābhivyaktireṣo'sya dvitīyo'dhvā na cātītānāgatābhyāṃ viyuktaḥ . tathā vyutthānaṃ trilakṣaṇaṃ tribhiradhvabhiryuktaṃ vartamānaṃ lakṣaṇaṃ hitvā dharmatvamanatikrāntamatītalakṣaṇaṃ pratipannameṣo'sya tṛtīyo'dhvā nacānāgatavartamānābhyāṃ lakṣaṇābhyāṃ viyuktaḥ . evaṃ punarvyutthānamupasampadyamānamanāgatalakṣaṇaṃ hitvā dharmatvamanatikrāntaṃ vartamānaṃ lakṣaṇaṃ pratipannaṃ yatrāsya svarūpābhivyaktau satyāṃ vyāpāra eṣo'sya dvitīyo'dhvā na cātītānāgatābhyāṃ lakṣaṇābhyāṃ vimuktamityevaṃ punarnirodha evaṃ punarvyutyānabhiti . tathā'vasthāpariṇāmo nirodhalakṣaṇeṣu nirodhasaṃskārā balavanto bhavanti durbalā vyutthānasaṃskārā ityeṣu dharmāṇāmavasthāpariṇāmaḥ tatra dharmiṇodharmaiḥ pariṇāmo dharmāṇām adhvanāṃ lakṣaṇaiḥ pariṇāmo lakṣaṇānāmapyavasthābhiḥ pariṇāma ityevaṃ dharmalakṣaṇāvasthāpariṇāmaiḥ śūnyaṃ na kṣaṇamapi guṇavṛttamavatiṣṭhate . calañca guṇavṛttaṃ guṇasvābhāvyantu pravṛttikāraṇamuktaṃ guṇānāmiti . etena bhūtendriyeṣu dharmadharmibhedāt trividhapariṇāmo veditavyaḥ . paramārthatastveka eva pariṇāmau dharmisvarūpamātro hi dharmodharmivikriyaivaiṣa dharmadvārā prapañcyate iti tatra dharmasya dharmiṇi vartamānasyaivādhvasvatītānāgatavartamāneṣu bhāvānyathātvaṃ bhavati na dravyānyathātvaṃ yathā suvarṇabhājanasya bhittvā'nyathā kriyamāṇasya bhāvānyathātvamiti . bhā0
     nanu cittapariṇatimātramuktaṃ na tu tatprakārā dharmalakṣaṇāvasthāpariṇāmāstat kathaṃ teṣāmatideśa ityata āha . tatra vyutthānaniruddhayoriti . dharmalakṣaṇāvasthāśabdāḥ paraṃ noccāritāḥ na tu dharmalakṣaṇāvasthā variṇāmā noktā iti saṃkṣepārthaḥ . tathā hi vyutthāna nirodhasaṃskārayorityatraiva sūtre dharmapariṇāma uktaḥ imañca dharmapariṇāmaṃ darśayatā tenaiva dharmādhikāriṇo lakṣaṇapariṇāmo'pi tena sūtrita evetyāha lakṣaṇapariṇāma iti lakṣyate aneneti lakṣaṇaṃ kālabhedaḥ lakṣitavastu vastvantarebhyaḥ kālāntarayuktebhyovyavacchidyata iti . nirodhastrilakṣaṇaḥ asyaiva vyākhyānaṃ tribhiradhvamiryuktaḥ adhvaśabdaḥ kālavacanaḥ sa khalvanāgatalakṣaṇamadhvānaṃ hitvā tat kimadhvavat dharmanirodhatvamapyatipatati netyāha dharmatvamanatikrānto vartamānaṃ lakṣaṇaṃ pratipannaṃ yatra nirodho 'nāgata āsīt sa eva samprati vartamāno natu nirodho'nirodha ityarthaḥ . vartamānatāsvarūpavyākhyānaṃ yatrāsya svarūpeṇa svocitārthakriyākāriṇā'bhivyaktiḥ samudācāraḥ eṣo'sya prathamamanāgatamadhvānamapekṣya dvitīyo'ddhā . syādetat anāgatamadhvānaṃ hitvā cedvartamānatāmāpannastāñca hitvā atītatāmāpatsyate hanta bhoḥ adhvanāmutpādavināśau syātāṃ na ceṣyate nahyasata utpādo nāpi satovināśa ityata āha nacātītānāgatābhyāṃ sāmānyātmanāvasthitābhyāṃ viyuktaiti . anāgatasya nirodhasya vartamānatālakṣaṇaṃ darśayitvā vartamānavyutthānasyātītatāṃ tṛtīyamadhvānamāha tathā vyutthānamiti tat kiṃ nirodha evānāgato na vyutthānaṃ netyāha . evaṃ punarvyuttḥānamiti vyutthāna jātyapekṣayā punarbhāvaḥ na vyaktyapekṣayā na hyatītaṃ punarbhavatīti . svarūpābhityaktirarthakriyākṣamasyāvirbhāvaḥ sacaivaṃ lakṣaṇapariṇāma uktaḥ tajjātīyeṣu paunaḥpunyena vartata ityāha . evaṃ punariti dharmapariṇāmasūcitamevāvasthāpariṇāmamāha tatheti dharmāṇāṃ vartamānādhvanāṃ balavattvābalavatvā'vasthā tasyāḥ pratikṣaṇaṃ tāratamyena pariṇāmaḥ . upasaṃharati eṣa iti pariṇāmabhedānāṃ sambandhimedānnirdhārayati tantrānubhavānusārāt dharmiṇa iti . tat kimeṣa pariṇāmo guṇānāṃ kādācitkī netyāha . evamiti kasmāt? punarayaṃ pariṇāmaḥ sadātana ityata āha . calañceti cohetvarthaḥ vṛttaṃ pracāraḥ etadeva kuta ityata āha . guṇasvābhāvyamiti uktamatraiva purastāt . so'yaṃ trividho'pi cittapariṇāmaḥ bhūtendriyeṣu sūtrakāreṇa nirdiṣṭa ityāha eteneti . eṣa dharmadharmibhedo dharmadharmiṇorbhedamālakṣya tatra bhūtānāṃ pṛthivyādīnāṃ dharmiṇāṃ navādirghaṭādi rvā dharmapariṇāmaḥ . dharmāṇāṃ cātītānāgatavartamānarūpatālakṣaṇapariṇāmaḥ vartamānalakṣaṇāpannasya gavāderbālyakaumāra yauvanavārdhakyamavasthāpariṇāmaḥ . ghaṭādīnāmapi navapurātanatāvasthāpariṇāma evamindriyāṇāmapi dharmiṇāṃ tattannīlādyālocanaṃ dharmapariṇāmo dharmasya vartamānādi lakṣaṇapariṇāmo vartamānalakṣaṇasya raktādyālocanasphuṭatvāsphuṭatvādiravasthāpariṇāmaḥ . sa cāyamevaṃvidho bhūtendriyapariṇāmo dharmiṇo dharmalakṣaṇāvasthānāṃ medamāśritya veditavyaḥ . abhedamāśrityāha paramārthatastviti tuśandobhedapakṣādviśinaṣṭi pāramārthikatvamasya jñāpyate natvanyasya pariṇāmasya niṣidhyate . kasmāt? dharmisvarūpamātrohīti nanu yadi dharmivikriyaiva dharmaḥ kathamasaṅkarapratyayo loke pariṇāmeṣvityata ādva . dharmadvāreti dharmaśabdena dharmalakṣaṇāvasthāḥ parigṛhyante taddvāreṇa dharmiṇa eva vikriyetyekā cāsaṅkīrṇā ca dvārāṇāmabhedo'pi dharmiṇaḥ parasparāsaṅkarāt . nanu dharmāṇāmabhinnatve dharmiṇo'dhvanāñca bhede dharmiṇo'nanyatvena dharmeṇāpi iha dharmivadbhavitavyamityata āha tatra dharmasyeti bhāvaḥ saṃsthānabhedaḥ suvarṇāderyathā bhājanasya rucakasvastika vyapadeśabhedo bhavati tanmātramanyathā bhavati . na tu dravyaṃ suvarṇabhedamupaiti atyantamedābhāvāditi vakṣyamāṇo'bhisandhiḥ . vivṛtiḥ

dharmapāṭhaka pu° dharmaṃ dharmaśāstraṃ paṭhati paṭha--ṇvul . manvādidharmaśāstrādhyetari . traividyo hetukastarkī nairukto dharmapāṭhakaḥ manuḥ .

dharmapāla tri° dharmaṃ pālayati pāli--aṇ upa° sa° . varṇāśramadharmarakṣake 2 daṇḍe pu° tadbhītyā lokairdharmasya caraṇāt tasya tathātvam . daṇḍa eva ca sarvātmā loke carati mūrtimān . bhindan chindan rujan kṛntan dārayan pāṭayaṃstathā . ghātayannabhidhāvaṃśca daṇḍa eva caratyuta . asirviśasano dharmastīkṣṇadharmā durādharaḥ . śrīgarbho vijayaḥ śāstā vyavahāraḥ sanātanaḥ . śāstraṃ brāhmaṇamantrāśca śāstā prāgvadatāṃ vara! . dharmapālo'kṣaro devaḥ satyago nityago'grajaḥ . asaṅgo rudratanayo manurjyeṣṭhaḥ śivaṅkaraḥ . nāmānyetāni daṇḍasya kīrtitāni yudhiṣṭhira! bhā° śā° 121 a° .

dharmaputra pu° 6 ta° . yudhiṣṭhire hemaca° . 1 naranārāyaṇayorṛṣyośca dvi° va° dharmaśabde dṛśyam . dharmataḥ kṛtaḥ putraḥ . 2 dharmataḥ kṛte putre . yāvaddhurjaṭidharmaputra (paraśurāma) paraśukṣuṇṇākhikṣatriyaśreṇīśoṇitapicchilā vasumatī ko'syāmadhāsyat padam mahānā° . dharmasutādayo'pyatra . dharmajaḥ putraḥ . 3 jyeṣṭhe aurase dharmapatnīje putre ca . dharmajaśabde manuvākyaṃ dṛśyam .

dharmapratirūpaka pu° dharmasya pratirūpamiva kāyati kai--ka . śaktaḥ parajane dātā svajane duḥkhadāyini . madhvāpāto viṣāsvādaḥ sa dharmapratirūpakaḥ manūktalakṣaṇayukte dharmābhāse yo bahudhanatvāddānaśaktaḥ san avaśyabharaṇīye pitṛmātrādijñātijame daurgatyāt duḥkhopete sati yaśo'rthamanyemyo dadāti sa tasya dānaviśeṣo dharmapratirūpako na tu dharma eva madhvāpāto madhuropakramaḥ prathamaṃ yaśaskaratvāt viṣāsvādaścānte narakaphalatvāt tasmādetanna kāryam kullū° .

dharmapravaktṛ pu° dharmaṃ sandigdhārthe ayaṃ dharma iti pravakti pra + vaca--tṛc . dharmanirṇāyake rājñāṃ vyavahārasthānasthe sabhyabhede . sa ca brāhmaṇa eva tadabhāve kṣatriyavaiśyau na śūdraḥ yathāha manuḥ jātimātropajīvī vā kāmaṃ syādbrāhmaṇabruvaḥ . dharmapravaktā nṛpaterna tu śūdraḥ kathañcana . yasya śūdrarā kurute rājño dharmavivecanam . tasya sīdati tadrāṣṭraṃ paṅke gauriva paśyataḥ brāhmaṇo dharmapravakteti vidhānādeva śūdranivṛttiḥ siddhā punanai tu śūdra iti śūdraniṣedho yogyabrāhmaṇāmāve kṣatriyavaiśyayoramyamujñānārthaḥ . ataeva kātyāyanaḥ yatra vipro na vidvān syāt kṣatriyaṃ tatra yojayet . vaiśyaṃ vā dharmaśāstrajñaṃ śūdraṃ yatnena varjayet kullū° .

dharmapravacana pu° dharmaṃ pravakti pra + vaca--lyu . śākyamunau śabdārthaci° .

dharmaprastha pu° tīrthabhede tato gaccheta rājendra! dharmaprasthaṃ samāhitaḥ . tatra dharmo mahārāja! nityamāste yudhiṣṭhira! . tatra kūpodakaṃ kṛtvā tataḥ snātaḥ śucistathā . pitṝn devāṃstu santarpyamuktapāpodivaṃ vrajet bhā° va° 84 a° .

dharmabāṇijika tri° dharme bāṇijika iva . phalakāmanayā karmakare tasya phalakāmanayā kṛtatvena dharmaṃ dattvā phalasya grahaṇāt bāṇijikatulyatvam dharmabāṇijikāmūḍhāḥ phalakāmāḥ narādhamāḥ . arcayanti jagannārtha te kāmānnāpnuvantyuta mala° ta° viṣṇudharmottarapu° .

[Page 3859b]
dharmabhaginī strī dharmataḥ kṛtā bhaginī . 1 dharmataḥ kṛtāyāṃ bhaginyāṃ 2 gurukanyāyāñca .

dharmabhāṇaka pu° dharmaṃ dharmārthaṃ bhaṇati paṭhati . bhāratādipāṭhake śabdaca° .

dharmabhikṣuka pu° dharmārthaṃ bhikṣate bhikṣa--uka . manūkte navavidhe dharmārthabhikṣāśīle . sāntānikaṃ yakṣyamāṇamadhvagaṃ sarvavedasam . gurvarthapitṛmātrarthaṃ svādhyāyārthyupatāpinaḥ . navaitān snātakān vidyādbrāhmaṇān dharmabhikṣukān niḥsvebhyo deyametebhyo dānaṃ vidyāviśeṣataḥ manuḥ . santānaprayojanatvādvivāhasya, sāntaniko vivāhārthī yakṣyamāṇo avaśyakartavyajyotiṣṭomādiyāgaṃ cikīrṣuḥ adhvagaḥ pānthaḥ sarvavedasaḥ kṛtasarvasvadakṣiṇaviśvajidyāgaḥ, vidyāgurorgrāsācchādanādirarthaḥ prayojanaṃ yasya sa gurvarthaḥ evaṃ pitṛmātrarthāvapi svādhyāyārthī svādhyāyādhyayanakālīnācchādanādyarthī brahmacārī, upatāpī rogī etānnava brāhmaṇān dharmabhikṣāśīlān snātakān jānīyāt . etebhyo nirdhanebhyo gohiraṇyadi dīyata iti dānavidyāviśeṣānturūpeṇa dadyāt kullū° .

dharmabhṛt tri° dharmaṃ bibharti bhṛ--kvip tuk . dharmadhārake eṣa dharmabhṛtāṃ śreṣṭho bhaviṣyati narottamaḥ bhā° va° 123 a° .

dharmabhṛta tri° dharmo bhṛto yena . 1 rakṣitadharmake 2 trayodaśasya manoḥ putrabhede pu° . trayodaśasya putrāste vijñeyāstu ruceḥ sutāḥ . citraseno vicitraśca nayo dharmabhṛto dhṛtaḥ harivaṃ° 7 a° .

dharmabhrātṛ pu° dharmataḥ kṛto bhrātā . 1 guruputrādau 2 bhrātṛtvena pratipanne ekāśramiṇi ca vānaprasyayatibrahmacāriṇāmṛkthabhāginaḥ . krameṇācāryasacchiṣyadharmabhrātrekatīrthinaḥ yājña° . dharmabhrātā pratipanno bhrātā tīrthaśabdasyāśrama vācitvādekatīrthyekāśramī . dharmabhrātā cāsāvekatīrthī cetyarthaḥ vīra° mi° .

dharmamūla na° ta 60 . dharmasya pramāṇe, tāni ca manvādibhirdarśitāni . tatra manuḥ vedo'khilī dharmamūlaṃ smṛtiśīle ca tadvidām . ācāraścaiva sādhūnāmātmanastuṣṭireva ca . vidhirbidheya starkaśca vedāṅgāni ṣaḍeva ceti vidhirajñātajñāpako vedabhāgaḥ vidheyomantraḥ tarkomīmāṃsā . aṅgānyāha devalaḥ śikṣāvyākaraṇaniruktacchandaḥkalpajyotīṣīti vedāṅgāni śuco tu carite śīlanityāyāraṇaina śīlatvābhidhānāt kvathaṃ pṛthagupādanam . na ācaryānuṣṭhanilakṣaṇakriyārūpatvādācārasya svarūpaviśeṣatvācchīlasya vyakta eva bhedaḥ . śucau tu carite śīlamiti śīlasya caritaviśeṣahetutvādupacāreṇa caritatvābhidhānam . atha śīlaṃ kasya dharmatāṃ pramāpayati . ātmana eva puruṣaviśeṣasvabhāvo'nyathānupapadyamānaḥ svasya śreyaḥ sādhanatāṃ bādhayati . tathā ca brāhmaṇyatetyādihārītavacane bhāvapratyayāntatayābhidhānaṃ śīlasya kriyāvyatirokatāṃ bodhayat svabhāvatāmeva jñāpayati yadāha hārītaḥ brāhmaṇyatā 1 devapitṛbhaktatā 2 saumyatā 3 aparopa tāpitā 4 anaślīlatā 5 mṛdutā 6 apāruṣyaṃ 7 mitratā 8 priyavāditvam 9 kāruṇyaṃ 10 kṛtajñatā 11 śaraṇyatā 12 praśānti 13 śceti trayodaśavidhaṃ śīlam . ācāro vivāhādau kaṅkaṇabandhanādyanuṣṭhānam . ātmatuṣṭiratra dharmasandehe vaidikasaṃskāravāsitāntaḥkaraṇānāṃ sādhūnāmekatra pakṣe manaḥ paritoṣaḥ . yājñavalkyaḥ śrutiḥ smṛtiḥ sadācāraḥ svasya ca priyamātmanaḥ . samyak saṅkalpajaḥ kāmo dharmamūlamidaṃ smṛtam . purāṇanyāyamīmāṃsā dharmaśastrāṅgamitritāḥ . vedāḥ sthānāni vidyānām dharmasya ca caturdaśa .

dharmamegha pu° dharmāt mehati varṣati miha--ac dhaścāntādeśaḥ 6 ta° . pātañjalokte asaṃprajñātasamādhau . tallakṣaṇādi pāta0
     sūtrabhāṣyavivṛtiṣūktaṃ yathā prasaṅkhyāne'pyakusīdasya sarvathā vivekakhyāterdharmameghaḥ samādhiḥ sū° .
     yadāyaṃ brāhmaṇaḥ prasaṅkhyāne'pyakusīdastato'pi na kiñcita prārthayate tatrāpi viraktasya sarvathā vivekakhyātireva bhavatīti puṃskāravījakṣayānnāsya pratyayāntarāṇyutpadyante tadāsya dharmamedhonāma samādhirmavati bhā0
     tataḥ pasaṅkhyānānnakiñcit sarvabhāvādhiṣṭhātṛtvādi prārthayate pratyuta tatrāpri kliśnāti pariṇāmitvadoṣadarśanena viraktaḥ sarvathā vivekakhyātereva bhavati etadeva vivṛṇoti tatrāpīti yadā vyutthānapratyayā bhaveyuḥ tadā nāyaṃ brāhmaṇaḥ sarvathā vivekakhyātiḥ yatastasya pratyayāntarāṇi na bhavanti tataḥ sarvathā yadā vivekakhyātiriti tadāsya dharmameghaḥsamādhirbhavati . etaduktaṃ bhavati prasaṅkhyāne viraktastannirodhamicchan dharmameghaṃ samādhimupāsīta tadupāsane ca sarvathā vivekakhyātirbhavati vivṛtiḥ . tataḥ kleśakarmanivṛttiḥ sū° . tallābhādavidyādavaḥ kleśāḥ samūlakāṣaṃ kaṣitā bhavanti kuśalākuśalāśca karmāśayāḥ samūlaghātaṃ hatā bhavanti kleśakarmanivṛttau jīvanneva vidvān vimuktī bhavati kasmāt yasmādviparyayo bhavasya kāraṇaṃ, na hi kṣīṇaviparyayaḥ kaścit kenacit kvacijjāto dṛśyate iti bhā° .
     tanniroddhuṃ pārayatīti tasya ca prayojanamāha . tataḥ . kasmāt punarjīvanneva vidvān vimuktobhavati uttaraṃ yasmāditi kleśakarmavāsaneddhaḥ kila karmāśayo jātyādinidānaṃ, na cāsati nidāne nidānī bhavitumarhati yathāhātra bhagavānakṣapādaḥ vītasāgajanmādarśanāditi vivṛtiḥ .
     tadā sarvāvaraṇamalāpetasya jñānasyānantyāt jñeyamalpam . sū0
     sarvaiḥ kleśakarmāvaraṇervimuktasya jñānasyānantyaṃ bhavati tamasāmibhūtamāvṛtaṃ jñānasatvaṃ kvacideva rajasā pravartitam udghāṭitaṃ grahaṇasamarthaiṃ bhavati tatra yadā sarvairāvaraṇamalairapagatamalaṃ bhavati tadā bhavatyasyānantyaṃ jñānasyānantyāt jñeyamalpaṃ sampadyate yathākāśe khadyotaḥ, yatredamuktam atnomaṇimavidhyattamanaṅgulirathāvayat . agrīvastaṃ pratyasuñcattamajihvobhyapūjayaditi bhā° .
     athaivaṃ dharmameghe sati kīdṛśaṃ cittamityāha . tadeti āvriyate cittasatvamebhiriti āvaraṇānimalāḥ kleśakarmāṇi sarve ca te āvaraṇamalāśceti sarvavaraṇamalāḥ tebhyo'petasya jñānasya cittasatvasya jñāyate'neneti anayā vyutpattyā, ānantyādaparimeyatvāt jñeyamalvam . yathā hi śaradi ghanapaṭalamuktasya candrārciṣaḥ paritaḥ pradyotamānasya prakāśānantyāt prakāśyāḥ ghaṭādayo'lpāḥ prakāśante evamapagatarajastamasaścittasatvasya prakāśānantyādalpaṃ prakāśyamiti tadetadāha sarvairiti etadeva vyatirekamukhena sphorayati āvarakeṇa tamasābhibhūtamiti kriyāśīlena rajasā pravartitamataevodvāṭitaṃ tama ityathaḥ . ataeva sarvān dharmān jñeyān mehati varṣati prakāśaneneti dhamamegha ityucyate . nanvayamastu dharmameghaḥ samādhiḥ . savāsanakleśakarmāśayapraśamahetuḥ atha satyapyasmina kasmāt na jāyate pūnarjantuḥ ityata āha yatredamuktamiti kāraṇasamucchede'pi cet kāryaṃ kriyate hanta bhoḥ maṇivedhāṭayo'ndhādibhyo bhaveyuḥ pratyakṣāḥ, tathācānupapannārthatāyāmābhāṇako laukika upapannārthaḥ syāt . avidhyadabdhomaṇimiti āvayat grathitavān, pratyamuñcat pinaddhavān, abhyapūjayat stutavāniti vivṛtiḥ . tataḥ kṛtārthānāṃ pariṇāmakramasamāptirguṇānām . sū0
     tasya dharmameghasyodayāt kṛtārthānāṃ guṇānāṃ pariṇāmakramaḥ parisamāpyate nahi kṛtabhogāpavargāḥ parisamāptakramāḥ kṣaṇamadhyavasthātumutsahante . bhā0
     nanu dharmameghasya parā kāṣṭhā tānaprasādamātraṃ paraṃ vairāgyaṃ samūlaghātamapahantu vyutthānasamādhiḥ saṃskārān sakleśakarmāśayāna, guṇāstu svataeva vikārakaraṇaśīlāḥ kasmāttādṛśamapi puruṣaṃ prati dehendriyādi nārabhante ityata āha . tato--guṇānām . śīlamidaṃ guṇānāṃ yaṃ prati kṛtārthāstaṃ prati na pravartante iti bhāvaḥ vivṛtiḥ .

dharmayu tri° dharma + astyarthe bā° yu . dharmaviśiṣṭe dhārmike śabdaca° .

dharmayuga na° dharmapradhānaṃ yugaṃ śāka° ta° . satyayuge nātyarthaṃ dhāmikastasya sa hi dharmayuge'bhavat harivaṃ° 13 a° . (saḥ kṛkaputro bāhuḥ) .

dharmayuj tri° dharmeṇa yujyate yuja--karmaṇi kvip . 1 dharmayukte 2 nyāyārjitadravye na° . dātā pratigrahītā ca śraddhā deyañca dharmayuk . deśakālau ca dānānāmaṅgānyetāni ṣaḍviduḥ devalaḥ . dharmayuk nyāyārjitadravyam śuddhita° raghu° tathāca viṣṇudha° deśa kāle tathā pātre dhanaṃ nyāyāgataṃ tathā . yaddattaṃ brāhmaṇaśreṣṭhāstvanantaṃ tat prakīrtitam

dharmayūpa pu° dharmasya yūpa iva . viṣṇau . dharmayūpo mahāmakhaḥ viṣṇusa° . yūpe paśuvat bhagavatsamārādhanātmakā dharmāstatra badhyante'to dharmāṇāṃ yūpaḥ bhā° yathā yūpaḥ paśūnāṃ niyojanasthānamevaṃ viṣṇuḥ svasasārādhanātmakānāṃ dharmāṇāṃ sthānamityarthaḥ .

dharmaratna na° jīmūtavāhanakṛte smṛtinibandhabhede .

dharmaratha pu° sagaranṛpaputrabhede sa ca kapilamuninetrāgnidagdhāvaśeṣitānāṃ vaṃśakarāṇāṃ caturṇā madhye ekatamaḥ . yathāha harivaṃ° 14 a° . sa dharmavijayī rājā vijityemāṃ vasundharāma . aśvaṃ pracārayāmāsa vājimedhāya dīkṣitaḥ . tasya cārayataḥ so'śvaḥ samudre pūrvadakṣiṇe . velāsarmāpe'prahṛto bhūmiñcaiva praveśitaḥ . taṃ taṃ deśaṃ tadā tatraiḥ khānayāmāra vārthivaḥ . āseduste tadā tatra khanyamāne mahārṇave . tamādidevaṃ puruṣaṃ hariṃ kṛṣṇaṃ prajāpitim . viṣṇuṃ kapilarūpeṇa khaprantaṃ puruṣottamam . tasya cakṣuḥ samutthena tejasā pratibudhyataḥ . dagdhāste vai mahārāja catvārastvavaśeṣitāḥ . varhaketuḥ suketuśca tathā dharmaratho nṛpaḥ . śūraḥ pañcajano nāma tasya vaṃśakarā nṛpa . prādācca tasmai bhagavān harirnārāyaṇo varam . akṣayaṃ vaṃśamikṣvāko! kīrtiñcāpyanivartinīm . putraṃ samudrañca vibhuḥ svarge vāsantathā'kṣayam . putrāṇāṃ cākṣayān lokān tasya ye cakṣuṣā hatāḥ . samudraścārghamādāya vavande taṃ mahīpatim . sāgaratvañca lebhe sa karmaṇā tena tasya vai . tañcāśvamedhikaṃ so'śvaṃ samudrādupalabdhān . ājahārāśvamedhānāṃ śataṃ sa sumahāyaśāḥ . putrāṇāñca sahasrāṇi ṣaṣṭistasyeti naḥ śrutam . 2 anuvaṃśyasya divirathasya putrabhede ca . khanamāno'ṅgado jace tasmāddivirathastataḥ . suto dharmaratho yasya jajñe citraratho'prajaḥ romapāda iti khyātaḥ bhāga° 9 . 23 . 3

dharmarāj pu° dharmeṇa rājate rāja--kvip . 1 yame so'gnirbhavati vāyuśca so'rkaḥ somaśca dharmarāṭ manuḥ . 2 dharmeṇa rājamāne dhārmike tri° . athopaviṣṭaṃ śayane gautamaṃ dharmarāṭa tadā bhā° śā° 170 a° . dharmarāṭ iti nāḍījaṅghasya viśeṣaṇama .

dharmarāja pu° dharmeṇa rājate rāja--ac 3 ta° . dharmāṇāṃ rājā īśvaro vā ṭacsamā° . 1 jine 2 yame ca amaraḥ . 3 nṛpe 4 yudhiṣṭhira ca śabdaratnā° . tatra jinasya ahiṃsārūpaparamadharmeṇa rājanāt tathātvaṃ yamasya ca tathātvamuktam bhā° va° 296 a° . vivasvatastvaṃ tanayaḥ pratāpavāṃstato hi vaivasvata ucyate budhaiḥ . samena dharmeṇa caranti tā° prajāstatastabeheśvara dharmarājatā tathetyuktvā tu ta pāśaṃ muktvā vaivasvato yamaḥ . dharmarājaḥ prahṛṣṭātmā sāvitrīmidamavravīt nṛpāṇāṃ tathātvañca indrānalayamārkāṇāmagneśca varuṇasya ca . candravitteśayoścaiva mātrā sihatya śāśvatīḥ . yasmādeṣāṃ surendrāṇāṃ mātrābhyo nirmitā nṛpāḥ manunā yamamātrātonirmāṇasyokteḥ dharmarājavad adharmaratānāṃ narāṇāṃ niyamanādvā tathātvam bodhyam . yudhiṣṭhirasya dharmapradhānatvāt tathātvam . sahāyamadhvara ghurāṃ dharmarājo vivakṣate māghaḥ samāsāntavidheranityatvāt kvacidārṣe na ṭacsamā° . jayāśīrmiśca taṃ vipro dharmarājānamārcayata bhā° sa° 5 a° .

dharmarātṛ tri° dharmaṃ rāti dadāti rā--tṛc . 1 dharmadātari striyāṃ ṅīp sā ca 2 capsu āpo devya ṛṣīṇāṃ viśvarātryo divyāmadantyoyāḥ śaṅkarāḥ dharmarātryaḥ harivaṃ° 138 a0

dharmalakṣaṇa na° dharmo lakṣyate jñāyate'nena lakṣa--karaṇe lyuṭ . 1 dharmapramāpake vedādau . dharmamūlaśabde dṛśyam . 2 mīmāṃsāyāṃ strī ṅīp . bhāve lyuṭ 6 ta° . codanālakṣaṇo'rtho dharmaḥ jai° sūtrokte 3 dharmasya lakṣaṇe itarabhedānumāpake dharmasvarūpādau ca dharmaśabde dṛśyam . dhṛtiḥ kṣamā damo'steyaṃ śaucamindriyanigrahaḥ . dhīrvidyā satyamakrodho daśakaṃ dharmalakṣaṇam iti manūkte . pātre dānaṃ matiḥ kṛṣṇe mātāpitrośca pūjanam . śraddhā valirgavāṃ grāsaḥ ṣaḍvidhaṃ dharmalakṣaṇam ityukte ca 4 dharmasya sādhane ca .

dharmavat tri° dharma + astyarthe matup masya vaḥ . dharmayukte dhārmike . mitrāvaruṇavanta uta dharmavantaḥ ṛ° 8 . 35 . 13

dharmavarman tri° dharma varma iva yasya . 1 dharmamātrasyaiva āvarakatvena dhārake 2 dharmaṃ kavacatvenāmimanyamāne . dharmasya varmeva . 3 dharmarakṣake na° . brūhi yogeśvare kṛṣṇe brahmaṇye dharmavarmaṇi māga° 1 . 1 . 3

dharmavāsara pu° dharmasya tatsādhanasya vāsaraḥ . paurṇamāsyāṃ trikā° .

dharmavāhana pu° dharmaṃ bāhayati prāpayati narān vāhi--lyu . 1 śive trikā° . bhāve lyuṭ . dharmasya 2 prāpaṇe na° . 6 ta° . dharmasya dharmarājasya yāne 3 mahiṣe .

dharmavid tri° dharmaṃ vetti vida--kvip . dharmajñe . adbhistīrthena dharmavit manuḥ .

dharmaviduttama pu° 6 ta° . viṣṇau dharmo dharmavidyuttamaḥ viṣṇusa° .

dharmavidyā strī 6 ta° . 1 mīmāṃsādividyāyāṃ 2 tadupalakṣita śāstve ca . tataḥ kratvā° ṭhak . dhārmavidyika tadvettari tadgranthādhyetari ca .

dharmaviplava pu° 6 ta° . dharmasya vyatikrame .

dharmaviveka dharmasya viveko'tra . halāyudhakṛte dharmanivandhabhede

dharmavīra pu° vīrabhede sa ca dānadharmayuddhairdayayā ca samanvita ścaturdhā syāt sā° da° ukte 1 vīrarasabhede 2 tadyukte ca dharmavīro yudhiṣṭhirādiḥ sā° da° .

dharmavṛddha tri° dharmeṇa vṛddhaḥ . dharmeṇa vṛddhe śreṣṭhe atiśayadharmayukte na dharmavṛddheṣu vayaḥ samīkṣyate kumā° . 2 yādave akrūrabhrātṛbhede pu° . śaphalkaścitrakaścaiva gāndhinyāntu śaphalkataḥ . akrūrapramukhā āsan putrā dvādaśa viśrutāḥ . dharmavṛddhaḥ sukarmā ca kṣetro'pakṣo'rimardanaḥ bhāga° 9 . 24 . 9 .

[Page 3862b]
dharmavaitaṃsika pu° dharme vaitāṃsika iva ātmano dhārmikatva tvakhyāpanāya dātari . dharmavaitaṃsiko yastu pāpātmāṃ puruṣastathā . dadāti dānaṃ viprebhyo lokaviśvāsakāraṇam . pāpena karmaṇā vipro dhanaṃ labdhvā niraṅkuśaḥ . rāgamohānvito'śāntaḥ kaluṣīṃ yonimāpnuyāt vahnipu° .

dharmavyādha pu° dharmapradhāno vyādhaḥ śāka° . dhārmike vyādhabhede tatkathā bhā° va° 214 adhyāyādau dṛśyā . tasya vyādhasya vrāhmaṇaṃ prati svakarmavipākastatrokto yathā śṛṇu sarvamidaṃ vṛttaṃ pūrvadehe mamānagha! . ahaṃ hi brāhmaṇaḥ pūrvamāsaṃ dvijavarātmajaḥ . bedādhyāyī sukuśalo vedāṅgānāñca pāragaḥ . ātmadoṣakṛtairbrahmannavasthāmāptavānimām . kaścidrājā mama sakhā dhanurvedaparāyaṇaḥ . saṃsargāddhanuṣi śreṣṭhastato'hamabhavaṃ dvija! . etasminneva kāle tu mṛgayānirgato nṛpaḥ . sahito yodhamukhyaiśca mantribhiśca sa saṃvṛtaḥ . tato'vyahanmṛgāṃstatra subahūnāśramaṃ prati . atha kṣiptaḥ śaro ṣoro mayā'pi dvijasattama! . tāḍitaśca ṛṣistena śareṇā nataparvaṇā . bhūmau nipatito brahmannuvāca pratinādayan . nāparādhyāmyahaṃ kiñcit kena pāpamidaṃ kṛtam . manvānastaṃ mṛgañcāhaṃ samprāptaḥ sahasā vibho! . apaśyaṃ tamṛṣiṃ viddhaṃ śareṇānataparvaṇā . akāryakaraṇāccāpi bhṛśaṃ me vyathitaṃ manaḥ . tamugratapasaṃ bipraṃ niṣṭanantaṃ sahītale . ajānatā kṛtasidaṃ mayetyahamathāvruvam . kṣantumarhasi me sarvamiti prokto mayā muniḥ . tataḥ pratyabravīdvākyamṛṣirbhāṃ krodhamūrchitaḥ . vyādhastvaṃ bhavitā krūraḥ śūdūyonāviti dvija! . 214 a° . vyādha uvāca . evaṃ śapto'hamṛṣiṇā tadā dvijavarottama . abhiprāsādayamṛṣiṃ girā trāhīti māṃ tadā . ajānatā mayā'kāryamidamadya kṛtaṃ mune! . kṣantumarhasi tatsarvaṃ prasīda bhavavanniti . ṛṣiruvāca . nānyathā bhavitā śāpa evametadasaṃśayam . ānṛśaṃsyāttvahaṃ kiñcitkartā'nugrahamadya te . śūdrayonyāṃ vartamāno dharmajño hi bhaviṣyasi . mātāpitrośca śuśrūṣāṃ kariṣyasi na saṃśayaḥ . tayā śuśrūṣayā siddhiṃ mahattvaṃ samavāpsyasi . jātismaraśca bhavitā svargañcaiva gamiṣyami . śāpakṣaye nivṛtte tu bhavitā'si punardvijaḥ . evaṃ śaptaḥ purā tena ṛmiṇā'smyugratejasā . prasādaśca kṛtastena mamaiva dvipadāṃvara! . 215 a° .

[Page 3863a]
dharmavrata tri° dharme vrataṃ saṃkalpaviśeṣīyasya . 1 dharmarate . 2 dharmasya viśvarūpākhyapatnyāṃ jātāyāṃ kanyāyāṃ marīcikalatre strī tatkathā vāyupu° āsīddharmo mahātejāḥ sarvavijñānapāragaḥ . viśvarūpā ca tatpatnī bhartṛvrataparāyaṇā . tasyāṃ dharmāt samutpannā kanyā dharmavratā satī . sarvalakṣaṇasampannā lakṣmīriva kulādhikā ityupakrame marīcervacanaṃ śrutvā kanyā provāca taṃ munim . ahaṃ dharmavratānāma dharmaputrī taponvilā . pativratārthaṃ viprendra! carāmi paramaṃ tapaḥ . dharmavratāṃ marīcistāmuvāca prītipūrvakam . pativratā darśanānme bhaviṣyasi śubhavrate! . pativratecchayā pṛthvī vicarāmi hya'harniśam . tvañcet pativratā jātā bhaje tvāṃ bhaja māṃ varam . loke na tvādṛśī kanyā mama tulyo na te varaḥ . dharmavrate! dharmaputni! tasmāt tvaṃ bhaja mādhunā . dharmavratā muniṃ prāha dharmaṃ yācaya suvrata! tat śrutvā dharmamagamanmuniṃ dharmodadarśa ha . tejaḥ puñjavaraṃ natvā hyāsanārghyādinārcayat . kimarthamāgataḥ pṛṣṭo marīcirdharmamavravīt . kanyārthaṃ bhramatā pṛthvīṃ dṛṣṭā te kanyakā varā . mahyaṃ kanyāñca tāṃ dehi śreyastava bhaviṣyati . arghyādinā samabhyarcya dharmaḥ prācetaseritam . dharmavratāṃ samānīya dattavāṃstāṃ marīcaye . dharmasyavratam . hemādrivra° ukte 3 vratabhede na° vrataśabde dṛśyam .

dharmaśālā strī dharmārthaṃ śālā . dharmārthamannādidānādhikaraṇaśālāyām . dharmasatrādayo'pyatra .

dharmaśāsana na° śāsa--bhāve lyuṭ 6 ta° . 1 dharmasyānuśāsane . karaṇe lyuṭ . 2 dharmaśāstre ca śarīrakṛt prāṇadātā yasya cānnāni bhuñjate . krameṇaite trayo'pyuktāḥ pitaro dharmaśāsane bhā° ā° 72 a° .

dharmaśāstra na° śiṣyate'nena śāsa--karaṇe ṣṭran 6 ta° . dharmaśāsane manvādipraṇīte dharmapratipādake granthabhede smṛtiśāstre tasya kartāraśca hemādrivratakhaṇḍe darśitā yathā śāṅkhalikhitau smṛtayo dharmaśāstrāṇi teṣāṃ praṇetāromanuviṣṇuyamadakṣāṅgiro'trivṛhaspatyuśanaāpastambavaśiṣṭhakātyāyagaparāśaravyāsaśaṅkhalikhitasavartagautamaśātātapahārītayājñavalkyaprācetasādayaḥ . yamaḥ manuryamovasiṣṭho'triḥ dakṣo viṣṇustathāṅgirāḥ . uśanā vākpatirvyāsa āpastambo'tha gautamaḥ . kātyāyano nāradaśca yājñavalkyaḥ parāśaraḥ . saṃvartaścaiva śaṅkhaśca hārīto likhitastathā . etairyāni praṇītāni dharmaśāstrāṇi vai purā . tānyevāti pramāṇāni na hantavyāni hetubhiḥ ādiśabdācca vṛddhadevalasomajamadagniprajāpativiśvāmitravṛddhaśātātapapaiṭhīnasipitāmahabaudhāyanacchāgaleyajābālicyavanamarīcikaśyapāḥ tathā hi bhaviṣyapurāṇe aṣṭādaśapurāṇeṣu yāni vākyāni putraka! . tānyālocya mahābāho! tathā smṛtyantareṣu ca . manvādismṛtayo yāśca ṣaḍviṃśat parikīrtitāḥ . tāsāṃ vākyāni kramaśaḥ samālokya vravīmi te iti . manvādismṛtīnāṃ ṣaḍtriṃśattvamuktam, taccānantaroktābhireva pūryate . yāni punarmahābhāratarāmāyaṇaviṣṇudharmaśivadharmaprabhṛtīni gṛhyapariśiṣṭāni ca tāni ca smṛtyantareṣu cetyanenaivoktāni tathā coktaṃ bhaviṣyapurāṇe aṣṭādaśa purāṇāni rāmasya caritaṃ tathā . viṣṇudharmāṇi śāstrāṇi śivadharmāśca bhārata! . kārṣṇañca pañcamodevo yanmahāmārataṃ smṛtam . saurāśca dharmā rājendra! mānavoktā mahīpate! . jayeti nāma caiteṣāṃ pravadanti manīṣiṇa iti tadapi smṛtyantareṣucaivetyanenaiva parigṛhītaṃ veditavyam hemādri° vra° .

dharmaśīla tri° dharmaḥ dharmasādhanaṃ śīlamasya dharmaṃ śīlayati śīla--aṇ vā . 1 dharmasvabhāve 2 dharmatatpare . tatra snātvā naro rājan! dharmaśīlaḥ samāhitaḥ bhā° va° 84 a° .

dharmasaṃhitā strī dharmajñāpikā saṃhitā, dharmaḥ saṃhito nirūpito yatra vā . dharmaśāstre amaraḥ .

dharmasahāya pu° dharme sahāyaḥ . sahāyā ityupakrame ṛtvikpurodhasaḥ syurdharmavid dvijatāpasāstathā dharme sā° da° ukte ṛtvigādau .

dharmasāra pu° dharmeṣu sāraḥ . 1 śreṣṭhapuṇyakarmaṇi 2 tatsādhane ca sa ca garuḍapu° 225 a° vistareṇoktaḥ .

dharmasārathi pu° dharmaḥ sārathirivāsya . dharmasaṃghasahāyake śuddhastataḥ śucistasmāt citrakurdharmasārathiḥ! bhāga° 9 . 178

dharmasāvarṇi pu° ekādaśe manubhede . manurvai dharmasāvarṇirekādaśama āḍhāvān . anāgatastatsutāśca satyadharmādayodaśa bhā° 8 . 13 . 12

dharmasū strī dharmaṃ sunoti sū--kvip . 1 dhūmyāṭakhage śabdaratnā° . 2 dharmaprerake tri° somo rājā varuṇaḥ devā dharmasuvaḥ taitti° vrā° 1 . 7 . 8 . 3 .

dharmasūtra na° dharmaḥ sūtryate'nena karaṇe ac 6 ta° . dharmanirṇayārthaṃ jaiminīpraṇīte dharmamīmāṃsārūpe granthabhede .

dharmasetu pu° dharmasya seturiva dhārakatvāt . dharmarakṣake rājā daśaratho nāma dharmaseturivācalaḥ rāmā° āra° 62 a° . ekādaśamanvantare āryakasya sute 2 hareraṃśabhede ca . tadupakrame āryakasya sutastatra dharmaseturiti smṛtaḥ . vidhṛ tāyāṃ hareraṃśastrilokīṃ dhārayiṣyati bhāga° 8 . 13 . 12

dharmaskandha pu° ārhatamatasiddhe dharmāstikāyapadārthe arhat śabde dṛśyam .

dharmāṅga puṃstrī dharma iva śuddhamaṅgamasya . vake nighaṇṭuḥ striyāṃ ṅīṣ .

dharmācārya pu° dharme ācāryaḥ . 1 dharmaśikṣake gurubhede ṛgvedināṃ tarpaṇīye 2 ṛṣibhede ca sumantujaimini vaiśampāyanapailasūtrabhāṣyabhāratamahābhāratadharmācāryā ityupakrame ye cānye ācāryāste sarva tṛpyantviti āśva° gṛ° 3 . 4 . 4 . dharmācāryāśca naimittikādipralayottaraṃ vaidikadharmācārayoḥ śikṣārthaṃ vījībhūtā dharmapravartakā ṛṣibhedāḥ yahāha mitā° prā° adhyāye nanu naimittikādipratisañcare'khilādhyāpakapralayādaviditavedāstasyoparitanājanāḥ kathamagnihotrādikaṃ karma kariṣyanti . kathantarāñcākṛtakarmāṇaḥ svargamārgamadhirokṣyantītyata āha tatrāṣṭāśītisāhasrā munayo gṛhamedhinaḥ . punarāvartino vījabhūtā dharmapravartakāḥ yājña° . tatra pitṛyāne aṣṭāśītisahasrasaṃkhyā munayo gṛhasthāśramiṇaḥ punarāvṛttidharmāṇaḥ sargādau vedasyopadeśakatayā dharmataruprādurbhāve vījabhūtāḥ santo'gnihotrādidharmapravartakā ato na prāguditadoṣasamāgamaḥ . kiñca . siptarṣināgavīthyantardevalokaṃ samāśritāḥ . tāvanta eva munayaḥ sarvārambhavivarjitāḥ . tapasā brahmacaryeṇa saṅgatyāgena medhayā . tatra gatvāvatiṣṭhante yāvadāhūtasaṃplavam yājña° . saptarṣayaḥ prasiddhā nāgavīthyairāvatapathaḥ tadantarāle tāvanta evāṣṭāśītisahasrasaṃkhyā munayaḥ sarvārambhavivarjitāḥ kevalajñānaniṣṭhāstapobrahmacaryayuktāstathāsaṅgatyātino devalokaṃ samāśritāḥ . āhūtasaṃplavamprākṛtapralayaparyantamavatiṣṭhante . tatra ca sthitāḥ sṛṣṭyādāvādhyātmikadharmāṇāṃ pravartakāḥ . kathambhūtāste munaya ityata āha yato vedāḥ purāṇāni vidyopaniṣadastathā . ślokāḥ sūtrāṇi bhātyāṇi yacca kiñcana vāṅmayam yājña° . yato dvividhādapi munisamūhāccatvāro vedāḥ purāṇāṅgavidyaupaniṣadraśca nityabhatā evādhyetṛparamparāyātāḥ pravṛttāstathā ślokā itihāsātmakāḥ sūtrāṇi ca śabdānuśāsanamīmāṃsāgocarāṇi . bhāṣyāṇi ca sūtravyākhyārūpāṇi yadanyadāyurvidyādikaṃ vāṅamayaṃ tadapi yat sakāśātpravṛttaṃ tathāvidhāste munayo dharmapravartakāḥ . evaṃ sati vedasyāpi nānityatādoṣaprasaṅgaḥ .

dharmātman pu° dharma ātmā svabhāvo yasya . dharmaśīle sa tānuvāca dharmātmā maharṣīn mānavo bhṛguḥ manuḥ .

dharmādharma pu° dvi° va° dharmaścādharmaśca dva° . 1 puṇyapāpayoḥ dharmādharmau guṇā ete ātmanaḥ syuścaturdaśa bhāṣā° . dharmādharmau parīkṣaṇīyatayā'tra staḥ ac . dharmajarūpe divyabhede tadvidhānaṃ vīramitrodaye yathā tatra pitāmahaḥ adhunā sampravakṣyāmiṃ dharmādharmaparīkṣaṇam . hantṝṇāṃ yācamānānāṃ prāyaścittārthināṃ nṛṇāmiti . hantṛṇāṃ sāhasābhiyogeṣu, yācamānānāmityarthābhiyogeṣu, prāyaścittārthināṃ nṛṇāmiti pātakābhi yogeṣu etaddivyaṃ bhavatīti sūcitam . dharmādharmadivyaprakāramāha sa eva rājataṅkārayeddharmamadharmaṃ sīsakāyasam . likhedbhūrje paṭe vāpi dharmādharmau sitāsitau . abhyukṣya pañcagavyena gandhamālyaiḥ samarcayet . sitapuṣpastu dharmaḥ syādadharmo'sitapuṣpadhṛk . evaṃvidhāyopalipya piṇḍayostau nidhāpayet . gomayena mṛdā vāpi piṇḍau kāryau samantataḥ . mṛdbhāṇḍake upahṛte sthāpyau cānupalakṣitau . upalipte śucau deśe devabrāhmaṇasannidhau . āvāhayettato devān lokapālāṃśca pūrvavat . dharmāvāhanapūrvantu pratijñāpatrakaṃ likhet . yadi pāpavimukto'haṃ dharmastvāyātu me kare iti mantraṃ viśodhyobrūyāt . ahamiti mantraliṅgāt . vṛhaspatirapi patradvaye lekhanoyau dharmādharmau sitāsitau . jīvadānādikairmantrairgāyatryādyaiśca sāmabhiḥ . āmantryaṃ pūjayedgandhaiḥ kusumaiśca sitāsitaiḥ . abhyukṣya pañcagavyena mṛtpiṇḍāntaritau tataḥ . samau kṛtvā nave kumbhe sthāpyau cānupalakṣitau . tataḥ kumbhātpiṇḍamekaṃ pragṛhṇītānuyācitaḥ . dharme gṛhīte śuddhaḥ syāt sampūjyaśca parīkṣakairiti jīvadānādikairmantraiḥ, mā pra gāmapathovayamityādi ṛ° 10 . 57 . 1 sūktapaṭhitaṛṅmantraiḥ anyairvā āgamoktaiḥ prāṇapratiṣṭhāmantrairityarthaḥ . te ca śāradātilake uktāḥ .

dharmādharmavid pu° dharmādharmauḥ vetti vida--kvip ta 60 . 1 mīmāṃsake sa hi vidhiniṣedhagamyau dharmādharmau tattvato jānātīti tasya tathātvam . 2 taddhetubhūtavihitakarmāgniṣṭomādiniṣiddhakarmahiṃsādivettari ca .

dharmādhikaraṇa na° dharmo'dhikriyate'tra adhi + kṛ--ādhāre lyuṭ . nṛpāṇāṃ tanniyuktānāñca vyavahāradarśanayogye 1 sthānabhede . tatsvarūpabhedādikaṃ vīrami° uktaṃ yathā vṛhaspatiḥ durgamadhye gṛhaṃ kuryājjalavṛkṣānvitaṃ pṛthak . prāgdiśi prāṅmukhīntasya lakṣaṇyāṅkalpayetsabhām . mālyabhūpāsanopetāṃ vījaratnasamanvitām . lakṣaṇyāṃ vāstuśāstroktalakṣaṇena tu lakṣitām . samāyāṃ dharmādhikaraṇatvaṃ ca dharmaśāstrānusāreṇa arthaśāstravivecanam . yatrādhikriyate sthāne dharmādhikaraṇaṃ hi taditi ukteḥ . tatra sabhyopaveśanamāha manuḥ yasmindeśeniṣīdanti viprā vedavidastrayaḥ . rājñaścādhikṛtovidvān brāhmaṇastāṃ sabhāṃ viduriti traya ityupalakṣaṇam adhikānāmapi smṛtatvāt . tacca vakṣyate . adhikṛto vidvān prāṅvivekaḥ . atra sabhāmeva praviśet ityādivacanāt sabhā mukhyaṃ vyavahāradarśanasthānam . anyānyamukhyāni nānāvacanādavagantavyāni deśasthānāni vādānāṃ pañca caivābravīdbhṛguḥ . nirṇayaṃ yena gacchanti vivādaṃ prāpya vādinaḥ . āraṇyāstu svakaiḥ kuryuḥ sārthikāḥ sārthikaistathā . sainikāḥ sainikaireva grāme'pyubhayavāsibhiḥ . ubhayānumatañcaiva gṛhyate sthānamīpsitam . kulikāḥ sārthamukhyāśca puragrāmanivāsinaḥ . grāmapauragaṇaśreṇyaścāturvidyaśca vargiṇaḥ . kulāni kulikāścaiva niyuktā nṛpatistatheti svakairāraṇyakaiḥ grāme'pītyapiśabdādye grāme'raṇyādau ca nivasanti te ubhayavosibhirnirṇayaṃ kuryurubhayavyavahārābhijñatvātteṣām . kulikāḥ kulaśreṣṭhāḥ . sārtho grāmadevayātrādau militī janasaṅghaḥ tanmukhyāḥ sārthavāhādayaḥ . puraṃ mukhyanagaram . tasmādarvācīno grāma iti puragrāmanivāsinorbhedaḥ . kulikādīni pañca sthānāni tāni cāraṇyakādīnāmeva grāmādīni daśa sthānāni sādhāraṇāni . grāmo grāmākāreṇāvasthitojanaḥ . pauraḥ puravāsināṃ samūhaḥ . śreṇyo rajakādyā hīnajātayaḥ . cāturvidyaḥ ānvīkṣikyādividyācatuṣṭayopetaḥ . vargiṇo gaṇaprabhṛtayaḥ . tat arhatvenāstyasya ac . 2 tatra niyukte prāḍvivekādī pu° . samaḥ śatrau ca mitre ca sarvaśāstraviśāradaḥ . vipramukhyaḥ kulīnaśca dharmādhikaraṇo bhavet matsyapu° puruṣāntaratattvajñāḥ prāṃśavaścāpyalolupāḥ . dharmādhikaraṇe kāryā janāhvānakarānarāḥ iti matsyapu° .

dharmādhikaraṇin pu° dharmādhikaraṇaṃ niyogasthānatayā'styasya ini . vicārake prāḍvivekādau dharmādhyakṣe hemaca° .

dharmādhikārin pu° dharmaṃ vyavahāre tannirṇayamadhikaroti adhi + kṛ--ṇini 6 ta° . prāṅivivekādau .

dharmādhyakṣa pu° dharme vyavahāre dharmanirṇaye adhyakṣaḥ . 1 prāḍvivekādau . kulaśīlaguṇopetaḥ sarvakarmaparāyaṇaḥ . pravīṇaḥ preṣaṇādhyakṣo dharmādhyakṣo'bhidhīyate cāṇakyaḥ . 2 viṣṇau ca lokādhyakṣaḥ surādhyakṣo dharmādhyakṣaḥ kṛtākṛtaḥ viṣṇusa° . dharmādharmau sākṣādīkṣate tadanurūpaṃ phalaṃ dātuṃ tasmāddharmādhyakṣaḥ bhā° . atra dharmapadaṃ lakṣaṇayā dharmādharmapadaṃ tadabhiprāyeṇa dharmādhamau ityuktam

dharmāndhu pu° dharmakṛto'ndhu kūpaḥ . tīrthabhede skandapu° .

dharmābhāsa pu° dharma ivābhāsati ā + bhāsa--ac . śrutismṛtītaraśāstrokte asaddharme . śrutismṛtibhyāmuditoyaḥ sa dharmaḥ prakīrtitaḥ . anyaśāstreṣu yaḥ prokto dharmābhāsaḥ sa ucyate devībhāgavatam .

dharmāraṇya na° tīrthabhede tadāvirbhavakathā varāhapu° yathā sadharmaḥ ṣīḍitaḥ sarvaḥ somenādbhutakarmaṇā . tārāṃ jighṛkṣatā patnīṃ bhrāturāṅgirasasya ca . so'pyayādbhīṣitastena balinā krūrakarmaṇā . araṇyaṃ gahanaṃ ghoraṃ praviveśa tadā prabhuḥ brahmovāca . yaccāraṇyamidaṃ dharma! tvayāvyāptaṃ ciraṃ vibho! . nāmnā bhaviṣyati hyetaddharmāraṇyamiti prabho! gayāsthe 2 tīrthabhede prathame'hni bidhiḥprokto dvitīyadivase vrajet . dharmāraṇyaṃ tatra dharmo yasmāt yajñamakārayat vāyupu° gayāmāhātmye gayā ca phalgutīrthañca dharmāraṇyaṃ surairvṛtam . tathā devanadīpuṇyā saraśca brahma nirmitam bhā° ānu° 165 a° . 3 dharmasādhane araṇyamātre ca tairukto yajñiyān deśān dharmāraṇyaṃ tathaivaca bhā° āśva° 92 a° . vṛ° sa° 14 a° kūrmavibhāgokte madhyabhāgasthedeśabhede na° 4 māthurakoṣajyotiyadharmāraṇyāni śūrasenāśca ityupakrame madhyamidamityuktam .

dharmāsana na° dhamārthaṃ dharmavicārārthamāsanam . vicāranirṇayārthe āsanabhede . dharmāsanamadhiṣṭhāya saṃvītāṅgaḥ samāhitaḥ manuḥ .

dharmāstikāya pu° ārhatamatasiddhe jīvājīvadharmādharmapudgalāstikāyamadhye padārthabhede arhatśabde dṛśyam .

dharmika tri° dharmo'styasya ṭhan . dharmayukte . tataḥ purohitā° tasya karmabhāvādau yak . dhārmikya tadbhāve na° .

dharmin tri° dharmo'styasya ini . 1 dharmaviśiṣṭe striyāṃ ṅīp . sā ca 2 jāyāyām . triguṇamacetanaṃ prasavadharbhi sā° kā° . 3 ādhāre ca sukhaduḥkhamohadharmiṇī buddhiḥ sukhaduḥkhamohadharmakadravyajanyā sāṃ° pra° bhā° . nityatvānna citdharmā sā° sū° bhāṣye puruṣasya prakāśarūpatve siddhe tatsambandhamātreṇānyavyavahāropapattau prakāśātmakadharmakalvanā gauravamityapi bodhyam . tejasaśca prakāśākhyarūpaviśeṣāgrahe'pi sparśapuraskāreṇa grahāt prakāśatejasorbhedaḥ siddhyati . ātmanastu jñānākhyaprakāśāgrahakāle grahaṇaṃ nāstītyato lāghavāt dharmadharmibhāvaśūnyaṃ prakāśarūpamevātmadravyaṃ kalpyate dharmyaṃśe sarvamabhrāntaṃ prakāre ca viparyayaḥ nyāyakā° . dharmāḥ śrautasmārtā kartavyatvena santyasya . 4 dhārmike tri° striyāṃ ṅīp . dharmaḥ pālyatvenāstyasya ini 5 viṣṇau pu° . dharmagup dharmakṛt dharmī viṣṇusa° .

dharmiṣṭha tri° atiśayena dharmavān iṣṭhan matupo lopaḥ . 1 atiśayena dhārmike . 2 viṣṇau pu° .

dharmendra pu° dharme indra iva rakṣakatvāt . dharmarāje yame pitṝṇāmiva dharmendro yādasāmiva cāmburāṭ bhā° dro° 6 a° . dharmeśadharmeśvarādayo'pyatra .

dharmeyu pu° pauravavaṃśyasya raudrāśvasya putrabhede . dharmeyuḥ sannateyuśca daśamo devavikramaḥ bhā° ā° 94 a° . tatputroktau

dharmottara tri° dharma uttaraḥ pradhānamasya . dharmapradhāne .

dharmopadeśa pu° dharma upadiśyate'nena upa + diśa--karaṇe ghañ 6 ta° . 1 dharmaśāstre manvādiśāstre ārṣaṃ dharmopadeśañca vedaśāstrāvirodhinā . yastrarkeṇānusandhatte sa dharmaṃ veda netaraḥ manuḥ . bhāve ghañ . 2 dharmasya upadeśe dharmopadeśaṃ darpeṇa viprāṇāmasya kurvataḥ . taptamāsecayet tailaṃ vaktre śrotre ca pārthivaḥ manuḥ .

dharmopadeśaka tri° dharmamupadiśati upa--diśa ṇvul 6 ta° . 1 dharmasyopadeśakartari 2 gurau pu° .

dharmya tri° dharmādanapetaḥ dharmapathyarthaṣyāyādanapete pā° yat . dharmeṇa prāpyaḥ nauvayodharmetyādinā pā° yat vā . 1 dharmayukte dharmādabarhimūte 2 dharmeṇa prāpye ca na dravyāṇāmavijñāya vidhiṃ dharmyaṃ pratigrahe manuḥ . brāhmādyaṣṭavivāho° pakrame yo yasya dharmyo varṇasya guṇadoṣau ca yasya yau . tadvaḥ sarvaṃ pravakṣyāmi prasave ca guṇāguṇān . ṣaḍānupūrvyā viprasya kṣatrasya caturo'varān . viṭśūdrayostu tāneva vidyāddharmyānna rākṣasān . caturo brāhmaṇasyādyān praśastān kavayo viduḥ . rākṣasaṃ kṣatriyasyaikamāsuraṃ vaiśyaśūdrayoḥ . pañcānāntu trayodharmyā dvāvadharmyau smṛtāviha . paiśācaścāsuraścaiva na kartavyau kadācana . pṛthak pṛthagvā miśrau vā vivāhau pūrvacoditau . gandharvā rākṣasaścaiva dharmyau kṣatrasya tau smṛtau .

dharṣa pu° dhṛṣa--bhāve ghañ . 1 prāgalbhye 2 amarṣe 3 śaktibandhane 4 saṃhatau 5 hiṃsāyāñca śabdaca° .

dharṣaka tri° bhṛṣa--ṇvul . 1 paribhavakārake 2 pragalbhe 3 asahane ca 4 naṭe pu° śabdaratnā° .

dharṣakārin tri° dharṣaṃ karoti kṛ--ṇini 6 ta° . 1 paribhavakartari 2 prāgalbhyakārake ca 3 dūṣitāyām asatyāṃ strī strayāṃ ṅīp śabdara° .

dharṣaṇa na° dhṛṣa--bhāve lyuṭ . 1 paribhave 2 asahane 3 dharṣaśabdārthe ca . karmaṇi lyuṭ . 4 abhisārikāyāṃ striyām strī ṅīp . medi° . kartari lyu . 5 dharṣakārake tri° . 6 śive pu° . adharṣaṇo dharṣaṇātmā yajñahā kāmanāśakaḥ bhā° anu° 17 a° śivasahasranāmoktau cu° dhṛṣa--bhāve yuc . 7 dharṣaṇe strī śrutvemāṃ dharṣaṇāṃ tāta! tava tena durātmanā bhā° ā° 41 a° .

dharṣaṇi(ṇī) strī dhṛṣyate'sau dhṛṣa--karmaṇi ani . asatyāṃ vandhakyām uṇādivṛttiḥ vā ṅīp tatrārthe bharataḥ .

dharṣita tri° dhṛṣa--karmaṇi kta iṭ guṇaśca . 1 paribhūte asatyāṃ 2 kulaṭāyāṃ strī śabdaratna° . bhāve kta . 3 asahane 4 maithune ca na° trikā° . 5 paribhave ca .

dhalaṇḍa pu° dadhāti dhā--ḍa taṃ laṇḍayati utkṣipati laḍi--utkṣepe aṇ . (dhalā ākaḍa) vṛkṣeśabdaca° . ṇvul . dhalaṇḍaka tatrārthe tasya kaṇṭakāvṛtatvena dhārakasyotkṣepaṇāttathātvam .

dhava gatau bhvā° pa° saka° seṭ idit . dhanvati adhanvīt . idittvāt karmaṇidhanvyate dhanvadhātostu dhavyate iti bhedaḥ .

dhava tri° dhavati dhuvati dhunoti dhūnāti vā kartari ac . 1 kampanakārake 2 patyau svāmini 3 nare pu° amaraḥ 5 dhūrte tri° medi° . (dhalā ākuḍā) khyāte vṛkṣe pu° ratnamā° . dhavaḥ śītaḥ pramehārśaḥpāṇḍupittakaphāpahā . madhurastuvarastasya phalañca madhuraṃ manāk bhāvapra° . vilvārkakhadirākīrṇaṃ kapitthadhavasaṅkulam bhā° ā° 69 a° . mā vidyā ca hareḥ proktā tasyā īśo yato bhavān . tasmānmādhabanāmāsi dhavaḥ svāmīti śabditaḥ harivaṃ° 279 a° . bhāve ap . 6 kambane 7 vidhūnane ca pu° .

dhavani strī dhū--karaṇe ani . anale pāraskarani° .

dhavala pu° dhāva--vṛṣā° kala bā° hrasvaḥ dhavaṃ kampaṃ lāti lāka vā . dhavalaḥ 1 sindūre 2 site . 3 mahokṣe cātha dhavalī 4 saurabhyāṃ samudāhṛtā viśvaḥ . saurabhyāmeva gaurā° ṅīṣ . śvetabarṇayukte tri° amaraḥ atrārthe striyāṃ ṭāp . nītā yena niśā śaśāṅkadhavalā ujjalada° . 5 nirmale tri° trikā° . kriyate dhavalaḥ khalūccakairdhavalaireva sitetarairadhaḥ māghaḥ . 6 cavavṛkṣe 7 cīnakarpūre strī . 8 śvetamarice na° rājani° . 9 rāgabhede sa ca bharatamate hindolarāgasya aṣṭamaḥ putraḥ saṅgītaśāstraṇ . 10 svagabhede dhavalaḥ pāṇḍuruddiṣṭo raktapittaharo himaḥ . rase pāke ca madhuraḥ saṃgrāhī vātaśāntikṛt bhāvapra° . 11 chandobhede tallakṣaṇaṃ yathā dvijavara! gaṇayugasanagaṇana gaṇayugalakaṃ vimalabalayamapi ca kalaya sakalajanasukham . phaṇipativaramaṇitamamalasiṃha hitaṃ vimalakavisuhṛdiva lalitamiti bhuvi viditam .

dhavalagiri pu° karma° . svanāmakhyāte parvatabhede .

dhavalapakṣa puṃstrī dhavalau pakṣau yasya . haṃse rājani° striyāṃ jātitvāt ṅīṣ . dhavalapakṣabihaṅgamakūjitaiḥ māghaḥ . karmadhā° . 1 cāndramāsaghaṭakeṃpañcadaśatithyātmake 2 śukle pakṣepu0

dhavalapaṭṭinī strī karma° . śvetapāṭalikāyām rājani° .

dhavalamṛttikā strī karma° . (khaḍi) khaṭinyāṃ rājani° .

dhavalayāvānala pu° karma° . śvetayāvānale yāvanālavede rājani° .

dhavalā strī anudāttatvānna ṅīṣ . śubhravarṇāyāṃ striyām . amaraḥ .

dhavaliman pu° dhavalasya bhāvaḥ imanic . śvetatve adhigavadhavali śūlapāṇerabhikhyām māghaḥ .

dhavalotpala na° karma° . kumude rājani° .

dhavāṇaka pu° dhunoti vṛkṣādīn dhū--āṇaka . vāyau ujjvala0

dhavitra na° dhū--karaṇe itra . gṛnacarmamayajvajane amaraḥ . muñjavedaṃ dhavitrāṇi parirbauśca kātyā° śrau° 26 . 2 . 10 . dhunotyebhiriti dhavitrāṇi kṛṣṇājinakhaṇḍanirmitāsūyo vyajanāḥ devalanāthaḥ .

[Page 3867b]
dhas tri° dhā--kasun . 1 thārake retodhāḥ purodhāḥ . 2 brahmaṇi pu° medi° . 3 vṛhaspatau uṇā° .

dhā dhāraṇe poṣaṇe dāne ca juho° ubha° saka° aniṭ . dadhāti dhatte dhatse dadhyāt dadhātu dhehi adadhāt athaśca . adhāt adhita . dadhau dadhe . dathitha dadhātha . dadhiva dhātā dhāsyati . dhīyate adhāyi adhāyiṣātām adhiṣātām . hitaḥ hitvā hitiḥ . tvaṃ mugdhākṣi! vinaica kañculikayā dhatse manohāriṇīm sā° da° . imaṃ no yajñamamṛteṣu dhehi ṛ° 3 . 21 . 1 tatra tvā devā savitā dadhātu ṛ° 10 . 17 . 4 dharme dadhyāt sadā manaḥ manuḥ . niveśāya mano dadhuḥ bhā° ba° 65 a° . na nāśamadhigaccheyuriti me dhīyate matiḥ bhā° virā° 28 a° . hiṃsvāhiṃsre mṛdukrūre dharmādharmāvṛtānṛte . yad yasya so'dadhāt sarge tattasya svayamāviśat manuḥ . yaścāpamāśmanaprakhyaṃ seṣuṃ dhakṣe'nyadurvaham bhaṭṭiḥ . gāmadhāsyat kathaṃ nāgo mṛṇālamṛdubhiḥ phaṇaiḥ kumā° dhāpayati dhitsati . svaṃ vavriṃ kuha dhitsathaḥ ṛ° 1 . 46 . 9
     ati + atikramya dhāraṇe atiśayadhāraṇe ca āyuryatte atihitaṃ parācaiḥ atha° 7 . 53 . 3 .
     adhi + ādhikyena dhāraṇe yannārṣadāya śravo adhyadhattam ṛ° 1 . 117 . 8 .
     anu + paścāddhāraṇe . athānyān (taṇḍulāna) hutākhāśvatthīṣu samitsu anudadhīran lāṭyā° 4 . 9 . 14 .
     antar + ācchādane vastvantareṇa vyavadhāne . udumbaraśākhāmantardhāyābhiṣiñcati ai° vrā° 8 . 7 . tirodhāne te cāntardadhire nāgāḥ bhā° ā° 129 a° .
     api + tirodhāne ācchādane . dhanenādharmalabdhena yacchidramapidhīyate bhā° u° 34 a° . vā ato lopaḥ pidhānamapidhānam amaraḥ .
     abhi + kathane sākṣāt saṅketitaṃ yo'rthamabhidhatte sa vācakaḥ kā° pra° . gaṇanavyavahāre tu hetuḥ saṃkhyābhidhīyate nāṣā° .
     prati + abhi + pratyuttarakathane . mayā ca pratyabhihitaṃ devakāryārthadarśanāt bhā° u° 19 a° .
     ava + manaḥsaṃyogaviśeṣe abhiniyeśe avadhānapare cakāra sā kumā° . adhaḥsthāpane pātane ca yāṃ te kṛtyāṃ kūpe avadadhuḥ atha° 5 . 61 . 7 . tritaḥ kūpe'vahitaḥ ṛ° 1 . 105 . 17
     vi + ava + ācchādane (ḍhākau) apavāraṇe . prekṣya sthitāṃ sahacarīṃ vyāvadhāya deham raghuḥ . vyavadadhāti darbhapiñjūlāni sāṃkhyabrā° 18 . 8 . antardhā vyavadhā puṃsi antardhirapavāraṇam amaraḥ . udayācalavyavahitendu vapuḥ māghaḥ .
     ā + ārohe āropaṇe sthāpane ca . svadravyasya ṛṇaśodhana kālaparyantaṃ dhanikasamīpe sthāpane ādhiḥ āhitaḥ . agnyādeḥ saṃskārabhede agnyādhānam . janapade na gadaḥ padamādadhau raghuḥ . ādadhyāt saṃbhārān darbhān dīrghān garbhāśca vṛ° sa° 48 . garbhamādhatta rājñī raghuḥ . jyeṣṭhāyāṃ dharmacāriṇyāṃ mahiṣyāṃ garmamādadhe bhā° va° 292 a° .
     ati + ā + maryādātikrameṇa dhāraṇe . kāryamatyāhitaṃ bhaviṣyati prabodhaca° . yadi syādiha govindo naitadatyāhitaṃ bhavet harivaṃ° 171 a° .
     anu + ā + paścādādhāne . yadekasya nihitaṃ dravyaṃ tenāpi anu paścādanyasya haste svāmine dehīti samayena samarpaṇe ca . anvāhitaśabde dṛśyam .
     abhi + ā + sāmmukhyena sthāpane abhyādadhyuśca kāṣṭhāni tatra dahyeta pāpakṛt manuḥ .
     upa + ā + dharmacintāyām upādhirnā dharmacintā kāma° . sāmīpyenādhāne agnyutpāte medi° . agnyutpāta upāhitaḥ amaraḥ . saṃyojane ca amaraḥ . tasya niṣka upāhita āsa śata° brā° 11 . 4 . 1 . 1
     nir + ā + nirākaraṇe yaḥ kravyādaṃ nirādadhat atha° 12 . 2 . 39 .
     pari + ā° paritaḥ sthāpane . ṛcā kumbhīmadhyagnau śrayāmyā siñcodakamavadhehyenam . paryādhattāgninā atha° 9 . 5 . 5
     vi + ā + viśeṣenādhau pīḍāyām . vyādhiḥ yadyātmanā prajayā vā vyādhīyeta śrutiḥ etadvai paramaṃ tapo yadvyāhitastapyate śata° vrā° 14 . 8 . 11 . 1
     sam + ā + pūrvamākṣiptasya doṣasya nirākaraṇe samāhitaḥ samādhisthe'pyuktasiddhānta āhita medi° ukteḥ ca siddhāntoktyā doṣasamādhāne . samyakcittasya īśvarādau saṃsthāpane samādhiḥ . atha cittaṃ samādhātuṃ na śaknoṣi mayi sthiram gītā . samyagāropaṇe so'haṃ bhāraṃ samādhāsye tvayi tvaṃ bodumarhasi mā° dro° 11 a° . tadātmasambhavaṃ rājye mantrivṛddhāḥ samādadhuḥ raghuḥ .
     āvis + āvirbhavane prakāśane āvirhitastvanuyugaṃ sa hi satyavatyām bhāga° 2 . 7 . 3 .
     upa + sāmīpyena sthāpane upalakṣaṇatayā sthāpane ca . kriyā hi vastūpahitā prasīdati raghuḥ . etadupahitacaitanyam yedā° sā° . yadindriyaistūpahitaṃ purastāt prāptān guṇān na svarate cirāya bhā° śā° 7417 ślo° . chalane svarūpapracchādane upadhayaśchadmakaitavamityamarīkteḥ .
     tiras + antardhāne pracchādane . iti vāhṛtya vibudhān viśvayonistirodadhe kumā° .
     ni + sthāpane ajñātasvāmikatayā dravyasya sthitau sthāpane ca anidhāyaiva taddravyamācantaḥ śucitāmiyāt manuḥ . śirasi nidadhāno'ñjalipuṭam sā° da° . alaṃ prayatnena vā tatra mā nidhāḥ padaṃ padavyāṃ sagarasya santateḥ raghuḥ . yastu paśyennidhiṃ rājā purāṇaṃ nihitaṃ kṣitau manuḥ .
     pra + ni + aikāgryeṇa manasaḥ sthāpane . īśvarapraṇidhānādvā pāta° sū° . praṇidhānaṃ bhaktiviśeṣaḥ bhā° . preraṇe ca nīdhiṃ prati praṇihite tu kare pritheṇa sā° da° . mano'bhiveśane ca kiṣkindhyādriguhāṃ gantuṃ manaḥ praṇidadhe drutam bhaṭṭiḥ .
     prati + ni + tulyarūpatayā karaṇādau pratinidhiḥ . dravye'vidyamāne yat sāmātyatamaṃ manyeta tatpratinidadhyāt sā° śrau° 3 . 20 . 9 pratinidhiśabde dṛśyam .
     sam + ni + samyagnidhāne . megheṣūrdhvaṃ sannidhatte prāṇānāṃ pavanaḥ patiḥ . tacca meghagataṃ vāri śakro varṣati bhārata . bhā° amu° 6 ta° . dūrādāhṛtya samidhaḥ saṃnidadhyādvihāyasi manuḥ . naikaṭyena sambandhe samaveśaṃ na kurvīta noccaiḥ sannihito haset bhā° vi° 4 a° . guro rgurau sannihite guruvadvṛttimācaret manuḥ . asmin latāmaṇḍape sannihitayā tvayā bhāvyam śaku° . bhagavān hariradyāpi tatratyānāṃ nijajananāṃ vātsalyena sannidhāpyata icchārūpeṇa bhāga° 5 . 7 . 8 . naikaṭyena sthāpane tu saka° . sa cāhaṃ sahasakhyā dhanamitreṇa tatra saṃnyadhiṣi daśakumā° .
     pari + veṣṭane ācchādane . yaṃ paridhiṃ paryadhāt yaja° 2 . 17 . yenendrasya vṛhaspatirvāsaḥ paryadhāt pañcabhī° 2 . 2 vāsaśca paridhāvaikam bhā° vi° 9 a° . parihite prātaranuvāke ā° śrau° 6 . 9 . 1 . dṛṣṭiṃ paridadhe kṛṣṇe rauhiṇeye ca dāruṇām harivaṃ° 7 . a° .
     vi + pari + parivartanena ācchādane . ācāntaḥ punarācāmet vāso viparidhāya ca yājña° .
     puras + agrataḥ sthāpane . purohitaḥ . turāsāhaṃ purodhāya dhāma svāyambhuvaṃ yayuḥ kumā° .
     pra + prakarṣeṇa dhāraṇe . diśaścatasraḥ sahasā pradhāpitāḥ bhāga° 20 a° . pradhānam .
     prati + prakṣepe tadagne cakṣuḥ pratidhehi rebhe ṛ° 10 . 87 . 12 . pratīkārārthe vidhāne duṣṭadaivatanāśāya vajro dhyāna samādhinā . sarvatrākṣatavikṣepāt śāntikaṃ pratidhāsyati śatarudra° pratividhāne .
     vi + karaṇe tasya tasyācalāṃ śraddhāṃ tāmeba vidadhāmyaham gītā . vidadhāti vibhajyeha phalaṃ pūrvakṛtaṃ nṛṇām bhā° va° yaccānyadapi kartavyaṃ tadvidhatsva mahāmate sa° 76 a° . kartavyatayopadeśe yajñaśiṣṭāśanaṃ hyetat matāmannaṃ vidhīyate manuḥ . cikīrṣākṛtisādhyatvahetudhīviṣayo vidhiḥ śabda° śa° vidhiśabde dṛśyam . na paitṛyājñiyo homo laukike'gnau vidhīyate manuḥ .
     anu + vi + tulyarūpāvaraṇe paścātkaraṇe ca . ānupūrvyeṇa ha viṣāṃ daivata uccairupāṃśutāyāṃ cādhvaryumanuvidadhīta sāṃkhya° śrau° 131 . 3 vṛttiṃ ca tebhyo'nuvidhāya kāñcit bhā° u° 36 a° . upatiṣṭhati tiṣṭhantaṃ gacchantamanugacchati . karoti kurvataḥ karma chāyevānuvidhīyate bhā° śā° 181 . indriyāṇāṃ hi caratāṃ yanmano'nuvidhīyate gītā .
     prati + vi + pratirūpācaraṇe kṣipramasminnaravyāghra cāraḥ pratividhīyatām rāmā° sunda° pratīkāre ca kṣiprameva kasmānna prativihitamāryeṇa mudrārā° candraguptoktiḥ na pāritaṃ pratividhā tum tatraiva cāṇakyoktiḥ .
     trad + ādare viśvāse ca . śraddadhāti ka iveha na sākṣāt naiṣa° .
     sam + samyagvidhāne yojane śleṣaṇe abhisandhau . manasyetāni sanghāya manasā sampradhārayet bhā° āśva° 42 a° . yathā sūcyā vāsaḥ saṃdadhyāt ai° vrā° 83 . 48 . dhanuṣyamodhaṃ samadhatta sāyakam kumā° . saṃdadhe dhanuṣi vāyudaivatam raghuḥ . bhavati kṛtasandhānamiva tat śaku° . melane sakṛdduṣṭaṃ yo hi mitraṃ punaḥ sandhātumicchati cāṇakyaḥ .
     grati + sam + atiśayena śaktyādinā vyathane saṃyojane . tvayā candramasā ca viśvasanīyābhyāmatisandhīyate kāmijanasārthaḥ śaku° .
     anu + sam + anusandhāne vicārajanyajñānabhede anucintane ārṣaṃ dharmopadeśañca vedaśāstrāvirodhinā . yastarkeṇānusandhatte sa dharmaṃ veda netaraḥ manuḥ . anveṣaṇe ca durgamanusandhehi hito° .
     abhi + sam + tātparye abhilāṣabhede . abhisandhāya tu phalaṃ dammārthamapi caiva yat gītā . bhavantamabhisandhāya jighāṃsanti bhavat priyam bhā° śā° 3105 ślo° . śrāddhāni caiva kurvanti phalakāmāḥ sadā narāḥ . abhisandhāya pitaraṃ pituśca pitaraṃ tathā harivaṃ° 16 a° gūḍhābhisandhiḥ śaṅkate jagadīśaḥ . abhisandhyādiṣu caivam śā° sū° .
     prati + sam + pratirūpasandhāne . pratisandhāya cāstrāṇi te'nyonyasya viśābhpate! . mumucuḥ pāṇḍavāścaiva kauravāśca mahāmṛdhe bhā° bhī° 75 a° . paśyataḥ pratisandhāya vidhyataḥ savyasācinaḥ bhā° vi° 61 a° .

dhāka tri° dhā--uṇā° ka tasya nettvam . 1 dhārake 2 brahmaṇi pu° medi° . 3 vṛṣe 4 āhāre ca 5 anne 6 stambhe ca saṃkṣipta sā° uṇādivṛttiḥ .

dhā(ghā)ṭī strī dhaṭyate hiṃsyate'tra dhaṭa--hiṃsāyāṃ ādhāre av gaurā° ṅīṣ pṛṣo° dhasya dhaḥ ghāṭī vā tatra pāṭhaḥ . abhyavaskandane śatrusammukhagamane hemaca° .

dhāṇaka pu° dhā--āṇaka . dīnārabhāge parimāṇabhede . ujjalada° .

dhātaka pu° dhātuṃ karoti ṇic ṭilopaḥ ṇvul . puṣkaradvīpasyāpateḥ vītahotrasya 1 putrabhede taddvīpasyādhipatiḥ . praiyabrato vītihotrī nāma tasyātmajau ramaṇadhātakanāmānau varṣapatī niyujya bhāga° 5 . 20 . 22 . gaurā° ṅīṣ . (dhāiphula) 2 dhātupuṣpyām rājani° . dhātakī kaṭukā śītā madakṛt tuvarā laghuḥ . tṛṣṇātīsārapittāsya viṣakramivisaryajit bhāvapra° tadguṇāḥ . 3 tīrthabhede śivapu° .

dhātakyādileha cakradattokte lehabhede dhātakībilvadhanyākalodhrendrayavabālakaiḥ . lehaḥ kṣaudreṇa bālānāṃ jvarātīsāravāntijit cakra° .

dhātu pu° dhīyate sarvaṃ niḥkṣipyate suṣuptyādāvasmin dhā--ādhāre tun . 1 paramātmani . sa eṣa ciddhātuḥ śrutiḥ . dadhāti śabdān . 2 sarveṣāṃ nāmnāṃ prakṛtibhūte bhūprabhṛtau tasya lakṣaṇavibhāgādikaṃ śavalartharatne'smābhirdarśitaṃ yathā
     dhāturnāna kriyāvācakogaṇādipaṭhitaḥ śabdaviśeṣaḥ kriyā ca pūrvoktaphalānukūlo vyāpāra eva sarveṣāñca kārakāṇāmanvayopapattaye kālānvayopapattaye ca dhātūnāṃ kriyāvācakatvāṅgīkārāt . tathāhi . kriyābhedāya kālastu saṃkhyā sarvasya bhediketi vākyapadīye kālānāṃ kriyābhedakatvamuktamuktañca tenaiva kriyā niyatasādhanā ityādinā sādhanānāṃ kriyākāṅkṣitvaṃ tatra yadi dhātubhiḥ kriyā na bodhyeta kva tadā teṣāmanvayo viśeṣaṇatvaṃ vā bhavedatī'vaśyaṃ sarveṣāṃ kriyāvācakatvaṃ svīkāryaṃ dhātūnāṃ phalamātravācakatve ākhyātānāṃ vyāpārārthakatve kṛdādisthale ākhyātābhāvena kārakādyanvayānupapatteḥ nāpi kriyāmātravācakatvaṃ tyajigamyoḥ paryāyatāpatteḥ . tathāca phalavācakatvasya teṣāṃ prāyaśogaṇapāṭhe eva uktatvāt na tadaṃśe vivādaḥ . kiñca phalāvacchinnakriyāyāḥ pṛthakśaktyā viśiṣṭaśaktyā vā dhātvarthatvābhāve sakarmakākarmakavibhāgocchedaḥ syāt syācca phalamātradhātvarthatve sarveṣāṃ kārakāṇāṃ tatrānanvayaḥ tatraiva kālānvayopagame ca vyāpāravigamakāle'pi phalasattvena vartamānatvādiprayogāpattiḥ . ato'vaśyaṃ kriyāvācakatvaṃ svīkāryamataeva dhātorarthaḥ kriyocyate ityanena dhātvarthatvenaiva kriyātvasvīkāraḥ . ataeva ca bhūvādayodhātavaḥ itiṣāṇinīyasūtramapi kriyāvācakatvaṃ dhātumātrāṇāṃ pratipāda yati . tathāhi mūśca vā ca bhūvau ādiścādiścādī bhūvau ādī yeṣāṃ te dhātavaiti tathā cātra prathama ādi śabdovyavasthāvācī bhuvā saha tadanvayāt bhūprabhṛtayaityarthalābhaḥ dvitīyaādiśabdaḥ sādṛśyavācī vādhātunā tadanvayastena vāsadṛśā ityarthalābhaḥ tatsādṛśyañca kriyāvācitvena bādhātīrgatharthatayā kriyāvācitvaprasiddhestathā ca mūprabhūtayaḥ kriyāvācitvena vāsadṛśā dhātava ityeva phalitam . bhuvaścāditvaṃ gaṇapāṭhāpekṣayā tasya ca kriyāvācakatvaṃ pūrvoktayukteriti saṃkṣepaḥ . atra kriyāvācitvānuktau gaṇapaṭhitatvena sarvanāmāvyayādīnāmapi dhātutvāpattiḥ tanmātroktau ca hirugādyavyayānāṃ kriyāvācitvena dhātutvāpattirata ubhayamuktam . uktañca kiñca kriyāvācakatāṃ vinā dhātutvameva no . sarvanāmāvyayādīnāṃ yāvādīnāṃ prasaṅgataḥ . na hi tatpāṭhamātreṇa yuktamityākare sphuṭamiti . tatpāṭhaḥ gaṇapāṭhaḥ . vidi avayave gaḍi vadanaikadeśe ityādidravyavācināmapi tatsādhanakriyāvācitvamastyeva kālakārakādyanvayānurodhāt tatphalasya dravyarūpatve'pi na kṣatiḥ . gaṇādītyādipadena sūtrasaṃjñāsūtragrahaṇaṃ tena smaitrāṇāṃ skatbhupramṛtīnāṃ sanādayodhātava ityādīnāñca pratyayāntānāṃ dhātutvamavyāhatameva darśitayukteḥ tatrāpi kriyāvācitvāderavaśyaṃ svīkārācca nāprasaṅgaiti dik .
     te ca sarve'pi dhātavaḥ sakarmakākarmakabhedena dvividhāḥ . tatra vyāpārādhikaraṇamātrāvṛttiphalavācakaḥ sakarmakaḥ pacyādeḥ vyāpārādhikaraṇāvṛttiviklittirūpaphalasya bodhakatayā sakarmakatvaṃ kartṛkarmobhayaniṣṭhaphalavīdhakasyāpi gamyādeḥ vyāpārādhikaraṇambhatrāvṛttiphalavodhakatayā sakarmakatvam . bhūpramṛtīnāṃ tu vyāpārādhikaraṇamātravṛttiphalabodhakatayā na sakarmakatvaṃ phalasya sakṣāyāstatsambandharūpavyāpārasyaikasminneva dharmiṇi baṭādau sattvāt . uktañca vākyapadīye ātmānamātmanā bibhradastīti vyapadiśyate . andharbhāvācca tenāsau karmaṇā na sakarmakaḥ iti . asyāyamarthaḥ ātmānaṃ svarūpaṃ vibhrat ātmadhāraṇānukūlavyāpārāśrayaḥ astītipadena samānādhikaraṇatayā vyapadiśyate tadabhedabodhanāya tiṅādikaṃ prayujyate iti yāvat tenātmanātmarūpeṇa karmaṇā dhāraṇakarmaṇā dhātuḥ na sakarmakaḥ . atra heturantarbhāvāt dhātvartha eva tasya karmaṇaḥ praveśāt ātmadhāraṇānukūlavyāpārarūpadhātvarthenātmanaupasaṃgrahādityarthaḥ . atha vā anyareva vyāpārādhikaraṇa eva bhāvāt phalasya sattvāt vyāpārasāmānādhikaraṇyādityarthaḥ tena bhuvāderutpattyanukūvavyāpāravācitayā dhātvarthopasaṃgṛhītakarmakatvābhāve'pi phalasamānādhikaraṇavyāpāravācitvādakarmakatvam . ataeva phalavyāpārayorekaniṣṭhatāyāmakarmakaḥ . dhātu stayordharmibhede sakarmakaudāhṛta iti phalasāmānādhikaraṇyādikṛtākarmakasakarmakavibhāgo'bhihitaḥ . ekaniṣṭhatāyāmekamātravṛttitāyāmityarthaḥ tena gamyādervyāpārādhikaraṇavṛttiphalavācitve'pi nākarmakatvamiti dharmibhede'dhikaraṇānyatve ityarthaḥ . evameva śabdakaustubha kārādayaḥ . etanmate sakarmakākarmakaśabdau pāribhāṣikāviti draavyam . mañjūṣākṛtastu karmaṇā saheti nāsti karma yasmeti vyutpakṣyā sakarmakākarmakaśabdau yogikau tatra sāhityaṃ tadanvitasvārthabodhakatvam anvayaśra pṛthakpadopasthāpyayoḥ sambandharūpogrāhyastena jīvatyādīnāṃ prāṇadhāraṇānukūnavyāpārārthakatayā tatkarmaṇaḥ prāṇāderdhātvarthamadhyapātāt na sakarmakatvaṃ dhātvarthopagṛhītakarmakatvenākarmakatvāt . karma ca vyākaraṇaśāstrīyapāribhāṣāsiddhakarmasaṃjñāviśiṣṭamucyate tenādhiśayyate prāsādaityādau karmaṇi lakāropapattiḥ adhiśeteḥ karma saṃjñāviśiṣṭānvitasvārthabodhakatvāt anyathā pūrvamate tasya phalasamānādhikaraṇavyāpāravodhakatayā'karmakatvena māne cākarmakebhyaḥ iti bhāva eva lakārāpatteḥ . bhavati ca grāmaṃ gacchatītyādau gamyādiḥ īpsitatamatvena karma saṃkhyāviśiṣṭena pṛthagbhūtena grāmeṇānvitaṃ svārthaṃ bodhayan sakarnakaḥ, adhivasatistu adhikaraṇatvena karmasaṃjñā viśiṣṭeneti vivekaḥ iti prāhuḥ . yuktañcaitat dhātvarthopagṛhotakarmakāṇāṃ vyāpāravyadhikaraṇaphalavācitayā pūrvakalpe sakarmakatvāpatteḥ tattadbhinnatvena niveśe nauracaṃ tathā karmaṇo'vivakṣāyāṃ gamyāderapi akarmakatvasvīkāregha avivakṣāviśiṣṭatvena niveśe gauravañca . etanmate tu karmābhāvādeva tadanvitasvārthabodhakatvābhāvānnākarmakatvahāniriti sūkṣmamīkṣaṇīyam . atra pakṣe akarmakastu tadananvivasvārthavodhaka iti vodhyam . sakarmakāśca dvividhāḥ ekakarmakā dvikarmakāśca . ekakarmānvitasvārthabodhakāḥ gamyādayaḥ ekakarmakāḥ . dvikarma kāapi dvividhāḥ dvikarmānvitaikavyāpārarthakāḥ dvikarmānvitadvivyāpārārthakāśca . tatrādyā duhyādayaḥ . na ca te siddhānte dvivyāpārārthakāḥ tathātve īpsitatamābhyāmeva karmabhyāṃ vyāpāradvaye'nvayasambhavena dvitīyādyutpattau akathitañceti sūtreṇa duhyādīnāṃ kārakāntarasaṃjñānāpannasyākathitasya karmasaṃjñāvidhānānaucityāt . darśayivyate ca duhyādīnāmekavyāpārārthakatā . yadā puna steṣāṃ dvivyāpārārthakatā vivakṣitā tadā īpsitatamasūtreṇaiva karmasaṃjñāyāṃ jātāyāṃ dvikarsānvitadvivyāpārārthakā eva te ṇijantādibaditi bodhyam . dvikarmānvitadvivyāpārārthakāśca bhijantāḥ tatra ca dhātunā ekatyāpāro'bhidhīyate dvitoyakhu ṇicā, tadvyāpāradvaye ca īpsitakarmaṇaḥ prayojyakartṛrūpakarmaṇaśca yathākramamanvataḥ . tathātvañca gamyādīnāmiti bodhyam . pācyādīnāṃ tu naivaṃ, tadyoge prayojyakartuḥ karmasaṃjñābhāvena vyāpāradvaye karmadvayānvayābhāvāt . nāva pācyādeḥ kriyāphasāśrayatvenoddeśyatayā prayojyakartuḥ karmasaṃjñā bhavitucarhati gantādiśāptuyogeeva tanniyamāt . uktañca harikā sukhakriyāyāṃ svātantryaṃ pradhāne karmatāṃ gatam . niyamāt karmasaṃjñāyāḥ svadharmeṇābhidhīyate iti sivamāt tatibuddhyādisūtreṇa taditareṣāṃ niṣedhāt svātantryaṃ kartṛtvameva svadharmeṇa tṛtīyayā'bhidhīyate iti tadarthaḥ . vastutastu prayojyakarturīpsitatamatve'pi paratvāt kartṛsaṃjñayā tasya vādhāt karmatvāprasaktau gatyādisūtreṇa aprāptaprāpakatparūpavidhitvāśrayeṇa gamyādeḥ karmatvaṃ vihitaṃ na ṣācyāderiti draṣṭavyam . uktañca hariṇā paratvādantaraṅgatvādupajīvyatathā'pi ca . prayojyasyāstu kartṛtvaṃ gatyādervidhitociteti . paratvāt vipratiṣedhe paraṃ kāryam ityukteḥ apādānasampradānakaraṇādhārakarmaṇām . kartuścobhayasamrāptau parameva pravartate iti cokteḥ antaraṅgatvāt pacyādirūpaprakṛtyākāṅkṣitakartṛsaṃjñārūpakāryam antaraṅgaṃ baloya iti nyāyāt pācyādyākāṅkṣitakarmasaṃjñāyāḥ pratyayāśritatvena durvalatvāditi bhāvaḥ . upajīvyatayā upajauvyajātīyatayā sarveṣāmeva kārakāṇāṃ kartṛprayojyatvena karkṣurupajīvyajātīyatvāditi phalito'rthaḥ tena pācyādyāpekṣayā tasyopajīvyatvābhāve'pi na kṣatiḥ . evaṃ pācyādiyoge prayojyasya karmasaṃjñāyāevāpravṛtteḥ na dvikarmakatvaṃ teṣmamityanyatra vistaraḥ . akarmakā api dhātavaḥ hetucatuṣṭayādhīnākarmakakriyārthatvāt caturvidhāḥ . akarmakakriyātve hetavaśca catvārī hariṇā pradarśitā yathā dhātrorarthāntare vṛtterdhātvarthenopasaṃgrahāt . prasiddheravivakṣātaḥ karmaṇo'karmikā kriyeti . dhātoḥ svavīdhakadhātorarthāntare svasajātīyabhinne vṛtteḥ sāmarthyāt svavijātīyārthabodhakatvādityekaḥ . yathā jānātiḥ jñānaṃ vadan sakarmakaḥ pravṛttyādikaṃ bodhayannakarmakaḥ natu gativācī gamyādiḥ jñānādyarthe'pyakarmakaḥ tayordvayorapyarthayoḥ sakarmakatvena svasajātīyatvāt . dhātvarthenopasaṃgrahāditi dvitīyaḥ . karmaṇo dhātvarthena upasaṃgrahāt svaśarīre praveśanāt yathā jīvatyādīnāṃ prāṇadhāraṇānukūlavyāpārarūpakriyārthatayā tatkarmaṇaḥ prāṇāderdhātvartheeva praveśaḥ . prasiddheḥ sattālajjādirūpāṇāmakarmakatvena prasiddheḥ . sakṣādikañcānupadaṃ pradarśyate teṣāṃ phalasamānādhikaraṇavyāpārabodhakatvādityathaḥ . iti tṛtoyo hetuḥ . karmaṇo'vivakṣātaḥ akarmakaḥ 4 . atra ca karmapadaṃ vyapadeśivadbhāvena phalasyāpyupalakṣaṇaṃ tena phalasvāvivaścāyāmetva ganyāderakarmakatvamiti kaustubhānusāriṇaḥ teṣāñca vyāpārapātrabodhakatayā phalāvācitvānna lakarmakatvamiti draṣṭavyam . atra cāvivakṣā nāma yena rūpeṇānvayavivakṣayā yasya karmasaṃjñā tena rūpeṇānvayavivakṣābhāvaḥ . tatra kvacit karmaṇo'vibakṣayā yathā pacyate ityādau, kvacicca karmatvāvivakṣayā yathā mātuḥ smaryate ityādau . atra mātuḥ karmatvenaiva smaraṇānvaye karmasaṃjñā na punaḥ sambandhatvena, tathā vivakṣāyāmeva karmaṇi ṣaṣṭhīvidhānāt smaraṇādeḥ karmānvayasattve'pi karmatvena tadanvayābhāvādakarmakatvaṃ tena bhāve lakārādaya iti bodhyam . kvacittu kāryapravṛttivelāyāmavivakṣā paścādvivakṣā . yathā kṛtapūrvī kaṭam muktapūrvī odanamityādau . tathāhi kṛtaṃ pūrvamaneneti vigrahe tatkṛtamaneneti pūrvasūtrādinimabanurtya sapūrvācceti sūtreṇa vidyamāna pūrvāt pūrvaśabdādapi inirvihitaḥ tatra yadi kṛtamiti karmaṇi ktaḥ syāttadā tasya kaṭādirūpakarmaviśeṣaṇatayā sāpekṣatvena samāsādivṛttirna syāt ekatra viśeṣaṇatvenopasthitasyānyatra viśeṣaṇatayānvayāyogāt vṛttiścātra jāyate bhāṣyādiṣu tathāprayogādato'vaśyaṃ prathamaṃ karmāvivakṣayā'karmakatvena bhāve ktapratyaye vihite tadantena pūrvādibhiḥ supsupeti samāse ca kṛte tatpūrvakāt pūrvaśabdāt kartari inipratyayobhavati . paścācca kartṛkṛtakriyāyāḥ karmaviśeṣākāṅkṣāyāṃ kaṭādikarmaṇo'nvayaḥ . uktañca hariṇā akarmatve satyeva ktānte bhāvābhidhāyini . paścāt kriyāvatā kartrā yogo bhavati karmaṇām . avigrahā gatādisthā yathā grāmādikarmabhiḥ . kriyā sambadhyate tadvat kṛtapūrvyādiṣu sthiteti . kriyāvatetyanena kriyādvāraiva karmaṇī'nvaya iti dyotitam kriyāyāśca vṛttiśabdaikadeśatayā'nanvayaśaṅkāyāmāhāvigraheti . nāsti viśeṣeṇa grahojñānaṃ yasyāḥ sā pṛthagupasthityabhāvena jñātumaśakyetyarthaḥ gatādisthā kartṛbodhakaniṣṭhāntagatapadopsthāpyagamanakartṛrūpārthapraviṣṭāpi yathā grāmaṃ gataityādau vibhinnapadopāttairapi grāmādikarmabhiḥ kriyā sambadhyate tathetyarthaḥ samudāyaśaktisvīkāre eka deśānvayābhyupagamādavayavaśaktisvīkāre tu tadanupagame kṣatyabhābāditi bhāvaḥ . kṛtapūrvyādiṣvityādipadenādhvareṣviṣṭītyādayogṛhyante tatrāpi iṣṭādibhyaścetyanena kartari inividhānāt . atredaṃ bodhyaṃ niṣpattimātre kartṛtvaṃ sarvatraivāsti kārake ityukteḥ karmaṇo'pi svavyāpāradvārā kriyāniṣpattihetutvena kartṛtve sthite tadvyāpārasya dhātvarthatvavivakṣāyāṃ dhātvarthakriyāśrayatvena tasya kartṛtvaṃ samānānupūrvīkamukhyārthavodhakadhātūpāttaphalāśrayatvena ca karmatvamityekasyaiva karmakartṛtā evañca tatra dhātorarthāntare vṛtterevākarmakatvam . tathāhi annaṃ pacyate svayamevetyādau viklittistadanukūlo'nnasthālyādisaṃyogarūpo vyāpāraśca tadviśiṣṭo vā pacyarthaḥ tayoḥ phalavyāpārayorekaniṣṭhatayā tadvodhakadhātorakarmakatvaṃ tena annena pacyate khayamevetyādī bhāve lakāropapattiḥ . dvikarmakāṇāntu ekakarmaṇaḥ kartṛtvavivakṣayā'parasyāvivakṣayaivākarmakatvaṃ paciduhyostu karmāntarasattve'pi karmavadbhāvavidhānāt sakarmakatvaṃ tena tayorna bhāve lakārādayaḥ kintu karmaṇyeva tena duhyate gavā dugdhaṃ svayamevetyādi . evañca sarveṣāmeva dhātūnāṃ karmaṇaḥ kartṛtvavivakṣāyāṃ karmavadbhāve prāpte dhātuviśeṣayoga eva karmavatkāryātideśape na sarva dhātuyoge tena gamyādiyoge kartari vācye na karmavadbhāvaḥ kintu kartṛvatkārthaṃ, bhāve tu iṣyate eva karmavatkāryam . pacyādiyoge tu kartari bhāve ca vācye karmavadbhāva iti vivekaḥ . uktañca karmasthe'pi ca dhātvarthe karmakartā ca karmavat . kartṛsthe'pi ca dhātvarthe karma kartā ca kartṛvaditi . karmavat karmavatkāryavānityarthaḥ ataeva karmavat karmaṇā tulyakriye iti sūtre karmapadena karmasthakriyā lakṣitā śāstrakāraistena karmasthakriyātulyakriyāvati kartari karmavat kāryamityarthaḥ kriyayostulyatvañca ekādhikaraṇamātravṛttitvena tathāca karmasthakriyayā phalena vyāpārasya sāmānādhikaraṇye eva karmavadbhāvavidhānāt pacyādestathābhūtārthakatayā tatkartari karmavatkāryaṃ, gamyādestu vyāpārasyoktaphalasāmānādhikaraṇyābhāvāt kartṛsthagāvakatvamiti vivekaḥ . tathā tulyakriye kartarītyamidhānena gamyādīnāmapi bhāve karmavatkāryaṃ yāgādi bhavatyova . yadyapi sarveṣāmevākarma kāṇāṃ phalavyāpārayoḥ sāmānādhikaraṇyabodhakatayā karmavadbhāvāpakṣistathāpi sūtre karmaṇā tulyeti nirdeśāt yeṣāṃ dhātūnāṃ mukhyāryavācināṃ sakarmakatvaṃ teṣāmeva karmavadbhāva iti gamyate astyādeḥ sattādirūpamukhyārtha sakarmakatva . bhāvāt na tatprasaṅgaḥ . bhavatesbu lākṣaṇikānubhavārthe vartamānasya sakarmakatve'pi sattārūpamukhyārthe tathātvābhāvānna prasaṅgaḥ . evañca sarveṣāmeva sakarmakāṇāṃ kartṛkarmobhayasthabhācakāvenāvyavasthāyāṃ hariṇā kriyākṛtaviśeṣeṇa vyavasthā darśitā yathā viśeṣadarśanaṃ yatra kriyā tatra vyavasthitā . śabdapravṛttiranyeṣāṃ śabdaireva prakalpiteti . yatra karmaṇi kartari vā viśeṣaḥ kriyākṛto'sādhāraṇadharmo dṛśyate tatraiva kriyā vyabasthitetyarthaḥ dhātvarthayoḥ phalavyāpārarūpayoḥ kriyayorubhayaniṣṭhatve'pi tatkṛtaviśeṣādeva tanniṣṭhatvavyavahāra iti bhāvaḥ . viśeṣaśca dvividhaḥ dhātūpasthāpyaḥ tadanupasthāyyaśca tatrābhyarhitatvena upasthitatvena ca dhātūpāttaviśeṣasyaiva prathamaṃ grahaṇaṃ tadaprāptau tu aparasyeti bivekaḥ . tena pacyādayaḥ svopasthāpyasya kartrapekṣayā'sādhāraṇadharmasya vyāpārarūpakriyākṛtasya viklittirūṣaphalasya bodhakāḥ karmasthabhāvakāeva gamyādayastu naivaṃ tadupasthāpyaphalasya saṃyogāderutayaniṣṭhatayā sādhāraṇyāt dhātūpasthāpyaviśeṣāsattvāt dhātvanupasthāpyasya kriyākṛtasya śramādirūpāsādhāraṇadharmasya grahaṇaṃ tasya ca kartari darśanāt kartṛsthatvam . evañca kartṛsthādivibhāga etambhate nyāyamūla eva . anyeṣāṃ mate punaḥ śabdapravṛttiḥ karmavanukāryapravṛttiḥ śabdaireva nithāmakaśāstraireva prakalpiteti draṣṭavyam . tacca śāstraṃ yathā karmasthaḥ pacaterbhāvaḥ karmasthāśca bhidādayaḥ . kartṛstho buddhyaterbhāvaḥ kartṛsthāśca gamādayaḥ iti karmasthāḥ karmasthakriyārthakā ityarthaḥ evamagre'pi . sampradāyavidastu etacchāstramapi nyāyamūlakaṃ pūrvoktarītyā eteṣāṃ karmasthatvādivyavasthāpanāt anyathā prātakhikarūpeṇa tadgaṇanasya kartumaśakyatayā'vyavasthāpatterityāhuḥ . evañca kriyākṛtaviśeṣeṇaiva kriyāvyavastheti pakṣamalambya nirvartye ca vikārye ca karmavadbhāva iṣyate . natu prāpye karmaṇi tu siddhānto'yaṃ vyavasthitaḥ ityabhiyuktairvyavasthā bhaṅgyantareṇa darśitā . tathā ca nivartyavikāryayoreva kriyākṛtasya utprattyādirūpasya viśeṣasya sattvāt, prāpye tadasattvācca teṣu karmavadbhāvābhāvau bodhyau . kriyākṛtaviśeṣāṇāṃ siddhiryatra ba tiṣṭhati ityagrimaprāpyakarmalakṣaṇe prāpyasya kriyākṛtaviśeṣābhāvakathanāt vyatirekeṇa nirvartyavikāryayostatsattvamarthāyātamityalaṃ vistareṇa . sanantadhātūnāṃ dhātvarthecchārthakatvena kartṛsthatve'pi tatprakṛtībhūtadhātoreva karmasthakartṛsthabhāvakatayā vyavasthā tatprakṛterātmanepadādinā tadantasyātmanepadādivaditi draṣṭavyam boghastu karmakartari kartarīva yathā odanaḥ pacyate svayamevetyādau odanābhinnaikāśrayakabiklittyanukūlasthālyādisaṃyogarūpovyāpāraḥ . apare tu karturāśrayāṃśe viśeṣaṇatvavat vyutpattivaicitryeṇa phale'pi viśeṣaṇatvamaṅgīcakruraṅgīcakruścātra nāmārthadhātvarthayorapi sākṣādanvayam . vastutastu tiṅarthāśrayasyaiva vyutpattivaicitryeṇobhayatrānvaya iti draṣṭavyam, akarmakatvena prasiddhāḥ sattādyarthakā abhiyuktairanyatra saṃgṛhītā yathā
     sattājīvanadarpabhītiśayanakrīḍānivāsakṣayāvyaktadhvānanabhogatisthitijarālajjāpramādodaye . mohe kheṭanavegayuddhadahanakhyātikṣaronmādake śuddhisvedapalāyanabhramaṇakeśāntau plutau majjane . dṛptau jāgaraśoṣavakragamanotsāhe mṛtau gaṃśaye mlānau mandagatau ca nṛtyapatane ceṣṭākrudhau rodane . vṛddhau hāvakṛtau ca siddhiviratau harṣopaveśe bale kampodveganimeṣabhaṅgayatanārthe dhātavo'karmakāḥ . daurbalyādiṣu cārtheṣu vartamānāstu dhātavaḥ . vācakā bhāvamātrasya yatastasmādakarmakāḥ . kauṭilyādiṣu cārtheṣu proktā ye te tu dhātavaḥ . tadvadbhāve'karmakāḥ syustadvatkṛtyāṃ sakarmakāḥ . kriyāvācitvamākhyātuṃ prasiddho'rthaḥ pradarśitaḥ . prayogato'nye mantavyā anekārthā hi dhātavaḥ iti . 3 ākāśādimahābhūteṣu . 4 indriyeṣu 5 śabdādyākāśādi guṇeṣu . dehastheṣu rasāsṛṅmāṃsamedo'sthimajjāśukrāṇiṃ dhātava ityukteṣu 6 rasādiṣu . 7 manaḥśilādyaśmavikāre . 8 kaphādau amaraḥ . atrāha suśrutaḥ . te dhātabo'pi vidvadbhirgaditā dehadhāraṇāt . visargādānavikṣepaiḥ somasūryānilā yathā . dhārayanti jagad dehaṃ kaphapittānilāstatheti . 9 asthni . 10 svarṇādau tatrāṣṭaghātavo yathā hiraṇyaṃ rajataṃ kāṃsyaṃ tāmraṃ sīsakameva ca . raṅgamāyasaraityañca dhātavo'ṣṭau prakīrtitā iti dānasāgaraḥ . suvarṇaṃ rajataṃ tāmraṃ lauhaṃ kupyañca pāradam . raṅgañca sīsakañcaiva ityaṣṭau devasambhavāḥ iti vaidyakam . sapta dhātavo yathā . svarṇaṃ rūpyañca tāmrañca raṅgaṃ yasadameva ca . sīsaṃ lohañca saptaite dhātavo girisambhavāḥ iti bhāvapra° . balīpalitakhālityakārśyāvalyajarāmayān . nivārya dehaṃ dadhati nṛṇāṃ taddhātavo yathā . suvarṇarūpya tāmrāṇi haritālamanaḥśilā . gairikāñjanakāsīsasīsalohāḥ sahiṅgulāḥ . gandhako'bhrakamityādyā dhānavo girisambhavāḥ . nava dhātavo yathā hematārāranāgāśca tāmraraṅge ca tīkṣṇakam . kāṃsyakaṃ kāntalauhaśca dhātabo nava kīrtitāḥ . mākṣikaṃ tutthikābhre ca nīlāñjanaśilā'lakāḥ . rasakaśceti vijñeyā ete saptopadhātavaḥ . śarīrasthasaptadhātubhavasaptopadhātavo yathā . stanyaṃ rajaśca nārīṇāṃ kāle bhavati gacchati . śuddhamāṃsabhavasneho yaḥ sā saṅkīrtyate vasā . svedodantāstathā keśāstathaivaujaśca saptamam . iti dhātubhavājñeyā ete saptopadhātavaḥ iti sukhabodhaḥ . 11 lokeṣu 12 vastuni śabdārthaci° . rasāderdhātuvācyatāyāṃ niruktistatkarmāṇi ca bhāvapra° uktāni yathā ete saptakhayaṃ sthitvā dehaṃ dadhati yannṛṇām . rasāsṛṅmāṃsamedo'sthimajjāśukrāṇi dhātavaḥ . prīṇanaṃ jīvanaṃ lepaḥ sneho dhāraṇapūraṇe . garbhotpādaśca karmāṇi dhātūnāṃ kathitāni ca . rasādīnāṃ dhātūnāṃ krameṇa prīṇanādikarmāṇīti bodhyam . eteṣāñca pūrvapūrbasyottarottarahetutvaṃ tacca kāyaśabde 1908 pṛ° darśitam . upadhātavaḥ tadguṇāśca bhāvapra° anyathoktāḥ yathā saptopadhātavaḥ svarṇamākṣikaṃ tāramākṣikam . tutthaṃ kāṃsyañca rītiśca sindūraṃ ca śilājatu . upadhātuṣu sarveṣu tattaddhātuguṇā api . santi kintveṣu te'tronāstattadaṃśālpabhāvataḥ . tatra svarṇādidhātau dahyantedhmāyamānānāṃ dhātūnāṃ hi yayā malāḥ manuḥ . upadhātavaśca gauṇadhātavastena tatrāpi dhātuśabdapravṛttiḥ . ataeva upadhātvabhiprāyeṇa gairikādīnāṃ dhātuśabdavācyatā dṛśyate yathā nyastākṣarā dhāturasena yatra akālasandhyāmiva dhātumattām kumā° . vardhayanniva tat kūṭān uddhūtairdhātureṇubhiḥ raghuḥ . tvāmālikhya praṇathakupitāṃ dhāturāgaiḥ śilāyām megha° . adrīṇāmiva kūṭāni dhāturaktāni śerate mā° ā° 19 a° . 13 dehādidhārake ātmani strīpuṃsayostu saṃyoge viśuddhe śukraśoṇite . pañca dhātūn svayaṃ ṣaṣṭhaḥ ādatte yugapat pramuḥ yājña° . pañca dhātūn pṛthivyādipañcabhūtāni śarīrārambhakatayā ṣaṣṭhaściddhāturātmā prabhuḥ śarīrārambhakādṛṣṭakarmayogitayā samarthaḥ yugapadādatte bhogāyatanatvena svīkaroti mitā° ākāśādau tadavyayamanudriktaṃ sarvavyāpi dhruvaṃ sthiram . navadvāraṃ puraṃ vidyāt triguṇaṃ pañcadhātukam bhā° āśva° 36 a° . bhūteṣu dhātavaḥ pañca brahmā tānasṛjat purā . āvṛtā yairime lokāḥ mahābhūtābhisaṃjñitāḥ bhā° śā° 184 a° . annamaśitaṃ tredhā vidhīyate tasya yaḥ sthaviṣṭo dhātustat purīṣam chā° upa° . prabhṛtau dhātoḥ sthāne ivādeśaṃ sugrīvaṃ saṃnyaveśayat . avekṣya dhātorgamanārthamarthavit raghuḥ . rasādau śarīradhātavo hyasya māṃsaṃ rudhirameva ca . neśurbrahmāstranirdagdhāḥ na ca bhasmāpyadṛśyata bhā° va° 289 a° . parameśvare anādinidhano dhātā vidhātā dhāturuttamaḥ viṣṇusa° . dhāturviriñcerutkṛṣṭaḥ iti vā nāmadvayaṃ kāryakaraṇāt prapañcadhāraṇāt vā ciddhātuḥ bhā° . vāyuṃ pūrvamatho sṛṣṭvā yo dhāturdhātusattamaḥ . dhāraṇāddhātuśabdañca labhate lokasaṃjñitam harivaṃ° 20 a° . keśādyuṣadhātau kākapadamakṣikā keśadhātuyuktāni śarkarābiddham vṛ° saṃ° 80 a° . 14 dhārake . atyaṃ haviḥ sacate sacca dhātu cāriṣṭagātuḥ ṛ° 5 . 44 . 3 . dhātu sarvadhārakam bhā° . 15 prakāre tridhātavaḥ paramā asya gāvaḥ ṛ° 5 . 50 . 4 tridhātuḥ prathayadvibhūma tridhātuḥ triprakāraḥ bhā0

dhātukāsīsa na° dhāturūpaṃ kāsīsam . kāsīse upadhātubhede hemaca° .

dhātukuśala tri° dhātuṣu kuśalaḥ . 1 dhātukriyāyāṃ kuśale . 2 deśabhede ca . 3 kūrmavibhāgaśabde dṛśyam .

dhātukṣaya pu° dhātūnāṃ kṣayo yatra . kāsarogabhede .

dhātughna tri° dhātuṃ svarṇādi hanti hana--ṭak . 1 dhātunāśana śīle 2 kāñcike na° hemaca° . tasya pāradādidhātumārakatvāt tathātvam .

dhātudrāvaka pu° dhātuṃ drāvayati dru--ṇic--ṇvul . dhātudrutikārake (sohāgā) khyāte padārthe pāraskarani° .

dhātunāśana tri° dhātuṃ nāśayati naśa--ṇic lyu . svarṇādi dhātumārake 2 kāñcike na° trikā° .

dhātupa pu° dhātuṃ pāti rakṣati pā--ka . rasarūpe prathamadhātau śabdaca° . āruhya dhamanīrgatvā dhātūn sarvānayaṃ rasaḥ . puṣṇāti, tadanu svīyairvyāpnoti ca tanuṃ guṇaiḥ bhāvapra° tasya sarvadhātupoṣakatvoktestathātvam . rasastu hṛdayaṃ yāti samānamaruteritaḥ . sa tu vyānena vikṣiptaḥ sarvān dhātūn vivardhayet . kedāreṣu yathā kulyāḥ puṣṇanti vividhauṣadhīḥ . tathā kalevare dhātūn sarvān bardhayate rasaḥ bhāvapra° .

dhātupāṭha pu° dhātūnāṃ pāṭho yatra dhātavaḥ paṭhyante'tra ādhāre ghañ vā . pāṇinyādipraṇīte dhātūnāmarthāvabodhakagranthabhede . dhātupāṭhaḥ svadādyakramādantādimakramaḥ dhātavaḥ paṭhitāḥ pāṭhasūtralokāgabhasthitāḥ iti ca kavikalpadrumaḥ . evaṃ pāṇinīyaḥ bhūsattāyāmityādidhātupāṭhojñeyaḥ .

[Page 3875a]
dhātupārāyaṇa pu° dhātūnāṃ pārāyaṇaṃ yatra . dhātupratipādakagranthabhede .

dhātupuṣpī strī dhāturiva puṣpaṃ yasyā jātitvāt ṅīṣ . (dhāiphula) khyāte dhātupuṣpyāṃ bhāvapra° . bahu° vā kap ata ittvam . dhātupuṣpikā'pyatra śabdaratnā° . dhātakīśabde tadguṇā dṛśyāḥ .

dhātubhṛt pu° dhātuṃ gairikādikamupadhātuṃ bibharti bhṛ--kvip tuk 6 ta° . parvate trikā° .

dhātumala pu° 6 ta° . dhātūnāṃ rasādīnāṃ pākato jāyamāne keśādau kaphapittamalāḥ keśaḥ prasvedo nakharoma ca . netraviṭ cakṣuṣaḥ sneho dhātūnāṃ kramaśomalāḥ suśrutaḥ . śukrasya tu malonāsti yathāha bhāvapra° . svāgnibhiḥ pacyamāneṣu malaḥ ṣaṭsu rasādiṣu . ṣaṭsu dhātuṣu jāyante malāni munayo jaguḥ . yathā sahasradhā dhmāte na malaṃ kila kāñcane . tathā rase muhuḥ pakve na malaṃ śukratāṅgate . āhāryasya rasaḥ sāraḥ sārahīno maladravaḥ . sirābhistajjalaṃ nītaṃ vastau mūtratvamāpnuyāt bhāvapra° . asṛkkaraśabde 559 pṛ° tatpākaprakāro dṛśyaḥ .

dhātumākṣika na° dhāturupadhāturūpaṃ mākṣikam . mākṣike uṣadhātubhede rājani° .

dhātumāriṇī dhātuṃ mārayati mṛ--ṇic--ṇini 6 na° ṅīp . (sohāgā) sarjikāyāṃ śabdaca° .

dhāturājaka na° dhātuṣu rājate rāja--ṇvul dhātūnāṃ rājā ṭacsamā° svārthe ka vā . śukre tasya ca sarvadhātūnāṃ caramatvāt tathātvam .

dhātuvallabha na° 6 ta° . ṭaṅgaṇe rājavallabhaḥ .

dhātuvādin dhātuṃ vadati upāyāntareṇa kartum . kārandhame kauśalabhedāt rasāyanādinā svarṇaraupyādikare hārā0

dhātuvairin pu° 6 ta° . gandhake śabdaca° .

dhātuśekhara na° dhātūnāmupadhātūnāṃ śekharamiva . kāsīse upadhātubhede hemaca° .

dhātūpala pu° dhāturupadhāturūpa upalaḥ . kaṭhinikāyāṃ (khaḍi) hārā0

dhātṛ tri° dhā--tṛc . 1 dhārake 2 poṣake 3 brahmaṇi pu° amaraḥ sūryācandramasau dhātā yathāpūrvamakalyayat sandhyāmantraḥ 4 viṣṇau . anādinidhanī dhātā viṣṇusa° . dhātuśabde udā° dṛśyam . 5 ātmani 6 vāyubhede'nisaśabde 166 pṛ° dṛśyam . 7 ādityabhede ādityaśabde 695 pṛ° dṛśyam . tatrādityabhede kauśalyā suṣuve rāmaṃ dhātārataditiryathā rāmā° vāla° 93 a° . 8 brahmaṇaḥ putrabhede dvau putrau vrahmaṇastvagryau yayostiṣṭhati lakṣaṇam . loke dhātā vidhātā ca yau sthitau manunā saha bhā° ā° 66 a° . 9 bhṛgusutabhede bhṛguḥ khyātyāṃ mahabhāgaḥ patnyāṃ putrānajījanat . dhātārañca vidhātāraṃ śriyañca bhagavatparām bhāga° 4 . 1 . 35 10 prajāsargakārakeṣu saptarṣiṣu sargaśeṣapraṇayanādviśvayoneranantaram . purātanāḥ purāvidbhiḥ dhātāra iti kīrtitāḥ kumā° .

dhātṛputra pu° 6 ta° . brahmaṇaḥ putre sanatkumāre śabdara° .

dhātṛpuṣpī strī dhātṛ puṣṭikartṛ puṣpamasyāḥ ṅīp . (dhāiphula) dhātakyām amaraḥ . vā kap ata ittvam . dhātṛpuṣpikā tatrārthe amaraḥ .

dhātra na° dhīyate'nnādikamatra dhā--ādhāre ṣṭral . 1 bhājane uṇādivṛttiḥ . dhātā brahmā ādityo vā devatā'sya aṇ 2 ādityadevatāke 3 brahmadevatāke ca dvādaśakapālasaṃskṛte puroḍāśādau tri° . sa yaḥ sa dhātāsau sa ādityaḥ . atha yattaddiśāṃ paramaṃ krāntametattadyasminneṣa etat pratiṣṭhita stapati . sa yaḥ sa dhātāyameva sa dhātraḥ dvādaśakapālaḥ puroḍāśo dvādaśakapālo dvādaśa māsāḥ saṃvatsaraḥ saṃvatsaraḥ prajāpatiḥ prajāpatirdhātā śatabra° 9 . 5 . 1 . 38 . anumatirākāsinīvālīkuhūbhyaścaravo dhātro dvādaśakapālaḥ sarvahutaḥ kātyā° śrau° 18 . 6 . 21 .

dhātrī strī dhīyate pīyate dheṭa--karmaṇi ṣṭran dhīyante puruṣārthā anayā vā dhā--karaṇe ṣṭran, viśvaṃ vā dadhāti ṣṭran ṣittvāt ṅīṣ tṛc ṅīp vā . 1 upamātari (dhāimā) . bhāvapra° dhātrīlakṣaṇādi pītāya (pānāya) yadi bālasya vidadhyādupamātaram . suvicāryaguṇān doṣān kuryāddhātrīṃ tatedṛśīm . savarṇāṃ madhyavayasāṃ sacchīlāṃ muditāṃ sadā . śuddhadugdhāmbahukṣīrāṃ savatsāmativatsalām . svādhīnāmalpasantuṣṭāṃ kulīnāṃ sajjanātmajām . kaitavenāparityaktāṃ nijaputradṛśaṃ śiśau . atha niṣiddhāṃ dhātrīmāha . śokākulā kṣudhārtā ca śrāntā dhyādhimatī sadā . atyuccānitarāṃ nīcā sthūlātīva bhṛśaṃkṛśā . garbhiṇī jvariṇī cāpi lambonnatapayodharā . ajīrṇabhojinī cāpi tathā pathyavivarjitā . āsaktā kṣudrakārye tu duḥsvārtā cañcalāpi ca . etāsāṃ stanyapānena śiśurbhavati sāmayaḥ . atha bālasya stanyapānavidhiḥ . tatra mātā praśastāṅgī cāruvastrā puromukhī . upaviśyāsane samyagdakṣiṇaṃ stanamambunā . prakṣālyeṣat parisrāvya mantrābhyāmabhimantritam . udaṅmukhaṃ śiśuṃ kroḍe śanaiḥ sandhārya pāyayet . mātetyupalakṣaṇaṃ dhātrī ca īṣatparisrāvya . anyathā vaiguṇyamāha suśrutaḥ . asrāvitaṃ stanaṃ bālaḥ piban stanyena bhūyasā . pūrṇasrotā vamīkāsaśvāsairbhavati pīḍitaḥ . abhimantraṇamāha . kṣīranoranidhiste'stu stanayoḥ kṣīrapūrakaḥ . sadaiva subhago bālo bhavatyeṣa mahābalaḥ . payo'mṛtasamaṃ pītvā kumāraste śubhānane . dīrghamāyuravāpnotu devāḥ prāpyāmṛtaṃ yathā . mantrau ca pitṛsthānena vrāhmaṇena paṭhanīyau . yāvat mantra pāṭhastābanmātrā dhātryā vā dakṣiṇahastena sparśaḥ kāryaḥ uvāca dhātryā prathamoditaṃ vacaḥ raghuḥ . dhātryaṅgulībhiḥ pratisāryamāṇaḥ kumā° . 2 kṣitau ca tasyā viśvadhāraṇāt . mekhaleva sthitā dhātryā devāsuravibhāgakṛt sū° si° . 3 dhāraṇakattryāṃ striyāṃ . 3 āmalakyāṃ ca medi° . tasyāḥ dhāraṇādeḥ puruṣārthasādhanatvāt tathātvam . āmalakīśabde 764 pṛ° tadguṇā uktāḥ . tasyā utpattirmāhātmyañca pādmottarakha° 127 a° uktaṃ yathā atha kṣiptebhyo vījebhyo vanaspatyaḥ striyo'bhavan . dhātrī ca mālatī caiva tulasī ca nṛpottama! . svadhāmavā smṛtā dhātrī mābhavā mālatī tathā . gaurībhavā ca tulasī tamaḥsattvarajoguṇā sthānāntare tatraivatanmāhātmyaṃ yathā
     śṛṇuṣva dhātrīmāhātmyaṃ sarvapāpaharaṃ śubham . yat purā hariṇā proktaṃ vaśiṣṭhaṃ prati nārada! . dhātrī vatsa! nṛṇāṃ dhātrī mātṛvat kurute kṛpām . dadyādāyuḥ payaḥ pānāt snānādvai dharmasañcayam . alakṣmīnāśanaṃ sadyo'pyante nirvāṇameva ca . vighnāni naiva jāyante dhātrīsnānena vai nṛṇām . tasmāt tvaṃ kuru viprendra! dhātrīsnānaṃ hi yatnataḥ . prayāsyasi harerdhāma devatvaṃ prāpyanārada! . yatra yatra muniśreṣṭha! dhātrīsnānaṃ samācaret . tīrthe vāpi gṛhe vāpi tatra tatra śriyaḥ sthitāḥ . dhātrīsnātāni divase yasyāsthīni kalevare . prakṣālitāni viprendra! na sa syādgarbhasambhavaḥ . dhātrīphalena viprendra! yeṣāṃ keśāśca rañjitāḥ . te narāḥ keśavaṃ yānti nāśayitvā kalermalam . dhātrīphalaṃ mahāpuṇyaṃ snāne puṇyataraṃ smṛtam . puṇyāt puṇyataraṃ vatsa! bhakṣaṇe munipuṅgava! . na gaṅgā na gayā puṇyā na kāśī na ca puṣkaram . ekaiva ca yathā puṇyā dhātrī mādhavavāsare . kārtike māsi viprendra! dhātrīsnānaṃ samācaret . yaśca tajjalamaśnīyāt so'śvamedhamavāpnuyāt . dhātrīphalaṃ smaredyastu sadaiva munisattama! . prāgjanmani kṛtāt pāpāt mucyate nātra saṃśayaḥ . saṃsmaredyastu dhātrīṃ tāmahanyahani mānavaḥ . mucyate pātakaiḥ sarvairmanovākvāyasambhavaiḥ . dhātrīphalānyamāvāsyāmaṣṭamīnabamauṣu ca . ravivāre ca saṃkrāntau saṃsmaren munipuṅgava! . yasya gehe muniśreṣṭha! dhātrī tiṣṭhati sarvadā . tasya gehaṃ na gacchanti pretakuṣmāṇḍarākṣasāḥ . dhātrīsnāne harernāmni jāgare harivāsare . janmabandho vinaśyeta hayamedhāyutaṃ phalam . snāyādāmalakairyastu kārtike harivatsala! . paritoṣaṃ samāyāti tasya vai mādhavaḥ svayam . dhātrīcchāyāṃ samāsādya kuryāt śrāddhantu yo mune! . muktiṃ prayānti pitaraḥ prasādāttasya vai hareḥ . mūrdhni pāṇau mukhe kaṇṭhe dehe ca munisattama! . dhatte dhātrīphalaṃ yastu sa mahātmā sa puṇyabhāk . dhātrīphalaviliptāṅgo dhātrīphalavibhūṣitaḥ . dhātrīphalakṛtāhāro naro nārāyaṇo bhavet . yaḥ kaścidvaiṣṇavo loke dhatte dhātrīphalaṃ mune! . priyo bhavati viṣṇoḥ sa manuṣyāṇāñca kā kathā . dhātrīphalāni yo nityaṃ vahate karasaṃpuṭe . tasya nārāyaṇo devo varamekaṃ prayacchati . dhātrīphalaṃ na moktavyaṃ kadācit karasaṃpuṭāt . ya icchedvipulān bhogānante yo muktimicchati . dhātrīphalakṛtāṃ mālāṃ kaṇṭhasthāṃ yo vahenna hi . sa vaiṣṇavo na vijñeyo viṣṇubhakti paro'pi ca . na tyājyā tulasīmālā dhātrīmālā viśeṣataḥ . tathā rudrākṣamālāpi dharmakāmārthamicchatā . yāvalluṭhati kaṇṭhasthā dhātrīmālā narasya hi . tāvanmanasi hṛtstho'pi sadā luṭhati keśavaḥ . yāvaddināni vahate ghātrīmālāṃ kare naraḥ . tāvadyugasahasrāṇi vaikuṇṭhe vasatirbhavet . sarvadevamayī dhātrī vāsudevamanaḥpriyā . āropaṇīyā sevyā ca secanīyā sadā budhaiḥ . etatte sarvamākhyātaṃ dhātryā mahātmyamuttamam . śrotavyañca sadā sadbhiścaturvargaphaladam adhikamāmalakīśabde dṛśyam . 2 jananyāṃ viśvaḥ . punardhātrīṃ punargarbhamojastasya pradhāyati yājña° .

dhātrīpatra na° dhātryā iva patramasya . tālīśapatre rājani° 6 ta° . āmalakyāḥ patre .

dhātrīputra pu° 6 ta° . upamātuḥ sute hemaca° .

[Page 3877a]
dhātrīphala na° 6 ta° . āmalakīphale tasya pākaviśeṣaguṇāḥ . aṅgārapākamṛduyatnasupācitāni sindhūtthahiṅgumaricādisamanvitāni . tapte ghṛte punarapi pratibharjitāni dhātrīphalāni janayanti hi jāṭharāgnim vaidyake uktāḥ .

dhātreyī strī dhātryā apatyam strī svārthe vā ḍhak ṅīp . 1 dhātryāḥ stryapatye 2 dhātryāñca . dūtyaḥ sakhī naṭī dāsī dhātreyī prativeśanī sā° da° . svārthe ka tatrārthe . ataścaturthyāṃ candrantu pramādādvīkṣate yadi . paṭheddhātreyikāvākyaṃ prāṅamukho vāpyudaṅmukhaḥ ti° ta° . dhātreyikāvākyañca siṃhaḥ prasenamabadhīt siṃho jāmbuvatā hataḥ . sukumāraka! mā rodīstava hyeṣasyamantakaḥ viṣṇupu° andhaṃ vṛddhaṃ ca taṃ matvā na sā devī jagāma ha . svāntu dhātreyikāṃ tasmai vṛddhāya prāhiṇot tathā . avamatya dadau mūḍhā śūdrāṃ dhātreyikāṃ mama bhā° ā° 105 a° .

dhātryariṣṭa pu° dhātrīphalasahasre dve pīḍayitvā rasaṃ bhiṣak . kṣaudrāṣṭabhāgaṃ pippalyāścūrṇārdhakuḍavānvitam . śarkarārdhatulonmiśraṃ pakvaṃ snigdhapaṭe sthitam . prapibet pāṇḍurogārto jīrṇe hitamitāśanaḥ . kāmalāpāṇḍuhṛdrogavātāsṛgviṣamajvarān . kāsahikkā'ruciśvāsāneṣo'riṣṭaḥ praṇāśayet cakradattokte thātryārasapakve riṣṭanāśake padārthe .

dhāna na° dhā--bhāve lyuṭ . 1 dhāraṇe 2 poṣaṇe ca ādhāre lyuṭ . 3 dhāraṇādhāre striyāṃ ṅīp rājadhānī matsyadhānī

dhānaka na° dhanyāka + pṛṣo° . 1 dhanyāke rājani° 2 mānabhede pu° bhāvapra° . ṣaḍbhistu rattikābhiḥ syāt māṣako hemadhānakau . atra hemadhāmakau pāṭhāntaram .

dhānā strī va° . dhā--na ṭāp . (vahurī) khyāte 1 bhṛṣṭayave amaraḥ . 2 dhanyāke 3 abhinavodbhinne aṅkure 4 cūrṇamaktuṣu ca medi° . yavāstu nistuṣā bhṛṣṭāḥ smṛtā dhānā iti striyām . dhānāḥ syurdurjarā rūkṣāstṛṭpradā guravaśca tāḥ . tathā medaḥkaphacchardināśinyaḥ samprakīrtitāḥ rājani° . dhānā matsyān payomāṃsaṃ śākañcaiva na nirṇudet manuḥ . svārthe ka dhānākā tatrārthe va° ba° śabdara° .

dhānācūrṇa na° 6 ta° . saktuṣu .

dhānī strī dhā--ādhāre lyuṭ ṅīp . 1 ādhāre rājadhānī 2 pīluvṛkṣe strī rājani° . svārthe ka dhānikā tatrārthe aṅgāradhānikā amaraḥ .

[Page 3877b]
dhānurdaṇḍika pu° dhanurdaṇḍa iva tena jīvati vetanā° ṭhak . dhanurupajīvini dhānuṣke .

dhānuṣka pu° dhanuḥpraharaṇamasya dhanuṣā jīvati vā vetanā° ṭhak isusuktāntāt ṭhasya kaḥ . 1 dhanuṣā yudhyamāne 2 dhanuṣā jīvini ca amaraḥ . pāraśvadhikadhānuṣkaśāktīkaprāsikānvitau bhaṭṭiḥ . dhanurivāvayavo'sya vā° ṭhak . 3 apāmārge strī śabdaca° .

dhānuṣya va° dhanuṣi sādhuḥ bā° ñya . vaṃśe rājani° .

dhāneya na° dhānaiva svārthe ḍhak . dhanyāke rājani° svārthe ka dhāneyaka tatrārthe na° jaṭādharaḥ .

dhāndhā strī (elāica) elāyāṃ śabdaca0

dhānya na° dhāne poṣaṇe sādhu yat . 1 satuṣe(dhāna)khyāte brīhyādau śasyaṃ kṣetragataṃ proktaṃ satuṣaṃ dhānyamucyate smṛtiḥ . dhānyavargaḥ saguṇo'bhihito bhāvapra° yathā śālidhānyaṃ vrīhidhānyaṃ śūkadhānyaṃ tṛtīyakam . śimbīdhānyaṃ kṣudradhānyamityuktaṃ dhānyapañcakam . śālayo raktaśālyādyā vrīhayaḥ ṣaṣṭhikādayaḥ . yavādikaṃ śūkadhānyaṃ mudgādyaṃ śimbidhānyakam . kaṅgvādirka kṣudradhānyaṃ tṛṇadhānyañca tat smṛtam . tatra śālidhānyasya lakṣaṇaṃ guṇāśca kaṇḍanena vinā śuklā haimantāḥ śālayaḥ smṛtāḥ . atha śālīnāṃ nāmāni . raktaśāliḥ sakalamaḥ pāṇḍukaḥ śakunāhṛtaḥ . sugandhakaḥ kardamako mahāśāliśca dūṣakaḥ . puṣpāṇḍakaḥ puṇḍarīkastathā mahiṣamastakaḥ . dīrghaśūkaḥ kāñcanako hāyano loghrapuṣpakaḥ . ityādyāḥ śālayaḥ santi bahavo bahudeśajāḥ . granthavistarabhīteste samastā nātra bhāṣitāḥ .
     atha teṣāṃ guṇāḥ śālayo madhurāḥ snigdhā balyā baddhālpabarcasaḥ . kaṣāyā laghavo rucyāḥ svaryā vṛṣyāśca vṛṃhaṇāḥ . alpānilakaphāḥ śītāḥ pittaghnā mūtralāstathā . śālayo dagdhamṛjjātāḥ kaṣāyā laghupākinaḥ . sṛṣṭamūtrapurīṣāśca rūkṣāḥ śleṣmāpakarṣaṇāḥ . kaidārā vātapittavnāḥ guravaḥ kaphaśukralāḥ . kaṣāyā alpavarcaskā medhyāścaite balāvahāḥ . kaidārāḥ kṛṣṭakṣetrajāḥ uptāḥ . sthalajāḥ svādavaḥ pittakaphaghnā vātapittadāḥ . kiñcittiktāḥ kaṣāyāśca vipāke kaṭukā api . sthalajāḥ akṛṣṭabhūmijātāḥ svayaṃjātā . bāpitā maghurā vṛṣyā balyāḥ pittapraṇāśatāḥ . śleṣmalāścālpavarcaskāḥ kaṣāyā guravo himāḥ . vāpritāḥ kṛṣṭakṣetre akṛṣṭakṣetre ca . vāpitebhyo guṇaiḥ kiñcit hīnāḥ proktā avāpitāḥ . kṛṣṭakṣetre akṛṣṭakṣetre vā . ropitāstu navā vṛṣyāḥ purāṇā laghavaḥ smṛtāḥ . tebhyastu ropitā bhūyaḥ śīghrapākā guṇādhikāḥ . chinnarūḍhāḥ himā rūkṣā balyāḥ pittakaphāpahāḥ . baddhaviṣṭkāḥ kaṣāyāśca laghavaścālpatiktakāḥ .
     aya raktaśālerguṇāḥ raktaśālirvarasteṣu balyo varṇyastridoṣajit . cakṣuṣyo mūtralaḥsvaryaḥ śukralastṛḍjvarāpahaḥ . viṣavraṇaśvāsakāsadāhanudvahnipuṣṭidaḥ . tasmādalpāntaraguṇāḥ śālayo mahadādayaḥ . raktaśāliḥ (dāudakhānī) iti loke magadhadeśe prasiddhaḥ .
     atha vrīhidhānyasya lakṣaṇaṃ guṇāśca . vārṣikāḥ kaṇḍitāḥ śuklā vrīhayaścirapākinaḥ . kṛṣṇavrīhiḥ pāṭalaśca kukkuṭāṇḍaka ityapi . śālāmukho jatusukha ityādyāḥ vrīhayaḥ smṛtāḥ . kṛṣṇavrīhiḥ sa vijñeyo yaḥ kṛṣṇatuṣataṇḍulaḥ . pāṭalaḥ pāṭalāpuṣpavarṇako vrīhirucyate . kukkuṭāṇḍākṛtirvrīhiḥ kukvaṭāṇḍakaucyate . śālāmukhaḥ kṛṣṇaśūkaḥ kṛṣṇataṇḍula ucyate . lākṣāvarṇaṃ mukhaṃ yasya jñeyo jatumukhastu saḥ . vrīhayaḥ kathitāḥ pāke madhurā vīryato hitāḥ . alpābhiṣyandino vaddhavarcaskāḥ ṣaṣṭikaiḥ samāḥ . kṛṣṇabrīhirvarasteṣāṃ tasmādalpaguṇāḥ pare .
     atha ṣadhikānāṃ lakṣaṇaṃ guṇāśca . garbhasthā eva ye pākaṃ yānti te ṣaṣṭikā matāḥ . atha ṣaṣṭikānāṃ nāmāni . ṣaṣṭikā śatapuṣpaśca pramodakamukundakī . mahāṣaṣṭika ityādyāḥ ṣaṣṭikāḥ samudāhṛtāḥ . ete'pi vrīhayaḥ proktā vrīhilakṣaṇadarśanāt . ṣaṣṭikā madhurāḥ śītā laghavo baddhavarcasaḥ . vātapittapraśamanāḥ śālibhiḥ sadṛśāḥ guṇaiḥ .
     tatra ṣaṣṭikāyā guṇāḥ . ṣaṣṭikā pravarā teṣāṃ ladhvī snigdhā tridoṣajit . svādvī mṛdvī grāhiṇī ca baladā jvarahāriṇī . raktaśāliguṇaistulyā tataḥ svalpaguṇāḥ pare . ṣaṣṭikā (ṣāṭhī) iti loke .
     atha śūkadhānyāni . teṣu yavāḥ prasiddhāḥ . atiyavaḥ potaśūkaḥ kṛṣṇāruṇavarṇo yavaḥ . tokyo harito niḥśūkaḥ svalpo yavaḥ yaveti prasiddhaḥ . teṣāṃ nāmāni guṇāśca . yavastu pītaśūkaḥ syānniḥśūko'tiyavaḥ ṛtaḥ . tokyastadvatsaharitastataḥ svalpaśca kīrtitaḥ . yavaḥ kaṣāyo madhuraḥ śītalo lekhano mṛduḥ . vraṇeṣu tilavat pathyo rūkṣo medhāgnibardhanaḥ . kaṭupāko'nabhiṣyandī svaryo balakaro guruḥ . bahubātamalo varṇasthairyakārī ca picchilaḥ . kaṇṭhatvagāmayaśleṣmapittamedapraṇāśanaḥ . pīnasaśvāsakāsorustambhalohitatṛṭpraṇut . asmādatiyavo nyūnastokyo nyūnatarastataḥ .
     atha godhūmasya nāmāni lakṣaṇaṃ guṇāśca . godhūmaḥ sumano'pi syāt bividhaḥ sa ca rkārtitaḥ . mahāgodhūma ityākhyaḥ paścāddeśāt samāgataḥ . mahāgodhūmaḥ . (baḍagohuma) iti loke . madhūlī tu tataḥ kiñcidalpā sā madhyadeśajā . niḥśūko dīrghagodhūmaḥ kvacinnandīmukhāmidhaḥ . godhūmo madhuraḥśīto bātapittaharo guruḥ . kaphaśukraprado balyaḥ snigdhaḥ sandhānakṛt saraḥ . jīvanī vṛṃhaṇo varṇyo vraṇyo rucyaḥ sthiratvakṛt . kaphaprado navīno natu purāṇaḥ . purāṇayavagodhūmakṣudrajāṅgalaśūlabhāgiti vāgbhaṭena vasante gṛhītatvāt . madhūlī śītalā snigdhā pittaghnī madhurā ladhuḥ . śukralā vṛṃhaṇī pathyā tadvammandīmukhaḥ smṛtaḥ .
     atha śimbīdhānyāni tatparyāyānāha . śamījāḥ śimbijāḥ śimbībhavāḥ sūryāśca vaidalāḥ . teṣāṃ guṇāḥ . vaidalāmadhurā rūkṣāḥ kaṣāyāḥ kaṭupākinaḥ . vātalāḥ kaphapittaghnabaddhamūtramalā himāḥ . ṛte mudgamasūrābhyāmanye tvādhmānakāriṇaḥ . mudgamasūrayoranādhmānakāritvamanyavaidalāpekṣayā na tu sarvathā etayorapi kiñcidādhmānakāritvāt .
     tatra mudgasya guṇāḥ . mudgo rūkṣo laghurgrāhī kaphapittaharohimaḥ . svāduralpānilo netryo jvaraghno vanajastathā . mudgo bahuvidhaḥ śyāmo haritaḥ pītakastathā . śveto raktaśca teṣāntu pūrvaḥ pūrvo laghuḥ smṛtaḥ . suśrutena punaḥ prokto haritaḥ pravaro guṇaiḥ . carakādibhirapyukta eva eba guṇādhikaḥ .
     atha māṣaḥ (urada) . māṣo guruḥ svādupākaḥ snigdho rucyo'nilāpahaḥ . sraṃsanastarpaṇo balyaḥ śukralo vṛṃhaṇaḥ paraḥ . bhinnamūtramalastanyo medaḥpittakaphapradaḥ . gudakīlārditaśvāsapaṅktiśūlāni nāśayet . kaphapittakarā māṣā vṛntākaṃ kaphapittakṛt .
     atha rājamāṣasya (varavaṭī) rājamāṣo mahāmāṣaścapala ścabalaḥ smṛtaḥ . rājamāṣo guruḥsvādustuvarastarpaṇaḥ saraḥ . rūkṣo vātakaro rucyaḥ stanyo bhūribalapradaḥ . śveto raktastathā kṛṣṇastrividhaḥ sa prakīrtitaḥ . yo mahāṃsteṣu bhavati sa evokto guṇādhikaḥ .
     atha niṣpāvaḥ . sa tu rājaśimbīvījaṃ (bheṭavāsu) iti loke . niṣpābo rājaśimbiḥ syād ballakaḥ śvetaśimbikaḥ . niṣpāvo madhuro rūkṣo vipāke'mlī guruḥ saraḥ . kaṣāyaḥstanyapittāsnamūtravātavibandhakṛt . vidāhyuṣṇo viṣaśleṣmaśothahṛcchukranāśanaḥ .
     atha makuṣṭhaḥ . makuṣṭhovanamudgaḥ syānmakuṣṭhakamukuṣṭhakau . makuṣṭho vātalo grāhī kaphapittaharo laghuḥ . vahnijin madhuraḥ pāke kṛmikṛjjvaranāśanaḥ .
     atha masūraḥ . maṅgalyako masūraḥ syānmaṅgalyā ca masūrikā . masūro madhuraḥ pāke saṃgrāhī śītalo laghuḥ . kaphapittāsrajidrūkṣo vātalo jvaranāśanaḥ .
     atha āḍhakī (raharī) . āḍhakī tuvarī cāpi sā proktā śaṇapuṣpikā . āḍhakī tuvarā rūkṣā madhurā śītalā laghuḥ . grāhiṇī vātajananī varṇyā pittakaphāsrajit .
     atha caṇakaḥ (cholā) . caṇako harimanthaḥ syāt sakalapriya ityapi . caṇakaḥ śītalo rūkṣaḥ pittaraktakaphāpahaḥ . laghuḥ kaṣāyo viṣṭambhī vātalo jvaranāśanaḥ . sa cāṅgāreṇa sambhṛṣṭastailabhṛṣṭaśca tadguṇaḥ . ārdrabhṛṣṭo balakaro rocanaśca prakīrtitaḥ . śuṣkabhṛṣṭo'tirūkṣaśca vātakuṣṭhaprakopaṇaḥ . svinnaḥ pittakaphaṃ hanyāt sūpaḥ kṣobhakaro mataḥ . ārdro'ti komalo rucyaḥ pittaśukraharo himaḥ . kaṣāyo vātalo grāhī kaphapittaharo laghuḥ .
     kalyayaḥ (kerāva) . kalāyo vartulaḥ proktaḥ satīnaśca hareṇukaḥ . kalāyo madhuraḥ svāduḥ pāke rūkṣaśca śītalaḥ . atha tripuṭaḥ (khesārī) . tripuṭaḥ khaṇḍiko'pi syāt kathyante tadguṇā atha . tripuṭo madhurastikta stuvaro rūkṣaṇo bhṛśam . kaphapittaharo rucyo grāhakaḥ śītalastathā . kintu khañjatvapaṅgutvakārī vātātikopanaḥ .
     atha kulatthī . kulatthikā kulatthaśca kathyante tadguṇā atha . kulatthaḥ kaṭukaḥ pāke kaṣāyaḥ pittaraktakṛt . laghurvidāhī vīryoṣṇaḥ śvāsakāsakaphānilān . hanti hikkāśmarīśukradāhānāhān sapīnasān . svedasaṃgrāhako medojvarakṛmiharaḥ paraḥ .
     atha tilaḥ . tilaḥ kṛṣṇaḥ sito raktaḥ sa varṇyo'lpatilaḥ smṛtaḥ . tilo rase kaṭustikto madhurastuvaro guruḥ . vipāke kaṭukaḥ svāduḥ snigdhoṣṇaḥ kaphapittanut . balyaḥ keśyo himasparśastvacyaḥ stanyo vraṇe hitaḥ . dantyo'lpamūtrakṛd grāhī vātaghno'gnimṛtipradaḥ . kṛṣṇaḥ śreṣṭhatamasteṣu śukralo madhyamaḥ sitaḥ . anye hīnatarāḥ proktāstajjñairaktādayastilāḥ .
     atha atasī (tisi) . atasī nīlapuṣpī ca pārvatī syādumā kṣumā . atasī madhurā tiktā snigdhā pāke kaṭurguruḥ . uṣṇāsṛkśukravātaghnī kaphapittavināśinī . atha tuvarī (torī toḍīti) loke . tuvarī grāhiṇī proktā laghvī kaphaviṣāsrajit . tīkṣṇoṣṇā vahnidā kaṇḍūkuṣṭhakoṣṭhakṛmipraṇut .
     atha sarṣapa (raktasarīso piarī sarīso) . sarṣapaḥ kaṭukaḥ snehastundubhaśca kadambakaḥ . gaurastu sarṣapaḥ prājñaiḥ siddhārtha iti kathyate . sarṣapastu rase pāke kaṭuḥ snigdhaḥ satiktakaḥ . tīkṣṇoṣṇaḥ kaphavātaghnoraktapittāgnivardhanaḥ . rakṣoharo jayet kaṇḍūṃ kuṣṭhakoṣṭhakṛgigrahān . yathā raktastathā gauraḥ kintu gauro varo mataḥ .
     atha rājī (kṛṣṇā rāi) . rājī tu rājikā tīkṣṇagandhā kuñjanikāsurī . kṣavaḥ kṣavābhijanakaḥ kṛmikṛt kṛṣṇasarṣapaḥ . rājikā kaphapittaghnī tīkṣnoṣṇā raktapittakṛt . kiñcidrūkṣāgnidā kaṇḍūkuṣṭhakoṣṭhakṛmīn haret . atitīkṣṇā viśeṣeṇa tadvat kṛṣṇāpi rājikā .
     atha kṣudradhānyam . kṣudradhānyaṃ kudhānyañca tṛṇadhānyamiti smṛtam . kṣudradhānyamanuṣṇaṃ syāt kaṣāyaṃ laghu lekhanam . madhuraṃ kaṭukaṃ pāke rūkṣañca kledaśoṣakam . vātakṛt baddhvaviṭkañca pittaraktakaphāpaham .
     tatra kaṅguḥ (kāṅnī) . striyāṃ kaṅgupriyaṅgū dve kṛṣṇā raktā sitā tathā . pītā caturvidhā kaṅgustāsāmpītā varāsmṛtā . kaṅgustu bhagnasandhānavātakṛt vṛṃhaṇī guruḥ . rūkṣā śleṣmaharātīva vājināṃ guṇakṛd bhṛśam .
     atha cīnā . cīnākaḥ kaṅgubhedo'sti sa jñeyaḥ kaṅguvadguṇaiḥ .
     atha śyāmā . śyāmākaḥ śoṣaṇo rūkṣo vātalaḥ kaphapittahṛt .
     atha kodravaḥ . kodravaḥ koradūṣaḥ syāduddālo vanakodravaḥ . kodravo vātalo grāhī himapittakaphāpahaḥ . uddālastu bhaveduṣṇo grāhī vātakaro bhṛśam .
     atha cārukaḥ (saravīja) . cārukaḥ saravījaḥ syāt kathyante tadguṇā atha . cāruko madhuro rūkṣo raktapittakaphāpahaḥ . śītalo laghuvṛṣyaśca kaṣāyo vātakopanaḥ .
     atha vaṃśavījam . yavā vaṃśabhavā rūkṣāḥ kaṣāyāḥ kaṭupākinaḥ . baddhamūtrāḥ kaphaghnāśca vātapittakarāḥ sarāḥ .
     atha kumumbhavījam . kusumbhavījaṃ varaṭā saiva proktā varaṭṭikā . varaṭā madhurā snigdhā raktapittakaphāpahā . kaṣāyā śītalā gurvīsyādavṛṣyā'nilāpahā .
     atha gavedhukā (garaheḍuā) . gavedhukā tu vidvadbhirgavedhuḥ kathitā striyām . gavedhuḥ kaṭukā svādvī kārśyakṛt kaphanāśinī .
     atha nīvāraḥ . prasādhikā tu nīvārastṛṇadhānyamiti smṛtam . nīvāraḥ śītalo grāhī pittaghnaḥ kaphavātakṛt .
     atha (punerā) . pavanālohimaḥ svādurlohitaḥ śleṣmapittajit . avṛṣyastuvaro rūkṣaḥ kledakṛt kathito laghuḥ . dhānyaṃ sarvaṃ navaṃ svādu guru śleṣmakaraṃ smṛtam . tattu varṣoṣitaṃ pathyaṃ yato laghutaraṃ hitam . varṣoṣitaṃ sarvadhānyaṃ gauravaṃ parimuñcāta . na tu tyajati vīryaṃ svaṃ kramānmuñcatyataḥ param . eteṣu yavagodhūmatilamāṣā navā hitāḥ . purāṇā virasā rūkṣā na tathā guṇakāriṇaḥ . purāṇā varṣadvayāduparisthitāḥ . yavādayo navāḥ svasthān prati hitāḥ . payyāśināntu purāṇā hitāḥ . purāṇayavagodhūmakṣaudrajāṅgalaśūlyabhugiti vasante vāgbhaṭenoktatvāt . smārtādikarmopayogidhānyabhedāśca hemā° dā° uktā yathā mārkaṇḍeyapurāṇe jajñire tāni bījāni grāmyāraṇyābhidhāni ca . oṣadhyaḥ phalapākāntāḥ sarve saptadaśa smṛtāḥ . vrīhayaśca yavāścaiva godhūmāḥ kaṅgukāstilāḥ . priyaṅgavaḥ kovidārāḥ koradūṣāḥ satīnakāḥ . māṣamudgāmasūrāśca niṣpāvāḥ sakulotyakāḥ . āḍhakyaścaṇakāścaiva cīnāḥ saptadaśa smṛtāḥ . ityetā oṣadhīnāntu grāmyāṇāṃ jātayaḥ smṛtāḥ . oṣadhyo yajñiyā jñeyā grāmyāraṇyāścaturdaśa . vrīhayaśca yavāścaiva godhūmāḥ kaṅgusarṣapāḥ . māṣāmudgāḥ saptamāśca aṣṭamāśca kulotthakāḥ . śyāmākāścaiva nīvārā jartilāḥ sagavedhukāḥ . kovidārasamāyuktāstathā veṇuyavāśca ye . grāmyāraṇyāḥ smṛtā hyetā oṣadhyaśca caturdaśa skandapurāṇe yavagodhūmadhānyāni tilāḥ kaṅgukulotthakāḥ . māṣāmudgāmasūrāśca niṣpāvāḥ śyāmasarṣapāḥ . gavedhukāśca nīvārā āḍhakyo'tha satīnakāḥ . caṇakāścīnakāścaiva dhānyānyaṣṭādaśaivaṃ tu dhānyāni vrīhayaḥ . nīvārāḥ āraṇyavrīhayaḥ . satīnakā vartulakalāyāḥ . cīnakāḥ ṣaṣṭikaviśeṣāḥ . ṣaṭtriṃśanmatāt yavā godhūmadhānyāni tilāḥ kaṅgustathaiva ca . śyāmākaścīnakaścaiva saptadhānyamudāhṛtam .
     ekādaśyāṃ viśeṣeṇa hyannamātraṃ parityajet . phalaṃ mūlaṃ jalādīni kiñcidbhakṣvaṃ prakalpayet . annaṃ tu dhānyasambhūta girije! bhuvi jāyate . dhānyāni vividhānīha jagatyāṃ śṛṇu tānyatha . śyāmāmāṣamasūrāśca dhānyakodrava sarṣapāḥ . makuṣṭho rājamāṣāśca tuvarojumarastathā . yava godhūmamudgāśca tilakaṅgukulatthakāḥ . gavedhukāśca nīvārā āḍhakaśca kalāyakāḥ . māṇḍūko vajrako raṅkaḥ kīcako vaḍakastathā . tilakāścaṇakādyāśca dhānyāni kathitāni vai . etaddhānya samadbhūtamannaṃ bhavati śobhane! . annatyāge brate bhakṣyametadeva vivarjayet pādmottarakhaṇḍam .
     dhānyamānantu hemā° dā° uktaṃ yathā bhaviṣyapurāṇe paladvayantu prasṛtaṃ dviguṇaṃ kuḍavaṃ matam . caturbhiḥ kuḍavaiḥ prasthaḥ prasthāścatvāra āḍhakaḥ . āḍhakaistaiścaturbhiśca droṇastu kathitobudhaiḥ . kumbho droṇadvayaṃ sūrpaḥ khārī droṇāstu ṣoḍaśa . viṣṇudharmottare palañca kuḍavaḥ prasya āḍhako droṇa eva ca . dhānyamāneṣu boddhavyāḥ kramaśo'mī caturguṇāḥ . droṇaiḥ ṣoḍaśamiḥ khārī viṃśatyā kumbha ucyate . kumbhaistu daśabhirvādho dhānyasaṃkhyā prakīrtitā . vārāhapurāṇe paladvayantu prasṛtam muṣṭirekaṃ palaṃ smṛtam . aṣṭamuṣṭi rbhavet kuñciḥ kuñcayo'ṣṭau tu puṣkalam . puṣkalāni ca catvāri āḍhakaḥ parikīrtitaḥ . caturāḍhako bhavet droṇa ityetanmānalakṣaṇam . caturbhiḥ setikābhistu prastha ekaḥ prakītitaḥ muṣṭiryajamānasyeti kecit . pādme caturbhiḥ kuḍavaiḥ prasthaḥ prasthaiścaturbhirāḍhakaḥ . caturāḍhako bhavedroṇa ityetanmānalakṣaṇam . atha gopathabrāhmaṇe . pañcakṛṣṇalako māṣastaiścatuḥṣaṣṭibhiḥ palam . palairdvātriṃśadbhiḥprastho māgadheṣu prakīrtitaḥ . ādakastaiḥścaturbhiśca droṇaḥ syāccaturāḍhakaḥ . dhānyacchedanādivihitanakṣatrādi jyo° da° uktaṃ dīpikāyāṃ yāmyājapādahidhanānalatoyaśakracitretareṣu ca kujārkajavāravarjam . śastenduyogakaraṇeṣutithau virikte vānyacchidiḥ sthiranararkṣamṛgodayeṣu . balabhadraḥ revatīhastamūleṣu śravaṇe nāgayāmyayoḥ . pitṛdeve tathā saumye dhānyacchedaṃ mṛgodaye atha dhānyacchedanaprakāraḥ . sapatrau māsamudgau ca yavadhānye sakāṇḍake . chindyāttilañca niṣpatrametat pārāśaraṃ matam parāśaraḥ . na muṣṭigrahaṇaṃ kuryāt kadāciddhaṭapauṣayoḥ . īśāne lavanaṃ kuryāt sārdhamuṣṭidvayaṃ śuciḥ . pauṣṇe puṣye śubhāhe bā pūjayitveṣṭadevatām . śasyavighnapraśāntyarthaṃ kṣetre vā havya bhojanam . baudhāyanaḥ rathāśvagajadhānyānāṃ gavāṃ caiva rajaḥ śubham . athāśastaṃ samūhinyāḥ śvājāvikhara vāyasām . samūhinī saṃmārjanī . kṛtyacintāmaṇaumedhiruktā yathā . vaṭaśca saptaparṇaśca gāmbhārī śāllī tathā audumbarī tathā dhātrī yā cānyā kṣīradhāriṇī . strīnāmnī karṣakairnityaṃ medhiḥ kāryā phalapradā . adhikaṃ kṛṣiśabde dṛśyam .

dhānyakoṣṭhaka na° 6 ta° . dhānyasthāpanārthe gṛhe (golā) halā0

dhānyacamasa pu° cagyate cama--karmaṇi asan . dhānyavikārabheda eva camasaḥ . cipiṭake trikā° .

dhānyatvac strī 6 ta° . tuṣe amaraḥ .

dhānyadhenu strī dānārthe dhānyakalpitāyāṃ gavyām . tadvidhiḥ viṣuve cāyane vāpi kārtikyāntu viśeṣataḥ . tamidānīṃ pravakṣyāmi dhānyadhenuvidhiṃ param . yāṃ dattvā sarvapāpebhyaḥ śaśāṅka iva rāhuṇā (mucyate iti śeṣaḥ) . daśadhenupradānena yatphalaṃ rājasattama! . tatsarvameva prāpnoti vrīhidhenuprado naraḥ . kṛṣṇājinaṃ tataḥ kṛtvā prāgvadvatsaṃnyasedbudhaḥ . gomayenānuliptāṅgīṃ śobhanāṃ vastrasaṃyutām . pūjayedvedimadhye syādroṇaiścāpi catuṣṭayaiḥ . madhyamā ca tadardhena vittaśāṭhyaṃ na kārayet . caturthāṃśena dhenvā vai vatsantu parikalpayet . kartavye rukmaśṛṅge tu rājatakṣurasaṃyutā . gorūdhaḥ pūrvavadghrāṇamagurucandanantathā . muktāphalamayā dantā ghṛtakṣaudramayaṃ mukham . praśastapatraśravaṇā kāṃsyadohanakānvitā . ikṣuyaṣṭimayāḥ pādāḥ kṣaumapucchasamanvitā . nānāphalasamopetā ratnagarbhasamanvitā . pādukopānahauchatre bhājamaṃ darpaṇaṃ tathā . ityevaṃ racayitvā tāṃ kṛtvā dīpārcanādikam . puṇyakālañca saṃprāpya snātaḥ śuklāmbaro gṛhī . triḥpradakṣiṇamāvatya mantreṇānena kīrtayet . tava vipra! mahābhāga! vedavedāṅgapāraga! . yā metāñca mayā dattāṃ gṛhṇīṣva tvaṃ dvijottama! prīyatāṃ mama deveśo bhagavān madhusūdanaḥ . tvamekā lakṣmīrgovinde svāhā cāsi vibhāvasoḥ . śakre śacītu vikhyātā medhā muniṣu sattamā . tasmāt sarvamayī devī dhānyarūpeṇa saṃsthitā . evamuccārya tāṃ dhenuṃ brāhmaṇāya nivedayet . dattvā pradakṣiṇaṃ kṛtvā taṃ kṣamāpya dvijottamam . yāvacca pṛthivī sarvā vasuratnāni bhūpate! . tāvat puṇyamayādhikyaṃ vrīhidhenośca tatphalam . tasmānnarendra! dātavyā bhuktimuktiphalapradā . iha loke ca saubhāgyamāyurārogyavardhanam . vimānenārkavarṇena kiṅkiṇīratnamālinā . stūyamāno'psarobhiśca prayāti śivamandiram . yāvacca smarate janma tāvat svarge mahīyate . tataḥ svargāt paribhraṣṭo jambudvīpapatirbhavet . evaṃ hareṇa prodgīrṇaṃ śrutvā vākyaṃ narottamaḥ . sarvapāpaviśuddhātmā rudraloke mahīyate . varāhapurāṇoktaḥ .

dhānyapañcaka na° 6 ta° . bhāvapra° ukte dhānyaviśeṣāṇāṃ pañcake . dhānyaśabde bhāvapra° vākyaṃ dṛśyam . 2 atisāre pācanaviśeṣe yathā dhānyapañcakavilvābhraṃ nāgaraiḥ pācitaṃ jalam . āmaśūlavibandhaghnaṃ pācanaṃ nityasevitamiti bhāvamiśraḥ .

dhānyamātṛ tri° dhānyaṃ māti mā--tṛc . dhānyamāpake māturut saṃkhyāsaṃbhadrapūrvāyāḥ pā° sūtre pūrvāyā iti strītvanirdeśāt strītvaviśiṣṭamātṛśabdasyaiva ut netarasyeti si° kau° . tena dhānyamāturapatyam dhanyamātra ityeva

dhānyamāya tri° dhānyaṃ māti mā--aṇ yuk . 1 dhānyamānakārake 2 tadvikretari ca tasya dhānyamānenaiva vikretṛtvāt .

dhānyarāja pu° dhānyānāṃ rājā--ṭac samā° . yave rājani0

dhānyavani pu° dhānyasya vaniḥ rāśiḥ . dhānyarāśau ujjvala0

dhānyavardhana na° dhānyasya ṛṇapayuktatayā vardhanaṃ yatra . (vāḍī) vṛddhibhede trikā° .

dhānyavīra pu° dhānyeṣu vīra iva valahetutvāt . māṣe (kalāi) .

dhānyaśīrṣaka na° 6 ta° . dhānyasta mañjaryām dhānyāgrādayī'pyatra . jaṭādharaḥ .

dhānyaśaila pu° dānārthakalpite dhānyamaye parvate tadvidhānādi hemā° dā° padmapu° uktaṃ yathā . tasmādvidhānaṃ vakṣyāmi parvatānāmanuttamam . prathamo dhānyaśailaḥ syāt dvitīyo lavaṇācalaḥ . guḍācalastṛtīyastu caturtho hemaparvataḥ . pañcamastilaśailaḥ syāt ṣaṣṭhaḥ kārpāsaparvataḥ . saptamo ghṛtaśailaśca ratnaśailastathā'ṣṭamaḥ . rājato navamastadvaddaśamaḥ śarkarācalaḥ . vakṣye vidhāna meteṣāṃ yathāvadanupūrvaśaḥ . ayane viṣuve caiva vyatīpāte dinakṣaye . śuklapakṣe tṛtīyāyāmuparāge śaśikṣaye! vivāhotsavayajñe vā dvādaśyāmatha vā punaḥ . śuklāyāṃ pañcadaśyāṃ vā puṇyarkṣe ca vidhānataḥ . dhānyaśailādayo deyā yathāśraddhaṃ vidhānataḥ . tīrthe vāyatane vāpi goṣṭhe vāpi bhavāṅgaṇe . maṇḍapaṃ kārayedbhaktyā caturasramudaṅmukham . prāgudakpravaṇaṃ tadvatprāṅmukhaṃ vā vidhānataḥ . maṇḍapalakṣaṇantu, paribhāṣāyāṃ pratipāditam . atra cāyaṃ vidhānakramaḥ dānadivasāt pūrvedyuḥ pūrvāhṇe kṛta snānādikriyo yajamānaḥ amukaparvatadānamahaṃ śvaḥ kariṣye iti kṛtasaṃkalpo vṛddhiśrāddhamābhyudayakaṃ vidhāya pūrvavat puṇyāhavācanaṃ kuryāt, tadanantaram adya amukaspin deśe amukasmin kāle amukaparvatadānenāhaṃ yakṣye tatra tadaṅgabhūtahomādike amukaśarmāṇaṃ amukavedādhyāyinam ṛtvijaṃ tvāmahaṃ dṛṇe iti . purāṇavedavidāñcaturṇāmṛtvijāṃ varaṇaṃ, tathā om adya amukasmin deśe amukasmin kāle amukaparvatadānenāhaṃ yakṣye tatra tadaṅgabhūtāni karmāṇi kartuṃ kārayituṃ ca amukagotraṃ amukaśarmāṇaṃ amukavedādhyāyinaṃ guruṃ tvāmahaṃ vṛṇe ityācāryaṃ vṛṇuyāt ghṛto'smīti sarvatra prativacanaṃ tatra tāvat madhuparkeṇārcayeditisarvaparvatadānasādhāraṇo'yaṃ vidhiḥ . gomayenopaliptāyāṃ bhūmāvāstīrya vai kuśān . tanmadhye parvataṃ kuryāt viṣkambhaparvatānvitam . dhānyadroṇasahasreṇa bhavedgiririhottamaḥ . bhadhyamaḥ pañcaśatikaḥ kaniṣṭhaḥ syāt tribhiḥ śataiḥ . droṇalakṣaṇamuktaṃ paribhāṣāyām . pramāṇasthakaracaraṇasya puṃso dvādaśabhiḥ prasṛtibhiḥ kuḍavo bhavati anena kuḍavena catugurṇottaraṃ prasthāḍhakadroṇā bhavanti ataḥ catuḥṣaṣṭyā kuḍavairdroṇo bhavatīti kalpataruṇā vyākhyātam . merurmahābrīhimayastu madhye suvarṇavṛkṣatrayamaṃyutaḥ syāt . pūrveṇa muktāphalavajrayukto yāmyena gomedakapuṣparāgaiḥ . paścācca gārutmatanīlaratnaiḥ saumyena vaidūryasarojarāgaiḥ . śrīkhaṇḍakhaṇḍairabhitaḥ pravālalatānvitaḥ śuktiśilātalaḥ syāt . brahmā'tha viṣṇurbhagavān purārirdivākaro'pyatra hiraṇmayaḥ syāt . mūrdhavyavasthā gatamatsareṇa kāryāḥ suvarṇena tathā dvijaughāḥ . catvāri śṛṅgāṇi ca rājatāni nitambabhāgeṣvapi rājataḥ syāt . ārdrekṣuvaṃśāvṛtakandarastu ghṛtodakaḥ prasravaṇaśca dikṣu . śuklāmbarāṇyambudharāvalī syāt pūrveṇa pītāni ca dakṣiṇena . vāsāṃsi paścādatha karvurāṇi raktāni caibottaratoghanālī . raupyānmahendrapramukhānathāṣṭau saṃsthāpya lokādhipatīn krameṇa . nānāphalālī ca samantataḥ syāt manoramaṃ mālyavilepanaṃ ca . vitānakaṃ copari pañcavarṇamamlānapuṣpābharaṇaṃ sitañca . merurityādi, mahāvrīhayo, rājānnaśālayaḥ, vṛkṣatrayasaṃyuta, iti dakṣiṇe mandāraḥ, uttare pārijāto, madhye kalpataruriti vṛkṣatrayaṃ, tathā pūrvato haricandanaṃ, paścime santāna iti tarudvayaṃ ca kuryāt, ete sarvaparvateṣu kartavyā iti śarkarācale vakṣyamāṇatvāt sarveṣāñca pañcaśākhatvamavadheyamiti . vajraṃ, hīrakaṃ . gārutmataṃ, marakataṃ . sarojarāgaḥ, padmarāgaḥ . muktāphalādoni ca yathādiśaṃ vakṣyamāṇarājataśṛṅgeṣu niveśanīyāni . purāriḥ, maheśvaraḥ . brahmādilakṣaṇamuktaṃ brahmāṇḍadāne . mūrdhavyavasthā uparideśasthitāḥ . gatamatsareṇa, vittaśāṭhyarahitena . dvijaughāḥ, pakṣisamūhāḥ . divīśā iti kvacitpāṭhaḥ . tatra ādityāvasavorudrā divīśāḥ . teṣu, vasvādilakṣaṇamuktaṃ brahmāṇḍadāne, rudralakṣaṇaṃ viśvacakre . ikṣureva vaṃśaḥ, ghṛtamevodakaṃ, vastrāṇyeva meghasamūhāḥ karvurāṇi, citrāṇi . lokapālalakṣaṇamuktaṃ brahmāṇḍadāne . itthaṃniveśyāmaraśailamagryaṃ merośca viṣkambhagirīn krameṇa . turīyabhāgeṇa caturdiśantu saṃsthāpayet puṣpavilepanāṭyān . pūrveṇa mandaramanekakalaiśca yuktaṃ yuktaṃ gaṇaiḥ kanakabhadrakadambacihnam . kāmena kāñcanamayena virājamānamākārayet kusumavastravilepanāḍhyam . kṣīrāruṇodasarasā'tha vanena caiva raupyeṇa śaktighaṭitena virājamānam . yāmyena gandhamadanaśca niveśanīyo godhūmasañcayamayaḥ kaladhautajambā . haimena yakṣapatinā ghṛtamānasena vastraiśca rājatavanena ca saṃyutaḥ syāt . paścāttilācalamanekasugandhipuṣpasauvarṇa pippala-hiraṇmayahaṃsayuktam . ākārayedrajatapuṣpavanena tadvadvasvanvitaṃ dadhisitodasarastathāgre . saṃsthāpya taṃ vipulaśailamathottareṇa śailaṃ supārśvamapi māṣamayaṃ savastram . puṣpaiśca hemavaṭapādapaśekharantamākārayetkanakadhenuvirājamānam . mākṣīkaradrasarasā ca vanena tadvadraupyeṇa bhāskaravatā ca yutaṃ vidhāya . itthanniveśyetyādi, evaṃ meruṃ niveśya taccaturthabhāgaparimetena pṛthagdravyeṇa ekaikaṃ viṣkambhagiriṃ kuryāt na tu cagurthabhāgena caturo'pīti, tathāca lavaṇācale vakṣyati caturthāṃśena viṣkambhaparvatān kārayet, pṛthagiti . pūrveṇa mandaramiti, sannidhānānmandaro'pi vrīhimaya eva, gaṇairyuktamiti, puruṣākṛtigaṇatrayānvitamityarthaḥ . anekaphalālīyuktaṃ yavairiti kvacitpāṭhaḥ . tasya samūlatve yavānuṣṭhānamapi kāryam . kanakaghaṭitena bhadrakadambākhyena vṛkṣeṇa lakṣitam . kāmalakṣaṇamāha viśvakarmā cāpavāṇadharaḥ kāmo ratipreyān sumadhyamaḥ . ālīḍho nandanī vājī cāpavān viśvamādakaḥ iti . kṣīrapūritena, aruṇodasaṃjñitena rūpyaghaṭitena, sarasā vanenāpi rūpyaghaṭitena virājamānamiti sambandhaḥ . yāmyenetyādi, gandhamadano, gandhamādanaḥ, kaladhautajaṃ yeti, suvarṇajambuvṛkṣeṇa . yakṣapatirūpamuktaṃ śrīpraśne hrasvamāpiṅgākṣañca gadinaṃ pītavigraham . puṣpakasthandhanādhyakṣaṃ dhyāyet śivasakhaṃ sadeti . ghṛtamānaseneti ghṛtapūritena mānasābhidhānena rājatena sarasā . paścāditi, paścimadeśe dadhipūritasitodaṃ nāma rajatanirmitaṃ sara iti, vipulaśailaṃ, vipulaṃ nāma parvataṃ mākṣīkabhadrasaraseti, mākṣīkaṃ, madhu tatpūritena rajatamayena bhadrābhidhānena sarasā yutamityarthaḥ . atra ca kāmadevasya pratyaṅmukhatvaṃ haṃsasya prāṅmukhatvaṃ kanakadhenordakṣiṇāmukhatvaṃ yakṣapaterudaṅmukhatvaṃ ca śarkarācalasthitadigviśeṣāpekṣyaṃ daivateṣu sarvaśaileṣu veditavyaṃ, caramavyavasthā kuto'pi śāstrādvyavasthitiriti . ete ca kāmadevādayaḥ kadambādīnāṃ nijaparvatavṛkṣāṇāmadhastātkartavyāḥ . homaiścaturbhiratha vedapurāṇavidbhirdāntairanindyacaritākṛtibhirdvijendraiḥ . pūrveṇa hastamitamatra vidhāya kuṇḍaṃ kāryastilairyavaghṛtena samitkuśaiśca . rātrau ca jāgaramanuddhatagītatūryairāvāhanañca kathayāmi śiloccayānām . pūrveṇetyādi maṇḍapasya pūrvabhāge hastamātraṃ kuṇḍaṃ vidhāya tasya pūrvottaradigvimāge tulāpuruṣoktalakṣaṇāṃ devatāvediṃ kṛtvā tatra vināyakādidevatābhyaḥ pūrbavat pūjāṃ vidadhyāt anantaramṛtvijā'gnisthāpanānte grahāṇāṃ lokapālānāmityādivakṣyamāṇa devatābhyastattalliṅgamantraistilādidravyeṇa homaṃ kuryuḥ . sahasre tvatha hotavye kuryāt kuṇḍaṃ karātmakam ityukteratra hastaparimitakuṇḍopadeśādāhutisahasraṃ hotavyamiti dānavivekakāraḥ . atra vināyakādayo dvātriṃ śaddevā, dvādaśādityāḥ, ekādaśarudrāḥ, daśa lokapālāḥ, aṣṭau vasavaḥ, brahma--viṣṇu--śivasūryāścatvāraḥ kāma dhanada--haṃsa--kāmadhenava ścatvāraḥ ityevamekāśītisaṃkhyakebhyo devebhyaḥ grahādīnāṃ pratidaivataṃ trayodaśāhutihome tripañcāśadadhikamāhutisahasraṃ sampadyate . aṣṭaśatantu hotavyamiti brahmāṇḍapurāṇe vakṣyati . tilādīni catvāryeva havirdravyāṇi ghṛtāktānītyavagantavyam . samidhaḥ, sādhāraṇyādudumbarasya . homādanantaraṃ puṣpopahārānādāya vakṣyamāṇamantrairyathākramaṃ parvatānāvāhayet, tatra merorāvāhanamantraḥ . tvaṃ sarvadevagaṇadhāmanidhe! viruddhamasmadgṛhe'pyamaraparvata! nāśayāśu . kṣemaṃ vidhatsva kuruśāntimanuttamāṃ naḥ sampūjitaḥ paramabhaktimatā mayā hi . tvameva bhagavānīśo brahmā viṣṇurdivākaraḥ . mūrtāmūrtaparaṃ vījamataḥ pāhi sanātanaḥ . yasmāttvaṃ lokapālānāṃ viśvamūrteśca mandiram . rudrādityavasūnāñca tasmācchāntiṃ prayaccha me . yasmādaśūnyamamarairnārībhiśca samaṃ tathā . tasmānmāmuddharāśeṣaduḥkhasaṃsārasāgarāt . evamabhyarcya taṃ meruṃ mandarañcābhipūjayet . atha mandarasya . yasmāccaitrarathena tvaṃ bhadrāśvavarṣakeṇa ca . śobhase mandara! kṣipramataḥ puṣṭikaro bhava . atha gandhamādanasya . yasmāccūḍāmaṇirjambudvīpe tvaṃ gandhamādana! . gandharvavanaśobhāvānataḥ kīrtirdṛḍhāstu me . atha vipulaparvatasya . yasmāttvaṃ ketumālena vaibhrājena vanena ca . hiraṇmayāśvatthaśikhastasmāt puṣṭirdhruvāstu me . atha supārśvasya . uttaraiḥ kurubhiryasmāt sāvitreṇa vanena ca . supārśva! rājase nityamataḥ śrīrakṣayāstu me . evamāmantrya tān sarvān prabhāte vimale punaḥ . snātvātha gurave dadyāt madhyamaṃ parvatottamam . viṣkambhaparvatān dadyādṛtvigbhyaḥ kramaśo nṛpa . gāvodadyāccaturviṃśādatha vā daśa pārthiva! . śaktitaḥ sapta vāṣṭau vā pañca dadyādaśaktimān . ekāṃ vā gurave dadyāt kapilāñca payasvinīm . evamāmantryeti, dānadināt pūrvadivase sarvamidamāmantraṇādi vidhāya gītavāditrādibhirniśāmatibāhya tataḥ prabhāte guruprabhṛtayo vihitasnānādikriyāḥ pūrṇāhutiparyantaṃ sakalakarmaśeṣaṃ samāpya kuṇḍasamīpasthāpitakalasajalena pūrvavadyajamānaṃ snapayeyuḥ . yajamāno'pi śuklāmbaraparidhānaḥ pradakṣiṇīkṛtya vakṣyamāṇamantreṇa yathākramaṃ parvatān pratipādayet . parvatānāmaśeṣāṇāmeṣa eva vidhiḥ smṛtaḥ . ta eva pūjane mantrāsta evopaskarāḥ smṛtāḥ . grahāṇāṃ lokapālānāṃ brahmādīnāñca sarvaśaḥ . svamantreṇaiva sarveṣu homaḥ 5leṣu paṭhyate . upavāso bhavennityamaśaktau naktamiṣyate sarvatrākṣāralavaṇamaśnīyāditi vakṣyamāṇatvādakṣāralavaṇaṃ naktaṃ veditavyam vidhānaṃ sarvaśailānāṃ kramaśaḥ śṛṇu pārthiva! dānakāleṣu ye mantrā parvateṣu ca yatphalam atha mantraḥ annaṃ brahma yataḥ proktamanne prāṇāḥ pratiṣṭhitāḥ . annādbhavanti bhūtāni jagadannena vartate . annameva yatolakṣmīrannameva janārdanaḥ . dhānyaparvatarūpeṇa pāhi tasmānnamonamaḥ . evamācāryādīn, sampūjya tadanujñayā anyebhyo'pi dadyāt tatoyajamāno vedyāṃ pūrvavaddevatāḥ sampūjya namaskuryāt . gurustānvisarjayet, tato yathāśakti brāhmaṇabhojanam kṛtopavāsasya yajamānasya dānadine kṣāralavaṇavarjanaṃ sarvaparvatopaskarāṇāñca brāhmaṇagṛhaprāpaṇaṃ śarkarācaloktaṃ sarvatra draṣṭavyam . anena vidhinā yastu dadyāddhānyamayaṅgirim . manvantaraśataṃ sārdhaṃ devaloke mahīyate . apsarogaṇagandharvairākīrṇena virājitaḥ . vimānena divaḥ pṛṣṭhamāyāti surasevitaḥ . karmakṣayādrājarājyaṃ prāpnotīha na saṃśayaḥ . itthameva matsyapu° . dhānyaparvatādayo'pyatra . brahmāṇḍabhaviṣyapurāṇokto vidhiśca tataḥparaṃ tatra dṛśyaḥ .

dhānyā strī dhanyāka + pṛṣo° . (dhaniyā)khyāte padārthe hemaca° .

dhānyāka na° dhanyāka + svārthe aṇ dhānyamakati aka--kutsitāyāṃ gatau aṇ upa° sa° vā . (dhaniyā) khyāte padārthe dhānyākaṃ tuvaraṃ snigdhamavṛṣyaṃ mūtralaṃ laghu . tiktaṃ kaduṣṇavīryañca dīpanaṃ pācanaṃ smṛtam . jvaraghnaṃ rocanaṃ grāhi svādu pāke, tridoṣanut . tṛṣṇādāhavamiśvāsakāsāmārśaḥkṛmipraṇut . ārdrantu tadguṇaṃ svādu viśeṣāt pittanāśanam bhāvapra° .

dhānyākṛt tri° dhānyaṃ karṣaṇādinā karoti kṛ--kvip vede pūrvapadadīrghaḥ . karṣake rūpantu vījamiva dhānyākṛtaḥ ṛ° 10 . 94 . 13 .

dhānyāmra na° pādāṃśaśālisaṃyuktamabhra baddhvātha kambale . trirātraṃ sthāpayennīre tat klinnaṃ mardayet karaiḥ . kambalādgālitaṃ sūkṣmaṃ vālukārahitañca yat . taddhānyābhramiti proktamabhramāraṇasiddhaye bhāvapra° ukte abhramāraṇopayogivastubhede .

dhānyāmla na° dhānyeṣvabhiṣutamamlam . kāñcike (āmāni) . dhānyāmlaṃ śālicūrṇotthaṃ kodravādikṛtaṃ bhavet . dhānyāmlaṃ dhānyayonitvāt prīṇanaṃ laghu dīpanam . arucau vātarāgeṣusarveṣvāsthāpane hitam bhāvapra° .

[Page 3884b]
dhānyāyana puṃstrī dhanyasya gotrāpatyam kaṇvā° phak . dhanyagotrāpatye .

dhānyāri pu° 6 ta° . dhānyaśatrau asminnarthe śabdakalpadrume triliṅgatoktiḥ prāmādikī ariśabdasya puṃliṅgatvena paravalliṅgaṃ dvandvatatpuruṣayoḥ pā° sūtreṇa tatpuruṣe paravalliṅgasyaivānuśāsanāt .

dhānyārthin tri° arthāccāsannihite pā° tadantācca vārti° ukteḥ puṣkarā° astyarthe ini . dhānyarūpārthaviśiṣṭe striyāṃ ṅīp . kālata ihāsannidhirna deśataḥ tathātve astītyadhikaraṇānvayābhāvāt na iniprasaktiḥ .

dhānyāsthi na° 6 ta° . tuṣe .

dhānyottama pu° dhānyeṣūttamaḥ . śālidhānye rājani° .

dhānva pu° dhanvadeśe bhavaḥ aṇ vopadhatve'pi vede ni° ṭilopaḥ . dhanvadeśodbhave . asito dhānvo rājetyāha śata° vrā° 16 . 4 . 14 . loke tu dhānvana ityeva udakaṃ pārvataṃ vārkṣamairiṇaṃ dhānvanaṃ tathā kāmandakī° .

dhānvantarya tri° dhanvantarirdevatā'sya bā° ṇyat . dhanvantaridevatāke homādau agnīṣomaṃ vaiśvadevaṃ dhānvantaryamanantaram . prajānāṃ pataye caiva pṛthak homo vidhīyate bhā° ānu° 97 a° .

dhāma pu° dhā--bā° man . gaṇadavarbhade devāḥ sādhyāstathā viśve tathaiva ca maharṣayaḥ . yāmā dhāmāśca maudgalyā gandharvāpsarogaṇāḥ bhā° va° 26 a° . pitaro jagataḥ śreṣṭho devānāmapi devatāḥ . te'pi tatra samājagmaryāmā dhāmāśca sarvaśaḥ bhā° śa° 45 a° .

dhāmaka pu° dhānaka + pṛṣo° . māṣaparimāṇe bhāvapra° hemadhānakau ityatra hemadhāmakau iti pāṭhāntaram dhānakaśabde dṛśyam .

dhāmakeśin pu° dhāma jyotīrūpaḥ keśī'styasya ini . jyotirmayakiraṇayukte sūrye divākaraḥ saptasaptirdhāmakeśī virocanaḥ bhā° va° 3 a° .

dhāmacchad pu° dhāmāni chādayati chādi--kvip hrasvaḥ . nyūnānāṃ pūrake atiriktānāṃ samīkārake . dhāmacchadagnirindraḥ yaju° 18 . 76 . vāg vā anuṣṭuv vāga dhāmacchadvācaivāsya tadāpnoti śata° vrā° 10 . 1 . 3 . 10 .

dhāman ma° dhā--manin . 1 gehe 2 dehe 3 tviṣi 4 prabhāve amaraḥ . 5 raśmau 6 sthāne 7 janmani medi° . ā ye dhāmāni divyāni tasthuḥ ṛ° 10 . 13 . 1 putraṃ janaya suśnoṇi dhāma kṣatriyatejasām bhā° ā° 123 a° . 8 tejasi kārśānavaṃ dhāma pataṅgakānteḥ . patatyadho dhāma visāri sarvataḥ māghaḥ . tatra sthāne yogadhāraṇayā'gneyyā dagdhvā dhāmāviśat svakam bhāga° 11 . 3 . 6 . 9 dāmopalakṣite ca dhāmno dhāmno rājaṃstato varuṇa! no muñca yaju° 6 . 22 . 10 parameśvare na° . gururgurutamo dhāma viṣṇusa° . dhāma jyotiḥ nārāyaṇaḥ paraṃ jyotiriti mantravarṇāt bhā° 11 dhane ca dhāmasācamabhiṣācaṃ svarvidam ṛ° 3 . 51 . 2 . dhāma dhanaṃ tadarthibhiḥ saha yojayitārama bhā° .

dhāmanikā strī dhāmanyeva svārthe ka . dhamanyām ratnamālā . dhamanī svārthe aṇ ṅīp . dhāmanī dhamanyāṃ śabdaca° .

dhāmanidhi pu° dhāmāni nidhīyante'smin ni + dhā--ādhāre kip 6 ta° . sūrye jaṭādharaḥ .

dhāmabhāj pu° dhāma yajñasthānaṃ bhajate bhaja--ṇvi 6 ta° . yajñasthānabhāgini deve . dhāmamājo devāḥ pāthobhāg vanaspatiḥ . dhāma vai devā yajñasyābhajanta pāthaḥ pitaraḥ sāṃkhyabrā° 10 . 6 .

dhāmaśas avya° dhāmni dhāmni ityarthe śas . sthāne sthāne ityarthe teṣāmiṣṭāni vihitāni ghāmaśaḥ ṛ° 1 . 164 . 15

dhāmārgava pu° dhāmno'rgaṃ vāti--vā ka . 1 apāmārge amaraḥ 2 pītaghoṣāyām, medi° 3 ghoṣake ca ratnamā° . dhāmārgavasyāpi madanaphalamajjavaduṣayogo viśeṣatastu paraṃ gulmodarakāsaśvāsaśleṣmāmayeṣu suśrutaḥ .

dhāya tri° dhā--ṇa . dhārake dadairduḥkhasya mādṛgbhyo dhāyairāmodamuttamam bhaṭṭiḥ . anityatvāt na kṛdyoge ṣaṣṭhī duḥkhasya dhāyaiḥ poṣakairityanvayo vā jayamaṅgalaḥ .

dhāyas tri° vaserṇita to'nuvṛttau bahihādhāñbhyaśchandasi uṇā° asun yuk māṣavaḥ 1 dhārake bhūrasi bhūmirasyaditirasi viśvadhāyāḥ viśvasya bhuvanasya dhartrī yaju° 13 . 18 . dheṭabhāve asun . 2 pāne ca tuviṣṭamāya dhāyase ṛ° 1 . 130 . 2 tuviṣṭamāya prabhūtāya pānāya dhāyase bhā° .

dhāyu tri° dhā--uṇ yuk . dhārake yasmai dhāyuradadhāḥ ṛ° 3 . 30 . 7 .

dhāyya pu° dhā--karmaṇi ṇyat yuk . 1 purohite dhīyate samidanayā karaṇe ni° ṇyat . 2 sāmadhenyāmṛci strā tato digā° bhavādau yat yalopāllopau . 3 dhāyya tatra bhave tri° yajeti dhāyyārūpaṃ pragāthā yajāmahāḥ yaju019 . 24 .

dhāra na° dhārāyā idam aṇ . 1 varṣodbhavajale divyapānīyaprabhede . tadguṇabhedādi bhāvapra° uktaṃ yathā dhārābhiḥ patitaṃ toyaṃ gṛhītaṃ sphītavāsasā . śilāyāṃ vasudhāyāṃ vā dhautāyāṃ patitañca yat . sauvarṇe rājate tāmre sphāṭike kācanirmite . bhājane mṛṇamaye vāpi sthāpitaṃ dhāramucyate . dhāraṃ nīraṃ tridoṣaghnamanirdeśyarasaṃ laghu . saumyaṃ rasāyanaṃ balyaṃ tarpaṇaṃ hlādi jīvanam . pācanaṃ matikṛnmūrchā tandrādāha śramaklamān . tṛṣṇāṃ harati tat pathyaṃ viśeṣāt prāvṛṣi smṛtam . rājani° tu anyathoktaṃ yathā yadā syādāśvine māsi sūryaḥ svātīviśākhayoḥ . tadāmbujaladairmuktaṃ gāṅgamuktaṃ manīṣibhiḥ . anyadā mṛgaśīrṣādinakṣatreṣu yadambudaiḥ . abhivṛṣṭamidaṃ toyaṃ sāmudramiti saṃjñitam . tayorguṇāḥ . gāṅgaṃ jalaṃ svādu suśītalañca rucipradaṃ pittakaphāpahañca . nirdoṣamiṣṭaṃ laghu tacca nityaṃ guṇādhikaṃ vyomni gṛhītamāhuḥ . sāmudraṃ salilaṃ śītaṃ kaphavātakaraṃ guru . citrāyāmāśvine tacca guṇāḍhyaṃ gāṅgavadbhavet . patitaṃ bhuvi tattoyaṃ gāṅaṃ sāmudrameva vā . svasvāśrayavaśādgacchedanyadanyadrasādikam . dhṛ--ṇic ac . 2 grāvāntare 3 ṛṇe ca medi° bhāve ap . 4 jaladhārāvarṣaṇe hemaca° . 5 khaḍgāderantabhāge 6 gambhīre pu° śabdā° .

dhāraka tri° dhārayati dhāri--ṇvul . 1 adhamarṇe 2 dhāraṇakartari ca . 3 kalase tasya nāmaniruktiḥ devīpu° grahān dhārayate yasmāt mātarāvividhāstathā . duritāni ca nighnanti tana te dhārakāḥ smṛtāḥ 4 yaunau strī kāpi vede ata ittvaṃ na . nigalgalīti dhārakā yaju° 23 . 22 dharati liṅgaṃ dhārakā yoni vedadī° .

dhāraṇa na° dhāri--lyuṭ . 1 dharaṇe 2 vicāraṇe bhāve yuc . 3 buddhibhede 4 rājñāṃ nyāyapathasthito ca strī amaraḥ . 4 yogāṅgabhede strī tallakṣaṇādikaṃ pāta° sū° bhā° uktaṃ yathā yogāṅgānuṣṭhānantu dvidhaiva kāraṇatvaṃ labhate iti yogāṅgānyavadhāryante bhā° yamaniyamāsanaprāṇāyāmapratyāhāradhāraṇādhyānasamādhayo'ṣṭāvaṅgāni pā° sū° . yathākramaṃ eteṣām anuṣṭhānaṃ svarūpañca vakṣyāmaḥ bhā° iti uddeśya teṣāṃ madhye pañcānāṃ lakṣaṇāni pāta° sū° samādhipāde darśayitvā dhāraṇāderlakṣaṇāni vibhūtipāde uktāni tatra dhāraṇāyāḥ lakṣaṇaṃ darśitaṃ yathā uktāni pañca bahiraṅgāni sādhanāni dhāraṇā vaktavyā bhā° ābhāsaḥ
     deśabandhaścittasya dhāraṇā pā° sū° . nābhicakre hṛdayapuṇḍarīke mūrdhni jyotiṣi nāsikāgre jihvāgre ityevamādiṣu deśeṣu vāhye vā viṣaye cittasya vṛttimātreṇa bandha iti bandhodhāraṇā bhā° . prathamadvitīyapādābhyāṃ samādhistatsādhanaṃ coktam tṛtīyapāde tatpravṛttyanuguṇāḥ śraddhotpādahetavo vibhūtayo vaktavyāḥ tāśca saṃyamasādhyāḥ saṃyamaśca dhāraṇādhyāna samādhisamudāya iti vibhūtisādhanatayā pañcabhyaśca yogāṅgebhyo bahiraṅgebhyo'syāṅgatrayasyāntaraṅgatayā viśeṣajñāpanārthamatra trayasyopanyāsaḥ tatrāpi ca dhāraṇādhyānasamādhīnāṃ kāryakāraṇabhāvena niyatapaurvāparyatvāttadanurodhenopanyāsakrama iti prathamaṃ dhāraṇā lakṣaṇīyetyāha uktānīti deśeti ādhyātmikadeśamāha . nābhicakra iti . ādiśabdena tālvādayo grāhyāḥ bandhaḥ sambandhaḥ . bāhyadeśamāha bāhyaiti . bāhye ca na svarūpeṇa cittasya sambandhaḥ sambhabatītyuktaṃ vṛttimātreṇa iti atrāpi purāṇam prāṇāyāmena pabanaṃ pratyāhāreṇa cendriyam . vaśīkṛtya tataḥ kuryāccittasthānaṃ śubhāśraye śubhāśrayā bāhyā hiraṇyagarbhavāsavaprajāpati prabhṛtayaḥ idañca tatroktam . mūrtaṃ bhagavatorūpaṃ sarvopāśrayaniṣpṛham . eṣā vai dhāraṇā jñeyā yaccitaṃ tatra dhāryate . tacca mūrtaṃ harerūpaṃ tadvicintya narādhipa! . tat śrūyatāmanādhārā dhāraṇā nopapadyate . prasannavadanaṃ cāru padmapatranibhekṣaṇam . sukapolaṃ suvistīrṇalalāṭa phalakojvalam . samakarṇāntavinyastacārukuṇḍalabhūṣaṇam . kambugrīvaṃ suvistīrṇaṃ śrīvatsāṅkitavakṣasam . valīvibhaṅginā magranābhinā codareṇa ca . pralambāṣṭabhūjaṃ viṣṇu matha vāpi caturbhujam . samasthitorujaṅghañca svastikāṅghri karāmbujam . cintayed brahmabhūtaṃ taṃ pītanirmalavāsasam . kirīṭahārakeyūrakaṭakādivibhūṣitam . śārṅgacakragadākhaḍgaśaṅkhākṣavalayānvitam . cintayettanmayo yogī samādhāyātmamānasam . tāvat yāvat dṛḍhībhūtā tatraiva nṛpa! dhāraṇā . etadātiṣṭhato'nyadvā svecchayā karma sarvataḥ . nāpayāti yadā cittaṃ siddhāṃ manyeta tāṃ tadeti vivṛtiḥ . sāṃ° sūtrokte pūraṇarecakakumbhakākhyaprāṇanirodharūpe cittavaśīkaraṇe 5 prāṇāyāmabhede ca . yathā dhyānasyāpi sādhanānyāha bhā° dhāraṇāmanasvakarmaṇā tatsiddhiḥ sāṃ° sū° vakṣyamāṇena dhāraṇāditrayeṇa dhyānaṃ bhavatītyarthaḥ . dhāraṇāditrayaṃ kramāt sūtratrayeṇa lakṣayati . nirodhaśchardividhāraṇābhyām sū° prāṇasyeti prasiddhyā labhyate . pracchardanavidhāraṇābhyāṃ vā prāṇasyeti yogasūtre bhāṣyakāreṇa prāṇāyāmasya vyākhyātatvāt . chardiśca vamanam . vidhāraṇaṃ tyāga iti yāvat . tena pūraṇarecana yorlābhaḥ . dhāraṇañca kumbhakam . tathā ca prāṇasya pūrakarecakakumbhakairyo nirodho vaśīkaraṇaṃ sā dhāraṇetyarthaḥ . āsanādeḥ svaśabdena paścāllakṣaṇīyatayāsūtre pariśeṣata eva dhāraṇāyālakṣyatvalābhāddhāraṇāpadaṃ nopāttam . cittasya dhāraṇā tu samādhivaddhyānaśabdenaiva gṛhītetyuktam pra° bhā° . dhārayettatra cātmānaṃ dhāraṇāṃ dhārayan budhaḥ yājña° prāṇāyamaviśeṣarūpasya dhāraṇātmakatvamuktam vyākhyātañcaitat tatra ca hṛdyātmānaṃ manīgocaratayā dhārayet . tathā dhāraṇāñca dhārayeddhāraṇāsvarūpañca jānvagrabhramaṇena choṭikādānakālomātrā tābhiḥ pañcadaśamātrābhiradhamaḥ prāṇāyāmastriṃśadbhirmadhyamaḥ . pañcacatvāriśadbhiruttama ityevamprāṇāyāmatrayātmikaikā dhāraṇā . tāstisro yogaśabdavācyāstāṃśca dhārayet . yathoktamanyatra saṃbhrāmya choṭikāndadyātkarāgrañjānumaṇḍale . mātrābhiḥ pañcadaśabhiḥ prāṇāyāmo'dhamaḥ smṛtaḥ . madhyamodviguṇaḥ śreṣṭhastriguṇodhāraṇā tathā . tribhistribhiḥ smṛtaikaikā tābhiryogastathaiva ceti . dhāraṇātmakayogābhyāse prayojanamāha antardhānaṃ smṛtiḥ kāntirdṛṣṭiḥ śrotrajñatā tathā . nijaṃ śarīramutsṛjya parakāyapraveśanam . arthānāñchandataḥ sṛṣṭiryogasiddheśca lakṣaṇam . siddhe yoge tyajandehamamṛtatvāya kalpate mitākṣarā kṛtā . vahnipu° dhāraṇāsvarūpabhedādikamanyathoktaṃ yathā agniruvāca dhāraṇā manasodhyeye saṃsthitidhyanivaddvidhā . mūrtāmūrtaharidhyānaṃ manodhāraṇato harau . yadbāhyāvasthitaṃ lakṣyaṃ tasmānna calate manaḥ . tāvat kālaṃ pradeśeṣu dhāraṇā manasi sthitiḥ . kālābadhi paricchinnaṃ dehe saṃsthāpitaṃ manaḥ . na pracyavati yallakṣyāddhāraṇā sā'bhidhīyate . dhāraṇā dvādaśāyāmā dhyānaṃ dvādaśa dhāraṇāḥ . dhyānaṃ dvādaśakaṃ yāvatsamādhirabhidhīyate . dhāraṇābhyāsayuktātmā yadi prāṇairvimucyate . kulaikaviṃśamuttārya svaryāti paramaṃ padam . yasmin yasmin bhavedaṅge yogināṃ vyādhisambhavaḥ . tattadaṅgaṃ dhiyā vyāpya dhārayettattvadhāraṇam . āgneyī vāruṇī caiva aiśānī cāmṛtātmikā . sāgniḥ śikhā phaḍantā ca viṣṇoḥ kāryā dvijottama! . nāḍībhirvikaṭaṃ divyaṃ śūlāgraṃ vedhayecchubham . pādāṅguṣṭhāt kapālāntaṃ raśmimaṇḍalamāvṛtam . tiryak cādhordhabhāgebhyaḥ prayāntyo'tīva tejasā . cintayet sādhakendrastaṃ yāvat sarvaṃ mahāmune! . bhasmībhūtaṃ śarīraṃ svantataścaivopasaṃharet . śītaśleṣmādaya stāpā vinaśyanti dvijā'samāḥ . śirogrīvākare caiva kaṇṭhe coromukhe smaret . dhyāyedacchinnacittātmā payo bhūtena cātmanā . sphuracchokarasaṃsparśaprabhūte himagāmbubhiḥ . dhārābhirakhilaṃ viśvamāpūrya bhuvi cintayet . brahmarandhrācca saṃkṣomādyāvadādhāramaṇḍalam . suṣumṇāntargato bhūtvā saṃpūrṇendukṛtālayam . saṃplāvya himasaṃsparśatoyenāmṛtamūrtinā . kṣutpipāsākramaprāyasantāpaparipīḍitaḥ . dhārayedvāruṇīṃ mantrī tuṣṭyarthaṃ cāpyatantritaḥ . vāruṇī dhāraṇā proktā aiśānīṃ ghāraṇāṃ śṛṇu . vyomni brahmamaye padme prāṇāpāne kṣayaṅgate . prasādaṃ cintayed viṣṇoryāvaccintā kṣayaṃ gatā . mahātārañjapet sarvaṃ tato vyāpaka īśvaraḥ . ardhenduṃ paramaṃ śāntaṃ nirābhāsannirañjanam . asatyaṃ satyamābhāti tāvatsarvaṃ carācaram . yāvat svasyandarūpantu na dṛṣṭaṃ guruvaktrataḥ . dṛṣṭe tasmin pare tattve ābrahma sacarācaram . pramātṛmānameyañca dhyānahṛtpadmakalpanam . mātṛmodanakṛt sarvaṃ japahomārcanādikam . viṣṇumantreṇa vā kuryādamṛtāṃ dhāraṇāṃ vadet . saṃpūrṇendunibhaṃ dhyāyet kamalaṃ tattrimūrtikam . śiraḥsthaṃ cintayed yatrācchaśāṅkāyutavarcasam . sampūrṇamaṇḍalaṃ vyomni śivakallolapūrṇitam . tathā hṛtkamale dhyāyettanmadhye svatanuṃ smaret . sādhako vigatakleśo jāyate ghāraṇādibhiḥ . 374 a° . kāśīkha° 42 a° viśeṣo'trokto yathā prāṇāyāmadviṣaṭkena pratyāhāra udāhṛtaḥ . pratyāhārairdvādaśabhirdhāraṇā parikīrtitā . bhavedīśvarasaṅgatyai dhyānaṃ dvādaśadhāraṇam pratyāhāreṇa sampanno dhāraṇāmatha cābhyaset . hṛdaye pañcabhūtānāṃ dhāraṇaṃ yat pṛthak pṛthak . manaso niścalatvena dhāraṇā sā'bhidhīyate . haritālanibhāṃ bhūmiṃ sālaṅkārāṃ samedhasam . catuṣkoṇāṃ hṛdi dhyāyedeṣā syāt kṣitidhāraṇā . kaṇṭhe'mbu tattvamardhendunibhaṃ viṣṇusamanvitam . vakāravījaṃ kundābhaṃ dhyāyennambu jayediti . tālusthamindragopābhaṃ trikoṇaṃ rephasaṃyutam . rudreṇādhiṣṭhitaṃ tejodhyātvā vahniṃ jayediti . vāyutattvaṃ bhruvormadhye vṛttamañjanasannibham . yaṃ vījamīśadaivatyaṃ dhyāyedvāyuṃ jayediti . ākāśañca marīcidhārasadṛśaṃ yadvrahmarandhrasthitaṃ yannāthena sadāśivena sahitaṃ śāntaṃ hakārākṣaram . prāṇaṃ tatra vilīya pañcaghaṭikaṃ cittānvitaṃ dhārayedeṣā mokṣakapāṭanapaṭuḥ proktā nabhodhāraṇā . stambhanī plāvanī caiva śodhanī bhāmanī tathā . śamanī ca bhavantyetā bhūtānāṃ pañca dhāraṇāḥ vṛ° saṃ° ukte jalasūcake vāyuviśeṣadhāraṇādyātmake 6 yogabhede ca jyaiṣṭhasite'ṣṭamyādyāścatvāro vāyudhāraṇādivasāḥ . mṛduśubhapavanāḥ śastāḥ snigdhavanasthagitagaganāśca . tatraiva svātyādye vṛṣṭe bhacatuṣṭaye kramānmāsāḥ . śrāvaṇapūrvā jñeyāḥ parisrutā dhāraṇāstāḥ syuḥ . yadi tāḥ syurekarūpāḥ śubhāstataḥ sāntarāstu na śivāya . taskarabhayadāḥ proktāḥ ślokāścāpyatra vāsiṣṭhāḥ . savidyutaḥ sapṛṣataḥ sapāṃśūtkaramārutāḥ . sārkacandraparicchannā dhāraṇāḥ . śubhadhāraṇāḥ . yadā tu vidyutaḥ śreṣṭhāḥ śubhāśāpratyupasthitāḥ . tadāpi sarvasasyānāṃ vṛddhiṃ brūyādvicakṣaṇaḥ . sapāṃśuvarṣāḥ sāpāśca śubhā bālakriyā api . pakṣiṇāṃ sukharā vācaḥ krīḍā pāṃśujalādiṣu . ravicandrapariveṣāḥ snigdhā nātyantadūṣitāḥ . vṛṣṭistadāpi vijñeyā sarvasasyābhivṛddhaye . meghāḥ snigdhā saṃhatāśca pradakṣiṇagatikriyāḥ . tadāsyānmahatī vṛṣṭiḥ sarvasasyārthasādhikā 22 a0

dhāraṇī strī dhāri--lyuṭ . 1 sthairye śārīrikadhāraṇī śithilān daśaku° . 2 nāḍikāyāṃ 3 buddhānāṃ mantrabhede medi° 4 śreṇyām hemaca° .

dhāraṇīya tri° dhāri--karmaṇi anīyar . 1 dhārye 2 dharaṇīkande pu° rājani° .

dhāraṇīyayantra na° dhāryate dhāri--karmaṇi anīyar karma° . dhārye devatābhedānāṃ yantrabhede tacca pūjāyantrādvilakṣaṇaṃ sāradāyāṃ 24 paṭale dṛśyam . tallekhanadravyādi tatroktaṃ yathā kāśmīrarocanālākṣāmṛgebhamadacandanaiḥ . vilikheddhemalekhanyā yantrāṇyetāni deśikaḥ . niṣiddhayantramuktam bhūmispṛṣṭaṃ śavaspṛṣṭaṃ dagdhaṃ nirmālyasaṅgatam . viśīrṇaṃ laṅghitaṃ mantrī yantraṃ jātu na dhārayet mantramahīdadhau 19 taraṅge . tallekhanaprakāradravyādikamuktaṃ tatraiva dṛśyam . vistarabhayāt na likhitaṃ karmabhede sāmānyatolekhanadravyādikaṃ 25 taraṅge tatroktaṃ yathā candanaṃ rācanā rātrirgṛhadhūmaścitābhavaḥ . aṅgāro'ṣṭaviṣāṇīti śāntyādau yantralekhane . pūrvoktalekhanadravyaṃ gṛhṇīyāttadapi dhruvam . pippalaṃ maricaṃ śuṇṭhī śyenaviṣṭhātha citrakaḥ . gṛha dhūmonmattarasau lavaṇañca viṣāṣṭakam . śāntau vaśye likhedbhūrje stambhane dvīpicarmaṇi . kharacarmaṇi vidveṣe uccāṭe dhvajavāsasi . narāsthani likhedyantraṃ māraṇa mantravittamaḥ . ye tvādhārāḥ smṛtā yantrataraṅge te'pi sammatāḥ .

dhāraya tri° dhāri--ṇa . dhārake dhārayaiḥ kusumormīṇām bhaṭṭiḥ .

dhārayitṛ tri° dhāri--tṛc . 1 dhāraṇakartari tvaṃ hi dhārayitā śreṣṭha! kurūṇāṃ kurusattama! bhā° u° 94 a° . striyāṃ ṅīp . sā ca 2 pṛthivyāṃ strī śabdaratnā° .

dhārayiṣṇu tri° dhṛ--ṇic vede ni° iṣṇuc . dhāraṇaśīle dṛṣadaḥ dhārayiṣṇapaḥ si° kau° loke'pi kvacit iṣṇuc . śāstraṃ prajñā dhṛtirdākṣyaṃ prāgalbhyaṃ dhārayiṣṇutā . utsāho vāgmitā dārdyamāpatkleśasahiṣṇutā . prabhāvaḥ śucitā maitrī tyāgaḥ satyaṃ kṛtajñatā . dayā śīlaṃ damaśceti guṇāḥ sampattihetavaḥ kāma° .

dhārayu tri° dhāramabhiṣavamicchati kyac vede° ni° na dīrghaḥ kyaśchandasi pā° u . 1 abhiṣavaṇakāme tvaṃ somāsi dhārayurmandraḥ ṛ° 9 . 67 . 1 dhārayurabhiṣavaṇakāmaḥ bhā° dhārayudhāṃrāvān matvarthīyoyuriti bhāṣye pakṣānvare vyākhyānāt 2 dhārāvati ca .

dhāravāka tri° dhāryate dhāri--karmaṇi ac dhāro dhāryo vākaḥ stotraṃ yena . stotradhārake ṛtvigādau dhāravākeṣvṛjugātha ṛ° 5 . 44 . 5 .

dhārā strī dhāryante aśvā atra anayā vā dhāri--aṅ . aśvānāṃ 1 gatibhede amaraḥ . aśvaśabde dṛśyam anyatra ca aśvānāntu gatirdhārā bibhinnā sā ca pañcadhā . āskanditaṃ dhauritakaṃ recitaṃ valgitaṃ plutam . dhauritaṃ valgitaṃ dhārāplutamuttejitaṃ kramāt . uttāritaṃ ceti pañca śikṣayet turagaṃ gatīḥ . utterito'tivegāndho na śṛṇoti na paśyati . dhauritaṃ gatimātre yadyojitaṃ balgitaṃ puraḥ . agrakāyasamullāsāt kuñcitāsyaṃ natatrikam . uttejitaṃ madhyavegaṃ yojanaṃ ślathavalgayā . pūrvāparonnamanataḥ kramāduttāraṇaṃ plutam aśvaśāstre tu saṃjñāntareṇoktāḥ . gatiḥ pulā catuṣkā ca tadvanmadhya javā parā . pūrṇavegā tathā cānyā pañca dhārā prakīrtitāḥ . ekaikā trividhā dhārā hayaśikṣāvidhau matā . lamvī madhyā tathā dīrghā jñātvaitā yojayet kramāditi dhārāḥ prasādhayitumavyatikīrṇarūpāḥ māghaḥ . 3 sainyāgrimaskandhe 4 avicchinnasantatyā dravadravyasya prapāte 5 khaḍagāderniśitamukhe 6 pāṣāṇabhede 7 ṛṇe ca pu° medi° . 8 yaśasi 9 ativṛṣṭau 10 samūhe ca śabdaratnā° 11 praśānte 12 utkarṣe 13 rathacakre strī hema° . 14 dākṣiṇātyapurabhede strī viśvā uta tvayā vayaṃ dhārā udanyā iva ṛ° 2 . 7 . 3 ghṛtasya dhārā upayanti visrutaḥ ṛ° 1 . 125 . 4 dhārāṃ śitāṃ rāmaparaśvadhasya raghuḥ . dhruvaṃ sa nīlotpalapatradhārayā śamīlatāṃ chettumṛṣirvyavasyati śaku° . dhārā javena patitā jaladodarebhyaḥ mṛccha° . tau hanyamānau nārācairdhārābhiriva parvatau rāmā° 6 . 19 a° . atha māheśvarīṃ ghārāṃ samāsādya dharādhipaḥ bhā° va° 85 a° . vasoḥ pavitramasi śatadhāram yaju° 1 . 3 dhārādharaśabde dṛśyam . 15 janapravāde 16 vāci niru° vṛṣā° ādyudāttatā 17 varṣaṇe pu° dhārayuḥ .

dhārākadamba pu° dhārākālopalakṣitaḥ kadambaḥ . prāvṛṭkāle puṣpavati kadambabhede hemaca° .

dhārāgaha na° jaladhārāyuktaṃ gṛham . (phoārā) jalasrāvayantrayukte gṛhe dhārāgṛheṣvātapamṛddhimantaḥ raghuḥ . dhārāgṛhe pragalitodakadurdinābhe klāntaḥ śayīta salilānilaśītakukṣau suśrutaḥ .

dhārāṅkura pu° dhārāyā aṅkura iva . 1 śīkare 2 karakākhye ghanopale 3 nāśīre ca medi° .

dhārāṅga pu° dhārā aṅgamivāsya . 1 khaḍge 2 tīrthabhede ca hemaca0

dhārāṭa puṃstrī dhārāyai aṭati dhārayā vā aṭati aṭa--ac 1 cātakakhage 2 aśve ca striyāṃ jātitvāt ṅīṣ . 3 meghe pu° ca śabdaratnā° .

dhārādhara pu° dhārāṃ dharati dhṛ--ac . 1 meghe 2 khaḍge ca medi° . dhārādhara! dharā vāridhārayā paripūryate . khagacañcupuṭadroṇīpūraṇe tava kaḥ śramaḥ cātakāṣṭakam pratyagṛhṇāt prahṛṣṭātmā dhārādharamivācalaḥ bhā° vi° 64 a0

dhārāpāta pu° 6 ta° . jaladhārāyāḥ patane . dhārāpātaistvamiva kamalānyabhyavarṣan mukhāni megha° .

dhārāpūpa na° dhārākhyam apūpam . apūpabhede ghṛtamiśrā kanikyā yā dugdhenāloḍitā tu sā . dhārākhyāpūpaka sājye pakvaṃ khaṇḍena yojayet . dhārāpūpaṃ sumadhuraṃ vṛṣyaṃ pittaharaṃ param . susnigdhaṃ rocanaṃ hṛdyamatyarthaṃ vātanāśanam bhāvapra° .

[Page 3889a]
dhārāphala pu° dhārā asidhāreva phale'sya . madanavṛkṣe rājani0

dhārāyantra na° dhārāyā jaladhārāyāḥ prasravārthaṃ yantram . (phoārā) iti khyāte jalaprasravayantrabhede dhārāyantrajalābhiṣekakaluṣe dhautāñjane locane amaruśatakam .

dhārāla tri° dhārā astyasya sidhmā° lac . dhārāyukte khaḍgādau

dhārāvani strī dhārāyā avaniriva . vāyau trikā° . paravalliṅgatvāt strītvameva yuktaṃ puṃstvoktiḥ prāmādikī .

dhārāvara pu° dhārayā jaladhārayā āvṛṇotyākāśam vṛac 3 ta° . meghe dhārāvarā maruto dhṛṣṇvojasaḥ ṛ° 2 . 34 . 1 .

dhārāvarṣa pu° dhārayā santatyā avicchedena varṣaḥ . avicchedena varṣaṇe . adhārāvarṣadurdinam raghuḥ .

dhārāvāhin tri° dhārayā santatyā vahati vaha--ṇini . 1 santatyā pātuke krameṇāvicchedena 2 jāyamāne ca . svārthe ka . dhārāvāhiko'pyatrārthe kiñca siddhānte dhārāvāhikabuddhisthale na jñānabhedaḥ vedāntapa° .

dhārāviṣa pu° dhārāyāṃ viṣamasya dhāraiva viṣamasya prāṇahārakatvāt vā . khaḍge trikā° .

dhārāsampāta pu° dhārāṇāṃ samyak pātaḥ . mahāvṛṣṭau avicchinnavarṣaṇe amaraḥ .

dhārāsnuhī strī dhārāyutā snuhī śākata° . tridhārāyāṃ snuhyām (tekāṃṭā siju) . rājani° .

dhārin pu° dhṛ--ṇini . 1 pīluvṛkṣe . 2 dhāraṇakartari . jaṭādharaḥ . 3 granthārthadhāraṇāvukte ca tri° ajñebhyo granthinaḥ śreṣṭhāgranthibhyo dhāriṇo varāḥ manuḥ . striyāṃ ṅīp . sā ca 4 dharaṇyāṃ śabdara° . 5 śālmalīvṛkṣe strī śabdaca° . dhāra ṛṇamastyasya śodhyatvena ini . 6 adhamarṇe tri striyāṃ ṅīp .

dhāru tri° dheṭa--ru . pānaśīle jaṭādharaḥ .

dhāreśvarī strī dhārākhyapuryā īśvarī . dhārāpurīsthe devībhede

dhāroṣṇa na° dhārāyāṃ dohanena nirgamakāle uṣṇam . dohanenoṣṇadhārayā sadyaḥ patite dugdhe . dhāroṣṇantvamṛtaṃ payo bhramaharaṃ nidrākaraṃ kāntidaṃ vṛṣyaṃ vṛṃhaṇamagnivardhanamatisvādu tridoṣāpahamiti rājani° .

dhārtarājña puṃstrī dhṛtarājño'patyam aṇ upadhālopaḥ . dhṛtarāṣṭrāpatye striyāṃ ṅīp .

dhārtarāṣṭra puṃstrī dhṛtarāṣṭrasyāpatyam aṇ . 1 duryoghanādau 2 duḥśalāyāṃ strī ṅīp . 3 dhṛtarāṣṭrasarpavaṃśodbhave nāgabhede pu° strī . dhṛtarāṣṭre surājadeśe bhavaḥ aṇ . 4 kṛṣṇavarṇacañcacaraṇayute śvetavarṇe haṃsabhede pu° strī (gaṃḍohāṃsa) amaraḥ sarvataḥ striyāṃ ṅīp . satpakṣā madhuragiraḥ prasādhitāśā madoddhatārambhāḥ . nipatanti dhārtarāṣṭrāḥ kālavaśānmedinīpṛṣṭhe veṇyām . atra śaratsamayavarṇanāśaṃsayā haṃsā dhārtarāṣṭrā iti vyapadiśyante veṇī° duryodhanādayastatra vyaṅgyārthāḥ . dhṛtarāṣṭrasya putrāṇāmānupūrvyeṇa kīrtaya iti janamejayapraśne duryoghanoyuyutsuścetyādyupakrame vaiśyāputro yuyutsuśca dhārtarāṣṭraḥ śatādhikaḥ . etadekaśataṃ rājan! kanyā caikā prakīrtitā bhā° ā° 67 a° . uktesteṣāṃ tatsutatvam .

dhārtarāṣṭrapadī strī dhārtarāṣṭrasya haṃsabhedasya pāda iva mūlamasyāḥ antalope kumbhapa° ṅīṣi padbhāvaḥ . haṃsapadīlatāyāṃ rājani° .

dhārtreya puṃstrī ghṛtāyā apatyam dvyacaḥ pā° ḍhak . dhṛtāyā apatye striyāṃ ṅīp . tataḥ yaudheyādi° svārthe añ . tatrārthe

dhārma tri° dharmasyedam aṇ . 1 dharmasambandhini striyāṃ ṅīp dhārmī tanurakilviṣī bhā° ā° 60 a° . prācurye aṇ . 2 dharmamaye ca . yaścādāya yasmin dharme tejomayo'mṛtamayaḥ puruṣo yaścāyamadhyātmaṃ dhārmastejomayo'mṛtamayaḥ puruṣaḥ śata° brā° 14 . 5 . 5 . 11 .

dhārmapata tri° dharmapaterapatyādi aśvapatyā° aṇ . 1 dharmapatisambandhini striyāṃ ṅīp .

dhārmapattana tri° tatra bhavaḥ aṇ . 1 dharmapattanabhave 2 kolake gandhadravye na° hemaca° .

dhārmika tri° dharmaṃ veda tacchāstramadhīte vā dharmaṃ carati āsevate vā ṭhak . 1 dharmaśīle 2 dharmāsevake . caraṇamihāsevā tena daivavaśāt dharme pravṛtto'pi durvṛtto na dhārmika iti si° kau° . vibhāgaśīlo yo nityaṃ kṣamāyuktodayā paraḥ . devatātithibhaktaśca gṛhasthaḥ sa tu dhārmikaḥ iti dakṣoktalakṣaṇayuktasyaiva dharmikapadavācyatvanirṇayaḥ . ācāryaputraḥ 1 śuśrūṣu 2 rjñānadī 3 dhārmikaḥ 4 śuciḥ 5 āptaḥ 6 śakto 7 'rthadaḥ 8 sādhuḥ svo 10 'dhyāpyā daśa dharmataḥ manuḥ . tataḥ purohitā° bhāve yak . dhārmikya dharmānuśīlane na° .

dhārmiṇa na° dharmiṇāṃ mamūhaḥ bhikṣādigaṇe dharman dharmin iti pāṭhāntarasya sattvāt aṇ inaṇyanapatye pā° inaḥ prakṛtibhāve na nalopaḥ . dharmavatāṃ samūhe .

dhārmiṇeya puṃstrī dharmiṇyāḥ apatyam śubhrā° ḍhak . dharmiṇyāḥ apatye striyāṃ ṅīp .

dhārmyāyaṇa puṃstrī dharmyasya gotrāpatyam aśvā° phañ . dharmyasya gotrāpatye striyāṃ gotratvena jātitvāt ṅīṣ .

[Page 3890a]
dhārya tri° dhāri--ṇyat . dhāraṇīye dhāryaḥ kathaṅkāramahaṃ bhavatyā viyadvihārī vasudhaikagatyā naiṣa° . kāryañca tasya daśadhā hāryaṃ dhāryaṃ prakāśyañca sā° kā° evaṃ dhāryam apyantaḥkaraṇāditrikasya prāṇādilakṣaṇayā vṛttyā śarīraṃ tacca pārthivādi pāñcabhautikaṃ śabdādīnāṃ pañcānāṃ samūhaḥ pṛthivīti te ca pañca divyādivyatayā daśeti dhāryamapi daśadhā sā° kau° .

dhārṣṭya na° dhṛṣṭasya bhāvaḥ karma vā ṣyañ . prāgalbhye nirlajjatve . dhārṣṭyametattayorvipra! matto yattu karagrahaḥ . aho dhārṣṭyamaho dhārṣṭyaṃ tayoḥ kṣatriyavīrayoḥ harivaṃ° 306 a0

dhārṣṇaka na° dhṛṣṇornṛpasya putrabhede dhṛṣṇostu dhārṣṇakaṃ kṣatraṃ raṇe dhṛṣṭaṃ babhūva ha harivaṃ° 15 a° .

dhāva jave śuddhau aka° śuddhīkaraṇe saṃmārjane ca saka° bhvā° ubha° seṭ . svaritet pā° . dhāvati dhāvate adhāvīt adhāviṣṭa dadhāva--ve . sārvadhātuke parataḥ vegagatau sartyādeśastu para° . anenaivopapattau tadādeśavidhānaṃ vegagatau sarateḥ sārvadhātuke prayogavāraṇārthaṃ śabdastome ātmanepadatvoktiḥ mudrādoṣāt . gacchati puraḥśarīraṃ ghāvati paścādasaṃsthitaṃ cetaḥ śaku° . retaḥ siktamadhāvat ai° brā° . adhāvīccārisaṃmukham bhaṭṭiḥ . yathā parāñcaṃ dhāvantamanulipseta śata° brā° 3 . 2 . 1 . 36 . divaspṛṣṭe dhāvamānaṃ suparṇam atha° 13 . 2 . 37 satataṃ dhāvamānaśca cintamāno viśāmpate! bhā° va° 188 a° . jave asya na udittvam tena dhāvitvā dhāvita ityādi diśaścatasraḥ sahasā pradhāvitāḥ bhā° śa° 20 a° . vanāntare toyamiti pradhāvitāḥ . ṛtusaṃ° anyatrārthe udit dhāvitvā dhautvā dhauta ityādi . bāhyodyānasthit haraśiraścandrikādhautaharmyā dhautāpāṅgaṃ haraśaśirucā megha° . tuṣārasrutidhautaraktam kumā° . prādyupasargapūrvakastu tattadupasargadyotārthayukte dhāvane .

dhāvaka pu° dhāvati vastrādikaṃ mārṣṭi dhāva--ṇvul . 1 rajake 2 vastrādiprakṣālake 3 śīghragāmini (dhāuḍiyā) ca tri° 4 nāgānandaratnāvalīkārake kavibhede pu° śrīharṣāderdhāvakādīnāmiva dhanam kāvyapra° . prathitayaśasāṃ dhāvakasaumilla kaviputrādīnāṃ prabandhānatikramyeti mālavikāgnimitram .

dhāvana na° dhāva--bhāve lyuṭ . 1 śīghragamane 2 prakṣālane ca . surasādihiṃtastatra dhāvane pūraṇe tathā suśrutaḥ . ucchiṣṭaṃ neva bhuñjīyāṃ na kuryāt pādadhāvanam bhā° va° 65 a° .

[Page 3890b]
dhāvani strī dhāva--ani . 1 pṛśniparṇyām amaraḥ . 2 kaṇṭakāryāṃ rājani° . svārthe ka dhāvanikā tatrārthe ratnamā° vā ṅīp . dhāvanī tayorarthayoḥ medi° 3 dhātakyāṃ rājani0

dhāsas pu° dhā--vahihādhāñbhyaśchandasi uṇā° asun pacivacibhyāṃsuṭ ca uṇā° yuṭo'nuvṛttiḥ ujjaladattaḥ sādhavastu vaserṇit uṇā° ityato ṇito'nuvṛttimāha na yuṭa iti bhedaḥ tena tanmate dhāyā ityeva . ghāyasśabde dṛśyam . parvate ujjaladattaḥ .

dhāsi pu° dhārayati prāṇān dhā--vā asi . anne niru° sadyaścidyā duduhe bhūri dhāseḥ ṛ° 3 . 57 . 1 dhāserannasyaḥ bhā° mahīṃ mitrasya varuṇasya dhāsim 10 . 30 . 1 .

dhi dhṛtau tu° para° saka° aniṭ . dhiyati adhaiṣīt . didhāya .

dhik avya° dhakka--nāśane dhā--dhāraṇe vā bā° ḍikan . 1 apakāraśabdairbhayotpādane 2 nirbhartsane 3 nindāyāñca . etadyoge nindāviṣayavācakaśabdāt dvitīyā . dhik dhik śakrajitaṃ prabodhitavatā kiṃ kumbhakarṇena vā sā° da° . dhigastu tṛṣṇātaralaṃ bhavanmanaḥ naiṣa° . nindanīyaparatve na dvitīyā kintu prathamaiva . dhiṅmātā mama kaikeyī yayā pāpamidaṃ kṛtam rāmā° ayo° 82 sa° .

dhikkṛ dhik + nindane kṛ--karaṇe prādisa° ubha° saka° aniṭ . dhikkaroti dhigakārṣīt dhikcakāra . dhikkṛtaḥ (tiraskṛtaḥ) dhikkāraḥ dhikkriyā ityādi .

dhikṣa sandīpane saka° kleśe jīvane aka° bhvā° ātma° seṭ . dhikṣate adhikṣiṣṭa didhikṣe .

dhigdaṇḍa pu° dhigiti daṇḍaḥ . nirbhartsanarūpe daṇḍe vāgdaṇḍaṃ prathamaṃ kuryāt dhigdaṇḍaṃ tadanantaram manuḥ .

dhigvaṇa puṃstrī manūkte saṅkīṇajātibhade brāhmaṇādugrakanyāyā māvṛto nāma jāyate . ābhīro'mbaṣṭhakanyāyāmāyogavyāntu dhigvaṇaḥ manuḥ . śūdreṇa vaśyāyāmutpannā āyogavī tasyāṃ brāhmaṇāddhigvaṇo jāyate kullū° . dhigvaṇānāṃ carma kāryaṃ veṇānāṃ bhāṇḍavādanam manunā tadvṛttiruktā .

dhita tri° dhā--kta chāndaso na hiḥ . hite nihite . śruṣṭīvānaṃ dhitāvānam ṛ° 3 . 27 . 2 dhṛte ca .

dhiti strī dhi--dhṛtau ktin . dhāraṇe

dhipsu tri° danbha--san iḍabhāvabhakṣe dambha icca abhyāsalopaḥ tataḥ u . dambhitumicchau vañcayitumicchau bhūyastaṃ dhipsumāhūya rājaputraṃ didambhiṣuḥ bhaṭṭiḥ .

[Page 3891a]
dhiyasāna tri° dhi--dhāraṇe vede bā° asānac kicca . dhārake sa tvaṃ na indra dhiyasānaḥ ṛ° 5 . 33 . 2 dhiyasānaḥ dhārayan bhā° .

dhiyāmpati pu° 6 ta° aluksamā° . vṛhaspatau trikā° .

dhiyāyat tri° ī--kāntau (icchāyām) śatṛ yan 3 ta° chāndasaḥ aluksamā° . karmaṇa icchati eṣa purū dhiyāyate vṛhate devatātaye ṛ° 9 . 15 . 2 dhiyāyate karmaṇa icchate dvitīyārthe tṛtīyāyāḥ chāndaso'luk bhā° .

dhiyāyu tri° dhi--dhāraṇe dhīyate jñāyate anayā dhi--bā° karaṇe śa dhiyā tāṃ prajñāmātmanaḥ icchati kyac kyacaśchandasi pā° u . ātmanaḥ prajñākāmaśīle . viprāso vā dhiyāyavaḥ ṛ° 1 . 8 . 6 .

dhiyāvasu tri° dhiyā karmaṇā vasu yasmāt vede aluksa° . karmaṇā vasunimitte devabhede sarasvatīrūpā devataiva dhiyāvasuḥ . yajñaṃ vaṣṭu dhiyāvasuḥ ṛ° 1 . 3 . 10 karmahetudhananimittabhū tāyā vāgadevatāyāstathāvidhaṃ dhananimittatvamāraṇyakāṇḍevāgvai dhiyāvasuḥ śrutyā vyākhyātam bhā° .

dhiva prīṇane gatau ca saka° svā° para° seṭ idit sārvadhātuke dhiḥ ādeśaḥ . dhinoti adhinvīt didhinva . idit dhinvyate . dhānyamasi dhinuhi devān yaja° 1 . 20 bhargagṛhiṇīṃ rudhirairdhinomi prabodhaca° . dhinoti nāsmān jalajena pūjā naiṣa° .

dhiṣa rave ju° para° aka° seṭ . didheṣṭi adheṣīt didheṣa . vaidiko'yam . sūrīṃścidyadi dhiṣā veṣi janān ṛ° 1 . 173 . 8 dhiṣā yadi dhiṣaṇyantaḥ saraṇyāntsadanto adrimauśijasya gohe ṛ° 4 . 21 . 6 .

dhiṣaṇa pu° dhṛṣṇoti dhṛṣa--dhṛṣodhiṣa ca saṃjñāṃyām uṇā° kyu . 1 vṛhaspatau . dhṛṣṇotyanayā karaṇelyu . 2 buddhau strī amaraḥ parāya dhiṣaṇābhyaḥ ṛ° 9 . 59 . 2 . āryaputrāryadhiṣaṇa! prāṇanātha! śubhavrata kāśīkha° 10 a° . 3 stutau 4 vāci 5 pṛthivyāñca nigha° 6 sthāne ca tadā vikuṇṭhadhiṣaṇāttayornipatamānayoḥ bhāga° 3 . 16 . 33 . ye pārameṣṭyaṃ dhiṣaṇamadhitiṣṭhanna kañcana pratyuttiṣṭhediti brūyurdharmaṃ te na paraṃ viduḥ bhāga° 6 . 7 . 13 .

dhiṣaṇādhipa pu° 6 ta° . 1 vākpatau surācārye matsyapu0

dhiṣaṇya dhiṣaṇāmicchati kyac chāndasadīrghābhāve'llopaḥ ātmanaḥstutīcchau aka° pa° seṭ . dhiṣaṇyati adhiṣaṇyīt dhiṣā yadi dhiṣaṇyantaḥ ṛ° 4 . 21 . 6

[Page 3891b]
dhiṣṭya na° dhiṣa--aghnyā° ni° . dhiṣṇyaśabdārthe mukuṭaḥ

dhiṣṇya na° dhiṣa--sānasidharṇasītyādi uṇā° ni° . 1 sthāne 2 gṛhe 3 nakṣatre ca amaraḥ 4 agnau 5 śaktau ca pu° medi° . 6 śukrācārye . tatra sthāne na bhaumānyeva dhiṣṇyāni hitvā jyotirmayāṇyapi raghuḥ . svarge loke śvavatāṃ nāsti dhiṣṇyam bhā° mahā° 3 a° . nakṣatre bhavantyatītadhiṣṇyānāṃ bhogaliptāyutā dhruvāḥ sū° si° . 7 prāṇābhimānideve ca devā ūciṣe dhiṣṇyā ye ṛ03 . 22 . 3 dhiyaṃ buddhyupahitaṃ dehamuṣṇanti uṣṇīkurvanti dhiṣaṇyāḥ prāṇābhimānino devāḥ uṣa--dāhe sānasidharṇasītyādi uṇā° ni° yat ṇuḍāmamaḥ dhātvādilopopapadahrasvāḥ bhā° dhiṣṇyaṃ sthānamarhati yat yalopāllopau . 8 sthānārhe stutye tri° . ko dhiṣṇyāṃ prati vākaṃ papāda ṛ° 10 . 114 . 9 dhiṣaṇārhe stutyarhe bhā° stutyasya sthānārhatvāt tathātvam . āvivāsan rodasī dhi me ṛ° 7 . 72 . 3 . rodasī dhiṣṇye dhiṣaṇārhe stutye bhā° . uṣa--dāhe iti dhātvarthāmugamāt . 10 ulkābhede strī vṛ° sa° 32 a° divi bhuktaśubhaphalānāṃ patatāṃ rūpāṇi yāni tānyulakāḥ . dhiṣṇyolkāśanividyuttārā iti pañcadhā bhinnāḥ . ulkā pakṣeṇa phalaṃ tadvaddhiṣṇyāśanistrimiḥ pakṣaiḥ . tārā phalapādakarī phalārdhadātrī prakīrtitā dhiṣṇyā sā ca dhiṣṇyā kṛśālpapucchā dhanūṃṣi daśa dṛśyate'ntarābhyadhikam . jvalitāṅgāranikāśā dvau hastau sā pramāṇena lakṣitā .

dhī anādare ārādhane ca divā° ātma° saka° aniṭ . dhīyate adheṣṭa . didhye odit dhīnaḥ . satyaṃ paraṃ dhīmahi bhāga° 1 . 1 . 1 kātantramate'sya odittvaṃ nāsti dhīta iti . vede tu na odit dhītaḥ viśvānyaśvināyudhaṃ pradhītānyagaccham ṛ° 8 . 8 . 10 sakhīyate saṃdhītamaśnutam 8 . 40 . 3 . ādhāre aka° ityanye .

dhī strī dhyai sampa° bhāve--kvip saṃprasāraṇañca . 1 buddhau jñāne amaraḥ . prasīda kathayātmānaṃ na dhiyāṃ pathi . vartase kumā° . 2 mānasavṛttibhede tatrājñānaṃ dhiyā naśyedābhāsāttu ghaṭaḥ sphuret vedānta° dhiyo yonaḥ pracodayāt gāyatrī sā ca nyāyanaye ātmavṛttiḥ . buddhyādi ṣaṭkaṃ saṃkhyādipañcakaṃ bhāvanā tathā . dharmādharmau guṇā ete ātmanaḥ syuścaturdaśa bhāṣā° . vedāntamate manovṛttiḥ . kāmaḥ saṃkalpo vicikitsā śraddhā'śraddhā dhṛtiradhṛtirhrīrdhīrbhīrityetatsarvaṃ mana eva śrutiḥ . 4 karmaṇi ca udhaḥ sa dhiyāmudañcanaḥ ṛ° 5 . 11 . 16 . dhiyāṃ karmaṇām bhā° dhībhiścana manasā svebhirakṣabhiḥ ṛ° 1 . 139 . 25 manasi ca dhījavano'si soma! ṛ° 9 . 88 . 3 dhījavanaḥ manovegaḥ bhā° dhīguṇaśabde dṛśyam .

dhīkṣa dīkṣārthe bhvā° ātma° saka° seṭ . dhīkṣate adhīkṣiṣṭa didhīkṣe sa vai dhīkṣate vāce hi dhīkṣate yajñāya hi dhīkṣate yajño hi vāg dhīkṣitoha vai nāmaitadyaddhīkṣate śata° 3 . 2 . 230 . ayañca vaidikaḥ dīkṣasamānārthakaḥ . loke tu dīkṣateityādi

dhīguṇa pu° 60 . śuśrūṣā śravaṇañcaiva grahaṇaṃ dhāraṇaṃ tathā . ūhāpohārthavijñānaṃ tattvajñānaṃ ca dhīguṇāḥ kāmandakokteṣu aṣṭasu buddhidharmeṣu dhiyāṃ samastaiḥ sa guṇairudāradhīḥ raghuḥ .

dhīta tri° dhe--kta . 1 pīte dhī--kta . dhīnaḥ loke . vede tu dhītaḥ . 2 anādṛte 3 ārādhite ca tri° .

dhīti strī dhe--ktin . 1 pāne 2 pipāsāyāṃ hemaca° . 3 anādare 4 ārādhane ca 5 aṅgulau nigha° . tamīṃ hinvanti dhītayo daśa vriśaḥ ṛ° 1 . 144 . 5 dhītayo daśasaṃkhyakā aṅgulayaḥ bhā° . dhītirukthāya śasyate ṛ° 1 . 110 . 1

dhīdā strī dhiyaṃ dadāti dā--ka . 1 manīṣāyāṃ 2 kanyāyāṃ hema° 3 buddhidāyake tri° .

dhīndriya na° dhījanakamindriyam . śrotrādau jñānendriyaśabde 3151 pṛ° dṛśyam .

dhīmat pu° dhīḥ prajñāstyasya matup . 1 vṛhaspatau 2 buddhimati paṇḍitādau tri° . svāyambhavo manurdhīmānidaṃ śāstramakalpayat bhanuḥ striyāṃ ṅīp .

dhīra avajñāyām nityamavapūrvako'yam avadhīravat tacchabde 427 pṛ° dṛśyam .

dhīra tri° dhiyaṃ rāti rā--ka . dhiyamīrayati īra--aṇ vā upa° sa° . 1 paṇḍite 2 dhairyānvite acañcale 3 svaire medi° . 4 balayute śabdara° . 5 mandre trikā° 6 vinīte saṃkṣipta° . 6 kuṅkume na° medi° . 8 ṛṣabhauṣadhau pu° rājani° . 9 balirāje pu° śabdaca° . 10 cidābhāsadvārā buddhivṛttiprerake cidātmani pu° . 11 manohare tri° dhīrasamīre yamunātīre vasati vane vanamālī gītago° pravṛddhamandrāmbudadhīranādaḥ māghaḥ . mṛdaṅgadhoradhvanimanvagacchat raghuḥ . avocadenaṃ gaganaspṛśā raghuḥ svareṇa dhīreṇa nivartayanniva raghuḥ . tatra paṇḍite dhīrairdhīroddhataḥ kathitaḥ sā° da° . sopadhānāndhiyaṃ dhīrāḥstheyasīṃ khaṭṭayanti ye māghaḥ . 12 kākolyāṃ 13 mahājyotiṣmatyā strī rājani° 14 mānayutāyāṃ madhyāyāṃ pragalbhāyāṃ ca nāyikāyāṃ strī . tallakṣaṇabhedādikaṃ rasamañjaryāmuktāṃ yathā
     madhyāpragalbhe mānāvasthāyāṃ pratyekaṃ tribidhe dhīrā adhīrā dhīrādhīrā ca vyaṅgyakopaprakāśikā dhīrā . avyaṅgyakopaprakāśikā adhīrā . vyaṅgāvyaṅgakopaprakāśikā dhīrādhīrā . iyāṃstu viśeṣaḥ . madhyāyādhīrāyāḥ kopasya gīrvyañjikā . adhīrāyāḥ paruṣavāk . dhīrādhīrāyāstu vadanarudite kopaprakāśake . prauḍhāyā dhīrāyāstu ratyaudāsyam . adhīrāyāstu tarjanatāḍanādiḥ . dhīrādhīrāyāstu ratyaudāsyatarjanatāḍanādi ca kopasya prakāśakam . yattudhīrābhedaḥ svīyāyāmeva na tu parakīyāyāmiti prācīnalikhanam tadājñāmātraṃ dhīratvamadhīratvaṃ tadubhayaṃ vā mānaniyataṃ parakīyāyā api mānaścettattāsāmapyāvaśyakam . mānaśca svīyāyāmeva na tu parakīyāyā iti vaktuṃ na śakyate . sāhityadarpaṇe tu anyathoktam yathā te dhīrā cāpyadhīrā ca dhīrādhīreti ṣaḍvidhe te madhyā pragalbhe tatra . priyaṃ sotprāsavakroktyā madhyā dhīrā dahedruṣā . dhīrādhīrā tu raditairadhīrā paruṣoktimiḥ . tatra madhyādhīrā yathā tadavitathamavādīryanmama tvaṃ priyeti priyajanaparibhuktaṃ yad dukūlaṃ dadhānaḥ . madadhivasatimāgāḥ, kāmināṃ maṇḍanaśrīrvrajati hi saphalatvaṃ ballabhālokanena . pragalbhā yadi dhīrā syācchannakopākṛtistadā . udāste surate tatra darśayantyādarān bahiḥ . tatra priye . ekatrāsanasaṃsthitiḥ parihṛtā pratyudgamād dūratastāmbūlānayanacchalena rabhasā'śleṣo saṃvighnitaḥ . ālāpo'pi na miśritaḥ parijanaṃ vyāpārayantyāntike kāntaṃ pratyupacārataścaturayā kopaḥ kṛtārthīkṛtaḥ . pratyekaṃ tā api dvidhā . kaniṣṭhājyeṣṭhārūpatvānnāyakapraṇayaṃ prati .

dhīratā strī dhīrasya bhāvaḥ . 1 acāñcalye 2 dhairye 3 pāṇḍityeca sahajāmapyapahāya dhīratām raghuḥ . pratyādeśānna khalu bhavato dhīratāṃ tarkayāmi megha° . tvadhīratva tatrārthe na° tacca nāyakayorguṇabhede . prāgalbhyaudāryamādhuryaṃ śobhā dhīratvakāntayaḥ . dīptiścāyatnajābhāvahāvahelāḥ striyo'ṅgajāḥ . alaṅkārāstatra bhāvahāvahelāstrayo'ṅgajāḥ . śobhā kāntiśca dīptiśca mādhuryañca pragalbhatā . audāryaṃ dhairyamityete saptaiva syurayatnajāḥ . pūrve bhāvādayo dhairyāntā daśa nāyakānāmapi sambhavanti kintu sarve'pyamī nāyikāśritā eva vicchittiviśeṣaṃ puṣṇanti tallakṣaṇamudāharaṇa ca tatraiva . muktātmaślāghanā dhairyaṃ manovṛttiracañcalā . yathā jvalatu gagane rātrau rātrāva khaṇḍakalaḥ śaśī dahatu madanaḥ kiṃ vā mṛtyoḥ pareṇa vidhāsyati . mama tu dayitaḥ ślāghyastāto jananyamalānvayā kulamamalinaṃ na tvevāyaṃ jano na ca jīvitam

dhīrapatrī strī dhīraṃ manoharaṃ patramasyāḥ ṅīp . 1 dharaṇīkande rājani° 2 manoharapatrayukte tri° striyāṃ ṭāp .

dhīrapraśānta pu° sāmānyaguṇairbhūyān dvijādiko dhīrapraśāntaḥ syāt sā° da° lakṣite nāyakabhede yathā mālatīmādhavādau mādhavādiḥ .

dhīralalita pu° niścinto mṛduraniśaṃ kalāparo dhīralalitaḥ syāt sā° da° 1 lakṣite nāyakabhede yathā ratnāvalyādau vatsarājādi . 2 ṣoḍaśākṣarapādake chandībhede strī saṃkathitā bharau naranagāśca dhīralalitā vṛ° ra° ṭī° .

dhīraskandha puṃstrī dhīraḥ acañcalaḥ skandho'vayavo'smāt . mastiṣke hemaca° .

dhīrādhīrā strī dhīrādhīrā (madhyā) tu ruditairadhīrā paruṣoktibhiḥ dhīrādhīrā (pragalabhā) tu solluṇṭhamāṣitaiḥ khedayedamum sā° da° ukte nāyikābhede amuṃ nāyakam yathā analaṅkṛto'pi sundara! harasi mano me yataḥ prasamam . kiṃ punaralaṅkṛtastvaṃ saṃprati nakharakṣataistasyāḥ .

dhīrāvī strī dhīramavati ava--prīṇane aṇ ṅīp . śiṃśapāvṛkṣe naighaṇṭupāra° .

dhīrodātta pu° avikatthanaḥ kṣamāvānatigambhīro mahāsattvaḥ . stheyān nigūḍhamāno dhīrodātto dṛḍhavrataḥ kathitaḥ sā° da° lakṣite nāyakabhede avikatthano'nātmaślāghākaraḥ mahāsattvī harṣaśokādyanabhibhūtasvabhāvaḥ . nigūḍhamāno vinayacchannagarvaḥ . dṛḍhavrato'ṅgīkṛtanirvāhakaḥ sā° da° yathā rāmayudhiṣṭhirādi .

dhīroddhata pu° māyāparaḥ pracaṇḍaścapalo'haṅkāradarpabhūyiṣṭhaḥ . ātmaślāghānirato dhīrairdhīroddhataḥ kathitaḥ sā° da° lakṣite 1 nāyakabhede yathā bhīmasenādiḥ . karma° 2 dhairyānvitoddhate ca dhīroddhataḥ pāpakārī vyasanī pratināyakaḥ sā° da0

dhīroṣṇin viśvadevabhede . śailābhaḥ paramakrodhī dhīroṣṇī bhūpatistathā bhā° anu° 91 a° . viśvadevanāmoktau

dhīrya tri° dhīre bhavaḥ bhave chandasīti pā° yat . kātare māṣavaḥ pākyā cidvasavo dhīryāḥ ṛ° 2 . 27 . 11 . dhīryāḥ kātarāḥ iti bhāṣyam .

dhīlaṭi strī laṭa--bālyoktau in dhiyā karmaṇā laṭiḥ . karmaṇā bālyoktiyutāyām . duhitari hārā° .

dhīvat tri° dhīrastyasya matup vede masya vaḥ . buddhiyukte dhīvatī dhīvataḥ sakhā ṛ° 6 . 55 . 3 dhiyā dhīvanto asapanta tṛtsavaḥ ṛ° 7 . 83 . 8 .

dhīvan tri° dhyai--kvanip saṃprasāraṇam . 1 dhyānayukte 2 karmayute uṇādikoṣaḥ . striyāṃ vano ra ca pā° ṅīp raścāntādeśaḥ . dhīvarī bahuvrīhau ṅīp raśca vā . bahudhīvarī bahudhīvā .

dhīvara puṃstrī dadhāti matsyān jitvaretyādinā ni° . 1 kaivarte 2 tadbhāryāyāṃ strī ṅīṣa . sā ca buddhikarmabhyāṃ yutastriyām dhīvaraśabde dṛśyam .

dhīśakti strī 6 ta° buddherguṇe amaraḥ dhīguṇaśabde dṛśyam .

dhīsaciva pu° dhiyi buddhau mantraṇādau sacivaḥ dhīpradhānaḥ sacīvo vā śākata° . mantraṇānipuṇe mantriṇi dhīsakhā dhīsahāyādayo'pyatra .

dhu kampane aka° cālane saka° svādi° ubha° aniṭ . dhunoti dhunute para° sici iṭ mugdha° . adhāvīt pā° niṭ dudhāva dudhuvitha dudhotha dudhuviva dudhuve . dhoṣyati dhūnoti campakavanāni dhunotyaśokam kavirahasyam . ayaṃ dīrghānto'pi sa veṭ pa° sici nityeṭ pā° adhāvīt adhaviṣṭa adhoṣṭa ktyādiniyamāt kiti liṭhi nityamiṭ dughuviva . thali tu dudhavitha dudhotha . dhaviṣyati te dhoṣyati te . umayoḥ dhū(dhu)taḥ . dhūnvan sarvapathīnaṃ khe vitānaṃ pakṣayorasau tānadhāvīt samārūḍhān maṭṭiḥ . adhaṃ dhunvanti kārtasnyena bhāga° 6 . 1 . 15 . ṇici dhāvayati dīrdhāntasya dhūnayati ā dhenavo dhunayantāmaśiśvīḥ ṛ° 3 . 55 . 16 . hrasvaśchāndasaḥ bhā° niśāntanārīparidhānadhūnanasphuṭāgasā'pyūruṣu lolacakṣuṣaḥ māghaḥ . dodhūyate tatra kaspane calane dodhūyamānāśca mahāpatākāḥ bhā° bhī° 60 a° . upasargapūrvakastu tattadupasargadyotyārthayute kampane cālane ca

dhu strī dhu--kampane bā° bhāve ḍu . kampane ekākṣarakoṣaḥ .

dhukṣa sandīptau kleśe jīvane ca aka° ātma° . dhukṣate adhukṣiṣṭa dudhukṣe . ṇici dhukṣayati te nirvāṇabhūyiṣṭhamathāsya vīryaṃ saṃdhukṣayantīva vapurguṇena kareṇa bhānorbahulāvasāne saṃdhukṣyamāṇeva śaśāṅkalekhā kubhā° satvaṃ samadudhukṣacca bhaṭṭiḥ .

dhuṅkṣa pu° dhukṣa--ac pṛṣo . pakṣibhede ajāderākṛtigaṇatvāt striyāṃ ṭāp . diśāṃ kaṅko dhuṅkṣāgneyī yaju° 24 . 31

dhuta tri° dhu--kta . 1 tyakte 2 vidhūte ca medi° .

dhuna tri° dhūnayati dhūni ac pṛṣo° . kampake . dhunetayaḥ supra ketam ṛ° 4 . 50 . 2

dhuni(nī) strī dhunoti vetasādīn dhu--nik dhūnayati vetasān dhūni--in pṛṣo° hrasvo vā ṅīp vā . 1 nadīmātre amaraḥ . dive dive dhunayo yantyartham ṛ° 2 . 30 . 2 dhunayonadyaḥ bhā° . svardhūnyabhūnnabhasi sā patatī nimārṣṭi bhāga° 8 . 21 . 6 2 asurabhede pu° svapnenābhyupya cumuriṃ dhuniñca 2 . 15 . 9 . cumuriṃ dhunim etannāmāsurau bhā° 3 kampake tri° 4 jalapratirodhake asurabhede pu° tvaṃ dhunirindra! dhunimatīḥ ṛ° 1 . 175 . 9 he indra! tvaṃ dhuniḥ kampayitā śatrūṇāmasi ato dhunimatīḥ kampanopetataraṅgavatī . atha vā dhunirnāma jalapratirodhakāryasuraḥ sa eva pratiroghakatayāsti yāsāṃ tādṛśīrapaḥ bhā° taraṅgasya kampanavattvāt dhunitvam . dhūnayati dhū--ṇic--nuk in pṛṣo° hrasvaḥ . saptānāṃ marutāṃ madhye 5 marudbhede . te ca marutaḥ ugraśca 1 bhīmaśca 2 dhāntaśca 3 dhuniśca 4 . sāsahvāṃ 5 ścābhiyugvā 6 ca vikṣipaḥ 7 svāhā yaju° 39 . 7 uktāḥ .

dhunīnātha 6 ta° samudre rājani° . dhunīpatyādayo'pyatra .

dhundhu pu° madhurākṣasasyāpatye utaṅka uvāca . bhavatā rakṣaṇaṃ kāryaṃ tattāvat kartumarhasi . nirudvignastapaścartuṃ na hi śaknomi pārthiva! . mamāśramasamīpe vai sameṣu marudhanvasu . samudro vālukāpūrṇa ujjānaka iti śrutaḥ . devatānāmabadhyaśca mahākāyo mahābalaḥ . antarbhūmigatastatra bālukāntarhito mahān . rākṣasasya madhoḥ putro dhandhurnāma mahāsuraḥ . śete lokavināśāya tapa āsthāya dāruṇam . saṃvatsarasya paryante sa niśvāsaṃ vimuñcati . yadā tadā bhūścalati saśailavanakānanā . tasya niśvāsavātena raja uddhūyate mahat . ādityapathamāvṛtya saptāhaṃ bhūmikampanam . savisphuliṅgaṃ sākāraṃ sadhūmamatidāruṇam . tena tāta! na śaknomi tasmin sthātuṃ sva āśrame . taṃ māraya mahākāmaṃ lokānāṃ hitakāmyayā . lokāḥ susthā bhavantvadya tasmin vinihate tvayā . tvaṃ hi tasya badhāyaikaḥ samarthaḥ pṛthivīpate! . viṣṇunā ca varo datto mahyaṃ pūrvayuge'nagha! . yastaṃ mahāsuraṃ raudraṃ haniṣyati mahābalam . tasya tvaṃ varadānena teja āpyāyayiṣyasi . na hi dhundhurmahātejāstejasā'lpena śakyate . nirdagdhuṃ pṛthivīpāla! divyavarṣaśatairapi . vīryaṃ hi sumahattasya devairapi surāsadam . sa evamukto rājarṣirutaṅkena mahātmanā . kuvalāśvaṃ sutaṃ prādāttasmin dhandhuvivarhaṇe harivaṃ° 11 a0

dhundhumāra pu° dhundhuṃ mārayati māri--aṇ upa° sa° . rājabhede rājā hi vīryavāṃstāta! ikṣvākuraparājitaḥ . vṛhadaśva iti khyāto bhaviṣyati mahīpatiḥ . tasya putraḥ śucirdāntaḥ kubalāśva iti śrutaḥ . sa yogabalamāsthāyamāmakam pārthivottamaḥ . śāsanāttava viprarṣe! dhundhumāro bhaviṣyati bhā° va° 200 a° . vṛhadaśva uvāca . bhagavan! nyastaśastro'hamayantu tanayo mama . bhaviṣyati dvijaśreṣṭha! dhundhumāro na saṃśayaḥ . sa taṃ vyādiśya tanayaṃ rājarṣirdhundhumāraṇe . jagāma parvatāyaiva tapase saṃśitavrataḥ . kubalāśvastu putrāṇāṃ śatena saha pārthivaḥ . prāyādutaṅkasahito dhundhostasya nivarhaṇe . tamāviśattadā viṣṇustejasā bhagavān prabhuḥ . utaṅkasya niyogādvai lokānāṃ hitakāmyayā . tasmin prayāte durdharṣe divi śabdo mahānabhūt . eṣa śrīmānasahyo'dya dhundhumāro bhaviṣyati . divyairmālyaiśca taṃ devāḥ samantāt samavākiran . devadundubhayaścaiva praṇedurbharatarṣabha! . sa gatvā jayatāṃ śreṣṭhastanayaiḥ saha vīryavān . samudraṃ svānayāmāsa bālukāpūrṇamavyayama . nārāyaṇena kauravya! tejasā'pyāyitastadā . sa vabhūva mahātejā bhūyo balasamanvitaḥ . tasya putraiḥ svanadbhiśca bālukāntarhitastadā . dhundhurāsādito rājan! diśamāvṛtya paścimām . mukhajenāgninā krodhāllokānudvartayanniva . vāri susrāva vegena mahodadhirivodaye . somasya, bharataśreṣṭha! dhārormikalilaṃ mahat . tasya putraśataṃ dagdhaṃ tribhirūnantu rakṣasā . tataḥ sa rājā kauravya! rākṣasaṃ taṃ mahāvalam . āsasāda mahātejā dhundhuṃ dhundhunivarhaṇaḥ . tasya vārimayaṃ vegamapibat sa narādhipaḥ . yogī yogena vahniṃ sa śamayāmāsa vāriṇā . nihatya taṃ mahākāyaṃ balenodakarākṣasam . utaṅkaṃ darśayāmāsa kṛtakarmā narādhipaḥ harivaṃ° 11 a° 2141 pṛṣṭhe kubalāśvaśabde asya caritānīti yat likhitaṃ tat pramādāt kintu dhundhumāraśabda taccaritāni ityeva tatra pāṭho bodhyaḥ . etacchabde ca harivaṃ° taccaritādikathā'troktā 2 śakragope 3 gṛhadhūme 4 padālike ca medi° .

dhur strī dhurva--kvip vā ṭāp . 1 cintāyām, 2 rathādyagrabhāge, 3 yānamukhe 4 bhāre ca amaraḥ dhuryāṇāṃ ca dhuro mokṣam raghuḥ . 5 agre na° apāṃśulānāṃ dhuri kīrtanīyā raghuḥ . gauriva guruṇā nityaṃ dhūrṣu niyojyamānaḥ bhā° ā° 23 a° tena dhūrjagato gurvī saciveṣu nicikṣipe raghuḥ . samāse a samā° na gardabhā vājidhurāṃ vahanti mṛccha° . atrasnubhiryuktadhuraṃ turaṅgaiḥ raghuḥ . nañsamā° na a samā° . na māmadhuri rājendra! niyoktuṃ tvamihārhasi bhā° va° 32 a° . akṣasya tu na a samā° . akṣadhūḥ . pratigṛhyākṣadhurāvanakti kā° śrau° 38 . 3 . 32 . 5 hiṃsake tri° . daśa dhuro daśayuktam vahadbhyām ṛ° 10 . 94 . 7 dhurodhūrbhirhiṃsitṛbhiḥ tṛtīyārthe prathamā bhā° asaṃjñāyāmapi ṭāvantasya kvacit tatpuruṣe ṅyāporiti hrasvaḥ . tārkṣyaṃ mārutaṃ rahobhirvājibhi dhuravāhibhiḥ bhā° dro° 99 a° bhāve kvip . 6 pīḍāyāṃ ca .

dhurandhara tri° dhurāṃ dhārayati khac khaci hrasvaḥ . 1 bhāravāhake vṛṣādau yasmāddevagaṇāḥ sarve sthāvarāṇi carāṇi ca . dhurandharāṅge tiṣṭhanti tasmāt bhaktiḥ śive'stu me hemā° dā° . 2 dhavavṛkṣe pu° medi° . 3 tattatkarmanirvāharūpa bhāravāhe ca . santa eva satāṃ nityamāpaduddharaṇakṣamāḥ . gajānāṃ paṅkamagnānāṃ gajā eva dhurandharāḥ hito° . 4 śreṣṭhe ca . dhurandharaḥ puṇyakṛdeṣa tāpasaḥ bhā° u° 37 a° .

dhurīṇa tri° dhuraṃ vahati sarvadhurādityatra pā° yogavibhāgāt kha . 1 bhāravāhake amaraḥ . 2 śreṣṭhe śabdaca° .

dhurīya tri° dhuramarhati cha . vṛṣe rājani° .

dhurya tri° dhuraṃ vahati dhuro yaḍḍhavau pā° yat . taddhitayaparatvānna dīrghaḥ . 1 dhurvahe vṛṣādau 2 kāryanirvāhake prāgalbhamātmā dhuri dhuryavāgminam kirā° . dhuryaḥ karmanirvāhakaḥ malli° . samastakāryeṣu gatena dhuryatāma māghaḥ . 3 bhāravāhake amaraḥ . 4 śreṣṭhe śabdārthaci° . 5 vṛṣabhe 6 ṛṣabhauṣadhau ca pu° rājani° vṛṣādau nāvinītairvrajeddhuryaiḥ manuḥ . yenedaṃ dhriyate viśvaṃ dhuryairyānamivādhvani kumā° . rātrirgatā matimatāṃ vara! muñca śayyāṃ dhātrā dvidhaiva nanu dhūrjagato vibhaktā . tāmekatastava vibharti gururvinidro yasyā bhavānaparadhuryapadāvalambī raghuḥ . 7 viṣṇau pu° . skandaḥ skandadharo dhuryaḥ viṣṇu° . samastajantujanmādilakṣaṇakāryanirvāhakatvāttasya tathātvam bhāṣye uktam .

dhurva hiṃse bhvā° para° saka° seṭ . dhūrvati adhūrvīt . dudhūrva . īdit dhūrtaḥ . adhūrvan bhūdharairbhṛśam bhaṭṭiḥ .

dhuvaka tri° dhū--kvun . 1 garbhamocake ujjala° . (dhuyā) khyātāyāṃ 2 gītibhede strī . kṣipakā° pāṭhāntare na ṭāpi ata ittvam . tataḥ caturarthyāṃ prekṣyādi° ini dhuvakin . tatsannihitadeśādau tri° . tataḥ picchā° astyarthe ilac . dhuvakila dhuvakayukte tri° .

dhuvana pu° dhu--dhū--vā kyun . 1 vahnau ujjalada° ye yajñe dhuvanaṃ tanvate śata° brā° 13 . 2 . 8 . 5 . 2 cālakamātre tri° . ayamañcati pañcaśarānucaro navanīpavanīdhuvanaḥ pavanaḥ sā° da° ṭī° .

dhuvitra na° dhūyate anena kuṭā° dhu--vidhūnane itra . vahnisaṃdhukṣaṇāya mṛgacarmādiracite yājñikānāṃ 1 vyajane 2 tālavṛntake amaraḥ .

dhustu(stū)ra pu° dhūstūra + pṛṣo° . (dhutarā) khyāte vṛkṣe amaraḥ

dhū kampane bhvā° ubha° saka° veṭ . dhavati te adhāvīt adhauṣīt mugdha° pā° mate pa° sici nityeṭitibhedaḥ adhamaviṣṭa adhoṣṭa . dudhāva . yat kānane dhavati candanañjarīśca kavira° .

dhū kampane vā° curā° ubha° pakṣe tudā° ku° para° saka° seṭ . dhūnayati te dhuvati adūdhunat adhuvīt . dhūnayām babhūva āsa cakāra dudhāva . dudhuvitha cūtaṃ dhunāti dhuvati sphuritātimuktam . vāyurvidhūnayati keśarapuṣpareṇūn kavirahasyam .

dhū kampane svā° kyrādi° pvādiśca ubha° saka° veṭ . dhūnoti dhūnute dhunāti dhunīte . adhāvīt adhauṣīt adhaviṣṭa adhoṣṭa dhūnoti campakavatāni dhunotyaśokaṃ cūta dhunāti dhuvati sphuritātimuktam kavirahasyam .

dhū strī dhū--kvip . vidhūnane medi° .

dhūḥ pati pu° dhuraḥ patiḥ aharāditvāt patyādau ṣatvaratvopādhmānīyā vā . bhārapatau bhārasahe pakṣe dhuṣpati rdhūpati pati tatrārthe

[Page 3896a]
dhūka pu° dhunoti vṛkṣādīn dhu--kan dīrghaśca . 1 vāyau ujjalada° . 2 dhūrte 3 kāle saṃkṣiptasā° .

dhūta tri° dhū--kta . 1 tyakte 2 kampite 3 bhartsite medi° . 4 tarkite dharaṇiḥ pavanaśca dhūtanavanīpavanaḥ māghaḥ . pādānataḥ kopanayā'vadhūtaḥ kumā° .

dhūtapāpa tri° dhūtaṃ tyaktaṃ pāpaṃ yena . 1 tyaktapāpe 2 vedaśiraso muneḥ śucināmāpsarojātāyāṃ kanyāyāṃ strī tasyā eva dharmaśāpena candraśilātmakatayā nadīrūpeṇa prādurbhāvāt tadrūpāyāṃ kāśīsthāyāṃ 3 nadyāñca strī tatkathā . kāśīkhaṇḍa 51 a° yathā purā vedaśirā nāma munirāsīnmahātapāḥ . bhṛguvaṃśasamutpanno mūrto veda ivāparaḥ . tapasyatastasya muneḥ purodṛggocaraṃ gatā . śucirapsarasāṃ śreṣṭhā rūpalāvaṇyaśālinī . tasyādarśanamātreṇa parikṣubdhaṃ munermanaḥ . caskanda sa munistūrṇaṃ sātha bhītā varāpsarāḥ ityupakrame idānīṃ śṛṇu kalyāṇi! kartavyaṃ yat tvayā śuce . amoghavījā hi vayaṃ tadvījamurarīkuru . etasmin rakṣite vīrye pariskanne tvadīkṣaṇāt . tvamāvaha bhavitryatra kanyāratnaṃ mahāśuce! . ityuktvā tena muninā punarjāteva sāpsarāḥ . mahāprasāda ityuktvā muneḥ śukramajīgilat . atha kālena divyastrī kanyāratnamajījanat . atīva nayanānandi nidhānaṃ rūpajeyasām . śucirapsarasāṃ śreṣṭhā jagāma tridaśālayam . tāñca vedaśirāḥ kanyāṃ snehena samavardhayat . kṣīreṇa, svāśramasthāyā hariṇyā hariṇīkṣaṇām . munirnāma dadau tasyai dhūtapāpeti cārthavat . tataḥ piturupadeśena tapaścaraṇe tasyā brahmato varaprāptiḥ dharmaśāpena nadībhāvaprāptirityādi kathā tatraivādhyāye yathā dhūtapāpovāca . pitāmaha! varo mahyaṃ yadi deyo varaprada! . sarvebhyaḥ pāvanebhyo'pi kuru māmatipāvanīm . sraṣṭā tadiṣṭamākarṇya nitarāṃ tuṣṭamānasaḥ . pratyuvāca ca tāṃ bālāṃ vimalāṃ vimalaiṣiṇīm . brahmovāca dhūyapāpe! pavitrāsi yāni santyatra sarvataḥ . tebhyaḥ paritramatulaṃ tvamādha varato mama . tisraḥ kāṭyardhakoṭī ca santitīrthānyanekaśaḥ . divi bhuvyantarīkṣe ca pāvanānyuttarottaram . tāni sarvāṇi tīrthāni tvattanau pratiloma vai . vasantu mama vākyena bhava sarvātipāvanī . ityuktvāntardhadhe vedhāḥ sāpi nirdhūtakalmaṣā . dhūtapāpoṭajaṃ prāptā'thovedaśirasaḥ pituḥ . kadācittāṃ samālokya khelantīmuṭajājire . dharmastattapasā hṛṣṭaḥ prārthayāmāsa kanyakām . dharma uvāca . pṛthuśroṇi! viśālākṣi! kṣāmodari! śubhānane! . krītaḥ svarūpasampattyā tvayāhaṃ dehi me ratim . nitarāṃ bādhate kāmastvatkṛte māṃ sulocane! . itthaṃ susāmnā sā tena prārthitetyasakṛdrahaḥ . uvāca sā pitā dātā taṃ prārthaya sudurmate! . pitṛpradeyā yat kanyā śrutireṣā sanātanī . niśamyeti vaco dharmo bhāvino'rthasya gauravāt . punarnirbandhayāñcakre'padhṛtirdhṛtiśālinīm . dharma uvāca . na prārthaye'haṃ subhage! pitaraṃ tavasundari! . gāndharveṇa vivāhena kuru me tvaṃ samīhitam . iti nirbandhavadvākyaṃ sā niśamya kumārikā . pituḥ kanyā phalaṃ ditsuḥ punarāheti taṃ dvijam . are jaḍamate! mā tvaṃ punarvrūhīti yāhyataḥ . ityukto'pi kumāryāsa nātiṣṭhanmadanāturaḥ . tataḥ śaśāpa taṃ bālā prabalā tapasobalāt . jaḍo'syatitarāṃ yasmājjalādhāro nado bhava . iti śaptastayā so'tha tāṃ śaśāpa krudhānvitaḥ . kaṭhorahṛdaye! tvaṃ tu śilā bhava sudurmate! skanda uvāca . ityanyo'nyasya śāpena mune! dharmanado'bhavat . avi° mukte mahākṣetre khyāto dharmanado mahān . sāpyāha pitaraṃ trastā svaśilātvasya kāraṇam . dhyānena dharmaṃ vijñāya muniḥ kanyāmathābravīt . mā bhaiḥ putri! kariṣyāmi tava sarvaṃ śubhodayam . tacchāpo nānyathā bhūyāccandrakānta° śilā bhava . candrodayamanuprāpya dravībhūtā tanustava . nadī° bhava sute! sādhvi! dhūtapāpeti viśrutā . sa ca dharmo nadaḥ kanye! tava bhartā suśobhanaḥ . tairguṇaiḥ paripūrṇāṅgo ye guṇāḥ prārthitāstvayā . anyacca śṛṇu sadvuddhe! mamāpi tapasobalāt . dvairūpyaṃ bhavatorbhāvi prākṛtañca dravañcaram . ityāśvāsya pitā tāṃ tu dhūtapāpāṃ parantapaḥ . candrakāntaśilābhūtāmanujagrāha buddhimān . tadārabhya mune! kāśyāṃ khyāto dharmanado hradaḥ . dharmodravasvarūpeṇa mahāpātakanāśanaḥ . dhunī ca dhūtapāpā sā sarvatīrthamayī śubhā . kiraṇā dhūtapāpā ca tasmin dharmanade śubhe . avantyau pāpasaṃhartryau vārāṇasyāṃ śubhadrave . tato bhāgīrathī prāptā tena dailīpinā saha . bhāgīrathyā sahāyātā yamunā ca sarasvatī . kiraṇā dhūtapāpā ca pūrṇyatīrthe sarasvatī . gaṅgā ca yamunā caiva pañca nadyaḥ prakīrtitāḥ . karīṣiṇīṃ citravahāṃ citrasenāñca nimnagām . gomatīṃ dhūtapāpāñca gaṇḍakīñca mahānadīm bhā° bhī° 9 a° .

dhūti strī dhū--ktin 1 vidhūnane 3 haṭayogāṅgabhede haṭhayogaśabde dṛśyam .

dhūna tri° dhū--kta lvādi° tasya naḥ . kampite

dhūnaka pu° dhūnayati saṃdhukṣayati vahnim cu° dhū--ṇvul nugāgamaḥ . (dhunā) khyāte yakṣadhūpe trikā° 2 cālake tri° .

dhūnana na° dhū--ṇic bhāve lyuṭ . cālane vidhūnane .

dhūni strī dhū--bhāve ktin lvādi° tasya naḥ . kampane .

dhūpa dīptau curā° ubha° aka° dīpane saka° seṭ . dhūpayati--te adūdhupat--ta . dhūpayām babhūva āsa cakāra . dhūpitaḥ . vasavastvā dhūpayanti yaju° 11 . 6 dhūpaśabde udā0

dhūpa tāpe aka° tāpane saka° bhvā° para° seṭ . dhūpāyati adhūpāyīt adhūpīt . dhūpāyām babhūva āsa cakāra dudhūpa . dhūpāyitaḥ dhūpitaḥ . dhūpāyatīva paṭalairnavanīradānām māghaḥ .

dhūpa pu° dhūpayati rogān doṣān vā dhūpa--ac . 1 gugguluprabhṛti sugandhadravyotthe dhūme, 2 tatsādhanaduvye ca tanniruktiryathā dhūtāśeṣamahādoṣapūtigandhaḥ prabhāvataḥ . paramānandajananāddhūpa ityabhidhīyate dhūpadravyabhedaḥ prapañcasāre guggulvagurukośīrasitājyamadhucandanaiḥ . sārāṅgāre vinikṣiptairmantrī pīṭhaiḥ pradhūpayet . yoginītantre kṛṣṇāguru sakarpūraṃ candanaṃ sihlakaṃ tathā . bhagavatyai naro yastu idaṃ dattvā maheśvaraḥ . iha kāmamavāpnoti durgāloke mahīyate . āhni° ta° vāmanapurāṇe ruhikākhyaṃ kanaṃ dāru sihlakaṃ sāśuruṃ sitam . śaṅkho jātīphalaṃ śrīśe dhūpāni syuḥ priyāṇi vai . ruhikā māṃsī kano mahiṣākhyagugguluḥ sitaṃ karpūraṃ siteti pāṭhe sitā śarkarā . śaṅkho nakhī . śrīśe viṣṇau . viṣṇudharmottare dhūpadaḥ sarvamāpnoti dhūpadaḥ sarvamaśnute vāmanapurāṇe'sya klīvatārṣī . tantrasāre viśeṣaḥ śāradāyāṃ guglvagurukośīraśarkarā madhucandanaiḥ . dhūpayedājyasaṃmiśrairnīcairdevasya deśikaḥ . viśeṣastu tantrāntare sitājyamadhusaṃmiśraṃ guggulvagurucandanam . ṣaḍaṅgaṃ dhūpametattu sarvadevapriyaṃ sadā . tathā gugguluṃ saralaṃ dāru patraṃ malayasambhavam . hrīveramaguruṃ kuṣṭhaṃ guḍaṃ sarjarasaṃ ghanam . harītakīṃ nakhīṃ lākṣāṃ jaṭāmāṃsīñca śailajam . ṣoḍaśāṅgaṃ vidurdhūpaṃ daive paitre ca karmaṇi . madhu mustaṃ ghṛtaṃ gandho guglvaguruśailajam . saralaṃ sihla siddhārthaṃ daśāṅgo dhūpa iṣyate . roga 1 roga hara 2 rogada 3 keśāḥ 4 dāru 5 jātu 6 laghu 7 patraviśeṣāḥ 8 vakravivarjita 9 vārijamudrā 10 dhūpavartiriha sundariḥ bhadrā asyārthaḥ kuḍa 1 harītakī 2 guḍa 3 jaṭāmāṃsī 4 devadāru 5 lākṣā 6 aguru 7 tejapatra 8 sarala 9 nakhī 10 yathā gandhaṃ tathā devi dhūpaṃ dadyādvicakṣaṇaḥ . madhyamānāmikābhyāntu madhya parvaṇi deśikaḥ aṅguṣṭhāgreṇa deveśi! dhṛtvā dhūpaṃ nivedayet . tathā samarpayeddhūpaṃ ghaṇṭāvādyajayasvanaiḥ . tathā dhūpabhājanamastreṇa(phaṭ)prokṣyābhyarcya hṛdāṇunā(namaḥ) . astreṇa pūjitāṃ ghaṇṭhāṃ vādayan guggulu dahet . śyāmādau tu bhuvaneśvarī vījaṃ pūrvaṃ dattvā imaṃ mantraṃ paṭhitvārpayet . tathā jayadhvanimantramātaḥ! svāhetyudīrya ca . abhyarcya vādayed ghaṇṭāṃ sudhūpairdhūpayettataḥ . tantrāntare dhūpasthānaṃ samabhyarcya tarjanyā vāmayā spṛśan . dhūpabhājanamastreṇa prokṣyābhyarcya hṛdāṇunā . evaṃ dīpadāne'pi ghaṇṭāvādanamiti . tathāca gautamīye uttāryadṛṣṭiparyantaṃ ghaṇṭāṃ vāmadiśi sthitām . vādayan vāmahastena dakṣahastena cārcayet . yāmale nivedayet purobhāge gandhaṃ puṣpaṃ ca bhūṣaṇam . dīpaṃ dakṣiṇato dadyāt purato vā na vāmataḥ . vāmatastu tathā dhūpamagre vā na tu dakṣiṇe . naivedyaṃ dakṣiṇe bhāge purato vā na pṛṣṭhataḥ . vāmadakṣiṇabhāgastu devatāyā eva na tu sādhakasya . dhūpadīpau subhojyañca devatāgre nivedayediti darśanāt tithitattve smṛtiḥ madhu mustaṃ ghṛtaṃ gandho guggulvaguru śailajam . saralaṃ sihlasiddhārthau daśāṅgo dhūpa iṣyate . daśāṅgo daśaghaṭitaḥ śailajaṃ svanāmakhyātaṃ siddhārthaḥ śvetasarṣapaḥ . turuṣkaṃ granthikarpūranāgarāguru kuṅkumaiḥ . murāmāṃsīsitāmiśraṃ dhūpaṃ dadyān madhu plutam . turuṣkaṃ sihlakaṃ granthiḥ (gāṃṭhīyālīti) khyātā . sitā śarkarā nāgaraḥ śuṇṭhī . bhaviṣye jalahīne tu durbhikṣaṃ gandhahīne tvabhāgyatām . dhūpahīne tathodvegaṃ vastrahīne dhanakṣayam prāpnuyāditi śeṣaḥ kālikāpurāṇe 68 a° yathā evaṃ vāṃ kathito dīpo dhūpañca śṛṇutaṃ sutau! . nāsākṣirandhrasukhadaḥ sugandho'timanoharaḥ . dahyamānasya kāṣṭhasya prayatasyetarasya vā . parāgasyātha vā dhūmo nistāpo yasya jāyate . ma dhūpa iti vijñeyo devānāṃ tuṣṭidāyakaḥ . rāśīkṛtairna caikatra tairdravyaiḥ paridhūpayet . tathāgnivattathā kṛtvā na tat phalamavāpnuyāt . śrīcandanañca saralaḥ sālaḥ kālāgurustathā . udayaḥ surathaḥ kando rakta vidruma eva ca . pītasālaḥ parimalo vimardīkā'sanastathā . namerurdevadāruśca vilvasāro'tha khādiraḥ . santānaḥ pārijātaśca haricandanavallabhau . vṛkṣeṣu dhūpāḥ sarveṣāṃ prītidāḥ parikīrtitāḥ . arālaḥ saha sūtreṇa śrīvāsaḥ paṭavāsakaḥ . karpūraḥ śrīkaraścaiva prarāgaḥ śrīharāmalau . sarvauṣadhirajojāto vārāhaścūrṇa utkalaḥ . jātīkoṣasya cūrṇañca gandhaḥ kastūrikā tathā . kṣode vṛtte ca gaditā dhūpā ete udāhṛtāḥ . yakṣadhūpo vṛkadhūpaḥ śrīpiṣṭo'guru jharjharaḥ . patrivāhaḥ piṇḍadhūpaḥ sugolakaṇṭha eva ca . anyonyayoga niryāsā dhṛpā ete prakīrtitāḥ . etairvidhūpayeddevān dhūmibhiḥ kṛṣṇavartmanā . yeṣāṃ dhūpodbhabhairghrāṇaistuṣṭiṃ gacchanti jantavaḥ . niryāsaśca parāgaśca kāṣṭhaṃ gandhastathaiva ca . kṛtrimaśceti pañcaite dhūpāḥ prītikarā matāḥ . na yakṣadhūpaṃ vitaret mādhavāya kadācana . na raktavidrumaṃ mahyaṃ surathaḥ skandine tathā . yakṣadhūpaḥ patribāhaḥ piṇḍadhūpaḥ sugolakaḥ . kṛṣṇāguruḥ sakarpūro mahāmāyāpriyaḥ smṛtaḥ . yakṣadhūpena vā devīṃ mahāmāyāṃ prapūjayet . medomajjāsamāyuktān na dhūpān vinivedayet . parakīyāṃstathā ghrātān stenīkṛtyābhimarditān . puṣpaṃ dhūpañca gandhañca upacārāṃstathā parān . ghrātānnivedya devebhyo naro narakamāpnuyāt . na bhūmau vitaret dhūpaṃ nāsane na ghaṭe tathā . yathātathādhāragataṃ kṛtvā tadvinivedayet . raktavidrumasālau ca surathaḥ saralastathā . santānako nameruśca kālāgurusamanvitaḥ . jātīkīṣādyasaṃyukto dhūpaḥ kāmeśvarīpriyaḥ . tripurāyāstathaivāyaṃ mātṝṇāmapi nityaśaḥ . sarveṣāṃ pīṭhadevānāṃ kāntyādīnāñca putrakau . eṣa vāṃ kathito dhūpaḥ śṛṇu taṃ netrarañjanam
     keśavārcāyāṃ ṣoḍaśāṅgādidhūpā yathā mustakaṃ gugaguluḥ kuṣṭhaṃ karpūraṃ malayodbhavam . devadāru jaṭāmāṃsī jātīkoṣañca bālakam . murā māṃsī hyagurukaṃ tvaguśīrañca keśaram . elā tathā tejapatraṃ sarvametad ghṛtāktakam . dhūpo'yaṃ ṣoḍaśāṅgaḥ syādgovindaprītikārakaḥ .
     dvādaśāṅgo yathā gugguluñcandanaṃ patraṃ kuṣṭhañcāguru kuṅkumam . jātīkoṣañca karpūraṃ jaṭāmāṃsī ca bālakam . tvaguśīrañca dhūpo'sau dvādaśāṅgaḥ prakīrtitaḥ .
     daśāṅgo yathā karpūraṃ kuṣṭhamaguru guggulurmalayodbhavam . keśaraṃ bālakaṃ patraṃ tvagjātīkoṣamuttamam . sarvametad ghṛtābhyaktaṃ daśāṅgo dhūpa īritaḥ .
     aṣṭāṅgo yathā guggulvagurukaṃ tejapatraṃ malayasambhavam . karpūraṃ bālakaṃ kuṣṭhaṃ nūtanaṃ kuṅkumaṃ tathā . aṣṭāṅgaḥ kathito dhūpo govindaprītidaḥ śubhaḥ .
     pañcāṅgo yathā candanaṃ kuṅka maṃ nūtnaṃ karpūraṃ guggulo'guru . dhūpo'yaṃ vṛtasaṃyuktaḥ pañcāṅgaḥ samudāhṛtaḥ .
     viṣṇudhūpe varjanīyadravyam yathā aikṣavaṃ sālaniryāsaṃ padmakaṃ saralaṃ jatu . vacā madhurikā tailaṃ gandhakāṣṭhaṃ kalambakam . gandhakaṃ ṭaṅkaṇaṃ tālaṃ hiṅgulañca manaḥśilā . kakkolamūṣaraṃ dārvī gandhamāṃdrī rasāñjanam . aṣṭavargaḥ śaṭhī methī śilājid gandhacandanam . kundūru reṇukaṃ rāsnā'jamodā śatapuṣpikā . haridrā jīrakaṃ vṛkṣakṣīrañca raktacandanam . karcūrakaṃ maruvakaṃ yavānī granthikā tathā . śailajaṃ dhātakīpuṣpaṃ nakhī mocarasādikam . mukundadhūpe devarṣe! sarvametadvivarjayet pādmottarakhaṇḍe
     śrāddhadeyo dhūpo yathā brāhme candanāguruṇī cobhe tathaivośīrapadmakam . turuṣkaṃ gugguluñcaiva ghṛtāktaṃ yugapad dahet . uśīraṃ vīraṇamūlaṃ turuṣkaṃ sihlakam śrāddha° ta° viṣṇudharme dhūpastu guggulurdeyastathā candanasārajaḥ . aguruśca sakarpūranturuṣkastvak tathaiva ca . viṣṇuḥ ghṛtamadhuyuktaṃ gugguluṃ śrīkhaṇḍa devadāru saralādi dadyāditi . devalaḥ ye hi prāṇyaṅgajādhūpā hastavātāhatāśca ye . na te śrāddhe niyoktavyā ye ca ke cogragandhayaḥ . ghṛtaṃ na kebalaṃ dadyādduṣṭaṃ vā tṛṇaguggulum nirṇayasi° . adattvā gandhamālyāni yo me dhūpaṃ prayacchati . kuṇapo jāyate bhūme! yātudhāno na saṃśayaḥ . varṣāṇi caikaviśāni namaskāranirāsakaḥ . tiṣṭhate'tra mahābhāge! evametat na saṃśayaḥ varāhapurāṇam . viṣaghnadhūpo yathā saktuḥ sārjarasopetaḥ sarṣapā elavālukaiḥ . suvarṇātaskarataroḥ kusumairarjunasya tu . dhūpo vāsagṛhe hanti viṣaṃ sthāvarajaṅgamam . na tatra kīṭā na viṣaṃ na dardurasarīsṛpāḥ . na kṛtyākarmaṇastatra dhūpo 'yaṃ yatra dahyate matsyapu° .
     dhūpāntaraṃ tatraiva kārpāsāsthi bhujaṅgasya tathā nirmocanaṃ bhavet . sarpanirmocano dhūpaḥ praśastaḥ satataṃ gṛhe
     roganāśakadhūpo yathā kūrmamatsyākhumahiṣagośṛgālāśvavānarāḥ . viḍālabarhikākāśca varāholūkakukkuṭāḥ . haṃsa eṣāñca viṇmūtraṃ māṃsaṃ vā romaśoṇitam . dhūpaṃ dadyājjarārtasya unmattebhyaśca śāntaye . etānyauṣadhajātāni dhūpitāni maheśvara! . nighnanti rogajātāni vṛkṣamindrāśaniryathā gāruḍapu° . dhūpoṣmaṇā tyajitamārdrabhāvam kumā° dohadadhūpini drume naiṣa° 3 santāpake tri° mumucuḥ khadhūpān bhaṭṭiḥ

dhūpana pu° dhūpa--lyu . 1 yakṣadhūpe (dhunā) śabdamālā 2 dhūpe ca dhūpanāṅgaiśca dhūpayet suśru° bhāve lyuṭ . 2 santāpane 3 dhūpakaraṇe ca parīkṣitāḥ striyaścainaṃ vyajanodaka dhūpanaiḥ manuḥ .

dhūpapātra na° 6 ta° . (dhunacī) khyāte dhūpādhāre pātrabhede dhūpabhājanādayo'pyatra . dhūpabhājanamastreṇa prokṣyābhyacya hṛdāṇunā tantrasāraḥ .

dhūpamudrā strī dhūpapradānārthaṃ mudrā . devapūjāṅge dhūpadānārthaṃ darśanīye mudrābhede sa ca dhūpaśabdokte madhyamānāmikābhyāntu ityādi tantravākye darśitaḥ .

dhūpavāsa pu° dhūpena vāsaḥ sugandhikaraṇam . snānottaraṃ dhūpoṣmaṇā ādrībhābamocanena sugandhīkaraṇe snānārdrayukteṣvanudhūpavāsam raghuḥ .

dhūpavṛkṣa pu° dhūpasādhanaṃ vṛkṣaḥ śā° ta° . saralavṛkṣe trikā° svārthe ka . dhūpavṛkṣaka tatrārthe śabdara° .

dhūpāguru na° dhūpāya tadarthaṃ dāhyam aguru śā° ta° . dāhye agurubhede rājani° .

dhūpāṅga pu° dhūpasādhanamaṅgamasya . 1 saralavṛkṣe rājani° . 6 ta° . 2 dhūpasyāṅge na° .

dhūpārha na° dhūpāya arhyate pūjyate arha--karmaṇi ghañ . 1 kṛṣṇāguruṇi rājani° . dhūpamarhati arha--aṇ . upa° sa° . dhūpadānayogye tri° .

dhūpita tri° dhūpa--āyābhāvapakṣe kta . 1 santapte 2 adhvādiśrānte amaraḥ . yavādinā dohadadhūpito drumaḥ vṛkṣāyurvedaḥ . āyapakṣe dhūpāyita tatrārthe . pradīpa paridīpite vividhadhūpadhūpāyite tantram . dhūpa + tāra° . itac . 3 dattadhūpe vṛkṣādau tri° .

dhūma pu° dhūnīte dhū--kampe mak . sārdrendhanavahnijāte meghāñjanayorjanake (dhūṃyā) khyāte padārthe sahajamalinavakrabhāvabhājāṃ bhavati bhavaḥ prabhavātmanāśahetuḥ . jaladhara padavīmavāpya dhūmojvalanavināśamanu prayāti nāśam prabo0
     sadhūmadīptāgnirucīni rejuḥ bhaṭṭiḥ dhūmajyotiḥsalilamarutāṃ sannipātaḥ kva meghaḥ megha° punānaṃ pavanāddhutairdhūmairāhutigandhibhiḥ raghuḥ . bhīmo bhīmasenavat dhūmaketuśabdasyottarapadalopaḥ . 2 dhūmaketau 3 ulkāpāte ca tridinaṃ dhūme pañca dināni gargaḥ . 4 agnimāndyasūcake vāyubhede (cooṃyā ḍhekura) dhūmodgāre tathā vānte kṣurakarmaṇi maithune āhnikata° . jāṭharāgnermāndye hi annapākasyāsambhavāt jaṭharānalasya dīptyabhāvena tato dhūma ivodgīryate iti lokaprasiddhiḥ . suśrutokte 5 dhūmapāne ca dhūmapānaśabde dṛśyam . 6 ṛṣibhede tataḥ gargā° gotre yañ . dhaumya dhūmarṣigotrāpatre puṃstrī . sa ca yudhiṣṭhirasya purohitaḥ dhaumyaśabde dṛśyam . aśvā° phañ . dhomāyana tadgotrāpatye puṃstrī° . 7 deśabhede . deśabācinastataḥ dhūmā° bhavārthe vuñ . dhaumaka tatra bhave tri° .

dhūmaketana pu° dhūmaḥ ketanaṃ liṅgamasyānumāne . 1 vahnau vahne rdhūmaliṅgenānumānāt tathātvam . 2 dhūmaketau ca medi° niṣprabhaśca ripurāsa bhūbhṛtāṃ dhūmaśeṣa iva dhūmaketanaḥ raghuḥ

dhūmaketu pu° dhūmaḥ keturliṅgamasya . 1 vahnau amaraḥ 2 dhūmābhatārakābhede utpātaviśeṣe ketuśabde dṛśyam . upaplavāya lokānāṃ dhūmaketurivotthitaḥ kumā° . 3 grahabhede viśvaḥ ketuśabde 2230 pṛṣṭhādau dṛśyam . ketunā dhūmaketostu nakṣatrāṇi trayodaśa . bharaṇyādīni bhinnāni nānuyānti niśākaram harivaṃ° 80 a° .

dhūmagandhi na° dhūmasyeva gandho'sya it samā° . 1 rohiṣatṛṇe dhūmena gandhyate gamyate'sau gandha--in 3 ta° . 2 dhūmenānu mīyamāne vahnau māgnirdhvanayīddhūmagandhiḥ ṛ° 1162 . 15

dhūmaja pu° dhūmājjāyate jana--ḍa . 1 medhe 2 mustake ca .

dhūmajāṅgaja na° dhūmajasya meghasya aṅgāt aṅgarūpāt vajrāt jāyate jana--ḍa . vajrakṣāre rājani° .

dhūmadarśin tri° dhūmaṃ dhūmākṛtiṃ paśyati dṛśa--ṇini . suśrutokte pittena kaphena ca vidagdhadarśane mānave . tathā naraḥ pittavidagdhadṛṣṭiḥ kaphena cānyastyatha dhūmadarśī

dhūmadhvaja pu° dhūmaḥ dhvaja iva yasya . vahnau hemaca° .

dhūmapa tri° dhūmaṃ dhūmamātraṃ pibati pā--ka . tapasyārthaṃ dhūmamātrapāyini tapasvibhede pṛṣṭanāmānvayo rājñā sa kilācaṣṭa dhūmapaḥ raghuḥ . pibanti munayo yatra havirdhūmasya dhūmapā bhā° u0107 a° ūṣmapāḥ somapāścaiva dhūmapā ājyavāstayā bhā° śā° 28 a0

[Page 3900a]
dhūmapatha pu° dhūmopalakṣitaḥ panthāḥ a samā° . 1 pitṛyāne karmaprāpyamārge jagarha sāmarṣavipannayā girā śivadviṣaṃ dhūmapathaśramasmayam (dakṣam) bhāga° 4 . 4 . 11 . pitṛyānaśabde dṛśyam . dhūmamārgādayo'pyatra . 2 dhūmapracāramārge gavākṣādau ca .

dhūmapāna na° 6 ta° . suśrutokte netravraṇādirogahare dhūmaviśeṣasya pāne tadvidhistatrokto yathā athāto dhūmanasyakavalagrahacikitsitaṃ vyākhyāsyāmaḥ . dhūmaḥ pañcavidho bhavati . tadyathā prāyogikaḥ snehano vairecanaḥ kāsaghno vāmanīyaśceti . tatrailādinā kuṣṭhatagaravarjyeṇa ślakṣṇapiṣṭena dvādaśāṅgulaṃ śarakāṇḍaṃ kṣaumeṇāṣṭāṅgulaṃ veṣṭayitvā lepayedeṣā vartiḥ prāyogike . snehaphalasāramadhūcchiṣṭasarjarasagugguluprabhṛtibhiḥ snehamiśraiḥ snehane . sirāvirecanadravyairvairecane . vṛhatī kaṇṭakārikātrikaṭukakāsamardahiṃgviṅgudītvaṅmanaḥśilācchinnaruhākarkaṭaśṛṅgīprabhṛtibhiḥ kāsaharaiśca kāsaghne . snāyucarmakhuraśṛṅgakarkaṭakāsthiśuṣkamatsyavallūrakṛmiprabhṛtibhirvāmanīyaiśca vāmanīye . tatra vastinetradravyairdhūmanetradravyāṇi vyākhyātāni bhavanti . dhūmanetrantu kaniṣṭhikāpariṇāhamagre kalāyamātraṃ srotomūle'ṅguṣṭhapariṇāhaṃ dhūmavartipraveśasroto'ṅgulānyaṣṭacatvāriṃśat prāyonike . dvātriṃśat snehane . caturviṃśatirvairecane . ṣoḍaśāṅgulaṃ kāsaghne vāmanīye ca . ete api kolāsthimātracchidre bhavataḥ . vraṇanetramaṣṭāṅgulaṃ vraṇadhūpanārmaṃ kalāyaparimaṇḍalaṃ kulatthavāhisrota iti . atha sukhopaviṣṭaḥ sumanā ṛjvadhodṛṣṭiratandritaḥ snehāktāṃ pradīptāṃ vartiṃ (pradīpya) netrasrotasi dhūmaṃ pibet . mukhena taṃ pibetpūrvaṃ nāsikābhyāṃ tataḥ pibet . mukhapītaṃ mukhenaiva vametpītañca nāsayā . mukhena dhūmamādāya nāsikābhyāṃ na nirharet . tena hi pratilomena dṛṣṭistatra vihanyate . viśeṣatastu prāyogikaṃ ghrāṇenādadītṛ snehanaṃ mukhanāsābhyāṃ nāsikayā vairecanaṃ, mukhainaivetare . tatra prāyogike vartiṃ vyapagataśarakāṇḍāṃ nivātātapaśuṣkāmaṅgāreṣvavadīpya netramūlasrotasi prayujya dhūmamāhareti brūyāt . evaṃ snehanaṃ vairecanikañca kuryāditi . itarayorvyapeta dhūmāṅgārasthire samāhite śarāve pakṣipya vartiṃ mūlacchidraṇānyena śarāveṇa pidhāya tanmin chidre netramūlaṃ saṃyojya dhūmamāsevata . praśānte dhūme vārtamavaśiṣṭāṃ prakṣipya punarapi dhūmaṃ pāyayedādoṣaviśuddhereṣa dhūmapānopāyavidhiḥ . tatra śokaśramabhayāmarṣauṣṇyabiṣaraktapittamadamūrchādāhapipāsāpāṇḍurogatāluśoṣacchardiśiro'bhighātodgārāpatarpitatimirapramehodarādhmānordhvavātārtā bālavṛddhadurbalaviriktāsthāpitajāgaritagarbhiṇīrūkṣakṣīṇakṣatoraskamadhughṛtadadhidugdhamatsyamadyayavāgūpītālpakaphāśca na dhūmamāseveran . akālapītaḥ kurute bhramamūrchāśirorujaḥ . ghrāṇaśrotrākṣijihvānāmupadhātañca dāruṇam . ādyāstu trayo dhūmā dvādaśasu kāleṣūpādeyāḥ . tadyathā kṣatadantaprakṣālananasyasnānabhojanadivāsvapnamaithunacchardimūtroccāraruṣitaśastrakarmānteṣviti . tatra mūtroccārakṣavathuruṣitamaithunānteṣu snaihikaḥ snānacchardanadivāsvapnānteṣu vairecanaḥ . dantaprakṣālananasyasnānabhojanaśastrakarmānteṣu prāyogika iti . tatra snehano vātaṃ śamayati snehādupalepācca vairecanaḥ śleṣmāṇamutkleśyāpakarṣati raukṣyāttaikṣṇyādauṣṇyādvaiśadyācca . prāyogikaḥ śleṣmāṇamutkleśayatyutkliṣṭaṃ cāpakarṣati sādhāraṇatvātpūrvābhyāmiti . bhavati cātra naro dhūmopayogācca prasannendriyavāṅmanāḥ . dṛḍhakeśadvijaśmaśrusugandhiviśadānanaḥ . kāsaśvāsārocakāsyopalepasyarabhedamukhāsrāvavamathutandrānidrāhanumanyāstambhapīnasaśirorogakarṇākṣiśūlavātakaphanimittāścāsya mukharogā na bhavanti . tasya yogātiyogau vijñātavyau tatra yogo rogapraśamano'tiyogo rogāpraśamanastālugalaśoṣaparidāhapipāsāmūrchābhramamadakarṇākṣidṛṣṭināsārogadaurbalyānītyatiyogo janayati . prāyogikaṃ trīṃstrīnucchvāsānādadīta . mukhanāsikābhyāñca paryāyāṃstrīṃścaturo veti . snaihikaṃ yāvadaśrupravṛttiḥ . vairecanikamādoṣadarśanāt . tilataṇḍulayavāgūpītena pātavyo vāmanīyaḥ . grāsāntareṣu kāsaghna iti . vraṇadhūmaṃ śarāvasampuṭopanītena netreṇa vraṇamānayet dhūmanādvedanopaśamo vraṇavaiśadyamāsrāvopaśamaśca bhavati . śophadrāvarujāyuktān dhūmapānairviśodhayet suśrutaḥ .

dhūmaprabhā puṃstrī dhūmasya prabheva prabhā yasyāḥ . dhūmāndhakārayuktāyāṃ narakabhedabhūmau hemaca° . dhanodadhimala vātatanuvātanabhaḥsthitāḥ . ratnaśarkarābālukāpaṅkadhūmatamaḥprabhāḥ . mahātamaḥprabhā vetyadhodhona narakabhūmayaḥ hemaca° . 2 dhūmavarṇe tri° .

dhūmaprāśa tri° dhūmaṃ prāśnoti pra + aśa--aṇ . dhūmamakṣake tapasvibhede . dhūmaprāśairūṣmapaiḥ kṣīrapaiśca sañjuṣṭañca brāhmaṇendraiḥ samantāt bhā° anu° 14 a° .

dhūmamahiṣī strī dhūmasya mahiṣīva . kujjhaṭikāyām trikā0

dhūmayoni pu° dhūmo yonirutpattisthānaṃ yasya . 1 meghe 2 mustake ca tatra dhūmaviśeṣajameghaphalaṃ purāṇāntare uktaṃ yathā yajñadhūmodbhavaṃ tvabhraṃ dvijānāñca hitaṃ sadā . dāvāgnidhūmasambhūtamabhraṃ dhanahitaṃ smṛtam . mṛtadhūmodbhavaṃ tvabhramaśubhāya bhaviṣyati . abhicārāgnidhūmotthaṃ bhūtanāśāya vai dvijāḥ! .

dhūmala pu° dhūmaṃ dhūmavadvarṇaṃ lāti lā--ka . 1 kṛṣṇalohitabhe varṇe 2 tadvati tri° amaraḥ .

dhūmasī strī nistuṣamāṣāṇāṃ cūrṇe māṣāṇāṃ dālaya stoye sthāpitāstyaktakañcukāḥ . ātape śoṣitāḥ pātre piṣṭāstā dhūmasī smṛtā . dhūmasī racitā saiva proktā bhurbhurikā budhaiḥ . bhurbhurī kaphapittaghnī kiñcidvātakarī smṛtā bhāvapra° .

dhūmākṣa pu° dhūma iva akṣi asya ṣac samā° . dhūmatulyanetrayukte tri° striyāṃ ṣittvāt ṅīṣ . dhūmākṣī saṃpatatu karṇā ca krośatu atha° 11 . 10 . 7

dhūmāṅga pu° dhūma ivāṅgamasya . 1 śiṃśapāvṛkṣe naighaṇṭupāra° . 2 dhūmatulyāṅgayukte tri° striyāṃ ṅīṣ .

dhūmāgni pu° dhūmaśeṣo'gniḥ śāka° ta° . vijvālo yo dhūmaśikho dhūmāgniḥ sa udāhṛtaḥ ityukte vahnibhede

dhūmādi dhūmādibhyaśca pā° vuñ pratyayanimittepā° ga° sūtrokte deśavācakaśabdagaṇe sa ca gaṇaḥ dhūma ṣaḍaṇḍa śaśādana arjunāva māhakasthalī ānakasthalī māhiṣasthalī mānasthalī aṭṭasthalī madrukasthalī samudrasthalī dāṇḍāyanasthalī rājasthalī videha rājagṛha sātrāsāha śaṣpa mitravardha bhakṣālī madrakula ājīkūla dvyāhāva tryāhāva saṃsphīya varvara varjya garta ānarta māṭhara pātheya ghoṣa pallīārājñī dhārtarājñī āvaya tīrtha (kūlātsauvīreṣu) (samudrānnāvi manuṣye ca) . kukṣi antarīya dvīpa aruṇa ujjayanī paṭṭāra dakṣiṇāpatha sāketa . dhaumakaḥ

dhūmābha pu° dhūma iva ābhāti ā + bhā--ka . 1 dhūmavarṇe śabdamālā 2 tadvati tri° .

dhūmāya adhūmo dhūmo bhavati bhṛśā° cvyarthe kyaṅ nāmadhātuḥ ātma° aka° seṭ . dhūmāyate akasmāt nagaropānte kathaṃ dhūmāyate citā hāsyārṇavaḥ . lyuṭ . dhūmāyanam uṣācopaparidāhabhūmāyanāni pittasya suśrutaḥ . atra dhūmaśabdaḥ agnimāndyasūcakabāyubhedaḥ tadbhavana dhamāyanam . (cooṃyā ḍekura)

dhūmāvatī dhūma iva varṇo'styasyāḥ matup masya vaḥ śarāpūrvapadadīrghaḥ saṃjñāyām . daśamahāvidyāntargate devībhede mahāvidyāśabde dṛśyam . vidyā dhūmāvatī tathā tantrasāraḥ . taddhyānaṃ yathā vivarṇā cañcalā duṣṭā dīrghā ca malināmbarā . vimuktakuntalā rūkṣā vidhavā viraladvijā . kākadhvajarathārūḍhā vilambitapayodharā . sūrpahastātirūkṣākṣī dhūtahastā varānvitā . pravṛddhaghoṇā tu bhṛśaṃ kuṭilā kuṭilekṣaṇā . kṣutpipāsārditā nityaṃ bhayadā kalahāspadā . japet kṛṣṇacaturdaśyāṃ puraścaraṇasiddhaye tantrasāraḥ . tanmantrādikaṃ tantrasāre dṛśyam .

dhūmikā strī dhūmo'styasyāḥ ṭhan . kujjhaṭikāyāṃ trikā° .

dhūmita tri° dhūma--jāto'sya tāra° itac . 1 saṃjātadhūme aviṣahyavyasanena dhūmitām kumā° 2 dīkṣaṇīyamantrabhede pu° ṣaḍakṣarojīvahīnaḥ sārdhasaptākṣaro manuḥ . sārdhadvādaśavarṇo vā dhūmitaḥ sa tu ninditaḥ tantrasā° 3 sūryagamya digbhede strī pradhūmitaśabde dṛśyam .

dhūmin tri° dhūmo'styasya bāhulyena naikākṣarāt kṛto jāteḥ saptamyāñca na tau smṛtau ityukteḥ iniṭhanorjāti vācakāt niṣedhe'pi bhūmni tasyāniṣevāt ini . 1 vāhulyena dhūmavati abāhulye tu matuveva dhūmavān ityeva . striyāṃ ṅīp . sā ca ajamīḍhasya 2 patnībhede ajamīḍhasya patnyastu tisro vai yaśasānvitāḥ . nīlī ca keśinī caiva dhūminī ca varāṅganāḥ harivaṃ° 32 a° . 3 vahnerjihvābhede strī dhūmravarṇaśabde dṛśyam .

dhūmottha na° dhūmāduttiṣṭhati paramparayā ud--sthā--ka . 1 vajrakṣāre rājani° tasya dhūmayonimedhājjātavajrāt utpannatvāt paramparayā tajjātatvam . 2 dhūmajātamātre tri° .

dhūmodgāra pu° 6 ta° . 1 dhūmanirgame dhūmodgārānukṛti nipuṇā jarjarāniṣpatanti megha° . 2 dhūmasya jāṭharāgnimāndyasūcakapadārthasya udgāre (cooṃyāḍekura) dhūmodgāre tathā vānte kṣurakarmaṇi maithune āhni° ta0

dhūmopahata pu° 3 ta° . suśrutokte dhūmakṛtopadravarūparogabhede tallakṣaṇādi tatroktaṃ yathā ata ūrdhvaṃ pravakṣyāmi dhūmopahatalakṣaṇam . śvasiti kṣauti cātyathamatyādhamati kāsate . cakṣuṣoḥ paridāhaśca rāgaścaivopajāyate sadhūmakaṃ niḥśvasiti ghreyasanyannavetti ca . tathaivaca rasān sarvān śrutiścāsyopahamyate . tṛṣṇādāhajvarayutaḥ sīdatyatha ca mūrchati . dhūmopahata ityevaṃ śṛṇutasya cikitsitam .

dhūmorṇā strī yamapatnyām trikā° . śakraḥ śacīpatirdevo yamo dhūmorṇayā saha . varuṇaḥ saha gauryā ca sahardhyā ca dhaneśvaraḥ bhā° anu° 165 a° . 2 mārkaṇḍeyapatnyāñca mārkaṇḍeyasya dhūmorṇā ṛddhirvaiśravaṇasya ca 145 a° atra mārtaṇḍeyasyetyeva yuktaḥ pāṭhaḥ . mārtaṇḍapatnyā apatyam ḍhak . mārtaṇḍeyo yamaḥ pūrboktaikavākyāt .

dhūmorṇāpati pu° 6 ta° . yame hārā° .

dhūmyā strī dhūmānāṃ samūhaḥ pāśādi° ya . 1 dhūmasamūhe dhūmāya hitaṃ yat . 2 dhūmasādhane tri0

dhūmyāṭa pu° dhūmyā iva aṭati aṭa--ac . (phiṅgā) pakṣimede amaraḥ striyāṃ jātitvāt ṅīṣ . dhūmrāṭa iti pāṭhāntaraṃ tatrārthe

dhūmra pu° dhūmaṃ tadvarṇaṃ rāti rā--kapṛṣo° . 1 sihlake kharalomavarṇābhe 2 kṛṣṇalohite varṇe ca 3 tadvati tri° dhūmadhūmro vasāgandhirjvālābabhruśiroruhaḥ raghuḥ . kṛṣṇalohitaśca kṛṣṇavarṇamiśro lohitarṇaḥ dhūmrā babhrunīkāśāḥ pitṝṇām yaju° 24 . 18 dhūmrāḥ kṛṣṇavarṇamiśrā lohitavarṇāḥ vedadī° bhūreṇavo nabhasi naddhapayodacakrāścakrīvadaṅgaruhadhūmraruco visasruḥ māghaḥ . 5 śive vilohitasya dhūmrasya nīlagrīvāya vai namaḥ bhā° śā° 286 a° 6 meṣe ajo dhūmro na godhūmaiḥ yaju° 21 . 29 dhūmraḥ meṣaḥ vedadī° 7 kumārānucarabhede dhūmraḥ śvetaḥ kalindaśca siddhārtho varadastathā bhā° śa° 46 a° tadanucaroktau . 8 balirājasenādhipāsurabhede samudro rabhasaścaṇḍo dhūmraścaiva priyaṅkaraḥ harivaṃ 240 a° balisenādhiproktau . eteṣāṃ dhūmravarṇatvāt tathātvam . muhūrtaci° ukte ānandādiṣu ravyādivāre 9 nakṣatraviśeṣeṇa yogabhede yamā ānandākhyaḥ 1 kāladaṇḍaśca 2 dhūmro 3 dhātā 4 saumyo 5 dhvāṅkṣa 6 ketū 7 krameṇa . śrīvatsākhyo 8 vajrakaṃ 9 mudgaraśca 10 chatraṃ 11 mitraṃ 13 mānasaṃ 13 padma 14 lumbau 15 . utpāṭa 16 mṛtyū 17 kila kāṇa 18 siddhī 19 śubho 20 'mṛtākhyo 21 muṣalaṃ 22 gadaśca 23 . mātaṅga 24 rakṣa 25 para 26 susthirākhya 27 pravardhamānāḥ 28 phaladāḥ svanāmnā . ṭāmrādarke, mṛgādindau, sārpādbhaume, karādbudhe . maitrāt gurau, mṛgau vaiśvādgaṇyā mande ca vāruṇāt asyārthaḥ sābhijitkaiḥ aṣṭāviṃśatinakṣatrairaṣṭāviṃśatiryogāḥ iṣṭanakṣatraṃ ravivāre aśvanīto gaṇane yatsaṃkhyakaṃ tatamīyogobhavati evaṃ some rohiṇītoyatamasaṃ khyamṛkṣaṃ tatamoyoga iti evamanyatrāpyuhyam . tatra varjyanāḍīḥ tatraivāha . dhvāṅkṣe vajre mudgare ceṣu 5 nāḍyo, varjyā, vedāḥ 4 padmalumbe, gade'śvāḥ 7 . dhūmre kāṇe mauṣale bhū 1 rdvayaṃ, dve, rakṣomṛtyūtpāṭakālāśca sarve . 10 dhruvanāmakavasormātari strī dhūmrāyāśca dharāputro brahmavidyo dhruvastathā bhā° ā° 66 a° vasavaṃśoktau . śāra° ukte ādityasya dvādaśakalāmadhye 11 kalābhede strī tapinī 1 tāpinī 2 dhūmrā 3 marīci 4 rjvalinī 5 ruciḥ 6 . suṣumṇā 7 bhogadā 8 viśvā 9 vodhinī 10 dhāriṇī 11 kṣamā 12 . 12 śaśāṇḍulyāṃ strī rājani° .

dhūmraka pu° dhūmra iva kāyati kai--ka . uṣṭre jaṭādharaḥ striyāṃ ṅīṣ .

dhūmraketu pu° bharatanṛpasyātmajabhede bharatastu mahābhāgavato yadā bhagavatā'banitalaparipālanāya saṃcintitaḥ tadanuśāsanaparaḥ pañcajanīṃ viśvarūpaduhitaramupayeme . tasyāmuhātmajān kārsnyenānurūpānātmanaḥ pañcajanayāmāsa bhūtādiriva bhūtasūkṣmāṇi . sumatiṃ rāṣṭrabhṛtaṃ sudarśanamāvaraṇaṃ dhūmraketumiti bhāga° 5 . 7 . 3 . 2 2 tṛṇavindoḥ putrabhede viśālāḥ śasavinduśca dhūmraketuśca tatsutāḥ bhā° 9 . 2 . 2 tatsutāḥ tṛṇavindoḥ sutāḥ . 3 dhūmravarṇadhvajayukte tri° .

dhūmrakeśa pu° pṛthurājasya putrabhede vainyastu dhuryojagatāmityupakrame putrānutpādayāmāsa pañcārciṣyātmasaṃśitān . vijitāśvaṃ haryakṣaṃ dhūmrakeśaṃ draviṇaṃvṛkam bhāga° 4 . 22 50 vijitāśvodhirājāsīt pṛthuputraḥ pṛthuśravāḥ . yavīyobhyo'dadāt kāṣṭhā bhrātṛbhyo mrātṛvatsalaḥ . haryakṣāyādiśat prācīṃ dhūmrakeśāya dakṣiṇām . pratīcīṃ dṛkasaṃjñāya turyāṃ draviṇase vibhuḥ 24 . 3 . 2 kṛśāśvasyārcipi bhāryāyāṃ jātaputre ca . kṛśāśvo'rciṣi bhāryāyāṃ dhūmrakeśamajījanat bhāga° 6 . 6 . 18 . 4 3 dhūmravarṇakeśayukte tri° svāṅgatvāt vā striyāṃ ṅīṣ .

dhūmrapatrā strī dhūmraṃ patramasyāḥ jātitve'pi ajāderākṛti gaṇatvāt ṭāp . svayambhuvāyāṃ kṣupabhede rājani° 1 dhūmravarṇapatrayukte tri° .

dhūmramūlikā strī dhūmraṃ mūlaṃ yasyāḥ kap ata ittvam . śūlītṛṇe rājani° .

dhūmrarohita pu° varṇo varṇena pā° karma° . 1 dhūmravarṇamiśritaraktavarṇe tadvati tri° . rohito dhūmro rohitaḥ karkandhurohitaste saumyāḥ yaju° 24 . 2 .

dhūmralocana tri° dhūmraṃ locanamasya . 1 dhūmranetrayukte striyāṃ svāṅgatve'pi bahvackatvāt ṭāp . 2 śumbhāsurasenāpatibhede pu° . he dhūmralocanāśu tvaṃ svasainyaparivāritaḥ . tāmānaya balādduṣṭāṃ keśākarṣaṇavihvalām devīmā° .

dhūmralohita pu° varṇo varṇena pā° karma° . 1 kṛṣṇavarṇamiśritaraktavarṇe 2 tadvati tri° 3 śive pu° . gauraḥ śyāmastathā kṛṣṇaḥ pāṇḍuro dhūmralohitaḥ bhā° anu° 14 a° śivanāmoktau .

dhūmravarṇa pu° karma° . 1 kṛṣṇalohitavarṇe 2 tadvati tri° . 3 turuṣke sihlake na° rājani° . 4 agneḥ saptajihvāntargatajihvābhede strī jaṭā° śā° ti° 5 paṭale vinyasedātmano dehe mantrairjihvā havirbhujaḥ ityupakrame jihvāstāstrividhāḥ proktā guṇabhedena karmasu . hiraṇyā 1 gaganā 2 raktā 3 kṛṣṇā 4 'nyā suprabhā 5 matā . bahurūpā 6 'tiraktā ca sātvikyo yāgakakarmasu . padmarāgā 1 suvarṇā' 2 nvā tṛtīyā bhadralohitā 3 . lohitā 4 'nanvaraṃ śvetā 5 dhūminī 6 ca karālinī 7 . rājasyo rasanā 8 vahnervihitā kāmyakarmasu . viśvamūrti 1 sphuliṅginyau 2 dhūmravarṇā 3 manojavā 4 . lohinya 5 nyā karālākhyā 6 kālī 7 tāmasya īritāḥ jihvāśabde 3121 pṛ° darśite kālī karālīketyādiśrutivākye sāmānyato'gnijihvābhihiteti iti bodhyam . 6 dhūminyāṃ jāte ajamīḍhasya 4 putrabhede pu° dhūminyā sa tayā devyā ajamīḍhaḥ samīyivān . ṛkṣaṃ saṃjanayāmāsa dhūmravarṇaṃ sudarśanam harivaṃ° 32 a° .

dhūmraśūka puṃstrī dhūmraḥ śūka iva romāsya . uṣṭre hārā° . striyāṃ jātitvāt ṅīṣ .

dhūmrākṣa tri° dhūmramakṣi yasya dhacsamā° . 1 dhūmravarṇanetrayukte striyāṃ ṣittvāt ṅīṣ . 2 tṛṇavinduvaṃśye hemacandranṛpasute pu° . hemacandraḥ sutastasya dhūmrākṣastasya cātmajaḥ bhāga° 9 . 2 . 22 . 3 rāvaṇasainyāntargate rākṣasabhede . taṃ dṛṣṭvā nihataṃ saṅkhye prahastaṃ kṣaṇadācaram . abhidudrāva dhūmrākṣo vegena mahatā kapīt tatastamatikopena sāśvaṃ sarathasārathim . dhūmrākṣamabadhīt kruddho hanūmān mārutātmajaḥ bhā° va° 285 a° .

dhūmrānīka pu° śākadvīpādhipamedhātitheḥ 1 putrabhede tannāmake 2 tatratyevarṣe ca . citrarephaśabde dhāga° 5 . 20 . 19 vākyaṃ dṛśyam tacchabde 5 . 1 bhāga° vākye bhāgavatāṅkastvaśuddhaḥ .

dhūmrāyaṇa pu° gotrapravaraṣibhede pravarādhyāyaḥ

dhūmrārcis strī śā° ti° ukte vahnerdaśakalāntargate kalābhede dhūmrārci 1 rūṣmā 2 jvalinī 3 jvālinī 4 visphuliṅginī 5 . suśrīḥ 6 surūpā 7 kapilā 8 havyakavyavahe (9 . 10) api . yādīnāṃ daśavarṇānāṃ kalā dharmapradā imāḥ .

dhūmrāhvā strī dhūmraṃ varṇamāhvayate spardhate ā + hve--ka . dhūmrapatrāyāṃ svayambhuvāyāṃ kṣupabhede rājani° .

dhūra badhe gatau ca di° ā° saka° peṭ . dhūryate adhūriṣṭa . dudhūre . īdit dhūrtaḥ .

dhūrjaṭi pu° jaṭa--saṃghāte in dhurastrailokyacintāyā jaṭiḥ saṅghāto'tra . śive amaraḥ bhā° dro° 203 ṛ° tu anyathā tanniruktiryathā dhūmrarūpañca yattasya dhūrjaṭistena cocyate asmin pakṣe dhūmravarṇasya jaṭiḥ saṅghāto'tra pṛṣo° .

dhūrta pu° dhūrva--dhūra--vā kta uṇā° tan vā . 1 dhūstūravṛkṣe (dhūturā) amaraḥ 2 corakavṛkṣe rājani° . 3 lauhakiṭṭe na° hemaca° . 4 viḍlabaṇe na° rājani° bhāve kta . 5 hiṃsane tadasyāsti arśa° ac uṇā° tan vā . 6 vañcake 7 māyāvini 8 dyūtakare tri° hemaca° . 8 śaṭhanāyake śaṭhaśabde tallakṣaṇaṃ dṛśyam sārdhaṃ manorathaśataistava dhūrta! kāntā saiva sthitā manasi kṛtrimahāvaramyā . dṛṣṭvekāsanasaṃsthite priyatame paścādupetyādarād ekasyā nayane pidhāya vihitakrīḍānubandhacchalaḥ . īṣadvakritakandharaḥ sapulakaḥ premṇollasanmānasām anvarhāsalasatkapolaphalakāṃ dhūrto'parāṃ cumbati sā° tatra dyūtakare prāpte nṛpatinā bhāge prasiddhe dhūrtamaṇḍale gṛhṇīyāddhūrtakitavāditarāddaśakaṃ śatam yājña° . vañcake narāṇāṃ nāpito dhūrtaḥ pakṣiṇāṃ caiva vāyasaḥ . daṃṣṭriṇāṃ ca śṛgālastu śvetabhikṣustapasvinām pañcata° svarṇakāraḥ svarṇabaṇik kāyasthaśca vrajeśvara! . nareṣu madhye te dhūrtāḥ kṛpāhīnā mahītale . hṛdayaṃ kṣuradhārābhaṃ teṣāṃ ca nāsti sādaram . śateṣu sajjanaḥ ko'pi kāyastho netarau ca tau . subuddhiḥ śivabhaktaśca śāstrajño dharmamānasaḥ . na viśvaset teṣu tāta . khātmakalyāṇahetave brahmavaivarta janmakha° 85 a° . priyāśca dhūrtā mama sevinaḥ sadā bhā° vi° 7 a° . dhūrtaśabdena jātivācakasya samāse pīṭāyuvatītyādi pā° paranipāte vakadhūrta śṛgāladhūrta kaṭhadhūrta ityādi śauṇḍādi° 7 ta° . akṣadhūrtaḥ . dhurva karmaṇi kta . 9 hiṃsite tri° .

[Page 3904a]
dhūrtaka pu° dhūrta iva vañcaka iva ivārthe kan . 1 śṛgāle śabdara° striyāṃ jātitvāt ṅīṣ . kauravyakulaje 2 nāgamede . tadupakrame bāhukaḥ śṛṅgaveraśca dhūrtaka prati vātakau bhā° ā° 7 a° . svārthe ka . dhūrtaśabdārthe . strīdhūrte kitave bhīrau caṇḍe puruṣamānini . caure kṛtaghne viśvāso na kāryo na ca nāstike bhā° u° 38 a° .

dhūrtakṛt pu° dhurva--bhāve kta dhūrtaṃ hiṃsanaṃ karoti kṛ + kvip 6 ta° . 1 dhūstūre śabdamā° 2 hiṃsake tri° .

dhūrtacarita na° dhūrtasya caritaṃ varṇyatvenāstyatra ac . saṅkīrṇākhye 1 nāṭakagranthabhede sā° da° . 6 ta° . 2 dhūrtānāṃ carite ca .

dhūrtajantu pu° nityaka° . mānuṣe śabdaca° tajjantordhūrtatāyāḥ lokasiddhatvāt .

dhūrtamānuṣā strī dhūrto hiṃsitomānuṣo yayā . 1 rāsnāyāṃ śabdaca° 2 hiṃsitamānuṣake tri° .

dhūrti pu° dhurvī hiṃsāyāṃ ktic . 1 hiṃsake mīnaḥ saṃ deva araruṣo dhūrtiḥ ṛ° 1 . 18 . 3 dhūrtirhiṃsakaḥ bhā° bhāve ktin . 2 hiṃsāyāṃ strī

dhūrdhara tri° dhurodharaḥ . dhurandhare rathādau ramānāthaḥ

dhūrvaha tri° dhuraṃ vahati vaha--ac . dhurandharaśabdārthe

dhūrvī strī dhuramajati aja--kvip ajovībhāvaḥ rathāgrabhāge hemaca° .

dhūlaka na° dhū--bā° laka dhūlirākāratayā'styasya ac saṃjñāyāṃ kan vā . viṣe śabdaca° .

dhūli strī dhū--lik vā ṅīp . dhū--saṃ° kvip dhuvā līyate lī--ki lādeśe āllopaḥ . 1 rajasi parāge amaraḥ . reṇūnāṃ pavanacālanena līyamānatvāttathātvam . gopairyaṣṭyā hatānāṃ khurapuṭadalitā yā tu dhūlirdinānte vṛ° saṃ° 103 a° . godhūliśabde dṛśyam . anītvā paṅkatāṃ dhūlīmudakaṃ nāvatiṣṭhate badhūriva dhūlīmudakṣipat māghaḥ dhūliḥ paragṛhādapi nītisāraḥ dhūlīpaṭale dhūmatvabhramāt tatrāsatā dhūmatvenetyādi anumānadīdhitiḥ . 2 vyākulībhāve avya° uryā° upa° sa° . dhūlīkṛtya vyākulīkṛtya gaṇaratra° ṭī° .

dhūlikā strī dhūliriva kāyati kai--ka . kuñjhaṭikāyām śabdara° .

dhūlikuṭṭima na° dhūlīnāṃ kuṭṭimamiva . kedāre jaṣṭakṣetre śabdārthakalpa° . tasya karṣaṇādijātadhūlimattvāttathātvam

dhūlikedāra pu° dhūlipradhānaḥ kedāraḥ śā° ta° . kṛṣṭakṣetre kedāre trikā° tasya karṣaṇajātadhūlimattvāttathātvam .

[Page 3904b]
dhūligucchaka pu° dhūlīnāṃ gaccha iva ivārthe kan . phalgucūrṇe (phāga) trikā° .

dhūlidhvaja pu° dhūlireva dhvajo'sya . bāyau trikā0

dhūlipuṣpī strī dhūlipracuraṃ puṣpamasyā ṅīp . ketakyām . svārthe ka hrasvaḥ . dhūlipuṣpikā tatrārthe rājani° .

dhūlīkadamba pu° dhūlīnāṃ kadambaṃ yatra . 1 kadambavṛkṣe 2 varuṇavṛkṣe 3 tiniśavṛkṣe ca medi° . 6 ta° . 4 dhūlīsamūhe na0

dhūśa(ṣa)(sa) śobhane curā° ubha° saka° seṭ . dhūśa(ṣa)(sa)yati te adradhuśa(ṣa)(sa)t ta .

dhūsara puṃstrī dhū--sara kicca na ṣatvam . 1 gardabhe 2 uṣṭre 3 kapote rājani° striyāṃ ṅīṣ . 4 tailakāre pu° hema° dhūsa--rak . 5 īṣatpāṇḍuvarṇe kṛṣṇaśvetavarṇe śuklapītavarṇe ca pu° 6 tadvati tri° amaraḥ . klāntaṃ rajodhūsaraketusainyam utkrāntavarṇakramadhūsarāṇām raghuḥ . kiraṇaparikṣayadhūsarapradoprām . lalāṭikācandanadhūsarālakā kumā° . 7 pāṇḍuraphalīkṣupe strī rājaniḥ ṭāp . 8 kinnarībhede strī medi° gaurā° ṅīṣ .

dhūsaracchadā strī dhūsaraḥ chado yasyāḥ . śvetavuhnāyāṃ ratnamā0

dhūsarapatrikā strī dhūsaraṃ patramasyāḥ kap kāpi ata ittvam . hastiśuṇḍīkṣupe (hātaśuṃḍā) rājani° .

dhūsī avya° dhūsa--bā° i . vistāre gaṇaratnam . ūryādi° . dhūsīkṛtva vistāryetyarthaḥ .

dhūstarā(mā) strī atiśayena dhūḥ tarap tamap va . hrasvāttādau taddhite pā° hrasvādeva ṣatvavidhānāt na ṣatvam . atiśayabhāre .

dhūstura pu° dhūsa--kvip tutorti tura--turaṇe ka karma° . (dhūtarā) khyāte vṛkṣe amaraḥ .

dhūstūra pu° dhūsa--kvip tūrī gatihiṃsayoḥ ka karmadhāyaḥ sa° . (dhūtarā) khyāte vṛkṣe amare pāṭhāntaram . dhūstūra . dhūrta! taruṇendunivāsayomyasthāne piśācapatinā vinivāśato'si . kiṃ kairavāṇi vikasanti tamaḥ prayāti ki bārdhirullasati kiṃ dṛṣadaḥ sravanti udbhaṭaḥ . dhūstūro madavarṇāgnivātakṛjjvarakuṣṭhanut . kaṣāyo madhurastikto yūkālikṣāvināśakaḥ . uṣṇo gururvraṇaśleṣmakaṇḍūkṛmiviṣāpahaḥ bhāvapra° .

dhṛ sthitau aka° dhṛtau saka° ubha° bhvā° aniṭ . dharati te adhārṣīt adhṛta . dadhāra dadhre . dhṛtaḥ dhṛtiḥ . tato dadhāra sā devī garbham bhā° u° 7399 ślo° dhartā dhariṣyati te

dhṛ patane bhvā° ātma° ata° aniṭ . dharate adhṛta . dadhre dharmā dhariṣyate .

[Page 3905a]
dhṛ sthitau aka° dhāraṇe saka° tudā° ātma° aniṭ . dhriyate adhṛta . dadhre dhartā kariṣyate . sthitau dhriyate yāvadeko'pi ripustāvat kutaḥ sukham māghaḥ prāṇeṣūtkrānteṣu śarīraṃ śvayitumadhriyata vṛ° upa° dhāraṇe dhriyate kusumaprasādhanam kumā° pāṇḍureṇātapatreṇa dhriyamāṇena mūrdhani bhā° u° 189 a° . ud + uttolya dhāraṇe caraṇaṃ tvidamuddhṛtam veṇīsa° . padamuddhṛtamudvahantī kumā° . prasabhoddhṛtāri raghuḥ .

dhṛ dhāraṇe curā° ubha° saka° seṭ . dhārayati te adīdharatta . dhārayām babhūva āsa cakāra . vaiṇavīṃ dhārayedyaṣṭiṃ sodakaṃ ca kamaṇḍalum manuḥ samakāyaśirogrīvaṃ dhārayannacalaḥ sthiraḥ gītā . sarveṣāṃ dhāryaḥ pūrveṣāṃ ṇyat etasya aco yat iti bhedaḥ dhāryaśabde udā° dhāreruttamarṇaḥ pā° etadyoge uttasarṇasya sampradānatā . caitrasya śataṃ dhārayati .

dhṛja gatau bhvā° para° saka° seṭ idit . dhṛñjati adhṛñjīt . dadhṛñja idit dhṛñjyate . asya anidittvamapi icchati . dharjati adharjīt dadharja . haro maheśvaraścaiva śūlapāṇiḥ piṇākadhṛg śivapūjāyāṃ tannāmaviśeṣoktau .

dhṛta na° dhṛ--sthitau patane ca bhāve kta . 1 patane 2 sthitau ca . dhṛ--dhāraṇe karmaṇi kta . kṛtadhāraṇe 3 gṛhīte tri° bhāve kta . 4 dhāraṇe grahaṇe na° . dhṛtarudrākṣamadhuvrataṃ khagaḥ rūpamadarśi dhṛto'si yadartham naiṣa° . 5 trayodaśamanoḥputrabhede pu° . trayodaśasya putrāste vijñeyāstu ruceḥ sutāḥ . citraseno vicitraśca nayo dharmabhṛto dhṛtaḥ harivaṃ° 7 a° . 6 druhyuvaṃśye dharmasute rājabhede druhyośca tanayo babhruḥ setustasyātmajastataḥ . ārabdhastasya gāndhārastasya dharmastato dhṛtaḥ bhā° 9 . 23 . 4 atra ghṛta iti pāṭhāntaram .

dhṛtadevā strī catvāro devakātmajāḥ . devavānupadevaśca sudevodevavardhanaḥ . teṣāṃ khasāraḥ saptāsan dhṛtadevādayo nṛpa! bhāga° 9 . 24 . 13 ukte devakātmajābhede tripṛṣṭho dhṛtadevāyāmeka ānakadundubheḥ 25 ślo° .

dhṛtarājan pu° dhṛto rājā prāśastyena yena . surājñi deśe tatra bhavaḥ aṇ upadhālopaḥ . dhārtarājña tatra bhave tri0

dhṛtarāṣṭra pu° dhṛtaṃ rāṣṭraṃ supālyatayā yatra . 1 surājñi deśe 2 nāgabhede ca medi° . 2 kauravo dhṛtarāṣṭraśca śaṅkapiṇḍaśca vīryavān bhā° ā° 35 a° . bāganāmoktau dhṛtarāṣṭrakūle jātān śṛṇu nāmān yathātatham 57 a° . 3 gandharvarājabhaide gandharvarājo yo dhīmān dhṛtarāṣṭra iti śrutaḥ . sa sava mānuṣo loke dhṛtarāṣṭraḥ patistava bhā° āśva° 11 a° . vicitravīryakṣetre satyavatyā niyogena vyāsenotpādite svanāmakhyāte kaurave 4 nṛpabhede śāntanuḥ khalu gaṅgāṃ bhāgīrathīmupayeme tasyāmasya jajñe devavrato nāma yamāhubhīṃṣmamiti . bhīṣmaḥ khalu pituḥ priyacikīrṣayā satyavatīṃ mātaramudavāhayat yāmāhurgandhakālīmiti . tasyāṃ pūrvaṃ kānīno garbhaḥ parāśarāddvaipāyano'bhavat . tasyāmeva śāntanoranyau dvau putrau babhūvatuḥ . vicitravīryaścitrāṅgadaśca tayoraprāptayauvana eva citrāṅgado gandharveṇa hataḥ vicitravīryastu rājāsīt . vicitravīryaḥ khalu kauśalyātmaje ambikāmbālike kāśirājaduhitarāvupayeme . vicitravīryastvanapatya eva videhatvaṃ prāptaḥ . tataḥ satyavatyacintayanmā dauṣyanto vaṃśa ucchedaṃ vrajediti . sā dvaipāyanamṛṣiṃ manasā cintayāmāsa . sa tasyāḥ purataḥ sthitaḥ kiṅkaravāṇīti . sā tāmupavāca bhrātā tavānapatya eva svaryāto vicitravīryaḥ sādhvapatyaṃ tasyotpādayeti . sa tathetyuktvā trīn putrāmutpādayāmāsa . dhṛtarāṣṭraṃ pāṇḍuṃ vidurañceti bhā° ā° 95 a° . asya andhatvādikathā bhā° ā° 11 a° dṛśyā . 5 pakṣibhede haṃse puṃstrī hemaca° tasya dhṛtarāṣṭrījātatvāt tathātvam striyāṃ ṅīp . sā ca kaśyapasya tāmrāyāṃ patnyāṃ jāte 6 kanyābhede kākīṃ śyenīṃ tathā bhāsīṃ dhṛtarāṣṭriṃ tathā śukīm . tāmrā tu suṣuve devī pañcaitā lokaviśrutāḥ dhṛtarāṣṭrī tu haṃsāṃśca kalahaṃsāṃśca sarvaśaḥ bhā° ā° 66 a° . tāmrā tu dakṣakanyā kaśyapapatnī tāmraśabdānukteḥ atrocyate surabhirvinatā caiva tāmrā krodhavaśā irā . kadrurmuniśca rājendra! tāsvapatyāni me śṛṇu harivaṃ° 3 a° .

dhṛtavarman pu° ghṛtaṃ varma yena . 1 gṛhītakavace 2 bhārataprasiddhe trigartarājaketuvarmānuje nṛpabhede ketudharmā tu tejakhī tasyaivāvarajo yuvā . yuyudhe bhrāturarthāya pāṇḍavena yaśasvinā . tamāpatantaṃ samprekṣya ketudharmā mahāhave . abhyardanniśitairvāṇairvībhatsuḥ paravīrahā . ketudharmaṇyabhihate dhṛtavarmā mahārathaḥ . rathenāśu samutpatya śarairjiṣṇumavākirat bhā° ā° 74 a° .

dhṛtavrata tri° dhṛtaṃ vrataṃ yena . 1 gṛhītavrate saṃvartaśca dhṛtavrataḥ bhā° ā° 66 a° . 2 puruvaṃśye jayadrathaputravijayanṛpapautre nṛpabhede . vijayasya dhṛtiḥ putrastasya putro dhṛtavrataḥ harivaṃ° 31 a° . dhṛtiśabde dṛśyam .

dhṛtātman tri° dhṛta ātmā yena . 1 dhairyānvitacitte 2 viṣṇau pu° . dhṛtātmā niyamo yamaḥ viṣṇusa° . ekarūpeṇa stanmādirahitatayā sthita ātmāsyeti bhā° .

dhṛti strī dhṛ--ktin . 1 dhāraṇe 2 tuṣṭau 3 dhairye dhṛtirastamitā ratiścyutā raghuḥ dhṛtirdhairyaṃ prītirvā malli° . viṣkambhādimadhye 4 aṣṭame yogabhede medi° . atigaṇḍaḥ sukarmā ca dhṛtiḥ śūlaṃ tathaiva jyo° . 5 sukhe hemaca° . gauryādiṣoḍaśamātṛmadhye 6 mātṛkābhede . mātṛkāśabde dṛśyam . aṣṭādaśākṣarapādakachandomātre uktātyuktetyupakrame dhṛtiścātidhṛtiścaiva kṛtiḥ prakṛtirākṛtiḥ vṛ° ra° . 7 mānasadhāraṇābhede dhṛtiradhṛtirhrīrvīrbhīrityetat sarvaṃ manaeva śrutiḥ . sā ca sātvikādibhedena tridhā yathāha gītāyām dhṛtyā yayā dhārayate manaḥprāṇendriyakriyāḥ . yogenāvyabhicāriṇyā dhṛtiḥ sā pārtha . sātvikī . yayā tu dharmakāmārthān dhṛtyā dhārayate'rjuna! . prasaṅgena phalākāṅkṣī dhṛtiḥ sā pārtha! rājasī . yathā svapnaṃ bhayaṃ śokaṃ viṣādaṃ madameva ca . na vimuñcati durmedhā ghṛtiḥ sā pārtha! tāmasī . 8 dakṣasutārūpadharmapatnībhede dadau sa daśa dharmāya ityupakrame dharmapatnīśabde ukta vākye 3857 pṛ° dṛśyam . 9 jayadrathanṛpasya pautre pu° jayadrathastu rājendra! yaśodevyām vyajāyata . brahmakṣatrottaraḥ satyāṃ vijayo nāma viśrutaḥ . vijayasya dhṛtiḥ putraḥ harivaṃ° 31 a° . 10 maithile rājabhede pu° tadupakrame śunakastatsuto jajñe vītihavyo dhṛtistataḥ bhāga° 9 . 13 . 16 . 11 viśvadevabhede pu° tannāmopakrame balaṃ dhṛtirvipāpmā ca puṇyakṛt thābanastathā bhā° anu° 91 a° . sā° da° ukte 12 vyabhicāri bhāvabhede . sā ca sadhṛticapalanāglānicintāvitarkāḥ ityuddiśya tatra lakṣitā yathā jñānābhīṣṭāgamādyaistu saṃpūrṇaspṛhatā dhṛtiḥ . sauhityavacanollāsasahāsa pratibhādikṛt udāhṛtaṃ ca kṛtvā dīnanipīḍanāṃ nijajane vaddhvā vacovigraham naivālocya garīyasīrapi cirādāmuṣmikīryātanāḥ . dravyaughāḥ parisañcitāḥ khalu mayā yasyāḥ kṛte sāmprataṃ nīvārāñjalināpi kevalamaho meyaṃ kṛtārthā tanuḥ bhā° da° . tā dhṛtirasti gatāsmi sampratīyam māghaḥ . sthitā karthaṃ śailajanāśuge dhṛtiḥ kirā° ambarāntadhṛteḥ śā° sū° 14 gurutvavatāṃ patanābhāve haridāsaḥ kāryāyojana dhṛtyādeḥ padāt pratyayataḥ śruteḥ . vākyāt saṅkhyāviśeṣacca sādhyo viśvavidavyayaḥ kusumā° . dhṛtīti brahmāṇḍādi patanapratibandhakī bhūtaprayatnavadadhiṣṭitaṃ dhṛtimantvāt viyati vihaṅgamadhṛtakāṣṭhavat dhṛtiśca gurutvavatāṃ patanābhāvaḥ haridāsaḥ . manaso bhūtapañcakārabdhatvāt kṣityaṃśadhāraṇavattvāt dhṛtimattvaṃ bodhyam . dhṛterbhūmiguṇatvañca bhā° śā° 255 a° uktaṃ yathā bhūmeḥ sthairyaṃ gurutvaṃ ca kāṭhinyaṃ prasavārdhatā . gandhogurutvaṃ śaktiśca saṃthātaḥ sthāpanā dhṛtiḥ . sthairyamacāñcalyaṃ gurutvaṃ patanapratiyogī guṇaḥ prasavo dhānyādyutpattistadarthatā, gurutvaṃ prathimā piṇḍapuṣṭiḥ śaktirgandhagrahaṇasāmarthyaṃ saṅghātaḥ śliṣṭāvayavatvam sthāpanā manuṣyādyāśrayatvaṃ dhṛtiḥ pāñcabhautike manasi yo dhṛtyaṃśaḥ sa pārthivaḥ sthairyaśabdenaivīpātta iti dhṛtiśabdemātra bhūtāntarapraveśasthānatvamucyate nīlakaṇṭhavyākhyā . tacchandaso'ṣṭādaśasaṃkhyakatvāttattulyasaṃkhyāyute aṣṭādaśasaṃkhyāyukte ca . 16 vipulākhya viṣkumbhaparvatasthe vanabhede viṣkumbhaparvatopakrame vanaṃ tathā caittarathaṃ vicitraṃ teṣvapsaro nandananandanañca . dhṛtyāhvayaṃ yad dhṛtikṛt surāṇāṃ bhrājiṣṇu vaibhrājamiti prasiddham si° śi° . vipulaśailamastake ketuvṛkṣo vaṭo dhṛtirvanaṃ mahāhradaḥ saraḥ pramitā° .

dhṛtimat tri° dhṛtirastyasya matup . dhairyānvite kṛtajñaṃ dhṛtimantañca kṛcchramāhurariṃ budhāḥ manuḥ striyāṃ ṅīp . pratyuddhṛtāṃ dhṛtimatīṃ bharato vavande dhṛtimatīrupakāntamapi striyaḥ pañcamamanīḥ 2 raivatasya putrabhede pu° atha putrānimāṃstasya nibodha gadato mama . dhṛtimānavyayo yuktastattvadarśī nirutsukaḥ harivaṃ° 7 a° . ajamīḍhanṛpasya pautre 3 nṛpabhede pu° ajamīḍhasya dāyādo vidvān rājā javī naraḥ . dhṛtimāṃstasya putrastu, harivaṃ° 20 a° . 4 kuśadvīpasthe varṣabhede na° kuśadvīpopakrame dhṛtimat pañcamaṃ varṣaṃ ṣaṣṭhaṃ varṣaṃ prabhākaram bhā° bhī° 120 a° . 5 agnibhede pu° viṣṇurnāmeha yo'gnistu dhṛtimān nāma so'ṅgirāḥ bhā° va° 220 a° sa ca agnirdhṛtihomāṅgam dhṛtihomaśabde dṛśyam . 6 trayodaśamanvantare saptarṣimadhye aṅgiro'patyabhede . trayodaśe tu paryāye bhāvye manvantare manoḥ . aṅgirāścaiva dhṛtimān paulaho vyāpakastathā .

dhṛtihoma pu° dhṛtyādyaṣṭakoddeśeko homaḥ . vivāhāṅge homabhede utthāpya kumāraṃ dhruvā ājyāhutīrjuhoti gobhilaḥ aṣṭāviha dhṛtihomāḥ dhruvā āvaśyakāḥ . kathañcid bhartṛgṛhagamanābhāve'pi śvaśuragṛhe nivāse'pi avaśyaṃ hotavyāḥ iti . atra iha dhṛtiḥ svāhā ityādiprayogaḥ . na tu svāhāyoge caturthī dhṛtihome na prayuñjyāt gonāmasu tathāṣṭasu . caturthīmaghrya ityetadgonāmasu hi hūyate iti chandogapariśiṣṭāt . dhṛtihome dhṛtyaṣṭakahome sa° skā° ta° raghu° . sa ca tatpaddhatau bhavadevokto yathā tataḥ patiḥ kumāramutthāpya pūrvavat kuśaṇḍikoktavidhāne dhṛtināmānamagniṃ saṃsthāpya samitprakṣepāntaṃ vyastasamastamahāvyāhṛtihomaṃ kṛtvā aṣṭāhutīrjuhuyāt . aṣṭānāṃ mantrāṇām ṛṣyādayaḥ sādhāraṇāḥ . prajāpati rṛṣirvṛhatī chando vadhūrdevatā dhṛtihome viniyogaḥ . oṃ iha dhṛtiḥ svāhā 1 . oṃ iha svadhṛtiḥ svāhā 2 . oṃ iha ratiḥ svāhā 3 . oṃ iha ramasva svāhā 4 . oṃ mayi dhṛtiḥ svāhā 5 . oṃ mayi svadhṛtiḥ svāhā 6 . oṃ mayi ratiḥ svāhā 7 . oṃ mayi ramasva svāhā 8 .

dhṛtvan pu° dhṛ--kvanip tuk . 1 viṣṇau ujjvala° . 2 dharme 3 gagane 4 samudre 5 medhāvini 6 vipre saṃkṣiptasāre uṇā° . 7 dhārake tri° striyāṃ vano ra ca ṅīp raścāntadeśaḥ . dhṛtvarī sā ca 8 bhūmau saṃkṣiptasāre uṇā° .

dhṛṣa saṃhatau aka° hiṃse saka° bhvā° para° seṭ . dharṣati adharṣīt . dadharṣa udit dharṣitvā dhṛṣṭvā . dhṛṣaśasī vaiyātye pā° vaiyātye eva aniṭovidhanāt ktvo veṭkatve'pi saṃhatyarthe badhārthe ca nityamiṭ . dharṣitaḥ

dhṛṣa prāgalbhye svā° para° aka° seṭ . dhṛṣṇoti adharṣīt . dadharṣa . dhṛṣaśasī vaiyātye pā° niṣṭhāyāmaniṭ . dhṛṣṭaḥ asyā āttvaṃ cintyaprayojanamiti sma . bhāvādi karmaṇorvaiyātye dhṛṣirnāsti ataeva niyamārthamidaṃ sūtramitītyāha vṛttikāraḥ vibhāṣā bhāvakarmaṇoriti vikalpe prāpte sūtramidaṃ nityatārthamityāśaṅkyāha dhṛṣirnāstīti tadarthaḥ tattva° . ālokayat sa kākutsthamadhṛṣṇot ghoraadhvanat bhaṭṭiḥ . tān dṛṣṭvātidṛḍhān dhṛṣṭān prāptān parivṛḍhājñayā bhaṭṭiḥ .

[Page 3907b]
dhṛṣa sāmarthyabandhane curā° ātma° aka° seṭ . dharṣayate adīdhṛṣata adadharṣata . dharṣayām babhūva āsa cakre kastvā dharṣayituṃ śaktaḥ harivaṃ° 3153 ślo° .

dhṛṣa krodhe abhibhave ca vā cu° ubha° pakṣe bhvā° pa° saka° seṭ . dharṣayati te dharṣati adīdhṛṣat ta adadharṣat ta adharṣīt . dharṣayām bhūva āsa cakāra dadharṣa . prahastasya puro'mātyān jihiṃsurdadhṛṣustathā maṭṭiḥ . dadhṛṣurabhibhūtavantaḥ .

dhṛṣaj tri° dhṛṣa--abhibhave bā° kajin . 1 dharṣake 2 abhibhave ca . tā asya saṃdhṛṣajo na tigmāḥ ṛ° 5 . 19 . 5

dhṛṣad tri° dhṛṣa--abhibhave bā° kartari adik . dharṣake dhṛṣadvarṇaṃ dive dive ṛ° 10 . 87 . 2 dhṛṣadvarṇaṃ dharṣakarūpam bhā° svabhūtyojā ayasi dhṛṣanmanaḥ ṛ° 1 . 152 . 52 dhṛṣanmanaḥ dharṣakamanāḥ bhā° . bhāve adik . 2 dharṣaṇāyām te yāmannā dhṛṣadvinaḥ ṛ° 5 . 52 . 2 dhṛṣadvinaḥ dharṣaṇāvantaḥ bhāṣyam

dhṛṣu tri° dhṛṣa--ku . 1 pragalbhe 2 dakṣe 3 saṅghāte pu° saṃkṣiptasāroṇā° .

dhṛṣṭa tri° dhṛṣa--vaiyātye kta . 1 nirlajje 2 pragalabhe 3 nirdaye ca . 4 nāyakabhede pu° tallakṣaṇodāharaṇe sā° da° ukte yathā kṛtāgā api niḥśaṅkastarjito'pi na lajjitaḥ . dṛṣṭadoṣo'pi mithyāvāk kathito dhṛṣṭanāyakaḥ śoṇaṃ vīkṣya mukhaṃ vicumbitumahaṃ yātaḥ samīpaṃ tataḥ pādena prahṛtaṃ tayā sapadi taṃ dhṛtvā sahāse mayi . kiñcit tatra vidhātumakṣamatayā vāṣpaṃ tyajantyāḥ sakhe! bhrātaścetasi kautukaṃ vitanute kopo'pi vāmabhruvaḥ . bhūyoniḥśaṅkaḥ kṛtadoṣo'pi bhūyonivārito'pi praśnayaparāyaṇaḥ rasamañjaryāṃ tallakṣaṇamuktam . vidarbharājasutakunteḥ 5 putrabhede pu° bhīmo vidarbhasya sutaḥ kuntistasyātmajo'bhavat . kunterdhṛṣṭaḥ suto jajñe harivaṃ° 37 a° . 6 vandakyām asatyāṃ strī śabdaratnā° . tasya bhāvaḥ tal dhṛṣṭatā strī tva dhṛṣṭatva na° ṣyañ dhārṣṭya na° . nirlajjatve prāgalbhye ca gurustavaivāgamaeva dhṛṣṭatām māghaḥ .

dhṛṣṭaketu pu° sannatirājavaṃśye sukumārasya 1 putrabhede sukumārasya dāyādo dhṛṣṭaketuḥ sudhārmikaḥ harivaṃ° 29 a° . navama manoḥ rohitasya 2 putrabhede ca dakṣaputrasya putrāste rohitasya prajāpateḥ . manoḥ putro dhṛṣṭaketuḥ pañcahotronirākṛtiḥ harivaṃ07 a° . 3 janakavaṃśye dhṛtisute pu° . sudhṛterdhṛṣṭaketurvai haryaśvo'tha marustataḥ bhāga° 9 . 13 . 12 4 kaikaye nṛpabhede ca kaikayo dhṛṣṭaketuśca śrutakīrtimavindata bhāga° 9 . 24 . 21 . kāśye 5 satyaketusute dharmaketuḥ sutastasmāt satyaketurajāyata . dhṛṣṭaketuḥ sutastasmāt bhāga° 9 . 17 . dhṛṣṭadyumnasya 6 putrabhede ca dhṛṣṭadyumnaḥsutastasya (drupadasya) dhṛṣṭaketuśca tatsutaḥ harivaṃ° 23 a° dhṛṣṭa ketuścekitānaḥ kāśirājaśca bīryavān gītā .

dhṛṣṭadyumna pu° drupadanṛpasya putramede tadutpattikathā tathaiva dhṛṣṭadyumno'pi sākṣādagnisamadyutiḥ . vaitāne karmaṇi tāta! pāvakāt samajāyata . vīro droṇavināśāya dhanurādāya vīryavān bhā° ā° 63 a° . droṇāntakamahaṃ putraṃ labheyaṃ yudhi durjayam . tatkarma kuru me yāja! vitarāmyarbudaṅgavāsu . tathetyuktvā tu taṃ yājo yājyārthamupakalpayan . gurvartha iti cākāmamupayājamacodayat . yājo droṇa vināśāya pratijajñe tathā ca saḥ . tatastasya narendrasya upayājī mahātapāḥ . ācakhyau karma vaitānaṃ tadā putraphalāya vai . sa ca putro mahāvīryo mahātejā mahābalaḥ . iṣyate yadvidho rājan! bhavitā te tathāvidhaḥ . bharadvājasya hantāraṃ so'bhisandhāya bhūpatiḥ . ājahre tattathā sarvaṃ drupadaḥ karmasiddhaye . yājastu havanasyānte devīmājñāpayattadā . praihi māṃ rājñi! pṛṣati! mithunaṃ tvāmupasthitam . rājñyuvāca . abaliptaṃ mukhaṃ brahman! divyān gandhān bibharmi ca . sutārthenopalabdhā'smi tiṣṭha yāja! malapriya! . yāja uvāca . yājena śrapitaṃ havyamupayājābhisantritam . kathaṃ kāmaṃ na sandadhyātsā tvaṃ vipraihi tiṣṭha vā . brāhmaṇa uvāca . evamuktvā tu yājena hute haviṣi satkṛte . uttasthau pāvakāt tasmāt kumāro devasannibhaḥ . jvālāvarṇo ghorarūpaḥ kirīṭī varma cottamam . bibhrat sakhaḍgaḥ saśaro dhanuṣmānvinadanmuhuḥ . tathetyuvāca taṃ yājo rājñaḥ priyacikīrṣayā . tayośca nāmanī cakrurdvijāḥ saṃpūrṇamānasāḥ . dhṛṣṭatvādatidhṛṣṇutvāddyumnādyutsambhavādapi . dhṛṣṭadyumnaḥ kumārī'yaṃ drupadasya bhavatviti

dhṛṣṭaratha pu° nṛpabhede cyavano janakaścaiva tathā dhṛṣṭaratho nṛpaḥ bhā° anu° 165 a° nānānṛpoktau .

dhṛṣṭi pu° dhṛṣa--ktic . hiraṇyakaśiyorjyeṣṭhasya hiraṇyākṣāsurasya putrabhede hiraṇyakaśipurbhrātuḥ saṃparetasya duḥkhitaḥ . kṛtvā kaṭodakādīni bhrātṛputrānasāntvayat . śakuniṃ śaṃvaraṃ dhṛṣṭiṃ bhūtasantāpanaṃ vṛkam bhā° 7 . 2 . 16 2 pragalbhe tri° . dhṛṣṭirasi yaju° 1 . 17 he upaveṣa! tvaṃ dhṛṣṭirasi pragalbho'si . tīvrāṅgārāṇāmitastataścālana prāpakatvādasya prāgalbhyam vedadī° 3 yajñiye upaveṣarūpe pātrabhede pu° upaveṣaśabde 1630 pṛṣṭhe dṛśyam . yajñapātropakrame dhṛṣṭī śatamāne kātyā° śrau° 26 . 2 . 10 dhṛṣṭī upaveṣau audambarau tatra ekaṃ rajataśatamānaṃ dvitīyaṃ suvarṇaśatamānamiti karkaḥ dhṛṣṭirasīmupaveṣamādāya kātyā° śrau° 2 . 4 . 26 palāśaśākhāyāḥ mūladeśe cchinnaḥ kāṣṭhabhāga upaveṣaḥ karkaḥ . palāśaśākhāyā iti yajñaviśeṣe sāmānyatastu audambara iti pūrvāparamīmāṃsā . dhṛṣṭirasīti mantreṇopādīyamānatvāt upaveṣasya dhṛṣṭitvamityāśayena dhṛṣṭī śatamāne ityuktam . dhṛṣṭibhyāṃ bhaṣmanā parikīryāṅgāraiśca kātyā° śrau° 26 . 3 . 9

dhṛṣṇa pu° sātvatavaṃśye bhajamānaputrabhede krathanaśabde 2304 pṛ° dṛśyam .

dhṛṣṇaj tri° dhṛṣa--najij . 1 dhṛṣṭe 2 pragalbhe 3 nirlajje amaraḥ .

dhṛṣṇi pu° dhṛṣa--vā° ni. kiraṇe amaraḥ .

dhṛṣṇu tri° dhṛṣa--knu . 1 dhṛṣṭe 2 pragalbhe trikā° 3 kañcukāyāṃ pu° śabdaca° . 4 rudrabhede pu° namasta āyudhāyānātatāya dhṛṣṇaye yaju° 16 . 14 dhṛṣṇaye dharṣaṇaśīlaripuṃ hantuṃ pragalbhāya vedadī° . sāvarṇimanoḥ 5 putrabhede pu° sāvarṇasya manoḥ putrāḥ ityupakrame cariṣṇurāryo dhṛṣṇuśca rājan! sumatireva ca harivaṃ° 7 a° . vaivasvata manoḥ 6 putrabhede pu° tadvaṃśopakrame ikṣvākuścaiva nābhāgo dhṛṣṇuḥ śaryātireva ca harivaṃ° 10 a° . sātvatavaṃśyakukurasute 7 nṛpabhede kukurasya suto dhṛṣṇurdhṛṣṇostu tanayastathā harivaṃ° 38 a° . 8 pitāmahaputrakavisutabhede pitāmahastvapatyaṃ vai kaviṃ jagrāha tattvavit . tadā sa vāruṇaḥ khyāto bhṛguḥ prasavakarmakṛt . brahmaṇastu kaveḥ putrā vāruṇāste udāhṛtāḥ . aṣṭau prasavajairyuktā guṇairbrahmavidaḥ śubhāḥ . kaviḥ kāvyaśca dhṛṣṇuśca buddhimānuśanāstathā . bhṛguśca virajāścaiva kāśī cograśca dharmavit . aṣṭau kavisutāhyete sarvamebhirjagattatam bhā° ānu° 85 a° . vede supāṃ sthāne yāc pradhṛṣṇuyā namati vasyo accha ṛ° 4 . 21 . 4 dhṛṣṇuyā dhṛṣṇuḥ bhā° bhrājantyau yanti dhṛṣṇuyā ṛ° 5 . 10 . 5 . dhṛṣṇuyā dhṛṣṇavaḥ bhā° .

dhṛṣṇuka pu° vaivasvatamanuvaṃśye nṛpabhede dhṛṣṇukaścāmbarīyaśca daṇḍakaśceti te trayaḥ hariva° 1 a° tadvaṃśoktau

dhṛṣṇvojas pu° kārtavīryanṛpaputrabhede śūrasenaśca śūraśca dhṛṣṇvojāḥ kṛṣṇa eva ca . jayadhvajañca nāmnāmīdāvantyo nṛpatirmahān . kārtavīryasya tanayā vīryavanto mahābalāḥ harivaṃ° 34 a° .

dhṛṣya tri° dhṛṣa--karmaṇi ṛdupaṣatvāt kyap . dharṣaṇīye bhūtānāmiha yo vai tvāṃ mayā vinihitāṃ satīm . upā hanyāt sa me dhṛṣyaḥ bhā° śā° 225 a° paśyannadūrāt manasāpyadhṛṣyam kumā° .

dhe pāne bhvā° pa° saka° aniṭ ṭit . dhayati adadhat adhāsīt . dadhau dhāsyati . khac stanandhayaḥ striyāṃ ṭittvāt khaci ṅīp haradattīkteḥ khacyeva ṅīp . stanandhayī anyatra ṭāp .

dhena pu° dhayanti dhe--nan icca . 1 samudre 2 nade ca 3 nadyāṃ strī ṭaṣṭittve'pi khacyeva ṅīp iti haradattokteḥ na ṅīp . 4 vāci strī nighaṇṭu vāyo bhava prapṛñcatī dhenājigātidāśuṣe ṛ° 1 . 2 . 3 dhenā vāk bhā° . 5 dhanyāke strī gaurā° ṅīṣ . svārthe ka tatrārthe bhāvapra° .

dhenu strī dhayati sutān, dhīyate pīyate vatsaivāṃ dheṭ--nu icca . 1 gomātre vatsasya dhayanāt tasyāstathātvam . 2 navasūtikāyām savatsāyāṃ gavi strī amaraḥ vatsaiḥ pīyamānakṣīratvāt tasyāstathātvam . gomātrabhedāḥ daśavidhā yathā vṛha° pu° uttarakhaṇḍe 150 a° gavāṃ jātīstu vakṣyāmi śṛṇuṣvaikamanā dvija! . prathamāgaurakapilā dvitīyā gaurapiṅgalā . tṛtīyā raktakapilā caturthī nīlapiṅgalā . pañcamī śuklapiṅgākṣī ṣaṣṭhī tu śuklapiṅgalā . saptamī citrapiṅgākṣī aṣṭamī babhrurohiṇī . navamī śvetapiṅgākṣī daśamī śvetapiṅgalā . tādṛśāste'pyanaḍvāhaḥ kapilāstu prakīrtitāḥ . 3 dānārthakalpite dhenvākāre guḍādipadārthe yathāha hemā° dā0
     atra yadyapi dhenuśabdena svarūpato gaurevā° bhidhīyate tathāpi dhenuśabdasādhāraṇyādiha prakaraṇe guḍadhenvādīnāmapi sanniveśo yuktaḥ tāsu ca krameṇa nirūpyamāṇāsu daśamī syāt svarūpataḥ iti svarūpadhenorante sthitatvāt guḍadhenvādaya eva prathamato nirūṣyante . taduktaṃ matsyapurāṇe yāstu pāpavināśinyaḥ paṭhyante daśa dhenavaḥ . tāsāṃ svarūpaṃ vakṣyāmi nāmāni ca narādhipa! . prathamā guḍaghenuḥ 1 syāt ghṛtadhenu 2 rathāpi ca . tiladhenu 3 stṛtīyā ca caturthī 4 jalasaṃjñikā . kṣīradhenu 5 śca vikhyātā madhudhenu 6 rathāpi ca . saptamī śarkarādhenu 7 rdadhidhenu 8 rathāṣṭamī . rasadhenu 9 śca navamī daśamī syāt svarūpataḥ . kumbhāḥ syurdravadhenūnāmitarāsāntu rāśayaḥ . suvarṇadhenumapyatra kecidicchantimānavāḥ tattacchabde dṛśyam . yaśodhanodhenumṛṣermumoca . anindyā nandinī nāma dhenurāvavṛte vanāt raghuḥ .

dhenuka pu° dhenuriva iye pratikṛtau pā° kan . 1 asurabhede khara ityucyate daityo dhenukaḥ so'surottamaḥ harivaṃ° 55 a° . dāruṇo dhenuko nāma daityo gardabharūpavān . kharayūthena mahatāvṛto balavatāṃ varaḥ . sa tu tālavanaṃ ghoraṃ gardabhaḥ parirakṣati . nṛpakṣiśvāpadagaṇāṃstrāsayannatidarpitaḥ harivaṃ° 70 a° . 2 ratibandhabhede tallakṣaṇaṃ ratimañjaryāmuktaṃ yathā nyastahastayugalā nije pade yoṣideti kaṭirūḍhavallabhā . agrato yadi śanairadhomukhī dhenukaṃ vṛṣavadunnate priye! . suptāṃ striyaṃ samāsiṅgya svayaṃ suptoramet punaḥ . laghu liṅgaṃ cālayedyo bandho'yaṃ dhenukaḥ smṛtaḥ . 3 hastrinyāṃ strī . saṃjñāyāṃ kan . 4 dhanyāke strī medi° .

dhenukasūdana pu° dhenukamanupadoktamasuraṃ sūdayati sūdilyu . valabhadre tannisūdanakathā harivaṃ° 70 a° yathā rauhiṇeyaṃ kharo duṣṭaḥ so'daśaddaśanāyudhaḥ . padbhyāmubhābhyāñca punaḥ paścimābhyāṃ parāṅmukhaḥ . jaghānorasi daityo'sau rauhiṇeyaṃ nirāyudham . tābhyāmeva sa jagrāha padbhyāṃ taṃ daityagardabham . āvarjitakhuraskandhaṃ prerayaṃstālamūrdhani . sa bhagnorukaṭīgrīvo bhagnapṛṣṭhodarākṛtiḥ . kharastālaphalaiḥ sārdhaṃ papāta dharaṇītale . taṃ gatāsuṃ gataśrīkaṃ patitaṃ vīkṣya gardabham . jñātīṃstato'parāṃstasya tṛṇarājani so'kṣipat harivaṃ° 70 a° pūtanādhenukāriṣṭakeśicānūrasūdanaḥ trikāṇḍaśeṣe viṣṇunāmaparyāye dhenusūdanoktiḥ rāmasya viṣṇvaṃśāvatāratvāt iti bodhyam rāmadvārā tasya hananāt tasya tathātvam . bhāga° 1015 a° api valarāmeṇaiva tasya hananakathānte naitaccitraṃ bhagavati hyanante jagadīśvare ityanena parameśvarakartṛkasya taddhananasya na citratvamityuktam . valarāmeṇa taddhanane'pi tasya taddvārā taddhantṛtvamastyeveti bodhyam dhenukāriprabhṛtayo'pi balarāme .

dhenudugdha na° dhenordugdhamiva svādu phalamasya . 1 cirbhaṭṭe rājani° 6 ta° . 2 dhenvāḥ kṣīre ca .

dhenudugdhakara pu° dhenordugdhamiva kirati ka--ac dhenī dugdhaṃ karoti vardhayati kṛ--ac vā . garjare (gāṃjara) rājani° . tatpāne dhenordugdhasya vardhanāttasya tathātvam .

dhenumat tri° dhenurastyasya matup . 1 dhenusvāmini striyāṃ ṅīp . sā ca bharatavaṃśyadevadyumnasya 2 bhāryāyām devadyumnastato dhenumatyāṃ sutaḥ parameṣṭhī bhāga° 5 . 15 . 3

dhenumūlya na° 6 ta° . prāyaścittarūpadhenudānasya niṣkrayarūpe mūlyabhede tacca prāyaścittatattve vyavasthāpitaṃ yathā
     atha dhenumūlyavyavasthā . saṃvartaḥ prājāpatyavratāśaktau dhenuṃ dadyāt payasvinīm . dhenorabhāve dātavyaṃ tulyaṃ mūlyaṃ na saṃśayaḥ . payasvinīmiti viśeṣaṇaṃ dugdhopayogāya sā ca vatsaṃ vinā na sambhavati . ataḥ savatsāyā eva dānaṃ mukhyaṃ tadabhāve yathocitaṃ tanmūlyaṃ tadabhāve purāṇatrayam . dvātriṃśatpaṇikā gāvovatsaḥ paurāṇiko bhavet kātyāyanavacanāt . ṣaṭutriṃśanmatamiti kṛtvā paṭhanti dhenuḥ pañcabhirādyānāṃ madhyānāṃ tripurāṇikī . kārṣāpaṇaikamūlyā hi daridrāṇāṃ prakīrtitā . atra purāṇatrayalabhyaṃ gotamīktaṃ hiraṇyādikameva deyaṃ tad yathā hiraṇyaṃ gaurvāso'śvobhūmistilā ghṛtaṣannamiti deyāni . etānyevānādeśe vikalpena kriyeranniti anyathā idamanarthakaṃ syāt iti prāyaścittavivekaḥ . taccintyaṃ hiraṇyaṃ gaurityādinā gorvikalpakatvena hiraṇyādikamuktaṃ na tu gomūlyatvena tataśca . dvātriṃśatpaṇikā gāvaḥ ityādivacanāt kārṣāpaṇatrayadānameva yuktam . tatra tāmrikaḥ kārṣikaḥ paṇaḥ iti yājñavalkyavacanena guñjāḥ pañcādyamāṣakaḥ . te ṣoḍaśākṣaḥ karṣo'strī palaṃ karṣacatuṣṭayaṃ ityamarasiṃhoktena aśītirattikāparimitatāmre paṇaśabdaḥ saṅketitaḥ . sa ca tāvatsaṃkhyakavarāṭakairlabhyata iti varāṭakeṣvapi tathā vyavahāraḥ . etanmūlakaṃ bhaviṣyamatsyasūktayorvacanam . aśītibhirvarāṭakaiḥ paṇa ityabhivīyate . purāṇaṃ te ṣoḍaśabhiḥ rajataṃ saptabhistu naiḥ . gotamoktaparigaṇanīyaniyamastu anādiṣṭe prāthamikakalpāya ādiṣṭe tattadravyaprādhānyaṃ hiraṇyāde rānukalpikatvamiti viśeṣaḥ . ataeva yamena sāmānyato dānamuktaṃ yathā śoṣaṇena śarīrasya tapasā'dhyayanena ca . pāpakṛnmucyate pāpāt dānena ca damanana ca . ataḥ kārṣāpaṇatrayalabhyaṃ rajatādi dīyate . yattu mitākṣarāyām gavāsabhāve niṣkaḥ syācadardhaṃ pādaeva ca iti smaraṇānniṣkādikamuktaṃ tacchaktatamādyapekṣayā tatrāpi catuḥsauvarṇiko niṣkraḥ iti manūktaniṣkasya na grahaṇam atyantavisadṛśamūlyatvāt sāṣṭaśatasuvarṇaniṣkavat . kintu dīnāraniṣkasya grahaṇaṃ tathā cāmaraḥ . sāṣṭe śate suvarṇānāṃ hemnyurobhūṣaṇe pale dīnāre'pi ca niṣko'strī iti . dīnāra ukto viṣṇuguptena dīnāroropakairaṣṭāviṃśatyā parikīrtitaḥ . suvarṇasaptatitamo bhāgoropaka ucyate . suvarṇastvaśītirattikāparimitaṃ hema . tathā ca manuḥ . pañcakṛṣṇalakomāṣaste suvarṇastu ṣoḍaśa iti atra kāñcanaṃ vyaktamāhāmarasiṃhaḥ . suvarṇavistau hemno'kṣaḥ iti . evañca saptamāṃśādhikahemarattikā ropakaḥ tadaṣṭāviṃśatyā dvātriṃśadrattikāparimitodīnāro niṣkaḥ prā° ta° raghu° .

dhenumbhavyā strī bhavyā dhenuḥ dhenorbhavyāyām gaṇasūtranirdeśāt paranipātaḥ mum ca . bhavaṣyantyāṃ dhenvām

dhenuṣṭarī strī atiśayena dhenuḥ tarap ṅīp pāraskarāderākṛtigaṇatvāt suṭ ṣatvañca . praśastadhenvām . sārasvatīṃ dhenuṣṭarīmālabheta kaṭhaśākhāśrutiḥ .

dhenuṣyā strī dhenu--saṃjñāyāṃ yat suk ca . ṛṇaśodhanārthamuttamarṇāya bandhakatvena dīyamānāyāṃ dhenau amaraḥ . gaurmahiṣī vā yā dugdhabandhake sthitā sā dhenuṣyeti vṛddhāḥ . sā saṃjātāsya tāra0itac . dhenuṣyita uttamarṇe

dheya tri° dhā--karmaṇi yat 1 dhārye 2 poṣye ca . sa ādiḥ sa madhyaḥ sa cāntaḥ prajānāṃ sa dhātā sa dheyaḥ sa kartā sa kāryam bhā° śā° 342 a° īśvarasyaiva sarvarūpatvāt tathātvam . dhe--yat . 3 peye tri° . bhāve yat . 4 dhāraṇe 5 poṣaṇe 6 pāne ca .

dheṣṭha tri° atiśayena dhātā iṣṭhan tṛṇo lope guṇaḥ . dhāraka tame mitrāṇāṃ mitrapate dheṣṭhaḥ ṛ° 1 . 170 . 5 dheṣṭhaḥ atiśayena dhārakaḥ bhā° . nāmadheyādau svārthe dheyapratyayaḥ .

dhainava puṃstrī dhenorapatyam utsā° vidā° vā añ . dhenvapatre striyāṃ ṅīp .

dhainuka na° dhenūnāṃ samūhaḥ acittahastidhenoṣṭhak vā° ṭak isusuktāntāt kaḥ pā° ṭhasya kaḥ . 1 dhenusamudāye strīṇāṃ 2 karaṇabhede ca medi° .

dhairya na° dhīrasya bhāvaḥ karma vā ṣyañ . 1 dhṛtau sthirā cittonnatiryā tu taddhairyamiti saṃjñitamiti bhūpālakoṣaḥ . 2 apramāde 3 atyākulatve 4 vighnādyupasthitāvapi prārabdhāparityāgahetāvantaḥkaraṇavṛttiviśeṣe . 5 nirvikāracittatve . manaso nirvikāratvaṃ dhairyaṃ satsvapi hetuṣu etadabhiprāyeṇa vikārahetau sati vikriyante yeṣāṃ na cetāṃsi taeva dhīrāḥ iti kumā° uktam . kuryāṃ harasyāpi pinākapāṇervairyacyutiṃ ke mama dhanvino'nye kumā° . avadhīrya dhairyakalitā dayitam māghaḥ . 6 nāyakayorguṇabhede dhīratāśabde dṛśyam . 7 puruṣaguṇabhede yathā śobhā vilāso mādhuryaṃ gāmbhīryaṃ dhairya tejasī . lalitaudāryamityaṣṭau satvajāḥ pauruṣā guṇāḥ ityuddiśya vyavasāyādacalanaṃ dhairyaṃ vighne mahatyapi sā° da° lakṣitam udāhṛtañca śrutāpsarogītirapi kṣaṇe'ṇin haraḥ prasaṃkhyānaparo babhūva . ātmeśvarāṇāṃ na hi jātu vighnāḥ samādhibhedaprabhavo bhavanti . svārthe ghyañ . puruṣamedhayajñe 8 haumyadevabhede pu° . tadupakrame medhāyai rathakāraṃ dhairyāya takṣāṇam yaju° 30 . 7

dhaivata pu° dhīmatāmayam aṇ pṛṣo° . tantrīkaṇṭhotthita saptasvareṣu ṣaṣṭhe svare tallakṣaṇaṃ yathā gatvā nābheradhobhāgaṃ vastiṃ prāpyordhagaḥ punaḥ . dhāvanniva ca yo yāti kaṇṭhaṃ deśaṃ sa dhaivataḥ saṅgītadāmo aśvastu dhaivataṃ rauti saṅgītaśāstrīkterasyāśvasvaratulyatvam . asya ca vāyubhavatve'pi ākāśaguṇatvam bhā° śā° 184 a° uktaṃ yathā tatraikaguṇamākāśaṃ śabda ityeva tat smṛtam . tasya śabdasya vakṣyāmi vistaraṃ vividhātmakam . ṣaḍjaṛṣabhagāndhārau madhyamo dhaivatastathā . pañcamaścāpi vijñeyastathā cāpi niṣādavān . eṣa saptavidhaḥ prokto guṇa ākāśasambhavaḥ . aiśvaryeṇa tu sarvatra sthito'pi paṭahādiṣu . mṛdaṅgabherīśaṅkhānāṃ stanayitnorathasya ca . yaḥ kaścicchrūyate śabdaḥ prāṇino'prāṇino'pi vā . eteṣāmeva sarveṣāṃ viṣaye saṃprakīrtitaḥ . evaṃ bahuvidhākāraḥ śabda ākāśasambhavaḥ . ākāśajaṃ śabdamāhurebhirvāyuguṇaiḥ saha . avyāhataiścetayate na vetti viṣamasthitaiḥ .

dhaivatya na° dhīvnobhāvaḥ ṣyañ dāṇḍināyanetyādi° ni° nasya taḥ . dhīvnobhāve .

dhaivara puṃstrī dhīvarasyāpatyaṃ vā° ata iña bādhitvā vede aṇ . dhīvarāpatye sarobhyo dhaivaram yaju° 30 . 16 loke tu iñ dhaivarirityeva .

dhoyī pu° kavibhede dhoyī kaviḥ kṣmāpatiḥ gītago0

dhoḍa puṃstrī dhura--badhe aca rasya lastasya ḍaḥ . (ḍhoṃḍā) sarpabhede ḍuṇḍubhe śabdara° striyāṃ jātitvāt ṅīṣ .

dhora gatau saka0cāturye aka° bhvā° para° seṭa . dhorati adhorīt . dudhora ṛdit ṇic caṅi adudhorat ta .

dhoraṇa na° dhora--gatau karaṇe lyuṭ . 1 yānamātre hastyaśvarathādau trikā° . bhāve lyuṭ . 2 gatau .

dhoraṇi(ṇī) strī dhora--ani vā ṅīp . paramparayām jaṭādharaḥ . yairmākandavane manojñapavane sadyaḥskhalanmādhurīdhārādhoraṇidhautadhāmani dharādhīśatvamālambyate . teṣāṃ nityavinodināṃ sukṛtināṃ mādhvīkapānāṃ punaḥ kālaḥ kinna karoti ketaki! yatastvañcāpi kelīsthalī udbhaṭaḥ .

dhorita na° dhura--dhora--vā bhāve kta . 1 badhe 2 gatau 3 aśvagatibhede hemaca° . svārthe ka . tatrārthe amaraḥ .

dhauta tri° dhāva--kta ūṭh . 1 prakṣālite 2 mārjite 3 śodhite hema° īṣaddhautaṃ striyā dhautaṃ yaddhautaṃ rajakena ca . adhautaṃ tat vijānīyāt daśā dakṣiṇapaścime karmalocanam . dhautottarīyapratimacchavīni paritaśca dhautamukharukmavilasadahimāṃśumaṇḍalāḥ māghaḥ . 4 raupye na° rājani° . bhāve kta . 5 prakṣālane na° .

dhautakaṭa pu° nityakarma° . sūtranirmitapātrabhede (dhokaḍā) jaṭā0

dhautakoṣaja na° dhautaṃ prakṣālitaṃ koṣajaṃ nityaka° . kṛmikoṣajāte vastrabhede śabdara° .

dhautakauṣeya na° nityakarma° . prakṣālite kṛṣikoṣajāte vastre amaraḥ .

dhautabalī strī dhautāñjanyāṃ tryaṅkaṭe śikyabhede hārā° .

dhautamūlaka pu° 1 cīnarājabhede arkajaśca balīhānāṃ cīnānāṃ dhautamūlakaḥ bhā° u° 73 a° . dhautaṃ mūlaṃ yasya kap . 2 prakṣālitamūlayukte tri° .

dhautaya na° dhautamiva varṇaṃ yāti yā--ka . saindhave naighaṇṭuprakā0

dhautari tri° dhūtameva dhautaṃ kampanamṛcchati ṛ--ki . kampana kārake striyāṃ ṅīp . sa savāntstaulābhirdhautarībhiḥ ṛ° 6 . 44 . 7 dhautarībhiḥ kampanakārībhiḥ bhā° .

dhautaśila na° dhautā śilā yasya . sphaṭike trikā° .

dhautāñjanī strī tryaṅkaṭe śikyabhede medi° .

dhautī strī dhū--kartari ktic svārthe aṇ ṅīp . calanakartari yodhautīnāmahihannāriṇak pathaḥ ṛ° 2 . 13 . 5 dhautīnāṃ kampantīnām bhā° . dhūti--svārthe aṇ ṅip . 2 haṭhayogāṅgabhede haṭhayogaśabde dṛśyam .

dhaundhumāra na° dhundhumāramadhikṛtya kṛto granthaḥ aṇ . bhārata vanaparvāntargatopākhyānabhede aindradyumnamupākhyānaṃ dhaundhumāraṃ tathaiva ca bhā° ā° 1 a° . tacca vanaparvaṇi 200 adhyāyāvadhau 203 adhyāyānte dṛśyam .

dhaumaka pu° dhūme tatpradhānadeśe bhavaḥ dhūmā° vuñ . dhūmapradhānadeśabhave .

dhaumatāyana pu° rājabhede . tena nirvṛttādi arīhaṇādi° caturarthyāṃ vuñ . dhaumatāyanaka tannirvṛtte nagarādau

dhaumāyanaka tri° dhaumāyanena nirvṛttādi arīhaṇādi° caturarthyāṃ vuñ . dhaumāyananirvṛttādau .

dhaumīya tri° dhūmena nirvṛttādi° caturarthyām kuśāśvā° chaṇ . dhūmanirvṛttādau .

dhaumya tri° dhūmasyāpatyaṃ gargā° yañ . 1 dhūmarṣerapatye sa ca yudhiṣṭhirapurohitaḥ yathā gandharva uvāca yavīyān devalasyaiṣa vane bhrātā tapasyati . dhaumya utkocake tīrthe taṃ vṛṇudhvaṃ yadīcchatha . tata utkocakaṃ tīrthaṃ gatvā dhaumyāśramantu te . taṃ vavruḥ pāṇḍavā dhaumyaṃ paurohityāya bhārata! . tān dhaumyaḥ pratijagrāha sarvavedavidāṃvaraḥ . vanyena phalamūlena paurahityena caiva ha bhā° ā° 183 a° . vyāghrapādasyarṣeḥ putrabhede 2 upamanyoranuje ca . purā kṛtayuge tāta! ṛṣirāsīnamahātapāḥ vyāghrapāda iti khyāto vedavedāṅgapāragaḥ . tasyāhamabhavaṃ putro dhaumyaścāpi mamānujaḥ . kasyacittvatha kālasya dhaumyena saha mādhavaḥ bhā° ānu° 14 a° . paścimadigāśrite 3 ṛṣibhede ca uṣaṅguḥ kavaṣo dhaumyaḥ parivyādhaśca vīryavān . ekataśca dvitaścaiva tritaścaiva maharṣayaḥ . atreḥ putraśca bhagavāṃstathā sārasvataḥ prabhuḥ . ete caiva mahātmānaḥ paścimāmāśritā diśam bhā° śā° 208 a0

dhaumra pu° dhūmraeva svārthe aṇ . ṛṣibhede dhaumyo vibhāṇḍo māṇḍavyo dhaumraḥ kṛṣṇānubhautikaḥ bhā° śā° 47 a° . svārthe aṇ . 2 dhūmravarṇe 3 tadvati tri° bhāve aṇ . 4 dhūmravarṇatve dhūmrodevatā'sya aṇ . 5 vāstusthānabhede pu0

dhaumrāyaṇa puṃstrī° dhūmrasya gotrāpatyaṃ aśvā° phañ . dhūmrarṣeḥ gotrāpatye .

dhaurāditya pu° tīrthabhede śivapu° .

dhaurita na° dhīritameva aṇ . dhoritaṃ gatimātraṃ yadyojitaṃ valgitaṃ punaḥ . agrakāyasamullāsāt kuñcitāsyaṃ natatrikam ityukte aśvagatibhede . svārthe ka dhauritaka tatrārthe amaraḥ .

dhaureya tri° dhura vahati dhuro yaḍdakau pā° ḍhak . 1 dhūrvahe amaraḥ . 2 dhurye vṛṣe pu° rājani° .

[Page 3912b]
dhaurtaka na° dhūrtasya bhāvaḥ manojñā° vuñ . dhūrtatve śāṭhye

dhaurteya puṃstrī dhūrtāyā apatyaṃ strībhyo ḍhak pā° ḍhak . dhūrtāyā apatye bahuvacane yodheyādi° tataḥ pratyayasya na luk .

dhaurtya na° dhūrtasya bhāvaḥ karma vā brāhmaṇā° ṣyañ . 1 dhūrtatve 2 dhūrtakarmaṇi ca . leṭa loṭa dhaurtye pūrvabhāve kaṇḍvādigaṇasūtram .

dhaurya na° dhīra--dhura--vā ṇyat . 1 aśvagatibhede dhoraṇe hema° .

dhauvaki puṃstrī dhuvakāyā apatyaṃ strībhyo ḍhakaṃ bādhitvā bāhvādi° iñ . dhuvakāyā apatye .

dhmā agnisaṃyutau dīrghaśvāsahetuke śabdabhede aka° tādṛśaśabdena vādane saka0bhvā° para° aniṭ . dhamati adhmāsīt . dadhmau dhmātaḥ . dhmāpayati mukhenaiva dhamedagniṃ mukhādagniḥ prajāyate saskāratattvam śaṅkhān dadhmuḥ pṛthak pṛthak gītā . dhmāyate . adhmāyi . dahyante dhmāyamānānāṃ dhātūnāṃ hi yathā malāḥ manuḥ . vāṣvagnibhyāṃ yathā lauhaṃ dhmātaṃ tyajati vai malam bhāga° 3 . 28 . 40 . ā--sphītatāyām ādhmānaśabde dṛśyam .

dhmākāra pu° dhmā--ityavyakraśabdasya kāraḥ . 1 (dhmā) iti śabda karaṇe . kṛ--kartari aṇ . 2 lohakārake pu° naighaṇṭupra0

dhmā(dhvā)kṣa ākāṅkṣe saka° dhorarave aka° bhvā° para° seṭ idit . dhmā(dhvā)ṅkṣati . adhmā(dhvā)ṅkṣīt . dadhmā(dhvā)ṅkṣa . pā° mate vopadhaḥ .

dhmā(dhvā)ṅkṣa puṃstrī dhmā(dhvā)kṣi--ac . 1 kāke 2 matsyabhakṣake pakṣibhede amaraḥ . 3 bhikṣuke 4 takṣake ca medi° 5 kakkolikāyāṃ strī gau° ṅīṣ .

dhmā(dhvā)ṅkṣajaṅghā dhmā(dhvā)ṅkṣasyeva jaṅghā asyāḥ . kākajaṅghāyām rājani° .

dhmā(dhvā)ṅkṣajambu strī dhmā(dhvā)ṅkṣapriyā jambuḥ . kākajambvāṃ rājani° .

dhmā(dhvā)ṅkṣatuṇḍī dhmā(dhvā)ṅkṣasyeva tuṇḍamasyāḥ ṅīṣ . kākanāsālatāyāṃ rājani° .

dhmā(dhvā)ṅkṣadantī strī dhmā(dhvā)ṅkṣasyeva dantā avayavo'syāḥ ṅīṣ . kākatuṇḍīlatāyāṃ rājani° .

dhmā(dhvā)ṅkṣanakhī strī dhmā(dhvā)ṅkṣasyeva nakhā asyā ṅīṣ . kākatuṇḍyāṃ rājani° .

dhmā(dhvā)ṅkṣanāmnī strī dhmā(dhvā)ṅkṣaṃ nāmayati priyatvāt nāmi bā° mati . kākodambarikāyāṃ rājani° .

dhmā(dhvā)ṅkṣanāśinī strī 6 ta° . hapuṣāyāṃ bhāvapra0

[Page 3913a]
dhmā(dhvā)ṅkṣanāsā strī dhmā(dhvā)ṅkṣasyeva nāsā yasyāḥ . kākanāsikāyām rājani° . vā kap ata ittvam dhmā(dhvā) ṅkṣanāsikā'pi tatrārthe .

dhmā(dhvā)ṅkṣapuṣṭa tri° 3 ta° . kokile hārā° striyāṃ jātitvāt ṅīṣ .

dhmā(dhvā)ṅkṣamācī dhmā(dhvā)ṅkṣamacate maca--aṇ kākamācīvat sādhyam . kākamācyāṃ rājani° .

dhmā(dhvā)ṅkṣavallī strī tannāmā vallī . kākanāsāyām rājani° .

dhmā(dhvā)ṅkṣādanī strī kākādanīvat sādhyam . kākatuṇḍyāṃ rājani° .

dhmā(dhvā)ṅkṣārāti pu° 6 ta° . pecake hārā° . tadariprabhṛtayo'pi tatrārthe .

dhmā(dhvā)ṅkṣī strī jātau ṅīṣ . 1 kākyāṃ 2 kākolikāyāṃ ca medi° .

dhmā(dhvā)ṅkṣolī strī kākolīvat sādhyam . kākolyāṃ rājani° .

dhmāta tri° dhmā--kta . 1 saṃdhukṣite śvāsabhūyiṣṭhatayā dīrghabhāvena 2 lakṣyamāṇe varṇe ca . 3 śabdite 4 vādite ca .

dhmāpana na° dhmā--ṇic bhāve lyuṭ . vṛṃhaṇe śabdārthaci° .

dhmāpita tri° dhamāpi--kta . vṛṃhite bahulīkṛte śabdārthaci° .

dhyāta tri° dhyai--kta . cintite dhyānaviṣayībhūte tadātmanā dhyātadhavā rate ca kā naiṣa° .

dhyāna na° dhyai--bhāve lyuṭ . 1 cintane 2 advitīyavastuni vicchidyavicchidyāntarindriyavṛttipravāhe . śāstroktadevatādyālambaneṣvacalo bhinnajātīyairanantaritaḥ pratyayasantāna ekāgrateti yamāhuriti bhāṣyokteḥ 3 dhyeyapratyayaikatānatve . ekatradhṛtasya cittasya bhagavadīkāra vṛttipravāhottarottarā'nyākārapratyayāvyavahite 4 nididhyāsanasaṃjñe cittasyātmākārādvayāvṛttau . brahmaivāsmīti sadvṛttyā nirālambatayā sthitiḥ . dhyānaśabdena vikhyātā paramānandadāyinī ityukteḥ 5 paramātmacintane . dhāraṇā niruddhasya trinetrapañcabaktrādyākāraviṣayāyāṃ 6 cintāyām . cintā tadviṣayā dhyāna mityukteḥ . tatra pratyayaikatānatā dhyānam pā° sū° tatra tasmin deśe yatra cittaṃ dhṛtaṃ tatra pratyayasya jñānasya yaikatānatā visadṛśapariṇāmaparihāreṇa yadeva dhāraṇayāvalambanīkṛtam tadālambanatayaiva nirantaramutpattiḥ sā dhyānamucyate . dhyānapadaniruktyādikamuktaṃ mahānirvāṇatantre yathā dhyaicintāyāṃ smṛto dhātuḥ cintā tattvena niścalā . etad dhyānamiha proktaṃ saguṇaṃ nirguṇaṃ dvidhā . saguṇaṃ mantrabhedena nirguṇaṃ kevalaṃ matam iti . api ca dhyānaṃ tu dvividhaṃ proktaṃ sarūpārūpabhedataḥ . arūpaṃ tatra yad dhyānamabāṅmanasagocaram . avyaktaṃ sarvato vyāptamidamitthavivarjitam . agamyaṃ yogibhirgamyaṃ kṛcchrairbahusamādhibhiḥ . manaso dhāraṇārthāya śīghraṃ svābhīṣṭasiddhaye . sūkṣmadhyānaprabodhāya sthūladhyānaṃ vadāmi te . arūpāyāḥ kālikāyāḥ kālamāturmahādyuteḥ . guṇakriyānusāreṇa kriyate rūpakalpanā brahmacintāyāṃ yathā
     vrahmātmacintā dhyānaṃ syāt dhāraṇā manaso dhṛtiḥ . ahaṃ brahmetyavasthānaṃ samādhirbrahmaṇaḥ sthitiḥ iti gāruḍe 49 a° . tatkālabhedaśca prāṇāyāmairdvādaśabhiryāvat kālaṃ hṛto bhavet . yastāvatkālaparyantaṃ bhano brahmaṇi dhārayet . tasyaiva brahmaṇā proktaṃ dhyānaṃ dvādaśa dhāraṇāḥ . dvādaśadhyānaparyantaṃ mano brahmaṇi yo naraḥ . tiṣṭheta sa yato muktaḥ samādhiḥ so'bhidhīyate . dhyeyānna calate yasya mano'bhidhyāyato bhṛśam . prāpyāvadhikṛtaṃ kālaṃ yāvat sā dhāraṇā smṛtā . dhyeyasaktaṃ mano yasya dhyeyamevānupaśyati . nānyaṃ padārthaṃ jānāti dhyānametat prakīrtitam . dhyeye mano niścalatāṃ yāti dhyeyaṃ vicintayan . yattaddhyānaṃ paraṃ proktaṃ munibhirdhyānacintakaiḥ . dhyeyameva hi sarvatra dhyātā tallayatāṃ gataḥ . paśyati dvaitarahitaṃ samādhiḥ so'bhidhīyate iti gāruḍe 240 a° agnipurāṇe ca tanniruktyādikamuktaṃ yathā agniruvāca . dhyai cintāyāṃ smṛto dhāturviṣṇucintā muhurmuhuḥ . anākṣiptena manasā dhyānamityabhidhīyate . ātmanaḥ samanaskasya muktāśeṣopadhasya ca . brahmacintā samāsaktirdhyānaṃ nāma taducyate . dhyeyālambanasaṃsthasya sadṛśapratyayasya ca . pratyayāntaranirmuktaḥ pratyayo dhyānamucyate . dhyeyāvasthitacittasya pradeśe yatra kutracit . dhyānabhetatsamuddiṣṭaṃ pratyayasyaikatānatā . evaṃ dhyānasamāyuktaḥ svadehaṃ yaḥ parityajet . kulaṃ svajanamitrāṇi samuddhṛtya harirbhavet . evaṃ muhūrtamardhaṃ vā dhyāyed yaḥ śraddhayā harim . so'pi yāṃ gatimāpnoti na tāṃ sarvairmahāmakhaiḥ . dhyātā dhyānaṃ tathā dhyeyaṃ yacca dhyānaprayojanam . etaccatuṣṭayaṃ jñātvā yogaṃ yuñjīta tattvavit . yogābhyāsādbhavenmuktiraiśvaryañcāṣṭadhā mahat . jñānavairāgyasampannaḥ śraddadhānaḥ kṣamānvitaḥ . viṣṇubhaktaḥ sadotsāhī dhyātetthaṃ puruṣaḥ smṛtaḥ . mūrtāmūrtaṃ paraṃ brahma harerdhyānaṃ hi cintanam . sakalo niṣkalo jñeyaḥ sarvajñaḥ paramo hariḥ . aṇimādiguṇaiśvaryaṃ muktirdhyānaprayojanam . phalena yojako viṣṇurato dhyāyet pareśvaram . gacchaṃstiṣṭhan svapan jāgradunmiṣan nimiṣannapi . śucirvāpyaśucirvāpi dhyāyet satatamīśvaram . svadehāyatanasyānte manasi sthāpya keśavam . hṛtpadmapīṭhikāmadhye dhyānayogena pūjayet . dhyānayajñaḥ paraḥ śuddhvaḥ sarvadoṣavivarjitaḥ . teneṣṭvā muktimāpnoti bāhyāśuddhaiśca nādhvaraiḥ . hiṃsādoṣavimuktitvādviśuddhiścittasādhanaḥ . dhyānayajñaḥ parastasmādapavargaphalapradaḥ . tasmādaśuddhaṃ santyajya hyanityaṃ bāhyasādhanam . yajñādyaṃ karma santyajya yogamatyarthamabhyaset . vikāramuktamavyaktaṃ bhogyabhogasamanvitam . cintayeddhṛdaye pūrvaṃ kramādādau guṇatrayam . tamaḥ pracchādya rajasā satvena chādayedrajaḥ . dhyāyettrimaṇḍalaṃ pūrvaṃ kṛṣṇaṃ raktaṃ sitaṃ kramāt . satvopādhiguṇātītaḥ puruṣaḥ pañcaviṃśakaḥ . dhyeyametadaśuddhañca tyaktvā śuddhaṃ vicintayet . aiśvaryaṃ paṅkajaṃ divyaṃ puruṣopari saṃsthitam . dvādaśāṅgulavistīrṇaṃ śuddhaṃ vikaśitaṃ sitam nālamaṣṭāṅgulaṃ tasya nābhikandasamudbhavam . padmapatrāṣṭakaṃ jñeyamaṇimādiguṇāṣṭakam . karṇikākesaraṃ nālaṃ jñānavairāgyamuttamam . viṣṇudharmaśca tatkandamiti padmaṃ vicintayet . taddharmajñānavairāgyaṃ śivaiśvaryamayaṃ param . jñātvā padmāsanaṃ sarvaṃ sarvaduḥkhāntamāpnuyāt . tat padmakarṇikāmadhye śuddhadīpaśikhākṛtim . aṅguṣṭhamātramamalaṃ dhyāyedoṅkāramīśvaram . kadambagolakākāraṃ tāraṃ rūpamiva sthitam . dhyāyedvā raśmijālena dīpyamānaṃ samantataḥ . pradhānaṃ puruṣātītaṃ sthitaṃ padmasthamīśvaram . dhyāyejjapecca satatamoṅkāraṃ paramakṣaram . manaḥsthityarthamicchanti sthūladhyānamanukramāt . tadbhūtaṃ niścalībhūtaṃ labhet sūkṣme'pi saṃsthitim . nābhikande sthitaṃ nālaṃ daśāṅgulasamāyatam . nālenāṣṭadalaṃ padmaṃ dvādaśāṅgulavistṛtam . sakarṇike kesarāle sūryasomāgnimaṇḍalam . agnimaṇḍalamadhyasthaḥ śaṅkhacakragadādharaḥ . padmī caturbhujo viṣṇuratha vāṣṭabhujo hariḥ . śārṅgākṣavalayadharaḥ pāśāṅkuśadharaḥ paraḥ . svarṇavarṇaḥ śvetavarṇaḥ saśrīvatsaḥ sakaustubhaḥ . vanamālī svarṇahārī sphuranmakarakuṇḍalaḥ . ratnījjvalakirīṭaśca pītāmbaradharo mahān . sarvābharaṇamūṣāḍhyo vitastirvā yathecchayā . ahaṃ brahma jyotirātmā vāsudevo vimukta om . dhyānācchrānto japenmantraṃ japācchrāntaśca cintayet . japadhyānādiyuktasya viṣṇuḥ śīghraṃ prasīdati . japayajñasya vai yajñāḥ kalāṃ nārhanti ṣoḍaśīm . japinaṃ nopasarpanti vyādhayaścādhayo grahāḥ . bhuktirmuktirmṛtyujayo japena prāpnuyāt phalam 373 a° . dhyānaprakārādikamuktaṃ mitākṣarāyāṃ yathā ūrusthottānacaraṇaḥ savye nyasyetaraṃ karam . uttānaṃ kiñcidunnāmya mukhaṃ viṣṭabhya corasā . nimīlitākṣaḥ satvastho dantairdantānasaṃspṛśan . tālusthācalajihvaśca saṃvṛtāsyaḥ suniścalaḥ . saṃniruddhendriyagrāmaṃ nātinī cocchritāsanaḥ . dviguṇaṃ triguṇaṃ vāpi prāṇāyāmamupakramet . tato dhyeyaḥ sthito yo'sau hṛdaye dīpavat prabhuḥ . dhārayettatra cātmānaṃ dhāraṇāṃ dhārayan budhaḥ yājña° . ūrusthāvuttānacaraṇau yasya sa tathokto baddhapadmāsanaḥ . tathottāne savyakare dakṣiṇamuttānaṃ nyasya mukhañca kiñcidunnāmyo rasā ca viṣṭabhyaṃ stambhayitvā tathā nimīlitākṣaḥ satvasthaḥ kāmakrodhādirahito dantairdantānasaṃsparśayan . tathā tāluni sthitā acalā jihvā yasya sa tathoktaḥ saṃvṛtāsyaḥ pihitānanaḥ suniścalo niṣprakampastathā samyagindriyasamūhaṃ viṣayebhyaḥ pratyāhṛtya nātinīcāsano nātyucchritāsano yathā cittavikṣepo na bhavati tathopaviṣṭaḥ san dviguṇaṃ triguṇaṃ vā prāṇāyāmābhyāsamupakramet . tato vaśīkṛtapavanena yoginā yo'sau hṛdaye dīpavadaprakampaḥ prabhuḥ sthito'sau dhyātavyaḥ tatra ca hṛdyātmānaṃ manogocaratayā dhārayet . tathā dhāraṇāñca dhārayet . dhāraṇāsvarūpañca jānvagrabhramaṇena choṭikādānakālo mātrā . tābhiḥ pañcadaśamātrābhiradhamaḥ prāṇāyāmastriṃśadbhirmadhyamaḥ . pañcacatvāriṃśadbhiruttama ityevaṃ prāṇāyāmatrayātmikaikā dhāraṇā . tāstisro yogaśabdavācyāstāṃśca dhārayet . yathīktamanyatra saṃbhrāmya choṭikāṃ dadyāt karāgrañjānumaṇḍale . mātrābhiḥ pañcadaśabhiḥ prāṇāyāmī'dhamaḥ smṛtaḥ . madhyamo dviguṇaḥ śreṣṭhastriguṇo dhāraṇā tathā . tribhistribhiḥ smṛtaikaikā tābhiryogastathaiva ceti mitā° . hṛdayasthasya yogena devadevasya darśanam . dhyānaṃ proktaṃ pravakṣyāmi sarvasmāt yogataḥ śubham hṛdisthā devatāḥ sarvā hṛdi prāṇāḥ pratiṣṭhitāḥ . hṛdi jyotīṃṣi mūyaśca hṛdi sarvaṃ pratiṣṭhitam . svadehamaraṇiṃ kṛtvā praṇavañcottarāraṇim . dhyānanirmathanābhyāntu viṣṇuṃ paśyeddhṛdi sthitam . hṛdyantaścandramāḥ sūryaḥ somamadhye hutāśanaḥ . tejomadhye sthitaṃ tattvaṃ tattvamadhye sthito'cyutaḥ . aṇoraṇīyān mahato mahīyānātmāsya jantornihito guhāyām . tejomayaṃ paśyati vītaśoko dhātuḥ prasādānmahimānamātmanaḥ śaṅkhaḥ . prāṇāyāmadviṣaṭkena pratyāhāra udāhṛtaḥ . pratyāhārairdvādaśabhirdhāraṇā parikīrtitā . bhavedīśvarasaṅgatyai dhyānaṃ dvādaśadhāraṇam kāśīkha° 41 a° . samāhitena manasā caitanyāntaravartinā . ātmano'bhīṣṭadevānāṃ dhyānaṃ dhyānamihocyate śā° ti° . dhyāyate'nena dhyai--karaṇe lyuṭ . devānāṃ 7 dhyeyarūpabhede dhyānamasyāḥ pravakṣyāmi yathā dhyātvārcayedimām tantrasāraḥ . tasya (vaṭukasya) dhyānaṃ trithā proktaṃ sātvikādiprabhedataḥ tatra sātvikaṃ yathā bande bālaṃ sphaṭikasadṛśaṃ kuntalodbhāsivaktraṃ divyākalpairnavamaṇimayaiḥ kiṅkiṇīnūpurādyaiḥ . dīptākāraṃ viśadavasanaṃ suprasannaṃ trinetraṃ hastābjābhyāṃ vaṭukamaniśaṃ śūladaṇḍau dadhānam . rājasaṃ yathā udyadbhāskarasannibhaṃ trinayanaṃ raktāṅgarāgasrajam smerāsyaṃ varadaṃ kapālamabhayaṃ śūlaṃ dadhānaṃ karaiḥ . nīlagrīvamudārabhūṣaṇaśataṃ śītāṃśucūḍojjvalaṃ babhrūkāruṇavāsasaṃ mayaharaṃ devaṃ sadā bhāvaye tantrasā° tāmasadhyānaṃ tu tāmasaśabde pṛ° uktam devānāṃ svarūpabhedenaiva dhyeyatvāt svarūpasya dhyānatvam . devatāpratimāśabde ca 3685 pṛ° yeṣāṃ mūrtibhedā yathā darśitāḥ tathaiva teṣāṃ dhyeyatā . anyadevatādhyānaṃ tu tantrasāra kālikāpurāṇādau dṛśyam vistarabhayāt na likhitam . jñānāt dhyānaṃ viśiṣyate . dhyānāt karmaphalatyāgaḥ gītā . āgamenānumānena dhyānābhyāsarasena ca . tridhā prakalpayet prajñāṃ labhate yogamuttamam śrutiḥ . iti vijñāpito rājñā dhyānastimitalocanaḥ raghuḥ sarvadevāḥ prākṛtikā yāvanto mūrtidhāriṇaḥ . ahamātmā nityadeho bhaktadhyānānurūpataḥ brahmavai° janmakha° . 8 upaniṣadbhede upaniṣacchabde 1222 pṛ° dṛśyam .

dhyānajapya pu° viśvāmitravaṃśye ṛṣibhede pāṇino babhravaścaiva dhyānajapyāstathaiva ca harivaṃ° 27 a° viśvāmitravaṃśyarṣikathane .

dhyānayoga pu° dhyānameva yogaḥ . dhyānarūpe yoge yogāṅgabhede te dhyānayogānugatā apaśyan śvetāśvataropa° dhyānaṃ nāma cittaikāgryaṃ tadeva yogo yujyate'nena iti dhyātavyasvīkāropāyastamanugatāḥ samāhitā apaśyan bhā° dhyānayogena saṃpaśyet gatimasyāntarātmanaḥ manuḥ .

[Page 3915b]
dhyānābhyāsa pu° dhyānānāmabhyāsaḥ . samādhau dhyānadvādaśakenaiva samādhirabhidhīyate kāśīkha° 43 a° ukteḥ samādherdhyānābhyāsarūpatvam . āgamenānumānena dhyānāmyāsarasena ca . tridhā prakalpayet prajñāṃ labhate yogamuttamam śrutiḥ .

dhyānika tri° dhyānena nirvṛttaṃ ṭhak . dhyānasādhye dhyānikaṃ sarvamevaitat yadetadabhiśabditam manuḥ .

dhyāma na° dhyāyate paśubhiḥ dhyai--karmaṇi man . 1 gandhatṛṇe 2 madanavṛkṣe ca saṃjñāyāṃ kan . dhyāmaka . rohiṣatṛṇe rājani° .

dhyāman pu° dhyai--manin . 1 parimāṇe 2 tejasi ca ujjvalada° bhāve manin . cintāyāṃ na° uṇādikoṣaḥ .

dhyeya tri° dhyai--karmaṇi yat . dhyātavye dhyeyaḥ sadā savitṛmaṇḍalamadhyavartī viṣṇudhyānam vedyaśca veditā cāsi dhyātā dhyeyañca yatparam kumā° dhyānaśabde udā° .

dhyai cintane bhvā° para° saka° aniṭ . dhyāyati adhyāsīt . dadhyau dhyāyatīva lelāyatīva śrutiḥ . dhyānaśabde udā° . dhyāyet nityaṃ maheśam śivadhyānam .

dhra tri° kasmiṃścidupapade dhṛ--mūlavibhujā° ka . dhārake mahīdhraḥ kudhra ityādi .

dhraja gatau bhvā° para° saka° seṭ . dhrajati adhrājīt adhrajīt ayamidicca dhrañjati adhrañjīt . dadhrāja dadhrañja . dhrajyate dhrañjyate . upadhrajantamadrayo vidhannit ṛ° 1 . 149 . 1 ghṛṇā na yo dhrajasā patmanā ṛ° 6 . 3 . 7 dhrajaasun . dhrajasā gatiśīlena bhā° .

dhraji tri° dhraja--gatau in . gatau tataḥ astyarthe matup dhrajimat gatiyukte tri° . dhunirvāta iva dhrajīmān ṛ° 1 . 79 . 1 dīrghaśchā saḥ . asya yavādigaṇe pāṭhaścintyaprayojanaḥ mādyupadhatvābhāvenavasyāprasakteḥ .

dhraṇa dhvāne bhvā° para° aka° seṭ . dhraṇati adhraṇīt adhrāṇīt dadhrāṇa .

dhrasa kaṇaśa ādāne kyrā° para° saka° seṭ . dhrasnāti adhrasīt adhrāsīt dadhrāsa . udit dhrasitvā dhrastvā . dhrastaḥ .

dhra(dhrā) gatau nighaṇṭuḥ . bhvā° para° saka° seṭ dhrā aniṭ . dhrati dhrāti adhrīt adhrāsīt . dadhra dadhrau dhrayati dhrāyati iti tatra nirdeśāt dhre dhrai ityapi dhātū gatau bhvā° para° aniṭau . tatra dhre dhrayati dhrai dhrāyati iti ārdhadhātuke dhrāvat .

dhrākṣa kāṅkṣe ghorarave ca bhvā° para° saka° seṭ idit . dhrāṅkṣati adhrāṅkṣīt . dadhrāṅkṣa idit dhrāṅkṣyate .

[Page 3916a]
dhrākṣā strī dhrāṅkṣa bhāve aṅ yavādigaṇasūtre dhrākṣeti nirdeśāt upadhālopaḥ . 1 gatau tato'styarthe matupa yabā° na masya vaḥ . dhrākṣāmat gatiyukte tri° striyāṃ ṅīp

dhrākha śodhane alamarthe ca bhvā° para° saka° seṭ . dhrākhati adhrākhīt dadhrākha . ṛdit caṅi adadhrākhat ta . alamarthaḥ paryāptiścet tatra aka° .

dhrāgha śaktau bhvā° ātma° aka° seṭ . drāghate adrāghiṣṭa . dadhrāghe . ṛdit caṅi adadhrāghat ta .

dhrāji tri° dhraja--gatau bā° bhāve iṇ . gatau dhrājirekasya dadaśe na rūpam ṛ° 1 . 64 . 44 dhrājirgatiḥ bhā° ṇic kartari in . 1 tṛṇādervakragatikārake 2 vātabhede (ghuraṇā vātāsa) uṇādikoṣaḥ .

dhrāḍa vibhede bhvā° ātma° saka° seṭ . dhrāḍate adhrāḍiṣṭa . dadhrāḍe . ṛdit caṅi adadhrāḍat ta .

dhrāḍi pu° dhrāḍa--in . puṣpacaye uṇādikoṣaḥ .

dhrija gatau bhvā° para° saka° seṭ . dhrejati adhrejīt didhreja

dhru sthairyai aka° sarpaṇe saka° tu° ku° para° aniṭ . dhruvati adhruvīt dudhrāva . ayaṃ ñīt dhruto vartate . buddhipūrvaṃ dhruvanna tvā rājakṛtvā pitā khaḍam bhaṭṭiḥ gatau tutodagadayā cāriṃ taṃ dudhrāvādriṇā kapiḥ bhaṭṭiḥ na sa svo dakṣo varuṇa! dhrutiḥ ṛ° 7 . 86 . 6 dhrutiḥ daivagatiḥ bhā0

dhru gatau bhvā° pa° aniṭ nighaṇṭuḥ . dhruvati adhrauṣīt dudhnāva .

dhruva tri° ku° dhru--ac . 1 sthire 2 niścite hemaca° 3 santate 4 śāśvate 5 tarke na° medi° . 6 gagane na° hema° . 7 śaṅkau 8 viṣṇau 9 hare 10 vaṭe 11 uttānapādanṛpasutabhede pu° medi° 12 vasubhede viṣkumbhādiṣu 13 dvādaśe yoge pu° medi° . 14 sthāṇau pu° amaraḥ 15 śarārikhage puṃstrī° trikā° . 16 dhruvake (dhuyā)khyāte padārthe pu° saṃgītadā° . 17 ākāśasthite tārādvaye ca pu° . te ca sarveṣāṃ nakṣatrādīnāmādhārabhūte uttaradakṣiṇayoḥ sthite sū° si° ukte yathā merorubhayato madhye dhruvatāre namaḥsthite . nirakṣadeśasaṃsthānāmubhaye kṣitijāśraye mū° . merorubhayato dakṣiṇottarāgrayorākāśasthite dhruvatāre dakṣiṇottare krameṇa madhyaākāśamadhye bhavataḥ . nirakṣadeśasaṃsthānāṃ prāguktanagarasthitamanuṣyāṇāmubhaye dakṣiṇottare dhruvatāre kṣitijāśraye tadbhūgarbhakṣitijavṛttasye bhavata ityarthaḥ . raṅganā° . ataeva teṣyakṣāṃgābhāvalambāṃśaparamatvamiti vadan merāvakṣāṃśaparamatvamityāha ato nākṣocchrayastāsu dhruvayoḥ kṣitija sthayoḥ . navatirlambakāṃśāstu merāvakṣāṃśakāstathā mū° . tāsūktanagarīṣu . ata ubhaye kṣitijāśraye iti kāraṇāt akṣocchrayo dhruvauccyaṃ na . tathāca kṣitijāddhruvauccyamakṣāṃśā iti tadabhāvāt tadabhāva iti bhāvaḥ . tukārāt tannagarīṣu dhruvayīḥ kṣitijasthayoḥ satīrlambāṃśā navatiḥ śūnyākṣāṃśonanavaterlambāṃśatvāt . khamavyāddhruvayoḥ kṣitijasya lambāṃśasvarūpatvācca merāvakṣāṃśāstathā navatiḥ, dhruvasya paramoccatvāt . yathā nirakṣadeśe'kṣāṃśābhāvāllambāṃśāḥ paramāstathā merāvakṣāṃśaparamatvāllabdhāṃśābhāba ityarthasiddham . raṅganāthaḥ . nirakṣadeśakṣitimaṇḍalopagau dhruvau naraḥ paśyati dakṣiṇottarau . tadāśritaṃ khe jalavantravat tathā bhramadbhacakraṃ nijamastakopari . udagdiśaṃ yāti yathā yathā narastathā tathā syānnatamṛkṣamaṇḍalam . udag dhruvaṃ paśyati connataṃ kṣitestadantare yojanajāḥ palāṃśakāḥ . yojanasaṃkhyābhāṃśairguṇitā svaparidhihṛtā bhavantyaṃśāḥ . bhūmau kakṣāyāṃ vā bhāgebhyo yojanāni ca vyastam . saumyaṃ dhruvaṃ merugatāḥ khamadhye yāmyaṃ ca daityā nijamastakordhve . saṣyāpasavyaṃ bhramadṛkṣacakraṃ vilokayanti kṣitijaprasaktam si° śi° . viṣṇuvareṇa uttānapādanṛpaputrasyaiva tadadhiṣṭhātṛtvaṃ tathābhūtapadalābhakathā ca kāśīkha° viṣṇuruvāca ayi! bāla! viśālākṣa! dhruva! dhruvamate!'nagha! . parijñāto mayā samyak tava hṛtstho manorathaḥ . annād bhavanti bhūtāni vṛṣṭerannasamudbhaṣaḥ . tadvṛṣṭeḥ kāraṇaṃ sūryaḥ sūryādhāro dhruvo vibho! . jyotiścakrasya sarvasya graharkṣādeḥ samantataḥ . gagane bhramago nityaṃ tvamādhāro bhaviṣyasi . medhībhūtaḥ sa vai sarvān vāyupāśairniyantritān . ākalpaṃ tatpade tiṣṭhan bhvāmayan jyotiṣāṅgaṇān . ārādhya śrīmahādevaṃ purā padamidaṃ mayā . āsādi yattadetatte tapasā pratipāditam . keciccaturyugaṃ yāvat kecinmanvantaraṃ dhruva! . tiṣṭhati tvantuvai kalpaṃ padametat praśāsyasi . manunāpi na yat prāpi kimanyairmānavairdhruva! . tatpadaṃ vihitaṃ vatsa! śakrādyairapi durlamam . anyān varān prayacchāmi stavenānena toṣitaḥ . sunītirapi te mātā tvatsamīpe bhaviṣyati bhāga° 5 . 23 a° śanilokaparyantavarṇanānte atha tasmāt paratastrayodaśa lakṣayojanāntaratoyattadviṣṇoḥ paramaṃ padamabhivandanti . yatra mahābhāgavato dhruva auttānapādiragninetreṇa prajāpatinā kaśyapena dharmeṇa ca samakālayugbhiḥ . sahabahumānaṃ dakṣiṇataḥ kriyamāṇa idānīmapi kalpajīvināmājīvya upāste tasya mahānubhāva upavarṇitaḥ . sa hi sarveṣāṃ jyotirgaṇānāṃ grahanakṣatrādīnām animiṣeṇāvyaktaraṃhasā bhagavatā kālena bhrāmyamāṇānāṃ sthāṇurivāvaṣṭambha īśvareṇa vihitaḥ śaśvadavabhāsate . yathā medhīstambha ākramaṇapaśavaḥ saṃyojitā stribhiḥ savanairyathā sthānamaṇḍalāni caranti . evaṃ bhagaṇā grahādaya etasminnantarbahiryogena kālacakra āyojitā dhruvamevālambya vāyunodīryamāṇā ākalpāntaṃ paritaḥ krāmanti . nabhasi yathā meghāḥ śyenādayo vāyuvaśāḥ karmasārathayaḥ parivartante . evaṃ jyotirgaṇāḥ prakṛtipuruṣasaṃyogānugṛhītāḥ karmanirmitagatayo bhuvi na patanti . sarve dhruve nibaddhāste nibaddhā vātaraśmibhiḥ . ete vai bhrāmyamāṇāste yathāyogaṃ vahanti vai . vāyavyābhiradṛśyābhiḥ prabaddhā vātaraśmibhiḥ . paribhramanti tadbaddhāścandrasūryagrahādivi . yāvattamanuparyeti dhruvaṃ vai jyotiṣāṅgaṇaḥ . yathā nadyudake naustu udakena sahohyate . tathā deva gṛhāṇi syuruhyante vātaraṃhasā . tasmādyāni pragṛhyante vyomni devagrahā iti . yāvantyaścaiva tārāḥ syustāvantyo'sya marīcayaḥ . sarvā dhruvanibaddhāstā bhramantyo bhrāmayanti ca . tailapīḍaṃ yathā cakraṃ bhrāmyate bhrāmayanti vai . tathā bhramanti jyotīṃṣi vātabaddhāni sarvaśaḥ . alātacakravadyānti vātacakreritāni tu . yasmāt pravahate tāni pravahastena sa smṛtaḥ . evaṃ dhruve niyukto'sau bhramate jyotiṣāṅgaṇaḥ . eṣa tārāmayaḥ proktaḥ śiśumāre dhruvo divi matsyapu° 126 a° vasubhedaśca dharo dhruvaśca somaśca ahaścaivānilo'nalaḥ . pratyūṣaśca prabhāsaśca vasavo'ṣṭāviti smṛtāḥ bhā° ā° 66 a° . auttānapādikathā priyavratottānapādau manoḥ svāyambhuvasya tu . dvau putrau sumahāvīryau dharmajñau kathitau tava . tayoruttānapādasya surucyāmuttamaḥ sutaḥ . abhīṣṭāyāmabhūdvrahman! pituratyantavallamaḥ . sunītirnāma yā rājñastasyāmūnmahiṣī dvija! . sa nṛpī'prītimāṃstasyāṃ tasyāścābhūddhruvaḥ sutaḥ viṣṇupu° 11 a° .
     gānāṅge dhruvāhi nāṭyasya prāṇāḥ tacchāstram . 18 romāvartabhede āvartasāmyādāvarto romasaṃsthānamaṅginām te ca daśadhā dvāvurasyau śirasyau dvau dvau ca randhro parandhrayoḥ . eko bhāle lalāṭe ca daśāvartā dhruvāḥ smṛtāḥ śabdārthaci° ugraḥ pūrvamathāntako dhruvagaṇastrīṇyuttarāṇi svabhūḥ jyo° ukte 19 uttarātrayarohiṇīṣu nakṣatreṣu mitra dhruvakṣiprabhe mu° ci° . dhruvagurukaramūlāpauṣṇabhānyarkavāre jyo° ta° . 20 nāsāgrabhāge arundhatī bhavejjihvā dhruvo nāsāgramucyate . viṣṇoḥ padāni bhrūmadhyaṃ netrayormātṛmaṇḍalam kāśīkha° 41 a° arundhatīṃ dhruvañcaiva viṣṇostrīṇi padāni ca . āsannamṛtyurnopaśyet caturthaṃ mātṛmaṇḍalam tatraiva . tatra vitarka utprekṣā tatra dhruvaṃ sa nīlotpalapatra dhārayā śamīlatāṃ chettumṛṣirvyavasyati śaku° . sthire dhruvamapāye pā° . apāye yadudāsīnaṃ calaṃ vā yadi vā'calam . dhruvamevātadāveśāt harikā° niścite yo dhruvāṇi parityajya adhruvāṇi vicintayet . dhruvāṇi tasya naśyanti adhruvaṃ naṣṭameva ca hito° . viṣṇau vyavasāyo vyavasthānaḥ saṃsthānaḥ sthānado dhruvaḥ viṣṇusa° . 21 yajñiye grahapātrabhede pu° . tato grahagrahaṇamādhruvāt kātyā° śrau° 7 . 5 . 17 ādhruvagrahagrahaṇāt karkaḥ . 22 grahanakṣatrādyānayanopayogini aṅkabhede tatra nakṣatradhruvaḥ sū° si° uktaḥ khagolaśabde 2423 pṛ° darśitaḥ . saṃkṣepatastu si° śi° pramitākṣaroktaḥ 2425 pṛ° darśitaḥ . grahadhruvānayanantu kalpajacakrahatāstu gatāvdāḥ kalpasamāvihṛtā bhagaṇādyāḥ . syudhrurvakā dinakṛdbhagaṇānte pānamṛdūccacaloccakhagānām sū° si° . atra svārthe ka . dhruvanakṣatre hutvotthāyopaniṣkramya dhruvaṃ darśayati go° sū° dhruvaṃ nakṣatraviśeṣaṃ darśayati patiḥ saṃ° ta° raghu° . śaratprasasannairjyotirbhiḥ vibhāvarya iva dhruvam raghuḥ . sphuṭataramupariṣṭādalpamūrterdhruvasya sphurati suramunīnāṃ maṇḍalaṃ vyastametat māghaḥ . 23 āvaśyake dhṛtihomaśabde darśita gobhilavākye dhruvā āhutīrjuhoti . aṣṭakāmāghyabhyudayāstīrthapātropattayaḥ . pitṝṇāmatireko'yaṃ māsikānnāt dhruvaḥ smṛtaḥ devīpu° māsikānnāt amāvasyāśrāddhādatirekaḥ aṣṭakādiśrāddhagaṇo dhruva āvaśyakaḥ śrā° ta° raghu° . āvaśyakatvañca avaśyakartavyatvaṃ tenākaraṇe pratyavāyajanakatvāt nityatvamiti phalitam . santate niścite jātasya hi dhrubomṛtyurdhruvaṃ janma mṛtasya ca gītā yadāvagacchedāyatyāmādhikyaṃ dhruvamātmanaḥ manuḥ sthire dhruvo'si pṛthivīṃ dṛṃha dhruvakṣidasi yaju° 5 . 13 dhruve sthire yajñe kṣīyati nivasati iti dhruvakṣit vedadī° 24 somabhede upayāmagṛhīto'si dhruvo'si dhruvakṣitirdhruvāṇāṃ dhruvatamo'cyutānāmacyutakṣittamaḥ yaju° 7 . 25 he soma! tvamupayāmena pātreṇa gṛhīto'si dhruvanāmako'si kīdṛśastvam dhruvā sthirā kṣitirnivāso yasya sa dhruvakṣitiḥ vedadī° . 25 śakunyādi karaścatuṣke na° dhruvāṇi śakunirnāgaṃ tṛtīyaṃ ca catuṣvadam . kiṃstughnaṃ ca caturdaśyāḥ kṛṣṇāyāścāparārdhataḥ sū° si° .

dhruvaka pu° dhruva--kvun svārthe ko vā . 1 dhruvaśabdārthe 2 gītāṅgaviśeṣe sa coktaḥ saṅgītadāmodare uttamaḥ ṣaṭpadaḥ prokto madhyamaḥ pañcamaḥ smṛtaḥ . kaniṣṭhaśca caturbhiḥ syād dhruvako'yaṃ mayoditaḥ . uktaṃ dvikhaṇḍamudgrāhe dvikhaṇḍe dhruvake matam . tato dvikhaṇḍamābhoge tālamānarasaiḥ sahaḥ . ābhoge kavināma syāt tathā nāyakanāma ca . udgrāhaṃ prathamaṃ gītvā dhruvaṃ gāyet tataḥparam . tato'ntarā dhruvastasmādābhogadhruvakau tataḥ . udgrāhaḥ prathamaḥ pādaḥ kathitaḥ pūrvasūribhiḥ . gītvā pūrvapadaṃ nyāso yatra sa dhruvako mataḥ . yatraiva kavināma syāt sa ābhoga itīritaḥ . dhnuvakādiṣu sarveṣu bhavedevaṃ vidhiḥ kramaḥ . sa tu ṣoḍaśadhā yathā jayanto śekharotsāhau madhuro nirmalastathā . kuntalaḥ kamalaścaiva sānandaścandraśekharaḥ . sukhadaḥ kumudo jāyī kandarpo jayamaṇḍalaḥ . tilakolalitaśceti dhruvakāḥ ṣoḍaśa smṛtāḥ . ekādaśākṣarapadādekaikākṣaravardhitaiḥ . khaṇḍairdhruvāḥ ṣoḍaśa syuḥ ṣaḍviṃśatyakṣarāvadhi . dviguṇairaṃkṣaraireva padamekamiheṣyate . udgrāhadhruvakāmogairitthaṃ ṣaṭpadanirṇayaḥ . pañcapāde tu dhruvake padenaikena taddhruvaḥ . catuṣpāde tu dhruvake pṛthaṅ nāstyeva taddhruvaḥ iti saṅgītadā° . dhruvaśabdārthe dhruvaśabdadarśite grahāṇāṃ spaṣṭatopayogini 3 aṅkabhede khagolaśabde 2423 . 25 pṛ° dṛśyam dhruvaśabde sū° si° vākyamuktam . striyāṃ kṣipakā° kāpi na ata ittvam . tataḥ picchā° astyarthe ilac . dhruvakila tadyukte tri° . tato'patyādau strībhyoṭakaṃ vādhitvā bāhvā° iñ . dhrauvaki dhruvakāpatye puṃstrī tataḥ caturaryāṃ prekṣyā° ini . dhruvakin dhruvakānirvṛttādau tri° .

dhruvaketu pu° ketubhede ketuśabde dṛśyam dhruvaketurniyatagati pramāṇākṛtirbhavati viṣvak vṛ° vaṃ° 11 a° .

[Page 3918b]
dhruvaratnā strī kumārānucaramātṛbhede jayāvatī bhālatikā dhruvaratnā bhayaṅkarī bhā° śa° 47 a° kumārānucaramātṛkoktau .

dhruvaloka pu° dhruvādhiṣṭhitolokaḥ . satyalokāntargate dhruvasthānabhede .

dhruvasandhi pu° kuśavaṃśye hiraṇyanābhasya pautre puṣyo hiraṇyanābhasya dhruvasandhistato'bhavat bhāma° 9 . 12 . 5

dhruvas tri° ku° dhru--asun . dhruvanivāse yatsedathu dhruvase na yonim ṛ° 7 . 70 . 1 dhruvase dhruvāya nivāvāya bhā° .

dhruvā strī ku° dhru--ac . 1 yajñapātrabhede sādhāraṇyānna dhruvāyāṃ syāt jai° 3 . 5 . 6 sū° . upāṃśuyājārthaṃ juhūto yat dhruvāyāṃ śiṣṭaṃ taccheṣabhūtam bhā° avattatvācca juhvāṃ tasya ca homasaṃyogāt 7 jai° dhruvāyāṃ tasya nāsti śeṣaḥ bhāṣyam . dhruvā ca juhūto bhinnā tasyeyameva juhūriyamupabhṛdātmaiva dhruvā ātmana evemāni sarvāṇyaṅgāni prabhavanti tasmādu dhruvāyā eva sarvo yajñaḥ prabhavati . prāṇa eva sruvaḥ . so'yaṃ prāṇaḥ sarvāṇyaṅgānyanusañcarati tasmādusravaḥ sarvā anu srucaḥ sañcarati . tasyāsāveva dyaurjuhūḥ . ayedamantarikṣamupabhṛdiyameva dhruvā tadvā asyā eveme sarve lokāḥ prabhavanti tasmādu dhruvāyā eva sarvo yajñaḥ prabhavati śata° brā° 1 . 3 . 2 . 2 atha juhūpabhṛddhruvāsvetasyājyasya sruveṇa grahaṇaṃ vidhitsustatsamudāyasya puruṣāvayavakalpanayā stutyarthaṃ tatsādhyasya yajñasya puruṣatādātmyamāha tādṛgavayavakḷptimabhinayena darśayati . yā juhūḥ seyamarya dakṣiṇo bāhuḥ yopabhṛt seyaṃ vāmabāhuḥ dhruḥvā ātmā dehamadhvaḥ . tasmādu dhruvāsyasyājyasya sarvayāgasādhāraṇyam mā° . atra juhūto dhruvāyā bhinnatvaṃ spaṣṭamavagamyate dhruvālakṣaṇamāha āpastambaḥ svādiraḥ sruvaḥ parṇamayī juhūrāśvatthyupabhṛchaikaṅkatī dhruvā mānave khādiraṃ sphyasruvaṃ pālāśī juhūrāśvatthyupabhṛdvaikaṅkatī dhruvā . kāṭhake aratnimātrī srugagnihotrahavaṇī pālāśī sāmānyatayā nirvapaṇamitarāsām bāhumātrāḥ srugdaṇḍāḥ prahastamātrāṇi prasavanānyarthaparimāṇāni pātrāṇi pālāśī juhūrāśvatthyupabhṛdvaikaṅkatī dhruvā śamībhūrjamathyo vā tvaktobilā haṃsamukhyo bhavantīti kānyā° śrau° 1 . 3 . 35 karkastu dhruvā tu vaikaṅkatī bhavati vaikaṅkatāni patrāṇītyanenaiva apavādābhāvāt homasāvanatvācca tayā hi samiṣṭayajurhūyate tiṣṭhan dhruvayā samiṣṭayajurjuhotīti śākhāntaraśruteḥ avaeva maitrakaṭhāpastambasūtreṣu vaikaṅkatī dhruveti paṭhyate teṣāṃ hi vaikaṅkatāni patrāṇīti sāmānyavacanaṃ nāsti karka° . ataḥ koṣāntare asya juhvarthakatākathanaṃ prāmādikameva . 3 mūrvāyāṃ 4 āḍhyāṃ 5 śālaparṇyāṃ (dhuyā) khyāte 6 gītibhede ca medi° . 7 sādhvyāṃ striyāṃ śabdara° .

dhruvāvarta pu° dhruva saṃjñaka āvartaḥ romasaṃsthānabhedaḥ . dhruvaśabdoktaḥ . aśvānāṃ romasaṃsthānabhede tasya sthānaviśeṣeṇa phalaṃ vṛ° saṃ° 66 a° uktaṃ yathā aśrupāta hanugaṇḍahṛdgala protha śaṅkhakaṭivasti jānuni . muṣkanābhikakude tathā gude savyakukṣicaraṇeṣu cāśubhāḥ . ye prapāṇagalakarṇasaṃsthitāḥ pṛṣṭhamadhyanayanoparisthitāḥ . oṣṭhasakthibhujakukṣipārśvagāste lalāṭasahitāḥ suśobhanāḥ . teṣāṃ prapāṇa eko lalāṭakeśeṣu ca dhruvāvartaḥ . randhroparandhramūrdhani vakṣasi ceti smṛtau dvau dvau .

dhruvāśva pu° vṛhadaśvabhede matsyapu° .

dhruvi tri° ku° dhru--in . 1 dhruvesthire śaṃ naḥ parvatāḥ dhruvayo bhavantu ṛ° . 35 . 8

dhreka utsāhe śabde ca bhvā° ātma° aka° seṭ . dhrekate adhrekiṣṭa . didhreke ṛdit caṅi adidhrekat ta .

dhrai tṛptau bhvā° para° aka° aniṭ . dhrāyati adhrāsīt . dadhrau gatau tu dhradhātau dṛśyaḥ .

dhrauva tri° dhruvāyāṃ gṛhītam aṇ . dhruvāyā gṛhīte ājyādau tasmāt sādhāraṇaṃ dhauvamājyamiti yajñāya gṛhyate yat dhruvāyāmājyam śruteḥ jai° 3 . 5 . 6 sū° bhāṣyam . kva bhūtalaṃ kva ca dhrauvaṃ sthānaṃ yat prāptavān dhruvaḥ mārka° pu° . 02 āhvāyām 3 dhruvakāyāṃ strī śabdārthaci° .

dhrauvya na° dhruvasya māvaḥ ṣyañ . 1 sthiratve dhrauvyagatyarthetyādi mugdha° . tatkāraṇayoravidyākāmayoścalatvāt kṛtakṣayadhrauvyopapattiḥ vṛ° u° bhā° . svārthe vrāhma° ṣyañ . 2 sthire tri° dhrauvye daśarātrāvarārdhe sāṃkhyaśrau° 2 . 16 . 1 . dhruvāya hitam ṣyañ . 3 dhruvasthānaprāpake tri° svargyaṃ dhrauvyaṃ saumanasyaṃ praśasyamaghamarṣaṇam . śrutvaitat (dhruvacaritam) prayato'bhīkṣṇamacyutapriyaceṣṭitam bhā° 4 . 12 . 37 .

dhvaṃsa pu° dhvansa--bhāve ghañ . vināśe abhāvabhede . janyābhāvatvaṃ dhvaṃsatvamiti muktāvalī . janyatvasya prāyaṇa durjñeyatvāt abhāvatvavyāpyaḥ akhaṇḍopādhiriti navyanaiyāyikāḥ . satkāryavādimate tirobhāva eva dhvaṃsa iti bhedaḥ . dhruvaṃ dhvaṃso bhāvī jalanidhimahīśailasaritām tantūnāṃ pakṣmaṇāṃ lomnāṃ syād dhvaṃsaśca vināśrayāt kāmandakī0

dhvaṃsakalā avya° dhvaṃsaṃ kalayati kali--ḍā ūryā° . hiṃsāyāṃ gaṇara° ṭī° . dhvaṃsakalākṛtya hiṃsitvetyarthaḥ .

dhvaṃsana na° dhvansa--bhāve lyuṭ . 1 nāśe dhvansa--ṇic--lyu . 2 dhvaṃsakārake tri° māhendramiva śatrūṇāṃ dhvaṃsanaṃ śaravṛṣṭibhiḥ bhā° u° 156 bhāve lyuṭ . 3 dhvaṃsakaraṇe kaṃsadhvaṃsanadhūmaketuravatu tvāṃ devakīnandanaḥ gītago° . dhvansa--bhāve lyuṭ . 4 bhraṃse 5 adhaḥpatane ca .

dhvaṃsin tri° dhvansa--ṇini . nāśapratiyogini jālāntaragate sūryakare dhvaṃsī vilokyate . trasareṇuśca sa jñeyaḥ vaidyakapa° dhvaṃsīti trasareṇuviśeṣaṇam ataḥ śabdakalpa° asya trasareṇuparimāṇārthatoktiḥ prāmādikī . dhvansa--ṇicṇini . nāśakārake tri° . kratudhvaṃsī vṛṣadhvajaḥ amaraḥ .

dhvaja gatau bhvā° para° saka° seṭ . dhvajati adhvajīt adhvājīt dadhvāja ayamididapi . dhañjati adhvañjīt dadhvañja dhvañjyate .

dhvaja pu° dhvaja--ac . 1 śauṇḍike (śuṇḍikopakaraṇabhede) 2 meḍhre 3 cihne 4 khaṭvāṅge medi° . 5 garve 6 darpe ca śabdara° . 7 pūrvadiksthe gṛhe hemaca° . 8 catuṣkoṇakāre vaṃśadaṇḍoparisthe vastrakhaṇḍabhede ca vidhānapā° 9 patākāyāṃ pu° na° amaraḥ . uktobhayavastrayukte 10 daṇḍabhede ca sāmānyato'sya nirmāṇaprakāraḥ yuktikalpatarāvukto yathā senācihnaṃ kṣitīśānāṃ daṇḍo dhvaja iti smṛtaḥ . sapatāko niṣpatākaḥ sa jñeyo dvibidho budhaiḥ . patākā sārdhadairghyeṇa lambā tu pṛthivībhujām . sapatākadhvajasyāgre tadā hastaṃ parinyaset . jayahastodhvajonāma nainaṃ sāmānyamarhati . vaṃśo'tha jāṅgalaḥ śālaḥ pālāśaścāmpakastathā . naipo naimbo'tha vā daṇḍastathā vairājavāraṇaḥ . abaddhādikasaṃjñānāṃ varṇarūpaprakāśitaḥ . sarṣepāñcaiva vaṃśastu daṇḍaḥ sampattikārakaḥ . a ka ca ṭa ta pa yaśāḥ . pratāpāya patākāstu aṣṭāveva prakāśitāḥ . pañcahastāyatā hastapariṇāhā jayābhidhāḥ . jayā 5 ca vijayā 6 bhīmā 7 capalā 8 vaijayantikā 9 . dīrghā 10 viśālā 11 līlā 12 ca jñeyā hastaikavṛddhitaḥ . pariṇāhe pādavṛddhiratha varṇasya nirṇayaḥ . raktaḥ śveto'ruṇaḥ tītaścitronīlo'tha karturaḥ . kṛṣṇaśceti patākānāṃ varṇarūpaḥ prakāśitaḥ . abaddhādikasaṃjñānāmaṣṭānāmaṣṭakatrayam . kalasodarpaṇaścandraḥ padmaṃ koṣo yathākramam . brahmakṣatriya viṭaśūdrajātīnāṃ saṃprakāśitaḥ . gajādiyuktā mā proktā jayantī sarvamaṅgalā . gajo haṃsādisaṃyukto rājñāṃ saivāṣṭamaṅgalā . haṃsaḥ kekī śukaścāṣo vrahmādīnāṃ yathākramam . cāmarādisamāyuktā sā jñeyā sarvabuddhidā . cāmaraścāṣapakṣmāṇi citravastraṃ tathā sitam . caturṇāṃ vedanayanapakṣendugaṇitakramāt . tadagre yadi vinyastaṃ patākā dvitīyā bhavet . iyaṃ hi sarvabhogadā ṣatākā cakravartinaḥ . tadvarṇaḥ pūrvavajjñeyaḥ pramāṇaṃ vidhibodhitam . kanakaṃ rajataṃ tāmraṃ nānādhātumayaṃ kramāt . kumbhādikaṃ praśaṃsanti patākāgre mahībhujām . tatrāpi ratnavinyāso vidheyo rājatakramaḥ . caturbhirmakarāsyādyairyuktā cet sarvasiddhidā . tadā śreyaskarīnāma sā patākā vijāyate . bhakaro'tha gajaḥ siṃho vyāghro vājī mṛgaḥ śukaḥ . śukaśceti samuddiṣṭamādityādidaśābhujām . iti proktaḥ patākānāṃ nirṇayaḥ pṛthivībhujām .
     devādipratiṣṭhāṅgamaṇḍapāntargatadhvajamahādhvajayorlakṣaṇādikaṃ kuṇḍārke uktaṃ yathā dhvajān dvihastāyatikāṃśca pañcahastān sapītāruṇakṛṣṇanīlān . śvetāsitaśvetasitān digīśavāhān vahet dikkaravaṃśaśīrṣe sū° . dhvajān dvihastamitāyāmān pañcahastadīrghān pītāruṇakṛṣṇanīlaśvetakṛṇaśvetaśvetān gairikādilikhitadikprālavāhanān daśahastavaṃśamastake yojitān hastadvayanikhātāṃśca dhvajāṃstā api pūrvataḥ iti vakṣyamāṇatvāt . prācyāditaḥ vaheddhārayediti vyākhyā . pratiṣṭhāsārasaṃgrahe potaraktādivarṇāśca pañcahastādhvajāḥ smṛtāḥ . dvipañcaharstardaṇḍaste vaṃśajaiḥ saṃyutā matāḥ dati . kriyāsāre mātaṅgavastamahiṣān siṃhamatsyaiṇa vājinaḥ . vṛṣamaṃ ca yathānyāya dhvajamadhye kramāllikhet pañcamāṃśaṃ nikhanediti . akaraṇe doṣaḥ pañcarātre cintayantyasuraśreṣṭhā dhvajahīnaṃ surālayam . dhvajena rahitaṃ vrahmamaṇḍapaṃ tu vṛthā bhavet . pūjāya gādikaṃ sarvaṃ japādya yatkṛtaṃ budhairiti dhvajāropaṇaphalaṃ tatraiva yaṃ kṛtvā puruṣaḥ samyak samastaphalamāpnuyāditi . atha patākāniveśanaṃ mahādhvajāniveśanaṃ ca navamakuṇḍapatākā niveśana tatrīktaṃ yathā lokeśavarṇastrayutāḥ patākāḥ śailendudairghyāyatikāśca madhye . citraṃ dhvajaṃ dikkaradairghyavaṃśatridostataṃ prāntagakiṅkiṇīkam . śvetāṃ ca navamī pūrveśānayormadhyato budhaḥ . vinyasettu patākāṃ ca dhvajāṃstā api pūrvataḥ sū° lokeśānāṃ lokapālānāṃ ye varṇāḥ pītādayaḥ pūrvaślokoktāḥ gairikādilikhitavajraśaktidaṇḍakhaḍagapāśāṅkuśagadātriśūlāni tairyutāḥ saptahastadīrghā ekahastavistṛtāḥ patākā daśahastavaṃśaśīrṣagāḥ . citraṃ dhvajaṃ trihastavistṛtaṃ prānte vartamānakiṅkiṇīkaṃ śīrṣe sacāmaraṃ daśahastadairghya vaṃśañca tādṛśaṃ taṃ madhye vinyaset . pūrvāditaḥ patākāśca vinyasedityuttaraślokenānvayaḥ . navamīṃ patākāṃ pūrvaśānayormadhye śvetāṃ tādṛśīmevācāryakuṇḍe vinyamet dhvajāṃstā api patākāśca pūrvādikrameṇa bhūmau pañcāṃśaropaṇena vinyasediti . hayaśīrṣapañcarātram . dhvajavaṃśaḥ prakartavyo nirvraṇaḥ saguṇo dṛḍhaḥ . tadūrdhvaṃ tāntrajaṃ cakraṃ sūkṣmaṃ kuryāddvijottamaḥ . prāsādasya ca vistāro mānaṃ daṇḍasya kīrtitam . dhvajayaṣṭirdevagṛhe aiśānyāṃ diśi deśikaiḥ . sthāpanīyātha vāyavye sāmprataṃ dhvajamucyate . paṭṭakārpāsakṣaumādyairdhvajaṃ kuryāt suśobhanam . ekavarṇaṃ vicitraṃ vā ghaṇṭācāmarabhūṣitam . kiṅkiṇījālakopetaṃ barhipatravibhūṣitam . śuklādivarṇairviprādikramādvā kārayet dhvajam . daṇḍāgrāddharaṇīṃ yāvat hastaikaṃ vistareṇa tu . mahādhvajantu vikhyātaṃ sarvakāmapradaṃ śubham . dhvatena rahito vipra! prāsādastu vṛthā bhavet . pūjāhomādikaṃ sarvaṃ japādyaṃ yat kṛtaṃ naraiḥ . śivasarvasve devebhyaśca gṛhaṃ dadyādvāhanairupaśobhitam . turaṅgameṇa sūryasya, harasya vṛṣacihnitam . viṣṇave garuḍāṅkantu, durgāyai siṃhacihnitam . kāryaṃ dhvajapatākāśca anyathā na kathañcana . vahni° pu° 59 a° . prāsādasya tu vistāro mānaṃ daṇḍasya kīrtitam . śikharārdhena vā kuryāt tṛtīyārdhena vā punaḥ . dvāraśākhādviguṇitaṃ daṇḍam vā parikalpayet . dhvajayaṣṭirdevagṛhe aiśānyāṃ vāyabe'thavā . nānāvarṇaṃ dhvajaṃ kuryādvicitraṃ caikavarṇakam . ghaṇṭācāmarakiṅkiṇyā mūṣitaṃ pāpanāśanam . daṇḍāgrāddharaṇīṃ yāvat hastaikaṃ vistareṇa tu . indradhvajaśabade tallakṣaṇaṃ dṛśyam . hemacandre pūrvadiggṛhe ityarthoktiḥ dhvajasaṃjñakasyāyasya parvadikasthitatvābhiprāyeṇa gṛhaśabde 2635 pṛ° dhvajī thamo hariḥ śva gauḥ kharebhau vāyaso'ṣṭamaḥ . pūrvādīnāntu kāṣṭhānāṃ dhvajādīnāmavasthitiḥ ityukteḥ dhvajarūpāyasya pūrvadik sthatvasya kīrtanāt . vastutaḥ dhvajaśabda āyaviśeṣārthe eva paribhāṣito na tu pūrvadiggṛhe . tatra śuṇḍikopakaraṇe daśaśūnāsamaṃ cakraṃ daśacakrasamo dhvajaḥ manuḥ . śūnādiśabdaistadvānupalakṣyate daśaśūnāvatsu yāvān doṣastāvānekasmin cakravati tailike . yāvān daśasu tailikeṣu doṣaḥ tāvānekadhvajavati śauṇḍike kullū° . cihne taṃ bavre vāhanaṃ viṣṇurgaruttvantaṃ mahābalam . dhvajaṃ cakre ca bhagavānupari sthāsyatīti tam bhā° ā° 33 a° . śyeno vajraṃ mṛgaśchāgo nandyāvarto ghaṭo'pi ca . kūrmo nīlotpalaṃ śaṅkhaḥphaṇī siṃho'rhatā dhvajāḥ hemaca° . śareṇa śakrasya mahāśanidhvajam raghuḥ brahmahā dvādaśasamāḥ kuṭīṃ kṛtvā vane vaset . bhaikṣāśyātmaviśuddhyarthaṃ kṛtvā śavaśiro dhvajam manuḥ . vṛṣadhvajaḥ makaradhvajaḥ dhūmadhvaja ityādi tato vāhvā° iñ . dhvāji tatsambandhini tri° .

dhvajagṛha pu° dhvajāyayuktaṃ gṛhaṃ śā° ta° . dhvajarūpāyayukte gṛhe yayau svameva bhavanaṃ yatra dhvajagṛhaṃ mahat harivaṃ° 175 a0

dhvajagrīva pu° dhvaja iva grīvāsya . rākṣasabhede rāmā° su° 123 sa0

dhvajadruma puḥ dhvaja iva dīrghakāṇḍo drumaḥ . tālavṛkṣe rājani° dhvajavṛkṣādayo'pyatra .

dhvajapraharaṇa pu° dhvajaṃ praharati pra + hṛ--rlyu . vāyau śabdara0

dhvajabhaṅga pu° dhvajasya meḍhrasya bhaṅgaḥ . carakokte klīvatāprayoṃ jake rogabhede yathā atyamlalabaṇakṣāraviruddhāśanabhojanāt . tathāmbupānādviṣamāt piṣṭhānnagurubhojanāt . dadhikṣīrānūpamāṃsasevanādvyādhikarṣaṇāt . kalyāṇīgamanāccāpi viyonigamanādapi . dīrgharomṇīṃ cirotsṛṣṭāṃ tathaiva ca parisrutām . īdṛśīṃ pramadāṃ mohāt yadi gacchati mānavaḥ . catuḥpadābhigamanācchephasaścābhighātataḥ . adhāvanācca meḍhrasya śastradantanakhakṣatāt . kaṣṭhaprahāraniṣpeṣaśūkānāñca niṣevaṇāt . retasaśca pratīghātān dhvajabhaṅgaḥ pravartate . carakaḥ . tasya cihnaṃ yathā śukre'cirāt prasicyeta śukraṃ śoṇitameva vā . todo'tyarthaṃ vṛṣaṇayormeḍhraṃ dhūpāyatīva ca iti vābhaṭaḥ .

dhvajavat tri° dhvajaścihnamastyasya matup masya vaḥ . cihnayukte śiraḥkapālī dhvajavān bhikṣāśī karma vedayan kṛtvā śavaśiro dhvajamiti manūkteḥ hatabrāhmaṇakapālarūpacihnavān ityarthaḥ mitā° . striyāṃ ṅīp . sā ca 2 rucimedhasaḥ kanyāyām atra dhvajavatī nāma kumārī rucimedhasaḥ mā° u° 109 a° . dhvajaḥ śuṇḍikopakaraṇabhedaḥ astyasya bhatup masya vaḥ . 2 śauṇḍike śūnāvatāṃ dhvajavatāṃ veśenaiva ca jīvatām manuḥ

dhvajāropaṇa na° 6 ta° . dhvajasya devaprāsādādau āropaṇe tadvidhiḥ agnipu° 103 a° yathā cūlake dhvajadaṇḍe ca dhvaje devakūle tathā . pratiṣṭhā ca yathoddiṣṭā tathā skanda! vadāmi te . taḍāgārdhapraveśādvā yadvā sarvārdhaveśanāt . aiṣṭake dārujaḥ śūlaḥ śailaje dhāmni śailajaḥ . vaiṣṇavādau ca cakrāḍhyaḥ kumbhaḥ syānmūrtimānavaḥ . sa ca triśūlayuktastu agracūlābhidho mataḥ . īśaśūlaḥ samākhyāto mūrdhni liṅgasamanvitaḥ . vījapūrakayukto vā śivaśāstreṣu tadbidhaḥ . citro dhvajaśca jaṅghāto yathā jaṅgārdhato bhavet . bhavedvā daṇḍamānastu yadi vā tadyadṛcchayā . mahādhvajaḥ samākhyāto yastu pīṭhasya vai vṛkaḥ . śakrai 14 rgrahai 9 rasai 6 rvāpi hastairdaṇḍastu sampitaḥ . uttamādikrameṇaiva vijñeyaḥ sūribhistataḥ . vaṃśajaḥ śālajādirvā sa daṇḍaḥ sarvakāmadaḥ ityupakrame tatra darśitaḥ

dhvajāhṛta pu° dhvajena tadupalakṣitasaṃgrāmeṇāhṛtaḥ . dāsabhede dhvajāhṛto bhaktadāso gṛhajaḥ krītadattrinau . paitṛkodaṇḍadāsaśca saptaite dāsayonayaḥ manuḥ . dhvajāhṛtaḥ dhvaje saṃgrāme svāmisakāśāt jitaḥ kullū° 2 avibhājyadhanabhede na° saṃgrāmādāhṛtaṃ yattu vijitya dviṣatāṃ kulam . svāmyarthaṃ jīvitaṃ tyaktvā tad dhvajāhṛtamucyate dāyabhā° kātyāyanaḥ . dhvajāhṛtaṃ bhavedyattuvibhājyaṃ naiva tadbhavet smṛtiḥ .

dhvajin tri° dhvajo'styasya ini . 1 dhvajayukte surāpānā panuttyarthaṃ bālavāsā jaṭī dhvajī manuḥ ulūkapakṣi dhvajibhirdevatāyanairvṛtam bhā° śā° 141 a° striyāṃ ṅīp sā ca 2 senāyām amaraḥ . mukhaiḥ pravṛddhadhvajinī rajāṃsiḥ raghuḥ . 3 parvate 4 rathe 5 sarpe 6 aśve 7 vrāhmaṇai pu° medi° . 8 mayūre rājani° . 10 śuṇḍike hemaca° . pratigrahe śūnī cakrī dhvajī veśyā narādhipaḥ manuḥ .

dhvajotthāna na° indradhvajasya utthānam . 1 śakradhvajotthāne tadupalakṣite 2 utsave ca trikā° . indradhvajaśabde 947 pṛ° dṛśyam .

[Page 3922a]
dhvaṇa dhvāne bhvā° aka° para° seṭ . dhvaṇati adhvāṇīt adhvaṇīt dadhvāṇa .

dhvana rave bhvā° para° aka° seṭ . dhvanati adhvānīt adhvanīt dadhvāna . mit vā ghaṭādi dhvanayati dhvānayati .

dhvana śabde ada° cu° ubha° saka° seṭ . dhvanayati adidhvanat adhvanayīt . śabda iha avyaktadhvanirūpaḥ . mṛdaṅgaḥ dhvanayati ityādi .

dhvana pu° cu° dhvana pā° erac bhāve ac . avyaktaśabde

dhvanana na° dhvanyate vyajyate'rtho'nena ghaṭā° dhvani--karaṇe lyuṭ . 1 alaṅkārokte vācyalakṣyabhinnārthasya bodhanātmake vyañjanāvṛttirūpe śabdaniṣṭhe vyāpārabhede viratāsvabhidhādyāsu yayārtho bodhyate'paraḥ . sā vṛttirvyañjanā nāma śabdasyārthādikasya ca . vṛttirvyañjanadhvananagamanapratyāyanādi vyapadeśaviṣayā vyañjanā nāma sā° da° . bhāve lyuṭ . 2 avyaktaśabdakaraṇe pāpakaṃ gandhamādhrāyākṣispandane karṇa dhvanane ca āśra° śrau° 3 . 6 . 8

dhvanamodin pu° dhvanena dhvānena modayati muda--ṇicṇini . 1 bhramare śabdaratnā° . 2 madhukaryāṃ strī ṅīp

dhvani pu° dhyana--in . 1 mṛdaṅgādiśabde śabdo dhvaniśca varṇaśca mṛdaṅgādibhabo dhvaniḥ . kaṇṭhasaṃyogajanmāno varṇādyāḥ kādayo matāḥ māṣā° . śabdaviśeṣasya dhvanyātmakatā śabdārtharatne'smābhirvyavasthāpitā yathā sa ca śabdaḥ dvividhaḥ buddhiheturabuddhihetuśca . tatrābuddhiheturmethādiśabdaḥ buddhihetuśca dvividhaḥ . svābhāvikaḥ kālpanikaśca ubhayatrāpi dhvanevarupakārakatvāt dhvanyātmakatā . tatra svābhāviko varṇaviśeṣānabhivyañjako hasitaruditādirūpaḥ prāṇimātrasādhāraṇaḥ . kālpaniko'pi trividhaḥ vādyādiśabdaḥ gītirūpaḥ varṇātmakaśca . tatra bherīśabdādirūpovādyarūpaḥ mādhavādirāgābhivyañjakaniṣādādisvararūpo gītirūpaḥ dhvaniviśeṣasahakṛtakaṇṭhatālvādyabhighātajanyaśca varṇātmakaḥ . dhvanirnāma yo dūrādākarṇavato varṇaviśeṣamanadhigacchataḥ karṇapathamavatarati pratyāsīdataśca tāratvādiviśeṣamavagamayatīti śārīrakabhāṣyoktestāratvādidhīheturdhvanirityavaseyam . jihvāyā īṣadantarapāte varṇānāmanutpatterdhvanyupalambhāt hasitaruditādau varṇotpattimantareṇaiva tatpratīteśca sarvaśabdajanakatā dhvaneravasīyate . tadbhedasvarūpādikaṃ tatraiva sthānāntare'syābhirnirṇītaṃ yathā
     tasya sphoṭasyābhivyaktau prākṛtasya dhvaneḥ kāraṇatvaṃ ciraciratarasthitau tu prākṛtadhvanijātavaikṛtadhvaneriti bivekaḥ . tathā ca vākyapadīye sphoṭasya grahaṇe hetuḥ prākṛto dhvaniriṣyate iti . sthitibhede nimittatvaṃ vaikṛtaḥ pratipadyate iti ca . sthitibhede ciraciratarakālasthitau dhvanistu pūrvalakṣitaḥ . tasya ca sphoṭasya nitya tayā dhvanigatahrasvadīrghādikālasya tatropacāraḥ . pratipāditañca tathaiva vākyapadīye sphoṭasyābhinnakālasya dhvanikālānupātinaḥ . svabhāvatastu nityatvāt hrasvadīrghaplutādiṣu . prākṛtasya dhvaneḥ kālaḥ śabdasyetyupacaryate . śabdasya sphoṭasya nityatayā abhinnakālasya hrasvadīrghādiṣu prākṛtadhvaneḥ kālaḥ tāratvādidhīheturupacaryate iti tadarthaḥ . evañca vilambitoccāraṇasthale tacadvarṇānāṃ tadvothajanitasaṃskārāṇāṃ vā bahukṣaṇaparyanta sthāyitvakalpanāmapekṣya ekasyaiva śabdasyāmivyaktyanantaraṃ jāyamānena vaikṛtena dhvaninā bahukālasthitikalpane lādhavamityapi draṣṭavyam . bherīśabdādau ca dhvanyabhivyaktyanantaraṃ jāyamānaprākṛtadhvanerbahukālasthāyitvadarśanena atrāpi tathākalpanaucityāt . ataeva mahābhāṣye evaṃ tarhi sphoṭaḥ śabdodhvaniḥ śabdaguṇaityādinā 'bhivyaktyupakārakatvena dhvaneḥ sphoṭarūpaśabdaguṇatvamabhihitamabhihitañca dhvanerhrasvadīrthatvenāpi bhānam . yathā dhvaniḥ sphoṭaśca śabdānāṃ dhvanistu khalu lakṣyate . hrasvomahāṃśca keṣāñcit svayaṃ naiva svabhāvata iti . na svabhāvatastadrūpeṇa sphoṭolakṣyataityarthaḥ . dhvanivikāre ca vāyusaṃyogaviśeṣasya hetutvaṃ tasya bahukālasthāyitve vilambitatvam alpakālasthāyitve drutatvamiti vivekaḥ . 3 uttamakāvye idamuttamamatiśayini vyaṅgye vācyād dhvanirbudhaiḥ kathitaḥ kāvyaprakā° idaṃ kāvyaṃ budhairvaiyākaraṇaiḥ prathānabhūtasphoṭarūpavyaṅgyavyañjakasya śabdasya dhvaniriti vyavahāraḥ kṛtaḥ tatastanmatānusāribhiranyairapi nyambhāvitavācyavyaṅgyavyañjanakṣamasya śabdārthayugalasya vṛttiḥ . idamiti vācyādatiśayini vācyādadhikāsvādye vyaṅgye sati idaṃ kāvya muttamaṃ tadeva ca budhairdhvaniḥ kathita ityarthaḥ . nanu dhvani parimāṣā kvāpi kenāpi na kṛtā tatkathamalaṅkāra śāstre sā kṛteti ākāṅkṣāyāṃ vaiyākaraṇarūpabudhasaṃvādaṃ darśayan vyācaṣṭe budhaiḥ vaiyākaraṇairiti evañca seyaṃ kārikāsthabudhapadavyākhyetyabadheyam . atrāyamarthaḥ anekavarṇātmakasya kalasādipadasya pratyakṣaṃ na sambhavati āśuvināśināṃ kramikāṇāṃ varṇānāṃ melakābhāvena tanmelātmanaḥ padasya grahītumaśakyatvāt . na ca pratyekavarṇānubhavajanyasaṃskāraiḥ sakalavarṇātmanaḥ padasya samūhālambanasmṛtireva naiyāmikamatasiddhāstviti vācyaṃ varṇapadayorekadeśaikadeśibhāvena bhinnatvāt varṇaviṣayasaṃskāraiḥ padasmaraṇajananasyāśakyatvādityabhiprāyavadbhirvaiyākaraṇaiḥ pūrvapūrvavarṇānubhavajanitasaṃskārasahitenānubhūyamānacaramavarṇena śrotre vyañjanākhyoghyāpārojanyate tenaiva vyāpāreṇa naṣṭavarṇaghaṭitamapi padaṃ sphīṭaparibhāṣitaṃ śrotreṇa sākṣāt kriyate ityucyate . tadāha budhaiḥ vaiyākaraṇairiti arthapratyāyakatvādekadeśitvācca padaṃ varṇāpekṣayā pradhānabhūtaṃ sphoṭasaṃjñakañca . tadrūpavyaṅgyavyañjakasya śabdasya cāntyavarṇātmana ityarthaḥ . atastanmate'pi caramavarṇātmani śabde teṣāṃ dhvanivyavahāraḥ ālaṅkārikāṇāmapi kāvyātmani śabde dhvanivyavahāra iti śabde vyavahārasāmyānmatānusaraṇam maheśvaraḥ . dhvanibhedāśca kāvyaśabde 20 24 . 25 pṛ° dṛśyāḥ . śabdabhedadhvanyādyutpattiprakārādikaṃ sāradāti° uktaṃ yathā sā prasūte kuṇḍalinī śabdabrahmamayī vibhuḥ . śaktiṃ tato dhvanistasmānnādastasmānnirodhikā . tato'rdhendustato vindustasmādāsīt parā tataḥ . paśyantī madhyamā vācāṃ vaikharī jñānajanmabhūḥ . sā kuṇḍalinī śaktiṃ prasūte . tataḥ śakterdhvanirāsīt tatastasmāddhvanernāda ityādi jñeyam . satvapraviṣṭā cit śaktiśabdavācyā paramākāśāvasthā saiva satvapraviṣṭā rajo'nuviddhā satī dhvaniśabdavācyā akṣarāvasthā, saiva tamo'nuviddhā nādaśabdavācyā avyaktāvasthā saiva tamaḥprācuryāt nirodhikāśabdavācyā saiva satvaprācuryāt ardhenduśabdavācyā tadubhayasaṃyogādvinduśabdavācyaḥ saeva vinduḥ sthānāntaragataḥ parākhyo bhavati . tatra parā mūlādhāre, paśyantī svādhiṣṭhāne, madhyamā hṛdaye, vaikharī mukhe . taduktaṃ sūkṣmā kuṇḍalinī madhye jyotirmātrasvarūpiṇī . svayaṃprakāśā paśyantī suṣumṇāmāśritā bhavet . aśrotraviṣayā tasmādudgacchatyūrdhvagāminī . tataḥ saṃkalpamātrāt syāddevi! tatrordhvagāminī . saiva hṛtpaṅkajaṃ prāpya madhyamā nādarūpiṇī . saivoraḥkaṇṭhatālusthā śirodhrāṇaradādigā . jihvāmūloṣṭhaniṣṇātā saiva varṇaparigrahā . śabdaprapañcajananī śrotragrāhyā tu vaikharī padārthā° rāghavabhaṭṭaḥ . dhvanibhṛtā nibhṛtākṣaramujjage māghaḥ .

dhvanikāvya na° karma° . uttamakāvye kāvyaśabde 2024 pṛ° dṛśyam

dhvanikṛt pu° dhvaniṃ tatpratipādakaṃ granthaṃ karoti kṛ--kvip tuk 6 ta° . alaṅkāragranthabhedakārake paṇḍitabhede taduktaṃ dhvanikṛtā sā° da° .

dhvanigraha pu° dhvaniṃ dhvanyātmakaṃ śabdaṃ gṛhṇātyanena grahakaraṇe ap . karṇe śrotriyendriye trikā° .

dhvaninālā strī dhvaneḥ dhvanyātmakaśabdasya nāleva . veṇau 1 vaṃśīmede 2 kāhalavādye ca medi° .

dhvanibodhaka pu° dhvaniṃ bodhayati budha--ṇic--ṇvul . rohiṣatṛṇe naighaṇṭuprakāśikā .

dhvanivikāra pu° 6 ta° . śokabhayādinā dhvaneranyathābhāve 1 kākau hemaca° . 2 vikṛtadhvanau ca .

dhvanya tri° ghaṭādi° dhvana--karmaṇi yat . 1 dhvananīye vyaṅgyārthe ṛgvedaprasiddhe 2 lakṣmaṇanṛpasyātmaje pu° utatye mā dhvanyasya juṣṭā lakṣmaṇyasya surucoyatānāḥ ṛ° 5 . 33 . 10 dhvanyasya tannāmakasya lakṣmaṇyasya lakṣmaṇanṛpaputrasya bhā0

dhvansa gatau saka° bhraṃśe nāśe adhaḥpatane ca aka° bhvā° ātma° seṭ . dhvasaṃte dadhvase--dadhvaṃse . ḷdat adhvasat . udit dhvaṃsitvā dhvastvā . dhvastaḥ . dhva sasyātītatvā'bhāve'pi tadutpattyanukūlavyāpārasyaṃ kāraṇaviśeṣasaṃyogasya atītatvāt tathā vyavahāraḥ . vaiyākaraṇamate sarvatra phalavyāpārayordhātuḥ haryukteḥ phalavyāpārayordhātvarthatvāt tayośca sāmānādhikaraṇye dhātorakarmakatvam nāśasya pratiyogitayā kāraṇasamavadhānasya ekatra ghaṭādau sattvādakarmakatvam phalavyāpārayorekaniṣṭhatāyāmakarmakaḥ iti etanmate āśraye tu tiṅaḥ smṛtāḥ haryukteḥ āśraya rūpārthasya kartṛtvaṃ tacca niruktavyāpārāśrayatvena ghaṭādāvavyāhatameva tiṅarthavartamānatvādeḥ kāraṇasamavadhānarūpavyāpāre'nvayasambhavānna kācidanupapattiḥ . naiyāmikamate nāśamātrasyaiva dhātvarthatve'pi tadutpattau lakṣaṇā utpattiśca ādyakṣaṇasambandhastasya cātītatvādinaiva dhvastaḥ dhvaṃsate ityādi prayogaḥ . asya kartṛtvaṃ pratiyogitvaṃ ta nāśānvayi tathā ca vartamānādyutpattikanāśapratiyogī ghaṭādiriti bodhaḥ . vyutpattivaicitryācca utpatte rnāśa evānvayaḥ na pratiyogini iti bodhyam . sāṃkhyādisatkāryavāde nāśaḥ tirohitāvastheti bhedaḥ . tadapyadhvasadāsādya māhendraṃ lakṣmaṇeritam prāṇā dadhvaṃsire gātraṃ tastambhe ca priye hate bhaṭṭiḥ . ārṣe kvacit pa° bhūto devānāmabrīdugrarūpo dhvaṃsetyuccai striḥplutena svareṇa bhā° ā° 79 a° . mālinyādibhāve ca kṛśā vivarṇā malinā pāṃśudhvastaśiroruhā bhā° va° 64 a° ravijena budhe dhvaste vṛ° saṃ° 17 a0

dhvasan tri° antarbhūtaṇyarthe dhvansa--kanin . dhvaṃsakārake . tena haitena dhvasā dvaitavanaīje śata° vrā° 13 . 5 . 4 . 9 dhvasā pāpadhvaṃsanaḥ mā0

dhvasana na° dhvaṃsate'tra dhansa bā° ādhāre kyu . dhvaṃsanasthāne māyuṃ dhvasanāvadhiśritāḥ ṛ° 1 . 164 . 29

dhvasanti pu° dhvansa--jhic kicca . ṛgvedaprasiddhe ṛṣibhede yābhirdhvasantiṃ puruṣantimāratam ṛ° 1 . 123 . 16 dhvasanti metatsaṃjñaṃ puruṣantimetannāmānaṃ ca ṛṣimāratam bhā0

dhvasira tri° dhvansa--kirac . nāśapratiyogini saṃ bhūmyā antā dhvasirā adṛkṣata ṛ° 7 . 83 . 3 dhvasirāḥ sainikairdhvastāḥ bhā° .

dhvasta tri° dhvansa--kartari kta . 1 nāśapratiyogini adhaḥ2 patite 3 cyute galite ca amaraḥ . yena dhvastamano bhuvā sā° da° . dhvansadhātau udā° .

dhvasti strī dhvansa--bhāve ktin . dhvaṃse nāśe . karmāṇi dhvaṃsante'tra ādhāre ktin . karmakṣayādhāre vidyābhede . karmaṇāṃ śubhaduṣṭānāṃ jāyate phalasaṃkṣayaḥ . dhvaṃso'pakvakaṣāyatvaṃ yatra sā dhvastirucyate mārkaṇḍeyapu0

dhvasmana tri° antarbhūtaṇyarthe dhvansa--bā° manin kicca . dhvaṃsake na dhvasmānastanvī repa ādhuḥ ṛ° 4 . 6 . 6 dhvasmāno dhvaṃsakāḥ bhā° bhāve manin kit . 2 dhvaṃse dhvasmanvat .

dhvasmanvat tri° dhvasmā dhvaṃso'styasya matup . 1 dhvaṃsavati sa tvā dhvasmanvadabhyetu ṛ° 7 . 4 . 9 . 2 udake nigha° .

dhvasra tri° dhvansa--rak . 1 naṣṭe antarbhūtaṇyarthe dhvansa--rak . dhvaṃsake kasya dhvasrā bhavayaḥ kasya bā narāḥ ṛ° 10 . 40 3 . dhvasrā dhvaṃsakau bhavayaḥ bhā° austhāne āc . dhvasrā apiṇvan yuvatīrṛtajñāḥ ṛ° 4 . 19 . 7 dhvasrāḥ kuladhvaṃsikā yuvatīḥ bhā° . 3 rājabhede pu° dhvasrayoḥ purumantyo vā sahasrāṇi ṛ° 9 . 58 . 3 dhvasraḥ kaścidrājā purumantiśca kvaścit, tayoḥ . atretaretayogaviva kṣayā dvivacanam bhā° .

dhvāna pu° dhvana--bhāve ghañ . 1 śabde amaraḥ . dhvānena vopāṃśu vā patnīḥ saṃyājayanti āpastambasū° . patnīsaṃyāja prakāraśca kātyā° śrau° 3 . 7 . 1 kaṇḍikādau dṛśyaḥ .

dhvānāyana puṃstrī dhvanasyarṣergotrāpatyam aśvā° phañ . dhvanarṣigotrāpatye striyāṃ ṅīp .

dhvānta na° dhvana--kta . kṣubdhasvāntetyādinā pā° andhakāre ni° . 1 tamasi amaraḥ . anyatra dhvanita ityeva śabdayukte . dhvāntamastyasya ac . 2 tamaḥpradhāne narakabhede ca śabdārthaci° 3 marudbhede dhuniśabde yaju° vākyaṃ dṛśyam dhvāntāriṃ sarvapāpaghnaṃ praṇato'smi divākaram sūryanatiḥ .

dhvāntavitta pu° dhvānte vittaḥ prathitaḥ . khadyote śabdaratnā0

dhvāntaśātrava pu° dhvāntasyāndhakārasya śātravaḥ . 1 sūrye śabdārṇa° 2 agnau 3 candre ca śabdārthaci° . tadrūpavarṇe 4 śvetavarṇe pu° śabdaca° . dhvāntārātiprabhṛtayo'pi sūryādau . dhvāntāriṃ sarvapāpaghnam sūryanatiḥ .

dhvāntonmeṣa pu° dhvānte unmiṣati ud--miṣa ac . svadyote hārā° .

dhvṛ kauṭinye bhvā° para° aka° aniṭ . dhvarati adhvārṣīt dadhvāra dadhvartha . dhvṛṣīṣṭhā yudhi māyābhiḥ bhaṭṭiḥ kuṭilīkaraṇe saka° bhrātṛvyamevaitayā dhvarati taitti° sa° 2 . 5 . 6

dhvraṇa śabde dhraṇavat sarvam . iti śrītārānāthatarkavācaspatibhaṭṭācārya saṅkalite vācaspatye dhakārādiśabdārthasaṅkalanama .


na

nakāraḥ vyañjanavarṇabhedaḥ tavargīyapañcamavarṇaḥ asyoccāraṇasthānaṃ dantamūlaṃ nāsikā ca . dantyāḷtulasāḥ smṛtāḥ amo'nunāsikā nahrau iti ca śikṣokteḥ . tasyoccāraṇe ābhyantaraprayatnaḥ jihvāgreṇa dantamūlasya samyaksparśaḥ . ataeva vyañjanānāṃ sparśavarṇatvavyavahāraḥ . bāhyaprayatnāśca saṃvāra nādaghoṣā alpaprāṇaśca khayāṃ yamāḥ khayaḥ + ka pau visargaḥ svara eva ca . ete śvāsānupradānā aghoṣāśca vivṛṇvate . kaṇṭham, anye tu ghoṣāḥ syuḥ saṃvārā nādabhāginaḥ . ayugmā vargayamagā yaṇaścālpāsavaḥ smṛtāḥ śikṣā asya vācakaśabdā varṇāmidhanātantre uktā yathā no garjinī kṣamā saurirvāruṇī viśvapāvanī . meṣaśca savitā netraṃ danturo nārado'ñjanaḥ . ūrdhvagāmī dviraṇḍaśca vāmapādāṅgulernakhaḥ . vainateyaḥ stutirvatmabhavā'narvā nirāgamaḥ . vāmano jvālinī dīrgho nirīhaḥ sugatirviyat . śabdātmā dīrghaghoṇā ca hastināpuramecakau . girināyakanīlau ca śivo'nādirmahāmatiḥ . asya dhyānaṃ yathā dhyānamasya nakārasya vakṣyate śṛṇu bhāvini! . dalitāñjanavarṇābhāṃ lalajjihvāṃ sulocanām . caturbhujāṃ koṭarākṣīṃ cārucandanacarcitām . kṛṣṇāmbaraparīdhānāmīṣaddhāsyamukhīṃ sadā . evaṃ dhyātvā nakārantu tanmantra daśadhā japet tatsvarūpaṃ yathā nakāraṃ śṛṇu cārvaṅgi . koṭividyullatākṛtim . pañcadevamayaṃ varṇaṃ svayaṃ paramakuṇḍalī . pañcaprāṇātmakaṃ varṇaṃ hṛdi bhāvaya pārvati! kāmadhenutantram . mātṛkāvarṇanyāse asya vāmapādāṅgulinakhe nyāsyatā . kāvyādau prathamaprayoge phalaṃ yathā dodhaḥ saukhyaṃ mudaṃ naḥ vṛ° va° ḍhīkoktam .
     dhātupāṭhe ye ṇāditayā paṭhitāste prayogakāle nādipūrvakā bhavanti, sati nimitte punarṇatvamāpadyante . ye ca nāditayā paṭhitāste na ṇatvamāpadyante iti vivekaḥ .

na avya° naha--vandhane naśa nāśe--vā ḍa . 1 niṣedhe 2 upamāyāṃ ca medi° 3 nañarthe ca . asya samāse nalopaḥ nuḍāgamaśca na bhavati . saṃgrābhe nātikovidam bhā° vi° 4 a° . nañā samāse tu anātakovadamiti syāt . ekayonā viṃśatirityādivākye ekādnaviṃśatiḥ ekānnaviṃśatirityādi . nāsatyau nākaityādau ca nañaśabdasamāse'pi prakṛtivadbhāvavidhānāt na nalopādi . naikadhānārācanāntarīyakādayastu naśabdena saha mupeti pā° samāsāt siddhā si° kau° . gaṇaratne ayaṃ cādiṣu paṭhitaḥ . kiṃsvit pratyuta yaccakaccana na kaṃ satrā samaṃsākamaḥ iti taṭṭīkāyāṃ neti niṣedhopamānayorityuktvā udāhṛtam naikaḥ supteṣu jāgṛyāt . tiṣṭhā devo na savitā iti na savitā savitevetyarthaḥ iti . 4 nakārasvarūpavarṇe pu° . dodhaḥ saukhyaṃ mudaṃ na iti vṛ° ra° ṭīkā nogarjinī kṣamā ityādivarṇātidhānam . nañarthaśca nañśabde vakṣyate . bhāve bā° ḍa . 5 bandhe pu° . nama--kartari karmaṇi vā ḍa . 6 sugate 7 hiraṇye ca pu° 8 stute tri° medi° . 9 ratne pu° . ekākṣarakoṣaḥ .

naṃśuka tri° pacinaśyorṇukan kanumau ca uṇā° ṇukan numāgamaśca . aṇau ujvalada° . yāvatparyantaṃ gatvābhāvo vinaśyati tāvatparimāṇe .

naṃṣṭṛ tri° naśa--tṛc num ca . nāśapratiyogini pakṣe naṅgdhṛ tatrārthe striyāṃ ṅīp .

naḥkṣudra tri° nasā kṣudraḥ . kṣudranāsike hema° .

nak avya° naśa--kvip bā° kutvam . rātrau apasvasuruṣaso nagjihīte ṛ° 7 . 71 . 1 . svarādigaṇe jyok yok nak kamiti kvacit pāṭhī dṛśyate . si° kau° gaṇaratne ca yok nak ca na dṛśyate .

nakiñcana tri° nāsti kiñcana yasya nañarthasya naśabdasya saha supeti prā° samāsaḥ . akiñcane daridre sarvakāmarasairhīnāḥ sthānabhraṣṭā nakiñcanāḥ bhā° u° 132 a° . nañā mayū° samāse naño nalope akiñcana ityeva . sthāne bhavānekanarādhipaḥ sannakiñcanatvaṃ makhajaṃ vyanakti raghuḥ . akiñcane kiñcana nāyikāṅgake kimārakūṭābharaṇena na śriyaḥ naiṣa° .

nakim avya° na kim ca cādipāṭhāt avyayatvaṃ naśabdena samāsaḥ . varjanārthe manoramā . evaṃ pṛṣo° nakim na kir nakīm ete'pi varjane manoramā

nakuca pu° na kucati kuca--saṅkoce naśabdena samāsaḥ . (māndāra) ḍahuvṛkṣe anaraḥ .

nakuṭa na° na kuṭati kuṭa--ka naśabdena samāsaḥ . nāsikāyāṃ śabdamā° .

nakula puṃstrī nāsti kulamasya nabhrāḍanapānnavedānāsatya namucinakulanapuṃsakanakṣatranakranākeṣu prakṛtyā pā° naño na nalopādi . (vejī) khyāte 1 jantubhede striyāṃ ṅīṣ . nakulaḥ picchilo vātanāśī śleṣmakapittakṛt rājani° tanmāṃsaguṇa uktaḥ . 2 pāṇḍoḥ kṣetre mādryāmaśvinīkumārābhyāṃ jāte putrabhede tato mādrī vicāryaivaṃ jagāma manasā'śvinau . tāvāgamya sutau tasyāṃ janayāmāsaturyamau . nakulaṃ sahadevañca rūpeṇā pratimau bhuvi pūrvajaṃ nakuletyevaṃ sahadeveti cāparam . mādrīputrāvakathayaṃste viprāḥ prītamānasāḥ bhā° ā° 124 a° . 3 putre pu° śabdamālā . 4 śive ca yudhiṣṭhirasya yā kanyā nakulena vivāhitā vidagdhamu° . 5 kularahitamātre tri° gaurā° ṅīṣ nakulī 6 kukkuṭyāṃ 7 jaṭāmāṃsyāṃ strī medi° . 8 śaṅkhinyāṃ strī 9 kuṅkume hemaca° jātau ṅīṣ . 10 nakulajātistriyāñca .

nakulāḍhyā strī na kulāḍhyā . gandhanākulyāṃ rājani° .

nakulāndhatā strī nakulasyevāndhatā . suśrutokte netravikārarūparogabhede yo hrasvajātyo nakulāndhatā ca gambhīrasaṃjñā ca tathaiva dṛṣṭiḥ ityudiśya vidyotate yā tu narasya dṛṣṭirdoṣābhipannā nakulasya yadvat . citrāṇi rūpāṇi divā sa paśyet sa vai vikāro nakulāndhyasaṃjñaḥ iti lakṣitā nakulāndhyamapyatra .

nakulīśa pu° kālīpīṭhasthe bhairavabhede nakulīśaḥ kālipīṭhe dakṣapādāṅgulī matā pīṭhamālā 2 hakāre varṇābhidhānam . nakulīśo'gnimārūḍho vāmanetrārdhacandrabhṛt tantrasāre (hrī) vījoddhāraḥ . nakuleśvarādayo'pyatra .

nakuleṣṭā strī 6 ta° . 1 rāsnāyāṃ amaraḥ . 2 nakulasya priye tri° .

nakka nāśane curā° ubha° saka° seṭ . nakkayati te ananakkat ta . ṇopadeśatvābhāvāt pranakkati ityādau na ṇatvam .

nakta na° naja--kta . rātrau ruśaddṛśe dadṛśe naktayā cit ṛ° 4 . 11 . 1 naktayā cid rātrāvapi bhā° saptamīsthāne yāc . tat aṅgatvenāstyasya ac . 2 vratabhede tadvratakālādi kālamādhavīye nirṇītaṃ yathā atha naktaṃ nirṇīyate . tatra vārāhapurāṇe dhānyavrate paṭhyate mārgaśīrṣe site pakṣe pratipadyā titharbhavet . tasyāṃ naktaṃ prakurvīta rātrau viṣṇuṃ prapūjayediti . atra naktaśabdo bhojanaparaḥ kālaparatve prakurvītetyasyānanvayāt . na hi kālaḥ kenacitkartuṃ śakyate . tasya bhojanasya rātrāviti kālavidhiḥ . ato divābhojanarahitatve sati rātribhojanaṃ vratasya svarūpam . anyathā svataḥprāptasya rātribhojanasya vidhānavaiyarthyāt . tasya ca naktamojanasya viṣṇupūjanamaṅgam tatsannidhau paṭhitatvāt . tathā homo'pi tadaṅgam homaṃ ca tatra kurvīta ityabhidhānāt . evaṃ ca sati pradhānāvirodhena pūjā homayoraṅgayordivānuṣṭhānamuktaṃ bhavati . pradhānasya ca naktasya kāladvayaṃ bhaviṣyatpurāṇe darśitam muhūrtonaṃ dinaṃ naktaṃ pravadanti manīṣiṇaḥ . nakṣatradarśanānnaktamahaṃ manyegaṇādhipa! iti . asya ca kāladvayasyādhikāribhedena vyavasthāmāha devalaḥ nakṣatradarśanānnaktaṃ gṛhasthasya budhaiḥ smṛtam . yaterdināṣṭame bhāge tasya rātrau niṣidhyate iti . smṛtyantare'pi naktaṃ niśāyāṃ kurvīta gṛhastho vidhisaṃyutaḥ . yatiśca vidhavā caiva kuryāttu sadivākaram . sadivākaraṃ tu tatproktamantime ghaṭikādvaye . niśānaktaṃ tu vijñeyaṃ yāmardhe prathame sadeti rātrinaktabhojane vyāsaḥ trimuhūrtaḥ pradoṣaḥ syādbhānāvastaṃgate sati . naktaṃ tu tatra kartavyamiti śāstraviniścayaḥ iti tadevaṃ naktavratakālau vyavasthitau . tatra naktaṃ pradoṣavyā pinyāṃ tithau kāryam tadāha vatsaḥ pradoṣavyāpinī grāhyā tithirnaktavrate sadā . ekādaśīṃ vinā sarvā śukle kṛṣṇe tathā smṛtā iti . ekādaśyāṃ tu yannaktaṃ tatrodayavyāpinī tithirgrāhyā taduktaṃ skandapurāṇe pradoṣavyāpinī grāhyā sadā naktavrate tithiḥ . udayasthā sadā pūjyā harinaktavrate tithiḥ iti . atrāpyekabhaktanyāyena ṣoḍaśavidhabhedā utprekṣaṇīyāḥ . madhyāhnapradoṣayoreva bhinnatvāt . pūrvedyureva pradoṣavyāptau pūrvatithirgrāhyā . paredyureva pradoṣavyāptau paratithiḥ . ubhayatra pradoṣavyāptau paratithireva tadāha jāvāliḥ sadaiva tithyorubhayoḥ pradoṣavyāpinī tithiḥ . tatrottaratra naktaṃ syādubhayatrāpi sāyataḥ iti . ubhayatrāpi divārātrau ca sā tithirvidyate yata ityarthaḥ . ubhayatra pradoṣa vyāptyabhāve'pi paraiva tadāha jāvāliḥ atathātveparatra syādastādarvāka yato hi seti . pradoṣe tadabhāve'pyastamayādarvāgyataḥ sā vidyate tataḥ sā grāhyetyarthaḥ . asya ca divārātravratatvena pradoṣadhyāptivatsāyaṅkālavyāptirapi nirṇayaheturbhavatītyanenābhiprāyeṇārvāgasta yādityuktam . divārātrivratatvaṃ ca kūrmapurāṇe'bhihitam pradoṣavyāpinī yatra trimuhūrtā yadā divā . tadā naktavrataṃ kuryāt svādhyāyasya niṣedhavat iti . yadyapyatra pradoṣakālasāyaṅkālau dvāveṣa prayojakau pratibhāsete tathāpi pradoṣavyāptirmukhyaḥ kalpaḥ . sāyaṅkālavyāptiranukalpa iti jābālivacanādavagamyate . tatra hyatathātva iti pradoṣavyāptyabhāvamanūdya tādṛśyāstithergrāhyatve arvāgastādyata iti hetūpanyāsāt . īdṛśe viṣaye gṛhastho'pi yativaddivā naktamācaret taduktaṃ skandapurāṇe pradoṣavyāpinī na syāddivā naktaṃ vidhīyate . ātmano dviguṇacchāyāmatikrāmati bhāskare . tannaktaṃ naktamityāhurna naktaṃ niśi bhojanam . evaṃ jñātvā tato vidvān sāyāhne tu bhujikriyām . kuryānnaktavratī naktaphalaṃ bhavati niścitamiti . yattu saptamībhānuvāsarādau sauranaktaṃ vihitaṃ tatra pūrvoktaviparyāsena sāyaṅkālavyāptirmukhyaḥ kalpaḥ . pradoṣavyāptiranukalpaḥ . etadevābhipretya sumantuḥ trimuhūrtaspṛgevāhni niśi vai tāvatī tithiḥ . tasyāṃ sauraṃ bhavennaktamahanyeva tu bhojanamiti atra sāyaṃvyāptermukhyakālatvāt prathamato nirdeśaḥ . pradoṣavyāpteranukalpatvāt paścānnirdeśaḥ . itaranakteṣu tu pradoṣavyāpteranukalpatvādudāhṛtakūrmapurāṇavacane saiva prathamaṃ nirdiṣṭā sāyaṃkālavyāptiḥ paścānnirdiṣṭeti vivekaḥ . teṣvitaranakteṣu pradoṣavyāpitithigrahaṇe'pi bhānuvāsarasaṃkrāntyādinā gṛhaṃsthasyāpi yadā rātribhojananiṣedhaḥ tadā divaiva naktaṃ kuryāt tathā ca bhaviṣyottarapurāṇe ye tvādityadine brahmannaktaṃ kurvanti mānavāḥ . dinānte te'pi bhuñjīran niṣedhādrātribhojane iti . tasmiṃśca divābhojana uttamo'ntimo muhūrto, madhyama upāntyaḥ, tataḥ prācīno jaghanyaḥ . evaṃ ca satyantimabhāgatrimuhūrtavacanānyupapadyante rātribhojane'pi ghaṭikātrayamuttamaḥ kālaḥ . ghaṭikāṣaṭkaṃ madhyamaḥ kālaḥ etadevābhipretya vacanaṃ smaryate pradoṣo'stamayādūrdhvaṃ ghaṭikātrayamiṣyata iti . trimuhūrtaḥ pradoṣaḥ syādravāvastaṃ gate satīti . niśīdhaparyanto jaghanyaḥ kālaḥ . naktaṃ prakurvīta rātrāviti sānāgyegābhidhānāt . asaura nakteṣu sāmyena vaiṣamyeṇa vā dinadvaye pradoṣaikadeśavyāptau paredyureva naktaṃ kāryam sāyaṃkālasya gauṇasya tattithivyāptatvāt . atrāpyekabhaktavadanyāṅgaṃ naktopavāsa sthānīyanaktayornirṇayo draṣṭavyaḥ . yathoktalakṣaṇalakṣitayorekabhaktanaktayorekasmin dine yadā prasaktistadā kathaṃ kartavyam . na caitādṛśī prasaktireva nāstīti śaṅkanīyam . bhaviṣyottarapurāṇokte rathasaptamīvrate kadācittatprasakteḥ . tathāhi tatra tṛtīyādiṣu saptasyanteṣu pañcasu dineṣu krameṇaikabhaktanaktāyācitīpavāsapāraṇāni vihitāni . tatra yadā tṛtīyā yāmatrayaparimitā tata ūrdhaṃ caturthī tadā bhadhyāhnavyāpitvāt tṛtīyaikabhaktaṃ tatra prāptaṃ pradoṣavyāpitvāccaturthīnaktamapi tatraiva tathā sati parasparavirodho duḥpariharaḥ . atrocyate . ekabhaktasya prāthamyāt prabalatvena tasminmukhyakalpa evānuṣṭheyastadvirodhini tu nakte'nukalpaḥ . sa ca dvividhaḥ dināntarāmaṣṭhānāt kartrantarānuṣṭhānām . sadā caturthī paredyurvṛddhā sāyaṃkālaṃ dhyāpnoti tadā tasya gauṇakālavyāpitvādeka eva kartā dinabhedena vratadvayamanutiṣṭhet . yadā caturthī sabhā kṣīṇā ca . tadā gauṇakālasyāptyasambhavena pūrvedyureva bhāryāputrādinā kartrantareṇa tannakta karaṇīyam . ahaḥsu tithayaḥ puṇyāḥ karmāmuṣṭhānatī divā . nakṣatrādivratayoge tu rātriyogo viśiṣyate ti° ta° sāmānyoktiḥ uktaviṣayaparihāreṇa pravartanīyā . asya praśaṃsā devīpu° yathā upavāsāt paraṃ bhaikṣyaṃ bhikṣāparamayācitam . ayācitāt paraṃ naktaṃ tasmānnaktena vartayet . devaistu muktaṃ pūrvāhṇe madhyāhne ṛṣibhistathā . parāhṇe pitṛbhirbhuktaṃ sandhyāyāṃ guhyakādibhiḥ . sarvavelāmatikramya nakte bhuktamabhojanam . vāmācāre maha deva! naktenaivoddharannaram vibhunṛpasya 3 putrabhede vibhoratyāñca pṛthuṣeṇaḥ tasya nakta ākūtyāṃ jajñe naktādṛtiputro gayo rājarṣipravaraḥ bhāga° 5 . 15 . 4 lajjite tri° .

naktaka pu° nakta iva kāyati cai--ka . (nekaḍā) karpaṭe amaraṭīkāyāṃ bharataḥ

naktacārin pu° nakte rātrau carati cara--ṇini 7 ta° . 1 viḍāle 2 pecake trikā° rātricārimātre tri° . naktacarādayo'pyatra jayennaktacarān sarvān sapurohita dhūrgataḥ bhā° ā° 10 a° .

naktañcara puṃstrī naktaṃ rātrau carati cara-ṭa 7ta0. 1rākṣase halā° striyāṃ ṅīp . 2 guggulau jaṭā° . 3 caure 4 pecake śabdārthaci° . 5 rātricaramātre tri0

naktañcaryā strī naktaṃ caryā caraṇam . rātrau caraṇādau naktañcaryāṃ divāsvapnamālasyaṃ paiśunaṃ madam . atiyogamayogañca śreyaso'rthī parityajet bhā° ā° 289 a° .

naktañcārin tri° naktaṃ carati cara--ṇini . rātricārimātre divācarebhyo bhūtebhyo naktañcāribhyaeva ca manuḥ

[Page 3928a]
naktañjāta tri° naktaṃ rātrau jātaḥ . 1 rātrijāte 2 oṣadhibhede strī naktañjātayā oṣadhe! rāme kṛṣṇe asikne ca atha° 1 . 23 . 4 . naktaprabhavādayo'pyatra

naktan na° naja--bā° tanin . rātrau vayo ye bhūtvī patayanti naktabhiḥ ṛ° 7 . 104 . 18 naktabhiḥ rātribhiḥ bhā0

naktantana tri° naktam rātrau bhavaḥ ṭyul tuṭ ca . rātribhave idaṃ naktantanaṃ dāma pauṣpametaddivātanam bhaṭṭiḥ . striyāṃ ṅīp .

naktandiva na° naktaṃ rātrī ca divā dine ca saptamyarthavṛttyoḥ dvandvaḥ acaturetyādinā ni° ac . rātrau dinecetyarthe . vibhajya naktandivamastatandriṇā kirā0

naktabhojin tri° naktaṃ rātrau bhuṅkte bhuja--ṇini . vratārthaṃ divā'bhojanena rātribhojini divābhojanābhāvaviśiṣṭarātribhojanakartari haviṣyabhojanaṃ snānaṃ satyamāhāralāthavam . agnikāryamadhaḥ śayyāṃ naktabhojī ṣaḍācaret bhaviṣyapu° .

naktam avya° naja--vrīḍe vā° tamu . rātrau amaraḥ . tuṣāra mūrteriva naktamaṃśavaḥ māvaḥ . mahoṣadhīrnaktamivātmabhāsaḥ kumā° .

naktamāla pu° naktam rātrau ā alati ala--ac . karañjavṛkṣe amaraḥ . marudbhirānartitanaktamāle raghuḥ .

naktamukhā strī naktaṃ naktavratāṅgaṃ mukhamādyabhāgo'syāḥ . rātrau halā° yathā rātriprathamabhāgasya naktavratāṅgaṃ tathā naktaśabde uktaṃ dṛśyam .

naktavrata na° naktaṃ niśāyāṃ kurvīta gṛhastho vidhisaṃyutaḥ . niśi vrataṃ tu vijñeyaṃ yāmārdhe prathame sadā ityuktalakṣaṇe divābhojanābhāvaviśiṣṭe rātrau prathamayāmārdhe bhojanarūpe vrate naktaśabde dṛśyam .

naktā strī naja--vrīḍe kta bā° tasya naḥ . (īśalāṅgalī) kalikāryāṃ rājani° .

naktāndhya na° nakte āndhyam . bhāvapra° ukte rātrī dṛṣṭirāhityāpādake netrarogabhede saeva śleṣmā dṛṣṭau paṭalatrayaṅgato naktāndhyaṃ karotītyāha triṣu sthitoyaḥ paṭaleṣu doṣo naktāndhyamāpādayati prasahya . divā sa sūryapragṛhīta dṛṣṭiḥ paśyet tu rūpāṇi kaphālpabhāvāt . doṣo'tra kaphajaḥ kaphasyopakrāntatvāt . naktāndhyasya sleṣmavidagdhadṛṣṭāvantarbhāvāt na pṛthag gaṇanā . airmaṃ  hanyādarmbha naktāndhyakācānnīlīrogaṃ taimiraṃ cāñjanena suśrutaḥ . tadyuktamānave naktāndha ityeva āgastyaṃ nātiśītoṣṇaṃ naktāndhānāṃ praśasyate suśrutaḥ . netrarogaśabde dṛśyam .

nakra puṃstrī na krāmati dūrasthalam krama--ḍa nabhrāḍityādinā nañaḥprakṛtibhāvaḥ . 1 kumbhīre amaraḥ striyāṃ jātitvāt ṅīṣ . (jhaṇakāṭa) 2 dvāraśākhāgradāruṇi 3 nāsikāyāñca na° medi° . hradā prasannā iva gūḍhanakrāḥ ānāyibhistāmapakṛṣṭanakrām raghuḥ . aṇḍajāḥ pakṣiṇaḥ sarpā nakrāḥ matsyāśca kacchapāḥ manuḥ nāmikāyāṃ strī śabda mālā . 4 jalajantubhede makarādau ca tathā cennāśvareyaṃ nayeta nakraketanaḥ kṣaṇenaikenākīrtanīyāṃ daśāṃ janañcainam kāda° . nakraketanaḥ makaradhvajaḥ ityarthaḥ .

nakrarāja pu° 6 ta° ṭac samā° . jalajantupradhāne (hāṅgara) khyāte jalajantubhede hārā° .

nakrahāraka pu° nakramapi harati hṛ--ṇvul 6 ta° . (hāṅgara) khyāte jalajantubhede hārā° .

nakṣa gatau bhvā° para° saka° seṭ nighaṇṭuḥ . nakṣati anakṣī manakṣa . nakṣaddābhaṃ taturiṃ parvateṣṭhā ṛ° 6 . 22 . ni tvā nakṣya! viśpate! dyumantam 7 . 15 . 7 he nakṣya upagamya nakṣatirgatikarmā bhā0

nakṣatra na° nakṣa--atran na kṣīyate kṣarate vā--bā° ni° nabhrāḍityādi° nipā° nañaḥ prabhṛtibhāvaḥ . aśvinyādiṣu saptaviṃśatitārāsu nakṣatrābhimānidevatāśca aśvinyādayaḥ dakṣasutāḥ candrakalatrāṇi ca tatkathā kālikāpu° 20 a° kālikāpu° śabde 2014 pṛ° dṛśyam . tāśca aśvinī bharaṇī caiva kṛttikā rohiṇī tathā . mṛgaśīrṣā tathaivādrāṃ tathā caiva punarvasuḥ . puṣyā'śleṣāmadhā pūrvaphalgunyuttaraphalgunī . hastācitrāsvātayaśca viśākhā anurādhikā . jyeṣṭhā mūlā tathā pūrvottarāghāḍhe tataḥparam . śravaṇā ca dhaniṣṭhā ca tathā śatabhiṣāhvayā . pūrvottare bhādrapade revatī ca sasaṃjñakāḥ jyo° uktāni adhikamṛkṣaśabde pṛ° dṛśyam . 2 muktāmayahārabhede sa ca nakṣatrasaṃkhyayā saptaviṃśatyāracitaḥ . nakṣatramālāmaraṇamiva madanadvipasya kādamba° . nakṣatraṃ ca 21600 kalātmakasya rāśicakrasya aṣṭaśatakalātmakam bhabhogo'ṣṭaśatī liptā sū° si° ukteḥ yuktañcaitat 21600 kalātmakasya tasya 27 viṃśatyā bhāge 800 śatānyena kalā labhyanve . teṣāṃ yogatārāsvarūpādikamaśleṣāśabde 497 pṛ° uktam vikṣepādayaśca khagolaśabde 2424 . 25 pṛ° uktāḥ . teṣāṃ prayoge liṅgamedaśca yathā hastāsvātiśravaṇā aklīve mṛgaśirā na puṃsi syāt . puṃsi punarvasupuṣyau mūlantvastriyāṃ śeṣāḥ striyāṃ bodhyāḥ idaṃ prāyikam .

nakṣatrakāntivistāra pu° nakṣatrakāntīnā vistāro yatra . dhavalayāvanāle rājani° .

nakṣatragaṇa pu° nakṣatraghaṭito gaṇaḥ samudāyabhedaḥ . dṛ° saṃ ukte nakṣatraviśeṣāṇāṃ samūhātmake gaṇabhede . tatra gaṇabhedasya saṃjñābhedāḥkāryaviśeṣopayogisaṃ ca vṛ° saṃ° 98 a° uktaṃ yathā trīṇyuttarāṇi teṣāṃ rohiṇyaśca dhruvāṇi 1 taiḥ kuryāt . abhiṣekaśāntitarunagaradharmavījadhruvārambhān . mūlaśivaśakrabhujagādhivāni tīkṣṇāni 2 teṣu siddhyanti . abhidhātamantravetālabandhavadhabhedasambandhāḥ . ugrāṇi 3 pūrvabharaṇīpitryāṇyutsādanāśaśāṭhyeṣu . yojyāni bandhaviṣadahanaśastraghātādiṣu ca siddhyai . laghu 4 hastāśvinapuṣyāḥ paṇyaratijñānabhūṣaṇakalāsu . śilpauṣadhayānādiṣu siddhikarāṇi pradiṣṭāni . mṛduvarga 5 stvanurādhācitrāpauṣṇaindavāni mitrārthe . suratabidhivastrabhūṣaṇamaṅgalagīteṣu ca hitāni . hautabhujaṃ saviśākhaṃ mṛdutīkṣṇaṃ 6 tadvimiśraphalakāri . 6 ta° . 2 tārāsaṅghe ca .

nakṣatracakra na° nakṣatrāṇāṃ cakraṃ yatra . 1 rāśicakre 2 tantrokte dīkṣopayogicakrabhede cakraśabde 2809 pṛ° dṛśyam .

nakṣatrajāta na° nakṣatre tadviśeṣe jātaṃ janma . vṛ° saṃ° ukte nakṣatraviśeṣe janmani . tatsūcitaphalaṃ tatroktaṃ yathā priyabhūṣaṇaḥ surūpaḥ sumago dakṣo'śvinīṣu matimāṃśca . kṛtaniścayasatyārug dakṣaḥ sukhitaśca bharaṇīṣu . bahubhuk paradāraratastejakhī kṛttikāsu vikhyātaḥ . rohiṇyāṃ satyaśuciḥ priyaṃvadaḥ sthirasurūpaśca . capalaścaturo bhīruḥ ṣaṭurutmāhī dhanī mṛge bhogī . śaṭhagarvitacaṇḍakṛtaghnahiṃsrapāpaśca raudrarkṣe 6 . dāntaḥ sukhī suśīlo durmedhā rogabhāk pipāsuśca . alpena ca santuṣṭaḥ punarvasau jāyate manujaḥ . śāntātmā mubhanaḥ paṇḍito dhanī dharmasaṃśritaḥ puṣye . śaṭhasarvabhakṣapāpaḥ kṛtaghnadhūrtaśca bhaujaṅge 9 . bahubhṛtyadhano bhogī surapitṛbhakto mahodyamaḥ pitrye 10 . priyavāgdātā dyutimān aḍhano nṛpasevako bhāgye 11 . sabhago vidyāpnadhano bhogī sukhabhāg dvitīyaphalgunyām . utsāhī dhṛṣṭaḥ pānapo'ghṛṇī taskaro haste . citrāmbaramālyadharaḥ sulocanāṅgaśca bhavati citrāyām . dānto baṇik kṛpāluḥ priyavāg dharmāśritaḥ khātau . īrṣyurlubdho dyutimān vacanapaṭuḥ kalahakṛdviśākhāsu . āṭyo videśavāsī kṣudhāluraṭano'nurādhāsu . jyeṣṭhāsu na bahumitraḥ santuṣṭo dharmakṛt pracurakopaḥ . mūle mānī ghanavān sukhī na hiṃsraḥ sthiro bhogī . iṣṭānandakalatro vīro dṛḍhasauhṛdaśca jaladeve 20 . vaiśve 21 vinītadhārmiko bahumitrakṛtajñasubhagaśca . śrībhāśchravaṇe śrutavān udāradāro dhanānvitaḥ khyātaḥ . dātāḍhyaśūragītapriyo dhaniṣṭhāsu dhanalubdhaḥ . sphuṭavāgavyasanī ripuhā sāhasikaḥ śatabhiṣāsu durgrāhyaḥ . bhadrapadāsūdvignaḥ strījitadhanapaṭurdātā ca . vaktā sukhī prajāvān jitaśatrurdhārmiko dvitīyāsu 26 . sampūrṇāṅgaḥ subhagaḥ śūraśucirarthavān pauṣṇe 27 .

nakṣatradarśa tri° nakṣatraṃ paśyati dṛśa--aṇ upa° sa° . 1 nakṣatravīkṣake . nakṣatraṃ tatphalaṃ darśayati sūcayati dṛśaṇic--aṇ . 2 gaṇake jyotirvidbhede prajñānāya nakṣatradarśam yaju° 30 . 10 puruṣamedhe prajñānoddeśakamedhyapaśukathane

nakṣatradāna na° nakṣatrabhede dānam . nakṣatrabhede dravyabhedasya dāne tacca hemā° dā° uktaṃ yathā bhārate nārada uvāca kṛttikāsu mahābhāga! pāyasena samarpiṣā . santarpya brāhmaṇān sādhūn lokān prāpnotyanuttamān . rohiṇyāṃ pāṇḍavaśreṣṭha! māṣairatnena sarpiṣā . payonupānāddātavyamānṛṇyārthaṃ dvijātaye . dogdhrīṃ savatsāntu naro nakṣatre somadaivate 5 . dattvādityavimānasthaḥ svargaṃ prāpnotyanuttamam somadaivataṃ nakṣatraṃ, mṛgaśīrṣam . ārdrāyāṃ kṛśaraṃ dattvā tilamiśraṃ samāhitaḥ . narastarati durgāṇi kṣuradhārāṃśca parvatān . pūpaṃ punarvasau dattvā ghṛtapūrṇaṃ supācitam . yaśasvī rūpasampanno bahvanne jāyate kule . puṣye tu kāñcanaṃ dattvā kṛtaṃ cākṛtameva ca . anālokeṣu lokesu somavat sa virājate . kṛtaṃ ghaṭitam akṛtamaghaṭitam . aśleṣāsu tathā raupyaṃ vṛṣabhaṃ yaḥ prayacchati . sa sarvamayanirmuktaḥ śāstravānabhijāyate . maghāsu tilapūrṇāni vardhamānāni mānavaḥ . pradāya paśumāṃścaiva putravāṃśca prajāyate . phālgunīpūrvasamaye brāhmaṇānāmupoṣitaḥ . makṣyān phāṇitasaṃyuktān dattvā saubhāgyamṛcchati . ghṛtakṣīrasamāyuktaṃ vidhivat ṣaṣṭiphaudanam . uttarāviṣaye dattvā svargaloke mahīyate . yadvā pradīyate dānamuttarāviṣaye naraiḥ . sadā phalamanantañca bhavatīha viniścayaḥ . phālgunīpūrvasamaye, pūrvaphalgunīsamaya ityarthaḥ . phāṇitaṃ guḍavikāraḥ uttarāviṣaye uttaraphālgunīsamaya ityarthaḥ . haste hastiradhaṃ dattvā caturyuktasupoṣitaḥ . narastarati durgāṇi kṣuradhārāṃśca parvatān . caturyuktaṃ, caturbhirhastibhiryuktam . citrāyāṃ vṛṣabhaṃ dattvā puṇyāṅgāṅgāṃ ca bhārata! . caratyapcarasāṃ loke ramate nandane vane . puṇyāṅgāṅgāmiti śubhalakṣaṇalakṣitaśarīrāṃ dhenumityarthaḥ . svātīṣyatha dhanaṃ dattvā yadiṣṭatamamātmanaḥ . prāpnoti lokān suśubhāniha caiva mahadyaśaḥ . viśākhāyāmanaḍvāhaṃ dhenuṃ dattvātha dugdhadām . saprāsaṅgañca śakaṭaṃ sadhānyaṃ vastrasaṃyutam . prāsaṅgo yugāntaraṇāṣṭham . pitṝn devāṃśca prīṇāti pretya cānantyayakṣute . na ca durgāṇyavāpnoti svargalokaṃ ca gacchati . dattvā yadhoktaṃ viprebhyo vṛttimiṣṭā sa vindati . nārakīyāṃśca sa klekṣānnāpnotīti viniścayaḥ . anurādhāsu prāvāravastrīttaramupoṣitaḥ . dattvā yugaśataṃ cāpi naraḥ svarge mahīyate . prāvāraḥ pravārapaṭaḥ, vastrottaraṃ paridhānavastrādikam . kālaśākantu viprebhyo dattvā martyaḥ samūlakam . jyeṣṭhāyāṃ mṛtyumutsādya gatimiṣṭāñca gacchati . mūle mūlaphalaṃ dattvā brāhmaṇebhyaḥ samāhitaḥ . svapitṝn prīṇayedeva gatimiṣṭāñca gacchati . atha pūrvāsvāṣāḍhāsu dadhipātrāṇyupoṣitaḥ . kulavṛttopasampanne vrāhmaṇe vedapārage . pradāya jāyate śreṣṭhakule bahuguṇākule . putrapautraiḥ parivṛtaḥ paśumān dhanavāṃstathā . udamanyaṃ sasarpiṣkaṃ prabhūtamadhuphāṇitam . dattvīttarāsyāpāḍhāsu sarvalokānavāpnuyāt . udamanyaḥ udakamiśrāḥ saktavaḥ . phāṇitaṃ dugdhakhaṇḍavikāraḥ . dugdhantyabhijito yoge dattvā madhuvṛtaplutam . dharmaniṣṭho manīṣibhyaḥ svargaloke mahīyate . ayamarthaḥ . uttarāṣāḍhānakṣatracaturthapādaḥ śravaṇasyādyaghaṭikācatuṣṭayamabhijidyogaḥ . śravaṇe kambalaṃ dattvā vastrāntaritameva ca . śvetena yāti yānena svargalokānasaṃvṛtān . goprayuktaṃ dhaniṣṭhasu yānaṃ dattvā samāhitaḥ . vastramasminnavaṃ dattvā pretya rājyaṃ prapadyate . gandhaṃ śatabhiṣāyoge dattvā sāgurucandanam . prāpnotyapsarasāṃ lokaṃ pretya gandhāṃñca śāśvatān . pūrvabhāṣṭrapadāyoge rājamāṣān pradāya vai . sarvabhakṣyaphalopetaḥ sa vai pretya sukhī bhavet . aurabhramuttarāyoge yastu māṃsaṃ prayacchati . pitṝn prīṇāti sakalān pretyānantyaṃ rumaśnute . urabhro, meṣastasya māṃsamaurabhram . kāṃsyopadohanīṃ dhenuṃ revatyāṃ yaḥ prayacchati . sa praitya kāmānādāya dātāramupatiṣṭhati . rathamaśvasamāyuktaṃ dattvāśvinyāṃ narottabhaḥ . hastyaśvarathasampanne varcakhī jāyate kule . bharaṇīṣu dvijātibhyastiladhenuṃ pradāya vai . gāḥ prasūtāśca prāpnoti naraḥ pretya yaśastathā . bhīṣma uvāca . ityeṣa lakṣaṇoddeśaḥ prokto nakṣatrayogataḥ . devakyā nāradeneha stuṣābhyaḥ sā'vravīdidam . viṣṇudharmottare kṛttikāsu suvarṇasya dānaṃ bahuphalaṃ smṛtam . raktavastrasya rohiṇyāṃ saumye 5 bhe lavaṇasya ca . kṛśarasya tathārdrāyāmāditye 7 rajatasya ca . ghṛtasya tu tathā puṣye gandhānāmatha sarpabhe 9 . tilānāñca tathā paitrye 10 priyagorbhagadaivate 11 . āryamṇe 12 cājyapūpānāṃ sāvitre 13 pāyasasya tu . citrāyāṃ citravastrāṇāṃ saktūnāṃ vāyudaivate 15 . aindrāgnye 16 caiva lohānāṃ maitre 17 mālyaphalasya ca . chatrasya ca tathā śākre 18 male mūlaphalasya ca . hemnaśca madhuyuktasya dānamāpye 20 mahāphalam . viśveśvare 22 'nnapānasya śravaṇe vasanasya ca . dhānyasya vāsave 23 viprā bāruṇe 24 cauṣadhasya ca . āje 25 purāṇavījānāṃ sasyānāṃ tadanantare 26 . gorasānāṃ tathā pauṣṇe 27 srānānāmathayāśvine . tilānāñca sadā dānaṃ bharaṇīṣu mahāphalam .

nakṣatranātha pu° 6 ta° . 1 candre nakṣatranāthaḥ samupājagāma harivaṃ° 317 a° nakṣatranāthāṃśurivāravinde raghuḥ . tasya nakṣatrādhiṣṭātṛdakṣasutāśvinyādi nāthatvāt tathātvam .

nakṣatranemi pu° nakṣatrasya taccakrasya nemiriva . 1 dhruvatārake 2 candre 3 revatyāṃ ca hemaca° . 4 viṣṇau nakṣatranemirnakṣatrī kṣamaḥ kṣāmaḥ samīhanaḥ viṣṇusa° . śiśumārasya jyotiścakrasya nemivat pravartako hṛdayasthitā viṣṇuriti kathito nakṣatranemiḥ śiśumāravarṇane viṣṇurhṛdayāmati śruteḥ bhā0

nakṣatrapati pu° nakṣatraṃ pāti pā--ḍati . candre śabdārthaci° . nakṣatrapatyādayo'pyatra .

nakṣatrapatha pu° nakṣatropalakṣitaḥ pandhāḥ ac samā° . nakṣatracakrasya bhramaṇamārge . nakṣatramārgādayo'pyatra atītanakṣatrapathāni yatra māghaḥ . khagolaśabde dṛśyam .

nakṣatrapadayoga pu° meṣage bhāskare ṣaṣṭhe śītagau svoccage yame . nakṣatrapadayogo'yaṃ śatrumeghāniloyathā jyo° ukte rājñāṃ yuddhayātrāṅgayogabhede .

nakṣatrapuruṣa pu° nakṣatrairevāṅgaviśeṣaiḥ puruṣa iva . nakṣatraviśeṣairaṅgaviśeṣātmakaiḥ tannāmaghratāṅge puruṣe asya vratāṅgatā vratanimittakālaśca vṛ° sa° 105 a° ukto yathā pādau mlaṃ, jaṅghe ca rohiṇī tathāśvinyaḥ . ūrūcāṣāḍhādvayamatha guhyaṃ phālgunīyugmam . kaṭirapi ca kṛttikāḥ, pārśvayośca yamalā bhavanti bhādrapadāḥ . kukṣisthā revatyo, vijñeyamuro 'nurādhā ca . pṛṣṭhaṃ viddhi dhaniṣṭhā, bhujau viśākhā, smṛtau karau hastaḥ . aṅgulyaśca punarvasu, raśleṣāsaṃjñitāśca nakhāḥ . grīvā jyeṣṭhā, śravaṇau śravaṇaḥ, puṣyo mukhaṃ, dvijāḥ (dantāḥ) svātiḥ . hasitaṃ śatabhiṣagatha gāsikā maghā, mṛgaśirā netre . citrā laghāṭasaṃsthā, śiro bharaṇyaḥ, śiroruhāścārdrā . nakṣatrapuruṣako'yaṃ kartavyo rūpamicchadbhiḥ . caitrasya bahulapakṣe hyaṣṭamyāṃ mūlasaṃyute candre . upavāsaḥ kartavyo viṣṇuṃ sampūjya dhiṣṇyaṃ ca . dadyāddhrate samāpte vṛtapūrṇaṃbhājanaṃ suvarṇayutam . viprāya kālaviduṣe saratnavastraṃ svaśaktyā vā . vāmanapu° 77 a° vistāro dṛśyaḥ .

nakṣatrabhoga pu° rāśicakrasthanakṣatrāṇāmekaikadine bhogaḥ . 21600 kalātmakasya saptaviṃśatyā samaṃ vibhaktasya 800 śatakalārūpe bhoge bhabhogo'ṣṭaśatī liptāḥ sū° si° .

nakṣatramāna na° sū° si° ukte dinādimānabhede ahanśabde 576 pṛ° nākṣatramānaśabde ca dṛśyam .

nakṣatramālā strī nakṣatrasaṃkhyikā mālā . 1 saptaviṃśatimauktikādiracitamālāyām amaraḥ . 6 ta° . 2 nakṣatraśreṇau ca yāvannakṣatramālā vicarati gagane bhūṣayantīva bhāsā vṛ° saṃ° 105 a° . 3 hastināṃ mālābhede ca niśārdhasamayeneva parisphuratsārdhacandranakṣatramālena kāda° (gandhahastinā)

nakṣatrayājaka pu° nakṣatranimittaṃ vṛttyarthaṃ yājayati yaja--ṇic--ṇvul . nakṣatranimittadoṣodbhāvanena śāntikārake apakṛṣṭabrāhmaṇe āhvāyakā devalakā nakṣatra grāmayājakāḥ . ete brāhmaṇacāṇḍālā mahāpalika pañcamāḥ bhā° śā° 76 a° tasya nindoktā

nakṣatrayoga pu° nakṣatrabhede yogaḥ krūragrahādibhiryogaḥ . nakṣatravyūhaśabde vaktavye nakṣatreṣu krūrādigrahayoge sāṃvatsarā jyotiṣi cābhiyuktāḥ nakṣatrayogeṣu ca niśca yajñāḥ bhā° u° 47 a0

nakṣatrayoginī strī nakṣatrairabhimānitayā yujyate yujathinuṇ . dākṣāyaṇīṣu aśvinyādiṣu tasmai nakṣatrayonindhaḥ saptaviṃśatiruttamāḥ . rohiṇīpramukhāḥ kanyā dakṣaḥ prācetaso dadau harivaṃ° 226 a° . rohiṇyāścandrasyātipriyatvāt tanmukhatvamuktamiti bodhyam .

[Page 3931b]
nakṣatrayoni strī 6 ta° . vivāhādau yonikuṭe upayamaśabde 1250 pṛ° dṛśyam .

nakṣatrarāja pu° 6 ta° ṭac samā° . candre nakṣatrarāje varṣānte vyabhre jyotirgaṇā iva bhā° śā° 29 a0

nakṣatraloka pu° 6 ta° . nakṣatrādhiṣṭhitalokabhede kasminnu candralokā otāśca protāśca nakṣatralokeṣu gārgīti kasminnu nakṣatralokā otāśca protāśca devalokeṣu śata° brā° 14 . 6 . 6 . 1 . tallokasthānādikaṃ ca kāśīkha° la° uktaṃ yathā
     dakṣaḥ ghnajāvinirmāṇe dakṣo jātaḥ prajāpatiḥ . ṣaṣṭirduhitarastasya rūpalāvaṇyabhūmaṇāḥ . sarvā lāvaṇyavāhinyo rohiṇīpramukhāḥ śrutāḥ . tābhistaptvā tapastīvraṃ prāpya vaiśceśvarīṃ purīm . ārādhito mahādevaḥ somaḥ (umayā sahitaḥ) somavibhūṣaṇaḥ . bhavato'pi mahādeva! bhava! tāpaharo hi yaḥ . rūpeṇa bhavatā tulyaḥ sa nobhartā bhavatviti . liṅgaṃ saṃsthāpya sumahan nakṣatreśvarasaṃjñitam . varaṇāyāstaṭe ramye saṅgameśvarasannidhau . divyaṃ varṣasahasrantu puruṣāyitasaṃjñitam . tapastaptaṃ mahattābhiḥ puruṣairapi duṣkaram . tatastuṣṭo hi viśveśovyataradvaramuttamam . sarvāsāmekavṛttīnāmekārthasthiracetasām . śrīviśveśvara uvāca . na khyātaṃ hi tapo'tyugrametadanyābhirīdṛśam . purā'balābhistasmādvonāma nakṣatramatra vai! puruṣāyitasaṃjñena taptaṃ yattapasā'dhunā . bhavatībhistataḥ puṃstvamicchayā vo bhaviṣyati . jyātiścakre samaste'spinnagragaṇyā bhaviṣyatha . meṣādīnāñca rāśīnāṃ yonayo yūyamuttamāḥ . oṣadhīnāṃ sudhāyāśca brāhmaṇānāñca yaḥ patiḥ . patimatyo bhavatyo'pi tena patyā śubhānanāḥ! . bhavatīnāmidaṃ liṅgaṃ nakṣatreśvarasaṃjñitam . pūjayitvā naro gantā nakṣatralokamuttamam . upariṣṭānmṛgaḥṅkasya loko vastu bhaviṣyati . sarvāsāṃ tārakāṇāñca madhye mānyā bhaviṣyatha . nakṣatrapūjakā ye ca nakṣatravratacāriṇaḥ . te vo loke vasiṣyanti nakṣatrasadṛśaprabhāḥ . nakṣatragraharāśīnāṃ bādhā teṣāṃ kadācana . na bhaviṣyati ye kāśyāṃ nakṣatreśvaravīkṣakāḥ .

nakṣatravidyā strī nakṣatrāṇāṃ tatrasthitagrahādīnāṃ cārajñānāya vidyā . jyotiṣavidyāyām na cetpātanimittābhyāṃ na nakṣatrāṅgavidyayā . nānuśāsanavādābhyāṃ bhikṣāṃ lipseta karhicit manuḥ . vijñānena vā ṛgvedaṃ vijānāti ityupakrame vrahmavidyāṃ bhūtavidyāṃ kṣatravidyāṃ nakṣatravidyām chā° u° .

[Page 3932a]
nakṣatravīthi strī nakṣatraistadbhedaiḥ kṛtā vīthiḥ śā° ta° . gaganasthāne nakṣatraviśeṣakṛtāyāṃ vīthau tadbhedādikaṃ vṛ° saṃ° 9 a° uktaṃ yathā nāgagajairāvatavṛṣagojaradgavamṛgājadahanākhyāḥ . aśvinyādyāḥ kaiścit tribhāḥ kramādvīthayaḥ athitāḥ . nāgā tu pavanayāmyānalāni, paitāmahāttribhāstisyaḥ . govīthyāmaśvinyaḥ pauṣṇaṃ dve cāpi bhādrapade . jāradgavyāṃ śravaṇāt tribhaṃ bhṛmākhyā tribhaṃ ca maitrādyam . hastaviśāṇātvāṣṭrāṇyajetyaṣāḍhādvayaṃ dahanā . tisrastisastāsāṃ kramādudaṅmadhyayāmyamārgasyāḥ . tāsāmapyuttaramadhyadakṣiṇasthitaikaikā . vīdhīmārgānapare kathayanti yathā sthitā bhamārgasya . nakṣatrāṇāṃ tārā yāmyottaramadhyamāstadvat . uttaramārgo yāmyādi 2 rnigadito madhyamastu bhāgyādyaḥ 10 . dakṣiṇamārgo'ṣāḍhādiḥ kaiścidevaṃ kṛtā mārnāḥ . jyotiṣamāgamaśāstraṃ vipratipattau na yogyamasyākam . svayameva vikalpayituṃ kintu bahūnāṃ mataṃ vakṣye . uttaravīthipu śukraḥ subhikṣaśivakṛdgato'stamudayaṃ vā . madhyāsu madhyakavadaḥ kaṣṭaphalo dakṣiṇasthāsu . atyuttamottamonaṃ samamadhyasya namadhamakaṣṭaphalam . kaṣṭatamaṃ saumyādyāsu vīthiṣu pradhākramaṃ brūyāt .

nakṣatravyūha pu° vṛ° saṃ° 15 ukte nakṣatraviśeṣasya krūrādivedhena puruṣaviśeṣāṇāṃ dravyabhedānāṃ ca śubhāśubhasūcake nakṣatrasamūhe yathā āgneye 3 sitakusumāhitāgnimantrajñasūtrabhāṣyajñāḥ . ākarikanāpitadvijaghaṭakārapurohitāvdajñāḥ . rohiṇyāṃ suvratapaṇyabhūpadhaniyogayuktaśākadikāḥ . govṛṣajalacarakarṣaśiloccayaiśvaryasampannāḥ . mṛgaśirasi surabhivastrā'jakasumaphalaratnavanacaravihaṅgāḥ . mṛgasomapīthiyāndharbakāmukā lekhahāraśca . rodre 6 badhabandhanānṛtaparadārasteyaśāvabhedaratāḥ . tuṣadhānyatīkṣṇamantrābhicārabetālakarmajñāḥ . āditye 7 satyaudāryaśaucakularūpadhīyaśo'rthayutāḥ . uttamadhānyā vaṇijaḥ sevābhiratāḥ saśilpijanāḥ . puṣyaṃ yabagodhūmā śālīkṣuvanāni mantriṇo bhūpāḥ . malikopalīvinaḥ sādhavaśca yajñeṣṭisaktāsa . ahideve 9 kṛtrimakandamūlaphakakīṭapannagavimāṇi . paradhanaharaṇābhiratāstuṣadhānyaṃ sarvabhiṣajaśca . ṣitrye 10 dhanadhānyādyaṃ phāṣṭhāgārāṇi parvatāśrayiṇaḥ . pitṛbhaktavaṇikśūrāḥ kravyādāḥ strādviṣo manujāḥ . prākphalgunīṣu naṭayuvatisubhagagāndharvaśilpipaṇyāni. karpāsalavaṇamākṣikatailāni kumārakāścāpi . āryamṇe 12 nārdavaśaucavinayapāṣaṇḍidānaśāstraratāḥ . śobhanadhānyamahādhanadharmānuratāḥ samanujendrāḥ . haste taskarakuñjararadhikamahāmātraśilpipaṇyāni . tuṣadhānyaṃ śrutayuktvā baṇijastejoyutāścātra . tvāṣṭre 14 bhūṣaṇamaṇirāgalekhyagāndharvagandhayuktijñāḥ . gaṇitapaṭutantuvāyāḥ pālākyārājadhānyāni . svātau khagamṛgaturagā baṇijo dhānyāni vātabahulāni . asthirasauhṛdalaghusatvatāpasāḥ paṇyakuśalāśca . indrāgnidaivate 16 raktapuṣpaphalaśāṇinaḥ satilamudgāḥ . karpāsamāṣacaṇakāḥ purandarahutāśamaktāśca . maitre 17 śaurṇasametā maṇayāyakasādhagoṣṭhiyānaratāḥ . ye sādhavaśca loke sarvaṃ ca śaraptvamutpannam . paurandare 18 'tiśūrāḥ kulavittayaśo'nvitāḥ parasvahṛtaḥ . vijigīṣavī narendrāḥ senānāṃ cāpi netāraḥ . mūle bheṣajabhiṣajo gaṇamukhyāḥ kusumamūlaphalavārtāḥ . vojānyatidhanayuktāḥ phalamūlairye ca vartante . āpye 20 mṛdabo jalamārgagāminaḥ satyaśaucadhanayuktāḥ . setukaravārijīvakaphalakusumānyambujātāni . viśveśvare 21 mahāmātramallakariturayadevatābhaktāḥ . syāvarayodhā bhogānvitāśca ye caujasā yuktāḥ . śravaṇe māyāpaṭavo nṛtyodyuktāśca karmasu samarthāḥ . utsāhinaḥ sagharmā māgavatāḥ satyavacanāśca . vasubhe 23 mānonmuktāḥ klīvāścalasauhṛdāḥ striyāṃ dūṣyāḥ . dānābhiratā bahuvittasaṃyutāḥ śamaparāśca narāḥ . varuṇeśe 24 pāśikamatsyabandhajalajāni jalacarā jīvāḥ . saukarikarajakaśauṇḍikaśākunikāścāpi varge'smin . āje 25 taskarapaśupālahiṃsrakīnāśanīcaśaṭhaceṣṭhāḥ . dharmavratairvirahitā niyuddhakaśalāśca ye mallajāḥ . āhirbudhnye 26 viprāḥ kratudānatapoyutā mahāvibhavāḥ . āśramiṇaḥ pāṣaṇḍā nareśvarāḥ śāradadhānyaṃ ca . pauṣṇe 27 salilajaphalakusumalavaṇapraṇiśaṅkhamauktikābjāni . suramikusumāni gandhā baṇijo naukarṇadhārāśca . aśvinyāmaśvaharāḥ senāpativaidyasevakāsturagāḥ . turagārohāśca baṇigrūpopetāsturagarakṣāḥ . yāmye 2 'sṛkpiśitamujaḥ krūrā badhavandhatāḍanāsakāḥ . tuṣadhānyaṃ nīcakulodbhavā vihīnāśca satvena . pūrvātrayaṃ sānala 3 magrajānāṃ rājñāṃ tu puṣyeṇa sahottarāṇi . sapauṣṇa 27 maitra 17 pitṛdaivataṃ 10 ca prajāpaterbhaṃ 4 ca kṛṣīvalānām . āditya 7 hastābhimidā baṇigjanānāṃ pravadanti bhāni . mūlatrinetrā 6 nila 15 vāruṇāni 24 bhānyuprajāteḥ prabhaviṣṇutāyām . saumyai 5 ndra 18 citrāvasu 23 daivatāni sevājanasyābhyamupāgatāni . sārpaṃ 9 viśākhā śravaṇo bharaṇyaścaṇḍāntyajāteriti nirdiśanti . raviravisutayogamāgataṃ kṣitisutabhedanavakradūṣitam . grahaṇagatamatholkayā hataṃ niyatamupākarapīḍita ca yat . tadupahatamiti pracakṣate prakṛtivirṇyayayātameva vā . nigaditaparivargadūṣaṇaṃ kathitaviparyayagaṃ samṛddhaye .

nakṣatravrata na° nakṣatranimittaṃ vratam śā° ta° . nakṣatranimitre vratabhede tatra māmānyataḥ kālanirṇayaḥ ti° ta° ukto yathā nakṣatradvedhe tu baudhāyanamārkaṇḍeyau tannakṣatramahorātraṃ yasminnastaṃ gatoraviḥ . yasminnudeti savitā tannakṣatraṃ ṭinaṃ smṛtam pūrvārdhamahorātrasādhyopavāsanaktaikabhakteṣu tatraivopabasadṛkṣaṃ yanniśīthādadhobhavet . upavāse yadṛkṣaṃ syāt taddhi naktaikabhaktayoḥ iti skandapurāṇāt niśīthādadha ityanena ardharāmapūrvakālatvena sūryāstamayakālasyāpi lābhāt . upoṣitaṣyaṃ nakṣatraṃ yenāstaṃ yāti sāskaraḥ . yatra vā yujyate rāma! niśīthe śaśinā saha hati viṣṇudharmottarācca upavāsavannaktavratādīnāmahorātrasādhyatā ahorātrasādhyabhojanadvayasyaikataraparityāgasahitakālaviśeṣaniyāmakatvāt . yasminnudetīti tu divasakartavyasnānadānādāviti bodhyaṃ, pitṛkārye'pi śuklakṛṣṇapakṣābhyāṃ vyavasthāmāha baudhāyanaḥ sā tithistacca nakṣatraṃ yasminnabhyudito raviḥ . vardhamānasya pakṣasya hīnetvastamayaṃ prati hīne candrasya hīnatvāt kṛṣṇapakṣe bardhamānasya candrasya bardhamānatvena śuklapakṣasya . jālamādhavīyo'pyevam ti° ta° raghu° . taduvratāni ca hemā° vra° bhaviṣyapu° uktāni yathā ityete kathitāḥ kṛṣṇa! tithiyogā mayā tava . nakṣatradevatāḥ sarvāḥ nakṣatreṣu vyavasthitāḥ . iṣṭān kāmān prayacchanti yathāsthānaṃ sureśvara! . candramā yatra nakṣatre yadā samadhitiṣṭhati . uktastu devayajñastu tadā sa saphalī bhavet . devatāśca pravakṣyāmi nakṣatrāṇāṃ yathātatham . nakṣatrāṇi ca sarvāṇi yajñañcaiva pṛthak pṛthak . aścinyāmaśvināviṣṭvā dīrghāyurjāyate varaḥ . vyādhibhirmucyate kṣipaṃ yo'tyarthaṃ vyādhipīḍitaḥ . bharaṇyāṃ yamarāḍiṣṭaḥ kṛtamairasitaiḥ śubhaiḥ . tathā gandhādibhiḥ śubhrairapamṛtyuṃ vimocayet . analaḥ kṛttikāyāntu ṛddhiṃ saṃpūjitaḥ parām . raktamālyādibhirdadyādghṛtahomena ca dhruvam . prajāḥ prajāpatiḥ prīta iṣṭo dadyātpaśūṃstathā . rohiṇyāṃ devaśārdūla! gojanmahā jagatpate! . mṛgaśīrṣe tathā somaṃ jātimārogyameva ca . ārdrāyāntu śivaṃ pūjya paśūn vijayameva ca . sitaiḥ padmādibhirdivyairdevatvaṃ payasā ca vai . putrān punarvasau dadyāccaruṇā tarpyitā'ditiḥ . tiṣye vṛhaspatirbuddhiṃ vipulaṃ sukhameva tu . bhogān gandhādibhirnāgā aśleṣāyāṃ prapūjitāḥ . tarpitāśca prayacchanti bhakṣādyairmadhuraiḥ śubhaiḥ . madhāsu pitaraḥ puṣṭiṃ vṛtapāyasatarpitāḥ . pūrvāyāṃ 11 vijaya dadyādbhago devaḥ sutarpitaḥ . bhaktyā prapūjito dadyāduttarāyāṃ 12 tathāryaṣā . bhartāramīpsitaṃ nāryāḥ puṃsaśca prarayoṣitam . nīrogatvaṃ tathāyuṣyaṃ sampada cārurūpatām . puṣpavastrārcito haste dadyāttejonidhistathā . citrāsu pūjitantvaṣṭā dadyādārogyameva ca . svātyāṃ saṃpūjito vāyuḥ putrāniṣṭān prayacchati . indrāgnī tu viśākhāyāṃ pītaraktaiḥ prapūjya ca . dhanaṃ rājyañca lajjveha tejakhī nivasetsadā . ratnairmitramanūrādhāsvevaṃ saṃpūjya bhaktitaḥ . priyo janānāṃ sarveṣāṃ cirañjīvati sarvadā . jyeṣṭhāyā pūrvavattvindramiṣṭvā puṣṭimavāpnuyāt . guṇaiḥ sarvaistu saṃpūrṇaḥ karmaṇā vacanena ca . mūle nirṛtimiṣṭvā ca bhakṣyaistu palalādibhiḥ . pūrvavat phalamāpnoti svasthāne ca dhruvo bhavet . atha iṣṭvā jale 20 caitairhutvā tatraiva pūrvavat . santāpānmucyate kṣipraṃ śārīrānmānasāttathā . āṣāḍāsu tathā viśvaṃ viriñcyuttarayoganaḥ . saṃpūjya śriyamāpnoti paraṃ vijayameva tu . śravaṇe pūjito viṣṇuḥ sarvāt kāmān prayacchati . dhaniṣṭhāsu vasūniṣṭvā na mayaṃ prāpnuyāt kacit . mahato'pi bhayāttīrṇo gandhapuṣpādibhiḥ śubhaiḥ . varuṇaṃ śatabhiṣāsvarcya vyādhibhirmucyate naraḥ . ajaṃ bhādrapadāyāntu 25 śubasphaṭikasannibham . saṃpūjya muktimāpnoti bhātra kāryā vicāraṇā . uttarāyā 26 mahirbradhnaṃ parāṃ śāntimavāpnuyāt . revatyāṃ pūjitaḥ pūṣā dadāti vividhān paśūn . sitaiḥ puṣyaistathā dīpairdhūpairvijayabardhanaiḥ . ya ete vai samākhyātā yajñāḥ saṃkṣepato mayā . nakṣatradevatānāṃ hi sādhakānāṃ hitāya vaṃ . tasmāhittānusāreṇa bhavanti phaladāyakāḥ . gantumicchedyadānyatra kriyāpārasya eva ca . nakṣatradevatāyajñaṃ kṛtvādau sarvamācaret . evaṃ kṛte hi tatsarvaṃ yātrāphalamavāpnuyāt . kriyāphalantu saṃpūrṇamityuktaṃ bhānunā svayam .

nakṣatraśūla pu° jyeṣṭhā pūrvāṃ bhādrapadā rohiṇyuttaraphālgunī . pūrvādiṣu kramācchūlāḥ yātrāyāṃ maraṇapradāḥ jyoti° ukte yātrāyāṃ niṣiddhe pūrvādidikṣu nakṣatrabhede tasya śūlatulyamaraṇapradatvāt śūlatvam .

nakṣatrasatra na° nakṣatranimittaṃ satram . nakṣatranimitte satrabhede . tatra nākṣatramāsagrahaṇam viṣṇudha° uktaṃ yathā nakṣatrasatrāṇyayanādi cendormāsena kuryādbhagaṇātmakena nakṣatrasatrāṇi nākṣatramāsasādhyayāgabhedāḥ yājñikaprasiddhāḥ samayapradīpaḥ .

nakṣatrasandhi pu° nakṣatrayoḥ sandhiḥ . pūrvanakṣatrāduttaranakṣatre candrādergrahāṇāṃ vā gatirūpasaṃkrāntau . tithisandhiśabde dṛśyam .

nakṣatrasādhana na° nakṣatraṃ sādhyate jñāyate'nena sādhi--karaṇe lyuṭ . si° śi° ukte grahāṇāṃ nakṣatramānasādhane gaṇana bhede tacca vākyaṃ tithiśabde 3297 pṛ° darśitam .

nakṣatrasūcaka pu° nakṣatrāṇi śubhāśubhatayā sūcayati ṇvul 6 ta° . aviditvaiva yaḥ śāstraṃ daivajñatvaṃ prapadyate . sa paṅktidūṣakaḥ pāpī jñeyo nakṣatrasūcakaḥ iti vṛ° saṃ° 1 a° tithyutpattiṃ na jānanti grahāṇāṃ naiva sādhanam . paravākyena vartante te vai nakṣatrasūcakāḥ ityukte ca siddhāntāmamijñe jyotirvidi . ṇini nakṣatrasūcītyapyatra .

nakṣatrāmṛta na° vārabhede nakṣatrayogakṛte amṛtayoge amṛtaśabde 324 pṛ° dṛśyam .

nakṣatrin pu° nakṣatramastyasya syāmyena niyamyatayā vā ini . 1 candre 2 viṣṇau ca nakṣatremirnakṣatrī kṣamaḥ kṣāmaḥ samīhanaḥ viṣṇu sa° . nakṣatrāṇāmahaṃ śaśīti gītokte rnakṣatreśarūpeṇa sthitatvāt tasya tathātvam .

nakṣatriya pu° nakṣatrāya hitaḥ ca . nakṣatrādhiṣṭāvṛdebabhede . nakṣatrebhyaḥ svāhā nakṣatriyebhyaḥ svāhā yaju° 22 . 28 . naśabdena saha supā pā° sa° . 2 kṣatriyabhinne ca .

nakṣatreśa pu° 6 ta° . candre amaraḥ . nakṣatreśakṛtekṣaṇo girigurau ga dāṃ ruciṃ dhārayan (umāvallabhaḥ) sā° da° .

nakṣatreśvara pu° 6 ta° . 1 candre nakṣatrādhiṣṭhāvṛdevatābhiḥ kāśyāṃsthāpite 2 śivaliṅgabhede na° nakṣatralokaśabde dṛśyam .

nakṣatreṣṭi strī nakṣatranimittā iṣṭiḥ śā° ta° . nakṣatranimittake iṣṭibhede

[Page 3934b]
nakṣatreṣṭakā strī iṣṭakābhede taittirīyasaṃhitā 5 . 4 . 1 . 2

nakha sarpaṇe bhvā° para° saka° seṭ . nakhati anakhīt anākhīt nanākha nekhatuḥ . aṇopadeśatvāt na ṇatvaṃ pranakhati .

nakha pu° na° na khaṃ chidramatra nabhrāḍityādi pā° naño na nalopaḥ nakhanyate khana--ḍa vā naha bandhane naherlopaśca kha vā uṇā° . 1 karaje karāṅgulyagrasye kaṇṭake amaraḥ . kāmināmanibhṛtānyapi rambhāstambhakomalataleṣu nakhāni māghaḥ na cchindyānnakhalomāni dantairnotpāṭayennakhān manuḥ nakhakṣatānīva vanasthalīnām kumā° aindriḥ kinta nakhaistasyā vidadāra stanau dvijaḥ raghuḥ na nakhairvilikhedbhūmim kūrmapu° . khāṅgatve'pi upasamarjane kroḍā° striyāṃ ṅīṣoniṣedhe saṃjñāyāṃ nakhamukhāt saṃjñāyām niyamāt ṅīṣ . śūrpaṇakhā gauramukhā asaṃjñāyāntu tāmrānakhī kanyā si° kau° . nakhasya mūlaṃ karṇā° jāhac . nakhajāha tanmūle na° loṣṭramardī tṛṇacchedī nakhasvādī ca yo naraḥ manunā tasya dantena khādanaṃ niṣiddham . 2 khaṇḍe pu° hema° 3 śuktikāyāṃ gandhadravyabhede na° strī° striyāṃ bahvā° ṅīp . dvidhā śaṅkhanakhākhyānyā śuktyākhyā vadarīcchadā ratnamā° khalpapatrastvasau śuktirnakharī vadaracchadā . mahāṃstvasau śaṅkhanakhaḥ śaṅkhākhyo gandhasāraṇaḥ śabdārthaci° nakhadvayaṃ grahaśleṣmavātāsrajvarakuṣṭhahṛt . laghūṣṇaṃ śukralaṃ varṇyaṃ svādu vraṇaviṣāpaham . alakṣmīmukhadaurgandhyahṛt pākarasayoḥ kadu bhāva° tadguṇā uktāḥ .

nakhakuṭṭa pu° nakhaṃ kuṭṭati kuṭṭa--chede aṇ upa° sa° . nāpite trikā° .

nakhagucchaphalā strī nakha iva gucchaḥ phalaṃ ca yasyāḥ . niṣpāvabhede rājani° .

nakhadāraṇa na° nakhaṃ dāryate'nena dāri--karaṇe lyuṇ . nakhanikṛntane nāpitāstrabhede (narahuna) .

nakhanikṛntana na° nikṛtyate'nena kṛta--lyuṭ bā° mum 6 ta° . nakhacchedanārthe nāpitāstrabhede (narahuna) tatsādhanatvāt 2 lohamātre'pi yathā somyaikena nakhanikṛntanena vijñātena sarvaṃ kārṣṇāyasaṃ vijñātaṃ syāt vācā''rambhaṇaṃ vikāro nāmadheyaṃ kārṣṇāyasamityeva satyam chā° u0

nakhaniṣpāva pu° nakhaṃ tattulyaphalatayā niṣpunāti niṣpaṇāti nis + pu--aṇ . nakhaphalinyām rājani° .

nakhaparṇī strī nakha iva parṇamasyā ṅīp vṛścikālikṣupabhede rājani° .

[Page 3935a]
nakhapuṣpī strī nakha iva puṣpamasyā ṅīp . pṛkkāyāṃ rājani0

nakhapraca na° nakhaśca pracitañca mayū° ni° . nakhapracitayoḥ .

nakhaphalinī strī nakha iva phalamastyasya bāhulyena mūmni ini ṅīp . nakhaniṣpāvavṛkṣe rājani° .

nakhamuca tri° nakha muñcati muca--mūlavibhu° ka . nakhamocake dhanuṣi saṃkṣiptasāra° .

nakhampaca tri° nakhaṃ pacati tāpayati nakha + paca--khaś mum ca . 1 nakhatāpake kathamapyabhavat smarānaloṣṇaḥ stanabhāro na nakhampacaḥ priyasya māthaḥ . 2 yavāgvāṃ strī śabdārthaci° .

nakhara pu° na° nakhaṃ rāti rā--ka nakha--bā° uṇā° ara vā 1 nakhe ardharcā° . sakampanarṣṭinakharā mūsalāni paraśvadhāḥ bhā° dro° 1318 ślo° kiṃ punaralaṅkṛtastvaṃ samprati nakharakṣataistasyāḥ sā° da° . naśabdena saha supā pā° sa° . 2 kharabhinne tri° .

nakharajanī strī nakho rajyate'nayā ranja--karaṇe lyuṭ nalopaḥ ṅīp . (meiṃdī) prasiddhe vṛkṣe tasyāḥ phalam aṇ harītakyā° aṇo lup prakṛtiliṅgatvāt tatphale'pi strī

nakharañjanī strī nakhaṃ rañjayati ranja--ṇic--lyu gaurā° ṅīṣ . nakhanikṛntane nāpitāstrabhede (naruhuna) anantacaraṇopāntacāriṇī malahāriṇī . punarbhavacchedakarī gaṅgeva nakharañjanī udbhaṭṭaḥ .

nakharāyudha puṃstrī nakhara evāyudhaṃ yasya . 1 siṃhe 2 vyāghre 3 kukkure ca rājani° . striyāṃ jātitvāt ṅīṣ .

nakharāhva pu° nakharamāhvayate spardhate ākāreṇa ā + hve--ka . karavīre rājani° .

nakharī strī nakharaḥ puṣpākāreṇāstyasya ac gaurā° ṅīṣ . 1 nakhīnāmagandhadravye śabdamālā . 2 kṣudranakhyāṃ ratnamā° .

nakhalekhaka tri° nakhaṃ likhati jīvikārthaṃ śilpisaṃjñayorapūrvasyāpi uṇā° likha--kvun nityaka° . jīvikārthadantalekhanaśilpakārake . asya nityaṃ krīḍājīvikayoḥ pā° samāse ake jīvikārthe pā° ādyudāttatā

nakhaviṣa puṃstrī nakhe viṣamasya . narādau hemaca° nāgāḥ syurdṛgviṣā lūnaviṣāstu vṛścikādayaḥ . vyāghrādayo somaviṣā nakhaviṣā narādayaḥ . lālāviṣāstu lūtādyāḥ kālāntaraviṣāḥ punaḥ . mūṣikādyāḥ hemaca° . jaṅgamaviṣaśabde 3012 pṛ° ādipadagrāhyaṃ dṛśyam .

nakhaviṣkira puṃstrī° nakhairvikirati vi + kṝ--ka biṣkiraḥ śakunirvikiro vā pā° suṭ ṣatvañca . nakhairvikīryabhakṣake śyenādau pratudān jālapādāṃśca koyaṣṭinakhaviṣkirān abhakṣyamāṃsoktau manuḥ nakhaviṣkirān nakhairvikīrya ye bhakṣayanti tānabhyanujñātāraṇyakukkuṭādivyatiriktān śyenādīn kūllū° .

nakhavṛkṣa pu° nakhati nakha--sarpaṇe ac nityaka° . nīlavṛkṣe rājani° .

nakhaśaṅkha pu° nakha iva śaṅkhaḥ . kṣudraśaṅkhe śabdara° .

nakhāghāta pu° nakhairāghātaḥ . narmārthaṃ surate nāyakena nāyikāṅge tadviparyeṇa vā nakhairāghāte tatsthānāni kāmaśāstre uktāni yathā nakhādhātaḥ pradātavyo yathā sthānāni narmasu . pārśvayoḥ stanayoścaiva ūrau caiva nitambake . kakṣasthale ca kakṣānte kapāle bāhumūlake . grīvāyāṃ kaṇṭhadeśe ca nakhāghātaṃ samācaret . tathā sarvaśarīreṣu nakhaṃ dadyācchanaiḥ śanaiḥ iti . nakhapadanakhakṣatādayo'pyatra navanakhapadamaṅgaṃ gopayasyaṃśukena sā° da° nakhakṣatānīva vanasthalīnām kumā° 2 yuddhārthaṃ nasyairāthāte ca .

nakhāṅka pu° nakhamaṅka iva yasya . 1 vyāghranakhyām śabdara° nakhasyāṅkaḥ . 2 nakhādhātacihne ca pu° .

nakhāṅga na° nakha ivāṅgamasya . nakhyāṃ ratnamālā .

nakhānakhi aṣya° nakhaiśca nakhaiśca prahṛtya vṛttaṃ yuddham ic karmavyatihāre pā° ic samā° . parasparanakhāthātena pravṛtte yuddhe kacākaci yuddhamāsīt dantādanti nakhānakhi bhā° ka° 49 a° .

nakhāyudha puṃstrī nakha āyudhamiva yasya . 1 vyāghre 2 siṃhe 3 kukkure ca rājani° .

nakhāli pu° nakhānāmāliratra . 1 kṣudraśaṅkhye śabdaca° 6 ta° . 2 nakhapaṅktau ca .

nakhālu pu° nakha iva āluḥ nakha--sarpaṇe bā° āluc vā . nīlavṛkṣe rājani° .

nakhāśin pu° nakhamaśnāti aśa--ṇini 6 ta° . 1 pecake trikā° . 2 nakhakhādini tri° .

nakhi pu° nakhati sarpati nakha--in . 1 sarpake . ujjvakattadastu nakhenātikrāmati nakha + ṇi--nakhayati aca iḥ uṇā° i . 2 nakhenātikrāmake ityāha sma . idaṃ cintyaṃ hastinātikrāmatītyādau atihastayatītivat nakhenātikrāmatīti vākye atinakhayatītyeva syāt na nakhayatīti

nakhin pu° nakhaḥ astyasya, prāśastyena bā ini . 1 siṃhe rājani° . 2 vyāghre 3 mahānakhayuktamātre tri° . nakhināñca nadīnāñca śṛṅgiṇāṃ śastrapāṇinām . viśvāso naiva kartavyaḥ strīṣu rājakuleṣu ca cāṇakyaḥ . bhūtyā keśariṇāṃ siṃhā vyāghrāśca nakhināṃ varāḥ harivaṃ° 73 a° .

[Page 3936a]
nakhī strī nakha ākāratvenāstyasya ac gaurā° ṅīṣ nakha + bahvā° ṅīp vā . svanāmakhyāte gandhadravye amaraḥ dhūpaśabde udā° dṛśyam .

naga pu° na gacchati gama--ḍa nago'prāṇiṣu pā° naño na nalopaḥ . 1 parvate 2 vṛkṣe ca amaraḥ . nagajā nagajā dayitā dayitāḥ bhaṭṭiḥ nagāhvayo nāma nagārisūnuḥ bhā° vi° 39 a° . aprāṇiṣvityukteḥ ago vṛścikaḥ śītenetyādau nalopaḥ iti bodhyam .

nagaja tri° nagājjāyate jana--ḍ 5 ta° . 1 parvatajātamātre nagajā nagajāḥ bhaṭṭiḥ 2 hastini ca . himādrikanyāya 3 pārvatyāṃ 4 kṣudrapāṣāṇabhedālatāyāṃ strī rājani° .

naganadī strī nagajātā nadī śā° ta° . parvataniḥsṛtanadyām . viśrāntaḥ san vraja naganadītīrajātāni siñcan megha0

naganandinī strī 6 ta° . hinālayajātāyāṃ durgāyāṃ śabda° .

nagapati pu° 6 ta° . 1 himālaye trikā° yathoktaṃ brahmāṇḍapu° śailānām himavantañca nadīnāñcaiva sāgaram . gandharvāṇāmadhipatiñcakre citraratham vidhiḥ nagānāṃ vṛkṣāṇāṃ patyau 2 candre ca tasya vanaspatīśatvam auṣadhīśaśabde dṛśyam .

nagabhid pu° nagaṃ bhinatti bhida--kvip 6 ta° . 1 pāṣāṇabhedanāstrabhede rājani° . 2 indre ca tasya tathātvaṃ gotrabhidśabde 2698 pṛ° dṛśyam .

nagabhū pu° nage bhavati bhū--kvip 7 ta° . 1 kṣudrapāṣāṇabhedāyāṃ rājani° . 2 parvatajātamātre tri° 6 ta° . 3 parvatabhūmau strī

nagara na° nagā iva prāsādāḥ santyatra bā° ra . paṇyakriyādinipuṇaiścāturvarṇyajanairyutam . anekajātisambadbhaṃ naikaśilpisamākulam! sarvadaivatasaṃbaddhaṃ nagaraṃ tvabhidhīyate ityuktalakṣaṇe 1 purabhede . gaurā° ṅīṣ . nagarītyapyatra amaraḥ . tasya lakṣaṇaṃ bhaviṣyottare dīrghaṃ vā caturakhaṃ vā nagaraṃ kārayennṛpaḥ . tattryasraṃ vartulaṃ vāpi kadācidapi kārayet . dīrthaṃ pādaikaprasarañcaturasraṃ samocitam . tribhiḥ pādaiḥ samaṃ tryasraṃ vartulaṃ valayākṛti . dīrthaṃ syāddīrthakuśalasukhasampattihetave . caturasraṃ caturvargaphalāya pṛthivībhujaḥ . tryasraṃ triśaktigāśāya vartulaṃ bahurogakṛt . rājñaḥ svahastairdaśabhī rājahasta udāhṛtaḥ . rājahastaiśca daśabhī rājadaṇḍa udāhṛtaḥ . rājadaṇḍaiśca daśabhī rājacchatramudāhṛtam . rājacchatraiśca daśamī rājakāṇḍa udāhṛtaḥ . rāja kāṇḍaiśca daśabhī rājapuruṣa ucyate . rājadhānī tu kathitā daśabhī rākṣapuruṣaiḥ . rājadhānī daśaguṇā rājakṣetrasudāhṛtam . saptaiva parimāṇāni proktāni purapattane . bhayastrībhogasampattimartyakīrtisukhārthinām . rājakṣetre narapatiḥ purapattanamārabhet . lakṣmīrjayaḥ kṣamā saukhyaṃ pañcatvaṃ bhaṅga ekatā . samṛddhivittaṃ nāśaśca maṅgalañca balaṃ kṣayam . sāmrājyaṃ bhogasampattiriti bhoḍaśa kīrtitāḥ . yathārthasaṃjñā nagare muninā tattvavedinā iti yuktikalpataruḥ . nṛpavāsapurī proktā viśāmpuramapīṣyate . ekato yatra tu grāmo nagarañcaikataḥ sthitam . miśrantu kharvaṭaṃ nāma nadīgirisamāśrayam . viprāśca viprabhṛtyāśca yatra caiva vasanti hi . sa tu grāma iti proktaḥ śūdrāṇāṃ vāsa eva ca . paṇyakriyādinipuṇaiścāturvarṇyajanairyutam . anekajātisambaddhaṃ naikaśilpisamākulam . sarvadaivatasambaddhaṃ nagarantvabhidhīyate iti viṣṇu° pu° ṭīkāyāṃ śrīgharasvāmidhṛtabhṛguvacanam . nagaraṃ sarvrayo bhadraṃ kartavyaṃ rodhakaṃ hi vā . svastikaṃ madhyagaṃ kāryaṃ kumārīpurameva vā . catuspathacaturyuktaṃ sarvakāmamukhāvaham . chinnakarṇaṃ dvimukhañca duḥsthitaṃ kṛśadurbalam . nagaraṃ na praśaṃsanti gartabiddhaṃ vibheditam . agrataḥ svalpaprāsādaṃ chinnakarṇaṃ vidurbudhāḥ . dvimukhaṃ karṇahīnantu kṛśamadhyaṃ kṛśaṃ viduḥ . duḥsthitaṃ nimnayāmyantu nairṛtaṃ dhanadurbalam . saumyaṃ sarvasukhāhlādapūritaṃ vāruṇaṃ balam . yāmyamāyuḥpradaṃ pūrṇanagaraṃ prītivardhanam . īśavāsavasaṃpūrṇaṃ sarvāromyasukhapradam . madhyañcatuṣpathīpetaṃ naca tat pīḍavet kvacit . vrahmasthānaṃ hitaṃ vipra! śivastatra sadā sthitaḥ . caturviṃśatināddhyastu hastāslyaṣṭaśataṃ eram . atra madhyaṃ praśaṃsanti hrasvotkṛṣṭavivarjitam . atha kiṣkuśatānyaṣṭau prāhurmukhyaṃ niveśanam . nagarārdhañca viṣkambhaṃ sveṣṭaṃ grāmaṃ tato'rdhataḥ . nagarārdhamitaṃ kheṣṭaṃ kheṭād grāmo'rdhayojanaḥ . dvikrośaṃ paramā mīmā kṣetramīmā caturdhanuḥ . triṃśaddhanūṃṣi vistīrṇo deśamārgastu taiḥ kṛtaḥ . viṃśaddhanurgrāmamārgaḥ sīmāmārgā daśaiva tu . dhanūṃci dūśa vistīrṇaḥ śrīmānrājapathaḥ kṛtaḥ . nṛvājirathatāgānāmasambāthaṃ susañcaraḥ . dhanūṃṣi caiva catvāri śākhā rathyāstu nirmitāḥ . trikarāścoparathyāstu dvikarāpyuparathyikā . jaṅghāpathāścatuṣpādāstripādasya gṛhāntaram . vṛtīpādastvardhapādaḥ prāgvaṃśapādakaḥ smṛtaḥ devī pu° . nagarasanniveśaśabde dṛśyam . nagaranirmāṇakālaśca sthirarāśigate bhānau candre ca sthirabhodaye . śuddhe kāle dine caiva nagaraṃ kārayennṛpaḥ jyo° sanagaraṃ nagarandhrakaraujasaḥ raghuḥ . nagare kākaḥ pātre sami° 7 ta° sa° . nagarakāka nagara sthite kākatulyācāravati evaṃ 7 ta° . nagaravāyasa tatrārthe buktarohyā° tayorādyudāttatā .

nagarakīrtana na° nagare harernāmakīrtanam . nagare bhramaṇena harināmakīrtane nācāro nādhikāro vā na sthāna niyamastathā . grāme vā nagare sādhurvane vā kīrtayeddharim harināmamāhātmye .

nagaraghāta pu° nagaraṃ hanti amanuṣyakartṛkatvena ṭakaṃ bādhinvā aṇ upasa° . 1 hastini gaje si° kau° . hana--bhāve ghañ 6 ta° . 2 nagarasthalokasya hanane ca .

nagaramardin tri° nagaraṃ mṛdnāti mṛda--ṇini 3 ta° . 1 nagarāvamardake 2 mattagaje pu° . tataḥ bāhvā° apatyādau iñ . nāgaramardini tadapatyādau .

nagaramārga pu° 6 ta° . rājamārge tatkaraṇaprakārādi auśanasanīti pariśiṣṭe uktaṃ yathā rājamārgāstu kartavyācaturdikṣu nṛpālayāt . uttamo rājamārgastu triṃśaddhastamitā bhavet . madhyamo ṣiṃśatikaro daśapañcakaro'dhamaḥ . paṇyamārgāstathā caitye puragrāmādiṣu sthitāḥ . karatrayātmikā padyā vīthiḥ pañcakarātmikā . mārgo daśakaraḥ prokto grāmeṣu nagareṣu ca . prākpaścāddakṣiṇodaksthān grāmamadhyāt prakalpayet . puraṃ dṛṣṭvā rājamārgān subahūn kalpayennṛpaḥ . na vīdhiṃ na ca padyāṃ hi rājadhānyāṃ prakalpayet . ṣaḍyojanāntare'raṇye rājamārgantathottamam . kalpayed madhyamaṃ madhye tayormadhye tathā'dhamam daśahastītmakaṃ nityaṃ grāme grāme niyojayed . kūrmapṛṣṭhā mārgabhūmiḥ kāryā grāmyaiḥ supetukā . kuryānmārgān pārśvakhātān nirgamārthaṃ jalasya ca . rājamārgamukhāni syurgṛhāṇi sakalānyapi . gṛhapūrve sadā vīthiṃ malanirharaṇasthalam . paṅktidvayagatānoha gṛhāṇi kārayet tathā . bhārgān sudhākarkarairvā ghaṭitān prativatsaram . abhiyuktaniruddhairvā kuryādgrāmajanairnṛpaḥ . grāmadvayāntare caiva pāntraśālāṃ prakalpayet . nityaṃ sammārjitāṃ caiva grāmapaiśca sugopitām . tatrāgataṃ tu saṃpṛcchet pānyaṃ śālādhipaḥ sadā . prayāto'si kutaḥ syānāt kva gamityasi tat vada . sasahāyo'sahāyo vā saśastraḥ kimabāhanaḥ . kā jātiḥ kiṃ kulaṃ nāma sthitiḥ kutrāsti te ciram . iti pṛṣṭvā likhet sāyaṃ śastraṃ tasya pragṛhya ca . sāvadhānamanā bhūtvā svāpaṃ kurvīta svāpayet . tatrasthān gaṇayitvā tu śālādvāraṃ pidhāya ca . saṃrakṣayed yāmikaistu prabhāte tān prabodhayet . ajānaravṛṣāśvoṣṭragajebhyaḥ kramato haret . bhṛtiṃ paṇārdhavṛddhyā tu rakṣārthaṃ mārgaśālayoḥ . śastraṃ dadyācca gaṇayet dvāramuddvāṭya mocayet . kuryāt sahāyaṃ sīmāntaṃ teṣāṃ grāmajanaṃ sadā .

nagarandhrakara pu° nagarasya krauñcasya randhraṃ karoti kṛ--ṭa 6 ta° . kārtikeye krauñcadāraṇaśabde dṛśyam . sanagaraṃ nagarandhrakaraujasaḥ raghuḥ .

nagarādisanniveśa pu° 106 a° agnipu° uktaprakāre nagarādisthāpane yathā īśvara uvāca nagarādikavāstuñca rājyādikavivṛddhaye . yojanaṃ yojanārdhaṃ vā tadardhaṃ sthānamāśrayet . abhyarcya vāstunagaraṃ prākārādyantu kārayet . īśāditriṃśatpadake pūrvadvāraṃ ca sūryake . gandharvābhyāṃ dakṣiṇe syādvāruṇe paścime tathā . saumyadvāraṃ saumyapade kāryā haṭṭāḥ suvistarāḥ . yenebhādi sukhaṃ gacchet kuryāddvāraṃ tu ṣaṭkaram . chinnakarṇaṃ vibhinnañca candrārdhvābhaṃ puraṃ na hi . vajrasūcīmukhaṃ neṣṭaṃ sakṛd dvitrisamāgamam . cāpābhaṃ vajranāgābhaṃ purārambhe hi śāntikṛt . prārcya viṣṇuharārkādīnnatvā dadyād baliṃ balī . āgneye svarṇakarmārān purakha viniveśayet . dakṣiṇe nṛtyavṛttīnāṃ veśyāstrīṇāṃ gṛhāṇi ca . naṭānāñcakrikādīnāṃ kaivartā deśca nairṛte . rathānāmāyudhānāñca kṛpaṇānāñca vāruṇe . śauṇḍikāḥ karmādhikṛtā vāyavye parikarmiṇaḥ . brāhmaṇā yatayaḥ siddhāḥ puṇyavantaśca cottare . phalānnādivikrayiṇa īśāne ca vaṇigjanāḥ . pūrvataśca balādhyakṣā āgneye vividhaṃ balam . strīṇāmādeśino dakṣe kāṇḍīrānnairṛte nyaset . paścime ca mahāmātyān koṣapālāṃśca kārukān . uttare daṇḍanāthāṃśca nāyakadvijasaṅkulān . pūrvataḥ kṣatriyān dakṣe vaiśyān śūdrāṃśca ṣaścime . dikṣuvaidyān vājinaśca balāni ca caturdiśam . pūrveṇa suraliṅgādīn śmaśānādīni dakṣiṇe . paścime godhanādyañca kaṣikartṝṃstathottare . nyaset mlecchāṃśca koṇeṣu grāmādiṣu tathā sthitim . śriyaṃ vaiśravaṇaṃ dvāri pūrve tau paśyatāṃ śriyam . devādīnāṃ paścimataḥ pūrvāsyāni nṛhāṇi hi . pūrvataḥ paścimāsyāni dakṣiṇe cottarānanān . nākeśaviṣṇvādidhāma rakṣārthaṃ nagarasya ca . nirdaivatantu nagaragrāmadurgagṛhādikam . bhujyate tat piśācādyairogādyaiḥ paribhūyate . nagarādi sadaivaṃ hi jayadaṃ bhuktimuktidam . pūrvāyāṃ śrīgṛhaṃ proktamāgneyyāṃ vai mahānasam . śayanaṃ dakṣiṇasyāntu nairṛtyāmāyudhāśrayam . bhojanaṃ paścimāyāntu vāyavyāṃ dhānyasaṅgahaḥ . uttare dravyasaṃsthānamaiśānyāṃ devatāgṛham . catuḥśālaṃ triśālaṃ vā dviśālaṃ caikaśālakam . catuḥśālagṛhāṇāntu śālālindakabhedataḥ . śatadvayantu jāyante pañcāśat pañca teṣvapi . triśālāni tu catvāri dviśālāni tu pañcadhā . ekaśālāni catvāri ekālindāni vacmi ca . aṣṭāviṃśadalindāni gṛhāṇi nagarāṇi ca . caturbhiḥ saptabhiścaiva pañcapañcāśadeva tu . ṣaḍalindāni viṃśacca aṣṭābhirviṃśadeva hi . aṣṭālindaṃ bhavedevaṃ nagarādau gṛhādiṣu gṛhaśabde dṛśyam .

nagarādhyakṣa pu° nagare rājñā biyojitaḥ adhyakṣaḥ . rājñā niyojite nagararakṣārtham adhikāribhede nagare nagare vā syādekaḥ sarvārthacintakaḥ . uccaiḥ sthāne ghorarūpo nakṣatrāṇāmiva grahaḥ . bhavet, sa tān parikrāmet sarvāneva sabhāsadaḥ bhā° śā° 87 a° . 2 nagararakṣake ca ugraseno narapatirvasudevaśca bhārata! . nikṣiptau nagarādhyakṣau śeṣāḥ sarve vinirgatāḥ harivaṃ° 147 a° .

nagarīkāka puṃstrī nagaryāḥ kāka iva . vake trikā° striyāṃ jātitvāt ṅīṣ .

nagarottha tri° nagarāduttiṣṭhati ud + sthā--ka 5 ta° . 1 nagarotpanne 2 nāgaramustakavṛkṣe strī rājani° .

nagarauṣadhi(dhī) strī nagarajātā auṣadhiḥ . kadalyāṃ śabdaca° vā ṅīp .

nagāṭana puṃstrī nage vṛkṣe aṭanamasya . 1 vānare trikā° striyāṃ jātitvāt ṅīṣ . 7 ta° . 2 parvatavṛkṣayoraṭane gatau ca

nagādhipa pu° nagānāmadhipaḥ . 1 himālayaparvate jaṭādharaḥ . tasya tathātvam nagapatiśabde dṛśyam . 2 sumerau ca nagādhirājādayo'pyatra . himālayo nāma nagādhirājaḥ kumā° .

nagānikā strī dvitūryake gururyadā nagānikā bhavettadā ityuktalakṣaṇe caturakṣarapādake chandobhede .

nagāri pu° 6 ta° . parvatapakṣabhedakatvāt tadarau indre nagādvayo nāma nagārisūnuḥ bhā° vi° 39 a° .

[Page 3938b]
nagāśraya pu° nagaḥ parvataḥ āśrayo'sya . 1 hastikandavṛkṣe rājani° . 2 parvavṛkṣayorvāsini tri° .

nagendra pu° naga indra iva śreṣṭhatvāt . 1 himālaye 3 pagataśreṣṭhe ca raśmiṣvivādāya nagendrasaktām raghuḥ nānāceṣṭairjaladalalitainirviśestvaṃ nagendram (kailāsam) megha0

nagaukas pu° nago vṛkṣaḥ parvato vā okaḥ nivāsasthānamasya . 1 khagamātre amaraḥ . 2 sarabhe 3 siṃhe ca medi° . 4 kāke śabdaca° . 5 vṛkṣaparvatayorvāsini ti° .

nagna tri° onajī vrīḍe kartari kta tasya naḥ . 1 vivastre 2 kaṣāyavastra dhāriṇi kaupīnāvṛte muktakacche digambare jainabhede pu° nagnabhedamāha bhṛguḥ vikaccho'nuttarīyaśca nagnaścāvastra eva vā . śrautaṃ smārtaṃ tathā karma na nagnaścintayedapi . vikacchaḥ paridhānāsaṃvṛtakacchaḥ tathā ca yogiyājña valkyaḥ paridhānādbahiḥ kacchā nibaddhā hyāsurī bhavet smṛtiḥ vāme pṛṣṭhe tathā nābhau kacchatrayamudāhṛtam . ebhiḥ kacchaiḥ parīdhatte yo vipraḥ sa śuciḥ smataḥ baudhāyanaḥ nābhau dhṛtañca yadvastramācchādayati jānunī . antarīyaṃ praśastaṃ tadācchannamubhayostayoḥ ācāracandrikāyām . dvikacchaḥ kacchaśeṣaśca muktakacchastathaiva ca . ekavāsā avāsāśca nagnaḥ pañcavidhaḥ smṛtaḥ āhnikata° na nagnāṃ striyamīkṣeta puruṣaṃ vā kadācana . na ca mūtraṃ purīṣaṃ vā na vai saṃspṛṣṭamaithunam . nocchiṣṭaṃ saviśet gityaṃ na nagnaḥ snānamācaret . na gacchennna paṭhedvāpi na caiva svaśiraḥ spṛśet iti kūrmapu° 15 a° . 3 pāribhāṣikanagne ca yeṣāṃ kule na vedo'sti na śāstraṃ naiva ca śrutam . te nagnāḥ kīrtitāḥ sadbhisteṣāmannaṃ vigarhitam iti mārkaṇḍapu° sadācārādhyāyaḥ ṛjyajuḥ sāmasaṃjñeyaṃ trayī varṇāvṛtirdvijaḥ . etāmujjhati yo mohāt sa nagnaḥ pātakī smṛtaḥ . yastu saṃtyajya gārhasthyaṃ vānaprastho na jāyate . parivrāḍapi maitreya! sa nagnaḥ pāpakṛnnaraḥ iti viṣṇupu° 18 a° ityādinā paribhāṣitāḥ nagno muṇḍaḥ kapālena bhikṣārthaṃ kṣutpipāsitaḥ . andhaḥ śatrukulaṃ gacchet yaḥ sākṣyamanṛtaṃ vadet manunā anṛtasākṣyokteḥ phalaṃ nagnatādikamuktam .

nagnaṅkaraṇa na° anagnaḥ nagnaḥ kriyate'nena kṛ--khyun mum ca . anagnasya nagnatayā karaṇasādhane .

nagnajit pu° rājabhede nagnajinnāma kauśalya āsīdrājāti dhārmikaḥ . tasya satyā'bhavat kanyā nāmnā nāgnajitī nṛpa! bhāga 10 . 58 . 23 ślo° prītimanubhavasi nagnajitaḥ māghaḥ 2 vāstugranthakārake vidvadbhede ca nagnajitā tu caturdaśadairghyeṇa drāviḍaṃ kathitam āsyaṃ sakeśanicayaṃ ṣoḍaśadairghyeṇa nagnajit proktam vṛ° saṃ° 58 a° . nagnajito'pi rājabhede vaidehāmbaṣṭhakambojāstathā nagnajitāstu ye bhā° ka° 79 a° . tadapatye ba° va° . puṃyoge kekayītivat tadapatye'pi striyāṃ ṅīṣ . 3 satyabhāmāyāṃ kṛṣṇakalatrabhede strī kālindīṃ mitravindāñca satyāṃ nagnajitīṃ tathā harivaṃ° 148 a° . apatye aṇ ṅīp . nāgnajitītyapi satyabhāmāyāṃ darśitabhāgavataśloke udā° .

nagnamuṣita tri° muṣito nagnaḥ rājada° . dhanādyapaharaṇena nagnatāpanne ko nagnamuṣitaprathyaṃ bahu manyeta rāghavam bhaṭṭiḥ .

nagnambhaviṣṇu pu° anagnonagno bhavati bhū--cvyarthe khiṣṇuc mum ca . anagne nagne bhaviṣṇau . tatrārthe svukañ nagnambhāvuka tatrārthe tri° .

nagnahu(hū) pu° nagnaṃ hvayati karotyanena sevanāt hve--bā° ku kū vā . ṣaḍviṃśatidravyakṛte surāvīje kiṇve amaramālā ātithyarūpaṃ māsaraṃ mahāvīrasya nagnahuḥ yaju° 19 . 14 sarjatvagādiṣaḍviṃśativastūnyekīkṛtāli nagnahuḥ karkaḥ sarjādīni ca sarja 1 tvak 2 triphalā 5 śuṇṭhī 6 punarnavā 7 caturjātaka 11 pippalī 12 gajapippalī 13 vaṃśā' 14 pakā 15 vṛhacchatrā 16 citrake 17 ndravāruṇya 18 śvagandhā 19 dhānyaka 20 yavānī 21 jīrakadvaya 23 haridrādvaya 25 virūḍhayavavrīhaya 26 ekīkṛtā nagnahuḥ śaṣpatokmalājanagnahūṃ dakṣiṇadvāreṇāgnigṛhaṃ nītvā yaju° 19 . 1 mantre vedadī° .

nagnāṭa pu° nagna evāṭati aṭa--ac saha supā sa° . digambare muktakacche jainabhede halāyudhaḥ . svārthe ka aṭaṇvul vā . nagnāṭaka tatrārthe hārā° .

nagnikā strī nagnā + saṃjñāyāṃ kan . anāgatārtavāyām ajātarajaskāyāṃ striyām amaraḥ triṃśadvarṣo daśavarṣāṃ bhāryāṃ vindeta nagnikām bhā° anu° 45 a° .

naghamāra pu° naha--ka bā° hasya ghaḥ naghaṃ mārayati mṛṇica--aṇ . kuṣṭharoge trīṇi te kuṣṭha! nāmāni naghamāro naghāriṣo naghāyaṃ puruṣaḥ atha° 19 . 39 . 2 . evaṃ naghāriṣa naghāya ityapi tatrārthe

naghuṣa pu° nahuṣa + pṛṣo° . nahuṣanṛpe maitropa° .

naṅga pu° naṃ bandhaṃ gacchati gama--ḍa bā° mum ca . jāre upapatau jaṭā0

[Page 3939b]
naciketas pu° vājaśravasaḥ putre 1 ṛṣimede 2 agnau ca . uśan ha vai vājaśravasaḥ sarvavedasaṃ dadau tasya ha naciketānāma putra āsa kaṭhopa° sarve sāntā adantāḥ syuḥ ityukternacito'pyatrārthe mṛtyuproktāṃ nacito'tha labdhvā vidyāṃmetāṃ yogavidhiñca kṛtsnam kaṭhopa° upasaṃhāre . tavaiva nāmnā prathito'yamagniṃ sṛṅkāñcemāmanekarūpāṃ gṛhāṇa . etamagniṃ tavaiva nāmnā pravakṣyanti janāsaḥ iti ca kaṭhopa° tasmai mṛtyudattadvitīyavarakathane . yaevaṃ vidvāṃścinute naciketas kaṭhopa° . svārthe aṇ nāciketo'pyuktārthe triṇāciketastrayametad viditvā kaṭhīpa° triṇāciketastribhiretya sandhim kaṭhopa° chāyātapau brahmavido vadanti pañcāgnayo ye ca triṇāciketāḥ śā° bhā° dhṛtiśrutiḥ . sarvatra pūrvapadāt saṃjñāyāmiti pā° ṇatvam . nāciketaśca uddālakarṣeḥ putraḥ sa ca pitrā kāraṇāntarāt śapto yamalokaṃ gatvā punarāgataḥ ityādiḥ tatkathā bhā° ā° 71 a° nāciketopākhyāne dṛśyā . tena vājaśravasonāmāntaramuddālaka iti gamyate .

nacira na° naśabdena saha supā pā° sa° . śīghrakāle yathā nacirakālaṃ no niṣkṛtiḥ syāttrilokage bhā° ā° 96 a° yogayukto munirbrahma nacireṇādhigacchati . bhavāni nacirāt pārtha! mayyāveśitacetasām gītā . nañā samāse aciraityeva syāt . aciraśabde 83 pṛ° dṛśyam .

nacyuta tri° naśabdena saha supā pā° sa° . cyutabhinne mugdhabodhakārastu rātreḥ kṛti vibhāṣā pā° 6 . 3 . 72 sūtrāt vibhāṣānuvṛttiṃ manyamānaḥ nañī nalopaḥ 72 tasmāt nuḍaci 74 ityādi sūtrāṇyapi vibhāṣāparāṇīti abhisandhāya naño'nau vājjhasau sūtreṇa vibhāṣayā aci anādeśaṃ jhasi ca aityādeśaṃ vidadhau nabhrāḍityādi pā° 75 sūtrañca nañaḥ prakṛtivadbhāvavidhāyakaṃ nanalopādiniyamaparamiti tasyāśayaḥ . pāṇinīyāstu na vibhāṣāmanuvartayanti nāntarīyakādau tu naśabdenaiva samāsa iti pratipedire .

naja brīḍāyāṃ bhvā° ā° aka° seṭ . najate anajiṣṭa . nanāja nejatuḥ . īdit odicca nagnaḥ . aṇopadeśatvāt nimitte sati na ṇatvaṃ pranajati .

nañ aṃvya° na + vā° añ na ñit ñidanubandho naño nalopanuḍarthaḥ añitastu nanalopādi nāntarīyakanaikadhetyādi si° kau° nañabhāve 1 niṣethena svarūpārthe 2 'pyatikrame 3 . īṣadarthe 4 ca sādṛśye 5 tadviruddhatadanyayoḥ . 6 . 7 iti medinī niṣedhena kākvā niṣedhena svarūpārthe prakṛtārthe ityekam tenābhāvena na paunaruktyam . mathnāmi kauravaśataṃ samare na kopāt veṇī° . dvau nañau prakṛtamarthaṃ gamayataḥ yathā nāviṣṇuḥ kīrtayedviṣṇuṃ nāviṣṇurviṣṇumarcayet . nāviṣṇuḥ saṃsmaredviṣṇuṃ nāviṣṇurviṣṇumāpnuyāt iti mahābhāratam . asandehārthaṃ nañ pā° tatpuruṣonañkarmadhārayaḥ pā° nirdeśādvā padatve'pi na kutvam . tiṅi kṣepe pā° a pacasi jālma ityādau asamāse'pi naño nalopaḥ . masastādinañarthanirṇayādikaṃ vaiyākaraṇabhūṣaṇasāre yathā nañsamāse cāparasya prādhānyātsarvanāmatā . āropitatvaṃ nañdyotyaṃ nadvyaso'pyatisarvavat . nañsamāse aparasya uttarapadārthasya pradhānyātsarvanāmatā sidhyatīti śeṣaḥ . ata eva ārīpitatvameva nañdyotyamityabhyupeyamiti śeṣaḥ . asarvaityādāvāropitaḥ sarvaityarthe sarvaśabdasya pradhānyā'bādhātsarvanāmatā siddhyati . anyathā atisarvaityatreva sā na syāt . ghaṭonāstītyādāvabhāvaviṣayakabodhe tasya viśeṣyatāyāeva darśanāt . asmadrītyā ca sa ārthobodho mānasaḥ . tathā cānyathā'sarvasmai ityādyasiddhiprasaṅgaiti . atracāropitatvamāropaviṣayatvam āropamātraṃ vārtho viṣayatvaṃ saṃsargaiti niṣkarṣaḥ . dyotyatvoktirnipātānāṃ dyotakatvamabhipretya . ghaṭonāsti abrāhmaṇa ityādāvāropabodhasya sarvānubhavaviruddhvatvātpakṣāntaramāha . abhāvo vā tadartho'stu bhāṣyasya hi tadāśayāt . viśeṣaṇaṃ viśeṣyobā nyāyatastvavadhāryatām . tadarthonañarthaḥ arthapadaṃ dyotyavācyatvapakṣayoḥ sādhāraṇyena kīrtanāya . bhāṣyasyeti . tathāca nañsūtre mahābhāṣyam . nivṛttapadārthakaḥ iti . nivṛttaṃ padārtho yasya napuṃsake bhāve ktaḥ pā° iti kta abhāvārthakaityarthaḥ . yattu nivṛttaḥ padārthoyasminnityarthaḥ sādṛśyādinādhyāropitabrāhmaṇyāḥ kṣatriyādayo'rthā yasyetyarthaḥiti kaiyaṭaḥ tanna āropitabrāhmaṇyasya kṣatriyāderanañvācyatvāt . anyathā sādṛśyāderapi vācyatāpatteḥ . yattūktaṃ tatsādṛśyamamābhāvaśca tadanyatvaṃ tadalpatā . aprāśastyaṃ virodhaśca nañarthāḥ ṣaṭ prakīrtitāḥ iti paṭhitvā abrāhmaṇaḥ apāpam anaśvaḥ anudarā kanyā apaśavovā anyego'śvebhyaḥ adharma ityudāharanti tattvārthikārthamabhipretyeti spaṣṭamanyatra . viśeṣaṇamiti pratiyoginīti śeṣaḥ . tathā ca sarvapade sarvanāmasaṃjñā . anekamanyadārthe pā° sevyate'nekayā sannatāpāḍayā ityādāvekaśabdārthaprādhānyādekavacananiyamaḥ . avrāhmaṇa ityādāvuttarapadārthaprādhānyāttatpuruṣatvam, atvaṃ bhavasi anahaṃ bhavāmītyādau puruṣavacanā divyavasthā copapadyate anyathā tvadabhāvomadabhāvaitivadabhāvāṃśe yuṣmadasmadoranvayena yuṣmatsāmānāvikaraṇyasya tiṅkṣvasattvātpuruṣavyavasthā na syāt . asmanmate ca bhedapratiyogitvadabhinnāśrayikā bhavanakriyetyanvayātsāmānādhikaraṇyaṃ nānupapannamiti bhāvaḥ . viśeṣyoveti pratiyogina iti śeṣaḥ . ayaṃ bhāvaḥ . gauṇatve'pi nañsamāse etattadoḥ sulopo'koranañsamāse halīti pā° jñāpakātsarvatāmasaṃjñā nānupapannā . asaḥ śiva ityatra sulopavāraṇāyānañsamāsa iti hi viśeṣaṇam . naca tatra tacchabdasya sarvanāsatāsti gauṇatvāt . akīrityakajvyāvṛttyā sarvanāmnoreva tatra grahaṇalābhāttathācānañsamāsa iti jñāpakaṃ suvacam . anekamanyapadārthe pā° ityādāvekavacanaṃ viśeṣyānurodhāt . subāmantrite parāṅgavat svare pā° ityato'nuvartamānasuvgrahaṇāt viśeṣyamekavacanāntameva . kiñcānekaśabdāt dviṣacanopādāne bahūnāṃ, bahuvacanopādāne dvayoḥ bahuvrīhirna sidhyedityubhayasaṃgrahāyaikavacanaṃ jātyabhiprāyamautsargikaṃ vā . sevyate'nekayetyatrāpi yoṣayeti viśeṣyānurodhātpratyekaṃ sevanānvayabodhanāya caikavacanaṃ na tūttarapadārthaprādhānyaprayuktam . ataeva patantyaneke jaladherivīrmaya ityādikamapi sūpapādam . atvaṃ bhavasītyādau yuṣmadasmadbhinne lakṣaṇā nañ dyotakaḥ tathā ca bhinnena yuṣmadarthena tiṅaḥ sāmānādhikaraṇyātpuruṣavyavasthā . tvadbhinnābhinnaśrayikā bhavanakriyeti śārbdabodhaḥ . evaṃ na tvaṃ pacasi ityatra tvadabhinnāśrayakapākānukūlabhāvanābhāvaḥ ghaṭonāstītyatra ghaṭābhinnāśrayakāstitvābhāva iti rītyā bodhaḥ asamastanañaḥ kriyāyāmevānvayāt . sacābhāvo'tyantābhāvatvānyogyābhābatvarūpeṇa śakyaḥ tattadrūpeṇa bodhādityādyanyatra bistaraḥ .
     śabdacintāsaṇau tu abhāvaeva nañī mukhyārtha iti samarthitam yathā nañsamāse'brāhmaṇamānayetyatra paryudāse pūrvapade nañyuttarapadārthasambandhini kṣatriye lakṣaṇā aghaṭaḥ paṭa ityādau prasajyapratiṣeṣārthe nañi sāmānādhikaraṇyādabhābavallakṣaṇā vyāse'pi na ghaṭaḥ paṭaityādau yathā śuklapaṭaḥ ityatra śuklavallakṣaṇā . na pacatītyādau kriyāsambandhe, bhūtale na ghaṭaityādau prasajyapratiṣedhe naño mukhyārthatā, suvantasambandhe'pi na samāsaḥ vibhābhādhikārādvikalpena samāsānuśāsanāt . yajatiṣu yeyajāmahaṃ karoti nānuyājeṣvityatra paryudāse nañ, tenāyamarthaḥ yajatiṣu nānuyājeṣu anuyājavyatirikteṣu yejāmahe iti mantraṃ karoti . atha nānuyājeṣvityatra na paryudāse nañ tadā hi padadvayasyānyaparatvaṃ syāt samāsāpattiśca tasmādanuṣaṅgāt karotinā naño'nvayāt prasajyapratiṣedhaḥ tenānuyājeṣu ye yajāmahe iti mantraṃ na karotītyarthaḥ evañca nānuyājeṣviti padadvayasya nānyaparatā na vā naño mukhyārthatyāgaḥ . samāsābhāve na sādhutā ceti cet na samāsasyānityatvāt mānuyājeṣviti vākye paryudāse nañ . na caivaṃ vākyavṛttipadasthanaño'nyaparatvābhāvaḥ gaurvāhika ityādau vākye'pi gavādipadasyānyaparatvāt . yadi na prasajyapratiṣedhe nañ tadā mantravidhāyakatanniṣedhayorviruddhārthatvena vākyamedāpattiḥ tasmāt pratītaikavākyatvabalāt ekavākyatve sambhavati vākyabhedasyānyayyatvāt nañpade lakṣaṇā kalpyate na tu nañpadamukhyarthānurodhādekavākyatvatyāgaḥ na hi padārthā'nurodhena vākyārthakalpanā kintu vākyārthā'nurodhāt padārthakalpanā napadañca kevalaṃ nāstyeva nañpadādeva sarvatra samāsānityatvena prayogopapatteḥ anyathā prasajyapratiṣedhe nañ na syādeva napadenaiva caritārthatvāt amānīnā ityapadameva niṣedhavācakaṃ samāsavākyabhedena naño dvaividhyādvā tathābhidhānam . abhāvamātraṃ nañorthaḥ iti nañvāde śiromaṇinoktaṃ yathā
     (1) saṃsargābhāvo'nyo'nyābhāvaśca naño'rthaḥ .
     (2) tatracānvayitāvacchedakāvacchinnapratiyogitākatvaṃ vyutpattibalasiddham
     (3) nīlaghaṭavati ghaṭo nāstīti nīlo ghaṭo na ghaṭa ityādyavyavahārāt iha pītaghaṭavati na nīlaḥ ghaṭaḥ, pīto ghaṭo na nīlaghaṭa ityādi vyavahārācca .
     (4) pratiyogyamāvānvayau ca tulyayogakṣemau tena yatpadopasthāpitasya pratiyogino'nuyoginyādhārādheyasambandhe naivānvathabodhaḥ tatra tatsasargābhāvasyāpi . yathā pacati caitro na patrati caitraḥ . caitrasyedaṃ nedaṃ caitrasya ityādi .
     (5) tiṅādyarthasya kṛtyādeḥ prathamāntapadopasthāpite eva tatra yathaiva, tadabhāvasyāpi tathā .
     (6) ṣaṣṭhyādeva caitrādinirūpitaṃ khatvādikagartho na taściṣṭhaṃ svāmitvādi tasya dhanādyavṛttitvena caitrīye'pi dhane nedaṃ caitrasyeti prasaṅgāt nirūpakatvādeḥ sambandhasya pratiyogitānavacchedakatvādeṣā dik .
     (7) yatra cādhāradheyabhāvo na sambandhamaryādālabhyastatrānuyogini saptamyapekṣā . yathā bhūtale ghaṭo na bhūtale ghaṭa ityādi tatra ca tātparyavaśāt kvacit bhūtalādau ghaṭābhāvaḥ kvacicca ghaṭādau bhūtalavṛttitvābhāvaḥ pratīyate .
     (8) ataeva pṛthivyāṃ gandho na jale ityādau pratīterekaviśeṣyakatvānubhavaḥ .
     (9) kecittu sarvatra viśeṣye viśeṣaṇasyābhāvo nañā pratyāyyate ataeva bhūtale ghaṭo nāstītyādau vacanaikyaniyamaḥ iti prāhuḥ .
     (10) tairna jātau sattetyatra gatiścintanīyā jātisamabetatvasyāprasiddhatvāt sambandhāntareṇa jātivṛttitvasya sattāyāmapi sattvāt .
     (11) saptamyarthānvitābhāvasya viśeṣaṇatayā pratiyoginyanvayaḥ ityapi kaścit . yatra viśeṣaṇaviśeṣyayorabhedenānvayo vyutṣannastatrānyonyabhāvo nañā bodhyate . yathāyaṃ ghaṭo nīlo nāyaṃ ghaṭo nīla iti . tatra ca viśeṣaṇaviśeṣyayoḥ samānavibhaktikatvaṃ niruddhavibhaktikatvaviraho vā tantram .
     (12) ataeva yajatiṣu ye yajāmahaṃ kuryānnānuyājeṣvityādau ekavākyatvānurodhāt
     (13) ye yajāmahamityāderanuṣaṅgagauravācca yajatiṣvanuyājabhedo bodhyate .
     (14) viśeṣaṇavibhaktistu prayogasādhutvārthā .
     (15) nāmārthayorbhedenānvayabogha eva prakārībhūtavibhaktyārghopasthitestantratvāt lāghavena tayoranvayamātra eva tathātvam .
     (16) viśeṣaṇavibhaktistvabhedārthikā .
     (17) nīlotpalaṃ citragurityādau luptāyā vibhakteranusandhānamiti mate--
     (18) na rājña ityatra ṣaṣṭhyarthasya svatvasyevātrāpi saptamyarthasya tayorabhedasyābhāvo bodhyatām .
     (19) yattu karaṇaniṣedhevikalpāpatteḥ medaparateti tadasat
     (20) viśeṣaniṣedhe sāmānyavidhestaditaraparatāyāḥ brāhmaṇebhyo dadhi dātavyaṃ na kauṇḍinyāya dātavyamityādau vyutpattisiddhatvena vikalpānavakāśāt .
     (21) na ca tatrāpi kauṇḍinyabhedo bodhyaḥ kauṇḍinyapadasya viruddhaikavacanāvaruddhatvāt .
     (22) na khalu mahato rājño na mahato rājña ityatreva mahatāṃ rājñī na mahatāṃ rājña ityatrāpi rājani mahadabhedābhedau pratīyete ekonadbhāvityādivat kathañcit tatsamarthane'pi dvitīyasya dātavyamityasyānanvayaprasaṅgāt .
     (23) ataeva rātrau śrāddhaṃ na kurvītetyādau karaṇaniṣedhe'pi na vikalpāvakāśaḥ .
     (24) na hi tatrāpi rātrītaraparatā,
     (25) rātribhinne śrāddhavidhāvapi amāvasyāyāṃ pitṛbhyodadyādityādau rātrau śrāddhaprasakterdurvāratvāt .
     (26) na khalu kriyārahitamapi śrāddhavidhāyakaṃ vākyāntaramapi yenedaṃ tena samamekavākyatāmāsādayet .
     (27) nāpīdaṃ nānuyājeṣvitivat pṛthak kriyārahitam .
     (28) atha rātrau śrāddhasya prasaktau vikalpāpattiḥ aprasaktau kathaṃ niṣedhaḥ prasaktaṃ hi pratisidhyate iti cet sādhīyānayaṃ mantrapāṭhaḥ hṛde dahano nāstītyādau śābdabodhe'pi paraprayatnena tatra dahanaprasaktirupādīyet .
     (29) niṣedhavidhervaiyarthyamiti cet tātparyānavabodhāt rātriśrāddhakaraṇavāraṇasya tadarthatvāt .
     (30) ekaviṣayatayā punarananyagatyā ṣoḍaśigrahaṇāgrahaṇayorvikalpaḥ .
     (31) tatra ca ṣoḍaśigrahaṇaṃ neṣṭasādhanamityādikaṃ nārthaḥ grahaṇavidhivirodhāt api tu ṣoḍaśigrahaṇābhāva iṣṭasādhanamityādi .
     (32) vyutpannaśca nañ samabhivyāhṛtadhātyarthasyābhāve'pi vibhaktyarthānvayaḥ .
     (33) ataeva prābhākarāḥ na kalañjaṃ bhakṣayediti śruteḥ kalañjabhakṣaṇābhāvaviṣayakaṃ kāryamarthamāhuḥ .
     (34) niyamastu tātparyavaśāt .
     (35) mukhyaphalājanakatve'pi cāṅgasya paramāpūrvarūpeṣṭasādhanatvamaviruddham .
     (36) grahaṇavidhyanyathānupapattyā ca ṣoḍaśigrahaṇādatiśayitaṃ paramāpūrvaṃ tasmāccātiśayitaṃ mukhyaṃ phalaṃ kalpyate iti sarvasamañjasam .
     (37) pratiyogyanuyogibhāvaḥ pratiyogyanuyogirūpābhāvādhikaraṇayo rādhārādheyabhāvaśca sambandhavidhayā bhāsate .
     (38) nipātātiriktasthala eva prātipadikārthayorbhedenānvaye prakārībhūtavibhaktyarthopasthitestantratvāt .
     (39) ataeva ivādyarthānvaye na ṣaṣṭhyādyapekṣā
     (40) aghaṭaṃ mūtalam asamodeśa ityādau samāse sāmānādhikaraṇyādyanurodhāt naño'bhāvavatparatā .
     (41) kecittu pratiyogipadottarasya supaḥ pratiyogitvam
     (42) anuyogitvaṃ vā nañuttarasya cādhikaratvaṃ vārthaḥ
     (43) naño vā'bhāvavati lakṣaṇā .
     (44) vibhaktyarthānuyogisamānavibhaktikārthayoranyonyābhāvasaṃsargābhāvabodhane naño'sāmarthyam .
     (45) tena na pacati na rājña ityādau kṛtyāderanyo'nyābhāvo bhūlalaṃ na ghaṭa ityādau ghaṭādeḥ saṃsargābhāvo na pratīyate ityāhuḥ . asya gadādharādivyākhyātṛsammato'yamarthaḥ . abhāvatvam anyonyābhāvatvañca nañpadaśakyatāvacchedakam . abhāvatvaṃ ca dhvaṃsādisādhāraṇamakhaṇḍopādhiḥ evamanyonyābhāvatvamapi tadetat gadādharādibhiḥ samarthitaṃ yathā
     (1) atha ghaṭo nāstītyādivākyād ghaṭatvādirūpasāmānyadharmāvacchinnapratiyogitākatvabodhane tacchūnyayordhvaṃsaprāgabhāvayoranvayitāvacchedakāvacchinnapratiyonitākatvaviraheṇāpratyayād dhvaṃsaprāgabhāvasādhāraṇyaṃ nañapadaśakterna sambhavatīti cet na dhvaṃsaprāgabhāvayoratyantābhāvavirodhitāmate antarā śyāme raktaṃ rūpaṃ nāstītyādivyavahārānurodhena dhvaṃsa prāgabhāvayorapi samayaviśeṣāvacchedena sāmānyāvacchinnapratiyonikatvopagamasyābaśyakatvāt tayorapi nañā pratipādanāt vyutpattivirodhena tayostenāpratipādane'pi sadā tanatvaghaṭitātyantābhāvatvāpekṣayā dhvaṃsādisādhāraṇābhāvatvasya lāghavena sadātanabhāvarūpābhāvābhāvasādhāraṇyāmurodhena pravṛttinimittatayā tayorapi nañpadavācyatvā napāyāt . na cātyantābhāvatvamakhaṇḍadharmāntaraṃ anuyogitā viśeṣarūpaṃ vā na sadātanatvaghaṭitamiti na gauravādikamiti vācyaṃ tādṛśadharmāntare mānābhāvāt tadvyaktirnāstītyādi vākyāttattadvyaktitvāvacchinnapratiyogitākayordhvaṃsaprāgabhāvayorbodhanācca dhvaṃsaprāgabhāvasādhāraṇaśakterāvaśyakatvāt . na ca dhvaṃsaprāgabhāvayoratyantābhāvavirodhasyāprāmāṇikatayā tadvyaktitvāvacchinnadhvaṃsasyādyadhikaraṇe tādṛśātyantābhāvasattvāt sa eva uktabākyāt pratīyata iti vācyaṃ dhvaṃsādyadhikaraṇe tādṛśātyantāmāvasyāprāmaṇikatvāt gadādharaḥ . evam anyonyābhāvatvamapyakhaṇḍopādhiḥ . na tu tādātmyasambandhāvacchinnapratiyogitākābhāvavatvam . tattatsaṃyogitādātmyasya saṃyogarūpatayā saṃyogino'tyantābhāve'tivyāpteḥ . sambandhavidhayā tādātmyaniṣṭhāvacchedakatāyāniveśe'pi saṃyogasambandhāvacchinnasaṃyogāvacchinnapratiyogitākābhāve'tivyāpterduṣpariharaṇāditi vastutastu anyonyāmāvasya pratiyogitāvacchedakasambandhe mānābhāvena tādātmyasya tatpratiyogitāvacchedakasambandhatvābhāvāttādṛśalakṣaṇamasambhavaduktikameva . na caivamabhāvamātrasyaiva pratiyogitāvacchedakasambandhasadbhāve pramāṇābhāva iti vācyam . atyantābhāvasya pratiyogitāvacchedakasambandhānaṅgarīkāre bādhabuddhipratibadhyatāvacchedakanirvacanānupapatteḥ . tathāhi ghaṭābhāvaprakārakajñānasya pratibadhyatāvacchedakaṃ hi na ghaṭaprakārakajñānatvam . ghaṭābhāvavattājñānakāle kadācit kena cit sambandhena dhaṭaprakārakajñānamutpadyate kenacit sambandhena tanneti niyamānupapattestathāca tādṛśaniyamānurodhena tena sambandhena tatprakārakabuddhiṃ prati tatsambandhāvacchinnatanniṣṭhapratiyogitākābhāvavattānirṇayasya pratibandhakatāyā avaśyavaktavyatvenātyantābhāvapratiyogitāvacchedakasambandhasiddhiḥ . na caivamanyonyābhāvasyāpi tatsiddhau yuktistulyeti vācyam . ghaṭatvaprakārakabuddhiṃ prati ghaṭānyonyābhāvattānirṇayasyaiva virodhitvakalpanena sāmañjasye vinānyonyābhāvapratiyogitāvacchedakasambandhaṃ pratibadhyapratibandhakabhāvānupapattirūpabādhakābhāvena yukterataulyāt . nanūbhayadharmasya nañśakyatāvacchedakatve gauraveṇa lāghavādabhāvatvarūpaikadharmasyaiva tadavacchedakatvasvīkāra ucita iti anyonyābhāvaśce tyādi grantho'lagnaka iti cenna . ghaṭo nāstītyādau saṃsargābhāvatvaprakārakabodhānubhavānurodhena ghaṭaḥ paṭo netyādau tvanyonyābhāvatvaprakārakabodhānubhavānurodhena ca tathoktatvāt raghudevaḥ .
     (2) tatra ceti tatra nañarthe saṃsargābhāve bhede ca anvayitāvacchedakāvacchinnapratiyogitākatvamiti yena rūpeṇa pratiyogino'bhāvāṃśe viśeṣeṇatā taddharmaparyāptaprayogitāvacchedakatākatvam . vyutpattibalatabhyamiti apadārtho'pi tadrūpāvacchinnopasthāpakaśabdaviśeṣasamabhighyāhārarūpākāṅkṣābalāt pratiyogisaṃsargavidhayā labhyamityarthaḥ . thaṭatvādyavacchinnapratiyogitākatvañca ghaṭatvādyavacchinnapratiyogitā nirūpitatvaviśeṣitā anuyogitā sā ca ghaṭādirūpaviśeṣaṇapratiyogiketi tatsambandhatayā bhāsate nañpadārthatāvacchedakānuyonitāyā ghaṭāderanvayopagame tu tatra tādṛśapratiyogitānirūpitatvameva sambandhaḥ ghaṭādiniṣṭhapratiyogitāpratiyogikanirūpyatvaṃ ghaṭādirūpapratiyogi pratiyogikamapi iti tasya ghaṭādisambandhatā gadādharaḥ .
     (3) anvayitāvacchedakāvacchinnatvāviśeṣitāyāḥ pratiyogitāyāḥ nañpadārthe saṃsargābhāve pratiyogisambandhatvopagame bādhakaṃ darśayati nīlaghaṭavatīti na ghaṭa iti ityādya vyavahārāt ityanena sambadhyate . tādṛśyāḥ pratiyogitāyā nañarthe bhede pratiyogisambandhatve bādhakamāha nīlo ghaṭa iti avyavahārāditi vyavahārasya pramāṇatvābhāvādityarthaḥ śuddhapratiyogitāyāśca sambandhatve abādhitaviśeṣāntarābhāvabodhakatayā tattadvākyānāṃ prāmāṇyasya durvāratayā vyutpannairapi tathā prayujyeteti bhāvaḥ . tadrūpaviśiṣṭapratiyogiviśeṣite dharmiṇi śuddhatadrūpaviśiṣṭapratiyogiviśeṣitadharmiṇi śuddhvatadrūpaviviṣṭapratiyogiviśeṣitasaṃsargābhāvasya tadrūpaviśiṣṭe pratiyogini śuddhatadrūpāvacchinnapratiyogiviśeṣitabhedasya ca bodhane naño'sāmarthyopagamena darśitaprayogavāraṇasambhave'pi vastugatyā nīlaghaṭavati nīlaghaṭādau atra na ghaṭaḥ ityādiprayogasya prāmāṇyaprasaṅgo durvāra iti bodhyam gadādharaḥ .
     (4) evaṃ bhūtale na ghaṭa ityādau bhūtalādau ghaṭasaṃsarnābhāvādhikaraṇatāvad ghaṭabhedādhikaraṇatā kuto na pratīyate ityata āha pratiyogthabhāvānvayau ceti adhikaraṇe ityādiḥ abhāvapadaṃ saṃsargābhāvaparaṃ tathā cādhikaraṇe yādṛśapadopasthāpyasya pratiyoginaḥ pratiyogitāvacchedakasambandhasya bhānaṃ yādṛśañca adhikaraṇabodhakaṃ yādṛśapadasamabhivyāhārasāpekṣaṃ ca tādṛśapadopasthāpyapratiyogyanvitābhāvasyāpi adhārādheyabhāvarūpasambandhasya bhānaṃ tādṛśam adhikaraṇabodhakaṃ tādṛśabodhakapadasāpekṣañcetyarthaḥ . anuyogini yādṛśapadopasthāpye ityādiḥ ādhārādheyabhāvasambandhenānvaya iti ādhārādheyabhāvaniyāmakapratiyogitāvacchedakasambandhasya saṃyogādeḥ saṃsargamaryādayā bhānamityarthaḥ tatsaṃsargābhāvasyāpi tatheti . tatpadopasthāpyapratiyogiviśeṣitatatsambandhāvacchinnābhāvasyāpi adhāratāsambandho'pi tādṛśapadopasthāpye anuyogini sambandhamaryādayā bhāsate ityarthaḥ gadādharaḥ .
     (5) tiṅādyarthasyeti naño'sattva ityādiḥ ādipadāt supparigrahaḥ kṛtyāderityādinā tiṅrthāśrayatvādeḥ suvarthasvatvādeśca parigrahaḥ . prathamāntapadopasthāpyasya viśeṣyatāniyāmakatvābhidhānaṃ tiṅpratyaye caitrasya dhanaṃ paśyatītyādau dvitīyādyantapadopasthāpyenāpi dhanādinā ṣaṣṭhyādyarthasvatvānvayāt suvarthaviśeṣyatayā'nvaye prathamāntapadopasthāpyatvasyāniyāmakatvāt supaśca kārakapadottarasya yo'rthastadviśeṣyatve dhātūpasthāpyatvaṃ niyāmakaṃ śeṣaṣaṣṭhyarthasya viśeṣyatve ca prātipadikopasthāpyatvaṃ pratyayānyopasthāpyatvaṃ vā, guru vipratapasvidvargatānāṃ pratikurvīta ityādau pratīkārādikriyāyāmapi tadanvayāt . upapadavibhaktayaśca yadyatpadayoge yāyā vihitāstattadarthaviśeṣyatve tattatpadopasthāpyatvaṃ, yathā caitrādanya ityādāvanyādipadaprayoge'nuśiṣṭānāṃ pañcamyādīnāmarthasya pratiyogitvāderviśeṣyatve anyatvādiniṣṭhe anyādipadopasthāpyatvaṃ, (tantram) tatretyanuyoginītyarthaḥ tathā ādhārādheyatāsambandhenānvayaḥ ityarthaḥ . tadabhāvasyāpi tiṅādyupasthāpitakṛtyādyabhāvasyāpi tatra tathā pradhamādyantapadopasthāpye ādhārādheyabhāvasambandhenānvaya ityarthaḥ . na pacati caitreṇetyāditaścaitrādau nañarthasyābhāvasya viśeṣaṇatvenānanvayāt caitreṇa pākakṛtiri tyatreva caitreṇa pacatītyāditaścaitrādivṛttitvaprakāreṇa pākakṛtyādyabhāvasyābodhācceti bhāvaḥ gadādharaḥ .
     (6) caitrasya dhanamityādau ṣaṣṭhyādyarthaḥ svāmitvādikaṃ tacca prakṛtyarthacaitrādiviśeṣaṇatayā bhāsate svāmitvaprakāreṇa caitrādereva dhanādau svatvādisambandhenānvayaḥ vibhaktyarthaviśeṣyatāpannaprātipadikārthasya prātipadikārthe sākṣādapi bhedānvayaboghopagamāt nāmārthayorbhedenānvaye prakārībhūtavibhaktyarthopasthitestantratvāt . atha vā ṣaṣṭhyādyarthaḥ svāmitvādikaṃ prakṛtyarthaviśeṣyatayaiva bhāsate dhanādestadanāśrayatve'pi tannirūpakatayā nirūpakatāsambandhena tatra tadanvaya iti prācāmmataṃ dūṣayati ṣaṣṭhyādeśceti ādipadāt dvitīyātṛtīyāparigrahaḥ . caitrādinirūpitamiti . svāmitvādikamityādinā karmavattvakriyājanyatvādiparigrahaḥ nirūpitatvasambandhena caitrādirūpaprakṛtyarthānvayītyarthaḥ . tanniṣṭhamiti āśrayatāsambandhena viśeṣaṇatayā caitrādyanvayi ādheyatāsambandhena caitrādirūpaviśeṣaṇenānvayi vetyarthaḥ . svāmitvamityādinā kartṛtvakarmatvādiparigrahaḥ . tasyeti caitrasya caitraniṣṭhasvāmitvādeścetyarthaḥ . dhanādyavṛttitveneti . vṛttyaniyāmakasvatvanirūpakatvādisambandhena dhanādisambandhatve'pi dhanādyavṛttitayetyarthaḥ . dhanādau āśrayatāsambandhena caitrādestanniṣṭhasvāmitvādeścābhāvasattveneti śeṣaḥ iti prasaṅgāt bhavanmate avādhitatādṛśacaitrādyabhāvabodhakasya ityādiprayogasya prāmāṇyaprasaṅgāt . nanu svāmitvādeḥ prakṛtyarthaviśeṣyatāpakṣe stāmitvādernirūpakatāsambandhāvacchinnābhāvasyeva prakṛtyarthaviśeṣaṇatāpakṣe tadviśiṣṭaprakṛtyarthacaitrādeḥ svatvādisambandhāvacchinnābhāvasya nañā pratyāyanopagamānna tatrātiprasaṅgāvakāśaḥ tādṛśābhāvasya dhanādau bādhāt ityata āha nirūpakatvāderiti ādipadāt svatvādiparigrahaḥ . pratiyogitānavacchedakatvāditi vṛttyaniyāmakatayetyādiḥ . vṛttyaniyāmakasambandhāvacchinnasaṃsargābhāvasyāprāmāṇikatvāt yena sambandhenāyamiha itipratyayastatsambandhamādāyaiva nāya miti pratyayaḥ, nirūpakatāsambandhenātra svāmitvamiti pratyayābhāvāt tena sambandhena nātra svāmitvamitipratyayasyā bhāvaḥ . ataeva dhanamātre svāmitvamātrasyāśrayatāsambandhāvacchinnābhāvasattvena caitrīyadhane caitraniṣṭhasvāmitvamiti dhaneṣu caitrīyatvasya svāmitve ca caitraniṣṭhatvasyā vyāvartakatayā na vyavahriyate api tu dhane na svāmitvamityevam anyathā nirūpakatāsambanthāvacchinnasvāmitvābhāvatātparyeṇa tathā vyavahārasya durvāratāpatteḥ . ataeva kṛtimattvarūpakartṛtvasambandhasya vṛttyaniyāmakatayā na pacatītyatra tatsambāvacchinnakriyābhāvavodhāsambhavena pacatītyādau kṛtimattvasambandhena pākādeḥ kartaryanvayabodhaṃ nopajagāma . upajagāma tu jānātītyādāvāśrayatāsambandhena jñānāderiti bhāvaḥ gadādharaḥ .
     (7) yatra ceti yayorityarthaḥ . na saṃsargamaryādayā labhā iti bhedānvaye nirāṅkṣatayetyādiḥ tādṛśau ca prātipadikādyarthau tatreti tatpadārthe tatpadārthasaṃsargābhāvabodhe anuyogini anuyogivācakapadottaraṃ saptamyapekṣeti . tatrābhāvasambandhasyādhāratārūpasya saṃsargatvāsambhavena tadarthakavibhaktiṃ vinā tadbhānāsambhavāditi bhāvaḥ . nanu saptamyantabhūtalādipadena nañarthābhāve āśrayatāsambandhena bhūtalādivṛttitvabodhavat tādṛśapadenedaṃ caitrasyetyādau ṣaṣṭhyādyantapadeneva prathamāntārthaviśeṣaṇaka nañarthābhāve'pi kadācit pratiyogitayā svārthānvayabodhasya jananāt ghaṭādyabhāvo bhūtale, bhūtalavṛttitvābhāvavān ghaṭa iti dvividha eva bhūtale na ghaṭaityādivākyajanyabodhaḥ . evañca tādṛśavākyāt kadācit prathamabodhaḥ kadācicca dvitīya ityatra kiṃ niyāmakamityākāṅkṣāyāṃ tātparyabhedasya tanniyamakatvamityāha tatra ceti tatra bhūtale na ghaṭa ityādisthale gadā
     (8) nanu sarvatra saptamyantārthasyābhāvaniṣṭhatayaivānvayo'stu na tu kadācidapi tatpratiyogitayā vinigamakañcāgre vyaktībhaviṣyatītyata āha ataeveti kadācit saptabhyantārthapratiyogikābhāvasyāpi nañā bodhanādevetyarthaḥ . pṛthivyāṃ gandhe na jale ityādau ityādidvividhavākye pratīterekaviśeṣyakatvānubhavaḥ gandhādyekaviśeṣyakapratītijanakatvānubhavaḥ na jale ityato gandhābhāvasyaiva jalavṛttitvabodhopagame tatpratītāvabhāvasyaiva viśeṣyatayā pṛthivyāṃ gandha ityataśca tadviśeṣyakabodhānutpattyā tayoreka viśeṣyaka bodhajanakatvānubhavo virudhyateti bhāvaḥ gadā° .
     (9) nañarthābhāvaniṣṭhādheyatābodhakatvaṃ saptamyāḥ khaṇḍayatāṃ matamupanyasyati kecittviti viśeṣye viśeṣaṇasyābhāva iti naño'sattve yatpadārthe yatpadārtho viśeṣaṇatayā yatra bhāsate tatra nañā tatpadārthe tatpadārthābhāvo viśeṣaṇatayā pratāyyate ityarthaḥ . tathā ca bhūtale ghaṭa ityato ghaṭe bhūtalavṛttitvasya viśeṣaṇatayā bodhāt bhūtale na ghaṭa ityato'pi ghaṭe bhūtalavṛttitvābhāva eva viśeṣaṇatayā pratīyate na tu ghaṭābhāve bhūtalavṛttitvam ekākāravākyasya dvividha bodhajanakatvopagame nañpade saptamyantabhūtalādipadasamabhivyāhārajñānasya dvividhakāraṇatvakalpanāpatteḥ . ubhayasādhāraṇatatkāryatāvacchedakaikasya sambhave'pi tādṛśavākya dharmikadvividhavākyārthatātparyajñānasya pṛthakkāraṇatayā tatkāraṇatādhikyasya durvāratvāditi bhāvaḥ . etanmate yuktyantaramāha ataeveti ghaṭo nāstītyādāvivetyādinā ghaṭau na staḥ ghaṭā na santītyādiparigrahaḥ vacanaikyaniyama iti viśeṣyaviśeṣaṇapadayoḥ samānavacanatvaniyamena suptiṅorvacanasāmye niyama ityarthaḥ bhūtale ghaṭo'stītyādau bhūtalādyastitvaviśeṣyatve tadaikyena tadghaṭo'stotyādau bhāvasya bhūtalādyastitvaviśeṣyatve ghaṭau na staityādau dvivacanādyanupapatteriti bhāvaḥ gadādharaḥ .
     (10) gatiścintanīyā sattāśabdasya sattāsamavāye sattāpratiyogikatvaviśiṣṭasamavāyānuyogitve vā lakṣaṇayā upapattiprakāraścintanīyaḥ . yathāśrutārthe'nupapattiṃ darśayati jātīti aprasiddheriti tadabhāvasya sattāyāṃ nañā bodhayitumaśakyatvāditi śeṣaḥ . idañcātra samavāyena vṛtteḥ saptamyantārthatve bodhyam . vṛttisāmānyasya saptamyarthatopagame'prasiddhiviraheṇa tatpakṣe bādhamāha sambandhāntareṇeti ekārthasamavāyenetyarthaḥ gadādharaḥ .
     (11) matāntaramāha saptamyartheti bhūtale ghaṭo nāsti, jātau na sattāstītyādau bhūtalajātyādyastitvarūpasaptamīsamabhivyāhṛtakriyāpadaparyantārthasyāśrayatayānvayī yo'bhāvaḥ pratiyogitāsambandhena prakārībhavatastasya viśeṣyatayā pratiyogī bhāsata ityarthaḥ evañca paramparayā kriyāviśeṣya pratiyogivācakaghaṭādisamānavacanatvaṃ kriyāpadasya nirvahatīti draṣṭavyam . yena rūpeṇa pratiyogino viśeṣaṇatvaṃ tadrūpāvacchinnaviśeṣitaiva pratiyogitā sambandhatayā bhāsate ato ghaṭādimati viśeṣābhāvamādāyātra ghaṭo nāstītyādayo vyavahārāḥ gadādharaḥ .
     (12) yajati ye yajāmahaṃ nānuyājeṣvityādau anuyājākhyayāgaviśeṣabhinnayāgeṣu ye yajāmahe padavantaṃ mantraṃ karoti uccārayatītyākārakabodha utpadyata ityarthaḥ kāraṇasattve kāryotpādasyāvaśyaṃ bhāvāditi bhāvaḥ . atra nañā niṣedhabodhane bādhakamāha ekavākyatveti ekavidheyārthakatvānurodhādityarthaḥ . atra nañā'nyonyābhāvabodhane'nuyājabhinneṣu yāgeṣu ye yajāmahepadavanmantrakaraṇarūpaikārthavidhānasambhavenaikavidheyārthakatvarūpaikavākyatvaṃ sambhavati tatra nañā niṣedhavodhane ca naivaṃ yāgeṣu ye yajāmahepadavanmantravidhānaṃ anuyājeṣu tanniṣedhavidhānamiti vidheyībhūtārthadvaividhyāt ekavidheyībhūtaikārthatvasya sambhave nānāvidheyārthakatvarūpavibhinnavākyatvakalpanāyā anyāyyatvena tatreṣṭāpattikarasyāśakyatvāditi bhāvaḥ raghudevaḥ .
     (13) tatra ca nañā niṣedhabodhane dūṣaṇāntaramāha ye yajāmahamityāderityādi . tatrādinā karoteḥ kriyātvena kārakabodhānurodhāt karotipadasya ye yajāmahamiti padasya cānuṣaṅgakalpane gauravācceti . tathā cātra nañā niṣedhavodhane yāgeṣu ye yajāmahaṃ karoti, nānuyājeṣu yeyajāmahaṃ karotītyarthaḥ . anuṣaṅgakalpanaṃ vinā tu tādṛśabodho na sambhavati . sakṛduccaritetyādi vyutpattibhaṅgaprasaṅgāditi bhāvaḥ raghudevaḥ .
     (14) nanvatra nañā niṣedhabodhane nānuyājeṣvityatra saptamyarthānvayo bhavati anuyājādhikaraṇatādṛśaniṣedhasya bodhāt . anyonyābhāvabodhane ca na tatheti saptamyarthānanvayabhayena pūrvoktadoṣadvayamabhyupetyātra nañā niṣedhabodhakatvamavaśyamabhyupeyamityata āha viśeṣaṇabibhaktistviti tathā cātra nañānyonyamāvabodhane'pi viśeṣaṇavibhakteḥ prayogasādhutvarūpaprayojanasambhavena na nairarthakyamiti bhāvaḥ raghudevaḥ .
     (15) nanu sarvatra viśeṣaṇavibhakteḥ prayogasādhutve nīlo ghaṭa ityādāvabhedasambandhenaiva ghaṭe nīlasyānvayabodhaḥ sa ca na sambhavati nāmārthayoḥ sākṣādanvayasyāvyutpannatvādityata āha nāmārthayorityādi bhedena abhedāditirikta sambandhena tantratvāt hetutvāt tathā cābhedātiriktasambandhāvacchinnanāmārthaniṣṭhaprakāratānirūpitaviśeṣyatāsambandhena śābdabuddhiṃ prati viṣayatāsambandhena vibhaktipadajñānajanyopasthiterhetutvasya kalpanānnoktānupapattiḥ . tatrābhedasambandhenaikanāmārthoparyaparanāmārthasya prakāratayā tādṛśaśābdabodhasyoktakāryatāvacchedakasambandhena tatrotpattyabhāvāt . matāntaramāha lāghavenetyādi lāghavañca tatra janakatāvacchedakakoṭāvamedātiriktasambandhāvacchinnatvāniveśena tayoḥ nāmārthayoḥ tathātvam vibhaktijanyopasthitestantratvam raghudevaḥ .
     (16) nanvevaṃ sati nīlo ghaṭa ityādau kathaṃ viśeṣaṇavibhaktijanyopasthitiṃ vināpyabhedānvayabodhastatrāha viśeṣaṇavibhaktistviti abhedārthikā sarvatrābhedārthikā tathā ca tatra vibhaktijanyābhedopasthitiṃ vinā'bhedānaṅgīkāra iti bhāvaḥ raghudevaḥ .
     (17) nanu yatra viśeṣaṇavibhakterabhāvastatrakā gatirityata āha nīlotpalamityādi tathā ca tatrāpi yāvat luptavibhakte ranusandhānaṃ nāsti tatra tāvat nāṅgīkriyata eva śābda bodha iti bhāvaḥ . matetvityanenāsvarasaḥ sūcitaḥ sa ca tanmate'pi nīlotpalamityādau luptavibhakteranusandhānaṃ vināpyanubhavasiddhasya śābdabodhasyāpalāpo draṣṭavyaḥ raghudevaḥ
     (18) na rājña ityādi . na rājñaḥ puruṣa ityādau yathā puruṣe ṣaṣṭhyarthasvatvasyābhāvaḥ pratīyate tathātrāpi (nānuyājeṣvityatra) prayoge saptamyārthasyābhedābhāvaḥ pratīyata ityarthaḥ . na caivaṃ sati etanmate naño'nyonyābhāvatvena śaktikalpanamanarthakam sarvatra saṃsagāṃbhāvaśaktita eva nañjanyaśābdabodhanirvāhāt bhūtalaṃ na ghaṭa ityādau viśeṣaṇavibhaktyarthābhedasya saṃsargābhāva eva nañā pratyāyyata ityabhyupagamāditi vācyam . tatra bhedatvaprakārakaśābdabodhasyānubhavasiddhatayā 'palāpamātreṇa nirākaraṇāsambhavena tena rūpeṇāpi nañaḥ śaktikalpanasyāvaśyakatvāditi raghudevaḥ .
     (19) kecittu yajatiṣu ye yajāmahaṃ karoti nānuyajeṣvityādau naño niṣedhabodhakatve'nuyājeṣu yeyajāmahevanmantra vikalpāpattiḥ yajatiṣu yeyajāmaha karotītyanena yāgasāmānye tatprāptyā, tadantargatānuyājeṣvapi prāptatvāt nānuyājeṣvityanena tatra tasya pratiṣiddhatvācceti, tatra naña na pratiṣedhabodhakatvaṃ kintu bhedabodhakatvamiti nānuyājeṣvityādau najo bhedabodhakatve yuktimāhuḥ tanmataṃ dūṣayitumupanyasyati yattviti karaṇaniṣedha iti . nānuyājeṣvityādau nañā yeyajāmahepadavanmantrakaraṇaniṣedhabodhane ityarthaḥ vikalpāpatteriti anuyājeṣu tādṛśamantrakaraṇākaraṇāpatterityarthaḥ upadarśitarītyā tādṛśamantrakaraṇasya vihitaniṣiddhatvāditi bhāvaḥ raghudevaḥ .
     (20) viśeṣaniṣedha ityādi vrāhmaṇebhyo dadhi dātavyaṃ na kauṇḍinyāya dātavyamityādau viśeṣaniṣedhasthalīyasya brāhmaṇebhyo dadhi dātavyabhitisāmānyavidheḥ kauṇḍinyātiriktavrāhmaṇasampradānakadaghidānabodhakatvavyavasthāvat prakṛte'pi yajatiṣu yeyajāmahaṃ karotīti sāmānyavidherapyanuyāgātiriktayāge ye yajāmahepadavanmantrakaraṇapratipādakatvaṃnānuyāje tathāvidhamantrakaraṇasyāprāptyā pikalpāsambhavāditi bhāvaḥ raghudevaḥ .
     (21) nanu brāhmaṇebhyo dadhi dātavyaṃ na kauṇḍinyāya dātavyamityādāvapi sāmānyavidherna viśeṣetaraparatvam . na ca tathā sati kauṇḍinyasya dadhidānaprasaktyā vikalpāpattiriti vācyaṃ tatra nañobhedabodhakatvamabhyupetya vākyaikavākyatayā kauṇḍinyānyabrāhmaṇasaṃpradānakadadhidānapratipādanābhyupagamena kauṇḍinthasya tadaprāptyā tanniṣedhāprāptyā ca vikalpānavakāśāt tatra sāmānyavidherviśeṣetaraparatvakalpanasya niryuktikatvāt prakṛtasthale nañoniṣedhabodhakatvena vikalpāpattirdurdharaivetyata āha na ceti . viruddhaikavacanatvāditi . yathaikanāmārthe'paranāmārthānyonyabhāvabodhakanañsthale viśeṣaṇaviśeṣyavācakapadayoḥ samāna vibhaktikatvaṃ tantram . tathā samānabacanatvasyāpi tantratvena prakṛte tadabhāvāttathā bodhāsambhavāditi bhāvaḥ raghudevaḥ .
     (22) nanvekanāmārthe'parunāmārthasyānyonyābhāvabodhe viśeṣaṇavācakapadaviśeṣyavātvakapadayoḥ samānavacanasya tantratve pramāṇābhāva ityata āha na hi khalvityādi . nāmārthayorabhedānvayabodhe viśeṣaṇabodhakapadaviśeṣyabodhakapadayoḥ samānadhacanatvasya tantratva eva nañjanyānyonyābhāvabodhe tayostadāyāti nañjanyānyonyābhāvaviṣayaka śābdabodhaṃ pratyekapadārthe'parapadārthasyābhedānvayabodhakaikapadasamabhivyāhṛtāparapade nañsamabhivyāhārajñānasya hetutvādityatastatpradarśitaṃ mahato rājña ityanena . nanvekapadārthe'parapadārthānyonyābhāvaviṣayakaśābdabuddhiṃ pravi viśeṣaṇabodhakapadaviśeṣyabodhakapadayoḥ samānavacanatvaniyāmakatvakalpane ekonadvāvityādau naño'nyonyābhāvaviṣayakaśābdabodhānudayaprasaṅga iti tatra tadanabhyupagama āvaśyakastathā ca brāhmaṇebhyo dadhi dātaghyaṃ na kauṇḍinyāya dātaghyamityādau nañānyonyābhāvavodhane bādhakābhāva ityataḥ pūrvoktadoṣoddhārapuraḥsaraṃ doṣāntaramāha eko na dvāvityādivadityādinā . atra ca nityadvivacanādyantaśabdātiriktasthale tathāvidhaniyamasvīkāre tu pūrvoktadoṣasyaiva duruddharateti sūcanārthamuktaṃ kathañciditi . brāhmaṇebhyo dadhi dātavyaṃ na kauṇḍinyāyetyādinaiva kauṇḍinya bhinnabrāhmaṇasampradānakadadhidānabodhasambhavāt dvitīyadātavyapadaṃ nirarthakamiti bhāvaḥ raghudevaḥ .
     (23) ataeveti . yataeva viśeṣaniṣedhasthale sāmānyavidherviśeṣetaraparatvam ataevetyarthaḥ . anyathā'māvāsyāyāṃ pitṛbhyo dadyādityanena rātrau śrāddhakaraṇaprāptyā rātrau śrāddhaṃ na kurvītetyanena tatra śrāddhakaraṇaniṣedhasya ca prāptyā tatra tatkaraṇasya vihitapratiṣiddhatvābhyāṃ vikalpāpatte rduvāratvāditi bhāvaḥ raghudevaḥ .
     (24) nanu atrāpyanyonyābhāvārthakatayā rātrītarakāle śrāddhakaraṇasya vidhānasambhavena sarvasāmañjasye vyarthaṃ tatra naño niṣedhārthakatvakalpanamityata āha na hīti tatrāpi rātrau śrāddhaṃ na kurvītetyatrāpi rātrītaraparatā nañonyānyābhāvā rthakatayā rātrītarakāle śrāddhakaraṇasya bodhakatetyarthaḥ . tathā ca vyarthaṃ pratiṣedhārthakatvakalpanamiti bhāvaḥ raghudevaḥ .
     (25) rātribhinna ityādi . rātrau śrāddhaṃ na kurvītetyādau naño nyonyābhāvārthakatayā rātrītarakāle śrāddhakaraṇavidhānābhyupagame'māvāsyāyāṃ pitṛbhyo dadyādityanena rātrau śrāddhaprasaktestatkaraṇāpatterduravāratvādityarthaḥ raghudevaḥ .
     (26) nanu tathāvidhivākyayorvākyaikavākyatayā rātrītarāmāvāsyāyāṃ kurvītetyarthakatvābhyupagame na pūrvoktakalpoktadoṣa ityata āha na khalvityādi . rātrau śrāddhaṃ na kurvītetyato bhinnaṃ vākyāntaramasti . tena kriyārahitaśrāddhavighāyakavākyena raghudevaḥ .
     (27) nāpīdam . idaṃ rātrau śrāddhaṃ na kurvīteti vākyam . pṛthakkriyārahitam . anuṣaṅgikakriyātiriktakriyārahitam . kevalaṃ kriyārahitamityuktau nānuyājeṣviti vākyamapi tathā, tatrānuṣaṅgikakarotikriyāsattvādataḥ pṛthagityuktam . tathā ca tayorevaikavākyatāsambhave rātrītaravākyaṃ kriyārahitaṃ bhavati anyathā tayorekataravākye kriyāpadasya vaiyarthyāpatteḥ . śrāddhakaraṇaprāpakavākyāntarasyābhāvena prakṛtavākyadvayasyaiva kriyāpadavattayaikavākyatvābhāvena pūrvoktadoṣo durdhara eveti bhāvaḥ raghudevaḥ .
     (28) nanu rātrau śrāddhaṃ na kurvītetyādau nañoniṣedhabodhakatvaṃ na sammavati tvanmate viśeṣaniṣedhasthale sāmānyavidherviśeṣetaraparatvaniyamenāmāvāsyāyā pitṛbhyo dadyādityādi sāmānyavidheḥ rātrītarāmāvāsvākāle śrāddhakaraṇasya vidhāyakatvena tatra śrāddhakaraṇaprāpakavākyāntarasya cābhāvena tatra tasyāprasaktatvāddarśitasāmānyavidherviśeṣāntaraparatvaṃ nābhyupagamyate cettadā tatra tatpāptau tu vikalpāpattirityāśaṅkate atha rātrāvityādinā . upahāsapūrvakaṃ samādhāna māha sādhīyāniti . tathā ca prasaktaṃ hi pratiṣidhyata iti niyame pramāṇābhāvenāprasaktasyāpi niṣedhe bādhakā bhāvena rātrau śrāddhaṃ na kurvītetyādau nañoniṣedhabodhakatvābhyupagame kṣativiraha iti bhāvaḥ raghudevaḥ .
     (29) niṣedhavidheriti . tādṛśaniyamamasvīkṛtyāprasaktasyāpi niṣedhābhyupagame ityādi pūraṇīyam . vaiyarthyamiti prasaktasyaiva pratiṣiddhatvamiti niyame tu tatra tadakaraṇasyaiva niṣedhavidheḥ prayojanatvasambhava iti tādṛśaniyamābhyupagamo'tyāvaśyakastasya ca viśeṣaviśeṣaniyantritatvānna doṣa iti bhāvaḥ . tātparyānavabodhāditi . rātrītarāmāvāsyākālādhikaraṇaśrāddhakaraṇabodhatātparyā'nirṇayapasaktaṃ yad rātriśrāddhakaraṇaṃ tadvāraṇasya tatprayojanatvādityarthaḥ . rātrau śrāddhakaraṇaniṣedhabodhakavākyābhāve'māvāsyāyāṃ pitṛbhyo dadyādityādivākyato rātrītarāmāvāsyākāle śrāddhakaraṇasya bodhāsambhavaḥ tathāvidhatātparyanirṇavābhāvāt tathā ca rātrāvapi śrāddhakaraṇaṃ prasajyeta rātrau śrāddhakaraṇasya niṣedhavidhau tu tathāvidhavākyārthaparyālocanakrameṇa tathāvidhavidherupadarśitārthe tātparyanirṇayasambhavena tasmāt tādṛśabodhasambhavena rātrau tadaprāptau tatra tatkaraṇāprasakti riti bhāvaḥ raghudevaḥ .
     (30) evaṃ sati vikalpasthalasya durlabhatvāpattirityata āha ekaviṣayatayetyādi . ananyagatikatayā vikalpaṃ vinā gatyantarābhāvatayā tathā ca tatra vikalpaṃ vinā prakārāntarāsambhavenāvaśyaṃ tatra vikalpasvīkāreṇa na vikalpasthaladurlabhatvāpattiriti bhāvaḥ raghudevaḥ .
     (31) nanu nātirātre ṣoḍaśinaṃ gṛhṇātītyatra nañā iṣṭasādhanatvasyaivābhāvaḥ pratīyate prakārāntarasyābhāvāt tacca na sambhavati ṣoḍaśigrahaṇabidhivirodhādityāśaṅkya upapādayati atra ceti na ṣoḍaśinaṃ gṛhṇātītyatra cetyarthaḥ raghudevaḥ .
     (32) nanu dhātvarthānvite eva vibhaktyarthe nañarthābhāvasyaivānvayo vyutpanna ityataāha vyutpannaśceti tathā ca tādṛśavyutpattikalpane pramāṇābhāva iti bhāvaḥ raghudevaḥ .
     (33) ataeva tādṛśavyutpatterabhāvādeva raghuradevaḥ .
     (34) nanu kvaciddhātvarthe'pi vibhaktyarthapratiyogikasyābhāvasya kvacicca dhātvarthābhāve vibhaktyarthānvaye niyāmakābhāva ityata āha niyamastvityādi tathā ca yatra dhātvarthe vibhaktyarthābhāvabodhe tātparyaṃ tiṣṭhati virodhe'pi nāsti tatra tathā bodhaḥ . yatra tu dhātvarthābhāve vibhaktyarthānvaya bodhe tātparyaṃ tatra tathaivānvayabodha iti niyama iti bhāvaḥ raghudevaḥ .
     (35) nanu ṣoḍaśigrahaṇasyāṅgatvena iṣṭasādhanatvābhāvāt nātirātre ṣoḍaśinaṃ gṛhṇātītyādau ṣoḍaśigrahaṇe iṣṭasādhanatvābhāvabodhane'pi na grahaṇavirodhaḥ kintu bādhena tatreṣṭasādhanatvasyānvayabodhāsambhavaḥ tathā ca kathaṃ tatra grahaṇavidhivirodhena dhātvarthābhāve iṣṭasādhanatvānvayabodhāṅgīkāra ityata āha mukhyaphalājanakatve'pi cetyādi tathā ca tatreṣṭasādhanatvābhāvānvayabodhasya svīkāre grahaṇaniṣedhavirodhodurapahnava iti bhāvaḥ raghudevaḥ .
     (36) nanu grahaṇāgrahaṇayostulyaphalajanakatve kathaṃ bahuduḥkhasādhye ṣoḍaśigrahaṇe pravṛttirityata āha grahaṇavidhyanyathānupapattyā ceti . tathā ca tayostulyaphalābhāvena noktāśaṅkāyā avakāśa iti bhāvaḥ raghudevaḥ .
     (37) pratiyogyanuyogibhāvaḥ pratiyogitvamanuyogitvam ādhārādheyabhāvaḥ ādhāratvamādheyatvam ubhayatrobhayotkīrtanaṃ tulyavittivedyatvābhiprāyeṇa raghudevaḥ .
     (38) nanu naño'bhāvārthakatve kathaṃ bhūtale na ghaṭaḥ bhūtalaṃ na ghaṭa ityādau bhūtale'dhikaraṇatāsambandhena nañarthābhāvasyānvayo'nyonyābhāve ca patiyogitāsambandhena ghaṭādervānvayo nāmārthayorbhedenānvayabodhānaṅgīkārādityata āha nipāteti . avyayanipātātiriktetyarthaḥ . tathā ca phalabalānnipātā vyayajanyaśābdabodhaṃ prati prakārībhūtavibhaktyarthopasthiterhetutvasyākalpanenānupapattyabhāva iti bhāvaḥ raghudevaḥ .
     (39) ataeveti yataeva phalabalānnipātāvyayajanyaśābdabodhaṃ prati prakārībhūtavibhaktyarthopasthiterna hetutvamataevetyarthaḥ . ivādyarthānvayabodhe candra iva mukhamityādāvivādyarthānvayabodhe ādinā nañatiriktanipātamātraparigrahaḥ raghudevaḥ .
     (40) nanu naño'bhāvārthakatve'ghaṭa bhūtalamityādau kathaṃ nānādharmābhyāmekadharmibodhakatvarūpasāmānādhikaraṇyopapattirityata āha aghaṭaṃ bhūtalamityādi . saṃsargābhāvā'nyonyābhāvārthakanañbhedenodāharaṇadvayam . aghaṭamityatra napuṃsakaliṅganirdeśastu na vidyate ghaṭo yateti bahuvrīhi samāsaspaṣṭīkaraṇāya anyathā'ghaṭa ityukte na ghaṭo'ghaṭa iti nañtatpuruṣe'pi tathā prayogasambhave tatra ca naño'nyonyābhāvavatparatayā ghaṭasaṃsargābhāvavallākṣaṇikanaña udāharaṇāsambhava iti dhyeyam . tatra abhāvavatparatā bhāvavadbodhakatā raghudevaḥ .
     (41) yaistu nipātajanyaśābdabuddhiṃ pratyapi prakārībhūtavibhaktyarthopasthiterhetutvamupeyate tanmatamāha kecittviti pratiyogipadottarasya supa iti bhūtale na ghaṭa ityādau ghaṭādibodhakapadottarasupa ityarthaḥ raghudevaḥ .
     (42) nanu sarvatrapratiyogitvasya nañsamabhivyāhṛtapratiyogi bodhakapadottarasubarthatve ghaṭīyo'bhāvo na ghaṭasyeti prayogāpattiḥ tatrāpi ghaṭaniṣṭhapratiyogitvasya svarūpasambandhenābhāvasya ghaṭābhāveśa bidyamānatvāt na ca na ghaṭasyetyatra nirūpakatvasambandhovacchinnaghaṭaniṣṭhapratiyogitāniṣṭhapratiyogitākābhāvabodhābhyupagamānna tathā prayogaḥ ghaṭaniṣṭhapratiyogitāyā nirūpakatāsambandhena ghaṭābhāve vidyamānatvāditi vācyam . vṛttyaniyāmakasaṃsargasyābhāvapratiyogitāvacchedakatvābhāvena tathokteraśakyatvādityata āha anuyogitvaṃ veti vākāro vyavasthita vikalpasampādakaḥ tathā ca kvacit pratiyogitvaṃ tathāvidhasubarthaḥ kvacidanuyogitvaṃ veti labdham . ataeva paṭo na ghaṭābhāvasyetyādau paṭe ghaṭābhāvapratiyogitvābhāvabodhasyānubhavo'pi sūpapāda iti dhyeyam raghudevaḥ .
     (43) nañuttarasupo'dhikaraṇātvarthakatve sarvatra nañuttarasupo'nusandhānakalpanaṃ tatra lakṣaṇākalpanaṃ cetyubhayakalpane gauravam tadapekṣayā naña evābhāvavati lakṣaṇākaraṇakalpanamucita mityāśayenāha naño veti raghudevaḥ .
     (44) nanu naño'nyonyābhāvabodhane viśeṣaṇavācakapadaviśeṣyavācakapadayorviruddhavibhaktirāhityaṃ tantramiti pūrvamuktam tatra ca viruddhavibhaktikatvaṃ viruddhārthapratipādakavibhaktikatvam anyathā vyatyayānuśāsanasthale karmatvādyarthakaprathamāntapadārthasāmyābhāve'pi ekatvādyarthaprathamāntatvasāmyenānvayabodhāpatteḥ . tathā ca pratiyogivācakapadottarasupaḥ pratiyogitvādyarthakatve na na ghaṭa ityādau naño'nyonyābhāvabodhakatvāsambhavaḥ tasya viśeṣyavācakapadāt bhinnatvena tatpratipādakavibhakterviśeṣaṇavācakapadottaravibhaktyarthapratiyogitvāditi bhavatāsvīkārāt evaṃ nañarthasaṃsargābhāve bhedenetarapadārthānvayānubhave'nuyogivācakapadottaraṃ saptamyapekṣeti yatpūrvamuktaṃ tadapi na nañuttarasupo'dhikaraṇatve lakṣaṇayāṃ bhavati . evaṃ naño'bhāvavallākṣaṇikatve tvatkalpe tathāvidhabhedānvayabodhāprasaktau tathāvidhābhedānvayabodhe tu tādṛśasaptamyantāpekṣā na sambhavati aghaṭaṃ bhūtalamityādau tadabhāvāt evañca kvacinnañānyonyābhāvaḥ pratipādyate kvacit saṃsargābhāvaḥ pratipādyate ityatra niyāmakābhāvaḥ sarvatra tadubhayabodhaprasaṅgāt ityata āha vibhaktyartheti vibhaktyarthasyānyonyābhāvabodhane anuyogivācakapadasamānavibhaktikapadārthasya, saṃsargābhāvabodhane ca naño'sāmārthyamityarthaḥ tathā ca phalānurodhena tatra tattadānupūrvījñānasya hetutvakalpagānnāniyamaprasaṅga iti bhāvaḥ raghudevaḥ .
     (45) tathāvidhakāryakāraṇabhāvakalpanaṃ pūrvamate'pyāvaśyakamityāha teneti . tathāvidhāsāmarthyakalpanenetyarthaḥ . saṃsargābhāvaḥ saṃsargābhāvavadabhedo na pratīyate . tathā ca tādṛśakāryakāraṇabhāvākalpane pūrvamate'pyeteṣu sthaleṣu tattadanvayabodhasyāpattirdurvāreti tādṛśakāryakāraṇabhāvakalpanāvaśyakatvamiti bhāvaḥ raghudevaḥ . idamatrāvadheyam prāptipūrvakatvānniṣedhasyeti mīmāṃsakairmanyate teṣāmāśayaḥ hṛde dahano nāstītyādau pratyakṣe abhāvajñānasya pratiyogijñānasāpekṣatayā pratiyoginaśca jñānalakṣaṇādinā pūrvaṃ jñāyamānatvena tasyābhāvo hrade bodhane'pi prāptasya jñātasya dahanasya anyatra prasaktāvapi hṛde vāyaurūpavat niṣedho na virudhyate . śāstrīye tu niṣedhe vidhīyamāno niṣedhaḥ prāptimupajīvati prāptiśca rāgato'tideśaśāstrato vā . tatra na kalañjaṃ bhakṣayedityādau rāgaprāptasya viṣedhaḥ . atideśaścataḥ prāptayoḥ na tau paśau karoti ityādau aghārājyabhāgayoḥ paśuyāge niṣeghaḥ . atideśaśāstrasyānyatra caritārthatvena atulyabalatvāt nātra vikalpaḥ . kintu ekaviṣayatayā'gatyā ṣoḍaśigrahaṇāgrahaṇayorvikalpaḥ iti bhedaḥ . aprāptasya vidhīyamānaniṣedhasya prāptiśca pratiyogiprāpterityeva tatra prāptipūrvakatvam . tatra ca paryudāsaḥ yathā na tau paśau karoti ityādau karotītyāderanuvādatvena nānarthakyam sammede nānyataravaiyarthyamiti nyāyāt tena ādhārājyabhāgakaraṇānuvādena paśuyāgabhinnatvamātraṃ vidheyam evaṃ rātrau śrāddhaṃ na kurvīteti vākye'pi kriyāpadasyānuvādatvena tasya vaiyarthyābhāvāt tatra śrāddhakaraṇānuvādena rātribhinnakālatvaṃ vidheyam . yathā vā dadhnā juhotyādau homamanūdya dadhidravyakaraṇakatvamātraṃ vidhīyate evaṃ śrāddhakaraṇamanūdya rātrītarakālarūpadravyavidhāne kṣatyabhāvaḥ . anyathā kutra rātrītarakālo bidhīyeta . ataḥ na rātrau śrāddhaṃ kurvītetyādi vākyasya śrāddhakaraṇaniṣedhaparatāvyavasthāpanaṃ na yuktisahaṃ na kalañjaṃ bhakṣayedityādāviva paṇḍāpūrvakalpanāyā tadatikrame duradṛṣṭasādhanatvakalpanāyāścāpatterduvāratvāt sakalaśiṣṭācārasammatatasya rātrau śrāddhakaraṇe'niṣṭābhāvasya virodhāpatteśca . kiñca idaṃ vākyaṃ na kevalaśrāddhānuvādena rātrītarakālavidhānaṃ kintu yāvacchrāddhānuvādena rātrītarakālavidhānaparamityapi gantavyam . yadyapi aṣṭakāsu maghāsu ceti manuvacane aṣṭakādipadasya bahuvacanāntatayā nirdeśena tadviruddhaikavacanāvaruddhatvāt bhedaparatā sambhavati pūrvoktavyutpattivirodhāt tathāpi sāmānye na autsargikamekavacanaṃ jātmabhiprāyamiti na virodha ityavadheyam .
     kriyāyāmiva vibhaktyarthe'pi nañarthābhāvānvaya iti yaduktaṃ tatra na kalañjaṃ bhakṣayedityādau dhātvarthe balavadaniṣṭānanundhitvarūpavidhyarthasya ekādaśyāṃ na bhuñjītyādau bhojanābhāva eva vidhyartheṣṭasādhanatvasya ca bodha iti viṣayabhedena vyavasthā . ataeva na kalañjaṃ bhakṣayedityādi niṣedhavākyam ekādaśyāṃ na bhuñjītetyādi niṣedhavidhivākyamiti bhedaḥ . tadetat śabdaśaktikāśikāyāṃ samarthitam . paṅguḥ samudraṃ na taredityādau nañādinā samudrataraṇādeḥ, paṅguprabhṛtikṛtisādhyatvaniṣedhabodhānurodhādavaśyaṃ kṛtisādhyatvaṃ liṅarthaḥ tathā tṛptikāmojalaṃ na tāḍayedityādau tṛptikāmeṣṭasādhanatvasya, na kalañjaṃ bhuñjītetyādau ca kalañjabhakṣaṇādeḥ balavadaniṣṭājanakatve'pīṣṭasādhanatvasya niṣedhānupapattyā iṣṭasādhanatvādikamapi (yathāyatham) . na cāho rātrāvacchedyabhojananivṛttirūpasyopavāsasya kṛtyasādhyatvādaṣṭamyāmupavasediti vidherbādhaḥ kṛtyadhīnasamayasambandharūpasya kṣaimikakṛtisādhyatvasya nitye'pyanapāyāt, tādṛśaprayoge bhojanādipratikūlavyāpārasyaiva vā dhātvarthatvāt iti . mīmāṃsakamatānusāreṇa kalañjādhikaraṇaśabde 1777 pṛ° nañarthādiko darśitaḥ . āgnāyasya kriyārthatvamityekāntāśrayaṇe doṣakathanāvasare śā° bhā° ratnaprabhayośca atyantābhāva eva nañaḥ śaktirbhedādau lakṣaṇetyuktaṃ yathā api ca brāhmaṇo na hantavyaḥ iti caivamādyā nivṛttirupadiśyate . na ca sā kriyā nāpi kriyāsādhanam ityato nivṛttyupadeśānāmānarthakyaṃ prāptaṃ taccāniṣṭam . na ca svabhāvaprāptahantyarthānurāgeṇa nañaḥ śakyamaprāptakriyārthatvaṃ kalpayituṃ hananakriyānivṛttyaudāsīnyavyatirekeṇa . nañaścaiṣa svabhāvo yat svasambandhino'bhāvaṃ bodhayati abhāvaścau dāsīnyakāraṇaṃ sā ca dagdhendhanāgnivat svayamevopaśāmyati tasmāt prasaktakriyānivṛttyaudāsīnyameva brāhmaṇo na hantavya ityādiṣu pratiṣedhārthaṃ manyāmahe anyatra prajāṣativratādibhyaḥ śā° bhā° .
     nañaḥ prakṛtyarthena sambandhāt hananābhāvo nañarthaḥ iṣṭasādhanatvaṃ tavyādipratyayārthaḥ iṣṭaścātra narakaduḥkhābhāvaḥ tatparipālako hananābhāva iti niṣeghavākyārthaḥ . hananābhāvo duḥkhābhāvaheturityuktāvarthāddhananasya duḥkhasādhanatvadhiyā puruṣo nivartate . nātra niyogaḥ kaścidasti tasya (niyogasya) kriyātatsādhanadadhyādiviṣayatvāt . na ca hananābhāvarūpā nañvācyā nivṛttiḥ kriyā abhāvatvānnāpi kriyāsādhanam abhāvasya bhāvāhetutvādtasya sattvarūpatvābhāvāccetyarthaḥ . ato niṣedhaśāstrasya siddhārthe prāmāṇyamiti bhāvaḥ . vipakṣe daṇḍamāha na ca sā kriyeti . nanu svabhāvato rāgataḥ prāptena hantyarthenānurāgeṇa nañsambandhena hetunā hananavirodhinī saṅkalpakriyā vodhyate . sā ca nañartharūpā tatrāprāptatvādvidhīyate ahananaṃ kuryāt iti . tathāca kāryārthamidaṃ vākyamityāśaṅkya niṣedhati na ceti audāsīnyaṃ hananābhāva iti yāvat tadvyatirekeṇa nañaḥ kriyārthatvaṃ kalpayituṃ na ca śakyamiti yojanā mukhyārthasyā bhāvasya nañarthatvasambhave tadvirodhakriyālakṣaṇāyā anyāyyatvāt niṣedhavākyasyāpi kāryārthatve vidhiniṣedhabhedra viplavāpatteśceti bhāvaḥ . nanu tadabhāvavattadanyatadviruddhayorapi nañaḥ śaktiḥ kiṃ na syāt abrāhmaṇaḥ adharma iti prayogadarśanāditi cet na anekārthatvasyānyāyyatvādityāha nañaśceti gavādiśabdānāntu agatyā nānārthatvaṃ svargeṣuvāgvajrādīnāṃ śakyapaśusambandhābhāvena lakṣaṇānavatārāt . anyaviruddhayostu lakṣyatvaṃ yuktaṃ śakyasamandhāt brāhmaṇādanyasmin kṣatriyādau dharmaviruddhe vā pāpe brāhmaṇādyabhāvasya nañ śakyasya sambandhāt prakṛte ca ākhyātayogāt nañprasajyapratiṣedha eva na paryudāsalakṣakamiti mantavyam . yaddhā nañaḥ prakṛtyā na sambandhaḥ prakṛteḥ pratyayārthopasarjanatvāt pradhānasambandhāccāpradhānānāṃ, kintu prakṛtyarthaniṣṭhena pratyayārtheneṣṭasādhanatvena sambandhonañaḥ . iṣṭañca svāpekṣayā balavadaniṣṭānanubandhi yattadeva na tātkālikasukhamātraṃ viṣayaprayuktaṃ niṣiddhānnabhogasyāpi iṣṭatvāpatteḥ tathāca na hantavyaḥ hananaṃ balavadaniṣṭāsādhanatve sati iṣṭasādhanaṃ na bhavatītyarthaḥ . atra hantavyaḥ iti hanane viśeṣṭeṣṭasādhanatvaṃ bhrāntiprāptamanūdya netyabhāvabodhane balabadaniṣṭasādhanaṃ hananamiti buddhirbhavati hanane tātkālikeṣṭa sādhanatvarūpaviśeṣyasattve'pi viśiṣṭābhāvabuddherviśeṣaṇābhāvaparyavasānāt viśeṣaṇaṃ balavadaniṣṭāsādhanatvamiti tadabhāvobalavadaniṣṭasādhanatvaṃ nañartha iti paryavasannam . tadvuddhiraudāsīnyaparipāliketyāha . abhāveti . co'pyarthyaḥ pakṣāntaradyotī prakṛtyarthābhāvabuddhivat pratyayārthābhāvavuddhirapītyarthaḥ buddheḥ kṣaṇikatvāttadabhāve satyaudāsīnyāt pracyutirūpā hanādau pravṛttiḥ syād iti tatrāha sā ceti . yathāgnirindhanaṃ dagdhvā śāmyati evaṃ sā nañarthābhāvabuddhiḥ hananādābiṣṭasādhanatvabhrāntimūlaṃ rāgendhanaṃ dagdhvaiva śāmyatītyakṣarārthaḥ . rāganāśe kṛte pracyutiriti bhāvaḥ . yadvā rāgataḥ prāptā sā kriyā rāganāśe svayameva śāmyatītyarthaḥ . parapakṣe tu hananavirodhikriyā kāryetyukte'pi, hananasyeṣṭasādhanatvabhrāntryanirāsāt pracyutirdurvārā . tasmāttadabhāva eva nañartha ityupasaṃharati tasmāditi . bhāvārghābhāvena tadviṣayakakṛtyabhāvāt kāryābhāvastacchabdārthaḥ . yadvetyuktapakṣe nivṛttyupalakṣitamaudāsīnyaṃ yattadviśiṣṭabhāvāpannamevetivyākhyeyaṃ svataḥ siddhasyaudāsīnyasya nañarthasādhyatvopapādānārthaṃ nivṛttyupalakṣitatvamiti dhyeyam . tasya vaṭorbratamityanuṣṭheyakriyāvācinā vrataśabdena kāryamupakramya nekṣetodyantamādityam iti prajāpativratamuktam ata upakramavalāttatra nañaīkṣaṇavirodhisaṅkalpakriyālakṣaṇā'ṅgīkṛtā . evamagaurasurā adharma ityādīnāmadhātvarthayuktasya nañaḥ pratiṣedhavācitvāyogāt anyaviruddhalakṣakatvam . etebhyaḥ prajāpativratādibhyo'nyatrābhāvasyaiva nañarthatā ityarthaḥ ratnaprabhā° . nañaḥ prasajyapratiṣedhādyarthābhidhāne niyamaviśeṣasmaraṇapūrvakaṃ sā° da° nañartho nirṇīto yathā amuktā bhavatā nātha! muhūrtamapi sā purā . atrāmuktetyatra nañaḥ prasajyapratiṣedhārthatvamiti vidheyatvamevothitam . yadāhuḥ aprādhānyaṃ vidheryatra pratiṣedhe pradhānatā . prasajyapratiṣedho'sau kriyayā saha yatra nañ . tathā navajaladharaḥ sannaddho'yaṃ nadṛptaniśācaraḥ . atrodāharaṇe tatpuruṣasamāse guṇībhāve nañaḥ paryudāsatayā niṣedhasya vidheyatānavagamaḥ . yadāhuḥ . pradhānatvaṃ vidheryatra pratiṣedhe'pradhānatā . paryudāsaḥ sa vijñeyo yatrottarapadena nañ . tena jugopātmānamatrasto bheje dharmamanāturaḥ . agṛdhnurādade so'rthānasaktaḥ sukhamanvabhūt . atrātrastāditāmanūdyātmagopranādyeva vidheyamiti nañaḥ paryudāsatayā guṇabhāvo yuktaḥ . nanvaśrādvabhojī brāhmaṇaḥ, asūryampaśyā rājadārā ityādivat kamuktetyatrāpi prasajyapratiṣedho bhaviṣyatīti cenna atrāpi yadi bhojanādirūpakriyāṃśena nañaḥ sambandhaḥ syāttadaiva tatra prasajyapratiṣedhatvaṃ vaktuṃ śakyaṃ na ca tathā, viśeṣyatayā pradhānena tadbhojinārthena kartraṃśenaiva nañaḥ sambandhāt . yadāhuḥ śrāddhabhojanaśīlo hi yataḥ kartā pratīyate . na tadbhojanamātraṃ tu kartarīnervidhānataḥ iti . amuktetyatra tu kriyayaiva saha sambandha iti doṣa eva . aśrāddhabhojītyādau asamarthasamāsaṃ vaiyākaraṇā manyante suḍanapuṃsakasya pā° sūtre napuṃsakasya netyarthasya bhāṣyādāvuktatvāt sāmarthyābhāve'pi samāsa iti hi teṣāṃ rādvāntaḥ
     lākṣaṇikanañarthanirṇayaḥ śabdaśaktiprakāśikāyāṃ yathā ataevāghaṭaḥ paṭa ityādāvanyasya, asurodaitya ityādau virodhinaḥ, anikṣuḥ śaraḥ ityādau sadṛśasya, abrāhmaṇo vārdhuṣika ityādāvapakṛṣṭasya, anudaramudarantaruṇyā ityādau svalpasya bodhakena nañnipātena svārthe pratiyogitvādi sambandhenaiva ghaṭāderanubhāvane'pi tatratyatatpuruṣe nāvyāptiḥ . paṭasyābhāva ityarthe prasajyanañā avyayībhāva eva samāsaḥ pramāṇaṃ, tenāpaṭaṃ vartate ityādyeva tatra prayogastatpuruṣasyottarapadaliṅgakatvaniyamāt iti vṛddhāḥ . prasajyanañāpyapaṭa ityādistatpuruṣa eva sādhurnāvyayī bhāvaḥ nañtatpuruṣavidhestadapavādakatvāt ataeva vādināmavivāda ityādikaḥ kiraṇāvalyādau puṃsi prayoga iti tu pakṣadharamiśrāḥ .
     atrāyaṃ viśeṣaḥ prasajyanañava tatpuruṣaḥ bhāvakṛdantapadayoga eva na ghaṭādipadayoge vādināmavivāda ityādyudāharaṇeṣu bhāvakṛdantasyaivottarapadatvāditi sampradāyavidaḥ .
     nañarthe tiṅarthānvayaśca śabdaśa° pra° darśito yathā na ca pacatyapi caitre nāyaṃ pūcatīti prayogaḥ syādvartamānāyāḥ pākakṛterabhāvasya samayāntarāvacchedena caitre sattvāditi vācyaṃ tatra nañartha eva laḍarthavartamānatvasyānvayena vartamānakālāvacchedyasya pākakṛtyabhāvavattvasya caitre ṣādhena tadasambhavāt gurumate na kalañjaṃ bhakṣayedityādau, asmanmate'pyatirātre ṣoḍaśinaṃ na gṛhṇāti ityādau nañrthe'pi tiṅarthānvayasya vyutpannatvāt . etena bhāvi dine caitro nāpākṣīdatītadine caitro na pakṣyatītyapi syādbhāvidinādau caitre'tītapākakṛtyāderabhāvasattvādityapi samāhitaṃ tatrāpyatītādikālasya nañartha evānvayenātītādikālāvacchedyatvaviśiṣṭasya pāpakṛtyabhāvasya bhāvyādidināvacchedena caitrādāvasattvādeva tādṛśāprayogāt . ataeva ca niṣpannānnaṃ na pakṣyatītyādau niṣpannānnakarmakabhāvikṛteraprasiddhāvapi na kṣatiḥ bhaviṣyatkālāvacchedena tādṛśānnakarmakapākakṛterabhāvasya tatra bodhyatvāditi yuktamutpaśyāmaḥ . kilaśabdottaratve'syānupṛṣṭārthatā kilaśabdamupakramya na nanu ityetābhyāṃ saṃprayujyate'nupṛṣṭe na kilaivaṃ nanukilaivamiti niruktakārokteḥ

naṭa ṇaṭa dhātuvat sarvaṃ viśeṣastu ṇaṭadhātau 319 pṛ° dṛśyaḥ . naṭa avaskandane (naṭakṛtye) ṇici nāṭayati anukarotītyarthaḥ navanagavanalekhāśyāmamadhyābhirābhiḥ sphaṭikakaṭakabhūmīrnāṭayatyeṣa śailaḥ māghaḥ .

naṭa bhraṃśe tviṣi cu° ubha° aka° seṭ . nāṭayati te anīnanaṭat ta na ṇatvam .

naṭa puṃstrī nama--uṇā° ḍaṭa--naṭa--ac vā . 1 śailūṣe striyāṃ gaurā° ṅīṣ . naṭī vidūṣako vāpi pāripārśvika eva vā sā° da° . 2 nalīnāmagandhadravye strī ṅīṣ . 3 veśyāyāṃ ca śabdara° . 4 dṛśyakāvyārthābhinayakartari nartake tri° prakṛtervibhutvayogānnaṭavad vyavatiṣṭhate liṅgam sā° kā° yathā naṭastāṃ tāṃ bhūmikāṃ vidhāya rāmo vā ajātaśaburvā vatsarājo vā bhavati evaṃ tattatsthūlaśarīragrahaṇāt devo vā manuṣyo paśurvā vanaspatirvā bhavati sūkṣmaśarīram tattvakau° . 5 śonākavṛkṣe pu° amaraḥ . śaucikyāṃ śauṇḍikājjāto naṭo draviḍa eva ca parāśarapaddhatyukte 6 varṇasaṅkarajātibhede puṃstrī striyāṃ jātitvāt ṅīṣ . naṭī kapilinī veśyā kulaṭā nāpitāṅganā tantrasā° . jhallo mallaśca rājanyāt vrātyāt nicchivireva ca . naṭaśca karaṇaścaiva khaso draviḍa eva ca manūkte vrātyakṣatriyajāte 7 vrātyakṣatriyabhede puṃstrī° . 8 aśokavṛkṣe pu° medi° . 9 kiṣkuparvaṇi nalākhye tṛṇepu° jaṭā° . dīpakarāgasya 10 rāgiṇībhede strī .

naṭakamelaka na° hāsyarasapradhāne dṛśyakāvyabhede tacca saṅkīrṇākhyam vṛttaṃ bahūnāṃ bhrāṣṭānāṃ saṅkīrṇaṃ kecidūcire . tatpunarbhavati dvyaṅkamatha vaikāṅkanirmitam tallakṣaṇam . tacca naṭakamelakādi sā° da° .

naṭacaryā strī 6 ta° . naṭasya kṛtye vākyārthābhinaye abhineyapadārthānukāre nāmāni rūpāṇi manovacobhiḥ saṃtanvato naṭacaryāmivāsya bhāga° 1 . 3 . 38

naṭana na° naṭa--bhāve lyuṭ . aṅgavikṣeparūpe nṛtye amaraḥ .

naṭanārāyaṇa pu° rāgabhede saṅgītaśāstram .

naṭabhūṣaṇa pu° naṭān bhūṣayati bhūṣi--lyu . haritāle ratnamā° .

naṭamaṇḍana pu° naṭaṃ maṇḍayati maṇḍi--lyu . haritāle amaraḥ

naṭasajñaka na° naṭasya naṃjñā samyak jñānaṃ yasmāt kap ke'ṇaḥ pā° hrasvaḥ . 1 godantākhyaharitāle trikā° . naṭetiśabdaḥ saṃjñā yasya kap . 2 naṭe .

naṭasūtra na° naṭasya tatkṛtyasya jñāpakaṃ sūtram śā° ta° . śilālinā racite naṭakṛtyajñāpake granyabhede pārāśaryaśilālibhyāṃ bhikṣunaṭasūtrayoḥ pā° .

naṭāntikā strī naṭasya naṭakṛtyasyānvoyasyāḥ kap kāpi ata ittvam . lajjāyāṃ medi° . lajjāyāṃ satyāṃ naṭakṛtyasyāsambhavāt tannāśaeva ca tatsambhavāt tasyāstathātvam .

naṭeśvara pu° 6 ta° . śive hemaca° tasya nṛtyapriyatvāt tatkriyāyāṃ tasya nipuṇatvācca tathātvam .

naṭyā strī naṭānāṃ samūhaḥ pāśā° ya . naṭasamūhe .

naḍa bhraṃśe curā° ubha° aka° seṭ . nāḍayati te anīnaḍat ta . aṇopadeśatvāt sati nimitte na ṇatvam pranāḍayati .

naḍa(la) pu° nala--bandhe ac vā ḍasya laḥ . 1 gotrapravartakarṣibhede pu° tasya gotrāpatyam naḍādi° phak . nāḍāyana tadgotrāpatye puṃstrī° . 2 nalatṛṇe ca .

naḍaka na° nala bandhe ac saṃjñāyāṃ kan . aṃsayormadhye vattamāne nalākāre asthibhede hṛdayaṃ jihvā krauḍaṃ savya sakthi pūrvanaḍakam dakṣiṇasakthi pūrvanaḍakam kātyā° śrau° 6 . 7 . 3 . 4 .

naḍakīya tri° naḍāḥ lantyatra naḍādīnāṃ kukca pā° cha kuk ca . bahulanaḍayukte .

naḍaprāya pu° naḍaḥ prāyeṇa yatra . naḍabahule deśe amaraḥ .

naḍabhakta na° naḍasya viṣayo deśaḥ aiṣukā° bhaktal . naḍaviṣaye

naḍa(la)mīna pu° naḍa(la) sthito mīnaḥ . nalamadhyasthite (ciṅiḍī) matsye amaraḥ .

naḍaśa tri° naḍa + astyarthe tṛṇā° śa . naḍayukte

naḍāgiri pu° naḍapradhāno giriḥ kiṃśukā° saṃjñāyāṃ pūrvasya dīrghaḥ . naḍapradhāne giribhede asaṃjñāyāṃ tu naḍagirirityeva

naḍādi pu° naḍādibhyaḥ phak pā° gotre phakpratyayanimitte pā° ga° ukte 1 śabdasamūhe sa ca gaṇaḥ naḍa cara vaka muñja itika itiśa upaka eka lamaka śalaṅka śalaṅkañca saptala vājapya tika agniśarman vṛṣa(gaṇe) tāṇa nara sāyaka dāsa mitra dvīpa piṅgara piṅgala kiṅkara kiṅkala kātara kātala kāśyapa kāśya kāvya aja amuṣya kṛṣṇaraṇau (vrāhmaṇa vāśiṣṭhe) amitra ligu citra kumāra kroṣṭu kroṣṭañca loha durga stambha śiṃśapā agra tṛṇa śakaṭa sumanas sumata mimata ṛc jalabdhara adhvara yugandhara haṃsaka daṇḍin hastin piṇḍa pañcāla camasin sukṛtya sthiraka brāhmaṇa caṭaka vadara aśvala kharapa laṅka indha asra kāmuka brahmadatta udumbara śoṇa alotta daṇḍapa . nāḍāyanaḥ cārāyaṇaḥ ityādi . naḍādīnāṃ kukac pā° ukte chapratyayakugāgamanimitte 2 śabdagaṇe ca . sa ca gaṇaḥ pā° ga° sū° ukto yathā naḍaplakṣa vilva veṇu vetra vetasa ikṣu kāṣṭha kapota tṛṇa kruñcā (hrasvatvañca) takṣan naḍakīyaḥ .

naḍinī strī naḍāḥ gantyasyāṃ puṣkāribhyo deśe pā° ini naḍayuktanadyām deśaścātra deśo nadīmūdharakandarādiḥ ityuktaḥ tena bhūdhare naḍin pu° deśabhinne tu naḍvān bhūmibhāgaḥ ityādi .

naḍila tri° naḍsyādvaradeśādi kāśyā° ila . laḍasasīpasthādau .

[Page 3953a]
naḍyā strī naḍānāṃ samūhaḥ pāśā° ya . naḍasamūhe amaraḥ . tatra gaṇe naṭetyatra naḍeti pāṭhāntaram .

naḍvat tri° naḍāḥ santi prāyeṇātra kumudanaḍavetasebhyo ḍvatup pā° ḍvatup . bahulanaḍayukte

naḍvala tri° naḍāḥ prāyeṇa santyatra naḍaśādāḍ ḍvalac pā° ḍvalac . bahulanaḍayute deśe yo naḍvalānīva balāni gajaḥ pareṣām raghuḥ . vairājasya manoḥ 2 patnībhede strī manorajāyanta daśa naḍvalāyāṃ mahaujasaḥ . kanyāyāṃ bharataśreṣṭha! vairājasya prajāpateḥ harivaṃ° 2 a° . naḍvalaḥ sthānatvena abhimatatvenāstyasyā ac . 3 naḍbalasthe 4 tadabhimānini ca devatābhede strī naḍbalābhyaḥ śauṣkalam pārāya mārgāram yaju° 30 . 16 puruṣamedhīyapaśūktau

nata tri° nama--kartari kta . 1 namrībhūte 2 kuṭile ca medi° . natabhruvo navyajanāpaneyaḥ udbhadaḥ . si° śi° pramitā° ukte yena kālena madhyāhnānnatoravistādṛśe 2 kālabhede unnataśabde 188 . 89 pṛ° dṛśyam pūrvaṃ nataṃ syāddinarātrikhaṇḍaṃ divāniśoriṣṭaghaṭīvihīnam . divāniśoriṣṭaghaṭīṣu śuddhaṃ dyurātrikhaṇḍaṃ tvaparaṃ nataṃ syāt nī° tā° ukte 3 iṣṭaghaṭīhīne divārātrārdhakāle iṣṭaghaṭīto vā hīne 4 tathābhūte kāle ca chāyayā dinajñānārthe 5 dhanuḥkalābhede ca saca sū° si° raṅganāthābhyāṃ darśito yathā
     madhyacchāyā bhujastena guṇitā tribhamaurvikā . svakarṇāptā dhanurliptā natāstā dakṣiṇe bhuje . uttarāścottare yāmyāstāḥ sūryakrāntiliptikāḥ . digbhede miśritāḥ somye viśliṣṭāścākṣaliptikāḥ sū° si° abhīṣṭadine mādhyāhnikī chāyā bhujasaṃjñā jñeyā . tena bhujena trijyā guṇitā madhyāhnacchāyākarṇena bhaktā phalasya dhanuḥkalā natā natasaṃjñāstāḥ natakalā dakṣiṇe bhuje madhyāhnacchāyārūpabhuje prācyāparasūtramadhyāddakṣiṇadiksthe sati uttaradikvā, uttare bhuje dakṣiṇāḥ . co viṣayavyavasthārthakaḥ . tā natakalāḥ sūryakrāntinatakalāḥ prāguktāḥ, digbhedasvadiśorbhinnatve miśritāḥ saṃyuktāḥ sāmye'bhinnadiktve viśliṣṭā antaritāḥ . dvādaśāṅgulaśaṅkukoṭau madhyāhnacchāyākarṇe vā madhyacchāyā bhujstathā khasvastikānmadhyāhnakāle sūryasya yāmyotaravṛtte yadantareṇa natatvaṃ tā natakalāstajjyā natāṃśajyā madhyāhnonnatāṃśajyārūpaśaṅkau trijyākarṇe vā bhuja iti madhyāhnacchāyākarṇe madhyāhnacchāyā bhujastadā trijyākarkṣe ko buja ityanupātena natajya taddhanuratra kalātmakatvānnatakalāstā grahasambaddhā iti chāyādigviparītadikkāḥ . atha krāntyaṃśākṣāṃśayorekadiktve yogena natāṃśā iti dakṣiṇā natakalā dakṣiṇakrānti kalābhirhīnā akṣāṃśā bhavanti . krāntyaṃśākṣāṃśayorbhinnadiktve'ntareṇa natāṃśā yadi dakṣiṇāstadā krāntyūnākṣāṃśasya natatvāduttarakrāntiyutā akṣāṃśāḥ yadi tūttarāstadākṣonakrānternatatvānnatonottarakrāntirakṣa iti samyagupapannam raṅga . adhikaṃ natiśabde dṛśyam .

natadruma pu° nityaka° . latāśāle ratnamā° .

natanāsika tri° natā nāsikā'sya . (khāṃdā) natanāsāyukte amaraḥ .

natarām avya° na + āsu tarap . 1 atiśayanañarthe pratiyogyasamānādhikaraṇe abhāve 2 nitarāmityarthe ca tasmādvetayoḥ satornatarāṃ candramā bhāti śata° brā° 11 . 8 . 3 . 1

natāṅgī strī natamaṅgamasyā ṅīṣ . nāryāṃ rājani° .

nati strī nama--bhāve ktin . namane khāpakarṣabodhakavyāpārabhede karaśiraḥsaṃyogādau . namaskārabhedāśca kālīpu° yathā trikoṇa 1 matha ṣaṭkoṇa 2 mardhacandraṃ 3 pradakṣiṇam 4 . daṇḍa 5 naṣṭāṅga 6 mugrañca 7 saptadhā natilakṣaṇam . aiśānī vātha kauverī dik kāmāgyāprapūjane . praśastā sthaṇḍilādau ca sarvamūrtestu sarvataḥ . trikoṇādivyavasthāñca yadi pūrvamukho bhavet . paścimācchāmbhavīṃ gatvā vyavasthāṃ nirdiśet tadā . yadottarāmukhaḥ kuryāt sādhako devapūjanam . tadā yāmyāttu vāyavyāṃ gatvā kuryāttu saṃsthitim . dakṣiṇādvāyavīṃ gatvā diśaṃ tasyāśca śāmbhavīm . tato'pi dakṣiṇaṃ gatvā namaskārastrikoṇavat . trikoṇo yo namaskārastripurāprītidāyakaḥ 1 . dakṣiṇādvāyavīṃ gatvā tāṃ tyaktvāgnau praviśya ca . agnito rākṣasīṃ gatvā tataścāpyuttarāṃ diśam . uttarācca tathāgneyīṃ bhramaṇaṃ dvitrikoṇa (6) vat . ṣaṭkoṇo yo namaskāraḥ prītidaḥ śivadurgayoḥ 2 . dakṣiṇādvāyavīṃ gatvā tasyāvyāvṛtya dakṣiṇām . gatvā yo'sau namasvāraḥ so'rdhacandraḥ prakīrtitaḥ 3 . sukṛt pradakṣiṇaṃ kṛtvā vartulākṛti sādhakaḥ . namaskāraḥ kathyate'sau pradakṣiṇa iti dvijaiḥ 4 . tyaktvā svamāsanasthānaṃ paścād gatvā namaskṛtiḥ . pradakṣiṇaṃ vinā yā tu nipatya bhuvi daṇḍavat . daṇḍa ityucyate daivaiḥ sarvadevaughamodadaḥ 5 . pūrvavad daṇḍavad bhūmau nipatya hṛdayena tu . civukena mukhenātha bhāsayā hanukena ca . brahmarandhreṇa karṇābhyāṃ yad bhūmisparśanaṃ kramāt . tadaṣṭāṅga iti prokto namaskāro bhavīṣibhiḥ 6 . pradakṣiṇatrayaṃ kṛtvā sādhako vartulākṛti . brahmaranghreṇa saṃsparśaḥ kṣiteryaḥ syānnamaskṛtau . sa ugra iti devaughairucyate viṣṇutuṣṭidaḥ 7 . nadānāṃ sāgaro yādṛg dvipadāṃ brāhmaho yathā . nadīnāṃ jāhnavī yādṛg devānāmiva cakradhṛk . namaskāreṣu sarbeṣu tathaivograḥ praśasyate . trikoṇādyairnamaskāraiḥ kṛtaireva tu bhaktitaḥ . caturvargaṃ labhed bhakto nacirādeva sādhakaḥ . namaskāro mahāyajñaḥ prītidaḥ sarvataḥ sadā . sarveṣāmapi devānāmanyeṣāmapi bhairava! . yo'sāvugro namaskāraḥ prītidaḥ satataṃ hareḥ . mahābhāyāprītikaraḥ sa namaskaraṇottamaḥ . nativiśeṣastu yāmale trikoṇākārā sarvatra natiḥ śakteḥ samīritā . dakṣiṇādvāyavīṃ gatvādiśaṃ tasmācca śāmbhavīm . tataśca dakṣiṇaṃ gatvā namaskārastrikoṇavat . ardhacandraṃ maheśasya pṛṣṭhataśca samīritam . śivapradakṣiṇe mantrī ardhacandraṃ krameṇa tu . savyāsavyakrameṇaiva somasūtraṃ na laṅghayet . (somasūtraṃ jalaniḥsaraṇasthānam) prasārya dakṣiṇaṃ hastaṃ svayaṃ namraśirāḥ punaḥ . darśayeddakṣiṇaṃ pārśvaṃ manasāpi ca dakṣiṇaḥ . tridhā ca veṣṭayet samyak devatāyāḥ pradakṣiṇam . ekahastapramāṇaśca ekaśopi pradakṣiṇam . gandharvatantre devamānuṣagandharvā yakṣarākṣasapannagāḥ . namaskāreṇa tuṣyanti mahātmānaḥ samantataḥ . namaskāreṇa labhate caturvargaṃ mahodayam . sarvatra sarvasiddhyarthaṃ natirekā pravartate . natyā vijayate lokān natyā dharmaḥ pravartate . namaskāreṇa dīrghāyuracchinnā labhate prajāḥ . caturvargaṃ labhedbhakto nacirādeva sādhakaḥ . namaskāro mahāyajñaḥ prītidaḥ sarvataḥ sadā . namaskuru mahādevīṃ pradakṣiṇañca bhaktitaḥ . yoginītantre pūrvakhaṇḍe'ṣṭabhapaṭale pradakṣiṇatrayaṃ kuryāt padmākāraṃ namettataḥ . dakṣiṇāduttaraṃ gatvā devasya ca maheśvari! pradakṣiṇatrayam ādi madhyāvasāne jñeyam . tathāca kumārīpūjāmadhikṛtya rudrajāmale uttarakhaṇḍe ṣaṣṭhapaṭale pradakṣiṇatrayaṃ kuryādādau madhye tathāntataḥ . paścāttu dakṣiṇāṃ kuryāt rajataiḥ svarṇamauktikaiḥ . kṛtāñjaliṃ tato baddhvā bhrāmayitvā namettataḥ . pratyekabhramaṇe devi! daṇḍavat praṇipātayet . yono namedbhramitvā tu aparādho bhavettadā . abaddhvā ñjalinā yastu namaskāraṃ karoti saḥ . mohāndhakāra narake pacyate mātra saṃśayaḥ . pātāntare na praṇamenmūrdhnā na ca kṣitiṃ spṛśet . śapanti devatāstasya viphalaṃ tat prakīrtitam . praṇāme devadevasya yāvatyo mṛttikāḥ priye! . śarīre vā maheśāni! tasya puṇyaphalaṃ śṛṇu . yāvantoreṇavastasya yāvat kālañca tiṣṭhati . tāvadvarṣasahasrāṇi brahmaloke mahīyate . yoginī° gandharvatantre kāyiko vāgbhavaścaiva mānasastrividhaḥ smṛtaḥ . namaskārāśca vijñeyā uttamādhamamadhyamāḥ . kāyikaistu namaskārairdevāstuṣyanti sarvadā . namaskāreṣu sarveṣu kāyikaḥ prathamaḥ smṛtaḥ . jānubhyāmavanīṃ gatvā saṃspṛśya śirasā kṣitim . kriyate yo namaskāraḥ procyate kāyikastu saḥ . puṭīkṛtya karau śīrṣe sarvadharmārthasādhanam . prasārya dakṣiṇaṃ hastaṃ svayaṃ namraśirāḥ punaḥ . darśayan dakṣiṇaṃ pārśvaṃ bhaktiśraddhā samanvitaḥ . sakṛt pradakṣiṇaṃ kṛtvā vartulākṛti sādhakaḥ . sa tu pradakṣiṇo jñeyaḥ sarvadevaikatuṣṭidaḥ . aṣṭottaraśataṃ yastu devyāḥ kuryāt pradakṣiṇam . sa sarvakāmamāsādya dhaścānmokṣamavāpnuyāt . trikoṇamatha ṣaṭkoṇamardhacandraṃ pradakṣiṇam . daṇḍamaṣṭāṅgamugrañca saptadhā natilakṣaṇam . dakṣiṇādvāyavīṃ gatvā tasmādvyāvṛtya dakṣiṇam . gatvā yo'sau namaskāraḥ so'rdhacandro mama priyaḥ . namaskāreṣu jānīyādāsāṃ prākṛtamadrije! . tyaktvā svamāsanasthānaṃ paścādgatvā namaskṛtau . nipatya daṇḍavadbhūmau daṇḍa ityucyate budhaiḥ . tathaiva daṇḍavadbhūmau nipatya hṛdayena ca . civukena mukhenātha nāsayā hanukena ca . cakṣuṣā cāthakarṇābhyāṃ brahmarandhreṇa caiva hi . tadaṣṭāṅgamiti proktaṃ yadbhūmiṃ spṛśate kramāt . merutantre hastābhyāṃ caraṇābhyāñca jānubhyāṃ vakṣasā tathā . mūrdhnā dṛṣṭyā tathā vācā cittenāṣṭāṅga īritaḥ . hastajānuśirovākyadhībhiḥ pañcāṅga īritaḥ . gandharvatantre brahmarandhreṇa saṃsparśaḥ kṣiteryaḥ syāt namaskṛtau . sa ugra iti vijñeyo viṣṇostuṣṭipradāyakaḥ . yā svayaṃ gadyapadyābhyāṃ ghaṭitābhyāṃ namaskṛtiḥ . kriyate bhaktiyuktena vācikastūttamaḥ smṛtaḥ . paurāṇikairvaidikairvā tāntrikaiḥ kriyate natiḥ . sa madhyamo namaskāro bhavedācārataḥ sadā . pareṣāṃ gadyapadyābhyāṃ namaskāro yadā bhavet . sa vāciko'dhamo jñeyo namaskāreṣu sarvataḥ . iṣṭamadhyāniṣṭagatairmanobhistrividhaṃ bhavet . namanaṃ mānasaṃ proktamuttamādhamamadhyamam . trividhe ca namaskāre kāyikaścottamaḥ smṛtaḥ . anyatra vistaraḥ 2 ūrdhvasthitasyādhaḥpatanānukūlakriyābhede (nooyā) 3 candrārkakakṣayoryāmyottarayorantare yathoktaṃ si° śi° pramitā° yat pūrvāparabhāvena lambanākhyaṃ tadantaram . yad yāmyottarabhāve natisaṃjñaṃ taducyate si° śi° atha yāmyottarāyāṃ tu mittau pūrvoktamālikhet . ye kakṣāmaṇḍale tatra jñeye dṛkkṣepamaṇḍale . tribhonalagna dṛgjyā yā sa dṛkkṣepo dvayorapi . taccāpāṃśairnatau vindū kṛtvā vitribhasaṃjñakau . tallambanakalāḥ prāgvajjñeyāstā natiliptikāḥ . kakṣayorantaraṃ yat syād vitribhe sarvato'pi tat . yāmyottaraṃ natiḥ sātraṃ dṛkkṣepāt sādhyate tataḥ si° śi° . tayorvṛttayoḥ svārdhāt svasvadṛkkṣepa cāpāṃśairnatau bindū kāryau . tau ca vitribhasaṃjñau . tataḥ prāgvad . madhyād bhūpṛṣṭhācca sūtre prasārya lambanaliptikā jñeyāstā natiliptikāḥ . natirnāma candrārkakakṣayoryāmyottaramantaram tadvitribhalagnasthāne yāvat sarvato'pi tāvadeva bhavati . ato dṛkkṣepāt sādhitā natiḥ pramitā0

nada arcāyām nighaṇṭuḥ stutau niru° . bhvā° para° saka° seṭ . nadati ana(nā)dīt nanāda . ṇada śabda ityasya ṇopadeśatvāt sati nimitte ṇatvaṃ nāsyeti bhedaḥ . praṇinadati

nada santoṣe bhvā° para° saka° seṭ idit . nandati anandīt ṭṭit . nandathuḥ yasyāsau tasya nandathuḥ bhaṭṭiḥ . aṇopadeśatvāt na ṇatvam pranindati .

nada pu° nadati śabdāyate pacā° ac . bhidye śoṇasindhubhairavadāmodarabrahmaputrādau jalapravāhabhede 2 samudre ca . nadaśca akṛtrikhātācchinnajalapravāhaḥ puṃstvānvitaḥ . aṣṭaṣaṣṭistu tīrthāni nadāśca tatra koṭayaḥ padmapu° . nada--stutau karmaṇi ac . 3 ṛṣau pu° ṛṣirnado bhavati nadateḥ stutikarmaṇaḥ niru° .

nadathu pu° nada--avyaktaśabde vā° athuc . vṛṣabhakūjite . ninadamiva nadathumivāgnerjvalana upa śṛṇoti chā° u° nadathumiva vṛṣabhakūjitamiva bhā° .

nadanu pu° nada--anu . 1 meghe uṇādikoṣaḥ . 2 siṃhe śabdārthaci° bhāve anu . 3 śabde tuvimrakṣo nadanumāṃ ṛjīṣī ṛ° 618 . 2 nadanumān śabdavān bhā0

nadara tri° nadasyādūradeśādi aśvā° ra . 1 nadasannikṛṣṭadeśādau nāsti daro bhayaṃ yasya . 2 bhayaśūnye tri° .

nadarāja pu° 6 ta° ṭac samā° . samudre prathamaṃ prabuddhanadarājasutāvadanenduneva tuhinadyutinā māghaḥ . nadapatyādayo'pyatra

nadāla tri° nada bā° āla . bhāgyayukte . asya bhagālavācitvāt tatpuruṣe prakṛtisvaraḥ tena kumbhīnadālamityatra madhyodāttatā'sya si° kau0

nadī strī nada--ac pacādigaṇe nadaṭ iti nirdeśāt ṭittvena ṅīp . aṣṭasahasradhanuranyūnadeśavyāpijalāyāmakṛtrimāyāṃ jalapravāharūpāyāṃ gaṅgāprabhṛtau . dhanuḥ sahasrāṇyaṣṭau ca natiryāsāṃ na vidyate . na tā nadīśabdavahā gartāste parikīrtitāḥ chandogapa° uktaparimāṇavatīṣveva nadīśabdo rūḍhaḥ . dvīpabhede nadībhedāstattaddvīpaśabde dṛśyāḥ . jambūdvīpasthā nadībhedāśca vistareṇa jambūdvīpaśabde 3046 pṛ° bhā° bhī° parvoktā darśitāḥ . kāsāñcinnadīnāmutpattisthānādikaṃ matsyapurāṇoktaṃ pradarśyate .
     prāguttareṇa kailāsāddivyaṃ saugandhikaṃ girim . sarvadhātumayaṃ divyaṃ suvelaṃ parvataṃ prati . candraprabho nāma giriḥ sa śubhrī ratnasannibhaḥ . tatsamīpe saro divyamacchodaṃ nāma viśrutam . tasmāt prabhavate divyā nadī hyacchodikā śubhā . tasyāstīre vanaṃ divyaṃ mahaccaitra° rathaṃ śubham . kailāsāddakṣiṇaprācyāṃ śivaṃ sarvauṣadhiṃ girim . manaḥśilāmayaṃ divyaṃ śavalaṃ parvataṃ prati . lohito hemaśṛṅgastu giriḥ sūryaprabho mahān . tasya pāde mahaddivyaṃ lohitaṃ sumahatsaraḥ . tasmāt prabhabate puṇyo lauhityaśca nado mahān . divyāraṇyaṃ viśokañca tasya tīre mahadvanam . kailāsāt paścimodīcyāṃ kakudmānauṣadhīgiriḥ . kakudmati ca rudrasya utpattiśca kakudminaḥ . tadañjanaṃ traikakudaṃ śailantrikakudaṃ prati . sarvadhātumayastatra sumahān vaidyuto giriḥ . tasya pāde mahaddivyaṃ mānasaṃ siddhasevitam . tasmāt prabhavate puṇyā sarayūrlokapāvanī . tasyāstīre vanaṃ divyaṃ vaibhrājaṃ nāma viśrutam kailāsāt paścimāyāṃ tu divyaḥ sarvauṣadhirgiriḥ . aruṇaḥ parvataśreṣṭho rukmadhātuvibhūṣitaḥ . bhavasya dayitaḥ śrīmān parvato hemasannibhaḥ . śātakaumbhamayairdivyaiḥ śilājālaiḥ samācitaḥ . śatasaṃkhyaistāpanīyaiḥ śṛṅgairdivamivollikhan . śṛṅgavān sumahādivyo durgaḥ śailo mahācitaḥ . tasmin girau nivasati giriśo dhūmralocataḥ . tasya pādāt prabhavati śailodaṃ nāma tatsaraḥ . tasmāt prabhavate puṇyā nadī śailodakā śubhā . sā cakṣuḥsītayormadhye praviṣṭā paścimodadhim . astyuttareṇa kailāsācchivaḥ sarvauṣadhirgiriḥ . gaurantu parvataśreṣṭaṃ haritālamayaṃ prati . hiraṇyaśṛṅgaḥ sumahān divyauṣadhimayo giriḥ . tasya pāde mahaddivyaṃ saraḥ kāñcanabālukam . ramyaṃ vindusaro nāma yatra rājā bhagīrathaḥ . gaṅgārthe sa tu rājarṣiruvāsa bahulāḥ samāḥ dṛśyate bhāsurā rātrau devī tripathagā tu sā . antarikṣaṃ divaṃ caiva bhāvayitvā bhuvaṅgatā . bhavottamāṅge patitā saṃruddhā yogamāyayā . tasyā ye vindavaḥ kecit ruddhāyāḥ patitā bhuvi . kṛtantu tairbahusarastato vindusaraḥ smṛtaḥ . trīṇi prācīmabhimukhaṃ pratīcīntrīṇyathaiva tu . srotāṃsi tripathāyāstu pratyapadyanta saptadhā . nalinī hlādinī caiva pābanī caiva prācyagā . sītā cakṣuśca sindhuśca tisrastā vai pratīcyagāḥ . saptamī tvanugā tāsāṃ dakṣiṇena bhagīratham . tasmāt bhāgīrathī sā vai praviṣṭā dakṣiṇodadhim . sapta caitāḥ plāvayanti varṣantu himasāhvayam . prasūtāḥ sapta nadyastu śubhā vindusarodbhavāḥ . tān deśān plāvayanti sma mlecchaprāyāṃśca sarvaśaḥ . saśailān kukurān raudhrān varbarān yavanān khasān . pulikāṃśca kulatthāṃśca aṅgalokyāmbarāṃśca yān . kṛtvā dvidhā himavantaṃ praviṣṭā dakṣiṇodadhim . atha vīramarūṃścaiva kālikāṃścaiva śūlikān . tuṣārān varvarānaṅgānanuṣṇān pāradān śakān . etān janapadāṃścakṣuḥ plāvayitvodadhiṅgatā . daradorjaguḍāṃścaiva gāndhārānaurasān kuhūn . śivapaurānindramarūn vasatīn samatejasā . saindhavānurvasān barbān kupathān bhīmaromakān . śunāmukhāṃścordhamarūn sindhudeśānniṣevate . gandharvān kinnarān yakṣān rakṣovidyādharoragān . kalāpagrāmakāṃścaiva tathā kiṃpuruṣānnarān . kirātāṃśca pulindāṃśca kurūn vai bhāratānapi . pāñcālān kauśikān matsyāt māgadhāṅgāṃstathaiva ca . brahmottarāṃśca vaṅgāṃśca tāmraliptāṃstathaiva ca . etān janapadānāryān gaṅgā bhāvayate śubhā . tataḥ pratihatā vindhye praviṣṭā dakṣiṇodadhim . tatastu hlādinī puṇyā prācīnābhimukhā yayau . plāvayantyupakāṃścaiva niṣādānapi sarvaśaḥ . dhīvarānṛṣikāṃścaiva tathā bhīlamukhānapi . kekarānekarṇāṃśca kirātānapi caiva hi . kālindagatikāṃścaiya kuśikān svargabhīmakān . sā maṇḍale samudrasya tīre bhūtvā tu sarvaśaḥ . tatastu nalinī cāpi prācīmeva diśaṃ yayau . kupathān plāvayantī sā indradyumnasarāṃsyapi . tathā kharapathān deśān vetraśaṅkupathānapi . madhyenojjānakamarūn kuthaprāvaraṇān yayau . indradvīpasamīpe tu praviṣṭā labaṇodadhim . tatastu pāvanī prāyāt prācīmāśāñjayena tu . tomarān plāvayantī ca haṃsamārgān samūhakān . pūrvāndeśāṃśca sevantī bhittvā sā bahudhā girim . varṇaprāvaraṇān prāpya gatā sāśvamukhānapi . siktvā parvatameruṃ sā gatvā vidyādharānapi . śailimaṇḍalakoṣṭhantu sā praviṣṭā mahatsaraḥ . tāsāṃ nadyupanagadyo'nyāḥ śataśo'tha sahasraśaḥ . upagacchanti tā nadyo yato varṣati vāsavaḥ hemakūṭasya pṛṣṭhe tu sarpāṇāṃ tat saraḥ smṛtam . sarasvatī prabhavati tasmājjyotiṣmatī tu yā . avagāḍhe hyubhayataḥ samudrau pūrvapaścimau . saro viṣṇupadaṃ nāma niṣadhe parvatottame . yasmādagre prabhavati gandharbānukūle ca te . meroḥ pārśvāt prabhavati hradaścandraprabho mahān . jambūścaiva nadī puṇyā yasyāṃ jāmbūnadaṃ smṛtam . payodastu hrado nīlaḥ sa śubhaḥ puṇḍarīkavān . puṇḍarīkāt payodācca tasmāddve saṃprasūyataḥ . sarasastu sarastvetat smṛtamuttaramānasam . mṛgyā ca mṛgakāntā ca tasmāddve samprasūyataḥ . hradāḥ kuruṣu vikhyātāḥ padmamīnakulākulāḥ . nāmnā te vai jayā nāma dvādaśī dadhisannibhā . tebhyaḥ śāntā ca mādhvī ca dve nadyau samprasūyataḥ . kiṃpuruṣādyāni yānyaṣṭau teṣu devī na varṣati . udbhidānyudakānyatra pravahanti saridvarāḥ . valāhakaśca ṛṣabho vakro maināka eva ca . viniviṣṭāḥ pratidiśaṃ nimagnā lavaṇāmbudhim
     bhāratabarṣe nadībhedāḥ varāhapu° uktā yathā gaṅgā sindhuḥ sarasvatī śatadruḥ vitastā vipāśā candrabhāgā sarayūḥ yamunā irāvatī devikā kuhūḥ gomatī dhūtapāpā bāhudā dṛṣadvatī kauśikī niḥkṣīrā gaṇḍakī cakṣuṣmatī lohitā ca ityetā himavatpādanirgatāḥ . vedasmṛtī vedavatī sindhuḥ aparṇā candranā sadācarā rohipārā carmanvatī vidiśā vedavatī vayantī ca ityetāḥ pāripātrodbhavāḥ! śoṇā jyotīrathā narmadā surasā mandākinī daśārṇā citrakūṭā tamasā pippalā karatoyā piśācikā citrotpalā viśalā vañjulā bālukāvāhinī śuktimatī virajā paṅkinīriṇī ca ityetāṃ ṛkṣaparvataprasūtāḥ . maṇijālā śubhā tāpī payoṣṇī śīghrodā revā vipāśā vaitaraṇī vedīpālā kumudvatī toyā durgā antyagirā ca etā vindhyapādodbhavāḥ . godāvarī bhīmarathī kṛṣṇā veṇvā vañjulā tuṅgabhadrā muprayogā vrahmakāverī śatamālā tāmraparṇī puṣyāvatī utpalāvatī ca ityetā malayabhabāḥ . triyāmā ṛṣikulyā vaṅkṣurā trividā lokamūlinī vaṃśavarā mahendratanayā ṛṣi kā'numatī mandagāminī palāśinī ca ityetāḥ śuktimatprabhavāḥ . etāḥ prādhānyena kulācalanadyaḥ . śeṣāḥ kṣudranadyaḥ varāhapurāṇe mūlaṃ dṛśyam . kailāsapādasambhūtaṃ puṇyaṃ śītajalaṃ śubham . mandodakaṃ nāma saraḥ payastu dadhisannibham . tasmāt prabhavate divyā nadī mandākinī śubhā . divyañca candanantatra tasyāstīre mahadvanam kālikāpu° . tatraiva sthānāntare pradhānasaptanadīprādurbhāvakathā yathā evaṃ vibāhya vidhivat sauvarṇe mānasācale . arundhatīṃ vaśiṣṭhastu modamāpa tayā saha . tatra yat patitaṃ toyaṃ mānasācala kandare . vivāhāvabhṛthārthāya śāntyarthaṃ bahudhā kṛtam . vrahmaviṣṇumahādevapāṇibhiḥ samudīritam . tattoyaṃ saptadhā bhūtvā patitaṃ mānasācalāt . hemādreḥ kandare sānau sarasyāñca pṛthak pṛthak . tattoyaṃ patitaṃ sipre devabhogye sarovare . tena siprā 1 nadī jātā viṣṇunā preritā kṣitim . mahākośīprapāte ca yadvāri patitantu taiḥ . kośikī 2 nāma sā jātā viśvāmitrāvatāritā . umākṣetreyat patitaṃ toyaṃ tena mahānadī . kāverī 3 nāma sā jātā tadā kauverasaṃsṛtat . mahākāle karaḥśreṣṭhe patitaṃ tajjalaṃ gireḥ . himādreḥ pārśvabhāge tu dakṣiṇe śambhusannidhau . gomadbhirnāma tairjātā nadī gomatyudīritā 4 . maināko nāma yaḥ putraḥ śailarājasya ca priyaḥ . yastu tasmin samutapanno menakodarataḥ purā . yattatra patitaṃ tīyaṃ tasmājjātā mahānadī . devikākhyā 5 mahādevapreritā sāgaraṃ prati . tattoyaṃ saṅgataṃ haṃseritaṃ baṇḍavasannidhau . tenābhūt sarayūrnāmnā nadī puṇyatamā śubhā . yānyambhāṃsi mahā pārśve khāṇḍavāraṇyasannidhau . himavatkandare yāmye irāvadvyūhamadhyataḥ . irāvatī 7 nāma nadī taistu jātā saridvarā . etāḥ sarvāḥ snānapānāt smaraṇairjāhnavī yathā . phalaṃ dadati martyānāṃ dakṣiṇodadhigāḥ ladā . dharmāgrakāmamokṣāṇāṃ vījabhūtāḥ sadā ca tāḥ . mahānadyastu saptaitāḥ sarvadā devabhogadāḥ . evaṃ nadyaḥ sapta jātāḥ sadā puṇyatamodakāḥ . arundhatyā vaśiṣṭhasya vivāhe devasannidhau iti nadyādīnāṃ rūpadvayaṃ yathā nadyaśca parvatāḥ sarve dvirūpāśca khabhāvataḥ . toyaṃ nadīnāṃ rūpantu śarīramaparantathā . sthāvaraṃ parvatānāntu rūpaṃ kāyastathā'paraḥ . śuktīnāmatha kambūnāṃ tathaivāntargatā tanuḥ . bahirasthisvarūpantu sarvadaiva pravartate . evaṃ jalaṃ sthāvaratvaṃ nadī parvatayostathā . antarvasati kāyastu satataṃ nopalabhyate . āpyāyyate sthāvareṇa śarīraṃ parvatasya tu . tathā nadīnāṃ kāyastu toyenāpyāyyate sadā . nadīnāṃ kāmarūpitvaṃ parvatānāṃ tathaiva ca . jagatsthityai purā viṣṇuḥ kalpayāmāsa yatnataḥ . toyahānau nadīduḥkhaṃ jāyate satataṃ dvijāḥ! . viśīrṇe sthāvare duḥkhaṃ jāyate girikāyagam kālikāpu° 22 a° nadībhede jalaguṇā rājanighaṇṭau uktā yathā sarvā gurvī prāṅmukhī vāhinī syālladhvī paścādvāhinī niścayena . deśe deśe tadguṇā sā viśeṣānnaiṣādhatte gauravaṃ lāghavañca . prāyo mṛduvahā gurvyo laghyvaḥ śīghravahāḥ smṛtāḥ . nadyaḥ pāṣāṇasikatāvāhinyo vimalodakāḥ . himavataprabhavā yāśca jalaṃ tāsvamṛtīpamam . vindhyāt prācī prācyavācī pratocī yā codīcī syānnadī sā krameṇa . vātārodhaṃ śleṣmapittārtikopaṃ pittodrekaṃ pathyapākañca dhatte . pāripātrabhavā yāśca vindhyākhyaprabhavāśca yāḥ . śirohṛdrogakuṣṭhānāṃ tā hetuḥ hlīpadasya ca . vanaspatīnāṃ sarasāṃ nadīnām maṭṭiḥ .

nadīkadamba pu° nadyā iva kadambo jalasamūho'tra . 1 mahā śrāvaṇikāyāṃ rājani° 6 ta° . 2 nadīsamūhe na° .

nadīkānta pu° 6 ta° . 1 samudre nadī kāntā yasya . 2 hijjalavṛkṣe tasya tatsamīpajātatvena tatpriyatvāt tathātvam . 3 sindhuvāre ca medi° 4 jambūvṛkṣe 5 kākajaṅghāvṛkṣe ca strī medi° 6 latāyāṃ strī hemaca° .

nadīkūlapriya pu° nadīkūlaṃ priyamasya . jalavetase jaṭādha° .

nadīja pu° nadyāḥ tatsamīpe jāyate jana--ḍa 7 ta° . 1 arjunavṛkṣe ratnasā° . 2 yāvanālaśare 3 hijjalavṛkṣe rājani° . 4 sroto'ñjane na° hemaca° . 5 nadījātamātre tri° 6 bhīñje pu° nadīja! laṅkeśavanāriketuḥ bhā° vi° 39 a° . vidaturyamuttamamaśeṣapariṣadi nadījadharmajau māghaḥ . 7 agnimanyavṛkṣe strī rājani° 8 niṣpāvabhede pu° rājani° .

[Page 3958a]
nadīdoha pu° nadītaraṇārthaṃ dohaḥ śāka° ta° . nadītaraṇāya ātararūpeṇa deye dohe dohakarmaṇi dugdhe .

nadīdhara pu° nadīṃ dharati dhṛ--ac 6 ta° . gaṅgādhare śive .

nadīna pu° 6 ta° . 1 samudre trikā° kavitvāmṛtanadī nadīnaḥ paryante paramapadalīnaḥ prabhavati karpūrastava . 2 varuṇe ca naśabdena saha supā pā° sa° . 3 dīnabhinne tri° ratnairalaṅkaraṇabhāvamitairnadīnaḥ ubhayārthe naiṣadham .

nadīniṣpāva pu° nadyāṃ tatsamīpe jātaḥ niṣpāvaḥ . nadīje niṣpāvarūpe dhānyabhede rājani° .

nadīpati pu° 6 ta° . 1 samudre 2 varuṇe ca appatiśabde dṛśyam atha nadīpatiṃ gṛhṇāti apāṃ patirasīti śata° brā° 5 . 3 . 4 . 10 samudrodakagrahaṇoktau plavo madgurmatsyaste nadīpataye yaju° 24 . 34 aśvamedhe ṣoḍaśāvakāśe ālabhyapaśudevoktau . nadīśanadīnāthādayo'pyatra

nadībhava na° nadyāṃ bhavati bhū--ac 7 ta° . 1 saindhave lavaṇabhede hemaca° . 2 najījātamātre tri° .

nadīmātṛka tri° nadī māteva poṣikā'sya . nadījalasampannavrīhipālite deśe amaraḥ .

nadīmukha na° nadī mukhamiva niḥsaraṇamārgaḥ . 1 nadīrūpe samudrasya vṛddhajalaniḥsaraṇamārge vṛddhau nadīmukhenaiva prasthānaṃ lavaṇāmbhasaḥ raghuḥ . 2 nadīnāṃ jalanirgamadvāre (vāhā) khyāte padārthe ca indrakṛṣṭairvartayanti dhānyairye tu nadīmukhaiḥ bhā° sa° 50 a° .

nadīvaṅka pu° 6 ta° . nadyā vakrabhāve (vāṃka) khyāte padārthe śabdamālā .

nadīvaṭa pu° nadyāṃ tatsamīpe jāto vaṭaḥ . vaṭīvṛkṣe rājani0

nadīṣṇa tri° nadyāṃ snātuṃ jānanti snā--ka ninadībhyāṃ snāteḥ kauśale pā° ṣatvam . nadīsnānakuśale yasyāṃ yasyāṃ nadyāṃ yathāvataraṇīyaṃ tajjñānayukte puruṣottamaḥ . tato nadīṣṇān pathikān girijñān bhaṭṭiḥ ānāyinastadvicaye nadīṣṇān raghuḥ .

nadīsarja pu° nadyā sṛjyate'sau sṛja--karmaṇi ap . arjunavṛkṣe amaraḥ .

naddha tri° naha--bandhane karmaṇi kta . baddhe kharjūrīskandhanaddhānām raghuḥ .

naddhrī strī nahyate'nayā naha--karaṇe ṣṭran ṅīp . carmanirmitarajjvām amaraḥ .

nadyādi pu° jātādyarthe ḍhakpratyayanimitte śabdagaṇe sa ca gaṇaḥ pā° ga° sū° ukto yathā nadī mahī vārāṇasī śrāvastī kauśāmbī vanakośāmbī kāśaparī kāśapharī khādirī pūrvanagarī pāṭhā māyā śālvā dārvā setakī (vaḍavāyā vṛṣe) . nadyādibhyoḍhak pā° nādeyaḥ ityādi .

nadyāmra pu° nadyā āmra iva . samaṣṭilāvṛkṣe rājani° .

nadyā(ndyā)vartaka pu° jyotiṣokte yātrāyogabhede svarāśige budhe lagne site vā suravandite . nadyā (ndyā) vartakayogo'yaṃ yāturiṣṭārthasiddhidaḥ . anyo'pi bhūsute svoccage lābhe mṛgakumbhagate yame . nadyā(ndyā)bartakayogo'yaṃ raṇe riputṛṇānalaḥ . jyotiṣam

nadyutsṛṣṭa tri° nadyā utsṛṣṭaṃ sthānam . (caḍā) iti khyāte nadījalatyaktabhūbhāge . tatra svāmitvaṃ nirūpitaṃ vivādacintāmaṇiratnakarādau yathā nadyutsṛṣṭā rājadattā yasya tasyaiva sā mahī . anyathā na bhavellābho narāṇāṃ rājadavikaḥ . kṣayodayau jīvanañca daivarājavaśānnṛṇām . tasmāt sarveṣu kāryeṣu tatkṛtaṃ na vicālayet tena yasya bhūmisannikṛṣṭaṃ tasyaiva tatra svāmitvaṃ nānyasyeti bodhyam .

nananda strī na nandati kṛtāyāmapi sevāyāṃ na tuṣyati nanda--ṛn saha supā pā° sa° . bhartṛbhaginyām (nanada) pitā mātā nanandā nā savyeṣṭhṛbhrātṛyātaraḥ . jāmātā duhitā devā na tṛṇantāime daśa ityukteḥ asya sarvanāmasthāne pare tṛṇantatulyatvābhāvāt na vṛddhiḥ kintu guṇaḥ . tena nanandarau nanandara ityādi . pṛṣo° dīrghe nanāndāpyatrārthe samrājñī śvaśure bhava samrājñī śvaśvāṃ bhava . nanāndari samrājñī bhava samrājñī adhideveṣu ṛ° 10 . 85 . 46

nanā strī na namati nama--ḍa saha supā pā° sa° . 1 vākye nighaṇṭuḥ . nama--bā° ḍyu . 2 mātari 3 duhitari ca strī upala prakṣiṇī nanā ṛ° 9 . 112 . 3 nanā mātā duhitā vā namanakriyāyogyatvāt . mātā khalvapatyaṃ prati stanapānādinā namanaśīlā bhavati . duhitā vā śuśrūṣārtham bhā° .

nanu avya° nuda--ḍu . 1 praśne 2 avadhāraṇe 3 anujñāyām 4 vinaye 5 āmantraṇe ca amaraḥ . 6 anunaye viśvaḥ . 7 vinigrahe 8 parakṛtau 9 adhikāre 10 sambhrame ca medi° . 11 ākṣepe pratyuktau 12 vākyārambhe ca hemaca° . tatra praśne nanu gamiṣye ityādi . avadhāraṇe upapannaṃ nanu śivam raghuḥ upapannameva . tvayā niyamyā nanu divyacakṣuṣā raghuḥ āmantraṇe (samyodhane) nanu māṃ prāpaya patyurantikam kumā° (nanu he vasanta!) ākṣepe nanu prātyahikabhojanasya kuñjaraśaucavat duḥkhānivartakatve kathaṃ tatra pravṛttistatrāha sā° pra° bhā° .

nanuca adhya° nanu + ca + samā° dva° . virodhoktau amaraḥ .

nantva tri° nama--bā° karmaṇi tva . namanīye yo nantvānyanamannyojasota ṛ° 2 . 24 . 2 nanavāni namanayīni bhā0

nanda pu° nanda--bhāve ghañ . 1 harṣe ānande 2 tadātmake parameśvare ca ānando nandano nandaḥ viṣṇusaṃ° . sarvābhirupapattibhiḥ samṛddho nandaḥ bhā° . nandati meghavarṣaṇāt nanda--ac . 3 bheke śabdaratnā° . 4 kṣatriyabhede nava nandā bhaviṣyanti cāṇakyo yān haniṣyati skandapu° . mahānandisuto rājan! śūdrāgarbhodbhavo balī . mahāpadmapatiḥ kaścit nandaḥ kṣatravināśakṛt . tato nṛpā bhaviṣyanti śūdraprāyā hyadhārmikāḥ . sa ekacchatrāṃ pṛthivīmanullaṅghitaśāsanaḥ . śāsiṣyati mahāpadmo dvitīya iva bhārgavaḥ . tasya cāṣṭau bhaviṣyanti sumālyapramukhāḥ sutāḥ . ya imāṃ bhokṣyanti mahīṃ rājānaśca śataṃ samāḥ . nava nandān dvijaḥ kaścit prapannānuddhariṣyati . teṣāmabhāve jagatīṃ mauryā bhokṣyanti vai kalau . sa eva candraguptaṃ vai dvijo rājye'miṣekṣyati bhāga° 12 . 1 . 4 nava nandān nandaṃ tatputrāṃścāṣṭau ityevaṃ nava, prapannān viśvastān vikhyātān vā dvijaḥ kauṭilyavātsyāyanādiparyāyaḥ cāṇakya uddhariṣyati unmūlayiṣyati śrīdharasvāmī vistareṇa tatkathā vṛhatkathāyāṃ dṛśyā . teṣāṃ saputrāṇāṃ navasaṃkhyatvena tattulyasaṃkhyāke 5 navasaṃkhyāyukte ca nanda triṣaḍlagnabhavarkṣaputravyayā ināddharṣapadaṃ svabhoccam nī° tā° 6 kumārātucarabhede vṛṣo meṣapravāhaśca tathā nandopanandakau bhā° śa° 46 a° . 7 mṛdaṅgabhede mṛdaṅgau cātra vipulau divyau nandopanandakau bhā° dro° 23 a° . 8 dhṛtarāṣṭraputrabhede ūrṇanābhaḥ padmanābhastathā nandopanandakau bhā° ā° 67 a° . 9 vasudevasya madirāyāṃ jāte putrabhede pauraṣī rohiṇī bhadrā madirā rocanā ilā . devakīpramukhāścāsan patnya ānakadundubheḥ . vasudevastu rohiṇyāṃ kṛtādīnudapādayat . subhadro vahuvāhuśca durmado bhadra eva ca . pauravyāstanayā hyete bhūtādyā dvādaśābhavan . nandopanandakṛtakaśūrādyā madirātmajāḥ bhāga° 9 . 24 . 24 . 10 krauñcadvīpastha varṣaparvatabhede teṣāṃ varṣagirayaḥ sapta saptaiva nadyaścābhikhyātāḥ . śuklo vardhamāno bhojana upavarhaṇo nando nandanaḥ sarvato bhadra iti bhāga° 5 . 20 . 15 . tadvarṣavarṇane 11 veṇubhede saṅgītadāmodaraḥ yathā mahānandastathā nando vijayo'tha jayastathā . catvāra uttamā vaṃśā mātaṅgamunisammatāḥ . daśāṅgulo mahānando nanda ekādaśāṅgulaḥ . vasunāmaka droṇāvatāre brajasthite 12 gopabhede droṇo vasūnāṃ pravaro dharayā saha bhāryayā . kariṣyamāṇa ādeśān brahmaṇastamuvāca ha . jātayornau mahādeve bhuvi viśveśvare harau . bhaktiḥ syāt paramā loke yayāñjodustaraṃ taret . astvityuktaḥ sa eveha vraje droṇo mahāyaśāḥ . jajñe nanda iti khyāto yaśodā sā dharā bhavat bhāga° 10 . 8 a° 13 yajñeśvarānucarabhede dakṣo gṛhītārhaṇasādanottamaṃ yajñeśvaraṃ viśvasṛjāṃ paraṃ gurum . sunandanandādyanugairvṛtaṃ mudā gṛṇan prapede prayataḥ kṛtāñjaliḥ bhāga° 4 . 7 . 22 .

nandaka pu° nandayati nanda--ṇvul . 1 vidyāmaye viṣṇoḥ khaṅge amaraḥ nāmnāpi tasyaiva sa nandako'bhūt māghaḥ . 3 bheke trikā° . 4 santoṣakārake 5 kulapālake ca tri° svārthe ka . 6 nandagope pu° 7 nāgabhede āryako nandakaścaiva tathā kalasapotakau bhā° u° 102 a° . nāgoktau 8 asimātre ca gāndharvamastraṃ dayitamasiratnaṃ ca nandakam harivaṃ° 234 a° . 10 kumārānucabhede raṇotkaṭaḥ prahāsaśca śvetasiddhaśca nandakaḥ bhā° sa° 46 a° . 11 dhārtarāṣṭraputrabhede nandako vāhuśālī ca tuhuṇḍo vikaṭastathā bhā° ā° 186 a° tatputroktau .

nandaki nanda--in bā° kuk . pippalyāṃ śabdaca° .

nandakin pu° nandako vidyāmayo'sirastyasya ini . viṣṇau śaṅkhabhṛt nandakī cakrī śārṅgadhanvā gadādharaḥ viṣṇusaṃ° vidyāmayo nandakākhyo'sirastyasya bhā° .

nandagopitā strī nandāya harṣāya gopitā . rāsnāyāṃ śabdaca° .

nandathu pu° nandha--athuc . ānande amaraḥ . yasyāsau tasya nandathuḥ bhaṭṭiḥ .

nandana pu° nandayati nandi--lyu . 1 sute 2 duhitari strī 3 bheke puṃstrī śabdaratnā° . 4 indrasyodyāne na° amijñāśchadapātānāṃ kriyante nandanadrumāḥ kumā° . 5 harṣake tri° . 6 viṣṇau pu° ānandonandanonandaḥ viṣṇusaṃ° . etasyaivānandasyānyāni bhūtāni mātrāmupajīvantīti śrutestasya nandahetutvānnandanatvam śivaturagaistu nandanamidaṃ gajau bhalau radvayam vṛ° ṭī° ukte 7 aṣṭādaśākṣarapādake chandobhede . babhūva bhāveṣu dilīpanandanaḥ raghuḥ raghunandanaḥ yadunandana ityādi purīmavaskanda lunīhi nandanam māghaḥ 8 mahādeve nandīśvaraśca nandī ca nandano nandibardhanaḥ bhā° anu° 17 a° śivasahasranāmoktau . 9 kumārānucarabhede bardhanaṃ nandanañcaiva sarvavidyāviśāradau . skandāya dadatuḥ prītāvāśvinau bhijajāṃ varau bhā° va° 45 a° . 10 parvatabhede tīre tu candrakuṇḍasya nandano nāma vai giriḥ . tasmin vasati śakrastu kāmākhyāsevane rataḥ . nyañcabhāvaṃ samāpede sarvadaiveśvaro hariḥ . sevituṃ tridaśeśānīṃ satataṃ vartate nataḥ . candrakūṭasya tu girernandanasya tathā gireḥ . pratidarśaṃ tathā candraṃ pradakṣiṇayati tridhā . candrakuṇḍajale snātvā samāruhya ca nandanam . ārādhya śakraṃ lokeśaṃ mahāphalamavāpnuyāt kālikāpu° 81 a° . 11 ṣaṣṭivarṣamadhye ṣaṅviṃśatime vatsare . subhikṣaṃ kṣemamārogyaṃ śasyaṃ bhavati śobhanam . bahukṣīrāstathā gāvo nandante nandane priye! bhaviṣyapu° .

nandanaja na° nandanavane jāyate jana--ḍa . 1 haricandane rājani° . 2 harṣajātamātre tri° 3 śrīkṛṣṇe pu° .

nandanandana pu° nandasya nandanaḥ ānandajanakaḥ . śrīkṛṣṇe vāsudeve tasya vāsudevatve'pi kaṃsabhītyā nandasutāṃ yogamāyāmānīya tatsthale rātrau nigūḍhatayā kṛṣṇasya sthāpanena tasya tatputrābhimānāt tannandanatvam . tatkathā bhāma° 10 . 3 a° yathā tataśca śaurirbhagavatpracoditaḥ sutaṃ samadāya sa sūtikāgṛhāt . yadā bahirgantumiyeṣa tarhyajā yā yogamāyā'jani nandajāyayā . tayā hṛtapratyayasavaivartiṣu dvāḥstheṣu paureṣu ca śāyiteṣvatha . dvāraśca sarvāḥ pihitā duratyayā vṛhatkavāṭāyasakīlaśṛṅkhalaiḥ . kṛṣṇa vāhe vasudeva āgate svayaṃ vyaśīryanta yathā tamo raveḥ . vavarṣa parjanya upāṃśugarjitaḥ śeṣo'nvagādvāri nivārayan phaṇaiḥ . mavoni varṣatyasakṛd yamānujā gambhīratoyaughaja vormiphenilā . bhayānakāvartaśatākulā nadī mārgaṃ dadau sindhuriva śriyaḥ pateḥ . nandavrajaṃ śaurirupetya tatra tān gopān prasuptānupalabhya nidrayā . śiśuṃ yaśodāśayane nidhāya tat--sutāṃ samādāya punargṛhānagāt . devakyāḥ śayane nyasya vasudevo'tha dārikām . pratimucya padorlohamāste pūrvavadāvṛtaḥ . yaśodā nandapatnī ca jātaṃ putramabudhyata . na talliṅgaṃ pariśrāntā nidrayāpagatasmṛtiḥ nandaputranandasutādayo'pyatra . 2 yogamāyāyāṃ strī .

[Page 3960b]
nandanandinī strī 6 ta° . durgāyāṃ yogamāyāyāṃ tasyāstataḥ utpattakathā harivaṃ° 58 a° tāñcovāca tato nidrāṃ viṣṇuḥ satyaparākramaḥ . gaccha nidre! mayotsṛṣṭā devakībhavanāntikam . imān prāṇeśvarān gṛhya ṣaḍgarbhānnāma dehinaḥ . ṣaṭsu garbheṣu devakyā yojayasva yathākramam . jāteṣveteṣu garbheṣu nīteṣu ca yamakṣayam . kaṃsasya viphale yatne devakyāḥ saphale krame . prasādaṃ te kariṣyāmi matpabhāvasamaṃ bhuvi . yena sarvasya lokasya devi! devī bhaviṣyasi . saptamo devakīgarbho yo'ṃśaḥ saumyo mamāgrajaḥ . sa saṃkrāmayitavyaste saptame māsi rohiṇīm . saṅkarṣaṇāttu garbhasya sa tu saṅkarṣaṇo yuvā . bhaviṣyatyagrajo bhrātā mama śītāṃśudarśanaḥ . patito devakīgarbhaḥ saptamo'yaṃ bhayāditi . aṣṭame mayi garbhasthe kaṃso yatnaṃ kariṣyati . yā tu sā nandagopasya vasudevānugasya vai . yaśodā nāma bhadrante bhāryā gopakulodvahā . tasyāstvaṃ navamo garbhaḥ kule'smākaṃ bhaviṣyasi . navamyāmeva saṃjātā kṛṣṇapakṣasya bai tithau . ahantvabhijite yoge niśāyā yauvane sthite . ardharātre kariṣyāmi garbhamokṣaṃ yathāsukham . aṣṭamasya tu māsasya jātāvāvāṃ tataḥ samam . prāpsyāvo garbhavyatyāsaṃ prāpte kaṃsasya śāsane . ahaṃ yaśodāṃ yāsyāmi tvaṃ devi! bhaja devakīm . āvayorgarbhavyatyasāt kaṃso gacchatu mūḍhatām . tatastvāṃ gṛhya caraṇe śilāyāṃ nira siṣyati . nirasyamānā gagane sthānaṃ prāpsyasi śāśvatam .

nandanamālā strī nityakarma° . mālābhede bhūpa! nandanamālāntu kurute kṛṣṇaveśmani . devakanyāvṛtairlakṣaiḥ sevyate suranāyakaiḥ .

nandanta pu° nandatyanena nanda--jhac . putre ujvalada° .

nandapāla pu° nandaṃ harṣaṃ pālayati pāli--aṇ upasa° . varuṇe śabdaratnā° .

nandayanta pu° nandi--jhac ṇilopre antaparyudāsānna ṇilopaḥ . putre uṇā° .

nandā strī nandayati nandi--ac . 1 durgāmūrtibhede yathāgatāstathā jagmurdevīṃ sthāpya hime girau . saṃsthātya nanditā yasmāttasmānnandā tu yā bhavet varāhapu° nandate suralokeṣu nandane vasate'tha vā . himācale mahāpuṇyo nandā devī tataḥ smṛtā devīpu° . 2 aliñjare (nāṃdā) khyāte padārthe pakṣayoḥ pratipadekādaśīṣaṣṭhīrūpe 3 tithibhede ca medi° . nandā bhadrā jayā riktā purṇā ca pratipat kramāt jyo° ta° nandāmandamahījakāvyadivase jyo° ta° navānne kālavarjane . ādityabhaumayornandā jyo° ta° pāpayogoktau . 4 nanāndari śabdara° . 5 sampadi śabdārthaci° 6 saṃkrāntibhede sthire jīvavāre tu nandeti saṃjñā tadā vipravargaḥ sukhī māsamekam mu° ci° . rohiṇyuttarātrayaṃ sthiraṃ tasya guruvārayoge ravisaṃkrāntiḥ sā viprāṇāṃ sukhāya . atra vāranakṣatrobhayayoge ghorādisaṃkrāntīnāṃ phalaṃ sampūrṇaṃ kevalavāravaśena kevalanakṣatravaśenāpi ghorā disaṃjñāḥ siddhyanti tatra phalaṃ na sampūrṇam . uktañca nirṇayāmṛte ratnamālāyāñca ghorā ravau dhvāṅkṣyamṛtadyutau ca saṃkrāntirāre ca mahodarī syāt . mandākinī jñe ca gurau ca nandā miśrā kavau rākṣasikā'rkaputre ugrakṣipracarairmaitra dhruvamiśrarkṣadāruṇaiḥ . ṛkṣaiḥ saṃkrāntirarkasya ghorādyāḥ kramaśo matā iti . 7 nandāśramatīrthe dharmaputraharṣasya ca patnyāñca nandā tu bhāryā harṣasya yāsu lokāḥ pratiṣṭhitāḥ bhā° ā° 66 a° .

nandātmaja pu° 6 ta° . 1 śrīkṛṣṇe vāsudeve yaśodāgarbhajātāyāṃ 2 yogamāyāyāṃ strī .

nandāpurāṇa nandāṃ devīmadhikṛtya purāṇam . nānde upapurāṇabhede tṛtīyaṃ nāndamuddiṣṭaṃ kumāreṇa tu bhāṣitam kūrmapu° upapurāṇoktau . nandāmadhikṛtya kṛto granthaḥ . aṇ . nāndam nandāyā yatra māhātmyaṃ kārtikena tu bhāṣitam . nandāpurāṇaṃ takloke nandākhyamiti kīrtyate matsyapu° .

nandāśrama na° na° 6 ta° . tīrthabhede nandāśrame mahārāja! tatholūkāśrame śubhe bhā° u° 187 a° .

nandi pu° nanda--in . 1 viṣṇau parabheśvare svakṣaḥ svāṅgaḥ śatānando nandirjyotirgaṇeśvaraḥ viṣṇusaṃ° paramānanda vigrahatvāttasya nanditvam bhāṣye sthitam . 2 nandikeśvare mahādevapārśvacare ca . 3 dyūtāṅge pu° na° bhedi° . 4 gandharvabhede yugapastṛṇapaḥ kārṣṇirnandiścitrarathastathā bhā° ā° 123 a° gandharvoktau . 5 mahādeve nandirnandicaro haraḥ bhā° anu° 17 a° śivasahasranāmoktau . bhāve in . 6 ānande kauśalyānandivardhano rāmaḥ mahānāṭakam . ānande strītvamapi . ato me bhūyasī nandiryadevamanupaśyasi bhā° u° 134 a° . tatra vā ṅīp . nandīvṛkṣaḥ

nandika pu° nando hetutayā'styasya ṭhan . 1 nandīvṛkṣe śabdara° nandi + svārthe ka . 2 ānande . 3 indrakrīḍāsthāne 4 aliñjare ca (nāṃdā) śabdara° nandā + svārthe ka ata ittvam . pratipadādinandātithau strī kanyāsiṃsthe ravau śakra śulkābhārabhya nandikām ti° ta0

nandikāvarta pu° maṇibhede . kuruvakavṛddhyā vajraṃ vaidūryaṃ nandikāvartai vṛ° saṃ029 a° sahārthe tṛtīyā .

nandikuṇḍa na° nandikṛtaṃ kuṇḍam . tīrthabhede kālodakaṃ nandikuṇḍaṃ tathā cottaramānasam . abhyetya yojanaśatād bhruṇahā vipramucyate bhā° anu° 25 a° .

nandikeśvara pu° nandi + svārthe ka nandika īśvara iva . 1 śivapārśvacare nandini 2 tena prokte śivadharmākhye upapurāṇabhede caturthaṃ śivadharmākhyaṃ sākṣānnandīśabhāṣitam kūrmapu° . upapurāṇoktau nandikeśvarayugmañca nandikeśvarabhāṣitam iti tatra pāṭāntaram .

nandigrāma pu° grāmabhede rāmasya vanavāse yatra bharatena tatpāduke gṛhītvā rājyaṃ kṛtaṃ yathāha bhā° va° 276 a° visarjita saḥ (bharataḥ) rāmeṇa piturvacanakāriṇā . nandigrāme'karodrājyaṃ puraḥkṛtyāsya pāduke sa ca idānīṃ (daulatāvāda) iti prasiddhaḥ . nandigrāmagatastasya rājyaṃ nyāsamivābhunak raghuḥ .

nandighoṣa pu° nandiḥ harṣajanako ghoṣo'sya . 1 arjunarathe karma° . 2 ānandayuktaghoṣe ca medi° . bahu° . 3 harṣajanakaghoṣayuktamātre tri° . aṣṭādaśe yo divase prāśnīyādekabhojanam . sadā dvādaśa māsān vai sapta lokān sa paśyati . rathaiḥ sa nandighoṣaiśca pṛṣṭhataḥ so'nugamyate bhā° anu° 107 a° .

nanditaru pu° nityaka° . dhavavṛkṣe bhāvapra° .

nanditūrya na° nandipriyaṃ tūryam . vādyabhede nanditūryāṇyavādyanta tuṣṭuvuśca janārdanam harivaṃ° 90 a° .

nandin tri° nandate nanda--ṇini . 1 harṣayukte 2 śālaṅkāyane śilādiputre ca śivadvārapāle pu° 3 munibhede nandīśvaraśabde dṛśyam . sa ca śālaṅkāyanamuniputraḥ yathā anyacca te pravakṣyāmi paraṃ guhyaṃ vasundhare! . tapyatastasya tu munerīśvareṇa sabhaṃ sutam . taṃ prāpsyāmi paraṃ bhāvaṃ jñātvā devo maheśvaraḥ . sundarantu paraṃ rūpaṃ dhṛtvā dṛṣṭisukhāvaham . śālaṅkāyanaputratvaṃ yogamāyāmupāśritaḥ . prāpto'pi taṃ na jānāti dakṣiṇaṃ pārśvamāsthitam . māyāyogabalopetastryakṣo vai śūlapāṇidhṛk . rūpavān guṇavāṃścaiva vapuṣādityasannibhaḥ . satvaṃ na jñāyate jātaṃ tasyaivārādhane sthitaḥ . atha nandī prahasyāha mahādevājñayā manim . uttiṣṭha muniśārdūla! saphalaste manorathaḥ . tvaddakṣiṇāṅgājjāto'smi putraste śādhi ma prabho! . tvayā tapaḥ samārabdhamīśvareṇa samaṃ sutam prāpsyāmīti tato mahyaṃ sadṛśo'nyo na kaścana . vicāryeti tavāhaṃ vai jāto'smi svayameva hi varāhapu° . sa eva kalpāntare śivāṃśajaḥ śilādamuneḥ putraḥ . yathā jajāpa rudramaniśaṃ yatra nandī mahāgaṇaḥ . prītastasya mahādevo devyā saha pinākadhṛk . dattvā cātmasamānatvaṃ mṛtyubañcanameva ca . abhūdṛṣiḥ sa dharmātmā śilādo nāma dharmavit . ārādhayan mahādevaṃ putrārthaṃ dhṛṣabhadhvajam . tasya varṣasahasrānte tapyamānasya viśvakṛt . śarvaḥ somo'gha vidhṛto varado'smītyabhāṣata . sa vabre varamīśānaṃ vareṇyaṃ girijāpatim . ayonijaṃ mṛtyuhīnaṃ tvayā caivomayā samam . tathāstvityāha bhagavān devyā saha maheśvaraḥ . paśyatastasya viprarṣerantardhānaṃ gato vibhuḥ . tato yiyakṣuḥ svāṃ bhūmiṃ śilādo gharmavittamaḥ . cakarṣa lāṅgalenorvīṃ bhittvā'dṛśyata śobhanaḥ . saṃvartakānalaprakhyaḥ kumāraḥ prahasanniva . rūpalāvaṇyasampannastejasā bhāsayan diśam . kumāratulyo'pratimo meghagambhīrayā girā . śilādaṃ tāta tāteti prāha nandī punaḥpunaḥ . taṃ dṛṣṭvā nandinaṃ jātaṃ śilādaḥ pariṣasvaje . munibhyo darśayāmāsa ye tadāśramavāsinaḥ kūrmapu° 40 a° . latāgṛhadvāragato'tha nandī kumā° . 3 śivagaṇaviśeṣe . sa ca trividhaḥ yathā ādyaḥ kanakanandī ca girikākhyo dvitīyakaḥ . somanandī tṛtīyastu vijñeyā nandrinastrayaḥ vahnipu° . 4 gardabhāṇḍavṛkṣe 5 dhavavṛkṣe ca medi° . 6 viṣṇau ca bhagavān bhagahā nandī vanamālī halāyudhaḥ viṣṇusa° ānandīti pāṭhāntaram .

nandinī strī nanda--ṇini ṅīp . 1 durgāyāṃ 2 gaṅgāyāṃ 3 nandadari 4 vasiṣṭhadhenyāñca medi° . 5 reṇukāgandhadravye rājani° . 6 kanyāyāṃ ca nandagopasya nandinī harivaṃ° vasiṣṭhadhenuśca surabhikanyā . sunāṃ tadīyāṃ surabheḥ kṛtvā pratinidhiṃ śuciḥ . ārādhaya sapatrīkaḥ prītā kāmadughā hi sā . iti vādina evāsya hoturāhutisādhanam . anindyā nandinī nāma dhenurāvṛte vanāt raghuḥ . iha nandinīsajasairguruyuktaiḥ vṛ° ra° ṭī° ukte 7 trayodaśākṣarapādake varṇavṛttabhede vasiṣṭadhenvā prabhāvo rāmā° bālakā° ukto yathā yuktaḥparamaharṣeṇa baśiṣṭhamidamabravīt . gavāṃ śatasahasreṇa dīyatāṃ śabalā mama . evamuktastu bhagavān vaśiṣṭho munisattamaḥ . viśvāmitreṇa dharmātmā pratyuvāca mahīpatim . kāraṇairbahubhīrājanna dāsye nandinīṃ tava . kāmadhenuṃ baśiṣṭho'sau na tatyāja yadā muniḥ . tato'sya śabalāṃ rājā viśvāmitrastadāharat . tasyāhambāravājjātāḥ kāmvojā ravisannibhāḥ . jadhasaścābhisaṃjātāḥ pahnavāḥ śastrapāṇayaḥ . yonideśācca yavanāḥ śakṛddeśācchakāstathā . romakūpeṣu ca mlecchāstathā rāma! kirātakāḥ . taistannisūditaṃ sainyaṃ viśvāmitrasya tatkṣaṇāt . 8 vyāḍimātari ca .

nandinītanaya pu° 6 ta° . vyāḍimunau hemā° . vyāḍiśca upavarṣamuneḥ śiṣyabhedaḥ tatkathā vṛhatkathayāṃ dṛśyā . tato diṅmātramatra pradarśyate . nandarājarājyakāle upavarṣa paṇḍitasya kātyāyanāparaparyāyo vararucirvyāḍiḥ pāṇiniśceti trayo mukhyāśchātrā babhūvuḥ . teṣu pāṇiniralpabuddhitayā sabrahmacāribhirvāde parājito nirvedamāpanno mahādevamārādhya tatsakāśādadhītya ca kṛtavidyastat prasādāt sūtrapāṭhagaṇapāṭhadhātupāṭhaliṅgānuśāsanātmakaṃ caturdhā vibhaktaṃ vyākaraṇāgamam vidadhe . atha tadgranthakauśatamupalabhya vararucinā tadavaśiṣṭāṃśaparipūraṇena saṃkṣepārthaṣivaraṇarūpaṃ vārtikaṃ cakre . vyāḍinā ca tattaduktārtheṣu nyāyapradarśanārthaṃ lakṣaślokātmakaḥ saṃgrahābhidhograntho niramāyi . sa ca koṣaviśeṣakartā . nandinīsutādayo'pyatra .

nandipurāṇa na° nandinā prokta purāṇam . upapurāṇabhede nandikeśvaraśabde dṛśyam .

nandi(ndī)mukha puṃstrī pakṣibhede striyāṃ ṅīṣ . tallakṣaṇaṃ sthūlā kaṭhorā vṛttā ca yasyāścañcūpari sthitā . guṭikā cañcusadṛśī jñeyā nandi(ndī)mukhīti sā puṃso'pi tathā lakṣaṇam . nandimukhamukhāni masurākṛtibhiḥ kīlairavabaddhāni suśrutaḥ . nandyām ānande mukhamasyāḥ ṅīṣ dīrghamadhyaḥ . 2 tantrāyāṃ hemaca° 3 mahādeve pu° nandīmukhaḥ bhīmamukhaḥ sumukho durmukho'mukhaḥ bhā° śā° 286 a° .

nandivardhana pu° nandimānandaṃ vardhayati vṛdha--ṇica--lyu . 1 śive pu° 2 pakṣānte ca medi° . 3 mitre śabdara° . ānandavardhakamātre putrādau tri° .

[Page 3963a]
nandivāralaka puṃstrī sāmudre matsyabhede striyāṃ ṅīṣ . timitimiṅgilakuliśapākamatsyanivāraka nandivāralakamakaragargarakacandrakamahāmīnarājīvaprabhṛtayaḥ sāmudrāḥ suśrutaḥ .

nandi(ndī)vṛkṣa pu° 6 ta° . santoṣahetau koṅkaṇadeśaprasiddhe sugandhivṛkṣabhede . nandīvṛkṣo laghuḥ svādustiktastuvara uṣṇakaḥ . kaṭupākaraso grāhī viṣapittakaphāsranut rājani° . 2 aśvatthākāre kṣīrayukte (tuṃda)khyāte vṛkṣabhede 3 gāndhīrākhyatṛṇe śabdārtha° . 4 meṣaśṛṅgīvṛkṣe ratnamā° 5 sthālīvṛkṣe bhāvapra0

nandivega pu° kaliyugīye puruṣādhamanṛpabhede samaśca nandivegānāmityete kulapāṃsanāḥ . yugānte kṛṣṇa! saṃbhūtāḥ kuleṣu puruṣādhamāḥ bhā° u° 73 a° .

nandiṣeṇa pu° brahmadatte kumārānucarabhede . tasmai brahmā dadau prīto balino vātavaṃhasaḥ . kāmavīryadharān siddhān mahāpāriṣadān prabhuḥ . nandiṣeṇaṃ lohitākṣaṃ ghaṇṭākarṇañca sammatam . caturthamasyānucaraṃ khyātaṃ kumudamālinam bhā° śa° 46 a° .

nandīśa pu° 6 ta° . 1 śive hemaca° . nandī īśi iva . 2 śivapārśvacarādhipabhede . 3 tālabhede sa ca siṃhanandananandīśacandravimbadvitīyakāḥ ityuddiśya saṅgīta° lakṣito yathā golaghurgolaghuḥ plutastāle nandīśvare matāḥ .

nandīśvara pu° 6 ta° . 1 śive 2 tālabhede saṅgītadā° . 3 śivagaṇādhipabhede pu° tasya tathātvakathā ca varāhapu° uktā yathā tatastretāyuge kāle nandī nāma mahāmuniḥ . ārirādhayiṣuḥ śarvaṃ tapastepe sudāruṇam . tatastu bhagavān prītastasmai viprāya śaṅkaraḥ . uvāca ca vacaḥ sākṣāttamṛṣiṃ varadaḥ prabhuḥ . varān vṛṇīṣva viprendra! yānicchasi mahāmune! . tāṃste sarvān prayacchāmi durlabhānapi māriṣa! . ityukto'sau bhagavatā śarveṇa muniṣuṅgavaḥ . provāca varadaṃ devaṃ prahṛṣṭenāntarātmanā . yadi prīto'si bhagavan! anukrośatayā mama . anugrāhyo hyahaṃ deva! tvayāvaśyaṃ surādhipa! . yathā'nanyā bhavedbhaktistvayi nityaṃ maheśvara! . tathāhaṃ bhaktimicyāmi sarvabhūtāśaye tvayi . etattu vacanaṃ śrutvā nandinaḥ sa maheśvaraḥ . prahasyovāca taṃ prītyā tatī madhurayā girā . madrūpadhārī mantejā stryakṣaḥ sarvaguṇottamaḥ . bhaviṣyasi na sandeho devadānavapūjitaḥ . aneneva śarīreṇa jarāmaraṇavarjitaḥ . duṣprāpyaivamavāpyā te devairgāṇeśvarī gatiḥ . pārśvadānāṃ variṣṭhaśca māmakānāṃ dvijottama! . nandīśvara iti khyāto bhaviṣyasi na saṃśayaḥ . adya prabhṛti devāgrya! devakāryeṣu sarvataḥ . tvaṃ prabhurbhavitā loke matprasādānmunīśvara! . tvāmevābhyarcayiṣyanti sarvabhūtāni sarvataḥ . mattaḥ samabhivāñchantaḥ prasādaṃ pārśvadādhipa! . yastvāṃ dveṣṭi sa māṃ dveṣṭi yastvāmanu sa māmanu . nāvayorantaraṃ kiñcidambarānilayoriva . dvāre tu dakṣiṇe nityaṃ tvayā stheyaṃ gaṇādhipa! . vāmena vibhunā cāpi mahākālena sarvadā varāhapu° .

nandīsaras na° indrasarovare śabdamā° .

nandya nanda ānande kaṇḍvāderākṛtigaṇatvāt yak bhvā° para° seṭ . nandyati anandyī(ndī)t .

nandyādi pu° lyupratyayāntatayā pā° ga° sū° paṭhite śabdagaṇe yathā nandanaḥ vāśanaḥ madanaḥ dūṣaṇaḥ sādhanaḥ vardhanaḥ śobhanaḥ rocanaḥ (sahitapidamaḥ saṃjñāyām) . sahanaḥ tapanaḥ damanaḥ jalpanaḥ ramaṇaḥ darpaṇaḥ saṃkrandanaḥ saṅkarṣaṇaḥ saṃharṣaṇaḥ janārdanaḥ yavanaḥ madhusūdanaḥ vibhīṣaṇaḥ lavaṇaḥ cittavilāsanaḥ kuladamanaḥ śatrudamanaḥ .

nandyāvarta pu° nandī āvarto yatra . nandyāvartamalindaiḥ śālākuḍyāṃ pradakṣiṇāntagataiḥ . dvāraṃ paścimamasmin vihāya śeṣāṇi kāryāṇi vṛ° saṃ° 53 a° ukte 1 gṛhabhede bharatadhṛtasāñjavākye tu tasyānyathā lakṣaṇamuktaṃ yathā dakṣiṇānugatālindatrayaṃ yat paścimāmukham . pūjanīyottarocchāyaṃ nandyāvartaṃ vadanti tat . tena paścimadvāraśūnyatve vikalpaḥ . 2 tagaravṛkṣe viśvaḥ . 3 matsyabhede rājavallabhaḥ . 3 yātrāyogabhede nadyāvartakaśabde dṛśyam . svastikān vardhamānāṃśca nandyāvartāṃśca kāñcanān bhā° dro° 82 a° hastidandasya 5 tadākāracchede ca dantasya mūlaparidhiṃ dvirāyataṃ projjhya kalpayeccheṣam ityupakrame śrīvatsavardhamānacchatradhvajacāmarānurūpeṣu . chede dṛṣṭeṣvārogyavijaya dhanavṛddhisaukhyāni . praharaṇasadṛśeṣu jayo nandyāvarte pranaṣṭadeśāptiḥ vṛ° saṃ° 94 a0

naparājit pu° na parājīyate parā + ji--karmaṇi kvip naśabdena saha supā pā° sa° . mahādeve vilohitāya dhūmrāya vyādhyāya naparājite bhā° dro° 80 a° .

napāt tri° na . pāti pā--rakṣaṇe śatṛ nabhrāḍityādinā pā° najaḥ prakṛtibhāvaḥ . 1 arakṣake napāto durbahasya me ṛ08 . 65 . 12 napāto arakṣakasya bhā° . napāt śatrantaḥ iti si° kau° tena svādau napān napāntau ityādi rūpam . na pātayati pāti--kvip . 2 apātake ca asya napāt napātau napātaḥ iti bhedaḥ . tanūnapāt tanūrakṣakaḥ . 3 putre apatye niru° . tasya punnāmanarakanirāsakatvena pātanābhāvahetutvāt tathātvam . manornapāto apaso dadhanvire ṛ° 3 . 60 . 3 manoḥ napātaḥ putrāḥ mādhavaḥ ṛṣīṇāṃ napādavṛṇītāyaṃ yajamānaḥ yaju° 21 . 61 he ṛṣīṇāṃ napāt putraḥ vedadī° .

napāta pu° nāsti pāto yatra . devayāne pathi avitsi napātaṃ vikramaṇaṃ ca viṣṇoḥ yaju° 19 . 56 veveṣṭi viṣṇuḥ tasya viṣṇoḥ vyāpanaśīlasya yajñasya yajño vai viṣṇuriti śruteḥ tasya napātaṃ vikramaṇaṃ ca avitsi vedmi . nāsti pāto yatra sa napāto devayānapathaḥ yatra gatānāṃ pāto nāsti, vividhaṃ kramaṇaṃ gamanāgamanaṃ yatra sa vikramaṇaḥ pitṛyānapathaḥ yatra gatānāṃ punarbhogānte patanam . yajñasambandhinau devayānapitṛyānau panthānau vetsītyarthaḥ vedadī0

napuṃsaka pu° na° na strīpuṃsau nabhrāḍityādi pā° strīpuṃsayoḥ puṃsakabhāvaḥ ni° nañaḥ prakṛtibhāvaśca . klīve klīvaśabde 2345 pṛ° dṛśyam . napuṃsako bhavatīti mahābhāṣyaprayogāt asya puṃstvamapi . liṅgasya śabdagatatve'pi śabdārthe tadvyavahārastu abhedāropāt tadetat śabdārtharatne'smābhiḥ samarthitaṃ yathā liṅgatvañca prākṛtaguṇagatāvasthātmakodharma eva tadviśeṣaśca puṃnapuṃsakatvādiḥ . tathā hi sarveṣāṃ triguṇaprakṛtikāryatayā śabdānāmapi tathātvena guṇagataviśeṣācchabdeṣu viśeṣa iti kalpyate . sa ca viśeṣaḥ śāstre itthamabhyadhāyi . vikṛtasatvādīnāṃ tulyarūpeṇāvasthānāt napuṃsakatvaṃ, satvasyādhikye puṃstvam, raja ādhikye strītvamiti . evañca liṅgasya śabdadharmatve'pi śabdena sahārthābhedāropāt asati bādhake arthe'pi sākṣāt tatpāratantryeṇa vā sarvatra tasya viśeṣaṇatvam śābdabodhe śabdabhānasyeṣṭatvācca śabdasya nāmārthatāvat tadgataliṅgasyāpi nāmārthataucityāt na so'sti pratyayoloke yaḥ śabdānugamādṛte iti haryukteḥ śabdo'pi yadi bhedena vivakṣā syāttadā tathā . nocet śrotrādibhiḥ siddho'pyasāvartha'vabhāsate iti haryukteśca śabdānāṃ tadarthatāvagateḥ . tathā prātipadikārthaḥ . abhedavibakṣāyāṃ tu śrotrādibhireva siddhaḥ jñātaḥ san arthe prakāratayā bhāsate iti tadarthaḥ . yuktañcaitat puṃliṅgaḥ śabda iti vyavahārāt svamornapuṃsakāditi pā° sūtre śabdasyaiva napuṃsakatvavyapadeśāt dārānityādau puṃstvānvayavādhācca liṅgasya śabdadharmatvamanyathaiteṣu liṅgānanvayāpattervyavahārasūtranirdeśāsaṅgatyāpatteśca . tathā arthabhedācchabdabhedavat liṅgabhedādapi śabdabheda iti kalpyate prāguktadharmaviśeṣarūpabhedakasadbhāvāt . uktañca bhāṣye ekārthe śabdānyatvāddṛṣṭaṃ liṅgānyatvamiti . evañca taṭādiśabdānāmanekaliṅgatvavyavahāraḥ samānāpūrvīkatvenaiva . vastutasteṣāṃ bhinnānāmeva bhinnaliṅgatvamiti dik . artharūpanaṃpusakasyotpattau kāraṇaṃ śā° ti° uktaṃ yathā vindureko viśed garbhamubhayātmā kramādasau . rajo'dhiko bhavennārī bhavedreto'dhikaḥ pumān . ubhayoḥ samatāyāṃ tu napuṃsakamiti smṛtam . suḍanapuṃsakasya pā° napuṃsakamanapuṃsakenetyādi pā° . tatra puṃsi naiva strī na pumāneṣa na caivāyaṃ napuṃsakaḥ śvetāśva° . klīve na vāmanāḥ kubjakuṇā na khañjāḥ nāndho jaḍaḥ strī na napuṃsakañca bhā° śā° 83 a° .

napumas pu° na pumān ārṣe na napuṃsakabhāvaḥ . klībe hatāsmyahaṃ kunāthena napuṃsā vīramāninā bhāga° 9 . 14 . 20

naptṛ na° na patatyanena na + pata--tṛc neṣṭrityādi° pā° ni° . 1 pautre 2 dauhitre ca (nāti) hemaca° . putreṇa lokān jayati pautreṇānantyamaśnute iti dauhitro'pi hyamutrainaṃ santārayati pautravat manūkteśca tayoḥ uddhārakatvāt naptṛtvam . yadi nātmani putreṣu na cet putreṣu naptṛṣu . natveva tu kṛto'dharmaḥ karturbhavati niṣkalaḥ manuḥ . 3 kanyāputrayoḥ kanyāyāṃ strī amaraḥ ṅīp .

naptṛkā strī naptṛ--saṃjñāyāṃ kan . viṣkire ghuṅkārakāriṇīti prasiddhe pakṣibhede lāvatittirikapiñjalavartīravartikāvartakanaptṛkāvātīka ityādyupakrame viṣkirā laghavaḥ śītamadhurāḥ kaṣāyā doṣaśamanāśca suśru° .

nabha hiṃsāyāṃ nighaṇṭuḥ bhvā° ātma° saka° seṭ . namate anabhiṣṭa nebhe . ṇabha hiṃse ityasya ṇopadeśatvāt satinimitte ṇatvam nāsyeti bhedaḥ . tatra dhātau ārṣastaṅ ityaśuddham tasya anudāttettvena ātmanepaditvāt .

nabha tri° nabha--hiṃsāyāṃ pacā° ac . 1 hiṃsake 2 śrāvaṇe māsi pu° śabdara° . tasya vṛṣṭyā kīṭādihiṃsakatvāt tathātvam . 3 ākāśe na° nabhaukasaśabde dṛśyam . hiṃsitasarvaprāṇināṃ tenaiva gamanāttasya tathātvam . cākṣuṣamanvantare 4 saptarṣibhede bhṛgurnabho vibasvāṃśca harivaṃ° 7 a° cākṣuṣamanvataroktau . svārociṣamanoḥ 5 putrabhede prathitaśca nabhasyaśca nabha ūrjastathaiva ca harivaṃ° 7 a° svārociṣamanvantaroktau . rāmavaṃśye rājabhede niṣadhasya nalaḥ putrī nanaḥ putrī nalasyatu harivaṃ° rāmavaṃśyoktau .

nabhaḥkrāntin pu° nabhaḥ krāntamanena ini . siṃhe śabdamā0

nabhaḥprāṇa pu° nabhasaḥ prāṇa iva . pavane trikā° .

nabhaḥsad pu° nabhasi sīdati sad--kvip 7 ta° . 1 deve 2 khagādau ca . vā visargasya satve nabhassadubhayapyatra .

nabhaḥsarit strī 6 ta° . gaṅgāyāṃ trikā° vā visargasya satve nabhassaridapyatra .

nabhaḥsthala pu° nabhaḥsthalamiva yasya . mahādeve ūrdhvaretā ūrdhva liṅga ūrdhaśāyī nabhaḥsthalaḥ bhā° anu° 17 a° śivanāmoktau . śarpare khari vā visargalope nabhasthalo'pyatra .

nabhaḥsthita tri° 7 ta° . 1 gaganasthite tārāgrahādau 2 narakabhede hemaca° . vā visargalope nabhasthito'pyatra .

nabhaḥspṛś tri° nabhaḥ spṛśati spṛśa--kvin . gaganasparśini . vā visargalope nabhaspṛgapyatrārthe . kvinnantatvāt padatve kutvam . nabhaḥspṛk . bhavanti jvalitā lakṣmyaḥ kīrtayaśca nabhaspṛśaḥ kāmanda° . ka . nabhaḥspṛśo'pyatra . nabhaḥspṛśairmahāghoraiḥ parikṣiptaṃ mahāvanam bhā° dro° 5 a0

nabhaga pu° vaivasvatamanoḥ 1 putrabhede ikṣvākornabhagaścaiva dhṛṣṭaḥ garyātireva ca bhā° 8 . 152 vaivasvatavaṃśoktau . 2 gaganage tri° nāstibhago yasya . 3 bhāgyahīne tri° .

nabhanu tri° nabha--hiṃsāyāṃ bā° anu . 1 hiṃsake vede striyāmūṅ nabhanū prāgruvo nabhanvaḥ ṛ° 4 . 19 . 3 . nabhanvaḥ hiṃsikāḥ bhana--bā° anu pṛṣo° . 2 śabdakārake udake pu° nighaṇṭuḥ parvatasya nabhanūṃracucyavuḥ ṛ° 6 . 59 . 7 nabhanūn bhaṇate śabdakarmaṇaḥ nabhrāḍitivat nabhanavaḥ udakāni bhā° dīrghāntaḥ 2 nadyāṃ strī nighaṇṭhuḥ nabhanvā iti tatra pāṭhāntaraṃ prāgruvo nabhanvaḥ ṛ° 4 . 19 . 7 bahuvacanāntaḥ .

nabhanya tri° nabha--hiṃsāyāṃ kanin nabhni hiṃsāyāṃ sādhu yat, nabhasi hito vā yat pṛṣo° . 1 ākāśabhave 2 hiṃsake ca . gāyat sāma nabhanyaṃ yathā verarcāma tadvāvṛdhānaṃ svarvat ṛ° 1 . 173 . 1 he indra! nabhanyaṃ nabhasyaṃ nabhasi bhavaṃ nabhovyāpinaṃ hiṃsakaṃ vā rākṣasādikasya . nabhatirbadhakarmā nabhati ardartīti badhakarmasu gaṇanāt bhā° .

nabhaścakṣus na° nabhasaścakṣuriva prakāśakatvāt . sūrye śabdamā° .

[Page 3965b]
nabhaścamasa pu° nabhasaścamasa iva . 1 candre 2 citrāpūpe 3 indra jāle ca medi° .

nabhaścara tri° nabhasi carati cara--ṭa . gaganacāriṇi 1 khage2 deva gandharvagrahādau . 3 nabhaḥsthāyimātre ca nikāmataptā dvividhena vahninā nabhaścareṇendhanasaṃbhṛtena ca kumā° nabhaścarairgītayaśāḥ sa lebhe vyaye'ṣṭame vā sutabhe vilagne caiko'pi pāpaśca nabhaścarāṇām jyotiṣam .

nabhas na° nahyate meghaiḥ naha--bandhane naherbhaśca uṇā° asun bhaścāntādeśaḥ . 1 gagane aumityuktavato'tha śārṅgiṇa iti vyāhṛtya vācaṃ nabhastasminnutpatite māghaḥ . 2 śrāvaṇe māsi pu° amaraḥ . bāhulyena meghasambandhāttasya tathātvam . nabhonabhasyatvamalambhitaddṛśau naiṣa° nabhāśca nabhasyaśca vārṣikāvṛtū yaju° 14 . 15 . nabhonabhasyayorvṛṣṭimavagraivāntare raghuḥ . 3 meghe amaraḥ nabhasyaśabde dṛśyam . 4 udake nighaṇṭuḥ . 5 ghrāṇe 6 varṣe 7 patadgrahe pu° medi° 8 palitaśīrṣe śabdara° 9 lagnatodaśamasthāne jyo0

nabhasa pu° nabha--śabde asac . 1 śabdāśraye gagane . daśamamanvantarīye 2 saptarṣibhede aṅgirā nabhasaḥ satyaḥ saptaiva paramarṣayaḥ harivaṃ° 7 a° daśamabhanvataroktau .

nabhasaṅgama puṃstrī nabhasaṃ gaganaṃ gacchati gama--khac mum ca . khage amaraḥ . striyāṃ jātitvāt ṅīṣ .

nabhasmaya pu° nabho mayate maya--gatau ac vede ayasmayādi° na padatvam . āditye kṛtopastaraṇaṃ nabhasmayam ṛ° 9 . 69 . 5 nabhasmayamādityam bhā° . loke tu nabhomaya ityeva nabhoge tri° .

nabhasya pu° nabhase meghāya udakāya vā sādhu yat . 1 bhādrapadamāse nabhaḥśabde udā° . prathamā ca dvitīyā ca nabhasye māsi nigditā vasiṣṭhaḥ . atha nabhasya iva tridaśāyuṣam raghuḥ . 2 svārociṣamanoḥ putrabhede prathitaśca nabhasyaśca nabha ūrjastathaiva ca harivaṃ° 7 a° tatputroktau nabhasi gagane bhavaḥ yat . 3 gaganabhave tri° .

nabhasvat pu° nabhaḥ sādhanatvenāstyasya matup masya vā . pavane amaraḥ . ākāśādvāyuḥ iti śruteḥ vāyorākāśahetukatvāt tathātvam . milannimīlaṃ vidadhurvilokitā nabhasvatastaṃ kusumeṣu kelayaḥ naiṣa° nabhasvāniva dakṣiṇaḥ raghuḥ . 2 antardhānasya patnyāṃ strī ṅīp . antardhāno nabhasvatyāṃ havirdhānamavindata bhāga° 4 . 24 . 6

nabhāka pu° na° bhāti bhā--pinākā° āka . 1 tamasi ujjvalada° . 2 rāhau ca tasyacchāyārūpatvena tathātvam . tataḥ śibā° apatye aṇ . nābhāka tadapatye puṃstrī° .

nabhīga tri° nabhogacchati gama--ḍa . 1 nabhaścare khagadevagrahādau 2 lagnatodaśamage 3 daśamamanvantarīye saptarṣibhede nabhasaśabde dṛśyam .

nabhogaja pu° nabhasi gaja iva . meghe trikā° .

nabhogati strī 7 ta° . 1 gaganagatau nabhasi gatirasya . 2 khagādau tri° .

nabhoda pu° viśvadevabhede uṣṇīnābho nabhodaśca harivaṃ° 7 a° tadgaṇoktau .

nabhoduha pu° nabhasi duhati duha--ka . 1 meghe śabdamālā . tasya nabhasi payoniḥsārakatvena tathātvam .

nabhodvīpa pu° nabhasi dvīpa iva . meghe śabdamā° .

nabhodhūma pu° nabhasi dhūma iva . meghe śabdamālā .

nabhonadī strī 6 ta° . svargagaṅgāyām .

nabhomaṇi pu° nabhasi maṇiriva prakāśakatvāt . dyumaṇau sūrye heyaca° .

nabhomaṇḍala na° nabhomaṇḍalamiva . gaganamaṇḍale naitannabho maṇḍalamamburāśeḥ sā° da° atha ca yāvannabhomaṇḍalaṃ sahadyāvāpṛthivyormaṇḍalābhyāṃ kātrsnyena saha bhuñjītam bhāga° 5 . 22 . 9

nabhomaṇḍaladīpa pu° nabhomaṇḍale dīpa iva rātrau prakāśakatvāt . candre nabhomaṇḍaladīpāya śiroratrāya dhūrjaṭeḥ . kalābhirbardhamānāya namaścandrāya cārave ti° ta0

nabho'mbupa puṃstrī nabhasi ambu pivati pā--ka . cātakakhage hemaca° . striyāṃ jātitvāt ṅīṣ .

nabhorajas na° nabhasi raja iva dṛṣṭhyāvarakatvāt . andhakāre

nabhorūpa tri° nabhaso rūpamāropitaṃ rūpamiva rūpamasya . nīlavarṇayukte paśvādau apratyakṣe'pi hyākāśe bālāstalajalinatādyadhyasyanti śā° bhā° svanīkhanīlimā naiṣa° ukteḥ gaganasyāropitarūpavattvena tattulyarūpatvāt śyāmamālinyavarṇayuktasya tathātvam . nabhorūpāḥ pārjanyāḥ yaju° 24 . 60 . nabhovarṇā nīlavarṇāḥ vedadī° .

nabhoreṇu strī nabhasi reṇuriva āvarakatvāt . kujjhaṭikāyāṃ trikā0

nabholaya pu° nabhasi loyate lī--ac 7 ta° . 1 dhūme śabdaratnā° 2 gaganalīnamātre tri° .

nabhovīthī strī nabhasi vīthīva . ākāśasthe vīthīrūpe pathi . atha ca yāvatārdhena nabhovīthyāḥ pratharati taṃ kālamayanabhācakṣate bhāga° 5 . 22 . 8 .

nabhaukas tri° nabha ākāśam okaḥ sthānamasya . jantarikṣacare khagādau anye ca vividhā jīvā jalasthalanabhaukasaḥ . graharkṣaketavastārāstaḍitaḥstanayitravaḥ bhāga° 2 . 6 . 15

nabhya tri° nābhaye rathacakrāvayavabhedāyahitam tāmarhati vā gavādi° yat nābhirnabhañca pā° ga° nabhādeśaḥ . rathādicakrāvayavahite 1 tailādau 2 tadarhe ca tadetannabhyaṃ yadayamātmā śata° brā° 14 . 4 . 3 . 23 tadeva rathacakradṛṣṭāntena spaṣṭayati nābhiścakrāpaṇḍikā nābhyai hitaṃ nābhimarhatīti vā nabhyam tadetalloke prasiddhaṃ cakrapiṇḍikāsthānīyam, kiṃ tat yadayamātmā yo'yaṃ śarīram bhā° . 3 akṣe 4 rathacakrānuguṇe añjane ca . nabhyo'kṣaḥ nabhyamañjanaṃ rathacakranābhāvevedam si° kau° . nabhyo'kṣa iti sacchidro rathāṅgāvayavo nābhistadanupraviṣṭaḥ kāṣṭhaviśeṣo'kṣaḥ sa ca tadanuguṇatvāt nābhaye hitaḥ . añjanaṃ tailābhyaṅgaḥ tadapi snehamayatvāt nābhaye hitam mano° . śabdakalpadrume nabhyaśabdasya nabhaḥprakṛtikatvena sādhanamanyārthaparatvakathanañca nirmūlam . paścāduttaravedestriṣu prakrameṣu matyā vā magyasthe abhimantrayate'tra ramethāmiti kātyā° śrau° 8 . 4 . 5 nadhyamaṃ cakrasya phalakaṃ nabhyam nābhirnabhaṃ ceti pratyayasaṃniyogena nābhernabhabhāvaḥ nabhye tiṣṭhato nabhyasthe madhyame ca phalake sthāpayedityarthaḥ karkaḥ .

nabhrāj pu° na bhrājati bhrāja--kvip nabhrāḍnapāt ityādinā pā° nañaḥ prakṛtibhāvaḥ . megha hemaca° padatve ṣatvaḍatve

namata tri° nama--atac . prahve 1 namre 2 naṭe ca 3 dhūme uṇā° . karmaṇi atac . 4 prabhau uṇādikoṣaḥ .

namayiṣṇu tri° nama--svārthe ṇica vā° iṣṇuc . namanaśīle sthirā cinnamayiṣṇavaḥ ṛ° 8 . 20 . 1 namayiṣṇavaḥ namanaśīlāḥ bhā° .

namas avya° nama--bhāve asun svarādi° . namane 1 svāpakarṣabodhakavyāpāre 2 tyāge svasvatvadhvaṃsānukūlavyāpārabhede . puṣpaṃ viṣṇave nama ityādau viṣṇūddeśyakamantrakaraṇakatyāgaviṣayaḥ puṣpamityevaṃ bodhaḥ yathāha śabdaśaktiprakāśikāyām
     puṣpamidaṃ viṣṇave nama ityasya viṣṇūddeśyaka mantrakaraṇatyāgasya karmedaṃ puṣpamityarthastatha caturthyā prītyuddeśyakatvaṃ tadicchādhīnatvarūpaṃ namaḥpadārthe mantrakaraṇatyāge bodhyate prakṛtyarthasya ca viṣṇvādeḥ prītau tadicchāyāṃ vānvayaḥ . vrāhmaṇādyuddeśyakasya gavātitvāgasya mantrakaraṇatve pramāṇābhāvāt gaurbrāhmaṇāya nama ityādikona prayogaḥ . vrāhmaṇebhyo namonityamityādau tu namaḥpadārtho natireveti tatra viṣayatvaṃ caturthyā bodhyate . puṣpamidaṃ paramātmane nama ityādī paramātmanaḥ prītyasattve'pi tatprītitvaprakārakecchāsambhavānna tatprītyuddeśyakatvāprasiddhiḥ . namyate karmaṇi asun 3 anne 4 vajre ca nighaṇṭuḥ namovṛdhśabde dṛśyam . sākṣādā° upa° sa° . namaskaroti namaskṛtya . atra kṛdhātoreva namanārthatā namaśśabdastu tadarthadyotakaḥ tena nārāyaṇaṃ namaskṛtyetyādau dvitīyā upapadavibhakteḥ kārakavibhaktirgarīyasī iti nyāyāt namasovācakatve namaskṛtya vrāhmaṇebhya ityādau namaḥśabdayoge caturthī . namaḥ svastītyādi pā° sūtre tyāgārthakanamanārthakayorubhayorgrahaṇam . 5 yajñe ca na° yajño vai namaḥ iti śruteḥ .

namasa tri° nama--asac . anukūle ujjvada° .

namasāna tri° nāmadhā° namasya--bā° ānac allopayalopau . namaskaraṇaśīle yaśasvinaṃ namasānā vidhema atha° 6 . 39 . 2

namasi(syi)ta nāmadhā° namasya--karmaṇi ka vā yalopaḥ . kṛtanamaskāre amaraḥ .

namaskāra pu° namas + kṛ--ghañ . 1 svāpakarṣabodhakavyāpāre karaśiraḥsaṃyogādau 2 viṣabhede śabdaca° . namaskāre adhikāriviśeṣādikaṃ nānāsthānāt pradarśyate . abhivādayedityanuvṛttau śaṅkhaḥ nāprayatāyāprayataśca iti śu° ta° . striyo namasyā vṛddhāśca vayasā patyureva tāḥ iti smṛtyartha sāraḥ . devaṃ vipraṃ guruṃ dṛṣṭvā na namedyastu sambhramāt . sa kālasūtraṃ vrajati yāvaccandradivākarau . brāhmaṇañca guruṃ dṛṣṭvā na namedyo narādhamaḥ . yāvajjīvanaparyantamaśuciryavano bhavet iti brahmavai° janmasya° devatāyatanaṃ dṛṣṭvā dṛṣṭvā tu daṇḍinantathā . namaskāraṃ na kuryādyaḥ prāyaścittī bhavennaraḥ . sabhāyāṃ yajñaśālāyāṃ devatāyataneṣu ca . pratyekantu namaskāro hanti puṇyaṃ purākṛtam . upaviśya namet śūdro dīrghāyurbrāhmaṇo vadet . sa śūdro narakaṃ yāti brāhmaṇo yātyadhogatim . dūrasthaṃ jalamadhyasthaṃ dhāvantaṃ madagarvitam . krodhavantaṃ vijānīyāt namaskārañca varjayet . puṣpahasto vārihastastailābhyaṅgī jalasthitaḥ . āśīḥkartā namaskartā ubhayornarakaṃ bhavet karmalocanam . mātuḥ pituḥ kanīyāṃsaṃ na namedvayasādhikaḥ . namaskuryād guroḥ patnīṃ bhrātṛjāyāṃ vimātaram yamaḥ . abhivādayataḥ pūrvamāśiṣaṃ na prayacchati . yadduṣkṛtaṃ bhavettasya tasmādbhāgaṃ prapadyate . svastīti brāhmaṇe brūyāt āyuṣmāniti rājani . vardhatāmiti vaiśyeṣu śūdre tvārogyameva ca ma° ta° gurupatnī tu yuvatī nābhivādyeha pādayoḥ . pūrṇaṣoḍaśavarṣeṇa guṇadoṣau vijānatā manuḥ . kurvīta bandanaṃ bhūyo bhagovohamiti bruvan . viproṣya pādagrahaṇamanvahañcābhivādanam . gurudāreṣu kurvīta satāṃ dharmamanusmaran . abhivādanaśīlaḥ syānnityaṃ vṛddheṣu dharmataḥ . asāvahambho nāmeti samyak praṇatipūrvakam . āyurārogyasiddhyarthaṃ tandrādi parivarjitaḥ . āyuṣmān bhava saumyeti vācyo vipro'bhivādane . akāraścāsya nāmno'nte vācyaḥ pūrvākṣaraplutaḥ . yo na vettyabhivādasya dvijaḥ pratyabhivādanam . nābhivādyaḥ sa viduṣā yathā śūdrastathaiva saḥ . vyatyastapāṇinā kāryamuprasaṃgrahaṇaṃ guroḥ . savyena savyaḥ spraṣṭavyo dakṣiṇena tu dakṣiṇaḥ . laukikaṃ vaidikañcāpi tathādhyātmikameva vā . ādadīta yato jñānaṃ taṃ pūrvamabhivādayet . brāhmaṇān kuśalaṃ pṛcchet kṣatrabandhūnanāmayam . vaiśyaṃ kṣemaṃ samāgamya śūdramārogyameva tu manuḥ . abhivādanīyāśca upādhyāyaḥ pitā jyeṣṭho bhrātā caiva mahīpatiḥ . mātulaḥ śvaśurastrātā mātāmahapitāmahau . bandhu jyeṣṭhaḥ pitṛvyaśca puṃsyete guravaḥ smṛtāḥ . mātā mātāmahī gurvī piturmātuśca sodarā . śvaśrūḥ pitāmahī jyeṣṭhā dhātrī ca guravaḥ striyām . ityukto guruvargo'yaṃ pitṛto mātṛto dvijāḥ . anuvartanameteṣāṃ manovākkāyakarmabhiḥ . gurūn dṛṣṭvā samuttiṣṭhedabhivādya kṛtāñjaliḥ iti kūrmapu° 11 a° . adhikaṃ natiśabde dṛśyam . ayameva namaskāro bhūmyādipratipattibhiḥ . praṇāma iti vijñeyaḥ sa pūrvaṃ pratipāditaḥ kālikāpu° 70 a° . rātrautanniṣedho yathā rātrau naiva namaskuryāttenāśīrabhicārikā . ataḥ prātaḥ padaṃ dattvā prayoktavye ca te ubhe mahābhārate .

namaskārī strī namaskāraḥ tadaṅgāñjaliriva patram astyasyāḥ ac gaurā° ṅīṣ . lajjāluvṛkṣe amaraḥ . tasyāḥ namaskārāṅgāñjalirūpapatrakatvāt tathātvam .

namasya nāmadhā° namaskaroti namastapobarivaḥ ityādi kyac pūjāyām bhvā° para° saka° seṭ . namasyati anamasī(syī)t . karmaṇi namasyate dvijaiḥ kvaccinnamasyase te'namasyaṃśca śaṅkaram no namasyanti te bandhūn bhaṭṭiḥ .

[Page 3968a]
namasya tri° nāmadhātuḥ namasya--karmaṇi yat allopayallopau . pūjye . brahmannatithirnamasyaḥ kaṭhīpa° .

namasyā strī namasya--bhāve a . pūjāyām

namasyu tri° kyajantanamasya--kyācchandasi pā° u . 1 namaskaraṇa śīle sa idvane namasyubhirvacasyate ṛ° 1 . 55 . 4 . puravaṃśye 2 nṛpabhede janamejayo'bhūt pūrīḥ pracinvāṃstatsutastataḥ . pravīro'tha namasyurvai bhāga° 9 . 20 . 3 tatra nabhasyuriti pāṭhāntaraṃ harivaṃśe 31 a° pracinvataḥ pravī ro'bhūnnabhasyustasya cātmajaḥ ityukteḥ .

namita tri° nama--ṇic kta vā hrasvaḥ . nāmite natīkṛte sudhīḥ ko vā kaupīrapi namitamūrdhvā na pibati vidagdhamādhavaḥ .

namī pu° nama--bā° ī vātapramīvat . ṛṣibhede prahvannamīṃ sāyyaṃ sasantam ṛ° 6 . 20 namīṃ tatsaṃjñakamṛṣim bhā° pra me namīṃ sāyyam iṣe bhuje ṛ° 10 . 48 . 9 etena vai namī sāyyobaideho rājāñjasā svargaṃ lokamait pañcabhī brā° 25 . 10 . 17

namuci pu° na muñcati muca--in nabhrāḍityā pā° nañaḥ prakṛti bhāvaḥ . 1 kandarpe danoḥ putre 2 asurabhede medi° . catvāriṃśaddanoḥ putrā ityupakrame śaṃvarī namuciścaiva pulīmā ceti viśrutaḥ bhā° ā° 60 a° . kaśyapasya danurnāma bhāryāsīddvijasattama! . tasyāntu dvau sutāvāstāṃ sahasrākṣād balādhikau . jyeṣṭhaḥ śumbhaḥ iti khyāto niśumbhaścāparī'suraḥ . tṛtīyo namucirnāma mahābalasasanvitaḥ vāmanapu° 52 a° .

namucidviṣ pu° namuciṃ dviṣṭavān dviṣa--bhūte kvip 6 ta° . indre namucisūdanaśabde dṛśyam . vigṛhya cakre namucidviṣā balī māghaḥ .

namucisūdana pu° namuciṃ sūdayati hinasti sūdi--lyu . indre amaraḥ . tena tasya sūdanakathā bhā° śa° 47 a° . namucirvāsavādbhītaḥ sūryaraśmiṃ samāviśat . tenendraḥ sakhyamakarot samayañcedamabravīt . na cārdreṇa ca śuṣkreṇa na rātrau nāpi cāhani . vadhiṣyāmyasuraśreṣṭha! sakhe! satyena te śape . evaṃ ma kṛtvā samayaṃ dṛṣṭvā nīhāramośvaraḥ . cicchedāsya śiro rājannapāṃ phenena vāsavaḥ . tacchiro namuceśchinnaṃ pṛṣṭhataḥ śakramanviyāt . bho mitra hana! pāpeti bruvāṇaṃ śakramantikāt namuciśatra namucihan prabhṛtayo'tra .

[Page 3968b]
namura pu° nama--bā° ura . namucau asure bhūyānnindro namurāt bhūyānindrāsi mṛtyubhyaḥ atha° 13 . 4 . 46

nameru pu° nama--bā° eru . 1 surapunnāge viśvaḥ 2 rudrākṣe iti kecit gaṇā nameruprasavāvataṃsāḥ prānteṣu saṃsaktanameruśāsvam kumā° viśaśramurnamerūṇāṃ chāyāsvadhyāsya sainikāḥ raghuḥ .

namoguru pu° namaḥ namaskāraviṣaye guruḥ . brāhmaṇe śabdara° . brāhmaṇānāṃ sarvavarṇanamasyatayā gurutvāt tathātvam .

namovāka pu° vaca--bhāve ghañ 6 ta° namaskārāya ucyate karmaṇi ghañ vā . 2 namovacane namaskārārthaṃ kathanīye tri° idaṃ kabibhyo pūrvebhyo namovākaṃ praśāsmahe uttaraca° . namovāke prasthite adhvare ṛ° 8 . 35 . 23 namaskārāya procyate sa namovākaḥ tasminnadhvare bhā0

namovṛdh pu° vṛdha--bhāve sampa° kvipa namaso'nnasya vṛt vardhanaṃ yasmāt 5 ta° . yajñe agnau prāstāhutiḥ samyagādityamupatiṣṭhate . ādityājjāyate vṛṣṭirvṛṣṭerannaṃ tataḥ prajāḥ gītāyāṃ yajñasyānnahetvasyoktestasya tathātvam . āno yajñaṃ namodṛdham ṛ° 3 . 43 . 3 namovṛdhas namaso'nnasya vardhakaṃ yajñam

namba gatau bhvā° para° saka° seṭ . namyati anambīt nanamba aṇīpadeśatvāt sati nimitte na ṇatvam . pranamyati .

namya tri° nama--pavargāntatvāt karmaṇi yat na ṇyat . namanīye

namra tri° nama--ra . 1 nate nimratāprāpte 2 vinayānvite ca śabdārthaci° . stokanamrā stanābhyām megha° . abhūcca namraḥ praṇipātaśiddhayā raghuḥ .

namraka pu° namra iva kāyati kai--ka . 1 vetasavṛkṣe bhāvapra° . svārthe ka . 2 namanakartari tri° striyāṃ kāpi ata ittvam

naya gatau bhvā° ātma° saka° seṭ . nayate anayiṣṭa . neye

naya pu° nī--bhāve ac . 1 nītau amaraḥ . viṣamo'pi vigāhyate nayaḥ kṛtatīrthaḥ payasāmivāśayaḥ kirā° . 2 dyūtabhede medi° . 3 naigamādau hemaca° . nayati saṃsārapāraṃ bhaktam nī--kartari ac . 4 viṣṇau rāmovirāmovirajā mārgo neyo nayo'nayaḥ viṣṇusaṃ° . naigamādiśca siddhāntādiḥ evaṃ nyāyanayajñaistṛtīyamuktaṃ nimittahetutvam tatrāpi paramāṇau syāt pāko vaiśeṣice naye bhāṣā° . 5 nyāyye 6 netari ca tri° śabdaca° tataḥ ākarṣā° kuśalādyarthe vun . nayaka nītikuśale tri° .

nayana na° nīyate buddhivṛttiḥ svasaṃyuktaviṣayān anena nī--karaṇe lyuṭ . 1 netre amaraḥ . tasya buddhivṛtteḥ svasaṃyogiviṣayaprāpakatvāt tathātvam . seviṣyante nayanasubhagaṃ khe bhavantaṃ balākāḥ megha° . atha nayanasasutthaṃ jyotiratreriva dyauḥ raghuḥ asya svāṅgatve'pi bahvackatvāt upasarjanatve striyāṃ na ṅīṣ . dayitā dayitānanāmbujaṃ daramīlannayanā nirīkṣate rasagaṅgā° bhāve lyut . 2 prāpaṇe 3 yāpane ca nayanaṃ pārijātasya dvārakāṃ mama rocate harivaṃ° 129 kālasya nayane yuktāḥ somapatnyaḥ śucivratāḥ bhā° ā° 66 a° kālasya nayane yuktā yamasya puruṣāśca ye bhā° sa° 8 a° .

nayanābhighāta pu° 6 ta° . suśrutokte nayanābhihananarūpe rogabhede yathoktam athāto nayanābhidhātapratiṣedhaṃ vyākhyāsyāmaḥ . abhyāhate tu nayane bahudhā narāṇāṃ saṃrambharāgatumulāsu rujāsu dhīmān . nasyapralepapariṣecanatarpaṇādyamuktaṃ punaḥ kṣatajapittajaśūlapathyam . dṛṣṭiprasādajananaṃ vidhimāśu kuryātsnigdhairhimaiśca madhuraiśca tathā prayogaiḥ . svedāgnidhūmabhayaśokarujābhighātairabhyāhatāvapi tathaiva bhiṣak cikitset . sadyohate nayana eṣa vidhistadūrdhvaṃ syanderito bhavati doṣamavekṣya kāryaḥ . abhyāhataṃ nayanamīṣadathāsya vāṣpasaṃsveditaṃ bhavati tannarujaṃ kṣaṇena . sādhyaṃ kṣataṃ paṭalamekamubhe tu kṛcchre trīṇi kṣatāni paṭalāni vivarjayettu . syātpicciṭañca nayanaṃ hyati cāvasannaṃ srastaṃ cyutañca hatadṛkca bhavettu yāpyam . vistīrṇadṛṣṭitanurāgamasatpradarśi sādhyaṃ yathāsthitamanābiladarśanañca . prāṇoparodhavananakṣavakaṇṭharodhairunnamyamāśu nayanaṃ yadatipraviṣṭam . netre vilambini vidhirvihitaḥ purastāducchiṃhanaṃ śirasi vāryavasecanañca . ṣaṭsaptatirnayanajā ya ime pradiṣṭā rogā bhavantyamahatāṃ mahatāñca tebhyaḥ . stanyaprakopakaphamārutapittaraktairbālākṣivartmabhava eva kukūṇako'nyaḥ . mṛdnāti netramatikaṇḍumathākṣikūṭanāsālalāṭamapi tena śiśuḥ sa nityam . sūryaprabhāṃ na sahate sravati pravṛddhaṃ tasyāharedrudhiramāśu vinirlikhecca . kṣaudrāyutaiśca kaṭubhiḥ pratisārayettu nātuḥ śiśorabhihitañca vidhiṃ vidadhyāt .

nayanābhirāma pu° nayanamabhiramayati abhi + rama--ṇicaṇ nayanayorabhirāmo yasmāt vā . 1 candre āyuḥ kṣayañca kurute nayanābhirāmaḥ vaivāhikalagnaphaloktau jyotirvasiṣṭhaḥ . 2 netrānurāgakārake priyamātre tri° .

[Page 3969b]
nayanī strī nī--karaṇe lyuṭ ṅīp . netrakanikāyāṃ śabdaci0

nayanotsava pu° nayanayorutsavo yasmāt . 1 dīpe śabdara° . tasyālokena hi netrasya darśanayogyatvam gṛhṇāti cakṣuḥsambandhādālokodbhūtarūpayoḥ bhāṣā° ālokasambandhena nayanasya viṣayagrāhitvokteḥ . 2 netrotsavakārimātre tri° .

nayanopānta pu° 6 ta° . apāṅge rājani° .

nayanauṣadha na° 6 ta° . puṣpakāsīse hemaca° .

nayapīṭhī strī nayasya pīṭhīva . (chak) dyūtāṅge aṣṭakoṣṭhe trikā° .

nayavartma 6 ta° . nītermārge ṣāḍguṇyaprayoge ṣaṭ guṇāśca sandhivigrahayānāni saṃsthāpyatha damastathā . dvaidhībhāvaśca vijñeyāḥ ṣaḍguṇā nītivedinām nītisā° .

nayaviśārada tri° 7 ta° . nītiśāstrānusāreṇa ṣāḍguṇyaprayogābhijñe ṣāḍguṇyavidhitattvajño deśabhāṣāviśāradaḥ . sāndhivigrahikaḥ kāryo rājñā nayaviśāradaḥ mātsye 89 a° .

nara puṃstrī° nṝ--naye ac . 1 manuṣye jātitvāt striyāṃ nārītyeva putre yaśasi toye ca narāṇāṃ puṇyalakṣaṇam . narāṇāñca narādhipaḥ gītā naratīti naraḥ proktaḥ paramātmā sanātanaḥ vyāsokteḥ 2 paramātmani narājjātāni tattvāni nārāṇīti vidurbudhāḥ vedamantram āpo nārā iti proktā āpo vai narasūnavaḥ manuḥ . jahnurnārāyaṇo naraḥ viṣṇusaṃ° . 3 puṃsi rājani° . 4 devabhede tatastadamṛtaṃ devo viṣṇurādāya vīryavān . jahāra dānavendrebhyo nareṇa sahitaḥ prabhuḥ . evaṃ sutumule yuddhe vartamāne mahābhaye . naranārāyaṇo devau samājagmaturāhavam bhā° ā° 19 a° svārohihārake 5 aśve nighaṇṭhuḥ 6 naradevasyāvatāre arjune midi° .
     naranārāyaṇau yau tau purāṇāvṛṣisattamau . tāvimāvanujānīhi hṛṣīkeśadhanañjayau . vikhyātau triṣu lokeṣu naranārāyaṇāvṛṣī . kāryāthamavatarṇau tau pṛthvīṃ puṇyapratiśrayām . yanna śakyaṃ surairdraṣṭumṛṣibhirvā mahātmabhiḥ . tadāśramapadaṃ puṇyaṃ vadarīnāma viśrutam . sa nivāso'bhavadvipra! biṣṇorjiṣṇostathaiva ca . yataḥ prabavṛte gaṅgā siddhacāraṇasevitā . tau manniyogādbrahmarṣe! kṣitau jātau mahādyutī . bhūmerbhārāvataraṇaṃ mahāvīryau kariṣyataḥ bhā° va° 47 a° teṣāṃ manaśca tejaścāpyādadānā vivaujasā . pūrvadevau vyatikrāntau naranārāyaṇāvṛṣī . vṛhaspatistu papraccha brahmāṇaṃ kāvimāviti . bhavantaṃ nīpatiṣṭhete tau naḥ śaṃsa pitāmaha! brahmovāca yāvetau pṛthivīṃ dyāñca bhāsayantau tapasvinau . jvalanvau rocamānau ca vyāpyātītau mahābalau . naranārāyaṇāvetau lokāllokaṃ samāsthitau . ūrjitau svena tapasā mahāsatva parākramau . etau hi karmaṇā lokaṃ nandayāmāsaturdhruvam . dvidhā bhūtau mahāprājñau viddhi brahman parantapau . asurāṇāṃ vināśāya devagandharvapūjitau vaiśampāyana uvāca jagāma śakrastacchrutvā yatra tau tepatustapaḥ . sārdhaṃ devagaṇaiḥ sarvairvṛhaspatipurogamaiḥ . tadā devāsure yuddhe bhaye jāte divaukasām . ayācata nahātmānau naranārāyaṇau varam . tāvabrūtāṃ vṛṇīṣveti tadā bharatasattama! . atha tāvabravīcchrakraḥ sahyaṃ naḥ kriyatāmiti . tatastau śakramabrūtāṃ kariṣyāvo yadicchasi . tābhyāñca sahitaḥ śakro vijigye daityadānabān . nara indrasya saṃgrāme hatvā śatrūn parantapaḥ . paulomān kālakañjāṃśca sahasrāṇi śatāni ca . evametau mahāvīryau tau paśyata samāgatau . vāsudevārjunau vīrau samavetau mahārathau . naranārāyaṇau devau pūrvadevāviti śrutiḥ . ajeyau mānuṣe loke sendrairapi surāsuraiḥ . eṣa nārāyaṇaḥ kṛṣṇaḥ phālgunaśca naraḥ smṛtaḥ . nārāyaṇo naraścaiva satvamekaṃ dvidhā kṛtam . etau hi karmaṇā lokānaśnutohya'kṣayān dhruvān bhā° u° 48 a° . 7 dhānyakarpūratṛṇe medi° . 8 śaṅkau chāyāvyavahāropayogikīlakabhede chāyāhṛte tu naradīpatalāntaraghne śaṅkau bhavennarayute khalu dīpakoccyam līlā° . chāyāvyavahāraśabde dṛśyam līlā° ukte ratnamiśravyavahāre 9 ratnamiśraṇakārinarasaṅkhyāyāñca naraghnadānonitaratnaśeṣairiṣṭe hṛte syuḥ khalu maulyasaṅkhyāḥ līlā° . naratvasya durlabhatā viṣṇupu° uktā narakabhogottaraṃ tattadyonibhramaṇānantaraṃ saprapañcaṃ purāṇasa° darśitā yathā pāpena hi dhruvaṃ yānti narakeṣu narāḥ svayam . yaḥ karoti naraḥ pāpaṃ tasyātmā dhruvamapriyaḥ . pāpasya hi phalaṃ duḥkhaṃ tadbhoktavyamihātmanā . karthaṃ te pāpaniratā narā rātriṣu śerate . maraṇāntarite yeṣāṃ narake tīvrayātanāḥ . evaṃ kliṣṭā viśuddhāśca sāvaśeṣeṇa karmaṇā . tataḥ kṣitiṃ samāsādya punarjāyanti dehinaḥ . sthāvarā vividhākārāstṛṇagulmādibhedataḥ . tatrānubhūya duḥkhāni jāyante kīṭayoniṣu . niṣkrāntāḥ kīṭayonibhyastato jāyanti pakṣiṇaḥ . saṃkṣiptā, pakṣibhāvena bhavanti tṛṇajātiṣu . mārgaduḥkhamatikramya jāyante paśuyoniṣu . kramād goyonimāsādya punarjāyanti mānuṣāḥ . evaṃ yoniṣu sarvāsu paribhramya krameṇa tu . kālāntaravaśāyānti mānuṣyamatidurlabham . vyutkrameṇāpi mānuṣyaṃ prāpyate puṇyagauravāt . vicitrā gatayaḥ proktāḥ karmaṇāṃ gurulāghavāt . mānuṣyaṃ yaḥ samāsādya svargamokṣaprasādhakam . dvayorna sādhayatyekaṃ sa mṛtastapyate ciram . devāsurāṇāṃ sarveṣāṃ mānuṣyamatidurlabham . tat saṃprāpya tathā kuryāt na gacchennarakaṃ yathā . svargāpavargalābhāya yadi nāsti samudyamaḥ . sarvasya mūlaṃ mānuṣyaṃ tadyatnādanupālaya . dharmamūlena mānuṣyaṃ labdhvā sarvārthasādhakam . mānuṣatve ca vipratvaṃ yadi prāpnoti durlabham . na karotyātmanaḥ śreyaḥ ko'nyo'smādastyacetanaḥ . naratvaṃ durlabhaṃ loke vidyā tatra sudurlabhā sā° da° agnipu0

naraka pu° narati nayati pāpilokaṃ pāpānurūpabhogāyātra nṝ--naye ādhāre bā° vun . pāpabhogasthāne tasya tathātvañca vistareṇa viṣṇupu° śivadharmottare ca varṇitaṃ tadeva purāṇasa° pradarśitaṃ tacca karmavipākaśabde 1745 pṛṣṭhādau darśitam . pāpabhedena narakabhedaprāptiśca pādme utta° kha° 48 a° yathā kūṭasākṣī tathā'samyak pakṣapātena yo vadet . yaścānyadanṛtaṃ vakti sa naro yāti rauravam . bhrūṇahā purahartā ca goghnaśca munisattamaḥ! . yānti te narake rodhe yaścocchvāsanirodhakaḥ . surāpo brahmahā hartā suvarṇasya ca śūkare . prayāti narake yaśca taiḥ saṃsargamupaiti vai . rājanya vaiśyahā . tāta! tathaiva gurutalpagaḥ . taptakumbhe svasṛgāmī hanti rājamaṭāṃśca yaḥ . mādhvīvikrayakṛdbadhyapālaḥ keśarivikrayī . taptalauhe tu pacyante yaśca bhaktaṃ parityajet . (keśarī aśvaḥ) snuṣāṃ sutāñcāpi gatvā mahājvāle nipātyate . avamantā gurūṇāṃ yo yaścākroṣṭā narādhamaḥ . vedadūṣayitā yaśca vedavikrāyakaśca yaḥ . agamyāgāmī yaśca syātte yāntyasivanaṃ dvija . cauro vimohe patati maryādādūṣakastathā . devadvijapitṝn dveṣṭā ratnadūṣayitā ca yaḥ . sa yāti kṛmimakṣe vai kṛmīśe ca duriṣṭakṛt . pitṛdevātithīn yastu paryaśnāti narādhamaḥ . lālābhakṣe sa yātyugre śarakartā ca rodhake . (paryaśnāti parityajya ādau bhuṅkte) karoti karṇino yastu yastu khaṅgādikṛnnaraḥ . prayānti te viśasane narake bhṛśadāruṇe . asatpratigrahītāro narake yāntyadhomukhe . ayājyayājakastatra tathā nakṣatrasūcakaḥ . vegī pūyavahañcaikoko yāti miṣṭānnabhuṅnaraḥ . (vegī sāhasakārī) (putrādīn varjayitvā eka eva miṣṭānnabhuka) lākṣāmāṃsa rasānāñca tilānāṃ lavaṇasya ca . vikretā vrāhmaṇo yāti tameva narakaṃ dvija! . mārjārakukkuṭacchāgān śvavarāhavihaṅgamān . pālayannarakaṃ yāti tameva dvijasattama! . raṅgoejīvo kaivartaḥ kuṇḍāśī garadastathā . sūcī bhāhiṣikaścaiva parvakārī ca yo dvijaḥ . (patyau jīvati jārājjātaḥ kuṇḍaḥ tadannabhojī kuṇḍāśī māhiṣiko mahiṣopajīvī yadvā mahiṣītyucyate bhāryā bhagenīpārjitaṃ dhanam . upajīvati yastasyāḥ sa vai māhiṣikaḥ smṛtaḥ iti smṛtiḥ . parvakārī dhanādilobhena parvasu amāvasyādikriyāpravartakaḥ) agāradāhī mitraghnaḥ śākunirgrāmayājakaḥ . rudhirārdre patatyete sobhaṃ vikrīṇate ca ye . madhuhā grāmahantā ca yāti vaitaraṇīṃ naraḥ . retaḥpānādikartāro maryādābhedinaśca ye . te kṛṣṇe yāntyaśaucāśca kuhakājīvinaśca ye . asipatravaṇaṃ yāti vanacchedī vṛthaiva yaḥ . aurabhriko mṛgavyādho vahnijvāle patanti vai . yāntyete dvija! tatraiva yaścāpākeṣu vahnidaḥ . vrateṣu lopako yaśca svāśramādvicyutaśca thaḥ . sandaṃśayātanāmadhye patatastāvubhāvapi . divāsvapnuṣu skandanti ye narā brahmacāriṇaḥ . putrairadhyāpitā ye ca te pratanti śvabhojane . ete cānye ca narakāḥ śataśo'tha sahasraśaḥ . yeṣu duṣkṛtakarmāṇaḥ pacyante yātanāgatāḥ . yathaiva pāpānyetāni tathānyāni sahasraśaḥ . mujyante yāni puruṣairnarakāntaragocaraiḥ . varṇāśramaviruddhañca karma kurvanti ye narāḥ . karmaṇā manasā bācā nirayeṣu patanti te . adhaḥśirobhirdṛśyante nārakairdivi devatāḥ . devāścādhomukhān sarvānadhaḥ paśyanti nārakān . sthāvarāḥ kṛmayo'bjāśca pakṣiṇaḥ paśavo narāḥ . dhārmikāstridaśāstadvanmokṣiṇaśca yathākramam . sahasrabhāgaprathamā dvitīyānukramāstathā . sarve hyete mahābhāga! yāvanmuktisamāśrayāḥ . yāvanto jantavaḥ svarge tāvanto narakaukasaḥ . pāpakṛdyāti narakaṃ prāyaścittaparāṅmukhaḥ iti viṣṇu pu° dvitīyāṃśe 6 a° . tatraiva kathayāmi vicitrāṇāṃ karmaṇāṃ vividhā gatīḥ . tāḥ śṛṇuṣva mahārāja! yāḥ śrutvā mokṣamāpnuyāt . paravittaṃ parāpatyaṃ kalatraṃ pārakañca yaḥ . harate buddhimohena so'nte mṛtyuvaśaṅgataḥ . kālapāśena sambaddho yasadūtairmahābalaiḥ . tāmisre pātyate tāvat yāvat varṣasahasrakam . tatra tāḍanamudvṛttāḥ kurvanti yamakiṅkarāḥ . pāpabhogena sammuktastato yonintu śaukarīm . tatra bhuktvā mahāduḥkhaṃ mānuṣatvaṃ gamiṣyati . rogādicihnitaṃ tatra duryaśojñāpakaṃ svakam . bhūtadrohaṃ vidhāyaivaṃ kevalaṃ svakuṭumbakam . puṣṇāti pāpanirataḥ so'ndhatāmisrake patet . ye narā iha jantūnāṃ badhaṃ kurvantivai mṛṣā . te raurave nipātyante khādyante rurubhiryataḥ . yaḥ svodarārthaṃ bhūtānāṃ badhamācarati sphuṭam . mahārauravasaṃjñe tu pātyate sa yamājñayā . yo vai nijantu janakaṃ brāhmaṇaṃ dveṣṭi pāpakṛt . kālasūtre mahāduṣṭe yojabāyatavistṛte . yāvanti paśuromāṇi gavāṃ dveṣaṃ karoti yaḥ . tāvadvarṣasahasrāṇi pacyate yamakiṅkaraiḥ . yo bhūmau bhūpatirbhūtvā daṇḍāyogyantu daṇḍayet . karoti brāhmaṇasyāpi dehadaṇḍaṃ vilolupaḥ . sa śūkaramukhairduṣṭaiḥ pīḍyate yamakiṅkaraiḥ . paścādduṣṭāsu yonīṣu jāyate pāpabhuktaye . vrāhmaṇānāṃ gavāṃ ye tu dravyaṃ vittaṃ tathālpakam . vṛttiṃ vā gṛhlate mohāllumpanti svavalānnarāḥ . te paratrāndhakūpe ca pātyante ca mahārditāḥ . yo'rthaṃ svayamupāhṛtya madhukañcātti kīlupaḥ . na devāya na suhṛde dadāti rasanāturaḥ . sa patatyeva narake kṛmibhojanasaṃjñake . anāpadi naro yastu hiraṇyādīnapāharet . brahmasvaṃ bā mahāduṣṭaḥ sandaṃśe narake pacet . yaḥ svadehaṃ prapuṣṇāti nānyaṃ jānāti mūḍhadhīḥ . manasā kalpitaṃ dravyaṃ viduṣe yo dadāti na . sa pumānnarakaṃ yāti yāvadindrāścaturdaśa . paścādduṣṭāsu yonīṣu jāyate barṇasaṅkaraḥ . dānāni bāḍave dattvā punaḥ śuddho bhaviṣyati . vacodattaṃ manodattamiti sāhaṃ vadet yadi . kalpante pitarastasya narakāya samutsukāḥ . vacodattaṃ manodattaṃ dattaṃ pāṇikuśodakam . etaddattamadattaṃ cet jihvāmutpāṭayed yamaḥ . sa yātyate tailatapte kumbhīpāke'tidāruṇe . ye nagamyāṃ striyaṃ mohādyoṣidbhāvācca kāmayet . taṃ tayā kiṅkarāḥ śūrmyāḥ paribaddhañca kurvate . ye balādvedamaryādāṃ lumpanti svabaloddhatāḥ . te vaitaraṇyāṃ patitā māṃsaśoṇitabhakṣakāḥ . vṛṣalīṃ yaḥ striyaṃ kṛtvā tayā gārhasthyamācaret . pūyode nipatatyeva mahāduḥkhasamanvitaḥ . ye dambhānāśrayante vai dhūrtā lokasya vañcane . vaiśase narake mūḍhāḥ patanti yamatāḍitāḥ . ye savarṇāṃ striyaṃ mūḍhāḥ pāyayanti svaretasam . retaḥkulyāsu te yātyā retaḥpāneṣu tatparāḥ . ye caurā vahnidā duṣṭā garadā grāmaluṇṭhakāḥ . sārameyādane te vai yātyante pātakānvitāḥ . kūṭasākṣyaṃ vadatyaddhā puruṣaḥ pāpasambhṛtaḥ . parakīyantu dravyaṃ yo harati prasabhaṃ balī . so'vīcinarake pāpe hyavāgvaktraḥ patatyadhaḥ . tatra duḥkhaṃ mahadbhuktvā pāpiṣṭhāṃ yonimāvrajet . yo naro rasanāsvādāt surāṃ pibati mūḍhadhīḥ . tampāyayanti lohasya rasaṃ dharmasya kiṅkarāḥ . yo gurūnavamanyeta svavidyācāradarpitaḥ . sa mṛtaḥ pātyate kṣāra saṃjñake'dhomukhaḥ pumān . viśvāsaghātaṃ kurvanti ye narā dharmaniṣkṛtāḥ . śūlaprote tu narake pātyante bahuyātanāḥ . yairna śrutā rāmakathā na paropakṛtiḥ kṛtā . teṣāṃ sarvāṇi duḥkhāni bhavanti narakāntare . agre yasya sukhaṃ bhūyastasya svarga itīryate . ye duḥkhino rogayutā narakādāgatāstu te 2 asurabhede pu° sa ca varāheṇa rajasvalāyāṃ pṛthvyāmutpāditaḥ saeva ca vasiṣṭhaśāpena dvāparayuge svapitraṃśenaiva kṛṣṇena nisūditaḥ . kālikāpurāṇe 36 adhyāyāvadhi 41 adhyāye tatkathā vistareṇa dṛśyā . kālikāpurāṇaśabde 02015 pṛ° saṃkṣepatastatkathā darśitā .

narakakuṇḍa na° yātanāsthānabhede yana uvāca narakāṇāñca kuṇḍāni santi nānāvidhāni ca . nānāpurāṇabhedena nāmabhedāni tāni ca . bhayaṅkarāṇi ghorāṇi he vatsa! kutsitāni ca . ṣaḍaśītiśca kuṇḍāni saṃyamanyāñca santi ca . nibodha teṣāṃ nāmāni prasiddhāni śrutau smṛtau iti brahmavaivarte prakṛtikha° 27 . 28 a° .
     narakabhedakuṇḍāni pāpabhedāt tatra gāminaḥ
     1 vahnikuṇḍam--kaṭubācā bāndhabotpīḍkaḥ .
     2 taptakuṇḍam--brāhmaṇātithibhojanāpradāyī .
     3 kṣārakuṇḍam--niṣiddhadine vastre kṣārasaṃyojakaḥ .
     4 viṭkuṇḍam--brahmavṛttyapahārakaḥ .
     5 mūtrakaṇḍam--parataḍāgaṃ svanitvotsarjakaḥ .
     6 śleṣmakuṇḍam--ekākī miṣṭabhojī .
     7 garakuṇḍam--pitṛmātṛgurubhāryādyapoṣakaḥ .
     8 dūṣikākuṇḍam--atithiṃ dṛṣṭvā vakracakṣuḥkārī .
     9 vasākuṇḍam--viprāya pratiśrutya taddravyamanyasmai dātā .
     10 śukrakuṇḍam--parastrīgāmī nā parapuṃgāminī ca strī .
     11 asṛkkuṇḍam--gurvāditāḍakastadraktasrāvakaśca .
     12 aśrukuṇḍam--harisaṅgītairudadgāyadgadgadabhaktopahāsakṛt .
     13 gātramalakuṇḍam--śaśvadaśuddhacittaḥ khalatākārī ca .
     14 karṇaviṭkuṇḍam--badhiropahāsakṛt .
     15 majjakuṇḍam--lobhāt svabhojanārthaṃ jīvahantā .
     16 māṃsakuṇḍam--arthalobhāt kanyāvikretā .
     17 nakhakuṇḍam--śrāddhopabāsādiṣu saṃyamatyāgī .
     18 lomakuṇḍam--śrāddhopabāsādiṣu saṃyamatyāgī .
     19 keśakuṇḍam--sakeśapārthivaśivaliṅgārcakaḥ .
     20 asthikuṇḍam--viṣṇupade pitṛpiṇḍādāyo .
     21 tāmrakuṇḍam--gurviṇīgāmī .
     22 lauhakuṇḍam--ṛtusnātā'vīrayorannabhojī .
     23 tīkṣṇakaṇṭakakuṇḍam--kaṭuvācā svāmitarjikā strī .
     24 viṣakuṇḍam--viṣeṇa jīvahantā .
     25 gharmakuṇḍam--sagharbhahastena devadravyasparśī .
     26 taptasurākuṇḍam--śūdrānujñātaḥ śūdrānnabhojī .
     27 prataptatailakuṇḍam--daṇḍena vṛṣatāḍakaḥ .
     28 kuntakuṇḍam--kuntalauhavaḍiśairjīvahantā .
     29 kṛmikuṇḍam--vṛthāmāṃsamatsyabhugvipro hareranaivedyabhuk ca .
     30 pūyakuṇḍam--śūdrayājī tasya śrāddhabhuk tacchavadāhī ca .
     31 sarpakuṇḍam--śrīkṛṣṇapadacihnamastaksya sarpasya hantā .
     32 graśakakuṇḍam--vidhiṃ hitvā kṣudrajantuhantā .
     33 daṃśakuṇḍam--vidhiṃ hitvā jīvahantā .
     34 garalakuṇḍam--makṣikāṃ hatvā madhugrāhī .
     35 vajradaṃṣṭrakuṇḍam--adaṇḍyaviprayordaṇḍakṛt nṛpaḥ .
     36 vṛścikakuṇḍam--arthalobhāt prajādaṇḍakṛt nṛpaḥ .
     37 śarakuṇḍam--śastradhārī dhāvakaḥ sandhyāharibhaktihīnaśca brāhmaṇaḥ .
     38 śūlakuṇḍam--śastradhārī dhāvakaḥ sandhyāharibhaktihīnaśca brāhmaṇaḥ .
     39 khaṅgakuṇḍam--śastradhārī dhāvakaḥ sandhyāharibhaktihīnaśca brāhmaṇaḥ .
     40 golakuṇḍam--alpadoṣeṇa kārāyāṃ prajābandhanakṛt nṛpā .
     41 nakrakuṇḍam--jalādutthitanakrādihantā .
     42 kākakuṇḍam--kāmena parastrīvakṣaḥśroṇyāsyadraṣṭā .
     43 sañcālakuṇḍam--svarṇacauraḥ .
     44 vājakuṇḍam--tāmralauhacauraḥ .
     45 vajrakuṇḍam--bhūdevadevadravyayoścauraḥ .
     46 taptapāṣāṇakuṇḍam--devadvijayoraupyagovastrāṇāṃ cauraḥ .
     47 tīkṣṇapāṣāṇakuṇḍam--devadvijayoḥpittalakāṃsyapātracauraḥ .
     48 lālākuṇḍam--veśyānnabhuk tadvṛttijīvī ca .
     49 masīkuṇḍam--mlecchasevī masījīvī ca vrāhmaṇaḥ .
     50 cūrṇakuṇḍam--devadvijayoḥ śasyatāmbūlāsanacauraḥ .
     51 cakrakuṇḍam--vipradravyaṃ hṛtvā cakrakāro .
     52 vakrakuṇḍam--viprabāndhavayorvakratācārī .
     53 kūrmakuṇḍam--hariśayane kūrmamāṃsabhuk brāhmaṇaḥ .
     54 jvālākuṇḍam--devadvijayorghṛtatailādihṛt .
     55 bhasmakuṇḍam--devadvijayorghṛtatailādihṛt .
     56 daṇḍakuṇḍam--devadvijayordhātrīgandhatailadravyāṇāmapahartā
     57 taptaśūrmīkuṇḍam--balakhalatvādinā parabhūmiharaḥ .
     58 asipatrakuṇḍam--arthalobhāt svaḍgena narathātī .
     59 kṣuradhārakuṇḍam--grāmanagarādidāhakārī .
     60 sūcīmukhakuṇḍam--parakarṇe mukhaṃ dattvā paranindakaḥ paradoṣoddvoṣī vedabrāhmaṇanindakaśca .
     61 godhāmukhakuṇḍam--gṛhaṃ bhittvā vastugocchāgameṣacauraḥ .
     62 nakramukhakuṇḍam--sāmānyadravyacauraḥ .
     63 gajadaṃśakuṇḍam--gajaturaganaracauraḥ .
     64 gomukhakuṇḍam--gorjalapānavārakaḥ .
     kumbhīpākakuṇḍam--gostrībhikṣubhrūṇabrahmahā'gamyāgāmī dīkṣāsandhyāhīnastīrthapratigrāhī grāmayājī devalaḥ śūdrasūpakārī vṛṣalīpatiśca .
     66 kālasūtrakuṇḍam--neśyānnabhuk tatsaṃsargī ca .
     67 avaṭodakuṇḍam--kulaṭādiṣaḍveśyāgāmī dvijaḥ .
     68 aruntudakuṇḍam--candrasūryagrahaṇe niṣiddhakāle bhojī .
     69 pāṃśubhojakuṇḍam--ekasmai vākpradattakanyāyā doṣaṃ vinā anyasmai dātā .
     70 pāśaveṣṭakuṇḍam--dattāpahārī .
     71 śūlaprotakuṇḍam--abhaktyā śivaliṅgapūjakaḥ .
     72 prakampanakuṇḍam--vipradaṇḍakṛt tatkampakṛdbhayadāyī ca .
     73 ulkāmukhakuṇḍam--sakopavadanā svāmini katuvādinī .
     74 akūpakuṇḍam--śūdrabhogyā vrāhmaṇī .
     75 vedanakuṇḍam--pañcaṣaṭpuṅgamanāt veśyā .
     76 daṇḍatāḍanakuṇḍam--saptāṣṭapuṃgamanāt raṇḍā .
     77 jālabaddhakuṇḍam--aṣṭādhikapuṃgamanāt mahāveśyā .
     78 dehacūrṇakuṇḍam--puṃdvayagamanāt kulaṭā .
     79 dalamakuṇḍam--catuḥpuṃgamanāt svairiṇī vṛṣalī ca .
     80 śoṣaṇakuṇḍam--tripuṃgamanāt dhṛṣṭā puṃścalī .
     81 kaṣakuṇḍam--savarṇaparaṭāragāmī .
     82 sūrpakuṇḍam--vrāhmaṇīgamanakārako kṣatriyovaiśyaśca .
     83 jvālāmukhakuṇḍam--kare tulasīgaṅgājaladevaśilāśca dhṛtvā pratijñākṛttadapālako mithyāśaṣathī mitradrohī viśvāsaghātī mithyāsākṣyadaśca .
     84 jikṣmaṃkuṇḍam--nityakriyāhīno devayajane'nāsthikomandopahāsī ca .
     85 dhūmāndhakuṇḍam--devaviprayordhanahārī .
     86 nāgaveṣṭanakuṇḍam--vaidyadaivajñavṛttihārī lākṣālohavyāpārī rasādivikrayī ca brāhmaṇaḥ .

narakajit pu° narakam asurabhedaṃ jayati sma ji--bhūte kvip 6 ta° . vāsudeve śrīkṛṣṇe nairṛto narako nāma brahmaṇo varadarpitaḥ . adityāḥ kuṇḍale mohājjahāra ditinandanaḥ . devānāṃ vipriye nityamṛṣīṇāñca sa vartate . tava caivāntaraprekṣī jahi taṃ ṣāpapūruṣam . ayaṃ tvāṃ garuḍastatra prāpayiṣyati kāmagaḥ . kāmavīryo'titejasvī vainateyo 'nvarīkṣagaḥ . abadhyaḥ sarvabhūtānāṃ bhaumaḥ sa narako'suraḥ . nisūdayitvā taṃ pāpaṃ kṣipramāgantumarhasi . ityuktaḥ puṇḍarīkākṣo devarājena keśavaḥ . pratijajñe mahābāhurnarakasya nivarhaṇam ityupakrame tayoryuddhavarṇanānantaram muhūrtaṃ yodhayāmāsa narakaṃ madhusūdanaḥ . athogracakraścakrekha pradīptenākaroddvidhā . cakradvidhākṛtaṃ tasya śarīramapatadbhuvi . vibhaktaṃ krakaceneva gireḥ śṛṅgaṃ dvidhākṛtam . kṛṣṇamāsādya deveśaṃ jagāmāstamivāṃśumān . cakrotkṣiptanikṛttāṅgamuttamaṃ patitaṃ raṇe . vajreṇeva vinirbhinnaṃ yathā gairikaparvatam . bhūmistu patitaṃ putraṃ nirīkṣyādāya kuṇḍale . upātiṣṭhata govindaṃ vacanañcedamabravīt . dattastvayaiva govinda! tvayaiva vinipātitaḥ . yathecchasi tathā krīḍa bālakrīḍanakairiva . ime te kuṇḍale deva! prajāṃ tasyānupālaya harivaṃ° 122 a° tadbadhakathā

narakadevatā strī narakasyādhiṣṭhātrī devatā . nirṛtau śabdara0

narakapāla na° 6 ta° . mṛtanarasya śīrṣasthe asthibhede narakapālaṃ śuci prāṇyaṅgatvāt śaṅkhavat tasya śucitvānumānaṃ balavadāgamavirodhāt apramāṇam iti mathurānāthaḥ . sa ca āgamaḥ malamūtraṃ pūṃrīṣāsthi nirgataṃ hyaśuci smṛtam . nāraṃ spṛṣṭvā tu sasnehaṃ sacelojalamāviśet manuvacanam

narakabhūmi strī narakasya duḥkhabhedasya bhogayogyā bhūmiḥ . yamālayasthāyāṃ duṣkarmaṇāṃ duḥkhabhogārthaṃ bhūmau . tāśca hemaca° adhodhovartamānāḥ darśitāḥ ghanodadhidhanavāta tanuvātanabhaḥsthitāḥ . ratnaśarkarāvālukāpaṅkadhūmatamaḥ prabhāḥ . mahātamaḥprabhā vetyadhodhonarakabhūmayaḥ .

narakamukta pu° narakānmuktaḥ . narakānmukte kapūyacaraṇāḥ kapūyāṃ yonimāpadyeran śrutiḥ anuśayaśabde 188 pṛ° dṛśyam . gāruḍe 229 a° tato muktānāṃ pāpaviśeṣāt yonibhedaprāptiruktā yathā narakāt pratimuktastu pāpayoniṣu jāyate . patitāt pratigṛhyātha kharayoniṃ vrajedbudhaḥ . narakāt pratimuktastu kṛmirbhavati pātakī . upādhyāye vyalīkantu kṛtvā śvā bhavati dvijaḥ . tajjāyāṃ manasā vāñchaṃstaddravyaṃ vāpyasaṃśayam . gardabho jāyate janturmitrasyaibāpamānakṛt . śatrovitaramākruśya śārikā saṃprajāyate . pitarau pīḍayitvā tu kacchapatvañca jāyate . bhartuḥ piṇḍamupāśnan yo hitvā 'nyāni ca sevayet . so'pi mohasamāpanno jāyate bānaro mṛtaḥ . nyāsāpahartā narakāt vimukto jāyate kṛmiḥ . asūyakaśca narakānmukto bhavati rākṣasaḥ . viśvāsahartā ca naro mīnayonau prajāyate . yavadhānyāni hṛtvā tu jāyate mūṣiko mṛtaḥ . paradārāmimarṣāttu vṛko ṣoro'bhijāyate . bhrātṛbhāryāprasaṅgatve kokilo jāyate naraḥ . gurvādibhārthyāgamanācchūkaro jāyate naraḥ . yajñadānavivāhānāṃ vighnakartā bhavet kṛmiḥ . devatāpitṛviprāṇāmadattvā yo'nnamaśnute . pramukto narakādvāpi vāyasaḥ sa prajāyate . jyeṣṭhabhrātravamānācca krauñcayonau prajāyate . śūdraśca brāhmaṇīṃ gatvā kṛbhiyonau prajāyate . tasyāmapatyamutpādya kāṣṭhāntaḥ kīṭako bhavet . kṛtaghnaḥ kṛmikaḥ kīṭaḥ pataṅgo vṛścikastathā . aśastraṃ puruṣaṃ hatvā naraḥ saṃjāyate kharaḥ . kṛmiḥ strīṣadhakartā ca bālahantā prajāyate . bhojanaṃ corayitvā tu makṣikā jāyate naraḥ . hṛtvānnañcaiva mārjārastilahṛccaiva mūṣikaḥ . ghṛtaṃ hṛtvā ca nakulaḥ kāko madguramāmiṣam . madhu hṛtvā naro daṃśaḥ pūpaṃ hṛtvā pipīlakaḥ . apo hṛtvā tu pāpātmā vāyasaḥ saṃprajāyate . hṛte kāṃsye ca hārītaḥ kapoto vā prajāyate . hṛtvā tu kāñcanaṃ bhāṇḍaṃ hamiyonau prajāyate . kārpāsike hṛte krauñco vahnihartā vakastathā . mayūro varṇakaṃ hṛtvā śākaṃ patrañca jāyate . jīvañjīvakatāṃ yāti raktavastrāpahṛnnaraḥ . chucchunduriḥ śubhān gandhān vaṃśaṃ hṛtvā śaśo bhavet . ṣaṇḍaḥ kalāpaharaṇe kāṣṭhahṛt kāṣṭhakīṭakaḥ . puṣpāpahṛddaridrastu paṅguryavāpahṛnnaraḥ . śākahartā ca hārītastoyahartā ca cātakaḥ . gṛhahṇat narakān gatvā rauravādīn sudāruṇān . tṛṇagulmalatāvalītvakasāra tarutāṃ vrajet . eṣa eva kramo dṛṣṭo gosuvarṇādihāriṇām . vidyāpahārī mūkaśca gatvā ca narakān bahūn . asamiddhe'gnau ca hute mandāgniḥ saṃprajāyate . paranindākṛtaghnatvaṃ paramarmāvaghātanam . naiṣṭhuryaṃ nirghṛṇatvañca paradāropasevanam . parasvaharaṇā'śaucaṃ devatānāñca kutsanam . nikṛtyā vañcanaṃ nṝṇāṃ kārpaṇyañca nṛṇāṃ budhaḥ . upalakṣaṇādvijānīyāt muktānāṃ nakarādanu prasaṅgāt svargādāgatalakṣaṇaṃ tatraiva yathā dayābhūteṣu saṃvādaḥ paralokaṃ prati kriyā . satyaṃ bhūtahitā coktirvedaprāmāṇya darśanam . gurudevarṣipūjā ca kevalaṃ sādhusaṅgamaḥ . satkriyābhyasanaṃ maitrī svargiṇāṃ lakṣaṇaṃ viduḥ . aṣṭāṅgayogavijñānāt prāpnotyātyantikaṃ layam . adhikaṃ karmavipāka śabde 1742 pṛ° dṛśyam .

narakastha tri° narake tadbhūmau tiṣṭhati sthā--ka 7 ta° . 1 narakabhūmau sthite 2 vaitaraṇīnadyāṃ strī hemaca° .

narakāntaka pu° 6 ta° . viṣṇau narakajicchabde dṛśyam .

narakāmaya pu° naraka āmaya iva yasya . 1 prete śabdaratnā° . naraka āmaya iva karma° . 2 narakarūpe roge ca .

narakīlaka pu° nareṣu kīlaka iva garhitatvāt . gurughne hemaca0

narakeśarin pu° nara eva keśarī . 1 narasiṃhe narasiṃhaśabde dṛśyam . naraḥ keśarīva śūratvāt 2 mānavaśreṣṭhe ca .

naragaṇa pu° 1 nakṣatrabhede upayamaśabde 1250 pṛ° dṛśyam . 6 ta° 2 narasamūhe ca .

naraṅga pu° nṝ--aṅgac . varaṇḍe (nāraṅgā) prasiddhe 1 braṇabhede 2 medre na° uṇādi° .

narada na° nalada + lasyaraḥ . nalade tataḥ kiśarā° tadasya paṇyamityarthe ṣṭhan . naradika tadvikretari tri° .

naradeva pu° naro deva iva . nṛpe . dadarśa devaṃ naradeva sambhavaḥ raghuḥ . bhūmidevanaradevasaṅgame māghaḥ .

naradviṣ pu° narān dveṣṭi dviṣ--kvip . rākṣase vrahmāstraṃ tena mūrdhānamadadhvaṃsannaradviṣaḥ bhaṭṭiḥ .

naranagara na° narapradhānaṃ nagaram pūrvapadāt saṃjñāyāṃ ṇatve prāpte kṣumnādi° na ṇatvam . nagarabhede

naranārāyaṇau dvi° va° . naraśca nārāyaṇaśca . ṛṣibhedayoḥ tayoḥ sambhavakathā tadā daṃṣṭrāgraghātena narasiṃhaṃ mahāvalam . sarabho bhagavān bhargo dbidhā madhye cakāra ha . narasiṃhe dvidhā bhūte narabhāgeṇa tasya tu . nara eva samutpanno divyarūpī mahānṛṣiḥ . tasya pañcāsyabhāgena nārāyaṇa iti śrutaḥ . abhavat sa mahātejā munirūpī janārdanaḥ . naro nārāyaṇaścobhau sṛṣṭihetū mahāmatī . yayoḥ prabhāvo durdharṣaḥ śāstre vedatapaḥsu ca kālikāpu° 39 a° . etacca vārāhakalpe . anyakalpe tu tau gharmasya putrau yathoktaṃ bhāga° 2 . 6 a° dharmasya dakṣaduhitaryajaniṣṭa sūtyāṃ nārāyaṇo nara iti svatapaḥprabhāvau . svāyambhuve manvantare dharmasya caturṣu putreṣu tau ca dvau yathā nārāyaṇo hi viśvātmā caturmūrtiḥ sanātanaḥ . dharmātmajaḥ sambabhūva pitaivaṃ me'bhyabhāṣata . kṛte yuge mahārāja! purā svāyambhave'ntare . naro 1 nārāyaṇa 2 ścaiva hariḥ 3 kṛṣṇaḥ 4 svayambhuvaḥ . teṣāṃ nārāyaṇanarau tapastepaturavyayau . vadaryāśramamāsādya śakaṭe kanakāmaye bhā° śā° 336 a° .

narandhi pu° naro dhīyante āropyante asmin dhā--ādhāre ki upasa° pṛṣo° mum . saṃsāre mahīdharaḥ narandhiṣaśabde dṛśyam .

narandhiṣa pu° viṣṇau viṣṇurnarandhiṣaḥ prohyamānaḥ yaju° 8 . 55 viṣṇurnarandhiṣo bhavati naro dhīyante āropyante yasmin sa narandhiḥ saṃsāraḥ taṃ syati nāśayati narandhiṣaḥ saṃsārasaṃhartā viṣṇuḥ yadvā ragha--hiṃsāyām radhyati hinasti randhiṣaḥ hantā narandhiṣo jagatpālakaḥ mahīdharaḥ . ubhayatra pṛṣo° .

narapati pu° 6 ta° . nṛpe śabdara° . narapatikulabhūtyai garbhamādhatta rājñī raghuḥ . nareśvaranaranāthanaranāyakanareśādayo'pyatra . naranātha! na jānīmastvatpriyā yadvyavasyati bhāga° 4 . 26 . 15 .

narapatijayacaryā strī narapatīnāṃ rājñāṃ jayasya caryā . svarodayamūlake grandhabhede cakraśabde tadvākyaṃ bhūri darśitam .

narapaśu pu° naraḥ paśuriva upamitasa° . 1 mānavādhame 2 puṃrūpe paśau ca viṣayadṛśonarapaśavoya upāsate vibhūtīrna paraṃ tvām . teṣāmāśiṣa īśa! tadanu vinaśyanti yathā rājakulam bhāga° 6 . 16 . 36 nṛpaśvādayo'pyubhayatra . yāśca striyo nṛpaśūn khādanti bhāga° 5 . 26 . 39

narapāla pu° narān pālayati pāli--ṇvul . mānavarakṣake nṛpe .

narapuṅgava pu° naraḥ puṅgavo vṛṣa iva śūratvāt . naraśreṣṭhe śaivyaśca narapuṅgavaḥ gītā .

[Page 3975b]
narapriya tri° 6 ta° . 1 manuṣyahṛdye vastumātre 2 nīlavṛkṣe pu° rājani° .

narabhū strī 6 ta° . 1 bhāratavarṣe 2 narāṇāmutpattau ca . narabhūmirapyubhayatra śabdara° .

naramāninī strī naraṃ manyate mana--ṇini ṅīp . śmaśruyukta mukhyāṃ nāryāṃ trikā° ṇvul . naramānikā tatrārthe śabdara0

naramālā strī narāṇāṃ tanmuṇḍānāṃ mālā . naramuṇḍaracita mālāyāṃ vicitrakhaṣṭvāṅgadharā naramālāvibhūṣaṇā devīmā0

naramālinī strī narasyeva mālā keśamālā mukhe'styasyāḥ ini ṅīp . śmaśruyuktavadanāyāṃ 1 nāryāt hemaca° . 2 naramuṇḍamālāvatyāṃ striyāṃ ca .

naramedha pu° narā midhyante hiṃsyante yatra migha--ādhāre ghañ 6 ta° . puruṣamedhākhye yajñabhede sa ca yajñaḥ yaju° 30 . 31 adhyāyayordarśitaḥ tatrādhikāryādikam 30 adhyāye vedadīpe uktaṃ yathā brāhmaṇarājanyayoratiṣṭhākāmayoḥ puruṣamedhasaṃjñako yajño bhavati . sarvabhūtānyatikramyasthānamatiṣṭhā . caitraśukladaśamyāmārambhaḥ . atra trayoviṃśatirdīkṣā bhavanti dvādaśopasudaḥ pañcasutyā iti catvāriṃśaddinaiḥ sidhyati . atra yūpaikādaśinī bhavati ekādaśāgnīṣomīyāḥ paśavo bhavanti teṣāṃ ca pratiyūpa madhyame vā yūpe yathecchaṃ niyojanam . ājyena sakṛdgṛhītena deva savitiriti pratyṛcaṃ tisra āhutīrāhavanīye juhoti . devatābhedena tatrālabhyapaśubhedāstatra brahmaṇe brāhmaṇamityādinā adhyāyasamāptiparyantenoktāḥ aṣṭācatvāriṃśatsaṅkhyakāśca brāhmaṇādayo brahmādyaṣṭācatvāriṃśaddevadevatyāḥ paśavaḥ sa etaṃ puruṣameghaṃ pañcarātraṃ yajñakratumadṛśyattamāharattenāyajata teneṣṭvātyatiṣṭhat sarvāṇi bhūtānīdaṃ sarvamabhavadatitiṣṭhati sarvāṇi bhūtānīdaṃ sarvaṃ bhavati ya evaṃ vidvān puruṣamedhena yajate yo vaitadevaṃ veda . tasya trayoviṃśatirdīkṣāḥ . dvādaśopasadaḥ pañcasutyāḥ sa eṣa catvāriṃśadrātraḥ sadīkṣopasatkaḥ śata° brā° 13 . 6 . 1 . 2 . atra pañcarātratvoktiḥ pañcasutyābhiprāyeṇeti na virodhaḥ . triṃśadagnīnahaṃ brahmannayajaṃ yacca nityadā . aṣṭābhiḥ sarvamedhaiśca naramedhaiścasaptibhiḥ bhā° anu° 103 a° rājasūyāśvamedhau ca sarvamedhañca bhārata! . naramedhañca nṛpate! tvamāhara yudhiṣṭhira . bhā° āśra° 3 a° . 1803 pṛ° kaliśabde darśitena vṛhannāradīyavacanena naramedhasya kalau dīrghakālaṃ brahmacarya narameghāśvamedhakāvityanena niṣedhe'pi kaliyugotpanna yudhiṣṭhiraṃ prati naramedhāharaṇe niyojanaṃ tu na virudhyate hareḥsvargārohānantarameva kaleḥ prakarṣeṇa pravṛttyavagamāt tataḥ prākkāle yathāvidhānaṃ sarve dharmā vyavasthitā ityavagamācca tadūrdhvameva kaleḥ prabalatvāt vṛhannāradīyādyuktakalivarjyasyāvakāśa ityavadheyam . bhūmau śrīkṛṣṇasthitiparyantaṃ kaleḥ prādurbhāvābhāvaśca bhāgavate uktaḥ tacca vākyaṃ kaliśabde 1795 pṛ° darśitam . ato yudhiṣṭhirādīnāṃ naramedhāśvamedhamahāprasthānādikaṃ na virudhyate

narammanya pu° ātmānaṃ naraṃ manyate nṛ + mana--khaś mum ekāco'mantavat kāryam . ātmānaṃ nṛtayā manyamāne .

narayantra na° chāyādvārā kālasādhake dvādaśāṅgulakīlarūpa śaṅkuyantre narayantraṃ tathā sādhu dine ca vimale ravau . chāyāsaṃsādhanaiḥ proktaṃ kālasādhakamuttamam sū° si° visale meghādivyabadhānarūpamalena rahite sūrye etadrūpe dine . cakāra evakārārthastena sābhradinavyavacchedaḥ . narayantraṃ dvādaśāṅgulaśaṅkuyantraṃ tathā ghaṭīyantravat kālasādhakaṃ sādhu sūkṣmaṃ rātrau netyarthasiddham . nanu śaṅkoścchāyāsādhakatvaṃ na kālasādhakatvaṃ tena tasya kathaṃ yantratvaṃ kālasādhakavastuno yantratvapratipādanādityata āha . chāyāsaṃsādhanairiti . idaṃ śaṅkurūpanarayantraṃ chāyāyāḥ samyaksūkṣmatvena sādhanairavagamaiḥ kṛtvā kālasādhanaṃ dinagatādikālasya kāraṇamuttamam . anyayantrebhyo'smānnirantaratayātiśreṣṭham . tathā ca chāyāsādhakatvenaiva chāyādvārā śaṅkoḥ kālasādhakatvamiti na yantratvavyāghātaḥ . ataeva sābhradine rātrau cedamanuprayuktam . narasya chāyāyantropalakṣaṇatvāt yaṣṭidhanuścakrāṇyapi tatheti bodhyam raṅga° . samatalamastakaparidhirbhramasiddhodantidantajaḥ śaṅkuḥ . tacchāyātaḥ proktaṃ jñānaṃ digdeśakālānām si° śi° . śaṅkoḥ kālajñānasādhanatvamum .

narayāna na° naravāhyaṃ yānam (saoyāri) prabhṛtau yānabhede narayānena tu jyeṣṭhaḥ pitā pārthasya bhārata! . agrato dharmarājasya gāndhārīsahito yathau bhā° śā° 37 a° . naravāhana nararathādayo'pyatra .

naraloka pu° narādhiṣṭhito lokaḥ bhuvanam . 1 pṛthivīloke nara eva lokaḥ . 2 mānavarūpe jane ca ākṛṣṭalīlān naralokapālān raghuḥ tathā tavāmī naralokavīrā viśanti vaktrāṇyabhito jvalanti gītā .

naravāhana pu° naro vāhanaṃ yasya . 1 kuvere 2 narayānabāhye tri° ghanaravā naravāhanasampadaḥ raghuḥ maṇiśyāmottama vapuḥ kuvero naravāhanaḥ harivaṃ° 45 a° . 3 naravāhye yāne na° .

naraviṣvaṇa tri° naraṃ viṣvaṇati hinasti vi + svana--ac ṣatvam . 1 narahiṃsake 2 rākṣase puṃstrītrikā° . striyāṃ ṅīṣ .

naravyāghra pu° naro vyāghra iva upamitasa° . śreṣṭhamānave .

naraśṛṅga na° 6 ta° . alīke padārthe śaśaśṛṅgadivat śṛṅge śaśīyatvasyeva narīyatvasyāpyabhāvādayogyatvena asyālokārthatvam yogyatābhramādevātra śābdabodha iti bodhyam .

narasiṃha pu° naraeva siṃhaḥ naraśca siṃhaścākāre'styasya ac vā . ardhanarākāre ardhasiṃhākāre 1 bhagavaccharīrabhede tādṛśaśarīragrahaṇe kāraṇañca harivaṃ° 231 a° uktaṃ yathā hiraṇyakaśipuruvāca na devāsuragandharvā na yakṣoragarākṣasāḥ . na mānuṣāḥ piśācā vā nihanyurmāṃ kathañca na . ṛṣayonaiva māṃ kruddhāḥ sarvalokapitāmaha! . śapeyustapasā yuktā vara eṣa vṛto mayā . na śastreṇa na cāstreṇa giriṇā pādapena vā . na śuṣkeṇa va cārdreṇa syānna cānyena me badhaḥ . na svarge'pyatha pātāle nākāśe nāvanisthale . na cābhyantararātryahnorna cāpyanyatra me vadhaḥ . pāṇiprahāreṇaikena sumṛtyabalavāhanam . yo māṃ nāśayituṃ śaktaḥ sa me mṛtyurbhaviṣyati tathā varaprāptau hiraṇyakaśipunā jagatāṃ niṣpīḍane kṛte tadbadhāya daivaiḥ prārthito bhagavān narasiṃharūpeṇāvatatāra yathāha tatraivādhyāye
     evamuktā sa bhagavān visṛjya tridivaukasaḥ . badhaṃ saṃkalpayāmāsa hiraṇyakaśipoḥ prabhuḥ . so'cireṇaiva kālena himavatpārśvamāgataḥ . kiṃ nu rūpaṃ samāsthāya nihanmyenaṃ mahāsuram . yat siddhikaramāśu syādbadhasya vibudhadviṣaḥ . anutpannastataścakre sotpanno rūpamīvṛśam . nārasiṃhamanādhṛṣyaṃ daityadānavarakṣasām . sahāyantu mahābāhurjagrāhoṅkārameva ca . athoṅkārasahāyo vai bhagavān viṣṇuracyutaḥ . hiraṇyakaśipoḥ sthānaṃ jagāma prabhurīśvaraḥ . tejasā bhāskarākāraḥ kāntyā candra ivāparaḥ . narasya kṛtvā'rdhananuṃ siṃhasyārdhatanuṃ tathā . nārasiṃhena vapuṣā pāṇiṃ saṃspṛśya pāṇinā . tato'paśyata vistīrṇāṃ divyāṃ ramyāṃ manoramām . tatastadbakathā yadi dāsyasyabhimatān varān he varadottama! . bhūtebhyastvadvisṛṣṭebhyo mṛtyurmā bhūnmama prabho! . nāntarbahirdibā naktamanyasmādapi cāyudhaiḥ . na bhūmau nāmbare mṛtyurna narairna mṛgairapi . vyasubhirvā'sumadbhirvā surāsuramahoragaiḥ . apratidvandvatāṃ yuddhe aikyapatyañca dehinām bhāga° 7 . 3 . 34 evaṃ prārthitavaraprāptau svabhrātṛhiraṇyākṣahantari viṣṇau dveṣāt tadbhakte'pi prahlāde'tīva dveṣeṇa tena viruddhamācaritam . anantaraṃ ca tenoktaḥ prahlādaḥ sarvatra viṣṇoḥ sthāyitvaṃ pratijajñe tena stambhe'pi tatsattvamuktavān . tacchrutvā tena stambhatāḍane kṛte tatra prahlādakathāṃ satyāṃ cikīrṣuḥ bhagavān narasiṃharūpeṇa prādurvabhūva yathāha
     satyaṃ vidhātuṃ nijabhṛtyabhāṣitaṃ vyāptiñca bhūteṣvakhileṣu cātmanaḥ . adṛśyatātyadbhutarūpamudvahan stambhe sabhāyāṃ na mṛgaṃ na mānuṣam . sa satvamevaṃ paritovipaśyat stambhasya madhyādanunirjihāsanam . nāyaṃ mṛgo nāpi narovicitramaho kimetannṛ mṛgendrarūpam . mīmāṃsamānasya samutthito'grato nṛsiṃharūpaṃ tadalaṃ bhayānakam . prataptacāmīkaracaṇḍalocanaṃ sphuratsaṭākeśarajṛmbhitānanam . karāladaṃṣṭraṃ karabālacañcalakṣurānta jihvaṃ bhṛkuṭīmukholvaṇam . stabdhordhakarṇaṃ girikandarādbhutavyāttāsyanāsaṃ hanubhedabhīṣaṇam . divispṛśatkāyatadīrghapīvaragrīvoruvakṣaḥsthalamalpamadhyamam . candrāṃśugoraimchuritaṃ tanuruhairviṣvagbhujānīkaśataṃ nakhāyudham taṃ śyena yegaṃ śatacandravarmabhiścarantamacchidramuparyadhohariḥ . kṛtvāṭṭahāsaṃ kharamutsvanolvaṇaṃ nimīlitākṣaṃ jagṛhe mahājavaḥ . viṣvak sphurantaṃ grahaṇāturaṃ harirvyālo yathākhuṃ kuliśakṣatatvacam . dvāryūrumāpātya dadāra līla yā nakhairyathāhiṃ garuḍo mahāviṣam bhāga° 7 . 8 a° . dvāri sabhāyāṃ nāntarna bahiḥ ūruṃ ūrau nipātya na bhūmau nacāmbare . nasvairnaca vyasubhirasumadbhirvā . evaṃ divānaktaṃ parihārāya sāyamiti draṣṭavyam śrīdharasvāmī . narasiṃhatvaṃ ca tadīyadehavṛttijātibhedaḥ yathoktaṃ si° mu° athavā ceṣṭāvadantyāvayavimātravṛttidravyatvavyāpyavyāpyajātimattvaṃ tat (śarīratvam) mānuṣatvacaitratvajātimādāya lakṣaṇasamanvayaḥ . na ca nṛsiṃhaśarīre kathaṃ lakṣaṇasamanvayaḥ tatra nṛsiṃhatvasyaikavyaktivṛttitayā devatvasvaṃva jātitvābhāvāt jalīyataijasaśarīravṛttitayā devatvasya jātitvābhāvāditi vācyaṃ kalpabhedena nṛsiṃhaśarīrasya nānātvena nṛsiṃhatvajātyā lakṣaṇasamanvayāt . naraḥ siṃha iva . 2 mānavaśreṣṭhe naraharinṛsiṃhādayo'pyatra .

narasiṃhapurāṇama na° narasiṃhopravarṇanātmakaṃ purāṇam . upapurāṇabhede pādme purāṇe yatproktaṃ narasiṃhopavarṇanam . taccāṣṭādaśasāhasraṃ nārasiṃhamihocyate matsyapu° narasiṃhamadhikṛtya kṛto granthaḥ aṇ nārasiṃhamityarthaḥ . ādyaṃ sanatkumāroktaṃ nārasiṃhamataḥparam kūrmapurā° upapurāṇoktau .

narasiṃhamūrtidāna na° 6 ta° . kālikāpurāṇokte svarṇādiracitatanmūrtidāne tadvidhānaṃ hemā° dā° kālipu° yathā nṛsiṃhaṃ cātha raukmantu kṛtvā caturbhujaṃ vibhum . tāmra pātre pratiṣṭhāpya raupyadaṃṣṭre prakalpayet . cakṣuṣī padmarāgeṇa nakhānāṃ vidrumāstathā . puṣparāgaṃ bhruvordeśe karṇayorhīrakābubhau nṛsiṃharūpantu viṣṇudharmottare kāryastu bhagavān viṣṇurnarasiṃhavapurdharaḥ . pīnaskandha kaṭigrīvakṛśamadhyaḥ kṛśodaraḥ . siṃhāsano (siṃhāsyaḥ) nṛdehaśca nīlavāsāḥ prabhānvitaḥ . ālīḍhasthānasaṃsthānaḥ sarvābharaṇabhūṣaṇaḥ . jvālamālākulamukhojvalatkeśaramaṇḍalaḥ . hiraṇyakaśiporvakṣaḥpāṭayannakharaiḥ kharaiḥ . devajānugataḥ kāryo hiraṇyakaśipustathā . devaśca śaṅkhacakrābhyāṃ bhūṣitordhvakaradvayaḥ iti . rājavartma ca vaidūryaṃ indranīlaṃ sumastake . kṛtvā rūpamidaṃ ramyaṃ tatpātraṃ madhunā budhaḥ . pūrayet khaṇḍamiśreṇa tatra devaṃ punarnamet . vastrayugmena saṃchannaṃ āsane viniveśayet . naivedyaṃ kalpayedagryaṃ bhakṣyairnānāvidhairbudhaḥ . vitānoparisaṃyuktaṃ puṣpadāmabhirarcayet . gandhapuṣpaistathā dhūpairjāgaraṃ cārcya kārayet . kṛtvā samastametattu haraye pūrvavaddadet . yatkiñcit prāgvinirdaṣṭaṃ kuryāt sarvamihāpi tat . prāgvinirdiṣṭamiti vaiṣṇavamantreṇa pūjanaṃ mūlamantreṇa aṣṭottaraśataṃ tilājyahomaḥ dvādaśabhyo brāhmaṇebhyaḥ sadakṣiṇamannadānamiti . kārtikyāṃ vātha vaiśākhyāmāśritya dvādaśīmatha . kṛtvā vidhimimaṃ samyak nūnaṃ tatpadamaśnute . araṇye vātha saṃgrāme taskaraidaṃṣṭribhirvṛte . na bhayaṃ jāyate tasya sakṛdyastvetadācaret . vidārya cāpadoghorāḥ dhanamāyuḥ prayacchati . santatiṃ caiva rūpañca saubhāgyañca manorathān . evaṃ bhavati yatpuṇyaṃ nṛsiṃhākṛtidānataḥ . tena viṣṇoḥ padaṃ prāpya tatra kroḍanti dehinaḥ . etat śrutvā mahat puṇyaṃ sarvapāpaiḥ pramucyate . dhanamāyurvivardheta śrāvakasya viśeṣataḥ . śrāvake dakṣiṇāṃ dadyādbhaktyā cātmavibhūtaye

naraskandha pu° nara + samūhe skandha . narasamūhe evaṃ manuṣyaskandhādayo'pyatrārthe .

[Page 3978a]
narāṅga pu° naramaṅgayati cu° aṅga--aṇ . 1 meṭre 2 varaṇḍe (nāraṅgā) vraṇabhede medi° .

narācī strī naramivācinoti romabhiriva kaṇṭakaiḥ ā + ci--ḍa gaurā° ṅīṣ . 1 amūlāyāṃ kaṇṭakinyāṃ (phaṇīmanasā) vṛkṣabhede yāṃ te cakruramūlāyāṃ valagaṃ vā narācyām atha° 5 . 31 . 4 . tataḥ śarkarā° svārthe aṇ . nārāca tatrārthe . 2 śaurerbhāyyābhede ca sutanūśca narācī ca śaure rāstāṃ parigrahau . pauṇḍraśca kapilaścaiva vasudevasya tau sutau . narācyāṃ kapilo jajñe pauṇḍraśca sutanūsutaḥ . tayornṛpo'bhavat pauṇḍraḥ kapilaśca vanaṃ yayau harivaṃ° 162 a° .

narā(ca)ja pu° ṣoḍaśākṣarapādake vṛttabhede bhujaṅgarājabhāṣitaṃ prakīrṇaśāstrasāgare ladhau gurau nirantare satīha ṣoḍaśākṣare . pratāpatāpanirjitaprabhākaraprakāśa! he pravṛttavṛttarājakaṃ narāja(ca)meva manmahe .

narādhama pu° nareṣu adhamaḥ . vivekādiśūnyatayāpakṛṣṭe mānave ajñānopahito bālye yauvane vanitāhataḥ . śeṣe kalatracintārtaḥ kiṃ karoti narādhamaḥ .

narādhipa pu° 6 ta° . nṛpe narāṇāñca narādhipaḥ gītā . narādhipatyādayo'pyatra .

narāntaka pu° antayanti anti--ṇvul 6 ta° . mānuṣanāśake rāvaṇātmaje 1 rākṣasabhede rakṣaḥpatistadavalokya nikumbhakumbhadhūmrākṣadurmukhasurāntanarāntakādīn bhāga° 9 . 10 . 18 . 2 naranāśakamātre tri° .

narāyaṇa pu° narā ayanamasya . viṣṇau narāṇāmayanaṃ yasmāt tena narāyaṇaḥ smṛtaḥ vrahmavai° pu° . narasya paramātmano'patyaṃ naḍā° phak saṃjñāpūrvakavidheranityatvānna vṛddhiḥ . tatrārthe

narāśa pu° naramaśnāti aśa--bhojane aṇ upa° sa° . rākṣase yāvannarāśairna ripuḥ śavāśān bhaṭṭiḥ .

narāśaṃsa pu° 1 yajñe 2 agnau ca . narāśaṃsa mahimānamityṛcamadhikṛtya niru° 8 . 3 uktaṃ yathā narāṃśaso yajña iti kātyakaḥ . narā asminnāsīnāḥ śaṃsanti, agniriti śākapūṇirnaraiḥ praśasyo bhavati . tenobhayanirukteḥ ubhayārthatā deva indro narāśaṃsastrivarūthaḥ yaju° 21 . 55 narāśaṃso devo'nuyājarūpī yajñaḥ vedadī° narāśaṃso agne yaju° 27 . 13 narāśaṃsaḥ narairṛtvigbhirāśaṃsyate stūyate narāśaṃsaḥ agniḥ vedadī° . ā + śansa--bhāve ghañ 6 ta° . 3 narāṇābhāśaṃsane pu° juṣṭāṃ narāśaṃsāya prajā vai narāḥ śata° brā° 1 . 5 . 1 . 20 yathā sarve'pi narāḥ śaṃsanti tathāvidhaśaṃsanāya priyāmiti bhāṣyam asya vanaspatyā° yugapat ubhayapade prakṛtisvaraḥ .

narāsana narākāre āsanabhede tallaṇabhedādikaṃ rudrayāmaloktaṃ yathā atha narāsanaṃ vakṣye ṣoḍaśādiprakārakam . yena sādhanamātreṇa yogī bhavati sādhakaḥ . prakārāḥ ṣoḍaśa proktāḥ satkulajñairmahītale . ekamāsāt bhavet kalpo dvimāse drutakalpakam . trimāse yogakalpaḥ syāt caturmāse sthirāśayaḥ . pañcamāse sūkṣmakalpaḥ ṣaṣṭhamāse vivekadhīḥ . saptamāse jñānayukto bhāvako bhavati dhruvam . aṣṭame mantrasaṃyukto jitendriyakalebaraḥ . navame siddhimilano daśame cakrabhedavān . ekādaśe mahāvīro dvādaśe khecarī bhavet . iti yogāsana dvandve yogī bhavati sādhakaḥ . narāsanaṃ yaḥ karoti sa siddho nātra saṃśayaḥ . adhomukhaṃ mahādeva! narāsanasya sādhane . karaṇīyaṃ sādhakāgryaiḥ yogaśāstrārthasammataiḥ rudrajā° .

nariṣṭhā strī puruṣamedhe bhayaṅkarapaśūpālambhanoddeśye devatābhede nariṣṭhāyai bhīmalam yaju° 30 . 6

nariṣyanta pu° vaivasvatamanoḥ putrabhede venaṃ dhṛṣṇuṃ nariṣyanta nābhāgekṣvākumeva ca bhā° ā° 75 a° . ikṣvākurnabhagaścaiva dhṛṣṇuḥ śaryātireva ca . nariṣyanto'tha nābhāgaḥ saptamo'riṣṭa ucyate bhāga° 8 . 13 . 1

narī strī narasya patnī ṅīṣ . mānavapatnyāṃ jaṭā° . tajjāti striyāṃ tu nārītyeva .

narendra pu° nara indra iva . 1 nṛpe 2 viṣavaidye ca medi° . narendrakanyāstamavāpya satpatim raghuḥ sunigrahā narendreṇa phaṇīndrā iva śatravaḥ māghaḥ 3 grahādinibārakavaidyabhede teṣu kaścinnarendrābhimānī māṃ nivarṇya mudrātantramantradhyānādibhiścopakramyākṛtārthaḥ daśakumā° . sā ca dvārikā yakṣeṇa kenacidadhiṣṭhitā na tiṣṭhatyagre narāntarasya āyāsyati ca narendrasārthasaṃgrahaṇena tannirākariṣyannarendro nacāsti siddhiriti daśakumā° . 4 ekaviṃśatyakṣarapādake vṛttabhede cāmararatnarajjvuvaraparigatavipragaṇāhitaśobhaḥ pāṇivirājipuṣpayugaviracitakaṅkaṇasaṅgatagandhaḥ . cāru suvarṇakuṇḍalayugalakṛtirociralaṅkṛtavarṇaḥ piṅgalapannageśa iti nigadati rājati vṛttanarendraḥ . nareśanareśvarādayo'pi nṛpe .

narendrābha pu° narendra ivābhāti kāṣṭheṣu ā + bhā--ka . kāṣṭhā guruṇi naighaṇṭuprakāśikā .

[Page 3979a]
narottama pu° nareṣūttamaḥ . 1 puruṣottame nārāyaṇe 2 naraśreṣṭhe ca sabhākṣo bhaṅgakārāttu nāgeyaśca narottamau . jajñāte guṇasampannau viśrutau rūpasampadā harivaṃ° 39 a° 2 kṛtakṛtye jñātatattve puruṣe yathā yaḥ svakāt parato veha jātanirveda ātmavān . hṛdi kṛtvā hariṃ gehāt pravrajet sa narottamaḥ . svakāt svataeva, parataḥ paropadeśājjātavairāgyaḥ śabdārthaci° .

narkuṭaka pu° narasya kuṭakamiva pṛṣo° . nāsāyāṃ hemaca° .

narta tri° nṛtyati nṛta--pacā° ac . 1 nṛtyakartari nṛtyapriyo nityanarto nartakaḥ sarvalālasaḥ bhā° anu° 37 a° . nṛta--bhāve ghañ . 2 nartane pu° tataḥ chedā° nityārhārthe ṭhañ . nārtika abhīkṣṇanartanārhe tri° .

nartaka tri° nṛtyati nṛta--gātravikṣepe śilpini ṣvun pā° kartariṣvun . jīvikārthaṃ gātravikṣepabhedanṛtyakārake bhrukuṃsaśca bhrūkuṃsaśca bhrakuṃsaśceti nartakaḥ amaraḥ . striyāṃ vittvāt ṅīṣ . raṅgāya darśayitvā nivartate nartakī yathā nṛthāt sā° kā° nartakīvat pravṛttasya nivṛttiścāritārthyāt sā° sū° . 2 śive pu° nartaśabde dṛśyam . 3 saṅkīrṇa jātimātre puṃstrī° veśyāyāṃ rañjakājjāto nartako gāyako bhavet uśanāḥ . nartayati nṛta--ṇic ṇvul . 4 aṅgulyādeścālake . tarkovicāraḥ sandehāt bhrūśiro'ṅgulinartakaḥ sā° da° . nṛta--pacā° ac saṃjñāyāṃ kan . 5 nalatṛṇe poṭagale 6 cāraṇe 7 kelake ca śabdaratnā° 8 gaje 9 nṛpe hema° . 10 kareṇau hastinyāṃ strī medi° 11 nalikānāmagandhadravye strī rājani° . nṛtyakarturlakṣaṇaṃ saṅgītaśāstroktaṃ yathā yādṛśaṃ nṛtyapātraṃ syādgītaṃ yojyañca tādṛśam . nṛtyasya dhāraṇāt pātraṃ nartakaḥ parikīrtitaḥ asambaddhapralāpī ca sadā bhrukuṭitatparaḥ . hāsaprahāsacaturo vācālo nṛtyakovidaḥ .

nartana na° nṛta--bhāve lyuṭ . 1 aṅgavikṣepabhede nṛtye pūrvapadasthe nimitte sati uttarapadasthasyāsya kṣumnā° na ṇatvam parinartanam . varjayedityanuvṛttau kāmaṃ krodhañca lobhañca nartanaṃ gītivādanam snātakavratoktau manuḥ . ṇicbhāve lyuṭ . 2 aṅgulyādeścālane ca

nartanapriya pu° nartanaṃ privamasya . 1 śive 2 nṛtyapriyamātre tri0

nartanaśālā strī 6 ta° . (nācaghara) nṛtyagṛhe yaiṣā nartanaśāleha matsyarājāya kāritā bhā° vi° 22 a° nartana gṛhādayo'pyatra .

[Page 3979b]
nartita tri° nṛta--ṇic karmaṇi kta . kṛtatāṇḍave cālite salalitanartitavāmapādapadmā māghaḥ .

nartu pu° nṛta--uṇ . khaḍgadhārāyāṃ sthitvā nartake trikā0

narda śabde aka° gatau saka° bhvā° para° seṭ . nardati anardīt nanarda . udapānāśca naṃrdanti yathā govṛṣabhāstathā bhā° u° 142 a° . te nardamānā iva kālameghāḥ bhā° ā° 193 a° tācchīlye cānaś . anardiṣuḥ kapi vyāghrāḥ . vidāñcakāra dhautākṣaḥ sa ripuṃ khe nanarda ca bhaṭṭiḥ prādyupasargapūrvakastu tattadupasargodyatyārthayukte śabde aṇopadeśatvāt sati nimitte na ṇatvam pranardati .

nardaṭaka na° yadi bhavato najau bhajajalāgururnardaṭakam chandoma° uktalakṣaṇe saptadaśākṣarapādake chandobhede .

nardana na° narda--bhāve lyuṭ . śabde nardanaṃ mṛgapakṣiṇām vṛ° saṃ° 46 a° .

nardin tri° nardati śabdāyate narda--ṇini . 1 śabdakārake vikatthake . pātresamitā° saptamyāna luka gehenardī .

narba gatau bhvā° para° saka° seṭ . narbati anarvīt nanarba . aṇopadeśatvāt sati nimitte na ṇatvam . pranarbati .

narma pu° nṝ--man . puruṣamedhīyālabhyapaśūddeśye devabhede narmāya rebham yaju° 30 . 6 narmāya puṃścalūm 30 . 2

narmakīla pu° narmaṇaḥ parihāsasya kīla iva bandhanasthānatvāt . patyau bhartari trikā° .

narmaṭa pu° narna--aṭan pṛṣo° . 1 svarpare 2 sūrye ca hārā° .

narmaṭha pu° narbhaṇi kuśalaḥ narman + aṭhan . 1 narmakuśale 2 ṣiḍge jāre 3 parihāsake śabdara° 4 cibuke cucūke ca śabdārtha0

narmada tri° narbha dadāti dā--ka 6 ta° . 1 kelisacive medi° . 2 pṛkvāyāṃ hemaca° . 3 nadībhede strī medi° . sā ca nadī kaliṅgadeśasya paścāddeśe sthitā amarakaṇṭakaparvatasannikṛṣṭā yathāha matsyapu° 185 adhyāyāvadhi 190 a° paryante tatkathā diṅmātramatra darśyate . mārkaṇḍeya uvāca narmadā saritāṃ śreṣṭhā sarvapāpapraṇāśinī . tārayet sarvabhūtāni sthāvarāṇi carāṇi ca . narmadāyāstu māhātmyaṃ purāṇe yanmayā śrutam . tadetaddhi mahārāja! tatsarvaṃ kathayāmi te . puṇyā kanakhale gaṅgā kurukṣetre sarasvatī . grāme vā yadi vā'raṇye puṇyā sarvatra narmadā . tribhiḥ sārasvataṃ toyaṃ saptāhena tu yāmunam . sadyaḥ punāti gāṅgeyaṃ darśanādeva nārmadam . kaliṅgadeśe paścārdhe parvate'marakaṇṭake . puṇye ca triṣu lokeṣu ramaṇīyā manoramā . sadevāsuragandharvā ṛṣayaśca tapodhanāḥ . tapastaptvā mahārāja! siddhiñca paramāṅgatāḥ . tatra snātvā naro rājanniyamastho jitendriyaḥ . upoṣya rajanīmekāṃ kulānāṃ tārayecchatam . jaleśvare naraḥ snātvā piṇḍaṃ dattvā yathāvidhi . pitarastasya tṛpyanti yāvadābhūtasaṃplavam . parvatasya samantāttu rudrakoṭiḥ pratiṣṭhitā . snātvā yaḥ kurute cārcāṃ gandhamālyānulepanaiḥ . prītastasya bhaveccharvo rudrakoṭirna saṃśayaḥ . paścime parvatasyānte svayaṃ devī maheśvaraḥ . tatra snātvā śucirbhūtvā brahmacārī jitendriyaḥ . pitṛkāryañca kurvīta vidhivanniyatendriyaḥ . tilodakena tatraiva tarpayet pitṛdevatāḥ . āsaptamaṃ kulaṃ tasya svarge modeta pāṇḍava! . ṣaṣṭirvarṣasahasrāṇi svargaloke mahīyate . apsarogaṇasaṃkīrṇe siddhacāraṇasevite . divyagandhānuliptaśca divyālaṅkārabhūṣitaḥ . tataḥ svargātparibhraṣṭo jāyate vipule kule . dhanavān dānaśīlaśca dhārmikaścaiva jāyate . punaḥ ṇarati tattīrthaṃ gamanaṃ tatra rocate . kulāni tārayet sapta rudralokaṃ sa gacchati . yojanānāṃ śataṃ sāgraṃ śrūyate sariduttamā . vistārekha tu rājendra! yojanadvayamāyatā . ṣaṣṭistīrghasahasrāṇi ṣadhiḥ koñcastathaiva ca . sarvaṃ tasya samantāttu tiṣṭhate'marakaṇṭake .

narmadāsambhava na° narmadāyāṃ sambhavati sam--bhū--ac . dyārmade vāṇaliṅgabhede tallaṇādikantu yājñavalkyasaṃhitāyāṃ devīṃ prati śivavākye praśastaṃ nārmadaṃ liṅgaṃ pakajambu phalākṛti . madhuvarṇaṃ tathā śuklaṃ nīlaṃ marakataprabham . haṃsaḍimbākṛti punaḥ sthāpanāyāṃ praśasyate . svayaṃ saṃsravate liṅgaṃ girito narmadājale . purā vāṇāsureṇāhaṃ prārthito narmadātaṭe . adhyavātsaṃ girau tatra liṅgarūpī maheśvaraḥ . vāṇaliṅgamapi khyātamato'rthājjagatītale . anyeṣāṃ koṭiliṅgānāṃ pūjane yat phalaṃ labhet . tat phalaṃ labhate martyo vādyaliṅgaikapūjanāt . tathā tāmrī vā sphāṭikī svārṇī pāṣāṇī rājatī tathā . vedikā ca prakartavyā tatra sasthāpya pūjayet . pratyahaṃ yo'rcayelliṅgaṃ nārmadaṃ bhakti bhāvataḥ . aihikaṃ kiṃ phalaṃ tasya muktistasya kare sthitā narbhadeśaśabde tattīrasthapāṣāṇamātrasya śivaliṅgarūpitvaṃ vakṣyate . prasaṅgāttasya lakṣaṇaparīkṣādrikamucyate vīramitrodravadhṛtakālottare vāṇaliṅgaṃ tathā jñeyaṃ bhuktimuktipradāyakam . utpattiṃ vāṇaliṅgasya lakṣaṇa nadataḥ śṛṇu . narmadādevikayośca gaṅgāyamunayostathā . santi puṇyanadīnāñca vāṇaliṅgāni ṣaṇmukha! . indrādipūjitānyatra taccihnairvihitāni ca . sadā sannihitastatra śivaḥ sarvārthadāyakaḥ . indraliṅgāni tānyāhuḥ sāmrājyārthapradāni ca
     āgneyaṃ tacchaktinibhamathavā śaktilāñchitam . idaṃ liṅgavaraṃ sthāpya tejasādhipatirbhavet daṇḍākāraṃ bhaved yāmyamathavā rasanākṛti . yadyuktaṃ saha tenaiva nirṇiktaṃ jñāyate tadā . niṣiktaṃ nidhanantena kriyate sthāpitena tu rākṣasaṃ khaḍgasadṛśaṃ jñānayogaphalapradam . karkarādipraliptantu kuṇṭakukṣiyutaṃ tathā . rākṣasaṃ nirṛterliṅgaṃ gārhasthye na sukhapradam vāruṇaṃ vartulākāraṃ prāśāṅkaṃ cālivarcasam . vṛddhiḥsukhādeḥ svatvasya saṃbhogāptantu madhyage kṛṣṇaṃ dhūmraṃ ca vāyavyaṃ dhvajagaṃ dhvajabhūṣaṇam . mastakesthāpitaṃ tasya nyūnanyūnamitastataḥ
     caturvarṇamayaṃ vāpi vaiṣṇavaṃ jñāyate'grataḥ . vaiṣṇavaṃ śaṅkhacakrāṅkagadābjādivibhūṣitam . śrīvatsaṃ kāstubhāṅkañca sarvasiṃhāsanāṅkitam . vainateyasamāṅkaṃ vā tathā viṣṇupadāṅkitam . vaiṣṇavaṃ nāma tatproktaṃ sarvaiśvaryaphalapradam śālagrāmādisaṃsthantu śaśāṅkaṃ śrīvivardhanam . padmāṅkaṃ svastikāṅkaṃ vā śrīvatsāṅkaṃ vibhūtaye hemādridhṛtalakṣaṇakāṇḍe nārada uvāca atha vakṣyāmi te vipra cihnamekādaśaṃ (pūrvoktadaśāpekṣayā ekādaśam) param . śravaṇādyasya pāpāni nāśamāyānti tat kṣaṇāt . madhupiṅgalavarṇābhaṃ kṛṣṇakuṇḍalikāyutam . svayambhu 1 liṅgamākhyātaṃ sarvasiddhairniṣevitam . nānāvarṇasamākīrṇaṃ jaṭāśūlasamanvitam . mṛtyuñjayāhvayaṃ 2 liṅgaṃ surāsuranamaskṛtam . dīrghākāraṃ śūbhravarṇaṃ kṛṣṇavindusamanvitam . nīlakaṇṭhaṃ 3 samākhyātaṃ liṅgaṃ pūjyaṃ surāmaraiḥ . śuklābhaṃ śuklakeśañca netratrayasamanvitam . trilocanaṃ 4 mahādevaṃ sarvapāpapramodanam . jvalalliṅgaṃ jaṭājūṭaṃ kṛṣṇābhaṃ sthūlavigraham . kālāgnirudra 5 mākhyātaṃ sarvasatvairniṣevitam . madhupiṅgalavarṇābhaṃ śvetayajñopavītinam . śvetapadmasamāsīnaṃ candrarekhāvibhūṣigam . pralayāstrasamāyuktaṃ tripurāri 6 samāhvayam . śūbhrābhaṃ piṅgalaṅgaṭaṃ muṇḍamālādharaṃ param . triśūladharamīśānaṃ 7 liṅgaṃ sarvārthasādhanam . triśūlaḍamarudharaṃ śūbhraraktārdhabhāgataḥ . ardhanārīśvarāṅkhānaṃ 8 sarvadevairabhīṣṭadam . īṣadraktamayaṃ kāntaṃ sthūladīrṣaṃ samujjvalam . sahākālaṃ 9 samākhyātaṃ dharmakāmārthamokṣadam . etattu kathitaṃ tubhyaṃ liṅgacihna ṇaheśituḥ . ekenaiva kṛtārthaḥ syāt bahubhiḥ kimu suvrata! vīrasitrodayadhṛtakālottare uktāṅkaṃ śreyase yojyaṃ śīrṣamantraṃ vivarjayet . yamavarṇantu yalliṅgaṃ yamāṅkaṃ vā kamaṇḍalum . daṇḍāṅkaṃ sūtracihnaṃ vā brahmajñānānvitaṃ matam . śaśivarṇaṃ mahākālaṃ nandīśaṃ padmarāgavat . padmarāganibhaṃ sarvaṃ mahābhaṃ siddhipūjitam . mauktikābhaṃ nīlanibhaṃ rudrādityaiḥ prapūjitam . vasudaiḥ sendrayakṣeśaṃ guhyakairyātudhānakaiḥ . nānāvarṇamayaṃ nīlaṃ śaśāṅkamaṇḍalaprabham ityetallakṣaṇaṃ proktaṃ parīkṣā tattvakovidaiḥ . triḥsaptapañcavāraṃ vā tulāsāmyaṃ na jāyate . tadā vāṇaṃ samākhyātaṃ śeṣaṃ pāṣāṇasambhavam . tulākaraṇantu taṇḍulena aparatulādiṣu taṇḍulā yadyadhikāḥ syustadā talliṅgaṃ gṛhiṇāṃ pūjyam liṅgañcedadhikaṃ tadodāsīnaiḥ pūjyamiti kiṃvadantī . hemādridhṛtalakṣaṇakāṇḍe sūtasaṃhitāyāntu saptakṛtvastulārūḍhaṃ vṛddhimeti na hīyate . bāṇaliṅgamiti khyātaṃ śeṣaṃ nārmadamucyate . tripañca vāraṃ yasyaiva tulāsāmyaṃ na jāyate . tadā vāṇaṃ samākhyātaṃ śeṣaṃ pāṣāṇasambhavam . vīramitrodaye nadyāṃ vā prakṣipedbhūyo yadā tadupalabhyate . vāṇaliṅgaṃ tadā viddhi nyūnaṃ sukhavivardhanam . vāṇaśabdavyutpattirapi tatraiva atha vāṇaṃ samākhyātaṃ yathā vakṣye tathāditaḥ . bāṇaḥ sadā śivo devo vāṇovāṇāsuro'pi ca . tena yasmāt kṛtaṃ tasmādvāṇaliṅgamudāhṛtam . sadā sannihitastatra śivaḥ sarvārthadāyakaḥ . kṛtapratiṣṭhaṃ talliṅgaṃ vāṇākhyena śivena ca . paṅkajasya phalākāraṃ kuṇḍalasya samākṛti paṅkajaphalaṃ padmavījam pakvajambuphalākāraṃ kukkuṭāṇḍasamākṛti iti hemādridhṛtalakṣaṇakāṇḍe pāṭaḥ . bhuktimuktipradañcaiva vāṇaliṅgamudāhṛtam . sūtasaṃhitāyān saṃsthāpya śrībāṇaliṅgaṃ ratnakoṭi guṇaṃ bhavet . rasaliṅge tato vāṇāt phalaṃ koṭiguṇaṃ smṛtam . guṇāṃstu rasaliṅgasya vaktuṃ śaknoti śaṅkarī . siddhayo rasaliṅge syuraṇimādyāḥ susaṃsthitāḥ . kedārakhaṇḍe ratnadhātumayānyeva liṅgāni kathitānyapi . pavitrāṇyeva pūjyāni sarvakāmapradāni ca . eteṣāmapi sarveṣāṃ kāśmīraṃ hi viśiṣyate . kāśmīrādapi liṅgācca bāṇaliṅgaṃ viśiṣyate . bāṇaliṅgāt paraṃ nānyat pabitramiha dṛśyate . aihikāmuṣmikaṃ sarvaṃ pūjākartuḥ prayacchati . nindyaliṅgamāha tatraiva karkaśe vāṇaliṅge tu putradārakṣayo bhavet . cipiṭe pūjite tasmin gṛhabhaṅgo bhaveddhruvam . ekapārśvasthite dhenuputradāradhanakṣayaḥ . śirasi sphuṭite vāṇe vyādhirmaraṇameva ca . chidraliṅge'rcite vāṇe videśagamanaṃ bhavet . liṅge ca karṇikāṃ dṛṣṭvā vyādhimān jāyate pumān . atyunnatavilāgre tu godhanānāṃ kṣayo bhavet . hemādridhṛtam tīkṣṇāgraṃ vakraśīrṣañca tryasraliṅgaṃ vivarjayet . atisthūlaṃ cātikṛśaṃ svalpaṃ vā bhūṣaṇānvitam . gṛhī vivarjayettādṛk taddhi mokṣārthamīhitam vīramitrodaye arthadaṃ kapilaṃ liṅgaṃ ghanābhaṃ mokṣakāṅkṣiṇām . madhuvat kapilaṃ sthūlaṃ gṛhī naivārcayet kvacit . pūjitavyaṃ gṛhasthena varṇena bhramaropamam . tatsapīṭhamapīṭhaṃ vā mantrasaṃskāravarjitam . siddhimuktipradaṃ liṅgaṃ sarvaprasādapīṭhagam sūtasaṃhitāyāṃ bhairavavākyam vāṇāsuraḥ purā bhadre! śivasyātīva vallabhaḥ . jitakrodho'nuraktaśca śivapūjāvidhau rataḥ . vidhijño nipuṇaścaiva śilpajño lakṣaṇānvitaḥ . dine dine svayaṃ kṛtvā liṅgaṃ sthāpyāpyapūjayat . evaṃ varṣaśataṃ devi! divyamānenāpūjayat . tadā tadbhaktisulabhaḥ pratyakṣaḥ śaṅkaro'bhavat śaṅkara uvāca tuṣṭo'haṃ tava he vāṇa! varaṃ vrūhi kimicchasi . śaṅkarasya vacaḥ śrutvā vāṇovacanamabravīt . yadi tuṣṭo'si he nātha! mahyaṃ tvaṃ mandabhāgine . kliṣṭo'haṃ tava deveśa! liṅgaṃ kṛtvā dine dine . tattallakṣaṇasaṃsiddhalakṣaṇaṃ śāstranirmitam . śāstrārtho durlabho deva! siddhaścārthaśca durlabhaḥ . tasmāttvaṃ yadi me tuṣṭo liṅgaṃ dehi sulakṣaṇam . sarvakāmakṛtārthañca sarvasatvānukampanam . sarveṣāñca hitārthāya prasādaṃ kuru śaṅkara! . ityevaṃ vacanaṃ tasya śivaḥ paramakāraṇam . śrutvā kailāsamūrdhabhyaḥ śaṅkareṇa vinirnitāḥ . liṅgānāṃ koṭisaṃkhyāśca tathā caiva caturdaśa . siddhaliṅgaṃ tadā tattatsarvaṃ sadodayaṃ svayam . āyojyaivaṃ susampūrṇaṃ vāṇasya ca saparpitam . akṣayaphaladaṃ bāṇaḥ sthāpyamānañca nityaśaḥ . saṃpūjya bāṇaḥ sadbhāvaṃ kṛtvā praṇayanantadā . tadbhāvaṃ sapuraṃ nītvā nūnaṃ cintayate śutiḥ . akṣayāṃ yadi saṃsiddhiṃ sthāpyamānaṃ dine dine . satvānāṃ sidvihetvarthaṃ vāṇasthāne susaṃstave . liṅgānāṃ kālikāgarte sañcitāstu trikoṭayaḥ . śrīśaile koṭayastisraḥ kīṭyekā kanthakāśrame . māheśvare ca koṭistu kandātīrthe tu koṭikā . māhendre caiva nepāle ekaikā kīṭireva ca . vāṇāccārthaṃ kṛtaṃ liṅgaṃ vāṇaliṅgamataḥ smṛtam . vāṇo vā śiva ityuktastatkṛtaṃ vāṇamucyate . tasmātteṣu pradeśeṣu puṇyasthāneṣu teṣu vā . sthitaṃ tacchivasadbhāvaṃ śivasyākṛti vigrahe . hemādrau tadākṛtilakṣaṇasamuccaye'pi syayambhuliṅgavat bāṇaliṅgaṃ bhuktyaisvamuktaye sahasraphalamanyasmād yathāsthāpanapūjane . śrīśaile kālikāgarte liṅgādrau kanyakāśrame . kanyātīrthe vane śaile māhendre vā sureśvare . sthitāni vāṇaliṅgāni śivenaiva kṛtāni tu siddhāntaśekhare vāṇaliṅgānyadhikṛtya tadānekaprakāraṃ syādabhyavarṇamapīṭhakam . lakṣmamūrtivihīnañca vāṇaṃ tat pṛthulāgrakam vāṇaliṅgeṣvāvāhanādi na kartavyaṃ taduktaṃ bhaviṣye vāṇaliṅgāni rājendra! sthitāni bhuvanatraye . na pratiṣṭhā na saṃskārasteṣābhāvāhanaṃ na ceti . raudraliṅgalakṣaṇaṃ vīramitrodayadhṛte nadīsamudbhavaṃ raudramanyonyasya vigharṣaṇāt . nadīvegāt samaṃ snigdhaṃ sañjātaṃ raudramucyate lakṣaṇasamuccaye'pi saritpravāhasaṃsthānaṃ vāṇaliṅga samākṛti . tadanyadapi boddhavyaṃ raudraliṅgaṃ sukhāvaham . nadīsāranarmadāyā vāṇaliṅgasamākṛti . tadanyadapi boddhavyaṃ liṅgaṃ raudraṃ bhaviṣyati . raudraliṅgaṃ tathā khyātaṃ vāṇaliṅgasamākṛti . śvetaṃ raktaṃ tathā pītaṃ kṛṣṇaṃ viprādipūjitam . svabhāvāt kṛṣṇavarṇaṃ vā sarvajātiṣu siddhidam . narmadāsambhavaṃ raudraṃ vāṇaliṅgavadīritamiti . adhikaṃ narmadeśaśabde dṛśyam .

narmadeśa na° narmadayā sthāpita iśo yatra . kāśīsthe śivaliṅgabhede tadāvirbhavakathā kāśīkha° 92 a° yathā niśamyeti vidhervākyaṃ narmadā sariduttamā . dhāturvaraṃ parityajya prāptā vārāṇasīṃ purīm . sarvebhyo'pi hi puṇyebhyaḥ kāśyāṃ liṅge pratiṣṭhite . aparā na tṛnuddiṣṭā kaiścit śreyaskarī kriyā . atha sā narmadā puṇyā vidhipūrvaṃ pratiṣṭhitim . vyadhāt pilimpilātīrthe tripiṣṭapasamīpataḥ . tataḥ śambhuḥ prasanno'bhūt tasyai nadyai śubhātmane . varaṃ vṛṇīṣva subhage! yattubhyaṃ rocate'naghe! . saridvarā niśamyeti revā prāha maheśvaram . kiṃ vareṇeha deveśa! bhṛśaṃ tucchena dhūrjaṭe! . nirdvandvā tvatpadadvandve bhaktirastu mameśvara! . śrutveti nitarāntuṣṭo revāgirasanuttamām . provāca ca saritśreṣṭhe! tvayoktaṃ yattathāstu tat . gṛhāṇa puṇyanilaye vitarāmi varāntaram . yāvatyodṛśadaḥ santi tava rodhasi narmade . tāvatyo liṅgarūpiṇyo bhaviṣyanti varānmama . anyañca te varaṃ dadyāṃ tamapyākarṇayottamam . duṣprāpyaṃ yacca tapasāṃ rāśibhiḥ paramārthataḥ . sadyaḥ pāpaharā gaṅgā saptāhena kalindajā . tryahvā sarasvatī reve! tvantu darśanamātrataḥ . aparaṃ ca varaṃ dadyāṃ narmade! darśanāghahe . bhavatyā sthāpitaṃ liṅgaṃ narmadeśvarasaṃjñitam . etalliṅgaṃ mahāpuṇyaṃ muktiṃ dāsyati śāśvatīm . asya liṅgasya ye bhaktāstān dṛṣṭvā sūryanandanaḥ . praṇamiṣyati yatnena mahāśreyobhivṛddhaye . santi liṅgānyanekāni kāśyāṃ devi! padepade . paraṃ hi narmadeśasya mahimā ko'pi cādbhutaḥ . ityuktvā devadeveśa stasmin liṅge layaṃ yayau . narmadāpi prahṛṣṭā''sīt pāvitryaṃ prāpya cādbhutam . svadeśaṃ ca pariprāptā dṛṣṭimātrāthahāriṇī .

narman na° nṝ--manin . parihāse amaraḥ . na narmayuktaṃ vacanaṃ hinasti bhā° ā° 182 a° narmapūrvamanupṛṣṭha saṃsthitaḥ raghuḥ . suhṛtprayuktā iva narmavādāḥ kāma° tridinamiha na bhindyādbrahmacaryaṃ na cāsyā . hṛdayamananurudhya svecchayā narma kuryāt mallināthadhṛtakāmaśāstram mādhuryaṃ narmavijñānaṃ vāgmitā ceti tadguṇāḥ dvatīlakṣaṇe sā° da° .

narmarā strī narman + astyarthe raḥ . 1 daryāṃ 2 bhastrāyāṃ 3 saralāyāṃ 4 niṣkalākhyāyāñca medi° .

narmavat tri° narma astyasya matup masya vaḥ . narmayukte striyāṃ ṅīp . sā ca 1 nāyikābhede tadākhyāyikārūpe 3 rāsaka nāṭakabhede sā° da° tatra sandhidvayavatī yathā narmavatī .

narmasaciva pu° narmasu sacivaḥ . parīhāsasahāye na narmasacivaiḥ sārdhaṃ kiñcidapyapriyaṃ vadet kāmandaka° na narmasācivyamakāri nendunā māghaḥ .

narya tri° nṛbhyohitaṃ yat . 1 manuṣyahite nṝṇāṃ naryo nṛtamaḥ kṣapāvān ṛ° 10 . 29 . 1 naryo nṛbhyo hitaḥ bhā° catuṣpade naryāya dvipade ṛ° 1 . 121 . 3 narasyāpatyam vā° yat . 2 manuṣyamātre ca apo naryaḥ sujātaḥ niru° 11 . 36 dhṛtāmṛcamadhityoktaṃ manuṣyaḥ nṛbhyohito naryaḥ hotau yakṣat suretasamṛṣabhaṃ naryāpasam yaju° 21 . 38 naryaṃ narahitamapaḥ karma yasyeti vedadī° .

nala pu° nala--bandhe ac . 1 tṛṇabhede poṭagale amaraḥ . nalastu madhurastiktaḥ kaṣāyaḥ kapharaktajit . uṣṇo hṛdvastiyonyartidāhapittavisarpajit bhāvapra° tadguṇāḥ . jaraṭhacchedā nalagranthayaḥ sā° da° . 2 sūryavaṃśye nṛpabhede rāmasya tanayo jajñe kuśa ityabhiviśrutaḥ ityupakrame niṣadhrasya nalaḥ putro nabhaḥ putro nalasya tu iti sudhanvanaḥ sutaścaiva tato jajñe nalo nṛpaḥ . uktho nāma sa dharmātmā nalaputro babhūva tu . nalau dvāveva vikhyātau purāṇe bharatarṣabha! . vīrasenātmajaścaikaḥ yaścekṣvākukulodbhavaḥ harivaṃ° 15 a° nalau dvāveva vikhyātau vaṃśe kaśyapasammave . vīrasena sutastadvannaiṣadhaśca narādhipaḥ . ete vaivasvate vaṃśe rājānī bhūridakṣiṇāḥ matsyapu° 12 a° . evaṃ vīrasenasya sūryavaṃśyatve sthite'pi naiṣadhacarite hiṃmāśuvaṃśasya karīrameva māmiti ukteḥ candravaṃśyatvam tena āsīdrājā nalonāma vīrasenasuto nṛpa! iti bhā° va° 52 a° ukto vīrasenaḥ sūryavaṃśyāt bhinnaeva bhā° va° 60 a° tatputra nalasya indrasenākhya putra ityuktaṃ sūryavaṃśyayornalayostu putranāmanī bhinne harivaṃ° 15 a° iti nāsya sūryavaṃśyatā
     bhā° va° 52 adhyāvadhi 79 a° paryante nalopākhyānaṃ dṛśyam . tata° saṃkṣipya diṅmātramatra taccaritaṃ pradarśyate . purā kila vīrasenasutaḥ niṣadhadeśādhipo nalanāmā āsīt . sa ca kuṇḍineśvarabhīmanṛpasutāṃ damayantīṃ svayaṃvaravidhinā ubdhāmupayeme tasya indrasenaḥ putro babhūva . sa ca kalipraveśāt pāśākṣadurvyasanitayā puṣkareṇa bhrātrā saha dyūtadevanāt sarvasvamahārayat . atha sa hṛtarājyo damayantyā saha vanaṃ jagāma . tatra mahākaṣṭamanubhavan dayamantīṃ vyasanāsahiṣṇuṃ manyamānaśca rātrau suptāṃ tāṃ vyarityajya palāyāñcakre . damayantī tu prabudhya bahu vilapya pathikasārthena saha mātṛsvasṛgṛhaṃ gatā'pi luptacihnatayā mātṛsvasrā'pratyabhijñāteva tatsadanamuvāsa . atha bhīmādeśena tadanveṣaṇāya preritā dvatāścihnabhedena tāṃ damayantīṃ jñātvā bhīmāya nyavedayan . tatastāṃ tataḥ svagṛhamānāthya bhīmo nalānveṣaṇāya dvatān prajighāya . nalo'pi tatsamaye araṇye saṅkaṭāpannaṃ karkoṭanāgaṃ saṅkaṭādujjahāra . atha pratyupakārāśayā nāgastaddehasthaṃ kaliṃ tāpayituṃ tasya pade dadaṃśa tena tasya viṣajvālayā taddehasthaḥ kasireva nitāntamuttāpitaḥ . nalastuṃ tena rūpāntaramātramāpa . svecchayā punaḥ svadehaprāptirbhaviṣyatīti nāgena tasyai vare datte tadupadeśena ṛtuparṇasya nṛpasya bāhukatayā prasiddha āśvasārathyaṃ cakāra . atha bhaimīdvatena tasya vacanaviśeṣeṇa nalatvaṃ sambhāṣya damayantīṃ prati nivedite sā tena svasya punaḥ svayaṃvaramiṣeṇa dūtena ṛtuparṇamājuvāva . tasyāśvacālananaipuṇyaṃ pathi dṛṣṭvā tannaipuṇyaṃ śikṣitumicchuḥ tasmai svakīyākṣahṛdayajñānadānavinimayaṃ cakre . atha namasya tasmādakṣajñānamātrādeva dehāt karkoṭakaviṣadagdhaḥ kalinirjagāma . atha kuṇḍinapure āgate damayantī parivartitarūpamapi nalaṃ pākādikauśalena taṃ nalaṃ niścikāya . atha tena rūpāntaraparivartanena svarūpe gṛhīte bhaimyāḥ saha melane jāte nitāntaṃ bhīmastutoṣa nalaṃ ca preṣayāmāsa niṣadhadeśam . sa ca svadeśamāgatya svabhrātāraṃ puṣkaraṃ devanāyājuhāva . viditākṣajñānatayā taṃ jigāya ca . itthaṃ dyūtahāritarājyo'pi punarlabdharājyo'bhūditi . nalaḥ sitacchattritakīrtimaṇḍalaḥ tṛṇe'pi tanvyā nalanāmani śrute naiṣa° karkoṭasya nāgasya damayantyā nalasya ca . ṛtuparṇasya rājñaśca kīrtanaṃ kalināśanam bhā° va° nalopākhyāne . puṇyaśloko nalorājā puṇyaśloko yudhiṣṭhiraḥ prātaḥsparaṇīyakīrtane . 3 pitṛdevabhede kavyavālaśabde 1834 pṛ° dṛśyam . viśvakarmaṇaḥ putre rāmāyaṇaprasiddhe 4 vānarabhede
     rāmasya varadānācca śivaḥ panthā babhūva ha . tasmin datte tadā kukṣau samudraḥ saritāṃ patiḥ . rāthavaṃ sarvaśāstrajñamidaṃ vacanamabravīt . ayaṃ somya! nalonāma tanayo viśvakarmaṇaḥ . pitrā dattavaraḥ śrīmān prītimān viśvakarmaṇaḥ . eṣa setuṃ mahotsāhī karotu mayi vānaraḥ . tamahaṃ dhārayiṣyāmi yathā hyeṣa pitā tathā . evamuktvo dadhirnaṣṭaḥ samutthāya nalastataḥ . abravīdvānaraśreṣṭho vākyaṃ rāmo mahābalam . ahaṃ setuṃ kariṣyāmi vistīrṇaṃ makarālaye . pituḥ sāmarthyamāsādya tattvamāha mahodadhiḥ . mama māturvaro datto mandare viśvakarmaṇā . mayā tu sadṛśaḥ putrastava devi! bhaviṣyati . aurasastasya putro'haṃ sadṛśo viśvakarmaṇā . na cāpyahamanuktovaḥ pravrūyāmātmano guṇān . samarthaścāpyahaṃ setuṃ kartuṃ vai baruṇālaye . tasmādadyaiva badhnantu setuṃ vānarapuṅgavāḥ rāmā° laṅkā° 22 a° . nalasetuśabde'dhikaṃ dṛśyam . 5 padme na° rājani° .

nalaka na° nala iva kāyati kai--ka . śākhāsthni naḍakaśabdārthe hemaca° .

nalakānana pu° naḍapradhānaṃ kānanamatra . 1 deśabhede jhillikāḥ kuntalāścaiva sauhadāḥ nalakānanāḥ mā° bhī° 9 a° janapadoktau . 6 ta° . nalānāṃ 2 vane ca na° .

nalakinī strī nalakaṃ nalākāramasthi vidyate'tra ini ṅīp . jaṅghāyāṃ hemaca° .

nalakīla pu° nala eva kīlo'tra . jānuni hemaca° .

nalakūvara pu° kuveraputre yakṣarājñā kuvereṇa varā labdhāśca puṣkalāḥ . dhanādhipatyaṃ sakhyañca rudreṇāmitatejasā . suratvaṃ lokapālatvaṃ putrañca nalakūvaram bhā° śa° 48 a° . sa ca nāradaśāpena vraje sthāvaratāṃ prāptaḥ kṛṣṇena punardevatvamāsāditaḥ . tatkathā bhāga° 10 skandhe yathā kṛṣṇastu gṛhakṛtyeṣu vyagrāyāṃ mātari prabhuḥ . adrākṣīdarjunau pūrvaṃ guhyakau dhanadātmajau . purānāradaśāpena vṛkṣatāṃ prāpitau madāt . nalakūvaramaṇigrīvāviti khyātau śriyānvitau 9 a° rudrasyānucarau bhūtvā sudṛptau dhanadātmajau . kailāsopavane ramye mandākinyāṃ madotkaṭau . vāruṇīṃ madirāṃ pītvā madāghūrṇitalocanau . strījanairanugāyadbhiśceratuḥ puṣpite vane . antaḥ praviśya gaṅgāyāmambhojavanarājiṣu . cikrīḍaturyuvatibhirgajāviva kareṇubhiḥ . yadṛcchayā ca devarṣirbhagavāṃstatra kaurava! . apaśyannārado devau kṣīvāṇau samabuddhyata . taṃ dṛṣṭvā vrīḍitā devyo vivastrā śāpaśaṅkitāḥ . vāsāṃsi paryadhuḥ śīghraṃ vivastrau naiva guhyakau yadimau lokapālasya sutau bhūtvā tamaḥplutau . na vivāsasamātmānaṃ vijānītaḥ sudurmadau . ata itaḥ sthāvaratāṃ syātāṃ naivaṃ yathā punaḥ . smṛtiḥ syāt matprasādena tatrāpi madanugrahāt . vāsudevasya sānnidhyaṃ labdhvā divyaśaracchate . vṛtte svarlokatāṃ bhūyo labdhabhaktī bhaviṣyataḥ 10 a0

nalada na° nalaṃ tṛṣābandhaṃ dyati do--khaṇḍane ka . 1 uśīre (veṇāramūla) uśīraśabde 1376 pṛ° tadguṇā dṛśyāḥ 2 puṣparase 3 jaṭāmāṃsyāñca medi° kariṇāṃ mude sanaladā'naladā kirā° naladenānulimpanti naladamālāṃ pratimuñcanti āśva° śrau° 6 . 10 . 3 . 4 . tatpaṇyamasya kiśarā° ṣṭhan . 4 naladika tadvikretari tri° striyāṃ ṅīṣ . nalaṃ dadāti dā--ka . 5 naladātari tri° syādasyā naladaṃ vinā na dalane tāpasya ko'pi kṣamaḥ naiṣadha° . rudrāśvanṛpasya ghṛtācyāṃ jāte 6 kanyābhede strī khaladā caiva rājendra! naladā surasā'pi ca harivaṃ° 31 a° tatvanyoktau .

[Page 3984b]
nalapaṭṭikā strī nalanirmitā paṭṭikeva . (daramā) khyāte padārthe hārā° .

nalamīna pu° nalaḥ nalāśrayaḥ mīnaḥ . (ciṅguḍī) matsyabhede amaraḥ .

nalasetu pu° nalavānarakṛtaḥ setuḥ śā° ta° . samudropari nalavānarakṛte setau asti tatra nalonāma vānaraḥ śilpisammataḥ . tvaṣṭurdevasya tanayo balavān viśvakarmaṇaḥ . sa yat kāṣṭhaṃ tṛṇaṃ vāpi śilāṃ vā kṣepsyate mayi . sarvaṃ taddhārayiṣyāmi sa te seturbhaviṣyati . ityuktvāntarhite tasmin rāmo nalamuvāca ha . kuru setuṃ samudre tvaṃ śaktohyasi mato mama . tenopāyena kākutsthaḥ setubandhamakārayat . daśayojanavistāramāyataṃ śatayojanam . nalaseturiti khyāto yo'dyāpi prathito bhubi bhā° va° 383 a° .

nalikā strī nalaḥ tadrūpākāro'styasyāḥ ṭhan . 1 nāḍyāṃ (nalī) iti khyāte sugandhidravyabhede uttarapathaprasiddhe (paṃṭhārī) prasiddhe prabālākṛtau 2 vṛkṣabhede ca nalikā vidrumalatākapotacaraṇā naṭī . dhamanyaṅgatakeśī ca nirmadhyā śuṣirā nalī . nalikā śītalā laghvī cakṣuṣyā kaphapittahṛt . kṛcchrāśmarīvātatṛṣṇāsrakuṣṭhakaṇḍujvarāpahā bhāvapra° . kāśāḥ kuśā vā nalikā nalo vā vṛ° saṃ° 54 a° . dakārgalaśabde dṛśyam . tantavāyānāṃ vayanasādhane 3 dravyabhede (nalī) 4 tadākāre astre ca .

nalita pu° nala--kta . (nālatā) śākabhede dravyaguṇābhidhānam . madhuro nalitaḥ pittanāśakaḥ śukravardhakaḥ tadguṇoktiḥ

nalina na° nala--bandhe inan . 1 padme 2 jale 3 nīlikāyāṃ hemaca° 4 sārasakhage puṃstrī° amaraḥ . 4 kṛṣṇapākaphale prācīnāmalake (pāni āmalā) pu° śabdaca° nalinaṃ malinaṃ vivṛṇvatī spṛśatīmaspṛśatī tadīkṣaṇe naiṣa° nalinābhavaktraḥ raghuḥ .

nalinī strī naḍāḥ (nālāḥ) santyatra puṣkarā° ini ṅīp ḍasya laḥ . 1 padminyāṃ vyākośakokaṇadatāṃ dadhate nalinyaḥ māghaḥ . 2 padmayuktadeśe 3 kamalākare 4 nadīmātre medi° . nalānāṃ nalayuktānāṃ samūhaḥ khalā° ini . padmasamūhe 5 nalikāyāṃ rājani° 6 nārikele trikā° nalinīvāmbusampattyā buddhyā śrīḥ paripālyate kāmanda° tato'vidūre nalinīṃ prabhūtakamalotpalām . sītāharaṇadyukhārtaḥ pāmāṃ rāmaḥ samāsadat bhā° va° 279 a° . eṣā sā dṛśyate paṣmā nalinī citrakānanā rāmā° 6 . 108 a° prayātā nandanasyeva nalinī saritāṃ varā harivaṃ° 65 a° nalinī kṣatasetubandhanā kumā° . 7 vyomanadyām sā ca brahmalokādapakrāntā saptadhā pratipadyate . vasvokasārā nalinī pāvanī ca sarasvatī . jambūnadī ca sītā ca gaṅgā sindhuśca saptamī bhā° bhī° 6 a° uktā pañcadaśākṣarapādake 8 chandobhede sagaṇaiḥ śivavaktra 5 mitairgaditā nalinī vṛ° ra° ṭī° tallakṣaṇamuktam .

nalinīkhaṇḍa na° nalinīnāṃ samūhaḥ kamalā° samūhe khaṇḍaca . padminīsamūhe .

nalinīnandana na° nalinyā nandayati nandi--lyu 3 ta° . devodyānabhede vanaṃ caitrarathaṃ divyaṃ nalinīnandanaṃ vanam . yo vināśitavān krodhāt devodyānāni vīryavān rāmā° āraṇya° 36

nalinīruha na° nalinyāṃ rohati ruha--ka . mṛṇāle rājani0

nalineśaya pu° naline vrahmanābhikamale śete--śī--ac aluksa° . viṣṇau .

nalī strī nala--ac gaurā° ṅīṣ . 1 manaḥśilāyāṃ viśvaḥ 2 nalikāyāṃ bhāvapra° .

naleśvara pu° na° nalena sthāpita īśvaro yatra . nalanṛpasyāpite śivaliṅgabhede śivapu° .

nalottama pu° naleṣu uttamaḥ . devanale rājani° .

nalodaya pu° kālidāsakṛte kāvyabhede

nalopākhyāna na° nalasyopākhyānaṃ yatra . bhāratavanaparvāntargate avāntaraparvabhede nalopākhyānamatraiva bhā° ā° 1 a° . tacca nalaśabde dṛśyam .

nalya tri° nalasyādūradeśādi° balā° ya . nalasyādūradeśādau

nalva pu° nala--bā° va . catuḥśatahastasite amaraḥ śatahastamite kātyaḥ rāvaṇasya śarīrantu pañcanalvānuvistṛtam rāmā° laṅkā° 92 . 62 ślo° nalvamātraparīṇāho ghanacchāyo vanaspatiḥ bhā° śā° 164 a° .

nalvavartmagā strī nalvamitaṃ vartma gacchati gama--ḍa . 1 kākākṣīlatāyāṃ śabdaca° 2 tanmitapathagāmini tri° .

nava pu° nu--stave bhāve apa . 1 stave medi° karmaṇi ap . 2 nūtane tri° amaraḥ 3 raktapunarnavāyām pu° rājani° navāmbubhirbhūrivilambibhirghanāḥ śaku° navaṃ navaṃ prītiraho klaroti navānaghodhovṛhataḥ payodharān māghaḥ 4 uśīnaranṛpasya putrabhede pu° 5 tatpatnyāṃ strī uśīnarasya patnyastu pañca rājarṣivaṃśajāḥ . nṛgā kṛmirnavā darvā pañcamī ca dṛśadvatī . uśīnarasya putrāstu pañca tāsu kulodvahāḥ . tapasā caiva mahatā jātā vṛddhasya cātmajāḥ . nṛgāyāstu nṛgaḥ putraḥ kṛmyā kṛmirajāyata . navāyāstu navaḥ putrī darvāyāḥ suvrato'bhavat . dṛśadvṛtyāstu saṃjajñe śivirauśīnaro nṛpaḥ harivaṃ° 31 a° .

navaka na° navānāmavayavaḥ saṅkhyāyāḥ kan . 1 navasaṃkhyāyām navaparimāṇamasya . 2 navasaṃkhyānvite tri° navanavakaśabde vakṣyamāṇadakṣoktānīva navanavakānyuktvā kāśī° kha° 40 a° daśamaṃ navakamuktaṃ yathā etannavānānnavakaṃ jñātvā śriyamavāpnuyāt . anyacca navakaṃ vacima sarveṣāṃ svargamārgadam . satyaṃ śaucamahiṃsā ca kṣāntirjñānaṃ dayā damaḥ . asteya indriyākṣobhaḥ sarveṣāṃ dharmasādhanam . abhyasya navatiṃ hyetāṃ svargamārgapradīpikām . satāmabhimatāṃ puṇyāṃ gṛhastho nāvasīdati . iti vīrāṣṭakaḥ proktaḥ khandhamātṛgaṇodbhavaḥ . chāgavaktreṇa sahito navakaḥ parikīrtyate bhā° va° 227 a° kānicit navakāni sā° ti° uktāni yathā guṇitā navadhā nityā sūte mantraṃ navārṇakam . navakaṃ śaktitattvānāṃ tattvarūpā maheśvarī . navakaṃ pīṭhaśaktīnāṃ śṛṅgārādīn rasānapi . māṇikyādīni ratnāni navavargayutāni ca . navakaṃ prāṇadūtīnāṃ maṇḍalaṃ navakaṃ śubham . yadyannavātmakaṃ loke sarvamasyā udañcati . tatra śaktitattvanavakaṃ tatraiva prathamapaṭale saccidānandavibhavāt sakalāt parameśvarāt . āsīcchaktistato nādī nādādvindusamudbhavaḥ . paraśaktimayaḥ sākṣāt tridhāsau bhidyate punaḥ nādavindūnāṃ pratyekaṃ tridhābhedāt navasaṃkhyā . teṣāṃ bhedāśca tatraivoktā yathā vindurnādo vījamiti tasya bhedāḥ samīritāḥ . vinduḥ śivātmako vījaṃ śaktirnādastayormithaḥ . samavāyaḥ samākhyātaḥ sarvāgamaviśāradaiḥ . raudro vindostatī nādāt jyeṣṭhā vījādajāyata . vāmā tābhyaḥ samutpannā rudrabrahmaramādhipāḥ . vijñānecchākriyātmāno vahnīndvarkasvarūpiṇaḥ . bhidyamānāt parādvindoravyaktātmā ravo'bhavat . pīṭhaśaktīnāṃ navakaṃ tattanmantrabhede tattatprakaraṇe tatroktam . śṛṅgārādirasa navakamalaṅkāre prasiddhaṃ navarasaśabde dṛśyam . ratnanavakaṃ navaratnaśabde dṛśyam tacca 6 paṭale tatraivoktam . vargāṇāṃ navakam akacaṭa tapa yaśahānāṃ navakaṃ 7 paṭale tatroktam . maṇḍalanavakaṃ tatraiva 8 paṭale caturasnāṃ bhuvaṃ bhittvā koṣṭhānāṃ navakaṃ likhet . pūrvakoṣṭhādiṣu likhet saptavargā nanukramāt . lakṣamīśe madhyakoṣṭhe svarayummakramāllikhet ityuktam . prāṇadūtīnāṃ navakaṃ 23 paṭale tatroktaṃ dṛśyam .

navakārikā strī navaṃ karoti kṛ--ṇvul . 1 navoḍhāyāṃ striyāṃ śabdamā° karma° . 2 nūtanāyāṃ kārikāyāṃ ca . kārikā kriyā karma° . 3 nūtanatve ca .

navakālikā strī navakaṃ nūtanamalati ala--bhūṣaṇe ṇvul . navīne hārā° abhidhānāt strītvam .

navagraha pu° karma° saṃjñātvāt na dviguḥ . sūryacandrau maṅgalaśca budhaścāpi vṛhaspatiḥ . śukraḥ śanaiścaro rāhuḥ ketavaśca nava grahā ityukteṣu navasu 1 graheṣu khagolaśabde tatkakṣādimānamuktaṃ tadrathādimānamatrocyate .
     raveḥ yojanānāṃ sahasrāṇi bhāskarasya rayo nava . īṣādaṇḍastathaivāsya dviguṇo munisattama! . sārdhakoṭistathā sapta niyutānyadhikāni vai . yojanānāntu tasyākṣaścakraṃ yatra pratiṣṭhitam . catvāriṃśat sahasrāṇi dvitīyo'kṣo vyavasthitaḥ . pañcānyāni tu sārdhāni syandanasya mahāmate! . akṣapramāṇamubhayoḥ pramāṇaṃ tadyugārdhayoḥ . hrasvo'kṣastadyugārdhena dhruvādhāro rathasya vai . dvitīye'kṣe tu taccakraṃ saṃsthitaṃ mānasācale . hayāśca sapta chandāṃsi teṣāṃ nāmāni me śṛṇu . gāyatrī ca vṛhatyuṣṇigjagatī triṣṭubeva ca . anuṣṭup paṅktirityuktāśchandāṃsi harayo raveḥ . sa ratho'dhiṣṭhito devairādityairṛṣibhistathā . gandharvairapsarobhiśca grāmaṇīsarparākṣasaiḥ . stuvanti munayaḥ sūryaṃ gandharvairgīyate puraḥ . nṛtyantyo'psaraso yānti sūryasyānu niśācarāḥ . vahanti pannagāḥ yakṣaiḥ kriyate'bhīṣusaṃgrahaḥ . vālakhilyāstathaivainaṃ parivārya samāsate . so'yaṃ saptagaṇaḥ sūryamaṇḍale munisattama . himoṣṇavārivṛṣṭīnāṃ hetutvaṃ samupāgataḥ .
     indīḥ rathastricakraḥ somasya kundābhāstasya vājinaḥ . vāmadakṣiṇato yuktāḥ daśa tena caratyasau .
     budhasya vāyvagnidravyasambhūtī rathaścandrasutasya ca . piśaṅgaisturagairyuktaḥ so'ṣṭābhirvāyuvegibhiḥ . satrarūthaḥ sānukarṣo yukto'bhūsambhavairhayaiḥ .
     śukrasya sopāsaṅgapatākastu śukrasyāpi ratho mahān . aṣṭāśvaḥ kāñcanaḥ śrīmān .
     kujasya bhaumasyāpi ratho mahān . padmarāgāruṇairaśvaiḥ saṃyukto vahnisambhavaiḥ .
     guroḥ aṣṭābhiḥ kāñcananibhairvājibhiḥ kāñcane rathe . tiṣṭhaṃścarati vai varṣaṃ rāśau rāśau vṛhaspatiḥ .
     śaneḥ ākāśasambhavairaśvaiḥ śavalaiḥ syandanaṃ yutam . samāruhya śanairyāti mandagāmī śanaiścaraḥ .
     rāhoḥ svarmānosturagāhyaṣṭau bhṛṅgābhā dhūsaraṃ ratham . sakṛdyuktāstu maitreya! vahantyavirataṃ sadā . ādityānniḥsṛto rāhuḥ somaṃ gacchati parvasu . ādityameti somācca punaḥ saureṣu parvasu .
     ketoḥ tathā keturathasyāśvā aṣṭau te vātaraṃhasaḥ . palāladhūmavarṇābhā lākṣārasanibhāruṇāḥ . ete mayā grahāṇāṃ vai tavākhyātā rathā nava viṣṇupu° . suśrutokte navavidhe skandhādyabhidhe 2 navagrahabhede grahaśabde 2745 pṛ° dṛśyam . teṣāmutpatyādikaṃ uttaratantre tatroktaṃ yathā
     athāto grahotpattimadhyāyaṃ vyākhyāsyāmaḥ . nava skandādayaḥ proktā bālānāṃ ya ime grahāḥ . śrīmanto divyavapuṣo nārīpuruṣavigrahāḥ . ete guhasya rakṣārthāṃ kṛttikomāgniśūlibhiḥ . sṛṣṭāḥ śaravaṇasthasya rakṣitasyātmatejasā . strīvigrahā grahā ye tu nānārūpā mayeritāḥ . gaṅgomākṛttikānāñca te bhāgā rājasā matāḥ . naigameyastu pārvatyā sṛṣṭo meṣānano grahaḥ . kumāradhārī devasya guhasyātmasamaḥ sakhā . skandāpasmārasaṃjño yaḥ so'gnināgnisamadyutiḥ . sa ca skandasakho nāma viśākha iti cocyate . skandaḥ sṛṣṭo bhagavatā devena tripurāriṇā . bibharti cāparāṃ saṃjñāṃ kumāra iti sa grahaḥ . bālalīlādharo yo'yaṃ devo rudrāgnisambhavaḥ . mithyācāreṣu bhagavān svayaṃ maitra pravartate . kumāraḥ skandasāmānyādatra kecidapaṇḍitāḥ . gṛhṇantītyalpavijñānā bruvate dehacintakāḥ . tato bhagavati skande surasenāpatau kṛte . upatasthurgrahāḥ sarve dīptaśaktidharaṃ guham . ūcuḥ prāñjalayaścainaṃ vṛttiṃ naḥ saṃvidhatsva vai . teṣāmarthe tataḥ skandaḥ śivaṃ devamacodayat . tato grahāṃstānuvāca bhagavān bhaganetrahṛt . tiryagyoniṃ mānuṣañca daivañca tritayaṃ jagat . parasparopakāreṇa vartate dhāryate'pi ca . devā manuṣyān prīṇanti tairyagyonīṃstathaiva ca . vartamānairyathākālaṃ śītavarṣoṣṇamārutaiḥ . ijyāñjalinamaskārajapahomavratādibhiḥ . narāḥ samyak prayuktaiśca prīṇanti tridiveśvarān . bhāgadheyaṃ vibhaktañca śeṣaṃ kiñcinna vidyate . tadyuṣmārkaṃ śubhā vṛttirbāleṣveva bhaviṣyati . kuleṣu yeṣu nejyanto devāḥ pitara eva ca . brāhmaṇāḥ sādhavaścaiva guravo'tithayastathā . nivṛttācāraśauceṣu parapākopabhojiṣu . ucchannabalibhikṣeṣu bhinnakāṃsyopabhojiṣu . gṛheṣu teṣu ye bālāstān gṛhṇīdhvamaśaṅkitāḥ . tatra vo vipulā vṛttiḥ pūjā caiva bhaviṣyati . evaṃ grahāḥ samutpannā bālān gṛhṇanti cāpyataḥ . grahopasṛṣṭā bālāstu duścikitsyatamā matāḥ . vaikalyaṃ maraṇaṃ cāśu dhruvaṃ skandagrahe matam . skandagraho'tyugratamaḥ sarveṣveva yataḥ smṛtaḥ . anyo vā sarvarūpastu na sādhyo graha ucyate . atha sūryādigrahāṇāṃ svarūpādi vṛhajjātakoktaṃ pradarśyate
     kālātmā dinakṛnmanastuhinaguḥ satvaṃ kujau jño vaco jīvo jñānasukhe sitaśca madano duḥkhaṃ dineśātmajaḥ . rājānau raviśītagū kṣitisuto netā kumāro budhaḥ sūrirdānavapūjitaśca saciyī preṣyaḥ sahasrāṃśujaḥ vṛhajjā° . kālasyātmā kālātmā dinakṛt sūryaḥ . asyaiva tuhinaguścandromanaḥ tuhinena himena sadṛśāḥ śītalāgāvoraśmayo yasya sa tuhinaguḥ . satvaṃ kujo bhaumaḥ satvasya lakṣaṇaṃ adhikārakaraṃ satvaṃ vyasanābhyudayāgame satvaśabdo'tra śauryaparyāyaḥ tacca siṃhādīnāmasti tathā ca ekākini banavāsinyarājalakṣmaṇyatītaśāstrajñe . satvasthite mṛgapatau rājeti giraḥ pariṇamanti . utkṛṣṭatarasvabhāva ityarthaḥ jño budho vaco gīḥ jīvo vṛhaspatiḥ jñānasukhe jñānañca sukhañca jñānasukhe . sitaḥ śukro madanaḥ kāmaḥ . dinasyeśo dineśaḥ sūryaḥ tasyātmajaḥ putraḥ śanaiścaro duḥkham . atra kālagrahaṇaṃ kālasya sarvagatasya pradarśanārtham . atra na kevalaṃ kālapuruṣasya meṣādyārāśayaḥ śiraḥ pramṛtyaṅgavibhāgena sthitāḥ yāvadādityādayaścāsya vibhāgena sarvasya tnagataḥ sthitāḥ . prayojanam pīḍitairgrahairdehavato'pi tadaṅgabhavātmaguṇapīḍanaṃ kartavyam puṣṭaiḥ puṣṭiriti . na kevalaṃ yāvat janmani balavadbhirgrahaireta eva bhāvā ātmādayaḥ śumā bhavanti durbalairdurbalāḥ kintu saurasya viparītam tathā ca sārāvalpāma ātmādayo gaganagairbalibhirbalavattarāḥ . durbalairdurbalā jñeyā viparītaṃ śaneḥ smṛtamiti rājānātityādi ravirādityaḥ śītaguścandraḥ etau rājānau nṛpau . kṣitirbhūmirasyāḥ sutaḥ putro'ṅgārakaḥ sa netā senāpatiḥ . budhaḥ kumāro yubarājaḥ rājaputra iti kecit . srarirvṛhaspatiḥ dānavapūjitaḥ śukraḥ ca etī sacivau mantriṇau . sahasrāṃśuḥ sūryastasmājjātaḥ śanaiścaraḥ sa preṣyo dāsaḥ . nanu jagatpālanakaraṇe śanaiścaraḥ preṣyaḥ kimatrocyate preṣyo'pi svakarmaṇāṃ pālaka eva . prayojanam janmani praśnakāle balavānupacayastho graho bhavati tadukto rājādikastasya kāryasādhanako bhavati anyathā hānikaraḥ raktaśyāmo bhāskaro gaura indurnātyuccāṅgoraktagauraśca vakraḥ . dūrvāśyāmojño gururgauragātraḥ śyāmaḥ śukro bhāskariḥ kṛṣṇadehaḥ . varṇāstāmrasitā'tiraktaharītavyāpītacitrāsitāvahnyambugnijakeśavendraśacikāḥ sūryādināthāḥ kramāt . prāgādyāraviśukralohitatamaḥ saurenduvitsūrayaḥ kṣīṇendvarkamahīsutārkatanayāḥpāpā budhastairyutaḥ . budhasūryasutau napuṃsakākhyau śaśiśukrau yuvatī narāśca śeṣāḥ śikhimūkhapayomarudgaṇānāṃ vaśino mūmisutādayaḥ krameṇaḥ

navagva tri° navabhirmāsaigacchati gama--uṇā° ḍva . navabhirmāsairavāptaphalatayā utthite . senāmayātayanta kṣitayo navagvāḥ ṛ° 1 . 33 . 6 satramāsīnānāṃ madhye ye navabhirmāsairavāptaphalā utthitāsteṣāṃ navagvāṃ iti saṃjñā bhā° 2 navīnagatiyute ca aṅgiraso na pitaro nabandhāḥ imāmṛcamadhikṛtya niru° 11 . 19 . uktaṃ navagvā navīna gatayaḥ .

navacatvāriṃśat strī navādhikā catvāriṃśat . 1 ūnapañcāśatsaṃkhyāyāṃ 2 tadanvite ca . tataḥpūraṇe ḍaṭ . navacatvāriṃśa tatpūraṇe tri° . striyāṃ ṅīp . tadarthe tamapa . navacatvāriṃśattama tatpūraṇe tri° .

navacchātra pu° karma° . prathamādhyayanapravṛtte trikā° .

navacchidra na° nava chidrāṇi yatra . dehe dehasya navadvāravattvāt tathātvam . navadvāraśabde dṛśyam .

navajvara pu° karma° . taruṇajvare taruṇaṃ tu jvaraṃ pūrvaṃ laṅghanena kṣayaṃ nayet . āmadoṣamaliṅgādvā laṅghayettu yathā vidhi bhāvapra° .

navata pu° nū--atac . 1 kuthe karibhūṣaṇārthe kambale hemaca° . 2 navatisaṅkhyāpūraṇe tri° navatiśabde dṛśyam

navatantu pu° karma° . 1 navīne tantau . bahu° . 2 tadyukte paṭe ca 3 viśvāmitraputrabhede navatanturvakanakaḥ samanoyatireva ca mā° ānu° 4 a° tatputroktau .

navati(tī) strī nava daśataḥ parimāṇamasya paṅktiviṃśatītyādinā pā° ni° vā ṅīp . (navvui) 1 saṃkhyāyāṃ 2 tatsaṅkhyānvite ca ityaṃ kṣitīśo navatiṃ navādhikām raghuḥ vīkṣyāndho navateḥ kāṇaḥ ṣaṣṭeḥ ścitrī śatasya tu manuḥ . tataḥ pūraṇe ḍaṭ . navata tatṅkhyāpūraṇe tri° striyāṃ ṅīp . pūraṇe tamap . navatitama tatsaṅkhyāpūraṇe tri° .

navatikā strī navāya nūtanatvāya tekati tika--gatau ka . 1 tūlikāyāṃ hārā° . svārthe ka . 2 navatisaṃkhyāyāñca .

navadaṇḍaka na° navo daṇḍo'tra kap . rājñāṃ chatrabhede manoharaṃ ca kanakadaṇḍaṃ ca navadaṇḍakam . chatraṃ tu trividhaṃ jñeyaṃ trividhānāṃ mahībhujām yuktikalpataruḥ .

navadaśa pu° nava ca daśa ca saṃkhyā'sya ḍaṭ . unaviṃśatisaṃkhyāyukte pratūrtiraṣṭādaśastaṣo navadaśaḥ yaju° 14 . 23 taporūpo navadaśaḥ stīmaḥ yadvā saṃvatsarastapaḥ śītoṣṇavarṣaistapatīti sa navadaśaḥ dvādaśa māsāḥ ṣaḍṛtavaḥ saṃvatsara iti tadrūpo'si vedadī° . ya eva navadaśastomastaṃ tadupadadhātyatho saṃvatsarovāva tapo navadaśastasya dvādaśa māsāḥṣaḍṛtavaḥ saṃvatsara eva tapo navadaśastadyattamāha tapati tadeva tadrūpam śata° brā° 8 . 4 . 1 . 14

navadaśan tri° navādhikā daśa . (uniśa) 1 saṃkhyāyāṃ 2 tatsaṃkhyāyukte ca .

navadala na° karma° . 1 navīne patre padmakeśarāntikasthe 2 patre ca amaraḥ .

navadīdhiti pu° nava dīdhitayo'sya . maṅgalagrahe jaṭā° .

navadurgā strī navaguṇitā durgā karma° saṃjñātvāt na dviguḥ . devīnavake prathamaṃ śailaputrī ca dvitīyaṃ brahmacāriṇī . tṛtīyaṃ candraghaṇṭeti kuṣmāṇḍīti caturthakam . pañcamaṃ skandamāteti ṣaṣṭhaṃ kātyāyanīti ca . saptamaṃ kālarātriśca mahāgaurīti cāṣṭamam . navamaṃ siddhidā proktā nava durgāḥ prakīrtitāḥ . uktānyetāti nāmāni brahmaṇaiva mahātmanā vrahmavai° pu° . navadurge surārcite durgotsavapaddhatiḥ . patrike navadurge tvaṃ mahādevi! manorame! nandikeśvarapurā° .

navadolā strī karma° . navīnadolāyām . prathamaṃ tadārohaṇa dinādi samayapradīpe uktaṃ yathā ugrendumūlāhiśivāgnivajaṃ śastendutārātithilagnayoge . viṣṭikṣamāputra yamāhavarjaṃ dolādikārohaṇamādyamiṣṭam .

navadvāra na° nava dvārāṇīva cittavṛttyāderbahirgamanasādhanatvāt yatra . dehe tatra navabhirdvāraiścittāderbahirgamanāttasya tathātvam . tathā hi dve śrotre dve cakṣuṣī dve nāsike ca mukhamekamiti śīrṣasthāni sapta, dve pāyūpasthe athaḥsthe iti navacchidrarūpāṇi dvārāṇi dehe santi . tavadvāre pure dehī haṃsī lelāyate bahiḥ śvetāśvo° 3 . 18 . navadvāre śirasi sapta dvārāṇi dve avācī yatra tatra pure dehī vijñānātmā bhūtvā kāryakāraṇopādhiḥ san haṃsaḥ paramātmā hantyavidyātmakaṃ kāryamiti . lelāyate calati bahirviṣayagrahaṇāya bhā° . deharandhrāṇāṃ bavasaṃkhyakatvāt randhraśabdasya lakṣitalakṣaṇayā navasaṃkhyābodhakatvam .

navadhā avya° navan + prakāre dhāc . navaprakāre tuṣṭirnavadhā'ṣṭadhā siddhiḥ sā° kā° . navadhā guṇitā nityā śā° tri0

navadhātu pu° navaguṇitā dhātavaḥ . navaprakāre dhātubhede hematārāranāgāśca tāmraraṅge ca tīkṣṇakam . kāṃsyakaṃ kāntalohañca dhātavo nava kīrtitāḥ śabdārthaci° .

navan tri° ba° va° . nṛ--kanin bā° guṇaḥ . 1 saṃkhyābhede (naya) saṃkhyāyāṃ 2 tadyukte ca .

navanavaka na° navaguṇitaṃ navakam . dakṣasaṃhitokte jñātavye ekāśītipadārthe sudhā nava gṛhasthasyeṣaddeyāni navaiva tu . tathaiva navakarmāṇi vikarmāṇi tathā nava . pracchannāni navānyāni prakāśyāni tathā nava . saphalāni navānyāni niṣphalāni navaiva tu . adeyāni navānyāni vastujātāni sarvadā . navakā nava nirdiṣṭā gṛhasthonnatikārakāḥ . sudhā vastūni vakṣyāmi viśiṣṭe gṛhamāgate . manaścakṣurmukhaṃ vācaṃ saumyaṃ dadyāccatuṣṭayam . abhyutthānamihāgaccha pṛcchālāpapriyānvitaḥ . upāsanamanuvrajyā kāryāṇyetāni yatnataḥ . īṣaddānāni cānyāni bhūmirāpastṛṇāni ca . pādaśaucaṃ tathābhyaṅga āśrayaḥ śayananvathā . kiñciccānnaṃ yathāśakti nāsyānaśnan gṛhe vaset . mṛjjalaṃ cārthine deyametānyapi sadā gṛhe . sandhyā snānaṃ japo homaḥ svādhyāyo devatārcanam . vaiśvadevaṃ tathātithyamuddhṛtañcāpi śaktitaḥ . pitṛdevamanuṣyāṇāṃ dīnānāthatapasvinām . mātāpitṛgurūṇāñca saṃvibhāgo yathārhataḥ . etāni nava karmāṇi vikarmāṇi tathā punaḥ . anṛtaṃ pāradāryañca tathā'bhakṣyasya bhakṣaṇam . agamyāgamanāpeyapānaṃ steyañca hiṃsanam . aśrautakarmācaraṇaṃ smārtadharmabahiṣkṛtam . navaitāni vikarmāṇi tāni sarvāṇi varjayet . āyurvittaṃ gṛhacchidraṃ mantramaithunabheṣajam . tapodānāvamānau ca nava gopyāni yatnataḥ . prāyogyamṛṇaśuddhiśca dānādhyayanavikrayāḥ . kanyādānaṃ vṛṣotsargorahaḥpāpamakutsanam . prakāśyāni navaitāni gṛhasthāśramiṇastadhā . mātāpitrorgurau mitre vinīte copakāriṇi . dīnānārthaviśiṣṭebhyo dattantu saphalaṃ bhavet . dhūrte vandini mande ca kuvaidye kitave śaṭhe . cāṭucāraṇacaurebhyo dattaṃ bhavati niṣphalam . sāmānyaṃ yācitaṃ nyāsa ādhirdārāśca taddhanam . kramāyātañca nikṣepaḥ sarvasvañcānvaye sati . āpatsvapi na deyāni nava vastūni sarvadā . yo dadāti sa mūḍhātmā prāyaścittīyate naraḥ . navanavakayettāramanuṣṭhānaparaṃ naram . iha loke pare ca śrīḥ svargasthañca na muñcati .

navanavati strī navādhikā navatiḥ . 1 ekonaśatasaṃkhyāyāṃ 3 tadyute ca .

navanāḍīcakra na° 2816 pṛ° cakraśabdokte cakrabhede .

navanī strī navaṃ nīyate nī--ḍa gaurā° ṅīṣ . navanīte haiyaṅgayīnānāṃ navanīnāṃ parataraṃ mudā . laḍḍukānāṃ śarkarāṇāṃ svastikānāñca yatnataḥ brahmavai° janmakha° 65 a° .

navanīta na° navaṃ nīyate sma nī--kta . (mākhana) payaḥsāra bhede tadbhedaguṇādi suśrute navanītaṃ punaḥ sadyaskaṃ laghu sukumāraṃ madhuraṃ kaṣāyamīṣadamlaṃ śītalaṃ medhyaṃ dīpanaṃ hṛdyaṃ saṃgrāhi pittānilaharaṃ vṛṣyamavidāhi kṣayakāsaśvāsavraṇārśo'rditāpahaṃ gurukaphamedīvivardhanaṃ valakaraṃ vṛṃhaṇaṃ śīṣaghraṃ viśeṣato bālānāṃ praśasyate . kṣīrotthaṃ punarnavanītamutkṛṣṭasnehaṃ mādhuryayuktamatiśītaṃ saukumāryakaraṃ cakṣuṣyaṃ saṃgrāhi raktapittanetrarogaharaṃ prasādanañca .
     tatra navanītasya nāmāni guṇāśca bhāvapra° uktā yathā mrakṣaṇaṃ sarajaṃ haiyaṅgavīnaṃ navanītakam . navanītaṃ hitaṃ gavyaṃ vṛṣpaṃ varṇavalāgnikṛt . saṃgrāhi vātapittāsṛkkṣayārśo'rditakāsahṛt . taddhitaṃ bālake vṛddhe viśeṣādamṛtaṃ śiśoḥ . māhiṣasya muṇāḥ nabanītaṃ mahiṣyāstu vātaśleṣmakaraṃ guru . dāhapittaśrasaharaṃ medaḥśukravivardhanam . payaso navanītasya guṇāḥ dugdhotthaṃ navanītaṃ tu cakṣuṣyaṃ raktapittanut . vṛṣyaṃ balyamatisnigdhaṃ madhuraṃ grāhi śītalam . sadyaḥ samuddhṛtanabanītaguṇāḥ navanītantu sadyaskaṃ svāṭu grāhi himaṃ laghu . medhyaṃ kiñcit kaṣāyāmlamīṣattakrāṃśasaṃkramāt . cirantananavanītaguṇāḥ sakṣārakaṭukāmlatvācchardyarśaḥkuṣṭhakārakam . śleṣmalaṃ gurumedasyaṃ navanīta cirantanam . rājani° chāgyādinavanītaguṇā uktā yathā chāgantu navranītaṃ syāt kṣayakāsākṣirogahṛt . kaphanāśi ca balyañca dīpanaṃ parikīrtitam . āvikaṃ navanītantu himaṃ laghu samīritam . yoniśūle kaphe vāte gudaśūle hitañca tat . aiḍakaṃ navanītantu kliṣṭagandhaṃ suśītalam . puṣṭisthaulyakaraṃ medhāvināśi guru sammatam . sandāgbhidīpanaṃ tattu bhiṣagbhiḥ parikīrtitam . hastinīnavanītantu kaṣāyaṃ śītalaṃ laghu . tiktaṃ viṣṭambhi tat hanti jantupittakaphakṛmīn . ghoṭakīnavanītantu kaṣāyaṃ kaphavātahṛt . cakṣuṣyamuṣṇakaṭukamīṣadvātāpahārakarm . gardabhīnavanītañca kaṣāyaṃ kaphavātahṛt . pāke laghu dīpanañca valyaṃ mūtrasya doṣahṛt . auṣṭraṃ tu navanītaṃ ca pāke śītaṃ prakīrtitam . vraṇakṛmikaphārtīnāṃ vātasya ca vināśanam . mānabīnavanītañca pāke laghurucipradam . cakṣuṣyaṃ dīpanaṃ jñeyaṃ sarvarogavināśanam . śītaṃ rucya navoddhṛtaṃ sumadhuraṃ kṛṣṇañca vātāpahaṃ kāsaghnaṃ kṛmināśana kaphaharaṃ saṃgrāhi śūlāpaham . balyaṃ puṣṭikaraṃ tṛṣārtiśamanaṃ santāpavicchedanam cakṣuṣyaṃ śramahāritarpaṇakaraṃ dadhyudbhavaṃ pittajit .

navanītaka na° navanītāt jāyate bā° vun . 1 ghṛte rājani° svārthe ka . 2 navanīte navanītaśabde udā° dṛśyam .

navanītadhenu strī dānārthakalpitāyāṃ navanītamayyāṃ dhenvāṃ taddānavidhiḥ varāhapu° ukto yathā navanītamayīṃ dhenuṃ śṛṇu rājan prayatnataḥ . yāṃ śrutvā sarvapāpebhyo mucyate nātra saṃśayaḥ . gomayenānuliptāyāṃ bhūmau gocarmamātrataḥ . kṛṣṇacarma mṛgasyaiva tasyopari ca dhārayet . kumbhantu navanītasya prasthamātrasya dhārayet . vatsaṃ caturthamāgasya tasyā uttarato nyaset . kṛtvā vidhā nena ca rājasiṃha! suvarṇaśṛṅgī susukhī ca kāryā . netre ca tasyā maṇimauktikaistu kṛtvā tathānthacca guḍena jihvām . oṣṭhau ca puṣpaiśca phalaiśca dantāḥ prakalpya sāsnāñca sitaiśca sūtraiḥ . navanītastanīṃ rājannikṣupādāṃ prakalpayet . tāmrapṛṣṭhīṃ kāṃsyadohāṃ darbharomakṛtacchavīm . svarṇaśṛṅgīṃ raupyakhurāṃ pañcaratnasamanvitām . caturbhistilapātraistu saṃyutāṃ sarvatodiśam . ācchādya vastrayugmena gandhapuṣpairalaṃkṛtām . dikṣu dīpāṃśca prajvālya vrāhmaṇāya nivedayet . vedavedāṅgaviduṣe āhitāgnijitātmane . mantrāsta eva japtavyāḥ sarvadhenuṣu ye smṛtāḥ . purā devāsuraiḥ sarvaiḥ sāgarasya tu manthane . utpannaṃ divyamagṛtaṃ navanītamidaṃ śubham . āpyāyanañca mūtānāṃ navanīta! namostu te . evamuccārya tāṃ dadyādbrāhmaṇāya smuṭumbine . dhenuñca dattvā sumudā sopadhānāṃ nayedgṛham vipravaryasya bhūyaḥ . haviṣyamevaṃ sarasañcoṣabhuktvā tiṣṭhettryahaṃ dhenudastatra vipraḥ . yaḥ prapaśyati tāṃ dhenuṃ dīyamānāṃ narottama! . sarvapāpavinirmuktaḥ śivasāyujyatāṃ vrajet . pitṛbhiḥ pūrvajaiḥ sārdhaṃ bhaviṣyadbhiśca mānavaḥ . viṣṇulokaṃ vrajatyāśu yāvadāhūtasaṃplavam . ya idaṃ śṛṇu yādbhaktyā śrāvayedvāpi mānavaḥ . sarvapāpaviśuddhātmā viṣṇuloke mahīyate .

navapañcama pu° nava ca navamaṃ ca pañcamañca yatra yoge . varakanyayoḥ vivāhāṅge rāśikūṭabhede . vararāśeḥ kanyārāśyapekṣayā kanyārāśeśca vararāśyapekṣayā navamatve pañcamatvevā'yaṃ yogaḥ . upayamaśabde 1251 pṛ° dṛśyam . pāṇigrahoyadi bhavennavapañcamarkṣe santānahānimatulāṃ munayo vadanti jyoti° ta° .

navapatrikā strī navamitā patrikā . navasu kadalyādiṣu kadalī dāḍimī dhānyaṃ haridrā mānakaṃ kacuḥ . vilvāśokau jayantī ca vijñeyā navapatrikāḥ durgotsavapūjāpaddhatiḥ . tatpraveśaḥ ti° ta° nirṇīto yathā jyotiṣe pūrvāhṇe navapatrikā śubhakarī sarvārthasiddhipradā ārogyaṃ dhanadā karoti vijayaṃ caṇḍī praveśe śubhā . madhyāhne janapīḍanakṣayakarī saṃgrāmaghorāvahā sāyāhne badhabandhanādikalahaṃ sarpakṣataṃ sarvadā . saptamyāmastagāyāṃ yadi viśati gṛhaṃ patrikā śrīphalāḍhyā rājñaḥ saptāṅgarājyaṃ janasukhamakhilaṃ hanti mūlānurodhāt . tasmāt sūryodayasthāṃ narapatiśubhadāṃ saptamīṃ prāpya devīm bhūpālo veśayettāṃ sakalajanahitāṃ rākṣasarkṣaṃ vihāya . rākṣasarkṣaṃ mūlā . patrīpraveśanaṃ rātrau visargaṃ vā karoti yaḥ . tasya rājyavināśaḥ syādrājā'yavikalo bhavet .

navapada na° mātrāvṛttavṛttabhede prathamamupanayarāmakalatritaya mahigaṇena saha daṇḍamiti padāni viṣamāṇi sañcinu . samapade ca ṣaṭpañcasaptaṣaṣṭikalametadātanu evaṃ pañcapadāni kurudohāmagre dehi . bhujagarājapiṅgalabhaṇita navapadametadavehi .

navapāṭhaka pu° pūrvakālaiketi pā° karma° ubhayorapi viśeṣaṇatve'pi ekasya viśeṣyatve prāpte pāṭhakasyaiva viśeṣyatvaniyamena paranipātaḥ . navīnādhyāpake si° kau° .

[Page 3990b]
navaprāśana na° navasya navānnasya prāśanam . navānnabhojane pāraskaragṛhyam navānnaśabde dṛśyam .

navaphalikā strī nabaṃ phalaṃ yasyāḥ kap kāpi ata ittvam . 1 dṛṣṭarajaskāyāṃ nāryāṃ 2 navyamātre ca medi° .

navava(ba)dhū strī karma° . nūtanapariṇītāyāṃ striyāṃ tasyāḥ pitṛgṛhāt bhartṛgṛhagamanaṃ naghavadhvāgamanaṃ tatra vihita nakṣatrādi jyo° ta° uktaṃ yathā
     dīpikāyāṃ strīśuddhyālighaṭājasaṃyugaravau kāle viśuddhe bhṛguṃ saṃtyajya pratilomagaṃ śubhadine yātrāpraveśocite . tyaktvāhastu niraṃśakaṃ navavadhūyātrāpraveśau patiḥ kuryādekapurādiṣu pratibhṛgornecchanti doṣaṃ budhāḥ . paitrāgāre kucakusumayoḥ sambhavo vā yadi syāt kālaḥ śuddho na bhavati yadā sammukho bāpi śukraḥ . meṣe kumbhe 'lini ca na bhavet bhāskaraścettathāpi svāmī bhadre'hani navavadhūṃ veśayenmandiraṃ svam . bharturgocaraśobhane dinapatau nāstaṃgate bhārgave sūrye kīṭaghaṭājage śubhadine pakṣe ca kṛṣṇetare . hitvā ca pratilomagau budhasitau jīvasya śuddhau tathā cānītā guṇaśālinī navavadhūrnityotsavā modate . ekagrāme catuḥśāle durbhikṣe rāṣṭraviplave . patinā nīyamānāyāḥ puraḥ śukro na duṣyati . tathā kāśyapeṣu vaśiṣṭheṣu bhṛgvādityāṅgiraḥsuca . bharadvājeṣu vātsyeṣu pratiśukro na doṣa māk . dvirāgamanaśabde'dhikaṃ dṛśyam . atra viśeṣaḥ muhū° pī° dhā° ukto yathā samādripañcāṅkadine vivāhādvadhūpraveśo'ṣṭidināntarāle . śumaḥ parastādviṣamābdamāsadine'kṣa 5 varṣātparato yatheṣṭam . dhruvakṣipramṛduśrotravasumūlamaghānile . vadhūpaveśaḥ sanneṣṭo riktārārke budhe paraiḥ mu° ci° . tatra badhūpraveśonāma nūtanapariṇītāyāḥ kanyāyāḥ prathamataḥ karipyamāṇo bhartṛgṛhapraveśo vadhūpraveśaśabdavācyaḥ . samādrīti vivāhādvivāhadivasādārabhyāṣṭidināni ṣoḍaśadināni teṣāmantarāle samādripañcāṅkadine samadināni dvitīyacaturthaṣaṣṭhāṣṭamadaśamadvādaśacaturdaśaṣoḍaśasaṃkhyakāni viṣamamadhye saptamapañcamanavamadināni teṣu vadhūpraveśaḥ badhvā nūtanapariṇītāyāḥ kanyāyā bhartṛgṛhapraveśaḥ śubhaḥ śubhaphalapradaḥ . yadāha nāradaḥ ārabhyodvāhadivagāt ṣaṣṭhe vāpyaṣṭame dine . vadhūpraveśaḥ sampattyai daśame'tha same dine . ṣaṣṭhādīnāṃ samatvādeva grahaṇe punastaduktiratiprāśastyasūcanārtham . jyotirnibandhe tu viśeṣaḥ vadhūpraveśanaṃ kārmyaṃ pañcame saptame dine . navame ca śubhe vāre sulagne śaśinovale iti . parastāt pratibandhakavaśāt ṣoḍaśadinābhyantare yadi vadhūpraveśī na jātastadā tadanantaraṃ viṣamāvdamāsadine viṣamavarṣe prathamatṛtīyapañcamavarṣe viṣamamāse vivāhamāsāt prathamatṛtīyapañcamasaptamanavamaikādaśamāseṣu viṣamadināni saptadaśādīni teṣu vadhūpraveśaḥ śubhaḥ . tatrāpi yadi pratibandhakavaśātkālātikramaḥ pañcavarṣātmako jātastadā pañcavarṣādanantaraṃ yatheṣṭaṃ varṣādiniyamo nāsti kintu doṣarahite kāle vadhūpraveśo vidheyaḥ . taduktaṃ saṃgrahe vivāhamārabhya vadhūpraveśo yugme dine ṣoḍaśavāsarāntaḥ . ūrdhvaṃ tato'vade'yuji pañcamāntaṃ punaḥ parastānniyamo na cāsti . atrāvde'yujīti padacchedo draṣṭavyaḥ . taduktaṃ vivāhapaṭale vadhūpraveśaḥ prathame'tra varṣe tathā tṛtīye'pyatha pañcame vā . sūryendudevejyabalena kuryāt puṃso munirgautama āha satyamiti . samavarṣe doṣasmaraṇācca yadāha dharmaśāstre nāradaḥ same varṣe same māse yadi nārīgṛhaṃ vrajet . āyuṣyaṃ harate bhartuḥ sā nārī maraṇaṃ vrajediti . yugmavatsaraniṣedhaḥ pañcavarṣāt prāgjñeyo na paścāttadvākyasya prāgabhidhānāt . atha vadhūpraveśe nakṣatrādi dhruveti . dhruvāṇi rohiṇyuttarātrayaṃ ca kṣiprāṇi aśvinīpuṣyahastāḥ mṛdūni citrānurādhārevatī mṛgaḥ . śrotraṃ śravaṇaḥ vasurdhaniṣṭhā mūlaṃ prasiddham . anilaḥ svātī eṣu bheṣu vadhūpraveśaḥ san śubhaphaladaḥ . riktādiṣu neṣṭaḥ na śubhaḥ arthāt riktānyāsu tithiṣu arkārābhyāmanyavāreṣu ca vadhūpraveśaḥ praśasta ityarthaḥ . uktañca tyavahāratattve pauṣṇāt kabhācca śravaṇācca yugme hastatraye mūlamaghottarāsu . puṣye ca maitre ca vadhūpraveśo riktetare vyarkakuje ca śastaḥ iti . kabhaṃ rohiṇī . budhe parairiti anyaiḥ śiṣṭairbudhavāre vadhūpraveśo neṣyate . kasmiṃściddeśe śiṣṭācāro yadbudhavāre vadhūpraveśo na vithīyate iti . kecidatra hetumapi varṇayanti yadbudho napuṃsaka iti taccintyaṃ śaneraṣi napuṃsakatvāttasyāpi niṣedho vācyaḥ syāt pī° dhā° . vivāhānantaraṃ keṣu cinmāseṣu prathamaṃ bhartrādigṛhe nivāse phalam tatraivoktaṃ yathā jyaiṣṭhe patijyeṣṭhamathādhike patiṃ hantyādime bhartṛgṛhe badhūḥ śucau . śvaśrūṃ sahasye śvaśuraṃ kṣaye tanuṃ tātaṃ madhautātagṛhe vivāhataḥ mu° ci° . vivāhato vivāhādanantaraṃ bhartṛgṛhe sthitā ādime prathame jyaiṣṭhe māsi tiṣṭhantī badhūḥ patijyeṣṭhaṃ bhartṛjyeṣṭhabhrātaraṃ hanti . evamādime'dhike māsi sthitā vadhūḥ patiṃ bhartāraṃ hanti . ādime śucāvāṣāḍhe śvaśrū bhartuḥ jananīṃ hanti . ādime pauṣe śvaśuraṃ bhartṛḥ pitaraṃ hanti ādime kṣaye kṣayamāse bhartṛgṛhe tiṣṭhantī tanuṃ nijaśarīraṃ hanti mriyaga ityarthaḥ . tathādime madhau caitre tātagṛhe pitṛgṛhe tiṣṭhantī tātaṃ pitaraṃ hantī tyarthaḥ . yadi kanyāyāḥ pitrādyabhāvastadā tattanmāse tattadgehāvasthitau satyāmapi na kopi doṣa ityarthaḥ . uktañca muhūrtamārtaṇḍe udvāhāt prathame śucau yadi vaset bharturgṛhe kanthakā hanyāttajjananīṃ kṣaye nijatanuṃ jyaiṣṭhe patijyeṣṭhakam . pauṣe ca śvaśuraṃ patiṃ ca malibhe caitre svapitrālaye tiṣṭhantī pitaraṃ nihanti na bhayaṃ teṣānabhāve bhavediti . bhaline'dhikamāse tasmānnavabadhyā vivāhānantaraṃ jyaiṣṭhāṣāḍhapauṣādhikamāsakṣayamāseṣu bhartṛgṛhe na sthātavyam . caitre māsi pitugṛhe na sthātavyaṃ kintu bhartṛgṛhe eva sthātavyamiti phalito'rthaḥ . taduktaṃ jyotirnibandhe vivāhāt prathame pauṣe āṣāḍhe nādhimāsake . na sā bhartṛgṛhe tiṣṭheccaitre pitṛgṛhe tathā . āṣāḍho jyaiṣṭhopalakṣakaḥ . adhimāsaḥ kṣayamāsopalakṣakaḥ atra pramāṇaṃ prāguktamiti pī° dhā° .

navabhāga pu° rāśernavamo bhāgaḥ . 1 triśāṃśakātmakasya rāśo navame bhāge 3 . 20 viṃśatikalādhikabhāgatrayarūpe bhāge navāṃśaśabde vivṛtiḥ . 2 vaname bhāgamātre ca .

navama tri° navānāṃ pūraṇaḥ nāntatvāt ḍaṭi maḥ . navasaṅkhyāpūraṇe . 1 lagnāvadhinavamarāśau 2 tadbhāve ca taḍvāvaśca tanvādidvādaśabhāvoktadiśāvaseyaḥ . striyāṃ ṅīṣ . navamī tuhinaprabhā patākāsanniveśe kuṇḍodyātaḥ . aryamṇo navamī puṣṇo navamī yaju° 25 . 4 . 5 navamī pakṣatiraryamadevatyā pūṣadevatyā ca tadarthaḥ . candrasya svasmin sūryakiraṇapraveśayogyāyāṃ navamakalākriyārūpāyāṃ tadupalakṣitakālarūpāyāṃ vā 4 tidhau . ubhayadine tatprāptau kasyāḥ karmayogyateti sandehe tannirṇaya uktaḥ kālamā° yathā atha navamī nirṇīyate . sā ca vidhiniṣedharūpābhyāmanvayavyatirekābhyāṃ pūrvaviddhaiva grāhyā . tatra vidhiśca yugmādiśāstre vasurandhrayoriti pavyate . padmapurāṇe'pi aṣṭamyā navamī viddhā navamyā cāṣṭamī yutā . ardhanārīśvaraprāyā umāmāheśvarī tithiḥ . bhaviṣyatpurāṇe dvādaśīkalpe'pi navamyā saha kāryā syādaṣṭamī navamī tayeti . niṣedhastu padmapurāṇe'bhihitaḥ na kāryā navamī tāta! daśamyā tu kadācaneti . seyaṃ navamī bhaviṣyatpurāṇoktavratādau draṣṭavyā . nanu kṛṣṇanavamyāḥ pūrvaviddhatva'pi śuklanavamī paraviddhā'stu . śuklapakṣe tithirgrāhyā yasyāmabhyudito raviriti vacanāt maivam pūrvokteṣu vacaneṣu daśamīviddhāyāḥ sākṣānniṣedhāt . nanu tasya niṣedhasya sāmānyarūpatvāt kṛṣṇapakṣe saṅkoco'stviti cet na saṅkocahetorbhavatodāhṛtasthāpi samānyarūpatvāt . pakṣayorubhayorapi pūrvavidvaiva grāhyā . rāmanavamī tu caitraśuddhā tu navamī punarvasuyutā yadi . saiva madhyāhnayogena mahāpuṇyatamā bhavet . navamī cāṣṭamīviddhā tyājyā viṣṇuparāyaṇaiḥ . upoṣaṇaṃ navamyāṃ vai daśamyāṃ pāraṇaṃ bhavediti vacanādaṣṭamīviddhā sanakṣatrāpi nopoṣyā iti bhedaḥ . sā āṣṭamīyutā grāhyā yusmāt . bhaviṣye māsaiścaturbhiryat puṇyaṃ vithinā''pūjya caṇḍikām . tatphalaṃ labhate vīra! navamyāṃ kārtikasya ca . tathā navamyāṃ nava varṣāṇi rājan piṣṭāśano bhavet . tasya tuṣṭā bhavedgaurī sarvakāmapradā śubhā bhāve bhāsi tu yā śuklā navamī lokapūjitā . mahānandeti sā proktā sadānandakarī nṛṇām . snānaṃ dānaṃ tapo homo devārcanamupoṣaṇam . sarvaṃ tadakṣayaṃ yāti yadasyāṃ kriyate naraiḥ ti° ta° .

navamallikā strī navā statyā mallikā karma° . navamālikāyām puṣpapradhāne vṛkṣabhede (noāli) śabdaratnā° tasyāḥ puṣpe'pi puṣpe jātiprabhṛtayaḥ svaliṅgāḥ ityukteḥ strītvam . upayayau vidaghannavamallikāḥ māghaḥ navamallītyapyatra

navamālikā strī navā stutyā mālikā . (noyāli) khyāte 1 navamallikāvṛkṣe amaraḥ . vāsantī nevārī iti loke tannāma . tadguṇāḥ nepālī kathitā tajjñaiḥ saptalā navamālikā . vāsantī śītalā laghvī tiktā doṣatrayāsrajit māvapra° . 2 dvādaśākṣarapādake chandobhede ca iha navamālikā najamayaiḥ syāt vṛ° ra° .

navayajña pu° navadhānyanimitto yajñaḥ . navānnanimitte yajñe āgrāyaṇaśabde 622 pṛ° dṛśyam śaradvasantayoḥ kecinnavayajñaṃ pracakṣate . dhānyapākavaśādanye śyāmāko vaninaḥ smṛtaḥ karmapradīpe kāvyā° . vanicaḥ vānaprasyasya .

[Page 3992b]
navayoninyāsa pu° tantrasāre nibandhokte nyāsabhede navayonyātmaka nyāsaṃ kuryādvījaistribhiḥ kramāt . karṇayościvuke bhūyo gaṇḍayorvadane punaḥ . netrayornasi vinasyedaṃsayokaṭhare punaḥ . tataḥ kūrparayoḥ kukṣau jānunordhvajamūrdhani . pādayorguhyadeśe ca pārśvayorhṛdayāmbuje . stanayoḥ kaṇṭhadeśe ca trīṇi vījāni vinyaset .

navayauvana na° navaṃ yauvanam . 2 abhinave yauvane navayauvanasamprannāṃ sarvāmaraṇabhūṣitām durgādhyānam . navaṃ yauvanaṃyasyāḥ . 2 abhinavayauvanavatyāṃ striyāṃ strī hārā0

navaratna na° navaguṇitaṃ ratnam . navavidhe māṇikyādiratne tāni ca karmabhede bhinnāni yathā muktāmāṇikyavaidūryagomedān vajravidrumau . padmarāgaṃ marakataṃ nīlañceti yathākramam iti tantrasāraḥ . navagrahadoṣaśāntyai dhāryāṇi nava ratnāni yathā vaiduryaṃ cārayet sūrye sphaṭikaṃ mṛgalāñchane . āvaneye'pi māṇikyaṃ padmarāgaṃ śaśāṅkaje . gurau muktāṃ bhṛgau vajraṃ śanau nīlaṃ vidurbudhāḥ . rāhau gomedakaṃ dhāryaṃ ketau marakatantadhā . dīpikā . 2 vikramādityarājasabhākyhanavasaṃkhyakapaṇḍite ca yathā dhanvantarikṣapaṇakāmarasiṃhaśaṅku vetālabhaṭṭaghaṭakarparakālidāsāḥ . khyāto varāhamihiro nṛpateḥ sabhāyāṃ ratnāni vai vararucirnava vikramasya jyotirvidā0

navarasa pu° navaguṇito rasaḥ . alaṅkārokte śṛṅgārādike ratyādisthāyinavabhāvake navavidhe rase ratirhāsaśca śīkaśca kroṣotsāhau bhayaṃ tathā . jugupsā visvayaścaivamaṣṭau proktāḥ śako'pi ca sthāyibhāvānuktvā
     śṛṅgārahāsyakaruṇaraudravīramayānakāḥ . bībhatso'dbhuta ityaṣṭau rasāḥ śāntastathā mataḥ sā° da° . pṛthakkaraṇam aṣṭau nāṭye rasāḥ smṛtāḥ ityukteḥ nāṭye aṣṭavidhatvam nirvedasthāyibhāvo'pi śānto'pi navamorasaḥ ityukteḥ kāvye navavidhatvamiti sūcanāya . prabodhacandrodayanāṭake śāntarasavarṇanaṃ bhāratādiśāstraviruddham . navarasarucirā bhāratī kaverjayati kādyapa° .

navarātra tri° navabhiḥ rātribhirnirvṛttaṃ taddhitārthe dviguḥ dvigorluganapatye taddhitasya ṭhako luk acsamā° . navamī rātribhistadupalakṣitairdinairvā nirvṛtte yāgādau navarātrāścatvāraḥ kātyā° śrau° 4 . 3 . 14 navarātre trikkutkāḥ kātyā° śrau° 35 . 13 . navarātrasādhye 2 vratabhede tadvidhānakālanirṇayādi ni° si° ukta yathā athāśvinaśuklapratipadi navarātrārambhaḥ . tannirṇayaḥ bhārgavārcanadīpikāyāṃ devīpurāṇe sumedhā uvāca śṛṇu rājan! pravakṣyāmi caṇḍikāpūjanakramam . āśvinasya site pakṣe pratipatsuśubhe dine ityupakramyoktam . śuddhe tithau prakartavyaṃ pratipaccordhvagāminī . ādyāstu nāḍikāstyaktvā ṣoḍaśa dvādaśāpi vā . aparāhṇe ca kartavyaṃ śuddhasantatikāṅkṣibhiḥ . idaṃ cāparāhṇayoginyāḥ prāśakhyaṃ dvitīyadine pratipado'bhāve jñeyam . tathā ca tatraiva devīpurāṇe ḍāmaratantre ca devī vacaḥ amāyuktā na kartavyā pratipat pūjane mama . muhūrtamātrā kartavyā dvitīyādiguṇānvitā . ādyāḥ ṣoḍaśa nāṅīstu labdhvā yaḥ kurute naraḥ . kalaśasthāpane tatra hyariṣṭaṃ jāyate dhruvam . mārkaṇḍeya devīpurāṇayoḥ pūrvaviddhā tu yā śuklā bhavet pratipadāśvinī . navarātravrataṃ tasyāṃ na kāryaṃ śubhamicchatā . deśabhaṅgo bhavettatra durbhikṣaṃ copajāyate . nandāyāṃ darśayuktāyāṃ yatra syānmama pūjanamiti . skānde'pi pratipadyāśvime māsi sā śuddhā śubhadā bhavet . bhādrapañcadaśīkṛṣṇā tayā yuktā na śasyate . viruddhaphaladā sā hi putradārabhayāvaheti . tathā varjanīyā prayatnena amāyuktā tu pārthiva! . dvitīyādiguṇairyuktā pratipat sarvakāmadā . tathā devīpurāṇe yo māṃ pūjayate nityaṃ dvitīyādiguṇānvitām . pratipacchāradīṃ jñātvā so'śnute sukhamavyayam . kriyate cedamāyuktā pratipat sthāpane mama . tasya śāpāyutaṃ dattvā bhasmaśeṣaṃ karomyaham . agrahāt kurute yastu kalaśakhyāpanaṃ mama . tasya sampadvināśaḥ syājjyeṣṭhaḥ putro vinaśyati . amāyuktā na kartavyā pratipaccaṇḍikārcane . dhanārthibhirviśeṣeṇa vaṃśahāniśca jāyate . na darśavalayā yuktā pratipaccaṇḍircane . udaye dvimuhūrtāpi grāhyā sodayagāminī iti devīpurāṇe yā cāśvayuji māse syāt prapitadbhadrayānvitā . śuddhā mamārcanaṃ tasyāṃ śatayajñaphalapradam . rudrayāmale amāyuktā sadā caiva pratipanninditā matā . tatra cet sthāpayetkumbhaṃ durbhikṣaṃ jāyate dhruvam . pratipat sadvitīyā tu kummāropaṇakarmaṇi iti . yadyapi rudrayāmalaṃ ḍāmaraṃ ca nirmūlaṃ tathāpyavirodhāt pracārācca tadvacanāni likhyante . tithitattve devīpurāṇe'pi prātarāvāhaveddevīṃ prātareva praveśayet . prātaḥprātaśca saṃpūjya prātareba visarjayet . tatraiva śaratkāle mahāpūjā kriyate yā ca vārṣikī . sā kāryodayanāminyāṃ na tatra tithiyugmatā . tathā kuhūkāṣṭhopasaṃyuktāṃ varjayet pratipattithim . rājyanāśāya sā proktā ninditā cāśvapūjana iti . eṣu vacaneṣu kalaśasthāpanagrahaṇāt tadeva prathamadine niṣiddhaṃ na tūpavāsādi tasya pratipadāpyabhāvāsyeti yugmavākyāt . śuklā syāt pratipattithiḥ prathamataḥ iti dīpikokteḥ śuklapakṣe darśaviddheti mādhavokteśca pūrvadine prāptasya bādhe mānābhāvāditi kecit . vastutastu pūrvoktavākyeṣu caṇḍikārcanapūjāgrahaṇādupavāsādeścāṅgatvāt pradhānadevīpūjādāvapi pareti yuktam . kalaśasthāpanagrahaṇaṃ tūpalakṣaṇam . ataeva devalaḥ vratopavāsaniyame ghaṭikaikāpi yā bhavet . sā tithistaddine pūjyā viparītā tu paitṛka iti . atra ghaṭikā muhūrta iti gauḍāḥ . yadā tu pūrvadibhe sambhūrṇā śuddhā ca bhūtvā paradine vardhate tadā sampūrṇatvādamāyogābhāvācca pūrvaiva yāni ca dvitīyāyoganiṣedhakāni vacanāni kecit paṭhanti tānyapi śuddhādhikaniṣedhaparāṇi paradine pratipado'tyantāsattve tu darśayutāpi pūrbaiva grāhyā tadāha lallaḥ tithiḥ śarīraṃ tithireva kāraṇaṃ tithiḥ pramāṇaṃ tithireva sādhanamiti yāni tvamāyuktā prakartavyetyādīni nṛsiṃhaprasāde vacanāni tāni samūlatve satyetadviṣayāṇi . atredaṃ tattvam . pūrvoktavākyānāṃ sarveṣāṃ hemādryādyalikhitatvena nirmūlatvāttaiścānyanirṇayasyānukteḥ sāmānyanirṇayāt pūrvavatprāptāvapi gauḍanibandheṣu viśeṣeṇa nirṇayādaudayikī grāhyā tatrāpi ghaṭikaiketyasya dvimuhūrtastutitvokterdvimuhūrtā grāhyā udite daivataṃ bhānā vityatra dvimuhūrtā trirahnaśceti audayikyā dvimuhūrtatvaniyamāt tena udaye dvimuhūrtāpītyādyanusāro'pi muhūrtamātrā kartavyeti dvimuhūrtastutiḥ . anyathā dvimuhūrtavidhivaiyarthyāt . kecittu muhūrtamātreti vacanāttato nyūnatve parā netyāhuḥ gauḍā apyevam . atra devīpūjaiva pradhānam upabāsādi tvaṅgam aṣṭamyāṃ ca navamyāṃ ca jaganmātaramamyikām . pūjayitvāśvine māsi viśoko jāyate naraḥ iti hemādrau bhaviṣye tasyā eva phalasambandhāt navamītithiparyantaṃ vṛddhyā pūjājapādikamiti tatraiva devīpurāṇāt . śaratkāle mahāpūjā kriyate yā ca vārṣikī iti mārkaṇḍeyapurāṇāñca pūrvavacanādaṣṭamīpūjaiva pradhānamanyat sarvamaṅgamiti gauḍāḥ. ekāhapakṣo'pi kālikāpurāṇe yastvekasyāmathāṣṭamyāṃ navamyāmatha sādhakaḥ . pūjayedvaradāṃ devīṃ mahāvibhavavistaraiḥ iti . tattvaṃ tu rājasūve'nyayāgaiḥ sabhapradhānāyāḥ sahitāyā apyeveṣṭeretayānnādyakāmaṃ yājayedityekatvānmadhye vidhānācca yathā phalārthobarhiḥ prayogastathā navarātramadhyasyāyā aṣṭamyā navamyā vā phalārthaḥ pṛthakprayogaḥ . rūpanārāyaṇadhṛtadevīpurāṇe mahānavamyāṃ pūjeyaṃ sarvakāmapradāyikā . sarveṣu sarvavarṇeṣu tava bhaktyā prakīrtitā . kṛtvāpnoti yaśo rājya putrāyurdha nasampadaḥ sā ca kāmyā nityā ca evamanyairapi tathā debdhāḥ kāryaṃ papūjanam . vibhūtimatulāṃ labdhuṃ caturvargapradāyakam iti yo mohādaya vā''lasyāddevīṃ durgāṃ mahītsavaiḥ . na pūjayati dambhādvā dvemādvāpyatra bhairava! . kruddhā bhagavatī tasya kābhāniṣṭānnihanti vai iti kālikāpurāṇe'karaṇe nindāśruteḥ varṣe varṣe vidhātavyaṃ syāpanañca visarjanam iti tithitattve devīpurāṇācca . atropavāsādikamuktaṃ hemādrau maviṣye evaṃ ca vindhyavāsinyā navarātropavāmataḥ . ekabhaktena naktena tathaivāyā citena ca . pūjanīyā janairdevī sthāne sthāne pure pure . gṛhe gṛhe śaktiparairgrāmegrāme nave nave . snātaiḥ pramuditairhṛṣṭairbrāhmaṇaiḥkṣatriyairnṛpaiḥ . vaiśyaiḥ śūdrairbhaktiyuktairmlecchairanyaiśca mānavaiḥ iti yattu rūpanārāyaṇīye bhaviṣye evaṃ nānāmlecchagaṇaiḥ pūjyate sarvadasyubhiriti tattāmasapūjāparam . vinā mantraistāmasī syāt kirātānāntu sammateti tatraivokteḥ . madanaratne devīpurāṇe'pi kanyāsaṃsthe ravau śakra! śuklāmārabhya nandikām . ayācī dvyatha vaikāśī naktāśī vātha vāyubhuk . bhūmau śayīta cāmantrya kumārī rbhojayenmudā . vastrālaṅkāradānaiśca santoṣyāḥ prativāsaram . yaliñca pratyahaṃ dadyādodanaṃ māṃsamāṣavat . trikālaṃ pūjayeddevīṃ japastotraparāyaṇaḥ iti nandikā pratipattithiriti maithilāḥ . ṣaṣṭhīti gauḍāḥ . tacca pūjanaṃ rātrau kāryam āśvine māsi meghānte mahiṣāsuramardinīm . niśāsu pūjayedbhaktyā sopavāsādikaḥ kramāt iti devīpurāṇāt saṃgrahe'pi āśvine māsi meṣānte pratipadyā tithirbhavet . tasyāṃ naktaṃ prakurvīta rātrī devīṃ ca pūjayet . rātrirūpā yato devī divārūpo maheśvaraḥ . rātrivratamidaṃ devi! sarvapāpapraṇāśanam . sarvakāmapradaṃ nṝṇāṃ sarvaśatrunivarhaṇam . rātrivratamidaṃ tasya rātrau kartavyateṣyate . naktavratamidaṃ yasmādanyathā narake gatiḥ ityādivacanācca rātrivratatvamevābhipretya mādhavenoktam tasya naktavratatvāditi . na tu rātribhojanāt . nanu māsi cāśvayuje śukle navarātre viśeṣavat . saṃpūjya navadurgāñca naktaṃ kuryāt samāhitaḥ . navarātrābhidhaṃ karma naktavratamidaṃ smṛtam . ārambhe navarātrasyetyādi skāndāt mādhavokteśca naktameva pradhānamiti cet navarātropavāsata ityāderanupapatteḥ tena pākṣikanaktānuvādo'yaṃ nityānityasaṃyogavirodhāt nahyagnihotre dadhnaṃ pakṣe prāptasya dadhnājuhotītyasyendriyakāmahome'nuvādo ghaṭate nityavadanuvādāyogādityuktaṃ vārtike, tathātrā'pi . tenātra tadvadeva guṇāt phalamiti jñeyam . nanu rātreḥ karmakālatve tadvyāpinī pūrvaiva pratipat prāpnuyāt maivam nyāyataḥ prāptāvapi pūrvoktavacanairvādhāt yathā pūrvedyuḥ kamekālavyāpinīmapi tyaktvā svalpāpi paraiva rāmanavamīti prāguktam yathā vā niśīthe satīmapi pūrvāṃ janmāṣṭamīṃ tyaktvā rohiṇīyuktā paraiveti mādhavenoktam tathātrāpi . vastutastu rātreḥ karmakālatvavacasāṃ hemādryādyalikhanāt samūlatvaṃ vimṛśyameva trikālaṃ pūjayedityādipūrvavirodhācca . mādhavoktistu pākṣikanaktānuvāda ityuktam . tasmāt sarvapakṣeṣu paraiva pratipaditi siddham . atra kecinnavarātraśabdo navāhorātraparaḥ vṛddhau samāptiraṣṭamyām hrāsena pratipanniśi . prārambho navacaṇḍyāstu navarātramato'rthavat iti devīpurāṇādityāhuḥ . tanna hrāsavṛddhyornyūnādhikatvāpatteḥ atra mūlābhāvācca tena tithivācyevāyaṃ taduktam tithivṛddhau tithihrāse navarātramapārthakam . aṣṭarātre na doṣo'yaṃ navarātraṃ tithikṣaye iti . sa ca navarātraśabdaḥ kvacillakṣaṇayā karmavācī yathā . prārambho navarātrasyetyatreti dik

navarāṣṭra na° auśīnaranṛpasya deśabhede navasya navarāṣṭrantu kṛmestu kṛmilā purī harivaṃ° 31 a° . tacca dakṣiṇadiksthaṃ navarāṣṭrañca nirjitya kuntibhojamupādravat bhā° sa° 30 a° sahadevadakṣiṇadigvijaye .

navarca na° nava + ṛco yatra ac samā° . navabhirṛgbhiryute sūktabhede . nava ca tā ṛcaśceti ac samā° . navasu ṛgbhedeṣu navarcebhyaḥ svāhā atha° 19 . 236

navalakṣaṇa na° navamitaṃ lakṣaṇam . viśvasargasthitipralayā ṇāmanyatamasya tattadupādānagocarāparokṣajñānacikīrṣākṛtimattvānāmanyatamarūpeṣu navasu pārameśvareṣu lakṣaṇeṣu tadetat vedā° pa° samarthitaṃ yathā prakṛte ca jagajjanmādikāraṇatvam (taṭasya lakṣaṇam) atra jagatpadena kāryajātaṃ vivakṣitam . kāraṇatvañca kartṛtvam ato'vidyādau nātivyāptiḥ . kartṛtvañca tattadupādānagocarāparokṣajñānacikīrṣākṛtimattvam . īśvarasya tāvadupādānagocarāparokṣajñānasadbhāve ca yaḥ sarvajñaḥ sarvavit yasya jñānamayaṃ tapaḥ . tasmādetad brahma nāma rūpamannañca jāyate ityādi śrutirmānam . tādṛśacikīrṣā sadbhāve ca so'kāmayata bahu syāṃ prajāyeti śrutirmānam . tādṛśakṛtau ca tanmano'kurutetyādi vākyam . jñānecchākṛtīnāmanyatamagarbhaṃ lakṣaṇatritayaṃ vivakṣitam anyathā vyarthaviśeṣaṇāpatteḥ . ataeva janmasthitidhvaṃsānāmanyatamasyaiva lakṣaṇe praveśaḥ . evañca lakṣaṇāni nava sampadyante brahmaṇo jagajjanmādikāraṇatve ca yatovā imāni bhūtāni jāyante yena jātāni jīvanti yatprayantyabhisaṃviśantītyādi śrutirmānam . janmādyasya yato'nvayāditarataścārtheṣvabhijñaḥ svarāṭ tene brahma hṛdā ya ādikavaye muhyanti yat sūrayaḥ bhāga° . 1 . 1 . 1 ślokasya pratipādyārthasaṃgrāhakaḥ śrīdharasvāmikṛtaḥ śloko yathā viśvasargavisargādinavalakṣaṇalakṣitam . śrīkṛṣṇākhyaṃ paraṃ dhāma jagaddhāma namāmi tat .

navavarikā strī navo varo'styasyāḥ ṭhan . navīḍhāyāṃ hārā0

navavarṣa pu° na° navamitaṃ varṣam . 1 bhāratādiṣu navasu varṣeṣu . vṛṣa--bhāve ghañ karma° . 2 nūtanavarṣaṇe pu° .

navavallabha na° navānāṃ navīnānāṃ vallabham . 1 dāhāguruṇi śabdārthaci° . 2 navyajanapriye tri0

navavastra na° karma° . anāhate nūtane vasane

navavāstu pu° navaṃ vāstu yasya . rājarṣibheda agnirnaya navāstva vṛhadrathaṃ turvītim ṛ° 1 . 36 . 18 nava vāstu yasyāsau navavārāḥ vā chandasītyanuvṛtteḥ ami pūrvarūpatvābhāve yaṇ . navavāstunāmakaṃ vṛhadrathanāmakaṃ turvītināmakaṃ ca rāja° rṣīn naya ihānaya bhā° .

navaviṃśati strī navādhikā viṃśatiḥ . 1 navādhikaviṃśatisakhyāyāṃ 2 tadyate ca navaviṃśatyā'stuvata yaju° 14 . 31 karapādāṅgulayoviṃśatiḥ nava cchidrarūpāḥ prāṇāstairastuvata vedadī° daśa hastyāṅgulayo daśa pādyā nava prāṇāḥ śata° brā° 8 . 4 . 3 . 17 . tataḥ pūraṇe ḍaṭ . navaviṃśa tatsaṃkhyāpūraṇe tri° striyāṃ ṅīp .

navavidha tri° nava vidhāyasya . navaprakāre navavidhapāpāni ca viṣṇunā darśitāni yathā atipātaka 1 mahāpātakā 2 'nupātako 3 papātakeṣu 4 pravartate . jātibhraṃśakareṣu 5 saṅkarīkaraṇeṣu 6 apātrīkaraṇeṣu 7 malābaheṣu 8 prakīrṇakeṣu 9 . prāya° vi° tadvivaraṇaṃ dṛśyam .

navavyūha pu° nava vyūhā asya . viṣṇau tasya aṣṭasu padmadaleṣu pradyumnādirūpatayā kesarasthāne madhye vāsudevarūpatayā ca navavyūhavattvāt tathātvam . tadarcanaprakāraḥ vahnipu° ukto yathā navavyūhārcanaṃ vakṣye nāradāya harīritam . maṇḍale'bje'rcayenmadhye aṃ vījaṃ vāsudevakam . āṃ saṅkarṣaṇaṃ tathā vahnau āṃ pradyumnaṃ ca dakṣiṇe . aniruddhaṃ nairṛte tu nārāyaṇantu paścime . tadvadbrahmāṇamanile huṃ viṣṇuṃ kṣauṃ nṛsiṃhakam . uttare tu varāhañca īśe vāmanameva ca

navaśakti strī navaguṇitā śaktiḥ . sā° ti° ukte śaktinavake navakaśabde dṛśyam kāścit navavidhā śaktiḥ tantrasāre uktā yathā prabhā māyā jayā sūkṣmā viśuddhānandinī punaḥ . suprabhā vijayā sarvasiddhidā nava śaktayaḥ .

navaśasya na° karma° . nūtane śasye .

navaśasyeṣṭi strī navaśasyanimittā iṣṭiḥ . sāgnikakartavye navaśasyanimittake iṣṭibhede śasyānte navaśasyeṣṭhyā . nāniṣṭvā navaśasyeṣṭyā paśunā cāgnimān dvijaḥ manuḥ

navaśāyaka pu° navavidhaḥ śāyaka iva . parāśarasaṃhitokte navavidhe (navaśāka) khyāte saṅkīrṇajātibhede gopomālī tathā talī tantrī modakavārujī . kulālaḥ karmakāraśca nāpito navaśāyakaḥ .

navaśrāddha na° pretoddeśyake maraṇāhādviṣamadivase kartavye śrāddhabhede tadvidhānādi nirṇayasindhau yathā
     atha navaśrāddhaṃ pṛthvīcandrodaye'ṅirāḥ prathame'hni tṛtīye ca pañcame saptame tathā . navamaikādaśe caiva tannavaśrāddhamucyate śivasvāmī nava śrāddhāni pañcāhurāśvalāyanaśākhinaḥ . āpastambāḥ ṣaḍityāhurvibhāṣā tvitareṣu hi pañca aikādaśāhikaṃ vinā maraṇāhādviṣameṣu dineṣvekaikaṃ navaśrāddhaṃ kuryādānavamādyadi navame vicchidyetaikādaśe tatkuryāditi madanaratne baudhāyanokteḥ . bhaviṣye navasapta viśāṃ rājñāṃ navaśrāddhānyanukramāt . ādyantayorvarṇa yostu ṣaḍityāhurmaharṣayaḥ hemādrau vṛddhavasiṣṭhaḥ alabdhā dvādaśāhasya labdhvā tarati duṣkṛtam ataḥ ṣaḍeva . etānyeva viṣamaśrāddhānītyucyate nāgarakhaṇḍe tu pañcame saptame tadvadaṣṭame navame tathā . daśamaikādaśe caiva navaśrāddhāni tāni ca ityuktaṃ kātyāyanastu caturthe pañcame caiva navamaikādaśe tathā . yadatra dīyate jantostannavaśrāddhamucyate . prathame saptame caivetyādyapāde vyāse pāṭhaḥ . bahvṛcānāntu navaśrāddhaṃ daśāhāni navamiśrantu ṣaḍṛtūn ityuktaṃ nārāyaṇavṛttau dīpikāyāṃ atha tanuyādādye caturthe dine śrāddhaṃ pañcamasaptamāṣṭanavadigrudeṣu . yugme dvijaḥ prathame 'hni tṛtīye'hni pañcasaptanavasvapi dvau dvau piṇḍau pradātavyau śeṣeṣvekaikantu vinyamet . eko viṣamaśrāddhe'vayavapiṇḍasyaika ini tau dvāvityarthaḥ . atra śāsvābhedāt vyavasthā . aparārke bhaviṣye navaśrāddhaṃ tripakṣañca ṣaṇmāsaṃ māsikāni ca . na karoti sutoyastu tasyāghaḥ pitarogatāḥ navaśrāddhaṃ sapiṇḍatvaṃ śrāddhānyapi ca ṣoḍaśa . pṛthak naiva tu kāryāṇi saṃvibhaktadhaneṣvapi iti mitākṣarādhṛta dakṣaḥ . vyāsaḥ jātakarmāntyakarmāṇi navaśrāddhaṃ tathaiva ca ityupakrame . malamāse'pi kāryāṇi nityaṃ naimittikaṃ tathā navaśrāddhe yaducchiṣṭaṃ gṛhe paryuṣitañca yat . dampatyorbhuktaśiṣṭaṃ ca na bhuñjīta kadācana mitākṣarādhṛtavyāsaḥ . navaśrāddhañca āhitāgniviṣayaṃ yahāha yamaḥ caturthe pañcame caiva navamaikādaśe tathā . yadatra dīyate jantostannavaśrāddhamiṣyate . asthisañcayanādarvāgāhitāgnerdvijanmanaḥ . ayugsān bhojayedviprāṃstannavaśrāddhamiṣyate . navame pañcame śrāddhaṃ pretopakārārthaṃ nāvaśyakam navaśrāddhasaṃjñā etaddravyagrahaṇe prāyaścittaviśeṣavidhānārtham āhitāgnerasthisañcayanādarvāk śrāddhāntaramastīti ca darśitam prā° vi° .

navaṣaṣṭi strī navādhikā ṣaṣṭiḥ śā° ta° . 1 ūnasaptatisaṃkhyāyāṃ 2 tatsaṃkhyānvite ca tataḥ pūraṇe ḍaṭ navadhraṣṭa tatpūraṇe tri° . evaṃ striyāṃ ṅīp . tatpūraṇe tamap navaṣaṣṭitama tri° . navasaptati navāśītiprabhṛtayo navādhikatattatsaṃkhyāyāṃ tatpūraṇe tadyute ca . tatpūraṇe ḍaṭ tamap ca navādhikatattatsaṃkhyā pūraṇe tri° .

navasaptadaśa pu° nava ca saptadaśa castomāyasya ḍa samā° . atirātrayāgabhede abhiplavaṃ sarvastomanavasaptadaśāvatirātrau kātyā° śrau° 24 . 39 prajātikāmasya navasaptedaśaḥ tatraiva 23 . 3 . 14 navasaptadaśaḥ prajātikāmasya āśva° śrau° 10 . 1 . 2 navasaptadaśonāma ekāhaḥ tena prajātikāmo prajātiḥ prajāsampattistāṃ kāmayamānaḥ yajeta nārā° vṛ° .

navasāra pu° navasāro bhavecchuddhaścūrṇatoyairvipācitaḥ . dolāyantreṇa yatrena bhiṣagbhiryogasiddhaye iti vaidyacandvikokte cūrṇatoyābhyāṃ dolāyantreṇa pācite krāthabhede navasādaramapyatra . pratiśyāyeṣu kṣirasaḥ ṣīḍane navasādaram vaidyacandrikā .

navasū strī navaṃ sūte sū--kvip . abhinavaprasavāyāṃ striyāṃ goprabhṛtau astaṃ navasya iva gman ṛ° 4 . 34 . 5 navasvaḥ navaprasavā gāva iva bhā0

navasūti(kā) strī navā sūtiḥ prasavo yasyā vā kvap . 1 dhenvām amaraḥ 2 navaprasavāyāṃ sthiyāñca . navaprasūtirapyatra navaprasūtirvaraṭā tapasvinī naiṣa° .

navāṃśa pu° navamo'ṃśaḥ . triṃśāṃśakarūparāśernavame bhāge sa ca ekaikarāśe 3 . 30 viṃśatikalādhikāṃśatrayarūpaḥ . rāśibhede rāśibhedasyaikaikāṃśādikaṃ jyo° uktaṃ yathā meṣādyāmakarādyāśca tulādyāḥ karkaṭādayaḥ . eṣānnavāṃśā rāśīnāṃ khāṃśāḥ vargottamā smṛtāḥ yaṣyā meghe prathamanavāṃśo meṣasya, dvitīyāṃśo vṛṣasya, tṛtīyāṃśo mithunasya, caturthāśaḥ karkaṭasya, pañcamāṃśaḥ siṃhasya, ṣaṣṭhāṃśaḥ kanyāyāḥ saptamāṃśastulāyāḥ, aṣṭamāṃśo vṛścikasya, navamāṃśo dhanuṣaḥ . evaṃ vṛṣe prathamāṃśo makarasya 1 kumbhasya 2 mīnasya 3 meṣasya 4 vṛṣasya 5 sithunasya 6 karkaṭasya 7 siṃhasya 8 kanyāyāḥ 9 . tathā mithune tulāyāḥ 1 vṛścikasya 2 dhanuṣaḥ 3 makarasya 4 kumbhasya 5 mīnasya 6 meṣasya 7 vṛṣasya 8 mithunasya 9 . evaṃ karke karkasya 1 siṃhasya 2 sanyāyāḥ 3 tulāyāḥ 4 vṛścikasya 5 dhanuṣaḥ 6 makarasya 7 kumbhasya 8 mīnasya 9 . evaṃ siṃhe meṣādyāḥ 9 . kanyāyāṃ makarādyāḥ 9 . tulāyāṃ tulādyāḥ 9 . vṛścike karkaṭādyāḥ 9 . evameva dhanuṣi meṣādyāḥ 9 . makare makarādyāḥ 9 . kumbhe tulādyāḥ 9 . mīne karkādyāḥ 9 . kramānnavāṃśā jñeyāḥ uktañca meghe navāṃśā meṣādyāḥ vṛṣe ca makarādikāḥ . mithune ca tulādyāḥsyuḥ karkaṭe karkaṭādikāḥ iti .

navāṅga tri° navabidhamaṅgaṃ yasya . navavidhāṅgayukte cakradattokte kaṣāyabhede pu° saṃsṛṣṭadoṣeṣu hitaṃ saṃsṛṣṭamatha pācanam . viśvāmṛtāvdabhūnimbaiḥ pañcamūlīsamanvitaiḥ . kṛtaḥkaṣāyo hantyāśu vātapittodbhavaṃ jvaram . 2 karkaṭaśṛṅgyāṃ strī ṭāp rājani° . 3 yuvatyāṃ strī ṅīṣ . navāṅgī kuraṅgīdṛgaṅgī karotu jagannāthapaṇḍitaḥ

navānna na° karma° . 1 nūtanānne tat prāpyatayā'trāsti ac . bavānnāgamakāle tannimittakaśrāddhādikaṃ śrāddhaviveke uktaṃ yathā viṣṇudharmottare vrīhipāke ca kartavyaṃ yavapāke ca pārthiva! . natāvādyau mahārāja! vināśrāddhaṃ kathañcana . porṇamāsī tathā māghī śrāvaṇī ca narottama! . prauṣṭhapadyāmatītāyāṃ tathā kṛṣṇā trayodaśī . etāṃstu śrāddhakālān vai nityānāha prajāpatiḥ . vrīhiḥ śaratpakvadhānyaṃ tatraiva vrīhiśabdasya mukhyatvāt . anyathā vrīhyapacāre śālipratinidhividhānadarśanaṃ pṛthagupādānañca nopapadyeta yathā chandogapariśiṣṭe kātyāyanaḥ yathoktavastvasampattau grāhyaṃ tadanukāri yat . yavānāmiva godhūmā vrīhīṇāmiva śālayaḥ . vrīhayaḥ śālayomudgā godhūmāḥ sarṣapāstilāḥ . yavāścauṣadhayaḥ saptva vipadoghnanti dhāritāḥ . vāmanapurāṇe haviṣā saṃskṛtā ye tu yavagodhūmaśādyayaḥ . tilamudgādayomāṣā vrīhayaśca priyā hareḥ ataeva kāmadhenukṛtā āśvinamāsīyatithikṛtye navānnaśrāddhaviṣayaṃ brahmapurāṇavacanaṃ likhitaṃ yathā śuklapakṣe navaṃ dhānyaṃ pakvaṃ jñātvā suśobhanam . gacchet kṣetrī vidhānena gītavādyapuraḥsaram ityamidhāya tena devān pitṝṃścaiva tarpayedarcayettathā ityasmādeva vacanāt śuklapakṣa evaitat śrāddham . vṛścike brīhipākanimittaṃ śrāddhaṃ na syāditi cenna syādeva navānnāgamanimittantu tat syādeveti brūmaḥ śrā° ta° raghuṃ uktaṃ yathā atha navānnaśrāddham . śātātapaḥ navīdake navānne ca gṛhapracchādane tathā . pitaraḥ spṛhayantyannamaṣṭakāsu maghāsu ca . navodake varṣopakrame . ārdrāstharavāviti yāvat ārdrādito viśākhāntaṃ ravicāreṇa varṣati iti jyotirvacanāt ravicāreṇa ravigatyā . prāvṛṣṭakāle samāyāte raudra ṛkṣagate ravau . nāḍīvedhasamāyoge jalayogaṃ vadāmyaham iti rudrayāmalācca . raudramārdrā . navānne navānnāgame atra nakṣatragrahapīḍāsu duṣṭasvapnāvalokane . icchāśrāddhāni kurvīta navaśasyāgame tathā iti viṣṇupurāṇādvakṣyamāṇabahutarabacaneṣu navānnaśruternavānnāgamatvenaiva nimittatvaṃ lāghavāt . amāvāsyāstisro'ṣṭakā māghī prauṣṭhapadyūrdhvaṃ kṛṣṇatrayodaśī vrīhiyavapākau ca etāṃsta śrāddhakālān vai nityānāha vrajāpatiḥ . śrāddhameteṣvakurvāṇo narakaṃ pratipadyate iti viṣṇuvacanaṃ navānnāgamaśrāddhasyaiva vrīhiyavobhayaprāptiviṣayakatvena vighāyakaṃ graiṣmādidhānyavyudāsāya . śālidhānyasya tu prāptiḥ . śaradvasanvayoḥ kecinnavayajñaṃ pracakṣate . dhānyapākavaśādanye śyāmāko vaninaḥ smṛtaḥ iti chandogapariśiṣṭe vrīhyaprāptyā navaśasyeṣṭau śālividhānādyajñatulyanyāyāt śrāddhe'pi tathā kalpanāt . vṛścike śuklapakṣe tu navānnaṃ śasyate budhaiḥ . apare kriyamāṇaṃ hi dhanuṣyeva kṛtaṃ bhavet . dhanuṣi yat kṛtaṃ śrāddhaṃ mṛganetrāsu rātriṣu . pitarastanna gṛhṇanti navānnāmiṣakāṅkṣiṇaḥ iti varāhavacanācca . śyāmāko vrīhiviśeṣaḥ . vanī vānaprasthaḥ . apare kṛṣṇapakṣe dhanuṣi dhanuḥsthārke . pauṣe caitre kṛṣṇapakṣe navānnaṃ nācaredbudhaḥ . bhavejjanmāntare rogī pitṝṇāṃ nopatiṣṭhate iti bhojarājavacanaikavākyatvāt . evañca saurapauṣavat caitro'pi saura eva sāhacaryāt . atra dhanurmīnaparyudāsāt yabaśrāddhamukhyakālaparyantaṃ māghaphālgunavaiśākheṣvapi navānnaśrāddhaṃ kāryam evamāgāmiyāgīyamukhyakālādadhastanaḥ . svakālāduttaro gauṇaḥ kālaḥ pūrvasya karmaṇaḥ . yadvāgāmikriyāmukhyakālasyāpyantarālavat . gauṇakālatvamicchanti kecit prāktanakarmaṇi hariharapaddhatau tathādarśanāt . adhastanaḥ vṛkṣavacchāstre vyavahāraḥ . antarālavat madhyakālasyeba . vastutastu uttarakriyāmukhyakālaṃ vinā uttarakriyākaraṇapūrvakāla eva pūrbakriyā kartavyā . saṃskārā atipatyeran svakālācet kathañcana . hutvaitadeva kurvīta ye tūpanayanādadhaḥ iti chandogapariśiṣṭāt saṃskārātipāte tathā vyavahārāt . ataeva śrāddhaviveke'pi dhanuṣaḥ paryudāsānmāghādiriti sāmānyata uktam . evaṃ yavaśrāddhamapi hariśayanāt pūrvaṃ kartavyam navānnaṃ nai nandāyāṃ na ca supte janārdane . na kṛṣṇapakṣe dhanuṣi tulāyāṃ naiba kārayet iti jyotirvacanāt na ca supte janārdane iti āśvinaśuklapakṣetaparam āśvinādhikāre śuklapakṣe nabaṃ dhānyaṃ pakvaṃ jñātvā suśomanam . gacchet kṣetrī vidhānena gītavādyapuraḥsaram ityabhidhāya tena debān pitṝṃścaiva tarpayedarcayettathā iti brahmapurāṇāt . mṛgonetā prāpakoyāsāṃ rātrīṇāmiti vyutpattyā nakṣatrānneturityanenājabidhānāta tatpadaṃ siddham . tataśca mṛgaśiraḥpūrvārdhena vṛścikaśeṣe rātryārambhāt catvāriṃśaddaṇḍādhikāvaśiṣṭaṣaḍrārātrayo mṛganetrā iti . yathoktaṃ jyotiṣe jyeṣṭhāśeṣārdhage sūrye mṛganetrāniśātmake . navānnairbhojanaṃ śrāddhaṃ janmacandre tithau na ca atra janmatithiniṣedhāt tathā janmarkṣatāraṃ sitavāsarañca iti janmarkṣaniṣedhācca nandāyāṃ bhārgavadine trayodaśyāṃ trijanmani ityatra trijanmapadaṃ janmacandratithinakṣatratrikaparaṃ paravacane trijanmānvita ityatrāpi tathā sūrye caiva viśākhage smaratithau pāpe trijanmānvite . nandāmandamahījakāvyadivase pauṣe madhau kārtike . bheṣūgrāhiśiveṣu viṣṇuśayane kṛṣṇe śaśinyaṣṭame śrāddhaṃ bhojanakaṃ navānnavihitaṃ putrārthanāśapradam . sūrye caiva viśākhage mārgaśīrṣasya viṃśatidaṇḍādhikaprathamadinatrayāvasthite sūrye . smaratithau trayodaśyāṃ pāpe pañcamatārātraye nandā pratipat ṣaṣṭhī ekādaśī mandaḥ śaniḥ mahījī maṅgalaḥ kāvyaḥ śukraḥ . ugragaṇaḥ pūrvātrayamaghābharaṇyaḥ ahiraśleṣā śiva ārdrā . bhojarājaḥ brāhme viṣṇuvṛhaspatau śaśadhare mārtaṇḍapauṣṇāditau maitre citraviśākhavāyudhanabhe mūlāśvivahnau tathā . śakre vāruṇa ṛkṣake śubhadine śrāddhaṃ navaṃ śasyate nandābhārgavabhūmijeṣu na bhavet śrāddhaṃ navānnodbhavam . brāhmādayaḥ rohiṇīśravaṇa puṣya mṛgaśiro hasta revatī punarvasu anurādhā citrā viśākhā svātī dhaniṣṭhā mūlāśvinī kṛttikā jyeṣṭhā śatabhiṣāḥ . navānnaśrāddhe mūlākṛttikājyeṣṭhāvidhānāttaccheṣabhakṣaṇaprāpte aśleṣā kṛttikā jyeṣṭhā mūlājapadakeṣu ca . bhṛgubhaumadine riktatithau nādyānnavaudanam iti śrāddhaśeṣābhojimātraparam ajapadaḥ pūrvabhādrapadaḥ . candratārādyaśuddhau pratīkāramāha devalaḥ karma kuryāt phalāvāptyai candrādiśobhane budhaḥ . susthakāle tvidaṃ sarvaṃ nārtaḥ kālamapekṣate . candre ca śaṅgaṃ lavaṇañca tāre tithāvabhadre sitataṇḍulāṃśca . dhānyañca dadyāt karaṇarkṣavāre yoge tilān hemamaṇiñca lagne . ṛkṣamavihitamakṣatraṃ rājamārtaṇḍe tārābhedāt lavaṇaparimāṇamāha ekatripañcasapta dvijāya dadyāt palāni lavaṇasya kramaśo janmani vipadipratyarimaraṇākhyatārakāsu . palantu lau kirkarmānaiḥ sāṣṭarattidvimāsakam . tolakatritayaṃ jñeyaṃ jyotirjñaiḥ smṛtisammatam vāmanapurāṇācca viṣṭayo vyatipātāśca ye'nyedurnītasambhavāḥ . te nāmasmaraṇādviṣṇornāśaṃ yānti mahātmanaḥ viṣṇudharmottare sarvāśubhānāṃ parimokṣakāri saṃpūjanaṃ devavarasya viṣṇoḥ iti brahmapurāṇe prāśnīyāt dadhisaṃyuktaṃ navaṃ viprābhimantritam abhimantritam mantrānādeśe gāyatrī iti vacanādgāyatryā . smṛtiḥ gṛhītvā brāhmaṇānujñāṃ sadadhiprāśayennavam atra vrīhyabhāve śālinā, nūtanābhāve purātanenāpi śrāddhādikamāha bhaṭṭabhāṣye smṛtiḥ gṛhamedhī vrīhiyavābhyāṃ śaradvaśantayoryajeta . śyāmākairvanī varṣāsu āpatkalpe anyena purātanairveti . gṛhaṃmedhīti medhṛmedhāhiṃsayoḥ medhṛ saṅgame cetyatra cakāreṇa pūrvagaṇastha medhāhiṃsayoranuvṛtteḥ tena medhṛ hiṃsārthaḥ tena gṛhanimittena jātāyāḥ pañcasūnāgṛhasthasya cullīpeṣaṇyupaskaraḥ . kaṇḍanī codakumbhaśca badhyate yāśca vāhayan iti manūktāyāḥ pañcasūnārūpahiṃsāyāḥ kārī gṛhamedhī gṛhastha ityarthaḥ . sūdayanti prāṇairviyojamantīti sūnā prāṇibadhasthānāni cullīpākasthānaṃ peṣaṇī dṛśadupalādiḥ upaskaraḥ mṛhasammārjanyādi kaṇḍanī mūṣalodūkhalādi yāśca etāḥ sūnā vāhayan svasvakārye yojayan vadhyate pāpena sambadhyate ityarthaḥ . śrāddhacintāmaṇāvapyevam . pretamātāpitṛkasya purātanadhānyālābhe navenaiva vaiśvadevaṃ kṛtvā navañca brāhmaṇebhyo dattvā brāhmaṇānujñāṃ gṛhītvā bhojanādikaṃ kartavyamāha reṇukācāryanavyavardhamānadhṛtā smṛtiḥ dattvaivaṃ brāhmaṇebhyaśca hutvā vā vaiśvadevikam . anyonavānnamaśnīyāditi vaudhāyano'bravīt . anyaḥ śrāddhakaraṇāsamarthaḥ śrāddhānadhikārī ca . ataeva vidhavayā navamekoddiṣṭeṃ dīyate bhujyate ceti .

navāyasa na° navabhāgā āyasā yatra . suśrutokte lohacūrṇabhede triphalā citrakatrikaṭuviḍaṅgamustānāṃ navabhāgastāvantaeva ca kṛṣṇāyaścūrṇasya tatsarvamaikadhyaṃ kṛtvā yathāyogaṃ mātrāṃ sarpirmadhubhyāṃ saṃyujyopayuñjīta . etannavāyasametena jāṭharyaṃ na bhavati sanno'gnirāpyāyate durnāmaśophapāṇḍukuṣṭharogāvipākakāsaśvāsapramehāśca na bhavanti

navārcis pu° nava arcīṣi yasya . maṅgale hārā° karma° . navāyāṃ śekhāyāñca .

navāsikā strī mātrāvṛttabhede jolnāvathāmbudherviślokaḥ tadyugalādvā navāsikā syāt vṛ° ra° tadyugalāt ambudhidvayāt aṣṭamātrāta uparītyarthaḥ . yadi jagaṇo madhya guruḥ nagaṇalaghū syātāṃ tadā navāsikā syāt tadarthaḥ .

[Page 3999a]
navāha pu° karma° ṭac samā° . 1 abhinave dine pratipattithau . navabhirahobhirnirvṛttaḥ ṭhañ tasya luk ac samā° . navadinasādhye 2 yāgādau . 3 gavāmayanāṅge navarātrasādhya yāgabhede ca pu° . abhijit 1 trayaḥ svarasāmānaḥ 4 divākīrtyamahaḥ 5 (viṣuvān) trayaḥ svarasāmāno 8 viśvajit 9 iti navarātraḥ iti navarātro vidhātavyaḥ . ṣaṣṭhemāsitānabhiplavān ekaṃ pṛṣṭhaṃ ca kṛtvā abhicidanuṣṭheyaḥ tatastrayaḥ svarasāmānaḥ tato viṣuvāniti tāṇḍya° 4 . 51 bhāṣye sthitam .

naviṣṭi strī tri° navā iṣṭiḥ vede śaka° . abhinave iṣṭibhede yāge vajrinnapaso naviṣṭau ṛ° 8 . 2 . 17 naviṣṭau abhinavaye yāge bhā° .

naviṣṭha tri° atiśayena navitā stotā iṣṭhan tṛṇolopaḥ . 1 atiśayastotṛtame viprā naviṣṭhayā ṛ° 1 . 82 . 2 navi ṣṭhayā navitṛtamayā matī matyā stutyā bhā° karaṇabhūtāyā api stutyāḥ kartṛtvavivakṣayā kartari tṛn . atiśayena navaḥ nūtanaḥ iṣṭhan . 2 navyatame tri° .

navīna tri° nava + syārthe sva navasya nūḥ orguṇaḥ . navye gadādharavinirmitā vividhadurgatarkāṭavīnavīnapadavī sudaṃ vitanutāṃ satāṃ dhīmatām bādhe gadādharaḥ .

navīyas tri° nava + atiśaye--īyasun . navatame prataraṃ navīyaḥ ṛ° 10 . 89 . 1 navīyo navataram bhā° striyāṃ ṅīp navaśabdasya stutyādyarthatve 2 atiśayena stutye ca nū navyase navīyase sūktāya ṛ° 9 . 9 . 8 navīyase'tistutyāya bhā° .

navedas tri° na viparītaṃ vetti vida--asun nabhrāḍityādinā nañaḥ prakṛtimāvaḥ . viparotajñānaśūnye meghāvini yathā śrutaṃ tathaiva jñānavati navedasā vimurvām ṛ° 1 . 34 . 1

navoḍhā strī navamūḍhā . 1 nūtanapariṇītāyāṃ striyāṃ 2 nāyikābhede lajjāmaraparādhīnaratirnavoḍhā iti lakṣayitvā balānnītā pārśvaṃ sukhamanumukhaṃ naiva kurute dhunānā mūrdhānaṃ kṣipati vadanaṃ cumbanavidhau . hṛdi nyastaṃ hastaṃ kṣipati gamanāropitamanā navoḍhā voḍhāraṃ ramayati ca santāpayati ca rasamañjarkhāmudāhṛtam .

navodaka na° navaṃ patitamutyitaṃ vā udakam . 1 navakhāte utthite udake 2 gaganādabhinavapatite jale ca tasyāpeyatvādikaṃ prā° ta° nirūpitaṃ yathā
     hārītaḥ matsyakaṇṭakaśambhūkaśaṅkhaśuktikapardakān . pītvā navodakañcaiva pañcagavyena śudhyati . navodakaṃ navasvātajalaṃ varṣodakañca tathā brahmapurāṇam navasvātajalaṃ gāvo mahiṣyaśchāgayonayaḥ . śudhyanti divasaireva daśabhirnātra saṃśayaḥ mitākṣarādhṛtā smṛtiḥ kāle navodakaṃ śuddhaṃ na pātavyantu tat tryaham . akāle tu daśāhaṃ syāt pītvā nādyādaharniśam kāle varṣākāle . śaṅkhaḥ snānamācamanaṃ dānaṃ devatāpitṛtarpaṇam . śūdrodakairna kurvīta tathā meghādviniḥsṛtaiḥ . pānādītaratra sparśādau ca havivaṃśaḥ . amaumamambhovisṛjanti meghāḥ pūtaṃ pavitraṃ pavanaiḥ sunandhi . nabodakanimittaṃ ca pārvaṇaṃ śrāddhaṃ nityaṃ, tadvidhānādi ti° ta° uktaṃ yathā śātātapaḥ nabodake navānne ca gṛhapracchādane sadā . pitaraḥ spṛhayantyannamaṣṭakāsu maghāsu ca . tasmāddadyāt sadodyukto vidvatsu brāhmaṇeṣu ca atra sadeti śravaṇāt asya nityatvam . navodake varṣopakrame ārdrāgate rabāviti yāvat . ārdrāditī biśākhāntaṃ ravicāreṇa varṣati iti navyavardhamānadhṛtāt prāvṛṭkāle samāyāte raudra ṛkṣagate ravau . nāḍīvedhasamāyoge jalayogaṃ badāmyaham iti rudrajāmalācca . raudramārdrā navodakaśrāddhasya sāvakāśatvāt trayodaśyādiṣu niṣedhamāha dīpikāyām trayodaśīṃ janmadinañca nandāṃ janmarkṣatārāṃ sitavāsarañca . tyaktvā harījyendukarāntyamaitra dhruveṣu ca śrāddhavidhānamiṣṭam . sitabāsaraṃ śukravāraṃ ṛkṣaṃ rāśiḥ haryādayaḥ śravaṇapuṣyamṛgaśirohastārebatyanurādhā uttarātritayarohiṇyaḥ . kṛṣṇapakṣe cennabodakaśrāddhakālastadomayoḥ śrāddhayostantrāt siddhiḥ .

navoddhṛta na° navamuddhṛtam . 1 navanīte amaraḥ . 2 bhūtaloddhṛtamātre tri0

navya tri° nu--stutau yat . 1 stutye nava + svārthe yat nūrādeśa orguṇaḥ 2 navīne amaraḥ . 3 raktapunarṇabāyāṃ pu° rājani° . bhāve yat . 4 stutau na° .

navyavardhamāna pu° smṛtinibandhakārakabhede vardha mānaśca purāṇaḥ gaṅgeśopādhyāyasutaḥ .

naś tri° naśa--kvip . 1 nāśapratiyogini . bhāve kvip 2 nāśe strī . suhā° jhali padānte ca vā ca pakṣe ṣaḍagakāḥ yathāvidhānam . nakg naṭ ḍ .

naśāka puṃstrī naśa--āka . kākabhede uṇādikoṣaḥ .

naśyatprasūtikā strī naśyantī prasūtiryasyāḥ kap . mṛtavatsāyāṃ striyāṃ hemaca° .

naśvara tri° naśa--kvarap . nāśapratiyogini avaśyanāśaśīle aśāśvate vadanti viśvaṃ kavayaḥ sma naśvaram māma° 5 . 18 . 5 striyāṃ ṅīp .

naṣṭa tri° naśa--kta . 1 nāśapratiyogini 2 tirohite adarśanaṃ gate 3 duṣṭāśaye ca . bhāve kta . 4 nāśe 5 adarśane ca na° naṣṭaṃ varṣaravairmanuṣyagaṇanābhāvādapāsya trapām sā° da° dhruvāṇi tasya naśyanti adhrubaṃ naṣṭameva ca hito0

naṣṭacandra pu° naṣṭaḥ duṣṭaścandraḥ . saurabhādramāse ubhayapakṣīya caturthyāmudite candre tasya taddivase duṣṭatvakāraṇaṃ brahmavai° pu° 80 a° uktaṃ yathā
     naṣṭaścandro na dṛśyaśca bhādre māsi sitāsite . caturthyāmudito'śuddhaḥ pratiṣiddho manīṣibhiḥ . candrastārāpaharaṇaṃ kalaṅkamatiduṣkaram . tasmai dadāti he nanda! kāmato yadi paśyati . akāmato naro dṛṣṭvā mantrapūtaṃ jalaṃ pibet . tadaśuddho bhavet sadyo niṣkalaṅkī mahītale . siṃhaḥ prasenamabadhīt siṃho jāmbavatā hataḥ . sukumāraka! mā rodīstava hyeṣa syamantakaḥ . iti mantreṇa pūtañca jalaṃ sādhu pibeddhruvam ityupakrame dṛṣṭvā tasyāśca (tārāyāḥ) sarvāṅmanaṅgavāṇapīḍitaḥ . mādre caturthyāñcandraśca jahārācetanāṃ vrajan . jñānaṃ kṣaṇena saṃprāpya rathastho rasiko balī . rathamārohayāmāsa kare dhṛtvā ca tārakām . kāmonmattaḥ kāminīntāṃ samāśliṣya cucumba saḥ yasmāttasmin dine vatsa! pāpadṛśyo yuge yuge . mā bhuktaṃ kṣīyate karma kalpakoṭiśatairapi . avaśyameva bhoktavyaṃ kṛtaṃ karma śubhāśubham . dehatyāgena he vatsa! karmabhogo na naśyati . prāyaścittānna sandeho hyastameva bhaviṣyati . tārāpaharaṇaṃ vatsa! kalaṅkaścandramaṇḍale . mṛgakṛtaṃ vilagnañca bhaviṣyati yuge yuge .

naṣṭaśceṣṭatā strī naṣṭā ceṣṭā yasya tasya bhāvaḥ tal . 1 harṣaśokādibhiḥ sakalaceṣṭānāśe 2 pralaye amaraḥ 3 sātvikabhāvabhede mūrchāyāmityanye .

naṣṭajātaka na° naṣṭaṃ na jñātaṃ jātaṃ janma janmādhānakālī yatra kap . janmādhānakālayoraparijñāne praśnalagnā dinā janmakālajñānārthe upāyabhede sa ca vṛhajjātake 25 a° ukto yathā atha naṣṭajātakādhyāyaprārambhaḥ ādhānajanmāparibodhakāle saṃpṛcchato janma badedvilagnāt . pūrvāparārdhe bhavanasya vidyādbhānāvudagdakṣiṇage prasūtim 1 vṛ° jā° evamādhānajanmakālayoraparibodhe ajñāne sati saṃpṛcchataḥ praṣṭuḥ vilagnāt praśnalagnājjanma vadedbrūyāt yena lagnena praṣṭā pṛcchati tasya yadi pūrvārdhaṃ prathamahorā bhavati tadā praṣṭuḥ bhānāvāditye udaggate uttarāyaṇasthe janmavaktavyam . makarādirāśiṣaṭkasthe jāta ityarthaḥ . atha lagnasyāparārdhaṃ dvitīyā hīrā bhavati tadā bhānau dakṣiṇagate dakṣiṇāyanasthe janma vaktavyam . karkaṭādirāśiṣaṭkasthe jāta ityarthaḥ . tathā ca ādhānajanmanī yasya na vijñāyeta dehinaḥ . janma saṃpṛcchatastasya praśnalagnāt vinirdiśet . atha varṣartujñānamāha lagnatrikoṇeṣviti bhaṭṭo° . lagnatrikoṇeṣu gurustribhāgairvikalpya varṣāṇi vayonumānāt . grīṣmo'rkalagne kathitāstu śeṣairanyāyanartāvṛturarkacārāt 2 mū° tribhāgaidreṣkāṇaiḥ lagnatrikoṇeṣu prathamapañcamanavamasthāneṣu guruḥ jīvo jñeyaḥ tadyathā praśnalagnasya yadi prathamadreṣkāṇo bhavati tadā yaeva lagnarāśiḥ tatrasthe gurau janma vaktavyam . atha lagnasya dvitīyodeṣkāṇastadā lagnādyaḥ pañcamo rāśistatrasthe gurau janma vaktavyam . atha yadi lagnasya tṛtīya dreṣkāṇastadā lagnādyo navamorāśistatrasthe gurau janmavaktavyam . evaṃ keṣāñcinmatam . athānyeṣāṃ matam . yathā praśnalagnasya yadā prathamodreṣkāṇodayo bhavati tadā lagnarāśito yāvatsaṃkhye rāśau vṛhaspatistiṣṭhati tāvatsaṃkhyāni praṣṭuḥ varṣāṇi vaktavyāni . atha lagne dvitīyodreṣkāṇastadā lagnāt pañcamarāśito yāvatsaṃkhye rāśau vṛhaspatirbhavati tāvatsaṃkhyāni praṣṭuḥ varṣāṇi vaktavyāni atha lagnasya tṛtīyodreṣkāṇo bhavati tadā lagnānnavamarāśito yāvatsaṃkhye rāśau vṛhaspatirbhavati tāvatsaṃkhyāni praṣṭuḥ varṣāṇi vaktavyāni . etadvyākhyānaṃ na śobhanaṃ pūrvameva vyākhyānaṃ śreyaḥ yasmādyavaneśvaraḥ dreṣkāṇalagne kramaśasya rāśau gururvilagnādyadi koṇago'bhūt . samudbhavet tadbhavanakrameṇa svāccārabhādavdagati pragaṇyā yadyapyatra sāmānyenoktaṃ vṛhaspateravasthānaṃ tathā ca dvādaśabhāgakrameṇa pratirāśau sañcāryaḥ . tadyathā yadi praśnalagnasya prathabhadvādaśabhāgodayo bhavati tadā lagnasthe jīve jātaḥ dvitīyadvādaśabhāgaścettadā lagnāda dvitīye gurau jātaḥ evaṃ tṛtīyādidvādaśabhāgodaye tṛtīyādiṣu sthāneṣu ūhyam . vikalpya varṣāṇi vayonumānādevaṃ vṛhaspateravasthānaṃ jñātvā tasya evaṃ vayonumānāttasyākṛtiṃ śarīramavekṣya varṣāṇi vikalpya vayaḥpramāṇaṃ buddhvā dvādaśasu dvādaśasu varṣeṣu vikalpanā kāryā . kimasminneva bhagaṇaparivarte jñātarāśeḥ vṛhaspateravasthānamabhūduta dvitīya uta tṛtīyādiṣu evaṃ tasyākṛtimavekṣya vayonumānaṃ vaktavyam . yatra dvādaśasu varṣeṣu bhrāntirbhavati tatra puruṣalakṣaṇoktena daśāvibhāgena dvādaśavārṣikīṃ daśāṃ kṣetreṣu parikalpya tattatkṣetrāṅgasaṃsparśādvarṣajñānaṃ tathā ca puruṣalakṣaṇe paṭhyate pādau sagulphau prathamaṃ pradiṣṭaṃ jaṅghedvitīyaṃ tu sajānuvaktre . meḍhrorumuṣkāśca tatastṛtīyaṃ nābhiṃ kaṭiṃ ceti caturthamāhuḥ . udaraṃ kathayanti pañcamaṃ hṛdayaṃ ṣaṣṭhamatha stanānvitam . atha saptamamaṃsajatruṇī kathayantyaṣṭamamoṣṭhakandhare . navamaṃ nayane ca sāśruṇī salalāṭaṃ daśama śirastathā . aśubheṣvaśubhaṃ daśāphalaṃ caraṇādyeṣu śubheṣu śomatamiti kiṃ tvatra viṃśatyādhikaṃ varṣaśataṃ yasya janmano'tītaṃ tasya naṣṭajātakavarṣajñānopāya eva nāsti . evaṃ varṣeṣu jñāteṣu ṛtujñānamāha grīṣmo'rkalagna iti yena lagnena praṣṭā pṛcchati tatra cedarkaḥ sūryaḥ sthitastadreṣkāṇo vā lagne tadā grīṣme jāta iti vaktavyam . kathitāstu śeṣairiti śeṣairanyaiścandrādibhirgrahairlagnasthaiḥ ṛtuḥ pūrvameva kathita uktaḥ dreṣkāṇaiḥ śiśirādaya ityādinā granthenoktaḥ . tatra yadā śanaiścarolagne bhavati taddreṣkāṇo vā tadā śiśire jāta iti vaktavyam . evaṃ śukre lagnagate taddreṣkāṇī vā tadā vasante jātaḥ evaṃ bhaume grīṣme . evameva candre lagnagate taddreṣkāṇo vā varṣāsu, budhe śaradi, jīve hemanta iti . yadā bahavo lagnagatāḥ bhavanti tadā teṣāṃ madhye yo balavān taduktartau jāta iti vaktavyam . atha na kaścid yadi lagnagato bhavati tadā tasya sambaṃndhī dreṣkāṇodayo bhavati tadā taduktartau jāta ityevaṃ vaktavyama . anyāyanartāvṛturarkacārāditi anyasminnayane'smanṛtāvarkacārādṛtuḥ anyasminnayane tadayanā mambhavaścedṛturanyo bhavati tadarturarkacāṇvaśena vaktavyam etaduktaṃ bhavati saureṇa mānena ṛturvaktavyaḥ na tu cāndreṇa yathā śiśire jñāte makarakumbhayoranyaname rāśau sūryasyāvasthānaṃ jñeyam evaṃ śeṣarāśiṣvasyūhyam anena laukikaścāndramāso nirākṛto bhavatīti bhaṭṭo° . candrajñajīvāḥ parivartanīyāḥ śukrāramandairayane vilome . dreṣkāṇabhāge prathame tu pūrvo māso'nupātācca tithirvikalpyaḥ 3 mū° . athāyane vilome grahaparijñānāṣṭṛtuparijñānaṃ māsaparijñānaṃ caindravajrayāha candrajñeti . ayane bilome sati candrajīvāḥ śukrāramandaiḥ parivartanīyāḥ śaśibudhaguravaḥ sitabhaumaśanaiścaraiḥ ayanavyatyaye prāpte sati parivartanīyāḥ vyatyayena vyavasthāpyāḥ etaduktaṃ bhavati yadyuttarāyaṇe jñāte prāvṛṭkālo jñātastadā vasante jāta iti vaktavyam candrācchukreṇātra parivartitaḥ . athottarāyaṇe śaradi prāptāyāṃ grīṣme jātaḥ . dakṣiṇāyane grīṣme jñāte śaradi jātaḥ . atha budho ravimaumayorapavartito . ravibhaumau budhena ca . uttarāyaṇe hemante jñāte śiśire jātaḥ dakṣiṇāyane śiśire prāpte hemante jātaḥ iti vaktavyam atra jīvamandau parasparamapavartitau evamṛtau jñāte māsajñānamāha dreṣkāṇabhāga iti praśralagne yo dreṣkāṇo vartate tasya ca dreṣkāṇasya yadi prathamabhāgo vartate tadā jñātartau prathame māsi jātaḥ iti vaktavyam atha lagne dreṣkāṇasya dvitīyo bhāgo vartate tadā jñātartau dvitīye māsi jātaḥ tṛtīyadreṣkāṇe dvau vibhāgau pūrvāparau atrāpi arkāvasthānataeva māsajñānam . tithijñānārthamāha . anupātācca tithirvikalpyaḥ anupātāt trairāśikāt tithirvikalpyo vikalpanīyaḥ lagnasya ṣaṭliptāḥ śatāni dreṣkāṇaḥ dreṣkāṇena ca jñātartuḥ ṛtujñānaṃ tadardhaliptāḥ śatatrayaṃ liptāśatatrayeṇa māsajñānam atrānupātāt tithirliptādaśakenaikaiko jñeyaḥ evaṃ ca tithirādityabhāgā evamādityarāśayo bhāgā jñeyāḥ māsā rāśayastithayo bhāgāḥ yasmiṃśca tithau jñātavarṣe yathāpradarśitādityo bhavati tasmin tithau tasya janma iti vaktavyam bhaṭṭo° . atha candramānatithijñānopāyamindravajrayāha . atrāpi horāpaṭavo dvijendrāḥ sūryāṃśatulyāṃ tithimuddiśanti . rātridyusaṃjñeṣu vilomajanma bhāgaiśca velāḥ kramaśo vikalpyāḥ 4 mū° . atrāpīti atrāsmiṃstithijñāne dvijendrā munayo horā śāstrastrāḥ sūryāṃśatulyām aṃśasthāne sphuṭārkabhāgasamāṃ tithimuddiśanti kathayanti praśrakāle tātkālikenādityena yāvanto māgā bhuktāstāvantaḥ śuklapratipatprabhṛtijñātamāsasya tithayo vyatītāḥ . yata cāndramāne makaramāse jñāte māghamāso jñeyaḥ evamanyartṛṣvapi māsakalpanā kāryā . tathā ca maṇitthaḥ pṛcchākāle raṣiṇā yāvantoṃśāḥ sphuṭena sambhuktāḥ . rāśestāstithayaḥ syuḥ śuklādāvarkamāsasya evaṃ dine jñāte kimayaṃ rātrau jāto divā veti tadarthamāha rātridyusaṃstheṣviti rātridyusaṃjñā pūrvaṃ vyākhyātāḥ gojāśvikarkimithunā ityādinā . tatra praśrakāle yadi rātrisaṃjño lagno bhavati tadā tasya vilomato divājanma vaktavyam atha dyusaṃjño lagno bhavati tadā rātrau janma vaktavyam . evaṃ dinarātrivibhāge jñāte velājñānamāha bhāgaiśca velāḥ kramaśo vikalpyāḥ yasmin dine puruṣasya janmajñānaṃ tasmin dine aṃśādityo'pi jñātaḥ tatastasya puruṣasya yadi divājanma tadā tasmādādityāddinapramāṇaṃ kāryam atha rātrau janma tadā rātripramāṇaṃ tatra praśralagnasya tasmin kāle yāvantaścaṣakā bhuktāstairanupātaḥ kāryaḥ yadi puruṣasya divājanma tadā dinapramāṇena yadā rātrau rātripramāṇena tatkālalagnabhuktacaṣakāṇāṃ gaṇanāṃ kṛtvā tasyaiva lagnasya svadeśarāśyudayapramāṇena bhāgamapahṛtyāvāptāṃ velāṃ tāvatā kālena gatena dinasya rātnervā janma vaktaṣyam . evaṃ lagnabhāgaiḥ kramaśaḥ paripāṭyā velāḥ samayāḥ vikalpyā vikalpanīyāḥ bhaṭṭo° . kecicchaśāṃkādhyuṣitānnavāṃśācchuklāntasaṃjñaṃ kathayanti māsam . lagnatrikoṇottamavīryayuktaṃ samprocyate'ṅgālabhagādibhirvā 5 mū° . athāntareṇa māsajñānamindravajrayāha keciditi kecidācāryāḥ śaśāṅkādhyuṣitāccandrayuktānnavāṃśācchuklāntasaṃjñaṃ māsaṃ kathayanti praśnakāle yasminnavāṃśake navame'ṃśe candramā bhavati tamapi navāṃśakaṃ tridhā parikalpya tasminnavāṃśake navameṃśe candramā vyavasthita iti candranavāṃśakagataṃ nakṣatramanveṣyam . tannakṣatraśuklāntasaṃjñake māsi tasya janma vaktavyam atra yasya nakṣatrasya śuklāntasaṃjño māso nāsti tasya vṛhaspaticāroktavidhinā śuklāntasaṃjño māsaḥ parikalpyaḥ tatroktam nakṣatreṇa sahodayamastaṃ vā yena yāti suramantrī . tatsaṃjñaṃ vaktavyam varṣaṃ māsaṃ krameṇaiva . varṣāṇi kārti kādīnyāgneyādbhadvayādyojyāni kramaśastribhantu pañcamamupāntyamantryaṃ ca yadvarṣamiti tatra candramā yadi vṛṣanavāṃśake tannavāṃśakasaptakasyārvāgbhavati tadā kārtike māsi jāta iti vaktavyam . atha vṛṣanavāṃśakasyordhaṃ bhavati mithunanavāṃśake tannavāṃśakaṣaṭkasyārvāgyadā candramā bhavati tadā mārgaśīrṣe māsi jāta iti vaktavyam . atha mithunavāṃśake tannavāṃśaṣaṭkasyordhvaṃ karkaṭanavāṃśake tannavāṃśakapañcakasyārvāmyadā candramā bhavati tadā pauṣe māsi jāta iti vaktavyam atha karkaṭe tannavāṃśakapañcakasyordhvaṃ siṃhanavāṃśake tannavāṃśakacatuṣṭayasyārvāgyadā candramā bhavati tadā māghemāsi janma iti vaktavyam . atha siṃhanavāṃśake tannavāṃśakacatuṣṭayasyordhaṃ kanyānavāṃśake tannavāṃśakasaptakasyārvāgyadā candramā bhavati tadā phālgune māsi jāta iti vaktavyam . atha kanyānavāṃśakasaptakasyordhvaṃ tulānavāṃśake tannavāṃśakaṣaṭkasyārvāgyadā candramā bhavati tadā caitre māsi jāta iti vaktavyam atha tulānavāṃśake tannavāṃśakapaṭkasyordhvaṃ vṛścikanavāṃśake tannavāṃśakapañcakasyārvāgyadā candramā mavati tadā vaiśākhe māsi jāta iti vaktavyam atha vṛścike tannatrāṃśakapañcakasyordhvaṃ dhanvinavāṃśake tannavāṃśakacatuṣṭayasyārvāgyadā candramā bhavati tadā jyaiṣṭhemāsi jāta ityavagantavyam . atha dhanvinavāṃśake tannavāṃśakacatuṣṭayasyordhvaṃ makaranavāṃśakatrayasyārvāgyadā candramā bhavati tadā āṣāḍhe māsi jāta iti vaktavyam . atha makaranavāṃśake tannavāṃśakatrayasyordhvaṃ kusya navāṃśake tannavāṃśakadvayasyārvāgyadā candramā bhavati tadā śrāvaṇe māsi jāta iti vaktavyam . atha kumbhanavāṃśake tannavāṃśakadvayasyordhvaṃ mīganavāṃśe tannavāṃśapañcakasyārvāgyadā candramā bhavati tadā bhādrapade māsi jāta iti vaktavyam atha mīna navāṃśake tannavāṃśakapañcakrasyordhvaṃ meṣanavāṃśe tannavāṃśaṣaṭkatrayasyārvāgyadā candramā bhavati tadāśvayuji māsi jāta iti vaktavyam . atha meṣanavāṃśake tannavāṃśāṣṭakasyordhvaṃ yadi candramā bhavati tadā kārtike māsi jāta ityavagantavyam . yasmin kṛttikā rohiṇī sa kārtikaḥ sṛgaśirārdrā ca mārgaśīrṣaḥ punarvasuḥ puṣyaśca pauṣaḥ aśleṣā maghā ca māghaḥ . pūrvaphālgunyuttaraphālgunī hastaśca phālgunaḥ . citrā svātī ca caitraḥ . viśākhā anurādhā ca vaiśākhaḥ . jyeṣṭhāmūle jyaiṣṭhaḥ . pūrvāṣāḍhottarāṣāḍhā cāṣāḍhaḥ . śravaṇaṃ ghaniṣṭhā ca śrāvaṇaḥ . śatamiṣakpūrvabhādrapadottarabhādrapadāśca bhādrapadaḥ . revatyaśvinībharaṇyaścāścayujaḥ . yasmāduktam tribhantu pañcamamupāntyamantyaṃ ca yadvarṣamiti . evaṃ śuklāntasya māsasya śuklāntagrahaṇenaitatpratipādayati yattathā śuklapakṣānte yena nakṣatreṇa yuktastadupalakṣitomāso vaktavyaḥ yathā kārtikaśuklapakṣānte kṛttikārohiṇībhyāmanyatamena yutaścandramā bhavati tena kārtikomāsa ucyate evamanyeṣāmapi yojyate . tadaitadvruvate etaduktaṃ mavati na śuklāntomāsaḥ kṛṣṇānta eva tathā ca yavaneśvaraḥ māse tu śuklapratipatpravṛtte pūrve śaśīmadhyavalodayasthaḥ . tathā ca yadrāśisaṃjñe śītāṃśuḥ praśna kāle navāṃśake . sthitastadrāśigaḥ pūrṇo yasmin bhavati candramāḥ . janmamāsaḥ sa nirdiṣṭaḥ puruṣasya tu pṛcchataḥ . kṛṣṇapakṣāntiko māso jñeyo'tra tu vipaścitā . lagnatrikoṇetyādi lagnasya praśralagnasya trikoṇayośca navamapañcamayorbhadhyādyastatkālamuttamena pradhānavīryeṇa balena yuktastadbhaṃ rāśiḥ procyate kathyate tasmin rāśau gate candramasi jāta iti vaktavyam . tathā ca yavaneśvaraḥ horādivīryādhikalagnabhāji sthānaṃ trikoṇe śaśino vidhāya . aṅgālabhanādibhirvā kālāṅgānītyanena pradarśitoyaḥ kālapuruṣasyāṅgavibhāgastadālabhanādvānena vidhinā spraṣṭuḥ spṛśataḥ yadeva kālapuruṣasyāṅgaṃ spṛśati tatsthe candramasi jāta iti vaktavyam ādigrahaṇāt prāguktasattvadarśanaśravaṇe gṛhyete bhaṭṭo° . yāvān gataḥ śītakaro vilagnāccandrādvadettāvati janmarāśiḥ . mīnodaye mīnayugaṃ pradiṣṭaṃ bhakṣyāhṛtākārarutaiśca cintyam 6 mū° . atha prakārāntareṇa janmastharāśijñānamindravajrayāha yāvāniti bilagnāt pṛcchālagnācchītakaraścandro yāvān gato yāvati rāśau vyavasthitastasmādyastāvati rāśiḥ tatrasthe candramasi jāta iti vaktavyam . mīnodaye yadi mīnalagnagato bhavati tadā mīnayugameva pradiṣṭamuktam mīnasthaścandramā iti vaktavyam nanu darśitabidhinā rāśiranekaprakāro yatra prāpto bhinnarūpastatra ko vaktavya ityāśaṅkyāha bhakṣyāhṛtākārarutairiti yasya rāśeḥ sambandhi bhakṣyadravyaṃ tasmin kāle kṛtrimamānīyate tadākāraśca kaścidṛśyate yathā mārjārādidarśane siṃho mahiṣādidarśane vṛṣa ityādi atha vā rāśyuktarūpapuruṣasya dṛṣṭyātha vā rutena yasya rāśisadṛśaprāṇino rutaṃ śabdaḥ kriyate tatrasthe candramasi jāta iti vaktavyam bhaṭṭo° . horānavāṃśapratimaṃ bilagnaṃ lagnādraviryāvati ca dṛkāṇe . tasmādvadettāvati vā vilagnaṃ praṣṭuḥ prasūtāviti śāstramāha 7 mū° suvaṃ janmarāśau jñāte lagnajñānamindravajrayāha hīreti horāyāṃ praśnalagne yasya rāśernavāṃśakastatkālaṃ vartate tasmāttāvati tamaṃ tatpratimantamevāṃśakarāśiṃ tasya janmalagnaṃ vaktavyam . athavā lagnāllagnadreṣkāṇādārabhya raviḥ sūryo yāvati yāvatsaṃkhye dreṣkāṇe vyavasthitastasmāllagnādārabhya tāvati rāśau lagnagate tasya janma vaktavyam . atra ca dvādaśabhyo'dhike dreṣkāṇe dvādaśakamapāsya saṃkhyānirdeśaḥ caturviṃśateradhike caturviṃśatimapāsya śeṣaṃ vadet evaṃ śāstramāha śāstraṃ kathayati na svamanīṣayoktamitye tatpratipādayati śāstragrahaṇenaitatpratipādyate . uktañca pṛcchālagnanavāṃśasya yo rāśiḥ saṃjñayā samaḥ . tasmin lagnagate rāśau praṣṭurjanma vinirdiśet . pṛcchatastāvatsaṃkhyopagate lagnāddṛkāṇe dinakṛt tataḥ praśnalagnāttāvatsaṃkhye gate lagnarāśau janma vaktavyam bhaṭṭo° . janmādiśellagnage vīryage vā chāyāṅgulaghno'rkahate'vaśiṣṭam . āsinasuptotthitatiṣṭhatāṃ bhañjāyāsukhājñodayaśaṃ pradiṣṭam 8 mū° . atha prakārāntareṇa lagnānayanamindravajrayāha janmadiśediti lagnage grahe janmādiśet praśnalagne yo graho vyabasthitastaṃ tātkālikaṃ kṛtvā liptāpiṇḍīkāryam atha bahavo lagnagatā bhavanti tadā teṣāṃ yo valavān taṃ tātkālikaṃ kṛtvā liptāpiṇḍīkāryaṃ tataḥ salila samāyāmavanau dvādaśāṅgulena śaṅkunā tātkālikāni chāyāṅgulāni gṛhītvā tairaṅgulairekaikaṃ grahaṃ darśitakāle liptāpiṇḍīkṛtaṃ guṇayet atha vā sarvagrahebhyo yo balavān grahastaṃ tātkālikaṃ kṛtvā liptāpiṇḍaṃ kṛtvā chāyāṅgulāhataṃ cārkaśuddhaṃ kārayet dvādaśabhirvibhajettatra tāvattatrāvaśiṣṭaṃ tāvatsaṃkhyo meṣāderārabhya yo rāśirbhavati tasmin rāśau lagnagate tasya janma vaktavyam . atha prakārāntareṇāha āsīnetyādi āsīna upaviṣṭo yadā praṣṭā pṛcchati tadā lagnādyajjāyāsthānaṃ saptamarāśistasmin lagnagate tasya janma vaktavyam . atha suptaḥ supto'tra śayanapatito'bhihitaḥ jātanidrasya praśnābhāvāt . tatra patito yadā pṛcchati tadā lagnādyat sukhasthānaṃ caturtharāśistasmin lagnagate tasya janma baktavyam . athotthitaḥ pṛcchati tadā tasmāllagnādyadājñā daśamorāśistasmin lagnagate tasya janma vaktavyam . atha śayanādāsanācca notthitaḥ kintu uttiṣṭhan pṛcchati tadodayalagnarāśau tasminneva janma vaktavyam . uktañca uttiṣṭhato vilagnātpraṣṭuḥ suptasya vandhulagnācca . upaviṣṭasyāstamaye vrajatomeṣūraṇasthānāditi bhaṭṭo° . gosiṃhau jitumāṣṭamau kriyatule kanyāmṛgau ca kramāt saṃvargyā daśakāṣṭasaptaviṣayaiḥ śeṣāḥ svasaṃkhyāguṇāḥ . jīvārāsphujidaindavāḥ prathamavaccheṣāgrahāḥ saumyavat rāśīnāṃ niyato vidhirgrahayutaiḥ kāryā ca tadvargaṇāḥ 9 mū° . atha prakārāntareṇa sarvameva naṣṭajātakaṃ vakti tataḥ praśrakāle tātkālikaṃ lagnaṃ kṛtvā liptāpiṇḍīkāryam tatastasya liptāpiṇḍīkṛtasya guṇakāravijñānārthaṃ śārdūlavikrīḍitenāha gosiṃhāviti gosiṃhādayo rāśayo yathākramaṃ daśādibhirguṇakāraiḥ saṃvargyā guṇanīyāḥ tadayathā gosiṃhau vṛṣasiṃhau daśabhi 10 rguṇayet vṛṣalagnaṃ liptāpiṇḍīkṛtaṃ daśabhirguṇayet . evaṃ siṃhaṃ daśabhireva . jitumāṣṭamau mithunavṛścikau lagnagatāvaṣṭabhi 8 rguṇayet . kriyatule meṣatule etau saptabhirguṇayet . kanyāmṛgau kanyāmakarau etau lagnagatau viṣayaiḥ pañcamirguṇayet . evamete yathākramaṃ saṃvargyāguṇanīyāḥ śeṣā anuktā rāśayaḥ svasaṃkhyāguṇā ātmīyasaṃkhyayā guṇanīyāḥ tatra meṣādigaṇanayā caturthaṃ karkaṭamiti catubhirguṇatet evaṃ ghanvina navabhiḥ 9 kusmamekādaśabhiḥ 11 evaṃ mīnaṃ dvādaśamiḥ 12 . evaṃ tāvallagnaṃ svaguṇakāreṇāvaśyameva guṇayet daśakāṣṭasaptaviṣayaiḥ tatastatra yadi graho bhavati tadā grahaguṇakāreṇāvaśyameva guṇayet tatra grahaguṇakāravidhiḥ jīvā rāsphujidaindavāḥ prathamavaddaśakāṣṭasaptaviṣayairiti jīve gurau lagnagate tameva lagnaṃ svaguṇakārairāhataṃ daśabhirguṇayet āre bhaume lagnagate aṣṭabhiḥ, āsphujicchukraḥ tasmin lagnagate saptabhiḥ, aindave budhe pañcabhiḥ, śeṣā raviśaśisaurāste ca saumyavat budhavat pañcabhirguṇanīyā ityarthaḥ . evaṃ tātkālikaṃ lagnam avaśyaṃ rāśiguṇakāreṇa guṇayet tataḥ sa grahoktaguṇakārairapi tatra ca yadā graho bhavati tadā grahaguṇakāreṇa guṇayet . yadā bahavo grahā bhavanti tadā sarveṣāṃ guṇakārairguṇa thet evaṃ ca tadguṇitamekānte sthāpayet bhaṭṭo° . saptāhataṃ trighanabhājitaśeṣamṛkṣaṃ dattvātha vā nava viśodhyanavātha vā smāt . evaṃ kalatrasahajātmajaśatrubhebhyaḥ praṣṭurtadedudayarāśivaśena teṣām 10 mū° . atha nakṣatrānayanaṃ vasantatilakenāha saptāhatamiti saptāhataṃ saptabhirguṇayet dattvātha veti tatastatra nava deyāḥ śodhyā vā na kiñcidvā deyā ityucyate yadi sa cararāśirlagnagato bhavati tadā nava deyāḥ sthire na deyā nāpi śodhyāḥ, dviḥsvabhāve vilagne nava śodhyāḥ evaṃ kecidvyācakṣate vayaṃ punarbrūmaḥ yadi praśralagne prathamodreṣkāṇo bhavati tadā na deyāḥ, dvitīye na deyā nāpi śodhyāḥ, tṛtīye nava śodhyāḥ evaṃ kṛtvā tasya rāśestridhanena saptaviṃśatyā bhāgamaprahṛtyāvāptaṃ tyājyaṃ tatra yāvatsaṃkhyo'ṅko'vaśeṣo bhavati tāvatsaṃkhyamaśvinyādito yannakṣatraṃ tannakṣatraṃ tasya praṣṭurvaktavyam . kecit vadanti tathāsthitasya rāśeḥ saptaviṃśatyābhāgamapahṛtyāvaśeṣāṅkanavakadānena viśodhanena vā yathāsthitenāṅkena saṃvāda utpadyate tathā nakṣatraṃ vaktavyam evamityādi kalatrasahajātmajaśatrubhebhya iti bhāryābhartṛputraripuṣu naṣṭajātakaṃ yadā pṛcchati tadā tadbhebhyastadbhāvebhyaḥ evaṃ praṣṭuḥ pṛcchakasya vadedbrūyāt tamevodayarāśiṃ parikalpayedityarthaḥ . etaduktaṃ bhavati yadi purumaḥ svapatryā nakṣatraṃ pṛcchati tadā tātkālike lagne rāśiṣaṭkaṃ deyam . atha bhvātuḥ pṛcchati tadā rāśidvayaṃ deyamatha putrasya pṛcchati tadā rāśicatuṣka deyamatha śatro pṛcchati tadā rāśipañcakaṃ deyam . evaṃ kṛtvā yadbhavati tadevodayarāśiṃ prakalpya tadguṇakāreṇa guṇathet tatsthagrahaguṇakāreṇa ca tatastatra prāmbannavakadānaviśodhane kṛtvā saptaviṃśatyāmāgamapahṛtyāvaśeṣāṅkasamaṃ yasya praṣṭā pṛcchati tasya nakṣatraṃ vaktavyam . etadapyupalakṣaṇārthameva, trirāśisahitāttātkālikāllagnāt mitrasya vaktavyam . etannakṣatrānayanamapyupalakṣaṇamevaṃ sakalamapi naṣṭajātakaṃ vaktavyam bhaṭṭo° . varṣartumāsatithayodyuniśaṃ hyuḍuni velodayarkṣanavamāgavikalpanāḥ syuḥ . bhūyo daśādiguṇitāt svavikalpabhaktādvarṣādayo navakadānaviśodhanābhyām 11 mū° . atha varṣādyānayanaṃ vasantatilakenāha varṣartumāseti varṣādīni sarvāṇi svavikalpena bhāge hṛte yathā pāṭhakrameṇānayitaṣyāni tadyathā tātkālikaṃ lagnaṃ liptāpiṇḍīkṛtaṃ rāśiguṇakārāhataṃ grahasaṃyuktaṃ cedgrahaguṇakārā hṛtamapi yadekānte sthāpitaṃ tatpunarapi daśādiguṇaṃ kāryam . etaduktaṃ bhavati sa rāśiḥ sthānacatuṣṭaye dhāryaḥ ekatra daśaguṇo'nyatra dvitīye'ṣṭaguṇo'nyatra tṛtīye saptaguṇaḥ caturthe pañcaguṇaḥ kāryaḥ yata uktam . bhūyo daśādiguṇitāt bhūyaḥ punarapi daśakāṣṭasaptaviṣayairguṇanīyāḥ tatastasmina rāśicatuṣṭaye prāgvannavakadānaviśovane kṛtvā svavikalpairbhāgamapahṛtyāvāptaṃ varṣādayo jñeyāḥ bhaṭṭo° . vijñeyādaśakeṣvavdā ṛtumāsāstathaiva ca . aṣṭakeṣvapi māsārdhā tithayaśca tathā smṛtāḥ 12 mū° . atha na jñāyate kasmādrāśeḥ kasyānayanaṃ kāryaṃ tadanuṣṭuppatrayeṇāha vijñeyādaśakeṣvavdā iti atra bahuvacanaṃ bahudhoptayogitvāt kṛtam . yaduktaṃ lavikalpabhaktādvarṣādayastadvyākhyāyate ete catvāro rāśayaḥ sthāpitāsteṣāṃ navakadānaviśoghanaṃ kṛtvā karmayogyāḥ sarve bhavanti tato daśaguṇasya pṛthaksthasya paramāyuṣā viṃśatyadhikena varvaśatana bhāganapahṛtya yo'ṅko'vaśiṣyate tadaṅkasamaṃ tasya varṣasaṃkhyāṅkaṃ vartate tasyaiva ṣaḍbhirbhāgamapahṛtya ṛtusaṃkhyayā tatra yo'ṅko'vaśiṣyate tadaṅkasame śiśirādārabhyartau jāta iti vaktavyam . tasyaiva tu māsasaṃkhyayā dvābhyāṃ māgamapahṛtya yadyeko'vaśiṣyate tadā jñātartau prathame māsi jāta iti vaktavyam . atha śūnyamavaśiṣyate tadā dvitīye māsi jātaḥ . evaṃ kṛtvā daśaguṇaḥ karmayogyo rāśirapāsyaḥ yasya viṃśavyadhikādvarṣaśatādapyadhikaṃ janmano'tītaṃ tasya naṣṭajātakajñānopāya eva nāsti . aṣṭakeṣvityādi yo'sāvaṣṭahato rāśistasya prathaksthasya karmayogyasya pakṣasaṃkhyayā dvābhyā bhāgamapahṛtya yadyeko'vaśiṣyate tadā śuklapakṣe jāta iti vaktavyam . na kiñcidavaśiṣyate tadā kṛṣṇapakṣe . tasyaiva tithisaṃkhyayā pañcadaśabhirbhāgamapahṛtya yo'ṅko'vaśiṣyate tadaṅkasamāne tithau jāta iti vaktavyam evaṃ kṛtvāṣṭaguṇaḥ karmayogyo rāśirapāsyaḥ bhaṭṭo° . divārātriprasūtiñca nakṣatrānayanaṃ tathā . saptakeṣvapivargeṣu nityamevopalakṣayet 13 mū° . divetyādi yo'sau saptahṛto rāśistatra prāgvadeva navakadānaviśodhane kṛtvā tatkarmayogyaṃ rāśiṃ sthāpayet tasya divārātrisaṃkhyayā dvābhyāṃ bhāgamapahṛtya yadyeko'vaśiṣyate tadā divase jāto 'tha na kiñcidavaśiṣyate tadā rātrau jāta iti vaktavyam . yo'sau saptahato rāśistasya nakṣatrasaṃkhyayā saptaviṃśatyābhāgamapahṛtya yo'ṅko'vaśiṣyate tadaṅkasaṃkhye nakṣatre'śvindhādita ārabhya jātanakṣatramiti vaktavyam . asya karmaṇaḥ punarabhidhānaṃ nakṣatrānayanasya bāhulyopayogiṃtvāt bhaṭṭo° . velāmatha vilagnañca horāmaṃśakameva ca . pañcakeṣu vijānīyānnaṣṭajātakasiddhaye 14 mū° . veletyādi yasmin dine puruṣasya janmajñānaṃ taddinapramāṇaṃ ghaṭikādikaṃ kartavyaṃ rātrau cettadā rātripramāṇaṃ tataḥ pañcaguṇasya rāśeṣtena dinaprabhāṇena rātripramāṇena bhāgamapahṛtya yo'ṅko'vaśiṣyate tasmin kāle dinagate rātrigate vā tasya janma vaktavyam . atha vilagnamityādi atha śabdaḥ pādapūraṇārthaṃ kāle jñāte rāśyādilagnaṃ kartavyaṃ tatastasya horādreṣkāṇanavāṃ śadva daśāṃśatriṃśāṃśabhāgāḥ kartavyāḥ tātkālikā grahāśca kartavyāḥ tato yathābhihitena vidhinā daśāntardaśāṣṭakavargāderabhihitasya phalasya nirdeśaḥ kāryaḥ evaṃ naṣṭajātakaṃ sādhayet bhaṭṭo° . saṃskāranāmamātrādviguṇācchāyāṅgulaiḥ samāyuktā . śeṣaṃ trinavakabhaktā nakṣatraṃ taddhaniṣṭhādi 15 mū° atha prakārā ntareṇa nakṣatrānayanamāryayāha saṃskāranāmeti saṃskāreṇa nāma saṃskāranāma tasya mātrāḥ saṃskāreṇāgatasya nāmno mātrāḥ saṃskāranāmamātrāḥ saṃskāragrahaṇenaitatpratipāditaṃ bhavati saṃskāreṇa yatpuruṣasya nāmakṛtaṃ tasya mātrā grāhyāḥ nānyasya kasyacit kunāmādeḥ mātrāśceha gṛhyante . hal ardhamātrikaḥ ac mātrikaḥ ityanayā sthityā tāḥ saṃskāranāmamātrāḥ saṃgṛhya dviguṇīkāryāḥ tatastātkālikāni śaṅkucchāyāṅgulāni gṛhītvā tādviguṇamātrāstairaṅgulaiḥ saṃyuktāḥ kāryāḥ evaṃ kṛte yadbhavati tasya trinavakena saptaviṃśatyābhāgamapahṛtya yaḥ śeṣo bhavati tadaṅkasamaṃ tasya dhaniṣṭhādita ārabhya nakṣatraṃ vaktavyam bhaṭṭo° . dvitricaturdaśadaśatithi saptatriguṇānavāṣṭacaindrādyāḥ . pañcadaśaghnāstaddigmukhānvitābhaṃ dhaniṣṭhādi 16 mū° . atha nakṣatrānayanaṃ prakārāntareṇāryayāha . dvitricaturdaśeti pūrvābhimukho yadā praṣṭā pṛcchati tadā dvayoraṅkāḥ sthāpyāḥ athāgneyābhimukhastadā trayāṇām . atha dakṣiṇābhimukhastadā caturdaśānām atha nairṛtyabhimukhastadā daśānām atha paścimābhimukhastadā tithisaṃkhyānāṃ pañcadaśānām atha vāyavyābhimukhastadā saptatriguṇāyāḥ ekaviṃśateḥ . uttarābhimukhastadā navānām aiśānyābhimukhastadāṣṭānāṃ tadyathā evaṃ digamimukhapraṣṭṛvaśenāṅkaṃ gṛhītvā tataḥ pañcadaśaguṇaḥ kāryaḥ tatastasmin pradeśe yāvantaḥ puruṣāstadabhimukhāḥ sthitāstatsaṃkhyayānvito yuktaḥ kāryaḥ evaṃ kṛte yadbhavati tasya saptaviṃśatyā bhāgamapahṛtya yo'ṅko'vaśiṣyate tadaṅkasamaṃ tasya dhaniṣṭhādyārabhya nakṣatraṃ vaktavyam bhaṭṭo° . iti naṣṭajātakamiṭa bahuprakāraṃ mayā vinirdiṣṭama . grāhyamataḥ sacchiṣyeḥ parīkṣya yatnādyathā bhavati 17 mū° itiśabdaḥ upasaṃhāre mayā varāhamihirācāryeṇa naṣṭajātakaṃ bahuprakāraṃ bahubhedaṃ vinirdiṣṭamuktamidam . ato'smāddhetoḥ sacchiṣyaiḥ śobhanasacchātraiḥ grāhyaṃ yatnātparīkṣya vicārya yathā yena prakāreṇa saṃvadati satyarūpaṃ tatha grāhyamiti yena prakāreṇa saṃvadati tathā grahītavyamityarthaḥ bahubhirāgamairmayā vicārya parāśaravaśiṣṭhayavanasatyamaṇitthādīnāṃ matāni ālokya kṛtaṃ tadeva bhūyo nirmalaguṇanipuṇabuddhyā vicārya saṃvādena kāryaṃ yena sphuṭasiddho'sau saṃpadyate bhaṭṭo° .

naṣṭamārgaṇa na° naṣṭasyādarśanaṃ gatasya mārgaṇam . adarśanagatasyānveṣaṇe .

naṣṭavīja tri° naṣṭaṃ vījaṃ vījabhāvo yasya . niṣphale vījabhāvaśūnye śālyādau .

naṣṭāgni pu° naṣṭo luptaḥ pramādālasyādinā agniḥ vaitāniko'gniryasya . pramādādinā luptāgnike dvije .

naṣṭāptisūtra na° naṣṭasya coreṇāpahṛtasyāpteḥ sādhanaṃ sūtraṃ cihnam . apahṛtadravyasya lābhasādhane cihnabhede loptre . (vāmāla) .

naṣṭendukalā strī naṣṭā indukalā yasyām kuhvāmamaraḥ . kuhūśabde 2162 pṛ° dṛśyam .

nasa gatau bhvā° ātma° saka° seṭ vedanighaṇṭuḥ . nasate anasiṣṭa kauṭilye'yaṃ ṇopadeśaḥ sa ca sati nimitte ṇatvaṃ bhajate . saṃśleṣe ca sa modate nasate sādhate girā ṛ° 9 . 71 . 3 nasate grahādiṣu saṃśliṣṭo bhavati bhā° .

nasa vyāptau bhvā° para° saka° seṭ nighaṇṭuḥ naśadityatra nasaditi mādhabasammataḥ pāṭhaḥ . nasati anā(na)sīt . nanāsa nesatuḥ surabhiṣṭamaṃ narāṃ nasanta ṛ° 1 . 186 . 7 nasanta vvāpruvanti nasatirvāptikarmeti māghavaḥ vṛrṣaṇo nasīmahi ṛ° 2 . 16 . 8 nasīmahi vyāpyāmeti chāndasaḥ prayogaḥ .

nas strī nasa--kvip . nāsikāyām avirnā meṣo nasi vīryāya yaju° 19 . 10 nasi nāsikāyām vedadīnāsikāśabdasya saptamyekavacanarūpamityanye .

nasatta na° na + sada--kta nasattaniṣattetyādinā natvābhāvaḥ ni° . sannabhinne nasattamañjasā si° kau° dhṛtā śrutiḥ .

nasā strī nas--halantatvāt vā ṭāp . nāsikāyāṃ trikā° vinasā hatabāndhavā bhaṭṭiḥ .

nasta pu° nasa--saṃjñāyāṃ ta . 1 nāsikāyāṃ śabdamālā . nāsikāyai hitaḥ vā° ta nasādeśaśca . nāsikāyāṃ hite 2 vaidyakokte pañcavidhe nasye na° . nasyaśabde suśrutavākye teṣāṃ lakṣaṇāni dṛśyāni . nāsikāyāḥ 3 chidre strī nastābhedanadāhābhyāṃ karṇadāhāsthibhedanaiḥ . atidāhāti bāhābhyāṃ badhe cāndrāyaṇaṃ caret smṛtiḥ .

nastas avya° nāsikā + vibhaktyarthe tasil nas nāsikāyā yattaschidreṣu nasādeśaḥ . nāsikāyāmityādyarthe nastaḥ karmaṇi śasyante pānābhyaṅgāñjaneṣu ca suśrutaḥ sa yat nasto'bhavat tataḥ siṃhaḥ samabhavat śata° brā° 5 . 54 tastaḥ prāṇā diśaṃ śrotrāt yājña0

nastita tri° nastā nāsācchidra jātā'sya tāra° itac . kṛtanāsāchidre rajvāsyūtanāsike balīvarde amaraḥ . (nākaphoḍā) .

nastota pu° nastāyā nāsāstharajvā ūtaḥ . nasyote balīvarde ramānāthaḥ .

nasya tri° nāsikāyai hitaṃ tatra bhavo vā yat nasādeśaḥ . 1 nāsikābhave 2 taddhite ca 3 suśrutokte nāsikāhite kriyābhede yadhā nasyasyātaḥ pravakṣyāmi vidhiṃ niravaśeṣataḥ . auṣadhamauṣadhasiddho vā sneho nāsikābhyāṃ dīyata iti nasyaṃ taddvividhaṃ śirovirecanaṃ snehanañca taddvividhamapi pañcadhā . tadyathā nasyaṃ śirovirecanaṃ pratimarśo'vapīḍaḥ pradhamanañca teṣu nasyaṃ pradhānaṃ śirovirecanañca nasyavikalpaḥ pratimarśaḥ śirovirecanavikalpo'vapīḍaḥ pradhamanañca . tato nasyaśabdaḥ pañcadhā nipātitaḥ . tatra yaḥ snehanārthaṃ śūnyaśirasāṃ grīvāskandhorasāṃ balajananārthaṃ dṛṣṭiprasādajananārthaṃ vā sneho vidhīyate tasminvaiśeṣiko nasyaśabdaḥ . tattu nasyaṃ deyaṃ vātābhibhūte śirasi dantakeśaśmaśruprapātadāruṇakarṇaśūlakarṇakṣveḍatimirasvaropaghātanāsārogāsyaśoṣāṣayāhukākālajavalīpalitaprādurbhāvadāruṇaprabodheṣu vātapaittikeṣu mukharogeṣvanyeṣu ca bātapittaharadravyasiddhena sneheneti . śirovirecanaṃ śleṣmaṇābhivyāptatālukaṇṭhaśirasāmarocakaśirogaurabaśūlapīnasārdhāvabhedakakṛmipratiśyāyāpasmāragandhājñāneṣvantheṣu cordhajatrunateṣu kaphajeṣu vikāreṣu śirovirecanadravyaistatsiddhena vā snehegeti . tatraitaddvividhamabhuktavato'nnakāle pūrvāhṇe śleṣmarogiṇāṃ madhyāhre pittarogiṇāmaparāhṇe vātarogiṇām . atha puruṣāya śirovirecanīyāya danvakāṣṭhadhūmapānābhyāṃ viśuddhavaktrasnetase pāṇitāpaparisvinnamṛditagalakapolalalāṭapradeśāya vātātaparajohīnaveśmanthuttānaśāyine prasāritakaracaraṇaya kiñcit pravilambitaśirase vastrācchāditanetrāya vāmahastapradeśinyagronnāmitanāsāgrāya viśuddhasrotasi dakṣiṇahastena snehamuṣṇānutaptaṃ rajatasuvarṇatāmramṛtpātraśuktīnāmanthatamasthaṃ śuktyā picunā vā sukhoṣṇaṃ snehamadrutamāsiñcedavyavacchinnadhāraṃ yathā netre na prāptoti . snehe'vasicyamāne tu śiro naiva prakampayet . na kupyenn prabhāṣecca na kṣṇuyānna hasettathā . etairhi vihataḥ sneho na samyakpratipadyate . tataḥ kāsapratiśyāyaśiro'kṣigadasambhavaḥ tasya pramāṇamaṣṭau vindavaḥ pradeśinīparvadvayaniḥsṛtāḥ prathamamātrā, dvitīyā śukti, stṛtīyā pāṇiśuktirityetāstisro mātrā yathābalaṃ prayojyāḥ . snehanasyaṃ nacopagiletkiñcidapi . śṛṅgāṭakamabhiplāvya nireti vadanādyathā . kaphotkleśabhayāccaiva niṣṭhīvedabidhārayan datte ca punarapi saṃsvedya galakapolādīndhūmamāseveta bhojayeccainamabhiṣyandi tato'syācārikamādiśet . rajīdhūmasnehātapamadyadravapānaśiraḥsnānātiyānakrodhādīni ca pariharet . tasya yogāyogānāṃ vijñānaṃ bhavati . lāghavaṃ śiraso yoge sukhasvapnapravodhanam . vikāropaśamaḥ śuddhirindriyāṇāṃ manaḥsukham . kaphaprasekaḥ śiraso gurutendriyabibhramaḥ . lakṣaṇaṃ mūrdhnyatisnigdhe rūkṣaṃ tatrāvacārayet . ayoge caiva vaiguṇyamindriyāṇāñca rūkṣatā . rogāśāntiśca tatreṣṭaṃ bhūyo nasyaṃ prayojayet . catvāro vindavaḥ ṣaḍvā tathāṣṭau vā yathābalam . śirovirekasnehasya pramāṇamabhinirdiśet . nasye trīṇyupadiṣṭāni lakṣaṇāni prayogataḥ . śuddhahīnātisajñāni viśeṣācchāstracintakaiḥ . lāghavaṃ śirasaḥ śuddhiḥ srotasāṃ vyādhinirjayaḥ . cittendriyaprasādaśca śirasaḥ śuddhilakṣaṇam . kaṇḍūpadehau gurutā srotasāṅkaphasaṃsravaḥ . mūrdhni hīnaviśuddhe tu lakṣaṇaṃ parikīrtitam . mastuluṅgāgamo vātavṛddhirindriyavibhramaḥ . śūnyatā śirasaścāpi mūrdhni gāḍhavirecite . hītātiśuddhe śirasi kaphavātaghnamācaret . samyagviśuddhe śirasi sarpirnasyaṃ niṣecayet . ekāntaraṃ dvyantaraṃ vā saptāhaṃ vā punaḥ punaḥ . ekaviṃśatirātraṃ vā yāvadvā sādhu manyate . mārutenābhibhūtasya vātyantaṃ yasya dehinaḥ . dvikālañcāpi dātavyaṃ nasyaṃ tasya vijānatā . avapīḍastu śirovirecanavada miṣyandasarpadaṣṭavisaṃjñebhyo dadyācchirovirecanadravyāṇāmanyatamamavapīḍyāvasicya cetovikārakṛmiviṣābhipannānāṃ cūrṇaṃ vidadhyāt . śarkarekṣurasakṣīraghṛtamāṃsarasānāmanyatasaṃ kṣīṇānāṃ śoṇitapitte ca vidadhyāt . kṛśadurbalabhīrūṇāṃ sukumārasya yoṣitām . śṛtāḥ snehāḥ śiraḥśuddhyai kalkastebhyo yathāhitaḥ . nasyadāne parihartavyo bhuktavānapatarpito'tyarthataruṇapratiśyāyī garbhiṇī potasnehodakamadyadravī'jīrṇī dattavastiḥ kruddho garārtastṛṣitaḥ śokābhibhūtaḥ śrāntā bālo vṛddho vegāvarodhitaḥ śiraḥsnātukāmaśceti . anārtave cābhre nasyadhūmau pariharet . tatra hīnātimātrātiśītoṣṇasahasāpradānāti pravilambitaśirasa ucchiṅghato vicalato'bhyavaharato vā pratiṣiddhapradānācca vyāpadā bhavanti tṛṣṇodgārādayo doṣanimittāḥ kṣayajāśca . bhavataścātra nasye śirovireke ca vyāpado dvividhāḥ smṛtāḥ . doṣotkleśanimittāṃstu jayecchamanaśodhanaiḥ . atha kṣayanimittāṃstu yathāsvaṃ vṛṃhaṇaṃ hitam . pratimarśaścaturdaśasu kāleṣūpādeyaḥ . tadyathā talpotthitena prakṣālitadantena gṛhānnirgacchatā vyāyāmavyavāyādhvapariśrāntena mūtroccārakabalāñjanānte'bhuktavatā charditavatā divāsvapnotthitena sāyañceti . tatra talpotthitenāsevitaḥ 1 pratimarśo rātrāvupacitanāsāsrotogataṃ malamupahanti manaḥprasādañca karoti . prakṣālitadante nāsevito 2 dantānāṃ dṛḍhatāṃ vadanasaugandhyaṃ cāpādayati . gṛhānnirgacchatāsevito 3 nāsāsrotasaḥ klinnatayā rajodhūmo vā nābādhate . vyāyāmamaithunādhvapariśrāntenāsevitaḥ 4 . 5 . 6 śramamupahanti . mūtroccārānte 7 . 8 cāsevito dṛṣṭergurutvamapanayati . kavalāñjanānte 9 . 10 sevito dṛṣṭiṃprasādayati . abhuktavatā sevitaḥ 11 srotasāṃ viśuddhiṃ laghutāṃ cāpādayati . vāntenāsevitaḥ 12 srotovilagnaṃ śleṣmāṇamapohya bhaktakāṅkṣāmāpādayati . divāsvapnotthitenāsevito 13 nidrāśeṣaṃ gurutvaṃ malaṃ cāpohya cittaikāgryaṃ janayati . sāyaṃ cāsevitaḥ 14 sukhanidrāprabodhaṃ ceti . īṣaducchiṅghataḥ sneho yāvadvaktraṃ prapadyate . nasye niṣiktaṃ taṃ vidyātpratimarśaṃ pramāṇataḥ . nasyena rogāḥ śāmyanti narāṇāmūrdhvajatrujāḥ . indriyāṇāṃ ca vaimalyaṃ kuryādāsyaṃ sugandhi ca . hanudantaśirogrīvātrikabāhūrasāṃ balam . balīpavitakhālityavyaṅgānāṃ cāpyasambhavaḥ . tailaṃ 1 kaphe samāte syātkevalaṃ pavane vasām 2 . dadyātsarpiḥ 3 sadā pitte majjānaṃ 4 ca samārute . caturvidhasya snehasya vidhireva prakīrtitaḥ . śleṣmasthānāvirodhitvātteṣu tailaṃ vidhīyate .

nasyota tri° ā + ve--kta otaḥ nasi otaḥ aluksa° . nāsikāyāṃ kṛtacchidrāyāṃ rajjvūbaddhe balīvarde maṇiḥ sūtra iva proto nasyota iva govṛṣaḥ bhā° va° 30 a° .

naha avya° . na ca ha ca . pratyārambhe .

nahi avya° na ca hi ca cādi° . niṣedhe nahyasmin yujyate karma kiñcidāmauñjibandhanāt manuḥ .

nahuṣa pu° naha--uṣa . 1 marudgaṇabhede nahuṣañcāhutiñcaiva cāritraṃ brahmapannagam harivaṃ° 204 a° . 2 candravaṃśye nṛpabhede āyoḥ putrastathā pañca sarve vīrā mahārathāḥ . svarmānutanayāyāñca prabhāyāṃ jajñire nṛpa! . nahuṣaḥ prathamaṃ jajñe vṛddhaśarmā tataḥparam 28 a° . sa cāgastyaśāpāṭ sarpatāmāptaḥ yudhiṣṭhireṇa tasmādmocitaḥ tatkathā bhā° va° 181 a° ahaṃ hi divi divyena vimānena caran purā . abhimānena mattaḥ san kañcinnānyamacintayam . brahmarṣidevagandharvayakṣarākṣasapannagāḥ . karānmama prayacchanti sarve trailokyavāsinaḥ . cakṣuṣā yaṃ prapaśyāmi prāṇinaṃ pṛthivīpate! . tasya tejoharāmyāśu taddhi dṛṣṭerbalaṃ mama . brahmarṣīṇāṃ sahasraṃ hi uvāha śivikāṃ mama . sa māmapanayo rājan! bhraṃśayāmāsa vai śriyaḥ . tatra hyagastyaḥ pādena vahan spṛṣṭo mayā saniḥ . agastyena tato'smyukto dhvaṃsa sarpeti vai ruṣā . tatastasmādvimānāgryāt pracyutaścutalakṣaṇaḥ . prapatan yubudhe tmānaṃ vyālībhūtamadhomukham . ayācantamahaṃ vipraṃ śāpasyānto bhavediti . pramādāt saṃpramūḍhasya bhagavan! kṣantumarhasi . tataḥ sa māmuvācedaṃ prapatantaṃ kṛpānvitaḥ . yudhiṣṭhiro dharmarājaḥ śāpāttvaṃ mocayiṣyati . abhimānasya ghorasya pāpasya ca narādhipa! . phale kṣīṇe mahārāja! phalaṃ puṇyamavāpsyasi nahuṣo nāma rājā'hamāsaṃ pūrvastavānagha! . prathitaḥ pañcamaḥ somādāyoḥ putro narādhipa! . kratubhistapasā caiva svādhyāyena damena ca . trailokyaiśvaryamatyugraṃ prāpto'haṃ vikrameṇa ca . tadaiśvaryaṃ samāsādya darpo māmagamattadā . sahasraṃ hi dvijātīnāmuvāha śivikāṃ mama . airśvaryamadamatto'hamavamatya tato dvijān . imāmagastyena daśamānītaḥ pṛthivīpate! . na tu māmajahāt prajñā yābadadyeti pāṇḍava! . tasyevānugrahādrājannagastyasya mahātmanaḥ 180 a° . nahyati sarvāṇi bhūtāni māyayā kartari uṣa . 3 parameśvare śikhaṇḍī nahuṣo vṛṣaḥ viṣṇusa° . nahyate māyayā karmaṇi uṣa . 4 manuṣye bā° uṣi nahuṣ iti manuṣye nighaṇṭuḥ . ādīṃ viśvā nahuṣyāṇi jātā ṛ° 9 . 88 . 2 nahuṣyā manuṣyasambandhīni bhā° . nahuṣaḥ khararomā ca śeṣavāsukitakṣakā iti vikramādityakoṣokte 5 nāgarājabhede ca .

nahuṣākhya pu° na° nahuṣaṃ śeṣasarpavarṇamākhyāti svavarṇena ā + khyā--ka . tagarapuṣpe rājani° .

[Page 4008b]
nahuṣātmaja pu° 6 ta° . yayātinṛpe yayātirnahuṣātmajaḥ bhārate bhūriprayogaḥ .

avya° naha--bā° ḍā . niṣedhe amānonā niṣedhavācakāḥ .

nāka pu° na kamakaṃ duḥkhaṃ tannāsti yatra nabhrāḍityā° ni° prakṛtibhāvaḥ . 1 svarge amaraḥ . yanna duḥkhena saṃminnaṃ na ca grastamanantaram . abhilāṣopanītaṃ ca tat sukhaṃ svaḥpadāspadam śrutau hi svargasya duḥkhaśūnyatvamuktam . duḥkharāhityena 2 sukhakare tri° . vaiśvānaraḥ pratnathā nākamāruha divaḥ pṛṣṭhe tāṇḍyabrā° 1 . 7 . 6 nākaṃ duḥkharāhityena sukhakaraṃ ratham bhā° . 3 namasi nighaṇṭuḥ svargāntarikṣasādhāraṇanāmasu tasya kīrtanāt . 4 rājabhede pu° nav nākāstu bhokṣyanti purīṃ campāvatīṃ nṛpāḥ . mathurāṃ ca purīṃ ramyāṃ nāgāḥ bhokṣyanti sapta vai vāmanapu° .

nākacara pu° nāke svarge nabhasi vā carati cara--ṭa . 1 gaganacare deve grahādau ca 2 pitṛdevabhede . gārhapatyā nākacarāḥ pitaro lokaviśrutāḥ bhā° sa° 11 a0

nākanātha pu° 6 ta° . indre trikā° nākanāyakādayo'pyatra nākanāvakapurohito yadā jyoti° nākanāyakaniketanamāpa naiṣa° .

nākavanitā strī 6 ta° . apsaraḥsu .

nākasad pu° nāke sīdati--sada kvip . 1 deve santarpaṇo nākasadāṃ vareṇyaḥ bhaṭṭiḥ .

nākin pu° nākaḥ vāsasthānatvenāstyasya ini . deve hemaca° . sadanānyudasmayata nākināmapi manyase'ribadhaḥ śreyān prītaye nākināmiti māghaḥ .

nāku pu° nama--u nākyādeśaḥ . 1 valmīke 2 pavete ca amaraḥ 3 munibhede medi° .

nākula pu° nakulasya gotrāpatyam ṛṣyandhakavṛṣṇikurubhyaḥ pā° gotre aṇ na tu iñ . 1 nakulasya gotrāpatye . nakula iva śarkarā° ivārthe aṇ . 2 nakulasadṛśe ca . nakulena dṛṣṭā tena pītā vā aṇ ṅīp . 3 kukkuṭīkande 4 rāsnāyāṃ 5 cavikāyāñca strī medi° . 6 yavatiktāyāṃ 7 śvetakaṇṭakāryāṃ 8 kandabhede ca strī rājani° . nākulī tuvarā tiktā kaṭukoṣṇā vināśayet . bhogilatāvṛścikākhu viṣajvarakṛmivraṇān śabdārthaci° dhṛtavākyam .

nākulaka tri° nakulo bhaktirasya gotrakṣatriyebhyo bahulamiti pā° vuñ . nakulabhaktike manuṣyādau .

nākuli pu° nakulasyedam apatyaṃ vā ata iñ gotre tu aṇeva . 1 nakulasambandhini 2 tadapatyai ca śatānīkastu nākuliḥ bhā° ā° 63 a° .

nākṣatra na° nakṣatrāṇāmidam aṇ . tadvaṭitacakrasya parivartanātmake kālarūpe 1 dinabhede tattriṃśaddinātmake sarvanakṣatra parivartanātmake ca 2 māsabhede ca nāḍīṣaṣṭyā tu nākṣatra mahorātraṃ prakīrtitam sū° si° . ghaṭīnāṃ ṣaṣṭyāho rātraṃ nākṣatramuktam . tukārādahīrātrasya nākṣatratvoktyoktaghaṭyā api nākṣatratvamuktam . etat ṣaṣṭighaṭībhirbhacakraparivartanāt raṅga° . bhacakrabhramaṇaṃ nityaṃ nākṣatraṃ dinamucyate sū° si° . nityaṃ pratyahaṃ bhacaṃkrabhramaṇaṃ nākṣatrasamūhasya pravāhavāyukṛtaṃ paribhramaḥ . nākṣatraṃ makṣatramambandhi nākṣatramāsadinaṃ mānajñaiḥ kathyate raṅga° . sa ca māso dvibidhaḥ . saptaviṃśatinakṣatraparivartanātmaka ekaḥ yathā sarvarkṣaparivartaiśca nākṣatra iha cocyate iti sarvanakṣatrabhuktyā tu nākṣatramāsa iṣyate iti ca asya prayojanam . nakṣatrasatrāṇyayanāni cendormāsena kuryādbhagaṇātmakena . saptaviṃśatinakṣatrātmakena janmanakṣatre śanibhaumavārayoge manoduḥkhadānam yathoktaṃ dīpikāyām janmanyarkṣe yadi syātāṃ vārau bhaumaśanaiścarau . sa māsaḥ kalmaṣo nāma manoduḥkhapradāyakaḥ iti . dvitīyaḥ ṣaṣṭidaṇḍātmakanakṣatrabhogakālarūpadinatriṃśadātmakaḥ yathoktaṃ sūryasiddhānte nāḍīṣaṣṭhyā tu nākṣatramahorātraṃ pracakṣate . tattriṃśatā bhavenmāsaḥ sābano'rkodayaistathā asya prayojanamāyurgaṇanāyām yathā āyurdāye smṛtaṃ prājñairnākṣatraṃ ṣaṣṭināḍikamiti mala° ta° .

nākṣatrika tri° nakṣatrādāgataḥ ṭhañ . 1 nakṣatrataḥprāpte nakṣatranimitte striyāṃ ṅīṣ . sā ca grahāṇāṃ 2 daśābhede satye lagnadaśā caiva tretāyāṃ haragaurikā . dvāpare yoginī caiva kalau nākṣatrikī daśā bhaṭṭītpaladhṛtavākyam sā ca daśā ṣaṭsūryasya daśā jñeyā ityādikā uktā daśāśabde aṣṭottaradaśāprakaraṇe 3495 pṛ° dṛśyā .

nāga na° nage parvate bhavaḥ aṇ na gacchati agaḥ na ago vā . 1 vaṅge 2 sīsake 3 tithyardharūpakaraṇabhede ca medi° karaṇaśabde 1690 pṛṣṭhe dṛśyam . sīsake puṃstvamapoti vaidyakam . asyotpattirbhāvapra° darśitā yathā dṛṣṭvā bhogisutāṃ ramyāṃ vāsukistu mumoca yat . vīryaṃ jātastatī nāgaḥ sarvarogāpaho nṛṇām . sīsaṃ vaṅgaguṇaṃ jñeyaṃ viśeṣānmehanāśanam . nāgastu nāgaśatatulyabalaṃ dadāti vyādhiṃ vināśayati jīvanamātanoti . vahniṃ pradīpayati kāmavalaṃ karoti mṛtyuñca nāśayati santatasevitaḥ saḥ . bhāvapra° pākahīnayorvaṅgasīsayordoṣo yathā pākena hīnau kila vaṅganāgau kuṣṭhāni gulmāṃśca tathātikaṣṭān . kaṇḍūpramehānalamāndyaśothabhagandarādīn kurutaḥ prabhuktau . nāgabhasmaprakāro yathā tāmbūlarasasaṃpiṣṭaṃ śilālepāt punaḥpunaḥ . dvātriṃśadbhiḥ puṭairnāgo nirutthaṃ bhasma jāyate . prakārāntareṇa yathā aśvatthaciñcātvakcūrṇaṃ caturthāṃśena niḥkṣipet . mṛtpātre vidruto nāgo lauhadarvyā ca cālitaḥ . yāmaikena mavedbhasma tattulyā syānmanaḥśilā . kāñjikena samaṃ piṣṭvā paced dṛḍhapuṭena ca . svāṅgaśītaṃ punaḥ piṣṭvā śilāyāṃ kāñjikena ca . punaḥ puṭaśarāvābhyāmevaṃ ṣaḍbhiḥ puṭaiḥ mṛtiḥ . nāgaḥ sindūravarṇābho mriyate sarvakāryakṛt . satiktamadhuro nāgo mṛto bhavati bhasmasāt . āyuḥ kīrtiṃ vīryavṛddhiṃ karoti sevanāt sadā . rogān hanti mṛto nāgo vaṅgavadguṇakārakaḥ 4 sarpe 5 hastini 6 meghe 7 nāgakeśare 8 punnāge 9 nāgadantike 10 mustake 11 dehasthe'nilabhede ca pu° 12 krūrākāre tri° . medi° udgāre nāga ityukto nīlajīmūtasannibhaḥ sā° ti° ṭīkā padārthādarśe . atra nāgaśabdasya sarpagajajātivācakatve dviliṅgatvam . tatra jātivācakatvāt striyāṃ ṅīṣ . jānapadādisūtre sthaulyaguṇayogādanyatra prayoge striyāṃ ṅīṣ . dīrghaguṇayogādanyatra prayoge striyāṃ ṭāp iti bhedaḥ . 13 deśabhede 14 tāmbūlyāṃ ca pu° bharataḥ . manuṣyākāraḥ phaṇālāṅgūlayuktaḥ karkoṭādirnāgaḥ devayonibhedaḥ . teṣāmutpattyādikaṃ varāhapu° uktaṃ yathā sṛjatā brahmaṇā sṛṣṭiṃ marīciḥ sūtikāraṇam . prathamaṃ manasāṃ dhyātastasya putrastu kaśyapaḥ . tasya dākṣāyaṇī bhāryā kadrurnāma śucismitā . mārīco janayāmāsa tasyāṃ putrān mahābalān . anantaṃ vāsukiñcaiva kambalañca mahābalam . karkoṭakañca rājendra! padmaṃ cānyaṃ sarīsṛpam . mahāpadmaṃ tathā śaṅkhaṃ kulikañcāparājitam . ete kaśyapadāyādāḥ pradhānāḥ parikīrtitāḥ . eteṣāntu prasūtyā tu idamāpūritaṃ jagat . kuṭilāhīnakarmāṇastīkṣṇāsyotthaviṣolvaṇāḥ . dṛṣṭyā saṃdṛśya manujān bhasma kuryuḥ kṣaṇāddhruvam evaṃ prajānāśe brahmaṇa ādeśāt te pātālasthānaṃ janmuḥ yathāha tatraiva ahaṃ karomi vo nāgāḥ samayaṃ manujaiḥ saha . tadeka manasaḥ sarve śṛṇudhvaṃ mama śāsanam . pātālaṃ vitalañcaiva sutalākhyaṃ tṛjīyakam . dattaṃ vai vastukāmānāṃ gṛhaṃ tatra gamiṣyatha . tatra bhogān bahuvidhān bhuñjadhvaṃ mama śāsanāt . tiṣṭhadhvaṃ saptamaṃ yāvadrātryantataḥ punaḥpunaḥ . tato vaivasvatasyādau kāśyapeyā bhaviṣyatha . dāyādāḥ sarva devānāṃ suparṇasya ca dhīmataḥ . tadā prasūtirvaḥ sarvā bhokṣyate citrabhānunā . bhavatāṃ naiva doṣo'yaṃ bhaviṣyati na saṃśayaḥ . ye vai krūrā bhogino durvinītāsteṣāmanto bhavitā nānyathaitat . kālaṃ prāptaṃ bhakṣayadhvaṃ daśadhvaṃ tathā parān cāpakṛtomanuṣyān . bhantraudhaghairgāruḍa maṇḍalaiśca buddhairdṛṣṭā mānavā ye caranti . teṣāṃ bhītairvartitavyaṃ na cānyā cintā kāryā cānyathā vo vināśaḥ . itīrite brahmaṇā te bhujaṅgā jagmuḥsthānaṃ kṣmātalākhyaṃ hi sarve . tasthurbhogān bhuñjamānāḥ samagrān rasātale līlayā saṃsthitāste . evaṃ śāpaṃ te tu labdhvā prasādañca caturmukhāt . tasthuḥ pātālanilaye muditenāntarātmanā . etat sarvañca pañcamyāṃ teṣāṃ jātaṃ mahātmanām . atastviyaṃ tithirdhanyā sarvapāpaharī śubhā . etasyāṃ saṃyato yastu amlantu parivarjayet . kṣīreṇa snāpayennāgāṃstasya yāsyanti mitratām . nāgāśca prādhānyena bhā° ā° 35 a° darśitā tataevāvaseyāḥ . teṣāṃ keṣāñcit janamejayasya sarpasatre nāśo bhaviṣyatīti mātṛśāpakathā bhā° ā° 20 a° tataḥ putrasahasrantu kadrurjihmaṃ cikīrṣatī . āhvayāmāsa ca tadā bālā bhūtvā'ñjanaprabhāḥ . āviśadhvaṃ hayaṃ kṣipraṃ dāsī na syāmahaṃ yathā . nābhyapadyanta ye vākyaṃ tān śaśāpa bhujaṅgamān . sarpasatre vartamāne pāvako vaḥ pradhakṣyati . janamejayasya rājarṣeḥ pāṇḍaveyasya dhīmataḥ . śāpamenantu śuśrāva svayameva pitāmahaḥ . atikrūraṃ samutsṛṣṭaṃ kadrvā daivādatīva hi . sārdhaṃ daivagaṇaiḥ sarvairvācaṃ tāmanvamodata . bahutvaṃ prekṣya sarpāṇāṃ prajānāṃ hitakāmyayā . tigmavīryaviṣā hyete dandaśūkāḥ mahābalāḥ . teṣāṃ tīkṣṇaviṣatvāddhi prajānāñca hitāya ca . yuktaṃ mātrākṛtaṃ teṣāṃ parapīḍopasarpiṇāmu anyeṣāmapi satvānāṃ nityaṃ doṣaparāstu ye . teṣāṃ prāṇāntikau daṇṭo devena vinipātyate . evaṃ sambhāṣya devaistu pūjya kadrūñca tāṃ tadā . āhūya kaśyapaṃ deva idaṃ vacanamabravīt . yadete dandaśūkāśca sarpā jātāstvayā'nagha . viṣolvaṇā mahābhogā mātrā śaptāḥ parantapa . tatra manyustvayā tāta na kartavyaḥ kathañcana . dṛṣṭaṃ purātanaṃ hyetadyajñe sarpavināśanam . ityuktvā sṛṣṭikṛddevastaṃ prasādā prajāpatim . prādādviṣaharīṃ vidyāṃ kaśyapāya mahātmane! kambalāśvataranāgayoḥ sarasvatyā gānavaraprāptiryathā evaṃ stutā tadā devī viṣṇorjihvā sarasvatī . pratyuvāca mahātmānaṃ nāgamaśvataraṃ tataḥ sarasvatyuvāca varante kambalaṃ bhrātaḥ grayacchāmyuragādhipa! . taducyatāṃ pradāsyāmi yatte manasi bartate . aśvatara uvāca sahāyaṃ dehi devi! tvaṃ pūrbaṃ kambalameva me . samastasvarasambaddhamubhayoḥ saṃprayaccha ca sarasvatyuvāca saptasvarā grāmarāgāḥ sapta pannagasattama . gītakāni ca saptaiva tāvatyaścāpi mūrchanāḥ . tānāścaikonapañcāśattathā grāmatrayañca yat . etat sarvaṃ bhavān gātā kambalaścaiva te sakhā . jñāsyate matprasādena bhujaṅgendra! parantathā . caturvidhaṃ dade tālaṃ triḥprakāraṃ layatrayam . yatitrayaṃ tathātodyaṃ mayā dattaṃ caturvidham . etadbhavān matprasādāt pannagendāparañca yat . asyāntargatamāpannaṃ svaravyañjanayośca yat . tadaśeṣaṃ mayā dattaṃ bhavataḥ kambalasya ca . yathā nānyasya bhūrloke pātāle vāpi gannaga! . praṇetārau bhavantau ca sarvasyāsya bhaviṣyataḥ . pātāle devaloke ca bhūrloke caiva pannagau . ityuktvā sā tadā devī sarvajihvā sarasvatī . jagāmādarśanaṃ sadyo nāgasya kamalekṣaṇā mārkaṇḍeyapurāṇam . nārgarivālūnaśaṭaṃ mṛgendram kirā° adhināgaṃ prajavinovikaśatpicchacāravaḥ nāgaṃ pūnarmṛdusalīlanimīlitākṣam māthaḥ . 16 aśleṣānakṣatre

nāgakanda pu° hastikande rājani° .

nāgakanyakā strī 6 ta° . sarpajātistriyāṃ bhoginyāṃ trikā° .

nāgakarṇa pu° nāgasya gajasya karṇaḥ tadākāraḥ patre'sya . 1 eraṇḍe rājani° 6 ta° . 2 hastikarṇe ca .

nāgakiñjalka pu° nāgasyeva kiñjalko'sya . nāgakesare bhāvapra° .

nāgakumārikā strī nāgasya kumārīva kan . 1 guḍūcyāṃ 2 mañjiṣṭhāyāṃ ca rājani° .

nāgakesara pu° nāgasyeva keśaro'sya . svanāmakhyāte puṣpapradhāne vṛkṣabhede amaraḥ (nāgeśvaracāṃpā) bhāvapra° tannāmaguṇā uktā yathā nāgapuṣpaḥ smṛto nāgaḥ kesaro nāmakesaraḥ . cāmpeyo nāgakiñjalakaḥ kathitaḥ kāñcanā hayaḥ . nāgapuṣpaṃ kaṣāyoṣṇaṃ rūkṣaṃ laghvāmapācanam . kharakaṇḍutṛṣāsvedacchardihṛllāsanāśanam . daurgandhyakuṣṭhavīsarpakaphapittaviṣāpaham . trijātakaṃ nāgakesarasaṃyuktaṃ caturjātakaṃ bhavati yathā tvagelāpatrakaistulyaistrisugandhi strijātakam . nāgakesarasaṃyuktaṃ caturjātakamucyate . taddvayaṃ rocakaṃ rūkṣaṃ tīkṣṇoṣṇaṃ mukhagandhahṛt . laghupittāgnikṛdvarṇyaṃ kaphavātaviṣāpaham bhāvapra° .

nāgagandhā strī nāgasya gandha iva gandho'syāḥ vā na icsamā° . nākulīkande rājani° .

nāgagarbha na° nāgaḥ sīsakaṃ garbho janmaheturyasya . sindūre rājani° .

nāgacūḍa pu° nāgaḥ sarpaḥ cūḍāyāṃ yasya . śive mahādeve

nāgacchatrā strī nāgasya phaṇeva chatraṃ chādanaṃ patre yasya . nāgadantīvṛkṣe rājani° .

nāgaja na° nāgāt sīsakāt jāyate jana--ḍa . 1 sindūre 2 vaṅge hemaca° . 3 sarpagajajātamātre tri° .

nāgajihvā strī nāgasya sarpasya jihvevākāre'sya . 1 anantamūle . 2 śārivoṣadhau ca ratnamālā .

nāgajihvikā strī nāgasya hastino jihveva raktatā yasyāḥ kap . manaḥśilāyām amaraḥ .

nāgajīvana na° nāgena sīsakena jīvanaṃ yasya . vaṅge dhātubhede .

nāgadatta pu° dhṛtarāṣṭraputrabhede ādityaketurbahāśī nāgadattānuyāyinau bhā° a° 67 a° .

nāgadanta pu° nāgasya hastino danta ivākāro'styasya ac . gṛhabhittirnirgate kāṣṭhādimaye hastidantākāre (dāṇḍā) (dāṃtiyā) khyāte 1 padārthabhede amaraḥ 6 ta° . 2 gajadante ca medi° . svārthe ka tatrārthe amaraḥ . śavaravasatiriva avalambitacārucāmaranāgadantaghabalagṛhāḥ kāda° . dvīpicarmāvanaddhaśca nānadantakṛtatsaruḥ bhā° śā° 97 a° .

nāgadantikā strī nāgasya sarpasya danta iva viṣāghāraḥ patraṃ yasyāḥ kap kāpi ata ittvam . (vichāti) vṛścikālyāṃ ratnamālā .

nāgadantī strī nāgasya gajasya danta iva phalādyākāre yasyāḥ ṅīṣ . (hātiśuṃḍā) khyāte 1 śrīhastinyām . 2 kumbhākhyoṣadhau ca medi° . arkālarkakarañjadvaya nāgadantī tyādi arkādigaṇoktau suśrutaḥ .

nāgadamanī strī nāgo damyate'nayā dama--lyuṭ ṅīp . 1 kṣupabhede vijñeyā nāgadamanī balāmoṭā viṣāpahā . nāgapuṣpī nāgapatrā mahāyogeśvarīti ca . balāmoṭā kaṭustiktā maghuḥ pittakaphāpahā . mūtrakṛcchravraṇānrakṣo nāśayejjālagardabhama . sarvagrahapraśamanī niḥśeṣaviṣanāśinī . jayaṃ sarvatra kurute dhanadā sumatipradā bhāvapra0

nāgadalopama pu° nāgasya tāmbūlyāḥ dalasyopamā yatra . parūṣaphale ratnamālā .

nāgadru pu° nāgākāraḥ druḥ (siju) vṛkṣe samantadugdhāyām śabdaca° .

nāgadvīpa pu° nāgapradhāno dvīpaḥ śā° ta° . dvīpabhede pārśve śaśasya dve varṣe ukte ye dakṣiṇottare . kaṇau tu nāgadvīpaśca kaśyapadvīpaeva ca . tāmraparṇī śilā rājan śrīmān malayaparvataḥ bhā° bhī° 3 a° .

nāganakṣatra na° nāgādhiṣṭhitaṃ nakṣatram . aśleṣānakṣatre nāgadaivatādayo'pyatra nāgadaivatamastake ti° ta0

nāganāman pu° nāgān nāmayati nāmi--kanin . tulasyāṃ naighaṇṭuprakāṣikā .

nāganāyaka tri° 6 ta° . 1 pradhānanāge ananto vāsukiḥ padmo mahāpadmo'pi takṣakaḥ . karkoṭaḥ kulikaḥ śaṅkha ityaṣṭau nāganāyakāḥ trikā° nāgavaryādayo'pyatra . nāgaśabde udā° . nāgaḥ nāyako'sya . 2 aśleṣānakṣatre na° .

nāganiryūha pu° nāga iva niryūhaḥ . nāgadantaśabdārthe jaṭā-

nāgapañcamī strī nāgapūjāṅgaṃ pañcamī . āṣāḍhakṛkṣapañcamyāṃ tatra vāgāṅgānāṃ pūjāvidhānāt tasyāstathātvam . devīpurāṇe supte janārdhane kṛṣṇe pañcamyāṃ bhavanāṅgane . pūjayen manasādevīṃ snuhīviṭapasaṃsthitām . padmanābhe gate śathyāṃ devaiḥ sarvairanantaram . pañcamyāmasite pakṣe samuttiṣṭhiti pannagī . manasādevīṃ viṣaharīm . snuhī sijavṛkṣaḥ . devairiti sahārthe tṛtīyā . devīṃ saṃpūjya natvā ca na sarpabhayamāpnuyāt . pañcamyāṃ pūjayennāgānanantādyān mahoragān . kṣīraṃ sarpistu naivedyaṃ deyaṃ sarpaviṣāpaham . gāruḍe anantaṃ vāsukiṃ śaṅkhaṃ padmaṃ kambalameva ca . tathā karkoṭakaṃ nāgaṃ dhṛtarāṣṭrañca śaṅkhakam . kāliyaṃ takṣakañcāpi piṅgalaṃ maṇibhadrakam . yajettānasitānnānān daṣṭamukto divaṃ vrajet .

nāgapati pu° 6 ta° . śeṣādyeṣu aṣṭasu 1 nāgeṣu 2 gajapatau airāvate ca .

nāgapatrā strī nāgastatphaṇa iva patraṃ yasyāḥ . 1 nāgadamanyāṃ bhāvapra° . 2 lakṣmaṇāvṛkṣe rājani° .

nāgapada pu° pādau skandhe tathā haste kṣipelliṅgaṃ bhage laghu . kāmayet kāmuko nārīṃ bandho nāgapado mataḥ ratimañjaryukte 1 ratibandhabhede . 6 ta° . 2 hastipade na0

[Page 4012a]
nāgapāśa pu° nāgaḥ pāśa iva . 1 varuṇasyāyudhabhede sārdhadvayāvartanāttu nāgapāśa iti smṛtaḥ . brahmagranthimatho dadyāt nāgapāśamathāpi vā āgamokte 2 bandhabhede veṣṭitaṃ nāgapāśena bhrukuṭībhīṣaṇānanam iti durgādhyānam .

nāgapāśaka pu° svajaṅghādvayamadhyasthāṃ hastābhyāṃ dhārayan kucau . ramenniḥśaṅkitaḥ kāmī bandho'yaṃ nāgapāśakaḥ ratimañjaryukte 1 ratibandhabhede . svārthe ka . 2 nāgapāśe ca

nāgapura na° 6 ta° . 1 pātāle hastinānāmake 2 purabhede tannāmakāraṇaṃ yathā jaṭājūṭāt papātordhve merostasmāttato'gamat . devaiḥ parivṛtā gaṅgā hemakūṭañca parbatam . mandarañcaiva kailāsaṃ himavantañca parvatam . tābhāyāntīntu rodhāya svalīlo nāma dānavaḥ . pārvataṃ rūpamāsthāya varṣāṇāntu śatairdvijāḥ . tato bhagīrathī rājā dhārayāmāsa kauśikam . sa tuṣṭaḥ pradadau nāgaṃ vāhanaṃ taṃ bhagīrathaḥ . samāruhyāgamattatra yatra ruddhā bhagīrathī . tena nāgena taṃ daityaṃ saṃvidārya susaṅgataḥ . śatadhā taṃ samādhāya mūrdhanyairāvato gajaḥ . mahītalaṃ samāpede sa yāvannāgasāhvayam vahnipurāṇe tacca hastināpurasya nāmāntaraṃ tatsarvaṃ pratijagrāha rājā nāgapurādhipaḥ (pāṇḍuḥ) bhā° ā° 113 a° .

nāgapuṣpa pu° nāgaḥ taddānagandhayuktaṃ puṣpaṃ yasya . 1 punnāgavṛkṣe 2 nāgakesare 3 campake ca medi° . 4 nāgadamanyāṃ strī bhāvapra° ṅīṣ .

nāgapuṣpaphalā strī nāgasya nāgakesarasya puṣpamiva śubhraṃ phalaṃ yasyāḥ . kuṣmāṇḍyāṃ rājani° .

nāgapuṣpikā strī nāgasya puṣpamiva puṣpaṃ yasyāḥ kap kāpi ata ittvam . svarṇayūthikāyāṃ rājani° .

nāgaphala pu° nāgaḥ sarpa iva dīrghaṃ phalamasya . paṭolabhede (dhundula) rājani° .

nāgabandhu pu° nāgasya hastino bandhuriva tatpoṣakatvāt . aśvatthavṛkṣe hemaca° .

nāgabala pu° nāgānāṃ hastināmayutasya balaṃ yasya . 1 bhīme trikā° . 2 hastitulyavalayukte tri° . bhīmasya tathā balaprāptikathā bhā° ā° 128 a° . yadi nāgendra! tuṣṭo'si kimasya dhanasañcayaiḥ . rasampibet kumāro'yaṃ tvayi prīte mahābalaḥ . balaṃ nāgasahasrasya tasmin kuṇḍe pratiṣṭhitam . yāvat pibati bālo'yaṃ tāvadasmai pradīyatām . evamastviti taṃ nāgaṃ vāsukiḥ pratyabhāṣata . tato bhīmastadā nāgaiḥ kṛtasvastyayanaḥ śuciḥ . prāṅmukhaścopaviṣṭaḥ sa rasaṃ pivati pāṇḍavaḥ . ekocchāsāttataḥ kuṇḍaṃ pivati sma mahābalaḥ . evamaṣṭau sa kuṇḍāni hyapibat pāṇḍunandanaḥ . tatastu śayane divye nāgadatte mahābhujaḥ . aśeta bhīmasenastu yathāsukhamarindama! tato'ṣṭame tu divase pratyabudhyata pāṇḍavaḥ . tasmiṃstadā rase jīrṇe so'prameyabalo balī . taṃ dṛṣṭvā pratyabudhyanta pāṇḍavaṃ te bhujaṅgamāḥ . sāntvayāmāsuravyagrā vacanaṃ cedamabruvan . yatte pīto mahāvāhī! raso'yaṃ vīryasambhṛtaḥ . tasmānnāgāyutabalo raṇe'dhṛṣyo bhaviṣyasi bhā° ā° 129 a° . nāgasyeva balaṃ yasyāḥ . (gorakṣacākuliyā) 2 latābhede strī nāgabalāphalatindukamadanaphalamadhūkamañjiṣṭhāḥ vṛ° saṃ° 57 a0

nāgabalāghṛta na° cakradattokte pakvaghṛtabhede pādaśeṣe jaladrīṇe pacennāgabalātulām . tena kvāthena tulyāṃśaṃ dhṛtaṃ kṣīrañca sādhayet . palārdhikaiścātibalābalāyaṣṭipunarnavā . prapauṇḍarīkakāśmaryapiyālakapikacchubhiḥ . aśvagandhāsitābhīrumedāyugmatrikaṇṭakaiḥ . mṛṇālaviṣaśālūkaśṛṅgāṭakakaśerukaiḥ . etannāgabalāsarpīraktapittakṣayakṣayam . hanti dāhaṃ bhramaṃ tṛṣṇāṃ balapuṣṭikaraṃ param . balyamaujasyamāyuṣyaṃ balīpalitanāśanam . upayuñjīta ṣaṇmāsān vṛddho'pi taruṇāyate .

nāgabhaginī strī 6 ta° . vāsukerbhaginyāṃ jaratkārau tacchabde 3057 pṛ° dṛśyam .

nāgabhūṣaṇa pu° nāgo bhūṣaṇamasya . mahādeve

nāgamalla pu° nāgeṣu mallaḥ . airāvate śabdaca° .

nāgamātṛ strī nāgasya hastināṃ māteva bhūṣakatvāt . 1 manaḥśilāyāṃ śabdara° . 3 manasādevyāñca trikā° tasyāḥ svaputradvārā nāgarakṣakatvāt tathātvam . jagatkāruśabde 3507 pṛ° dṛśyam .

nāgamāra tri° nāgaṃ mārayati mṛ--ṇic--aṇ upa° sa° . 1 hastimārake 2 keśarāje pu° trikā° .

nāgayaṣṭi strī nāgādhiṣṭhānaṃ yaṣṭiḥ . taḍāgādau āropye vāruṇādikāṣṭhamaye nāgaviśeṣasyādhiṣṭhānarūpe stambhabhede (raikāṭha) tadvidhānaṃ tadaghiṣṭhātṛnāganāmajñāpanaṃ ca jalāśayotsarge uktaṃ yathā kāpile nāgānāmaṣṭa nāmāni likhitāni pṛthak pṛthak . tataḥ kumbhe ca niḥkṣipya gāyatryā ca viloḍya vai . uddharet patrikāmekāṃ tatra vaināgamīkṣayet . yasya nāmoddharedvatsa! sa vai jalādhipaḥ smṛtaḥ . taṃ vai saṃpūjya gandhādyairdadyāt kṣīrañca pāyasam . patrāṇyāmrasya . yogīśvaradhṛtavacanāt . yathā'ṣṭau nāmānyāmrasya patre kṛtvā tu yatnataḥ tāni ca gāruḍe . ananto vāsukiḥ padmo mahāpadmo'tha takṣakaḥ . kulīraḥ karkaṭaḥ śaṅkho hyaṣṭau nāgāḥ prakīrtitāḥ tataśca anantavāsukikarkoṭakapadmamahāpadmatakṣakaśaṅkhakulīrāṇāṃ nāmānyāmrapatre likhitvā kumbhamadhye nikṣipya gāyatryā gomūtreṇa vā chandasāmathnāmīti raghunāthadhṛtamantreṇāloḍya yasya nāmottiṣṭhati taṃ yaṣṭyāṃ samābāhyānena nāgena asya jalāśayasya rakṣā kartavyeti brāhmaṇān śrāvayet . hayaśīrṣe vailvakaṃ vāruṇañcaiva punnāgaṃ nāgakesaram . bakulaṃ campakañcaiva vilvañcaivātha khādiram . eteṣāmeva dāruṇāṃ nāgayaṣṭiḥ prakīrtitā . savakrakoṭaraṃ tyaktvā tasmāt kuryāt yathepsitam . tathā ca vṛhaspatiḥ śūlacakrāṅkitaṃ kṛtvā sthāpayitvā jalāśaye . dvādaśāṅgulamānantu vāpyāṃ cakraṃ prakalpayet . ṣoḍaśaṃ puṣkariṇyāntu viṃśatistu sarovare . sāgare hastamātrantu lauhaṃ tāmrañca paittalam . cakrañca vividhaṃ proktaṃ kuryātteṣāṃ yathepsitam . svārthe ka tatrārthe trikā° .

nāgara tri° namare bhavaḥ aṇ . 1 vidagdhe 2 nagarodbhave ca medi° striyāṃ ṅīp . agaṃ rāti rā--ka na agaḥ naśabdena(saha supā)pā° sa° . 3 devare pu° trikā° . 5 nāgaraṅge (nāreṅgānevu) jambīrabhede pu° śabdaratnā° . 6 śuṇṭhyāṃ na° amaraḥ . 8 mustābhede (nāgaramuthā) na° 9 rativandhabhede viśvaḥ . 10 deśabhede taddeśīye brāhmaṇabhede nāgarābrāhmaṇāḥ si° kau° nāgarakhaṇḍaśabde dṛśyam taddeśe prathama pracalite 12 akṣarabhede na° vayasthā nāgarāsaṅgādaṅgānāṃ hanti vedanām vaidyakam nagarāya hitam aṇ . 13 nagara hite ca dhanurvedasya sūtraṃ vai yantrasūtrañca nāgaram bhā° sa° 5 a° yantrāṇyāgneyauṣadhabalena sīsakāṃsyadṛṣadgolaprakṣepakāṇi lohamayāni bhāṣāyāṃ nālaśabdābhidheyāni teṣāṃ sūtraṃ sūcakaṃ śāstraṃ nāgaraṃ nagarahitam nīlaka° yaḥ paṇyastrīratiparimalodgāribhirnāgarīṇām megha° 14 paurākhye grahayuddhabhede grahayuddhaśabde 2137 pṛ° dṛśyam .

nāgaraka tri° nagare bhavaḥ kutsitaḥ praviṇo vā nagarāt kutsanaprāvīṇyayoḥ pā° vuñ . kutsane 1 caure pravīṇe 2 śilpini ca akutsanādau tu aṇeva nāgarā vrāhmaṇāḥ si° kau° 3 ratibandhabhede ūrumūlopari sthitvā yoṣidūrudvayaṃ ramet . grīvāṃ dhṛtvā karābhyāñca bandho nāgarakomataḥ tallakṣaṇam nāgara + svārthe ka . 4 nāgaraśabdārthe

[Page 4013b]
nāgarakta na° nāgakṛtaṃ raktam śoṇitavarṇacūrṇam . sindūre hemaca° . tasya sīsakena rañjitacūrṇaraktavarṇatvāt tathātvam

nāgarakhaṇḍa na° skandhapurāṇāntargate svānāmakhyāte khaṇḍabhede tatpratipādyaviṣayāśca vṛhannāradīye uktā yathā ataḥ paraḥ nāgarākhyaḥ khaṇḍaḥ ṣaṣṭho'bhidhīyate . liṅgotpattisamākhyānaṃ hariścandrakathā śubhā . viśvāmitrasya māhātmyaṃ triśaṅkusvargatistathā . hāṭakeśvaramāhātmyaṃ vṛtrāsurabadhastathā . nāgavilaṃ śaṅkhatīrthaṃ acaleśvaravarṇanam . camatkārapurākhyānaṃ camatkārakaraṃ param . gayaśīrṣaṃ bālaśākhyaṃ bālamaṇḍaṃ mṛgāhvayam . viṣṇupādañca gokarṇaṃ yugarūpaṃ samāśrayaḥ . siddheśvaraṃ nāgasaraḥ saptārṣeyaṃ hyagastakam . bhrūṇagartaṃ naleśañca bhaiṣmaṃ durvairamarkakam . śārmiṣṭhaṃ somanāthañca daurgamānarjakeśvaram . jamadagnibadhākhyānaṃ naiḥkṣatriyakathānakam . rāmahradaṃ nāgapuraṃ jaḍaliṅgañca yajñabhūḥ . muṇḍīrāditrikākañca satīpariṇayastathā . bālakhilyañca yāgeśaṃ bālakhilyañca gāruḍam . lakṣmīśāpaḥ saptaviṃśaḥ somaprāsādameva ca . ambāvṛddhaṃ pādukākhyam āgneyaṃ brahmakuṇḍakam . gomukhaṃ lohayaṣṭyākhyaṃ ajāpāleśvarī tathā . śānaiścaraṃ rājavāpī rāmeśo lakṣyaṇeśvaraḥ . kuśeśākhyaṃ laveśākhyaṃ liṅgaṃ sarvottamottamam . aṣṭaṣaṣṭisamākhyānaṃ damayantyā strījātakam . tato'mbā revatī cātra bhaṭṭikātīrthasambhavam . kṣemaṅkarī ca kedāraṃ śuklatīrthaṃ mukhārakam . satyasandheśvarākhyānaṃ tathā karṇotpalā kathā . jaṭeśvaraṃ yājñavalkyaṃ gauryaṃ gāṇeśameva ca . tato vāstupadākhyānam ajāmahakathānakam . saubhāgyāndhuka śūleśaṃ dharmarājakathānakam . miṣṭāmradeśvarākhyānaṃ gāṇapatyatrayaṃ tataḥ . jāvālicaritañcaiva makareśakathā tataḥ . kāleśvaryandhakākhyānaṃ kuṇḍamāpsarasantathā . puṣyādityaṃ rohitāśvaṃ nāgarotpattikīrtanam . bhārgavaṃ caritaṃ caiva viśvāmitraṃ tataḥ param . sārasvataṃ paippalādaṃ kaṃsārīśañca paitṛkam . brahmaṇo thajñacaritaṃ sāvitryākhyānasaṃyutam . raivataṃ bhartṛyajñākhyaṃ tukhyatīrthanirīkṣaṇam . kauravaṃ hāṭakeśākhyaṃ prabhāsakṣetrakatrayam . pauṣkaraṃ naimiṣaṃ dhārmamaraṇyatritayaṃ smṛtam . vārāṇasī dvārakākhyā'vantyākhyeti purītrayam . vṛndāvanaṃ khāṇḍavākhyaṃ sadvaitākhyaṃ vanatrayam . kalpaḥ śālastathā nando grāmatrayamanuttamam . asiśuklapitṛsaṃjñatīrthatrayasudāhṛtam . śryarvudau raivataścaiva parvatatrayamuttamam . nadīnāṃ tritayaṃ gaṅgā narmadā ca sarasvatī . sārdhakoṭi trayaphalamekaikañcāsṛ kīrtitam . kūpikā śaṅkhatīrthañcāmarakaṃ bālamaṇḍanam . hāṭakeśaṃ kṣetraphalapradaṃ proktaṃ catuṣṭayam . śāmbādityaṃ śrāddhakalpaṃ yaudhiṣṭhiramathāndhakam . jalāśayicaturmāsyaṃ aśūnyaśayanaṃ vratam . maṅkaṇeśaṃ śivarātristulāpuruṣadānakam . pṛthvīdānaṃ bāmakeśaṃ kapālamocaneśvaram . pāpapiṇḍaṃ sāptalaiṅgaṃ yugamānādikīrtanam . dānamāhātmyakathanaṃ dvādaśāditya kīrtanam . ityeṣa nāgaraḥ khaṇḍaḥ prabhāsākhyo'dhunocyate

nāgaraghana pu° nāgarameva ghanaḥ karpūrasādhanam . (nāgaramuthā) mustābhede rājani° .

nāgaraṅga pu° nāgasya nāgabhavasya sindūrasyeva raṅgo'sya phale . (nāreṅgā) jambīrabhede amaraḥ . tat phalaguṇā yathā nāgaraṅgantu surabhi vipāke guru durjaram . atyamlamīṣanmadhuraṃ vṛṣyaṃ vātavināśanam . tatkesarantu rucyaṃ syāt vātahāri nigadyate .

nāgaramardin tri° nāgaraṃ mṛdnāti mṛda--ṇini . nāgaramardake tataḥ bāhvā° apatyādau ṭhañ . nāgaramardini tadapatyādau .

nāgaramustā strī nagare bhavā aṇ ṅīp nāgarī karma° . (nāgaramuthā) mustābhede rājani° . tiktā nāgaramustā syāt kaṣāyā śīralā kaṭuḥ . kaphapittajvaraharī tṛṣṇādāhāruci praṇut . atisārāmayaharī bhiṣagbhiḥ parikīrtitā rājani° .

nāgarāja pu° 6 ta° ṭacsamā° . 1 śeṣe nāge adhastānnāgarājāya somāyordhvāṃ diśaṃ dadau haribaṃ° 265 a° . 2 chandogranthakārake piṅgalanāge ca .

nāgarādyacūrṇa na° cakrodattokte cūrṇabhede śrīphalaśakāṭukalko nāgaracūrṇena miśritaḥ saguḍaḥ . grahaṇīgadamatyugraṃ takabhujāśīlito jayati . jambūdāḍimaśṛṅgāṭapāṭhākañcaṭapalvavaiḥ . pakvaṃ paryusitaṃ bālavilvaṃ saguḍanāgaram . hanti sarvānatīsārān grahaṇimatidustarām . nāgarātiviṣāmustakvāthaḥ syādāmapācanaḥ . cūrṇaṃ hiṅgvaṣṭakaṃ vātagrahaṇyāntu vṛtāni ca . nāgarātiviṣāmustaṃ dhātakīṃ sarasāñjanam . vatsakatvakphalaṃ vilvaṃ pāṭhāṃ kaṭukarohiṇīm . pibet samāṃśaṃ taccūrṇaṃ sakṣaudraṃ taṇḍulāmbunā . paittikre grahaṇīdoṣe raktaṃ yaścopāveśyate . arśāṃsyatha gude śūlaṃ jayeccaiva pravāhikām . nāgarādyamidaṃ cūrṇaṃ kṛṣṇātreyeṇa bhāṣitam . śītakaṣāyamānena taṇḍulodakakalpanā . ke'pyaṣṭaguṇato yena prāhustaṇḍulabhāvanām .

nāgarāhva na° nāgareti āhvā yasya . śuṇṭhyām rājani° .

nāgarī strī nāgebhyo rāti dadāti atra rā--ghañarthe ka gaurā° ṅīp . 1 snuhīvṛkṣe śabdaca° tasyāṃ nāgapañcamīśabde nāgapūjanasyoktatvāttasyāstathātvam . nagare bhavaḥ aṇ ṅīp . 2 vidagdhāyāṃ nāryāñca hantābhīrīṃ smaratu sa kathaṃ saṃvṛto nāgarībhiḥ uddhavadūtam .

nāgarīṭa pu° nāgarīmeṭati iṭa--gatau ka . 1 ṣiḍge 2 jāre 3 nāgarīkṛtamaṅgaladhvanau ca śabdārtha° .

nāgaruka pu° nāgaraṅge jambīrabhede śabdaratnā° .

nāgareṇu pu° nāgasya sīsakasya reṇuḥ . sīsakasambhave sindūre rājani° .

nāgareyaka tri° nagaryāṃ bhavaḥ kattryā° ḍhakañ . nagaryāṃ bhave

nāgarotthā strī nāgarāduttiṣṭhati ud + sthā--ka . (nāgaramuthā) khyāte mustābhede rājani° .

nāgarya na° nāgarasya bhāvaḥ puro° yak . nāgarabhāve vidagdhatve

nāgalakṣaṇa 6 ta° . nāgānāṃ bhedādijñāpake cihnabhede ahiśabde 581 pṛ° tallakṣaṇādikaṃ suśrutoktaṃ darśitam . agnipurāṇoktaṃ śeṣavāsukitakṣakalakṣaṇādikamatra pradarśyate tacca tatra 293 a° uktaṃ yathā agniruvāca nāgādayo'tha bhāvādi daṃśasthānāni karma ca . sūtakaṃ daṣṭaceṣṭeti saptalakṣaṇamucyate . śeṣavāsukitakṣākhyāḥ karkarṭo'bjo mahāmbujaḥ . śaṅkhapālaśca kalika ityaṣṭau nāgavaryakāḥ . daśāṣṭapañcatriguṇaśatamūrdhvānvitau krasāt . viprau nṛpau viśau śūdrau dvau dvau nāgeṣu kīrtitau . tadanvayāḥ pañcaśataṃ tebhyo jātā asaṃkhyakāḥ . maṇimaṇḍalirājīlavātapittakaphātmakāḥ . vyantarā doṣamiśrāste sarpā darvīkarāḥ smṛtāḥ . rathāṅgalāṅgalacchatrasvastikāṅkuśadhāriṇaḥ . gonasā mandagā dīrghā maṇḍalairvividhaiścitāḥ . rājilāścitritāḥ snigdhāstiryagūrdhañca rājibhiḥ . vyantarā miśracihnāśca bhūvarṣāgneya vāyavaḥ . caturvighāste ṣaḍviṃśabhedāḥ ṣoḍaśa gonasāḥ . trayodaśa ca rājīlā vyantarā ekaviṃśatiḥ . ye'nuktakāle jāyante sarpāste vyantarāḥ smṛtāḥ . āpāḍhāditrimāsaiḥ syādgarbho māsacatuṣṭaye . aṇḍakānāṃ śate dve ca catvyāriṃśat prasūyate . sarpā grasanti sūtau tān vinā strīpunnapuṃsakān . unmīlate'kṣi saptāhāt kukṣermāsādgavedbahiḥ . dvādaśāhāt suroṣaḥ syāt dantāḥ syuḥ sūryadarśanāt . dvātriṃśat, dinaviṃśatyā catasrasteṣu daṃṣṭrikāḥ . karālī makarī kālarātrī ca yamadūtikā . etāstāḥ saviṣā daṃṣṭrā vāmadakṣiṇapārśvagāḥ . ṣaṇmāsānmucyate kṛttyā jīvet ṣaṣṭisamādvayam 120 . nāgāḥ sūryādivāreśāḥ sapta uktā ṭivā niśi . kheṣāṃ ṣaṭ prativāreṣu kulikaḥ sarvasandhiṣu . śaṅkhena vā mahābjena saha tasyodayo'tha vā . dvayorvā nāḍikāmantramantrakaṃ kulikodayaḥ . duṣṭaḥ sa kālaḥ sarvatra sarpadaṃśe viśeṣataḥ . kṛttikā bharaṇī svātī mūlaṃ pūrvatrayāśvinī . viśākhārdrā maghāśleṣā citrā śravaṇarohiṇī . hastā mandakujau vārau pañcamī cāṣṭamī tithiḥ . ṣaṣṭhī riktā śivā nindyā pañcadaśī caturdaśī . sandhyācatuṣṭayaṃ duṣṭaṃ dagdhayogāśca rāśayaḥ . ekadvibahavo daṃśā daṣṭaviddhañca khaṇḍitam . adaṃśamavaguptaṃ syāddaṃśamevaṃ caturvidham . trayo dvyekakṣatā daṃśā vedanā rudhirolvaṇā . naktantvekāṅghrikūrmābhā daṃśāśca yamacoditāḥ . dāhī pipīlikāsparśīkaṇṭaśotharujānvitaḥ . satodo granthitī daṃśaḥ maviṣo nyastanirviṣaḥ . devālaye śūnyagṛhe valmīkodyānakoṭare . rathyāsandhau śmaśāne ca nadyāñca sindhusaṅgame . dvīpe catuṣpathe saudhe gṛhe'bje parvatāgrataḥ . biladvāre jīrṇakūpe jīrṇaveśmani kuḍyake . śigruśleṣmātakākṣeṣu jambūḍumbarakeṣu ca . vaṭe ca jīrṇaprākāre svāsyahṛtkakṣajatruṇi . tālau śaṅkhe gale mūrghni civuke nābhipādayoḥ . daṃśo'śubhaḥ śubho dūtaḥ puṣpahastaḥ suvāk sudhīḥ . liṅgavarṇasamānaśca śuklavastro'malaḥ śuciḥ . apadvāragataḥ śastrī pramādī bhūgatekṣaṇaḥ . vivarṇavāsāḥ pāśādihasto gadgadavarṇabhāk . śuṣkakāṣṭhāśritaḥ khinnastilāktakakarāṃśukaḥ . ārdravāsāḥ kṛṣṇaraktapuṣpayuktaśiroruhaḥ . kucamardī nakhacchedī gudaspṛk pādalekhakaḥ . keśaluñcī tṛṇacchedo duṣṭā dūtāstathaikaśaḥ . iḍānyā vā vaheddvedhā yadi dūtasya cātmanaḥ . ābhyāṃ dvābhyāṃ puṣṭayāmyān vidyātstrīpunnapuṃsakān . dūtaḥ spṛśati yadgātraṃ tasmin daśamudāharet . dūtāṅghricalanaṃ duṣṭamutthitirniścalā śubhā . jīvapārśve śubho dūto duṣṭo'nyatra samāgataḥ . jīvo gatāgatairduṣṭaḥ śubho dūtanivedane . dūtasya vāka praduṣṭhā sā pūrvāmajārdhaninditā . vimaktvaistasya vākyāntairviṣanirviṣakālatā . ādyaiḥ svaraiśca kādyaiśca vargairbhinnalipirdvidhā . svarajo basumānvargī iti jñeyā ca mātṛkā . vātāgnīndrajalātmāno vargeṣu ca catuṣṭayam . napuṃsakāḥ pañcamāḥ syuḥ svarāḥ śakrāmbuyo nayaḥ . duṣṭau dūtasya vākpādau vātāgnī madhyamo hariḥ . praśastā vāruṇā varṇā atiduṣṭā napuṃsakāḥ . prasthāne maṅgalaṃ vākyaṃ garjitaṃ meghahastinoḥ . pradakṣiṇaṃ phale vṛkṣe vāmasya ca rutaṃ jitam . śubhā gītādiśabdāḥ syurīdṛśaṃ syādasiddhaye . anarthagīrathākrando dakṣiṇe virutaṃ kṣutam . veśyā kṣuto nṛpaḥ kanyā gaurdantī murajadhvajau . kṣīrājyadadhiśaṅkhāmbu chatraṃ bherī phalaṃ surāḥ . taṇḍulā hema rūpyañca siddhaye'bhimukhā amī . sakāṣṭhaḥ sānalaḥ kārurmalināmbarabhāvabhṛt . galasthaṭaṅko gomāyugṛdhrolūkakapardikāḥ . tailaṃ kapālakārpāsā niṣedhā bhasma naṣṭaye . viṣarogāśca sapta syurdhātordhātvantarāptitaḥ . biṣadaṃśo lalāṭaṃ yātyatonetraṃ tato mukham . āsyācca caraṇau nāḍyau dhātūn prāpnoti hi kramāt .

nāgalatā strī nāga iva latā . 1 puṃsoliṅge trikā° nāgākārā latā . 2 nāgadīrghāyāṃ 2 tāmbūlyāñca .

nāgaloka pu° 6 ta° . nāgādhiṣṭhite loke pātāle nāgaśabde teṣāṃ pātālasthitikāraṇaṃ darśitam . pātālāvasthānabhedādi purāṇasarvasve viṣṇupurāṇādyuktaṃ yathā parāśara uvāca vistāra eṣa kathitaḥ pṛthivyā bhavato mayā . saptatistu sahasrāṇi dvijocchrāyo'pi kathyate . daśasāhasramekaikaṃ pātālaṃ munisattama! . sutalaṃ vitalañcaiva nitalañca gabhastimat . mahāgramatalañcāpi pātālañcāpi sattama! . bhūmayo yatra maitreya! varaprāsādaśobhitāḥ . teṣu dānavadaiteyajātayaḥ śatasaṃghaśaḥ . nivasanti mahānāgajātayaśca mahāmune! brahmāṇḍe prathame'smiṃstale khyātamasurendrasya mandiram . namucardevaśatrośca mahānādasya cānagha! . purañca śaṅkukarṇasya kabandhasya ca mandiram . kiṃviṣayasya ca puraṃ prahṛṣṭajanasaṅkulam . rākṣasasya ca bhīmasya śūladantasya cālayaḥ . lohitākṣa kuvindānāṃ nagaraṃ śvāpadasya ca . dhanañjayasya sadanaṃ nāgendrasya mahātmanaḥ . kāliyasya ca nāgasya nagaraṃ kalasasya ca . evaṃ purasahasrāṇi nāgadānavarakṣasām . jñeyāni prathame caiva kṛṣṇabhaume tale dvija! . dvitīye'smi stale jñeyaṃ daityendrasya surakṣasaḥ . mahājambhasya ca tathā nagaraṃ prathasasya ca . hayagrīvasya kṛṣṇasya nijaṃ tasya ca mandiram . śaṅkhākhyasya ca daityasya nagaraṃ gomukhasya ca . rākṣasasya ca nīlasya meghasya krathakasya ca . purañca kṛṣṇapādasya mahoṣṇīṣasya cālayaḥ . kambalasya ca nāgasya puramaśvatarasya ca . kadruputrasya ca puraṃ takṣakasya mahātmanaḥ . evaṃ purasahasrāṇi nāgadānavarakṣasām . dvitīye'smiṃstale viprāḥ pāṇḍubhaume na saṃśayaḥ . tṛtīye tu tale khyātaṃ prahlādasya mahātmanaḥ . anuhlādasya ca puraṃ puramagnimukhasya ca . tārakākhyasya ca puraṃ puraṃ triśira sastathā . śisumārasya ca puraṃ hṛṣṭapuṣṭajanākulam . cyavanasya ca vijñeyaṃ rākṣasasya ca mandiram . mandarasyoragapaterviśālasya ca mandiram . evaṃ purasahasrāṇi nāgadānavarakṣasām . tṛtīye'smiṃstale jñeyaṃ raktabhaume na saṃśayaḥ . tatrāpi daityasiṃhasya kālanemeḥ puraṃ mahat . tathālambasya ca puraṃ nagaraṃ kuñjarasya ca . rākṣasendrasya ca puraṃ sumālerbahuvistaram . muñjasya kokanāgasya vṛkaṣaktrasya cālayaḥ . bahuyojanasāhasraṃ bahupakṣigaṇākulam . nagaraṃ vainateyasya caturthe'sminrasārale . pañcame śarkarābhaume bahuyojanavistṛtam . virīcanasya nagaraṃ daityasiṃhasya vāmataḥ . vyāyatāsyāgnijihvasya hiraṇyākṣasya cālayaḥ . purañca vidyujjihvasya rākṣasendrasya dhīmataḥ . mahāmeghasya ca puraṃ rakṣaso devavidviṣaḥ . kirbhīrasya ca nāgasya svastikasya jayasya ca . evaṃ purasahasrāṇi nāgadānavarakṣasām . pañcame'smiṃstale jñeyaṃ śarkarānilaye tathā . ṣaṣṭhe tale keśariṇo daityendrasya puraṃ smṛtam . suparvaṇaḥ pulomnaśca nagaraṃ mahiṣasya ca . rākṣasendrasya ca puraṃ cukrośasya mahātmanaḥ . tatrāste surasāputraḥ śataśīrṣomudā yutaḥ . mahendrasya sakhā śrīmān vāsukirnāma nāgarāṭ . evaṃ purasahasrāṇi nāgadānaṣarakṣasām . ṣaṣṭhe tale'smin khyātāni śilābhaume rasātale . saptame tu tale jñeyaṃ pātāle pūrvapaścime . puraṃ baleḥ pramuditaṃ naranārīgaṇāyutam . asurāśīvivaiḥ parṇamuddhatairdevaśatrubhiḥ . mucukundasya daityasya tatraiva nagaraṃ mahat . anekairditiputrāṇāṃ samudīrṇairmahāsuraiḥ . tathaiva nāganagarairṛṣimadbhirmahātmabhiḥ . daityānāṃ dānavānāñca samudīrṇairmahāsuraiḥ . udīrṇai rākṣasāvāsairanekaiśca samākulam . svarlokādapi ramyāṇi pātālānīti nāraḍhaḥ . prāha svargasabhāmadhye pātālebhyo gato divi . āhlādakāriṇaḥ śubhrā maṇayo yatra suprabhāḥ . nāgābharaṇabhūṣāsu pātālaṃ kena tatsamam . dainyadāridryarahitairitaścetaśca śobhite . pātāle kasya na prītirvimuktasyāpi jāyate . divārkaraśmayo yatra prabhāṃ tanvanti nātapam . śaśinaśca na śītāya niśi dyotāya kevalam . bhakṣyabhojya mahāpānamuditai rātribhogibhiḥ . yatra na jñāyate kālo gato'pi danujādibhiḥ . vanāni nadyo ramyāṇi sarāṃsi kamalāni ca . puṃṣkokilādinādāśca manojñānyambarāṇi ca . bhūṣaṇānyatiramyāṇi gandhādyañcānulepanam . veṇuvīṇāmṛdaṅgānāmuditairnāditāni ca . etānyanyāni codārabhogabhogyāni dānavaiḥ . daityoragaiśca bhujyante pātālāntaragocaraiḥ . pātālāgāmadhaścānte viṣṇoryā tāmasī tanuḥ . śeṣākhyā tadguṇān vaktuṃ na śaktā daityadānavāḥ . yo'nantaḥ paṭhyate siddhvairdevadevarṣibhūṣitaiḥ . sahasraśirasā vyaktaḥ svastikāmalabhūṣaṇaḥ . phaṇāmaṇisahasreṇa yaśca vidyotayan diśaḥ . sarvān karoti nirvīryān hitāya jagato'surān . madāghūrṇitanetro'sau yaḥ sadaivaikakuṇḍalaḥ . kirīṭī sragdharo bhāti sāgniḥ śveta ivarkṣarāṭ . nīlavāsā madotsiktaḥ śvetahāropa śobhitaḥ . sābhre gaṅgāprapāto'sau kailāsādririvonnataḥ . lāṅgūlāsaktahastāgro bibhranmūṣalamuttamam . upāsyate svayaṃ kāntyā yo vāruṇyā ca mūrtayā . kalpānte yasya vaktrebhyo viṣānalaśikhojjvalaḥ . saṅkarṣaṇātmako rudro nirgamyātti jagattrayam . samastapṛthivī bhūtamaśeṣakṣitimaṇḍalam . āste pātālamūlasthaḥ śeṣo'śeṣasurārcitaḥ . tasya vīryaṃ prabhāvañca svarūpaṃ rūpameva ca . na hi varṇayituṃ śakyaṃ jñātuṃ vā tridaśairapi . yasyaiṣā sakalā pṛthvī phaṇāmaṇiśikhāruṇā . āste kusumamāleva kastadvīryaṃ vadiṣyati . yadā vijṛmbhate'nanto madāghūrṇitalocanaḥ . tadā calati bhūreṣā sādritoyābdhikānanā . yadā tu parvaṇi gajaḥ khedāccālayate śiraḥ . saparvatabanā nāma tadeyaṃ calati kṣitiḥ . gandharvāpsarasaḥ siddhāḥ kinnaroragacāraṇāḥ . nāntaṃ guṇāntaṃ gacchanti tenānanto'yamucyate . yasya nāgavadhūhastairlepitaṃ haricandanam . svaniśvāsānilāpāstaṃ yāti dikpaṭavāsatām . yamāmanati devarṣirgargojyotīṃṣitattvataḥ . bhagavān sakalañcaiva nimittaṃ paṭitaṃ phalam . teneyaṃ nāgavaryeṇa śirasā vidhṛtā mahī . bibhartimālāṃ lokānāṃ sadevāsuramānuṣām nāgabhuvanādayo'pyatra .

nāgavartman pu° tīrthabhede tataḥ prāyādvalo rājan! dakṣiṇena sarasvatīm . gatvā caivaṃ mahābāhurnātidūre mahāyaśāḥ . dharmātmā nāgavartmānaṃ tīrthamāgamamacyutaḥ . yatra pannaga rājasya vāsukeḥ sanniveśanam . mahādyutermahārāja! vahubhiḥ pannagairvṛtam . ṛṣīṇāṃ hi sahasrāṇi tatra nityaṃ caturdaśa . yatra devāḥ samāgamya vāsukiṃ pannagottamam . sarve pannagarājānamabhyasiñcan yathāvidhi . pannagebhyo bhayaṃ tatra vidyate na sma paurava! . tatrāpi vidhivaddattvā viprebhyī ratnasañcayān bhā° śa° 38 a° .

nāgavallarī strī nāga iva dīrghā vallarī . tāmbūlīlatāyāṃ bhāvapra° .

nāgavallī strī nāga iva dīrghā vallī . tāmbūlavallyām amaraḥ . sā ca deśabhedāt mṛttikābhedena nānākāraguṇā yathoktaṃ rājani° ekāpyeṣā deśamṛtsnāviśeṣānnānākāraṃ yāti kāye guṇe ca ityupakrame śrīvāṭī madhurā tīkṣṇā vātapittakaphāpahā . rasāḍhyā surasā rucyā vipāke śiśirā smṛtā . sya damlavāṭo kaṭukāmlatiktā tīkṣṇā tathoṣṇā musvapākakartrī . vidāha pittāsravikopanī ca viṣṭambhadā vātanirvahaṇī ca . saptamī madhurā tīkṣṇā kaṭuruṣṇā ca pācanī . gulmodarādhmānaharī rucikṛddīpanī parā anyacca guhāgare saptasirā prasiddhā tatparṇacūrṇātirasātirucyā . sugandhi tīkṣṇā maghurātihṛdyā sandīpanī puṃstvakarī ca balyā nāmnā yāmlasarā sutīkṣṇamadhurā rucyā himā dāhanut pittodrekaharī sudīpanakarī balyā mukhāmodinī . strīsaubhāgyavivardhinī madakarī jñeyā sadā vallabhā gulmādhmānavibandhajicca kathitā sā mālave tūtthitā . andhripuṣkalikā nāma kaṣāyoṣṇā kaṭustathā . malāpakarṣā kaṇṭhasya pittahṛdvātanāśinī . dvaiṣaṇīyā kaṭustīkṣṇā hṛdyā dīrghadalā ca sā . kaphavātaharī rucyā kaṭurdīpana pācanī svārthe ka . nāgavallikā'pyatra parṇamūle bhaved vyādhiḥ parṇāgre pāpasambhavaḥ . jīrṇaparṇaṃ haredāyuḥ sirā budvipraṇāśinī āhni° ta° .

nāgavārika pu° nāgasya gajasya sarpasya vā vāro vāraṇaṃ prayojanamasya ṭhak . 1 hastipālake 2 garuḍe 3 mayūre 4 rājakuñjare 5 yūthasthagajarāje ca medi° .

nāgavi(bila) na° tīrthabhede nāgarakhaṇḍaśabde dṛśyam .

[Page 4017b]
nāgavīṭa pu° nāga iva vyeṭati vi + iṭa--ka . ṭāṅgare (ḍyākarā) trikā° .

nāgavīthī strī ākāśamaṇḍalasthe uttaradiksthe aśvinyāditrayaghaṭitagrahasthānatrayāntargate mārgabhede viyati hi madhyamottaradakṣiṇamārgatrayamasti tacca pratyekaṃ vīthītrayeṇa tridhā bhidyate . tathā hi tribhistribhiraśvinyādinakṣatrairnāgavīthī gajavīthī airāvatī cetyuttaramārge vīthītrayam sarvagrahāṇāṃ bhānyeva sthānāni dvijasattamāḥ . sthānaṃ jāradgavaṃ madhye tathairāvatamuttaram vaiśvānaraṃ dakṣiṇato nirdiṣṭamiha tattvataḥ . aśvinī kṛttikā yāmyā nāgavīthīti śabditā viṣṇupu° jaradgavaśabde 3058 pṛ° dṛśyam . 2 kaśyapaputrībhede ca nāga vīthī ca yāminyām brahma° pra° 2 a° .

nāgavṛkṣa pu° nāgākhyo vṛkṣaḥ . nāgakesaravṛkṣe śabdārthaci° .

nāgaśata pu° nāgānāṃ śatamatra . parvatabhede jagāma saha patrībhyāṃ tato nāgaśataṃ girim bhā° ā° 199 a° .

nāgaśuṇḍī strī nāgasya śuṇḍastadākāro'styasya śikhāyām ac gaurā° ṅīṣ . ḍaṅgarīphalanāmake vṛkṣe rājani° .

nāgasambhava na° nāgāt sīsakāt sambhavati sam + bhū--ac 5 ta° . sindūre amaraḥ .

nāgasambhūta na° nāgāt sīsāt vāsukyādito vā sambhūtam 5 ta° sīsasambhave 1 sindūre vāsukyādiśirasyevarṣaṇaḥpatite 2 muktāphalabhede ca takṣakavāsukikulajāḥ kāmagamā ye ca pannagāsteṣām . snigdhānīladyutayo bhavanti muktāḥ phaṇasyānte . śaste'vanipradeśe rajatamaye bhājane sthite ca yadi . varṣati devo'kasmāt tajjñeyaṃ nāgasambhūtam . apaharati viṣamalakṣmīṃ kṣapayati śatrūnyaśo vikāśayati . bhaujaṅgaṃ nṛpatīnāṃ dhṛtamakṛtārghaṃ vijayadaṃ ca vṛ° sa° 81 a0

nāgasaras va° tīrthabhede nāgarakhaṇḍaśabde dṛśyam .

nāgasāhvaya na° nāgena hastinā samānaḥ āhvayo yasya . hastināpure jagāma takṣakastūrṇaṃ nagaraṃ nāgasāhvayam bhā° ā° 13 a° .

nāgasugandhā strī nāgasya sarpasyeva sugandho'syāḥ . bhujaṅgākṣīlatāyāṃ kṣīrasvāmī .

nāgastoka na° nāgasya tadviṣasya stokamatra kap . vatsa nābhaviṣe rājani° .

nāgasphotā strī nāga iva sphotā . 1 nāgadantīvṛkṣe 2 dantīvṛkṣe ca rājani° .

nāgahanu pu° nāgasya hastino hanuriva . nakhīnāmagandhadravye rājani° .

[Page 4018a]
nāgahantrī strī nāgān sarpān hanti tṛc ṅīp . 1 bandhyākarkaṭyām rājani° . 2 sarpagajayorhantari tri° .

nāgākhya pu° nāgeti ākhyā yasya . nāgakesare trikā° .

nāgāñcalā strī nāgasyāñcalamivātra . nāgayaṣṭau jaṭādharaḥ .

nāgāñjanā strī nāgasyāñjanaṃ yatra . 1 nāgayaṣṭyāṃ 2 hastinyāñca medi° .

nāgādhipa pu° 6 ta° . 1 anante nāge hemaca° . 2 gajasarpayoradhipamātre ca . nāgādhirājādayo'pyatra .

nāgānana pu° nāgasyevānanamasya . gajānane gaṇeśe .

nāgāntaka 6 ta° . 1 maruḍe krameṇa sarpagajayorantake 2 mayūre 3 siṃhe ca .

nāgānanda pu° nāmānāmānando varṇyo yatra . śrīharṣapraṇīte nāṭakabhede .

nāgārāti pu° nāgasya sarpasyārātiḥ 1 bandhyākarkaṭyām rājani° 2 siṃhe 3 garuḍe 4 mayūre ca . nāgāriprabhṛtayo'pyeṣu .

nāgārjunoya pu° nāgaśca arjunaśca tau adhikṛtya kṛtogranthaḥ dvandvācchaḥ pā° cha . nāgārjunādhikāreṇa kṛte kāvyabhede chasyākhyāyikātvāt vā luk . nāgārjuna tatrārthe .

nāgālābū strī nāgaḥ nāgakumbha ivālāvūḥ . gajakumbhākārāyāṃ tumbyām rājani° .

nāgāśana na° nāgān aśrāti aśa--lyu . garuḍe hārā° . 2 yayūre 3 siṃhe ca .

nāgāhva pu° nāgena yuktāhvā yasya . hastināpure . nāgāhvayādayo'pyatra trikā° .

nāgāhvā strī nāgaṃ nāgakesaramāhvayate spardhate ā + hve--ka . lakṣmaṇāyām rājani° .

nāgin pu° nāgo bhūṣaṇatvenāstyasya ini . sarpabhūṣaṇe śive nāgopavītinaṃ nagnaṃ nāginamagnivarcasam harivaṃ° 276 a° .

nāgendra pu° nāga indra iva śreṣṭhatvāt upamitasa° . 1 airāvate 2 śeṣādināge ca . nāgendrahastastvaci karkaśatvāt kumā° . kuthena nāgendramivendravāhanam māthaḥ .

nāgeśa pu° 6 ta° . 1 anante śeṣanāge . pāṇinivyākaraṇabhāṣyavivaraṇādigranthakārake 2 vidvadbhede nāgeśabhaṭṭastanute laghuśabdenduśekharam . 3 śivaliṅgabhede na° nāgeśvaro'pyatra viṣṇupu° ukte tannikaṭasthe 4 tīrthabhede na° .

nāgoda(ra) na° nāga ivodara yasmāt pṛṣo° vā rasya lopaḥ . udaratrāṇe hemaca° . rāntaṃ tatrārthe hārā° . suśrutokte 2 garbhiṇyā garbhopadravabhede ca śukraśoṇitaṃ vāyurnābhi prapannamavakrāntajīvamādhmāpayatyudara tatkadācidyadṛcchayopaśāntaṃ naigameṣāpahatadhiti bhāṣante . tameva kadācit pralīyamānaṃ nāgodaramityāhustatrāpi tīnavat pratīkāraḥ

[Page 4018b]
nāgodreda na° sarasvatīnadīprakāśasthānabhedarūpe tīrthabhede gacchatyantarhitā yatra merupṛṣṭhe sarasvatī . camase ca śivodbhode nāgodbhede ca dṛśyate . nāgodbhede naraḥ srātvā nāgalokamavāpnuyāt bhā° va° 82 a° .

nācika pu° viśvāmitraputrabhede arāṇirnācikaścaiva bhā° anu° 4 a° viśvāvitraputroktau .

nāciketa pu° naciketaśabdārthe 1 anale 2 ṛṣibhede 3 tadupākhyāne ca . trikāṇḍe nāciketuriti pāṭhaḥ lipikarapramādakṛtaḥ nāciketa ityeva pāṭhaḥ śrutyādisaṃvādī . nāciketopākhyānañca bhā° anu° 71 a° ādau dṛśyam .

nācīna pu° dakṣiṇasthe 1 deśabhede 2 tannṛpe ca nāconānarvukāṃścaiba bhā° sa° 30 a° sahadevadakṣiṇadigvijaye .

nāṭa pu° naṭa--ghañ . 1 nṛtye 2 karṇāṭadeśe ca śabdaratnā0

nāṭaka tri° naṭa--ṇvul . 1 nartake striyāṃ ṭap . kāmākhyā parvatāntikasthe 2 parvatabhede . aiśānyāṃ nāṭake śaile śaṅkarasya mahāśramam . nityaṃ vasati tatreśastadadhīnā tu pārvatī kālikāpu° . 3 dṛśyakāvyarūpe rūpakabhede na° . tadbhedalakṣaṇādikaṃ sā° da° uktaṃ yathā nāṭakamatha prakaraṇam bhāṇavyāyogasamavakāraḍimāḥ . īhāmṛgāṅkavīthyaḥ prahasanamiti rūpakāṇi daśa . kiñca, nāṭikāṃ troṭakaṃ goṣṭhī saṭṭakaṃ nāṭyarāsakam . prasthānollāpyakāvyāni preṅkṣaṇaṃ rāsaka tathā . saṃlāpakaṃ śrīgaditaṃ śilpaktañca vilāsikā . durmallikā prakaraṇī hallīśo māṇiketi ca . aṣṭādaśa prāhuruparūpakāṇi maṇīpiṇaḥ . vinā viśeṣaṃ sarveṣāṃ lakṣma nāṭakavanmatam . sarveṣāṃ prakaraṇādirūpakāṇāṃ nāṭikādyuparūpakāṇāñca . tatra . nāṭakaṃ khyātavṛttaṃ syāt pañcasandhisamanvitam . vilāsardhyādiguṇavadyuktaṃ nānāvibhūtibhiḥ . sukhaduḥkhasamudbhūti nānārasanirantaram . pañcādikā daśaparāstatrāṅkāḥ parikīrtitāḥ . prakhyātavaṃśo rājarṣirdhīrodāttaḥ pratāpavān . divyo'tha divyādivyo vā guṇavānnāyako mataḥ . eka eva bhavedaṅgī śṛṅgāro vīra eva vā . aṅgamanye rasāḥ sarve kāryanirvahaṇe'dbhutam . catvāraḥ pañca vā mukhyāḥ kāryavyāpṛtapūruṣāḥ . gopucchāgrasamāgrantu bandhanaṃ tasya kīrtitam . devatonāṃ manuṣyāṇāṃ rājñāṃ loke mahātmanām . pūrvavṛttānucārataṃ prakhyātodāttanāyakam . praveśakaviviskambhādibhiḥ sandhibhiranvitam . itihāsakathodbhūtaṃ sukhaduḥkhadayairyutam . ṣaṭpañcadaśasaptāṣṭanavāṅkairanubhūṣitam . nānāvilāsalīlābhiḥ sarvasiddhibhiranvitam . nānābhāva rasairāḍhyaṃ nāṭakaṃ sūrayo viduḥ . kiñcidaṅgavihīnantu na tyājyaṃ nāṭakaṃ kvacit . ārambhaśca prayatnañca prāptiḥ sambhava eva ca . niyatā ca phalaprāptiḥ phalayogastathā paraḥ . ityavasthāpañcakaṃ syāt nāṭake kāryavastunaḥ . saṃskṛtaṃ prākṛtaṃ bhūtabhāṣāpabhraṃśikā giraḥ . nāṭake niyatāḥ śastā eṣā bhāṣā rasāvahā . bhāṣāvibhāṣābhedena prākṛtantu caturdaśa . māgadhyāvantikā prācyā śaurasenyardhamāgadhī . vāhlīkā dākṣiṇātyāśca bhāṣāḥ sapta ca prākṛte . śakārābhīracāṇḍālaśavaradraviḍauḍrajāḥ . vānaukasī vijātīnāṃ vibhāṣāḥ sapta kīrtitāḥ . kaikeyī śaurasenī ca kāñcī pāñcālamāgadhī . drāviḍī pāṇḍudeśī ca bhūtabhāṣāḥ prakīrtitāḥ . vaidarbhī māgadhī nāṭī kāmbojī copanāgarī . pāñcālī ṣaḍapabhraṃśabhāṣāḥ syurdeśabhedataḥ . devatādarśanāntañca kartavyaṃ nāṭakaṃ budhaiḥ . rājarṣidarśanāntaṃ vā te'pi devaiḥ samā matāḥ . udāharaṇam murārikaveranargharāghavaṃ bhavabhūteruttaracaritaṃ kālidāsasyābhijñānaśakuntalañca saṅgītadā° . tacca yathā kartavyaṃ nāṭakādivibhāgamuktvā agnipu° 337 a° tathā nirūpitaṃ yathā sāmānyañca viśeṣaśca lakṣaṇasya dvayī gatiḥ . sāmānyaṃ sarvaviṣayaṃ śeṣaḥ kvāpi pravartate . pūrvaraṅge nivṛtte dvau deśakālāvubhāvapi . rasabhāvavibhāvānubhāvā abhinayastathā . aṅkaḥ sthitiśca sāmānyaṃ sarvatraivopasarpaṇāt . viśeṣo'vasare vācyaḥ sāmānyaṃ pūrvamucyate . trivargasādhanannāṭyamityāhuḥ karaṇañca yat . itikartavyatā tasya pūrvaraṅgo yathāvidhi . nāndīmukhāni dvātriṃśadaṅgāni pūrbaraṅgake . devatānāṃ namaskāro gurūṇāmapi ca stutiḥ . gobrāhmaṇanṛpādīnāmāśīrvādādi gīyate . nāndyante sūtradhāro'sau rūpakeṣu nibadhyate . gurupūrvakramaṃ vaṃśapraśaṃsā pauruṣaṃ kaveḥ . sambandhārthau ca kāvyasya pañcaitāneṣa nirdiśet . naṭī vidūṣako vāpi pāripārśvika eva vā . sahitāḥ sūtraghāreṇa saṃlāpa yatra kurvate . citrairvākyaiḥ svakāryotthaiḥ prastutākṣepibhirmithaḥ . āmukhaṃ tattu vijñeyaṃ budhaiḥ prastāvanāpi sā . pravṛttakaṃ kathodghātaḥ prayogātiśayastathā . āmukhasya trayo bhedā vījāṃśeṣūpajāyate . kālaṃ pravṛttamāśritya sūtradhṛgyatra varṇayet . tadāśrayaśca pātrasya praveśastat pravṛttakam . sūtradhārasya vākyaṃ vā yatra vākyārthamevātvā . gṛhītvā praviśet pātraṃ kathoddvātaḥ sa ucyate . prayogeṣu prayogantu sūtradhṛgyatra varṇayet . tataśca praviśet pātraṃ prayogātiśayo hi saḥ . śarīraṃ nāṭakādīnāmitivṛttaṃ pracakṣate . siddhamutprekṣitañceti tasya bhedāvubhau smṛtau . siddhamāgamadṛṣṭañca sṛṣṭamutprekṣitaṃ kaveḥ . vījaṃ vinduḥ patākā ca prakarī kāryameva ca . arthaprakṛtayaḥ pañca pañca ceṣṭā api kramāt . prāramlaśca prayatnaśca prāptiḥ sadbhāva eva ca . niyatā ca phalaprāptiḥ phalayogaśca pañcamaḥ . mukhaṃ pratimukhaṃ garbho vimarṣaśca tathaiva ca . tathā nirvahaṇañceti kramāt pañcaiva sandhayaḥ . alpamātraṃ samuddiṣṭaṃ bahudhā yat prasarpati . phalāvasānaṃ yaccaiva vījaṃ tadabhidhīyate . yatra vījasamutpattirnānārtharasasambhavā . kāvye śarīrānunataṃ tanmukhaṃ parikīrtitam . iṣṭasyārthasya racanā vṛttāntasyānupakṣayaḥ . rāgaprāptiḥ prayogasya guhyānāñcaiva gūhanam . āścaryavadabhikhyātaṃ prakāśānāṃ prakāśanam . aṅgahīnaṃ naro yadvanna śreṣṭhaṃ kāvyameva ca . deśakālau vinā kiñcinnetivṛttaṃ pravartate . atastayorupādānaniyamāt padamucyate . deśeṣu bhārataṃ varṣaṃ kāle kṛtayugatrayam . martye tābhyāṃ prāṇabhṛtāṃ sukhaduḥkhodayaḥ kvacit . sarge sargādivārtā ca prasajjantī na duṣyati .

nāṭakalakṣaṇa na° nāṭakasya daśavidharūpakasya lakṣaṇam . sā° da° ukte ṣaṭtriṃśanmite nāṭakasya lakṣaṇe yathā ṣaṭatriṃśallakṣaṇānyatra nāṭyālaṅkṛtayastathā 36 . trayastriṃśat prayojyāni vīthyaṅgāni trayodaśa . lāsyāṅgāni daśa yathālābhaṃ rasavyapekṣayā ityuddiśya bhūṣaṇākṣarasaṃhātau śobhodāharaṇaṃ tathā . hetusaṃśayadṛṣṭāntāstulyatarkaḥ padoccayaḥ . nidarśanābhiprāyau ca prāptirvicāra eva ca . diṣṭhopadiṣṭe ca guṇātipātātiśayau tathā . viśeṣaṇaniruktī ca siddhirbhraṃśaviparyayau . dākṣiṇyānunayau mālā'rthāpattigarhaṇe tathā . pṛcchā prasiddhiḥ sārūpyaṃ saṃkṣepo guṇakīrtanam . leśo manoratho'nuktasiddhiḥ priyavacastathā . lakṣaṇāni iti bibhajya krameṇalakṣitāni yathā
     guṇaiḥ sālaṅkārairyogastu bhūṣaṇam 1 . varṇanā'kṣarasaṃhāta 2 ścitrārthairakṣarairmitaiḥ . siddhairarthaiḥ samaṃ yatra prasiddho'rthaḥ prakāśate . śliṣṭalakṣaṇacitrārthā sā śobhetyabhidhīyate 3 . yatra tulyārthayuktena vākyenābhipradarśanāt . sādhyate'bhimataścārthastadudāharaṇaṃ 4 matam . hetu 5 rvākyaṃ samāsoktamiṣṭakṛddhetudarśanāt . saṃśayo 6 jñātatattvasya vākye syādyadaniścayaḥ . dṛṣṭānto 7 yastu pakṣārthasādhanāya nidarśanam . tulyatarko 8 yadarthena tarkaḥ prakṛtagāminā . sañcayo'rthānurūpo yaḥ padānāṃ sa padoccayaḥ 9 . yatrārthānāṃ prasiddhānāṃ kriyate parikīrtanam . parapakṣavyudāsārthaṃ tannidarśana 10 mucyate . abhiprāya 11 stu sādṛśyādadbhutārthasya kalpanā . prāptiḥ 12 kenacidaṃśena kiñcidyatrānumīyate . vicāro 13 yuktavākyairyadapratyakṣārthasādhanam . deśakālasvarūpeṇa varṇanā diṣṭa 14 mucyate . upadiṣṭaṃ 15 manohāri vākyaṃ śāstrānusārataḥ . guṇātipātaḥ 16 kāryaṃ yadviparītaṃ guṇān prati . yaḥ sāmānyaguṇodrekaḥ sa guṇātiśayo 17 mataḥ . arthān siddhān bahūnuktvā viśeṣoktirviśeṣaṇam 18 . pūrvasiddhārthakathanaṃ nirukti 19 riti kīrtitam . bahūnāṃ kīrtanaṃ siddhi 20 rabhipretārthasiddhaye . dṛptādīnāṃ bhavedbhraṃśo 21 vācyādanyataradvacaḥ . vicārasyānyathābhāvaḥ sandehāttu viparyayaḥ 22 . dākṣiṇyaṃ 23 ceṣṭayā vācā paracittānuvartanam . vākyaiḥ snigdhairanunayo 24 bhavedarthasya sādhanam . mālā 25 syādyadabhīṣṭārthaṃ naikārthapratipādanam . arthāpatti 26 ryadanyārtho'rthāntarokteḥ pratīyate . dūṣaṇodghoṣaṇāyāṃ tu bhartsanā garhaṇaṃ 27 tu tat . abhyarthanāparairvākyaiḥ pṛcchā 28 'rthānveṣaṇaṃ 29 matam . prasiddhi 30 rlokasiddhārthairutkṛṣṭairarthasādhanam . sārūpya 31 mabhibhūtasya sārūpyāt kṣobhavartanam . saṃkṣepo 32 yattu saṃkṣepādātmanyarthe prayujyate . guṇānāṃ kīrtanaṃ yattu tadeva guṇakīrtanam 32 . sa leśo 33 bhaṇyate vākyaṃ yat sādṛśya puraḥsaram . manoratha 34 stvabhiprāṃyasyoktirbhaṅgyantareṇa yat . viśeṣārtho'tiprastāve'nuktasiddhi 35 rudīrthyate . syātpramāṇayituṃ pūjyaṃ priyokti 36 rharṣabhāṣaṇam .

nāṭakīya tri° nāṭake bhavaḥ tatra varṇyaḥ vṛddhācchaḥ pā° cha . nāṭake varṇye padārthe pūrvaraṅgaḥ prasaṅgāya nāṭakīyasya vastunaḥ māghaḥ .

nāṭāmra(mla) pu° naṭānāṃ priyaḥ aṇ nāṭaḥ amro (mlo) raso'sya . (taramaja) khyāte latāpanase trikā° .

nāṭāra puṃstrī naṭyā apatyam vā ārak . naṭyā apatye

nāṭikā strī dṛśyakāvyabhede tallakṣaṇa yathā nāṭikā kḷptavṛttā syāt strīprāyā caturaṅkikā . prakhyāto dhīralalitastatra syānnāyakonṛpaḥ . syādantaḥpurasambandhā saṅgītavyāpṛtā'tha vā . navānurāgā kanyātra nāyikā nṛpavaṃśajā . sampravarteta netā'syāṃ devyāstrāsena śaṅkitaḥ . devī punarbhavejjeṣṭhā pragalbhā nṛpavaṃśajā . pade pade mānavatī tadvaśaḥ saṅgamo dvayoḥ . vṛttiḥ syāt kaiśikī svalpavimarṣāḥ sandhayaḥ punaḥ . dvayornāyakanāyikayoḥ . yathā ratnāvalī viddhaśālabhañjikādi sā° da° . saṅgītadāmodare'tra kaścidviśeṣa uktastatraiva dṛśyaḥ .

nāṭita tri° cu° naṭa--kta . 1 kṛtābhinaye bhāve kta 2 aminaye svārthe ka . nāṭitaka naṭakṛtye .

nāṭeya puṃ strī naṭyā apatyam kṣudratve'pi ṣṭrako'bhāvapakṣe strībhyoḍhak pā° ṭhak . naṭyā apatye

nāṭera puṃstrī naṭyā apatyaṃ kṣudrābhyo bā ḍhrak . naṭyā apatye

nāṭya na° naṭasya idaṃ kṛtyas chandogaukithaketyādinā pā° ṣyañ . 1 naṭakṛtye nṛtyagītavādyātmake 2 lāsye vākyārthābhinaye ca tatphalādikaṃ saṅgītadā° uktaṃ yathā
     devarṣikṣitipālapūrvacaritānyālokya dharmādayastat stābāśritabhūmikābhinayane syādarthasiddhiḥ parā . saṅgītāyutacittavṛttiharaṇāvaśyā bhavantyaṅganā jñānaṃ śaṅkarasevayeti kathitaṃ nāṭyaṃ caturvargadam . yo yasya dayito bhāvaḥ sa taṃ nāṭye nirīkṣate . ataḥ sarvamanohāri nāṭyaṃ kasya na rañjakam . nāṭyotpattiryathā ihānuśrūyate brahmā śakreṇābhyarthitaḥ purā . cakārākṛṣya vedebhyo nāṭyavedantu pañcamam . upavedo'tha vedāśca catvāraḥ kathitāḥ smṛtau . tatropavedo gāndharvaḥ śivenoktaḥ sayambhuve . tenāpi bharatāyoktastena martye pracāritaḥ . śivābjayonibharatāstasmādasya prayojakāḥ . nāṭyārambhamuhūrtādinirūpaṇāya pī° dhā° vasiṣṭha āha trikottarāmitraguruśraviṣṭhāhastendravārīśvarapauṣṇabheṣu . saṅgītanṛtyādisamastakarma kāryaṃ vibhaumārkajavāsareṣu . śrīpatirapi hastaḥ puṣyo vāsavaṃ cānurādhā jyeṣṭhā pauṣṇaṃ vāruṇaṃ cottarāśca . pūrvācāryaiḥ kīrtitaścandravartī nṛtyārambhe śobhano'yaṃ bhavargaḥ . kāśyapaḥ lagnasaṃsthe budhe candre budharāśau tu vīkṣite . śubhagrahaiścaturthasthairnāṭyārambhaḥ praśasyate . ataeva ratamālāyām budhe vilagne śaśini jñarāśau śubhavīkṣite . hiku kasthaiḥ śubhairnāṭyaprārambhaḥ sadbhiriṣyate .

nāṭyadharmikā strī nāṭyasya dharmo'styatra kriyāyām ṭhan . saṅgītaṃ prekṣaṇārthe'smin śāstrokte nāṭyadharmikā hemacandrokte darśanārthe śāstrokte tauryatrikarūpe maṭakṛtye

[Page 4021a]
nāṭyapriya pu° nāṭyaṃ priyamasya . śive mahādeve hemaca° .

nāṭyabhāṣā strī nāṭye prayoktavyā pātrabhedena bhāṣā . nāṭake prayoktavye pātrabhedena bhāṣābhede sāca saṅgītadā° uktā nāṭakaśabde darśitā viśeṣastu sā° da° ukto yathā puruṣāṇāmanīcānāṃ saṃskṛtaṃ syāt kṛtātmanām . śaurasenī prayoktavyā tādṛśīnāñca yoṣitām . āsāmeva tu gāthāsu mahārāṣṭrīṃ prayojayet . atroktā māgadhī bhāṣā rājāntaḥpuracāriṇām . ceṭānāṃ rājaputrāṇāṃ śreṣṭhināṃ cārdhamāgadhī . prācyā vidūṣakādīrnā dhūrtānāṃ syādavantikā . yodhanāgarikādīnāṃ dākṣiṇātyā hi dīvyatām . śakārāṇāṃ śakādīnāṃ śākārīṃ samprayojayet . vāhlīkabhāṣā divyānāṃ drāviḍī draviḍādiṣu . ābhīreṣu tathā'bhīrī cāṇḍālī pukkasādiṣu . ābhīrī śāvarī cāpi kāṣṭhapatropajīviṣu . tathaivāṅgārakārādau paiśācī syāt piśācavāk . ceṭīnāmapyanīcānāmapi syāt śaurasenikā . bālānāṃ ṣaṇḍakānāñca nīcagrahavicāriṇām . unmattānāmāturāṇāṃ saiva syāt saṃskṛtaṃ kvacit . aiśvaryeṇa pramattasya dāridryopaskṛtasya ca . bhikṣubandhadharādīnāṃ prākṛtaṃ samprayojayet . saṃskṛtaṃ samprayoktavyaṃ liṅginīṣūttamāsu ca . devīmantrisutāveśyāsvapi kaiścittathoditam . yaddeśaṃ nīcapātrantu taddeśaṃ tasya bhāṣitam . kāryataścottamādīnāṃ kāryo bhāṣāviparyayaḥ . yoṣitsakhībālaveśyākitavāpsarasāṃ tathā . vaidagdhyārthaṃ pradātavyaṃ saṃskṛtaṃ cāntarānvarā . nāṭakabhāṣā'pyatra .

nāṭyarāsaka na° dṛśyakāvyarūparūpakabhede tallakṣaṇaṃ sā° da° uktaṃ yathā nāṭyarāsakamekāṅkaṃ vahutālalayasthiti . udāttanāyakaṃ tadvat pīṭhamardopanāyakam . hāsyo'ṅgyatra saśṛṅgāro nārī vāsakasajjikā . mukhanirvahaṇe sandhī lāsyāṅgāni daśāpi ca . kecit pratimukhaṃ sandhimiha necchanti kevalam . tatra sandhidvayavatī yathā narmavatī . sandhicatuṣṭayavatī yathā vilāsavatī .

nāṭyaśālā strī 6 ta° . nāṭyasya nāṭyārthaṃ śālā . (nāṭamandira) devaprāsādasammukhasthe gṛhe nāṭyaśālā ca kartavyā dvāradeśasamāśrayā garuḍapu° .

nāṭyāṅga na° 6 ta° . sā° da° ukte daśavidhe nāṭyasyāṅge yathā geyapadaṃ sthitapādyamāsīnaṃ puṣpagaṇḍikā . pracchedakastrigūḍhañca saindhavākhyaṃ dvigūḍhakama . uttasottamakañcānyaduktapratyuktameva ca . lāsye daśavidhaṃ hyetadaṅgamuktaṃ manīṣibhiḥ . tantrībhāṇḍaṃ puraskṛtyopaviṣṭasyāsane puraḥ . śuṣkaṃ gānaṃ geyapadaṃ 1 sthitapādyaṃ 2 taducyate . madanottāpitā yatra paṭhati prākṛtaṃ sthitā . nikhilātodyarahitaṃ śokṛcintānvitā'balā . suprasāritagātraṃ yadāsīdāsīna 3 meva tu . ātodyamiśritaṃ geyaṃ chandāṃsi vividhāni ca . strīpuṃsayorviparyāsaceṣṭitaṃ puṣpagaṇḍikā 4 . anyāsaṅgaṃ patiṃ matvā premavicchedamanyunā . vīṇāpuraḥsaraṃ gānaṃ striyāḥ pracchedako 5 mataḥ . strīveśadhāriṇāṃ puṃsāṃ nāṭyaṃ ślakṣṇaṃ trigūḍhakam 6 . kaścana bhraṣṭasaṅketaḥ suvyaktakaraṇānvitaḥ . prākṛtaṃ vacanaṃ vakti yatra tatsaindhavaṃ 7 viduḥ . caturasrapadaṃ gītaṃ mukhapratimukhānvitam . dvigūḍhaṃ 8 rasabhāvāḍhyamuttamottamakaṃ 9 punaḥ . kopaprasādajamadhikṣepayuktaṃ rasottaram . hāvahelānvitaṃ citraślokabandhamanoharam . uktipratyuktisaṃyuktaṃ sopālambhamalīkavat . vilāsānvitagītārthamuktapratyukta 10 sucyate .

nāṭyālaṅkāra pu° sā° da° ukte ṣaṭtriṃśadvidhe nāṭyasyālaṅkārabhede yathā āśīrākrandakapaṭākṣamāgarvodyamāśrayāḥ . utprāsanaṃ spṛhākṣobhapaścāstāpopapattayaḥ . āśasādhyavasāyau ca visarpollekhasajñitau . uttejanaṃ parīvādo nītirarthaviśeṣaṇam . protsāhanañca sāhāyyamabhimāno'nuvartanam . utkīrtanaṃ tathā yācñā parīhāro nivedanam . pravartanākhyānayuktiprahaṣāścopadeśanam . iti nāṭyālaṅkṛtayo nāṭyabhūṣaṇahetavaḥ ityuddiśya . āśī 1 riṣṭajanāśaṃsā''krandaḥ 2 pralapitaṃ śucā . kapaṭaṃ 3 māyayā yatra rūpamanyadvibhāvyate . akṣamā 4 sā paribhavaḥ svalpo'pi nābhisahyate . garvo 5 'valepajaṃ vākyaṃ kāryasyārambha udyamaḥ 6 . grahaṇaṃ guṇavatkāryahetorāśraya 7 ucyate . utprāsana 8 ntūpahāso yo'sādhau sādhumānini . ākāṅkṣā ramaṇīyatvādvastuno yā spṛhā 9 tu sā . adhikṣepavacaḥkārī kṣobhaḥ 10 proktaḥ sa eva tu . mohāvadhīritārthasya paścāttāpaḥ 11 sa eva tu . upapatti 12 rmatā hetorupanyāso'rthasiddhaye . āśaṃsanaṃ syādāśaṃsā 13 pratijñādhyavasāyakaḥ 14 . visarpo 15 yatsamārabdhaṃ karmāniṣṭapha lapradam . kāryagrahaṇamullekhaḥ 16 uttejana 17 mitīṣyate . svakāryasiddhaye'nyasya preraṇāya kaṭhoravāk . bhartsanā tu parīvādaḥ 18 nītiḥ 19 śāstreṇa vartanam . uktasyārthasya yattu syādutkīrtanamanekadhā . upālambhasvarūpeṇa tat syādarthaviśeṣaṇam 20 . protsāhanaṃ 21 syādutsāhagirā kasyāpi yojanam . sāhāyyaṃ 22 saṅkaṭe yatsyāt sānukūlyaṃ parasya ca . abhimānaḥ 23 sa eva syāt praśrayādanuvartanam 7 . anuvṛttiḥ bhūtakāryākhyānamutkīrtanaṃ 28 matam . yācñā 29 tu kvāpi yācñā yā svayaṃ dūtamukhena vā . parīhāra 30 iti proktaḥ kṛtānucitamārjanam . avadhīritakartavyakathanantu nivedanam 31 pratvartana 32 ntu kāryasya yatsyāt sādhupravartanam . ākhyānaṃ 33 pūrbavṛttoktiryukti 34 rarthāvadhāraṇam . praharṣaḥ 35 pramadādhikyaṃ śikṣā syādupadeśanam 36 lakṣitāni .

nāṭyokti strī nāṭye uktirviśeṣoktiḥ . laukikaprasiddhārthakaśabdāntareṇa nāṭye padārthāntarāṇāmuktau tathā ca keṣāñcit śabdānāmanyārthe pāribhāṣikatvaṃ nāṭye jñeyam sā ca sā° da° nirṇītā yathā
     aśrāvyaṃ khalu yadvastu tadiha svagataṃ 1 matam . sarvaśrāvyaṃ prakāśaṃ 2 syāttadbhavedapavāritam 3 . rahasyantu yadanyasya parāvṛtya prakāśyate . tripatākakareṇānyānapavāryāntarā kathā . anthonyāmantraṇaṃ yatsyājjanānte tajjanāntikam 4 . kiṃ bravīṣīti yannāṭye vinā pātraṃ . prayujyate . śrutvevānuktamapyarthaṃ tatsyādākāśabhāṣitam 5 . dattāṃ siddhāñca senāñca veśyānāṃ nāma darśayet . dattaprāyāṇi baṇijāṃ ceṭaceṭyostathā punaḥ . vasantādiṣu varṇyasya vastuno nāma yadbhavet . nāma kāryaṃ nāṭakasya garbhatārthaprakāśakam . nāyikānāyakākhyānāṃ saṃjñāprakaraṇādiṣu . nāṭikāsaṭṭakādīnāṃ nāyikābhirviśeṣaṇam . prāyeṇa ṇyantakaḥ sādhirgameḥ sthāne prayujyate . rājā svāmīti deveti bhṛtyairbhaṭṭeti cādhamaiḥ . rājarṣibhirvayasyeti tathā vidūṣakeṇa ca . rājannityṛṣibhirvācyaḥ so'patyapratyayena ca . svecchayā nāmabhirviprairvipra āryeti cetareḥ . vayasyetyatha vā nāmnā vācyo rājñā vidūṣakaḥ . vācyau naṭīsūtradhārāvāryanāmnā parasparam . sūtradhāro bhavedbhāva iti vai pāripārśvikaḥ . sūtradhāro māriṣeti haṇḍe ityadhamaiḥ samāḥ . vayasyetyucamairhaṃho madhyairāryeti cāgrajaḥ . bhagavanniti vaktavyāḥ sarvairdevarṣiliṅginaḥ . vadedrājñīñca ceṭīñca bhavatīti vidūṣakaḥ . āyuṣman rathinaṃ sūto vadet tāteti cetaraḥ . vatsa putraka tāteti nāmnā gotreṇa vā sutaḥ . śiṣyo'nujaśca vaktavyo'mātya āryeti cādhamaiḥ . viprairayamamātyeti saciveti ca bhaṇyate . sādho iti tapasvī ca praśāntaścocyate budhaiḥ . agṛhītābhidhaḥ pūjyaḥ śiṣyādyairvininadyate . upādhyāyeti cācāryo mahārājeti bhūpatiḥ . svāmīti yuvarājastu kumāro bhartṛdārakaḥ . saumya bhadramukhetyevamadhabhaistu kumārakaḥ . vācyā prakṛtibhīrājñaḥ kumārī bhartṛdārikā . patiryathā tathā vācyā jyeṣṭhamadhyādhamaistriyaḥ . haleti sadṛśī preṣyā hañje veśyā'rjakā tathā . kuṭṭinyambetyanugataiḥ pūjyā ca jaratījanaiḥ . āmantraṇaiśca pāṣaṇḍā vācyāḥ svasamayāgataiḥ . śakādayaśca sambhāṣyā bhadradattādināmabhiḥ . yasya yatkarma śilpaṃ vā vidyā vā jātireva vā . tenaiva nābhnā vācyo'sau jñeyāścānye yathocitam . amare tu vāsurācāryastu māriṣaḥ vāsuradhikaḥ paṭhitaḥ .

nāḍa pu° nāla + lasya ḍa . nālaśabdārthe amaraḥ .

nāḍapit na° kaṇchaśramo śakuntalā nāḍapityapsarā bharataṃ dadhe śata° bra° 12 . 5 . 4 . 13 nāḍapiti sthāne kaṇvāśrame bhā° .

nāḍi strī nala--in . nāḍyām kuhūḥ syuḥ sapta nāḍayaḥ sā° ti° nāḍīśabde dṛśyam .

nāḍika na° nāḍyāṃ hitaṃ ṭhak . kālaśāke bhāvapra° tatra strī tvamapi kṛmumbhaṃ nāḍikāśākaṃ vārtākuṃ pūtikāṃ tathā . bhakṣayan patitastu syādapi vedāntago dvijaḥ ti° ta° . atra nālikāśākamiti pāṭhāntaram śvetakalamīti tadartha iti kalpataruḥ .

nāḍikā strī nāḍī + svārthe ka . nāḍīśabdārthe

nāḍikela pu° nārikela + rasya ḍaḥ . nārikele bharataḥ .

nāḍicīra na° nāḍī cīramiva . 1 nalyāṃ 2 nirveṣṭane hārā° .

nāḍindhama tri° nāḍīṃ nalīṃ samati dhmā--khaś hrasvaśca . 1 svarnakāre amaraḥ . uccanīcādhirohaṇāt muhurmuhurniḥśvāsairnāḍīṃ dhamanaṃ dhamati dhmā--khaś . uccanīcādhirohaṇena 2 śvāsakārake tri° kathaṃ nāḍindhamān mārgān bhaṭṭiḥ .

nāḍindhaya tri° nāḍīṃ dhayati dhe--khaśa mum hrasvaśca . nāḍīpānakartari .

nāḍipatra na° nāḍipradhānaṃ patramasya . nāḍīce śākabhede

nāḍī strī cu° nala--gandhe ac lasya ḍaḥ . cu° naḍa--bhraṃśe ac vā gaurā° ṅīṣ . sirāyāṃ kāthasthasirāsvarūpabhedādikaṃ bhāvapra° uktaṃ yathā
     atha sirāmāha sandhibandhanakāriṇyo dopaṣṭhātuḥ vahāḥ sirāḥ . nābhyāṃ sarvā nibaddhāstāḥpratanvanti samantataḥ . śarīraṃ sakalañcaitat sirābhiḥ poṣyate sadā . praṇālībhirivārāmāḥ kulyābhiḥ kṣetradhānyavat . atra praṇālībhiḥ kulyābhiriti dṛṣṭāntadvayaṃ sthūlasūkṣma sirābhedāt . prasāraṇākuñcanādikriyābhiḥ satataṃ tanau . sirā evopakurvanti tāḥ syuḥ sapta śatāni tu . yathā drumadale sākṣāt dṛśyante pratatāḥ sirāḥ . tathaiva nābhisthāḥ prāṇināṃ prāṇāḥ prāṇānnābhirupāśritā . sirābhirāvṛtā nābhiścakranābhirivārakaiḥ . tadyathā tāsāṃ khalu sthūlasirāḥ catvāriṃśat tāsāṃ daśa vātavahāḥ daśa pittavahāḥ daśa śleṣmavahāḥ daśa raktavahāḥ . tāsāṃ khalu vātavahānāṃ vātasthānagatānāṃ sapañcasaptatiśatāni 175 bhavanti . tāvatya 175 eva pittavahāḥ pittasthānagatāḥ . śleṣmavahāḥ tāvatyaḥ 175 śleṣmasthānagatā raktavahāstāvatyaḥ 175 yakṛtplīhagatā evaṃ sirāḥ saptaśatāni bhavanti . tatra vātvahāḥ ekasmin sakthni pañca viṃśatiḥ etenetarasakthi 25 vāhū ca vyākhyātau (50) . viśeṣataḥ koṣṭhe catustriṃśat tāsāṃ śroṇyāṃ mudameḍhrādiśritā aṣṭau . dve dve pārśvayoḥ 4 . ṣaṭ pṛṣṭhe tāvatya 6 evodare daśa vakṣasi evaṃ (34) . ekacatvāriṃśad jatruṇa ūrdhvam tāsāṃ caturdaśa 14 grīvāyāṃ 4 catasraḥ karṇayoḥ 9 nava jihvāyāṃ 6 ṣaṭ nāsikāyāṃ 8 aṣṭau netrayoḥ (41) . evaṃ vātavahānāṃ sapañcasaptatiśataṃ 175 bhavanti . evaṃ vibhāgaḥ pittavahānāmapi viśeṣatastu pittavahā netrayordaśa 10 karṇayordve 2 evaṃ raktavahā śleṣmavahāstu ṣoḍaśa 16 grīvāyāṃ karṇayo rdve evaṃ sirāṇāṃ saptaśatāni vyākhyātāni . kriyāṇāmapratīghātamamohaṃ buddhikarmaṇām . karotyanyān guṇāṃścāpi svāḥ sirāḥ pavanaścaran . kriyāṇāṃ prasāraṇākuñcanādīnām . amohaṃ buddhikarmaṇām buddhīndriyāṇāṃ manaso buddheśca sve sve viṣaye jñānaṃ na karotītyarthaḥ . anyān guṇān rasādivyāpanadvārā śarīrapoṣaṇādīn . yadā tu kupito vāyuḥ svāḥ sirāḥ pratipadyate . tadāsya vividhā rogā jāyante vātasambhavāḥ . bhrājiṣṇutāmannarucimagnidīpti marogatām . karotyanyān guṇāṃścāpi pittamātmasirāścaran arogatāṃ paittikarogānutpattiṃ karoti . anthān guṇān medhābuddhidarśanaśaktyādīn . yadā tu kupitaṃ pittaṃ sevate svabahāḥ sirāḥ . tadāsya vividhā rogā jāyante pittasambhavāḥ . snehabhaṅgeṣu sandhīnāṃ sthairyaṃ balamarogatām . karotyanyān guṇāṃścāpi valāsaḥ svāḥ sirāścaran . arogatāṃ ślaiṣmikarogānutpattim anyān guṇān balapuṣṭyādīn . yadā tu kupitaḥ śleṣmā svāḥ sirāḥ pratipadyate . tadāsya vividhā rogā jāyante śleṣmasambhavāḥ . dhātūnāṃ pūraṇaṃ samyak sparśajñānamasaṃśayam . svasirāsu caraḍhraktaṃ kuryāccānthān guṇānapi anyān guṇān balapuṣṭyadīn . yadā tu kupitaṃ raktaṃ sevate svavahāḥ sirāḥ . tadāsya vividhā rogā jāyante raktasambhavāḥ . tatrāruṇā vātavahāḥ pūryante vāyunā sirāḥ . pittaduṣṭaśca nīlāśca śītā gauryaḥ sthirāḥ kaphāt . asṛgṣṭarāstu tā raktāḥ syuścalātyuṣṇaśītalāḥ . yājñava° nāḍīsaṃkhyā anyathaivoktā . kāyaśabde 1910 pṛ° dṛśyā . padārthādarśe ca pūrvoktāyāḥ suṣumṇāyā madhyasthāyāḥ sulocane . nābhihṛtkaṇṭhatālubhrū madhyaparva samudvavāḥ . adhomukhyaḥ sirāḥ kāścit kāścidūrdhvamukhāstathā . sirāstiryaggatāsyāśca tatra śatatrayādhikāḥ . nāḍyo'rdhalakṣasaṅlyātāḥ pradhānāḥ samudīritāḥ . tamu sarvāsu valavān prāṇo nādaḥ samantataḥ . saṃsthitaḥ sarvadehāntaḥ iti tatrāpi daśanāḍīnāṃ prādhānyenotkīrtanaṃ sā° ti° yathā nāḍīrdaśa vidustāsu mukhyāstisraḥ prakīrtitāḥ . īḍā vāme tayormadhye supumṇā piṅgalā'pare . madhye tāsvapi nāḍī syādagniṣomasvarūpiṇī . gāndhārī hastijihvā ca saptalālaṅkṛtā tathā . yaśasvinī śaṅkhinī ca kuhūḥ syuḥ sapta nāḍayaḥ . nāḍyonantāḥ samutpannā suṣumṇāpañcaparvasu . rogaviśeṣajñānārthaṃ nāḍīparīkṣā māvapra° uktā yathā atha nāḍīparīkṣāmāha . puṃso dakṣiṇahastasya striyo vāmakarasya tu . aṅguṣṭhamūlanāṃ nāḍīṃ parīkṣeta bhiṣagvaraḥ . aṅgalībhistu tisṛbhirnāḍīmavahitaḥ spṛśet . tacceṣṭayā sukhaṃ duḥkhaṃ jānīyātkuśalo'khilam . sadyaḥsnātasya suptasya kṣuttṛṣṇātapaśīlinaḥ . vyāyāmaśrāntadehasya samyak nāḍī ma budhyate . vāte'dhike bhavennāḍī pravyaktā tarjanītale . pitte vyaktā madhyamāyāṃ tṛtīyāṅguligā kaphe . tarjanīmadhyamāmadhye vātapittādhike sphuṭā . anāmikāyāṃ tarjanyāṃ vyaktā vātakaphe bhavet . madhyamānāmikāmadhye sphuṭā pittakaphe'dhike . aṅguli tritaye'pi syātpravyaktā sannipātataḥ . vātādvakragatindhatte pittādutplutya gāminī . kaphānmandagatirjñeyā sannipātādatidrutā . vakramutplutya calati dhamanī vātapittataḥ . vahedvakrañca mandañca vātaśleṣmādhikatvataḥ . utplutya mandañcalati nāḍī pittakaphe'dhike . kāmāt krodhādvegavahā kṣīṇā cintābhayaplutā sthitvā sthitvā ca lehyā sā hanti sthānacyutā tathā . atikṣīṇā ca śītā ca prāṇān hanti na saṃśayaḥ . jvarakopena dhamanī soṣṇā vegavatī bhavet . mandāgneḥ kṣīṇa dhātośca saiva mandatarā matā . capalā kṣudhitasya syāt tṛptasya bhavati sthirā . sukhino'pi sthirā jñeyā tathā balavatī satā . atra viśeṣo nāḍīprakāśe
     sārdhatrikoṭyo nāḍyo hi sthūlāḥ sūkṣmāśca dehinām . nābhikandanibaddhāstāstiryagūrdhvamadhaḥ sthitāḥ . dvisaptatiḥ sahasrantu tāsāṃ sthūlāḥ prakīrtitāḥ . dehe dhamanyo dhanyāstāḥ pañcendriyaguṇāvahāḥ . tāsāñca sūkṣmaśuṣirāṇi śatāni sapta sya stāni yairasakṛdannarasaṃ vahadbhiḥ . āpyāyyate vapuridaṃ hi nṛṇāmamīṣāmambhaḥ svavadbhiriva mindhuśataiḥ samudraḥ . āpādataḥ pratatagātramaśeṣameṣāmā mastakādapi ca nābhipuraḥsthitena . etan mṛgaṅga iva carma ca yena naddhaṃ kāyaṃ nṛṇāmiha sirāśatasaptakena . saptaśatānāṃ madhye caturadhikā viṃśatiḥ sphuṭāstāsām . ekā parīkṣaṇīyā dakṣiṇakaracaraṇavinyastā . tiryakkūrmo dehināṃ nābhideśe vāme vakraṃ tasya pucchañca yāmye . ūrdhve bhāge hastapādau ca vāmau tasyādhastāt saṃsthitau dakṣiṇau tau . vaktre nāḍīdvayaṃ tasya pucche nāḍīdvayaṃ tathā . pañca pañca kare pāde vāmadakṣiṇabhāgayoḥ . vāme bhāge striyā yojyā nāḍī puṃsastu dakṣiṇe . iti prokto mayā devi! sarvadeheṣu dehinām . napuṃsakasya tu strīpuṃsayoranyatarākāraprakaṭatāmapekṣya parīkṣā . sāmyantu na syādeva . kṛtrimasya tu prakṛtisthatā . aṅguṣṭhasya tu yā mūle dhamanī jīvamākṣiṇī . tasyā gativaśādvidyāt sukhaṃ duḥkhaṃñca dehinām . vātaṃ pittaṃ kaphaṃ dvandvaṃ sannipātantathaiva ca . sādhyāsādhyavivekañca sarvaṃ nāḍī prakāśayet . prātaḥkṛtasamācāraḥ kṛtācāraparigraham . sukhāsīnaḥ sukhāsīnaṃ parīkṣāthamupācaret . sadyaḥ snātasya bhuktasya kṣuttṛṣṇātapasevinaḥ . vyāyāmākrāntadehasya samyaṅnāḍī na budhyate . telābhyaṅge ca supte ca tathā ca mojanāntare . tathā na jñāyate nāḍī yathā durgatarā nadī . ādau ca vahate vāto madhye pittaṃ tathaiva ca . ante ca vahate śleṣmā nāḍikātrayalakṣaṇam . bhūlatā gamanaprāyā svacchā svāsthyamayī sirā . prātaḥsigdhamayī nāḍī madhyāhne cīṣṇatānvitā . sāyāhne dhāvamānā ca cirādrogavivarjitā . vātādvakragatā nāḍī capalā pittavāhinī . sthirā śleṣmavatī jñeyā miśrite miśritā bhavet . sarpajalaukādigatiṃ vadanti vibudhāḥ prabhañjanena nāḍīm . pitte ca kākalāvakabhekādigatiṃ viduḥ sudhiyaḥ . rājahasamayarāṇāṃ pārāvatakapotayoḥ . kukkuṭādigatiṃ dhatte dhabhanī kaphasaṃvṛtā . muhuḥ sarpagatiṃ nāḍīṃ muhuḥ mekagatiṃ tathā . vātapittadvayodbhūtāṃ pravadanti vicakṣaṇāḥ . bhujagādigatiñcaiva rājahaṃsa gatiṃ sirām . vātaśleṣmasamudbhūtāṃ bhāṣante tadvido janāḥ . maṇḍūkādigatiṃ nāḍīṃ mayūrādigati tathā . pittaśleṣmasamudbhūtāṃ pravadanti mahādhiyaḥ . lāvatittirivārtīkagamanaṃ sannipātataḥ . kadācinmandagā nāḍī kadācicchīgragā bhavet . tridoṣapramave roge vijñeyā hi bhiṣagvaraiḥ . yadā yaṃ dhātumāpnoti tadā nāḍī tathā gatiḥ . tathāhi sukhasādhyatvaṃ nāḍījānena budhyate . nāḍī yathā kālagatistrayāṇāṃ prakopaśāntyādibhireva bhūyaḥ . mandaṃ mandaṃ śithilaśithilaṃ vyākulāvyākulaṃ vā sthitvā sthitvā vahati dhamanī yāti nāśañca sūkṣmā . nityaṃ sthānāt skhalati pranarapyaṅguliṃ saṃspṛśedvā bhāvairevaṃ bahuvidhavidhaiḥ sannipātādasādhyā . sahrātāpe'pi śītatvaṃ śītatve tāpitā sirā . nānāvidhagatiryasya tasya mṛtyurna saṃśayaḥ . tridoṣe spandate nāḍī mṛtyukāle'pi niścalā . pūrvaṃ pittatatiṃ prabhañjanagatiṃ śleṣmāṇamābibhratīm santānabhramaṇaṃ suhurvidadhatīṃ cakrādhirūḍhāmiva . tīvratva dadhatīṃ kalāpigatikāṃ sūkṣmatvamātanvatīṃ na sādhyāṃ dhamanīṃ vadanti sudhiyo nāḍīgatijñāninaḥ . yātyuccā ca sthirātyantā yā cethaṃ māṃsavāhinī . yā caṃ sūkṣmā ca vakrā ca tāmasādhyāṃ vidurbudhāḥ . bhārapravāhamūrchābhayaśova pramusvakāraṇānnāḍī . saṃmūrchitāpi gāḍhaṃ punarapi sā jīvitaṃ dhatte . pātitaḥ sandhito bhedī naṣṭaśukraśca yo naraḥ . śāmyate vismayastasya na kiñcinmṛtyukāraṇam . anyatrāpi . tathā bhūtābhiṣaṅge'pi tridoṣavadupasthitā . samaṃ vā vahate nāḍī tathā ca na kramaṃ gatā . apamṛtyurna rogāṅgā nāḍī tatsannipātavat . svasthānahīne śoke ca himākrānte ca nirgadāḥ . bhavanti niścalā nāḍyo na kiñcit tatra dūṣaṇamiti . anye tvāhuḥ tokavātakaphairduṣṭaṃ pittaṃ vahati dāruṇam . ṣittasthānaṃ vijānīyāt bheṣajaṃ tasya kārayediti . atra kaścit svasthānacyavanaṃ yāvaddhamanyā nopajāyate . tāvaccikitsāsattve'pi nāsādhyatvamiti sthitiriti . prasaṅgāt kālanirṇayamāha bhūlatābhujagākārā nāḍī dehasya saṃkramāt . viśīrṇā kṣīṇatāṃ yāti māsānte maraṇa bhavet . kṣaṇādgacchati vegena śāntatāṃ labhate kṣaṇāt . saptāhānmaraṇaṃ tasya yadyaṅgaṃ śothavarjitam . himavadviśadā nāḍī jvaradāhena tāpinām . tridoṣasparśabhajatāṃ tadā mṛtyurdinatrayāt . nirīkṣyā dakṣiṇe māde tadā caiṣā viśeṣataḥ . mukhe nāḍī vahennityaṃ tatastu dinaturyakam . gatintu bhramarasyeva vahedekadinena tu . kampena spandate nityaṃ punarlagati cāṅgulau . madhye dvādaśayāmānāṃ mṛtyurbhavati niścitam . dakṣiṇa iti puṃsaḥ . striyāstu vāma eva tatheti . sthitvā nāḍī mukhe yasya vidyud dyotirivekṣyate . dinaikaṃ jīvitaṃ tasya dvitīye mriyate dhruvam . svasthānavicyutā nāḍī yadā vahati vā na vā . jvālā ca hṛdaye tīvrā tadā jvālāvadhi sthitiḥ . aṅgagrahaṇe nāḍīnāṃ sānnipātikarūpeṇa bhavanti sarvavedanāḥ jvararūpamāha . jvarakope ca dhamanī soṣṇā vegavatī bhavet . uṣmā pittādṛte nāsti jvaro nāstyuṣmaṇā vinā . uṣṇā vegadharā nāḍī jvarakope prajāyate . anyatra ca jvare ca vakrā dhāvantī tathāca bharutaḥ plave . ramaṇānte niśiprātaḥ taptā dīpaśikhā yathā . tatrāpi viśeṣamāha saumyā sūkṣmā sthirā mandā nāḍī sahajavātajā . sthūlā ca kaṭhinā śīghrā spandate tīvramārute . drutā ca savalā śoghrā dīrghā pittajvare bhavet . śīghramāhananaṃ nāḍyāḥ kāṭhinyācca calā tathā . malājīrṇenātitarāṃ saspandañca prakīrtitam nāḍī tantusamā mandā śītalā śleṣmadoṣajā . dvantajāmāhṛ cañcalā taralā syūlakaṭhinā vātapittajā . īṣacca dṛśyate tūṣṇā mandā syāt śeṣmavātajā nirantaraṃ kharaṃ rūkṣa mandaśleṣmāti vātalam . dakṣavātabhave tasya nāḍī syāt pittasannibhā . sūkṣmā śītā sthirā nāḍī pittaślaṃ ṣmasamudbhavā . madhye kare vahennāḍī yadi santarpitā dhruvam . tadā nyūnaṃ manuṣyasya rudhirā pūritā malāḥ . āgantukarūpabhedamāha bhūtajvare seka ivātivegā dhāvanti nāḍyo hi yathāmbuvegāḥ . tathā aikāhike na kvacana pradūre kṣaṇāntagā sā viṣamajvareṇa . dvitīyake vāpi tṛtīyaturye gacchanti taptā bhramivat krameṇa . anyatrāpi uṣṇā vegadharā nāḍī jvarakope prajāyate . udvegakrodhakāmeṣu bhayacintāśrameṣu ca . mavet kṣīṇagatirnāḍī jñātavyā vaidyasattamaiḥ . vyāyāme bhramaṇe caiva cintāyāṃ śramaśokataḥ . nāmāprabhāvagamanā sirā gacchati vijvare . ajīrṇarūpamāha ajīrṇe tu bhavennāḍī kaṭhinā paritojaḍā! prasannā ca drutā śuddhā tvaritā ca pravartate . tatra viśeṣamāha pakvājīrṇe puṣṭihīnā mandaṃ mandaṃ vahejjaḍā . asṛkpūrṇā bhavet koṣṇā gurvī sāmā garīyasī . nāḍyā bhakṣitadravyajñānam yathā puṣṭistailaguḍāhāre māṃse ca laguḍākṛtiḥ . kṣīre ca stimitāvegā madhure bhekavadgatiḥ . rambhāguḍavaṭāhāre rūkṣaśuṣkādibhojane . vātapittārtirūpeṇa nāḍī vahati niṣkramam . nāḍyā pītarasajñānam madhure barhigamanā tikte syādbhūlatā gatiḥ . amle koṣṇā plavagatiḥ kaṭuke bhṛṅgasannibhā . kaṣāye kaṭhinā mlānā lavaṇe saralā drutā . evaṃ dvitricaturyoge nānādharmavatī sirā . tathā drave'tikaṭhinā nāḍī komalā kaṭhināśane . dravadravyasya kāṭhimye komalā kaṭhināpi ca . kṣaudre pṛthaggranthileva piṣṭe puṣṭaiva jāyate . agnimāndyadhātukṣayaliṅgam mandāgneḥ kṣīṇadhātośca nāḍī mandatarā bhavet taduktam kṣīṇadhātau ca mandāgnau nāḍī kṣīṇatamā dhruvam . tathā mande'gnau kṣīṇatāṃ yāti nāḍī haṃsākṛtistatheti anye tu āmācaye puṣṭivivardhanena bhavanti nāḍyo'grabhujābhivṛttāḥ . āhāramāndyādupavāsatī vā tathaiva nāḍyo bhujagāgramānā . prasaṅgāddīptāgnijñānamāha laghvī bhavati dīptāgneḥ kare maṇḍūkasaṃplavā . tasyāgnermandatā dehe tvatha vā grahaṇīgade . tathā bhedena śāntā grahaṇīgadena nirvīryarūpā tvatisārabhede . vilambikāyāṃ plavagā kadācidāmātisāre puthulājaḍā ca . atha visūcikā jñānam . nirodho mūtraśakṛtorviḍgrahe tvitarāśritāḥ . visūcikābhibhūte ca bhavanti bhekavatkramāḥ . prasaṅgādānāhamūtrakṛcchrajñānamāha ānāhe mūtrakṛcchre ca bhavennāḍīgariṣṭhatā . śūlajñānamāha vātena śūlena marutplavena sadaiva vakrā hi sirā vahanti . jvālāmayī pittaviceṣṭitena sādhyā na śūle na ca puṣṭarūpā . atha pramehajñānam . pramehe granthirūpā sā sutaptā tvāmadūṣaṇe . viṣaviṣṭambhagulmajñānamāha utpitsurūpā viṣarīṣṭikāyāṃ viṣṭambha gulmena ca vakrarūpā . atyarthavātena adhaḥsphurantī uttānabhedinyasamāptikāle . gulme viśeṣamāha kaścit gulmena kampo'tha parākrameṇa pārāvatasyeva gatiṃ karoti atha bhagandarajñānam vraṇārthaṃ kaṭhine dehe prayāti paittikaṃ kramam . bhagandarānurūpeṇa nāḍīvraṇanivedane . prayāti vātikaṃ rūpaṃ nāḍī pāvakarūpiṇī . atha vāntādijñānam vāntasya śalyāmihatasya jantorvegāvarodhādgilitasya bhūyaḥ . gatiṃ vidhatte ghamanī gajendramarālamāneva kapholvaṇena . rogādikamapi raktādijñānakrameṇa jñātavyam . kvacit prakaraṇollekhāt kvacidaucityamātrataḥ . kvacit deśāt kvacit kālāt saṅkīrṇa gadanirṇayaḥ . nāḍīparicayajñānaṃ prāyaśo naiva dṛśyate . tena dhārṣṭyāt mayoktaṃ yattat samādheyamuttamaiḥ .
     mātustu khalu rasarahāyāṃ nāḍyāṃ garbhanāmināḍī prativaddhā suśru° prāg nāḍīcchedanāt puṃso jātakarma vidhīyate iti smṛtiḥ śataṃ caikā ca hṛdayasya nāḍyaḥ śrutiḥ pravṛttā hṛdayāt sarvāḥ tiryagūrdhamadhastathā . vahantyannarasān nāḍyo daśaprāṇapracoditāḥ bhā° va° 212 a° . 2 vraṇāntare 3 gaṇḍadūrvāyām kuhakacaryāyāñca ghaṭīrūpe daṇḍātmake 4 samayabhede ca medi° . daśagurvakṣaraḥ prāṇaḥ ṣaḍbhiḥ prāṇairvināḍikā . tatṣaṣṭyā tu bhavennāḍī sū° si° . tatkālajñāne yantrādikaṃ ghaṭīśabde darśitam . triyāmāṃ rajanīṃ prāhustyaktvādyantacatuṣṭayam . nāḍīnāṃ tadubhe sandhye divasādyantasaṃjñite ti° ta° . nakṣatraviśeṣajñāpake 5 nāḍyākāre rekhābhede upayamaśabde nāḍīkūṭanirūpaṇe 1254 pṛ° dṛśyam . ekarāśyādiyoge ca nāḍīdoṣo na vidyate jyo° ta° aśvinyādilikheccakraṃ sarpākāraṃ trināḍikam jyo° ta° .
     cakraśabde paṇṇāḍīnirṇaye 2816 pṛ° dṛśyam ārdrādikaṃ likheccakra mṛgāntañca trināḍikam ekanāḍīsthadhiṣṇyāni yatra syurvarakanyayoḥ tatraiva . svarodaye ṣaḍnāḍīcakranavanāḍīcakrayostu cakraśabde darśitayorapi rekhāviśeṣasyaiva nāḍīśabdārthatvam . sirābodhakasya nāḍīśabdasya svāṅgavācakatvāt nīḍītantryoḥ svāṅge pā° bahu° na kap . bahunāḍiḥ kāyaḥ . asvāṅgatve tu kap . ṣaṣṭināḍīko divasaḥ . 6 praṇālyāñca saurībhiriva nāḍībhiramṛtākhyābhirammayaḥ raghuḥ nāle śākādīnāṃ (ḍāṭā) khyāte 7 avayavabhede ca .

nāḍīka pu° nāḍyā kāyati prakāśate kai--ka . (pāṭaśāka) kāṇḍapradhāne śākabhede paṭṭaśāke nāḍīko raktapittaghno viṣṭambhī vātakopanaḥ bhāvapra° .

nāḍīkalāpaka pu° nāḍīnāṃ nālānāṃ kalāpaḥ saṃgho'tra kap . sarpākṣīlatāyāṃ bhāvaprakā° .

nāḍīkūṭa na° nāḍyā rekhābhedena kūṭaṃ nakṣatrakūṭaṃ jñāpyaṃ yatra . upayamaśabdadarśite 1254 pṛ° vivāhādyaṅge nāḍīcakrasū citanakṣatrasamūhe .

nāḍīkela pu° nārikela + pṛṣo° . nārikele śabdara° .

nāḍīca pu° nāḍyā cīyate ci--bā° karmaṇi ḍa 3 ta° (nālitā) śākabhede cucuke nāḍīcaśākaṃ dvividha tiktaṃ bhadhurameva ca . raktapittaharaṃ tiktaṃ kṛmikuṣṭhavināśanam . madhuraṃ picchilaṃ śītaṃ viṣṭambhi kaphavātakṛt rājavallabhaḥ .

nāḍīcakra na° vāḍīnāṃ cakramiva bandhanasthānam . nābhimaṇḍalasve 1 cakrabhede nābhimaṇḍalamāsādya kukkuṭāṇḍamiva sthitap . nāḍīdhaphamiha prāhustasmānnāḍyaḥ samudgatāḥ rekhāviśeṣeṇa nakṣatrabhedajñāpake 2 cakrabhede upayamaśabde 1254 pṛ° dṛśyam .

nāḍīcaraṇa puṃstrī nāḍī nālamiva caraṇau yasya . svagamātre trikā° striyāṃ jātitvāt ṅīṣ .

nāḍījaṅgha puṃstrī nāḍīva nālamiva jaṅgāsya . 1 kāke trikā° 2 bakabhede . sa ca dvividhastatra indradyumrasarasi sthitaścirajīvī eka . yathoktaṃ bhā° va° 198 a° asti svasvindradyumnaṃ nāma sarastasvinnāḍījaṅghonāma vakaḥ prativasati so'smattaścirajātatarastaṃ pṛccheti anyaḥ kaśyapātmajaḥ rājadharbhākhyaḥ . tatkathā tato'staṃ bhāskare yāte sandhyākāla upasthite . ājagāma svabhavanaṃ brahmalokāt khagottamaḥ . nāḍījaṅgha iti khyāto dayito brahmaṇaḥ sakhā . vakarājo mahāprājñaḥ kaśyapasyātmasambhavaḥ . rājadharmeti vikhyāto bamūvāpratimo muvi . devakanyāsutaḥ śrīmān vidvān devasamaprabhaḥ . mṛṣṭābharaṇasampanno bhūṣaṇairarkasannibhaiḥ . bhūṣitaḥ sarvagātreṣu devagarbhaḥ śriyā jvalan bhā° śā° 169 a° . 3 munibhede nāḍījaṅghaḥ suragurumunirvakti vṛṣṭerakālau māsavetau na śubhaphaladau pauṣamāsau na śeṣān malamā° ta° .

nāḍītaraṅga pu° nāḍī nālā taraṅga iva yatra . 1 kākole 2 hiṇḍake 3 raktahiṇḍake ca medi° .

nāḍītikta pu° nāḍyā tiktaḥ . nepālanimbe rājani° .

nāḍīdeha pu° nāḍīsāro deho'sya . atikṛśe bhṛṅgiṇi śivasya dvārapālabhede .

nāḍīnakṣatra nāḍyāṃ ṣaḍnāḍīcakranavanāḍīcakrayoḥ sthitaṃ nakṣatram . nāḍījñāpakarekhāsthanakṣatrabhede . 2816 pṛ° cakraśabde ṣaḍnaḍyādicakranirūpaṇe dṛśyam .

nāḍīyantra na° nāḍīva nālīva yantram . suśrutokte śalyoddhāraṇārthe viṃśatividhe yantrabhede tatra manaḥśarīrabādhākarāṇi śalyāni teṣāmāharaṇopāyā yantrāṇi . tāni ṣaṭprakārāṇi tadyathā svastikayantrāṇi, sandaṃśayantrāṇi tālayantrāṇi, nāḍīyantrāṇi, śalakāyantrāṇi, upa yantrāṇi ceti ityupakrame viṃśatirnāḍyaḥ . nāḍīyantrāṇyanekaprakārāṇyanekaprayojanānyekatomukhānyumayatomukhāni ca tāni srotogataśalyoddharaṇārthaṃ rogadarśanārthamācūṣaṇārthaṃ kriyāsaukāryārthañceti tāni sroto dvārapariṇāhāni yathāyogapariṇāhadīrghāṇi ca suśru0

nāḍīvalaya na° nāḍyā ghaṭikāyāḥ jñānārthaṃ balayaṃ valayā kāraṃ yantram . si° śi° ukte lagnādijñānārthe nāḍīrūpakālajñānopāye yantrabhede apavṛtte kujalagne lagnaṃ cātho khagolanalikāntaḥ . bhūsthaṃ dhruvayaṣṭisthaṃ cakraṃ ṣaṣṭyā nijodayaiścāṅkyam . vyastairyaṣṭībhāyāmudaye'rkaṃ nyasya nāḍikā jñeyāḥ . iṣṭacchāyāsūryāntare'tha lagnaṃ prabhāyāṃ ca . kenacidādhāreṇa dhruvābhimukhakīlake'tra dhṛte . atha vā kīlacchāyātatvamadhye syurnatā nāḍyaḥ mū° . atra sāradārumayamiṣṭāpramāṇaṃ cakrākāraṃ samaṃ nemyāṃ ṣaṣṭighaṭikāṅkaṃ yantraṃ khagolamadhyasthāyāṃ dhruvayaṣṭau pṛthvīmadhyasthāne protaṃ kāryam . tathā svodayapramāṇairmeṣādirāśibhirasamairubhayapārśvayoḥ ṣaḍvargeṇa ca buddhimatāṅkanīyam . taiścodayairvilomairaṅkyam . meṣāt paścimato vṛṣo vṛṣāt paścimato mithunam itthādi . sa cāṅkanaprakāraḥ sarvatobhadrayantre mayā paṭhitaḥ . vṛtau cakrabhāgaistadanvarghaṭībhiḥ svadeśodayaiścāṅkayedasya pārśvam . pratisvodayaṃ svāgnimiḥ 30 kṣetrabhāgaistribhāgābhidhairdvādaśāṃśai° . 30 rnavāṃśaiḥ 3 . 20 . tribhāgai 10 rdvi bhāgai 15 stathā sasvanāthaiḥ prayatnena ṣaḍavargamevaṃ vibhajya . evaṃ yantraṃ kṛtvā yasmin dine tena kālajñānaṃ tasmin dine yāvānaudayiko ravistadbhuktān rāśīn meṣāderdattvā bhujyamānarāśerbhāgān kṣetrabhāgeṣu dattvāgre ravicihnaṃ kāryam . tasmin dina udayakāle yaṣṭicchāyā yā paścimato gatā tasyāṃ chāyāyāṃ ravicihnaṃ yathā bhavati tathā yantraṃ sthiraṃ kāryam . tato'nantaraṃ raviryathā yathopari yāti tathā tathā chāyā'dho gacchati . chāyārkacihnayormadhye yā ghaṭikāstā dinagatā jñeyāḥ . tathā yaṣṭicchāyāyāṃ yo rāśirye ca kṣetrāṃśāstallagnaṃ jñeyam . sa ca ṣaḍvargaḥ . atha vā kiṃ khagolāntaḥsthena yaṣṭiprotena, cakrāntariṣṭapramāṇaṃ kīlakaṃ protaṃ kṛtvā sa kīlako ghruvābhimukho yathā bhavati tathā kenacidādhāreṇa cakraṃ sthiraṃ kāryam . tathā kṛte iṣṭakāle kīlacchāyā yatra lagati tasya yantrādhaścihnasya ca madhye natanāḍikā jñeyāḥ pramitā° .

nāḍīvigraha pu° nāḍīmātrasāraḥ vigraho deho'sya . śivānucarabhede atikṛśe bhṛṅgiṇi hemaca° .

nāḍīvraṇa pu° na° nāḍīva vraṇam . mādhavakarokte braṇabhede (nālīghā) yaḥ śothamāmamiti pakvamupekṣate'jño yo vā vraṇaṃ pracūrapūyamasādhuvṛttaḥ . abhyantaraṃ praviśati pravidārya tasya sthānāni pūrvavihitāni tataḥ sapūyaḥ . tasyātimātragamanādgatiriṣyate tu nāḍīva yadvahati tena matā tu nāḍī . vātādidoṣabhedena tasya rūpāṇi yathā doṣaistribhirbhabati sā pṛthagekaśaśca saṃmūrchitairapi ca śalyanimittato'nyā . tatrānilāt paruṣasūkṣmamukhī saśūlā phenānuviddhamadhikaṃ sravati kṣapāsu . pittāttṛṣājvarakarī paridāhayuktā pītaṃ sravatyadhikamuṣṇamahaḥsutāpi . jñeyā kaphādbahughanārjanapicchilāsrā stabdhā sakaṇḍūra ruṇā rajanīpravṛddhā . dāhajvaraśvasanamūrchanavaktraśoṣā yasyāṃ bhavantyamihitāni ca lakṣaṇāni . tāmādiśet pavanapittakaphaprakopād ghorāmasukṣayakarīmiva kālarātrim . doṣadvayābhihatalakṣaṇadarśanena tisro gatīrvyatikaraprabhavāstu vidyāt . śalyanimittalakṣaṇaṃ yathā naṣṭaṃ kathañcidanumārgamudīriteṣu sthāneṣu śalyamacireṇa gatiṃ karoti . sā phenilaṃ mathitamacchamasṛgvimiśramuṣṇaṃ karoti sahasā sarujañca nityam . asādhyakṛcchrasādhyayorlakṣaṇaṃ yathā nāḍī tridoṣaprabhabā na sidhyet śeṣāścatasraḥ khalu yatnasādhyāḥ .

nāḍīśāka pu° nāḍīpradhānaḥ śākaḥ . nāḍīke (pāṭaśāka)

nāḍīśoṣaṇataila na° cakradattokte tailabhede puṭapākavidhisvinnahastiviḍjātagoṇḍakaḥ . rasaḥ satailasindhūtthaḥ karṇasrāvaharaḥ paraḥ . jambūkasya tu māṃsena kaṭutailaṃ vipācayet . tasya pūraṇamātreṇa karṇanāḍī praśāmyati . niśāgandhapale pakvaṃ kaṭutailaṃ palāṣṭakam . dhūstūrapatrajarase karṇanāḍījiduttamam .

nāḍīsvarasañcāra pu° 7 ta° . nāḍobhede vāyoḥ vahanarūpe gatibhede . dehamadhye vāmabhāgasthāyām īḍāyāṃ śvāsādidhikyena sañcāre candrodayaḥ, dakṣasthāyāṃ piṅgalāyāṃ tathā vahane sūryodayaḥ ityetat svarodayagranthe prasiddham . tasya śubhāśubhaphalādikaṃ kālaviśeṣaniyamaśca pradarśyate grahayāmale ādau candraḥ site pakṣe bhāskarastu sitetare . pratipatkramato'hāni trīṇi kṛtvodayatyayam . tripurāsārasamuccaye tu amāvāsyāvadhyudayamāha yathā ārabhya darśaṃ prathamāmudeti vāme puṭe trīṇi dināni devaḥ . vāmetare trīṇi tato dināni pūrṇāṃ tithiṃ yāvadathaivamevam . ekasya pakṣasya viparyayeṇa rogābhibhūtirbhavatīha puṃsām . pakṣadvaye bandhusuhṛdvipattiḥ pakṣatraye vyatyayato mṛtiḥ syāt brahmajāmale candrodaye yadā sūryaścandraḥ sūryodaye yadā . aśubhaṃ hānirudvegaḥ, śubhaṃ sarvaṃ nivārayet . candrodaye vāma nāḍyāṃ vāyugamananirūpitasamaye evaṃ sūryodaye dakṣiṇanāḍyāṃ vāyugamananirūpitasamaye . karmaviśeṣe nāsikayorvā yoḥ praveśanirgamābhyāñca śubhatvamapi tatraiva yātrākāle vivāhe ca vastrālaṅkāradhāraṇe . śubhakarmasu sarveṣu praveśe ca śaśī śubhaḥ . vigrahadyūtayuddheṣu snānabhojanamaithune . vyavahāre bhaye bhaṅge bhānunāḍī praśasyate . mohanaṃ śāntikañcaiva divyauṣadhirasāyanam . vidyārambhaḥ sthiraṃ kārya kartavyañca niśākare . dūrayuddhe jayī candraḥ sumābhanne divākaraḥ . vahannāḍīpade caiva yātrā bhavati sidiṭā . yasyāṃ nāsikāyāṃ prāṇavāyorgatirbhavati taddeśīyapādaprasāraṇapūrvikā yātrā siddhidā bhavatītyarthaḥ śayane ca prasaṅke vā yuvatyāliṅgane'pi vā . yaḥ sūryepya pibeccandraṃ sa bhavenmakaradhvajaḥ . sūryeṇa dakṣiṇanāsikāsthaprāṇavāyunā, candraṃ vāmanāsikāgataprāṇavāyuṃ pibati tatsaṅgakāle svīyaniḥśvāsamatiniviṣṭaḥ sannākarṣayati tatphalaṃ tatraiva candracāro viṣaṃ hanti sūryo bālāvaśaṃ nayet . suṣumṇāyāṃ bhavenmokṣa eko devastridhā mataḥ . bhuktamātreṇa mandāgnau strīṇāṃ vaśye 'tha karmaṇi . śayanaṃ sūryavāhena kartavyaṃ sarvadā budhaiḥ . śānte śoke vivāde ca jvarīte mūrchite tathā . sajjanasyāpi vodhārthe candracāraṃ pravāhayet . bhuktamātrādau vāmapārśveṇa, śāntādiṣu dakṣiṇapārśveṇa śayanaṃ kāryamiti tātparyam . caturdikṣūrdhvamadhastāccānyatarasthānamāśritya yadi dūtaḥ pṛcchati tadā kasyāṃ nāḍyāṃ vāyugatiḥ śubhetyāha ūrdhvavāmāgato dūto jñeyo vāmapathasthitaḥ . pṛṣṭhe dakṣe tathādhastāt sūryavāhagato mataḥ . pūrvanāḍī gato dūto yat pṛcchati śubhāśubham . tatsarvaṃ siddhamāpnoti śūnye śūnyaṃ na saṃśayaḥ . ādau śūnyagataḥ pṛcchet paścāt pūrṇo viśed yadi . tadā sarvārthasiddhiḥ syāditi jānīhi niścitam . idānīṃ praṇāvāyoḥ praveśanirgamābhyāṃ viśeṣamāha praveśakāle yadbhūto vāñchati svaprayojanam . tatsarvaṃ siddhimāpnoti nirgame nāsti sundraram . karmaviśeṣe nāḍīviśeṣagatimāha māraṇaṃ mohanaṃ stambhaṃ vidveṣoccāṭanaṃ tathā . preraṇākarṣaṇakṣobhaṃ bhānunāḍyudaye kuru . śāntikaṃ pauṣṭikaṃ kṣemaṃ divyauṣadhirasā yanam . yogābhyāsādikarmāṇi kartavyāni niśākare . tripurāsāraṃsamuccaye bhūtānāmudayaṃ dvayorapi budhaḥ saṃlakṣayet pakṣayostatrādau vasudhodayaṃ nihitaghīrghrāṇasya daṇḍaspṛśi . deve'dhaspṛśi vāriṇohutavahasyordhā gatiścodayaṃ tiryaksaṃspṛśi mārutasya paritaḥ pṛṣṭhe marudvartmanaḥ deve prāṇavāyau . phalaṃ jāmale pṛthvījale śubhetattve tejomiśraphalodayam . hānimṛtyukarau puṃsāmubhayau vyomamārutau karmaviśeṣe bhūtodayaphalaṃ tripurāsmare vaśyastambhanayoḥ praśasta udayo bhūmerjalasyodrayaḥ śastaḥ śāntikapauṣṭikādiṣu śubho vandhāya vahneḥ punaḥ . śatrormāraṇadāraṇadikaraṇe uccāṭanocchedayorvāyoḥ śāntikanirviṣīkaraṇayorvyomno hitaścodayaḥ . kiyatkālamekanāḍīgato vāyurbhavati tatrāpi pañcabhūtodayaḥ kena jñeya ityapekṣāyāṃ nāḍīgatikālaṃ sthānakrameṇa bhūtodayañcāha jāmase ekaikasya kalāḥ pañca krameṇaivodayanti tāḥ . pṛthivyāpastathā tejo vāyurākāśameva ca . madhye pṛthvī tvadhaścāpa ūrdhe vahati cānalaḥ . tiryagvāyupravāhaśca nabho vahati saṃkrame . prapañcasāre'pi puṭayorubhayośca daṇḍasaṃsthā pṛthivī toyamadhaḥkṛśānurūrdham . pavanastvatha pārśvago 'pi madhye gaganaṃ bhūtagatistanūdbhaveyam tatrāpi bālyādyavasthābhedamāha rudrajāmale uttarakhaṇḍe ekādaśapaṭale svakīyanāsikāgrantu pañcamaṃ parikīrtitam . yannāsāpṛṭamadhye tu vāyurbhramati bhairava! . tannāsāpathamadhye tu bhāvābhāvaṃ vicārayet . ākāśaṃ vāyurūpaṃ hi taijasaṃvāruṇaṃ prabho! . pārthivaṃ kramaśojñeyaṃ bālyāstādi krameṇa tu . vāmodaye śumā vāmā dakṣiṇe puruṣaḥ śubhaḥ . vāyūnāṃ gamanaṃ jñeyaṃ gaganāvadhireva ca . kevalaṃ madhyadeśe tu gamanaṃ pavanasya ca . tadākāśaṃ vijānīyādbālyabhāvaṃ prakīrtitam . tiryaggatistu nāsāgre vāyorudayameva ca . kevalaṃ bhramaṇaṃ jñeyaṃ sarvamaṅgalameva ca . kiśoraṃ tadvijānīyādvāyau tiryaggatau vibho! . kevalārdhanāsikāgre vāyurgacchati daṇḍavat . tattaijasaṃ vijānīyāttejasā balavān bhavet . yauvanaṃ tadvijānīyāt karmasiddhirbhaveddhruvam . yadā vyāpya gacchatīha nāsāpuṭamanākulam . jalodayaṃ vijānīyāt tadāvyāmohameva ca . tadvṛddhagatamāvañca vilambo'dhikaceṣṭayā . prāpnoti paramāṃ prītiṃ vāruṇārṇodayo'ruṇam . yadyadhogacchati kṣipraṃ kiñcidūrdhamagocaram . yadā karoti prāg vālaṃ tadārogādbalodayaḥ . pṛthivyā unnataṃ bhāgaṃ rogārtaṃ paripīḍitam . astamitaṃ mahādeva . anulomavilomataḥ . pavanogacchati kṣipraṃ vāmadakṣiṇabhedataḥ . vāmanāsāpuṭaṃ yāti pṛthivī jalameva ca . sadā phalāphalaṃ dātumuditākulamaṇḍale . tayorvai vāyavī śaktiṃ phalabhāgaṃ tadā labhet . avasthābhede tatphalakathanaṃ tatraiva yadyevaṃ vāmamāge tu bālāyāḥ praśnakarmaṇi . yadi tatra pumān praśnaṃ karoti vāmagāminī . tadā rogamavāpnoti karmārho na bhaveddhruvam . yadi vāyūdayo vāme dakṣiṇe puruṣaḥ sthitaḥ . tadā kuphalamāpnoti dravyāgamanadurlabham . akasmāddravyahāniḥ syānmanīgataphalāpaham . suhṛdbhaṅgaṃ vivādañca bhinne bhinnodayāt śubham . kevalaṃ varuṇasyaiva puruṣo dakṣiṇe śubhaḥ . aśubhaṃ pṛthivīdakṣe bhedo'yaṃ varadurlabhaḥ . sadodayaṃ dakṣiṇe ca vāyostejasaeva ca . ākāśasya vijānīyāt śubhāśubhaphalaṃ prabho! . yadi bhāgyavaśādeva vāyormandā gatirbhavet . dakṣanāsā madhyadeśetadā vāmodayaṃ śubham . tadā vāme vicāraśca vāyutejaḥsvarasya ca . jñātvodayaṃ vijānīyānmitre hāniḥ svare bhayam . evaṃ svabhuvanāgāre yadi gacchati vāyavī . tasmin kāle pumān vāmadakṣabhāgasthasammukhaḥ . tadā kanyādānaphalaṃ yathā prāpnoti mānavaḥ . tadā vāyuprasādena prāpnoti dhanamuttamam . deśāntarāt śubhā vārtā āyāti putrasampadaḥ iti strīpuṃsabhedena phalakathanaṃ sūkṣmasvarodaye guruśukrabudhendūnāṃ vāsare vāmanāḍikāḥ . siddhyanti sarvakāryeṣu kṛṣṇapakṣe viśeṣataḥ . arkāṅgārakaśaurāṇāṃ vāsare dakṣanāḍikā . syāttathā cirakālena śukle naivodayaḥsthitaḥ . kramādekaikanāḍyāstu tattvānāṃ pṛthagudbhavaḥ . ahorātrasya madhye tu jñeyā dvādaśa saṃkramāḥ . vṛṣakarkaṭakanyālimṛgamīnaniśākare . meṣe siṃhe ca vanuṣitulāyāṃ mithune ghaṭe . udayo dakṣiṇe jñeyaḥ śubhāśubha vinirṇayaḥ . vārādibhedena nāḍīviśeṣaphalakathanam . tiṣṭhet pūrvottare candrobhānuḥ paścimadakṣiṇe . dakṣanāḍyāḥ pravāhe tu na gaccheddakṣapaścime iti nāḍīviśeṣeṇa diggatiḥ . vāmacārapravāhe tu na gacchet pūrva uttare . paripantho bhavettasya gato'sau na nivartate . tasmādatra na gantavyaṃ budhaiḥ sarvahiteplubhiḥ . tadā tatra tu saṅghāte mṛtyureva na saṃśayaḥ iti vahannāḍīkasya digviśeṣagamananindā . śuklapakṣe dvitīyāyāmarke vahati candramāḥ . pradṛśyate mahāṃllābhaḥ puṃsaḥ saukhyaṃ prajāyate sūryodaye yadā sūryaścandre candrodayo bhavet . sidhyanti sarvakāryāṇi divārātrigatānyapi svasvanāḍāphalakṛthanam candrakārthe yadā sūryaḥ sūryaścandrodaye bhavet . udvegaḥ kalaho hāniḥ śubhaṃ sarvaṃ nivārayet iti viparītanindā sūryasya vāhe pravadanti lābhaṃ prakāśane yuktamanaḥsthirañca . śvāsena yuktasya tu śītaraśmeḥ pravāhakāle phalamanyadasmāt . yadā pratyūṣakāle tu viparītodayo bhavet . candrasthāne sthite cārke ravisthāne ca candramāḥ . prathame mānasodvegaṃ dhanahāniṃ dvitīyake . tṛtīye gamanaṃ vidyādiṣṭanāśaṃ caturthake . pañcame rājyavibhavaṃ ṣaṣṭhe sarvārthanāśanam . saptame vyādhiduḥkhāni aṣṭame mṛtyumṛcchati iti dinabhedena viparītaphalam kālatrayaṃ vinā'niṣṭo viparītaḥ yadā bhavet . tadā duṣṭaphalaṃ proktaṃ kiñcinnyūne'tiśobhanam . prātarmadhyāhnayoścandraḥ sāyaṃkāle divākaraḥ . tadā nityaṃ jayaṃ lābhaṃ viparītantu duḥkhadam iti kālabhedena phalam vāme vā dakṣiṇe vāpi yatrāpyākramyate svaraḥ . kṛtvā tatpadamādyañca yātrā bhavati siddhidā iti vahannāḍīkasya yātrāphalam .

nāḍīsneha pu° nāḍyāmeva sneho'sya . nāḍīmātrasāre ati kṛśe śivadvārapāle bhṛṅgiṇi śabdara° .

nāḍīhiṅgu pu° nāḍīpradhānī hiṅguḥ . hiṅgubhede rājani° .

nāṇaka tri° na aṇakaḥ kutsitaḥ naśabda na saha supā sa° . 1 kutsitabhinne 2 mudrācihnitaniṣkādau tulāśāsanamānānāṃ kūṭakṛnnāṇakasya ca . ebhiśca vyavahartā yaḥ sa dāpyodaṇḍamuttamam yājña° .

nātha dave (upatāpe) pa° āśiṣi ātma° aiśye'rthane ca para° bhvā° maka° seṭ nāthati dunoti īṣṭe yācate ityarthaḥ nāthate āśaṃsate ityarthaḥ . anāthīt anāthiṣṭa . nanāthathe ṛdit ananāthat . nāthaḥ . aṇopadeśatvāt sati nimitte ma ṇatvam pranāthati . yācane santuṣṭamiṣṭāni tamiṣṭadetaṃ nāthanti ke nāma na lokanātham naiṣa° āśiṣi nāthaḥ pā° āśīrvāde evātmanepadavidhānāt upatāpayācanādau parasyaipaditvam ataeva kāvyapra° dīnaṃ tvāmanunāthate kucayugam iti cyutasaṃskṛtidoṣe udāhṛtyoktaṃ yathā atra anunāthate iti . sarpiṣo nāthate ityādāvaśiṣyeva nāthaterātmanepadaṃ vihitam . āśiṣi nāthaḥ iti sū° atra tu yādhanamarthaḥ tasmāt dīnaṃ tvāmanunāthati stanayugamiti paṭhanīyam .

nātha pu° nātha aiśye ac . svāmini īśvare hemaca° . anarghyamarghyeṇa tamadri nāthaḥ kumā° trilokanāthena satāṃ mathadviṣaḥ raghuḥ .

nāthavat tri° nātha + astyarthe matup masya vaḥ . parādhīne amaraḥ striyāṃ ṅīp . viṣṇunā śrīrivendreṇa bhartrā nāthavatī satī rāmā° sunda° 37 a° yāḥ sma tā lokanāthena nāthavatyaḥ purā'bhavan bhā° mau° 5 a0

nāthahari pu° nāthaṃ harati sthānāntaraṃ nayati hva--in . paśau si° kau° .

nāda pu° nada--ghañ . 1 śabde amaraḥ . 2 anusvāravaducārye ardhacandrākṛtivarṇabhede 3 brahmasvarūpaghoṣabhede varṇaviśeṣavyañjake vāhyaprayatnabhede kaṇṭamanye tu ghoṣāḥ syuḥ saṃvṛtā nādamāginaḥ pā° śikṣā saccidānandavibhavāt sakalāt ṣarameśvarāt . āsīcchaktistato nādastasmādvindusamudbhavaḥ . nādo vinduśca vījañca saeva trividho mataḥ . bhidyamānāt parādvindorubhayātmāravo'bhavat . sa ravaḥ śrutisampannaḥ śabda brahmā'bhavat param śāra° ti° . tatra satvapraviṣṭā cit śaktiśabdavācyā paramākāśāvasthā saiva satvapraviṣṭā rajo'nuviddhā nādaśabdavācyā avyaktāvasthā padārthadarśaḥ . nābherūrdhaṃ hṛdi sthānān mārutaḥ prāṇasaṃjñakaḥ . nadati brahmarandhrante tena nādaḥ prakīrtitaḥ ākāśāgnimarujjāto nābherūrdhvaṃ samuccaran . mukhe'tivyaktamāyāti yaḥ sa nāda itīritaḥ . sa ca prāṇibhavo'prāṇibhavaścobhayasambhavaḥ . ādyaḥ kāyabhavo vīṇādibhavastu dvitīyakaḥ . tṛtīyo'pi ca vaṃśādibhava itthaṃ tridhā mataḥ . yaduktaṃ brahmaṇaḥ sthānaṃ vrahmagranthiśca yo mataḥ . tanmadhye saṃsthitaḥ prāṇaḥ prāṇādvahnisamudbhavaḥ . vahnimārutasaṃyogānnādaḥ samupajāyate . na nādena vinā gītaṃ na nādena vinā svaraḥ . na nādena vinā rāgastasmānnādātmakaṃ jagat . na nādena vinā jñānaṃ na nādena vinā śivaḥ . nādaṃ rūpaṃ paraṃ jyotirnādarūpī paraṃ hariḥ saṅgītadā° 5 stītari nighaṇṭuḥ . 6 śabdābhivyañjake karṇaśaṣkulīsaṃyogavibhāge śavarasvāmī nādavṛddhiparā jai° 1 . 1 . 17 sū° yaccaitat bahubhirbherībhādhamadbhiḥ śabdamuccārayadbhirmahān śabdaḥ upalabhyate . tena pratipuruṣaṃ śabdāvayavapracaya iti gamyate naivaṃ niravayavohi śabdaḥ avayavabhedānavagamāt niravayavatvācca mahattvānupapattiḥ ato na vardhate śabdaḥ . karṇaśaṣkulīmaṇḍalasya sarvāṃ nemiṃ vyāpnuvadbhiḥ saṃyogavibhāgairnairantaryeṇa anekaśograhaṇāt mahān iva avayavavān ivopalabhyate, saṃyogavibhāgāḥ nairantaryeṇa kriyamāṇāḥ śabdamabhivyañjayanto nādaśabdavācyāḥ . tena nādasyaiṣaka vṛddhiḥ na śabdasyeti śavarabhā° .

nādamudrā strī muṣṭirūrdhīkṛtāṅguṣṭhā dakṣiṇā nādamudrikāḥ tantrasārokte mudrābhede .

nādavat pu° nādo vāhyaprayatnabheda ujāraṇe sādhanatayā'styasya matup masya vaḥ . 1 nādarūpabāhyaprayatnoccāryavargya dvitīyavarṇādau ghoṣavato nādavato mahāprāṇasya si° kau° 2 śabdayukte ca .

nādavindu pu° upaniṣadbhede 1 upaniṣacchabde pṛ° dṛśyam . 2 varṇabhede ca .

nādin tri° nada--ṇini . 1 śabdakāriṇi striyāṃ ṅip . pramathyamanāvarṇavadhīranādinī raghuḥ kālañjare giṇau jāteṣu jātismareṣu saptasu mṛgeṣu saptame 2 mṛge pu° . gurorgāṃ hatvā pitṛśrāddhaṃ kṛtavatāṃ gargaśiṣyāṇāṃ vyādhādi janmaprāpti kathā havivaṃ° 21 a° dṛśyā . teṣāṃ daśārṇe vyādhajanmānantaraṃ kālañjare girau mṛgajanmaprāptānāṃ saṃjñā yathā unmukho nityavitrastaḥ stabdhakarṇo vilocanaḥ . paṇḍito ghasmaro nādī nāmataste'bhavanmṛgāḥ . 3 nādayukte tri0

nādeya tri° nadyā idaṃ tatra bhavo vā nadyā nadasya vā ḍhak . 1 nadyāḥ sambandhini 2 tatra bhave ca nadyā nadasya vā nīraṃ nādeyamiti kīrtitam . nādeyamudakaṃ rūkṣaṃ vātalaṃ laghu dīpanam . anabhiṣyandhi viśadaṃ kaṭukaṃ kaphapittanut bhāvapra° . 3 saindhavalavaṇe na° ratnamā° . 4 sauvīrāñjane na° rājani° . 5 kāśatṛṇe 6 vānīravṛkṣe pu° rājani° . 7 ambuvetase 8 bhūmijambūkāyāṃ 9 vaijayantikāyāṃ strī ṅīp amaraḥ . 10 nāgaraṅgajambvāṃ 11 vyaṅguṣṭhe strī ṅīp medino . 12 agnimantharavṛkṣe 13 kākajambūvṛkṣe ca strī rājani° . na ādeyam adeyaṃ vā 14 agrāhye 15 deye ca tri° nādeyaṃ nādeyaṃ śaradi vasante ca nādeyam vaidyakam śaradi nādeyaṃ na grāhyamityarthaḥ . vasante tu na adeyaṃ deyamityarthaḥ .

nādeśvara na° kāśīsthe śivaliṅgabhede nādeśvaraṃ samabhyarcya kaiḥ kairṇāpi sucintitam . tasmāt kāśyāṃ prayatnena sevyo nādeśvaro nṛbhiḥ kāśīkha° 32 a° .

nādya tri° nadyāṃ bhavaḥ nadyādibhyoḍhakaṃ vācitvā pātho nadībhyāṃ ḍyaṇ pā° vede ḍyaṇ . nadībhave calodadhīta nādyo girome ṛ° 2 . 35 . 1 yāśca kūyā yāśca nādyāḥ samudriyā āpaḥ taitti° 3 . 1 . 2 . 4

nādha nāthārthe bhvā° ā° saka° seṭ . nādhate anādhiṣṭa nanādhe ṛdit caṅi ananāghat ta . ayaṃ ṇopadeśo'pītyanye tena sati nimitte ṇatvam . kavikalpadrume'syobhayathā kīrtanādasya ubhayavighatvam rodasī nādhasī vṛtau ṛ° 10 . 65 . 5 ṇādhṛ yācñautāpaiśvaryādau nādhasī yācamāne bhā° .

nānā avya° na + nāñ . 2 vinārthe nānā nārīrniṣphalā loka yātrā na nānā śambhunā rāmāt mugdhabodham . 2 anekārthe nānāvidha dehabhṛtāṃ samājam mṛtyoḥ sa nṛtyumāpnoti yaiha nāneva paśyati śrutiḥ bahvoṣu cekajātānāṃ nānāstrīṣu nibodhata . prakāśarakṣakāstreṣāṃ nānāpaṇyopajīvinām manuḥ .

[Page 4031b]
nānākanda pu° nānā kando'sya . 1 piṇḍālau rājani° . 2 bahumūlayukte tri° .

nānādhvani pu° 6 ta° . kāhalavīṇādiśabde hārā° .

nānāndra pu° nanāndurapatyam vidā° añ . nanāndurapatye tataḥ yūni haritā° phak . nānāndrāyaṇa nanānduryūnyapatye .

nānārūpa na° karma° . 1 bahuvidhe rūpe nānārūpavatī matā bhāṣā° nānā rūpāṇi yasya . 2 bahuprakāre tri° nānārūpāṇi jāyante vījānīha svabhāvataḥ manuḥ .

nānārtha tri° nānā arthā yasya . 1 anekārthe akṣādiśabde nānārthāḥ ke'pi kāntādivargeṣvevātra kīrtitāḥ amaraḥ nānārthaśabdānāñca yatra śakyatāvacchedakatāyāṃ lāghavaṃ tatra śaktiḥ bahūnāṃ lādhave nigamanāviraheṇa sarvatraiva śaktiḥ anyatra lakṣaṇā . tatrāpi anekāthesya śabdasya sarvatra vṛttisāmyena sarveṣāṃ padārthānāṃ yugapadupasthitāvapi saṃyogādinā kasyacidarthasya śābdabodha ityekeṣānmatam anyārthopasthitāveva saṃyogādeḥ prativandhakatvamityanye . tadet rasagaṅgādhare vyavasthāpitam . adhikaṃ anekārthaśabde 193 pṛ° dṛśyam . 2 nānāprayojanayukte tri° karma° . 3 bahuprayojane pu° .

nānāvarṇa tri° nānāvarṇā rūpāṇi yasya . citravarṇayukte ulkā mantrivināśaṃ nānāṣarṇaghanāśca bhayamatulam vṛha° saṃ° 5 a° . karma° . 2 brāhmaṇādivarṇacatuṣṭaye ca .

nānāvidha tri° nānā vidhāḥ prakārā asya . bahuprakāre nānāvidhairupāyairupakāriṇyanupakāriṇaḥ puṃsaḥ sāṃ° kā° nānāvidhānāṃ dravyāṇāṃ śuddheḥ śṛṇuta nirṇayam manuḥ

nāntarīyaka na° na antarā vinā bhavaḥ antarā + cha avyayasya ṭilopaḥ tataḥ svārthe ka . avinābhūte tadabhāve tadabhāvarūpavyāptiyute abhidheyāvinābhūtapratītirlakṣaṇoccate kārikāvyā° anibhāvaḥ sambandhamātraṃ na tu nāntarīyakatvam kāvyapra° . vyākṛtañcedaṃ maheśvareṇa nāntarīyakatvaṃ tadabhāve tadabhāvarūpā vyāptiḥ . pratibandha kābhāve nāntarīyakā arthotpattiḥ navyanyāyavādārthaḥ .

nāntra na° nama--ṣṭran vṛddhiśca . stotre uṇādikoṣaḥ . saṃkṣiptasāre nāntramityeva pāṭhaḥ śabdakalpadrume nānteti pāṭhakalpanam lipikarapramādapāṭhamālokyeti bodhyam .

nāndikara pu° nāndīṃ karoti kṛ--ṭa 6 ta° ṅyāpoḥ saṃjñā chandasīḥ pā° hrasvaḥ . nāṭake nāndīpāṭhakare sūtradhāre

nāndī strī nandanti devā atra nanda--ghañ pṛṣo° vṛdbhiḥ ṅīp . 1 samṛddhā 2 nāṭakasyādau maṅgalārthe pāṭhye ślokādau āśirvacanasaṃyuktā stutiryasmāt pravartate . devadvijanṛpādīnāṃ tasmānnāndīti sā smṛtā . nāṭake vighnavighātāyādau nāndī kāryā yadāha bharataḥ yadyapyaṅgāni bhūyāsi pūrvaraṅgasya nāṭake . tathāpyavaśyaṃ kartavyā nāndī vighnopraśāntaye . devadvijanṛpādīnāmāśīrvādaparāyaṇā . nandanti devatāyasmāttasmānnāndī prakīrtitā anyacca devadvijanṛpādīnāmāśīrvacanapūrvikā . nāndī kāryā budhairyatnānnamaskāreṇa saṃyutā . gaṅgā nāgapatiḥ sīmaḥ sudhānandājayāśiṣaḥ . ebhirnāmapadaiḥkāryā nāndī dhārābhiraṅkitā . praśastapadavinyāsā candrasaṅkīrtanānvitā . āśīrvādaparā nāndī yojyeyaṃ maṅgalātmikā . kāciddaśapadā nāndī kācidaṣṭapadā tathā . sūtradhāraḥ paṭhennāndīṃ madhyamasvaramāśritaḥ . sā° da° anyathā uktaṃ yathā yannāṭyavastunaḥ pūrvaṃ raṅgavighnopaśāntaye . kuśīlavāḥ prakurvanti pūrvaṅgaḥ sa ucyate . pratyāhārādikānyaṅgānyasya bhūyāṃsi yadyapi . tathāpyavaśyaṃ kartavyā nāndī vighnopaśāntaye āśīrvacanasaṃyuktā nityaṃ yasmāt prayujyate . devadvijanṛpādīnāṃ tasmānnāndīti saṃjñitā . maṅgalyaśaṅkhacandrābjakokakairavaśaṃsinī . padairyuktā dvādaśabhiraṣṭābhirvā padairuta . aṣṭapadā yathā . anarghyarāghave niṣpratyūhamityādi dvādaśapadā yathā mama tātapādānāṃ puṣpamālāyām . śirasidhṛtasurāpage smarārāvaruṇamukhe ndurucirgirīndraputrī . atha caraṇayugānate svakānte smitasarasā bhavato'stu bhūtihetuḥ . evamanyatra . etannāndīti kasyacinmatānusāreṇoktam . vastutastu pūrvaraṅgasya raṅgadvārābhidhānamaṅgamiti ucyate . yaduktam . yasmādabhinayo hyatra prāthamyādavatāryate . raṅgadvāramato jñeyaṃ vāgaṅgābhinayātmakamiti uktaprakārāyāśca nāndyā raṅgadvārāt prathamaṃ naṭaireva kartatyatayā na maharṣiṇā nirdeśaḥ kṛtaḥ . kālidāsādimahākaviprabandheṣu ca vedānteṣu yamāhurekapuruṣaṃ vyāpya sthitaṃ rodasī yasminnīśvara ityananyaviṣayaḥ śabdo yathārthākṣaraḥ . antaryaśca mumukṣubhirniyamitaprāṇādibhirmṛgyate sa sthāṇuḥ sthirabhaktiyogasulabho niḥśreyasāyāstu vaḥ evamādiṣu nandīlakṣaṇāyogāt . uktañca raṅgadvāramārabhya kaviḥ kuryāditi . ataeva prāktanapustakeṣu nāndyante sūtradhāra ityanantarameva vedānteṣvityādi ślokalikhataṃ dṛśyate . yacca paścāt nāndyante sūtradhāra iti likhanaṃ tasyāyamabhiprāyaḥ nāndyante sūtradhāra idaṃ prayojitavān itaḥ prabhṛti mayā nāṭakamupādīyate iti kaverabhiprāyaḥ sūcitaḥ iti . vṛddhau te tu nāndīmukhā nāndī samṛddhiriti kathyate iti brahmapurāṇam nāndīmukhe vivāhe ca prapitāmahapūrvakam iti sambandhavivekapariśiṣṭadhṛtavacanam . nāndīmukhe putrādisamṛddhisādhanarūpe vivāhe viśeṣaṇaṃ tu vivāhādeḥ putrādilābhaviśeṣajñāpanāya nāndīmukhapadasya śrāddhaparatve anekavacanaprāptapitṛpūrvakābhilāpasya bādhāpatteḥ saṃ° ta° raghunandanaḥ .

nāndīka pu° nāndyai kāyati kai--ka . 1 toraṇastambhe trikā° 2 nāndīmukhaśrāddhe nāndīmukhaśabde dṛśyam .

nāndīkara tri° 6 ta° . 1 nāndīślokādipāṭhakare 2 nāndīvādini ca amaraḥ .

nāndī(ndi)ghoṣa pu° nāndyai ghoṣaḥ vā hrasvaḥ . bheryādiśabde

nāndīpaṭa pu° nāndyāḥ vṛddhyarthaḥ paṭaḥ . kūpādimukhabandhanavastre vīnāhe hemaca° .

nāndīpura na° nāndyai pūḥ acsamā° . aprāksthe purabhede tataḥ purāntatvāt bhavādyarthe vuñ . nāndīpuraka tatra bhave tri° .

nāndīmukha na° nāndyā vṛddhermukham . 1 vṛddhiśrāddhe śrāddhabhede nāndyai mukhaṃ yasya . 2 pitrādau 3 mātrādau strī ṅīṣ . jīvatpitrāditrikasya 4 vṛddhaprapitāmahādau ca 6 ta° . 5 samṛddheḥ sādhane vivāhādau nāndīmukhe vivāhe ca nāndīśabdadarśitavākye sa° ta° likhanaṃ dṛśyam . atha nāndīśrāddhādhikārasvarūpādi nirṇa° si° darśitaṃ yathā atha vṛddhiśrāddham tannimittaṃ pṛthvīcandrodaye brāhme janmanyathopanayane vivāhe putrakanyayoḥ . pitṝnnāndī mukhānnāma tarpayedvidhipūrvakam . devavrateṣu cādhānayajñapuṃsavaneṣu ca . navānnabhojane snāne ūḍhāyāḥ prathamārtave . devārāmataḍāgādipratiṣṭhāsūtsaveṣu ca . rājābhiṣeke bālānnabhojane vṛddhisaṃjñakān . vanasthādyāśramaṃ gacchan pūrvedyuḥ sadya eva vā . pitṝn pūrvoktavidhinā tarpayet karmasiddhaye viṣṇupurāṇe yajñodvāhapratiṣṭhāsu mekhalāvandhamokṣayoḥ . putrajanmavṛṣotsarge vṛddhiśrāddhaṃ samācaret tatraiva nāmakarmaṇi bālānāṃ cūḍākarmādike tathā ityukterniṣkramānnaprāśanayorna śrāddhamiti maithilāḥ tanna pūrvoktabirodhāt nāniṣṭveti virodhāt sutotpattau tathā śrāddhe annaprāśanike tathā iti rājamārtaṇḍācca bahuhvṛcakārikāyām ādyābhyudayikaṃ śrāddhaṃ vṛddhipūrteṣu karmasu . puṃsaḥsavanasīmantalokopanayaneṣviha . vivāhe cānalādheyaprabhṛtiśrautakarmaṇi . idaṃ śrāddhaṃ prakurvanti dvijā vṛddhinimittakam . anyaiḥ ṣoḍaśasaṃskāraśrāvaṇyādiṣvapīṣyate . vāpyādyudyāpanādau tu kuryuḥ pūrtanimittakam . vopadevakāladarśau sīmantavratacaulanāmakaraṇānnaprāśanopāyanasnānādhānavivāhayajñatanayotpattipratiṣṭhāsu ca . puṃsūtyāvasathapraveśanasutādyāsyāvalokāśramasvīkārakṣitipābhiṣekadayitādyartau ca nāndīmukham yattu kāmadhenau jalāśayapratiṣṭhāyāṃ vṛṣotsargādikarmasu . vatsarābhyantare pitrorvṛṣasyotsargakarmaṇi . vṛddhiśrāddhaṃ na kurvīta tadanyatra samācaret iti tatra jalāśaye vṛddhiśrāddhasya niṣedho na tu karmāṅgasyeti kecit . anye tvasya nirmūlatāmāhuḥ . śrāddhakaumudyāṃ nirṇayāmṛte ca mātsye annaprāśe ca sīmante putrotpattinimittake . puṃsave ca niṣeke ca navaveśma praveśane . devavṛkṣajalādīnāṃ pratiṣṭhāyāṃ viśeṣataḥ . tīrthayātrāvṛṣotsarge vṛddhiśrāddhaṃ prakīrtitam . idaṃ cāvaśyakaṃ vṛddhau na tarpitā ye vai pitaro gṛhamedhibhiḥ . taddhīnamaphalaṃ jñeyamāsuro vidhireva saḥ iti śātātapokteḥ . atra śrāddhatrayaṃ parāśara āha mātṛśrāddhaṃ tu pūrvaṃ syāt pitṝṇāṃ tadanantaram . tato mātāmahānāṃ ca vṛddhau śrāddhatrayaṃ smṛtam . tatkālamāha pṛthvīcandrodaye gārgyaḥ mātṛśrāddhaṃ tu pūrvedyuḥ karmāhani tu paitṛkam . mātāmahaṃ cottaredyurvṛddhau śrāddhatrayaṃ smṛtam . atrāpyaśaktau sa eva pṛthak dineṣvaśaktaścedekasmin pūrvavāsare . śrāddhatrayaṃ prakurvīta vaiśvadevaṃ tu tāntrikamiti vṛddhamanurapi alābhe bhinnakālānāṃ nāndīśrāddhatrayaṃ budhaḥ . pūrvedyurve prakurvīta pūrvāhṇe mātṛpūrvakam . atra mahatsu pūrvedyustadaharalpeṣviti gṛhyapariśiṣṭādyavasthā jñeyā . tacca prātarevapārvaṇaṃ cāparāhṇe tu prātarvṛddhiṃnimittakamiti śātā tapokteḥ atra prātaḥ śabdaḥ sārdhapraharaṣaraḥ praharo'pyardhasaṃyuktaḥ prātarityabhidhīyatai iti gārgyokteriti pṛthvīcandraḥ . idaṃ ca putrajanmātiriktaviṣayam . tadāhātriḥ pūrvāhṇe vai bhavedvṛddhirvinā janmanimittakam . putrajanmani kurvīta śrāddhaṃ tātkālikaṃ budhaḥ iti etadaniyatanimitta param niyateṣu nimitteṣu prātarvṛddhinimittakam . tepāmatiyatatve tu tadānantaryamiṣyaṃte iti laugākṣi smṛteḥ . ādhānāṅgaṃ nāndīśrāddhaṃ tvaparāhṇaeva āmaśrāddhaṃ tu pūrvāhṇe siddhānnena tu madhyataḥ . pārvaṇaṃ vā'parāhṇe tu vṛddhiśrāddhaṃ tathāgnikam iti nirṇayāmṛte gālavokteḥ nāndīmukhāhvayaṃ prātarāvdikaṃ tvaparāhṇataḥ iti viṣṇūkteśca . idaṃ ca mātṛpitṛmātāmahādikrameṇa navadaivatyaṃ kāryam . tatra mātāmahāḥ sapatnīkāḥ vṛddhapramātāmahapramātāmahamātāmahānāṃ sapatnīkānāmiti pṛthvīcandrodaye gāruḍe gaṭhyarūpeṇa pāṭhāt . hemādrau śaṅkhaḥ nāndīmukhe satyavasū saṃkīrtyau vaiśvadevike vṛddhaparāśaraḥ nāndīmukhebhyo devebhyaḥ pradakṣiṇakuśāsanam . pitṛbhyastanmukhebhyaśca pradakṣiṇamiti smṛtiḥ yattu vṛddhavasiṣṭhaḥ nāndīmukhe vivāhe ca prapitāmahapūrvakam . nāmasaṃkīrtayedvidvānanyatra pitṛpūrvakam . yacca smṛtyarthasāre vṛddhasuravyāstu pitaro vṛddhiśrāddheṣu bhuñjate . iti yacca gāruḍe vyutkramapratipādanaṃ tacca śākhāntaraviṣayam . pitṛbhyaḥ pitāmahebhyaḥ prapitāmahebhyaḥ iti bahvṛcapariśiṣṭe kātyāyanena cānulomyāmnānāt pṛthvīcandrodaye'pyevam . yattu kecit vṛddhipadaṃ pitrādiṣu prayuñjate tanna anasmadvṛddhaśabdānāmarūpāṇāmagotriṇām . anāmnāmatilādyaiśca nāndīścāddhaṃ tu satyavaditi pṛthvīcandrodaye saṃgrahokteḥ na ca niṣedhādeva vidhiḥ kalpyata iti vācyaṃ proṣṭhapadīśrāddhe prapitāmahāt pareṣāṃ vṛddhapitrādīnāṃ devatātvānnāndīśrāddhatvasābhyenehāpi tatprāptau niṣedhāt gotranāmādiniṣedhastu śubhārthī prathamāntena vṛddhau saṃkalpamācaret ityupakramyānasmadvṛddhaśabdānāmityukteḥ saṃkalpaśraddhaparaḥ sapiṇḍake tu sarvaṃ bhavatīti prayogapārijātaḥ . gotranāmabhirāmantrya pitṛbhyo'rghyaṃ pradāpayediti chandogapariśiṣṭe tadvidhānāt yattu brāhme pitā pitāmahaścaiva tathaiva prapitāmahaḥ . trayo hyaśrumukhā hyete pitaraḥ parikīrtitāḥ . tebhyaḥ pūrvatarā ye ca prajāvantaḥ sukhai ghitāḥ . te tu nāndīmukhā nāndī samṛddhiriti kathyate iti yacca mārkaṇḍeyapurāṇe ye prapitāmahādūrdhaṃ te tu nāndīsukhāḥ smṛtāḥ iti tajjīvatpitrāditrikakartṛkavṛddhiśrāddhaviṣayam . tena tasyedamāvaśyakam . yattu viṣṇuḥ pitari pitāmahe prapitāmahe ca jīvati naiva kuryāditi taddarśādiviṣayamiti kalpataruḥ . madanapārijāto'pyevam . hemādristu nāndīmukhānāṃ śrāddhaṃ tu kanyārāśigate ravau . paurṇamāsyāṃ tu kartavyaṃ varāhavacanaṃ yatheti proṣṭhapadīśrāddhaikavākyatvāt tatraiva pūrveṣāṃ devatātvamityāha . atra satyavasū viśve devāvityuktaṃ prāgvat . yattu śātātapaḥ mātuḥ śrāddhaṃ tu yugmaiḥ syādadaivaṃ prāṅmukhaiḥ pṛthagiti tadbhinnaprayogamātṛśāddhaparam . yacca mārkaṇḍeyapurāṇe viśvadevavihīnaṃ tu kecidicchanti mānavāḥ iti tadbhinnaprayogamātṛśrāddhe viśvadevavikalpārthaṃ prayogaikye tu devaniyama iti hemādriḥ . etacca mātṛpūjāpūrvakaṃ kāryam . akṛtvā mātṛyāgaṃ tu yaḥ śraddhaṃ pariveṣayet . tasya krodhatamāviṣṭā hiṃsāmicchanti mātaraḥ iti śātātapokteḥ kaurme'pi puṣpairdhūpaiḥ sanaivedyairgandhādyairmūṣaṇairapi . pūjayitvā mātṛgaṇaṃ kuryācchrāddhatrayaṃ budhaḥ iti chandogapariśiṣṭe karmādiṣu tu sarveṣu mātaraḥ sagaṇādhipāḥ . pūjanīyāḥ prayatnena pūjitāḥ pūjayanti tāḥ pratimāsu ca śuddhāsu likhitā vā paṭādiṣu api vā'kṣatapuñjeṣu naivedyaiśca pṛthagvidhaiḥ . kuḍyalamnāṃ vasordhārāṃ saptadhārāṃ ghṛtena tu . kārayet pañcadhārāṃ vā nātinīcāṃ na cocchritām . āyuṣyāṇi ca śāntyarthaṃ jatvā tatra samāhitaḥ . ṣaḍbhyaḥ pitṛbhyastadanu śrāddhadānamupakramet . atra sarveṣviti grahaṇāt grahayajña tadvikāreṣvapi nityaṃ śrāddham . nāniṣṭvā tu pitṝn śrāddhe karma kiñcit samācarediti śātātapokteḥ . iyaṃ ca vasordhārā tacchākhīyānāṃ niyatānyeṣāṃ tvaniyatā . bahvalpaṃ vā svagṛhyoktamityukteḥ karaṇe tvabhyudayaḥ yannāmrātaṃ svaśākhāyām ityukteḥ āyuṣyāṇi ānī bhadrā ityādīni . ṣaḍbhya iti mātrāditrikopalakṣaṇamiti pṛthvīcandrodayaḥ . chandogānāṃ ṣaḍdaivatyamanveṣāṃ navadaivatyamityāśārkaḥ . mama tu mataṃ kokilamatānusāriṇāṃ mātṛmātāmahīpramātāmahī iti mātrā sahaiva mātāmahaśrāddhakaraṇāt tadviṣayamidaṃ ṣaḍbhya iti . mātarastu tatraivoktāḥ gaurī padmā śacī meghā sāvitrī vijayā jayā . devasenā svadhā svāhā mātaro lokamātaraḥ .
     candrikāyāṃ caturviṃśatimate tvanyā uktāḥ tisraḥ pūjyāḥ pituḥ pakṣe tisno mātāmahe tathā . ityetā mātaraḥ proktāḥ piturmātuḥ svasā'ṣṭamī āsāṃ jīvane pratyakṣapūjanam . mṛtānāṃ tvakṣatapuñjeṣviti hemādriḥ brahmaṇyādyāstathā sapta durgākṣetragaṇādhipān . vṛḍyādau pūjayitvā tu paścānnāndīmukhān pitṛn . mātṛpūrvān pitṛn pūjya tato mātāmahānapi . mātāmahīstataḥ kecidyugmā bhojyādvijātayaḥ iti . atra dvādaśadaivatasya deśācārādvyavasthā . brahmaṇyādyāntu brāhmī māheśvarī caiva kaumārī vaiṣṇavī tathā . vārāhī ca tathendrāṇī cāmuṇḍā sapta mātaraḥ ityaparārke uktāḥ . atra caulādīnāṃ yaugapadye tantratoktā chandogapariśiṣṭe gaṇaśaḥ kriyamāṇānāṃ mātṛbhyaḥ pūjanaṃ sakṛt . sakṛdeva bhavecchrāddhamādau na pṛthagādiṣu mātṛbhya iti ṣaṣṭyarthe caturthī . gaṇaśaḥ ekānekaputrāṇāṃ saṃskāreṣvekadine ekadeśakālakartraikyādityarthaḥ . tathā asakṛdyāni karmāṇi kriyeran karmakāribhiḥ . pratiprayogaṃ naiva syurmātaraḥ sagaṇādhipāḥ karmāvṛttāvapi kutra śrāddhaṃ kāryaṃ kvaca netyuktaṃ tatraiva ādhāne homayoścaiva vaiśvadeve tathaiva ca . balikarmaṇi darśe ca pūrṇamāse tathaiva ca . navayajñe ca yajñājñā vadantyevaṃ manīṣiṇaḥ . ekameva bhavecchrāddhameteṣu na pṛthaka pṛthak eteṣu pratiprayogaṃ nāvartate kintvādau, etadbhinna somayāgādau pratiprayogamāvartate eva śrāddhamityarthaḥ . kvacidādāvapi niṣedhamāha sa eva nāṣṭakāsu bhavecchrāddhaṃ na śrāddhe śrāddhamiṣyate . na soṣyantījātakarmaproṣitāmatakarmasu . vivāhādiḥ karmagaṇīya ukto garbhādhānaṃ śuśrumo yasya cānte . vivāhādāvekamevātra kuryācchrāddhaṃ nādau karmaṇaḥ karmaṇaḥ syāt . soṣyantyā āsannaprasavāyāḥ soṣya ntīmabhyukṣyetyuktaṃ karma . kātyāyanoktasya śrāddhasya pākasya prādhānyāttasya ca jātaśrāddhe na dadyāttu pakvānnaṃ brāhmaṇeṣvapīti niṣedhānna jātakarmaṇi nāndīśrāddhamityāśārkaḥ āmānnena vā kāryamityapi tenaivoktam . gauḍāstu jātakarmaṇyeva niṣedhaḥ putrajanmanimittakaṃ tu kāryameva janmavyathopanayane ityukteḥ naimittikamatho vakṣye śrāddhamabhyudayātmakam . putrajanmani tatkāryaṃ jātakarmasamaṃ narairiti mārkaṇḍeyapurāṇāccetyāhuḥ . hāralatāyāṃ śrāddhaviveke caivam . etena jātakarmaṇi kālāntare śrāddhaniṣedho na putrajanmadine iti vācasmatimataṃ parāstam . atra niṣekakāle iti vacanāt garbhādhāne na niṣedhaḥ niṣekakāle some ca sīmantonnayane tathā . jñeyaṃ puṃsavane śrāddhaṃ karmāṅgaṃ vidhivavatkṛtam iti pāraskaraḥ . proṣiteti proṣyaitya gṛhānupatiṣṭhate putraṃ dṛṣṭvā japatīti vihitaṃ karma vivāhādigarbhādhānānto yo gṛhapraveśacaturthīkarmādikarmasamūha uktaḥ sūtrakāreṇa tatrāpi pratikarma netyarthaḥ . anye'pi halāmiyogādayo'pavādaviṣayāsvatraika jñevāste apracārānnocyante . atrādhikāriṇaḥ viṣṇupurāṇe jātasya jātakarmādi kriyākāṇḍamaśeṣataḥ . pitā putrasya kurvīta śraddhaṃ cābhyudayātmakam . atra kecit jīvatpivṛka sāgnereva vṛddhiśrāddhe'dhikāraḥ na tu niragneḥ na jīvatpitṛkaḥ kuryācchrāddhamagnimṛte dvijaḥ . yebhya eva pitā dadyāttebhyaḥ kurvīta sāgnikaḥ . pitāmahe'pyevameva kuryājjīvati sāgnikaḥ . sāgniko'pi na kurvīta jīvati prapitāmahe iti candrikāyāṃ sumantūkterityāhuḥ prayogaparijāte'pyanāhitāgnirna kuryāditīdaṃ vyākhyātam . tanna anagniko'pi kurvīta janmādau vṛddhikarmaṇi . yebhyaeva pitā dadyāttānevoddiśya tarpayet iti hārītokteḥ saumantavantu na vṛddhiśrāddhaparamityuktaṃ madanaratne āddhapadaṃ piṇḍapitṛyajñaparamiti pṛthvīcandrodayaḥ . nirṇayāmṛte tu hārītīye'nagniko nāhitāgniramipretaḥ pūrvavacane tu sāgniḥ śrautāgniḥ smārtāgniścocyate tenobhayāgnihīnasya netyuktaṃ tanna pūrvoktadiśā gatisambhave'nagnipadasya smārtāgniparatve mānāmāvāt vakṣyamāṇanityānityasaṃyogaviroghāt pitaro janakasyejyā yāvadvratamanāhitam . samāhitavrataḥ paścātsvān yajeta pitāmahān iti pṛyyīcandrodaye yamavacanavirodhācca aparārke'pi samāvartane brahmacārī svayameva nāndīśrāddhaṃ kṛryādityāha ataḥ pūrvameva sādhu vopadevo'pyevamāha . yattumataṃ jīvatpituḥ putranāmakarmādau na vṛddhiśrāddham . hārītīye janmādāvityādiśabdena tatprāptāvapi udvāhe putrajanane pitriṣṭyāṃ saumike makhe . tīrthe vrāhmaṇa āyāte ṣaḍete jīvataḥ pituriti maitrapariśiṣṭe udvāha eva tasyopasaṃhārāt evaṃ yatra tu saṃskārādipadaṃ tadapyudvāhādiparameveti, tanna udvāhapadasya svavivāhaparatvasyāpi saṃbhavāt putravivāhaparatve mānābhāvāt nāmakarbhaṇi vālānāṃ cūḍākarmādike tathā ityādimirnityaśrāddhasya caulādyaṅgatvāvagatau nityānityasaṃvogavirodhācca ato janmādāviti sarvasaṃskārasaṃgrahaḥ tathā ca kātyāyaṃnaḥ svapitṛmyaḥ pitā dadyāt sutasaṃskārakarmasu . piṇḍānodvāhanātteṣāṃ tasyābhāve tu tatkramāt . sutānāṃ caulādisaṃskāreṣu pitā svapitṛbhyaḥ piṇḍān śrāddham piṇḍado'ṃśaharaścaichāmiti darśanāt odvahanādvivāhaparyantaṃ dadyāt vivāhaśca prathamaḥ nāndīśrāddhaṃ pitā kuryādādye pāṇigrahe vacaḥ . ata urdhvaṃ prakurvīta svayameva tu nāndikam iti smṛteḥ tasya pituramāve tatkramāt asaṃskatāstu saṃskāryā bhrātṛmiḥ pūrvasaṃskṛtau iti yaḥ kartṛkramaḥ tena krameṇa jyeṣṭhabhrātrādirdadyāditi candrikādayaḥ hemādristu tasya pituramāve yaḥ pitṛvyamātulādiḥ saṃskuryātsa tatkramāt saṃskāryapitṛkramāddadyāt na tu svapitṛbhya iti vyācakhyau . samāvartanasyāpi vivāhaprācīna sutasaṃskāratvātpitaiva nāndīśrāddhaṃ kuryāt tadamāve jyeṣṭhamrātrādi tadabhāve svayameva kuryāt upanayanena karmādhikārasya jātatvāt evamādyavivāhe'pīti pṛthvīcandrodayacandrikādayaḥ madanaratne'pyevam . yadā tu pitari sanyaste proṣite patite vā gharmārthaṃ tatputramanyaḥ saṃskuryāttadā saṃskāryapituḥ pitrādibhyo dadyāt pitarojanakasyejyā yāvadvratamanāhitam . samāhitavrataḥ paścāt svān yajeta pitāmahān iti pṛthvīcandrodaye yamokteḥ . jīvatpitṛkasya viśeṣamāha kātyāyanaḥ vṛddhau tīrthe ca sannyaste tāte ca patite sati . yebhyaeva pitā dadyāttebhyo dadyāt svayaṃ sutaḥ iti . yacca bahvṛcapariśiṣṭe jīvatpitā sutasaṃskāreṣu nātṛmātāmahayoḥ kuryāt tasyāṃ jīvantyāṃ mātāmahasyaiveti tattacchākhīyānāmeveti dik . smṛtitattvādigauḍagrantheṣu jīvanmātṛkaḥ pitāmahyādibhyo dadyāt jīvantamati dadyādvā pretāyānnodake dvijaḥ iti kātyāyanokteḥ jīve tasmin sutāḥ kuryuḥ pitāmahyāṃ sahaiva tu . tasyāṃ caiva tu jīvantyāṃ tasyāḥ śvaśrveti niścayaḥ iti hārīkteścetyuktam . tasmin bhartari . dākṣiṇātyāstu pūrvoktaṃ sapiṇḍīkaraṇādiviṣayam jīvettu yadi vargādyastaṃ vargantu parityajet iti vacanāttadvargasya lopa evetyāhuḥ . yattu candrikāyāṃ pāraskaraḥ niṣekakāle some ca sīmantonnayage tathā . jñeyaṃ puṃsavane śrāddhaṃ karmāṅgaṃ vṛddhivacca tat iti tatra garmāghānādau karmāṅgam jātakarmādāvuktantu vṛddhiśrāddhaṃ pṛthageva vidhivatyavadheyam . gauḍanibandhe mātsye annaprāśe ca sīmante putrotpattinimittake . puṃsave ca niṣeke ca navaveśmapraveśane . bedavratajalādīnāṃ pratiṣṭhāyāṃ tathaiva ca . tīrthayātrāvṛṣohyarge vṛddhiśrāddhaṃ prakīrtitam nāviniṣittānāmaṅgatve vṛddhiśabdastaddharmātideśārtha iti gauḍāḥ anthe tu niṣekādau karmāṅgavṛddhiśrāddhayoḥ samuccayamāhuḥ nāndīśrāddhetūbhayānugatā . asyetikartavyatā pṛthvīcandrodaye vṛddhaparāśaraḥ mālatyāḥ śatapatrāyā mallikākubjayorapi . ketakyāḥ pāṭalāyā vā deyā mālā na lohitā śrāddhe mālāniṣeghasyāyamapavādaḥ . tathā suveṣamūṣaṇaistatra sālaṅkāraistathā naraiḥ . kuṅkumādyanulipta ṅgairbhāvyantu brāhmaṇaiḥ saha . striyo'pi syustathā bhūtā gītanṛtyādiharṣitāḥ . hebhādrau brahmāṇḍe kuśasthāne ca dūrvāḥ syurmaṅgalasyāmivṛddhaye . kuśā api vakṣyante . chandogapariśiṣṭhe prātarāmantritān viprān yugmānubhayatastathā . ubhayataḥ daive pitrye ca vaiśvadeve dvau viprau pitrādīnāmekaikasya dvau dvāviti viṃśatiḥ . trike vā dvau dvāvityaṣṭau viprāḥ . atra viprālābhe striyo'pi mojyā ityāhāśārke vṛddhavasiṣṭhaḥ mātṛśrāddhe tu viprāṇāmalāme pūjayedapi . patiputrānvitābhavyā yoṣito'ṣṭau kulodbhavāḥ . mātṛtrike catasraḥ mātāmahītrike cetyaṣṭau iti hemādriḥ . atra pitrye prāṅmukhāviprāḥ pādye pitrye caturasvaṃ maṇḍalamiti, jayantaḥ hemādrī brāhme viprān pradakṣiṇāvartaṃ prāṅmukhānupaveśayet . chandogapariśiṣṭe gotranāmabhirāmatrya pitṛbhyo'rghyaṃ pradāpayet . nātrāpasavyakaraṇaṃ na pitryaṃ tīrthamiṣyate . jyeṣṭhottarakarān yugmān karāgrāgrapavitrakān . kṛtvārghyaṃ sampradātavyaṃ naikaikasyātra dīyate pitrāderdvau dvau viprau tayordakṣiṇahastau saṃyojya prathamopaveśitaviprakaropari tantreṇa dvayorarghyaṃ dadyādatyarthaḥ . bahvṛcakārikāyāṃ tu dattārghyādekadeśaḥ syādarṣyadānaṃ pratidvijam . āvṛttirapi mantrasya pratibrāhmaṇamiṣyaṃte . pratidvijaṃ pṛthakkuryānnivīttharghyānumantraṇam ityuktam madhu madhviti yastatra trirjapo'śitumicchatām . gāyatryanantaraṃ stotraṃ madhumantravivarjitam . nacāśnaṃstu japedatra kadācit pitṛsūktakam tathā sampannamiti tṛptāḥsya praśnasthāne vidhīyate . susampannamiti prokte śeṣamannaṃ nivedayet . akṣayyodakadānañca arghyadānavadiṣyate . ṣaṣṭhyaiva niyataṃ kuryānna caturthyā kadācana . candrodaye vrāhme paṭhecchakunisūktaṃ tu svasti sūktaṃ śubhaṃ tathā . nāndīmukhān pitṝn maktyā sāñjaliśca samāhvayet tathā śālyannaṃ dadhi madhvaktaṃ vadarāṇi yavāṃstathā . miśrīkṛtya tu caturaḥ piṇḍān śrīphalasannibhān . dadyānnāndīmukhebhyaśca pitṛbhyo vidhipūrvakam . drākṣāmalakamūlāni yavāṃśca viniyojayet . tānyeva dakṣiṇārthantu dadyādvipreṣu sarvadā . tatraiva caturviśatimate dvau dvau cābhyudaye piṇḍāvekaikasmai viniḥkṣipet . ekaṃ nāmnā paraṃ tūṣṇīṃ dadyātpiṇḍān pṛthak pṛthak . vasiṣṭhaḥ prāṅmukho devatīrthena prākkūleṣu kuśeṣu ca . dattvā piṇḍānna kurvīta piṇḍapātramadhomukham . nāndīmukhebhyaḥ pitṛbhyaḥ svāheti vā piṇḍadānamantraḥ . iti vṛttiḥ . atra piṇḍāḥ kṛtākṛtā ityuktam . tatraiva maviṣye piṇḍanirvapaṇaṃ kuryānna vā kuryādvicakṣaṇaḥ . vṛddhiśrāddhe mahāvāho! kuladharmānavekṣya tu chāgaleyaḥ agnau karaṇamarghyaṃ ca vāhanaṃ cāvanejanam . piṇḍaśrāddhe prakurvīta piṇḍahīne nivartate tenātra bhojanasyaiva pradhānatvādyadi viprasya vamanaṃ tadā tasyaiva pārvakasya punarāvṛttiriti siddham . vṛddhiśrāddhañca mūtanimittaṃ yathā putrajanmanimittaṃ māvinimittaṃ ca yathā vivāhādinimittamiti bhedaḥ iti śrā° ta° raghu° samarthitam . tadvidhānañca chandogapariśiṣṭādau dṛśyam . 6 caturdaśākṣarapādake chandoṣede strī svaramidi yadi nau tau ca nāndīmukhī gau chandoma° tallakṣaṇamuktam .

nāndīvādin pu° nāndīṃ vadati vada--ṇini . 1 nāndīślokapāṭhake vṛddhyarthaṃ 2 bheryādivādake ca .

nāndīśrāddha pu° nāndīnimittaṃ nāndyarthaṃ vā śrāddham . vṛddhiśrāddhe nāndīmukhaśabde udā° .

nāpita puṃstrī śūdrāyāṃ kṣatriyāt jāte 1 saṅkīrṇajātibhede paṭṭikāryāṃ kuveriṇo jāte 2 saṅkīrṇajātibhede ca . ārdhikaṃ kulamitraṃ ca gopālo dāsanāpitau . ete śūdreṣu bhojyānnā yaścātmānaṃ nivedayet manuḥ . sacchūdrau gopanāpitau narāṇāṃ nāpito dhūrtaḥ . grāmakāmañca gopālaṃ vanakāmañca nāpitam mā° u° 32 a° . naṭī kāpālinī veśyā kulaṭā nāpitāṅganā kula nāyikoktau tantram . tasya vṛttiḥ kṣurakarma . upoṣitasya vratinaḥ kḷptakeśasya nāpitaiḥ . śrīstāvattiṣṭhati gṛhe yāvat tailaṃ na saṃspṛśet smṛtiḥ . śilpitvāt apatye phiñ . nāpitāyani tadapatye puṃstrī° pakṣe ṣyañ nāpitya tatrārthe puṃstrī° .

nāpitaśālā strī 6 ta° . kṣauramṛhe trikā° .

nābh strī nama--ṇic--kvip . namaso bādhikāyāṃ somasya dīptau catasno nābho nihitāḥ ṛ° 9 . 74 . 6 . nābho nabhaso vādhikāḥ somasya dīptayaḥ kalāḥ bhā° .

nābha pu° śrutāt magīratho janme tasya nābho'mavat sutaḥ bhāna° 9 . 9 . 12 ukte sūryavaṃśye nṛpabhede .

[Page 4037a]
nābhaka na° nabha--ṇvul . vanatikte vṛkṣe śabdārthaci° .

nābhasa pu° 12 a° vṛhajjātakokte lagnataḥ tattatsthānabhedasthita grahabhedena yogabhede te ca tatra tadvyākhyāyāñca dṛśyāḥ . jātakapaddhatau tu tataḥ saṃkṣipyoktāste'tra darśyante yathā carādisaṃsthairnikhilairgrahaiḥ syāt yogastu rajju 1 rmuśalaṃ 2 yala 3 śca . mālā 4 śubhaiḥ pāpakhagaiśca sarpaḥ 5 kendrasthitaiḥ satyamate dalau tau . samīpakendradvayagairgadākhya 6 stanvastagaiḥ syācchakaṭo 7 'tha pakṣī 8 . svāmbusthitaiḥ, pañcamanandalagnasthitaistu śṛṅgāṭa 9 kamāmananti . dhanārikarmasaṃsthitaistṛtīyasaptalābhagaiḥ . turīyarandhraripphagaistridhā halaḥ 10 prakīrtitaḥ . lagnāstagāḥ saumyakhagāḥ khavandhvoḥ pāpā yadā syāt kuliśaṃ 11 vilomāt . yavo 12 'tha miśrāḥ kamalaṃ 13 yadā te kendrāt pare tatparato'tha vāpī 14 . lagnādikendrāt sakalagraheṣu caturṣu bheṣu pravadanti yogān . yūpeṣuśaktī 15 . 16 . 17 rapi daṇḍa 18 madreḥ sthāneṣu naukūṭakacchatracāpān 19 . 2021 . 22 . ardhacandrāhvayaṃ 23 kendrabāhyataḥ laptakairgrahaiḥ . lagnādekāntare ṣaḍbhe cakra 24 marthādapāṃnidhiḥ 25 . āśrayākṛtijā yogā uktāḥ saṃkhyābhavā atha . gola 1 yugma 2 triśūlāni 3 kedāraḥ 4 pāśa 5 dāmakau 6 . vīṇe 7 tyekacayasthānasthitaiḥ kheṭairvihāya tān . yavavajrau na yogau staḥ pūrvoktatvādihoditau . krūro rūpāḍhyo'ṭano duḥkhamāvo rajjvau 1 prāptasvomavedanyadeśe . mānājñānaiḥ saṃyutaḥ karmayukto rājeṣṭaḥ syānmauśale 2 bhūriputraḥ . nale 3 'tinaipuṇyayuto ghanī syādūnādhikāṅgaśca ghanī svabandhoḥ . snaji 4 prasakto bahubhogabhoge sarpe 5 'tiduḥkhī viṣamo'tidīnaḥ . vajvā nānāśāstrayogātivijño nityodyukto dravyayuk syādvadrāyām 6 . rogārtaḥ syāt syandanenopajīvī niḥsvo mūrkho mitrahīno rathākhye 7 . yoge vihaṅge 8 manujo'tisaukhyo dūto'ṭamaḥ syāt kalikṛccaniḥsvaḥ . śṛṅgāṭake 9 sāhasavānnṛpeṣṭaḥ sukhī subhāryaḥ kalahapriyaśca . hale 10 daridraḥ kṛṣikārakaḥ syāt preṣyaḥ suduḥkhī bahubhojanaśca . vajre 11 'tiduḥkhī vayasastu madhye śūraḥ surūpaḥ sumagaḥ khaladviṭ . yave 12 vratī 13 maṅgasatatparaśca dātā ca madhye vayasaḥ sukhāḍhyaḥ . padme 13 cirāyurnṛpatiryaśasvī guṇī ghanī kīrtisamṛddhiyuktaḥ . vāpyāṃ 14 sthirārthasakhamāk nidhikṛt sutapto getrotsavaistu sahito manujo na dātā . yūpe 15 vratī niyamakṛt bahusatvasaukhyastyāgātmavān naravaro'pi ca yāyajūkaḥ . vāṇe 16 'tiguptyadhikṛtaḥ śarakṛcca hiṃsro māṃsāśanaśca mṛgayāghanayukkuśilpaḥ . śaktyāṃ 17 dhanena rahito vikalo'tiduḥkhī nīco'laso mṛdhaparaḥ puruṣaścirāyuḥ . daṇḍa 18 jātaḥ putradāradhanahīno janojjhitaḥ . nirghṛṇo duḥkhito nīcaḥ preṣyaśca manujo bhavet . nauyoga 19 jaścalasukhaḥ kṛpaṇo'tikīrtirhṛṣṭo janāśrayadhano malino'tilubdhaḥ . kūṭe 20 śaṭhaḥ kṛpaṇabandhanapo'tipāpo niḥsvo vanācalagaḍeṣu kṛtādhikāraḥ . chatre 21 dayādhīsvajanāśrayaḥ syāddīrghāyurādyantasukhī nṛpeṣṭaḥ . satkārmuke 22 śūrataraḥ sukhī syādādyantayorguptyaghipañca cauraḥ . candrārdha 23 jaścalasukhaḥ sumagaḥ sukāntāmogī narādhipasabhaśca balī dhanāḍhyaḥ . cakrāhvaye 24 nṛpaticakrakirīṭaratrabhābhāsurāṅghriyugalo manujādhināthaḥ . bahuratrārthayuktaḥ syādbhogī putrajanānvitaḥ . sādhurvāriṣiyoge 25 pya sthiravaibhavasaṃyutaḥ . yoge gole 1 satvasāmarthyavidyāhīno nītiḥ sarvakālaṃ pravāsī . yugme 2 niḥsvo'tīvapāṣaṇḍayukto yuktāyuktajñānahīnāntaraḥ syāt . yoge triśūle 3 vighanaśca śūraḥ krūraḥ kṣato dhātarucirmaraḥ syāt . kedāra 4 jātaḥ kṛmikarmakartā bahūpayojyaḥ sukhitaścalaśca . pāśe 5 viśīlo bahubhṛtyabandhurbahuprapañco bahumāṣakaśca . dāmni 6 svayuktaḥ paśunāyakaḥ syāt sevopakārī ca vadānyaghīraḥ . vīṇāyoge 7 gītanṛtyapriyaḥ syāt kīrtyā yuktraḥ poṣakaḥ syādvahūnām . ete yogāḥ sarvakālaṃ vicintyā vīryāt kheṭārnā prapūrṇā apūrṇāḥ .

nābhāka pu° ṛṣau ṛṣirnāmāko babhūva niru° 10 . 5 nāmākasya praśastibhiḥ ṛ° 8 . 41 . 2 nāmākasya ṛṣeḥ mā° .

nābhāga pu° vaivasvatamanoḥ 1 putrabhede aikṣvākuścaiva nāmāgaḥ harivaṃ° 10 a° . vaivasvatamanoḥputroktau . bhagīrathasutaśrutanṛpātmaje 2 nṛpabhede bhagīrathasuto rājā śruta ityabhiviśrutaḥ . nāmāgastu śrutasyāsīt putraḥ paramaghārsikaḥ . ambarīṣastu nāmāgiḥ sindhudvīpapitā'bhavat harivaṃ° 15 a° .

nābhāgāriṣṭa pu° vaivasvatamanoḥ putrabhede nāriṣṭaprāṃśuṣaṣṭhāśca nābhāgāriṣṭasaptamāḥ harivaṃ° 10 a° tatputroktau

nābhi pu° naha--iñ maścāntādeśaḥ . 1 kṣatriye 2 mukhyanṛpe 3 cakramadhyāṃśe rathacakrasthapiṇḍyām . 4 āgnīghranṛpaputrabhede 5 tannāmake varṣabhede ca tasyānuha vā ātmajān sa rājavara āgnīdhronābhikiṃpuruṣaharivarṣelāvṛtaramyakahiraṇmayakurumadrāśvaketumālasaṃjñānnava putrānajanayat . āgnīdhrasutāste māturanugrahādautpattikenaiva saṃhanana valopetāḥ pitrā vibhaktā ātmatulyanāmāni yathāmāgaṃ janvudvīpavarṣāṇi bibhejuḥ bhāga° 5 . 2 . 21 nābhirapatya kāmo'prajayā merudevyā bhagavantaṃ yajñapuruṣamavahitātmā'yajat 5 . 3 . 1 bhāratavarṣasyaiva jambudvīpavarṣamadhyasthitatvāt nābhisaṃjñā nābhivarṣaśabde vaktavyakāraṇāntarācca tathā vā . 6 prāṇyaṅge (nāi) puṃstrī medi° striyāṃ ṅīp vā . 7 udarāvarte (goṃḍa) rājani° . suṣumṛṇāntargate nābhikhyāne ca maṇipūraṃ cakraṃ yathāha tantrasāre tadūrdhve nābhideśe tu maṇipūraṃ mahāprabham . meghāmaṃ vidyudābhañca bahutejoma tataḥ . maṇivadbhinnaṃ tat padmaṃ maṇipūraṃ tathocyate . daśabhiśca dalairyuktaṃ ḍādiphāntākṣarānvitam . śivenādhiṣṭhitaṃ padmaṃ viśvālokanakāraṇam iti . 8 mṛganābhijāte mṛgamade medi° . prāptanābhinadamajjanamāśu māghaḥ prāptanābhihradeti pāṭhaḥ chandomañjarīsammataḥ . puṃstve samucchvasatpaṅkajakoṣakomalairupāhitaśrīṇyupanīvi nābhibhiḥ kirā° . śreṣṭhanṛpe upagato'pi hi maṇḍalanābhitām raghuḥ somadhārāsrāvaṇārthaṃ daśāpavitrasya madhye ābadhyamānāyāṃ 7 sruvi ca . avadhūya pavitramudagdaśamavāṅ nābhi vitanuyuḥ tāṇḍya° brā° 1 . 2 . 7 bhāṣyadhṛtadrāhmāyaṇa sūtram . saṃjñāyāmetadantasya ac samā° . padmanāmaḥ hiraṇyanābha ityādi .

nābhikaṇṭaka pu° nābheḥ kaṇṭaka iva . (goṃḍa) nābherāvartabhede śabdara° .

nābhikā strī nābhiriva kāyati kai--ka . kaṃṭabhīvṛkṣe rājani° .

nābhigulaka pu° nābhau gulaka iva . (goṃḍa) iti khyāte nābherāvartabhede trikā° .

nābhigolaka pu° nābhau golaka iva . (goṃḍa) nābherāvartabhede jaṭādharaḥ .

nābhija pu° nābhau viṣṇornābhau jāyate jana--ḍa . caturmukhe brahmaṇi trikā° . tasya viṣṇornāmikamalajātatvāttathātvam . nābhijanmādayo'pyatra hemaca° .

nābhināḍī strī nābhernāḍā . nābhau sthitāyāṃ nāḍyāṃ sirāyāṃ nāḍībhede mātustu rasavahāyāṃ nāḍyāṃ garbhanābhināḍī prativaddhā suśru° .

nābhināla na° strī nābhasthitaṃ nālam . nābhisthite tāle gābhinālamṛṇālinī durgādhyānam tadaṅkaśayyācyuta nābhinālā raghuḥ .

nābhibhū pu° nāmau viṣṇunābhau mavati mū--kvip 7 ta° . caturmukhe brahmaṇi nābhibhravādayo'pyatra .

nābhivardhana na° nābhestatsthanāḍyāvardhanaṃ chedanam . nāḍī chedane prāṅnābhivardhanāt puṃso jātakarma vidhīyate saṃskāratattve dhṛtamanuvacanam . saṃhitāyāntu nāḍīvardhanādityeva pāṭhaḥ .

nābhivarṣa pu° nābherāgnīdhranṛpaputrasya varṣaḥ . jambudvīpasthe navavarṣamadhye varmabhede nābhiśabde dṛśyam tasya nāmisaṃjñakatve'pi paścāt tatkulajamaratanāmnā tat khyātaṃ tathāhi nṛsiṃhapu° 30 a° nāmiputrasya ṛṣamasya putro bharatastena ciraṃ pālitatvādasya bhāratavarṣeti saṃjñoktā . nābhivarṣasya bhāratavarṣanāmatā darśitā ṛṣamaśabde 1451 pṛ° dṛśyā . ataeva viṣṇupu° nābhiśca prathasaṃ varṣamityupakrame mava varṣāspi uktvā bhāratasyāsya varṣasya nava bhedānniśāmaya iti . nābhivarṣasyaiva bhāratavarṣatvena uktiḥ .

nābhila tri° nāmirastyasya sidhmā° lac . dīrghanābhiyukte

nābhisambandha pu° nābherekatra garbhajātanāḍyāṃ sambandhaḥ . sanābhitāyāṃ gotrasambandhe sapiṇḍānāṃ hyekatra garbhe jāyamānatayā nāḍīsambaddhatvam . vyaśnute smatataḥ śoko nābhisambandhasambhavaḥ bhaṭṭiḥ .

nābhya tri° nābhaye hitaḥ śarīrāvayavatvāt yat nābhernabhañceti pā° ga° nabhādeśastu iha na tasya gavādiyatā sanniyogaśiṣṭatvāt rathacakrāvayavārthatve eva nabhādeśo neha . 1 nāmaye hite 2 nābhisambandhini ca 3 mahādeve pu° namo nāmāya nāmyāya namaḥ kaṭakaṭāya ca bhā° śā° 28 a0

nāma avya° nāmyate nāmi--ḍa . 1 kope 2 upagame 3 prākāśye 4 sammāvanāyāṃ 5 kutsane ca amaraḥ .
     tatra kope mamāpi nāma daśānanasya parairabhibhavaḥ . upagamaḥ sāsūyo'ṅgīkāraḥ evaṃ nāmāstu . prākāśye himālayo nāma nagādhirājaḥ . himālayaḥ prakāśyenātiprasiddha ityarthaḥ . sambhāvanāyāṃ iha nāma sītā bhaviṣyati . kutsane konāmāyaṃ saviturudaye svāpamevaṃ vidhatte . taṭṭokāyāṃ marataḥ . 5 vismaye 6 smaraṇe 7 vikalpe ca bhedi° . vismaye andhonāma girimārohati . 8 alīke ca ahañca mītonāmāvaplutaḥ daśaku° . mithyābhīta ityarthaḥ .

[Page 4039a]
nāmakaraṇa na° nāmnaḥ karaṇaṃ yatra . saṃskārabhede tatra tatkālādinirūpaṇaṃ jyo° ta° yathā ekādaśe dvādaśe vā'havi pitā nāma kuryāditi śrutiḥ . ekādaśe iti mukhyaḥ kalpaḥ samarthasya kṣepāyogāditi nyāyāt etacca paraparapraśastataratamakāloditakarmetarakarmaparam . gobhilaḥ jananāddaśarātre vyuṣṭe śatarātre saṃvatsare vā nāmadheyakaraṇamiti . vyuṣṭe gate . gargaḥ ādau ghoṣavadakṣaraṃ yavaralānmadhye punaḥ sthāpayedante dīrṣavisarjanīyarahitaṃ nāma prayatnāt kṛtam . ṛkṣe tiṣyakarāśvisaumyavasubhe citrānurādhottare pauṣṇe cāditirohiṇīṣu śubhakṛt puṃsāṃ samairakṣaraiḥ dīpikāsvarasāt svātīśatabhiṣāśravaṇā atra grāhyāḥ . gobhilasammataṃ pūrvārdham devanāmakam tena nārāyaṇajanārdanādi nāma kuryāt . yattunāmakaraṇam kuladevatānakṣatrāmisambandhaṃ pitā nāma kuryādanyo vā kulavṛddhaḥ iti kalpatarudhṛtaśaṅkhalikhitavacanenābhivādanīyaṃ nāmadheyaṃ kalpayitvā devatāśrayaṃ nakṣatrāśrayaṃ gotrāśrayamapye vam iti gobhilasūtreṇopanayanakāle ca nakṣatrābhisambandhena nāmādhidhāgaṃ tat śatapadacakrānusārāt svanakṣatrapadānusārāt jñeyam . pāścāttyānāṃ tathaiva vyavahāraḥ . yatra tu na tathā kṛtam . tatra nāmākṣarānusāranakṣatrādapi phalaṃ jñeyam . atra kulavṛddha iti darśanāt saṃskārāntare tathaiva vyavahāraḥ . manuḥ strīṇāṃ sukhodyamakrūraṃ vispaṣṭārthaṃ manoharam . māṅgalyaṃ dīrghavarṇāntamāśīrvādābhidhānavat . gobhilaḥ ayugdāntaṃ strīṇāmiti . yathā yaśodā vasudetyādi . nārāyaṇapaddhatau . nāmakaraṇaṃ sthiralagne kendrapañcanavamasthitasaumye . tryāyaṣaṣṭhasamadhiṣṭhita pāpe jīvaśukraśaśisaumyadineṣu jyo° ta° . viṣṇupu° tataśca nāma kurvīta pitaiva daśame'hani . devapūrvaṃ narākhyaṃ hi śarmavarmādisayutam iti . naramācaṣṭe iti narākhyaṃ naranāma devāt pūrvaṃ tacca viśiṣṭaṃ śarmayutam . śarmā devaśca viprasya varmā trātā ca bhūbhujaḥ . bhūtirguptaśca vaiśyasya dāsaḥ śūdrasya kārayet iti yamavacane samuccayopalabdheḥ śarmāntaṃ brāhmaṇasya syāt iti śātātapīyena śarmāntatā ca . gobhilaḥ ayugdāntaṃ strīṇām . ayunmākṣaraṃ dāntaṃ yathā yaśodā ityādi . devaṃ guruṃ gurusthānaṃ kṣetraṃ kṣetrādhidevatām siddhaṃ siddhādhikārāṃśca śrīpūrvaṃ samudīrayet iti rāghavabhaṭṭadhṛtaprayogasāradarśanāt svargagāmitvādinā siddhaḥ avikāro yeṣāṃ narāṇāmityanena jīvatāṃ śrīśabdāditvaṃ nāmno na mṛtānāṃ tatheti śiṣṭācāraḥ saṃskārata° . atra mahābhāṣyaṃ yathā daśamyāṃ yājñikāḥ paṭhanti . daśapyuttarakālaṃ putrasya jātasya nām vidadhyāt ghoṣabadādyantarantasthamavṛddhaṃ tripuruṣānūkamanaripratiṣṭhitaṃ taddhi pratiṣṭhitamaṃ bhavati dvyakṣaraṃ caturakṣasaṃ vā nāma kṛtaṃ kuryānna taddhitamiti . nacāntareṇa vyākaraṇaṃ kṛtastaddhitā bā śakyā vijñātumiti . daśamyā uttara iti pañcamīti yogavibhāgāt samāsaḥ . tataḥ kālaśaṃbdena bahutrohiḥ kriyāviśeṣaṇaṃ caitat . daśadinānyāśaucaṃ bhavatīti daśabhyuttarakālamityuktam . yadapi gṛhyakārāḥ paṭhanti daśamyāṃ putrasyeti tairapi daśamyāmiti sāmīpikamadhikaraṇaṃ vyākhyeyam . ghoṣavanto ye varṇāḥ śikṣāyāṃ pradarśitāstadādi . antarantasthamiti . madhye yaralavā yasya tadityarthaḥ . tripuruṣānūkamiti . nāmakaraṇe yo'dhikārī pitā tasya ye trayaḥ puruṣāstānanūkāyatyabhidhatta iti tripuruṣānūkam anyeṣāmapi dṛśyata iti dīrgha iti kaiyaṭaḥ .

nāmagrāha tri° nāma--gṛhṇāti graha--aṇ upa° sa° . 1 nāmagrāhake . bhāve ghañ . 2 nāmagrahaṇe pu° devainasāt pitryāt nāmagrāhāt ṛ° 10 . 1 . 12 .

nāmagrāham avya° nāma + graha--nāmnyādiśigrahoḥ pā° ṇamul . nāma gṛhītvetyarthe nāmagrāhamarodīt sā bhrātarau rāvaṇāntike bhaṭṭiḥ nāmagrahaṇaviśiṣṭasya rodanakriyāyā vyāptumiṣṭatvādrudiriha sakarmakaḥ jayama° .

nāmadvādaśī strī dvayordaśānāṃ samāhāraḥ dvādaśī 6 ta° . 1 gauryādināmnāṃ 2 dvādaśake tannāmrā devyuddeśyakabratabhede ca tāni nāmāni ca gaurī kālī ṣṭamā bhadrā durgā kāntiḥ sarasvatī . maṅgalā vaiṣṇavī lakṣmīḥ śivā nārāyaṇī kramāt . mārgatṛtīyāpārabhya pūrvoktaṃ labhate phalam devīpu° . pūrvoktaṃ phalaṃ mārgādidvādaśamāseṣu kṛṣṇāṣṭamīvrataphalam .

nāmadhātu pu° nāmapūrvako ghātuḥ . suvantanāmaprakṛtike pratyayāntadhātubhede putrakāmyādau dhātau ātmanaḥ putramicchatīti vākye dvitīyāntaputranāmnaḥ kāmyac tatpare vibhaktilope tadantasya pratyayāntatvāt dhātusaṃjñā .

nāmadhāraka tri° nāmamātraṃ dharati na tadarthaṃ karoti dhaṇvul . nāmamātradhārake vihitakriyāvarjite viprādau ata ūrdhvantuye viprāḥ kevalaṃ nāmadhārakāḥ . pariṣantva na teṣāṃ vai sahasraguṇiteṣvapi . yathā kāṣṭhamayo hastī yathā carmamayo mṛgaḥ . brāhmaṇāstvanadhīyānāstrayaste nāmadhārakāḥ parāśaraḥ . yathā kāṣṭhamayo hastī yathā carmamayo mṛgaḥ . yaśca vipro'nadhīyānastrayaste nāma bibhrati manuḥ .

nāmadheya na° nāman + svārthe dheya . nāmaśabdārthe nāmadheyāni pṛcchantau vanyānāṃ mārgaśākhinām . nāmadheyaṃ guruścakre jagatprathamamaṅgalam raghuḥ nāmadheyaṃdaśamyāntu dvādaśyāṃ vātha kārayet manuḥ vācārambhaṇaṃ vikāro nāmadheyaṃ mṛttiketyeva satyam chā° upa0

nāman na° mrāyate abhyasyate nabhyate'bhidhīyate'rtho'nena vā mnā--nama--vā . nāmansīmanityādinā ni° . 1 vācakaśabde 2 saṃjñāśabde ca . bamati ākhyātārthaṃ prati svārthaviśeṣaṇatvena nama--ni° . kriyāṃ prati viśeṣaṇatāpannārthake prātipadikarūpe 3 śabdabhede catvāri padajātāni nāmākhyāte copasarganipātāśca tānīmāni bhavanti tatraitannāmākhyātayorlakṣaṇaṃ pradiśanti bhāvapradhānamākhyātaṃ satvapradhānāni nāmāni niru° 1 . 1 etallakṣaṇabhedādikaṃ śabdaśa° pra° uktaṃ yathā niruktā prakṛtirdvedhā nāmadhātuprabhedataḥ . yat prātipadikaṃ proktaṃ nannāmlo nātirucyate rūḍhañca lakṣakañcaiva yogarūḍhañca yaugikam . taccaturdhā parairūḍhayaugikaṃ manyate'dhikam . rūḍhaṃ saṅketavannāma saiva saṃjñeti kīrtyate . naimittikī pāribhāṣikyaupādhikyapi tadbhidā . jātidravyaguṇaspandairdharbhaiḥ saṅketavattayā . jātiśabdādibhedena cāturvidhyaṃ pare jaguḥ . jātyavacchinnasaṅketavatī naimittikī matā . jātimātre hi saṅketādvyakterbhānaṃ suduṣkaram . ubhayāvṛttidharmeṇa saṃjñā syāt pāribhāṣikī . aupādhikī tvanugatopādhinā yā pravartate . yadvā''dhunikasaṅketaśālitvāt pāribhāṣikam . jātyā naimittika śaktamaupādhikamupādhinā . prakārāntareṇa tañca pañcavidhaṃ yathā uṇādyantaṃ kṛdantañca taddhitānta samāsajam . śandāmukaraṇañcaiva nām pañcavidhaṃ smṛtam . sarvāṇyetāni nāmāni parastha brahmaṇo'natha! . sarvān kāmānavāpnoti samārādhya jagadgurum . tanmayatvena govindamityetaddālbhya! nātyathā . tanmayo vāñchitān kāmān yadavāpnoti mānavaḥ viṣṇudharmavacanam . kalau parameśvaranāmakīrcanādeva śreyaḥprāptiḥ harernāma harernāma harernāmaiva kevalam . kalau nāstyeva nāstyeva nāstyeva gatiramyathā adhikaṃ kaliśabde 1797 pṛ° uktam . harerityupalakṣaṇaṃ devībhāgavate 6 skandhe 11 a° devyānāmnaḥ kīrtanasyāpi kalau śreyaskaratvābhidhānāt yathā na santyadhāni tāvanti yāvatī śaktirasti hi . nāmni devyāḥ pāpadāhe tasmādbhītiḥ kuto nṛpa! . avaśenāpi yannāma līlayoccāritaṃ yadi . kiṃ kiṃ dadāti tajjñātuṃ samarthā na harādayaḥ . prāyaścittantu pāpānāṃ śrīdevīnāmasaṃsmṛtiḥ . tasmāt kalibhayādrājan puṇyakṣetre vasannaraḥ . nirantaraṃ parāmbāyā nāmasaṃsmararṇa caret . upasthiteyaṃ kalyāṇī nāmni kīrtita eva yat raghuḥ . 4 udake nighaṇṭuḥ . caitramaitrādisaṃjñāyāḥ sarvatra śatapadacakrānusāreṇa kṛtāyāḥ janmanāmatā prasiddhanāma tu tato'nyadeva tatra mantragrahaṇādau nāmno yathā grahaṇaṃ tannirūpitaṃ tantrasāre yathā tāmagrahaṇaprakāramāha piṅgalāmate prasiddhaṃ yadbhavennāma kiṃ vāsya janma nāmayat . yatīnāṃ puṣpapātena guruṇā yat kṛtaṃ bhavet . lokaprasiddhamatha vā mātrā pitrā ca yat kṛtam yāmale . supto jāgarti yenāsau dūrasthaśca prabhāṣate . vadatyanyamanasko'pi tannāma grāhyamatra tu . sanatkumārīye pitṛmātṛkṛtaṃ nāma tyaktvā śarmādidevakān . śrīvarṇañca tato vidvān cakreṣu yojayet kramāt .

nāmanāmika pu° nāmni nāmaḥ namanaṃ prahvatā astyasya ṭhan . parameśvare jitamānasika! nāmanāmika! bhā° śā° 2 40 a° viṣṇunāmoktau .

nāmamātra tri° nāma saṃjñaiva mātrā yasya . svavīryahīne saṃjñādhārimātre yathā kākayavāḥ proktā yathā'raṇya bhavāstilāḥ . nāmamātrā na siddhyai hi dhanahīnāstathā narāḥ pañcata° .

nāmamālā strī 6 ta° . koṣabhede

nāmamudrā strī prāmākṣarasya mudrā yatra . aṅgulauyakabhede yatra nāmākṣarāṇi aṅkitāni santi tādṛśe mudrābhede

nāmayajñā pu° nāmasatiṇa yajñaḥ nāmaprasiddhaye vā yajñaḥ . dambhakṛte ātmakhyātilābhāya vā kṛte yajñe yathoktaṃ ātmamambhāvitāstabdhā dhanamānamadānvitāḥ . yajante nāmayajñaiste dambhenāvidhipūrvakam gītā nāmamātreṇa ye yajñāste nāmayajñā yadvā dīkṣitaḥ somayājītye vamādināmamātraprasiddhaye ye yajñāste nāmayajñāstaiḥ śrīdharaḥ .

[Page 4041a]
nāmaliṅga na° nāma ca liṅgaṃ ca te nāmno vā liṅgam . 1 śabdaliṅgayoḥ 2 śabdabhedasya liṅgabhede ca nāmaliṅgānuśāsanam amaraḥ . liṅgañca śabdaśa° pra° nirūpitaṃ yathā strīliṅgamapi puṃliṅgaṃ klīvaliṅgamiti tridhā . śabdasaṃskārasiddhyarthaṃ bhāṣayā nāma bhidyate strīliṅgaṃ puṃliṅgaṃ napuṃsakaliṅgamityapi tridhā nāma bhidyate tatra strīliṅgatvādikaṃ na strītvādivācakatvaṃ taṭaḥ taṭī taṭamityādau prakṛtyarthasya taṭādeḥ strītvādyavagatāvayogyatāpatteḥ . parantu strīliṅgatvādinā paribhāṣitatvamātraṃ paribhāṣāyāḥ prayojanañceha padasaṃskāraḥ so'pi taṭa ityādau puṃstvena subādisadbhāvaḥ . taṭītyādau strītvena ṅībādipratyayaḥ taṭamityādau klīvatvena subāderlugādiriti dundubhī suvarṇa ityādau tu śabdasaṃskārasyaiva phalamarṣaviśeṣasya lābho na hyayaṃ dundubhiridaṃ suvarṇamityādito'kṣasyāśītirattikāparimitasvarṇādeścāvagamaḥ . yatra tra sampadādiśabde strīliṅgatvādiṣayukto nāsti saṃskārasya viśeṣastatrāpyabhedena tatsākāṅkṣe śobhanādipade evāsti viśeṣaṇapadānāṃ viśeṣyapadaliṅgagrāhitvasya vinā bādhakaṃ niyamāt . yattu taṭādikaṃ dravyamiva tadvataṃ strītvādikaṃ padārthāntaramapi taṭādipadasyārthaḥ pratyayānāntu tadvyañjakatāmātramiti vaiyākaraṇairuktaṃ tanna yuktaṃ taṭādipadebhyastaṭatvādineva dharmāntareṇa strītvādinā taṭāderananubhavena tādṛśapadārthāntare pramāṇābhāvāt na viprā vedamuccaredityādau ca ṭāṣādinā pratyayenaiva svārthasya yonyādimattvalakṣaṇastrītvasya prakṛtyarthe'nubhāvanāt na prāṇi prāptuyāddāyaṃ na vipro'dhyayanaṃ tyajet ityādāvapi luptāluptābhyāṃ subbhyāmevopasthitaṃ vilakṣaṇasaṃsthānarūpaṃ napuṃsakatvaṃ prāṇini puṃstrañca vipre'nubhūyate .

nāmaśeṣa tri° nāmamātraṃ śeṣo'sva . kathāmātraśeṣe dehaśūnye mṛte hemaca° .

nāmasaṃgraha pu° nāmnāṃ śabdabhedānāṃ sagrahaḥ . nāmnāmarthavattayā paryārthaśabdena 1 ekatra kīrtane 7 ta° . 2 tadādhāre abhidhāne ca

nāmākhyātika pu° nāma ca ākhyātañca (tatpratipādake) tayorvyākhyāno granthaḥ nāmākhyāta + ṭhañ . nāmākhyātapratiṣādakagranthayorvyākhyāne granthe

nāmāṅka tri° nāma nāmākṣaramevāṅko yatra . nāmākṣareṇāṅkite nāmāṅkavāṇāṅkitaketuyaṣṭim raghuḥ .

nāmādeśam avya° nāma ādiśya nāman + ā + diśa-- ṇamul . nāma ādiśyetyarthe .

[Page 4041b]
nāmānuśāsana na° anuśiṣyate arthaviśeṣavattayā jñāpyate'nena anu + śāsa--karaṇe lyuṭ 6 ta° . śabdānāmarthaviśeṣajñāpake abhidhāne koṣe . tema hi ime śabdā etadarthe vṛttimantaḥ iti pratipādyate iti tasya tathātvam .

nāmāparādha pu° nāmni tadviṣaye aparādhaḥ . bhagavadādināmādiṣu avajñādirūpe aparādhe nāmāparādhāśca kecit pādmottarasva° 103 a° darśitā yathā satāṃ nindā nāmnāṃ paramamaparādhaṃ vitanute yataḥ khyātiṃ yātastamupahasate garhayati ca . tathā viṣṇoriṣṭaṃ ya iha guṇanāmādi sakalaṃ dhiyā bhinnaṃ paśyet sa khalu harināmā'hitakaraḥ . guroravajñā śrutiśāstranindanaṃ tathārthavādo harināmni kalpyate . nāmnāṃ balādyasya hi pāpabuddhirna vidyate tasya śaṭhasya śuddhiḥ . divaukasāṃ guroḥ pitrorbhūsarāṇāñca garhaṇam . nāmāparādhaṃ yattat syādvaiṣṇavānāṃ tathā nṛṇām . go'śvatyatumasīdhātrīrnṛpānnindanti nārada! . nāmāparādhī sa bhavennāmagobinda vaiṣṇavān .

nāmba pu° nāsti ambaḥ karṣaṇādijanyaprāṇihiṃsā yatra naśabdena samāsaḥ . akṛṣṭapacye svayaṃjāte vrīhau atha mitrāya satyāya nāmbānāṃ caruṃ nirvapati tadenaṃ mitra eva satyo brahmaṇe suvatyatha yannāmbānāṃ bhavati varuṇyā vā etā oṣadhayo yāḥ kṛṣṭe jāyante athaite maitrā yannāmbāstannāmbānāṃ bhavati śata° vrā° 5 . 33 . 8 nāmbā nāka akṛṣṭapacyāḥ svayaṃjātā vrīhayaḥ kṛṣṭakṣetrotpannā oṣadhayo varuṇyāḥ karṣaṇādilakṣaṇahiṃsāsambandhāt bhā° .

nāya tri° nī--kartari ṇa . 1 netari 2 upāye nāyaḥ ko'tra sa yena syāṃ vatāhaṃ vigatajvaraḥ bhaṭṭiḥ . bhāve ghañ . 3 nītau nayane pu° yāta yūyaṃ yamaśrāyaṃ diśaṃ nāyena dakṣiṇām bhaṭṭiḥ .

nāyaka tri° nī--ṇvul . 1 prāpake 2 prabhau 3 śreṣṭhe 4 pradhāne hāramadhyamaṇau ca pu° medi° 5 āgrasarike senāpatau trikā° 6 śṛṅgārālambane ca . sa ca trividhaḥ patirupapatirvaiśikaśceti . tatra vidhivat pāṇigrāhakaḥ patiḥ . atukūla dakṣiṇadhṛṣṭaśaṭhabhedāt patiścaturdhā . sārvakālikaparāṅganāparāṅmusvatve sati sarvakālamanurakto'nukūlaḥ . sakalanāyikāviṣayasamasahajānurāgo dakṣiṇaḥ . bhūyo niḥśaṅkaḥ kṛtadoṣo'pi bhūyo nipārito'pi bhūyaḥ praṇayaparāyaṇo dhṛṣṭaḥ . kāminīviṣayakapaṭapaṭuḥ śaṭhaḥ . ācārahāni hetuḥ patirupapatiḥ . vahulaveśyābhogoparasiko vaiśikaḥ . trividho'pi uttamamadhyamādhamabhedāt puṃnastribidhaḥ . dayitābhūyaḥprakope'pi upacāraparāyaṇa uttamaḥ . priyāyāḥ yaḥ prakopamanurāgaṃ vā na prakaṭayati ceṣṭayā manobhāvaṃ gṛhṇāti sa madhyamaḥ . bhayakṛpālajjāśūnyaḥ kāmakrīḍāyāmakṛtakṛtyākṛtyavicāro'dhamaḥ . bhānī caturaśca śaṭha evāntarbhavati . vākceṣṭāvyaṅgyasamāgamaścaturaḥ . proṣitaśca patirupapatirvaiśikaśca bhavati . anabhijñanāyakonāyakāmāsa eva . teṣāñca narmasacivapīṭhamardaviṭaceṭakavidūṣakabhedāccaturdhā sahāyāḥ . kupitastrīprasādakaḥ pīṭhamarmaḥ . narmasacivopyayameva . kāmatantrakalākovidī viṭaḥ . susandhānacaturaśceṭakaḥ . aṅgādivaikṛtyairhāsakārī vidūṣakaḥ . teṣāmaṣṭa sātvikāguṇā yathā . svedastambho'tha romāñchaḥ sarabhaṅgo'tha vepathuḥ . vaivarṇyamaśru pralayāvityaṣṭau sātvikā guṇāḥ . teṣāṃ daśāvasthā yathā abhilāṣastathā cintā smṛtiśca guṇakīrtanam . udvegaśca pralāpaśca unmādo vyādhireva ca . jaḍatā nidhanānyeva daśāvasthāḥ prakīrtitāḥ iti rasamañjarī . sā° da° anyathābhedā darśitā yathā . ālambanaṃ nāyakādistamālambya rasodgamāt tatra nāyakaḥ . tyāgī kṛtī kulīnaḥ suśrīko rūpayauvanotmāhī . dakṣo'nuraktalokastejīvaidagdhyaśīlavān netā . dhīrodātto dhīroddhatastathā dhīralalitaśca . dhīrapraśānta ityayamuktaḥ prathamaṃ caturbhedaḥ . avikatmanaḥ kṣamāvānatigambhīro mahāsatvaḥ . stheyān nigūḍhamāno dhīrodātto dṛḍhavrataḥ kathitaḥ . māyāparaḥ pracaṇḍaścapalo'haṅkāradarṣabhūyiṣṭhaḥ . ātmaślāghānirato dhīrairdhīroddhataḥ kathitaḥ . niścinto mṛduraniśaṃ kalāparo dhīralalitaḥ syāt . sāmānyaguṇairbhūyān dvijādiko dhīrapraśāntaḥ syāt . ebhirdakṣiṇadhṛṣṭānukūlaśaṭharūpibhistu ṣoḍaśadhā . eṣu tvanekamahilāsu samarāgo dakṣiṇaḥ kathitaḥ . kṛtāgā api niḥśaṅkastarjito'pi na lajjitaḥ . dṛṣṭadoṣo'pi mithyāvāk kathito dhṛṣṭanāyakaḥ . anūkūla ekanirataḥ śaṭho'yamekatra baddhabhāvo yaḥ . darśitabahiranurāgo vipriyamanyatra gūḍhamācarati . eṣāñca traividhyāt sarveṣāmuttamamadhyādhamatvena . uktā nāyakabhedāścatvāriṃśattathā'ṣṭau ca tatra prabhau tava varada! kvaro tu suprātamahnāmayaṃ nāyakaḥ māghaḥ śaktisampanne śreṣṭhe hāramadhyamaṇau ca yātavyapārṣṇigrāhādimālāyāmadhika dyutiḥ . ekārthatantuprotāyāṃ nāyako nāyakāyate māghaḥ rāmohariḥ karī bhūbhṛdbhānuḥ kartā ca candramāḥ . tasthivān bhagavānātmā daśaite puṃsi nāyakāḥ .

nāyakādhipa pu° 6 ta° . nṛpe śabdaratnā° .

nāyikā strī nī--ṇvul kāpi ata ittvam . 1 prāpikāyāṃ striyāṃ 2 śṛṅgārarasālambanabhūtāyāṃ striyāṃ ca tadbhedādi sā° da° uktaṃ yathā atha nāyikā trividhā svā'nyā sādhāraṇastrīti . nāyakasāmānyaguṇairbhavati yathāsambhavairyuktā . vinayārjavādiyuktā gṛhakarmaparā pativratā svīyā . sā'pi kathitā trivithā mugdhā madhyā pragalbheti . prathamāvatīrṇayauvanabhadanavikārā ratau vāmā . kathitā mṛduśca māne samadhikalajjāvatī mugdhā . madhyā vicitrasuratā prarūḍhasmarayauvanā . īṣatpragalbhavacanā madhyamavrīḍitā matā . smarāndhā nāḍhatāruṇyā samastaratakovidā . bhāvonnatā daravrīḍā pragalbhā''krāntanāyakā . te dhīrā cāpyadhīrā ca dhīrādhīreti ṣaḍividhe . priyaṃ sotprāsavakroktyā madhyādhīrā dahedruṣā . dhīrādhīrā tu ruditairadhīrā paruṣoktibhiḥ . pragalbhā yadi dhīrā syācchannakopākṛtistadā . udāste surate tatra darśayantyādarān bahiḥ . dhīrādhīrā tu solluṇṭhabhāṣitaiḥ khedayedamum . tarjayettāḍayedanyā pratyekaṃ tā api dvidhā . kaniṣṭhajyeṣṭharūpatvānnāyaka praṇayaṃ prati . madhyāpragalbhayorbhedāstasmāddvādaśa kīrtitāḥ . mugdhā tvekaiva tena syuḥ svīyābhedāstrayodaśa . parakīyā dvidhā proktā parodā kanyakā tathā . yātrādiniratā'nyoḍhā kulaṭā galitatrapā . kanyā tvajāto payamā salajjā navayauvanā . dhīrā kalāpragalbhā syādveśyā sāmānyanāyikā . nirguṇānapi na dveṣṭi na rajyati guṇiṣvapi . vittamātraṃ samālokya sā rāmaṃ darśayed bahiḥ . kāmamaṅgīkṛtamapi parikṣīṇadhanaṃ naram . mātrā niṣkrāmayedeṣā punaḥsandhānakāṅkṣayā . taskarāḥ paṇḍrakāmūrkhāḥ sukhaprāptadhanāstathā . siṅginaśchannakāmādyā āsāṃ prāyeṇa vallabhāḥ . eṣāpi madamāyattā kvāpi satyānurāgiṇī . raktāyāṃ vā viraktāyāṃ ratamasyāṃ sudurlabham . avasthābhirbhavantyaṣṭāvetāḥ ṣoḍaśabheditāḥ . svādhīnabhartṛkā tadvat khaṇḍitā'thābhisārikā . kalahāntaritā vigasabdhā proṣitamartṛkā . anyā vāsakasajjā syādvirahotkaṇṭhitā tathā . kāntoratiguṇākṛṣṭo ma jahāti yadantikam . vicitravibhramāsaktā sā syāt stāghīnabhartṛkā . pārśvameti priyo yasyā anyasammonacihnitaḥ . sā khaṇḍiteti kathitā dhīrairīrṣyākaṣāyitā . abhisārayate kāntaṃ yā manmathavaśaṃvadā . svayaṃ vā'bhisaratyeṣā dhīrairuktā'misārikā . cāṭukāramapi prāṇanāthaṃ roṣādapāsya yā . paścāttāpamavāpnoti kalahāntaritā tu sā . priyaḥ kṛtvāpi saṅketaṃ yasyā nāyāti sannidhim . vipralabdhā tu sā jñeyā nitāntamavamānitā . nānākāryavaśād yasyā dūradeśaṃ gataḥ patiḥ . sā manobhavaduḥkhārtā bhavet proṣitabhartṛkā . kurute maṇḍanaṃ yasyāḥ sajjite vāsaveśmani . sā tu vāsakasajjā syādviditapriyasaṅgamā . āgantuṃ kṛtacitto'pi daivānnāyāti yatpriyaḥ . tadanāgamaduḥkhārtā virahotkaṇṭhitā tu sā . iti sāṣṭaviṃśatiśatamuttamamadhyamādhamasvarūpataḥ . cataradhikāśītiyutaṃ śatatrayaṃ nāyikābhedānāṃ syāt . 3 devyāḥ śaktibhede tato'ṣṭa nāyikā devyāḥ yatnataḥ paripūjayet . ugracaṇḍāṃ pracaṇḍāṃ ca caṇḍogrāṃ caṇḍanāyikām . aticaṇḍāṃ ca cāmuṇḍāṃ caṇḍāṃ caṇḍavatīṃ tathā brahmavai° prakṛtikha° 60 a° . 4 kastūrībhede cūrṇākṛtistu kharikā tilakā tilābhā kaulatthavījasadṛśī ca kulatthikākhyā . sthūlā tataḥ kiyadiyaṃ kila piṇḍikā syāttasyāśca kiñcidadhikāpi ca nāyikaiṣā rājani° .

nāra tri° narasyedam aṇ . 1 narasambandhini 2 paramātmasambandhini ca nāraṃ spṛṣṭvā tu sasnehaṃ sacelaṃ jalamāviśet smṛtiḥ naraśabde udā° dṛśyam . 3 jale āpo nārā iti proktāḥ āpau vai narasūnavaḥ manuḥ . ārṣatvāt ṅīpo'bhāvaḥ . loke striyāṃ ṅība nārī ityeva . 4 tarṇake bālake ca medi° . narāṇāṃ samūhaḥ aṇ . 5 narasamūhe na° .

nāraka pu° naraka eva prajñā° aṇ . 1 narake . narako bhomyatayā'styasva aṇ . 2 narakastye prāṇini tri° amaraḥ .

nārakin tri° narako bhojyatayā'styasya ini . narakabhogini pareṇa vihitaṃ karma svakarmeti vadecca yaḥ . sa ucyate brahmaghātī mahānārakinārakī vṛhaddharmapu° .

nārakīṭa pu° nārakīva eṭati iṭa--gatau ka . 1 aśmakīṭe nāre manuṣyasamūhe kīṭa iva . 2 svadattāśāhantari ca medi0

[Page 4043b]
nāraṅga na° nāraṃ gacchati vā° ḍa mum nāramivāṅgaṃ yasya vā śaku° . 3 garjare (gāṃjara) rājani° . 2 pippalīrase 3 yamajaprāṇini 4 viṭe . na araṅgo yatra . 5 phalapradhānavṛkṣaviśeṣe pu° medi° (nāraṅgī) 6 nāgaraṅge jambīrabhede nāraṅgaṃ madhurāmlaṃ syāt rocanaṃ vātanāśanam . aparaṃ tvamlamatyuṣṇaṃ durjaraṃ vātapittanut rājavallabhaḥ . nāraṅgakesaramapākṛtavījapūraṃ yo'śnāti khaṇḍamaricodbhavacūrṇamiśram . annaṃ gale viśati tasya narasya jīrṇaṃ saṃgṛhyamāṇa iva rāhugalena candraḥ .

nāraṅgakṣīriṇī strī nāraṅgamiśritā kṣīriṇī . kṣīrikābhede kṣiptvā nāraṅgamajjāṃ vai pacet sarpiṣi tāpite . tatra khaṇḍaṃ viniḥkṣipya pakvaṃ matvā'vatārayet . śītī bhūte viniḥkṣipya mātrayārdhaśṛtaṃ payaḥ . nāraṅgakṣīriṇītyeṣā sugandhisurabhīkṛtā . viṣṭambhitī haredvātaṃ pittañca gurupācikā śabdārthaci° dhṛtavākyam .

nāraṅgavarṇaka na° nāraṅgasyeva varṇo'sya phale kap . gṛñjane śabdārthaci° .

nārada pu° narasya dharmyam narācceti vaktavyam ityañ nāraṃ dadāti dā--ka . 1 devarṣivare munibhede tannāmanirūktirnahudhā darśitā yathā nāraṃ pāgīyamityuktaṃ tatpitṛbhyaḥ sadā bhavān . dadāti tena te nāma nāradeti bhaviṣyati ityāgamaḥ . nāradena purākalpāśritaḥ stajanmavṛttānto vyāsaṃ prati bhāga° 1 . 5 . 6 a° ukto yathā
     ahaṃ purā'tītabhave'bhavaṃ mune! dāsyāśca kasyāścana vedavādināma . nirūpito vālaka eva yonināṃ śuśrūṣaṇe prāvṛṣi nirvivikṣatām . te mayyapetākhilacāpale'rbhake dānte'dhṛtakrīḍanake'nuvartini . cakruḥ kṛpāṃ yadyapi tulyadarśanāḥ śuśrūṣamāṇe munayo'lpabhāṣiṇi ityupakrame tebhyo munibhyo vimalajñānasya ātmano lābhamuktvā ananyamaktyā parameśvaropāsane kṛte bhagavataḥ pārṣadena janmāntare tava pārameśvararūpadarśanaṃ bhaviṣyatīti ātmānaṃ prati upadeśaṃ varṇayitvā'nte svasya janmāntaraṃ varṇitaṃ yathā evaṃ kṛṣṇamaterbrahmannāsaktasyāmalātmanaḥ . kālaḥ prādurabhūt kāle taḍit saudāmanī yathā . prayujyamāne mayi tāṃ śraddhāṃ māgavatīṃ tanum . ārabdhakarmanirvāṇo hyāpatat pāñcamautikaḥ . kalpānta idaṣādāya śayāne'mbhasyudanvataḥ . śiśayiṣoranuprāṇaṃ viveśāntarahaṃ vibhoḥ . sahasrayugaparyanta utthāyedaṃ sisṛkṣataḥ . marīcimiśrā ṛṣayaḥ prāṇebhyo'hañca jajñire . antarkahiśca lokāṃstrīn parthyemyaskanditavrataḥ . anugrahānmahāviṣṇoravighātagatiḥ kvacit . devadattāmimāṃ vīṇāṃ svarabrahmavibhūṣitām . mūrchayitvā harikathāṃ gāyamānaścarāmyaham . kaśyapāpatyanāradavīryeṇa tasya kalpabhede śudrāgarbhajātakathā brahmavai° pra° kha° 21 . 22 a° yathā kānyakubje ca deśe ca drumilo goparājakaḥ . kalāvatī tasya patnī vandhyā cāpi pativratā . svāmidoṣeṇa, sā sandhyākāle ca bharturājñayā . upasthitaṃ vane ghore nāradaṃ kāśyapaṃ munim . krośamānañca śrīkṛṣṇaṃ jvalantaṃ brahmavarcasā . tasthau suveśaṃ kṛtvā sā dhyānāntañca muneḥ puraḥ . uvāca vinayenaiva kṛtvā ca śrīhariṃ hṛdi . gopikāhaṃ dvijaśreṣṭha! drumilasya ca kāminī . putrārthinī cāgatāhaṃ tvanmūlaṃ bharturājñayā . vīryādhānaṃ kuru mayi strī nopekṣyā hyupasthitā . tejīyasāṃ na doṣāya vahṇeḥ sarvabhujo yathā . vṛṣalīvacanaṃ śrutvā cukopa munipuṅgavaḥ . vṛṣalī tat purastasthau śuṣkakaṇṭhauṣṭhatālukā . etasminnantare tena pathā gacchati menakā . tasyā ūrusthalaṃ dṛṣṭvā munervīryaṃ papāta ha . ṛtusnātā ca vṛṣalī kṛtvā tadbhakṣaṇaṃ mudā . sā vipragehe sādhvī ca suṣāva tanayaṃ varam . taptakāñcanavarṇābhaṃ jvalantaṃ brahmatejasā . anāvṛṣṭyāvaśeṣe ca kāle bālo babhūva ha . nāraṃ dadau janmakāle tenāyaṃ nāradābhidhaḥ . dadāti nāraṃ jñānañca bālakebhyaśca bālakaḥ . jātisvaro mahājñānī tenāyaṃ nāradābhidhaḥ . vīryeṇa nāradasyaiva babhūva bālako mune! . munīndrasya vareṇaiva tenāyaṃ nāradābhidhaḥ . kalpāntare brahmakaṇṭhādbabhūvurbahavo narāḥ . narāndado tatkaṇṭhañca tena tannāradaḥ smṛtaḥ . tato babhūva bālaśca nāradāt kaṇṭhadeśataḥ . tato brahmā nāma cakrenārada iti maṅgalam ādināradaśca vrahmaṇo lalāṭājjātaḥ yathoktaṃ harivaṃ° 210 a° lalāṭamadhyādasṛjannāradaṃ priyavigraham . sanatkumāraṃ mūrghnaśca mahāyogī pitāmahaḥ . tasya dakṣaśāpakathā naṣṭeṣu śvabalāśveṣu dakṣaḥ kruddho'bravīdvacaḥ . nārada nāśamehīti garbhavāsaṃ vaseti ca harivaṃ° 3 a° . tasyāharniśaṃ ca bhramaṇaṃ dakṣaśāprāt yathā tāṃścāpi naṣṭān vijñāya putrān dakṣaḥ prajāpatiḥ . krodhaṃ cakre mahābhāna! nāradaṃ sa śaśāpa ca sa ca śāpaḥ tasmāślokeṣu te mūḍha! na bhavedbhramataḥ padam bhāga° 6 . 5 . 41 sa ca bhagavadavatārabhedaḥ yathāha bhāga° 1 . 3 . 9 nṛtīyamṛṣisargaṃ vai devarṣitvamupetya saḥ . tantraṃ sātvatamācaṣṭe naiṣkarmyaṃ karmaṇāmmatam . tasya svarūpaṃ yathā jvalitāgnipratīkāśo bālārkasadṛśekṣaṇaḥ . savyāpavṛttaṃ vipulaṃ jaṭāmaṇḍalamudvahan . candrāṃśuśukle vasane vasāno rukmabhūṣaṇaḥ . vīṇāṃ gṛhītvā mahatīṃ kakṣāsaktāṃ sakhīmiva . kṛṣṇājinottarāsaṅgo hemayajñopavītavān . daṇḍī kama ṇḍalugharaḥ sākṣācchakra ivāparaḥ . mettā jagati guhyānāṃ vigrahāṇāṃ guhopamaḥ . maharṣirvigraharucirvidvān gāndharvavedavit . vairakelikilo vipro brāhmaḥ kalirivāparaḥ . devagandharvalokānāmādivaktā muniḥ paraḥ . gātā caturṇāṃ vedānāmudgātā prathamartvijām . sa nārado'tha viprarṣirbrahmalokacaro'vyayaḥ harivaṃ° 55 a° . 2 viśvāmitraputrabhede līlāḍhyo nāradaścaiva tathā kūrcāsukhaḥ smṛtaḥ bhā° anu° 4 a° . viśvāmitraputroktau . svāyambhavamanusṛṣṭe 3 prajāpatibhede ahaṃ prajāḥ sisṛkṣustu tapastapvā suduruścaram . patīn prajānāmasṛjaṃ maharṣīnādito daśa . marīcimatryaṅgirasau pulastyaṃ pulahaṃ kratum . pracetasaṃ vasiṣṭhañca bhṛguṃ nāradameva ca svāyammavamanūktau . kaśyapasya munipatnyāṃ jāte 4 gandharvabhede kaliḥ pañcadaśasteṣāṃ nāradaścaiva ṣoḍaśaḥ . ityete devagandharvā mauneyāḥ parikīrtitāḥ bhā° ā° 65 a° .

nāradapañcarātra na° nāradakṛte pañcarātre tantrabhede tatra pratipādyaviṣayāśca diṅmātramatrocyante . abhigamanamupādānamijyā svādhyāyo yoga iti pañcavidhamupāsanaṃ tatrābhigamanaṃ nāma devatāsthānamārgasya saṃmārjanopalepanādi . upādānaṃ nāma gandhapuṣpādipūjāsādhanasampādanam . ijyā nāma devatā pūjanam . svādhyāyo nāma arthānusandhānapūrvako mantrajapo vaiṣṇavasūktastotrapāṭho trāmasaṃkīrtanaṃ tattvapratipādakaśāstrābhyāsaśca . yomo nāmadevatānusandhānam . anyat tatra dṛśyam .

nāradaśikṣā strī nāradakṛte varṇoccāraṇaśikṣābhede

nāradīya na° nāradasyedam vṛddhāchaḥ pā° vedavyāsakṛte nāradaṃ prati sanakādyupadeśātmake mahāpurāṇabhede tatpratipādyaviṣayāśca vṛhannāradīye 96 a° uktā yathā śrībrahmovāca . śṛṇu vipra! pravakṣyāmi purāṇaṃ nāradīyakam . pañcaviṃśatisāhasraṃ vṛhat citrakathāśrayam . sūtaśaunakasaṃvādaḥ sṛṣṭisaṃkṣepavarṇanam . nānādharmakathāḥ puṇyāḥ pravṛtte samudāhṛtāḥ . prāgabhāge prathame pāde sanakena mahātmanā . dvitīye mokṣadharmākhye mokṣopāyanirūpaṇam . vedāṅgānāñca kathanaṃ śukotpattiśca vistarāt . sanandanena gaditā nāradāya mahātmane . mahātantre samuddiṣṭaṃ paśupāśavimokṣaṇam . mantrāṇāṃ śodhanaṃ dīkṣā mantroddhāraśca pūjanam . prayogāḥ kavacaṃ nāmasahasraṃ stotrameva ca . gaṇeśasūryaviṣṇūnāṃ śivaśaktyoranukramāt . sanatkumāramuninā nāradāya tṛtīyake . purāṇalakṣaṇañcaiva pramāṇaṃ dānameva ca . pṛthak pṛthak samuddiṣṭaṃ dānakālapuraḥsaram . caitrādisarvamāmeṣu tithīnāñca pṛthak kṛthak . proktaṃ pratipadādīnāṃ vrataṃ sarvāghanāśanam . sanātanena suninā nāradāya caturthake . pūrvabhāgo'yamudito vṛhadākhyānasaṃjñitaḥ . asyottare vibhāge tu praśra ekādaśīvrate . vaśiṣṭhenātha saṃvādo māndhātuḥ parikīrtitaḥ . rukmāṅgadakathā puṇyā mohinyutpattikarma ca . vasuśāpaśca mohinyai paścāduddharaṇa kriyā . gaṅgākathā puṇyatamā gayāyātrānukīrtanam . kāśyā māhātmyamatulaṃ puruṣottamavarṇanam . yātrāvidhānaṃ kṣetrasya vahvākhyānasamanvitam . prayāgasyāhi māhātmyaṃ kurukṣetrasya tatparam . haridvārasya cākhyānaṃ kāmodākhyānakaṃ tathā . vadarītīrthamāhātmyaṃ kāmākhyāyāstathaiva ca . prabhāsasya ca māhātmyaṃ purāṇākhyānakaṃ tataḥ . gautamākhyānakaṃ paścād vedapādatapastataḥ . gokarṇakṣetramāhātmyaṃ lakṣaṇākhyānakaṃ tadhā . setumāhātmyakathanaṃ narmadātīrthavarṇanam . avantyāścaiva māhātmyaṃ mathurāyāstataḥparam . vṛndāvanasya mahimā vasorvrahmāntike gatiḥ . mohinīcaritaṃ paścādevaṃ vai nāradīyakam . yaḥ śṛṇoti naro bhaktaprā śrāvayedvā samāhitaḥ . sa yāti brahmaṇo dhāma nātra kāryā vicāraṇā . yastvetadiha pūrṇāyāṃ dhenūnāṃ saptakānvitam . pradadyāddvijavaryāya sa labhenmokṣameva ca . yaścānukramaṇīmetāṃ nāradīyasya varṇayet . śṛṇuyādvaikacitena so'pi svargagatiṃ labhet .

nārasiṃha na° narasiṃhamadhikṛtya kṛto granthaḥ aṇ . narasiṃhacaritākhyāne upapurāṇabhede

nārā strī narasyeyamaṇ bā° ṅībo'bhāvaḥ . jale śabdara° . āpo nārā iti proktā āpo vai narasūnavaḥ manuḥ .

nārāca pu° narān ācāmati ā + cama--ḍa svārthe aṇ, nāraṃ narasamūhamācāmati ā + cama--ḍa vā . sarvalauhamaye vāṇe amaraḥ . tatra nārācadurdinam raghuḥ nālīkaśabde dṛśyam kupita madanamuktottaptanārācalīlām māghaḥ iha ganaracatuṣkasṛṣṭantu nārācamācakṣate ukte chandobhede na0

nārācikā strī nārācastadākāro'styasyāḥ ṭhan . nārācākṛtiyukte svarṇakārādīnāṃ tolanārthe yantrabhede (nikati) śabdara° astyarthe aṇ ṅīp . nārācītyapi tatrārthe . svalpārthe ṅīpi tu svalpe nārāce strī .

nārāyaṇa pu° nānāvidhā niruktiḥ anupadaṃ vakṣyate tadanusāreṇa vyutpattiḥ . 1 viṣṇau paramātmani jahnurnārāyaṇo naraḥ viṣṇu sa° . bhāṣye asya vyutpattirdarśitā yathā nara ātmā tato jātānyākāśādīni nārāṇi tāni kāryāṇi ayate kāraṇātmanā vyāpnute nārāyaṇaḥ yacca kiñcijjagat sarvaṃ dṛśyate śrūyate'pi vā . antarvahiśca tatsarvaṃ vyāpya nārāyaṇaḥ sthitaḥ iti mantravarṇāt narājjātāni tattvāni nārāṇīti vidurbudhāḥ . tānyevāyanaṃ yasya tena nārāyaṇaḥ smṛtaḥ iti mahāmārate . ayanatvāt pralaya iti vā yat prayantyabhi saṃviśantīti śruteḥ āpo nārā iti proktā āpo vai narasūnavaḥ . tā yadasyāyanaṃ pūrvaṃ tena nārāyaṇaḥ ṝtaḥ manuḥ . brahmavai° ja° kha° 109 a° anyathā niruktirdarśitā yathā sārūyamuktivacano nāreti ca vidurbudhāḥ . yo devohyayanaṃ tasya sa ca nārāyaṇaḥ smṛtaḥ . nārāśca kṛtapāpāścāpyayanaṃ gamanaṃ smṛtam . yato hi gamanaṃ teṣāṃ so'yaṃ nārāyaṇaḥ smṛtaḥ . nārañca mokṣaṇaṃ puṇyamayanaṃ jñānamīpsitam . tayorjñānaṃ bhaved yasmāt so'yaṃ nārāyaṇaḥ smṛtaḥ . nārāyaṇeti śabdo'sti vāgasti vaśavartinī . tathāpi narake mūḍhāḥ patanmīha kimadbhutam . mahābhāratam . narasyāpatyam naḍā° phak . 2 narasyāpatye pu° strī° 3 ajāmilaputrabhede kānyakubje dvijaḥ kaściddāsīpatirajāmilaḥ . nāmnā naṣṭasadācāro dāsyāḥ saṃsargadūṣitaḥ . tasya pravayasaḥ putrādaśa teṣāntu yo'varaḥ . vālo nārāyaṇī nāmnā pitrośca dayito bhṛśam . dūre krīḍanakāsaktaṃ putraṃ nārāyaṇāhvayam . glapitena svareṇoccai rājuhāvākulendriyaḥ . niśamya mriyamāṇasya mukhato harikīrtanam . marturnāma mahārāja! pārśvadāḥ sahasā'patan . vikarṣatontarhṛdayāddāsīpatimajāmilam bhāga° 6 . 1 a° . nārāyaṇasyedam aṇ . 4 nārāyaṇasambandhi sainyabhede matsaṃhananatulyānāṃ gopānāmarvudaṃ mahat . nārāyaṇā iti khyātāḥ sarvasaṃgrāmayodhinaḥ bhā° u° 7 a° 5 dhamaiputrarṣibhede naraśabde dṛśyam . sukhabodhokte 6 tailabhede na° tacca trividhaṃ svalpaṃ vṛhanmahaccetibhedāt . teṣāṃ pākadravyādi krameṇa tatroktaṃ tatra
     svalpasya vilvāgnimanvaśyonākapāṭalāpāribhadrakāḥ . prasāraṇyāśvagandhā ca vṛhatī kaṇṭakārikā . balā cātibalā caiva śvadaṃṣṭrā sapunarṇavā . eṣāṃ daśa palān bhāgān caturdroṇe'mbhasaḥ pacet . pādaśeṣaṃ parisrāvya tailapātre pradāpayet . śatapuṣpā devadāru māṃsī śaileyakaṃ vacā . candanaṃ tagaraṃ kuṣṭhamelāparṇīcatuṣṭayam . rāsnā turagagandhā ca saindhavaṃ sapunarṇavam . eṣāṃ dvipalikān bhāgān peṣayitvā viniḥkṣipet . śatāvarīrasañcaiva tailatulyaṃ pradāpayet . ājaṃ vā yadi vā navyaṃ kṣīraṃ dattvā caturguṇam . pāne vastau tathābhyaṅge mojye caiva praśasyate . aśvo vā vātasambhagno gajo vā yadi vā naraḥ . paṅgukaḥ pīṭhasarpī ca tailenānena sidhyati . adhobhāge ca ye vātāḥ śiromadhyagatāśca ye . dantaśūle hanustambhe manyāstambhe galagrahe . balyaṃ śuṣyati caikāṅgaṃ natiryasya ca vihalā . kṣīṇendriyā naṣṭaśukrā jvarakṣīṇāśca ye narāḥ . badhirāḥ śallajihvāśca mandamedhasa eva ca . alpaprajā ca yā nārī yā ca garbhaṃ na vindati . vātārtau vṛṣaṇau yeṣmamantravṛddhiśca dāruṇā . etat tailavaraṃ teṣāṃ svalpaṃ nārāyaṇaṃ smṛtamiti
     dṛhataḥ śatāvarī cāṃśumatī pṛśniparṇī śaṭhī balā . eraṇḍasya ca mūlāni vṛhatyāḥ pūtikasya ca . gavedhukasya mūlāni tathā sahacarasya ca . eṣāṃ daśapalān bhāgān jaladroṇe vipācayet . pādaśeṣaṃ rase pūte tatra tailaṃ samāvapet . punarṇavābacādāruśatāhvācandanāmuru . śaileyaṃ tagaraṃ kuṣṭhamelābhāṃsīsthirābalā . aśvāhvāsaindhavaṃ rāsnāpalārdhāni ca peṣayet . mavyāśrapayasaḥ prasthau dvau dvāvatra pradāpayet . śatāvarīrasaprasthaṃ tailaprasthaṃ vipācayet . asya tailasya siddhasya śṛṇu vīryamataḥ param . aśvānāṃ vātabhagnānāṃ kuñjarāṇāṃ tathā nṛṇām . tailametat prayoktavyaṃ sarvavātanivāraṇam . āyuṣmāṃśca naraḥ pītvā niścayena dṛḍho bhavet . garbhamaśvatarī vindet kimpunarmānuṣī tathā . hṛtsyūlaṃ pārśvaśūlañca tathaivārdhāvabhedakam . apaciṃ gaṇḍamālāñca vātaraktaṃ hanugraham . kāmalāṃ pāṇḍurogañca aśmarīñcāpi nāśayet . tailametad bhagavatā viṣṇunā parikīrtitam . nārāyaṇamiti khyātaṃ vātāntakaraṇaṃ śubhamiti . vṛhannārāyaṇatailam .
     mahataḥ vilvāśvagandhā vṛhatī śvadaṃṣṭrā śyonākavāṭyālakapāribhadram . kṣudrā kaṭhillātibalāgnimanthaṃ mūlāni caiṣāṃ saralāyutānām . mūlaṃ vidadyādatha pāṭalīśaṃ pratyekameṣāṃ pravadanti tajjñāḥ . sapādaprasthaṃ vidhinoddhṛtañca droṇairapāmaṣṭabhireva paktvā . pādāvaśeṣeṇa rasena tena tailāḍhakābhyāṃ samamevadugdham . chānasya māṃsadravameva tulyamekatra samyak vipacet subuddhiḥ . dadyādrasañcaiva śatāvarīṇāṃ tailena tulyaṃ punareva tatra . rāsnāśvagandhādrumadārukāṣṭhaṃ parṇī catuṣkā gurukesarāṇi . sindhūtthamāṃsīrajanīdvayañca śaileyakaṃ candanapuṣkarāṇi . elā sayaṣṭī tagarāvdapatraṃ bhṛṅgāṣṭavargāstu vacāpalāśam . sthauṇeyavṛścīrakacorakākhyamebhiḥ samastairdvipalapramāṇaiḥ . karpūrakāśmīramṛgāṇḍajānāṃ dadyāt sunandhāya vadanti kecit . prasvedadaurgandhyanivāraṇārthaṃ cūrṇīkṛtānām dvipalapramāṇam . āloḍya samyagvidhivadvipakvaṃ nārāyaṇaṃ nāma mahacca tailam . sarvaiḥ prakārairvidhivat prayojyamaśvasya puṃsāṃ pavanārditānām . ye paṅgavaḥ pīṭhavisarparṇāśca ekāṅgahīnārditavepamānāḥ . vādhiryaśukrakṣayapīḍitāśca manyāhanustambhaśirogadārtāḥ . muktā narāste balavīryayuktāḥ saṃsevya tailaṃ sahasā bhavanti . vandhyā ca nārī labhate ca putraṃ vīropamaṃ sarvaguṇopapannam . śākhāśrite koṣṭhagate ca vāte vṛddhau vidheyaṃ pavanārditānām . jihvānile dantagate ca śūle aunmādakaubjajvara karṣitānām . prāpnoti lakṣmīṃ pramadāpriyattvaṃ jīvecciraṃ cāpi bhavedyuveva . devāsure yuddhavare samīkṣya snāvyasthi mamnānasuraiḥ surāṃśca . nārāyaṇenāpi suvṛṃhaṇārthaṃ svanāmatailaṃ vihitantu teṣām .

nārāyaṇakṣetra na° 6 ta° . nārāyaṇasvāmike gaṅgātaṭakṣetrabhede pravāhamavadhiṃ kṛtvā yāvaddhastacatuṣṭayam . tatra nārāyaṇaḥ svāmī nānyaḥ svāmī kathañcana brahmapu° . atra ca varjyamuktaṃ vṛhaddharma pu° 45 a° . atra kiñcinna dadyācca sākṣātpātrāya puṇyavān . atra pratigrahe rājan! vikrītā jāhnavo bhavet . vikrītāyāñca jāhnavyāṃ vikrītaḥ syājjanārdanaḥ . janārdane ca vikrīte vikrītaṃ bhuvanatrayam . ko'pi na trāṇakartāsya niḥsvambandhaprasaṅgataḥ . tatra kartavyāni yathā dīkṣāñca devapūjāddha japaṃ gaṅgātaṭe caret . śuṣkavāsaḥ pidhāyātra sāvitrījapamācaret . śrāddhañca tarpaṇañcaiva paropakārakarma ca . paroddeśañca manasā tyaktadravyasya dāpanam . stavapāṭhañca maunañca nīcālāpavivarjanam . kevalaṃ vāripānañca kartavyaṃ brahmabhāvataḥ . etāni kila karmāṇi kṣetre nārāyaṇe caret .

nārāyaṇatīrtha na° tīrthabhede śivapu° .

nārāyaṇapriya pu° 6 ta° . 1 śive 2 pītacandane naighaṇṭuprakā° .

nārāyaṇabali pu° nārāyaṇamuddiśya deyo baliḥ . durmaraṇamṛtānāmaurdhadehikakriyāsampradānatāyogyatvārthaṃ nārāyaṇādipañcadevatoddeśena deye balibhede tasya nimittañca ātmadhātinśabde 660 pṛ° uktaṃ tadvidhānaṃ nirṇaya sindhāvuktaṃ yathā nārāyaṇavalistu hemādryādyanusāreṇocyate tatrādau kriyānibandhe gāruḍe tarpaṇamuktam kāryaṃ puruṣasūktena mantrairvā vaiṣṇavairapi . dakṣiṇābhimukho bhūtvā pretaṃ viṣṇumiti smaran . anādinidhano devaḥ śaṅkhacakragadādharaḥ . akṣayyaḥ puṇḍarīkākṣaḥ pretamokṣaprado bhaveti . śuklaikādaśyāṃ deśakālau saṃkīrtyāmukagotrasyāmukasya durmaraṇātmaghātajadoṣanāśārtham aurdhvadehikasampradānatvayogyatāsidhyarthaṃ nārāyaṇavaliṃ kariṣye iti saṅkalpya brahmāṇaṃ viṣṇuṃ śivaṃ yamaṃ pretañca pañcakumbheṣu sthāpayet viṣṇuḥ svarṇamayaḥ kāryo rudrastāmramayastathā . brahmā raupyamayastatra yamo lohamayo bhavet . pretodarbhamayaḥ kārya iti devaprakalpaneti gāruḍoktāmu sarvāsu haimīṣu bā pratimāsu ṣoḍaśopacāraiḥ puruṣasūktenābhyarcyāgniṃ pratiṣṭhāpya caruṃ puruṣasūktena pratyṛcaṃ nārāyaṇāyedamiti hutvā devānāmagre dakṣiṇāgradarbheṣu viṣṇurūpaṃ pretaṃ smaran nāmagotrābhyāṃ madhughṛtatilayutān daśa piṇḍān yajñopavītyevāmukagotrāmukaśarman! preta . viṣṇurūpāya te piṇḍa upatiṣṭhatābhiti dattvā puruṣasūktenābhimantrya tenaiva śaṅkhodakenābhiṣicyābhyarcyāmukaśarmāṇamamukagotraṃ viṣṇurūpaṃ pretaṃ tarpayāmīti puruṣasūktena pratyṛcaṃ tarpayitvā evamāmānnaṃ brahmādipañcabhyo dadyāt mantrastu brahmaviṣṇumahādvevā yamaścaiva sakiṅkaraḥ . valiṃ gṛhītvā kurvantu pretasya ca śubhāṃ gatim . mitākṣarāyāntu homavalyādi noktam . tataḥ pratidaivataṃ trividhaṃ phalaṃ śarkarāmadhuguḍaghṛtāni ca nivedya piṇḍānabhyarcya nadyāṃ kṣitvā rātrau nava sapta pañca vā viprāntimantryopoṣito jāgaraṃ kṛtvā śvobhūte punarviṣṇuṃ brahmāṇaṃ rudraṃ yamaṃ saṃpūjyaikoddiṣṭavidhinā śrāddhapañcakaṃ kariṣye ityuktvā viṣṇuyamabrahmarudrapretān smaran viprānupaveśya pretasthāne caikaṃ viṣṇuṃ smaran pādyāvāhanārghyayutaṃ tṛptipraśrāntaṃ kṛtvollekhanādi kṛtvānnaśeṣeṇa viṣṇave brahmaṇe śibāya yamāya saparivārāya caturaḥ piṇḍān dattvā pretanāmagotre smṛtvā viṣṇunāmnā pañcamaṃ dattvābhyarcyācāntebhyo dakṣiṇāṃ dattvaikaṃ pretaṃ smṛtvā viśeṣataḥ santoṣya vipraiḥ pretāyedaṃ tilodakamupatiṣṭhatāmiti satilamudakaṃ dāpayitvā bhuñjīteti . atra viśeṣāntaraṃ ca anantabhaṭṭakṛtāntyeṣṭipaddhatau jñeyam .

nārāyaṇasaras na° 6 ta° . tīrthabhede . te'pi (śavalāśvāḥ) pitrā samādiṣṭāḥ prajāsarge dhṛtavratāḥ . nārāyaṇasaro jagmuryatra siddhāḥ svapūrvajāḥ bhāga° 6 . 5 . 23

nārāyaṇāśrama na° 6 ta° . tīrthabhede vārāṇasī madhupurī pampā vindusarastathā . nārāyaṇāśramo nandā sītārāmāśramādayaḥ bhāga° 7 . 14 . 26

nārāyaṇī strī nārāyaṇasyeyam aṇ ṅīp . nārāyaṇasya 1 śaktau 2 lakṣmyāṃ 3 durgāyāñca tanniruktiḥ yaśasā tejasā rūpairnārāyaṇasamā guṇaiḥ . śaktirnārāyaṇasyeyaṃ tena nārāyaṇī smṛtā brahmavai° pra° kha° 45 a° . nārāyaṇārdhāṅgamūtā tena tulyā ca tejasā . tathā tasya śarīrasthā tena nārāyaṇī smṛtā janmakha° 27 a° . nārasya jīvasaṃghasya jalasya vā ayanī sthānabhūtā . jalāyanā narādhārā samudraśayanā'pi vā . nārāyaṇī samākhyātānaranārīpravartikā . vasatyadṛṣṭā sarveṣu bhūteṣvantarhitāyataḥ . devyā vyāptamidaṃ sarvaṃ jagat sthābarajaṅgamam devīpu° . 4 śatāvaryāṃ hemaca° . 5 mudgalamunipatnyāṃ ca . sarvasyārtihare devi! nārāyaṇi! namo'stute devīmā0

nārāyaṇīya tri° nārāyaṇasyedam vṛddhācchaḥ pā° cha . 1 nārāyaṇasambandhini 2 tadupākhyāne . taccopākhyānaṃ nāradanārāyaṇarṣisaṃvādarūpaṃ bhā° śā° 326 a° adhyāyāvadhi nāradasya ca saṃvādamṛṣernārāyaṇasya ca ityupakrame nārāyaṇīyamākhyānametatte kathitaṃ tava ityantena 348 adhyāyāntena darśitam . 3 tatpratipādakopaniṣadbhede ca upaniṣacchabde dṛśyam .

nārāyaṇopaniṣad strī 6 ta° . upaniṣadbhede upaniṣacchabde 1223 pṛ° dṛśyam .

nārāśaṃsa pu° narairāṃśasyate ā + śansa--karmaṇi ghañ narāśaṃsāḥ pitaraḥ teṣāmayam aṇ . nārāśaṃsānāṃ pitṝṇāṃ somapānasādhane 1 camase te nārāśaṃsā āvaiśvadevāt kātyā° śrau° 9 . 12 . 8 te camasā nārāśaṃsasaṃjñābhavanti karkaḥ āpyāyitāṃścamasān sādayanti te nārāśaṃsā bhavanti āśva° śrau° 5 . 6 . 30 . nārāśaṃsā bhavanti ityarthaḥ anvarthasaṃjñeyaṃ nārāśaṃsā nāma traya! pitṛgaṇā ūmāḥ aurvāḥ kāvyāśceti teṣāmanusavanaṃ yathāsaṅkhyenāpyāyitānāṃ camasānāṃ devatā bhavantīti nārāśaṃsāścamasā bhavanti nārāyaṇa° . 2 taddevatāsu pitṛṣu atha yadi nārāśaṃseṣu sannaḥ kiñcidāpadyate pitṛbhyaḥ nārāśaṃsebhyaḥ iti juhuyāt pitarohi tarhi nārāśaṃsāḥ śata° brā° 12 . 6 . 33 . 3 pitryacamasasthasome ca mano nvā huvāmahe nārāśaṃsena somena ṛ° 10 . 57 . 3 nārāśaṃsena camasagatena somena . naraiḥ śasyante iti narāśaṃsāḥ pitaraḥ teṣāṃ camasānāṃ kampanameva homaḥ . tathāvidhena somena bhā° . 4 mantrabhede yena narāḥ praśasyante sa nārāṃśasomantraḥ niru° 9 . 9 sa ca rudradaivatyaḥ yathāha vākovākyaṃ purāṇañca nārāśaṃsāṃśca gāthikāḥ yājña° vyākhyāne nārāśaṃsān rudradaivatyāmantrān mitā° .

nārikela pu° nala--iṇ nāliḥ kena vāyunā jalena vā ilati calati ila--ka karma° ralayoraikyam . svanāmakhyāte'vṛkṣe amaraḥ . nālikero'pi tatrārthe śabdaratnā° . nārikelaphalaṃ śītaṃ durjaraṃ vastiśodhanam . viṣṭambhi vṛṃhaṇaṃ balyaṃ vātapittāsradāhanut . viśeṣataḥ komala nārikelaṃ nihanti pittajvaramūtradoṣān . tadeva jīrṇaṃ gurupittakāri vidāhi viṣṭambhi mataṃ bhiṣagbhiḥ navasya jalaguṇāḥ . tasyāmbhaḥ śītalaṃ hṛdyaṃ dīpanaṃ śukralaṃlaghu . pipāsā pittajit svādu vastiśuddhikaraṃ param . tasya mastiṣkaguṇāḥ nārikelasya tālasya khārjūrasya śirāṃsi tu . kaṣāyasnigdhamadhuravṛṃhaṇāni gurūṇi ca bhāvapra° vālasya nārikelasya jalaṃ prāyo virecanam iti rājavallabhaḥ . kāṃsyapātre tat jalaṃ madyatulyaṃ yathāha nārikelodakaṃ kāṃsye tāmrapātre sthitaṃ madhu . gavyañca tāmrapātrasthaṃ madyatulyaṃ ghṛtaṃ vinā iti karmalocanam . tasyedamaṇ . 2 tadīye tri° nārikelāsavaṃ tatra śātravaṃ va yaśaḥ papuḥ raghuḥ . aṣṭamyāṃ tadbhakṣaṇaniṣedhaḥ nārikele ca mūrkhatā ti° ta° tithibhede'bhakṣyoktau kojāgararātrau tadudakapānaṃ kāryaṃ yathāha nārikelodakaṃ pītvā kojābartimahītale ti° ta° kojāgaraśabde dṛśyam .

[Page 4048b]
nārikelakṣīrī strī kṣīrikābhede nārikelaṃ tanūkṛtya cchinnaṃ payasi goḥ kṣipet . sitāgavyājyasaṃyuktaṃ tat pacenmṛdunāgninā . nārikelodbhavā kṣīrī snigdhā śītātipuṣṭidā . gurvī sumadhurā vṛṣyā raktapittānilāpahā bhāvapra° .

nārī strī narajātiḥ strī nṛ + nara + vā jātau ṅīṣ ni° . 1 narajātistriyāṃ tadbhedā ratimañjaryāmuktā yathā padminī citriṇī caiva śaṅkhinī hastinī tathā . catasro jātayo nāryā ratau jñeyā viśeṣataḥ anyathā'pi tridhā yoṣitastrividhā brahman gṛhiṇāṃ mūḍhacetasām . sādhvī bhogyā ca kulaṭā tāḥ sarvāḥ svārthatatparāḥ . paralokabhayāt sādhvī tatheha yaśase'rthataḥ . kāmasnehācca kurute bhartuḥ sevāñca santatam . bhogyā bhogārthinī śaśvat kāmasnehe'tha kevalam . kurute patisevāñca na ca bhogā dṛte kṣaṇam . vastrālaṅkārasambhogaṃ susnigdhāhāramutta mam . yāvat prāpnoti sā bhogyā tāvacca vaśagā priyā . kulāṅgārasamā nārī kulaṭā kulanāśinī . kapaṭāt kurute sevāṃ svāmino na ca bhaktitaḥ . sadā puṃyogamā śaṃsurmanasā madanāturā . āhārādadhikaṃ jāraṃ prārthayantī navaṃ navam . jārārthe svapatiṃ tāta! hantumicchati puṃścalī . tasyāṃ yo viśvamenmūḍho jīvanaṃ tasya niṣphalam . kathitā yoṣitaḥ sarvā uttamādhamamadhyamāḥ . svātmārāmā vijānanti manasā tā na paṇḍitāḥ brahmavai° brahma° kha° 23 a° . gurutrayapādake chandobhede mo nārī vṛ° ra0

nārīkavaca pu° sūryavaṃśye aśmakasya putre mūlakāparaparyāye nṛpabhede aśmakānmūlako jajñe yaḥ strībhiḥ parirakṣitaḥ . nārīkavaca ityukto nikṣatre mūlako'bhavat bhāga° 9 . 9 . 32 strībhiḥ saṃveṣṭya paraśurāmataḥ parirakṣitaḥ . ato nārīkavaca ityuktaḥ niḥkṣatre sati kṣatravaṃśasya mūlamabhavat ato mūlaka iti coktaḥ śrīdharaḥ .

nārīkela pu° nārikela + pṛṣo° . nārikelaśabdārthe śabdaratnā gaurā° ṅīṣ . nārīkelītyapyatra strī śabdaratnā° .

nārīca na° nāḍīca + pṛṣo° . (nālitā) śākabhede rājavalla

nārītaraṅgaka pu° nārīṃ taraṅgayati taraṅga + kṛtau ṇiṇvul . nāḍīcittacañcalakārake jāre ṣiḍge śabdamā0

nārītīrtha na° tīrthabhede bhā° ā° 226 . 27 a° tadāvirbha vakathā dṛśyā trīṇi puṇyāni tīrthāni tataḥ prabhṛti caiva ha . nārītīrthāni nāmneha khyātiṃ yāsyanti sarvataḥ . puṇyāni ca bhaviṣyanti pāvanāni manīṣiṇām yatra ghargāpramṛtipañcāpsarasaḥ vipraśāpena grāhatāṃ prāptā arjunena mocitāḥ atastattīrthanārītīrthatvena khyātam .

nārīdūṣaṇa na° 3 ta° . pānaṃ durjanasaṃsargaḥ patyā ca viraho'ṭanam . svapno'nyagṛhavāsaśca nārīṇāṃ dūṣaṇāni ṣaṭ manūkte strīṇāṃ doṣabhede . pānaṃ surāpānam .

nārīmukha pu° nāḍī mukhaṃ pradhānaṃ yatra . vṛ° maṃ° 14 a° kūrmavibhāge nairṛtyāmukte deśabhede vaḍavāmukhāravāmbaṣṭha kapilanārīmukhānartāḥ .

nārīṣṭa tri° 6 ta° . 1 nārīpriye 2 mallikāyāṃ strī rājani° .

nārīṣṭha tri° nāryāṃ tadānukūlye tiṣṭhati sthā--ka ṣatvam . gandharvabhede gandharvābhyāṃ nārīṣṭhābhyāṃ mahāhāhāhūhūbhyāṃ svāhā sāṃ° śrau° 4 . 10 . 7

nāreya pu° satrājitputrabhaṅgakārasya putrabhede sabhākṣo bhaṅgakārāttu nāreyaśca narottamau . jajñāte guṇasaspannau harivaṃ° 39 a° .

nārya pu° nṛ--ṇyat narahite naryaṃ tasyedaṃ aṇ vā . narahitasambandhini yajñe nighaṇṭuḥ nāryasya dakṣiṇā ṛ° 8 . 4 . 29 .

nāryaṅga pu° nāryaṃ narahitasambandhinaṃ gacchati gama--ḍa mum ca . nāraṅge jambīrabhede hemaca° .

nāryatikta pu° nityakarma° . kirātatikte naighaṇṭuprakāśikā tasya narahitatvāt tiktatvācca tathātvam .

nāla strī na° nala--bandhe jvalā° ṇa . 1 kāṇḍe 2 padmādidaṇḍe hemaca° nālāmṛṇālāgrabhujo bhajāmaḥ naiṣa° kaścit karābhyāmupagūḍhanālam raghuḥ tayoruparyāyatanāladaṇḍaḥ kumā° . nala--ghañ . 3 jalanirgame jalādeḥ pravāhe pu° yathā toyārthinastoyaṃ yantranālādibhiḥ śanaiḥ mārkaṇḍeyapu° .

nālambī strī śivasya vīṇāyām hemaca° .

nālavaṃśa pu° nālaṃ vaṃśa iva . nale tṛṇabhede rājani° .

nāli(lī) strī nala--ṇic in vā ṅīp . 1 nāḍyāṃ daṇḍe 2 sirāyāṃ 3 padmādidaṇḍe 4 śākabhede ca dvirūpakoṣaḥ .

nālika pu° nalameva nālamastyasya ṭhan . 1 padme śabdaratnā° . 2 mahiṣe puṃstrī° trikā° nālā + svārthe ka . nālikā nālāyāṃ strī nālitāśāke śabdaca° . carmakaṣāyāṃ strī jaṭādha° . hastikarṇavedhanikāyāṃ strī hārā° . gajāḥ sakṛtkaratala lolanālikā māghaḥ . śvetakalambyāṃ kalpataruḥ kusumbhaṃ nālikāśākamiti ti° ta° pāṭhāntaram .

nālikera pu° nala--bā° iṇ kena vāyunā īryate īra--ghañ karma° . nārikele tacchabde dṛśyam . tasya khaṇḍapākavidhiguṇādi vaidyake uktaṃ yathā kuḍavaṃ nālikerasya sūkṣmaṃ dṛṣadi peṣitam . śuddhakhaṇḍasya kuḍavaṃ gavyakṣīre caturguṇe . āloḍya nālikerasya jale mṛdvagninā pacet . dhānyakaṃ pippalīṃ śuṇṭhīṃ cāturjātaṃ sucūrṇitam . śāṇa pramāṇaṃ pratyekaṃ śītībhūte kṣipredbudhaḥ . nālikerasya khaṇḍo'yaṃ puṃstvanidrābalapradaḥ . amlapittaṃ kṣayaṃ kāsaṃ śūlaṃ ca pariṇāmajam . nāśayedraktapittañca śuṣkaṃ dāvānalo yathā . atra ghṛtapalena kuṣmāṇḍavannālikerasya bharjanaṃ vidheyamiti sampradāyaḥ . vṛ° saṃ° 14 a° kūrmavibhāge āgneyyāmukte 2 deśabhede vṛṣanālikeracarmadvīpetyādi tadvākyam . pṛṣo° rasya laḥ . nālikelo'pyatra .

nālitā strī nala--ṇic--kta . nārīcaśabdoktaguṇake paṭṭaśāke svanāsakhyāte śākabhede śabdara° .

nālī strī nāli + vā ṅīp . 1 śākakaḍambe (ḍāṃṭā) khyāte padārthe medi° . nālena rahitā nālī susvinnā muṣṭipīḍitā . ghṛte tapte parikṣiptā ciñciṇīpatrasaṃyutā . nālī sarā laghuḥ śītā pittanut kaphavātalā . mukta śokakarī jñeyā liptā śīthaghnikā matā śabdārthaci° . 2 hastikarṇavedhanyām 3 daṇḍātmakakāle ghaṭyām trikā° . 4 padme śabdara° 5 padmadaṇḍe 6 praṇālyām 7 vādyaviśeṣe śabdārthaci° .

nālīka pu° nālyā kāyati kai--ka . mukhamātre lauhasaṃyukte antaśchidre 1 śarabhede 2 śalyāṅge 3 padmasamūhe ca na° medi° 4 śalye viśvaḥ karṇinālīkanārācānutsṛjanto mahārathāḥ bhā° va° 61 a° 5 nārikelakamaṇḍalau talpe na śayīta nagno nālīkaṃ vibhṛyādvratī smṛtiḥ kāmukāniva nālīkāṃstriṇatāḥ sahasā'mucan māghaḥ . tataḥ puṣkarā° deśe ini . nālīkinī tatsamūhe strī .

nālīghaṭī strī nāddhyā daṇḍakālasya bodhanārthā ghaṭī ḍasya laḥ . ghaṭīvādanavādyabhede strī śabdārthaci° .

nālīpa pu° kadambake naighaṇṭu prakāśikā .

nālīvraṇa pu° na° nāḍī tatra vraṇaḥ + ḍasya laḥ . nāḍīvraṇaśabdārthe

nālya tri° nalasyādūradeśādi saṅkāśā° ṇya . nalasyādūradeśādau

nāvayajñika pu° navayajñasya tatpratipādakagranthasya vyākhyāno granthaḥ ṭhañ . navayajñapratipādakagranthavyākhyāne 1 granthe navayajño vartate'smin kāle tama iti vā ṭhañ . 2 navayajñavidhānayogye kāle ca .

nāvika pu° nābā tarati naudvyacaṣṭhan pā° ṭhan . 1 nāvā tāriṇi . naurastyasya bāhyatayā vrīhyā° pakṣe ṭhan . naupṛṣṭhasthadaṇḍacālanena naukācālake 3 karṇadhāre mahāvātasamudbhūtāmaparīkṣitanāvikām . anyanaupratibaddhāṃ vānopeyānnāvamāturām kāma° nī° nāvikapuruṣe na viśvāsaḥ . akhyātiriti te kṛṣṇa! magnānaurnāvike tvayi iti ca udbhaṭaḥ .

nāvin tri° naurastyasya vrīhyā° pakṣe ini . nāvike svāmī .

nāvopajīvana pu° nāvā upajīvanamasya ārṣe aluksa° . 1 naucālanopajīvijātibhede niṣādo madguraṃ sūte dāsaṃ nāvopajīvanam bhā° ānu° 48 a° saṅkarajātyuktau .

nāvya tri° nāvā tāryaṃ yat vāntoyi pratyaye pā° āvādeśaḥ . 1 naukayātārye deśe 2 nautāryanadyādau ca nāvyāḥ supratarāḥ nadīḥ raghuḥ . navasya bhāvaḥ ṣyañ . 3 nūtanatve na0

nāvyudaka na° nāvi sthitamudakaṃ nāvi agnihotrasamāptiṃ yāvadudakam . 1 naukāsthite jale agnihotrārthamagnipraṇane kṛte jalamātre ca tayorjalayorāhitāgninā pānaniṣedhaḥ kātyā° śrau° 4 . 10 . 15 ukto yathā anṛtātithyapanodapūtidārvādhānarbīṣapakvanāvyudakāni varjayet sū° nāvyudakam nauśabdena naurha vā eṣā svargyā yadagnihotramiti śruteragnihītramucyate tena agnihotrārthamuddharaṇe kṛte tatsamāptiṃ yāvat udakapānaṃ na kuryādityarthaḥ . atha vā nāvi naukāyāṃ yadudakam tasya pānaṃ na kuryāditi mānave yā antarnāvyāpaḥ syurna tāsāmācāmenna klinnaṃ dārvādadhyāditi . yajamāna ādhānānantarametāni yāvajjīvaṃ varjayet karka° .

nāśa pu° naśa--bhāve ghañ . 1 dhvaṃse nidhane 2 adarśane 3 palāyane 4 anupalambhe ca medi° . dhvaṃ saśca janyābhāvaḥ iti naiyāyikāḥ atītāvastheti sāṃkhyāḥ nāśaḥ kāraṇalayaḥ sā° sū° līṅ śleṣaṇe ityanuśāsanāt layaḥ sūkṣmatayā kāraṇeṣvavibhāgaḥ saevātītāvasthākhyo nāśa ityucyate pra° va° bhā° . ātyantikanāśaśca kāraṇena saha nāśaḥ iti bhedaḥ vibhedajanake'jñāne nāśamātyantikaṃ gate saṃkṣepa° adhiṣṭhānāvaśeṣo hi nāśaḥ kalpitavastunaḥ vedā° pa° smṛtibhraṃśāt buddhināśo buddhināśāt praṇaśyati gītā .

[Page 4050b]
nāśana tri° nāśayati naśa--ṇic lyu . nāśake trivirdha narakasyedaṃ dvāraṃ nāśanamātmanaḥ gītā . ṇvul nāśako 'pyatra ye parasvāpahartāraḥ parasvānāñca nāśakāḥ bhā° anu° 23 a° .

nāṣṭika tri° naṣṭaṃ dravyaṃ svāmitvenārhati vā° ṭhañ . 1 naṣṭadravyārhe tatsvāmini . atha mūlanāhāryaṃ prakāśa krayaśoghitaḥ . adaṇḍyo mucyate rājñā nāṣṭiko labhate dhanam iti manuḥ yadi svaṃ naiva kurute jñātibhirnāṣṭiko dhanam . prasaṅgavinivṛttyarthaṃ coravaddaṇḍamarhati vī° mi° vyāsaḥ . prasaṅgaḥ coratvasaṃśayaḥ .

nāṣṭra tri° naśa + ṇic--ṣṭran . nāśake striyāṃ ṭāp gaurādi gaṇe mātāmahīśabdasyagrahaṇāt ṣitāṃ ṅīṣ anitya iti ṣittve'pi striyāṃ na ṅīṣ . sūryo mā divābhyo nāṣṭrābhyaḥ pātu tāṇḍya° brā° 1 . 4 . 2 viśvābhyo mā nāṣṭrābhyaḥṣāhi yaju° 30 . 12

nāsatya pu° dvi° va° . nāsti asatyaṃ yasya nabhrāḍityādinā pā° nañaḥ prakṛtibhāvaḥ . aśvinīkumārayoḥ amaraḥ . nāsatyābhyāṃ vayati vapuḥ yaju° 19 . 83 aśvinīkumārau ca dvau nāsatyadasranāmānau yathāha devau tasyāmajāyetāmaśvinau bhiṣajāṃ varau . nāsatyaścaiva dasraśca smṛtau dvāvaśvināviti harivaṃ° 9 a° . tenāsya pratyekābhiprāyatveekavacanāntatāpi harivaṃśe tathāprayogāt . niruktakārastu 6 . 13 tāṃ adhvara uśato yakṣyagne śruṣṭī 8 bhagaṃ nāsatyā purandhim imāmṛcamadhikṛtya nāsatyaśabdasya niruktibhedā nāha . satyāveva nāsatyāvityaurṇavābhaḥ . satyasya 2 praṇetārāvityāgrāyaṇaḥ, nāsikāprabhavau vabhūvaturiti vā . tayornāsābhavatvaṃ ca aruṇātmajaśabde 359 pṛ° tṛśyam .

nāsamaujas pu° bhajamānavaṃśyasya kambvalavarhiṣaḥ putrabhede asamaujāḥ sutastasya nāsamaujāśca tābubhau harivaṃ° 39 a° tatputroktau .

nāsā strī nāsa--śabde bhāve a . 1 śabde bā° karaṇe a . 2 nāsikāyāṃ 3 gandhagrāhakendriyabhede ca . dvāropasthita kāṣṭhe (jhanakāṭha) (kapāli) khyāte 4 padārthe amaraḥ 5 vāsakavṛkṣe rājani° tatpuṣpasya nāsākṛtitvāttasya tathātvam . nāsāyāḥ śubhāśubhalakṣaṇaṃ gāruḍe uktaṃ yathā śukanāsaḥ sukhī syācca śukanāse'tijīvanam . chinnāgrarūpanāsaḥ syādagamyāgamane rataḥ . dīrghanāse ca saumāgyaṃ caura ākuñcitendriyaḥ . strīmṛtyuścipiṭanāsa ṛjurbhāgyavatāṃ bhavet . alpacchidrā supuṭā ca avakrā ca nṛpeśvare . krūre dakṣiṇavakrā syāddhanināṃ ca kṣutaṃ sakṛt iti garuḍapu° .

nāsāgataroga pu° suśrutokte nāsāgatavyādhibhede yathā athāto nāsāgatarogavijñānīyamadhyāyaṃ vyākhyāsyāmaḥ . aṣīnasaḥ 1 pūtinasyaṃ 2 nāsāpāka 3 stathaiva ca . tathāśoṇitapitta 4 ñca pūyaśoṇita 5 meva ca . kṣavathu 6 rbhraṃśathu 7rdīpto 8 nāsānāhaḥ 9 parisravaḥ 10 . nāsāśoṣeṇa 11 sahitā daśaikaśceritā gadāḥ . catvāryarśāṃsi catvāraḥ śophāḥ saptārbudāni ca . pratiśyāyāśca ye pañca vakṣyante sacikitsitāḥ . ekatriṃśanmitāste tu nāsārogāḥ prakīrtitāḥ . ānahyate yasya vidhūpyate ca pāpacyate klidyati cāpi nāsā . na vetti yo gandharasāṃśca janturjuṣṭaṃ vyavasyettamapīnasena 1 . tañcānilaśleṣmabhavaṃ vikāraṃ brūyātpratiśyāyasamānaliṅgam . doṣairvidagdhairgalatālumūle saṃbāhito yasya samīraṇastu . nireti pūtirmukhanāsikābhyāntaṃ pūtinasyaṃ 2 pravadanti rogam . ghrāṇaśritaṃ pittamarūṃṣi kuryādyasminvikāre balavāṃśca pākaḥ . taṃ nāsikāpāka 3 miti vyavasyedvikledakothāvapi yatra dṛṣṭau . caturvidhaṃ dviprabhavaṃ dvimārgaṃ vakṣyāmi bhūyaḥ khalu raktapittam 4 . dauṣairvidagdhairatha vāpi jantorlalāṭadeśe'bhihatasya taistu . nāsā sravet pūyamasṛgvimiśraṃ taṃ pūyaraktaṃ 5 pravadanti rogam . ghrāṇāśrite marmaṇi sampraduṣṭe yasyānilo nāsikayā nireti . kaphānuyāto bahuśaḥ saśabdastaṃ rogamāhuḥ kṣavathuṃ 6 vidhijñāḥ . tīkṣṇopayogādatijighrato vā bhāvān kaṭūnarkanirokṣaṇādvā . sūtrādibhirvā taruṇāsthimarmaṇyudghāṭite yaḥ kṣavathurnireti . prabhraśyate nāsikayaiva yaśca sāndro vidagdho lavaṇaḥ kaphastu . prāksañcito mūrghnica pittataptaṃ taṃ bhraṃśathuṃ 7 vyādhimudāharanti . ghrāṇe bhṛśaṃ dāhasamanvite tu viniḥsareddhūma iveha vāyuḥ . nāsā pradīpteva ca yasya jantorvyādhintu taṃ dīpta 8 mudāharanti . kaphāvṛto vāyurudānasaṃjño yadā svamārge viguṇaḥ sthitaḥ syāt . ghrāṇaṃ vṛṇotīva tadā sa rogo nāsāpratīnāha 9 iti pradiṣṭaḥ . ajasnamacchaṃ salilaprakāśaṃ yasyāvivarṇaṃ sravatīha 10 nāsā . rātrau viśeṣena hi taṃ nāsāparisrāvamiti vyavasyet . ghrāṇaśrite śleṣmaṇi mārutena pittena gāḍhaṃ pariśoṣite ca . samucchasityūrdhvamadhaśca kṛcchrādyastasya nāsāpariśoṣa 11 uktaḥ . doṣaistribhistaiḥ pṛthagekaśaśca brūyāttathārśāṃsi tathaiva śophān . śālākya siddhāntamavekṣya vāpi sarvātmakaṃ saptakamarbudaṃ tu . rogaḥ pratiśyāya iha pradiṣṭaḥ sa vakṣyate pañcavidhaḥ purastāt . śophāśca śophavijñāne nāsāsrotovyavasthitāḥ . nidāne'rśāṃsi nirdiṣṭānyevaṃ tāni vibhāvayet .

nāsācchinnī strī nāsā cchinnā yasyāḥ ṅīp . pūrṇikākhage trikā° .

nāsādāru na° nāsārthaṃ dāru . dvārordhvasthe kāṣṭhe (jhanakāṭha) (kapāli) amaraḥ .

nāsālu pu° nāsāyai nāsikāśabdāya alati paryāpnoti alauṇ . kaṭphalavṛkṣe śabdaca° nāsāyāṃ tatphalacūrṇayoge hi nāsikāśabdo bhavatīti tasya tathātvam .

nāsāvaṃśa pu° nāsā tanmadhyabhāgovaṃśa iva uccatvāt . nāsāpṛṣṭhasthamadhyabhāge .

nāsāsaṃvedana pu° nāsā saṃvidyate'nena sam + vida--lyuṭ . kāṇḍīralatāyāṃ rājani° .

nāsikandhama tri° nāsikāṃ dhamati nāsikā + dhmā--khaś mum hrasvaśca . nāsikāṃ śabdāyamānāṃ kurvati nāsikayā śabdakārake .

nāsindhaya tri° nāsikāṃ tatsthajalaṃ dhayati nāsikā + dhekhaś mum hrasvaśca . nāsikāsthajalapāyake nāyikayā jalapāyake .

nāsikā strī nāsa--śabde ṇvul . 1 ghrāṇendriye 2 tadādhāragolake nāsāśabdārthe . asya śasādau bhatve ca nasādeśaḥ . nasaḥ nasā nobhyām nasyamityādi .

nāsikāmala pu° 6 ta° . nāsāsthite male śiṅghāṇe (śikanī) hārā° .

nāsikya tri° nāsikā + caturarthyāṃ saṅkāśā° ṇya . 1 nāsikāsamīpādau . svārthe ṣyañ . 2 nāsikāyām . bhavārthe śarīrāvayavatvāt yat . 3 nāsikābhave tri° 4 aśvinīkumārayoḥ pu° dvi° va° hemaca° . 5 dakṣiṇadeśabhede karṇāṭamahāṭavicitrakūṭanāsikyakollagiriḥ vṛ° saṃ° 14 a° daliṇasthadeśoktau . khārthe ka . nāsikyaka nāsāyāṃ śabdamā° .

nāsīra na° nāsāya śabdāya īrte īra--ka . 1 agresarasainye trikā° 2 agresaramātre tri° śabdara° nalasya nāsīra gate vitenatuḥ naiṣa° .

nāsti avya° astīti vibhaktipratirūpamavyayaṃ saha supā pā° naśabdena sa° . avidyamānatāyāṃ sattvābhāve yathā nāstikṣīrā asti nāsti na jānāti iti cāṇakya

nāstika tri° nāsti parakokastatsādhanamadṛṣṭaṃ tatsākṣīśvaro vā iti matirasya ṭhan . 1 paralokābhāvavādini 2 tatsādhanādṛṣṭābhāvavādini 3 tatsākṣiṇa iśvarasyāsattvavādini ca cārvākādau cārvākādiśca cārvākaḥ mādhyamikaḥ yogācāraḥ sautrāntikaḥ vaibhāṣikaḥ digambaraśceta ṣaḍvidhaḥ . atimātrojjhitabhīranāstikaḥ māghaḥ .

nāstikatā strī nāstikasya bhāvaḥ tal . mithyādṛṣṭau paralokādyabhāvajñānasya mithyātvāt prajñānāśātmakomohastathā dharmārthanāśakaḥ . tasmānnāstikatā caiva durācāraśca jāyate bhā° śā° 123 a° .

nāstikya na° nāstikasya bhāvaḥ ṣyañ . nāstikatāyām nāstikyaṃ vedanindāñca devatānāñca kutsanam manuḥ .

nāstida pu° āmravṛkṣe śabdaca° .

nāstivāda pu° nāsti paralokādiriti vādaḥ . nāstikatāyām nāstivādārthaśāstraṃ hi dharmavidveṣaṇaṃ param harivaṃ° 28 a° .

nāsya na° nāsāyāṃ bhavat śarīrāvayavatvāt yat . 1 balīvarda nāsābandhanarajjvām chinnanāsye bhagnayuge tiryakpratimukhāgate manuḥ . nāsā + caturarthyāṃ ṇya . 2 nāsāsannikṛṣṭādau tri° manuṣyān svapuṣo dṛṣṭvā nāsyaghrāsaṃ cakāra yaḥ harivaṃ° 317 a° nāsāsannikṛṣṭasthagrāsamityarthaḥ .

nāha pu° naha--bandhane bhāve ghañ . 1 bandhane 2 kūṭe ca medi° .

nāhala pu° mlecchajātibhede hemaca° .

nāhuṣa(ṣi) pu° nahuṣasyāpatyaṃ vā° aṇ ata iñ vā . nahuṣanṛpāpatye yajātau . yayātirnāhuṣaḥ samrāḍāsīt satyaparākramaḥ bhā° ā° 75 a° .

ni avya° nī--vā° ḍi prādiḥ upasargaḥ . 1 saṃdhe 2 adhobhāve nyagbhāve 3 bhṛśe 4 ādeśe 5 nitye 6 kauśale 7 bandhane 8 antarbhāve 9 samīpe 10 darśane 11 uparame 12 āśraye ca gaṇaratnamahodadhiḥ udāhṛtaṃ ca tatraiva kramaśasteṣvartheṣu 1 nikaro maṇīnāṃ 2 nipatitaḥ . 3 nigṛhītaṃ 4 nideśitaṃ, 5 niviśate 6 nipuṇaḥ 7 nibandhaḥ 8 nipītamudakam . 9 nikaṭaḥ 10 nidarśanaṃ 11 nivṛttaḥ 12 nilayaḥ . 13 saṃśaye 14 kṣepe 15 dāne 16 mokṣe 17 vinyāse ca medi° . 18 niṣedhe 19 niścaye durgādāsaḥ .

niḥ(ni)kṣepa pu° nir--(ni)vā kṣipa--bhāve ghañ . 1 arpaṇe (gacchitarākhā) aṣṭādaśavivādāntargate 2 vivādabhede . sa ca vīra° mi° vistareṇa darśito yathā atha niḥ(ni)kṣepākhyavyavahārapadam . tatra niḥ(ni) kṣepo nāma svadravyasya viśvāsena puruṣāntare sthāpanam . tathā ca nāradaḥ svadravyaṃ yatra visrambhānniḥ(ni)kṣipatyaviśaṅkitaḥ . niḥ(ni)kṣepo nāma tatproktaṃ vyavahārapadaṃ budhairiti naca nyāsopanidhyorativyāptistayorlakṣyatvānniḥ (ni)kṣepa eva . grāhakasyāsamakṣaṃ samarpito nyāsa ityucyate . ataeva vṛhaspatiḥ rājacaurādikabhayāddāyādānāṃ ca vañcanāt . sthāpyate'nyagṛhe dravyaṃ nyāsaḥ sa parikīrtitaḥ iti . ayamevāgaṇitadravyasthāpane upanidhirityucyate . tathā ca nāradaḥ asaṅkhyātamavijñātaṃ samudraṃ yannidhīyate . tajjānīyādupanidhiṃ niḥ(ni)kṣepaṅgaṇitaṃ viduriti . asaṅkhyātam anākhyātam avijñātam adarśitam . ataeva vṛhaspatiḥ asamakṣaṃ vyavahitamasaṅkhyātamadarśitam . mudrāṅkitañca yaddravyaṃ tadaupanidhikaṃ smṛtamiti vyavahitaṃ karaṇḍakādau prakṣipya pihitam . ataeva yājñavalkyaḥ vāsanasthamavijñātaṃ haste'nyasya yadarpyate . dravyantadaupanidhikaṃ pratideyantathaiva taditi vāsanaṃ dravyādhāra karaṇḍakādi tatsthaṃ vāsanastham . hastagrahaṇamupalakṣaṇam . ataeva nāradaḥ niḥ(ni)kṣipyate paragṛhe tadaupanidhikaṃ smṛtamiti . tathā cāyameteṣāmbhedaḥ . grāhakasya samakṣaṃ gaṇayitvā sthāpitaṃ niḥ(ni)kṣepaḥ . gṛhasvāmino'samakṣaṃ gaṇitaṃ vā tasminnāmate etaddātavyamityuktvā'nyasya tatputrāderhaste dattaṃ nyāsaḥ . mudrāṅkitamasamakṣamanaṇitaṃ sthāpitamupanidhiriti . niḥ(ni)kṣepādīnāṃ sthāpanaprakāramāha manuḥ kulaje vṛttasampanne dharmajñe satyavādini . mahāpakṣe dhaninyārye niḥ(ni)kṣepaṃ niḥ(ni)kṣipedbudhaḥ iti . mahāpakṣe bahutarabandhuyukte . niḥ(ni)kṣepagrahaṇamupalakṣaṇam . vṛhaspatiḥ sthānaṃ gṛhañca tadvarṇaṃ vidhānañca guṇantathā . satyaṃ śaucaṃ vandhujanaṃ parīkṣya sthāpayennidhimiti nidhirupanidhiḥ . etadapyupalakṣaṇam . niḥ(ni)kṣepādīnāṃ rakṣaṇaṃ kathaṃ kartavyaṃ grāhakeṇetyāha vṛhaspatiḥ sasākṣikaṃ rahodattaṃ dvibidhaṃ samudāhṛtam . putravatparipālyaṃ tadvinaśyatyanavekṣaṇe iti . pālayituḥ phalabhapālayiturdoṣañcāha dadato yadbhavet puṇyaṃ hemakūpyāmbarādikam . tat syātphalamato nyāso yathaiva śaraṇāgataḥ . bhartṛdrohaṃ yathā nāryāḥ puṃsaḥ putrasuhṛdbadhe . doṣo bhavettathā nyāse bhakṣitopekṣite nṛṇām . nyāsadravya na gṛhṇīyāttannāśastvayaśaskaraḥ . gṛhītaṃ pālayedyatnāt sakṛdyācitamarpayediti nyāsagrahaṇamupalakṣaṇam . tena phalarakṣaṇādikaṃ niḥ(ni)kṣepāditrayasādhāraṇamiti mantavyam . daivarājopaghāte grāhakasya na doṣa ityāha vṛhaspatiḥ daivarājopaghātena yadi tannāśamāpnuyāt . grahītṛdravyasahitaṃ na taddoṣo'tra vidyata iti . grahīturiti śeṣaḥ upekṣādidravyadoṣābhāvāditi māvaḥ . grahītṛdravyasahitamityupekṣābhāvaniścayāyoktam . tena kathañcinniḥ(ni)kṣiptamātrasya vināśe pramāṇāntarādupekṣābhāve niścite grahīturdoṣo na vidyate iti mantavyam . daivarājagrahaṇamasamādheyanimittopalakṣaṇārtham . ataeva kātyāyanaḥ rājadaivikacaurairvā niḥ(ni)kṣiptaṃ yatra nāśitam . grahītuḥ saha bhāṇḍena dāturnaṣṭantaducyate iti . bhāṇḍena arthena . nārado'pi grahītuḥ saha yo'rthena naṣṭa eva sa dāyinaḥ . daivarājakṛte tadvanna cettajjihmakāritamiti tadvaditipadenaikamupameyamanyadupamānamityavagamyate . tenaivaṃ yojanā grahīturarthena saha yo naṣṭaḥ sa dāyina eva evandaivarājakṛte yo naṣṭaḥ so'pi dāyina eva naṣṭa iti daivagrahaṇantaskaropalakṣaṇam . ataeva yājñavalkyaḥ na dāpyopahatantantu rājadaivikataskarairiti daivikapadasyārtho vivṛto manunā caurairhṛtañjalenoḍhamagninā dagdhameva vā . na dadyādyadi tasmātsvaṃ na saṃharati kiścaneti . yadi tasmānniḥ(ni)kṣepādalpamapi dhananna saṃharati na gṛhṇāti tarhi na dadyādityarthaḥ . tathā ca sa eva samudre nāpnuyātkiñcidyadi tasmānna saṃharediti kvacit kenaciddhetunā naṣṭamapi grahītā bhūlyadvāreṇa na dāpya ityāha kātyāyanaḥ jñātvā dravyaviyogantu dātā yatra viniḥ(ni)kṣipet . sarvopāyavināśe'pi grahītā naiva dāpyate iti . niḥ(ni)kṣepagrahītāraṃ pratyāha kātyāyanaḥ . niḥ(ni)kṣiptaṃ yasya yatkiñcit tatprayatnena pālayet . daivarājakṛtādanyo vināśastasya kīrtyate iti . yasya pārśve yat sthāpitantattenāvahitena rakṣaṇīyam . yato daivarājakṛtādanyo vināśastasya grāhakasya dopeṇa kṛtatvena kīrtyate ityarthaḥ . na kevalanduṣkīrtireva tasya kintu vināśe jāte vastugatyā doṣo vahvarthahāniścetyāha sa eva yasya doṣeṇa yatkañcidvinaśyeta hriyeta vā . taddravyaṃ todayandāpyo daivarājakṛtādvineti . doṣaḥ upekṣādilakṣaṇaḥ . vṛhaspatirapi bhedenopekṣayā nyāsaṃ grahītā yadi nāśayet . yācyamāno na dadyādvā dāpyantatsodayambhavediti kātyāyano'pi nyāsādikaṃ paradravyaṃ prabhakṣitamupekṣitam . ajñānanāśitañcaiva yena dāpyaḥ sa eva taditi atra viśeṣamāhaturvyāsakātyāyanau bhakṣite sodayandāpyaḥ samandāpya upekṣite . kiñcidūnaṃ pradāpyaḥ syāddravyamajñānanāśitamiti kiñcidūnañcaturthāṃśanyūnamiti mitākṣarāyām . yācanānantaramadattasya paścāddaivarājakṛte'pi vināśe tanmūlamātraṃ dātavyamityāha vyāsaḥ yācanānantaraṃ nāśe daivarājakṛte'pi saḥ . grahītā pratidāpyaḥ syānmūlamātranna saṃśayaḥ iti . pratyarpaṇavilambamātrāparādhe savṛddhikadānasyānyāyyatvāt . rājñe ca tatsamo daṇḍo deya ityāha nāradaḥ yācyamānastu yo dāturniḥ(ni)kṣepanna prayacchati . daṇḍyaḥ sa rājño bhavati naṣṭe dāpyaśca tatsamamiti naṣṭe daivato rājato veti śeṣaḥ . yājñavalkyo'pi bhraṃśaścenmārgite'datte dāpyo daṇḍañca tatsamamiti . mārgite yācite'datte sati yadi bhraṃśo daivarājakṛto nāśo bhavati tathāpi tad dravyaṃ mūlyaparikalpanena . dhanine grāhako dāpyodaṇḍo rājñe ca tatsamam . tatsamaṃ daṇḍamityarthaḥ . yaḥ punaḥsthāpakānanujñayā niḥ(ni)kṣepamupabhuṅkte tasya daṇḍamāha nāradaḥ yatrārthaṃ sādhayettena niḥ(ni)kṣepe tvananujñayā . tatrāpi daṇḍyaḥ sa bhavettañca sodayamāvahediti daṇḍaśca sādhitadravyānusāreṇa . yājñavalkyo'pi ājīvan svecchayā daṇḍyo dāpyastañcāpi sodayamiti ājīvan bhogavṛddhyarthaprayogādinā upajīvan svecchayā svāmyananujñayā . vṛddhipramāṇamāha kātyāyanaḥ . niḥ(ni)kṣepaṃ vṛddhiśeṣañca krayavikrayameva ca . yācyamānaṃ na ceddadyādvardhate pañcakaṃ śatamiti . niḥ(ni)kṣepahartārampratyāha viṣṇuḥ niḥ(ni)kṣepāpahārī vṛddhisahitandhanaṃ dhanikasya dāpyaḥ . asya daṇḍamāha manuḥ niḥ(ni)kṣepasyāpahartāraṃ tatsamandāpayeddamam . tathopanidhihartāramaviśeṣeṇa pārthivaḥ niḥ(ni)kṣepāpahnave kartavyamāha vyāsaḥ niḥ(ni)kṣepannihnute yastu naro bandhubalānthitaḥ . sākṣibhirvātha dravyeṇa vibhāvya pratidāpyate daṇḍamāha vṛhaspatiḥ gṛhītvāpahnute yatra sākṣibhiḥ śapathena vā . vibhāvya dāpayedrājā tatsamaṃ vinayantatheti vinayaṃ daṇḍam . sasākṣikaniḥ(ni)kṣepādau sthāpakasyānṛtavāditve sākṣibhyo yathāsthitamarthamavagatya daṇḍanīyaḥ sa rājñetyāha manuḥ niḥ(ni)kṣepo yaḥ kṛto yena yāvāṃśca kulasannidhau . tāvāneva sa vijñeyo vibruvan daṇḍamarhatīti kulaṃ sākṣivṛndam . asākṣike tvāha vṛhaspati rahodatte nidhau yatra visaṃvādaḥ prajāyate . vibhāvakantatra divyamubhayorapi ca smṛtamiti ubhayormadhye ekasyetyarthaḥ ubhayagrahaṇaṃ rucyā vānyataraḥ kuryādityayameva pakṣe yathā syāditi . grahītṛsthāpakayoranṛtavāditve daṇḍamāha manuḥ niḥ(ni)kṣepasyāpahartāramaniḥ(ni)kṣeptārameva ca . sarvairupāyairanvicchecchapathaiścaiva vaidikaiḥ . yo niḥ(ni)kṣepaṃ nārpayati yaścāniḥ(ni)kṣipya yācate . ubhau tau coravacchāsyau dāpyau vā tatsamaṃ damamiti cauravacchāsyau cauravaddaṇḍyau cauravaddaṇḍena daṇḍyāvitiyāvat . daṇḍasya pramāṇamāha samamiti . matsyapurāṇe . yastu yo niḥ(ni)kṣepaṃ nārpayati yaścāniḥ(ni)kṣipya yācate . tābubhau cauravacchāsyau dāpyau ca dviguṇaṃ damamiti dviguṇo daṇḍa uktaḥ sa durvṛttaviṣayo brāhmaṇātiriktaviṣayo vā anyayā samadaṇḍapratipādakamanuvacanavirodhaḥ syāditi . niḥ(ni)kṣiptaṃ dravyamakāle dadato dviguṇodama ityāha kātyāyanaḥ grāhyastūpanidhiḥ kāle kālahīnantu varjayet . kālahīne dadaddaṇḍaṃ dviguṇañca pradāpayediti grāhyaḥ niḥ(ni)kṣepakāriṇeti śeṣaḥ yadbhayādupanidhiranyasya haste nyastastadbhayātīte kāle na grāhya ityarthaḥ . bhayātīte kāle svayameva nāyācitamarpaṇīyam sakṛdyācitamarpayediti vṛhaspatismaraṇāt . tadbhaye vartamāne svayamevāyācitandīyamānaṃ kālahīnantasya dānandauṣṭyenaiveti taddadato'pi daṇḍoyuktaḥ . prāḍvivākaṃ pratyāha manuḥ yo niḥ(ni)kṣepaṃ yācyamāno niḥ(ni)kṣepturna prayacchati . sa yācyaḥ prāḍvivākena tanniḥ(ni)kṣepturasannidhau . sa yadi pratipadyeta yathānyastaṃ yathāśritam . na tatra vidyate kiñcit yatpareṇābhiyujyate iti . yadā tu na pratipadyeta tadā rājānaṃ pratyāha sa eva teṣāṃ na dadyāyadyadi tu taddhiraṇyaṃ yathāvidhi . dvayannigṛhya dāpyaḥ syāditi dharmasya dhāraṇā . niḥkṣiptasya dhanasyaiva prītyopanihitasya ca . rājā vinirṇayaṃ kuryādakṣiṇvanthāsadhāriṇāmiti teṣāṃ abhiyoktṛṇām . dvayaṃ dviguṇam . nigṛhya daṇḍayitvā aciṇvan atāḍayan . niḥ(ni)kṣepa grahītāraṃ pratyāha vṛhaspatiḥ sthāpitaṃ yena vidhinā yena yacca yathāvidhi . tathaiva tasya taddeyaṃ na deyaṃ pratyanantare iti . sthāpitetarasya yasya sthāpitadravyasvāmyamasti sa iha pratyanantara ucyata iti smṛticandrikāyāṃ pratyanantare putrādāviti kalpatarau . sthāpakaṃ pratyāha manuḥ yo yathā niḥ(ni)kṣipeddhaste yamarthaṃ yasya mānavaḥ . sa tathaiva grahītavyo yathā dāyastathā grahaḥ . mithodāya kṛto yena grahīto mitha eva vā . mitha eva pradātavye yathā dāyastathā grahaḥ . samudre nāpnuyāt kiñcidayadi ta smānna saṃharediti dāyo dānaṃ sthāpanamiti yāvat grahograhaṇaṃ mithaḥ anyonyameva etaduktambhavati sasākṣikaṃ sthāpitam sākṣisamakṣaṃ grahītavyam . rahasi sthāpitaṃ rahasyeveti . samudre mudrāsahite niḥkṣepemu mūṣakādinopahate niḥ(ni)kṣepaṃ sthāpayitvā na kiñciddūsaṇamāpnuyāt . yadi tasmānniḥ(ni)kṣepāt pratimudrākaraṇādinā na saṃharetkiñcidityarthaḥ . sthāpayiturmaraṇe pratyanantare taddeyamityāha sa eva svayameva tu yo dadyānmṛtasya pratyanantare . na sa rājñā'bhiyoktavyo na niḥkṣeptuśca bandhubhiriti anena vacanena vacobhaṅgyā sthāpake mṛte pratyanantare pratyarpaṇaṃ grāhakeṇa kāryamityuktam . svayameva yācanamantareṇetyarthaḥ . yācanamantareṇa dānambhayādikālāpāye mantavyam anyathā doṣāpatteḥ . pratyanantara vahutve tu naikasmin pratyanantare deyaṃ kintu sarvapratyanantarasannidhāviti na niḥkṣeptubandhubhirabhiyoktavya ityanena sūcayāmbabhūva . yadā tu grāhakaḥ svayameva na dadāti tadā pratyanantarakartavyamāha sa eva . acchalenaiva cānvicchettamarthaṃ prītipūrvakam . vicārya tasya vā vṛttaṃ sāmnaiva parisādhayediti anvicchet avadhārayetparisādhanaṃ grāhakasakāśādādānantadgrāhakavṛttiṃ vicārya sa tadvṛttagrāhakaviṣaye sāmnaiva kāryaṃ na bhayādipradarśanena . durvṛttagrāhakaviṣaye tu ṛṇādānaprakaraṇoktena bhayādipradarśanādyupāyāntareṇa chalādinā kāryamityasmādeva vacanādavagamyate . tathā sadvṛtte vipratipanne bhūtānusāreṇa sādhayitumaśakye sākṣyādyabhāve pratyanantarādinā sādhuyet . durvṛtte tu vipratipanne chalādinā pariharediti cāsmādeva vacanādavagamyate . sadvṛtte chalādiprayogabacchapathena śodhanasyāpyanucitatvāt . grāhake tu mṛte paścādyadadhīnaṃ niḥkṣepādi jāyate tenaiva sthāpake pratyanantare vā pratyarpaṇīyamityatisthūlatvāt smṛtikārairupekṣitamityasmādṛṇādānaprakāravaduvanneyaṃ yadi grāhako'sau svayaṃ na dadāti tadā sthāpakaḥ pratyanantaro vā pūrvoktamārgeṇāgvicchet sampratipannaṃ pūrvoktena prakāreṇa parigrahaṃ sādhayedityetadapi smṛtikārairupekṣitaṃ jñātuṃ śakyatvāditi . dvayīṣu niḥ(ni)kṣeṣa ivārpitaṃ dvayam kumā° .

niḥprabha tri° nirgatā prabhā yasya prādibhyo dhātujasya vācottarapadalopaḥ vārti° . gataśabdalopaḥ vā visargasya ṣatvam, 1 prabhāśūnye pakṣe ṣatve niṣprabha ityapi tatrārthe

niḥśama pu° nirgataḥ śamāt nirādayaḥ krāntādyarthe pañcamyāḥ vārti° nirā° 5 ta° . 1 krodhe trikā° pakṣe śatvam .

niḥśalāka tri° nirgataḥ śalākāyāḥ nirgatā śalākā yasmāt vā . 1 nirjane rahasi amaraḥ . araṇye niḥśalāke vā mantrayedavibhāvitaḥ manuḥ vā śatvam .

niḥśalyā strī nirgataṃ śalyaṃ yasyāḥ 5 ba° . 1 dantīvṛkṣe rājani° tatsevane hi śīghraṃ śalyaṃ nirgacchati . 2 śalyavatpratibandhakarahite tri° niḥśalyamutsṛjeyaṃ jīvitam daśakumā° pakṣe śatvam .

niḥśūka pu° nirgataḥ śūko'smāt . 1 suṇḍaśālau rājani° 2 agraśūnyamātre tri° . vā śatvam

niḥśeṣa tri° nirgataḥ śeṣo yasya . samaste sakale niḥśeṣa cyutacandanaṃ stanataṭaṃ nirmṛṣṭarāgo'dharaḥ kāvyapra° vā śatvam . niśśeṣa tatrārthe

niḥśodhya tri° nirgataṃ śodhyamasmāt . nirmale mṛṣṭe amaraḥ . pakṣe śatvam .

niḥśrayaṇī strī niścitaṃ śrīyate'nayā śri--karaṇe lyuṭ ṅīp . kāṣṭhamayasopāne śabdaratnā° vā śatvam . niḥśri--ini ṅīp . niśrayiṇītyapyatra śabdara° .

niḥśreṇi strī niścitā śreṇiratra . kāṣṭhasopāne amaraḥ . vā śatvam . cakre tridivaniḥśreṇiḥ sarayūranuyāyinām raghuḥ .

niḥśreyasa na° nitarām śreyaḥ ni° ac samā° . 1 mokṣe 2 maṅgale 3 vijñāne 4 bhaktau 5 anubhāve ca śabdaratnā° . paṇḍito hyarthakṛcchreṣu niḥśreyasakaraṃ vacaḥ bhā° sa° 169 ślo° tapo vidyā ca viprasya niḥśreyasakaraṃ param manuḥ . nitarāṃ śreyo yasmāt ac samā° . 6 śaṅkare pu° medi° vā śatvam . niśśreyasa tatrārthe

niḥśvāsa pu° nire + śvasa--bhāve ghañ . prāṇavāyornāsayā bahirniḥsaraṇe vṛṣalīphenapītasya niḥśvāsopahatasya ca manuḥ . vā śatvam . niśśvāsa tatrārthe

[Page 4055b]
niḥṣama avya° nir sama + tiṣṭhangvā° sa° suṣāmā° ṣatvam . nindāyām amaraḥ .

niḥṣandhi tri° niṣkrāntaḥ sandheḥ suśliṣṭitvāt nirādisa° suṣāmā° ṣatvam . 1 sandhiśūnye 2 dṛḍhe trikā° vā ṣatvam .

niḥṣāman tri° niṣkrāntaḥ sāmnaḥ nirā° suṣāmā° ṣatvam . sāmarahite vā ṣatvam .

niḥsampāta pu° nirgataḥ sampāto yatra prādi° bahu° . gamanaśūnye 1 niśīthe trikā° vā satvam . 2 gatiśūnye ca ākāśamapi bāṇaughairniḥsampātaṃ vidhīyatām harivaṃ° 99 a° .

niḥsaṃśaya tri° nirgataḥ saṃśayo'smāt prā° ba° . sandehaśūnye kṛte niḥsaṃśaye pāpe na bhuñjītānupasthitaḥ prā° ta° . pakṣe satvam . niḥsande ho'pyatra .

niḥsaṅga tri° nirgataḥ saṅgo yasmāt prā° bahu° . saṅgarahite saṅgaśca snehaḥ phalābhisandhiśca niḥsaṅgatā muktipadaṃ yatīnām viṣṇupu° vedoktameva kurvāṇo niḥsaṅgo'rpitamīśvare mala° ta° dhṛta bhāga° 11 skandhavacanam .

niḥsaraṇa na° nir + sṛ--bhāve lyuṭ . 1 nirgame karaṇe lyuṭ . 2 gṛhādimukhe 3 maraṇe 4 nirvāṇe 5 upāye ca hemaca° . duḥkhaniḥsaraṇaṃ veda sarvajñaḥ sa sukhī bhavet bhā° śā° 215 a° vā satvam .

niḥsāra pu° nirgataḥ sāro yasmāt . 1 śākhoṭakavṛkṣe (seoḍā) 2 śyonākabhede rājani° 3 sārarahite tri° . mānuṣye kadalīstambhaniḥsāre sāramārgaṇam śu° ta° jagat sarvantu niḥsāramanityaṃ duḥkhabhājanam kālikāpu° 27 a° . 4 kadalyāṃ strī vā satvam .

niḥsāraṇa na° nir + sṛ--ṇic lyuṭ . 1 bahiṣkaraṇe svārthe ṇic karaṇe lyuṭ vā . 2 mṛhādimukhe 3 niḥsaraṇe ca śabdara° vā satvam .

niḥsārita tri° nir + sṛ--ṇic karmaṇi kta . bahiṣkṛte jaṭādharaḥ .

niḥsīma(n) nigatā sīmā yasmāt nirādi° bahu° . sīmārahite avadhiśūnye niḥsīmānandamāsīdupaniṣadupamā tatparībhūya bhūyaḥ naiṣa° ahaha mahatāṃ niḥsīmānaścaritravibhūtayaḥ bhāra° ra0atra ḍāpo'bhāvapakṣe nāntatvāt striyāṃ vā ṭāp manantatvāt na ṅīp iti bhedaḥ . vā satvam

niḥsneha tri° nirgataḥ sneho yasya prādi° bahu° . snehaśūnye snehaśca tailādidravyaṃ prītiśca . niḥsnehaṃ kīṭamuṣitam smṛtiḥ ye pratigrahaniḥsnehāste narāḥ svargavā nāminaḥ bhā° anu° 23 a° . 2 atasyāṃ strī trikā° tasya niṣkāśitasnehatvāt tathātvam . vā visarmasya satvam .

niḥsnehaphalā strī niḥsnehaṃ phalaṃ yasyāḥ . śvetakaṇṭakāryāṃ rājani° .

niḥspṛha tri° nirgatā spṛhā'sya . āśāśūnye tridivastheṣvapi niṣpṛhī'bhavat raghuḥ .

niḥsrava pu° nir + sru--ap . avaśeṣe rājani sthāpito yo'rthaḥ pratyahaṃ tena vikrayaḥ . krayo vā, nisravastasmāt baṇijāṃ lābhakṛt smṛtaḥ yājña° niḥsravaḥ avaśeṣaḥ mitā° .

niḥsrāva pu° niḥsravati nir + snu--ṇa . (māḍa) (phena) 1 bhaktarase hemaca° bhāve ghañ . 2 vyaye bahvādāno'lpaniḥsrāvaḥ khyātaḥ pūjitadaivataḥ kāmanda° .

niḥsva tri° nirgataṃ svamasya prā° ba° . 1 daridre śūrpākārau virūkṣau ca vakrau pādau sirālakau . saṃśuṣkau pāṇḍuranakhau niḥsvasya viralāṅgulī garuḍapu° . 2 dhanarahite 3 jñātirahite ca .

niḥsvabhāva tri° nirgataḥ svabhāvo yasya prā° ba° . svabhāvaśūnye . bauddhamate vastumātrasya niḥsvabhāvatvam yathoktaṃ laṅkāvatāre buddhyā vivicyamānānāṃ svabhāvo nāvadhāryate . ato nirabhilapyāste niḥsvabhāvāśca darśitāḥ (te padārthāḥ)

nikakṣa avya° kakṣasya samīpam sāmīpye'vyayī° . paścimāparasandhisamīpe cityaṃ pariṣiñcatyagnīddakṣiṇe nikakṣe kātyā° śrau° 18 . 2 . 1 paścimāparasandhiḥ kakṣastasya samīpaṃ nikakṣam vedadī° . avyayībhāve adantāt saptasyā vā na luk .

nikaṭa tri° nibaddham nibaddhārthāt neḥ samprodaśca pā° cāt kaṭac . āsanne sambave . adūre gamyatāṃ kiñcinnikaṭaṃ saraḥ pañcata° .

nikara pa° nikṝ + bhāvādau ap . 1 samūhe amaraḥ . 2 sāre 3 nyāyadattadhane 4 nidhau ca medi° niṣyandinīramikareṇa kṛtābhiṣekā māghaḥ .

nikarṣaṇa na° nirgataṃ karṣaṇamasmāt prā° ba° . 1 karṣaṇarahite bhūbhāme 2 gṛhādiparicchinnadeśe sanniveśe 3 puragrāmādbahibhāgasthavihārabhūmau karṣaṇaśūnyatvāt tayostathātvam .

nikava(sa) pu° ni + kama(sa)--ac nikaṣa(sa)tyanena karaṇe gho vā . 1 kaṣaṇe 2 kaṣapāṣāṇe ca (kaṣaṭīpātara) amaraḥ . nikaṣe demarekheva śrīrāsīdanapāyinī raghuḥ karmaṇi ca . 3 parīkṣārthaṃ kaṣaṇakarmahemādau tri° yadā nirguṇa māpnoti dhyānaṃ manasi pūrvajam . tadā prajñāyate brahma nikaṣaṃ nikaṣe yathā mā° śā° 205 a° . 4 śāṇe astrāditīkṣṇatāsādhanāstre amaraḥ .

nikaṣā adhya° ni + kaṣa--vā° ā . 1 nikaṭe amaraḥ . vilaṅghya laṅkāṃ nikaṣā haniṣyati māghaḥ nikaṣāyoge śeṣārthe dvitīyā 2 madhye ca medi° . 3 rākṣasamātari strī

nikaṣātmaja pu° 6 ta° . rākṣase amaraḥ .

nikaṣopala pu° karma° . 1 śāṇe (kaṣaṭī) 2 prastarabhede ca .

nikāma na° ni + kama--ghañ abhidhānāt klīvatā . 1 iṣṭāmatikrame 2 paryāpte 3 atiśaye ca amaraḥ . nikāmataptā dvividhena vahninā kumā° nityaṃ hareḥ sannihitā nikāmam māthaḥ .

nikāman tri° ni + kama bā° manin . nitarāṃ kāmuke siṣakti sṛjamānāni kāmabhiḥ ṛ° 10 . 92 . 9 nikāmabhiḥ nitarāmabhilāṣukaiḥ bhā° .

nikāya pu° ni + ci--thañ kutmam . 1 nivāse 2 sajātīyaprāṇisaṅghe 3 lakṣye 4 paramātmani medi° tathā devanikā yānāṃ sendraṇāñca divaukasām bhā° ā° 123 a° . tasya sarvanikāyeṣu nirjhareṣu guhāsu ca rāmā° 4 . 44 . 31

nikāyya pu° ni + ci--ṇyat kutvam . gṛhe amaraḥ . na praṇāyyaḥ janaḥ kaccit nikāyyaṃ te'dhitiṣṭhati bhaṭṭiḥ .

nikāra pu° ni + kṛ--kṝ--vā bhāve ghañ . 1 māraṇe 2 paribhave amaraḥ rākṣāṃ nikāre sahasā pravṛttaḥ bhā° ā° 189 a° . nikāro'gre paścāddhanamahaha bhostaddhi nidhanam śānti° śa° 3 bhartsane ca 4 dhānyāderūrdhakṣepraṇe amaraḥ . 4 khalīkāre śabdamā° .

nikāraṇa na° ni + kṝ--ṇic--lyuṭ . 1 māraṇe 2 badhe amaraḥ

nikālya tri° ni + kala--ṇyat . cālanīye trikā° .

nikāśa pu° ni + kāśa--ghañ . 1 prakāśe 2 samīpe ca . tulyārthe asya nibhāditvāt nityasa° vā dīrghaśca . uvāca pūrṇendunikāśavaktrām harivaṃ 154 a° ākarṇamullasitamambu vikāśikāśanīkāśamāpa samatāṃ sitacāmarasya māghaḥ . sādvaśye'sya na pṛthakprayogaḥ .

nikāṣa pu° ni + kaṣa--bhāve ghañ . samullikhane kaṣaṇe tejobhiḥ kaṇakanikāṣarājilauhaiḥ kirā° .

nikāsa pu° ni + kāsa--ghañ . prakāśe nīkāśaśabdārthe sādṛśye bharataḥ nibhādivat nāsya pṛthakprayotaḥ .

[Page 4057a]
nikucyakarṇi avya° nikucyau saṅkucau karṇau yatra dvidaṇḍyā° icsamā° . saṅkucyakarṇake

nikuñcaka pu° ni + kunca--ṇvul . 1 kuḍavapāde prasṛtaparimāṇe amaraḥ 2 vānīrabhede jalavetase bhāvapra° .

nikuñja pu° na° nitarāṃ kau jāyate jana--ḍa pṛṣo° . latādipihitodare kuñje kapikulamupayāti klāntamadrernikuñjam ṛtusa° .

nikuñjikāmrā strī nikuñjamutpattisthānatvenāstvasyā ṭhan karma° . kuñjaballaryāṃ śrīphalatulyaguṇāyāṃ latāyām rājani° .

nikumbha pu° ni + kubhi--ac . 1 dantīvṛkṣe 2 kumbhakarṇarākṣasaputrabhede ca medi° . sa kumbhañca nikumbhañca kumbhakarṇātmajābubhau rāmā° laṅkā° 75 . 46 ślo° . 3 dānavabhede nicandraśca nikumbhaśca kupaṭaḥ kapaṭastathā bhā° ā° 75 a° . prahṇādasya 4 putrabhede prahṇādasya trayaḥ putrāḥ khyātāḥ sarvatra bhārata! . virocanaśca kumbhaśca nikunbhaśceti bhārata! bhā° ā° 60 a° . 5 haryaśvanṛpaputre haryaśvathya nikumbho'bhūt kṣātradharmarataḥ madā harivaṃ° 12 a° . 6 viśvadevabhede viśvadevāśca viśvāyāṃ dharmājjātā iti śrutiḥ ityupakrame viśvāvasusuparvāṇau nikumbhaśca mahāyaśāḥ harivaṃ° 204 a° . tatra nikumbha ityatra viṣkumbha iti pāṭhāntaram . 7 kurusenādhipāntargate nṛpabhede duḥśāsano nikumbhaśca kuṇḍabhedī parākramī bhā° dro° 156 a° . 8 kumārāmucarabhede śaṅkukarṇo nikumbhaśca padmaḥ kumuda eva ca bhā° śa° 76 a° tatsenādhyakṣoktau . 9 rākṣaseśe śivānucarabhede pārśve tiṣṭhantamāhūya nikumbhamidamabravīt . rākṣaseśa! purīṃ natvā śūnyāṃ vārāṇasīṃ kuru harivaṃ° 29 a° ayehi māṃ kiṅkaramaṣṭamūrteḥ kumbhodaraṃ nāma nikumbhamitram raghuḥ 10 dantīvṛkṣe strī gaurā° ṅīṣ vā rājani° .

nikumbhākhyavīja na° nikumbhaṃ dantikāvṛkṣavījamākhyāti svavījena ā + khyā--ka . jayapāle rājani° .

nikumbhita na° ni + kubhi--kta . nṛtyakaraṇabhede karaṇānāntu sarveṣāṃ sāmānyaṃ lakṣaṇantvidam . prāyo vāmakaro vakṣaḥsthito'nyaḥ purato'nugaḥ . pādābhyāṃ karaṇaṃ jñeyaṃ śatamaṣṭottaraṃ matam ityupakrame nikumbhitaṃ pārśvakrāntamatikrāntaṃ vivartanam saṅgītadā° .

nikumbhilā strī laṅkāyāḥ praścimabhāgasthāyāṃ 1 guhāyāṃ 2 tatsthadevyāñca mānuṣaṃ māṃsamāsvādya pranṛtyāmo nikumbhilām rāmā° su° 24 . 45 nikumbhilā nāma laṅkāyāḥ paścimabhāgavartinī bhadrakālī tāṃ tatsamīpaṃ gatvā pranṛtyāmaḥ iti taṭṭīkā . tena vīreṇa tapasā varadānāt svayambhuvaḥ . astraṃ brahmaśiraḥ prāptaṃ kāmagāśca turaṅgamāḥ . sa eṣa kila sainyena prāptaḥ kila nikumbhilām . yadyuttiṣṭhet kṛtaṃ karma hatān sarvāṃśca viddhi naḥ . nikumbhilāmasaṃprāptamakṛtāstraṃ ca yo ripuḥ rāmā° laṅkā° 85 . 11 ślo0

nikuramba na° ni + kura--śabde bā° ambac . samūhe amaraḥ . anilataralakiśalayanikareṇa kareṇa latānikurumbam gītagovindam .

nikulīnikā strī nipāte gatāgataṃ pratigataṃ cuhlīśca nikulīnikāḥ bhā° ka° 49 a° . nikulīnikāḥ nipātāḥ nīlakaṇṭhaḥ .

nikūla pu° naramedhāṅge ṣaṣṭhayūpe paśubhedālambhoddeśye devabhede utkūlanikūlābhyantriṣṭhinam yaju° 30 . 14 .

nikṛta tri° ni + kṛ--kta . 1 parābhūte 2 dūrīkṛte 3 śaṭhe amaraḥ . 4 patite 5 nīce ca medi° .

nikṛti strī ni + kṛ--bhāve ktin . 1 bhartsane 2 kṣepe 3 śāṭhye medi° 4 dainye śabdaratrā° nikṛtipareṣu pareṣu bhūridhāmnaḥ kirā° nikṛtyā kāmaye nāhaṃ sukhānyuta dhanāni vā bhā° sa° 204 ślo° . 5 pṛthivyāṃ nighaṇṭuḥ . sādhyāyāṃ dharmasya putre 6 vasubhede saptamañca tato vāyumaṣṭamaṃ nikṛrti vasum . dharmasthāpatyamityevaṃ sādhyāyāṃ vai vyajāyata harivaṃ° 204 a° .

nikṛṣṭa tri° ni + kṛṣa--kta . adhame jātyācārādinindite amaraḥ .

nikecāya pu° ni + ci--yaṅ luk--ghañ ādeśca kaḥ iti sūtre ca kaḥ iti baktavye āderityuktiryaṅlukyādereva si° kau° ukteḥ ādeḥ casya kaḥ . gomayādīnāṃ punaḥpunaḥ rāśīkaraṇe

niketa pu° ni + kita--nivāse ādhāre ghañ . 1 gṛhe niketane bharataḥ . niketaḥ śrūyate puṇyo yatra viśravaso muneḥ bhā° va° 89 a° .

niketana na° ni + kita--nivāse ādhāre lyuṭ . 1 gṛhe amaraḥ śaraṇeṣyaniyamaścaiva vṛkṣamūlaketanaḥ manuḥ . karmaṇi lyuṭ . 2 palāṇḍau pu° śabdaca° .

nikocaka pu° ni + kuca--śabde vun . aṅkoṭe amaraḥ ac nikoca tatrārthe nicuṇapicu nikocacoramāṇaprabhṛtoni pittarogarāṇyāhuḥ snigdhoṣṇāni gurūṇi ca suśrutaḥ .

nikoṭhaka pu° ni + kuṭhi--vun pṛṣo° nalopaḥ . aṅkoṭhavṛkṣe bharataḥ .

nikramaṇa na° nitarāṃ kramate yatra ni + krama--ādhāre lyuṭ . sthāne nikramaṇaṃ niṣadanaṃ nivartanaṃ yacca paṭvīśamarvataḥ ṛ° 162 . 14 nikramaṇaṃ sthānam bhā° .

nikvaṇa pu° ni + kvaṇa--śabde kvaṇo vīṇāyām pā° pakṣe ap . vīṇāyāḥ śabde amaraḥ .

nikvāṇa pu° kvaṇa--śabde pakṣe ghañ . vīṇādeḥ śabde amaraḥ

nikṣā strī nikṣa--ac . nikhyāyāṃ (nikī) khyāte kṣudrayūke uṇādikoṣaḥ .

nikṣubhā strī ni + kṣubha--ka . 1 sūryapatnyāṃ 2 brāhmaṇyāñca hemā° vra° kha° bhaviṣyapu° nikṣubhārkavrataṃ bhānoḥ sadā prīti vivardhanam ityupakrame nikṣubhā sūryapatnī tayā sahito'rkaḥ nikṣubhārkaḥ tatra vyākhyā, nikṣubhā brāhmaṇī jñeyā vācako'rkaḥ prakīrtitaḥ tatraiva bhaviṣyapu° .

nikṣipta tri° ni + kṣipa--kta . 1 tyakte jaṭā° 2 kṛtaniḥ kṣepadravye ca

nikṣepa pu° ni + kṣipa--ghañ . 1 niḥkṣepaśabdārthe niḥkṣepaśabde dṛśyam . 2 śilpihaste saṃskārārthaṃ dravyāderarpaṇe ca

nikharva pu° 1 ayutakoṭisaṃkhyāyāṃ 2 tatsaṃkhyeye ca arvudamabjaṃ kharvanikharvamahāpadmaśaṅkhavastakhāt līlā° nitarāṃ kharvaḥ 3 vāmane tri° hemaca° .

nikharvaṭa pu° rāvaṇasainyagatarākṣasabhede virūpākṣeṇa sugrīvastāreṇa ca nikharvaṭaḥ bhā° va° 284 a° .

nikhāta tri° ni + khana--kta . khanitvā''ropite aṣṭādaśadvīpanikhātayūpaḥ raghuḥ .

nikhila tri° nivṛttaṃ khilaṃ śeṣo yasmāt . sakale samagre amaraḥ . sarvaṃ tu samavekṣyedaṃ nikhilaṃ jñānacakṣuṣā manuḥ .

nigaḍa pu° na° . ni + gala--ac sasya ḍaḥ . 1 śṛṅkhalāyām (veḍī) . nivṛtto gaḍaḥ secanamasmāt kaṭhinatvāt . 2 lohamaye hastipādabandhane anduke amaraḥ . saṃsāre saṃnibaddhānāṃ nigaḍacchedakartari brahmavai° pu° baddhāparāṇi parito nigaḍānyalāvīt māghaḥ . 3 baddhe tri° vaddhasya nigaḍasya ca manuḥ nigaḍaḥ nigaḍitaḥ kullū° . lasya naḍaḥ . nigalaḥ tatrārthe hemaca° .

nigaḍita tri° nigaḍo jāto'sya tāra° itac . 1 baddhe saṃyate

nigaṇa pu° nigaraṇa + pṛṣo° . 1 homadhūme trikā° .

[Page 4058b]
nigada pu° ni + gada--ac . 1 bhāṣaṇe 2 śabdamātre ca amaraḥ . yadgṛhītamavijñātaṃ nigadenaiva śabdyate ṛ° bhāṣyadhṛtamantraḥ . nigadastu janairvedyaḥ āgamokte 3 jape ca . karmaṇi ghañ . uccairjapye 4 mantre ca ya evātra mantro yo nigadaḥ śata° vrā° 11 . 2 . 16 .

nigama pu° nigamyate'tra anena vā ni + gama--ghañ . 1 purabhede tatra bhavaḥ aṇ na vṛddhiḥ . 2 vāṇije 3 kaṭabhede 4 vaṇikpathe haṭṭe medi° . 5 niścaye 6 adhvani paryāyakathanena vedārthabodhake 7 granthabhede hemaca° nyāyamatasiddhe pañcāvayavanyāyamadhye caramāvayave nigamanaśabde dṛśyam . 8 nyāyaśāstre 9 tantrabhede 10 vede ca . nigamakalpatarorgalitaṃ phalam bhāga° 1 . 1 . 3 ādyaṃ naighaṇṭukaṃ kāṇḍaṃ dvitīyaṃ naigamaṃ tathā ṛ° anukramaṇikāyām nigamaśabdo vedavācī yāskena tatra tatrāpi nigamo bhavatītyevaṃ vedavākyānāmavatāritatvāt tasmin nigama eva prāyeṇa vartamānānāṃ śabdānāṃ caturthādhyāyarūpe dvitīyasmin kāṇḍe upadiṣṭatvāttasya kāṇḍasya naigamatvam ṛgvedabhāṣye mādhavaḥ .

nigamana na° nigamyate'nena karaṇe lyuṭ . 1 nyāyasya caramāvayave . nigamanalakṣaṇaṃ gau° sū° uktaṃ yathā
     hetvapadeśāt pratijñāyāḥ punarvacanaṃ nigamanam gau° sū° sādharmyokte vaidharmyokte vā yathodāharaṇamupasaṃhriyate tasmādutpattidharmakatvādanityaḥ śabdaḥ iti nigamanam nigamyante'neneti pratijñāhetūdāharaṇopanayā ekatreti nigamanam nigamyante samarthyante sambodhyante tatra sādharmyokte tāvaddhetau vākyam anityaḥ śabdaḥ iti pratijñā, utpattidharmakatvāditi hetuḥ . utpattidharmakaṃ sthālyādidravyamanityamityudāharaṇam . tathā cotpatti dharmakaḥ śabda ityupanayaḥ tasmādutpattigharmakatvādanityaḥ śabda iti nigamanam vaidharmyokte'pi anityaḥ śabda utpattidharmakatvāt anutpattidharmakamātmādi dravyaṃ nityaṃ dṛṣṭam na ca tathā'nutpattidharmakaḥ śabdaḥ tasmādutpattigharmakatvādanityaḥ śabda iti bhādhyam . tatsūtraṃ vṛttau tu anyathā vyākhyātam .
     hetorvyāptiviśiṣṭapakṣadharmasya apadeśaḥ kathanaṃ pratijñāyāḥ pratijñārthasya sādhyaviśiṣṭapakṣasya vacanaṃ nigamanaṃ tathā ca vyāptiviśiṣṭapakṣadharmahetukathanapūrvakasādhyaviśiṣṭapakṣapradarśakaḥ vyāptapakṣadharmahetujñāpyasādhyaviśiṣṭapakṣavodhakastādṛśabodhako vānyāyāvayavo nigamanam iti anu° cintā° tallakṣaṇaṃ yathā upanayānantaraṃ nigamanaṃ taccānumitihetuliṅgaparāmarśaprayojakaśabdajñānakāraṇavyāptipakṣatādhīprayuktasādhyadhījanakaṃ vākyam . pratikūlapramāṇābhāvasūcake 2 pratijñopasahāravacane tasmāt tatheti vacane yathā asakṛdanucintitānāmavyāhatataranijopadeśānām . prāmāṇyaparamasīmnāṃ nigamanamidameva nikhilanigamānām vedāntapra° .

nigaraṇa na° ni + gṝ--lyuṭ . garaṇasya vamanasya pratirūpa vyāpāre 1 bhakṣaṇe medi° . nigīryate'nena karaṇe lyuṭ . 2 gale pu° medi° . 3 homadhūme śabdaratnā° . rasya laḥ . niga lanamapyatra .

nigā(ga)la pu° ni + gṝ--ghañ ap vā rasya saḥ . 1 bhakṣakhe karaṇe ghañ . 2 aśvagaladeśe amaraḥ ghaṇṭāgalasamīpastho nigālaḥ kīrtito budhaiḥ aśvaśāstram .

nigālavat pu° nigāla + astyarthe matup masya vaḥ . aśve śabdārthaci° .

nigīrṇa tri° ni + gṝ--kta . 1 bhakṣite 2 antarbhāvite ca viṣayiṇāropyamāṇe'ntaḥkṛte--nigīrṇe anyasminnāropaviṣaye kāvyapra° .

nigu pu° nigṛhyate jñāyate padārtho'nena ni + graha bā° ḍu ralopaśca . 1 manasi trikā° . 2 male 3 mūle 4 citrakarmaṇi ca saṃkṣiptasāroṇādivṛttiḥ .

nigut tri° ni + gu--śabde kvip tuk . mayādinā avyaktaśabdakārake pratyañcoyantu nigutaḥ ṛ° 10 . 128 . 6

nigūḍha tri° ni + guha--kta . 1 gupte 2 vanamudge pu° hemaca° surājeva nigūḍhamantrasādhanakathitavigrahaḥ kāda° .

nigranthana na° ni + grantha--bhāve lyuṭ . māraṇe hemaca° .

nigraha pu° ni + graha--ap . 1 bhartsane 2 sīmāyām 3 bandhane 4 anugrahābhāve 5 cikitsāyāṃ niṣiddhe pravṛttasya 6 tiraskāre 7 māraṇe pravṛttivāraṇaya 8 rodhe ca nirodharūpa yogena abhyāsavairāgyāṃ 9 manasonirodhe nigrahānugrahe śaktaḥ prabhurityabhidhīyate . tasyāhaṃ nigrahaṃ manye vāyoriva suduṣkaram gītā . 10 parameśvare pu° pragraho nigraho vyagraḥ viṣṇusaṃ° . sarvaṃ pralaye nigṛhṇātīti nigrahaḥ bhā° .

nigrahasthāna na° nautamokte vādinonigrahāspade vākyabhede tallakṣaṇaṃ yathā vipratipattirapratipattiśca nigrahasthānam gau° sū° kramaprāptaṃ nigrahasthānam lakṣayati . nigrahasya khalīkārasya sthānaṃ tacca vipratipattirapratipattiśca vipratipattirviruddhā pratipattirapratipattiḥ prakṛtājñānaṃ yadyapyetadanyatarat paraniṣṭhaṃ nodbhāvayitumarhaṃ pratijñāhānyādernigrahasthānatvānupapattiśca tathāpi vipratipattyapratipattyanyataronnāyakadharmavattvaṃ tadarthaḥ uddeśyānuguṇasamyagjñānāmāvaliṅgatvaṃ pratijñāhānyādyanyatamatvaṃ vā lakṣaṇamityapi vadanti vṛttiḥ . nigrahasthānāni dvāviṃśatiḥ yathā pratijñāhāniḥ 1 pratijñāntaram 2 pratijñāviroghaḥ 3 pratijñāsannyāso 4 hetvanvara 5 marthāntaraṃ 6 nirarthaka 7 mavijñātārtha 8 mapārthaka 9 maprāptakālaṃ 10 nyūna 11 madhikaṃ 12 punarukta13 mananubhāṣaṇa 14 majñānama 15 'pratibhā 16 vikṣepo 17 matānujñā 18 paryanuyojyopekṣaṇaṃ 19 niranuyojyānuyogo 20'pasiddhānto 21 hetvābhāsāśca 22 gau° mu° uktāni .

nigrāha pu° ni + graha--ghañ . aniṣṭaṃ te bhūyādityevaṃ rūpe śāpe .

nigha pu° nirviśeṣaṇa hanyate hana--ka ni° . samavistāraderdhye tulyārohapariṇāhe padārthe amaraḥ . nighā nighatarucchannaiḥ bhaṭṭiḥ nigho nimitam pā° nimitamiha samārohapariṇāhābhyāṃ mitaṃ nimitamityucyate jayama° .

nighaṇṭikā strī kandabhede rājani° .

nighaṇṭu pu° ni + ghaṭi--u . paryāyanāmrāmekatrārthakathanāya saṃgrahe koṣābhidhānādau tacca ṛgvedabhāṣyopakrame uktaṃ yathā ādyaṃ naighaṇṭhukaṃ kāṇḍaṃ dvitīyaṃ naigamaṃ tathā asyārthaḥ ekārthavācināṃ paryāyaśabdānāṃ saṅgho yatra prāyeṇopadiśyate tatra nighaṇṭuśabdaḥ prasiddhaḥ . tādṛśeṣvamarasiṃhavaijayantīhalāyudhādiṣu daśa nighaṇṭava iti vyavahārāt . evamatrāpi paryāyaśabdasaṅghopadeśādādyakāṇḍasya naighaṇṭukatvam . tasmin kāṇḍe trayo'dhyāyāḥ . teṣu prathame pṛthivyādilokadikkālādidravyaviṣayāṇi nāmāmi, dvitīye manuṣyatadavayavādidravyaviṣayāṇi, tṛtīye tadubhayadravyagatatanubahutvahrasatvādidharmaviṣayāṇi .

nigharṣa pu° ni + ghṛṣa--bhāve ghañ . ṣarṣaṇe (ghasā) taruśākhānta nigharṣajo'nalaḥ kirā° . lyuṭ . nigharṣaṇamapyatra na° . yathā hi kanakaṃ śuddhaṃ tāpacchedanigharṣaṇaiḥ bhā° śā° 122 57 ślo° .

nighasa pu° ni + ada + ap ghasādeśaḥ . bhojane amaraḥ .

[Page 4060a]
nighāta pu° ni + hana--bhāve ghañ . 1 āhanane anyasvareṇa 2 anyasvarahanane udāttādihananapūrvake anudāttakaraṇe ca karmaṇi ghañ . anudātte 3 svare samānavākye nighātayuṣmadasmadādeśāḥ vārti° . udāttādihananapūrvakamanudāttakaraṇaṃ nighātaḥ manoramā . jyānighātakaṭhināṅgalitvacau raghuḥ .

nighāti pu° nihanyate'nayā nihan--iñ kutvañca . lohaghātinyām uṇādikoṣaḥ .

nighṛṣva tri° ni + ghṛṣa--kvan nipā° . 1 svure 2 tanmārjane ca ujjvala° karmaṇi kvan . 3 hrasve nighaṇṭuḥ .

nighna tri° nihanyate ni + hana--ghañarthe ka . 1 adhīne amaraḥ . niyamyatvāt tasya tathātvam nighnasya me bhartṛnideśaraukṣyam raghuḥ . 2 āhate 3 pūrite ca sthāpyo'ntyavargo dviguṇāntyanighnaḥ līlā° punardvādaśanighnācca labhate yatphalaṃ budhaiḥ sūryasi° . sūryavaṃśye 4 anaraṇyasute nṛpabhede pu° . anaraṇyasuto nighno nighnaputrau babhūvatuḥ harivaṃ° 17 a° . anamitraputre 5 nṛpabhede ca anamitrasuto nighno nighnasya tu babhūvatuḥ harivaṃ° 39 a° .

nicandra pu° dānababhede nicandraśca nikumbhaśca nikumbhaśabde dṛśyam .

nicaya pu° ni + ci--bhāve ac . 1 samūhe 2 avayavādīnāṃ samuccaye 3 niścaye ca śabdara° . ṣaṇmāsanicayo vā syāt samānicaya eva vā manuḥ karmaṇi ac . 4 nicīyamāne avayavādinā vardhyamāne sarve kṣayāntā nicayāḥ patanāntāḥ samucchrayāḥ bhā° strī° 2 a° . śreṇyā° kṛtādinā cvyarthe ta° sa° . nicayakṛta nicayīkṛte tri° .

nicayaka tri° nicaye kuśalaḥ ākarṣā° kan . nicaye kuśale

nicāya pu° ni + ci--parimāṇākhyāyāṃ ghañ . rāśīkṛte dhānyādau ekastaṇḍulanicāyaḥ atra rāśyekatvena samudāyināṃ paricchittirgamyate si° kau° .

nici pu° ni + ci--bā° ḍi . gokarṇaśirodeśe rabhasaḥ .

nicikī strī nicinā kāyati śobhate kai--ka gaurā° ṅīṣ . uttamāyāṃ gavi naicikyām śabdārthaci° .

nicita tri° ni + ci--kta . 1 vyāpte 2 pūrite 3 saṅkīrṇe 4 nirmite ca hemaca° . 5 nadībhede strī kauśikīṃ niścitāṃ kṛtyāṃ nicitāṃ lohatāriṇīm bhā° bhī° 9 a° .

nicira na° nitarāṃ ciraḥ prā° sa° . 1 atyantacirakāle 2 tadvartini tri° prasū jyeṣṭhāṃ nicirābhyām ṛ° 6 . 136 . 1

nicumpraṇa pu° nicamanena pūryate nīcairasmin kvaṇanti dadhatīti yā pṛṣo° . 1 samudre 2 avabhṛthe ca samudro'pi nicumpuṇa ucyate nicamena pūryate . avabhṛtho'pi nicumpuṇa ucyate nīcairasmin kvaṇanti nīcairdadhatīti vā . nīcaṃ kuṇotīti vā niru° 5 . 18 . avabhṛtho nicumpuṇo bhavati tadvṛtā śrutiḥ avabhṛtha! nicumpuṇa nicerurasi nicumpuṇaḥ yaju° 3 . 48 nicumpuṇa cupa mandāyāṃ gatau nitarāṃ copati mandaṃ gacchati nicumpuṇaḥ . uṇapratyayo mumāgamaśca . yadvā nīcairasmin kvaṇanti nīcaśabdena karma kurvantyavabhṛtho nicumpuṇaḥ . voṇasthūṇavraṇabhruṇetyādinā nīcaiḥ śabdopapadāt kvaṇateḥ kapratyayānto gipātaḥ dhātoḥ pumbhāva upapadasya nicumbhāvaśca nipātitaḥ . tathā vidhāvabhṛtha! yadyapi tvaṃ nicerurasi nitarāṃ caratīti niceruḥ . nitarāṃ gamanaśīlo'si tathāpyatra nicumpuṇo bhava mandagamano bhava vedadī° .

nicula pu° ni + cula--ka . 1 hijjalavṛkṣe amaraḥ . 2 vetasavṛkṣe rājani° . sthānādasmāt sarasaniculādutpatodaṅmukhaḥ kham megha° .

niculaka na° ni + cula--vā° kvun . 1 yodhādeścolākṛtisannāhe nicolake hārā° . 2 kuñcikāmatsye puṃstrī śabdārthaci° .

niceya tri° ni + ci--yat . ācīyamāne striyāṃ ṭāp . āṅi tu striyāṃ śārdharavā° ṅīn . āniceyī

niceru pu° ni + cara--un bā° āderecca . nitarāṃ caraṇaśīle avabhṛtha nicumpuṇa nicerurasi nicumpaṇaḥ yaju° 3 . 48

nicola pu° ni + cula--ac . 1 pracchadapaṭe yena śayyādi pracchādyate tasmin amaraḥ 2 dolikādyāvaraṇavastre 3 strīpidhānapaṭe ca hemaca° . śīlaya nīlanicolam gītago0

nicolaka pu° nicola iva kāyati kai--ka . yodhādeścolākṛtisannāhe kūrpāse hemaca° .

nicchavi pu° nikṛṣṭa chaviratra . (trihot) tīrabhuktadeśe trikā° .

nicchrivi pu° brātyāt kṣatriyātsavarṇāyāmutpanne jātibhede jhallomallaśca rājanyāt brātyāt vicchivireva ca manuḥ

nija tri° nitarāṃ jāyate ni + jana--ḍa . 1 svakīye 2 nitye ca amaraḥ . senāgajena mathitasya nijaprasūnaiḥ māghaḥ . 3 svābhāvike svāmyaṃ yasya nijam nyāya līlā° .

nijaghāsa pu° pārvatyā roṣasaṃbhūte gaṇabhede nijaghāso ghasaścaiva sthūṇākarṇaḥ praśoṣaṇaḥ harivaṃ° 168 a° .

nijaghni tri° ni + hana--ki dvitvam . nitarāṃ hananaśīle athā nijaghnirodasā ṛ° 9 . 53 . 2 .

nijadhṛti strī śākadvīpasthe 1 nadībhede tadupakrame eteṣāṃ varṣamaryādāgirayo nadyaḥ sapta saptaiva ityuktvā anaghā āyurdhā ubhayasṛṣṭiraparājitā pañcapadī sahasraśrutirnijadhṛtiriti bhāga° 5 . 20 . 19 . uktam . nijā dhṛtirasya . 2 svabhāvato dhairyānvite tri° .

niji tri° nija--śuddhau ki . śuddhimati . atoyavā° masya na vaḥ . nijimān .

niṭala pu° ni + ṭala--ac . kapāle bhālasthale śabdārthakalpataruḥ rājā niṭalatale cumbitanijacaraṇāmbujaiḥ daśaku° .

niṭalākṣa pu° niṭale bhāle akṣi asya ṣacsa° . śive śabdārthakalpa° roṣarūkṣeṇa niṭalākṣeṇa dūrīkṛtacetane makaracetane daśakumā° .

niḍīna na° nīcairḍīnam . bhakṣyamāśrayaṃ vā dṛṣṭvā adhaḥpatana rūpe khagagatibhede khagagatiśabde 2414 pṛ° dṛśyam .

niṇḍikā strī satīlāyāṃ (teoyāḍā) kalāyabhede śabdaca° .

niṇya tri° antarhite nighaṇṭuḥ niṇyaḥ saṃnaddho manasā carāmi ṛ01 . 164 . 37

nitatnī strī oṣadhibhede devī devyāmadhijātā pṛthivyāmasyoṣadhe! . tāṃ tvā nitatni! keśebhyaḥ atha° 6 . 126 . 1

nitamba pu° ni + tamba--ac, nibhṛtaṃ tamyate kāmyate kāmukaiḥ nitarāṃ tāmyati suratamardād tama--bā° ba vā . strīṇāṃ paścāt 1 kaṭitaṭe amaraḥ 2 skandhe 3 kūle 4 kaṭyā adhobhāne kaṭake (parvatavasṛtisthāne) 5 kaṭimātre ca medi° . taruṇyāliṅkitaḥ kaṇṭhe nitambasthānamāśritaḥ . gurūṇāṃ sannidhāne'pi kaḥ kūjati muhurmuhuḥ vidagdha° nitambamiva medinyāḥ svastāṃśukamalaṅghayat raghuḥ girernitambe sarutā vibhinnam bhaṭṭiḥ sevyo nitambaḥ kimu bhūdharāṇāṃ vilāsinānīm sā° da° .

nitambin tri° nitamba + astyarthe ini . 1 nitambayukte mekhalāguṇapadairnitambibhiḥ raghuḥ . prāśastye ini . 2 praśastanitambayuktāyāṃ striyāṃ strī ṅīp . nitambinīmicchasi muktalajjām kumā° .

nitambhū pu° ṛṣibhede nitambhūrbhavano dhaumyaḥ śatānando'kṛtabraṇaḥ bhā° anu° 26 a° nānarṣikathane

nitarām avya° ni + tarap āmu . 1 sutarāmityarthe 2 atiśaye ca sutarāṃ tudanti ceto nitarāṃ vivādinām ṛtusa° tebhyo nitarāṃ viratiḥ vedā° .

nitala na° nikṛṣṭaṃ talamadhobhāgaḥ prā° sa° . pātālabhede śabdaratnā° sutalaṃ vitalañcaiva nitalañca gabhastimat . mahāgramatasañcāpi pātālañcāpi saptamam purāṇasa° viṣṇu° .

nitānta na° nitāmyati sma ni + tama--kta . 1 ekānte 2 atyante amaraḥ . nidrāvinoditanitāntaratiklamānām kirā° nitāntadīrṣairjanitā tapobhiḥ kumā° .

nitya tri° niyamena niyataṃ vā bhavaṃ ni + tyap . 1 satate amaraḥ . aharahaḥ kriyāmāṇatvena 2 vidhibodhite 3 pratyavāyasādhanābhāvapratiyogini karmaṇi yathā aharahaḥ sandhyāmupāsīteti atra sandhyābhāve pratyavāyasādhanatvabodhaḥ . 4 avicchinnaparamparāke ca yathā varṇā nityāḥ . 5 utpattivināśarahite 6 śāśvate kālatrayasthe vastuni ca tri° 7 sasudre pu° rājani° . śāstrabodhitasadātanakartavyatākaṃ ca nityaṃ tadbodhakaṃ ti° ta° samāhṛtyoktaṃ yathā nityaṃ 1 sadā 3 yāvadāyu 3 rna kadācidatikramet 4 . upetyātikrame doṣaśruteratyāgadarśanāt . phalāśrutervīpsayā ca tannityamiha kīrtitam . atra pūrvārdhoktārthakaśabdāḥ svānvitapadārthasya nityatvabodhakāḥ . uttaraślokabodhyārthāstu paramparayā nityatāsamarpakā iti bhedaḥ tasmādasmin sadāyukto nityaṃ syādātmavāy dvijaḥ vidyāguruṣvetadeva nityā vṛttiḥ svayoniṣu manuḥ nityatvañca dhvaṃsāpratiyogitve sati prāgabhāvāpratiyogitvam tena utpattivināśaśūnyatvāt kālatrayasthatvaṃ gamyate .

nityakarman na° karma° . vihite karmabhede nityaṃ naimittikañcaiva nityanaimittikanvathā . gṛhasthasya tridhā karma tanniśāmaya putraka! . pañcayajñādikaṃ nityaṃ yadetat kathitaṃ tava . naimittikaṃ tathā cānyat putrajanmakriyādikam . nityanaimi ttikaṃ jñeyaṃ parvaśrāddhādiṃ paṇḍitaiḥ śrā° ta° mārka° pu° tattyāge doṣo yathā nityānāṃ karmaṇāṃ vipra! tasya hāni raharniśam . akurban vihitaṃ karma śaktaḥ patati taddine . prāyaścittena mahatā śuddhimāpnotyanāpadi . pakṣaṃ nityakriyāhāneḥ kartā maitreya! mānavaḥ . saṃvatsaraṃ kriyā hāniryasya puṃso'bhijāyate . tasyāvalokanāt sūryo nirīkṣyaḥ sādhubhiḥ sadā . spṛṣṭe snānaṃ sacelasya śuddhi heturmahāmune! . puṃso bhavati tasyoktā na śuddhiḥ vāpakarmaṇaḥ iti viṣṇupu° . kṣatādau nityakarmakaraṇaniṣedho yathā jānūrdhe kṣataje jāte nityakarma na cācaret . sūtake ca samutpanne kṣurakarmaṇi maithune . ghūmodgāre tathā vāntau nityaṃ karmāṇi saṃtyajet . dravye bhukte tvajīrṇe ca naiva bhuktvā ca kiñcana . karma kuryānnaro nityaṃ sūtake mṛtake tathā . patraṃ puṣpañca tāmbūlaṃ bheṣajatvena kalpitam . kaṇādipippalyantañca phalaṃ bhuktvā na cācaret . jalasyāpi naraśreṣṭha bhojanādbheṣajādṛte . nityakriyā nivarteta saha naimittikaiḥ sadā . jalaukāgūḍhapādañca kṛmigaṇḍūpadādikam . kāmāddambhena saṃspṛśya nityakarmāṇi saṃtyajet . viśeṣataḥ śivāpūjāṃ pramīta pitṛko dvijaḥ . yāvadvatsaraparyantaṃ manasāpi nacācaret . mahāgurunipāte tu kāmyaṃ kiñcinna cācaret . ārtvijyaṃ brahmayajñañca śrāddhaṃ devayutañca yat . gurumākṣipya viprañca prakṛtyaiva ca pāṇinā . na kuryānnityakarmāṇi retaḥpāte ca bhairava! kāli° pu° 54 a° . nityakarmaṇi aśakyāṅgavaiguṇye'pi phalaniṣpattirbhavatīti kātyā° śrau° 1 . 2 . 18 sūtre yājñikadevakṛtasaṃgrahe ca vyavasthāpitaṃ yathā athedaṃ vicāryate dviprakāraṃ karma nityaṃ kāmyañca tatra nityaṃ prakṛtyedaṃ vicāryate . kiṃ sarvāṅgopetaṃ kartavyam uta yāvantyaṅgāni kartuṃ śaknoti tāvadbhiraṅgairupetamiti . kiṃ tābat prāptam sarvāṅgopetameva kartavyamiti kutaḥ bhāvanāṃśasya kathaṃbhābasya sarvairaṅgaiḥ paripūraṇena sarvāṅgopetameva kartavyamityevaṃ prāpte āha viguṇe phalanirvṛttiraṅgapraghānabhedāt sū° . nitye karmaṇi agnihotradarśapūrṇamāsādike pratyavāyaparihārarūpasya phalasya niṣpattirbhavatyeva . aṅgapradhānabhedāt yato'ṅgāni ca pradhānāni ca bhinnāni nityeṣu cetikartavyatā nāsti apūrvābhāvāt apūrvaprayuktā hītikartavyatā sā ca tasminnasati na bhavitumarhati kathamapūrvābhāvaḥ? . phalābhāvāt kālāntarabhāviphalasiddhyarthaṃ hyapūrvaṃ kalpyam . taccāsati phale kalpayituṃ na śakyate tasmānnityeṣu yāgasyaiva māvyatvam na phalasya . tasmāt paurṇamāsyāmamāvāsyāyāṃ vāgnimuddiśya puroḍāśastyaktavya ityetāvadupadiśyate tena dṛṣṭārthāni yānyaṅgāni saṃnipatyopakārakāṇi yairvinā pradhānabhūtayāganiṣpattirna bhavati anyathānupapattyā tāvadbhirupetaṃ pradhānaṃ kartavyam nāṅgāni aṅgāmnānaṃ tu kāmyaprayogārtham ato'gnikālapuroḍāśamātramādaraṇīyam anyadaṅgajātamadṛṣṭārthaṃ nādaraṇīyamiti . kathaṃ tarhīdṛśe niṣphale puruṣasya pravṛttiriti? cet ucyate pratyavāyānutpattyarthā pravṛttirna tu phalārthā vihitākaraṇāddhi pratyavāyaḥ smaryate akurvanvihitaṃ karma prāyaścittīyate naraḥ iti (manunā) . ato nityakarmaṇo niṣphalatvādapūrvābhāvāditikartavyatā nāstīti hīnāṅgasyaiva prayoga iti kecit siddhāntamāhuḥ . tadetannopapadyate kathaṃbhāvanāto hi tisra ākāṅkṣā jāyate kiṃ, kena, kathamiti tatra kathamitītikartavyatākāṅkṣā nitye'pyasti tasmādatrāpyastītikartavyatā . satyam astyevehāpyākāṅkṣāyāḥ samānapadopāttena yāgenaiva pūraṇāttannirvṛttyupayoginyenetikartavyatā kathamākāṅkṣayā gṛhyate na tvadṛṣṭopayogi prayājādyaṅgam adṛṣṭasya sādhyasyābhāvāditi cet na yāgasya svato'puruṣārthatvena pravṛttyanyathānupapattyā samānapadopāttaṃ yāgamutsṛjya sarveṣāmabhimatasya pratyavāya parihārasyeha bhāvyatayā kalpanāt . nanu cet sarveṣāmabhimataḥ svargaḥ kimiti na kalpyate, tasya śarīrārambhahetutayā mokṣavirodhitvena mumukṣūṇāmanabhipretatvāt pratyavāyaparihārastu tairapīṣyata eva kathaṃ? tasmin pāpe etajjanmopārjite bhavāntaropārjite vā sthite sati tadupabhogahetubhūtaśarīrārambhāvaśyaṃbhāvena mokṣābhāvāt ato mokṣārthināpyavaśyaṃ pāpakṣaya eṣitavya eva samīhita phalāya, itarathā'prakṣīṇe pāpe phalāprāpteḥ . tasmānnityāni karmāṇi pāpakṣayasyopāyatvena codyamānānītikartavyatā bhapekṣanta eva . dharmaśāstreṣu ca yathaivākaraṇe pratyavāyaḥ smṛtaḥ tathaiva karaṇādapi pāpakṣayaḥ smaryate pūrvāṃ sandhyāṃ japaṃstiṣṭhannaiśameno vyapohati (manuḥ) ityādibhiḥ nityanaimittikaireva kurvāṇo duritakṣayamiti ca . tasmānnitye'pyastyeva pratyavāyaparihārarūpaṃ phalam . tasmānnityānyapiṃ karmāṇi sarvābhimatasya tasya pāpakṣayasyopāyatvena codyamānānītikartavyatāmapekṣanta eva . tataśca sarvāṅgopetānāmanuṣṭhānaṃ kaścidapi sarvadā kartuṃ na śaknoti jīvanādinimitte ca tāni vidhīyante nimittasya caitadeva rūpaṃ yattasmin sati naimittikamavaśyaṃ kartavyam . tena yāvajjīvaṃ kartavyam . tena yathā śaknuyādityupayodhyate tatrāvaśyamanyatarasminnahātavye nimitte sati naimittikasya kartavyatvaṃ pradhānavākye śrūyate tadyadi kasyacidaṅgasyānurodhena sati nimitte naimittikaṃ na kriyate tataḥ pradhānavākyavirodhaḥ syāt pradhānamātraṃ śrutyā nimitte vidhīyate aṅgāni tu tadarthatayā prakaraṇena gṛhyante atastāni pradhānavākyagatāvaśyakatvānurodhena yathāśaktyuvasaṃhartavyāni itarathā pradhānasyāvaśyakartavyatvaṃ śrutaṃ hīyeta tasmāt pradhānāvirodhenāṅgāni yathāśaktyupasaṃhartavyāni . nanvevaṃ hīnāṅgādapi pradhānāt phalasiddherabhyupagasāt samartho'pyaṅgāni parityakṣyatīti maivam . śaktasya kāmato'ṅge tyajyamāne vaiguṇyaṃ syādeva aṅgopadeśaṃ nimittaṃ vālocyobhayānurodhena yāvantyaṅgāni kartuṃ śaknoti tāvadbhirupetaṃ pradhānamenaḥ kṣapayatīti śāstrārtho'vadhāryate tāvataiva śāstravaśāt phalaniṣpattiḥ iti sādhūktam viguṇe phalanirvṛttiraṅgapradhānabhedāditi . etacca prayogavidhyanujīvyeṣvaṅgeṣūcyate yaddhi kuryādityucyate tat yathāśaktītyupabodhyate . yāni tu svabhāvasiddhāni vidhyantarasiddhāni vopajīvyante yathā loke dhanārjanādi vede'pi kālo vidyāgnayaśca teṣāṃ svarūpeṇauvādhikāriviśeṣaṇatvam . dravyabān vidyāvānagnimāniti . etaduktaṃ bhavati aṅgaṃ hi vidhibalādupādīyate nimittānurodhādvā tyajyate ubhayānugrahārthaṃ vā śaktaṃ pratyupādīyate aśaktaṃ prati tyajyata iti nānyā gatirasti tatrobhayānugraho yukto yadi sambhavati sambhavaścopādeyeṣvaṅgeṣu yathāśakti vrīhīn sampādayet yathāśaktyavahanyāditi āhavanīyādisvarūpaṃ tu nānena vidhinopādīyate tasmādagnimān vidyāvān dravyavān jīvaṃśca yajetetyevamāśrīyate ato vidyāgnikālādyaparityāgenāntheṣāmaṅgānāṃ yathāśaktyanuṣṭhānaṃ siddham . tathācoktaṃ tantraratne yāni prayogavidhinā karturupādeyatvenāṅgāni codyante teṣāmeva śaktiparimitatvam yāvanti śaknuyāttāvanti kuryāditi yāni tu vidhyantaraprayuktāni svayaṃ siddhāni vāṅgatvena gṛhyante tāni svarūpata evādhikāriviśeṣaṇam yathāgnyādīni teṣāmupādānasya prayogavidhinānupādānānna yāvacchaktītyupavandhaḥ sambhavati kintu tadapekṣo vidhistadvantamevādhikaroti tena sapatnīkasyārṣeyasya (vedasya)vyākhyānopāttasaṃskāraviśiṣṭasyāgnimato vidyāvataḥpradoṣādikālasaṃyogino'dhikāro nānyasyeti . evaṃ cāpratisamādheyāṅgavaikalye'pyagnyādimānadhikriyetaiva ādhānaṃ tu na kuryāttasyānaimittikatvāditi . prāyaścittavidhānācca sū° . prāyaścittavidhānādapyevaṃ kalpyate yadviguṇe'pi phalanirvṛttirbhavatīti . yadi ca viguṇāt phalaṃ na syāttarhi prāyaścittaṃ na vidadhīta nahi niṣphalasyāṅgaiḥ kṛtyamasti asti ca vidhānam tasmādviguṇādapi phalaṃ bhavatīti . yeṣāṃ mate nityeṣu phalābhāvenāpūrvā bhāvāttadarthetikartavyatābhāvena nimittabhedane jāte vaiguṇyāttatparihārāyāparaṃ homākhyamaṅgaṃ bhinne juhotītyādikamanupapannaṃ na kriyata eva . pakṣāntare asatyāmitikartavyatāyāṃ bhedane jāte'pi nāsti vaiguṇyam guṇahānirhi vaiguṇyam asati guṇe kasya hāniḥ syāt tataścāsmatpakṣa eva prāyaścittavidhānamupapannamiti . tathā ca dṛṣṭam sū° . nityaṃ karma yathā kathañcit śrutāṅgaparityāgenāpi yathāśaktyaṅgopetamanuṣṭhātavyatvena śrutau dṛṣṭam . tathā hi yatpayo na syāt kena juhuyā iti vrīhiyavābhyāmityādi na vā iha tarhi kiṃ ca nāsīdathaitadahuta satyaṃ śraddhāyām ityantena granthena . tathā tadeva yādṛkkīdṛk ca hotavyamiti śākhāntarācca tasmādviguṇe'pi nitye pratyavāyaparihārarūpaṃ phalaṃ bhavati ataevoktaṃ karkācāryaiḥ upāttaduritakṣayo vā utpatsyamānaduritaprativandho vā bhavatyeveti . nityakarmāṇyārabdhe anārabdhe vā pratinivirbhavati abaśyakartavyatayā yathāśaktiprayogasya vyavasthāpitatvāt iti cānyatra tatroktam . kāmye pratinidhirnāsti nitye naimittike hi saḥ ityuktestatra pratinidhirasti . nityaṃ naimittikaṃ kāmyaṃ trividhaṃ snānamiṣyate brahmapu0

nityakṣaura na° avaidhakeśādicchedane cūḍodite tithāvṛkṣe budhendvordivase naraḥ . nityakṣauraṃ prakurvīta janmamāse na tu kvacit jayotiṣasāraḥ . adhikaṃ kṣurakarman śabde 2386 pṛ° dṛśyam

nityagati pu° nityaṃ gatirasya . sadāgatau vāyau hemaca° . yathā vāyurnityagatirjaladān śataśo'mbare bhā° sa° 46 a° nityagamanādayo'pyatra .

nityadā avya° nitya + dāc svarādi . sarvadetyarthe tvamagniḥ sarvabhūtānāmantaścarasi nityadā bhā° ā° 6 a° .

nityadāna na° nityaṃ pratyahaṃ kartavyaṃ dānam . pratyahakartavye dāne nityaṃ naimittikaṃ kāmyaṃ trividhaṃ dānamiṣyate . ahanyahani yat vipra! dīyate'nupakāriṇe . anuddiśya phalaṃ tat syāt vrāhmaṇasya tu nityakam garuḍapu° .

nityanaimittika na° karma° . nityatvanaimittikatvayukte karmabhede parvaśrāddhādau nityanaimittikaṃ jñeyaṃ parvaśrāddhādi paṇḍitaiḥ śrāddhata° mārkaṇḍeyapu° . prāyaścitte'pi tathātvam . avaśyakartavyatvena nityatvaṃ pāpaniścayavatā kartavyatvena naimittikatvaṃ yathāha prā° ta° raghunandanaḥ prāyaścittasya nityatvenāṅgavaikalye'pi phalasiddhiḥ . tathā ca prāyaścittasya naimittikatvaṃ nityatvañca mitākṣarākṛdāha naimittiko'yaṃ prāyaścittādhikāraḥ . atra cārthavādāvagatapāpakṣayo'pi jāteṣṭinyāyena sādhyatayā svīkriyate . na ca duritaparijihīrṣuṇānu'ṣṭhīyate etāvatā kāmyādhikāramātraśaṅkā kāryā yasmāt caritavya ato nityaṃ prāyaścittaṃ viśuddhaye . nindyaiśca lakṣaṇairyuktā jāyante'niṣkṛtai nasaḥ iti manuvacane'karaṇe doṣaśravaṇenāvaśyakatāvagamāt . tathā ca yājñavalkyaḥ prāyaścittamakurvāṇāḥ pāpeṣu niratā narāḥ . apaścāttāpinaḥ kṛṣṭānnarakān yānti dāruṇān . prāyaścittamakurvāṇā duḥsahānnarakān prāpnuvanti .

nityapralaya pu° nityaḥ prātyahikaḥ pralayaḥ . suṣuptau caturvidhastu pralayo nityo yaḥ prāṇināṃ layaḥ . sadā vināśo jātānām agnipu° 367 a° sa ca pralayacāturvidhyamuktvā vedāntaparibhāṣāyāṃ vivṛto yathā sa ca caturvidhaḥ nityaḥ prākṛto naimittika ātyantikaśceti . tatra nityapralayaḥ suṣuptiḥ tasyāḥ sakalakāryapralayarūpatvād dharmāgharmapūrvasaṃskārāṇāñca tadā kāraṇātmanāvasthānaṃ, tena suptotthitasya na sukhaduḥkhādyanupapattiḥ na vā smaraṇānupapattiḥ . na ca suṣuptāvantaḥkaraṇasyāpi vināśe tadadhīnaprāṇanādi kriyānupapattiḥ, vastutaḥ śvāsādyabhāve'pi tadupalabdheḥ puruṣāntaravibhramamātratvāt suptaśarīropalambhavat . nacaivaṃ suṣuptasya paretādaviśeṣaḥ suṣuptasya hi liṅgaśarīraṃ saṃskārātmanā tatraiva vartate paretasya tu lokāntare iti vailakṣaṇyāt . yadvā antaḥkaraṇasya dve śakto jñānaśaktiḥ kriyāśaktiśceti tatra jñānaśaktiviśiṣṭantaḥkaraṇasya suṣuptau vināśaḥ na tu kriyāśaktiviśiṣṭasyeti prāṇanādyavasthānamaviruddham . yadā suptaḥ svapnaṃ na kañcana paśyati athāsmin prāṇaevaikadhā bhavati athainaṃ vāka sarvairnāmabhiḥ sahāpyeti satā saumya! tadā sampanno bhavati svamapīto bhavatītyādi śrutiruktamuṣuptau mānam .

nityamukta pu° nityaṃ suktaḥ . kālatraye'pi bandhaśūnthe paramātmani ahaṃ devo nacānyo'smi--ityupakrame nityamuktasvabhāvavān ā° ta° . nityamuktatvam . māṃ° sū0

nityayajña pu° karma° . phalayogaṃ vinā jīvanādimātranimittena vihite yathākathañcit pratinidhyādigā asukhyadravyeṇa cānuṣṭheye agnihotrādau yajñe .

nityayauvana tri° nityayauvanamakhaṃ . 1 sthirayauvane 2 draupadyāṃ strī trikā° .

[Page 4064b]
nityavaikuṇṭha pu° satyalokasthe viṣṇoḥ sthānabhede ūrdhvaṃ namasi saṃviṣṭo nityavaikṛṇṭhaṇva ca . astvākāśasamo nityo vistṛtaścandravimbavat . iśvarecchāsamudbhūto nirlakṣyaśca nirāśrayaḥ . ākāśavat suvistāṃraścāmūlyaratnanirmitaḥ . tatra nārāyaṇaḥ śrīmān vanamālī caturbhujaḥ . lakṣmīḥ sarasvatī gaṅgā tulasī patirīśvaraḥ . sunandanandakumudapārṣadādibhiranvitaḥ . sarveśaḥ sarvasiddhīśo bhaktānugrahakārakaḥ brahmavai° pu° pa° kha° 15 a° .

nityasatvastha tri° nityamacalaṃ yat satvaṃ dhairyaṃ guṇabhedo vā tatra tiṣṭhati sthā--ka . 1 nityadhairyāvalambini 2 rajastamasī abhibhūya sadā satvaguṇāvalambini ca . nityasatvastho niryonakṣemaḥ ātmavān mītā .

nityasama pu° gau° sūtrokte jātyuttarabhede nityānityakārya samādīn vibhajya nityamanityabhāvādanitye nityatvopapatteḥ nityasamaḥ iti lakṣitam jātiśabde 3104 pṛ° dṛśyam

nityasamāsa pu° karma° . vyākaraṇokte samasyamānayāvatpadarahitavigrahavākyasūcite samāsabhede

nityahoma pu° nityaṃ pratyahaṃ kartavyo homaḥ . dvijaiḥ pratyahaṃ kartavye home . sa ca homaḥ yāvajjīvamagnihotraṃ juhoti iti śrutyuktaḥ viṣṇusaṃhitokto'nyavidho yathā athāgniṃ parisamuhya paryukṣya paristīrya pariṣicya sarvataḥ pākādagramuddhṛtya juhuyāt . vāddhadevāya saṅkarṣaṇāya pradyumnāyāniruddhāya puruṣāya satyāyācyutāya vāsudevāya . athāgnaye somāya mitrāya varuṇāya indrāyendrāgnibhyāṃ viśvebhyo devebhyaḥ prajāpataye anumatyai dhanvantaraye vāstoṣpataye agnaye sviṣṭikṛte ca . vaiśvadevasya siddhasya gṛhye'gnau vidhipūrvakam . homaṃ kuryāddevatābhyo brāhmaṇo homabhanvaham . agneḥ somasya caivādau tayoścaiva samastayoḥ . viśvebhyaścaiva devebhyo dhanvantaraya eva ca . kuhvai caivānumatyai ca prajāpataya eva ca . saha vyāvāpṛthivyośca tathā sviṣṭakṛte'ntataḥ manunoktavidhiranyavidhaḥ śākhābhedāt vyavasthā .

nityā strī 1 devyāḥ śaktibhede tadadhikāreṇaiva nityātantraṃ pravattaṃ taddhyānamantrādikaṃ tantrasāre dṛśyam . 2 manasādevyāṃ śabdaratnā° .

nityānadhyāya pu° sarvathā varjanīyavedapāṭhakālādau dvāveva varjayennityamanadhyāyau prayatnataḥ . khādhyāyabhūmiñcāśuddhāmātmānaṃ cāśuciṃ dvijaḥ iti imānnityamanadhyāyāna° ghīyāno vivarjayet iti manunā pradarśito'nadhyāyabhedaḥ anadhyāyaśabde 146 pṛ° dṛśyam .

nityānityavastuviveka pu° nityañca anityañca nityā'nitye te ṣa te vastunī ca nityānityavastunī nityānityavastunorvivekaḥ pṛthagātmatā . brahmaiva nityaṃ vastu tato'nyadaṇilamanityamiti vivecane . brahma satyaṃ jaganmithyetyevaṃ rūpo viniścayaḥ . so'yaṃ nityānityavastuvivekaḥ samudāhṛtaḥ śabdārthaci dhṛtavākyam . ayañca brahmavidyāyām adhikāraprayojakaḥ .

nityānityasaṃyogavirodha pu° nityatvasyānityatvasya ekatra saṃyoge sambandhe virodhaḥ . ekatra gharmiṇi nityatvasyānityatvasva ca sambandharūpe bhāvābhāvayorekatra yogarūpe virodhe . saṃyogapṛthaktvabhyāyaviṣayātirikta evāsya virodhasya dūdhakaterityākāre dṛśyam .

nityābhiyukta tri° nityamabhi samantāt yuktaḥ yoge vyāpṛtaḥ . dehayātrāmātrārthaṃ prayatamāne itaratyāgāsakte yogini

nida na° nidi--ka vā° nalopaḥ . 1 viṣe śabdaca° 2 nindaka tri° arcan nidāyā viśvebhiragnim ṛ° 6 . 12 . 6 nidāyā nindinyāḥ bhā° .

nidadru tri° nivṛtto dadrusya prā° ba° . 1 dadrurahite 2 manuṣye puṃstrī° śabdaca° .

nidarśana na° ni + dṛśa--lyuṭ . 1 udāharaṇe dṛṣṭānte ātmā hyākāśavajjīvairghaṭākāśairivoditam . ghaṭādivacca saṅghātairjātāvetannidarśanamiti . yadā manvabuddhipratipiṣādāyaṣayā śrutyātmano jātirucyate jīvādonāṃ tadā jātāyupagamyamānāyāmetannidarśanaṃ dṛṣṭānto yathodita mākāśavadityādīni bhāṣyam śabdārthaci° . 2 arṣālaṅkārabhede strī ṭāp . arthālaṅkāraśabde 399 pṛ° dṛsyam .

nidāgha pu° nitarāṃ dahyate'tra ni + daha--ādhāre ghañ nthaṅkvādi° kutvam . 1 uṣṇe 2 gharme 3 gharmakāle jyaiṣṭhāṣāḍhamāsayoḥ 4 gharmajale ca medi° . ṛtusaṃhāre 1 ma sarge nidāghakāle varṇyāḥ padārthā bhaṅgyā pradarśitāstatraiva dṛśyāḥ . pulastyaputre ṛbhupatnījāte 5 ṛṣibhede pu° .

nidāghakara pu° nidāgha uṣṇaḥ karaḥ asya . 1 sūrye hārā° nidāghadhānādayo'pyatra nidāghadhāmānamibādhidīdhitim māghaḥ . 2 arkavṛkṣe ca

nidāghakāla pu° nidāṣasya kālaḥ . 1 grīṣmartau jyaiṣṭhāṣāḍhamāsayoḥ dināntaremyo'bhyupaśāntamanmayo midāghakālaḥ samupāgataḥ priye! ṛtusaṃ° .

[Page 4065b]
nidātṛ tri° ni + do--tṛc . nirodhake caranvatsoruśanniha nidātāram ṛ° 8 . 72 . 5 nidātāraṃ nirodhakam bhā° .

nidāna na° nitarāmasādhāraṇatayā dayate kāryam ni + deṅ pālane lyu . 1 ādikāraṇe amaraḥ 2 kāraṇamātre 3 vatsadāmani nivṛtta dānam prā° sa° 4 kāraṇakṣaye ca medi° ni + dai śuddhau bhāve lyuṭ . 5 śuddhau hemaca° . 6 roganirṇaye viśvaḥ 7 rogahetau . nidānaṃ pūrvarūpāṇi rūpāṇyupaśayastathā . samprāptiśceti vijñānaṃ rogāṇāṃ pañcaghā smṛtam . nimitta hetvāyatanapratyayotthānakāraṇaiḥ . nidānamāhuḥ paryāyaiḥ prāgrūpaṃ yena lakṣyate iti mādhavakaraḥ suśrute nidānaprakaraṇe tadbhedādikaṃ dṛśyam . nidānamikṣvākukulasya santateḥ raghuḥ .

nidigdha bri° ni + diha--kta . 1 upacite 2 lepanādinā vardhite ca 3 elāyāṃ strī śabdaca° . tataḥ saṃjñāyāṃ kan kāpi ata ittvam . nidigvikā kaṇṭakārikāyāṃ strī amaraḥ .

nidigdhikādikvātha pu° cakradattokte kvāthabhede nidigdhikānāgarakāmṛtānāṃ kāthaṃ pivenmiśritapippalīkam . jīrṇajvarārocakakāsaśūlaśvāsāgnimāndyārditapīnaseṣu . hantyūrdhagāmayaṃ prāyaḥ sāyantenopayujyate

nididhyāsa pu° ni + dhyā--san--bhāve ghañ . śravaṇamananajñātasya ekatānatāsādhye nirantaracintane . bhāve lyuṭ nididhyāsana tatrārthe na° . tallakṣaṇādi yathā nirantaraṃ vicāro yaḥ śrutārthasya gurormukhāt . tannididhyāsanaṃ proktaṃ taccaikāgryeṇa labhyate . anātmanyaruciścitte ruciścātmani cedbhavet . puṇyapuñjena śuddhaṃ taccittamaikāgryamarhati . vijātīyadehādipratyayarahitādvitīyavastuni 2 sajātīyapratyayapravāhe . vijātīyapratyayānantaritena sajātīyapratyaya pravāheṇa 3 śravaṇamananaphalamūtenātmacintane . nididhyāsanaṃ ca vicāraviśeṣatmakam . sa ca vicāraviśeṣodhyānātmā taddhyānarūpaṃ nididhyāsanam . tābhyāṃ nirvicikitse'rthe cetasaḥ syāpitasya yat . ekatānatyametaddhi nididhyāsanamucyate . tābhyāṃ śravaṇamaganābhyām . 4 aparāyattabodhe . aparāyattayodho hi nididhyāsanamucyate iti vārtikokteḥ tasya vedāntavedyasya nididhyāsagato binā kāśīṇa° 30 a° . śrute śataguṇaṃ vidyāt mananaṃ mananādapi . nididhyāsaṃ lakṣagurṇamanantaṃ nirvikalpakam vivekacū° .

[Page 4066a]
nideśa pu° ni + diśa--ghañ . 1 śāsane 2 ājñāyāṃ 3 kathane amaraḥ 4 nikaṭe 5 bhājane ca mediniḥ prāṇasya tu śayānasya nideśe caiva tiṣṭhataḥ manuḥ nideśāt svargiṇaḥ pituḥ raghuḥ .

nideśin tri° ni + diśa--ṇini . 1 ājñākārake striyāṃ ṅīp . sā ca 2 diśi kāṣṭhāyāṃ rājani° .

nidrā strī ni + drā--bhāve a . 1 śayane svapne . nidrā ca kālāgnirudrapatnī yathā kālāgnirudrapatnī ca nidrā sā siddhayoginī . sarvalokāḥ samācchannā yayā yogena rātriṣu iti . rātriṣu yogena sambandhena . 2 tattvāpratibodhe . 3 abhāvapratyayālambanāyāṃ vṛttau catasṛṇāṃ vṛttīnāmabhāvasya pratyayaḥ kāraṇaṃ tamoguṇastadālambanāvṛttireva nidrā na tu jñānādyabhāvamātram . satvaraja ubhayavirodhinyāṃ tamoguṇālambanāyāṃ 4 vṛttau . nidrābhimāninī kālī tāmasī śaktiriṣyate . yadā tu manasi klānte karmātmānaḥ klamānvitāḥ . viṣayebhyo nivartante tadā svapiti mānavaḥ . karmātmānaḥ ubhayavidhānīndriyāṇi sukhaṃ svapityanṛṇavān vyādhimuktaśca yo naraḥ . sāvakāśastu yo bhuṅkte yastu dārairna śaṅkitaḥ . kuto nidrā daridrasya parapreṣyakarasya ca . paranārīprasaktasya paradravyaharasya ca nidrā ca medhyā nāḍīsaṃyogarūpeti naiyāyikā cittavṛttibheda iti yogācāryā yathā vṛttayaḥ pañcatayyaḥ kliṣṭā'kliṣṭāḥ pramāṇaviryayavikalpa nidrāsmṛtayaḥ pā° sū° vṛttīḥ pañcadhā vibhajya abhā vapratyayāvalambanā vṛttirnidrā sū° nidrāvṛttirlakṣitā 5 sā ca samprabodhe pratyavamarśātpratyayaviśeṣaḥ kathaṃ? sukhamahamasvāpsaṃ prasannaṃ me manaḥ prajñāṃ me viśadīkaroti . duḥkhamahamasvāpsaṃ styānaṃ me manobhramatyanavasthitam . gāḍhaṃ mūḍho'hamasvāpsaṃ gurūṇi me gātrāṇi klāntaṃ me cicamalasaṃ muṣitamiva tiṣṭhatīti . sa svalvayaṃ prabuddhasya pratyavamarśo na syāt asati pratyayānubhave tadāśritāḥ smṛtayaśca tadviṣayā na syuḥ . tasmātpratyayaviśeṣo nidrā . sā ca samādhāvitarapratyayavanniroddhavyeti bhā° adhikṛtaṃ hi vṛttipadamanuvādakaṃ pramāṇaviparyavikalpasmṛtīnāṃ vṛttitvaṃ pratiparīkṣakāṇāmavipratipatteratastadanūdyate viśeṣa vighānāyaṃ nidrāyāstu vṛttitve parīkṣakāṇāṃ vipratipatteriti vṛttitvaṃ vidheyam . na ca prakṛtamanuvādakaṃ vidhānāya kalpata iti punarvṛttigrahaṇam jāgratsvapravṛttīnāmabhāvastasya pratyayaḥ kāraṇaṃ buddhisatvācchādakaṃ tamastadevālambanaṃ viṣayo yasyāḥ sā tathoktā vṛttirnidrā . buddhisatve hi triguṇe yadā satvarajasī abhibhūya samastakāraṇāvarakamāvirasti tamastadā buddherviṣayākārapariṇāmābhāvāduddhūtatamomayoḥ vuddhimavabudhyamānaḥ puruṣaḥ suṣupto'ntaḥsaṃjña ityucyate . kasmātpunarniruddhakaivalyayoriva vṛttyabhāva eva na nidretyata āha . sā ca samprabodhe pratyavamarśātsopapattikāt smaraṇātpratyayaviśeṣaḥ . kathaṃ? yadā hi satvasacivantama āvirasti tadedṛśaḥ pratyavamarśa suptotthitasya bhavati . sukhamahamasvāpsamprasannaṃ manaḥ prajñāṃ me viśadīkaroti svacchīkaroti iti yadā tu rajaḥsacivantamaḥ āvirasti tadedṛśaḥ pratyavamaśa ityāha . duḥkhamahamasvāpasaṃ styānam akarmaṇyaṃ me manaḥ kasmāt yato bhramatyanavasthitam . nitāntābhimūtarajaḥ satve tamaḥsamullāse svāpe prabuddhasya pratyavamarśamāha . gāḍhaṃ mūḍho'hamasvāpsaṃ gurūṇi me gātrāṇi klāntaṃ me cittamalasammuṣitamiva tiṣṭhatīti . sādhyavyatireke hetuvyatirekamāha . sa khalyayamiti . prabuddhasya prabuddhamātrasya tadāśritāśceti bodhakāle pratyayānuvṛttyabhāve kāraṇānubhava ityarthaḥ . nanu pramāṇādayo vyutthānacittādhikaraṇā nirudhyantāṃ samādhipratipakṣatvānnidrāyāstvekāgravṛttitulyāyā kathaṃ samādhipratipakṣatetyata āha . sa ca samādhāviriti . ekāgratulyāpi tāmasatvena nidrā savījanirvījasamādhipratipakṣa iti sāpi niroddhavyetyarthaḥ vivaraṇam . iyañca vedāntimiḥ suṣupti rityabhidhīyate .

nidrāṇa tri° ni + drā--tasya naḥ . nidrāyuktaṃ amaraḥ .

nidrālu tri° ni + drā--śīlārthe ālu . nidrāśīle amaraḥ . aṅgāni nidrālusavibhramāṇi ṛtusa° .

nidrāvṛkṣa pu° nidrāyā vṛkṣa ivāśrayatvāt . andhakāre śabdamā° .

nidrāsaṃjanana na° nidrāṃ saṃjanayati sam--jana ṇic--lyu . śleṣmaṇi ghātau śabdamālā . kaphadhātornidrājanakatvaṃ vaidyake prasiddham .

nidhana pu° na° . nidhīyate'tra ni + dhā--kyu . 1 maraṇe amaraḥ lagnataḥ 2 aṣṭamasthāne tatra maraṇasya cintyatvāttasya tathātvam . 3 svajanmanakṣatrāvadhikeṣu saptamaṣoḍaśatrayoviṃśeṣu nakṣatreṣu nidhane tilakāñcanam jyo° ta° . ka gantāsi bhrātaḥ . kṛtavasatayo yatra dhaninaḥ . kimarthaṃ prāṇānāṃ sthitimanuvidhātuṃ kathamapi . dhanairyācñālabhyairnanu paribhavo'bhyarthanaphalam nikāro'gre paścāddhanamahaha bhostaddhi nidhanamiti śāntiśa° . pañcāvayavasya saptāvayavasya vā sāmno'ntime 4 avayave ca tacca yasya kasyacitsāmnaḥ antimabhāgarūpam udgātṛprastotṛpratihartṛbhiḥ militairyugapadgeyam . ṛtuṣu pañcavidhaṃ sāmopāsīta vasanto hiṅkāraḥ grīṣmaḥ prastāvaḥ varṣā udgīthaḥ śarat pratihāro hemanto nidhanam bāci saptabidhaṃ sāmopāsīta yatkiñcit vāco humiti sa hiṅkāraḥ yatpreti sa prastāvo yadeti sa ādiḥ yaduditi sa udgīthaḥ yatpratīti sa pratihāraḥ yadupeti sa upadravaḥ yannīti tannidhanam chā° u° . nivṛttaṃ dhanaṃ yasyāt . 5 daridre tri° nidhanatā sarvāpadāmāspadam mṛcchakaṭikam

nidhanavat tri° nidhana + astyarthe matup masya vaḥ . 1 maraṇayukte nidhanāvayavayukte 2 sāmni na° paṅktyai nidhanavat . nidhanavata āgrāyaṇam yaju° 13 . 58 nidhanavatsāma vedadī° .

nidhā strī nidhīyate dhāryate bandhanenānayā ni + dhā--a . 1 pāśasamūhe nidhā pāśyā bhavati yannidhīyate niru° 4 . 2 cakṣurmumugdhyasmān nidhayeva vaddhān ṛ° 10 . 73 . 11 nidhā pāśyā pāśasamūhastayā baddhān bhā° bhāve a . 2 nidhāne 3 arpaṇe ca .

nidhāna na° ni + dhā--bhāve lyuṭ . 1 sthāpane nidhīyate'tra . 2 āghāre āśraye nidhānabhūgataṃ sarvaṃ sadyaḥ samadhigacchati āgamaḥ . 3 layasthāne etannānāvatārāṇāṃ nidhānaṃ vījamavyayam bhāga° 1 . 3 . 6 . 4 nidhiśabdārthe . 5 aprakāśe si° kau° nimūlaśabde dṛśyam . neranidhāne pā° nidhānakumbhasya yathaiva durgataḥ raghuḥ hatvā nidhānaṃ pādena so'rthamicchati bhikṣayā kāśīkha° 46 a° . tataḥ ṛśyā° caturarthyāṃ ka . tridhānaka tatsannikṛṣṭadeśādau .

nidhi pu° ni + dhā--ādhāre ki . 1 vastuna āṣāre nidhiḥ śrutīnāṃ dhanasampadāmiva māghaḥ taditthametasya nidheḥ kalānām naiṣa° . jalanidhiḥ guṇanidhirityādi 2nalikānāmagandhadravye 3 samudre rājani° 4 viṣṇau pareśvare tasya sarvādhāratvāt tathātvam . sarvaḥ śarvaḥ śibaḥ sthāṇurbhūtādirnidhiravyayaḥ viṣṇusa° pralave'smin sarvaṃ nidhīyate iti nidhiḥ bhā° . 5 bhūkhātājñātasvāmikadhanādau mitākṣa° nidhiviṣaye vidhibhedastatrokto yathā adhunā mūmau ciranikhātasya muvarṇādernidhiśabdavācyasyādhigame vidhimāha rājā labdhvā nidhiṃ dadyāt dvijebhyo'rdhaṃ dvijaḥ punaḥ . vidvānaśeṣamādadyāt sarvasyāsau prabhuryataḥ . itareṇa nidhau labdhe rājā ṣaṣṭhāṃśamāharet . aniveditavijñātodāpyastaṃ daṇḍameva ca yājña° . uktaṃ lakṣaṇaṃ nidhiṃ rājā labdhvārdhaṃ brāhmaṇebhyo dattvā śeṣaṃ koṣe niveśayet . brāhmaṇastu vidvān śrutādhyayanasampannaḥ sadācāro yadi nidhiṃ labheta tadā sarvameva gṛhṇīyāt . yasmādasau sarvasya jagataḥ prabhuḥ . itareṇa tu rājavidvadbrāhmaṇavyatiriktenāvidvadbrāhmaṇakṣatriyādinā nidhau labdhverājā ṣaṣṭhāṃśamadhigantre dattvā śeṣaṃ nidhiṃ svayamāharet yathāha vaśiṣṭhaḥ aprajñāyamānaṃ vittaṃ yo'dhigacchet rājā taddharedadhigantre ṣaṣṭhamaṃśaṃ pradadyāt iti . gautamo'pi nidhyadhigamo rājadhanaṃ na brāhmaṇasyābhirūpasyābrāhmaṇo'pyākhyātā ṣaṣṭhamaṃśaṃ labhetetyeke iti . anivedita iti kartari niṣṭhā . aniveditaścāsau vijñātaśca rājñā ityaniveditavijñātaḥ . yaḥ kaścinnidhiṃ labdhvā rājñe na niveditavān vijñātaśca rājñā, sa sarvaṃ nidhiṃ dāpyodaṇḍyaśca śaktyapekṣayā . atha nidherapi svāmyāgatya rūpasaṅkhyādibhiḥ svatvaṃ bhāvayati tadā tasmai rājā nidhiṃ dattvā ṣaṣṭhaṃ dvādaśaṃ vāṃśaṃ svayamāharet yathāha manuḥ mamāyamiti yo brūyānnidhiṃ satyena mānavaḥ . tasyādadīta ṣaḍbhāgaṃ rājā dvādaśameva veti . aśavikalpastu varṇakālādyapekṣayā veditavyaḥ . 3 mahāpadmādiratnaviśeṣe sevadhau sa ca navavidhaḥ mahāpadmaśca padmaśca śaṅkho makarakacchapau . mukundakundanīlāśva kharvaśca nidhayo nava iti śabdārṇavaḥ kharvabhinnānāmaṣṭānāmeva nidhitvaṃ tallakṣaṇañca mārkaṇḍeyapu° 60 a° uktaṃ yathā
     mārkaṇḍeya uvāca . ṣaṣminī nāma yā vidyā lakṣmīstasyāśca devatā . tadādhārāśca nidhayastān me nigadataḥ śṛṇu . tatra padmamahāpadmau tathā makarakacchapau . mukundakundau nīlaśca śaṅkhaścaivāṣṭamo nidhiḥ . satyāṃ vṛddhau bhavantyete sadbhiḥ saha bhavantyamī . ete hyaṣṭau samākhyātā nidhayastava kroṣṭuke! ebhirālokitaṃ cittaṃ mānuṣasya mahāmune! . yādṛk svarūpaṃ bhavati tanme nigadataḥ śṛṇu . padmo nāma nidhiḥ pūrvaḥ sa yasya bhavati dvija! . sa tasya tatsutānāṃ ca tatputrāṇāṃ dha nānyanaḥ . dākṣiṇyasāraḥ puruṣastena cādhiṣṭhito bhavet . satvācāro mahābhāgoyato'sau sātviko nidhiḥ . suvarṇarūpyatāmrādidha tūnāṃ ca parigraham . karotyatitarāṃ so'pi teṣāṃ ca krayavikrayam . karoti ca tathā yajñān dakṣiṇāśca prayacchati . sampādayati kāmāṃśca sarvāneva yathākramam . sabhādevaniketāṃśca sa kārayati tanmanāḥ 1 . satvādhāro nidhiścānyo mahāpadma iti smṛtaḥ . satvapradhāno bhavati tena cādhiṣṭhito naraḥ . karoti padmarāgādi ratnānāñca parigraham . sa mauktikapravālānāṃ teṣāṃ ca krayavikrayam . dadāti yogaśīlebhyasteṣāmāvasathāṃstathā . sa karoti ca tacchīlaḥ svayameva ca jāyate . tatprasūtāstathāśīlāḥ putrapautrakrameṇa ca . parvardvimātraḥ saptāsau puruṣāṃśca na muñcati . mahāpadmastu viprāṇāṃ yajñārthamupajāyate 2 . tāmaso makaro nāma nidhistenāvalokitaḥ . puruṣo'tha tamaḥprāyaḥ suśīlo'pi hi jāyate . vāṇakhaḍgarṣṭidhanuṣāṃ carmaṇāñca parigraham . daṃśanānāñca kurute yāti maitrīñca rājabhiḥ . dadāti śauryavṛttīnāṃ bhūbhujāṃ ye ca tatpriyāḥ . krayavikrayaśastrāṇāṃ nānyatra prītimeti ca . ekasyaiva bhavatyeṣa narasya na sutānugaḥ . dravyārthaṃ dasyuto nāśaṃ saṃgrāme vāpi sa vrajet 3 . kacchapākhyo nidhiryo'nyo narastenābhivīkṣitaḥ . tamaḥpradhāno bhavati yato'sau tāmaso nidhiḥ . vyavahārān na śiṣṭaiśca paṇyajātaṃ karoti ca . kriyāḥ svā nikhilāścaiva na viśvasiti kasyacit . samastāni yathāṅgāni nigṛhyāste hi kacchapaḥ . tathāvaṣṭabhya vittāni tiṣṭhatyākulamānasaḥ . na dadāti na vā bhuṅkte tadvināśabhayākulaḥ . nidhānamurvyāṃ kurute nidhiḥ so'pyekapuruṣaḥ 4 . rajoguṇamayaścānyo mukundo nāma yo nidhiḥ . naro'balokitastena tadguṇo bhavati dvija! . vīṇāveṇumṛdaṅgādigītavādyaparigraham . karoti gāyatāṃ vittaṃ nṛtyatāṃ ca prayacchati . vandimāgadhasūtānāṃ viṭānāṃ lāsyapāṭhinām . dadātyaharniśaṃ bhogān bhuṅkte taistu samaṃ dvija! . kulaṭāsu ratiścāsya bhavatyanyaiśca tadvidhaiḥ . prayāti saṅgamekaṃ ca sa nidhirbhajate naram 5 . rajaḥsatvamayaścātyaḥ kundonāma mahānidhiḥ . upaiti stambhamadhikaṃ narastenāvalokitaḥ . samastadhāturatnānāṃ paṇyadhānyādikasya ca . parigrahaṃ karotyeṣa tathaiva krayavikratham . ādhāraḥ svajanānāṃ cāpyāgatābhyāgatasya ca . sahate nāpamānoktiṃ svalpāmapi mahāmune! . stūyamānaśca mahatīṃ prītiṃ badhnāti yacchati . yaṃ yamicchati vai kāmaṃ mṛdutvamupayāti ca . bahvyo māryā bhavantyasya sūtimatyo'tiśobhanāḥ . tadanvaye sapta narān nidhiḥ kundo'nuvartate . pravardhamāno'nunaramaṣṭabhāgena sattama! . dīrghāyuścaiva sarveṣāṃ puruṣāṇāṃ prayacchati . bandhūnāmeva bharaṇaṃ ye ca dūrādupāgatāḥ . teṣāṃ karoti vai vundaḥ paralokena cādṛtaḥ . bhavatyasya na ca snehaḥ sahavāsiṣu jāyate . pūrvamitraiśca śaithilyaṃ prītimanyaiḥ karoti ca 6 . tathaiva satvatamasī yo bibharti mahānidhiḥ . nidhiḥ sa nīlastatsaṅgī narastacchīlabhāmbhavet . vastrakarpāsadhānyādi phalapuṣpaparigraham . muktāvidrumaśaṅkhānāṃ śuktyādīnāṃ tathā mune! . kāṣṭhādīnāṃ karotyeṣa yaccānthajjala sambhavam . krayavikrayamapyeṣāṃ nānyatra ramate manaḥ . taḍāgān puṣkariṇyādīn tathā''rāmān karoti ca . bandhañca saritāṃ vṛkṣāṃstathāropayate naraḥ . anulepana puṣpādibhogabhoktā'pi jāyate . tripūraṣaścāpi nidhirnīlo nāmeha jāyate 7 . rajastamomayaścānyaḥ śaṅkha saṃjño hi yo nidhiḥ . tenāpi nīyate vipra! sadguṇitvaṃ nidhīśvaraḥ . ekasyaiva bhavatyeṣa naraṃ nānyamupaiti ca . yasya śaṅkho nidhistasya svarūpaṃ kroṣṭuke! śṛṇu . eka evātmanā miṣṭamannaṃ bhuṅakte tathā'mbaram . kadannabhukparijano na ca śobhanavastradhṛk . na dadāti suhṛdbhāryā sutaputrasnuṣādiṣu . svapoṣaṇaparaḥ śaṅkhī naro bhavati sarvadā 8 . ityete nidhayaḥ khyātā narāṇāmarthadevatāḥ . miśrāvalolitā miśrasvabhāvaphaladāyinaḥ . yathākhyāta svabhāvastu bhavatyekavilokanāt . sarveṣāmādhipatye ca śrīreṣā dvija! padminī . ṛṣīṇābhṛṇabhūtapāṭhayute 3 vede ca . nidhigopaśabde dṛśyam .

nidhigopa pu° nidhimṛṣīṇāmṛṇabhūtapāṭho vedastaṃ gopāyati gupa--aṇ upa° . anūcāne atha yadevānubruvīta tena ṛṣibhya ṛṇaṃ jāyate . taddhaibhya etat karoti ṛṣīṇāṃ nidhigopaṃ hyanūcānamāhuḥ śata° brā° 1 . 7 . 2 . 3

nidhinātha pu° 6 ta° . kuvere trikā° nidhīśādayo'pyatra .

nidhuvana na° nitarāṃ dhuvanaṃ hastapādādicālanamatra . maithune 1 suratalīlāyām amaraḥ . vidhuvanavinodena ca manum karpūrastavaḥ navanidhuvanalīlāḥ kautukenābhivīkṣya māghaḥ . nitarāṃ dhuvanam . 2 atyantakampane ca

nidheya tri° ni + dhā--yat . sthāpye striyāṃ ṭāp . śrīśca ṣadmālayā devi! nidheyā vaiṣṇavorasi harivaṃ° 98 a° āṅi tu śārdharabā° striyāṃ ṅīn . ānidheyī

nidhyān na° ni + dhyai--bhāve lyuṭ . nirvarṇane darśane amaraḥ

nidhruva pu° notrapravartakarṣipravararṣibhede nidhruvāṇāṃ kāśyapā vatsāranaidhruveti āśva° śrau° 12 . 14 . 7 gotrapravaroktau

nidhruvi tri° nitarā dhruvati dhru--sthairye ki . nitarāṃ sthairyānvite . yo martyeṣu nidhruvirṛtāvā ṛ° 7 . 3 . 1

nidhvāna pu° ni + dhvana--bhāve ghañ . śabdamātraṃ śabdaratnā° .

ninaṅkṣu tri° naṣṭu micchuḥ naśa--san--u num . adarśanaṃ prāptumicchau avisphavacca vandhūnāṃ ninaṅkṣurvikramaṃ muhuḥ bhaṭṭiḥ .

ninada pu° ni + nada--bhāva ap . 1 śabde amaraḥ 2 rathatulyaśabde śabdārthaci° . uccacāra ninado'mbhasi tasyāḥ raghuḥ .

ninayana na° ni + nī--lyuṭ . 1 niṣpādane nābhivyāhārayet brahma svadhāninayanādṛte manuḥ ninayanaṃ niṣpādanam kullū° . 2 parāsecane ca nipūrvakasya nayateḥ pariṣekārthatvāt tathātvam . varhiṣi pūrṇapātraṃ nigayet āśva° gṛ° sū° 1 . 10 . 23 ninayet siñcedityarthaḥ nārā° eṣo'vabhṛthaḥ 4 sū° yadidaṃ pūrṇapātraninayanaṃ eṣo'sya karmaṇo'vabhṛtho bhavati nārā° udakaṃ camasaṃ ninayeyuḥ drāhmā° sū° ninayeyuḥ parāsiñceyuḥ tāṇḍya° brā° bhā0

ninartaśatru tri° devaśravasa uddhavasya putrabhede ninartaśatru śatrughnaṃ devaśravāvyajāyata harivaṃ° 35 a0

ninarda pu° ni + narda--bhāve ghañ . vedaśabdasyoccāraṇabhede . tatprakāraḥ āśva° śrau° 8 . 3 . 9 tṛtīye tu pādeṣvādito yadakṣaraṃ tadanudāttīkṛtya brūyāt . etaduktaṃ bhavati tṛtīyeṣu prathamamādita ityarthaḥ . ādito ye dve akṣare tayoḥ pūrvamanudāttaṃ tasmāt paraṃ dvitīyam udāttaṃ yathā bhavet tathā ninardet nitarāṃ brūyādityarthaḥ . tadevamuccāraṇaṃ ninardaśabdenocyata ityarthaḥ nārā° tasyottamāvarjaṃ tṛtīyeṣu nyūṅkho ninardaśca 7 . 119 tasya sūktasya yāḥ purastāt prāguttamāyā ṛcastāsāṃ tṛtīyeṣu pādeṣu nyūṅkho ninardaśca kartavyaḥ . uttamāpi nyūṅkhaninardarahitā śastavyeva nārā° svarādiranta okāraścaturninardaḥ 11 a° tṛtīyeṣu pādeṣu ninarda uktaḥ . teṣu kasmin pradeśa ityucyate . pādānte . svarādiḥ svaro vāṭipradeśa ityarthaḥ sa caukāraścatuṣkṛtvo vaktavyaḥ sa ninardaḥ ityucyate nārā° .

[Page 4069b]
nināda ni + nada--pakṣe ghañ . śabdamātre amaraḥ jyāninā damatha śṛṇvatī tayoḥ raghuḥ .

nināhya pu° nīcairnāhyaḥ bhūmau nikhananīyaḥ ni + nahakarmaṇi ṇyat . bhūmau nīcaiḥ khananīye 1 maṇike 2 mahā ghaṭe ca astamitaścet nināhyāt purejānaścet kātyā° śrau° 8 . 9 . 58 nināhyāt maṇikāt saṃgrahaḥ yadi purejānaḥ syāt nināhyāt gṛhṇīyāt śata° brā° 3 . 9 . 2 . 8 nināhyāt svagṛhasthitaprabhūtaghaṭādeḥ bhā° .

ninitsu pu° ninditumicchuḥ nindi--sana--u vede ni° . ninditumicchau āre taṃ śaṃsaṃ kṛṇuhi ninitsoḥ ṛ° 7 . 25 . 2 loke tu ninindiṣu tatrārthe .

nindaka ni° ninda--vuñ . garhākārake nindākārake parīvādāt kharo bhavati śvā vai bhavati nindakaḥ manuḥ

nindatala pu° ninda--karmaṇi ghañ nindaḥ nindyaṃ talamasya . ninditahaste śabdara0

nindana na° nindi--bhāve lyuṭ . garhaṇe śabdaratnā° .

nindā strī nindi--bhāve a . avidyamānadoṣābhidhāne 1 garhaṇe vedanindāratān martyān devanindāratāṃstathā . dvijanindāratāṃścaiva manasāpi na cintayet . na cātmānaṃ praśaṃsedvā paranindāśca varjayet . vedanindāṃ devanindāṃ prayatnena vivarjayet kaurma pu° 15 a° . 2 aniṣṭasāghanatvabodhanadvārā vidhyarthapraśaṃsāvacane ca na hi nindā nindyaṃ nindituṃ pravartate api tu vidheyaṃ stotum nyāya° .

nindārthavāda pu° nindārūpo'rthavādaḥ . mīmāṃsakokte arthavādabhede arthavādaśabde 369 pṛ° dṛśyam udāharaṇāntaraṃ laugākṣibhāskareṇa darśitaṃ yathā tatra nindārthavādo yathā asatraṃ vā etad yadacchandomam asṛjaṃ hi rajataṃ yo barhiṣi dadāti purāsya saṃvatsarādgṛhe rudanti

nindāstuti strī nindayā stutiḥ . vyājena nindādvārā stutau alaṅkāraśabde vyājastutyalaṅkāre 405 pṛ° dṛśyam .

nindita tri° ninda--kta . 1 garhite 2 dhikkṛte jaṭā° vihitasyānanuṣṭhānāt ninditasya ca sevanāt yājña° . ninditañca śāstralokayorgarhitam . tatra śāstre ninditaṃ śūdrapratigrahādi lokagarhitamatibhojanādi . asvargyaṃ lokabidviṣṭaṃ tasmāt tat parivarjayet manuḥ yadyapi śiṣṭaṃ lokaviruddhaṃ nācaraṇīyaṃ nācaraṇīyamiti mitākṣarādhṛtavacanam .

nindu strī nindyate'prajastvenāsau nindi--karmaṇi u . mṛtavatsāyāṃ hemaca° .

[Page 4070a]
nipa pu° na° nitarāṃ pibatyanena ni + pā--karaṇe ghañarthe ka . 1 kalase amaraḥ nīpa + pṛṣo° . 2 kadambavṛkṣe śabdaca° .

nipakṣati strī nīcā pakṣatiḥ prā° sa° . aśvasya dakṣiṇapārśvasthāsthnāṃ trayodaśānāṃ madhye dvitīye asthni vedadī° agneḥ pakṣatirvāyoḥ nipakṣatiḥ indrāgnyoḥ pakṣatiḥ sarasvatyai nipakṣatiḥ yaju° 25 . 44 . 45 pakṣasya pārśvasya mūlabhūtāni asthīni vaṅkriśabdavācyāni pakṣatiśabdenocyante tāni ca pratipārśvaṃ trayodaśa bhavanti ṣaḍviṃśatiraśvasya vaṅkrayaḥ iti kauṣīta° brā° 10 . 4 śruteḥ teṣāṃ krameṇa devatā . agneḥ pakṣatiḥ prathamaṃ dakṣiṇapārśvāsthi, vāyornipakṣatiḥ nīcā pakṣatiḥ nipakṣatiḥ dvitīyaṃ dakṣiṇapārśvāsthi evaṃ dvitīyaṃ vāmapārśvāsthi sarasvatyā iti ca vedadī° .

nipa(pā)ṭha pu° ni + paṭha--bhāve ap pakṣe thañ vā . pāṭhe amaraḥ

nipaṭhitin tri° nipaṭhitamanena iṣṭā° kartari ini . kṛtapāṭhe

nipatyarohiṇī strī nipatya rohiṇī rohitavarṇā strī mayū° . nipatyarohitavarṇāyāṃ striyām

nipatyā strī nipatyasyām ni + pata--ādhāre kyap ni° . 1 picchilabhūmau 2 yuddhabhūmau ca .

niparaṇa na° niṣiddhaṃ paraṇaṃ prītiḥ ni + (niṣedhe) pṛ--prītau bhāve lyuṭ vā . prītyabhāve tanniruktiśca niparaṇāt put narakaṃ tatastrāyate iti putraśabde niruktiḥ nitarāṃ prītau 2 prīṇane ca niparaṇaṃ pitryeṇa tīrthena āśva° śrau° 2 . 6 . 15

nipalāśa tri° nipatitaṃ palāśaṃ yasya prā° ba° . nipatitapatre vṛkṣe sāhāsmai nipalāśamivovāda śata° brā° 3 . 2 . 1 . 20

nipāka pu° nitarāṃ pākaḥ prā° sa° . atiśayapāke śabdara° .

nipāta pu° ni + pata--bhāve ghañ . 1 patane 2 mṛtau trikā° 3 adhaḥpatane ca payodharotsedhanipātacūrṇitāḥ kumā° kva ca niśitanipātā vajrasārāḥ śarāste śaku° . nipatanti avayavavarṇavināśādinā anyathā niṣpadyante ni + pata--kartari jvalā° ṇa . varṇāgamādinā anyathotpadyamāne sūtrāniṣpādye 4 śabdabhede . varṇāgamādiprakāraśca smaryate varṇāgamo varṇaviparyaśca dvau cāparau varṇavikāranāśau . dhātostadarthādiśayena yogastaducyate pañcavighaṃ niruktam . bhavedvarṇāgamāt haṃsaḥ siṃho varṇa viparyayāt . gūḍhotmā varṇavikṛte rvarṇalope pṛṣodaram nipatantyartheṣu uccāvaceṣu ni + pata--kartari jvalā° ṇa . nānāvidhārtheṣu vṛttyā svārthabodhakatayā patanaśīle cādau 5 śabdabhede tadyānyetāni catvāri padajātāni nāmākhyāte upasarganipātāśceti vibhajya atha nipātā uccāvaceṣvartheṣu nipatantīti upamārthe vā karmopasaṃgrahārthe padapūraṇāye vā viruktakāraḥ . te ca prāgrīśvarānnipātāḥ cādayo'sattve prādayaśca ityādiṣu pā° sūtreṣu paṭhitāḥ nipātasaṃjñāḥ bhavanti . upasargātiriktanipātānāṃ ca dyotakatvavācakatvobhayasvīkāraḥ avyayavibhaktīti pā° sū° bhāṣye sthitaḥ . upasargāṇāntudyotakatvameveti gatirgatāviti pā° sū° bhāṣye sthitam . upasargaśabde 1235 pṛ° vaiyākaraṇamatasiddhārthabodhakatā uktā naiyāyikamate tallakṣaṇādi śabdaśa° pra° uktaṃ yathā nipātaṃ lakṣayati . svārthe śabdāntarārthasya tādātmyenānvayākṣamaḥ . subādyanyo nipāto'sau vividhaścādibhedataḥ . yaḥ śabdaḥ kevale yādṛśasvārthe śabdāntarārthasya tādātmyenānvayabodhaṃ pratyasamarthaḥ suvādipratyayebhyaḥ pratyekaṃ bhinnaḥ sa tādṛśārthaḥ bhedenānvayabodhaṃ prati yogyaḥ . na hi smṛtamanubhūtañcetyāditaḥ kasyāpi smṛtaḥ samuccaya ityādiranubhavaḥ kintu smṛtānubhūtayoḥ samuccaya ityādireva . stokaṃ pacati ityādau dhāturapi svārthe nāmārthasya tādātmyaṃ bodhayaṃstatsamartha eva pratyayastu subādireva . caḥ śabda ityādau nāmārthasyābhedasākāṅkṣaścakārādiḥ svaparatvānna nipātaḥ kintu nāmaiva . purandaraprabhṛtau tu nāmni nipātavyapadeśaḥ sūtrāniṣpādyatvaprayukto bhāktaḥ . kārtikyādau yanna dānaṃ tadatyantavininditam ityādau na kevale nañarthe yadarthasya tādātmyenānvayaḥ kintu dānādyavacchinne . svardivā naktamādyavyayamapi nāmaiva na tu nipātaḥ śobhanaṃ svarityādau tadarthe nāmārthasya tādātmyenānvayāt . prādayastūpasargā na sārthakāḥ sārthakāścet nipātā api .

nipātana na° ni + pata--ṇic lyuṭ . 1 māraṇe paricayaṃ calalakṣyanipātane rathuḥ . 2 adhonayane 3 pātane ca avagurya caret kṛcchramatikṛcchraṃ nipātane manuḥ nipātane daṇḍapātane prā° ta° nipātyate'nena karaṇe lyuṭ . 4 lakṣaṇānusāreṇānutpadyamānaśabdasādhanopāye yallakṣaṇenānutpanna tatsarvaṃ nipātanāt siddham mahābhāṣyam . sarvanāmasaṃjñāsū° nipātanāt ṇatvābhāvaḥ nipātanamapyevaṃ jātīyakameva aviśeṣeṇa ṇatvamuktvā viśeṣeṇa nipātanaṃ kriyate tatra vyaktamācāryasyābhiprāyo gamyate idaṃ na bhavatīti mahābhāṣyam .

nipāda tri° nikṛṣṭo nyagbhūto vā pādo yatra . nimnapradeśe bhavantyudvato nipādāḥ ṛ° 5 . 83 . 7 udvata unnatapradeśāḥ nipādā nyagbhūtadeśāḥ bhā° .

nipāna na° nipīyate'smin ni + pā--ādhāre lyuṭ . kupasamīpasthe 1 jalāśaye kūpoddhṛtajalādhāre kūpādisamīpe paśūnāṃ pānārthamudakādhāre amaraḥ . karaṇe lyuṭ . 2 godohanapātre trikā° . 3 khātādiṣu ca parakīyanipāneṣu na snāyācca kadācata . nipānakartuḥ snātvā ca duṣkṛtāṃśena lipyate manuḥ gāhantāṃ mahiṣā nipānasalilam śaku° . bhāve kta . 4 niḥśeṣapāne

nipīḍana ni + pīḍa--bhāve lyuṭ . nitarāṃ pīḍane pīḍiyuc . tatrārthe strī kṛtvā dīnanipīḍanāṃ nijajane vaddhvā ṣacovimaham sā° da° .

nipīḍita tri° nitarāṃ pīḍitaḥ ni + pīḍa kta . (niṃgaḍāna) kṛtaniṣpīḍane .

nipuṇa tri° ni + puṇa--ka . 1 pravīṇe kriyāsu dakṣe śilpopacārayuktāśca nipuṇāḥ paṇyayoṣitaḥ manuḥ . śaktirnipuṇatā lokaśāstrakāvyādyavekṣaṇāt kāvyapra° 2 sūkṣme duṣyaṃ vaco mama paraṃ nipuṇaṃ vibhāvya raghunāthaḥ . śreṇyādi° abhūtatadbhāve'rthe kṛtādinā sa° . nipuṇakṛta nipuṇīkṛte sādhu nipuṇābhyāmāsevāyāṃ saptamyaprateḥ pā° etadyoge arcāyāṃ gamyamānāyāṃ saptamī mātari nipuṇaḥ . pratyādiyoge tu na, mātaraṃ prati nipuṇaḥ si° kau° .

nipura pu° nikṛṣṭaṃ pūryate pṝ--karmaṇi kvip . liṅgarehe sūkṣmaśarore parā puro nipuro ye bhavanti yaju° 2 . 30 nipuraḥ sūkṣmadehān vedadī° . tasyāśitānnādinā sūkṣmarūpeṇa pūraṇena tatpūraṇasya nikṛṣṭatvāt tathātvam annamaśitaṃ tredhā vidhīyate tasya yaḥ sthaviṣṭho dhātustatpurīṣaṃ yo madhyamastanmāsaṃ yo'ṇiṣṭhastanmanaḥ chā° u° ityādiśrutyā manasaḥ sūkṣmadehāntargatasya sūkṣmabhūtenānupraveśena upacīyamānatvāt nikṛṣṭapūraṇamevaṃ prāṇādīnāmapi tadantargatānāṃ tathātvaṃ tatroktamato liṅgadehasya tathātvam .

niphalā strī nivṛttaṃ phalaṃ yasyāḥ . jotiṣmatīlatāyām rājani° .

nibandha pu° ni + bandha--ghañ . 1 kāścaviśeṣe deyāvena pratiśrute vastuni dadyāt bhūmiṃ nibandhaṃ vā kṛtvā lekhyañca lekhayet nibandho dravyameva vā yājña° 2 saṃgrahagranthabhede bhūtrarodharūpe 3 rogabhede 4 bandhane ca hemaca° nibandhāyā''surī matā gītā . nibadhnāti koṣṭham ac . 5 nimbavṛkṣe jaṭādha° . tatsevane hi koṣṭharodho bhavati .

nibandhana na° niṣadhyate'nenātra vā lyuṭ . 1 hetau hemaca° . 2 vīṇāyāstantrīnibandhanordhabhāge ca amaraḥ . bhāve lyuṭ . 3 bandhane 4 grantheca anutsūtrapadatvāsā sadṛttiḥ sannibandhanā mādhaḥ . tataḥ ṛśyādi° caturarthyāṃ ka . nibandhanaka tatsamīpasthadeśādau tri° . nibadhyate anayā karaṇe lyuṭ . 5 nibandhasādhane striyāṃ ṅīp . viṣaya vatī vā pravṛttirutpannā manasaḥ sthitinibandhanī pāta° sū0

niba(va)rhaṇa na° ni + (va)varha--lyuṭ . māraṇe nibarhalaṃ dharmadhanairvigarhitaṃ viśiṣya viśvāsajuṣāṃ dviṣāmapi naiba° . antasthavamadhyamityeke

nibha tri° ni + bhā--ka . 1 nitarāṃ bhāsamāne 2 sadṛśe ca sādṛśye'sya nityasa° na pṛthak prayogaḥ . praphullatāpiñchanibhairabhīṣubhiḥ mukhena pūrṇenḍhunibhastrilocanā māghaḥ prakṛtyanyo nibhādyanthaḥ sa vā pratyasa ucyate śabdaśa° .

nibhālana na° ni + cu--bhala--nirūpaṇe bhāve lyuṭ . darśane trikā° .

nibhūta tri° niścalaṃ bhūtaḥ . atyantabhīte rājani° . atyantabhayena hi niśvalaṃ bhavatīti tasya tathātvam .

nibhūyapa pu° nibhūya nitarāṃ bhūtvā matsyādirūpeṇāvatīrya pāti pā--ka . viṣṇau viṣṇave nibhūyapāya svāhā vaju° 22 . 20 .

nibhṛta tri° ni + bhṛ--kta . 1 dhṛte 2 vinīte 3 nilale 4 ekāgre 5 gupte 6 nirjane astāyopasthite ca śarbdārthaci° namasā nibhṛtendunā tulām raghuḥ madhukarāṅganayā muhurunmadadhyanibhṛtā nibhṛtākṣaramujjame māghaḥ .

nimagna tri° nitarāṃ magnaḥ ni + masma--kta . jalādau nitarāṃ niviṣṭe nimagnenāpyantarmanamajalakaśerantarudaram rasagaṅgādharaḥ . nimagnasyādūradeśādi° varāhā° ka . naimagnaka nimagnasyādūradeśādau tri° .

nimajjathu pu° ni + masja--bhāve athuc . nimajjane talpe kāntāntaraiḥ sārdhaṃ manye'haṃ dhiṅnimajjathum bhaṭṭiḥ .

nimajjana na° ni + masja--bhāye lyuṭ . jalādāvagāhane snāne dṛṅnimajjanasupaiti sudhāyām naiva° .

nimantraṇa na° ni + mantra--bhāve lyuṭ . āvaśyakaśrāddhabhojanādau pravartane . vidhinimantraṇāmantraṇādhīṣṭasaṃpaśna prārthanāsu liṅ pā° yasyākaraṇe pratyavāyastannivantraṇam si° kau° . tathā ca pratyavāyaprayojakābhāvapratiyogi nimantraṇam . vrāhmaṇaprātiveśyānāmetadevā nimantraṇe yājña° nimantraṇārthaṃ dūtāṃśca preṣayāmāsa śīghragān mā° va° 255 a° . śrāddhanimantraṇaprakārādi nimantritasya niyamādi ca ni° si° nirūpitaṃ yathā candrikāyāṃ mātsye paṭhannimantrya niyamān śrāvayet paitṛkān vudhaḥ . akrodhanaiḥ śaucaparaiḥ satataṃ brahmacāribhiḥ . bhavitavyaṃ bhavadbhiśca mayā ca śrāddhakāriṇā yattu manuḥ sarvāyāsavinirmuktaiḥ kāmakrodhavivarjitaiḥ . bhavitavyaṃ mavadbhirnaḥ śvobhūte śrāddhakarmaṇīti tatpūrvedyurnimantraṇaparaṃ na tadahaḥ . tatraiva debalaḥ asambhave paredyurvā brāhmaṇāṃstānnimantrayet . ajñātīnasamānārṣānayugmānātmaśaktitaḥ . kātyāyanaḥ anindyenāmattrito nāpakrāmet ketanaṃ gṛhyasaktaḥ . atha śrāddhakartṛbhoktṛniyamāḥ tatra mimantritavipratyāge'parārke yamaḥ ketanaṃ kārayitvā tu yo'tipātayati dvijam . bahmahatyāmavāpnoti śūdrayīnau ca jāyate . āmantrya brāhmaṇaṃ yastu yathānyāyaṃ na pūjayet . atikṛcchrāsu ṣorāsu tiryagyoniṣu jāgrate . pramadāttyāge hārītaḥ pramādādvismṛtaṃ jñātvā prasādyainaṃ prayatnataḥ . tarpayitvā yathānyāyaṃ sarvaṃ tat phalamaśnute . pramadābhāve tu nārāyaṇaḥ ekasminnenasi prāpte brāhmaṇo niyataḥ śuciḥ . yatiyāndrāyaṇaṃ kṛtvā tasmāt pāpāt pramucyate yamaḥ āmantritastu yo vipro bhoktumanyatra gacchati . narakāṇāṃ śataṃ gatvā cāṇḍālepyamijāyate . tatraiva devalaḥ pūrve nimantrito'nyena kuryādanyapratigraham . bhuktāhāro'tha vā bhuṅkte sukṛtaṃ tasya naśyati . yadi vipro vilagveta tadoktamādityapurāṇe āmantritaściraṃ naiva kuryādvipraḥ kadācana . devatānāṃ pitṝṇāñca dāturannasya caiva hi . cirakārī bhaveṭdrohī pacyate narakāgninā . pṛthyīcandrodaye yamaḥ nimantritastu yo vipro hyadhvānaṃ māti durmatiḥ . bhavanti pitarastasya taṃ māsaṃ pāṃśubhojanāḥ . āmantritastu yaḥ śrāddhe hiṃsāṃ vai kurute dvijaḥ . pitarastasya taṃ māsaṃ bhavanti rudhirāśanāḥ . āmantritastu yo vipro bhāramudvahate dvijaḥ . pitarastasya taṃ māsaṃ bhavanti svedabhojanāḥ . nimantritastu yo vipraḥ prakuryāt kalahaṃ yadi . pitarastasya taṃ māsaṃ bhavanti malabhojanāḥ . śaṅkhaḥ nimantritastu yaḥ śrāddhe maidhunaṃ sevate dvijaḥ . śrāddhaṃ dattvā ca bhuktvā ca yuktaḥ syānmahatainasā . ṛtāvapi maithunaṃ niṣiddham ṛtukāle niyukto vā naiva gacchet striyaṃ kvacit . tatra gacchannavāpnoti hyaniṣṭāni phalāni tu iti tatraiva mādhavīye ca vṛddhamanūkteḥ śrāddhaṃ kariṣyan kṛtvā vā bhuktvā vāpi nimantritaḥ . upoṣya ca tathā bhuktvā nopeyācca ṛtābapi . bhokṣyan kariṣyan śvaḥ śrāddhaṃ pūrvarātrau prayatnataḥ . vyavāyaṃ bhojanañcāpi ṛtāvapi vivarjayet iti tatraivāśvalāyanokteśca . vijñāneśvareṇa tu śrāddhe ṛtau gacchato'pi na doṣa ityuktam tattvagatikatve jñeyam . vṛhaspatiḥ dviniśaṃ brahmacārī syācchāddhakṛdbrāhmaṇaiḥ laha! anyathā vartamanau tu syātāṃ nirayagāminau . punarbhojanamadhvānaṃ bhāramāyāsamaithunam . śrāddhakacchāddhabhuk caiva sarvametadvivarjavet . svādhyāyaṃ kalahañcaiva divāsvāpaṃ tathaiva ca . yattu śrāddhakāśikāyāṃ purāṇasamuccaye kṛtvā tu rudhirasrāvaṃ na vidvān śrāddhamāvaret . ekaṃ dve trīṇi vā vidvān dināni parivarjayet iti tannirmūlam . pṛthvīcandrodaye yamaḥ punarbhojanamadhvānaṃ bhārādhyayanamaithunam . sandhyāṃ pratigrahaṃ homaṃ śvāddhabhoktā'ṣṭa varjayet . sandhyāniṣedhaḥ prāyaścittāt pūrvaṃ jñeyaḥ yathāhośanāḥ daśakṛtvaḥ pibedāpo gāyatryā śrāddhabhuk dvijaḥ . tataḥ sandhyāmupāsīta japecca juhuyādapi . gauḍāstu sāyaṃ sandhyāṃ parānnañca chedanañca vanaspateḥ . amāvasyāṃ na kurvīta rātribhojanameva ca . dyūtañca kalahañcaiva sāyaṃsandhyāṃ divāśayam . śrāddhakartā ca bhoktā ca punarbhuktiñca varjayet kāmadhenau varāhādyukteḥ śrāddhakarturapi sāyaṃsandhyāviṣedhamāhuḥ śiṣṭāstu nirmūlatvamāhuḥ . homaniṣedhastu svayaṃhomaviṣayaḥ sūtake ca pravāse ca aśaktau śrāddhabhojane . evamādinimitteṣu hāvayenna tu hāpayet iti chandogapariśiṣṭāt . tatraivādityapurāṇe nimantritastu na śrāddhe kuryādbhāryāditāḍanam . candrikāyāṃ pracetāḥ śrāddhabhuk prātarutthāya prakuryāddantadhāvamam . śrāddhakartā na kurvīta dantānāṃ dhāvanaṃ budhaḥ hemādrau jābāliḥ dantaghāvanatāmbūle tailābhyaṅgamamojanam . ratyauṣadhaparānnañca śrāddhakṛt sapta varjayet . viṣṇurahasye śrāḍopavāsadivase khāditvā dantadhāvanam . gāyatryā śatasampūtamambu prāśya viśudhyati . punarbhojanamadhvānaṃ yā naprāyāsamaidhunam . dānapratigrahau homaṃ śrāṅgabhuk tvaṣṭa varjayet . nimantrayeta pūrvedyurbrāhmaṇānātmavān śuciḥ . taiścāpi saṃyatairbhāvyam manovākkāyakarmabhiḥ yājña° pūrvedyurapavedyurvā śrāddhakarmaṇyupasthite . nimantrayeta tryavarān samyak viprān yathoditān manuḥ . pūrvedyurnivedanam vedanaṃ paredyurdvitīyaṃ, tṛtīyamāmantraṇam āpastambaḥ nivedanaṃ śvomayā śrāddhaṃ kartavyaṃ tatra bhavanto nimantraṇīyā ityevaṃrūpaṃ nivedanam . dvītayaṃ vedanaṃ tvāmahaṃ nimantraye ityanena nimantraṇam . tvayi śrāddhamahaṃ kariṣye iti tṛtīyamanujñāgrahaṇarūpam śrā° ta° raghu0

nimaya pu° ni + mi--ac . parivartane dravyāntaradānena dravyāntaragrahaṇarūpe vinimaye tatra avikreyadravyāṇāṃ vinimayenaiva grahaṇaṃ kartavyaṃ yathā bhā° śā° 78 a° rasārasairnimātavyā natveva labaṇaṃ rasaiḥ . kṛtānnañcākṛtannena tilādhānyena tatsamāḥ . avikreyāṇi apaṇyaśabde 224 pṛ° darśitāni .

nimāna na° nimīyate'nena ni + mā--lyuṭ . mūlye saṃkhyāyāguṇasya nimāne mayaṭ pā° nimānaṃ mūlyam si° kau° .

nimi pu° atrivaṃśye 1 dattātreyaputre svāvambhuvo'triḥ kauravya! paramarṣiḥ pratāpavān . tasya vaṃśe mahārāja! dattātreya iti smṛtaḥ . dattātreyasya putro'bhūnninnirnāma tapodhanaḥ bhā° anu° 91 a° . 2 kaurabavaṃśye bhāvinṛpabhede daṇḍapāṇirnimistasya kṣemako kavitā tataḥ . kṣemakaṃ prāpya rājānaṃ saṃsthāṃ prāpsyati vai kalau bhāga° 9 . 22 . 9 . dvāparayugīye asurāṃśanṛpabhede akṣaprapātane caiva nimirhaṃsaśca dānavau harivaṃ° 161 a° . 4 ikṣvākuvaṃśye nṛpabhede smāsīdrājā nimirnāma ikṣva kūṇāṃ mahātmanām . putro dvādaśamo vīrye dharme ca pariniṣṭhitaḥ rāmā° u° 55 sa° tasya vasiṣṭhaśāpena videhaprāptikathā yasmāttvamanyaṃ vṛtavān māmavajñāya pārthiva! . cetanena vinābhūto dehaste pārthivaiṣyati . tatsargānte tasya sarvabhūtānāṃ netreṣu nimeṣarūpatayā sthitikathā suprītāśca surāḥ sarve nimeścetastadā'bruvan . varaṃ varaya rājarṣe! kva te ceto nirūpyatām . evamuktaḥ sureḥ sarvairnimeścetastadā'bravīt . netreṣu sarvabhūtānāṃ vameyaṃ surasattamāḥ! . vādamityeva vibudhā nimeścetastadā'bruvan . netreṣu sarvabhūtānāṃ vāyu bhūtaścariṣyasi . tvatkṛte nimiṣiṣyanti cakṣūṃṣi pṛthivīpate! . vāyumūtena caratā viśramārthaṃ buhurmuhuḥ

[Page 4073b]
nimita tri° ni + mi--kta . samadīrghavistāraparimāṇayurkta nighaśabde dṛśyam .

nimitta na° ni + mida--kta . anātmanepadanimitte pā sūtranirdeśānna na dasya naḥ . 1 hetau 2 cihne ca amaraḥ nimitteṣu ca sarveṣu hyapramatto ca bhavennaraḥ smṛtiḥ mayaiva pūrvaṃ nihatā dhārtarāṣṭrāḥ nimittamātraṃ bhava savyasācin . gītā ataḥ kālaṃ pravakṣyāmi nimittaṃ karmaṇāmiha ti° ta° bhaviṣyapu° māsapakṣatithīnāñca nimittānāñca sarvaśaḥ . ullekhanamakurvāṇo na tasva phalabhāg bhavet ti° ta° bhaviṣyapu° . brahmāṇḍe nimittāni ca śaṃsanti śubhāśubhaphalodayam nimittaṃ manaścakṣurādipravṛttau hastāmalakam . śubhāśubhasūcake 3 śakune nimittāni ca paśyāmi viparītāni keśava! gītā 4 phale uddeśye nimittāt karmayoge vārti° nimittamiha phalam . 5 nimittaniścaye naimittikaṃ nimittaniścayādāgatam . 6 śaravye ca śabdārthaci° svārthe ka tatrārthe saṃjñāyāṃ kan . nimittaka cumbane śabdamālā .

nimittakāraṇa na° karma° . naiyāyikamate samavāyikāraṇā'samavāmikāraṇabhinnakāraṇe tathāhi ghaṭādau mṛttikādi samavāyi kāraṇam kapāladvayasaṃyogo'samayavāyikāraṇam . kulālacakradaṇḍasalilasūtrādi nimittakāraṇam . evamadṛṣṭādi kālādi ca . evanyatra yathāyathamunneyam .

nimittakṛt tri° nimittaṃ śakunaṃ rutena karoti kṛ--kvip tuk . raveṇa duṣṭāduṣṭaśakunakārake kāke rājani° . tasya raveṇa śakunasūcakatvāt tathātvam . kākarutaśabde 1844 pṛ° dṛśyam .

nimittabadha pu° nimittena rodhādihetunā badhaḥ . rodhādinimitte 1 gavādervadhe tatra prāyaścittādi prā° ta° uktaṃ yathā rodhādinimittakaprāyaścittam . tatrāṅgirāḥ rodhane bandhane cāpi yojane ca gavāṃ rujaḥ . utpādya maraṇaṃ vāpi nimittī tatra lipyate . pādañcaredrodhabadhe dvau pādau bandhane caret . yojane pādahīnaṃ syāccaret sarvaṃ nipātane . nimittī lipyata iti yathākathañcit maraṇanimittatāratamyena yo bhūya ārabhate tāsman phale viśeṣaḥ ityāpastambavacanāt pāpaviśeṣeṇaṃ lipyate tadviśeṣāt prāyaścittaviśeṣamāha pādañcaredityādi . rodhaḥ śīṇāyāḥ gorāhārapracāranirgamavirodhaḥ . bandhanamayathābandhanamakālabandhanañca . yojanaṃ halaśakaṭādau yojanaṃ tatrātivāhādineti śeṣaḥ . atraiva viṣaye vyavanaḥ prājāpatyadvayaṃ gohatyāprāyaścittaṃ rodhanabandhanayoktrabadhe pādavṛddhyā nasrāni lomāni śikhāvarjaṃ saśikhaṃ vapanaṃ triṣavaṇaṃ gavānugamanaṃ sahaśayanaṃ sumahattṛṇāni rathyāsu cārayet vratānte brāhmaṇabhojanamiti . rodhanabandhanayoktrabadha ityāderayamarthaḥ rodhanimittakavadhe prājāpatyasya pādaḥ prāyaścittaṃ nakhacchedanamātram . bandhananimittabadhe prājāpatyasya dvau pādau nakhānāṃ līmnāñca chedanam . yoktranimitte ca badhe prājāpatyapādatrayaṃ nakhalomaśikhāvarjakeśacchedanañca . daṇḍādiprahārabadhe sampūrṇa prājāpatyam nakhalomakeśaśikhācchedanañca iti . etadviṣaya eva mitākṣarādhṛtaṃ saṃvartavacanaṃ tadekavākyatvāt tadyayā pāde'ṅgalomavapanaṃ dvipāde śmaśruṇo'pi ca . tripāde ca śimnāvarjaṃ vaśikhantu nipātane . atra prājāpatyasya pādāditve kiṃ mānamiti cat . parāśaravacanam rodhane tu caret pādaṃ bandhane cārdhameva hi . yojane pādahīnaṃ syāt prājāpatyaṃ nipātane . kṛcchramajñānatāḍane iti vārhasvatyāt . daṇḍo'tra hastapramāṇo grāhyaḥ . tadadhike tu dviguṇapāyaścittavidhānāt . yathā aṅgirāḥ aṅguṣṭhamātraḥ sthaulyena bāhumātraḥ pramāṇataḥ . sārdraśca sapalāśaśca daṇḍa ityabhidhīyate . asyādūrdhvaprahāreṇa yadi gāṃ vinipātayet . dviguṇantu bhavettatra prāyaścittamiti sthitiḥ . sapalāsaḥ sapatraḥ . etadvacanaviṣaya eva cyavanīktaprājāpatyadvayamiti etaccājñānataḥ yathā vṛhaspatiḥ pādañcaret rodhavadhe kṛcchrārdhaṃ bandhadhātane . ativāhe ca pādonaṃ kṛcchramajñānatāḍane . annānañca kṣīṇāyāmakṣīṇatvabhramaḥ . kṣaiṇyajñāne tu pāyikamaraṇaṃ jñātvā pravṛttasya cāndrāyaṇapādādikam . yathā hārītaḥ nāsācchedanadāheṣu karṇacchedanabandhane . atidohātivāhābhyāṃ kṛcchraṃ cāndrāyaṇaṃ caret hatveti śeṣaḥ . kṛcchraṃ vrataṃ tena cāndrāyaṇavratamityarthaḥ . iti śūlapāṇimahāmahopādhyāyāḥ . bhavadevabhaṭṭaistu nipātane kūpāvadādiṣu iti vyākhyātaṃ tadapi yuktaṃ anyathā tatra pātajanakabhayādidarśakasya prāyaścittasyānadhyataddhāyāpatteḥ . śastrādinā tu hatvā gāṃ mānavaṃ tatapākṣaret . rodhādinā tvāṅgiranamāpastamboktameva ceti bṛhaspatyuktaṃ tatra prayamādipadāmuṣṭiloṣṭralaguḍaviṣāgnyādīnāṃ prāyikamṛtyuphalānāṃ grahaṇam . rodhādineti yathā kathañcinnimitamātrasya, bandhāderiti śūlapāṇivyākhyāntarācca . tasmānnipātanaparam ubhayaparam . etacca rātrau rakṣaṇārthaṃ rodhabandhanavyatiriktaviṣayam . sāyaṃ saṃyamasanārthantu na duṣyedrodhabandhayoḥ iti aṅgirovacanāt vandhane mitākṣarāyāṃ viśeṣamāha vyāsaḥ na nārikelairnaca śāṇatālairnacāpi mauñjairnaca bandhaśṛṅkhalaiḥ . etaistu gāvo na hi bandhanīyā baddhvā tu tiṣṭhet paraśuṃ gṛhītvā . kuśaiḥ kāśaiśca badhnīyāt sthāne doṣavivārjate . nimittinśabde vakṣyamāṇe manyūtpādanadārā 2 hanane ca .

nimittavida tri° nimittaṃ śakunaṃ śubhāśubhasūcakaṃ lakṣaṇaṃ vetti vida--kvip . nimittajñe daivajñe hemaca° nimittajñādayo'pyatra . nimittajñastapodhanaḥ raghuḥ .

nimittin tri° nimittavastyasya ini . nimittayukte 1 kārye prā° vi° ukte 2 badhakartṛbhede ca yathā kartā ca pañcavidhaḥ kartā prayojako'numantā anugrāhakonimittī ceti . nimittinamāha viṣṇuḥ anyāyena gṛhītasvo nyāyamarthayate tu yaḥ . yasuddiśya tyajet prāṇāṃstamāhurbrahmaghātakam tallakṣaṇaṃ pro° vi° uktaṃ uddeśyatve sati hanturmanyūtpādako nimitto iti manyūtpādane nimittamāha tatraiva vṛddhaśā° gobhūhiraṇyaharaṇe strīsambandhakṛte'pi ca . yamuddiśya tyajetprāṇāṃstamāhurbrahmadhātakam vṛhasmatiḥ jñātimitrakalatrārthaṃ suhṛtkṣatrārthameva ca . yamuddiśya tyajet prāṇāṃstabhāhurbrahmaghātakam . gobhūhiraṇyaharaṇe strīṇāṃ kṣetragṛhasya ca . yamuddiśya tyajet prāṇāṃstamāhurbrahmathātakam . gurvarthaṃ pitṛmātrarthamātmārthamatha vā punaḥ . yamuddiśya tyajet prāṇāṃstamāhurbrahmathātakam ṣaṭtriṃśanmatamiti kṛtvā paṭhitam ākrośitastāddhito vā dhanairbā paripīḍitaḥ . yamuddiśya tyajet prāṇāṃstagāhurbrahmaghātakam satroddiśyeti sarvatra kīrtanāt uddeśābhāve nimittatāmātreṇa vadhitvaṃ nāsti arthādiharaṇākrośanatāḍanādīnāṃ manyukāraṇānāmupāttatvādeteṣābhabhāve dhanādyarthaṃ vṛkṣārohaṇādinā ye mriyante (yadi mahyaṃ ghanaṃ na dāsyasi tadā vṛkṣārohaṇena mariṣyāmītiṃ) tatra kīrtanamātreṇa nimittabadho nāsti tathā ca paṭhanti amambena yaḥ phaścit dvijaḥ prāṇān parityajet . taṇaiṣa tadbhavet pāṣaṃ na tu yaṃ parikīrtayet ayambandhegeti vākkṛtādisakalāparādhasambandhāmāvaparaṃ yacca sambandhena vinā deva! śuṣkavādena kopitaḥ iti bhaviṣyapurāṇavacanaṃ vārṣikaprāyaścittavidhāyakaṃ tat vākkṛtetarāparādhasambandhābhāvaparaṃ śuṣkavādena kopitaḥ ityabhidhānāt . evaṃ yatrākrośanādau paścātkṛte nāparādhaḥ tatrāpi na badhaḥ yathā vṛhaspatiḥ āṣyuṣṭasta yadākrośaṃstāḍitaḥ pratitāḍavam . hatvātatāyinañcaiva nāparādhī bhavennaraḥ . śāstravihitatāḍamādau kṛte yatra putraśiṣyādirmriyate tatrāpi badho nākhyeva tathā bhaviṣyapurāṇe putraḥ śiṣyastathā bhāryā śāsitaścedvinaśyati . na śāstā tatra doṣeṇa lipyate devasattama! . aśāstrīyatāḍanādau bhavatyeva yathā manuḥ . putraḥ śiṣyastathā bhāryā dāsī dāsastu pañcamaḥ . prāptāparādhāstāhyāḥ syūrajjvā veṇudalena vā . adhastānnu prahartavyaṃ nottamāṅge kadācana . ato'nthathā tu praharaṃścaurasyāpnoti kilyiṣam . evañca vihitadaṇḍācaraṇe śāstrīyakaragrahaṇe kriyamāṇe yadi mriyate tadāpi vadho nāstyeva daṇḍādiśāstravirodhānniṣedhāpravṛtteḥ . vadhanimittinastu prāyaścittaṃ tatroktaṃ yathā nimittinastu vacanāt traivārṣikaṃ sambandhe, asambandhe vārṣikaṃ yathā bhaviṣye sasambandha yadā vipro hatvātmānaṃ mṛto guha! . nirguṇaḥ sahasā krodhādumṛhakṣetrādito vibho! . traivārṣikaṃ vrataṃ kuryāt brahmacarvyañcaran vane . sambandhaśabdo'tra dhanasambandhaparaḥ . tāḍanādinā tiraskāre'pi traivārṣikamāha saeva tiraskato yadā vipro nirguṇo mriyate'naca! . sanimittaṃ yadā viprastadedaṃ śuddhave careda . traivārṣikaṃ brahmacaryaṃ kṛtvā śudhyeta viprahā . ṣanatāḍanādisambandhābhāve vākkalahamātreṇa mṛte vārṣikamāha saeva yasuddiśya dvijo hanyāt brāhmaṇaṃ svayameva hi . ātmānaṃ sahasā krodhāttasya kinnubhavedidam . sambandhena vinā deva! śuṣkavādena kopitaḥ . keśasmaśrunakhādīnāṃ kṛtvā vai vapanaṃ guha! . brahmacaryañcaran vīra! varṣeṇaikena śudhyati etattritayakāraṇābhāve'rthalobhādinā mṛte prāyaścittābhāva iti prāguktam prā° ci° .

nimiṣa pu° ni + kuṭā° miṣa--bhāve ghañ . 1 cakṣurnimīlanarūpe vyāpāre tadupalakṣite susthe nare sukhāsīne yāvat spandati locanam iti manūkte 2 kālabhede suramatsyāvanimiṣau amaraḥ . nimiṣatyasmāt ni + miṣa--apādāne ghañ . 3 parameśvare nimiṣo'nimiṣaḥ sambī vācasyatirudāradhīḥ viṣṇusa° muśrutośle netravartmāśrite 4 rogamede arbudaṃ nimiṣaścāpi ityādinā vimajya sa ca tatra lakṣito yathā nimeṣaṇīḥ sirā vāyuḥ praviṣṭo vartmasaṃśrayāḥ . pālayedativartmāni nimiṣaḥ sagado mataḥ .

nimiṣita na° ni + miṣa--kta . netravyāpābhede pakṣmākuñcane

nimīlana na° ni + mīla--bhāve lyuṭ . 1 netranimeparūpavvāpāre 2 pakṣyasaṅkocane ādhāre lyuṭ . 3 maraṇe hemaca° . 4 avikāśe aptāpya ca bhavet pasādevaṃ vāpi nimīlanāt sū° si° .

nimīlā strī ni + mīla--bhāve a . 1 netramudrake karaṇe a . 2 nidrāyāṃ pramīlāyām svārthe ka . nimīlikā tatrārthe nimīlayati svarūpam nimīla--ṇic ṇvul . vyāje strī śabdara° .

nimīśvara pu° atītāyāmutsarpiṇyāṃ jāte jineśvarabhede hemaca0

nimūla tri° nivṛttaṃ mūlaṃ yasya prā° ba° . 1 mūlarahite . tadupapade nimūlasamūlayoḥ kapaḥ pā° ṇamul . nimūlakārṣa kaṣati . ni + mūla--ka . 2 prakāśane ca tatha neranidhāne pā° neḥparasva mūlasyāntodāttatā nidhānamaprakāśatā tato'nyadanidhānaṃ prakrāśanamityarthaḥ tadarthe mūlāntasyāntodāttatvamityukterasya prakāśanārthatā .

nimeya tri° ni + māṅ--māne yat . 1 parivartanīye bhāve yat . 2 parivarte na° .

nimeṣa pu° ni + miṣa--bhāve ghañ . netrasya spandanarūpe vyāpāre netrapakṣmaṇoḥ svābhāvikonmeṣasya virodhivyāpāre narāṇāyakṛtrikavikāśānandharaṃ 1 pakṣmākuñcame . tadupasakṣite 2 kālabhede ca dvau nimeṣau truṭirnāma dve truṭī tu lavaḥ smṛtaḥ agnipu° nimeṣā daśa cāṣṭau ca kāṣṭhātriṃśattu tāḥ kalā . triṃśat kalā muhūrtaḥ syāt manuḥ . yo'kṣṇornimeṣasya kharāma 30 bhāgaḥ su tatparastacchatabhāga uktaḥ . truṭirnimeṣairdhṛtimi 18 śca kāṣṭhā tattriṃśatā sadgaṇakaiḥ kaloktā si° śi° yo'kṣṇorlocanayoḥ pakṣmapātaḥ sa nimeṣo sa yāvatākālena niṣpādyate tāvān phalā'pi nimedhaśabdenocyate upacārāt prami° . nimeṣamātrādavadhūya tadvyathām papau nimeṣālasapakṣmapaṅktiḥ raghuḥ . svārthe ka nimeṣaka tatrārthe 4 kavikāśe ca

nimeṣakṛt strī nimeṣaṃ karoti kṛ--kvip tak 6 ta° . taṣṭhiti śabdamālā tasyāḥ nimeṣakālega (svalpakālena) nimīṣana tulyādhikāśayuktatva t tathātvam .

[Page 4076a]
nimeṣaṇī strī nimiṣatyanayā ni + miṣa--karaṇe lyuṭ ṅīp . netrarvatmāśrite nimeṣasādhane sirābhede nimiṣaśabde dṛśyam

nimeṣaruc pu° nimeṣaṃ tatkālaṃ vyāpya rocate ruca--kvip . khadyote trikā° nimeṣadyudādayo'pyatra tasya svalpakālamātradyotanāt tathātvam .

nimna tri° ni + mnā--ka . 1 nīce 2 gabhīre (nāvāla) amaraḥ . payaśca nimnābhimukhaṃ pratīpayet kumā° āpo na nimnairudabhirjigatnavaḥ ṛ° 10 . 78 . 5 prayāti nimnāmimukhaṃ navodakam ṛtusaṃ° . vṛkṣādiṣu latāveṣṭanājjāte 2 cihnabhede śabdārthaci° .

nimnagā strī nimnaṃ gacchati gama--ḍa . 1 nadīmātre 2 nīcagāmini tri° anuroditīva karukhena patriṇāṃ virutena vatsalatayaiṣa nimnagāḥ māghaḥ udadheriva nimnagāśateṣyabhavannāsya vimānanā kvacit raghuḥ .

nimba pu° nivi--secane ac vabayoraikyāt maḥ . (nim) khyāte vṛkṣe amaraḥ nimbaḥ śīto laghurgrāhī kaṭupāko'gnivātahṛt . ahṛdyaḥ śramatṛṭ kāsajvarārucikṛmi praṇut . nimbapatraṃ smṛtaṃ netryaṃ kṛmipittaviṣapraṇut . vātalaṃ kaṭupākañca sarvārocakakuṣṭhanut . nimbaṃ phalaṃ rase tiktaṃ pāke tu kaṭu bhedanam . snigdhaṃ laghūṣṇaṃ kuṣṭhaghnaṃ gulmārśaḥkṛmimehanut . nimbaśākaguṇāḥ nimbasya komaladalāni suyatrabhṛṣṭānyājye kṣipettadanu saindhavatakrayuktān . śālīyataṇḍu phaṇān saha rāmaṭhena cāghāritān dadati rocanameva lehāt . karañjanimbajaphalaṃ kṛmikuṣṭhapramehajit . nimbatailantu kuṣṭhaghnaṃ tiktaṃ kṛmiharam paramiti rājavallabhaḥ . masūraṃ nimbapatrañca yo'tti meṣagate ravau . atiroṣānvitastasya takṣakaḥ kiṃ kariṣyati ti° ta° . ṣaṣṭhyāṃ tithau tadbhakṣaṇaniṣedho yathā kalaṅkī jāyate vilve tiryagyoniśca nimbake ti° ta° . tithibhede varjyoktau . nimbaka ityatra svārthe ka .

nimbataru pu° nimba iva tatsaṃjñako vā taruḥ . 1 mandāravṛkṣe amaraḥ . 2 nimbasaṃjñake tarau ca .

nimbavīja pu° nimbasya vījamiva vījaṃ yasya . rājādanīvṛkṣe rājani° .

nimbū strī nivi--secane ka vabayoraikyāt bhaḥ . (kāgajīnebu) jambīrabhede tataḥ svārthe ka, vā hrasvaḥ abhidhānāt puṃstvam . nimbuka nimbūka tatrārthe pu° . tasya phalm aṇ tasyalupi . tatphale na° nimbūkamamlaṃ vātathaṃ dīpanaṃ ṣācanaṃ laghu . nimbukaṃ kṛmisamūhanāśanaṃ tīkṣṇamamlamu daragrahāpaham . vātapittakaphaśūline hitaṃ kaṣṭanaṣṭarucirocanam param . tridoṣavahnikṣayavātaroganipīḍitānāṃ viṣavihvalānām . malagrahe baddhagude pradeyaṃ visūcikāyāṃ muna yo vadanti bhāvapra° . bhāgaikaṃ nimbukaṃ toyaṃ ṣaḍbhāgaṃ śarkarodakam . lavaṅgamariconmiśraṃ pānakaṃ pānaphottamam . nimbūphalabhavaṃ pānamatyamlaṃ vātanāśanam . vahni dīptikaraṃ rucyaṃ samastāhārapācakam rājani° .

nimloca pu° ni + mlucu--bhāve ghañ . astagamane kṛṣṇadyumaṇi nimloce bhāga° 3 . 2 . 8 . bhāve lyuṭ nimlocana tatrārthe na° ādhāre lyuṭ ṅīp sūryāstasthāne purībhede strī . paścādu vāruṇīṃ nimlocanīṃ nāma bhāga° 5 . 21 . 15

nimloci pu° yaduvaṃśye bhajamānanṛpasya putrabhede bhajamānasya nimlociḥ kiṃkālo vṛṣṇireva ca bhāga° 9 . 24 . 5

niyata tri° ni + yama--kta nitarāṃ yatate yata--ac vā . 1 saṃyate 2 niyamakāriṇi 3 niyamayute niyamo yamaśca niyataṃ matiṃ yathā māghaḥ . karmaṇi kta . 4 kṛtaniyame ca . pratyekaṃ niyataṃ kālamātmano vratamādiśet . prāyaścittamupāsīno vāgyatastriṣavaṇaṃ spṛśet prā° ta° śaṅkhalikhitau . pāṇigrahaṇikā mantrā niyataṃ dāralakṣaṇam udvā° ta° manuḥ . anyathāsiddhiśūnyasya niyatā pūrvavartitā bhāṣā° .

niyatāpti strī niyatā niścitā āptiḥ . sā° da° ukte nāṭye prārabdhakāryasya avasthābhede avasyā vibhajya apāyābhāvataḥ prāptirniyatāptirviniścitā apāyābhāvānnirdhāritaikāntaphalaprāptirniyatāptiḥ . yathā ratnāvalyām rājā devīprasādanaṃ tyaktvā nānyamatropāyaṃ paśyāmīti devīlakṣaṇāpāyasya prasādanena nivāraṇānniyataphalaprāptiḥ sūcitā sā° da° .

niyati strī niyamyate'nayā ni + yama--karaṇe ktin . 1 bhāgye daive amaraḥ niyatiṃ loka ivānurudhyate kirā° . āsāditasya tamasā niyaterniyogāt māghaḥ niyatikṛtaniyamarahitām kāvyapra° . 2 īśvarecchābhede avidyāyām . mahāmāyetyavidyeti niyatirmohanīti ca . prakṛtirvāsanetyeva tavecchā'nanta! cocyate purāṇāntaram . karaṇe ktic ṅīp . durmāyāṃ devyāṃ strī ṛtiḥ saṃsmaraṇāddevī niyatī ca niyāmataḥ devīpu° .

niyanta tri° ni + vama--vṛc . 1 niyamakāriṇi śāsake striyāṃ ṅīp . 2 aśvanivamakāriṇi sārathau pu° amaraḥ rekhāmātramapi kṣuṇṇādāmanorvartmanaḥ param . na vyatīyuḥ prajāstasya niyanturnemivṛttayaḥ raghuḥ . 3 parameśvare pu° aparājitaḥ sarvasahoniyantā niyamo'yamaḥ viṣṇu sa° .

niyantraṇa na° ni + yantri--lyuṭ . pratibandhadūrīkaraṇe e katrasthāpanārthavyāparabhede anekārthasya śabdasyaikārthe niyantraṇarūpaṃ viśeṣam sā° da° . bhāve yuc . niyantraṇāpi tatrārthe strī .

niyantrita tri° ni + yantri--kta . 1 kṛtaniyamane 2 pratibandhādinā ekatrasthāpite anekārthasya śabdasya saṃyogādyairniyantrite . ekatrārthe'nyadhīhetuḥ sā° da° .

niyama pu° ni + yama--ghañ vā hrakhaḥ . 1 pratijñāyām aṅgīkāre amaraḥ . 2 nitye 3 āgantukasādhanakarmarūpe vrate 4 niyantraṇāyāṃ 5 niścaye medi° pā° sū° ukte 6 yogāṅgabhede yamaniyamāsanapāṇāyāmapratyāhāradhāraṇādhyānasamādhayo'ṣṭāvaṅgāni sūtre uddiśya śaucasantoṣatapaḥsvādhyāyeśvaraprāṇidhānāni niyamāḥ sū° vibhajyoktaṃ tatra śaucaṃ mṛjjalādijanitaṃ medhyābhyavaharaṇādi ca bāhyamābhyantaraṃ cittamalānāmākṣālanam . santoṣaḥ sannihitasādhanādadhikasyānupāditsā . tapo dvandvasahanaṃ dvandvañca jighatsāpipāse śītoṣṇe sthānāsane kāṣṭhamaunākāramaune ca vratāni caivaṃ yathāyogaṃ kṛcchracāndrāyaṇasāntapanādīni . khādhyāyo mokṣaśāstrāṇāmadhyayanaṃ praṇavajapo vā īśvaragraṇidhānaṃ tasmin paramagurau sarvakarmārpaṇaṃ śayyāsanastho'tha pathi vrajan vā svasthaḥ parikṣīṇavitarkajālaḥ . saṃsāravījakṣayamīdhamāṇaḥ syānnityamukto'mṛtabhogamāgī yatredamuktaṃ tataḥ pratyakcetanādhigamo'pyantarāyābhāvaśceti bhā° śaucādiniyamān vyācaṣṭe śaucamiti . ādiśabdena gomayādayo gṛhyante . gomūtrayāvakādi medhyaṃ tasyābhyavaharaṇādi ādiśabdāt grāsaparimāṇasaṅkhyāniyamādayo grāhyā medhyābhyavaharaṇādijanitamiti baktavye medhyābhyavaharaṇādi cetyuktaṃ kārye kāraṇatvopacārāt . cittamalāḥ madamānāsūyādayastadapanayo manaḥśaucam prāṇayātrāmātrahetorabhyadhikasyānupāditsā santoṣaḥ prāgeva svīkaraṇaparityāgāditi viśeṣaḥ . kāṣṭhamaunamiṅgitenāpi svābhiprāyāprakāśanam avacanamākāramaunam . parikṣīṇavitarkajāla iti vitarko vakṣyamāṇaḥ saṃśayaviparyayau ceti etāvatā śuddhābhisandhiruktaḥ . ete ca yamaniyamāḥ viṣṇupurāṇe uktāḥ brahmacaryamahiṃsāṃ ca satyāsteyāparigraham . seveta yogī niṣkāmo yogyatāṃ svamano nayan . svādhyāyaśaucasantoṣaṃ tapāṃsi niyatātmavān . kurvīta brahmaṇi tathā parasmin pravaṇaṃ manaḥ . ete yamāḥ saniyamāḥ pañca pañca prakirtitāḥ . viśiṣṭa phaladāḥ kāmyā niṣkāmāśca vimuktidāḥ viva° . sarvadarśanasaṃgrahe pātañjaladarśanaprasaṅge svādhyāyaśabdena praṇavajapavat tāntrikamantrajapo'pyucyate ityuktam .
     niyamāḥ pañca satyādyā vāhyamābhyantaraṃ dvidhā . śaucaṃ, tuṣṭiśca santoṣastapaścendriyanigrahaḥ . syānamauno pavāsejyāsvādhyāyopasthanigrahaḥ . tapo'krodho gurau bhaktiḥ śaucañca niyamāḥ smṛtāḥ . yamāḥ pañcātha niyamāḥ śaucaṃ dvividhamīritam . santoṣastapasāṃ japyaṃ vāsudevārcanaṃ damaḥ gāruḍapu° tapaḥ santoṣa āstikyaṃ dānaṃ devasya pūjanam . siddhāntaśravaṇañcaiva hrīrmatiśca japo hutam . daśaite niyamāḥ proktā yogaśāstraviśāradaiḥ tantrasāraḥ . 7 vidhibhede tallakṣaṇādi laugākṣibhāskareṇoktaṃ yathā vidhiratyantamaprāptau niyamaḥ pākṣike sati . tatra cānyatra ca prāptau parisakhyeti gīyate asyārthaḥ . pramāṇānsareṇāprāptasya prāpakovidhirapūrvavidhiḥ . yajeta svargakāma ityādi svargārthakayāgasya pramāṇāntareṇāprāptasyānena vidhānāt . pakṣe aprāptasya prāpakovidhirniyamavidhiḥ yathā vrīhīnavahantītyādiḥ . kathamasya pakṣe'prāpteḥ prāpakatvamiti cet ityam anena hi avadhātasya vaituṣyārthatvaṃ na pratipādyate anvayavyatirekasiddhāt kintu niyamaḥ sa cāprāptāṃśapūraṇaṃ vaituṣyasya hi nānopāya sādhyatvādavaghātaṃ parityajyopāyāntaraṃ yadā grahītumārabhyate tadāvaghātasyāprāptatvena tadvighānanāmakamaprāptāṃ pūraṇamevānena vidhinā kriyate . ataśca niyamavighāvaprāptāṃśapūraṇātmako niyama eva vākyārthaḥ pakṣe'prāptāvaghāta vidhānamiti yāvat . mitākṣaroktaṃ viśeṣodāharaṇādimṛtukālaśabde 1437 pṛ° darśitaṃ tatra dṛśyam . niyame ca itarasaṃvalane na doṣaḥ . parisaṃkhyāyāṃ doṣa iti bhedaḥ . pākṣike satītyādikārikāṃ vyākhyāya udāharaṇaṃ parisaṃkhyāto bhedaśca vidhirūpagranthe darśito yathā niyamaḥ pākṣike satīti vidhiṃ vinā pravṛtteḥ pākṣikatve satītyarthaḥ pravṛttiniyame satīti yāvata tathāca tadgocarapravṛttiniyamanirvāhako vidhistanniyamavidhiriti kalitam . tādṛśasāvaghātādividhiḥ vrīhīnavahantīti
vidhiṃ vinā puroḍāśaniṣyādakavrīhivaituṣyadvārā yāgopakārake'vadhāte itaraparīhāreṇa nakhadalanādāvapi pravṛttiprasaktyā'vadhāte pravṛttiniyamo na syāditi tādaśe vidheḥ pravṛttiniyamanirvāhakatvaṃ yāgopakārake vrīhi vaituṣye'vacātādhīnatvaniyamastādṛśavidhito yadyapi durlabhaḥ niyamasyāpadārdhatvādavākyārthatvācca tathāpi tādṛśavidhito brīhyabadhātatvena niyogasādhanatā'vagamāt yāgajanyaparamāpūrvasya tadavadhātarūpakāraṇaṃ vināpi niṣpattipratilandhānena tatra niyatapravṛttinirvāhaḥ . tatra cānyatra ceti yatroddeśye yasya vidhānaṃ tadanyasminnapi tatsambandhasya tasmina vā tadanyasasvandhasya pravṛttitaḥ pralaktāvityarthaḥ . tādṛśaśca prasañcakapravṛttivirodhividhiḥ parisaṃkhyāvidhirityarthaḥ tatra imāmamṛbhran raśanāmṛtasyetyaśvāmidhānīmādatte iti . tatremāmityādimantrasya raśanātātragrahaṇaprakāśakatayā aśvaraśanādāna iva gardabharaśanāyā ādāne'pi mantrasya viniyogo liṅgāt labhyate tathāca tadādānakāle'pi ntrapāṭhapravṛtyā tatrāpi tanmantrasambandhaḥ syāt etasmācca vidhitaḥ prathamamaśvaraśanāgrahaṇe etanmantraviniyogalābhe nirākāṅkṣatayā gardamaraśanāgrahaṇe na tadvigiyogalāmaiti vaiyarthye na tadācaraṇamiti etadvidhervidheyasyetaroddeśyasambandhaprasañjakapravṛttivirodhitā . atha vrīhīnava hantīti niyamabidhidarśitaparisaṃkhyāvidhyoḥ ko viśeṣaḥ niyamavidherapi ṣarisaṃkhyāvaditaranivṛttiphalakatvāt niyamavidhyasattve purīḍāśadvārā yāgopakārakavaituṣyādyarthino'vathātetaratadupāve pravṛttiprasakteḥ . yadi cāvadhātaniyamavidheravadhātapravṛttiniyamaphalakatvaṃ parisaṃkhyāto viśeṣaḥ imāmagṛbhran raśanāmityādi parisaṃkhyāyā aśvaraśanādāne mantrapāṭhapravṛttiniyamasya mantraliṅgena mantrasyāsādhāraṇyenopakārakatābodhanādeva nirvāhāttasyāḥ pravṛttiniyamānupapādakatvāditi vibhāvyate tadā astu parisaṃkhyāyā niyamānantarbhāvaḥ niyamastu parisaṃkhyāyāmantarbhavatu parisaṃkhyāphalasya tatsādhāraṇyāt iti cenna niyamasthale itaranivṛtterarthataḥ sambhave'pi tatra tattātparyānupagamāt niyatapravṛttāveva tattātpraryāt na copāyāntaranivṛttāvapi niyamato'vaghātapravṛttyupapatternivṛtāveva tattātparyaṃ na tu niyatapravṛttāvityeva kiṃ gopayeta iti vācyam avaghātavidhinā'vaghātasyāsādhāraṇyena yāgopakārakatvavodhane'pi avaghātamātreṇa vaituṣyanirvāhāpratisandhāne anyopāyasaṃvalanenāpyavadhātapravṛttisambhavādavaghātavidheritaranivartakatvāyogena taletaranivṛtto tātparyāsambhavāt . evam ṛtau bhāryāmupeyādityādiniyamī na tu parisaṃkhyā doṣatrayagrāsāditi sarvasiddhānto'pi vyāhanyeta srārthamantareṇaivāniṣṭānanuvandhibhāryāgamane ṛtukālavyāptibodhāt tadaikavākyatayā parisaṃkhyāphalasyetarakāle bhāryāgamananivṛttimirvāhānniyamānāvaśyakatvāt . na ca ṛtvanabhigamane pratyamavāyaśruteḥ ṛtukālābhigamasyāvaśyakatve tattātṣarvyamāvaśyakamiti niyama iti vācyam . anṛtāvanabhigamasyāpi indriyārtheṣu sarveṣu na prasajyeta kāmataḥ ityādinā niṣedhāttadekavākyatayā parisaṃkhyāyā evaucityāt iti cenna yena rūpeṇa uddeśyatā tadanyarūpadhyāpakatā uddeśyavidheyabhāvamaryādāto na labhyate iti pañca pañcanakhān bhuñjīta ityādāvuddeśyāviśeṣeṇa bhakṣyapañcanakhatvādau śaśakādyabhedavyāptyalābha ityāśayena tatra ṣarisaṃkhyāyāṃ khārthahānthādidoṣatrayasya prācīnairabhidhānāt . mīmāṃsāparibhāṣāyāñca yo vidhiḥ pakṣe prāptamarṣaṃ niyamayati sa niyamavidhiḥ yathā vrīhīnavahantīti . etadvidhyabhāve darśapūrṇamāsikeṣu vrīhiṣūtpa ttivākyāvanatapuroḍāśopayogi taṇḍulaniṣpattyanukūla vaituṣyakāryāyāvahanamavat kadācinnasvavidalanamapi prāpnuyāditi tasmin pakṣe'vahanamasya prāptyabhāvāt kāryvānyayopapatteravahananasva pākṣikī prāptiḥ syāt satyasmin vidhau avahananemaiva vaituṣyaṃ kāryamiti niyame sati vidasanaṃ sarvātmanā nivartata iti niyamavidhirayam . na ca vaituṣyasya narūvidalanenāpi sambhavādavahanaganiyamo vyarthaḥ prayojanābhāvāditi vācyam avathātenaiva vaituṣyakarakhe kiñcidadṛṣṭaṃ janyate ityadṛṣṭāṅgīkārāt niyamenadṛṣṭakāryālābhe'pyadṛṣṭasyotpatteḥ . taccāpūrvaṃ yāgotpattyapūrvadvārā phalāpūrve upayujyate tena niyamāpūrvābhāve phalāpūrvamevanotpadyata iti kalpanānniyamāpūrvasya na vaiyarthyam eva vrīhisomādiniyamavidhiṣu bodhyam . adhikaṃ vidhirasāvanagranthe dṛśyam . kavitāvarṇananiyamamedāḥ yathā varṇayesya madapyetanniyamo'tha pradarśyate . bhūrjatvaghimavatyeva calaye hyeva candanam . sāmānyavarṇane śaulkyaṃ chatrāpyaḥpuṣpavāsasām . kṛṣṇatvaṃ keśakākāhipayonidhipayo mucām . raktatvaṃ ratnavandhūkavidyāmbhojavivasvatābh . tathā vasanta evānyapuṣṭānāṃ kalakūjitam . varṣāsveva mayūrāṇā rutaṃ nṛtyañca varṇayet . niyamasya viśeṣo'tha punaḥ kaścit prakāśyate . kamalāsampadoḥ kṛṣṇaharitornāgasarpayoḥ . pītalohitayoḥ svarṇaparāgāgniśikhādiṣu . candreśaśailayoḥ kāmadhvaje makaramatsyayoḥ . dānavāsuradaityānāmaikyamevābhisammatam . bahukālajanmano'pi śivacandrasya bālatā . mānavā maulito varṇyā devāścaraṇataḥ punaḥ . niyamamayati ni + yama--ṇic--ac . 8 sarvaniyāmake parameśvare atīndraḥ saṃgrahaḥ sargo dhṛtātmā niyamo'yamaḥ viṣṇusa° sveṣu sveṣvadhikāreṣu prajā miyamayatīti niyamaḥ bhā° .

niyamana na° ni + yama--bhāve lyuṭ . 1 niyamaśabdārthe 2 nigrahe 3 bandhe niyamanādasatāṃ ca narādhipaḥ raghuḥ itaranivāraṇarūpe 4 parisaṃkhyārthe ca yugmāgnikṛtabhūtāni ṣaṇmunyorvasurandhrayoḥ . rudreṇa dvādaśī yuktā caturdaśyā ca pūrṇimā . pratipadāpyamāvāsyā tithyoryugmaṃ mahāphalam . etadvyastaṃ mahāghoraṃ hanti puṇyaṃ purākṛtam nigamavākyatātparya kathane etatprayojanaṃ tu tithiviśeṣavihite karmaṇi tithikhaṇḍaviśeṣaniyamanam ti° ta° raghu° . etadupadarśita khaṇḍaviśeṣatithāveva kuryānnetaratreti parisaṃkhyātulyatvaṃ gamyate . niyamaparatve viparītakaraṇe doṣābhāvaprasaṅgāt miyame itarasaṃvalanasya śāstrārthatvāt nacaidyuktam itaratra karaṇe nindāśravaṇāt . ataḥ parisaṃkhyākāryakārīha niyamanamiti sthitam .

niyamasevā strī niyamena sevā viṣṇoḥ . niyamapūrvakam āśvinasya śuklaidaśyāmārabhya kārtikamāse viṣṇoḥ sevāyām āśvinasya tu māsasya yā śuklaikādaśī bhavet . kārtikasyandhratānīha tasyāṃ kuryādatantritaḥ . akṛtvā niyamaṃ viṣṇoḥ kārtikaṃ yaḥ kṣipennaraḥ . janmārjitasya puṇyasya phalaṃ nāpnoti nārada! . kiñca niyamena vinā caiva na nayet kārtikaṃ mune! . cāturmāsyaṃ tathā caiva brahmahā sa kulādhamaḥ haribhaktivilāsaḥ .

niyamasthiti strī niyamena sthitiratra . tapasyāyām hemaca0

niyamita tri° ni + yama--ṇic--karmaṇi kta . 1 kṛtavandhane kiñcidbhrubhaṅgīlīlāniyamitajaladhiṃrāmanveṣayāmi mahānā° . 2 kṛtaniyame ca

[Page 4079b]
niyamya tri° ni + yama--yat . 1 niroddhavye 2 nigrāhye ca tvayā niyamyā nanu divyacakṣuṣā raghuḥ .

niyayina pu° nī--bhāve kvip niye nayanāya inaḥ prabhuḥ bā° aluksa° . prāpaṇāya svāmini rathādau nveṣaṃ niyayinaṃ ratham ṛ° 10 . 7 . 2

niyava pu° ni + yu--miśraṇe vede vā° ap . miśrībhāve goṣu yudho niyavaṃ carantīḥ ṛ° 10 . 30 . 10 loke tu ghaña . niyāva tatrārthe .

niyātana na° nitarāṃ yātyate yāti--lyuṭ . 1 nipātane nitarāṃ yātanā yatra prā° ba° . 2 bhayayute nayanānandaḥ .

niyāna na° niyamena yānti gāvo'tra yā--ādhāre lyuṭ . goṣṭhasthāne . yanniyānaṃ nyāsaṃ saṃjñānam ṛ° 10 . 19 . 4 niyānaṃ goṣṭham bhā° .

niyāma pu° ni + yama--ghañ . niyame

niyāmaka tri° ni + yama--ṇic--ṇvul . niyamakārake niyāmakatvam adṛṣṭakālādeḥ kāraṇasya kāryaṃ prati niyāmakatvam sarvada° kṛttaddhitasamāsānāmabhidhānaṃ niyāmakam amaraḥ . striyāṃ ṭāpi ata ittvam niyāmikā . vikalpe ātmaprītirniyāmikā mitā° 2 nirāsake ca lokaprasiddhamevaitadvāri vahnerniyāmakam kāmanda° .

niyukta tri° ni + yuja--kta . 1 adhikṛte 2 niyojite 3 prerite ca kenāpi devena hṛdi sthitena yathā niyukto'smi tathā karomi ā° ta° prātaḥkṛtye . niyuktastu yathānyāyaṃ yo māṃsaṃ nātti mānavaḥ striyā samyagniyuktayā vidhavāyāṃ niyuktastu niyukto yo vidhiṃ hitvā iti ca manuḥ .

niyut pu° ni + yu--karmaṇi kvip tuk . 1 vāyoraśve nigha° sahasreṇa niyutā niyutvate ṛ° 1 . 16 . 1 jātāvekavacanam . niyuta iti vāyoraśvānāṃ nāmadherya niyuto vāyoriti nirukte uktatvāt bhā° karmaṇi kvip . 2 niyojite 3 niyate ca niyudrathaśabde dṛśyam .

niyuta na° . 1 lakṣasaṃkhyāyāṃ 2 daśalakṣasaṃkhyāyāṃ 3 tatsaṃkhyeyeṣu ca śataṃ sahasramayutaṃ niyutaṃ prayutaṃ matam . strī koṭirarvudamiti kramāddaśaguṇottaram iti ratrakoṣaḥ . ekaṃ daśa śatañcaiva sahasramayutaṃ tathā . lakṣañca niyutañcaiva koṭirarṣuda eva ca . vṛndaḥ kharvo nikharvaśca śaṅkhapadmau ca sāgaraḥ . antyaṃ madhyaṃ parārdhañca daśavṛddhyā yathottaram purāṇam .

[Page 4080a]
niyutvat pu° niyuto'śvāḥ santyasya matup masya vaḥ tāntasyāstyartha pare padatvābhāvāt na tasya daḥ . vāyau niyutvān somapītaye yaju° 27 . 32 . tasyedaṃ cha . niyutvatīya vāyudevatāke havirādau eṣa vā prājāpatya eṣa vā niyutvatīyaḥ śata° brā° 6 . 2 . 2 15 .

niyutsā strī bharatavaṃśyasya prastāranṛpasya patnyām prastārasya niyutsāyāṃ hṛdayaja āsīt vibhuḥ bhāga° 5 . 5 . 7 niyutsāyāmityatra nirutsāyāmiti pāṭhāntaraṃ sā'pi tatrārthe .

niyuddha na° ni + yudha--bhāve kta . bāhuyuddhe amaraḥ . niyuddhaṃ saṅkaṭayutam sā° da° . nipūrvakasya yudhyateḥ bāhuyuddhaparatvam . tena niyoddhukāme kimu baddhvavarmaṇī naiṣa° .

niyudratha tri° niyut--niyojito niyato vā rathoyasya . gamanāya niyojitarathe sa dasrā niyudrathaḥ ṛ° 10 . 26 . 1 niyudratho gamanāya sarvadā niyataratho niyuktaratho vā bhā0

niyoga pu° ni + yuja--ghañ kutvam . 1 preraṇe iṣṭasādhanatvādi bodhanena 2 pravartane niyojyaśabde dṛśyam . 3 ājñāyām 4 avakḷptau avadhāraṇe taccāvadhāraṇam anyayogavyavacchedārthakam . evāniyoge sugdha° . aniyoge anavakḷptāvityarthaḥ tatsiṣeve niyogena sa vikalpaparāṅmukhaḥ raghuḥ . putrotpādanāya vidhavāyāḥ 5 niyojane ca . niyogaprakāraśca kṣetrajaśabde 2406 pṛ° dṛśyaḥ . ukto niyogo manunā niṣiddhaḥ svayameva hi vṛhaspatiḥ .

niyogya tri° niyoktumarhati ni + yuja--arhārthe kartari ṇyat kutvam . prabhau . śakyārthe karmaṇi tu na kutvam .

niyojana na° ni + yuja--bhāve lyuṭ . 1 preraṇe 2 pravartane bhṛtyādeḥ karmakaraṇāya 3 upadeśātmakavyāpāre niyojanakāle'ṣṭācatvāriṃśatamādyānagniṣṭhe kātyā° śrau° 21 . 1 . 8 . 4 nitarāṃ yojane ca pāśaṃ kṛtvā pratimuñjatyathāto niyojanasyaiva śata° vrā° 3 . 7 . 3 . 13 .

niyojya tri° ni + yuja--śakyārthe karmaṇi ṇyat prayojyaniyojyau śakyārthe pā° ukteḥ na kutvam . 1 pravartanīye niyuñjateḥ pravartanārthakatvāt karmaṇi ṇyatā tatkarma cacyate pravartanākarma ca tajjanyapravṛttimān . tathā ca svargakāmoyajetetyādau svargakāmo yāge niyojyaḥ svargakāmādeśca kāmanādvārā yāge kṛtisādhyatādhīdvārā pravṛttirjāyate iti tasya tathātvam . tadetat śabdaci° uktaṃ yathā svargakāmo yajetetyādau iṣṭasādhanatvaṃ kāryatvaṃ vā yadi vidhiḥ samabhivyāhṛtakriyānvayī tadanyānvayī vā gurumate yāgādirna kāryatayā liṅā bodha yituṃ śakyate svargakāmaniyojyānvayayogyatāvirahāt . kāmanāviśiṣṭasya hi mamedaṃ kartavyamiti boddhṛtvaṃ niyojyatvaṃ kāmanā ca tadbodhopayoge sati bhavati sa ca kāmanānantaraṃ kāmyasādhanatābodhāt kāryatābodhe sati syāt evañca svargasādhanatābodhe sati svargakāmaniyojyānvayayogyatā . na ca kālāntare bhāvisvarge kriyā sākṣāt paramparayā vā sādhanamiti śabdo bodhayitumarhati āśuvināśitvāt paramparāghaṭakānupasthiteśca tṛtīya prakārasyābhāvāt anyathā tamādāya sādhanatvasambhavāt kalpyamapyapūrvaṃ na syāt iṣṭasādhanatāvidhipakṣe tu sphuṭaivānupapattiḥ . kāryatāvidhipakṣe anvayaprakāratayā sādhanatvaṃ śābdamiti phalato na viśeṣaḥ . ataḥ kriyāto'nyat svargasādhanatārhaṃ kāryaṃ kriyākāryatānirvāhakamityārtham gadādhareṇedaṃ niyojyānvayagranthe vivṛtaṃ diṅmātramatrīcyate liṅo'rthaḥ kāryatvaṃ pākādikriyāyāmeba prathamato'nveti na tu svargakāmo yajetetyādito yāgādau prathamatastadanvayaḥ kintu kāryatvenaiva vaidikaliṅvācye'pūrve prathamato viṣayatayā yāgādyanvayaḥ pratīyate viṣayatvantu janyatvam tatra ca śakyatāvacchedakakāryatvaikadeśe kṛtau svargakāmānvayaḥ evañca yāgaviṣayakaṃ svargakāmakāryamiti prāthamiko bodhaḥ tadanantaramapūrvasya kṛtisādhyatā yāgadvāraiva, yāgamakṛtvā apūrvasya sādhayitumaśakyatvādato yāgakāryatāṃ vinā 'pūrvakāryatvasanupapannamityanupapattipratisandhāṃne tatsaha kṛtalokasthalakḷptakriyākāryatānvayagocaraśāvdasāmagrīto yāge aupādānikovodhaḥ . punaranusandhīyamānaśabdasahakṛtānupapattijñānamevopādānamiti gīyate tadasahakṛtaṃ jñānañcārthāpattiriti . na ca yāgakāryatāyāḥ pūrvamapratītatvena yāgakāryatāvyatirekasya durgrahatvāt uktānupapattidhīreva na ghaṭate iti vācyaṃ yāgo yadi kāryo na syāt tadā'pūrvamapi kāryaṃ na syāt iti tarkākārānupapatti pratisandhānasya yāgakāryatāsiddhyanadhīnasya yāgakāryatā sādhakatvopagamāt . na cāpādyāpādakayoveyadhikaraṇyānnokta tarkasambhava iti vācyaṃ yāgo yadi kṛtisādhyo na syāt asādhyakakṛtyasādhyakṛtisādhyavyāpārako na syāditye tādṛśatarkopagamena sāmañjasyāt . kṛtisādhyajvalanādirūpavyāpārake kṛtyasādhyakāṣṭhādau vyabhicāravāraṇāyāsādhyāntaṃ yāpāraviśeṣaṇaṃ, kṛtisādhyavyāpārake nitye vyabhicāravāraṇāyā'nanukūlatvamapekṣya asādhyakatvaṃ kṛtau viśeṣaṇaṃ śabdānupapattidhījanyatāvacchedakadharmayoḥ saṅkarī na doṣo guṇagatajātyanabhyu pagamena tayorjātitva virahāt . astu vā kevalaśabdādipramāṇajanyabodhavijātīya eva aupādānikavodhaḥ apūrvāviṣayakakāmikṛterapūrvasādhanakriyāviṣayakatvaṃ vinā'pūrvasādhanatānupapatteḥ kṛtau kriyāviṣayakatvopapādakatvaṃ tasyāḥ kāmyasādhanatvamapyapūrvakāryatvopapādakam iti yāgādeḥ kāmyasādhanatāpyaupādānikī, asmākaṃ kāmyasādhanatvasya vidhipratyayāvācyatve'pyadhyāhāritasyāpyarthasya śābdadhīgocaratayā padājanyāyā api svargasādhanatvopasthiteḥ padajanyakriyādyupasthitisahitāyāḥ śābdasāmagrītvādiṣṭasādhanatvasyopādānalabhyatā . vājapeyena yajetetyādau ca tadābhidhānikameva svargādipadopasthāpye iṣṭe kathañcit tṛtīyārthakaraṇatvānvaya upeyate iti gurumataṃ nirākṛtya āhatyaiva yāgādau vidhyarthakṛtisādhyatveṣṭasādhanatvayoranvayabodhaṃ vyavasthāpayitukāmo vicārāṅgaṃ vipratipattiṃ darśayati atheti svargakāmoyajetetyādāviti kālāntarabhāviphalakāmabodhakaghaṭitavedavākye ityarthaḥ pratipādyatvaṃ vighāvanveti vidhitvañca vidadhāti pravartayatīti vyutpattyā pravṛttiprayojakatvaṃ pravṛttijanakatāvacchedakaprakāratāśrayatvam . kāryatvasya viśiṣyaiva kathaṃ na pakṣatopeyate ityākāṅkṣāyām iṣṭasādhanatāsādhāraṇarūpāvacchinnaḥpakṣo, gurūṇāmabhāvasādhane eva naiyāyikābhimatasyāhatyakriyāyāmiṣṭasādhanatānvayasyāpi nirākaraṇaṃ bhavatītyuktānugatarūpeṇa pakṣakaraṇaprayojanamāviskartuṃ vidhitvena saṃgrāhyamarthadvayaṃ darśayati iṣṭasādhanatvaṃ kāryatvaṃ veti vākāro'nāsthāyāṃ na vikalpe . iṣṭasādhanatvasya vidhitvapakṣe kāryatvasyākattvāt . evañcālaukikakriyāgocarakālāntarabhāviphalakāmanādhīnapravṛtti paraliṅpada tātparyaviṣayapravartakadharmatvameva paryavasitaṃ pakṣatāvacchedakam ityupakrame tu madhye svargakāmeti kāmyasvargasādhanatānirvāhakāpūrvarūpayyāpāre sādhanatvāpratyāyame svargakāmakṛtisādhyatvānvayabodhajanakadhīviṣayatadandrayaprayojaka svargakāmaniyojyakatvarūpayogyatāviṣayakaśābdajñānasya janakībhūtaṃ yanniyojyatayā svargakāmarūpaniyojyasyānvayaprayojakasvargasādhanatāyājñānaṃ tadasambhavādityarthaḥ . kṛtiviṣayaniṣṭhakāmyasādhanatāyāḥ kṛtiviśeṣaprayojakatve'pi iṣṭāsādhanasyāpi sandhyāvandanādeḥ kṛtita utpatteḥ . kṛtisādhyatvasāmānye yadyapi sākṣānneṣṭasādhanatvaṃ prayojakaṃ tathāpi tatra kartuḥ kriyāniyojyatvaṃ kriyāviṣayakakṛtisādhyatājñānabattvarūpaṃ prayojakamiti kāryatānvayabodhasāmānye karturniyojyatājñānamanvayaprayojakarūpayogyatājñānavidhayā kāraṇam tadapi jñānaṃ śābdātmakamevopeyam pramāṇāntarābhāvāt . evañca kāmyasthale kāminiyojyatayā vodhe kāmanāviśiṣṭasyaiva tathābhānamaṅgīkāryaṃ kāmanāyā viśeṣaṇatvāva śyakatvāt kāmanāyā upalakṣaṇatve ātmamātrasyaivopala kṣyatayā niṣkāmasādhāraṇaniyojyatābodho na, vidheraprāmāṇyaprasaṅgāt vastuto vedasthale viśiṣṭānvayaparatāyā autsargikyāḥ kathañcitsambhave tattyāgāyogādapi kāmanāyā viśeṣaṇatvamāvaśyakameva . sthalāntare ca yadyapi niyojyatvaṃ vidhikartṛkapravartanārūpaniyogakarmatvaṃ dhātvarthatāvacchedakapravṛttirūpaphalāśrayatvameva pravartakajñānānukūlavyāpārasya niyogatve ca tādṛśajñānāśrayatvameva tathāpi niruktaṃ pāribhāṣikameva vā niyojyatvam atha vā pravartakajñānopadhāyakatānirvāhakavyāpāro niyoga iti kāmānāsādhāraṇaṃ tādṛśajñānopadhāyakatvaṃ niyojyatvaṃ kāmanāyāstadbodhopayoge kāryatābothajanakatvebhavati nirvahatītyarthaḥ . anyathā viśeṣaṇāṃśe tadvādhena kāmanāyā viśeṣaṇatvāyogāditi bhāvaḥ . sa ceti kāmanāyāstadbodhopayogaścetyarthaḥ . kāmanānantaraṃ kāmyasādhanatābodhāt kāryatvabodhe satīti kāmanādhīnakāmyasādhanatā bodhasya kāryatābodhopayoge satītyarthaḥ sākṣāttadanupayogāditi bhāvaḥ . kāmyasādhanatābodhasya kānanādhīnatvaṃ kāmanāviṣayakatvena bodhyaṃ tathā ca kāmanāviśiṣṭasya kriyāniyojyatvaṃ kāmanāyāḥ kriyāniṣṭhakāmyasādhanatā jñānopayogitānirvāhyamiti taddhvaṭakakriyāniṣṭhakāmyasādhanatvamapi niyojyatānvayaprayojakamiti paryavasitam . evañca svargakāmasādhanatāyā niyojyatayā svargakāmānvaya prayojakatve ca sati satyeva niyojyānvayayogyatā niyojyatvānvayaprayojakayogyatāghaṭitaniyojyānvayabodhasāmagrīsampattiḥ . evañca yāgaḥ svargasādhanībhūta svaniyojya svargakāmakāryatānvayadhīretanmate tatra svargakāme niyojyatājñānaṃ kriyāyāṃ svargasādhanatājñānañca yogyatājñānameva aupādānikarūpamanupapattimātramūlakaṃ vā apekṣyate iti tasyā api svargasādhanatāviṣayakatayā tannirvāhakaphalasamayaparyantasthāyivyāpārajanakatvajñānabhapyapekṣitamiti nāhatyakriyākāryatādhīriti samudāyārthaḥ . evaṃ śucitvatatkālādirūpakartṛviśeṣayutasyāpi niyojyatvam atra ko niyojyaḥ ityākāṅkṣayotthāpitasya śucitattat kālajīvitvāderadhikāriviśeṣaṇasya niyojyatāprayojakatvāt ityākāre vistaraḥ .

niyoddhṛ pu° ni + yugha--tṛc . 1 kukkuṭe rājani° 2 vāhuyuddhakāriṇi tri° .

nir avya° nṝ--kvip na dīrghaḥ . 1 viyoge 2 atyaye 3 ādeśe 4 atikrame 5 bhoge 6 niścite ca gaṇaratnamaho° . tatra yathākramamudāhṛtaṃ ca yathā 1 niḥsaṅgaḥ 3 nirmegham 3 nirdeśaḥ . 4 niṣakrāntaḥ 5 nirveśaḥ . 6 niścitam . 7 niṣedhe medi° nirmakṣikam . ayaṃ śabdaḥ prādiḥ sāntaḥ rāntaśca nisastapatāvāsevane pā° 8 . 2120 sūtre nisa iti nirdeśāt niṣkṛtaṃ duṣkṛtamityudāhṛtya idudupaghasya sakārasya yo visarjanīyaḥ iti bhāṣyokteśca sāntatvam . niraḥ kuṣaḥ pā° 7 . 2 . 46 sūtre nira iti nirdeśāt rāntatvam . evaṃ dus dur sāntorāntaśca duṣkṛtamityatra bhāṣyokteḥ sāntatvam suduroradhikaraṇe vārti° sūtre suduroriti nirdeśāt rāntatvam . upasargagaṇasūtre tu tantroccāritaḥ manoramā .

niraṃśa tri° nirgato'ṃśāt nirā° ta° . sūyabhujyamānarāśeḥ prathame rāśestriśāṃśarūpe bhāge tadrāśibhogasya aṃśaśūnyatvāt tathātvam . rāśeḥ prathamabhāgasthaḥ niraṃśaḥ sūryaḥ ucyate jyotiṣam . 2 rave rāśyantarasaṃkrāntidine raghu° . nirgatī bhāgo yasya prā° ba° vā kap . 3 bhāgarahite ca . patitastatsutaḥ klīvaḥ paṅgunmattako jaḍaḥ . andho'cikitsyarogārto bhartavyāste niraṃśakāḥ yājña° niraṃśau klīvapratitau jātyandhavadhirau tathā manuḥ . anaṃśauveti pāṭhaḥ

nirakṣa tri° nirgataḥ akṣastadunnatiryasmāt prā° ba° . akṣonnatiśūnyadeśe sa ca deśaḥ sū° si° ukto yathā samantānmerumadhyāt tu tulyabhāgeṣu toyadheḥ . dvīpeṣu dikṣu pūrvādi nagaryo devanirmitāḥ . bhūvṛttapāde pūrvasyāṃ yamakīṭīti 1 viśrutā . bhadrāśvavarṣe nagarī svarṇaprākāratoraṇā . yāmyāyāṃ bhārate varṣe laṅkā 2 tanmahatī purī . paścime ketumālākhye romakākhyā 3 prakīrtitā . udak siddhapurī 4 nāmnā kuruvarṣe prakīrtitā . bhūvṛttapādavivarāstāścānyīnyaṃ pratiṣṭhitāḥ . tābhyaścottarago merustāvāneva surāśrayaḥ . tāsāmuparigo yāti viṣuvastho divākaraḥ . na tāsu viṣuvaṃcchāyā nākṣasyonnatiriṣyate . merorubhayato madhye dhravatāre nabhaḥsthite . nirakṣadeśasaṃsthānāsubhaye kṣitijāśraye . ato nākṣocchrayastāsu dhruvayoḥ kṣitijasthayoḥ . navatirlambakāṃśāstu merāvakṣāṃśakāstathā .

niragni pu° nirgato'gnistatsādhyakāryaṃ yasmāt prā° ba° . śrotasmārtāgnisādhyakarmarahite dvije ekoddiṣṭaṃ sadā kuryāt niragniḥ śrāddhadaḥ sutaḥ uśanāḥ vīrahā vā eṣa devānāṃ bhavati yo'gnimudvāsayate śrutau agnityāgasya putrahatyātulyapāpajanakatvamuktam . upapātakaśabde niragnitādoṣa upapātakatvena manunokto darśitaḥ .

niraṅkuśa tri° nirgato'ṅkuśa iva pratibandhako yasya prā° ba° . 1 pratibandhaśūnye 2 anivārye jaṭādha° vikrayārthaṃ hi yo hanyāt bhakṣayedvā niraṅkuśaḥ bhā° anu° 3608 ślo° . niraṅkuśāḥ kavayaḥ . kubalayadṛśāṃ vāmaḥ kāmo nikāmaniraṅkuśaḥ gītago° .

niraṅga tri° nirgatamaṅgaṃ yasya prā° ba° . 1 aṅgahīne 2 rūpakālaṅkārabhede na° sā° da° alaṅkāraśabde 402 pṛ° dṛśyam .

niraṅgula tri° nirgatamaṅgulibhyaḥ prā° ta° acsamā° . aṅgulitonirgate .

nirajina na° nirgatamajināt prā° ta° . ajināt nirgate nirudakādi° antodāttatāsya .

nirañchana na° śālāṅgopāyābhyāsarajvāḥ prathame ṣaṣṭhe bhāge kartavye lakṣaṇabhede śālāṅgamuktaṃ pariśiṣṭe viṃśatyaratniḥ śālā syāttadardhena tu vistṛteti tatsādhanopāyaśca pramāṇārdhaṃ bābhyasyābhyāsapaṣṭhe lakṣaṇaṃ karoti tannirañchanamiti atra viṃśatyaratnirmūlarajjvuḥ daśāratnirabhyāsarajjvuḥ tasyāḥ prathame ṣaṣṭhe bhāge nirañchanam tasyā ardhe pañcāratnimite śroṇyaṅkanārthamiti kātyā° śrau° 7 . 1 . 24 karkaḥ .

nirañjana tri° nirgatamañjanaṃ kajjalaṃ tadiva samalamajñānaṃ vā yasmāt prā° ba° . 1 kajjalarahite netre 2 doṣarahite 3 ajñānaśūnye paramātmani pu° tadā vidvān puṇyapāpe vidhūya nirañjanaṃ paramaṃ sāmyamupaiti muṇḍakopa° niravadyaṃ niruñjanam śvetā° . 4 śive pu° dīrgharomā dīrghabhujo dīrghavāhurnirañjanaḥ harivaṃ° 227 a° śivanāmoktau .

nirati strī nitarāṃ ratiḥ, ni + rama--ktin vā . atyantaratau .

niratiśaya pu° nirgato'tiśayo yasmāt nitarāmatiśayo vā . 1 atyantātiśaye 2 svāpekṣayātiśayaśūnye 3 parameśvare yadapekṣayā kasyāpyatiśayābhāvaḥ 4 tasmin tri° . tatra niratiśayaṃ sārvajñyavījam pāta° sū° yadidamatītānāmatapratyutpannapratyekasamuccayātīndriyagrahaṇamalpaṃ bahviti sārvajñyavījametadvivardhamānaṃ yatra niratiśayaṃ sa sarvajñaḥ . asti kāṣṭhāprāptiḥ sārvajñyavījasya sātiśayatvāt parimāṇavaditi yatra kāṣṭāprāptirjñānasya sa sarvajñaḥ sa ca puruṣaviśeṣaḥ bhā° vyācaṣṭe yadidamiti . buddhisatvāvarakatamo'pagamatāratamyena yadidamatītānāgatapratyutpannānāṃ pratyekañca samuccayena ca vartamānānāmatīndriyāṇāṃ grahaṇaṃ tasya viśeṣaṇamalpaṃ bahviti sārvajñyavījaṃ kāraṇam . kaścit kiñcidevātītādi gṛhṇāti kaścid bahutaraṃ kaścidbahutamam etadvivardhamānaṃ yatra niṣkrāntamatiśayāt sa sarvajña iti tadanena prameyamātraṃ kathitam . atra prabhāṇayāta asti kāṣṭhā prāptiḥ sārvajñyavījasyeti sādhyanirdeśaḥ niratiśayakāṣṭhā yataḥ paramatiśayavattā nāstīti . tena nāvadhimātreṇa siddhasādhanaṃ, sātiśayatvāditi hetuḥ . yat sātiśayaṃ tat tatsarvaṃ niratiśayaṃ yathā kuvalāmalakavilveṣu sātiśayamiti . vyāptiṃ darśayati parimāṇavat . na ca garimādiguṇairvyabhicāra iti sāmpratam, na svalva'vayavagarimāvayavinaḥ kintvā, paramāṇubhya antyāvayavibhyo yāvantaḥ kecana teṣā pratyekaṃ vartinaṃ garimāṇaṃ samāhṛtya garimavardhamānatābhimānaḥ jñānantu pratijñeyaṃ samāpyate ityekadvibahuviṣayatayā yuktaṃ sātiśayamiti na vyabhicāraḥ vivaraṇam .

niratyaya tri° nirgato'tyayo yasya prā° ba° . 1 atyayaśūnye niratyayaṃ sāma na dāna varjitam kirā° . abhāve'vyayī° . 2 atyayābhāve avya° .

niradhva tri° niṣkrānto'dhvanaḥ prā° ta° acsamā° . adhvano niṣkrānte .

niranunāsika tri° nirgatamanunāsikamanunāsikatvaṃ yasya . anunāsikabhinne varṇabhede yalo dvidhā'ro niranunāsikaḥ sānunāsikaḥ mugdhavodhaḥ .

niranuyojyānuyoga pu° gautamokte nigrahasthānabhede tallakṣaṇam tatroktaṃ yathā nigrahasthānātiyogo niranuyojyānuyoyaḥ sū° nigrahasthānalakṣaṇasya mithyādhyavasāyādanigrahasthāne nigṛhīto'sāti paraṃ bruvan niranuyojyānuyogānnigṛhīto veditavyaḥ iti bhā° . avasare yathārthanigrahasthānodbhāvanātiriktaṃ yannigrahasthānodbhāvanaṃ tadityarthaḥ etenāvasare nigrahasthānodbhāvane ekanigrahasthāne nigrahasthānāntarodbhāvane ca nāti vyāptiḥ . so'yaṃ caturdhā chalaṃ jātirābhāso'navasaragrahaṇañca . ābhāso vyabhicārādāvasiddhyādyudbhāvanam anavasaragrahaṇañcākāle evodbhāvanaṃ yathā tyakṣasi cet pratijñāhāniḥ viśeṣayasi cet hetvantaram . evamavasaramatītyakathanamapi, yathā ucyamānagrāhyasyāpaśabdādeḥ parisamāptau evamanuktagrāhyājñānādyananubhāṣaṇāvasare'nudbhāvyabodhāviṣkaraṇānubhāṣaṇapravṛtte vādini tadudbhāvanamityādikamuhyam vṛttiḥ .

nirantara tri° nirgatamantaraṃ yasmāt prā° ba° . 1 santate avicchinne santatiyukte santatiśca daiśikī kālikī ca tatra daiśikavicchedaśūnye kṛtāparādhānapi yoṣitaḥ priyān pariṣvajante śayane nirantaram ṛtusa° bhūbharturāyatanirantarasanniviṣṭāḥ māghaḥ nirantarāsvantara vātavṛṣṭisu kumā° kālikavicchedaśūnye niravadhau yathā kapilānāṃ savatsānāṃ varṣamekaṃ nirantaram bhā° va° 97 a° 2 aparidhāne 3 anantardhāne 4 abhede 5 atādārthye ca . nirantarālādayo'pyatra nirantarālā kariṇāṃ kadambakaiḥ

nirantarābhyāsa pu° karma° . 1 satatāvṛtte ba° va° . 2 svādhyāyetrikā0

niranvaya tri° nāsti anvayaḥ sambandho yatra . 1 sambandharahite kā tvamekākinī bhīru! niranvayajane vane bhaṭṭiḥ . 2 svāmisamakṣatārūpasambandhaśūnye steyabhede syāt sāhasaṃ tvanvayavat prasabhaṃ karma yat kṛtam . niranvayaṃ bhavet steya hṛtvā'pahnūyate ca yat manuḥ (niranvayaṃ) svāmiparokṣāpahṛtaṃ steyam kullū° . 3 svāmisambandhaśūnye steye ca paripūteṣu dhānyeṣu śākamūlaphaleṣu ca . niranvaye śataṃ daṇḍaḥ sānvaye'rdhaśataṃ damaḥ manuḥ niṣpulākīkṛteṣu dhānyeṣu śākādiṣu cāpahṛteṣu anvayo dravyasvāmināṃ sambandhaḥ yena saha kaścidapi sambandho nāsti kallū° . 4 nirvaṃśe ca .

nirapatrapa tri° niṣkrāntaḥ apatrapāyāḥ prā° ta° . nirlajje dhṛṣṭe jaṭā° . apsaro menakā brahman nirdayā nirapatrapā bhā° ā° 8 a° .

nirapekṣa tri° nirgatā apekṣā yasya prā° ba° . 1 apekṣāśūnye svārthavodhanāya anyāpekṣāśūnye nirapekṣo ravaḥ śrutiḥ bhaṭṭavārtikam . taṃttatkarmasu viniyogasādhakānāṃ śruti liṅgādīnāṃ madhye śruteḥ (śrūyamāṇavibhakteḥ) itarānapekṣaṇena viniyogasādhakatvāt tathātvaṃ liṅgādīnāṃ tu dvitīyādiśrutiṃ kalpayitvā taddvāraiva tathātvamiti sāpekṣatvamiti bhedaḥ . 2 āśāśūnye adhyātmaratirāsīno nirapekṣo nirāmiṣaḥ manuḥ . 3 aśaktaviṣayake uktāni pratiṣiddhāni punaḥ sambhāvitāni ca . sāpekṣanirapekṣāṇi śrutivākyāni kovidaiḥ . sāpekṣanirapekṣāṇi śaktāśaktaviṣayāṇi jyoti° ta° raghu° .

niramaṇa na° niyataṃ ramaṇam . niyataratau atyantānurāge nirṛtirniramaṇāt niru° 2 . 7 niyataṃ ramatyasmin ni + rama + ādhāre lyuṭ . 2 niyatarāgādhāre aśvaśataṃ niraṣṭaṃ niramaṇam śata° brā° 13 . 4 . 2 . 5

niramitra pu° pāṇḍavanakulasya putramede nakulastu caiḍyāṃ kareṇumatīṃ nāma bhāryāmudavahat yasyāṃ putraṃ niramitraṃ nāmājanayat bhā° ā° 45 a° . nirgato'mitro yasya . 2 śatrurahite tri° . 3 trigartarājaputrabhede pu° hāhākāro mahānāsīt trigartānāṃ janeśvara! . rājaputraṃ hataṃ dṛṣṭvā niramitraṃ mahāratham bhā° dro° 157 a° . 4 bārhadrathavaṃśye bhāvini nṛpabhede pu° tato yutāyustasyāpi niramitro'tha tatsutaḥ bhāga° 9 . 22 . 30 bhāvivārhadrathavaṃśoktau .

niraya pu° nirgato'yotra prā° ba° nīcairetyatra nir + i āghāre ac vā . narake amaraḥ niraye caiva patanaṃ yātanāśca yamakṣaye manuḥ .

nirayaṇa na° nir + aya--bhāve lyuṭ . nirgamane . karaṇe lyuṭ . nirgamanopāye paścāt nirayaṇaṃ kṛtam ṛ° 10 . 123 . 6 nirayaṇaṃ nirgamanopāyaḥ bhā° .

nirargala tri° nirgatamargalamiva pratibandho yasya prā° ba° . pratibandhaśūnye amaraḥ .

nirartha pu° nirgato'rtho yasya prā° ba° . arthaśūnye 1 niṣphale 2 abhidheyaśūnye ca nirarthā sāpyamūrtatvāt puruṣasya mahīpate mārkaṇḍeyapu° .

nirarthaka tri° nirgato'rtho yasya prā° ba° vā kap . 1 niṣphale prasādo niṣphalo yasya krodhaścāpi nirarthakaḥ bhā° u° 35 a° . itthaṃ jagma nirarthakaṃ kṣititale'ruṇye yathā mālatī sā° da° . 2 abhidheyaśūnye 3 kāvyadoṣabhede ca nirarthakaṃ tuhītyādi pūraṇaikaprayojanam candrā° gautamokte 4 nigrahasthānabhede varṇakramanirdeśavannirarthakam sū° yathā nityaḥ śabdaḥ kacaṭatapayjavagaḍadaśtvāt jhabhañghaḍhadhaṣabaditi evamprakāraṃ nirarthakam abhidhānābhidheyabhāvānupapattau arthagaterabhāvād varṇā eva krameṇa nirdiśyanta iti bhā° . varṇānāṃ krameṇa nirdeśo javagaḍetyādiprayogastattulyo nirdeśornirarthakaṃ nigrahasthānam avācakapadaprayoga iti phalitārthaḥ . avācakatvaṃ ca śaktyā nirūḍhalakṣaṇayā śāstraparibhāṣayā vā bodhyaṃ samayabandhavyatirekeṇeti biśeṣaṇīyaṃ tena yatrāpabhraṃśena vicāraḥ kartavya iti samayabandhastatrāpabhraṃśe na doṣaḥ . jhaṭiti saṃvareṇa tu na doṣa ityuktaprāyam . asya sambhavaḥ pramādādityavadheyam vṛttiḥ . kramaścehākṣarasamāmnāye māheśvare sūtre yathā paṭhitāstathetyarthaḥ .

niravakāśa tri° nirgato'vakāśo yasya prā° ba° . 1 asambhavatkālāntarakartavyatāke kārye 2 avakāśaśūnye ca .

niravagraha tri° nirgatī'vagrahaḥ pratibandho vṛṣṭipratibandho niyamanaṃ vā yasya prā° va° . 1 svacchande svatantre anyecchānadhīnapravṛttiyukte amaraḥ . kecit krodhasamāviṣṭā madāndhā niravagrahāḥ bhā° bhī° 94 a° . 2 vṛṣṭipratibandhaśūnye ca .

niravadya tri° nirgatabhavadyaṃ doṣaḥ ajñānaṃ rāgadveṣādi vā yasya . 1 nirdoṣe utkṛṣṭe tasya niravadyavidyoddyotena dyotitastattvato'yamarthaḥ dāyabhā° . 2 ajñānaśnye 3 rāgādiśūnye paramātmani ca niṣkalaṃ niṣkriyaṃ śāntaṃ niravadyaṃ nirañjanam śvetā° u° .

niravayava tri° nirgato'vayavo yasya . nyāyamata 1 avayavaśūnye paramāṇvākāśādau sarvathāvayavaśūnye 2 brahmaṇi ca nāśakāraṇābhāvena niravayavadravyāṇāṃ nāśābhāvaḥ sā° pra° bhā0

niravaśeṣa tri° nirgato'vaśeṣo yasya . avaśeṣaśūnye samagre yāvat niravaśeṣaṃ bhavati tāvat dāhayitvā āśva° śrau° 3 . 11 . 5 .

niravasita tri° nir + ava + so--kta . yena bhukte pātraṃ saṃskāreṇāpi na śudhyati tasmin pātrabahiṣkṛte caṇḍālādau .

niravahānikā strī nira + ava + hana--ṇvul . prācīre śabdamālā .

niravinda pu° parvatarūpe tīrthabhede aśmapṛṣṭhe gayāyāñca niravinde ca parvate bhā° ānu° 25 a° .

niraśana avya° aśanasyābhāvaḥ avyayo° . 1 bhojanābhāve . nirgatamaśanaṃ yasya prā° ba° . 2 bhojanarahite tri° aśmakuṭṭā niraśanā daśapañcatapāśca ye harivaṃ° 46 a° .

niraṣṭa pu° nirgatāni aṣṭau vayovyañjanāni yasmāt ḍadsamā° . caturviṃśativarṣīye 2 aśve aśvaśataṃ niraṣṭaṃ niramaṇam śata° brā° 12 . 4 . 2 . 5 aśvasya dantagatāni vayovyañjanāni bhavanti teṣāmemaikaṃ trīṇi trīṇi barṣāṇi anuvartate tānyaṣṭau vyañjanāni nirgatānyasmāditi niraṣṭaṃ catuviṃśativaṣīyam bhā° . nira + akṣa--kta . 2 nirākṛte tri° vṛṣāyudho na vadhrayo niraṣṭāḥ ṛ° 1 . 33 . 6 niraṣṭā nirākṛtāḥ bhā° .

nirasa tri° nivṛtto raso yasmāt prā° ba° . 1 nivṛttarase rasahīne 2 niḥśreṇikātṛṇe strī rājani° .

nirasana na° nir + asu--kṣepe bhāve lyuṭ . pratyākhyāne amaraḥ sa piturvikriyāṃ dṛṣṭvā rājyānnirasanaṃ tathā mā° āśva° 4 a° . ādhāre lyuṭ . 2 badhe niṣkṛṣya asanam kṣepaṇam . 3 niṣṭhīvane ca medi° . ṣṭivu nirasane ityukteḥ ṣṭhīvanasya niṣkṛṣyaśleṣmādeḥ kṣepaṇarūpatvāttathātvam .

nirasta tri° nira--asa--kṣepe karmaṇi kta . 1 pratyākhyāte nivārite amaraḥ nirastagāmbhīryamapāstapuṣpakam māghaḥ nirastaḥ parāvasuḥ kravyādāgnibhānatyāge mantraḥ . 2 tvaritodite na° . 3 tyaktaśare pu° amaraḥ . 4 niṣṭhyūte 5 pratihate 6 preṣite tri° medi° . bhāve kta . 7 niṣṭhīvane 8 nivāraṇe 9 kṣepaṇe ca na° .

nirasthi na° nirgatamasthi yasmāt prā° ba° . dūrīkṛtāsthike māṃse māṃsaṃ nirasthi susvinnaṃ punardṛ di cūrṇitam suśrutaḥ .

nirahaṅkāra tri° nirgato'haṅkāro yasya prā° va° . 1 abhimānaśūnye dehendriyādāvahamamityabhimānaśūnye 2 dhanavidyāvattvādinimittātmotkarṣasambhāvanāhīne ca nirvairā nirahaṅkārā vigatakrodhamatsarāḥ bhā° āśra° 32 a° .

niraham tri° nirgatamahamiti buddhiryasya prā° ba° . ahaṅkāraśūnye pratyak praśāntaṃ sudhiyopalambhaṃ hyanāmarūpaṃ nirahaṃ prapadye bhāga° 5 . 19 . 4 ślo° .

nirahna pu° nirgatamahnaḥ prā° sa° ṭacsamā° ahnohna etebhyaḥ pā° ahnādeśaḥ ahno'dantāt pā° niyamāt na ṇatvam ahnāhāntāḥ puṃsi pā° puṃstvam . 1 nirgate dine niṣkrānto'hnaḥ nirā° ta° sādhanaṃ prāgvat . 2 dināt nirnate tri° .

nirāka pu° nira + aka--vakragatau bhāve ghañ . 1 pāke 2 svede ca karmaṇi ghañ . asatkarmaphale hemaca° .

nirākariṣṇu tri° nir + ā + kṛ--śīlārthe iṣṇuc . nirākaraṇaśīle nivāraṇaśīle nirākariṣṇū vartiṣṇū vardhiṣṇū parito raṇam bhaṭṭiḥ nirākariṣṇorvṛjinādṛte'pi raghuḥ nirākariṣṇutā caiva vijñeyāḥ pāśavāguṇāḥ suśrutaḥ .

nirākāṅkṣa tri° nirgatā ākāṅkṣā apekṣā icchā vā yasya prā° va° . 1 śābdabodhopayogyapekṣāśūnye 2 icchāśūnye ca teṣāṃ vākyaṃ nirākāṅkṣam kātyā° śrau° 1 . 3 . 2 yāvat padavṛndaṃ nirākāṅkṣaṃ pūrvāparapaṭhitapadāntarākāṅkṣārahitam saṃgrahavyākhyā . ākāṅkṣāsvarūpañca ākāṅkṣāśabde dṛśyam .

nirākāra tri° nirgataḥ ākāro'vayavo'sya prā° ba° . 1 avayavahīne 2 dehādyākāravarjite brahmaṇi ca tejaḥsvarūpo bhagavān nirākāro nirāśrayaḥ brahmavai° janmasya° 7 a° . nirākarajñānavāde'pi yogyatāvaśena pratikarmavyavasthāyāḥ sthitatvāt sarvada° . ākāra āhvānam . 3 nirgatāhvāne ca nirākārā nirānandā dīnā pratihatasvanā (ayodhyā) rāmā° ayo° 113 sa° .

nirākula nitarāmākulaḥ prā° ba° . atyantākule alikulasaṅkula kusumasamūhanirākulavakulakalāpe gītago° . supātranikṣepanirākulātmanā māghaḥ .

nirākṛti strī nir + ā + kṛ--ktin . 1 pratyādeśe nirākaraṇe nivāraṇe amaraḥ . pralayaḥ sukhaduḥkhābhyāṃ ceṣṭājñānanirākṛtiḥ sā° da° . nirgatā ākṛtirākāro'sya prā° ba° . 2 nirākāre yo'sau viṣṇuragādhātmā paramātmā nirākṛtiḥ harivaṃ° 218 a° . nir + ā + kṛ--kartari ktic . 3 pañcayajñatyāgini pu° yakṣmī ca paśuśālaśca parivettā nirākṛtiḥ manuḥ yastu pañca mahāyajñavihīnaḥ sa nirākṛtiḥ kullū° dhṛtavacanam . nirākartāsurādīnāṃ sa vijñeyo nirākṛtiḥ śabdārthaci° dhṛtavākyam . tasya devayajñanirākartṛtvāt tathātvam . 4 rohitamanuputrabhede pu° dakṣaputrasya putrāste rohitasya prajāpateḥ . manoḥ putro dhṛṣṭaketuḥ pañcahotro nirākṛtiḥ harivaṃ° 7 a° .

nirākṛtin tri° nirākṛtamanena iṣṭā° ini . nirākaraṇa kartari alolupo'vyathodānto na kṛtī na nirākṛtī bhā° śā° 236 a° .

nirātaṅka tri° nirgatā ātaṅkā yasya yasmādvā prā° ba° . 1 bhayaśūnye 2 rogarahite rājani° puruṣāyuṣajovinyo nirātaṅkā nirītayaḥ raghuḥ . 3 śive pu° .

nirātapa tri° nirgata ātapo yasmāt prā° ba° . 1 ātapaśūnye 2 rātrau strī śabdaca° .

[Page 4086a]
nirābādha tri° nirgatā ābādhā yasya . 1 ābādhāśūnye 2 vyathāśūnye 3 prativandhaśūnye ca davīyān mahīdharo nedīyān dīrgho bahuriti vyavahāraśca nirābādhaṃ jāgarūkatvatvāt sarvadarśanasaṃ° . 4 pakṣābhāsabhede pu° aprasiddhaṃ nirābādhaṃ nirarthaṃ niṣprayojanam . asādhyaṃ vā viruddhaṃ vā pakṣābhāsaṃ vivarjayet mitā° dhṛtavacanam . nirābādham asmadgṛhapradīpaprakāśenāyaṃ svagṛhe vyavaha ratīti mitākṣarā .

nirāmaya tri° nirgata āmayāt prā° ta° . 1 āmayarahite rogaśūnye amaraḥ . 2 vanacchagale puṃstrī° medi° 3 śūkare śabdamālā ubhayatra striyāṃ jātitvāt ṅīṣ .

nirāmālu pu° nitarāṃ ramate'tra rama--ālu . kapityavṛkṣe śabdaca° .

nirāmiṣa tri° nirgatamāmimabhilāṣo māṃsādyāmiṣaṃ vā yasmāt prā° ba° . 1 lobhaśūnye adhyātmaratirāsano niraprekṣo nirāmiṣaḥ manuḥ 2 rmāsādyāmiṣahīne ca sāmiṣaṃ kuraraṃ dṛṣṭvā badhyamānaṃ nirāmiṣaiḥ . āmiṣasya parityāgāt kuraraḥ sukhamedhate bhā° śā° 119 a° . 3 āmiṣarahite annādau . naivedyaiśca nirāmiṣaiḥ ti° ta° .

nirālaka pu° strī nir + ala--ṇvul . sāmudre matsyabhede timitimiṅgilakuliśapākamatsyanirālakanandivāralakamakaragargarakacandrakamahāmīnarājīvaprabhṛtayaḥ sāmudrāḥ suśru° .

nirālamba tri° nirgata ālambaḥ avalambanaṃ yasya prā° ba° . 1 avalambanaśūnye evaṃ mayi nirālambe śāpāt śithi latāṃ gate hariva° 17 a° nirālambo lambodarajanani! kaṃ yāmi śaraṇam jagannāthaḥ . 2 ākāśamāṃsyāṃ strī rājani° . tasyā mūlarūpālambanaśūnyatvāttathātvam 3 brahmaṇi na° tadadhikāreṇa pravṛtte 4 upaniṣadbhede na upaniṣacchabde 1222 pṛ° dṛśyam .

nirāloka tri° nirgata āloka uddyoto dṛṣṭhirvā yasmāt prā° va° . ālokaśūnye 1 andhakāre 2 ālokanarahite ca kṛtvā lokān nirālokāt bhā° ā° 32 a° .

nirāśa tri° nirgatā āśā yasya prā° ba° . āśārahite nirāśāḥ pitaro yānti śāpaṃ dattvā sudāruṇam ti° ta° sano babhūvendumatīnirāśam raghuḥ . tasya bhāvaḥ pyañ . nairāśya āśāśūnyatve āśā balavatī rājan! nairāśyaṃ paramaṃ sukham . āśāṃ nirāśāṃ kṛtvā tu sukhaṃ svapiti piṅgalā bhā° śā° 178 a° .

[Page 4086b]
nirāśiṣ tri° nirgatā āśī rāśaṃsanaṃ yasya prā° ba° . 1 āśaṃsanaśūnye jagaccharaṇyasya nirāśiṣaḥ sataḥ kumā° nirāśīrnimamo bhūtvā yudhyasva vigatajvara gītā . vairāgyadārḍhyena 2 vigatatṛṣṇe ca .

nirāśraya tri° nirgata āśraya ādhāro'valambanaṃ vā yasya . 1 āśrayarahite 2 ālambanarahite ca citraṃ yathāśrayamṛte sthāṇvādibhyo vinā yathā chāyā . tadvadvinā viśe ṣairna tiṣṭhati nirāśrayaṃ liṅgam sāṃ° kā° nirāśrayaṃ māṃ jagadīśa! rakṣa udbhaṭaḥ tyaktvā karmaphalāsaṅgaṃ nityavṛpto nirāśrayaḥ gītā nirāśrayaḥ yogakṣemārthamāśrayaṇīyarahitaḥ śrīdharaḥ . 3 advaitadarśanena dehendriyādyabhimānaśūnye śabdārthaci° .

nirāsa pu° nira + asa--bhāve ghañ . 1 pratyākhyāne nirākaraṇe tathā vijñānapakṣanirāsaheturbāhyapratītyādi sāṃ° prabhā° . nira + ā + asa--ac . 2 nirāsake tri° nirāsairalasaiḥ śrāntaistapyamānaiḥ svakarmabhiḥ bhā° śā° 270 a° .

nirāhāra tri° nirgata āhāro yasya prā° ba° . 1 āhāraśūnye nirāhārāśca ye jīvāḥ tarpaṇamantraḥ . nivṛtta āhāraḥ prā° sa° . 2 nivṛtte āhāre paścāttāpo nirādvāraḥ sarve'mī śuddhihetavaḥ yājña° avyayī° . 3 āhārābhāve na0

niraṅgiṇī strī nibhṛtamaṅgaṃ niraṅgaṃ tadastyasyā ācchādyatvena ini ṅīp . tiraskariṇyāṃ pracchadapaṭe trikā0

nirindriya tri° nirgataṃ nivṛttamindriyaṃ yasya prā° ba° . indriyaśūnye ye ca kecinnirindrayāḥ manuḥ .

nirīti tri° nirgatā ītiryatra . ativṛṣṭhyādītiśūnye nirītibhāvaṃ gamite'tivṛṣṭayāḥ naiṣa° nirātaṅkā nirītayaḥ raghuḥ .

nirīṣa na° nirgatamīṣāyāḥ nirā° ta° . phāle amaraḥ .

nirīśvara tri° nistyakta īśvaro yatra prā° va° . 1 īśvararahite vāde nirīśvareṇa vādena kṛtaṃ śāstraṃ mahattaram sāṃ° pra° bhā° padmapu° . 2 tadvādayune nāstike . nirīśādayo'pyatra .

nirīha tri° nirgatā īhā yasya prā° ba° . ceṣṭāśūnye nirīhasya hatadviṣaḥ raghuḥ nivṛttā īhā prā° ta° . ceṣṭāvirodhivyāpāre strī śamo nirīhāvasthāyāmātmaviśrāvajaṃ sukham sā° da° .

nirukta na° nir--vaca--bhāve kta . 1 nirvacane padānāmavavayavārthāḥ sambhāvitā niḥśeṣeṇa niścayena ucyanve yatra ādhāre bā° kta . padānāmavayavārthanirvaenaratipādake yāskādipraṇīte 2 granthabhede tadetat ṛgvedabhāṣyopakrame uktaṃ yathā
     pañcadhyāyarūpakāṇḍatrayātmake etasmin granthe paranirapekṣitayā padārthasyoktatvāttasya granthasya niruktatvam . tadvyākhyānaṃ ca samāmnāyaḥ samāmnātaḥ ityārabhya tasyāstasyāstādbhāvyamanubhavatyanubhavati ityantairdvādaśabhiradhyāyairyāsko nirmame . tadapi niruktamityucyate ekaikasya padasya sambhāvitā avayavārthāstatra niḥśeṣeṇocyanta iti vyutpatteḥ . tathā hi catvāri padajātāni nāmākhyāte copasvarganipātāśceti pratijñāya uccāvaceṣvartheṣu nipatantīti nipātasvarūpaṃ nirucyaivamudāhṛtam neti pratiṣeghārthīyo bhāṣāyāmubhayamanvavyāyam nendraṃ devamamaṃsateti pratiṣedhārthīya iti . durmadāso na surāyām ityupamārthīyaḥ iti ca . tacca loke kevalapratiṣedhārthakasyāpi nakārasya vede pratiṣedhopamālekṣeṇārthodāharaṇamasmin granthe'vagamyate . evaṃ granthakāreṇoktāstattatpadanirvacanaviśeṣāstattanmantravyākhyānāvasare evāsmābhirudāhariṣyante . ma ca nirvacanānāṃ nirmūlatvaṃ śaṅkanīyam etadvyutpattyarthameva brāhmaṇeṣu padanirvacanānāṃ keṣāñciduktatvāt . tadāhutīvāmāhutitvamiti tamidandraṃ santamindram ityācaate iti yadaprathayattat pṛthivyāḥ pṛthivītvamiti ca . granthakāro'pi tatra tatra svīktanirbacanamūlabhūtabrāhmaṇānyudāhariṣyati keṣāñcinnirvavacānāgāṃ vyākaraṇavalena siddhāvapi na sarveṣāṃ siddhirasti . ataeva anthakāra āha tadidaṃ vidyāsthānaṃ vyākaraṇasya kātrsnyaṃ svārthasādhakaṃ ceti . tasmādvedārthāvabodhāyopayuktaṃ niruktam . tatra nirvacane padasādhanaprakāraśca varṇāgamo varṇaviparyavaścetyādinokto nipātaśabde dṛśyaḥ . śikṣāmalpo vyākaraṇaṃ niruktaṃ chando jyotiṣamiti muṇḍakopa° chandaḥ pādau tu nedasya hastau kalpo'dha paṭhyate . jyotiṣāmayanaṃ cakṣurniruktaṃ śrotramucyate . śikṣā ghrāṇaṃ tu vedasya mukhaṃ vyākaraṇaṃ smṛtam . tasmāt sāṅgamadhītyaiva brahmaloke mahīyate tasyaitat niruktaṃ hṛdyayamiti hṛdayam chā° upa° . hemacandre tu padabhañjanaṃ niruktamityuktaṃ tenāvayavārthajñāpanārthaṃ tattadghaṭakapadasya vibhāgakaraṇameva niruktamiti tadarthaḥ . 3 niyogena ukte 4 niyukte ca niruktajaśabde dṛśyam .

niruktakāra pu° niruktaṃ granthaṃ karoti kṛ--aṇ upasa° . 1 yāske munau 2 śākapūṇināmakamunau ca . kṛ--kvip niruktakṛdapi tayorarthayoḥ .

niruktaja pu° niruktaḥ niyuktaḥ asyāṃ putramutpādayetyuktaḥ anyastasmāt jāyate jana--ḍa . kṣetrajaputre ātmā putraśca vijñeyastasyānantarajaśca yaḥ . niruktajaśca vijñeyaḥ sutaḥ prasṛtajastathā bhā° anu° 49 a° . niruktajaḥ svakṣetre'nyoretaḥsekārthamuktastajjaḥ nīlaka° .

nirukti strī nir + vaca--ktin . 1 nirvacane prakṛtipratyayādyavayavārthakathanadvārā samuditārthabodhane kiṃ kāraṇaṃ jaratkārornāmaitat prathitaṃ bhuvi . jaratkāruniruktiṃ tvaṃ yathāvat vaktumarhasi sautiruṣāca jareti kṣayamāhurvai dāraṇaṃ kārusaṃjñitam . śarīraṃ kāru tasyāsīttatsa dhīmāñchanaiḥ śanaiḥ . kṣapayāmāsa tīvreṇa tapasetyata ucyate . jaratkāruriti brahman! vāsukerbhaginī tathā bhā° ā° 40 a° . 399 pṛ° alaṅkāraśabdokte 2 alaṅkārabhede

nirutsuka tri° nitarāmutsukaḥ prā° sa° . 1 atyantotsuke nirgatamutsukam utsukatā yasya prā° ba° . 2 autsukyahīme ca mamāpi kaṇvaśutāmanusmṛtya mṛgayāṃ prati nirutsukaṃ cetaḥ raivatakamanoḥ 3 putrabhede pu° dhṛtimānavyathovakrastattvadarśī nirutsukaḥ harivaṃ° 7 a° raivataputroktau . trayodaśamanvantare saptarṣimadhye mārgave ṛṣibhede paulahastattvadarśī tu mārgavaśca nirutsukaḥ tatraiva trayodaśamanvantare saptarṣikathane .

nirudakādi pu° pā° na° sū° ukte antodāttatānimitte śabdagaṇabhede sa ca nirudaka nirupala nirmakṣika nirmaśaka niṣkālaka niṣkālika nirvuṣadustarīpa nistarīpa nistarī nirajina udajina upājina (parerhastapādakeśakarṣāḥ) nirudakādirākṛtigaṇaḥ si° kau° .

niruddha tri° ni + rudha--karmaṇi kta . 1 saṃruddhaṃ kṛtagamanādipratirodhe yatnaniruddhavāhaiḥ māghaḥ . pāta° bhā° ukte 3 cittasyāvasthārūpabhūmibhede tacca tatroktaṃ yathā kṣiptaṃ mūdaṃ vikṣiptamekāgraṃ niruddhamiti cittamamayaḥ . tatra vikṣipte cetasi vikṣepopasarjanībhūtaḥ samādhirna yogapakṣe vartate yastvekāgre cetasi sadbhūtamarthaṃ pradyotayati kṣiṇoti ca kleśān karmabandhanāni ślathayati nirodhamabhimukhaṃ karoti sa samprajñāto yoga ityākhyāyate vā° kṣiptaṃ sadaiva rajasā teṣu teṣu viṣayeṣu kṣipyamāṇamatyantamasthiram . mūḍhantu tamaḥsamudrekānnidrāvṛttimat . vikṣiptaṃ kṣiptādviśiṣṭaṃ viśeṣo hi sthemavahulasya kādāditkaḥ sthe mā sā cāsyā sthemabahulatā sāṃsiddhikī vā vakṣyamāṇavyādhistyānādyantarāyajanitā vā . ekāgramekatānam . niruddhasakalavṛttikaṃ saṃskāramātraśeṣaṃ cittaṃ niruddham . tatra kṣiptamūḍhayoḥ satyapi parasparāpekṣayā vṛttinirodhe pārampraryeṇāpi niśceyahetubhāvā'bhāvāt tadupaghātakatvācca yogapakṣāddūrotsāritatvamiti natathoryogatvaṃ niṣiddham . vikṣiptasya tu kādācitka sadbhūtaviṣayasthemaśālinaḥ sambhāvyeta yogatvāmiti niṣedhati tatra vikṣipte cetasi samādhiḥ kādācitkaḥ sadbhūtaviṣayasya cittasya sthemā na yogapakṣe vartake . kasmādyatastadvipakṣavikṣepopasarjanībhūtaḥ vipakṣavargāntargatasya hi svarūpameva durlabhaṃ prāgeva kāyakaraṇāt . na khalu dahanāntargataṃ vījaṃ tricaturakṣaṇāvasthitamuptamapyaṅkurāya kalpate iti bhāvaḥ . yadi vikṣepopasarjanībhūtaḥ samādhirna yogaḥ kastarhi ityata āha yastvekāgre cetasi iti . bhūtamiti samāropitamarthaṃ nivartayati . nidrāvṛttirapi svālambane tasasi bhūte bhavatyekāgretyata uktam saditi . śobhanaṃ nitāntamāvirbhūtatattvaṃ, tamaḥsamudrekastvaśobhanastasya kleśahetutvāditi . dyotanaṃ hi tattvajñānamāgamādvā'numānādvā bhavadapi parokṣarūpatayā na sākṣātkāravatīmavidyāmucchinatti dvicandradiṅmohādiṣvanucchedakatvādata āha preti praśabdo hi prakarṣaṃ dyotayan sākṣātkāraṃ sūcayati . avidyāmūlatvādasmitādīnāṃ kleśānāṃ vidyāyāśca avidyācchedarūpatvāt vidyodaye cāvidyākleśasamucchedo virodhitvāt kāraṇa vināśāccetyāha kṣiṇoti ceti . ataeva karma rūpāṇi vandhanāni ślathayati . karma cātrāpūrvamabhimataṃ kārye kāraṇatvopacārāt . ślathayati svakāryādavasādayati . vakṣyati hi sati mūle tadvipākaḥ . iti kiñca nirodhamabhimukhaṃ karotthabhimukhīkaroti viva0

niruddhaprakaṣa(sa) na° suśrutokte kṣudrarogabhede vātopasṛṣṭamevantu carma saṃśrayate maṇim . gaṇiścarmopanaddhastu mūtrasrotoruṇaddhi ca . niruddhaṣakaṣe(sa) tasmin mandadhāre savadanam . mūtraṃ pravartate jantīrmaṇirna ca vidīryate . niruddhaprakaṣaṃ(saṃ) vidyāddurūḍhāṃ cāvapāṭikām .

nirupākhya tri° nirgatā upākhyā yasmāt prā° ba° . asatpadārthe 1 bandhyāputrādau 2 abhāvapadārthe ca vācomanasaśca viṣayatayollekhanāyogye asphuṭasvarūpe 3 brahmaṇi ca . jñānavijñānayuktānāṃ nirupākhyā nirañjanā . kevalyā yā natirdeva! paramā sā gatirbhavān bhā° anu° 17 a° . 4 niḥsvarūpe trayamapi caitadavastu amāvamātraṃ nirupākhyamiti śārī° bhā° nirupākhyaṃ niḥsvarūpam ratnapra° .

nirupāya tri° nirgata upāyoyasya prā° ba° . 1 upāyarahite ucchidyamānobalinā nirupāyapratikriyaḥ kāmanda° .

nirupta tri° nir + vapa--karmaṇi kta . yajñādau bhāgaśaḥ pṛthakkṛtya datte na ca muṣṭimātreṇa niruptena prayojanam kātyā° śrau° 15 . 19 sū° karkaḥ .

nirūḍha tri° nir--ruha--kta . 1 nitarāṃ rūḍhe 2 śaktitulyatakṣaṇayā'rthabodhake śabde pūrvasvāmisambandha dhīnaṃ tatsvāmyuparame yatra dravye svatvaṃ tatra nirūḍhodāyaśabdaḥ iti dāyabhāgaḥ . 2 paśuyāgabhede nirmita aindrāgnaḥ āśva° 0 3 . 8 . 4 aindrāgno nirūḍho nāma vaśuḥ kartavyaḥ . kayamapi paśūnāṃ prakṛtiḥ . tenāṅgabhūtānāmagnīṣomīyaḥ prakṛtiḥ . svatantrāṇāṃ nirūḍhaḥ prakṛtiriti teṣveva paśviṣṭirnāṅgabhūteṣvityevamarthaṃ nirūḍhaprakṛtitvābhrānam nārā° . ṣāṇmāsyaḥ sāṃtvatsaro vā 5 sū° so'yaṃ nirūḍhaḥ paśuḥ ṣaṭsu ṣaṭsu bhāseṣu kartavyaḥ saṃvatsare saṃvatsare vā . ato'yaṃ vīpsāvacamān nityo'yaṃ paśuriti gamyate nārā° .

nirūḍhalakṣaṇā strī nirūḍhā śaktitulyā lakṣaṇā . vyāṇaraṇakopādihetutaḥ prasiddhārthe śaktitulyāyāṃ lakṣaṇārūpāyāṃ śabdasvārthabodhanāśaktau .

nirūḍhi strī ni + ruha--ktin . 1 prasiddhau nṛpa! vidyāsu nirūḍhimāgatā kirā° . 2 nirūḍhalakṣaṇāyāñca .

nirūpaka tri° nirūpayati ni + rūpa--ṇvul . nisūpaṇakartari tasya bhāvaḥ tal . nirūpakatā svarūpasambandhabhede yathā''dhāratānirūpakatā''dheyatve ityādi .

nirūpaṇa na° ni + rūpa--lyuṭ . tattvajñānānukūlaśabdaprayoge 1 vicāre 2 nidarśane 3 āloke ca nirūpaṇaṃ lakṣaṇādiprakāreṇa jñānānukūlavacanam dāya° bhā° śrīkṛṣṇaḥ .

nirūpita tri° ni + rūpa--kta . nirūpaṇakarmaṇi tasya bhāyaḥ tva . nirūpitatvaṃ nyāyokte svarūpasambandhaviśeṣe .

nirūha pu° nir + ūha--karaṇe ghañ . suśrutokte doṣanirharaṇopāve vastibhede tatra dvividho vastiḥ nairūhikaḥ svaihikañca . āsthāpayaṃ nirūha ityanarthāntaram . tasya vikalpomādhutailikaḥ . tasya paryāyaśabdo yāpanoyuktarayaḥ siddhavastiriti . sa doṣanirharaṇāccharīrarogaharaṇādvā nirūhaḥ vayaḥsthāpanādāyuḥsthāpanadvā''sthāpanam . mādhutailikavidhānañca nirūhakramacikitsite vakṣyāmaḥ . tatra yathāpramāṇaguṇavihitaḥ snehavastivikalpo'nuvāsanaḥ pādāvakṛṣṭaḥ . anuvasannapi na duṣyatyanudivasaṃ vā dīyate ityanuvāsanaḥ . tasyāpi vikalpo'rdhārdhamātrāvakṛṣṭo'parihāryo mātrāvastiriti . nirūhaḥ śodhanollekhī snehano vṛṃhaṇo mataḥ . nirūhaśodhitānmārgān samyaksneho'nugacchati . apetasarvadoṣāsu nāḍīṣviva vahajjalam . sarvadoṣaharaścāsau śarīrasya ca jīvanaḥ . tasmādviśuddhadehasya snehavastirvidhīyate . tatronmādabhayaśokapipāsārocakājīrṇārśaḥpāṇḍu rogabhramamadamūrchārdikuṣṭhamahodarasthaulyaśvāsakāsakaṇṭaśoṣaśophopasṛṣṭakṣata kṣīṇacatustrimāsagarbhiṇīdurvalāgnyasahābālavṛddhau ca vā° tarogādṛte kṣīṇā nānuvāsyā nāsthāpayivyāḥ . udarī ca pramehī ca kuṣṭhī sthūlaśca mānavaḥ avaśyaṃ sthāpanīyāśca nānuvāsyāḥ kathañcana . asādhyatā vikārāṇāṃ syādeṣāmanuvāsanāt . tatprayogaprakāraśca tatraivīkto yathā
     athāto nirūhopakramacikitsitaṃ vyākhyāsyāmaḥ . athānuvāsitamāsthāpayetsvabhyaktasvinnaśarīramutsṛṣṭavahirveṣamapravāte śucau veśmani madhyāhne pratatāyāṃ śayyāyāpradhaḥsuparigrahāyāṃ śroṇipadeśavyūḍhāyāmanupadhānāyāṃ vāmapārśvaśāyinamākuñcitadakṣiṇasakthimitaraprasāritasakthiṃ sumanasaṃ jīrṇānnaṃ vāgyataṃ suniṣasmadehaṃ viditvā tato vāmapādasyopari netraṃ kṛtvetarapādāṅguṣṭhāṅgulibhyāṃ karṇikāmupari niṣpīḍya savyapāṇikaniṣṭhikānāmikābhyāṃ vastermukhārdhaṃ saṅkocya madhyamapradeśinyaṅguṣṭhairardhantu vivṛtāsyaṃ kṛtvā vastāvauṣadhaṃ prakṣipya dakṣiṇahastāṅguṣṭhapradeśinībhyāṃ cānusiktamanāyatamabudbudamasaṅkucitamavātamauṣadhāsannamupasaṃgṛhya punaritareṇa gṛhītvā dakṣiṇenāvasiñcettataḥ sūtreṇaivaṣaudhānte dvistrirvāveṣṭya badhnīyāt . atha dakṣiṇenottānena pāṇinā vastiṃ gṛhītvā vāmahastamadhyamāṅgalipradeśinībhyāṃ netramupasaṃgṛhyāṅguṣṭhena netradvāraṃ pidhāya dhṛtābhyaktāgranetraṃ ghṛtāktagudāya prayacchedanupṛṣṭhayaṃśaṃ samamundhukhamākarṇikaṃ metraṃ praṇidhatsneti brūyāt . vastiṃ savye kare kṛtvā dakṣiṇenāvapīḍayet . ekenaivāpapīḍena na drutaṃ na bilambitam tato netramapanīya triśanmātrāḥ pīḍanakālādupekṣyottiṣṭhetyāturaṃ brūyāt . āturamupaveśayedutkaṭukaṃ vastyāgamanārthama . nirūhapratyāga manakālastu muhūrto bhavati . anena vidhinā vastiṃ dadyādvastiviśāradaḥ . dvitīyaṃ vā tṛtīyaṃ vā caturthaṃ vā yathārthataḥ . samyagnirūḍhaliṅge tu prāpte vastiṃ nivārayet . api hīnakramaṃ kuryānna tu kuryādanikramam . viśeṣātsukumārāṇāṃ hīnaeva kramo hitaḥ . yasya syādvastiratyalpavego hīnamalānilaḥ . durnirūḍhaḥ sa vijñeyo mūtrārtyarucijāḍyavān . yānyeva prākprayuktāni liṅgānyativirecite . tānyevātinirūḍhe'pi vijñeyāni vipaścitā . yasya krameṇa gacchanvi viṭpittakaphavāyavaḥ . lāghavaṃ copajāyeta sunirūḍhaṃ tamādiśet . sunirūḍhaṃ tatojantuṃ snānavanta tu bhojayet . pittaklesmānilāviṣṭaṃ kṣīrayūṣarasaiḥ kramāt . sarvaṃ vā jāṅgalarasairbhojayedavikāribhiḥ . tribhāgahīnamardhaṃ vā hīnamātramathāpi vā . yathāgnidoṣaṃ mātreyaṃ bhojanasya viṣīyate . anantaraṃ tato yuñjyādyathāsvaṃ snehavastinā . viviktatā manastuṣṭiḥ snigdhatā vyādhinigrahaḥ . āsthāpanasnehavastyoḥ samyagdāne tu lakṣaṇam . tadahastasya pavanādbhayaṃ balavadadiṣyate . rasaudanastena śastastadahaścānuvāsanam . paścādagnibalaṃ matvā pavanasya ca ceṣṭitam . annopastambhite koṣṭhe snehavastirvidhīyate . anāyāntaṃ muhūrtāttu nirūhaṃ śodhanairharet . tīkṣṇairnirūhairmatimān kṣāramūtrāmlasaṃyutaiḥ . vigukhānilaviṣṭavyaṃ ciraṃ tiṣṭhannirūhacam . śūlā'ratijvarānāhaṃ maraṇaṃ vā pravartayet . tattu bhuktavate deyamāsthāpanamiti sthitiḥ . visūcikāṃ vā janayecchardiṃ vāpi sudāruṇam . kopayetsarvadoṣānvā tasya hadyādamojine . jīrṇānnasyāśaye doṣāḥ puṃsaḥ pravyaktimāgatāḥ . niḥśeṣāḥ suśṛmāyānti bhojanenāprapīḍitāḥ . na vāsthāpanavikṣiptamakṣamagniḥ pradhāvati . tasmādāsthāpanaṃ deyaṃ nirāhārāya jānatā . āvasthikaṃ kramañcāpi matvā kāyaṃ nirūhaṇam . male'pakṛṣṭe'doṣāṇāṃ balavattvaṃ na vidyate . vastibhedaśca (picakārī) khyātaḥ vastirdvidhānuvāsyākhyonirūhaśceti saṃjñitaḥ . yaḥ snehairdīyate sa syādanuvāsananāmakaḥ . kaṣāyakṣīratailaiśca nirūhaḥ sa nigadyate iti vedyasārakau° . lyuṭ . nirūhaṇamapyatra na0

[Page 4090a]
niṛ(rṛ)ti pu° niyatā ṛtirghṛṇā yatra prā° va° ramadhyo vā . 1 dakṣiṇapaścimavidikpatau . mṛgavyādhaśca sarpaśca nirṛtiśca mahāyaśāḥ bhā° ā° 66 a° . 2 alakṣmyām strī 3 nirupadrave tri° . 4 adharmasya bhāryāyāṃ strī adharsastatra saṃjātaḥ sarvaśubhavināśakaḥ . tasyāpi nirṛtirbhāryā nairṛtā yena rākṣasāḥ bhā° ā° 66 a° . 5 adharmasya kanyāyāñca strī hiṃsā bhāryā tvadharmasya tasyāṃ jajñe tathā'nṛtam . kamyā ca nirṛtistasyāṃ sutau dvau narakaṃ bhayam mārkaṇḍeyapu° 5 a° . 6 mṛtyubhāryāyām . nirṛtiśca tathā cānyā mṛtyorbhāryā'bhavanumune! tatraivādhyāye . alakṣmīśca lakṣmyā jyeṣṭhā bhaginī aśvatthaśabde 506 pṛ° dṛśyam . 7 mūlānakṣatre tasya taddevatākatvāt tathātvam . nirṛtirlokapālaśca piṅgākṣavyādhaḥ kārpaṭikādīnāṃ rakṣarthaṃ yatamānastārākṣaṇa tatpitṛvyena dhātitaḥ maraṇakāle teṣāmādhipatyaṃ labheyamitīcchayā prāṇavimocanāt tadīśatāmāpa tatkathā kāśīkha° 12 a° yathā asūdayiṣyametāṃstadabhaviṣyaṃ yadīśvaraḥ . abhilavyonnatiṃ prāṇānatyākṣīt sa parārthataḥ . yā matistvantakāle syādgatistadanurūpataḥ . digīśatvamataḥ prāpto nairṛtyāṃ nairṛteśvaraḥ iti . etallokaprāptikāraṇādikaṃ tatraiva yathā dikpatenairṛtasyāsau puṇyāpuṇyajanoṣitā . rākṣasā nivasantyasyāmaparadrohiṇaḥ sadā . jātimātreṇa rakṣāṃsi vṛttaiḥ puṇyajanā ime . atyaktaśrutivartmāno jātā varṇā vareṣyapi . nādriyante'nnapānānāmasmṛtyuktaṃ kadācana . paradāraparadravyaparadrohaparāṅmukhāḥ . jātā jātau nikuṣṭāyāmapi puṇyānusāriṇaḥ . dvijātibhaktyutpannānnairātmānaṃ poṣayanti ye . sadā saṅkucitāṅgāśca dvijasambhāṣaṇādiśu . āhūtā hṛṣṭavadanā vadanti dvijasannidhau . jaya jīva bhagonātha svāminniti hi vādinaḥ . tīrtha snānaparānityaṃ nityadevaparāyaṇāḥ . dvijeṣu nityaṃ praṇatāḥ svanāmākhyānapūrvakam . damadānadayākṣāntiśaucendriyavinigrahāḥ . asteyasatyā'hiṃsāśca sarveṣāṃ dharmahetavaḥ . navasveṣu sadodyuktā ye jātāyatra kutracit . sarvabhogasamṛddhāste vasantyatra purottame . mlecchā api mutīrtheṣu ye mṛtā nātmaghātakāḥ . vihāya kāśīṃ nirvāṇa viśrāṇānte'tra bhominaḥ . andhantamo viśeyuste ye caivātyahano janāḥ . bhuktvā nirayasāhasraṃ te ca syurgrāmaśrūkarāḥ . ātmathāto na kartavyastasmāt kvāpi vipaścitā . ihāpi ca paratrāpi na śubhānyātmadhātinām . yatheṣṭamaraṇaṃ kecidāhustattvāvabodhakāḥ . prayāge sarvatīrthānāṃ rājñi sarvābhilāṣade . antyajā api ye keciddayādharmānusāriṇaḥ . paropakṛtiniṣṭhāste vasantyatra tu sattamāḥ . asya svarūpaṃ vakṣyāvo dikpateḥ kṣaṇataḥ śṛṇu . madhyevindhāṭavi purā pakvaṇasya janāgraṇīḥ . pallīpatirabhūdugraḥ piṅgākṣa iti viśrutaḥ . nirvindhyāyāstaṭe śūraḥ krūrakarmaparāṅmukhaḥ .

nirṛtha pu° nira + ṛ--ghak . sāmabhede ujjvalada° .

niroddhavya tri° ni + rudha--karmaṇi tavya . 1 āvaraṇīye lokānāṃ yatheṣṭapracāravāraṇāya rakṣaṇīye āśayāścodapānāśca prabhūtasalilākarāḥ . niroddhavyāḥ sadā rājñā kṣīriṇaśca mahīrujāḥ bhā° śā° 86 a° . yatheṣṭāvagāhanādibhirjalamālinyasambhavāt tannivāraṇārthaṃ tasyāvaraṇādinā rakṣaṇaṃ kāryam . 2 pratirodhanīye ca

nirodha pu° ni + rudha--bhāve ghañ . 1 nāśe 2 gavyādipratirodhe medi° 3 nigrahe ca tatra nāśe (pralaye) na nirodho na cotpattirna baddho na ca sādhakaḥ . na mumukṣurna vai mukta ityeṣā paramārthatā sāṃ° pra° bhā° dhṛtā śrutiḥ . 4 niruddhākhyacittāvasthābhede niruddhaśabde'sya svarūpādikamuktam . yogaścittavṛttinirodhaḥ pāta° sū° anayordvayorekāgraniruddhayorbhūmyoryaścittasyaikāgratārūpaḥ pariṇāmaḥ sa yoga ityuktaṃ bhavati ekāgre bahirvṛttinirodhaḥ niruddhe ca sarvāsāṃ vṛttīnāṃ saṃskāraśeṣāṇāṃ pravilaya ityanayoreva bhūmyoryogasya sambhavaḥ bhojavṛttiḥ . tasya kāraṇañca tatra darśitaṃ yathā abhyāsavairāmyābhyāṃ tannirodhaḥ pāta° sū° athāsāṃ nirodhe ka upāyaḥ? iti cittanadī nāmobhavatovāhinī vahati kalyāṇyāya vahati pāpāya ca . yā tu kaivalya prāgbhārā vivekaviṣayanimnā sā kalyāṇavahā . saṃsāra prāgbhārā'vivekaviṣayanimnā pāpavahā . tatra vairāmyeṇa viṣayasvotaḥ khilīkriyate vivekadarśanābhyāsena vivekastota udghāṭyate ityubhayādhīnaścittavṛttinirodhaḥ nā° . abhyāsavairāmye vakṣyamāṇalakṣaṇe tābhyāṃ prakāśapravṛttiniyamarūpā yā vṛttayastāsāṃ nirodho bhavatītyuktaṃ bhavati tāsāṃ vinivṛttagāhyābhiniveśānām antarmukhatayā khakāraṇa eva citte śaktirūpatayā'vasthānam . tatra viṣayadoṣadarśanajena vairāmyeṇa tadvaimukhyamutpādyate . abhyāsena ca mukhajanakaṃ śāntapravāhapradarśanadvāreṇa dṛḍhasthairyamutpadyate . ityaṃ tāmyāṃ bhavati cittavṛttinirodhaḥ bhojavṛciḥ . avāto viparītā . vivekakhyātirityatastasyāṃ viraktaṃ cittaṃ tāmapi niruṇaddhi . tadavasthaṃ cittaṃ saṃskāropagaṃ bhavati . sa nirvījaḥ samādhiḥ, na tatra kiñcit sampajñāyata ityasamprajñātaḥ dvividhaḥ sa yogaścittavṛttinirodha iti . tadavasthe cetasi viṣayābhāvāt buddhibodhātmā puruṣaḥ kiṃ svabhāvaḥ iti pāta° bhā° ataścitiśakterviparīteti . yadā ca vivekakhyātirapi heyā tadā kaiva kathā vṛttyantarāṇāṃ doṣabahulānāmiti bhāvaḥ . tatasyadvetornirodhasamādheravatāro yujyate ityāha atastasyāmiti . jñānaprasādamātreṇa hi pareṇa vairāgyeṇa viyekakhyātimapi niruṇaddhītyarthaḥ . atha aniruddhā'śeṣavṛtticittaṃ kīdṛśamityata āha tadavasthamityādi . sa nirodhaḥ vyavasthā yasya tattathoktam . nirodhasya svarūpamāha sa nirvīja iti . kleśasahitaḥ karmāśayo jātyāyurbhonavījam tasmānnirgata iti nirdhījaḥ . asyaiva yogijanaprasiddhāmanvarthasaṃjñāmādarśayati na tatreti . upasaṃharati . dvividhaḥ saḥyobhaścittavṛttinirodha iti . saṃpratyuttarasūtramavatārayaṃścodayati . tadavasthe cetasīti . kimākṣepe tattadākārapariṇatabuddhibodhātmā tvayaṃ puruṣaḥ sadānumūyate natu buddhibodharahito'to'sya puruṣasya buddhibodhasvabhāvaḥ savituriva prakāśaḥ na ca saṃskāraśeṣe cetasi so'sti na ca svabhāvamapahāya bhāvo vartitumarhati iti bhāvaḥ . syādetat saṃskāraśeṣāmapi buddhiṃ kasmāt puruṣo na budhyate ityata āha viṣayābhāvāditi . na buddhimātraṃ puruṣasya viṣayo'pi tu puruṣārthavatī buddhiḥ vivekakhyātiviṣayamogau ca puruṣārthau tau ca niruddhāsasthāyāṃ na sta iti siddho viṣayābhāva ityarthaḥ viva° . tadā draṣṭuḥ svarūpe'vasthānam pāta° sū° svarūpapratiṣṭhā tadārnī citiśaktiryathā kaivalye, vyutthānacitte tu sati tathāpi bhavantī na tathā bhā° mūtreṇa pariharatiṃ tadā draṣṭuḥ starūpe'vasvānam . svarūpa ityāropitam śāntadhoramūḍhasvarūpaṃ nivartayati . puruṣasya hi caitanyaṃ starūpamanauvācikam . na tu buddhibodhaḥ śāntādirūpaḥ . copādhikī hi saḥ, sphaṭikasyedha svamāvasvacchadhabalasya japākusumasannidhānopādhiraruṇimā, na copājinivṛttāvupahitanivṛttiratiprasaṅgāditi bhāvaḥ . svarūpasya cābhede'pi bhedaṃ vikalpya kadhikaraṇabhāva ukta iti . ayamevārthobhāvyakṛtā dyotyate svarūpapratiṣṭheti . tadārnī nirodhāvasthāyāṃ na vyutyānāvasthāyābhiti bhāvaḥ . svādetat vyutthānāvasthāyāmapratiṣṭhitā svarūpe, citi śaktiḥ nirodhāvasthāyāṃ pratitiṣṭhantī pariṇāminī syād vyutthāne vā svarūpapratiṣṭhāne sati vyutthānanirodhayoraviśeṣa ityata āha vyutthānacitte tviti . na jātu kūṭasthanityā citiśaktiḥ svarūpāt cyavate . tena yathā nirodhe tathaiva vyutthāne'pi . na khalu śuktikāyāḥ pramāṇa viparyayajñānanocaratve'pi svarūpodayavyayau bhavataḥ pratipattā tu tathābhūtamapyatathātvenābhimanyate . nirodhasamādhimapekṣya sampraprajñāto'pi vyutthānameveti vivaraṇam 2 nirudhyate yasmai sampradāne ghañ . nirodhajanite vaśīkaraṇe ca nirodhaśchardividhāraṇābhyām sāṃ° sū° prāṇasyeti prasiddhyā labhyate pracchardanavidhāraṇābhyāṃ prāṇasyeti yogasūtre bhāṣyakāreṇa prāṇāyāmasya vyākhyātatvāt . chardiśca vamanam, vidhāraṇaṃ tyāga iti yāvat . tena pūraṇarecanayorlābhaḥ . vidhāraṇaṃ ca kumbhakam . tathā ca prāṇasya pūrakarecakakumbhakairyonirodho vaśīkaraṇaṃ sā dhāraṇetyarthaḥ sāṃ° pra° bhā° .

nirodhaka tri° nitarāṃ ruṇaddhi ni + rudha--ṇvul . 1 nirodhakārake striyāṃ ṭap ata ittvam . sā ca satvapraviṣṭa cicchakteḥ tamaḥprācuryāt 2 nirodhakāriṇyāṃ strī rādhavamaṭṭaḥ . dhvaniśabde 3923 pṛ° dṛśyam .

nirodhana na° ni + rudha--lyuṭ . kārāgārādau praveśanena 1 gatirodhane 2 viṣayasaṃpracārarahitakaraṇe ca .

nirga tri° nitarāṃ gacchatyatra suduroradhikaraṇe vārti° anyatrāpi dṛśyate iti vaktavyam nira + gama--adhikaraṇe ḍa . deśe hemaca° .

nirgata tri° nir + gama--kartari kta . niṣkrānte gahirbhūte niḥsūte .

nirgandha tri° nirgato gandho'sya . gandhaśūnye nirgandhā iva kiṃśukāḥ cāṇakyaḥ .

nirgandhana na° nir + bandha--ardane--bhāve lyuṭ . nitāntārdane māraṇe śabdārthaci° .

nirgandhapuṣpau strī nirgandhaṃ gandhaśūnyaṃ puṣpaṃ yasyāḥ ṅīp . śālmalivṛkṣa śabdaca° .

nirgamana na° nir + nama--karaṇe lyuṭ . 1 dvāre 2 pratihāriṇi śabdārthaci° . bhāve lyuṭ . 3 niḥsaraṇe

nirguṇa pu° nirgato guṇebhyaḥ . satvarajastamorūpaguṇatrayaśūnye nirdharmake 1 paramāndhani . sākārañca nirākāraṃ sagurūṃ nirguṇaṃ vibhum brahma° vai° pu° . guṇabhṛnnirguṇo mahān viṣṇusa° . nirgatāḥ guṇāḥ śauryādayorūpādayo vā yasmāt prā° va° . 2 guṇahīne tri° vaiśeṣikamate 3 guṇādau guṇādirnirguṇakriyaḥ bhāṣā° .

nirguṇṭhī strī nirgatā guṇṭhāt guṇḍanāt nirā° ta° gaurā° ṅīṣ . (nisindā) vṛkṣe amaraṭīkāyāṃ maghusūdanaḥ .

nirguṇḍī strī nirguḍati guḍa--rakṣāyāṃ ka pṛṣo° . nirgatā guḍāt veṣṭanādvā ṅīṣ . nīlaśekālikāyāṃ (nisindā) vṛkṣe amaraḥ . śvetanīlapuṣpabhedāt nirguṇḍī dvividhā matā 2 karahāṭe 3 padmakande viśvaḥ . samūlaphalapatrāyāḥ nirguṇḍyāḥ svarasairdhṛtam . sinnaṃ pītvā kṣayakṣīṇo nirvyādhirbhāti devavat cakrada° .

nirgūḍha tri° nir + guha--kta . 1 saṃvṛte 2 nitāntagūḍhe 3 vṛkṣakoṭare pu° śabdaratrā° .

nirgrantha pu° nirgato granthebhyaḥ nirā° ta° . 1 kṣapaṇake digampare 3 bauddhabhede 2 dyūtakare 3 munibhede ca medi° . 4 nirdhane 5 bhūrsne 6 niḥsahāye 7 nirvedaṃ gate tri° hemaca° . tatra kṣapaṇasya vastragrandhiśūnyatvāt munerhṛdayagranthaśūnyatvāt ca tathātvam ātmarāmāśca munayonirgranthā apyurukrame bhāga° 1 . 7 . 4 śākyopādhyāyārhamamirgranthanimittanitamakaivartaiḥ vṛ° saṃ° 51 a° . svārthe ka . nirgranthaka kṣapaṇe pu° niṣphale vastrarahite tri° jaṭādharaḥ .

nirgranthana na° nir + gradhi--kauṭilye lyuṭ . māraṇe amaraḥ

nirgranthika pu° nirgato grandhirvastragrandhiryasya kap prā° ba° . 1 apaṇake 2 nirguṇe 3 grandhihīne ca tri° śabdaratnā° so'pi kathañcit nirgrandhikagrahamocitātmā madanuśiṣṭohṛṣṭatamaḥ svadharmameva pratyapadyata daśakumā° 4 jainasannthasinyāṃ striyāṃ strī vṛkṣavāṭikāyāṃ gato nitambavatīṃ nirgranthikāprayatnenopanītāṃ pāde parāmṛśanniva daśakumā° .

nirgrāhya tri° nir + graha--karmaṇi ṇyat . niścayena grahītuṃśakye asthūkamanaṇvahrasvamadreśyamanirgrāhyam vṛ° upa° .

nirghaṭa tri° nirgato ghaṭo yasmāt prā° va° . 1 ghaṭaśūnyadeśe 3 rājakaraśūnyahaṭṭe śabdaca° . 3 bahujanasaṃkīrṇahaṭṭe hārā° . abhāve avyayī° . 4 ghaṭābhāve avya° .

nirghaṇṭa nir + ghaṭi--ac . 1 grandhānāṃ sūcīpatre 2 nighaṇṭau ca śabdārthaci° .

nirghāta pu° nir + hama--ghañ . pavanāhatapavanasya gaganādmūmau patayajanye śabdabhede tallakṣaṇādikaṃ vṛ° saṃ° 39 a° uktaṃ yathā pavanaḥ evanābhihato gaganādavanau yadā samāpatati . bhavati tadā nirghātaḥ sa ca pāpo dīptavihagarutaḥ . sarkodaye'dhikaraṇikanṛpadhaniyodhāṅganāvaṇigveśyāḥ . ā praharātso'jāvikamupahanyācchūdrapaurāṃśca . ā madhyāhnādrājopasevino brāhmaṇāṃśca pīḍayati . vaiśyajaladāṃstṛtīye caurān prahare caturthe ca . astaṃ yāte nīcān prathame yāme nihanti sasyāni . rātrau dvitīyayāme piśācasaṅgānnipīḍayati . turanakariṇastṛtīye vinihanyādyāyinaścaturthe ca . bhairavajarjaraśabdo yāti yatastāṃ diśaṃ hanti . nirghāte bhūmicalane jyotiṣāñcopasarjane . etānākālikān vidyādanadhyāyānṛtāvapi manuḥ . nirghātograiḥ kuñjalīnān jighāṃsuḥ raghuḥ . ulkāpāte ca nirghāta tathaivākālavarṣaṇe . chidre sūrye vinirdiṣṭe na kuryān maṅgalakriyāmṛ jyotiṣatattve gargaḥ .

nirghātana na° nir + hana--svārye ṇic--bhāve lyuṭ . muśrutokte yantraniṣyādye kriyābhede yantrakarmāṇi tu nirghātanapūraṇabandhanetyādinā uddiśya nirghātanañca kathaṃ kāryaṃ tatrāha uttuṇḍitaṃ chittvā nirghātayet chedanīyasukham . chedanoyamukṣānthapi kukṣivakṣaḥkaṇāvaṅkṣaṇaparśukāntara patitāni ca hastaśakyaṃ yathāmārgaṃ hastenaivāpahartuṃ prayateta . anuttuṇḍitaśalyāni chedanīyamukhāni ca . anirthātyāni jānīyāt bhūbaśchedāmubandhataḥ .

nirghṛṇa tri° nirgatā ghṛṇā dayā yasmāt . nirdaye yājīvāmyatinirghṛṇaḥ mārkaṇḍeyapu° .

nirghoṣa pu° nir + thuṣa--ghañ . śabdamātre amaraḥ jyānirghoṣaiḥ kṣobhayāmāsa siṃhān . snigdhagambhīranirghoṣam iti ca raghuḥ .

nirjana tri° nirgato jano yasmāt prā° va° . janairanākīrṇe vijane .

nirjaraṃ pu° nirgatā jarā yasmāt . 1 deve 2 jarāśūnye tri° . 5 ba° . 3 amṛte na° . jarāśabdasya gauṇatve'pi ajādau pratyaye pare vā jarasādeśaḥ nirjarasau nirjarau . ārhatamatasiddhe jīvājīvādiṣu saptasu padārṣeṣu 4 padārthabhede ārhataśabde 395 pṛ° dṛśyam . 5 guḍūcyāṃ 6 tālaparṇyāṃ ca strī medi° .

nirjarasarṣapa pu° nirjarapriyaḥ sarṣapaḥ śā° ta° . devasarṣape rājani° .

nirjarāyu pu° nirmato jarāyutaḥ nirā° ta° . jarānuto nirgate nṛgavādau . nirgato jarāyuryasya . 3 jarāyuhāne tri° . abhūḥ pāre pṛdākkastriṣaptānirjarāyavaḥ . tāsāṃ jarāyubhirvayamakṣyāvapi atha° 1 . 27 . 1

nirjarjalpa pu° nitarāṃ jarjaraḥ pṛṣo° . atyantajarjarībhūte nirṛtiṃ nirjarjalpena śīrṣṇā (prīṇāmi) yaju° 25 . 2 nitarāṃ jarjarībhūtena śirobhāgena vedadī° .

nirjala tri° nirgataṃ jalaṃ yasmāt prā° ba° . jalaśūnye deśe koṣañca janayedrājā nirjalebhyo yathā jalam bhā° śā° 130 a° .

nirjalaikādaśī strī karma° . jyaiṣṭhasya śuklaikādaśyām yathāhapādme bhīmasenaṃ prati vyāsaḥ . vṛṣasthe mithugasthe'rke śuklā hyekādaśī hi yā . jyaiṣṭhe māsi prayatnena sopāsyā jalavarjitā . snāne cācamane caiva varjayitvo dakaṃ budhaḥ . upayuñjīta naivānyad vratabhaṅgo'nyathā bhavet . udayādudayaṃ yāvad varjayitvā jalaṃ budhaḥ . aprayatnādavāpnoti dvādaśadvādaśī phalamiti .

nirjita tri° nir + ji--kta . 1 parājite 2 vaśīkṛte nirjitairāvatā gajāḥ kumā° . nirjitendriyagrāmaḥ amaraḥ .

nirjihva tri° nirgatā mukhānniḥsṛtā jihvā yasya . 1 mukhādvahirgataramane . nirjihvaiśca śvasadbhiśca kūjadbhiśca gatāmubhiḥ . hayairvabhau naraśreṣṭha! bhā° bhī° 90 a° . 2 jihvāśūnye bheke ca ajihvaśabde 92 pṛ° dṛśyam .

nirjīva tri° nirgato jīvo yasmāt prā° va° . jīvājarahite dehe vājibhiścāpi nirjīvaiḥ śvasadbhiḥ śocitokṣitaiḥ mā° dro° 49 a° . nirjīvatulyairityarthaḥ . citā dahati nirjīvaṃ cintā dahati jīvitam prācīnamāthā .

nirjhara pu° nir + bhṛ--ap . 1 parvatānniḥsūtajalapravāhe (jharaṇā) amaraḥ . 2 sūryāśve 3 tumānale ca medi° bhāgīrathīnirjharaśīkarāṇām kumā° . pṛktastuṣārairgirinirjharāṇām raghuḥ . sa kāraṇatvenāstyasyā ac gaurā° ṅīṣ . 4 nadyām strī śabdara° . jaḍhākaṭāhasambhramamramannilimpanirjharī ityādi rāvaṇakṛtaśivastavaḥ .

nirjhariṇī strī nirjharaḥ parvatānniḥsṛtajalapravāhaḥ kāraṇatvenākhyasyā ini ṅīp . nadyām trikā° . ssvalanamukharabhūrisvotaso nirjhariṇyaḥ mahāvīracaritam .

nirṇaya pu° nir + nī--bhāve ac . 1 niścaye tadamāvāgrāhiṇi tadgrāhiṇi jñāne . sandehe yathā bhāvābhāvau dvāveva viṣayatayā bhāsete naivaṃ niścaye kintu tatra ekavidha evāvabhāsate . niścayatvaṃ ca na jātiḥ pratyakṣatvādinā lāṅkurvyāt kintu viṣaritāviśeṣa ityākare sthitam . 2 virodhapa rahāre mīmāṃsokte pañcāvayavanyāyamadhye 3 caramāvayave nyāyokte sandihya pakṣapratipakṣayoḥ 4 sādhanabādhanābhyāmarthāvadhāraṇe sa ca gautamokteṣu ṣoḍaśasu padārtheṣu padārthabhedaḥ tallakṣaṇādikaṃ gau° sū° mā° uktaṃ yathā vimṛśya pakṣapratipakṣābhyāṣarthāvadhāraṇaṃ nirṇayaḥ sū° sthāpanā sādhanaṃ, pratiṣedha upālambhaḥ, tau sādhanopālambhau pakṣapatipakṣāśritau vyatiṣaktāvanubandhena pravartamānau ṣakṣapatipakṣāvityucyate, tayoranthatarasya nivṛttirekatarasyāvasthānam avaśyambhāvi, yasyāvasthānaṃ tasyāvadhāraṇaṃ nirṇayaḥ . nedaṃ pakṣapratipakṣābhyāmarthāvadhāraṇaṃ sambhavatīti eko hi pratijñātamarthaṃ hetutaḥ sthāpayati pratiṣiddhaṃ coddharatīti dvitīyena sthāpanāhetuḥ pratiṣidhyate tasyaiva pratiṣeghahetuvoddhriyate sa nivartate tasya nivṛttau yo'vatiṣṭhate tenārthavadhāraṇaṃ nirṇaya iti ubhābhyāmevārthāvadhāraṇanityāha . yathā yuktyā ekasya sambhavo dvitīyasvāsambhavaḥ tāvetau sambhavāsambhavau vimarśaṃ saha nivartayataḥ, ubhayasambhave ubhayāsambhave tvanivṛtto vimarśa iti . vimṛśyeti vimarśaṃ kṛtvā, so'yaṃ vimarśaḥ pakṣapratipakṣābhāvadyotyaṃ nthāyaṃ pravartayatītyupādīyate iti . etacca viruddhayorekadharmisthayornodavyaṃ yatra tu dharmisāmānyamatau viruddhau dharmau hetutaḥ sambhavataḥ tatra samuccayahetuto'rthasya tattvāmāvopapatteḥ, yathā kriyāvaddravyamiti sakṣaṇavacane yasya dravyasya kriyāyogo hetutaḥ sambhavati tat kriyāvat yasya na sapāvati tadatiyamiti, ekadharmisthayośca viruddhayoryugapaṅgāvinoḥ kālavikalpaḥ yathā tadeva dravyaṃ kriyāyuktaṃ kriyāvat anutpannoparatakriyaṃ punarakriyamiti . na cāyaṃ nirṇaye niyamo vimṛśyaiva pakṣapratipakṣābhyāmarthāvadharāṇaṃ nirṇaya iti kintvindrayārthasannikarṣotpannapratyakṣe'rthāvadhāraṇaṃ nirṇaya iti . parīkṣāviṣaye tu vimṛśya pakṣapratipakṣābhyāmarthāvadhāraṇaṃ nirṇayaḥ śāstre vāde ca vimarśavarjam . mīmāṃsakoktasyādhikaraṇasyāvayavāśca viṣayo'viṣayaścaiva pūrvapakṣastathottaram . nirṇaya śceti siddhāntaḥ śāstre'dhikarakhaṇaṃ smṛtam ityuktāḥ . tatra nirṇayaḥ siddhāntasiddhavicāryavākyatātparyāvadhāraṇam tattvakau° .

[Page 4094a]
nirṇayapāda pu° catuṣpādvyavahārasya nirṇayātmake siddhi pādāparaparthāye aṃśabhede bhāṣottarakriyāsādhyasiddhibhiḥ vramavṛttibhiḥ . ākṣiptacaturaśastu catuṣpādamidhīyate mitā° ghṛtavacanam . sa ca vīrami° vistarato darśito yathā
     atha niṇayāparaparyāyaḥ siddhipādaḥ . yeṣāṃ pratyākalita vyavahārapāda ityabhisataṃ teṣāṃ siddheḥ phalatvādvyavahārapṛthagbhāvo'nyeṣāṃ pratyākalitasya cattvameva tu sarvamate dhyavahārasya . yājñavalkyaḥ tatsiddhau siddhimāpnoti viparītamatho'nyathā iti . tasya pramāṇasya siddhau ni śaṅkaprāmāṇyavyavasthitau satyāṃ pramāṇopanyāsavartā siddhiṃ jayā kṣaṇāmāpnoti . anthathā prāmāṇyāsiddhau viparītamasiddhiṃ parājayalakṣaṇamāpnoti . nāradaḥ sārastu dhyavahārāṇāṃ pratijñā samudāhṛtā . taddhānau hīyate vādī taraṃstāmuttaro bhavet . tarannirvāhayan . uttaraḥ utkṛṣṭo vijaryīti yāvat . nirṇayaprakārānāha vyāsaḥ pramāṇairhetucaritaiḥ śapathena nṛpājñayā . vādi sampratipattyā vā nirṇayo'ṣṭavidhaḥ smṛtaḥ . vivṛtavānetat sa eva liṇitaṃ sākṣiṇo bhuktiḥ pramāṇaṃ trividhaṃ smṛtam . anumānaṃ vidurhetustarkaśceti manīṣiṇaḥ . deśasthitiḥ pūrvakṛtāñcaritaṃ samudāhṛtam . arthānurūpāḥ śapathāḥ smṛtāḥ satyaghaṭādayaḥ . teṣāmabhāve rājājñāṃ nirṇayantu nidurbudhāḥ . iti pramāṇatrayaṃ satarkopaṣṭabdhamanumānaṃ caritādicatuṣṭayamityaṣṭavidhahetukatvānnirṇayasyāpyaṣṭavidhatvaṃ yadyapi bhuktirapyanumānameva . tathāpi pratyākalitakālīnaṃ samyānāmanumānamihānumānapadena vivakṣitam . dharmeṇa vyavahāreṇa caritreṇa mṛpājñayā . catuḥprakāro'bhihitaḥ sandigdhe'rthe vinirṇayaḥ iti vṛhasmatyuktānāṃ dharmādīnāṃ nirṇayahetutvaṃ prāgeva tatra satye sthito dharma ityādinā tenaiva vivṛtaṃ prāgeva nirū pitam . sa eva ekaiko dvividhaḥ proktaḥ kriyābhedāmbhanīṣibhiḥ . kriyābhedāt dharmanirṇayasya dvaidhamāha . sa eva samyagvicārya kāryantu yuktyā saṃparikalpitam . parīkṣitantu śapathaiḥ sa jñeyo dharmanirṇayaḥ . prativādī prapadyeta yatra dharmaḥ sa nirṇayaḥ . divyairviśodhitaḥ samyak dvitīyaḥ sa udāhṛtaḥ . prativādī prapadyetetyasya kākākṣivadubhayatra sambandhaḥ . yatra prativādī yuktyā samyagvicārya samparikalpitaṃ nirdhāritaṃ punaḥ śapathaiḥ putraśiraḥsparśādibhiḥ paraukṣitaṃ kāryaṃ prapadyetāṅgīkarthyāt sa ādyo dharmanirṇayaḥ divyairṣaṭādibhirbiśodhitaḥ prativādī yatra kāryaṃ prapadyega sa dvitīyo dharmākhyo nirṇayaḥ ityarthaḥ . vyavahāranirṇayasyāpi dvaividhyamāha sa eva pramāṇairniścayo yastu vyavahāraḥ sa ucyate . vākchalānuttaratvena dvitīyaḥ parikīrtitaḥ pramāṇapadenātra sākṣiṇo lisyitañca vyaktyabhiprāyeṇa ca bahuvacasam . bhukteranumānatthāddivyasya dharmanirṇayāntarbhāvāt . vākchalānuṃttaratvena vākchalenānuttaratvena ca yo niścayo dvitīyo vyavahāraḥ sa ityarthaḥ . caritranirṇayasyāpi bhedadvayantenaivābhihitam anumānena nirṇītaṃ caritramiti kīrtitam . deśasthityā dvitīyantu śāstravidbhirudāhṛtam anumānena bhuktisvarūpeṇa yo nirṇayastadekaṃ caritram . deśasthityā yo nirṇayastaddvitīyaṃ caritramityarthaḥ . rājājñānirṇayasyāpi dvibhedatābhihitā tenaiva pramāṇasahitādyastu rājājñā nirṇayaḥ smṛtaḥ . śāstrasabhyavirodhe ca tathānyaḥ parikīrtitaḥ pramāṇasahitā rājājñā ādyo nirṇaya ityanvayaḥ . śāstrāṇāṃ sabhyānāñca virodhe parasparaṃ vipratipattau yā rājājñā sa dvitīyo rājājñānurūpo nirṇaya ityarthaḥ . nanu śāstrāṇāṃ sabhyānāñca virodha evāsambhavī smṛtyapetānāmadhikāriṇāṃ sabhyānāṃ daṇḍyatvāt . na ca śāstrāṇāṃ parasvara virodhe sabhyānāñcetyartha iti vācyam samyavirodhopabhyāsānarthakyāt . śāstravirodhe nyāyopaṣṭabdhaśāstrānusāreṇa nirṇayaḥ kārya ityasyārthasya smṛtyorvirodhe nyāyastu vasavān vyavahārataḥ . dharmaśāstravirodhe tu yuktiyukto vidhiḥsmṛtaḥ . kebalaṃ śāstramāśritya na kartavyo hi nirṇayaḥ . yuktihīnavicāre hi dharmahāniḥ prajāyate nyāyādhigame tarko'bhyupāyastenābhyūhya yathāsthānaṃ gamayedityādi yogīśvaranāradavṛhaspatinītamodivacobhirnirdhāritatvāt . tadṛśi viṣaye rājājñānavasarāt anīdṛśarājājñāyā niṣiddhatvācceti cet ucyate yatra śāstravirodhe balavānnyāyo'nyatarārthavinirṇāyakaḥ salabhyaprāḍvivākasya sabhāpaterna hṛdayamārohati cirataraṃ mīmāṃsito'pi tādṛśaśāstravirodhe tanmūlaka vā samādheye sabhyavirodhe rājakṛtavyavasthā vādiprativādibhyāṃ jantavyetyetadarthakamidaṃ vacanam . ataeva pitābahaḥ vacanaṃ prāglikhitanniścetuṃ yena śakyāḥ syuḥ ityādi dharmādonāṃ caturṇāṃ pūrvayottarottarāpekṣayā durbalatvamāha nāradaḥ dharmaśca vyāhāraśca caritaṃ rājaśāsanam . catuṣpādvyavahāro'yamunaraḥ pūrvavādhakaḥ iti . vyavahārasya dharmabādhakatāmāha vṛhaspatiḥ śāstraṃ kevalamāśritya kriyate yatra tirṇayaḥ . vyavahāraḥ sa vijñeyo dharmastenāvahīyata . śāstraśabdena śāstrīkaṃ sākṣyādipramāṇaṃ tena yo nirṇayaḥ kriyate sa vyavahāraḥ . tena dharmaḥ śapathādikato nirṇayo'vahīyate bādhyate mānuṣapramāṇe sati divyānavasarāt . ataevāha kātyāyanaḥ yuktiyuktantu kāryaṃ syādvivyaṃ yatra vivarjitam . dharmastu vyavahāreṇa bādhyate tatra nānyathā caritrasya vyavahārabādhakatāmāha vṛhaspatiḥ deśasthityānumānena naigamānumatena vā . kriyate nirṇayastatra vyavahārastu vādhyate . naigamāḥ vaurabaṇijaḥ . naigamānumatenānumāneneti sambandhaḥ sāmānādhikaraṇyena śabdāddeśasthityapekṣaḥ . amumevārthaṃ sphuṭayati kātyāyanaḥ pratilomaprasūteṣu tathā durganivāsiṣu . viruddhanniyanaṃ prāhustaṃ dharmaṃ na vicālayet . nirṇayantu yadā kuryāttena dharmeṇa pārthivaḥ . vyarahāraścaritreṇa tadā tenaiva vādhyate iti . smṛtiviruddhamapi niyatatvānna vicālavedrājā . rājaśāsanasya caritrabādhakatāmāha vṛhaspatiḥ vihāya caritācāraṃ yatra kuryāt punarnṛpaḥ . nirṇayaṃ sā tu rājājñā caritraṃ vādhyate tayā iti caritācāraṃ pūrvapūrvācaritamācāram . yadyapi taṃ dharmaṃ na vicālayedityuktabhatra tu vihāya caritācāra nityucyate tena virodhaḥ pratibhāti . tathāpi yadi tadvicālane purarāṣṭrādikṣobho na bhavati tadā smṛtyādivirudvatvāttaṃ dūrīkṛtya smṛtyādyavirādho rājājñayā nirṇayaḥ kārya iti tātparyam . ataeva purarāṣṭrasya viruddhasya vivādasyānādeyatvamuktam purarāṣṭrakṣomāpādakatayā tadanāpādakatayā tu smṛtyādyanurodha eva kāryo rājñeti . ataevāha kātyāyanaḥ viruddhaṃ nyāyato yattu caritraṃ kalpyate budhaiḥ . evantatra nirasyeta caritrantu nṛpājñayā iti nṛpairyannyāyaviruddhaṃ caritraṃ na tadgrāhyamiti kalpyate . tatra nṛpājñayā taccaritraṃ nirasyate bādhyata ityarthaḥ . yathoktaprakārātiriktaprakāreṇaiṣāṃ bādhyavādhakatākalpane doṣamāha kātyāyanaḥ anena vidhinā yuktaṃ bādhakaṃ yadyaduttaram . atyathā bādhanaṃ yatra tatra dharmo vihanyate .

[Page 4095b]
nirṇāma pu° nitarāṃ nāmo namanam prā° sa° ṇatvam . nitarāṃ namate atha nirṇāmau pakṣayoḥ karoti . nirṇāmau hi vayasaḥ pakṣayorbhavato vivṛtīye, vitṛtīye hi vayasaḥ pakṣayornirṇāmau bhavato'ntare vitṛtīye'ntare vayasaḥ pakṣayornirṇāmau bhavataḥ sa caturaṅgulameva purastādudūhati caturaṅgulaṃ paścādupasamūhati tadyāvadevodūhati tāvadupasamūhati tannāhaivātirecayati no kanīyaḥ karoti . sa tasminnirṇāme ekāmiṣṭakāmupadadhāti tarhyevaṃ vayasaḥ patato nirṇāmādekā nāḍyupaśete tāṃ tatkaroti śata° brā° 10 . 1 . 2 . 5 .

nirṇāyana na° nir + nī--ṇic--lyuṭ . 1 nirṇayakaraṇe 2 gajāpāṅgadeśe niryāṇa śabdaratnā° .

nirṇikta tri° nir + nija--kta . 1 śodhite 2 apagatapāpe ca . enasvibhiranirṇiktairnārthaṃ kiñcit sahācaret manuḥ .

nirṇij pu° nira + nija--śaucapoṣaṇayoḥ kvip . 1 rūpe nighaṇṭuḥ bibhraddrāpiṃ hiraṇyayaṃ varuṇovasta nirṇijam ṛ° 1 . 25 . 13 . 2 śodhake tri° . ka . nirṇija tatrārthe tri0

nirṇeka pu° nir + nija--ghañ . nitarāṃ śuddhau dānena badhanirṇekaṃ sarpādīnāmaśaknuvan . apāmagneśca saṃyogāt hema rūpyañca saṃbabhau . tasmāttayoḥ svayonyaiva nirṇeko guṇavattayaḥ manuḥ .

nirṇejaka pu° nir + nija--ṇvul . rajake (dhopā) amaraḥ . śvavatāṃ śauṇḍikānāñca celanirṇejakasya ca . kārukānnaṃ prajāṃ hanti balaṃ nirṇejakasya ca manuḥ .

nirṇejana na° nir + nija--bhāve lyuṭ . 1 śuddhau karaṇe lyuṭ . 2 śodhahetau prāyaścice kṛtanirṇejanāṃścaiva na vigarheta karhacit manuḥ .

nirṇetṛ tri° ni + ṇī--tṛc . niścayakartari vivādapadanirṇāyake ca .

nirda(rdi)gdhikā strī nir + daha--diha--vā ktasaṃjñāyāṃ kan kāpi ata ittvam . nidigdhikāyām hemaca° .

nirdaṭa tri° nirdaya(ra) + pṛṣo° . 1 dayāhīne 2 parāpavādake 3 niṣprayojane ca medi° . 4 mantre 5 tīvre ca śabdaratrā° .

nirdaṇḍa tri° niḥśeṣeṇa daṇḍo yasya prā° ba° . sarvaprakārada ṇḍārhe 1 śūdre vācā daṇḍo brāhmaṇānāṃ kṣatriyāṇā bhujārpaṇam . dānadaṇḍāḥ smṛtā vaiśyā nirdaṇḍaḥ śūdra ucyate bhā° śā° 15 a° . 2 daṇḍanārhe ca

nirdara pu° nir + dṝ--karmaṇi ap . 1 nirjhare 2 nirbhare ca girinirdaravāsinām rāmā° ayo° 28 sa° . nirgatodaro yasmāt prā° va° 3 nirbhaye tri° 4 sāre na° 5 kaṭhine 6 apatrape ca tri° medi° .

nirdaśa tri° nirgatāni daśa dināni yasya ḍasamā° . atikrāntadaśāhe nirdaśaṃ jñātimaraṇaṃ śrutvā putrasya janma ca manuḥ yathā vai paśurnirdaśo bhavatyatha sa medhyo bhavati aita° brā° 714

nirdahas avya° nir + daha--tumarthe īśvare tosunkasunau pā° kasun . nirdagdhumityarthe apaśavyeva tu vā īśvarā paśūnnirdahaḥ tā° brā° 273

nirdahana pu° nitarāṃ dahati nir + daha--lyu . 1 bhallātake śabdara° . 2 mūrvālatāyāṃ strī rājani° . nirgatodahano vahniḥ dahanaṃ vā yasmāt prā° ba° . 3 vahniśūnye 4 dāhaśūnye ca tri° .

nirdātṛ tri° nir + do--khaṇḍane dā--dāne dai--śodhane tṛc . nitarāṃ 1 chettari 2 dātari 3 śodhake ca yathoddharati nirdātā kakṣaṃ ghānyañca rakṣati manuḥ .

nirdigdha tri° nir + diha--kta . 1 balavati māṃsale hemaca° . 2 nirlipte ca .

nirdiṣṭa tri° nir + diśa--kta . 1 upadiṣṭe 2 pradarśite 2 kathite ca nirdiṣṭaviṣayaṃ kiñcit upāttariṣayaṃ tathā hari0

nirdeśa pu° nir + diśa--bhāve ghañ . 1 śāsane ājñāyāṃ 2 kathane 3 upadeśe ca . nirdiśyate'bhidhīyate'nena karaṇe ghañ . 4 pratipādakaśabdabhede nāmni oṃ tatsaditi nirdeśo brahmaṇastrividhaḥ smṛtaḥ gītā . 5 vetane ca kālameva pratīkṣeta nirdeśaṃ bhṛtako yathā iti purāṇam . nirgatro deśāt nirā° ta° . 2 deśānnirgate tri° 6 upānte ca medi° .

nirdoṣa tri° nirgato doṣī yasmāt prā° ba° . doṣarahite nirdoṣe pitari sthite dāyabhā° nirdoṣaṃ darśayitvā tu sadoṣaṃ yaḥ prayacchati . matā° dhṛtavacanam .

nirdvandva tri° nirgato dvandvāt nirā° ta° . śītoṣṇādidvandvarahite nirdvandvo nityasatvastho niryogakṣema ātmavān gītā

nirdhana tri° nirgataṃ dhanamasya . 1 dhanaśūnya daridre śaśinastulyavaṃśo'pi nirdhanaḥ paribhūyate cāṇakyaḥ . 2 jaradgave pu° śabdaca° .

nirdharma tri° nirgato dharmāt nirā° ta° . dharmabahirbhūte nirdharmārtha karma kuryuśca pārthāḥ bhā° u° 24 a° .

nirdhāra pu° nir + dhṛ--ṇic--bhāva ghañ . niścaye jñānabhede .

nirdhāraṇa na° nir + dhṛ--ṇic--lyuṭ . 1 niścaye jātiguṇakriyābhiḥ samudāyādekadeśasya 2 pṛthakkaraṇe yataśca nirdhāracam pā° tadarthe ṣaṣṭhī saptamī ca bhavati . tatsvarūpānvayādikaṃ śabdaśa° pra° uktaṃ yathā
     viśeṣasya svetarasāmānyavyāvṛttadharmavattvaṃ nirdhāraṇaṃ tacca samuditaṃ na ṣaṣṭhyarthaḥ sāmānyatanniṣṭhadharmayoḥ svapadopāttatvāt . kintu viśeṣānyatvaṃ vyāvṛttaṃ ca . viśeṣastatsamabhivyāhṛtakṣatriyādirviśeṣya grāhyaḥ . vyāvṛttatvañca bhedapratiyogitvaṃ tathā ca narāṇāṃ kṣatriyaḥ śūratama ityatra kṣatriyasya naraviśeṣatayā ṣaṣṭhyarthena kṣatriyānyatvena viśiṣṭasya tatprakṛtyarthasya narasya tādṛśanaratvāvacchinnādheyatvasaṃsargeṇa bhede'nvayalabdhasya kṣatriyānyanaratvāvacchinnavṛttikabhedapratiyogitvasya śūratame śūratamasya ca kṣatriye tādātmyenānvaya iti kṣatriyānyanaratvāvacchinnavṛttikabhedapratiyogitvavacchūratamābhinnaḥ kṣatriya ityākārakastatra bodhaḥ . kṣatriyānyanarasyāgheyatāmātreṇa bhede'nvaye narāṇāṃ kṣatriyaḥ sundara ityapi prayogāpatteḥ kṣatriyānyakurūpanaraniṣṭhabhedapratiyogitvasya sundare sattvāt . evañca naratvātacchinnavṛttikabhedapratiyogitvasya śūratame bādhāduktavākyasyāyogyatāpattirataḥ ṣaṣṭhyarthena kṣatriyānyatvena tatprakṛtyartho naro viśeṣitaḥ . naca ghaṭānāṃ kṣatriyaḥ śūra ityapi syāt kṣatriyānyaghaṭatvāvacchedena śūrabhedasya sattvāditi vācyaṃ rāhoḥ śira ityādāviva prakṛte kṣatriyānvayinaḥ svaprakṛtyarthatādātmyasya ṣaṣṭhyā bodhyatvāt . na ca saṅkhyānyasuvarthasya prakṛtyarthaviśeṣyatvaniyamāt kṣatriyānyatvarūpasya ṣaṣṭhyarthasya prakṛtyarthanare prakāratvāyoga iti vācyaṃ sambodhyatvādau vyabhicāreṇa tādṛśavyāpteḥ prāyikatvasya prāguktatvāt . na ca narāṇāṃ kṣatriyo dravyamityapi syāt kṣatriyānyanaratvāvacchedena dvitvādyavacchinnadravyapratiyogitākabhedasattvāditi vācyaṃ dravyatvādiviśiṣṭe dharmiṇi dravyatvādyavacchinnasyaiva bhedapratiyogitvasya bodhane nirdhāraṇa ṣaṣṭhyāḥ tamarthatvāt . yadyapi bhedaḥ pratiyogitvañca dvayameva nirdhāraṇaṣaṣṭhyathaḥ catriyaśabdenaivopasthāpitasya kṣatriyasya ṣaṣṭhyarthabhede tasya ca nare narasya ca punarbhede punarbhedasya pratiyogitve'nvayādeva kṣatriyānyanaratvāvacchinnavṛttikabhedapratiyonitvasya śūratama'nvayasambhavaḥ . tathāpi kṣatriyādināmopasthāpyasya kṣatriyādestādṛśanāmottaravibhaktyartha eva bhedānvayasya vyutpannatvāt narapadottaraṣaṣṭhyarthe tadanvayāsambhavāt kṣatriyānyatvaṃ viśiṣṭameva ṣaṣṭhyartho natvanyatāmātram na ca narasya kṣatriyaḥ śūra ityapi syāt pāṇipādasya pāṇiḥ pavitra ityatrevānyatrāpi ekavacanasya nirdhāraṇārthakatve kṣatyabhāvāt . ataeva dvandvaḥ sāmāsikasya ceti gītāpi saṅgacchate . ekavacanabhinnayoreva ṣaṣṭhīsaptamyoruktanirdhāraṇabodhakatvavyutpattisvīkārādvā . nanu pāthaḥ pṛthivyojala snehavadityādau jalabhinnayoḥ pāthaḥpṛthi vyoraprasiddhyā pāthaḥpṛthivyubhayavṛttibhedapratiyogitvasya snehavati bādhena ca jalānyapāthaḥpṛthivyubhayatvāvacchinnavṛttikabhedapratiyoginaḥ snehavato vodhāsambhavaḥ . na ca dvipadadvandvottaranirdhāraṇaṣaṣṭhyā anyataravṛttibhedaprayogitvamevārthaḥ tanniviṣṭe cānyatarasminnekapadopāttatvena jalānyatvādeḥ ṣaṣṭhārthāntarasyānvayaḥ tathāca jalānyo yaḥ pātha pṛthivyoranyatarastanniṣṭhasya bhedasya pratiyogitvaṃ snehavati vartata eveti vācyaṃ tāvatāpi pāthaḥpṛthivyubhayatādātmyasya jale bādhāduktavākyasyāyomyatātādavasthyāt pāthaḥpṛthivyosteja uṣṇamityādyaprayogena nirdhāraṇaṣaṣṭhyāstādātmyavācitādhrauvyāt ghaṭatadbhinnayorghaṭaḥ kambugrīvādimānityādau ghaṭatadbhinnānyataratvāprasiddhyā tādṛśānyataravṛttibhedasya bodhayitumaśakyatvācceti cenna dvandvottara nirdhāraṇaṣaṣṭhyāḥ paryāptasaṃkhyāyāmapi śaktatvena tasmi nnevaikapadopāttatvena ṣaṣṭhyarthasya jalādyanyatvarūpanirdhāryabhedasyānvayena sarvasāmañjasyāt . pāthaḥpṛthivyorjalaṃ snehavadityādau jalabhinno yaḥ pāthaḥpṛthivīparyāptasaṃkhyāśrayastattvāvacchinnavṛttikabhedapratiyogisasnehābhinnaṃ pāthaḥ pṛthivīparyāptasakhyāśrayo jalamityanvaye vādhakabhāvāt . paṭaghaṭamaṭhānāṃ ghaṭaḥ kambugrīvādimānityādāvapyuktarītyai bānvayadhīḥ . idantu bodhyaṃ yatroddeśyavidheyayostādātmyenānvayabodhasāmagrī tatraiva nirdhāraṇaṣaṣṭhyā bhedapatiyogitvamarthaḥ yatra tu sambandhāntareṇa, tatrātyantābhāvapratiyogitvamato narāṇāṃ kṣatriye śauryamityādau kṣatriyānyanaratvāvacchinnavṛttikasyātyantyabhāvasyaiva pratiyogitvaṃ śauryādau pratīyate na tu tādṛśabhedasya narāṇāṃ kṣatriye rūpamityapi prayogāpatteḥ . naraṇāṃ madhye kṣatriyaḥ śūra ityādau tu nirdhāraṇavācino madhye ityavyayasya tadarthakaṣaṣṭhyā saha sambhede dehe caitra ityādāviva nānyataravaiyarthyam . nareṣu kṣatriyaḥ śūra ityādau nirdhāraṇasaptamīsthale'pyuktadiśaivānvayo draṣṭavyaḥ . yattu narāṇāṃ kṣatriya, śūratama ityādrau rāhoḥ śira ityatrevābhedaeva ṣaṣṭhyarthastādātmyaṃ vā tathā ca narābhinnakṣatriyatvācchedena śūratamamyābhedastatra vākyārthastena narāṇāṃ kṣatriyo'rjuna ityādikona prayomaḥ narabhinnakṣatriyatvāvacchedenārjunābhedasyāsattvāt na vā narāṇāṃ vānaraḥ paśurityādikaḥ kīśe paśvabhedasattve'pi mānuṣābhedasya virahāditi tattucchaṃ narāṇāṃ kṣatriyaḥ prāṇī kṣatriyāṇāṃ naraḥ śūraityādibākyasya durvāratāpatteḥ . kecittu narāṇāṃ kṣatriyaḥ śūra ityādau kṣatriyānyo naraḥ śūrabhinno narābhinnaḥ kṣatriyaśca śūraityevamanvayitāvacchedakadharmāvacchedena dhiyamurīkurvan bhedamabhedañca nirdhāraṇavāciṣaṣṭhīsaptamyorarthamāhustaccintyaṃ nāmārthamukhyaviśeṣakānvayabodhe nāmnaḥ prathamāntatvāpekṣāyāḥ parityāgāpatteḥ svaprakṛtyarthābacchinnasyaiva saṃkhyānyasubarthasya śabdāntarārthena sahānvayasya vyutpannatvena ṣaṣṭhyarthe kevalabhede śūrādera nvayāyogāccetyāstāṃ vistaraḥ . pañcamī vibhakte pā° yatra nirdhāryamāṇasya bhedaeva pratīyate tatra pañcamī syāt sikau° pañcamyāstu bhedaevāthaḥ yathā māthurā pāṭaliputrebhya āḍhyatara iti yataśca nirdhāraṇamityanuvartate vibhāgo'tra bhedaḥ tatra nirdhāraṇe sarvatra yathā kathañcit bhedasya sattve'pi vibhaktagrahaṇasāmarthyāt yatra bheda eva na tu kenāpyupādhyādirūpeṇābhedastatraivāsyāḥ pravṛttirityāha bhedaeveti na tu śabdāntaropātte sāmānyākrāntateti bhāvaḥ . atra pañcamyartho nirdhāraṇaviṣayarūpaeva tatra ca avadhimattvasambandhana pāṭaliputrasyānvayaḥ tena pāṭaliputrāvadhikanirdhāraṇaviṣayā māthurā āḍhyatarā iti bodhaḥ . na hyatra nirdhā ṇābadhernirdhāryamāṇasya ca goṣu kṛṣṇetyādāviva sāmānyaviśeṣabhāvo'sti pratyuta śabdopāttayodharmayorvirodha eva manoramā .

nirdhārita tri° nira + dhāri--kta . 1 nirdhāraṇaviṣaye 2 niścite ca nirdhārite'rthe lekhena khalūktvā khalu nācikam māghaḥ .

nirdhārya tri° nir + dhāri--karmaṇi ṇyat . 1 nirdhāraṇakarmaṇi sāmānyataḥ pṛthakkārye viśeṣe yathā narāṇāṃ kṣatriyaḥ śūratamaḥ ityatra śūratvena narāntarebhaḥ pṛthak kāryarūpaviśeṣaḥ kṣatriyaḥ . 2 niśceye ca . bhāve ṇyat . 3 avaśyanirdhāraṇe na° . tāvadyate'sya ac . 4 niḥśaṅkakarmakartari ramānāthaḥ . nirdhāryaḥ karmakartā ca saṃyataḥ satvasampadā . vyasane'bhyudaye vāpi hyavikāraṃ sadā manaḥ . tattu satvakiti proktam śabdārthaci° dhṛtavākyam .

[Page 4098a]
nirdhūta tri° nir + dhū--karmaṇi kta . niraste nirdhūtavītamapi bālakamullalantam māghaḥ .

nirdhmāpana nir + dhmā--ṇic--bhāve lyuṭ . sucutokte śalyoddharaṇārthe vyāpārabhede śalyoddhāreṇahetūpakrame pramārjanaṃ nirdhmāpanaṃ vamanam ityādinā vibhajya āhāraśeṣaśledhmahīnānuśalyāni śvasanotkāsanapradhamairnirdhamet suśru° .

nirbandha pu° nir + bandha--bhāve ghañ . āgrahe abhiniveśabhede avastunirbandhapare kathaṃ nu te kumā° nirbandhasaṃjātaruṣārtha kārśyam rathuḥ . niraḥ vadhnātestadarthatvam tathāpi nirbandhati! te'tha vā spṛhām naiṣa° prayogāt .

nirva(rba)rhaṇa na° nir + va(va)rha--bhāve lyuṭ . nivarhaṇe māraṇe nīlakaṇṭhaḥ .

nirbādha tri° nirgatā bādhā yasmāt prā° ba° . 1 apratibandhe 2 nirupadrave 3 vivikte ca śabdārthaci° . 4 niṣkāśye ca parimaṇḍalo hyeṣa ekaviṃśatinirbādha ekaviṃśo hyeṣa bahiṣṭānnirbādhaṃ bibharti raśmayo vā etasya nirbādhā bāhyata uvā etasya raśmayaḥ śata° vrā° 6 . 71 . 2 nirbādham nirbādhyante niḥkāśyante unnatāḥ svarūpādvahirniḥsṛtā bhavanti yaju° saṃgrahavyākhyā . parimaṇḍala ekaviṃśatinirbādhastasyokto bandhuradhastānnirbādhamupadadhāti raśmayaḥ śata° brā° 7 . 4 . 1 10 parimaṇḍalovartulākṛtiḥ ekaviṃśatisaṃkhyākaiḥpulākairyuktaḥ . upadhānasamaye yathā nirbādhānāmadhobhāgā'vasthānaṃ bhavati tathā kartavyam bhā° 5 majja bhā gabhede ca pu° nirbādhenāśanim yaju° 25 . 2 niścitaṃ vādhyate śiro'sthimadhyasaṃlagno majjābhāgaḥ tena . vedadī° .

nirbuṣa tri° nirgataṃ vuṣaṃ yasmāt . vuṣa--(āgaḍā) rahite pūte dhānye hemaca° . nirudakādi° antodāttatā'sya

nirbhaṭa tri° nir + bhaṭa--ac . dṛḍhe trikā° .

nirbhaya tri° nirgataṃ bhayamasmāt prā° ba° . 1 bhayarahite trikā° nirbhayantu bhavedyasya rāṣṭraṃ bāhubalāśritam manuḥ . raucyamanoḥ 2 putrabhede pu° sunetraḥ kṣatravṛddhiśca sutapā nirbhayo dṛḍhaḥ harivaṃ° 7 a° .

nirbhara na° niḥśeṣeṇa bharo bharaṇaṃ bhṛtirvā'tra prā° ba° . 1 atimātre 2 tadyuke tri° amaraḥ drutapītamādhavarasau sunirbharaiḥ sarajasabhakarandanirbharāsu māghaḥ . 3 vetanaśūnthe bhṛtye ca .

nirbhartsana na° nitarāṃ bhartsanam prā° sa° . 1 khalīkāre 2 abhibhave . karmaṇi lyuṭ . 3 anarthake na° medi° nirbhartsanāpavādaiśca tathaivāpriyayā girā bhā° va° 3030 a° .

nirbhāgya tri° nirgataṃ bhāgyaṃ yasyāt prā° va° . bhāgyarahite amaraḥ .

nirbhṛti tri° nirgatā bhṛtirasya . vetanaśūnye karmakare (vegāra) hemaca° .

nirmakṣika avya° makṣikāyāḥ abhāvaḥ avyayī° . 1 makṣikāyā abhāve . nirgatā makṣikā yasmāt prā° ba° . 2 makṣikāśūnye deśe 3 tadupalakṣite nirjane deśe kṛtaṃ bhavatedānīṃ nirmakṣikam śaku° prākṛtānuvādaḥ . nirudakādi° antodāttatā'sya .

nirmaj tri° nir--mṛja--kvip vede pṛṣo° . nitāntaśuddhe ṣaṣṭiṃ sahasrānu nirmajāmaje ṛ° 8 . 4 . 20 nirmajāṃ niḥśeṣena śuddhānāṃ gavām bhā° .

nirmatha pu° nirmathyate'nena nir + matha--karaṇe lyuṭ . agnimanthanadāruṇi araṇau hemaca° . nirmathananirmanthanirmanthana śabdā apyatra .

nirmada tri° nirgato mado dānajalaṃ harṣo garvo vā yasmāt . 1 nirabhimāne 2 harṣaśūnye 3 dānajalaśūnye ca nirmadaṃ duḥścitaṃ dṛṣṭvā pitaro rāmamavruvan bhā° va° 99 a° .

nirmanthya na° nirmanthyate agnyutpādanārthaṃ ghṛṣyate ni + manthakarmaṇi ṇyat . agnyutpādanārthaṃ ghṛpyamāṇe dāruṇi amaraḥ .

nirmaryāda tri° nirgato maryādāyāḥ nirā° ta° . 1 maryādātīte 2 avinīte nirmaryādā mlecchā ye paścimadiksthitāste ca vṛ° saṃ° 14 a° .

nirmala tri° nirgato malo yasya prā° va° . malahīne nitāntanirmalasvāntaḥ vedāntasāraḥ nirmalāḥ svargamāyānti santaḥ sukṛtino yathā manuḥ . malaśca rāgādidoṣaḥ kāluṣyañca .

nirmalopala nityakarma° . sphaṭikopale rājani° .

nirmaśaka tri° nirgato maśako yasmāt prā° ba° . maśakarahite deśe nirudakā° antodāttatāsya . abhāve avyayī° . 2 maśakābhāve avya° .

nirmāṃsa tri° nirgataṃ māṃsamasya prā° ba° . 1 māṃsavihīne 2 āhārābhāvenātikṛśe tapasvidaridraprabhṛtau ca nirmāṃsabālahastāḥ kṛcchreṇāyānti paradeśān vṛ° saṃ° 3 a° .

nirmāṃsavaktra pu° nirmāṃsaṃ vaktramasya . kumārānurabhede kṛṣṇā nirmāṃsabaktrāśca sthūlapṛṣṭhāstanūdarāḥ bhā° śa° 4 a° .

nirmāṇa na° nir + mi--bhāve lyuṭ . 1 ghaṭādeḥ 2 racanāyām . nirmāṇadakṣasya narmīheteṣu bhaṭṭiḥ nirmāṇañca śarīrasva tato dhairyamavāpnuhi bhā° va° 251 a° . nirmīyate'nena karaṇe lyuṭ . nirmāṇasādhane 2 kāyādau . kleśakarmavipākāśayairaparāmṛṣṭo nirmāṇakāyamadhiṣṭhāya sampradāya pravartakaḥ kusumā° . kāyasya nirmāṇasādhanatvāt tathātvam . nirmāṇārthaṃ kāyaṃ nirmāṇakāyamiti haridāsaḥ tattu na yuktaṃ kāyādhiṣṭhānasyaiva nirmāṇārthatvena kāyasya tathātvābhāvāt . nirgato mānāt nirā° ta° . 3 mānātīte . pūrvapadāditi pā° asaṃjñāyāmapi ārṣe ṇatvam . anakṣatragaṇaṃ vyoma nirmāṇaṃ ghanagarjitam rā° ki° 44 a0

nirmālya na° nir + mala--ṇyat . devadatte tadvisarjanottaramucchiṣṭe dravye arvāk visarjanāddravyaṃ naivedyaṃ sarvamucyate . visarjite jagannāthe nirmālyaṃ bhavati kṣaṇāt gāruḍapu° . vidyānandanibandhe sūrye gaṇāpatāvugre śākte śaive'tha vaiṣṇave . tejaścaṇḍamathocchiṣṭasojamucchiṣṭapūrvikām . cāṇḍālīṃ śeṣikāṃ caṇḍaṃ viśvaksenaṃ kramādyajet . sojo gaṇeśaḥ . hṛdaye ca bahirdevīṃ samarpya vidhivattataḥ . nirmālyañca śucau deśe naivedyaṃ bhakṣayet sudhīḥ tantrāntare ā° ta° nirmālyasya dhāraṇaprakārādikaṃ nirūpitaṃ yathā nirmālyaṃ śirasā dhāryaṃ sarvāṅge cānulepanam . naivedyañcopabhuñjīta dattvā tadbhaktiśāline . tadbhaktiśāline viṣvaksenādaye udvāsya devaṃ sve ghāmni tanniveditamagrataḥ . adyādātmaviśuddhyarthaṃ sarvakāmasamṛddhaye . khe dhāmni svīyahadaye udvāsya saṃsthāpya tathāca kālikāpurāṇe dhyāyaṃstu mantreṇānena tatrasthaṃ sthāpayet hṛdi . tiṣṭha devi! pare sthāne svasthānaṃ parameśvari . yatra brahmādayaḥ sarbe surāstiṣṭhanti me hṛdi . bhaviṣye nirmālyaṃ nopabhoktavyaṃ rudrasya tapanasya ca . bhakṣyate yadi tanmohānnarake pacyate dhruvam . nirmālyamātre tu udake tarumūle vā nirmālyaṃ tasya saṃtyajet kālikāpurāṇe yo yaddevārcanarataḥ sa tannaivedyabhakṣakaḥ brahmapu° ambarīṣa! navaṃ vastraṃ phalamanyadrasādikam . kṛtvā kṛṣṇopabhogyantu sadā sevyaṃ hi vaiṣṇavaiḥ tatraikakartari ktvāśravaṇāt svadattanaivedyabhakṣaṇe'pyadhikāra uktaḥ kevalaṃ sauraśaive tu vaiṣṇavo naiva bhakṣayet . viṣṇuyāmale pītvā pādodakaṃ devi! naivedyaṃ svayamuddharet . tyajet pādodakaṃ yastu naivedyaṃ vā tyajecca yaḥ . ṣaṣṭivarṣasahasrāṇi raurave narake pacet . uddharet abhyavaharet . skandayāmale udvāsya devaṃ sve ghāmni tanniveditamātsanaḥ . bhakṣayet pāpaśuddhyarthaṃ sarvadā sādhakaḥ priye! śivadharmottare rudranaivedyabhakṣaṇamuktaṃ yathā atha bhaktyā śivaṃ pūjya naivedyamupakalpayet . tadannaṃ svayamaśnīyāt tat sarvaṃ vinivedayet . phalaṃ puṣpañca tāmbūlam annapānādikañca yat . adattvātanmahādevyai na bhoktavyaṃ kadācana . etena yat paṭhanti anyadevasya naivedyaṃ bhuktvā cāndrāyaṇañcaret iti tadekāntavaiṣṇavaparamiti bhūṣaṇaḥ . yattu śūdrānnaṃ yājakānnañca naivedyañcāpi varjayet iti laiṅgavacanam . tannaivedyatvenopakalpitāniveditaparaṃ lobhādinā bhojananiṣedhakaṃ vā yathoktaṃ śāmbe nopabhuktvā ca naivedyaṃ prayāti pretayoniṣu . drayyaviśeṣasya kālabhede nirmālyatoktā tantrasā° yoginītantre yathā maṇimuktā suvarṇāni deve dattāni yāni vai . na nirmālyaṃ dvādaṇāvdaṃ tāmrapātraṃ tathaiva ca . paṭṭaśāṭī ca ṣaṇmāsaṃ naivedyaṃ dattamātrataḥ . modakaṃ kṛṣarañcaiva māsārdhena maheśvari! paṭṭavastra trimāsācca yātayāmamahaḥ smṛtam . yāvaduṣṇaṃ bhavedannaṃ paramānnaṃ tathaiva ca . mastakaṃ rudhirañcaiva ahorātreṇa pārvati! . muhūrtandadhi dugdhañca ājyaṃ yāmena śaṅkari . karavīramahorātraṃ vilvapatraṃ tathaiva ca . javāraktañca māghyaṃ ca nirmālyaṃ sārdhayāmake . mālyaṃ vai karavīrasya padmasya vilvajasya ca . yāmārdhena maheśāni! tāmbūlaṃ dattamātrataḥ . anirmālyañca dāḍimbaṃ tathā vilvaphalaṃ priye! . saugandhikañca kadalīṃ prayatnena niyojayet . kadalīvījapūrañca dugdhapakvaṃ nivedayet . śivanirmālyadhāraṇe viśeṣaḥ ti° ta° ukto yathā skānde nirmālyaṃ yo hi madbhaktyā śirasā dhārayiṣyati . aśucirbhinnamaryādo naraḥ pāpasamanvitaḥ . narake pacyate ghore tiryagyonau ca jāyate . brahmahāpi śucirmūtvā nirmālyaṃ yastu dhārayet . tasya pāpaṃ mahacchīvraṃ nāśayiṣye mahāvrate! . śuciḥsnānādineti śeṣaḥ . evañca spṛṣṭvā rudrasya nirmālyaṃ savāsā āplutaḥ śuciḥ iti kālikāpurāṇīyamaśuciviṣayam . anupanītaviṣayamiti śrīdattaḥ . bahvṛcagṛhyapariśiṣṭam . agrāhyaṃ śibanaivedyaṃ patraṃ puṣpaṃ phalaṃ jalam . śālagrāmaśilāsparśāt sarvaṃ yāti pavitratām udake nirmālyatyāgaśca naṅgetaraparaḥ . yathoktaṃ vrahmapu° gaṅgāṃ puṇyajalāṃ prāpya caturdaśa vivarjayet . śaucamācamanaṃ keśaṃ nirmālyaṃ malagharṣaṇam . 2 pṛkkāyāṃ strī śabdara° .

[Page 4100a]
nirmita tri° nir + mā--kta . kṛtaracane nijanirmitakārikāvalīm si° mu° .

nirmiti strī nir + mā--bhāve ktin . nirmāṇe karaṇe . navarasarucirāṃ nirmitimādadhatī bhāratī kaverjayati kāvyapra° .

nirmukta pu° nir + muca--kta . 1 muktakañcuke sarpe (kholasachāḍā sāpa) niḥśeṣeṇa muktaḥ . niṣparigrahe 2 saṅgarahite 3 bandhaśūnye ca amaraḥ . 4 viyukte medi° himanirmuktayoryoge citrācandramasoriva raghuḥ .

nirmuṭa ta° nirgataṃ muṭaṃ yasmāt prā° ba° . 1 karaśūnyahaṭṭe (muṭiśūnyahāṭa) hārā° . 2 vanaspatau pu° trikā° 3 sūrye 4 kharpare pu° hārā° .

nirmūla tri° nirgataṃ mūlamasya prā° va° . mūlarahite āruhya vṛkṣān nirmūlān gajaḥ paritudanniva bhā° u° 74 a° .

nirmūlana na° nimūlaṃ + kṛtau ṇica--bhāve lyuṭ . utpāṭane

nirmṛjas avya° nir + mṛja--īśvare tosunkasunau pā° tumarthe kasun . nirmārṣṭumityarthe ślakṣṇeva tu vā īśvarāḥ paśūnnirmṛjaḥ tāṇḍyabrā° 223 . nirmāṣṭumapagamayituṃ vināśayitumīśvarāḥ samarthāḥ bhā° .

nirmṛṣṭa tri° nir + mṛja--kta . proñchite . nirmṛṣṭarāgo'dharaḥ sā° da° .

nirmoka pu° nir + muc--ghañ . 1 sarpakañcuke (kholasa) 2 mocane 3 sannāhe 4 ākāśe ca medi° . nirmokapaṭyaḥ phaṇibhirvimuktāḥ raghuḥ . 4 sāvarṇimanoḥputrabhede pu° . nirmokavirajaskādyāḥ sāvarṇestanayā nṛpa! bhāga° 8136 atra nirmoheti pāṭhāntaraṃ tatrārthe .

nirmokṣa pu° niḥśeṣeṇa mokṣaḥ prā° sa° . niḥśeṣeṇa mokṣe anirmokṣaprasaṅgaḥ sā° pra° bhā° .

nirmoha tri° nirgato moho yasmāt prā° ba° . 1 mohaśūnye raivatamanoḥ 2 putrabhede pu° araṇyaśca prakāśaśca nirmohaḥ satyavān kṛtī . raivatasya manoḥputrāḥ harivaṃ 7 a° . 3 sāvarṇimanoḥputrabhede nirmokaśabde dṛśyam . trayodaśamanvantare kāśyape 4 saptarṣibhede trayodaśe'tha paryāye bhavye manvantare manoḥ ityupakrame niṣprakampastathātreyaḥ nirmohaḥ kāśyapastathā harivaṃ° 7 a° .

nirmretukā strī nir + mlā--tun saṃjñāyāṃ kan pṛṣo° . mlāniśūnye oṣadhibhede nibhretukāstatra bhavanti pañca° bhī° brā° 13 . 9 . 14 .

[Page 4100b]
niryantraṇa na° nir + yantra--lyuṭ . 1 niṣpīḍane nirgat yantraṇaṃ yasmāt prā° ba° . 2 yantraṇāśūnye vādhāśūnye 3 nirargale 4 ucchṛṅkhale tri° jaṭā° .

niryāṇa na° niryāti mado'nena nir + yā karaṇe lyuṭ . 1 gajāpāṅgadeśe . bhāve lyuṭ . 2 mocane 3 adhvanirgame ca medi° . 4 niḥsaraṇe 5 prāṇavāyordehaniḥsaraṇarūpamaraṇe ca lagnāvadhikasthānabhedasthagrahabhedaistajjñānaṃ vṛhajjātake nirūpitaṃ yathā mṛtyurmṛtyugṛhekṣaṇena balibhistaddhātukopodbhavastatsaṃyuktabhagātrajo bahubhavo vīryānvitairbhūribhiḥ . agnyambvāyudhajo jvarāmayakṛtastṛṭkṣutkṛtaścāṣṭame sūryādyairnidhane carādiṣu parasvādhvapradeśeṣvapi . śailāgrābhihatasya sūryakujayormṛtyuḥ khabandhustha 104 yoḥ kūpe mandaśaśāṅkabhūmitanayairbandhvastakarma4 . 710 sthitaiḥ . kanyāyāṃ svajanāddhimoṣṇakarayoḥ pāpagrahairdṛṣṭayoḥ syātāṃ yadyubhayodaye'rkaśaśinau toye tadā majjataḥ . mande karkaṭage jalodarakṛto mṛtyurmṛgāṅke mṛge śastrāgniprabhavaḥ śaśinyaśubhayormadhye kujarkṣe sthite . kanyāyāṃ rudhirotthaśoṣajanitastadvat sthite śītagau saura yadi tadvadeva himagau rajjvagnipātaiḥ kṛtaḥ . bandhāddhī 5 navamasthayoraśubhayoḥ saumyagrahādṛṣṭayordreṣkāṇaiśca sasarpapāśanigaḍaiḥ chidra 8 sthitairbandhataḥ . kanthāyāmaśubhānvite'stamayage candre site meṣage sūrye lagnagate ca viddhi maraṇaṃ strīhetukaṃ mandire . śūlodbhinnatanuḥ sukhe 4 'vanisute sūrye'pi vā khe 10 yame saprakṣīṇahimāṃśubhiśca yugapatpāpaistrikoṇādya 591 gaiḥ . bandhu 4 sthe ca ravau 10 viyatyavanije kṣīṇendusaṃvīkṣite kāṣṭhenābhihataḥ prayāti maraṇaṃ sūryātmajenekṣite . randhrāspadāṅgahibukai8.10.1.4 rlaguḍāhatāṅgaḥ prakṣīṇacandrarudhirārkidineśayuktaiḥ . taireva karma 10 navamodaya 1 putra 5 saṃsthairdhūmāgnibandhanaśarīranikuṭṭanāntaḥ . bandhvastakarma 4 . 7 . 10 sahitaiḥ kujasūryamandairniryāṇamāyudhaśikhikṣitipālakopāt . saurīndubhūmitanayaiḥ svasukhāspadasthai 2410 rjñeyaḥ kṣatakṛmikṛtaśca śarīrapātaḥ . kha 10 sthe'rke'vanije rasātala 4 gate yānaprapātādbadho yantrotpīḍanajaḥ kuje'stamayage saurendvinābhyudgame . viṇmadhye rudhirārkiśītakiraṇairjūkājasaurarkṣagairyātairvā galitendusūryarudhirairvyomāstabandhvā 1073 hvayān . vīryānvitavakravīkṣite kṣīṇendau nidhanasthite'rkaje . guhyīdbhavarogapīḍayā mṛtyuḥ syāt kṛmiśastradāhajaḥ . aste 7 ravau sarudhire nidhane 8 'rkaputre kṣīṇe rasātala 4 gate himagau khagāntaḥ . lagnātmajāṣṭamatapaḥ 1589 svina maumamandacandraustu śailaśikharāśanikuḍyapātaiḥ . dvāviṃśaḥ kathitastu kāraṇaṃ dreṣkāṇo nidhanasya sūribhiḥ . tasyādhipatirbhavo'pi vā niryāṇaṃ svaguṇaiḥ prayacchati . horānavāṃśakapayuktasamānabhūmau yogekṣaṇādabhirataḥ parikalpyametat . mohastu mṛtyusamaye'nuditāṃśatulyaḥ sve'ṃśekṣite dviguṇitastriguṇaḥ śubhaiśca . dahanajalavimiśrairmasmasaṃkledaśoṣairnidhanabhavanasaṃsthairvyālavargairviḍantaḥ . iti śavapariṇāmaścintanītho yathoktaḥ pṛthuviracitaśāstrādgatyanūkādi cintyam . gururuḍupatiśukrau sūryabhaumau yamajñau vibudhapitṛtiraścornārakīyāṃśca kuryuḥ . dinakaraśaśivīryādhiṣṭhitā tryaṃśanāthāt pravarasamanikṛṣṭāstuṅgahrāsādanūke . gatirapi ripurandhratryaṃśapo'stasthito vā gururatha ripukendracchidragaḥ svoccasaṃsthaḥ . udayati bhavane'ntye saumyabhāge ca mokṣo bhavati yadi balena projjhitāstatra śeṣāḥ . iti nairyāṇikādhyāyaḥ . neṣṭā yogā jātakaṃ kāminīnāṃ niryāṇaṃ syānnaṣṭajanmadrikāṇaḥ ityupasaṃhārādhyāye tatroktam . nirgataṃ yānamasmāt prā° ba° saṃjñāyāṃ pūrvapadāt pā° ṇatvam . paśūnāṃ pādabandhane 6 dāmani vaija° niryāṇahastasya puro dudhukṣataḥ māghaḥ .

niryātaka tri° niryātaṃ niryāṇaṃ bahiṣkaraṇaṃ tat karoti ṇic--ṇvul . nirhārake . anagnayaśca ye viprāḥ pretaniryātakāstathā bhā° anu° 23 a° . mṛtaniryātakāścaiva paradāraratāśca ye mārkaṇḍe 35 a° .

niryātana na° nir + yata--ṇic lyuṭ . 1 vairaśuddhau, 2 pratīkāre 3 pratidāne 4 nyāsasamarpaṇe ca amaraḥ . 5 māraṇe hemaca° . 6 ṛṇādeḥ śodhane ca . vigaṇanaṛṇaniryātanam si° kau° . nahyanyasya bhavecchaktirvairaniryātanaṃ prati harivaṃ0

niryātya tri° nir + yāti--karmaṇi yat . 1 śodhanīye 2 pratideyeca kanyā caivaṃ na cānyasya niryātyānena saṅgatā harivaṃ° 177 a° .

niryāma pu° nir + yama--ghañ . potavāhe hemaca° .

niryāsa pu° na° nira--yasa--ghañ ardharcā° . 1 kaṣāye 2 kvāthe śabdamā° . 3 vṛkṣādikṣīre vṛkṣāt nirgatya kaṭhinatāṃ yāte vṛkṣarasabhede (āṭhā) ratnamā° śālaniryāsagandhibhiḥ raghuḥ . lohitān vṛkṣaniryāsān manuḥ . 3 niṣyandi jalādau ca kaṃsasyātha mukhasvedo bhrūbhedāntaragocaraḥ . abhavadroṣaniryāsaḥ harivaṃ° 87 a° . niryāsasyādūradeśādiḥ kumudā° ṭhac . niryāsika tatsannikṛṣṭadeśādau tri° .

niryūṣa pu° nitarāṃ yūṣaḥ prā° sa° . niryāsaśabdārthe śabdamā0

niryūha pu° nir + ūha--ka pṛṣo° . 1 mattavāraṇe vaijayantī taddantākāratayā nirmite 2 nāgadante dvāravedikāyāṃ kāṣṭhabhede amaraḥ . 3 śekhare 4 āpīḍe 5 dvāre 6 kvāthe niryāse medi° . vitardiniryūhaviṭaṅkanīḍaḥ māghaḥ . dvāratoraṇaniryūhairyuktamabhracayopamaiḥ bhā° ā° 108 a° tatra āpīḍe khaḍgakārmukaniryūhaiḥ śaraiśca vividhairapi bhā° u018 a° . kārmukasya niryūhaiḥ āpīḍairiva śarairityarthaḥ .

nirlakṣaṇa tri° nirgataṃ lakṣaṇamasya prā° ba° . 1 śubhalakṣaṇaśūnye 2 pāṇḍurapṛṣṭhe hema° .

nirlipta tri° nira + lipa--kta . 1 leparahite 2 sambandhaśūnye niḥsaṅge . nirupādhiśca nirlipto nirīho nidhanāntakaḥ brahmavai° pu° .

nirluñcana na° nir + lunca--bhāve lyuṭ . vituṣīkaraṇādau nakhanirluñcanādibhirapi tatkāryasiddheḥ kātyā° śrau° 1 6 6 sū° karkaḥ .

nirluṇṭhana na° nir + lūṭhi--bhāve lyuṭ . apaharaṇe (loṭā) aṅgānīva parasparaṃ vidadhate nirluṇṭhanaṃ subhruvaḥ sā° da° .

nirlekhana na° nir + likha--bhāve lyuṭ . 1 malāderapasāraṇe (āṃcaḍāna) karaṇe lyuṭ . 2 tatsādhane jihvānirlekhanaṃ raupyaṃ sauvarṇaṃ vārkṣameva ca suśrutaḥ .

nirlepa tri° nirgato lepaḥ sambandho'nulepanaṃ vā yasya prā° ba° . 1 prariṇāmahetusaṃyogādiśūnye 2 anulepanarahite ca lokavedaviruddhairapi nirlepaḥ svatantraśceti sahāpāśupatāḥ kusumā° . nirlepaṃ kāñcanaṃ bhāṇḍamadbhireva viśudhyati manuḥ .

nirloman tri° nirgataṃ loma yasya . lomarahite (ṭāka) rogayukte . tadrogastu paṭṭasūtrasya haraṇāt nirlomā jāyate naraḥ śātā° ukteḥ paṭṭasūtraharaṇājjāyate .

nirlvayanī strī nitarāṃ layati ahirasyām tvaci lyuṭa ṅīp pṛṣo° . sarpatvaci (kholasa) tadyathā'hinirlva yanī valmīke mṛtā pratyastā śayīta vṛha° upa° . ahinirlvayanī sarpanirmokaḥ valmīke sarpāśraye valmīkādāvityarthaḥ pratyastā pratikṣiptā mṛtā'nātmabhāvena sarpeṇa parityaktā mṛtā śayīta bhā° .

nirvaktavya tri° nir + vaca--karmaṇi tavya . avayavārthakathanena pratipādye nirvācyanirvacanīyāvapyatra .

[Page 4102a]
nirvacana na° nir + vaca--bhāve lyuṭ . 1 niruktau avayavārtha kathane . 2 prasiddhe ca na nirmanyuḥ kṣatriyo'sti loke nirvacanaṃ smṛtam bhā° va° 27 a° . satyaṃ stene balaṃ nāryāṃ rājyaṃ duryodhane tathā . iti loke nirvacanaṃ loke carati bhārata bhā° va° 33 a° . nirgataṃ vacanaṃ yasya prā° va° . vacanaśūnye 3 tuṣṇīmityarthe mālyena tāṃ nirvacanaṃ jaghāna kumā° . 4 vacanarahite vaktavyatāśūnye tri° yeṣāṃ taḍāgāni mahodakāti vāpyaśca kūpāśca pratiśrayāśca . annasya dānaṃ madhurā ca vāṇī yamasya te nirvacanā bhavanti bhā° va° 199 a° .

nirvaṇa tri° nirgato vanāt nirā° ta° praṇirantarityādinā asaṃjñāyāmapi ṇatvam . vanānniṣkrānte nirvaṇo vadhyate vyāghro nirvyāghraṃ chidyate vanam bhā° u° 28 a° asya vanaṃ samāse pā° samāsamātre vanāntatvenāntodāttatā .

nirvapaṇa na° nir + vapa--bhāve lyuṭ . 1 dāne 2 annādīnāṃ saṃvibhāge ca . paristaraṇapātrasaṃsādanaprokṣaṇājyanirvapaṇādhiśrayaṇāni kātyā° śrau° 8 . 2 . 1 . anayaivāvṛtā kāryaṃ piṇḍanirvapaṇaṃ sutaiḥ manuḥ .

nirvara tri° nirgato varo varaṇamasya . 1 nirlajje kaṭhine 2 nirbhaye 3 sāre ca hemaca° . atra nirdara ityeva pāṭhaḥ mudrādoṣāt nirvara iti pāṭho'sādhuḥ . ataeva medinīkoṣe nirdaraṃ nirbhaye sāre'nyavattu kaṭhine'trape ityuktam .

nirvarṇana na° nir + varṇa satyāpeti pā° ṇic bhāve lyuṭ . darśane trikā° .

nirvartita tri° nir + vṛta--ṇic--karmaṇi kta . niṣpādite .

nirvartya tri° nir + vṛta--ṇic--karmaṇi yat . niṣpādye vyākaraṇaparibhāṣite karmabhede na° tannivartyaṃ vikāryañca karmadvedhā vyavasthitam hari° karmanśabde 1771 pṛ° dṛśyam .

nirvahaṇa na° nir + vaha--bhāve lyuṭ . 1 nāṭyoktau prastutakathāsamāptau 2 prakṛtābhinayasya nirvāhe, nāṭakasandhyāderaṅgabhede tasyāṅgāni sandhyadīni yathoktaṃ sā° da° sandhirvibodho grathanaṃ nirṇayaḥ paribhāṣaṇam . kṛtiḥ prasāda ānandaḥ samayo'pyupagūhanam . bhāṣaṇaṃ pūrvavākyañca kāvyasaṃhāra eva ca . praśastiriti saṃhāre jñeyānyaṅgāni nāmataḥ . yuc . nirvahaṇā niṣṭhāyām strī .

nirvāñc tri° nir + ava--anca--kvip avopasargasya allopaḥ . nirgate tasmādime prāṇā viṣvañco'vāñco'nunirvāñci sāṃ° brā° 7 . 9 .

[Page 4102b]
nirvāṇa tri° nir + vā--kta . nirvāṇo'vāte pā° tasya naḥ . 1 śānte vahnimunyādau 2 carasāśramasthe munau 3 niścale 4 śūnye śabdara° . bhāve kta . 5 astagamane 6 nirvṛtau 7 gajamajjane 8 saṅgame 9 apavarge mokṣe medi° . 10 vināśe yādavaḥ 11 viśrāntau hemaca° . nirvāṇotthānaśayanāni trīṇi gajakarmāṇīti pālakāvyokte 12 gajakarmabhede . aruntudamivālānamanirvāṇasya dantinaḥ raghuḥ . anirvāṇasya majjanarahitasyeti malli° . kurute'sminnamoghe'pi nirvāṇālātalādhavam . nirvāṇabhūyiṣṭhamathāsya vīryam kumā° . nirvṛtau svarlokastrī gātranirvāṇamatra māghaḥ . yatitavyaṃ samatvena nirvāṇamapi cecchatā samatvabuddhernirvāṇaṃ phalamuktaṃ śrutau smṛtau sarvaduḥkhoparamaṇalakṣaṇa brahmaṇi sthitiḥ sthitvā'syāmantaḥkāle'pi brahma nirvāṇamṛcchati sa yogī brahma° nirvāṇaṃ brahmabhūto'dhigacchati gītā . sarvaduḥkhoparamātmakatvāt niratiśayānandarūpatvācca paramapuruṣārthakaivalya rūpaṃ brahma nirvāṇamṛcchati ityarthaḥ . 13 ādiguruke ('.) trikale mātrāgaṇabhede 14 vidyopadeśagranthabhede yathā nirvāṇatantrādi . nābhideśe japye 15 praṇavapuṭitamātṛkā puṭitasvābhīṣṭamantre . kullukāṃ mūrdhni saṃjapya hṛdisetuṃ vicintayet . mahāsetuṃ viśuddhe tu ṣoḍaśāre samuddharet . maṇipūre tu nirvāṇaṃ mahākuṇḍalinīmadhaḥ . khādhiṣṭhāne kāmavījaṃ rākiṇīmūrdhnisaṃsthitam . vicintya vidhivad devi! mūlādhārāntikācchive! . viśuddhāntaṃ smareddevi! visatantutaṃnīyasīm . devīsthānaṃ dvijihvāntaṃ mantramūlāvṛtaṃ muhuḥ . tatra nirvāṇaṃ yathā atha vakṣyāmi nirvāṇaṃ śṛṇu sārahitānaghe . praṇavaṃ pūrvamuccārya mātṛkādya samuccaret . mātṛkārṇāṃ samastāñca punaḥ praṇavamuccaret . evaṃ puṭitamūlantu prajapenmaṇipūrake . evaṃ nirvāṇamīśāni! yo na jānāti pāmaraḥ . kalpakoṭisahasreṣu tasya siddhirna jāyate āgamavilāsatantram .

nirvāṇamaṇḍapa pu° kāśīsthe muktimaṇḍapākhye tīrthabhede .

nirvāṇamastaka pu° nirvāṇaṃ nirvṛtirmastakamiva yatra . mokṣe trikā° .

nirvāṇaruci tri° nirvāṇe rucirasya . 1 mokṣasādhanāsakte ekādaśamanvantare 2 devabhede maharṣirdharmasāvarṇirekādaśama ātmavān ityupakrame vihaṅgamāḥ kāmagamā nirvāṇarucayaḥ surāḥ bhāgavate 81312 ślokaḥ .

nirvāṇī strī jainānāṃ 1 śāsanadevatābhede hema° . nirgatā vāṇī yasya bā° kap na . 2 vākyarahite tuṣṇīmbhūte kapi nirvāṇīko'pyatra tri° .

nirvāta tri° nirgato vāto yasmāt prā° va° . vāyuśūnyadeśe . nir + vā--kta nirvāṇo'vāte pā° na tasya naḥ . 2 nirgate vāte hemaca° . asūryamiva sūryeṇa nirvāta iva vāyunā bhā° sa° 35 a° .

nirvāda pu° nir + vada--ghañ . nikṛṣṭavāde 1 lokāpavāde amaraḥ . kimātmanirvādakathāmupekṣe raghuḥ . nitarāṃ vādaḥ . 2 niścitavāde kṣīrasvāmī . abhāve'vyayī° . 3 vādābhāve avya° .

nirvāpa pu° nir + vapa--bhāve ghañ . 1 dāne, prāptapitṛlokoddeśena 2 dāne ca . amāvāsyāṃ tu nirvāpāt sarvakāmānavāpnuyāt bhā° anu° 87 a° .

nirvāpaṇa na° nir + vapa ṇicu--vā--vā ṇic--puk lyuṭ . 1 māraṇe badhe amaraḥ . 2 dāne ca halāyu° . (nivāna) 3 nirvāṇatāsampādane . taptāyaḥpiṇḍasikatānāṃ vā nirvāpaṇaṃ prasādhanañca kartavyam suśrutaḥ . dāhapākajvaravatāṃ kāryaṃ nirvāpaṇaṃ bhavet suśrutaḥ . dīpanirvāpaṇāt puṃsaḥ kuṣmāṇḍacchedanāt striyaḥ ti° ta° .

nirvārya na° nir + vṛ--ṇyat . niḥśaṅkakarmakartari satvasampadā udyamena kāryakartari amaraḥ . bhayavikramavyasanābhyudayādau nirvikāraṃ manaḥ satvam tat sampadā sampatan udyamaṃ kurvan yoniḥśaṅko bhūtvā karma kurute sa nirvārya ityucyate .

nirvāsana pu° nir + vasa--ṇic bhāve lyuṭ . purādito bahiṣkaraṇe 1 niḥsāraṇe 2 māraṇe hiṃsane 3 visarjane ca medi° tato duryodhanaḥ krūraḥ karṇaśca sahasaubalaḥ . teṣāṃ nirgrahanirvāsān vividhāṃste samārabhan bhā° ā° 61 a° nirvāsanañca nagarāt pravrajyā ca parantapa! bhā° u° 89 a° .

nirvāsya tri° nir + vasa--ṇic--karmaṇi yat . nagarādito bahiṣkārye kaṭyāṃ kṛtāṅko nirvāsyaḥ sphicaṃ vā'syāvakartayet manuḥ . nirvāsyā vyabhicāriṇyaḥ pratikūlāstathaiva ca yājña° .

nirvāha pu° nir + vaha--ghañ . 1 kāryasampādane 2 niṣpādane 3 samāptau ca . yāvatā syāt svanirvāhaḥ svokuryāttāvadeva tu nāradīyapu° svatithyā karmānirvāhe ti° ta° .

nirvikalpa(ka) tri° nirgato vikalpo jñātṛjñeyādivibhāgo viśeṣyaviśeṣaṇatāsambandho vā yasmāt prā° ba° vā kap . 1 vedāntokte jñātṛjñeyādivibhāgaśūnye brahmātmaikātmaviṣaye akhaṇḍākārake ekaviṣayake viśeṣyaviśeṣaṇatāsambandharahite jñāne, ātmārāmā vihitaratayo nirvikalpe samādhāviti veṇī° . tat pramā nāpramā nāpi jñāgaṃ yannirvikalpakam . prakāratādiśūnyaṃ hi sambandhānavagāhi yat iti nyāyokte alaukike ālocanātmake 2 jñānabhede . jñānaṃ yannirvikalpakākhyaṃ tadatīndriyabhiṣyate bhāṣā° . ālocanaśabde 826 pṛ° dṛśyam . vauddhamate nirvikalpakajñānameva pramāṇaṃ kalpanāśūnyatvāt tadbhinnaṃ sarvamapramāṇaṃ yathoktaṃ sarvadarśanasaṃgrahe
     tataścārtho dvividhaḥ grāhyo'dhyavaseyaśca tatra grahaṇaṃ nirvikalpakarūpaṃ pramāṇaṃ kalpanāpoḍhatvāt adhyavasāyaḥ savikalpakarūpo'pramāṇaṃ kalpānājñānatvāt . taduktam kalpanāpoḍhamabhrāntaṃ pratyakṣaṃ nirvikalpakam . vikalpo vastunirbhāsādasaṃvādādupaplavaḥ . grāhyaṃ vastu pramāṇaṃ hi grahaṇaṃ yadito'nyathā . na tadvastu na tanmānaṃ śabdaliṅgendriyādijamiti ca . nanu savikalpakasyāprāmāṇye kathaṃ tataḥ pravṛttasyārthaprāptiḥ saṃvādaścopapadyeyātāmiti cenna tadbhadraṃ maṇiprabhāviṣayamaṇivikalpanyāyena pāramparyeṇārthapratilambhasambhavena tadupapapatteḥ .

nirvikāra pu° prakṛteranyathābhāvaḥ vikāraḥ sa nirgatoyasmāt prā° va° . janmādiṣaḍbhāvavikārahīne 1 paramātmani . 2 vikāraśūnye tri° . tvayeha bhavane mahyaṃ vastavyaṃ nirvikārayā harivaṃ° 9 a° . siddhyasiddhyornirvikāraḥ kartā sāṃtvika ucyate gītā .

nirvicāra tri° nirgato vicāro yataḥ prā° ba° . 1 vicārarahite re re svairiṇi! nirvicārakavite! bhāsmat prakāśībhava candrālo° . pāta° sūtrokte sūkṣmaviṣayake samāpattirūpe 3 samādhibhede ca etayaiva savicārā nirvicārā ca sūkṣmaviṣayā vyākhyātā pāta° sū° . tatra bhūtasūkṣmeṣvabhivyaktadharmakeṣu deśakālanimittānubhabāvacchinneṣu yā samāpattiḥ sā savicāretyucyate . tatrāpyekabuddhinirgrāhyamevoditadharmaviśiṣṭaṃ bhūtasūkṣmamālambanībhūtaṃ samādhiprajñāyāmupatiṣṭhate . yā punaḥ sarvathā sarvataḥ śāntoditāvyapadeśyadharmānavacchinneṣa sarvadharmānupātiṣu sarvadharmātmakeṣu samāpattiḥ sā nirvicāretyucyate evaṃ svarūpaṃ hi tat bhūtasūkṣmam etenaiva svarūpeṇālambanībhūtameva samādhiprajñāsvarūpamuparañjayati . prajñā ca svarūpaśūnyeva arthamātrā yadā bhavati tadā nirvicāretyucyate . tatra mahāvastuviṣayā savitarkā, nirvitarkā ca sūkṣmaviṣayā savicārā nirvicārā ca evamubhayoretayaiva nirvitarkāyā vikalpahānirvyākhyāteti bhā° nirvicāravaiśāradye adhyātmaprasādaḥ sū° . aśuddhyāvaraṇamalāpetasya prakāśātmano buddhisatvasya rajastamobhyāmanabhibhūtaḥ svacchaḥ sthitipravāho vaiśāradyaṃ yadā nirvicārasya samārdhervaiśāradyamidaṃ jāyate tadā yogino bhavati adhyātmaprasādaḥ bhūtārthaviṣayaḥ kramānanurodhī sphuṭaprajñālokaḥ . tathācoktaṃ prajñāpāsādamāruhya aśocya . śocato janān . bhūmiṣṭhāniva śailasthaḥ sarvān prājño'nupaśyati bhāṣyam .

nirvicitsa tri° nirgatā vicikitsā yasya prā° ba° . niḥsandehe .

nirvitarka tri° nirgato vitarko yasmāt prā° ba° . 1 vitarkaśūnye pāta° sū° ukte 2 samādhibhede tallakṣaṇādikaṃ tatroktaṃ yathā smṛtipariśuddhau svarūpaśūnyevā'rthamātranirbhāsā nirvitarkā sū° śabdārthasmṛtipravilaye sati pratyuditaspaṣṭabāhyākārapratibhāsitatayā nyagbhūtajñānāṃśatvena svarūpaśūnyeva nirvitarkā samāpattiḥ bhā° .

nirviṇṇa tri° nira + vida--kta nirviṇṇasyopasaṃkhyātvāt dasyanatve ṇatvaṣṭutve . 1 nirvedayukte 2 khinne 3 prāptavairāgye virakte ca . nirviṇṇo'haṃ dakṣiṇena mārgeṇa gatāgatalakṣaṇena īśopa° bhā° .

nirvindhya tri° nirgataḥ vindhyāt ni° ta° . 1 vindhyaparvataniḥsṛte . tathābhūte 2 nadībhede strī godāvarī nirvindhyā payoṣṇī ityādi bhāga° 5218 bhāratavarṣanadyuktau . nirvindhyāyāḥ pathi bhayarasābhyantaraḥ sannipatya megha° . narmadā surasādyāśca nadyo bindhyavinirgatāḥ . tāpī payoṣṇī--nirvindhyā--kāverīpramukhā nadī viṣṇupu° .

nirviśeṣa na° nirgato viśeṣo yasya prā° va° . sarvadaivarūpe viśeṣarahite parabrahmaṇi . nirviśeṣaṃ paraṃ brahma sākṣātkartumanīśvarāḥ . ye mandāste tu kalpante saviśeṣa nirūpaṇaiḥ viśeṣarahite tulyarūpe tri° . pravātanīlotpalanirviśeṣam kumā° .

nirviṣa tri° nirgataṃ viṣaṃ yasmāt prā° ba° . 1 viṣarahite 2 aviṣāyāṃ tṛṇabhede strī . nirviṣā kaṭukā śītā kaphavātāsradoṣanut . anekaviṣahantrī ca vraṇa rbhūlakāriṇī rājani° . gaurā° ṅīṣ nirviṣī 3 śyāmakandāyāṃ strī . iyaṃ caturvidhā bhavati raktā śvetā bhṛśaṃ kṛṣṇā pītavarṇā tathaiva ca . yathāpūrvañca vijñeyā balyā śreṣṭhā guṇottamā . sarvadoṣaharī lepādbhuktāśvayathunāśinī . śleṣmajān viṃśatirogān sadyo hanyāt niṣevaṇāditi bhāvapra° .

nirviṣṭa tri° nir + viśa--kta . kṛtanirviśe 1 kṛtabhoge 2 prāptavetane labdhabhṛtau 3 kṛtavivāhe 4 kṛtāgnihotre ca . jyeṣṭhe'nirviṣṭe kanīyān nirveśāt parivettā bhavati udvā° ta° smṛtiḥ . 5 bhogye ca . svanirmiteṣu nirviṣṭo bhuṅkte bhūteṣu tadguṇān bhā° 1 2 a° . 6 bhukte ca nirviṣṭaviṣayasnehaḥ raghuḥ . nirviṣṭaṃ vaisyaśūdrayoḥ gautama° . nirviṣṭaṃ vetanalabdham nirveśo bhṛtibhogayorityukteḥ ekā° ta° raghu° . nirveśaḥ bhṛtirvetanaṃ bhogaśca .

nirvīja tri° nirgataṃ vījamasya . 1 vījaśūnye 2 kāraṇarahite pāta° ukte 3 samādhibhede pu° .
     tasyāpi nirodhe sarvanirodhānnirvījaḥ samādhiḥ pāta° su° sa na kevalaṃ samādhiprajñāvirodhī prajñākṛtānāṃ saṃskārāṇāmapi pratibandhā bhavati . kasmāt! niroghajaḥ saṃskāraḥ sasādhijān saṃskārān bādhate iti nirodhasthitikālakramānubhavena nirodhacittakṛtasaṃskārā° stitvamanumeyam, vyutthānanirodhasamādhiprabhavaiḥ saha kaivalyabhāgīyaiḥ saṃskāraiścittaṃ svasyāṃ prakṛtāvavasthitāyāṃ pravilīyate tasmātte saṃskārāścittasyādhikāravirodhino na sthitihetavo bhavantīti yasmādavasitādhikāraṃ saha kaivalyabhāgīyaiḥ saṃskāraiścittaṃ vinivartate tasminnivṛtte puruṣaḥ svarūpapratiṣṭhaḥ . ataḥ śuddho mukta ityucyate bhā° tasyāpi nirodhe sarvanirodhāt nirvījaḥ samādhiḥ . pareṇa vairāgyeṇa jñānaprasādamātralakṣaṇena sarvasaṃskāropajananadvārā tasyāpi prajñākṛtasya saṃskārasya nirodhe na kevalaṃ prajñāyā ityapiśabdārthaḥ sarvasyotpadyamānasya saṃskāraprajñāpravāhasya nirodhāt kāraṇābhāvena kāryānutpādanāt so'yaṃ nirvījaḥ samādhiḥ . vyācaṣṭe sa nirvījaḥ samādhiḥ samādhiprajñāvirodhinaḥ parasmāt vairāgyāt upajāyamānasaṃskāradvāreṇa na kevalaṃ samādhiprajñāvirodhī prajñākṛtānāmapyasau saṃskārāṇāṃ paripanthī bhavati . nanu vairāgyajaṃ vijñānaṃ sadavijñānaṃ prajñāmātraṃ bādhatāṃ saṃskārantvavijñānaṃ kathaṃ bādhate dṛṣṭā hi svapnadṛṣṭārthasmṛtirityāśayavān pṛcchati . kasmāditi uttaraṃ nirodhaja iti nirudhyate'nena prajñeti nirodhaḥ paraṃ vairāgyaṃ tato jāto nirodhajaḥ saṃskāraḥ, saṃskārādeva dīrghakālanairantaryasatkārāsevitaparavairāgyajanmanaḥ prajñāsaṃskāravādho natu vijñānādityarthaḥ . syādetannirodhajasaṃskārasadbhāve kiṃ pramāṇaṃ sa hi pratyakṣeṇa nānubhūyate smṛtyā vā kāryeṇānumīyeta na ca sarvavṛttimātranirodhe pratyakṣamasti yoginaḥ, nāpi smṛtiḥ tasya vṛttimātranirodhitayā smṛtijanakatvāsambhavādityata āha nirodheti . nirodhe sthitiḥ cittasya nirudgāvasthetyarthaḥ . tasyāḥ kālakramo muhūrtārdhayāmayāmāhorātrādistadanubhavena . etaduktaṃ bhavati vairāgyābhyāsaprakarṣānurodhī nirodhaprakarṣo muhūrtārdhayāmādivyāpitayānu bhūyate yoginā, na ca vairāgyakṣaṇākramaniyatatayā parasparamasambhavantastattatkālavyāpitayā sātiśayaṃ nirodhaṃ kartumīśata iti tattadvairāgyakṣaṇapracayajanyaḥ sthāyī saṃskāraḥ pracayaeṣitavya iti bhāvaḥ . nanu chidyantāṃ prajñāsaṃskārāḥ, nirodhasaṃskārāstu kutaḥ samucchidyante anucchede vā sādhikāratvameva ityata āha vyutthāneti . vyutthānañca tasya nirodhasamādhiśca samprajñātaḥ tatprabhavāḥ saṃskārāḥ kaivalyabhāgīyā nirodhajāḥ saṃskārā ityarthaḥ . vyutthānaprajñāsaṃskārāścitte pralīnā iti bhavati citte vyu tthānaprajñāsaṃskāravat, nirodhasaṃskārastu pratyudita evāste citte . nirodhasaṃskāre satyapi cittamanadhikāravat, puruṣārthajanakaṃ hi cittaṃ sādhikāraṃ śabdādyupabhogavivekakhyātī ca puruṣārthau saṃskāraśeṣatāyāṃ tu na buddheḥ pratisaṃvedī puruṣa iti nāsau puruṣārthā videhaprakṛtilayānāṃ na nirodhabhāgitayā sādhikāraṃ cittam api tu kleśavāsitametyāśayabānāha yasmāditi . śeṣaṃ suga mam viva° . 2 kākalīdrākṣāyāṃ strī rājani° .

nirvīra tri° nirgato vīraḥ śūraḥ patiḥ putro vā yasya yasyā vā prā° ba° . 1 vīraśūnye kenāpīdamaho mahaddhanurato nirvīramurvītalam mahānā° . 2 patiputravihīnāyāmavīrāyāṃ striyāṃ strī hemaca° .

nirvṛta tri° nir + vṛ--kta . susthe .

nirvṛti strī nir + bhāve ktina . 1 svāsthye sukhe 2 mokṣe hemaca° . na jātu kāmo labhate sra nirvṛtim . sarvartunirvṛtikare nivasannupaiti māghaḥ .

nirvṛtta tri° nir + vṛta--kta . 1 niṣpanne amaraḥ . vipre nyūne tribhirvarṣairmṛte śuddhistu naiśikī . nirvṛttacūḍake vipre trirātrācchuddhiriṣyate śu° ta° aṅgirāḥ .

nirvṛttaśatru pu° dvāparayugīye yaduvaṃśye nṛpabhede . vṛṣṇyandhakeṣu cānyeṣu mukhyeṣu madhusūdanaḥ . gurumāsajya taṃ bhāraṃ yayau dvāravatīṃ pati rāme bhāraṃ samāsajya yuyudhāne ca vīryavān . akrūre vipṛthau cāpi ityupakrame nirvṛttaśatrau vikrānte bhaṅgākāre vidūrathe ityabhihitam harivaṃ° 117 a° .

nirvṛtti strī nir + vṛta--bhāve ktin . niṣpattau vāci prāṇe ca paśyanto yajñanirvṛttimakṣayām manuḥ . na vinā bhāvairliṅgaṃ na vinā liṅgena bhāvanirvṛttiḥ sāṃ° kā° . yathā dṛṣṭena doṣeṇa yathā cānuvisarpatā . nirvṛttirāmayasyaiva saṃprāptirjātirāgamaiḥ mādhavanidānam . nirgatā vṛttirjīvikā yasya . 2 jīvikārahite tri0ḥ

nirveda pu° nir + vida--bhāve ghañ . 1 svāvamānanāyām . sa ca vyabhicāribhāvabhedaḥ nirvedo vegadainyaśramamadajaḍatetyādinā vyabhicāribhāvān vibhajya sā° da° lakṣito yathā tattvajñānāpadīrṣyādernivedaḥ svāvamānanā . daigthacintā'śruniḥśvāsavevaivarṇyocchvasitādikṛt asya vyabhicāribhāvatve'pi kvacit sthāyibhāvatva dyotanārthaṃ prāg nirdeśaḥ ataeva nirvedasthāyibhāvo'pi śānto'sti navamo rasaḥ kāvyapra° uktam . etanmate nirveda eva śāntarase sthāyibhāva iti bhedaḥ . 2 paramavairāgye tataḥ kadācinnirvedāt nirākārāśritena ca . lokatantra parityaktaṃ duḥkhārtena bhṛśaṃ mayā bhā° śā° tadā gantāsi ninirvedaṃ śrotavyasya śrutasya ca gītā jātanirvedamuktvā sa karmanirvedamabravīt . karmanirvedamuktvā ca dharmanirvedamabravīt bhā° śā° 218 a° . 3 khede anirvedaḥ sadā kāryo nirvedāddhi kutaḥ sukham . prayatnāt prāpyate hyarthaḥ katpād gacchata nirdayāḥ 153 a° . 4 bahukālenāpyasiddhapadārtheṣu niṣprayojanatvajñānenānutāpabhede ca .

nirvedhima pu° muśrutokte karṇavedhakārabhede karṇavyadhavidhiśabde 1712 pṛ° dṛśyam .

nirveśa pu° nir + viśa--ghañ . 1 bhoge, 2 vetane, 3 mūrchage, medi° . 4 vivāhe ca amaraḥ . kālameva pratīkṣate nirve(rde)śaṃ bhṛtakī yathā manuḥ . arthānukṛtanirveśo janmakoṭyaṃhasāmapi māga° 627 ślokaḥ .

nirveṣṭana na° nitarāṃ veṣṭanamatra . 1 sūtraveṣṭananalikāyāṃ nāḍīkare hārā° prā° ba° . veṣṭanarahite tri° .

nirveṣṭukāma pu° nirveṣṭuṃ kāmo yasya tumo'ntalopaḥ . vivoḍhukāme . nirveṣṭukāmo rogārto yiyakṣurvyasane sthitaḥ . abhiyuktastathā'nyena rājakarmodyatastathā . āsedhaniṣedhe nāradaḥ .

nirvyathana na° nir + vyatha--bhāve lyuṭ . 1 nitarāṃ vyathane 2 chidre amaraḥ . nirgataṃ vyathanaṃ yataḥ prā° ba° . 3 vyathāśūnye tri° .

nirvyāpāra tri° nirgato vyāpāro yasmāt prā° ba° . vyāpāraśūnye tuṣṇīṃ sthityādau . (taṃ maṇim) dadhāra maithilīkaṇṭhanirvyāpāreṇa vāhunā raghuḥ .

nirvyūḍha tri° nir + vi--vaha--kta . 1 niṣpanne 2 samāpte 3 susampanne apratibandhe 4 yatheṣṭaviyogārhe . yathā strīṇāṃ patiputrādidhane na nirvyūḍhaṃ svatvaṃ puṃsāntu tannirvyūḍhaṃ svatvam apratibandhakatayā yatheṣṭaviniyogārhatvāt . putrikārūpāyā duhituśca putrotpattyanantaraṃ pitṛdhane nirvyūḍhaṃ khatvaṃ putrotpatteḥ pūrvantu na nirvyūḍhamiti bhedaḥ iti dāyabhāgamatam . mitākṣarāmate tu strīsaṃkrāntadhanasyāpi strīdhanatayā yatheṣṭaviniyogārhatvena tatra strīṇāṃ nirvyūḍhaṃ svatvam .

nirvyūha pu° niryūha + pṛṣo° . 1 niryūhe nāgadantākārakāṣṭhe hemaca° . dvāratoraṇanirvyūhadhvajasaṃvāhaśobhinā bhā° va° 160 a° . prā° ba° . 2 vyūharahite sainyādau tri° .

nirharaṇa na° niḥśeṣeṇa haraṇam . 1 dāhārthaṃ śavāderbahirharaṇe, niḥsāraṇe ca . tasya nirharaṇādīni samparetasya bhārgava! . yudhiṣṭhiraḥ kārayitvā muhūrtaṃ duḥkhito'bhavat śu° ta° bhāgavatavākyam . 3 nāśane ca tasmādbhavadbhiḥ kartavyaṃ karmaṇāṃ trimuṇātmanām . vījanirharaṇam bhāga° 7728 .

nirhā(rhrā)da pu° nir + hada (hrada) vā ghañ . śabdabhede khagādīnāṃ śabde sārasānāñca nirhādamatrodakamasaśayam bhā° ba° 3110 . sārasaiḥ kalanirhrādaiḥ kacidannamitā nanau raghuḥ .

nirhāra pu° nir + hṛ--ghañ . 1 nikhātaśalyādeḥ uddharaṇe 2 malamūtrādityāge āhāranirhāravihārayogāḥ susaṃvṛtā dharmavidā tu kāryāḥ ā° ta° . 3 pretadehasya dāhārthaṃ bahirnayane, 4 yatheṣṭaviniyoge ca . na nirhāraṃ striyaḥ kuryuḥ kuṭumbāt bahumadhyagāt . svakādapi ca vittāddhi svasya bharturanājñayā manuḥ .

nirhāraka tri° nirharati bahirgamayati nir + hṛ--ṇvul . śavādergṛhāt bahiṣkārake pretanirhārakāścaiva varjanīyāḥ prayatnataḥ manuḥ pretanirhārakasya apāṅkte yatvoktirdhanagrahaṇena tannirhārakaviṣayā . dharmārthaṃ tannirhāre tu na doṣaḥ etadvai paramaṃ tapo yat pretamaraṇyaṃ harantīvi kullūkabhaṭṭadhṛtaśrutyā tadvidhānāt .

nirhārin pu° nirharati dūraṃ gacchati nir + hṛ--ṇini . 1 dūragāmigandhe amaraḥ . 2 nirharaṇakartari . 3 śavāderbahiniṣkārake tri° ca .

nirhima avya° himasyābhāvaḥ avyayī° . 1 himābhāve nirgataṃ himaṃ vataḥ prā° ba° . 2 himaśūnye tri° .

nirhrāsa pu° niḥśeṣeṇa hrāsaḥ . nitāntahrāse nirhrāsa evaikasmin āśva° śrau° 666 .

nilaya pu° nilīyate'tra lī--ādhāre ac . 1 gṛhe 2 āvāsasthāne ca amaraḥ . nilayaḥ śriyaḥ satatametaditi māghaḥ . 3 niḥśeṣeṇa laye 4 adarśane . ubhayatra sañcārapūtāni digantarāṇi kṛtvā dinānte nilayāya gantum . pracakrame pallavarāgatāmrā prabhā pataṅgasya muneśca dhenuḥ raghuḥ .

nilayana na° nilīyate'tra ni + lī ādhāre lyuṭ . nīḍādāvāśraye . nilayanañcānilayanañca taitti° upa° nilayanaṃ nīḍamāśrayo mūrtasyaiva dharmaḥ bhā° . vihvalaṃ tat samudrābhaṃ sabhayaṃ bhāratāturam . balamāsīt tadā sarvamṛte droṇārjunāvubhau . tāvevāstāṃ nilayanaṃ tāvārtāyanameva ca bhā° dro° 188 a° . bhāve lyuṭ . 2 śleṣaṇe sambandhe uttamāṅge nilayanaṃ kapotakaṅkaprabhṛtīnām suśru° .

nilimpa pu° ni + lipa kartari śa . 1 deve jaṭākaṭāhasambhramabhramannilimpanirjharī rāvaṇakṛtaśivastotram . ye'syāṃ stha dhruvāyāṃ diśi nilimpā nāma devāsteṣām atha° 3265 . 2 strīgavyāṃ strī trikā° . svārthe ka . nilimpikā saurabheyyāṃ strīgavyāṃ strī hema° .

nilīna tri° nitarāṃ līnaḥ . atyantasambaddhe tasyādūradeśādi ṛśyādi° ka . nilīnaka tatsannikṛṣṭadeśādau tri0

[Page 4107a]
nivacana na° nirantaraṃ vacanam prā° ta° . nirantaravacane . tadetannivacanamivāsti śata° brā° 2444 nivacanaṃ nirantaravacanam bhā° . abhāve avyayī° . 2 vacanābhāve avya° .

nivacane avya° nivacanaṃ vacanābhāvaḥ etadantatvaṃ nipātanāt . vacananiyame madhye pade nivacane ca pā° anatyādhānaṃ (upaśleṣaṇābhāve) etaiḥ saha kṛño vibhāṣayā upa° sa° . nivacanekṛtya nivacane kṛtveti vā vācaṃ niyamyetyarthaḥ si° kau° .

nivat tri° ni + upasargācchandasi dhātvarthe pā° dhātvarthaviśiṣṭe sādhane vartamānādupasargāduttare svārthe vatiḥ syāt si° kau° vede vati . nimnagatādyarthe nivataḥ nimnagatānityarthaḥ si° kau° . tṛṇaṃ nivatsvapaḥ svapasyayā naraḥ ṛ° 116111 nivatsu prabaṇadeśeṣu bhā° nīcairbhāvavati 2 nimnadeśe ca sa udvato nivato yāti veviṣat ṛ° 3210 . nivataḥ nīcairbhāvavataḥ pradeśān bhā° śvaghnīva nivatā caran ṛ° 84538 . asyai rīyante nivaneva sindhavaḥ ṛ° 10409 . nivaneva pravaṇeneva bhā° chāndasaḥ tasya naḥ .

nivapana na° ni + vapa--bhāve lyuṭ . pitrādyudeśena dāne ṛṣayo dharmanityāstu kṛtvā nivapanānyuta . tarpaṇañcāpyakurvanta bhā° anu° 92 a° . atra vā nivapanam kātyā° 772 asmin kāle bā uvaradeśe somanivapanaṃ bhavati karkaḥ .

nivara tri° ni + antarbhūtaṇyarthe vṛ--kartari ac . 1 nivārake ādu me nivaro bhuvat ṛ° 89315 . nivaro nivārayitā bhā° . nitarāṃ briyate vṛ--varaṇe karmaṇi grahavṛduniścigamaśca pā° ap . kumāryāmavivāhitāvāṃ striyāṃ strī si° kau° .

nivartana na° ni + vṛta--ṇic--bhāve lyuṭ . 1 nivāraṇe setuśca dvividho jñeyaḥ kheyī bandhyastathaiva ca . toyapravartanāt kheyo bandhyaḥ syāt tannivartanāt mitākṣarā . tathā karāṇāṃ daśakena vaṃśaḥ . nivartanaṃ viṃśatisaṃkhyaiḥ kṣetraṃ caturbhiśca bhujainibaddham līlāvatīparibhāṣite (1 vicā) kṣetrabhede viṣṇave viṣayaṃ grāmaṃ grāmārdhamapi śaktitaḥ ityupakrame nivartanasabhaṃ vā yo viṣṇave vinivedayet . sarvagīrvāṇanilave sa krīḍati yugāvadhi . nivartanaśatenāpi yaḥ proṇayati keśavam . śatayojanavistīrṇe sa rājā bhūtale bhavet hemā° dā° varāhapu° . anyathā'pi nivartanamānam yathāha vṛhaspatiḥ daśahastena daṇḍena triṃśaddaṇḍo nivartanam . matsyapu° daṇḍena saptahastena triṃśaddaṇḍo nivartanam . deśabhedāt śaktyapekṣayā vā dāne phalatāratamyadyotanāya mānabhedoktiḥ .

nivasati strī ni + vasa--ādhāre atic . gṛhe śabdaratnā0

nivasatha pu° nthuṣyate'tra ni + vasa--ādhāre athac . grāme hemaca° .

nivasana na° nthuṣyate'tra ni + vasa--nivāse ādhāre lyuṭ . 1 gṛhe śabdara° . ni + vasa--ācchādane lyuṭ . 2 vastre halāyudhaḥ . prāptanābhinadamajjanamāśu prasthitaṃ nivasanagrahaṇāya māghaḥ . haimanairnivasanaiḥ sumadhyamā raghuḥ .

nivahṛ pu° nitarāmuhyate vaha--gha . 1 samūhe amaraḥ bhāgye (11 ṛkṣe) śavarapulindapradhvaṃsakaro'mbunivahamokṣāya vṛ° sa° 9 a° . ni + vaha--ac . 2 saptavāyumadhye vāyubhede . anilaśabde 166 pṛ° dṛśyam . nivaho yatra vā vāti keṣāñcinna mukhapradaḥ . na pracaṇḍī na ca mṛduḥ pramādī ca prabhañjanaḥ jyo° ta° .

nivāku tri° ni + vaca--bā° ghuṇ . nivacanaśīle . tataḥ vāhvā° apatyādau iñ . naivākavi tadapatyādau .

nivāta pu° nivṛtto niruddho vā vāto'smāt prā° ba° . 1 dṛḍhakavace śastrādyabhedyakavace, 2 āśraye ca amaraḥ . nivā(rvā)ta niṣkampamiva pradīpam kumā° . nirvā(vā)taniṣkampatayā vibhāti raghuḥ .

nivātakavaca pu° hiraṇyakaśipoḥ putrasya saṃhrādasya daityasya putre 1 daityabhede agnipu° . nibātamabhedyaṃ kavacaṃ yeṣām . 2 dānavabhede te ca indrapreritenārjunena nihatāstatkathā bhā° va° 168 adhyāyādau . nivātakavacānāma dānavā bhama śatravaḥ . samudrakukṣimāśritya durge prativasantyuta . tisraḥ koṭyaḥ samākhyātāstulyarūpabalaprabhāḥ . tāṃstatra jahi kaunteya! gurvarthaste bhaviṣyati 168 ityupakrame 5 adhyāyaistadbadho varṇitaḥ .

nivānyā strī nitarāṃ vāti gacchati pātṛtvena ni + vā-- ka--nivaḥ pātā anyaḥ parakīyovatso yasyāḥ . parakīyeṇa vatsena yā mṛtavatsā gaurduhyate tasyāṃ gavi . abhimṛśārṅgamapiṣṭvā nivānyā dugdhe kātyā° śrau° 5818

nivānyavatsā strī nivaḥ pātā anyasyāvatsaḥ anyavatso yasyāḥ . svadugdhapāyiparakīyavatsayuktāyāṃ gavi nivānyavatsāmeṣṭavai brūyāt tasyai payasā juhuyādārtaṃ vā etat payo yannivānyavatsāyā ārtametadagnihotraṃ yanmṛtasya tadārtenaiva tadārtaṃ niṣkṛtya śreyān bhavati śata0brā° 12 5 14 .

nivāpa pu° nyupyate ni + vapa--ghañ . 1 pitrādyuddeśena dāne 2 dānamātre ca amaraḥ . bhartṛlokaprapannānāṃ nivāpān vidadhuḥ pṛthak . anugṛhṇīṣva nivāpadattibhiḥ raghuḥ

ni(nī)vāra pu° ni + vṛ--nau vṛ° dhānye karmaṇi ghañ vā dīrghaḥ . nīvārākhye dhānyabhede . nīvāñjalinā'pi kevalamaho seyaṃ kṛtārthā tanuḥ sā° da° . nivārayati pāpāni ni + vāri ac bā° dīrghaḥ . dīrghayuktaḥ nadībhede strī nīvārāṃ mahitāṃ cāpi suprayogāṃ janādhipa! bhā° bhī° 9 a° .

nivāraṇa na° ni + vṛ--ṇic--bhāve lyuṭ . nitarāṃ vāraṇe kaṇḍūyanairdaṃśanivāraṇaiśca raghuḥ .

nivāsa pu° ni + vasa--ādhāre ghañ . 1 gṛhe 2 āśraye ca hemaca° jagannivāso vasudevasadmani māghaḥ . bhāve ghañ . 3 vāse kumbhakārasya śālāyāṃ nivāsaṃ cakrire tadā bhā° ā° 185 a° . tataḥ dhānyā° caturarthyāṃ ka . nivāsaka tatsannikṛṣṭadeśādau tri° .

nivāsin tri° ni + vasa + ṇini . 1 nivāsakārake kravyādān śakunīn sarvāṃstathā grāmanivāsinaḥ manuḥ . athānāthā prakṛtayo mātṛbandhunivāsinam raghuḥ .

niviḍa tri° nitrarāṃ viḍati saṃhanyate ni + viḍa--ka . 1 sāndre ghane 2 nīrandhre 3 dṛḍhe ca guruniviḍanitambavimbabhārā māghaḥ . ninatā nāsā ni + nāsāyāḥ viḍac . 4 natanāsikāyāṃ strī hemaca° ninatanāsikāyukte 5 aṣaṭīṭe tri° .

nivid strī ni + vida--karaṇe kvip . 1 vāci nighaṇṭuḥ . vaiśvadevasya śastre śaṃsanīye 2 mantrapadabhede ca kati devā yājñavalkyeti sa haitayaiva nividā pratipede, yāvanto vaiśvadevasya nividyucyante trayaśca trī ca śatā trayaśca trī ca sahasrā vṛ° upa° . sa yājñavalkyo'pi etayaiva vakṣyamāṇayā nividā pratipede, yāṃ saṃkhyāṃ pṛṣṭavān śākalyo yāvanto yāvatsaṅkhyākā devā vaiśvadevasya śastrasya nividi, nivinnāma devatāsaṃkhyāvācakāni mantrapadāni kānicidvaiśvadeve śastre śasyante tāni nivitsaṃjñakāni tasyāṃ nividi yāvanto devāḥ śrūyante tāvanto devā iti . kā punaḥ sā nividiti tāni nivitpadāni pradarśyante . trayaśca trī ca śatā trayaśca devā devānāṃ trīṇi ca śatāni punarapyevaṃ trayaśca trī ca sahasrāṇye tāvanto devāḥ bhā° . 3 vakṣyamāṇanyūṅkhaśabdārthe padairāpnoti nividaḥ yaju° 1925 padaiḥ nibidaḥ nyūṅkhānāpnoti vedadī° sāvitryaṃ śastvaikāhike nividaṃ dadhāti caturthakaṃ dyāvāpṛthivīyaṃ śastvaikāhike nividaṃ dadhāti acchetyārbhavaṃ śastvaikāhike nividaṃ dadhāti vaiśvadevaṃ śastvaikāhike nividaṃ dadhāti ityādīni śata° brā° 135111 paṭhitāni .

nividdhāna na° nibid nyūṅkho dhīyate'smin dhā--ādhāre lyuṭ . aikāhike yajñādau tadyadvaikāhikāni nividdhānāni bhavanti śata° brā° 135112 yatra yatra nivid dhīyate tat nividitiśabde uktam dṛśyam .

nivirīsa strī ninatā nāsā nerviḍajvirīsacau pā° virīsac dantyoccāraṇasāmarthyāt na ṣatvam . 1 natāyāṃ nāsikāyāṃ 2 tadyuktapuruṣādau tri° . 3 sāndre ghane jaṭā° urunivirīsanitambabhārakhedi māghaḥ .

niviṣṭa tri° ni + biśa--kta . 1 cittābhiniveśayukte 2 ekāgre ca bhavanti sāmye'pi niviṣṭacetasām kumā° .

nivīta na° ni + aja--kta vyadiśaḥ . 1 kaṇṭhalambite yajñasūtre . vyeñ saṃvaraṇe kta saṃprasāraṇādi . 2 prāvṛtavastre amaraḥ upavītaṃ bhavennityaṃ nivītaṃ kaṇṭhasañjanam kūrmapu° adho vāsaḥ pratimucyoṣṇīṣaṃ saṃveṣṭya nivīte kātyā° śrau° 15513 nivītañca kaṇṭhesañjanam karkaḥ .

nivītin tri° nivītamastyasya ini . kaṇṭhalambitayajñasūtrayukta kṛtopavīto devebhyo nivītī ca bhavettataḥ . manuṣyāṃstarpayedbhaktyā ṛṣiputrānṛṣīṃstathā āhni° ta° brahmapu° . uddhṛte dakṣiṇe pāṇāvupavītyucyate dvijaiḥ . savye tu prācīnāvītī nivītī kaṇṭhasañjane manuḥ . striyāṃ ṅīp tvaguttarāsaṅgavatīṃ nivītinīm kumā° .

nivṛt strī ūnādhikenaikena nivṛdbhurijau chando'nukta kramaṇikāyāṃ kātyāyanokteṣu gāyatryādyaṣṭachandaḥsu ekākṣaranyūnapādake chandobhede .

nivṛta na° ni + vṛ--kta . (uḍanī) 1 uttarīye svāmī . 2 paridhṛte tri° .

nivṛtta na° ni + vṛta--bhāve kta . 1 nivṛttau yatnabhede cittasya viṣayebhya 2 uparame ca . 3 abhāve na° . nañsūtrabhāṣye nivṛttapadārthaka ityuktam . tasyārthaḥ nivṛttamabhāvaḥ padārtho yasyeti napuṃsake bhāve kta iti vaiyākaraṇabhūṣaṇe uktaṃ, hariṇyāpyuktraṃ yathā abhāvo vā tadarthastu bhāṣyasya hi tadāśayāt . kartari kta . 4 nivṛttiyukte tri° nivṛttatarṣairupagīyamānāt bhāga° 1 . 1 a° . nivṛtte marate dhīmānatrerāmastapovanam bhaṭṭiḥ . 5 nivṛttipūrvake karmaṇi na° pravṛttañca nivṛttaṃ ca dvividhaṃ karma vaidikam . sargādau sṛjatā sṛṣṭaṃ brahmaṇā vedarūpiṇā hemā° vrata° bhṛguḥ . dharmabhedasya nivṛttipūrvakatvādupacārādatra nivṛttapadavyapadeśyatā .

nivṛttasantāpana na° nivṛttaṃ santāpanaṃ yasya . santāpavihīne . tasmai hitam cha . nivṛttasantāpanīya rasāyanabhede yathoktaṃ suśrute yathā nivṛttasantāpā modante divi devatāḥ . tathauṣadhīrimāḥ prāpya modante bhuvi mānavāḥ . atha sapta puruṣā rasāyanaṃ nopayuñjīran tadyathā anātmavānalaso daridraḥ pramādī vyasanī pāpakṛdbheṣajāpamānī ceti . saptabhireva kāraṇairna sampadyate . ajñānādanārambhādasthiracittatvāddāridryādanāyattatvādadharmādauṣaghālābhācceti auṣadhaśabde dṛśyam .

nivṛttātman tri° nivṛttaḥ viṣayebhya uparata ātmā antaḥkaraṇaṃ yasya . 1 viṣayarāgaśūnyacetaske 2 viṣṇau° pu° anivartī nivṛttātmā viṣṇusa° svabhāvato viṣayebhyo nivṛtta ātmāyasyeti vigrahaḥ bhā° .

nivṛtti strī ni + vṛta bhāve ktin . nyāyamatasiddhe 1 yatnabhede pravṛttiśca nivṛttiśca tathā jīvanakāraṇam . evaṃ prayatnatraividhyaṃ tāntrikaiḥ paridarśitam . nivṛttiśca bhaved dveṣāt dviṣṭasādhanādhiyaḥ bhāṣā° dviṣṭasādhanatā jñānasya duḥkhasādhanaviṣayakanivṛttiṃ prati janakatvamanvaya vyatirekābhyāmavadhāritamiti muktā° mīmāṃsakamate kalañjādhikaraṇaśabde pravṛttyupādhinā vināśaṃ prāpsyan prāgbhāva eva pravṛttinirākaraṇasya sādhyamāno nivṛttirityucyate ityukte 2 padārthe . adhikaṃ tacchabde nañśabde ca dṛśyam autsukyanivṛttyarthaṃ yathā kriyāsu pravartate lokaḥ sā° kā° .

nivṛttyātman tri° nivṛttiḥ ātmā svarūpaṃ yasya . niṣedhe niṣedhastu nivṛttyātmā kālamātramapekṣate ti° ta° .

niveśa pu° ni + viśa--bhāve ghañ . 1 praveśe 2 upaveśane ādhāre ghañ . 3 niveśādhāre gṛhādau asya kṣubhrā° uttarapadasthasya saṃjñāyāmapi na ṇatvam śaraniveśaḥ . śrīmatāṃ harisakhavāhinīniveśaḥ kirā° . ādhāre ghañ . 4 śivire bhāve ghañ . 5 udvāhe vivāhe medinikoṣaḥ .

niveśana na° ni + viśa--ādhāre lyuṭ . 1 gehe 2 nagare hemaca° . 3 niveśādhāre pṛthivyāṃ strī ṅīp . syonā pṛthivi! no bhavānṛkṣarā niveśanī niviśanti janāyasyāṃ sādhupratiṣṭhānā pṛthivī vedadī° . bhāve lyuṭ . 4 praveśe 5 sthitau ca jaṭādha° ni + viśa + ṇic--bhāve lyuṭ . 6 vinyāse sā gaurasiddhārthaniveśavadbhiḥ kumā° .

niveṣya na° ni + viṣa--bhāve ṇyat . 1 vyāptau . karmaṇi ṇyat . 2 vyāpye tri° bā° kartari ṇyat . 3 vyāpake devabhede pu° niveṣyaṃ (devabhedam) mūrdhā yaju° 25 . 2 . 4 āvarte 5 nīhārajale pu° atha niveṣyaṃ gṛhṇāti śata° brā° 5 . 3 . 4 . 11 niveṣya āvartaḥ bhā° niveṣye bhavaḥ yat . 6 tatra bhave tri° . 7 tatra bhave sadre pu° hṛdayyāya ca niveṣyāya ca yaju° 1644 niveṣya āvartaḥ nīhārajalaṃ vā tatra bhavo niveṣyaḥ vedadī° .

nivyādhin pu° nitarāṃ vidhyati hanti śatrūn ni + vyaghaṇini . 1 rudrabhede namaḥ sahamānāya nivyādhine yaju° 16202 nitāntavyādhake tri° .

niś strī nitarāṃ śyati tanūkaroti vyāpārān śo--ka pṛṣo° . 1 rātrau 2 haridrāyāñca niśāśabdasya śasādau bhatve ca vā niś ādeśaḥ . vidhavāyāṃ niyuktastu ghṛtākto vāgyato niśi manuḥ niśāśabde dṛśyam .

niśaṭha pu° valadevaputrabhede rāmācca niśaṭho jajñe revatyāṃ dayitaḥ sutaḥ harivaṃ° 36 a° .

niśamana na° ni + śama--ṇic--lyuṭ vā hrasvaḥ . 1 darśane dṛṣṭau 2 śravaṇe ca medi° . nipūrvakāt śamayateḥ śravaṇārthatvaṃ yathā niśāmaya tadupatti vistarāt gadato mama devīmā° . ahidviṣastadbhavatā niśamyatām . niśamya tāḥ śeṣa gavīramidhātumadhokṣajaḥ māghaḥ

niśā strī nitarāṃ śyati tanūkaroti vyāpārān śo--ka . 1 rātrau 2 haridrāyām ajagopatiyugmañca karkidhanvimṛgā niśā iti jyotiṣokteṣu 3 meṣādirāśiṣu ca . śasādau bhatve ca vā niś ādeśaḥ . agnihotraṃ juhuyāt ādyante dyuniśoḥ sadā manuḥ na snānamācaret bhuktvā nāturo na mahāniśi manuḥ saṃviśya kuśaśayane niśāṃ nināya raghuḥ tribhāgaśeṣāyu niśāsu ca jaṇam kumā° niśātuṣārairnayanāmbukalpaiḥ bhaṭṭiḥ . tatpuruṣe'sya bibhāṣā senāsurācchāyāśālāniśānām klīvatā śvaniśaṃ śvaniśā vā si° kau° . samāhāradvandve'pi klīvatā . indriyāṇāṃ jaye yogaṃ sa yāti cedu divāniśam manuḥ .

niśākara pu° niśāṃ karoti divāvibhāniśeti pā° kṛ--ṭa upa° sa° . 1 candre 2 karpūre ca amaraḥ . dvijāvalībālaniśākarāṃśubhiḥ māghaḥ bahule'pi gate niśākaraḥ kumā° . 3 kukkuṭe śabdaratnā° .

niśākhyā strī niśāyā ākhyā ākhyā yasyāḥ . niśāhvayāyāṃ haridrāyām amaraḥ .

niśācara puṃstrī niśāyāṃ carati cara--ṭa . 1 rākṣase 2 śṛgāle 3 pecake 4 sarpe ca medi° arjunasya vacaḥ śrutvā vitrasto'bhūnniśācaraḥ bhā° anu° 152 a° tamupādravadudamya dakṣiṇaṃ dorniśācaraḥ raghuḥ striyāṃ jātitvāt ṅīṣ . 5 rātricārimātre tri° striyāṃ ṭittvāt ṅīp . sā ca 6 kulaṭāyāṃ 7 keśinīnāmagandhadravye ca jaṭādharaḥ . rāmamanmathaśareṇa tāḍitā duḥsahena hṛdaye niśācarī . gandhavadrudhiracandanokṣitā jīviteśavasatiṃ jagāma sā raghuḥ . 8 piśācādau tri° .

niśācarapati niśācaraṇāṃ bhūtānāṃ patiḥ . pramathapatau 1 śive tato haro jaṭī sthāṇurniśācarapatiḥ śivaḥ bhā° dro° 52 a° 2 rākṣaseśvare rāvaṇe ca .

niśācarman pu° niśāyā carmeva āvarakatvāt . andhakāre trikā° .

niśājala na° niśājātaṃ jalam śā° ta° . himajale trikā° .

niśāṭa puṃstrī niśāyāmaṭati aṭa--ac . 1 pecake hemaca° striyāṃ jātitvāt ṅīṣ . 2 niśāgatiyuktamātre tri0

niśāṭaka pu° niśeva kṛṣṇatvāt aṭati niśāyāmaṭati vā aṭa--ṇvul . 1 guggulau rājani° . 2 rātricaramātre tri° .

niśāṭana puṃstrī niśāyāmaṭati aṭa--lyu . 1 pecake halā° striyāṃ jātitvāt ṅīṣ . 2 rātricaramātre tri° striyāṃ ṭāp .

niśāta tri° ni + śo--kta pakṣe ittvābhāvaḥ . tejite tīkṣṇīkṛte purāṇi durgāṇi niśātamāyudham māghaḥ tasudyataniśātāsiṃ pratyuvāca jijīviṣuḥ bhaṭṭiḥ .

niśātyaya pu° 6 ta° . 1 niśāvasāne . 7 ba° . 2 prabhāte ca hemaca0

niśāda pu° niśāyāmatti ada--ac . 1 rātribhojini 2 niṣāde ramānāthaḥ .

niśādarśin pu° niśāyāṃ paśyati dṛśa--ṇini . pecake śabdārthakalpataruḥ .

niśādi pu° 6 ta° . sāyaṃsandhyāyāṃ rājani° .

[Page 4110b]
niśāna na° ni + śo--bhāve lyuṭ . tīkṣṇīkaraṇe tejane kramādete'tra sandehe kṣāntinindāvicāraṇe . niśānārjavanindāsu rugjaye'pi kitomataḥ mugdhabo° . teṣāṃ (śastrāṇāṃ) niśānārthaṃ śālmaliśilāmāṣavarṇam suśrutaḥ

niśānātha pu° 6 ta° . 1 candre aṣṭamasthe niśānāthe kaṇṭakaiḥ pāpavarjitaiḥ . pravāsī sukhāmāyāti saumyairlābhasamanvitaḥ ṣaṭpañcāśikā . 2 karpūre ca amaraḥ .

niśānta na° nitarāṃ śamyate viśramyate'tra ādhāre kta . 1 bhavane amaraḥ . tasyāḥ sa rājopapadaṃ niśāntaṃ kāmīva kāntāhṛdayaṃ viveśa raghuḥ niśāntanārīparidhānadhūnagetyādi māghaḥ 6 ta° . 2 niśāyāḥ ante . 7 ba° . 3 ūṣasi . na niśānte pariśrānto brahmādhītya punaḥ svapet manuḥ . prā° ta° . 4 nitāntaśānte ca medi° . tataḥ utkarā° . catu° rarthyāṃ cha . niśāntīya tatsannikṛṣṭadeśādau tri° .

niśāndha tri° niśāyāmandhaḥ 7 ta° . 1 rātryandhe naktāndhaśabde dṛśyam . 2 jatukālatāyāṃ strī rātryandhasūcakayogabhedo vṛhajjātake ukto yathā śūraḥstabdho vikalanayano nirghṛṇo'rke tanusthe meṣe sasvastimiranayanaḥ siṃhasaṃsthe niśāndhaḥ . siṃhalagne tatrasthe cārke niśāndhaḥ rātryandho bhavati bhaṭṭotpalaḥ .

niśāpati pu° 6 ta° . 1 candre 2 karpūre ca amaraḥ svasandhibhuktisaṃśuddhā madhyabhuktirniśāpateḥ sū° si° .

niśāputra pu° niśāyāḥ putra iva . khecare nakṣatrādau teṣāṃ rātrau puṣṭajyotiṣkatvāt rātriputratulyatvam . khecarāśca niśāputrāstathā pātālavāsinaḥ harivaṃ° 236 a° .

niśāpuṣpa na° niśāyāṃ puṣpyati puṣpa--vikāśe ac . kumude utpale rājani° .

niśābala pu° niśāyāṃ balaṃ vīryamasya . meṣavṛṣadhanuḥkarkaṭamithunamakarākhyeṣu ṣaṭṣu rāśiṣu yathoktaṃ vṛhajjātake mo'jāśvikarkimithunā samṛgā niśākhyāḥ pṛṣṭhodayā vimithunāḥ kaṣitāstaeva . śīrṣodayā dinabalāśca bhavanti śeṣā lagnaṃ sametyubhayataḥ pṛthuromayugmam . niśākhyā niśābalasaṃjñā uttaratra dinabalā ityukteratrāpi niśābalā iti, vyākhyātaṃ tatprayojanaṃ, yātrāyāṃ tatroktaṃ yathā ca śastaṃ divā dinabale niśi naktavīrye rāśau viparyayamato gamana na śastam . naktavīryādayo'pyatra .

niśābhaṅgā pu° niśāyā haridrāyā bhaṅgaḥ iva bhaṅgaḥ pallavo'syāḥ . dugdhapucchyām (dudhapeyā) śabdaca° .

[Page 4111a]
niśāmaṇi pu° niśāyāṃ maṇiriva prakāśakatvāt . 1 candre trikā° 2 karpūre ca .

niśāmana puṃstrī ni + śama--ṇic--lyuṭ . 1 darśane 2 ālocane ca medi° 3 śravaṇe hemaca° .

niśāmukha na° 6 ta° . pradoṣe sa copendro vṛṣaṃ hatvā kāntacandre niśāmukhe harivaṃ° 78 a° vrataṃ niśāmukhe grāhyam prā° ta° .

niśāmṛga puṃstrī niśācaraḥ mṛgaḥ paśuḥ śā° ta° . śṛgāle śabdara° . striyāṃ jātitvāt ṅīṣ .

niśāraṇa na° ni + śṛ--hiṃsāyāṃ svārthe ṇic--bhāve lyuṭ . 1 māraṇe amaraḥ . svārthe ṇijabhāve niśaraṇamapyatra .

niśāratna na° niśāyāṃ ratnamiva prakāśitvāt . 1 candre hemaca° 2 karpūre ca .

niśāruka pu° 1 saṅgītaśāstraprasiddhe rūpakabhede yathā dṛḍhaḥ prauḍho'tha khacaro vibhavaścaturakramaḥ . niśārukaḥ pratitālaḥ kathitāḥ sapta rūpakāḥ tasya lakṣma yathā laghu dvandvaṃ gurudvandvaṃ tannyāsatālakaḥ smṛtaḥ . caturviṃśatibarṇaistu rase hāsye niśārukaḥ saṅgītadāmodaraḥ . sa ca tālaviśeṣaḥ . tathā hi praviśya nartako raṅgaṃ vikīrya kusumādikam . niśārukeṇa tālena komalaṃ nṛtyamācaret saṅgītadā° . 2 nitāntahiṃsake tri° .

niśāvana pu° niśānāṃ haridrāṇāmiva vanamatra . śaṇavṛkṣe rājani° .

niśāvihāra puṃstrī niśāyāṃ vihāro'sya . rākṣase itthaṃ pravādaṃ yudhi saṃhāraṃ pracakratū rāmaniśāvihārau bhaṭṭiḥ . striyāṃ jātitvāt ṅīṣ .

niśāvṛnda na° 6 ta° . rātrigarṇa śabdaratnā° .

niśāvedin pu° niśā tanmānaṃ tatpāricchedaṃ vedayati rutena vida + ṇic--ṇini . kukkuṭe hemaca° .

niśāhasa pu° niśāyāṃ hasati puṣpavikāśena hasa--ac . kumude trikā° .

niśāhvā strī niśāyā āhvā āhvā'bhidhānaṃ yasyāḥ . haridrāyām amaraḥ .

niśita tri° ni + śo--kta pakṣe ittvam . 1 śāṇite tejite 2 lauhe na° rājani° . ādhāre kta . 3 niśīthe strī niśitāyāṃ nirvapenniśitāyāṃ hi rakṣāṃsi prerate taitti° sa° 2 . 2 . 2 . 2 .

niśiti strī ni + śo--karmaṇi ktin . tanūkṛte āhṛtiṃ niśitiṃ martyo naśat ṛ° 6 . 2 . 5 niśitiṃ tanūkṛtām bhā° .

[Page 4111b]
niśipālaka na° pañcadaśākṣarapādake 1 chandobhede niśipālakamidaṃ bhajasanāśca raḥ vṛ° ṭīkā° . 2 niśipālake praharibhede pu° .

niśipuṣpā strī niśi rātrau puṣpyati puṣpa--ac aluksa° . śephālikāyām . pākakarṇeti ṅīṣ . niśipuṣpītyapyatra

niśītha pu° niśerate'tra ni + śī--ādhāre thak . 1 ardharātre amaraḥ . yanniśīthādadho bhavet ti° ta° 2 rātrisātre mediniḥ . niśīthadīpāḥ sahasā hatatviṣaḥ raghuḥ .

niśīthinī strī niśītho'styasyā ini . rātrau amaraḥ .

niśīthinīśa pu° 6 ta° . 1 candre halā° . 2 karpūre ca .

niśumbha pu° ni + śunbha--bhāve ghañ . 1 vadhe hemaca° . 2 hiṃsane 3 mardane prāgaprāptaniśumbhaśāmbhavadhanurdaṇḍāvabhaṅgodyataḥ vīraca° . 4 asurabhede kaśyapasya danurnāma bhāryāsīddvijasattama! . tasyāstu dvau sutāvāstāṃ sahasrākṣādbalādhikau . jyeṣṭhaḥ śumbha iti khyāto niśumbhaścāparo'suraḥ . tṛtīyo namucirnāma mahābalasamanvitaḥ vāmana pu° 52 a° . purā śumbhaniśumbhābhyāmasurābhyāṃ śacīpateḥ . trailokyaṃ yajñabhāgāśca hṛtā sadamalāśrayāt devīmā° . devyā tasya vadhakathā śūlahastaṃ samāyāntaṃ niśumbhamamarārdanam . hṛdi vivyādha śūlena vegāviddhena caṇḍikā . bhinnasya tasya śūlena hṛdayānniḥsṛto'paraḥ . mahābalo mahāvīryastiṣṭheti puruṣo vadan . tasya niṣkrāmato devī prahasya svanavattadā . śiraściccheda khaḍgena tato'sāvapatadbhuvi mārkaṇḍapu° 89 a° . anyo'pi niśumbhāsura āsīt yathāha devīmāhā° vaivasvate'ntare prāpte aṣṭāviṃśatime yuge . śumbho niśumbhaścaivānyāvutpatsyete mahāsurau . nandagopagṛhe jātā yaśodāgarbhasambhavā . tatastau nāśayiṣyāmi vindhyācalanibāsinī mārka 91 a° . taṃtraiva tvāṃ bhaginyarthe grahīṣyati sa vāsavaḥ . kuśikasya tu gotreṇa kauśikī tvaṃ bhaviṣyasi . sa te vindhye nagaśreṣṭhe sthānaṃ dāsyati śāśvatam . tataḥ sthānasahasraistvaṃ pṛthivīṃ śobhayiṣyasi . tatra śumbhaniśumbhau dvau dānavau nagacāriṇī . māñca kṛtvā manasi tau sānugau nāśayiṣyasi harivaṃ° 58 a° .

niśumbhana na° ni + śunbha--bhāve lyuṭ . māraṇe .

niśumbhamardinī strī niśumbhaṃ mṛdnāti mṛda--ṇini 6 ta° . durgāyām amaraḥ . tatkathā niśumbhaśabde dṛśyā .

niśumbhin pu° ni + śunbha--ṇini . 1 buddhabhede trikā° . 2 nāśake tra° .

[Page 4112a]
niśṛmbha pu° niśrathya sambadhya harati ni + śrantha--vā° bhak-- vā° samprasā° pṛṣo° . niśrathya sambadhya hartari pūṣṇacchāgabhede ājāsaḥ pūṣaṇaṃ rathe niśṛmbhāste janāśrayam ṛ° 6 . 55 . 6 niśṛmbhā niśrathya sambadhya hartāraḥ pūṣṇo vāhanatayā prasiddhāḥ bhā° . imāmeva ṛcamadhikṛtya niru° 6 4 niśṛmbhā niśrathya hāriṇaḥ ityuktam .

niśaita puṃstrī niśāyāmetam īṣadgataṃ yasya . vake trikā° striyāṃ jātitvāt ṅīṣ .

niścatvāriṃśa tri° nirgataḥ catvāriṃśataḥ śadantāt ḍa . catvāriṃśatonirgate .

niścapraca tri° niścitaṃ ca pracitañca mayūravya° ni° . niścite athaca pracite vastuni .

niścaya pu° nir + ci--ac . 1 saṃśāyānyajñāne nirṇaye 2 siddhānte idamitthameveti 3 viṣayaparicchede ca tadbhāvāprakārā dhīḥ tatprakārā tu niścayaḥ bhāṣā° . tadbhabhāvāprakārakatve sati tatprakārakajñānatvaṃ niścayatvam suktā° anumityādau niścayatvameva na sandehatvam parokṣajñānamanāhārya niścayaśca anu° ci° ukte . saṃśayo'tha viparyāso niścayaḥ smṛtireva ca bhāga° 3 . 26 . 30 4 buddherasādhāraṇavṛttibhede mano buddhirahaṅkāraścittaṃ karaṇa māntaram . saṃśayo niścayo garvaḥ smaraṇaṃ viṣayā ime vedāntaparibhā° buddhirnāma niścayātmakāntaḥkaraṇavṛttiḥ vedā° sā° . adhyavasāyo buddhiḥ sā° sū° mahattattvasya paryāyo buddhiriti adhyavasāyaśca niścayākhyastasyāsādhāraṇī vṛttirityarthaḥ abhedanirdeśastu dharmadharmyabhedāt bhā° . 5 arthālaṅkārabhede alaṅkāraśabde 388 pṛ° dṛśyam .

niścara pu° ekādaśamanvantarīye saptarṣibhede tanmanvantaramupakramya aṅgirāścodadhiṣṇaśca paulastyo niścarastathā . pulahaścāgnitejāśca bhāvyāḥ sapta maharṣayaḥ harivaṃ° 7 a° .

niścala tri° nir + cala--ac . 1 sthire 2 acale 3 asambhāvanāviparītabhāvanārahite ca . 4 bhūmau 5 śālaparṇyāñca strī rājani° . tālusthācalajihvaśca saṃvṛtāsyo'tha niścalaḥ yājña° . śrutivipratipannā te yadā sthāsyati niścalā . samādhāvacalā buddhistadā yogamavāpsyasi gītā .

niścalāṅga puṃstrī niścalaṃ matsyadhāraṇāya spandarahitamaṅgaṃ yasya . 2 vake rājani° striyāṃ jātitvāt ṅīṣ . 2 spaṃndarahite tri° . striyāṃ svāṅgatvāt bā ṅīṣ .

niścāyaka tri° nir + ci--ṇvul . niścayakartari nirṇāyake

niścāraka tri° nir + cara--ṇvul . 1 vāyau 2 parīṣakṣaye 3 svacchande tri° medi° . nirgataścāro yasmāt prā° ba° kap . 4 cārahite tri° cāraśca gatirdūtabhedaśca .

niścita tri° nir + ci--karmaṇi kta . 1 niścayajñānaviṣaye avadhārite vedāntavijñānasuniścitārthāḥ vedā° . 2 nadībhede strī kauśikīṃ niścitāṃ kṛtyāṃ nicitāṃ lāhatāriṇīm bhā° bhī° 9 a° nānānadyuktau .

niścinta tri° nirgatā cintā yasmāt prā° ba° . cintāśūnye niścinto mṛduraniśaṃ kalāparodhīralalitaḥ sāt sā° da0

niści(ścī)rā strī nadībhede viṣṇupu° .

niścukkaṇa na° niḥśeṣeṇa cukkaṇam . dantaśodhake cūrṇabhede (misi) trikā° .

niśceṣṭākaraṇa niśceṣṭā ceṣṭārāhityaṃ kriyate'nena kṛkaraṇe lyuṭ . 1 kāmavāṇabhede trikā° . 2 manaḥśilāghaṭitauṣadhabhede vaidyakam .

niścyavana pu° vaivasvatamanvantare saptarṣimadhye 1 ṛṣibhede tadupakrame prāṇo vṛhaspatiścaiva datto niścyavanastathā harivaṃ° 7 a° . 2 agnibhede yastu na cyavate nityaṃ yaśasā varcasā śriyā . agnirniścyavano nāma pṛthivīṃ stauti kevalam bhā° ba° 118 a° . nirgataṃ cyavanamasya prā° ba° . 3 cyutihīne tri° .

niśchandas tri° nirgataṃ chando vedoyasya prā° ba° . vedādhyayanahīne hīnakriyaṃ niṣpuruṣaṃ niśchando romaśārśasam (kulam) manuḥ .

niśna tri° niśa--samādhau vā° naṅ . samāhite tataḥ . brāhmaṇā° bhāve karmaṇi ca ṣyañ . naiśnya samāhitatve na° .

niśvāsa pu° ni + śvasa--bhāve ghañ . prāṇavāyorvahirgamanarūpe vyāpāre hemaca° . niśvāsadhūmaṃ saha ratnabhābhiḥ māghaḥ .

niśvāsasaṃhitā śivapraṇīte pāśupate śāstrabhede eva° mabhyarthitastaistu purāhaṃ dvijasattamāḥ . vedakriyāsamāyuktāṃ kṛtavānasmi saṃhitām . niśvāsākhyāṃ tatastasyāṃ gīnā vābhravyaśāṇḍilāḥ . niśvāsasaṃhitā yā hi lakṣamātrapramāṇataḥ . saiva pāśupatī dīkṣā yogaḥ pāśupatasya hi . etasmādvedamārgāddhi yadanyadiha jāyate . tat kṣudrakarma vijñeyaṃ raudraṃ śaucavivarjitam varāhapu° .

niṣaṅga pu° nitarāṃ sajanti śarā yatra sanja--ādhāre ghañ . 1 tūṇīre amaraḥ . jātābhiṣaṅgo nṛpatirniṣaṅgāt tato niṣaṅgādasamagramuddhṛtam raghuḥ . bhāve ghañ . 2 nitāntasaṅge ca kena kāryaniṣaṅgeṇa tamākhyāhi mahābala! bhā° śā° 201 a° . 3 khaḍge ca vedadī° niṣaṅgadhiśabde dṛśyam .

[Page 4113a]
niṣaṅgathi pu° ni + sanja--bhāve gathin kutvam . samāliṅge ujjvada° .

niṣaṅgadhi pu° niṣaṅgaḥ khaḍagaḥ dhīyate'smin dhā--ādhāre ki 1 khachgapidhāne kośe (khāp) āturasya niṣaṅgadhiḥ yaju° 16 . 10 niṣaṅgaḥ khaḍgaḥ sa dhīyate'sminniti niṣaṅgadhiḥ kośaḥ vedadī° .

niṣaṅgin tri° niṣaṅgo'styasya ini . 1 dhanurdhare amaraḥ . ni + sanja--ghiṇun . 2 tūṇīre śabdārthaci° 4 khaḍgadhāriṇi ca namo namo niṣaṅgiṇe kakubhāya stenānā pataye yaju° 1620 niṣaṅgiṇe khaḍgadhāriṇe vedadī° . niṣaṅgyastrī dhanurdharaḥ ityamare pāṭhāt niṣaṅgīna iti śabdaka° uktiḥ prāmādikī atrāṇatvañca cintyam . 5 nitāntasaṅgayukte ca sthāṇau niṣaṅgiṇyanasi kṣaṇaṃ puraḥ māghaḥ niṣaṅgiṇi sakte anasi malli° 6 tūṇīravati ca rathī niṣaṅgī kavacī dhanuṣmān raghuḥ . 7 dhṛtarāṣṭraputrabhede pu° kavacī niṣaṅgī daṇḍī daṇḍadhāro dhanurgrahaḥ bhā° ā° 67 a° tatputroktau .

niṣaṇṇa tri° ni + sada--kartari kta . upaviṣṭe saṃniṣaṇṇā sitābje sarasvatīdhyānam . niṣaṇṇā paṅkaje pūjyā namo devyai śriyā iti ti° ta° . svārthe--ka . tatrārthe tri° saṃjñāyāṃ kan . suniṣaṇṇake śākabhede śabdaratnā° .

niṣatsnu tri° ni + sada--vā° snu . niṣaṇṇe niṣatsnuṃ sa yaḥ sarīsṛpam ṛ° 10 1623

niṣad strī niṣīdatyasyām ni + sada--ādhāre ghañ . 1 yajñadīkṣāyām yā vai dīkṣā sā niṣat tatsatraṃ tadayanaṃ tatsatrāyaṇam śata° brā° 4672 niṣīdati vedyatvena devatā atra ādhāre kvip . 2 vedavākyaviśeṣe yaṃ vākeṣvanuvākeṣu niṣatsūpaniṣatsu ca . gṛṇanti satyakarmāṇam bhā° śā° 77 a° . vākeṣu mantreṣu sāmānyataḥ karmaprakāśakeṣu anuvākeṣu mantrārthavivaraṇabhūteṣu brāhmaṇavākyeṣu niṣatsu karmāṅgāvabaddhadevatāvijñānavākyeṣu upaniṣatsu kevalātmajñāpakeṣu gṛṇanti dhyāyanti nīlaka° . sampa° bhāve kvip . 3 upasadane strī abhisvarā niṣadā gā avasyavaḥ ṛ° 2215 niṣadā upasadanena bhā° . ni + sada--kartari kvipa . 4 upaveṣṭari niṣadvaraśabde dṛśyam .

niṣadana na° niṣīdatyatra ādhāre lyuṭ . 1 gṛhe śabdārthaci° . 2 upaveśanasthāne ca nikramaṇaṃ niṣadanam yaju° 25 . 38 niṣadanasupaveśatasthānam vedadī° . bhāve lyuṭ . 3 sthitau aśvatthe vo niṣadanam parṇe vo vasatiskṛtā yaju° 12 . 79 niṣadanaṃ sthānam vedadī° . niṣīdati pāpakamatra lyuṭ . 4 niṣāde pu° niṣādaḥ kasmānniṣadano bhavati niṣaṇṇamatra pāpakamiti niru° 38

niṣadyā strī niṣīdantyasyām janāḥ ni + sada--ādhāre kyap . 1 paṇyavikrayaśālāyāṃ (hāṭacālā) 2 haṭṭe amaraḥ 3 kṣudrakhaṭvāyāñca śabdārthaci° kecit gurvīmetya saṃyanniṣadyām krīṇanti sma prāṇamūlyairyaśāṃsi māghaḥ .

niṣadvara pu° ni + sada--kvip niṣad āsanaṃ tāṃ vṛṇāti vṛ--ac varaḥ āvarakaḥ 6 ta° . jambāle 1 kardame amaraḥ . ni--sada ādhāre bā° ṣvarac . ṣittvāt ṅīṣ . 2 niśāyāṃ strī medi° . ubhayatra hi gaterniṣaṇṇatvāt tathātvam . 6 ta° . 3 niṣadāmupaveṣṭṝṇāṃ vare śreṣṭhe vṛṣabhede niṣadvaraṃ vṛṣabhaṃ naryāpasam yaju° 28 . 4 niṣīdanti niṣada upaveṣṭārasteṣāṃ varam śreṣṭham ṛṣabham vedadī° .

niṣadha pu° parvatabhede sa ca si° śi° ukto yathā laṅkādeśāddhimagirirudagdhemakūṭo'tha tasmāt tasmāccānyo niṣadha iti te sindhuparyanta dairvyāḥ . evaṃ siddhādudagapi purāt śṛṅgavacchuklanīlā varṣāṇyeṣāṃ jaguriha budhā antare droṇideśān . bhāratavarṣamidaṃ hyudagasmāt kinnaravarṣamato harivarṣam mū° ato laṅkāyā uttarato himavān nāma giriḥ pūrva sindhuparyantadairvyo'sti . tasyottare hemakūṭaḥ, so'pi samudraparyantadairghyaḥ . tathā taduttare niṣadhaḥ . teṣāmantare droṇideśā varṣasaṃjñāḥ, tatrādau bhāratavarṣam . taduttaraṃ kinnaravarṣam . tato harivarṣamiti pramitā° . sa ca kiṃpuruṣavarṣasya sīmāparvataḥ yathāha bhāga° 5 . 16 . 10 ślo° . evaṃ dakṣiṇenelāvṛtaṃ niṣadho hemakūṭo himālaya iti prāgāyatā yathā nīlādayaḥ . ayutayojanotsedhā harivarṣakimpuruṣabhāratānāṃ yathāsaṃkhyam . sūryavaṃśye rāmātmajakuśasya pautre 2 nṛpabhede atithista kuśājjajñe niṣadhastasya cātmajaḥ harivaṃ 15 a° . sa (atithiḥ) naiṣadhasyārthapateḥ sutāyām utpādayāmāsa niṣiddhaśatruḥ . anūnasāraṃ niṣadhānnagendrāt putraṃ yamāhurniṣadhākhyameva raghuḥ . candravaṃśye 3 janamejayāntarasyātmajabhede janameyasya tanayāḥ bhuvi khyātā mahābalāḥ . dhṛtarāṣṭraḥ prathamajaḥ pāṇḍurbāhlīka eva ca . niṣadhaśca mahātejāstathā jāmbūnado bralī bhā° ā° 94 a° . 4 deśabhede pu° ba° va° . śakā niṣādā niṣadhāstathaivānartanairṛtāḥ bhā° bhī° 9 a° janaṣadoktau . niṣadheṣu mahīpālo vīrasena iti śrutaḥ bhā° va° 52 a° . niṣadhānāṃ rājā te abhijano'sya vā aṇ . naiṣadha taddeśanṛpe pitrādikrameṇa taddeśavāsini ca . na naiṣadhe kāryamidaṃ nigādyam naiṣa° bahuṣu aṇo luk . 5 kaṭhine tri° medi° 6 niṣādasvare hemaca° . 7 kurunāmakanṛpaputre ca tapatyāṃ sūryakanyāyāṃ kurukṣetrapatiḥ kuruḥ . parīkṣit sudhanurmanyurniṣadhaśca kuroḥ sutāḥ bhāga° 22 . 3

niṣāda puṃstrī niṣīdati pāpamatra ni + sada--ādhāre ghañ . 1 caṇḍāle jātibhede amaraḥ tanniruktiḥ niṣādaḥ kasmānniṣadano bhavati niṣaṇṇamatra pāpakamiti niru° 3 . 8 . venorumanthanājjāte 2 jātibhede tatkathā dagdhasthūṇāvratīkāśī vikaṭākṣo'tihrasvakaḥ . kiṅkaromīti tān sarvān viprānāha sa cāturaḥ . niṣīdeti tamūcuste niṣādastena so'bhavat . tatastatsambhavā jātā vindhyaśailanivāsinaḥ . niṣādā muniśārdūla! pāpakarmopalakṣaṇāḥ . tena dvāreṇa niṣkrāntaṃ tatpāpaṃ tasya bhūpateḥ . niṣādāste tato jātā venakalmaṣanāśanāḥ striyāṃ lātitvāt ṅīṣ . niṣādyāḥ pañcaputrāyāḥ suptāyā jatuveśmani bhā° ā° 1 a° . tantrīkaṇṭhotthite 3 svarabhede pu° amaraḥ . ṣaḍjādayaḥ ṣaḍete'tra svarāḥ sarve manoharāḥ . niṣīdanti yato loke niṣādastena kathyate . catasraḥ pañcame ṣaḍje madhyame śruttayo matāḥ . ṛṣabhe dhaivate tisrodve gāndhāraniṣādake saṅgītadāmodaraḥ niṣādaṃ rauti kuñjaraḥ ityukteḥ tasya hastitulyasvaratā . 4 brāhmaṇācchūdrakanyāyāmutpanne pāraśavākhye jātibhede ca brāhmaṇāt vaiśyakanyāyāmambaṣṭho nāsa jāyate niṣādaḥ . śūdrakanyāyāṃ yaḥ pāraśava ucyate manuḥ . matsyaghātoniṣādānām manunā taddhṛttiruktā 5 deśabhede sa ca deśaḥ sarasvatī nadyantardhānasthānaṃ yathoktaṃ bhā° va° 130 a° etadvinaśanaṃ nāma sarasvatyā viśāmpate! . dvāraṃ niṣādarāṣṭrasya yeṣāṃ doṣāt sarasvatī . praviṣṭā pṛthivīṃ vīra mā niṣādā hi māṃ viduḥ .

niṣādakarṣū pu° deśabhede tataḥ śaiṣikaḥ ṭhañ isusuk tāntāt kaḥ pā° ṭhasya kaḥ, ke'ṇaḥ pā° hrasvaḥ . naiṣādakarṣuka tatsambandhyādau tri° .

niṣādavat pu° niṣādo'styasya matup masya vaḥ . 1 niṣādasvare ṣaḍja ṛṣabhagāndhārau madhyamo dhaivatastathā . pañcamaścāpi vijñeyastathā cāpi niṣādavān bhā° śā° 184 a° . 2 niṣādasvarayukte gānādau tri° striyāṃ ṅīp .

niṣādita na° ni + sada--ṇic--bhāve kta . 1 niṣādane upaveśanakaraṇe . niṣāditamanenetyarthe iṣṭā° ini . niṣāditin niṣādanakartari tri° striyāṃ ṅīp . karmaṇi kta . 2 upaveśite tri° .

niṣādin pu° niṣādayati hastinaṃ ni + sada--ṇic--ṇini . hastyāderupaveśanādikārake 1 hastipake amaraḥ niryāṇa niryadasṛjaṃ calitaṃ niṣādī māghaḥ . ni + sada--ṇini . 2 upaviṣṭe ātapātyayasaṃkṣiptanīrārāsu niṣādiniḥ raghuḥ . striyāṃ ṅīp . ikṣucchāyāniṣādinyaḥ raghuḥ .

niṣikta tri° ni + sica--kta . 1 nitāntasikte āhite 2 śukrādau ca 3 tajje garbhe ca yoneḥ śarīram śā° sūtrabhāṣye yonau niṣikte retasi uktam viṣṇuṃ niṣiktapāmavobhiḥ ṛ° 7 . 36 . 9 niṣiktapām niṣiktasya garbhasya rakṣa tāram bhā° .

niṣiddha tri° ni + sidha--karmaṇikta . 1 niṣedhaviṣaye 2 bādhite niṣiddhairapyebhirlulitamakarandairmadhukaraiḥ veṇīsaṃ° . 3 bhramāvagateṣṭasādhanatāniṣedhinañpadayogivākyagamye 4 aniṣṭasādhanatābodhakaliṅādyanuṣaktanañpadayogivākyagamye ca yathā na kalañjaṃ bhakṣayet ityatra kalañjabhakṣaṇaṃ niṣiddham kāmyaniṣiddhavarjanapuraḥsaram vedāntasā° .

niṣeka pu° ni + sica--bhāve ghañ kutvam . 1 jalādeḥ nitānta secane 2 garbhādhāne ca niṣekādiśmaśānāntomantrairyasyodito vidhiḥ manu° yoṣitsu tadvīryaniṣekabhūmiḥ kumā° . vaidikaiḥ karmamiḥ puṇyairniṣekādirdvijanmanām . kāryaḥ śarīrasaṃskāraḥ manuḥ . niṣekakāle some ca sīmantonnayane tathā . jñeyaṃ puṃsavane caiva śrāddhaṃ karmāṅgameva ca śrā° ta° bhaviṣyapu° . niṣekakāle garbhārthaśukrādhānadine raghu° .

niṣedivas tri° ni + sada--kasu . niṣaṇṇe upaviṣṭe striyāṃ ṅīp seṭovasya uḥ . niṣeduṣo sthaṇḍila eva kevale kumā0

niṣedha pu° ni + sidha--bhāve ghañ . 1 vāraṇe 2 nivartane . niṣidhyate'nena karaṇe ghañ . 3 aniṣṭasādhanatābodhaka vedādivākyabhede sa ca (vedaḥ) vidhimantranāmadheyaniṣedhārthavādabhedāt pañcavidhaḥ laugākṣibhāskaraḥ . tallaṇādi tatra nirūpitaṃ yathā puruṣasya nivartakaṃ vākyaṃ niṣedhaḥ niṣedhavākyānāmarthahetukriyānivṛttijanakatvenaivārthavattvāt . tathāhi yathā vidhiḥ pravartanāṃ pratipādayan svapravartakatvanirvāhārthaṃ vidheyasya yāgāderiṣṭasādhanatvamākṣipan puruṣaṃ tatra pravartayati . tathā na kalañjaṃ bhakṣayet ityādi niṣeṣo'pi nivartayan svanivartakatvanirvāhārthaṃ niṣedhyasya kalañjabhakṣaṇasya parāniṣṭasādhanatvamākṣipan puruṣaṃ tato nivartayati . nanu niṣedhavākyasya kathaṃ nivartanāpratipādakatvamiti cet? ucyate na tābadatra dhātvarthasya nañarthenānvayaḥ avyavadhāne'pi tasya pratyayārthabhāvanopasarjanatvenopasthiteḥ . na hyanyopasarjanatvenopasthitamanyatrānveti . anyathā rājapuruṣamānayetyādāvapi rājñaḥ kriyānvayāpatteḥ . ataḥ pratyayārthasyaiva nañarthe'nvayaḥ . tatrāpi nākhyātāṃśavācyārthabhāvanāyāḥ, tasyā liṅaśavācyapravartanopasarjanatvenopasthiteḥ . kintu liṅaśavācyaśābda bhāvanāyāḥ, tasyāḥ sarvāpekṣayā pradhānatvāt . nañaścaiṣa svabhāvo yat svasamabhivyāhṛtapadārthavirodhibodhakatvam . yathā ghaṭonāstītyādau astīti śabdasamabhivyāhṛto nañ ghaṭasattāvirodhinivartanāmeva vodhayati vidhivākyaśravaṇe'ya māṃ pravartayatīti pratīteḥ . tasmānniṣedhavākyasthale nivartanaiva vākyārthaḥ! yadā tu pratyayārthasya tatrānvaye bādhakaṃ tadā dhātvarthasyaiva tatrānvayaḥ . tacca bādhakaṃ dvividham . tasya vratamityupakramo vikalpaprasaktiśca . tatrādyaṃ nekṣetodyantamādityam ityādau tasya vratamityupakramyaitadvākyapāṭhāt . tathā cātra paryudāsāśrayaṇam . tathā hi vrataśabdasya kartavyārtharūḍhatvāttasya vratamityatra snātakasya vratānāṃ kartavyatvenopakramāt kiṃ tat kartavyamityākāṅkṣāyāṃ nekṣetodyantamādityam ityādinā kartavyārtha eva pratipādanīyaḥ . anyathā pūrvottaravākyayorekavākyatvaṃ na syāt . tathā ca nañarthena pratyayārthānvaye skartavyārthānavabodhāt vidhyarthapravartanāvirodhinivarta nāyā eva tādṛśanañā bodhanāt tasyāśca kartavyārthatvābhāvāt . tasmānnekṣetetyatra nañā dhātvarthavirodhyanīkṣaṇasaṅkalpa eva lakṣaṇayā pratipādyate . tasya kartavyatvasambhavāt . ādityaviṣayakārokṣaṇasaṅkalpena bhāvayediti vākyārthastatra bhāvyākāṅkṣāyām etāvatā hainasā viyukto bhavatīti vākyaśeṣāvagataḥ epikṣayo bhāvyatayānveti . evañca pūrvottarayorekavākyatvaṃ nirvahatyeva . na cātra dhātvarthavirodhinaḥ padārthāntarasyāpi sambhavāt kathamanīkṣaṇasaṅkalpasyaiva bhāvanānvaya iti vācyam tatra kartavyatvābhāvena prakṛte bhāvanānvayāyogyatvāt . dvitīyaṃ yajatiṣu ye yajāmahaṅkaroti nānuyājeṣu ityādau . atra vikalpaprasaktyaiva paryudāsāśrayaṇāt . tathāhi yadyatra vākye nañarthe pratyayārthānvayaḥ syāttadā anuyājeṣu ye yajāmahe iti mantrasya pratiṣedhaḥ syāt . anuyājeṣu ye majāmahe na kuryāditi . sa ca prāptipūrvaka eva prāptasyaiva pratiṣedhāt . prāptiśca yajatiṣu ye yajāmahaṅkarotīti śāstrādeva vācyā . śāstraprāptasya ca pratiṣedhe vikalpa eva na tu bādhaḥ . prāptimūlarāgasyeva tanmūlaśāstrasya śāstrāntareṇa bādhāyogāt . na ca pade juhotītyādau hi viśeṣaśāstreṇāhavanīye juhotīti śāstrasyeva nānuyājeṣvityanena yajatiṣu ye yajāmahaṅkarotītyasya bādhaḥ syāditi vācyam parasparanirapekṣayoreva śāstrayorbādhyabādhakabhāvāt . padaśāstrasya hi svārthavidhānārthamāhavanīyaśāstrānapekṣaṇānnirapekṣatvam . prakṛte tu niṣedhaśāstrasya niṣedhyaprasaktyarthaṃ yajatiṣu ye yajāmaham ityasyānapekṣaṇānna nirapekṣatvam . tasmācchāstravihitasya śāstrāntareṇa pratiṣebe vikalpaeva, sa ca na yuktaḥ . vikalpe śāstrasya pākṣikāprāmāṇyāpātāt . na hyanuyājeṣu ye yajāmaham ityasyānuṣṭhāne nānuyājeṣvityasya prāmāṇyaṃ sambhavati, vrīhiyāgānuṣṭhāne yavaśāstrasyeva . dviradṛṣṭakalpanā ca syāt, vidhipratiṣedhayorapi puruṣārthatvāt . ato'tra na pratiṣedhasyāśrayaṇam . kintu anuyājasambandhamāśritya paryudāsasyaiva . itthañcānuyājavyatirikteṣu yajatiṣu ye yajāmahe iti mantraṃ kuryāditi vākyārthabodhaḥ naño'nuyājavyatirikte lākṣāṇikatvāt . evañca na vikalpaḥ . atra ca vākye ye yajāmahe iti na vidhīyate . yajatiṣu ye yajāmahe ityanenaiva prāptatvāt . kintu sāmānyaśāstraprāptaye ye yajāmahe ityanuvādena tasyānuyājavyatiriktaviṣayatvaṃ vidhīyate yat yajatiṣu ye yajāmahaṅkaroti tadanuyājavyatirikteṣveveti . nanvevaṃ sāmānyataḥ prāptasya viśeṣasaṅkocarūpādupasaṃhārāt paryudāsasya bhedo na syāditi cenna upasaṃhāro hi tanmātrasaṅkocārthaḥ . yathā puroḍāśe caturdhā karotīti sāmānyaprāptacaturdhākaraṇam āgneya caturdhā karotīti viśeṣādāgnayapuroḍāśamātre saṅko cyate paryudāsastu tadanyamātrasaṅkocārtha iti tato bhedāt . kutracidvikalpaprasaktāvapyanagatyā pratiṣedhāśrayaṇam . yathā nātirātre ṣoḍaśinaṃ gṛhṇāti ityādau . atra atirātre ṣoḍaśinaṃ gṛhṇātīti śāstraprāptaṣoḍaśigrahaṇasya niṣedhādvikalpaprasaktāvapi na paryudāsāśrayaṇam, asambhavāt . tathāhi yadyatra ṣoḍaśipadārthe nañarthānvayastadātirātre ṣoḍaśivyatiriktaṃ gṛhṇātīti vākyārthabodhaḥ syāt . sa ca na sambhavati atirātre ṣoḍaśinaṃ gṛhṇātīti pratyakṣavidhivirodhāt . yadi cātirātrapadārthenānvayastadātirātravyatirikte ṣoḍaśinaṃ gṛhṇātīti vākyārthabodhaḥ syāt . so'pi na sambhavati, tadvidhivirodhāt . ato'nanyagatyā śāstraprāpnaṣoḍaśigrahaṇasyaiva niṣedhaḥ . na ca vikalpaprasaktiḥ tasyāpyāśrayaṇīyatvāt . iyāṃstu viśeṣo yadvikalpādāvekapratiṣidhyamānasya nānarthahetutvam . yathā na kalañjaṃ bhakṣayet ityādau kalañjabhakṣaṇādeḥ, tatra bhakṣaṇaniṣedhasyaiva puruṣārthatvāt . na ca dīkṣito na dadāti na juhoti ityādau śāstraprāptadānahomādīnāṃ niṣedhādvikalpāpattiriti vācyam . svataḥ puruṣārthabhūtadānahomādīnāṃ niṣedhasya puruṣārthatvā 'bhāvepi niṣidhyamānasyānarthahetutvam yathā kratau strīgamanādeḥ . tanniṣedhasya kratvarthatvena tasya kratuvaiguṇyasampādakatvāt .

niṣedhaka tri° ni + sidha--ṇvul . nivārake ye cāhlādaniṣedhakāḥ mārkaṇḍapu° .

niṣedhavidhi pu° niṣedhe abhāve vidhiriṣṭasādhanatādhīhetuḥ . abhāve iṣṭasādhanatābodhakavākye yathā ekādaśyāṃ na bhuñjītetyādau bhojanābhāve eva iṣṭasādhanatvaṃ bodhayati na tu bhojane vidhyartheṣṭasādhanatvabhāvam, ato niṣedhavākyādasya bhedaḥ . aṣṭamyāṃ māṃsaṃ nāśnīyāt ityādau tu niṣedhe māṃsajojane aniṣṭasādhanatvaṃ bodhayati ekādaśyāṃ na bhuñjīta ityādau tu bhojanābhāve iṣṭasādhanatvamiti vidhisvarūpe gadādharaḥ . evaṃ nekṣetodyantamādityamityādāvapi niṣedhavidhitvamityākare sthitam . ataeva ekādaśībhojanābhāvasya abhojanasaṃkalparūpasya vratatvam tithikhaṇḍaviśeṣaniyamanaṃ, ca . niṣedhatve kālamātrāpekṣatayā tatkālamātreṇa nivṛttiḥ syāt niṣedhastu nivṛttyātmā kālamātramapekṣate iti bhaṭṭokteḥ .

niṣka māne cu° ātma° saka° seṭ . 1 niṣkayate aniniṣkata . aṇopadeśatvāt sati nimitte na ṇatvam . praniṣkayate .

[Page 4116b]
niṣka pu° na° niścayena kāyati nis + kai--ka niṣka--aca vā . śāstrīyaṣoḍaśamāṣakaparimitasuvarṇānāmaṣṭādhikaśate, 2 vyavahārikarūpake (ṭākā) 3 catusuvarṇaparimite palaparimāṇe mānabhede, 4 vakṣobhūṣaṇe 5 hemapātre 6 dīnāre ca amaraḥ . dīnāraśabde dīnārārthaḥ dṛśyaḥ . 7 paṇe 8ṣoḍaśadramme (kāhana) parimāṇe varāṭakānāṃ daśakadvaya yat sā kākiṇī tāśca paṇaścatasraḥ . te ṣoḍaśa dramma ihāvagamyo drammaistathā ṣoḍaśabhiśca niṣkaḥ līlā° . haricakreṇa tenāsya kaṇṭhe niṣkamivārpitam kumā° catuḥsauvarṇiko niṣko vijñeyastu pramāṇataḥ manuḥ gavāmabhāve niṣkaḥ syāt taṭūrdhaṃ pādameva vā mitā° dhṛtā smṛtiḥ .

niṣkaṇṭaka tri° nirgataḥ kaṇṭako'sya prā° ba° . 1 upasargahīne 2 bādhakarahite rājyaṃ niṣkaṇṭakaṃkṛtvā bhokṣyase medinīṃ punaḥ bhā° vi° 6 a° .

niṣkaṇṭha pu° virgataḥ kaṇṭhaḥ skandho'sya . varuṇadrume śabdaca0

niṣkampa tri° nirgataḥ kampo yasya prā° ba° . kampahīne nivātaniṣkampamiva pradīpam niṣkampavṛkṣaṃnibhṛtadvirepham kumā° diśaḥ papāta patreṇa veganiṣkampaketunā raghuḥ .

niṣkambhu pu° devasenādhipabhede balinā vṛṣaparvā tu saha niṣkambhunā raṇe harivaṃ° 244 a° devāsurayuddhoktau .

niṣkarṣa pu° nis kṛṣa + bhāve ghañ . 1 niścaye 2 iyattādinā svarūpaparicchede etadvidantovidvāṃsastrayīniṣkarṣamanvaham manuḥ . sa upādhirbhavettasya niṣkarṣo'yaṃ pradarśyate bhāṣā° . 3 niḥsāraṇe ca

niṣkarṣaṇa na° nis + kṛṣa--prāve lyuṭ . 1 niṣkāsane 2 niḥsāraṇe brāhmamastraṃ priyāśokaśalyaniṣkarṣaṇauṣadham raghuḥ

niṣkala tri° nirgatā kalā yasya prā° ba° . 1 kalāśūnye 2 niravayave sampūrṇe niṣkalaṃ niṣkriyaṃ śāntaṃ niravadyaṃ nirañjanam śvetā° u° cinmayasyādvitīyasya niṣkalasyāśarīriṇaḥ ekā° jāmadagnyavākyam . 3 kalādivyāpāraśūnye ca dṛśyante niṣkalāḥ śāntaṃ prahīṇāḥ svasvakarmabhiḥ bhā° va° 208 a° . 4 gatārtavāyāṃ vṛddhāyāṃ striyāṃ strī śabdaratnā° nīrakaskāyāṃ striyāṃ strī ṅīp śabdaratnā° .

niṣkaṣāya tri° nirgataḥ kaṣāyaḥ cittamalabhedo yasya prā° ba° . 1 cittadoṣaśūnya nirmalacitte numukṣau . utsarpiṇyāṃ 2 jinabhede pu° hemaca° .

[Page 4117a]
niṣkādi pu° asasāse niṣkādibhyaḥ ṣā° tena krītabhityarthe asamāse ṭhagnimitte śabdagaṇe sa ca gaṇaḥ pā° ga° sū° ukto yathā niṣka paṇa pāda māṣa vāha droṇa ṣaṣṭi . niṣkeṇa krītaṃ naiṣkika niṣkeṇa krīte tri° . striyāṃ ṭāp . samāse tu ṭhañ striyāṃ ṅīp itibhedaḥ

niṣkāma tri° nirgataḥ kāmo'bhilāṣo yasya yatra vā prā° ba° . viṣayabhogecchāśūnye 1 kāmanayā'kṛte karmādau ca niṣkāmaṃ jñānapūrvaṃ ca nivṛttamupadiśyate manuḥ . niṣkāmādantaryāgajapādikarmaṇo na duḥkhaṃ pratyuta mokṣaphalaṃ prāpyate sā° pra° bhā° viśiṣṭaphaladāḥ puṃsāṃ niṣkāmāṇāṃ vimuktidāḥ mala° ta° viṣṇu pu° niṣkāmāṇāṃ muktipratikūlakāmanārahitānām raghunandanaḥ .

niṣkālaka pu° nirgataḥ kālakaḥ keśādiḥ muṇḍanena yasya prā° ba° . 2 muṇḍitakeśalomādau niṣkālako ghṛtābhyaktastaptāṃ śūmī pariṣvajya maraṇāt pūto bhavatīti vijñāyate vasiṣṭhaḥ . prā° ba° kap . 2 nirgatasamayake abhāve avyayī° . 3 kālakābhāve avya° . nirudakādi° antodāttatāsya

niṣkālana na° nir + kala--bhāve lyuṭ . 1 cālane 2 bhāraṇe ca

niṣkālika avya° kālikasyābhāvaḥ avyayī° . kālikā bhāve nirudakādi° asya antodāttatā . kāle kālane sādhu tadarhati vā ṭhañ kālikaḥ kālī kālayitā jetā vā sa nirgato yasya prā° ba° kap vā . 2 kālayitṛhīne jetṛśūnye ajayye ca tri° . taṃ sūtapūtaṃ rathināṃ variṣṭhaṃ niṣkālikaṃ kālavaśaṃ nayādya bhā° ka° 72 a° . niṣkālika° nirgataḥ kālī kālayitā jetā yasyeti vigrahaḥ nīlakaṇṭhaḥ .

niṣkā(śa)sa pu° nira + kaśa(sa)--bhāve ghañ . niṣkāsane bahiṣkaraṇe 1 niḥsāraṇe sandhye rajanīdinayoḥ praveśa niṣkāśau(sau) halā° na ca paśyāmi niṣkāśa(sa)m rāmā° ki° 52 sargaḥ . kartari ghañ . prāsādādyuparito bahirgatabhāge (sājā) khyāte padārthe ca .

niṣkāśi(si)ta tri° nis + ka(śa)sa--gatau ṇic--kta . 1 niḥsārite dantyamadhyastu dūrīkṛte samapasārite jaṭā° . 3 nirgamite 4 āhite adhikṛte ca tri° medi° .

niṣkāṣa pu° nir--kaṣa ghañ . tāpavaśādadhaḥsthālītalalagne payasyāvaśeṣe vāruṇīniṣkāṣeṇāvabhṛtham kātyā° śrau° 5 . 529 . uktārthaeva karkeṇoktaḥ .

niṣkiñcana tri° nirgataṃ kiñcana gamyaṃ dhanaṃ vā yasya prā° ba° . 1 kiñcanaśūnye viṣayāntaraśūnye prajñānaṃ śaucamevātra śarīrasya viśeṣataḥ . tathā niṣkiñcanatvaṃ manasaśca prasannatā bhā° anu° 108 a° . 2 akiñcane daridre ca .

niṣkuṭa pu° nis + kuṭa--ka . 1 gṛhasamīpasthe upavane amaraḥ 2 kedāre kṣetre 3 rājñām antaḥpure ca medi° . avaskare ciraṃ sthānaṃ niṣkuṭeṣu ca varjayet bhā° va° 223 a° . 4 parvatabhede sa vinirjitya saṃgrāme himavantaṃ saniṣkuṭam bhā° sa° 26 a° . saparvatavanākāśāṃ sasamudrāṃ saniṣkuṭām bhā° ba° 253 a° .

niṣkuṭi(ṭī) strī kṛṭa--in kauṭilyam nirgatā kuṭiryasyāḥ bā° ṅīp . elāyām amaraḥ .

niṣkuṭikā strī niṣkuṭaḥ astyasyāḥ vāsatvena ṭhan . kumārānucaramātṛbhede ṛkṣā'mbikā niṣkuṭikā vāmā catvaravāsinī bhā° śa° 47 a° skandamātṛgaṇoktau .

niṣkumbha pu° ni + ṣkunbha--ac ṣatvam . 1 dantīvṛkṣe rāyamukuṭaḥ . nirgataḥ kumbho'sya prā° ba° . 2 kumbhaśūnye ca tri° .

niṣkula tri° nirgataṃ kulamakyavānāṃ samūho yasmāt prā° ba° . avayavasamūhaśūnye . tataḥ niṣkoṣaṇe kṛñi ḍāc . niṣkulākaroti dāḍimam niṣkoṣayatītyarthaḥ . nirgataṃ kulaṃ sapiṇḍādiryasya prā° ba° . 2 sapiṇḍādikularahite tri° . vaśā'putrāsu caivaṃ syāt rakṣaṇaṃ niṣkulāsu ca . pativratāsu ca strīṣu vidhavāsvāturāsu ca manuḥ niṣkalāsu sapiṇḍarahitāsu kullū° .

niṣkulīkṛta tri° niṣkula + abhūtatadbhāve cvi--kṛ--karmaṇi kta . niṣkuṣite kāśmaryāṇāṃ niṣkulīkṛtānām suśrutaḥ .

niṣkuṣita tri° nis + kuṣa--niṣkarṣe kta . 1 nistvacīkṛte khaṇḍite kākairniṣkuṣitaṃ śvabhiḥ kavalitaṃ vīcibhirāndolitam gaṅgāstotram . cirakāloṣitaṃ jīrṇaṃ kīṭaniṣkuṣitaṃ dhanuḥ bhaṭṭiḥ upāntayorniṣkuṣitaṃ vihaṅgaiḥ raghuḥ . 2 marudgaṇabhede pu° aśmantaṃ citraraśmiñca tathā niṣkuṣitaṃ nṛpam harivaṃ° 204 a° marudgaṇoktau .

niṣkuha pu° niḥśeṣeṇa kuhayate vismāpayati kuha--ac . vṛkṣādisthe svayaṃjāte randhe koṭare amaraḥ .

niṣkṛti strī nir + kṛ--ktin . 1 nistāre 2 girmuktau pāpādibhya 3 uddhāre ca amaraḥ kāmato brahmaṇabadhe niṣkṛti rna vidhīyate manuḥ kṛtaghne nāsti niṣkṛtiḥ smṛtiḥ

niṣkṛṣṭa tri° nira + kṛṣa--kta . 1 sārāṃśe 2 niścite ca

[Page 4118a]
niṣkevalya pu° yajñiye stomakāritaśaṃsanātmake śastrabhede mādhyandine tu hoturniṣkevalye stomakāritaṃ śasyam āśva° śrau° 9 . 1 . 14 tatra tu ṛgbhireva niṣkevalyasya stomakārita śaṃsanaṃ svastomātiśaṃsanañca kartavyaṃ na sūktena . yadi svastomādhiko niṣkevalyastomastadā tasmādapyatiśaṃsanañca kartavyaṃ yadā hīnaṃ tadāsmādatiśaṃsanamiti niṣkevalye stomakāritamiti pāṭhaḥ kartavyo na niṣkevalyastomakāritamiti nārā° . niṣkevalyamukthyamavyathāyai yaju° 15 . 13 praugaṃ śaṃsati niṣkevalyaṃ śaṃsatīti śrutiḥ tacchastreṇa grāhye 2 yajñapātrarūpe grahabhede pu° maratvatīyāśca me niṣaṣkevalyaśca me yaju° 18 . 20 .

niṣkaivalya tri° kevalasya bhāvaḥ kaivalyam niścitakaibalyamasahāyatvamasya prā° va° . niścitakevalatve anyāsahakāriṇi niṣkaivalyena pāpena tiryagyonimabāpnuyāt . puṇyapāpena mānuṣyaṃ puṇyenaikena devatām bhā° śā° 304 a° . 2 nivṛttakaivalye 3 mokṣahīne ca .

niṣkoṣaṇa na° nir + kuṣa--lyuṭ . antaravayavārnā bahirniḥsāraṇe śarkarāsikatāmehavātakuṇḍalikāṣṭhīlādantaśarkaropakuśakaṇṭhaśālūkaniṣkoṣaṇadūṣitāśca dantaveṣṭāḥ suśrutaḥ

niṣkauśāmbi tri° nirgataḥ kauśāmbyā nagaryāḥ nirā° ta° tatpuruṣe gauṇatvena hrasvaḥ . kauśāmbyā nagaryā nirgate .

niṣkrama pu° nir + krama--ghañ . 1 gṛhādito bahirgamane prathamaniṣkramanimittaṃ kartavye śiśoḥ 2 saṃskārabhede ca ahanyekādaśe nāma caturthe māsi niṣkramaḥ yājña° .

niṣkramaṇa na° nir + krama--lyuṭ . 1 gṛhādito bahirgamane caturthe māsi śiśoḥ kartavye prathamaniṣkramanimitte 2 saṃskārabhede ca . tanmuhūrtādikaṃ muhū° pī° uktaṃ yathā dolādhirūḍhiratha niṣkramaṇaṃ caturthamāse gamoktasamaye'rkamite'hni vā syāt sū° atha niṣkramaṇamuhūrtaḥ tatra caturthamāse gamoktasamaye yātrābhihitasamīcīnatithivāranakṣatrādisahite kāle śiśūnāṃ niṣkramaṇam . niṣkramākhyasaṃskārapūrvaṃ gṛhādbahirgamanaṃ kuryāt . vā athavā'rkamite'hni dvādaśe divase niṣkramaṇaṃ kuryāt . yadāha manuḥ caturthe māsi kartavyaṃ śiśorniṣkramaṇaṃ gṛhāt . gururapi gṛhāt niṣkramaṇaṃ sūteścaturthe māsi kārayet . yātrokte samaye māsi tṛtīye dvādaśe'hani atra tṛtīyamāso'pyuktaḥ . rājamārtaṇḍenāpi māse tṛtīye śaśivṛddhipakṣe kṣapākare śobhanago carasthe . utpātapāpagrahavarjite bhe niṣkāsanaṃ saukhyakaraṃ śiśūnām . tadetayoḥ pakṣayoryathāgṛhyaṃ vyavasthā . muhūrtasaṃgrahe tu niṣkramaṇe viśiṣya tithyādyuktaṃ yathā pūrvaḥ pakṣaḥ śubhaḥ proktaḥ kṛṣṇaścāntyatrikaṃ vinā . riktāṣaṣṭhyaṣṭamīdarśadvādaśīśca vivarjayet . catvāryāryamṇatastrīṇi vaiśvāt trīṇi ca budhnyabhāt . budhnyabhāduttarābhādrapadātastrīṇi bhāni . maitramādityapuṣyau ca rohiṇī ca śubhāvahāḥ . jhaṣālimeṣā varjyāḥ syustathaivādhomukhāni ca . satāṃ tu vāravargāśca śubhadāstūdayāstathā . kendratrikoṇagāḥ saumyāḥ pāpāḥ ṣaṣṭhatrilābhagāḥ . upaniṣkrasaṇe śastā mātulo vāhayecchiśumiti . adhomukhāni mūlāhimiśrogramadhomukhaṃ bhavedityuktāni . udayāḥ lagnāni . evaṃvidhe sulagne kriyamāṇasya śiśuniṣkramaṇa phalamāha vṛhaspatiḥ . atha niṣkramaṇṇaṃ nāma gṛhāt prathamanirgamaḥ . akṛtāyāṃ kriyāyāṃ syādāyuḥśrīnāśanaṃ śiśoḥ . kṛte saṃpadvivṛddhiḥ syādāyurvardhanameva ceti atra viśeṣamāha yamaḥ tṛtīye māsi kartavyaṃ śiśoḥ sūryasya darśanam . caturthe māsi kartavyamagneścandrasya darśanam iti . vedabhedena vyavasthā jyo° ta° darśitā yathā caturthamāsīti ṛgvediyajurvedinoḥ . yathāha viṣṇuḥ caturthamāsyādityadarśanamiti . śaunako'pi caturthe māsi puṇyarkṣe śukle niṣkramaṇaṃ śiśoḥ pāraskaraḥ caturthe māsi naṣkramaṇikyaṃ sūryamudīkṣayati taccakṣuritīti māse tṛtīya iti tu chandogānāṃ gobhilena jananāntaraṃ tṛtīyaśuklapakṣatṛtīyāyāṃ candradarśanarūpaniṣkrāmaṇavidhānāt yathā gobhilaḥ jananādyastṛtīyojyautsnastattṛtīyāyāmityādi . jyautsnaḥ śuklapakṣaḥ . atraiva kṛtyacintāmaṇiḥ tasmāt svasvavidhānato'rkaśaśinorarghyaṃ śiśuṃ dāpayet . tataḥ tārakā° saṃjātārthe itac . niṣkramaṇita saṃjātaniṣkramaṇe tri° .

niṣkraya pu° niṣkrīyate pratyāhriyate'nena paragṛhītam nis + krī--karaṇe ac . 1 bhṛtau vetane 2 vinimayadravye tulya mūlyadravyeṇa vinimite dravye . bhāve ac . 3 kraye 4 buddhiyoge 5 sāmarthye 6 nirgamane ca vaijaya° . 7 pratyupakāre 8 vinimaye ca śabdārthaci° samutkṣipan ya° pṛthivībhṛtāṃ varam varapradānasya cakāra śūlinaḥ . trasattuṣārādrisutāsasambhramasvayaṃgrahaśleṣasukhena niṣkrayam māghaḥ . 9 vikraye na niṣkrayavisargābhyāṃ marturbhāryā vimucyate manuḥ .

niṣkriya tri° nirgatā kriyā yasya prā° ba° ṣatvam . kriyādivyāpāraśūnye niṣkalaṃ niṣkriyaṃ śāntaṃ nirabadyaṃ nirañjanam śrutiḥ niṣkriyasya tadasambhavāt sā° sū° atha dravyāśritā jñeyā nirguṇā niṣkriyā guṇāḥ bhāṣā° .

niṣkvātha pu° niḥsṛtaḥ kāthaḥ prā° ta° ṣatvam . māṃsādikāthe (jhola) hemaca° .

niṣṭakvan tri° nir + taka--sahane kvanip vede ṣatvaṭutve . nitarāṃ sahanaśīle striyāṃ vano ra ca pā° ṅīp raścāntādeśaḥ . niṣṭakarī . dāsoṃ niṣṭakvarīmiccha atha° 5226

niṣṭānaka pu° nitāntastānakaḥ śabdabhedaḥ prā° ta° bā° ṣatvaṭutve . savyathaśabde niṣṭānakaśca sumahāṃstava sainyasya cābhavat bhā° bhī° 48 a° .

niṣṭi strī niśa--samādhau ktic . aditisapatnyāṃ 1 ditau niṣṭigryāḥ putramācyāvayotayaḥ ṛ° 1010112 niṣṭiṃ ditiṃ svasapatnīṃ giratīti niṣṭigrīraditiḥ tasyāḥ putram bhā° .

niṣṭur tri° nis + tṝ--kvip vede bā° uḥ raparatvam ṣatvaṭutve . nistarate śatrūṇānabhibhāvake pra ba ugrāya niṣṭure ṛ° 83227 niṣṭure śatrūn nistarate bhā° .

niṣṭya pu° nirgatya strāyate styai--ka nis + gatārthe tyaṣ vā . visargalopaṣatvaṣṭutve 1 caṇḍalādau 2 mlecchajātibhede hemaca° 3 putrādau ca . yaṃ me niṣṭyo yamamātyo nicakhāna yaju° 523 ṣṭyai styai śabdasaṅghātayoḥ nitarāṃ styāyati saṅghātarūpeṇa saha vartate iti niṣṭyaḥ yadvā nirgatya śarīrāt styāyati vistīrṇo bhavatīti niṣṭyaḥ putrādiḥ . yadvā nirgato varṇāśramebhyo niṣṭyaḥ caṇḍālādiḥ niso gate iti pā° vārtikena nisa upasargādgatārthe tyap iti kāśikāyām vedadī° .

niṣṭha tri° ni + sthā--ka ṣatvaṭutve . nitarāṃ sthitiśīle atha vā hetumanniṣṭhavirahāpratiyoginā bhāṣā° .

niṣṭhā strī ni + spā--bhāve a ṣatvaṭutve . 1 niṣpattau 2 nāśe 3 antasīmāyāṃ 4 nirvahaṇe ca amaraḥ . 5 yācñāyāṃ vedi° . (6 māṃdau śraddhāyāma loke'smin dvividhā niṣṭhā purā proktā mayā'nagha! . jñānayogena sāṃkhyānāṃ karmayotena yoginām gītā tanniṣṭhasya mokṣopadeśāt śā° sū° tasminnātmani cetane niṣṭhā yasyeti vigrahaḥ . teṣāṃ niṣṭhā tu kā kṛṣṇa! satvamāho rajastamaḥ gītā . 7 avaghāraṇe ca ghrāṇaṃ jihvā ca cakṣuśca tvakśrotraṃ manaeva ca . na niṣṭhāmadhigacchanti buddhistāmadhigacchati bhā° āśva° 665 ślo° . vyākaraṇaparibhāṣite 8 kta ktavatupratyaye ktaktavatū niṣṭhā pā° auraniḍniṣṭhaḥ dhātupāṭhaḥ . nitarāṃ niṣṭhanti bhūtānyatra ādhāre bā° a . pralaye sarvabhūtasthityābhāre 9 viṣṇau strī niṣṭhā śāliḥ parāyaṇaḥ viṣṇusa° .

niḥ(ni)ṣṭhā tri° ni(nir) + sthā--kvip ṣatvaṭutve vā visargalopaḥ . nitarāṃ yathā bhūtasthitau jāto niḥṣṭhāmadadhurgoṣu dhīrān ṛ° 33110 niṣṭhāṃ pūrvaṃ yathāsthitimarkārṣuḥ tathā bhā° asya śasādyajādau niḥṣṭhaḥ niḥṣṭhā niḥṣṭhe ityādirūpamiti bhedaḥ .

niṣṭhāna na° ni + sthā--karaṇe lyuṭ ṣatvaṭutve . bhaktādyupasecane temane vyañjane amaraḥ .

niṣṭhānaka pu° nāgabhede niṣṭhānako hemagṛho nahuṣaḥ piṅgalastathā bhā° ā° 35 a° .

niṣṭhānta tri° niṣṭhā nāśo'nte yasya . nāśānte vastuni . niṣṭhāntaṃ paśya cāpi tvaṃ kṣātraṃ dharmañca kevalam bhā° strī° 11 a° . 2 nitarāṃsthityante ca nānādiratha niṣṭhānto mānuṣā bahavo yathā anu° 101 a° .

niṣṭhita tri° ni + sthā--kta ṣatvaṭutve . 1 nitarāṃsthite vastuni 2 niṣṭhāyukte ca buddhiyogavalotsāhaiḥ sarvāstreṣu ca niṣṭhitaḥ bhā° ā° 132 a° .

niṣṭhī(ṣṭhe)va pu° ni + ṣṭhiva--bhāve ghañ vā dīrghaḥ . ṣṭhīvane śleṣmādīnāṃ mukhānnirasane hemaca° .

niṣṭhī(ṣṭhe)vana na° ni + ṣṭhiva--bhāve lyuṭ vā dīrghaḥ . śleṣmādīnāṃ mukhena nirasane vāntaṃ niṣṭhīvanaṃ caiva kurvate cāsyasannidhau bhā° śā° 56 a° kṣute'valīḍhe vānte ca tathā niṣṭhīvanādiṣu . kuryādācamanaṃ sparśaṃ gopṛṣṭhasyārkadarśanam mārkaṇḍapu° 34 a° .

niṣṭhīvita na° niṣṭhīvaṃ karoti kṛtau niṣṭhīva + ṇic--bhāve kta . niṣṭhīvanakaraṇe vācaḥ paruṣā niṣṭhīvitaṃ kṣutaṃ cāśubhaṃ kathitam vṛ° sa° 52 a° .

niṣṭhura na° ni + sthā--urac madgurādi° ni° ṣatvaṭutve . 1 paruṣavākye 2 kaṭhore tri° . guhyāṅgāmedhyaśabdānāṃ vacanaṃ niṣṭhuraṃ viduḥ . yadanyadvā vaco nīca strīpuṃsamaithunāśrayam ityukte 3 aślīlavākye na° 4 tattadviśiṣṭe tri° amaraḥ . hiṃsnā bhavatu te buddhiretāsu kuru niṣṭhuram bhaṭṭiḥ . saṃrabdha hastipakaniṣṭhura codanāmiḥ māghaḥ .

niṣṭhurika pu° nāgabhede āptaḥ koṭarakaścaiva śikhī niṣṭhurikastathā bhā° u° 102 a° .

niṣṭhyūta tri° ni + ṣṭhiva--kta ūṭh . 1 mukhena niraste śleṣmādau aṅguṣṭhaniṣṭhyūtamivordhamuccaiḥ māghaḥ śleṣmaniṣṭhyūtavāntāni nādhitiṣṭhettu kāmataḥ manuḥ bhāve kta . 2 niṣṭhīvane na° .

niṣṇa tri° ni + smā--ka ninadībhyāṃ svāteḥ kauśale pā° ṣatve ṭutvam . kuśale ātithyaniṣṇā vanavāsimukhyāḥ bhaṭṭiḥ .

niṣṇṇāta tri° ni + snā--kartari kta ninadībhyāṃ snāteḥ kauśale pā° ṣatve ṭutvam . 1 kuśale nipuṇe amaraḥ . niṣṇātairatha sarasā priyāsamūhaiḥ māghaḥ . 2 pāraṅgate ca vaiśampāyanaevaiko niṣṇātoyajuṣāmuta bhāga° 1 . 3 a° .

niṣpakva tri° nitāntaṃ pakvam . idudupadhasya cāpratyayasya pā° vatvam . 1 atiśavena pakvevyañjane 2 kvāthite daśamūlādau ca parṇakaṣāyaniṣpakvā etāmāpo bhavanti śata° brā° 6511

niṣpatiṣṇu tri° nis + pata--bā° iṣṇuc ṣatvam . nitāntapatanaśīle indriyāṇi pramāthīni buddhyā saṃyamya yatnataḥ . sarvato niṣpatiṣṇūni bhā° śā° 250 a° .

niṣpatisutā strī nirgatau patiḥ sutaśca yasyāḥ prā° ba° ṣatvam . avīrāyāṃ patiputravihīnāyāṃ striyāṃ amaraḥ .

niṣpatti strī nir + pada--ktin ṣatvam . 1 samāptau 2 siddhau ca kathamapyambhasāmantarā niṣpatteḥ pratīkṣate kumā° niṣpattiḥ karmaṇo daive pauruṣe ca vyavasthitā mārka° pu° 43 a° .

niṣpatra tri° nirgatamanyapārśvena niḥsṛtaṃ patraṃ śarapuṅkho yasya prā° va° ṣatvam . 1 ekapārśvanikṣiptasapuṅkhaśarasyāparapārśvena nirgamayukte mṛgādau tataḥ sapatraniṣpatrādativyathane pā° kṛñoyoge ḍāc . niṣpatrākaroti mṛgaṃ sapuṅkhasya śarasyāparapārśvena nirgamanāt niṣpatraṃ karotītyarthaḥ si° kau° . nirgataṃ patraṃ yasya . nirgatapatrake tri° . vidhyantyaniṣpatram kātyā° śrau° 13323 aniṣpatramaniḥsṛtapatraṃ vidhyanti kṣatriyāḥ karkaḥ .

niṣpatraka tri° nirgataṃ patraṃ parṇaṃ yasya kap . 1 patraśūnye striyāṃ ṭāp kāpi ata ittvam . sā ca 2 karīravṛkṣe rājani° .

niṣpatrākṛti strī niṣpatra + ḍāc kṛ--bhāve ktin . ativyathane hemaca° .

[Page 4120b]
niṣpada na° nirgataṃ padaṃ pādo'sya prā° ba° ṣatvam . 1 pādahīne 2 tādṛśayāne naukādau yuktikalpataruḥ . niṣpadayānañca naukādirūpaṃ tadvivaraṇamuktaṃ tatra yathā naukādyaṃ niṣpadaṃ yānaṃ tasya lakṣaṇamucyate . aśvādikantu yad yānaṃ sthale sarvaṃ pratiṣṭhitam . jale naukaiva yānaṃ syādatastāṃ yatnato vahet . tadghaṭanādikālo yathā suvāravelā tithicandrayoge care vilagne makarādiṣaṭke . ṛkṣe'ntyasaptavyatirekato'nye vadanti naukāghaṭanādi karma . aśvikharāṃśusudhānidhipūrvāmitradhanācyutabhe śubhalagne . tārakayogatithīnduviśuddhau naugamanaṃ śubhadaṃ śubhavāre . vṛkṣāyurvedagaditā vṛkṣajātiścaturvidhā . samāsenaiva gaditaṃ teṣāṃ kāṣṭhaṃ caturvidham . tadyathā laghu yat komalaṃ kāṣṭhaṃ sughaṭaṃ vrahmajāti tat . dṛḍhāṅgaṃ laghu yat kāṣṭhamaghaṭaṃ kṣatrajāti tat . komalaṃ guru yat kāṣṭhaṃ vaiśyajāti taducyate . dṛḍhāṅgaṃ guru yat kāṣṭhaṃ śṛdrajāti taducyate . lakṣaṇadvayayogena dvijātikāṣṭhasaṃgrahaḥ . kṣatriyakāṣṭhairghaṭitā bhojamate sukhasampadi naukā . anye laghubhiḥ sudṛḍhairvidadhati jaladuṣpade naukām . vibhinnajātidvayakāṣṭhajātā na śreyase nāpi sukhāya naukā . naiṣā ciraṃ tiṣṭhati bhujyate ca vibhidyate vāriṇi majjate ca . na sindhugādyā'rhati lauhavandhaṃ tallohakāntairhiyate hi lauham . vipadyate tena jaleṣu naukā guṇena bandhaṃ nijagāda bhojaḥ . atha lakṣaṇāni sāmānyañca viśeṣaśca naukāyā lakṣaṇadvayam . tatra sāmānyam . rājahastamitāyāmā tatpādapariṇāhino . tāvadevonnatā naikā kṣudreti gaditā budhaiḥ . ataḥ sārdhamitāyāmā tadardhapariṇāhinī . tribhāgeṇonnatā naukā madhyameti pracakṣate . kṣudrā'tha madhyamā bhīmā capalā paṭalā bhayā . dīrghā patrapuṭā caiva garbharā manvarā tathā . naukādaśaṃkamityukta rājahastādyanukramāt . ekaikavṛddhaiḥ sārdhaiśca vijānīyād dvayaṃ dvayam . unnatiśca pravīṇā ca hastādardhāṃśasammitā . atra bhīmā bhayā caiva garbharākhyā śubhapradā . mantharā paratoyāstu tāsā mevāpsvadhogatiḥ . tāsāṃ guṇastu saṃkṣepāt dṛḍhatā ca prakīrtitā . atha viśeṣaḥ dīrghā caivonnatā ceti viśeṣe dvividhā bhidā . tatra dīrghā yathā rājahastadvayāyāmā aṣṭāṃśapariṇāhinī . naukeyaṃ dīrghikā nāma daśāṃśenonnatāpi ca . dīrghikā taraṇirlolā gatvarā gāminī tariḥ . jaṅghālā plāvinī caiva dhāriṇī veginī tathā . rājahastaikaikavṛddhyā naukānāmāni vai daśa . unnatiḥ pariṇāhaśca daśāṣṭāṃśamitau kramāt . atra lolā gāminī ca plāvinī duḥkhadā bhavet . lolāyamānāmārabhya yāvat bhavati gatvarā . lolāyāḥ phalamādhatte evaṃ sarvāsu nirṇayaḥ . veginyāḥ parato yā tu sākhilāyottarā tathā . bhojo'pi naukādīrghaṃ yathecchaṃ syāt tatraitāni vivarjayet . hastasaṃkhyā parityājyā 8 vasu 4 veda 9 grahottaraiḥ . ṣaṣṭyuttaramitā naukā kulaṃ hanti valaṃ dhanam . navateruttare yāpi yā catvāriṃśataḥ parā . yāvadaparadaśakaṃ tāvadeva tat phalamiti . athonnatā . rājahastadvayamitā tāvat prasaraṇonnatā . ibhamūrdhābhidhā naukā kṣemāya pṛthivībhujām . ūrdhvānūrdhvā svarṇamukhī śarbhiṇī mantharā tathā . rājahastaikaikavṛddhyā nāma pañca trayaṃ bhavet . atrānūrdhvā garbhiṇī ca ninditaṃ nāma yugmakam . mantharāyāḥ parāyāstu tāḥ śubhāya yathodbhavam . bhojo'pi . bāṇāgnyuttarato mānaṃ naukā nāma śubhā vahet . pañcāśadūrdhvā dullāsaṃ dhananāśaṃ trayordhataḥ . ityunnatā ghātvādau nāmato vakṣye nirṇayaṃ tarisaṃśrayam . kanakaṃ rajataṃ tāmraṃ tritayaṃ vā yathākramam . brahmādibhiḥ parinyasya naukācitraṇakarmaṇi . catuḥśṛṅgā triśṛṅgā vā dviśṛṅgā caika śṛṅgiṇī . sitaraktapītanīlavarṇāstāḥsyuryathākramam . keśarī mahiṣo nāgo dvirado vyāghra eva ca . pakṣī bheko manuṣyaśca eteṣāṃ vadanāṣṭakam . nāvāṃ sukhoparinyasya ādityādidraśābhuvām . kalaśo darpaṇaścandra straidaśānāṃ mahībhujām . haṃsaḥ kekī śukaḥ siṃho gajo'hirvyāvraṣaṭpadau . ādityādidaśājātanaukopari parinyaset . naukāsu maṇivinyāso vijñeyo navadaṇḍavat . sumuktāstavakairyuktā naukā syāt sarvato bhadrā . tatsaṃkhyā cedatha rasavedadvayasammitā kramaśaḥ . kanakādīnāṃ mālā jayamāleti gadyate sadbhiḥ . brahmakṣatre dvitaye ekaike vaiśyaśūdrayonī . nirgṛhaṃ sagṛhaṃ bādha tatsarvaṃ dvividhaṃ bhavet . nirgṛhaṃ pūrvamuddiṣṭaṃ sagṛhāṇi yathā śṛṇu . sagṛhā trividhā proktā sarvamadhyāśramandirā . sarvato mandiraṃ yatra sā jñeyā sarvamandirā . rājñāṃ kośāścanārīṇāṃ phalamatra praśasyate . madhyato mandiraṃ yatra sā jñeyā madhyamandirā . rājñāṃ vilāsayātrādivarṣāsu ca praśasyate . agrato mandiraṃ yatra sā jñeyā hyagramandirā . cirapravāsayātrāyāṃ raṇe kāle thanātyaye . mandiramānaṃ naukāprasarata evārdhabhāgato nyūnam . bhojastu dīrghavṛttavasuṣaḍdivākarānekadiṅ navamitā yathākramam . rājapañcabhujasammitonnatirmandire tarigate mahībhujām . bhāskarādikadaśābhuvāṃ punardhātunirṇayanamatra pūrvavat . patākākalasādīnāṃ nirṇayo navadaṇḍavat . kāṣṭhajaṃ dhātujaṃ ceti mandiraṃ dvividhaṃ bhavet . kāṣṭhajaṃ sukhasampattyai vilāse dhātujaṃ matam . atra śayyāsanādīnāṃ mantharollocayorapi . anyeśāñcaiva munibhirnirṇayaḥ pūrvavanmataḥ . diṅmātramidamuddiṣṭaṃ naukālakṣaṇamagrajam . pradhāneṣveva niyamo apradhāne na nirṇayaḥ . laghutā dṛḍhatā caiva gāmitā'cchidratā tathā . samateti guṇoddeśo naukānāṃ samprakāśitaḥ . evaṃ vicintya yo rājā naukāyānaṃ karoti ca . sa ciraṃ sukhamāpnoti vijayaṃ samare śriyam . yo'jñānādanyathā mānaṃ naukānāṃ kurute nṛpaḥ . tasyaitāni vinaśyanti yaśovīryaṃ balaṃ dhanam . jathanyajalayānāni yathā naukānyato jale yānaṃ jaghanyamiti gadyate . taddehāvahavaste tu pāścāttyānāṃ prakīrtitāḥ . droṇīrūpantu yadyānaṃ droṇīyānaṃ taducyate . ghaṭīmirghaṭitaṃ yānaṃ ghaṭī nauketi gadyate tumbādyaistu phalairyānaṃ phalayānaṃ pracakṣyate . carmabhisthūlapūrṇairyaccarmayānaṃ taducyate . yānaṃ yallaghubhirvṛkṣairvṛkṣayānaṃ taducyate . jantuniḥ salile yānaṃ jantuyānaṃ pracakṣyate . bāhubhyāṃ santared vāri jaghanyeṣu na nirṇayaḥ

niṣpadī strī nirgataḥ pādo'syāḥ pādaḥ antalopaḥ samā° kumbhapadyā° ṅīṣ padbhāvaḥ visargasya ṣaḥ . 1 pādahīnāyāṃ striyām . nir + pada--kvip . 2 nirgate niṣpado mudgajānām ṛ° 101026 niṣpadaḥ nirgacchantaḥ bhā° .

niṣpanda tri° nirgataḥ spando yasya prā° va° . visargalopābhāve idudupadhasya cāpratyayasya pā° ṣatvaṣṭutve . spandanarahite jyāvandhaniṣpandabhujena yasya . maithilītanayodgītaniṣpandamṛgamāśramam raghuḥ . visargalope na ṣatvam .

niṣpanna tri° nir + pada--kta ṣatvam . 1 siddhe 2 samāpte ca .

niṣparigraha tri° nirgataḥ parigrahaḥ yasya prā° ya° . 1 viṣayādisaṅgarahite kandhāpādukādibhinnadravyarahite 2 yatyādau ca ātmannthātmānamādhāya nirdvandvo niṣparigrahaḥ mārka° pu° 16 a° .

[Page 4122a]
niṣpavana na° nis + pū--bhāve lyuṭ ṣatvam . dhānyādernistūṣīkaraṇe . niṣpāvaśabdārthe niṣpavanādiphalīkaraṇāntaṃ bhedena pātthāmapyabhimantraṇādiphalanidhānāntaṃ kaṇḍanam kātyā° śrau° paddhatau karkaḥ .

niṣpād pu° nirgatau pādau yasya pā° ba° antyalopaḥ samā° visargasya ṣaḥ . nirgatapādake taḥ siṣmā° astyarthe lac . niṣpālla tadyukte deśādau tri° .

niṣpādaka tri° nir + pada--ṇic--ṇvul visargasya ṣaḥ . niṣpattikārake na cārthacintane tasya mantrī sahāyaḥ kintu svayameva niṣpādakaḥ sā° da° .

niṣpāva pu° niṣpūyate tuṣādyapanayanena śodhyate'nena nir + pū--karaṇe ghañ ṣatvam . 1 sūrpādivāyau tena hi khalasthadhānyādikaṃ kaḍaṅgarādiśūnyaṃ karoti . karmaṇi ghañ . 2 kaḍaṅgare (āgaḍā) 3 rājamāṣe (varavaṭī) 4 śvetaśimbīdhānye 5 nirvikalpe tri° medi° . bhāve ghañ . 6 dhānyādīnāṃ vituṣīkaraṇe amaraḥ . caurayitvā tu niṣpāvān jāyate gṛhagolakaḥ mārka° pu° 15 a° saṃjñāyāṃ kan . śvetaśimbyāṃ rājani° niṣpāvo madhuro rūkṣo bipāke'mlo guruḥ saraḥ . kaṣāyastvalyapittāamūtravātavibandhakṛt . vidāhyuṣmaviṣaśleṣmaśodhahṛt śatrugāśanaḥ bhāvapra° . tataḥ siṣmā° astyarthe lac . niṣpāvala vituṣīkaraṇayukte dhānyādau tri° gaurā° ṅīṣ . niṣpāvī śimbībhede strī rājani° .

niṣpustāka tri° nirgataḥ pulāko yataḥ prā° ba° ṣatvam . 1 pulākarahite dhānthādau (āgḍā) tuccha dhānyarahite utsargiṇyāṃ 2 jainabhede pu° hema° .

niṣpeṣa pu° nir + piṣa--ghañ! 1 niṣpoḍane 2 nigharṣaṇe 3 cūrṇane nārācakṣepaṇīyāśmaniṣpeṣotpatitānalam raghuḥ . tasmai prabhavati santāpādi° ṭhañ . naiṣyeṣika niṣpeṣasambādake . abhāve avya° 4 peṣaṇābhāve avya° nirudakā° antodāttatāsya bhāve lyuṭ . niṣpeṣaṇamapyatra na° .

niṣprakampa tri° nirgataḥ prakampo yasya prā° ba° ṣatvam . 1 prakṛṣṭakampaśūnye trayodaśamanvantaroye 2 saptarṣibhede pu° . tadupa krame niṣprakampastathātreyo nirmohaḥ kāśyapastathā . sutapāścaiva vāsiṣṭhaḥ saptaite tu maharṣayaḥ harivaṃ° 7 a° .

niṣpratibha tri° nirgataḥ pratibhāyāḥ nirā° ta° ṣatvam . 1 jaḍe ajñe 2 prāgalbhyarahite ca jaṭāva° kṣīṇākārāsu tārāsu suptaniṣpratibhāsu ca harivaṃ° 83 a° .

[Page 4122b]
niṣpratyūha tri° nirgataḥ pratyūho yasya prā° ba° ṣatvam . nirvighne nirupasarge niṣpratyūhamupāsmahe bhagavataḥ kaumodakīlakṣmaṇaḥ murārināṭakam .

niṣprabha tri° nirgatā prabhā'sya prā° ba° ṣatvam . 1 dīptiśūnye amaraḥ . niṣprabhaśca ripurāsa bhūbhṛtām raghuḥ . 2 dānavabhede pu° . niṣprabhaḥ suprabhaścaiva tathaiva ca nirūdaraḥ harivaṃ° 263 a° 3 nānādānavoktau .

niṣprayojana tri° nirgataṃ prayojanamasya prā° ba° ṣatvam . prayojanaśūnye gurūṇāmupadeśo hi niṣprayojanatāṃ brajet prāya° ta° nirānandaṃ nirāsvādaṃ niṣprayojanamārutam harivaṃ° a° .

niṣpravāṇa na° prakarṣeṇa vayati anena pra + ve--syūtau karaṇe lyuṭ pravāṇaṃ tantravayanasādhanadravyaṃ nirgataṃ pravāṇāt nirā° ta° . navāmbare hārā° .

niṣpravāṇi tri° proyante'syāmanayā vā pra + veñ--karaṇe lyuṭ ṅīp pravāṇī tantravāyaśalākā nirgataḥ pravāṇyāḥ nirā° sa° gauṇatvena hrasvaḥ ṣatvam . navāmbare abhinaye (tāṃtakāṭā) vasane amaraḥ .

niṣprāṇa tri° nirgataḥ prāṇaḥ tajjanyocchvāsādirvasya prā° ba° ṣatvam . śvāsapraśvāsādiśūnye glānirniṣprāṇatākatmakārśyānutsahatādikṛt sā° da° saṃstambhitamivābhāti niṣprāṇasaṭaśākṛti (balam) harivaṃ° 46 a° .

niṣphala tri° nirgataṃ phalaṃ yasmāt prā° ba° ṣatvam . 1 phalarahite avagamya kathīkṛtaṃ vapuḥ priyabandhostava niṣkalodayaḥ kumā° . phalaśūnye dhānyakāṇḍe 2 palāle (nāḍā) pu° amaraḥ . 3 vigatārtavāyāṃ striyāṃ strī gaurā° ṅīṣ . niṣphalī vigatarajaskāyāṃ striyāṃ strī śabdaratrā° .

niṣphena tri° nirgataṃ phenaṃ yasya prā° ba° ṣatvam . phenarahite uparataphene yat kvāthyamānaṃ nirvegaṃ niṣphenaṃ nirmalaṃ laghu suśrutaḥ . pakṣe visargopadhmānīyau

niṣya(sya)nda pu° ni + syanda--bhāve ghañ vā ṣatvam . kṣaraṇe jalādeḥ svayaṃsravaṇe himaniṣyandaśītalam . ac . 2 niṣyandayukte tri° .

niṣyūta tri° ni + siva--kta ūṭ ṣatvam . nitāntagraṣite

niṣṣandhi tri° nirgataḥ sandhiḥ sandhāna yasya prā° ba° suṣāmāṣatvam ṣṭutvañca . sandhirahite .

niṣṣama avya° nirgatā samā yasya tiṣṭhadgupra° avyayī° gatvaṣṭtve . vatsarātīte .

[Page 4123a]
niṣṣāman tri° nirgataṃ sāma yasya prā° ta° suṣāmā° ṣatvam ṣṭutvañca . sāmaśūnye .

niṣṣedha pu° nis + sidha--bhāve ghañ suṣāmā° ṣatvam ṣṭutvañca . nitāntasethe .

nis avya° nis--kvip upasargabhedaḥ . 1 niṣedhe 2 niścaye 3 sākalye 4 atikrame ca śabdārthaci° . nir śabde dṛśyam

nisampāta pu° nivṛttaḥ sampātaḥ sañcāro yatra . niśīthe ardharātre śabdaratnā° nirā samāse niḥsampāto'pyatra .

nisara tri° nisarati ni + sṛ--ac . nitāntasartari nitānta gāmuke manyave'yastāpaṃ krodhāya nisaram yaju° 3014 a° .

nisarga pu° ni + sṛja--ghañ . 1 svabhāve 2 svarūpe 3 sṛṣṭau ca medi° sargonisargojjvalaḥ naiṣa° madhurālāpanisargapaṇḍitām kunā° nisargadurbodhamabodhaviklavāḥ kirā° nisargaja tu tattasya kastasmāttadapohati manuḥ . grahāṇāṃ nisargabalam grahabalaśabde 2754 pṛ° dṛśyam .

nisāra pu° ni + sṛ--ghañ . samūhe trikā° .

nisindhu pu° nitarāṃ sindhuriva bahudravapatrādimattvāt . sindhuvāre(nisindā) śabdaca° .

nisundha(nda) pu° asurabhede svāditā bhauravāḥ kāśā nisundha(nda) nṛtakau hatau mā° va° 12 a° hayagrīvo nisu(nda)ndhaśca vīraḥ pañcanakhastathā harivaṃ° 122 a° .

nisūdaka tri° nisūdayati ni + sūdi--ṇvul . hiṃsake tathātreyīnisūdakaḥ yājña° .

nisūdana na° ni + sūda--bhāve lyuṭ . 1 māraṇe vadhe amaraḥ . kartari lyu . 2 mārake nāśake tri° yamindraśabdārthanisūdanaṃ hareḥ māghaḥ balanisūdanamarthapatiñca tam raghuḥ .

nisṛtā strī nitarāṃ sṛtā ni + sṛ--kta . 2 trivṛtāyām (teoḍi) ratnamā° . 2 nitāntagate tri° .

nisṛṣṭa tri° ni + sṛja--karmaṇi kta . 1 nyaste amaraḥ 2 madhyasthe trikā° . na svāminā nisṛṣṭo'pi śūdro dāsyāṅvimucyate manuḥ .

nisṛṣṭārtha pu° ubhayorbhāvamunnīya svayaṃ vadati cottaram . sandiṣṭaḥ kurute karma nisṛ ṣṭārthastu sa smṛtaḥ sā° da° ityukte 1 dāsabhede nisṛṣṭārthomitārthaśca tathā sandeśahārakaḥ . kāryapreṣyastridhā dūto dūtyaścāpi tathāvidhāḥ sā° da° yaḥ svāminā niyukto'pi dhanāyavyayapālane . kusīdakṛṣivāṇijye nisṛṣṭārthastu sa smṛtaḥ 2 vṛhasya tyukte dhīraḥ sthiramatiḥ śūraḥ svāmikāryavidhāyakaḥ . svapauruṣaprakāśī ca nisṛṣṭārthaḥ sa ucyate saṅgītadā° ca ukte 3 puruṣe .

nisoḍha tri° ni + saha kta ot ottvattvānna ṣaḥ . nitāntasahye evaṃ nisoḍhavat . nisoḍhi ityādāvapi na ṣaḥ .

nistattva tri° nirgataṃ tattvaṃ vāstavaṃ rūpaṃ svarūpaṃ vā yasya prā° ba° . asatpadā .

nistanī strī nitarāṃ stanastadākāro'styasyāḥ ac gaurā° ṅīṣ vā rorlopaḥ . vaṭikāyāṃ (vaḍi) atra nistalītyeva pāṭhaḥ śabdaca° . nirgatau stanau yasyāḥ vā visarga lopaḥ . stanahīnāyāṃ striyāñca khāṅgatvāt vā ṅīṣ pakṣe ṭāp iti bhedaḥ .

nistandra tri° niṣkrāntā tandrā yasya prā° ba° . 1 tandrārahite 2 ālasyarahite ca nistandro hyavitathasaṃskṛtaprabhāṣī suśru0

nistandri tri° nirgatā tandrirālasya yasya prā° . ālasyarahite . nirgatā tandryāḥ nirā° ta° . nistandrī ityeva strīpratyayāntatvābhāvāt goṇye'pi na hvala iti bhedaḥ .

nistaraṇa na° nir + tṝ--karaṇe lyuṭ . 1 upāye . bhāve lyuṭ . 2 nistāre 3 pāragamane 4 taraṇe ca medi° 5 nirgame viśvaḥ .

nistarīka avya° tare deyaḥ īka tarīkaḥ abhāve avyayī° . 1 taraṇārthadeyakarābhave nirudakā° antodāttatā'sya . prā° ba° . 2 tarīkaśūnye tri° .

nistīpa tri° tarīṃ pāti pāḥ ka nirgatastarīpo yasmāt prā° ba° . 1 naukāpālakaśūnye abhāve avyayī° . 2 tarīpābhāve avya° . nirudakā° asyāntodāttatā .

nistarhaṇa na° ni + tṛhū--hiṃsāyāṃ bhāve lyuṭ . māraṇe amaraḥ .

nistala tri° nirastaṃ talaṃ pratiṣṭhā yasya . 1 vartule 2 talaśūnye atale na° amaraḥ . 3 cale medi° calasya pratiṣṭhārāhityāt tatha tvam . nistāntaṃ talaṃ prā° sa° . 5 tale hemaca° 5 vaṭikāyāṃ strī śabdaca° gaurā° ṅīṣ .

nistāra pu° niḥśeṣeṇa tāraḥ pāragamanam . 1 uddhāre 2 pāragamane 3 abhīṣṭaprāptau ca jīrṇā tariḥ saridatīvagabhīra nīrā bālā vayaṃ sakalamitthanarthahetuḥ . nistāravījamida° meva kṛśodarīṇāṃ yanmādhava! tvamasi samprati karṇadhāraḥ udbhaṭaḥ . kalau pāpayuge ghore tapohīne'tidustare . nistāravījametadu yadubrahmamantrasya sādhanam mahāni° ta° .

nistuṣa tri° nirmuktāstuṣā yataḥ prā° ba° . 1 vituṣīkṛte dhānya yavādau pūrvedyurdakṣiṇāgnau nistuṣāvabhṛṣṭayavānām kātyā° śrau° 5322 nirmale ca .

[Page 4124a]
nistuṣakṣīra pu° nistuṣaṃ nirmalaṃ kṣīraṃ yasya . godhūme rājani0

nistuṣaratna na° nistuṣaṃ nirmalaṃ ratnam . sphaṭike rājani° .

nistuṣita tri° nistuṣa + kṛtau ṇic--kta . 1 tvagvihīne kṛte taṇḍulādau 2 laghūkṛte 3 tyakte ca medi° .

nistejas tri° nirgataṃ tejo'sya prā° ba° . tejohīne nabhetavyaṃ bhṛśaṃ caite mātrā nistejasaḥ kṛtāḥ mārkaṇḍapu° 18 a° .

nistoda pu° nis + tuda--bhāve ghañ . nitāntavyathane sūcībhiriva nistodaḥ teṣu kāleṣu nistedo mārutenopajāyate suśrutaḥ bhāve lyuṭ . nistodanamapyatra na° . pārśvabhaṅgo gudavastinistodanam suśrutaḥ .

nistriṃśa pu° nirgatastriṃśato'ṅgulibhyaḥ ḍac samā° . 1 khaḍge amaraḥ triṃśadaṅgulyadhikasyaiva khaḍgatvāt tato nyūnatve churikā . tattulyahiṃsakatvāt 2 nirdaye tri° medi° he nistriṃśa (nirdaya) vimuktakaṇṭhakaruṇaṃ tāvat sakhī roditu amaruśatakam sadhanurbaddhanistriṃśaḥ pādacārīva parvataḥ bhā° ā° 136 a° . 3 mantrabhede navākṣaro dhruva yuto manurnistriṃśa īritaḥ tantrasā° .

nistriṃśapatrikā strī nistriṃśaḥ khaḍga iva patrasasyā kap kāpi ata ittvam . sruhīvṛkṣe rājani° .

nistriṃśin tri° nistriṃśaḥ dhāryatvenāstyasya ini . khaḍga dhāriṇi sannaddhā lohitoṣṇīṣā nistriṃśino yājayeyuḥ āśva° śrau° 974 striyāṃ ṅīṣ .

nistraiguṇya tri° niṣkrāntaḥ traiguṇyāt triguṇakāryāt saṃsārāt tatkāryebhyaḥ kāmādibhyo vā nirā° ta° . 1 kāmānādiśūnye 2 saṃsārātīte ca nistraiguṇyo bhavārjuna! gītā .

nistraiṇapuṣpī strī nirgataṃ straiṇaṃ strīrāgādi yasmāt prā° ba° nistraiṇaṃ puṣpamasyāḥ ṅīṣ . rājadhustūravṛkṣe rājani° .

nissneha tri° nirgataḥ snehaḥprematailādikaṃ vāsya prā° ba° . 1 premaśūnye 2 tailaśūnye ca 3 mantrabhede pu° śatadvayaṃ dvinavatirekahīnā tathāpi vā . yāvacchatatrayaṃ saṅkhyā nissnehāste prakīrtitāḥ tantrasā° pakṣe visargaḥ . niḥsnehaḥ

nissnehaphalā strī niḥsnehaṃ phalamasyāḥ . śvetakaṇṭakāryāṃ rājani . pakṣe visargaḥ .

nispanda pu° nirgataḥ spando yasya prā° ba° vā visargalopaḥ . 1 spandanarahite sūkṣme ghane naiṣadhakeśapāśe nipattha niṣpandatarīmavadbhyām naiṣa° . 2 ceṣṭāśūnye pakṣe visargaḥ .

[Page 4124b]
ni(ṣpṛ)spṛha tri° nirgatā spṛhā yasya vā visargalopābhāve visargasya idudupadhatvena ṣatve ṣṭutvam jharojharīti ṣa lope ekaṣaḥ . 1 viṣayādiṣu icchāśūnye vyāsādīnāṃ nispṛhāṇāṃ pārārthyamiha dṛśyate nispṛhaḥ sarvakāmebhyo yuktaityucyate tadā gītā . 2 agniśikhāvṛkṣe strī śabdara° . avyayī° 3 spṛhāyā abhāve avya° . visargalope na ṣaḥ .

nisyanda pu° ni + syanda--ghañ vā ṣatvam . 1 syandane īṣatkṣaraṇe . kartari ac . 2 tadyute tri° . śaśāṅkakiraṇāhatacandrakānte nisyandanīranikareṇa kṛtābhiṣekā māghaḥ tadaṅganisyandajalena locane raghuḥ .

nisra(srā)va pu° ni + sru--ap, saṃjñāyāṃ ghañ vā . 1 bhaktamaṇḍe (māḍa) amaraḥ . bhāve ap ghañ vā . 2 apakṣaraṇe ca .

nissva tri° nirgataṃ svamasya prā° ba° . daridre pakṣevisargaḥ .

ni(sva)svāna pu° ni + svana--ap ghañ vā . śabde amaraḥ . sukhaśravā maṅgalaturyanisvanāḥ raghuḥ bāyuṃ kṛtvātha vājābhyāṃ puṅkhe vaivasvataṃ yamam . vidyut kṛtvātha nisvānaṃ meruṃ kṛtvātha vai dhvajam bhā° drau° 203 a° . ārṣe vidyutmityatya amo lopaḥ .

nissīma tri° niṣkrāntā sīmā yasmāt prā° ba° visargasya vā saḥ . avadhiśūnye aparyante niḥ(sa)sīmānandamāsīdupaniṣadupamā tatparībhūya bhūyaḥ naiṣa° .

niha tri° nihanti ni + hana--ḍa . nihantari ati niho ati stridhaḥ yaju° 27 . 6

nihanana na° ni + hana--lyuṭ . 1 badhe amaraḥ . udāttasvareṇānudāttāderanuccāraṇarūpe nighāte ca . nighātaśabde dṛśyam .

nihantṛ tri° ni + hana--tṛc . 1 nāśakartari nihantā vairakārāṇām bhaṭṭiḥ striyāṃ ṅīp . 2 mahādeve pu° bhagahārī nihantā ca kālo brahmā pitāmahaḥ bhā° anu° 17 a° anumantā viśasitā nihantā krayavikrayī manuḥ ekapade anyasvaroccāraṇāprayojake nighātakartari 3 udātte svarabhede ca ataeva nihantyarīnekapade ya udāttaḥ svarāniva māghe udāttasvarasya ekapade anyasvarāṇāṃ nihantṛtvasyopamānavithayoktam anudāttaṃ padamekavarjamiti pā° paribhāmābalena tasya tathātvam nighātaśabde dṛśyam .

[Page 4125a]
nihava pu° ni + hve--ap hvaḥ saṃprasāraṇañca pā° samprasāra ṇam thā'thādi pā° sū° asya antodāttatā . āhvāne āditya ūkāraḥ nihava ekāraḥ chā° u° nihava ityāhvānamekāraḥ stobhaḥ . ehīti cāhvayantīti tatsāmānyāt bhā° . indra! nedīya edihīndro nihavaḥ praśāsyaḥ āśva° śrau° 5145

nihākā strī niyataṃ jahāti bhuvaṃ hā--kan hrasvaḥ . godhikāyām amaraḥ sākaṃ naśya nihākayā ṛ° 10 . 97 13 nīhārāya svāhā nihākāyai svāhā taitti° sū° 5 5 11 11

ni(nī)hāra na° nihniyate ni + hṛ--karmaṇi ghañ vā dīrghaḥ . hrasvamadhyaḥ . 1 hime śabdaratnā° . dīrghamadhyaḥ . tatrārthe amaraḥ 2 kujjhaṭikāyāṃ kullū° nīhāre vāṇaśabde ca sandhyayoreva cobhayoḥ manuḥ . nīhāraḥ kujjhaṭikā kullūkaḥ sa ca anībhūtaṃ śiśiraṃ (varapha) iti khyātaṃ kujjhaṭikā ca nīhāramagno dinapūrvabhāgaḥ raghuḥ evaṃ tayokto bhagavānnīhāramasṛjat prabhuḥ bhā° ā° 60 a° . matsyagandhayoktaḥ parāśaraḥ kujjhaṭikārūpaṃ nīhāraṃ sṛṣṭavāniti prasiddham .

nihiṃsana na° ni + hinsa--māve lyuṭ . māraṇe amaraḥ .

nihita tri° ni + dhā--kta hirādeśaḥ . 1 āhite 2 sthāpite 3 nikṣipte ca dharmasya tattvaṃ nihitaṃ guhāyāṃ mahājano yena gataḥ sa panthāḥ bhā° va° 312 a° .

nihīna tri° nitarāṃ hīnaḥ prā° sa° . 1 nīce 2 pāmare amaraḥ . nihīnaiḥ parikliśyantīṃ samupekṣanti māṃ katham bhā° va° 12 a° . samupekṣantītyatra ārṣaḥ padavyatyayaḥ .

nihnava pu° ni + hnu--ap . 1 śāṭhye anyathā sthitasya vastuno 'nyathātvena 2 sūcane apalāpe . nihnave sākṣibhāvitam manuḥ nihnave yācito dadyāddhanaṃ rājñe ca tatsamam yājña° . ni + hnu--ktin . nihnutirapyatra strī amaraḥ .

tri° nayati nī + kartari--kvip . prāpake . ṅau nyām

nīka pu° nī--kak . vṛkṣabhede

nī(ni)kāra pu° ni + kṛ--bhāve ghañ vā dīrghaḥ . 1 nyakkāre 2 avahelane śabdārthaci° .

nīkāśa pu° ni + kāśa--ghañ . uttarapadasthaḥ 1 upamāne amaraḥ asya nibhāditvena nityasamāsa eva pṛthakprayogābhāvāt . 2 niścaye pu° medi° ākāśanīkāśataṭāṃ tīravānīrasaṅkulām bhā° va° 182 a° .

nīkulaka pu° pravarabhede hemā° bra° pravaroktau dṛśyam .

[Page 4125b]
nīkṣaṇa na° nīkṣyate'nena ni + īkṣa--karaṇe lyuṭ . pākādiparīkṣāsādhane kāṣṭhabhede yannīkṣaṇaṃ māṃsapacanyāḥ ṛ° 1 152 13 nīkṣaṇaṃ pākaparīkṣāsādhanaṃ kāṣṭham bhā° .

nīca tri° nikṛṣṭāmīṃ śobhāṃ cinoti ci--ḍa . jātiguṇa karmādibhiḥ nikṛṣṭe 1 adhame amaraḥ . 2 vāmane kharve ca amaraḥ . 3 coranāmaśandhavye pu° rājani° . 4 nimne ca . nīcasaṅgadoṣo yathā na prāpnoti sukhaṃ kiñcinnīcasaṅānmahānapi . pretaścaṅgāt mahādevo nagno bhasmavibhūṣitaḥ . praviśya nilayaṃ nīcaḥ strīdhanādikamicchati . svayaṃ netuṃ sa śakrāti tadā sāyayati dhruvam . sthite guṇe'pi nīcastu yatnāddoṣaṃ prapadyate . kiñcittu saṅgamāsādya taduktaṃ syāt sanātanam . satāṃ śrutvā guṇaṃ nīcaḥ śrotumāyāti bandhuvat . tataḥ samayamāsādya prakāśayati taddhasan . manasyekaṃ vacasyekaṃ karmaṇyekaṃ mahātmanām . manasyanyadvacasyanthat karmaṇyanyat durātmanām pādme kriyā yogasāre 5 a° . buddhiśca hīyate puṃsāṃ nīcaiḥ saha samāgamāt . madhyame madhyatāṃ yāti śreṣṭhatāṃ yāti vittame bhā° śā° . prāyo nīcānapi medinībhūtaḥ māghaḥ . nīcādapyuttamāṃ vidyāṃ strīratnaṃ duṣkulādapi manuḥ . grahabhedānām uccaśabdadarśitoccasthānāt saptamasthāne tacca ravyādīnāṃ yadyad bhavati tat nīcasthānaśabde dṛśyam . svārthe ka . nīcaka tatrārthe

nīcakadamba pu° nīcaḥ kadambo yasmāt 5 ta° . maṇḍīre naighaṇṭuprakāśikā .

nīcakā strī nikṛṣṭāmīṃ śobhāṃ cakate pratihanti caka-- pratighāte ac . uttamāyāṃ gavi bharataḥ .

nīcakin tri° nikṛṣṭāmīṃ śoṣāṃ cakate cakra--pratithāte bā° ini . ucce halā° .

nīcakais avya° nīcais avyayasya caiḥ pūrvamakac . nīcairityarthe

nīcaga tri° nīcaṃ nimnaṃ gacchati gama--ḍa . 1 nimnagāmini 2 jale ca . 3 nīcavarṇagāminyāṃ striyāṃ strī nīcagāmaṅganāṃ prāpya candanairmaṇḍalaṃ likhet tantram . 3 svasvoccasthānāt saptasaṃ sthānaṃ nīcaṃ tatsthānasthite grahe tatsaptamaṃ bhavennīcam jyo° ti° . sunīcage'sta'ge'pi vā vṛthāphalaṃ prakīrtitam nīla° tā° . uccaśabde dṛśyam . 4 nimnagāyāṃ nadyāṃ strī saṅgamayati vidyaiva nīcagā'pi naraṃ sarit . samudramiva durdharṣaṃ nṛpaṃ bhāgyaṃ yataḥ pṛthak sitā° .

[Page 4126a]
nīcagṛha na° raṣyādīnāṃ svasvoccasthānāt saptane rāśauḥ yathā ravestulā, candrasya vṛṣaḥ, kujasya karkaḥ . budhasya mīno gurormakaraḥ śukrasya kanyā śanermeṣaḥ . svoccāttu yāmitramuśanti nīcam yavaneśvarokteḥ . uccaśabde dṛśyam

nīcabhojya pu° nīcairbhojyaḥ . 1 palāṇḍau śabdaca° . 2 nīcabhojyamātre tri° .

nīcayonin tri° nīcā yonirastyasya vrīhyā° ini . nīcajātimati . etat kṛtayuge vṛttaṃ sarveṣāmeva bhārata! . prāṇināṃ dharmabuddhīnāmapi cennīcayoninām harivaṃ° 198 a° . inyabhāve ba° va° . nīcayonirapyatra .

nīcavajra pu° na° nīcapriyaṃ vajram . vaikrāntamaṇau rājani° .

nīcā avya° nikṛṣṭāmīṃ śobhāṃ cinoti bā° ḍā . 1 nīcairirityarthe 2 nīce ca nīcā santamudanayaḥ ṛ° 2 13 12 nīcā nīcam bhā° nīcā vartanta upari ṛ° 10 . 349

nīcāt avya° nikṛṣṭāmīṃ cinoti bā° ḍāti . nīcairityarthe nīcāduccā cakrathuḥ pātave vā ṛ° 1 . 11622

nīcāyaka tri° nitarāṃ niścayena vā cinoti ni + ci-- ṇvul naṇasūtranirdeśāt dīrghaḥ . nitāntacāyake . tataḥ utkarā° cāturarthyāṃ cha . nīcāyakīya tatsambandhyādau

nīcāvayā tri° nīcā nyagbhāvamavayāti ava + yā--kvip . nyagbhāvapāpte nīcāvayā abhavat vṛtraputrendraḥ ṛ° 1 329 nīcāvayāḥ nyagbhāvaṃ prāptaḥ hataḥ bhā° .

nīcīna tri° nyageva svārthe kha añcaternalopāllope pūrvāṇo dīrghaḥ . nyanbhūte adhomukhe nīcīnāḥ sthurupari budhnaḥ ṛ° 1247 nīcīnavāraṃ varuṇaḥ kabandham ṛ° 5 85 3 nīcīnavāramadhomukhabilam bhā° .

nīcairgati strī karma° . 1 mandagamane 2 nimragamane ca .

nīcais avya° ni + ci--nau dīrghaśca ḍaisi dīrghaśca . 1 nīce 2 svaire 3 alpe 4 anucce ca amaraḥ nīcairgacchatyupari ca daśācakranemiḥ krameṇa megha° . tathāpi nīcairvinayāṣṭadṛśyata praviśya cainaṃ puramagrayāyī nīcaistathīpacaradarpitaśrīḥ raghuḥ . tataḥ adravye utkarṣe tarap tamap ca āmu . nīcaistarām (mām) vā . dravye tu nīcaistarastaruḥ .

nīcya tri° nīci bhavaḥ nyanc--yat nalopāllopau pūrvāṇo dīrghaśca . nimnabhave nyagbhūtabhave .

nīḍa pu° na° nitarāmisanti ṇagā cātra ni + ila--ka ḍasya tvaḥ . ṇagānāṃ 1 vāsasthāne (vāgā) amaraḥ 2 māśraye ca vitardiniryūhaviṭaṅganīḍaḥ māthaḥ nīḍārambhairgṛhavalibhujāmākulagrāmacaityāḥ megha° . nitarābhīḍyate ni + īḍa--karmaṇi ghañ . 3 rathāvayavabhede pradakṣiṇaṃ rathanīḍa parihāraḥ kātyā° śrau° 18518 bhagnacakrākṣanoḍāśca nipātitamahādhvajāḥ bhā° bhī° 71 a° . svārthe ka . tatrārthe kurvāṇau nīḍakaṃ tatra jaṭāsu tṛṇa tantubhiḥ bhā° śā° 262 a° .

nīḍaka puṃstrī nīḍe kāyati prakāśate kai--ka 7 ta° . khage śabdārthaci° . striyāṃ jātitvāt ṅīṣ .

nīḍaja puṃstrī nīḍe jāyate jana--ḍa 7 ta° . khage hemaca° . striyāṃ jātitvāt ṅīṣ .

nīḍi pu° nitāntamilantyatra ni + ila--svapne in ḍasya laḥ . nivāse āvāsasthāne śyenāso asurasya nīḍayaḥ ṛ° 10 92 6

nīḍodbhava puṃstrī nīṭe udbhavati ud + bhū--ac, udbhavatyasmāt ud--bhū--apādāne ap nīḍa udbhavo yasya vā . khage amaraḥ striyāṃ jātitvāt ṅīṣ .

nīta tri° nī--karmaṇi kta . 1 prāpite 2 yāpite 3 gṛhīte ca nītaṃ janma navīnanīrajavane pītaṃ madhu svecchayā bhramarā° nīte palāśinyucite śarīravad gajāntakenāntamadānta karmaṇā māghaḥ .

nīti strī nīyanve unnīyante'rthā atrānayā vā nī--ktin . 1 śukrādyuktarājavidyāyāṃ kāryakāraṇayorabhedāt 2 tacchrāstre ca . bhāve ktin . 3 prāpaṇe 4 naye ca medi° . 5 tadadhiṣṭāvṛ devībhede śiṣṭāśca devyaḥ pravarāḥ hrīḥ kīrtirdyutireva ca . prabhā dhṛtiḥ kṣamā bhūtirnītirvidyā dayā matiḥ harivaṃ° 256 a° . nītirāpadi yadgamyaḥ parastanmānino hriye māghaḥ nītiśca kāmandakīyaśāstrādau dṛśyā .
     nītiste puṣkaroktā tu rāmoktā lakṣmaṇāya yā . jayāya tāṃ pravakṣyāmi śṛṇu dharmādivardhanīm . nyāyenārjanamarthasya bardhanaṃ rakṣaṇaṃ caret . satpatre pratipattiśca rājavṛttaṃ caturvidham . nayasya vinayo mūlaṃ vinayaḥ śāstraniścayāt . vinayo hīndriyajayastairyuktaḥ pālayenmahīm . śāstraṃ prajñā dhṛtirdākṣyaṃ prāgalbhyaṃ dhārayiṣṇutā . utsāho vāgmitaudāryamāpatkālasahiṣṇu tā . prabhāvaḥ śucitā maitrī tyāgaḥ satyaṃ kṛvajñatā . kulaṃ śīlaṃ damaśceti guṇāḥ sampattihetavaḥ . prakīrṇaviṣayāraṇe dhāvantaṃ vipramāthinam . jñānāṅkuśena kurvīta vaśyamindriyadantinam . kāmaḥ krodhastathā lobho harṣo māno madastathā . ṣaḍvargamutsṛjedenamasmiṃ styakte sukhī nṛpaḥ . ānvīkṣikīṃ trayīṃ vārtāṃ daṇḍanītiṃ ca pārthivaḥ . tadvidyaistatkriyopaitaiścintayedvinayānvitaḥ . ānvīkṣikyārthavijñānaṃ dharmārthau ca trayīsthitau . arthānarthau tu vārtāyāṃ daṇḍanītyāṃ nayānayau . ahiṃsā sunṛtā vāṇī satyaṃ śaucaṃ dayā kṣamā . varṇināṃ liṅgināṃ caiva sāmānyo dharma ucyate . prajāḥ samanugṛhṇīyāt kuryādācārasaṃsthitim . vāk sūnṛtā dayā dānaṃ hīnopagata rakṣaṇam . iti vṛttaṃ satāṃ sādhu hitaṃ satpuruṣavratam . ādhivyādhiparītāya adya śvo vā vināśine . ko hi rājā śarīrāya dharmāpetaṃ samācaret . na hi svasukhamanvicchat pīḍayet kṛpaṇaṃ janam . kṛpaṇaḥ pīḍyamāno hi manyunā hanti pārthivam . kriyate'bhyarhaṇīyāya svajanāya yathāñjaliḥ . tataḥ sādhutaraḥ kāryo dujaṃnāya śivārdhinā . priyamevābhidhātabhyaṃ satsu nityaṃ dviṣatsu ca . devāste priyavaktāraḥ paśavaḥ krūravādinaḥ . śucitāstikyapūtātmā pūjayeddevatā sadā . devatāvad surujanamātmavacca suhṛjjanam . praṇipātena hi guruṃ sato'mṛṣānuceṣṭitaiḥ . kurvītābhimukhān bhṛtyairdevān satkṛtakarmaṇā . sadbhāvena harenmitraṃ sambhrameṇa ca vāndhavān . strībhṛtyān premadānābhyāṃ dākṣiṇyenetaraṃ janam . anindā parakṛtyeṣu svadharmaparipālanam . kṛpaṇeṣu dayālutvaṃ sarvatra madhurā giraḥ . prāṇairapyupakāritvaṃ mitrāyāvyabhithāriṇe . gṛhāgate pariṣvaṅgaḥ śaktyā dānaṃ sahiṣṇutā . svasamṛddhiṣvanutsekaḥ paravṛddhiṣvamatsaraḥ . paropatāpi vacanaṃ maunavratacariṣṇutā . ṣandhubhirladdhasaṃyogaḥ svajane caturakhatā . ucitānuvidhāvitvamiti vṛttaṃ mahātmanām agnipu 227 a° .

nītighoṣa pu° nītyātmakaḥ ghoṣo yasya . vṛhaspatirathe trikā0

nītijña tri° nītiṃ jānāti jñā--ka . nītivedini vidaṇini . nītivedin tatrārthe trivargo nītivedinām

nītimat tri° prāśastyena nītirvedyatvenavāstyasya matup . praśastatītiyukte kadācidatha gāṅgeyaḥ sarvanītimatāṃ varaḥ bhā° ā° 179 a° striyāṃ ṅīṣ .

nītiśāstra na° śiṣyate'nena śāsa--tral 6 ta° . nītijñāpake auśanasasūbakāmandakapañcatantranītisāranītimālā nītimayūkhahitopadeśacāṇakyavārasaṃgrahādyātmakaśāstre bhārgavo nītiśāstraṃ tu jagāda jagatohitam bhā° śā° 210 a° .

nītha tri° nī--kthan . 1 netari prāpake . karaṇe kthan . 2 stotre 3 nayanahetau ca pu° prati yat sā nīthādarśi ṛ° 1 . 104 . 5 nīthā nayanahetumūtā bhā° . bhāve kthan . 4 prāpaṇe pu° sahahracetāḥ śatanītha ṛbhuḥ ṛ 1 . 100 . 12 śatanīthaḥ bahustutiḥ bāhuprāpaṇo yā bhā° nīthāvido jaritāraḥ ṛ° 3 . 12 . 5 nīyāvidaḥ stotrābhijñāḥ bhā° .

nīdhra(vra) na° nitarāṃ dhri(vri)yate dhṛ--vṛ--vā mūlavi° ka dīrghaḥ . 1 balīke paṭalaprānte 2 vane 3 nebhau 4 candre 5 revatīnakṣatre hemaca° . nīvramiti pāṭhāntaraṃ tatrārthe gṛhāṇi nīghrairiva yatra rejuḥ māghaḥ .

nīnāha pu° ni + naha--bhāve ghañ dīrghaḥ . nibandhe nibarāṃ bandhane svapnāśca iva kakṣyāmaśva iva nīnāham atha° 19 . 57 . 4

nīpa pu° nī--pa kicca . 1 kadambavṛkṣe amaraḥ 2 dhārākadambe rājani° . 3 bandhūkavṛkṣe 4 nīlāśokavṛkṣe ca medi° navanīpavanīdhuvanaḥ pavanaḥ sā° da° ṭīkā . tasya nīparajasāṅgarāgiṇaḥ raghuḥ . 5 deśabhede sa ca deśaḥ vṛha° saṃ° 14 a° kūrmabibhāge madhyadeśatayoktaḥ yathā bhadrārimedamāṇḍavyasālvanopojjihānasaṃkhyātāḥ ityupakrame gajāhvayāśceti madhyamidam ityuktam . janapadavācitvāt agijane rājani° ca aṇ . naiva taddeśavāsini tannṛpe ca bahuṣu aṇo luk . śataṃ bhatsyā nṛpatayaḥ śataṃ nīpāḥ śataṃ hayān bhā° sa° 8 a° . nipatitā nīcaiḥ patitā āpo yatra asamā° nyupasargatpirasyāpa āderata īttvam . 6 giryadhobhāge pu° tatra bhavaḥ yat . nīpya tatra bhave tri° rudrabhede pu° namaḥ kāṭyāya ca nīyāya ca yaju° 16 . 37 . nīpo giryadhobhāga tatra bhavaḥ vedadī° .

nīra na° nī--rak nirgataṃ rādagneḥ nirā° ta° . nirgato ro'gniryatmāt prā° ba° vā . 1 jale ataraḥ . āpomayaḥ prāṇaḥ chā° u° ukteḥ jalasya prāṇāgnihetutvāt agnerāpaḥ śrutyā tasya agnerjātatvāt adbhyo'gniḥ brahmaṇaḥ kṣatramini mṛteśca vajrādyagnejelajāta tvena ca tasya tathātvam . niṣyandanīranikareśa kṛtābhiṣekā māghaḥ . tadguṇādi ambuśabde uktaṃ dṛśyam . pūrvamanuktatvāt samprati kaścidgiśeṣo'trovyate vṛhaspatiḥ bhūmisthamudakaṃ medhyaṃ yacca gorvitaṣībhayet . avyāptaṃ cedamadhyena tadvadeva śilāgatam . śilāgatamiti śilā nīhārastadgatamityarthaḥ . uśanāḥ nadyaḥ kūpaṃ taḍāgāni sarāṃsi saritastathā . asaṃhatānyadīprāṇi manuḥ svāyambhuvo'bravīt . devalaḥ api gandharasopetā nirmalāḥ pṛthivīgatāḥ . akṣīṇāścaiva gopānādāpaḥ śuddhikarāḥ smṛtāḥ . uddhṛtāstu praśastāḥ syu śuddhaiḥ pātrairyathāvidhi . ekarātroṣitāstāstu tyajedapaḥ samuddhṛtāḥ iti . sarvabāmnā prakrāntagotṛpti mātraparyāptā alpā evetyarthāt parāmṛśyante ato bahukālāt taḍāgāderuddhṛtānāṃ rātryuṣitānāṃ ca na doṣaḥ . taḍāgoddhṛtā apyāpaḥ rātyanuṣitodakāntarasambhave aśuddhā eveti madanaṣārijāte . idaṃ gaṅgāvyatiriktaviṣayam tyajet paryuṣitaṃ puṣpaṃ tyajet paryuṣitaṃ jalam . gaṅgātoyaṃ ca tulasī pavitraṃ sarvadāsmṛtam iti viśeṣokteḥ . akṣobhyāṇi taḍāyāni nadī vāpīsarāṃsi ca . caṇḍālādyaśucisparśaistīrghaṃ tat parivarjayet . caṇḍālādyavataraṇamārgabhityarthaḥ . hārītaḥ vāpīkūpataḍāgeṣu mānuṣīmriyate yadi . asthicarmavinirmuktairdūṣitaṃ ca kharādibhiḥ . uddhṛtya tajjalaṃ sarvaṃ śodhanaṃ parikalpayet . asthicarmavinirmuktaiścirakālavāsena viśīrṇairityarthaḥ . vṛhaspatiḥ mṛtapañcanasvāt kūpādatyantopahatāttathā . apaḥ samuddharet sarvāḥ śeṣaṃ vastreṇa śodhayet . vahniprajvālitaṃ kṛtvā kūpe pakveṣṭakācite . pañcayavyaṃ nyasetpaścānnavatoye samudbhave . debalaḥ uddharedudakaṃ sarvaṃ pañcapiṇḍānmṛdastathā . acirakālopaghāte svalpadhāte ca hārītaḥ caṭānāṃ śatamuddhṛtya pañcagavyaṃ kṣipettataḥ . śvabhiśca kākacāṇḍālairdūṣiteṣu viśodhanam . āpastambhaḥ upānatśle ṣmaviṇmutraṃ strīrajo madyameva ca . ebhirvidūṣite kūpe kumbhānāṃ ṣaṣṭimuddharet . viṣṇuḥ jalāśayeṣvalpālpeṣu sthāvareṣu mahītale . kūpavat kathitā śuddhirmahatsu na tu dūṣaṇamiti . sthābareṣu mahītale'pravāhin . yamaḥ cāṇḍālabhāṇḍasaṃ spṛṣṭaṃ prītvā kūpagataṃ jalam . gomūtrayāvakāhārastrirātreṇaiva śudhyati . tathā nadīyegena śudhyati kaśyapaḥ dṛtīnāṃ rañjanaṃ śuddhiḥ . dṛtiḥ carmakośā rañjanaṃ kaṣāyadravyeṇa śodhanam . yamaḥ praṣākharaṇyesvatha vāndhakūpe droṇyāṃ jalaṃ kośagatā tathāpaḥ . ṛte'pri śūdraṃ dvijapepamāhurāpadrataḥ kāṅkṣitavat pibettu . asyārthaḥ vadyapi śūdrātiriktaviprādivarṇasambandhi prapādi tathāpi tadgatajalaṃ dharmārthaṃ dīyamānamanāpadi na peyama . āpadi peyaṃ yadyaraṇyagataṃ prapādirbhavati . droṇiḥ aśmādimayī jalapātrī sarvasādhāraṇī . kośo dṛtiḥ tathā ajāgāvomahiṣyaśva brāhmaṇī ca prasūtikā . daśarātreṇa śuddhyanti bhūmisthaṃ ca navodakam . yogīśvaraḥ śuci gotṛptikṛttoyaṃ prakṛtistha mahīgatam . prakṛtisthaṃ rūparasagandhasparśāntaramanāpannaṃ mahīgatamityaśuddhitvanivṛttyarthaṃ na tu antarikṣodakasya śuddhatvavyāvṛtyarthaṃ nāpyuddhṛtasya . uddhṛtāśceti prāguktadevalavacanāditi vijñāneśvaraḥ . hemādrau parāśaraḥ vāpīkūpataḍāgebhya āpo grāhyāstu sarvataḥ . paśvātpaśyedamedhyantu pañcagavyena śudhyati . asthicarmāvasiktena mārjāraiśca samūṣikaiḥ . dūṣitaṃ tadbhavettoyaṃ yacādhastāt suśodhanam . asthicarmāvapatitaṃ svaravānarasūkaraiḥ . uddharedudakaṃ sarvaṃ śodhanaṃ parimārjanam . idaṃ cirakālaviṣayamityuktameva . yamaḥ vāpīkūpataḍāgeṣu dūṣiteṣu kathañcana . uddhṛtya śatakumbhāṃśca pañcagavyena śuḍhyati . khanikūpataḍāgeṣu pundigyeṣu viśeṣataḥ . athodūttha pañcaśataṃ pañcagavyena śuddhyati . vādakopānaha viṇmūtraṃ kūpe yadi nimajjati . aṣṭikumbhān samuddhṛtya pañcagavyena śuddhyati . mātsye'pi dūṣitaṃ ca śavaiḥ klinnaṃ yacca viṣṭhānulepitam . adriḥ śudhyati tatsarvamapāṃ śuddhiḥ kathaṃ bhaved . gavāṃ sūtrapūrīṣeṇa somasūryāgniraśmibhiḥ . mārutasya ca vegena tvāpaḥ śuddhimavāpnuyuriti smṛtyarthasāre'pi vāpīkūpataḍāgeṣyalpajaleṣu śvamārjārādiśavaklinne jīrṇarodhasi tajjalaṃ sarvaṃ niḥsārya mṛttikāṃ paritakṣyoddhṛtya pañcagavyaprokṣaṇāt śuddhiḥ . pāṣāṇairiṣṭakābhirvā baddhe takṣaṇasthāne dahanam . mṛdā vaddhe prakṣālanameva bahujale tu tasmin ṣaṣṭikumbhīddhāraḥ . mūṣakādikṣudraprāṇighāte triṃśatṅkalbhoddhāro gomūtrādiprakṣepaśca . jale jalaprāṇiśavopathāte na doṣaḥ . vāpīkūpādijale naraṇve sthite'plopaghāte ghaṭaśatamudvṛtya pañcagavyaprakṣepāt śuddhiḥ . paśuśavapā te'pyeṣaiva śuddhiḥ kāryā . tatra jalena maraṇe jalasya trirātramāśaucam . aśaucānte pūrvoktā śuddhiḥ kāryā . vāpīkūpajale upānacśleṣmaviṇamūtraraktavasāmajjāsthimāṃsadūṣite ṣaṣṭikumbhānuddhṛtya pañcagavyena śuddhiḥ . jala bāhulye śatakumbhoddhārāt pañcagavyaprokṣaṇācca śuddhiḥ . kūpādiṣu dūṣiteṣu divā sūryaraśmivāyusparśanāt śuddhiḥ . rātrau vāyucandranakṣatraraśmisparśanāt śuddhiḥ . sandhyāyāṃ vāyusparśanāt śuddhiḥ . nadyādau antyajādibhirdūṣite tatsvīkṛtajalasthānādanyatra jalaṃ śuddhameveti . evaṃ svabudhyā śuddhirvivecanīyā vidhā° pā° .
     atha prasaṅgādupahatajalapāne prāyaścittamamidhīyate . tatra viṣṇuḥ mṛtapañcanakhāt kūpādatyantopahatādvodakaṃ pītvā brāhmaṇastryahamupavased dvyahaṃ rājanya ekāhaṃ vaiśyaḥ śudrī naktaṃ sarve te'nte pañcagavyaṃ pibeyuriti . atyantopahatāt mūtrapūrīṣādibhiḥ . idamakāmaviṣayaṃ kāmato mānuṣa śavopahatakūpādijalapāne hārītaḥ klinnaṃ bhinne śave toyaṃ tatrasthaṃ yadi tat pibet . śuddhye cāndrāyaṇaṃ kuryāttaptakṛcchramathāpi vā . aśaktau taptakṛcchramiti dharma pradīpaḥ . yadi kaścittataḥ snāyāt pramādena dvijottamaḥ . japaṃstriṣavaṇasnārya ahorātreṇa śuddhyati . akāmato devaloktam klinnaṃ minnaṃ śavaṃ caiva kūpasthaṃ yadi dṛśyate . payaḥ pibet trirātreṇa mānuṣe dviguṇa smṛtam . aṅgirāḥ kūpe viṇmūtrasasṛṣṭe pītvā toye dvijottamaḥ . trirātreṇa viśudhyeta kṛcchraṃ sāntapanaṃ smṛtam . jñānetu laghu viṣṇuḥ apo mūtrapūrīṣādyairdūṣitāḥ prāśayedyadā . tadā sāntapanaṃ kṛcchraṃ vrataṃ kāryaṃ viśuddhaye . cāṇḍālakūpādi jalapāne āpastambaḥ cāṇḍālakūpabhāṇḍasthaṃ naraḥ kāmāt jalaṃ pivet . prāyaścittaṃ kathaṃ tatra varṇe varṇe vinirdiśet . caret sāntapanaṃ vipraḥ prājāpatyaṃ tu bhūmipaḥ . tadardhaṃ tu caret vaiśyaḥ śūdre pādaṃ vinirdiśet . tathā mlecchādīnāṃ jalaṃ pītvā puṣkariṇyāṃ hrade'pi vā . jānudagdhaṃśuci jñeyamadhastādaśuci smṛtam . tattoyaṃ yaḥ pived vipraḥ kāmato'kāmato'pi vā . akāmānnaktabhojī syādahorātraṃ tu kāmataḥ . atraivābhyāse prājāpatyam antyajaiḥ khānitāḥ kūpāḥ taḍāgaṃ vāpya eva vā . teṣu snātvā ca pītvā ca prājāpatyena śuddhyati ityāpastambasmaraṇāt . idamanāpadviṣayam . yattu antyajaiḥ khānitāḥ kūpā taḍāgādi tathaiva ca . teṣu snātvā ca pītvā ca pañcagavyena śuddhyati . tadaśaktāvajñāne vā āpadi tu śātātapaḥ antyairapi kṛte kūpe setau vāpyādike kṛte . tatra snātvā ca pītvā ca prāyaścittaṃ na vidyate . idamatthantāpadviṣayamiti śūla pāṇiḥ . brāhmaṇakṣatriyo vaiśyaḥ śūdraścaivānthajātayaḥ . ebhirye kāritāḥ kūpāḥ snānaṃ teṣu tu kārayet . anyajātayo mūrdhvāvasiktādyā anulomāḥ . anyakhānitacaṇḍālaparigṛhītakūpādijalapāne'ṅgirāḥ cāṇḍālaparigṛhītaṃ yohyajñānādudakaṃ pivet . tasya śuddhiṃ vijānīyāt prājāpatyena nityaśaḥ . etadabhyāse yattvāpastambena pañcagavyaprāśanamātramuktam prapāsvaraṇye ghaṭake ca saure droṇyāṃ jalaṃ kośaviniḥsṛtaṃ ca . śvapāka cāṇḍālaparigraheṣu pītvā jalaṃ ṣañcagavyena śuddhyediti tadaśaktaviṣayamāpadviṣayaṃ vā vidhā° pā° .
     atha prasaṅgāttaḍāgādivikrayaprāyaścittam . tatra devagṛhapratiśrayodyānārāmasabhāprapātaḍāgapuṇyasetusutavikrathaṃ kṛtvā taptakṛcchraṃ samācarediti śaṅkhavacanamakāmatadviṣayam . yattu paiṭhinasyuktam ārāmataḍāgodyānapuṣkariṇīsute vikrīte triṣavaṇasnāyyadhaḥśāyī caturthakālamaśnīyāt tadamutsṛṣṭaviṣayam utsṛṣṭasya tu sarvasatvoddeśena tyaktatvāt tatsādhāraṇyena satvābhāvādvikrayāsambhavāt . sarvānumateśca kartumaśakyatvāt sādhāraṇasvāmikavastuna iveti dik vidhā° pā° . tilakalkaṃ jalaṃ kṣīraṃ dadhi kṣaudraṃ ghṛtāni ca . na tyajedardhajamyāni vidhā° pā° dhṛtavākyam . varjyajalamuktaṃ hemādrau brahmāṇḍe durgandhi phenilaṃ kṣīraṃ paṅkilaṃ palvalodakam . na bhaved yatra gotṛptirnaktaṃ yaccāpyupāhṛtam . yanna sarvārthamutsṛṣṭa yaccābhojyanipānajam . tadvarjyaṃ salila tāta! sadaiva śrāddhakarmaṇi . nipānaṃ jalāśayaḥ . śuddhitattve śaṅkhaḥ snānamācamanaṃ dānaṃ devatāpitṛtarpaṇam . śūdrodakairna kurvīta tathā meghādviniḥsṛtaiḥ hemādrāvādityapurāṇe ciraṃ paryuṣitaṃ vāpi śūdraspṛṣṭamathāpi vā . jāhnavyāḥ snānadānādau punātyeva sadā payaḥ . kātyāyanaḥ apo niśi na gṛhṇīyānna pivecca kadācana . uddhṛtyāgnimuparyagnerdhāmro dhāmna itīrayet . rajodoṣe tu prāmuktam nāradīye tyajet paryuṣitaṃ puṣpaṃ tyajet paryuṣitaṃ jalam . na tyajet jāhnavītoyaṃ tulasī vilvapadmakam ni° si° . pānīyaṃ pāyasaṃ sarpirdadhi kṣīraṃ ghṛtāni ca . niraśyaṃ śeṣameteṣāṃ na pradeyantu kasyacit āhni° ta° mahābhāratam jalaprānaprakāraḥ vidhānapārijāte ukto yathā jalapātraṃ tu niḥkṣipya maṇibandhe ca dakṣiṇe . vipro bhojanakāle tu pibedvāmena pāṇinā anyakāle tu dhārayā nodakaṃ peyaṃ pītvā doṣamavāpnuyāt . jalapātreṇa tat peyamitiṃ śātātapo'vravīditi . ā° ta° viśeṣa ḍakto yathā kareṇa ca pivettoyaṃ yāvanmāṃsaṃ na lepayet . māṃsaliptavāre toyaṃ sadyo gomāṃsabhakṣaṇam brahmāṇye māṃsaliptakareṇa jalapānaniṣedhayāt māṃsaliptakareṇa apośānaṃ na kartavyam raghu° ṣaṭtriṃśanmatam pibato yat patet toyaṃ bhojane sukhaniḥsṛtam . abhakṣyaṃ tat bhavedakṣaṃ bhuktvā cāndrāyaṇaṃ caret . vāmapārśve sthite toye yo bhuṅkte jñānadurbalaḥ . toyaṃ pivati vaktreṇa śvā'sau bhavati nānyathā . grāse grāse malaṃ bhuktrā pānīyaṃ rudhiraṃ pivet . vidyamāte tu haste tu brāhmaṇo jñānadurbalaḥ . uddhṛtya vāgahaṃstena yattoyaṃ pivati dvijaḥ . surāpānena tulyaṃ tadityuvāca prajāpatiḥ . vāmahastena kevalavāmahasteneti raghu° . aduṣṭā santatāghāreti tu śuddhyarthaṃ na tu peyatārtham abhiyayuḥsarasomadhusammṛtāṃ kamalinīmalinīrapatattriṇaḥ māghaḥ

nīraja na° nīre jāyate jana--ḍa . 1 padme 2 kuṣṭhoṣadhau medi° . 3 muktāphale rājani° . 4 udrākhye jantau (udbiḍāla) puṃstrī striyāṃ jātitvāt ṅīṣ . 5 uśīriṇi ca rājani° . 6 jalajātamātre tri° nītaṃ janma navīnanīrajavane pītaṃ madhusvecchayā bhramarāṣṭakam nirgayaṃ rajāt prā° ba° ralopadīrghau sarve sāntāḥ adantāḥsthuḥ ityukteḥ rajaśabdo'pi rajaḥsamānārthakaḥ . 7 rajoguṇakāryarāgaśūnye 8 mahādeve pu° . udbhit trivikramo vaisro virajo nīrajo'maraḥ bhā° a° 17 a° .

nīrajas tri° nirgataṃ rajo ghūliḥ parāgaḥ strīrajaḥ rajo guṇo vā yasya prā° ba° vā kap ralope dīrghaḥ . 1 nirdhūlideśe nīrajīkāritakṣmām bhaṭṭiḥ abhūtatadbhāve cvauslopaḥ . svottarīyairakurvantanīrajaskaṃ mahītalam 8 a° . 2 parāgaśūnye 3 puṣpādau rajoguṇakāryarāgādiśūnye nīrajastamatā satvaśuddhirnispṛhatāśayaḥ yājña° nīrajaske sadānande pade cāhaṃ niveśitaḥ prabodha° . vedaśailāvatīrṇena nīrajaskā mahīkṛtā mārka° pu° 1 a° . 4 gatārtavāyāṃ striyāṃ strī .

nīrajāta tri° nīrāt jāyate jana--ḍa 5 ta° . 1 jalajātamātre annādau dṛṣṭerannaṃ tataḥ prajāḥ gītāyām adbhyo'nnam iti śrutau cānnasya jalājjātatvāt tathātvam . annañcāpi prabhavati pānīyāt kurusattama! . nīrajātena (annena) rahitaṃ na kiñcit sampravartate . nīrajātaśca bhagavān somo grahagaṇeśvaraḥ . amṛtaṃ ca sudhā caiva sudhā caivāmṛtaṃ tathā . annauṣadhadhyo mahārāja! vīrudhaśca jalodbhavāḥ bhā° anu° 67 a° . 2 kamalādau na° .

nīrada pu° nīraṃ dadāti--dā--ka . 1 meghe 2 mustake ca rājani° dhūpāyatīva paṭalairnavanīradānām māghaḥ navīnanīrada śyāmaṃ rāmaṃ rājīvalocanam rāmakavacam . āsvādya niravaśeṣaṃ virahivadhūnāṃ mṛdūni māṃsāni . karakāmiṣeṇa manye niṣṭhīvati nīrado'sthīnīti ṛtusaṃ° .

nīradhi pu° nīrāṇi dhīyante'tra dhā--ki upa° sa° . samudre śabdā° nīranidhirapyatra . pāre jalaṃ nīranidherapaśyat māghaḥ .

nīrandhra tri° nirgataṃ randhraṃ chidramasya prā° ba° ralope dīrghaḥ . chidraśūnye nīrandhrāstanumālikhantu jaraṭhacchedā nalagranthayaḥ sā° da° . nīrandhradrumaśiśirāṃ bhuvaṃ vrajanti māghaḥ

nīrapriya pu° nīraṃ priyamasya prā° ba° . 1 jalavetase naighaṇṭuprakāśikā . 2 jalapriyamātre tri° .

nīrasa pu° niḥsāryorasī yasya nirgato rasaḥ śṛṅgārādiryasmādvā prā° ba° ralope dīrghaḥ . 1 dāḍime hārā° 2 śṛṅgārādirasādiśūnye tri° . alabdhaphalanīrasaṃ mama vidhāya tasmiñjane samāgamamanorathaṃ bhavatu pañcavāṇaḥ kṛtī vikramorvaśī .

nīrāja pu° nīramajati aña--ac ṣyabhāvaḥ . jalaviḍāle hārā° .

nīrājana(nā) nir--rāja--bhāve lyuṭ yuc vā ralope pūrvāṇo dīrghaḥ . dīpādinā pratimāderārārtike . yujantaḥ strī . nīrājanāṃ janayatāṃ nijabāndhavānām naiṣa° . tatprakāraśca ti° ta° devīpu° ukto yathā yavapriṣṭapradīpādyaiścūtāśvatthādipallavaiḥ . auṣadhībhiśca medhyābhiḥ sarvavījairyavādibhiḥ . navamyāṃ parvakāle tu yātrākāle viśeṣataḥ . yaḥ kuryāt śraddhayā vīra! devyā nīrājanaṃ naraḥ . śaṅkhabheryādininadairjayaśabdaśca puṣkalaiḥ . yāvato divasān vīra! devyā nīrājanaṃ kṛtam . tāvat kalpasahasrāṇi durgāloke mahīyate . yastu kuryāt pradīpena sūrthyaloke mahīyate . parvakāle utsavakāle . devyā iti strītvamavivakṣitaṃ viṣṇvādipratimāyāṃ tathācārāt raghu° . pañca nīrājanāni yathā pañcanīrājanaṃ kuryāt prathamaṃ dīpamālayā . dvitīyaṃ sodakābjena tṛtīyaṃ dhautavāsasā . cūtāśvatthādipatraiśca caturthaṃ parikīrtitam . pañcamaṃ praṇipātena sāṣṭāṅgena yathāvidhi kālottaratantram . tasya vartikādipramāṇaṃ yathā kuṅkumāgurukarpūraghṛtacandananirmitāḥ . vartikāḥ sapta vā pañca kṛtvā vandāpanīyakam . kuryāt saptapradīpena śaṅkhaghaṇṭādivādyakaiḥ . hareḥ pañcapradīpena bahuśo bhaktitatṣaraḥ padmīttarakhaṇḍe 107 a° . rājñāṃ . 2 śāntibhede tadvidhānādi agnipu° 267 a° yathā nīrājanavidhiṃ vakṣye aiśānyāṃ mandire caret . toraṇatritayaṃ tatra gṛhe devān yajet sadā . citrāṃ tyaktvā yadā svātiṃ savitā pratipadyate . tataḥ prabhṛti kartavyaṃ yāvat svātau raviḥ sthitaḥ . brahmā viṣṇuśca śambhuśca śakraścaivānalānilau . vināyakaḥ kumāraśca varuṇī dhanado yamaḥ . viśve devā vaiśravaṇo gajāścāṣṭau ca tān yajet . kumudairāvaṇau padmaḥ puṣpadantaśca vāmanaḥ . supratīko'ñjano nīlaḥ pūjā kāryā gṛhādike . purodhā juhuyādagnau samitsiddhārthakaṃ tilāḥ . kumbhā aṣṭau pūjitāśca taiḥ snāpyāśca gajottamāḥ . aśvāḥ svāpyāḥ dadet piṇḍān tato hi prathamaṃ najān . niṣkāmayettoraṇaistu gopurādi na laṅghayet . vikrameyustataḥ sarve rājaliṅgaṃ gṛhe yajet . vāruṇe varuṇaṃ prārcya rātrau bhūtavaliṃ dadet . viśākhāyāṃ gate sūrye āśrame nivasennṛpaḥ . alaṅkuryāt dine tasmin vāhanantu viśeṣataḥ . pūjitā rājaliṅgāśca kartavyā narahastagāḥ . hastinaṃ turagaṃ chatraṃ khaḍgaṃ cāpañca dundubhim . dhvajaṃ patākāṃ dharmajñaḥ kālajñastvabhimantrayet . abhimantrya tataḥ sarvān kuryāt kuñjaradhūrgatān . kuñjaroparigau syātāṃ sāṃvatsara purohitau . mantritāṃśca samāruhya toraṇena vinirgamet . niṣkamya nāgamāruhya toraṇenātha nirgamet . baliṃ vibhajya vidhivadrājā kuñjaradhūrgataḥ . ulmūkānāndu nicayamādīpitadigantaram . rājā pradakṣiṇaṃ kuryāttrīn vārān susamāhitaḥ . caturaṅgavalopetaḥ sarvasainyena nādayan . evaṃ kṛtvā gṛhaṃ gacchedvisarjitajalāñjaliḥ . śāntirnīrājanākhyeyaṃ vṛddhaye ripumardanī . anyo'pi hemādrivratakhaṇḍe viṣṇudharmottarokto dṛśyaḥ . bhagavati jaladharapakṣmakṣapākarārkekṣaṇe kamalanābhe . unmīlayati turaṅgamakarinaranīrājanaṃ kuryāt . dvādaśyāmaṣṭamyāṃ kārtikaśuklasya pañcadaśyāṃ vā . āśvayuje vā kuryānnīrājanasañjñitāṃ śāntim . nagarottarapūrvādi praśastabhūmau praśastadārumayam . ṣoḍaśahastocchrāyaṃ daśavipulaṃ toraṇaṃ kāryam . sarjodumbaraśākhākakubhavayaṃ śāntisadma kuśabahulam . yaṃśavinirmitamatsyadhvajacakrālaṅkṛtadvāram . pratisaraṇe turagāṇāṃ bhallātakaśālikuṣṭhasiddhārthān . kaṇṭheṣu nigadhnīyāt puṣṭyarthaṃ śāntigṛhagānām . ravivaruṇaviśvadevaprajeśapuruhūtavaiṣṇavairmantraiḥ . saptāhaṃ śāntigṛhe kuryācchāntiṃ turaṅgāṇām . abhyarcitā na paruṣaṃ vaktavyā nāpi tāḍanīyāste . puṇyāhaśaṅkhatūryadhvanigītaravairvimuktamayāḥ . prāpte'ṣṭame'hni karyādudaṅmukhaṃ toraṇasya dakṣiṇataḥ . kuśacīrāvṛtamāśramamagniṃ purato'sya vedyāṃ ca . candanakuṣṭhasamaṅgāharitālamanaḥśilāpriyaṅguvacāḥ . dantyamṛtāñjanarajanīsuvarṇapuṣpāgnimanthāśca . śvetāmapūrṇakośāṃ kaṭambharātrāyamāṇasahadevīḥ . nāgakusumamātmaguptāṃ śatāvarīṃ somarājīṃ ca . kalaśeṣvetān kṛtvā sambhārānupaharedbaliṃ samyak . bhakṣyairnānākārairmadhupāyasayāvakapracuraiḥ . khadirapalāśodumbarakāśmaryaśvatthanirmitāḥ samidhaḥ . srukkanakādrajatādvā kartavyā bhūtikāmena . pūrvābhimukhaḥ śrīmān vaiyāghre carmaṇi sthito rājā . tiṣṭhedanalasamīpe turanabhiṣagdaivavitsahitaḥ . yātrāyāṃ yadabhihitaṃ grahayajñavidhau mahendraketau ca . vedīpurohitānalalakṣaṇamastiṃstadavadhāryam . lakṣaṇayuktaṃ turagaṃ dviradavaraṃ caiva dīkṣitaṃ snātam . ahatasitāmbaragandhasragdhūpābhyarcitaṃ kṛtvā . āśramatoraṇamūlaṃ samupanayetmāntvayañchanairvācā . vāditraśaṅkhapuṇyāhaniḥsvanāpūritadigantam . yadyānītastiṣṭhed dakṣiṇacaraṇaṃ hayaḥ samutkṣipya . sa jayati tadā narendra śatrūnacirādvinā yatnāt . trasyanneṣṭo rājñaḥ pariśeṣaṃ ceṣṭitaṃ dvipahayānām . yātrāyāṃ vyākhyātaṃ tadiha vicintyaṃ yathāyukti . piṇḍamaminantrya dadyāt purohito vājine sa yadi jighret . aśnīyādvā jayakṛdviparīto'to'nyathā'bhihitaḥ . kalaśodakeṣu śākhāmāplāvyaudumbarīṃ spṛśetturanān . śāntikapauṣṭikamantrairevaṃ senāṃ sanṛpanāgām . śāntiṃ rāṣṭravivṛddhyai kṛtvā bhūyo'bhicārakairmantraiḥ . mṛṇmayamariṃ vibhindyācchūlenoraḥsthale vipraḥ . khalinaṃ hayāya dadyādabhimantrya purohitastato rājā . āruhyodakpūrvāṃ yāyānnīrājataḥ mabalaḥ . mṛdaṅgaśaṅkhadhvanihṛṣṭakuñjarasravanmadāmodasugandhimārutaḥ . śiropaṇivrātacalatprabhācayairjvalan vivasrāniva toyadātyaye . haṃsapaṅktibhiritastato'drirāṭ sampatadbhiriva śuklacāmaraiḥ . mṛṣṭagandhapavanānuvāhibhirdhūyamānarucirasragambaraḥ . naikavarṇamaṇivajrabhūṣitairbhūṣito mukuṭakuṇḍalāṅgadaiḥ . bhūriratnakiraṇaugharañjitaḥ śakrakārmukarucaṃ samudvahan . utpatadbhiriva khaṃ turaṅgamairdārayadbhiriva dantibhirdharām . nirjitāribhirivāmarairnaraiḥ śakravatparivṛto vrajennṛpaḥ . savajṛmuktāphalabhūṣaṇo'tha vā sitamraguṣṇīṣabilepanāmbaraḥ . dhṛtātapatro gajapṛṣṭhamāśrito ghanoparīvendutale bhṛgoḥ sutaḥ . samprasṛṣṭanaravājikuñjaraṃ nirmalapraharaṇāṃśubhāsuram . nirvikāramaripakṣagīṣaṇaṃ yasya sainyamacirātsa gāṃ jayet! vṛ° saṃ° 44 a° . snāne dhūpe ca naivedye dīpe vastre ca bhūṣaṇe . ghaṇṭānādaṃ prakurvīta tathā nīrājane'pi ca vidhānapājātadhṛtavākyam .

nīrindu pu° ni + īra--kvip tathāvidhaḥ san indati inda-- un . aśvaśākhoṭake vṛkṣa (āsaśehoḍā) śabdaca° .

nīruc tri° niścitaṃ rocate nir + ruca--kvip ralope dīrghaḥ . nitāntadīptiśīle .

nīruj abya° rujo'bhāvaḥ abhāve avyayī° ralopadīrghau . 1 rogābhāve . 2 nirgatā ruga prā° ta° . ārogye . nirgatā rug rogo yasya prā° ba° . 3 rogaśūnye tri° snigdho mṛduḥ pāṇḍuraniṣṭagandhomedaḥkṛto nīrugathātikaṇḍūḥ suśrutaḥ . tataḥ bhāve ghañ . nairujya rogābhāve svāsthye na0

nīruja tri° nirgatā rujā rogo yasya yasmāt vā prā° ba° ralopadorghauḥ . 1 rogarahite pūtātmā nīrujaḥ śrīmāṃstasmādrogādvimuktavān sāmbapu° 2 kuṣṭhoṣadhau jaṭā° rogabhede (ajagallikāroge) strī snigdhā saparṇā grathitā nīrujā mudgasannirbhā suśrutaḥ .

nīrūpa tri° nirgataṃ rūpamasya prā° ba° . rūpahīne nīrūpa° syāpi kālasya ṣaḍindriyavedyatvābhyupagamena vedā° pari° .

nīla pu° nīla--aca . svanāmakhyāte varṇe 1 śyāmavarṇe 2 tadvati tri° amaraḥ . 3 parvatabhede 4 vānarabhede ca medi° . 5 nīlyoṣadhau 6 nidhibhede 7 lāñchane ca pu° hemaca° . 8 maṅkalaghoṣe trikā° 9 vaṭavṛkṣe rājani° . nīlaparvataśca ramyakavarṣasya sīmāparvataḥ yathoktaṃ bhāga° 5169 ślo° uttarottareṇelāvṛtaṃ nīlaḥ śvetaḥ śṛṅgavāniti trayoramyakahiraṇmayakurūṇāṃ varmāṇāṃ maryādāgirayaḥ prāgāyatā ubhayataḥ kṣārodābadhayodvisāhasravṛthava ekaikaśaḥ pūrvasmāt pūrvasmāduttarottareṇa daśāṃśādhikāṃśena dairghya eva hrasanti . bhāratavarṣadakṣiṇasthe svanāmakhyāte 10 girau ca 11 indranīlamaṇau śanituṣṭyarthaṃ dhārye deye ca maṇibhede . tasyotpattyādiparīkṣā garuḍapu° uktā yathā tatraiva siṃhalavadhūkarapallavāgravyālūnabālalavanīkusuma pravāle . deśe papāta ditijasya nitāntakāntaṃ protphulla nīrajasamadyuti netrayugmam . tatpratyayādubhayaśobhana vīcībhāsā vistāriṇī ūlanidherupakacchabhūmiḥ . prodbhinnaketakavanapratibaddhalekhā sāndrendranīlamaṇiratnavatī vibhāti . tatrāsitābjahalabhṛdvasanāsibhṛṅgaśārṅgāyudhābhaharakaṇṭhakalāyapuṣpaiḥ . śukletaraiśca kusumairgiri karṇikāyāstasmin bhavanti maṇayaḥ sadṛśāvabhāmaḥ . anye prasannapayasaḥ payasāṃ nidhāturambutviṣaḥ śikhigala pratimāstathānye . nīlīrasaprabhavabudvudabhāśca kecit kecittathā samadakokilakaṇṭhabhāsaḥ . ekaprakārā vispaṣṭa tarṇaśobhāvabhāsinaḥ . jāyante maṇayastasminnindranīlā mahāguṇāḥ . mṛtpāṣāṇaśilāvajrakarkarābhāsasaṃyutāḥ . avbhrikāpaṭalacchāyā varṇadoṣaiśca dūṣitāḥ . tata eva hi jāyante maṇayastatra bhūrayaḥ . śāstrasambodhita dhiyastān praśaṃsanti sūrayaḥ . dhāryamāṇasya ye dṛṣṭāḥ padmarāgamaṇerguṇāḥ . dhāraṇādindranīlasya tānevāpnoti mānavaḥ . yathā ca padmarāgāṇāṃ jātu kartṛbhayaṃ bhavet . indranīleṣvapi tathā draṣṭavyamaviśeṣataḥ . parīkṣāpratyayairyauśca padmarāgaḥ parīkṣyate . taeva pratyayā dṛṣṭā indranīlamaṇerapi . yāvantañca kramedagniṃ padmarāgaḥ prayogataḥ . indranīlamaṇistasmāt krameta sumahattaram . tathāpi na parīkṣārthaṃ guṇānāmativṛddhaye . maṇiragnau samādheyaḥ kathañcidapi kaścana . magnimātrā'parijñāne dāhadoṣaiśca dūṣitaḥ . so'narthāya bhavedbhartuḥ kartuḥ kārayitustathā . śyāmotpalakaravīrasphaṭikādyā iha budhaiḥ savaidūryāḥ . kathitā vijātaya ime sadṛśā maṇinendranīlena . gurubhāvakaṭhinabhānāścaiteṣāṃ nityameva vijñeyāḥ . kācādyāyāvaduttaravivardhamānā viśeṣeṇa . indranīlo yadā kaścit vibharti tāmravarṇatām . rakṣaṇīyau tathā tāmrau karavīrotpalābubhau . yasya madhyagatā bhāti nīlasyendrāyudhaprabhā . tadindranīlamityāhurmahārdhaṃ bhuvi durlabham . yastu varṇasya bhūyasvāt kṣīre śata guṇe sthitaḥ . nīlatāṃ tannayet sarvaṃ mahānīlaḥ sa ucyate . yat padmarāgasya mahāguṇasya mūlyaṃ bhavenmāṣa samunmitasya . tadindranīlasya mahāguṇasya savarṇasaṃkhyātulitasya mūlyam 12 nāgabhede pu° nīlānīlau tathā nāgau kalmāṣaśavalau tathā bhā° ā° 35 a° . krodhavaśagaṇāṃśajāte dvāparayugīye 13 nṛpabhede gaṇaḥ krodhavaśo nāma yaste rājan! prakīrtitaḥ . tataḥ saṃjajñire vīrāḥ kṣitāviha narādhipāḥ ityuprakrame krathovikṣitraḥ surathaḥ śrīmān nīlaśca bhūmipaḥ bhā° ā° 670 uktam . 14 ajamīḍhasya nīlyaparanāmnyāṃ nīlinyāṃ jāte putrabhede ajamīḍhasya nīlinī nāma ṣatnī tasyāṃ nīlanaṃjñaḥ putro'bhavat viṣṇupu° 4 aṃśe 19 a° . ajamīḍhasya 15 patnībhede strī ṅīp . ajamīḍhasya patnyastu tisro vai yaśasānvitā . nīlī ca keśinī caiva dhūminī ca varāṅganā harivaṃ° 22 a° vānarabhedaśca rāmasenāntargataḥ nalanīlāṅgadakrāthasundadvividapālitā . yayau sumahatī senā rāghavasyārthasiddhaye bhā° va° 282 a° . nīla + oṣadhijātau ṅīp . 16 nīlyoṣadhau strī nīlyā raktam an . nīla 17 nīlīrakte tri° 18 yamabhede pu° vaivasvatāya kālāya nīlāya parameṣṭhine yamatarpaṇamantraḥ . 19 kālikāśaktibhede strī nīlā ghanā valākā ca mātrā mudrā mitā ca mām kālīkavacam . 20 kācalavaṇe 21 tālīśapatre 22 viṣe śabdārthaci° . 23 nṛtyāṅgāṣṭottaraśatakaraṇāntargatakaraṇe saṃgītadā° . nīlavastradhāraṇādiniṣedhaḥ mitākṣarāyām yathā
     nīlīraktaṃ yadā vastraṃ vrāhmaṇo'ṅreṣu dhārayet . ahorātroṣito bhūtvā pañcagavyena śudhyati romakūpe yadā gacchedraso nīlyāstu kasyacit . trivarṇeṣu ca sāmānyantaptakṛcchraṃ viśodhanam . pālanaṃ vikrayaścaiva tadvṛttyā copajīvanam . pātanañca bhavedvipre tribhiḥ kṛcchrairvyapohati . nīlīdāru yadā bhindyādbrāhmaṇasya śarīrataḥ . śoṇitaṃ dṛśyate yatra dvijaścāndrāyaṇañcaret . strīṇāṃ krīḍārthasambhone śayanīye na duptyati smṛtiḥ bhṛguṇāpyuktam strīkrīḍāśayane nīlī brāhmaṇasya na duṣyati . nṛpasya vṛddhau vaiśyasya parvavarjaṃ vighāraṇam tathā vastraviśeṣakṛtaśca pratiprasavaḥ kambale pradṛsūtre ca nīlīrāgo na duṣyati iti smaraṇāt . nīlīraktaṃ yadā vastra vipraḥ svāṅgeṣu dhārayet . tantusanta tisaṃkhyāke vaset sa narake dhruvam . skānde kāśīkhaṇḍe nīlīraktaṃ tu yadvastraṃ dūratastadvivarjayet . strīṇāṃ krīḍārthasaṃyoge śayanīye ga duṣyati . mṛte bhartari yā nārī nīlīvastraṃ tu ghārayet . bhartāgre narakaṃ yāti sā nārī tadanantaram . kambale paṭṭasūtre ca nīlīdomo na vidyate . śūdre viśeṣaḥ brāhmaṇasya sitaṃ vastraṃ nṛpate raktamulvaṇam . pītaṃ vaiśyasya śūdrasya nīlaṃ malavadiṣyate . nīlaṃ malavat kṛṣṇamiti vithā° pā° katicit nīlavastūni kavikalpalatāyāṃ darśitāni yathā śukaḥ śaivālaṃ dūrvā bālatṛṇaṃ budhagrahaḥ vaṃśāṅkuraḥ marakata indranīlamaṇiḥ . 24 mātrāvṛttabhede na° tālapayodharanāyakatomarayajradharam pāṇiyutañca vidhāya bhāminī vṛttavaram . nīlamidam phaṇināyakapiṅgalasaṃlapitam paṇḍitamaṇḍalikāsukhadaṃ sakhi! karṇagatam pariśīlaya nīlanicolam gītago° . śukrāṅganīlopalanirmitānām māghaḥ kaṇṭhaprabhāsaṅgaviśeṣanīlāṃ kṛṣṇakhacaṃ granthimatīṃ dadhānam kumā° . nīlaśyāmalakālānāmīṣadbhedāt ekaparyāyatā amare paryāyatayā teṣāmukteḥ . 25 diggajabhede nīrājanaśabde dṛśyam .

nīlaka na° nīla + khārthe saṃjñāyāṃ kan vā . 1 kācalavaṇaṃ 2 vartalohe 3 asanavṛkṣe rājani° . nīlena varṇeca kāyati kai--ka . 4 bhramare kīṭabhede pu° . yathā madhukarīṃ dhyāyan nīlakastanmayo bhavet vṛha° saṃ° 75 a° pāṭhāntaram . vījagaṇitokte 5 avyaktarāśisaṃjñābhede pu° yāvattāvat kālako nīlako'nyovarṇaḥ pīto lohitaścaivamādyāḥ vījaga0

nīlakaṇṭha puṃstrī nīlaḥ kaṇṭho thasya . 1 maśūre akaraḥ . 2 dātyūhe kālakaṇṭhe 3 grāmacaṭake 5 khañjane ca hemaca° striyāṃ sarvatra ṅīṣ . 5 pītasāre pu° hemaca° vibheṇa kālakaṇṭhe 6 śive pu° amaraḥ . skandhādhirūḍhojajvala nīlakaṇṭānurvīruhaḥ śliṣṭatanūnahīndraiḥ avāpa bālyocitanīlakaṇṭha! māghaḥ kva nīlakaṇṭha! vrajasītya alakhyavāk kumā° . 7 mūlake na° rājani° 8 rākṣasabhede pu° ghaṇṭājālāvasaktāstu nīlakaṇṭhā vibhīṣaṇāḥ bhā° sau° 8 a° nānārākṣasoktau śivasya nīlakaṇṭhanāmanirvacanam harivaṃ° 133 a° anyathoktaṃ yathā dattaḥ prahāraḥ kuliśena pūrva taveśāna! surarājñā'tivīrya . kaṇṭhe nailyaṃ tena te yat pravṛttaṃ tasmāt khyātastvaṃ nīlakaṇṭheti kalyaḥ 222 a° . anyathāpi tasya tathātvamuktam tataḥ prasabhamāplutya rudraṃ viṣṇuḥ sanātanaḥ . jagrāha kaṇṭhe bhagavānnīlakaṇṭhastato'bhavat . bhāgavate 58 a° tadviṣaṃ jagdhumārebhe prabhāvajñānumodataḥ . tataḥ karatvalīkṛtya vyāpi hālāhalaṃ viṣam . abhakṣayan mahādevaḥ kṛpayā bhūtabhāvanaḥ . tasyāpi darśayāmāsa svavīryaṃ jalakalmaṣaḥ . yaccakāra gale nīlaṃ tacca sādhorvibhūṣaṇam . nīlagrīvādayo'pyuktārthe nīlagrīva! śubhagrīva! sarvakālaphalaprada . asau yo avasarpati nīnagrīvo vilohitaḥ yaju° 16 . 7 rudrādhyāye . khañjanaśca svanāmakhyātaḥ pakṣibhedaḥ khañjanaśabde 2456 pṛ° dṛśyam .

nīlakaṇṭhākṣa pu° nīlakaṇṭhapriyaḥ śivapriyo'kṣo japamālā yasya . rudrākṣe rājani° . nīlakaṇṭhasya khañjanasyākṣī vākṣi yasya ṣac samā° . khañjanatulyanetrayukte striyāṃ ṣittvāt ṅīṣ .

nīlakanda pu° nīlaḥ kando mūlamasya . 1 viṣakande 2 mahiṣakande ca vṛkṣe rājani° .

nīlakamala na° nīlaṃ kabhalam . 1 nīlapadme nityaka° . 2 nīlāṃtpale rājani gaṇeśāya namonīlakamalāmalakāntaye līlā° .

nīlakuntalā strī nīlāḥ kuntalā yasyāḥ . durgāsakhībhede sakhī ratnamukho nāma jagādaivaṃ śucismitā . tāṃ nivāryāparā prāha sakhī sā nīlakunvalām vṛhaddharmapu° .

nīlakuraṇṭaka pu° karma° . nīlajhiṇṭyām ratnamālā .

nīlakusumā strī nīlaṃ kusumaṃ yasyāḥ . nīlajhiṇṭyāṃ rājani0

nīlakrāntā strī nīlena varṇena krāntā . kṛṣṇāparājitāyāṃ rājani° .

nīlakrauñca puṃstrī (koṃ cavaka) kālavake rājani° striyāṃ jātitvāt ṅīp .

nīlagaṅgā strī nadībhede śivapu° .

nīlagaṇeśa pu° nīlavarṇe gaṇakrīḍākhye gaṇeśe karṇikāyāṃ caturdikṣu prathamaṃ pūjayedimān . gaṇādhipaṃ gaṇeśānaṃ tṛtīyaṃ gaṇanāyakam . gaṇakrīḍaṃ pītagauraraktanīlarucaḥ kramāt śā° ti° 13 paṭale gaṇeśāya namo nīlakamalāsanakāntaye līlā° .

nīlagirikarṇikā strī karma° . girikarṇikābhede rājani0

nīla(lā)ṅgu ni + lagi--ku upasargadīrghaḥ dhātorapi dīrgha iti kecit 1 kṛmijātau bhramarādau 2 kusume ca ujjvalada° . 3 devabhede pu° kṣipraśyenāya vartikā nīlāṅgoḥ kṛmiḥ yaju° 24 . 30

[Page 4134b]
nīlacarman na° karma° . 1 nīlavarṇacarmaṇi . 6 ba° . 2 tathā carmayukte tri° .

nīlaja na° nīlāt parvatāt jāyate jana--ḍa 5 ta° . 1 vartalohe rājani° 2 nīlajātamātre tri° .

nīlajhiṇṭī strī karma° . nīlavarṇajhiṇṭyāṃ rājani° .

nīlatantra na° cīnācārādiprakāśake tantrabhede

nīlataru pu° nityakarma° . 1 nārikele rājani° . 2 nīlavarṇavṛkṣamātre ca .

nīlatāla pu° talameva tālaṃ svarūpaṃ nīlaṃ tālamasya . 1 hintāle 2 tamālavṛkṣe ca rājani° .

nīladūrvā strī karma° . haridvarṇadūrvāyāṃ rājani° .

nīladruma pu° nityakarma° . nīlavarṇe asanavṛkṣe rājani° .

nīladhvaja pu° nīlavarṇo dhvaja iva . 1 tālavṛkṣe 6 ba° . 2 nīladhvajavati tri° rājani° 3 nṛpabhede pu° arjunasya hayo rājan purīṃ māhiṣmatīṃ yayau . nīladhvajena vīreṇa rakṣitāṃ durgamaṇḍitām . nīladhvajasya mahiṣī jvālānāmnī sumadhyamā . svāhāṃ kanyāṃ prasūtāṃ sā sundare dharmatatparā jaiminībhārate āśvamedhike 15 a° .

nīlanirguṇḍī strī karma° . nīlasindhuvāre rājani° .

nīlaniryāsaka pu° nīlavarṇo niryāso yasya kap . 1 nīlavarṇe'sanavṛkṣe rājani° . 6 ba° . 2 kṛṣṇavarṇaniryāsayukte tri° .

nīlapaṅka pu° na° nīlaṃ paṅka iva . andhakāre trikā° .

nīlapatra na° nīlaṃ patraṃ parṇaṃ puṣpadalaṃ vā (pāvaḍi) yasya . 1 nīlavarṇe utpale . 2 guṇḍatṛṇe 3 aśmantakavṛkṣe 4 nīlāsanavṛkṣe 5 dāḍime ca rājani° karma° . 6 nīlavarṇaparṇe na° 6 va° . 7 tadvati nīlavarṇapatrayukte tri° . 8 indīvare śabdaca° .

nīlapadma na° karma° . nīlavarṇe padme śabdaca° .

nīlapiṅgala tri° varṇo varṇena pā° karma° . 1 nīlavarṇayukte atha ca piṅgalavarṇayukte ca 2 gojātibhede puṃstrī° gavāṃ jātīstu vakṣyāmi śṛṇuṣvaikamanā dvija! . prathamā gaurakapilā dvitīyā gaurapiṅgalā . tṛtīyā raktakapilā caturthī nīlapiṅgalā . pañcamī śuklapiṅgākṣī ṣaṣṭhī tu śuklapiṅgalā . saptamī citrapiṅgākṣī aṣṭamī vabhrurohiṇī . navamī śvetapiṅgākṣī daśamī śvetapiṅgalā . tādṛśāstre'pyanaḍvāhaḥ kapilāstu prakīrtitāḥ vṛhadanī pu° 15 a° .

[Page 4135a]
nīlapiccha puṃstrī nīlaṃ picchaṃ yasya . śyenakhage rājani° . striyāṃ jātitvāt ṅīṣ .

nīlapiṣṭoḍī strī nīlāmlīvṛkṣe (nallavulaguḍa) bhāṣāprasiddhe kṣupabhede rājani° .

nīlapunarṇavā strī marma° . kṛṣṇavarṇapunarṇavāśākabhede rājani° .

nīlapuṣpa pu° nīlaṃ puṣpamasya . nīlabhṛṅgarāje 2 nīlāmlāne ca . 3 granthiparṇe na° 4 kṛṣṇāparājitāyāṃ strī rājani° 5 atasyāṃ (masinā) strī ṅīp . khārthe ka tatraiva .

nīlapṛṣṭha pu° nīlaṃ pṛṣṭhaṃ ghūmarūpeṇāsya . vahno ā bodhamaṃ nīlapṛṣṭham vṛhantam ṛ° 5 . 431

nīlaporaka pu° ikṣubhede suśrutaḥ ikṣuśabde 909 pṛ° dṛśyam sūcīpatro nīlaporo naipālo dīrghapatrakaḥ . vātalāḥ kaphapittaghnāḥ sakaṣāyā vidāhinaḥ suśrute tahuṇādi .

nīlaphalā strī nīla phalaṃ yasyāḥ . jambūvṛkṣe rājani° .

nīlabhṛṅgarāja pu° karma° . nīlavarṇabhṛṅgarāje (nīlakeśariyā) rājani° .

nīlamakṣikā strī karma° . nīlavarṇamakṣikāyām . snātāluliptaṃ yañcāpi bhajate nīlamakṣitāḥ . sugandhirvāti yo'kasmāt vrajanti te gatāyuṣaḥ suśrutaḥ .

nīlamaṇi pu° karma° . 1 indranīlamaṇau hārā° . nīlaśabde dṛśyam . tadvarṇatvāt 2 kṛṣṇe vāsudeve ca nīlaratnamapyatra

nīlamallikā strī nityakarma° . vilve naivaṇṭuprakāśikā .

nīlamādhava pu° karma° . jagannāthadeve preṣito'haṃ hariṃ draṣṭuṃ mañcasthaṃ nīlamādhavam ska° pu° utka° 7 tra° .

nīlamāṣa pu° nityakarma° . rājamāṣe rājani° .

nīlamīlika pu° nīlā mīlikā nimīlanaṃ yasma . khadyote śabdamālā .

nīlamṛttikā strī nīlā mṛttikeva . 1 puṣpakāśośe rājani° karmadhā° . 2 nīlavarṇamṛttikāyām . nīlā mṛttikā yatra . 3 tadyukadeśādau tri° .

nīlamehin pu° nīlaṃ tadvarṇaṃ śukraṃ mehati miha--ṇini . nīlavarṇamehayukte paittikeṣu nīlamehinam suśrutaḥ .

nīlarāji pu° 6 ta° . tamastatau niśā śaśāṅkakṣatanīlarājayaḥ ṛtusaṃ° .

nīlalocana tri° nīlaṃ locanaṃ netraṃ yasya . nīlavarṇanetrayukte śākahārī ca puruṣo ja yate nīlalocanaḥ śātā° śākaharaṇapāpena tathātvamam jāyate ityuktam .

nīlalohita pu° varṇāvarṇana pā° karma° . kaṇṭhena nīle keśeṣu lohitavarṇayukte 1 śive amaraḥ . aṃśāyute niṣikasya nīlalohitatisaḥ kṛpā° drāpe anyasaspate daridra! nīlalohita! yaju° 16 . 47 prajārthaṃ varayāmāsa nīlalohitasaṃjñitam bhā° ānu° 16 a° . 2 niśritanīlalohitavarṇe 3 tadyute tri° . 4 bhūbhijabyāṃ strī śabdaca° .

nīlalauha na° nityaka° . vartalohe rājani° .

nīlavarṣābhū pu° varṣāvāṃ bhavati bhū--kvip karma° . 1 kṛṣṇavarṇamūrvālatāyāṃ 2 kṛṣṇabheke ca .

nīlavallī strī karbha° . vandāyām (paragāchā) ratnamālā .

nīlavasana tri° nīlyā raktam an nīlaṃ vasanamasya . 1 nīlavastrayukte 2 śanaivare pu° hārā° . 3 balarāme ca pu° karma° . 4 nīlavarṇa vastre nīlavastrādayo'pi eṣvartheṣa . strīkrīḍāśayanīyādau nīlavastraṃ na duṣyati nīlaśabde dṛśapram . pariśīlaya nīlanicolam gīta° go° nīlavāsā ekakuṇḍalohalakakudi kṛtasubhagasundarabhujaḥ (valarāmaḥ) bhāga° 5 . 25 . 8 .

nīlavīja pu° nīlaṃ vojamasya . 1 nīlāsane rājani° 2 nīlavarṇavījayuktamātre tri° .

nīlavuhnā strī karma° . nīlavarṇe vuhnābhede rājani° .

nīlavṛkṣa pu° karma° . ajāntryāṃ nīlāsane vṛkṣabhede rājani° .

nīlavṛnta(ka) na° nīlaṃ vṛntamasya vā kap . tūle rājani° .

nīlavṛṣa pu° nityakarma° . viśeṣanakṣaṇākrānte vṛṣabhede tallakṣaṇa mukraṃ śa° ta° śaṅkhena lohito yastu varṇena mukhe pucche ca pāṇḍaraḥ . śvetaḥ khuraviṣāṇābhyāṃ sa vṛṣo nīla ucyate sa vṛṣo nīla ucyate ityukteḥ nīlaśabda svaiva tatrārthe pāribhāṣikatvaṃ tasya sāmānādhikaraṇyadyotanāyaiva vṛṣaśabdapayogaḥ . ataeva nīlaṃ vā vṛṣamutsṛjet devīpu° vākye vyaḥsaprayogaḥ . nīlaṣaṇḍapramokṣeṇa abhāvāsyāṃ tilodakaiḥ bhā° anu° 165 a° vṛṣārthakaṣaṇḍaśabdaprayogaśca . lohito yastu varṇena śaṅkhavarṇakhuro vṛṣaḥ . lāṅgūlaśirasoścaiva sa vai nīlavṛṣaḥ smṛtaḥ iti vacane'pi na samudāye pāribhāṣikatvam kintu nīlaśabdasyaiva sāmānyādhikaraṇyadyotanāya vṛṣaśabdaprayogaḥ pūrvokahetoḥ . evaṃ lohitavṛṣaśabde'pi lohitaśabdasyaiva pāribhāṣikatvam yathoktaṃ viṣṇusaṃ° jīvavatsāyāḥ payasvinyāḥ putraṃ sarvalakṣaṇopetaṃ nīlaṃ lohitaṃ vā sukha pucchapādaśṛṅgaśuklaṃ yūthasyācchādakam . nīlaṣaṇḍādayo'pyatra .

[Page 4136a]
nīlavṛṣā strī nīlavarṇaṃ patraṃ puṣpaṃ phalaṃ ca varṣati prasūte vṛṣa--ka . vārtākībhede rājani° .

nīlavrata na° vratabhede yastu nīlotpalaṃ haimaṃ śarkarāpātrasaṃyutam . ekāntaritanaktāśī samāpte vṛṣabhaṃ dadet . sa vaiṣṇavapadaṃ yāti nīlavatamidaṃ smṛtam matsyapu° .

nīlaśikhaṇḍa tri° nīlaḥ śikhaṇḍo'sya . 1 nīlavarṇaśikhaṇḍayukte 2 rudrabhede pu° rudra! jaṭīśa! bheṣaja! nīlaśikhaṇḍa! karmakṛt! atha° 2276 .

nīlaśigru pu° karma° . nīlavarṇapuṣpayukte śobhāñjanabhede rājani° .

nīlasandhyā strī nīlā sandhyeva . kṛṣṇāparājitāyāṃ rājani0

nīlasarasvatī strī dvitīyavidyāyāṃ tārāyām mātarnīlasarasvati! praṇamatāṃ saubhāgyasampatprade! iti tatstotram . nīlā ca vākpradā ceti tena nīlasarasvatī tantrasāre tannāmaniruktiḥ . tanmantrastu tatraiva tārādyā pañcavarṇevaṃ śrīmannīlasarasvatī . sarvabhāṣāmayī śuddhā sarvadevainemaskatā (oṃ ttrīṃ huṃ ka phaṭ) 3281 pṛ° tāriṇīśabde darśite tāriṇīgaṇe sarasvatīpadaṃ nīlasarasvatīparam .

nīlasāra pu° nīlaḥ sāro'sya . tinduvṛkṣe (taṃda) rājani° .

nīlasindhavāra pu° karma° . nīlanirguṇḍyām rājani° .

nīlaskandhā strī nīlaḥ skandho'syāḥ . nokarṇīnatāyām naighaṇṭuprakāśikā .

nīlā strī 1 nīlamakṣikāyām amaraḥ . 2 nīlapunarṇavāyāṃ 3 nīlyoṣadhau ca rājani° atra bā° na ṅīṣ . 4 mallarāgasya strībhede vṛhaddhamapu° . asyānyo'rtho nīlaśabde dṛśyaḥ

nīlāṅkitadala pu° nīlāṅkitaṃ dalamasya . tailakande naigha° pra° .

nīlāṅga puṃstrī nīlamaṅgaṃ yasya . 1 sārasakhage rājani° striyāṃ jātitvāt ṅīṣ . 2 nīlavarṇāṅgayuktamātre tri° striyāṃ svāṅgatvāt ṅīṣ .

nīlāñjana na° karma° . 1 sauvīrāñjane (tuṃte) rājani° nīlākunacayaprakhyām tantrasāraḥ . nīlaṃ meṣamañjayati anji--ṇic--lyu . 2 vidyuti jaṭā° karaṇe lyuṭ ṅīp . 3 kālāñjanīkṣupe rājani° .

nīlāñjasā strī nīlamañjati anji--ṇic asac . 1 apsarobhede 2 nadībhede 3 vidyuti ca medi° .

nīlādrikarṇikā strī karma0! kṛṣṇāparājitāyāṃ rājani° nīlāparājitā'pyatra .

nīlāmbara pu° nīlamambaraṃ yasya . 1 baladeve 2 śanaiścare ca karma° . 3 nīlīrakte vastre na° . 6 ba° . 4 tadvati tri° . nīlamambati avi--araṇ . 5 tālīśapatre rājani° .

nīlāmbuja na° karma° . nīlapadme ratnamālā nīlāmbujātādayo'pyatra .

nīlāmbujanman na° nīlavarṇamambujanma . nīlotpale amaraḥ

nīlāmlā pu° īṣatkālena āmlāyati ā + mlā--ka karma° . 1 nīlajhiṇṭyām . tasyā hi puṣpamalpakālenaiva galati . 2 śyāmāmlatrāṃ strī gaurā° ṅīṣ . nīlāmlānītyapyatra .

nīlālu pu° karma° . śyāmavarṇakande ālubhede rājani° .

nīlāśī strī nīlaṃ varṇamaśnute vyāpnoti aśa--aṇ upa° sa° gaurā° ṅīṣ . nīlanirguṇḍyāṃ nīlasindhuvāre rājani° .

nīlāśoka pu° karma° . nīlavarṇe aśoke sālena kalmaṣālī, raktāśokena raktāmlānī ca . pāṇḍūkaḥ kṣīrikayā nīlāśokena sūkarakaḥ vṛ° saṃ° 29 a° vanarapati bhedavṛddhyā śasyabhedavṛddhyuktau .

nīlāśman pu° karma° . nīlabhaṇau nīlāśmadyutimāsyaṣāda daśakāṃ seve mahākālikām mahākālīdhyāmam . nīlāśmadyutibhidurāmbhaso'paratra māghaḥ .

nīlāsana pu° karma° . (piyāsāla) vṛkṣabhede rājani° .

nīli pu° nīla--in . jalajantubhede madyaṃ nīliñca lākṣāñca sarvāścaikaśaphāṃstathā avikreyoktau mahaḥ . nīlirjalajantuḥ kullū° .

nīlikā strī nīlī ivārthe ka nīla--ṇvul ka kāpi ana ittvaṃ vā . 1 nīlasindhuvāre rājani° 2 nīlinyāṃ 3 nīla śephālikāyāṃ medi° . 4 netrarogabhede sa eva liṅganāśaśca nīlikākācasaṃjñitaḥ suśrutaḥ . 5 kṣudrarogabhede krodhāya saṃprakupito vāyuḥ pittena saṃyutaḥ . mukhamāgatya sahasā maṇḍalaṃ visṛmatyataḥ . nīrujaṃ hanukaṃ śyāvaṃ taṃ vyaṅgamiti nirdiśet . kṛṣṇamevaṃguṇaṃ gātre puṣpe vā nīlikā viduḥ mādhavakaraḥ . jalasya 6 jvaraviśeṣe bhūmeruṣarā vṛkṣasya koṭaraḥ jalasya nīlikā ityādi .

nīlin tri° nīlo bhūmnā prāśastyena vā'styasya ini . praśastanīlavarṇayukte striyāṃ ṅīp . sā ca 2 ājaṣītunṛpasya patnībhede pu° nīlaśabde dṛśyam ājagīḍhakha nīlitthā praśāntirudapadyata harivaṃ° 32 a° . 3 nīlyauṣadhau ca .

nīliman pu° nīlasya bhāvaḥ imanic . nīlavarṇe kañjakamalinavilocanacumbanaviracitanīlimarūpas gītayo0

[Page 4137a]
nīlīrāga pu° nacātiśobhate yannāpaiti prema manogatam . ttannīlīrāgamākhyānti yathā śrīrāmasītayoḥ sā° da° ukte 1 premabhede . so'syāsti ac . 2 pūrvoktapremayukte saṃsi 3 tathāvidhastriyāṃ strī hemaca° . nīlyārāga iva . 4 nīlavarṇe śabdaca° . svārthe ka . nīlikā'pyatra netrarogabhede ca nīlikākācasaṃjñitaḥ suśrutaḥ .

nīlīroga pu° akṣirogabhede airmyaṃ hanyādārmyanaktāndhyakācān nīlīroga taimiraṃ cāñjanena suśrutaḥ .

nīlīvṛkṣākṛti pu° nīlīvṛkṣasvākṛtirivākṛtirasya . śarapuṅkhe śabdārthaci° .

nīlotpala na° karma° . nīlavarṇe utpale vilambinīlotpalakarṇapūrāḥ māgha° nīlotpalaṃ vibhratī tārādhyānam . idañca añjanādigaṇe suśrute paṭhitvā tadguṇa ukto yathā añjanarasāñjananāgapuṣpapriyaṅgunīlotpatvanaladanalinakeśarāṇi maghūkañceti . añjanādirgaṇā hyeṣa raktapittanivarhaṇaḥ .

nīlotpalādyaghṛta na° cakrapāṇidattokte dhṛtabhede nīlotpalośīramadhūkayaṣṭīdrākṣā vidārīkuśapañcamūlaiḥ . svājjīvanīyaiśca ghṛvaṃ vipakvaṃ śatāvarīkārasadugdhamiśram . taccharkarāpādayutaṃ praśastam asṛgdare vārutaraktapitte . kṣīṇe bale retasi saṃpranaṣṭaṃ kṛcche ca raktaprabhaye ca gumme

nīlotpalin pu° nīlotpalaṃ dhāryatvena yadvarṇo vāstyasya ini . mañjughoṣe śivāṃśabhede trikā° .

nīvara pu° nī--ṣvarac ni° . 1 parivrāji 2 vaṇijake 3 vāstavye ca medi° .

nīvāka pu° niyataṃ vāko vacanaṃ ni--vaca--vakṣ dīrghaḥ . 1 mahārṣahetordhānyasya saṃprayogakārake amaraḥ . nivṛttau avyayī° . 2 vacananivṛttau avya° .

nīvāra pu° ni + vṛ--ghañ dīrghaḥ . tṛṇadhānyabhede nīvārasākādikaḍaṅgarīyaiḥ apatyairiva nīvārabhāgadheyocitairmṛgaiḥ raghuḥ nīvāraphalamūlāśānṛpīnapyati śerate bhaṭṭiḥ . sa ca kudhānyaṃ yathoktaṃ suśrute koradūṣakaśyāmākanīvārasāntanutuvarakoddālakapiyaṅgumadhūlikā nāndīmukhīkuruvindagavedhukāvarukatodaparṇīnukundakareṇu yavaprabhṛtayaḥ kudhānyavikṣeṣāḥ . uṣṇāḥ kaṣāyamadhurāsūccāḥ kaṭuvipākinaḥ . śleṣmannā baddhaniṣyandāvātapittaprakopaṇāḥ . kavāyamadhurāsteṣāṃ śītapittāpahāḥ smṛtāḥ . nīvāraḥ śotatvoyāhī pittakṣutkaphavātakṛt bhāvapra° . svārthe ka . tatrārke nīvārakādayo śruddhādayaśca samāsena kaṣāyovargaḥ suśru° .

[Page 4137b]
nīvi(vī) strī nivyayaṃti nivīyate vā ni + vye--in yalopa dorghau ḍicca vā ṅīp . 1 baṇijāṃ mūladhane 2 strīkaṭīvastravanthe amaraḥ nīviṃ prati praṇihite ca kare priyeṇa sā° da° nīvīratikramya sitetarasya kumā° ālocya priyatamamaṃśuke vinīvau māghaḥ nivīpraviśraṃsanakaraḥ bhā° strī° 24 a° . 3 vastramātre avanijya pūrvavannī viṃ viśrasya namova ityādi kātyā° 41154 rājaputrāderbandhake subhūtiḥ tatra mūladhane nijagṛhamivānupraviśya nīviṃ sāramahatīmādāya giramām daśaku° .

nīvra na° nīdhraśabdārthe paṭale amare pāṭhāntaram .

nīvṛt puṃstrī niyataṃ vartate'tra ni + vṛta--ādhāre kvip dīrghaḥ . deśe janapade amaraḥ gamikarmīkṛtanaikanīvṛtā naiṣa° .

nīśāra pu° nitarāṃ śīryete himānilāvatrānena vā ni + śṝ--karaṇe ādhāre vā ghañ dīrghaḥ . himānilanivāraṇe 1 prāvarane 2 kāṇḍapaṭe ca (kānāt) amaraḥ .

nīhāra pu° nihriyate ni + hṛ--karmaṇi ghaña dīrghaḥ . ghanībhūte 1 śiśire 2 hime ca amaraḥ nīhārajālamalināḥ punaruktasāndrāḥ māghaḥ vṛ° ra° ṭīkokte trayoviṃśatiragaṇātmake 2 daṇḍakabhede .

nu avya° nudati nauti vā nuda--nu--vā mita° ḍu . 1 vikalpe 2 anunaye 3 atīte 4 praśne 5 hetau 6 vitarke 7 apamāne 8 ādeśe 9 anutāpe ca medi° kṣālitaṃ nu gamitaṃ nu badhūnām māghaḥ ayañcātrotpekṣādyotakaḥ . kvacit saṃśayālaṅkāradyotakaśca .

nuḍa badhe tu° ku° para° saka° seṭ . nuḍati anuḍīt . nunoḍa aṇopadeśatvāt na ṇatyaṃ pranuḍati .

nuti strī nu--ktin . 1 stave 2 praṇāme ca .

nutta(nna) tri° nuda--kta . 1 prerite 2 kṣipte ca amaraḥ adastvayā nuttamanuttamaṃ tamaḥ māghaḥ . pakṣe ktatasya naḥ pūrvadasa naḥ . na nonanunnonunnononānā nānānanā nanu . nunno'nunnonanunnenonānenānunnanunnanut kirā° .

nūtana tri° navaeva navasya tnaptanapkhārśca pā° svāthe tanaṣ nūrādeśaśca . navīne amaraḥ nūtanajaladhararucaye bhāṣā° praśamasthitapūrvapārthivam kulamamyutanūtaneśvaram raghuḥ .

nūtra tri° nava eva nava + nūtanavat tnap nūrādeśaśca . navīne amaraḥ nūtrā indra! te rathamṛcitī bhūmaḥ ṛ° 8 . 21 . 7

nūda pu° nudati pāpaṃ ka pṛṣo° dīrghaḥ . aśvatthākāre brahmadāruvṛkṣe amaraḥ .

nūnam avya° nu + una--pi . 1 vitarke 2 niścite 3 smaraṇe amaraḥ 4 vākyaparaṇe 5 utprekṣādyotane ca medi° kṣudre'pi nūnaṃ śaraṇaṃ prapanne na vetsi nūnaṃ yataevamāttha mām kumā° nūnaṃ śaṅke dhruvaṃ prāyonyūnamityevamādayaḥ sā° da° utprekṣādyotakoktau .

nūpura na° nū--kvip nuvi purati pura--antagamane ka . (nepura) pādāṅgade amaraḥ apsaronūpuraravaiḥ pranṛtyadvarabarhiṇaḥ bhā° va° 146 a° .

nṛ naye bhvā° pa° aka° aniṭ . narati anārṣīt manāra aṇopadeśatvāt na ṇatvaṃ pranarati ṇopadeśālvanardanāṭināthnādhnandnakak nṛnṛtaḥ . narda śabde naṭa avasyandane curādiḥ nāṭīti dīrghanirdeśāt aṭa nṛtāviti ghaṭādirneha gṛhyate nāthra nādhṛ yācñādau ṭu nadi samṛdvau nakva nāśane nṛ nate nṛto gātravikṣepe etadbhinnā ṇopadeśāḥ iti manoramā . bhṛ naye seṭ ityanye

nṛ pu° nī--ṛn ḍicca . 1 manuṣye 2 puruṣe ca amaraḥ . nā narau naraḥ nṛn nuḥ naṇāṃ nṛṇām . nṛṇābhekogamyastvamasi ṣayasāmarṇava iva puṣpadantastrītram . anye kṛtayuge nṝṇāṃ yugahlāsānurūpataḥ manuḥ . 3 netari tri° 4 gaṅkau pu° . manuṣyajātau striyāṃ ṅīṣ vṛddho nārī nārīṇāmanukṛcamācarasi cejjānāsi sā° da° .

nṛkapāla na° 6 ta° . narasya kvapāle śīrṣāsthni nṛkaroṭikāpyatra strī .

nṛkeśarin pu° nā cāsau keśarī ca . narasiṃhe viṣṇoravatārabhede narasiṃhaśabde dṛśyam .

nṛga pu° auśīnare 1 nṛpabhede 2 tatpatryāṃ strī . darvāśabde 3473 pṛ° mūlaṃ dṛśyam . rājarṣestasya ca sarinnamasya bharatarṣabha! . ramyatīyā bahujalā payoṣṇī dvijasevitā bhā° va° 88 a° . sa ca ajñānāt svakīya dhenubuddhyā brāhmaṇadhenuṃ viprāya dattvā kṛkalāsatāṃ prāpta ityeṣā kathā bhā° anu° 70 a° dṛśyā .

nṛgadhūma pu° tīrthabhede śabdārtha° .

nṛcakṣas pu° nṝrn caṣṭe paśyati bhakṣyatvena cakṣa--asun na khyādeśaḥ . 1 rākṣase hemaca° . 2 manuṣyadarśake ca śyeno nṛcakṣā agneṣṭvā cakṣuṣāvapaśyāmi tāṇḍya° brā° . 3 deve ca nṛcakṣasāṃ bhāgo'si yaju° 14 . 24 nṝn śubhāśubhakartṛn cakṣate jānanti ye te nṛvakṣaso devāḥ vedadī0

nṛcakṣus pu° kīrave sanīthaputre bhāvini nṛpabhede sunībastasya bhavitā nṛcakṣuryatsukhī nalā bhāga° 9 . 22 . 28 ślo° .

[Page 4138b]
nṛjala ga° 6 ta° . 1 manuvyanetrajale nṛniḥmṛtaṃ jalam śā° ta° . 2 mābavamūtre hemaca° .

nṛta nartane divā° pa° aka° seṭ . nṛtyati anartīt nanarta nartiṣyati nartsyati . nṛttam nṛtyam . ninṛtṇati narīnṛyate . narīnattiṃ narnarti narīnarīti narnarīti . aṇoṣadeśatvāt sati nimitte na ṇatvam . pranṛtyati nartakaḥ nartakī . nṛtyati yuvatijanena samaṃ sati! virahijanasya durante gītago° nṛtyanti gokarṇaśarīrabhakṣāḥ corapa° .

nṛti strī nṛta--gātravikṣepe in kicca abhivānāt strītvam . nartane śabdaca° .

nṛtu pu° nṛta--ku . nartake te'parītaṃ nṛto śavaḥ ṛ° 8 . 24 . 9 nṛtū janiman yajñivānām ṛ° 6 . 63 . 5 nṛtū nartakāvaśvinau bhā° vajreṇa dāśuṣe nṛto! ṛ° 1 . 130 . 7

nṛtū tri° bhṛta--kū . 1 nartake . nṝn tūrvati hinasti tūrṣa-- kvip . 2 narahiṃsake ca nṛtūrivāporṇute ṛ° 1 . 92 . 4

nṛtta(tya) na° nṛta--kta kyap vā . tālamānayukte savilāsāṅgavikṣeparūpe nartane tāṇḍavaṃ naṭanaṃ nṛtyaṃ lāsyaṃ nṛtyañca nartane amare īṣadbhede'pi paryāyatā . tallakṣaṇādi yathā devarucyā pratīto yastālamānarasāśrayaḥ . savilāso 'ṅgavikṣepo nṛtyamityucyate budhaiḥ . tāṇḍavaśca tathā khāsyaṃ dvividhaṃ nṛtyamucyate . aṅgavikṣepabāhulyaṃ tathābhinayaśūnyatā . yatra sā peralistasyāḥ saṃjñā deśīti lokataḥ . kledanaṃ bhedanaṃ yatra bahurūpā mukhāvalī . tāṇḍavaṃ bahurūpantadvāruṇāgalamuddhatam . churitaṃ yauvatañceti lāsya dvividhamucyate . yatrābhinayādyairbhāvairasairāśleṣacumbanaiḥ . nāyikānāyakau raṅge nṛtyataśchuritaṃ hi tat . madhuraṃ badvalīlābhirnaṭībhiryatra nṛyate . vaśīkaraṇavidyābhaṃ tallāsyaṃ yauvataṃ matam . geyāduttiṣṭhate vādyaṃ vādyāduttiṣṭhate layaḥ . layatālasamārabdhaṃ tato nṛtyaṃ pravartate saṅgītadā° . aparūpasya nṛtyaṃ vyarthaṃ yathā nṛtyenālamarupeṇa siddhirnāṭyasya rūpataḥ . cārvadhiṣṭhānavannṛtyaṃ nṛtyamanyadviḍambanā iti mārka° pu° raṅgasya darśayitvā nartakī nivartate yathā nṛtyāt sā° kā° . gopāṅganā nṛtyamanandayattam bhaṭṭiḥ .

nṛtyapriya tri° nṛtyaṃ priyamasya . 1 nartagapriye 2 tāṇḍavapriye śive pu° 3 kumārānucaramātṛbhede strī nṛtyapriyā ca rājendra! śatolūkhalamekhalā bhā° śa° 47 na° .

nṛtyaśālā strī 6 ta° . (nācadhara) nāṭyagṛhe

[Page 4139a]
nṛtyasthāna na° 6 ta° . nṛtyādhikaraṇe raṅgasthāne amaraḥ .

nṛdurga na° nṛveṣṭitaṃ durgam śā° ta° . manuṣyarathādiveṣṭite nṛpasyāśrayaṇīye durgabhede (gaḍa) bhede nṛdurgaṃ giridurgaṃ vā samāśritya vaset nṛpaḥ manuḥ nṛdurgaṃ caturdigavasthāyihastyaśvarathayuktavahupādātarakṣitam kūllū° .

nṛdeva pu° gā deva iva . naradeve nṛpe amlānamālāṃ vipulāṃ ca patrairdevā nṛdevāśca bhidāṃ na bhejuḥ naiṣa° .

nṛdharman pu° narasyeva dharmo'sya anic samā° . 1 kuvere hemaca° 2 manuṣyadharmayuktamātre tri° striyāṃ vā ṅīp .

nṛnamana na° 6 ta° . nṛbhirnamyate nama--karmaṇi lyuṭ pūrvapadāditi ṇatve prāpte kṣumrā° na ṇatvam . 2 manuṣyanamanīye devādau .

nṛpa pu° nṝn pāti rakṣati pā--ka . caturyojanaparyanteṣvadhikārī nṛpo bhavet ityukte 1 rājaviśeṣe 2 rājamātre ca amaraḥ . nṛpādilakṣaṇaṃ yathā caturyojanaparyantamadhikāro nṛpasya ca . yo rājā tacchataguṇaḥ sa eva maṇḍaleśvaraḥ . tasmāddaśaguṇo rājā rājendraḥ parikīrtitaḥ brahmavaivarte śrīkṛṣṇajanmakhaṇḍe 86 a° . tatpraśaṃsā yathā aputtrasya nṛpaḥ putro nirdhanasya dhanaṃ nṛpaḥ . amāturjananī rājā atātasya pitā nṛpaḥ . anāthasya nṛpo nātho hyabhartuḥ pārthivaḥ patiḥ . abhṛtyasya nṛpo bhṛtyo nṛpa eta nṛṇāṃ sakhā . sarvadevamayo rājā tasmāttvāmarthaye nṛpa! kālikāpu° 50 a° . vyavahārānnṛpaḥ paśyedvidvadbhiḥ brāhmaṇaiḥ saha yājña° nṛpeṇa ṣāṇigrahaṇaspṛheti naiṣa° . 2 ṣoḍaśasaṃkhyāyām bhārate ṣoḍaśānāmeva rājñāṃ māhātmyaviśeṣakathanāt nṛpaśabdasya tatsaṅkhyāvācitvam ṣoḍaśa nṛpāśca bhā° dro° 55 adhyāyādau ṣoḍaśarājikaparvaṇyuktāḥ tatraiva dṛśyāḥ . bhuvi nṛpamitahasteṣvaṅgalagnaṃ tadagram līlā° . rājye ekanṛpakaraṇasyāvaśyakatā tatra viśeṣaśca auśanasanītipariśiṣṭe 1 a° ukto yathā sadaikanāyakaṃ rājyaṃ kuryānna bahunāyakam . nānāthakaṃ kvacidapi karturopsitamūtaye . rājakule tu vahavaḥ puruṣā yadi santi hi . teṣu jyeṣṭho bhavedrājā śeṣāstatkāryasādhakāḥ . garīyāṃsovarāḥ sarve sahāyebhyo bivṛddhaye . jyeṣṭho'pi badhiraḥ kuṣṭhī mūḍho'ndhaḥ ṣaṇḍa eva yaḥ . sa rājyārho bhavennaiva bhrātā tatsuta eva vā . na kaniṣṭho'pi, jyeṣṭhasya bhrātuḥ putrastu rājyabhāk . dāyādānāmaikamatyaṃ rājñaḥ śrevaskaraṃ param . pṛthagbhāvo vināśāya rājyasya ca kulasya ca . ataḥ svabhoga sadṛśān dāyādān kārayennṛpaḥ . avyāhatājñaḥ saṃtuṣyecchatrasiṃhāsanairapi . rājyavibhajanācchreyo na bhūpānāṃ bhavet khalu . alpīkṛtaṃ vibhāgena rājyaṃ śatrurjighṛkṣati . rājyaturyāṃśadānena sthāpayettān samantataḥ . caturdikṣvatha yā deśādhiṣān kuryāt sadā nṛpaḥ . gogajāśvoṣṭrakoṣāṇāmādhipatye niyojayet . senādhikāre saṃyojyā nāndhavāḥ śyālakādayaḥ . svadoṣadarśakāḥ kāryā guravaḥ suhṛdaśca ye . vastrālaṅkārapātrāṇāṃ striyo yojyāstu darśane . svayaṃ sarvaṃ ca vimṛśet paryāyeṇa ca durnayet . mantrayenmantribhiḥ sārdhaṃ bhāvi kṛtyaṃ tu nirjane . antarveśmani rātrau vā divā vā'nyaviśodhite . suhṛdbhirbhrātṛbhiḥ sārdhaṃ sabhāyāṃ putrabāndhavaiḥ . rājakṛtyaṃ sainyapaiśca sabhyādyaiścintayennṛpaḥ .

nṛpakanda pu° kandānāṃ nṛpaḥ śreṣṭhaḥ rājada° . rājapalāṇḍau rājani° .

nṛpagṛha na° 6 ta° . rājamandire tallakṣaṇādi vṛ° saṃ° 53 a° uttamamaṣṭābhyadhikaṃ hastaśataṃ nṛpagṛhaṃ pṛthutvena . aṣṭāṣṭonānyevaṃ pañca sapādāni dairghyeṇa auśanasanītipariśiṣṭe 1 a° tadvivṛtiryathā rājagṛhaṃ sabhāmadhyaṃ gavāśvagajaśālikam . praśasta vāpīkūpādijalayantraiḥ suśobhitam . sarvataḥ syāt samabhujaṃ dakṣiṇoccamudaṅnatam . śālāṃ vinā naikabhujam tathā viṣamabāhukam . prāyaḥśālā naikabhujā catuśālaṃ vinā śubhā . śastrāstradhāribhiryuktaprākāraṃ suṣṭhuyantrakam . sannikṛṣṭacaturdvāraṃ caturdikṣu suśobhanam . divārātrau saśastrāstraiḥ pratikakṣāsu gopitam . caturbhiḥ pañcabhiḥ ṣaḍmiryāmikaiḥ parivartakaiḥ . nānāgṛhopakāryāṭṭasaṃyutaṃ kalpayet sadā . vastrādimārjanārthaṃ ca snānārthaṃ yajanārthakam . bhojanārthaṃ ca pākārthaṃ pūrbasyāṃ kalpayet gṛham . nidrārthañca vihārārthaṃ pānārthaṃ rodanārthakam . dhānyārthaṃ dvārapālārthaṃ dāsīdāsārthameva ca . utsargārthaṃ grahān kuryāt dakṣiṇasyāmanukramāt . go khagoṣṭragajādyarthaṃ grahān pratyak prakalpayet . rathavājyarthaśastrārthavyāyāmayāmikārthakam . vastrārthakaṃ tadbharārthaṃ vidyābhyāsārthameva ca . udak grahān prakurvīta suguptān sumanoharān . yathāmukhāni vā kuryādgṛhāṇyetāni vai nṛpaḥ . dharmādhikaraṇaṃ śilpaśālāṃ kuryādudag grahān . pañcamāṃśādhikocchrāyāṃ bhittiṃ vistarato gṛhe . koṣṭhaviratāraṣaṣṭhāṃśasthūlā sā ca prakīrtitā . ekabhūme ridaṃ mānamūrdhamūrdhvaṃ samantataḥ . stambhaiśca bhittibhirvāpi pṛthak koṣṭhāni saṃnyamet . trikoṣṭhaṃ pañcakoṣṭhaṃ vā saptakoṣṭhaṃ gṛhaṃ smṛtam . dvārārthamaṣṭadhā bhaktaṃ dvārasyāṃśau tu madhyamau . dvau dvau kṣeyau caturdikṣu dhanaputrapadau nṛṇām . tatraiva kalpayet dvāraṃ nānyatra tu kadācana . vātāyanaṃ pṛthak koṣṭhe kuryādyādṛk sukhāvaham . anya gehadvāraviddhaṃ gṛhadvāraṃ na kārayet . vṛkṣakoṇastambhamārga pīṭhakūpaiśca vedhitam . prāsādamaṇḍapadvāre mārbhavedho na vidyate . gṛhapīṭhaṃ caturthāṃśamucchrāyasya prakalpayet . prasādānāṃ maṇḍapānāṃ cārdhāṃśaṃ cāpare jaguḥ . para vātāyanairviddhaṃ nāpi vātāyanaṃ smṛtam . hīnā nimnā chadirna syāttādṛk koṣṭhasya vistaraḥ . svocchāyasyārdhamūlaika prākāraḥ samamūlakaḥ . tṛtīyāṃśakamūlo vā hrasvasyārdha pravistaraḥ . ucchritastu tathā kāryo dasyubhirna vilaṅgyate . yāmikairakṣito nityaṃ nālikāstraiśca saṃyutaḥ . bahusudṛḍhagulmaśca sugavākṣapraṇālikaḥ . svahīnamahāprākāro hyasamīpamahodharaḥ . parikhā tatra kāryā ca khātāt dviguṇayistarā . nātisamīpaprākārā hyagādhasalilā śubhā . yuddhasādhanasambhāraiḥ suyuddhakuśalairvinā . na śreyase durgavāme rājñaḥ syād bandhanāya vai .

nṛpañjaya pu° anyān nṛpān jayati ji--khaś . paurave nṛpabhede kṣemyāt suvīro nṛpatiḥ suvīrāttu nṛpañjayaḥ . nṛpañjayo bahuratha ityete pauravāḥ smṛtāḥ harivaṃ° 20 a° .

nṛpati pu° nṝn pāti pā--ḍati 6 ta° . 1 kuvera 2 nṛpāle rājani ca śabdaratnā° jātābhighaṅgo nṛpatirniṣaṅgāt raghuḥ . nṛnāthādayo'pi rājani . 3 kṣatriye nṛpatervarṇayordvayoḥ manuḥ .

nṛpativallabha pu° 6 ta° . 1 vaṭikātmake auṣadhabhede jātīphalaṃ lavaṅgābdatvagelāṭaṅgarāmaṭham . jīrakañca yavānī ca viśvāsaundhavapatrakam . lauhamabhraṃ rasaṃ gandhaṃ tāmraṃ pratye kaśaḥ palam . maricaṃ tripalaṃ dattyā chāgodugdhena peṣayet . dhātrīrasena vā piṣṭvā vaṭikāṃ kuru yatnataḥ . śrīmadgagananāthena vicintya parinirsitaḥ . sūryavattejasā cāyaṃ raso nṛpativallabhaḥ . aṣṭādaśavaṭīṃ khādet pavitraḥ sūryadarśakaḥ . hanti mandānalaṃ sarvabhāmadoṣaṃ visūcikām . plīhagulmodarāṣṭhīlā yakṛt pāṇḍuhalīsakam . hṛcchūlaṃ kaṇṭhaśūlañca cakṣuḥśūlañca kāmalām . śiraḥśūlaṃ kaṭīśūlamānāhamoṣṭhaśūlakam . kāsaśvāsāmavātañca ślīpadaṃ śothamarbudam . galagaṇḍaṃ gaṇḍamālāmamlapittañca gardabhīm . krimikuṣṭhāni dadrūṇi vātaraktaṃ bhagandaram . upadaṃśamatīsāraṃ grahaṇyarśaḥpramehakam . aśmarīṃ mūtrakṛcchrañca mūtrādhātamasṛgdaram . jvaraṃ jīrṇajvaraṃ kaṇḍūṃ tandrālasyaṃ vamiṃ bhramim . dāhavidradhi hikkāśca jaḍagadgadamūkatāḥ . bādhiryaṃ svarabhedañca muṣkavṛddhivisarprakān . urustambhaṃ raktapittaṃ gudabhraṃśāruciṃ tṛṣām . karṇanāsānuśothāṃśca dantarogañca pīnasam . sthaulyañca śītapittañca sthāvarāṇi viṣāṇi ca . vātapittakaphotthāṃśca dvandhajān sānnipātikān . sarvarogacayān hanti caṇḍāṃśuriva pāpahā . balavarṇakaro hyeṣa āyuṣyo vīryavardhanaḥ . paraṃ vājīkaraḥ śreṣṭhaḥ paṭutāmantra siddhidaḥ . arogī dīrghajīvī syāt rogī rogaṃ vimuñcati . rasasyāsya prasādena subuddhirjāyate naraḥ bhaimajyaratnāvalī . 2 rājñāṃ priye tri° 3 rājapatnyāṃ strī nṛpavallabhādayo'pyatra .

nṛpatrī strī nṝṇāṃ patiḥ pālayitrī vibhāṣā sapūrvasya pā° nāntādeśaḥ nāntatvāt striyāṃ ṅīp . nṝṇāṃ pālayitryāṃ striyāṃ abhi no devīravasā mahaḥ śarmaṇā nṛpatnīḥ ṛ° 12211 nṛpatnīḥ manuṣyāṇāṃ pālayitryaḥ bhā° chandasi jasaḥ syāne śas .

nṛpadruma pu° nṛpasyādano drumaḥ śā° ta° . rājādane āragbadhe rājani° . nṛpavṛkṣādayo'pyatra khādedvapyaṅkurān bhṛṣṭān pūtīkanṛpavṛkṣajān suśrutaḥ .

nṛpapriya pu° 6 ta° . (veḍuvāṃśa) 1 vaṃśabhede tasya durgaveṣṭanakāritvāttatpriyatvam . 2 rājapalāṇḍau 3 śālidhānye 4 āmre ca śabdaca° . 5 rājavallabhe tri° 6 ketakyāṃ 7 rājakharjūryāñca strī rājani° .

nṛpapriyaphalā strī nṛpapriyaṃ phalaṃ yasyāḥ . vārtākyāṃ rājani° .

nṛpabadara pu° badarārṇāṃ nṛpaḥ rājadantā° pūrvani° . rājavadare rājani° .

nṛpamandira na° 6 ta° . rājagṛhe saudhe hemaca° .

nṛpamāṅgalyaka ma° nṛpasya māṅgulyaṃ yasmāt kap . bāhulyavṛkṣe rājani° .

nṛpamāna na° nṛpasya tadbhojanasya mānamāvedakaṃ vādyam . nṛpasya mojagakālāvedake vādyabhede trikā° .

[Page 4141a]
nṛpalakṣman na° 6 ta° . nṛpacihne chatre cāmarādau ca nṛpaliṅgādayo'pyatra nijagrāhojasā vīraḥ kaliṃ digvijaye kvacit . nṛpaliṅgadharaṃ śūdraṃ ghnantaṃ gomithunaṃ padā bhāga0

nṛpavallabha na° cakrapāṇidattokte pakve 1 tailabhede 2 ghṛtabhede ca . gavāṃ śakṛtkvāthavipakvamuttamaṃ hitañca tailaṃ timireṣu nastataḥ . ghṛtaṃ hitaṃ kevalameva paittike tathānutailaṃ pavanāsṛgutthayoḥ . jīvakarṣabhakau medādrākṣāṃśumatī nidigdhikā vṛhatī . madhukaṃ valā biḍaṅgaṃ mañjiṣṭhā śarkarā rāsnā . nīlotpalaṃ śvadaṃṣṭvā prapauṇḍarīkaṃ punarṇavā lavaṇam . pipapalyaḥ sarveṣāṃ bhāgairakṣāṃśikaiḥ piṣṭaiḥ . tailaṃ vā yadi vā sarpirdattvā kṣīraṃ caturguṇaṃ pakvam . timiraṃ paṭalaṃ kācaṃ naktāndhyaṃ cārbudantathānghyaśu . śvetaśu liṅganāśaṃ nāśayati nīlikāsaṃjñam . mukhanāsādaurgandhyaṃ lakṣitañcākālanaṃ hagustambham . kāsaṃ śvāsaṃ śoṣaṃ hikkāṃ stambhaṃ tathā vyathāṃ netre . mukhajaihmavamardabhedaṃ rogaṃ bāhugrahaṃ śirastambham . rogānathordhajatroḥ sarvānacireṇa nāśayati . nasyārthaṃ kuḍavaṃ tailaṃ paktavyaṃ nṛpavallabhe . akṣāṃśaiḥ śālikaiḥ kalkairanye bhṛṅgāditailavat .

nṛpaśāsana na° 6 ta° . rājaśāsane tatprakāraḥ auśanasanītisariśiṣṭe 1 a° ukto yathā śāsanaṃ kīdṛśaṃ kāryaṃ rājñā nityaṃ prajāsu ca . dāse bhṛtyeṣu bhāryāyāṃ putre kṣiṣye'pi vā kacit . vāgdaṇḍaṃ paruṣaṃ naiva kāryaṃ taddeśasaṃsthite . tulāśāsana ṣānānāṃ nāṇakasyāpi vā kvacit . niryāmānāṃ ca dhātūnāṃ sajātīnāṃ ghṛtasya ca . mṛdudagdhavasātailapiṣṭādīnāñca sarvadā . kūṭaṃ naiva tu kāryaṃ syāt balācca nirmitaṃ janaiḥ . utkocagrahaṇaṃ naiva svāmikāryavilvopanam . durvṛttakā° riṣṇaṃ coraṃ jāraṃ saddveṣiṇaṃ dviṣam . naracantvaprakāśaṃ hi tathānyānapakārakān . mātṝṇāṃ pitṝṇāṃ caiva pūjyānāṃ viduṣāmapi . nāyamānaṃ gopahāsaṃ na kuryuḥ pitṛputrayoḥ . vāpīkūpārāmasīmāgharmaśātāsurālayān . mārgānnaiva pranādheyurdīnāndhavikalāṅgakān . dyūtañca madyapānañca nṛgayāṃ śastradhāraṇam . gogajāśvoṣṭralahimīmṛṇāṃ ca sthāvarasya ca . rajatasvarṇaratnānāṃ mādakasya viṣasya ca . krayaṃ vā vikrapaṃ vāpi madyasandhānameva ca . kravapatraṃ dānapatramṛṇanirṇayapatrakam . rājājñayā vinā naiva janaiḥ kāryaṃ cikitsitam . mahāpāpābhiśamanaṃ nidhigrahaṇameva sa . na yā samājaniyam nirṇayaṃ jātidūṣaṇam . asvāmināṣṭikadhanasaṃgrahamantra bhedataḥ . nṛpaterguṇalopañca naiva kuryuḥ kadācana . svacarma hānimanṛtaṃ paradārābhimarśanam . kūṭasākṣyaṃ kūṭalekhyabhaprakāśapratigraham . nirdhāritakarādhikyaṃ steyaṃ sāhasameva ca . manasāpi na kurvantu svāmidrohaṃ tathaiva ca . bhṛtyā śulkena bhāgena vṛḍyā darpātjalāt chalāt . ādharṣaṇaṃ na kurvantu yasya kasyāpi sarvadā . parimāṇonmāna mānaṃ dhāryaṃ nṛpavimudritam . guṇasādhanasaṃdakṣā bhavantu nikhilā janāḥ . sāhasādhikṛto na syurvinā caivātatāyinam . utsṛṣṭā vṛṣabhādyā yaistaiste dhāryāḥ suyantritāḥ . iti macchāśanaṃ śrutvā ye'nyathā vartayanti tān . nāśayiṣatrāni daṇḍena mahatā pāpakārakān . iti prabodhayennityaṃ prajāśāsanaḍiṇḍimaiḥ . likhitvā śāsanaṃ rājā dhārayecca catuṣpathe . tathā codyatadaṇḍaḥ syādasādhuṣu ca śatruṣu .

nṛpaśu pu° nā paśuriva nā cāsau paśuśceti vā . 1 mūrkhe 2 puruṣapaśau ca yāśca striyo nṛpaśūn svādanti bhāga° 5 26 29 śro° .

nṛpasabha(bhā) na° strī nṛpāṇāṃ sabhā rājāmanuṣyapūryeti pā° rājaparyāyagrahaṇāt krīvatvam . bahūnāṃ nṛpāṇāṃ sabhāyām . ekasya sabhāyāṃ tu strī . tatsabhāprakāraśca auśanasanītipariśiṣṭe 1 a° ukto yathā rājñā rājasabhā kāryā suguptā ca manoramā . trikauṣṭhaiḥ pañcakīṣṭhairvā saptakoṣṭhaiḥ suvistṛtā . dakṣiṇodak tathā dīrdhā prāka pratyaga dviguṇā'tha vā . triguṇā vā yathākāmamekabhūmirdvibhūmikā . tribhūmikā vā kartavyā sopakāryāśirogṛhā . paritaḥ parikoṣṭheṣu vātāyana virāstritā . pārśvakoṣṭhāttu dviguṇā madhyakoṣṭheṣu vistṛtā . pañcamāṃśādhikaṃ tvauccyaṃ madhyakoṣṭhasya vistarāt . vistāreṇa samaṃ tvauccatraṃ pañcamāṃśādhikaṃ tu vā . koṣṭhakānāṃ ca bhūmiṃ ca yadi vā tatra kārayet . dvibhūmike pārśvakoṣṭhe madhyamaṃ tvekabhūmikam . pṛthakstambhā tu sat koṣṭhā caturmārgānamā śubhā . jalodvārādiyantraiśca yutā sukharayantrakaiḥ . vātaprerakayantraiśca yantrau kālaprayodhakaiḥ . pratiṣṭitā ca sādarśaistathā ca pratirūpakaiḥ . evaṃvidhā rājasabhā yantrārthā kāryadarśane . tathāvidhāmātyasekhyaścabhyādhikṛtaśālikāḥ . karcavyāḥ prāgudak citāstadarthāśca pṛthak vṛṣak . śatahastamirtā bhūmiṃ tyaktā rājagṛhāt sadā . udak dviśatahastā prāk senā sanniveśanārthikā . ārādrājagṛhasyaiva prajānāṃ nilayāni ca . sadhaniśreṣṭhikānanukrabhataśca sadā tataḥ . samantācca caturdikṣu vinyasecca tataḥparam . prakṛtyanuprakṛtayo hyādhikārigaṇastataḥ . senādhipapadātīnāṃ gaṇaḥ sādi gaṇastataḥ . sāśvaśca sagajaścāpi gajapālagaṇastataḥ . vṛhannālikayantrāṇi tataḥ satvaragogaṇaḥ . tataḥ khagolmikagaṇo hyāraṇyakagaṇastataḥ . kramādeṣāṃ gṛhāṇi syuḥ śobhanāni pare sadā . pānthaśālā tataḥ kāryā suguptā sajalāśayā . sajātīyagṛhāṇāṃ ca samudāyena paṅktitaḥ . niveśane pure grāme prāgudak sukhamedhate . sajātipaṇyanivahairāpaṇe paṇyaveśanam . dhanikādikrameṇaiva rājamārgasya pārśvataḥ . evaṃ hi pattanaṃ kuryāt prabhaṃ caiva narādhipaḥ . tadadhiveśanaprakāraḥ tatraiva sabhāyāṃ pratyagardhasya madhye rājāsanaṃ bhavet . dakṣasaṃsthā vāmasaṃsthāḥ viśeyuḥ pārśvapṛṣṭhagāḥ . putrāḥ pautrāḥ bhrātaraśca bhāgineyāśca pṛṣṭhataḥ . dauhitrā dakṣabhāgāstu vāmasaṃsthāḥ kramādime . pitṛvyāḥ svakulaśreṣṭhāḥ sabhyāḥ senādhipāstayā . svāgre dakṣiṇabhāge tu prāksaṃsthāḥ pṛthanāsanāḥ . mātāmahakulaśreṣṭhā mantriṇo kāndhavāstathā . śvaśurāścaiva śyālāśca vāmāśe cādhikāriṇaḥ . vāmadakṣiṇapārśvastho jāmātā bhaginīpatiḥ . svasadṛśasamīpe vā svārdhāsanagataḥ suhṛt . dauhitrabhāgineyānāṃ sthāne syurdattakādayaḥ . bhāgineyāśca dauhitrāḥ putrādisthānasaṃsthitāḥ . yathā pitā tathārcāyāṃ samaḥ śreṣṭhāsane sthitaḥ . pārśvayoragrataḥ sarve sevakā mantriṇastathā . parivāragaṇāḥ sarveḥ sarvebhyaḥ pṛṣṭhasaṃsthitāḥ . svarṇadaṇḍagharau syātāṃ praveśananivedakau . viśiṣṭacihnadhṛk rājā svāsane pravaset svake . subhūṣaṇaḥ suvasanaḥ kavacī mukuṭānvitaḥ . snigdhāstralagnaśastrastu sāvadhānaḥ manāḥ sadā .

nṛpasutā strī 6 ta° . 1 rājakanyāyāṃ 2 chuchundaryāṃ strī vṛṃ° saṃ° 88 a° chuchundarī nṛpasutā vāleyogardabhaḥ proktaḥ .

nṛpāṃśa 6 ta° . 1 nṛpāya deye kare ṣaṣṭhāṃśādau 2 rājaputre pu° .

nṛpākṛṣṭa 3 ta° . caturaṅgaśabde 2864 pṛ° darśite krīḍārtharājākṛṣṭe rājani . nṛpākṛṣṭo yadā rājā gamiṣyati yudhiṣṭhira! . tadā rājā hi rājānaṃ ghāte'pi taṃ hanipyati .

[Page 4142b]
nṛpātmaja pu° 6 ta° . 1 rājaputre 2 rājakanyāyāṃ strī svayaṃ varaṃ bhīmanṛpātmajāyāḥ naiṣa° . nṛpasyātmajeva . 3 kaṭu tumbyāṃ strī ratnamālā .

nṛpādhvara pu° nṛpamātrakartavyo'dhvaraḥ śāka° ta° . rājamātra kartavye rājasūyayajñe rājā rājasūyena yajeta śrutyā rājamātrasyaiva tatrādhikārasya vidhānāttasya tathātvam .

nṛpānna na° nṛpapriyamannam . 1 rājānnanāmake dhānyabhede rājani° 6 ta° . 2 rājño'nne ca .

nṛpābhīra na° nṛpaṃ tadbhojanakālamabhīrayati abhi + īra--ac upa° sa° . rājño bhojanakālāvedake nṛṣamānākhye vādyabhede trikā° .

nṛpāmaya pu° āmayānāṃ nṛpaḥ rājadantā° pūrvani° . 1 rājayakṣmaroge rājani° 6 ta° . 2 rājñoroge ca .

nṛpāla pu° nṛn pālayati pāli--aṇ upa° sa° . 1 nṛpatau rājani . asmai nṛpālāḥ kilatatra tatra baliṃ hariṣyanti salokapālāḥ bhāga° 4 . 16 . 20 narapālādayo'pyatra

nṛpāvarta na° nṛpa ivāvartate ā--vṛta--ac . rājāvarte maṇibhede rājani° .

nṛpāsana na° . rājño bhadrāsane siṃhāsane maṇyādiracite āsanabhede amaraḥ .

nṛpāhvaya pu° nṛpamāhvayati gankena ā + hve--śa . rājapalāṇḍau rājani° .

nṛpīṭa na° udake nighaṇṭu kṛpīṭamityatra pāṭhāntaram .

nṛpīti strī pā--rakṣaṇe bhāve kin āta īttvam 6 ta° . 1 manuṣyarakṣaṇe . anādhṛṣṭo nṛpītaye ṛ° 7 . 15 . 14 . kartari ktic . 2 manuṣyarakṣake tri° varūthe aghnato nṛpītau 7 . 20 . 8 nṛpītau nṛṇāṃ rakṣake bhā° .

nṛpocita pu° nṛpeṣu ucitaḥ . 1 rājamāṣe 2 rājayogye tri° rājani° .

nṛbhojā tri° nabhasi jāyate jana--viṭ ṅā . ākāśajāte nabhojāḥ pṛṣṭhaṃ haryatasya darśi ṛ° 10 . 123 . 2 nabho jas śabdakalpanaṃ prāmādikam .

nṛmaṇas tri° nṛṣu yajamāneṣu mano yasya chandasyṛdavagrahāt pā° ṇatvam . rakṣitavyayajamāneṣu anugrāhaka vuddhiyukte indrādau deve tvaṃ piprornṛmaṇaḥ prārujaḥ puraḥ ṛ° 1 . 51 . 5 nṛṇāṃ manoyatra ṇatvam . 2 dhane nṛmṇa śabde dṛvatram . 3 plakṣadvīpasthe mahānadībhede strī āvantaḥ aruṇā nṛmaṇāṅgirasī sāvitrī subhrātā ṛtanmarā satyambhareti mahānadyaḥ bhāga° 5 . 20 . 6

[Page 4143a]
nṛmithuna na° 6 ta° . manuṣyasya strīpuruṣayugme . matsyau ghaṭī nṛmithunaṃ sagadaṃ savīṇam vṛhajjā° mithunarāśisvarūpoktau . nṛyugmādayo'pyatra . uccaṃ nṛyumbha ghaṭabhaṃ trikoṇam jyoti° ta° .

nṛmedha pu° nā midhyate'tra midha--ādhāre ghañ . puruṣamedhe 1 yajñabhede . tadvidhiḥ yaju° 30 a° dṛśyaḥ . 2 ṛṣibhede nṛmedhaṃ prajayāsṛjatsam ṛ° 10 80 13 nṛmedhametannāmānamṛṣim bhā° .

nṛmṇa na° nṛbhirmnāyate'bhyasyate upārjayitum mnā--ghañarthe--ka chandasyṛdavagrahāt pā° ṇatvam . dhane nighaṇṭuḥ . asmabhyaṃ nṛmṇamābharāsmabhyaṃ nṛmaṇasyase ṛ° 5 . 384 . nṛmaṇaṃ dhanam . nṛmaṇasyase dhanasicchasi bhā° namaṇas + kyac .

nṛvajña pu° nurnarārtho yajñaḥ . pratyahaṃ gṛhasthakartavyavañcayajñāntargate atithipūjanarūpe yajñe adhyāpanaṃ brahmayajñaḥ pivṛyajñastu tarpaṇam . homo daivo balirbhoto nṛyajño'tithipūjanam . pañcaitān yo mahāyajñān na hāpayati śaktitaḥ ṛṣiyajñaṃ devayajñaṃ bhūtayajñañca sarvadā . nṛyajñaṃ pitṛyajñañca yathāśakti na hāpayet iti ca manuḥ .

nṛvat tri° nā--paricārakādirastyasya matup vede masya vaḥ loke tu na vaḥ nṛmadityeva . paricārakanarayukte bharadvāje nṛvata indra! sūrīn divi ṛ° 61714

nṛvarāha pu° nā cāsau varāhaśca . aṃśābhyāṃ manuṣyavarāhākṛtau bhagavadavatārabhede daityastato'sau nṛvarāhamāhave nipātayāmāsa ruṣā jvalantīm . śaktiṃ yathā vidyutabhāśu kuñje prayarṣamāṇo'pi giriṃ sumeghaḥ . sa hanyamāno gadayā'prameyaḥ provāca daityaṃ nṛvarāhamūrtiḥ . prajāpateḥ setumimaṃ nihatya vrajecca kaḥ svasti yathā surendra! agnipu° . nṛvarāhasya vasatirmaharloke pratiṣṭhitā . nṛsiṃhasya tathā proktā janaloke mahātmanaḥ . saeva valerdvārī yathā śaukaraṃ rūpamāsthāya dvāryasya ca durātmanaḥ . bhaviṣyāmi na sandeho vraja śakra! tvarānvitaḥ pādme sṛṣṭikhaṇḍe 28 a° .

nṛvāhana pu° nā vāhanamasya . 1 naravāhane kuvere nurneturvāhanam chandasyṛdavagrahāt pā° vede ṇatvam . 2 neturvāhane arvāñcamadya yayyaṃ nṛvāhaṇam ṛ° 2375

nṛvāhas pu° nṛn vahati vaha--vede asun ṇicca . manuṣyavāhake śoṇā dhṛṣṇū nṛvāhasā ṛ° 162

[Page 4143b]
nṛśaṃsa tri° nṝn śaṃsati śansu--hiṃsāyām aṇ . 1 ghātuke krūre amaraḥ 2 paradrohiṇi ca bhago nṛśaṃsa! urvantarikṣam ṛ° 0 . 5 . 15 itareṣu (vivāheṣu) tu śiṣṭeṣu nṛśaṃsānṛtavādinam manuḥ .

nṛśṛṅga na° nuḥ śṛṅgam . alīkapadārthe narasya śṛṅgābhāvāt ayogyatve'pi alīkatvavivakṣāyāmasya sādhutvam nāsadudutpādo nṛśṛṅgavat sāṃ° sū° naraśṛṅgatulyasyāsata utpādo na sambhavatīti pra° bhā° .

nṛṣad pu° nari puruṣe antaryāmitayā sīdati sada--kvip vede ṣatvam . 1 paramātmani 2 kaṇvarṣeḥ pitari ṛṣibhede uta kaṇvaṃ nṛṣadaḥ putramāhuḥ ṛ° 10 . 31 . 113 manuṣyasthāyini ca dhruvasadaṃ tvā nṛṣadaṃ manaḥsadam yaju° 9 . 2 .

nṛṣadana na° naraḥ netāraḥ ṛtvijaḥ teṣām sadanam vede ṣatvam . yajñagṛhe samṛtau raṇvā naro nṛṣadane ṛ° 572 nṛṣadane yāgagṛhe bhā° .

nṛsiṃha pu° nā cāsau siṃhaśca . aṃśābhyāṃ manuṣyasiṃhākṛtiyukte 1 bhagavato'vatārabhede siṃhasya kṛtvā vadanaṃ murāriḥ sadā karālañca suraktanetram . ardhaṃ vapurvai manujasya kṛtvā yayau sabhāṃ daityapateḥ purastāt agnipu° . 2 ratibandhabhede tasya lakṣaṇaṃ yathā pādau saṃpīḍya yonau ca haṭhālliṅgapraveśanam . hastayorveṣṭayedgātraṃ vandho nṛsiṃhasaṃjñakaḥ ratima° . nā siṃha iva upamitasamāsaḥ . 3 puruṣaśreṣṭhe ca

nṛsiṃhacaturdaśī strī nṛsiṃhasyāvirbhāvadinaṃ caturdaśī śā° ta° . vaiśākhaśuklacaturdaśyām . āgame vaiśākhe śuklapakṣe ca caturdaśyāṃ mahātithau . sāyaṃ prahlādadhikkāramasahiṣṇuḥ parohariḥ . sadyaḥ kaṭakaṭāśabdavismāpitasabhājanaḥ . līlayā stambhagarbhāntādudbhūtaḥ śabdabhīṣaṇaḥ . nṛhareravatārāttāṃ yatnataḥ samupoṣayet . mahāpuṇyatamāyāñca sāyaṃ viṣṇuṃ prapūjayet . vṛhannārasiṃhe vaiśākhaśuklapakṣasya caturdaśyāṃ samācaret . majjanmasambhavaṃ puṇyaṃ vrataṃ pāpapraṇāśanam kiñca svātīnakṣatrayoge tu śanivāre hi madvratam . siddhiyogasya yoge ca labhyate daivayogataḥ . sarvairetaistu saṃyuktairhatyākoṭivināśanam . kevalañca prakartavyaṃ maddinaṃ phalakāṅkṣibhiḥ . vaiṣṇavairna tu kartavyā smaraviddhā caturdaśī . tatra vratanityatvādi vṛhannarasiṃhapurāṇe varṣe varṣe tu kartavyaṃ mama santuṣṭikāraṇam . mahāguhyamidaṃ śreṣṭhaṃ mānavairbhavabhīrubhiḥ kiñca vijñāya maddinaṃ yastu laṅghayet sa tu pāpabhāk . evaṃ jñātvā prakartavyaṃ maddine vratamuttamam . anyathā narakaṃ yāti yāvaccandradivākarau tatrādhikārinirṇayaḥ tatraiva sarveṣāmeva lokānāmadhikāro'sti madvrate . madbhaktaistu viśeṣeṇa praṇeyaṃ matparāyaṇaiḥ .

nṛsiṃhapurāṇa na° upapurāṇabhede upapurāṇaśabde dṛśyam .

nṛsiṃhavana na° vṛ° saṃ° 16 a° kūrmavibhāge ukte paścimottaradiksthite deśabhede kūrmavibhāgaśabde dṛśyam .

nṛsena(nā) na° strī nṝṇāṃ senā vibhāṣā senetyādi pā° vā klīvatā . bahumanuṣyasenāyām .

nṛsoma pu° nā soma iva . 1 manujaśreṣṭhe 3 somodbhavāyāḥ sarito nṛsomaḥ raghuḥ .

nṛhari pu° nā cāsau hariśca . narasiṃhe bhagavadavatārabhede nṛharivāmanajāmadagnyaḥ mugdhavo° .

nṝ nītau kryādi° pvādi° para° saka° seṭ . nṛṇāti anārīt aṇopadeśatvānna ṇatvam kavikalpadrumaḥ pāṇinimate nṛ na ye iti hrasvāntaeva pāṭhaḥ . tasyaiva ṇopadeśa paryudāsatā .

nṝ naye bhvā° para° saka° seṭ . narati anārīt . ghaṭā° ṇic narayati . na ṇatvam .

neu(ḍu)lī strī haṭhayogabhede tatprakārastu rudrayāmale dhautīyogānantaraṃ hi ne(u)ḍulīkarma samācaret . ne(u)ḍulīyogamātreṇa āsane ne(u)ḍulopamaḥ . neu(ḍu)līsādhanādeva cirajīvī nirāmayaḥ . tatkāraṇaṃ pravakṣyāmi sāvadhanāvadhāraya . bhuktvā mudgānnapakvañca vāraikaṃ praticālayet . praticālayet svodarañca kaṭhināśāvivarjitaḥ . punaḥpunaścālanañca kuryāt sodaramadhyakam . kulālacakravat kuryāt bhramaṇañcodarasya ca . sarvāṅgacālanādeva kuṇḍalīśakticālanam . cālanāt kuṇḍalīdevyāścetanā sā bhavet prabho! . etasyānantaraṃ deva! kṣālanaṃ parikīrtitam . nāḍīnāṃ kṣālanādeva sarvavidyānidhirbhavet . vāyusiddhirbhavettasya pañcabhūtasusiddhibhāk . muṇḍāsanaṃ hi sarvatra sarvadā kārayedbudhaḥ . baddhvapadmāsanaṃ kṛtvā adhohaste japaṃ caret . tadā tridinamākartuṃ samartho muṇḍikāsanam . tadā hi sarvanāḍyaśca vaśībhūtā na saṃśayaḥ . nāḍīkṣālanayogena siddhimāpnoti sādhakaḥ . neḍu(u)līṃ yo na jānāti sa kathaṃ kartumudyataḥ . sa dhīro mānasacaromatimān sa jitendriyaḥ . yo neu(ḍu)līyogasāraṃ kartumudyamapāragaḥ . sa cāvaśyaṃ kṣālanañca kuryannāḍyādisādhanam . neu(ḍu)līyogamārgeṇa nāḍīkṣālanatatparaḥ . bhavatyeva mahākāla! rājarājeśvaro yathā . kevalaṃ prāṇavāyośca dhāraṇāt kṣālanaṃ bhavet . vinā kṣālanayogena dehaśuddhirna jāyate . kṣālanaṃ nāḍikādīnāṃ kaphapittādināśanam . karoti yatnato yogī muṇḍāsanānilāśanāt . vāyugrahaṇamevaṃ hi neḍu(u)līvaśakālake . na kuryāt kevalaṃ nātha! anyakāle sadācaret . yāvanneu(ḍu)līṃ na jānāti tāvadvāyuṃ na saṃpibet . bahutaraṃ na saṃgrāhyaṃ vāyorogamalādikṛt . kevalaṃ śvāsagaṇanaṃ yāvanneu(ḍu)lī na siddhyati . pañcārāmasādhanācca pañcavāyuvaśo bhavet .

nejaka pu° nija--śuddhau ṇvul . 1 rajake śālmalīphalake ślakṣṇe nenijyāt nejakaḥ śanaiḥ . na ca vāsāṃsi vāsobhirnirharenna ca vāsayet manunā tatkṛtyamuktam . 2 śodhakamātre tri° .

nejana na° nijyate'tra nija--ādhāre lyuṭ . 1 nejakālaye rāśayaḥ pratyadṛśyanta vāsasāṃ nejaneṣviva bhā° dro° 188 a° . bhāve lyuṭ . 2 śodhane

neta(da) avya° nī--vic bā° tuk neda--vic vā cādi° 1 śaṅkāyāṃ 2 pratiṣedhe 3 samuccaye ca manoramā . na it . 4 naivetyarthe . anyo net sūrirohate ṛ° 8 . 5 . 9 . nettvadapacetayātai yaju° 2 . 17

netīyoga pu° haṭhayogabhede saca rudrayāmale uttarakhaṇḍe ukto yathā netīyogavidhānāni śṛṇuṣva vīrapūjita! . yena sarvamastakasthakaphānāṃ dāhāṃ bhavet . sūkṣmasūtraṃ dṛḍhataraṃ pradadyānnāsikābile . mukharandhre samānīya sandhānena samāśrayet . punaḥpunaḥ sadā yogī yātāyātena gharṣayet . krameṇa vardhanaṃ kuryāt sūtrasya parameśvara! . netīyogena nāsāyā randhraṃ nirmalakaṃ bhavet . vāyorgamanakāle tu mahāyuṣmāniti prabho! .

netṛ tri° nī--tṛc . 1 prabhau amaraḥ 2 nirvāhake 3 nāyake 4 pravartake 5 prāpake ca striyāṃ ṅīp . 6 nimbavṛkṣe pu° rājani° ito netā hi tatra tvaṃ śāpānmokṣyasi matkṛtāt bhā° va° 66 a° sa netā śāsitā ca naḥ manuḥ . 7 viṣṇau pu° nyāyo netā samīraṇaḥ viṣṇusa° jagadyantranirvāhakonetā bhā° . nakṣatravācakāt parametasmāt bahu° acsamā° . mṛgonetā yasyāḥ mṛganetrā rātriḥ . yasyāṃ rātrau ārambhāvadhiśeṣaparyantaṃ mṛgaśīrṣanakṣatrasya darśanaṃ tasyārātrermṛgasya netṛtulyatvāt tathātvam .

[Page 4145a]
netra na° nayati nīyate vā'nena ṣṭran . 1 manthanadāmani 2 vastrabhede 3 vṛkṣamūle 4 rathe 5 jaṭāyām 6 nāḍyām medi° . 7 cakṣuṣi amaraḥ . 8 prāpayitari 9 nayanasādhane 10 pravartake ca tri° . 11 vastiśalākāyāṃ rājani° . 12 cakṣurgolakāvasthite vahnidevatāke taijase indriyabhede na° vijitya netrapratighātinīṃ prabhām kumā° tatra agnimanthanadāmani vyāmapramāṇaṃ netraṃ syāt pramathyastena pāvakaḥ karmapradīpe kātyā° manthānaṃ mandaraṃ kṛtvā tathā netrañca vāsukim bhā° ā° 18 a° . cakṣuṣi netre dūramanañjane pulakitā tanvī taveyaṃ tanuḥ sā° da° . 12 haihayanṛpaputrabhede pu° dharmastu haihayasuto netraḥ kuntipitā tataḥ bhāga° 9 . 13 . 66 . 14 dvitvasaṃkhyāyāṃ na° muniṣaḍyamanetrāṇi (2267) sū° si° jyārdhapiṇḍoktau . vastiśalākāmānādi suśrute uktaṃ yathā athāto netravastipramāṇapravibhāgacikitsitaṃ vyākhyāsyāmaḥ ityupakrame saprapañcamuktvā netrapramāṇādi uktaṃ yathā pañcaviṃśaterūrdhvaṃ dvādaśāṅgulaṃ mūle'ṅguṣṭhodaraparīṇāhamagre kaniṣṭhikodaraṣarīṇāhamagre tyaṅgulasanniviṣṭakarṇikaṃ gṛdhravatranāḍītulyapraveśaṃ kolāsthimātraṃ chidraṃ klinnakalāyamātraṃ chidramityeke . sarvāṇi mūle vastinibandhanārthaṃ dvikarṇikāni . āsthāpanadravyapramāṇaṃ tu vihitā dvādaśapasṛtayaḥ . saptatestūrdhaṃ netrapramāṇametadeva dravyapramāṇantu dviraṣṭavarṣavat . tatra netrāṇi suvarṇarajatatāmrāyorītidantaśṛṅgamaṇitarusāramayāṇi ślakṣṇāni dṛḍhāni gopucchākṛtīnyṛjūni guṭikāmukhāni . vastayaścāvṛddhānāṃ mṛdavo nātibahulā dṛḍhāḥ pramāṇavanto gomahiṣavarāhājorabhrāṇām . netrālābhe hitā nāḍī nalavaṃśāsthisambhavā . vastyalābhe hitaṃ carma sūkṣmaṃ vā tāntavaṃ ghanam . vastiśalākārūpaṃ ca uttaravastiśabde 10980 pṛ° suśrutoktaṃ dṛśyam . caturdaśāṅgulaṃ netramāturāṅgulamānataḥ ityādinoktaṃ dṛśyam . kṛtvā sūkṣmeṇa netreṇa cakratailena tarpayet suśrutaḥ .

netrakoṣa pu° 6 ta° . netrapaṭale

netracchada pu° netre chādyete anena chada + ṇic--ka hrasvaḥ . netrapidhāyake carmamaye netrapuṭe (cakerapātā) amaraḥ .

netraparyanta pu° netrayoḥ paryantaḥ koṇasīmā . 1 apāṅge rājani° . 2 netrāvadhike tri° .

netrapāka pu° netrarogabhede tallaṇaṇaṃ suśrute uktaṃ yathā kaṇḍūpadehāśruyutaḥ pakvodumbarasannibhaḥ . dāhasaṃharṣa tāmratvaśophanistodagauravaiḥ . juṣṭo muhuḥ sravedvāsra muṣṇaśītāmbupicchilam . saṃrambhī pacyate yaśca netrapākaḥ sa śophajaḥ . śophahīnāni liṅgāni netrapāke tvaśophaje . antaḥsirāṇāṃ śvasanaḥ sthito dṛṣṭiṃ pratikṣipan . hatādhimanthaṃ janayettamasādhyaṃ vidurbudhāḥ .

netrapiṇḍa puṃstrī netraṃ piṇḍa iva yasya . viḍāle hārā° striyāṃ jātitvāt ṅīṣ . 6 ta° . netragolake na° .

netrapuṣkara na° netrasya puṣkaraṃ jalaṃ yasyāḥ 5 ba° . rudrajaṭāyāṃ rājani° . tatsevane hi netrāt jalaṃ sravatīti tasyāstathātvam .

netraprabandha pu° netre prabadhyete anena pra + bandha--karaṇe lyuṭ . netrapuṭe karṇasrotaḥ sukumārakaṃ ca netraprabandhamayam vṛ° saṃ° 58 a° .

netrabandha pu° 6 ta° . pṛṣṭhato'lakṣitenāgatya karatalābhyāṃ netrayoḥ pidhānarūpe bālānāṃ krīḍābhede adṛśyanetrabandhādyaiḥ kvacinmṛgakhagehayā bhā° 10 . 18 . 8 rāmakṛṣṇayorbālakrīḍāvarṇane .

netramala na° 6 ta° . cakṣurmale dūṣikāyām (picuṭi) amaraḥ .

netramīlā(nā) strī netrayoḥ mīlā mudraṇaṃ yasyāḥ 5 ba° pṛṣo° vā lasya naḥ, lāntapāṭhaḥ sādhuḥ . yavatiktāyāṃ rājani° . tatsevane hi netrayormīlanaṃ jāyate iti tasyāstathātvam .

netramuṣ tri° netraṃ tatpracāraṃ muṣṇāti muṣa--kvip . dṛṣṭerupaghātake dṛṣṭipracāranāśake vahanti ye netramuṣaṃ divyaṃ māthāmayaṃ ratham bhā° va° 42 a° .

netrayoni pu° netrāṇi yonaya ivāsya . 1 indre śabdamālā . netramatrinetraṃ yonirutpattisthānaṃ yasya . 2 candre ca

netrarañjana na° netre rajyete anena ranja--karaṇe lyuṭ . kajjale eṣa vā kathito dhūpaḥ śṛṇutaṃ netrarañjanam kālikāpu° 61 a° .

netraruj strī 6 ta° . netraroge

netraroga pu° 6 ta° . nayanasya rogabhede tannidānādi mādhava kareṇoktaṃ yathā uṣṇābhitaptasya jalapraveśāddūrekṣaṇāt svapnaviparyayācca . svedādrajodhūmaniṣevaṇācca chardervighātādvamanātiyogāt . dravāttathānnānniśi sevitācca viṇmūtravātakramanigrahācca . prasaktasaṃrodanaśokakopācchiro'bhighātāṭatimadyapānāt . tathā ṛtūnāñca viparyayekleśābhighātādatimaithunācca . vāspagrahāt sūkṣmanirīkṣaṇācca netre vikārān janayanti doṣāḥ . vātāt pittāt kaphādraktādabhisyandaścaturvidhaḥ . prāyeṇa jāyate ghoraḥ sarvanetrāmayākaraḥ . tasya samprāptiryathā nistodanastambhanaromaharṣasaṃgharṣapāruṣyaśiro'bhitāpāḥ . viśuṣkabhāvaḥ śiśirāśrutā ca vātābhipanne nayane bhavanti . dāhaprapākau śiśirābhibandhāt dhūmāyanaṃ vāspasamucchayaśca . uṣṇāśrutā pītakanetratā ca pittābhipanne nayane bhavanti . uṣṇābhivandho gurutākṣiśothaḥ kaṇḍūpa dehāvatiśītatā ca . srāvo bahuḥ picchila eva cāṣi kaphābhipanne nayane bhavanti . tāmrāśrutā lohitanetratā ca bāhyaḥ samantādatilohitaśca . vittasya liṅgāni ca yāni tāni raktābhipanne nayane bhavanti . netrarogahetudoṣa ukto vaidyake
     netraṃ syāt pavanādrakṣaṃ ghūmravarṇaṃ tathā'ruṇam . koṭarāntapraviṣṭañca tathāstañca vilokanam . haridrākhaṇḍavarṇañca raktaṃ vā haritaṃ tathā . dīpadveṣi sadāhañca netraṃ syāt pittakopataḥ . cakṣurbalāsabāhulyāt snigdhaṃ syāt salilaplutam . tathā dhavalavarṇañca jyotirhīnaṃ balānvitam . netraṃ dvidoṣabāhulyāt syād doṣadvaya lakṣaṇam . tridoṣaliṅgaṃ sandheyaṃ tanmārayati rogiṇam . tridoṣadūṣitaṃ netramantarmagnaṃ bhṛśaṃ bhavet . triliṅgaṃ salilasrāvi prāyeṇonmīlayatyapi . netrarogabhedāśca suśrute uttaratantre aṣṭabhiradhyāyaiḥ salakṣaṇamuktāstatraiva dṛśyāḥ . trapuhārī ca puruṣo jāyate netrarogavān . madhuhārī ca puruṣo jāyate netrarogavān śātā° trapumadhuharaṇena tadrogavān jāyate ityuktam .

netrarogahan pu° netrarogaṃ hanti hana--kvip . vṛścikālīvṛṇe rājani° tasya hi netraroganāśakatvaṃ vaidyake prasiddham

netraroman na° 6 ta° . neśrapakṣmaṇi hema° .

netravastra na° netrayorvastramivācchādakam . (cakṣerapātā) netracchade .

netraviṣ strī 6 ta° . netramale (piṃcuṭi) netraviṭ cakṣuṣaḥ sneho dhātūnāṃ kramaśo malāḥ suśrutaḥ .

netraviṣa puṃstrī netre viṣaṃ yasya . divye sarpabhede dṛṣṭiniśvāsaviṣā divyāḥ sarpāḥ suśrutaḥ . āśīviṣān netraviṣān kopayenna ca paṇḍitaḥ bhā° sa° 62 a° .

netrastambha pu° 6 ta° . netrayoḥ stambhe nayanonmīlanādivyāpārarāhitye netrastambhaṃ nimeṣañca tṛṣṇāṃ kāsaṃ prajānaram . labhate dantacālañca tāṃstānanyānupadravān suśrutaḥ .

netrānta pu° 6 ta° . apāṅgadeśe netrāntapādakaratālvadharoṣṭha jihvāḥ raktā nakhāśca khalu sapta sukhāvahāni vṛ° saṃ° 68 a0

netrābhi(sya)ṣyanda pu° 6 ta° . netrasyaṃ rogabhede abhisyandaśabde 304 pṛ° dṛśyam . netrābhiṣyandaprabhṛtayomajja doṣajāḥ suśrutaḥ . sa ca saṃkrāmirogaḥ yathāha suśrute prasaṅgādgātrasaṃsparśāt niḥśvāsāt saha bhojanāt . saha śayyāsanāccāpi vastramālyānulepanāt . kuṣṭhaṃ jvaraśca śothaśca netrābhiṣyanda eva ca . aupasargikarogāśca sakrāmanti narānnaram .

netrāmaya pu° 6 ta° . nayanaroge vātāt pittāt kaphādraktā dabhiṣyandaścaturbidhaḥ . prāyeṇa jāyate ghoraḥ sarvanetrāmayākaraḥ mādhavani° .

netrāmbu na° 6 ta° . cakṣurjale aśruṇi amaraḥ .

netrāri pu° 6 ta° . mehuṇḍavṛkṣe rājani° .

netrī strī nī--ṣṭran ṅīṣ . 1 lakṣmyāṃ 2 nāḍyāṃ ca śabdara° . 3 nadyāṃ medi° . nī--tṛn striyāṃ ṅīp . 4 prāpayitryāṃ striyāṃ strī .

netropamaphala pu° netre upasā yasya tādṛśaṃ phalamasya . (vādāma) vṛkṣabhede bhāvapra0

netrauṣadha na° 6 ta° . 1 puṣpakāsīse rājani° 2 netrayorauṣadhamātre ca

netrauṣa(dhi)dhī strī 6 ta° vā ṅīp . ajaśṛṅgyām (gāḍaraśiṅgā) ratnamālā .

neda gatau bhrā° pa° saka° seṭ . gatikarmasu nighaṇṭuḥ . nedati anedīt . nineda yā hutā ujjvalanye yā hutā atinedante vṛ° upa° .

nediṣṭha tri° atiśayenāntikaḥ īyasun nedādaśaḥ . 1 atiśayanikaṭasthe nediṣṭhe asminnahanyadhi vocā nu sunvate ṛ° 1 132 1 2 nipuṇe tri° rājani° . 3 aṅkoṭavṛkṣe pu° jaṭādha° .

nediṣṭhin pu° nediṣṭaṃ janmataḥ sannikṛṣṭasthānaṃ vidyate'sya ini . svodaramrātari mriyeta cennirmanthyena dagdhvā śāmitrādvāsthīnyupanahya nediṣṭhinamupadīkṣya tena saha yajeran kātyā° śrau° 251328 mṛtaṃ yajamānaṃ nirmanthyena śāmitreṇa vā dagdhvāsthīnyupanahya tasya yo nediṣṭhī svobhrātā syāt taṃ dīkṣayitvā tena saha yajeran karkaḥ .

[Page 4147a]
nedīyas tri° atiśayenāntikaḥ īyasun nedādeśaḥ . atyantasamīpasthe striyāṃ ṅīp .

nepa pu° nī--pa . 1 purohite ujjvala° . 2 udake nighaṇṭuḥ

nepathya na° nī--vic ne netā tasya pathyam . 1 bhūṣaṇe amaraḥ 2 veśe 3 veśasthāne nāṭakāderabhinayārthasajjābhūmau ca medi° na pathyaṃ nepathyaṃ bahutaramanaṅgotsavavidhau sā° da° udāranepathyabhṛtāṃ sa madhye raghuḥ nepathyoktaṃ śrusaṃ yatra tvākāśavacanaṃ tathā sā° da° .

nepāla pu° deśabhede nepālabhṛṅgimadhyakacchasurāṣṭramadrān vṛ° saṃ° 4 a° nepālādāgato'yaṃ navakambalavattvāt chalodāharaṇe viśvanāthaḥ jaṭeśvaraṃ samārabhya yogeśāntaṃ maheśvari! . nepāladeśo deveśi! sādhakānāṃ susiddhidaḥ śaktisaṅgamata° . nepāle māhiṣaṃ bhāṃsam anācāroktau

nepālajā strī nepāle deśe jāyate jana--ḍa 7 ta° . nepālajātāyāṃ manaḥśilāyām nepālajāmaricaśaṅkharasāñjanāni suśrutaḥ . jana--kartari kta 7 ta° . nepālajātāpyatra . maricaṃ ca śuklaṃ nepālajātā ca samapramāṇā suśrutaḥ .

nepālakambala pu° 6 ta° . kuthākhye citrakambale śabdārthaci° .

nepālanimba pu° 6 ta° . jvarāntake tṛṇanimbe nepālajāte nimbabhede rājani° .

nepālamūlaka na° hastikandasadṛśe mūlabhede rājani° .

nepālikā strī nepāla utpattisthānatvenāstyasyāḥ ṭhan . manaḥśilāyāṃ rājani° .

nema pu° nī--man . 1 kāle 2 avadhau 3 khaṇḍe 4 prākāre 5 kaitave ca medi° . 6 ardhe 7 garte ca hemaca° . 8 nāṭyādau anyārthe ca śabdaratnā° . 9 sāyaṃkāle 10 mūle ca 11 ūrdhe ca sumūtiḥ . ardhārthe'sya sarvanāmatā . nemasmai nemasmin ityādi . jasi vā, neme nemāḥ . 12 anne 13 diśa uttaravartini ca nighaṇṭuḥ . hitaṃ janima nemamudyatam ṛ° 9685 nemamardham bhā° āyan pacāti nemo nahi pakṣadardhaḥ ṛ° 102718

nemadhita tri° nemaṃ hitaḥ nema + dhā--kta sudhitanemadhitetyādinā pā° nipā° . ardhahite svarṣātā yaddhvayāmasi tvā yudhyanto nemadhitā pṛtsu śūra! ṛ° 6334 bhāve ktin . nemadhiti . ardhadhāne strī . nemaṃ dhīyate'tra dhā--ktin nipā° . saṃgrāme nighaṇṭhuḥ .

neman tri° nī--bā° manin . prāpake taṃ gūrtayo nemānniṣaḥ ṛ° 1562 iṣa gatau bā° kvip nemānaḥ prāpakā iṣo yeṣām bhā° . chāndaso nalopābhāvaḥ .

nemi pu° nī--mi . 1 tiniśavṛkṣe . 2 kūpasamīpe rajjudhāraṇārthe trikākṛṣṭayantre 3 cakrānte ca (rathacakrasya bhūmisparśanayogye bhāge) 4 kūpāntikasthe--samānasthalabhāge strī amaraḥ vā ṅīp . 5 jinabhede pu° hemaca° . 6 vajre pu° nighaṇṭuḥ niyanturnemivṛttayaḥ raghuḥ ānemimagnaiḥ śitikaṇṭhapakṣaḥ apatan drutabhramitanemivṛttayaḥ māghaḥ

nemicakra pu° parīkṣitanṛpasya vaṃśye bhāvinṛpabhede asīnakṛṣṇastasyāṣi nemicakrastu tatsutaḥ . gajāhvaye hṛte nadyā kauśāmbyāṃ sa nivatsyati bhāga° 92227

nemin pu° nī--bā° mini . tiniśavṛkṣe bharataḥ .

neyārthatā strī neyaḥ rūḍhipayojanābhāvādaśaktyākṛto lakṣyārtho yatra tasya bhāvaḥ . kāvyadoṣabhede grāmyo'pratītasandigdha neyārthanihatārthatā sā° da° kamale caraṇāghātaṃ mukhaṃ sumukhi! te'karot . atra caraṇāghātena nirjitatvaṃ lakṣyate sā° da° . tatra rūḍhiprayojanayorabhāvāt tathātvam .

ne(nai)miśa na° nemiḥ śīryate'tra śṝ--vā° ādhāre ḍa . naimiśāraṇye tataḥ svārthe aṇ . naimiśatatrārthe vāyupu° yathā etanmacomayaṃ cakraṃ mayā sṛṣṭaṃ visṛjyate . yatrāsya śīryate nemiḥ sadeśastapasaḥ śubhaḥ . ityuktvā sūryasaṅkāśaṃ cakraṃ sṛṣṭvā manīmayam . praṇipatya mahādevaṃ visasarja pitāmahaḥ . te'pi hṛṣṭatarā viprāḥ praṇamya jagatāṃ prabhum . prayayustasya cakrasya yatra nemirviśīryate . tadvanaṃ tena vikhyātaṃ naimiśaṃ bhuvi pūjitam .

neṣṭa tri° na idham nañarthanaśabdena saha supā pā° sa° . 1 aniṣṭe 2 tatsādhane niṣiddhe ca . atikakudāḥ kṛśadehā neṣṭāḥ hīnādhikāṅgyaśca vṛ° saṃ° 61 a° .

neṣṭu pu° niśa--tun . loṣṭe śabdāmbudhiḥ . yathā mahārṇave kṣiptaḥ kṣipraṃ neṣṭurvinaśyati bhā° anu° 12 a° neṣṭuḥ pāṃśupiṇḍaḥ nīlakaṇṭhaḥ .

neṣṭṛ pu° nī--tṛn ni° ṣuk . ṛtvigbhede ujjvalada° . gnāvo neṣṭaḥ! piba ṛtunā ṛ° 1153 samāntarān brāhmaṇācchaṃsipotṛneṣṭracchāvākānām kātyā° 8621 .

neṣṭra tri° neṣṭuridam vā° an . neṣṭṛsambandhini neṣṭrādṛtubhiriṣyate ṛ° 1159

naiḥsva na° niḥ svasya bhāvaḥ aṇ . nirdhanatve ṣyañ naiḥsvya apyatra na° .

naika tri° na ekaḥ nañarthanaśabdena saha supā pāmsaaneke 1 ekabhinne 2 viṣṇau pu° ekonaikaḥ savaḥ kaḥ kim viṣṇusa° māyayā bahurūpatvānnaikaḥ indromāyābhiḥ pururūpa īyate iti śruteḥ bhā° .

naikacara tri° naikaḥ saṃdhībhūya carati cara--ṭa . saṃdhībhūyacāriṇi śūkarādau api na vṛkaḥ śālāvṛko'nyatamonaikacaroha vā bhakṣayati bhāga° 5 . 8 . 20

naikaja pu° naikadhā--jāyate jana--ḍa pṛṣo° dhālopaḥ . dharmaguptaye anekadhā jāyamāne parameśvare sukhado naikajo'grajaḥ viṣṇusa° . dharmasaṃrakṣaṇārthāya saṃbhavāmi yuge yuge bhagavadukteḥ bhā° .

naikaṭika tri° prayojanāya nikaṭe vasati ṭhak . bhikṣādilābhahetoḥ grāmādinikaṭavāsini bhikṣukādau . bhikṣuṇā hi grāmāt nikaṭe sthātavyamiti śāstrāt tathātvam āṭa naikaṭikāśramān bhaṭṭiḥ .

naikatī strī naikaṃ tāyate tāya--ḍa gaurā° ṅīṣ . gauṣṭhyāṃ tatra bhavaḥ paladyā° aṇ naikata tatrārthe tri° .

naikadhā avya° naika + prakāre dhāc . anekaprakāre śīrṣayoḥ patitā vṛkṣāvibhidurnaikadhā tayoḥ bhā° va° 11 a° .

naikabheda tri° naikobhedo'sya . uccāvace anekaprakāre amaraḥ

naikamāya tri° naikā māyā yasya . 1 anekakapaṭe 2 parameśvare pu° naikamāyo mahāsenaḥ viṣṇusa° indromāyābhiḥ pururūpa īyate śrutestasyānekamāyatvāttathātvam .

naikarūpa tri° naikaṃ rūpaṃ yasya . 1 nānārūpe 2 parameśvare pu° naikarūpo vṛhadrūpaḥ śipiviṣṭaḥ prakāśanaḥ viṣṇusa° . indro māyābhiḥ pururūpa īyate śrutestasya tathātvam . karma° . 3 anekeṣu rūpeṣu naikarūpadharo'vyayaḥ viṣṇustutiḥ .

naikaśṛṅga pu° naikāni catvāri śṛṅgāṇyasya . parameśvare naikaśṛṅgo gadāgrajaḥ viṣṇusa° . catvāri śṛṅgāstrayo asya pādāḥ iti mantravarṇāt tasya tathātvam striyāṃ ṅīṣ .

naikaṣeya puṃstrī nikaṣāyā apatyam ḍhak . rākṣase halā0

naikasānu pu° naike sānavo'sya . parvatabhede tatra caratīti cara--ṭa . naikasānucara śive naikasānucaraścaraḥ bhā° ānu° 17 a° .

naikātman pu° naika ātmā srarūpamasya . parameśvare naikātmā naikakarmakṛt viṣṇusa° . tadaikṣata bahu syāmiti śrutestasya tathātvam .

naikṛtika tri° nikṛtyā parāpakāreṇa jīvati nikṛtyā nivuratayā carati vā nikṛti + ṭhak . svasminnupakāritva bhramamutpādya paravṛtticchedanena 1 svārthapare 2 śāṭhyena cāriṇi ca adhodṛṣṭirmaikṛtikaḥ svārthasādhanatatparaḥ manuḥ na nāstiko naikṛtiko'tha vāpi harivaṃ° 154 a° .

naigama pu° nigama eva svārthe--aṇ . brahmapradipādake upaniṣadrūpe 1 vedabhāge 2 naye nītau hemaca° . nigame bhavaḥ aṇ . 3 vaṇigjane abharaḥ . 4 nāgare medi° tasyedamaṇ . 5 nigamasambandhini tri° teṣāṃ pratividhānārthaṃ pravakṣmāmyatha naigamam . kāryāṇāṃ sarvasiddhyārthaṃ tānupāyān nivodha me bhā° śā° 100 a° tatra vaṇiji śreṇīnaigamapāṣaṇḍigaṇānāpyayaṃ vidhiḥ yājña° mārge ca mahati nigame naigamānām daśakumā° 6 nighaṇṭugranthāśabhede ādyaṃ naighaṇṭukaṃ kāṇḍaṃ dvitīyaṃ naigamaṃ tathā nighaṇṭu bhāṣyam . jahādyulvamṛvīsāntaṃ naigamaṃ saṃpracakṣate iti ca tadbhāṣyam .

naigamika tri° nigame bhavaḥ tasya vyākhyāno vā ṛgayanā° ṭhak . 1 nigamabhave 2 taddyākhyānagranthe 3 tasyādhyāye ca .

naigameya(ṣa) pu° 1 kumārānucarabhede tasya (kārtikeyasya) śākho viśākhaśca naigameyaśca pṛṣṭhajaḥ bhā° ā° 36 a° suśrutokte 2 vālagrahabhede skandagrahastu prathasa ityupakrame navamo naigameyaśca yaḥ pitṛgrahasaṃjñitaḥ ityuktvā yaḥ phenaṃ vamati vinamyate ca madhye sodvegaṃ vilapati cordhvamīkṣamāṇaḥ . jvaryeta pratatamathovasāsagandhirniḥsaṅgo bhavati hi naigameyajuṣṭaḥ iti lakṣitaḥ . atra naigameṣa ityapapāṭhaḥ .

naighaṇṭuka na° nighaṇṭuḥ paryāyaśabdamadhikṛtya pravṛttam ṭhak . gaurādyapāreparyantamādyaṃ naighaṇṭukaṃ matam bhāṣyokte prathamādhyāyatrayātmake nighaṇṭugranthasya prathamakāṇḍe naighaṇṭukamidaṃ devatānābhaprādhānyenedamiti tadyadanyadevate mantre nipatati naighaṇṭukaṃ tataḥ niruktakāraḥ 1 . 20 .

naicāśākha na° nīcāsu śūdrayāniṣu śākhā putrapautrādiparamparā yasya nīcāśākhaḥ patitaḥ śūdrāvedī patatyatreḥ manusmaraṇāt tasyedamaṇ . śūdrāvedisambandhidhane naicā śākhaṃ maghavan! randhrayā naḥ ṛ° 3 . 53 . 14 tadbhāṣye ca uktaiva vyutpattirdarśitā .

naicika na° nīco--bhavatīti ṭhak . goḥśirobhāge hemaca° .

naicikī strī nīcaiścarati ṭhak avyayasya ṭilopaḥ . praśastā niciḥ gokarṇaśirodeśaḥ . prāśastyoka nicikāstyasyāḥ jyotsnā° ṇaḥ vā . 2 uttamāyāṃ strīgavyām amaraḥ .

naicitya tri° nicite bhavaḥ nāditvāt ṇyaḥ . nicitadeśabhave

naicula na° niculasyedamaṇ phalasya pṛthakprayoge aṇo na lp . 1 niculasambandhini ijjvalaphalādau piṣpalī sarṣapāṃścaiva nāgaraṃ naiculaṃ phalam suśrutaḥ . niculaśabdasyaiva phalaparatve tu lup niculamityeva na° .

naitośa puṃstrī nitośayatīti nitośatirbadhakarmā nighaṇṭuḥ . tataḥ ac nitośaḥ hiṃsakaḥ tasyāpatyam aṇ . hanturapatye naitośeba turpharī parpharīkā ṛ° 10 . 106 . 6

naitya tri° nitye dīyate nitya + vyuṣṭā° aṇ . 1 nitye dīyamāne . nityaṃ vihitaḥ aṇ svārthe aṇ vā . nityavihite karmaṇi . 3 nitye karmaṇi ca . tataḥ svārthe ka . naityaka tatrārthe apāṃ samīpe niyato naityakaṃ vidhimāsthitaḥ vedopākaraṇe caiva svādhyāye caiva naityake naityake nāstyanadhyāyaḥ iti ca manuḥ .

naityaśabdika tri° nityaṃ śabdamāha māśabdā° ṭhak . nityaśabdavādini śabdaṃ nityatayā yo vadati mīmāṃsakastasmin .

naityika tri° nityaṃ bihitaḥ ṭhak . nityavihite sandhyāṃ pañca mahāyajñān naityikaṃ smṛtikarma ca manuḥ .

naidāgha tri° nidāghasyedam vede śaiṣiko'ṇ . nidāghasambandhini jaghanye naidāghe samivaiva kopayati śata° brā° 1 . 4 . 1 . 16 loke tu nidāghasyartuvācitvena kālāṭ ṭhañ pā° ṭhañ . naidāghika grīṣmartusambandhini tri° .

naidāna tri° nidānaṃ kāraṇaṃ vetti aṇ . kāraṇavettari sthāla āsannāsaṃyogeneti naidānāḥ niru° 6 . 9

naidānika tri° nidānaṃ rogakāraṇaṃ vetti tatpratipādakaṃ granthamaghīte vā ṭhak . 1 roganidānābhijñe 2 tatpratipādrakagranthādhyetari ca yathāhurnaidānikāḥ mallināthaḥ .

naideśika tri° nideśaṃ karoti ṭhak . 1 kiṅkare dāse naiṭeśikairyasya vaśe jano'yam bhāga° 683 . 2

naidhana na° nidhanameva svārthe aṇ . 1 nidhane maraṇe 2 lagnāpe kṣayā aṣṭamasthāne ca śuddhairdvādaśakendranaidhanagṛhaiḥ pāpaistriṣaṣṭhāyagaiḥ vṛ° saṃ° 988 a° .

naidhāna tri° nidhānena nirvṛttaṃ saṅgalā° añ . nidhānasādhye

naidheya pu° tri° nidherapatyādi° bāhvā° ṭhak . 1 nidherapatye tasyedaṃ ḍhak . 2 tatsambandhini tri° .

naidhruva pu° nidhruvagotrapravararṣibhede nidhruvāṇāṃ kāśyapāvatsāra naidhruveti āśva° śrau° 6 . 14 . 6

[Page 4149b]
naidhruvi pu° samastayajurvedādhyāpakaparamparāsthe kāśyape ṛṣibhede kāśyapānnaidhruveḥ kāśyapo nedhruviḥ śata° vrā° 14 . 9 . 4 . 33

naipa tri° nīpasya vikāraḥ rajatādi° añ . nīpavikāre

naipātya na° nipātasya bhāvaḥ brāhmaṇā° ṣyañ . nipātasya bhāve

naipāla pu° nepāle bhavaḥ tasyedam vā aṇ . 1 nepālabhave nimbe rājani° . 2 navamallikāyāṃ strī ṭāp . 3 manaḥśilāyāṃ 4 śephālikāyāṃ strī medi° 5 nīlyāṃ strī ṅīp śabdara° 6 nepāladeśabhave 7 tatsambandhini ca tri° striyāṃ ṅīp

naipālika na° nepāle bhagaḥ bā° ṭhak . tāmre rājani° .

naipuṇa na° nipuṇasya bhāvaḥ yuvā° aṇ . nipuṇatve adhamasamavariṣṭhānyarkakendrādisaṃsthe śaśini vinayavittajñānadhī naipuṇānām jyoti° ta° . prakaṭānyapi naipuṇaṃ mahat para vācyāni cirāya gopitum māghaḥ .

naipuṇya na° nipuṇasya bhākaḥ karma vā brāhmaṇā° ṣyañ . 1 nipuṇatve 2 nipuṇakarmaṇi ca . dharmanaipuṇyakāmānāṃ pūtigandhe ca sarvadā manuḥ .

naibaddhaka tri° nibaddhasyādūradeśādi varāhā° kak . nibaddhasamīpādau .

naibhṛtya na° nibhṛtasya bhāvaḥ brāhmaṇā° ṣyañ . nimṛtatve acāñcalye dhṛtyā ca puruṣavyāghro naibhṛtyena ca pāṇḍavaḥ . anṛśaṃso vadānyaśca hrīmān satyaparākramaḥ bhā° u° 52 a° .

naimagnaka tri° nimagna + caturarthyāṃ varāhā° kak . nimagnasyādūradeśādau .

naimitta tri° nimitte bhavaḥ nimittasya śakunaśāstrasya vyākhyāno grantho vā ṛgayanādi° aṇ . 1 nimittabhave 2 śakunarūpanimittasūcakagranthavyākhyāne ca .

naimittika tri° nimittaṃ vetti tatpratipādakagranthamadhīte vā ukthā° ṭhak . 1 nimittābhijñe 2 nimittarūpaśakunaśāstrādhyetari ca . nimittādāgataḥ ṭhak . 3 nimittamātramāśritya kartavye karmaṇi tacca putrajanmāśritya vihitaṃ jāteṣṭhyādi grahaṇādinimitramāśritya sthānādi ca nityaṃ naimittikaṃ kāmyaṃ trividhaṃ snānamiṣyate ti° ta° naimittikatvaṃ tu nimittaniścayavadadhikārikartavyatvam smārtāḥ . yattu pāpopaśāntyai ca dīyate viduṣāṃ kare . naimittikaṃ taduddiṣṭaṃ dānaṃ sadbhiranuṣṭhitam iti garuḍapu° nimittamātramāśritya yo dharmaḥ sampravartate . naimittikaḥ sa vijñeyaḥ prāyaścittavidhiryathā . caṇḍālaśavapūyādi spṛṣṭvā 'snātāṃ rajasvalām . snānārhastu yadā snāti snānaṃ naimittikaṃ tu tat . naimittikāni kānyāni nipatanti yathā yathā mala° ta° 5 nimittādhīne ca guruṇī dve rasavatī dvayornaimittikodravaḥ sāṃsiddhikaṃ dravyatvaṃ syāt naimittikamathāparam . naimittikaṃ vahniyogāt tapanīyadhṛtādiṣu bhāṣā° puruṣārthahetukamidaṃ nimitta naimittikaprasaṅgena sā° kā° .

naimittikalaya pu° caturyugasahasrānte brāhmo naimittiko layaḥ ityukte pralayabhede caturdaśaguṇo hyeṣa kālo brāhmyamahaḥ smṛtam . tasyānte pralayaḥ prokto vrahman! naimittiko budhaiḥ mārkaṇḍapu° .

naimiśa na° nimiśameva svārthe aṇ . nimiśāraṇye tīrthabhede nimiśaśabde dṛśyam . pṛthivyāṃ naimiśaṃ kṣetramantarīkṣe ca puṣkaram . trayāṇāmapi lokānāṃ kurukṣetraṃ viśiṣyate bhā° va° 7570 ślo° . naimiśāraṇyamapyatra .

naimiśri pu° nimiśrasyāpatyam iñ . nitarāṃ miśrasyāpatye tataḥ yūni phak . tasya taulvalyā° na luk . naimiśrāyaṇa yūni tadapatye

naimiṣa na° araṇyarūpe tīrthabhede atrāraṇye nimiṣeṇa dānavabalaṃ viṣṇunā nihatayiti tasya tathārtvatannirvacanaṃ yathā varāhapu° tena cakreṇa tat sainyamāsuraṃ durjayaṃ kṣaṇāt . nimiṣāntaramātreṇa bhasmavadvahudhā kṛtam . evaṃ kṛtvā tato devo muniṃ gauramukhaṃ tadā . uvāca niṣiṣeṇedaṃ nihataṃ dānavaṃ balam . araṇye'smiṃstata stena naimiṣāraṇyasaṃjñitam . bhaviṣyati yathārhaṃ vai brāhmaṇānāṃ viśeṣataḥ . naimiṣe tu mahāsthāne devī sā liṅgadhāriṇī iti devīgītā . tasyedam vṛddhācchaḥ pā° cha . naimiṣe . tatsambandhini sa ha naimiṣīyāṇāmudgātā babhūva chā° u° .

naimiṣakuñja na° tīrthabhede naimeṣveyaśabde dṛśyam .

naimiṣi puṃstrī nimiṣati ni + miṣa--ka nimiṣastasyāpatyam iñ . nimeṣayuktasyāpatye tataḥ yūni phak . tasya taulvalyā° na luk . naimiṣāyaṇa tadīye yūnyapatye puṃstrī° .

naimiṣeya tri° nimiṣe bhavaḥ nimiṣasyedaṃ vā bā° ḍhak . 1 nimiṣāraṇyasthe 2 naimiṣasambandhini ca tataḥ naimiṣakuñjañca samāmādya kurūdvaha! . ṛṣayaḥ kila rājendra! naimiṣeyāstapasvinaḥ bhā° va° 83 a° .

naimeya pu° ni + mi--yat svārthe'ṇ . vinimaye parīvarte amaraḥ

naiyagrīdha na° nyagrodharaya vikāraḥ plakṣā° caṇ tasya na luk paṭānmanāta pūrvamait . paṭaphalādau amaraḥ . naivagrīrdha bhavati svadhāmevāvarundhai śata° brā° 1272114

naiyaṅkava tri° nyaṅkoridam aṇ yātpūrvamait . nyaṅkumṛgasya carmādau .

naiyamika tri° niyamādāgataḥ ṭhak . niyamavidhiprāpne karmaṇi ṛtubhāryāgamanādau .

naiyāya tri° nyāyasya vyākhyāno granthaḥ ṛgayanādi° aṇ . nyāyavyākhyāne granthe .

naiyāyika tri° nyāyaṃ vettyadhīte uṇthā° ṭhak . nyāyajñe naiyā° yikānāntu naye dvyaṇukādāvapīṣyate bhāṣā° .

naiyāsika tri° nyāsaṃ vetti adhīte ukthā° ṭhak . 1 haradattakṛtapadamañjaryaparanāmakanyāsagranthābhijñe 2 mātṛkādinyāsavettari ca .

nairantarya na° nirantarasya bhāvaḥ ṣyañ . avicchede sa tu dīrghakālanairantaryasatkārāsevito dṛḍhabhūmiḥ pāta° sū° nairantaryāttu saṃkrānterjñeyaṃ viṣṇupadīdvayam sū° si0

nairapekṣya na° nirapekṣasya bhāvaḥ ṣyañ . apekṣāśūnyatve nairaprekṣye'pi prakṛtyupakāre'viveko nimittam sāṃ° sū0

nairayikā tri° niraye vasati ṭhak . narakavāsini pañjendriyā eva devā narā nairayikā api hemaca° .

nairāśya na° nirāśasya niṣkāmasya māvaḥ ṣyañ . āśāśūnyatve āśā hi paramaṃ duḥkhaṃ nairāśyaṃ paramaṃ sukham . yathā saṃtyajya kāntāśāṃ mukhaṃ suṣṭhāpa piṅgalā sāṃ° pra° bhāṣyadhṛta vākyam nairāśyasya sukharūpatvaṃ tatra samarthitaṃ yathā nirāśaḥ sukhī piṅgalāvat sāṃ° sū° nanvāśānivṛttyā duḥkhanivṛttiḥ syāt sukhaṃ tu kunaḥ sādhanābhāvanāditi ucyate . cittasya satvaprādhānyena svābhāvikaṃ yat sukhamāśayā pihitaṃ tiṣṭhati tadevāśāvigame labdhavṛttikaṃ bhavati tejaḥpratibaddhajalaśaityavaditi na tatra sādhanāpekhā sāṃ° pra° bhā° .

nairukta tri° niruktasya vyākhyāno granthaḥ tatra bhavo vā ṛgayanādi° aṇ . 1 niruktavyākhyāne granthe tatra 2 bhave (āsakte) ca traividyorhaitukastarko nairukto dharmapāṭhakaḥ manuḥ .

nairuktika tri° niruktaṃ nirvacanaṃ vetti tadgranthaṃ vā'dhote ukthā° ṭak . 1 nirvacanābhijñe 2 niruktagranthādhyetari ca .

nairūhika pu° nirūhaḥ prayojanamasya ṭhak . suśrutokte vastibhede nirūhaśabde 4088 pṛ° dṛśyam .

nairṛta puṃstrī nirṛterapatyam aṇ . 1 rākṣase amaraḥ striyāṃ ṅīṣ . tasyāpi (adharmasya) nirṛtirbhāryā nairṛtā yena rākṣasāḥ bhā° ā° 66 ta° . nirṛtiśabde iyaṃ mṛtyorbhāryetyuktaṃ kalpabhedādavirodhaḥ . bhavanaprasayodvelādācakhyarnairṛtodadhe raghuḥ . nirateridam aṇ 2 nirṛtisambandhini striyāṃ ṅīp . sā ca 3 dakṣiṇapaścimadiśi 4 rākṣasaśaktau ca nairṛtīṃ diśamāśrayet ā° ta° . 5 mūlanakṣatre na° tasya taddevatākatvāt tathātvam .

nairṛteyā puṃstrī° nirṛtyāḥ apatyam strīpratyayāntatvāt ḍhak . nirṛtyā apatye nairṛteyā duhitarastāsāṃ sa prasavaḥ smṛtaḥ suśru° .

nairṛtya tri° nirṛtirdevatā'sya ārṣe bā° yak . nirṛtidevatāke paśvādau gardabhaṃ paśumālabhya nairṛtyaṃ ma viśudhyati yājña° . loketu aṇ . nairṛta ityeva

nairguṇya na° nirguṇasya bhāvaḥ ṣyañ . satvādiguṇasaṅgarāhitye nairguṇyāt brahma cāpnoti saguṇatvānnivartate bhā° śā° 205 a° .

nairmalya na° nirmalasya bhāvaḥ ṣyañ . nirmalatve 1 svacchatve . viṣayeṣvatisaṃrāgo mānaso mala ucyate . teṣveva hi virāgastu nairmalyaṃ samudāhṛtam ityukte 2 viṣayavairāgye ca śaśāṅkasyeva te kopaṃ nairmalyaṃ prāpayiṣyati bhā° dro° 200 a° vākyārthaḥ śabdoccāraṇamātreṇa vedyaḥ eṣa (vyaṅgyārthaḥ) tu tathāvidhapratibhānairmalyādineti nimitta bhedaḥ sā° da° .

nailāyani puṃstrī nīlasyāpatyaṃ tikā° phiñ . nīlavānarasyāpatye

nailya na° nīlasya bhāvaḥ ṣyañ . nīlavarṇe nilakaṇṭhaśabde udā° .

naivaki(ti) puṃstrī nivaka(ta)syārṣerapatyam iñ . nivaka(ta)rṣerapatye tataḥ yūni phak tasya taulvalyā° na luk . naivakā(tā)yani yūni tadapatye

naivākava tri° nivākoridam aṇ . nivacanaśīlasambandhini tasyādūradeśādi° utkarā° cha . naivākavīya tasyādūradeśādau .

naivātāyana tri° nivātasyādūradeśādi pakṣā° caturarthyāṃ phak . vātaśūnyadeśasamīpādau .

naivāsika tri° nivāse sādhu guḍā° ṭhañ . nivāsasādhau

naiviḍya na° niviḍasya bhāvaḥ ṣyañ . 1 ghanatve avicchedena saṃyoge 2 vaṃśīphutkāraguṇabhede ca naiviḍyaṃ prauḍhatā cāpi susvaratvañca śīvratā . mādhuryamiti pañcāmī phutkāreṣu guṇāḥ smṛtāḥ saṃgī° .

naivedya na° nivedaṃ nivedanamaheti ṣyañ ni + vida--ṇic karmaṇi yat svārthe aṇ vā . nivedanīyaṃ drabyantu naivedyamiti kathyate iti smṛtyukte devatoddeśena tyaktavye dravye tasya vyutpattiryathā caturvidhaṃ kuleśāni! dravyaṃ tu ṣaḍrasānvitam . nivedanāt bhavet tṛptirnaivedyaṃ tadudāhṛtam kulārṇave 17 ullāme . taddravyāṇi yathā sasitena suśuddhena pāyasena sasarpiṣā . sitodanaṃ sakadalikaṃ dadhyādyaiśca nivedayet iti prapañcasāraḥ . nivedanīyaṃ yaddravyaṃ praśastaṃ prayataṃ tathā . tadbhakṣyārhaṃ pañcavidhaṃ naivedyamiti kathyate . bhakṣyaṃ bhojyañca lehyañca peyaṃ coṣyañca pañcamam . sarvatra caitannaivedyamārādhyasya nivedayet . tatpātraṃ yathā taijaseṣu ca pātreṣu sauvarṇe rājate tathā . tāmre vā prastare vāpi padmapatre'tha vā punaḥ . yajñadārumaye vāpi naivedyaṃ sthāpayedbudhaḥ . sarvābhāve ca māheye svahastaghaṭitaṃ yadi iti tantrasāraḥ . taddānaphalaṃ yathā naivedyena bhavet svargo naivedyenāmṛtaṃ bhavet . dharmārthakāmamokṣāśca naivedyeṣu pratiṣṭhitāḥ . sarvayajñaphalaṃ nityaṃ naivedyaṃ sarvatuṣṭidam . jñānadaṃ mānadaṃ puṇyaṃ sarvabhogyamayaṃ tathā . manasāpi mahādevyai naivedyaṃ dātumicchati . yo naro bhaktiyuktaḥ san dīrghāyuḥ sa sukhī bhavet . mahāmāyāṃ kadā devīmarcayiṣyāmi bhaktitaḥ . nānāvidhaistu naivedyairiti cintākulastu yaḥ . sa sarvakāmān saṃprāpya mama loke mahīyate iti kālikāpu° 169 . 70 a° . tatkālo yathā arvāk visarjanāddravyaṃ naivedyaṃ sarvasucyate . visarjite jagannāthe nirmālyaṃ bhavati kṣaṇāt . pañcarātravido mukhyā naivedyaṃ bhuñjate sukham garuḍapu° . tasya sthāpanasthānaṃ yathā gautamīye vāmatastu tathā dhūpamagre vā na tu dakṣiṇe . naivedyaṃ dakṣiṇe bhāge purato vā na pṛṣṭhataḥ . dakṣiṇabhāgastu devatāyā eva na tu sādhakasya . pakvañca devatāvāme āmānnañcaiva dakṣiṇe puraścaraṇacandrikā . dakṣiṇaṃ tu parityajya vāme caiva nidhāpayet . abhojyaṃ tadbhayedannaṃ pānīyañca suropamam iti tantrasāraḥ . tanmudrā yathā naivedyamudrāmaṅguṣṭhakaniṣṭhābhyāṃ pradarśayen . kaniṣṭhānāmikāṅguṣṭhairmudrā prāṇasya kīrtitā . tarjanīmadhyamāṅguṣṭhairapānasya tu mudrikā . anāmāmadhyamāṅguṣṭhairudānasya tu sā smṛtā . tarjanya'nāmāmadhyābhiḥ sāṅguṣṭhābhiścaturthikā . sarvābhiḥ sā samānasya prāṇādanneṣu yojitā . tārapūrvāṃ japenmudrāṃ prāṇādīnāṃ pradarśayet iti yāmalaḥ . brāhmaṇāya tatsamarpaṇaṃ yathā sākṣāt khādati naivedyaṃ viprasūpo janārdanaḥ . brāhmaṇe parituṣṭe ca tanmuṣṭāḥ sarvadevatāḥ . devāya dattvā naivedyaṃ dvijāya na prayacchati . bhasmībhūtañca naivedyaṃ pūjanaṃ niṣphalaṃ bhavet . devadattaṃ nṛ bhoktavyaṃ naivedyañca vinā hareḥ . praśastaṃ sarvadeveṣu viṣṇornaivedyabhojanam . śūdrasya tadbhakṣaṇavidhiryathā śūdraśceddharibhaktaśca naivedyabhojanotsukaḥ . āmānnaṃ haraye dattvā pākaṃ kṛtvā tu khādayet śrīkṛṣṇajanmakhaṇḍe 11 a° . nārasiṃhe mocakaṃ panasaṃ jambu tathā'nyallavalīphalam . prācīnāmalakaṃ śreṣṭhaṃ madhukoḍumbarantathā . yatnapakvamapi grāhyaṃ kadalīphalamuttamam mocakaṃ kadalakam . prācīnāmalakaṃ karamardakam . varāhapurāṇe aparyuṣitapakvāni dārtavyāni prayatnataḥ . khaṇḍājyādikṛta pakvaṃ naiva paryuṣitaṃ bhavet . vāmanapurāṇam habiṣā saṃskṛtā ye ca yava godhūmaśālayaḥ . tilamudgādayo māṣā brīhayaśca priyāḥ hareḥ viṣṇuḥ nābhakṣyaṃ naivedyārthe bhakṣeṣvajāmahiṣī kṣīraṃ varjayet . pañcanakhaśca matsyavarāhamāṃsāni ceti . abhakṣya miti yadvarṇasya yadabhakṣyaṃ svarūpatolaśunādi tat tena na deyam . na tu rātryādau dadhyādi . pañcanakhaśca śaśātiriktaḥ . mārgaṃ māṃsaṃ tathā chāgaṃ śāśaṃ māṃsantathaiva ca . etāni hi priyāṇi syuḥ prayojyāni vasundhare! iti varāhapurāṇe bhagadvākyāt tathā māhiṣañcāvikaṃ māṃsamayājñikamudāhṛdam . māhiṣaṃ varjayenmāṃsaṃ kṣīraṃ dadhi ghṛtantathā devalaḥ . cāṇḍālena śunā vāpi dṛṣṭaṃ havirayajñiyam . viḍālādibhirucchiṣṭaṃ duṣṭamannaṃ vivarjayet . anyatra hiraṇyodakasparśāditi . śrībhāgavate yaduyadiṣṭatamaṃ loke yaccāpi priyamātmanaḥ . tattanniveda nmahyaṃ tadānantyāya kalpyate mahyaṃ vāsudevāya āhni° ta° . naivedyañca pañcopacārādipūjāṅgam . taddāne ca thaṇṭāvādanaṃ kartavyam dhūpe dīpe ca naivedye snapane vasane tathā . ghaṇṭānādaṃ prakurvīta tathā nīrājane'pi ca vidhā° pā° dhṛtavākyāt .

naiveśa tri° niveśena nirvṛttam saṅkalā° aṇ . niveśanirvṛtte . niveśo vivāhaḥ .

naiveśika tri° niveśāya vivāhāya hitam ṭhak . vivāhārthaṃ dīyamāne dravye naiveśikaṃ svarṇadhūryaṃ dattvā svarge mahīyate yājña° naiveśikaṃ vivāhocitaṃ dravyam śu° ta° raghu° .

naiśa tri° niśāyā idam śaiṣiko'ṇ . niśāsambandhini pūrvāṃ sandhyāṃ japaṃstiṣṭhan naiśameno vyapohati manuḥ . salilamaye śaśini raverdīdhitayastamonaiśam . kṣapayanti vṛ° saṃ° 4 a° jagati naiśamaśītakaraḥ karaiḥ māghaḥ

naiśika tri° niśāyā bhavaḥ niśāyā vyāpako vā kālāṭa ṭhañ pā° ṭhañ . 1 niśābhave 2 rātrivyāpake striyāṃ ṅīp . nṛṇāmakṛtacūḍānāṃ viśuddhirnaiśikī smṛtā manuḥ . ādantajanmanaḥ sadya ācūḍānnaiśikī smṛtā yājña0

naiśśreyasa tri° niśśreyasāya hitamaṇ . niḥśreyasasādhane śuśrūṣaiva tu śūdrasya dharmo naiśśreyasaḥ paraḥ manuḥ pakṣe visargaḥ naiḥśreyasa tatrārthe .

naiśśreyasika tri° niśśreyasaṃ prayojanamasya ṭhak . niśśreyasasādhane sukhābhyudayikañcaiva naiśśreyasikameva ca manuḥ . pakṣe visagaḥ naiḥśreyasika tatrārthe .

naiṣadha pu° niṣadhānāṃ rājā aṇ . 1 niṣadhadeśanṛpe sa naiṣadhasyārthapateḥ sutāyām raghuḥ . 2 nalanṛpe trikā° na naiṣadhe kāryamidaṃ nigādyam devaḥ patirviduṣi! naiṣadharājagatyā naiṣadha° . niṣadho'bhijano'sya aṇ . 3 pitrādikrameṇa niṣadhadeśavāsini tri° bahūṣu ubhayatra aṇo luk . niṣadhāḥ tannṛpā taddeśavāsinaśca . naiṣadhaṃ nalamadhikṛtya kṛto granthaḥ aṇ . 4 nalanṛpacaritarūpe dvāviṃśatisargātmake śrīharṣakavikṛte mahākāvyabhede mahākāvyodāharaṇe yathā raghuvaṃśaśiśupālabadhanaiṣadhādiḥ sā° da0

naiṣadhīya tri° naiṣadhasyedam vṛddhācchaḥ pā° cha . nalasambandhini . kāvye cāruṇi naiṣadhīyacarite sargo'yamādirgataḥ naiṣadham .

naiṣadhya puṃstrī niṣadhasya lakṣaṇayā tannṛpasyāpratyam nāditvāt ṇya . niṣadhanṛpasyāpatye striyāṃ ṭāp .

naiṣāda puṃstrī niṣādasyāpatyam vidā° añ . niṣādasyāpatye tataḥ haritā° yūni phak . naiṣādāyana yūni tadapatye

naiṣādaka tri° niṣādena kṛtam kulālā° saṃjñāyāṃ vuñ . niṣādakṛte padārthabhede .

naiṣādaki puṃstrī niṣādasyāpatyaṃ vidā° añ . vyāsavakaḍa nipādetyādi vārti° akaṅ . niṣādasyāpatye .

naiṣādi puṃstrī niṣādasyāpatyam ārṣe iñ . niṣādāpatye na sa taṃ pratijagrāha naiṣādiriti cintayan bhā° ā° 132 a° . loke tu vidā° aj . naiṣāda ityeva .

naiṣidha pu° niṣadhaḥ nalo vācakatayā'styasya aṇ pṛṣo° . tannāmanāmake nalarūpe dakṣiṇāgnau kavyavālo nalaścaiveti nalasyāgnināmatvāt lakṣitalakṣaṇayā tasya tathātvam tasmitvasantīndro yamo rājā naḍo naiṣidho'na śnantsāṃgamano'san pāṃsavaḥ śata° brā° 2 . 3 . 2 . 1 nalo naiṣadha iti niṣadhadeśādhipatirnalaḥ prasiddho rājā anvāhāryapacano'gniḥ eṣa eva nalo naiṣidha iti nirdiṣṭaḥ . niṣadharājasya ca nalasya dakṣiṇāgneśca sāmyamāha tadyaditi agnihotrahomakāle etamanvāhāryapacanaṃ yat yasmāddakṣiṇata āharanti tasmādeva naiṣadho nalo'pi yamasya rājñā dakṣiṇata upagacchatīti lokaprasiddhiḥ bhā° . tatra niṣkramaṇaṃ kurvannaḍāya naiṣidhāyānvāhāryapacanāya nama iti manasā dakṣiṇāgnimupasmaret kātyā° śrau° 4 . 14 paddhatiḥ .

naiṣkarmya na° niṣkarmaṇo bhāvaḥ ṣyañ . vidhinā sarvakarmatyāge na karmaṇāmanārambhāt naiṣkarmyam puruṣo'śnute gotā . alabhyamicchannaiṣkarmyānsūḍhabuddhirihovyate bhā° śā° 32 a° .

naiṣkaśatika tri° niṣkaśatamastyasya śatasahasnāntācca niṣkāt pā° satvarthe ṭhañ . niṣkaśatamānayukte evaṃ naiṣkasahasrika tanmānayukte .

naiṣkika pu° niṣke hemni dīnāre tadagāre niyuktaḥ ṭhak . 1 koṣādhyakṣe ṭaṅkaśālāyāṃ niyukte amaraḥ . niṣkeṇa krītam asamāse niṣkādibhyaḥ pā° ṭhañ . 2 niṣkeṇa krote samāse tu ṭhak . paramanaiṣkika svare bhedaḥ . niṣkasya vikāraḥ krītavat parimāṇāt pā° ṭhañ . 3 niṣka vikāre .

naiṣkramaṇa tri° niṣkramaṇe śiśorgṛhādbahirgamanakāle dīyate tatra kāryaṃ vā vyuṣṭhā° añ . śiśorniṣkramaṇakāle 1 dīyamāne 2 tatra kārye padārthe ca

naiṣṭhika tri° niṣṭhā nāśaparyantaṃ brahmacaryeṇa tiṣṭhati niṣṭhāyāṃ maraṇe vā vihitam niṣṭhāyāṃ bhavaḥ (āsaktaḥ) vā ṭhak . upanayanottaraṃ maraṇaparyantaṃ brahmacaryeṇa gurukule vāsini 1 brahmacāribhede 2 maraṇakāle vihite karmaṇi 3 vrataviśeṣāsakte ca naiṣṭhiko brahmacārī tu vasedā''cāryasannidhau . tadabhāve'sya tanaye patnyāṃ vaiśvānare'pi vā . anena vidhinā dehaṃ sādhayan vijitendriyaḥ . brahmalokamavāpnoti naceha jāyate punaḥ yājña° nivedito naiṣṭhikasundarastayā kumā° vidadhe vidhimasya naiṣṭhikam raghuḥ striyāṃ ṅīp . imāvavasthāṃ paśyantyaḥ paścimāṃ tava naiṣṭhikīm hariva° 88 a° .

naiṣṣṇihya na° nissnehasya bhāvaḥ ṣyaña ārṣe pratvam . rāgā° bhāve yaḥ kāmayeta naiṣṣṇihyaṃ pāpsana iyāmiti sa ṛtapeyena yajeta āśva° śrau° 9 . 7 . 35 . nissnehasya bhāvo naiṣṣṇihyam . pāpmano naiṣṣṇihyaṃ gaccheyamiti yaḥ kāma yeta sa ṛtapeyanāmakena ekāhena yajeta nārā° . loke tu naissnihya ityeva . pakṣe visargaḥ naiḥsnihya tatrārthe

naisargika tri° nisargādāgataḥ ṭhak . svābhāvike ajñānanimittaḥ satyānṛte mithunīkṛtya ahamidaṃ mamedamiti naisargiko'yaṃ lokavyavahāraḥ śā° bhā° . tadeva naisargika munnatatvam naisargiko'pyutsasṛje virodhaḥ raghuḥ striyāṃ ṅīp . pṛcchāmastvāmiyaṃ bhaktiḥ kva labdhā paramātmanaḥ . kasya vā śikṣitā rājan! kiṃ vā naisargikī tava kalkipu° 26 a° .

naistriṃśika pu° nistriṃśaḥ khaḍgaḥ praharaṇamasya ṭhak . khaḍgena yoddhari amaraḥ .

no avya° naha--ḍo . nañarthe abhāvādau . gopyādhibhoge no vṛddhiḥ sopakāre'tha hāpite . vaiśyavṛttyā tu jīvanno vikrīṇīta kadācana yājña° .

nocet avya° no ca cet ca . nayadītyarthe

noṭa tri° naṭa--ac pṛṣo° . naṭe tataḥ gaurā° striyāṃ ṅīṣ . noṭī naṭyām .

not avya° na ca ucca . naivetyarthe atrimātramabardhanta nodiva divamaspṛśan atha° 5 . 19 . 1 prajā'nāśakena notparā babhūvuḥ śata° brā° 2 . 4 . 3 . 2

nodana na° nuda--bhāve lyuṭ . 1 khaṇḍane ṇic--bhāve lyuṭ . 2 preraṇe 3 saṃyogabhede ca abhighāto nodanañca śabdaheturihādimaḥ bhāṣā° yuc . nodanā preraṇāyāṃ vidhirūpāyāṃ codanāyāṃ strī .

nodhas pu° nu--asi dhuṭ ca . ṛṣibhede . tena dṛṣṭaṃ sāma aṇ . naudhasa sāmabhede na° tacca mādhyandinasavanegeyeṣu saptasu sūkteṣu ṣaṣṭham sāma yathoktaṃ sāmasaṃhitāsāyaṇabhāṣye evamanyasmin savane sapta sūktāni teṣu gāyatramāhīyavaṃ ceti dve sāmanī, dvitīye rauravaṃ yaudhājayaṃ ca tṛtīye auśanam, caturthe rathantaram, pañcame vāmadevyam, ṣaṣṭhe naudhasam, saptame kāleyam .

nodhā avya° nava--dhāc--pṛṣo° . navaprakāre navadhetyarthe nodhā vidhāya rūpaṃ svaṃ sarvasaṃkalpavid vibhuḥ bhāga° 3 . 23 . 45 .

nopasthātṛ tri° na upatiṣṭhati upa + sthā--tṛc . 1 dūrasthe anyavādo kriyādveṣī nopasthātā niruttaraḥ iti smṛtyukte hīne 2 prativādini ca .

nau strī nuda--ḍau . jalopariplavanasādhane 1 taraṇau nodake śakaṭaṃ yāti na ca naurgacchati sthale hito° syandanāśvaiḥ tame yudhyedanūpe naudvipaistathā manuḥ viprakṣatraviśastaranti ca yayā nāvā tayaivetare mṛccha° 2 yantracālanīye naibhede ca tataḥ pravāsito vidvān vidūreṇa narastadā . pārthānāṃ darśayāmāsa manomārutagāminīm . sarvavātasahāṃ nāvaṃ yantrayuktāṃ patākinīm . śive bhāgīrathītīre narairvisrambhibhiḥ kṛtām bhā° ā° 149 a° . tataḥ tārye yat . nāvya nāvā tārye vrīhyādi yavakhādi° ika . nāvika nauviśiṣṭe tri° . nāvā tarati naudvyacaṣṭhan ṭhan . nāvika nāvā tāriṇi tri° nāvodvigāḥ pā° . nauśabdāntāt dvigoṣṭac natu taddhitaluki . dvābhyāṃ naubhyāmāgataḥ dvināvarūpyaḥ dvigorluganapatye pā° acītyasyāpakarṣaṇāt atra halāderna luk . pañcanāvapriyaḥ uttarapadadviguḥ dvināvaṃ trināvam samā° dvi° . ataddhitanukīti kiṃ? pañcabhirnaubhiḥ krītaḥ ārhīyaṣṭhak adhyardhapūrvetyādinā tasya luki na, dvinauḥ ityeva . ardhaṃ nāvaḥ ekadeśitatpu° ṭac . ardhanāvam klīvatvaṃ koṣāt .

naukarṇadhāra pu° nāvaḥ karṇaṃ dhārayati dhāri--aṇ upa° sa° . nāvike nāvaḥ karṇatulyasya (hāla) padārthasya dhārake surabhimadhukusumāni gandhā baṇijo naukarṇadhārāśca vṛ° saṃ° 5 a° .

naukarṇī strī nauriva karṇau yasyāḥ ṅīṣ . kumārānucaramātṛbhede naukarṇī śivakarṇī ca vasudhā mahimā tathā bhā° ga° 47 ca° .

naukarman na° nāvi karma cālanādivyāpāraḥ naukāyāṃ cālanādivyāpāre niṣādobhārgavaṃ sūte dāśaṃ naukarmajīvinam manuḥ .

naukā strī nau + svārthe° ka . nauśabdārthe amaraḥ niṣpadaśabde 4120 pṛ° tallakṣaṇādi dṛśyam . kṣaṇamiha sajjanasaṅgatirekā bhavati bhavārṇavataraṇe naukā mohamudgaraḥ caturaṅga krīḍāṅge padārthabhede strī tasyāstadākāratvāt tathātvam . caturaṅgaśabde 2863 pṛ° dṛśyam .

naukākṛṣṭa na° caturaṅgakrīḍābhede caturaṅgaśabde 2864 pṛ° dṛśyam kākakāṣṭhaṃ vṛhannaukā naukākṛṣṭapakārakam .

naukādaṇḍa pu° 6 ta° . naukāyāṃ cālanārthaṃ pārśvadvayabaddhe kāṣṭhadaṇḍe (dāṃḍa) amaraḥ .

naucara tri° nāvā carati cara--ṭa . nāvā caraṇaśīle yādonāthaḥ śivajalapathaḥ karmaṇe naucarāṇām raghuḥ .

[Page 4154b]
naujīvika tri° nāvā jīvikā yasya . naucālanādijīvikāyukte paṇyabhiṣagnaujīvikasalilajaturagopaghātakaraḥ vṛ° saṃ° 7 a° .

nautārya tri° nāvā tāryam . naukayā taraṇīyadeśādau .

nauyāyin tri° nāvā yāti yā--ṇini . naukayā nadyādeḥ pāragāmini teṣāṃ nadītaraṇe paṇādinirūpaṇam manunoktaṃ yathā paṇaṃ yānaṃ tare dāpyamityāditaraśabde 32 41 pṛ° dṛśyam tatra bhāṇḍapūrṇāni yānāni tāryaṃ dāpyāni sārataḥ . riktabhāṇḍāni yatkiñcit pumāṃsaścāparicchadāḥ . dīrgho dhvani yathādeśaṃ yathākālaṃ tarobhavet . nadītāreṣu tadvidyāt samudre nāsti lakṣaṇam . garbhiṇī tu dvimāsādistathā pravajito muniḥ . brāhmaṇā liṅginaścaiva na dāpyāstārikaṃ tare . yannāvi kiñciddāśānāṃ viśīryetāparadhataḥ . taddāśaireva dātavyaṃ samāgamya svato'ṃśataḥ . eṣa nauyāyināmukto vyavahārasya nirṇayaḥ . dāśāparādhastoye ca daivike nāsti nigrahaḥ .

nauvāha tri° nāvaṃ vāhayati vāhi--aṇ upa° sa° . naukāvāhake (dāṃḍī) prasiddhe naukācālake trikā° .

nauṣecana na° 6 ta° suṣāmā° ṣatvam . naukāyāḥ secane

nyakā strī ni + aki--ka bā° nalopaḥ . viṭkīṭe śabdāmbu0

nyakārukā strī viṭ kīṭe kṛmibhede hārā° .

nyakkāra pu° nyak + kṛ--ghañ . 1 nīcakaraṇe ca 2 tiraskāre ca nyakkāro hyayameva me yadarayaḥ sā° da° nyakkāramāsannataraṃ niśamya harivaṃ 178 a° . ktin nyakkṛtirapyatrārthe strī

nyakta tri° ni + anja--kta kutvam . nitāntāñjanayuktīkṛte agninyaktāḥ patnīsaṃyājānāmṛcaḥ syuḥ tai° tti° brā° 1 . 3 . 1 . 4 .

nyakṣa puṃ strī niyate nikṛte vā akṣiṇī yasya ṣasamā° . 1 mahiṣe medi° striyāṃ ṅīṣ . 2 jāmadagnagnye paraśurāme hemaca° . 32 kārtsnye 4 mahiṣatṛṇe na° 5 nikṛṣṭe adhame tri° amaraḥ

nyagbhāva pu° nīco bhāvaḥ . nīcatve .

nyagrodha pu° nyak ruṇaddhi rudha--ac . 1 vaṭavṛkṣe amaraḥ 2 śamīvṛkṣe bāhudvayavistārakṛtavyāmarūpaparimāṇe(vāṃo) 3 bāho ca nyagrodhaparimaṇḍalaśabde dṛśyam . sarvāṇi nyakkṛtya sthite 4 viṣṇau nyagrodhodumbaro'śvattha viṣṇusaṃ° . sarvāṇi bhūtāni nyakkṛtya nijamāyayā ruṇaddhi iti nyagrodhaḥ bhā° 5 viṣaparṇyāṃ strī ṅīp . medi° evaṃ 6 mohanauṣadhau ca 7 mūṣikapararyāṃ viśvaḥ ugrasena nṛpasya 8 putrabhede pu° navograsenasya sutāsteṣāṃ kaṃsastu pūrvajaḥ . nyagrodhaśca sunāmā ca harivaṃ° 38 a° . tasyādūradeśādi ṛśyā° ka . nyagrodhaka tatsannikṛṣṭadeśādo kumudā° ṭhan . nyagrodhika tatsannikṛṣṭadeśādau tri° tatrārthe prekṣādi° ini . nyagrodhin tatrārthe tri° .

nyagrodhaparimaṇḍala pu° nyagrodhaḥvyāmaḥ parimaṇḍalaṃ pariṇāho yasya . 1 vyāmaparimitocchrāyapariṇāhe puruṣe . tallakṣaṇa yathā mahādhanurdharāścaiva tretāyāṃ cakravartinaḥ . sarvalakṣaṇasampannānyagrodhaparimaṇḍalāḥ . nyagrodhau tu smṛtau vāhu vyāmī nyagrodha ucyate . vyāmena ucchrayo yasya adha ūrdhvañca dehinaḥ . samocchrayapariṇāho nyagrodhaparimaṇḍalaḥ matsyapu° 118 a° . 2 aṅganāviśeṣe strī stanau sukaṭhinau yasyā nitambe ca viśālatā . madhye kṣīṇā bhavedyā sā nyagrodhaparimaṇḍalā iti śabdamā° dūrvākāṇḍamiva śyāmā nyagrodhaparimaṇḍalā bhaṭṭiḥ .

nyaṅku pu° nitarāmañcati ni + anca--u nyaṅkvā° kutvam . 1 munibhede mediniḥ . 2 bahuśyaṅge mṛgabhede amaraḥ . 3 nitarāṃ gantari tri° sadyohatanyaṅkubhirasradigdham raghuḥ nyaṅkuḥ svādurlaghurbalyo vṛṣyo doṣatrayāpahaḥ bhāvapra° . nyaṅkoviṃkāraḥ aṇ . naiyaṅgava tadīyacarmādau

nyaṅkubhūruha pu° nyaṅkuriva bhūruhaḥ . śyonākavṛkṣe śabdārthaci° tasya bahuśṛṅgākāraśākhatvāttathātvam .

nyaṅkvādi kutvanimitte śabdagaṇabhede saca pā° ga° sū° ukto yathā nyaṅku madgu bhṛgu dūrepāka phalepāka kṣaṇepāka dūrepākā phalepākā dūrepāku phalepāku takra vakra vyatiṣaṅga anuṣaṅga avasarga upasarga śvapāka māṃsapāka mūlapāka kapotapāka ulūkapāka (saṃjñāyāṃ meghanidāghāvadāghārṣāḥ) . nyagrodha vīrut nyaṅkvādiḥ .

nyaṅga pu° ni + anja--ghañ . nitarāmañjane somasya nyaṅgo yadaruṇapuṣpāṇi phālgunāni śata° brā° 4 . 5 . 10

nyaccha na° 1 suśrutokte kṣudrarogabhede maṇḍalaṃ mahadalpañca śyāmaṃ vā yadi vā sitam . sahajaṃ nīrujaṃ gātre nyacchamityadhibhīyate tallakṣaṇam 2 nitarāmacche tri° .

nyañc tri° nimnatayā'ñcati anca--vic . nimne kvin nyac tatrārthe tri° . śasādau bhatve ca nīcaḥ nīcā anyatra kutvam . nthak nyagbhyām .

nyañcana na° nitarāmañcanaṃ gamanam . 1 nitarāṃ gamane nyañcane durgecidāśu śaraṇam ṛ° 8 . 27 . 18 . 2 nyagbhāve ca .

[Page 4155b]
nyañcita tri° ni + anca--ṇic--kta . adhaḥkṣipte hemaca° .

nyanta pu° nitarāmantaḥ . caramabhāge .

nyaya pu° ni + iṇ--bhāve ac . 1 nāśe 2 apacaye ca .

nyartha pu° ni + ṛ--gatau than . nikṛṣṭāyāṃ gatau na bhojā mamrurna nyarthamīyuḥ ṛ° 10 . 107 . 8 nyarthaṃ nikṛṣṭāṃ gatim bhā° samāse thāthādisvaraḥ . nikṛṣṭo'rtho yasya . 2 nikṛṣṭārthe tri° .

nyarbuda na° 1 daśaguṇitārbudasaṃkhyāyāṃ 2 tatsaṅkhyege ca prayutañcārbudañca nyarbudañca samudraśca yaju° 17 . 2 arbudaṃ daśaguṇaṃ nyarvudam vedadīpaḥ .

nyarbudi pu° nikṛṣṭaḥ arbudirdevo devāntaraṃ yataḥ . rudrabhede arbudirnāma yo deva īśānaśca nyarbudiḥ atha° 11 . 9 . 4

nyasta tri° ni + asa--karmaṇi kta . 1 kṣipte 2 tyakte 3 visṛṣṭe 4 nihite ca amaraḥ nyastaśastraṃ ṭilīpañca tañca śuśruvuṣāṃ prabhum raghuḥ .

nyastaśastra pu° nyastaṃ śastraṃ śastrasādhyaṃ yuddhaṃ yena . nyastaśastrā mahābhāgāḥ pitaraḥ pūrvadevatāḥ manūkte 1 pitṛloke 2 tyaktāyudhe ca nyastaśastraṃ dilīpañca raghuḥ .

nyasya tri° ni--asu--kṣepe karmaṇi bā° ārṣe yat . sthāpanīye tyaktavye arjunārjuna! bībhratso! na nyasyaṃ gāṇḍivaṃ tvayā bhā° dro° 200 a° . loke tu ṇyat . nāsya ityeva

nyākya na° ni + aki--ṇyat bā° nalopaḥ . bhṛṣṭataṇḍule(suḍi) (bhājācāla) śabdaca° .

nyāda pu° ni + ada--ṇaḥ na thasādeśaḥ . āhāre amaraḥ .

nyāya pu° ni + iṇ--bhāvakaraṇādau ghañ . 1 ucite 2 gotapaṇītapoḍaśapadārthanirūpake śāstrabhede pratijñāhetūdāharaṇopanayananigamanātmake 3 vākyamede anumiticaramakāraṇa liṅgaparāmarśaprayojakaśabdajñānajanakavākyatvam tallakṣaṇamiti cintāmaṇiḥ . ucitānupūrvīkapratijñādipañcakasasudāyatvamiti śiromaṇiḥ . avayavaśabde 432 pṛ° dṛśyam . yathā parbato vahnimān (pratijñā) pūmāt (hetuḥ) yo yo dhūmavān sa vahnimān yathā mahānasam (udā0) vahnivyāpyadhūmavāṃścāyam . (upanayanam) tasmādvahnimān (nigamanam) etaddarśanamatañca sarvadarśanasaṃgrahe darśitaṃ yathā
     tattvajñānādduḥkhātyantocchedalakṣaṇaṃ niśreyamambhavatoti samānatantre'pi pratipāditnaṃ tadāha sūtrakāraḥ pramāṇaprameyasaṃśayaprayojanadṛṣṭāntasiddhāntāvayavatarkanirṇayabādajalpavitaṇḍāhetvāsacchalajātinigrahasthānāṃ tattva° jñānānniśreyasādhigamaḥ iti . idaṃ nyāyaśāstrasyādimaṃ sūtram . nyāyaśāstrañca pañcādhyāyātmakaṃ tatra pratyadhyāyasyāhnikadvayam . tatra prathamādhyāyasya prathamāhnike bhagavatā gotamena pramāṇādipadārthanavakalakṣaṇanirūpaṇaṃ vidhāya dvitīye vādādisaptapadārthalakṣaṇanirūṇaṃ kṛtam . dvitīyasya prathame saṃśayaparīkṣaṇaṃ pramāṇacatuṣṭayāprāmāṇyaśaṅkānirākaraṇañca . dvitīye arthāpattyāderantarbhāvanirūpaṇam . tṛtīyasya prathame śarīrendriyārthaparīkṣaṇaṃ dvitīye buddhimanaḥparīkṣaṇam . caturthasya prathame pravṛttidoṣapretyabhāvaphaladuḥkhāpavargaparīkṣaṇaṃ dvitīye doṣanimittakatvanirūpaṇam avayavyādinirūpaṇañca . pañcamasya prathame jātibhedanirūpaṇaṃ dvitīye nigrahasthāna bhedanirūpaṇam . mānādhīnā meyasiddhiriti nyāyena pramāṇasya prathamamuddeśaḥ tadanusāreṇa lakṣaṇasya kathanīyatayā prathamoddiṣṭasya pramāṇasya prathamaṃ lakṣaṇaṃ kathyate . sādhanāśrayāvyatiriktatve sati pramāvyāptaṃ pramāṇam 1 . evañca pratitantrasiddhāntasiddhaṃ parameśvaraprāmāṇyaṃ saṃgṛhītaṃ bhavati yadacakathat sūtrakāraḥ mantrāyurvedaprāmāṇyavacca tatprāmāṇyamāptaprāmāṇyāditi . tathāca nyāyapārāvāraṃ dṛṣṭvā viśvavikhyātakīrtirudayanācāryo'pi kusumāñjalau caturthe stabake mitiḥ samyakaparicchittistadvattā ca pramātṛtā . tadayogavyavacchedaḥ prāmāṇyaṃ gautame mate iti . sākṣātkāriṇi nityayogini paradvārānapekṣasthitau bhūtārthānubhave niviṣṭanikhilaprastāvivastukramaḥ . leśādṛṣṭinimittaduṣṭivigamaprabhraṣṭaśaṅkātuṣaḥ śaṅkonmeṣakalaṅkibhiḥ kimaparaistanme pramāṇaṃ śivaḥ iti . taccaturvidhaṃ pratyakṣānumānopamānaśabdabhedāt . 2 prameyaṃ dvādaśaprakārakam ātmaśarīrendriyārthavuddhimanaḥpravṛttidoṣapretyabhāvaphaladuḥkhāpavargabhedāt . anavadhāraṇātmakaṃ jñānaṃ 3 saṃśayaḥ sa trividhaḥ sādhāraṇadharmāsādhāraṇadharmavipratipattilakṣaṇabhedāt . yamadhikṛtya pravartante puruṣāstatprayojanaṃ 4 taddvividhaṃ dṛṣṭādṛṣṭabhedāt . vyāptisaṃvedanabhūmirdṛṣṭāntaḥ 5 sa dvividhaḥ sādharmyavaidharmyabhedāt . prāmāṇikatvenāmyupagato'rthaḥ siddhāntaḥ 6 sa caturvidhaḥ sarvatantrapratitantrādhikaraṇābhyu pagamabhedāt . parārthānumānavākyaikadeśo'vayavaḥ 7 sa pañcavidhaḥ pratijñāhetūdāharaṇopanayananigabhanabhedāt . vyāpyārope vyāpakāropastarkaḥ 8 sa caikādaśavidhaḥ vyādhātātmāśrayetaretarāśnayacakrakāśrayānavasthāpratibandikalpanālāghavakalpanāgauravotsargāpavādabaijātyabhedāt . mathārthānubhavaparyāyā pramitirnirṇayaḥ 9 sā caturvidhā sākṣātkṛtyanumityupamitiśābdībhedāt . tattvanirṇayaphalaḥ kathāviśeṣo vādaḥ 10 . ubhayasāghanavatī vijigīṣukathā jalpaḥ 11 . svapakṣasthāpanāhīnaḥ kathāviśeṣo vitaṇḍā 12 . kathā nāma vādiprativādinoḥ pakṣapratipakṣaparigrahaḥ . asādhako hetutvenābhimato hetvābhāsaḥ 13 saca pañcavidhaḥ savyamicāraviruddhaprakaraṇasamasādhyasamātītakālabhedāt . śabdavṛttivyatyayena pratiṣedhahetuśchalaṃ 14 tattrividhaṃ abhidhānatātparyopacāravyatyayavṛttibhedāt . svavyāghātakamuttaraṃ jātiḥ 15 . sā caturviṃśatividhā sādharmyavaidharmyotkarṣāpakarṣavarṇyāvarṇyavikalpasādhyaprāptyaprāptiprasaṅgapratidṛṣṭāntānupapattisamśayaprakaraṇāhetvarthāpattiviśeṣāpattyupalabdhyanupalabdhinityānityakāryasamabhedāt . parājayanimittaṃ nigrahasthānaṃ 16 taddvāviṃśatiprakāraṃ pratijñāhānipratijñāntarapratijñāvirodhapratijñāsanyāsahetvantarārthāntaranirarthakāvijñātārthāpārthakāṣrāptakālanyūnādhikapunaruktānanubhāṣaṇā jñānāpratibhāvikṣepamatānujñāparyanuyojyopekṣaṇaniranuyojyānuyogāpasiddhāntahetvābhāsabhedāt . atra sarvāntargaṇikastu viśeṣastatra śāstre vispaṣṭo vistarabhiyā na prastūyate . nanu pramāṇādipadārthaṣoḍaśake pratipādyamāne kathamidaṃ nyāyaśāstramiti vyavadiśyate satyaṃ tathāpi asādhāṇyena vyapadeśā bhavantīti nyāyena nyāyasya parārthānumānāparaparyāyasya sakalavidyānugrāhakatayā sarvakarmānuṣṭhānasādhanatayā pradhānatvena tathā vyapadeśo yujyate . tathā'bhāṇi sarvajñena, so'yaṃ paramo nyāyaḥ vipratipannapuruṣapratipādakatvāt tathā pravṛttihetutvācceti . pakṣilasvāminā ca seyamānvīkṣikī vidyā pramāṇādribhiḥ padārthaiḥ pravibhajyamānā pradīpaḥ sarvavidyānāmupāyaḥ sarvakarmaṇām . āśrayaḥ sarvadharmāṇāṃ vidyoddeśe parīkṣiteti . nanu tattvajñānānniḥśreyasambhavatītyuktaṃ tatra kiṃ? tattvajñānādanantarameva niḥśreyasaṃ sampadyate netyucyate kintu tattvajñānādaduḥkhajanmapravṛttidoṣamiyyājñānānāmuttarottarāpāye tadanantarābhāva iti . tatra miyyājñānaṃ nāmānātmani dehādāvātmabuddhiḥ tadanukūleṣu rāgaḥ tatpratikūleṣu dveṣaḥ vastutastvātmanaḥ pratikūlamanukūlaṃ vā na kiñcit samasti parasparānubandhācca rāgādīnāṃ, mūḍho rajyati rakto suhyati mūḍhaḥ kṛpyati kupito suhyatīti tatastairdoṣaiḥ preritaḥ prāṇī pratiṣiddhāni śarīreṇa hiṃsāsteyādīnyācarati, vācā anṛtādīni, bhanasā paradrohādīni, seyaṃ pāparūpā pravṛttiradharmamāvahatīti . śarīreṇa praśastāni dānaparaparitrāṇādīni, vācā hitasatyādīni, manasā ahiṃsādīni, seyaṃ puṇyarūpā pravṛttirdharmaḥ . seyamubhayī pravṛttiḥ . tataḥ svasvānurūpaṃ praśastaṃ ninditaṃ vā janma punaḥ śarīrādeḥ prādurbhāvaḥ . tasmin sati pratikūlavedanīyatayā vāsanātmakaṃ duḥkhaṃ bhavati . ta ime mithyājñānādayo duḥkhāntā avicchedena pravartamānāḥ saṃsāraśabdārtho ghaṭīyantravanniravadhiranuvartate . yadā kaścit puruṣadhaureyaḥ purākṛtasukṛtaparipākavaśādācāryopadeśena sarvamidaṃ duḥkhāyatanaṃ duḥkhānuṣaktañca paśyati tadā tatsarvaṃ heyatvena budhyate tatastannivartakamavidyādi nivartayitumicchati tannivṛttyupāyaśca tattvajñānamiti kasyaciccatasṛtirvidyābhirvibhaktaṃ prameyaṃ bhāvayataḥ samyagdarśanapadavedanīyatayā tattvajñānaṃ jāyate tattvajñānānmithyājñānamapaiti mithyājñānāpāye doṣāḥ apayānti doṣāpāye pravṛttirapaiti pravṛttyapāye janmāpaiti janmāpāye duḥkhamatthantaṃ nivartate sātyantikī nivṛttirapavargaḥ . nivṛtterātyantikatvaṃ nāma nivartyasajātīyasya punastatrānutpāda iti tathā ca pāramarṣaṃ sūtraṃ duḥkhajanmapravṛttidoṣamithyājñānānāmuttarottarāpāye tadanantarābhāvādapavargaḥ iti . nanu duḥkhātyantacchedo'pavarga ityetadadyāpi kaphoṇiguḍāyitaṃ vartate tatkathaṃ siddhavatkṛtya vyavahriyata iti cenmaivaṃ sarveṣāṃ mokṣavādināmapavargadaśāyāmātyantikī duḥkhanivṛttirastītyasyārthasya sarvatantrasiddhāntasiddhatayā ghaṇṭāpathatvāt na hyapravṛttasya duḥkhaṃ pratyāpadyate iti kaścit prapadyate tathā hi ātmocchedo mokṣa iti mādhyamikamate duḥkhocchedo'stītyetāvattāvadavivādam . atha manyethāḥ śarīrādivadātmāpi duḥkhahetutvāducchedya iti tanna saṅgacchrate vikalpānupapatteḥ kimātmā jñānasantāno vivakṣitaḥ tadarikto vā . prathame na vipratipattiḥ kaḥ khalvanukūlamācarati pratikūlamācareta . dvitīye tasya nityatve nivṛttiraśakyavidhānaiva pravṛttyanupapattiścādhikaṃ dūṣaṇaṃ, na khalu kaścit prekṣāvān ātmanastu kāmāya sarvaṃ priyaṃ bhavatīti sarvataḥ priyatamasyātmanaḥ samucchedāya prayatate sarvo hi prāṇī mukta iti vyavaharati .
     dharminivṛttau nirmalajñānodayo mahodaya iti vijñānavādivāde sāmagryabhāvaḥ sāmānādhikaraṇyānupapattiśca . bhāvanācatuṣṭayaṃ hi tasya kāraṇamabhīṣṭaṃ tacca kṣaṇabhaṅgapakṣe sthiraikādhārāsambhavāt laṅghanābhyāsādivadanāsāditaprakarṣaṃ na sphuṭamabhijñānamabhijanayituṃ prabhavati sopaplavasya jñānasantānasya baddhatve nirupaplavasya ca muktatve yo baddhaḥ sa eva mukta iti sāmānādhikaraṇyaṃ na saṅgacchate .
     āvaraṇamuktirmuktiriti jainajanābhimato'pi mārgo na nirargalaḥ aṅga bhavān pṛṣṭo vyācaṣṭāṃ kimāvaraṇaṃ? dharmādharmabhrāntaya iti cet iṣṭameva . atha dehamevāvaraṇaṃ tathā ca tannivṛttau pañjarānmuktasya śukasyevātmanaḥ satatordhvagamanaṃ muktiriti cettadā vaktavyaṃ kimayamātmā mūrto'mūrto vā . prathame niravayavaḥ sāvayavo vā niravayavatve niravayavo mūrtaḥ paramāṇuriti paramāṇulakṣaṇāpattyā paramāṇudharmavadātmadharmāṇāmatīndriyatvaṃ prasajet . sāvayavatve yatsāvayavaṃ tadanityamiti pratibandhabalenānityatvāpattau kṛtaprāṇāśākṛtābhyāgamau niṣpratibandhau prasaretām . amūrtatve gamanamanupapannameva calanātmikāyāḥ kriyāyāḥ mūrtapratibandhāt .
     pāratantryaṃ bandhaḥ svātantryaṃ mokṣa iti cārvākapakṣe'pi svātantryaṃ duḥkhanivṛttiścedavivādam aiśvaryaṃ cet sātiśayatayā sāpekṣatayā ca prekṣavatāṃ nābhimatam . prakṛtipuruṣānyatvakhyātau prakṛtyuparame puruṣasya svarūpeṇāvasthānaṃ muktiriti sāṅkhyākhyāte'pi pakṣe duḥkhocchedo'bhyupeyate vivekajñānaṃ puruṣāśrayaṃ prakṛtyāśrayaṃ veti etāvadavaśiṣyate tatra puruṣāśrayamiti na śliṣyate puruṣasya kauṭasthyāt sthānanirodhāpātānnāpi prakṛtyāśrayaḥ acenatvāt tasyāḥ . kiñca prakṛtiḥ pravṛttisvabhāvā nivṛttisvabhāvā vā ādye anirmokṣaḥ svabhāvasyānapāyāt dvitīye samprati saṃsāro'stamiyāt .
     nityaniratiśayasukhābhivyaktirmuktiriti bhaṭṭasarvajñādyabhimate'pi duḥkhanivṛttirabhimataiva parantu nityasukhaṃ na pramāṇapaddhatimadhyāste . śrutistatra pramāṇamiti cenna yogyānupalabdhibādhite tadanavakāśādavakāśe vā grāvaplāve'pi tathā bhāvaprasaṅgāt . nanu sukhābhivyaktirmuktiriti pakṣaṃ parityajya duḥkhanivṛttireva muktiriti svīkāraḥ kṣīraṃ vihāyārocakagrastasya sauvīrarucimanuharatīti cettadetannāṭakapakṣapatitaṃ tvadvaca ityupekṣyate . sukhasya sātiśayatvena pratyakṣatayā bahupratvanīkākrāntatayā sādhanaprārthanāparikliṣṭatayā ca duḥkhāvinābhūtatvena viṣānuṣaktamadhuvat duḥkhapakṣaniḥkṣepāt . nanu ekamanusandhitsato'paraṃ pracyavate iti nyāyena duḥkhavat sukhamapyucchidyata iti akāmyo'yaṃ pakṣa iti cenmaivaṃ masthāḥ sukhasampādane duḥkhasādhanabāhulyānuṣaṅganiyamena taptāyaḥpiṇḍe tapanīyabuddhyā pravartamānena sāmyāpātāt tathā hi nyāyopārjiteṣu viṣayeṣu kiyantaḥ sukhakhadyotāḥ kiyanti duḥkhadurdināni anyāyopārjiteṣu tu yadbhaviṣyati tanmanasāpi cintayituṃ na śakyamityetat svānubhavamanācchādayantaḥ santovidāṅkurvantu vidāṃvarā bhavantaḥ . tasmāt pariśeṣāt parameśvarānugrahavaśācchavaṇādikrameṇātmatattvasākṣātkāravataḥ puruṣadhaureyasya duḥkhanivṛttirātyantikī niḥśreyasamiti niravadyam . nanvīśvarasadbhāve kiṃ pramāṇaṃ pratyakṣamanumānamāgamo vā na tāvadatra pratyakṣaṃ kramate, rūpādirahitatvenātīndriyatvāt nāpyanumānaṃ tadvyāptiliṅgāmāvāt nāgamaḥ vikalpāsahatvāt kiṃ nityo'vagamayatyanityo vā . ādye apasiddhāntāpātaḥ dvitoye parasparāśrayāpātaḥ . upamānādikamaśakyaśaṅkaṃ niyataviṣayatvāt . tasmādīśvaraḥ śaśaviṣāṇāyate iti cettadetanna caturacetasāṃ cetasi camatkāramāviṣkaroti . vivādāspadaṃ nagasāgarādikaṃ sakartṛkaṃ kāryatvāt kumbhavat . na cāyamasiddho hetuḥ sāvayavatvena tasya susādhanatvāt . nanu kimidaṃ sāvayavatvam avayavasaṃyogitvam avayavasamavāyitvaṃ vā nādyaḥ gaganādau vyamicārāt na dvitīyaḥ tantutvādāvanaikāntyāt . tasmādanupapannamiti cenmaivaṃ vādīḥ samavetadravyatvaṃ sāvayavatvamiti niruktervaktuṃśakyatvāt . nāpi viruddho hetuḥ mādhyaviparyayavyāpterabhāvāt nāpyanaikāntikaḥ pakṣādanyatra vṛtteradarśanāt nāpi kālātyayopadiṣṭaḥ bādhakānupalambhāt nāpi satpratipakṣaḥ pratibhaṭādarśanāt . nanu nagādikamakartṛkaṃ śarīrājanyatvāt gaganavaditi cennaitat parīkṣākṣamamīkṣyate nahi kaṭhorakaṇṭhīravasya kuraṅgaśāvaḥ pratibhaṭo bhavati ajanyatvasyaiva samarthatayā śarīraviśeṣaṇavaiyarthyāt . tarhyajanyatvameva sādhanamiti cennāsiddheḥ . nāpi sopādhikatvaśaṅkākalaṅkāṅkuraḥ sambhavī atukūlatarkasambhavāt yadyayamakartṛkaḥ syāt kāryamapi na syādiha jagati nāstyeva tatkāryaṃ nāma yatkārakacakramavadhīryātmānamāsādayedityetadavivādam . tacca sarvaṃ kartṛviśeṣopahitamaryādaṃ kartṛtvaṃ cetarakārakāprayojyatve sati sakalakārakaprayoktṛtvalakṣaṇaṃ jñānacikīrṣāprayatnādhāratvam . evañcakartṛvyāvṛttestadupahitasamastakārakavyāvṛttāvakāraṇakakāryotpādaprasaṅgaḥ . iti sthūlaḥ pramādaḥ . tathā niraṭaṅki śaṅkarakiṅkareṇa anukūlena tarkeṇa sanāthe sati sādhane . sādhyavyāpakatābhaṅgāt pakṣe nopādhisambhavaḥ iti . yadīśvaraḥ kartā svāttarhi śarīrī syādityādipratikūlatarkajātaṃ jāgartīti cedīśvarasiddhyasiddhibhyāṃ vyāghātāt taduditamudayanena āgamādeḥ pramāṇatve vādhanādaniṣedhanam . ābhāsatve tu saiva syādāśrayāsiddhiruddhatā iti . na ca viśeṣavirodhaḥ śakyaśaṅkaḥ jñātatvājñātatvavikalpaparāhatatvāt . tadetat parameśvarasya jagannirmāṇe pravṛttiḥ kimarthā svārthā parārthā vā ādye'pīṣṭaprāptyarthā aniṣṭaparihārārthā vā nādyaḥ avāptasakalakāmasya tadanupapatteḥ ataeva na dvitīyaḥ . dvitīye pravṛttyanupapattiḥ kaḥ khalu parārthaṃ pravartamānaṃ prekṣāvānityācakṣīta . atha karuṇayā pravṛttyupapattirityācakṣīta kaścittaṃ pratyācakṣīta tarhi sarvān prāṇinaḥ sukhina eva sṛjedīśvaraḥ na duḥkhaśabalān karuṇāvirodhāt . svārthamanapekṣya paraduḥkhapraharaṇecchā hi kāruṇyaṃ tasmādīśvarasya jagatsarjanaṃ na yujyate . taduktaṃ bhaṭṭācāryaiḥ prayojanamanuddiśya na mando hi pravartate . jagacca sṛjatastasya kiṃ nāma na kṛtaṃ bhavet iti . nāstikaśiromaṇe! tāvadīrṣyākaṣāyite cakṣuṣī nimīlya paribhāvayatu bhavān karuṇayā pravṛttirastyeva, na ca nisargavaḥ sukhamayasargaprasaṅgaḥ sṛjyaprāṇikṛtasukṛtaduṣkṛtaparipākaviśeṣādvaiṣamyopapatteḥ na ca svātantryabhaṅgaḥ śaṅkanīyaḥ svāṅgaṃ svavyavadhāyakaṃ na bhavatīti, nyāyena pratyuta tannirvāhācca . eka eva rudro na dvitīyo'vatasthe ityādirāgamastatra pramāṇam . yadyevaṃ tarhi parasparāśrayabādhavyādhiṃ samādhatsveti cet tasyānutthānāt kimutpattau parasparāśrayaḥ śaṅkyate jñaptau vā . nādyaḥ āgamasyeśvarādhīnotpattikatve'pi tasyānyato'vagamāt nāpi tadanityatvaṃ jñaptau, āgamānityatvasya tīvrādidharmopetatvādinā sugasatvāt . tasmānnivartakadharmānuṣṭhānavaśādīśvaraprasādasiddhāvabhimateṣṭasiddhiriti sarvamavadātam . 4 naye nītau 5 nītisādhane upāye 6 viṣṇau ca agraṇīrgrāmaṇīḥ śrīmān nyāyo tetā samīraṇaḥ viṣṇusa° pramāṇānugrāhakastarko nyāyaḥ bhā° tadanugṛhītapramāṇagamyo bhagavānapi nyāyaśabdena lakṣitalakṣaṇayā pratipādyate ānandagiriḥ . nyāyaprasūnāñjaliḥ kusumāñjaliḥ samastopapannaliṅgapratipādakaṃ vākyaṃ nyāyaḥ haridāsaḥ . niścitamīyate nirṇīyate'nena karaṇe ghañ . 7 vedārthanirṇayasādhane adhikaraṇātmake padārthe adhikaraṇaśabde 126 pṛ° dṛśyam . sa ca nyāyaḥ pūrvottaravedasambandhī jaiminivedavyāsābhyāṃ bahuprakāro darśitaḥ . tataeva saṃkṣipya mādhabācāryeṇa jaiminīyanyāyamālāyāṃ vaiyāsikanyāyamālāyāñca prāyaśaḥ sarve nyāyā darśitāste ca tataevāvagantavyāḥ . 8 lokaśāstraprasiddhadṛṣṭāntabhedeṣu te ca laukikanyāyatayā prasiddhāḥ . te ca nānāsthānāt saṃgṛhyātra pradarśyante
     1 akre cenmadhu vindeta kimarthaṃ parvataṃ vrajet iti nyāyaḥ yatrālpāyāsenābhīṣṭasiddhirjāyate tatra bahvāyāsasādhye prekṣāvatāṃ na pravṛttiriti pradarśanāyāsya nyāyasya pravṛttiḥ .
     2 ajākṛpāṇīyanyāyaḥ ajākṛpāṇapade tatsthitakriyāviśeṣapare ajāgamanakālīnaṃ kṛpāṇapatanaṃ yathākasmikam . tathā cākasmikājāgamanakālīnakṛpāṇapatanatulye ākatmikāniṣṭalābhasthale'sya nyāyasya pravṛttiḥ .
     3 ajātaputranāmotkīrtananyāyaḥ bhāvisaṃjñayā nirdeśe'sya pravṛttiḥ .
     4 adhikaṃ tu praviṣṭaṃ na ca taddhāniriti nyāyaḥ yatrādhikapraveśe'pi prakṛtasya na hānistatrāyaṃ pravartate .
     5 adhyāropanyāyaḥ adhyāropo nāma vastunyavastvāropaḥ yathā'rajatabhūtāyāṃ śuktau rajatāropa iti vedāntinaḥ . nanu kathamavastunonirātmakasya āropaḥ kvaciddṛṣṭapūrvasya sataḥ kvacidāropadarśanāt yathā jabāyāṃ dṛṣṭasya lauhityasya sphaṭike āropaḥ iti cetsatyaṃ tatsiddhaye'nubhavamātramapekṣyate na tu pūrvamanubhūtasya tāttvikatvamapi vyatirekābhāvāt sandigdhaviparyayeṣvapi atra sthāṇau me naro vā rākṣasoveti sandeha āsīt asyāṃ rajjvāṃ sarpo'yamiti viparyayaṃ āsīt ityādisaṃskārakāryasmṛtidarśanāt . na ca sandehaviparyayayoreveyaṃ smṛtirna tadarthayoriti vācyam arthavirahiṇostayoḥ smṛtigocaratvāyogāt . tasmāttucchetarasya pūrvapūrvabhramānubhūtasyāpyuttarottarāropopapattiḥ . bhramatavāhasya ca vījāṅkurapravāhanyāyenānāditayā'nyonyāśrayānavasthādiprasaṅgānabakāśāt . tathā ca paramārthasati saccidānandabrahmaṇi vastuni avastuno'nirvacanīyasyājñānatatkāryāderadhyāropaḥ . brahmatattvasākṣātkāreṇa cādhyāropitājñānādernivṛttiḥ yathā śuktikādijñānena rajatādinivṛttiḥ . ataevājñānādīnāṃ jñānanirvattyatvānyathānupapattyā adhyāropitatvaṃ kalpyate ityākare sthitam .
     6 andhakūpapatananyāyaḥ anena pathā gantavyamiti satpuruṣeṇopadiṣṭastatpathaṃ parimuñcannandho yathā kūpe patati ebaṃ vedādyupadiṣṭamārgaṃ parityajannajñaḥ narakādau patatītyasya nyāyasya tatra pravṛttiḥ .
     7 andhagajanyāyaḥ andhairnirdhārito gajaḥ śā° ta° anghagajaḥ . tattulyanyāyaḥ . yathā hi janmāndhā bahavaḥ kañciṭanandhaṃ puruṣamūcurasmān gajaṃ jñāpayeti . sa ca gajaśālāyāṃ nītvā kañcit kañcit gajāvayavaṃ kenacit kenacit grāhayitvovāca ayaṃ gaja iti te cāndhāstadupadiṣṭāstattadavayavaṃ gajatvena niścitya svasvagṛhe āgatāḥ parasparaṃ vivadante . tatra karṇaspaṃrśīṃ śūrpākāro gaja iti, śuṇḍāsparśī mahāsarpatulya iti jaṅghāgrāhī stambhatulya iti pucchagrāhakaḥ sthūlarajjusama iti pṛṣṭhagrāhī caturasrasamo gaja iti . evamupadiṣṭājñapuruṣa buddhivaicitryāt īśvarasya nānārūpakalpanamityatra nyāyāvatāraḥ . andhahastītyādinyāyo'pyatra prasarati .
     8 andhagolāṅgūlanyāyaḥ andhena gṛhītaṃ golāṅgūlam śā° ta° andhagolāṅgūlaṃtattulyanyāyaḥ tanniṣṭhasya mokṣopadeśāt śā° sū° bhāṣye yadi cājñasya sato mumukṣoracetanamanātmānamātmetyupadiśet pramāṇabhūtaṃ śāstraṃ sa ca śraddadhānatayā'ndhagolāṅgūlanyāyena tadātmadṛṣṭiṃ na parityajet tadatiriktaṃ cātmānaṃ na pratipāyet tathā sati puruṣārthādvihanyeta anarthañca ṛcchet ityuktam . vivṛtañcaitat ratnaprabhāyāṃ yathā yathā kaścitkila duṣṭātmā mahāraṇye patitamandhaṃ bandhunagaraṃ jigamiṣuṃ babhāṣe kimatrāyuṣmatā duḥkhitena sthīyate iti . sa cāndhaḥ sukhavāṇīmākarṇya tamāptaṃ matvovāca aho madbhāgadheyaṃ yadatrabhavān dīnaṃ māṃ svābhīṣṭanagaraṃ gantumasamarthaṃ bhāṣate iti sa ca vipralipsuḥ duṣṭaṃ goyuvānamānīya tadīyalāṅgūlamandhena grāhayāmāsa upadideśa ca enamandham eṣa goyuvā tvāmiṣṭanagaraṃ neṣyati mā tyajāsya lāḍūlamiti sa cāndhaḥ śraddhālutayā tadatyajan svābhīṣṭamaprādhānarthaparasparāṃ prāptaḥ tena nyāyeneti . evamanyatrāpyevaṃ viṣaye'sya pracāraḥ .
     9 andhacaṭakanyāyaḥ andhasya haste patitaścaṭakaḥ śā° ta° . yathā daivāt andhasya haste patitaścaṭako'ndhena gṛhīta iti lokaprasiddhiḥ . evaṃ daivādabhīṣṭalābhe kasyacidakāraṇasyāpi kāraṇatvakalpanaṃ ghuṇākṣaranyāyaviṣaye ivāsya pravṛttiḥ .
     10 andhaparamparānyāyaḥ ekenāndhena yathopadiṣṭamandhāntaraṃ punaranyamandhaṃ tathaivopadiśati ityevamajñasyājñāntaraṃ pratyupadeśaparamparā na prāmāṇikīti vivakṣāyāmasya pravṛttiḥ .
     11 apavādanyāyaḥ adhiṣṭhāne bhrāntyā pratītasya tadatirekeṇābhaviniścayo'pavādaḥ, yathā sthāṇvādau bhrāntyā pratītasya puruṣādeḥ sthāsvādyatirekeṇābhāvaniścayaḥ . ayameva bādho vilāpanamiti cocyate sa cāyaṃ bādhastrividhaḥ śrauto yauktikaḥ pratyakṣaśceti . athāta ādeśī neti neti neha nānāsti kiñcana ityādiśrutervrahmātiriktābhāvaniścayaḥ śrauto bādhaḥ . kanakādyatirekeṇa kaṭakādyabhāvaniścayavannikhilakāraṇabrahmātirekeṇa nikhilaprapañcābhāvaṃ nirdhārta dṛśyamānasya mithyātvanirdhāraṇāt prapañcasya brahmamātrātmakatvaniścayo yauktiko bādhaḥ . iyaṃ rajvuḥ na sarpa ityupadeśasahakṛtapratyakṣeṇeva tattvamasyādivākyajanitena cinmātro'hamiti pratyakṣeṇa brahmātmaniścayaḥ pratyakṣabādhaḥ .
     12 ardhajaratīyanyāyaḥ ivārthe cha . ayaṃ ca 374 pṛ° darśitaḥ .
     13 aśokavanikānyāyaḥ aśokavanikāgamane yatheṣṭacchāyāsaurabhalābhena anyatra gamanākāṅkṣā yathā na bhavet evaṃ yatreṣṭa lābhādanyatrecchābhāvastatrāyaṃ pravartate .
     14 aśmaloṣṭranyāyaḥ leṣṭrasya tūlādyapekṣayā kāṭhinye'pi aśmāpekṣayā mṛdutvaṃ yathā . tathā yasya yadapekṣayā vaiṣamyāpikyaṃ vivakṣyate tatrāsya pravṛttiḥ . alpāntaratvavivakṣāyāṃ tu pāṣāṇeṣṭakānyāyo'vatarati .
     15 asādhāraṇyena vyapadeśābhavantīti nyāyaḥ yathā gotamoktaśāstre pramāṇādiṣoḍaśapadārthapratipādane'pi tadekadeśa nyāyapadārthasya anyaśāstrāpekṣayāprādhānyena pratipādanāt nyāyaśāstramiti tasya saṃjñā evamanyatra prādhānyavivakṣayā tattatsaṃjñeti tatrāsya pravṛttiḥ .
     16 ahikuṇḍalanyāyaḥ aheḥ sarpasya yathā kuṇḍalākṛtiveṣṭanaṃ svābhāvikaṃ tathā yasya svābhāvikadharmo vyapadiśyate tatrāsya pravṛttiḥ .
     17 āṣāṇakanyāyaḥ lokaprasiddhakathanamābhāṇakaṃ tadvadyamya prasiddhābhāṇakaṃ tatrāsya pravṛttiḥ .
     18 āmravaṇanyāyaḥ vane itaravṛkṣasattve'pi āmrāṇāṃ bāhulye yathā āmravaṇavyavadeśa evamekasya prādhānye bhūyastvāstadvāda iti nyāyena tadvyapadeśo yatra tatrāsya pravṛttiḥ .
     19 udakanimajjananyāyaḥ satyābhisandhasya udakanimajjanarūpe divye śodhyasya jalanimajjanasamaye tatsthānānniḥkṣiptaṃ śaramādāya tatpatanasthānādito'paro naro yadyativegena śodhyasthānamāgatya tacchirotiriktaṃ mukhanāsikādyavayavaṃ na paśyati tadā śuddhiḥ mithyābhisandhasya taddarśanādaśuddhirityevaṃ divye prasiddhivat yatra satyāsatyayorjñānaṃ tatrāsya pravṛttiḥ .
     20 upayannapayan dharmovikaroti hi dharmiṇamiti nyāyaḥ yathā pūrvasya rūparasādirūpadharmaparāvṛttau rūparasādyantarotpattau ca ghaṭāderdharmiṇovikṛtirevaṃ yasya gharmiṇaḥ pūrvadharmasyāpagame anyadharmasyotpattistatrāyaṃ nyāyo'vatarati .
     21 upavāsādvaraṃ bhaikṣyamitinyāyaḥ bhikṣāyāḥ kleśajanakatve'pi upavāsasyādhikaduḥkhapradasyāpekṣayā iṣṭatvena yathā varatvaṃ tathā kleśadāyakatāratamyena bahuduḥkhadāyakāpekṣayā svalpaduḥkhadāyakasya varatvaṃ yatropadiśyate tatrāsya pravṛttiḥ .
     22 ubhayataḥ pāśārajvunyāyaḥ rajjvāṃ yathā upayapārśve pāśasattve ubhayapārśvayorgamane bandhanam evamupanyastayoḥ pakṣayorduṣṭatve doṣoddhāraṇābhāvena baddhavadbhāve'sya pravṛttiḥ .
     23 uṣṭrakaṇṭakabhakṣaṇanyāyaḥ uṣṭrasya śamīkaṇṭakavedhajātaduḥkhakāle'pi śamopatrabhakṣaṇajasukhaleśo yathā tathābhīṣṭaviṣayopārjanaduḥkhakāle tadupārjitadravyajasukhaleśo yatropadiśyate tatrāsya pravṛttiḥ .
     24 ekaṃ sandhitsato'paraṃ pracyavata iti nyāyaḥ yathā ekaṃ kāṃsyapātrāvayavabhedaṃ sandhātumicchato'paraṃ tadavayavamatyantānalasaṃyogena naṣṭamiva pracyavate evamanyatra ekasya sandhānecchayā kṛtavyāṣārabhede'nthasya yatra pracyavaḥ, tatrāsya pravṛttiḥ . tathā ekāmasiddhiṃ pariharatodvitīyāsiddhiprasaṅgaḥ . yathodāhṛtaṃ bauddhādhikāre udayanena yathā aṅkurādyakartṛkaṃ śarīrājanyatvādityatra śarīrīti viśeṣaṇena svarūpāsiddhiṃ pariharato bauddhasya vyāpyatvāsiddhirāpadyate ityantena .
     25 ekavākyatāpannānāṃ sambhūyaikārthapratipādakatvamiti nyāyaḥ sambhūya militvā itarasācivyenetyarthaḥ . yathā prayājādyaṅgajātavākyasambhūyānāṃ darśāpūrvārthakasādhakatvenaikavākyatvamityevaṃ yatra vicakṣyate tatrāsya pravṛttiḥ .
     26 ekasambandhijñānamaparasambandhismārakamiti nyāyaḥ yathā hastidarśanāt tatsambandhino hastipakādeḥ smaraṇamevaṃ śabdajñānāt vṛttisambandhena śabdasambandhino'rthasya smaraṇamityādi yatropadiśyate tatrāsya pravṛttiḥ .
     27 ekākinī pratijñā hi pratijñātaṃ na sādhayediti nyāyaḥ ekākinī hetvādicatuṣkahīnā parārthānumāne hi pratijñādipañcakenaivārthasiddhiḥ na kevalapratijñāmātreṇārthasiddhiḥ tathātve sarvatra sarvesiddhiprasaṅgāt . pratijñādipañcakañcānupadamuktam . na hi pratijñāmātreṇārthasiddhiriti nyāyo'pyetādṛśaeva śabdamātra bhedaḥ .
     28 aupādhikākāśabhedanyāyaḥ yathā aupādhikākāśagocaraṃ jñānaṃ saviśeṣaṇe hīti nyāyenopādhibhedaviṣayaṃ tathā jīvabrahmabhedaviṣayaṃ pratyakṣādikaṃ tadupādhibhedaviṣayamityevaṃ yatra vivakṣyate tatrāyaṃ pravartate . ghaṭasaṃvṛta ākāśe nīyamāne yathā punaḥ . ghaṭo nīyeta nākāśaṃ tadvajjībo nabhopamaḥ iti śrutyuktiścaitannyāyamūlikā .
     29 kaṇṭhacāmīkaranyāyaḥ cāmīkaraśabdaḥ cāmīkaranirmitabhūṣaṇaparaḥ . taddhi yathā kaṇṭhagatamapi ciraprāptamapi vismṛtaṃ sat duḥkhākaroti āptodeśāt prāpnamiva bhavat sukhākaroti na tu vastutojñānātiriktā tasya prāptirasti prāptatvāt . evaṃ yasya prāptasya naṣṭabhrāntyā duḥkhaṃ sadupadeśena tajjñānācca sukhaṃ yatropadiśyate tatrāsya pravṛttiḥ . tathā jīvasya svataḥsiddhabrahmātmakasya ajñānādi doṣāt tadvismaraṇaṃ tattvamasyādivākyajasākṣātkāreṇa aprāptasya prāptiriva bhavatītyupacaryate .
     30 kadambagolakantyāyaḥ kadambagolakasya golākārakadambasya sarvāvayaveṣu yathā yugapat puṣpodgamaḥ evaṃ sarvapradeśeṣu yugapat yatra prasarastatrāsya nyāyasya pravṛttiḥ . kadambagolakanyāyādutpattiḥ kasyacinnaye bhāṣā° .
     31 kaphoṇiguḍanyāyaḥ kaphoṇau guḍābhāve'pi tadāśayā yathā lehanamevaṃ yatra vastvasadbhāve'pi tatpratyāśayā vyāpārabhedastatrāsya pravṛttiḥ .
     32 karakaṅkaṇanyāyaḥ kaṅkaṇaṃ karabhūṣaṇamityamarokteḥ kaṅkaṇaśabdasyaiva karabhūṣaṇavācitve'pi tatpūrvaṃ karaśabdaprayoge yathā prayogakāle tasya karasambandhitā dyotyate evamanyasyāpi tatkāle tatsambandhadyotanārthaṃ yatra prayogastatrāsya pravṛttiḥ .
     33 kākatālīyanyāyaḥ ivārthe cha . kākatāloyaśabde 1843 pṛ° dṛśyaḥ . atrāyaṃ viśeṣaḥ atarkiteṣṭalābhe atarkitāniṣṭa lābhe cāyamavatarati tathā hi akasmānmahāphalasyāgrai patanāt kākasyopabhogalābhaḥ . evaṃ tatphalasya śirasi patanāt maraṇamapi sambhavati . tatrāniṣṭalābhe phalanti kākatālīyaṃ tebhyaḥ prājñāna bibhyati veṇīsa° . iṣṭāvāptau yattayā melanaṃ tatra lābho me yaśca subhruvaḥ . tadetanu kākatālīyamavitarkitasambhavam candrālokaḥ . patat tālaphalaṃ yathā kākenopabhuktamevaṃ rahodarśanakṣubhitahṛdayā tanvī mayā bhukteti kuvalayānandaḥ .
     34 kākadadhyupaghātakanyāyaḥ yathā kākebhyo dadhi rakṣyatāmityādau upaghātakamātrābhiprāyatvena kākaśabdasya dadhyupaghātakamātre lakṣaṇā evaṃ yatra tātparyavaśenetarārthaparatvaṃ tatrāsya pravṛttiḥ . taduktamabhiyuktaiḥ kākebhyo rakṣyatāmannamiti bālo'pi deśitaḥ . upaghātapradhānatvāt na śvādibhyo'pi rakṣati? .
     35 kākadantagaveṣaṇānyāyaḥ kākasya dantāḥ santi navā teṣāṃ śauklyaṃ navetyanveṣaṇaṃ yathā niṣphalaṃ tathā yasyānveṣaṇa niṣpharla tatrāsya pravṛttiḥ .
     36 kākamāṃsaṃ śunocchiṣṭaṃ svalpaṃ tadapi durlabham iti nyāyaḥ atyantanikṛṣṭasyātitucchrasyāpi durlabhatve'yaṃ nyāyaḥ pravṛrtate .
     37 kākākṣigolakanyāyaḥ ekasya kākacakṣuṣaḥ prayojanavaśā dyathā ubhayagolake sañcāraḥ tathā ekasya padārdhasyo bhayatra sambandhavivakṣāyāmasya pravṛttiḥ .
     38 kāraṇaguṇaprakramanyāyaḥ kāraṇaguṇāḥ sajātīyaguṇān kārye ārabhante yathā tanturūpādayaḥ svakārye paṭe sajātīyarūpādīnārabhante na vijātīyānevaṃ yatra kāraṇaguṇānugamastatrāsya pravṛttiḥ .
     39 kārayituḥ kartṛtvanyāyaḥ yaḥ kārayati sa karotyeva yathā rājā bhaṭādibhiryuddhaṃ kārayan tatkarteti vyapadiśyate yuddhaphalavijayarājyalābhādestadgāmitvāt . tathā yatra vivakṣā tatrāsya pravṛttiḥ .
     40 kāryeṇa kāraṇasaṃpratyayanyāyaḥ kāryeṇa dhūbhādinā yathā vahnyāderanumānarūpaḥ saṃpratyaya evaṃ yatra kāryeṇa kāraṇasaṃpratyayasya vivakṣā tatrāsya pravṛttiḥ .
     41 kuśakāśāvalambananyāyaḥ nadyādau patitasya santaraṇānabhijñasya yatha kuśakāśāvalambanaṃ nirarthakamevaṃ pravalayuktiṣu nirākṛtāsu durbalayuktyavalambanaṃ nirarthakamityevamabalambanasya nirarthakatvavivakṣāyāmasya pravṛttiḥ .
     42 kūpakhānakanyāyaḥ kūpakhānakasya kūpakhananakāle gātre saṃlagnaṃ paṅkaṃ kūpotthitajalena yathāpayāti evaṃ vigrahāvacchinneśvarabhedabuddhijanyodoṣastadupāsanajanyasukṛtaviśeṣajenādvaitavodhena samūlaṃ nivartyatetyevaṃ vivakṣāyāmasya pravṛttiḥ .
     43 kūpamaṇḍūkanyāyaḥ samudramaṇḍūkaṃ kathañcittīrasamīpasthakūpaṃ gataṃ kūpasthamaṇḍūkaḥ papraccha kuta āgatobhavānniti sa ca samudrāditi pratyuktavān . punaḥ kūpamaṇḍūkaḥ kīdṛśaḥ samudra iti papraccha tena cātīva sahāniti pratyuktaṃ tatkiṃ kūpasadṛśa ityukte tena pratyuktaṃ nahi nahi nāsti tattulyo'nyaḥ sahi saritāṃ patiranavagāhyagāmbhīryo'lakṣyapāro'tīva mahattama iti . kūpamaṇḍūkastu kūpāt mahān nāsti tvaṃ tu mithyaiva pralapasīvyuktabān . samudrabhekastu tat śrutvā manasā tamupajahāseti loke gāthā gīyate tathā ca yathā samudramajñātvā tanmahimānaṃ nirākurvan kūpamaṇḍūka upahāsyatāṃ prāptastathā parasiddhāntānabhijñastaddūṣaṇāya pravartamāna upahāsyatāṃ gacchatīti viva kṣāyāmasya pravṛttiḥ .
     44 kūpayantraghaṭikānyāyaḥ kūpāt gabhīrādapi yantreṇa yathā ghaṭikā uttolyate evaṃ atidurvoghatvena gambhīrādapi śāstrāt upadeśādirūpayantreṇa sāroddharaṇaṃ yatra vivakṣyate tatrāsya pravṛttiḥ .
     45 kūrmāṅganyāyaḥ kūrmaḥ svecchayā yathā nijāṅgasya saṅkocavikāśau karoti evaṃ yasyecchāvaśāt svopādhyajñānakāryajātasya svopādhau saṅkocavikāśakāritvamityevaṃ vivakṣāviṣaye'sya pravṛttiḥ yayā saṃharate cāyaṃ kūrmāṅgānīva sarvaśaḥ gītā .
     46 kaimutikanyāyaḥ yatra durbodhasya duḥsādhyasya sukhena bodhasāghanādi tatra subodhasya susādhyasya nitarāṃ siddhirityevaṃ yatra vivakṣā tatrāsya pravṛttiḥ .
     47 koṣapānanyāyaḥ koṣapānaṃ divyabhedaḥ . tatra yathā sarvadivyasādhāraṇadharmapūrvadinopavāsavato'bhiśastasya mithyāvādinaḥ prabhṛtitrayajalapānakāle kaścit sukhaviśeṣo bhavati śāstranirdiṣṭāvadhikāle tu mahadduḥkhaṃ tathā hariharādiṣvekasmin bhaktivyājenetaranindāṃ kurvato nindāvyasanino yadyapi tatkāle kaścit sukhaviśeṣaḥ syāt tathāpi nindājanyaduritaparipākakāle kumbhīpākādijanyaṃ ghoratamaṃ duḥkhaṃ bhavatītyasya vivakṣāyāmasya nyāyasya pravṛttiḥ .
     48 kriyā hi vikalpyate na vastviti tyāyaḥ kriyā hi kartumakartumanyathā vā kartuṃ śakyatvāt vikalpyate na tu vastu evaṃ naivaṃ veti vikalpyate . tadetaduktaṃ śā° bhāṣye kartumakartumanyathā vā kartuṃśakyaṃ laukikaṃ vaidikañca karma yathā atirātre ṣoḍaśinaṃ gṛhṇāti nātirātre ṣoḍaśinaṃ gṛhṇāti udite juhoti anudite juhoti rathena padbhyāmanyathā vā gacchati na gacchati veti . na tu vastvevaṃ naivamasti nāstīti vā vikalpyate vikalpanā hi puruṣabuddhisāpekṣā na vastuyāthātmyajñānaṃ puruṣabuḍyapekṣaṃ kiṃ tarhi vastutantrameva na hi sthāṇāvekasmin sthāṇurvā puruṣo'nyoveti tattvajñānaṃ bhavati tatra puruṣo vānyoveti mithyājñānaṃ sthāṇureveti tattvajñānam evamanyatrāpyūhyam .
     49 khale kapotanyāyaḥ vṛddhā yuvānaḥ śiśavaḥ kapotāḥ khale yathā'mī yugavat patanti . tathaiva sarve yugapat padārthāḥ paraspareṇānvayinobhavanti ityuktarītyā yatra padārthānāṃ yugapadanvayastatrāstha pravṛttiḥ .
     50 gaḍḍalikāpravāhanyāyaḥ gaḍḍalikānāmavīnāṃ saṃghāde kā cet nadyādau patati tadā tatsaṅghāntargatāḥ sarve'pi vāryamāṇā api tatra patantīti lokaprasiddhyā yatra vāryamāṇānāmapi aniṣṭamārge dhāvanaṃ tatrāsya pravṛttiḥ .
     51 guḍajihvikānyāyaḥ yathā tiktatābhiyā nimbapānamakurvāṇasya bālasya jihvāyāṃ guḍalepaṃ dattvā pitrādistaṃ nimbaṃ pāyayati evamarthavādavākyāni bahāyāsasādhye karmaṇyapravartamānaṃ puruṣaṃ svargākṣayyādikaṃ śrāvayitvā pravartayanti . phalaśrutirapi rocanārthā taduktaṃ mala° ta° bhāga° 11 ska° vedoktameva kurvāṇo niḥsaṅgo'rpitumīśvare . naiṣkarmyāṃ labhate siddhiṃ rocanārthā phalaśrutiḥ phalaśrutiriyaṃ naṇāṃ nāśreyo rocanaṃ param . śreyovivakṣayā proktā yathā bhaiṣajyarocanam asya tātparyamuktaṃ tatraiva piba nimbaṃ pradāsyāmi khalu khaṇḍakalaḍḍukān . pitraivamuktaḥ pibati tiktamapyatibālakaḥ . tatra yathā nimbādipānasya na khalu khaṇḍādilāmaeva prayojanaṃ kintvārogyaṃ tathā vedo'pyavāntaraphalaiḥ pralobhayan mokṣāyaiva karmāṇi vidhatte .
     52 gobalīvardanyāyaḥ balīvardasya goviśeṣatve'pi balīvardasya jhaṭiti gotvena bodhanārthaṃ yathā prayogaḥ tathā'nyayoḥ sāmānyaviśeṣarūpayorjhaṭiti bodhamārthaṃ yatra prayogastatrāsya pravṛttiḥ . evaṃ govṛṣanyāyo'pyetādṛśārthe'vatarati .
     53 ghaṭṭakuṭīprabhātanyāyaḥ tacchabde 2784 pṛ° asya vivaraṇam .
     54 ghuṇākṣaranyāyaḥ ghuṇaḥ kīṭabhedaḥ tena yatheṣṭaṃ vaṃśasya khodane kṛte tato rekhāsanniveśabhedena daivād yathā'kṣarākāraniṣpattiḥ evamanyārthapravṛttasya daivādanyārthasya yatra niṣpattirbivakṣyate tatrāsya pravṛttiḥ .
     55 caturvadavinnyāyaḥ yathā gohiraṇyādirūpaṃ bahudhanaṃ caturvedavide mayā deyamiti kasyacit dāturvacanaṃ śrutvā kaścit mūḍhaḥ vedāścatvāra ityahaṃ jāne mahyamidaṃ sarvaṃ dhanaṃ deyamiti vadan taddhanaṃ na labhate pratyuta upahasanīyaśca bhavati evaṃ saccidānandarūpaṃ pratyagabhinnaṃ brahmeti śabda mātrābhijñastadarthaśābdavodhamātraśālī vā yastattvavittvābhimānena tattvavidāṃ gatiṃ vāñchati sa na tāṃ prāpnoti pratyuta upahāsyaśca bhavati . tathā ca vedasaṅkhyāmātrajñāne tadviśeṣasvarūpārthayorajñāne yathā tadabhijñayogyasammānapūjāmānālābhaḥ tathā saccidānandādiśabdamātra jñāne tadarthasya sākṣātkārābhāve na brahmabhāvāpattilakṣaṇamuktiprāptirityevaṃ yatra vivakṣyate tatrāsya pravṛttiḥ .
     56 cālanīyanyāyaḥ cālanībhrāmaṇe tatsthataṇḍulānāṃ svachidradvārā sarveṣāṃ yathā patanam . evaṃ kvacitsthitavastūnāṃ sarveṣāṃ lakṣaṇādivahirbhāvo yatra sambhāvyate tatrāsya pravṛttiḥ . yathā vyāpakatālakṣaṇe sādhyapratiyogikāmāvapraveśe mahānasoyavahnyadhikaraṇe parvatīyavahnyabhāvasya evaṃ parvatīyavahnyadhikaraṇe mahānasīyavahnyabhāvasya ca sattyena vahnipratiyogikābhāvasya tattadadhikaraṇe sattvāt sarveṣāṃ vahnīnāṃ vyāpakatālakṣaṇabahirbhāvaḥ .
     57 caurāparādhena māṇḍavyadaṇḍanyāyaḥ caurasyāparādhena yathā māṇḍavyarṣeḥ śūlāropaṇaṃ purāṇaprasiddham . evamekasyāparādhenānyasya doṣāropaṇaṃ yatra vivakṣyate tatrāsya pravṛttiḥ .
     58 jakatumbikānyāyaḥ yathā paṅkaliptā tumbikā nadyādau nimajjati paṅkalepāpagame ca unmajjati tadgatipratirodhakavirahādevaṃ jīvaḥ dehādisambandhahetumalādau kṣīṇe sati ālokākāśe svayameva gatvā tiṣṭhati tādṛśaeva tasyamokṣa iti digambaramate sthitam .
     59 jalānayananyāyaḥ yathā jalamānīyatāmityukte anuktamapi tatpātrānayanaṃ nāntarīyakatayā pratibhāti evamekasyoktau tadādhārāderanuktasyāpi anyasya yatra pratītistatrāsya pravṛttiḥ .
     60 taṇḍukhabhakṣaṇanyāyaḥ yathā caurasya taṇḍulabhakṣaṇarūpadivye śīghrameva lohitādiniṣṭhīvanaṃ dṛśyate lohitaṃ dṛśyate yasya sukhe hanuśca śīryate . gātraṃ ca kampate yasya tamaśuddhaṃ vinirdiśet pitāmahena tasya sadyo'niṣṭasyoktestathā yatra sadyo'niṣṭasambhavastatrāsya pravṛttiḥ .
     61 taptaparaśugrahaspanyāyaḥ satyābhisandhasya mokṣo mithyābhisandhasya vandha iti vivakṣāyāmasya nyāyasya pravṛttiḥ . taptaparaśugrahaṇañca divyabhedaḥ . tathā hi coratvasandehe nirṇayārthaṃ tādṛśasandehaviṣayaṃ puruṣamuddiśya pañcāśatpalasammitamasrirahitamaṣṭāṅgulāyāmaṃ lauha paraśumagnau prakṣipyāgnivarṇaṃ kṛtvā aśvatthapatradadhipūrvādyantaritayoḥ śodhyasya hastayorvidhinā prāḍvipāko niḥkṣipet sa cedanṛtavādī nāhaṃ caura iti tadā tādṛśaparaśugrahaṇe dahyate yastu nāhaṃ caura iti satyavādī sa tādṛśaparaśugrahaṇe'pi na dahyate tatra dāhābhāvaprayojakaṃ nāhaṃ caura iti viṣayasya satyatvaṃ dāhaprayojakaṃ tu tadviṣayasyānṛtatvam . tathā muktau prayojakamahaṃ brahmeti vākyaviṣayasya satyatvaṃ bandhaprayojakaṃ tu nāhaṃ brahmeti vākyaviṣayasyānṛtatvam . ayameva nyāyaḥ chā° u° śrutyā pratipādito yathā tadyathā puruṣaṃ somyota hastagṛhītamānayatyapahārṣīt steyamakāṣīṃt paraśumasmai tapateti sa yadi tasya kartā bhavati tata evānṛtamātmānaṃ kurute mo'nṛtābhisandho'nṛtenātmānamantardhāya paraśuṃ taptaṃ pratigṛhṇāti sa dahyate'tha hanyate atha yadi tasyākartā bhavati tataeva satyamātmānaṃ kurute satyābhisandhaḥ satye nātmānama ntarthāya paraśuṃ taptaṃ pratigṛhṇāti sa na dahyate'tha mucyate sa yathā tatra nādahyataitadātmyamidaṃ sarvaṃ sa ātmā tattvamasi śvetaketo iti .
     62 taptamāṣakoddharaṇanyāyaḥ taptaparaśugrahaṇanthāyaviṣaye'sya pravṛttiḥ taptamāṣakagrahaṇamapi divyabhedaḥ . tatrāpi atitaptatailāditaḥ sauvaṇamāṣakoddharaṇe śodhyasya kare sphoṭādyabhāve śuddhiḥ anyathā tvaśuddhiḥ .
     63 tuṣyatu durjana iti nyāyaḥ yatra prativādyuktapakṣaṃ duṣṭamapi vādinā prauḍhivādena aṅgīkṛtyāpi dūṣaṇāntarasya dānaṃ tatrāsya pravṛttiḥ .
     64 tṛṇajalaukānyāyaḥ yathā jalaukā tṛṇāntaramavalambyaiva pūrvamāśritaṃ tṛṇaṃ tyajati tathā jīvaḥ svāvidyākāmakarmavāsamādibhirdehāntaramutpādyaiva pūrvaṃ dehaṃ tyajatīti vivakṣāyāmasya pravṛttiḥ .
     65 tṛṇāraṇimaṇinyāyaḥ tārṇavahniṃ prati tṛṇasya, āraṇetra varhni prati araṇeḥ maṇijanyavahniṃ pratimaṇeśca kāraṇatvaṃ na tu vahnitvāvacchinnaṃ prati tṛṇādeḥ kāraṇatvaṃ parasparavyabhicārāt . evaṃ yatra kāryakāraṇabhāvabāhulyaṃ kāryatāvacchedakaṃ kāraṇatāvacchedakañca nātā tatrāsya pravṛttiḥ .
     66 dagdhapatranyāyaḥ patrasya dagdhatve'pi yathā pūrvākāreṇāvasthānaṃ gṛhyate evaṃ yatra vastuno dāhe'pi tadākārapratītistatrāsya pravṛttiḥ evaṃ dagdhapaṭanyāyo'pyevaṃ viṣayaḥ .
     67 dagdhavojanyāyaḥ dagdhasya vījasya yathā nāṅgurotpādakatā evamavivekanāśe na sasāravṛkṣaparoha ityevaṃ yatra vivakṣā tatrāsya pravṛttiḥ .
     68 daṇḍacakranyāyaḥ daṇḍacakrasūtrasalilāderyathā ghaṭatvādyekadharmāvacchinnaṃ prati kāraṇatvamevaṃ vivakṣāyāmasya pravṛttiḥ .
     69 daṇḍāpūpanyāyaḥ daṇḍasyākhunā bhakṣaṇe pratīte tatsaṃlagnāpūpasya bhakṣaṇamarthāt yathā pratīyate evaṃ yatra duṣkare kasmiṃścidarthe kṛta'nyasya sukarasya kṛtatvamarthāt siddhaṃ pratīyate ityasya vivakṣāyāmasya pravṛttiḥ .
     70 devadattāputranyāyaḥ putrasya mātāpitṛsambandhitve'pi mātuḥ prādhānyavivakṣāyāṃ yathā devadattāputra ityucyate tathā'nyatra yatra bhātuḥ prādhānyavivakṣā tatrāsya pravṛttiḥ . pituḥ prādhānye devadattaputra iti vyapadeśaḥ . ataeva yajurvedavaṃśakīrtane strīprādhānyenaiva nirdeśo yathā atha vaṃśaḥ tadidaṃ vayaṃ bhāradvājīputrādbhāradvājīputro vātsīmāṇḍavī putrādvātsīmāṇḍavīputraḥ ityādi śata° brā° 14 . 9 . 4 . 30 .
     71 dhaṭārohaṇanyāyaḥ dhaṭārohaṇaṃ tulārohaṇaṃ divyabhedaḥ . tatra satyābhisandhasya śuddhiḥ mithyābhisandhasyāśuddhiḥ tathā hi tulito yadi bardheta sa śuddhaḥ syānna maṃśayaḥ . samāvā hīyamāno vā na viśuddho bhavannaraḥ ityuktadiśā śuddhyaśuddhī jñeye . evaṃ yatra vivakṣā tatrāsya pravṛttiḥ .
     72 dharmādharmagrahaṇanyāyaḥ dharmādharmamūrtigrahaṇarūpadivye satyābhisandhasya yathā dharmamūrtigrahaṇaṃ mithyābhisandhasyādharmamūttigrahaṇam tābhyāṃ ca jayaparājayau yathā bhavataḥ . evaṃ yatra vivakṣā tatrāsya pravṛttiḥ . tacca divyaṃ pitāmahenoktaṃ yathā rājataṃ kārayet dharmamadharmaṃ sīsakāyasam . likhadbhūrje paṭe vāpi dharmādharmau sitāsitau . abhyukṣya ṣañcagavyena gandhamālyaiḥ sabharcayet . sitapuṣpastu dharmaḥ syādadharmā'sitapuṣpabhṛt . evaṃvidhāvathālekhya piṇḍayostau nidhāpayet . gomayena mṛdā vāpi piṇḍau kāryau samanvataḥ . mṛdbhāṇḍake'nupahate sthāpyau cānupalakṣitau . upalipte śucau deśe devabrāhmaṇasannidhau . āvāhayet tato devāllāṃkapālāṃśca pūrvavat . dharmāvāhanapūrvaṃ tu pratijñāpatrakaṃ tataḥ . yadi pāpavimukto'haṃ dharmastvāyātu me kare abhiyuktastayoścaikaṃ pragṛhṇītāvilambitaḥ . dharme gṛhīte śuddhiḥ syādadharne tu sa hīyate .
     73 naṣṭāśvadagdharathanyāyaḥ itthaṃ lokaprasiddhiḥ dvau hi rayinau kañcidgrāmaṃ praviśya rathābhyāmavatīryāśvāṃśca mocayitvā khaṣṭvāyāṃ niviṣṭau daivena tadānīṃ dandahyamāne tasmin grāme tayorekaḥ paścādaśvānniḥsāramiṣyāmīti dhiyā rathamādau niḥsāritavān aparastvaśvān, tāvatā tasminsthale dagdhe ekasyāśvānaṣṭhā dvitīyasya rathodagdhaḥ tau cānyonyāpekṣayā ekaṃ rathaṃ kṛtvā yatheṣṭadeśaṃ yathā prajagmatustathārthavādavidhivākye pradhānāṅgavākye cetaretarākāṅkṣayaikavākyatāṃ prāpya pravṛttyādikaṃ janayataḥ .
     74 na hi karakaṅkaṇadarśanāyādarśāpekṣeti nyāyaḥ yathā pratyakṣayogyaṃ karesthitaṃ kaṅkaṇaṃ pratyakṣeṇaiva gṛhyate na taddarśanāyādarśāpekṣā evaṃ pratyakṣasāmagrīsattve tayaiva padārthapratītirnānumityādisāmagryapekṣeti vivakṣāyāmasya pravṛttiḥ na hi kariṇi dṛṣṭe cītkāreṇa tamanumimate'numātāraḥ vācaspatyuktametanyāyamūlakam . anumitsāyāṃ tu tadapekṣā pratyakṣaparikalitamapyarthamanumānena bubhutsante tarkarasikāḥ iti vācaspatyukteḥ .
     75 na hi triputrodviputraḥ kathyate iti nyāyaḥ tritvasya dvitvavyāpakakatve'pi vākyasya sāvadhāraṇatvāt putratrayavataḥ putradvayavattve'pi na tasya dviputraśabdavācyatā nyūnasakhyā vyavacchedakatvena triśabdasya na yathā dviputravācakatetyevaṃ yatra vivakṣā tatrāsya pravṛttiḥ .
     76 na hi dṛṣṭe'nupapannaṃ nāmeti nyāyaḥ na pratyakṣaviṣaye pramāṇāntarānveṣaṇamiti yatra vibakṣā tatrāsya pravṛttiḥ tathā hi pratyakṣasya sarvapramāṇabādhakatvāt anupapatterarthāpattirūpatayā vyabhirekānumitirūpatayā vā pratyakṣeṇa bādhyatvāt pratyakṣaviṣaye virodhinyā anupapatternasambhavaḥ .
     77 nahi nindā nindyaṃ nindituṃ pravartate kintu vidheyaṃ stotumiti nyāyaḥ nindārthavādasya taditaratra prāśastyavidhānārthameva pravṛttirna tu tasya nindārthaṃ nindāyāṃ prayojanābhāvādityevaṃ mīmāṃsāyāṃ loke ca prasiddham .
     78 nimnagāpravāhanyāyaḥ nadīpravāho hi yāṃ diśaṃ svabhāvato gacchati tato'nyatra tasya nayane mahāprayāse'pi na sambhava evaṃ janmāntarīyasaṃskāravaśādyasminnīśavigrahe dhyānyādyātmakacivṛttipravāhastato'nyatra nayane mahāyatnasyāpi vaiphalyam ityevaṃ bivakṣāyāmasya pravṛttiḥ
     79 nṛpanāpitanyāyaḥ itthaṃ hi laukikī gāthā kasyacinnṛpasya bhṛtyo nāpitaḥ kaścit, prātaḥ samastanagaramanviṣyātiramaṇīyatamo bālo me darśanāya tvayā''netavya iti, nṛpeṇājñapnaḥ prātarutthāya sarvaṃ puramanviṣya dṛṣṭvāpi ca tatra tatrātiramaṇīyatamānvālān svaputratulyānamatvā tameva rājaveśmani nītvā nivedayāmāsa svāminnānīto'yaṃ dvitīya iva ratipatiratimanojñākṛtirbāla iti rājā ca tamupaśāntānalāṅgārābhaṃ khalvāṭakāṇaṃ sthūlalambodaraṃ kṛśahrasvabāhujaṅghamālokya upahāsamayaṃ me khalu kṛtavāniti matvā cukopa uvāca ca are jālma kimidamupahasanaṃ krayate iti . nāpitaśca kūpitaṃ nṛpaṃ jñātvā kṛtāñjalirbhūtvovāca rājendramaule! tava caraṇamupālabhe nāyamupahāsaḥ kintu me manasītthameva niścayo nāstyetādṛśastrilokyāṃ tava puryāṃ tu kā katheti rājā ca satyametādṛśyeva snehātiśayavaśaṃvadasya cittasya daśeti matvā kopaṃ tatyājeti . tathā ca yathā'tikurūpe'pi putre rāgātiśayavaśānnāpitasya sarvotamatvadhīstathā bhandadhiyāṃ keṣāñcijjanmāntarīyasaṃskāraprayuktarāgātiśayavaśāt kaṇiścidatikṣudre'pi deve sarvottamatvadhīḥ parityajya ca hariharādīṃstadupāsane pravṛttirityevaṃ viṣaye'sya pravṛttiḥ
     80 paṅkaprakṣālananyāyaḥ prakṣālanāddhi paṅkasya dūrādasparśanaṃ varam ityuktadiśā paṅkalepane prakṣālanamapekṣya paṅkasparśanameva na kartavyamiti lokaprasiddhivadanyatrāpi aniṣṭasāthanasya kāraṇāntareṇa nivāraṇamapekṣya aniṣṭasādhanameva na kartavyamiti yatra vivakṣā tatrāsya pravṛttiḥ .
     81 pañjaracālananyāyaḥ yathā daśabhiḥ pañjarasthapakṣibhiḥ svasvayatnairekāṃ pañjare kriyāmutpa dya tasya cālanaṃ tirya gūrdhvanayanaṃ ca kriyate tathā daśabhirindriyairekāṃ prāṇanarūpāṃ kriyāmutpādya dehacālanaṃ kriyate iti sāṃkhye sthitam .
     82 pañjaramuktapakṣinyāyaḥ pañjarasthā vihagāmuktā yatheṣṭamutplutya yathā deśāntaraṃ gacchanti tathā jīvaḥ bandhanānmukta ūrdhvākāśe tiṣṭhatīti jainamate sthitam .
     83 pāṣāṇeṣṭakānyāyaḥ yathā tūlādapekṣayā kaṭhināyā api iṣṭakāyāḥ pāṣāṇāpekṣayāmṛdutvam evaṃ yatra vivakṣā tatrāsya pravṛttiḥ .
     84 piṣṭapeṣaṇanyāyaḥ piṣṭasya punaḥpeṣaṇaṃ yathā nirarthakam evaṃ kṛtasya karaṇaṃ vṛtheti vivakṣāyāmasya pravṛttiḥ . tathācoktaṃ kṛtasya karaṇaṃ nāstīti .
     85 putralipsayā devaṃ bhajantyā bhartāpi naṣṭa iti nyāyaḥ abhīṣṭāntarāśayā vyāpāravatastanmūlaṃ yatra naśyati tatrāsya pravṛttiḥ tathā ca vṛddhimiṣṭavatomūlaṃ vinaṣṭamiti nyāyaviṣaye'sya pravṛttiḥ .
     86 prapāṇakanyāyaḥ sitādinānādravyairmilitairyathā eko'dbhutarasoniṣpādyate tathā yatra anekasādhanaiścitrarūpaḥ padārtho jāyate tatrāsya pravṛttiḥ . yathā vibhāvānubhāvādibhiḥ śṛṅgārādirasābhivyaktiḥ evamanyatrāpi!
     87 pāsādavāsinyāyaḥ eka eva devadattaḥ prāsādasyoparyadhastācca kālabhedena vasannaṣi prāsādavāsaprādhānye prāsādavāsītyucyate tathā'nyasya prādhānyadharmeṇa vyapadeśa vivakṣāyāmasya pravṛttiḥ .
     88 phalavatsahakāranyāyaḥ yathātimadhurapakvaphalanaminaśākho'tisaurabha āmravṛkṣaḥ svamupasannaṃ chāyārthinaṃ janaṃ phalaṃ parimala cāprārthitamapi dadātīti tathā vivakṣāyāmasya pravṛttiḥ .
     89 vahurājapuranyāyaḥ ekasmin pure yadā vahavo rājānastadā teṣāmaikamatyābhāvena yathā prajānāṃ kleśastathā ekasmin dehe nānendriyāṇāṃ kartṛtve svīkṛte mithovirodhānnaikamapi sidhyet . tathā hi yadā cakṣurdaśaināya pravarta mānaṃ bhavati tadā anyāni ca indiyāṇi svasvakriyānirvāhodyatāni bhavanti cettadā darśanādi naikamapi na jāyate evaṃ vivakṣāyāmasya pracāraḥ .
     90 bahuvṛkākṛṣṭamṛganyāyaḥ yathā tulyabalaiḥ vahubhirvṛkairākṛṣṭasya mṛgasya na niyataikatra sthitirevaṃ yatra bahūnāṃ parasparavirodhastatra naikasya sthiratetyevaṃ viṣaye'sya pravṛttiḥ .
     91 bahūnāmanugrahonāyya iti nyāyaḥ anugrahaḥ sāhārya nyāyyaḥ nyāyānnīteranapeto'rthastatadupetaḥ kāryasādhaka iti yāvat yathāhuḥ bahūnāmapyasārāṇāṃ melanaṃ kāryasādhakam . tṛṇaiḥ saṃpādyate rajjustayā nāgo'pi badhyate iti tathā vivakṣāyāmasya pravṛttiḥ .
     92 bilavartigodhānyāyaḥ bile garte vartamānāyāḥ godhāyā vibhajanaṃ vibhājakadharmeṇa nirdeśo yathā na sambhavati tasya adṛṣṭatvādevamajñātaparasiddhāntasya taddūṣaṇāya pravṛttirbhavatītyevaṃ vivakṣāyāmasya pravṛttiḥ .
     93 brāhmaṇagrāmanyāyaḥ yathā grāme anyeṣu varṇeṣu vasatsvaṣi brāhmāṇānāṃ bāhulye brāhmaṇagrāma ityucyate evaṃ vivākṣāyāmasya pravṛttiḥ . evaṃ mallagrāmanyāyādayo'pi prādhānyavivakṣāyāṃ pradhānyena vyapadeśā bhavantīti nyāyaviṣaye pravartante
     94 brāhmaṇaśramaṇanyāyaḥ śramaṇo vauddhayatiḥ tasyāśāstrīyavidhinā tyaktaśikhāsūtrakacchādestyaktanityādikarmaṇaśca tadānīṃ brāhmaṇatvābhāve'pi yathābhūtapūrveṇa brāhmaṇatvena nirdeśastathā yatra bhūtapūrvagatyā nirdeśastatrāsya pravṛttiḥ .
     95 bhikṣupādaprasāraṇanyāyaḥ yathā kaścidbhikṣuryatheṣṭabhojanācchādanavāsagṛhādilābhārthaṃ kasyaciddhanino gṛhe praviśya yugavat sarvābhīṣṭālābhaṃ manyamānaḥ prathamaṃ dhanigṛhe me pādaprasāraṇamastu paścādanena paricayamutpādya sarvaṃ svābhīṣṭaṃ saṃpādayiṣyāmīti dhiyā svalpāmapi bhikṣāṃ bahu manyamānaḥ paścāt krameṇa svābhīṣṭaṃ sampādayati evaṃ yatra vivakṣā tatrāsya pravṛttiḥ .
     96 majjanonmajjananyāyaḥ yathā nadyādau patitaḥ santaraṇānamijñaḥ kadācinmajjati kadācidunmajjati . evaṃ duṣṭavādinā svapakṣasamarthanāya yatamānena pravalayuktimanāsādya kliśyate iti yatra vivakṣā tatrāsya pravṛttiḥ .
     97 maṇimantranyāyaḥ maṇimantrādīnāṃ vahnerdāhaṃ prati yathā svātantryeṇa prativandhakatvam lokasiddham na ca tatra yuktyapekṣā evaṃ kāminījijñāsāyā api jñānamātraṃ pratipratibandhakatvamityevaṃ yatra pṛthak pratibandhakatvaṃ tatrāsya pravṛttiḥ .
     98 maṇḍūkatolananyāyaḥ kenacit kāpaṭikaṣaṇijā svābhīṣṭamānapūraṇārthaṃ maṇḍūkeṣu meyadravyasahakāreṇa tulāmāropiteṣu madhye katicidutplutatya yadā palāyante tadā tasya yathā kapaṭavyaktirbhavati evaṃ yatra vivakṣā tatrāsya pravṛttiḥ .
     99 maraṇādvaraṃ vyādhiritinyāyaḥ varamiti sāmānyena klīvama . atyantaduḥkhajanakaviṣayopasthitau yathā tadapekṣayā'lpaduḥkhajanakasvīkāro tathā vivakṣāyāmasya pravṛttiḥ . atraiva viṣaye māraṇāya gṛhīto'ṅgacchedaṃ svīkarotīti, nyāyo'pi pravartate sarvanāśe samutpanne ardhaṃ tyajati paṇḍitaḥ iti sarvajanīnaprasiddheḥ .
     100 muñjādiṣokoddharaṇanyāyaḥ muñjādetannāmakatṛṇaviśeṣādipīkā garbhasthaṃ komalaṃ tṛṇam . vahirāvarakatayā sthitānāṃ sthlatṛṇānāṃ muñjākhyānāṃ vibhajanena yatheṣīkā samuddhriyate tathā yatra vivakṣā tatrāsya pracāraḥ .
     101 yatkṛtakaṃ tadanityamiti nyāyaḥ kṛtakaṃ kāryaṃ janyabhāva iti yāvat tathā ca kāryabhāvasya utpatteḥ prāgasattvena prāgabhāvapratiyogitvāt na prāgabhāvāpratiyogitvaghaṭitanityatvam . dhvaṃsasya prāgabhāvapratiyogitve'pi bhāvatvābhāvāt na vyabhicāra iti tārkikāḥ . vedāntimate tu dhvaṃsasyāpi nāśābhyupagamena na bhāvatvaṃ viśeṣaṇīyamiti bhedaḥ .
     102 yatrobhayoḥ samodoṣo na tatraiko'nuyojya iti nyāyaḥ vādiprativādibhyāṃ nyastapakṣayoryatra tulyodoṣo na tatra ekaḥ paryanuyojyaḥ svapakṣe'pi taddoṣasattvāt ityevaṃ yatra vivakṣā tatrāsya pravṛttiḥ yatrobhayoḥ samodoṣaḥ parihāro'pi vā samaḥ . naikaḥ paryanuyoktavyastādṛśārthavicāraṇe iti sāṃ° pra° bhā° dhṛtavākyam .
     103 yadviśeṣayāḥ kāryakāraṇabhāvo'sati vādhake tatsāmānyayorapīti nyāyaḥ yathā tārkikāṇāṃ ghaṭatvakulālakṛtitvādinā kāryakāraṇabhāve siddhe kāryatvena kṛtitve na ca kāryakāraṇabhāvaḥ natu kulālakṛterjātitvena dravyatvena ghaṭādikaṃ prati kāraṇatvaṃ tathātve tayoranyathāsiddhatvenākāraṇatvaṃ syāt kāraṇatāṃ prati anyathāsiddherbādhakatvāt ataeva na dravyatvena daṇḍāderghaṭādiṃ prati, kāraṇatvaṃ nāpīndriyatvena pratyakṣatvāvacchinnaṃ prati, indriyatvasyaikasyābhāvaditi
     104 yādṛśaṃ mukhaṃ tādṛśī capeṭeti nyāyaḥ tulyarūpaparihāra vivakṣāyāmasya pravṛttiḥ .
     105 yādṛśo yakṣastādṛśo valiriti nyāyaḥ tulyarūpopahāra vivakṣāyāmasya pravṛttiḥ .
     106 yenokramyate yena copasaṃhriyate sa vākyārtha iti nyāyaḥ yathā giriragnimān iti pratijñāvākyena pavatasyaivopakramaḥ tasmādvahnivāniti nigamanavākye'pi girereva vahnimattvena bodhāt saeva vākyārthaevamanyatrāpi .
     107 yojanaprāpyāyāṃ kāveryāṃ malvabandhanamiti nyāyaḥ kāverī nadīviśeṣaḥ mallaḥ kaivartabhedastadveśaḥ vastrabhedasya bandhanaṃ yadvā mallo bāhuyuddhakuśalastadvadbandholambitavāsasāṃ kaṭau bandhanaṃ mallabandhanaṃ tacca nadītāraṇāya kāryamiti lokaprasiddham . tadyathā yojanamārgeṇa prāpyāyāṃ tasyāmayuktaṃ tathā yatra vivakṣā tatrāsya pracāraḥ .
     108 raktapaṭanyāyaḥ yadā tu nirākāṅkṣe'pi vākye ākāṅkṣāmutthāpyaikavākyatā kriyate tadā raktapaṭanyāyapravṛttiḥ yathā paṭo'stīti vākyasya nirākāṅkṣasyāpi kīdṛśa ityākāṅkṣāmutthāpya rakta ityanenaikavākyatā kriyate tathā prakṛtīnāṃ darśapūrṇamāsādīnāṃ svapakaraṇasthāṅgairnivṛttopakārākāṅkṣāṇāmanārabhyādhītāṅgaiḥ, vikṛtīnāṃ cātidiṣṭāṅgaiḥ paripūrṇānāṃ śaramayādibhiḥ sahotthitākāṅkṣāvirahe'pyutthāpitākāṅkṣayānvaya ityevaṃ viṣaye'sya pracāraḥ .
     109 rājapurapraveśanyāyaḥ viśṛṅkhalatayā rājapurapraveśe rājapurarakṣakaistāḍanādikaṃ kriyetetibhiyā śreṇībhūtatayā yathā tatpurapraveśa evaṃ suśṛṅkhalatayā yatra kāryakaraṇasya vivakṣā tatrāsya pravṛttiḥ .
     110 lakṣaṇapramāṇābhyāṃ hi vastusiddhiriti nyāyaḥ sajātīya vijātīyavyāvartako lakṣyavastugataḥ kaścillauke vede vā prasiddho dharmaḥ lakṣaṇaṃ tena lakṣye vastuni sambhāvanāyāṃ jātāyāṃ pramātumudyuktaḥ pramāṇena tadavagacchati yathā tābhyāṃ vastusiddhistattadvyavahārayogyatayā jñānaṃ, tathā ca yathā gandhavattvādilakṣaṇena pratyakṣādipramāṇena ca pṛthivyādisiddhistathā yatra vivakṣā tatrāsya pravṛttiḥ .
     111 lūtātantunyāyaḥ lūtā kīṭaviśeṣaḥ sā yathā svadehāt tantūn nirmāti saṃharati ca svadehe, yathā ca tasyāḥ svataḥ tantunirmāṇe svataḥ nimittakāraṇatvarūpakartṛtvaṃ, svadehāpekṣayā upādānakāraṇatvam evaṃ brahmaṇaḥ jagatāṃ svataḥ kartṛtvaṃ, svaśaktimāyādvārā upādānatvaṃ ca evañca jagat svaśaktyā nirmāti svaśaktau saṃharati ca ityevaṃ viṃvakṣāyāmasya pravṛttiḥ .
     112 loṣṭalaguḍanyāyaḥ loṣṭasya upamardakaḥ laguḍo yathā, tathā upamardyopamardakayoḥ sāciṣyavivakṣāyāmasya pravṛttiḥ .
     113 lohacumbakanyāyaḥ cumbakaḥ maṇibhedaḥ sa yathā niṣkriyo'pi sannidhimātreṇa lauhasyākarṣakaḥ tatkriyāhetuśca bhavati evamasaṅgasyākarturapi puruṣasya prakṛtyādikriyāpravartakatvamityādi yatra vivakṣā tatrāsya pravṛttiḥ .
     114 varagoṣṭhīnyāyaḥ goṣṭhī badhūvarapakṣayoḥ anyonyavārtā varasya varalābhāya goṣṭhī varagoṣṭho varabadhūvandhūnāmanyonyagoṣṭhī tayā aikamatye sati varalābharūpamekaṃ kāryaṃ yathā niṣpādyate evaṃ yatra vivakṣā tatrāsya pravṛttiḥ .
     115 varaghātāya kanyāvaraṇamiti nyāyaḥ viṣakanyāyāṃ vṛtāyāṃ yatra varasya ghātaḥ sambhāvyate tatra tāṃ nodvahet evaṃ vivakṣāyāmasya pravṛttiḥ . tathā ca aniṣṭhāntarapātādisambhāvanāyām abhīṣṭaheturapi vastu na varaṇīyamityevaṃ tannyāya tātparyam . ayameva nyāyaḥ kvacit nahi varaghātāya kanyāmudvāhayatīti nyāyatayā paṭhyate .
     116 vahnidhūmanyāyaḥ dhūmarūpakāryadarśanāt yathā kāraṇarūpa vahneranumānaṃ tathā yatra kāryaliṅgena kāraṇānumānaṃ tatrāsya pravṛttiḥ .
     117 villakhallāṭanyāyaḥ ayaṃ nyāyaḥ ślokenābhiyuktairnibaddho yathā khalvāṭo divaseśvarasya kiraṇaiḥ santāpito mastake vāñchan deśamanātapaṃ vidhivaśādvilvasya mūlaṅgataḥ . tatrāpyasya mahāphalena patatā bhagnaṃ saśabdaṃ śiraḥ prāyogacchati yatra bhāgyarahitastatrāpadāṃ bhājanamiti . tathā ca iṣṭāntaraṃ samīhamānasyābhīṣṭaprāptirdūrataḥpratyutāniṣṭaprāptirityevaṃ yatra vivakṣā tatrāsya pravṛttiḥ .
     118 viśeṣye viśeṣaṇaṃ tatrāpi ca viśeṣaṇamiti nyāyaḥ bhūtalaṃ jalavadghaṭavadityādau bhūtale ghaṭoviśeṣaṇaṃ sa ca bhūtalāṃśe viśeṣaṇamitirotyā yatra bhāsate tatrāsya pravṛttiḥ .
     119 viṣabhakṣaṇatyāyaḥ viṣabhakṣaṇaṃ divyabhedaḥ . tasya yathā satyābhisandhasyāniṣṭāmutpādakatvam mithyābhisandhasyāniṣṭahetutvamevaṃ yatra vivakṣā tatrāsya pravṛttiḥ . tatvakāramāha nāradaḥ dadyādviṣaṃ sopabāso devabrāhmasannidhau . ghūpopahāramantraiśca pūjayitvā maheśvaram . dvijānāṃ sannidhāveva dakṣiṇābhimukhe sthite . udaṅtukhaḥ prāṅmukho vā viṣaṃ dadyāt samāhitaḥ iti . viṣañca vatsānābhādi grāhyam śṛṅgiṇo dṛtsanābhasya himajasya viṣasya ca iti pitāmahasmṛteḥ . śuddhatvāśuddhatvaparīkṣā tu yājñavalkyenoktā yasya vegairvinā jīryecchuddhiṃ tasya vinirdiśet iti . viṣavego nāma dhātordhātvantaraprāptiḥ dhātordhātvantaraṃ prāptirviṣavega iti smṛtaḥ iti vacanāt teṣāṃ lakṣaṇāni tu viṣatantrādbodhyāni . pūrvāhṇe śītale deśe viṣaṃ deyaṃ tu dehinām . ghṛtena yojitaṃ ślakṣṇaṃ piṣṭaṃ triṃśadguṇānvitam iti pitāmahoktamitaṃ deyam . tathā ca ebaṃ viṣe pīte yāvatkaratālikāśatapañcakaṃ tāvatkālaḥ pratīkṣaṇīyaḥ anantaraṃ cikitsanīyaḥ pañcatālaśataṃ kālaṃ nirvikāro yadā bhavet . tadā bhavati saṃśuddhastataḥ kuryāt cikitsitam iti vacanāt yadā tu savikārastadā'śuddha ityarthāt siddham .
     120 viṣavṛkṣanyāyaḥ anthovṛkṣastāvadāstāṃ viṣasya vṛkṣo'pi kutaścitkāraṇāt samyagbardhayitvā svayaṃ chetumanarhaḥ iti nyāyārthaḥ evaṃ svārjitasyānikṛṣṭasyāpi svayaṃnāśananayuktamiti vivakṣāyāmasya pravṛttiḥ .
     121 vīcitaraṅganyāyaḥ yathā vīcyāntaraṅgāntaramutpadyate tena ca punastaraṅgārarityevaṃ yatra paramparayā utpattistatrāsya pravṛttiḥ vīcitaraṅganyāyena tadutpattistu kīrtitā bhāṣā° prathamaśabdena bahirdigavacchinno'nyaḥ śabdastenaiva cānyaḥ śabdo janyate tena cānyastadvyāpakaḥ evaṃ krameṇa śrotrotpanno gṛhyate si° muktā° .
     122 vījāṅkuranyāyaḥ vījaṃ vinā nāṅkuro jāyate aṅkuraṃ vinā ca na vījotpattiḥ ityevaṃ yatra parasparakāryakāraṇabhāvastatrāyaṃ nyāyaḥ pravartate tathā ca vījajātīyaṃ prati aṅkurajātīyaṃ, aṅkurajātīyaṃ prati ca bījajātīyaṃ kāra ṇamato vījāṅkurapravāho'nādiḥ tathā ca yadvījaṃ prati yadaṅkurasya kāraṇatvaṃ tadaṅkuraṃ prati tadvījasya na kāraṇatvamato nānyolya śrayaḥ eṣa ca prāmāṇikatvāt gṛhyate yatra ca na prāmāṇikatva tatra nānāditvakalpaneti prāmāṇikapravāhasyaivānāditvakalpanā nānyasyeti siddhāntāt sūcitaṃ ca tathā śā° bhā° yathā tatkṛtadharmādharmanimittaṃ saśarīratvamiti cet na śarīrasambandhasyāsiddhatvāddharmādharmayorātmakṛtatvāsiddheḥ . śarīrasambandhasya dharmādharmayostatkṛtatvasya cetaretarāśrayatvaprasaṅgādandhaparamparaivaiṣā anāditvakalpanā bhā° ātmanaḥ śarīrasambandhe jāte dharmādharmotpattiḥ tasyāṃ ca satyāṃ sambandharūpajanmetyanyonyāśrayādekasyāsiddhyā dvitīyasyāsiddhiḥ syāditi pariharati netyādinā nanvetaddehajanyadharmādharmakarmaṇa etaddehasambandhahetutve syādanyonyāśrayaḥ pūrvadehakarmaṇa etaddehasambandhotpattiḥ, pūrvadehaśca tatpūrvadehakarmaṇaḥ taddehasambandhotpattiḥ, tatpūrvadehaśca tatpūrvadehakṛtakarmaṇa iti vījāṅkuravadanāditvānnāyaṃ doṣa ityata āha andheti apramāṇikītyartha . na hi vījādaṅkuraḥ tato vījāntarañca yathā pratyakṣeṇa dṛśyate tathātmano dehasambandhaḥ pūrvakarmakṛtaḥ pratyakṣaḥ nāpyasti kaścidāgamaḥ pratyutāsaṅgo hītyādi śrutiḥ sarvakartṛtvaṃ vārayatīti bhāvaḥ ānandagiriṇā .
     123 vṛkṣaprakampananyāyaḥ yathā vṛkṣamārūḍaḥ adhaḥsthena kenacida nareṇa prathamamiya śākhā prakatprayitavyā anyena ca prathamamiya śākhā prakambayitavyeti bhinnaginnaśākhā prakampane niyojitastadadhaḥsthenaiva kenacit sarvavṛkṣaprakampane niyojitaḥ san sarvaiḥ prathamaśākhāviśeṣaprakampanasyājñaptatvena yaugapadyasyāsambhavena kramavikalpopagame'pi sarvāvirodhāsiddheḥ taccikīrṣayā sarvaṃ vṛkṣaṃ prakampayati tatprakampanena hi sarvāḥ śākhā api prakampitāḥ syuriti bhavati sarvairavirodhaḥ evaṃ yatra sarvāvirodhenācaraṇaṃ tatrāsya pravṛttiḥ .
     124 vṛddhakumārīvākyanyāyaḥ ayaṃ nyāyo mahābhāṣye vyākhyātaḥ tadyathā vṛddhakumārī indreṇoktā varaṃ vṛṇīṣveti sā ca varamavṛṇīta putrā me bahukṣīraghṛtamodanaṃ kāñcana pātryāṃ bhuñjīranniti na ca tāvaṭasyāḥ patirbhavati kutaḥ putrāḥ kuto gāvaḥ kuto dhānyādikaṃ tatrānayā ekena vākyena patiḥ putrā gāvo dhānyaṃ hiraṇyañceti sarvaṃ saṃgṛhītaṃ bhavatīti tathā tattadupāsanayā mokṣapratipādakavākyairapi cittaśamādiśravaṇādisādhanasahitatattvajñānaṃ ca yadantareṇa mokṣāsiddhistatsarvaṃ saṃgṛhītaṃ bhavatīti evamekavākyairyatra nānārthapratipādanaṃ tatrāsya pravṛttiḥ ayaṃ ca vṛddhamārīvaranyāyaḥ iti kvacit paṭhyate .
     125 vṛddhimiṣṭavato mūlamapi vinaṣṭamiti nyāyaḥ vṛddhirdhanaprayoge adharmarṇāt prāpyāṃśabhedalābhaḥ tāmiṣṭavataḥ uttamarṇasya adhamarṇadauṣṭyāt yathā mūlaṃ naśyati evaṃ yatra abhīṣṭāntaramampādānāya prayatamānasya mūlaṃ naśyati tatrāsya pravṛttiḥ .
     126 śaṅkhavelānyāyaḥ velāviśeṣe śaṅkhadhvaniviśeṣaḥ yatra niyamitaḥ tatra śaṅkhadhvaninā velāviśeṣajñānaṃ yathā jāyate tathā yatra vivakṣā tatrāsya pravṛttiḥ . yathā caitrottaraṃ vaiśākhaḥ vaiśākhottaraṃ jyaiṣṭha iti kramaviśeṣajñānaṃ śaṅkhavelānyāyāditi ma° ta° raghu° .
     127 śatapatrapatrabhedananyāyaḥ yathā sūcyā śatapatrabhedane kālayaugapadyapratītirbhramaḥ tathā hi prathamakṣaṇe sūcīkriyayā tasyāḥ patreṇa saṃyogaḥ dvitīye ṣatrāvayavayoḥ kriyā tṛtīye tayorvibhāgaḥ turīye ārambhasaṃvoganāśaḥ pañcame patranāśa iti pratipatrabhedane bahukṣaṇavilamvasya yuktisiddhatvāt tathā dīrghaśaṣkulyādibhakṣaṇādau rāṃsanādijñānānāṃ yaugapadyapratītirbhrama iti evaṃ kramaṇa jāyamānāyāṃ yaugapadyabhramo yatra vivakṣyate tatrāsya pravṛttiḥ .
     128 śate pañcāśaditi nyāyaḥ vyāpakaśatasaṃkhyāyāṃ yathā vyāpyapañcāśatsaṃkhyā niviṣṭā evaṃ yatra vyāpake vyāpyasya niveśastatrāsya pravṛttiḥ .
     129 śālisampattau kodravāśananyāyaḥ śāliḥ uttamadhānyabhedaḥ kodravaḥ adhamadhānyabhedaḥ uttamavastusadbhāve yatrādhamavastusevanaṃ tatrāsya pravṛttiḥ .
     130 śyāmaraktanyāyaḥ ghaṭādau śyāmaguṇanāśe yathā raktaguṇotpattirevaṃ yatra pūrvaguṇanāśe aparaguṇasamāveśastatrāsya pravṛttiḥ .
     131 śyālaśunakanyāyaḥ itthaṃ laukikyākhyāyikā kaścitpuruṣaḥ svagṛhe vartamāne śuni śyālanāmasaṅketaṃ kṛtavān sugdhā ca tadbhāryā taṃ bhrātaraṃ manyate sma sa ca yadā tasyāḥ kopotpādanāya taṃ śvānaṃ prati gālīrdadāti sma tadā sātikopaparītātmīyatayā'tiduḥkhavatī babhūveti tathā ca svābhrātari śunake bhrātṛtābhrāntimatyā bhāryāyāḥ kopotpādanāya bhartrā śunakanindrā kriyate tathātyantābhinne'pi tattadvigrahāvacchinne parameśvare bhedabhramavatāṃ kopotpādanāya śāstreṇa tadiṣṭavigrahāvacchinnaparameśvaranindāvyājenetaravigrahāvacchinneśastutiḥ kriyate iti kecit . vastutastu yathā śyālagālipradāne vaktṛtātparyābhāve'pi śyālaikyena tātparyabhramāttasyāḥ kopotpādastathā śāstrasya brahmaviṣṇvādyapakarṣe tātparyabhāve'pi teṣāṃ sūtravirāḍādināmasāmyena tātparyabhramavatāṃ kopādiḥ . iyāṃstu viśeṣo yattasya kupitapriyāmukhāvalokanāya pravṛttiḥ śāstrasya tu māraṇāya gṛhīta iti nyāyena kathañcidaikyabodhanāyeti bhedaḥ .
     122 sandaṃśapatitanyāyaḥ saṃdaśaḥ . (sāṃḍāśī) iti yasya prasiddhiḥ tena svāvayavayormadhyapātinaḥ padārthasya yathā grahaṇam evaṃ pūrvottarayoḥ padārthayorgrahaṇena tanmadhyasthapadārthasya grahaṇaṃ yatra vivakṣyate tatrāsya pravṛttiḥ .
     133 sannihitādapi vyavahitaṃ sākāṅkṣaṃ balīya iti nyāyaḥ śābdabodhayogyatayā sākāṅkṣasya svārthānvayabodha prayojakateti niyamena tasya cāsattikramamanādṛtya anvayayogya padārthavācakaśabdasya vyavahitatve'pi āsattiṃ pṛkalpya yathā kāvyādāvanvayaḥ evaṃ yatraṃ sākāṅkṣakatvaṃ tatraiva tasyānvaya iti yatra vivakṣā tatrāsya pravṛtti .
     134 sannihite buddhirantaraṅgamiti nyāyaḥ sannikṛṣṭaviprakṛṣṭayoryatrobhayoranvayasambhāvanā tatra sannihitasyaiva āsatti balādanvayaḥ na viprakṛṣṭasyetyevaṃ vivakṣāyāmasya pravṛttiḥ .
     135 samūhālambananyāyaḥ yatra upasthitapadārthānāṃ viśeṣaṇaviśeṣyabhāvenānvayāsambhavaḥ tatra upasthitapadārthānāṃ samūhamālambyaiva bodhaḥ yathā ghaṭaḥ paṭaśca ityādau ghaṭapaṭa yorubhayoreva viśeṣyatā . sabhūhālambanabodhe ca viśeṣyatādvayam saṃśaye tu ekā viśeṣyateti bhedaḥ .
     136 sambhavatyekavākyatve vākyabhedo na ceṣyate iti nyāyaḥ paśunā yajetetyādau yāge ekatvaviśiṣṭapaśukaraṇakatvaṃ vidheyaṃ na tu paśau ekatvaṃ yāge ca paśukaraṇakatvamityevaṃ vidheyadvayam . evamanyatrāpi .
     137 sarvaṃ viśeṣaṇaṃ sāvadhāraṇamiti nyāyaḥ yathā śvetaḥ śaṅkha ityādau śveta evetyarthaparatvamevanyatrāpi .
     138 sarvaṃ vākyaṃ sāvadhāraṇamiti nyāyaḥ avadhāraṇavācakasyābhāve yatrāvadhāraṇaṃ pratīyate tatrāsya pavṛttiḥ . evakārādisattve tu tasyaivāvadhāraṇavācakatvam na tatrāsya pravṛttiḥ .
     139 sarvāpekṣānyāyaḥ bahuṣu nimantriteṣu ekasmin āgate 'pi yathā na tasmai bhojanaṃ dīyate apekṣate ca sarvān evaṃ yatra sarvāpekṣā tatrāsya pravṛttiḥ .
     140 saviśeṣaṇe hi vartamānau vidhiniśedhau viśeṣaṇamupasaṃkrāmataḥ sati viśeṣye bādhe iti nyāyaḥ yathā ghaṭākāśamānaya na maṇyākāśamityānayanaviṣayau vidhiniṣedhau viśeṣye ākāśe vādhādghaṭādirūpaṃ viśeṣaṇamupasaṃkrāmatastathā yatra vivakṣā tatrāsya pracāraḥ . na ca niṣedhasya kathaṃ bādhaḥ tasya prasaktipūrvakatayā tadabhāve'nupapatteḥ kiṃ cātra vidhiniṣedhaśabdau bhāvābhāvamātrabodhakau tathā ca ghaṭākāśo'trānīto na maṇyākāśaḥ ghaṭākāśa utpannaḥ śarāvākāśo vinaṣṭa ityādau bhāvābhāvau viśeṣye bādhādviśeṣaṇamupasaṃkrāmatastathā vivakṣāyāmasya pravṛttiḥ . viśeṣye bādhādviśeṣaṇe tayoḥ paryavasānabhityarthaḥ .
     141 sākṣāt prakṛtau vikāralaya iti nyāyaḥ yathā ghaṭādīnāṃ layaḥ svaprakṛtau kapālādāveva na tu paramāṇau tathaivānubhavādityevaṃ vikārasya svaprakṛtilayo yatra vivakṣyate tatrāsya pavṛttiḥ .
     142 sāvakāśaniravakāśayormadhye nirakāśobalayān iti nyāyaḥ sambhavadviṣayāntaraḥ sāvakāśaḥ atathābhūto niravakāśaḥ tena niravakāśena sāva kāśovidhirvādhyate yathā māhiṃsyāt sarvābhūtānīti niṣedhavākyaṃ niravakāśena śvetamālabheteti vākyena bādhyate hiṃsāyā vaidhetaraviṣayakatvasambhavena tatra tasya sāvakāśatvāt paśvālambhanasya viṣayāntarābhāvāt na tasya saṅkoca evamanyatrāpi .
     143 siṃhāvalokanyāyaḥ siṃho yathā kañcinmṛgaṃ hatvāgre gacchannanyo'pi kaścit mṛgaścet syāttadā tamapi ha nyāmiti buddhyā pṛṣṭhadeśābalokanaṃ purodeśāvalokanañca karoti hanti ca dṛṣṭipathamāgataṃ mṛgādikaṃ iti prasiddham tathā ekasya śabdasya purataḥ pṛṣṭhe ca yatra ubhayoranvayastatrāsya pravṛttiḥ .
     144 sūcīkaṭāhanyāyaḥ alpāyāsasādhyā sūcī vahvāyāsa sādhyaḥ kaṭāhaḥ yathā tayornirmāṇāya prayatamānasya prathamaṃ svalpāyāsasādhye sūcīnirmāṇe pravṛttiḥ tato bahvāyāsasādhyakaṭāhanirmāṇe evaṃ yatra bahvāyāsasādhyamupekṣya svalpāyāsasādhyasya nirdeśādi tatrāsya pravṛttiḥ .
     145 sūtraśāṭikānyāyaḥ sūtrasya śāṭikopādānatve'pi yathā bhāvinyā śāṭikāsaṃjñayā nirdeśastathā yatra bhāvinyā saṃjñayā upādānasya kāryasaṃjñayā nirdeśastatrāsya pravṛttiḥ .
     146 sopānārohaṇanyāyaḥ yathā prāsādamāroḍhukāmaḥ kaścidyugapadāroḍhumaśaknuvan pūrvāṃ pūrvāṃ kakṣāṃ parityajannuttarāmuttarāṃ ca kakṣāmārohan krameṇa prāsādamārohati tathā svasvarūpabhūtamapi brahma ajñānena vyavahitamivāpannamātmatvena jñātukāmo mumukṣuḥ sahasā sākṣātkartumaśaknuvan putrādārābhyānandamayānteṣūttarasminnuttarasminnātmatyabuddhyā pūrveṣu pūrveṣvātmatvabuddhityāge kṛte sati krameṇa prapañcopaśamaṃ śivamadvaitaṃ caturthanātmatvena jānātīti evamādiṣu tasya pravṛttiḥ .
     147 sopānāvarohaṇanyāyaḥ yathā hi yena krameṇa sopānamārohanti tadviparītakrameṇa tato'varohantīti loke prasiddhaṃ tathā pañcakoṣāvataraṇakrameṇa advaitatattve buddhimārohayitumaśakto bhogyabhogāyatanatadāśrayacaturdaśabhuvanatadādhārabrahmaṇḍāni pañcīkṛtapañcabhūtamātrāṇi na tebhyo'tiricyante iti sambhāvayet pañcīkṛtāni . bhūtāni sūkṣmaśarīrāṇi cāpañcīkṛtabhūtebhyo nātiricyante iti jānīyāt . evaṃ gandhatanmātrātmikāṃ pṛthivīṃ rasatanmātrātmakāmmātratvena bhāvayet apaśra rūpatanmātrātmakatrejomātratvena, tacca tejaḥ sparśatanmātrātmaka bāyumātratvena, tañca vāyuṃ śabdatanmātrātmakākāśamātratvena, tañcākāśaṃ svakāraṇabhūtamāyopahitamaheśvaramātratvena bhāvayediti evaṃ ca yathā pūrvoktakrameṇāvarohaṇāt sukhena bhūmiṃ prāpnoti tathaivānena viparītakrameṇa bhāvanāt sukhena bhūmānamadvitīyaṃ śivamāpnotīti . pralayo'pyanenaiva vyutkrameṇa bhavatīti bodhyaṃ sākṣāt prakṛtau vikāralayaḥ iti nyāyāt tathā casmaryate jagat pratiṣṭhā devarṣe! pṛthivyapsu pralīyate jyotiṣyāpaḥ pralīyante jyotirvāyau pralīyate . vāyuśca līyate vyomni taccāvyakte pralīthate . avyaktaṃ puruṣe brahmaniṣkale saṃpralīyata iti .
     148 sthaviralaguḍanyāyaḥ vṛddhahastapātitalaguḍasya yathā yathāsthānaṃ na patanamevaṃ lakṣyasthāne'pāte'sya pravṛttiḥ .
     149 sthūṇānikhanananyāyaḥ sthūṇā gṛhastambhabhedaḥ tasyā nikha sanadāḍhyārthamuttottolyaḥ punaḥpunaḥ karābhyāṃ cālayitvā yathā nikhananaṃ kriyate evaṃ samarthitapakṣasya dāḍhyārthamudāharaṇayuktyādibhi punaḥpunaryatra samarthanaṃ tatrāsya pravṛttiḥ .
     150 sthūlārundhatīnyāyaḥ yathā hi dhruvamarunghatīñca darśayatīti vidhibalādvarabadhvorandhatīdarśane prāpte sūkṣmatamāyāstasyājhaṭiti darśayitumaśakyatayā arundhatī dṛśyatāmityukte candādyapekṣayāhyarundhatyā atidūrasthatvenanabhasthalasthameva kiñcidarundhatītvena iyaṃ dṛśyatāmityaṅgulinirdeśena tāvaccandramarundhatītvena vadati tataścandretarāstatsamīpasthāstārakāḥ, tata itaratārakābhinnāḥ saptarṣisaṃjñikāḥ samīpatarāḥ, tatastanmadhyavartinīṃ vasiṣṭharūpāṃ samīpatamāṃ tārakāmaṇandhīyāmatyuktā tatpārśvavartinīmarundhatīmevārundhatītvena bodhayati evaṃ yatrātisūkṣmadurvijñeyavastuvijñānāya krameṇa tatsamīpasamīpatarasamīpatamaṃ vastu śāstreṇa tattayocyate tatra sthūlārundhatīnyāyo'vatarati . ayameva kenacidarundhatīpradarśananyāyatvenodāhriyate .
     151 svāmibhṛtyanyāyaḥ svāmina upakārārthaṃ pravartamānā bhṛtyāstadupakārakaraṇena santoṣitāt svāminaḥ prasādalabdhāmupakṛtiṃ yathā labhante evaṃ yatra parasparopakāryakārakabhāvo vivakṣyate tatrāsya pravṛttiḥ .
     sāṃkhyasūtre 4 a° katicit prasiddhadṛṣṭāntā uktāste'pi nyāyaśabdenānuktā api prasiddhadṛṣṭāntadarśanaprasaṅgādatra akārādikramamanādṛtya sūtrakrameṇaiva pradarśyante yathā rājaputravat tattvopadeśāt sāṃ° pra° 4 . 1 sū° rājaputrasyeva tatraupadeśādviveko jāyata ityarthaḥ . atreyamākhyāyikā kaścidrājaputro gaṇḍarkṣajanmanā purānniḥsāritaḥ śavareṇa kenacit poṣito'haṃ śavara ityabhimanyamāna āsto taṃ jīvantaṃjñātvā kaścidamātyaḥ prabodhayati na tvaṃ śavaro rājoputra'sīti sa yathā jhaṭityeva cāṇḍālābhimānaṃ tyaktvā tāttvikaṃ rājabhāvamevālambate rājāhamasmīti . evamevādipuruṣāt paripūrṇacinmātreṇābhivyaktādutpannastvaṃ tasyāṃśa iti kāruṇikopadeśāt prakṛtyabhimānaṃ tyaktrā brahmaputratvādahamapi brahmaiva na tu tadvilakṣaṇaḥ saṃsārītyevaṃ svasvarūpamevālambata ityarthaḥ . tathā ca gāruḍe yathaikahemamaṇinā sarvaṃ hemamayaṃ jagat . tathaiva jātamīśena jātenāpyakhilaṃ bhavet . grahāviṣṭo dvijaḥ kaścicchūdro'hamiti manyate . grahanāśāt punaḥ svīyaṃ brāhmaṇyaṃ manyate yathā . māyāviṣṭastathā jīvo deho'hamiti manyate . māyānāśāt punaḥsvīyaṃ rūpaṃ brahmāsmi manyate bhā° . piśācavadanyārthopadeśe'pi 4 . 2 sū° arjunārthaṃ śrīkṛṣṇena tattvopadeśe kriyamāṇe'pi samīpasthasya piśācasya yathā vivekajñānaṃ jātamevamanyeṣāmapi gavedityarthaḥ bhā° . śyenavat sukhaduḥkhī tyānaviyogābhyām 4 . 5 sū° parigraho na kartavyo yato dravyāṇāṃ tyāgena lokaḥ sukhī viyogena ca duḥkhī bhavati śyenavadityarthaḥ . śyeno hi sāmiṣaḥ kenāpyapahatyāmiṣādviyojya duḥkhī kriyate svayaṃ cet tyajati tadā duḥkhādvimucyate taduktam sāmiṣaṃ kuraraṃ jaghnubalino'nthe nirāmiṣāḥ . tadāmiṣaṃ parityajya sa sukhaṃ samavindata iti manunāpyuktam nadīkūlaṃ yathā vṛkṣo vṛkṣaṃ vā śakuniryathā . tathā tyajannimaṃ dehaṃ kṛcchrād grāhādvimucyate bhā° . ahanirlvayiṇīvat 4 . 6 sū° yathāhirjīrṇāṃ tvacaṃ parityajatyanāyāsena heyabuddhyā tathaiva mumukṣuḥ prakṛtiṃ vahukālopabhuktāṃ jīrṇāṃ heyabuddhyā tyajedityarthaḥ . taduktam jīrṇāṃ tvacamivoragaḥ iti bhā° . kṣinnahastavadvā 4 . 7 sū° yathā chinnahastaṃ punaḥ ko'pi nādatta tathaivaitat tyaktaṃ punarnābhimanthetetyarthaḥ bhā° . asādhanānacintanaṃ bandhāya bharatavat 4 . 8 sū° vivekasya yadantaraṅgasādhanaṃ na sa ceddharmo'pi syāt tathāpi tadanucintanaṃ tadanuṣṭhāne cittasya tātparyaṃ na kartavyaṃ yatastadbandhāya bhavati viveka viṇārakatayā bharatavat yathā bharatasya rājarṣerdharmyanapi dīnānāthahariṇaśāvakasya poṣaṇamityarthaḥ . tathā ca jaḍabharataṃ prakṛtya viṣṇupurāṇe capalaṃ capale tasmin dūragaṃ dūragāmini . āsīccetaḥ samāsaktaṃ tasmin hariṇapotake bhā° . vahubhiryoge virodho rāgādibhiḥ kumārīśaṅkhavat 4 . 9 sū° bahubhiḥsaṅgo na kāryaḥ . bahubhiḥ saṅge hi rānādyabhivyaktyā kalaho bhavati yogabhraṃśakaḥ . yathā kumārīhastaśaṅkhānāmanyo'nyasaṅgena jhaṇatkāro bhavatītyarthaḥ sāṅkhyapravacanabhāṣyam . anārambhe'pi paragṛhe sukhī sarpavat 4 . 12 sū° sukhī bhavediti śeṣaḥ śeṣaṃ sugamam . taduktam gṛhārambho hi duḥkhāya na sukhāya kathañcana . sarpaḥ parakṛṭaṃ veśma prāvaśya sukhamedhate bhā° . bahuśāstragurūpāsane'pi sārādānaṃ ṣaṭpadavat 4 . 13 sū° kartavyamiti śeṣaḥ . taduktaṃ aṇubhyaśca mahadbhyaśca śāstrebhyaḥ kuśalo naraḥ . sarvataḥ sāramādadyāt puṣpebhya iva ṣaṭpadaḥ . sārabhūtamupāsīta jñānaṃ yat svārthasādhakam . jñānānāṃ bahutā yaiṣā yonavighnakarī hi sā . idaṃ jñeyamidaṃ jñeyamiti yastṛṣitaścaret . asau kalpasahasteṣu naiva jñānamavāpnuyāt mārka° pu° bhā° . iṣukāravannaikacittasya samādhihāniḥ 4 . 14 sū° yathā śaranirmāṇayaikacittasyeṣukārasya pārśve rājño gamanenāpi na vṛttvantaranirodho hīyata evamekāgracittasya marbathāpi na samādhihānirvṛtthantaranirodhakṣatirbhavati . tataśca viṣayāntarasañcārābhāve dhyeyasākṣātkāro'pyabaśyaṃ bhavatītvekāgratāṃ kuryādityaryaḥ . taduktaṃ tadaivamātmanyavaruddhacitto na veda kiñcid bahirantaraṃ vā . yatheṣukāro nṛpatiṃ prabantamiṣau gatātmā na dadarśa pārśve bhā° . kṛtaniyamalaṅghanādānarthakyaṃ lokavat 4 . 15 sū° yaḥ śāraveṣu kṛto yogināṃ niyamastallaṅghane jñānaniṣpattyākhyo'rtho na bhavati kokavat . yathā loke bhaiṣajyādau vihitapathyādīnāṃ jaṅghane tattatsiddhirna bhavati tadvadityarthaḥ . ṇaśaktyā jñānarakṣārthaṃ vā laṅghane tu na jñānapratibandhaḥ . apetavratakarmā tu kevalaṃ brahmaṇisthitaḥ . brahmabhūtaścaran loke brahvacārīti kathyate bhā° . tadvismaraṇe'pi bhekovat 4 . 16 sū° sugabham . bhekyāceyamākhyāyikā kaścidrājā mṛgayāṃ gato vipine sundarīṃ kanyāṃ dadarśa . sā ca rājñā bhāryābhāvāya prārthitā niyamaṃ cakre yadā mahyaṃ tvayā jalaṃ pradarśyate tadā jayā gantavyamiti . ekadātu krīḍayā pariśrāntā rājānaṃ papraccha kutra jalamiti . rājāpi sabhayaṃ vismṛtyajalamadarśayat . tataḥ sā bhaikarājaduhitā kāmarūpiṇo bhekī bhūtvā jalaṃ viveśa tataśca rājā jālādibhiraniṣyāpi na tāmāvidaditi bhā° . nopadeśaśravaṇe'pi kṛtakṛtyatā parāmarśādṛte virosanavat 4 . 17 sū° parāmarśo susavākyatātparyarthanirṇāyaka vicārastaṃ vinopadeśavākyaśravaṇe'pi tattvajñānaniyamo nāsti prajāpaterupadeśaśravaṇe'pīndravirocanayormadhye virojanasya parāmarśābhāvena bhrāntatvaśruteḥ (chā° u0) ato gurūpadiṣṭasya mananamapi kāryamiti . dṛśyate cedānīmapyekasyaiva tattvamasyupadeśasya nānārūpairarthaiḥ sambhāvanā . akhaṇḍatvamavaidharmyalakṣaṇābhedo'vibhāgaśceti bhā° . na kālaniyamo vāmadevat 420 sū° aihikasādhanādeva bhavatītyādirjñānodaye kālaniyamo nāsti vāmadevavat . vāmadevasya janmāntarīyasādhanebhyo garbhe'pi yathā jñānodayastathānyasyāpītyarthaḥ . tathā ca śrutiḥ taddhaitat paśyannṛṣirvāmadevaḥ pratipede'haṃ manurabhavaṃ sūryaśceti tadidamapyetarhi ya evaṃ vedāhaṃ brahmāsmīti sa idaṃ bhavatītyādiriti . ahaṃ manurabhavamityādikamavaidharmyalakṣaṇābhedaparaṃ sarvavyāpakatākhyabrahmatāparaṃ vā . sarvaṃ samāpnoṣi tato'si sarvaḥ ityādi smṛraṇāt bhā° .
     viraktasyaiva heyahānamupādeyopādānaṃ haṃsakṣīravat 4 . 23 sū° viraktasyaiva heyānāṃ prakṛtyādīnāṃ hānamupādeyasya cātmana upādānaṃ bhavati . yathā dugdhajalayorekībhāvāpannayormadhye'sārajalatyāgena sārabhūta kṣīropādānaṃ haṃsasyaiva na tu kākāderityarthaḥ bhā° . na kāmacāritvaṃ rāgopahate śukavat 424 sū° rāgopahate puruṣe kāmataḥ saṅgo na kartavyaḥ śukavat . yathā śukapakṣī prakṛṣṭarūpa iti kṛtvā kāmacāraṃ na karoti rūpalolupairbandhanabhayāt tadvadityarthaḥ bhā° .
     guṇayogādbaddhaḥ śukavat 426 sū° teṣāṃ saṅge tu guṇayogāt tadīyarāgādiyogādbaddhaḥ syāt śukavadeva . yathā śukapakṣī vyādhasya guṇairajjubhirbaddho bhavati tadvadityarthaḥ . atha vā guṇitayā guṇalolupairbaddho bhavati śukavadityarthaḥ . tathaivoktaṃ saubhariṇā sa me samādhirjalavāsamitramatsyasya saṅgāt sahasaiva naṣṭaḥ . parigrahaḥ saṅgakṛto mamāyaṃ parigrahotthāśca mahāvidhitsāḥ bhā . na bhogādrāgaśāntirmunivat sāṃ° 427 sū° yathā muneḥ saubharerbhogānna rāgaśāntirabhūt evamanyeṣāmapi na° bhavatītyarthaḥ . taduktaṃ saubhariṇaiva ā mṛtyuto naiva manorathānāmanto'sti vijñātamidaṃ mayādya . manorathāsaktiparasya cittaṃ no jāyate vai paramārthasaṅgi bhā° . na malinacetasyupadeśavījapraroho'javat 4 . 29 sū° upadeśarūpaṃ yajjñānavṛkṣasya vājaṃ tasyāṅkuro'pi rāgādimalinacitte notpadyate ajavat . yathā'janāmni nṛpe bhāryāśokamalinacitte vaśiṣṭhenoktasyāpyupadeśavījasya nāṅkura utpanna ityarthaḥ bhā° .
     nābhāsamātramapi malinadarpaṇavat 4 . 30 sū° āpātajñānamapi malinacetasyupadeśānna jāyate viṣayāntarasañcārādibhiḥ pratibandhāt yathā malaiḥ pratibandhāt malinadarpaṇe'rtho na prativimbati tadvadityarthaḥ bhā° .
     na tajjasyāpi tadrūpatā paṅkajavat 4 . 31 sū° tasmādupadeśājjātasyāpi jñānasyopādeśānurūpatā na bhavati sāmagryeṇānavodhāt . paṅkajavat . yathā vījasyottamatve'pi paṅkadoṣādvījānurūpatā paṅkajasya na bhavati tadvadityarthaḥ . paṅkasthānīyaṃ śiṣyacittam bhā° .

nyāyapatha pu° nyāyopetaḥ panthāḥ śā° ta° ac samā° . mīmāṃsāśāstre

nyāyavṛtta na° nyāyopetaṃ vṛttaṃ śā° ta° . 1 śāstravihitācāre ba° va° . 2 tadvati tri° .

nyāyasāriṇī strī nyāyaṃ sarati sṛ--ṇini . yuktipūrvakakarmānusāriṇyām rītau luṇṭhyāṃ trikā° .

nyāyya tri° nyāyādāgataḥ nyāyādanapeto nyāye bhavaḥ vā digā° yat vā . 1 nyāyasiddhe 2 nyāyopete yauktike 3 nyāyabhave ca sarveṣāmapi tu nyāyyaṃ dātuṃśaktyā manīṣiṇaḥ . nyāyyaṃ vaḥ śiśuruktavān manuḥ idamatrottaraṃ nyāyyamiti buddhyā vimṛśya saḥ kumā° . vargyādi° ādyudāttatāsya .

nyāsa pu° ni + asa--karmaṇi, bhāve vā ghañ . 1 sthāpyadravye (gacchita) amaraḥ niḥkṣepaśabde 4052 pṛ° tallakṣaṇādi dṛśyam . rājyaṃ nyāsamivābhunak raghuḥ 2 arpaṇe 3 vinyāse ca hemaca° . alasavalitairaṅganya saiḥ kṛtāṅgulitarjanaiḥ sā° da° . namayan sāragurubhiḥ pādanyāsairbasundharām kumā° . 4 tyāge kāmyānāṃ karmaṇāṃ nyāsaṃ sannyāsaṃ kavayo viduḥ gītā . vakṣye vividiṣānyāsaṃ vidvannyāsaṃ ca bhedataḥ . hetū videhamukteśca jīvanmukteścatau kramāt jīvanmuktivivekaḥ . 5 haradattapraṇīte padamañjaryaparaparyāye vyākaraṇagranthabhede anutsūtrapadanyāsā sadvṛttiḥ sannibandhanā . śabdavidyeva no bhāti rājanītirapaspaśā māgha° tantrapurāṇādyukte pūjājapādeḥ prākkartavye dehāvayavabhedeṣu varṇādyuccāraṇarūpe 6 vyāpārabhede aṅganyāsakaranyāsau vījanyāsaṃ tathaiva ca vaṭukastotram . sāmānyapūjāṅganyāsāstu ādāvṛṣyādikanyāsaḥ karaśuddhi stataḥparam . aṅgulīvyāpakanyāsau hṛdādinyāsa eva ca tantrasā° . tatkālastu prātaḥkāle'tha vā pūjāsamaye homakarmaṇi . japakāle samaste vā viniyogaḥ pṛthak pṛthak . pūjākāle samastaṃ vā kuryāt sādhakasattamaḥ iti yoginīhṛdayam . yāmale bhūtaśuddhilipinyāsau vinā yastu prapūjayet . viparītaphalaṃ dadyādabhaktyā pūjanaṃ yathā . sāmānyanyāse'ṅguliniyamo gautamīye manasā vinyasennyāsān puṣpeṇaivātha vā mune! . aṅguṣṭhānāmikābhyāṃ vā cānyathā viphalaṃ bhavet . yāmale hṛdayaṃ madhyamānāmā tarjanībhiḥ, smṛtaṃ śiraḥ . madhyamātarjanībhyāṃ, syādaṅguṣṭhena śikhā smṛtā . daśabhiḥ kavacaṃ proktaṃ, tisṛbhirnetragīritam . proktāṅgulībhyāmastraṃ syādaṅguklaptiriyaṃ matā iti . tisṛbhistarjanīmadhyamānāma bhiḥ . tarjanīmadhyamānāmāḥ proktā netratrayakramāt . yadi netradvayaṃ proktaṃ tadā tarjanimadhyame iti bhaṭṭadhṛtavacanāt hṛdayādiṣu vinyasyedaṅgamantrāṃstataḥ sudhīḥ . hṛdayāya namaḥ pūrvaṃ śirase vahnivallabhā (svāha) . śikhāyai vaṣaḍityuktaṃ kavacāya humīritam . tetratrayāya vauṣaṭ syādastrāya phaḍiti kramāt . ṣaḍuṅgamantrānityuktān ṣaḍaṅgeśru niyojayet . pañcāṅgāni manoryatra tatra netramanuṃ tyajet iti śāradāti° . vaiṣṇave tu anaṅguṣṭhā ṛjavo hastaśākhā bhavenmudrā hṛdaye śīrṣake ca . adho'ṅguṣṭhā khalu muṣṭiḥ śikhāyāṃ karadvandvāṅgulayorvarmaṇi syuḥ . nārācamuṣṭyuddhṛta bāhuyugmakāṅguṣṭhatarjanyudito dhvanistu . viśvagviṣaktāḥ kathitāstu mudrā yatrākṣiṇī tarjanimadhyame ca . aṅgahīnasya mantrasya svenaivāṅgāni kalpayet tantrasāraḥ .

nyāsika tri° nyāsena carati parpā° ṣṭhan . nyāsakāriṇi striyāṃ ṣittvāt ṅīṣ .

nyāsin tri° ni + asa--ṇini . 1 tyāgini 2 sannyāsini ca

nyu(nyū)ṅkha ni + uṅkha ghañ pṛṣo° vā dīrghaḥ . 1 ṛgbhede gītiṣu udāttānudāttarūpeṣu ṣoḍaśasu okāreṣu tatra trayaḥ plutāḥ trayodaśa ardhaukārā ityevaṃ ṣoḍaśa okārāḥ tatprakārādiḥ āśva° śrau° 711 prathamādisūtreṣūkto yathā caturthe'hani yat prātaranuvākaṃ pratipadyardharcādyornyuṅkhaḥ 1 sū° pārṣṭike caturthe'hani yat prātaranuvākaṃ tasyādyāyā ṛcoyāvardharcayorādī tayonyuṅkho bhavati . aharadhikāre punerahanītivacanam ahardharmo'yaṃ nyuṅkha iti pradarśanārtham . tenātra yānyuṅkhabhāja ṛcastāsāsanyatra vacanādṛte tyuṅkho na bhavati nārā° vṛ° dvitīyaṃ svaramokāratrimātramudāttantriḥ 2 sū° idānīṃ nyuṅkhasya lakṣaṇamucyate tayorardharcayoryo dvitīyaḥ svaraḥ saṃhitāvasthāyāntamokāraṃ trimātraṃ kṛtvā triḥ brūyāt paccho'rdharcaśaḥ kṛcchraśa iti sarvatra śaṃsanavidhānāt . saṃhitāvasthāyāmeva mantrāṇāṃ śaṃsanamukta bhavati . atra saṃhitāvasthāyāmevamityuktam . pūrvasūtre'rdhacāṃdyorityādyayorakṣarayornyuṅkho vihitaḥ iha tu dvitīyayorvidhīyate kathamanayoḥ sambandha iti pūrvasūtrasyāyamabhiprāyaḥ brāhmaṇokto tho nyuṅkhavidhirekākṣaradvyakṣaratryakṣaracaturakṣarairiti so'yamardharcādyorityanena sūcito bhavati . yastu khalu pakṣastatraiva siddhāntitaḥ tasmāt dvyakṣareṇaiva nyuṅkhayet iti tameva pakṣamaṅgīchatyedānīṃ nyuṅkho vidhīyate dvitīyaṃ svaram ityādinā nārā° vṛ° . tasya tasya copariṣṭādaparimitān pañca vārdhaukārānanudāttān 3 sū° tasya tasyaukārasyopariṣṭādardhaukārānanudāttānaparimitān tron caturaḥ pañca vā brūyāt . yatra saṅkhyāviśeṣanirdiṣṭasyāparimitaśabda bravīti tatra nirdiṣṭasaṅkhyāviśeṣādupariṣṭādaparimitaśabdārtho grahītavyaḥ . yatra punarupariṣṭāt saṃkhyāviśeṣona nirdiṣṭastatra prāgeva saṃkhyāviśeṣāt bahutve satyevāniyatā grahītavyeti siddham . ardhaścāsau okāraścārdhaukāra iti karmadhārayaḥ nārā° vṛ° . uttamasya tu trīn 4 sū° uttamasyaukārasyopariṣṭāt trīnevārdhaukārān brūyāt nārā° vṛ° . pūrvamakṣaraṃ nihanyate nyuṅkhyamāne 5 sū° nihanyata ityanudāttīkriyata ityarthaḥ . nyuṅkhādhikāre punarnyuṅkhyamāna iti vacana prathame dvitīye tṛtīye caturthe vākṣare nyuṅkhyamāne'pi tasmāt pūrvamakṣaraṃ na nihanyata ityevamartham nārā° vṛ° . tadapi nidarśanāyodāhariṣyāmaḥ 6 sū° uktalakṣaṇasyāpi nyuṅkhasyārdhaukārasvarūpasyālaukikatvādanyadapyevaṃ jātīyakaṃ sandehaṃ vyabartayituṃ nidarśanaṃ kriyate nārā° vṛ° . āpo 3 uuuuu o 3 uuuuu o 3 uuu śca sthaḥ svapasya patnīḥ sarasvatī tadgṛṇate . vayodho 3 māpo 2 7 sū° āpo 3 plutaḥ rāyo 3 plutaḥ vayodho 3 māpo 3 pluta ityevaṃ nyuṅkhasya punarāvṛttipradarśanaṃ pratyāvṛtti nyuṅkhaprāpaṇārtham . ayameva pāṭhaḥ avacchinnasampradāyāgataḥ . yastu punaḥsaṃhitānurūmeṇa pāṭhaḥ sa pramādakṛtatvāt tyaktavyaḥ nārā° vṛ° . atra plutasya okāratrayasya upariśiṣṭāt pañca pañca ca ardhokārā eva bodhyā ukārākāreṇa ye darśitāste ardhaukārā iti bodhyam yajñakarmaṇyajapanyuṅkhasamāsu vya° yajñakriyāyāṃ mantraekaśrutiḥ syājjapādīnvarjayitvā agnirmūrdhvādivaḥ kakut . yajñeti kim? svādhyāyakāle traisvaryameva . ajapeti kim? mamāgne! varco vihaveṣvastu . japonāma upāṃśuprayogaḥ yathā jale nimagnasya . nyuṅkhānāma ṣoḍaśa okārāḥ gītiṣu samākhyāḥ si° kau° kātyā° śrau° bhāṣyādau dvādaśa okārā dīrghamadhyā nyūṅkhatayā uktā yathā ekarśrutirdūrāt sambuddhau yajñakarmaṇi subrahmaṇyāsāmajapa nyūṅkhayājamānavarjam kātyā° śrau° 1 . 8 . 19 ekaśrutirdūrātsambuddhāvityanuvartamāne yajñakarmaṇi mantrāṇāmekaśrutirbhavati na kenacit svareṇa prayogaḥ kiṃ sarvatra subrahmaṇyāsāmajapanyūṅkhayājamānavarjam . etāni varjayitvā anyeṣu mantreṣvekaśrutirbhavati . subrahmaṇyo'mindrāgacchetyādirnigadaḥ subrahmaṇyā sāmāni uṅkātṛbhiryajñe gīyamānāni . japāśca dhūrasi indrasya bāhurasi mayidityādyā japatīti śabdena coditā mantrāḥ . nyūṅkhāstu pṛṣṭhye praḍahe hotṛvede prasiddhā okārā dvādaśa pibā somamindra mandatu tvā yaṃ to o o o 3 o o o 3 o o o o 3 suṣāva . haryaśvādrirityādayaḥ . yājamānaṃ ca sarvaṃ viṣṇukramādikram . tatsambandhino ye mantrādivi viṣṇurityādyāḥ atha vā yajamānasyeme yājamānāḥ eṣu subrahmaṇyādiṣu yājamānānteṣu yathā prāptaeva saṃhitā svaro bhavati naikaśrutiḥ karkaḥ . anayoḥ pakṣayoḥ vedabhedādavirodhaḥ . 2 atiśaye 3 manohare tri° .

nyubja na° ni + ubja--ac . 1 karmaraṅgaphale 2 darbhamayasnuci pu° 3 athomukhe tri° medi° . prathamapātre saṃsnabān samavanīya pātraṃ nyubjaṃ kuryāt pitṛbhyaḥ sthānamasīti gobhi° nyubjamadhomukham pitṛbhyaḥ sthānāmīti nyubjaṃ pātraṃ karotyadhaḥ yājña° . pitṛpātre nidhāyātha nyubjamuttaratonyamet matsyapu° . nyubjāni ca vimānāni harivaṃ° 43 a° . 4 kuśe srugmātre ca pu° hemaca° vakrīkṛtapṛṣṭhādhomukhe mānuṣe 5 kubje tri° amaraḥ .

nyubjakhaḍga pu° nyubjaḥ kubja iva khaḍgaḥ (taravāra) iti prasiddhe khaḍgabhede tri° .

nyūna tri° nyūnayati ni + ūna--parimāṇai ac . 1 ūne 2 garhye ca amaraḥ .

nyūnapañcāśadbhāva pu° nyūnapañcāśataḥ ūnapañcāśato vāyanāṃ vikāro yatra . vātule (pāgala) udīritendriyo dhātā vīkṣāñcakre yadātmajām . tadaiva nyūnapañcāśadbhāpo jātaḥ śarīrataḥ kālipu° 2 a° .

nyokas tri° niyatamoko yasya . niyatasthānayukte sutejase nyokase ṛ° 1 . 9 . 10 nyokase niyatasthānātha indrāya bhā0

nyocanī strī ni + ucatiḥ sevākarmā nigha° lyu gaurā° ṅīṣ . dāsyām raibhyāsīdanudeyī nārāṃśasī nyocanī ṛ° 10 . 85 . 6 nyocanī badhūśuśrūṣārthaṃ dīyamānā dāsī bhā° .

nyojas tri° ni + ubja--asi balope guṇaḥ . ārjāvaśunye kuṭile .

nrasthimālin tri° nurasthimālā astyasya ini . 1 narāsthimālābhūṣaṇe striyāṃ ṅīp . 2 śive pu° trikā° . śubham iti śrītārānāthatarkavācaspatibhaṭṭācāryasaṅkalite vācaṇatye nakārādiśabdārtha saṅkalanam . itaḥ paraṃ granthasaṃkṣepāśayā pakārādiśabdāvadhi hakārādiśabdāntānāṃ nirudāharaṇā arthā saṅkalayitavyāḥ . pariśiṣṭe khaṇḍe ca udāharaṇāni vaktavyāni . pariśiṣṭam . 3926 pṛṣṭhasthanakulīśabdārthapariśiṣṭam . 3 śive tatpraṇītañca pāśumataśāstraṃ tanmatañca sarvadarśanasaṃgrahe darśitaṃ yathā tadetadvaiṣṇavamataṃ dāsatvādipadavedanīyaṃ paratantratvaduḥkhāvahatvānna dukhaṃ jihīrṣuṇāmīpsitāspadamityarocayamānāḥ pāramaiśvaryaṃ kāmayamānāḥ parābhimatā muktā na bhavanti paratantratvāt pāramaiśvaryarahitatvādasmadādivat muktātmānaścā parameśvaraguṇasambandhinaḥ puruṣatve sati samastaduḥkhavījabidhuratvāt parameśvaravadityādyanumānaṃ pramāṇaṃ pratipadyamānāḥ kecana māheśvarāḥ paramapuruṣārthasādhanapañcārthaprapañcanaparaṃ pāśupataśāstramāśrayante . tatredamādimaṃ sūtram . athātaḥ paśupateḥ pāśupatayāgavidhaṃ vyākhyāsyāmaḥ iti . asyārthaḥ atrāthaśabdaḥ pūrvaprakṛtāpekṣaḥ . pūrvaprakṛtaśca guruṃ prati śiṣyamya praśnaḥ . gurusvarūpaṃ gaṇakāritāyāṃ nirūpitam pañcakāstvaṣṭavijñeyā gaṇaścaikatrikātmakaḥ . vettā navagaṇasyāsya saṃskartā pururucyate iti . lābhāmala upāyāśca deśāvasthāviśuddhayaḥ . dīkṣākāribalānyaṣṭau pañcakā strīṇi vṛttayaḥ iti . tisro vṛtraya iti prayo kravyo trīṇi vṛttaya iti chāndasaḥ prayogaḥ . tatra vidhīyamānamupāyaphalaṃ lābhaḥ jñānatapodevanityatvasthitiśuddhibhedāt pañcavidhaḥ . tadāha haradattācāryaḥ jñānaṃ tapo'tha nityatvaṃ sthitiḥ śuddhiśca pañcamīti . ātmāśrito duṣṭabhāvo malaḥ sa mithyājñānādibhedāt pañcavidhaḥ . tadapyāha saeva mithyājñānamadharbhaśca saktirhetuścyutistathā . paśutvamūlaṃ pañcaite tantre heyā viviktitaḥ iti . sādhakasya śuddhiheturupāyaḥ vāsacaryādibhedāt pañcavidhaḥ . tadapyāha vāsacaryā japo dhyānaṃ sadā rudrasmṛtistathā . pratipattiśca lābhānāmupāyāḥ pañca niścitāḥ . yenārthānusandhānapūrvakaṃ jñānatapovṛddhī prāpnīti sa deśo gurujanādiḥ yadāha gururjano guhā deśaḥ śmaśānaṃ ruṣṭra eva ceti ā lābhaprāpterekatamādau yadavasthānaṃ sā'vasthā vyaktādiviśeṣeṇa viśiṣṭā, taduktam vyaktāvyaktajapā dānaṃ niṣṭhā caiva hi pañcamīti . mithyājñānādīnāmatyantavyapoho viśuddhiḥ sā pratiyogibhedāt pañcavidhā . taduktam ajñānasyāpyasaṅgasya hāniḥ saṅgakarasya ca . cyutirhāniḥ paśutvasya śuddhiḥ pañcavidhā smṛteti dīkṣākāripañcakaṃ coktam dravyaṃ kālaḥ kriyā mūrtirguruścaiva hi pañcamaḥ iti balapañcakañca gurubhaktiḥ prasādaśca materdvandvajayastathā . dharmaścaivāpramādaśca balaṃ pañcavidhaṃ smṛtamiti pañcamalalaghūkaraṇārthaṃ mānāmānavirodhino'rthārjanopāyā vṛttayaḥ bhaikṣyotsṛṣṭayathālabdhābhidhā iti . śeṣamaśeṣamākara evāvagantavyam . atrāthaśabdena duḥkhāntasya pratipādanam ādhyātmikādiduḥkhavyapohapraśnārthatvāttasya paśuśabdena kāryasya, paratantratvavacanatvāttasya, patiśabdena kāraṇasya, īśvaraḥ patirīśiteti jagatkāraṇaṇībhūteśvaravacanatvāttasya . yogavidhī tu prasiddhau . tatra duḥkhānto dvividhaḥ anātmakaḥ sātmakaśceti tatrānātmakaḥ sarvaduḥkhānāmatyantocchedarūpaḥ . sātmakastu dṛkkriyāśaktilakṣaṇamaiśvaryam . tatra dṛkśaktirekāpi viṣayabhedāt dhañcavidhā upacaryate darśanaṃ śravaṇaṃ mananaṃ vijñānaṃ sarvajñatvañceti . tatra sūkṣmavyavahitavipakṛṣṭāśeṣacākṣuṣasparśādiviṣayaṃ jñānaṃ darśanam . aśeṣaśabdaviṣayaṃ siddhijñānaṃ śravaṇam . samastacintāviṣayaṃ siddhijñānaṃ mananam . niravaśeṣaśāstraviṣayaṃ granyato'rthataśca siddhijñānaṃ vijñānam . uktānuktāśeṣārtheṣu samāsavistaravibhāgaviśeṣataśca tattvavyāptasadoditasiddhijñānaṃ sarvajñatvam ityeṣā dhīśaktiḥ . kriyāśaktirekāpi trividhopacaryate manojavitvaṃ kāmarūpitvaṃ vikramaṇadharmitvañceti . tatra niratiśayaśīghrakāritvaṃ manojavitvam . karmādinirapekṣasya svecchayaivānantasalakṣaṇavilakṣaṇasarūpakaraṇādhiṣṭhātṛtvaṃ kāmarūpitvam . upasaṃhṛtakaraṇasyāpi niratiśayaiśvaryasambandhitvaṃ vikramaṇadharmitvabhityeṣā kriyāśaktiḥ . yadasvatantraṃ sarvaṃ kāryaṃ trividhaṃ vidyā kalā paśuśceti . tatra paśuguṇo vidyā, sāpi dvividhā bodhābodhasvabhāvabhedāt bodhasvabhāvā vivekāvivekapravṛttibhedāt dvividhā tatra yā vivekapravṛttiḥ pramāṇamātravyaṅgyā cittamityucyate . cittena hi sarvaḥ prāṇī bāhyārthātmaprakāśānugṛhītaṃ sāmānyena vivecitamavivecitañcārthaṃ cetayate iti . paśvarthadharmādharmikā punaravabodhātmikā vidyā straśāstraṃ yenocyate . cetanaparatantratve satyacetanā kalā sāpi dvividhā kāryākhyā kāraṇākhyā ceti . tatra kāryākhyā daśavidhā pṛthivyādīni pañca tattvāni rūpādayaḥ pañca guṇāśceti . kāraṇākhyā trayodaśavidhā jñānendriyapañcakaṃ karmendriyapañcakam adhyavasāyābhimānasaṅkalpābhidhavṛttibhedāt buddhyahaṅkāramanolakṣaṇamanvaḥkaraṇatrayañceti . paśutvasambandhī paśuḥ so'pi dvividhaḥ sāñjano nirañjanaśceti . tatra sāñjanaḥ śarīrendriyasambandhī nirañjanastu pañcārthabhāvyadīpikādau draṣṭavyaḥ . samastasṛṣṭisaṃhārānugrahakāri kāraṇaṃ tasyaikasyāpi guṇakarmabhedāpekṣayā vibhāga uktaḥ patiḥ sādya ityādinā . tatra patitvaṃ niratiśayadṛkkriyāśaktimattvaṃ tenaiśvaryeṇa nityasambandhitvam . ādyatvamanāgantukaiśvaryasambandhitvam ityādarśakārādibhistīrthakarairnirūpitam . cittadvāreṇātmeśvarasambandho yogaḥ sa ca dvividhaḥ kriyālakṣaṇaḥ kriyoparamalakṣaṇaśveti tatra japadhyānādirūpaḥ kriyālakṣaṇaḥ kriyoparamalakṣaṇastu saṃvidgatyā saṃjñitaḥ . dharmārthasādhakavyāpāro vidhiḥ . sa ca dvibidhaḥ pradhānabhūto guṇabhūtaśca tatra pradhānabhūtaḥ sākṣāddharmahetuḥ caryā . sā dvibidhā vrataṃ dvārāṇi ceti . tatra bhatsmasnānaśayyopahārajapapradakṣiṇādi vratam . tadurktam bhagavata nakulīśena bhasmanā triṣavaṇaṃ srāyīta bhasmani śayīteti . atropahāro niyamaḥ sa ca ṣaḍaṅgaḥ . taduktam sūtrakāreṇa hasitagītanṛtyahuḍukkāranamaskārajapyaṣaḍaṅgopahāreṇa upatiṣṭheteti . tatra hasitaṃ nāma kaṇṭhoṣṭhapuṭaviskūrjanapuraḥsaramahahahetyadṛhāmaḥ . gītaṃ gāndharvaśāstrasamayānusāreṇa maheśvarasambandhiguṇadharmādinimittānāṃ cintanam . nāṭyamapi nāṭyaśāstrānusāreṇa hastapādādīnāmavakṣepaṇādikamaṅgapratyaṅgopāṅgasahitaṃ bhāvābhāvasametañca prayoktavyam . huḍukkāro nāma jihvātālursayogānniṣpādyamānaḥ puṣṭavṛṣanādasadṛśo nādaḥ . huḍugiti śabdānukāro vaṣaḍitivat . yatra laukikā na bhavanti tatraitat sarvaṃ gūḍhaṃ prayoktavyam . śiṣṭaṃ prasiddham . dvārāṇi tu krāthanaspandanabhandanaśṛṅgāraṇāvitatkaraṇāvitadbhādhaṇāni . tatrāsuptasyeva suptaliṅgavaddarśanaṃ krāthanam . vāyvabhibhūtasyeva śarīrāvayavānāṃ kampanaṃ spandanam . upahatapādendriyasyeva gamanaṃ bhandanam . rūpapauyanasampannāṃ kāminīmavalokyātmānaṃ kāmukamiva yairvilāsaiḥ pradarśayati tat śṛṅgāraṇam . kāryākāryavivekavikalasyeva lokaninditakarmakaraṇamavitatkaraṇam . bhyāhatāpārthakādiśabdoccāraṇamavitadbhāṣaṇamiti . guṇabhūtastu caryānugrāhako'nusnānādiḥ bhaikṣocchiṣṭādinirmitā yogyatāpratyayanivṛttyarthaḥ . tadapyuktaṃ sūtrakāreṇa anusnānanirsālyaliṅgadhārīti . tatra samāso nāma dharmimātrābhidhānaṃ tacca prathamasūtra eva vivṛtam, pañcānāṃ padārthānāṃ pramāṇataḥ prapañcābhidhānaṃ vistaraḥ . sa khalu rāśīkarabhāṣye draṣṭavyaḥ . eteṣāṃ yathāsambhavaṃ lakṣaṇato'saṅkareṇābhidhānaṃ vibhāgaḥ sa tu vihitaśāstrāntarebhyo'mīṣāṃ guṇātiśayena kathanaṃ viśeṣaḥ . tathā hi anyatra duḥkhanivṛttireva duḥkhāntaḥ iha tu pāramaiśvaryaprāptiśca . anyatrā'bhūtvā bhāvi kāryamiha tu nityaṃ paśvādi . anyatra sāpekṣaḥ kāraṇam iha tu nirapekṣo bhagavāneva . anyatra kaivalyādiphalako yogaḥ iha tu pārameśvaryaduḥkhāntaphalakaḥ . anyatra punarāvṛttiḥ svargādiḥ iha punarapunarāvṛttirūpaḥ sāmīpyādiphalakaḥ . nanu mahadetadindrajālaṃ yannirapekṣaḥ parameśvaraḥ kāraṇamiti tathātve karmavaiphalyaṃ sarvakāryāṇāṃ samasamayasamutpādaśceti doṣadvayaṃ prāduḥṣyāt maivaṃ manyethāḥ vyadhikaraṇatvāt . yadi nirapekṣasya bhagavataḥ karaṇatvaṃ syāttarhi karmaṇo vaiphalye kimāyātam . prayojanābhāva iti cet kasya prayojanābhāvaḥ karmavaiphalye kāraṇaṃ kiṃ karmiṇaḥ? kiṃ vā bhagavataḥ . nādyaḥ īśvarecchānugṛhītasya karmaṇaḥ saphalatvopapatteḥ . tadanugṛhītasya yayātiprabhṛtikarmavat kadācit niṣphalatvasambhavācca . na caitāvatā karmasvapravṛttiḥ karṣakādivadupapatteḥ īśvarecchāyattatvācca paśūnāṃ pravṛtteḥ . nāpi dvitīyaḥ parameśvarasya paryāptakāmatvena karmasādhyaprayojanāpekṣāyā abhāvāt . yaduktaṃ samasamayasamutpāda iti tadapyayuktam acintyaśaktikasya parameśvarasyecchānuvidhāyinyā avyāhatakriyāśaktyāḥ kāryakāritvābhyupagamāt . taduktaṃ sampradāyavidbhiḥ karmādinirapekṣastu svecchācārīyato hyayam . tataḥ kāraṇataḥ śāstre sarvakāraṇakāraṇamiti . nanu darśanāntare'pīśvarajñānānmokṣo labhyata eveti kuto'sya viśeṣa iti cenmaivaṃ vādīḥ vikalpānupapatteḥ kimīśvaraviṣayajñānamātraṃ nirvāṇakāraṇaṃ kiṃ vā sākṣātkāraḥ atha vā yathāvattattvaniścayaḥ . nādyaḥ śāstramantareṇāpi prākṛrajanabaddevānāmadhipo mahādeva iti jñānotpattimātreṇa mokṣa siddhau śāstrābhyāsavaiphalyaprasaṅgāt . nāpi dvitīyaḥ anekamalapracayopacitānāṃ piśitalocanānāṃ paśūnāṃ parameśvarasākṣātkārānupapatteḥ . tṛtīye'smanmatāpātaḥ pāśupataśāstramantareṇa yathāvattattvaniścayānupapatteḥ! taduktamācāryaiḥ jñānamātre yathāśāstraṃ sākṣāddṛṣṭistu durlabhā . pañcārthādanyato nāsti yathāvattattvaniścayaḥ iti . tasmāt puruṣārthakāmaiḥ puruṣadhaureyaiḥ pañcārthapratipādanaparaṃ pāśupataśāstramāśrayaṇīyam . nakulīścaro'pi śive kāśīsthaśivaliṅgabhede ca kāśīkha° 100 a° .
     400 pṛṣṭhasthanaṣṭaśabdārthapariśiṣṭam . chandaḥśāstrasiddhe prastāre iyatsaṅkhyakatvamātrajñāne tatsvarūpāvadhāraṇāya 4 kriyābhede prastāro naṣṭamuddiṣṭamekadvyādilagakriyā vṛttara° upakrame naṣṭasya yo bhavedaṅkastasyārdhe'rdhe same ca laḥ . viṣame caikamādhāya tasyārdhe'rdhe gururbhavet . naṣṭasya ajñātasvarūpasya yo'ṅkaḥ prastāramadhyapātisaṃkhyājñāpakaḥ aṅkaḥ tasya tatsaṃkhyāyāḥ samatve lolaghurlekhyaḥ tasya ardhe kṛte tasya samatve ca sati lo laghurlekhyaḥ . punastasyāpyardhe same laghuḥ evaṃ yābadakṣarasaṃkhyā tāvat . naṣṭasya saṃkhyāyā viṣamatve guruḥ, tatraikamādhāya saṃyojya tasyārdhe kṛte viṣamatve guruḥ samatve laghuḥ viṣamatve ekayojite punarardhe kṛte samatve laghuḥ viṣamatve guruḥ, yathā tryakṣaraprastāre caturtho bhedaḥ kīdṛśaḥ iti praśne, tatsaṃkhyāyāḥ samatvāt prathamaṃ laghuḥ tasyārdhe kṛte tasya samatvena punarlaghuḥ śiṣṭe dvyaṅke'rdhīkṛte tasya viṣamatvāt guruḥ evañca caturtho bhedaḥ antyaguru ityuttaram ityarthaḥ .


pa

paḥ pañcamavargasya prathabhovarṇaḥ spaśavarṇeṣu ekaviṃśatitamaḥ . tasyoccāraṇasthānabhoṣṭhaḥ . tasyoccāraṇe ābhyantaraprayatnaḥ oṣṭhena saha jihvāgrasya sparśaḥ . bāhyāḥ prayatnāḥ vivāraśvāsaghoṣāḥ alpaprāṇaśca . asmin pare visargasya sthāne upādhmānīyaḥ varṇābhidhāne asya vācakaśabdāuktā yathā paḥ surapriyatā tīkṣṇā lohitaḥ pañcamo ramā . guhyakartā nidhiḥ śeṣaḥ kālarātriḥ surārihā . tapanaḥ pālanaḥ pātā devadevo nirañjanaḥ . sāvitrī pātinī pānaṃ vīratantro dhanurdharaḥ . dakṣapārśvaśca senānīrmarīciḥ pavanaḥ śaniḥ . uḍḍīśaṃ jayinī kumbho'nalarekhā ca mīhakaḥ . mūlaṃ dvitīyamindrāṇī lolākṣī manaātmakaḥ tadadhīśadevatādhyānaṃ yathā dvicitravasanāṃ devīṃ dvibhujāṃ paṅkajekṣaṇām . raktacandanaliptāṅgīṃ padmamālāvibhūṣitām . maṇiratnādikeyūrahārabhūṣitavigrahām . caturvarga pradāṃ nityāṃ nityānandamayīṃ parām . evaṃ dhyātvā pakārantu tanmantraṃ daśadhā japet . asya svarūpaṃ yathā ataḥ paraṃ pravakṣyāmi pakārākṣaramavyayam . catuvargapradaṃ varṇaṃ śaraccandrasamaprabham . pañcadevamayaṃ varṇaṃ svayaṃ paramakuṇḍalī . pañcaprāṇamayaṃ varṇaṃ triśaktisahitaṃ tathā . triguṇāvasthitaṃ varṇamātmāditattvasaṃyutam . mahāmokṣapradaṃ varṇaṃ hṛdi bhāvaya pārvati! iyi kāmadhenutantre 5 paṭale . asya mātṛkanyāse dakṣapārśve nyāsyatā . kāvyādau asya prathamaprayoge sukhaṃ phalam . sukhabhayamaraṇakleśaduḥkhaṃ pravargaḥ vṛ° ṭī° . pavargasthānāṃ pañcānāṃ varṇānāṃ krameṇa phalapañcakokteḥ .

pa pu° pata--pā--vā ḍa . 1 pabane 2 parṇe 3 pāne 4 pātane caritre ekākṣarakoṣaḥ .

pakāra pu° pa + svarūpe kāra . pavaṇaṃ

pakkaṇa pu° pacati paca--kvip kaṇa--ac karma° . śavarālaye amaraḥ .

paktapauḍa pu° (pākhauḍā) iti prasiddhe vṛkṣabhede rājani° .

paktṛ tri° paca--tṛn . 1 pākakartari 2 agnau pu° agnipu° 2 a0

pakti strī paca--bhāve ktin . 1 pāke 2 gaurave medi° 3 pariṇāme ca .

paktiśūla na° paktau annapariṇāme śūlam . annādipākakāle jāyamāne śūle rogabhede rājani° .

paktra na° paca--tra . nārhapatye gṛhasthadharme ujjvaladattaḥ .

paktrima tri° paca--ktri tato--map . pākanirvṛtte

paktha pu° paca--bā° thal . 1 rājabhede ṛ° 823 . 10 bhā° bhāye thal 2 pāke ca . tato'styarthe ini pakithan . pākayukte ṛ° 6 . 20 . 13 bhā° .

pakva tri° paca--kta tasya vaḥ . 1 pariṇate 2 dṛḍhe 3 vināśonmukhe 4 kṛtapāke ca amaraḥ . bhāve kta 5 pāke na0

pakvakṛt pu° pakvaṃ karoti kṛ--kvip 6 ta° . 1 nimbavṛkṣe śabdaca° 2 pākakartari tri° .

pakvarasa pu° pakvasya annaguḍādeḥ rasaḥ . madye śabdaratnā° .

pakvavāri na° pakvasyānnādervāri . kāñjike(āmāni)śabdaca° .

pakvaśa puṃstrī pukkaśa + pṛṣo° . ṇantyajātibhede halā° .

pakvaśasyopamonnati pu° pakvaśasyasyopamā yatra tādṛśī unnatirasya . rājakadambe naighaṇṭupra° .

pakvātīsāra pu° suśrutokte āmātisārabhinne ṣañcaprakāre atisārabhede atisāraśabde 106 pṛ° dṛśyam .

pakvādhāna na° pakvasya pākasyādhānam 6 ta° . nābheradhobhāgasthe pākāśaye suśrutaḥ pakvāśayo'pyatra pakvāśayastvadhīnābherurdhamāmāśayaḥ sthitaḥ vaidyakam .

pakvānna na° karma° . 1 kṛtapāke anne āmaṃ śūdrasya pakvānnaṃ pakvamucchiṣṭamucyate smṛtiparibhāṣite śūdrasya 2 āmānne ca .

pakṣa parigrahe ada° cu° ubha° saka° seṭ . pakṣayati te apapakṣat ta .

pakṣa parigrahe cu° ubha° saka° seṭ ayaṃ bhyādiśca para° pakṣati pakṣayati te apapakṣat ta apakṣīt

pakṣa pu° pakṣa--ac . 1 śuklakṛṣṇapratipadādipañcadaśyantapañcadaśatithyātmake kāle 2 khagānāṃ patattre (pākā) 3 śarasya puṅkhasthe pattre . keśāt paraḥ samūhārthe pakṣapratyayāntaḥ . 4 keśasamūhārthe yathā keśapakṣa ityādi 5 pārśve 6 gṛhe nyāyokte 7 sandigdhasādhyavati padārthe pakṣatāśabde dṛśyam yathā parvatī vahnimān . 8 virodhe 9 sahāye 10 vale 11 sakhyau 12 cullīrandhre 13 rājakuñjare 15 khage 16 valaye 17 samūhe 18 picche 19 dehārdhe ca amaramedinyau . 20 vihage 21 śuddhe śabdaratnā° . 22 varge 23 dehe 24 dehāṅgabhede vādiprativādibhyāṃ darśitavipratipattau 25 koṭibhede ca .

pakṣaka pu° pakṣa iva kāyati kai--ka . 1 pārśvadvāre (khiḍakī) amaraḥ . 3 pārśvamātre gedi° . 3 sahāye śabdara° .

pakṣagrahaṇa na° bhāvaprādhānye 6 ta° . sāhāyyagrahaṇe .

pakṣacara pu° pakṣe śuklādau carati cara--ṭha . 1 candre 2 pṛthak care 3 gaje ca medi° .

[Page 4178a]
pakṣaja pu° pakṣe śukle jāyate jana--ḍa . 1 candre trikā° 2 pakṣe jātamātre tri° . pakṣajanmāpyatra śabdaratnā0

pakṣatā strī pakṣasya bhāvaḥ . nyāyokte anumānecchābhāva samānādhikaraṇe 1 sādhyavattāniścayāmāve yatra vahnyādikaṃ sādhyate tatra dharmiṇi vahnimattvaniścayābhāve eva pakṣatvaṃ tatra tanniścayasattve tu anumānecchāsattvaeva pakṣatā netaratheti nyāye sthitam . siṣādhayiṣayā śūnyā siddhiryatra na vidyate . sa pakṣastatra vṛttitvaṃ jñānādanumitirbhavet bhāṣā0

pakṣati strī pakṣasya mūlam ti . pakṣārambhake 1 pratipadi tithau khagānāṃ 2 pakṣasya mūle ca (ḍānā) amaraḥ .

pakṣadvāra na° pakṣe ṣarśve dvāram . (khiḍakau) pārśvasthe dvāre amaraḥ .

pakṣadhara pu° pakṣaṃ dhārayati dhṛ--ac . 1 candre jaṭādha° pakṣaṃ pañcadaśatithyātmakakālam tattithimānādikaṃ dhārayati ac tatsmārake 2 vidvadbhede sa hi cintamaṇyālokaṃ prasannarāghavanāṭakaṃ ca cakāra tasya jayadeveti nāmāntaram pakṣasthatithimānādidhāraṇāśaktimattvāttasya tathāprasiddhiḥ .

pakṣapāta pu° pakṣe anyāyyasāhāyye pātaḥ aminiveśaḥ . 1 anyāyyasāhāyye pakṣapātaḥ pataṅgānāmiti vijayarakṣitokte khagānāṃ 2 jvarabhede ca .

pakṣapātitā strī pakṣapāta + astyarthe ini tasya bhāvaḥ tal . 1 sāhāyyakaraṇāyābhiniveśe 2 pakṣābhyāṃ patane ca na paraṃ pathi pakṣapātinā'navalambe kimu mādaśe'pi sā naiṣadham .

pakṣapāli strī pakṣasya dvārabhedasya pāliriva (khiḍakī) dvārabhede śabdaratnā° .

pakṣabhāga pu° pakṣa iva bhāgaḥ . hastipārśvabhāge amaraḥ .

pakṣamūla na° 6 ta° . (pākāramūla) pakṣasya 1 mūle 2 pratipattithau ca abharaḥ .

pakṣavāhana puṃstrī pakṣau vāhanamivāsya . khage śabdaca° . striyāṃ jātitvāt ṅīṣ .

pakṣas na° paca--asun suṭ ca . pakṣaśabdārthe pakṣasī tu smṛtau pakṣau uttararatnam . yaju° 29 . 5 udā° dṛśyam .

pakṣasandhi pu° pakṣayoḥ sandhiḥ . parvasandhikāle

pakṣasundara pu° pakṣe sundaraḥ . lodhre hārā° .

pakṣahoma pu° pakṣavyāpako homaḥ . pakṣaparyantaṃ kartavye homabhede .

pakṣādhāta pu° vātarogabhede tallakṣaṇādi suśrutoktaṃ yathā ayogamaḥ satiryaggā dhamanīrūrdhvadehagāḥ . yadā prakupito'tyarthaṃ mātariśvā prapadyate . tadanyatarapakṣasya sandhivandhān vimokṣayan . hanti pakṣaṃ tamāhurhi pakṣādhāyaṃ bhiṣagvarāḥ . yasya kṛ . snṃ śarīrārdhamakarmaṇyamacetanam . tataḥ patatyasūn vāpi jahātyanilapīḍitaḥ . śuddhavātahataṃ pakṣaṃ kṛcchrasādhyatamaṃ viduḥ . sādhyamanyena saṃsṛṣṭamasādhyaṃ kṣayahetukam . vāyurūrdhaṃ vrajetsthānāt kupito hṛdayaṃ śiraḥ . śaṅkhau ca pīḍayatyaṅgānyākṣipennamayecca saḥ . pakṣavadho'pyatra .

pakṣānta pu° pakṣasyānto yatra kāle . 1 amāvāsyāyāṃ 2 pūrṇināyāñca tithau pakṣānte niṣphalā yātrā māsānte maraṇaṃ dhruvam jyo° ta° . 6 ta° . 3 pakṣasyāvasāne ca .

pakṣādi pu° 6 ta° . pakṣa ādiryasya caturarthyāṃ phakpratyayanimitte śabdagaṇe sa ca gaṇaḥ pā° ga° sū° ukto yathā pakṣa tvakṣa tuṣa kuṇḍa aṇḍa kambalikā valika citra asti pathin (pantha ca) kumbha sīraka saraka sakala sarasa samala atiśvan roman loman hastin makara lomaka śīrṣa nivāta pākasiṃhaka aṅkuśa suvarṇaka haṃsaka hiṃsaka kutsa bila khila yamala hasta kalāsakarṇaka . pākṣāyaṇa ityādi .

pakṣālikā strī kumārānucaramātṛkābhede bhā° śa° 47 a0

pakṣālu pu° pakṣa + astyarthe āluc . vihage śabdaca° .

pakṣāvasara pu° pakṣasyāvasaro'pasaraṇaṃ yatra kāle . paurṇamāsyām amāvāṃsyāyāñca śabdara° .

pakṣiṇī strī pakṣatulyau divasau yasyā asti ini ṅīp . āgāmivartamānāhayuktāyāṃ rātrau amaraḥ . dvāvahnāveka rātriśca pakṣiṇītyabhidhīyate śuddhi° ta° . tatra pūrvadina rātrau tannimitte jāte pūrvadivasīyadinamādāyaiva pakṣiṇī vyavahāraḥ śu° ta° sthitam . yāpayet pakṣiṇīṃ rātriṃ śiṣyartvigbāndhaveṣu ca manuḥ . 2 vihagajātistriyāṃ strī

pakṣin pu° pakṣa + astyarthe ini . 1 khage teṣāmutpattiryathā aruṇasya bhāryā śyenī vīryavantau mahāvalau . sampātiñca jaṭāyuñca prāsoṣṭa pakṣisattanau . sampātirjanayan gṛdhrān kākāḥ putrā jaṭāyuṣaḥ . bhāryā garutmataścāpi bhāsī krauñcī śunī śukī . dhṛtarāṣṭrī garutmāṃstu śunyāṃ jajñe ca ṣaṭ sutān . triśikhañca sunetrañca sumukhaṃ sunasantathā . surūpantu suparvāṇaṃ teṣāṃ putrā anantakāḥ . caturdaśa sahasrāṇi krūrāṇāṃ pannagāśinām . saptadvīpeṣvime santi gāruḍāste mahābalāḥ . bhāsīputrāstathā bhāsā ulūkāḥ kākakukkuṭhāḥ . mayūrāḥ kalaviṅkāśca kapotī caiva tittirī . krauñcyāṃ vādhrīṇasā āsan kurarāḥ sārasārakāḥ . dhṛtarāṣṭrī kalahaṃsān dhārtarāṣṭrāṃśca bhāminī . cakravākāṃśca vihagān saśyenānaudakān dvijān . anyānapi dvijān jajñe putrapautrānanantakān agnipu° . gurubhakṣabahubhakṣasthūlakāyapakṣiṇāṃ pūrvārdhasya śreṣṭhatvaṃ yathā gurubhakṣā bahubhujo ye copacitamedasaḥ . ekadehe'pi pūrvārdhaṃ bhṛgāṇāṃ pakṣiṇāṃ varam pakṣiṇāmaṅgabhedānāmuttarottaraṃ gurutvaṃ yathā sarveṣāñca śiraḥskandhaplīhacarmayakṛdgudam . pādapucchāntramastiṣka muṣkakroḍāḥ samehanāḥ . dhātavaḥ śoṇitādyāśca guravaḥ syuḥ parasparam . tanmāṃsaguṇāḥ . matsyakūrmakhagāṇḍāni svāduvājīkarāṇi ca . kaṭupākāni tāni syurvātaśleṣmaharāṇi ca rājavallabhaḥ . tadbhedamāṃsa guṇāḥ suśrutoktā yathā lāvatittirikapiñjalavartīrabartikāvartakanaptṛkāvātīka cakorakalaviṅkamayūrakrakaropacakrakukkuṭasāraṅgaśatapatraka kutiṃttirikurarabāhukayavalakaprabhṛtayastryāhaṇā viṣkirā laghavaḥ śītamadhurā kaṣāyā doṣaśamanāśca . saṃgrāhī dīpanaścaiva kaṣāyamadhuro laghuḥ . lāvaḥ kaṭuvipākaśca sannipāte ca pūjitaḥ . īṣadgurūṣṇamadhuro vṛṣyo medhāgnibardhanaḥ . tittiriḥ sarvadoṣaghno grāhī varṇaprasādanaḥ . hikkāśvāsānilaharo viśeṣādgauratittiriḥ . raktapittaharaḥ śīto lathuścāpi kapiñjalaḥ . kaphottheṣu ca roteṣu mandavāte ca śasyate . vātapittaharā vṛṣyā medhāgnibalavardhanāḥ . laghavaḥ krakarā hṛdyāstathā caivopacakrakāḥ . kaṣāyaḥ svādulavaṇastvacyaḥ keśyo rucipradaḥ . mayūraḥ svaramedhāgnidṛkśrotrendriyadārḍhyakṛt . snigdhoṣṇo'nilahā vṛṣyaḥ svedasvaravalāvahaḥ . vṛṃhaṇaḥ kukkuṭo vanyastadvadgrāmyo gurustu saḥ . vātarogakṣayavamīviṣamajvaranāśanaḥ . kapotapārāvatabhṛṅgarājaparabhṛtakoyaṣṭikakuliṅgagṛhakuliṅgagokṣoḍakaḍiḍimāṇakaśatapatrakamātṛnindakabhedāśiśukasārikāvalkulīgiriśālahvāladūṣakasugṛhīkhañjarīṭakahārītadātyūhaprabhṛtayaḥ pratudāḥ . kaṣāyamadhurā rūkṣāḥ phalāhārā marutkarāḥ . pittaśleṣmaharāḥ śītā baddhamūtrālpavarcasaḥ . sarvadoṣakarasteṣāṃ bhedāśī maladūṣakaḥ . kaṣāyasvādulavaṇo guruḥ kāṇakapotakaḥ . raktapittapraśamanaḥ kaṣāyaviśado'pi ca . vipāke madhuraścāpi guruḥ pārāvataḥ smṛtaḥ . kuliṅgo madhuraḥsnigdhaḥ kaphaśukravivardhanaḥ . raktapittaharo veśmakulikastvatiśukralaḥ .

[Page 4179b]
pakṣirāja pu° 6 ta° ṭacsamā° . garuḍe pakṣīndrādayo'pyatra .

pakṣila pu° pakṣa--bā° ilac . vātsyāyane gautamasūtrabhāṣyakārake munibhede trikā° .

pakṣiśālā strī 6 ta° . (ciḍiyākhānā) 1 pakṣivāsasthāne 2 nīḍe ca trikā° .

pakṣisiṃha pu° pakṣī siṃha iva upamitasa° . garuḍe trikā0

pakṣisvāmin pu° 6 ta° . garuḍe hemaca° .

pakṣṇu tri° paca--snu . pākaśīle

pakṣmakopa pu° suśrutokte netrarogabhede pakṣmāśayagatā doṣāstīkṣṇogrāṇi kharāṇi ca . nirvartayanti pakṣmāṇi tairjuṣṭañcākṣi dūyate . utpāṭitaiḥ punaḥ śāntiḥ pakṣmabhiścopajāyate . vātātapānaladveṣī pakṣmakopaḥ sa ucyate pakṣmaprakopo'pyatra pu° .

pakṣman na° pakṣa--manin . 1 netrāvarake lomni 2 padmādeḥ kesare amaraḥ 3 sūtrāderalpabhāśe 4 khagādeḥ pakṣe ca amaramālā .

pakṣmala tri° pakṣman + sidhmā° matvarthe ilac . pakṣmayukte

paṅka pu° na° paci--vistāre karmaṇi karaṇe vā ghañ kutvam . ardharcā° . 1 kardame 2 pāpe ca amaraḥ .

paṅkakarvaṭa pu° paṅkeṣu karvaṭaḥ manoharaḥ . jalayuktapaṅke trikā° .

paṅkakīra puṃstrī paṅkapriyaḥ kīraḥ . (kādākhoṃcā) pakṣibhede trikā° striyāṃ jātitvāt ṅīṣ .

paṅkakrīḍa pu° paṅkena krīḍati krīḍa--ac 3 ta° . śūkare trikā° lyu . paṅkakrīḍano'pyatra .

paṅkagaḍaka pu° paṅke sthitaḥ gaḍakaḥ . (pāṃkāla) matsyabhede trikā° .

paṅkagati pu° paṅke gatirasya . (pāṃkāla) matsyabhede śabdamā0

paṅkagrāhṛ puṃstrī paṅke sthitaḥ grāhaḥ . makare jalajantubhede hārā° .

paṅka(ṅke)ja na° paṅke jāyate jana--ḍa 7 ta° vā aluksamā° . 1 padme 2 sāramapakṣiṇi ca rājani° paṅkajanikartṛtvaviśiṣṭe asya śabdasya yogarūḍhatā kumudādīnāṃ paṅkajātatve'pi na tatra rūḍhiḥ kintu lakṣakatetyākāre sthitam .

paṅkajanman na° paṅke janma yasya . 1 padme rājani° 2 sārasapakṣiṇi ca .

paṅkajinī strī paṅkaja + puṣkarā° ini . 1 padmayuktadeśe padmākare 2 padmasamūhe ca hemaca° .

paṅkaṇa pu° pakkaṇa + pṛṣo° . śavarālaye śabdamālā .

paṅkaprabhā strī paṅkasyeva prabhā yasyāḥ . kardamatulyaprabhānvita narakabhedabhūmau hemaca° .

paṅkamaṇḍūka puṃstrī paṅke maṇḍūka iva . śambuke (śāmuka) jalaśuktibhede hārā° .

[Page 4180a]
paṅka(ṅke)ruha na° ruha--ka 7 ta° vā aluk . 1 padme amaraḥ 2 sārasakhage ca .

paṅkavāsa pu° paṅke vāso'sya . karkaṭe (kāṃkaḍā) jalajantubhede rājani° striyāṃ jātitvāt ṅīṣ .

paṅkaśukti strī paṅke sthitā śuktiḥ (jhinuka) jalaśuktibhede hārā° .

paṅkaśūraṇa pu° paṅke śūraṇa iva . śālūke rājani0

paṅkāra pu° paṅkamṛcchati ṛ--aṇ upa° sa° . 1 śaivale 2 setau ca 3 sopāve 4 jalakubjakapuṣpabhede medi° .

paṅkila tri° paṅka + astyarthe picchā° ilac . paṅkayukte

paṅkeśaya tri° paṅke śete śī--ac 7 ta° aluksa° . 1 paṅkasthāyini 2 jalaukābhede strī na ca saṅkīrṇacāriṇyo na ca paṅkeśayāśca tāḥ suśru° .

paṅkti strī paci--vistāre ktin . 1 sajātīyapadārthānāṃ sthitibhede (śāri pāṃti) iti khyāte padārthe bhaugiti puṅktiḥ vṛ° ra° uktalakṣaṇe pañcākṣarapādake 2 chandobhede 3 daśākṣarapādake chandojātibhede gāyatryuṣṇiganuṣṭup ca vṛhatī paṅktireva ca vṛ° ra° . 4 daśasaṃkhyāyām paṅktirathaḥ (daśarathaḥ) . 5 pṛthivyāṃ śabdamā° . 6 gaurave 7 pāke ca medi° . patitādyekapaṅaktau bhojanādau doṣaḥ na saṃvasecca patittairna cāṇḍālairna pukkaśaiḥ . na mūrkhernāvaliptaiśca nāntyairnāntyāvasāyibhiḥ . ekaśayyāsanapaṅktibhāṇḍapakkānnasiśraṇam . yājanādhyāpane yonistathaiva sahabhojanam . sahādhyāyastu daśamaḥ saha yājanameva ca . ekādaśa samuddiṣṭā doṣāḥ sāṅkarya saṅgitāḥ . samīpe cāpyavasthānāt pāpaṃ saṃkramate nṛṇām . tasmāt sarvaprayatnena sāṅkaryaṃ parivarjayet . paṅktisāṅkaryadoṣanivāraṇopāyā yathā . ekapaṅktyupaviṣṭā ye na spṛśanti parasparam . bhasmanā kṛtamaryādā na teṣāṃ saṅkaro bhavet . agninā bhasmanā caiva ṣaṅbhiḥ padṛktirbibhidyate kūrmapu° 15 a° .

paṅktikaṇṭaka pu° paṅktau ekapaṅktau veśanādau kaṇṭaka iva parihāryatvāt . paṅktidūṣake

paṅktigrīva pu° paṅktisaṅkyikā grīvā yasya . rāvaṇe daśagrīve śabdara° .

paṅktidūṣa(ka) pu° paṅktima ekapaṅktiṃ bhojane dūṣayati dūṣi--aṇ ṇvul vā upa° sa° . apāṅkteye apakṛṣṭabrāhmaṇe sa ca apāṅkteyaśabde 243 pṛ° uktaḥ . anye'pi kecit pādme 35 a° uktā yathā apāṅkteyāstu ye rājan! kīrtayiṣyāmi tān śṛṇu . kitavo bhrūṇahā yakṣmī paśupālo nirākṛtī . grāma preṣyo bārdhuṣiko gāyanaḥ sarvavikrayo . agāradāhī garadaḥ kṛṇḍāśī somavikrayī . sāmudriko rājadūtastailikaḥ kūṭakārakaḥ! pitrā vivadamānaśca yasya copapatirgṛhe . abhiśastastathā stenaḥ śilpaṃ yaścopajīvati . parvakāraśca sūcī ca mitradhruk pāradārikaḥ . avratānāmupādhyāyaḥ kāṇḍapṛṣṭhastathaiva ca . śvabhiśca yaḥ parikrāmedyaḥ śunā daṣṭa eva ca . parivittistu yaśca syādduścarmā gurutalpagaḥ . kuśīlavo devalako nakṣatrairyaśca jīvati . īdṛśā brāhmaṇā ye ca apāṅkteyāstu te matāḥ . rakṣāṃsibhuñjate havyaṃ yadeṣāntu pradīyate . śrāddhe bhuktrā mahārāja! duścarmā gurutalpagaḥ . śrāddhaṃ nāśayate tasya pitaro'pi na bhuñjate . somavikrayiṇe dattaṃ viṣṭhātulyaṃ bhavennṛpa! bhiṣaje śoṇitasamaṃ naṣṭaṃ devalake tathā . apratiṣṭhaṃ bārdhuṣike niṣphalaṃ parikīrtitam . bahuvāṇijake dattaṃ neha nāmutra tadbhavet . bhasyanīva hutaṃ havyaṃ tathā paunarbhave dvije . ye tu dharmavyapeteṣu caritrāpagateṣu ca . havyaṃ kavyaṃ prayacchanti teṣāṃ tatprariṇaśyati . jñānapūrvantu ye tebhyaḥ prayacchantyalpabuddhayaḥ . purīṣaṃ bhuñjate tasya pitaraḥ pretya niścitam . etān viddhi mahābāho! apāṅkteyān dvijādhamān . śūdrāṇāmupadeśantu ye kurvantyalpabuddhayaḥ . ṣaṣṭiṃ kāṇaḥ śataṃ khañjaḥ śvitrī yāvat prapaśyati . paṅktyāṃ samupaviṣṭānāṃ tāvaddūṣayate nṛpa! . yadveṣṭitaśirā bhuṅkte yadbhuṅkte dakṣiṇāmukhaḥ . sopānatkaśca yadbhuṅkte sarvaṃ vidyāttadāsuram . asūyayā ca yaddattaṃ yacca śraddhādivarjitam . sarvaṃ tadasurendrāya brahmā bhāgabhakalpayat . śvānañca paṅktidūṣañca nāvekṣeran kathañcana . tasmāt parivṛte dadyāttilāṃścānne vikīrayet . tilairvirahitaṃ śrāddhaṃ kṛtaṃ krodhavaśena ca . yātudhānāḥ piśācāśca vipralumpanti taddhaviḥ . apāṅktyān yāvataḥ paṅktyāṃ bhuñjāno nanu paśyati . tāvat phalādbhaṃśayati dātāraṃ tasya vā'niśam .

paṅktipāvana pu° paṅktiṃ śrāddhe bhojanārthamupaviṣṭānāmāvaliṃ punāti pū--ṇic--lyu . śrāddhabhojanārthamupaviṣṭānāṃ viprāṇāṃ paṅktipavitratākārake vidyāviśiṣṭādau apāṅktyopahatā paṅktiḥ pāvyate yairdvijottamaiḥ . tānnibodhata kātrsnyena dvijāgryān paṅktipāvanān . agryāḥ sarveṣu vedeṣu sarvapravacaneṣu ca . śrotriyānvayajāścaiva vijñeyāḥ paṅktipāvanāḥ triṇāciketaḥ pañcāgnistrisuparṇaḥ ṣaḍaṅgavit . brāhmyadeyātmasantāno jyeṣṭhasāmaga eva ca . vedārthavit pravaktā ca brahmacārī sahasradaḥ . śatāyuścaiva vijñeyā brāhmaṇāḥ paṅktipāvanāḥ manuḥ ime hi manujaśreṣṭha! vijñeyāḥ paṅktipāvanāḥ . vidyāvedavratasnātā brāhmaṇāḥ sarva eva hi . mātāpitroryaśca vaśyaḥ śrotriyo daśapuruṣaḥ . ṛtukālābhigāmī ca dharmapatnīṣu yaḥ sadā . vedavidyāvratasnāto vipraḥ paṅktiṃ punātyuta . atharvaśiraso'dhyetā brahmacārī yatavrataḥ . satyavādī dharmaśīlaḥ svakarma nirataśca yaḥ . ye ca puṇyeṣu tīrtheṣu abhiṣekakṛtaśramāḥ . makheṣu ca samasteṣu bhavantyavabhṛthaplutāḥ . akrodhanā hyacapalāḥ kṣāntā dāntā jitendriyāḥ . sarvabhūtahitā ye ca śrāddheṣvetānnimantrayet . eteṣu dattamakṣayyamete vai paṅkti pāvanāḥ . yatayo mokṣadharmajñā ye vā sucaritavratāḥ . ye cetihāsaṃ prayatāḥ śrāvayanti dvijottamān . ye ca bhāṣyavidaḥ kecidye ca vyākaraṇe ratāḥ . adhīyate purāṇaṃ ye dharmaśāstrāṇi cāpyuta . adhītya ca yathānyāyaṃ vidhivattasya kāriṇaḥ . upasanno gurukule satyavādī sahasradaḥ . agryāḥ sarveṣu vedeṣu sarvapravacaneṣu ca . yāvadete prapaśyanti paṅktyāṃ tāvat punanti ca . tato hi pāvanāt pāṅktyā ucyante ṣaṅktipāvanāḥ . anṛtviganupādhyāyaḥ sa cedagryāsanaṃ vrajet . ṛtvigbhirananujñātaḥ paṅktyā harati duṣkṛtam . atha cedvedavit sarvaiḥ paṅktidoṣairvivarjitaḥ . na ca syāt patito rājan paṅaktipāvana ucyate pādme sarga khaṇḍe 35 a° .

paṅktiratha pu° paṅktisu daśasu dikṣu gato ratho yasya . daśarathe śabdaratnā° .

paṅktivīja pu° paṅktibhūtāni vījāni yasya . varvuravṛkṣe rājani° .

paṅgu tri° khaji--ku--panādeśaḥ nuk ca . 1 gatihīne striyāṃ ūṅ . 2 mandagatau śanigrahe śabdara° tatkakṣāyā atyuccatayā vahukālena rāśibhāgādikasya tena bhogāt tasya bhandagatitvam . aśvaharaṇakarmavipākeṇa paṅgutā jāyate ityuktaṃ manuḥ .

paṅgutvahāriṇī strī paṅgutvaṃ harati sevanāt hṛ--ṇini ṅīp . śimuḍīkṣupe rājani° .

paṅgula pu° sitakādhābhahayabhede hema° .

paca pāke bhvā° ubha° saka° aniṭ . pacati te . apākṣīt apakta papāca pece . paktā . pakvam pacelim paktiḥ pākaḥ . ḍvit paktrimaḥ . anena vikledanāyā utpattyanukūlavyāpārasya ceti vyāpāradvayasya vacanāt dvikarmakatvam taṇḍulānodanaṃ pacatītyasya taṇḍulān vikledayan odanaṃ niṣpādayatītyarthaḥ . duhā° gauṇe karmaṇi lakārādayaḥ . taṇḍulā odanaṃ pacyante duhādiśabde karmanśabde ca adhikaṃ dṛśyam .
     pari + paritaḥ pāke pariṇāme .
     vi + viśeṣeṇa pāke anyathābhūtasya anyarūpeṇa pariṇāme .

paca vyaktīkāre bhvā° ātma° aniṭ . pacate apakta pece .

paca vistāre cu° u° saka° seṭ idit . pañcayati te apapañcat ta .

pacata pu° paca--atac . 1 agnau 2 sūrye 3 indre ca uṇādi° .

pacatabhṛjjatā strī pacata bhṛjjata ityucyate yasyāṃ kriyāyām mayū° sa° . pākabharjanārthaṃ nideśakriyāyām .

pacatpuṭa pu° pacat puṭamasya . sūryamaṇivṛkṣe śabdaca° .

pacatya tri° pacate pāke sādhuḥ yat . pāke sādhau ṛ° 352 . 22 bhā° .

pacati pu° paca--dhātusvarūpe śtip . pacadhātusvarūpe karmasthāḥ pacaterbhāvaḥ vyāka° kā° .

pacatikalpam na° īṣadūnaṃ pacati tiṅantāt kalpap . īṣadūna pākakartari rūpap . pacatirūpamapyatra .

pacatitarā(mā)m avya° atiśayena pacati tara(ma)p āmu . atiśayena pākakartari .

pacana pu° paca--kartari lyu . 1 agnau śabdaca° 2 pākakartari tri° bhāve lyuṭ . 3 pāke na° . karaṇe lyuṭ . 4 pākasādhane tri° striyāṃ ṅīp . māṃspacanyā ukhāyāḥ iti mahābhāṣyam . sā ca 5 vanavījapūrake rājani° .

pacapaca pu° pacaprakāraḥ paca--prakāre dvitvam pacasya pākakarturyamāderapi paco vā . mahādeve . bhā° śā° 286 a° . yasya brahma ca kṣatrañcobhe bhavata odano mṛtyuryasyopasecanam śruteḥ attā carācaragrahaṇāt śā° sū° nyāyācca tasya tathātvam .

pacaprakuṭā strī paca prakuṭa (prakarṣeṇa chindhi) ityucyate yasyāṃ kriyāyām mayū° sa° . pākachedanārthaniyogakriyāyām .

pacampacā strī pacaṃ pācakaṃ pacati paca--bā° khas mum . dāruharidrāyām amaraḥ .

pacalavaṇā strī paca lavaṇamityucyate yasyāṃ kriyāyām mayū° sa° . lavaṇapākārthanideśakriyāyām .

pacā strī paca--bhāve a . 1 pāke amaraḥ . ac . 2 pākakattryāṃ striyāṃ strī .

[Page 4182a]
pacādi pu° nandigrahipacādimyo lyuṇinyacaḥ pā° kartari acpratyayanimitte dhātugaṇe sa ca gaṇaḥ pā° ga° ukto yathā paca vaca vapa vada cana pata nadaṭ bhaṣaṭ plavaṭ caraṭ garaṭ coraṭ gāhaṭ sūraṭ devaṭ doṣaṭ raja mada kṣapa seva meṣa koṣa medha narta vraṇa darśa danbha darpa jāra bhara śvapraca . ākṛtigaṇaḥ .

paci pu° paca--in . 1 agnau ujjvaladattaḥ dhātunirdeśe ik . 2 pacadhātau dvyarthaḥ paciriti mahābhāṣyam .

pacelima tri° svayameva pacyate paca--karmakartari kelima . 1 svayaṃ pakve naiṣa° 1 . 94 ślo° . kartari kelima . 2 agnau 3 sūrrye ca pu° uṇādikothaḥ .

paceluka tri° paca--bā° eluka . sūde pākakartari trikā° .

pacchas avya° pādaṃ pādaṃ śas padbhāvaḥ . pādaṃ pādamiti vīpsārthakriyākarmaṇi chā° u 05 . 2 . 27 . nyuṅkhaśabde ca udā° .

pacya tri° paca--karmaṇi yat . pākārhe akṛṣṭapacyaḥ kṛṣṭapacyaḥ ityādi .

paja āvaraṇe bhvā° para° saka° seṭ idit . pañjati apañjīt papañja .

pajja puṃstrī padbhyāṃ jāyate jana--ḍa . śūdre hemaca° tasya padbhyāṃ śūdro ajāyata yaju° 31 . 16 brahmaṇaḥ prādāt jātatvoktestathātvam striyāṃ jātitvāt ṅīṣ .

pajjhaṭikā strī pratipada yamakitaṣoḍaśamātrā navamagurutva vibhūṣitagātrā . pajjhaṭikāyā eṣa bivekaḥ kvāpi na madhyagururgaṇaekaḥ vṛ° ra° ukte mātrāvṛttabhede .

pajra pu° paji--vā° rak pṛṣo° nalopaḥ . 1 aṅgirasi munau pajrā vāaṅgirasaḥ lāṭyāyanaḥ . 2 pāpena jīrṇe 3 havirlakṣaṇānnayukteca tri° . ṛ° 1 . 490 . 5 bhā° . 4 prārjite prakarṣeṇa sampādite ca tri° ṛ° 6 . 59 . 4 . bhā° pajrahoṣaḥ prārjitaghoṣarūpaḥstomaḥ iti sthitam . pajrasyāyam śaiṣikaḥ chan . pajrīya āṅgirasavaṃśye pu° strī .

pañcaka tri° pañcabhiḥ krītaḥ kan . 1 prañcabhiḥ krīte . pañcaiva svārtheka . 2 pañcasaṃkhyānvite 1 śakuni pañcakādhikṛte śāstre si° kau° . pañca aṃśo bhāgo vetanaṃ mūlyaṃ vā'sya(so'ṃśavasna bhṛtayaḥ) pā° kan . 3 pañcāṃśayukte 4 pañcabhṛtiyukte 5 pañcamūlyānvite ca tri° . pañcāsmin vṛddhyādirūpeṇa dīyante tadasmin vṛddhyāyalābhaśulkopadā dīyate pā° kan . vṛddhyāditvena dīya mānapañcasaṃkhyāyukte 6 śatādau . vṛddhirdīyata ityādikrameṇa pratyekaṃ sambandhādekavacanam . pañcāsmin vṛddhiḥ āyaḥ lābhaḥ śulkasupadā vā dīyate . pañcakaḥ śatikaḥ śatthaḥ sāhasraḥ . uttamarṇena mūlātiriktam grāhyaṃ vṛddhiḥ . grāmādiṣu svāmigrāhyo bhāgaḥ āyaḥ vikretā mūlyādadhikagrāhyoḥ lābhaḥ . rakṣānirveśo rājabhāgaḥ śulkaḥ si° kau° varṇakramācchataṃ dvitricatuḥpañcakamanyathā yājña° caturthyartha upasaṃkhyānam vārti° pañca vṛddhyādinā dīyante 'smai . 7 vṛddhyādinā dīyamānapañcasaṃkhyānvitadravyasampradāne tri° . pañcamena rūpeṇa grahaṇam tāvatithaṃ grahaṇamiti lugvā pā° kan . pūraṇārthasya vā luk . pañcamena rūpeṇa kasyacit 8 grahaṇe . tāvatithena gṛhṇātīti kan vaktavyaḥ nityañca luk vārti° uktaḥ kan pūraṇārthasya vā luk . pañcamena rūpeṇa 9 grāhake tri° . pañcānāmavayavam kan ardhacā° pu° na° . 10 pañcasaṃkhyāyām ekaṃ dvikaṃ trikaṃ caiva catuṣkaṃ pañcakaṃ tathā harikā° . 11 dhaniṣṭhāntyārdhādipañcatārake jyotiṣam . 12 rogāgnirājacauramṛtyusaṃjñake vāṇapañcake ca bhaumākariktāmādyūte carone'ṅge vipañcake muhū° vyākhyāne pī° dhārāyāṃ pakṣāntare vipañcaka ityasya bāṇapañcakārthakatvasyokteḥ bāṇāśca upayamaśabde 1269 pṛ° darśitāḥ . pañcabhāgenānītatvā teṣāṃ tathātvam . pañcake niṣiddhāni yathā vasiṣṭhaḥ vasvaparārdhātpañcakadhiṣṇaye kāryaṃ gehasya gopanaṃ naiva . dakṣiṇādiṅmukhagamanaṃ dāhaṃ pretasya kāṣṭhasaṃgrahaṇamirtināradaḥ vasvantyārdhādipañcarkṣe saṃgrahaṃ tṛṇakāṣṭhayoḥ . yāmyadiggamanaṃ śayyā na kārthaṃ gṛhagopanam iti śrīpatirapi vāsavottaradalādipañcake yāmyadiggamanagehagopanam . pretadāhatṛṇakāṣṭhasaṃgrahaṃ śayyakāvitatanaṃ ca varjayet trivikramo'pi śayyāvitānaṃ pretādikriyāṃ kāṣṭhatṛṇārjanam . yāmyadiggamanaṃ kuryānna candre kumbhamīnage iti nanu pretadāhe kiṃ nakṣatrāntare mṛtasya dhaniṣṭhottarārdhādike dāho na kārya iti uta pañcakaeva mṛtasya pañcake dāho na kārya iti āhosvidyasmin kasmiṃścinnakṣatre pañcakātirikte pañcake bā mṛtasya pañcake dāho na kārya iti trayaḥ pakṣāḥ sambhavanti tatra yadi vijñāyate nakṣatrāntare mṛtasya pañcake dāho na kārya iti tatra pañcake maraṇasya doṣavattā na prāpnoti taccāyuktaṃ yaspāduktaṃ brahmapurāṇe kumbhamīnasthite candre maraṇaṃ yasya jāyate . na tasyordhvagatirdṛṣṭā santatau na śubhaṃ bhavet iti . atha vijñāyate pañcakaeva mṛtasya pañcake dāho na kārya iti tadapi na, śravaṇe, dhaniṣṭhāpūrvārdhe ca mṛtasya ṣañcake dāhaniṣedho na prāpnoti kintudāhaḥ kartavya ityeva prāpnoti . astvevamiti cenna prāptasya dāhaṃ tyajediti dāhasyaiva kriyākārakasambandhena prādhānyato niṣedhāt, kiñca triguṇaphaladovṛddhau naṣṭe hṛte ca mṛte'pi veti tripuṣkarayogaphalavat pañcakamaraṇaniṣedha eva vaktavye dāhaniṣedhasya pṛthagupādānāt kartavyatāpattiḥ . tasmādyasmin kasmiṃścinnakṣatre mṛtasya pañcake dāho na kārya iti tṛtīyaḥ pakṣaḥ sādhīyān . prādhānyāddāhasyaiva niṣedha ityuktaṃ prāk ataḥ pañcakāt prāk maraṇadoṣo nāsti tathā tatraiva dāho'pi na doṣāya . yadi kriyākaraṇavaśāt kālātikrame sati pañcakapravṛttistadā śāntiṃ vidhāya dāhaḥ kāryaḥ pañcake tu dvayamapi niṣiddhaṃ maraṇaṃ dāhaśceti . uktaṃ ca brahmapurāṇe kumbhamīnasthite candre maraṇaṃ yasya jāyate . na tasyordhvagatirdṛṣṭā santatau na śubhaṃ bhavet . na tasya dāhaḥ kartaṣyo vināśaḥ sveṣu jantuṣu . pañcakānantaraṃ kāryaṃ kāryaṃ dāhādikaṃ khalu . atha vā taddine kāryo dāhastu vidhipūrvakam . revatīprānte mṛtasya revatīmapahāya dāhaḥ kārya ityarthaḥ dhaniṣṭhottarārdhādimṛtasya dāhastu sadyaeva pañcakasya bahukālavyāpitvātparyuṣitadāhaniṣedhācca . sa ca dāhaḥ śāntividhipūrvakaḥ kāryaḥ . sa ca vidhirukto brahmapurāṇe dāhadeśe śavaṃ nītvā snāpayecca prayatnataḥ . darbhāṇāṃ pratimāḥ kāryāḥ pañcorṇāsūtraveṣṭitāḥ . yavapiṣṭenānuliptāstābhiḥ saha śavaṃ dahet . pretavāhaḥ pretasakhaḥ pretapaḥ pretabhūmipaḥ . pretahartā pañcamaśca nāmānyetāni ca kramāt iti . viśeṣastvantyeṣṭipaddhatyādau draṣṭavyaḥ . nanvatra triguṇaphalado vṛddhau naṣṭe hṛte ca mṛte'pi veti maraṇanipedhaeva vaktavyo kiṃ punardāhaniṣedhena . ucyate doṣādhikyasūcanārthaṃ hi punardāhaniṣedhaḥ ataeva pañcake mṛtasya puttalakavidhānaṃ kṛtvā dāhaḥ kāryaḥ tataḥ sūtakānte putrādibhiḥ śāntikaṃ ca vidheyam . uktaṃ ca garuḍapurāṇe tato dāhaḥ prakartavyastaiśca puttalakaiḥ saha . sūtakānte tadā putraiḥ kāryaṃ śāntikapauṣṭikam . pañcake tu mṛto yo'sau na gatiṃ labhate naraḥ . tilāṃścaiva hiraṇyaṃ ca tamudiśya ghṛtaṃ dadet iti . ato nakṣatrāntare mṛtasya pañcake dāhaprāptau putanakavidhireva bhavati tataḥ sūtakānte śāntikaṃ ca . evaṃ pañcakānte mṛtasyāśvinyāṃ dāhaprāpau puttalakavidhirna kinu stūtakānte śānvikameva vidheyam pī° dhā° .

[Page 4183b]
pañcakapāla tri° pañcasu kapāleṣu saṃskṛtaḥ aṇ tasya luk . pañcakapāleṣu saṃskṛte puroḍāśādau samā° dvi° . samāhṛta pañcakapāleṣu strī ṅīp .

pañcakarṇa tri° pañca karṇā asya lakṣaṇatve'pi biṣṭāditvāt na pūrvapadadīrghaḥ . pañcakarṇalakṣaṇayukte .

pañcakarman na° pañcānāṃ karmarṇā samāhāraḥ ano nalīpraśca vā dviguḥ striyām vārti° pakṣe nalopābhāvaḥ . pañcānāṃ karmaṇāṃ utkṣepādīnāṃ 1 samāhāre . tāni ca karmāṇi karmanśabde 1736 pṛ° uktāni . 2 vaidyakokte karmapañcaka° bhede vamanaṃ recanaṃ nasyaṃ nirūhaścānuvāsanam . pañcakarmedamanyacca jñeyamutkṣepaṇādikam . pakṣe nalope ṅīpi pañcakarmītyapyatra strī .

pañcakaṣāya pu° na° pañcavidhaḥ kaṣāyaḥ jambuśālmalivāṭyālaṃ vadaraṃ bakulaṃ tathā . etepāṃ valakalarasaḥ kaṣāyaḥ parikīrtitaḥ ityukte pañcānāṃ 1 kaṣāye valkalarase . karmadhā° saṃjñātvāt na dviguḥ . 2 pañcasu kaṣāyeṣu ba° va° . jambu śālmali vāṭyālaṃ badaraṃ vakulaṃ tathā . kapāyāḥ pañca vijñeyāḥ devyāḥ prītikarāḥ śubhāḥ durgotsavata° .

pañcakāma pu° va° ba° . karma° saṃjñātvāt na dviguḥ . pañcakāmā ime devi! nāmāni śṛṇu pārvati . kāmamanmathakandarpamakaradhvajasaṃjñakāḥ . mīnaketurmaheśāni! pañcamaḥ parikīrtitaḥ tantrasā° ukteṣu pañcasu kāmabhedeṣu .

pañcakṛtya pu° pañcaṃ vistṛtaṃ kṛtyaṃ yatra . paktagauḍavṛkṣe rājani0

pañcakṛṣṇa pu° pañcasu kṛṣṇaḥ . kīṭabhede kīṭaśabde dṛśyam .

pañcakoṇa na° pañca koṇā yasya . pañcakoṇātmake 1 kṣetrabhede 2 tantrokte yantrabhede 3 lagnāvadhinavamapañcamātmake sthāne ca

pañcakola na° pañcakolaṃ kaṇāmūlaṃ kṛṣṇācavyāgnināgaraiḥ śabdaca° ukte pācanaviśeṣe asya guṇāḥ pañcakolaṃ rase pāke kaṭukaṃ rucikṛnmatam . tīkṣṇoṣṇaṃ pācanaṃ śreṣṭhaṃ dīpanaṃ kaphavātanut . gulmaplīhodarānāhaśūlaghnaṃ pittakopanam bhāvapra° uktāḥ . pippalīpippalīmūlaṃ cavyacitraka nāgaram . dīpanīyaḥ śṛto vargaḥ kaphātilagadāpahaḥ cakradattokte 2 pācanabhede ca .

pañcakoṣa pu° saṃjñātvāt karma° . vedāntikasiddhe annamayādiṣu pañcasu koṣavadācchādakeṣu dehādiṣu . teṣāṃ svarūpādikañca vivekacūḍāmaṇau darśitaṃ yathā koṣairannamayādyaiḥ pañcabhirātmā na saṃvṛto bhāti . nijaśaktisamutpannaiḥ śaivālapaṭalairivāmbu vāpīstham ityupaktame deho'yamannabhavano'nnamayastu kopaścānnena jīvati vinaśyati tadvihīnaḥ . tvakcarmarmāṃsarudhirāsthipurīṣarāśirnāyaṃ svayaṃ bhavitumarhati nityaśuddhaḥ . karmendriyaiḥ pañcabhirañcito'yaṃ prāṇo bhavet prāṇamayastu koṣaḥ . jñānendriyāṇi ca manaśca manomayaḥ syāt koṣo mamāhamiti vastuvikalpahetuḥ . saṃjñādibhedakalanākalito balīyāṃstatpūrvakoṣamabhipūrya vijṛmbhate yaḥ . pañcendriyaiḥ pañcabhireva hotṛbhiḥ pracīyamāno viṣayājyadhārayā . jājvalyamāno bahuvāsanendhanairmanomayāgnirdahati prapañcam . buddhirbuddhīndriyaiḥ sārdhaṃ savṛttiḥ kartṛlakṣaṇaḥ . vijñānamayakoṣaḥ syāt puṃsaḥ saṃsārakāraṇam . anuvrajaccitprativi mbaśaktirvijñānasaṃjñaḥ prakṛtervikāraḥ . jñānakriyāvānahamityajasraṃ dehendriyādiṣvabhimanyate bhṛśam ānandamayakoṣastu ānandamayakoṣaśabde 726 pṛ° uktaḥ .

pañcakrośī strī pañcānāṃ krośānāṃ samāhāraḥ . kāśyāḥ dīrghavistārābhyāṃ pañcasu krośeṣu vārāṇasyāṃ kṛtaṃ pāpaṃ prañcakrośyāṃ vinaśyati . pañcakrośyāṃ kṛtaṃ pāpamantargehe vinaśyati kāśīkha° . tadabhedāt pañcaklośīdīrghāyāmāyāṃ 2 kāśyāñca .

pañcakṣāragaṇa na° 6 ta° . pañcānāṃ kṣārāṇāṃ gaṇaḥ uttara° dviguḥ . lavaṇapañcake kṣāraistu pañcabhiḥ proktaḥ pañcakṣārābhidho gaṇaḥ . kācasaindhavasāmudraviṭa saurvacalaiḥ samaiḥ . syāt pañcalabaṇaṃ tacca sarjopetaṃ ṣaḍāhvayam rājani° .

pañcagaṅga avya° pañcānāṃ gaṅgānāṃ nadīnāṃ samāhāraḥ nadībhiśca pā° avyayī° samāhāre cāyamiṣyate si° kau° . samāhṛtāsu pañcasu nadīṣu bhā° drī° 54 a° tatra pañcagaṅgeṣu ityatra saptamyā vā na luk . 2 kāśīsthe pañcanadatīrthe pañcanadaśabde dṛśyam .

pañcagaṇa pu° pañcānāṃ gaṇo yatra . vidārī gandhā vṛhatī pṛśniparṇīrnidigdhikāḥ rājani° ukte vidāryādīnāṃ pañcānāṃ gaṇe .

pañcagava na° pañcānāṃ gavāṃ samāhāraḥ ṭacsamā° klīvatā ca . pañcānāṃ gavāṃ samāhāre . pañca gāvodhanamasya uttarapadadvigau ṭac samā° . pañcasaṃkhyānvitagavadhanasvāmini tri° .

pañcagavya na° gorvikāraḥ yat pañcaguṇitaṃ gavyam . gomūtrādi pañcake tasya pramāṇādi hemā° bra° kha° uktaṃ yathā skandapurāṇe viṣṇunā tathā vahnīndravāyvarkadaivatāni yathākramam . viddhyetāni kuśodañca pitṛrājādhidaivatam . proktāmāve tvathaitāni kapilāyāḥ prakalpayet . gomūtrabhāgastasyārdhaṃ śakṛt kṣīrasya ca trayam . dvayaṃ dadhno ghṛtasyaikamekaśca kuśavārijaḥ . gāyatryā caiva gomūtraṃ gandhadvāreti gomayam . āpyāyasveti ca kṣīraṃ dadhi krāvṇeti vai dadhi . tejo'mi śukramityājyaṃ devasya tvakuśodakam . ebhistu pañcabhiryuktaṃ pañcagavyaṃ pracakṣate . etadeva mahāpuṇyaṃ brahmakūrcamiti smṛtam . vyāsena gomūtraṃ tāmravarṇāyāstvekamāṣakasaṅkhyayā . puṇyaṃ varuṇadaivatyaṅgāyatryarcābhimantritam . gomayaṃ śvetavarṇāyāścaturmāṣakamātrayā . gṛhṇīyādagnidaivatyaṅgandhadvāreti vai śanaiḥ . kṣīraṃ kāñcanavarṇāyāḥ somadaivatyameva ca . āpyāyasveti mantreṇa māṣadvādaśasampritam . gṛhṇīta vāyudaivatyaṃ kṛṣṇavarṇodbhavaṃ dadhi . daśamāṣamātrakantu dadhikrāvaṇa iti smaran . ghṛtaṃ tu nīlavarṇāryāḥ pañcamāṣakasaṃkhyayā . gṛhṇīta sūryadaivatyaṃ tejo'sīti japan kramāt . śatatrayaṃ māṣamānaṃ catvāriṃśacca pañca ca . kuśodakasya gṛhṇīyāddevasyatveti kīrtayan . tāmrapātre palāśe vā pātre miśrīkṛtañca tat . āpohi ṣṭheti cācoḍya praṇavena pribecca tat . udaṅmukhastrirācampa tato gacchet svakaṃ gṛham . tatrāpi home prāgvacca kṛtvā dadyācca dakṣiṇām . brāhmaṇasya yathā śaktyā śībhanaṃ tu manoharam . gavāṃ varṇāstu śuklādyāḥ santi deśeṣu yatra na! tatra varṇāvibhāgena pañca gavyāni cāharet . varṇālābhānnadoṣo'sti mātrāhīnaṃ vivarjayet . tyājyāni dūṣitānāṃ ca dadhimūtrapayāṃsi ca . celakeśāsthibhakṣyāṇāmabhakṣyaiḥ sampṛcāṃ tathā . rogārtānāṃ ca yūkārti mṛtāṇḍānāmamaṅgalam . (mṛtāṇḍā mṛtagarbhāḥ) niṣphalatvena vandhyānāṃ kṛttānāṃ kṛmibhistathā . amānapratidattāni sandhinīprabhavāni ca . śuddhabhāṇḍe manojñe ca mūmāvapatitāni ca . grahītavyāni vibidhaṃ khedaṃ tāsāṃ na kārayet . brahmakūrcavratamidaṃ sarvapāpa praṇāśanam . sarvakāmapradaṃ puṃsāṃ rūpārogyayaśaḥpradam . mahatāmapi pāpānāṃ nāśanaṃ śrīvivardhanam .

pañcagavyaghṛta suśrutokte pakvaghṛtabhede triphalāṃ citrakaṃ mustaṃ haridre dve viṣāṃ vacām . viḍaṅgaṃ tryūṣaṃ cavyaṃ ca suradāru tathaiva ca . pañcagavyamidaṃ pānādviṣamajvaranāśanam . pañcagavyamṛte garbhāt pācyamanyadvṛṣeṇa ca . vatayātha paraṃ pācyaṃ guḍucyā tadvadeva tu . jīrṇajvare ca śophe ca pāṇḍuroge ca pūjitam .

pañcagu tri° pañcabhirgobhiḥ krītaḥ ṭhak tasya luk hrasvaḥ . pañcabhirgobhiḥ krīte .

pañcaguṇa pu° pañcaguṇito guṇaḥ karma° . 1 śabdasparśarūparasagandharūpeṣu guṇeṣu . pañca guṇā yasyāḥ . 2 pṛthivyāṃ strī medi° yo yo yāvatikhasteṣāṃ sa sa tāvadgaṇaḥ sa smṛtaḥ manunā sāmānyata ukteḥ pṛthivyā pañcamatvāt pañcaguṇatvam . 3 ta° . 3 pañcabhirguṇite 4 pañcapakāre ca saṃskā° raghu° .

pañcagupta puṃstrī karacaraṇayoścatuṣkaṃ śiraśceti pañca guptānyasya . 1 kacchape trikā° striyāṃ ṅīp . 2 cārvākadarśane trikā° .

pañcaguptirasā strī pañcadhā guptau raso'syāḥ . spṛkkāyāṃ rājani° .

pañcacāmara na° pramāṇikāpadadvayaṃ vadanti pañcacāmaram vṛ° ra° ukte ṣoḍaśākṣarepādake chandobhede .

pañcacitika pu° pañca citayaḥ prastārā yasmin . 1 agnibhede pañjakṛtvaḥ sādayati pañcacitiko'gniḥ śata° brā° 7 . 1 . 1 . 72 pañcakṛtva iti madhye upadheyeṣṭakācatuṣṭayasyaikasyāḥ sādanāyānyāsāṃ catvārīti pañcacitayo bhavanti bhā° .

pañcacīra pu° pañca cīrāṇyasya . mañjughoṣe trikā° .

pañcacūḍā strī apsarobhede bhā° va° 166 śloke

pañcajana pu° pañcabhiḥ bhūtairjanyate jana--ghañ, na vṛddhiḥ . 1 manuṣye amaraḥ . 2 manuṣyasambandhini prāṇādau 3 manuṣyatulye devādau 4 manuṣyabhede brāhmaṇādau ca śā° sū° bhāṣyam tathāhi yasmin pañca pañca janā a kāśaśca pratiṣṭhitaḥ taddhṛtavedamantre prañca pañca śabdaśabdena pañcaviṃśatitattvānyucyante iti sāṃkhyamatanirākaraṇena pañcajanaśabdasya prāṇādiparatvaṃ samarthitaṃ diṅmātramatrocyate kathaṃ tarhi pañca pañcajanā iti, ucyate, diksaṅkhye saṃjñāyāmiti pā° viśeṣasmaraṇāt maṃjñāyāmeva pañcaśabdasya janaśabdena samāsaḥ, tataśca rūḍhatvābhiprāyeṇaiva kecit pañcajanā nāma vivakṣyante, na sāṅkhyatattvābhiprāyeṇa, te katītyasyāmākāṅkṣāyāṃ punaḥ pañceti prayujyate, pañcajanā nāma kecit, te ca pañcetyarthaḥ saptarṣayaḥ sapteti yathā . ke punaste pañcajanā nāmeti taducyate . prāṇādayo vākyaśeṣāt śā° sū° yasmin pañca pañcajanā ityata uttarasminmantre brahmasvarūpanirūpaṇāya prāṇādayaḥ pañca nirdiṣṭāḥ prāṇasya prāṇamuta cakṣuṣaścakṣuruta ścotrasya śrotramannasyānnaṃ ṣanaso ye mano viduḥ ityatra vākyaśeṣagatāḥ sannidhānāt pancajanā vivakṣyante . kathaṃ punaḥ prāṇādiṣu pañcajanaśabdaprayogaḥ tattveṣu vā kathaṃ janaśabdaprayogaḥ samāne tu prasiddhyatikrame vākyaśeṣavaśāt prāṇādaya eva grahītavyā bhavanti janasambandhācca prāṇādayo janaśabdabhājo bhavanti . janavacanaśca puruṣaśabdaḥ prāṇeṣu prayuktaḥ, te vā ete pañca brahma puruṣāḥ iti, atra prāṇo ha pitā prāṇo ha mātā ityādi ca brāhmaṇam . samāsabalācca samudāyasya rūḍhatvamaviruddham . kathaṃ punarasati prathamaprayoge rūḍhiḥ śakyāśrayituṃ śakyā, udbhidādivadityāha . prasiddhāryasannidhānena hyaprasiddhārthaḥ śabdaḥ prayujyamānaḥ samabhivyāhārāt tadviṣayo niyamyate yathodbhidā yajetu yūpaṃ cinatti, vediṃ karotīti . tathā'yamapi pañcajanaśabdaḥ samāsānvākhyānādavagatasaṃjñābhāvaḥ sejñyākāṅkṣī vākyaśeṣasamabhivyāhṛteṣu prāṇādiṣu vartiṣyate . kaiścittu devāḥ pitaro gandharvā asurā rakṣāṃsi ca pañca pañca janā vyākhyātāḥ . anyaiścatvāro varṇā niṣādapañcamāḥ parigṛhītāḥ . tatparigrahe'pīha na kaścidvirodhaḥ . ācāryastu na pañcaviṃśatestattvānāmiha pratītirastītyevaṃparatayā prāṇādayo vākyaśeṣāditi jagāda . 2 daityabhede ca yasyāsthnā kṛṣṇasya pāñcajanyaḥ śaṅghojātaḥ . pāñcajanyaśabde dṛśyam . 3 sṛñjayanṛpaputre harivaṃ° 32 a° aṃśumataḥ pitari magadhanṛpasya 4 putrabhede 150 a° . 5 prajāpatibhede bhāga° 6 . 4 . 46 viśvāvasuduhitari bharatasya 6 patnyāṃ strī ṅīp . bhāga° 5 . 7 . 1

pañcajanīna pañcasu janeṣu vyāpṛtaḥ kha . bhaṇḍe halā° .

pañcajīrakaguḍa pu° cakradattokte jīrakādibhiḥ pakve guḍabhede jīrakaṃ havuṣā dhānyaṃ śatāhvā suradāru ca . yamāno tryaṣṭako hiṅgupatrikā kāsamardakam . pippalī pippalī mūlamajumodātha vāṣpikā . citrakañca palāṃśāni tathānyacca catuḥpalam . kaśerukaṃ nāgarañca kuṣṭhaṃ dīpyakameva ca . guḍasya ca śataṃ dadyāt ghṛtaprasthaṃ tathaiva ca . kṣīradviprasthasaṃyuktaṃ śanairmṛdvagninā pacet . pañcajīraka ityeṣa sūtikānāṃ praśasyate . garbhārthinīnāṃ nārīṇāṃ vṛṃhaṇīye samārute . viṃśatiṃ vyāpado yoneḥ kāsaṃ śvāsaṃ jvaraṃ kṣayam . halīsakaṃ pāṇḍurogaṃ daurgandhyaṃ bahumūtratām . hanti pīnonnatakucāḥ padmapatrāvatekṣaṇāḥ . upayogāt striyoninyamalakṣmīrmalavarjitāḥ .

pañcajñāna pu° pañcānāṃ padārthānāṃ jñānamasya . 1 buddhe trikā° 2 pāśupatradarśanābhijñe ca makulīśaśabde 4175 pṛ° dṛśyam .

[Page 4186a]
pañcat pu° pañca parimāṇamasya vargasya, pañcan + ni° . pañcasaṃkhyāyukte varge

pañcatakṣan(kṣī) na° pañcānāṃ takṣṇāṃ samāhāraḥ anantatvāt nalope vā ṅīp . pañcānāṃ takṣṇāṃ samāhāre pakṣe vā ṅīpi strī .

pañcatattva pu° na° pañcānāṃ tattvānāṃ samāhāraḥ . pañcasu bhūteṣu svarodayaḥ . madyaṃ māṃsaṃ tathā matsyo mudrā maithunameva ca . pañcatattvamidaṃ proktaṃ devi! nirvāṇahetave . makāra pañcakaṃ devi! devānāmapi durlabham pañcatattvavihīnānāṃ kalau siddhirna jāyate tantrasā° . vaiṣṇavānāntu gurutattvaṃ mantratattvaṃ manastattvaṃ sureśvari! . devatattvaṃ dhyānatattvaṃ pañcatattvaṃ prakīrtitam nirvāṇatantre .

pañcatantra na° tantram . nītiśāstrabhede .

pañcatanmātra na° pañcaguṇitaṃ tanmātram . pañcaguṇite śabdasparśarūparasagandhātmake 1 tanmātre 2 sūkṣmapañcabhūtarūpe ākāśādau tanmātraśabde 3229 pṛ° dṛśyam .

pañcatapa pu° pañcabhistejasvibhiḥ agnicatuṣṭayasūryaistapati tapa--ac . pañcabhistapasyati tapasvibhede grīṣme pañca tapāstathā bhā° anu° 142 a° asun . pañcatapas tatrārthe māghaḥ 2 . 51 ślo° . pañcātapa śabde dṛśyam .

pañcataya na° pañcānāmavayavaṃ pañca avayavāyasya vā avayave tayap . 1 pañcasaṃkhyāyāṃ 2 tadanvite tri° strītve ṅīp . vṛttayaḥ pañcatayyaḥ kliṣṭā'kliṣṭāḥ pā° sū° .

pañcatā strī pañcānāṃ bhūtānāṃ bhāvaḥ tadbhāvāpattiḥ . ārambhaka pañcabhūtānāṃ 1 tadbhāvāvattau upacārāt 2 mṛtyau ca .

pañcatikta na° pañcaguṇitaṃ tiktam . nimvāmṛtā vṛṣapaṭola nidigdhikāśceti cakradattokte pañcavidhe tiktadravyabhede

pañcatīrthī strī pañcānāṃ tīrthānāṃ samāhāraḥ ṅīp . tīrthapañcake sā ca tīrthabhede bhinnabhinnarūpā tatra kāśīsthā yathā jñānavāpīmupaspṛśya nandikeśaṃ tato'rcayet . tārakeśaṃ tato'bhyarcya mahākāleśvaraṃ tataḥ . tataḥ punardaṇḍapāṇirityeṣā pañcatīrthikā kāśīkha° 100 a° . puruṣottamasthā yathā mārkaṇḍayavaṭe kṛṣṇe rauhiṇeye mahodadhau . indradyumnasaraḥ snātvā punarjanma na vidyate gayāsthā yathā uttaramānasadakṣiṇaścamānasakanakhaladharmavanaphalgutīrthātmikā . tatra vāyupu° udicyāṃ prasiddhamityuktam vahnipu° udicyāṃ mūñjapṛṣṭhasya devarṣigaṇasevitam . nāmlā dharmavanaṃ tīrthaṃ triṣu lokeṣu viśrutam ityuktaṃ tena dharmavanasyaiva tatra grāhyatā tenaiva pañcasaṃkhyāyāḥ pūraṇāt . nānāsthānasthitā varāhapu° uktā yathā pṛthivyāṃ yāni tīrthāni sarvāṇyevābhiṣecanāt . tat pañcatīrthīsnānena samaṃ nāstyatra saṃśayaḥ . ekādaśyāṃ ca viśrāntau 1 dvādaśyāṃ śaukare 2 tathā . trayodagyāṃ naimiṣe 3 ca prayāge 4 ca caturdaśī . kārtikyāṃ puṣkare 5 caiva kārtikasya sitāsite . kāleṣveṣu naraḥ snātvā sarvaṃ pāpaṃ vyapohati .

pañcatva na° pañcānāṃ gāvaḥ tadbhāvāpattiḥ . 1 pañcabhūtānāmārambhakasaṃyoganāśāt svabhāvaprāptau 2 tadupalakṣite maraṇe amaraḥ

pañcatha tri° pañcānāṃ pūraṇaḥ! thaṭ ca chandasi pā° vede pūraṇe thaṭ . pañcasaṅkhyāpūraṇe loke tu pañcama ityeva

pañcadaka pu° deśabhede kokaṅkaṇāḥ pañcadakā vamanā hyavarāstathā mārkapu° 58 a° . so'bhijano'sya tasya rājā vā aṇ . pāñcadaka pitrādikrameṇa taddeśavāsini tannṛpe ca bahuṣu tasya luki . uktaḥ prayogaḥ .

pañcadaśa tri° pañcadaśānāṃ pūraṇaḥ ḍaṭ . 1 pañcadaśasaṃkhyāpūraṇīye striyāṃ ṅīp . sā ca pañcadaśapūraṇatithibhede 2 paurṇamāsyām 3 amāvāsyāyām vidyāraṇyapraṇīte vedāntaprakaraṇabhede ca . evaṃ pañcaviṃśādayo'pi pañcādhikaviṃśatisaṃkhyāpūraṇe tri° striyāṃ ṅīp . iyāṃstu viśeṣaḥ viṃśatyādau pūraṇe tamap vā . pañcaviṃśatitamādayo'pi tatrārthe tri° . tairyutaṃ śatādi daśāderḍoyute śatādau sugdha° ḍa . tairyute śatādau tri° striyāṃ ṭāp iti bhedaḥ .

pañcadaśan tri° ba° va . pañcādhikā daśa . (panera) 1 pañcādhikadaśasaṃkhyāyāṃ 2 tatsaṃkhyeye ca .

pañcadaśāha pu° pañcadaśaguṇitamahaḥ ṭac samā° . ahnāntatvāt puṃstvam . pañcadaśaguṇite ahni . vaiśye pañcadaśāhaḥ syāt manuḥ .

pañcadaśāhika tri° pañcadaśāhaḥ sādhanakālatayā'styasya ṭhan . pañcadaśāhasādhye vratabhede piṇyākadadhisaktūnāṃ prāmaśca prativāsaram . ekaikamupavāsaḥ syāt saumyakṛcchaḥ prakīrtitaḥ . eṣāṃ trirātramabhyāsādekaikasya yathākramam . tulāpuruṣa ityeṣaḥ jñeyaḥ pañcadaśāhikaḥ atrisaṃ° .

pañcadaśin tri° pañcadaśa parimāṇabhasya ḍini . pañcadaśa parimāṇayukte śata° brā° 13 . 2 . 5 . 1 udā° striyāṃ ṅīp . evaṃ pañcaviśatyādi parimāṇamasya ḍini . pañcarviśinprabhṛtayaḥ pañcaviṃśatyādi parimānayukte tri° striyāṃ .

[Page 4187a]
pañcadīrgha tri° pañcasu avayaveṣu dīrghaḥ . vāhūnetradvayaṃ kukṣirdvetu nāse tathaiva ca . sthanayorantarañcaiva pañcadīrghaḥ praśasyate smṛtyukteṣu pañcadīrghatvapraśastalakṣaṇayukte puruṣe

pañcadevatā strī saṃjñātvāt karma° . ādityaṃ gaṇanāthaṃ ca devīṃ rudraṃ ca keśavam . pañcadaivatamityuktaṃ sarvakarmasu pūjayet ityukteṣu pañcasu deveṣu . kecideṣādvināyakāditvamicchanti smārtāstu ādityāditvaṃ manyante iti bhedaḥ .

pañcan tri° paci--kanin . 1 pañcasaṃkhyāyāṃ 2 tatsaṃkhyāyukte ca pañcasaṃkhyāyuktāśca katicit padārthā ekādiśabde 1406 pṛ° darśitāḥ . pañcakaśabde dṛśyam .

pañcanakha puṃstrī° ṣañca nakhā yasya . 1 gaje 2 kūrme ca hemaca° . 3 vyāghre rājani° . 4 śaśakādiṣu ca śaśakaḥ śallakī godhā khaḍgī kūrmaśca pañcamaḥ bhakṣyapañcanakhoktau smṛtiḥ śvāvidhaṃ śallakaṃ godhāṃ khaḍgikūrmaśaśāṃstathā . bhakṣyān pañcanakheṣvāhuḥ manuḥ .

pañcanada pu° pañca nadyaḥ santyatra ac . (pañcāva) prasiddhe 1 deśabhede . sa ca deśaḥ aparasyāṃ diśikūrmavibhāgaśabde 2188 pṛ° vivṛtiḥ . vitastiścandrabhāgā ca vipāśerāvatī tathā . śatadruśceti vijñeyāḥ pañca nadyaḥ śubhāvahāḥ . so'bhija go'sya tasya rājā vā aṇ . pāñcanada pitrādikrameṇa tadvāsini tannṛpe ca bahuṣu aṇo luk . bhā° ā° 7 a° . pañcānāṃ nadīnāṃ samāhāraḥ . nadībhiśca avya° acsamā° . 2 pañcanadīsamāhāre tacca kāśīsthanadīpañcakarūpaṃ tīrthaṃ kiraṇādhūtapāpe ca tasmin dharmanade śubhe . sravantyau pāpasaṃhartryau vārāṇasyāṃ śubhadrave . tato bhāgīrathī prāptā tena dailīpinā saha . bhāgīrathī samāyātā yamunā ca sarasvatī . kiraṇā dhūtapāpā ca puṇyatīrthe sarasvatī . gaṅgā ca yamunā caiva pañca nadyaḥ prakīrtitāḥ . ataḥ pañcanadaṃ nāma tīrthaṃ trailīkyaviśrutam kāśīkha° 59 a° .

pañcanimba na° pañcanimbantu tatpuṣpamūlavalkaphalacchadairiti śabdaca° ukte nimbasya puṣpādipañcake .

pañcanī strī paci--lyuṭ . śāriśṛṅkhalāyām (pāśārachaka) śabdaratnā° .

pañcapakṣin pu° śivokte pakṣipañcakādhikāreṇa praśnādijñānārthe śākunaśāstrabhede akṣaraṃ pakṣibhūtañca digadaivatadināni ca . kālaṃ varṇaṃ balaṃ mitraṃ dhātuliṅgādikaṃ kramāt . praśnādijātivarṇañca dehasaṅkalpanādibhiḥ . cintitānyapi sarvāṇi vakṣyante varṇakau kramāt . śakunasya kramāgatyā dyūte yuddhe jayādiṣu . ārūḍhapaśnalagnebhyaḥ prathamācarato'pi vā . akārādisvarāṇāñca pañcānāñca vicārayet . asya nāmākṣarasyāṃdau svarārūḍhaṃ samutsṛjet . pracchakasya vacaḥ śrutvā grāhyovarṇaḥ svarastathā . svareṇa kalpayedvāraṃ vārāt pakṣī prajāyate . pakṣiṇo jāyate vākyaṃ vākyācca phalasambhavaḥ . akārādyā okārāntāḥ svarāḥ pañca prakīrtitāḥ . bhuktyarthaṃ kalpayedrūpaṃ svarāste pakṣirūpiṇaḥ . akāraḥ śyena ākhyāta ikāraḥ piṅgalastathā . ukāraṃ vāyasaścaiva ekārastāmraśekharaḥ . okāro nīlakaṇṭhaśca svarāste pakṣisaṃjñakāḥ . akāraḥ pūrvadigbhāge ikāraścaiva dakṣiṇe . ukāraḥ paścime jñeya ekāraścottare tathā . śeṣasthāneṣu sarveṣu okāraḥ parikīrtitaḥ . prāk śyenaḥ, piṅgalo yāmye, paścime kāka ucyate . uttare tāmracūḍaśca, kalāpī madhyago mataḥ ityādi asya phalādikaṃ tatra dṛśyam vistarabhayānnoktam .

pañcapañcinī strī pañca pañca ṛcaḥ parimāṇamasyāḥ ḍini . pañcadaśastomasya viṣṭutibhede atha pañcadaśastomasya tisro viṣṭutayaḥ . tatra prathamaṃ pañcapañcinyākhyāṃ viṣṭutiṃ darśayati bhā° . pañcabhyo hiṅkaroti sa tisṛbhiḥ sa ekayā sa ekayā, pañcabhyo hiṅkaroti sa ekayā sa tisṛbhisma ekayā, pañcabhyo hiṅkaroti sa ekayā sa ekayā sa tisṛbhiḥ, pañcapañcinī pañcapañcadaśasya viṣṭutiḥ tāṇḍya° brā° 4 . 1 . caturṣveṣu stotreṣvekaikaṃ tṛcātmakaṃ sūktaṃ tasmin tṛce pañcadaśasaṃkhyā ṛcaḥ sampādanīyāḥ . tacca sampādanam āvṛttimantareṇa na sambhavatītyāvṛttiprakāra ihopadiśyate tribhiḥ paryāyaiḥ stotrabhāvartanīyam . agna āyāhītyeṣā sūkte prathamā ṛk tantvā samidbhiriti dvitīyā sa naḥ pṛthviti tṛtīyā tāsu prathamāmṛcaṃ prathame paryāye trirāvartayet itare dve sakṛt sakṛt . dvitīye paryāye madhyamāṃ trirabhyaset, tṛtīye paryāye antimāṃtrirabhyasyet . evaṃ satyekaikasya āvṛttiḥ pañcadhā sampadyate . eṣā pañcapañcinī ekaikasmin paryāye pañcarcā bhavantīti . pañcapañcinyetatsaṃjñā pañcadaśastomasyeṣā viṣṭutiḥ .

pañcapatra pu° pañca pañca patrāṇyasya . (chāndalā) vṛkṣabhede rājani0

pañcapadī strī pañca pādā asyāḥ antyalope ṅīpi padbhāvaḥ . 1 ṛgbhede āśva° gṛ° 1 . 7 . 19 udā° . kuśadvīpasthe 2 nadībhede bhāga° 5 . 30 . 29 udā° .

[Page 4188a]
pañcaparṇikā strī pañca pañca parṇāṇyasyāḥ kap kāpi ataittvam . gokṣurakṣupe rājani° .

pañcaparvan na° saṃjñātvāt karma° . caturdaśyaṣṭamī caiva amāvāsyā ca pūrṇimā . parvāṇyetāni rājendra! rabisaṃkrāntireva ca paribhāṣiteṣu aṣṭamyādiṣu

pañcapallava na° pañcānāṃ pallavānāṃ samāhāraḥ pātrā° . vṛkṣa viśeṣapañcakapallave tacca gandhakarbhaṇi āmrajambūkapitthānāṃ vījapūrakavilvayoḥ . gandhakarmaṇi sarvatra patrāṇi pañcapallavam śabdacandrikoktam . vaidikakarmaṇi sthāpyaghaṭe deyantu aśvatthāḍumbaraplakṣacūtanyagrodhapallavāḥ . pañcapallavamityuktaṃ sarvakarmaṇi śobhanam brahmapu° uktaṃ grāhyam . tāntrikakarmaṇi tu panasāmraṃ tathāśvatthaṃ vaṭaṃ bakulameva ca . pañcapallavamuktaṃ ca munibhistantrabedibhiḥ . teṣāṃ phalaviśeṣastatra dṛśyaḥ . karma° . pañcabhaṅgādayo'pyatra ba° va° .

pañcapātra na° pañcānāṃ pātrāṇāṃ samāhāraḥ pātrā° na ṅīp . 1 samāhṛteṣu pañcasu pātreṣu . pañca pātrāṇi dānoddeśyāni yatra . vaiśvadevapitrāditrayarūpapañcadaivate 2 śrāddhe tacca amāvāsyāpretapakṣamṛtoddeśyakaśrāddhaṃ sapiṇḍīkaraṇañca eteṣu mātāmahapakṣābhāvāt pañcadaivatatvam . tathānvaṣṭakāśrāddhamapi tatra pitrādisthāne mātrāditrikoddeśyatvāt tathātvam .

pañcapād tri° pañca pādā asya antalopaḥ samā° . 1 pañca pādayukte striyāṃ ṅīṣi padbhāvaḥ . pañcasaṅkhyakarmarūpaḥ pādo'sya . 2 saṃvatsare saṃvatsarasya pañcartusvarūpatvāt hemantaśiśirayorekatvābhiprāyeṇa ṛtūvāṃ pañcatvam . ṛ° 1 . 164 . 12 bhā° dṛśyam .

pañcapādī strī pañcānāṃ pādānāṃ samāhāraḥ ṅīp . pādapañcake pādaśceha granthāvayavabhedaḥ saṃjñāyāṃ kan . pañcapādikā śārorakabhāṣyavyākhyāne granthabhede

pañcapitṛ pu° saṃjñātvāt karma° . janakaścopanetā ca yaśca kanyāṃ prayacchati . annadātā bhayatrātā pañcaite pitaraḥ smṛtāḥ prā° vi° dhṛtavacanokte janakādipañcake

pañcapitta na° pañcaguṇitaṃ pittaṃ śā° ta° . varāhacchāgamahiṣa matsyamāyūrapittakam . pañcapittamidaṃ proktaṃ sarveṣveva hi karmasu vaidyakokte varāhādipañcakapitte .

pañcapradīpa na° pañca pradīpāḥ yatra . nīrājanāṅge dīprabhede hareḥ pasnapradīpena bahuśo bhaktitatparaḥ padmapu° .

pañcapuṣpa na° pañcaguṇitaṃ puṣpam . canpakāmbaśamopadmakaravīraṃ ca pañcakam devīpu° 107 a° ukte puṣpapañcake .

pañcaprastha na° pañca viṣayāḥ śabdādayaḥ prasthāḥ sānava iva yasya . saṃsāravane sa ekadā maheṣvāso rathaṃ pañcāśvamāśutam . dvīśaṃ dvicakramekākṣaṃ triveṇuṃ pañcabandhuram . ekaraśmayekadamanamekanīḍaṃ dvikūvaram . pañcapraharaṇaṃ saptavarūthaṃ pañcavikramam . haimopaskaramāruhya svargavarmākṣayeṣudhiḥ . ekādaśacamūnāthaḥ pañcaprasthamagādvanam bhāga° 4 . 26 . 4 . mahāniṣvāso dhanuḥ kartṛtvabhoktṛtvādyabhiniveśoyasya saḥ . rathamāruhya pañcaprasthaṃ vanamagāditi tṛtīyenānvayaḥ . ratham idānīmeva vivṛtaṃ svapnadehaṃ jāgraddehasya śatasambattaropabhogyapuratvenoktatvāt . pañcajñānendriyāṇyaśvāyasya . āśugaṃ śīvragatim . dve ahantāmamate īśe daṇḍike yasya . dve puṇyapāpe cakre yasya . ekaṃ pradhānaṃ makṣī yasya trayoguṇāveṇabodhvajā yasya pañca prāṇā vandhurāṇi bandhanāni yasya . ekaṃ mano raśmiḥ pragraho yasya ekā buddhirdamanaḥ sūto yasya karmadhārayaḥ . ekaṃ hṛdayaṃ nīḍaṃ rathinaupaveśasthānaṃ yasmin . dvau śokamohau kūvarau yugabandhanasthāne yasya . pañca śavdādayo viṣayāḥ prahriyante prakṣipyante yasmin asya vyākhyānaṃ bhaviṣyati pañcendriyārthaprakṣepa iti . sapta dhātavovarūthā ratharakṣārthaṃ carmādyāvaraṇāni yasya pañca karbhendriyāṇi vikramā gatiprakārā yasya . haimopaskaraṃ sauvarṇābharaṇaṃ svargavarmā varmaṃ ca kavacaṃ rajoguṇāvṛtaṃ akṣayeṣudhirniṣaṅgam anantavāsanāhaṅkāṇepādhiḥ . ekādaśo manorūpaḥ camūnāthaḥ senāpatiryasya . vāsanāmayasya manasṛḥ pragrahatva saṅkalpavikalpātmakasya vṛhadvanatvena vakṣyamāṇasya camūnāthatvamiti bhāvaḥ . pañca śabdādayo viṣayāḥ prasthāḥ sānavo yasmin tadvanaṃ bhajanīyaṃ deśamagāt śrīdha° .

pañcaprāṇa pu° karma° . dehasthe prāṇanādivṛttiyute vāyupañcake pañcavṛttiśabde dṛśyam .

pañcaprāsāda pu° pañcacūḍāyuktaḥ prāsādaḥ śā° ta° . (pañcaratna) iti khyāte devagṛhabhede pakveṣṭakācitaṃ ramyaṃ pañca prāsādasaṃyutam . kārayitvā harau cātha dhūtapāṣo divaṃ vrajet agnipu° .

pañcabandha pu° pañca pañcamaḥ bandho bhāgo yatra . pañcamāṃśayutedamādau āgamenopabhogena naṣṭaṃ bhāvyamato'nyathā . pañcabandhodamastatra rājñe tenāvibhāvite mitā° dhṛtavacanam .

pañcabalā strī pañcaguṇitā balā . balānāgabalāmahābalā'tibalā rājavalārūpabalāpañcake naghaṇṭuprakāśikāyām .

pañcabāṇa pu° pañca bāṇā asya . 1 kandarpe tasya bāṇapañcakaṃ ca kālikāpurāṇaśabde 2013 pṛ° darśitam saṃjñātvāt karma° . 2 kāmasya bāṇeṣu pañcavibhāgenānīteṣu vivāhādau varjanīyeṣu pañcasu 3 rogādiṣu upayamaśabde 1269 pṛ° dṛśyam .

pañcabāhu pu° pañca vāhavo'sya . mahādeve harivaṃ° 277 a° .

pañcabrahma na° upaniṣadbhede

pañcabhadra puṃstrī pañcasvaṅgabhedeṣu bhadraḥ puṣpitatvāt . pañcabhadrastu hṛtpṛṣṭhamukhapārśveṣu puṣpitaḥ hema° ukte 1 hayabhede striyāṃ jātitvāt ṅīṣ chinnodbhavāparpaṭavārivāhabhūnimbaśuṇṭhījanitaḥ kaṣāyaḥ . samīrapittajvarajarjarāṇāṃ karoti bhadraṃ khalu pañcabhadram śārṅgadharokte 2 pācanabhede na0

pañcabhūta na° ba° va° saṃjñatvāt karma° . ākāśavāyutejojalabhūmirūpabhūteṣu . bhūtādikādahaṅkārāt pañcabhūtāni jajñire śāra° ti° . aśya puṃstvamapi śabdādvyoma sparśatastena vāyustābhyāṃ rūpādvahniretaiḥ rasācca . ambhāṃsyetairgandhato bhūrdharādyā bhūtāḥ pañca syurmuṇonāḥ krameṇa teṣāṃ ca dravyaviśeṣaśabde 3781 pṛ° suśrutoktaṃ guṇādi dṛśyam teṣāmasthyādiviśeṣakāryakāritā brahmajñānatantre prathamapaṭale uktā yathā asthimāṃsaṃ nakhañcaivaṃ nāḍī tvak ceti pañcamī . pṛthvī pañcaguṇā proktā brahyajñānena bhāṣitam . malaṃ mūtraṃ tathā śukraṃ śleṣmā śoṇitameva ca . toyaṃ pañcaguṇaṃ proktaṃ brahmajñānena bhāṣitam . hrāso nidrā kṣudhā caiva bhrāntirālasyameva ca . teja° pañcaguṇaṃ proktaṃ brahmajñānena bhāṣitam . dhāraṇaṃ cālanaṃ kṣepaḥ saṅkocaḥ prasarastathā . vāyuḥ pañcaguṇaḥ prokto brahmajñānena bhāṣitam . krāmaḥ krodhastathā lobhastvapā mohaśca pañcamaḥ . nabhaḥpañcaguṇaṃ proktaṃ brahmajñānena bhāṣitam . bhūta nakṣatrāṇi yathā dhaniṣṭhā revatī jyeṣṭhānurādhā śravaṇātathā . abhijiccottarāṣāḍhā pṛthvītattvamudāhatam . pūrvāṣāḍhā tathā'śleṣā mūlārdrā caiva rohiṇī . para bhādrapadā toyam āpastatvantvabhīṣṭadam . bharaṇī kṛttikā puṣyā maghā pūrvā ca phālgunī . pūrvabhādrapadā svātī tejastattvamiti priye! . viśākhottaraphalgunyau hastā citrā punarvasuḥ . aśvinī mṛgaśīrṣā ca vāyustattvamudāhṛtam sūkṣmasvarodayaḥ .

pañcabhṛṅga na° devadālīśamībhṛṅgānirghuṇḍītamālātmake vṛkṣaprañcake naighaṇṭupra° .

pañcama tri° pañcānāṃ pūraṇaḥ ḍadi maṭ . pañcānāṃ pūraṇe striyāṃ ṅīp . 2 dakṣe 3 rucire tri° hemaca° 4 maithuge naḥ tantraukaṇṭhotthitasvaramadhye 5 svarabhede amaraḥ . vāyuḥ tamudgato nābherurohṛtkaṇṭhamūrdhasu . vicaran pañcamasthānaprāptyā pañcama ucyate . tanniruktiḥ . prāṇo'pānaḥ samānaśca udāno vyāna eva ca . eteṣāṃ samavāyena jāyate pañcamaḥ svaraḥ tatkāraṇam . 6 rāgabhede medi° sa ca someśvaramate tṛtīyo rāgaḥ atra gāndhārasverastībraḥ ṛṣabhapañcamau luptau ṣaḍjaḥ gṛhāśaḥ . bharatamate bhairavarāgasyāṣṭamaḥ putraḥ . asyoccāraṇaṃ pikadhvanivat . uccāraṇasthānaṃ gala uraḥ śiraśca .

pañcamakāra na° pañca makārā yatra . makārādipadavedyamadyādipañcake madyaṃ māṃsaṃ tathā matsyī mudrā maithunameva ca . pañcatattvamidaṃ devi! nirvāṇamuktihetave . makārapañcakaṃ devi! devānāmapi durlabham guprasādhanatantre 7 paṭale . tatra madyādikaṃ prasiddham . mudrā tu pṛthukāstaṇḍulā bhṛṣṭā godhūmacaṇakādayaḥ . teṣāṃ nāma bhaveddevi! mudrā muktipradāyinī . tatra parigāṣitā

pañcamahiṣa na° pañcagavyavat mahiṣasya mūtrādipañcake . pañcanavya śabdadarśitakalpena tasya pākavidhiḥ etenaiva tu kalpena ghṛtaṃ pañcāvikaṃ pacetaḥ . pañcājaṃ pañcamahiṣaṃ caturuṣṭramathāpi vā suśrutaḥ . pañcājapañcāvikaśabdāvapi krameṇa ajāvisambandhimūtrādipañcake .

pañcamahāpātaka na° pañcaprakāraṃ mahāpātakam śā° ta° . brahmahatyādimahāpātalapañcake brahmahatyā surāpānaṃ steyaṃ gurvaṅganāgamaḥ . mahānti pātakānyāhuḥ saṃsargaścāpi taiḥ saha manuḥ . steyamatra brāhmaṇasvāmikasuvarṇaharaṇaṃ yathāha viṣṇuḥ brahmahatyā surāpānaṃ brāhmaṇasuvarṇaharaṇaṃ gurudārābhigamanaṃ saṃyogaśca taiḥ saheti mahāpātakāni . suvarṇaśca karṣamitasvarṇam .

pañcamahāyajña pu° pañcaguṇito mahāyajñaḥ karma° vā . gṛhasthaiḥ pratidinaṃ kartavye daivapaitrādiyajñapañcake . pañcasūnā gṛhasthasya cūllī peṣaṇyupaskaraḥ . kaṇḍanī codakumbhaśca tasya pāpasya śāntaye . pañcayajñabidhānañca mṛhī nityaṃ na hāpayet . pañcayajñavidhānena tat pāpaṃ tasya naśyati . devayajño bhūtayajñaḥ pitṛyajñastathaiva ca . brahmayajño nṛyajñaśca pañcayajñāḥ prakīrtitāḥ . homo daivovalirbhautaḥ pitryaḥ piṇḍakriyā smṛtaḥ . svādhyāyo brahmayajñaśca nṛyajño'tithipūjanam śaṅkhasaṃ° . pañcamahāsatrādayo'pyatra devabhūtapitṛbrahmamanuṣyāṇāmanukramāt . mahāsatrāṇi jānīyāt ete ceha mahāmakhāḥ . adhyāpanaṃ brahmayajñaḥ pitṛyajñastu tarpaṇam . homo daivo valirbhoto nṛyajño'tithipūjanam . śrāddhaṃ vā pitṛyajñaḥ syāt pitryo valirathāpi vā . yaśca śrutijapaḥ prokto brahmayajñaḥ sa ucyate . sa cārvāk tarpaṇāt kāryaḥ paścādvā prātarā huteḥ . vaiśvadevāvasāne vā nānyatrartunimittakāt . apyekamāśayedvipraṃ pitṛyajñārthasiddhaye . adaivaṃ nāsti cedanyo bhoktā bhojyamathāpi vā . apyuddhṛtya yathāśaktyā kiñcidannaṃ yathāvidhi . pitṛbhyo'tha manuṣyebhyo dadyādaharahardvije . pitṛbhya idamityuktvā svadhākāramudīrayet . hantakāraṃ manuṣyebhyastadūrdhaṃ ninayedapaḥ kātyā° sa0

pañcamāra pu° 1 valadevaputre śabdara° karbha° . 2 pañcavidhakāme ca .

pañcamāṣika tri° pañca māṣāḥ pramāṇamasya ṭhak na pūrbapadavṛddhiḥ . svarṇamāṣapañcakamite daṇḍādye manuḥ 8 . 298

pañcamāsya puṃstrī° pañcamaḥ svarabhedaḥ āsye asya . 1 kokile śabdara° striyāṃ jātitve'pi yopadhatvāt ṭāp . pañcamaṃ kokilo vadet pañcasu māseṣu bhavaḥ yat . 2 pañcamāsabhave tri0

pañcamī strī pañca patīn minoti vadhnāti premṇā mī--vandhe pikv . pañcapāṇḍavapatikāyāṃ 1 draupadryām 2 śāriśṛṅkhalāyāñca (pāśārachaka) pañcan + pūraṇe maṭ . pañcānāṃ pūraṇyāṃ strī ṅīp . asya bahu° samāse samāsavācyatve ac samā° . kalyāṇī pañcamī yāsu rātriṣu kalyāṇapañcamā rātrayaḥ . mukhyatvābhāve kap . kalyāṇī pañcamī yatra pakṣe kalyāṇapañcamīkaḥ pakṣaḥ atra pūraṇyā mukhyatvābhāvāt na samāsavācyatvam . candramaṇḍalasya praveśanirgamābhyāṃ sūryakiraṇaprativimbayogyatvayogyatvābhāvayuktāyāṃ candrasya 4 pañcamyāṃ kalāyāṃ 5 tadupalakṣita tithau ca strī . vihitakarbhaviṣayaviśeṣe tasyāḥ kathaṃ grāhyateti kālamā° nirṇītaṃ yathā yugmaśāstreṇa pañcamī pūrvaviddhā grāhyā . nanu prāyaḥ prātarupoṣyā hi tithirdaive phalepsubhiriti śivarahasyasaurapurāṇayostithyagrabhāgasyopavāmāṅgatvābhidhānāt pañcamyupavāmaḥ paredyuḥ prāpnīti, tanna hārītena paraviddhāyāḥ pratiṣiddhatvāt . caturthīsaṃyutā kāryā pañcamī ṣarayā na tu . daive karmaṇi pitrye ca śuklapakṣe tathā'site iti . nacaitāvatā prāyaḥ prātariti vacanasya nirvipayatvaṃ śaṅkanīyam . nirṇītāsu nirṇeṣyamāṇāsu ca tithiṣu yatra yatra paraviddhopavāsaḥ śāstrāntareṇa prāptastasya sarvasya tadviṣayopapatteḥ . na ca tenaiva śāstreṇa tadupavāsasiddheḥ kṛtamanena vacaneneti śaṅkanīyam . sāmānyaviśeṣarūpeṇa śāstradvayasyāpi caritārthatvāt . tasya sāmānyaśāstrarūpasya prāptopavāsavacanasya virodhinā ṣaṣṭhī yuktapañcamīniṣedhakena viśeṣaśāstrarūpeṇa hārītabacanena bādho yujyate . etādṛśa bādhamabhilakṣyaiva prāyaḥ vrātarupoṣyeti prāyaḥśabdaḥ prayuktaḥ . pratipannyāyena paurvāhṇikī iti vacanabalāt . pañcamyāmapi dānavratayoḥ paradinānuṣṭhānaprāptau tadvyāvṛttaye hārītavacane daive karmaṇītyucyate . na ca daivakarmaṇi pūrvāhṇasya karmakālaśāstra prābalyasya ca varṇitatvāt tadvādho na yukta iti śaṅkanīyam . vidherniṣedhasya vā pratipadoktasya prabalataratvāt . na ca pūrvadinapūrvāhṇasyātyantakarmakālatvaṃ, sākalyavacanāpāditakarmakālatvasya sadbhāvāt . īdṛśameva vipayamabhilakṣya sākalyavacanasya pravṛttatvāt . svābhāvikatithivyāptiyukte viṣaye sākalyavacanasya nirarthakatvāt . tasmāddaiva karmaṇi paraviddhāyāḥ pañcamyāḥ niṣedho na virudhyate . nanvevamapi pitrye niṣedho nirarthakaḥ . pitryasya svata eva paraviddhāyāmaprāptatvāt . maivaṃ dṛṣṭāntatayāpi ca tadupanyāsopapatteḥ . yathā pitryakarmaṇi uttaraviddhā na grāhyā tathā daive'pīti vivakṣayā daivapitryayoḥ sahopanyāsaḥ . nanu vyāsanigamamatayugmaśāstramudāhṛtya pañcamyāḥ pūrvaviddhatvamabhidhīyate . āpastambādayastu tadviparyayeṇa yugmānyudājahnuḥ . pratipat sadvitīyā syād dvitīyā pratipadyutā . caturthīsahitā yā ca sā tṛtīyā phalapradā . pañcamī ca prakartavyā ṣaṣṭyā yuktā ca nārada! iti . ataevaitadyugmaśāstraparyālocane pañcamyāḥ paraviddhatvaṃ prāpnoti . bāḍham ataevātra śuklakṛṣṇaśāstreṇa vyavasthā pramaktā tāṃ niṣeddhuṃ hārītena śuklapakṣe tathā 'site ityuktam . na ca sā vyavasthā vacanena niṣeddhumaśakyā, kiṃ hi vacanaṃ na kuryānnāsti vacanasyātibhāra iti gyāyāt . tasmāddhārītavacanena pañcamī pūrvaviddhā grāhyā . skandapurāṇe'pi pañcamī ca tathā kāryā caturthyā saṃyutā vibho! tathā padmapurāṇabhaviṣyatpurāṇayoḥ pūrvottara viddhāviṣayau vidhiniṣedhau kharyete . pañcamī gha caturthyā tu kāryā ṣaṣṭyā na mayutā iti . yattu brahmaṣaivarte'bhihitam pañcamī ca prakartivyā maṣṭyā yuktā su nārada! iti tadvacanaṃ skandopavāsaviṣayatayā saṅkocanīyam . bākyaśeṣe tathābhidhānāt skandopavāse svīkāryāṃ pañcamī parasaṃyutā iti vākyaśeṣaḥ . na cāsañjātavirodhino vākyopakramasya sañjātavirodhinā vākyaśeṣeṇa kathaṃ saṅkoca iti śaṅkanīyam . asandigdhopakramasya prābalye'pi sandigdhopakramasya vākyaśeṣeṇa nirṇetavyatvāt . ataeva jaiminināpi sūtritam . sandigdhe tu vākyasya śeṣāditi . ataḥ skandopavāse pañcamī paraviddhā . anyatra pūrvaviddheti sthitam .

pañcamukha tri° ṣañca mukhānyasya . 1 pañcavadanayukte striyāṃ svāṅgatvāt ṅīṣ . 2 mahādeve pu° tanmukhanāmādi devīpu° uktaṃ yathā śivastatrasthitaḥ sākṣāt sarvapāpaharaḥ śubhaḥ . sa tu pañcamukhaḥ khyāto lokasarvārthasādhakaḥ . pañcabrahmātmako yasmāttena pañcamukhaḥ smṛtaḥ . paścime tu mukhe sadyo, vāmadevastathottare . pūrve tat ruṣaṃ vidyādaghoraṃ cāpi dakṣiṇe . īśānaḥ pañcamo madhye sarveṣāmuparisthitaḥ . ete pañcamukhā batsa pāpadhnā grahanāśanāḥ . sadyojāto bhavecchuklo vāmadevastu pītakaḥ . raktastatpuruṣo jñeyo'ghoraḥ kṛṣṇaḥ saeva ca . īśānaḥ paścimasteṣāṃ sarvavarṇasamanvitaḥ . kāmadaḥ kāmarūpī syāt jñānādhāraḥ śivātmakaḥ . 3 pañcavaktre rudrākṣabhede ca pañcavaktraḥ svayaṃ rudraḥ kālāgnirnāmanāmataḥ . agamyāgamanāccaiva abhakṣyasya ca bhakṣaṇāt . mucyate sarvapāpebhyaḥ pañcavaktrasya dhāraṇāt tithi° ta° skānde . 3 javābhede strī ṅīṣ . 4 vāsakavṛkṣe ca rājani° . paci--vistāre ac tādṛśaṃ mukhamasya . 5 siṃhe puṃstrī° striyāṃ ṅīṣ . pañcavaktrādayopi teṣyartheṣu .

pañcamudrā strī pañcaguṇitā sudrā . 1 āvāhanyādimudrāpañcake tatsvarūpanāmādi pūjāpradīpe uktaṃ yathā samyak prapūritaḥ puṣpaiḥ karābhyāṃ kalpito'ñjaliḥ . āvāhanī 1 samākhyātā mudrā deśikasattamaiḥ . adhomukhī tviyaṃ cet syāt sthāpanī 2 mudrikā bhavet . ucchritāṅguṣṭhamuṣṭyostu saṃyogāt saṃnnidhāpanī 3 . antaḥpraveśitāṅguṣṭhā saiva sambodhanī 4 matā . uttānamuṣṭiyugalā sammumukhīkaraṇī 5 matā . tantrokte devabhedapūjāṅge 2 yonyādimudrāpañcake ca tantrasāraḥ .

pañcamuṣṭika pu° cakradattīkte yavādimuṣṭipañcakakaṣāyabhede yava kola kulatthānāṃ sadgamūlakaśuṇṭhayoḥ . ekaikamuṣṭhimuddhṛtya pacedaṣṭaguṇe jale . pañcamuṣṭika ityeṣa vātapittakaphāpahaḥ . śasyate gulmaśūle ca śvāme kāse kṣaye jvare .

pañcamūtra na° pañcaprakāraṃ mūtram . gavājāmeṣīmahiṣī gardabhīnāṃ pañcānāṃ mūtre rājani° .

pañcamūla na° pañcaguṇitaṃ mūlam śā° ta° . 1 vaidyakokte vilvādipañcakamūletacca trividhaṃ laghumahattṛṇākhyabhedāt tatra mahat śrīphalaḥ sarvatībhadrā pāṭalā gaṇikārikā . syenākaḥ pañcabhiścaitaiḥ pañcamūlaṃ mahanmatam . pañcamūlaṃ mahat tiktaṃ kaṣāyaṃ kaphavātanut . madhuraṃ śvāsakāsaghnasuṣṇaṃ laghvagnidīpanam atha laghupañcamūlasya lakṣaṇaṅguṇāśca śālaparṇī pṛśniparṇī vārtākī kaṇṭakārikā . gokṣuraṃ pañcabhiścaitaiḥ kaniṣṭhaṃ pañcamūlakam . pañcamūlaṃ laghu svādu balyaṃ pittānilāpaham . nātyuṣṇaṃ vṛṃhaṇaṃ grāhi jvaraśvāsāśmarīpraṇut bhāvapra° vilvāgnimanthaśyonāka kāśmaryaḥ pāṭalā tathā . jñeyaṃ vṛhat pañcamūlaṃ pañcamūlamiti smṛtam matāntaram . śarekṣudarbhakāśānāṃ nalasya mūlameva ca . sauśrutaṃ cārakaṃ caiva tṛṇākhyaṃ pañcamūlakam śabdaca° . pañcamūlītyapi svalpapañcamūlabhede śālaparṇī pṛśniparṇī vṛhatī kaṇṭakārikā . tathā gīkṣurakañcaiva pañcamūlī kanīyasī śabdaca° . pañcānāṃ mūlānāṃ samāhāraḥ ṅīp . 2 mūlapañcake

pañcamūlyādi na° cakradattokte pācanabhede yathā
     pañcamūlī balā vilvaguḍucīmustanāgaraiḥ . ṣāṭhā bhūnimbahrīveṇkuṭajatvakphalaiḥ śṛtam . hanti sarvānatīsārān jvaradoṣaṃ vamintathā . saśūlopadravaṃ śvāsaṃ kāsaṃ hanyāt suṭāruṇam .

pañcayāma pu° pañca yāmā yatra . 1 divame triyāmāṃ rajanīṃ prāhṇastyaktrādyantacatuṣṭaye . nāṅīnāṃ tadubhe sandhye ṭivasādyantasaṃjñite ukteḥ ahorātrasya aṣṭapraharātmakatvena tanmadhye rātrestriyāmatvāt pariśiṣṭayāmapañcakasya divasatvam . 2 tadabhimānidevabhede vibhāvasorasūtoṣā vyuṣṭaṃ rociṣamātapam . pañcayāmotha bhūtāni yena jāgrati karmasu bhāga° 6 . 6 . 15

pañcayuga na° pañcabhiḥ pañcabhiḥ yugam . idādibhiḥ pañcabhiḥ pañcabhiḥ varṣaiḥ dvādaśavarṣātmakaṣaṣṭisaṃvatsare saṃvatsarāḥ pañcayugaṃ cāhorātraścaturvidhaḥ bhā° sa° 12 ślo° daivapaitramānuṣabrāhmabhedāt ahorātraścaturvidha ityarthaḥ nīlaka° .

pañcarakṣaka pu° pañca rakṣakā iva kaṇṭakādayo'sya . 1 paktapauḍavṛkṣe rājani° . 2 indriyapañcakarūparakṣakayukte ca .

pañcaratna na° pañcaguṇitaṃ ratnam . pañcavidhe 1 ratnabhede tacca nānāvidham nīlakaṃ vajrabhaṃ ceti padmarāgaśca mauktikam . prabālaṃ ceti vijñeyaṃ pañcaratnaṃ manīṣibhiḥ vidhānapā° sūvarṇaṃ rajataṃ muktā rājāvartaṃ pravāṃlakam . ratnapañcakamākhyātam hemā° bra° kanakaṃ hīrakaṃ nīlaṃ padmarāgaśca mauktikam . pañcaratnamidaṃ proktamṛṣibhiḥ pūrvadarśibhiḥ . abhāve sarvaratnānāṃ hema sarvatra yojayet hemā° dā° . pañca ratnānīva upadeśakatvāt yatra . 2 nītigarbha kavitāpañcake nāgaḥ potastathā vaidyaṃ kṣāntiḥ śakyo yathākramam . pañcaratnamidaṃ proktaṃ viduṣāpi sudurlabham kāvyasaṃ° . nāga ityādinā ekaikapadyasya ādyapadena sūcita kavitāpañcakaṃ ca grāhyam . tāni ca padyāni prāgeva kāvyasaṃgrahe dṛśyāni . 3 pañcacūḍadevagṛhabhede na° .

pañcaraśmi pu° pañca pañcavarṇā raśmavo'sya . piṅgalādipañcavarṇaraśmike sūrye tasya tathātvam nirṇītaṃ chā° u° yathā atha yā etā hṛdayasya nāḍyastāḥ piṅgalasyāṇimnastiṣṭhanti śuklasya nīlasya pītasya lohitasyetyasau vā ādityaḥ piṅgala eṣa śukla eṣa nīla eṣa pīta eṣa lohitaḥ . tadyathā mahāpatha ātata ubhau grāmau gacchatīmaṃ cāmuṃ caivamevaitā ādityasya raśmayaḥ ubhau lokau gacchatīmuṃ cāmuṃ cāmuṣmādādityāt pratāyante tā āsu nāḍoṣu sṛptā ābhyo nāḍībhyaḥ pratāyante te'muṣminnādithe sṛptāḥ upa° atha yā etā bakṣyamāṇā hṛdayasya puṇḍa! kākārasya brahmopāsanasthānasya sambandhinyonāḍyohṛdayamasipiṇḍāt sarvatoviniḥsṛtā ādityamaṇḍalādivaraśmayastāścaitāḥ piṅgalasya varṇaviśeṣaviśiṣṭasyāṇimnaḥ sūkṣmarasasya rasena pūrṇāstadākārā eva tiṣṭhanti vartanta ityarthaḥ . tathā śuklasya nīlasya pītasya lohitasya ca rasasya pūrṇā iti sarvatrādhyāhāryam . saureṇa tejasā pittālyena pākābhinirvṛttena kaphenālpena samparkāt viṅgalaṃ bhavati sauraṃ tejaḥ pittākhyam . tadeva vātabhūyastvānnīlaṃ bhavati . tadeva ca kaphabhūyastvācchuklam . kaphena samatāyāṃ pittam śoṇitabāhulyena lohitam . vaidyakādvā varṇavikārā anveṣṭavyāḥ . kathaṃ bhavantīti śrutistvāhādityasambandhādeva tattejaso nāḍīṣvanugatasyaite varṇaviśeṣā iti . kathamasau vā ādityaḥ piṅgalo varṇata eṣa ādityaḥ śuklo'pyeṣa nīla eṣa pīta eṣa lohita āditya eva . tasyādhyātmaṃ nāḍībhiḥ kathaṃ sambandha ityatra dṛṣṭāntamāha tattatra yathā loke mahān vistīrṇaḥ panthā mahāpatha ātato vyāpta ubhau grāmau gacchatīmaṃ ca sannihitamanuṃ ca viprakṛṣṭaṃ dūrasthamebaṃ yathā loke dṛṣṭānto mahāpatha ubhau grāmau praviṣṭaḥ . evamevaitā ādityāḥ mahāpathā yathā gacchanti tathobhayatrādityasya raśmayaḥ ubhau lokāvamuṃ cādityamaṇḍalamimaṃ ca puruṣaṃ gacchantyubhayatra praviṣṭāḥ yathā mahāpathaḥ . kathamamuṣmādādityamaṇḍalāt pratāyante santatā bhavanti . tā adhyātmamāsu piṅgalādivarṇāsu yathoktāsu nāḍīṣu sṛptā gatāḥ praviṣṭā ityarthaḥ . ābhyo nāḍībhyaḥ pratāyante pravṛttāḥ santānabhūtāḥ satyaste'muṣmin raśmīnāmubhayaliṅgatvātte ityucyante bhā° . rasenānnasyeti śeṣaḥ tadākārā iti tacchabdo'nnarasaviṣayaḥ . śuklasyetyādiṣu ṣaṣṭhī pūrvavat . śrutāvitiśabdo'dhyāhāradyotanārthaḥ . kathaṃ punarannarasasya piṅgalādivicitro varṇaviśeṣaḥ sidhyatītyāśaṅkhyāha saureṇeti vātapittākhyaṃ sauraṃ tejaḥ . tena pāko'śitasya ca jāyate . tenābhinirvṛttenālpena kaphena samparkāt tadeva pittākhyaṃ sauraṃ tejo bhavati piṅgalam . tena samparkādrasasya nāḍīnāṃ ca jāyate piṅgalatvamityarthaḥ . tadeva ca pittākhyaṃ sauraṃ tejo yathoktapākābhinirvṛttena prabhūtena vātena sambandhāttadmūyastvādbhavati nīlaṃ tena ca samparkādannarasasya nāḍīnāṃ ca jāyate nailyanityāha tadeveti . prakṛtameva pittākhyaṃ sauraṃ tejo yathokta pākavaśādabhinirvṛttakaphasya svasambandhino bhūyalvādbhavati śuklaṃ tena ca samparkādannarasasya nāḍīnāṃ ca śauklyaṃ bhavatītyāha tadeva ceti . uktapākābhinirvṛttena kaphena tadabhinirvṛttasyaiva vātasya samatāyāṃ tadeva tejastat sambandhi pītaṃ jāyate . tatsambandhaccānnarasasya ca nāḍīnāṃ ca pītatvaṃ bhavatītyāha kapheneti . yadā tu yathoktapākābhiniṣpannaṃ śoṇitaṃ bahulaṃ bhavati tadā tasya nāḍīnāṃ ca lauhityaṃ mavatītyāha śoṇiteti . pakṣāntaramāha vaidyakādveti . anveṣaṇaprakāramāha kathamiti . nābherūrdhvaṃ hṛdayādadhastādāmāśayamācakṣate . tejaḥ sauraṃ pittamityucyate . taccānnarasasya dhātvantarasahakārivaśādvarṇaviśeṣe kāraṇamāśayagataṃ pītaṃ rañjakaṃ rasarañjanādityādivacanādityarthaḥ . kathaṃ tarhi piṅgalasyetyādyā śrutirityāśaṅkhyāha śrutistviti . uktamarthamākāṅkṣādvārā sphoriyati kathamityādinā ādityasya piṅgalādayo varṇaviśeṣāḥ śāstrapramāṇyādeva pratyetavyāḥ . ādityasya tejaso nāḍoṣvanugatasya paiṅalyādayo varṇaviśeṣābhavantītyuktaṃ tadeva praśnadvārā dṛṣṭāntāvaṣṭambhena spuṭayati tasyetyādinā ānandagiriḥ .

pañcarasā strī pañco vistīrṇoraso'syām . āmalakyāṃ hārā° .

pañcarātra na° pañcānāṃ rātrīṇāṃ samāhāraḥ acsamā° . rātrāntatve'pi saṃkhyāpūrvakatvena klīvatā . 1 rātripañcake pañca rātrāṇi jñānāni yatra . nāradādipraṇīte jñānopadeśake 2 granthabhede tanniruktyādikaṃ brahmapu° janmakhaṇḍe 132 a° uktaṃ yathā rātrañca jñānavacanaṃ jñānaṃ pañcavidhaṃ smṛtam . tenedaṃ rañcarātraṃ ca pravadanti manīṣiṇaḥ . prathamaṃ sātvikaṃ jñānaṃ dvitīyantu tadeva ca . nairguṇyaṃ ca tṛtīyaṃ ca jñānaṃ ca sarvatatparam . caturthaṃ ca rājasikaṃ bhaktastannābhivāñchati . pañcamaṃ tāmasaṃ jñānaṃ vidvāṃstannābhivāñchati . jñānaṃ pañcavidhaṃ proktaṃ pañcarātraṃ vidurbudhāḥ tacca saptavidhaṃ yathā pañcarātraṃ saptavidhaṃ jñānināṃ ścānadaṃ param . brāhmaṃ śaivaṃ ca kausāraṃ vāśiṣṭhaṃ kāpilaṃ param . gautamīyaṃ nāradīyamidaṃ saptavidhaṃ smṛtam iti nāradapañcarātre prathamarātram . pañcakaṃ pañcarātrāṇāṃ kṛṣṇamāhātmya pūrvakam . vāśiṣṭhaṃ nāradīyaṃ ca kāpilaṃ gautamīyakam . paraṃ sanatkumārīyaṃ pañcarātraṃ ca pañcakam .

pañcarātrika pu° pañcarātramupāsanāsādhanatayāstyasya ṭhan . viṣṇau bhā° śā° 14 a° .

pañcarāśika pu° pañca rāśayo yatra kap . līlāvatyukte pañcarāśyadhikāreṇa gaṇitabhede yathā pañcasaptanavarāśikādike'nyonyapakṣanayanaṃ phalacchidām . saṃvidhāya vahurāśije badhe svalparāśibadhabhājite phalam . udāharaṇam . māse śatasya yadi pañca kalāntaraṃ syādvarṣe gate bhavati kiṃ vada ṣoḍaśānām . kālaṃ tathā kathaya mūlakalāntarābhyāṃ mūlaṃ dhanaṃ gaṇaka! kālaphale viditvā . nyāsaḥ 1 12 anyo'nyapakṣanayane kṛte 1 12 100 16 (phalasya chedo'nyapakṣe 100 16 5 0 na neya iti vodhyam) 0 5 bahūnāṃ rāśīnāṃ badhaḥ . 960 . alparāśivadhaḥ 100 anena bhakte landham . 9 . śeṣam (60/100) rviśatyāpavartya (3/5) jātaṃ kulāntaram 9 (3/5) chedaghnarūpeṣviti kṛte jātam (48/5)

pañcalakṣaṇa na° pañca sargādīni lakṣaṇānyasya . 1 purāṇe amaraḥ . purāṇaśabde dṛśyam pañcānāṃ lakṣaṇānāṃ samāhāraḥ ṅīp . anumānacintāmaṇyukte vyāptilakṣaṇapañcake sādhyābhāvadavṛttitvamityādikaṃ vyāptilakṣaṇapañcakaṃ tatroktamiti tasya granthasya tathātvam .

pañcalavaṇa na° pañcaguṇitaṃ lavaṇam . kācakaṃ saindhavaṃ caiva sāmudra viḍameva ca . sauvarcalaṃ tathā pañcalavaṇaṃ parikīrtitam rājani° ukte lavaṇapañcake .

pañcalāṅgalaka na° mahādānabhede tatsvarūpaṃ matsyapu° yathā athātaḥ saṃpravakṣyāmi mahādānamanuttamam . pañcalāṅgalakaṃ nāma mahāpātakanāśanam . puṇyāṃ tithiṃ samāsādya yugādigrahaṇādikam . bhūsidānaṃ tato dadyāt pañcalāṅgalakānvitam . karvaṭaṃ kheṭakaṃ vāpi grāmaṃ vā śasyaśālinam . nivartanaśataṃ vāpi tadardhaṃ vāpi śaktitaḥ . sāradārumayān kṛtvā halān pañca vicakṣaṇaḥ . sarvopakaraṇairyuktānanyān pañca ca kāñcanān . kuryāt pañcaṣalādūrḍghanāsahasrapalāyadhi . dṛṣān lakṣakhasaṃyuktān daśa caiva ghurandharān . suvarṇaśṛṅgābharaṇān muktālāṅgūlabhūṣaṇān . rūśrapādāgratilakān raktakauṣeyabhūṣaṇān . sragdāgacandabayutān śālāyāmadhivāsayet itaḥṣaraṃ tatrādhyāye 283 a° dṛśyam .

pañcalokapāla pu° saṃjñātvāt karma° . grahayajñādyaṅge vināyakādidevapañcake vināyakaṃ tathā durgāṃ vāyumākāśameva ca . aścinau kramataḥ pañcalokapālān prapūjayet vidhānapā° .

pañcaloha na° pañcaṃ vistīrṇaṃ loham . saurāṣṭradeśaje lohe hema° . pañcaguṇitaṃ lohaṃ saṃjñāyāṃ kan . pañcalauhaka savarṇarajatatāmraraṅganāgarūpe dhātupañcake rājani° .

pañcavaktra pu° pañca vaktrāṇyasya . 1 mahādeve 2 rudrākṣabhede ca pañcamukhaśabde dṛśyam . pañcavadanādayo'pyatra

pañcavaṭa pu° pañco vistīrṇo vaṭaḥ veṣṭanam . vālayajñopavītake trikā° .

pañcavaṭī strī pañcānāṃ vaṭānāṃ vaṭaprabhṛtīnāṃ samāhāra ṅīp . vaṭādivṛkṣapañcake aśvatthaṃ vilvavṛkṣaṃ ca vaṭaṃ dhātrīmaśokakam . vaṭīpañcakamityuktaṃ sthāpayet pañcadikṣu ca . aśvatthaṃ sthāpayet prāci vilvasuttarabhāgataḥ . vaṭaṃ paścimabhāge tu dhātrīṃ dakṣiṇatastathā . aśokaṃ vahnidik sthāpyaṃ tapasyārthaṃ sureśvari! madhye vedīṃ caturhastāṃ caturasrāṃ manoharām . pratiṣṭhāṃ kārayettasyāḥ pañcavarṣottaraṃ śive! . anantaphaladātrī sā tapasyāphaladāyinī . iyaṃ pañcavaṭī proktā vṛhatpañcavaṭīṃ śṛṇu . vilvavṛkṣaṃ madhyabhāge caturdikṣu catuṣṭayam . vaṭavṛkṣaṃ catuṣkoṇe vedasaṃkhyaṃ praropayet . aśokaṃ vartulākāraṃ pañcaviṃśatisammitam . digvidikṣvāmalarkī ca ekaikaṃ parameśvari! . aśvatthañca caturdikṣu vṛhatpañcavaṭī bhavet . yaḥ karoti maheśāni! sākṣādindrasamo bhavet . ihaloke mahāsiddhiḥ pare ca paramā gatiḥ hemā° vra° skandapu° vacanāni . 2 dakṣiṇadivsthe tīrthabhede tato pañcavaṭīṃ gatvā brahma cārī jitendriyaḥ . puṇyena mahatā yuktaḥ satāṃ loke mahīyate . yatra yogeśvaraḥ sthāṇuḥ svayameba vṛṣadhvajaḥ . tamarcamitvā deveśaṃ gamanādeva sidhyati bhā° va° 38 a° . rāmā° ara° sarge dṛśyam .

pañcavarga pu° pañca vargā prahārā yatra . 1 pañcapraharaṇānvite yāgabhede sarve pañcavargāḥ paśukāmasya kātyā° śrau° 9 . 4 . 18 paśukāmasya yajamānasya sarve trayo'pyabhiṣavāḥ pañcavargāḥ pañcaprahārāḥ bhavanti karkaḥ . pañcānāṃ cārāṇāṃ vargaḥ . 2 cārapañcake pu° kṛtsnaṃ cāṣṭabidhaṃ karma pañcavargañca tattvataḥ . anurāgāparāgau ca pracāraṃ maṇḍalasya ca manuṭīkāyāṃ kullū° uktaṃ yathā kāpaṭikodāsthita gṛhapativaidehikatāpasavyañjanātmakaṃ pañcavidhaṃ cāravargaṃ pañcavargaśabdavācyaṃ tattvataścintayet . tatra paramarmajñaḥ pragalbhaśchātraḥ kapaṭavyavahāritvāt kāpaṭikastaṃ vṛttyarthinamarthamānābhyāmuṣagṛhya rahasi rājā brūyāt yasya durvṛca paśyasi tattadānīmeva mayi vaktavyamiti . pravrajyārūḍhapatitaudāsthitaḥ taṃ lokeṣu viditadoṣaṃ prajñāśauca yuktaṃ vṛttyarthinaṃ jñātvā rahasi rājā pūrvavat brūyāt . bahutpattikamaṭhe sthāpayet pracaraśasyopattikaṃ bhūmyantarañca tadvṛttyaryamupalalpayet sa cānyeṣāmapi pravrajitānāṃ rājacārakarmakāriṇāṃ grāsācchādanādikaṃ dadyāt . karṣakaḥ kṣīṇavṛttiḥ prajñāśaucayukto gṛhapativyañjanastamapi pūrvavaduktvā svabhūmau kṛṣikarma kārayet . bāṇijakaḥ kṣīṇavṛttiḥ vaidehikavyañjanastaṃ pūrvavaṭuktvā ghanamānābhyā mātmīkṛtya bāṇijyaṃ kārayet . muṇḍo jaṭilo vā vṛttikāmastāpasavyañjanaḥ so'pi kvacidāśrame yasan bahumuṇḍajaṭilāntarakapaṭaśiṣyagaṇa vṛto guptarājopakalpitavṛttiḥ tapasyāṃ kūryāt māsadvimāsāntaritaṃ prakāśaṃ vadarādimuṣṭimaśnīyāt rahasi ca rājopakalpitaṃ yatheṣṭamāhāraṃ kalpayet śiṣyāścāsyātītānāgatajñānādikaṃ khyāṣayeyuḥ tena bahulokaveṣṭanamāsādya sarveṣāṃ viśvasanīyatvāt sarve kāryamakāryaṃ ca pṛcchanti anyasya ca kukriyādikaṃ kathayantyevaṃrūpaṃ pañcavargaṃ yathāvaccintayet . evaṃ prakalpya tenaiva pañcavargadvāreṇa pratirājasyātmīyānāñcāmātyādīnām anurāgavirāgau jñātvā tadanurūpaṃ cintayet kullū° . pañcānāṃ vargāṇāṃ samāhāraḥ ṅīṣ . nīla° tā° ukte 3 kṣetrahorādipañcake strī pañcavargīvalānayane ca rītiḥ nīla° tā° dṛśyā yathā
     sūryādituṅgarkṣamajokṣanakrakandhākulīrāntyatulāni vai syuḥ . digbhirguṇairaṣṭayamaiḥ śaraikairbhūtairbhasaṅkhyairnasyasagmitaiśca . athoccabalanavāṃśānāha tatsaptamaṃ nīcamanena hīnograho'dhikaścedrasabhādviśodhyaḥ cakrāt tadaṃśāṅkalavo balam syāt kriyaiṇataulīndubhato navāṃśāḥ atha haddeśānāha meṣe'ṅgatarkāṣṭaśareṣubhāgā jīvāsphujijjñāraśanaiścarāṇām . vṛṣe'ṣṭaṣaṇṇāgaśarānalāṃśāḥ śukrajñajīvārkikujeṣu haddāḥ . yugme ṣaḍaṅgeṣunagāṅgabhāgāḥ saumyāsphujijjīvakujārkihaddāḥ . karke'dritarkāṅganagābbibhāgāḥ kujāskujijjñejyaśanaiścarāṇām . siṃhe'ṅkabhūtādrirasāṅgabhāgāḥ debejyaśukrārkibudhārahaddāḥ . striyāṃ nagāśāndhinagākṣibhāgāḥ saumyośanojīvakujārkināthāḥ . tule rasāṣṭādrinagadvimāgāḥ koṇajñajīvāskujidāranāthāḥ . kīṭe nagābdhyaṣṭaśarāṅgabhāgāḥ bhaumyāsphujijjñejyaśanaiścarāṇām . cāpe ravīṣvambudhipañcavedā jīvāsphujijjñāraśanaiścarāṇām . mṛge naśādyūṣṭayugaśrutīnāṃ saumyejyaśukrārkikujeśahaddāḥ . kumbhe nagāṅgādriśareṣubhāgā śukrajñajīvāraśanaiścarāṇām . mīne'rkavedānalanandapakṣāḥ sitejyasaumyāraśanaiścarāṇām . triṃśatsvabhe viṃśartiruccabhe svehadde'kṣacandrādaśakaṃ dṛkāṇe . muśallahe (navāṃśe)pañca lavāḥ pradiṣṭāviṃśopakāvaidalavaiḥ prakalpyāḥ . svasvādhikāroktabalaṃ suhṛdbhe pādonamardhaṃsamabhe''ribhe'ṅghriḥ evaṃ samānīya balaṃ tadaikye vedoddhṛte hīnabalaḥ śaronaḥ .

[Page 4195a]
pañcavarṇa na° pañca varṇā asya . pañcavarṇānvitataṇḍulacūrṇe rajāṃsi pañcavarṇāni maṇḍalārthaṃ hi kārayet . śālitaṇḍulacūrṇana śuklaṃ vā yavasambhavam . raktaṃ kusumbhasindūragairikādisamudbhavam . haritālodbhavaṃ pītaṃ rajanī sambhavaṃ kvacit . kṛṣṇaṃ dagdhapulākaistu kṛṣṇairdravyairathāpi vā . haritaṃ vilvapatrotthaṃ pītakṛṣṇavimiśritam . hemā° vra° . 2 akārokārabhakāranādavinduyukte praṇave ca

pañcavalkala na° 5 ta° . nyagrodhoḍumbarāśvatthaplakṣavetasavalkalaiḥ . sarvairekatrasaṃyuktaiḥ pañcavalkalamucyate śabdaca° 1 ukte nyagrodhoḍumbarāśvatthaplakṣapippalaśālmalī . kṣīrivṛkṣāśca pañcaiṣāṃ valakalaṃ pañcavalkalam ityupakrame pañcaite kṣīriṇo vṛkṣāsteṣāṃ tvakpañcakaṃ matam . tvakpañcakaṃ himaṃ grāhi braṇaśothavisarpajit rājani° 2 ukte ca vṛkṣapañcakavalkale .

pañcavātīya na° rājasūyāṅge phālgunaśuklapratipadi kartavye pañcāgnisādhyahomakakarmabhede pañcavātīyam āhavanīyaṃ pratidiśaṃ vyūhya madhye ca sruveṇāgniṣu juhotyagninetrebhya iti pratimantram kātyā° śrau° 15120 homamantrāṇāṃ liṅgena vyavasthā (phālgunaśukla pratipadyava) pañcavātīya saṃjñakaṃ vakṣyamāṇakarma bhavati āhavanīyaṃ pratidiśaṃ vyūhya kharamadhyasthaṃ hastapreritameva kharamadhya eva prācyādidikṣu sthāpayitvā madhye cāvaśiṣya pañcasvagniṣu juhoti karkaḥ uttarāḥ samasya ye devā iti pratimantram 21 sū° muhotīti śeṣaḥ samasya cāgnīniti pratidiśaṃ vyūḍhamāhavanīyamekatra kṛtvā uttarāḥ pañcāhutīrjuhoti karkaḥ triyuktā'śvaratho dakṣiṇā 22 sū° tribhiraśvairyuktoratho dakṣiṇā karkaḥ . tasya nāmaniruktiḥ śata° brā° 52 . 4 darśitā yathā tasya praṣṭivāhano'śvaratho dakṣiṇā . trayo'śvā dvausavyeṣṭṛsāraghī te pañca pāṇā yovai prāṇaḥ sa vātastadyadetasya karmaṇa eṣā dakṣiṇā tasmāt pañcavātīyaṃ nām . tasya vyādhitaroganivṛttihetutvamapi tatra darśitaṃ yathā sa haitenāpi bhiṣajyet . ayaṃ vai prāṇo yo'yaṃ pavate yo vai prāṇaḥ sa āyuḥ so'yameka ivaiva pavate so'yaṃ puruṣe'ntaḥpraviṣṭo daśadhā vihito daśa vā etā āhutīrjuhoti tadasmin daśa prāṇān kṛtsnameva sarvamāyurdadhāti samadihādi gatāsuriva bhavatyā haivainena harati .

pañcavidhaprakṛti strī karma° . amātyarāṣṭreṣṭhurgārthadaṇḍākhyāsu pañcasu rājyāṅgaprakṛtiṣu manuḥ 7 adhyāye 157 śloke .

pañcavīja na° pañcaṃ vistīrṇaṃ madhye vījamasya . 1 trapuṣe (śaśā) 2 karkaṭyāṃ 3 dāḍime ca naighaṇṭu pra° .

pañcavṛtti strī pañcaguṇitā vṛttiḥ śā° ta0, karma0, ba° va° vā . pāta° uktāsu pañcasu manovṛttiṣu vṛttayaḥ pañcatayyaḥ kliṣṭā'kliṣṭāḥ sū° . pramāṇaviparyayavikalpanidrāsmṛtayaḥ sū° prāṇanāpānanasamānanodānanavyānanarūṣavṛttipañcakayukte dehasthe bāyau 2 prāṇe ca .

pañcaśara pu° pañca śarā asya . 1 kandarṣe amaraḥ . taccharāśca kālikāpurāṇaśabde 20 13 pṛ° darśitāḥ . pañcaguṇitāḥ śarāḥ śā° ta° . kāmasya 2 śareṣu 1269 pṛ° upayamaśabdadarśite 3 rogādivāṇapañcake ca .

pañcaśasya na° samā° dvi° . dhānyamudgāstilā māṣāḥ yavāḥ siddhārthako'tha vā . pañcaśasyamiti proktam ityukteṣu dhānyādiṣu . durgotsavapaddhatiḥ .

pañcaśākha pu° pañca śākhākārā aṅgulayo yatra . 1 haste amaraḥ . 2 gaje pu° strī striyāṃ jātitvāt ṅīṣ . samādvi° . pañcānāṃ śākhānāṃ 3 samāhāre na° .

pañcaśāradīya pu° yajñabhede kātyā° śrau° 234 . 3 dṛśyaḥ .

pañcaśikha pu° munibhede tasyotpattyādikaṃ vāmanapu° 50 a° uktaṃ yathā dharmasyāhiṃsā bhāryā yā tasyāṃ putra catuṣṭayam . samprāptaṃ muniśārdūla . yogaśāstravicārakam . jyeṣṭhaḥ sanatkumāro'bhaddhitīyaśca sanātanaḥ . tṛtīyaḥ sanako nāma caturthaśca sanandanaḥ . sāṃkhyavettāra maparaṃ kapilaṃ voḍhumāsurim! dṛṣṭvā pañcaśikhaṃ śrevaṃ yogayuktaṃ taponidhim . jñānayogaṃ na te dadyurjyāyāṃ so'pi kanīyasām . bhā° śā° 218 a° tasya nāmaniruktiranyathotpattiścoktā yathā tatra pañcaśikho nāma kāpileyo mahāmuniḥ . paridhāvan mahīṃ kṛtsnāṃ jagāma mithilāmatha . sarvasannyāsadharmāṇāṃ tattvajñānaviniścaye . su paryavasitārthaśca nirdvandvo naṣṭasaṃśayam . ṛpīṇāmāhurekaṃ yaṃ kāmādavasitaṃ nṛṣu . śāśvataṃ sukhamatyantamanvicchantaṃ sudurlabham . yamāhuḥ kapilaṃ sāṃkhyāḥ paramarṣiṃ prajāpatim . sa manye tena rūpeṇa vismāpayati hi svayam . āsureḥ prathamaṃ śiṣyaṃ yamāhuścirajīvinam . pañcasrotasi yaḥ satramāste varṣasahasrikam . yatra cāsīnamāgamya kāpilaṃ maṇḍalaṃ mahat . pañcasrītasi niṣṇātaḥ pañcarātraviśāradaḥ . pañcajñaḥ pañcakṛt pañcaguṇaḥ pañcaśikhaḥ smṛtaḥ . puruṣāvasthamavyaktaṃ paramārthaṃ nyavedayat . iṣṭasatreṇa sampṛṣṭo bhūyaśca tapasāsuriḥ . kṣetrakṣetrajñayorvyaktiṃ vubughe devadarśanaḥ . yattadekākṣaraṃ brahma nānārūpaṃ pradṛśyate . āsurirmaṇḍale tasmin pratipede tadavyayam . tasya pañcaśikhaḥ śiṣyo manuṣyo vayasā bhṛtaḥ . brāhmaṇī kapilā nāma kācidāsīt kuṭumbinī . tasyāḥ putratvamāgamya striyāḥ sa pibati stanau . tataḥ sa kāpileyatvaṃ lebhe buddhiñca naiṣṭhikīm . etanme bhagavānāha kāpileyasya sambhavam . tasya tatkāpileyatvaṃ sarvavittvamanuttamam .

pañcaśīrṣa pu° pañca śīrṣāṇyasya . sarpabhede .

pañcaśukla pu° pañcasu kṛṣṇaḥ . kīṭabhede suśrutaḥ kīṭaśabde dṛśyam .

pañcaśūraṇa pu° pañca śūraṇā yatra . atyamlakāṇḍīramālākandadviśūraṇaiḥ . kḷpto bhavati yogo'yaṃ pañcaśūraṇasaṃjñakaḥ rāja° ukte milite atyamlādau .

pañcaśairīṣaka na° pañcaguṇitaṃ śairīṣakam śā° ta° . śirīṣavṛkṣasya puṣpamūlaphalapatravalkaleṣu rājani° .

pañcaśaila pu° merordakṣiṇasthe parvatabhede pañcaśailo'tha kailāso himavāṃścācalottamaḥ . ityete dakṣiṇe pārśve meroḥ proktā mahācalāḥ mārkaṇḍapu° 55 a° .

pañcaṣa tri° ba° pañca vā ṣaṭ vā vārthe ba° sa° ḍa samā° . pañca vā ṣaṭ vā parimāṇaṃ yeṣāṃ teṣu padārtheṣu .

pañcasiddhāntī strī samā° dvi° . brahmasūryasomādyukteṣu pañcasu jyotiṣasiddhānteṣu .

pañcasiddhauṣadhika pu° pañca siddhauṣadhayo yatra kap . tailakandaṃ sudhākandakroḍakandarudantikāḥ . sarpanetrayutāḥ pañcasiddhauṣadhikasaṃjñakaḥ rājani° ukte tailakandādisiddhauṣadhipañcakayogabhede .

pañcasugandhika karpūrakakkolalavaṅgapuṣpaguvākajātīphalapañcakena . samāṃśabhāgena ca yojitena manoharaṃ pañcasugandhikaṃ syāt ityukteṣu militasugandhikarpūrādidravyeṣu rājani° .

pañcasūnā strī pañca sūnāḥ prāṇibadhasthānāni . pañca sūnā gṛhasthasya cūllī peṣaṇyupaskaraḥ . kaṇḍanī codakumbhaśca badhyate yāstu vāhayan manunokteṣu pañcasu kīṭabadhasthāne

pañcasrotas ta° pañca srortāsi yatra . tīrthabhede bhā° śā° 218 a° dṛśyam . 2 yogabhede pañcaśikhaśabde dṛśyam .

pañcasvarā strī pañca svarāḥ pratipādyatayā yatra . prajāpatidāsa daivajñajate jyotiṣagranthabhede .

[Page 4196b]
pañcasvarīdaya pu° jyotiṣagranthabhede garuḍapu° mūlaṃ dṛśyam .

pañcahāraka na° hemacandrokte hārabhede .

pañcahotra pu° vaivasvatamanoḥ putrabhede harivaṃ° 7 a° .

pañcahrada pu° pañca hradā--atra . tīrthabhede skanda pu° .

pañcāṃśa pu° vṛttau saṅkhyāvacanasya pūraṇārthatvasvīkāreṇa pañcaśabdaḥ pañcamārthe karma° . triṃśadaṃśātmakarāśeḥ pañcame'ṃśe tadaṃśapānayanarītiḥ nīlakaṇṭhatājake uktā yathā ojarkṣe pañcamāṃśeśā kujārkījyajñabhārgavāḥ . samabhe vyatyayād jñeyāḥ

pañcākṣara tri° pañca akṣarāṇi yatra . 1 mantrabhede 2 pratiṣṭhākhya chandobhede ca . guru pañcākṣareṇa yaju° 9 . 32 pañcākṣareṇa chandasā vedadī° . 3 praṇave ca pañcavarṇaśabde dṛśyam .

pañcāgni pu° saṃjñātvāt karma° . 1 anvāhārya pacanagārhapatyāhavanīyasabhyāvasathyātmakeṣu pañcasvagniṣu pavanaḥ pāvanastretā yasya pañcāgnayo gṛhe iti hārītaḥ tatra pavanaḥ āvasathyo'gniḥ pāvanaḥ sabhyo'gniḥ kullū° . te yasya va° . 2 tadagnibhirvihitatattatkāryakārake ca . karmaniṣṭhāstaponiṣṭhāḥ pañcāgnibrahmacāriṇaḥ yājña° vyākhyāyāṃ sabhyāvasathyau tretā agnayaśca yasya santi sa pañcāgniḥ pañcāgnividyādhyāvī vā mitā° chāndo° u° ukteṣu ca svargaparjanyapṛthivīpuruṣayoṣātmakeṣu agnivadāhutyādhāreṣu 3 padārtheṣu pañcāgnayo ye ca triṇāciketāḥ śrutiḥ caturdikṣu ca ūrdhe ca sthiteṣu pañcasu 4 tejasviṣu .

pañcāṅga puṃstrī° pañcāṅgāni yasya . 1 kamaṭhe śabdamālā . pañcabhadrākhye 2 aśvabhede śabdamā° bāhubhyāṃ caiva jānubhyāṃ śirasā vakṣasā dṛśā . pañcāṅgo'yaṃ praṇāmaḥ syāt iti tantrasārokte 3 praṇāmabhede tvakpatrakusumaṃ mūlaṃ phalamekasya śākhinaḥ . ekatra militaṃ caitat pañcāṅgamiti saṃjñitam rājani° ukteṣu 4 ekavṛkṣatvagādiṣu pañcasu japahomau tarpaṇañcābhiṣeko viprabhojanam . pañcāṅgopāsanaṃ loke puraścaraṇamiṣyate tantrasārokte 5 mahāpuraścaraṇe na° . tithirvāraśca nakṣatraṃ yogaḥ karaṇameva ca . pañcāṅgametaduddiṣṭam jyo° ukteṣu 6 tithyādiṣu . sāgamo dīrghakālaśca niśchidro'ntharavojjhitaḥ . pratyarthisannidhānañca pañcāṅgo bhoga iṣyate kātyā° ukte āgamādipañcakayukte 7 bhoge ca .

pañcāṅgagupta puṃstrī pañcāṅgāni guptānthasya . kacchape trikā° . karapādacatuṣkaśirorūpāvayavapañcakasya svecchayā gopanāt tasya taṣātvam . striyāṃ jātitvāt ṅīṣ .

[Page 4197a]
pañcāṅgaśuddhi strī pañcāṅgasya śuddhiḥ . tithivārādīnāṃ śuddhau doṣarāhitye vihitatithyādau pañcāṅgaśuddhidivase sodaye śaśitārayoḥ . guruśukodaye śuddhe lagne dvādaśaśodhite . candratārānukūlye ca śasyate sarva karmaṇi .

pañcāṅgī strī kariṇāṃ kaṭibandhanadāmani hemaca° .

pañcāṅgula pu° pañca aṅgulaya iva patreṣvasya dāruṇi acsamā° . eraṇḍavṛkṣe amaraḥ . 2 pañcāṅgalyākārayukte darvībhede ca adāruṇi tu na ac . pañcāṅguli ityeva .

pañcāja na° gañcagavyavat vigrahaḥ . ajāyāḥ pūrīṣādipañcake tadvadeva tadghṛtapākavidhiḥ suśrutoktaḥ pañcamahiṣaśabde darśitaḥ .

pañcātapa tri° pañcabhiragnyādibhirātapyate ā + tapa--ac 6 ta° . agnicatuṣṭayasūryarūpaiḥ pañcabhistapasyati . tatsthāpanaprakārastu yajñiyairdārubhiḥ śuṣkaiścaturdikṣu catuṣkṛtam . vahnisaṃsthāpanaṃ grīṣme tībrāṃśustatra pañcamaḥ . hastāntare caturvahnīn kṛtvā vaiśvānareṣṭinā . tanmadhyasthā sūryavimbaṃ vīkṣantī bahulāṃśukā kālikāpu° 42 a° . grīṣme pañcāgnimadhyastho varṣāsu sthaṇḍileśayaḥ smṛtiḥ .

pañcātmaka tri° pañca ākāśādaya ātmā svarūpaṃ vā yasya . ākāśādipañcabhūtasvarūpe pañcātmakaṃ dehamidaṃ mārkaṇḍapu° 25 a° . pañcīkṛtamūtajātatvāddehasya tathātvaṃ pāñcabhautikaśabde dṛśyam .

pañcānana puṃstrī pañcaṃ vistīrṇamānanamasya . 1 siṃhe striyāṃ ṅīṣ . 2 siṃharāśau pu° pañca ānanānyasya . 3 pañcamukhe śive ca . vibhāvya mukhapadmaṃ hi śivasya varavarṇini! . sadyo jātaṃ vāmadevamaghorañca tataḥparam . tatpuruṣaṃ tatheśānaṃ pañcavaktraṃ prakīrtitam . sadyojātaṃ ca vai śuklaṃ śuddhasphaṭika sannibham . pītavarṇaṃ tathā saumyaṃ vāmadevaṃ manoharam . kṛṣṇavarṇamadhoraṃ ca samaṃ bhīmavivardhanam . raktaṃ tatpuruṣaṃ devi! divyamūrtimanoharam . śyāmalaṃ ca tathe śānaṃ sarvadevaṃ śivātmakam . cintayet paścime cādyaṃ dvitīyaṃ ca tathottare . aghoraṃ dakṣiṇe devaṃ pūrve tatpuruṣaṃ tathā . īśānaṃ madhyato jñeyaṃ cintayet bhakti tatparaḥ nirvāṇatantre 6 paṭale . 4 rudrākṣabhede .

pañcāpsaras śātakarṇimunestapasyābhaṅgārthamindrapreṣita pañcāpsarobhistapasyābhaṅge kṛte yatra sarovare tāsāṃ sarvadāstitirāsīt tādṛśe sarobhede raghu° 13 sarge dṛśyam .

pañcābjamaṇḍalam na° sarvatobhadramaṇḍalāntargate pañcapadmātmake maṇḍalabhede pañcābjamaṇḍalaṃ proktametat khastika varjitam rāghavabhaṭṭadhṛtavacanam .

pañcāmarā strī saṃjñātvāt karma° . amaralatāpañcake ekā tu amarā dūrvā tasyā granthiṃ samānayet . anyā tu vijayā devī siddhirūpā sarastratī . anthā tu vilyapatrākhyā śivasantoṣakāriṇī . anyā tu yogasiddhyarthe nirguṇḍī cāmarā latā . anyātu kālatulasī śrīviṣṇoḥ priyatoṣiṇī . etāḥ pañcāmarā jñeyā yogasādhanakarmaṇi iti rudrajāmalottarakhaṇḍe 36 paṭale .

pañcāmṛta na° samā° dvi° . dugdhaṃ ca śarkarā caiva ghṛtaṃ dadhi tathā madhu . pañcāmṛtamidaṃ prokta mityukteṣu pañcasu dugdhādiṣu .

pañcāmṛtayoga pu° guḍucī gokṣuraścaiva mūśalī muṇḍikā tathā . śatāvarīti pañcānāṃ yogaḥ pañcāmṛtābhidhaḥ rājani° ukteṣu yuktaguḍucyādiṣu .

pañcāmnāya pu° saṃjñātvāt karma° . śivena pañcabhirvaktairukteṣu āmnayatulyaśāstreṣu yathoktaṃ pūrvāmnāyaḥ pūrvamukhaḥ praścimaḥ paścimāmukhaḥ . dakṣiṇo dakṣiṇastadvaduttaraścottaraḥparaḥ . niruttaraṃ tathā cordhvaṃ siddhāntāgamarūpiṇam . ūrdhvāmlāya parijñānaṃ nālpasya tapasaḥ phalam iti pūryāmnāyaḥ śabdarūpo dakṣiṇaḥ karṇarūpakaḥ . paścimaḥ praśnarūpaḥ syāduttaraṃ cottarastathā . ūrdhvāmnāyastattvabodhaḥ kevalānubhavātmakaḥ iti bhairavatantram śivapañcamukhebhyaśca pañcāmnāyāḥ samudgatāḥ ityādi kulārṇavatantram .

pañcāmra na° aśvatthamekaṃ picumardamekaṃ nyagrodhamekaṃ daśapuṣpajātīḥ . dve dve tathā daḍimamātulaṅge pañcāmravāpī narakaṃ na yāti iti varāhapu° 1 ukte aśvattha ekaḥ picumarda eko dvau campakau trīṇi ca kesarāṇi . sapvātha tālā nava nārikelāḥ . pañcāmravāpī narakaṃ na yāti tithi° ta° 2 ukte ca aśvarthādau . vastutaḥ pañcānāmāmrāṇāṃ vāpītyuttarapadadviguḥ tātparyavaśāt aśvatthādīnāṃ vāpītyadhyāhāreṇānvayaḥ iti bodhyam .

pañcāmla na° amlapañcake koladāḍimavṛkṣāmlairamlavetasasaṃyutaiḥ . caturamlañca pañcāmlaṃ mātulāṅgasamanvitam śabdaca ukte amlapañcake

pañcāyatanī strī pañcānāmupāsyadevarūpāṇāmāyatanānāṃ samāhāraḥ . gaṇeśādipañcadevarūpopāsyānā samāhāre . pañcadevopāsakasya yasmin dine yasya pūjyatā tasya taddine madhye sthāpanamanyeṣāṃ ca digbhedeṣu sthāpanamuktaṃ tantrasā° yāmale bhavānīntu yadā madhye aiśānyāmacyutaṃ yajet . āgneyyāṃ pārvatīnāthaṃ nairṛtyāṃ gaṇanāyakam . vāyavyāṃ tamanaṃ caiva pūjākramaudāhṛtaḥ . yadā tu madhye govindamaiśānyāṃ śaṅkaraṃ yajet . āgneyyāṃ gaṇanāthañca nairṛtyāṃ tapanantathā . vāyavyāmambikāṃ caiva bhogamokṣaikabhūmikām . śaṅkaraṃ ca yadā madhye aiśānyāmacyutaṃ yajet . āgneyyāṃ tapanaṃ caiva nairṛtyāṃ gaṇanāyakam . vāyavyāṃ pārvatīṃ caiva svargamokṣapradāyinīm . ādityaṃ ca yadā madhye aiśānyāṃ śaṅkaraṃ yajet . āgneyyāṃ gaṇanāthaṃ ca nairṛtyāṃ keśavaṃ yajet . vāyavyāmambikāṃ dervo svargasādhanabhūmikām . gaṇanārtha yadā madhye aiśānyāṃ kteśavaṃ yajet . āmneyyāmīśvaraṃ caiva nairṛtyāṃ tapanantathā . vāyavyāṃ pārvatīṃ caiva pūjayenmokṣadāyinīm . svasthāna varjitā devā duḥkhaśīkabhayapradāḥ .

pañcārī strī pañca pañca saṃkhyāmṛcchati ṛ--aṇ upa° sa° . gaurā° ṅīṣ . śārīphalake (pāśārachaka) śabdamālā . tasya pañcaṣañcakoṣṭhātmakatvāttathātvam .

pañcārcis pu° pañca arcīṣi yasya . budhagrahe trikā° .

pañcāla pu° pa° va° . paci--kālan . 1 deśabhede uṇādikoṣaḥ . viṣṇu pu° 4 a° 19 adhyāye asyānyā niruktirdarśitā yathā haryaśvānmudgalasṛñjayavṛhadiṣuyabīnarakakāmpilba saṃjñāḥ . pañcānāmeteṣāṃ viṣayāṇāṃ rakṣaṇāyālamete matputrā iti pitrābhihitā iti pañcālāḥ . pṛṣo° dīrghatve pāñcālo'pyatra ujva° . gacchatādyaiva pāñcālān drupadasya niveśane bhā° ā° 1840 . so'bhijano'sya tasya rājā vā aṇ . pāñcāla taddeśavāsini tannṛpre ca . vahuṣu aṇo luk . pañcālā ityeva . pañcālanṛpasya bhārate drupada iti khyātaḥ . tasyāpatyaṃ stro pāñcālī draupadyām 2 mahādeve śā° pa° 286 a° . 3 bābhravyagotre ṣarameśvarāt kramaprāptari 4 ṛṣibhede bhā° śā° 344 a° .

pañcālikā strī pañcāya prapañcāya alati ala--ṇvul kāpi atadttvam . vastrādikṛtaputtalikāyām amaraḥ .

pañcālī strī pañcāya alati ac gaurā° ṅīṣ . 1 bastrādikṛtaputtatikāyām (pāṃcālī) khyāte 3 gītibhede ca medi° . pañcārī + rasya laḥ . 3 śāriśṛṅkhalāyām (pāśārachaka) trikā° .

pañcāvaṭa varaskaṭe bālopavīte hārā° .

[Page 4198b]
pañcāvattin tri° pañcadhā avattaṃ khaṇḍanamastyatra . pañcadhā khaṇḍite carvādau āśva° śrau° 11019

pañcāvayava pu° pañca pratijñādayo'vayavāyasya . pratijñāhetūdāharaṇopanayanigamanātmakāvayavapañcakayukte nyāyavākye

pañcāvastha pu° pañcasu bhūteṣu svakāraṇeṣu avasthā yasya . śave pretadehe trikā° tasya dehārambhakabhūtānāṃ svasvakāraṇe layonmukhatvāt tathātvam .

pañcāvī strī pañca avayaḥ ṣaṇmāsātmakakālā ghayo'syāḥ ṅīp . svārdhavarṣadvayapayaskāyāṃ strīgavyāṃ yaju° 1836 .

pañcāśat strī pañca daśataḥ parimāṇamasyāḥ ni° . (pañcāśa) 1 saṃkhyābhede 2 tatsaṅkhyānvite ca tataḥ pūraṇe ḍaṭ . pañcāśa tatsaṅkhyāpūraṇe tri° striyāṃ ṅīp . tamap pañcāśattama tadarthe . sa'dhikaṃ yatra śatādau ḍa . pañcāśa pañcāśadadhike śate sahasre ca ḍini . pañcāśin tatparimāṇayukte . striyāṃ ṅīp . svārthe ka ṭāṣ . pañcāśikā caurapañcāśikā ṣaṭpañcāśikā ityādi .

pañcāśīti strī pañcādhikā aśītiḥ . śā° ta° . (paṃcāśī) 1 saṅkhyābhede 2 tatsaṃkhyake ca .

pañcāsya puṃstrī° pañcaṃ vistīrṇamāsyaṃ yasya . 1 siṃhe striyāṃ jātitve'pi yopadhatvāt ṭāp . 2 siṃharāśau ca pañca āsyānyasya . 3 pañcānane śive 4 pañcavaktre rudrākṣe ca .

pañcin tri° pañca parimāṇamasya ḍini . pañca parimāṇayukte aita° brā° 3 . 318

pañcīkaraṇa na° apañca pañcātmakāni kriyante anena pañcan + cvi--kṛ--bhāve lyuṭ . apañcātmakasya pañcātmakatāsampādane vyāpasūbhede . pañcīkaraṇantu ākāśādiṣu pañcasvekaikaṃ dvidhā samaṃ vibhajya teṣu daśasu bhāgeṣu madhye prāthamikān pañca bhāgān pratyekaṃ caturdhā samaṃ vibhajya teṣāṃ caturṇāṃ bhāgānāṃ svasvadvitīyārdhabhāgaṃ parityajya bhāgāntareṣu saṃyojanam taduktaṃ dvidhā vidhāya caikaikaṃ caturdhā prathamaṃ punaḥ . svasvetaradvitīyāṃśairyojanāt pañca pañca te vedāntasāraḥ .

pañcīkṛta tri° pañcīkṛ--karmaṇi kta . pañcātmakatākaraṇena utpādite apañcīkṛtabhūtotthaṃ sūkṣmaṅgaṃ bhogasādhanam vedāntaparibhāṣā .

pañcedhmīya pu° pañcabhiridhmabhiḥ nirvṛttaḥ cha . pañcedhmasādhye homabhede taitti° 93 . 7 rātrau niśāyāṃ pañcedhmīyena ca āpantambaḥ .

pañcendra tri° pañca indrāṇyo devatā asya aṇ tasya dvigorluganapatye pā° luki luk taddhitataluki pā° upasarjana strīpratyayasya luk . indrāṇīpañcakadevatāke havirādau .

pañcendriya na° saṃjñātvāt karma° . indriyapañcake indriyaśabde dṛśyam . tacca jñānendriyapañcakaṃ karmendriyapañcakaṃ ca .

pañceṣu pu° saṃjñātvāt karma° . kāmasya 1 bāṇapañcake kālikāpu° 2013 dṛśyam . upayamaśabde 1269 pṛ° ukte vivāhādau varjye 2 caurādipañcake . pañca iṣavo'sya . 3 kāmadeve halā° .

pañcopacāra pu° saṃjñātvāt karma° . gandhādinaivedyānteṣu pañcasu 1 pūjāṅgeṣu upacāraśabde 1204 pṛ° dṛśyam . pañca upacārā yatra . 2 pañcopacārāṅge pūjanādau tri° .

pañcopaviṣa na° saṃjñātvāt karma° . snuhyarkakaravīrāṇi lāṅgalī viṣamuṣṭikā . eta nyupaviṣāṇyāhuḥ pañca pāṇḍitya śālinaḥ rājani° ukteṣu pañcasu snuhyādiṣu upaviṣeṣu .

pañcoṣman pu° saṃjñātvāt karma° . bhaumāpyāgneyavāyavyāḥ pañcoṣmāṇaḥ sanābhasāḥ . tattadāhāravaḥ svān svān pārthivādīn pacantyamī sārakau° ukte āhārapācake dehasthāgnipañcake .

pañcodana pu° pañcadhā vibhaktaḥ odanaḥ . pañcāṅgulibhiḥ pañcathā vibhakte odane . pañcaudanaṃ pañcabhiraṅgulibhirdarvyoddhara pañcadhaitamenam atha° 7 . 14 . 7 tasya viniyogaśca taduttaratra mantreṣu draṣṭavyaḥ .

pa(pi)ñjara pu° na° paji (piji) vā aran . 1 śarīrāsthivṛnde kaṅkāle 2 vihaṅgamādibandhanasthāne na° amaraḥ . 3 kaliyuge 4 gavāṃ nīrājanāvidhau ca sārakaumudī . tataḥ catu rayyoṃ saṅkāśā° ṇya . pāñjarya tatsannikṛṣṭadeśādau tri° .

pañjarākheṭa pu° pañcaramivākheṭaḥ . matsyadhāraṇayantrabhede (polo) trikā° .

pañjala pu° paji--alac . kolakande rājani° .

pañji(ñjī) strī paji--in vā ṅīp . 1 sūtrasādhananālikāyāṃ (pāṃija) .

pañjikā strī paṃñji + svārthe ka . pāṇinīyasūtravṛttibhede tithivārādipañcāṅgavādhikāyāṃ 2 patrikāyāñca śavdamālā (pāṃji) vāro harati duḥsvapnaṃ nakṣatraṃ pāpanāśanam . tithirbhavati taṅgābhā thonaḥ sāgarasaṅgamaḥ . karaṇaṃ sarvatīrthāni śrutā cet dinapañjikā jyoti° . tatsūcakatvāt tasyāstathātvam ṭīkā nirantaravyākhyā pañjikā padanaktikā hemaca° uktalakṣaṇe 3 vyākhyānabhede ca 4 āyavyayasūcanārthapatre ca 5 agramandhānthāṃ trikā° .

[Page 4199b]
pañjikāraka tri° pañjimāyavyayasūcakapatraṃ karoti kṛ--ṇvul . kāyasthe jaṭādharaḥ kṛ--ṭa . pañjīkaro'pyatra trikā° .

paṭa gatau bhvā° para° saka° seṭ . paṭati . apāṭīt apaṭīt . papāṭa peṭatuḥ . ud + ṇic . unmūlane utpāṭayati .

paṭa dīptau cu° ubha° aka° seṭ . pāṭayati te apīpaṭat ta . ava--chedane saka° . avapāṭayati chinattītyarthaḥ .

paṭa veṣṭane ada° cu° ubha° saka° seṭ . paṭayati te apapaṭat ta

paṭa pu° paṭa veṣṭane karaṇe ghañarthe ka . 1 vastre amaraḥ strītvamapi apaṭīkṣepeṇetyudāharaṇadarśanāt . 2 citrapaṭe medi° citralekhanapaṭasvarūpādi devīpu° uktaṃ yathā paṭasya lakṣaṇaṃ vakṣye yathā sidhyanti sādhakāḥ . granthikeśavihīne tu ajīrṇe samatantuke . asphuṭite cācchidre sthalenaiva samālikhet . yoginīrūpiṇī kāryā jayādyai parivāritā . vṛddhenaca bhavedvṛddhovyādhite vyādhito bhavet . kurūpeṇa kurupastu sūkṣmeṇa sūkṣmatāmiyāt . lekhakasya tu yadrūpaṃ citre bhavati tādṛśam . ṣaṭasyāṃśabhedacchedanādiṣu phalaṃ taddhāraṇanakṣatrādiphalaṃ ca vṛ° saṃ° 71 a° uktaṃ yathā
     vastrasya koṇeṣa vasanti devā narāśca pārśvānvadaśāntamadhye . śeṣāstreyaścātra niśācarāṃśāstathaiva śayyāsanapādukāsu . lipte masīgomayakadamādyaiśchinne pradagghe skuṭite ca vidyāt . puṣṭaṃ nave'lpālpataraṃ ca bhukte pāpaṃ śubhaṃ vā'dhikamuttarīye . rugrākṣasāśeṣvatha vāsi mṛtyuḥ puñjanma tejaśca manuṣyabhāge . bhāge'maraṇāmatha bhogavṛddhiḥ prālpeṣu sarvatra vaṭantyaniṣṭam . kaṅkaplavolūkakapotakākakravyādagomāyukharoṣṭrasarpaiḥ . chedākṛtirdaighatabhāgagāpi puṃsāṃ bhayaṃ mṛtyusarma karoti . chatradhvajasvastikavardhamānaśrīvṛkṣakumbhāmbujatoraṇādyaiḥ . chedākṛti rnairṛtabhāgagāpi puṃsāṃ vidhatte nacireṇa lakṣmīm . prabhūtavastradā'śvinī bharaṇyathāpahāriṇī . pradahyate'gnidaivate 3 prajeśvare 4 'rthasiddhayaḥ . mṛge tu mūṣakādbhayaṃ vyasutvameva śāṅkare 6 . punarvasau śubhāgamastadagrabhe 8 dhanairyutiḥ . bhujaṅgame 9 vilupyate maghāsu mṛtyumādiśet . bhagāhvaye 11 nṛpādbhayaṃ dhanāgamāya cottarā 12 . kareṇa 13 karmasiddhayaḥ śubhāgamastu citrayā . śubhaṃ ca bhojyamānile 15 dvidaivate 16 janapriyaḥ . suhṛvātiśca mitrabhe 17 purandare 18 'mbarakṣayaḥ . jalaplutiśca nairṛte 19 rujo jalādhidaivate 20 . miṣṭamannamatha viśvadaivate 21 vaiṣṇave 22 bhavati netraśemitā . cānyalabdhimapi vātave 23 vidurvāruṇe 24 viṣakṛtaṃ mahadbhayam . bhādrapadāsu bhayaṃ salilotthaṃ tatparatra 26 ca bhavetsutalabdhiḥ . ratnayutiṃ kathayanti ca pauṣṇe 27 yo'bhinavāmbaramicchati bhoktum . vipramatādatha bhūpatidattaṃ yacca vivāhavidhāvapi labdham . teṣu guṇaiḥ rahiteṣvapi bhoktuṃ nūtanamambaramiṣṭaphalaṃ syāt . bhoktuṃ navāmbaraṃ śastamṛkṣe'pi guṇavarjite . vivāhe rājasammāne brāhmaṇānāṃ ca sammate . 3 piyālavṛkṣe pu° medi° 4 puraskṛte tri° viśvaḥ . 5 chadiṣi (cāla) bharataḥ

paṭ na° paṭaveṣṭane--kvip . pādabandhane ṣaḍvīśaśabde dṛśyam .

paṭaka na° paṭa--bā° vun . śivite śabdamālā .

paṭakāra tri° paṭaṃ karoti kṛ--aṇ . tantuvāye

paṭakuṭī strī paṭanirmitā kuṭī śā° ta° . paṭamaye gṛhe (tāṃvu) hemaca° . paṭagṛhādayo'pyatra

paṭaccara na° paṭyate āveṣṭyate paṭa--ati, bhūtapūrvaṃ paṭat paṭat + caraṭ . 1 jīrṇavastre . paṭadiva veṣṭita iva carati cara-- ac . 2 caure pu° amaraḥ .

paṭat avya° . 1 avyaktānukaraṇaśabdabhede tataḥ ḍāci ṭilope dvitve paṭapaṭākaroti . iti śabdasattve tu na ḍāc paṭaditi karotītyeva . 2 paṭe paṭaccaraśabde dṛśyam .

paṭatka pu° paṭadiva veṣṭita iva kāyati kai--ka . caure tasya kandhā ta° napuṃsakatā cihaṇā° asya ādyudāttatā .

paṭamaṇḍapa pu° paṭanirmito maṇḍapaḥ (tāṃvu) khyāte vastragṛhe

paṭamaya na° paṭa + prācurye mayaṭ . 1 pracurapaṭanirmite gṛhe (tāṃvu) 2 śāṭyāṃ trikā° .

paṭara tri° paṭa--bā° aran paṭaṃ rāti rā--ka vā . 1 gati śīle 2 vastradāyake ca tataḥ gaurā° striyāṃ ṅīṣ .

paṭaraka pu° paṭara + saṃjñāyāṃ kan . gundravṛkṣe rājani0

paṭala na° paṭa--veṣṭane kalac . 1 chadiṣi (cāla) amaraḥ 2 netrarogabhede ca 3 piṭake 4 paricchade 5 tilake 6 samūhe ca medi° . 7 dṛṣṭerāvarake (cakṣerapātā) . netrarogabhedaśca akṣipaṭalaśabde 43 pṛ° uktaḥ tejo jalāśritaṃ bāhyaṃ teṣvanyat piśitāśritam . medastṛtīyaṃ paṭalamāśritaṃ tvasthi cāparam . pañcamāṃśasamaṃ dṛṣṭesteṣāṃ bāhulyamiṣyate . 8 tantrāṃśabhede ca . chadiṣi asya strītvamapi gaurā° ṅīṣ . hemaca° 9 vṛkṣe (vṛnte) ca śabdaratnā° .

paṭalaprānta pu° 6 ta° . gṛhacchadiṣo'ntabhāge (chāṃci) iti prasiddhe nīdhre amaraḥ .

paṭavāpa pu° paṭa upyate'tra vapa--ādhāre ghañ . vastramayagṛhe trikā° .

[Page 4200b]
paṭavāsa pu° paṭanirmitaḥ vāsaḥ . 1 vastramayagṛhe (tāṃvu) 2 śāṭyāñca śabdaratnā° . paṭaṃ vāsayati surabhīkaroti vāsi-- aṇ upa° sa° . 3 vastrasurabhīkārake dravyabhede . tadvidhānaṃ vṛ° saṃ° 120 a° yathā tvaguśīrapatrabhāgaiḥ sūkṣmailārdhena saṃyutaiścūrṇaḥ . paṭavāsaḥ pravaro'yaṃ mṛgakarpūrapravandhena . svārthe ka vāsi--ṇṣul vā . paṭavāsako'pyatra amaraḥ .

paṭaṣeśman na° paṭanirmitaṃ veśma . paṭamaṇḍape (tāṃvu)

paṭaha pu° ṣu° ardharcā° . paṭena hanyate hana--ḍa, paṭa ityevaṃ śabdaṃ jahāti vā hā--vā ḍa . 1 ḍakkāyādye amaraḥ 2 samārambhe pu° paṭa--bā° aha . 3 hiṃsane śabdaratnā0

paṭāka puṃstrī° paṭa--āka . 1 khage ujjvalada° striyāṃ jātitvāt ṅīṣ . 2 patākāyāṃ strī śabdara° .

paṭālukā strī paṭa ivālati ala--bā° uka . jalaukāyāṃ trikā° .

paṭi(ṭī) strī paṭa--in vā ṅīp . 1 paṭabhede 2 kumbhikāvṛkṣe ca 3 vāgulau medi° svārthe ka . paṭikā tatrārthe yavayikāyāṃ (pardā) trikā° .

paṭiman pu° paṭorbhāvaḥ pṛthvā° imanic ḍidvadbhāvaḥ . paṭutve daśatve .

paṭiṣṭha tri° atiśayena paṭuḥ iṣṭan . atiśayena paṭau īyasun paṭīyas tatrārthe tri° striyāṃ ṅīp .

paṭīra na° paṭa--īran . 1 cālanyām 2 mūlake 3 kedāre medi° 5 vaṃśasāre 6 khadire 7 udare 8 kandarpe 9 andane ca paripītapaṭīrarasairalasaḥ sā° da° ṭī° 10 ucce 11 ramaṇīye cya tri° śabdaratnā° .

paṭu na° paṭa--un . 1 chatrāyāṃ 2 labaṇe ca medi° 3 pāṃśulabaṇe ratnamā° . 4 paṭole pu° amaraḥ 5 paṭolapatre na° viśvaḥ . 6 kāṇḍīralatāyāṃ 7 kāravelle 8 corake pu° rājani° . 9 dakṣe 10 nīroge 11 cature tri° medi° . 12 tīkṣṇe 12 sphuṭe tri° hemaca° 14 niṣṭhure tri° jaṭā° . 15 dhūrte trikā° . guṇavacanatvāt striyāṃ ṅīp . tataḥ bhāve aṇ pādava na° tva paṭutva tal paṭutā strī dakṣatāyām .

paṭuka pu° paṭu--saṃjñāyāṃ kan . paṭole śabdaratnā° .

paṭukalpa tri° īṣadūnaḥ paṭuḥ paṭu + kalpap . īṣadūne paṭau

paṭujātīya tri° paṭuprakāraḥ paṭu + prakāre jātīyar . paṭuprakāre .

paṭutṛṇaka na° paṭu labaṇaṃ tadiva tṛṇasasya kap . labaṇāḍhyatṛṇayukte tṛṇadrumabhede rājani° .

paṭutrikā strī paṭu patramasyāḥ kap ataittvam . kṣudracañcukṣupe rājani° .

paṭuparṇī strī paṭūni parṇānyasyāḥ jātitvāt ṅīṣ . svarṇakṣīriṇīvṛkṣe amaraḥ kap kāpi ataittvam . paṭuparṇikāpyatra kṣīriṇīvṛkṣe

paṭurūpa tri° praśastaḥ paṭuḥ paṭu + pāśastye khyap . atiśayadakṣe rājani° .

paṭuśa pu° rākṣasabhede mā° va° 284 a° .

paṭusa pu° rājabhede harivaṃ° 117 a° .

paṭoṭaja na° paṭa iva uṭāt mūlāt jāyate jana--ḍa . chatrāke śabdaratnā° tasya mūlataeva vastratulyatvāttathātvam .

paṭola pu° paṭa--olac . svanāmakhyāte 1 latābhede 3 vastrabhede na° medi° . tallatāyā mūlādiguṇāḥ paṭolasya bhavenmūlaṃ virecanakaraṃ sukhāt . nālaṃ śleṣmaharaṃ, patraṃ pittahāri phalaṃ punaḥ . doṣatrayaharaṃ proktaṃ tadvattiktā paṭolikā bhāvapra° uktāḥ . paṭolapatraṃ pittaghnaṃ dīpanaṃ pācanaṃ laghu . snigdhaṃ vṛṣyaṃ tathoṣṇañca jvarakāsakṛmipraṇut . paṭolaṃ kaphapittāsṛgjvarakuṣṭhavraṇāpaham . visarpanayanavyādhitridoṣagaranāśanam . paṭolaphalakañceti kiñcidguṇāntarā vubhau rājavallabhaḥ .

paṭolaka pu° paṭolamiva kāyati kai--ka . śuktau śabdamālā tasyāḥ paṭolaphalākāratvāt tathātvam .

paṭolādi pu° cakradattokte kaṣāyabhede paṭolaṃ candanaṃ mūrvā tiktā pāṭhāmṛtāgaṇaḥ . pittaśleṣmārudhicchardi jvarakaṇḍūvinnāpahaḥ .

paṭolādyaghṛta pu° cakradattokte ghṛtabhede yathā paṭolaṃ kaṭukāṃ dārvīṃ nimbaṃ vāsāṃ phalatrikam . durālabhāṃ parpaṭakaṃ trāyantīñca palonmitām . prasthamāmalakānāñca kvāthayellalvane'mbhasi . pādaśeṣe rase tasmin ghṛtaprasthaṃ vipācayet . kalkairbhūnimbakuṭajamustayaṣṭyāhvacandanaiḥ . sapippalīkaistatsiddhaṃ cakṣuṣoḥ śuklayorhitam . ghrāṇakarṇākṣivartmatvagsukharogavraṇāpaham . kāmalājvaravīsarpagaṇḍamālāharaṃ param .

paṭolī strī apakṛṣṭaḥ paṭolaḥ ṅīṣ (jhiṅgā) khyātāyāṃ satāyām svārthe ka . tatraivārthe medi° paṭolaśabde tadguṇādi dṛśyam .

paṭṭa na° paṭa--kta neṭ ṭa vā tasya nettvam . 1 nagare 2 catuṣpathe 3 bhūmyādikaragrahaṇalekhyapatre (pāṭṭā) 4 pīṭhe 5 phalake (ḍhala) 6 rājasiṃhāsane 7 uttarīyavastre 8 kauṣeye (reśama) 9 peṣaṇapāṣāṇe pu° medi° 10 vraṇādīnāṃ pratikārārthatandhanavastre (paṭī) svārthe ka . paṭṭaka tatrārthe siṃhāsanarūpapaṭṭalakṣaṇaṃ vṛ° saṃ° 49 a° uktaṃ yathā vistaraśo nirdiṣṭaṃ paṭṭānāṃ lakṣaṇaṃ yadācāryeḥ . tatsaṅkṣepaḥ kriyate mayātra sakalārthasampannaḥ . paṭṭaḥ śubhado rājñāṃ madhye'ṣṭāvaṅgalāni vistīrṇaḥ . sapta narendramahiṣyāḥ ṣaḍ yuvarājasya nirdiṣṭaḥ . caturaṅgulavistāraḥ paṭṭaḥ saināpaterbhabati madhye . dve ca prasādapaṭṭaḥ pañcaite kīrtitāḥ paṭṭāḥ . sarve dviguṇāyāmā madhyādardhena pārśvavistīrṇāḥ . sarve ca śuddhakāñcanavinirmitāḥ śreyaso vṛddhyai . pañcaśikhī bhūmipatestriśikho yuvarājapārthivamahiṣyoḥ . ekaśikhaḥ sainyapateḥ prasādapaṭṭī vinā śikhayā . kriyamāṇaṃ yadi patraṃ sukhena vistārameti paṭṭasya . vṛddhijayau bhūmipatestathā prajānāṃ ca sukhasampat . jīvitarājyavināśaṃ karoti madhye vraṇaḥ samutpannaḥ . madhye sphuṭitastyājyo vighnakaraḥ pārśvayoḥ sphuṭitaḥ . aśubhanimittotpattau śāstrajñaḥ śāntimādiśedrājñaḥ . śastanimittaḥ paṭṭo nṛparāṣṭravivṛddhaye bhavati . asya puṃstvamapi

paṭṭaja na° paṭṭāt jāyate jana--ḍa . (reśamī) kauṣeyavastrejaṭā0

paṭṭadevī strī paṭṭe siṃhāsane sthitā tadarhā bā devī . (pāṭarāṇī) siṃhāsanayogyāyāṃ kṛtābhiṣekāyāṃ rājapatnyāṃ rājani° paṭṭarājñītyapyatra .

paṭṭa(tta)na na° paṭa(ta)nti janā yatra paṭa--pata, vā tanan neṭ . pradhānanagare .

paṭṭaraṅga na° paṭṭaṃ rajyate'nena ranja--karaṇe ghañ . (vakam) iti khyāte padārthe lyuṭ . paṭṭarañjanamapyatra rājani° .

paṭṭaśāka pu° karma° . (nālitā) 1 śākabhede (pāṭaśāka) iti khyāte 2 śākabhede ca paṭṭaśākastu nāḍīko nāḍīśākaśca saḥ smṛtaḥ . nāḍīko raktapittaghno viṣṭambhī vātakopanaḥ bhāvapra° tadguṇā uktāḥ .

paṭṭāra pu° paṭṭamṛcchati ṛ--aṇ upa° sa° . deśabhede tato dhūmā° bhave'rthe vun . paṭṭāraka taddeśabhave tri° .

paṭṭārhā strī paṭṭe rājasiṃhāsane arhā vāsārhā . paṭṭadevyāṃ rājani° .

paṭṭikā strī kṣudraṃ paṭṭaṃ paṭṭī hrasvārthe kan kāpi ataittvam paṭṭīva kāyati kai--ka vā . loghrabhede vācaspatiḥ .

paṭṭikākhya pu° paṭṭikāmākhyāti svarūpeṇa ā + khyā--ac . raktalodhre (pāṭiyālālodha) amaraḥ .

paṭṭikālodhra pu° karma° . raktalodhre bhāvapra0

paṭṭila pu° paṭṭa + astyarthe ilac . pūtikaraje jaṭā° .

paṭṭiśa(sa) pu° astrabhede amaraḥ . tallakṣaṇaṃ hemā0pariuśanamoktaṃ yathā
     uktaṃ nālasūryakaṃ paṭṭisavidhirvakṣyate . vatsa! nibodha trihastaḥ sārdhatrihastaścaturhastaśceti śreṣṭhamadhyamādhamānāṃ daṇḍastrividhaḥ . kartṛyogyamukho grāhyānāho bhavet . daṇḍaścāṣṭāviṃśatipalo nikṛṣṭo madhyamaścatustriṃśatpalaḥ śreṣṭhaścatvāriṃśatpalaḥ . yathā kuntapramāṇenopayoga stathāsyāpi draṣṭavyaḥ . tathā sūryacandrasadṛśākāraṃ ṣoḍaśāṅgulavistāraṃ tīkṣṇadhārānvitaṃ dvātriṃśatpalaṃ patraṃ bhavati . tasyārā vaḍaṅgulāḥ . kośaḥ saptāṅgulaḥ tasya pañcapalaṃ tasyānuyogataḥ saṃpraśliṣyakīlābhyāmeva kośo bhavet tadārayā dṛḍhasamanvitayā . agrakalpaḥ sudṛḍhaḥ sataidṛśyamatsyādārāmūlamānāddvyagulonnataḥ daṇḍaḥ kāryaḥ . ekāṅgulāsyā syādārā ṣaḍaṅgulānāhā daṇḍamūle cārpitā saphalāsyāsamucchrayāt . phalavistāromadhye bhayet . samaśca bhavet pāśadhāraṇastripalagauravo dvyaṅgulaśca kośo mūlapārśvo dṛḍhārāsyāt . dhārāyā vitānārthaṃ munerapi balārthaṃ ca mūlaṃ rakṣecca sudṛḍhārthamārābalena yuktaṃ kośa madhye suviddhajārāyāṃ yathā dṛṣṭaṃ kuṇḍalāgraṃ yathāyogaṃ gra nāgapāśadhārakaṃ munideśādupari vandhādhānamukhasamanvitaṃ bhavet . ārāgataṃ samyakpañcāṅgulāyataṃ sumṛṣṭaṃ dṛḍāpāṅgaṃ ca syāt . tathaiva cāṣṭapalasamanvitaṃ chedāṅgakalpakaraṇamūla kalpaṃ vidyāt bhavati cātra ślokāḥ . prādhānyaṃ paṭṭisānāṃ syācchedyayogavidhānataḥ . madhyamaṃ caiva lakṣyeṣu nīcaṃ caivādhameṣu ca . miśrayogena miśraṃ myāddaṇḍaścoktāyataḥsmṛtaḥ . vijñāyaiva yatheṣṭāni śastrāṇīha prayojayet

paṭṭīśa(ma) parṭī śyati syati vā śo--tanūkaraṇe ṣo--antakarmaṇi vā ka . paṭṭiśāstre harivaṃ° 18 4 a° udā° .

paṭṭolikā strī paṭṭālikā + pṛṣo° . (pāṭṭā) khyāte bhūmikaragrahaṇavyavasthāpake patrabhede trikā° .

paṭha likhitākṣaravācane bhvā° para° saka° seṭ . paṭhati apāṭhīt apaṭhīt papāṭha peṭhataḥ . paṭhitavyaṃ pāṭhyaṃ pāṭhaḥ paṭhanam

paṭhamañjarī strī śrīrāgasya caturtharāgiṇyām . viyoginī kāntavitīrṇapuṣpāṃ srajaṃ vahantīṃ vapuṣā'timugdhā . āśvāsyamānā priyayā ca sakhyā vidhūsarāṅgī paṭhamañjarīyam saṅgī° dā° tadabhimāninī svarūpamuktam .

paṭhasamañjarī strī rāgiṇībhede halā° .

paṭhi strī paṭha--in . 1 paṭhane pāṭhe dhātunirdeśe ik . 2 paṭhadhātau pu° .

paḍa gatau bhvā° ā° saka° seṭ idit . paṇḍate apaṇḍiṣṭa papaṇḍe paṇḍā . paṇḍitaḥ .

[Page 4202b]
paḍa saṃhatī (rāśīkaraṇe) cu° ubha° saka° seṭ . paṇḍayati te apipaṇḍat--ta . idit paṇḍyate .

paḍgṛbhi pu° asurabhede ṛ° 10 . 49 . 5 bhāṣye tathārtha tā dṛśyā

paḍvīśa na° 1 pādavandhane 2 tadyomyadāmani ca ṛ° 1162 . 14 bhā° dṛśyam .

paṇa vyavahāre (krayavikrayādau)stutau ca bhvā° ā° saka° seṭ . devane aka° arcane niṣaṇṭuḥ . smārthe āya vā stutau para° paṇāyati te paṇate vyavahāre tu ṣaṇāyati ityeka . ārdhadhātuke asmāt vā āya . apaṇāyīt apaṇāyiṣṭa apaṇiṣṭa . krayavikrayārthe ca asya karmaṇi śeṣatvena vivakṣite ṣaṣṭho tasyāśca na samāsaḥ śatasya ṣaṇāyate vyavahṛpaṇoḥ samarthayoḥ pā° dyūte° krayavikrayavyavahāre cānayostulyātrarthatā śatasya paṇanam . stutau tu samāsaḥ bāhmaṇapaṇam si° kau° pratyayāntatvāt bhāve a paṇāyā .

paṇa pu° paṇa--karmaṇi nityaṃ paṇaḥ parimāṇe pā° ap . 1 karṣamitatāmre tāmrikaḥ kārṣikaḥ paṇaḥ yājña° aśītibhirvarāṭakaiḥ paṇa ityabhidhīyate bhaviṣyatpu° uktevu 2 aśītivaṇaṭakeṣu varāṭakānāṃ daśakadvayaṃ° yat sā kākiṇī tyaśca paṇaścatasraḥ līlā° . bhāve ap 3 nirveśe 4 bhṛvau 5 dyūte glahe (vāji) 6 mūlye 7 dhane ca 8 kārṣāpaṇe 9 krayyaśālāyām 10 vyavahāre medi° kartari ac . 11 krayavikrayādikārake tri° 12 śauṇḍike pu° jaṭā° ādhāre ap . 12 gṛhe śabdamālā 14 viṣṇau pu° prāṇadaḥ praṇavaḥ paṇaḥ viṣṇusa° paṇatirvyavahārārthaḥ tatkurvan paṇaḥ sarvāṇi rūpāṇi vicintya dhīronāmāni kṛtvābhivadan ya āste iti śruteḥ puṇyāni karmāṇi sagṛhyādhikāribhyastatphalaṃ prayacchan lakṣaṇayā vā paṇaḥ bhā° .

paṇagranthi pu° paṇasya krayavikrayādergranthiḥ sambandho'tra . haṭṭe hārā° .

paṇana na° paṇa--bhāve lyuṭ . 1 vikraye śabdaratnā° . 2 krayādau

paṇaphara na° paṇapharaṃ dvitīyāṣṭa pañcamaikādaśaṃ smṛtam jyo° ta° ukte lagnāt dvitīyapañcamāṣṭamaikādaśasthāne

paṇabandha pu° 6 ta° . glahe (huḍa) rājani° niyamaviśeṣa bandhane . yadi bhavānidaṃ kuryāt tarhi idamahaṃ bhavate dāsyāmītisamayakaraṇaṃ paṇabandhaḥ manoramā

paṇava puṃstrī° paṇaṃ stutiṃ vāti vā--ka . paṭahe dvirūpakoṣaḥ

paṇasa pu° paṇa--karmaṇi asac . kreyadravye uṇādikoṣaḥ

[Page 4203a]
paṇa(na)sya arcane nigha° bhvā° para° seṭ . paṇa(na)syati apaṇa(na)syīt .

paṇāṅganā strī paṇa--karmaṇi ap karma° . paṇyāṅganāyāṃ veśyāyāṃ hemaca° paṇastrīprabhṛtayo'pyatra strī .

paṇāyā strī paṇa--āya--bhāve a . 1 krayavikrayavyavahṛtau 2 stutau 3 dyūte ca jaṭādha° .

paṇāyita tri° paṇa--khārthe āya--kta . 1 stute āyābhāvapakṣe paṇitamapyatra amaraḥ 2 krīte 3 vikrīte 4 vyavahṛte ca

paṇādi na° 6 ta° . varāṭake kapardake trikā° .

paṇi strī paṇa--ādhāre in . 1 viṣaṇau paṇyavīthikāyām ujjvaladattaḥ . dhātunirdeśe ik . 2 paṇadhātau pu0

paṇin tri° vyavahāro dyūtaṃ stutirvā paṇaḥ astyarthe ini . 1 krayādivyavahārayukte 2 stutiyukte ca 3 ṛṣibhede pu° . tasyāpatyam aṇ gāthividathītyādi pā° na ṭikopaḥ . pāṇina tasyāpatye yūni tataḥ iñ pāṇiniḥ .

paṇḍa pu° na° . paṇa--ḍa tasya nettvam . 1 klīve 2 niṣphale tri viśvaḥ 3 vedojjvalāyāṃ buddhau strī bhāguriḥ tasyāḥ stutyatvāt tathātvam .

paṇḍaka pu° sāvarṇimanoḥ putramede harivaṃ° 7 a° .

paṇḍāpūrva na° paṇḍaṃ phalāsādhanamapūrvam . vastutaḥ kalasādhanāyogye phalānupahite 1 dharmādharmātmake'dṛṣṭe yathā sandhyāyandanāderabhāve duradṛṣṭaṃ jāyate sandhyādervandane tu tasyānutpattyā phalānupahitaṃ duradṛṣṭaṃ naśyatīti tatpaṇḍāpūrvamiti prīmāṃsāmatasiddham 2 phalānāpādake adṛṣṭabhede . gurubhiḥ kāryatvenāpūrve eva vidheḥ śaktiḥ svīkṛtā na kalañjaṃ bhakṣavedityādiniṣedhe kalañjabhakṣaṇābhāvaviṣayakaṃ kārya mityanvayavodhaśca svīkṛtaḥ . taccāpūrvaṃ na kiñcit phalajanakamiti sthitam . nyāyanaye tu paṇḍāpūrvaṃ nāṅgīkriyate sidhyarthastu iṣṭasādhanatājñānāghīnakṛtisādhyatvameva ityañca viśvajitā yajeta ityādau yatra phalaṃ na śrūyate tatrāpi svargaḥ phalaṃ kalpyate yathoktaṃ si° muktā° nanvaharahaḥ sandhyāmumāsītetyādau iṣṭānutpatteḥ pravṛttiḥ katham na cārthavādikaṃ brahmalokādi pratyavāyābhāvī vā phalamiti vācyam tathā sati kāmyatve nityatvahānyāpatteḥ kāmanābhāve'karaṇapatteśca itthañca phalaśrutistatrārthavādamātramiti cenna grahaṇaśrāddhādau nityatvakāmyatvayorapyavirodhāt . na ca kāmanābhāve'karaṇāpattiḥ trikālastavapāṭhādāviva kāmanāsaḍāvasyaiva kalpanāt . nanu bedabodhakārthyatājñānāt pravṛttiḥ sambhavatīti cenna iṣṭasādhanatājñānaṃ vinā tādṛśakāryatājñānasahasreṇāpi pravṛtterasambhavāt . yadapi paṇḍāpūrvaṃ phalamiti tadapi na kāmanābhāve'karaṇāpattestaulyāt . kāmanākalpane tvārthavādikaphalameva rātrisatranyāyāt kalpyatāmanyathā pravṛttyanupapatteḥ . tena kṣayaṃ kecidupāttasya duritasya pracakṣate . anutpattiṃ tathā cānye pratyavāyasya manvate . evam sandhyāmupāsate ye tu satataṃ śaṃsitavratāḥ . vidhūtapāpāste yānti vrahmalokamanāmayam evam dadyādaharahaḥ śrāddhaṃ pitṛbhyaḥ prītimāvahan ityādikameva phalamastu . na ca pitṛprītiḥ kathaṃ phalaṃ vyadhikaraṇatvāditi vācyam . gayāśrāddhādāviva uddeśyatvasambandhenaiva phalajanakatvasya kvacit kalpanāt . ataevoktaṃ śāstradarśitaphalamanuṣṭhātarītyutsarnaḥ iti . pitṝṇāṃ muktatve tu svasya svargaphalaṃ yāvannityanaimittikānuṣṭhānasya sāmānyataḥ svargaphalakalṣanāt . paṇḍāpūrvārthapravṛttiśca na sambhavati . ma hi tatsukhaduḥkhābhāvavat svataḥ puruṣārthaḥ, na vā tatsādhanam . pratyavāyānutpattau kathaṃ pravṛttiriti cet . ittham yathā hi nityakṛte pratyavāyābhāvastiṣṭhati tadabhāve tadabhāvaḥ . evaṃ pratyavāyābhāvasya sattve duḥsāmāvasattvaṃ tadabhāve tadabhāva iti yogakṣemasādhāraṇaṇaraṇatayā duḥkhaprāgabhāvaṃ pratyapi suvacatvāt .

paṇḍita pu° paṇḍā vedojjvalā buddhirjātāsya tāra° itac . śāstratāpayyajñe 1 biduṣi . tasya buddherujjvalatvañca kāryabhedādanumātavyaṃ tadeva tasya lakṣaṇaṃ yathā paṭhakā pāṭakāścaiva ye cānye śāstracintakāḥ . sarve vyamaninī mūrsvā yaḥ kriyāvān sa paṇḍitaḥ mā° va° vidyāvinayasampanne brāhmaṇe gavi hastini . śuniścaiva śvapāke ca paṇḍitāḥ samadarśinaḥ gītā 2 sihlake pu° medi° .

paṇḍitaka pu° 1 dhṛtarāṣṭraputrabhede bhā° ā° 6 a° . paṇḍita + svārthe ka . 2 paṇḍitaśabdārthe ca .

paṇḍitiman pu° paṇḍitatasya bhāvaḥ dṛḍhā° imanic . pāṇḍitye

paṇḍraka pu° vātaronayute paṅgau vidharmāṇaśca pūrvāhṇe sandhyākāle ca paṇḍrakāḥ mārka° 31 a° . sāyaṃkāle strīnamane putrasya paṇḍrakatā bhavatītthuktam .

paṇya tri° paṇa--karmaṇi yat . 1 vyavahartavye 2 vikreye ba amaraḥ° stutyarhetu na yat . kintu ṇyadeva pāṇyam si° kau° . kambalena samāse'sya ādyudāttatā .

[Page 4204a]
paṇyayoṣit strī karma° . beśyāyām trikā0

paṇyaviknayaśālā strī 6 ta° . (hāṭacālā) haṭṭaśālāyāṃ halā° .

paṇyavīthi strī 6 ta° . 1 vikreyadravyavikrayaśālāyāṃ (hāṭacālā) 2 haṭṭe ca . svārthe ka . ṣaṇyavīthikā tatrārthe amaraḥ .

paṇyaśālā strī 6 ta° . (hāṭacālā) haṭṭaśālāyām hemaca° .

paṇyā strī piṇyā + pṛṣo° . piṇyāyāṃ dvirūpakoṣaḥ .

paṇyāṅganā strī veśyāyām hemaca° paṇyastrādayo'pyatra .

paṇyājira na° paṇyasyājiramiva . paṇyasyāṅganatulyasthāne haṭṭe .

paṇyājīva tri° paṇyamājīvati ā + jīva--aṇ upa° sa° . krayavikrayopajībake baṇigjane amaraḥ .

paṇyājīvaka na° paṇyājīvena baṇijā kāyati kai--ka, ā + jīva--ṇvul 6 ta° vā . 1 haṭṭe 2 vaṇiji ca trikā° .

paṇyāndha strī paṇyamandhayati ac . tṛṇabhede rājani0

pata gatau ada° cu° uma° saka0, aiśye aka° seṭ . patayati--te apapatat--ta .

pata aiśye di° ā° aka° seṭ . patyate apatiṣṭa . pete

pata gatau bhvā° para° saka0, aiśye aka° jvalā° seṭ . pataapaptat . papāta petatuḥ . jbalā° pataḥ pātaḥ . patitaḥ patayati pātayati . sani pitsati pāpatvate . adhaḥsyandane aka° adhaḥsaṃyogānukūle sapha° narakaṃ patita ityādi

pata na° pata--ac . 1 puṣṭe jaṭādharaḥ . 2 patanakartari tri0

pataga puṃstrī° patan utplavan san gacchati gama--ḍa ni° . khage amaraḥ striyāṃ jātitvāt ṅīṣ .

pataṅga puṃstrī patan utplavan gacchati ḍa ni° . 1 khage amaraḥ striyāṃ jātitvāt ṅīṣ . 2 sūrye pu° 3 śalabhe (phaḍiṅga) kīṭabhede 4 śālibhede pu° medi° 5 jalamadhūkavṛkṣe rājani° . 6 pārade na° medi° 7 candanabhede na° śabdaca° . plakṣadvīpasthe kṣatriyasthānīye 8 varṇabhede pu° haṃsapataṅgordhāyanasatyāṅgasaṃjñāścatvāro varṇāḥ bhāga° 5 . 2 . 07 ślo° . utplavanena 10 patane ca pataṅgaraśabde dṛśyam .

pataṅgama puṃstrī° patan utplavan san gacchati gama--khac ni° . ṇage striyāṃ jātitvāt ṅīṣ .

pataṅgara pu° pataṅgaṃ patanenotplavanena gamanam pataṅgaṃ tataḥ astyarthe ra . utplavanena gatiyukte ṛ° 6 . 4 . 2 bhā° .

pataṅgā pu° aśve niṇaṇṭuḥ .

pataṅgikā strī pataṅga + sajñāyāṃ kan kāpi sataittvam . sadhumakṣikābhede amaraḥ .

pataṅgin pu° pataṅga--utplavanena gamananamastyasya iti . khage striyāṃ nāntatvāt ṅīp . harivaṃ° 20 a° udāharaṇam .

patañcikā strī dhanurjyāyāṃ śabdaca° .

patañcala pu° gotrapravartakarṣibhede sa ca kāpyaḥ . te patañcalasya kāpyasya śata° brā° 14 . 6 . 3 patañjala iti tatra pāṭhāntaram . bahutve upakā° dvandve advandve patañjalā ityeva .

patañjali pu° patan añjalirnamasyatayā yasmin . 1 yogasūtrakārake ṛṣibhede gonardatīre tapasyataḥ kasyacidṛṣerañjalitaḥ patite pāṇinisūtrasya 2 bhāṣyakāre tasya tathotpattrikathā śakandhvā° vārti° śekharādau dṛśyā . aya ca yogaśāstrakārakāt bhinna iti saralāyāmasmābhiḥ . samarthitam . anayorabheda iti pāścāttyavaiyākaraṇāḥ . bhedābhedayoryuktatvāyuktatve ca sudhīrvirbhāvye . yīgamatañca sarvadarśanasaṃgrahe pradarśitaṃ yathā sāṃkhyapravacanāparanāmadheyaṃ manuvartamānānāṃ matasupanyasyate . tacca yogaśāstraṃ patañjalipraṇītaṃ pādacatuṣṭayātmakam . tatra prathame pāde atha yogānuśāsanamiti yogaśāstrārambhapratijñāṃ vidhāva yogaścittavṛttinirodhaḥ ityādinā yogalakṣaṇamabhidhāya samādhiṃ saprapañcaṃ niradikṣat bhagavān patañjaliḥ . dvitīye tapaḥsvādhyāyeśvarapraṇidhānāni kriyāyogaḥ ityādinā vyutyitacittasya kriyāyomaṃ yamādīni pañca bahiraṅgāni sādhanāni . tṛtīye deśabandhasittasya dhāraṇā ityādinā dhāraṇādhyābasamādhitrayamantaraṅgaṃ saṃyamapadavācyaṃ tatrāvāntaraphalaṃ vibhūtijātañca . caturthe janmauṣadhrimantratapaḥsamādhijāḥsiddhayaḥ ityādinā siddhipañcakaprapañcanapuraḥsaraṃ paraṃ prayojanaṃ kaivalyam . pradhānādīni pañcaviṃśatitattvāni prācīnānyeva sambhatāni ṣaḍviṃśastu parameśvaraḥ kleśakarmavipākāśayairaparāmṛṣṭaḥ puruṣaḥ svecchayā nirmāṇakāyamadhiṣṭhāya laukikavaidikasampradāyapravartakaḥ saṃsārāṅgāre tapyamānānāṃ prāṇabhṛtāmanugrāhakaśca . nanu puṣkarapalāśavannirlepasya tasya (puruṣasya) tāpaḥ kathamupapadyate yena parameśvarogyā'nugrāhakatayā kakṣīkriyate iti ceducyate tāpakasya rajasaḥ satvameva tapyaṃ buddhyātmanā pariṇamate iti satve paritapyamāne tamovaśena tadabhedāvagāhī puruṣo'pi tapyata ityucyate . taduktamācāryaiḥ satvaṃ tapyaṃ buddhibhāvega vṛttaṃ bhāvāste vā rājasāstāpakāste . tappābhedagrāhiṇī tāmasī yā vṛttistasyāṃ tapya ityukta ātmeti . tadbhāṣye vyāsenāpyuktam apariṇāminī hi moktṛśaktirapratisaṃkramā ca pūriṇāminyarthe pratisaṃkrānte ca tadvṛttimanumavatīti . bhoktṛśaktiriti cicchaktirucyate sā cātmeva pariṇāminyarthe buddhisatve pratisaṃkrānte ca prativimbite tadvṛttimanubhavatīti buddhau prativimbitā sā cicchaktirbuddhicchāyāpattyā buddhivṛttyanukāravatīti bhāvaḥ . tathā śuddho'pi puruṣaḥ pratyayaṃ bauddhamanupaśyati tamanupaśyaṃnnatadātmāpi tadātmaka iva pratibhāsata iti . itthaṃ tapyamānasya puruṣasyādaranairantaryadordhakālānubandhiyamaniyamādyaṣṭāṅgayogānuṣṭhānena parameśvarapraṇidhānena ca satvapuruṣānyatākhyātāvanupaplavāyāṃ jātāyāmavidyādayaḥ pañca kleśāḥ samūlakāṣaṃ kaṣitā mavanti kuśalākuśakhāśca karmāśayāḥ samūlathātaṃ hatā bhavanti . tataśca puruṣasya nirlepasya kaivaṇyenāvasthānaṃ kaivalyamiti siddham . tatra atha yogānuśāsasasiti prathamasūtreṇa prekṣāvatpravṛttyaṅgaṃ viṣayaprayojanasambandhādhikārirūpamanubandhacatuṣṭayaṃ pratipādyate . atrāthaśabdo'dhikārārthaḥ svīkriyate (itaḥparaṃ tasyārammārthakatā mahatā prabandhena samarṣitā tatra dṛśyā) tadamāṣi vyāsabhāṣye athetyayamadhikārārthaḥ prayujyate iti yogasūtravivaraṇe ca tadvyātvakhyau vācasmatiḥ tasmādayamathaśavado'dhikāradyotako maṅgalārthaśceti siddhamiti . baditthamasusyāthaśabdasyādhikārārthasvapakṣe śāstreṇa prastūyamānasya yogasyopavarṇanāt samastaśāstratātparyavyākhyānena śāstrasya sukhatobodhapravṛttirāstāmityupapannam . manu hiraṇyagarbho yogasya vaktā nānyaḥ purātanaḥ iti yājñavalkyasmṛteḥ patañjaliḥ kathaṃ yogasya śāsiteti cedaddhā ataeva tatra tatra purāṇādau viśiṣya yogasya viprakīrṇatayā durgrāhyārthatvaṃ manyamānena bhagavatā kṛpāsindhunā phaṇipatinā sāraṃ sañjighṛṇuṇā anuśāsanamārabdhaṃ na tu sākṣācchāsanam . yadāyamathaśabdo'dhikārārthaḥ tadaivaṃ vākyārthaḥ sampadyate yogānuśāsanaṃ śāstragadhikṛtaṃ veditavyamiti . tatra śāstre vyutpādyamānatayā yogaḥ sasādhanaḥ saphalo viṣayaḥ tadvyutpādanamavāntaraphalaṃ vyutpāditasya yogasya kaivalyaṃ paramaprayojanam . śāstrayogayoḥ pratipādyapratipādakabhāvasakṣaṇaḥ sambandhaḥ, yogasya kaivalyasya ca sādhyasādhanabhāvasakṣaṇaḥ sambandhaḥ sa ca śrutyādiprasiddha iti prāgevāvādiṣam . mokṣamapekṣamāṇāḥ śravaṇādhikāriṇa ityarthasiddhas . na cāthātī bahmajijñāsetyādāvivādhikāriṇo'rthataḥ siddhirāśaṅkanīyā tatrāthaśabdenānantaryābhidhāne praṇṇāḍikayā adhikārisamarpaṇasiddhāvārthikatvaśaṅgānudayāt . ataevoktaṃ na śrutiprāpte prakaraṇādonāmavakāśaḥ iti . asyārthaḥ yatra hi śrutyā artho na labhyate tatraiva prakaraṇādayo'rthaṃ samarpayanti netaratra . yatra tu śabdādevārthasyopalambhaḥ tatra netarasya sambhavaḥ śīghrabodhinyā śrutyā bodhite'rthe tadviruddhārthaṃ prakaraṇādi samarpayati ayiruddhaṃ vā . na prathamaḥ viruddhārthabodhakasya tasya bādhitatvāt . na caramaḥ vaiyarthyāttadāha śrutiliṅgavākyaprakaraṇasthānasamākhyānāṃ samavāye pāradaurbalyamarthaviprakarṣāditi vādhikaiva śrutirnityaṃ samākhyā bādhyate sadā . madhyamānāṃ tu bādhyatvaṃ bādhakatvamapekṣayā iti ca tasmādviṣayādisattvādbrahmavicārakaśāstravadyogānuśāsanaṃ śāstramārambhaṇīyamiti sthitam . nanu vyutpādyamānatayā yoga evātra prastuto na śāstramiti cet satyaṃ pratipādyatayā yogaḥ prādhānyena prastutaḥ sa ca tadviṣayeṇa śāstreṇa pratipādyata iti tatpratipādane karaṇaṃ śāstraṃ karaṇagocaraśca kartṛvyāpāro na karmagocaratāmācarati . yathā chetturdevadattasya vyāpārabhūtamudyamananipātanādi karma karaṇabhūtaparaśugocaraṃ na karmabhūtavṛkṣādigocaraṃ tathā ca vaktuḥ patañjaleḥ pravacanavyāpārāpekṣayā yogavipayasyādhikṛtatā karaṇasya śāstrasya, abhighānavyāpārāpekṣayā tu yogasyaiveti vibhāgaḥ . tataśva yāgaśāstrasyārambhaḥ sambhāvanāṃ bhajate atra cāmuśāsanīyo yogaścittavṛttinirodha ityucyate . nanu yujiryoga iti saṃyogārthatayā paripaṭhitāt yuje rniṣpanno yogaśabdaḥ saṃyogavacanaeva syānna tu nirodhavacanaḥ . ataevoktaṃ yājñavalkyena saṃyogo yoga ityukto jībātmaparamātmanoḥ iti tadetadvārtaṃ jīvaparayoḥ saṃyoge kāraṇasyānyatarakarmāderasambhavādajasaṃyogasya kaṇabhakṣākṣacaraṇādibhiḥ pratikṣepācca . mīmāṃsakamatānusāreṇa tadaṅgīkāre'pi nityasiddhasya tasya sādhyatvābhāvena śāstravaiphalyāpatteśca dhātūnāmanekārthatvena yujeḥ samādhyarthatvopapatteśca . taduktam nipātāścopasargāśca dhātavaśceti te trayaḥ . anekārthāḥ smṛtāḥ sarve pāṭhasteṣāṃ nidarśanamiti ataeva kecana yujiṃ samāghāvapi paṭhanti (yuja samādhāviti) . nāpi yājñavalkyavacanavyākopaḥ tatrasthasyāpi yogaśabdasya samādhyarthatvāt . samādhiḥ samatāvasthā jīvātmaparamātmanoḥ . brahmaṇyeva sthitiryā sā samādhiḥ pratyagātmanaḥ iti tenaivoktatvācca . taduktaṃ bhagavatā vyāsena yogaḥ samādhiriti . yadyevamaṣṭāṅgayoge caramasyāṅgasya samādhitvamuktaṃ patañjalinā yamaniyamāsanaprāṇāyāmapatyāhāradhyānadhāraṇāsamādhayo'ṣṭāṅgāni yogasyeti . na cāṅgyevāṅgatāṃ gantusutsahate upakāryopakārakabhāvasya darśapūrṇamāsaprayājādau bhinnāyatanatvenātyantabhedādataḥ samādhirapi na yogaśabdārtho yujyata iti cettanna yujyate vyutpattimātrābhidhitsayā tadevārthamātranirbhāsaṃ svarūpaśūnyamiva samādhiriti nirūpitaca ramāṅgavācakena samādhiśabdenāṅgino yogasyābhedavivakṣayā vyapadeśopapatteḥ . na ca vyutpattibalādeva sarvatra śabdaḥ pravartate tathātve gacchatīti gau riti vyutpatteḥ tiṣṭhan gaurna syāt nacchato devadattasyau syāt pravṛttinimittañca prāguktameva cittavṛttinirodha iti taduktam yogaścittavṛttinirodhaḥ iti . nanu vṛttīnāṃ nirodhaścedyogo'bhimatastāsāṃ jñānatvenātmāśrayatayā tannirodho'pi pradhvaṃsapadavedanīyastadāśrayo bhavet prāgabhāvapradhvaṃsayoḥ pratiyogisamānāśrayatvaniyamāt tataśca upayannapayan dharmo vikaroti hi dharmiṇamiti nyāyenātmanaḥ kauṭasthyaṃ vihanyeteti cettadapi na ghaṭate nirodhyānāṃ pramāṇaviparyayavikalpanidrāsmṛtisvarūpāṇāṃ vṛttīnāmantaḥkaraṇādyaparaparyāyacittavarmatvāṅgīkārāt kūṭasvanityā cicchaktirapariṇāminī vijñānadharmāśrayo bhavituṃ nārhatyeva . na ca citiśakterapariṇāmitvamasiddhamiti mantavyaṃ citiśaktirapariṇāminī sadā jñātṛtvāt na yadevaṃ na tadevaṃ yathā cittādi ityādyanumānasambhavāt tathā yadyasau puruṣaḥ pariṇāmī syāttadā pariṇāmasya kādācitkatvāttāsāṃ cittavṛttīnāṃ sadājñātṛtvaṃ nopapadyeta cidrūpasya sadaivādhiṣṭhātṛtvenāvasthitasya yadantaraṅganirmalaṃ satvaṃ tasyāpi sadaiva sthitatvāt yena yenārthenoparaktaṃ bhavati tasya dṛśyasya sadaiva cicchāyāpattyā bhānopapattyā puruṣasya niḥsaṅgatvaṃ sambhavati . tataśca siddhaṃ tasya sadvā jñātṛtvamiti na kācit pariṇāmitvāśaṅkāvatarati . cittaṃ punaryena viṣayeṇoparaktaṃ bhavati sa viṣayo jñātaḥ yaduparaktaṃ na bhavati tadajñātamiti vastuto'yaskāntamaṇikalpasya jñānājñānakāraṇabhūtoparāgānuparāgadharmitvādayaḥsadharmakaṃ cittaṃ pariṇāmi ityucyate . nanu cittasyendriyāṇāṃ cāhaṅkārikāṇāṃ sarvagatatvāt sarvaviṣayairasti sadā sambandhaḥ tathāca sarveṣāṃ sarvadā sarvatva jñānaṃ prasajyeta sarvagatatve'pi cittaṃ yatra śarīre vṛttimat tena śarīreṇa saha sambandho yeṣāṃ viṣayāṇāṃ teṣvevāsya jñānaṃ bhavati netareṣvityatiprasaṅgābhāvādataevāyaskāntamaṇikalpā viṣayāḥ ayaḥsadharmakaṃ cittamindriyapraṇālikayābhisambadhyoparañjayanti . tasmāccittasya dharmā vṛttayo nātmanaḥ tathāca śrutiḥ kānaḥ saṅkalpo vicikitsā śraddhā aśraddhā ghṛtiradhṛtirityetatsarvaṃ mana eveti . cicchakterapariṇāmitvaṃ pañcaśikhācāryairākhyāyi apariṇāminī bhoktṛśaktiriti patañjalināpi sadājñātāścittavṛttayastatprabhoḥ puruṣasyāpariṇāmitvāditi . cittapariṇāmitve'numānamucyate cittaṃ pariṇāmi jñātājñātaviṣayatvāt śrotrādivaditi . pariṇāmaśca trividhaḥ prasiddhaḥ dharmalakṣaṇāvasthābhedāt dharmiṇa ścittasya nīlādyālocanaṃ dharmapariṇāmaḥ yathā kanakasya kaṭakamukuṭakeyūrādi . dharmasya vartamānatvādirlakṣaṇapariṇāmaḥ nīlādyālocanasya sphuṭatvādiravasthāpariṇāmaḥ kanakādestu navapurāṇatvādiravasthāpariṇāmaḥ . evamanyatrāpi yathāsambhavaṃ pariṇāmatritayamūhanīyaṃ tathāca pramāṇādivṛttīnāṃ cittadharmatvāt tannirodho'pi tadāśraya eveti na kiñcidanupapannam . nanu vṛttinirodho yoga ityaṅgīkāre suṣuptyādau vikṣiptamūḍhādicittavṛttīnāṃ nirodhasambhavādyogatvaprasaṅgaḥ na caitadyujyate kṣiptādyavasthāsu kleśaprahāṇāderasambhavānniḥśreyasaparipanthitvācca . tathā hi kṣiptaṃ teṣu teṣu viṣayeṣu kṣipyamāṇamasthiraṃ cittamucyate . tamaḥsamudre magnaṃ nidrāvṛttimaccittaṃ mūḍhamiti gīyate . kṣiptādviśiṣṭaṃ cittaṃ vikṣiptamiti gīyate viśeṣo nāma cañcalaṃ hi manaḥ kṛṣṇa! pramāthi valavaddṛḍhamiti nyāyenāsthirasyāpi manasaḥ kādācitkasamudbhūtaviṣayasthairyasambhavena sthairyam . asthiratvañca svābhāvikaṃ ṣyādhyādyanuśayajanitaṃ vā tadāha vyādhistyānasaṃśayapramādālasyāviratibhrāntidarśanālabdhabhūmikatvānavasthitatvāni cittavikṣepāste'ntarāyāḥ iti . tatra doṣatrayavaiṣamyanimitto jvarādirvyādhiḥ, cittasyākarmaṇyatvaṃ styānaṃ, viruddhakoṭidvayāvagāhi jñānaṃ saṃśayaḥ samādhisādhanānāmamāvanaṃ pramādaḥ, śarīravākcittagurutvādapravṛttirālasyaṃ, viṣayābhilāṣo'viratiḥ, atasmiṃstadbuddhirbhrāntidarśanaṃ kutaścinnimittāt samādhibhūmeralābho'labdhabhūmikatvaṃ, labdhāyāmapi tasyāṃ cittasyāpratiṣṭhā anavasthitatvamityarthaḥ . tatpānna vṛttinirodho yogapakṣanikṣepamarhati iti cenmaivaṃ vocaḥ heyamūtakṣiptādyavasthātraye vṛttinirodhasya heyatvasambhave'pyupādeyayorekāgraniruddhāvasthayorvṛttinirovasya yogatvasambhavāt . ekatānaṃ cittamekāgrasucyate niruddhasakalavṛttikaṃ saṃskāramātraśeṣaṃ cittaṃ niruddhamiti manyate . sa ca samādhirdvividhaḥ samprajñātāsamprajñātabhedāt tatraikāgracetasi yaḥ pramāṇādivṛttīnāṃ bāhyaviṣayāṇāṃ nirodhaḥ sa samprajñātasamāghiḥ samyak prajñāyate'smin prakṛterviviktatayā cittamiti vyutpatteḥ . sa caturvidhaḥ savitarkādibhedāt samādhirnāma bhāvanā sā ca bhāvyasya viṣayāntaraparihāreṇa cetasi punaḥ punarniveśanaṃ, bhāvyañca dvivigham īśvarastattvāni ca . tāmyapi dvividhāni jaḍājaḍabhedāt jaḍāni prakṛtimahadaṅkārādīni catuviṃśatiḥ ajaḍaḥ puruṣaḥ . tatra yadā pṛthivyādīni sthūlāni viṣayatvenādāya pūrvāparānusandhānena śabdārthollekhyasambhedena ca bhāvanā pravartate sa samādhiḥ savitarkaḥ . yadā tanmātrāntaḥkaraṇalakṣaṇaṃ sūkṣmaṃ viṣayamālambya deśādyavacchedena bhāvanā pravartate tada savicāraḥ . yadā rajastamīleśānumiddhaṃ cittaṃ bhāvyate tadā sukhaprakāśamayasya satvasyodrekāt sānandaḥ . yadā rajastamoleśānabhibhūtaṃ śuddhaṃ satthamālambanīkṛtya yā pravartate bhāvanā tadā tasyāṃ satvasya nyagbhāvāccitiśakterudrekācca satvamātrāvaśeṣatvena sāsmitaḥ sakādhiḥ . vitarkavicārānandāsmitārūpānugamāt samprajñātaḥ iti . sarvavṛttinirodhe tvasamrajñātaḥ samāthiḥ . nanu sarvavṛttinirodhoyoga ityukte samprajñāte vyāptirna syāt tatra satvapradhānāyāḥ satyapuruṣānyatāsthātilakṣaṇāyā vṛtteranirodhāditi cettadetadvārtaṃ kleśakarmavipākāśayaparipanvicittavṛttinirodha yoga ityaṅgīkārāt . kleśāḥ punaḥ pañcadhā prasiñcā avidyāsmitārāgadveṣābhiniveśāḥ . nanvavidyetyatra kimāśrīyate pūrvapadārthaprādhānyam amakṣikaṃ vartata itivat uttarapadārthaprādhānyaṃ vā rājapuruṣa itivat anyapadārthaprādhānyaṃ vā amakṣiko deśa itivat tatra na pūrvaḥ, pūrvapadārthapradhānatve vidyāyāḥ prasajyapratiṣedhopapattau kleśādikāralatvānupapatteḥ avidyāśabdasya strīliṅgatvābhāvāpatteya . na dvitīyaḥ, kasyacidabhāvena viśiṣṭāyā vidyāyāḥ kleśādiparipanvitvena tadvījatvānupapatteḥ . na tṛtīyaḥ nabjo'styarthānāṃ bahūvrīhirvā cottarapadalopaḥ iti vṛttikāravacanāsusāreṇa avidyamānā vidyā yasyāḥ sā avidyā buḍiriti samādhisiddhau tasyā avidyāyāḥ kleśādivījatvānupapatteḥ vivekakhyātipūrvakasarvavṛttisampannāyāstasyāstathātvāprasaṅgācca uktañca asmitādīnāṃ kleśānāmavidyānidānatvam . avidyākṣetratvamuttareṣāṃ prasupratanuvicchinnodārāṇāmiti . tatra prasuptatvaṃ prabodhasahakāryabhābenānabhivyaktiḥ, tanutvaṃ pratipakṣabhāvanayā śithilīkaraṇaṃ, vicchinnatvaṃ balavatā kleśenābhimavaḥ, udāratvaṃ sahakārisannidhivaśāt kāryakāritvam . taduktaṃ vācaspatimiśreṇa vyāsabhāṣyavyākhyāyām prasuptāstattvalīnānāṃ tanudagdhāśca yogimām . vicchinnodārarūpāśca kleśā viṣayasaṅginām iti dvandvavat svatantrapadārthadvayāmavagamādubhayaṣadārthapradhānatvaṃ nāśaṅkitam . tasmāt pakṣatraye'pi kleśādinidānatvamavidyāyāḥ prasiddhaṃ hīyeteti cet tadapi na śobhanaṃ vibhāti paryudāsaśaktimāśrityāvidyāśabdena vidyāviruddhasya viparyayajñānasyābhidhānamiti vṛddhairaṅgīkārāt . tadāha nāmadhātvarthayīne tu naiva nañ pratiṣedhakaḥ . vadatyabrāhmaṇādharmāvanyamātravirodhināviti . vṛddhaprayogamasyā hi śabdārthāḥ sarva eva naḥ tena yatra prayukto yo na tasmādapanīyate iti vācaspatimiśrairapyuktaṃ lokādhīnāvadhāraṇo hi śabdārthayoḥ sambandhaḥ loke cottarapadārthapradhānasyāpi naña uttarapadābhidheyopamardakasya tadviddhatayā tatra tatropalabdherihāpi tadviruddhe pravṛttiriti . etadevābhipretyoktam anityāśuciduḥkhānātmasu nityaśucisukhātmakhyātiravidyeti . atasmiṃstadbaddhirviparyayaḥ ityuktaṃ bhavati tadyathā anitye ghadādau nityatvāmimānaḥ, aśucau kāyādau śucitvapratyayaḥ . sthānādvījādavaṣṭambhānniṣyandānnidhanādapi . kāyamādheyaśauśratvāt paṇḍitā hyaśuciṃ viduḥ iti pariṇāmatāpasaṃskārairguṇavṛttinirodhācca duḥkhameva sarvaṃ viyekina iti nyāyena duḥkhe srakcandanavanitādau sukhatvāropaḥ anātmani dehābātmabuddhiḥ . taduktam anātmani ca dehādāvātmabuddhistu dehinām . abidyā tatkṛtī bandhastannāśe mokṣa ucyate iti evamiyamavidyā catuṣprakārā bhavati . tanveteṣvavidyāviśeṣeṣu kiñcidanugataṃ sāmānyalakṣaṇaṃ varṇanīyam anyathā viśeṣasyāsiddheḥ . tathācoktaṃ bhaṭṭācāryaiḥ sāmānyalakṣaṇaṃ tyaktvā viśeṣasyaiva mṛjaṇam . na śakyaṃ kevalaṃ vaktumato'pyasya--na vācyatā iti tadapi na vācyamatasviṃstaduriti sāmānyalakṣaṇābhidhānena dattottaratvāt . satvapuruṣayorahamasmītyekatābhimāno'smitā tadapyuktaṃ dṛkdarśanaśaktyorekātmatvābhimāno'smiteti . sukhābhijñasya sukhānusmṛtipūrvakaḥ sukhasādhaneṣu tṛṣṇārūpo gardho rāgaḥ . duḥkhajñasya tadanusmṛtipuraḥsarantatsādhaneṣu nindā dveṣaḥ taduktaṃ sukhānuśayī rāgaḥ duḥkhānuśayo dveṣaḥ iti . kimatrānuśayiśabde tācchīlyārthe ṇinirinirvā matvarthīyo'bhimataḥ nādyaḥ supyajātau ṇinistācchīlye ityatra suṣīti vartamāne punaḥsṛvgrahaṇasya uṣasarganivṛttyarthatvena sopasargāddhātorṇineranutpatteḥ yathā kathañcidaṅgīkāre'pi acoñṇitīti vṛddhiprasaktāvatiśāyyādipadavadanuśāyipadasya prayogaprasaṅgāt . na dvitīyaḥ ekākṣarāt kṛtojāteḥ saptamyāñca na tau (iniṭhanau) smṛtāviti tatpratiṣedhādata cānuśayaśabdasyājantatvena kṛdantatvāt . tasmādanuśayiśabdo durupapāda iti cet naitadbhadraṃ bhāvānavabodhāt prāyikābhiprāyamidaṃ vacanam . ataevoktaṃ vṛttikāreṇa itikaraṇo vivakṣārthaḥ sarvatrābhisamvadhyate iti tena kacidbhavati kāryī kāryikastaṇḍulī taṇḍulika iti tathā ca kṛdantāt jāteśca pratiṣedhasya prāyikatvam anuśayaśabdasya kṛdantatayā inerupapattiriti siddham . pūrvajanmānubhūtamaraṇaduḥkhānubhavavāsanābalāt sarvasya prāṇabhṛnmātrasyākṛmerā ca viduṣaḥ sañjāyamānaḥ śarīraviṣayādermama viyogī mā bhditi pratyahaṃ nimittaṃ vinā pravartamānobhayarūpo'bhiniveśaḥ pañcamaḥ kleśaḥ mā ca bhūvaṃ hi bhūyāsamiti prārthanāyāḥ pratyātmamanubhavasiddhatvāt tadāha svarasavāhī viduṣo'pi tathā rūḍho'bhiniveśaḥ iti . te cāvidyādayaḥ pañca sāṃsārikavividhaduḥkhopahārahetutvena puruṣaṃ kliśnantīti kleśāḥ prasiddhāḥ . karmāṇi vihitapratiṣiddharūpāṇi jyotiṣṭomabrahmahatyādīni vipākāḥ karmaphalāni jātyāyurbhogāḥ, āphalavipākāccittabhūmau śerate ityāśayāḥ dharmādharmasaṃskārāḥ . tatparipanthicittavṛttinirodhī yogaḥ . nirodho, nābhāvamātramabhimataṃ tasya tucchatvena bhāvarūpasaṃskārajananakṣamatvāsambhavāt kintu tadāśrayo madhumatīmadhupratīkāviśokāsaṃskāraśeṣatāvyapadeśyaḥ ghnittasyāvasthāviśeṣaḥ nirudhyante'smin pramāṇādyāścittavṛttaya iti vyutpatterupapatteḥ . abhyāsavairānyābhyāṃ vṛttinirodhaḥ . tatra sthitau bhūyān yatro'bhyāsaḥ . prakāśapravṛttirūpavṛttirahitasya cittasya svarūpaniṣṭhaḥ pariṇāmaviśeṣaḥ sthitiḥ . tannimittīkṛtya yatnaḥ punaḥ punastathātvena cetasi niveśanamabhyāsaḥ . carmaṇi dvīpinaṃ hantītibannimittārtheyaṃ saptamītyuktaṃ bhavati dṛṣṭānuśravikaviṣayavitṛṣṇasya vaśīkārasaṃjñā vairāgyam . aihikapāratrikaviṣayādau doṣadarśanānnirabhilāṣasya mamaite viṣayā vaśyāḥ nāhameteṣāṃ vaśya iti vimarśo vairāgyamityuktaṃ bhavati . samādhipraripanthikleśatanūkaraṇārthaṃ samādhilābhārthaṃ ca prathamaṃ kriyāyogavidhānapareṇa yoginā mavitavyaṃ kriyāyogasamvādane abhyāsavairāgyayoḥ sambhavāt taduktaṃ bhagavatā ārurukṣormuneryogaṃ karma kāraṇamucyate . yogārūḍhasya tasyaiva śamaḥ kāraṇamucyate iti . kriyāyogaścopadiṣṭaḥ patañjalinā tapaḥsvādhyāyeśvarapraṇidhānāgi kriyāyogaḥ iti . tapaḥsvarūpaṃ nirūpitaṃ yājñavalkyena viṣinoktena mārgeṇa kṛcchcāndrāyaṇādibhiḥ . śarīraśoṣaṇaṃ pāhustapasāṃ tapa uttamam iti . praṇavagāyitrīmantraprabhṛtonāmadhyayanaṃ svādhyāya iti . tatra mantrā dvividhāḥ vaidikāstāntrikāśca . vaidikāśca dvividhāḥ pragītā apragītāśca . tatra pragītāḥ sāmāni apragītāra dvividhāḥ chandobaddhāstadbilakṣaṇāśca . tatra prathamā ṛcodvitīyā yajūṃṣi taduktaṃ jaimininā teṣāmṛg yatrārthavaśena pāda vyavasthā gītiṣu sāmākhyā śeṣe yajuḥśabda iti . tantreṣu kāmikakāraṇaprapañcādyāgameṣu ye ye varṇitāste tāntikāḥ . te punarmantrāstrividhāḥ strīpuñcapuṃsakabhedāttadāha stropuṃnasakatvena trividhā mantrajātayaḥ . strīmantrā vahnijāyāntāḥ namo'ntāḥ syurnapuṃsakāḥ . śeṣāḥ pumāṃsaste śastāḥ siddhā vaśyādikarmaṇi iti . snāpanādisaṃskārābhāve'pi nirastasamastadoṣatvena siddhhihetutvāt siddhatvam . sa ca saṃskāro daśavidhaḥ mathitaḥ śāradātilake mantrāṇāṃ daśa kathyante saṃkhyārā siddhidāyinaḥ . nirdoṣatāṃ prayāntyāśu te mantrāḥ sādhu saṃskṛtāḥ . jananaṃ jīvanañcaiva tāḍanaṃ bodhanaṃ tathā . abhiṣeko'tha bimalīkaraṇāpyāyane punaḥ . tarpaṇaṃ dīpanaṃ guptirdaśaitā mantrasaṃskriyāḥ . mantrāṇāṃ mātṛkāvarṇāduddhāro jananaṃ smṛtam . praṇavāntaritān kṛtvā mantravarṇān japet sudhīḥ . mantrārṇasaṃkhyayā taddhi jīvanaṃ saṃpracakṣate . mantravarṇān samālikhya tāḍayeccandanāmbhasā . pratyekaṃ vāyuvījena tāḍanaṃ tadudāhṛtam . vitikhya ṣantravarṇāṃstu prasūnaiḥ karavīrajaiḥ . mantrākṣareṇa saṃkhyātairhanyāttadbodhanaṃ matam . syatantroktavidhānena mantrī mantrārṇasaṅkyayā . aśvatthapallavairmantramabhiṣiñcedviśuddhaye . saṃcintya manasā mantraṃ jyotirmantreṇa nirdahet . mantre malatrayaṃ mantrī vimalīkaraṇaṃ hi tat . tāravyomāgnimanuyuk jyotirmantra udāhṛtaḥ . kuśodakena japtena pratyarṇaṃ prokṣaṇaṃ manoḥ . vārivījena vidhivadetadāpyāyanaṃ matam . mantreṇa vāriṇā mantre tarpaṇaṃ tarpaṇaṃ smṛtam . tāramāyāramāyogo manordīpanamucyate . japyamānasya mantrasya gopanaṃ tvaprakāśajam . saṃskārā daśa mantrāṇāṃ sarvatantreṣu gopitāḥ . yatkṛtvā sampradāyena mantrī vāñchitamaśnute . ruddhakīlitavicchinnasuptaśaptādayo'pi ca . mantradoṣāḥ praṇaśyanti saṃskārairebhiruttamaiḥ iti . tadalamakāṇḍatāṇḍavakalpena mantraśāstrarahasyodghoṣaṇena . īśvarapraṇidhānaṃ nāmābhisaṃhitānāmanabhisaṃhitānāñca sarvāsāṃ kriyāṇāṃ parameśvare paramagurau phalānapekṣayā samarpaṇam . atredamuktam kāmato'kāmato vāpi yatkakaromi śubhāśubham . tatsarvaṃ tvayi vinyastaṃ tvatprayuktaḥ karomyaham iti . kriyāphalasannyāso'pi bhaktiviśeṣāparaparyāyaṃ praṇidhānameva phalānabhisandhānena karmakaraṇāt tathā ca gīyate gītāsu bhagavatā karmaṇyevādhikāraste mā phaleṣu kadācana . mā karma phalaheturbhūrmā te saṅgo'stvakarmaṇi iti phalābhisandherupaghātakatvamabhihitaṃ bhagavadbhirnīlakaṇṭhabhāratīśrīcaraṇaiḥ api prayatra sampannaṃ kāmenopahataṃ tapaḥ . na tuṣṭaye maheśasya śvalīḍhamiva pāyasam iti ṇā ca tapaḥsvādhyāyeśvarapraṇidhānātmikā kriyā yogasādhanatvādyoga iti . śuddhasāropalakṣaṇāvṛttyāśrayaṇena nirūpyate yathāyurghṛtamiti . śuddhasāropalakṣaṇā nāma lakṣaṇāpramedaḥ . mukhyārthabādhatadyogābhyāmarthāntarapratipādanaṃ lakṣaṇā sā dvividhā rūḍhimūlā prayojanamūlā ca taduktaṃ kāvyaprakāśe mukhyārthabādhe tadyoge rūḍhito'tha prayojanāt . anyo'rthī lakṣyate yat sā lakṣaṇā''ropitā kriyā iti . yacchabdena lakṣyata ityākhyāte guyībhūtaṃ pratipādanamātraṃ parāmṛśyate . sā lakṣaṇeti pratinirdiśyamānāpekṣayā tacchabdasya strīliṅgatvopapattiḥ . taduktaṃ kaiyaṭaiḥ nirdiśyamānapratinirdiśyamānayoraikyamāyādayanti sarvanāmāni paryāyeṇa tattalliṅgamupādadate iti tatra karmaṇi kuśasa ityādi rūḍhilakṣaṇāyā udāharaṇaṃ kuśān lātīti vyutpatyā darbhādānakartari yaugikaṃ kuśalapadaṃ vivecakatvasārūpyāt pravīṇe pravartamānam anādivṛddhavyavahāraparamparānupātitvenābhidhānabat prayojanamanapekṣya pravartate . tadāha nirūḍhā lakṣaṇāḥ kāścit sāmarthyādabhidhānavat iti . tasmāt rūḍhilakṣaṇāyāḥ prayojanāpekṣā nāsti . yadyapi prayuktaḥ śabdaḥ prathamaṃ mukhyārthaṃ pratipādayati tenārthenārthāntaraṃ lakṣyate iti arthadharmo lakṣaṇā tathāpi tatpratipādake śabde samāropitaḥ san śabdavyāpāra iti vyapadiśyate iti . sa ca yogī yamādibhedavaśādaṣṭāṅga iti nirdiṣṭaḥ . tatra yamā ahiṃsādayaḥ . tadāha patañjaliḥ ahiṃsāsatyāsteyabrahmacaryāparigrahā yamāḥ iti . niyamāḥ śaucādayaḥ . tadapyāha śaucasantoṣatapaḥsvādhyāyeśvarapraṇidhānāni niyamāḥ iti . ete ca yamaniyamā viṣṇupurāṇe darśitāḥ brahmacaryamahiṃsāṃ ca satyāsteyāparigrahān . seveta yāgī niṣkāmo yogyatāṃ svaṃ mano nayan . svādhyāyaśaucasantoṣatapāṃsi niyatātmavān . kurvīta brahmaṇi paraṃ parasmin pravaṇaṃ manaḥ . ete yamāḥ saniyamāḥ pañca pañca prakīrtitāḥ . viśiṣṭaphaladāḥ kāme niṣkāmāṇāṃ vimuktidāḥ iti . sthirasukhamāsanaṃ padmāsanabhadrāsanavīrāsanasvastikāsanadaṇḍakāsanasīpāśrayaparyaṅkakrauñcaniṣadanoṣṭraniṣadanasamasaṃsthānabhedāddaśavidham pādāṅguṣṭhau nibadhnīyāddhastābhyāṃ vyutkrameṇa tu . ūrvorupari viprendra! kṛtvā pādatale ubhe . padmāsanaṃ bhavedetat sarveṣāmabhipūjitam ityādinā yājñavalkyaḥ padmāsanādisvarūpaṃ nirūpitavān tatsarvaṃ tataevāvagantavyam . tasminnāsanasthairye sati prāṇāyāmaḥ pratiṣṭhito bhavati . sa ca śvāsapraśvāsayorgativicchedasvarūpaḥ tatra śvāso nāma bāhyasya vāyorantarānayanam . praśvāsaḥ punaḥ kauṣṭhyasya bahirniḥsāraṇam . tayorubhayorapi sañcaraṇābhāvaḥ prāṇāyāmaḥ . nanu nedaṃ prāṇāyāmasāmānyalakṣaṇaṃ tadviśeṣeṣu recakapūrakakumbhakaprakāreṣu tadanugaterayogāditi cennaiṣa doṣaḥ sarvatrāpi śvāsapraśvāsagativicchedasambhavāt tathā hi kauṣṭhyasya vāyorbahirniḥsaraṇaṃ recakaḥ prāṇāyāmaḥ praśvāsatvena prāguktaḥ . bāhyavāyorantardhāraṇaṃ pūrakaḥ yaḥ śvāsarūpaḥ . antastambhavṛttiḥ kumbhakaḥ yasmin jalamiva kumbhe niścalatayā prāṇākhyo vāyuravasthāpyate . tatra sarvatra śvāsapraśvāsadvayagativicchedo'styeveti nāsti śaṅkāvakāśaḥ . taduktaṃ tasmin sati śvāsapraśvāsayorgativicchedaḥ prāṇāyāmaḥ iti . sa ca vāyuḥ sūryodayamārabhya sārdhaghaṭikādvayaṃ dhaṭīyantrasthitaṣaṭabhramaṇamyāyena ekaikasyāṃ nāḍyāṃ bhavati evaṃ satyaharniśaṃ śvāsapraśvāsayoḥ ṣaṭśatāghikaikaviṃśatisahasnāṇi jāyante . ataevoktaṃ mantrasamarpaṇarahasyabedibhirajapāmantrasamarpaṇe ṣaṭśatāni gaṇeśāya ṣaṭsahaśraṃ svayambhuve . viṣṇave ṣaṭsahasrañca ṣaṭsahasraṃ pinākine . sa hasramekaṃ gurave sahasnaṃ paramātmane . sahasramātmane caivamarpayāni kṛtaṃ japam iti tathā nāḍīsañcaraṇadaśāyāṃ vāyoḥ sañcaraṇe pṛthivyādīni tattvāni varṇaviśeṣavaśāt puruṣārthābhilāṣukaiḥ puruṣairavagantavyāni . taduktapamiyuktaiḥ sārdhaṃ ghaṭīdvayaṃ nāḍī rekaikārkodayāt vahet . arathaṭṭadhaṭībhrāntinyāyo nāḍyoḥ punaḥ punaḥ . śatāni tasya jāyante niśvāsocchvāsayornava . svasvaṣaṭkudvikaiḥ 21600 saṅkhyāhorātre sakale punaḥ . ṣaṭtriṃśadguruvarṇānāṃ yā velā bhaṇane bhavet . sā velā maruto nāḍyantare sañcaratro bhavet . pratyekaṃ pañca tattvāni lāḍyośca bahamānayoḥ . vahantyaharniśaṃ tāni jñātavyābiyatātmabhiḥ . ūrdhvaṃ vahniraghastoyaṃ tiraścīnaḥ samīraṇaḥ . bhūmirardhapuṭe vyoma sarvagaṃ pravahet punaḥ . vāyorvahnerapāṃ pṛthvyā vyomnastattvaṃ vahet kramāt . vahantyorubhayornāḍhyorjñātavyo'yaṃ yathākramam . pṛthvyāḥ palāni pañcāśaccatvāriṃśattathāmbhasaḥ . agnestriṃśat punarvāyorviṃśatirnabhasī daśa . pravāhakālasaṃkhyeyaṃ heturvihvalayoratha . pṛthvī pañcaguṇā toyaṃ caturguṇamathānalaḥ . triguṇodviguṇo vāyurviyadekaguṇaṃ bhavet . guṇaṃ prati daśa paṇānyurvyāṃ pañcāśadityataḥ . ekaikahānistoyādestathā pañcaguṇāḥ kṣiteḥ . tattvābhyāṃ bhūjalābhyāṃ syāt śāntikārye phalonnatiḥ . dīptāsthirādike kṛtye tejovāṣvambareṣu ca . pṛthvyaptejomarudvyomatattvānāṃ cihnasucyate . ādye sthairyaṃ svacittasya, śaitye kāmodbhavo bhavret . tṛtīye kopasantāpau caturthe añcalātmatā . pañcame śūnyataiva syādatha vā dharmavāsanā . śrutyoraṅguṣṭhakau madhyāṅgulyau nāsāpuṭadvaye . smṛkvaṇoḥ prāntyakopāntyāṅgulī śeṣe dṛgantayoḥ . nyasyāntarbhūpṛthivyāditattvajñānaṃ bhavet kramāt . pītaśvetāruṇaśyāmairvindubhirnirupādhi svam ityādinā . yathāvadvāyutattvamavagastha tanniyamane vidhīyamāne vivekajñānāvaraṇakarmakṣayo bhavati . tapo na paraṃ plāṇāyāmāditi . dahyante dhmāyamānānāṃ dhātūnāṃ hi yathā malāḥ . pāṇāyāmaistu dahyante tadvadindriyapannagāḥ iti ca . tadevaṃ yamādibhiḥ saṃskṛtamanaskasya yoginaḥ saṃyamapratyāhāraḥ kartavyaḥ cakṣurādīnāmindriyāṇāṃ pratiniyatarañjanīyakopanīyasohanīyapravaṇatvaprahāṇenāvikṛtasvarūpapravaṇacittānukāraḥ pratyāhāraḥ indriyāṇi viṣayebhyaḥ pratīpamāhriyante'sminniti vyutpatteḥ . nanu tadā cittamabhiniviśate nendriyāṇi teṣāṃ bāhyaviṣayatvena tatra sāmārthyābhāvādataḥ kathaṃ cittānukāraḥ? addhā ataeva vastutastasyāsambhavamabhisandhāya sādṛśyārthamiva śabdañcakāra sūtrakāraḥ svaviṣayāsamprayoge cicasvarūpānukāra ivendriyāṇāṃ pratyāhāraḥ iti . sādṛśyañca cittānukāranimittaṃ viṣayāsamprayogaḥ yadā cittaṃ nirudhyate tadā cakṣurādīnāṃ nirodhe prayatnāntaraṃ nāpekṣaṇīyaṃ yathā madhukararājaṃ madhumakṣikā anuvartante tathendriyāṇi cittamiti . taduktaṃ viṣṇupurāṇe śabdādiṣvanuraktāni nigṛhyākṣāṇi yogaviṃt . kuryāccittānukārīṇi pratyāhāraparāyaṇaḥ iti . vaśyatā paramā tena jñāyate'ticalātmanaḥ . indriyāṇāmavaśyaistairyogī yogasya sādhakaḥ iti . nābhicakrahṛdayapuṇḍarīkanāḍyagrādāvādhyātmike hiraṇyagarbhaprajāpatiprabhṛtike bāhye vā deśe cittasya vipayāntaraparihāreṇa sthirīkaraṇaṃ dhāraṇā . tadāha deśabandhāścittasya dhāraṇeti . paurāṇikāśca prāṇāyāmena pavanaṃ pratyāhāreṇa cendriyam . vaśīkṛtya tataḥ kuryāccittasthānaṃ śubhāśrayam iti . tasmin deśe dhyeyāvalambanasya pratyayasya visadṛśapratyayaprahāṇena pravāhīdhyānaṃ taduktaṃ tatra pratyayaikatānatā bhyānamiti . agyairapyuktaṃ tadūpapratyayaikāgryā santatiśrānyanispṛhā . taddhyānaṃ prathamairaṅgaiḥ ṣaḍbhirniṣpādyate tathā iti . prasaṅgāccaramamaṅgaṃ prāgeva pratyapīpadāma . tadanena yogāṅgānuṣṭhānenādaranairantaryadīrghakālasevitena samāghipratipakṣakleśaprakṣaye'bhyāsavairāgyavaśānmadhumatyādisamādhilābho bhavati . atha kimevamakasmādasmānativikaṭābhiratyantāprasiddhābhiḥ karṇāṭagauḍalāṭabhāṣābhirbhīṣayate bhavān, na hi vayaṃ bhavantaṃ bhīṣayāmahe kintu madhumatyādipadāryavyutpādanena toṣayāmaḥ tataścākutobhayena bhavatā śrūyatāmavadhānena . tatra madhumatī nāmābhyāsavairāgyādivaśādapāstarajastamīleśasukhaprakāśamayasatvabhāvanayā'navadyavaiśāradyavidyotanarūpā śratambharaprajñākhyā samādhisiddhiḥ . taduktaṃ ṛtambharā tatra prajñeti . ṛtaṃ satyaṃ bimarti kadācidapi na viparyayeṇācchādyate tatra sthitau dādye sati dvitīyasya yoginaḥ sā prajñā bhavatītyarthaḥ . catvāraḥ khalu yoginaḥ prasiddhāḥ prathamakalpiko madhumūmikaḥ prajñājyotiratikrāntabhāvanīyaśceti . tatrābhyāse pravṛttimātrajyotiḥ prathamaḥ na tvanena pracittādigocarajñānarūpaṃ jyotirvaśīkṛtamityuktaṃ mavati . ṛtambharaprajño dvitīyaḥ, bhūtendriyajayī tṛtīyaḥ paravairāgyasampannaścaturthaḥ . manojavitvādayo madhupratīkasiddhayaḥ . taduktaṃ manojavitvaṃ vikaraṇābhāvaḥ pradhānajayaśceti . manojavitvaṃ nāma kāyasya manovaduttamo gatilābhaḥ vikaraṇābhāvaḥ kāyanirapekṣāṇāmindriyāṇāmabhimatadeśakālaviṣayāpekṣavṛttilābhaḥ, pradhānajayaḥ prakṛtivikāreṣu sarveṣu vaśitvam . etāśca siddhayaḥ karaṇapañcakasvarūpajayāt tṛtīyasya yoginaḥ prādurbhavanti yathā madhuna ekadeśo'pi svadate tathā pratyekameva tāḥ siddhayaḥ svadanta iti madhupratīkāḥ . sarvabhāvādyadhiṣṭhātṛtvādirūpāviśokā siddhiḥ . tadāha satvapuruṣāmyatākhyātimātrapratiṣṭhasya sarvabhāvādhiṣṭhātṛtvaṃ sarvajñatvaṃ ceti . sarveṣāṃ vyayasāyāvyaṣasāyātmakānāṃ guṇapariṇāmarūpāṇāṃ bhāvānāṃ svāmivadākramaṇaṃ sarṣamāvādhiṣṭhātṛtvaṃ teṣāmeva śāntoditāvyavadeśyatharmitvena sthitānāṃ vivekajñānaṃ sarvajñātṛtvam . taduktaṃ viśokā vā jyotiṣmatīti . sarvavṛttipratyastamaye paraṃ vairāgbamāśritasya jātyādivījānāṃ kleśānāṃ nirīvasamartho nirvījaḥ samādhiḥ asamprajñātapadavedanīyaḥ saṃskāraśeṣatāvyapadeśyaḥ cittasyāvasthāviśeṣaḥ . taduktaṃ virāmaḥ pratyayābhyāsapūrvaḥ saṃskāraśeṣo'nya' iti . evañca sarvato birajramānasva tasya purūṣadhaureyasma kveśavījāni ca nirdagdhaśāsivījakalpāni prasavasāmarthyavidhurāṇi manasā sārdhaṃ pratyastaṃ gacchanti . tadeteṣu pralīneṣu niruṣaplavavivekakhyātiparipākavaśāt lāryakāraṇātmakānāṃ pradhānekamaḥ citiśaktisvarūpapratiṣṭhā punarbuddhisatvāmiścamyandhavicurā kaivalyaṃ labhate iti . siddhidvayī ca muktiruktā patañjalinā puruṣārthaśūnyānāṃ pratiprasavaḥ kaivalyaṃ svarūpapratiṣṭhā vā citiśaktiriti . na cāsin satyapi kasmānna jāyate janturiti vaditavyaṃ kāraṇābhāvāt kāryābhāva iti pramāṇasiddhārthe niyogānuyogayorayogāt . aparathā kāraṇābhāve'pi kāryasambhave jaṇivedhādayo'ndhadibhyo bhaveyuḥ . tathā cānupapannārthatāyāmāmāṇako laukika upapannārtho mavet . tathā ca śrūyate andho maṇimavidhyattamanaṅgulirathāvayat (grathitavān) . agrīvastraṃ pratyamuñcat (pinaddhavān) tamajihvo'pyabhyapūjayat (stutavātiti) yāvat . evañca cikitsāthāstravadyonaśāstraṃ caturvyūhaṃ yathā cikitsāśāstraṃ rogo rogaheturārogyaṃ bheṣajamiti tathedamapi saṃsāraḥ saṃsāraheturmokṣo mokṣopāya iti . tatra duḥkhamayaḥ saṃsāro heyaḥ, vadhānapuruṣayoḥ saṃyono heyabhonahetuḥ, tasyātyantikī nivṛttirhānaṃ tadupāyaḥ samyandarśanam . evamanyadapi śāstraṃ yathāsambhavaṃ caturvyūhamūhanīyamiti sarvagravadātam .

patat tri° pata--śatṛ bā° ati vā . 1 patanakartari 2 pakṣiṇi pu° amaraḥ .

patatra na° pata--karaṇe atran . vāhane ujjvaladattaḥ .

patatri pu° pata--atrin . khage ujjvaka° patattrī patattrayaḥ .

patattra pu° patantaṃ trāyate trai--ka . pakṣiṇāṃ pakṣe (pākā) amaraḥ .

patattriketana pu° patattrī ketanaṃ yasya . garuḍadhvaje viṣṇau harivaṃ° 3842 ślo° .

patattrin pu° patattra + astyarthe ini . khage amaraḥ .

patadgraha pu° patat mukhādibhyaḥ svat bjalādi gṛhṇāti graha--ac . (pikadānī) pātramede ajaraḥ . aṇ upa° sa° . patadgrāha tatrārthe hemaca° .

patadbhīru pu° patan pakṣī bhīruryasmāt . śyene svananede śabdaratnā-

patana na° pata--bhāve lyuṭ . 1 adhaḥsaṃyogānukūlaspandane 3 pātitye ca dvijātikarmabhyohāniḥ patanam . paratra cāsiddhistameke narakam gautamaḥ . patitaśabde dṛṣyam vihitasyānanuṣṭhānāt ninditasya ca sevanāt . anigrahāccendriyāṇāṃ naraḥ patanamṛcchati yājña° .

patanīya tri° pata--anīyar patanamarhati cha vā . 1 pātye 2 patanārhe ca tri° . bā° karaṇe anīyar . 2 pātake na0

patama pu° patatyasmāt karmakṣaye pata--ama . cande aṇādivṛttiḥ kṣīṇapuṇyānāṃ candralokadeva patanaṃ śāstre śrūyate iti tasya tathātvam .

patayālu tri° pati--ālu--tatparyudāsena na ṇilopaḥ . patanaśīle .

patayiṣṇu pati--bā° iṣṇuc na ṇilopaḥ . patanaśīle ṛ° 1 . 163 . 11 . udā° .

patara tri° pata--vā° aran . gantari ṛ° 3 . 2 . 4 . udā0

pataru tri° ata--bā° aru . patamaśīle ṛ° 1 . 18 . 7 udā0

patasa tri° pata--asac . 1 kage 2 candre 3 pataṅge ca uṇādi0

[Page 4212a]
patākā strī patyate jñāyate yodho'nayā pata--ni° āka . trikoṇākāre 1 paṭādinirmite vastrakhaṇḍabhede . maṇḍape deyapatākālakṣaṇaṃ hemā° dā° garuḍapu° uktaṃ yathā saptahastāḥ patākāḥ syurviṃśatyaṅgulavistṛtāḥ . daśahastāḥ patākānāṃ daṇḍāḥ pañcāṃśaveśitāḥ . sindūrā karvūrā dhūmrā ghūsarā meghasannibhā . haritā pāṇḍuvarṇā ca śubhrā pūrvāditaḥ kramāt . evaṃ varṇāḥ śubhāḥ kāryāḥ ṣatākāḥ pākaśāsana! . lokeśavarṇāstrayutāḥ patākāḥ śailendurdarghyāyatikāśca madhye . citraṃ dhvajaṃ dikkaradairghyavaṃśaṃ tridīstataprāntagakiṅkiṇīkam . śvetāñca navamīṃ pūrveśānayormadhyatī budhaḥ . vinyasettu patākāñca dhvājāṃstā api pūrvataḥ kuṇḍodghotaḥ . lokeśānāṃ lokapālānāṃ ye varṇāḥ pītādayaḥ pūrvaślokoktāḥ, gairikādilikhatavajraśaktidaṇḍakhaḍgapāśāṅkuśagadātriśūlāni (teṣāmastrāṇi) tairyutāḥ saptahastadīrghā ekahastavistṛtāḥ patākā daśahastavaṃśaśīrṣagāḥ citraṃ dhvajaṃ trihastavistṛtaṃ prānte vartamānakiṅkiṇīkaṃ śīrṣe sacāmaraṃ daśahastadairghyavaṃśañca tādṛśaṃ taṃ madhye vinyaset pūrvāditaḥ patākāśca vinyasedityuttaraślokenānvayaḥ navamīṃ patākāṃ pūrveśānayormadhye śvetāṃ tādṛśīmevācāryakuṇḍe vinyaset dhvajāṃstā api patākāśca pūrvādikrameṇa bhūmau pañcāṃśaropaṇena vinyasediti . asyāḥ trikoṇā vai patākāḥ syuścatuṣkoṇādhvajāḥ smṛtāḥ vidhā° ukteḥ trikoṇākāratā vīdhyā . 2 saubhāgye 3 nāṭakāṅgabhede patākāsthānakaśabde dṛśyam piṅgalokte vakṣyamāṇamerupaṅktisthatattatkoṣṭhasthāṅkanirdhāritasvarūpabhedānāṃ prathamatvadvitīyatvādinā 4 prātisvikarūpanirdhāraṇe 5 nirdhāraṇāṅkasamūhe vā yathoktaṃ piṅgalataṭṭīkayoḥ
     amukavarṇamātrāpastārayoretāvadgurulaghuyukto bheda etāvatsaṃkhyāka iti merupaṅktivartitattatkoṣṭhasthāṅkanirdhāritasvarūpasaṃkhyānāṃ bhedānāṃ prathamatvadvitīyatvādiprātisvikarūpasya nirdhāraṇaṃ nirdhārakāṅkasamūho vā patākā sā ca dvidhā varṇamātrābhedāt . tatra prathamaṃ varṇapatākānirmāṇaprakāramāha uddiṭṭeti ṭī° . uddiṭṭā sari aṅkā dijjasu pubbaṅke prara bharaṇa kavijjasu . pāoṇa aṅka paḍihala pattharasakkha pratāā karijjasu pi° mū° uddiṣṭasadbaśānaṅkān dehi pūrvāṅkasya parasmin bharaṇaṃ kuruṣva . prathamaprāptamaṅkaṃ parityaja prastārasaṃkhyaṃ patākāṃ kurviti saṃskṛtam . uddiṣṭāṅkasadṛśānaṅkān dehītyarthaḥ ṣū° rvamekamaṅkaṃ dattvā uttarottaraṃ dviguṇitān dvicaturaṣṭādikānaṅkān yathāprastārasakhyaṃ sthāpayetyarthaḥ . tataḥ pūrvāṅkasya parasminyuttaravartinyaṅke prastārasaṃkhyaṃ prastārasya saṃkhyā yasyāṃ kriyāyāṃ tadyathā syāttathā bharaṇaṃ yojanaṃ kuruṣvetyarthaḥ . prastārasaṃkhyamityasya yojanakaraṇaviśeṣaṇatvena yadi kutracit pūrvāṅkasya parāṅkayojane prastārasaṃkhyāto'dhikā saṃkhyā bhavet tatra tanna grāhyamityāyātam . evaṃ kṛte prathamaprāptamaṅkaṃ parityaja tena yatra prathamaprāptāṅka eva kutracit pūrvāṅkasya yojananiṣpannāṅkastatra sa na grāhya ityapyāyātam . evaṃ prakāreṇa varṇānāṃ patākāṃ kuruṣvetyarthaḥ . atra yaḥ pūrvāṅkaḥ yatra parāṅke prathamaṃ yojyate tena yojananiṣpannā aṅkāḥ tatparāṅkādayī'dhodhaḥsthāpyā iti niyamo gurūpadeśato bodhyaḥ . pūrvaparaśabdāderapekṣābodhajanakatvāt kramaśo'pekṣākṛtaṃ pūrvāparastraṃ bhavatītyapi . etaddarśanaṃ vakṣyamāṇameruprastāre caturakṣaravṛttasya prathamakoṣṭhasyitikāṅkasūcitaḥ caturguruka eko bhedo dvitīyakoṣṭhasthitacaturaṅkasūcitaḥ trigurukāścatvāro bhedāstṛtīyakoṣṭhasthaṣaḍaṅkasūcitā dvigurukāḥ ṣaḍbhedāścaturthakoṣṭhasthacaturaṅkasūcitā ekagurukāścatvāro bhedāḥ pañcamakoṣṭhasthākāṅkasūcitaḥ sarvalaghuka eko bhedaḥ . pañcakoṣṭhasthāṅkayojananiṣpannāṅko vṛttasaṃkhyā iti . tatra tattatsaṃkhyapurulaghukāḥ bhedā yathānirdiṣṭaprastārakaraṇe katame katame iti praśne prathamam erka koṣṭhaṃ kartavyaṃ tatastatsaṃlagnamekaṃ koṣṭhaṃ kṛtvā tadadhaḥkoṣṭhatrayaṃ kāryaṃ tato dvitīyapaṅktivat tṛtīyapaṅktau koṣṭhacatuṣṭayaṃ kṛtvā tadadhaḥ koṣṭhadvayaṃ tatastṛtīyapaṅktisthitakoṣṭhaṣaṭkamadhyādutsāritakoṣṭhacatuṣṭayasaṃlagnaṃ koṣṭhacatuṣṭayaṃ kāryaṃ tataḥ caturthapaṅktisthitakoṣṭhacatuṣṭayamadhyoparitanaikasaṃlagnamekaṃ koṣṭhaṃ kāryamevaṃ ṣoḍaśa koṣṭhāni sampadyante caturakṣaravṛtte teṣāmevāpekṣaṇāt nanu kathametainaiva krameṇa kartavyam anyakramasyāpi sambhavāditi cenna merusthitānāṃ caturakṣaravṛtte pañcānāṃ koṣṭhānāṃ kīṣṭhasthāṅkasūcitānām ekacatuḥṣaṭ caturekakoṣṭhānāṃ kramaśaḥ paṅktirūpeṇa vihitvena tathāsthāpanau cityāt tataḥ prathamakoṣṭhādikraseṇa ekadvicaturaṣṭaṣoḍaśāṅkān sthāpayet . tataḥ prathamakoṣṭhasyaikāṅkasya sarvebhyaḥ pūrvavartitvāt tena saha taduttaravartidvyaṅkena yojitastryaṅko dvyaṅkasyādhaḥ sthāpyaḥ tataḥ tena saha caturaṣṭāṅkayojananiṣpannapañcāṅkanavāṅkau tryaṅkādadho'dhaḥsthāpyau . tena saha ṣoḍaśāṅkasya yojane prastārasaṃkhyādhikyānna tatkartavyam . tathā ca tena saha kasyacit parāṅkasya yojane prathamaprāptāṅka evāyātīti prathamakoṣṭhasthamaṅkaṃ tyaktvā dvitīyakoṣṭhasthaṃ dvyaṅkaṃ tadānīṃ sarvebhyaḥ pūrvatvena gṛhṇīyāt . tathāca tena pūrvāṅkena dvyaṅkena taduttaravartitṛtīyakoṣṭhasthacaturaṅkasya yojananiṣpannaṣaḍaṅkaścaturaṅkādadho binyāsyaḥ tato dvitīyakoṣṭhapaṅktisthadvyaṅkādhaḥsthitatryaṅkena pūrveṇa caturaṅkasya yojananiṣpannaḥ saptāṅkaḥ tṛtīyakoṣṭhasthaṣaḍaṅkādadhaḥ sthāpyastataḥ dvitīyapaṅktitṛtīyakoṣṭhasthapañcāṅkena saha caturaṅkasya yojane pūrvaprāpranavāṅkalābhāt tatparityāgena tadadhoniṣṭhanavāṅkena caturaṅkasya yojananiṣpannastrayodaśāṅkastṛtīyapaṅktāradhaḥkoṣṭhe sthāpyaḥ . tato dvitīyapaṅktisthakoṣṭhacatuṣṭayasthadvyādinavāntacaturaṅkānāmanyatamena saha caturaṅkasya yojane kṛte pūrvaprāptāṅkalābhāpattestattyāgaḥ . tataḥ tṛtīyapaṅktita uttaravarticaturthapaṅktiprathamakoṣṭhasthāṣṭāṅkasya yojananiṣpanno daśāṅkaḥ tṛtīyapaṅktau pañcamakoṣṭhe sthāpyaḥ dvitīyapaṅktidvitīyakoṣṭhasthatryaṅkenāṣṭāṅkasya yojananiṣpannaikādaśāṅkastṛtīyapaṅktau ṣaṣṭhakoṣṭhe sthāpyaḥ . prathamaprāptāṅkalābhāpattyā dvitīyapaṅktityāgaḥ . tatastṛtīyapaṅktistha catuḥṣaṭ saptāṅkairuttaravartyaṣṭāṅkasya kramaśaḥ yojananiṣpannadvādaśacaturdaśapañcadaśāṅkāḥ kramaśaścaturthapaṅktidvitīyādikoṣṭheṣvadho'dholekhyāḥ . caturakṣaraprastāre asyāḥ svarūpadarśanam . caturguruḥ 13 guruḥ 42 guruḥ 61 guruḥ 4 caturlaghuḥ 1 1 2 4 8 1 6 tatratya prastāraḥ 3 6 1 2'''' 1 maḥ 5 7 1 4 . ''' 2 yaḥ 9 1 3 1 5 ' . '' 3 yaḥ 10 . . '' 4 rtha 11 '' . ' 5 maḥ atratyāṅkāstatsūcita . ' . ' 6 ṣṭhaḥ saṃkhyāpuraṇārthāḥ ' . . ' 7 maḥ asyāśca patākākāratvāt . . . ' 8 maḥ patākāsaṃjñakatvamevaṃ mātrā ''' . 9 maḥ patākāyā api . . '' . 10 maḥ ' . ' . 11 śaḥ . . ' . 12 śaḥ ' ' . . 13 śaḥ . ' . . 14 śaḥ ' . . . 15 śaḥ . . . . 16 śaḥ mātrāpatākā tu tatraivoktā yathā vakṣyamāṇamātrāmerusyatattatsaṃkhyākabhedānāṃ prathamatvadvitīyatvādinirṇayāya mātrāpatākānirmāṇamāha uddiṭṭeti ṭī° . uddiṭṭa sari aṅkā ṭhāpaa vāmābatteṇa parahu ṇaia lopahu . ekalope ekaguru jāṇaha duitiṇalope duitiṇaguru jāṇaha . mattāpatāāṃ piṅgalo gāadi jo paḍamaṃ pāpai sa paraṃ bodhaai mū° uddiṣṭasadṛśānaṅkān sthāpaya vāmāvartena parasminnītvā lopaya . ekalope ekaguruṃjānīta dvitriloṣe dvitrān gurūn jānīta . mātrāpatākāṃ piṅgalo gāyati yaḥ prathamaṃ prāpnoti sa paraṃ bodhayatīti saska° . uddiṣṭāṅkasadṛśān uktaṣakāroddiṣṭapūrvāṅkayugalayutaparāṅkān prastārasaṃkhyaṃ tatsadṛśān ekadvitripañcāṣṭatrayodaśaikaviṃśacatustriṃśadityevaṃrūpān sthāpaya uttarottaramiti śeṣaḥ . vāmāvartena pratilomavidhinā sarvāntimāṅkāvyavahitapūrvāṅkamārabhyeti yāvat nītvā gṛhītvā parasmin sarvāntimāṅke lopaya tanyūnatāṃ nayata sarvāntimāṅke tadavyahitapūrvāṅkamārabhya pūrvapūrvāṅkāḥ krameṇa lopyā ityarthaḥ . ekalope ekāṅkalope ekaguruṃ jānīta dvitrilope dvitrān gurūn jānīta . ekaikapūrvāṅkalope ye'ṅkā avaśiṣyante te ekaguruyuktabhedajñāpakāḥ pūrvāṅkadvayalope ye'vaśiṣyante te gurudvayayuktabhedajñāpakāḥ pūrvāṅkatrayalope ye'vaśiṣyante te gurutrayayuktabhedajñāpakā ityarthaḥ . evaṃprakāreṇa mātrāpatākāṃ piṅgalo gāyati kathayati yaḥ prathamaṃ prāpnoti gurūpadeśājjānāti sa paraṃ bodhayatītyarthaḥ . atra ca ekatvadvitvasaṃkhyāviśiṣṭaḥ prathamaṃ sarvāntime lopyate tadavyavahitapūrvāṅkamārabhyāvaśiṣṭāṅkāḥkrameṇādhodhaḥ sthāpyā iti yadaṅkadvayalope śūnyamavaśiṣyate pūrvaprāptāṅko vā labhyate tadaṅkaṭayalopo na kārya iti niyamatrayaṃ gurūpadeśādbodhyam . atha tannirmāṇaṃ ṣaṭkalapatākāsvarūpam vāmadakṣiṇayoraṅgulapañcakaparimāṇamūrdhvādhorekhādvayamṛju ardhāṅgulāntaritaṃ kartavyaṃ tata ṛjurekhayā pārśvayormelana vidheyamevamekaṃ dīrghakoṣṭhaṃ tatraikāṅgulaparimitamantaraṃ tthaktvordharekhāmārabhyā'nyaresyāparyantaṃ ṛjurekhāḥ krameṇa dattvā koṣṭhaṣaṭkamuttarottaraparasparasaṃśliṣṭaṃ vidheyaṃ tatroddiṣṭāṅkasadṛśāḥ ṣaṭkalaprastāre ekadvitripañcāṣṭatrayodaśeti pūrvoktāḥ pūrvayugalaikyakriyāniṣpannottarottarāḥ ṣaḍaṅkāḥ krameṇa syāpyāstadadhaḥ ṣaṭkalamerusthitakoṣṭhacatuṣṭayamuttarottarasaṃśliṣṭaṃ kāryaṃ tato merudvitīyakoṣṭhasthita ṣaḍaṅkasūcitaṣḍmedānāṃ dvitīyakoṣṭhamekaṃ tadagha ūrdhvādhaḥ saṃśliṣṭaṃ koṣṭhapañcakamiti koṣṭhaṣaṭkamevaṃ merutṛtīyakoṣṭhe pañcāṅkasatvāt tṛtīyakoṣṭhamekaṃ tadadhaḥ ūrdhādhaḥ saṃśliṣṭakoṣṭhacatuṣṭayamitikoṣṭhapañcakamavaśiṣṭakoṣṭhadvayasyādho merau ekāṅkasadbhāvāt na koṣṭhāntaraṃ kāryam . tataḥ sarvāntimasyīddiṣṭaśeṣāṅkasyāntimakoṣṭhe syāpanaṃ tataḥ sarvāntimatrayodaśāṅkamadhye tadavyavahitāṣṭāṅkalope urvaritaṃ pañcāṅkaṃ vāmāvartenopāntimoparikoṣṭhe sthāpayet tato'ṣṭāṅkalope pūrvaprāptāṅkalābhāpātānna lopaḥ kāryaḥ . kintu aṣṭāṅkapūrvasthitapañcāṅkasya trayodaśāṅke lopaṃ kṛtvā upāntimakoṣṭhoparitanakoṣṭhādhaḥkoṣṭhe urvaritamaṣṭāṅkaṃ sthāpayet tatastryaṅkasya trayodaśāṅke lopaṃ kṛtvā urvaritaṃ daśāṅkaṃ tadadhaḥkoṣṭhe sthāpayet tato dvyaṅkalope urvaritamekādaśāṅkaṃ tadadhaḥkoṣṭhe saṃsthāpya ekāṅkalope urvarita dvādaśāṅkaṃ tadadhaḥsthāpayet tatastrayodaśāṅke lopakaraṇe pūrvāṅkalābhāpātāt na tat kāryam . tataḥ aṣṭapañcetyaṅkadvayalope śūnyāvaśeyāt na tatkāryam . aṣṭa trītyaṅkadvayalope urparitaṃ dvyaṅkaṃ dvitīyakoṣṭhoparitanakoṣṭhe sthāpayet tato dvyaṣṭetyaṅkadvayalome urvaritatryaṅkastadadhaḥsthāpyastata ekāṣṭetyaṅkadvayalope urvaritacaturaṅkastadadhaḥkoṣṭhe sthāpyaḥ . tataḥ aṣṭāṅkaghaṭitadvyaṅkalopāsambhavāt pañcāṅkadhaṭitadvyaṅkalopaḥ kāryastatra pañcatrītyaṅkadvayalope pūrvaprāptapañcāṅka evorvaritaḥ syāt ataḥ dvipañceti dvyaṅkalope urvarita ṣaḍaṅla tadadhaḥkoṣṭhe sthāpayet . ekapañcetyaṅkadvayalope urvarita saptāṅkastadadhaḥkoṣṭhe sthāpyastataḥ pañcāṅkaghaṭitadvyaṅkalope pūrvaprāptāṅkāpātāt na tatkāryaṃ kintu trighaṭimāṅkadvayalopastatra tridvīti dvyaṅka lope pūrvaprāptāṅkāpātāt na tatkāryaṃ tata ekatrītyaṅka dvayalope urvaritanavāṅkaṃ tadadhaḥkoṣṭhe sthāpayet . tataḥ koṣṭhābhāvāt ekadvītyaṅkadvayalope urvaritadaśāṅkasva prāptatvācca na dvyaṅkalopaḥ . tata ekatryaṣṭetyaṅkatrayalope urvaritamekāṅkaṃ prathame koṣṭhe sthāpayediti . tatra meruprathamakoṣṭhasyaikāṅkasṛcitaṣaṭ kalasarvagurukabhedasyātratyaprathamakoṣṭhasyaikāṅke na prathamatvaṃ sūcitaṃ tryaṅkalope trigurukatvābhidhānāt . evaṃ merudvitīyakoṣṭhasthaṣaḍaṅkasūcitānāṃ ṣaṭkakṣaprastārasya dvigurukabhedānāṃ ṣaṇāṃ dvitīyatṛtīyatvādinirṇayapatākādvitīyakoṣṭhasthāṅkaṣakena sūcitadvyaṅkalope dvigurukatvāmidhānāt . evaṃ merupañcāṅkhasūcitānāṃ pañcānāṃ ṣaṭ kalaikagurukabhedānāṃ patākāṃtṛtīyakoṣṭhasthāṅkapañcakena pañcamatvāṣṭamatvetthādi nirṇītam ekāṅkalope ekagurukatvābhidhānāt . sarvāntime trayodaśāṅke aṅkalopapūrvakayojanāsambhavāt meruśeṣakosthaikāṅkasūcitaṣaṭ kalasyaikasya sarvasathukabhedasya patākāntyasaptamakoṣṭhasthatrayodaśāṅkena trayodaśatvaṃ nirṇītamevamanyatrāpi . ṣaṭkalaprastāre tatsvarūpadarśanam . 1 2 3 5 8 13 ṣaṭkalaprastāraḥ triguruḥ 1 dviguruḥ 6 ekaguruḥ 5 sarvalaghuḥ 1'''1 maḥ 1 2 5 13 .. '' 2 yaḥ 3 8 . ' . ' 3 yaḥ 4 10 ' . . ' 4 rthaḥ 6 11 . . . . ' 5 maḥ 7 13 . '' . 6 ṣṭhaḥ 9 ' . ' . 7 maḥ atratyāṅkāstatsūcita . . . ' . 8 maḥ saṃkhyāpūraṇārthāḥ . '' . . 9 maḥ . . ' . . 10 maḥ . ' . . . 11 śaḥ ' . . . . 12 śaḥ . . . . . . 12 śaḥ

patākāsthānaka na° sā° da° ukte vāṭakāścabhede tallakṣaṇabhedādikaṃ tatroktaṃ yathā yatrārthe cintite'nyasmin talliṅgo'nyaḥ prayujyate . ānantukena bhāvena patākāsyānakantu tat tadbhedānāha sahasaivārthasampattirguṇavatyupacārataḥ . patākāsthānakamidaṃ pra thamaṃ parikīrtitam yathā ratnāvalvāṃ vāsava datteyamiti rājā yadā tatkaṇṭhaṣāśaṃ mocayati tadā taduktyā sāgarikeyamiti pratyabhijñāya kathaṃ piyā me sāgarikā ṇalamakamatimātramityādi . phalarūpārthasampattiḥ pūrvāpekṣayā upacārātiśayādu guṇavatī utkṛṣṭā . vacaḥ sātiśayaśliṣṭaṃ māmābandhasamāśrayam . patākāsthānakasidaṃ dvitīyaṃ parikīrtitam . yathā veṇyāṃ mīmaḥ . raktaprasādhitamuvaḥ kṣatavigrahāśca susthā bhavantu kururājasutāḥ sabhṛtyāḥ . atra raktādīnāṃ rudhiraśarīrārthahetukaśleṣavaśena vījārthapratipādanāt neturamaṅgasapratipattau satyāṃ dvitīyaṃ patākāsthānakam . arthopakṣepakaṃ yattulīnaṃ savinayaṃ bhavet . śliṣṭapratthuttaropetaṃ tṛtīyamidamucyate . līnamavyaktārthaṃ śliṣṭena sambandhayogyenābhiprāyāntaraprayuktena pratyuttareṇopetaṃ savinayaṃ viśeṣaniścayaprāptyā sahitaṃ sampadyate yat tat tṛtīyaṃ patākāsthānakam . yathā veṇyāṃ dvitīye'ṅke . kañcukī . deva! bhagnaṃ bhagnam . rājā . kena . kañcu . bhīmena . rājā . kasya . kañcu . bhavataḥ . rājā . āḥ kiṃ pralapasi . kañcu . sabhayaṃ deva! nanu vravīmi bhagnaṃ bhomena bhavataḥ . rājā . dhik vṛddhāpasada! ko'yamadya te vyāmohaḥ . kañcu . deva na vyāmohaḥ satyameva . magnaṃ bhīmena bhavato marutā rathaketanam . pātitaṃ kiṅkiṇījālabaddhākrandamiva kṣitau . atra duryodhanorubhaṅkarūpaprastutasaṃkrāntamarthopakṣepaṇam . dvyartho vacanavinyāsaḥ suśliṣṭaḥ kāvyayojitaḥ . pradhānārthāntarākṣepī patākāsthānakaṃ param . yathā ratnāvalyām uddāmotkalikāṃ vipāṇḍuraruciṃ prārabdhajṛmbhāṃ kṣaṇādāyāmaṃ śvasanodyamairaviralairātanvatīmātmanaḥ . adyodyānalatāmimāṃ samadanāṃ nārīmivānyāṃ ghruvaṃ ṣaśyan kopavipāṭaladyutimukhaṃ devyāḥ karivyāmyaham . atra bhāvyarthaḥ sūcitaḥ . etāni catvāri patākāsthānakāni kvacinmaṅgasārthaṃ kacidamaṅgalārthamapi sarvasandhiṣu bhavanti . kāvyakarturicchāvaśād bhūyo'pi bhavanti .

patākika tri° patākā astyasya brīhyā° vā ṭhan . patākāyukte .

patākin tri° patākā + astyarthe brīhyānaṃ vā ini . patākāyukte janmalagne grahaviśeṣavethavaśāt tadīyadaṇḍapalādijanmataḥ phalaviśeṣasūcake cakrabhede tatsvarūpādikaṃ jyo° ta° uktaṃ yathā
     tiryagūrdhvagatā rekhāstisrodeyāḥ patākayā . yutāḥ kāryā vedhavidā sarvasaṅgatarekhayā . dakṣasthodgatarekhāto vāmaṃ meṣādirāśayaḥ . pañcāṣṭayugmaviṃśāśca ṣaḍdaśendrāgnisāgarāḥ . karkaṭānnīnaparyantamaṅkā deyā yathākramam . vākasya janmakāsīnagrahalagnamajādiṣu . vinyasya cintayet prājñaḥ śubhāśubhaṃ yathākrabham . śubhadaṇḍayogavedhairlagnādyālasya śobhanam . pāpadaṇḍayogavedhairāśyaṅkādriṣṭikālavit . balādhike dinaṃ, madhye māso, hīne ca hāyanam . karkomīnadhanurbhyāñca hariḥ kīṭaghaṭena ca . striyāstaulimṛgābhyāñca ghaṭe mīnena kanthayā . dhanuṣo mṛgakarkibhyāṃ makare dhanuṣā striyā . mīne karkitulāmṛdbhyāṃ mīnastrīdhanudhā tvaje . tulākarkimṛgairdvandve kīṭakumbhavṛṣeṣu ca . siṃhavadbedha eteṣu vāmadakṣiṇasammukhe . rāhuketvarkasaurāraiḥ pāpairbiddho yuto'śubhaḥ . tadanyairyutaviddhastu lagnarāśiḥ śubhapradaḥ . ekonaviṃśatiḥ karke siṃhe saptadaśaiva tu . ṣaṭ triṃśadabalāyāñca ṣaḍviṃśatistulādhare . vṛścike siṃhavajjñeyamūnatriṃśaccharāsane . ṣaḍviṃśaṃ makare jñeyaṃ, kumbhe saptadaśa smṛtāḥ . navayunme tathā mīne meṣe ṣaḍdaśabhistathā . vṛṣabhe ca yathā siṃhe yumme'ṅkaharalocane . trinayāṅkādiyaṃ saṃkhyā dinamāsāvdanirṇaye . ekāṅkāt dvigṛhāṅkādvā kvacidriṣṭeśca sammavaḥ . vāreśādardhayāmeṣu rātryahnoḥ pañcaṣaṭkramāt . adhipāḥ syurgrahāstatra yathārkāhe bhavanti hi . ravījyendubhṛgukṣmājaśanijñaravayo niśi . raviśukrajñarātrīśaśanījyakujabhāskarāḥ . dine, tūhyāḥ pareṣvevaṃ tathā rātrāvapi grahāḥ . pāpadaṇḍe bhavediṣṭiḥ śubhadaṇḍe śubhaṃ mavet . śubhagrahasya daṇḍe tu karmārambhācchubhaṃ bhavet . ārambhāt pāpadaṇḍe tu karma niṣkalatāṃ vrarjat . yasyārdhayāmastasyaiva prāgdaṇḍaḥ samudāhṛtaḥ . ṣaṭṣaṭaparītya daṇḍāśca trayo rātrau matāstathā . āditye mṛgujo budho'pi ca śaśī, some śanījyau kujo, bhaume'rkaḥ sitasomabhajau, ca śaśijre somaḥ śanirvākpatiḥ . jīve'ṅgāraravī bhṛgurbhṛgusute saumyendumārtaṇḍajāḥ . kāle jīvamahījatigmakiraṇā rātrau ca daṇḍādhipāḥ . yāmārdhāghipasaṃkhyāto dvitīyastu tadardhataḥ . tadardhāt tu tṛtīyaḥ syāttadardhāt tu turīyakaḥ . aṅkābhāve tu rāhuḥ syāttadaṅko vasusaṃkhyakaḥ . bhagnāṅkasya parityāgāddivā daṇḍādhipā yathā . ravidanujabudhaglauścandrasūrāsurajñāḥ kujaravidanujajñāḥ jñendusūrāñcurāśca . guruśaśiravidaityāḥ śukrabhaumārkadaityāḥ śanikujaravidaityā daṇḍapāhyardhayāme . danujo rāhuḥ . ardhayāme dinārdhaprahare . śubhadaṇḍamāha . śeṣāvarkasya daṇḍau satataśubhakarāvādiśeṣau tathendoḥ, śeṣo daṇḍaḥ kujasyāpyatha gurubudhayorādyamādyaṃ praśastam . ādirdaṇḍastathaiko bhṛgukulanṛpateḥ sarvakārye hi śasto daṇḍāścatvāra eva kvacidapi samaye naiva saureḥ praśastāḥ . pratidaṇḍaṃ palānyeṣāṃ jñātvā vācyaṃ kvacicchubham . ravau ca vedā, vasavaḥ sudhāṃśau, kuje ca bāṇāḥ śaśije tathāṅkāḥ . śanāvṛtu, rdik ca vṛhaspatau syādrāhau turaṅgā bhṛguje ca rudrāḥ . aśubhe daṇḍasaṃyoge sarvatra puṇyavarjite . bālasya maraṇaṃ śīghraṃ yadi pāpaiḥ samanvitam . aśubhagrahadaṇḍe tu sarvatra pāpavarjite . bālasya kuśalaṃ sarvaṃ śubhairyadi samanvitam . aśubho daṇḍanātho hi vedhaścettena labhyate . maraṇaṃ tatra vaktavyaṃ vālasya nānyathā bhavet . pāpasya daṇḍamātre tu tadyogavedhavarjite . vālasya kaśalaṃ tatra śubhairyadi samanvitam . varṣapatākī tu ketupatākāśabde 2236 pṛ° uktaḥ tatra dṛśyaḥ

patāpata tri° pata--yaṅluk--ac ni° . atiśayapatanayukte

pati pu° pā--ḍati . 1 bhartari 3 svāmini ca tatstriyāṃ patyurno yajñasambanghe pā° na ṅīp ca patnī . patikṛtayajñaphalabhāginyām striyāṃ vibhāṣā sapūrvasya pā° gṛhasya patiḥ gṛhapatiḥ gṛhapatnī vā . bahubrīhāvapi śūdraḥ patiryasyāḥ śūdrapatnī śūdrapatiḥ . patiśabdasya samāsa eva ghisaṃjñā śrīpataye śrīpateḥ ityādi asamāse tu na ghisaṃjñā patyā patye ityādi ārṣe kvacit asamāse'pi ghitvam klīve vā patīte patau parāśaraḥ sītāyāḥ pataye namaḥ ityādi patisevanaprakārādikaṃ yathā vyarthaṃ vratādikaṃ tasyā yā bhartuścāpakāriṇī . tapaścānaśanañcaiba vrataṃ dānādikañca yat . bharturapiyakāriṇyāḥ sarvaṃ mavati niṣphalam . yayā priyaḥ pūjitaśca śrīkṛṣṇaḥ pūjitastayā . pativratāvratārthañca patirūpī hariḥ svayam . sarvadānaṃ sarvayajñaḥ sarvatīrthaniṣevaṇam . sarvaṃ vrata tapaḥ sarvamupavāsādikañca yat . sarvadharmaśca satyañca sarvadevaprapūjanam . tatsarvaṃ svāmisevāyāḥ kalāṃ nārhanti ṣoḍaśīm . supuṇye bhārate varṣe patisevāṃ karoti yā . vaikuṇṭhaṃ svāminā svārdhaṃ sā yāti brahmaṇaḥ śatam . vipriyaṃ kurute marturvipriyaṃ vadati priyam . asatkula prayātā yā tatphalaṃ śrūyatāṃ sati! . kumbhīpākaṃ vrajet sā ca yāvaccandradivākarau . tato bhavati cāṇḍālī patiputravivarjitā brahma° vai° pra° 43 a° . patisevāprakārastu bhā° va° 232 a° draupadyā satyabhāmāṃ prati uktastatra dṛśyaḥ . aghikam uktaṃ pativratāśabdedṛśyam .

[Page 4216b]
patiṃvarā strī patiṃ vṛṇoti vṛ--khac mum . 1 svaya pativasaṇakārikāyāṃ kanyāyām svayaṃvarāyām . 2 kṛṣṇajīrake śabdaca 0 .

patighātinī strī patiṃ hanti hana--ṇini 6 ta° . patināśikāyāṃ striyāṃ tatsūcakayogaśca karkaṭe lagne karkaṭe candre vā sauratriṃśāṃśajanmeti vṛ° jā° uktaṃ yathā svacchandā patighātinī vahuguṇā śilpinyasādhvīndubhe mū° indubhe karkaṭe lagne tadgate vā candre bhaumatriṃśāṃśakajātā svacchandā svairiṇī yaṭeṣṭavyavahāriṇī bhavati sauratriṃśāṃśakajātā patighātinī bhavati bhaṭṭotpalaḥ .

patighna tri° patiṃ hanti hana--lakṣaṇe jāyāpatyoṣṭak pā° ṭak . patināśasūcake lakṣaṇabhede striyāṃ ṅīp . patighnī pāṇireskhā . vivāhāt prāk kṣetrādimṛtpiṇḍāṣṭakasya kumāryai parīkṣārthaṃ dāne śmaśānajātamṛtpiṇḍasya kumāryā grahaṇe tasyāḥ patihananaphalamuktam āśva° gṛ° 1 . 5 . 6 aṣṭau piṇḍān kṛtvā piṇḍānabhimantrya kumārīṃ brūyādeṣāmekaṃ gṛhāṇeti iti niyojitā kumārī yadi śmaśānādāhṛtāṃ mṛdaṃ gṛhṇāti tadā patighnīti vidyāt taduktaṃ tatraiva 6 ka° śmaśānāt patighnīti .

patita tri° pata--gatyarthatvāt kartari kta sani veṭkatve'pi pateḥ pṛthaggrahaṇāt iṭ pratadhātau pitsatītyekarūpalikhanaṃ pramādāt paṇe pipatiṣatīti rūpāntaraṃ bhavatīti bodhyam . 1 patanakartari 2 narakagamanasūcakakarmaviśeṣakārake sa ca karmaviśeṣaḥ patitalakṣaṇavighayā prā° vi° nirṇīto yathā gotamaḥ vrahmahā surāpaḥ gurutalpagaḥ mātṛpitṛyonisambaddhāgastenanāstikaninditakarmābhyāsī patitātyāmyapatitatyāginaśca patitāḥ pātakasaṃyojakāśca taiścāvdaṃ samācaranniti . pātakasaṃyojakāḥ surāpānādau parān ptayojayanti . ityupakrame sāmānyaśaktasyāpi viśeṣaśakti rbhraviṣyati mṛpādipadasyeva paśau, hārītena viśeṣagaṇane pāṭhāt . tathā cyavanaḥ atha pātakopapātakamahāpātakāni vyākhyāsyāmaḥ iti . tathā ca paṭhanti mahāpātakatulyāni pāpānyuktāni yāni ca . tāni pātakasaṃjñāni tadūnamupapātakam . ato mahāpātakatulyapāpaviśeṣe'pyasya śaktiḥ . patanaśabdārthamāha gotamaḥ dvijātikarmabhyo hāniḥ patanaṃ paratra cāsiddhistameke narakam . dvijātikarma śrautamagnihotrādi smārtamaṣṭakādi prāyaścittatadaṅgajapādivyatiriktaṃ tebhyo hāniranadhikāraḥ iti dvijātigrahaṇaṃ prādhānyārthaṃ śūdrasyāpi vākyāntareṇa pātityābhidhānāt . iha loke tāvat pātityalakṣaṇamaniṣṭaṃ paraloke cāsiddhiḥ pātakakarmapatibandhāt upāttasukṛtaphalāniṣpattiḥ narakaṃ vā sūtakādivyāvṛttyarthamidam . dvijātikarmānadhikāraśca mahāpātake śrūyate yathā devalaḥ pañcaitāni mahāpātakāni kṛtvā brāhmaṇaḥ sadbhirnānubhāṣyo nānugrāhyo'bhiśastaḥ sarvakarmavarjitaḥ patitatamo bhavati . mahāpābakyadhikāre manuḥ asambhāṣyāhyasaṃbhojyā avivāhyā hyapāṭhinaḥ . dhareyuḥ pṛthivīṃ dīnāḥ sarvadharmavahiṣkṛtāḥ . ato mahāpātakeṣu dvijātikarmānadhikāraḥ tadvihitadvādaśavārṣikaprāyaścittāpaneyatvādatipātakānuṣātakayīrapi . ato dvādaśavārṣikaprāyaścittāpaneyārhaṃ grāpaṃ patanam . arhatā ca sāmānyabodhitatvaṃ tacca strītvā dinā'sampūrṇānuṣṭhāne'pyastyeva kṛṣṇale ivāvaghātasya . atha vā dvijātikarmānadhikārāpādakaṃ pāgraṃ patanam anadhikāraśca mahāpātake śrutaeva anupātake'pi tatsamatvāt upapātakādau ca kvacit patatīti śruteḥ atipātake tato gurutvāt labhyate . yadvā mahāpātakānapakṛṣṭaṃ pāpaṃ patanam anupātakasya tatsamatvāt upapātakādeḥ kacit patatītyabhidhānāt anapakarṣaeva, asvajanabrāhmaṇīgamane patanapātādyutpattiśravaṇādanapakarṣaeva . ataeva sadyaḥ patati māṃseneti śūdrāvedī patatyatre rityādimanuvacanaṃ nindārtham . 3 svadharmacyute svadharmaṃ yaḥ parityajya paradharmaṃ samāśrayet . anāpadi sa vidvadbhiḥ patitaḥ parikīrtitaḥ mārka° pu° cāṇḍālāntyādistrīgamanādikamabhyāsakṛtaṃ pātityakāraṇam cāṇḍālāntyastriyo gatvā bhaktvā ca pratigṛhya ca . patatyajñānato viṃpro jñānātsāmyaṃ tu gacchati matsyapu° . anyānyapi katicit karmāṇi patitānāmiva dāhaniṣedhaprayījakānyuktāni śu° ta° brahmapu° garāgniviṣadāttaiva pāṣaṇḍāḥ krūrabuddhayaḥ . krodhāt prāyaṃ viṣaṃ vahniṃ śastramudbandhanaṃ jalam . girivṛkṣa prapātañca ye kurvanti narādhamāḥ kuśilpajīvinaścaiva sūnālaṅkārakāriṇaḥ tathā brahmadaṇḍahatā ye ca ye ca vai brāhmaṇairhatāḥ . mahāpātakino ye ca patitāste prakī rtitāḥ . patitānāṃ na dāhaḥ . syānnāntyeṣṭirnāsthisa° ñcayaḥ . na cāśrupātaḥ piṇḍo vā kāryaṃ śrāddhādikaṃ nnacit śu° ta° brahmapu° . teṣāṃ saṃsarganiṣedho yathā āsanācchaśayanāccaikabhojanāt kathanādiṣu . saṃvatsareṇa patati patitena sahācaran varāhapu° patitaiḥ saṃprayuktānāmimāṃ śṛṇuta niṣkṛtim . saṃvatsareṇa patati patitena sahācaran . yājanādhyāpanādyaunādyāna pānāśanāsanāta . yo yena patitenaiva saṃsargaṃ yāti mānavaḥ . sa tasyaiva vrataṃ kuryāt saṃsargasya viśuddhaye tatra pādonaṃ prāyaścittamiti tatra sthitam . patitasyodakaṃ kāryaṃ sapiṇḍairbrāhmaṇaiḥ saha . nindite'hani sāyāhne jñātibhirgurusannidhau . dāsī ghaṭamapāṃ pūrṇaṃ paryasyet pretavat sadā . ahorātramupāsīnaṃ nāśaucaṃ brāhmaṇaiḥ saha . nivartayeraṃstasmāttu sambhāṣaṇasahāsanam mātsye 201 a° . patitā guravastājyā na tu mātā kadācana . garbhadhāraṇapoṣābhyāṃ tena mātā garīyasī matsyapu° .

patitvana na° yauvane ṛ° 10 . 409 bhāṣye dṛśyam .

patidebatā strī patireva devatā yasyāḥ . pativratāyām patidaivatā'pyatra .

patidviṣ strī patye dveṣṭi dviṣa--kvip 4 ta° . patye dveṣakāriṇyām .

patimatī strī pati + astyarthe matup ṅīp . svāmiyuktāyāṃ bhūmyādau .

patiloka pu° patibhogyo lokaḥ svargādiḥ śā° ta° . patyā° sahagharmācaraṇena prāpye svargādiloke manuḥ 5 156

pativatnī strī pati + astyarthe matup ni° sadhavāyāṃ masya vaḥ nuk ca . sabhartṛkāyāṃ striyām amaraḥ . tadbhinnāyāntu patimatītyeva si° kau° .

pativedana pu° patiṃ vedayati vida--lābhe ṇic--lyu . patiprāpake mahādeve tryambakaṃ yajāmahe sugandhiṃ pativedanam yaju° 3 . 60

pativratā strī patirvratamiva niyatopāsyatvāt yasyāḥ . sādhvyāṃ striyām amaraḥ taddharmāśca kāśī° kha° 4 a° uktā yathā
     patibrateyaṃ kalyāṇī lopāmudrā sadharmiṇī . tavāṅgacchāyayā tulyā yatkathā puṇyakāriṇī . pativratāsvarundhatyā sāvitryāpyanusūyayā . śāṇḍilyayā ca satyā ca lakṣmyā ca śatarūpayā . menayā ca sunītyā ca maṃjñayā svāhayā tathā . tathaimā varṇyate śreṣṭhā na tathānyeti niścitam . bhuṅkte bhukte tvayi mune! tiṣṭhati tvayi tiṣṭhati . vinidrite ca nidrāti prathamaṃ pratibudhyate . analaṅkṛtamātmānaṃ tava no darśayet kacit . kāryārthaṃ proṣite kvāpi sarvamaṇḍanavarjitā . na ca te nāma gṛhṇīyāttavāyuṣyavivṛddhaye . puruṣāntaranāmāpi na gṛhṇāti kadācana . ākruṣṭāṣi nacākrośet tāḍitāṣi prasīdati . idaṃ kuru kṛtaṃ svāmin! manyatāmiti vakti ca . āhūtā gṛhakarmaṇi tyaktvā gacchati satvaram . kimarthaṃ vyāhṛtā nātha! saprasādo'bhidhoyatām . na ciraṃ tiṣṭhate dvāri na dvāramupasevate . adāpitaṃ tvayā kiñcit kasmaicinna dadātyapi . pūjopakaraṇaṃ sarvamanuktā sādhayet svayam . niyamodakabarhīṃṣi patrapuṣyākṣatādikam . pratīṇāmāṇāvasaraṃ yathākālocitaṃ hi yat . tadupasthāpayet sarvamanudvignāti hṛṣṭavat . sevate bharturucchiṣṭamiṣṭamannakalādikam . mahāprasāda ityuktvā patidattaṃ pratīcchati . avibhajya na cāśrīyāt devapitratithiṣvapi . paricārakavargeṣu noṣu bhikṣukuleṣu ca . saṃyatopaskarā dakṣā hṛṣṭā vyayaparāṅmukhī . kuryāt tvayā'nanujñātā nīṣavāsa vratādikam . dūrato varjayedeṣā mamājotsavadarśanam . na gacchet torthayātrādivivāhaprekṣaṇādiṣu . sukhasuptaṃ sukhāsīnaṃ vasantañca yadṛcchayā . āntareṣvapi kāryeṣu patiṃ notthāpayet kvacit . strīdharmiṇī trirānantu svamukhaṃ naiva darśayet . svavākyaṃ śrāvayennāpi yāvat snātā na śudhyati . susnātā bhartṛvadanamīkṣate'nyakha na kvacit . atha vā manasi dhyātvā patiṃ bhānuṃ vilokayet . haridrāṃ kuṅkumañcaiva sindūraṃ kajjalaṃ tathā . kūrpāsakañca tāmbūlaṃ māṅgalyābharaṇaṃ tathā . keśasaṃskāra kavarīkarakarṇavibhūṣaṇam . bharturāyuṣyamicchantī dūrayenna pativratā . na rajakyā na haitukyā tathā śramaṇayā na ca . na ca durbhagayā kvāpi saṇitvaṃ kurute satī . bhartṛvidveṣiṇīṃ nārīṃ naiṣā sambhāṣate kvacit . naikākinī kvacidbhūyānna lagnā snyāti ca kvacit . nodūkhale na nuṣale na vardhanyāṃ dṛṣadyapi . na yantrake na dehalyāṃ satī cīpaviśet kvacit . vinā vyavāyasamayaṃ prāgalbhyaṃ na kvaciccaret . yatra yatra rucirbhartustatra premabatī sadā . idameva vrataṃ strīṇāmayameko vṛṣaḥ paraḥ . iyamekā devapūjā bharturvākyaṃ na laṅvayet . klīvaṃ vā duravasthaṃ vā vyādhitaṃ vṛddhameva vā . susthitaṃ dusthitaṃ vāpi patimekaṃ na laṅghayet . hṛṣṭā hṛṣṭe viṣaṇṇāsyā viṣaṇṇāsye priye sadā . ekarūpā bhavet puṇyā sampatsu ca vipatsu ca . sarpirlavaṇatailādikṣaye'pi ca patibratā . patiṃ nāstīti na brūyādāyāseṣū na yojayet . tīrthasnānārthinī nārī patipādodakaṃ pivet . śaṅkarādapi viṣṇorvā patireko'dhikaḥ striyāḥ . vratopavāsaniyamaṃ patimullaṅya nācaret . āyuṣyaṃ harate bharturmṛtā nirayamṛcchati . bhartuḥ pratyuttaraṃ dadyānnārī yā krodhatatparā . kukkurī jāyate grāme śṛgālo nirjane vane . strīṇāṃ hi paramaścaiko niyamaḥ samudāhṛtaḥ . kabhyarcya caraṇau bharturbhoktavyaṃ kṛtaniścayam . uccāsanaṃ na seveta na brajet paraveśmasu . na trapākaravākyāni vaktavyāni kadācana . apavādo na vaktavyaḥ kalahaṃ dūratastyajet . gurūṇāṃ sannidhau cāpi noccairbrūyānna vā haset . yā bhartāraṃ parityajya rahañcarati durmatiḥ . ulūkī jāyate krūrā vṛkṣakoṭaraśāyivī . tāḍitā tāḍituṃ yecchet sā nārī vṛṣadaṃśikā . kaṭākṣayati yā'nyaṃvai kekarākṣī tu sā bhavet . yā bhartāraṃ parityajya miṣṭamaśnāti kevalam . grāme sā śūkarī bhūyādbahirvā tuṣaviḍbhujā . bā huṅkṛtya priyaṃ brūte sā mūkā jāyate khalu . yā sapatnīṃ saderṣyeta durbhagā sā punaḥ punaḥ . vṛṣṭiṃ vilupya bharturyā kañcidamyaṃ samīkṣate . kāṇā vā vimukhī vāvi kurūpāpi ca jāyate . vāhyādāyāntamālokya tvaritā ca jalāsanaiḥ . tāmbūlairvyajanaiścaiva pādamaṃvāhanādibhiḥ . tathaiva cāṭuvacanaiḥ khedasaṃnodanaiḥ paraiḥ . yā piyaṃ prīṇayet prītā trilokī prīṇitā tayā . mitaṃ dadāti hi pitā mitaṃ bhrātā mitaṃ sunaḥ . amitasya hi dātāraṃ martāraṃ ṣūjayet sadā . bhartā devo gururbhartā dharmatīrthavratāni ca . tasmāt sarvaṃ parityajya patimekaṃ samarcayet . jīvahīno yathā dehaḥ kṣaṇādaśucitāṃ vrajet . gartṛhīnā tathā yoṣā susnātāpyaśuciḥ sadā . amaṅgalebhyaḥ sarvebhyo bidhavāhyatyamaṅgalā . vidhavādarśanāt siddhirjātu yāturna jāyate . vihāya mātaraṃ caikāṃ sarvāmaṅgalavarjitām . tadāśiṣamapi prājñastyajedāśīviṣopamām . kanyāṃ vivāhasamaye vācayeyuriti dvijāḥ . patyuḥ sahacarī bhūyā jīvato'jīvataḥ sadā . bhartā sadānuyātavyo dehavat chāyayā striyā . candramā jyotsnayā yadvadvidyutvān vidyutā yathā . anuvrajantī bhartāraṃ gṛhāt pitṛvanaṃ mudā . pade pade'śvamedhasya phalaṃ prāpnotyasaṃśayam . vyālagrāhī yathā vyālaṃ balāduddharate bilāt . evamutkramya dūtebhyaḥ patiṃ svargaṃ nayet satī . yamadūtāḥ palāyante satīmālokya dūrataḥ . api duṣkṛtakarmāṇaṃ samutsṛjya ca tatpatim . na tathā vibhimo vahnerna tathā vidyuto yathā . āpatantīṃ samālokya vayaṃ dūtāḥ pativratām . tapanastapyate'tyantaṃ dahano'pi ca dahyate . kampante sarvatejāṃsi dṛṣṭvā pātivrataṃ mahaḥ . yāvat svalomasaṃkhyāsti tāvat koṭyayutāni ca . bhartā svargasukhaṃ bhuṅkte ramamāṇā pativratā . dhanyā sā jananī loke dhanyo'sau janakaḥ punaḥ . dhanyaḥ sa ca patiḥ śrīmān yeṣāṃ gehe pativratā . pitṛvaṃśyā mātṛbaṃśyāḥ pativaṃśyāstrayastrayaḥ . pativratāyāḥ puṇyena svargasaukhyāni bhuñjate . śīlabhaṅgena durvṛttāḥ pātayanti kulatrayam . piturmātustathā patyurihāmutra ca duḥkhitā . pativratāyāścaraṇī yatra yatra spṛśed bhuvam . tatreti bhūmirmanyeta nātra bhāro'sti pāvanī . bibhyat patibratāsparśaṃ kurute bhānumānapi . somo gandhavahaścāpi svapavitrāya nānyathā . āpaḥ pativratāspaśaṃmabhilipsanti sarvadā . adya jāḍyavināśo no jātāstvadyāpi pāvanāḥ . gṛhe gṛhe na kiṃ nāryo rūpalābaṇyagarvitāḥ . paraṃ viśveśabhaktyaiva labhyate strī pativratā . bhāryā mūlaṃ gṛhasyasya bhāryā mūlaṃ sukhasya ca . bhāryā dharmaphalāvāptyai bhāryā santānavṛddhaye . paralokastvayaṃ loko jīyate bhāryayā dvayam . devapitratithījyādi nābhāryaḥ karma cārhati . gṛhasthaḥ sa hi vijñeyo yasya gehe pativratā . grasyate'nyaḥ patipadaṃ rākṣasyā jarayā'tha vā . yathā gaṅgāvagāhena śarīraṃ pāvanaṃ bhavet . tathā pativratādṛṣṭyā śubhayā pāyanaṃ mavet . ārtārte mudite hṛṣṭā proṣite malinā kṛśā . mṛte mriyeta yā patyau sādhvī jñeyā pativratā śu° ta° .

patiṣṭha tri° atiśayena patitā iṣṭhan tṛṇo loṣaḥ atiśaśayena patitari ṛ° 10 . 165 . 5 udā° . īyasan patīyas tatrārthe tri° pañcamīṣma brā° 5 . 1 . 12 udā° striyāṃ ṅīp .

patera puṃstrī pata--era . 1 khage ujjvala° striyāṃ jātitvāt ṅīṣ . 2 gantari tri° 3 āḍhake 4 garte ca pu° saṃkṣiptasā0

patkāṣin tri° pādena kaṣati gacchati kaṣa--ṇini ṣadādeśaḥ 3 ta° . pādena gantari . maṭṭiḥ 3 . 4 udāharaṇaṃ draṣṭavyam .

pattaṅga na° patrāṅga + pṛṣo° . raktacandane (vakama) vṛkṣabhede śabdara° . pattaṅgaṃ madhuraṃ śītaṃ pittaśleṣmavraṇāsranut . haricandanavajjñeyaṃ viśeṣāddāhanāśanam māvapra° .

patta pu° patatyanena pata--bā° karaṇe tak neṭ . pāde niśīrṣato nipattataḥ atha° 6 . 131 . 1

pattana na° patatyatra bā° āghāre tana . 1 nagare mahāpuryām amaraḥ 2 mṛdaṅge hārā° .

pattanādhipati pu° 6 ta° . rājabhede bhā° a° 186 a° .

pattaraṅga pu° paṭṭaraṅga + pṛṣo° . (vakam) vṛkṣe

patti pu° pada--tin . 1 senāyām . 2 vīre viśvaḥ ktin . 3 gatau (1 rathaḥ 2 gajaḥ 3 aśvāḥ 5 senāḥ) etat saṃkhyānvite 4 senābhede ca strī . eko ratho gajaścaiko narāḥ pañca padātayaḥ . trayaśca turaśāstajjñaiḥ pattirityabhidhīyate bhā° ā° 1 a° . 5 pañcapañcāśadātmakanarasainye narāṇāṃ pañcapañcāśadeṣā pattirvidhīyate bhā° u° 154 a° .

pattigaṇaka tri° pattiṃ gaṇayati gaṇa--aka akāntatve'pi yājrakā° 6 ta° sa° . pattīnāṃ gaṇayitari . tataḥ udgātrā° bhāve añ . pāttigaṇaka tadbhāve .

pattin tri° padbhyāṃ telati tila--gatau vā° ḍin . padbhyā gantari . patrino bhuvi caikasya gopasyālpabalīyasaḥ harivaṃ° 100 a° .

pattisaṃhati strī 6 ta° . pādāte senāvṛnde amaraḥ .

pattūra pu° pata--bā° ūra vallūrā° nipā° . 1 śāliñcaśāke trikā° 2 pattaṅge raktacandane na° śabdaca° .

pattra(tra) na° pata--ṣṭran jharojhari savarṇe pā° vā talopaḥ . 1 vāhanamātre 2 parṇe 3 pakṣiṇāṃ pakṣe amaraḥ . 4 lekhanādhāre(pāt) iti khyāte padārthe 5 dhātumayapattrākāre dravye ca suvarṇapatrābharaṇā ca kāryā sulohapārśvadvayaśṛṅkhalābhiḥ 6 lipyāṃ strī ṅīp . 7 tejapatre rājani° patrakaṃ madhuraṃ kiñcittīkṣṇoṣṇaṃ picchilaṃ laghu . nihanti kaphavātārśohṛllāsārucipīnasān bhāvapra° . tatra likhanādhārapatre ṣāṇmāsike tu samprāpte bhrāntiḥ saṃjāyate yataḥ . vātrākṣarāṇi sūṣṭāni patrārūḍhānyataḥ purā jyo° ta° . tasya rañjanaṃ yathā suvarṇarūpyaraṅgādyai rañjayet patramuttamam . sāmānyottamamadhyānāṃ patrarañjanamīritam tatpramāṇam ṣaḍaṅgalādhikaṃ hasta patramuttamamīritam . madhyama hastamātraṃ syāt sāmānyaṃ muṣṭihastakam patrabhaṅgaprakāraḥ patrantu triguṇīkṛtya ūrdhve tu dviguṇaṃ tyajet . śeṣabhāge likhedvarṇān gadya padyādisaṃyutān patrasya racanākramaḥ rājalekhaka māhūya nṛpo brūyāt prayatnataḥ . patraṃ kuru yathāyogyaṃ gadyapadyādisaṃyutam . paṇḍitadvayamānīya lekhako rahasi sthitaḥ . yathāyogyānusāreṇa patraṃ kuryānmanoramam . dinadvayaṃ trayaṃ vāpi vicārya paṇḍitena vai . svabhrānterdūṣaṇaṃ jñātvā vilikhet patrapustake . sāmānyapatre saṃlikhya rahasi śrāvayennṛpam . nṛpājñayā śubhe patre vilikhedrājalekhakaḥ lekhanaprakāraḥ aṅkuśaṃ prathamaṃ dadyānmaṅgalārthaṃ vicakṣaṇaḥ . madhye vindu samāyuktamadhaḥ saptāṅkasaṃyutam . tadadhaḥ svasti vinyasya tato gadyaṃ suśobhanam . tataḥ śrīśabdarūpāṇi padanyāsakramaṃ likhet . bhāṣayā saṃskṛtenāpi kuśalaṃ vilikhet sudhīḥ . tataḥ śubhāśubhāṃ vārtāṃ saṃskṛtaiḥ prākṛtaistathā . tataḥ pramāṇasandeśaṃ tato vārtāṃ niyojayet . kīrtiprotiyutaṃ padyaṃ tataḥ kimadhikādikam . patrapeṣaṇaślokañca avdamāsādisaṃyutam . sarveṣāmeva patreṣu likhanaṃ caivamīritam . sarveṣāmeba patrāṇāṃ vidhiṃ jñātvā likhettu yaḥ . svadeśe kīrtimāpnoti tathā deśāntareṣvapi . evaṃ śāstrakramaṃ jñātvā yo likhedrājapatrakam . sa rājamantribhiḥ sārdhaṃ yaśaḥ prāpnotyanuttamam . śāstrasandarbhamajñātvā yo likhedrājapatrakam . sa rājamantribhiḥ sārdhaṃ duryaśo mahadāpnuyāt . patranayanakramaḥ . rājapatraṃ nayenmūrdhri lalāṭe pātramantriṇām . gurupatraṃ nayenmūrdhni brāhmaṇānāṃ tathaiva ca . yatisannyāsināñcaiva svāminaśca tathaiva ca . sādareṇaiva yatnena tathā mūrdhani dhārayet . māryāputrasya mitrasya hṛdaye dhārayet sudhīḥ . pravorāṇāṃ kaṇṭhadeśe patradhāraṇamīritam . eteṣāñcaiva patrāṇāmuktadhāraṇalakṣaṇam . anyeṣāmapi ṣatrāṇāṃ niyamo nātra darśitaḥ . patrapaṭhanaprakāraḥ patraṃ ghṛtvā namaskṛtya pūrvāgraṃ syāprayet sudhī . dakṣiṇāgraṃ tu sadasi nṛpāgre rājalekhakaḥ . patraṃ vitatya sadasi dvivāraṃ manasā paṭhet . sphuṭaṃ paścāt pravaktavyamakṣībhī rājalekhakaḥ . rahasi śrāvayet patraṃ śubhaṃ vā yadi vā'śubham . patraṃ śrutvā viditvārthaṃ sabhāyāṃ śrāvayettataḥ . rahasyapatraṃ rahasi nṛpāgre śrāvayeddvijaḥ . aśubhaṃ naiva sadasi śubhaṃ patraṃ nṛpājñayā . evaṃ krameṇa patrārthaṃ śrāvayitvā dvijottamaḥ . nṛpateḥ sannidhau sthitvā nṛpājñāmanuvartate . patracihnāni ūrdhve ṣaḍaṅgulaṃ tyaktvā vartulaṃ candravimbavat . kastūrīkuṅkumaiḥ kuryādrājapatraṃ sucihnitam . mantriṇāṃ kuṅkumenaiva paṇḍitasyaiva candanaiḥ . gurūṇāṃ candanenaiva sindūreṇaiva svāminaḥ . bhāryāyāścāpyalaktena candanaiḥ pitṛputrayoḥ . sannyāsināṃ candanena yatīnāṃ kuṅkugena ca . raktacandanapaṅkena bhṛtyasya samudīritam . śoṇitenaiva śatrūṇāṃ patracihnaṃ prakalpayet . eteṣāñcaiva sarveṣāṃ yathāyogyānusārataḥ . patrasyordhve tu matimān kuryāt cihnaṃ suvartulam . rājapatrasya koṇacchedanaprakāraḥ dakṣiṇe patrakoṇasya adhastāt chedayet sudhīḥ . ekāṅgulapramāṇena rājapatrasya caiva hi . rājapatrādeḥ padanyāsaḥ mahārājādhirājañca dānaśauṇḍaṃ tathaiva ca . tathā saccaritaṃ yojyaṃ kalpavṛkṣādikaṃ nyaset . yathāyogyānusāreṇa tathaiva guṇabhedataḥ . rājapatreṣu sarveṣu padanyāsakramaṃ viduḥ . mantripatrasya pravaraṃ guṇabhedena tathā saccaritādikam . vinyasya vilikhet prājño mantripatre padakramam . paṇḍitasya saṃkhyāvadvanditapadaṃ śāstrārthanipuṇādikam . paṇḍitānāñca patreṣu vilikhedvai padakramam . gurupatrasya sāṃkhyasiddhāntanipuṇaṃ sanamaskārakaṃ padam . vinyasya vilikhet prājño gurupatre padakramam . svāmipatrasya pravaryaṃ sanamaskāraṃ prāṇapriyādikaṃ padam . vinyasya vilikheddhīmān svāmipatre padakramam . māryāyāḥ prāṇapriyāpadaṃ sādhvīpadaṃ saccaritādikam . bhāryāpatre likhedvidvān padakramamanuttamam . putrasya prāṇatulyapadaṃ tadvattathā saccaritādikam . āśīrvacanasaṃyuktaṃ putrapatre padakramam . pitṛpatrasya prabhuvaryaṃ namaskāraṃ tathā saccaritādikam . vinyasya vilikhet putraḥ pitṛpatre padakramam . sannyāsipatrasya sarbavāñchāvinirmuktaṃ sarvaśāstrārthapāragam . sannyāsiyatipatreṣu vilikhecca padakramam . sāmānyasya sāmānyabhṛtyaśatrūṇāṃ viniyojyāmukaṃ praṃti . śastrāvaśeṣitapadaṃ chāgatulyādikaṃ tathā . eteṣāmeva patreṣu yathāyomyānusārataḥ . vinyasyaḥ vilikhet prājñaḥ padakramamanuttamam . śrīśabdavinyāsasaṃkhyā yathā ṣaḍguroḥ svāminaḥ pañca dve bhṛtye caturo ripau . śrīśabdānāṃ tayaṃ mile ekaikaṃ putramāryayoḥ patrakau° . devabhede dalarūpapatraviśeṣāṇāṃ prītikaratvamuktaṃ yathā patrāṇyapi sapuṣpāṇi hareḥ prītikarāṇi ca . pravakṣyāmi nṛpaśneṣṭha! śṛṇuṣva gadato mama . apāmārgakaṃ prathamaṃ tasmād bhṛṅgārakaṃ param . tasmāttu khādiraṃ śreṣṭhaṃ tataśca śamīpatrakam . durvāpatraṃ tataḥ śreṣṭhaṃ tato'pi kuśapatrakam . patraṃ tasmāddamanakaṃ tato vilvasya patrakam . vilvapatrādapi harestulasīpatramuttamam . eteṣāṃ ca yathā labdhaiḥ patrairvā yo'rcayeddharim . sarvapāpavinirmukto viṣṇuloke mahīyate narasiṃhapu° 53 a° . devīprītikarapatrāṇi yathā apāmārgasya patrantu tato bhṛṅgārapatrakam . tato'pi gandhinīpatraṃ valāhakamataḥ param . tasmāt khadirapatraṃ tu vañjulastavakastathā . āmrantu vakagucchastu jambūpatnaṃ tataḥ param . vījapūrasya patraṃ tu tato'pi kuśapatrakam . dūrvāṅkuraṃ tataḥ proktaṃ śamīdhatramataḥ param . patramāmalakaṃ tasmāddāmapatramataḥparam . sarvato vilvapatrantu devyāḥ prītikaraṃ matam kālikāpu° .

pattraka na° pattra + svārthe ka tadiva kāyati kai--ka vā . 1 vṛkṣasya parṇe 2 patrāvalyāṃ śabdara° . 3 tejapatre rājani° 4 śāliñcaśāke pu° ratnamālā . 5 pattrabhaṅge na° śabdaca° .

pattrakāhalā strī 1 piñjalāyāṃ 2 pattraśabde ca hārā° .

pattragupta pu° pattraṃ guptamasya parani° . (tekāṭā siju) trikaṇṭe śabdaca° .

pattraghanā 6 ta° 3 ta° . sātalāvṛkṣe rājani° .

pattraṅga na° pattramajyate anena anja--karaṇe ghañ śaka° . raktacandanākāre (vakama) pṛkṣe śabdaca° .

pattrajhaṅkāra pu° pattre jhaṅkāro'sya . puroṭivṛkṣe (rāyabhaṭī) trikā° .

pattraṇā strī pattraṃ namyate'tra nama--bā° ḍa saṃjñātvāt ṇatvam . patraracanāyām hārā° .

pattrataṇḍulī strī pattre taṇḍulāḥ santyasyāḥ ac gaurā° ṅīṣ . yavatiktāyām rājani° .

pattrataru pu° pattrapradhānastaruḥ śā° ta° . duṣkhadire rājani0

pattradāraka pu° pattramiva dārayati dāri--ṇvul . krakace (karāta) trikā° .

pattranāḍikā strī 6 ta° . parṇasirāyām jaṭā° .

pattraparaśu pu° pattre dhātumayapattre paraśuriva . (chenī) khyāte svarṇakārayantrabhede . pattraparśurapyatra śabdara° .

pattrapāla puṃ asisutāyāṃ churikāyāṃ hemaca° .

pattrapālī strī patrākārā pāliragraṃ yasyāḥ vā ṅīp . (kāṃci) kartaryāṃ halāyu° tasyāḥ parṇatulyāgratvāttathātvam .

pattrapāśyā strī patramiva pāśyā . svarṇādiracitalalāṭālaṅkārabhede (ṭīkā) amaraḥ .

pattrapiśācikā strī pattreṇa piśācīva ivārthe kan . jalavāraṇasādhane yantrabhede (ṭīkā) trikā° .

pattrapuṣpa pu° pattraṃ puṣpamivāsya . 1 raktatulasyāṃ śabda° 2 tulasyāṃ strī ṭāp śabdamālā . kṣudrapattratulasyām strī ratnamālā ṅīp . kap . pattrapuṣpaka bhurjapatre śabdamā° .

pattrabandha pu° pattrākāraḥ bandhaḥ . puṣparacanābhede śabdaratnā° .

pattrabhaṅga pu° patrākāraḥ bhaṅgaḥ racanā . stanakapolādau kastūrakādiracitapatraśreṇyāṃ tilakabhede hema° patrabhaṅgi, pattrabhaṅgītyapi tatra strī śabdara° .

pattramañjarī strī 6 ta° . 1 parṇasyāgrabhāge 2 patrākāramañjarīyute tilakabhede hemaca° .

pattramāla pu° pattrāṇāṃ mālā yatra . 1 vetame naighaṇṭu° 6 ta° . 2 tatsamudāye strī .

pattramūla pu° 6 ta° . parṇasya mūle tataḥ prakāre sthūlā° kan . patramūlaka tatprakāre na° . tatra gaṇe patramūleti vyastaṃ samastañca tena patraka mūlaka tattatprakāre na0

pattrayauvana na° patrasya yauvanamatra . navapallave jaṭādha0

pattraratha strī pattraṃ pakṣo ratha iva yasya . khage amaraḥ jātitvāt striyāṃ ṅīṣ .

pattra(re)lekhā strī pattrākārā(re)lekhā . pattrabhaṅge tilalabhede hemaca° .

pattrala na° pattramivākāro'styasya sidhmā° lac . drapse (pātālādai) hemaca° .

pattralatā strī pattrākārā latā yatra . pattrākāre 1 tilakabhede hemaca° śā° ta° . 2 pattrapradhānalatāyām .

pattralabaṇa na° patraviśeṣeṇa pakvaṃ labaṇam śā° ta° . suśrutokte labaṇabhede gandharvahastakamuṣkakanaktamālāṭarūṣakapūtīkāragbadhacitrakādīnāṃ patrāṇyārdrāṇi lavarṇena sahodrakhale'vakṣudya snehaghaṭe prakṣipyāvalipya gośakṛdbhirdāhayedetat patralabaṇamupadiśanti vātarogeṣu .

pattravallarī strī pattrayuktā vallarīva . tilakabhede pattramaṅge hemaca° pattravallītyapyatra .

pattravāha pu° pattraṃ pakṣaṃ lipiṃ vā vahati vaha--aṇ upa° sa° . 1 pakṣavāhe khage 2 śare jaṭā° 3 lipivāhake tri° .

pattraviśeṣaka na° pattramiva viśeṣo yatra kap . tilakabhede

pattravṛścika pu° pattramiva vṛścikaḥ . pattrākāre vṛpikabhede suśru° kīṭaśabde dṛśyam .

[Page 4222a]
pattraveṣṭa pu° pattramiva veṣṭyate veṣṭa--karmaṇi ghañ . tāḍaṅke raghuḥ 16 . 17 ślo° .

pattraśāka pattrātmakaṃ śākam . patraṃ puṣpaṃ phalaṃ nālaṃ kandaṃ saṃsvedajaṃ tathā . śākaṃ ṣaḍvidhamuddiṣṭaṃ guru vidyādyathottaram bhāvapra° ukte śākavargamadhye patrātmakaśāke . patraśākāni ca vāstūkādīni śarṣapāntāni, puṣpaśāke kadalīpuṣpaśālmalīpuṣpe, phalaśākāni kuṣmāṇḍādikaṇṭakārīphalāntāni, nālaśākaṃ sarṣapanālam . kandaśākāni sūraṇādiśālūkāntāni, saṃsvedajaśākaṃ śilīndhrādi tatra dṛśyam .

pattra(śi)sirā strī 6 ta° . 1 pattranāḍyāṃ 2 pattrabhaṅge hārā0

pattraśṛṅgī strī pattraṃ śṛṅgamivāsyāḥ ṅīṣ . dravantīlatāyām rājani° .

pattraśreṇī strī pattrāṇāṃ śreṇīva . 1 dravantīlatāyāṃ rājani° 6 ta° . 2 parṇānāṃ paṅktau ca .

pattraśreṣṭha pu° pattraṃ śreṣṭhaṃ yasya . vilvavṛkṣe rājani° .

pattrasundara pu° pattraṃ sundaramasya . svanāmakhyāte vṛkṣabhede medi° .

pattrasūci strī na° pattrāṇāṃ sūciriva . kaṇṭake trikā° vā ṅīp .

pattrahima na° pattreṣu himaṃ yataḥ . himadurdine trikā0

pattrākhya na° pattreti ākhyā yatra . 1 tejaśatre śabdaca° 2 tālīśapatre rājani° .

pattrāṅga na° pattramibāṅgamasya . 1 raktacandranākāre kāṣṭhabhede (vakama) amara . 2 bhūrjapatravṛkṣe 3 padmake ca medi° .

pattrāṅguli strī patramivāṅgulayo yatra . pattrabhaṅge tilakabhede amaraḥ .

pattrāñjana na° pattramajyate'nena anja--karaṇe lyuṭ . masyām . śabdara° .

pattrāḍhya tri° pattrairāḍhyam . 1 bahupattrayukte 2 piṣpalīmūle 3 parvatatṛṇe ca na° rājani° .

pattrānya na° patrāṅga + pṛṣo° . (vakama) kāṣṭhabhede rājani° .

pattrāmlā strī pattreṇāmlā . (cukopālaṅga) śākabhede naidhaṇṭu0

pattrālu pu° pattra + astyarthe ālu . 1 kāsālau 2 ikṣudarbhe ca rājani° .

pattrāvali na° pattrāṇāmāvalayo yasmāt . 1 gairike śabdāca° 6 ta° . 2 pattrapaṅktau ca .

pattrāvalī strī pattrāṇāmāvalīva . 1 pattrabhaṅge tisakabhede śabdaca° 6 ta° . 2 pattraśreṇau ca

pattrikā strī patrī + svārthe ka kāpi hrasvaḥ . 1 lipyām . patraṃ vidyate'syāḥ ṭhan . 2 praśastapatrayuktāsu navasu kadalyādiṣu vipatrikāśabde 3990 pṛ° udā° dṛśyam . 3 pattrikākhye krpūrabhede (pātakapura) trikāṇḍaśeṣaḥ .

pattrikākhya pattrikā ākhyā yasya . karpūrabhede rājani° .

pattrin tri° pattra + astyarthe ini . 1 parṇayukte 2 śare pu° 3 khage amaraḥ 4 śyenakhage 5 vṛkṣe ca pu° rājani° 5 parvate pu° medi° 6 tāle 7 śvetakiṇihīvṛkṣe 8 gaṅgapattryāṃ 9 pāṭhāyāñca rājani° 10 pallave strī śabdaca° ṅīp .

pattrī strī pata--ṣṭran ṅīṣ . lipau

pattropaskara pu° pattreṇopaskaro'sya . kāsamarde hārā0

pattyorṇa na° pattrajātā ūrṇā sādhanatvenāstyasya ac . dhautakauṣeye paṭṭasūtramayavastre amaraḥ vadarādiparṇajātakṛmijātīrṇājātatvāttasya tathātvam .

pattrya tri° pattrasya hitaṃ yat . śyonāke vṛkṣe pu° amaraḥ

patnī strī pati + patyurno yajñasambandhe pā° naḥ, ṅīp ca . 1 patikṛtayajñaphalabhoktryāṃ vivāhitāyāṃ striyām amaraḥ patnīmūlaṃ gṛhaṃ puṃsāṃ yadi chando'nuvartinī . gṛhāśrama samaṃ nāsti yadi bhāryā vaśānugā . tayā dharmārthakāmānāṃ trivargaphalamaśnute . prākāmye vartamānā tu snehānna tu nivāritā . avaśyā sā bhavet paścād yathā vyāghirupekṣitaḥ . anukūlā na vāgdaṣṭā dakṣā sādhvī priyaṃvadā . ātmaguptā svāmibhaktā devatā sā na mānuṣī . anukūlakalatro yasyasya svarba ihaiva hi . pratikūtra kalatrasya narako nātra saṃśayaḥ . svargo'pi durlabhaṃ hyetadanurāgaḥ parasparam . rakta eko virakto'nyastasmāt kaṣṭataraṃ nu kim? . gṛhavāsaḥ sukhārthāya patnīmūlaṃ gṛhe sukham . sā patnī yā vinītā syāccitajñā vaśavartinī . duḥkhadā'nyā sadā khinnā cittabhedāt parasparam . prati kūlakalatrasya dvidārasya viśeṣataḥ . yoṣit sarvā jalaukeva bhūṣaṇācchādanāśanaiḥ . subhūtyāpi kṛtā nityaṃ puruṣaṃ hyapakarṣati . jalaukā raktamādatte kevalaṃ sā tapasvinī . itarā tu dhanaṃ vittaṃ māṃsaṃ vīryaṃ balaṃ sukham . saśaṅkā bālabhāve tu yauvane visukhī bhavet . tṛṇavanmanthate paścādvṛddhabhāve svakaṃ patim . anukūlā na śrāgduṣṭā dakṣā sādhvī pativratā . ebhireva guṇairyuktā śrīreva strī na saṃśayaḥ . yā hṛṣṭamanasā nityaṃ sthānamāna vicakṣaṇā . bhartuḥ prītikarī nityaṃ sā bhāryā hītarā jvarā dakṣasaṃ° .

patnīśālā(la) na° strī 6 ta° vā klīvatvam . patnyadhiṣṭhitaśālāyām .

patnīsaṃnahana na° 6 ta° . mekhalayā yoktreṇaṃ vrā pratiprasthātṛyajñadīkṣārthe yajamānapatnyā bandhanabhede kātyā° śrau° 7 . 4 . 6 sū° 8 . 1 . 7 sūtre ca dṛśyam .

patnīsaṃyāja pu° vaidike karmabhede sa ca kātyā° śrau° 3 . 7 . 7 sūtrādau uktastatraiva dṛśyaḥ . patnīsaṃyājanamapyatra na° . jāthanyā patnīsaṃyājanam kātyā° śrau° 6 . 9 . 14

patnyāṭa pu° patnī aṭatyatra aṭa--ādhāre ghañ . patnyagāre trikā° .

patman pu° pata--bhāve manin . 1 patane karaṇe manin . 2 patanasādhane yaju° 8 48 ṛ° 5 . 7 . 7

patvan pu° patatyatra + pata--ādhāre vanip . mārge yaju° 22 . 29 ujjvaladattena uṇādisūtre padīti paṭhitvā padvan ityudāhṛtam vedadīpakārastu tatra patiṃ matvā tanmantravyākhyāne pateḥ vanipamāha .

patsala pu° patatyatra pata--ādhāre saran rasya laśca . mārge ujjvada° .

patha gatau bhvā° para° saka° seṭ . pathati edit apathīt . jvalā° pathaḥ pāthaḥ pa(pā)thayati . papātha pethatuḥ .

patha gatau vā cu° ubha° pakṣe bhvā° para° saka° seṭ idit . panthayati te panthati . apapanthat ta . apanthīt idit panthyate

patha pu° pathatyatra patha--ghañarye ādhāre ka . mārge trikā° .

pathaka tri° pathe kuśavaḥ kan . 1 mārgakuśale 2 kapiladrākṣāyāṃ strī

pathika tri° panthānaṃ gacchati pathin + kan . deśāntarayānāya gṛhānniḥsṛtya pathigantari rājani° .

pathikasaṃhati pu° 6 ta° . pānthasamūhe hārā° . pathikasaṃghātādayo'pyatra .

pathikāra tri° panthānaṃ karīti kṛ--aṇ upa° sa° . mārgakārake, tataḥ kurvā° ṇya . pāthikārya tadapatye puṃstrī° .

pathideya na° pathi nārge deyam aluksa° . rājñe deye karabhede hārā° .

pathidruma pu° patha--in karma° . 1 khadiravṛkṣe jaṭādha° 2 śvetakhadire rājani° .

pathin pu° patha--ādhāre ini . 1 mārge tadbhedalakṣaṇādikaṃ yathā tri śaddhanūṃṣi vistīrṇo deśamārgastu taiḥ kṛtaḥ . viṃśaddhanurgrāmamārgaḥ sīmāmārgo daśaiva tu . dhanūṃṣi daśavistīrṇaḥ śrīmān rājapathaḥ smṛtaḥ . nṛvājirathanāgānāmasambādhaḥ susañcaraḥ . dhanūṃṣi caiva catvāri śākhā rathyāstu nirmitāḥ . trikarāścoparathyāstu dvikarāpyuparathyikā . jaṅghāpathaścatuṣpādastripādastu gṛhāntaram . vṛtīpādastvardvapādaḥ prāgvaṃśaḥ pādakaḥ smṛtaḥ . avakaraḥ parīvāhaḥ pādamātraḥ samantataḥ devīpu° . pathigamanaguṇāḥ adhvā medaḥkaphasthaulyasaukumāryādināśanaḥ . yattu caṃkramaṇaṃ nātidehapoḍākaraṃ bhavet . tadāyurbalamedhāgnipradamindriyaśodhanam rājavallabhaḥ . 3 dharmācāre ca mahājanoyena gataḥ sa panthāḥ mā° va° yakṣapraśne .

pathirakṣas pu° panthānaṃ rakṣati rakṣa--asun 6 ta° . 1 rudrabhevṛ yaju° 1686 2 mārgarakṣake tri° . ṇini . pathirakṣin tatrārthe ṛ° 10 . 14 . 11 .

pathila pu° pathe--gatau ilac . pathike ujjvala° .

pathivāhaka tri° panthānaṃ vāhayati prāpayati vāhi--ṇvul . 1 mārgavāhake 2 śākunike 3 niṣṭhure ca śandamālā .

pathīna nāmadhātuḥ panthā ivācarati pathin--kvip dīrpaḥ mārgasyevācaraṇe aka° seṭ . pathīnati apathīnīt . evaṃ sathīna ṛbhukṣīṇa nāmadhātuḥ tattattulyācaraṇe .

patheṣṭhā tri° pathe mārge tiṣṭhati sthā--kvip aluksa° vede ṣatvas . mārge vartamāne ṛ° 5 . 50 . 3 . loke tu pathastha ityeka .

pathya tri° pathi sādhu digā° yat ino lopaḥ . 1 mārgasāghau patho'napetaḥ yat . 2 hite cikitsādau 3 hitakārakārakabhojyadravyabhede . pathyañca apayyaśabde 266 pṛ° suśrutokta hitāhitīdhyāye darśitam . rogabhede pathyāpaśhyaṅga vaidyake prasiddhaṃ vistarabhayānnoktam . 4 haritakīvṛkṣe pu° śabdamālā amare strī . 5 mṛgervārau 6 cirbhiṭāyāṃ 7 bandyākarkaṭyāñca strī rājani° . 8 mātrāvṛttabhede strī triṣvaṃśakeṣu dalayorādyeṣu dṛśyate yasyāḥ . pathyeti nāma tasyāḥ prakīrtitaṃ nāgarājena vṛ° ra° .

pathyaśāka pu° pathyaṃ śākamasya . taṇḍulīyaśāke rājani° .

pathyādiguggulu pu° auṣadhiviśeṣe yathā pathyā vibhītāmalakīphalānāṃ śataṃ krameṇa dviguṇābhivṛddham . prasthena yuktañca palaṃkrameṇa droṇe jale saṃsthitamekarātram . ardhāvaśeṣaṃ kvathitaṃ kaṣāyaṃ bhāṇḍe pacettat putareva lohe . amūni vahneravatārya dadyāt dravyāṇi saṃcūrṇya palārdhakāni . viḍaṅgadantītriphalāguḍūcīkṛṣṇātrivṛnnāgarakoṣaṇāni . yatheṣṭaceṣṭasya narasya śīghraṃ himāṣvapānāni ca gojanāni . niṣevyamāṇī vinihanti rogān sagṛdhrasīṃ nūtanakhañjatāñca . plīhānamugraṃ jaurārtigulmaṃ pāṇḍutvakaṇḍutvavivātaraktam . pathyādiko guggulureṣa nāmnā khyātaḥ kṣitāvapramitapramāvaḥ . balena nāgena samaṃ manuṣyaṃ javena kuryātturageṇa tulyam . āyuḥprakarṣaṃ vidadhāti cakṣurbalaṃ tathāpuṣṭikaro viṣaghnaḥ . kṣatamya sandhānakaro viśeṣādrogeṣu śastaḥ sakalevu tajajñaiḥ māvapra° .

[Page 4224a]
pathyāvaktra na° yujorjena saridbhartaḥ pathyāvaktraṃ prakīrtitam vṛ° ra° uktalakṣaṇe mātrāvṛttabhede .

pada sthairye bhvā° para° saka° seṭ . padati apādīt apadīt apādīt . papāda pedatuḥ .

pada gatau di° ā° saka° aniṭ . padyate apādi pede pannaḥ ā + vipattau āpattau ca ṇic āpādana vyāpakābhāvena vyāpyābhāvakalpane prāptau ca .
     ud + utpattau udbhave janane aka° .
     prati + ud jhaṭityudbhave aka° .
     vi + ud--śabdasyāvayavārthabodhane vyutpattiḥ .
     upa + yuktiyoge upapadyate upapattiḥ .
     abhi + upasāntvane . kumā° 4 ślokaḥ
     nis + niṣpattau avasthāntaraprāptau aka° .
     pra + prāptau saka° . prapannaḥ
     prati + khīkāre aṅgīkāre saka° pratipattiḥ pratipannaḥ .
     vi + prati + saṃśaye saka° vipratipannaḥ .
     vi + marane nāśe aka° . vipadyate vipannaḥ vipad . sam + samyag vṛddhau aka° sampadyate sampad .

pada gatau ada° cu° ātma° saka° seṭ . padayate apapadata .

pada pu° padyate gacchatyanena karaṇe kvip . pāde padādayaḥ pṛthak śabdā ityeke padaṅghriścaraṇo'striyām amaraḥ .

pada na° pada--ac . 1 vyavasāye 2 trāṇe 3 sthāne 4 cihne 5 pāde 6 vastuni ca amaraḥ . 7 vibhaktyantaśabdabhede suptiṅantaṃ padam pā° . 8 vākyaikadeśe ca varṇāḥ padaṃ prayogārhānanvitaikārthabodhakāḥ sā° da° . 9 ślosacaraṇe 10 kiraṇe pu° medi° 11 arthabodhakaśaktiviśiṣṭe naiyāyikāḥ vṛttimattvaṃ padatvamiti tallakṣaṇāt .

padaka tri° padaṃ vetti kramā° vun . 1 vedamantrapadavibhājakagranthasyādhyetari 2 tadvettari ca 3 gotrapravartakarṣibhede pu° tataḥ apatye iñ pādaki tadapatye puṃstrī° . yaskā° bahutve luk . padakāstadgotrāpatyeṣu .

padakāra pu° padaṃ padavibhāgaṃ karoti kṛ--aṇ upa° sa° . vedānāṃ mantvapadavibhājakagranthakartari

padakrama pu° 6 ta° . vedamantrāṇāṃ padavibhājakakrame . tamadhīte vetti vā ukthā° ṭhak . pādakramika tadgranthādhyetari tadvettari ca tri° .

padakramaka na° padaṃ kramaśca tau vettyadhīte vā vun . 1 padakramayorvettari 2 tadgranthādhyetari ca .

padaga tri° pādena gacchati gama--ḍa pādasya pada ityādeśaḥ . padātike amaraḥ .

[Page 4224b]
padagotra na° 6 ta° . bhāradvājamākhyātaṃ bhārgavaṃ nāma, vāsiṣṭha upasargaḥ, nipātaḥ kāśyapaḥ ityeṣu yaju° prātiśākhyokteṣu bhāradvājādiṣu padānāṃ gotreṣu . catvāyipadajātāni ākhyātagāmanipātosargāḥ iti niruktoktānāṃ ca teṣām caturṇāṃ bhāradvājādigotratvam .

padajāta na° 6 ta° . ākhyātanāmanipātopasaṃsargarūpe śabdasamūhe nirukta° .

padañjala pu° ṛṣibhede tataḥ upakā° gotrapratyayasya bahutveluk .

padadevatā strī padānāṃ ākhyātādīnāṃ devatā . ākhyādīnāṃ somādiṣu devatāsu saumyamākhyātaṃ nāma vāyavyamāgneya upasargaḥ nipātovāruṇaḥ vājapoyipratiśākhyam . 6 . 61

padanidhana na° padamadhikṛtya nidhanam . sāmabhede lādyāyanaśrau sū° 6 . 1 1 . 1

padanyāsa pu° 6 ta° . 1 caraṇārpaṇe . padasyeva nyāso''tra . 2 gokṣuravṛkṣe śabdaca° tantrokte annapūrṇāmantrastha padānāṃ tattaddaṅgeṣu 3 nyāse ca yathāha tantrasā° jñānārṇave ekamekaṃ punaścaikaṃ punarekaṃ dvayaṃ tataḥ . catuścatustathā dvābhyāṃ padānyetāni pārvati! . padānyetāni deveśi . navadvāreṣu vinyaset . mūrdhādiguhyaparyantaṃ punasteṣu varānane! . guhyādiṣahmarandhrāntaṃ padānāṃ navakaṃ nyaset . taduktaṃ tatraiva brahmarandhrāsyahṛdayamūlādhāreṣvanukramāt . caturvījāni vimyasya pareṣvanyāṃśca vinyaset . bhrmadhyanāsikā kaṇṭhanābhiliṅgeṣu pañcasu . pūrvavat kramato devi! namaḥprabhṛtikaṃ nyaset .

padapāṭha pu° 6 ta° . vedapadavibhājakagranthabhede udgītharamya pāṭhavatāñca sāmnām devīmā° .

padabhañjana na° padāni bhajyantye'nena bhanja--karaṇe lyuṭ . 1 niruktarūpe granthe 3 gūḍhārthavyākhyāne ca

padabhañjikā strī padāni bhañjati bhanja--ṇvul . ṭīppanyām hemaca° .

padamañjarī strī padānāṃ mañjarīva . nyāsāparanāmake haradattapraṇīte vyākaraṇagranthabhede .

padamālā strī 6 ta° . 1 padaśreṇau 2 mohananāmavidyāyām devīpu° 9 a° .

padavi(vī) strī pada--avi vā ṅīp . 1 pathi . amaraḥ 2 dharmācāre ca .

padavigraha pu° padena vigraho yatra . samāse harivaṃ 203 a° .

padavyākhyāna na° 6 ta° . vedamantrasya vibhājakagranthabhede tasya vyākhyāno granthaḥ tatra bhavo vā ṛgayanā° aṇ . pādavyākhyāna tasya vyākhyāne tatrabhave ca tri° .

padaṣṭhīva na° pādau ca aṣṭhīvantau ca dvandvasa° ni° . pādajānunoḥ samāhāre .

[Page 4225a]
padastobha pu° padasthitaḥ stobhaḥ . padamadhyapaṭhite nirarthake śabdabhede gānaśabde 2572 pṛ° dṛśyam .

padāṅgī strī padaṃ haṃsapadamivāṅgaṃ yasyāḥ ṅīṣ . haṃsapadīlitāyāṃ rājani° .

padāji pu° pādena ajati gacchati aja--iṇ . pādasya padājyatīti nirdeśāt vyabhāvaḥ pādasya pada ityādeśaḥ . pādena gantari padātau amaraḥ .

padāta tri° pādenātati ata--ac . padātau śabdaratnā° .

padāti pu° pādena atati gacchati upapadi ata--iṇ padādeśaḥ . pādena ga tari (peyādā) amaraḥ . svārthe ka . padātika tatrārthe śabdara° .

padādyavid pu° padādiṃ na vetti vida--kvip 6 ta° . padādyuccāraṇānabhijñe chātragaṇḍe apakṛṣṭavachātre hārā° .

padānuśāsana na° padānyanuśiṣyante'nena anu + śasa--karaṇe lyuṭ . śabdānuśāsane vyākaraṇe medi° .

padānusvāra pu° sāmabhade lāṭyāyana° 693

padānta pu° 6 ta° . padāvasāne

padāntara na° anyat padam mayū° sa° . ekapadabhinne anyasmin . 1 pade 2 sthānāntare ca .

padāra pu° padāt ṛcchati ṛ--ac 5 ta° . 1 pādadhūlau 2 padālikeca medi° .

padārtha pu° 6 ta° . śabdābhidheye dravyādau . padārthāśca darśanabhedena nānāvidhāḥ tattaddarśanamatapradarśane uktā yathā vaiśeṣikāṇāṃ dravyādayaḥ ṣaṭ, sapta vā, naiyāyikamate pramāṇādayaḥ ṣoḍaśa, sāṃkhyānāṃ prakṛtyādayaḥ pañcaviṃśatiḥ, pātañjalānāṃ seśvarāḥ prakṛtyādayaḥ ṣaḍaviṃśatiḥ . vedāntinām cidaciṭātmakau dvāvityevaṃ vodhyam .

padālika pu° padasya caraṇasyālikasiva . caraṇoparibhāge

padāsana 6 ta° . pādapīṭhe hemaca° .

padi pu° padyate pada--karmaṇi in . gantavye niru° padirganturbhavati yat padyate niru° 5 18 padimutsināti ṛ° 1 125 2 .

padika tri° pādena carati parpā° ṣṭhan padādeśaśca . pādacāriṇi striyāṃ ṣittvāt ṅīp .

padinyāya pu° jaimi° 1 . 1 . 18 sūtrokte nyāyabhede .

padihoma pu° padi pādasthāne homaḥ aluksa° . padi juhoti vartmani juhotītiśrutivihitahomabhede tatra pādaśca hastinaeva grāhyaḥ sarve pado hastipade nimagnāḥ ityukteḥ .

padopahata tri° pādena upahataḥ pādasya pada ityādeśaḥ . pādenopahate .

padga tri° padbhyāṃ gacchati gama--ḍa 3 ta° . padbhyāṃ gantari padātau amaraḥ . pādaśabdena samāse tu adantapadādeśepadaga ityeva .

padghoṣa pu° 6 ta° vā padādeśaḥ . pādaśabde . evaṃ śabdamiśrayorapi vā padādeśe pacchabdapanmiśraśabdau pādaśabdādyarthe pakṣe pādaghoṣa pādaśabda pādamiśra tattadarthe .

paddhati(tī) strī pādena hanyate gamyate hana--gatau ādhāre ktin padādeśaḥ vā ṅīp . 1 pathi 2 paṅktau ca medi° . 3 granthasya niṣkṛṣṭārthabodhake granthabhede hemaca° . 4 upanāmabhede sa ca śūdrasya yasughoṣādiḥ . śūdrāṇāṃ nāmakaraṇe vasuthoṣamitrādirūpapaddhatiyuktanāmatvam udvā° raghu° .

paddhima na° pādasya himaṃ padādeśaḥ . pādaśītasparśe .

padma na° pada--man . 1 kamale 2 gajamukhādisthe vindasamudāye kamalākāreṇa sainyāderabhiniveśanarūpe 3 vyūhabhede 4 nidhibhede arvudamabja miti padmaparyāyābjanāmnoktāyāṃ 5 daśārvudasaṃkhyāyāṃ 6 tatsaṃkhyāteṣu 7 puṣkaramūle 8 sīsake dhātau 9 śarorasthe nāḍīcakrabhede ca medi° 10 padmakāṣṭhoṣadhau dharaṇiḥ . dehasthapadmāni ca cakratvena prasiddhāni tāni ca cakraśabde 2808 pṛ° darśitāni . kamale pu° na° amare sthitaṃ tatrāsya puṃstvamaprayuktadoṣayuktamityālaṅkārikāḥ . 11 dāśarathau 12nāgabhede pu° dharaṇiḥ . 13 jinacakravartibhede pu° hema° 14 rativandhabhede pu° hastābhyāñca samāliṅgya nārī padmāsanopari . ramedugāḍhaṃ samākṛṣya bandho'yaṃ padmasaṃjñakaḥ ratima° .

padmaka na° padmamiva kāyati kai--ka . 1 gajamukhādisthe puṣpākāre vindusamūhe amaraḥ . 2 padmakāṣṭhe medi° . 3 kuṣṭhoṣadhau rājani° svārthe ka . 4 padmaśabdārtha ca padmakāṣṭhaguṇāḥ bhāvapra° uktā yathā padmakaṃ tuvaraṃ tiktaṃ śītalaṃ bātalaṃ laghu . vīsarpadāhavisphoṭakuṣṭhaśleṣmāsrapittahṛt . garbhasaṃsthapinaṃ rucyaṃ vamibraṇavṛṣāpraṇut

padmakara pu° padmaṃ kare'sya . padmahaste viṣṇo padmahastādayo'pyatra .

padmakanda pu° 6 ta° . kamalakande śālūke śālukaṃ śītalaṃ vṛṣyaṃ ṣittadāhāsranud guru . durjaraṃ svādupākañca stanyānilakaphapradam . saṃgrāhi madhuraṃ rūkṣaṃ giṣmāṇḍamapi tadguṇam bhāvapra° .

padmakādyaghṛta na° padmakāmṛtanimbānāṃ dhānyacandanayoḥ pacet . kalke kvāthe ca haviṣaḥ prasthaṃ chardinivāraṇam . tṛṣṇāruci śamanaṃ dāhajvaraharaṃ param cakradattīkte pakvaghṛtagede

padmakāṣṭha na° padmamiva sugandhi kāṣṭhamasya . oṣadhibhede rājani0

[Page 4226a]
padmakin pu° padmakaṃ vindujālamastyasya tvaci ini . 1 bhūrjavṛkṣe śabdamā° . 2 hastini

padmakīṭa pu° padmamiva kīṭaḥ . kīṭabhede suśrutaḥ kīṭaśabde 2058 pṛ° dṛśyam .

padmaketana pu° 1 garuḍātmajabhede bhā° u° 100 a° . 6 ta° 3 padmanivāse na0

padmakeśara pu° na° 6 ta° . kiñjalke rājani° .

padmagandha(ndhi) tri° padmasyeva gandhī'sya vā it samā° . 1 padmatulyagandhayukte . idantaḥ . 2 padmakāṣṭhe na° bhāvapra° .

padmagarbha pu° padmaṃ viṣṇunābhikamalaṃ garma iva utpattisthānamasya . caturānane vrahmaṇi śabdara° tasya tathotpattiryathā parāvareṣāṃ bhūtānāmātmā yaḥ puruṣaḥ paraḥ . sa evāsīdidaṃ viśvaṃ kalpānte'nyanna kiñcana . tasya nābheḥ samabhavat padmakośo hiraṇmayaḥ . tasminnabje mahārāja! syayambhūścaturānanaḥ bhāga° 9 . 1 . 3 . padmasya hṛdayapuṇḍarīkasya garbhomadhya upāsanāsthānatayā'sya . 2 parameśvare padmanābho'ravindākṣaḥ padmagarbhaḥ śarīrabhṛt viṣṇusa° . 6 ta° . 3 kamalamadhye ca .

padmaguṇā strī padmaṃ guṇayati āsanatvena guṇa--ka . 1 lakṣmyā bhā° ā° 66 a° . 2 lavaṅge ca

padmacāriṇī strī padmamiva carati cara--ṇini . uttarāpathaprasiddhe svanāmakhyāte latābhede amaraḥ .

padmaja pu° padmāt viṣṇunābhikamalāt jāyate jana--ḍa . brahmaṇi caturmukhe padmagarbhaśabde dṛśyam . padmajātādayo'pyatra .

padmatantu pu° 6 ta° . mṛṇāle rājani° .

padmadarśana tri° padmasyeva darśanamasva . 1 padmatulyadarśane (novā) iti khyāte 2 vṛkṣe pu° śabdaca° .

padmanābha pu° padmaṃ nābhau yasya saṃjñāyām acsa° . 1 viṣṇau . padmanābho'ravindākṣaḥ viṣṇusaṃ° bhāṣye tu padmasya nāmau sthita ityevaṃ uktam . tatra arśa ādyac itimedaḥ . 2 dhṛtarāṣṭraputramede bhā° ā° 67 a° . 3 nāgabhede pu° śā° 357 a° .

padmanābhi pu° saṃjñātve'pi samāsāntavidheranityatvāt na ac samā° . viṣṇau dvirūpakoṣaḥ .

padmanāla na° strī 6 ta° . mṛṇāle

padmanetra tri° padmamiva netramasya . 1 padmatulyanetrayukte 2 buddhabhede pu° hema° .

padmapatra na° padmasya patramiva . 1 puṣkaramūle amaraḥ 6 ta° . 2 kamaladale ca padmaparṇādayo'pyatra na° .

padmapāṇi pu° padmaṃ pāṇau yasya . vrahmaṇi 1 caturmukhe 2 vuddhe trikā° . 3 kamalahastake tri° .

[Page 4226b]
padmapurāṇa na° vyāsapraṇīte mahāpurāṇabhede tatpratipādyādi nāradīyapu° uktaṃ yathā prathame sṛṣṭikhaṇḍe pulastyena tu bhīṣmāya sṛṣṭyādikramato dvija! . nānākhyānetihāsādyairyatrokto dharmavistaraḥ . puṣkarasya ca māhātmyaṃ vistareṇa prakīrtitam . brahmayajñavidhānañca vedapāṭhādilakṣaṇam . dānānāṃ kīrtanaṃ yatra vṛttānāñca pṛthak pṛthak . vivāhaḥ śailajāyāśca tārakākhyānakaṃ mahat . māhātmyañca gavādīnāṃ kīrtitaṃ sarvapuṇyadam . kālakeyādidaityānāṃ badho yatra pṛthak pṛthak . grahāṇāmarcanaṃ dānaṃ yatra proktaṃ dvijottama! . tat sūṣṭikhaṇḍamuddiṣṭaṃ vyāsena sumahātmanā dvitīye bhūmikhaṇḍe pitṛmātrādipūjyatve śivaśarmakathā puraḥ . suvratasya kathā paścāt vṛtrasya ca badhastathā . pṛthīrveṇasya cākhyānaṃ dharmākhyānaṃ tataḥ param . pitṛśuśrūṣaṇākhyānaṃ nahuṣasya kathā tataḥ . yayāti--caritañcaiva gurutīrthanirūpaṇam . rājñā jaiminisaṃvādo bahvāścaryakathāyutaḥ . kathā hyaśokasundaryā huṇḍadaityabadhācitā . kāmodākhyānakaṃ tatra vihuṇḍabavasaṃyutam . kuḥ, lasya ca savādaścyavanena mahātmanā . siddhākhyāna tataḥ proktaṃ ṇḍhaṇḍasyāsya phalohanam . sūtaśaunakasaṃvādaṃ bhūmikhaṇḍamida smṛtam . tṛtīye svargakhaṇḍe brahmāṇḍotpattiruditā yatrarṣibhyaśca sautinā . sabhūmilokasaṃsthānaṃ tīrthākhyānaṃ tataḥ param . narmadotpattikathanaṃ tattīrthānāṃ kathā pṛthak . kurukṣetrāditīrthānāṃ kathāḥ puṇyāḥ prakīrtitāḥ . kālindīpuṇyakathanaṃ kāśīmāhātmyavarṇanam . gayāyāścaiva māhātmya prayāgasya ca puṇyakam . varṇāśramānurodhena karmayoganirūpaṇam . vyāsajaiminisaṃvādaḥ puṇyakarmakathācitaḥ . samudramathanākhyānaṃ vratākhyānaṃ tataḥ param . ūrjapañcāha māhātmyaṃ stotraṃ sarvāparādhanut . etat svargābhidhaṃ vipra! sarvapātakanāśanam . caturthe pātālakhaṇḍe rāmāśvamedhe prathamaṃ rāmarājyābhiṣecanam . agastyādyāgamaścaiva paulastyānvayakīrtanam . aśvameghopadeśaśca hayacaryā tataḥparam . nānā rājakathāḥ puṇyā jagannāthānuvarṇanam . vṛndāvanasya māhātmyaṃ sarvapāpapraṇāśanam . nityalīlānukathanaṃ yatra kṛṣṇāvatāriṇaḥ . mādhavasnānamāhātmye snānadānārcane phalam . dharāvarāhasaṃvādo yamabrāhmaṇayoḥ kathā . saṃvādo rājadūtānāṃ kṛṣṇastotranirūpaṇam . śivaśambhusamāyogo dadhīcyākhyānakantataḥ . bhasmamāhātmyamatulaṃ śivamāhātmyamuttamam . devarātasutākhyānaṃ purāṇāñca praśaṃsanam . gautamākhyānakañcaiva śivagītā tataḥ smṛtā . kalpāntarī rāmakathā bhāradvājāśramasthitau . pātālakhaṇḍametaddhi śṛṇvatāṃ jñānināṃ sadā . sarvapāpapraśamanaṃ sarvābhīṣṭaphalapradam . pañcame uttarakhaṇḍe parvatākhyānakaṃ pūrvaṃgauryai proktaṃ śivena vai . jālandharakathā paścāt śrīśailādyanukīrtanam . sāgarasya kathā puṇyā tataḥparamudīritā . gaṅgāprayāgakāśīnāṃ gayāyāścādhipuṇyakam . āmrādidānamāhātmyaṃ tanmahādvādaśīvratam . caturviṃśaikādaśīnāṃ māhātmyaṃ pṛthagīritam . viṣṇudharbhasamākhyānaṃ viṣṇunāmasahasrakam . kārtikavratamāhātmyaṃ māghasnānaphalantataḥ . jambudvīpasya tīrthānāṃ māhātmyaṃ pāpanāśanam . sādhumatyāśca māhātmyaṃ nṛsiṃhotpattivarṇanam . devaśarmādikākhyānaṃ gītāmāhātmyavarṇane . bhaktyākhyānañca māhātmyaṃ śrīmadbhāgavatasya ha . indraprasthasya māhātmyaṃ bahutīrthakathācitam . mantraratnābhidhānañca tripādbhūtyanuvarṇanam . avatārakathā puṇyā matsyādīnāmataḥparam . rāmanāmaśataṃ diṣyaṃ tanmāhātmyañca bāḍava! . parīkṣaṇañca bhṛguṇā śrīviṣṇyorvaibhavasya ca . ityetadutaraṃ khaṇḍaṃ pañcamaṃ sarvapuṇyadam tatphalaśrutiḥ pañcakhaṇḍayutaṃ pādmaṃ yaḥ śṛṇoti narottamaḥ . sa labhedvaiṣṇavaṃ dhāma bhuktvā bhobhānihepsitān . etadvai pañcapañcāśatsahasraṃ padmasaṃjñakam . purāṇaṃ lekhayitvā vai jyaiṣṭhyāṃ svarṇājyasaṃbutam . yaḥ pradadyāt sumataye purāṇajñāya mānadaḥ . sa yāti vaiṣṇavaṃ dhāma sarvadevanamaskṛtaḥ . padmānukramaṇīmetāṃ yaḥ paṭhet śṛṇuyāt tathā . so'pi padmapurāṇasya labhet śravaṇajaṃ phalam .

padmapuṣpa pu° padmamiva puṣpa masya . 1 karṇikāravṛkṣe 2 pikāṅgapakṣibhede puṃstrī° śabdaca° striyāṃ ṅīṣ .

padmaprabha tri° padmasyeva prabhā yasya . 1 kamalasadṛśaprabhānvite 2 jainabhede pu° hemaca° .

padmapriyā strī padmaṃ priyaṃ yasyāḥ . jarutkārumunipatnyāṃ manasādevyāṃ śabda ca° .

padmabandha pu° cittālaṅkārabhede alaṅkāraśabde 290 pṛ° dṛśyam .

padmabandhu pu° 6 ta° . 1 sūrye śabdaratnā° 2 arkavṛkṣe ca 3 bhra mare śabdaca° .

[Page 4227b]
padmabhū pu° padmāt viṣṇunābhikamalāt bhavati bhū--kvip . caturmukhe brahmaṇi halā° . padmagarbhaśabde dṛśyam .

padmamukha tri° padmamiva mukhamasya . 1 kamalasadṛśamukhayute striyāṃ vā ṅīṣ . sā ca 2 dūrvālatāyāṃ śabdaca° .

padmamudrā strī hastau tu sammukhau kṛtvā tadadhaḥprothitāṅgulī . talāntarmilitāṅkuṣṭhau kṛtvaiṣā padmamudrikā tantrasārokte mudrābhede

padmayoni pu° padma viṣṇunābhikamalaṃ yonirasya . brahmaṇi caturmukhe amaraḥ .

padmarāga na° padmasyeva rāgo'sya . raktavarṇamaṇibhede tallakṣaṇādi vṛ° saṃ° 40 uktaṃ yathā saugandhikakuruvindasphaṭikebhyaḥ padmarāgasambhūtiḥ . saugandhikajā bhramarāñjanābjajamburasadyutayaḥ . kuruvindubhavāḥ śabalā mandadyutayaśca dhātubhirviddhāḥ . sphaṭikabhavā dyutimanto nānāvarṇā viśuddhāśca . snigdhaḥ prabhānulepī svaccho'rciṣmān guruḥ susaṃsthānaḥ . antaḥprabhā'tirāgā maṇiratnaguṇāḥ samastānām . kaluṣā mandadyutayo lekhākīrṇāḥ sadhātavaḥ khaṇḍāḥ . durviddhā na manojñāḥ saśarkarāśceti maṇidoṣāḥ . bhramaraśikhikaṇṭavarṇo dīpaśikhāsamaprabho bhujaṅgānām . bhavati maṇiḥ kila mūrdhani yo'nargho vai sa vijñeyaḥ . yastaṃ bibharti manujādhipatirna tasya doṣā bhavanti viṣarogakṛtāḥ kadācit . rāṣṭre ca nityamabhivarṣati tasya devaḥ śatrūṃśca nāśayati tasya maṇeḥ prabhāvāt . ṣaḍviṃśatiḥ sahasrāṇyekasya maṇeḥ palaprabhāṇasya . karṣatrayasya viṃśatirupadiṣṭā padmarāgasya . ardvapalasya dvādaśa karṣasyaikasya ṣaṭ sahasrāṇi . yaccāṣṭamāṣaitaṃ tasya sa hastratrayaṃ mūlyam . māṣakacatuṣṭayaṃ daśaśatakrayaṃ dvau tu pañcaśatamūlyau . parikalpyamantarāle mūlyaṃ hīnādhikaguṇānām . varṇamūlasyārdhaṃ tejohīnasya mūlyamaṣṭāṃśaḥ . alpaguṇo bahudoṣo mūlyāt . prāpnoti viṃśāṃśam . ādhūmraṃ vraṇavahulaṃ svalpaguṇaṃ cāpnuyādudviṃśabhāgam . iti padmarāgabhūlyaṃ pūrvācāryaiḥ samuddiṣṭam . yuktikalpatarau cātraviśeṣo yathā siṃhale tu bhavedraktaṃ padmarāgamanuttamam . pītaṃ kāṇa purodbhūtaṃ kuruvindamiti smṛtam . aśokapallavacchāyamamuṃ saugandhikaṃ viduḥ . tumbure chāyayā nīlaṃ nīlagandhi prakīrtitam . uttamaṃ siṃhalodbhūtaṃ nikṛṣṭaṃ tumburodbhavam . madhyamaṃ madhyajaṃ jñeyaṃ māṇikyaṃ kṣetrabhedataḥ tathā bandhūkaguñjāśakalendragāpajavāsanāsṛk samavarṇaśobhāḥ . bhrājiṣṇavo dāḍimavījavarṇāstathā pare kiṃśukapuṣpabhāsaḥ . sindūrapadmotpalakuṅkumānāṃ lākṣārasasyāpi samānavarṇāḥ . sāndre'tirāge prabhayā svayaiva bhānti svalakṣyā spuṭamadhyaśobhāḥ . bhānośca bhāsā manuvedhayogamāsādya raśmiprakareṇa dūram . pārśvāni sarvāṇyanuramlayanti guṇopapannāḥ sphaṭikaprasūtāḥ . kusumbhanīlīvyatimiśrarāgapratyagraraktāmbaratulyabhāsaḥ . tathā pare'ruṣkarakaṇṭakārīpuṣpatviṣo hiṅgulakatviṣo'nye . cakorapuṃskokilasārasānāṃ netrāvabhāsaśca bhavanti kecit . anye punarnātivipuṣpitānāṃ tulyatviṣaḥ kokanadodarāṇām . prabhāvakāṭhinyagurutvayogaiḥ prāyaḥ samānāḥ sphaṭikodbhadānām . ānīlaraktotpalacārubhāsaḥ saugandhikākhyā maṇayo mavanti . yo mandarābhaḥ kuruvindajeṣu sa eva jātaḥ sphaṭikodbhaveṣu . nirarciṣo'ntarbahulībhavanti prabhāvavantī'ṣi na tatsamānāḥ . ye tu rāvaṇa gaṅgāyāṃ jāyante kuruvindakāḥ . padmarāgā ghanaṃ rāgaṃ bibhrāṇāḥ svasphuṭārciṣaḥ . varṇānuyāyinasteṣāmandhradeśe tathā'pare . na jāyante tu te kecit mūlyaleśamavāpnuyuḥ . tathaiva sphaṭikotthānāṃ deśe tumburasaṃjñake . sadharmāṇaḥ prajāyante svalpamūlyā hi te smṛtāḥ . jātyādi māṇikyasya pravakṣyāmi yathā jāticatuṣṭayam . vrahmakṣatriyavaiśyāśca śūdraścātha yathākramam . raktaśveto bhavedviprastvatiraktastu kṣatriyaḥ . raktapītī bhavedvaiśyo raktanīlastathā'ntyajaḥ . padmarāgo bhavedvipraḥ kuruvindastu bāhujaḥ . saugandhiko bhavedvaiśyo māṃsakhaṇḍastathāntyajaḥ . śoṇapadmasamākāraḥ khadirāṅgārasaprabhaḥ . padmarāgo dvijaḥ proktaśchāyābhedena sarvadā . guñjāsindūrabandhūkanāgaraṅgasamaprabhaḥ . dāḍimīkusumābhāsaḥ kuruvindastu bāhujaḥ . hiṅgulābhāśokapuṣpābhamoṣatpītalohitam . javālākṣārasaprāyaṃ vaiśyaṃ saugandhikaṃ viduḥ . āraktaḥ kāntihīnaśca cikvaṇaśca viśeṣataḥ . māṃsakhaṇḍasamābhāso hyantvajaḥ pāpanāśanaḥ . taddoṣādi māṇikyasya samākhyātā aṣṭau doṣā munīśvareḥ . dvicchāyañca dvirūpañca sambhedaḥ karkarantathā . aśobhanaṃ kokilañca jalaṃ dhūmrābhighañca vai . guṇāścatvāra ākhyātāśchāyāḥ ṣoḍaśa kīrtitāḥ . chāyāstu pūrvoktā eva chāyā dvitayasambandhād dvicchāyaṃ bandhunāśanam . dvirūpaṃ dvipadaṃ tena māṇikyena parābhavaḥ . sambhedī bhinnamityuktaḥ śastravātavidhāthakaḥ . karkaraṃ karkarāyuktaṃ paśubandhu vināśakṛt . dugdheneva samāliptaṃ maṇeḥ puṭakamucyate . aśobhanaṃ samuddiṣṭaṃ māṇikyaṃ bahuduḥkhakṛt . madhuvindusamacchāyaṃ kokilaṃ parikīrtitam . āyurlakṣmīryaśo hanti sadoṣaṃ tanna dhārayet . rāgahīnaṃ jalaṃ proktaṃ dhanadhānyāpavādakṛt . dhūmraṃ dhūmasamākāraṃ vaidyutaṃ bhayamāvahet . tathā śobhādvitayavanto ye maṇayaḥ kṣatikārakāḥ . ubhayatra padaṃ yeṣāṃ tena ca svāt parābhavaḥ . bhinnena yuddhe mṛtyuḥ syāt karkaraṃ dhananāśakṛt . dugdheneva samāliptaḥ puṭake yastu sambhavet . duḥkhakṛt sa samākhyāto na nṛpairakṣaṇīyakaḥ . madhuvindusamā śobhā kokilānāṃ prakīrtitā . teṣāṃ ca bahubhedāḥ syurna te dhāryā kadācana . atha guṇāḥ guru tvaṃ snigdhatā caiva vaimalyamatiraktatā . varṇādhikaṃ gurutvañca snigdhatā samatā'cchatā . arciṣmattā mahattā ca maṇīnāṃ guṇasaṃgrahaḥ . phalam ye karkarāśchidramalopadigdhāḥ prabhāvimuktāḥ paruṣā vivarṇāḥ . na te praśastāmaṇayo bhavanti samānato jātiguṇaiḥ samastaiḥ . doṣopasṛṣṭaṃ maṇimaprabodhādvibharti yaḥ kaścana kañcidekam . taṃ bandhuduḥkhāyasabandhavittanāśādayo doṣaguṇāḥ bhajante . sapatnamadhye'pi kṛtādhivāsaṃ pramādavṛttāvapi vartamānam . na padmarāgasya mahāguṇasya bhartāramāpat samupaiti kācit . doṣopasargaprabhavāśca ye te nopadravāstaṃ samabhidravanti . guṇaiḥ sa mukhyaiḥ sakalairupeto yaḥ padmarāgaṃ prayato bibharti . parīkṣā yathā bālārkakarasaṃsparśāt yaḥ śikhāṃ lohitāṃ vamet . rañjayedāśrayaṃ vāpi sa mahāguṇa ucyate . dugdhe śataguṇe kṣipto rañjayedyaḥ samantataḥ . vamecchikhāṃ lohitāṃ vā padmarāgaḥ sa uttamaḥ . andhakāre mahāghore yo nyastaḥ sanmahāmaṇiḥ . prakāśayati sūryābhaḥ su gneṣṭhaḥ padmarāgakaḥ . padmakoṣe tu yannyastaṃ vikāśayati tatkṣaṇāt . padmarāgavaro hyeṣa devānāmapi durlabhaḥ . sarvāriṣṭapraśamanāḥ sarvasampattidāyakāḥ . catvārastu mayoddiṣṭā guṇinaśca yathottaram . yo maṇirdṛśyate dūrājjvaladagnisamacchaviḥ . vaṃśakānvitaḥ sa vijñeyaḥ sarvasampattikārakaḥ . pañcasaptanavaviṃśatirāgaḥ kṣipta eva sakalaḥ khalu vastre . varjayedvamati vā karajālamuttarottaramahāguṇinaste . nīlaṃ rasaṃ dugdharasaṃ jalaṃ vā ye rañjayanti dviśatapramāṇam . te te yathāpūrvasatipraśastāḥ saubhāmyasampattividhānadāśca . parimāṇam guñjāphalapramāṇastu daśasaptatriguñjakān . padmarāgastulayati yathāpūrvaṃ mahāguṇaḥ . kroṣṭukola phalākāro dvādaśāṣṭābdhiguñjakān . padmarāgastulayati yathāpūrvaṃ mahāguṇaḥ . yadarīphalatulyo yaḥ svaradigvasumāṣakaḥ . tathā dhātrīphalatriṃśadviṃśatidvyaṣṭamāṣakaḥ . tathākṣaphalatulyo yo vahnipakṣaikamāṣakaḥ . tāmbūlaphalamāno yaścatustridvikatolakaḥ . vimbīphalasamākāro basuṣaḍdaśatolakaḥ . ataḥparaṃ pramāṇena mānena ca na labhyate . yadi labhyeta puṇyena tadā siddhimavāpnuyāt . keciccārutarāḥ santi jātīnāṃ pratirūpakāḥ . vijātayaḥ prayatnena vidvāṃstānupalakṣayet . kalasapurodbhavasiṃhalatumburudeśotthamuktamālīyāḥ . śrīparṇikāyāḥ sadṛśā vijātayaḥ padmarāgāṇām . tuṣopasargāt kalasābhidhānamātāmrabhāvādapi tumburottham . kārṣṇyāttathā siṃhaladeśajātaṃ muktāmidhānaṃ nabhasaḥ svabhāvāt . śrīparṇakaṃ dīptinirākṛtitvādvijātiliṅgāśraya eṣa bhedaḥ . tathā snehapradeho mṛdutā laghutvaṃ vijātiliṅgaṃ khalu sarvajanyam . yaḥ śyāmikāṃ puṣyati padmarāgo yo vā tuṣāṇābhiva cūrṇamadhyaḥ . snehapadigdho na ca yo vibhāti yo vā pramṛṣṭaḥ prajahāti dīptim . ākrānvamūrdhā ca tathāṅgulibhyāṃ yaḥ kālikāṃ pārśvagatāṃ bibharti . samprāpya cotkṣepapathānuvṛttiṃ vibharti yaḥ sarvaguṇānatīva . tulyapramāṇasya ca tulyajāte yo vā gurutvena bhavenna tulyaḥ . prāpyāpi ratnākarajāṃ svajātiṃ lakṣet gurutvena guṇena vidvān . apraṇaśyati sandehe śilāyāṃ paritharṣayet . ghṛṣṭo yo'tyantaśobhāvān parimāṇaṃ na muñcati . sa jñeyaḥ śuddhajātistu jñeyāścānye vijātayaḥ . svajātakasamutthena vilikhedvā parasparam . vajraṃ vā kuruvindaṃ vā vimucyānyonyakena cet . na śakyaṃ sekhanaṃ kartuṃ padmarāgendranīlayoḥ . jātyasya sarve'pi maṇerna jātu vijātayaḥ kāntisamānavarṇāḥ . tathāpi nānākaraṇārthamevaṃ bhedaprakāraḥ parayoḥ pradiṣṭaḥ . guṇopayannena sahāvabaddho maṇistu dhāryo viguṇena jātyaḥ . na kaustubhenāpi sahāvabaddhaṃ vidvān vijātiṃ bibhṛyāt kadācit . caṇḍāla eko'pi yathā dvijātīn sametya bhūrīnapahantyayatnāt . tathā gaṇīn bhūriguṇopapannān śaknoti vidrāvayituṃ vijātaḥ . tasya mūlyam vālārkāmimukhaṃ kṛtvā darpaṇe dhārayenmaṇim . tatra kāntivibhāgena chāyābhāgaṃ vinirdiśet . vanrasya yattaṇḍulasaṃkhyayoktaṃ mūlyaṃ samunmepitagauravasya . tat padmarāgasya guṇānvitasya syānmāṣakākhyātulitasya mūlyam . yanmūlyaṃ padmarāgasya saguṇasya prakīrtitam . tāvanmūlyaṃ tathā śuddhe kuruvinde vidhīyate . saguṇe kuruvinde ca yābanmūlyaṃ prakīrtitam . tāvanmūlyaṃ caturthāṃśahīnaṃ syādvai sugandhike . yāvanmūlyaṃ samākhyātaṃ vaiśyavarṇe ca sūribhiḥ . tāvanmūlyaṃ caturthāṃśāt hīyate śūdrajanmani . padmarāgaḥ palaṃ yastu dhatte lākṣārasaprabhaḥ . kārṣāpaṇasahasrāṇi triṃśanmūlyaṃ labheta saḥ . indratīlakasaṅkāśaḥ karṣatraya dhṛto maṇiḥ . dvāviṃśatisahasrārṇā tasya mūlyaṃ vinirdiśet . eko nonūyate yastu javākusumasannibhaḥ . kārṣāpaṇasahasrāṇi tasya mūlyaṃ caturdaśa . bālāditya dyutinibhaḥ karṣaṃ yastu pratulyate . kārṣāpaṇaśatānāntu mūlyaṃ sadbhiḥ prakīrtitam . yastu dāḍimapuṣpābhaḥ karṣārdhena tu sammitaḥ . kārmāpaṇaśatānāntu viṃśatiṃ mūlyamādiśet . catbāro māṣakā yastu raktotpaladalaprabhaḥ . mūlyaṃ tasya vidhātavyaṃ sūribhiḥ śatapañcakam . dvimāṣako yastu guṇaiḥ sarvaireva samanvitaḥ . tasya mūlyaṃ vidhātavyaṃ dviśataṃ tattvavedibhiḥ . māṣakaikamito yastu padmarāgo guṇānvitaḥ . śatakasammitaṃ vācyaṃ mūlyaṃ ratmavicakṣaṇaiḥ . ato nyūnapramāṇāstu padmarāgā guṇottarāḥ svarṇadviguṇamūlyena mūlyaṃ taiṣāṃ prakalpayet . kārṣāpaṇaḥ samākhyātaḥ purāṇadvayasampritaḥ . anye kusumbhapānīyamañjiṣṭhodakasannibhāḥ . kārṣāyā iti vikhyātāḥ sphaṭikaprabhavāśca te . teṣāṃ doṣān guṇān vāpi padmarāgavadādiśet . mūlyamalpantu vijñeyaṃ dhāraṇe'lpaphalaṃ tathā . brahmakṣatriyavaiśyāntyāścaturdhā ye prakīrtitāḥ . caturvidhairnṛpatibhirdhāryā sampattihetave . ato'nyathā dhṛtaḥ kuryādrogaśokabhayakṣayam atra tasya klīvatvamapyuktam .

padmarekhā strī padmākārā rekhā śā° ta° . hastasthitapadmākārarekhāyām .

padmalāñchana pu° dmaṃ viṣṇukamalaṃ vā lāñchanamasya . 1 vrahmaṇi 2 sūrye 3 kuvere 4 nṛpe ca medi° 5 tārāyāṃ 6 lakṣmyāṃ 7 sarasvatyāṃ ca strī medi° 8 padmarekhāyukte tri° .

padmavarṇaka tri° padmasye va varṇe'sya kap . 1 kamalatulyavarṇayukte . padmaṃ varṇo varṇyaṃ yasya kap . 2 puṣkaramūle jaṭā° .

padmavāsā strī padmaṃ vāso'syāḥ . 1 padmālayāyāṃ 2 lakṣmyāṃ hemaca° padmasya vāsaḥ saurabham 6 ta° . 3 kamalasaurabhe pu° .

padmavṛkṣa pu° padmatulyo vṛkṣaḥ . padmakāṣṭhe rājani° .

padma(bī)vīja na° 6 ta° . kamalavī(bī)je padmākṣe rājani° padma(bī)vījaṃ himaṃ svādu kaṣāyaṃ tiktakaṃ guru . viṣṭambhi vṛṣyaṃ rūkṣañca garbhasaṃsthāpakaṃ param bhāvapra° .

padmavī(bī)jābha na° padmavī(bī)jamivābhāti ā + bhā--ka . (mākhanā) khyāte makhānne rājani° .

padmā strī padmanādhāratvenāstyasyāḥ ac . 1 lakṣmyāṃ 2 lavaṅge 3 padmacāriṇyāṃ latāyāṃ ca amaraḥ . 4 manasādevyāṃ pannagyāṃ 5 phañjikāvṛkṣe ca medi° 6 arhanmātṛbhede hemaca° 7 kumumbhapuṣpe ratnamālā . vṛhadratharājaduhitari 8 kal kidevapatnyāñca kalkipu° .

padmākara pu° 6 ta° . 1 jalāśayamātre amaraḥ sapadme'gādhajalāśaye 2 tadyogye niṣpadmetadarthe jalāśayotsargaśabdadarśite 3 taḍāgarūpe jalādhāre ca .

padmākṣa na° padmasyākṣīva ṣacsamā° . 1 padmavī(bī)je hārā° padmākṣairnirmitā mālā śatrūṇāṃ nāṇinī matā tantrasāraḥ . padmamivākṣi yasya ṣacsama° . 2 padmatulyanetre tri° striyāṃ ṣittvāt ṅīṣ .

padmāṭa pu° padmamivāṭati aṭa--ac . cakramardavṛkṣe (dādamardana) rājani° .

padmālayā strī padmamālayo yasyāḥ . 1 lakṣmyāṃ 2 lavaṅge ca amaraḥ 6 ta° . 3 padmānāṃ sthāne pu° .

padmāvatī pu° padma + astyarthe matup masya vaḥ saṃjñāyāṃ dīrghaśca . (padmā) 1 nadībhede 2 manasādevyāṃ śabdaca° 3 padmacāriṇīlatāyāṃ jaṭādha° . 4 kumārānucaramātṛbhede bhā° ga° 47 a° . 5 śṛgālanṛpamahiṣībhede harivaṃ° 101 a° . asaṃjñāyāṃ tu na dīrghaḥ . padmavat padmayukte tri° striyāṃ ṅīp .

padmāvatīpriya pu° 6 ta° . 1 jaratkārumunau 2 kalkideve 3 śṛgālanṛpe ca tri0

padmāsana ūrumūle vāmapādaṃ punastu dakṣiṇaṃ padam . vāmorau sthāpayitvā tu padmāsanamiti smṛtam jāmalokte āsanamede asyaiva prakārabhedaḥ tantrasāre yogāṅgatayā uktaḥ tacca 886 pṛ° darśitam evamanyadapi tallakṣaṇaṃ yogāṅgatayā dhyeyaṃ badbapadmāsanamahāpadmasaneti ca tasyaiva prakārabhedaḥ . devapūjārthe padmākāre 3 āsanabhede padmamāsanaṃ yasya . 3 kamalāsane brahmaṇi pu° .

padmāhvā strī padma tadugandhamāhvayate spardhate svagandhena a + hva--ka . 1 padmacāciṇyāṃ latāyāṃ rājani° 2 lavaṅghe na0

[Page 4230b]
padminī strī padmaṃ vidyate'syāḥ puṣkarā° ini abhidhānāt strītvam . 1 padmayuktadeśe 2 padmadhāriṇi viṣṇau pu° padmī padmanibhekṣaṇaḥ viṣṇusaṃ° tasya śaṅkhacakragadāpadmadhāritvāt tathātvam . 3 padmadhārimātre tri° striyāṃ ṅīp . 4 hastini pu° amaraḥ padmānāṃ samūhaḥ ini . 6 padmasamūhe 7 padmalatāyāñca amaraḥ sūnanāladalotphullaphalaiḥ sā latikā punaḥ . padminītyucyate prājñairvisinyādiśca sā smṛtā . padminī madhurā tiktā kaṣāyā śiśirā sarā . pittakṛmiśoṣavāntibhrāntisantāpadoṣahṛt rājani° bhavati kamalanetrā nāsikākṣudrarandhrā aviralakucayugmā dīrghakeśī kṛśāṅgī . mṛducaraṇasuśīlā gītanṛtyānuraktā sakalatanusuveśā padminī padmagandhā ratimañjaryuktalakṣaṇayukte 9 strībhede padmitī śaśake tuṣṭā iti ca tantroktam . 10 sarovare 11 padme ca viśvaḥ 12 mṛṇāle śabda mālā .

padminīkaṇṭaka pu° kamalinyāḥ kaṇṭakākāre suśrutokte kṣudrarogagede 2382 pṛ° dṛśyam .

padminīkānta pu° 6 ta° . 1 sūrye jaṭāgha° . 2 arkavṛkṣe ca padminīvallabhādayo'pyatra .

padmeśaya pu° padme śete śī--ac aluksa° . viṣṇau hemaca° . mā° śā° 240 a° udā° .

padmottara pu° padmāduttaraḥ utkṛṣṭo varṇena . kusumbhe rājani° .

padmottarātmaja pu° jinacakravartibhede hemaca0

padmodbhava pu° padmasudbhavo'sya . kamalayonau 1 brahmaṇi 2 manasādevyāṃ strī

padya na° padaṃ caraṇamarhati pada + yat . kavikṛte catuścaraṇātmake padyaṃ catuṣpadī tacca vṛttaṃ jātiriti dvidhā ityukte 1 vākyabhede 2 padavyāṃ strī . padbhyāṃ jātaḥ yat . 4 śūdre pu° padbhyāṃ śūdro ajāyata yaju° 31 . 11 padaṃ vidhyati yat . 5 śarkarāyāṃ strī . padamasmin dṛśyate yat . 5 nātiśuṣke kardame si° kau° . 6 stutau viśvaḥ 7 pathi strī amaraḥ .

padra pu° padyat gacchatyatra pada--ādhāre rak . grāme ujjvala0

padratha pu° pad ratha iva yasya . padgāmini bhāga° 3 . 18 . 12

padva pu° pada--sthairye ādhāre karaṇe vā van . 1 bhūloke 2 rathe ca saṃkṣiptasāraḥ .

padvan pu° pada--karaṇe vanip . pathi ujjvalada° .

pana stutau bhvā° ātma° saka° seṭa svārthe āya vā tatra ātma° . panāyate panāyati ārdhadhātuke vā āya . apanāyīte apanāyiṣṭa apaniṣṭa . panāyāṃ--bamūya āsa cakre pene ityādi .

panasa pu° panyate stūyate'sau vṛkṣeṣu uttamaphalatvāt vṛhatpha latvādvā pana--karmaṇi asac . (vāṃṭāla) vṛkṣabhede phalādau na° panasaṃ śītalaṃ pakvaṃ snigdhaṃ pittānilāpaham . tarpaṇaṃ vṛṃhaṇaṃ svādu māṃsalaṃ śleṣmalaṃ bhṛśam . balyaṃ śukrapadaṃ hanti raktapittakṣatakṣayān . āmantadeva viṣṭambhi vātalaṃ tuvaraṃ guru . dāhakṛnmadhuraṃ balyaṃ kaphamedovimardanam . panasodbhūtavījāni vṛṣyāṇi madhurāṇi ca . gurūṇi baddhavarcāṃsi sṛṣṭamūtrāṇi saṃvadet anyacca majjā panasajo vṛṣyo vātapittakaphāpahaḥ . viśeṣāt panasaṃ varjyaṃ gulmibhirmandavahnibhiḥ . alaṃ panasapākāya phalaṃ kadalasambhavam bhāvapra° kaṇṭāphalaṃ sumadhuraṃ vṛṃhaṇaṃ snigdhaśītalam . durjaraṃ vātapittadhnaṃ śleṣmaśukravalapradam . tadeva sarpiṣā yuktaṃ snigdhaṃ hṛdyaṃ balapradam . chardighnaṃ na ca cakṣuṣyaṃ vṛṣyañca vātapittanut . kaṇṭāphalamapakvantu kaṣāyaṃ svādu vātalam . raktapittaharaṃ svādu tatphalāsthyāpi tadguṇam rājavallabhaḥ .

panasatālikā strī panasaṃ stutyaṃ tālaṃ tattulyaphalaṃ vidyate 'syāḥ ṭan . panase śabdamā° panatāliketi tatra pāṭhāntaraṃ tatrārthe .

panasikā strī panasaḥ tadākāro'styasyāḥ ṭhan . suśrutokte kṣudrarogarogabhede 2382 pṛ° dṛśyam .

panasya nāmathā° ṣanaṃ stutimicchati kyac sugāgamaḥ stotrecchāyāṃ para° aka° seṭ . panasyati apanasyīt ṛ° 1 . 55 . 2 udā° tatra taṅ ārṣaḥ . nighaṇṭo tu panasyadhātuḥ arcatikarmasu paṭhitaḥ tena pūjāyāmapi .

panasyu tri° panasya nāmadhātuḥ u . ātmanaḥ stotrecchau ṛ° 1 . 38 . 5

paniṣṭama tri° pana--karmaṇi isun atiśayena pagiḥ tamap . stutyatame sāma° 1 32 . 4

paniṣṭha tri° atiśayena panitā iṣṭan tṛṇolopaḥ . stovṛtame ṛ° 6 . 59 . 2 īyasun . panīyas tatrārthe striyāṃ ṅīp

panispada tri° spanda--yaṅluk ac abhyāse nigāgamaḥ . bhṛśaṃ spandamāne atha° 5 30 16

panu strī pana--u . stuṃtau ṛ° 1 . 65 . 2

panthaka tri° pathi jātaḥ pathaḥ pantha dha pā° kan . pathijāte si° kau° .

panna tri° pada--kta . 1 cyute 2 galite ca amaraḥ . 3 gate pada--tan . 4 nīcagamane na° ujjvala° .

pannaga pu° pannagathomukhaṃ yathā tathā gacchati, padbhyāṃ na gacchati vā gama + ḍa . 1 sarpe amaraḥ jātau ṅīp sarphām . 2 padmakāṣṭhe medi° 3 sīsake ga0

[Page 4231b]
pannagakeśara pu° pannaga iva keśaro'sya . gāgaketare rājani° tasya sarpaphaṇātulyakeśaratvāt tathātvam .

pannagāri pu° 6 ta° . garuḍe

pannagāśana pu° pannagaḥ aśanamasya . garuḍe amaraḥ ṣannagabhojanādavo'pyatra . tasya tadbhoktṛtvakathā bhā° ā° amṛtāharaṇapa° dṛśyam .

pannaddhā strī padi naddhā . carmapādukāyāṃ hemaca° .

pannaddhrī strī padaḥ naddhrīva naha--ṣṭran--ṅīṣ vā 6 ta° . carmamayapādukāyāṃ trikā° .

pannāgāra prācye gotrapravartakarṣibhede tasyāpatyam iñ . pānnāgāri tadapatye puṃstrī° . bahutve iñoluk . pannāgārā ityeva .

panniṣka puṃna° pāṃdo niṣkasya ekadeśisa° vā padādeśaḥ . niṣkasya caturthabhāge padādeśābhāve pādaniṣko'pyatra .

panya tri° pana--stutau aghnyādi° yat . stutye ṛ° 3 . 36 . 3

panyas tri° pana--asun yugāgamaḥ . 1 stotari ṛv° 9 9 2 udā° . 2 stutye ca 6 18 9 udā° .

papi pu° pā--ki dvitvam . 1 candre 2 pānakartari ca tri° .

papī pu° pā--īk dvitvam . 1 candre 2 sūrye ca ujjvala° .

papu tri° pā--ku dvitvam . pālake ujjvala° .

papuri tri° pṝ--ki dvitvam . prīṇanaśīle . ṛ° 1 . 15 . 4

papukṣeṇya tri° samparkārhe . ṛ° . 5 . 33 . 6 bhāṣye sthitam .

papri tri° prā° pūraṇe ki dvitvam . pūraṇaśīle yaju° 18 .

paphaka pu° gotrarṣibhede tataḥ tikā° gotre phiñ . pāphakāyani tadgotrāpatye . bahutre niravakena saha phiñoluk . kaphakaniravakā ityeva

pamarā strī (sallakī) khyāte gandhadravyabhede rājavallabhaḥ .

pampas duḥkhe kṛcchrībhāve kaṇḍvā° pa° aka° seṭ . pampasyati apampasyīt .

pampā strī 1 dakṣiṇasthanadībhede bhā° anu° 1 . 6 . ṛṣyamūkaśailasamīpasthe 2 sarobhede ca eṣā pampā śivajalā bahutoyā taḍāginī bhā° va° 276 a° . tataḥ varaṇādi° cāturarthikasya luk . pampānāmaṭūrabhavaṃ nagaraṃ pampā ityeva .

pamba gatau bhvā° pa° saka° seṭ . pambati apambīt papamba .

paya gatau bhvā° ātma° saka° seṭ . payate apayiṣṭha .

payaḥkandā strī payaḥ dugdhamiva svādutvāt kando'syāḥ . kṣīravidāryām rājani° .

payaḥpayoṣṇī strī payaḥpracurā pavoṣṇī śā° ta° . nadībhede bhā° va° 120 a° .

[Page 4232a]
payaḥphenī strī payaḥ dugdhamiva phenamasyāḥ gaurā° ṅīp . dugdhaphenyāṃ rājani° .

payaścaya pu° 6 ta° jalapūre jaṭā° .

payas na° pā--pāne karmaṇi asun ikāraścāntādeśaḥ . 1 dugdhe 2 jale ca medi° 3 anne 4 rātrau ca nighaṇṭuḥ .

payasya prasṛtau (parimāṇaviśeṣe) kaṇḍvā° aka° seṭ . payasyati apayasyīt .

payasya tri° payaso dugdhasya vikāraḥ tatra hitaṃ vā yat . 1 dugdhavikāre dadhyādau amaraḥ . 2 dugdhahite tri° 3 viḍāle pu° śabdaca° . 4 dugdhikāyāṃ 5 kṣīrakākolyāṃ 6 svarṇakṣīrikāyāṃ ca strī medi° . 7 arkapuṣpikāyāṃ ratnamālā 8 kuṭumbinīkṣupe rājani° . 9 āmikṣāyām hemaca° .

payasvat tri° payas + astyarthe matup masya vaḥ sāntatvān na padakāryam . 1 jalaviśiṣṭe striyāṃ ṅīp . 2 nadyāṃ strī ba° va° nicaṇṭhuḥ .

payasvala tri° payo'styasya valac sāntatvāt na padakāryam . 1 jalayukte . 2 chāge puṃstrī rājani° striyāṃ jātitvāt ṅīṣ .

payasvin tri° payo'styasya vini na padakāryam . 1 payoviśiṣṭestriyāṃ ṅīp . 2 nadyāṃ 3 dhenvāṃ 4 rātrau ca medi° . 5 kākolyāṃ 6 kṣīrakākolyāṃ 7 dugdhaphenyāṃ 8 kṣīravidāryāṃ 9 chāgyāṃ rālani° . 10 jīvanyāṃ bhāvapra° .

payāya ātmanaḥ paya icchati kyaṅ nāmadhātuḥ ā° aka° seṭ vā salopaḥ . payāyate payasyate .

payogala pu° payo yalati yasmāt gala--apādāne ka . 1 canopale (karakā) 2 dvīpe ca śabdamā° .

payograha pu° payaso dugdhasva grahaḥ graha ādhāre ac . yajñiye pātramede . kātyā° śrau° 10 . 2 . 13 .

payoghana pu° payasā ghano niviḍaḥ . varṣopale hārā° .

payojanman pu° payaścī janma yasmāt . 1 meghe śabdamā° . 2 sustake ca .

payoda pu° payo dadāti dā--ka . 1 jalade meghe 2 sustake ca 3 badunṛpaputrabhede harivaṃ° 30 a° 4 kumārānucaramātṛbhede strī bhā° śa° 47 a° .

payodhara pu° payo dugdhaṃ jalaṃ vā dharati ghṛ--aṇ 6 ta° . 1 meghe 2 stane amaraḥ 3 sustake ca 4 koṣakāre 5 nārikele 6 kaśeruke ca medi° .

payodhas pu° payo dadhāti dhā--asun . 1 sasudre 2 jajāghāre tri° uṇā° .

[Page 4232b]
payodhārā strī 6 ta° . 1 jasānāṃ dhārāyām . payasāṃ dhārāṃ yatra . 3 nadībhede harivaṃ° 233 a° .

payodhi pu° payo dhīyate'sin dhā--ādhāre ki upa° sa° . samudre rājani° .

payodhika na° payadhau tadupari kāyati kai--ka . samudraphene rājani° .

payonidhi pu° payāṃsi nidhīyante yatra ni + dhā--ādhāre ki upa° sa° . samudre .

payomuc pu° payomuñcati muca--kvip . 1 jalamuci meghe 2 mustake ca .

payora pu° payojalaṃ sevane mukhanisravajalaṃ rāti rā--ka . 1 svadire śabdārṇa° . 2 jaladāyini tri° .

payolatā strī payaḥpradhānā latā . kṣīravidāryāṃ rājani0

payovāha pu° payo jalaṃ vahati vaha--aṇ upa° sa° . 1 meṣe 2 mustake ca .

payovrata na° payaḥ tatpānamātraṃ vratam . 1 dugdhapānamātre vratabhede tacca trirātrādisādhyaṃ matsyapu° uktaṃ yathā puṇyāṃ tithiṃ samāsādya yugamantarādikam . payovratastrirātraṃ syādekarātramathāpi vā 52 a° taddvivighaṃ prāyaścittātmakaṃ kāmyañca manuḥ 11 . 144 . dvādaśāhasādhyaṃ ta viṣṇuvratabhedaḥ māga° 8 . 16 . payastatpānaṃ vratamasya . 2 yajña dīkṣitavratabhede śata° brā° 9 . 5 . 1 . 1

payoṣṇijātā strī . payoṣṇī jātā yasyāḥ pṛṣo° . sarasvatyāṃ nadyāṃ rājani° .

payoṣṇī strī vindhyācaladakṣiṇasthe nadībhede payoṣṇī salilaṃ rucyaṃ pavitraṃ pāpanāśanam . sarvāmavaharaṃ saukhyabalakrāntipradaṃ laghuṃ rājani° . eṣa vindhyo mahāśailaḥ payoṣṇīyaṃ samudramā . āśnamāśca maharṣīṇāṃ bahumūlaphalānvitāḥ . eṣa panthā vidarbhāṇāmasau ṇcchati kosalām . ataḥ paraśca deśo'yaṃ dakṣiṇe dakṣiṣṇāpathaḥ bhā° va° 61 a° .

para tri° pṝ--bhāve ap, kartari ac vā . 1 anyasmin bhinne 2 uttare 3 dūre 4 sīmāparicchinne 5 śleṣṭhe ca 6 mokṣe 7 kevale brahmaṇi ca na dve brahmaṇī veditavye parañcāparamiti śrutiḥ . 8 śatrau pu° . asya vyavasthāyāṃ sarvanāmatā ṅiṅasyorjasi ca vā parasmāt parāt . ṣare parāḥ vā . śatruparatve'pi vyavasthābodhanāt sarvanāmatā . 9 brahmarapa āyuḥkāle ca pu° kālaścakhyāṃ samāsena pūrvādvayakalpitām . saeva syāt paraḥ kāladante paripūryate . nijena tastha māgena cāyarvarṣaśataṃ smṛtam . tatparākhyaṃ tadardhañca parārdhamabhidhīyate . trīṇi kalpaśatāni syustathā ṣaṣṭirdvi jottamāḥ . vrahmaṇaḥ kathitaṃ varṣaṃ parākhyaṃ tacca yatpadam kaurme 5 a° . nyāyamate 10 vyāṣakasāmāndhe sāmānyaṃ dvividhaṃ proktaṃ parañcāparameva ca bhāṣā° 11 tathājātau strī vyāpakatvāt garāṣi syāt vyāpyatvādaparā'pi ca . vavasthā ca dimdeśakālairavadhiniyamabhedarūpā . 12 vakṣyamāṇadaiśikakālikaparatvarūpaguṇāśraye tri° . tasya diśi dṛṣṭatvena tadyoge pañcamī . ayamasmāt para ityādiprayogāt . parasyedam gahā° cha kukac . parakīya parasambandhini tri° . sarvanāmatbādasya vṛttau puṃvat . parasyāḥ dhanaṃ paradhanam parasyāmityarthe paratra ityādi . 1 3 bodhecchavā uccarite yatparaḥ śabdaḥ sa śabdārtha iti nyāyaḥ tātparyam .

paraḥkṛṣṇa tri° paraḥ kṛṣṇāt pāraskarā° suṭ . kṛṣṇāt pare chāndomyo° 1 . 6 . 5 udā° .

paraḥpumas pu° paraḥ sanyaḥ puṃsaḥ pāraskarā° suṭ . svapuruṣādanyasmin puruṣe yat parapuṃsā vā patnī syāt śata° brā° 1 . 3 . 1 . 31

paraḥśata na° pare śātāt pāraskarā° suṭ . 1 yatādhikasaṃkhyāyāṃ 2 tatsaṅkhyāteṣu ca amaraḥ .

paraḥśvas avya° śvaḥ paraṃ dinaṃ ni° pāraskarā° suṭ . āgāmiparadivasāt parasmin dine amaraḥ pṛṣo° . paraśva ityapyatra .

paraḥṣaṣṭi strī paraḥṣaṣṭeḥ nipā° suṭ . 1 ṣaṣṭeraghikasaṅkhyāyāṃ 2 tatsaṃkhyāteṣu ca śata° brā° 10 . 2 . 6 . 8

paraḥsahasra na° sahasnāt pare ni° suṭ . 1 sahasādhikasaṃkhyāyāṃ 2 tatsaṃkhyānviteṣu ca amaraḥ .

paraurvī strī paraurvyāḥ ni° pāraskarā° suṭ . 1 upasadbhede uparyupari ekadravyādivṛddhyā bratavṛddhiryāsvasti tāḥ paraurvyīrupasadastāḥ kecanānutiṣṭhanti śata° brā° 2 . 4 . 4 26 bhāṣyam .

parakīya tri° parasedam gahādi° cha kuka janasya parasya ca bārti° kuk . 1 parasambandhini . 2 nāvikābhede strī rasanañjaryāṃ tadbhedādikasuktraṃ yathā aprakaṭitaparapuruṣānurāgā parakīyā . sā ca dvividhā paroḍhā kanyakā ceti kanghāyāḥ pitrādyadhīnatvāt parakīyatvam . asyā guptā eva sarvāḥ ceṣṭāḥ . guptā (rakṣitā) vidagdhākukaṭānuśayānāsuditāprabhṛtīnāṃ varakīyāyāmebāntarbhāvaḥ . vidagmā dvividhā vāntidagdhā kriyāvidagdhā . anuśayānā vṛttrasthāgavighaṭanena bhāvisthānābhāvaśaṅkayā svānadhiṣṭhitasaṅkatasthāne bharturgamanānumānena cānuśayānā bhavati . etadudāharaṇāni tatra dvaśyāni .

parakrāntijyā strī sū° si° uktāyāṃ paramāpakramajyā tu saptarandhraguṇendavaḥ 1397 yojanātmikāyāṃ jyāyām . krāntyorjye trijyayābhyastā parakrāntijyayoddhṛte sū° si° . tryūnaṃ caturdaśaśataṃ paramakrāntijyeti raṅganāthaḥ .

parakṣetra na° 6 ta° . parakīye kṣetre 1 kalatre 2 mūmyādau ca . aputreṇa parakṣetre niyogotpāditaḥ sutaḥ . ādadānaḥ parakṣetrānna daṇḍaṃ dātumarhati iti ca manuḥ .

paragāmin tri° paraṃ vācyaṃ gacchati liṅgena samatvāt . vācyaliṅge śabde guṇadravyakriyāyogopādhibhiḥ paragāminaḥ amaraḥ .

paragranthi pu° pareṇa granthiratra . aṅguliparvaṇi hārā° .

paracakra na° parasya śatroścakram . 1 śatroḥ rāṣṭrādau bhā° ā° 16 a° . vṛ° saṃ° 3 a° . 2 tajje ītibhede

paracchanda tri° parasya chando yatra . 1 parādhīne 6 ta° . 2 parābhilāṣe ca .

paracchidra na° 6 ta° . parasya doṣādicchidre

parajāta tri° pareṇa jātaḥ . audāsīnye na paraighite 1 parapuṣṭe amaraḥ . 2 anyenotpanne kṛṇḍagolakādau janaḍa . parajādayo'pyatra .

parajita tri° pareṇa jitaḥ . 1 parapuṣṭe asaraḥ 2 parājite tri0

parañja na° parañjayati ji--bā° ḍa sus ca . 1 tailayantre 2 churikāphale ca medi° .

parañjana pu° parāṃ paścimāṃ diśaṃ janayati svāmitvāt janaac sarvanāmno vṛttau puṃvat sus . varuṇe hemaca° .

parañjaya pu° parāṃ paścimāṃ diśaṃ jayati svāmitvāt ji--bā° aś sum puṃvadbhāvaḥ . 1 varuṇe trikā° 2 śatrujetari tri0

parataṅgaṇa pu° deśabhede bhā° sa° 51 a° .

paratantra tri° parasya tantramadhīnatā yatra . parādhīne amaraḥ .

paratarkuka tri° paraḥ śatrustarkurivāsya kap . śatrubhayayute kunasvavivarṇaiḥ paratarkukāśca tāmraiśca puruṣabhūpatayaḥ vṛ° saṃ° 61 a° naralakṣaṇoktau .

paratas avya° para + vibhaktyarthe tasil . 1 paraspādityādyarthe 2 parādhīne ca . tatobhāvetvaparatastva parādhīnatve paratogrāhyaśabde dṛśyam .

paratāpana na° garutvataḥ 1 putrabhede harivaṃ° 203 a° . 2 paratāpake ca .

paratogrāhma avya° parasyāt grāhmaḥ . svabhillasāmagrīto bordhye pramāṇasyāpramāṇatvādau tayoḥ kasya svatogrāhyatā kasya vā parato grāhyatā tadetanmatabhedena sarvadarśanasaṃgrahe darśitam
     pramāṇatvāpramāṇatve svataḥ sāṅkhyāḥ samāśritāḥ . naiyāyikāste parataḥ, saugatāścaramaṃ svataḥ . prathamaṃ parataḥ prāhuḥ pramāṇyaṃ, vedavādinaḥ . pramāṇatvaṃ svataḥ prāhuḥ, parataścāpramāṇatām iti . vādivivādadarśanāt kakhaṅkāraṃ vedānāṃ dharme svataḥprāmāṇyamiti siddhavatkṛtya svīkriyate . kiñca kimidaṃ svataḥ prāmāṇyaṃ nāma? kiṃ svata eva prāmāṇyasya janma? āhosvit svāśrayajñāgajanyatvam? kimuta svāśrayajñānasāmagrījanyatvam? utāho jñānasāmagrījanyajñānaviśeṣāśritatvam? kiṃ vā jñānasāmagrīmātrajanyajñānaviśeṣāśritatvam? tatrādyaḥ sāvadyaḥkārpyakāraṇabhāvasya bheṭasamānādhikaraṇatvenaikasminnasambhavāt, nāpi dvitīyaḥ guṇasya suto jñānasya prāmāṇyaṃ prati samavāyikāraṇatayā dravyatvāpātāt . nāpi tṛvīyaḥ prāmāṇyasyovādhitve jātitve vā janmāyogāt, smṛtitvānadhikaraṇasyajñānasya bādhātyantābhāvaḥ prāmāṇyīpādhiḥ na ca tasvotpattisambhavaḥ atyantābhāvasya nityatvābhyupagamādata eva na jāterapi janiryujyate . nāpi caturthaḥ jñānaviśeṣo hyapramā viśeṣasāmagryāñca sāmānyasāmagrī anupaviśati śaṃśapāsāmagryāmiva vṛkṣasāmagrī, aparathā tasyākasmikatvaṃ pasajet tasmāt paratastvena svīkṛtaṃ pāmāṇyaṃ vijñānasāmagrījanyāśritamityativyāptirāpadyeta . pañcamavikalpaṃ vikalpayāmaḥ kiṃ doṣābhāvasahakṛtajñānaścāmapījanyatvameva jñānasāmagrīmātrajanyatvaṃ, kiṃ doṣābhāvāsahakṛtajñānasāmagrījanyatvaṃ, nādyaḥ doṣābhāvasahakṛtajñānasāmagrījanyatvameva parataḥ prāmāṇyamiti parataḥ pāmāṇyavādi bharurarīkaraṇāt nāpi dvitīyaḥ, doṣābhāvamahakṛtatvena sāmagryāṃ sahakṛtatve siddhe ananyathāsiddhānvayavyatirekasiddhatayā doṣābhāvasya kāraṇatāyā vajralepāyamānatvāt . abhāvaḥ kāraṇameva na bhavatīti cet tadā vaktavyam abhāvatve kāryatvamasti na vā yadi nāsti tadā paṭapradhvaṃsānupapattyā nityatāprasaṅgaḥ . athāsti kigraparāddhaṃ kāraṇatveneti seyamubhayataḥpāśā rajjvuḥ . taduditamudayanena bhāvo yathā tathā'bhāvaḥ kāraṇaṃ kārya vanmatam iti . tathāca prayogaḥ vimatā pramā jñānahetvatiriktahetvadhīnā kāryatve sati tadviśeṣatvāt apramāvat prāmāṇyaṃ ca parato jñāyate anabhyāsadaśāyāṃ sāṃśayikatvāt aprāmāṇyavat . tasmādutpattau jñaptau ca paratastve pramāṇasambhavāt svataḥ siddhaṃ prāmāṇyamityetat pūtikuṣmāṇḍāyata iti cet tadetadākāśamuṣṭihananāyate . vijñānasāmagrījanyatve sati tadatiriktahetvajanyatvaṃ pramāyāḥ svatastvamiti niruktisambhavāt asti cātrānumānaṃ vimatā pramā vijñānasāmagrījanyatve sati tadatiriktajanyā na bhavati apramātvānadhikaraṇatvāt thaṭādivat na caudayanamanumānaṃ paratastvasādhakamiti śaṅkanīyaṃ pramā doṣavyatiriktajñānahetvatiriktajanyā na bhayati jñānatvādapramāvaditi pratisādhanagrahagrastatvāt jñānasāmagrīmātrādeva pramotpattisambhave tadatiriktasya guṇasya doṣābhāvasya vā kāraṇatvakalpanāyāṃ kalpanāgau ravaprasaṅgācca . nanu doṣasyāpramāhetutvena tadabhāvasya pramāṃ prati hetutva durnivāramiti cet na doṣābhāvasyāpramāpratibandhakatvenānyathāsiddhatvāt . tasmādguṇebhyo doṣāṇāmabhāvastadabhāvataḥ . apramāṇyadvayāsattvaṃ tenotsargo nayoditaḥ iti . tathā pramājñaptirapi jñānajñāpakasāmagrīta eva jāyate . na ca saṃśayānudayaprasaṅgo bādhaka iti yuktaṃ vaktuṃ satya pa pratibhāsapuṣkalakāraṇe pratibandhakadoṣādisamavadhānāt tadupapatteḥ . kiñca tāvakamanumānaṃ svataḥ pramāṇaṃ na vā ādye anaikāntikatā dvitīye tasyāpi parataḥ prāmāṇyamevaṃ tasya tasyāpītyanavasthā duravasthā syāt . yadatra kusumāñjalāvudayanena jhaṭiti pracurapravṛtteḥ prāmāṇyaniścayādhīnatvābhāvamāpādayatā praṇyayādi pravṛttirhīścāmapekṣate tatprācurye cecchāprācuryam icchā ceṣṭasādhanatājñānaṃ tacceṣṭajātīyatvaliṅgānubhavaṃ so'pīndriyārthasannikarṣaṃ prāmāṇyagrahastu na kvacidupayujyata iti tadapi taskarasya purastāt kakṣe suvarṇamupetya sarvāṅgodghāṭanamiva patibhāti . ataḥ samīhitasādhanajñānameva pramāṇatayāvagamyamānamicchāṃ janayatītyatraiva sphuṭa eva prāmāṇyagrahaṇasyopayogaḥ . kiñca kvacidapi cennirvicikitsā pravṛttiḥ saṃśayādupapadyeta tarhi sarvatra tathāmāvasambhavāt prāmāṇyaniścayo nirarthakaḥ syāt . aniścitasya sattvameva durlabhamiti prāmāṇyaṃ dattajalāñjalikaṃ bhavet .

paratra avya° parasmin kāle para + tral . paskāle svarpādiloke .

paratrabhīru tri° paralokabhīrau dharsiṣṭhe kātyā° smṛtiḥ .

paratva na° parasya bhāvaḥ . vaiśeṣikoktau davyāśrite guṇabhede tacca dvividhaṃ daiśikaṃ kālikañca tadetat kaṇādasūtropaskaravṛttyornirṇītaṃ yathā ekadikkābhyāmekakālābhyāṃ sannikṛṣṭaviprakṛṣṭābhyāṃ paramaparañca sū° . idānīmuddeśakramaprāpte paratvāparatve parasparānubaddhavyavahārakāraṇatayā śiṣyabuddhivaiśadyārthaṃ saṃkṣepārthañcaikagranthenāha paramaparañceti bhāvapradhāno nirdeśaḥ, utpadyata iti śeṣaḥ, yadvā paramaparañceti vyavahāra iti śeṣaḥ, itiradhyāhāryaḥ . ekā dig yayostāvekadikau tābhyāmekadikkābhyāṃ piṇḍābhyāmityarthaḥ tulyadeśāvapyekadikkau bhavataḥ na tu tābhyāṃ paratvāparatve utpadyete vyavahriyete vetyata uktaṃ sannikṛṣṭaviprakṛṣṭābhyāmiti, sannikarṣaḥ saṃyuktasaṃyogālpatvam, viprakarṣastadbhūyastvaṃ, tadvadbhyāmityarthaḥ . etena samavāyikāraṇamuktaṃ, dikpiṇḍasaṃyogastvasamavāyikāraṇaṃ, tathā hi prāṅmukhasya puruṣasya prācyavasthitayoḥ piṇḍayorekasmin saṃyuktasaṃyogabhūyastvamaparasmin saṃyuktasaṃyogālpataratvañcāpekṣya paratvamaparatvañcotṣadyate, asamavāyikāraṇamuktam, sannikṛṣṭaviprakṛṣṭābhyāmiti viṣayeṇa viṣayiṇaṃ pratyayamupalakṣayati tathā cāpekṣābuddhernimittakāraṇatvamuktam, ekadigavasthitayoreva paratvāparatve utpadyete iti na sarvatrotpattiḥ, ekasyaiva draṣṭurapekṣāvuddhiḥ samutpadyate iti na sarvathotpattiḥ, apekṣābuddhiniyamānna sarvadotpattiḥ kāraṇaśakterutpannayoḥ pratyakṣasiddhatvānna parasparāśrayatvam, anyathā hi notpadyeyātāṃ na vā pratīyeyātāṃ parasparāpekṣāyāṃ hi dvayoranutpattirapratītiśca syāt pratīyete ca paratvāparatve, pratītiśca tayornotpattimantareṇeti . ekakālābhyāmiti kālikaparatvāparatve abhipretya tatraikakālābhyāmiti eko vartamānaḥ kāloyayīryuvasthavirapiṇḍayoḥ tāvekakālau tābhyāmekakālābhyāmityarthaḥ . samnikarṣo'lpataratapanaparispandāntaritajanmatvaṃ, viprakarṣaśca bahutaratapanaparispandāntaritajanmatvam, atrāpi viṣayeṇa viṣayiṇīṃ buddhimupalakṣayati tena yuvasthavirapiṇḍau samavāyikāraṇe, kālaviṇḍasaṃyogaścāsamavāyikāraṇam, alpataratapanaparispandāntaritajanmatvabuddhiraparatve bahutaratapanaparispandāntaritajanmatvabuddhiḥ paratve nimittakāraṇam . ete ca paratvāparatve aniyatadigdeśayorapi piṇḍayīrutpadyete, tatra daiśikaparatvāparatvayoḥ saptadhā vināśaḥ utpādastu yugapadeva dvayoranyathā'nyonyāśrayaḥ syāt, apekṣābuddhināśāt, 1 saṃyogasyāsamavāyikāraṇasya nāśāt, 2 dravyasya ca samavāyikāraṇasya nāśāt, 3 nimittasamavāyikāraṇayornāśāt, 4 samavāyyasamavāyikāraṇayornāśāt5 nimittāsamavāyikāraṇayīrnāśāt, 6 nimittanāśāsamavāyikāraṇanāśasamavāyikāraṇanāśebhyaḥ 7 . tatrāpekṣābuddhināśāt 1 tāvat, paratvotpattiḥ paratvasāmānyajñānaṃ tato'pekṣābuddhivināśastadvināśāt paratvaviśiṣṭadravyajñānakāle paratvanāśaḥ, dvitvanāśavadeva sarvamūhanīyam . asamavāyikāraṇanāśādapi 3 tadyathā yadaivāpekṣābuddhistadaiva paratvādhāre piṇḍe karma tato yadaiva paratvotpattistadaiva dikpiṇḍavibhāgastato yadā paratvasāmānyajñānaṃ tadā dikpiṇḍasaṃyoganāśaḥ tataḥ sāmānyajñānādapekṣābuddhināśastadaiva dikpiṇḍasaṃyoganāśat paratvāparatvayornāśaḥ, tatra cāpekṣābuddhināśasya paratvanāśasamakālatvānna tannāśakatvam . nanvasamavāyikāraṇanāśādapi guṇanāśe ātmamanaḥsaṃyoganāśādapi saṃskārādṛṣṭādonāṃ vināśe bahu vyākulaṃ syāditi cenna viprakṛṣṭatvena paratvasya vyāpanāt paratvādhārasyānyatra gamane viprakarṣābhāvāt paratvanivṛttirāvaśyakī na ca tadā nāśakāntaranastītyanyathā'nupapattyā saṃyoganāśa eva nāśakaḥ kalpyate, saṃskārādṛṣṭādeḥ kāryasya smṛtisukhādeścireṇāpi darśanānna tannāśakalpanā . upalakṣaṇañcaitat avadherdraṣṭuśca tattaddeśasaṃyoganāśādapi paratvāparatve vinaśyataḥ yuktestulyatvāt . samavāyikāraṇanāśādapi kvacit paratvanāśaḥ 3 tathā hi yadā piṇḍāvayave samutpannena karmaṇā'vayavāntarādvibhāgastadaivāpekṣābuddhiḥ, vibhāgāt piṇḍārambhakasaṃyoganāśaḥ paratvotpattiḥ, agrimakṣaṇe saṃyoganāśāddravyanāśaḥ paratvasāmānyajñānaṃ, dravyanāśāt paratvanāśī'pekṣābuddhināśaśca sāmānyajñānāt, tathāca yaugapadyānnāpekṣābuddhināśāt paratvanāśa iti, kvaciddravyanāśāpekṣābuddhivāśābhyāṃ paratvanāśaḥ 4 tadyathā piṇḍāvayave karmāpekṣābuddherutpādastato'vayavāntaravibhāgaḥ paratvotpattiḥ tata ārambhakasaṃyoganāśasāmāmyajñāne tato dravyanāśāpekṣābuddhināśau tataśca paratvanāśaḥ . kvaciddravyasya saṃyogasya ca nāśābhyāṃ paratvanāśaḥ 5 tadyathā yadā dravyāvayavavibhāgastadaiva piṇḍakarmāpekṣābuddhyorutpādastadanantaramavayavasaṃyogavāśadikpiṇḍa vibhāgaparatvotpattayaḥ tato dravyanāśadikpiṇḍasaṃyogavāśaparatvasāmānyabuddhayaḥ tato dravyanāśadikapiṇḍasaṃyoganāśābhyāṃ paratvanāśaḥ sāmānyabuddherapekṣābuddhināśa iti . kvacit saṃyoganāśāpekṣābuddhināśābhyāṃ paratvanāśa 6 tadu yathā paratvotpattipiṇḍakarmaṇī sāmānyajñānavimāgau apekṣābuddhināśadikpiṇḍasaṃyoganāśau tataḥ paratvanāśaḥ . kacit samavāyyasamavāyinimittanāśebhyaḥ 7 tadyathā paratvotpattipiṇḍāvayavavibhāgapiṇḍakarmāṇi yugapat, tadanantaraṃ paratvasāmānyajñānāvayavasaṃyoganāśadikpiṇḍavimāgāḥ tadanantarasapekṣābuddhināśadravyanāśadikpiṇḍasaṃyoganāśebhyo yugapadutpannebhyaḥ paratvasyāparatvasya vā daiśikasya nāśaḥ . kālakṛtayostu paratvāparatvayorasamavāyikāraṇanāśādhīno nāśo nāsti daiśikayordikpiṇḍasaṃyoganāśe sannikarṣaviprakarṣanāśo yathā na tathā kālikayoriti tayoḥ samavāyikāraṇanāśāt1 apekṣābuddhināśāt2 dvābhyāñceti 3 trayaḥ pakṣāḥ pūrvavadūhanīyāḥ .

paradāra pu° ba° va° 6 ta° . parastriyāṃ manuḥ 3 . 174 paradāraratāścaiva paradravyaharā ca ye . adhīdho narakaṃ yānti pīḍyante yamakiṅkaraiḥ karmalocanam . parayoṣidādayo'pyatra brāhmaṇaiḥ kṣatriyo vaiśyo yo rataḥ parayoṣiti manuḥ paradārān gacchati ṭhak . pāradārika tadgantari .

paradeśa pu° karma° . svādhiṣṭhitadeśāt bhinnadeśe vṛ° saṃ° 3 . 1 3

paradveṣin tri° parebhyaḥ dveṣṭi dviṣa--ṇini . paradūṣake khale śabdamālā .

paradharma pu° 6 ta° . svocitavarṇāśramādidharmabhinne dharme gītā 2 a° manuḥ 10 . 97 . karma° . utkṛṣṭadharme ca

paradhyāna karma° . dhyānabhede dhyeye manoniścalatāṃ yāti dhyeyaṃ vicintayat . yattat dhyānaṃ paraṃ proktaṃ munibhirdhyānacintakaiḥ garuḍapu° .

paranipāta pu° paratra nipātaḥ uccācaraṇam . yogyatayā vigrahavākye pūrvaśrutasyāpi śabdasya samāse paratroccāraṇe yathā rājadantādiṣu dantānāṃ rājā iti vigrahavākye pūrvaśrutasyāpi dantaśabdasya paratroccāraṇam . evaṃ pūrvaṃ bhūta iti vākye bhūtapūrva ityādau .

parantapa tri° parān śatrūn tāpayati dviṣatparayostāpeḥ pā° khac khaci hrasvaḥ pā° hrasvaḥ mus . 1 śatrutāpake tāmasamanoḥ 2 putramede harivaṃ 7 a° .

parapada na° karma° . 1 utkṛṣṭasthāne tadviṣṇoḥ paraṃ padam ṛ° vaiṣṇavīgāyatrī . 2 mokṣe ca 6 ta° . 3 parasya sthāne ca

parapākanivṛtta pu° parārthāt pākānnivṛttaḥ . paroddeśyaka pākānnivṛtte padghayajñānataṣṭhātari gṛhītvāgniṃ samāropya yañcayajñāmna nirvapet . parapānnamivṛtto'sau sagibhiḥ parikīrtitaḥ mitā° smṛtiḥ . tadannabhojananiṣedhaḥ patapākarataśabde dṛśyaḥ .

parapākarata tri° parasya pāke rataḥ . parapākarucau pañca yajñān khayaṃ kṛtvā parānnamupajīvati . satataṃ prātarutthāya parapākaratastu saḥ mitā° smṛtiḥ . parapākanivṛttasya parapākaratasya ca . apacasya ca muktvānnaṃ dvijaścāndrāyaṇaṃ caret mitā° smṛtiḥ .

parapiṇḍāda parasya piṇḍamannamatti ada--aṇ upa° sa° . parānnopajīvini amaraḥ .

parapuruṣa pu° karma° . 1 utkṛṣṭapuruṣe puruṣottame viṣṇau trikā° puruṣottamaśabde dṛśyam svabhartṛbhinne puruṣe 2 upanāyake ca .

parapuṣṭa pu° parayā kākyā puṣṭaḥ suṣa--kta sarbanāmnaḥ purvat . 1 kokile . kokilayā hi ḍimbasphoṭanādakṣayā kākanī° ḍasthaṃ kākaḍimbamapasārya svaḍimbe tatra sthāpite kākyā svaḍimbabuddhyā'sau puvyate iti lokaprasiddhiḥ . parabhṛtādayo'pyatra māghe 12 . 116 . 2 anyapālite tri° . 3 veśyāyām strī medi° .

parapuṣṭamahotsava pu° ṣarapuṣṭānāṃ mahotsavo yatra . āmre tasya svapuṣpodgamadvārā kokilānāṃ mahotsavajananāttathātvam .

parapūrvā strī para itaraḥ pūrvo yasyāḥ . patiṃ hitvāpakṛṣṭaṃ khasutkṛṣṭaṃ yā niṣevate . nindyaiva sā bhavelloke parapūrveti cocyate manūktāyāṃ punarbhuvi striyām . tadbhedaśca nāradeva darśitaḥ parapūrvāḥ striyastvanyāḥ sapta proktā yathākramam . punarbhūstrividhā tāsāṃ svairiṇī ca caturvidhā anyapūrvāśabde 215 pṛ° vivṛtiḥ .

parapauravatantava pu° viśvāmitraputrabhede bhā° anu° 4 a° .

parapratinaptṛ pu° pratinaptuḥ paraḥ anantaraḥ bā° parani° . vṛddhaprapautre hemaca° .

paraprapautra pu° prapautrāt paraḥ anantaraḥ vā° paranipātaḥ . vṛdgaprapautre hemaca° .

parapreṣya strī 6 ta° . 1 dāse 2 dāsyāṃ strī kāśīkha° 37 a° .

parabrahman na° karma° . nirguṇe nirupādhike 1 brahmaṇi tatpratipādake 2 upaniṣadbhede ca .

parabhāga pu° parasya utkṛṣṭasya bhāgaḥ bhāvaḥ . 1 guṇotkarṣe karma° . 2 paścimabhāge ca hemaca° . ubhayatra māghaḥ 10 . 86 śloke udā° . 3 susampādi trikā° 6 ta° . 4 anyasyāṃśe

parabhāṣā strī karma° . saṃskataminnāyāṃ bhāṣāyāmapaśabde hārā0

parabhukta tri° 2 ta° . 1 anyena bhukte 3 parabhogayuktāyāṃ striyāṃ strī parabhuktāṃ ca kāntāṃ ca yo bhuṅkte sa narādhamaḥ . sa pacyate kālasūtre yāvaccandradivākarau ityādinā tatstrīgamane doṣāḥ brahmavai° pu° janmakha° 18 a° uktāḥ .

parabhṛt pu° paraṃ svaputrabuddhyā kokilaputraṃ bibharti bhṛ--kvip 6 ta° . 1 kāke amaraḥ 2 svetaraṣoṣakamātre tri° .

parabhṛta puṃstrī° pareṇa khajanakabhinnena kākena bhṛtaḥ . 1 kokile amaraḥ striyāṃ jātitvāt ṅīṣ . 2 anyapuṣṭamātre tri° .

param avya° pṛ--ami . 1 niyoge 2 kṣepe 3 kebale ca medi° . 4 paścādarthe ca .

parama tri° paraṃ paratvaṃ māti--ka . 1 utkṛṣṭe 2 pradhāne 3 ādye mediniḥ 4 praṇave ca viśvaḥ .

paramakrānti strī sū° si° uktāyāṃ sūryasya śeṣakrāntau .

paramakrodhin pu° 1 viśvadevabhede mā° anu° 91 a° . 2 atyanta° krodhānvite tri° .

paramapu(pū)ruṣa pu° karma° . puruṣottame viṣṇau

paramam avya° para + mā ḍami . 1 anujñāyām 2 svīkāre ca mediniḥ .

paramamahat tri° paramaṃ sarvotkṛṣṭaṃ mahat . sarvāpekṣayā utkṛṣṭamahattvaguṇayukte ākāśādau kālakhātmadiśāṃ sarva gatatvaṃ paramaṃ mahat bhāṣā° . bhāvapradhānaḥ nirdeśaḥ paramamahattvamityarthaḥ . tasya bhāvaḥ paramamahattva sarvotkṛṣṭamahattve paramāṇuṣaramamahattvānto'sya vaśīkāraḥ pāta° sū° sūkṣme niviśamānasya paramāṇvantaṃ sthitipadaṃ labhata iti sthūle niviśamānasya paramamahatvāntaṃ sthitipadaṃ cittasya evaṃ tāmubhayīṃ koṭimanudhāvato yo'syāpratighātaḥ sa paro vaśīkāraḥ tadvaśīkārāt paripūrṇaṃ yoginaścittaṃ na punarabhyāsakṛtaṃ parikarmāpekṣate bhā° .

paramarṣi pu° karma° . vedavyāsādiṣu ṛṣiṣu tannāmaviruktiḥ matsyapu° 120 a° yathā ṛṣirhiṃsāgatau dhāturvidyāsatyatapaśrutaiḥ . eṣa sannicayo yasmāt brāhmaṇaśca tatastvṛṣiḥ . vivṛttisamakālanta buddhyā vyaktimṛṣistvayam . ṛṣate paramaṃ yasmāta paramarṣistataḥ smṛtaḥ . gatyarthādṛṣaterdhātornāmāni vṛttikāraṇam . yasmādeṣa svayaṃbhūtastasmācca ṛṣitā matā .

paramahaṃsa paramaḥ haṃsa ātmā yasya sannyāsibhede kuṭīcako bahūdakaḥ hesaścaiva tṛtrīvakaḥ . catarthaḥ paramo haṃso yoya paścāt sa uttamaḥ hārītaḥ . parahaṃso'pyatra parahaṃsa stridaṇḍaṃ ca rajvuṃ, gobālanirmitāma . śikhāṃ yajñopavītaṃ ca nityaṃ karmaṃ parityajet skandapu° . saśikhaṃ vapanaṃ kuryāt haṃsaśca parahaṃsakaḥ . paurṇamāsyāmṛtuṣveṣāṃ vapanaṃ parikīrtitam purāṇasamuccaye taddharmāḥ sthitāḥ . daṇḍadhāraṇañcāviduṣa eva vidūṣastu tannāsti na daṇḍaṃ na śikhāṃ nācchādanaṃ na bhaikṣaṃ carati paramahaṃsaḥ mahopaniṣadukteḥ jñānamevāsya daṇḍaḥ iti tatratyavākyaśeṣācca . anye'pi taddharmā mitā° ni° si° ca uktā dṛśyāḥ . karma° . 2 paramātmani 3 tatpratipādake upaniṣadbhede .

paramāṇu pu° karma° . sarvāpakṛṣṭe parimāṇayukte vaiśeṣikamataprasiddhe kṣityaptejomarutāṃ 1 sūkṣmāṃśabhede tasya ca nityatvaṃ tairaṅgīkṛtam tannāśakābhāvāt . tato mahābhūtārambhaprakārastu utpattiśabde 11 15 pṛ° kaṇādabhāṣyanyāyakandalyorukto darśitaḥ . dodhūyamānāstiṣṭhanti pralaye pavamāṇavaḥ ityuktistu sarjanonmukhavāyuparamāṇuvi ṣayā utpattiśabdadarśite kaṇādabhāṣyavākye vāyavīyaparamāṇūnāṃ prathamaṃ kriyotpattyaiva dodhūyamānatvokteḥ anyeṣāṃ ca tatpreraṇenaiva tataḥ paraṃ kriyotpatteḥ sambhavāt . anyathā vāyavīyaparamāṇau dodhūyamānatvaviśeṣaṇāsambhava iti vivecyam . 2 paramāṇvavacchinne kālabhede sa kālaḥ paramāṇurvai yo bhuṅkte ṣaramāṇutām . sato viśeṣabhugyastu kālaḥ sa paramo mahān bhāga° 3 . 11 . 5 sataḥ prapañcasya paramāṇutāṃ paramāṇvavasthāṃ yo bhuṅkte sa kālaḥ paramāṇuḥ tasyaiva viśeṣaṃ sākalyaṃ yo bhuṅkte sa paramomahān . ayamarthaḥ graharkṣatārācakrastha ityādinā yat sūryaparyaṭanaṃ vakṣyati tatra sūryo yāvatā paramāṇudeśamatikrāmati tāvān kālaḥ paramāṇuḥ . yāvatā ca dvādaśarāśyātmakaṃ sarvaṃ bhuvanakoṣamatikrāmati sa paramo mahān saṃvatsarātmakaḥ tasyaivāvṛttyā yugamanvantarādikrameṇa dviparārdhāntatvamiti śrīdharasvāmī .

paramāṇvaṅgaka pu° paramāṇuraṅgaṃ yasya . 1 īśvare viṣṇau śabdamālā . kattuḥ śarīrāvaśyakatvāṅgīkāre sarvakarturīśvarasya paramāṇūnāṃ tasyāṅgatvenāṅgīkāreṇa sāmañjasyamiti nyāyamate sthitam .

paramātman pu° karma° . parameśvare svargāpavargayormārgamāmananti manīṣiṇaḥ . yadapāstimasāvatra ṣaramātmā nirūpyate kusumā° . paramātmā paraṃ brahma nirguṇaṃ prakṛteḥ paraḥ . kāraṇaṃ kāraṇānāñca śrīkṛṣṇo bhagavān khayam brahmave° pu° prakṛti° 23 a° gotā 15 a° .

paramādvaita pu° parasamadvaitaṃ yatra . sarvabhedarahite paramātmabi viṣṇau

[Page 4238a]
paramānanda pu° paramaḥ sarvotkṛṣṭa ānandaḥ . sakalānandotkṛṣṭānandātmake paramātmani paramānandamādhavam śrīdharaḥ . etasyaiva mātrāmupajīvanti iti śruteḥ taitti° u° brahmānandavallyāṃ 8 anuvāke saiṣānandasya mīmāṃsā ityupakrame mānuṣānandādibhyaḥ prajāpatyānandāntebhya brahmaṇaḥ śataguṇānandatvokteśca tathātvam . ānandaśabde 718 pṛ° tadvākyānyuktāni . 2 tathānandayukte paramātmani iti naiyāyikāḥ . tatrānandaśabdasya duḥkhābhāvaparatvam . idantvatra bodhyam sa eko brahmaṇa ānanda ityatra abhede ṣaṣṭhī bhedaṣaṣṭhīgrahaṇe ānandaśabdasya duḥkhābhāvaparatvakalpane ca abhāvasya nirviśeṣatvāt śrutyuktasya prajāpatyānandāpekṣayā śataguṇatvasyāsambhavāt brahmaṇa ānande prajāpatiśataguṇatvoktirvirudhyate .

paramānna na° karma° . pāyase dugdhapakve'nne amaraḥ devapitṛpriyatvāt paramatvamasya . kṛtānnaśabde 21815 tatpākaprakāraguṇādyuktaṃ dṛśyam .

paramāpakramajyā strī sū° si° uktāyāṃ paramakrāntijyāyāṃ parakrāntiśabde dṛśyam .

paramāpūrva na° karma° . kalikāpūrvajanye svargādiphalasādhane apūrvabhede kalikāpūrvaśabde 1808 pṛ° dṛśyam .

paramāmudrā strī tripurāyāḥ pūjāṅge mudrābhede madhyame kuṭile kṛtvā tarjanyuparisaṃsthite . anāmike madhyagate tathaiva hi kaniṣṭhike . sarvā ekatra saṃyojya aṅguṣṭhaparipīḍitāḥ . eṣā tu paramāmudrā yonimudreyamīritā . etāmudrā maheśāni . tripurāyā mayoditāḥ . pūjākāle prayoktavyā yathānukramayogataḥ tantrasāraḥ .

paramāyuṣa pu° paramamāryuryasya pṛṣo° bā° acsa° . asanavṛkṣe śabdaca° .

paramāyus na° karma° . yasya yāvatkālaṃ jīvanakālaḥ śāstroktaḥ tasya tatkālaparyantajīvanakāle āyurdāyaśabde 7 73 pṛ° tadānayanādyukta dṛśyam . śabdamālāyāṃ prāṇibhede paramajīvanakālabhedāśca uktā yathā
     śataṃ varṣāṇi viṃśatyā niśābhiḥ pañcabhiḥ saha . paramāyuridaṃ proktaṃ narāṇāṃ kariṇāmiha . avdā dvātriṃśadaśvānāṃ śunāṃ dvādaśa vatsarāḥ . pañcaviṃśativarṣāṇi kharasya karabhasya ca . caturviṃśatiravdānāṃ vṛṣasya mahiṣasya ca . mṛgaśūkaravastādipaśūnāṃ ṣaḍdaśānvitāḥ adhikamāyusśabde 785 pṛ° dṛśyam .

[Page 4238b]
paramārtha pu° karma° . 1 utkṛṣṭavastuni 2 yathārthe ca māṇḍukya vārtikaṃ tatra arthasya abādhitatvāt paramatvam .

paramārhata pu° parama arhan upāsyatayā astyasya ac, arhan devatā'sya aṇ karma° vā . jainarājarṣibhede hemacandraḥ .

paramīkaraṇamudrā strī devatāhvānāṅge mudrābhede anyonyagrathitāṅguṣṭhaprasāritakarāṅgulī . mahāmudreyasuditā paramīkaraṇe budhaiḥ . prayojayedimā mudrā devātāhvānakarmaṇi tantrasā° . imāḥ āvāhanyādiparamīkaraṇāntā ityarthaḥ . paramīkaraṇañca asyā mudrāyā devadarśanapathe bhrāmaṇam .

paramṛtyu pu° parasmāt mṛtyurasya . kāke trikā° tasya rogādinā svatī mṛtyorabhāvena parahetukamṛtyutvāttathātvam .

parameśa pu° karma° . parameśvare

parameśvara pu° karma° . jagatsṛṣṭyādikārake saguṇe trimūrtike 1 brahmaṇi 2 cakravartini nṛpe ca . 3 śive halā° 4 viṣṇau ca .

parameṣṭha pu° parame cidākāśe satyaloke vā tiṣṭhati sthā--ka aluksamā° ambāmbeti ṣatvam . caturmukhe brahmaṇi . kvip . parameṣṭhā apyatra yaju° 1 4 . 31 tatra sthāsthin sthūṇāmiti ṣatvam .

parameṣṭhin pu° parame vyomani cidākāśe brahmaṇi satyaloke vā tiṣṭhati parame kicca uṇā° ini aluksa° sthāsthinsthūṇām ṣatvam . caturmukhe brahmaṇi amaraḥ 2 ājamīḍha nṛpaputrabhede bhā° ā° 94 a° . 3 jine pu° hemaca° 4 mahādeve bhā° va° 37 a° 4 śālagrāmamūrtibhede parameṣṭhī ca śuklastu padmacakrasamanvitaḥ . citrākṛtistathā pṛṣṭhe śuṣiraṃ cātipuṣkalam purāṇasamuccaye . 6 gurubhede mantradātā guruḥ prokto mantrastu paramo guruḥ . parātparo gurustvaṃ hi parameṣṭhī gurustvaham tantram parāpareti pāṭhāntaram . 7 vrāhmyāṃ (vāmanahāṭi) strī rājani° ṅīp tasyedaṃ yat ṭilope . pārameṣṭya tatsambandhini tri° .

paramparā strī param atiśayena pṛṇāti pipūrti vā pṛpṝ--vā ac . 1 vaṃśe 2 santatau avicchinnadhārāyām hemaca° evaṃ paramparāprāpto yogaḥ proktomayā'nagha! gītā 3 badhe 4 anukrame ca 5 mṛgabhede medi° prapautrādau 6 anvate 7 prapautrasute pu° śabdaca° .

paramparāka na° param atiśayena parā śreṣṭhā paramprarā tayā dhārayā ākohiṃsanaṃ yatra aka--kuṭilagatau ghañ praśastā paramparā hiṃsā aniṣṭājanakatvāt kan bā, aṣusakatyaṃ kopāt . 1 yajñārthe paśuhanane amaraḥ yā vedavihitā hiṃsā niyatāsmiṃścarācare . ahiṃsāmeva tāṃ vidyāt iti manūktestasyā ahiṃsātvena hi prāśastyam .

paramparīṇa tri° paramparayā dhārayā āgataḥ kha . avicchedasantatyāgate bhaṭṭiḥ 5 sargaḥ .

parayuga na° karma° . uttaravartiyuge tatra sādhuḥ khañ . pārayugīna tatra sādhau tri° .

pararu pu° pṛ--bā° aru . keśarāje trikā° .

pararūpa tri° parasya rūpamiva rūpamasya . svottaravartiparasyeva rūpavati eṅi pararūpam pā° .

paraloka pu° karma° . lokāntare svargādau . tatra sthitādi ṭhañ anuśatikā° dvipadavṛddhiḥ . pāralaukika tatra sthitādau tri0

paralokagama pu° paralokaṃ lokāntaraṃ gamayati gama--ṇicac . mṛtyau hemaca° .

paravat tri° paraḥ niyojakatayā'styasya matup masya vaḥ . parādhīne hemaca° striyāṃ ṅīp .

paravaśa tri° parasya vaśa āyattatā yatra . parādhīne hemaca° .

paravāṇi pu° paraṃ vāṇayati vaṇa--ṇic--in . 1 dharmādhyakṣe 2 vatsare medi° . 3 kumāravāhane mayūre śabdamā° .

paravāda pu° 6 ta° . 1 parasyāpavāde karma° . 2 uttaravāde ca .

paravādin pu° karma° . pratyarthini uttaravādini striyāṃ ṅīp .

paravrata pu° paraṃ vratamasya . dhṛtarāṣṭre śabdamālā .

paraśa pu° sparśa + pṛṣo° . sparśamaṇau yasya sparśāt itarasya dhātoḥ svarṇatā tādṛśe ratnabhede brahmavai° janmakha° 4 a° .

paraśavya tri° paraśau hitaṃ yat . paraśuhite

paraśu pu° paraṃ śṛṇāti śṛ--ku ḍicca . 1 paraśvadhe (ṭāṅgī) astrabhede . spṛśa--aśun pṛ ādeśaḥ . parśurapyatra 2 astramātre ca . paraśulakṣaṇañca hemā° auśanasanītiśāstroktaṃ kuṭhāraśabde 207 4 pṛ° darśitam .

paraśurāma pu° paraśudhārī rāmaḥ śā° ta° . jamadagnije bhagavadavatārabhede yena paraśunā triḥsaptakṛtvo bhūmirniḥkṣatriyā kṛtā . asyotpattyādikaṃ yathā atha kāle vyatīte tu dhamadagnirmahātapāḥ . vidarbharājasya sutāṃ prayatrena jitāṃ stayam . bhāryārthe pratijagrāha reṇukāṃ lakṣaṇānvitām . sā tatvāt susuve putrān caturo vedasammatān . ruṣastvantaṃ suṣeṇañca viśvaṃ viśvāvasuntathā . paścāttasyāṃ svayaṃ jajñe bhagavān madhusūdanaḥ . kārtavīryabadhāyāśu śakrādyaḥ sakalaiḥ suraiḥ . yācitaḥ pañcamaḥ so'mūtteṣāṃ rāmāhayastu yaḥ . bhārāvataraṇārśāba lātā paraśunā saha . sahajaḥ paraśustasya taṃ jahāti kadāca na ayaṃ nijapitāmahyāścarubhuktiviparyayāt . brāhmaṇaḥ kṣatriyācāro rāmo'bhūt krūrakarmakṛt . sa vedānakhilān jñātvā dhanurvedāṃśca sarvaśaḥ . svatātāt kṛta kṛtyo'bhūdvedavidyāviśāradaḥ kālikāpu° 85 a° .

paraśudhara pu° paraśuṃ dharati dhṛ--ac . 1 gaṇeśe halāya° . 2 paraśvadhadhārimātre tri° 3 jāmadagnye paraśurāme pu° .

paraśumudrā strī mudrābhede tarjanīmadhyamānāmākaniṣṭhāṅguṣṭhamuṣṭikā . adhomukhī dīrgharūpā madhyamā vighamudrikā . paraśumudrā kathitā siddhidā laḍḍumudrikā tantrasāraḥ .

paraśuvana na° paraśuvatpatrayuktaṃ vanam śā° ta° . narakabhede bhā° va° 3 2 3 a° .

paraśva(sva)dha pu° śvi--ḍa śvo vṛddhiḥ parasya śvaṃ dhayati, parasya svaṃ kāṣṭhaṃ dhayati vā dhai--ka . kuṭhāre astrabhede amaraḥ .

paraśvas avya° paraḥśvas + pṛṣo° . āgāmidināt paradine amaraṭīkā .

paras avya° parasmāt parasmin paro vā para + pañcamyādyarthe bā° asi . pañcamyādyarthavṛttau paraśabdārthe yaju° 5 . 4 2

parasaṃjñaka pu° paraḥ saṃjñā'sya kap . dehādibhyaḥ parasmin ātmani śabdaca° .

parasavarṇa pu° samānavarṇaḥ savarṇaḥ 3 ta° . pareṇa uttaravartinā varṇena samānavarṇe pā° 84 bhā° .

parastara tri° tarastaraṇīyaḥ paraḥ sātiśayamutkṛṣṭaṃ taraḥ pāraskarā° . atiśayena taraṇīye ṛ° 10 155 3

parastāt avya° para + pañcamyādyarthe astāti . pañcamyādyarthavṛttau paraśabdārthe parastāt grāmaḥ grāmāt grāme vā .

parastrī strī 6 ta° . parakīyāyāṃ striyāṃ tatra bhavādi aṇ nanāgamaḥ anuśatikā° dvipadavṛddhiḥ . pārastraiṇa parastriyāṃ bhavādau tri0

paraspara tri° sarvanāmno dve vācye samāsavacca bahulam vārti° samāsavadbhāve pūrvapadasya survaktavyaḥ vārti° suḥ . itaretaraśabdārthe atra strīklīvayostu strīnapuṃsakayoruttarapadasthāyā vibhakterāmbhāvo vaktavyaḥ vārti° ām parasparāmityeva . bhaṭṭiḥ 2 sarge udā° .

parasmaipada na° parasmai paroddeśārthaphalakaṃ padama vaiyākaraṇākhyāyāṃ caturthyāḥ aluksamā° . pāṇiniparibhāṣiteṣu lakārādeśānāmaṣṭānāṃ madhye prathameṣu tiptasjhītyādiṣu navasu . śeṣāt kartari parasmaipadam pā° ātmanepadanimittahīnāt dhātoḥ parasmaipadaṃ syāt si° kau° ātmanepadanimittaṃ ca kartrabhiprāye kriyāphale ityuktaṃ kartṛgāmikriyāphalatvaṃ tacchūnyatvena paragāmikriyāphalabodhayogyatvādasya parasmaipadatvasaṃjñeti bodhyam . evaṃ parasmaibhāṣā'pyatra .

parā avya° pṛ--ā . 1 prātilomye 2 prādhānye 3 gharṣaṇe 4 ābhimukhye 5 tyāne 6 vikrame 7 bhṛśārthe 8 gatau 9 bhaṅge 10 anādare 11 tiraskāre 12 pratyāvṛttau ca medi° parā badhagatidarśanavikramābhimukhabhṛśādhīnamokṣaṇaprātilomyeṣu gaṇaratnaṭīkoktārthabhede kramādudāhṛtaṃ yathā parāhataḥ parāgataḥ parādṛṣṭaḥ parākrāntaḥ parāvṛttaḥ parājitaḥ parādhīnaḥ parākṛtaḥ parāṅmukhaḥ . 13 bandhyākarkoṭyāṃ parā vāganapāyinī ityukte 1 4 mūlādhārasthe śabdabhede sā parā yayā'kṣaramadhigamyate iti śrutyuktāyāṃ 15 brahmavidyāyāñca strī .

parāka pu° prāyaścittarūpe vratabhede yathāha prāya° vi° yadātmano'pramattasya dvādaśāhamabhojanam . parāko nāma kṛcchro'yaṃ sarvapāpāpanodanaḥ manuḥ . japahomarataḥ kuryāddvādaśāhamabhojanam . parāka eṣa vikhyātaḥ sarvapāpapraṇāśanaḥ vṛhaspatiḥ . parāke pañca dhenavaḥ ityukteḥ parākasya pañcadhenutulyatvam . yathāha aṅgirāḥ ṣaḍbhirvarṣaiḥ kṛcchacārī brahmahā tu viśudhyati . māsi māsi parākeṇa tribhirbarṣairvyapohati . atra ṣaḍbhirvarṣaiḥ sāśītiśataprājāpatyāni pūrvamuktāni tathā pratimāsyekaikaparākeṇa varṣe dvādaśa parākāḥ varṣatraye ṣaṭtriṃśatparākāḥ . tataśca ṣaṭtriṃśatparākāśītyuttaraprājāpatyaśatayoḥ pratyekaṃ brahmabadhapāpakṣayaikakāryakaratvāt tulyatvam . ṣaṭ triṃśataśca pañcaguṇamaśītyuttaraśataṃ bhavatīti prā° ta° .

parāke avya° parā + aka bā° ḍe . dūre nighaṇduḥ .

parākāśa pu° vācā pratijñātasyārthasya karmaṇā'kṛtasya parīkṣāyām śata0brā° 149411 bhāṣyam .

parākpuṣpī strī parāk puṣpaṃ yasyāḥ ṅīp . apāmārge rājani° .

parākrama pu° parā + krama--karaṇe ghañ na vṛddhiḥ . bale dehasāmarthye amaraḥ .

parāga pu° parāgacchati parā + gama--ḍa . 1 dhūlimātre 2 puṣparajasi māghaḥ 6 . 1 3 snānīyadravye kuṅkumacūrṇādau amaraḥ . 4 uparāge 5 candane ca medi° 6 svacchandagatau śabdaca° .

[Page 4240b]
parāṅga na° 6 ta° . 1 anyasyāṅge parāṅgavat svare pā° 2 śreṣṭhāṅge .

parāṅgada pu° paramaṅgadamasya utkṛṣṭāṅgena dāyati dai--ka vā . 1 śive 2 utkṛṣṭāṅgayuktaṃ tri° .

parāṅgava pu° parāṅgam utkṛṣṭāṅgaṃ jalavṛddhyā vāti yāti vā--ka . samudre trikā° .

parāṅmukha tri° parāk mukhamasya . 1 vimukhe 2 kriyādau pratīpācāriṇi striyāṃ ṅīp . 3 nivṛttakṛtye kāmavījraṃ mukhe māyā śirasyaṅkuśameva ca . asau parāṅmukhaḥ prokto madhye tu vindulāñchitaḥ tantrasārokte 4 mantrabhede pu0

parāc tri° parā--añcati--kvip . 1 pratilomagāmini 2 ūrdhvagāmini ca ye cāmuṣmāt parāñco lokāḥ chā° u° . 3 apratyakṣagamye parasyātmādau pu° . puṃsi sarvanāmasthāne parāṅ parāñcau ityādi striyāṃ ṅīp . parācī . parāñcati kvip . 4 paragāmiti bāhyapudārthabodhake 5 pratyagrū pātmabhinne ca parāñci khāni vyatṛṇat svayambhūḥ, tasmāt parāṅ paśyati nāntarātman . kaściddhīraḥ ptatyagātmānamaikṣadāvṛttacakṣuramṛtatvamicchan kaṭhopa° . parāñci parāgacchantīti svopalakṣitāni śrotrādīnīndiyāṇi khānītyucyante . tāni parāñcyeva śabdādiviṣayaprakāśanāya pravartante . yasmādevaṃ svābhāvikāni tāni vyatṛṇaddhiṃsitavān hananaṃ kṛtabānityarthaḥ . ko'sau svayambhūryaḥ parameśvaraḥ svayameva svatantro mavati sarvadā na paratantra iti . tasmāt parāṅa pratyagrūpabhinnānātmabhūtān śabdādīn paśyatyupalabhate nāntarātman nāntarātmānamityarthaḥ . evaṃ svabhāve'pi sati lokasya kaścinnadyāḥ pratisrotaḥpravarta namiva dhīro dhīmān vivekī pratyagātmānaṃ pratyak cāsāvātmā ceti pratyagātmā pratīcyevātmaśabdo rūḍho loke nānyasmin vyutpatti pakṣe'pi tatraivātmaśabdo vartate yaccāpnoti yadādatte yaccātti viṣayāniha . yaccāsya santato bhāvastasmādātmeti kīrtyate ityātmaśabdavyutpattismaraṇāt . taṃ pratyagātmānaṃ stvasvabhāvamaikṣad paśyatītyarthaḥ chandami kālāniyamāt . kathaṃ paśyatītyucyate . āvṛttacakṣurāvṛttaṃ vyāvṛttaṃ cakṣuḥ śrotrādikamindriyajātamaśeṣaviṣayādyasya sa āvṛttacakṣuḥ sa evaṃ saṃskṛtaḥ pratyagātmānaṃ paśyati . na hi bāhyaviṣayālocanaparatvaṃ pratyagātmekṣaṇañcaikasya sambhavatīti . kimicchan punaritthaṃ mahatā prayāsena svabhāvapravṛttinirodhaṃ kṛtvā dhīra pratyagātmāna paśyatītyucyate amṛtatvamamaraṇadharmatvaṃ nityasvabhāvatāmicchannātmana ityarthaḥ bhā° .

parācita tri° pareṇācitaḥ . parapuṣṭe amaraḥ .

parācī strī parā--anca--kvip ṅīp . anulomenānāvṛttāyā mṛci tisṛbhyo hiṅkaroti sa parācībhiḥ tāṇḍya° brā° 2 parivartimyāṃ viṣṭutau ca saiṣā parācī bhā° parācīmiranāvṛttābhiḥ ṛgbhirgīyate yathā prathame paryāye anāvṛttābhirgānaṃ tathottarayorapīti bhā° .

parācīna tri° parāci bhavaḥ sva . 1 uttarakālabhave 2 parā° ṅamukhe amaraḥ .

parācais avya° parā--ci ḍaisi . dūre nighaṇṭuḥ ṛ° 1 . 24 9

parājaya pu° parā + ji--ac . parābhave (hāri) amaraḥ .

parājita tri° parā + ji--karmaṇi kta . parābhūte kṛtaparājaye .

parāñja pu° parato'jyate anja--bā° ac . 1 tailayantraphene 2 charikāphale ca śabdara° . lyuṭ . parāñjanamapyatra na° .

parāṇ pu° parā + ana--vic antaḥ pā° (padāntasyāniterṇatvaṃ syādupasargasthāt nimittāt paraścet) ṇatvam . jovanayukte evaṃ prāṇ ityādāvapi ṇatvam .

parātpara pu° parasmātparaḥ aluksa° . 1 gurubhede parameṣṭhinśabde dṛśyam . 2 parameśvare tasya sarbebhyaḥ paratvāt tathātvam . indriyebhyaḥ pare hyarthā hyarthebhyaśca paraṃ manaḥ . manasastu parā buddhiḥ buddherātmā mahān paraḥ . mahataḥ paramavyaktamavyaktāt puruṣaḥ paraḥ . puruṣānna paraṃ kiñcit sā kāṣṭhā sā parā gatiḥ kaṭhavallī gītā ca parātparaṃ sāmyamupagi divyam śrutiḥ .

parātpriya tri° pareṇādyate ada--bhābe kvip tatra parasyādane priyam . (ulu) tṛṇabhede śabdaca° .

parātman pu° karma° . 1 paramātmani 6 ta° . 2 parasyātmani ca .

parādana puṃstrī° paramutkṛṣṭamadanaṃ yasya . pārasyadeśodbhave'śve (āravīghoḍā) trikā° .

parādāna na° parasmai ādānaṃ samyag dānam . ṣaropakārāya dayādinā kṛpaṇādibhyaḥ samyagdāne yaju° 18 . 64 vedadīpe dṛśyam .

parādhi pu° 6 ta° . 1 anyasyādhau karma° . 2 paramamānasavyathāyām .

parādhīna tri° para + ṅi adhi iti alaukikavākye samāse adhyuttarapadāt kha, parasyādhīno vā . parāyatte amaraḥ .

parāna(ṇa)sā strī parāṇityanayā parā + ana--karaṇe vā° asa . cikitsāyā śabdata° . ṇatvamadhyastu sādhuḥ .

[Page 4241b]
parāntaka pu° paro'ntakaḥ . sarvanāśake mahādeve kāśīkha° 8 a° . mṛtyuryasyopasecanam iti śrutaḥ tasya mṛtyornāśakatvāt parāntakatvam .

parāntakāla pu° paraḥ sasārottaraṃ antakālaḥ . mumukṣūṇāṃ saṃsārahānau dehāntakāle te brahmalokeṣu parāntakāle parāmṛtāḥ parimucyanti sarve muṇḍa° 3 . 2 . 6 saṃsāriṇā ye maraṇakālāste antakālāstānapekṣya mumukṣūṇāṃ saṃsārahānau dehaparityāgakālaḥ parāntakālaḥ bhā° . vastutaḥ kāryabrahmaṇaḥ āyuḥkālarūpaparaśabdārthasyāntakālaḥ parāntakālaḥ kāryātyaye tadadhyakṣeṇa sahātaḥ paramāmnānāditi śā° sūtre tatkāle teṣāṃ layasyokteḥ brahmalokeṣu iti viśeṣaṇācca tatraiva teṣāṃ mokṣa ityeva yuktam .

parāntikā strī asya yugmaracitā parāntikā vṛ° ra° ukte gītirūpamālāvṛttabhede aparāntiketi tatra pāṭhe tatrārthe

parānna na° 6 ta° . 1 anyasvāmikabhaktapiṣṭakādau . 2 parakṛtaśasyapākajadravyamātre 3 parapakvānne ca .
     vratādau parānnasya tyājyatvaṃ yathā parānnaṃ paravāsaśca nityaṃ dharmaratastyajet iti smṛti . saṃyamadine tasya tyājyatvaṃ yathā kāṃsyaṃ māṃsaṃ masūrañca caṇakaṃ koradūṣakam . śākaṃ madhu parānnañca tyajedupavasan striyam . pāraṇadine tasya tyājyatvaṃ yathā abhyaṅgañca parānnañca tailaṃ nirmālyalaṅghanam . tulasīcayanaṃ dyūtaṃ punarbhojanameva ca . vastrapīḍāṃ tathā kṣāraṃ dvādaśyāṃ varjayedbudhaḥ ekā° ta° . tadbhokturyāgāderviphalatvaṃ yathā parapākeṇa juṣṭasya dvijasya gṛhamedhinaḥ . iṣṭaṃ dattaṃ tapo'dhītaṃ yasyānnaṃ tasya tadbhavet . tadbhuktvā putrotpādane doṣo yathā yasyānnena tu bhuktena bhāryāṃ samadhigacchati . yasyānnaṃ tasya te putrā annādretaḥ pravartate brāhmaṇādiparasvāmikānnabhojane doṣo yathā brāhmaṇānnema dāridryaṃ kṣatriyānnena preṣyatām . vaiśyānnena tu śūdratvaṃ śūdrānnairnarakaṃ brajet ityekādaśīta° . parānnabhojanena tīrthagamane phalasyālpatvaṃ yathā ṣoḍaśāṃśaṃ sa labhate yaḥ parānnena gacchati . ardhaṃ tīrthaphalaṃ tasya yaḥ prasaṅgena gacchati prāya° ta° . mahāgurunipāte tasya vyājyatvaṃ yathā anyaśrāddhaṃ parānnañca gandhaṃ mālyañca maithunam . varjayedguru pāte tu yāvat pūrṇo na vatsaraḥ śuddhita° . tadbhokturmantrasiddhihāniryathā jihvā daraghā parānnena karau dagdhau pratigrahāt . mano dagdhaṃ parastrībhiḥ kathaṃ siddhirvarānane tantra° . tadbhojane pratiprasavo yathā gurvannaṃ mātulānnaṃ vā śvaśurānnaṃ tathaiva ca . pituḥ putrasya caivānnaṃ na parānnamiti smṛtiḥ ekādaśīta° .

parāpa tri° parāgatā āpoyataḥ acsamā° vā ataīttvam . parāgatajalāpādane . pakṣe īttve parepa tatrārthe .

parāpara na° paramāpiparti ā + pṛ--ac . 1 parūṣake bhāvapra° 2 devatārūpe gurubhede parātpara ityatra pāṭhāntaram . parameṣṭhinśabde dṛśyam . parañca aparañca dvandvaḥ . 3 paratvāparatvayukte tasya bhāvaḥ tva parāparatva tadbhāve na° parāparatvadhīheturekā nityā digucyate bhāṣā° .

parāpur strī parā sthūlāḥ pūḥ samāsāntavidheranityatvāt na samāntaḥ . sthūladehe yaju° 2 . 30 .

parābhava pu° parā + bhū--ap . 1 tiraskāre 2 abhimaye 3 vināśe ca medi° . ārṣe tu ṛdorapaṃ bādhitvā kvacit ghañ . parābhāya tatrārthe bhā° bhī° 43 a° udā° .

parābhikṣa pu° paramābhikṣate ā + bhikṣa--aṇ upa° sa° . parasya gṛhe bhikṣāyā īṣatkārake vānaprasthabhede aśmakuṭṭāśanāḥ kecit parābhikṣāstathāpare harivaṃ° 268 a° .

parāmarśa pu° parā + mṛśa--bhāve ghañ . 1 yuktau 2 vivecane 3 nyāyokte anumitikāraṇe jñānabhede yathoktaṃ vyāptasya pakṣadharmatvadhīḥ parāmarśa ucyate bhāṣā° vyāptasya pakṣagharmatvadhīriti . vyāptiviśiṣṭasya pakṣeṇa saha vaiśiṣṭyāvagāhijñānamanumitijanakam . tacca vyāpyaḥ pakṣe iti jñānam . pakṣo vyāpyavāniti vā . anumitistu pakṣe vyāpya iti jñānāt pakṣe sādhyam ityākārikā . pakṣo vyāpyavāniti jñānāt pakṣaḥ sādhyavānityākārikā . dvividhādapi parāmarśāt pakṣaḥ sādhyavānityevānumitirityanye . nanu vahnivyāpyadhūmavān parvata iti jñānaṃ vināpi yatra parvato dhūmavāniti pratyakṣaṃ tato dhūmo vahnivyāpya iti smaraṇaṃ bhavati tatra jñānadvayādanumitidarśanāt vyāptiviśiṣṭaviśiṣṭyābagāhijñāna sarvatra na kāraṇaṃ kintu vyāpyatāvacchedakaprakārakapakṣadharmatājñānatvena kāraṇatvam āvaśyakatvāt . viśiṣṭavaiśiṣṭyajñānakalpane gauravācceti cenna vyāpyatāvacchedakājñāne'pi vahnivyāpyavāniti jñānādanumityutpatteḥ . lāghavācca vyāptiprakārakapakṣadharmatājñānatvenaiva kāraṇatvam . kiñca dhmavān parvata iti jñānādanumityāpattiḥ vyāpyatāvacchedakībhūtadhūmatvaprakārakadharmatājñānasya sattvāt . na ca tadānīṃ gṛhyamāṇavyāpyatāvacchedakaprakārakapakṣadharmatājñānasya hatutvamiti vācyam . caitrasya vyāptigrahe maitrasya pakṣadharmatājñānādanumitiḥ syāditi . yadi tu tatpuruṣīyagṛhyamāṇavyāpyatāvacchedakaprakārakatatpuruṣīyapakṣadharmatājñānaṃ tatpuruṣīyānumitau heturucyate tadā anantakāryakāraṇabhāvaḥ . manmate tu samavāyena vyāptiprakārakapakṣadharmatājñānaṃ samavāyenānumitiṃ janayatītyato nānantakāryakāraṇabhāvaḥ . yadi tu vyāptiprakārakaṃ jñānaṃ pakṣadharmatājñānañca svatantraṃ kāraṇamityucyate tadā kāryakāraṇabhāvadvayaṃ vahnivyāpyo dhūma ālokavān parvata iti jñānādapyanumitiḥ syāditi . itthañca yatra jñānadvayaṃ tatrāpi viśiṣṭajñānaṃ kalpanīyam phalamukhagauravasyādoṣatvāt si° muktā° . parāmarśastu anumitau karaṇaṃ vyāptijñānarūpakaraṇajanyatvāt anumitihetutvācca yathoktaṃ vyāpārastu parāmarśaḥ karaṇaṃ vyāptidhīrbhavet bhāṣā° anumāyām anumitau vyāptijñānaṃ karaṇam parāmarśo vyāpāraḥ . tathā hi yena puruṣeṇa mahānasādau dhūme vahnervyāptirgṛhītā paścāt sa eva puruṣaḥ kvacit parvatādau avicchinnamūlāṃ dhūmalekhāṃ paśyati tadanantaraṃ dhūmo vahnivyāpya ityevaṃ rūpaṃ vyāptismaraṇaṃ bhavati . tasmācca vahnivyāpyadhūmavānayamiti jñānaṃ mavati sa eva parāmarśa ityacyate . tadanantaraṃ parvato'yaṃ vahnimāniti jñānaṃ jāyate . tadevānumitiḥ si° muktā° . tatra vivecanaṃ ca yuktyā śrutārthāvadhāraṇam nopadeśaśravaṇepi kṛtakṛtyatā parāmarśādṛte virocanavat sā° sū° parāmarśo guruvākyatātparyanirṇāyako vicāraḥ bhā° .

parāmṛta na° paramamṛtaṃ yasmāt . meghādivarṣaṇe trikā° .

parāmṛṣṭa tri° parā + mṛśa--kta . 1 saṃbaddhe kleśakarmavipākāśayairaparāmṛṣṭaḥ puruṣaviśeṣa īśvaraḥ pāta° sū° . 2 kṛtaparāparśe yasya vākyasya tātparyāyadhāraṇaṃ kṛtam tasmin vākye . sādhyavyāpyatayā hetumattvena jñāta 3 pakṣe ca .

parāyaṇa na° paramayanaṃ ṇatvam . 1 atyantāsaktā 2 uttamāśraye ca 6 ba° . 3 atyāsakte yathā ghameparāyaṇaḥ dhama atyantāsaktaḥ . 4 tatpare 5 abhīṣṭe ca tri° medi° paramamutkṛṣṭaṃ punarvṛttirahitaṃ sthānamasya . 6 viṣṇau pu° niṣṭhā śāntiḥ parāyaṇaḥ viṣṇusaṃ° .

parāyati strī parā + aya--gatau bā° ati . pratyaggantari ṛ° 9 717 bhāṣye dṛśyam . ā + yama--ktina parasyāyatiḥ āyattatā atra . 2 ṣarādhīne tri° karma° . 3 utkṛṣṭāyāmāyatau uttarakāle strī . pahu° 4 tadyute tri° .

parāyatta tri° . parādhīne hemaca° .

parāri avya° pūrvatare varṣe pūrvatara + ari ni° parādeśaḥ . 1 pūrvataravatsare gatatṛtīyavatsare . asya ca saptamyarthamātravṛttityam . tataḥ bhavārthe tna . parāritra tatra bhave tri° . paro'riḥ . 3 atyantaśatrau pu0

parāru pu° parārchati parā + ṛ--uṇ . kāravellavṛkṣe (ucchā) hārā° .

parāruka pu° parā + ṛ--uka . prastare trikā0

parārtha tri° parasmai idam arthena saha nityasamāsobiśeṣya nighnatā ca vārti° arthena saha nityaṃ caturthīta° . 1 paranimittake . paraḥ artho uddeśyo yasya vā tatrārthe 6 ta° . 2 paraprayojanādau pu .

parārdha na° ṛdha--aca karma° . 1 caramasaṃkhyāyāṃ pāre parārdhaṃ gaṇitaṃ yadi syāt naiṣadham . jaladhiścāntyaṃ madhyaṃ parārdhamiti daśaguṇottarāḥ saṃkhyāḥ līlā° tasya sarvaśeṣatayā uktestathātvam . parasya brahmaṇaḥ āyuṣordhaṃ vigrahe . brāhmaṇa āyuṣo 2 dvitīyārdhe .

parārdhya tri° parārdhaṃ caramasaṃkhyāmupacārāt śreṣṭhatvamarhati yat . śreṣṭhe parārdhyavarṇāstaraṇeti rathuḥ

parāvat avya° parā + ava--vā° ati . 1 dūradeśe nighaṇṭuḥ 2 prakṛṣṭatame ca ṛ° 1 . 35 . 3 . parāḥ parāvato'yamasti chā° u° bhāṣye tathā vyākhyānāt .

parāvata na° parā + ava--bā° atrac . parūṣake rājani° .

parāvarā strī paraṃ cāvarañca viṣayatvenāstyasyā ac . 1 vidyābhede bhāradvājo'ṅgirase parāvarām muṇḍa° parāvarām parasmāt parasmādavarṇa prāpteti parāvarām parāvarasarvavidyāviṣayavyāptervā tāṃ parāvarāmaṅgirase prāhetyanuṣaṅgaḥ bhā° . parasmādapyavaraḥ . 3 śreṣṭhatame tri° .

parāvarta pu° parā + vṛta--ghañ . 1 parīvarte 2 vinimaye hemaca° 3 pratyāvṛttau ca .

parāvasu pu° parāgataṃ yajñākhyaṃ vasu dhanaṃ yasmāt prā° ba° . asurāṇāṃ hotṛbhede nirastaḥ parāvasuriti parāvasurha vai nāmāsurāṇāṃ hotā sa tamevaitaddhotṛsadanānnirasyati śata° brā° 1 . 5 . 33 . 2 raibhyasuniputrabhede bhā° va° 135 a° . 3 gandharvabhede bhāga° 8 . 11 . 24

parāvaha pu° parāvahati parā + vaha--ac . saptavāyamadhye parivahavāyorūrdhvasthe vāyubhede anilaśabde 16 4 pṛ° āvahaśabde 8 29 pṛ° ca dṛśyam .

parāviddha pu° parā + vyadha--kta . 1 kuvere śabdamā° 3 pratyāviddhamātre tri° .

parāvṛj pu° parāvṛnakti tapasā pāpaṃ varjayati parā + vṛjī varjane kvip . ṛṣibhede ṛ° 1 . 112 . 8

parāvṛtti strī parā + ā + vṛta--ktin . 1 pratyāvṛttau yena pathāgatistatpathena punarāvṛttau harivaṃ 56 a° . 2 parivarte ca parivartinśabde dṛśyam .

parāvedī strī paramutkarsamāvindati vida--lābhe aṇ upa° sa° . vṛhatyām śabdakalpadru° .

parāśara pu° parān ā + śṛṇāti ā + śṝ hiṃsāyāṃ aca . 1 nāgabhede bhā° ā° 57 a° . 2 indre yātūnāṃ parāśaraṇāt tathātvaṃ indro yātūnāmabhavat parāśaraḥ ṛ° 7 10 4 21 iti śruteḥ . parāśaraḥ parāśīrṇasya sthavirasya vaśiṣṭhasya (kule) jajñe niruktokteḥ parāśīrṇasya sthaviravasiṣṭhasya kule jātatvāt vasiṣṭhaputraśaktiputre adṛśyantīgarbhajāte 3ṛṣibhede tajjanmakathā bhā° ā° 178 a° . tannāmaniruktau tatrādhyāye parāsuḥ sa yatastena vasiṣṭhaḥ sthāpito muniḥ . garbhasthena tato loke parāśara iti smṛtiḥ parāsorāśāsana mavasthānaṃ yena sa parāśaraḥ . āṅpūryācchāsateḥ ḍaran nīlakaṇṭhaḥ pṛṣo° sulopaḥ . tālavyamadhyatva vāgya sa ca kṛṣṇadvaipāyanasya pitā dvaipāyanaśabde dṛśyam . tena ca kalikartavyadharmasaṃhitāṃ cakre sā ca dvādaśādhyāyātmikā tatra 1 a° yugabhede dharmabhedasahitābhedādikathanam . 2 a° kalau gṛhasthadharmaḥ . 3 a° aśaucam ātmaharaṇādidoṣāḥ . 4 a° prāyaścittaviśeṣāntyeṣṭikartavyatoktiḥ . 6 a° prāṇihatyāprāyaścittādi . 7 a° dravyaśuddhyādi . 8 a° gobadhādiprāyaścittam . 9 a° gobadhāpavādādi . 10 a° agamyāgamanādi prāyaścittam . 11 a° amedhyādibhakṣaṇaprāyaścittam . 12 a° prāyaścittāṅgasnānabhedādi . parāśareṇa proktam aṇ . pārāśara parāśaraprokte tri° cakradattapradarśite ghṛtabhede na° yaṣṭī valā guḍūcyalpapañcamūlī tulāṃ pacet . śūrpe'pāmaṣṭabhāgasthe tatra pātre paced ghṛtam . dhātrīvidārīkṣurase tripātre payasormale . supiṣṭairjīvanīyaiśca pārāśaramida ghṛtam . sa śaityaṃ rājayakṣmāṇamunmūlayati śīlitam . striyāṃ ṅīp . kalau pāraśarī smṛtiḥ parāśaraḥ .

[Page 4244a]
pa(pā)rāśarin ba° va° parāśarasyāpatyam gargā° yat pārāśaryeṇa pyāsena proktaṃ bhikṣusūtraṃ śarīrakasūtramadhīyate pārāśaryaśilālibhyāṃ bhikṣu naṭasūtrayoḥ pā° bahutve ṇinervā lopaḥ . bhikṣusūtrādhyetṛṣu pṛṣo° hrasvaḥ iti bharataḥ tanmūlam mṛgyam . tathā'mare ekavacanatvoktirnirmūlā bahutve eva tadvidhānāt .

parāśraya tri° para āśrayo yasya . 1 anyāśrite vṛkṣoparijātāyāṃ latāyāṃ 2 vandāyāṃ strī śabdaca° .

parāsana tri° parā--asa--kṣepe bhāve lyuṭ . māraṇe badhe amaraḥ .

parāsu tri° parāgatā asavo'sya . mṛte gataprāṇe amaraḥ .

parāskandin tri° paramāskandati ā + skanda--ṇini . caurabhede (ḍākāita) amaraḥ .

parāha pu° paramuttaravarti ahaḥ ṭacsamā° . ahnāntāḥ puṃsi pā° puṃstvam . parasmin dine .

parāhṇa pu° paraḥ parabhāgohnaḥ ekadeśisa° ṭac ahnādeśaḥ ṇatvañca . dinasya parabhāge aparāhṇe .

pari avya° ṣṝ--in . 1 samantatobhāve 2 vyāptau 3 doṣakathane 4 bhūṣaṇe 5 āśleṣe 6 pūjane 7 varjane 8 maryādāyām 9 ācchādane gaṇaratnaṭī° . tatra ca krameṇodāhṛtaṃ yathā 1 paribhramati 2 pariṇataḥ 3 parivādaḥ 4 pariṣkaroti . 5 pariṣvajate 6 paricarati 7 pari trigartāt 8 paricchidyate vāsaḥ 9 paridevanam 10 vyādhau 11 śeṣe ca medi° . 12 uparame 13 śoke hemaca° 14 santoṣabhāṣaṇe śavdaratnā asya upasargatvamarthabhede karmapravacanīyatvañca pā° uktaṃ yathā lakṣaṇe tthambhūtākhyānabhāgavīpsāsu pratiparyanavaḥ pā° eṣvartheṣu viṣayabhūteṣu pratyādayaḥ karmapravanīyasaṃjñāḥ syuḥ . lakṣaṇe vṛkṣamprati paryanu vā vidyotate vidyut . ittha mbhūtākhyāne bhakto viṣṇumprati paryanu vā . bhāme lakṣmo rharimprati paryanu vā harerbhāga ityarthaḥ . vīpsāyām vṛkṣaṃ vṛkṣaṃ prati paryatu vā siñcati . atropasargatvā bhāvānna ṣatvam . eṣu kim pariṣiñcati si° kau° adhiparī anarthakau pā° uktasaṃjñau staḥ . kutā'dhyāgacchati . kutaḥ paryāgacchati . gatisaṃjñābādhād gatirgatāviti nighāto na si° kau° . apaparī varjane pā° etau varjane marmapravacanīyau staḥ pañcamyapāṅparibhiḥ pā° etaiḥ karmapravacanīyairyoge pañcamī syāt . apa hareḥ pari hare . saṃsāraḥ . pariratra varjane lakṣaṇādau tu bitīyā hariphagi . saparame parisānvaḥ śoke paridepamam . akṣaśalākāsaṃkhyāḥ pariṇā pā° dyūte vyavahāre parājaye ca akṣādīnāṃ pariṇā samāsaḥ . na pūrvanipātaḥ dyūte akṣaṃ viparītaṃ vṛttam akṣapari . evaṃ śalākāpari ekapari ityādi . santoṣe paritoṣaḥ . pareśca ghāṅkayoḥ pā° rasya vā laḥ . parighaḥ palighaḥ palyaṅkaḥ paryaṅkaḥ .

pariṃśa pu° leśe ṛ° 1 . 187 . 8 bhāṣyam .

parikathā strī paritaḥ kathā . kathābhede atha vāṅmayabhedāḥ syuścampūḥ khaṇḍakathā kathā . ākhyāyikā parikathā kalāṣakaviśeṣakau trikā° .

parikampa pu° parikampate anena pari + kampa--karaṇe ghañ . 1 bhave . bhāve vañ . 2 paritaḥ kampe ca

parikara pu° pari + kṝ--ap . 1 paryaṅke 2 parivāre 3 samārambhe ca amaraḥ 4 samūhe 5 pagāḍhagātrabandhe hemaca° 6 viveke medi° 7 sahakāriṇi ca viśvaḥ .

parikartṛ pu° anūḍhakyeṣṭhe kaniṣṭhasya vivāhasaṃskārakartari yājake sarivettṛśabde dṛśyam .

parikarman na° pari + kṛ--manin . 1 kuṅkumādinā'ṅgādeḥ 2 saṃskāre aṅkānāṃ guṇabhābādau ca . yogaviyogaguṇabhāga vargavargamūlaghanaghagamūlātmataṃ parikarmāṣṭakaṃ tathāvidhaṃ bhinnaparikarmāṣṭakaṃ ca līcā° uktaṃ dṛśyam . yogaśāstraprasiddhe cittasya prasādanopāye 3 maitryādau upekṣāśabde dṛśyam paritaḥ karmā'sya . 4 paricārake tri° ratnamā° parikarma kāryatayā'styasya brīhyā° ini . parikarmin parikarmakārake āśva° śrau° 2 4

parikarṣa pu° pari + kṛṣa--bhāve ghañ . samākarṣaṇe karṣasya varjranam avyayī° karṣavarjane avya° nirudakā° tasyāntodāttatā

parikalita na° pari + kala--bhāve kta . ākalane tatkṛtamanena iṣṭādi° ini parikatitin tasya kartāra . striyāṃ ṅīp .

parikāṅkṣita pu° parityaktaṃ kāṅkṣitaṃ srakcandanādyabhilāṣo yena prā° ya° . tapasvini śayadaca0

parikūṭa na° paribhūṣitaṃ kūṭam śā° ta° . puradvārakūṭake hastinakhehemaca° .

parikūla na° paritaḥ kūlam . ubhayatrasthitakūle niruda° asyāntodāttatā .

parikeśa avya° keśasyopari . keśoparibhāge niruda° antodāttatā'sya . parihaste'pi tathāsvaraḥ .

parikrama pu° pari + krama--bhāve ghañ na vṛddhiḥ . 1 samantāt bhramaṇe 2 pradaciṇokaraṇe 3 krīḍārthaṃ paddhyāṃ gamane ca . tatra payivyāḥ parikape phalādikasatra varāhapra° śṛṇu madre! mahāpuṇyaṃ pṛthivyāṃ sarvato diśam . parikramya yathādhvānaṃ pramāṇagaṇitaṃ śubham . bhūmyāḥ parikrame samyak pramāṇaṃ yojanāni ca . ṣaṣṭikoṭisahasrāṇi ṣaṣṭikoṭīśatāni ca . tīrthānyeta ni devāśca tārakāśca nabhastale . gaṇitāni samastāni vāyunā jagadāyuṣā . brahmaṇā lomaśenaiva nāradena dhruveṇa ca . jāmbavatā saputreṇa rāvaṇena hanūmātā . etairanekadhā devaiḥ sasāgaravanā mahī . kramitā vālinā caiva bāhyamaṇḍalarekhayā . antare bhramaṇenaiva sugrīveṇa mahātmanā . tathā ca pūrvadevaindraiḥ pañcabhiḥ pāṇḍunandanaiḥ . yogasiddhaistathā kaiścinmārkaṇḍeyamukhairapi . kramitā na kramiṣyanti na pūrve nāpare janāḥ . alpasatbabalopetaiḥ prāṇibhiścālpabuddhibhiḥ . mabasāpi na śakyante gamanasya ca kā kathā . saptadvīpe tu tīrthāni bhramaṇādyat phalaṃ bhavet . prāpyate cādhikaṃ tasmān mathurāyāḥ parikrame . mathurāṃ samanu prāpya yastu kuryāt pradakṣiṇam . pradakṣiṇīkṛtā tena saptadvīpā vasundharā . tasmāt sarvaprayatnena savaikāmānabhīpsubhiḥ . kartavyā mathurāṃ prāpya naraiḥ samyak pradakṣiṇā . lyuṭ . parikramaṇaṃ tatrārthe na° .

parikramasaha puṃstrī parikramaṃ sahate saha--ac . chāge tri° striyāṃ jātitvāt ṅīṣ .

parikraya pu° pari + krī--ac . 1 vinimaye tulyarūpadānena krayaṇe koṣān rakṣārdhakoṣeṇa marvakoṣeṇa vā pun . śeṣa prakṛtirakṣārthaṃ parikraya udāhṛtaḥ kāmanda° . niyatakālaṃ nṛtyā 3 svīkaraṇe si° kau° tatrārthe karaṇasya vā sampradānatā śatena śatāya vā parikrītaḥ . lyuṭ . parikraya tatrārthe na° parikrayaṇe sampradānamamyatarasyām pā0

parikriyā strī paritaḥ kriyā . 1 parikhādinā veṣṭane amaraḥ 2 ekāhayāgabhede sadyaskriyā anukriyā parikriyā vā svargakāmaḥ āśva° śrau° 9512 parikriyāpyekāhā bhavati eṣāmanyatamena svargakāmo yajeteti nārā° .

parikvaṇana pu° pari + kvaṇa--kartari lya . meghe niru° 61

parikṣaya pu° pari + kṣi--bhāve ac . nāśe manuḥ 9 59

parikṣāṇa na° pari + kṣai--bhāve lyuṭ . parīkṣāyāṃ yāni parikṣāṇānyāsaṃste kṛṣṇāḥ paśavo'bhavan aita° brā° 334

parikṣit pu° parikṣīṇe kṣayati vardhate kṣi--kvip . 1 abhimanyuputre nṛpabhede tannāmaniruktiḥ bhā° sī° 16 a° virāṭasya sunāṃ pūrvaṃ snuṣāṃ gāṇḍīvadhanvanaḥ . upaplavagatāṃ dṛddhā satyavāk brāhmaṇo'bravīt . parikṣīṇeṣu karuṣu putrastava bhaviṣyati . etadasya parikṣittvaṃ garbhasthasya bhaviṣyati . tasya tadvavacanaṃ sādhoḥ satyametad bhaviṣyati . parikṣid bhayitā hyeṣāṃ punarvaṃśakaraḥ sutaḥ . kvipi upasargadīrthe parīkṣit apyatra . kartari kta parikṣito'pyatra pabdara° . 2 kuveraputrabhede pu° harivaṃ° 3 2 a° . dvāvṛkṣau tava vaṃśye'smin dvāveva ca parikṣitau tatraivādhyāye . 3 avicataḥ putre nṛpabhede ca avikṣitaḥ parikṣittu śabalāśvaśca vīryavān bhā° ā° 94 a° .

parikṣepa pu° paritaḥ kṣipyate viṣayavāsanayā jīvātmā yena pari + kṣipa--karaṇe ghañ . 1 indriye ekādaśaparikṣepaṃ manovyākaraṇātmakam bhā āśva° 36 a° bhāve ghañ . 2 paritaścālane ca .

parikṣepaka tri° pari + kṣipa--tācchīlye vuñ . paritaścalanaśīle

parikṣepin tri° pari + kṣipa--tācchīle ghinuṇ . paritaḥ kṣepaṇaśīle striyāṃ ṅīp .

parikhā strī paritaḥ khanthate khana--hṛ . purādau ripuprabhṛtīnāṃ duṣpraveśatāsiddhaye gartarūpāyāṃ jalādhārasthāne veṣṭanākārabhūmau amaraḥ . parikhāmānañca brahmavai pu° janmakha° 202 a° uktaṃ yathā prasye ca parikhāmānaṃ śatahastaṃ praśastakam . paritaḥ śivirāṇāñca gambhīradaśahastakam . saṅketapūrvakañcaiva parikhādvāramīpsitam . śatroragamyaṃ mitrasya gamyameva sukhena ca . tataḥ bhavādyarthe palādyā° aṇ . pārikha tadbhavādau tri° . tatra gaṇe parikhāta iti pāṭhāntare pārikhāta ityapi tatrārthe

parikhāta na° paritaḥ khātam . 1 parikhāyām . 2 parikhana karmaṇi tri° .

parigaṇana na° pari + gaṇa--māve lyuṭ . 1 sarvatobhāvena gaṇane 2 vidhiniṣedhaśāstrayoḥ viśeṣataḥ kīrtane ca

parigaṇita tri° pari + gaṇa--kta . 1 vidhiniṣedhayoṃ viśeṣarūpeṇa kīrtite ca . 2 saṃkhyāte ca

parigata tri° pari + gama--kta . 1 vyāpte 2 smṛte 3 jñāte 4 ceṣṭite ca medi° . 5 gate hemaca° 6 veṣṭite ca . kartari kta . 7 parito gantari tri° .

parigadita na° pari + gada--kta . parikathane tatkatamanena iṣṭā° ini parinaditin tatkartari ritrayāṃ ṅīp .

parigahana na° pari + gaha--māye vyuṭ kṣubhrā° na ṇatvam . atyanvanahane

[Page 4246a]
parigūḍha tri° pari + guha kta . atyanvagupte tataḥ caturarthyāṃ ṛśyādi° ka . parigūḍhaka tasyādūradeśādau tri° .

parigṛhīta tri° pari + graha--karmaṇi kta . svīkṛte ācitā° nāsyāntodāttatā .

parigṛhīti strī pari + graha--ktin iṭ--iṭo dīrghaḥ . parigrahe aita° brā° 2 . 15 .

parigṛhyā strī pari + graha--karmaṇi kyap . pāṇigṛhītāyāṃ striyāṃ śabdaca° .

parigraha pu° pari + graha--ap . 1 svīkāre . karmaṇi tha . 2 sainyapaścādbhāge 3 bhāryāyāṃ parijane ca . karaṇe gha . 4 mūle 5 śapathe ca amaraḥ . paritoḥ grahaḥ . 6 rāhuṇā sūryenghorgrahaṇe 7 viṣṇau pu° parameṣṭhī parigrahaḥ viṣṇusaṃ° śaraṇārthibhiḥ parito gṛhyate sarvagatatvāt parito jñāyate iti vā patrapuṣpādikaṃ bhaktairarpitaṃ gṛhṇātīti vā parigrahaḥ bhā° .

parigrāma avya° grāmasyābhimukham . grāmasyāmukhye tataḥ bhavādyarthe ṭhañ . pārigrāmika tadbhavādau tri° .

parigrāha pu° pari + graha--parau yajñe pā° ghañ . yajñārthe sphyena vedeḥ svīkāre si° kau° .

pari(li)gha pu° parihanyate'nena parau ghaḥ pā° parau hanterap ghaścāntādeśaḥ rasya vā laḥ . 1 lohabaddhalaguḍe 2 lohamayalaguḍe ca amaraḥ . viskambhādiṣu 3 unaviṃśe yoge 4 argale dvārāvarodhikāṣṭhe medi° . 5 mudgare 6 śūle ajayaḥ . 7 gṛhe 8 kumbhe 9 kācaghaṭe śabdaratnā° . 10 kumārānucaragaṇabhede bhā° śalya° 56 a° . 11 caṇḍālabhede bhā° śā° 1 38 a° .

parighaṭṭana na° pari + ghaṭṭā--bhāve lyuṭ . paritaścālane māsartudarvīparighaṭṭanena bhā° va° yakṣapraśne .

parigharma pu° pari + ghṛ--man . yajñāṅgamahāvīrapātrapatitaphenādeḥ kṣaraṇe parigharmasyedam yat . parigharmya mahāvīrāṅgagharmasambandhipātne parigharmyamaudumbaram kātyā° śrau° 26 . 2 . 6 parigharmyaṃ gharmasambandhi yat pātrajātaṃ kāṣṭhamayamukhādi tadaudumbaram devanāthaḥ .

parighāta pu° parihanyate'nena ghañ . parighātāstre

parighātana pu° parithātayati pari + hana--khārthe ṇic kartarilyu . 1 parighātāstre amaraḥ . 2 sarvatohananakartari bhāve lyuṭ . 2 paritīhanane ca dharaṇiḥ .

parighṛ(pṛ)ṣṭika pu° paritaḥ ghṛ(pṛ)ṣṭaṃ grāhyatvenāstyasya ṭhan . 1 vānaprasthabhede bhā° āśva° 92 a° . nīlakaṇṭhena tatra paripṛṣṭikā vaidhasikā iti paṭhitvā paripṛṣṭameva gṛhṇanti nānyatheti vyākhyātam . tena tatra paripṛṣṭikā ittheva pāṭhaḥ tatra paripṛcchikā iti pāṭhāntaramuktaṃ tena tasyā pyetadarthakatā parighṛṣṭikā vaidyasikā iti mudritapustake pāṭhaḥ anākāraḥ paripṛcchayā gṛhṇātīti vācyam .

paricakṣā strī pari + cakṣa--bhāve śa sārvadhātukatvāt na khyādeśaḥ . 1 nindāyāṃ śata° brā° 1 3 5 14 bhāṣye dṛśyam pari + varjane a . 2 varjane strī .

paricakṣya tri° pari + varjane cakṣa--ṇyat varjanārthatvāt na khyādeśaḥ . varjanīye

paricaturdaśa tri° parihīna ścaturdaśa yataḥ prā° va° ḍa samā° ekādhikacaturdaśarūpapañcadaśasaṃkhyānvite ārṣe tu samāsā ntavidheranityatvāt na ḍa . indrasenādayaścaiva bhṛtyā paricaturdaśa bhā° va° 1 a° .

paricaya pu° pari + ci--ac . 1 jñātasya paunaḥpunyena jñāne saṃstave 2 paṇaye ca amaraḥ . 3 sarvataścayane māghaḥ 2 . 75 .

paricara tri° paritaḥ carati cara--ṭa . 1 bhṛtye 2 paraprahārāt ratharakṣake pu° amaraḥ . 3 prajāsāmantādivyavasthāpanakāriṇi 4 rājabhṛtyabhede ca .

paricaryā strī pari + cara--kyap . sevāyām amaraḥ .

paricāyya pu° paricīyate saṃskriyate'sau pari + ci--ṇyat . yajñāgnau amaraḥ paricāyyaṃ cinvīta grāmakāmaḥ śata° brā° 5 . 4 . 11 . 3

paricāra pu° pari + cara--bhāve ghañ . sevāyāṃ bhā° ba° 97 a° paricāre prasṛtaḥ ṭhan . paricārika dāse bhā° anu° 7 810

paricāraka tri° ni° pari + cara--ṇvul . mevaka amaraḥ .

paricit tri° paritaścīyate ci--karmaṇi kvip . 1 paritaḥ sthāpite yaju° 12 . 46 kartari kvip . 2 paricayakartari tri° .

paricita tri° pari + ci--karmaṇi kta . 1 paricayayukte 2 tatkarmaṇi .

paricchad tri° paricchādayati pari + chada + ṇic--kvip hrasvaḥ . paricchadaśabdārthe senāparicchadastasya raghuḥ .

paricchada pu° pari + chada--ṇic--gha hrasvaḥ . 1 upakaraṇe 3 ha styaśvarathapādāte 3 vastrādibhūṣaṇe 4 parivāre ca hemaca° . 5 ācchādane ca .

paricchitti strī pari + chida--māve ktin . 1 avadhāraṇe dvayorekatarapya vāpyasānnakṛṣṭārthaparicchittiḥ pagrā sāṃ° sū arthasya vastunaḥ paricchittiravaṣāraṇaṃ pranā bhā 2 pāracchedaśabdārthe° .

[Page 4247a]
pariccheda pu° pari + chida--bhāve karaṇādau ca ghañ . 1 abadhau 2 sīmāyāṃ 3 avadhāraṇe granthasya 4 sandhibhede . sa ca trikā° darśito yathā sargavarga paricchedoddhotādhyāyāṅkasaṃgrahāḥ . ucchvāsaḥ parivartaśca paṭalaṃ kāṇḍamastriyām . syānaṃ prakaraṇaṃ parvāhṇikañca grandhasandhayaḥ . tatra kāvye sargaḥ, koṣe vargaḥ, alaṅkāre paricchedocchvāsau kathayāmuddhātaḥ nāṭake aṅkaḥ, saṃhitāpurāṇādau adhyāyaḥ, tantre paṭalaṃ, brāhmaṇe kāṇḍam, itihāse parva, māṇe āhnikam . evamanye'pi granyasandhayaḥ granthabhede jñeyāḥ yathā pādalambukataraṅgastavakaprapāṭhakādayo'pi yathāvathamūhyāḥ . 4 parimāṇe .

paricchedya tri° pari + chida--karmaṇi ṇyat . 1 parimeye 2 avathārye ca .

parijana pu° parigato janaḥ . 1 parivāre 2 pratipālye jane amaraḥ .

parijayya tri° pari + ji--śakyārthe vat ni° yāntādeśaḥ . parito jetuṃśakye .

parijalpita na° prabhornirdayatāśāṭhyacāpalādyupapādanāt . svavicakṣaṇatāvyaktirbhaṅgya syāt parijalpitam ujjvalamaṇyukte kathanabhede .

parijñāna na° pari + jñā lyuṭ . sūkṣpajñāne sū° si° 9 . 1 raṅganāthaḥ .

parijri tri° pari + jṛ--ki . paritogantari ṛ° 1 . 64 . 5 bhā0

parijvan pu° pari + ju--sautradhātuḥ kamin . 1 candre 2 agnau ca ujjvaladattaḥ . atra parijavan iti parijanman iti śabdadvayakalpanaṃ prāmādikaṃ śvannukṣannityādike uṇādisūtre parijvan ityasyaiva pāṭhāt .

pariḍīna na° pari + ḍī--bhāve kta . sagagatibhede stagatiśabde 2414 pṛ° dṛśyam .

pariṇata tri° pari + ṇama--kta . 1 paripakve amaraḥ . 2 pariṇāmayukte tirygdantaprahāraśca gajaḥ pariṇatomataḥ halāyudhokte 3gajabhede māghaḥ 4.29 11.35 sarvatonate ca 5 śeṣayute ca.

pariṇati strī pari + nama--ktin . 1 śeṣe 2 avasāne . 3 pariṇāme 4 paripāke ca mādhaḥ 1 . 11 .

pariṇaya pu° pari + vī--bhāve ac . 1 vivāhe amaraḥ bhāve lyuṭ . 2 pariṇayana tatrārthe na° . pariṇayatervivāhārthatvāt pariṇītā ityādau kṛtavivāhādyarthāvagamaḥ .

pariṇāma pu° pari + nama ghañ . 1 prakṛteranyathābhāve vikāre 2 śeṣe pariṇāme'mṛtopamam gītā . 3 arthālaṅkārabhede ca . anyathābhāvaśca prakṛtyucchedena prakṛteryuṇāntarādhānena vā yayā nṛdāderṣaṭādirūpeṇa, kāṣṭhāderbhasyādinā . pariṇāmatāpatāpasaṃskāraduḥkhaiḥ pāta° sū° pariṇāmataḥ salilavat sāṃ° kā° yathā hi vāridavimuktamudakamekarasamapi tattadbhūmivikārānāsādya nārikelatālīvilvaciravilvatindukāmalakaprācīnāmalakakapitthaphalarasatayā pariṇāmānmadhurāmlatiktakaṭukaṣāyatayā vikalpyate evamekaikaguṇasamudbhavāt pradhānaṃ guṇamāśrityāpradhānaguṇāḥ pariṇāmabhedān pravartayanti sāṃta° kau° . 4 paripāke bhuktasya pariṇāmaheturodaryaḥ (vahniḥ) tarkasaṃgrahaḥ .

pariṇāmadaśin tri° pariṇāma śeṣaṃ paśyati dṛśa--ṇini 6 ta° . śeṣadraṣṭari yatkarmakaraṇe patkalaṃ tasya draṣṭari .

pariṇāmaśūla na° pariṇāme śūlam . śūlarogabhede svairnidānaiḥ prakupito vāyuḥ sannihito yadā . kaphapitte samāvṛtya śūlakārī bhavedbalī . tasya lakṣaṇaṃ yathā bhukte jīryati yacchūlaṃ tadeva pariṇāmajam . tasya lakṣaṇamapyetat samāsenābhidhīyate vātikasya tasya sakṣaṇaṃ yathā ādhmānāṭopabiṇmūtravivandhā'rativepanaiḥ . snigdhoṣṇopaśamaprāyaṃ vātikaṃ tadvadedbhiṣak paittikasya tasya lakṣaṇaṃ yathā tṛṣṇādāhāratisvedakaṣṭvamlavaṇottaram . ślaṃ śītaśamaprāyaṃ paittikaṃ lakṣayedbhiṣak ślaiṣmikasya tasya lakṣaṇaṃ yathā chardihṛllāsasammohaṃ svalvarugdīrgha santati . kaṭutiktopaśāntau ca tadbijñeyaṃ kaphātmakam tridoṣajasya tasya lakṣaṇaṃ yathā saṃsṛṣṭalakṣaṇaṃ buḍghā dvidoṣaṃ parikalpayet . tridogajamasādhyantu kṣīṇamāṃsabalānalam mādhabakaraḥ .

pariṇāmin tri° pari + nama--ṇini . pariṇāmayukte pariṇāmikāraṇatvañca pradhānasyaiva na puruṣasyeti nirṇītaṃ sāṃ° sū° pūrvabhāvitve dvayorekatarasya hāne'nyatarayogaḥ sū° dvayoreva pumprakṛtyorakhilakāryapūrvamāvitve'pyekatarasya puruṣasyāpariṇāmitvena kāraṇatāhānthānyatarasya prakṛteḥ lāraṇatvaucityamityarthaḥ . puruṣasyāṣariṇāmitve cedaṃ vījam . puruṣasya saṃhatyakāritve parārthatvāpattyāgavasthā asaṃhatyakāritve sarvadā mahadādikāryaprasaṅgaḥ . prakṛtidvārā pariṇāmakalpane ca lāghavāt tasyā eva pariṇāmo'stu puruṣe tu svāmitvena sraṣṭṛtvopacāro yathā yodheṣu vartamānau jayaparājayau rājanyupacaryete tatphalasuṇaduḥkhabhoktṛtvena tatsvāmitvāditi . kiñca dharmigrāhakamānena kāraṇatayaiva prakṛteḥ siddhau nānyakāraṇākāṅkṣāsti . yathā dharmigrāhakapramāṇena draṣṭṛtayā puruṣasiddhau nānyadraṣṭrākāṅkṣeti . api ca puruṣasya pariṇāmitve kadāciccakṣurmanaādivadanghatvamapi syāt . tathā ca vidyamānamapi sukhaduḥkhādikaṃ na jñāyeta tataścāhaṃ sukhī na vetyādisaṃśayāpattiḥ . ataḥ sadā prakāśasvarūpatvānapāyena puruṣasyāpariṇāmitvaṃ siddhyati . taduktaṃ yogasūtreṇa sadā jñātāścittasya vṛttayastatprabhoḥ puruṣasyāpariṇāmitvāditi tadbhāpyeṇa ca sadājñānaviṣayatvaṃ tu puruṣasyāpariṇāmitvaṃ paridīpayatīti bhā° uktam saṃyogaśca na pariṇāmaḥ sāmānyaguṇātiriktadharmopṛttyaiva pariṇāmitvavyavahārāt sā° pra° bhā° . tena puruṣasya saṃyogavattve'pi vikārahetusaṃyogābhāvāt na pariṇāmitvam . striyāṃ ṅīp . satī vā'vidyamānā vā prakṛtiḥ pariṇāminī harikā° .

pari(rī)ṇāya pu° na° pari + nī--dyūte viṣaye ghañ upasargasya vā dīrghaḥ . śarīṇāṃ vāmadakṣiṇato nayane amaraḥ ghañantatve'pi abhidhānāt astrī .

pari(rī)ṇāha pu° pari + naha--ghañ vā dīrghaḥ . vistāre (osāra) dhanuḥ śataṃ parīṇāho grāmāt kṣetrāntaraṃ bhavet yājña° .

pariṇāhavat tri° pariṇāha + balā° vā matup . vistārayute striyāṃ ṅīp pakṣe ekākṣarakṛdantatve'pi balā° ini . pariṇāhin tatrārthe tri° striyāṃ ṅīp .

pariṇetṛ pu° pari + nī--tṛc . 1 vivāhakartari bhartari rājani° 2 parito netari ca .

pariṇeya tri° pari + nī--yat . 1 paritonayanīye āśva° śrau° 4 . 6 . 15 . vivāhayomyāyāṃ 2 kanyāyāṃ strī .

paritakman na° taka--hasane bhāve manin . paritogamane tadarhati yat . paritakmya parito gantavye ṛ° 1 . 3 1 . 67 bhā° dṛśyam . parita enāṃ rātriṃ takma niruktoktāyāṃ rātrau ca rātrerubhayata uṣṇatopalambhāt tathātvam .

paritas avya° pari + tasil . sarvatobhāve ityarthe . etadyoge sambandhārthe dvitīyā paritaḥ kṛṣṇaṃ bhaktāḥ .

paritāpa pu° paritapyate'tra pari + tapa--āghāre ghañ . 1 narake karaṇe ghañ . 2 duḥkhe medi° . 3 śoke śabdaca° 4 bhaye 5 kampe viśvaḥ 6 atyuṣṇatāyāñca te hrādaparitāpa phalāḥ puṇyāpuṇyahetutvāt pāta° sū° te janmāyurbhogā puṇyahetukā sukhaphalāḥ apuṇyahetukāduḥkhaphalāḥ bhā° .

paritoṣa pu° pari + tuṣa--bhāve ghañ . saloṣe ātandabhede

[Page 4248b]
parityāga pu° pari + tyaja--bhāve ghañ . sarvato bhāvena varjane

paritrāṇa na° pari + trai--lyuṭ . 1 rakṣaṇe aniṣṭe pravṛttasya 2 nivāraṇe ca paritrāṇāya sādhūnām gotā .

paridaṃśita tri° paridaṃśo jāto'sya tāra° itac . kṛtasannāhe bhā° ā° 1 36 a° .

paridāna na° pari + dā--bhāve lyuṭ . pratirūvadāne vinimaye amaraḥ .

paridāya pu° pari + dā ghañ . āmodadāyini sugandhau harivaṃ° 218 a° .

paridāyin parivarjya śāstradoṣaṃ dadāti dā--ṇini . akṛtavivāhasya jyeṣṭhasya kaniṣṭhāya kanyādātari parivettṛśabde hārītavākyaṃ dṛśyam .

paridevana na° pari + diva--lyuṭ . 1 anuśocane kṛtasya karmaṇo'nucitatvadhiyānutāpe 2 vilāpe ca . ṇic--yuc . paridevanāpyatra strī . tatra kā paridevanā gītā 2 . 38

paridevin tri° pari + diva--tācchīlye ini . paradevanaśīle striyāṃ ṅīp .

paridvīpa pu° garuḍaputrabhede bhā° ā° 100 a° .

paridhāna na° paridhīyate pari + dhā--karmaṇi lyuṭ . 1 parihitavastre nābheradhodhṛtavasane amaraḥ bhāve lyuṭ . 2 vastrāderdehādvau dhāraṇe ca .

paridhānīyā strī pari + dhā--karmaṇi anīyar . 1 śastrādisthāyāsuttamāyāmṛci sarvatrottamāṃ paridhānīyeti vidyān āśva° śrau° 216 . 8 sa yatropākṛte prātaranuvāke purā paridhānīyā syāt chāndo° . 2 paridheyavastrādau tri° .

paridhāya pu° pari + dhā--karmaṇi dhañ . 1 paricchede ādhāre ghañ . 2 nitamvadeśe 3 jalasthāne ca medi° bhāve ghañ . paridhāne .

paridhi pu° pari + dhā ki . candrasūryasamīpasye medhādisannikarṣāt jāyamāne veṣṭanākāre 1 maṇḍale (sūryasabhā) (candrasabhā) pariveśaśabde dṛśyam . yajñiyapaśubandhanārthaṃ nisvātāyāṃ yajñiyataroḥ palāśādeḥ 2 śākhyāyām 3 golamaṇḍalasya parito veṣṭanasūtramāne kṣetraśabde 2400 pṛ° darśitam . yajñiyaparidhimānaṃ ca iṣmaśabde 928 pṛ° dṛśyam . taccānyataśākhiviṣayam karmapradīpoktamānantu chandogaviṣayam yathā bāhumātrāḥ paridhaya ṛjavaḥ satvaco'vraṇāḥ . trayo bhavanti śīrṇāgrā ekeṣāntu caturdiśam . prāgagrāvabhitaḥ paścādudagagramathāparam . nyaset paridhimanyañcedudagraḥ sa ca pūrvataḥ .

[Page 4249a]
paridhistha tri° paridhau tiṣṭhati sthā--ka . 1 paricārake yuddhādau rathino rakṣārthaṃ paritaḥ sthite 2 sainyādau ca .

paridhipatikhecara pu° mahādeve bhā° anu° 67 a° .

paridhūmana suśrutokte tṛṣārditasya udgārabhedarūpe upadravabhede (co yā ḍhekura tolā) .

paridhūmāyana na° suśrutokte udgārabhede (coṃyāḍhekuratolā)

paridheya tri° parito gheyaḥ . paridhimave 1 viśvadevādau yaju3 . 18 . pari--dhā yat . 2 paridhātavye vastrādau tri° .

parinandana tri° pari + nanda--ṇic--lyu kṣubhrā° na ṇatvam . 1 santoṣakārake bhāve lyuṭ . 2 santoṣakaraṇe na° .

pariniṣṭhā pari + ni + sthā--bhāve a . paryavasāne pāramparye'pyekatra pariniṣṭhā sāṃ° sū° .

paripakva tri° pari + ṣaca--kta . 1 paripākayukte 2 pariṇate ca

paripana(ṇa) na° paripanya(ṇya)te vyavahriyate'tena pana(ṇa)ghañ . mūladhane amaraḥ .

paripati tri° pari + pata--in . 1 sarvavyāpini yaju° 5 . 5 . 2 adhipatau pu° niru° 12 . 18 a° .

paripantha pu° panthānaṃ varjayitvā vyāpya bā tiṣṭhati pathiac . 1 pathivarjake 2 pathivyāpake ca paripanthaṃ gacchati pā° ṭhak . pāripanthika caure si° kau° .

paripanthaka pu° paripanthayati doṣākhyānaṃ gacchati pari + pantha--ṇvul panthānaṃ varjayitvā gacchati vā kan panthādeśaḥ . śatrau yaju° 4 . 3 4 . hemaca° .

paripanthin pu° pari + panthi--ni . 1 śatrau 2 viparītācāriṇi tri° striyāṃ ṅīp . chandasi paripanthiparipariṇau paryavasthātari pā° vede evāsya prayogaḥ . loke tūpacārāt .

pariparin pu° paripanthinśabdokte pā° ni° . śatrau vede evāsya yonaḥ . yaju° 4 . 2 4 .

paripavana pu° paripūyate'nena pari + pū--karaṇe lyuṭ . cālanyāṃ niru° 4 . 9 .

paripaśavya tri° vyāptau pariḥ paśoridaṃ yat prā° sa° . sarvaṃpaśusambandhini kātyā° śrau° 8 . 8 . 3

paripāka pari + paca ghañ . 1 utkṛṣṭapāke 2 prariṇāme . 3 naipuṇye ca .

paripākin strī paripāko'styasyāḥ ekākṣarakṛdantatve'pi saṃjñātvāt ini ṅīp . trivṛtāyāṃ śabdaca° .

paripāṭi(ṭī) strī pari + cu° paṭa--in . anukrame ānuparvyām amaraḥ bā ṅīp .

paripāda avya° pādaṃ varjayitvā . pādavarjane nirudakā° antodāntatā'sya .

[Page 4249b]
paripiṣṭaka na° pari + piṣa--kta saṃjñāyāṃ kan . sīsake rājani° .

paripuṭana na° pari + kuṭā° puṭa--bhāve lyuṭ 1 bhedane 2 sampuṭokaraṇe ca

paripuṣkarā strī paritaḥ puṣkaraṃ mukhaṃ yasyāḥ . (gomuka) goḍumbāyām śabdaca° .

paripūta tri° pari + pū--kta . 1 atyantaśuddhe māghaḥ 2 . 16 . śūrpādivātena tuṣaniḥsāraṇayute 2 dhānyādau ca . paripūteṣu dhānyeṣu manuḥ .

paripūrṇa tri° pari pūra--kta ni° . ābhogayute tasya bhāvaḥ tal . paripūrṇatā ābhoge strī amaraḥ .

paripela na° pari + pela--ac . kaivartīmustake śaivalamadhye jāyamāne mustākāre padārthe śabdamālā .

paripelava na° paritaḥ pelavaṃ mṛdutā yasya . 1 kaivartīmustake amaraḥ . 2 atyantamṛdau tri° vṛ° saṃ° 94 a° .

paripoṭa pu° suśrutokte karṇapālīrogabhede paripoṭastathotpāta unmantho duḥkhavardhanaḥ . pañcamaḥ parilehī ca karṇapālyā gadāḥ smṛtāḥ ityupakrame saukāmāryāccirotsṛṣṭasahasābhipravardhite . karṇaśopho bhavet pālyāṃ sarujaḥ paripoṭanāt . kṛṣṇāruṇanibhaḥ stabdhaḥ sa vātāt paripoṭakaḥ . paripoṭaka ityapyatra pu° .

paripoṭana na° pa + puṭa--bhedane lyuṭ . bhedane suśrutaḥ .

paripraśna pu° paritaḥ praśnaḥ . yuktāyuktatvapraśne gītā 4 . 34 a0

pariplava pu° pari + plu--ac . 1 cañcale amaraḥ . bhāve ap . 2 jalāderuparitaraṇe ca .

paripluta strī pari + plu--kta . 1 jalādibhirārdrībhūte . 2 padirāyāṃ strī hemaca° . maithunavedanāyukte 3 nāryaṅgabhede strī pariplutāyāṃ yonau tu grāmyadharme rujā bhṛśam mādhavakaraḥ

pariva(ba)rha pu° pari + varha--ghañ . nṛpayogye hastyaśvarathādi paricchade amaraḥ . antyasthava madhya eva nyāyyaḥ .

paribha(bhā)va pu° pari + bhū--ap ghañ vā . 1 anādare 2 tiraskāre amaraḥ .

paribhavin tri° pari + bhū--tācchīlye ini . paribhavanaśīle striyāṃ ṅīp .

paribhāvin tri° pari + bhū--grahā° bhūte'rthe ṇini . sarvatobhāvena bhavanayukte striyāṃ ṅīp .

paribhāṣaṇa na° pari + bhāṣa--lyuṭ . 1 nindayā duṣṭavacane ālāpe 2 niyame ca medi° .

paribhāṣā strī pari + bhāṣa--a . śāstrakṛtāṃ 1 kṛttimasaṃjñāyām avayavārthamanādṛtya samudāyārthe 2 viśiṣṭasaṃjñāyām . saṃjñāparibhāṣayostu avāntarabhedaḥ paribhāṣenduśeṇare yathoddeśaṃ saṃjñāparibhāṣam yathākālaṃ saṃjñāparibhāṣam anayorvyākhyāne dṛśyaḥ . kaścidekadeśasthaḥ sarvaśāstramabhijvalayati yathā pradīpaḥ suprajvalitaḥ sarvaṃ veśmābhijvalayatīti baṣṭhī sthāne iti sūtre bhāṣye uktam . adhikāraśabdena pārāryāt paribhāṣāpyucyate . kaścit paribhāṣārūpa iti kaiyaḍhaḥ . dīpo yathā prabhādvārā sarvagṛhaprakāśaka evametat . svabuddhijananadvārā sarvaśāstropakārakamiti tattātparyam . 4 ādhunikasaṅkete pāribhāṣikaśabde dṛśyam .

paribhūta tri° pari + bhū--kta . 1 tiraskate 2 anādṛte ca hemaca0

paribhramaṇa na° parito bhramaṇam . 1 sarvatobhramaṇe 2 paryaṭane ca

parimaṇḍala tri° parigato maṇḍalam . 1 vartulākāre hemaca° 2 aṇupariṣāṇayukte ca parimāṇaśabde dṛśyam .

parimara pu° parimriyante asvin pari + mṛ--ādhāre ap . vāyau tadbrahmaṇaḥ parimara ityupāsīta taitti° u° 3 . 10 . 4 brahmaṇaḥ parimaraḥ parimriyante'smin pañca devatāḥ vidyudvṛṣṭiścandramā ādityo'gnirityetāḥ . ato vāyuḥ parimaraḥ śrutyantaraprasiddheḥ . sa evāyaṃ vāyurākāśenānagya ityākāśo brahmaṇaḥ parimarastamākāśaṃ vāyvātmānaṃ brahmaṇaḥ parimara ityupāsīta bhā° .

parimarda pu° pari + mṛda--bhāve ghañ . 1 gharṣaṇe 2 nāśane 3 hiṃsane ca bhā° śā° 2185 ślo° . lyuṭ . parimardana tatrārthe

parimala pu° pari + mala--ac . 1 kuṅkumacandanādimardane mardanodbhūte 2 sugandhau amaraḥ . 3 paritaḥ sambandhe ca satāṃ parimaprodbhūtabaddhotsabaḥ ityudayanaḥ 4 paṇḍitasamūhe śabdara0

parimāṇa na° parimīyate'nena pari + mā--lyuṭ . yavāṅgalaprasthādibhirguñjādibhiśca dravyavyasya paricchede (māpa) guñjādiparimāṇabhedaviśeṣāśca karṣaśabde 1775 pṛ° uktā dṛśyāḥ . aṅgulādiparimāṇañca vaiśeṣikamate dravyaguṇabhedastaccāturvidhyaṃ coktaṃ yathā aṇormahataścopalabdhyanupalabdhī nitye vyākhyāte . kaṇā° sū° tadevaṃ sthūlo nīlaḥ kalasa iti prātyakṣikapratyaye yathā nīlaṃ rūpaṃ viṣayastathā parimāṇamapi tena ca parimāṇena paramāṇuparyantaṃ parimāṇamunnīyate pratyakṣatvāt dravyapratyakṣahetutvācca . dravyapratyakṣatāyāṃ rūpavat parimāṇamapi kāraṇaṃ nahi mahattvamantareṇa dravyaṃ pratyakṣaṃ mavati tathā ca dravyapratyakṣakāraṇatvena svayañca pratyakṣatayā parimāṇaṃ guṇo'stīti niścīyate . yadi hi caṭādisvarūṣaṃ parimāṇaṃ syāt tadā mahadānayetyukte ghaṭamātramānayet tathāca praiṣasaṃpratipakṣī virudhyeyātām, evaṃ vaṭapadāt parimāṇaṃ pratīyeta parimāṇapadādvā ghaṭa iti . ābadhavahārāsābāraṇakāraṇatvaṃ dravyasāṇātkārakāracagiṣṭhasāmānyaguṇatvaṃ vā mahattvam . mānavyavahārohastavitastyādivyavahāro natu paṇasaṅkhyādivyavahāraḥ . taśca parimāṇañcaturvidhaṃ mahatvamaṇutvaṃ dīrghatvaṃ hrasvatvañca, tatra paramamahattvaparamadīrtatve vibhucatuṣṭayavartinī paramāṇutvaparamahrasvatve paramāṇuvartinī avāntarāṇutvāvāntarahrasvatve dvyaṇukavartinī trasareṇumārabhya mahāvayaviparyantaṃ mahattvadīrghatve . evañca sarvāṇyapi dravyāṇi parimāṇadvayabanti . vilvāmalakādāvaṇutvavyavahāraḥ samidikṣudaṇḍādiṣu ca hrasvatvavyavahārobhāktaḥ, bhaktiścātra prakarṣabhāvābhāvaḥ, āmasake yaḥ prakarṣabhāvastasyābhāvaḥ kuvale . viṇve yaḥ prakarṣabhāvastasyābhāva āmalake, sa ca gauṇamukhyobhayabhāgitvādbhaktipadavācyaḥ . dīrdhahrasvatve nitye na vartete ityeke, parimāṇa eva te na bhavata ityapare, mahatsu dīrghamānīyatāmitivat mahatsu vartulaṃ trikoṇañcānīyatāmiti nirdhāraṇabalādvartulatvādīnāmapyāpatteriti teṣāmāśayāt . idānīṃ parimāṇakāraṇāni parisañcaṣṭe . upa° vṛ° kāraṇabahutvācca kaṇā° sū° cakāromahattvapracayau samuccinoti, parimāṇamutpadyate iti sūtraśeṣaḥ, tatra kāraṇabahutvaṃ kevalaṃ tryaṇuke mahattradīrthatve janayati mahattvapracacayostatkāraṇe'bhāvāt tacca bahutvamīśvarāpekṣābuddhijanyaṃ tadbuddheranekaviṣayatve'pyadṛṣṭaviśeṣopagraho niyāmakaḥ, evaṃ paramāṇudvayagataṃ dvitvaṃ dvyaṇuke parimāṇotpādakaṃ vakṣyate dvābhyāṃ tantubhyāmapracitābhyāmārabdhe paṭe kevalaṃ mahattvamevāsamavāyikāraṇaṃ bahutvapracayayostatrābhāvāt . yatra ca dvābhyāṃ tūlakapiñjābhyāṃ tūlakapiñjārabhastatra paribhāṇotkarṣadarśanāt pracayaḥ kāraṇaṃ bahutvasyābhāvāt mahattvasya sattve'pi parimāṇotkarṣaṃ pratyaprayojakatvāt . evañca satiyadi mahattvaṃ tatra kāraṇaṃ tadā na doṣaḥ taduktaṃ dvābhyāmekena sarvairvā iti . pracayaśca ārambhakasaṃyogaḥ, sa ca svāmimukhakiñcidavayavāsaṃyuktatve sati svābhisukhakiñcidavayavasaṃyogalakṣaṇaḥ, sacāvayavasaṃyogaḥ svāvayavapraśithilasayogāpekṣaḥ parimāṇajanakaḥ guṇakarmārambhe sāpekṣa iti vacanāt u° vṛ° . ato viparītamaṇu ka° sū° mahattvadīrghatve vyutpādyāṇutvaṃ vyutpādayati . ataḥ pravyakṣasiddhānmahataḥ parimāṇādyadviparītaṃ tadaṇu parimā ṇamityarthaḥ . vaiparītyañcāpratyakṣatvāt kāraṇavaiparītyācca, mahattve hi mahattvabahutvapracayānāṃ kāraṇatvam, etena dīrghatvabiyarītaṃ hrasvatvamityapi draṣṭanyam, vaiparītyañcātrāpi pūrvayat u° vṛ° idānīṃ kuvalāsakādāvaṇutvavyavahārobhākta iti darśayati . aṇu mahaditi tasmin viśeṣabhāvāt viśeṣābhābācca ka° sū° itiśabdo vyavahāraparatāṃ darśayati, tena vilvāpekṣayā kuvalamaṇu, kubalāgrekṣayāmalakaṃ mahat, āmalakāpekṣayā vilvaṃ mahaditi tāvadvyāvahārī'sti, tatra mahaditi teṣu vyavahāro mukhyaḥ, kuta evamata āha viśeṣabhāvāt mahattvaviśeṣasyaiva taratamādibhāvena bhāvāt . aṇuvyavahārastu teṣu bhāktaḥ, kuta evamata āha viśeṣābhāvāt aṇutvaviśeṣasya tatrābhāvāt, aṇutyaṃ hi kāryaṃ dvyaṇukamātravṛtti, nityaṃ paramāṇuvṛtti, kuvalādau tadabhāvāt . yadvā viśeṣasya mahatvakāraṇasyaivāvayavabahutvamahattvapracayānāṃ kuvalādyavayaveṣu bhāvāt sadbhāvāt . viśeṣābhāvāt viśeṣasya aṇutvakāraṇasya mahattvāsamānādhikaraṇadvitvasya kuvalādyavayaveṣvabhāvādasadbhāvādityarthaḥ upa° vṛ° . aṇutvavyavahāro bhākta ityatra hetumāha . ekakālatvāt kaṇā° sū° mahattvamaṇutvañca dvayamapyekaṇin kāle'nubhūyate, te ca mahattvāṇutve parasparavirodhinī naikatrāśraye saha sambhavataḥ, ato mahattvakāraṇasadbhāvānmahattvapratyayastatra mukhyī'ṇutvapratyayaprayogau ca bhāktāvityarthaḥ upa° vṛ° mahattvapratyayasya mukhyatve hetumāha dṛṣṭāntācca kaṇā° sū° dṛśyate thā vastugatyā mahatsveva kuvalāmalakavilveṣu sthūlasthūlatarasthūlatamavyavahāreṇa bhavitavyamityarthaḥ yathā vastugatyā śukleṣveva paṭaśaṅkhasphaṭikādiṣu śuklaśuklataraśuklatamavyavahāraḥ upa° vṛ° . nanvaṇu mahatparimāṇamitivyavahārabalānmahattve'pi parimāṇe mahattvamaṇutve'pyaṇutvamastīti jñāyate tat kathaṃ dravyamātravṛttitvamanayoḥ kathaṃ vā guṇe guṇavṛttitvavirodhā nāpadyata ityata āha . aṇutvamahattvayoraṇutvamahattvābhāvaḥ karmaguṇairvyākhyātaḥ kaṇā° sū° . yathā guṇakarmaṇī nāṇutvamahattvavatī tathā'ṇutvamahattve api nāṇutvamahattvavatī ityarthaḥ prayogaśca bhākto draṣṭavyaḥ upa° vṛ° . nanu yathā guṇā guṇavantaḥ kathamanyathā mahān śabdaḥ dvau śabdau eccaḥ śabdaḥ catursiṃśatirguṇā ityādivyavahāraḥ, karmāṇyapi ca karmavanti pratīyante kathamanyathā śīghraṃ gacchati drutaṃ gacchatīti vyavahāraḥ tathācāṇutvamahattve api tadvanī syātāmityata āha . karmabhiḥ karmāṇi guṇaiśca guṇā vyākhyātāḥ kaṇā° sū° . karmabhiḥ karmāṇi na tadbanti guṇaiśca guṇā na tadvantastaśrā'ṇutvamahattve api na tadvatī vyavahārastu sarvatra bhākta ityarthaḥ upa° vṛ° . nanu mahānti karmāṇi aṇūni karmāṇi mahānto guṇāḥ aṇavo guṇā ityādivyavahārādaṇutvamahattvavanti karmāṇi tadumayavantaśca guṇāḥ prasaktā ityata āha . aṇutvamahattvābhyāṃ karmaguṇāśca vyākhyātāḥ kaṇā° sū° . yathā'ṇutvamahattve nāṇutvamahattvavatī tathā na karmāṇi tadubhayavanti na vā guṇāstadubhayavanta ityarthaḥ, prayogastu pūrvavadbhākta iti bhāvaḥ upa° vṛ° . aṇutvamahattvaprakriyāṃ dīrghatvahrasvatvayoratidiśati . etena dorghatvahrasvatve vyākhyāte ka° sū° . hrasvatvadīrthatve api na hrasvatvadīrghatvavatī mahottvotpādakameva hrasvatvītpādakam, kāraṇaikyāt kathaṃ kāyebheda iti cenna prāgabhāvabhedena pākajavadupapatteḥ yatraiva mahattvaṃ tatra dīrghatvaṃ yatrāṇutvaṃ tatra hrasvatvaṃ yatra nityamaṇutvaṃ tatra nityaṃ hrasvatvamityādyatideśārthaḥ upa° vṛ° . idānīṃ vināśakamāha anitye'nityam ka° sū° etaccaturvidhamapi parimāṇaṃ vināśini dravye vartamānamāśrayanāśādeva naśyati na tu virodhiguṇāntarāt . ghaṭe satyapi tatparimāṇaṃ vinaśyati kathamanyathā kambubhaṅge'pi sa evāyaṃ ghaṭa iti pratyabhijñeti cenna āśrayanāśena tatra dhaṭanāśāvaśyakatvāt na hi paramāṇudvayasaṃyoganāśād dvyaṇuke naṣṭe tadāśritasya trasareṇīstadāśritasya cūrṇaśarkarāderavināśa iti yuktirabhyupagamo vā, kathaṃ tarhi pratyabhijñeti saiveyaṃ dīpakaliketi pratyabhijñāmavadbhrāntitvāt . pradīpapratyabhijñā'pi pramaiva hrasvatvadīrthatve paramutpādavināśaśālinī iti cenna tadvināśasyāśrayavināśamantareṇānugrapatteruktatvāt upa° vṛ° . nitye nityam kaṇā° sū° . tat kiṃ pārthivaparamāṇurūpādivat paramāṇugatamaṇutvaṃ śabdabuddhyādivadākāśādigataṃ mahattvamapi naśyatītyata āha . nityeṣvākāśādiṣu paramāṇuṣu ca yat parimāṇaṃ tannityaṃ vināśakābhāvāt upa° vṛ° . paramāṇuparimāṇasya vaiśeṣikasiddhāṃ saṃjñāmāha nityaṃ parimaṇḍalam kaṇā° sū° parimaṇḍalameva parimāṇḍalyam (svārthe ṣyaj) upa° vṛ° . parimitivyavahārāsādhāraṇaṃ kāraṇaṃ parimāṇamityarthaḥ si° muktā° aṇu dīrthaṃ mahaddhrasvamiti tadbheda īritaḥ . anitye tadanityaṃ syānnitye nityamudāhṛtam . saṃkhyātaḥ parimāṇācca pracayādapi jāyate . anityaṃ dvyaṇukādau tu saṃkhyājanyamudāhṛtam . parimāṇaṃ ghaṭādau tu parimāṇajamucyate . pracayaḥ śithilākhyo yaḥ saṃyogastena janyate bhāṣā° taccaturvidham aṇu mahad dīrghaṃ hrasvañca . tatparimāṇam . nityamityatra parimāṇamityanuṣajyate . jāyata ityatrāpi parimāṇamityanuvartate . anityamiti pūrveṇānvitam . tathā cānityaṃ parimāṇaṃ saṅkhyājanyaṃ parimāṇajanyaṃ pracayajanyaṃ cetyarthaḥ . tatra saṅkhyājanyamudāharati . dvyaṇukādāviti . dvyaṇukasya trasareṇośca parimāṇaṃ prati paramāṇuparimāṇaṃ dvyaṇukādiparimāṇaṃ vā na kāraṇam parimāṇasya svasamānajātīyotkṛṣṭaparimāṇajanakatvāt . dvyaṇukādiparimāṇantu paramāṇutvāpekṣayā notkṛṣṭam . trasareṇuparimāṇantu na sajātīyam . ataḥ paramāṇau dvitvasaṅkhyā dvyaṇukaparimāṇasya dvyaṇuke, tritvasaṅkhyā ca trasareṇuparimāṇa syāsamavāyikāraṇamityarthaḥ . parimāṇajanyamudāharati . parimāṇaṃ ghaṭādāviti . parimāṇajaṃ kapālādiparimāṇajanyam . pracayajanyamudāhartuṃ pracayaṃ nirvakti pracaya iti si° muktā° parimāṇaṃ tūlakādau nāśastvāśravanāśataḥ bhāṣā° nāśa iti arthāt parimāṇasya . na cāvayavanāśaḥ kathaṃ parimāṇanāśakaḥ satyapyavayavini tricaturaparamāṇuviśleṣe tadupacaye cāvayavinaḥ pratyabhijñāne'pi parimāṇāntarasya pratyakṣasiddhatvāditi vācyam paramāṇuviśleṣe dvyaṇukasya nāśo'vaśyamamyupeyastannāśe ca trasareṇunāśaḥ evaṃ krameṇa mahāvayavino nāśasyāvakāśatvāt sati ca nāśake'nabhyupagamamātreṇa nāśasyāpavaditumaśakyatvāt . śarīrādāvavayavāpacaye'samavāyikāraṇanāśasyāvasyakatvādavayavināśa āvaśyakaḥ . na ca padāvināśe'pi tattvantarasaṃyogāt parimāṇādhikyaṃ syāditi vācyam tatrāpi vemādyamighātena samavāyikāraṇatantusaṃyoganāśāt paṭanāśasyāvaśyakatvāt . kiñca tastvantarasya tatpaṭāvayavatve pūrvaṃ tatpada eva na syāt tattanturūpakāraṇābhāvāt tattantoravayavatvābhābe ca na tena parimāṇādhikyaṃ saṃyuktadravyāntaravat . taṇāt tatra tantvantarasaṃyoge sati pūrvapaṭanāśastataḥ paṭāntarotpattirityavaśyaṃ svīkāryam . abayavinaḥ pratyabhijñānantu sājātyena dīpakalikādivat . na ca pūrvatantava eva tantvantarasahakārāt pūrvapaṭe satyeva paṭāntaramārabhantāmiti vācyam mūrtayoḥ samānadeśatāvirodhāt . ekadā nānādravyasya tavānupalambhavādhitatvācca pūrvadravyasya pratibandhakasya vināśe dravyantārotpattirityavaśyamabhyupeyatvāt si° muktā° .
     vedāntimate aṇumahadityeva parimāṇadvaibidhyam . tacca ārambhavādaśabde darśitam . evaṃ sāṃkhyamate'pi parimāṇadvaividhyam . na parimāṇacāturvidhyaṃ dvābhyāṃ tadyogāt sā° sū° .

parimārjana na° pari + mṛja--bhāve lyuṭ vṛddhiḥ . 1 jalagomayādinā bhūmyādeḥ śodhane madhumastakarūpe 2 bhakṣyadravyabhede ca madhutailaghṛtairmadhye veṣṭitāḥ samitāścaye . madhumastakamudiṣṭaṃ tasyākhyā parimājaṃnam śabdaca° .

parimita tri° pari + mā--kta . 1 kṛtaparimāṇe 2 yadhārhaparimāṇe ca trikā° .

parimiti strī pari + mā--ktin . parimāṇe bhāṣāparicchedaḥ

parimukha avya° mukhasya varjanam avyayī° pūrvani° . samustravarjane parimukhañca pā° tatra vartate ṭhak . pārimukhika sevake parimukhaṃ bhavam avyayībhāvācca pā° ṣarimukhādibhya eveṣyate ityukteḥ ñya . pārimukhya tatra bhave tri° .

parimukhādi ñyapratyayanimitte śabdagaṇe sa ca gaṇaḥ parimukha parihanu paryoṣṭa paryulūkhala parisīra upasīra upāhūṇa upakalāpa anupatha anupada anugaṅga anutila anuśīta anusāya anusīra anumāṣa anuyava anuyūpa anuvaṃśa pratiśākha .

parimokṣa pu° parito mokṣaḥ . 1 samyagmuktau 3 nirvāṇamokṣe māga° 2 . 610 śloke śrīdharaḥ . 2 mocane ca

parimoṣin tri° pari + muṣa--tācchīlye ini . parimoṣaṇaśīle caure striyāṃ ṅīp .

pariyajña pu° parita umayatī vihitī yajño'sya . ubhayato vihitayajñe vṛhaspatisavādau kātyā° 1 4 . 19 . saṃgra0

pari(rī)yoga pu° pari + yuja--bhāve ghañ vā dīrghaḥ . paritoyoge

parirathyā strī parito rathyā . catuṣpathādau

pari(rī)rambha pu° pari + rabha--ghañ mum ca vā dīrghaḥ . āliṅgane .

[Page 4253a]
parirāṭaka tri° pari + raḍha--tācchīlye buñ . samantādraṭanaśīle .

parirāṭin tri° pari + raṭa--tācchīlye ghinuṇ . samantād raṭanaśīle striyāṃ ṅīp .

parila tri° parito lāti lā--ka . parito grāhake tataḥ śivā° apatye aṇ . pārila tadapatye puṃstrī° .

parilekha tri° parilikhatyanena pari + likha--karaṇe ghañ . parito lekhanasādhane dravye . uparāgaśabde 1303 pṛ° darśite padārthe ca .

parilekhana pari + likha--bhāve lyuṭ . yajñasthāneṣu parito rekhādikaraṇe .

parivatsara pu° saṃvatsarapañcakāntargate vatsarabhede śakāvdāt pañcamiḥ śeṣāt samādyādīṣuvatsarāḥ . samparīdānupūrvāśca tathodāpūrvakāmatāḥ malamā° ta° . paripūrve tathā dānaṃ yavānāṃ ca dvijottamā! viṣṇudha° .

parivarjana na° parivarjyate'subhiranena vṛja--ṇic--lyuṭ . 1 māraṇe . vṛja--bhāve lthuṭ . 2 tyāge amaraḥ . patitādīnāṃ śayyāsanādau parivarjanamuktaṃ yathā
     ekaśayyāsanaṃ paṅktibhāṇḍapakvānnamiśraṇam . yājanādhyayane yonistathaiva saha bhojanam . sahādhyāyastu daśamaḥ sahayājanameva ca . ekādaśa tamuddiṣṭā doṣāḥ sāṅkaryasaṃjñitāḥ . samīpe cāpyavasthānāt pāpaṃ saṃkramate nṛṇām . gasmāt sarvaprayatnena sāṅkaryaṃ parivarjayet iti kaurme uparibhāge 15 a° . deśabhedāvarjanīyā yathā yariyandeśe na sammānī na prītirna ca bāndhavāḥ . na ca vidyāgamaḥ kaścittaṃ deśaṃ parivarjayet cāṇakyaḥ . varjyamanuvyādayo yathā brāhmaṇaṃ vāliśaṃ jatramayoddhāraṃ viśaṃ jaḍam . śūdramakṣarasaṃyuktaṃ dūrataḥ parivarjayet . kubhāryāñca kumitrañca kurājānaṃ kusauhṛdama . kubandhuñca kudeśañca yakataḥ parivarjayet taruḍapu0

pari(rī)varta pari + vṛta--māve ghañ vā dīrthaḥ . 1 vinimaye . ādhāre ghañ . 2 yugāntakāle hemaca° 3 granyavicchede adhyāyādau jaṭā° kartari ac . 4 kūrmarāje . 5 mṛtyuputraduḥsādhyaputrabhede mārkaṇḍe° pu° 51 a° . tannāmaniruktistatraiva anyagarbhe parān garbhān sadaiva parivartayan . itimājñoti vākyañca bivakṣoranyadeva hi . parivartana saṃjñī'yam . tasya sutau ca virūpavikṛtau tayoḥ karma ca tatroktaṃ yathā parivartasutau dvau tu virūpavikṛtau dvija! . tau tu vṛkṣāgraparikhāprākārāmbhodhisaṃśrayau . gurviṇyāḥ parivartaṃ tau kurutaḥ pādapādiṣu . krauṣṭuke parivartantyā garbhasyānyodarāttataḥ . na vṛkṣaṃ caiva naivāṭṭaṃ na prākāraṃ mahodadhim . parikhāṃ vā samākrāmedavalā garbhadhāriṇī . 6 āvṛttau yugānāṃ parivartena sū° si° . yat sthānamāramya grahaścalitaḥ sa cet punastatsthānamāyāti tādṛśe rāśicakrasya 7 parivarte ca teṣāntu parivartena poṣṇānte bhagaṇaḥ smṛtaḥ sū° si° . parivartate pari + vṛta--ac . 8 parivṛttiyukte dhanādau tāṇḍya° māṣyam .

parivartana na° pari + vṛta--bhāve lyuṭ . 1 vinimaye medi° . pari + vṛta--ṇic--lyu . 2 duḥsādhyaputrabhede parivartaśabde dṛśyam .

parivartikā strī meḍhragatarogabhede mardanāt pīḍanāccāpi tathaivātyabhithātataḥ . meḍhracarma yadā vāyurbhajate sarvataścaran . tadā vātopasṛṣṭantu carma pratinivartate . maṇeradhastāt koṣaśca granthirūpeṇa lambate . savedanaṃ sadāhañca pākañca vrajati kvacit . mārutāgantusambhūtāṃ vidyāntāṃ parivartikām . sakaṇḍūḥ kaṭhinā caiva tathāśleṣmasasutthitā suśru° .

parivartin strī pari + vṛta ṇini . 1 punaḥ punarāvṛttiyukte striyāṃ ṅīp . sā ca trivṛtstomasya 2 viṣṭutau . tisṛbhyo hiṅkaroti sa parācībhiḥ (evaṃ triruktvā) parivartinī trivṛtviṣṭhutiḥ tāṇḍyabrā° 2 . 2 . 1 . parivartinī āvartinī mā° .

parivarha pu° pari + varha ghañ . 1 paricchade rājacihnacāmarasitacchatrādau amaraḥ .

parivasatha pu° pari + vasa--āthāre athac . grāme hemaca° .

parivaha pu° pari + vaha--ac . saptavāyumadhyapātini vāyubhede anilaśabde dṛśyam .

pari(rī)vāda pu° pari + vada--ghañ vā dīrghaḥ . 1 apavāde guroryatra parīvādaḥ iti manuḥ . karaṇe ghañ . 2 vīṇāvādanasādhane ca medi° .

parivādin tri° pari + vada--saṃpṛcetyādi pā° tācchīlye ghinuṇ . 1 parivadanaśīle striyāṃ ṅīp sā ca 2 saptatantrīyute vīṇābhede amaraḥ .

pari(rī)vāpa pu° pari + vaṣa--ghañ vā dīrghaḥ . 3 vapane . vapaṇic--ghañ . 2 muṇḍane 3 jalasthāne 4 paricchade ca . tataḥ caturarthyāṃ kumudā° ṣṭhak . pārivāpika tasyādūradeśādau tri° . ritrayāṃ ṣittvāt ṅīṣ . prekṣyādi° tadarthe ini . ṣarivāpin tasyādūradeśādau tri° striyāṃ ṅīp . lyuṭ . parivāpaṇamapyatra .

[Page 4254a]
parivāpita tri° parivāpe niyuktaḥ . parivāpane niyojite amaraḥ . pari + vapa--ṇic--kta . 3 muṇḍite tri° .

pari(rī)vāra pu° parivriyate'sau anena vā pari + vṛ--ghañ vā dīrghaḥ . 1 parijane kuṭumbādau raghuḥ 6 . 102 khaḍgakoṣe (ṇāpa) medi° bhāve ghañ . parivaraṇe ca .

parivāsana na° parivāsyate'nena . yajñiyavedācchādanukulaviśeṣe śulvāt prādeśe parivāsya vedaparivāsanāni nidadhāti āpastambasūtram . tāni ca vedāgrāṇi kāryāṇīti cūrta svāmī .

pari(rī)vāha pu° pari + vaha--ghañ vā dīrghaḥ . jalocchvāme amaraḥ . paritaḥ samantājjasānāmucchvalanāt pātravarjanena vā vahanāttathātvam raghuḥ 8 . 73 udā0

parivitta pu° pari + vida--kta na dasya naḥ . akṛtadārāgnyādhāne pūrvaṃ kṛtavivāhāgnyādhānasya kaniṣṭhasya jyeṣṭhe bhrātari baju° 30 . 9

parivitti pu° pari + vida--ktic . akṛtavivāhāgnyādhāne pūrvaṃ kṛtaviṣāhāgnyādhānasya kaniṣṭhasya jyeṣṭhe bhrātari paribettṛśabde dṛśyam .

parividdha tri° pari + lyadha--kta . 1 parito viddhe 2 kuvere pu° hemaca° .

parivindat pu° dharityajya bhratikramya jyesaṃ vindati bhāryāmagnyādhānaṃ vā vida--lābhe śatṛ . akṛtadārāgnyādhānasya jyeṣṭhasya pūrvaṃ kṛtadārāgnyādhāne kaniṣṭhe bhrātari atra parivedane doṣaḥ parivettṛśabde hārītoktau dṛśyaḥ . tatra pratiprasavādikaṃ udvā° niṇītaṃ yathā
     chandomapariśiṣṭam deśāntarasyaklīvaikavṛṣaṇānasahodarān . veśyābhiṣaktapatitaśūdratulyātirīgiṇaḥ . jaḍamūkāndhabadhirakubjakuṇṭhakavāmanān . ativṛdbhāvabhāryāṃśca laṣisaktān nṛṣasya ca . dhanavṛddhipramaktāṃśca kāmataḥ kariṇastathā. kulaṭonmattacaurāṃśca parivindanna duṣyati . dhanavāryuṣikaṃ rāja karṣakaṃ tathā proṣitañca pratīkṣeta varṣatrayamapi tvaran . prothitaṃ tadyaśṛṇvānamaddādatisamācaret . jaḍo bikalānvākaraṇaḥ hitāhitāvadhāraṇākṣama iti yāsa diti sitākṣarā . kuṇṭhaḥ sarvakriyālasaḥ kuṇḍo andaḥ kriyāsu yaḥ ityamarokteḥ abhāryān śāstranividdhabhāryāsambanyān naiṣṭhikabrahmacārivānaprasthabhikṣurūpān . nṛpasya ceti cakāreṇa saktānityasukṛṣyate . kāmataḥ kāriṇaḥ śrautasmārtanirapekṣakhacchandavyavahāriṇaḥ . kulaṭaḥ kulānyaṭatīti parakulāṭanaśīla iti nārāvaṇamahāmahopādhyāyāḥ taiṣāmayamāśavaḥ kulaṃ parakulam aṭati nacchati vrāpnoti yo datakaḥ sa kulaṭaḥ iti . caurānityana paurāniti pāṭhe purajanapraiṣyān . dhanabārdhuṣikāditrayaṃ deśāntarasthitañca jyeṣṭhaṃ tvarannapi tarṣatrayaṃ pratīkṣeta . tataśca pūrvavacane etān parivindanna duṣyati ityuktam atra parerlakṣaṇārthatvāddvitīyā . tatra deśāntarasthakṛṣisaktanṛpasaktadhanavṛdhiprasaktān prati varṣatrayādūrdhvamiti boddhavyam . atrāpi poṣite yat tryavdapratīkṣaṇaṃ tadvidyādharmadhanetarārthaproṣitaparaṃ vakṣyamāṇavaśiṣṭhagotamavacanāt aśṛṇvānaṃ pratyayavyatyayena aśrūyamāṇamiti pariśiṣṭaprakāśakāraḥ . aśṛṇvan sa iti pāṭhastu ratnākare proṣitasya kalyāṇavārtāmaśṛṇvan varṣaiṃ pratīkṣya pariṇayanaṃ karoti . tatra samāgate jyeṣṭhe kaniṣṭhaḥ paribedanaśuddhaye parivedanaprāyaścittasya kṛcchrapādaṃ caret evamanyatrāpi prāyaścittasaṅkalanā'mbeṣyā . vajñiṣṭhaḥ aṣṭau daśa dvādaśa varṣāṇi jyeṣṭhaṃ bhrātaramanirviṣṭamapratākṣamāṇaḥ prāyaścittī bhavatīti tatra ślokau dvādaśaiva tu varṣāṇi jyāyān dharmārthayorgataḥ . nyāyyaḥ pratīkṣituṃ bhrātā śrūyamāṇaḥ punaḥpunaḥ . unmattaḥ kilvaṣī kuṣṭhī patitaḥ klīva eva vā . rājayakṣyāmayāvo ca na nyānyaḥ syāt pratīkṣitum . gotamaśca dvādaśa varṣāṇi pratīkṣaṇaṃ brāhmaṇasya vidyāsambandhe bhrātari caivaṃ jyāyasi yavītān kanyāgnyupayameṣu ṣaḍityeke iti vidyārthaṃ proṣitasya brāhmaṇasya dārā apatyotpādanārthaṃ tadabhigamane dvādaśavarṣāṇi pratīkṣerannityuktvā . bhrātari caivamityamena sarvamatidiṣṭam etenaitadavasīyate vidyādhavadharmārthaṃ natānāṃ brāhmaṇakṣatriyavaiśyaśūdrāṇāṃ kramaśo dādaśadaśāṣṭaṣaḍvarṣāṇāṃ pratīkṣaṇamiti prāyaścittavivekaḥ . ratnākarakadbhiṇu śrūyamāṇe'bhimukhagamanaṃ pravrajite gamanasya nivṛttiprasaṅgādi tyadhikaṃ gautamīyaṃ vilikhya proṣite bhrātari jyeṣṭhe vivāhāgnyādhāne taṃ kārayitumabhimukhagamanaṃ yavīyasā kartavyaṃ kṛtasannyāse ca tato nivṛttiriti vyākhyātam . śānāgapaḥ klīve deśānvaragate patite mikṣuke'pi vā . yogaśāstrābhiyukte viṣayātyantavirakte iti ratnākaraḥ . ata eva dakṣaḥ dṛttihīnaṃ manaḥ kṛtvā kṣetrajñaṃ paramātmani . ekīkṛtya vimucyeta yogo'yaṃ mukhya ucyate . tena viṣayānāsaktamanasā jīvaparamātranorabhedacintanaviśeṣī yoma iti . chandogapariśiṣṭam nāmbavaḥ parivindanti na yajñā na tapāṃsi ca . na ca śrāddhaṃ kaniṣṭhasya yā ca kanyā virūpikā . vikalā yā ca kanyaketi pāṭhaḥ śātātapīye . nāgnayaḥ parivindantīti jyeṣṭhānanumatyā yathāha uśanāḥ jyeṣṭhabhrātā yadā tiṣṭhedādhānaṃ naiva kārayet . anujñātastu kurvīta śaṅgasya vacanaṃ yathā . vaśiṣṭhaḥ agrajo'sya yadānagniradhikāryanujaḥ katham . agrajānumataḥ kuryādagnihotraṃ yathāvidhi . etena vivāhastvanumatyāpi doṣāyeti prāyaścittavivekaḥ .

parivinna pu° pari + vida--kta tasya dasya ca naḥ . nakāreṇa vyavahārāt na ṇatvam mūrdhanyapāṭhaḥ prāmādikaḥ kṛtyacaḥ pā° acaḥ paratvābhāvāt nakāreṇa vyavadhāmācca aprāpte nirviṇasyopasaṃkhyānāt ṇatvam . viṣaṇṇasya tu upasargasthanimittatvābhāvāt nāsya pravṛttiḥ . pūrvaṃ kṛtavivāhāgnyādhānasya kaniṣṭhasya jyeṣṭhe bhrātari parivettṛśabde dṛśyam . 2 tādṛśastriyāṃ strī parivedanadoṣakamatvāt tayoḥ parivedanakarmatvam .

pariviṣṭi strī pari + viśa° viṣa--vā ktic . 1 paricaryāyāṃ 2 vyāptvau ca ṛ° 4 . 33 . 3 bhā° .

parivī strī pari + vye--kvip saṃprasāraṇe dīrghaḥ . 1 parivārite 2 paritaḥ syūte ca yaju° 6 . 4

parivīta tri° pari + vyeñ--kta sampra° dīrghaḥ . pariveṣṭime ṛ° 105 . 41

parivṛṃhaṇa na° pari + vṛnha--ṇic--lyu . bahulīkaraṇe manuḥ 12 . 109

parivṛṃhita tri° parito vṛṃhitam . 1 sarvatobhāvena varṅgite 2 vahulīkṛte ca . bhāvekta . 3 karidhvanibhede na° .

parivṛkṇa tri° pari + vraśca--kta . 1 chinne 2 chinnahastapāde ca chā° u0

parivṛkta tri° pari + vṛja--kta . parityakte ṛ° 10 102 bhā0

parivṛḍha tri° pari + vṛnha--kta ni° . 1 adhipe prabhau . tataḥ bhāve dṛḍhā° imanic ṛtoraḥ . parivraḍhiman ādhipatye pu° pakṣe ṣyañ . pārivārḍhya tadarthe na° .

parivṛta tri° parito vṛtaḥ . parito veṣṭite sabhyaiḥ parivṛto'nvaham kātyā° smṛtiḥ .

parivṛtta tri° pari + vṛta--kta . paritovṛtte . tataḥ caturarthyāṃ kumudā° kṛśyādi0ca ka . parivṛttaka tadadūradeśādau tri0

parivṛtti strī pari + vṛta--ktin . 1 parivarte 2 arthālaṅkāra bhede arthālaṅkāraśabde 388 pṛ° dṛśyam .

parivṛttisaha tri° parivṛttiṃ parāvṛttiṃsahate saha--ac . yaugike śabdabhede sa ca pūrvottarapadayoḥ parāvṛttyāyogalabhyārthaṃ bodhayatīti tasya tathātvam . tatra kecit pūrvapadaparāvṛttyāyogalabhyārthabodhakāḥ keciduttarapadaparāvṛttattyā . kecittu nobhayipadaparāvṛttisahā yathāha hemaca0
     svasvāmitvādisambandhaṃ tatrāhurnāmatadvatām . svāt pāladhanabhugnetṛpatimatvarthakādayaḥ . bhūpālo bhūdhano bhūbhugbhūnetā bhūpatistathā . bhūmāṃścetikaverūdyājñeyodāharaṇāvalī . janyāt kṛtkartṛsṛṭsraṣṭṛvidhātṛkarasūsamāḥ . janakādyonijaruhajanmabhūsūtyaṇādayaḥ . dhāryāddhvajāstrapāṇyaṅkamaulibhūṣaṇabhṛnnibhāḥ . śāliśekharamatvarthabhāgibhartṛdharā api . bhojyādbhugandhovrataliṭpāyiprāśāśanādayaḥ . patyuḥkāntapriyatamābadhūpraṇayinīnibhāḥ . kalatrādvararamaṇapraṇayīśapriyādayaḥ . sakhyuḥ sakhisamā bāhyādgāmiyānāsanādayaḥ . janeḥ khasṛduhitrātmajāgrajāvarajādayaḥ . āśrayātsadmaparyāyaśayabāsisadādayaḥ . badhyādbhiddveṣijidghātidhrugripudhvaṃsiśāsanāḥ . apyantakāridamanadarpacchinmathanādayaḥ . vivakṣito hi sambandha ekato'pi padāttataḥ . prākpradarśitasambandhiśabdā yojyā yathocitam . dṛśyate khalu vāhyatve vṛṣasya vṛṣavā hanaḥ . svatve punarvṛṣapatirdhāryatve vṛṣalāñchanaḥ . aṃśordhāyyatve'ṃśumālī svatve'ṃśupatiraṃśumān . badhyatve'herahiripurbhojyatve cāhibhugapi . cihnairvyaktairbhavedvyakterjātiśabdo'pi vācakaḥ . tathā hyagastipūtā digdakṣiṇāśā nigadyate . ayugviṣamaśabdau tripañcasaptādivācakau . trinetrapañceṣusaptapalāśādiṣu yojayet . guṇaśabdo virodhyarvaṃ nañādiritarottaraḥ . abhidhatte yathākṛṣṇaḥ syādasitaḥ sitetaraḥ . vārdhyādiṣu pade pūrve vāḍavāgnyādiṣūttare . dvaye'pi bhūbhṛdādyeṣu paryāyaparivartanam . evaṃ parāvṛttisahāyogāḥ syuriti yaugikāḥ . miśrāḥ punaḥ parāvṛttyasahāgīrvāṇasannibhāḥ .

parivettṛ pu° pari + vida--tṛc . akṛtadārāgnyādhānasya jyeṣṭhasya pūrvaṃ kṛtadārāgnyādhāne kaniṣṭhe jyeṣṭhe anirviṣṭe kanīyān nirviśam paribettā bhavati parivinno jyeṣṭhaḥ parivedanīyā kanyā paridāyī dātā parikartā yājakaḥ te sarve patitāḥ udvā° ta° hārītaḥ .

parivedana na° pari + vida--lābhe sthuṭ . adṛtadārāgnyādhāne jyeṣṭhe kaniṣṭhasya pūrvaṃ 1 vivātte 2 śragnyādhāne ca parivecṛśabde dṛśyam . vida--jñāne vida--sattāyāṃ bhāve lyuṭ . 3 sarvato jñāne 4 sarvato vṛttau sarvatra sthitau ca .

parivedanīyā strī paṃri + vida karmaṇi anīyar . parivetturbhāryāyāṃ parivettṛśabde dṛśyam .

parivedinī strī pariyedaḥ astyasyām ini ṅīp . parivetturbhāryāyāṃ parivedanīyāyāṃ striyām hemaca° .

pariveśa(ṣa) pu° pari + viśa--(ṣa--)ghañ . 1 paridhau 2 veṣṭane sūryacandramaṇḍalayorveṣṭanākāre 3 upasūryakamaṇḍale tallakṣaṇādikevṛ° saṃ° uktaṃ yathā sammūrchitā ravīndvoḥ kiraṇāḥ pavanena maṇḍalībhūtāḥ . nānāvarṇākṛtayastanvabhre vyomni pariveṣāḥ . te raktanīlapāṇḍurakāpotābhrābhaśabalahariśuklāḥ . indrayamavaruṇanirṛtiśvasanadhaneśapitāmahāgnikṛtāḥ . dhanadaḥ karoti mecakamanyo'nyaguṇāśrayeṇa cāpyanyaḥ . pravilīyate muhurmuhuralpaphalaḥ so'pi vāyukṛtaḥ . cāṣaśikhirajatatailakṣīrajalābhaḥ svakālatambhūtaḥ . avikalavṛttaḥ snigdhaḥ pariveṣaḥ śivasubhikṣakaraḥ . sakalagaganānucārī naikābhaḥ kṣatajasannibho rūkṣaḥ . asakalaśakaṭaśarāsanaśṛṅgāṭakavat sthitaḥ pāpaḥ . śikhigalasame'tivarṣaṃ bahuvarṇe nṛpabadho, bhayaṃ dhūmre . haricāpanibhe yuddhānyaśokakasumaprabhe cāpi . varṇelaikena yadā bahulaḥ snigdhaḥ śurābhrakākīrṇaḥ . khartau sadyovarṣaṃ karīti pītaśca dīptārkaḥ . dīptavihaṅgamṛgarutaḥ kaluṣaḥ sandhyātrayotthito'timahān . bhayakṛttaḍidulkādyairhato nṛpaṃ hanti śastreṇa . pratidinamarkahimāṃśvoraharniśa raktayornarendrabadhaḥ . pariviṣṭayorabhīkṣmaṃ lagnāstanabhaḥ, sthayostadvat . senāpaterbhayakaro dvimaṇḍalo nātiśastrakopakaraḥ . triprabhṛti śastakopaṃ yuvarājabhayaṃ nagara rodham . vṛṣṭistryaheṇa māsena vigraho vā grahendubhanirodhe . horājanmādhipayorjanmarkṣe vāśubho rājñaḥ . pariveṣamaṇḍalagato ravitanayaḥ kṣudradhānyanāśakaraḥ . janayati ca vātavṛṣṭiṃ sthāvarakvaṣikṛnnihantā ca . bhaume kumārabalapatisainyānāṃ vidravo'gniśastrabhayam . jīve pariveṣagate purohitāmātyanṛpapīḍā . mantristhāvaralekhakaparivṛddhiścandraje suvṛṣṭiśca . śukre yāyikṣatriyarājñāṃ pīḍā'priyaṃ cānnam . kṣudanalamṛtyunarādhipaśastremyī jāyate bhayaṃ ketau . pariviṣṭe garbhabhayaṃ rāhau vyādhirnṛpabhayaṃ ca . yuddhāni vijānīyāt pariveṣābhyanvare dvayorgra heyoḥ . divasakṛtaḥ śaśino vā kṣudavṛṣṭibhayaṃ triṣu proktam . yāti ṣaturṣunarendraḥ sāmātyapurohito vaśaṃ mṛtyoḥ . pralayamiva vidgi jagataḥ pañcādiṣu maṇḍalastheṣu . tārāgrahasya kuryāt pṛthageva samutthito narendravadham . nakṣatrāṇāmatha vā yadi ketornodayo bhavati . viprakṣatriyabiṭchūdrahā bhavet pratipadādiṣu kramaśaḥ . śreṇīpurakośānāṃ pajamyādiṣvaśubhakārī . yuvarājasyāṣṭamyāṃ paratastriṣu pārthivasya doṣakaraḥ . purarodho dvādaśyāṃ sainyakṣobhastrayodaśyām . narapatipatnīpoḍāṃ pariveṣo'bhyutthitaścaturdaśyām . kuryāt tu pañcadaśyāṃ pīḍāṃ manujādhipamyaiva . nāgarakāṇāmabhyantarasthitā yāyināṃ ca bāhyasthā . pariyeṣamadhyarekhā vijñeyākrandasārāṇām . raktaḥ śyāmo rūkṣaśca bhavati yeṣāṃ parājayasteṣām . snigdhaḥ śveto dyutimān yeṣāṃ bhāgo jayasteṣām .

pariveṣaṇa na° pari + viṣa lyuṭ . 1 parito veṣṭane ṇiclyuṭ . 2 bhojanārdyaṃ parito bhakṣyāderarpaṇe ya . tatra śrāddhe pariveṣaṇaprakārādi śrā° ta° uktaṃ yathā manuḥ pāṇibhyāṃ tūpasaṃgṛhya svayamannasya vardhitam . viprāntike pitṝndhyāyan śanakairupaniḥkṣiśet . annasyetri caṣṭhī tṛtīyārthe vardhitaṃ pūriyaṃ pātramiti śeṣaḥ . upaniḥkṣipet pariveṣaṇārthaṃ samīpe dhārayet tatrā ca pākasthālyā ākṛṣya prathamaṃ bhojanapātre na deyaṃ kintu syālyādikaṃ pāṇibhyāṃ pātrasamīpe bhūmau saṃsthāpya basādubhābhyāṃ pāṇibhyāṃ pātrāntaritābhyāṃ āddhe pariveṣaṇaṃ kuryāt . ubhābhyāmapi pāṇibhyāmāhṛtya pariveṣayet iti matsyapurāṇāt . yattu śrāddhe pariveṣaṇañca dakṣiṇapāṇimātreṇaivānyānabhidhānāditi maithiloktaṃ tanna ekena pāṇinā dattaṃ śūddattaṃ na bhakṣayet ityādipurāṇīyenaikapāṇidattaśūdradattabhakṣaṇaniṣedhena tanmātrapariveṣaṇasyāpi niṣiddhatvāt . pāṇibhyāmapi pātrāntaritaṃ kṛtvā deyam . hastadattāśca ye snehā lavaṇaṃ vyañjanāni ca . dātāraṃ nopatiṣṭhante moktā bhuṅkte tu kilviṣam . tasmādantaritaṃ deyaṃ parṇenātha tṛṇena vā . pradadyāt na tu hastena nāyasena kadācana iti vaśiṣṭhena sāmānyato'bhidhānāt pitṛbhaktitaraṅgiṇyāmapyevam . manuḥ guṇāṃśca sūpaśākādyān payodadhi vṛtaṃ madhu . vinyaset yatnataḥ samyak bhūmāveva samāhitaḥ . bhakṣyaṃ bhojyañca vividhaṃ mūlāni ca phalāni ca madyāni caiva māṃsāni pānāni surabhīṇi ca . upanīya tu tatsarvaṃ śanakaiḥ susamāhitaḥ . āmiṣaṃ pānapātrañca bhokturdakṣiṇato nyaset . pariveṣathecca prayato guṇān sarvān pracodayan . guṇān upakaraṇāni . bhūmāveva na tu vyañjanādipātrādyannapātropari niḥkṣipet pātrā sattve bhojanapātre'pi .

parivyādha pari + adha kartari ṇa . 1 ambuvetase 3 drumotpale ca medi° 3 parito vedhanakārake tri° .

parivrajyā strī pari + vraja--bhāve kyap . tapasyāyāṃ hemaca° .

parivrāj pu° parivarjya putrādikaṃ vrajati pari + vraja--kvip dīrghaḥ . putradārādikaṃ sarvakarmāṇi ca parityajya āamāntaragāmiṇi bhikṣau yatau amaraḥ . tallakṣaṇaṃ yathāsarvārambhaparityāgī bhaikṣyāśyaṃ brahmamūlatā . niṣparigrahatā'drohasamatā sarvajantuṣu . priyāpriyapariṣvaṅge sukhaduḥkhāvikāritā . sabāhyābhyantaraṃ śaucaṃ sukhaduḥkhā vikāritā . sarvendrivasamāhāro dhāraṇādhyānānityatā . bhāvasaṃśuddhirityeṣa parivrāḍvarya ucyate .

parivrāja pu° parityajya putrādīn brajati pari + vraja--saṃjñāyāṃ kartari ghañ . parivrāji bhicau

parivrājaka pu° parityavya putrādīn sarvakamāṃṇi ca vrajati vaja--ghañ svārthe ka ṇvula vā . caturthāśramiṇi yatau .

parivrāji strī pari + vraja--ṇic--in . śrāvaṇyāṃ (thulakuḍi) kṣupe rājani° .

pariśiṣṭa tri° pari + śiṣa--kta . 1 avaśeṣe . tataḥ astvarthe ac . 2 tatprakāśakagranthabhede na° temaya° yathā nṛhyapariśiṣṭaṃ chandogapariśiṣṭam ityādi .

pariśuṣka tri° pari + śuṣa--kta tasya kaḥ . 1 ṣaritaḥ śoṣayute 2 nīrase māṃsaṃ bahughṛtairbhṛṣṭaṃ siktañcedambunā muhuḥ . jīrakādyaiḥ samāyuktaṃ pariśuṣkaṃ taducyate śabdaca° ukte 3 praripakvamāṃsabhede na° .

pariśeṣa pu° pari + śiṣa--ghañ . aṣaśeṣe

pariśodha pu° pari + bhāve ghañ . 1 ṛṇādeḥ śodhane . ṇic aca . 2 paritaḥ śuddhisampādane ca . lyuṭ . pariśodhana tatrārthe na° .

pariśrama pu° pari + ama--ghaña na vṛddhiḥ . 1 vyānāme kleśaārake āyāse hemaca° . ārṣe tu kvacit vṛddhiḥ . pariśrāma tatrārthe bhāga° 2 . 9 . 20

pariśraya pu° pari + śri--ādhāre ac . 1 āśrave 2 sabhāyāṃ ca medi° .

[Page 4257b]
pariśrit strī pariśrayatyanayā pari + śri--karaṇe kvip . sūkṣmapāṣāṇe śata° brā° 7 . 1 . 12 bhāṣyam . 2 yajñiyeṣṭakāsamasaṃkhyake pāṣāṇakhaṇḍe ca kātyā° śrau° 18 . 6 . 1 3

pariśrita tri° pari + śri + kta . 1 samāśrite bhāve kta . 2 āśraye na° . 3 paritoveṣṭane 4 vṛṣṭyādiparihārake tiraskaraṇyādibhirveṣṭane śata° brā° 3 . 1 . 2 . 8 bhā° . āśva° śrau° 2 . 4 . 1 nārā° .

pariṣad strī pariṣīdatyasyāṃ pari + sada--ādhāre kvip . sabhāyāṃ dharmanirṇayārthaṃ vidvadbhedayuktāyāṃ 2 sabhāyāñca yathoktaṃ manunā anāmnāteṣu dharmeṣu kathe syāditi cedbhavet . yaṃ śiṣṭā brāhmaṇā brūyuḥ sa dharmaḥ syādasaṃśayaḥ
     prāyaścittanirṇayārthaṃ pariṣadupasthānaprakāraḥ pariṣadviśeṣavyavasthādika prā° vi° uktaṃ yathā atha prāyaścittinaḥ pariṣadupasthānam . tatrāṅgirāḥ kṛte niḥsaṃśaye pāpe na bhuñjītānupasthitaḥ . bhuñjāno vardhayet pāpamasatyaṃ saṃsadi bruvan . sacelaṃ bāgmataḥ stātvā klinnavāsāḥ samāhitaḥ . upasthāya tataḥ śoghramārtimān dharaṇīṃ gataḥ . gātraiśca śirasā caiva na ca kiñcidudāharet . upasthānañca vastrādinā brāhmaṇān toṣayitvā kāryam toṣayitvā dvijottamāniti devalavacanāt . mahatsu pāpeṣu rājñāpyupasthitiḥ kāryetyāha devalaḥ svayaṃ vā brāhmaṇaiḥ kṛcchramalpadoṣe vidhīyate . rājñā ca brāhmaṇaiścaiva mahatsu paricakṣataṃ . pariṣadamāha adbhirāḥ ekaviṃśatisaṃkhyātairmīmāsānyāyanyāyapāragaiḥ . vedāṅgakuśalaiścaiva pariṣattvaṃ prakalpayet . cāturvedyaḥ prakalpī ca aṅgabiṅgarmapāṭhakaḥ . trayaścāśramiṇo vṛdgāḥ pariṣat syāddaśāvarā . pari ṣacchabdo'tra sabhārhaparaḥ . cāturvaidyaḥ caturyedapāragaḥ . vikalpī sarvadharmapamāṇajñaḥ dharmapāṭhakaḥ dharmaśāstrajñaḥ . manuḥ traividyo hetukastarkī nairukto dharmapāṭhakaḥ . trayaścāśramiṇo vṛdgāḥ pariṣat syāddaśāvarā . aṅgirāḥ eṣā tu lathukāryeṣu madhyameṣu tu madhyamāḥ . mahāpātakaśodhyeṣu śataśo bhūya eva vā pradarśanārthamidaṃ yāvadbhireva nirūpaṇaṃ bhavati tāvadbhireva pariṣat dṛṣṭārthatvādasyāḥ . tathāca yamaḥ eko dvau vā trayo vāpi yadbrūburdharmapāṭhakāḥ . sa dharma iti vijñeyo netareṣāṃ sahasraśaḥ . yad vadanti tamomūḍhā mūrkhā dharmapatadvidaḥ . tatpāpaṃ śatadhā bhūtvā tadvaktṝ nanugacchati . vṛddhaśātātapaḥ abuddhvā dharmaśāstrāṇi prāyaścittaṃ vadanti ye . prāyaścittī bhavet pūtastat pāpaṃ teṣu gacchati . aṅgirāḥ śrārtānāṃ mārgamāṇānāṃ prāyaścittāni ye dvijāḥ . jānanto na prayacchanti te'pi taddoṣamāginaḥ . anarcitairanāhūtairapṛṣṭaiścaiva saṃsadi . prāyaścittaṃ na vaktavyaṃ jānadbhirapi jalpataḥ . taghā nyāyato mārgamāṇasya kṣatriyādeḥ praṇāminaḥ . śrantarā brāhmaṇaṃ kṛtvā vratametat samādiśet .

pariṣada tri° paritaḥ sīdati pari + sada--ac . anucare dvirūpakoṣaḥ .

pariṣadya tri° pariṣadamarhati yat . sabhārhe dvirūpa° . stotuṃ sametānāmṛtvijāṃ sabhāyogye pavamāne agnibhede yaju° 5 . 32 vedadīpaḥ .

pariṣadvala tri° pariṣad + astyarthe yalac . sabhāsade tatra āśrayatvena pariṣadaḥ sattvāt tathātvam .

pariṣīvaṇa na° pari + siva--bhāve lyuṭ ṣatvaṃ vā dīrghaḥ ni° . granthikaraṇe (gāṃṭadeoyā) māghaḥ 8 . 6 . 12 pakṣe pariṣevaṇamapyatra .

pariṣūti strī pari + mū--preraṇe bhāve ktin . 1 preraṇe . kartari ktic . 2 prerake tri° ṛ° 1 . 19 . 6

pariṣecaka pari + sica--ṇvul . paritaḥ secake akāntatve'pi yājakā° samarthaṣaṣṭyā samāsaḥ . antodāttatā cāsya .

pariṣkaṇṇa tri° pari + skanda--kta tasya dasya ca na vā ṣatve ṇatvam . parapuṣṭe ṣatvābhāve ṇatvābhāvāt pariskanna tatrārthe .

pariṣka(ska)nda tri° pariṣkadyate pūryate pari + skanda ghañ vā ṣatvam . 1 parapuṣṭe amaraḥ 2 paritaḥ sthāyini rathagopake bhā° ma° 43 a° .

pariṣkara pu° pari + kṛ--bhāve--vā° ap suṭ ṣatvam . rathasya rakṣādau bhā° ka° 34 a° saptarṣimaṇḍalaṃ jñeyaṃ rathasyāsīt pariṣkaraḥ .

pariṣkāra pu° pari + kṛ--thañ suṭ ṣatvam . 1 bhūṣaṇe vidyamānavastuno guṇāntarasya 2 ādhānādau 3 saṃskāre ca amaraḥ 4 śuddhau .

pariṣkṛta ta tri° pari + kṛ--kta suṭ ṣatvam . 1 bhūṣite 2 ceṣṭite 3 kṛtamārjanādisaṃskāre ca amaraḥ yajñārthaṃ paśubandhanāyayajñāpātrāsadanāya ca kṛtasaṃskārāyāṃ 4 bhūmau strī amaraḥ .

pariṣṭi strī pari + iṣa--ktin vede śaka° . anveṣaṇe ṛ° 1 . 65 . loke tu parīṣṭirityeva

[Page 4258b]
pariṣṭubh tri° pari + stubha--kvip ṣatvam . 1 paritaḥ nirarthakaśabdarūpastobhayukte ṛ° 1166 . 11 bhā° . 2 paritaḥ śrotavye ṛ° 96224 bhā° .

pari(ṣṭo)stoma pu° paritaḥ stūyate uttamavarṇayuktatvāt ṣatvam . parigataḥ stomam prā° sa° tatra pareḥ stītiṃ pratyanupasargatvāt na ṣatvamiti bhedaḥ iti svāmī . gajapṛṣṭhāstaraṇakambale (jhula) amaraḥ .

pariṣṭhala na° paritaḥ sthalam vikuśamiparibhyaḥ sthalam pā° ṣatvam . paritaḥ sthale .

pariṣṭhā tri° pari + sthā--kvip ṣatvam . parāvṛttyām ṛ° 6 .

pari(ṣpa)spanda tri° pari + spanda--ghañ . parispandaḥ prācyabharateṣu pā° prācyādyarthe na ṣatvam anyatra vā ṣatvam . 1 paritaḥ spandanayukte 2 kusumādeḥ patrāvalyādiracanāyām amaraḥ . 3 pariṣkāre 4 parivāre ca hemaca° .

pariṣvaṅga pu° pari + khanja--ghañ . āliṅgane amaraḥ

parisaṃvatsara avya° ūrdhvaṃ saṃvatsarāt avyayī° . vatsarādūrdhe parisaṃvatsarāt punaḥ manu° pañcamyā aluk . 2 parivatsare pu0

parisaṃkhyā strī pari + sam--khyā--bhāve aṅ . 1 parigaṇite 2 vidhibhede niyamaśabde 4078 pṛ° ṛtukālaśabde ca 14 37 pṛ° dṛśyam .

parisaṃkhyāta tri° pari + sam--khyā--karmaṇi kta . parigaṇite

parisañcara pu° sṛṣṭikālādūrdhaṃ sañcarati pari + sam--haraac . pratisañcarakāle sṛṣṭipralayakāle trividhaḥ sarvabhūtānāṃ kīrtyate parisañcaraḥ . anāvṛṣṭirbhāskarāśca ghoraḥ saṃvartako'nalaḥ . megho hyekārṇavovāyustathā rātrirmahātmanaḥ varāhapu° .

parisamūhana pari + sam--ūha māve lyuṭ . yajñādau analopari 1 tuṣṇīṃ samidādhāne paritaḥ patitatṛṣṇādeḥ pracchidya agnimadhye 2 prakṣeparūpavyāpārabhede ca kātyā° śrau° 4 12 . 19 . 3 agneḥ samantāt mārjane ca .

parisara pu° pari + sa--ap . 1 nadīnagarapavatādeḥ paryantabhūmau amaraḥ 2 mṛtyau 3 vidhāne medi° .

parisarpa pu° pari + sṛpa--bhāve ghañ . 1 parito jalādinā veṣṭane 2 samantād gamane ca hema° . 3 sārasvatayāgamede na° āśva° 12 6 22

parisaryā strī pari + sṛ--bhāve kyap . sarvato gamane amaraḥ .

parisāraka ti° pari + sṛ--ṇvul . 1 paritī gantari . tataḥ satvarthe aṇ . pārisāraka tacchabdayukte adhyāye amuvāke ca pu .

[Page 4259a]
parisya(ṣya)nda pu° pari + syanda--bhāve ghañ aprāṇikartṛkatve vā ṣatvam . ghṛtādeḥ kṣaraṇe prāṇikartṛke hasyādermadakṣaraṇe tu na ṣatvam .

parisrava pari + snu--bhāve ap . paritaḥ kṣaraṇe

parisrava pu° pati + sru--ṇic-ac . suśrutokte parisnavajanake 1 upadravabhede krūrakoṣṭhasyātiprabhūtadoṣasyāmṛdvauṣadhamavacāritaṃ mamudkliśya doṣānnamiḥśeṣānapaharati tataste doṣāḥ parisnāvamāṣādayanti tatra daurbalyodaraviṣṭambhāruci gātasadanāni bhavanti savedanau cāsya pittaśleṣmāṇau parisavatastaṃ parisnāvamityāsakṣate . pari + su māve bā° ghañ . 2 parikṣaraṇe ca

parisrāvin tri° pari + sru--ṇini . 1 kṣaraṇayukte suśrumokte pañcavidhabhagandaramadhye 2 tadbhede ca śleṣmā tu prakupitaḥ samīraṇenādhaḥpreritaḥ pūrvavadavasthitaḥ śuklāvabhāsāṃ sthirāṃ kaṇḍūmatīṃ piḍasāṃ janayati sāsya kaṇḍvādīnvedanāviśeṣāñjanayatyapratikriyamāṇā ca pāramupaiti vraṇaśca kaṭhinaḥ saṃrambhī kaṇḍūprāyaḥ vicchilamajasramāsnāvaṃ sravatyupekṣitaśca vātamūtrapurīṣaretāṃsi visṛjati taṃ bhagandaraṃ parisrāviṇamityācakṣate tatra tallakṣaṇamuktam .

parisrut strī pari + snu--kvip . 1 surāyām amaraḥ . 2 paritaḥ kṣaraṇayukte tri° annāt parisnuto rasam yaju° 19 75 bhāve sampa° kvip . 3 araṇe strī .

parisruta tri° pari + snu--kta . 1 puṣpādibhyo niḥsṛtasārarūpe padārthe ūrjaṃ vahantīramṛtaṃ ghṛtaṃ payaḥ kīlālaṃ parisnutam yaju° 2 34 parisrutaṃ vahantīḥ puṣpebhyo niḥsṛtaṃ sāraṃ vahantyaḥ . taśca sāraṃ trividham ūrjaśabdena ghṛtaśabdena payaḥśabdena cābhidheyam . tatrorjaśabdo'nnagataṃ svādutvamabhidhatte . ghṛtapayasī prasiddhe vedadī° . 2 adirāyāṃ strī medi° .

parihanu avya° handhorupari śravyayī° . hagnorupari tataḥ parimukhā° bhavārthe ṇya . pārihanavya tatra bhave tri0

parihasta avya° parirvarjane avyayī° . hastasya varjane tasya nirudakāditvāt antodāttatā .

pari(rī)hāra pu° pari + hṛ° ghañ vā dīrghaḥ . 1avajñāyāṃ anādare śabdaratnā° . 2 doṣādyuddhāraṇe

parihārya tri pari + ha--karmaṇi ṇyat . 1 parihartavye 2 tyaktavye dvirūpakoṣaḥ . 2 udgāvye ca

pari(rī)hāsa pu pari + hasa--ghañ vā dīrghaḥ . narmaṇi likā0

[Page 4259b]
parihṛt tri° pari + hṛ--kvip . parihṛtya gantari ṛ 6 . 45

parīkṣaka tri° pari + īkṣa--ṇvul . 1 tarkeṇa pramāṇairanirdhāryanirdhāraṇāya śāstrapariśīlanena prāptabuddhiprakarṣe dṛṣṭāntaśabde 2673 pṛ° dṛśyam . 2 vyavadṛārādau divyabhedaparīkṣākārake ca .

parīkṣaṇa na° pari + īkṣa--bhāve lyuṭ . rājñā amātyādeḥ ārādeśca 1 duṣṭāduṣṭātvanirūpaṇe tarkapramāṇābhyāṃ 2 vastutattvāvadhāraṇe ca bhedopajāpābupadhādharmādyairyat parīkṣaṇam amaraḥ .

parīkṣā svī pari + īkṣa--bhāve a . divyaśabde 2589 pṛṣṭhādau darśite 1 divyaśabdārthe tarkapramāṇādinā 2 vastutattvāvadhāraṇe ca .

parīkṣin tri° pari + īkṣa--ṇini . yuktipramāṇairvastusvarūpādyavaghārake .

parīṇas tri° pari + nasa--kauṭilye dhātūnāmanekārthatvāt vyāptā kvip dīrghaḥ . 1 vyāpake ṛ° 5 . 10 . 1 bhā . pari + naha bā° ḍasun doghaḥ . 2 paritonaddhe cya ṛ° 11299

parīṇasā avya° pari + nasa--vyāptau bā° āt dīrṣaḥ . bahupadārthe nighaṇṭuḥ ṛ° 9979 udā° .

parīṇah tri° paritaḥ nahyate badhyate naha--kvip dīrghaḥ . 1 parito bandhane 2 tatkarmaṇi ja . jhali padānte hasya ghaḥ .

parīta tri° pari + i--kta . parito gate

parīpsā strī pari + āp--sanū--bhāge a . prāptumicchāyām bhā° u° 110 kha

parīra na° pūrvyate'nena pṝ--ścyutau īran . phale ujvatva° .

parīraṇa pu° pari + raṇa--ac dīrṣaḥ . 1 kamaṭhe 2 daṇṭhe 3 paṭṭaśāṭake ca bhedi° .

parīrambha pu° pari + rambha--ghañ vā dīrghaḥ . āsiṅgane amaraḥ

parīṣṭi strī pari + iṣa--ktin . 1 anyeṣaṇāyām 2 paricaryāyāñca hemaca° .

parīsāra pu° pari + sṛ--ghañ dīrghaḥ . sarvatogamane hemaca° .

paru pu° pṛ--un . 1 samudre 2 svarge 3 granthau 4 parvate ca saṃkṣipta0

parucchepa pu° paruṣi śepho'sya pṛvo° . ṛṣibhede niru° 10 . 42

parut avya° parasmin varṣe ni° . paravarṣe ityarthe amaraḥ . tatra bhavaḥ tna . paruttna paravarṣabhave tri° .

parudvāra strī paruḥ samudro parvato vā dvāramasya . ṣoṭake śabdamālā striyāṃ jātitvāt ṅīṣ .

paruṣa na° pṝ--uṣan . 1 niṣṭhuravacane 2 nīsījhiṇṭyām amaraḥ 3 phalabhede parūṣake māvapra° .

paruṣokti strī karma° . 1 niṣṭhuroktau . bahu . 2 kaṭuvākyakathake tri° .

[Page 4260a]
parus na° pṝ--usi . granthau (gāṃṭa) parvaṇi amaraḥ .

parūṣa na° pṝ--jaṣan . phatvabhde (phalasā) parūṣakaṃ kaṣāyāstramānaṃ pittakaraṃ laghu . tat pakvaṃ madhura pāke śītaṃ viṣṭammi vṛṃhaṇam . hṛḍyaṃ tṛṭpittadāhāsrajvarakṣayasamīrahut māvapra° .

pareta tri° parā + i--kta . sṛte amaraḥ .

paretarāj(ja) pu° 6 ta° ṭacsamā° pareteṣu rājate rājakiṣ vā . yame amaraḥ .

paretavāsa pu° 6 ta° . śmaśāge .

paredyavi avya° saraspin ahni ni° . paradine ityarthe

paredyus avya° paraspin ahi para + edyus . paradine ityarthe

pareṣṭukā stī parairiṣyate iṣa--tu stārthe ka . bahuprasavāyāṃ gavi graṣaraḥ .

paraidhita tri° parairedhitaḥ edha + ṇic--kta 3 ta° . anyapāsite kaudāsīnyenāparavardgite gramaraḥ .

parokṣa avya° aṇaḥ param avyathī° suṭ ni° pūrvanipātaḥ . 1 apratyakṣajñāne parokṣajñānamanāhārvyaṃ niścayaśceti siddhāntaḥ ityuktestajjñānasyānāhāryatvam niścayarūpatvañca bodhyam . arśa śādyac . 2 tadviṣaye tri° . 3 tapaṇini śabdamālā .

paroḍhā strī pareloṭhā 3 ta° . pareṇa kṛtavivāhāyāṃ striyām .

paropakāra pu° 6 ta° . parasya hitādisampādanavyāpāre

parobāhu pu° parobāhurbandho'sya ni° suṭ . paramavandhayukte śata brā° 6 . 5 . 3 . 10

parorajas tri° rajasaḥ paraḥ suṭ ni° . 1 rāgābhāve 2 visukte śata° brā° 14 . 8 . 15 . 1

parolagha na° lajāt paraḥ suṭ ni° . 1 lalasaṃkhyāto'dhikasaṃkhyāyām 2 tadanvite ca .

parovarīṇa tri° parāṃsāparāṃsānubhavati kha avarasyottvaṃ nipātyate . śreṣṭhāśreṣṭhayukte .

parovarīyas paraṇa varīyāṃṇa ni° pūrvapade suṭ . atyantaśreṣṭhe paramātmani parovarīyasoha lokān jayati chā° u° .

paroṣṇī strī parā + uṣṇā--karma° gaurā° ṅīṣ . tailapāyikāyām amaraḥ .

parkaṭi(ṭī) strī pṛca--aṭi nyaṅkā° kutvam . (pākuḍa) plakṣavṛkṣe amaraḥ .

parkaṭin pu° pṛca--aṭini nyaḍkā° kutmam . plakṣavṛkṣe (pākuḍa) parkaṭī kaṭukaḥ proktaḥ śiśiraśca kaṣāyakaḥ . raktadoṣaharomūrchāṃpralāpabhramanāśanaḥ rājani° tadguṇā uktāḥ .

[Page 4260b]
parjanī strī pṛja--karaṇe lyuṭ ṅīp . dāruharidrāyām amaraḥ .

parjanya puṃ° pṛdhu--secane antha jāntādeśaḥ . 1 drandre 2 meghe medi° yajñādbhavati parjanyaḥ iti manuḥ . 3 meṣaśabde viśvaḥ parjanya iva sarvān kāmādabhivarṣati . 4 viṣṇau pu° . kumudaḥ kundaraḥ kundaḥ parjanyaḥ pāvanī'nilaḥ viṣṇusa5 dāṃruharidrāyāṃ strī rājani° .

parjanyapatnī strī parjanyaḥ patirivāsvāḥ sapūrvakatvād patyurna ṅīp . vaśāyāṃ vaśā parjanyapatnī devā apyeti jāhmaṇā ūdhastre bhadre! parjanyo vidyutaste svanā vaśe! atha 10 . 10 . 6 . 6 ta° . 2 indrapatnyāṃ śapyāñca .

parṇa haritīkaraṇe a° cu° ubha° saka° seṭ . parṇayati--te apa parṇat--ta . vasantaḥ parṇayati dhampakam .

parṇa na° pṝ--na, parṇa--ac vā . 1 pattre 1 pakṣe ca supaṇo garuḍo mataḥ iti . 3 palāśavṛse pu° 4 tāmbūle na 5 pattrayukte tri° amaraḥ . parṇabhūle bhavedvyādhiḥ parṇāgre pāpasambhavaḥ . jīrṇaṃ parṇaṃ haredāyuḥ sirā budbhipraṇāśinī āḍgi° ta° . tanmūlādisevananibedhaḥ . anidhāya bhukhe parṇaṃ pagadbhādayate param . matibhraṃśātu daridraḥ syādante na sparate harim . atra paramityukteḥ dhanyākādiyome na doṣaḥ . parṇasyedam śivā° aṇ . pārṇa tatsambandhini tri° . asyarthe naḍā° sa kak ca . parṇakīya tadyuktadeśe tri° . tasyādūranagarādi varaṇā° aṇ pārṇa tasyādradeśādau lina bahratre tasya luk parṇāḥ ityeva . tatra bhavaḥ kṛkaṇaparṇāt bharadvāje pā° bhavādau cha . parṇīya bharadvājadeśabhave anyatra aṇeva pārṇa tatārthe tri° . kṣudraṃ parṇam ṅīṣ . 2 hyudraparṇe strī sāstapaṇyaṃ kṛśarādi° ṭhan . parṇika tadvikretari striyāṃ ṣittvāt ṅīṣ .

parṇaka pu° ṛṣibhede tasya golāpatvam iñ pārṇaki tadvotrāpatye bahaye tu upakā° tasya vā luk .

parṇakāra puṃ strī° parṇaṃ karoti utpādayati aṇ upa° ta° . (vārui) khyāte jātibhede tāmyūlajīvini striyāṃ jātitvāt ḍīṣ .

parṇakuṭī strī parṇanirmitā kuṭī thā° tā° . patramātreṇa racite kṣudragṛhe (pāteraluṃḍe) .

parṇakūrca pu° parṇakṛcchektadravyāṇāṃ trirātropavāsāte vigheṣato bhojananiṣpāditannatabhede yathāha mitā° . yadā tu parṇādīnāmekīkṛtānāṃ kvāyasvirātrānte pīyate tahā parṇakūrcaḥ yathāha yamaḥ etānyeva samastāni trirātropoṣitaḥ śuciḥ . kvāthayitvā pivedadbhiḥ parṇakūrco 'bhidhīyate iti . etāni parṇakṛcchroktadravyāṇi .

parṇakṛcchra pu° pañcāhasādhye vratabhede parṇodumbararājīva vilvapatrakuśodakaiḥ . pratyekaṃ pratyahaṃ pītaiḥ parṇakṛcchra udāhṛtaḥ yājña° palāśodumbarāravindaśrīvṛkṣaparṇānāmekaikena kāthitasudakaṃ pratyahaṃ pibet . kuśodakañcaikaspinnahanīti pañcāhasādhyaḥ parṇakṛcchraḥ mitā .

parṇakhaṇḍa pu° parṇameva svaṇḍaḥ khaṇḍyate yasya puṣpahīnatvāt . 1 puṣpahīge banaspatau vṛkṣe śabdaba° . samūhe khaṇḍac . 2 parṇasamūhe na° .

parṇacīrapaṭa pu° mahādeye mā° śā° 28 6 a° .

parṇacoraka pu° parṇaṃ corabati cura--khul . coranāmagandhadapye rājani° .

parṇanara pu parṇanirmitaḥ nara iva . akhyalābhe mṛtasya dāhārthaṃ parṇanimite narājjatau puttalikābhede tadvidhānaṃ śu° ta° uktaṃ yathā
     athāsthyalābhe parṇanaradāhaḥ . tatrāśvalāyanamṛhyapariśiṣṭam asthināśe palāśānāṃ trīṇi ṣaṣṭiśatāni ca . puruśapratikṛtiṃ kṛtvā daheta mantrapūrvakam . aśītyarṅgantu śirasi grīvāyāṃ daśa yojayet . urati triṃ pataṃ dadyādviṃśatiṃ jaṭhare tathā . bāhubhyāñca yataṃ dadyāt dadyādaṣṭvalibhirdaśa . dvādaśārdhaṃ vṛṣaṇavoraṣṭārdhaṃ śiśra eva ca . ūrūbhyāñca śataṃ dadyāttriṃśataṃ jāsujaṅghayoḥ . pādāṅgasiṣu ca daśa etat pretasya lakṣaṇam . jarṇāstatreṇa saṃbeṣṭya yavapiṣṭena lepayet . ādipurāṇam tadalābhe palāśotyaiḥ patnaiḥ kārya 1 pumānapi . śataistribhistaśrā ṣaṣṭyā śarapatrairvidhānataḥ . tadalābhe'sthyalābhe . atra ṣalāśapatraśarapatrayostulyatvenopādānāt āścalāyanagṛhye'pi pratikṛtau śarapatrasra lāmaḥ . atrācārādyogyatvācca śarapatraiḥ puttalakaṃ kutvā śiraḥprabhṛtiṣu palāśapatrāṇi deyāni tato veṣṭanamūrṇāsūtreṇa, lepanaṃ bavapiṣṭeneti . atrāśaucābhyantare dāhe śeṣāhena śuddhiḥ taduttaraparṇanaradāhe tu trirātram . evaṃ varṇanaraṃ dagdhā trirātramaśucirbhavet ityādipuraṇāt . yajñapārśvā putrāścedupalabhyeran tadasthīni kadācana . tadalāme patvākṣasya sambhave hi punaḥkriyā . hi vaspātadalābhe'sthyasaṃprāptau palāśasya tatkṛtaputtalakasya dāhakriyā punarapi sambhave jābhe'syidāhakriyā vihitā tasmādyadi punarasthīni prāpyante tadā punardāhe trirātrā thauce kartavye na punaḥ piṇḍādidānaṃ vakṣyamāṇayukteḥ . aśau cānantaraṃ cet syāddāhaḥ parṇanarasya ca . tryahācchuddhyanti ca tathā sannikṛṣṭāḥ sagotrajāḥ . darśe dahet parṇanaraṃ dahennaiva vinā darśaṃ kathañcana . asthyalābhe tu darśe'pi tataḥ parṇanaraṃ dahet iti dīpakalikāyāṃ sumantuvacanāt . darśe ityatrāṣṭamyāmiti kacit pāṭhaḥ . śraṣṭamī kṛṣṇā sandehe pitṛkarmaṇi kṛṣṇapakṣaprādhānthe nokteḥ . naraṃ parṇaṃ dahetvaiva prāk tripakṣāt kavañcana . tripakṣe tu na vai dahyāt darśe prāpte hyanagnikaḥ . ityaśaucavyapagame bodhyam . yathāha śuddhiratnākare yamaḥ aśaucamadhye yatnena dāhayeduktayā vṛtā . kṛṇapakṣe pañcadaśyāmaṣṭamyāṃ vā samāhitaḥ . ekādasyāṃ viśeṣeṇa tataḥ prabhṛti sūtakam . trirātraṃ sarvavarṣṇanāmepa dharmo vyavasthitaḥ . kṛṣṇapakṣa ityatrāśaucavyapagame vodhyam . vāyupurāṇe parṇanaraṃ dahennaiva prāk tripakṣāt kathañcana . pitṛhā mātṛhāṣṭamyānnaiva darśe dahet yadi . viṣṇupu° tripakṣe tu gate parṇanaraṃ dadyādanagnikaḥ . tripakṣābhyantare rājan! naiva parṇanaraṃ dahet . tadūrdhvanaṣṭamīṃ prāpya darśaṃ vāpi vicakṣaṇaḥ . dahediti jñeyaḥ . śraśaucābhyantare yadi dāhaṃ na kuryāt tadā maraṇadināvadhi tripakṣānantaraṃ dāhaḥ kārya ityarthaḥ iti haridāsakarkācāryāḥ . parśyaṃ naraṃ dahegnaina vinā darśaṃ kadācana . asthnāmalābhe darśe tu tataḥ parṇanaraṃ dahet iti dīpakasikāyāṃ sumantuvacanāharthe dāhaḥ . śatrāhamīti kvacit pāṭhaḥ . yamaḥ tripadvābhyantare rājan . naiva parṇanaraṃ dahet . tadūrdhvamaṣṭanīṃ prādha darśaṃ vāpi vicakṣaṇaḥ . aṣṭamītyatra kṛṣṭāṣṭamītyarthaḥ . pitṛkarmaṇi kṛṣṇapakṣaprādhānyenokteḥ iti haridāsatakācāryalikhanāt . etaccāśaucavyatiriktaviṣayam . atra nakṣatrādikālabhedaḥ sa° ghi° pī° ukto yathā
     śukrārārkiṣu darśabhūtamadane nandā sutīkṣṇograbhe pauṣṇe vāruṇabhe tripuṣkaradine nyūnādhimāse'yane . yāmye'vadāt parataśca pātaparighe devejyaśukrāstake bhadrāvaiṣṭatayoḥ śavapratikvaterdāho na pakṣe site . janmapratyaritārayormṛtisukhānye'bje ca karturna san madhyo maitrabhagāditidhruvaviśākhādvyaṅghribhe kṣe'pi ca . śreṣṭho'rkejyavidhordine śrutikarasvātyaśvipuṣye tathā tvāśaucātparato vicāryamakhilaṃ madhye yathāsammavam mu° ci° . evaṃvidhe dine śavasya mṛtasya pratikṛtiḥ śarapatrādinā sāvayavatvakalpanaṃ tasya dāho na kāryaḥ kutaḥ yatī dvividhaḥ pretasaṃskāraḥ pratyakṣaśarīrasyaikaḥ pratikṛteranyaḥ tatra pratyakṣaśarīrasaṃskṛtau śubhāśubhadinavicārābhāvaḥ yadāha gārgyaḥ pratyakṣaśavasaṃskāre dinaṃ naiva aviśodhayediti pratikṛtisaṃskārasya hi kāsatrayam aśaucamadhye varṣamadhye varṣānantaraṃ ceti atrāśaucamadhye yadi pratikṛtisaṃskāraścikīrṣitastadā yathāsambhavaṃ dinaśuddhirvicāryā varṣamadhye varṣānantaraṃ vā pratikṛtisaṃskāre avaśyaṃ kālaśuṅgirvicāryā etadapyāha gārgya eva āśaucamadhye kriyate punaḥ saṃskārakarma cet . śodhanīyaṃ dinaṃ tatra yathāsambhavamevameva tu . āśaucavinivṛttā cet punaḥ saṃskriyate mṛtaḥ . saṃśodhyaiva dinaṃ grāhyamūrdhvaṃ saṃvatsarādyadi . pretakāryāṇi kurvīteti śeṣaḥ ataevoktam āśauyātparato vicāryamakhilaṃ madhye yathāsambhavamiti . etadvākyamatraiva spaṣṭaṃ vyākhyāsyate tatra dinaśuddhirucyate śukrāretyādinā śukraḥ prasiṅgaḥ āro maṅgalaḥ ārkiḥ śaniḥ eṣāṃ vāre pratikṛterdāho neti pratyekaṃ sambandhaḥ . tathā darśo'māvasyā bhūtacaturdaśī madanastrayodaśī nandāḥ pratipatṣaṣṭyekādaśyaḥ āsu tithiṣu dāhī na kāryaḥ yadāha marīciḥ nandāyāṃ bhārgavadine caturdaśyāṃ tripuṣkare . pitṛśrāddhaṃ na kurvīta gṛho putradhanakṣayāt . ekādaśyāṃ tu nandāyāṃ tinī vālyāṃ bhṛgordine . nabhasye ca caturdaśyāṃ kṛttikāsu tripuṣkare . dvitīyavākyamatiduṣṭatākathanārthaṃ sinī bālyāmamāvāsyāyāṃ bhṛgordine śukrayāre iti sumbandho vyākhyeyaḥ atra śrāddhaṃ na kurvītetyanuṣaṅgaḥ śrādbhaśabdenātra pretakriyā vivakṣitā . tathā tīkṣṇograbhe mūlajyeṣṭhārdāśleṣālīkṣyāni ugrāṇi pūrvātrayabharaṇīṣaṣāḥ poṣṇe revatyāṃ bāruṇe śātabhe tripuṣkaradine bhadrātithayaḥ sūryabhaumaśanivārāḥ kṛttikāpunarvasūttarāphālgunī viśākhottarāṣāḍhāpūrvabhādrapadāḥ etattritayasaṃhatirūpe dine prativṛterdāho na kārya iti kecidvyākurvate tatra pūrvapadyenaiva niṣedhasattvāt manu pratyakṣamṛtau sa niṣedho na tu pratikṛtidāhe evaṃ tarhi sammativākyābhāvānnāyamartha iti brūmaḥ . yaduktaṃ jyotiḥparāśareṇa sāghāraṇadhruvogre maitre no śasyate masudhyāṇām . pretakriyā kathañcit tripuṣkare yamaladhiṣṇyeveti ata tirpuvkaraśabdena biśiṣṭayogo vivakṣita iti cet atra brūmaḥ tricaraṇanakṣatrāṇyeva tripuṣkarapadenocyante'to hemādriṇāpi kṛttikādīnyeva ticaraṇāni māni tripuṣkaraśabdena vyākhyātāni ataevāha kaśyapaḥ bharaṇyādrā mathā śleṣā mūlaṃ tricaraṇāni ca . pretakriyāsu duṣṭāni ghaniṣṭhādyaṃ ca pañcakam iti parāśaravākye vahūni pretakṛtye sāmānyato niṣiḍāni kaśyapavākye'nyānatiduṣṭānyuktāni iṭamevābhipretya granyakṛtoktāni tatra dhaniṣṭhāyā agrahaṇaṃ madhyameṣu vakṣyamāṇatvāt . atha nyūnādhimāse kṣayamāse adhimāse ca śavapratikṛtidāho na kāryaḥ . uktañca jyotirnibandhe garuḍapurāṇe na kuryāt guruśukrāste pauṣai khāpe malimlube . visambitaṃ pretakāryaṃ gayāṃ gīdāvarīṃ vineti medhātithiḥ astaṃ gate gurī śukre pauṣāṣāḍhādhimāsake . pretakāryaṃ na kurvīta gayāṃ godāvarīṃ vineti adhimāsasyopalakṣaṇatvāt kṣayamāse'pi na kāryaṃ pretakāryamityarthaḥ . ataeva mūle nyūnamāsani ṣedhaḥ . athāvdekaṇādvarṣātparataḥ ūrdhvaṃ yāmye'yane dakṣiṇāyane karkādiṣaḍrāśisthite sūrye na dāhaḥ kāryaḥ arthāduttarāyaṇaṃ samyak, upalakṣaṇaṇatvādavamadinamapi niṣiddham uktañca gārgyeṇa ūrdhvaṃ saṃvatsarādyadi pretakāryāṇi kurvīta śreṣṭhaṃ tatrottarāyaṇam . vṛṣṇapakṣaśca tatrāpi varjayettu dinahūyam . iti gāruḍapurāṇe'pi na kuryādguruśukrāste pauṣe svāpe malimluce . vilambitaṃ pretakāryaṃ gayāṃ godāvarīṃ vineti . atra vākye pauṣasvāpayorniṣiṅgatvānmārgaśīrṣasya madhyamatvaṃ pratīyate tadāvaśyakaviṣayaṃ prathamavarṣe tu dakṣiṇāyanamapi śubhameva . pātaparithe vyatipātākhye yoge gaṇitāgate vyatīpātākhye mahāpāta ityapi kecit parighākhye yoge tathā debejyaśukrāstake guruśukrayoraste atra svārthe kaḥ . tathā bhadrāvaidhṛtayoḥ bhadrāvaidhṛtau prasiṅgau gaṇitasādhye vaidhṛtākhye mahāpāte ityapi kecit . tathā site pakṣe śuklapakṣe śavapratikṛterdāho na kāryaḥ . yaduktaṃ nāradena śrādgalakṣaṇādhyāye caturdaśīṃ tithiṃ nandāṃ śukrārāvārkivāsaram . sitejyayorastamayaṃ dvyaṅghribhaṃ viṣamāghribham . śukupakṣaṃ ca santyavya punardahanamucyate iti anyatrāpi nandā ṣadanabhūtāyāṃ pātavaighṛtaviṣṭiṣu . śukrārkibhaumaparithadhruvamiśro gramūlabhe . kartuścandre'ṣṭavedāntye bjanmapratyaritārake . tripādabhe site pakṣe'yane yāmye'vdataḥ param . śavaprati tratedāṃhaḥ śukre'ste'dhikamāsake . neṣṭo madhyo dvipānmaitradvīśāditibhagadhruve iti tathā kartuḥ pretaśrāddhādyadhikāriṇo janmapratyaritārayoḥ janmatārā utpattinakṣatraṃ daśamamekonaviṃśaṃ ceti pratyaritārā janmabhāt pañcamaṃ caturdaśaṃ trayoviṃśaṃ ceti . kathā karturmṛtimukhāntye'bje svajanmarāśeraṣṭamacaturthadvādaśasthe candre sati dāho na san na praśastaḥ .
     varāhapurāṇe caturthāṣṭamage candre dvādaśe ca vivarjayet . pretakṛtyaṃ vyatīpāte vaidhṛtau parighe tathā . karaṇe viṣṭisaṃjñe ca śanaiścaradine tathā . viṣṭisaṃjñaṃ karaṇaṃ bhadrā . mahābhārate nakṣatreṇa na kurvīta yasmin jāto bhavennaraḥ . na proṣṭhapadayoḥ kāryaṃ tathāgneye'pi bhārata! . dāruṇeṣu ca sarveṣu pratyare ca vivarjayet iti proṣṭhapadayoḥ pūrvābhādrapadottarābhādrapadayoḥ āgneye kṛttikāyām . kālaviśeṣādikaṃ nāradenoktam dinottarārdhe tatkartucandratārābalānvite . pāpagrahe balayute śukra lagnāṃśavarjanam . tatpunardahanaṃ proktamiti atha śavapratikṛtidāhe madhyanakṣatrāṇyucyante maitramanurāghā bhagaḥ pūrvāphālgunī aditidhruvaviśākhāḥ prasidbhāḥ dvyaṅghribhaṃ mṛgacitrā dhaniṣṭhā . jñe'pi budhavāre'pi śavapratikṛtidāhī madhyamaḥ na śubhaphalado nāpyaniṣṭaphalada ityarthaḥ uktañca kaśyapena phalgunīdvitayaṃ rohiṇyanurādhā punarvasuḥ . dve āṣāḍhe viśākhā ca bhāni dvicaraṇāni ca . etāni kiñcidduṣṭāni varjayet sati sambhave iti . neṣṭo madhyo dvipānmaitradvīśāditibhagadhruvaḥ iti cetyukterbudhe sammatyabhāvaḥ . athārkejyavidhorarkejyābhyāṃ sahito vidhuriti madhyamapadalopī samāsaḥ . sūryagurucandrāṇāṃ dine vāre dāhaḥ śreṣṭhastathā tena karaṇena śrutikarasvātyaśvipuṣye eṣu niṣiddhanakṣatragaṇādbahirbhūteṣu pañcasu bheṣu śavapratikṛterdāhaḥ śreṣṭho'nuṣṭhīyamānaḥ śubhaphalada ityarthaḥ . āśaucātparata ityādivyākhyātārthaṃ nanu pratikṛtisaṃskāraḥ kiṃnimittam ucyate . daivānmānuṣādvā'parādhānmṛtasya vidhivaddāho nābhūt kintu kāṣṭhavaddāho jātī'tha vā paradeśagatasya cauradaṃṣṭryādihatasya tadbhītereva kenacit kāṣṭhavaddāho'pi na kṛto'tha vaikākitvānna jātastadā pratikṛtidāho vigheyaḥ uktañca brahmapurāṇe anāhitāgnerdehastu dāhyo gṛhyāgninā dvijaiḥ . tadabhāve palāśotthaiḥ patraiḥ kāryaḥ pumānapi . suṣiṣṭairjalasaṃmiśrairdagdhavyaśca tatha gninā . asau svargāya līkāya svāhetyuktvā sabāndhavaiḥ . evaṃ parṇaśavaṃ dagdhvā trirātramaśucirbhavet iti . tadabhāve dehābhāve tathāgninā gṛhyāgninā apiśabdāt strīmaraṇe taddehābhāve stryapi palāśotthaiḥ patraiḥ kāryetyarthaḥ . āhitāgnestu śrautasūtre vidhimāhāpastambaḥ yadyāhitāgniḥ proṣitaḥ pramīto na prajñāyeta sa yāṃ diśamabhiprasthitastāṃ diśamasyāgnibhiḥ kakṣaṃ daheyurapi vājasaneyināmiti trīṇi ṣaṣṭiśatāni palāśavṛntāni taiḥ kṛṣṇājine puruṣākṛtiṃ kṛtvā tāmasyāgnibhirdaheyuriti vā . atra pakṣadvayaṃ yathāpravāsagato yadi na prajñāyeta pramīta iti yato mṛta ityeva nirṇaye sa yāṃ diśaṃ prasthito bhavettāṃ diśaṃ prati yaḥ kakṣo'kṛṣṭobhūmipradeśastṛṇavāṃstaṃ deśamasya mṛtasya śrautrāgnibhistūṣṇīṃ daheyurbāndhavāḥ pitṛmedhavidhinā . ayamekaḥ pakṣaḥ . api vā athavā . trīṇi ṣaṣṭhyuttarāṇi śatāni 260 palāśavṛntāni palāśāni parṇāni yatra tiṣṭhanti tādṛśāni vṛntāni saṃpādya tairvṛntaiḥ palāśavṛkṣīyaistripatrairvṛntaiḥ kṛṣṇājine puruṣā kṛtiṃ kṛtvā tāmākṛtimasyāgnibhiḥ pitṛmedhavidhinā daheyuriti vājasaneyināṃ matamiti dvitīyaḥ pakṣaḥ . parāśareṇa tu kuśaiḥ pratikṛtiḥ kāryetyuktam . kṛṣṇājine samāstīyaṃ kuśaistu puruṣākṛtimiti kuryāditi śeṣaḥ . atra palāśavṛntakuśavidhyoranyatareṇānuṣṭhānaṃ vrīhiyavavattulyabalatvāt . śavapratikṛtidāhānuṣṭhānavidhistu śaunakādyukta diśā jñeyaḥ nātrāprastutatvāllikhyate ayaṃ ca palāśavṛntādibhiḥ pratikṛtividhirasthyalābhe yadā tu mṛtāsthrāṃ lābhastadā taireva pratikṛtiḥ kāryā . yaduktaṃ chandogasūtre athātaḥ punardāhavidhiṃ vyākhyāsyāmo yadi śarīraṃ naśyedasthīnyādāyāsthīni kṣīrodakena prakṣālyāsthibhiḥ kṛṣṇājine puruṣākṛtiṃ kṛtvā pūrbavaddahetteṣāmalābhe palāśavṛntaiḥ kṛṣṇājine puruṣākṛtiṃ kṛtvā catvāriṃśatā ṇiro daśabhirgrīvāṃ viṃśatyorastriṃśatodaraṃ pañcāśatā pañcāśatā bāhūtayoreva pañcabhiraṅgulīn saptatyā saptatyā pādau tathaivāṅgu līraṣṭābhiḥ śiśnaṃ dvādaśabhirvṛṣaṇaṃ tāṃ kuśairveṣṭayitvā tasminneva pūrvavaddahediti . asyārthaḥ catvāriṃśatā palāśavṛntaiḥ śiraḥ saṃpādya daśabhirgrīvāṃ viṃśatyorastri śatā jaṭharaṃ pañcāśataikabāhuṃ tathaiva pañcāśatā'param pañcabhiḥ pañcabhiraṅganīn tathā saptatyā saptatyā pādadvaya tata eva pañcabhiraṅgulīn evaṃ pañca pañca ṣaṣṭhyaikaḥ pādaḥ sampannaḥ aṣṭābhiḥ śiśnaṃ dvādaśabhirvṛṣaṇadvayaṃ evaṃ ca ṣaṣṭyadhikatriśatyā palāśavṛntairavayavakalpanā bhavati tāṃ pratikṛtiṃ tasminneva kṛṣṇājine pūrvavaditi pitṛmedhavidhinā dahedityarthaḥ etādṛśe viṣaye kālaniyamaḥ śukrārārkiṣvityādinoktaḥ yataḥ athātaḥ saṃpravakṣyāmi yat punardahanaṃ nṛṇām ityādinā padyasamudāyena kālaśuddhimuktvā atītaviṣaye kāmye nyūne śrāddhe mahālaye . etat sarvaṃ vicintyāśu kuryācchrāddhamatandritaḥ iti kaśyapena kālātītaviṣayatvenābhidhānāt .
     āśaucamadhye kriyate cettadā bhadrā bharaṇī dhaniṣṭhā pañcakādidoṣarāhityamapekṣitaṃ, naiva bahukālavyāpiśukrāstādidoṣāpekṣā kāryeti gargavākye yathāsambhavapadasyārthaḥ sarvathā tvāśau cadineṣa duṣṭeṣu doṣatāratamyena mahādoṣatyāgo'lpadoṣāṅgīkārī yathā lokaprasiddhriḥ tādṛśe dine śavapratikṛtidāho vidheyaḥ sarvathā doṣarahite dine tūttama eva saḥ . atha yadi maraṇaśravaṇānantarāśaucadinānāṃ rājikadaivikabrāhmaṇādyalābharūpaprativandhādatikrasaṇamabhūcadāśaucamasti na veti vicāraḥ rājikadaivikasambhāvanāyāṃ satyāṃ sadya eva śaucaṃ syānnatvāśaucaṃ yadāha parāśaraḥ durmikṣe rāṣṭrasanvāpe āpadāṃ ca samudbhave . upasarmamṛte ceva sadyaḥ śaucaṃ bidhīyate iti . yamavṛhaspatī daive bhaye samutpanne pradhānāṃśe vināśite . sadyaḥ śaucaṃ samākhyātaṃ kāntārāpadi sampratīti . paiṭhīnasirapi vivāhadurgayajñeṣu yātrāyāṃ tīrthakarmaṇi . na tatra sūtakaṃ tadvat karma yajñādi kārayet iti . kālāntarālabhyāyāṅgayādiyātrāyāṃ tādṛśe eva tīrthakarmaṇi tīrthasnānadānādikarmāṇa tādṛśe viṣaye āśaucagrahābhāvādeva śavapratikṛtidāhābhāvaḥ yadā tu brāhmaṇādyalābhastadāśaucaparigrahaḥ syādeva paratvāśaucadinānantaraṃ varṣamadhye dinaśuddhimapekṣyaiva śavapratikṛtidāhī vidheyaḥ āśaucasya nivṛttau cet punaḥ saṃskriyate mṛtaḥ . saṃśodhyaiva dinaṃ grāhyamiti gargeṇaivakārasahitadinapadokteḥ ayamarthaḥ atrāpi bhadrābharaṇīpañcakādirdoṣaḥ katipayadinavyāpī tyājya eva na tu śukrāstādikabahukālavyāpi doṣapratīkṣā . taduktaṃ jyotirnibandhe pitṛkhaṇḍe śukrasyāstamane caiva devejyasya tathaiva ca . pretakāryaṃ praduṣyeta prathamaṃ vatpraraṃ vineti . atha yadi varṣamadhye rājikadaivikādyupadravaḥ sampannastadā varṣottaraṃ niṣidgadakṣiṇāyanaśukrāstādimahādoṣarahite bhadrābharaṇīpañcakādidoṣa rahite ca kāle śavapratikṛtidāhaḥ kāyaḥ uktañca gārgyeṇa ūrdhvaṃ saṃvatsarādyadi . pretakāryāṇi kurvītaśreṣṭhaṃ tatrottarāyaṇam ityādīni mūlavākyāni prāgabhihitāni . ataeva mūlapadye'pyavdātparato yāmye'yane tathā devejya śukrāstake śavapratikṛtidāho na kārya iti vyākhyeyam . prathame varṣe tu nāyaṃ doṣaḥ sarbatrāpi gayāgodāvaryostīrthayoḥ prāptayoḥ satīrayaṃ śukrejyāstadakṣiṇāyanādimahādoṣavicāraḥ ko'pi nāsti taduktaṃ jyotirnibandhe pretamañjaryām . pretakāryāṇi sarvāṇi vratasnānajapādikam . varjyaṃ śukrejyayoraste gayāṃ godāvarīṃ vineti pī° dhā° . atra darśe vidhriniṣedhau deśācārabhedāt vyavasthāpyau parṇaśavaparṇaputtalikādayo'pyatrārthe .

parṇabhedinī strī parṇāni bhinatti bhida--ṇini ṅīp . 1 priyaṅguvṛkṣe rājani° . 2 patrabhedakamātre tri° .

parṇabhojana pu° strī° parṇaṃ bhuṅkte bhuja--lyu 6 ta . 1 chāgale trikā° striyāṃ jātitvāt ṅīṣ . 2 patrabhakṣakamātre li° bhāve lyuṭ . 2 patrasya bhakṣaṇe na° .

parṇamaṇi pu° parṇavarṇo maṇiḥ śā° ta° . harinmaṇau atha° 351

parṇamaya tri° parṇasya vikāraḥ hyacaścandasi pā° vikāre mayaṭ . parṇasya vikāre śaramayaṃ barhiḥ śrutiḥ stiyāṃ ṅīp . yasya parṇamayī juhūrbhavati na sa pāpaṃ ślokaṃ śṛṇoti śrutiḥ .

parṇamācāla pu° parṇamācālayati ā + cala + ṇic--aṇ bā mum . kāravellavṛkṣe (uccā) śabdamālā .

parṇamuc tri° parṇāni muñcatyatra muca--ādhāre--kvip 6 ta . vṛkṣāṇāṃ patramocanādhāre śiśirakāle .

parṇamṛga pu° parṇacaro mṛgaḥ paśuḥ . paśubhede vanaukā vṛkṣamārjāro vṛkṣamarkaṭikādayaḥ . ete parṇamṛgāḥ proktāḥ suśrutādyairmaharṣibhiḥ . vanaukā vānaraḥ vṛkṣamārjāro vṛkṣaviḍālaḥ . vṛkṣamarkaṭikā (rūpī) iti loke smṛtāḥ parṇamṛgāḥ vṛṣyāścakṣūṣyāḥ śoṣiṇe hitāḥ . śvāsārśaḥkāsaśamanāḥ sṛṣṭamūtrapurīṣakāḥ bhāvapra

parṇaruh pu° parṇa rohatyatra ruha--ādhāre kvip . parṇajananādhāre vasantakāle .

parṇala tri° parṇa + astyarthe sighmā° lac . patrayukte

parṇalatā strī parṇapradhānā latā śā° ta° . tāmbūlīlatāyām rājani° .

[Page 4265a]
parṇavalka pu° ṛṣibhede tataḥ gargā° gotrāpatye yañ pārṇavalkya tadgotrāpatye puṃstrī° striyāṃ yalopaḥ ṅīṣ . pārṇavalkī

parṇavallī strī parṇapradhānā vallī śā° ta° . palāśīlatāyām rājani° .

parṇavī tri° parṇasiva ajati--aja--kvip vībhāvaḥ . khage ṛ° 9 . 3 . 1 bhā° .

parṇavīṭikā strī parṇasya vīṭikā . (pānera viḍā) stavakī kṛtatāmbūle .

parṇaśada pu° parṇāni śadyante śīryante śātyante yatra śada--saṃjñāyāṃ ādhāre gha . 1 patitaparṇasthitideśe 2 tadūpe rudrabhede ca yaju° 16 . 46 vedadīpaḥ .

parṇaśayyā strī parṇaracitā śayyā śā° ta° . patraracitaśayyāyām .

parṇaśavara puṃ strī° parṇabhakṣaṇakaraḥ śavaro yatra . deśabhede mārkaṇḍapu° 58 a° .

parṇaśālā strī parṇaracitā śālā śā° ta° . 1 patraracita kuṭīre uṭaje asaraḥ . parṇamiva śālā yatra . 2 grāmabhede madhyadeśe mahān grāmo brāhmaṇānāṃ babhūva ha . gaṅgāyayunayormadhye ya manasya gireradhaḥ . parṇaśāleti vikhyāto ramaṇīyo narādhipa! harivaṃ° 68 a0

parṇaśālāgra pu° bhadrāśvavarṣaspe kulācalabhede tadupakrame śvetaparṇaśca nīlaśca śaivālaścatilottamāḥ . kaurañjaḥ parṇaśālāgnaḥ pañcete tu kulācalāḥ mārkaṇḍapu° .

parṇaśuṣ pu° parṇaṃ śuṣyatyatra śuṣa--ādhāre kvip . vṛkṣāṇāṃ patraśoṣādhāre śītakāle .

parṇasa tri° parṇasyādūradeśādi tṛṇā° caturaryāṃ sa . patrasyādūradeśādau tri° .

parṇasi pu° pṝ--pūraṇe asi--nuk ca . 1 jalamadhyasthagṛhe (jalaṭuṅgo) ujjvala° . 2 padme uṇādikoṣaḥ . 3 śāke 4 ābharaṇakriyāyām saṃkṣiptasāraḥ .

parṇāḍhaka pu° ṛ ṣabhede tasya gotrāpatyam iñ pārṇāḍhaki tadgotrāpatye bahutve'striyāṃ tasya luk . parṇāḍhakāḥ striyāntu pārṇāḍhakya ityeva .

parṇāda tri° parṇamatti vratārtham ada--aṇ upa° sa° . 1 vratārthaṃ ṣatrabhakṣake 2 ṛṣibhede pu° bhā° sa° 4 a° .

parṇāśana pu° parṇani aśnāni aśa--lyu . 1 meghe tasya patrabhakṣaṇakāte galallālayābhrasambhavaprasidbhiḥ . 2 patrabhojimātre tri° .

parṇāsa(si) pu° parṇāni asyati ama--ac--in vā . tulasyām amaraḥ .

parṇin pu° parṇa + astyarthe ini . 1 vṛkṣe naca 2 māṣaparṇyāṃ strī ṅīp śabdamālā . 3 apsarobhede strī harivaṃ° 2 26 a° . parṇatulyavarṇatvāttasyāstathātvam .

parṇila tri° parṇa + astyarthe picchā° ilac ujjvala° . parṇaviśiṣṭe picchādigaṇasūtre tu nāsya pāṭhā dṛśyate .

parṇoṭaja na° parṇanirmitamuṭajam śā° ta° . parṇaśālāyām hārā° .

parda apānavāyukriyāyāṃ bhvā° ātma° aka° seṭ . pardate apardiṣṭa paparde .

parda pu° pṛ--bā° da . 1 keśasamūhe uṇā° . parda--bhāve ghañ 2 apānavāyuśabde (prāda) . lyuṭ . pardana tatrārthe na° hemaca0

parpa gatau svā para° saka° seṭ . parpati apapīt paparpa .

parpa na° pṛ--pa . 1 gṛhe 2 navatṛṇe uṇādikoṣaḥ 2 khañjavāhanasādhane pīṭhādau si° kau° . tena carati parpā° ṣṭhan . pārpika parpeṇa gatiyakte khañje . striyāṃ ṣittvāt ṅīṣ .

parpaṭa pu° parpa + śakā° aṭan . (kṣetapāpaḍā) 1 vṛkṣabhede parpaṭo varatiktagha smṛtaḥ parpaṭakaśca saḥ . kathitaḥ pāṃśuparyāyastathā kavacanāmakaḥ . parpaṭī hanti pittāsrabhrama tṛṣṇākaphajvarān . saṃgrāhī śītalastikto dāhanudvātalo lathuḥ bhāvapra° (pāṃpara) khyāte 2 piṣṭakabhede pu kṛtānnaśabde 2182 pṛ° dṛśyam . medinyāṃ atrārthe klīvatvena paṭhitaḥ . 3 auṣadhabhede pu° medi° svarṇaparpaṭa ityādi svārthe ka . piṣṭakabhede bhāvapra .

parpaṭadruma parpaṭa iva drumaḥ . kumbhīvṛkṣe rājani° .

parpaṭī strī parpa--aṭan gaurā° ṅīṣ . 1 maurāṣṭramṛttikāyām ratnamālā . 2 piṣṭakabhede (pāṃpara) uṇādikoṣaḥ . 3 uttaradeśapasiddhasnugandhidravye bhāvapra° . parpaṭī tuvarā tiktā śiśirā varṇakṛllaghuḥ . viṣavraṇakaṇḍukaphapittāsrakuṣṭhanāśinī bhāvapra° .

parparīka pu° pṛ--īkan dvitvamabhyāsasya ruk ca . 1 mūrye uj jvalada° 2 vahrau trikā° . 3 jalāśaye saṃkṣiprasāraḥ

parparīṇa pu° pṝ--yaṅluk vā° īnan . 1 parṇasya sirāyāṃ 2 dyū takambale ca medi° .

parpādi tena caratītyarthe ṣṭhan pratyayanimitte śabdagaṇe sa ca gaṇaḥ pā° ga° sū° ukto yathā parpa aśva aśvattha ratha jānyāsa vyāla (pādaḥ pacca) parpika ityādi .

parpharīka na° sphura--īkan parpharīkādayaśca uṇā° ni° kisalaye navapalave ujjvada° .

parba gatau bhvā° para° sa seṭ . partati aparvīt paparba .

parya(lya)ṅka pu° parigato'ṅkam prā° samā° pareśca aṅkayoḥ vā rasya laḥ . 1 khaṭvāyām (pālaṅka) amaraḥ . 2 vīrāsanāṅke aṅgasthāpitakaratale yathāha yogasāre vasiṣṭhaḥ ekaṃ pādamathaikasmin vinyasyorau tu saṃsthitam . itarasmin tathaivordhvaṃ vīrāsanamidaṃ smṛtam . uttānite karatale karamuttānitaṃ param . ādhāyāṅkagataṃ kṛtvā dhyāyedyastasya so'ntaram . 3 avasikthakāyām hemaca° . 4 yogapaṭṭe ca .

paryaṅkapādikā strī paryaṅkasyeva pādo'styasyāḥ ṭhan bahu° kap vā kāpi ataittvam . kolaśimbyām rājani° .

paryaṅkabandha pu° paryaṅkasya yogapaṭṭasya bandhaḥ bandha--ghañ . yogapaṭṭavastrādinā pṛṣṭhajānujaṅghābandhane paryaṅkabandhaṃ niviḍaṃ bibhedeti kumāraḥ . lyuṭ . paryaṅkabandhana atraiva na° .

paryagnikṛta tri° agneḥ paritaḥ kṛtaḥ . samantādagniveṣṭanena kṛtasaṃskāre tān varvya gnikṛtānutsṛjati tāṇḍya° brā° .

paryaṅkya pu° aśvamedhīye prathamayūpe bandhanīyeṣu pañcadaśasaṃkhyākeṣu paśubhedeṣu te ca yaju° 241 mantre uktāḥ . te vātra te pañcadaśa ṣaryaṅkyāḥ paśavo bhavanti śata° brā° 13221 . paryaṅkyānaśve kātyā° śrau 20 . 5 . 4 . kṛṣṇagrīvādayaḥ vāmanānātāḥ pañcadaśa paryaṅkyasaṃjñā ityarthaḥ karkaḥ .

paryaṭana na° parito'ṭanam . punaḥpunarbhramaṇe hemaca° .

paryanuyoga pu° parito'nuyogaḥ praśnaḥ . dūṣaṇārthaṃ jijñāsāyām halāyu° etenāsyāpi paryanuyogasyānavakāśaḥ iti dāyabhāgaḥ .

paryanuyojya tri° pari + anu--yuja--karmaṇi ṇyat . nigra hopapattyā codanīye (nigrahasthānaṃ prāpto'si) ivyevamanuyojye nyāyabhāṣyam .

paryanuyojyopekṣaṇa na° gautamokte nigrahasthānabhede nigrahasthānaprapptasyopekṣaṇe . anigrahaḥ paryanuyojyopekṣaṇam gau° sū° . paryanuyojyopekṣaṇaṃ lakṣayati . nigrahasthānaṃ prāptavato'nigrahaḥ nigrahasthānānudbhāvanamityarthaḥ yatra tvanekanigrahasthānapāte ekatarodbhāvanaṃ tatra na paryanuyojyopekṣaṇam avamare nigrahasthānodbhāvanatvāvacchinnābhāvasyeva tattvāt nanu vādinā kathamidamudbhāvyaṃ svakaulīnavivaraṇasyāyuktatvāditi cet satyaṃ madhyasthenaivasadbhāvyaṃ vāde ca svayamudbhāvane'pyadoṣaḥ vṛttiḥ .

paryanta pu° parigato'ntam prā° sa° . śeṣasīmāprāpte .

paryantabhū strī paryantasya śeṣasīmāyā bhaḥ . grāmādeḥ śeṣasomāsthāne parisare amaraḥ .

[Page 4266b]
paryantikā strī parito'ntikā . guṇanāśe hārā° .

paryanya pu° parjanyaḥ + pṛṣo° . parjanyaśabdārthe uṇā° .

paryaya pu° parityajya śāstralaukikamaryādām ayaḥ iṇa--bhāve ac . śāstralokavyavahārātikrānte ācāre amaraḥ .

paryavasāna na° pari + ava + so--bhāve lyuṭ . 1 tattadarthāvadhāraṇe 2 śeṣāvathau ca .

paryavasita tri° pari + ava + so--karmaṇi kta . 1 pūrvāparālocanena avadhārite'rthe 2 niṣkṛṣṭārthe ca .

paryavasthā strī pari + ava + sthā--aṅ . 1 virodhe 2 pratipakṣavāde ca . lyuṭ . paryavasthāna tatraiva na° . tṛc paryavasthātṛ tatkartari tri° . paritaḥ viśvaṃ vyāpya sthitaḥ . ṣaryavasthita viṣṇau pu° jīvanaḥ paryavasthitaḥ viṣṇusa° .

paryasana na° pari + asa--kṣepe--bhāve lyuṭ . 1 apasāraṇe 2 dūrīkaraṇe paritaḥ 3 kṣepaṇe ca .

paryasta tri° pari + as--kṣepe karmaṇi kta . 1 paritaḥ kṣipte 2 patite ca medi° .

paryasti strī paryasyate śarīraṃ yatra pari + asa--kṣepe ādhāre bhāve vā ktin . 1 palyaṅke (pālaṅga) trikā° tatrārthe 2 dūrīkaraṇe ca svārthe ka . paryastikā hemaca° .

paryācānta na° parita ācāntam . ekapaṅktisthān bhuñjānānanyānavamatya yatrānyenānne bhujyamāne anyenācamanaṃ kṛtaṃ tādṛśe anne taccānnamabhakṣyam ugrānnaṃ sūtikānnañca paryācāntamanirdaśam manuvyākhyāyāṃ kullūkabhaṭṭaḥ . udakyāspṛṣṭasaṃghuṣṭaṃ paryācāntañca varjayet yājña° . mudritapustake paryāyānnamiti pāṭhaḥ prāmādikaḥ manunaikavākyatvāt tathā pāṭhasya yuktatvāt .

paryācita tri° pari + ā + ci--kta . ācite ācitā° nāsyāntodāttatā .

paryāṇa na° pari + yā--lyuṭ pṛṣo° . 1 aśvasajjāyāṃ 2 palyayane (jin) iṇa--lyuṭ . paryāyaṇamapyatra .

paryāṇahana na° somo'nasi sthitaḥ samantādānahyate'nega pari + ā + naha--karaṇe lyuṭ . somaśakaṭoparigata paṭakuṭīrūpe tadbandhanopāye padārthe kātyā° śrau° 7 . 7 . 130

paryāpta na° pari + āpa--bhāve--kta . 1 yatheṣṭe 2 tṛptau 3 sāmathye 4 nivāraṇe 5 yogyatve ca . kartari kta . 6 samarthe 7 prāpte ca tri° medi° . 8 ṣaryāptimambandhayukte tri° .

paryāpti strī pari + āpa--bhāve ktin . 1 samyak prāptau nyāyamatasiddhe 2 svarūpasamvandhabhede tathāhi dvitvādikaṃ paryāptisambandhena ditrādiṣveva vartate na pratyekama . samavāyena tu pratyekavṛtti . pratyekāvṛtteḥ samudāyāvṛttitvaniyamamastu samavāyādinaiva na paryāptisambandheneti bhedaḥ . sa ca saveṣāmeva padārthānā viśiṣṭabuddhiniyāmakaḥ . padārthabhedena nānā yathā paryāptiścāyameko ghaṭa imau dvau ityādi pratītisākṣikaḥ svarūpasambandhaviśeṣaḥ iti dīghitiḥ . samavāyena guṇe guṇasyāsattve'pi catvāro guṇā ityādipratītyā guṇādiṣu saṃkhyādisattvaniyāmako'pi tādṛśaḥ sambandhaḥ iti sāmānyabhāve jagadīśaḥ dvitīyavutpativāde gadādharabhaṭṭācāryaśca . paryāptirdvividhā ardhaparyāptiḥ pūrṇaparyāptiśca . tatra prathamā yatrādhikasya nirāsārthā yā paryāptirniveśyate sārdhaparyāpniḥ yathā parvato vahnimān dhūmādityādau sādhyatāvacchedakakahnitvaniṣṭā paryāptiḥ . dvitīyā . yatra nyūnavāraṇāya yā paryāptirniveśyate sā pūrṇaparyāptiḥ . yathā parvato na mahānasīyavahnimānityādau sādhyatāvacchedakībhūtamahānasīvatvaviśiṣṭavahnitvaniṣṭhā paryāptiḥ .

paryāplāva pu° pari + ā--plu thañ . 1 abhiplavaśabda rthe taitti° sra° 7 5 7 2 . 2 parita āplāva (chayalāpi) .

paryāya pu° pari + iṇa--ghañ . 1 anukrame 2 prakāre 3 avasare mediniḥ 4 nirmāṇe 5 dravyadharmabhede 6 samānārthabodhake śabde ca hemaca° .

paryāyaśayana na° paryāyeṇa krameṇa śayanam . yāmikabhaṭānāṃ krameṇa śayane amaraḥ .

paryāyokta na° arthālaṅkārabhede alaṅkāraśabde dṛśyasa .

paryāriṇī strī pari + ṛ--ṇini ṅīp . 1 parita ārtimatyāṃ vyādhigrastāyāṃ gavi tasya dakṣiṇṇā kṛṣṇā gauḥ parimarṇī paryāriṇo śata° brā° 5 . 3 . 1 . 13 . 2 parita ārtiyukte tri° .

paryālī avya° pari + ā--ala ī ūryādi° . hiṃsāyām gaṇaratnaṭī° paryālīkṛtya hiṃsitvetyarthaḥ .

paryālocana na° pari + ā + loca--bhāve lyuṭ . samyagvivecane

paryāvartana na° pari + ā--vṛta--lyuṭ . sūryasya paścimavartinyāḥ chāyāyāḥ pūrvadigbartitvena parivṛttau sandhiścet saṅkavādūrdhaṃ prāk paryāvartanādraveḥ karmapradīpaḥ .

paryāsa pu° pari + asa--kṣepa ghañ . 1 parivarte paryāsaṃ ca parimāṇañca gatiṃ candārkayorapi mārkaṇḍapu° . 2 patane 3 hanane ca . vahiṣpavamānagatānāṃ trayāṇāṃ tṛcānāṃ madhye 4 antime tṛce . stotrīyānurūpau tṛcau bhavato ghṛṣaṇvantastṛnnā mavanti uttamaḥ paryāsaḥ sā° saṃ° bhā° dhratā śrutiḥ .

paryukṣaṇa na° parita ukṣaṇam . jalādeḥ mantravarjaṃ tuṣṇīṃ jalādeḥ paritaḥ secane . udaksaṃsthantūṣṇīṃ paryukṣaṇam āśva° gṛ° 1 . 3 . 1 tuṣṇīṃ grahaṇaṃ mantravarjamanye dharmā agnihotradṛṣṭā bhavantītyevamartham . tristrirekaikaṃ punaḥpunarudakamādāyādāyānte ca karmaṇāṃ paryukṣaṇam nārā° etacca ṛgvediviṣayam sāmagānāṃ tu tatra gībhilenamantrabhedā uktā yathā agnimupasamādhāya pasisamuhya dakṣiṇa jānvakto dakṣiṇenāgnim adite'numanyasveti paścāt svarasvatyanumandhasveti uttarataḥ, devasavitaḥ pramubeti pradakṣiṇamagniṃ paryukṣet sakṛttirvā .

paryudañcana na° paryudañcyate udayate pari + ud--anca karmaṇi lyuṭ . 1ṛṇe amaraḥ bhāve lyuṭ . 2 uṅgare ca .

paryudaya avya° udayasya sāmīpyam sāmīpye avyayī° . udayasāmīpye sūryodayasamīpe kātyā° śrau° . 4 . 7 . 25

paryudasta tri° pari + ud + asa--kta . 1 nivārite 2 phalapratyavāyaśūnyatayā korvite nañā bhedapratiyogini yathā rātrau śrāḍgaṃ na kurvīta iti atra hi rātrau śrāddhe na phalaṃ na vā pratyavāyaḥ iti rātriḥ paryudastā tadbhinnāmāvasyā nañā bodhyate . 3 parita utkṣipte ca .

paryudāsa pu° pari + ud + asa--ghañ . 1 nivāraṇe phalapratyavāyaśūnyatayā prādhānyaṃ hi vidheryatra pratiṣedhe'pradhā natā . caryudāsaḥ sa viśeyo yatrīttarapadena nañ ityuktalakṣaṇe bhedarūpe nañarthe . nañśabde matabhedena vistaro dṛśyaḥ .

paryupaveśana na° parityajya karmāntaramupaveśanam . somābhiṣavādikarmaparihāreṇa upaveṇanamātre kyatyā° śrau° 9 . 4 . 1 vyākhyāyāṃ dṛśyam .

paryupti strī pari + vapa--bhāve ktin . parito vapane medi0

paryuṣita tri° parihṛsa svakālamatikramya uṣitam vama--kta . (vāsi) kālātikrānte gatarātikālake dravye . devebhyaḥ paryuṣitapuṣpadānaṃ niṣinnaṃ yathā nārasiṃhe aparyuṣitaniśchidreḥ prokṣitairjantuvarjitaiḥ . strīyārāmodbhavairvāpi puṣyaiḥ saṃpūjayellarim yoginītantre tatprasavaḥ vilvapatrañca mādhyañca tamālāmalakīdalam . kahṇāratulasī caiva ṣadmañca munipuṣpakam . etat paryuṣitaṃ na syāt yaccānyat kalikātmakam . paryuṣitānnādibhakṣaṇaniṣedho yathā śuktaṃ paryuṣitocchiṣṭaṃ śvaspṛṣṭaṃ patitekṣitam . udakyāspṛṣṭasaṃthuṣṭaṃ paryācāntañca varjayet garuḍapu° yātayāmaṃ gatarasaṃ pūti paryuṣitañca yat . ucchiṣṭamapi cāmedhyaṃ bhojanaṃ tāmasapriyam gītā . śuktaṃ paryuṣitañcaiva śūdrocchiṣṭantathaiva ca manuḥ . atra pratiprasavaḥ paryuṣitaṃ rātryāntaritaṃ tattu snehāktaṃ bhakṣyamāha sanuḥ yatkiñcit snehasaṃyuktaṃ bhakṣyabhojyamagarhitam . tat paryuṣitamapyādyaṃ haviḥśeṣañca yadbhavet viśeṣamāha saeva cirasaṃsthitamapyādyaṃ susnehāktamapi dvijaiḥ śrāddhata° mantrābhimantritaṃ śastaṃ na ca paryuṣitaṃ nṛpa! . anyatra phalaśākebhyaḥ śuṣkaśākālikāttataḥ . tadvadvadarikābhyasa guḍapakvebhya eva āhnita° grahe paryuṣitañca yat smṛtyuktaniṣedhaviṣaye pratipra savaḥ uparāgaśabde dṛśyaḥ .

paryūhaṇa na° pari + ūha--bhāṣe lmuṭa . parisamūhane agneḥ samantānmārjane kātyā° śrau° 8 . 5 35

paryeṣaṇā svī paritastarkādinā eṣaṇā parīkṣā . 1 tarkādinā ṣadārthaparīkṣāyām 2 anveṣaṇāyāñca amaraḥ . pari + eṣi--bhāve lyuṭ . paryeṣaṇana° tatrāthe . ktin . paryeṣṭi strī tatrārthe .

paryehi tri° pari + ā + īha--in . samantācceṣṭākārake striyāṃ śāṅgaravā° ṅīn . kṛdikārāntatvena ṅīpaḥ prāptāvapi nitsvarārthaṃ ṅīnovidhānam .

parva pūrtau bhvā° para° saka° seṭ . parvati aparvīt . paparva .

parvaka na° parvaṇā kāyati kai--ka . ūrusandhau (āṃṭu) śabdaca0

parvakā(ra)rin tri° aparva parva tattulyakriyaṃ karoti kṛ--aṇ ṇini vā . dhanalobhādinā aparvadine parvoktakarmakāriṇi

parvagāmin pu° parvasu gacchati striyaṃ gama + ṇini . parvakāle strīgamanakāriṇi parvaśabde tatra strīgamananiṣedho dṛśyaḥ

parvaṇa pu° 1 rākṣasabhede bhā° va° 2 3 4 a° . parva pūttau karaṇe lyuṭ . 2 pūrtikaraṇe striyāṃ ṅīp sā ca 3 paurṇamāsyām . candrasyevodaye prāpte parvaṇyāṃ saritāṃ patiḥ hariba° 15 3 a° . parvaṇi sandhau jātā aṇ saṃjñāpūrvakatvāt na vṛddhiḥ ṅīp . suśrutokte 4 sandhigatarogabhede strī tāmrā tanvī dāhaśūlopapannā raktājjñeyā parvaṇī vṛttaśophā .

parva(ṇī)ṇikā strī parvaṇī + svārthe ka . parvagatarogabhede suśrutaḥ .

parvata pu° parva--atac parvāṇi māgāḥ suntyaspa ta vā . 1 girau amaraḥ dānārthaṃ kalpite parvatākāre 2 dhānyādirśaladaśake 3 munibhede kaśyapāt nāradaścaiva parvato'rundhatī tathā tasya nāradasodaratvamuktam . mā° śā° 30 a° tu tasya nāradabhāgineyatvamuktam tacca kapivaktraśabde 1 6 7 6 pṛ° darśitam . kṛlpabhedādavirodhaḥ . 4 matsyabhede (pāvadā) 5 vṛkṣe 6 śākabhede ca mediniḥ . 7 gandharvabhede bhā° ā° 187 a° . dharmasya putraṃ sādhyāyāṃ jāte 8 devabhede matsyapu° 20 4 a° .
     sumeroḥ pūrve parvatā yathā śītāktaścakramuñjaśca kulīro'śvaśca kaṅgavān . maṇiśailo'tha vṛṣavān mahānīlo bhavācalaḥ . suvinduḥ mandasye veṇuḥ sumeṣo nimipastathā . devaśailasya pūrveṇa mandaraśca mahāvalāḥ sumeroḥ dakṣiṇe parvatā yathā trikūṭaḥ śikharādriśca kaliṅgo'tha satarkukaḥ . rucakaḥ sānumāṃścaiva tāmrako'tha viśākhavān . śvetodaraḥ samalayo basadhāraśca ratravān . ekaśṛṅgo mahāśailo gajaśailaḥ piśācakaḥ . pañcaśailo'tha kalāso himavāṃścānnalottamaḥ . ityete dakṣiṇe pārśve meroḥ proktā mahānalāḥ . sumeroḥ paścime parvatā yathā mucakṣuḥ śiśiraścaiva vaidūryaḥ piṅgalastathā . piñjaro'tha tathā bhadraḥ surasaḥ kapilo madhuḥ . añjanaḥ kukkuṭaḥ kṛṣṇaḥ pāṇḍuraścācalottamaḥ . mahasraśisvaraścādriḥ pāripātraḥ saśṛṅgavān . paścimena tathā merorviṣkambhāt paścimādvahiḥ . ete'calāḥ samākhyātāḥ śṛṇuṣvātastathottarān . sumeroruttare parvatā yathā śaṅkakūṭo'tha ṛṣabho haṃsanābhau tathācalau . kapilendrastathā śailaḥ sānumānnīla eva ca . śataśṛṅgaḥ svarṇaśṛṅgaḥ punnāko meghaparvataḥ . virājākhyo varāhādrirmayūrī rucirastathā . ityete kathitā brahmanmeroruttarato nagāḥ mārkaṇḍeya pu° .
     śreṣṭhaparvatā viṃśatiryathā himavām hemakūṭaśca niṣadho nīlaparvataḥ . śvetaśca śṛṅgabān merūrmālyavān ganghamādanaḥ . mahendro malayaḥ sahyaḥ śuktimānṛkṣamānapi . bindhyaśca pāripātraśca kailāso mandarastathā . lokāloko mahāṃsteṣu tathaivottaramānasaḥ . ete viṃśatirvikhyātāḥ parvatāstasthaṣāṃvarāḥ . girīṇāṃ sapakṣatva tacchedanakathā yathā tato'drayo jātapakṣā viṣṇoścaiva tu māyayā . prasthitā medinīṃ tyaktvā yathāpūrva niyethitāḥ . tatsthānamamurāṣṇāntu dhātrādiṣṭa jalārṇave . pratīcyāṃ parvatāḥ saṣe nimamajjuryathā gajāḥ .
     tatrāmurebhyaḥ śaṃsuste ādhipatya surāśrayam . tacchrucaiva surāḥ sarve cakrurudyogamuttamam ityupakrame teṣāṃ yudgamuktvā yudgajayānantaraṃ teṣāṃ pakṣacche dauktī yathā
     dharaṇyāntu girīn sthāpya sveṣu sthāneṣu gopatiḥ . griccheda pavinā grakṣān sarveṣāṃ bhuvicāriṇām . ekaḥ papakṣo mainākaḥ suraistatsamaye kṛtaḥ agnipu° . parvatānāṃ sthāvarajaṅgamarūpe dve rūṣe yathā nadyaśca parvatāḥ sarve dvirūpāśca svabhāvataḥ . toyaṃ nadīnāṃ rūpantu śarīramaparantathā . sthāvaraṃ parvatānāntu rūpaṃ kāyastathā'paraḥ . śuktīnāmatha kamyūnā tathaivāntargatā tanuḥ . bahirasthisnarūpantu sarvadaiva pravartate . evaṃ jalaṃ sthābaraśca nadīparbatayoryathā . antarvasati kāyastu satataṃnopalabhyate . āpyāyyate sthāvareṇa śarīraṃ parvatasya tu . tathā nadīnāṃ kāyastu toyenāpyāyyate sadā . nadīnāṃ kāmarūpitvaṃ parvatānāṃ tathaiva ca . jagatsthityai purā viṣṇuḥ katpayāmāsa yatnataḥ . toyahānau nadīduḥsvaṃ jāyate satataṃ dvijāḥ 1 . viśīrśo sthāvare duḥkhaṃ jāyate girikāyagam kālikāpu° 2 2 pu° .

parvatakāka puṃstrī° parvate bhavaḥ kākaḥ . droṇakāke hemaya° striyāṃ jātitvāt ṅīṣ .

parvataja tri° parvatājjāyate jana--ḍa 5 ta° . 1 girijātamātre 2nadyāṃ svī hemaca° .

parvatatṛṇa na° parvatabhavaṃ tṛṇaṃ śā° ta° . (saṇḍa) giri tṛṇabhede rājani° .

parvatapati pu° 6 ta° . himālaye parvatanāthādayo'pyatra .

parvatamocā strī parvatoḍgavā mocā śā° ta° . girikadalyāṃ rājani° .

parvatarāj pu° parvateṣu rājate rāja--kvip . himālaye

parvatarāja pu° 6 ta° ṭacsamā° . himālaye ārabhya tasyāṃ daśamīñca yāt prapūjayet parvatarājaputrīm ti° ta° .

parvatavāsina tri° parvate vasati vasa--ṇini 7 ta° . 1 girivāsini striyāṃ ṅīp . sā ca 2 ākāśamāṃāṃsyāṃ rājani0

parvatātmajā strī 6 ta° . haimavatyāṃ durgāyā harivaṃ° 176 a° 2 manāke pu° parvatasutādayo'pyatra .

parvatādhārā strī parvata ādhāro yasyāḥ . pṛthivyāṃ nagānāṃ bhūdharatvena tasyāstathātvam

parvatāri pu° 6 ta° . indre śabdaratnā° . tasya tatpakṣacchettṛtvāt tathātvam parvataśabda dṛśyam .

parvatāśaya pu° parvate āśete ā + śau--ac . meghe śabdaca° .

[Page 4269b]
parvatāśraya tri° parvata āśrayo yasya . 1 parvatavāsini 2 śarabhe puṃstrī° rājani° striyāṃ jātitve'pi yopadhatvāt ṭāp .

parvatāsana na° rudrayāmalokte āsanamede yathā atha vakṣye mahādeva! parvatāsanamaṅgalam . yat kṛtvā sthirarūpiṇyāḥ ṣaṭdyakrādiviloḍanam . yonyāsanaṃ parvatena yogaṃ yogabalābalam . tatkālaṃ ca phalaṃ tāvat svecaro yāvadeva hi . pādageṣṇena cākramya liṅgāgraṃ yo niyojayet . anyat padamūrau dattvā tatra yonyāsanaṃ bhuvi . etanmadhye maheśāna! parvatāsanamucyate .

parvatīya pu° parvate bhavaḥ cha . (pāhāḍīyā) jātibhede

parvateṣṭhā tri° parvate sthā--kvip atvam aluksamā° . 1 parvatasthāyini ṛ° 6 22 . 2 loke tu na ṣatvam .

parvadhi pu° parvaṇi dadhāti kiraṇavṛddhiṃ dhā--ki . candre trikā0

parvan na° pṝ--vanip . 1 utsave 2 granthau (gāṃṭa) 3 lakṣaṇabhede 4 prastāve 5 granthavicchedasthāge medi . caturdaśyaṣṭamī caiva amāvasyā ca pūrṇimā . parvāṇyetāni rājendra! ravisaṃkrāntireva ca iti smṛtyukteṣu pañcasu 6 kālabhedeṣu ca strītailamāṃsasaṃmogī parvasveteṣu vai pumān . viṇmūtrabhojanaṃ nāma prayāti narakaṃ mṛtaḥ viṣṇupu° . tatra kartavyamāha nityaṃ dvayorayanayornityaṃ viṣuvatordvayoḥ candrārkayorgrasuṇayorvyatipāteṣu parvasu . ahorātroṣitaḥ svānaṃ śrādgaṃ dānaṃ tathā japam . yaḥ karoti pavitrātmā tasya syādakṣayaṃ phalam brahmapu° anadhyāyastu nāṅgeṣu netihāsapurāṇayoḥ . na marmaśāstreṣvanyeṣu parvaṇyetāni varjayet kūrmapu . 7 darśāntapūrṇimāntarūpakāle gataiṣya parvanāḍīnām sū° si° parvanāḍyaḥ darśāntapūrṇimānta nāḍyastāsām raṅga . 9 aṃśe bhāge viśeṣāviśeṣaliṅgamātrāliṅgāni guṇaparvāṇi pāta° sū° avidyā pañcaparvaiṣā prādurbhūtā mahātmanaḥ viṣṇupu° triṃśakadvādaśāṃśasya caturviṃśatiparvaṇaḥ bhā° va° 133 a° . rāśicakre svasva gatyā gacchatoḥ sūryacandrayoryadātyantaṃ viprakarṣastadā paurṇamāsī yadā'tyantaṃ sannikarṣastadā darśaḥ te dve parvaṇī evaṃ caturbiṃśatyā parvabhiścatuṣpañcādadhikena śatatrayeṇa cāndro varṣaḥ nīla° . parvaṇo'ṃśe caturthe ca kartavyeṣṭirdvijottamaiḥ kālamādhavadhṛtasmṛtiḥ . rāśicakre ayanasaṃkrānterbiṣuvadvayasya a sandhituṣyatvāt parvatvamunneyam . cāturmāsyayāge veśvadevavaruṇapraghāsaśākamedhasunāsīrīyākhyeṣu 10 caturṣu yāgeṣu teṣāñcotasabarūpatvāttathātvamitthanye kātyā° śrau° 5 . 1 . 1 sūtratthākhyāne dṛśyam . dvayoḥ praṇīyantītyadhikaraṇe parvacatuṣṭayavihitāyā uttaravederga parvadvaye pratiṣedha upapadyate tatra parvadvaye vikalpasāpekṣaṃ bidhānaṃ parvadvaye ca nirapekṣamiti dāyabhā° parvacatuṣṭayeti cāturmāsyayāgapasaṅge vaiśvadevavaruṇapraghāsaśākamedhasunāsīrīyākhyāścatvāro yāgāḥ cāturmāsasādhyā uktāḥ tatra ca upātra vapanti na vaiśvadeve na sunāsīrīye urū vā etau yajñasya yadvaruṇapraghāsaḥ śākamedhaśceti dvayoḥ praṇayantīti śrutirasti . asyārthaḥ atra parvasaṃjñake yāgacatuṣke uttaravedim upavapanti nirṣapanti sampādayantītyarthaḥ iti uttaravediḥ agnipraṇayanapātram śrīkṛṣṇaḥ . etacca śrautakarmānabhijñānāduktam uttaravediṃ nivapatyuttarasyām kātyā° śrau 3 . 3 . 19 sūtrādau sthaṇḍilabhedasyaiva uttaravedināmatā uktā yathā vakṣyamāṇena prakāreṇa uttarasyāṃ vedau uttaravediṃ nirvapati uttaravediriti vakṣyamāṇasaṃskārasaṃsvṛtasya cātvāsamṛdā kṛtasya sthaṇḍilasya nāmadheyam karkaḥ . taduttaratra sūtreṣu tannirmāṇaprakāra uktaḥ cātvālaśabde ca śata° brā° bhāṣyavākyaṃ dṛśyam . 11 candrasūryayoruparāge ca parveśaśabde dṛśyam . 12 pratipatpañcadaśyorantarāle kāle parvasandhiśabde dṛśyam . parvaṇi vihitaḥ tatra bhavo vā aṇ . pārvaṇa amāvāsyādivihite śrāddhe parvabhave tri0

parvamūlā strī parvaṇi parvaṇi mūlaṃ yasyāḥ mūlāntatvāt jātitve'pi ṭāp . śvetadūrvāyāṃ rājani° .

parvayoni pu° parva granthiryonirutpattisādhanamasya . ikṣvādau hemaca° . tasya granthitaevotpattestathātvam .

parvarīṇa pu° parparīṇa + pṛṣo° . 1 patravṛntarase 2 garve 3 mārute 4 parṇasirāyāṃ 5 mṛtake 6 dyūtakambale 7 patracūrṇarase ca 8 parvaṇi na° śabdaratnā° .

parvaruh pu° parvaṇi rohati ruha--kvip . dāḍime trikā0

parvavallī strī parva pradhānā granthiśreṣṭhā vallī . mālādūrvāyām (gāṭadūrvā) rājani° .

parvasandhi pu° parvaṇoḥ sandhiḥ . parvaṇoḥ pañcadaśīpratipadorantādidaṇḍacatuṣṭayātmakāle amaraḥ saiṃhiyo yadā rāhurgrasate parvasandhiṣu yamaḥ . daṇḍacatuṣṭayoktiḥ prāyikī sū° si° grahaṇeṣṭakālasya anyathā darśitatvāt . tacca uṣarāgaśabde dṛśyam .

parvāvadhi pu° 6 ta° . paragranthā hārā° .

[Page 4270b]
parvāsphoṭa pu° 6 ta° . aṅguliparvaṇa āsphoṭane kāmandakī

parvita pu° strī° parva--kta . (pāvadā) parvatamatsye śabdaca° .

parveśa pu° 6 ta° . grahaṇakālabhedānāmadhipabhede sa ca vṛ° saṃ° 5 a° ukto yathā ṣaṇmāsottaravṛddhyā parveśāḥ sapta devatāḥ kramaśaḥ . vrahmaśaśīndrakuverā varuṇāgniyamāśca vijñeyāḥ . 1 brāhme dvija paśuvṛddhikṣemārogyāṇi śasyasampacca . tadvat 2 saumye pīḍā viduṣāmavṛṣṭiśca . 3 aindre bhūpavirodhaḥ śāradasasyakṣayo na ca kṣemam . 4 kauvere'rthapatīnāmarthavināśaḥ subhikṣaṃ ca . 5 vāruṇamavanīśāśubhamanyeṣāṃ kṣemasasyavṛddhikaram . 6 āgneyaṃ mitrākhyaṃ sasyārogyābhayāmbukaram . 7 yāmyaṃ karotyavṛṣṭiṃ durbhikṣaṃ saṅkṣayaṃ ca sasyānām . yadataḥparaṃ tadaśumaṃ kṣunmārāvṛṣṭidaṃ parva .

parśāna na° pārśvasthānam pṛṣo° . 1 pārśvasthāne ṛ 7 . 4 . 5 bhā° 2 pīḍyamāne tri° ṛ° 8 34 bhā° 3 vimarṣayogye ṛ° 8 45 41 4 meghe pu° nighaṇṭuḥ pāṭhāntaram .

parśu pu° spṛśeḥ śvaṇśunau pṛ ca uṇā° spṛśa--śun dhātoḥ pu° ādeśaḥ . 1 āyudhe 2 paraśvadhe hemaca° . 3 āyudhajīvisaṃghabhede tataḥ parśvā° svārthe aṇ . pārśva tatrārthe .

parśukā strī parśuriva kāyati kai--ka . pārścāsthi amaraḥ .

parśupāṇi pu° parśuḥ pāṇāvasya . 1 gaṇeśe hemaca° 2 paraśurāme ca .

parśurāma pu° parśusahito jāto rāmaḥ śā° ta° . jāmadagne śabdaca° . paraśurāmaśabde dṛśyam .

parśula tri° parśuḥ tadākāramasthi tataḥ sidhmā° lac . asthiyukte

parśvadha pu° paraśvadha + pṛṣo° . paraśvadhe kuṭhāre jaṭādha0

parśvādi pu° parśvādiyaudheyādibhyo'ṇañau pā° svārthe aṇ pratyayanimitte śabdagaṇe sa ca gaṇaḥ pā° ga° sū° ukto yathā parśu asura rakṣas bāhlīka vayas vasu marut sattvat daśārha piśāca aśani kārṣāpaṇa

parṣa snehe bhvā° ātma° saka° seṭ . parṣate aparṣiṣṭha papa

parṣad strī pṛṣa--adi . 1 sabhāyām 2 dharmopadeśakapiṇḍatasamāje ca . tataḥ astyarthe valac . parṣadvala sabhāsade tri hemaca° .

parṣika tri° parṣaḥ pūraṇam astyarthe ṭhan . pūrayitavyayukte purohitā° bhāvādau yak . pārṣikya tadbhāve na0

parṣvan tri° pṛṣa--vaniṣ . pūrayitavye ṛ° 10 . 126 . 30

pala gatau bhvā° para saka° seṭ . palati apālīt papāla pelatuḥ . jit jvalā° palaḥ pāla .

[Page 4271a]
pala rakṣaṇe curā° ubha° saka° seṭ . pālayati te apīpalat-

pala na° pala--ac . 1 māṃse na° amaraḥ daśagurvakṣaroccārakālaḥ prāṇaḥ ṣaḍātmakaiḥ . taiḥ palaṃ syāttu tatṣaṣṭyā daṇḍa ityabhidhīyate jyoti° ukte 2 kālabhede palaṃ tu laukikairmānaiḥ sāṣṭarattidvimāṣakam . tolakātratayaṃ jñeyaṃ jyātirjñaiḥ smṛtisammatam ti° ta° ukte 3 mānabhede palaṃ karṣacatuṣṭayam ukte 4 karṣacatuṣṭaye 5 palāla tucchadhāne pu° hema° khārdhādraveyā viṣuvaddinārdhe natiḥ palo'kṣaśca sa eva tajjñaiḥ si° śi° uktāyāṃ viṣuvaddinārdhe akṣanatau pu° .

palakyā strī pala + + khārthe ka palakaṃ māṃsaṃ tatpuṣṭaye hitam bā° yat . pālaṅkyaśāke rājani° .

palakṣa pu° balakṣa + pṛṣo° . 1 śvetavarṇe 2 śvetavarṇayukte tri° yaju° 2 4 . 4 vedadī° .

palakṣāra pu° balasya māṃsasya kṣāra iva utpādakatvāt . śoṇite trikā° tatpākena māṃsotpattestasya tathātvam .

palagaṇḍa pu° palaṃ māṃsumiva mṛdādinā bhittiṃ gaṇḍati vadanaikadeśamiva karoti gaḍi--vadanaikadeśe aṇ . lepake (rāja) amaraḥ .

palaṅkaṭa tri° palam kaṭati āviraṇoti bhotyā kaṭa--āvaraṇe bā° khac mum . bhīrau trikā° bhotyā māṃsasyāvaraṇasyeva karaṇāttasya tathātvam .

palaṅkara pu° pala karoti kṛ--bā° khac mum . pittākhye dhātau trikā° .

palaṅkaṣa puṃstrī° pala kaṣati kaṣa + vā° khac mum . 1 rākṣase medi° striyāṃ jātitvāt ṅīṣ . 2 kaṇaguggulau pu° rājani° 3 lākṣāyām 4 rāsnāyāṃ 5 muṇḍīryāṃ 6 kiṃśuke 7 guglumātre 8 gokṣurake ca pu° medi° . 9 kṣudragokṣurake 10 mahāśrāvaṇyāṃ 11 makṣikāyāñca strī rājani° .

palada tri° palaṃ māṃsaṃ dadāti sevanena dā--ka . 1 sevanena māṃsakārake dravyabhede 2 deśabhede 3 nagarībhede strī . kanthā paladanagaragrāmahradottarapadāt pā° (kanthādipañcakottarapadāddeśavācino vṛddhācchaḥ) bhavārthe cha . dakṣiṇapaladīya dakṣiṇapaladamave tri° . paladyāṃ bhavaḥ paladyā° aṇ . pālada tatra bhave tri° striyāṃ ṅīp .

paladyādi pu° prasthottarapadapaladyādikopavādaṇ pā° aṇpratyayanimitte śabdagaṇe sa ca gaṇaḥ ṣā° ga° ukto yathā paladī pariṣad romaka vāhīka kalakīṭa bahukīṭa jālakīṭa kamalakīṭa kamalakokara kamalabhidā goṣṭhī naikatī pāraṇā śūrasena gomatī paṭaccara udapāna yakṛllona .

[Page 4271b]
palapriya puṃstrī° palaṃ priyamasya . 1 kāke rājani° striyāṃ ṭāp . palalapriyādayo'pyatra 2 māṃsapriyamātre tri° .

palabhā strī palasya akṣasya bhā . viṣuvaddinārdhajāyāṃ śaṅkucchāyāyām . meṣādige sāyanasūryabhāge dinārdharjā bhā palabhā bhavet sā grahalāghayam . akṣabhāviṣuvadbhādayo'pyatra bhujo'kṣabhā koṭirināṅkulo nā si° śi° akṣabhā nāma palamā pramitā° rekhā prācyaparā sādhyā viṣuvadbhā grahastayā sū° si° raṅganāthavyākhyāyāṃ vistaro dṛśyaḥ .

palala na° pala--kalac . 1 māṃse 2 paṅke 3 tilacrṇe ca palalaṃ tilakalkaḥ syāt tilacūrṇañca piṣṭakam rājani° . palaṃ lāti lā--ka . 4 rākṣase pu° strī medi° striyāṃ jātitvāt ṅīṣ . palala madhuraṃ rucyaṃ pittāsravalapuṣṭidam palalantu samākhyātaṃ saikṣavaṃ tilapiṣṭakam vaidyakokte (tilakuṭā) 5 piṣṭakabhede palalaṃ malakṛd vṛvyaṃ vātaghnaṃ kaphapittakṛt . vṛṃhaṇaṃ guru vṛṣyañca snigdhaṃ mūtranivartakam tatra tadguṇā uktāḥ .

palalajvara pu° palalaṃ jvarayati jvara--ṇic ac . hrasvaḥ . pitte dhātau halā° .

palalāśaya pu° palale āśete ā + śī--ac . gaṇḍarome bdaca° .

palava pu° pala + vā° bhāve ac palato gatitī vāti rakṣati vā--ka . jīvatāṃ dhṛtamatsyānāṃ gatirodhake (polo) matsyadhāraṇasādhane yantrabhede trikā° .

palasti tri° pala--bā° asti . 1 palite 2 dīrdhāyuṣi ṛ° 3 . 5 3 16 bhā° .

palāgni pu° palasya māṃsasya pācako'gniriva . pitte dhātau hārā° .

palāgra na° palasyāgraṃ sārāṃśaḥ . māṃsasārāṃśe harivaṃ° 8 46 3 ślo° .

palāṅga puṃ strī° palapradhānamaṅgaṃ yasya . śiśumāre hārā0

palāṇḍu pu° palasya māṃsasyāṇḍamivācarati aṇḍa + ācāre kvip nyaṅkvā° ku . mūlakabhede (peyāja) palāṇḍuryavaneṣṭaśca durgandho mukhadūṣakaḥ . palāṇḍulu guṇairjñeyo rasonasadṛśairguṇaiḥ . svādupākaraso'nuṣṇaḥ kaphakṛnnātipittalaḥ . harate kevalaṃ vātaṃ balavīryakaro guruḥ bhāvapra° . tadbhakṣaṇe doṣaḥ palāṇḍuṃ viḍavarāhañca chatrākaṃ grāmakukkuṭam . laśunaṃ gṛñjanañcaiva jagdhvā caḥndrāyaṇañcaret prā° vi° . etajjñānataḥ sakṛt . atra ca punarupayanemityāha viṣṇuḥ laśunapalāstumṛñjanatadgandhiviḍvarāhagrāmakukkuṭanaragomāṃsabhakṣaṇe sarveṣveteṣu dvijātīnāṃ prāyaścittānte bhūyaḥ saṃskāraṃ kuryāt .

palāda puṃstrī palamatti aṇ upa° sa° . 1 rākṣase hemaca° . striyāṃ jātitvāt ṅīṣ . 2 māṃsabhojimātre tri0

palādana puṃstrī palamadanaṃ yasya . 1 rākṣase hemaca° khiyāṃ jātitvāt ṅīṣ . 2 māṃsabhojimātre tri° .

palānna na° palamiśraṇena pakvamannaṃ śā° ta° . (polāo) khyāte māṃsādimiśraṇena pakvānnabhede tatra dravyādipākarājeśvare uktāni yathā śarāvamātraṃ chāgamāṃsaṃ tatpādamitaṃ ghṛtam trimāṣakaṃ tvacaṃ lavaṅgamelāphalañca . śarāvamitāstaṇḍulāḥ . maricaṃ tolakadvayam ekamāṣakaṃ kuṅkumam . ādrakaṃ tolakadvayamātraṃ ṣaṭtolakaṃ lavaṇam . śarāvārdhaprādamitā dākṣā . tatpākaprakāro yathā chāgamāṃsa sūkṣmaṃ thorayitvā śuṣkapralehapākakaraṇānantaraṃ pātrāntare tejapatropari alpākhaṇḍagandhadravyeṇa saha prathamaṃ sajjī kartavyam . tatastaṇḍulaṃ jalenārdhasiddhaṃ kṛtvā maṇḍagālanapūrvakamalpākhaṇḍagandhadravyeṇa saha tanmāṃsopari sajjī kartavyam . evaṃprakāreṇa vāraṃvāra sajjīkṛtya tadupari abaśiṣṭaghṛtakṣepaṇena daṇḍadvayaṃ taptāṅgāropari rakṣet .

palāpa pu° palamāpyate'tra bāhulyena āpa--āghāre thañ . 1 hastikapole 2 kaṇṭhapāśe ca śabdasālā .

palāyana na° parā--aya--lyuṭ rasya laḥ . bhītyā sthānāntara gatau hema° .

palāyita tri° parā + aya--gatyarthatvāt kartari kta rasya laḥ . 1 bhītyā palāyanakartari 2 apayāte ca hemaca° .

palāla pu° na° pala--kālan . śasyaśūnye dhānyakāṇḍe (nāḍā) (poyāla) amaraḥ .

palāladohada pu° palālaṃ dohadaṃ yasya . āmravṛkṣe śabdamālā palālaveṣṭane hi tasya vṛddhiriti tasya tathātvam .

palālī strī 6 ta° . māṃsasamūhe tataḥ astyarthe pāmādi° na hrasvaḥ ca . palālina tadyukte tri° .

palāśa na° pala--gatau bhāve ghañarthe ka palaṃ gatiṃ kampranamaśnute aśa--vyāptau aṇ upa° sa° . 1 pattre amaraḥ palaṃ māṃsasavarṇaṃ brahmamāṃsotpannatvena kāraṇatayā tadvā aśnute aśa--vyāptau aṇ upa° sa° . 2 svanāmakhyāte vṛkṣabhede tasyotpattiḥ śata° brā° 1 3 . 4 . 4 māṃsebhya evāsya palāśaḥ samabhavat . tasmātsa bahuraso lohitarasī lohitamiva hi māṃsaṃtenaivainaṃ tadrūpeṇa samardhayantare khādirā bhavanti bāhye pālāśā antarāṇi hyasthīni bāhyāni māṃsāni sa evaināṃstadāyatane dadhāti . ma ca brahmamāṃsajatvāt brahmarūpaḥ yathoktaṃ śata0brā° 66 . 37 brahma vai palāśaḥ iti aśvattharūpo bhagavān viṣṇureva na maṃśayaḥ . rudrarūpo vaṭastadvat palāśī brahmarūpadṛk pahyotta 160 a° . tatparyāyaguṇādi bhāvapra° uktaṃ yathā palāśaḥ kiṃśukaḥ ṣarṇo yājñiko raktapuṣpakaḥ . kṣāraśreṣṭho vātapotho brahmavṛkṣaḥ samidvaraḥ . palāśo dīpano vṛṣyaḥ saroṣṇo vraṇagulmajit . bhagnasandhānakṛddoṣagrahaṇyarśaḥkimīn haret . tatpuṣpaṃ svādu pāke tu kaṭutiktaṃ kaṣāyakam . vātalaṃ kaphapittāsrakṛcchrajid grāha śītalam . tṛḍdāhaśamanaṃ vātaraktakuṣṭhaharaṃ param . phalaṃ lavūṣṇaṃ mehārśaḥkrimivātakaphāpaham . vipāke kaṭukaṃ rūkṣaṃ kuṣṭhagulmodarapraṇut . navapalāśapalāśavanam māghaḥ 3 striyāṃ 4 śaṭyāṃ ca strī . palaṃ māṃsamaśnāti aśa--bhojaye aṇ upa° sa° . 5 rākṣase puṃstrī° medi° striyāṃ jātitvāt ṅīṣ . tasya māṃsabhojitvāttathātvam . 6 haridvarṇe ca 7 magadhadeśe pu° śabdaratnā° 8 lākṣāyāṃ strī rājani° yaurā° ṅīṣ .

palāśaka pu° palāśa + saṃjñāyāṃ kan . 1 śaṭyāṃ jaṭādharaḥ . svārthe ka . 2 palāśavṛkṣe śabdaca° .

palāśaparṇī strī palāśasyeva parṇamasyāḥ gorā° ṅīṣ . aśvagandhāyām .

palāśākhya pu° palāśaṃ tatpuṣpagandhamākhyāti ā + khyā ka . nāḍīhiṅgau rājani° .

palāśādi pu° palāśādibhyo vā pā° vikāre añpratyayanimitte śabdagaṇe sa ca gaṇaḥ pā° ga° ukto yathā palāśa khadira śiṃśapā spandana pulāka karīra śirīṣa yavāsa vikaṅkata palāśasya vikāraḥ pālāśa ityādi .

palāśāntā strī palāśānāmanto gandhavān yasyāḥ . gandhapatrāyām rājani° .

palāśin pu° palāśaṃ vidyate'sya ini . 1 vṛkṣe amaraḥ 2 patrayukte tri° striyāṃ ṅīp .

palāśila tri° palāśasyādūradeśādhi kāśā° ila . palāśādasannikṛṣṭadeśādau .

palāśīya tri° palāśamastyasya utkarā° cha . pattrayukte

palika tri° palaṃ mānatvenāstyasya ṭhan . pajaparimitadravye

paliknī strī palitā vṛddhā strī chandasi kna vā ṅīp pā° kna ṅīp . 1 śvetakeśāyāṃ vṛddhāyāṃ striyāṃ yaju° 30 15 loke tu na . palitā ityeva . 2 vālagarbhiṇyāṃ strīgavyāma hemaca° .

[Page 4273a]
paligha pu° parighavat . pareśca thāṅkayoḥ pā° rasya laḥ . 1 kācaghaṭe 2 prākāre 3 gogṛre ca medi° . 4 parighaśabdārthe ca .

palita na° pala--bhāve kta . 1 keśādau jarayā jātāyāṃ śvetatāyām 2 māṃsādervaliparītabhāve ca amaraḥ 3 vṛddhe tri° ritvayāṃ palitā . vede tu palikrītyuktam . 4 tāpe 5 śilāje 6 kardame medi° . phaleritajādeśca paḥ uṇā° phala--itaca phasya paḥ . 7 keśapāke ujjvalada° krodhaśokaśramakṛtaḥ śarīroṣmā śirogataḥ . pittaṃ ca keśān pacati palitaṃ tena jāyate mādhavakaraḥ . tataḥ arśa° ac . 8 tadyute tri° .

palitaṅkaraṇa na° apalitaṃ palitaṃ kriyate'nena--cvyarthe khvun mum . apalitasya palitatākaraṇasādhane .

palitambhaviṣṇu tri° apalitaḥ palito bhavati abhūtatadbhāve bhū--kartari khiṣṇuc mum . apalite palitatayā bhūte tadarthe khukañ . palitambhāvuka tatrārthe tri° .

palya tri° pala + yat . uttame varcasā śabdena samāse acsamā° . palyavarcasa uttamatejasi

palyaṅka pu° parigato'ṅkaṃ rasya laḥ . śayyāyām (pālaṅga) amaraḥ

palyayana na° pari + aya--karaṇe lyuṭ rasya laḥ . (ghoḍāra jin) paryāṇe hemaca° .

palyula chedane pūtau ca ada° curā° ubha° saka° seṭ . palyulayati te aṣapalyulat ta .

palyūla chedane pavitratākaraṇe ca ada° curā° ubha° saka° seṭ . palyūtayati te apapalyūlat ta .

palla gatau bhvā° para° saka° seṭ . pallati apallīt apalla .

palla pu° padaṃ lāti lā--ka pādasthāne pat . (pālui) (marāi) khyāte dhāmyādhārabhede medi° .

pallava pu° na° ardha° palyate sampa° kvip palu lūyate lū--ap karma° . 1 abhinave pattrastavake 2 tadyuktaśākhāyāṃ 3 vistāre 4 bale 5 alaktakarāne 6 balaye medi° parvapattrādisaṃghāte śākhāyāḥ pallavo mataḥ ityukte 7 śākhādeḥ parvapattrasamudāye ca . 8 navapattre madhusūdanaḥ 9 viṭape 10 śṛṅgāre 11 cāpale śabdara° .

pallavaka pu° pallava iva kāyati kai--ka . 1 matsyabhede 2 veśyāpatau ca halā° svārthe ka . 4 navakisalaye pu° na° pallavena kāyati kaṃ--ka . 4 aśokavṛle rājani° .

pallavadru pu° pallavapradhāno druḥ śā° ta° . aśokavṛkṣaṃ rājani° . pallavadramādayo'pyatra .

[Page 4273b]
pallavāṅkara pu° pallavasyāṅkuro yatra . śākhāyām halādha° .

pallavādhāra pu° 6 ta° . śāsvāyāṃ śabdaca° .

pallavika tri° pallavaḥ iva astyasya ṭhan . kāmuke hemaca0

pallavita tri° pallavaṃ nūtanapattraṃ vistāro vā jātaḥ asya tāra° itac . 1 pallavayukte 2 vistārayukte ca pallava + ācāre kvip tataḥ kta . 3 lākṣārakte tri° medi° .

pallavin pu° pallava + astyarthe ini . vṛkṣe śabdaca° .

palli(llī) strī palla--in vā ṅīp . 1 kṣudragrāme 2 kuṭyām 3 gehe ca . dīrghāntaḥ 4 nagarabhede rājani° . pallaṃ gṛhamāśrayatvenāstyasyāḥ ac gaurā° ṅīṣ . 4 gṛhagodhikāyām strī hemaca° .

pallibāhu pu° palliṃ kṣudragrāmaṃ vāhayati nirvāhayati bahauṇ upa° sa° . tṛṇabhede rājani° .

palvala na° pala--vala . kṣudrajalālaye (ḍovā) alpaṃ saraḥ palvalaṃ syādyatra candrarkṣage rabau . na tiṣṭhati jalaṃ kāle tatratyaṃ vāri pālvalam . pālvalaṃ vāryabhiṣyandi guru svādu tridoṣakṛt bhāvapra° . candrarkṣamṛ mṛgaśirarkṣam .

pava pu° pū--bhāve ap . 1 niṣpāve śūrpavāyunā dhānyādenirvyūṣakaraṇe śālyādeḥ śodhane amaraḥ kartari ac . 2 vāyau śabdaca° .

pavana na° pū--lyuṭ . 1 niṣpāve śūrpavātena dhānyādeḥ śodhane ādhāre lyuṭ . 2 kumbhakārasya āmaghaṭādipākasthāne (poyāna) medi° . karaṇe lyuṭ . 3 jale śabdamā° kartari lyu . 4 vāyau pu° amaraḥ pavanāśca āvahādayaḥ sapta anilaśabde 16 4 pṛ° darśitāḥ . vatsarabhede teṣāṃ krameṇaikekavatsarādhipatitvam tacca jyotistattve uktaṃ yathā śākaḥ śarābdhisaṃguṇyo munibhirbhāga hāritaḥ . āvahādikrameṇaiva sapta vātāḥ prakīrtitāḥ guṇyā śākāṅkaḥ . guṇyakaḥ 45 bhāktakaḥ 7 5 prayate tri° śabdara° . 6 viṣṇau pu° pavanaḥ pāvano'nilaḥ viṣṇusaṃ° .

pavanatanaya pu° 6 ta° . 1 hanūmati 2 bhīme ca pavanasutādayo'pyatra .

pavanavijaya pu° pavanaḥ śvāsavāyurvijīyate'nena . vi + jikaraṇe ac . dehasthavāyoḥ śvāsapraśvāsagatibhedena śubhāśubhasūcake granyabhede tatprakāro garuḍapu° ukto yathā
     kuje vahnī raviḥ pṛthvī śaurirāpaḥ prakīrtitāḥ . vāyusaṃsthāsthito rāhurdakṣarandhrāvabhāsakaḥ . guruḥ śukrastathā saumyaścandraścaiva caturthakaḥ . vāmanāḍyāstu madhyasthān kārayedātmanastaṣā . yadācāra iḍāguktastadā karma samācaret . sthānasevāṃ tathā dhyānaṃ bāṇijyaṃ rāja darśanam . anyāni śubhakarmāṇi kārayeta prayatnataḥ . dakṣanāḍīpravāhe tu śanirbhaumaśca saihikaḥ . inaścaiva tathāpyevaṃ pāpānāmudayo bhavet . śubhāśubhaviveko hi jñāyate tu svarodayāt . dehamadhye sthitā nāḍyo bahurūpāḥ subistarāḥ . nābheradhastādyaḥ kando aṅkurāstatra nirgatāḥ . dvāsaptatisahasrāṇi nābhimadhye vyavasthitāḥ . cakravacca sthitāstāstu sarvāḥ prāṇaharāḥ smṛtāḥ . tāsāṃ tisromatā śreṣṭhā vāmadakṣiṇamadhyamāḥ . vāmā somātmikā proktā dakṣiṇā ravisannibhā . madhyamā ca bhavedagnirūpiṇī kālarūpiṇī . vāmā hyamṛtarūpā ca jagadāpyāyane sthitā . dakṣiṇā raudrabhāvena jagacchoṣayate sadā . dvayorvāhe tu mṛtyuḥ syāt sarvakāryavināśinī . nirgame ca bhavedvāmā praveśe dakṣiṇā smṛtā . kārayet krūrakarmāṇi prāṇe piṅgala saṃsthite . iḍācāre tathā saumyaṃ candra sūryagatastathā . yātrāryā sarvakāryeṣu viṣāpaharaṇe iḍā . bhojane maithune yuddhe piṅgalā siddhidāyikā . uccāṭamāraṇādyeṣu karmasveteṣu piṅgalā . naithune caiva saṃgrāme mojane siddhidāyikā . śobhaneṣu ca kāryeṣu yātrāyāṃ viṣakarmaṇi . śāntimuktyarthasiddhau ca iḍāyojyā narādhiṣaiḥ . dvābhyāñcaiva pravāhe ca krūrasaumyavivarjane . viṣuvatīntu jānīyāt saṃsmarettu vicakṣaṇaḥ . saumyeṣu śubhakāryeṣu lābhādijayajīvite . gamanāgamane caiva vāmā sarvatra pūjitā . yuddhādibhojane ghāte strīṇāñcaiva tu saṅgame . praśastā dakṣiṇā nāḍī praveśe kṣudrakarmaṇi . śubhāśubhāni kāryāṇi lābhālābhau jayājayau . jīvājīvāya yat pṛcchenna sidhyati ca madhyamā . vāmācāre'tha vā dakṣe pratyaye yatra nāyakaḥ . tatrasthaḥ pṛcchate yastu tatra siddhirna saṃśayaḥ . vaicchando vāmadevastu yadā vahati cātmani . tatra bhāge sthitaḥ pṛcchet siddhirbhavati niṣkalā . vāme vā dakṣiṇe bāpi yatra saṃkramate sirā . dhore ghorāṇi karmāṇi saumye vai madhyamāni ca . prasthite bhāgato haṃse dvābhyāṃ vai sarvavāhini . tadā mṛtyuṃ vijānīyāt yogī yogaviśāradaḥ . yatra yatra sthitaḥ pṛcchedvāma ṣṭakṣiṇasammukhaḥ . tatra tatra samaṃ diśyādvātasyodayanaṃ tadā . agrato vāmikā śreṣṭhā pṛṣṭhato dakṣiṇā śubhā . dvāmena vāmikā proktā dakṣiṇe dakṣiṇā śubhā . jīvo jīvati jīvena yacchūnyaṃ tatsvarī bhavet . yatkiñcit kāryamuddiṣṭaṃ jayādi śubhalakṣaṇam . tatsarvaṃ pūrṇanāḍyāntu jāyate nirvikalpakam . anyanāḍyādiparyantaṃ pakṣatrayamudāhṛtam . yāvat ṣaṣṭhīṃ tu pṛcchāyāṃ pūrṇāyāṃ prathamaṃ jayet . riktāyāntu dvitīyantu kathayettadaśaṅkitaḥ . vāmācāraḥ samaṃ vāyurjāyate karmasiddhidaḥ . pravṛtte dakṣiṇe mārge viṣame viṣamākṣaram . anyatra vāmavāhe nu nāma vai viṣamākṣaram . tadāsau jayamāpnoti yodhaḥ saṃgrāmamadhyataḥ . dakṣavātapravāhe tu yadi nāma samākṣaram . jāyate nātra sandeho nāḍīmadhye tu lakṣayet . piṅgalāntargate prāṇe samānīyāhavañjayet . yāvannāḍyudayaṃ cārastāṃ diśaṃ yāvadājayet . na jātu jayate so'pi nātra kāryā vicāraṇā . atha saṃgrāmamadhye tu yatra nāḍī sadā vahet . sā diśā jayabhāpnoti śūnye bhaṅgaṃ vinirdiśet . jātasvare jayaṃ vidyānmṛtake mṛtimādiśet . jayaṃ parājayañcaiva yojānāti sa paṇḍitaḥ . vāme vā dakṣine vāpi yatra sañcarate sirā . kṛtvā tat padamādau tu yātrāṃ nayati śobhanām . śaśisūryapravāhe nu sati yuddhaṃ samācaret . tatrasthaḥ pṛcchate yastu sa sādhurjayate dhruvam . yāṃ digaṃ vahate vāyustāṃ diśaṃ yāvadājayet . jayate nātra sandeha indro yadagrataḥ sthitaḥ . meṣādyā daśa yā nāḍyo dakṣiṇā vāmasaṃsthitāḥ . carasthiradvimārge tāstādṛśe tādṛśaḥ kramāt . nirgame nirgamaṃ yāti saṃgrahe saṃgrahaṃ biduḥ . pṛcchakasya vacaḥ śrutvā ghaṇṭākāreṇa lakṣayet . vāme vā dakṣiṇe vāpi pañcatattvasthitaḥ śive! . ūrdhve'gniradha āpaśca tiryaksaṃsthaḥ prabhañjanaḥ . madhye tu pṛthivī jñeyā nabhaḥ sarvatra sarvadā . ūrdhve mṛtyuradhaḥ śāntistiryak codghāṭayet sudhīḥ . madhye hyastaṃ vijānīyān mokṣaḥ sarvatra sarvage .

pavanavyādhi pu° pavanaḥ vātaronabhedo vyādhirasya . uddhave yādavakṣattriyabhede trikā° .

pavanātmaja pu° 6 ta° . 1 hanubhati 2 bhīme 1 vahnau ca vāyoragniḥ iti śrutestasya vāyujātatvāttatsutatvam . ṣavanaprabhavādayo'pyatra .

pavanāla pu° pavanāyālati paryāpnoti ala--paryāptauṃ ac 4 ta° . (dedhāna) dhānthabhede pavanālo himaḥ svādulohitaḥ śleṣmapittajit . avṛṣyastuvaro rūkṣaḥ kledakṛta kathito laghuḥ bhāvapra° .

[Page 4275a]
pavanāśa puṃstrī° pavanamaśnāti aśa--aṇ upa° sa° . 1 sarpe striyāṃ jātitvāt ṅīṣ . 2 vāyubhakṣake tri° halā° .

pavanāśanāśa pu° pavanaḥ aśanamasya pavanāśanaṃ sarpamaśnāti aśaaṇ . 1 garuḍe 2 mayūre halā° striyāṃ jātitvāt ṅīṣ .

pavaneśvara na° pavanena sthāpita īśvaraḥ īśvaraliṅgam . kāśīsthe śivaliṅgabhede kāśīkha° 13 a° .

pavaneṣṭa pu° pavane pavanavṛddhau iṣṭaḥ . mahānimbe ratnamā° .

pavanombuja na° pavanaṃ pavitramambujamiva pṛṣo° . parūṣaphale śabdaca° pavanāmbujamityeva tatra pāṭhaḥ sādhuḥ .

pavamāna pu° pū--tācchīlye cānaś . 1 vāyau amaraḥ 3 gārhapatye'gnau atha yaḥ pavamānastu nirmakhyo'gniḥ sa ucyate . sa ca vai gārhapatyogniḥ prathamo brahmaṇaḥ sutaḥ matsyapu° 78 a° . 3 some ca tadadhikṛtya pravṛttaṃ sūktam aṇa . pāvamāna somadevatāke sūktabhede tāni ca sūktāni ṛ° 9 1 sūktāvadhi ṣaṭṣaṭisūktātmakāni svādiṣṭhayetyādi kāni hinvantītyādyantāni .

pavamānātmaja pu° 6 ta° . vahnibhede pavamānātmajo vahni rhavyavāhana ucyate matsyapu° 48 a° . tasya vāyoragniḥ iti śrutervāyujatvāttathātvam .

pavaṣṭurika pu° ṛṣibhede tasyāpatyam śubhrā° ḍhak . pāvaṣṭurikeya tadapatye puṃstrī° .

pavākā strī pū--āka . vātyāyām ujvaladataḥ .

pavi pu° pū--śodhe i . 1 vajre amaraḥ 2 vāci strī nighaṇṭuḥ .

pavita tri° pūṅ śodhe pūṅaśca pā° vā iṭ . pūṅaḥ ktvāca pā° na kittvam . 1 pavitre 2 marice na° rājani° .

pavitra pu° na° pūyate ājyamanena pū--karaṇe itra . 1 ājyasaṃskārake 2 kuśadvaye utpavanaśabde tallakṣaṇaṃ 1123 pṛ° darśitam anantargarbhiṇaṃ sāgraṃ kauśaṃ dvidalameva ca . prādeśamātraṃ vijñeyaṃ pavitraṃ yatra kutracit karmapra° . 2 anāmikāveṣṭane pavitratāsādhake dravye ca 3 yajñopavīte trikā° pavitrāropaṇaśabde dṛśyam . 4 viṣṇau pavitraṃ maṅgalaṃ param viṣṇusaṃ° . 5 varṣaṇe 6 tāmre 7 payasi na° medi° . 8 varṣaṇe na° viśvaḥ 9 ardhyopakaraṇe hemaca° . 10 ghṛte 11 madhuni ca rājani° . 12 tilavṛkṣe 1 3 putrajīvavṛkṣe pu° rājani° 1 4 vrataśaucādinā 15 śuddhe tri° amaraḥ . 16 tulasyāṃ strī śabdamā° 17 nadībhede hemaca° 18 haridrāyām 18 aśvatthīvṛkṣe ca strī rājani° .

pavitraka pu° pavitramiva kāyati kai--ka svārthe ka, saṃjñāyāṃ kan ścā . 1 pavitraśabdārthe 2 aśvatthavṛkṣe 3 udumbaravṛkṣe 4 kuśe 5 damanakavṛkṣe rājani° 6 śaṇamūtranirmite jāle matsyadhāraṇasādhane dravyabhede na° amaraḥ .

pavitradhānya na° nityakarma° . yave rājani° .

pavitrārīpa(ha)ṇa na° 6 ta° . viṣṇuprabhṛtidevasampradābave yajñopavītadāne devabhedena tithibhedādau taddānaprakāraśca hemā° vra° viṣṇurahasye ukto yathā
     tasmādbhaktisamāyuktairnarairviṣṇuparāyaṇaiḥ . varṣe varṣe prakartavyaṃ paritrāropaṇaṃ hareḥ . śrāvaṇasya site pakṣe karkaṭasthe divākare . dvādaśyāṃ vāsudevasya pavitrāropaṇaṃ smṛtam . siṃhasthe vā ravau kāryaṃ kanthāyāntu gate'tha vā . tasyāmeva tithau samyak tulāsthe na kathañcana . viṣṇorudrasya sūryasya viriñceḥ ṣaṇmukhasya ca . devyāgaṇādhināthasya mātṝṇāṃ dhanadasya ca . pavitrāropaṇaṃ kāryamanyeṣāñca yathāvidhi . akṛtvā phalahāniḥ syāt saṃvatsarakṛtārcanāt . sarveṣāntu mahat puṇyaṃ pavitrāropaṇe kṛte . tithayastattvavinyāsāḥ pṛthaguktāstapīdhana! . pratipadvanadasyoktā pavitrāropaṇe tithiḥ . śriyā devyā dvitīyā tu tithīnāmuttamā tithiḥ . tṛtīyā tu bhavānyāstu caturthī tatsutasya tu . pañcamī nāgarājasya ṣaṣṭhī proktā guhasya ca . saptamī bhāskare proktā durgāyāścāṣṭamī smṛtā . mātṝṇāṃ navamī proktā daśamī vāsukeḥ smṛtā . ekādaśī ṛṣīṇāntu dvādaśī cakrapāṇinaḥ . trayodaśī hyanaṅgasya śivasyoktā caturdaśī . mama devamuniśreṣṭha! paurṇamāsī tithiḥ smṛtā . yathoktāḥ śuklapakṣe tu tithayaḥ śrāvaṇasya ca . sarveṣāmeva devānāṃ tathā kāryaṃ yathāvidhi . prathamaṃ darbhasūtrantu padmasūtraṃ tataḥparam . tataḥ kṣaumaṃ supuṇyaṃ syāt paṭṭasūtraṃ tataḥ param . śuci kārpāsasūtreṇa nirmitaṃ vā śubhāśumam . śucirbhūtvā śucau deśe kārayīta prayatnataḥ . tadvidhānopayuktantu yathoktaphaladāyakam . kanthā kartayate sūtraṃ nārī vātha pativratā . vidhavā sādhuśīlā vā sūtrametattu kartayet . keśayuktaṃ kṣataṃ dagdhaṃ madyaraktādidūṣitam . malinaṃ nīlaraktaṃ vā prayatnena vivarjayet . yathoktaṃ sūtramādāya triguṇaṃ triḥ prayojayet . pavitraṃ tena kurvīta kaniṣṭhottamamadhyamam . kaniṣṭhaṃ tantumirjñeyaṃ saptaviṃśatimiḥ śubham . martyaloke tu tatkīrtisukhāyurdhanaputradama . catuḥpañcāśatā jñeyaṃ tanta nāṃ madhyamaṃ param . divyabhogāvahaṃ puṇyaṃ svargābāsasukhapradam . uttamaṃ caiva tantūnāṃ śatamaṣṭottaraṃ śatam . dattvā tadvāsadevāya viṣṇulokaṃ bhajennaraḥ . aṣṭottarasahasraṃ tu tantūnāṃ parisaṃkhyayā . vanamālā smṛtā viṣṇordattā bhaktipradā hi sā . kaniṣṭhaṃ nābhimātraṃ syādūrumātrantu madhyamam . pavitraṃ cīttamaṃ proktaṃ jāmumātraṃ pramāṇataḥ . vanamālā pramāṇena pratimāyāḥ praṇīyate . narāṇāṃ janmasasāra duḥkhamṛtyupraṇāśinī . kaniṣṭhe dvādaśaivoktā madhyame dviguṇāḥ smṛtāḥ . triguṇāstūttame proktā granthayastu pavitrake . śatamaṣṭottaraṃ kāryaṃ granthīnāṃ tu vidhājataḥ . munīnda . vanamālāyāṃ viṣṇpūjanatatpara! . adhivāsanasūtre tu granthayo dvādaśa mṛtāḥ . tattvanyāsa vidhānaṃ tu śrūyatāṃ guhyakottama . ityupakrame tattvanyāsa stata uktaḥ pavitraṃ tena vikhyātaṃ brahmatejo hi gīyate . viṣṇvākhyayā tu vikhyātaṃ tadā loke nigadyate . tadeva sūtrarūpeṇa yajñeśaḥ karmaṇaḥ prabhuḥ . tadeva triguṇībhūtaṃ nārāyaṇasamākhyayā . trivedātmā tridevātmā tryakṣaraḥ praṇavaḥ smṛtaḥ . te parvatātsamudbhūtā varāhārdhāṅgamāśritāḥ . saṃghātena ca tantūnāṃ navātmā parikīrtitaḥ . tantūnāṃ prathamo devo vāsudevo jagadguruḥ . halāyudho dvitīyastu pradyumnaśca tṛtīyakaḥ . apare tvaniruddhastu tato nārāyaṇaḥ pramuḥ . brahmāviṣṇutvathā nṝṇāṃ varārohe samāśritāḥ . adhidaivena rūpeṇa adhyātmye ca nibodha me . manobuddhirahaṅkārastanmātrāṇi tathaiva ca . jīvaśceti navaitacca adhyātmyesuvyavasthitam . dyaurantarikṣaṃ pṛthivī bhūrbhuvaḥsvastathaiva ca . akāraścāpyukāraśca makāraścādhibhūtakam . agnitrayaṃ tathā karma trayañca sadanatrayam . jñeyaṃ pavitre tadvidvānadhidaivamudāharet . śivapavitralakṣaṇam ekādaśātha vā sūtraistriṃśatā vāṣṭayuktayā . pañcaśatā vā kartavyaṃ tulyagranthyantarājakam . dvādaśāṅgulamānāni vyāyāmāṣṭāṅgulāni ca . liṅgavistāramānāni caturaṅgaṣṭhikāni vā . tathaiva piṇḍikāsparśe caturthaṃ sārvadaivatam . sāṅgāvatārakaṃ kāryaṃ pavitramatisundaram . pavitrārohaṇamapyatra āṣāḍhaśuklapakṣasya yāṣṭamī śrāvaṇasya ca . pavitrārohaṇa kuryāt davaprītikaraṃ param kālikāpu° 58 a° .

pavinda pu° ṛṣibhede taṇa gotrāpatyama aśā° phañ . pāvindāyana tadgotrāpatye puṃstrī° .

pavītṛ tri° pū--tṛc vede iṭo dīrghaḥ . śodhake ma° 944

[Page 4276b]
pavīnasa pu° garbhopadrāvake asurabhede aya° 862

pavīra na° 1 āyudhe ṣaviḥ śalyī bhavati tadvipunātikāyaṃ tadvat pavīramāyudham nisa° 12 30 . pavi + svārthe īra . 3 vajre ṛ° 10 60 3 pavirdhārāsyāsti ra pūrvāṇo dīrghaḥ . 3 phāle yaju° 12 71 vedadī° .

pavīrava pu° pave rava vede dīrghaḥ . vajraśabde ṛ° 11744 bhā0

pavya tri° pū--ṇyat . 1 śodhye 2 yajñapātrādau ca ṛ° 98634 tatra pavyayā pātrāṇi bhā° śasaḥsthāne yāṭ .

paśa(ṣa--sa) bādhe vihatau bhvā° ubha00 saka° seṭ . paśa(ṣa)(sa)ti te apaśī(ṣo)(sī)t apāśī(ṣī)(sī)t apaśi(ṣi)(si)ṣṭa . papāśa(ṣa)(sa)peśe(ṣe)(se) . dantyāntyasyaiva abhyāsasya sam yaṅyaṅlukoḥ si° kau° pampasyati--pampasīti . tālavyāntyasya tathetyanye .

paśa(ṣa sa) sparśe, gatau anupasargāt ṣandhe vādhe ca ada° cu° ubha° saka° seṭ . paśa(ṣa)(sa)yati te apapaśa(ṣa)(sa)t ta .

paśa(ṣa--sa) bandhe curā° ubha° saka° seṭ . pāśa(ṣa)sayati te apīpaśa(ṣa)(sa) ta .

paśavya tri° paśave hitam tasyedaṃ bā yat . 1 paśuhite yājña 1 . 320 ślo° 2 paśutasvandhini ca .

paśu pu° sarvamaviśeṣeṇa paśyati dṛśa--ku paśādeśaḥ . mṛgādau lomavallāṅgūlavati 1 jantubhede 2 darśanārthe'vyayam amaraḥ . 2 pramathe 4 deve 5 pāṇimātre śabdara° 6 chāge anādeśe paśuśchāgaḥ mīmāṃsa° . 7 yajñabhede dharaṇiḥ tasva paśusādhātvāt tathātvam . na tau paśau karoti śrutau paśuḥ paśusādhyā yāgaḥ . 7 yajñoḍumbare śabdaca° . 8 tanghokte sādhakānāṃ bhāvabhede tatra jantubhedānāṃ grāmāraṇyabhedā yathā
     goravirajo'śvo'śvataro gardabho manuṣyaśceti sapta ṇāmyāḥ paśavaḥ . mahiṣavānara ṣākṣasarosvaparuru pṛṣata mṛgāśceti saptāraṇyāḥ paśavaḥ durgotsavata° . chāgādau paśupadaprayogamāha yajñapārśvaḥ uṣṭro vā yadi vā meṣaśchāgo vā yadi vā hayaḥ . paśusthāne niyaktānāṃ paśuśabdo'bhidhīyate . paśvadhiṣṭātṛdevatābhedā yathā sihe vasati durgā ca śarabhe ca prajāpatiḥ . eṇe ca vasate vāyurmeṣe caiva ca candramāḥ . nakṣatrāṇi ca śaśake kṛṣṇasāre hariḥ svayam . śatakraturgavāṃ pṛṣṭhe gavaye bhuvanāni ca . śallake maṅgalānyaṣṭau gaje viṣṇurgaṇeśvaraḥ . ṣaśve tu dvādaśādityā brāhmaṇe sarvadevatāḥ . brahmā tu camare caiva chāgale tu tayā'nalaḥ . etasmāt kāraṇādete pūjyā badyāḥ prayatrataḥ iti mataspasūktatantre 39 paṭale . balyarthapaśucakṣaṇādi yathā nivedayet śoṇagaṇḍam mānuṣaṃ vā lulāṣakam . varāhaṃ vātha chūgalaṃ camaraṃ ṣā'ruṇantatha . meṣañcātha varāhañca godhikāñca nivedayet matsyasūkte lulāpañca tathā khaḍgaṃ camarañca varāhakam . kacchapaṃ śallakīṃ godhāṃ mānuṣaṃ tadanantaram . na dadyādbrāhmaṇo madyaṃ mānuṣañca tathā rurum . traipakṣikān vibarṇānna mānuṣānna kapīnapi . savatrāt paraṃ chāgaṃ yāvat syāttu trihāyaṇam . varāhadantasadṛśaviśāṇābhyāṃ suśobhanam . madagandhasamāyuktaṃ romarājivirājitam . kṛṣṇaṃ bā'ruṇakañcaiva tṛptau dvādaśavārṣikam . jātibhede varṇaviśeṣamāha tatraiva śvetañca chāgalañcaiva brāhmaṇasya viśiṣyate . raktaṃ śvetaṃ kṣatriyasya vaiśyasya gaurameva ca . nānāvarṇaṃ hi śūdrasya savaṣāmañjanaprabham yoginītantre paśūmāñcaiva ṣaṇmāsāt parataśca valirbhavet . chāgalaḥ kaṣṇaḥ śveto vā dvivarṣāt parato yadi . tathā cāśvaṃ mṛgañcaiva chāgañca ṣārvatīyakam . mūṣikañca karālañca cadramārjārameva ca . sadrayāmale uttarakha° 6 pa° ṣaśubhāvalakṣaṇaṃ yathā
     paśubhāvasthitāṃ nāṣa! devatāṃ śṛṇu vistarāt . ṭurṇapūjāṃ viṣṇupūjā śivapūjāśca nityaśaḥ . avaśyaṃ hi yaḥ karoti sa paśuruttamaḥ smṛtaḥ . kevalaṃ śivapūjāñca yaḥ karoti ca sa sādhakaḥ . paśūnāṃ madhyamaḥ śrīmān śivayā saha cottamaḥ . kevalaṃ vaiṣṇavo dhīraḥ paśūlā sadhyamaḥ syṛtaḥ . bhūtānāṃ devatānāñca sevāṃ kurvanti ye sadā . paśūnāmadhamāḥ proktā narakasthā na saṃśayaḥ . tvatsevāṃ mama sevāñca brahmaviṣṇvādisevanam . kṛtvānya sarvabhūtānāṃ nāyikānāṃ mahāprabho! . yakṣiṇīnāṃ bhūtinīnāṃ tataḥ sevāṃ śubhapradām . yaḥ paśurbrahmakṛṣṇādisevāñca kurute sadā . tathā śrītārakavrahmasevāṃ ye vā narottamāḥ . teṣāmasādhyabhūtādidevatāḥ sarvakāmadāḥ . varjayet paśumārgeṇa viṣṇupūjāparojanaḥ dvitīyapaṭale . nityaṃ śrāddhaṃ tathā sandhyāvandanaṃ pitṛtarpaṇam . devatā darśanaṃ pīṭhadarśanaṃ tīrthadarśanam . gurorājñāpālanañca devatānityapūjanam . paśubhāvasthito martyo mahāsiddhiṃ labheddhruvam . yajñiyapaśulakṣaṇaṃ ca ā° gṛ° 4 9 1 sūtrādau dṛśyaḥ . 9 śaivāgamapasiddhe jīvātmani paśupatiśabde dṛśyam . 10 agnau patiṣṭiśabda dṛśyam .

[Page 4277b]
paśukalpa pu° paśoḥ yajñāṅgapaśoḥ kalpovidhānam . atha paśukalpaḥ ā° gṛ° 1 11 1 sūtrādau vihite paśūpākaraṇādisaṃskārādikarsaṇi .

paśugāyatrī 6 ta° . paśoḥ karṇe japyamantramede ma ca paśupāśāya vidmahe viśvakarmaṇe dhīmahi . tanno jīvaḥ pracoda yāt ityevaṃ rūpaḥ .

paśucaryā strī paśoriva caryācāraḥ . paśoriva nirlajjācāre bhāga° 5 26 23 .

paśutantra na° paśūnāṃ tantram . 1 anekoddeśena ekajātīyaika paśugrahaṇe āśva° śrau° 3 6 17 paśostantram . 2 paśvadhīne va . kātyā° śrau° 51119 . 3 paśukalpe ca .

paśuda tri° paśuṃ dadāti dā--ka . 1 paśudātari 2 kumārānucaramātṛbhede strī bhā° śa° 47 a° .

paśudevatā strī paśvadhiṣṭhāstrī devatā paśusampradānaṃ devatā vā . 1 paśvadhiṣṭātryāṃ devatāyām . paśubhede devatābhedāva paśuśabde darśitāḥ . 2 paśusampradāne devatābhede ca .

paśudharma pu° paśūnāmiva yatheṣṭamaithunādirūpo dharmaḥ . yatheṣṭamaithunādisampādake paśutulyadharse manuḥ 9 66 ślo° .

paśunātha pu° 6 ta° . 1 śibe hemaca° 3 paśusvāmini ca .

paśupa tri° paśūn pāti--ka . 1 ṣaśupālake 2 paśūnāṃ patyau ca .

paśupati pu° paśūnāṃ jīvānāṃ patiḥ . 1 maheśvare śive 1 paśusvāmini . yajurbedīyakarsakāṇḍapaddhatikārake halāyudha sahodare 3 paṇḍitabhede ca . śivasya tannāmaniruktiryathā ayañca sarvavidyānā patirādyaḥ sanātanaḥ . ahaṃ vai patito yena paśumadhye (jīvamadhye) vyavasthitaḥ . ataḥ paśupatirnāma tvaṃ līke khyātimedhyasi varāhapu° . paśupatinopadiṣṭam aṇ . pāśupata śaitrāgamabhede tatra pratipādyaviṣayāśca sarvadarśanasaṃgrahe nakulīśamatapradarśanānantaraṃ darśitā yathā tamisaṃ parameśvaraḥ karsādinirapekṣaḥ kāraṇamiti pakṣaṃ vaiṣamyanairghṛ ṇyadoṣadūṣitatvāt pratikṣipantaḥ ke ana māheśvarāḥ śaivāgamasiddhāntatattvaṃ yathāvadīkṣamāṇāḥ karmādisāpekṣaḥ parameśvaraḥ kāraṇamiti pakṣaṃ kakṣīkurvāṇāḥ prakṣāntaramupakṣipanti . tatra paśupatipāśabhedāt trayaḥ padārthā iti . taduktaṃ tantratattvajñaiḥ tripadārthaṃ catuṣpādaṃ mahāmantraṃ jagadguruḥ . sūtreṇaikena saṃkṣipya prāha vistarataḥ punaḥ iti asyārthaḥ trayaḥ paśupatipāśāḥ padārthā yasmin santi tattripadātha vidyākriyāyogacaryākhyāścatvāraḥ pādā yaṇin taccutuścaraṇaṃ mahāmantramiti . tatra paśūnāmasvatantratvāta pāśānāmacaitanyāt tadvilakṣaṇasya patyuḥ prathamamuddeśaḥ . cetanatvasādharmyāt paśūnāṃ tadānantaryam . avaśiṣṭānāṃ pāśānāmante viniveśa iti kramaniyamaḥ . dīkṣāyāḥ paramapuruṣārthahetutvāttasyāśca paśupāśeśvarasvarūpanirṇayopāya bhūtena mantramantreśvarādimāhātmyaniścāyakena jñānena pinā niṣpādayitumaśakyatvāt tadavabodhakasya vidyāpādasya prāthamyam . anekavidhasāṅgadīkṣāvidhipradarśakasya kriyāpādasya tadanantaryam . yogena vinā nābhimataprāptiriti sāṅgayogajñāpakasya yogapādasya taduttaratvam . vihitācaraṇaniṣiddhavarjanarūpāṃ caryāṃ vinā yogo'pi na nirvahatīti tatpatipādakasya caryāpādasya caramatvamiti vivekaḥ . tatra patipadārthaḥ śivo'bhimataḥ . muktātmanāṃ vidyeśvarādīnāñca yadyapi śivatvamasti tathāpi parameśvarapāratantryāt svātantryaṃ nāsti . tataśca tadupakaraṇabhuvanādīnāṃ bhāvānāṃ sanniveśaviśiṣṭatvena kāryatvamavagamyate . tena ca kāryatvenairṣā buddhimatpūrvakatvamanumīyata ityanumānavaśāt parameśvaraprasiddhirupapadyate . nanu dehasyaiva tāvatkāryatvamasiddhaṃ ma hi kvacit kena cit kadācit dehaḥ kriyamāṇo dṛṣṭacaraḥ . satyaṃ tathāpi na kenacit kriyamāṇatvaṃ dehasya dṛṣṭamiti karbhṛdarśanāpahnavo na yujyate tasyānumeyatvenāpyupapatteḥ . dehādikaṃ kāryaṃ bhavitumarhati sanniveśaviśiṣṭatvāt vinaśvaratvādvā ghaṭādivat tena ca kāryatvena buddhimatpūrvakatvamanumātuṃ sukarameva . vimataṃ sakartṛkaṃ kāryatvāt ghaṭavat yaduktasādhanaṃ taduktasādhyaṃ na yadevaṃ na tadevaṃ yathātmādi . parameśvarānumānaprāmāṇyasādhanānumānamanyatrākārītyuparamyate ajño janturanīśo'yamātmanaḥ sukhaduḥkhayoḥ . īśvaraṣrerito gacchet svargaṃ vā śvabhrameva vā iti nyāvena prāṇikṛtakarmāpekṣayā parameśvarasya kartṛtvopapatteḥ . na ca svātantryavihatiriti vācyaṃ karaṇāpekṣayā kartuḥ svātantryavihiteranupalambhāt koṣādhyakṣāpekṣasya rājñaḥ prasādādinā dānavat yathoktaṃ siddhagurubhiḥ svatantrasyāprayojyatvaṃ karaṇādiprayoktṛtā . kartuḥ svātantryametaddhi na karmādyanapekṣayā iti . tathā ca tattatkarmāśayabaśādbhogatatsādhanatadupādānādiviśeṣajñaḥ . tataśca kartā anumānādisiddha iti siddham . tadidamuktaṃ tatramavadbhirvṛhaspatibhiḥ iha bhogyagogasādhanatadupādānāddi yo vijānāti . tamṛtemūtannahīdaṃ puṃskarmā śayavipākajñamiti . anyatrāpi vivādādhyāsitaṃ sarvaṃ buddhimatpūrvakartṛkam . kāryatvādāvayoḥ siddhaṃ kāryaṃ kumbhādikaṃ yathā iti sarvātmakatvādevāsya sarvajñatvaṃ siddham ajñasya karaṇāsambhavāt . uktañca śrīmanmṛgendraiḥ sarvajñaḥ sarvakartṛtvāt sādhanāṅgaphalaiḥ saha . yo yajjānāti kurute sa tadeveti susthitam iti . astu tarhi svatantra iśvaraḥ kartā na tu tāvadaśarīraḥ ghaṭādikāryasya śarīravatā kulālādinā kriyamāṇatvadarśanāt śarīravattve cāsmādādivadīśvaraḥ kleśayuktī'sarvajñaḥ parimitaśaktiṃ prāpnuyāditi cenmaivaṃ maṃsthāḥ aśarīrasyāpyātmanaḥ svaśarīraspandādau kartṛtvadarśanādabhyupagamyāpi brūmahe śarīravattve'pi bhagavato na prāguktadoṣānuṣaṅgaḥ . parameśvarasya hi malakarmādipāśajālāsambhavena prākṛtaṃ śarīraṃ na bhavati kintu śāktaṃ śaktirūpairīśānādibhiḥ pañcabhirmantrairmastakādikalpanāyāmīśānamastakastatpuruṣavaktro'ghorahṛdayobāmadevaguhyaḥ sadyojātapādaḥ īśvara iti prasiddhyā yathākramānugrahatirobhāvādānalakṣaṇasthitilakṣaṇodbhavalakṣaṇakṛtyapañcakakāraṇaṃ svecchānimitaṃ taccharīraṃ na cāccharīrasadṛśam . taduktaṃ śrīnmṛgendre malādyasambhavācchaktaṃ vapurnaitādṛśaṃ prabhoḥ iti . anthavāpi tadvapuḥ pañcabhirmantraiḥ pañcakṛtyopayo gibhiḥ . īśa tatpuruṣāghoravāmādyairmastakādimat iti . nanu pañcavaktrastripañcadṛgityādinā āgameṣu parameśvarasya mukhyata eva śarīrendriyādiyogaḥ śrūyata iti cetsatyaṃ nirākāre dhyānapūjādyasambhavena bhaktānugrahakaraṇāya tattadā kāragrahaṇāvirodhāt . tadukta śrīmatpauṣkare sādhakasya tu rakṣārthaṃ tasya rūpamidaṃ smṛtam iti anthatrāpi ākāravāṃstvaṃ niyamādupāsyo na vastvanākāramupaiti buddhiḥ iti . kṛtyapañcakaṃ ca prapañcitaṃ bhojarājena vañcavidhaṃ tatkṛtyaṃ sṛṣṭisthitisaṃhāratirobhāvāḥ . tadvadanugrahakaraṇaṃ proktaṃ satatoditasyāsya iti . etacca kṛtyapañcakaṃ śuddhādhvaviṣaye sākṣācchivakartṛkaṃ kṛcchrādhvaviṣaye tvanantādidvāreṇeti vivekaḥ . taduktaṃ śrīmatkaraṇe śuddhe'dhvani śivaḥ kartā prokto'nantohito prabhoḥ iti . evañca śivaśabdena śivatvayogināṃ mantreśvaramaheśvaramuktātmaśibānāṃ savācakānāṃ śivatvaprāptisādhanena dokṣādinopāyakalāpana saha ṣatipadārthena saṃgrahaḥ kṛta iti boddhavyam . tadityaṃ patipadārtho nirūpitaḥ . samprati paśupadārtho nirūpyate . aṇukṣetrajñādipadavedanīyo jīvātmā paśuḥ na tu cārvākādivaddehādirūpaḥ nānyadṛṣṭaṃ smaratyanyaḥ iti nyāyena pratisandhānānupapatteḥ . nāpi naiyāyikādivat prakāśyaḥ anavasthāprasaṅgāt . taduktam ātmā yadi bhavenmeyastasya mātā bhavet paraḥ . para ātmā tadānīṃ syāt sa paro yadi dṛśyate iti . na ca jainavadavyāpakaḥ nāpi bauddhavat kṣaṇika deśakālāmyāmanavacchinnatvāt . taduktam anavacchinnasadbhāvaṃ vastu yaddeśakālataḥ . tannityaṃ bibhu cecchantītyātmanī vibhunityatā iti . bāpyadvaitavādināmivaikaḥ, bhogapratiniyamasya puruṣabahutvajñāpakasya sambhavāt . nāpi sāṅkhyānāmivākartā pāśajālāpohane nityaniratiśayadṛkkriyādirūpacaitanyātmakaśivatvaśravaṇāt . taduktaṃ pāśānte śivatāśruteḥ iti cainanya dṛkkriyārūpaṃ tadasyātmani sarbadā . sarvataśca yatā muktau śrūyate sarvato mukham tattvaprakāśe'pi muktātmāno'pi śivāḥ kiñcaite satprasādato muktāḥ . so'nādimukta eko vijñeyaḥ pañcamantratanuḥ iti . paśustrividhaḥ vijñānākalapralayākalasakalabhedāt tatra prathamo vijñānayogasannyāsairbhogena vā karmakṣaye sati karmakṣayārthasya kalādibhogabandhasyābhāvāt kevalamalamātrayukto vijñānākala iti vyavadiśyate . dvitīyastu pralayena kalāderupasaṃhārāt malakarmayuktaḥ pralayākala iti vyavahriyate . tṛtīyastu malamāyākarmātmakavandhatrayasahitaḥ sakala iti saṃlapyate . tatra prathamo dviprakāro bhavati samāptākaluṣāsamāptakaluṣabhedāt . tatrādyān kāluṣyaparipākavataḥ puruṣadhīreyān adhikārayogyānanugṛhyānantādividyeśvarāṣṭapadaṃ prāpayati . tadvidyeśvarāṣṭakaṃ nirdiṣṭaṃ bahudaivatye anantaścaiva sūkṣmaśca tathaiva ca śivottamaḥ . ekanetrastathaivaikarudraścāpi trimūrtikaḥ . śrīkaṇṭhaśca śikhaṇḍī ca proktā vidyeśvarā ime . antyān saptakoṭisaṅkhyātān mantrānanugrahakaraṇān vidhatte taduktaṃ tattvapraṃkāśe paśavastrividhāḥ proktā vijñānapralayākalau sakalaḥ . malayuktastatrādyo salakarmayutī dvitīyaḥ syāt . malamāyākarmayutaḥ sakalasteṣu dvidhā bhavedādyaḥ . ādyaḥ samāptakaluṣo'samāptakaluṣo dvitīyaḥ syāt . ādyānanugṛhya śivo vidyeśatve niyojayatyaṣṭau . mantrāṃśca karotyaparān te coktāḥ koṭayaḥ sapta iti . somaśanbhunāpyabhidvitam . vijñānākalanāmaiko dvitīyaḥ palayākalaḥ . tṛtīyaḥ sakalaḥ śāstre'nugrāhyastrividho mataḥ . tatrādyo malamātreṇa yukto'nyo malakarmabhiḥ . kalādibhūmiparyantatattvaistu sakalī yutaḥ iti . palayākalo'pi dvividhaḥ pakvapāśadvayaḥ tadvilakṣaṇaśca tatra prathamo mokṣaṃ prāpnoti dvitīyastu puryaṣṭakayutaḥ karmavaśānnānāvidhajanmabhāg bhavati . tadapyuktaṃ tattvaprakāśe pralayākaleṣu yeṣāmapakvamalakarmaṇī vrajantyete . puryaṣṭakadehayutā yoniṣu nikhilāsu karmavaśāt iti . puryaṣṭakamapi tatraiva nirdiṣṭam myāt puryaṣṭakamantaḥkaraṇaṃ dhīkarma karaṇāni iti vivṛtaṃ cāghoraśivācāryeṇa puryaṣṭakaṃ nāma pratipuruṣaniyataḥ sargādārabhya kalpāntaṃ mokṣāntaṃ vā sthitaḥ pṛthivyādikalāparyantastriṃśattattvātmakaḥ sṛkṣmī dehaḥ . tathā coktaṃ tattvasaṃgrahe vasudhādyastattvagaṇaḥ pratipunniyataḥ kalānto'yam . paryeti karmavaśādbhuvanajadeheṣvayañca sarveṣu iti . tathā cāyamarthaḥ samamadyata antaḥkaraṇaśabdena manovudbyahaṅkāracittavācinā anyānyapi puṃso bhogakriyāyāmantaraṅgāṇi kalākālaniyatividyārāgaprakṛtiguṇākhyāni sapta tattvāni upalakṣyante dhīkarmaśabdena jñeyāni pañcabhūtāni tatkāraṇāni ca tanmātrāṇi vivakṣyante karaṇaśabdena jñānakarmendriyadaśakaṃ saṃgṛhyate . nanu śrīmatkālottare śabdaḥ sparśastathā rūpaṃ raso gandhaśca pañcakam . buddhirmanastvahaṅkāraḥ puryaṣṭakamudāhṛtamiti śrūyate tatkathamanthathā kathyate . addhā ataeva ca tatrabhavatā rāmakaṇṭhena tatsūtraṃ śaktatvaparatayā vyākhyāyītyalamatiprapañcena . tathāpi kathaṃ punarasya puryaṣṭakatvaṃ bhūtatanmātrabuddhīndriyakarmendriyāntaḥkaraṇasajñaiḥ pañcabhirvargestatkaraṇena pradhānena kalādipañcakātmanā vargeṇa cārabdhatvādiyavirodhaḥ . tatra puryaṣṭakayutān viśiṣṭapuṇyasampannān kāṃścidanugṛhya bhuvanapatitvamātraṃ maheśvaro'nantaḥ prayacchati . taduktam kāṃyidanugṛhya vitarati bhuvagapatitvaṃ mahaśvarasteṣāmiti . sakalo'pi dvividhaḥ pakakalāpāpakvakaluṣabhedāt . tatrādyaḥ parameśvarastatparipākaparipāṭaśa tadanuguṇaśaktipātena maṇḍalyādyaṣṭādaśottaraśataṃ mantreśvarapada prāpayati . taduktam jñeyā bhavanti sakalāḥ kalādiyogādaharmukhe kāle . śatamaṣṭādaśa tepāṃ karute khyayameva mantreśān . tatrāṣṭau maṇḍalinaḥ krodhādyāstatsamāṣṭavīreśāḥ . śrīṇṭhaśatarudrāḥ śatamityaṣṭādaṇābhyadhikam iti . taparipākādhikyanirodhena śaktyupasahāreṇa dīkṣākaraṇena mokṣapado bhavatyācāryamūrti māsthāya parameśvaraḥ . tadapyuktam paripakvamalānetā nutsādanaśaktipātena . yojayati pare tattve sa dīkṣayācāryamūrtisthaḥ iti . śrīmṛgendre'pi pūrvaṃ vyatyāsi tasyāṇoḥ pāśajīlamapohati iti . vyākṛtañca nārāyaṇakaṇṭhena tatsarvaṃ tata evāvadhāryam asmābhistu bistarabhiyā na prastūyate . apakvakaluṣān baddhānaṇūn bhogabhājo vidhace parameśvaraḥ karmavaśāt . tadapyuktam baddhān śepānaparān viniyuṅkte bhogabhuktaye puṃsaḥ . tatkarmaṇāmanugamādityevaṃ kīrtitāḥ paśavaḥ iti . atha pāśapadārthaḥ kathyate . pāśaścaturvidhaḥ malakarmamāyārodhaśaktibhedāt . nanu śaivāgameṣu mukhyaṃ patiṣaśupāśā iti kramāttritayam . tatra patiḥ śiva uktaḥ paśavo hyaṇavo'rthapañcakaṃ pāśāḥ iti pāśaḥ pañcavidhaḥ kathyate tatkathaṃ caturvidha iti gaṇyate . ucyate vindormāyātmanaḥ śivatattvapadavedanīyasya śivapadaprāptilakṣaṇaparamamuktyapekṣayā pāśatve'pi tadyogasya vidyeśvarādipadaprāptihetutvenāparasuktitvāt pāśatvenānupādānamityabirīdhaḥ . ataevoktaṃ tattvaprakāśe pāśāścarvidhāḥ syuḥ iti . śrīmanmṛgondre'pi prāvṛtīśau balaṃ karma māyākāryañcaturvidham . pāśajālaṃ saāsena parmanāmnaiva kīrtitam iti . asyārthaḥ prāvṛṇoti prakarṣeṇācchādayatyātmano vṛkkriye iti prāvṛtiḥ svābhāvikyaśucirmalaḥ sa ca īṣṭe svātantryeṇeti ṭaśaḥ . taduktam eko hyanekaśaktidṛkkiyayośchādako nalaḥ puṃmaḥ . tupatuṇḍulavaj jñeyāstāmrāśritakālikāvadveni . balaṃ rodhaśaktiḥ asyāḥ śivaśakteḥ pāśādhiṣṭhānena puruṣanirodhāyakatvādupacāreṇa pāśatram taduktam tāsāmahaṃ varā śaktiḥ sarvānugrāhikā śivā . dharmāsuvartanādeva pāśa ityupacaryate iti . kriyate phalārthibhiriti karma dharmādharmātmakaṃ vījāṅkuravat prapāharūpeṇānādi . yathoktaṃ śrīmatkiraṇe yathānādirmalastasya karmālpakamanādikam . yadyanādi na sasiddhaṃ vaicitryaṃ kena hetunā iti . mātyasyāṃ śaktyātmanā pralaye sarvaṃ jagat, sṛṣṭau vyaktiṃ yātīti māyā . yathoktaṃ śrīmatsaurabheye śaktirūpeṇa kāryāṇi tallīnāni mahākṣaye . vikṛtau vyaktiāyāti sā kāryeṇa kalādinā iti . yadyapyapta vahu vaktavyamasti tathāpi granthabhūyasvabhayāduparamyate . taditthaṃ patipaśupāśapadārthāstrayaḥ pradarśitāḥ . patividye tathā'vidyā paśuḥ pāśaśca kāraṇam . tannivṛttāviti proktāḥ padārthāḥ ṣaṭsamāsataḥ ityādinā prakārāntaraṃ jñānaratnāvalyādau prasiddham . sarvaṃ tata evāvagantavyamiti sarvaṃ samañjasam . 4 oṣadhau ca . prajāpatinā rudrādināmakaraṇaprasaṅge śata° brā° 6 1 . 3 . 12 tamavravīt paśupatirasīti . tadyadasya tannāmākarodoṣadhayastadrūpamabhavannoṣadhayo vai paśupatistaśādyadā paśava oṣadhīrlabha te'tha patīyanti .

paśupalvala na° paśūnāṃ priyaṃ palvalamiva . kaivartīmustake śabdaca0

paśupāla tri° paśūn pālayati pāli--aṇ upa° sa° . 1 paśūnāṃ pālake vṛttyarthatayā meṣādīnāṃ pālake . tasyābhojyānnatā manunoktā 3 . 15 4 śloke . vṛ° saṃ° 1 4 a° ukte aiśānyāṃ sthite 2 deśabhede ca taddeśasthānāṃ ca paśupālanavṛttikatvāt tathātvam . paśupālasya bhāvaḥ ṣyañ . pāśupālya paśupālanarūpe vaiśyavṛttibhede vaiśyānāṃ pāśupālyañca smṛtiḥ . ṇvul . paśupālaka paśupālanakartari tri° . tasya patrī pālakāntatvāt puṃyoge'pi na ṅīṣ kintu ṭāp

paśupāśa pu° 6 ta° . paśurūpajīvānāṃ vandhe paśupatiśabda dṛśyam .

paśupāśaka pu° striyamānatapūrvāṅgīṃ svapādāntaḥpadadvayam . ūrdhāṃśena ramet kāmī bandho'yaṃ paśupāśakaḥ ratimañjaryukte rativandhabhede .

paśupreraṇa na° 6 ta° . gavādīnāṃ cālane amaraḥ .

paśumāram avya° paśumiva mārayitvā ṇamul . paśoriva hiṃsāyām kaṣāditvāt mārayatītyāderanuprayīge evāsya sādhutā paśumāramamārayat bhā° ba° 11 a° . yajñe paśumāraṇañca śvāsarodhena galādiniṣpīḍanenaiva, na śastrādinā śamitrā karaṇīyamiti śrautasampradāyaḥ .

paśumohanikā strī paśurmohyate'nena muha--ṇic--lyuṭ svārthe ka kāpa ataittvam . 1 kaṭvyāṃ 2 latāyām rājani° .

paśuyāga pu° paśukaraṇako yāgaḥ 3 ta° vā . paśudavyake paśunāmake yāgabhede sa ca yāgaḥ paśau āśva° śrau° sūtrādau vihitaḥ kṣālanaṃ darbhakūrcena sarvatra srātasā paśoḥ . tuṣṇīmicchākrameṇa syādvapārthe pārṇadāruṇī . sapta tāvanmūrdhvanyāni tathā stanacatuṣṭayam . nābhiḥ śroṇirkapānañca gosrotāṃsi caturdaśa . kṣuro māṃsāvadānārthaḥ kṛtsnaḥ sviṣṭakṛdāvṛtā . vapāmādāya juhuyāttatra mantraṃ mumāpayet . hṛjjihvākroḍamasthīni yakṛdvukvau gudaṃ stanāḥ . śroṇiskandhasaṭāpārśvaṃ paśvaṅgāni pracakṣate . ekādaśānāmaṅgānāmavadanāni saṅkhyayā . pārśvasya vukvasakthośca dvitvādāhuścaturdaśa . caritārā śrutiḥ kāryā yasmādapyanukalpaśaḥ . ato'ṣṭarcena homaḥ syācchāgapakṣe carāvapi karmapra° . tatkālaḥ paśvijyāśabde dṛśyaḥ .

paśurajjvu strī 6 ta° . paśuvandhasādhanadāmani amaraḥ .

paśurāja pu° paśūnāṃ rājā ṭacsamā° . siṃhe śabdaca° striyāṃ jātitvāt ṅīṣ .

paśuvardhana na° 6 ta° . paśoḥ saṃpuṣṭatāvidhāyake vyāpārabhede yajñiyapaśuvardhanaprakārasa āśva° gṛ° 4 . 99 sūtrādau dṛśyaḥ .

paśuṣa pu° paśuṣu sīdati sada--ḍa vatvam . paśuṣa syāyini līradadhyādau ṛ° 5411 tatra paśupaḥ ityata śasūḥ suḥ

paśusani tri° paśuṃ sanīti dadāti sana--in . paśudāyake yaju° 19 . 48 mantraḥ .

paśuharitakī strī paśūnāṃ haritakīva hitakāritvāt āmrātakaphale trikā° .

paścā avya° paścāt + vede pṛṣo° . paścādityarthe ṛ° 1 . 133 . 5 ārṣe'pi kvacit aparaśabdasthāne paścabhāvaḥ . pūrvapaścāyatāvetau mārkaṇḍapu° 54 a° .

paścāt avya° apara + prathamāpañcamīsapamyarthe āti paścādeśaḥ . 1 pramādyarthavṛtteraparaśabdasyārthe 2 carame 3 adhikāre ca medi° . tato bhavārthe tyak . pāścāttya paścādbhave tri° svārthe tātil paścāttāt tadarthe avya° ṛ° 7 . 73 . 5

paścāttāpa pu° paścāt caramastāpaḥ . anuśaye kṛtasya karmaṇo 'nucitatvadhiyā anuśocane amaraḥ .

paścārdha pu° aparaścārdhāvardhaśca aparaścārdhe paścabhāvaḥ vārti° paścādeśaḥ . aparārdhe ardhaṃ napuṃsakam pā° ekadeśisamāse tu ardhapiplyādivat ardhāparamityeveti bhedaḥ .

paścima tri° paścādbhavaḥ ḍimac . 1 paścādbhave 2 pratīcyāṃ diśi strī

paścimānūpaka pu° nṛpabhede paścimānūpakaṃ viddhi taṃ nṛpaṃ nṛpasattama! bhā° ā° 67 a° .

paścimarātra pu° paścimaṃ rātreḥ ekadeśisamā° acsamā° . rātre śeṣabhāge pūrvāparottaramekadeśimaikādhikaraṇe pā° sarvo'pyekadeśo'hrā samasyate saṅkhyāyisāyeti jñāprakāt madhyāhnaḥ sāyāhnaḥ . kecittu sarvakadeśaḥ kālena samasyate natvahneva jñāpakasya sāmānyāpekṣatvāt . tena madhyarātraḥ upāratāḥ paścimarātragocarādityādi siddhamityāhuḥ si° kau° . mallināthena tu uparatāḥ paścimarātrigocarāditi paṭhitvā samāsāntaṃ nirācaṣṭe yathā paścimā cā'sau rātriśceti vigrahaḥ apararātra ityarthaḥ . pūrvā dik paścimaṃ nabha ityādivat ekadeśiśabdasyaikadeśaśabdasāmānādhikaraṇyādekadeśe paryavasānaṃ, na tu paścimaṃ rātre rityekadeśisamāsaḥ tadvidhāyake pūrvāparādisūtre paścimaśabdāgrahaṇādataeva ahaḥ sarvaikadeśetyādinā na samāsānto'pi tasyāpi pūrvāparādisūtroktasamāsaviṣayatvāditi . prakāśavarṣastvekadeśisamāsamevāśritya samāsāntamāha tanmūlaṃ mṛgyam .

paścimottarā strī paścimāyā uttarasyā diśo'ntaralā dik diṅnāmānyantarāle pā° sa° . vāyukoṇe vidiśi .

paśya avya° dṛśa--bā° śaḥ . 1 praśaṃsāyām 2 vismaye ca śabdaratnā° 3 yathoktadarśini vimarṣe tri° chā° u° .

paśyatohara tri° paśyantamanādṛtya harati hṛ--ac anādare ṣaṣṭhī vāgidakpaśyadbhyo yuktidaṇḍahareṣu vārti° aluksa° . paśyantamanādṛtya hare caurabhede svarṇakārādau yaḥ paśyato haredarthaṃ sa cauraḥ paśyatoharaḥ hemaca° .

paśyantī strī dṛśa--śatṛ ṅīp . 1 darśinyāṃ striyāṃ 2 vāgviśeṣe prāṇāpānāntare devī vāgvai nityaṃ hi tiṣṭhati . sthāneṣu vikṛte vāyau kṛtarvaṇaparigrahā . vaikharī vāk prayoktṝṇāṃ kramarūpānupātinī . prāṇavṛttimanukramya madhyamā vāk pravartate . abibhāgā tu paśyantī sarvataḥ saṃhṛtakramā . svarūpajyotirevātaḥ parā vāganapāyinī mañjūṣādhṛtavākyam asyārthaḥ śabdārtharatne cetanena jñātārthavivakṣayā tadbodhakaśabdaniṣpādanāya preritamantaḥkaraṇaṃ mūlādhārasthitamanalaṃ cālayati taccālitaścānalastatsthalasthānilacālanāya prabhavati taccālitena cānilena tatraiva sūkṣmarūpeṇotpāditaḥ śabdaḥ parā vāgityabhidhīyate . tato nābhideśaparyantaṃ calitena tena taddeśasaṃyogādutpāditaḥ śabdaḥ paśyantīti vyavahriyate etaddvayasya sūkṣmatarasūkṣmatamatayā īśvarayogimātragamyatā nāsmadīyaśrutigaciratā . tatastenaiva hṛdayadeśaṃ parisaratā hṛdayasaṃyogena niṣpāditaśabdo madhyetyucyata sā ca svakarṇapidhānena dhvanyātmakatayā sūkṣmarūpeṇa kadācidasmākamapi samadhigamyā . tato mukhaparyantamāgacchatā tena kaṇṭhadeśaṃ prāpya āhatya mūrdhānaṃ tatpratighātena parāvṛtya ca mukhavivare kaṇṭha ditattadaṣṭasthāneṣu svābhighātenotpāditaḥ śabdo vaiṇarītyucyate vaikharī śabdaniṣpattirmadhyamā śrutigocarā . dyotitārthī tu paśyantī sūkṣmā vāganapāyinī mallināthadhṛtavākyam .

paśvayana na° yāgabhede śata° brā° 4 6 6 1

paśvayantra tri° paśoridaṃ bā° ḍva karma° . paśunirgamanārthayantrabhede ṛ° 4 . 1 . 16 bhā° .

paśvavadāna na° paśoraṅgaviśeṣasyāpadānaṃ chedanam . paśoraṅgaviśeṣacchedane paśuśabde karmapra° vākyaṃ dvaśyam .

paśvācāra pu° paśūnāmadhikāriviśeṣāṇāmācāraḥ . tantrokte ācārabhede paśubhāve vedoktena yajeddervīṃ kāmasaṃkalpa pūrvakam . sa eva vaidikācāraḥ paśvācāraḥ sa ucyate . kubjikātantre 7 pa° bhāvaśca aividho devi! divyavīrapaśukramāt . viśvañca devatārūpaṃ bhāvayet surasundari! . strīmayañca jagatsarvaṃ puruṣaṃ śivarūpiṇam . abhede cintayet yastu sa eva devatātmakaḥ . nityasnānaṃ nityadānaṃ trisandhyañca japārcanam . nirmalaṃ vasanaṃ devi! paridhānaṃ samācaret . vedaśāstre dṛḍhajñānaṃ gurau deve tathaiva ca . mantre caiva dṛḍhajñānaṃ pitṛdevārcanaṃ tathā . balivaiśvaṃ tathā śrāddhaṃ nityakāryaṃ śucismite! . śatru mitrasamaṃ devi! cintayettu maheśvari! . annañcaiva maheśāni! sarveṣāṃ parivarjayet . gurorannaṃ maheśāni! bhoktavyaṃ sarvasiddhaye . kadaryañca maheśāni! niṣṭhuraṃ parivarjayet . devatānindakaṃ dṛṣṭvā nālāpañca samācaret . satyañca kathayeddevi! na miyyā ca kadācana mahānirvāṇatantre divyavīramayo bhāvaḥ kalau nāsti kadācana . kevalaṃ paśubhāvena mantrasiddhirbhavennṛṇām .

paśvijyā strī paśunā ijyā . paśuyāgabhede tatkartavyakālādiḥ kātyā° śrau° 6 4 1 mūtrādau dṛśyaḥ .

paśviṣṭakā strī agnicayanārthe iṣṭakābhede paśuyāge hi pañca iṣṭakā bhavanti yathoktaṃ śata° brā° 6 . 2 . 1 . 20 kathamasyaiṣo'gniḥ pañceṣṭakaḥ sarvaḥ paśuṣvārabdho bhavatīti puvoḍāśaḥ kapāleṣu nvevāpyata iya prathamā mṛṇmayīṣṭakātha yat paśumālabhate tena paśviṣṭakāpyate'tha yadvapāmabhito hiraṇyaśakalau bhavatastena hiraṇyeṣṭakāpyate'tha yadidhmo yūpaḥ paridhayastena vānaspatyeṣṭakāpyate'tha yadājyaṃ prokṣaṇyaḥ puroḍāśastenānnaṃ pañcamīṣṭakāpyata evamuyahāsyaiṣo'gniḥ ṣañceṣṭakaḥ sarvaḥ paśuṣvārabdhī bhavati .

paśviṣṭi strī 6 ta° . paśuyāgaṅge iṣṭibhede sā ca iṣṭiḥ iṣṭirubhayato'nyatarato vā āśva° śrau° 3 1 2 sūtrādau bihitā .

[Page 4282b]
paśvekādaśinī strī ekādaśa parimāṇamasya ḍini ṅīp paśunā ekādaśinī . śata° brā° 3 . 9 . 3 ukte ekādaśa devatākaikādaśapaśusādhye yajñabhede te ca paśavaḥ āgneyaṃ prathamapaśumālabhet ityupakrame 1 āgneyaḥ 2 sārasvataḥ 3 saumyaḥ 4 pauṣṇaḥ 5 bārhaspatyaḥ 6 vaiśvadevaḥ 7 aindraḥ 8 mārutaḥ aindrāgnaḥ 10 sāvitraḥ 11 vāruṇa ityete agnādyekādaśadevatākāḥ uktāḥ .

paṣṭhavāh pu° pṛṣṭhena vahati paṣṭhaṃ māraṃ vā vahati vaha--ṇvi pṛṣo° . pañcavarṣīye bhāramahe bṛṣe tathāvaskāyāṃ striyāṃ gavi ṅīp vāha ūṭh ṣaṣṭhohī yaju° 14 . 9 dvādaśa paṣṭhauhyo garbhiṇyo brahmaṇaḥ āśvā° śrau° 9 . 4 . 14 . sugdhabodhe pṛṣṭhau hītyuktiḥ lokābhiprāyeṇa vede tu paṣṭhayāṭ ṣaṣṭhauhī ityeva prayogāt .

pasa nāśane cu° ubha° saka° seṭ idit . paṃsayati te apapaṃsat ta

pasas na° pasa--asun . rāṣṭre garbhorāṣṭraṃ pasorāṣṭrameva śata° brā° 1 3 . 2 . 9 . 6

pastya na° pasa--bhāve ktin tatra sādhu yat . gṛhe nighaṇṭuḥ astyamiti pāṭhāntaram astaye sthitaye sādhu yat . tatra hemaca° nidhaṇṭau tu pastyamityeva gṛhanāmasu paṭhitam . pastyamastyasyeti matup masya vaḥ dīrghaḥ . pastyāvat sadaḥprācīnabaṃśādigṛhavati ṛ° 115 12 bhā° .

paspaśa pu° śāstrārambhasamaryake upedghāte sandabhegranthabhede sa ca mahābhāṣyastra pathasamāhnikātmakaḥ śabdavidyevanī bhāti rājanītirapampaśā māghaḥ .

pahnava pu° śmavudhārimlecchajātibhede kāmbojaśabde 1907 pṛ° dṛśyam . striyāṃ jātitvāt ṅīṣ .

pahnikā strī apa + hnu + vā° ḍa saṃjñāyāṃ kan kāpi atadvattvam aperallopaḥ . vāripṛśnyāṃ śabdaratnā° .

  pāne bhvā° para° saka° aniṭ . śiti pivādeśaḥ pivati apāt papau peyāt pīyate pītvā pītaḥ pāyaḥ peyaṃ prapā . ṇic pāyayati ṇaucaṅi apīpyat . pipāsati pepīyate .

rakṣaṇe adā° para° saka° seṭ . pāti apāsīt papau . pāyāt ṇic pālayati apīpalat . pālanam pālakaḥ

pāṃśa(sa)na tri° pasi--lyu bā° dīrghaḥ pṛṣo vā . dūpake trika

pāṃśa(sa)va pu° pāṃ (soḥ) śorvikāraḥ aṇ . (pāṅgā) lavaṇabhede pāṃ(su)śujādayo'pyatra rājani° .

pāṃśu(su) pu° pasi--nāśane arjidaśikamyamapasivādhāmṛji pasivādhāmṛjipaśitukdhugdīrthahāśca uṇā° u dīrghaśca . 1 dhūlau 2 śasyārthacirasañcitagomaye ca viśvaḥ uṇādisūtre dantyāntya pasidhātoreva upratyayadorghayorvidhānāt viśvaprakāśe tālavyānte kīrtanācca pṛṣo dantyasya śaḥ iti bodhyam . ataeva tālavyā api dantyāḥ syuḥ śaṃvaśūkarapāṃśavaḥ śakārabhede uktam . 3 labaṇabhede na° audbhidaṃ pāṃśu(su)layaṇaṃ yajjātaṃ bhūmitaḥ svayam . kṣāraṃ guru kaṭusnigdhaṃ svedanaṃ vātanāśanam bhāvapra° . 4 parpaṭe 5 karpūrabhede pu° rājani° . pāṃśu(su)to bhabaḥ yat . pāṃ(śa)savya tatra bhave tri° . rudrabhede pu° yaju° 16 . 25

pāṃśu(su)kāsīsa na° kāsīse rājani° .

pāṃ(śu)sukulī pāṃśūn kolati kula--saṃhatau ka gaurā° ṅīṣ . rājabhārge hārā° .

pāṃśukūla na° 6 ta° . nirūpapadaśāsanabhade śāsanaṃ dharmakīlaḥ syāt mukutiḥ śūdaśāsanam . paṭṭolikā kḷptakīlā pāṃśukūlaṃ na kasyacit trikā° .

pāṃśu(su)kṣāra na° pāṃśu(su)riva kṣāram . kṣāralavaṇe (pāṅgālona) pāra° nighaṇṭuḥ .

pāṃśu(su)catvara pu° pāśubhiścatvara iva . ghanopale śabdamā° .

pāṃśu(su)candana pu° pāṃśudhūliścandanamivāsya . vibhūtibhūṣite śive trikā° .

pāṃśu(su)cāmara pu° pāṃśuścāmara ivāsya . 1 paṭavāse (tāṃvu) jaṭā° . 2 dūrvāṅkitakaṭītaṭe 3 bardhāpake 4 praśaṃsāyām 5 puroṭo 6 dhūligucchake ca medi° .

pāṃśu(su)ja na° pāṃśu(su)to jāyate jana--ḍa . (pāṅgā) lavaṇabhede ratnamā° . pāṃśu(su)bhavādaṇa'pyatra .

pāṃśu(su)patra na° pāṃśu(su)bhiḥ sañcitagīmayaiḥ pattramasya . vāstūkaśāke śabdamā° .

pāṃśu(mu)mardana pu° ṣāṃśuḥ(suḥ) mṛdyate'tra mṛda--ādhāre lyuṭ . kedāre kṣetrabhede trikā° .

pāṃśu(su)ra pu° pāṃśuṃ(suṃ) rāti--ka . 1 khañje 2 daṃśake ca (ḍāṃśa) hārā° .

pāṃśu(su)rāgiṇī strī ranja--ghinuṇ ṅīp . pāṃśu(su)bhiḥ rāmiṇī 3 ta° . mahāmedāyāṃ rājani° .

pāṃśu(su)rāṣṭra na° pāṃśu(su)pradhānaṃ rāṣṭram . deśabhede bhā° sa° 51 a° .

pāṃśu(su)la tri° pāṃ(su)śurastyasya sidhmā° lac . 1 ghūliyukte tattulyapāpayukte 2 puṃścale ca striyāṃ ṭāp .

pāka pu° paca--bhāve ghañ . 1 taṇḍulādivikledanavyāpārabhede sa ca sthūlīmārjanādhaḥsantāpanādyodanaparīkṣāntovyāpārasamūhaḥ . pibati stanam pā--kan vayasi arbhakāni° vā . 2 stanapāyini śiśau 3 pariṇate jarasā 4 keśādeḥ śoklye amaraḥ . 5 pecake 6 rāṣṭrabhaṅge 7 bhītau śabdaratnā° 8 daityabhede hemaca° pākaśāsanaḥ . dravyādeḥ pākaprakārabhedādikaṃ vākarājeśvare uktaṃ yathā bharjanaṃ talanaṃ svedaḥ pacanaṃ kvathanaṃ tathā . tāndūraṃ puṭapākaśca pākaḥ saptavidho mataḥ . bhajanaṃ kevalapātre . talanaṃ snehadravye, svedanam agnyuttāpe . pacanaṃ jale . kvathanaṃ siddhadravyarasagrahaṇe . tāndūraṃ dvāravaddhataptayantre, puṃṭapāka ūrdhvādho'gnitāpe jñeyaḥ . śrāṅke pākaprakārādiḥ ni° si° ukto yathā devalaḥ tathaiva yantrito dātā prātaḥsnātvā sahāmbaraḥ . ārabheta navaiḥ pātrairannārambhaṃ ca bāndhavaiḥ atrātmanepadāt svayameva pākaḥ kāryaḥ aśakto patryā tadabhāve bāndhavaiḥ tatastāni papācāśu sītā janakanandinī iti pādmaliṅgāditi hemādriḥ . śrāddhadīpakalikāyāmāśvalāyanaḥ samānapravarairmitraiḥ sapiṇḍaiśca guṇānvitaiḥ . kṛtopakāribhiścaiva pākakāryaṃ praśasyate . vyāsaḥ gṛhiṇī caiva susnātā pākaṃ kuryāt prayatnataḥ . niṣpanneṣu ca pākeṣu punaḥ snānaṃ samācaret . pṛthīcandrodaye brāhme rajasvalāṃ ca pāṣaṇḍaṃ puṃścalīṃ patitāṃ tathā . jyajecchūdrāṃ tathā vandhyāṃ vidhavāṃ cānyagotrajām . vyaṅgakarṇīṃ caturthāhaḥsnātāmapi rajasvalām . varjayecchrānnapākārthamamātṛpitṛvaṃśajāma mātṛpitṛvaṃśajabhinnāṃ tyajodatyarthaḥ . ṛtisāre na pākaṃ kārayet patnīmanyāṃ (anyāmanyavarṇām) vāpyanyagotrajām . mṛtavatsāṃ ca garbhaghnīṃ garbhiṇīṃ caiva dursukhīm . pākabhāṇḍāni tu hemādrau nāgaraṇaṇḍe pauvarṇānyatha raupyāṇi kāṃsyatāmrodbhavāni ca . mārtikānyapi bhavyāni nūtanāni dṛḍhāni ca tathaivādityapurāṇe pacadannāni susnātaḥ pātreṣu śuciṣu svayam . svarṇādidhātujāteṣu mṛṇmayeṣvapi vā ṭvijaḥ . sacidreṣvavilipteṣu tathācopahateṣu ca . māyaseṣu na bhinneṣu dūṣiteṣvapi karhicit pūrvaṃ kṛtoṣayogeṣu mṛṇmayeṣu na tu kvacit . vāyupurāṇe na kadācitpacedannamayaḥsthālīṣu paitṛkam. ayaso darśanādeva pitaro'padravanti hi . kālāyasaṃ viśeṣeṇa nindanti pitṛkarmaṇi . phalānāṃ caiva śākānāṃ chadanārthāni yāni tu . mahānase'pi śastrāṇi teṣāmeva hi sannidhiḥ . iḍyate netarasyātra śasyamātrasya darśanam . śrāddhadeśe tu viduṣā pitṝṇāṃ tṛptimicchatā . mahānase'tiyuktānāmapi kāryaṃ na darśanam . tatraiva pacamānastu māṇḍeṣu bhaktyā tāmramayeṣu ca . samuddharati vai ghorāt pitṝn duḥkhamahārṇavāt . taijasānāmabhāve tu piṭhare mṛṇmaye'pi ca . nave śucau prakurvīta pākaṃ pitrarthamādarāt . tatraibādityapurāṇe pakvānnasthāpanārthe tu śasyante dārujānyapi . darvyādīnyapi kāryāṇi yajñiyairapi dārubhiḥ . yamaḥ vivāhe pretakāyye ca mātā pitroḥ kṣaye'hani . navabhāṇḍāni kurvīta yajñakāle viśeṣataḥ . atra pākāgnimāha hemādrau prajāpatiḥ opāsanenānnasiddhiragnaukaraṇameva ca . pṛthvīcandrodaye'ṅgirāḥ śālāgnau tu pacedannaṃ laukike vāpi nityaśaḥ . yasminnagnau pacedannaṃ tasmāt hīmo vidhīyate . manuḥ vaivāhike'gnau kurvīta gṛhyaṃ karma yathāvidhi . pañcayajñavidhānañca paktiṃ cānvāhikīṃ dvijaḥ . śrāddhasya gṛhyatvaṃ coktamaparārkeṇa, atra viśeṣaḥ karmapradīpe prātarhomaṃ tu nirbartya samuddhṛtya hutāśanāt . śeṣaṃ mahānase kṛtvā tatra pākaṃ samācaret . pākānte'gniṃ tamāhutya gṛhyāgnau tu punaḥ kṣipet . tato'smin vaiśvādevādikarma kurpyādatandritaḥ . tadabhāve laukike tataḥ paceyurannāni nirvāpānantaraṃ śanaiḥ . vaivāhime'gnāvanyatra laukike vāpisaṃyataḥ iti dīpakalikāyāṃ saṃgrahokteḥ . pākabhāṇḍasya tyājyatvaṃ yathā nityaṃ nūtanabhāṇḍena kartavyaḥ pāka eva ca . atha vā pakṣaparyantaṃ tatastyājyaṃ manīṣibhiḥ iti brahmavaivartapu° . pākakāle śūdrāyāgnidānaniṣedho yathā śūdrāyāgniñca yo dadyāt pākakāle viśeṣataḥ . śūdrapakvaṃ bhavedannaṃ brāhmaṇaḥ śūdratāmiyāt karmalocanam . ekoddiṣṭaśrāddhe tasya nityatvaṃ yathā ekoddiṣṭantu karstavyaṃ pākenaiba sadā svayam . abhāve pākapātrāṇāṃ tadahaḥ samupoṣaṇam śrādbhata° . śūdreṇa tatrāpi āmānnenaiva kāryam āmaṃ śūdrasya pakvānnamityukteḥ āmānnenaiva śūdreṇetyukteśca pākavidhiryathā
     pūrvāśābhimukho bhūtvā uttarāśāmukho'tha vā . pacedannañca madhyāhne sāyāhne ca vivarjayet . agnyāśābhimukhe pakvamamṛtānnaṃ vijānatā . pūrvamukho dharmakāmaḥ śokahāniśca dakṣiṇe . śrīkāmaścottaramukhaḥ patikāmaśca paścime . aiśānthābhimukhe paktvā daridro jāyate naraḥ . yadā tu āyase pātra pakvamaśnāti vai dvijaḥ . sa pāpiṣṭho'pi muṅkte'nnaṃ raurave paripacyate . tāmre paktvā ttrakṣurhārmāno vai labhate kṣayam . pitṛbhyāṃ pakvamannañca pitṛvyeṇa yaśakhini! . puṇḍarīkasya yajñasya labhate phalamīysitam . vātulena tu yatpakvaṃ bhaginyā ca kaniṣṭhayā . asagotreṇa yatpakvaṃ śoṇitaṃ tadapi smṛtam . abhaktena ca yatpakvaṃ striyā pakvantathaiva ca . pakvapātre ca yatpakvaṃ tatsarvaṃ niṣphalaṃ bhavet . uḍumbareṇa kāṣṭhena kadambasya dalena ca . śālena karamardena udarāvartakena ca . pakvānnaṃ naiba bhuñjīta bhuktvā rātrimupāvaset . garhitānnamavīrānnaṃ bhuktvā kṛcchraṃ samācaret . aprajā yā tu vanitā nāśnīyādeva tadgṛhe . śālakāṣṭhasya pakvāmnaṃ śirīṣakasya caiva hi . kalicaṇḍātakasyaiva vajravāruṇakasya ca . eraṇḍaśālmalervāpi pakvānnaṃ garhitaṃ smṛtam . yadā mṛṇmayapātre tu pakvaṃ vai sarvakālikam . māse pakṣe tathāṣṭāhe tatpātraṃ visṛjet gṛhī . dhanuḥpātre tathā siṃhe mithune vā varānane! . yaḥ kuryādbhojanaṃ devi! kṛcchreṇaiva viśudhyati . ekadā tu jalaṃ dadyāddvivāraṃ na pradāpayet . tribhāgaṃ pūrayet pātraṃ paścāttoyaṃ na dāpayet matsyasūkte 4 2 pra° . jāṭharāgninā pākaprakārastu asṛcharaśabde 55 8 pṛ° uktaḥ auṣadhapākaprakārastu cakrapāṇidattādigranthe dṛśyaḥ . pacyate phalaṃ yatra kāle ādhāre ghañ . 9 phalapākādhi karaṇe kālabhede śumāśubhasūcakagrahotpātādīnāṃ pākakālaśca vṛ° saṃ° 97 a° ukto yathā
     pakṣādbhānoḥ somasya māsiko'ṅgārakasya vakrasya . ā darśanācca pāko budhasya jīvasya varṣeṇa . ṣaḍbhiḥ sitasya māsairvadena śaneḥ suradviṣo'vdārdhāt . varṣātsūryagrahaṇe sadyaḥ syāt tvāṣṭrakīlakayoḥ . tribhireva dhūmake tomāṃsaiḥ ścetasya saptarātrānte . saptāhāta parivaiṣaindracāpasandhyābhrasṛcīnām . śītoṣṇaviparyāya phalapuyyamakālajaṃ diśāṃ dāhaḥ . sthiradharayoranyatva prasūtivi kṛtiśca ṣaṇamāsāt . akriyabhāṇakakaraṇaṃ makabhyo'nutsavo duriṣṭaṃ ca . śoṣaṇañcāśoṣyāṇāṃ sroto'nyatvaṃ ca varṣārdgāt . stambhakudyakācarnāṃ jatvitarudinaptakastisyedāḥ . māsatrayeṇa kalahendracāpanirghātapākāśca . kīṭākhamakṣikoragabāhulyaṃ mṛgavihaṅgamarutaṃ ca . loṣṭasya cāpas taraṇaṃ tribhireva vipacyate mbataiḥ . pasavaḥ śunāmaraṇye yanyanāṃ grāmasampraveśaśca . madhanibayatoraṇe ndradhvajāśca varṣāt samadhikādvā . gomāyugṛdhrasaṅghā daśāhikāḥ sadya eva tūryaravaḥ . ākruṣṭaṃ pakṣaphalaṃ val mīkavidāraṇaṃ ca bhūpāhe . ahutāśaprajvalanaṃ ghṛtatailavasādivarṣaṇaṃ cāpi . sadyaḥ paripacyante māse'dhyardhe ca janavādaḥ . chatracitiyūpahutavahavījānāṃ saptabhirbhavati pakṣaiḥ . chatrasya toraṇasya ca kecinmāsāt phalaṃ prāhuḥ . atyantaviruddhānāṃ snehaḥ śabdaśca viyati bhūtānām . mārjāranakulayormūṣakeṇa saṅgaśca māsena . gandharvapuraṃ māsād rasavaikṛtyaṃ hiraṇyavikṛtiśca . dhvajaveśmapāṃśudhūmākulā diśaścāpi māsaphalāḥ . navakaikāṣṭadaśakaikaṣaṭtrikatrikasaṃkhyamāsapākāni . nakṣatrāṇyaśvipūrvakāṇi sadyaḥpākā'śleṣā . pitryānmāsaḥ ṣaṭ ṣaṭ trayo'rdgamaṣṭau ca triṣaḍekaikāḥ . māsacatuṣkāṣāḍhe sadyaḥpākābhijit tārā . saptāṣṭāvadhyardhaṃ trayastrayaḥ pañca caiva māsāḥ syuḥ . śravaṇādīnāṃ pāko nakṣatrāṇāṃ yathāsaṃkhyam . nigaditasamaye na dṛśyate ced adhikataraṃ dviguṇe prapacyate tat . yadi na kanakaratnagopradānairupaśamitaṃ vidhivaddvijaiśca śāntyā . daśāśabde'ntardaśāśabde ca grahasūcitaphalapākabhedo dṛśyaḥ . karmaṇi ghañ . 10 paripakve ṛ° 71049 11 pariṇatabuddhau ca tri° pākasutvanśabdedṛśyam . 12 alpe 1 3 praśasye ca pākayajñaśabde dṛśyam . pākasya alpasya praśasya vā bhāvaḥ pṛthvā° imanic . pākim tadbhāve pu° . pākasyādūradeśādiḥ pakṣā° phak . pākāyana pākasyā dūradeśādau tri° .

pākakṛṣṇa pu° pāke phalapāke kṛṣṇaḥ . (pānīāmalā) vṛkṣabhede śabdamālā .

pākaja na° pākājjāyate jana--ḍa . 1 kācalavaṇe . 2 pākajātamātre tri° . anuṣṇāśītpākajaḥ bhāṣā . 3 pariṇāmaśūlaroge .

pākatrā avya° pākaḥ vipakvaprajñaḥ svārthe trā . vipakvaprajñe ṛ° 8 18 15 .

pākadūrvā strī pākayuktā dūrvā śā° ta° . paripakvadūrvāyām ṛ° 10 . 16 . 1 3 bhā° .

pākadviṣ pu° pākāya daitvāya dveṣṭi dviṣ--kvip 4 ta° . pākaśāsane indre hemaca° . pākāriprabhṛtayo'pyatra .

pākapātra na° pākasādhanaṃ pātram śāka° ta° . pacanasādhane pātre sthālyādau . tadbhedāḥ pākaśabde dṛśyāḥ . pākabhājanapākamāṇḍadayo'pyatra .

pākapuṭī strī pākasādhanaṃ puṭī śā° ta° . (poyāna) kumbhapākārthaśālāyām hemaca0

[Page 4285b]
pākaphala na° pākayuktaṃ phalamasya śā° ta° . (pānīyāmalā) phalapāke śabdaca° .

pākamatsya pu° pākaḥ pakvaḥ matsyaḥ . 1 pakvamatsye vyañjanabhede śabdaca° . 2 kīṭabhede suśrutaḥ kīṭaśabde 2058 pṛṣṭhe dṛśyam . sāmudre 3 matsyabhede suśrutaḥ nirālakaśabde 4086 pṛ° dṛśyam .

pākayajña pu° pākasādhyo yajñaḥ śā° ta° . carupākena kartavye yajñabhede sa ca yajñaḥ vṛṣotsargādihomaḥ . pākayajñe tu sāhasam ti° ta° uktestatrāgniḥ sāhasaḥ . pākaḥ alpaḥ bālakasāmyāt praśasto vā yajñaḥ . 2 alpayajñe 3 praśasyayajñe ca yathāha trayaḥ pākayajñaḥ āśva° gṛ° 1 . 12 . sūtre nārāyaṇaḥ . pākayajñāstrayastrividhā ityarthaḥ . kutaḥ hutāḥ prahutāḥ brahmaṇi hutāḥ ityekaikasmin bahuvacananirdeśāt . yadi hi trividhatvaṃ na syāt ekavacanena nirdeśaṃ kuryāt . tasmāt trividhatvamiti . pākayajñāḥ alpayajñāḥ praśastayajñā vā . dṛṣṭaścobhayatra pākaśabdaḥ . yo'smāt pākataraḥ ityatrālpatve pākaśabdaḥ . taṃ pākena manasā'paśyam iti yo mā pākena manasā iti ca praśaṃśāyām . tena ājyahomeṣvapi pākayajñatantraṃ siddhaṃ bhavati . yadi hi pākaśabdaḥ paktau varteta ājyahomeṣu tantraṃ na syāt . iṣyate ca tasmānna tatra varteta . praśastayajñā ityuktam . kathaṃ praśastatvam ucyate yasmādeteṣu saṃskārā ucyante . taiśca brāhmaṇyamavāpyate . ke punaste saṃskārāḥ . garbhādhānādayaḥ . tasmāt sarveṣāṃ pākayajñatvamiti yaduktaṃ tat samyak . kathaṃ trividhatvamityata āha hutā agnau hūyamānā anagnau prahutā brahmaṇi (brāhmaṇabhojane) hutāḥ 3 sū° .

pākayajñika pu° pākayajñasya tatpratipādakagranthasya vyākhyāno granthaḥ pākayajñe mavo vrā ṭhañ . 1 pākayajñagranthavyākhyāne granthe 2 pākayajñabhave ca .

pākayajñiya bri° pākayajñamarhati gha . pākayajñārhe śata° brā° 1 . 7 . 4 . 19

pākarañjana na° pākaṃ pacyamāna rañjayati ranja--ṇic--lyu . tejapatre śabdaca° .

pākala na° pākaṃ lāti lā--ka . 1 kuṣṭauṣadhau (kuḍa) amaraḥ 2 vahnau 3 vāyau ca pu° viśvaḥ . 4 karkoṭyāṃ strī gaurā° ṅīṣ . śabdamā° 5 kuñjarajvare 6 vodhanadravye ca pu° medi° .

pākali strī pā--pāne sampadā° bhāve--kvip tāṃ pākaṃ kalayati kala--kartari in . rohiṇīti khyāte vṛkṣabhede ratnamā° .

pākaśālā strī 6 ta° . pākasthāne pākagṛhapākasthānādayo'pyatra prācyāṃ diśi snānagṛhamāgneyyāṃ pacanālayam pī° dhā° dhṛtavākyam gṛhaśabde dṛśyam .

pākaśāsana pu° pākaṃ tannāmadaityaṃ śāsti śāsa--lyu . indre tasya tannāmakatā yathā pākaṃ jaghāna tīkṣṇāgrairmārgaṇaiḥ kaṅkavāsasaiḥ . tatra nāma vibhurlebhe śāsanatvāccharairdṛḍhai . pākaśāsanatāṃ śakraḥ sarvāmarapatirvibhuḥ vāmanapu° .

pākaśāsani pu° pākaśānasyāpatyam iñ . indraputre 1 vaijayante amaraḥ 2 arjune 3 vālivānare ca .

pākaśuklā strī pāke pariṇāme śuklā . (khaḍi)khyāte padārthe śabdaca° .

pākasaṃstha tri° pākaḥ saṃsthā yasya . pākasādhye yajñabhede . sa ca gotamena darśitaḥ aṣṭakā pārvaṇaśrāddhaṃ śrāvaṇyāgrahāyaṇīcaitrāśvayujī ceti sapta pākasaṃsthāḥ . hārītaḥ pākayajñānyajennityaṃ haviryajñāṃśca nityaśaḥ . somāṃśca vidhipūrveṇa ya iccheddharmamavyayam .

pākasutvat pu° pākena paripakvena manasā sunoti somābhiṣavaṃ karoti su--kvanip tuk ca paripakvamanasā somābhiṣava kartari yajamāne ṛ° 10 86 19 .

pākāri pu° pākamṛcchati ṛ--in . 1 śvetakāñcane ratnamālā . 6 ta° . 2 pākaśāsane indre ca .

pākaru tri° pākena mukhapākena arurvraṇam pākasya annādipākasya vā aruḥ kṣatam śaka° . 1 mukhapākena kṣate 2 annapākanāśake agnimāndye ca yaju° 1295 . vedadī° .

pākin tri° paca--bā° ghinuṇ kutvam . 1 pākakartari 2 pākayute ca laghupākī ityādi suśva° .

pākima tri° pākena nirvṛttaḥ bhāvānbatvāt pāka + iman . pākena nirvṛtte si° kau° .

pāku tri° paca--laṇ nyaṅkvā° kṛtvam . pācake

pākuka tri° paca--ukañ casya kaśca . sūṣakāre pācake uṇā° . uṇādi0

pākya tri° paca--karmaṇi ṇyat ṇyati casya kaśca . 1 ṣaktavye pākema sādhyam pākasya hitaṃ vā nā° yat . 2 viṅlavaṇe ma° amaraḥ 3 pāṃśulavaṇe ratnamā° 4 yavakṣāre pu° amaraḥ .

pākṣika tri° pakṣe pañcadaśatithyātmake kāle pakṣāntare maṃśayakīṭibhede vā bhavaḥ ṭhañ . 1 pakṣakālabhabe 2 pakṣāntarabhave 3 saṃśayaikakoṭībhave ca niyamāpākṣike sati momāṃsā .

pākhaṇḍa tri° pālanācca trayīdharmaḥ pāśabdema nigadyataṃ ityukteḥ pātrīti pā--kvip pāḥ trayīdharmaḥ taṃ khaṇḍayati khaṇḍi--aṇ upa° sa° . pāṣaṇḍe sarvaliṅgini amaraṭākāyāṃ bhānudīkṣitaḥ . mūrdhanyaṣasadhyaḥ sarvasamammataḥ .

pāgala tri° pibati surāṃ sā + kartari kvip pāḥ surāpāyīva galati skhalati gala--ac . unmatte pāgalāyāṅgahīnāya cāndhāya vadhirāya ca . jaḍāya caiva mūrkhāya klīvatulyāya pāpine . vrahmahatyāṃ labhet so'pi yaḥ svakanyāṃ dadāti ca brahmavai° prakṛ° 1 4 a° .

pāṅkta tri° ṣaṅktau bhavādi vā utsā° añ . 1 paṅktibhave 2 daśākṣarapādakachandobhedayute ca . paṅktisaṃkhyā'styasya aṇ . 3 tatsaṃkhyāyutāvayavayute paśau 4 puruṣe ca pāṅktaḥ puruṣaḥ pāṅktāḥ paśavaḥ tāṇḍyavrā° 242 . pāṅktyākhye chandasi pañcasaṃkhyā vidyate tasya pañcabhiḥ padairupetatvāt puruṣe'pi dvau hastau dvau pādau śiraśceti pañcasaṅkhyā vidyate paśuṣvapi catvāraḥ pādāḥ pucchañceti pañcasaṃkhyāsti bhā° paṅkticchandasaḥ daśākṣarapādakatvāt caturṣu caraṇeṣu catvāriṃśadakṣarāṇi santi tena anuṣṭupā gaṇanayā pañcapādatvamiti bodhyam .

pācaka tri° paca--ṇvul . 1 pākakartari tadvṛttiyukte 2 sūpakāre ca . 3 agnau halāyu° tasya jaṭharāgnirūpeṇa vāhyānnādeśca pācakatvāttathātvam 3 pittākhye dhātau bhāvapra° pāścakaṃ rañjakaṃ cāpi sādhakālocake tathā . bhrājakañceti pittasya nāmāni sthānabhedataḥ bhāvapra° . tatkāryabhedaśca pittaśabde dṛśyaḥ . annādau viṣadānādiparijihīrṣayā gṛpādibhiryathā pācakaḥ vaidyādyadhiṣṭhitaḥ karaṇīyastathā suśrute kalpasthāne darśitaṃ yathā viṣairnihanyurnipuṇaṃ nṛpatiṃ duṣṭacetasaḥ . striyo vā vividhān yogān kadācitsubhagecchayā . viṣakanyopayogādvā kṣaṇājjahyādasūnnaraḥ . tasmādvaidyena satataṃ viṣādrakṣyo narādhipaḥ . yasmācca ceto'nityatvamaśvavat prathitaṃ nṛṇām . na viśvasyāttato rājā kadācidapi kasyacit . kulīnaṃ dhārmikaṃ snigdhaṃ subhṛtaṃ satatotthitam . alubdhamaśaṭhaṃ bhaktaṃ kṛtajñaṃ priyadarśanam . kroghapāruṣyamātsaryamadālasyavivarjatam . jitendriyaṃ kṣamāvantaṃ śuciṃ śīladayānvitam . medhāvinamasaṃśrāntamanuraktaṃ hitaiṣiṇam . paṭuṃpagalbhaṃ nipuṇaṃ dakṣaṃ māyāvivarjitam . pūrvoktaiśca guṇairyuktaṃ nityaṃ sannihitāgadam . mahāname payuñjāta vaidyaṃ tadvidyapūjitam . praśastadigdeśakṛta śucibhāṇḍaṃ mahacchaci . sajālakaṃ gavākṣāḍhyamātmavarganiṣevitam . vikakṣasṛṣṭasaṃsṛṣṭaṃ savitānaṃ kṛtārcanam . parīkṣitastrīpuruṣaṃ bhaveccāpi mahānasama . tatrādhyakṣaṃ niyuñjīta prāyo vaidyaguṇānvitam . śucayo dakṣiṇā dakṣā vinītāḥ priya darśanāḥ . saṃvibhaktāḥ sumanasī nīcakeśanakhāḥ sthirāḥ . snātā dṛḍhaṃ saṃyaminaḥ kṛtoṣṇīṣāḥ susaṃyatāḥ . tasya cājñāvijñeyāḥ syurvividhāḥ parikarmiṇaḥ . āhārasthitayaścāpi bhavanti prāṇino yataḥ . tasmānmahānase vaidyaḥ pramādarahito bhavet . māhānasikavoḍhāraḥ saupaudanikapaupikāḥ . bhaveyuvaidyavaśagā ye cāpyanye tu kecana . iṅgitajño manuṣyāṇāṃ vākceṣṭāmukhavaikṛtaiḥ . vidyādviṣasya dātāramebhirliṅgaiśca buddhimān . na dadātyuttaraṃ pṛṣṭo vivakṣan mohameti ca . apārthaṃ bahusaṅkīrṇaṃ bhāṣate cāpi mūḍhavat . sphoṭayatyaṅkulīrbhūmimakasmādvilikhedvaset . vepathurjāyate tasya trastaścānyo'nyamīkṣate . kṣāmo vivarṇavaktraśca nakhaiḥ kiñcicchinattyapi . ālabhetāsakṛddīnaḥ kareṇa ca śiroruhān . niryiyāsurapadvārairvīkṣate ca punaḥ punaḥ . vartate viparītastu viṣadātā vicetanaḥ . kecidbhayāt pārthivasya tvaritā vā tadājñayā . asatāmaṣi santo'pi ceṣṭāṃ kurvanti mānavāḥ . tasmāt parīkṣaṇaṃ kāryaṃ bhṛtyānāmādito nṛpaiḥ . anne ṣāne danvakāṣṭhe tathābhyaṅge'valekhane . utsādane kaṣāye ca pariṣeke'nulepade . srakṣu vastreṣu śayyāsu kavacābharaṇeṣu ca . pādukāpādapīṭheṣu pṛṣṭeṣu gajavājinām . viṣajuṣṭeṣu cānyeṣu nasyadhūmāñjanādiṣu . lakṣaṇāni pravakṣyāmi cikitsāmapyanantaram . 4 bhuktānnapācakauṣadhādau tri° .

pācana na° pācayati kartari lyupācyate'nena karaṇe lyuṭ vā . 1 pāpakṣayakārake prāyaścitte medi° tasya phalānutpādanena pāpasya nāśanāt tayātvam . 2 doṣapācanasādhanadravyabhede tāni ca cakrapāṇidattena rogabhede nānāvidhānyuktāni tatra dṛśyāni tatpradānakālaśca jvaritaṃ ṣaḍahe'tīte laṣvannamatibhojanam . saptāhāt pacyate'stabdhe sāme khyāt pācanaṃ hitam . sarvapācanadravyapramāṇaṃ vaidyake uktaṃ yathā daśarattikamāṣeṇa gṛhītvā tolakadvayam . dattvāmbhaḥ ṣoḍaśaguṇaṃ grāhyaṃ pādāvaśeṣitam 3 agnau pu° medi° . 4 amlarase hemaca° . 5 raktairaṇḍe pu° rājani° 6 ha . ritakyāṃ strī ṅīp medi° . svārthe ka . pācanaka tatrārtheṣu pācana + saṃ jñāyāṃ kan . ṭaṅkane (sohāgā) hemaca° .

[Page 4287b]
pācala na° pācayati paca--ṇic bā° kalan . 1 pācane hemaca° 2 pācake 3 agnau 4 randhanadravye 5 vāyau ca pu° śabdara° .

pācī strī pācayati pāci--in gaurā° ṅīṣ . marakatapatryāṃ haritalatāyāṃ (pācye) khyāte latābhede rājani0

pācya tri° paca--āvaśyake ṇyat āvaśyakārthatvāt na kutvama . avaśyapacanīye .

pājaps na° pāti rakṣatyanena pā--asun juṭ ca . 1 bale nighaṇṭuḥ pṛṣo° pasya baḥ . bājas anne nighaṇṭuḥ pājase hitam yat . pājasya balakare tri° yaju° 25 8 .

pāñcakapāla tri° samāhāradviguḥ tasyedam aṇ . pañcakapālasambandhini . dvigunimittatvābhāvāt dvigorluganapatye pā° na luk si° kau° .

pāñcajanya pu° pañcajanasya daityabhedasyedam bā° ṇya . pañcajanadaityāsthinimitte 1 viṣṇoḥ śaṅkhe tatkathā samudraḥ pratyuvācedaṃ daityaḥ pañcajano mahān . timirūpeṇa taṃ bālaṃ grastavāniti bhārata! . sa pañcajanyamāsādya jadhāna puruṣottamaḥ . na cāsasāda taṃ vālaṃ guruputraṃ tadā'cyutaḥ . sa tu pañcajanaṃ hatvā śaṅkhaṃ lebhe janārdanaḥ . sa ca devamanuṣyeṣu pāñcajanya iti śrutaḥ harivaṃ° 90 a° . pañcabhirjanairnirvṛttaḥ ṣyañ . pañcajananiṣpādye pañcavarṇe kāśyaṣavāsiṣṭhaprāṇāṅgirasacyavanarūpāgnipañcakasādhye 2 vahnibhede yathoktaṃ bhā° va° 219 a° . kāśyapo hyatha vāśiṣṭhaḥ prāṇaśca prāṇaputrakaḥ . agnirāṅgirasaścaiva cyavanastrisuvarcakaḥ . acarat sa tapastīvraṃ putrārthe bahuvārṣikam . putraṃ labheyaṃ dharsiṣṭhaṃ yaśasā brahmaṇā samam . mahāvyāhṛtibhirdhyātaḥ pañcabhistaistadā tvatha . jajñe tejomahārciṣmān pañcavarṇaḥ prabhābataḥ . samidvo'gniḥ śirastasya bāhū sūryanirbhau tathā . tvaṅnetre ca suvarṇābhe kṛṣṇe jaṅghe ca mārata . pañcavarṇaḥ sa tapabā kṛtastaiḥ pañcabhirjanaiḥ . pāñcajanyaḥ śrutodevaḥ pañcavaṃśakarastu saḥ . pāñcajanyasyādūradeśādi caturarthyāṃ° karṇā° phiñ . pāñcajanyāyani tatsannikṛṣṭadeśādau tri° .

pāñcajanyadhara pu° pāñcajanyaṃ dhārayati dhāri--ac hrasva . viṣṇau hārā° .

pāñcadaśa tri° pañcadaśyāṃ bhavaḥ kālatve'pi sandhivelā° aṇ . prañcadaśyāṃ bhave

pāñcadaśya pu° pañcadaśabhiḥ sāmadhenīmantraiḥ prakāśyaḥ ṇyaḥ . pañcadaśabhiḥ sāmadhenīmantraiḥ prakāśye alaukike vahnau bhāga° 6 . 1 . 23 .

[Page 4288a]
pāñcabhautika tri° pañcabhyo bhūtebhya āgataḥ ṭhak dvipadavṛddhiḥ . ākāśādibhūtapañcakārabdhe dehādau pāñcabhautiko deha cāturmautakamityeke aikabhautikamityapare sā° sū° . aikabhautikamaikaikikabhautikamityarthaḥ tatra manuṣyādiśarīre pārthivādhikyena pārthivatā evaṃ mūryādilokeṣu taijasādhikyena taijasāditā śarīrāṇāṃ suvarṇārdānāmiva bhā° . ityanekeṣāṃ matamuktvā 5 a° svayaṃ nirṇayastatrokto yathā na pāñcabhautikaṃ śarīraṃ bahūnāmupādānāyomāt sā° sū° bahūnāṃ bhinnajātīyānāṃ copādānatvaṃ ghaṭapaṭādisthale na dṛṣṭamiti sajātīyamevopādānam . itaracca bhūtacatuṣṭayamupaṣṭambhakamityāśayena pāñcabhautikatvavyavahāraḥ . ekopādānakatve'pi pṛthivyevopādānaṃ sarvaśarīrasya śarīrasyaikamātrabhūtopādānakatvaṃ pūrvoktamanenaiva prasaṅgena viśiṣyāha bhā° sarveṣu pṛthivyupādānamasādhāraṇyāt tadvyapadeśaḥ pūrvavat sāṃ° sū° sarveṣu śarīreṣu pṛthivye vopādānam asādhāraṇyāt ādhikyādibhirutkarṣāt . atrāpri śarīre pāñcacaturādibhautikatvavyapadeśaḥ pūrvavat indriyāṇāṃ bhautikatvabadupaṣṭambhakatvamātreṇetyarthaḥ bhā° . ayañca sāṃkhyapakṣaḥ . vedāntimate tu tryātmakatā kāyasya tacca kāyaśabde 1924 pṛṣṭhādau darśitaṃ tatra dṛśyam .

pāñcālikā strī pañcālī svārtha aṇ tataḥ svārthe ka kāpi ataittvam . vastrādinirmitaputtalikābām dvirūpa° .

pāñcavarṣika tri° pañca varṣāḥ pramāṇamasya ṭhañ tasya vā na luk . pañcavarṣavayaske trikā° .

pāñcaśabdika tri° pañcabhiḥ śabdairnirvṛttaṃ ṭhak . pañcabhiḥ śabdairniṣpādite vādyabhede . pañcaśabdāśca vādyabhedāḥ vathā aṅgajaṃ karmajaṃ caiva tantrajaṃ kāṃsyajaṃ tathā . phutkṛtaṃ ceti munibhiḥ kathitaṃ pāñcaśabdikam skande revākha° .

pāñcārthika pu° ṣañca arthā kṛtyāni pāśāḥvā yatra sanvi ṭhan bā° vṛddhiḥ . 1 paśupatiśabdadarśitakṛtyapañcakānvite 2 tatroktavāśapañcakayute ca pāśupatāgame trikā° .

pāñcāla tri° pañcāladeśe bhavaḥ svārthe vā aṇ . 1 pañcāladeśabhave striyāṃ ṅīp . pāñcālī . 2 pañcāladeśe ca pañcānāṃ viṣayāṇāmanyato'navagatānāṃ prakāśanāyālamiti pṛṣo° . 3 śāstre pravṛttaṃ ca nivṛttaṃ ca śāstra pāñcālasaṃjñakam māga° 4 . 25 . vyākhyāyāṃ śrīdharadhṛtavākyam .

pāṭ avya° pāṭa--ṇic kvip . sambodhane medi° .

[Page 4288b]
pāṭaka tri° paṭa--lyul . 1 chedake 2 mahākiṣkau 3 kaṭakāntare 4 vādye 5 akṣādicālane 6 mūladravyāpacaye 7 rodhe medi° 8 gnāmaikadeśe hemaca° .

pāṭaccara pu° paṭaccara eva svārthe prajñāditvādaṇ . caure amaraḥ

pāṭana na° cu° paṭa--bhāve lyuṭ . chedane

pāṭala pu° pāṭayati paṭa--ṇic--kalac . 1 śvetaraktavarṇe . 2 tadvati tri° (pārula) khyāte 3 vṛkṣe strī° amaraḥ . 4 tatpuṣpe 5 āśudhānye ca na° atyuṣṇaṃ pāṭalaṃ baddhaniṣyandi ca tridoṣakṛt rājani° . 6 raktalodhre strī śabdaca° . pāṭalotpattiryathā . pradahyamānau caraṇau dṛṣṭvā'sau kusumāyudhaḥ . utsasarja dhanuḥ śreṣṭhaṃ tajjamāmātha ṣañcadhā . yadāsīnmuṣṭibandhantu rukmapṛṣṭhaṃ mahāprabham . sa campakatarurjātaḥ sraggandhādyo guṇākṛtiḥ . nāhasthānaṃ śubhākāraṃ yadāsīd vajrabhūṣitam . tat jātaṃ keśarāḍhyaṃ ca bakulo nāmato nagaḥ . yā ca koṭī śubhāhyāsīdindranīlavibhūṣitā . jātā sā pāṭalā ramyā bhṛṅgarājivibhūṣitā vāmanapu° 6 a° . pāṭalavarṇatvāt 7 durgāyām strī tantrasā° . pāṭalāvatośabde dṛśyam . pāṭalānāṃ samūha pāśā° ya . pāṭalyā tatsamūhe strī .

pāṭaladruma pu° nityakarma° . punnāgavṛkṣe rājani° .

pāṭalāpuṣpasannibha na° pāṭalāpuṣpeṇa tulyam nityama° . padmakāṣṭhe rājani° .

pāṭalāvatī strī 1 nadībhede bhā° bhī° 9 a° . 2 durgāyāñca . aparṇānekaparṇā ca pāṭalā pāṭalāvatī tantrasā° .

pāṭali strī paṭa--ṇic ali . (pārula) khyāte 1 vṛkṣe pāṭalisaṃsargasurabhivanavātāḥ iti śakuntalā 2 ghaṇṭāpāṭalau ca amaraḥ vā ṅīp . ṅīp . ṅīvantaḥ 3 kaṭabhīvṛkṣe 4 suṣkakacavṛkṣe ca rājani° .

pāṭalika pu° pāṭi--ali saṃjñāyāṃ kan . anyadharmajñe hārā° .

pāṭaliputra na° (pāṭanā) khyāte nagarabhede kusumapure hemaca0

pāṭalopala pu° nityaka° . śvetaraktavarṇayukte maṇibhede

pāṭava na° paṭorbhāvaḥ pṛthvā° imanico'bhāvapakṣe aṇ . 1 dakṣatve 2 ārogye ca rājani° . paṭośchātrāḥ aṇ . pāṭavāḥ tacchātre ba° va° .

pāṭavika tri° pāṭavamastyasya ṭhan . 1 paṭau dakṣe 2 dhūrteca trikā° .

pāṭahikā strī paṭahasyedam pāṭahaṃ tadākāramasyāsti ṭhan . 1 guñjāyāṃ hārā° paṭahe tadvādye prasṛtaḥ ṭhak . 2 paṭahavādyavādake tri° .

[Page 4289a]
pāṭā strī pāṭhā + pṛṣo° . pāṭhāyām atha° 2 . 27 . 4

pāṭita tri° curā° paṭa--kta . vidārite hemaca° .

pāṭī strī paṭa--in vā ṅīp . 1 bālāvṛkṣe rājani° 2 paripāṭyām guṇanādīnāṃ 3 spaṣṭakrame ca asti trairāśikaṃ bījaṃ pāṭī ca vimalā matiḥ līlā° .

pāṭīgaṇita na° pāṭyā paripāṭyā gaṇitam . līlāvatyādyaṅkaśāstrarūpe gaṇitaśāstre . pāṭī nāma saṅkalitavyavakalitaguṇanabhajanādīnāṃ kramaḥ tayā yuktaṃ gaṇitaṃ pāṭīgaṇitam līlāvatī ṭīkā .

pāṭīra pu° paṭīra + svārthe aṇ . paṭīre candane viśvaḥ .

pāṭupaṭa tri° pāṭherṇilul cok cābhyāsasya vārti° pāṭi-- ac ni° ṇiluk dvitvamamabhyāsasya uk ca . pāṭake . si° kau° . pakṣe pāṭha tatrārthe .

pāṭya tri° cu° paṭa--karmaṇi yat . 1 chedye 2 paṭṭaśāke na° rājani° . pāṭyaśākantu madhuraṃ durjaraṃ guruṣāki ca rājani° .

pāṭha pu° paṭha--bhāve ghañ . 1 śāstrāderabhyāse paunaḥpunyena uccāraṇe . ṇic--bhāve ac . 2 adhyāpane śiṣyebhyaḥ pratipādane ca pāṭhasvāṣṭādaśa doṣā yathā śaṅkitaṃ bhītamudghuṣṭamavyaktamanunāsikam . visvaraṃ virasañcaiva viśliṣṭaṃ visamāhatam . kākasvaraṃ nirasitaṃ tathā sthānavivarjitam . vyākulaṃ tālahīnañca pāṭhadoṣāḥ caturdaśa . saṃgītaṃ śirasaḥ kampamalpakaṇṭhamanarthakam mārka° pu° . adhyayanakramo yathā ācasya prayato nityamadhīyīta udaṅmukhaḥ . upasagṛhya tatpādau vīkṣamāṇo gurormukham adhyāpanakramo yathā adhīṣva bho iti brūyādvirāmo'stviti cācamet . prāk kūlāt paryu pāsīnaḥ pavitraiścaiva pāvitaḥ . prāṇāyāmaistribhiḥ pūtastata āṃkāramarhati . brāhmaṇaḥ praṇavaṃ kuryādante ca vidhivaddvijāḥ! . kuryādadhyāpanaṃ nityaṃ sa brahmādīni pūrvataḥ . sarveṣāmeva bhūtānāṃ vedaścakṣuḥ sanātanaḥ . adhīyītādhyayannityaṃ brāhmaṇyādvīyate'nyathā iti kaurme uparibhāge 1 3 a° .

pāṭhaka tri° paṭha--ṇvul . 1 ṣaṭhanakartari ṇic--ṇvul . pāṭhake 2 adhyāpake 3 purāṇādivācake ca . tallakṣaṇādikamuktaṃ ti° ta° yathā
     bhaviṣyapurāṇam itihāsapurāṇāni śrutvā bhaktyā viśāṃpate! . mucyate sakyāpebhyo brahmahatyādibhirvibhī! . brāhmaṇaṃ vācakaṃ vidyānnānyavarṇajamādarāt . śrutvānyavarṇajādrājan ! vācakānnarakaṃ vrajet tathā devārcāmagrataḥ kṛtvā vrāhmaṇānāṃ viśeṣataḥ . granthiñca śithilaṃ kuryādvācakaḥ kurunandana! . punarvadhnīta tatsūtraṃ na muktvā dhārayet kvacit . hiraṇyaṃ rajataṃ gāśca tathā kāṃsyopadohanāḥ . dattbā tu vācakāyeha śrutasyāpnoti tatphalam . kāṃsyopadohanāḥ kāṃsyakroḍāḥ . vācakaḥ pūjitoyena prasannāstasya devatāḥ . tathā jñātvā parvasamāptiṃ ca pūjayet vācakaṃ budhaḥ . ātmānamapi vikrīya, ya icchet saphalaṃ kṛtam . tathā vispaṣṭamadrutaṃ śāntaṃ spaṣṭākṣarapadaṃ tathā . kalasvarasamāyuktaṃ rasabhāvasamanvitam . budhyamānaḥ svayaṃ śuddho granthārthaṃ kṛtsnaśo nṛpa! . brāhmaṇādiṣu sarveṣu granthārthaṃ cārpayannṛpa! . ya evaṃ vācayedbrahman sa vipro vyāsa ucyate . saptasvarasamāyuktaṃ kāle kāle viśāmpate! . pradarśayan rasān sarvān vācayedvācako nṛpa! .

pāṭhaccheda pu° 6 ta° . 1 pāṭhasya vicchede 2 yatau ca trikā° .

pāṭhana na° pāṭha--ṇic--bhāve lyuṭ . 1 adhyāpane yuc pāṭhanā tatrārthe strī . 2 kartari lyu . 2 pāṭhake tri° striyāṃ gaurā° ṅīṣ .

pāṭhabhū strī 6 ta° . pāṭhasthāne trikā° pāṭhaśālādayī'pyatra .

pāṭhamañjarī strī pāṭhasyābhyāsasya mañjarīva . śārikāyās śabdamālā .

pāṭhaśālinī strī pāṭhena śalate śala--ṇini ṅīp . 1 śārikāyām śabdamā° 2 pāṭhayukte tri° .

pāṭhā strī paṭha--karmaṇi ghañ ṭāp . viddhakarṇyām (ākanādi) amaraḥ . pāṭhoṣṇā kaṭukā tīkṣṇā vātraśleṣmaharī laghuḥ . hanti śūlajvaracchardi kuṣṭhātīsārahṛdrujaḥ . dāha kaṇḍūviṣaśvāsakṛmigulmagalavraṇān bhāvapra° . svārthe ka kābi ataittvam . pāṭhikā tatrārthe bhāvapra° . pāṭhakartryāṃ striyāṃ ca .

pāṭhāḍyacūrṇa na° pāṭā vilvānalavyoṣajambūdāḍimadhātakī . kaṭukātiviṣāmustadārvībhūnimbavatsakaiḥ . sarvairetaiḥ sabhaṃ cūrṇaṃ kauṭajataṇḍulāmbunā . sakṣaudrañca pibecchardi jvarātīsāraśūlavān . tṛḍdāhagrahaṇīdoṣārocakānalasādajit cakra° ukte cūrṇabhede .

pāṭhi pu° pāṭha--in . pṛṣṭhe pāṭhīnaśabde dṛśyam .

pāṭhin tri° paṭha--ṇini . 1 pāṭhake striyāṃ ṅīp . pāṭheṣākāre'styasya ini . 2 citrakavṛkṣe amaraḥ .

pāṭhīkuṭa pu° pāṭeva kuṭati kuṭa--ka pṛṣo° . citrakavṛkṣe rājani° .

pāṭhīna puṃstrī° pāṭhiṃ pṛṣṭhaṃ namayati nama--ḍa dīrghaḥ . 1 matsyabhede (voyāla) amaraḥ striyāṃ ṅīṣ . pāṭhīnarohitāvādyau manuḥ . pāṭhīnaḥ śleṣmalaḥ snigdho madhuraśca kaṣāyakaḥ . balyo vṛṣyaḥ kaṭuḥ pāke rocano vātapittanut rājava° paṭha--īnan . 2 gugguluvṛkṣe 3 pāṭhake tri° medi° .

pāṭheya tri° pāṭhāyāṃ bhavaḥ nadyā° ḍhak . pāṭhābhave

pāṇa pu° paṇa--bhāve ghañ . 1 vyavahāre 2 paṇane 3 samaye ca bhā° va° 60 48 ślo° . 4 pāṇau śabdaca° .

pāṇi pu° paṇa--iṇ āyābhāvaḥ . 1 kare 2 kulike vṛkṣe ca (kulekhāḍā) amaraḥ 3 paṇyavīthyāṃ 4 haṭṭe ca strī° uṇā° . karaśca maṇibandhāvadhyaṅguliparyantaḥ .

pāṇika tri° paṇena krītaṃ niṣkā° ṭhak . 1 paṇena krīte 2 kumārānucaramātṛbhede bhā° va° 55 a° .

pāṇikacchapikā strī pāṇibhyāṃ kṛtā kacchapikā kacchapastadākāro'styasyāḥ ṭhan . kūrmamudrāyām pāṇikacchapikāṃ kuryāt kūrmamantreṇa sādhakaḥ kākikāpu° 56 a0

pāṇikarman pu° pāṇibhyāṃ vādanarūpaṃ karmāsya . 1 mahādeve bhā° śā° 286 . 2 pāṇibhyāṃ vādake tri° .

pāṇikūrcā strī kumārānucaramātṛbhede bhā° śa° 46 a° .

pāṇikhāta na° tīrthabhede bhā° va° 8 3 a° .

pāṇigṛhītī strī pāṇirgṛhīto yasyāḥ ṅīp . pāṇi grahaṇena kṛtasaṃskārāyāṃ savarṇāyāṃ striyām amaraḥ . pāṇigrahaṇasaṃskārāḥ savarṇāsūpadiśyate manunā savarṇāyāmeva pāṇigrahaṇavidhānāt tathātvam .

pāṇigraha pu° pāṇirgṛhyate'tra graha--ādhāre ap . vivāhe hastāsvātiṣu ṣaṣṭhataulimithuneṣūdyatsu pāṇigrahaḥ vṛ° sa° 100 a° .

pāṇigrahaṇa na° pāṇirgṛhyate atra graha--ādhāre lyuṭ . vivāhe hemaca° . pāṇigrahaṇaprakāraḥ āśva° gṛ° sū° 1 7 3 yathā paścādagmerdṛṣadamaśmānaṃ pratiṣṭhāpyottarapurastādudakumbhaṃ samanvāravabdhāyāṃ hutvā tiṣṭhan pratyaṅsukhaḥ prāṅmukhyā āsīnāyā gṛhṇāmi te saubhagatvāya hastamityaṅguṣṭhameva gṛhṇīyādyadi kāmayīta pumāṃsa eva me putrā jāyeranniti sū° . dakṣiṇataḥ patnyupaviśet uttarataḥ patiriti śāstrāntare dṛṣṭam . uttānenottānaṃ pāṇiṃ gṛhṇīyāt nārā° .
     aṅgulīṣveva strīkāmaḥ sū° evakāro'ṅguṣṭhanivṛttyarthaḥ . strīkāmo dhitṛkābha ityarthaḥ nārā° hasta sāṅguṣṭhanubhayakāmaḥ sū° . ubhayakāmaḥ putraduhitṛkāmaḥ aṅguṣṭhamaṅgulībhiḥ saha gṛhṇīyādityanuṣaṅgaḥ nārā° .

pāṇigrahaṇika tri° pāṇigrahaṇaṃ prayojanamasya ṭhak . vivāhāṅge mantre pāṇigrahaṇikā mantrāḥ kanyāsveva pratiṣṭhitāḥ pāṇigrahaṇikā mantrā niyataṃ dāralakṣaṇam . teṣāṃ niṣṭhā tu vijñeyā vidvadbhiḥ saptame pade sanuḥ te ca mantrāḥ aryamṇaṃ tu devaṃ kanyā agnimayakṣatetyādayaḥ āśva° gṛ° 1 . 7 1 7 sūtrādau 19 sūtrānte paṭhitā bodhyāḥ .

pāṇigrahītṛ pu° pāṇiṃ gṛhṇāti graha--vṛc 6 ta° . veḍhari patyau bhā° anu° 2 40 3 ślokaḥ .

pāṇigrāha pu° pāṇiṃ gṛhṇāti graha--aṇ upa° sa° . voḍhari manuḥ 5 . 1 48 .

pāṇigha tri° pāṇiṃ pāṇinā vā hanti pāṇighatāḍaghau śilpini pā° hana--ṭa ni° . 1 pāṇitāḍake pāṇinā 2 mṛdaṅgādipādake ca śilpibhede .

pāṇighāta pu° pāṇiṃ hanti--aśilpitvāt aṇ upa° sa° . 1 pāṇitāḍakamātre si° kau° . hana--māve ghañ . 2 pāṇihanane pu° .

pāṇighna tri° pāṇo hanti hana--ṭak vede śilpini ni° . hastatālavādake yaju° 35 . 20 .

pāṇija pu° pāṇau jāyate jana--ḍa 7 ta° . nakhe hemaca° .

pāṇitala na° 6 ta° . 1 karasyādhobhāge pāṇireva talam . karatale . tanmitadravye 2 tolake karṣaśabde dṛśyam .

pāṇidharma pu° pāṇigrahaṇākhyo dharmaḥ śā° ta° . ṣāṇigrahaṇarūpe dharme pāṇidharmo nāhuṣāyaṃ napuṃbhiḥ sevitaḥ ṣurā bhā° a° 81 ā° .

pāṇina pu° paṇino munerapatyam aṇ gāthītyādinā pakṛtyā na ṭilopaḥ . pāṇinau munau trikā° .

pāṇini pu° paṇino yūnyapatyam aṇ tataḥ yūni iñ na ṭilopaḥ . pāṇinināmake munau yenākṣarasaṃmāsnāyamadhigamya maheśvarāt . kṛtsnaṃ vyākaraṇaṃ cakre tasmai pāṇinaye namaḥ śekharaḥ . sa ca aṣṭādhyāyīrūpasūtrapāṭhaṃ gaṇapāṭhaṃ ghātupāṭhaṃ liṅgānuśāsanaṃ śikṣārūpaṃ ca granthapañcakaṃ cakāra . pāṇinimatañca sarvadarśanasaṃgrahe darśitaṃ tato diṅmātraṃ pradarśyate te . bhavati ca cyākaraṇaśāstrasya śabdānuśāsanaṃ prayojanaṃ (tasya taduddeśena pravṛtteḥ tatprayojanatvam) yathā svargoddeśena pravṛttasya yāgasya svargaḥ prayojanaṃ tasmāt śabdānuśiṣṭiḥ saṃskārapadavadanīyā śabdānuśāsanasya prayojanam . nanvevamapyābhamataṃ prayojanaṃ na labhyate tadapāyābhāvāt . atha pratipadapāṭha evābhyupāya iti manyethāḥ tarhi sa hyanabhyupāyaḥ śabdānāṃ pratipattau pratipadapāṭho bhavet śabdāpaśabdabhedenānantyācchabdānām evaṃ hi samāmnāyate vṛhaspatirindrāya divyaṃ varṣasahasraṃ pratipadapāṭhavihitānāṃ śabdānāṃ śabdapārāyaṇaṃ provāca nāntaṃ jagāma vṛhaspatiśca pravaktā indro'dhyetā divyaṃ varṣasahasramadhyayanakālaḥ na ca pārāvāptirabhūt kimutādya yaściraṃ na jīvati adhītabodhācaraṇapracāraṇaiścaturbhirupāyairvidyopayuktā bhavati . tatrādhyayanakālenaiva sarvamāyurupayuktaṃ syāttasmādanabhyupāyaḥ śabdānāṃ pratipattau pratipadapāṭha iti prayojanaṃ na siddhyediti cenmaivaṃ śabdapratipatteḥ pratipadapāṭhasādhyatvānaṅgīkārāt prakṛtyādivibhāgakalpanāvatsu lakṣyeṣu sāmānyaviśeṣarūpāṇāṃ lakṣaṇānāṃ parjanyavat sakṛdeya pravṛttau bahūnāṃ śabdānāmanuśāsanopalambhācca tathāhi karmaṇyaṇ, ityekena sāmānyarūpeṇa lakṣaṇena karmopapadāddhātumātrādaṇpratyaye kṛte kumbhakāraḥ kāṇḍalāva ityādīnāṃ bahūnāṃ śabdānāmanuśāsanamupalabhyate evamāto'nupasargeka iti . pratipadapāṭhasyāśakyatvapratipādanaparo'rthavādaḥ . nanvanyeṣvapyaṅgeṣu satsu kimityetadevādriyate . ucyate pradhānañca ṣaṭsvaṅgeṣu vyākaraṇam . pradhāne ca kṛto yatnaḥ phalavān bhavati . taduktam āsannaṃ brahmaṇastasya tapasāmuttamaṃ tapaḥ . prathamaṃ chandasāmaṅgamāhurvyākaraṇaṃ budhāḥ iti . tasmāt vyākaraṇaśāstrasya śabdānuśāsanaṃ bhavati sākṣāt prayojanaṃ pāramparyeṇa tu vedarakṣādīni . ataevoktaṃ bhagavatā bhāṣyakāreṇa rakṣohāgamalaghvasandehāḥ prayojanamiti sādhuśabdaprayogavaśādabhyudayo'pi bhavati tathāca kathitaṃ kātyāyanena śāstrapūrvake prayoge'bhyudayastattulyaṃ vedaśabdeneti . anyairapyuktam ekaḥ śabdaḥ samyagjñātaḥ suṣṭhu prayuktaḥ svarge loke kāmadhugbhavatīti . tathā nākamiṣṭasukhaṃ yānti suyuktairbaddhavāgrathaiḥ . atha patkāṣiṇo yānti ye cotkramaṇābhāṣiṇaḥ . nanvacetanasya śabdasya kathamīdṛśaṃ sāmarthyamupapadyata iti cenmaivaṃ mamyethāḥ mahatā devena sāmyaśravaṇāt tadāha śrutiḥ catvāri śṛṅgā trayo asya pādā dve śīrṣe sapta hastāso asya . tridhā baddho vṛṣabho soravīti maho devo matyāṃ āviveśa . vyācakāra ca bhāṣyakāraḥ catvāri śṛṅgāṇi catvāri padalātāni nāmākhyātopasarganipātāḥ, trayo asya pādāḥ laḍādiviṣayāḥ tridhā bhūtabhaviṣyadvartamānakālāḥ . dve śorṣe dvau nityānityātmānau nityaḥ kāryaśca vyaṅgyavyañjakabhedāt, saptahastāso asya tiḍā saha sapta subvibhaktayaḥ, tridhā baddhaḥ triṣu sthāneṣu urasi kaṇṭhe śirasi ca vaddha, vṛṣabha iti prasiddhavṛṣabhatvena rūpaṇaṃ kriyate varṣaṇādvarṣaṇañca jñānapūrvakānuṣṭhānena phalapradatvaṃ, roravīti śabdaṃ karoti rautiḥ śabdakarmā . iha śabdaśabdena prapañco vivakṣitaḥ . mahau devo martyāṃ āviveśa mahādevaḥ śabdaḥ martyā maraṇadharmāṇo manuṣyāstānāviveśeti mahatā devena pareṇa brahmaṇā sāmyamuktaṃ syāditi jagannidānaṃ sphoṭākhyo niravayavo nityaḥ śabdo brahmaiveti hariṇābhāṇi brahmakāṇḍe anādinidhanaṃ brahma śabdatattvaṃ yadakṣaram . vivartate'rthabhāvena prakriyā jagato yataḥ iti . nanu nāmākhyātabhedena padadvaividhyapratīteḥ kathaṃ cātarvidhyamuktamiti cenmaivaṃ prakārāntarasya prasiddhatvāt . taduktaṃ prakīrṇake dvidhā kaiścit padaṃ bhinnaṃ caturdhā pañcadhāpi vā . apoddhṛtyaiva vākyebhyaḥ prakṛtipatyayādivaditi . karbhapravacanīyena vai pañcamena saha padasya pañcavidhatvamiti helārājo vyākhyātavān . karmapravacanoyāstu kriyāviśeṣīpajanitasambandhāvacchedahetava iti sambandhaviśeṣadyotanadvāreṇa kriyāviśeṣadyotanādupasargeṣvevāntarbhavatītyabhisandhāya ṣaḍhacāturvivyaṃ bhāṣyakāreṇoktaṃ yuktamiti vivektavyam . nanu bhavatā sphoṭātmā nityaḥ śabda iti nijāgadyate tanna mṛṣyāmahe tatra pramāṇābhāvāditi kecit atrocyate pratyakṣamevātra pramāṇaṃ gorityekaṃ padamiti nānāvarṇātiriktaikapadāvagateḥ sarvajanīnatvānna hyasati bādhake padānubhavaḥ śakyo mithyeti vaktuṃ padārthapratīteranyathānupapattyāpi sphāṭo'bhyupagantavyaḥ . na ca varṇebhya eva tatpratyayaḥ prādurbhavatoti parīkṣākṣamaṃ vikalpāsahatvāt kiṃ samastā vyastā vā arthapratyayaṃ janayanti? nādyaḥ varṇānāṃ kṣaṇikānāṃ samūhāsambhavāt nāntyaḥ vyastavarṇabhyo'rthapratyayāsambhavāt . na ca vyāsasamāsābhyāmanyaḥ prakāraḥ samastīti tasmādvarṇānāṃ vācakatvānupapattau yadbalādarthapratipattiḥ sa sphoṭa iti varṇātirikto varṇābhivyaṅgo'rthapratyāyakī nityaḥ śabdaḥ sphoṭa iti tadvido vadanti . ataeva sphuṭyate vyajyate varṇairiti sphoṭo varṇābhivyaṅgyaḥ sphuṭīmanatyasmādartha iti sphoṭo'rthapratyāyaka iti sphoṭaśabdārthasubhayathā nirāhuḥ . tathācoktaṃ bhagavatā patañjalinā mahābhāṣye atha gaurityatra kaḥ śabdo? yenoccaritena sāsnālāṅgūlakakudakhuraviṣāṇānāṃ sampratyayo bhavati sa śabdada ityucyate iti . vivṛtañca kaiyaṭena vaiyākaraṇā varṇavyatiriktasya padasya vācakatvamicchanti varṇānāṃ vācakatve dvitīyādivarṇoccāraṇānarthakyapasaṅgādityādinā tadvyatiriktaḥ sphoṭo nādābhivyaṅgyo vācako vistareṇa vākyapaṭīye vyavasthāpita ityantena prabandhena . nanu sphoṭasyāpyarthapratyāyakatvaṃ na ghaṭate vikalpāsahatvāt kimabhivyaktaḥ sphoṭo'rthaṃ pratyāyayati anabhivyakto vā na caramaḥ sarvadā arthapratyayalakṣaṇakāryotpādaprasaṅgāt sphoṭasya nityatvābhyupagamena nirapekṣasya hetoḥ sadā sattvena kāryasya vilambāyogāt . athaitaddoṣaparijihīrṣayā abhivyaktaḥ sphoṭo'rthaṃ patyāyatīti kakṣīkriyate tathābhivyañjayanto varṇāḥ kiṃ pratyekamabhivyañjayanti sumbhūya vā pakṣadvaye'pi varṇānāṃ vācakatvapakṣe bhavatā ye doṣā bhāṣitāsta eva sphoṭābhivyañjakatvapakṣe āvartanīyāḥ . taduktaṃ bhaṭṭācāryairmīmāṃsāślokavārtike yasyānavayavaḥ sphoṭo vyajyate varṇabuddhibhiḥ . so'pi paryanuyogena naikenāpi vimucyate iti . vibhaktyanvaṃ padam vibhaktyanteṣveva varṇeṣu pāṇininā te vibhaktyantāḥ padamiti gautameva ca padasaṃjñāyāvihitatvāt saṅketagrahaṇenānugrahabaśādvarṇeṣveva padabuddhirbhaviṣyati . tarhi sara ityetasmin pade yāvanto varṇāstāvanta eva rasa ityatrāpi vanaṃ navaṃ nadī dīnī rāmo māro rājā jāretyādiṣyarthabhedapratītirna syāditi cenna kramabhedena bhedasambhavāt taduktaṃ tautātikaiḥ yāvanto yādṛśā ye ca yadarthapratipādane . varṇāḥ prajñātasāmarthyāstre tathaivāvabodhakāḥ iti . tasmādyaścobhayoḥ samo doṣo na tenaikaścodyo bhavatīti nyāyāt varṇānāmeva vācakatvopapattau nātiriktasphoṭakalpanā'vakalpate iti cet tadetat kāśakuśāvalambanakalpaṃ vikalpānupapatteḥ kiṃvarṇamātre padapratyayāvalambanaṃ varṇasamūhe vā? nādyaḥ parasparavilakṣaṇavarṇānāmabhinnaṃ nimittaṃ pūṣpeṣu vinā sūtraṃ mālāpratyayavadityekaṃ padamiti pratipatteranupapatteḥ nāpi dvitīyaḥ uccaritapradhvastānāṃ varṇānāṃ samūhabhāvāsambhavāt . tatra hi samūhavyapadeśaḥ ye padārthā ekasmin pradeśe sahāvasthitatayā vahavo'nubhūyante yathā ekasvin pradeśe sahāvasthitatayānubhūyamāneṣu dhavakhadirapalāśādiṣu samūhavyapadeśaḥ yathā vā gajagaraturagādiṣu, na ca te varṇāstathānubhūyante utpannapradhvastatvāt . abhivyaktipakṣe'pi krameṇaivābhivyaktau samūhāsambhavāt nāpi varṇeṣu kālpanikaḥ samūhaḥ kalpanīyaḥ parasparāśrayaprasaṅgāt . ekārthapratyāyakatvasiddhau tadupādhinā varṇeṣu padatvapratītiḥ tatsiddhāvekārthapratyāyakatvasiddhiriti . tasmādvarṇānāṃ vācakatvāsambhavāt sphoṭo'bhyupagantavyaḥ . nanu sphoṭavācakatāpakṣe'pi prāguktavikalpa prasareṇa ghaṭṭakuṭīprabhātāyitamiti cet tadetanmanorājyavijṛmbhaṇaṃ vaiṣamyasambhavāt . tathāhi abhivyañjako'pi prathamo dhvaniḥ sthoṭamasphoṭamabhivyanakti uttarottarābhivyañjakakrameṇa sphuṭaṃ sphuṭataraṃ sphuṭatamaṃ, yathā svādhyāyaḥ sakṛt paṭhyamāno nāvadhāyyate abhyāsena tu sphuṭādhyavasāyaḥ yathā vā ratnatattvaṃ prathamapratītau sphuṭaṃ na cakāsti carame cetasi yathāvadabhivyajyate nādairāhitavījāyāmantyena dhvaninā saha . āvṛttiparipākāyāṃ buddhau śabdo'vadhāryataṃ iti prāmāṇikokteḥ . tasmādasmācchabdādarthaṃ pratipadyāmahe iti vyavahāravaśādvarṇānām arthavācakatvānupapatteḥ prathame kāṇḍe tatrabhavadbhirbhartṛharibhirabhihitatvāt niravayavamarthapratyāyakaṃ śabdatattvaṃ sphoṭāhvayavamabhyupagantavyamityetat sarvam paramārthasaṃvillakṣaṇasattā jātireva sarveṣāṃ śabdānāmartha iti pratipādanapare jātisamuddeśe pratiṣāditam . yadi sattaivārthaḥ sarveṣāṃ śabdānāṃ paryāyatā syāt tathā ca kvacidapi yugapattricaturapadaprayogāyoga iti mahaccāturyamāyuṣmataḥ . taduktam paryāyāṇāṃ prayogo hi yaugapadyena neṣyate . paryāyeṇaivaḥ te yasmādvadantyarthaṃ na saṃhatāḥ iti . tasmādayaṃ pakṣo na kṣodakṣama iti cet tadetadgaganaromanthakalpaṃ nīlalohitapītādyuparañjakadravyabhedena sphaṭikamaṇeriva sambandhibhedāt sattāyāstadātmanā bhedena pratipatisiddhau gosattādirūpagotvādibhedanibandhanavyavahāravailakṣaṇyopapatteḥ tathācāptavākyam sphaṭikaṃ vimalaṃ dravyaṃ yathā yuktaṃ pṛthak pṛthak . nīlalohitapītādyaistadvarṇamupalabhyate iti . tathā hariṇāpyuktam samvandhibhedāt sattaiva bhidyamānā gavādiṣu . jātirityucyate tasyāṃ sarve śabdā vyavasthitāḥ . tāṃ prātipadikārthañca dhātvarthañca pracakṣate . sā sattā sā mahānātmā tāmāhustvatalādayaḥ iti . āśrayabhūtaiḥ sambandhibhirbhidyamānā kalpitabhedā gavāśvādiṣu sattaiva mahāsāmānyameva jātiḥ gotvādikamapaṭaṃ sāmānya parabhārthatastato bhinnaṃ na bhavati gosattaiva gotvaṃ nāparamanvayi pratibhāsate evamaśvasattā aśvatvamityādi vācyam . evañca tasyāmeva gavādibhinnāyāṃ sattāyāṃ jātau gośabdādayo vācakatvena vyavamthitāḥ prātipadikārthañca sattāmāhuḥ . bhāvavacano dhāturiti pakṣe bhāvaḥ sattaiveti dhātvarthaḥ sattā bhavatyeva kriyāvacano dhātu riti pakṣe'pi jātimanye kriyāmāhuranekavyaktivartinīmiti jātipadārthanayānusāreṇānekavyaktikriyāsamuddeśe kriyāyā jātirūpatvapratipādanāt dhātvarthaḥ sattā bhavatyeva tasya bhāvastvatalāviti bhāvārthe tvatalādīnāṃ vidhānāt sattāvācitvaṃ yuktaṃ sā ca sattā udayavyayavaidhuryānnityā sarvasya prapañcasya tadvivartatayā deśataḥ kālato vastutaśca paricchedarāhityāt sā sattā mahānātmeti vyapadiśyata iti kārikādvayārthaḥ . dravyapadārthasaṃvillakṣaṇaṃ tattvameva sarvaśabdārtha iti sambandhasamuddeśe samarthitam satyaṃ vastu tadākārairasatyairavadhāryate . asatyopādhibhiḥ śabdaiḥ satyamevābhidhīyate . adhruveṇa nimittena devadattagṛhaṃ yathā . gṛhītagṛhaśabdena śuddhamevābhidhīyate iti . bhāṣyakāreṇāpi siddhe śabdārthasambandhe ityetadvārtikavyākhyānāvasare dravyaṃ hi nityamityanena granthena aśvatthopādhyavacchinnaṃ brahmatattraṃ dravyaśabdavācyaṃ sarvaśabdārthaḥ iti nirūpitam . jātiśabdārthavācino vājapyāyanasya mate gavādavaḥ śabḍhāḥ bhinnadravyasamavetāṃ jātimabhidavati tasyāmavagāhyamānāyāṃ tatsambandhāt dravyamavagamyate, śuklādayaḥ śabdā guṇasamavetāṃ jātimācakṣate guṇe tatsambandhāt pratyayaḥ dravyasambandhisambandhāt saṃjñāśabdānāmutpattiprabhṛtyāvināśāt śaiśavakaumārayauvanādyavasthādibhede'pi sa evāyamityabhipratyayabalāt siddhā devadattatvādijātirabhyupagantavyā . kriyāsvapi jātirālakṣyate saiva dhātuvācyā pacatītyādāvanuvṛttapratyayasya prādurbhāvāt . dravyapadārthavādivyāḍinaye śabdasya vyaktirevābhidheyatayā pratibhāsate jātistūpalakṣaṇatayeti nānantyādidoṣāvakāśaḥ . pāṇinyācāryasyobhayaṃ sammataṃ yatī jātipadārthamabhyupagamya jātyākhyāyāmekasmin bahuvacanamanyatarasyām ityādivyavahāraḥ, dravyapadārthamaṅgīkṛtya sarūpāṇāmekaśeṣa ekavibhaktau ityādiḥ . vyākaraṇasya sarvapārṣadatvānmatadvayābhyupagame na kaścid virodhaḥ . tasmāt advayaṃ satyaṃ paraṃ brahmatattvaṃ sarvaśabdārtha iti sthitam . taduktam tasmācchaktivibhāgena satyaḥ sarvaḥ sadātmakaḥ . 1 ko'rthaḥ śabdavācyatve bahurūpaḥ prakāśate iti . satyasvarūpamapi hariṇoktaṃ sambandhasamuddeśe yatra draṣṭā ca dṛśyañca darśanañcāvikalpitam . tasyaivārthasya satyatvamāhustrayyantavedinaḥ iti . dravyasamuddeśe'pi vikāropagame satyaṃ suvarṇaṃ kuṇḍale yathā . vikārāpagamo yatra tāmāhuḥ prakṛtiṃ parām iti . abhyupagatādvitīyatvanirvāhāya vācyavācakayoravibhāgaḥ pradarśitaḥ vācyā sā sarvaśabdānāṃ śabdācca na pṛthak tataḥ . apṛthaktve'pi sambandhastayornānātmanoriva iti tattadupādhiparikalpitabhedabahulatayā vyavahārasyāvidyāmātrakalpitatvena pratiniyatākāropadhīyamānarūpabhedaṃ brahmatattvaṃ sarvaśabdaviṣayaḥ abhede ca pāramārthike saṃvṛtivaśādvyavahāradaśāyāṃ svapnāvasthāvaduccāvacaḥ prapañcī vivartata iti kārikārthaḥ . tadāhurvedāntavādanipuṇāḥ . yathā svapnaprapañco'yaṃ mayi māyāvijṛmbhitaḥ . evaṃ jāgratprapañco'pi mayi māyāvijṛmbhitaḥ iti . taditthaṃ kūṭasthe parasmin brahmaṇi saccidānandarūpe pratyagabhinne'vagate anādyavidyānivṛttau tādṛgbrahmātmanāvasthānalakṣaṇaṃ niḥśreyasaṃ setsyati . śabdabrahmaṇi niṣṇātaḥ paraṃ brahmādhigacchati ityabhiyuktokteḥ . tathāca śabdānuśāsanaśāstrasya niḥśreyasasādhanatvaṃ siddham . taduktam taddvāramapavargasya vāṅmalānāṃ cikitsitam . pavitraṃ sarvavidyānāmadhividyaṃ pracakṣate iti . tathā idamādyaṃ padasthānaṃ siddhisopānaparvaṇām . iyaṃ sā mokṣamārgāṇā gajihmā rājapaddhatiriti . taspādvyākaraṇāśāstraṃ paramapuruṣārthasādhanatayādhyetavyamiti . pāṇiniproktāṣṭādhyāyīrūpasya vyākaraṇatvam . tattātparyañca vākyapadīye hariṇā brahmakāṇḍe vistarata uktaṃ dṛśyam .

pāṇinīya tri° pāṇinau bhaktirasya cha . 1 pāṇinibhaktiyukte tena jñātamupajñātaṃ vā cha . 2 pāṇininā jñāte 3 tenīpajñāte ca . pāṇininā proktam aṇ . 4 pāṇinā prokte tri° akṛtavyūhāḥ pāṇinīyāḥ vyā° paribhāṣā .

pāṇindhama(ya) pāṇiṃ dhamati dhmā--dhayati vā dhe--vā khaś . 1 pāṇibādake yāntaḥ 2 pāṇitāpake sugdhabo° tanmūlaṃ sṛgyam

pāṇipāda na° pāṇī ca pādau ca samāhṛtau samā° dva° . pāṇyoḥ pādayośca samāhāre tataḥ astyarthe prāṇyaṅgatvāt matubeva na ṭhan . pāṇipādavat tadyute si° kau° .

pāṇipīḍana na° pāṇiḥ pīḍyate atra pīḍa--ādhāre lyuṭ . 1 vivāhe amaraḥ . 6 ta° . 2 anyonyaṃ pāṇyormardane ca .

[Page 4294a]
pāṇibandha pu° pāṇirbadhyate'tra bandha--ādhāre ghañ . vivāhe bhā° śā° 267 a° .

pāṇibhuj pu° pāṇiriva bhujyate moṭyate bhuja--moṭane kvip . 1 udumbaravṛkṣe . pāṇinā bhuṅkte bhuja--kvip . 2 hastena bhojake tri° śabdaca° .

pāṇimarda pu° pāṇiṃ mṛdnāti mṛda--aṇ upa° sa° . 1 karamarde rājani° . 2 karamardakamātre tri° .

pāṇimukta na° pāṇimyāṃ muktam . hastakṣipyamāṇe āyudhe astre halā° .

pāṇimukha pu° pāṇirṭhiprapāṇirmukhamiya homasthānaṃ yasya . pitari . agnimukhā vai devāḥ pāṇimukhāḥ pitaraḥ hi brāhmaṇam āśva° śrau° 4 . 8 . 6 devānāmagnimukhatvādagnau homaḥ pitṝṇāṃ pāṇimukhatvāt pāṇau homaḥ nārā° . homaścātrāgnaukaraṇāṅgahomaḥ pāṇihomaśabde dṛśyaḥ .

pāṇiruha pu° pāṇau rohati ruha--ka . nakhe rājani0

pāṇivāda pu° pāṇiṃ pāṇinā mṛdaṅgādikaṃ vā vādayati vada--ṇic--ac . 1 hastatāḍake 2 hastena mṛdaṅgādivādake ca amaraḥ ṇvul . pāṇivādaka tatrārthe tri° hemaca° .

pāṇisargyā strī pāṇibhyāṃ sṛjyate'sau sṛja--karmaṇi ṇyat kutvam . rajjvām si° kau° .

pāṇisvānaka tri° pāṇisvanaḥ prayojanamasya ṭhak . hastatāladāyake pāṇivādake bhā° dro° 83 a° .

pāṇītaka pu° kumārānucaramātṛbhede bhā° śa° 46 a° .

pāṇihoma pu° 7 ta° . pātravrahmaṇānāṃ pāṇau kartavyehome uddhṛtya ghṛtāktamannamanujñāṣayatyagnau kariṣye karavai karavāṇīti ityupakrame abhyanujñāyāṃ pāṇiṣveva vā āśva° gṛ° 4 8 5 sū° abhyanujñāyāmiti yadi brāhmaṇāḥ pāṇiṣu homamabhyanujānanti agnikāryakaraṇaṃ yadi pāṇiṣu sveṣāmabhyupagacchantītyarthaḥ . tathā sati pāṇiṣu juhoti . tābhyāmeva mantrābhyāṃ pāṇiṣu juhuyāt . brāhmaṇāḥ pitrāditrayārtham upaviṣṭāsteṣāṃ sarveṣāṃ pāṇiṣu juhotīti vacanāt, mantrau ca dvau tatrārthādekaikām āhutiṃ vigṛhya vigṛhya sarveṣāṃ dakṣiṇapāṇiṣu juhoti nārā° . kuśabrāhmaṇapakṣe jale eva sa homo vidheyaḥ agnyabhāve tu viprasya pāṇāveva jale'pi vā matsyapu° vākyāt etayoḥ pakṣayorapi anūhenaiva agnau kariṣye karuṣva ityevānujñāpaśrau śrā° ta° raghu° .

pāṇaukaraṇa na° pāṇau kriyate'nena kṛ--ādhāre lyuṭ aluksa° . vivāhe jaṭādha° .

[Page 4294b]
pāṇḍa tri° paṇḍaeva svārthe aṇ . paṇḍe striyāṃ gaurā° pāṭhāt ṅīpaṃ bādhitvā ṅīṣ svare bhedaḥ .

pāṇḍara pu° paḍi--ara dīrghaśca . 1 maruvakavṛkṣe 2 śvetavarṇe ca 3 tadvati tri° amaraḥ . 4 kundapuṣpe 5 gairike ca na° śabdaca0

pāṇḍarapuṣpikā strī pāṇḍaraṃ puṣpamasyāḥ kap kāpi ataittvam . śītalāvṛkṣe śabda° .

pāṇḍava pu° pāṇḍorapatyam orañ . pāṇḍunṛpasya kṣetraje dharmādibhyojāte yudhiṣṭhirādau yaḥ sa kauravyadāyādaḥ pāṇḍurnāma narādhipaḥ . kāmabhogān parityajya śataśṛṅgamito gataḥ . brahmacaryavratasthasya tasya divyena hetunā . sākṣāddharmādayaṃ putrastatra jāto yudhiṣṭhiraḥ . tathaivaṃ balināṃ śreṣṭhaṃ tasya rājño mahātmanaḥ . mātariśvā dadau putraṃ bhīmaṃ nāma mahābalam . puruhutādayaṃ jajñe kuntyāmeva dhanañjayaḥ . yasya kīrtirmaheṣvāsān sarvānabhibhaviṣyati . yau tu mādrī maheṣvāsāvasūta puruṣottamau . caśvibhyāṃ puruṣavyāghrāvimau tāvapi paśyata bhā° ā° 126 a° .

pāṇḍavābhīla pu° abhīḥ abhayaṃ tā lāti lā--ka . pāṇḍavaḥ abhīloyataḥ . śrīkṛṣṇe trikā° .

pāṇḍavāyana pu° pāṇḍāvānāmayanaṃ rakṣaṇādikaṃ yataḥ . śrīkṛṣṇe 6 ta° . tatrārthe na° .

pāṇḍavīya tri° pāṇḍavasyedam vṛddhācchaḥ pā° cha . pāṇḍava sambanghini .

pāṇḍaveya pu° pāṇḍoriyam añ ṅīp pāṇḍavī kuntī mādrī ca tayorapatyam ḍhak . pāṇḍupatnīputreṣu yudhiṣṭhirādiṣu bhā° ā° 1 a° . teṣāṃ kṣetrajatvāt mātṛdvāreṇa kīrtanam .

pāṇḍāra pu° strī° paṇḍasyāpatyam ārak . paṇḍasyāpatye si° kau° .

pāṇḍitya na° paṇḍitasya bhāvaḥ karma vā dṛḍhādi° pakṣe ṣyañ . 1 paṇḍitabhāve 2 tatkarmaṇi ca na° .

pāṇḍu pu° paḍi--ku ni° dīrghaḥ . sitapītasamāyuktaḥ pāṇḍuvarvaṇaḥ prakīrtitaḥ 1 subhūtyukte pāṇḍustu pītabhāgārdhaḥ ketakīdhūlisannibhaḥ ityukte ca 2 varṇamede 3 tadvati tri° . striyāmudantaguṇavacanatve'pi na ṅīp pāṇḍuśabdaparyudāsāt . 4 sitavarṇe śabdaratnā° 5 tadvati tri° sāntanuputravicitravīryasya kṣetre vyāsenotpādite 6 nṛpabhede 7 nāgabhede 8 śvetagaje 9 rogabhede ca śabdara° . 10 pāṇḍuraphalīkṣupe 11 paṭole ca rājani° . 12 deśabhede pu° pāṇḍunṛpotpattikathā bhā° ā° 106 a° tannāmatākāraṇañca uktaṃ yathā tatastenaiva vidhinā maharṣistāmavindata . ambālikāmathābhyāgādṛṣiṃ dṛṣṭvā ca sāpi tam . vivarṇā pāṇḍusaṅkāśā samapadyata mārata! ityupakrame yasmāt pāṇḍutvamāpannā virūpaṃ prekṣya māmiha . taṇādeṣa sutaste vai pāṇḍureva bhaviṣyati . nāma tasya tadeveha bhaviṣyadi śubhānane . tasya digvijayādikathā taduttarādhyāyeṣu dṛśyā . pāṇḍurogabhede nidānādikaṃ bhāvapra° uktaṃ yathā pāṇḍurogāḥ smṛtāḥ pañca vātapittakaphaistrayaḥ . caturthaḥ sannipātena pañcamo bhakṣaṇānmṛdaḥ pañcamo bhakṣaṇāt mṛda iti nanu mṛttikāpi dūṣitavātādidoṣadvāreṇaiva pāṇḍurogaṃ janayatoti mṛdbhakṣaṇajaḥ pāṇḍurogodoṣajādabhinna eva kathaṃ pañcama iti ucyate aparakāraṇakupitā vātādayo'nyānapi rogān karvanti . mṛttikābhakṣṇāt kupitāstu vātādayo viśeṣataḥ pāṇḍurogameva janayantyeveti viśeṣāt cikitsāviśeṣācca pañcamaḥ carakeṇoktaḥ . taccikitsāparakāraṇakupitadoṣajanitapāṇḍurogacikitsā bhavatīti suśrutena mṛttikājaḥ pṛthak na paṭhitaḥ . atha viprakṛṣṭanidānapūrvikāṃ samprāptimāha vyavāyamamlaṃ lavaṇāni madyaṃ mṛdaṃ divāsvapnamatīva tīkṣṇam . niṣevamāṇasya vidūṣya raktaṃ doṣāstvacaṃ pāṇḍuratāṃ nayanti tīkṣṇaṃ rājikādi . atha pūrvarūpamāha tvaksphoṭaniṣṭhīvanagātrasādamṛdbhakṣaṇaprekṣaṇakūṭaśothāḥ . viṇmūtraṣītatvamathāvipāko bhaviṣyatastasya puraḥsarāṇi prekṣaṇakūṭaśothaḥ iti akṣigolakaśothaḥ . atha vātikasya pāṇḍurogasya lakṣaṇamāha tvaṅmūtranayanādīnāṃ rūkṣakṛṣṇāruṇāmatā . vātapāṇḍvāmaye kampastodāmāhabhramādayaḥ . kṛṣṇāruṇāmatā pāṇḍutvaṃ nātikrāmati . ataeva suśrute sarveṣu caiteṣvapi pāṇḍubhāvo yato'dhiko'taḥ khalu pāṇḍurogaḥ iti . bhramādaya ityādiśabdāt medaśūlādayaḥ . atha ṣaittikasya lakṣaṇamāha pītatvaṅnakhaviṇbhūtradāhatṛṣṇājvarānvitaḥ . bhinnaviṭko'tipītābhaḥ pittapāṇḍvāmaye naraḥ . bhinnaviṭkaḥ sadravamalaḥ . atha ślaiṣmikasya lakṣaṇamāha kaphaprasekaḥ śvayathuḥ tandrālasyātigauravaiḥ . pāṇḍurogī kaphāt śuklaistvaṅmūtranayanānanaiḥ . atropalakṣaṇe tṛtīyā . sānnipātikasya lakṣaṇamāha sarvānnasevinaḥ sarve duṣṭā doṣāstridoṣajam . tridoṣaliṅgaṃ kurvanti pāṇḍurogaṃ suduḥsaham . atha mṛjjasya samprāptimāha mṛttikādanaśīlasya kupyatyanyatamo malaḥ . kamāyā mārutaṃ, pitta mūṣarā, madhurā kapham . kopayenmṛdrasādīṃśca raukṣyādbhuktañca rūkṣayet . pūrayatyavipakvaiśca srotāṃsi niruṇaddhyapi . indriyāṇāṃ balaṃ hatvā tejo vīryaujasī tathā . pāṇḍurogaṃ karotyāśu samavarṇāgnināśanam . srotāṃsi śirāmukhāni . tejo dīptiḥ ojaḥ sarvadhāturasaḥ . atha mṛjjasya lakṣaṇamāha mṛdbhakṣaṇādbhavetpāṇḍu standrālasyanipīḍitaḥ . sakāsaśvāsaśūlārtaḥ sadā'ruci samanvitaḥ . śūnākṣikūṭagaṇḍabhrūḥ śūnapānnābhimehanaḥ . kṛmikoṣṭho'tisāryeta malaṃ sāsṛkkaphānvitam . krimikoṣṭhaḥ udarābhyantarasthakṛmirbhavedityanena sambadhyate atisāryeta malamiti karmakartṛ tatkarmavat mantavyam . tasmin karmaṇyarthe'tra yakpratyayaḥ . athāsādhyasya lakṣaṇamāha jvarārocakahṛllāsaccharditṛṣṇāklamānvitaḥ . pāṇḍurogī tribhirdoṣaistyājyaḥ kṣīṇo hatendriyaḥ . pāṇḍurogaścirotpannaḥ kharībhūto na sidhyati . kālaprakarṣāt śūnāṅgo yo vā pītāni paśyati kharībhūtaḥ atirūkṣitaḥ sarvadhātuḥ baddhālpaviṭ saharitaṃ sakaphaṃ yo'tisāryate . pītasvedātidigdhāṅgaḥ chardimūrchātṛṣānvitaḥ . pāṇḍudantanakho yastu pāṇḍunetraśca yo bhavet . pāṇḍusaṅghātadarśī ca pāṇḍurogī vinaśyati . pāṇḍusaṅghātadarśīṃ pībavarṇasya rāśiṃ paśyati . anteṣu śūnaṃ parihīnamadhyaṃ mlānaṃ tathānteṣu ca madhyaśūnam . gude mukhe śephasi muṣkayośca śūnaṃ pratāmyantamasaṃjñakalpam . urabhre nihate caiva pāṇḍurogaḥ prajāyate śātā° meṣabadhakarmaṇobipāka stadroga uktaḥ . 1 3 māṣaparṇyām (māṣāṇī) strī rājani° . pāṇḍorapatyam orañ pā° añ . pāṇḍava pāṇḍorapatye yudhiṣṭhirādau . pāṇḍoḥ janapadabhedasya rājā pāṇḍorḍyan vārti° ḍyan . pāṇḍudeśanṛpe raghu4 . 9 2 . svārthe ka pāṇḍuka tatrārthe tataḥ astyarthe ini pāṇḍukin tadrogayute tri° . saṃjñāyāṃ kan . pāṇḍuka dhānābhede suśrutaḥ . tatra pṛṣo° dīrghamadhyaḥ pāṇḍūka tatrārthe paṅgukaśabde 2 49 2 pṛ° suśrutavākyaṃ dṛśyam . pāṇḍukasya vṛddhiḥ kṣīrikāvṛddhyā bhavatotyuktaṃ vṛṃ° sa° 29 a° .

pāṇḍukaṇṭaka pu° pāṇḍuvarṇāni kaṇṭakāni yasya . apāmārge rājani° pāṇḍurogasya nāśakatvāhā tasya tathātvam .

pāṇḍukambala pu° pāṇḍuvarṇaḥ kambalaḥ nityaka° . 1 rājāstaraṇe kambalabhede (śāla) si° kau° . 2 prastarabhede medi° tataḥ pāṇḍukambalādiniḥ pā° astyarthe ini . pāṇḍukambalin tadyukte . tatra inigrahaṇamaṇonivṛttyarthamiti si° kau° .

pāṇḍukarman na° 6 ta° . śuklavarṇasampādane suśrutokte vraṇasya upakramaṇe cikitsābhede . pāṇḍukaraṇamapyatra kṛṣṇakarmaśuklakarmaṇī tu saprakāre tatrokte yathā bhallātakān vāsayettu kṣīre prāṅmūtrabhāvitān . tato dvidhā chedayitvā lauhe kumbhe nidhāpayet . kumbhe'nyasminnikhānyeta taṃ kumbhamatha yojayet . mukhaṃ mukhena sandhāya gomayairdāhayettataḥ . yaḥ snehaścyavate tasmādgrāhayettaṃ śanairbhiṣak . grāmyānūpaśaphāndagdhān sūkṣmacūrṇāni kārayet . telenānena sasṛṣṭaṃ śuklamālepayedvraṇam . bhallātakavidhānena sārasnehāṃstu kārayet . ye ca kecitphala snehavidhānaṃ teṣu kīrtitam . durūḍhatvāttu kṛṣṇānāṃ pāṇḍukarma hitaṃ bhavet . saptarātraṃ sthitaṃ kṣire chāgale rohiṇīphalam . tenaiva piṣṭaṃ suślakṣṇaṃ savarṇakaraṇaṃ hitam .

pāṇḍutaru pu° karma° . dhavavṛkṣe rājani° .

pāṇḍutīrtha na° tīrthabhede śivapurāṇam .

pāṇḍunāga pu° nāga iva pāṇḍuḥ rājada° . 1 punnāgavṛkṣe 2 śvetahastini 3 śvetasarpe ca śabdaratnā° .

pāṇḍupatrī strī pāṇḍu patraṃ yasyāḥ jātitvāt ṅīp . reṇukānāmadravye rājaniḥ .

pāṇḍupṛṣṭha tri° pāṇḍupṛṣṭhaṃ yasya . durlakṣaṇarūpaśvetapṛṣṭhayukte trikā° .

pāṇḍuphala pu° pāṇḍūni phalānyasya . 1 paṭole 2 cirbhaṭyāṃ strī rājani° .

pāṇḍubhūma tri° pāṇḍuḥ bhūmiratra acsamā° . 1 pāṇḍuvarṇabhūbhiyukte karmadhāraye acsamā° neṣyate . 2 śvetamṛkṣikāyāṃ 3 khaṭikāyām ca strī hemaca° pāṇḍūdakkṛṣṇato bhūtiḥ pāṇḍūdakkṛṣṇamṛttikāḥ hemacandrokteḥ . anyetu tatrāpi acasamā° . sā ca tatrārthe strīti bhedaḥ .

pāṇḍumṛttikā strī nityaka° . khaṭikāyām hemaca° . pāṇḍumṛdādayo'pyatra strī .

pāṇḍura pu° pāṇḍurvarṇo'syāsti ra . 1 śvetapītamiśrite varṇe amaraḥ 2 tadvati tri° . paḍi--ura pṛṣo° vṛddhiḥ . 3 śvetavarṇe 4 tadvati ca halā° . 5 kāmalākhye roge 6 śvitraroge na° śabdaratnā° . 7 māṣaparṇyāṃ strī ṭāp rājani° .

[Page 4296b]
pāṇḍuraṅga pu° pāṇḍuramaṅgamasya śaka° . (pāṭarāṅgā) śāke pāṇḍuraṅgaḥ kṛmiśleṣmapittajit laghutiktakaḥ rājavallabhaḥ

pāṇḍuradruma pu° nityaka° . kuṭajavṛkṣe (kuḍacī) trikā° .

pāṇḍurapṛṣṭha tri° pāṇḍuraṃ pṛṣṭhamasya . durlakṣaṇarūpapāṇḍurapṛṣṭhayute hemaca° .

pāṇḍuraphalī strī pāṇḍuraṃ phalamasyā raḥ ṅīp . kṣudrakṣupa bhede . kṛcchrāsradoṣapittānāṃ mūtraghātasya nāśinī . balyā vṛṣyā ca pāṇḍuraphalī tu śiśirā tathā rājani0

pāṇḍurāga pu° pāṇḍūrāgo'sya . damanakavṛkṣe rājani° .

pāṇḍurekṣu pu° nityakarma° . śvetekṣau rājani° .

pāṇḍulekha pu° (musavidā) khyāte pūrvapakṣādileścanabhede pāṇḍulekhyādayo'pyatra . tatprakārādi vīrami° ukto yathā ayañca pakṣaḥ prākpāṇḍulekhyaṃ bhūmiphalakādau kārayitvā śodhitaḥ paścātpatre lekhanīyaḥ tathā ca vṛhaspatiḥ adhikāṃñchātayedarthān nyūnāṃśca paripūrayet . bhūmau niveśayettāvadyāvadartho viniścitaḥ śātayedudvapet bhūmāviti pāṇḍulekhyayogyādhāropalakṣaṇam . ataevāha sa eva pūrvapakṣaṃ svabhāvoktaṃ prāḍvivāko'bhilekhayet . pāṇḍulekhena phalake tataḥ patre viśodhitam iti . svabhāvoktanna bhayādyupādhinoktam . vyāso'pi pāṇḍulekhena phalake bhūmau vā prathamaṃ likhet . ūnādhikantu saṃśodhya paścātpatre niveśayet . śodhanañcottarayogyāvadhi vidheyam na tataḥparamanavasthāpatteradṛṣṭārthatāpācca . tathā ca nāradaḥ śodhayetpūrvavādantu yāvannottaradarśanam . avaṣṭabdhasyīttareṇa nivṛttaṃ śodhanambhavet avaṣṭabdhasyottarayogyasya . yastvaryapragalabhatvāt pakṣadoṣaguṇahānādānābhyāṃ śodhayitumaśaktastasya vaktavyārthaṃ nirdhārya sabhyaireva saṃśodhanīyaḥ . yathāha vṛhaspatiḥ abhiyoktā'pragalbhatvādvaktunnotsahate yadā . sabhyaistu śodhanantasya kāryamarthānurūpataḥ iti . yadi bhāṣāmaśodhayitvaivottarandāpayanti sabhyāstadā rāgāllobhādbhayādvāpītyādyuktadaṇḍena sabhyān daṇḍayitvā punaḥ patijñālekhanapūrvakaṃ vyavahāraḥ prabartanīyo rājñeti tātparyam . yadā tvarthipratyarthinorlokhanāpāṭavādrājakīyalekhakadvārā tau bhāṣottare lekhayataḥ . sa cānyatarapakṣapātenānyathā likhatyanyat ta rājñā cauravaddaṇḍya ityāha kātyāyanaḥ anyaduktaṃ likhedanyadyo'rthipratyarthinā vacaḥ . cauravattrāsayettantu dhārmiṇaḥ pṛthivīpatiḥ iti .

[Page 4297a]
pāṇḍulomaśā strī pāṇḍūni lomānīvāṅgāni santi yasyāḥ śa . 1 māṣaparṇyām . 2 śvetalomavati tri° ratnamā° . pāṇḍulomā'pyatra jaṭā° .

pāṇḍuśarkarā strī pāṇḍuvarṇā śarkarā . sitānāmakaprameharoge garuḍapu° 182 a° .

pāṇḍuśarmilā strī draupadyāṃ trikā° .

pāṇḍusopāka pu° saṃkīrṇajātibhede cāṇḍālātpāṇḍusopākastvaksāravyavahāravān . āhiṇḍako niṣādena vaidehyāmeva jāyate manuḥ . tvaksāraḥ veṇuḥ .

pāṇḍya pu° pāṇḍuḥ deśo'bhijano'sya tasya rājā vā ḍyan . 1 taddeśavāsini 2 pāṇḍudeśanṛpe ca . sa ca deśaḥ vṛ° sa° 1 4 a° madhyame bhāge uktaḥ . dakṣiṇadiksthaśca . diśi mandāyatetejaḥ dakṣiṇasyāṃ raverapi . tasyāmeva raghoḥ pāṇḍyāḥ patāpaṃ na viṣehire raghuḥ .

pāṇḍyavāṭa pu° pāṇḍudeśasthe muktānāmākarabhede vṛ° sa° 81 a° . muktāśabde dṛśyam .

pāta pu° pātayati grahamuttarā dakṣiṇā vā pāti--ac . ravibhinnagrahāṇāṃ dakṣiṇottarākarṣake adṛśyarūpe kālamūrtirūpe sū° si° ukte bhacakrasthite 1 jīvabhede tadadhiṣṭhātṛdeve 2 rāhau ca . pātasya tathātvamuccaśabde sū° si° vākye darśitam . tasya grahāṇāṃ dakṣiṇottarākarṣakatvaṃ ca tatroktaṃ yathā dakṣiṇottarato'pyevaṃ pāto rāhuḥ svaraṃhasā . vikṣipatyeṣa vikṣeṣaṃ candrādīnāmapakramāt sū° si° candrādīnāṃ viravigrahāṇāmapakramāt krāntivṛttasthaspaṣṭagrahabhogasthānāddakṣiṇottarato dakṣiṇasyāmuttarasyāṃ vā diśi . apiśabdaḥ pūrvāparābhyāṃ samuccayārthakaḥ . eṣa gaṇitāgataḥ pātaḥ pātarāśyādibhogasthānam . atrāpyapiśabda uccena samuccayārthako'nveti . yathoccena pūrvāparayoḥ phalāntaraṃ bhavati tathetyarthaḥ . vikṣepaṃ vikṣepaṇaṃ svaraṃhasātmavegena vikṣipati karoti . viśiṣṭavācakānāṃ padānāṃ viśeṣaṇavācakapadasamavadhāne viśeṣyamātrārthatvāt candrādīn vikṣipati tātpa ryārthaḥ . nanūccena svādhiṣṭhitajīvadvārā grahākarṣaṇaṃ kriyate tathā pātenācetanatvādvegābhāvena grahavikṣepaṇaṃ kartumaśakyamityata āha rāhuriti . pātasthānādhiṣṭhātrī devatā rāhurjīvaviśeṣaścandrapātastu daityaviśeṣo rāhuḥ . rahatityajati grahamiti rāhuriti vyutpatteḥ . athaitadviśadayati raṅa° uttarābhisukhaṃ pāto vikṣipatyaparārdhagaḥ . grahaṃ prāgabhagaṇārdhasyo grāmyāyāmapakarṣati sū° si° aparārdhago grahasthānāt paścimavibhāgasthitabhagaṇārdhātmakarāśiṣaṭkasthitī rāhurgra havimbaṃ svarāśyādibhogasthānīyapradeśāduttaradigabhimukhaṃ vikṣipati vikṣeṣāntareṇa tyajati . prāgbhagaṇārdhasthaḥ grahasthānāt pūrvavibhāgasthitarāśiṣaṭ kamadhyasthitī dakṣiṇasyāṃ diśyapakarṣati vikṣipati . atha budhaśukrayorviśeṣamāha raṅga° budhabhārgavayoḥ śīghrāt tadvat pāto yadā sthitaḥ . tacchīghrākarṣaṇāt tau tu vikṣipyete yathoktavat sū° si° budhaśukrayoḥ śīghroccājjātyabhiprāyeṇaikavacanam . tadvat parārdhapūrvārdhabhagaṇārdhamadhye yadā tatkāle sthitastukārāt yatkāle pātābhyādityarthaḥ . tau budhaśukrau yathoktavat pūrvārdhaparārdhakrameṇa dakṣiṇottarayorvikṣipyete vikṣepānta ṇa tyajyete . tathā hi svaśīghroccādbudhaśukrayoryadanaraṃ rāśyātmakaṃ tadvat pātastenāntareṇa yuktaḥ pūrvānītapāta ityarthaḥ . yathā budhaśukrayoraparapūrvārdhakrameṇa sthito'vasthitastukārāt tathetyarthaḥ . tacchīghrakarṣaṇāt tādṛśapātābhyāṃ śīghraṃ vegenākarṣaṇaṃ tasmāt pātasthānādhiṣṭhātṛdevatābhyāṃ svahastasthitagrahasambaddhavāyusūtrasyātibegākarṣaṇaracanādityarthaḥ . tau budhaśukrāvuktavaduttaradakṣiṇakrameṇa vikṣipyete . atra pātaśabdena cakraśodhitapāto bodhyaḥ . anyathā grahona śīghroccarūpakendrayojanasyopapattisiddhatvena śīghrocconagraharūpakendrayojanoktyanupapatteḥ . tathā ca sarvagrahasādhāraṇaṃ vikṣepakathanaṃ pātabhedadarśanārthaṃ budhaśukrayoḥ pṛgaguktam . na hyanyasmin pakṣa uccayorvikṣepaṇaṃ pratīyate yena prāguktasarvavilīpāśaṅkanaṃ śaṅkanīyam . pātabhedoktikāraṇaṃ ca ye cātra pātabhagaṇāḥ kathitā jñabhṛgvīḥ te śīghrakendrabhagaṇairadhikā yataḥ syuḥ . svalpāḥ susyārthamuditāścalakendrayuktau pātau tayoḥ paṭhitacakrabhavau vidheyau iti bhāskarācāryoktamiti dik raṅga° . atredaṃ bodhyaṃ raveḥ svataeva dakṣiṇottarayorgamanasambhavāt nāsya pātena vikṣepaṇāpekṣeti viravigrahāṇāmityuktam . tatra yuge candrapātabhagaṇāḥ candroccasyāgniśūnyāśvivasusarpārṇavā yuge . vāmaṃ pātasya vasvagniyamāśviśikhidasrakāḥ sū° si° candramandoccasya pūrvagateradṛśyarūpasya bhagaṇā mahāyuge rāmanakhāṣṭāṣṭavedamitāḥ . pātasya candraśabdasya sannihitatvāccandrapātasyādṛśyarūpasya vāmaṃ paścimagatyā hādaśarāśibhāgātmakaparivartarūpabhagaṇā mahāyuge vasurāmākṛtirāmadvimitāḥ . atra yugagrahaṇaṃ vakṣyamāṇagrahoccapātabhagaṇasambandhikalpakālavāraṇārtham . grahoccapātabhagaṇāstu yuge yuge notpannā ityasmin yugasambandhiprasaṅgenoktāḥ raṅga° . kalpe bhaumādipātānāṃ bhagaṇāstu tatroktā yathā pātānāmatha vāmataḥ ityupakrame athānantaraṃ pātānāṃ bhaumādipātānāṃ vāmataḥ paścimaganthā bhagaṇā ucyanta iti śeṣaḥ . tān ślokābhyāmāha raṅga° manudasrāstu kaujasya, baudhasyāṣṭaṣṭasāgarāḥ . kṛtādricandrā jaivasya trikhāṅkāśca bhṛgostathā . śanipātasya bhagaṇāḥ kalpe yamarasartavaḥ . bhagaṇāḥ pūrvamevātra proktāścandroccapātayoḥ sū° si° kaujasya kujasambandhinaḥ . tukārāt pātasya bhaumapātasya kalpe bhagaṇāścaturdaśādhikaṃ śatadvayam . baudhasya budhasambandhinaḥ śanipātasyaityasyaikadeśapātasyetyatrānveti . budhapātasya dvādaśonā pañcaśatī . jaivasya gurupātasya catuḥsaptatyadhikaṃ śatam . bhṛgoḥ śukrasya tathā sambandhinaścakārātpātasya śukrapātasyetyarthaḥ . tryadhikā navaśatī . śanipātasya dvirasaṣaṭkā bhagaṇāḥ kalpe bhavanti . nanvasmin prasaṅge candroccapātayorbhagaṇāḥ kathaṃ noktā iti mandrāśaṅkāpākaraṇāya pūrvoktaṃ smārayati bhagaṇā iti . candroccapātayoścandraṇa mandoccapātayormagaṇā atrāsminnadhikāre pūrvaṃ ahayugagagaṇakathane uktāḥ raṅga° . patati candrārkayoḥ krāntisāmyena uttiṣṭhati ṣata--jvalā° kartari ṇa . sūryasiddhāntokte candrārkayoḥ krāntisāmyenānānīte aśubhasūcake mahāpātarūpe 3 vahnibhede tathā hi tatra bhedadvayātmakapātasya sambhabaṃ vivakṣuḥ prathamam vaidhṛtasaṃjñapātasya sambhavamāha raṅga° ekāyanagatau syātāṃ sūryācandramasau yadā . tadyutau maṇḍale kāntyostulyatve vaidhṛtābhidho sū° si° . sūryācandrau sūryācandramasau dhātā yathāpūrvamaktalpayaditi śrutyuktaprayogaḥ . ekāyanagatau abhinnadaṇiṇottarānyatarāyanasthau bhavatastatra yadā yasmin kāle tadyutau sūryacandrayorbhādyoryoge maṇḍale dvādaśarāśimite sati tadā tayoḥ krāntyoḥ samatve mahāpātarūpai vaidhṛtasaṃjñaḥ pāto bhavati . atha ṣyatīpātasaṃjñapātasya sambhavamāha raṅga° viparītāyanagatau candrārkau krāntiliptikāḥ . samāstadā vyatīpāto bhagaṇārthe tayīryulau sū° si° candrārkau viparītāyanagatau bhinnāyanasthau mavatastatra yatra tayoḥ sūryacandrayorbhādyoryoge bhagaṇārdhe rāśiṣaṭke sati tayoḥ krāntikalāstulyā bhavanti tadā tasmin kāle vyatīpātasaṃjñakaḥ pāto bhavati nanu krāntyoḥ sāmye kathaṃ pāto bhavatītyata āha raṅga° . tulyāṃśujālasamparkāt tayostu pravahāhataḥ . taddṛk krodhabhavo vahnirlokābhāvāya jāyate sū° si° . tayoścandrasūryayoḥ . tukārāt krāntisāmyakāṇikayoḥ . tulyāṃśujālasamparkāt samakiraṇānāṃ jālaṃ samūhastayoranyonyābhimukhayoḥ samparkāt ekībhāvāpannatvāt taddṛkkrodhabhavaḥ sūryacandrayoranyonyābhimukhayordṛkkrodho vimbakendrayordṛgrūpoyo krodhaḥ parasparābhimukhena doptyādhikyaṃ tadutpanno'gniḥ . pravahāhataḥ pravahavāyuprajvalitaḥ lokābhāvāya janānāmaśubhaphalāya jāyate . athāyaṃ vahnirvyatīpātākhyo vaidhṛtākhyo vetyata āha raṅganā° . vināśayati pāto'smin lokānāmasakṛdyataḥ . vyatīpātaḥ prasiddho'yaṃ saṃjñābhedena vaidhṛtiḥ sū° si° . asmin krāntisāmyakāle prasiddhaḥ pūrvaślokoktasvarūpaḥ pāto vahniḥ, yataḥ kāraṇāt asakṛt svasambhavena vāraṃ vāram lokānāṃ vināśayati . nāśaṃ karoti . ataḥ kāraṇādayaṃ vahnirvyatīpātasaṃjño'yamevāgniḥ saṃjñābhedena nāmāntareṇa baidhṛtisaṃjñaḥ . tathā cobhayatra pātākhyo vahnirbhavatīti bhāvaḥ . atha tatsvarūpamāha raṅganā° . sa kṛṣṇo dāruṇavapurlohitākṣo mahodaraḥ . sarvāniṣṭaḥ karo raudro bhūyo bhūyaḥ prajāyate sū° si° . sa krāntisāmyakālotpanna ubhayasaṃjñakaḥ pātākhyo'gnipuruṣaḥ kṛṣṇaḥ śyāmaḥ, dāruṇavaṣuḥ kaṭhinaśarīraḥ, lohitākṣa āraktanetraḥ, mahodaraḥ pṛthūdaraḥ . ataeva sarvāniṣṭakaraḥ sarvalokānāmaśubhakārakaḥ, raudraḥ kṣayakārakaḥ, bhūyobhūyo'nekavāram prajāyate . pratyekaṃ krāntisāmyakāla utpanno bhavatītyarthaḥ raṅganā° . upayamaśabde 1265 pṛ° tadbhedādikaṃ dṛśyam bhāve ghañ . si° śi° ṭī° ukte 4 pratimaṇḍalavimaṇḍalayoḥ saṃpāte melane ca pāto nāma pratimaṇḍalavimaṇḍalayoḥ saṃpātaḥ . thasmādārabhya vikṣepapravṛttiḥ . iha susaralavaṃśaśalākayā kakṣāmaṇḍalaṃ tatpratimaṇḍalaṃ ca chedyakoktavidhinā viracayya tatra śīghrapratimaṇḍale meṣādeḥ pratilobhaṃ pātasthānaṃ ca cihnayitvā tatra vimaṇḍalaṃ niveśyam . pātacihnādrāśiṣaṭkāntare vimaṇḍalapratimaṇḍalayoranyaṃ saṃpātaṃ kṛtvā pātāt pūrvatastribhe'ntare paṭhitavikṣepapramāṇena pratimaṇḍalāduttarato vimaṇḍalaṃ kenacidādhāreṇa sthiraṃ kṛtvā meṣāderanulomaṃ mandasphuṭaṃ grahaṃ pratimaṇḍale vimaṇḍale ca dattvā vikṣepopapattiṃ darśayet . tatra tayorgrahayoryāvān viprakarṣastāvāṃstatra pradeśe vikṣepaḥ . atha tasyānayanam . pātasthāne hi vikṣepābhāvaḥ . tatastribhe'ntare paramī vikṣepaḥ . antare'nupātena . ataḥ pātagrahacihnayorantaraṃ tāvajjñeyam . tacca tayoryoge kṛtebhavati . yato meṣāderanulomaṃ graho dattaḥ . pātastu pratilomam . gaṇitāgatapātakāle kṛtyākṛtye pātasthitikālāntarmaṅgalakṛtyaṃ na śasyate tajjñaiḥ . snānajapahomadānādikamatropaiti khalu vṛddhim si° śi° ukte . pata--ghañ bhāve 5 patane . dṛṣṭipātaḥ sūtrapāta ityādi . pata--jvalā° kartari ṇa . 6 patanakartari tri° . pārakṣaṇe karmaṇi ghañ . 7 trāte tri° medi° .

pātaka tri° pātayati pāti--ṇvul . 1 patanakārake narakarūpāpakṛṣṭasthānaprāpake navavidhe pāpabhede 2 anupātake ca yathoktaṃ prā° vi° pātakapadamanupātakaparyāyaḥ, nanu navasveva pāpeṣu pātakaśabdo dṛśyate yathā paiṭhīnasiḥ, strīgovṛṣalavaiśyakṣatriyaghātī somavikrayī śūdreṇa sahabhojī kanyādūṣī agāradāhī vṛṣalīpatiragnutsādī ceti pātakinaḥ . navavidhaṃ pāpamabhidhāyāha viṣṇuḥ evaṃ pātakinaḥ pāpamanubhūya suduḥkhitāḥ . tiryagyonau ghravartante duḥkhāni vivridhāni ca . yājñavalkyaḥ nīcābhigamanaṃ garbapātanaṃ bhartṛhiṃsanam . viśeṣapatanīyāni strīṇāmetānyapi dhruvam . patanīyāni pātakānītyarthaḥ . kṛtyalyuṭo vahulamiti karaṇe'nīyar . mahāpātakatulyāni pāpānyuktāni yāni ca . tāni pātakasaṃjñāni tadūnamupapātakam . ato mahāpātakatulyapāpaviśeṣe'pyasya śaktiḥ . bavavidhapātakañca biṣṇusaṃ tenāyabhākrānvo'tipātakamahāpātakānupātakopapātakeṣu pravartate . jātibhraṃśakaraṇeṣū saṅkarīkaraṇeṣvapātrīkaraṇeṣu ca . malāvaheṣu prakīrṇakeṣu ca uktam . tataḥ astyarthe ini . pātakin tadyukte tri° striyāṃ ṅīp .

pātaṅgi pu° pataṅgasya sūryasyāpatyam iñ . 1 śanaiścare 2 yame ca 3 karṇe 4 vaivasvatamunau 5 sugrīve ca .

pātañjala na° patañjalinā proktam aṇ . 1 pāṇinisūtravā rtikavyākhyānarūpe atha śabdānuśāsanam ityādike nahābhāṣye, pātañjale mahābhāṣye kṛtabhūripariśramaḥ śekharaḥ . atha yogānuśāsanam ityādike 2 yogaśāstre ca . patañjaliśabde dṛśyam .

pātattrin pu° patattrī tacchabdo'styatrādhyāye anuvāke vā vimuktā° aṇ . patattriśabdayukte 1 adhyāye 2 anuvāke ca .

pātana tri° pātayati pāti--lyu . 1 patanakārake striyāṃ gaurā° ṅīṣ . bhāve lyuṭ . 2 adhonayane na° .

pātanya tri° pata--bā° anyaṇ . patanaśīle ṛ° 3 . 5 3 . 17 bhā0

pātāla na° patatyasminnadharmeṇa pata--ālañ . 1 bhuvanasyādhobhāge 2 sarvādhobhāgasthe sthānabhede . tāni ca saptaiva yathā
     pātālāni ca saptaiva munayaḥ saṃpracakṣate . atalaṃ vita lañcaiva sutalañca talātalam . mahātalañca vikhyātaṃ tato jñeyaṃ rasātalam . tataḥ pātālamityevaṃ sapta pātālasaṃjñakāḥ . ete svargādhikasukhā! bilasvargāḥ prakīrtitāḥ . samṛddhabhavanīdyānavihārakrīḍacatvarāḥ pādme pātālakhaṇḍa . atalaṃ sutalañcaiva vitalañca gabhastimat . mahātalaṃ rasātalaṃ pātālaṃ saptamaṃ smṛtam . rukmabhaumaṃ śilābhauyaṃ pātālaṃ nīlamṛttikam . raktapītaśvetakṛṣṇabhaumāni ca bhavantyapi . pātālānāñca saptānāṃ lokānāñca yadantaram . śuṣiraṃ tāni kathyante bhuvanāni caturdaśa . aṣṭāviṃśatisaṃkhyātā stato narakakoṭayaḥ . narakāṇāmadhastāttu dhūmaḥ kālāgnisambhavaḥ . tasyādhastādanantākhyo rudraḥ sarvamayo mahān . tadadho dharmacakrantu yenedaṃ dhāryate jagat agnipu° . 3 auṣadhapākārthayantrabhede ūrdhvamāpastale vahnirmadhye ca rasasagrahaḥ . pātālacakrametaddhi śodhayet pāradādikam . 4 vaḍabānale 5 gartamātre ca medi° .

pātālaketu pu° dānavabhede mārka° pu° 21 a0

pātālagaruḍī strī chilihiṇḍākhye latābhede rājani° . bhāvapra° asya puṃstvamuktaṃ yathā chilihiṇḍā mahā mūlaḥ pātālagaruḍāhvayaḥ . chilihiṇḍaḥ paraṃ vṛṣyaḥ kaphaghnaḥ pavanāpahaḥ .

pātālanivāsa pu° ni + vasa--ādhāre ghañ pātālaṃ nivāso yasya . daitye pātālanilayādayo'pyatra halā° pātalaukas tatrārthe hemaca° .

pāti pu° pāti pā--rakṣaṇe ati . 1 prabhau pata--iṇ . 2 akṣiṇi ca ujjvalada° .

pātika puṃstrī° pātaḥ patanaṃ jalamajjanaṃ prayojanamasya pāte sāghu vā ṭhak . śiśumāre jalajantubhede śabdamālā striyāṃjātitvāt ṅīp .

[Page 4300a]
pātilī strī patiḥ svāmī pakṣī vā līyate atra li--bā° ḍa gaurā° ṅīṣ . 1 vāgurāyāṃ 2 nāryāṃ 3 mṛtpātrabhede (pātila) medi° .

pātuka tri° pata--ukañ . 1 patanaśīle 2 prapāte 3 jalahastini ca medi° .

pātṛ tri° pāti rakṣati pibati vā pā--tṛc . 1 rakṣake 2 pāyini ca tri° striyāṃ ṅīp . 3 gandhapatre 4 tṛṇabhede pu° hemaca° .

pāttigaṇaka na° pattigaṇakasya bhāvaḥ udgātrā° añ . senāgaṇakakarmaṇi tadbhāve ca .

pātnīvata pu° patnī vidyate'sya matup . chandasīraḥ pā° yasya vaḥ tacchabdo'styatra vimuktā° aṇ . patnīvacchabdayukte 1 adhyāye 2 anuvāke ca . sacānuvākaḥ tān yajatām ityādivargaḥ ṛ° 1 . 14 . 7 . tasyedam aṇ . 3 graharūpapātrabhede yaju° 18 . 20 kātyā° 9 . 5 . 21 śata° brā° 17 . 7 . 3 . 9 .

pātya na° patyurvāvaḥ yak . 1 patitve bharaṇāddhi striyā bhartā pātyāccaiva striyāḥ patiḥ bhā° śā° 267 a° pata--ṇic yat, pata--ṇyat vā . 2 pātanīye 3 patanīye ca tri° .

pātra pu° na° ardharcā° prāti rakṣatyādheyaṃ pibatyanena vā pāṣṭran . 1 jalādyādhāre bhojanayogye 2 amatre amaraḥ . asya strītvamapi ṣittvāt ṅīṣ . vidyādiyukte dānayogye 3 brāhmaṇe na° brāhmaṇaṃ pātramāhuḥ iti smṛtiḥ . 4 yajñiye sruvādau, tīradvayamadhyavartini 5 jalādhārasthāne 6 rājāmātye ca medi° . nāṭake'bhineye 7 nāyakādau ca na° hemaca° 8 mānabhede vaidyakam . yajñiyahomādisādhanapātralakṣaṇam kātyā° śrau° bhāṣye . atha pātrāṇāṃ lakṣaṇamucyate khādiraḥ sruvo'ṅguṣṭhaparvavṛtta puṣkaro nāsikāvat parvārdhakhāto bhavati . spyaśca khādiraḥ khaḍagākṛtiraratnimātraḥ . khuco bāhumātryo mūladaṇḍāstvagvilā haṃsamukhasadṛśaikapraṇālikāyuktāḥ . pāṇimātrapuṣkarādhastātkhātayuktāśca kāryāḥ . pālāśī juhūḥ, upabhṛdāśvatthī, vaikaṅkatīdhruvā eteṣāṃ vṛkṣāṇāmekasya vā sarvāḥ srucaḥ kārayet, bāhumātryo'ratrimātryī vāgrāgrāstvaktovilā haṃsamukhyaḥ ityāpastambaḥ . agnihotrahavaṇī vaikaṅkatī, agnihotrasruvo vaikaṅkataḥ . yaiḥ pātrairhomī na kriyate tāni sarvāṇi vāraṇāni bhavanti tāni colūkhalamūṣalakūrceḍāpātrīpiṣṭapātrīpuroḍāśapātrīśamyāśṛtāvadānābhyūpaveṣāntardhānakaṭaprāśitraharaṇaṣaḍyattabrahmāsanādīni . tatrotrūkhalādīni vārkṣāṇi . kūrco bāhumātraḥ pīṭhākāraḥ . iḍāpātrī piṣṭapātrayau aratnimātryau madhyasaṃgṛhīte . puroḍāśa pātrī prādeśamātrī samacaturasrā ṣaḍaṅgulavṛttakhātavatī . śamyā prādeśadvādaśāṅgulā prāśitraharaṇaṃ vṛttamādarśākāraṃ caturasraṃ camasākāraṃ vā tathaiva dvitīyamapidhānapātram ṣaḍavattaṃ cobhayatra khātavat . āsanāni cāratnimātra dīrthāṇi prādeśamātravipulāni sarveṣu pātreṣu mūlābhijñānārthaṃ vṛntāni kāryāṇi anādeśe homasādhanabhūtāni pātrāṇi vaikaṅkatāni bhavanti yathā somayāge grahacamasadrīṇakalaśādīni tatrāpi havirdhānādhiṣavaṇaphalakasambharaṇīpariplavādīnyahomasaṃyuktāni vāraṇānyeva ṣoḍaśinaḥ pātraṃ khādiraṃ caturasnam aṃśvadābhyapātramaudumbaraṃ vacanāt bājapeye saptadaśānāṃ somagrahāṇāṃ pātrāṇi vāraṇāni ahomasaṃyuktatvāt . surāgrahapātrāṇyapi vāraṇāni śākhānvarānmṛṇmayāni vā ityevamādi sarvamūhanīyam . mūlaṃ kātyā° śrau° 1 . 3 . 31 sūtrādau dṛśyam . karmapradīpe ca ājyasthālī ca kartavyā taijasadravyasambhavā . mahīmayī vā kartavyā sarvāsvājyāhutīṣu ca . ājyasthālyāḥ pramāṇaṃ tu yathākāmantu kārayet . sudṛḍhāmavraṇāṃ bhadrāmājyasthālīṃ pracakṣate . tiryagūrdhaṃ saminmātrā dṛḍhā nātivṛhanmukhī . mṛṇmayyauḍambarī vāpi carusthālī praśasyate . svaśākhoktaḥ prasukhinno hyadagdho'kaṭhinaḥ śumaḥ . na cātiśithilaḥ pācyo na caruścārasastathā . idhmajātīyamighmārdhapramāṇaṃ mekṣaṇaṃ bhavet . vṛttaṃ cāṅgaṣṭhapṛthvagramavadānakriyākṣamam . eṣaiva darvī yastatra viśeṣastamahaṃ bruve . darvī dvyaṅgulapṛthvagrā turīyo'nantamekṣaṇam . mūṣalolūkhale vārkṣe svāyate sudṛḍhe tathā . icchāpramāṇe bhavataḥ śūrpaṃ vaiṇa vameva ca . dakṣiṇaṃ vāmato bāhyamātmābhisukhameva ca . bāhumātrāḥ baridhaya ṛjavaḥ satvaco'vraṇāḥ . trayo bhavanti śīrṇāgrā ekeṣāntu caturdiśam . prāgagrāvabhitaḥ paścādudagramathavā param . nyaset paridhimanyañcedudagagraḥ sa pūrvataḥ devapūjāṅgapātramānaṃ devīpu° uktaṃ yathā ṣaṭtriṃśadaṅgulaṃ pātrañcottama parikīrtitam . madhyamaṃ tattribhāgeṇa hīnaṃ kanyasamīritam . vasvaṅgalapramāṇantu tatṣātraṃ kārayet kvacit . nānāvicitrarūpāṇi pau ṇḍarīkākṛtīni ca . śaṅkhanīlotpalākārapātrāṇi parikalpayet . ratnādiracitān kuryāt kāñcīmūlasuñcañcitān . yathāśobhaṃ yathālābhaṃ tathā pātrāṇi kārayet . vinā pātreṇa yaḥ kuryāt pratiṣṭhā yājñikīṃ kriyām . viphalā bhavate sarvāvāhanādidhanāpahā dānaśabde dānapātralakṣaṇādikaṃ 3520 pṛ° uktam . pākapātralakṣaṇādikaṃ pākaśabde 4283 pṛ° dṛśyam .

pātraṭa pu° pāteva pibanniva aṭati aṭ ac . 1 karpaṭe 2 kṛśe śabdaca° .

pātraṭīra pu° pāteva piban rakṣanniva vā aṭati aṭa bā° īran . 1 ucitavyāpārayute santriṇi 2 lauhapātre 3 kāṃsyapātre 4 rajatapātre 5 siṃghāne 6 pāvake ca medi° . 7 piṅgāśe 8 kāke 9 kaṅke ca puṃstrī° śabdaratnā striyāṃ jātitvāt ṅīṣ .

pātrapāla tri° pātraṃ pālayati pāla--aṇ upa° sa° . pātrarakṣake tulādhaṭe pu° jaṭādha° .

pātrasaṃskāra pu° 6 ta° . pātraśuddhau mṛjjalādinā pātramārjane puroṭau śabdaca° .

pātrāsādana na° 6 ta° . yajñapātrāṇāṃ yathoktakrameṇa yajñaniṣpādanāya sthāpane yajñapātrāsādanakramastu kātyā° śrau° 2 . 3 . 5 sū° tadbhāṣye ukto yathā
     śūryāgnihotrahavaṇīspyakapālaṃ śasthākṛṣṇājinamulūkhalamūṣalaṃ dṛṣadupalamarthavacca 8 sū° spyakapālamityekavadbhāvādidamekaṃ dvandvam tena bahubhirapi kapālairekameva pātramiti draṣṭavyam . kapālāni ca bhinnasya ghaṭādergrāhyāṇi abhinnānyapi rauhiṇakapālavat nirmitāni bhavantītyeke iti dhūrtasvāminaḥ . śūrpaṃ ca naḍatṛṇamayamiṣīkānirmitaṃ veṇudalanirmitaṃ vā bhavati . arthavacca yena yena pātreṇātra prayojanaṃ teṣāṃ sarveṣāmupayogakrameṇāsādanam . tathā ca kātyāyanaḥ prāñcaṃ prāñcamudagagnerudagagraṃ samīpataḥ . tattathā sādayeddravyaṃ yadyathā viniyujyate iti taccaivam ano vā pātrī vā vrīhayo yavā vā tataścaivam anovrīhayaścānoyavāśca pātrīvrīhayā pātrīyavāśceti vā pavitracchedanāni pavitre ca upaveṣaḥ saṃyavanārthamudakaṃ ca ājyasthālī ājyaṃ ca amāvasyāyāṃ dohana catuṣṭayam, vedārthaḥ kuśamuṣṭiḥ, dakṣiṇārthā anvāhārya taṇḍulāśca darmataṇamabhriśca idhmo barhiśca sruvo juhūśca upabhṛddhruvā ca prāśitraharaṇe śṛtāvadānaṃ ca dve puroḍāśapātryau iti karkādayaḥ . tadayuktamiti kecit . svasūtraśākhāntarasūtreṣu sādanapratāpanopastaraṇādiṣvekakhā eva darśanāt . yacceḍāpātrīpiṣṭapātryorabhedamāhustadapi ayuktam śākhāntarasūtreṣu tayorbhedadarśanāt tathā ca taittirīyasūtram prāśitraharaṇaṃ ceḍāpātraṃ ca mekṣaṇaṃ ca piṣṭapātrī ceti vikṛtau cāturmāsyādau yatra carvādibhirvyavahitāḥ puroḍāśāḥ tatra bhavatu puroḍāśapātrībhedaḥ . yāktrā yūnakuśāśca paridhayaḥ kuśāstīrṇaṃ hotṛṣadanaṃ ca iḍāpātrī ṣaḍabattaṃ ca antardhānakaṭaḥ pūrṇapātraṃ ca pakṣe karmāpavargā samidapyāsādyate paridhīnāmapi prathagāsādanamaṣṭādaśakāṣṭakedhmapakṣe ekabiṃśatikāṣṭhakedhmapakṣe tasmādevedhmāt trīṇi kāṣṭhānyādāya vikalpena paridhiparidhānavidhānāt . evamatra pātrāṇāmupādānakrameṇāsādanamuktam . yasya yasya pātrasya yena krameṇa tasyāsādanam evaṃ ca sutarāṃ dṛṣṭārthatā bhavati lāghavaṃ ca biniyogakrameṇāsādane ca tathā na syāt havirgrahaṇe pātryāḥ havirdravyasya ca deśaviprakarṣāt ājya nirvāpe sthālyājyasya ca tasmādupādānakrama eva pitṛbhūtiyājñikasammataḥ pātrāsādane yuktaḥ . karkācāryāstu viniyogakrameṇāsādanamāhuḥ . sūtre arthavaccetyukteryathā yathā yatra yatra yasya yasyopayogastasya tasya tatra tatrāsādanam . tatsthānaprakārau ca taduttaratra sūtreṣu dṛśyau

pātrika tri° pātrasya vāpaḥ ṣṭhan . pātravāpakṣetrādau striyā ṣittvāt ṅīṣ pātriko kṣetrabhaktiḥ si° kau° . pātraṃ sambhavati apaharati āharati vā ṭhañ . pātrāvahārakādau striyāṃ ṅīp . pakṣe kha . pātrīṇa tatrārthe striyāṃ ṭāp .

pātriya tri° pātramarhati gha . pātrārhe pakṣe yat . pātryatatrārthe .

pātrīya na° pātre sādhu bā° cha . pātrasādhau yajñadravye trikā° .

pātrīva(ra) puṃna° ardhacādi° pātrīṃ rā(vā)ti rā--(vā) ka . yajñadravye .

pātrebahala pu° ba° va° . pātre bhojanasamaye eva bahulā° na tu kārye pātresamitā° ākṣepe gamye aluksa° . bhojanasamaya eva bahulībhūteṣu kāryākṣameṣu . yuktarāhyā° asyādyudāttatā .

pātresamita tri° pātra bhojanakāla eva samitaḥ saṅgataḥ pātresami° aluksa° . 1 kāryakāle akṣameṣu bhojana eva saṅgateṣu . yuktarohyā° asyādyudāttatāḥ . sa pātresamito'nyatra bhojanānmilito na ya trikā° nidhāyahṛdaye ṣāpa yaḥ paraṃ śaṃsati khayam . sa pātresamito'tha syāditi śabdamā° uktalakṣaṇe puruṣaviśeṣe ca .

[Page 4302a]
pātresamitādi pu° kṣepe aluksamāsādinimitte śabdagaṇe sa ca gaṇaḥ pā° sū° ukto yathā
     pātresamitāḥ pātrebahulāḥ udumbaramaśakaḥ udumbarakṛmiḥ kūpekacchapaḥ avaṭekacchapaḥ kūpamaṇḍūkaḥ kumbhamaṇḍūkaḥ udapānamaṇḍūkaḥ nagarakākaḥ nagaravāyasaḥ mātaripuruṣaḥ piṇḍīśūraḥ pitariśūraḥ geheśūraḥ gehenardī gehekṣveḍī gehevijitī gehevyāḍaḥ gehemehī gehedāhī gehedṛptaḥ gehedhṛṣṭaḥ garbhetṛptaḥ ākhanikavakaḥ goṣṭheśūraḥ goṣṭhevijitī goṣṭhekṣveḍī goṣṭhepaṭuḥ goṣṭhepaṇḍitaḥ goṣṭhegalbhaḥ karṇeṭiriṭirā karṇe curucurā .

pātropakaraṇa na° 6 ta° . pātrāṇāmupabhūṣarṇa rītivargādisañjātaṃ pātropakaraṇādikam . dadyādāyasavarjantu bhūṣaṇaṃ na kadācana . ghaṇṭācāmarakumbhādi pātropakaraṇādikam . tadbhūṣaṇāntare dadyādyasmāttadupabhūṣaṇam kālikāpu° 86 a° .

pāttra na° patati pata--kvip pataṃ patantaṃ trāyate trai--ka svārthe prajñādyaṇ . pāpitrātari sarveṣāmeva pāttrāṇāṃ paraṃ pāttraṃ maheśvaraḥ . patantaṃ trāyate yasmādatīva narakārṇavāt nandipu° . maheśvara iti pradarśakaṃ hetoraviśeṣāt pāttrāṇyādhyātmikā mukhyā viśuddhāścāgnihotriṇaḥ . devatāśca tathā mukhyā godānaṃ hyetaduttamam prā° ta° .

pātha na° pīyate'daḥ pā--karmaṇi tha . 1 jale pāti rakṣati tha . 2 agnau 3 sūrye ca medi° .

pāthas na° pāti rakṣati, pīyate vā pā--pāne rakṣaṇe bā asun thuk ca . 1 jale 2 anne ca ujjvalada° annabhojane hi deharakṣā 3 ākāśe ca medi° .

pāthika puṃstrī° pathikasyāpatyaṃ śivā° aṇ . pathikāpatye striyāṃ ṅīp .

pāthikya na° pathikasya bhāvaḥ purohi° yak . pathikatve

pāthis pu° pā--pāne isin thuk ca . 1 samudre 2 netre ca ujjvalada° .

pātheya tri° pathi tadvyavahāre sādhu ḍhañ . 1 mārgeṣu āhāropayogidravye 2 kanyārāśau dīpikā kaurpaśabde 2278 pṛ° dṛśyam . 3 deśabhede . tato bhave'rthe dhūmā° vuñ . pātheyaka yatra bhave tri0

pāthoja na° pāthasi jāyate jana--ḍa 7 ta° . 1 jalaje kamale rājani° 2 śaṅkhe ca pāthojātādayo'pyatra .

pāthoda pu° pātho dadāti dā--ka . 1 meghe trikā° meghanāmanāmake 2 mustake amaraḥ .

pāthodhara pu° pātho dhārayati dhāri--ac hrasva . jaladhare 1 meghe halā° 2 mustake ca .

pāthodhi pu° pātho dhīyate'tra dhā--ādhāre ki upa° sa° . jaladhau samudre trikā° .

pāthonidhi pu° pātho nidhīyate'tra ni + dhā--ki upa° sa° . jalanidhau samudre śabdaratnā° .

pāthya tri° pāthasi bhavaḥ vede ḍyan . pāthasi hṛdayākāśe bhave yaju° 11 . 14 .

pād pu° pada + ṇic kvip . caraṇe pāde jaṭā0

pāda pu° padyate gamyate'nena karaṇe karmaṇi vā ghañ . 1 caraṇe amaraḥ 2 ślokamantrayoścaturthāṃśe so'ci lope cet pādapūraṇam pā° pādaścellope satyeva pūryeta si° kau° . pādena nākramet pādamucchiṣṭaṃ naiva laṅghayet . na saṃhatāmyāṃ pāṇibhyāṃ kaṇḍūyedātmanaḥ śiraḥ iti karmalocanam . pādacālanādiniṣedho yathā na pādacālanaṃ kuryāt pādena vā kadācana . nāgnau pradhmāpayet pādau na kāṃsye dhāvayedbudhaḥ . nātiprasārayeddevabrāhmaṇānāmathāpi vā . vāyvagninṛpaviprāṇāṃ sūryaṃ vā śaśinaṃ prati kaurme uparibhāge 15 a° . susaṃkhyāpūrvakasya antyalopaḥ bahu° samā° . dvipād supād . upamānāttu vā vyāghrapād(daḥ) . pācchabdenaikopapattau antyalopavidhānam dvipādaḥ supādaḥ iti prayogavāraṇārtham . pādaśca indriyabhedaḥ indriyaśabde 955 pṛ° dṛśyaḥ . 3 vṛkṣādairbhūle pādapaḥ . 4 caturthabhāge 5 pratyantaparbate mahādrisannikṛṣṭakṣudraparvate 6 kiraṇe ca medi° 7 granthāṃśamātre 8 avayavamātre . bhāve ghañ . 9 gamane tatra kuśalaḥ ākarṣā° kan . pādaka gamanakuśale tri° . pādena carati parpā° ṣṭhan padādeśaśca padika pādacāriṇi tri° striyāṃ ṅīṣ . asya bhatthe śasādau ca pare vā padādeśaḥ . pādān padaḥ ityādi . vṛṣā° ādyudāttatāsya . 10 ṛṣibhede

pādakaṭaka pu° pādasya kaṭaka iva . nūpure amaraḥ .

pādakṛcchra pu° vratabhede tallakṣaṇamuktaṃ yathā ekabhuktena naktena tathaivāyācitena ca . upavāsena caikena pādakṛcchraḥ prakīrtitaḥ yājña° etaccaturahasādhyam prā° vi° .

pādagaṇḍīra pu° pādasya gaṇḍeḥ (guṃḍi) vṛkṣasyāmūlācchākhāvadhibhāgasya īḥ śogāstyatra bā° . ra . ślīpade (goda) rogabhede trikā° .

pādagṛhya pu° gṛhyaḥ pādaḥ mayūra° pūrvani° . gṛhye pāde

pādagranthi pu° pādasya granviriva . 1 gulphe 2 pādasandhau ca .

pādagrahaṇa na° pādau gṛhyete yatra graha--ādhāra lyuṭ . 1 caraṇagrahaṇapūrvakapraṇāme . viproṣya pādagrahaṇamanvayaṃ
     bhivādanam manuḥ abhivādanaśabde 299 pṛ° dṛśyam . tatra śaucāntaramāha ṛṣyaśṛṅgaḥ yasmin sthāne kṛtaṃ śaucaṃ vāriṇā tadviśodhayet . anabhivā dyānāha hārītaḥ dhāvantañca pramattañca mūtroccārakṛtantathā . bhuñjānamācamanārhañca nāstikaṃ nābhivādayet . janmaprabhṛtiyat kiścit cetasā dharmamācaret . sarvaṃ tanniṣphala yāti ekahastābhivādanāt . samidvārvyudakumbhapuṣpānnahasto nābhivādayet yaccāpyevaṃ yuktam iti . baudhāyanaḥ . japayajñajalasthañca samitpuṣpakuśānalān . dantakāṣṭhañca bhakṣyañca vahantaṃ nābhivādayet laṣuhārītaḥ . na puṣpākṣatapāṇirnāśucirna japan na devapitṛkāryaṃ kurvan abhivādayedityanuvṛttau śaṅkhalikhitau .

pādaghṛta na° pādayorlepanārthaṃ ghṛtaṃ śā° ta° . pādayorabhyañjanārthe ghṛte bhā° va° 199 a° .

pādacatura tri° pāde pādavyāpāre caturaḥ . 1 pādavyāpāradakṣe 2 chāgale puṃstrī . 3 saikate 4 pippale 5 karañje 6 paradoṣaikapravaktṛpuruṣe ca medi° .

pādacārin pu° pādena carati cara--ṇini 3 ta° . 1 padātau 2 padbhyāṃ gantari tri° hemaca° striyāṃ ṅīp .

pādaja puṃstrī pādāt jāyate jana--ḍa 5 ta° . brahmaṇaḥ padādutpanne 1 śūdre trikā° striyāṃ jātitvāt ṅīṣ . padbhyāṃ śūdro ajāyata yaju° 30 . 11 . śrutestasya tathātvam . 2 caraṇajātarogādau tri° .

pādajala na° pādakṣālanaṃ jalam śā° ta° . 1 pādodake . pādamitaṃ jalaṃ yatra . 2 caturthāṃśamitajalayukte tri° 3 takre na° amaraḥ

pādajāha na° pādasya mūlaṃ karṇā° jāhac . pādasya mūle .

pādatra tri° pādau trāyate trai--ka . 1 pādarakṣake 2 pādukāyām strī .

pādatrāṇa na° pādastrāyate'nena trai--karaṇe lyuṭ . pādukāyāṃ jaṭādha° . upāgacchabde dṛśyam .

pādadāha pu° pādau dahati--aṇ upa° sa° . suśrutokte 1 vātavyādhimede pādayoḥ kurute dāhaṃ pittāsṛksahito 'nilaḥ . viśeṣataścaṅkramataḥ pādadrāhaṃ tamādiśet .

pādapa pu° pādena mūlena pivati siktaṃ jalam pā--ka . 1 vṛkṣe amaraḥ . pāda pāti rakṣati pā--ka . 1 pādapīṭhe medi° . 3 pādukāyāṃ strī medi° . pādapena kṛtama añ . 4 pādapakṛte tri° . tataḥ samūhe khaṇḍac . pādapakhaṇḍa tatlamūhe na° .

pādaparuhā strī pādapaṃ rohati ruha--ka . vandāyām (paragāchā) . rājani° .

[Page 4303b]
pādapāśa pu° 6 ta° 1 aśvapādabandhanadāmani hemaca° 2 śṛṅkhalāyāṃ 3 khaṭṭukāyām (kheṃḍuyā) 4 latāyāṃ strī medi° gaurā° ṅīṣ .

pādapīṭha pu° na° 6 ta° . pādasthāpanārthe pīṭhe hemaca° . saṃjñāyāṃ kan kāpi ataittvam . pādapīṭhikā° nāpitādiśilpe strī śabdamā° .

pādaprakṣālana na° 6 ta° . pādayoḥ 1 kṣālane jale pādaprakṣālanaṃ medhājanakaṃ supavitrakam . alakṣmīkalihṛccaiva āyupo hitakāri ca rājani° pādaprakṣālanaṃ viśeṣṭhayati devalaḥ prathamaṃ prāṅmukhaḥ sthitvā pādai prakṣālayecchanaiḥ . udaṅmukho vā daivatye paitṛke dakṣiṇā mukhaḥ śanairatvaraḥ . daivapaitṛketaratrāpastambaḥ pratyak pādāvasecanamiti . pratyak paścimābhimukhaḥ . krama māha gobhilaḥ savyaṃ pādamavagenije iti savyaṃ pāda prakṣālayati . arhaṇīye tathā darśanāt sarvatra tathā kalpyate . pāraskaraḥ savyaṃ prakṣālya dakṣiṇaṃ prakṣālaya tīti savyaṃ prathamaṃ prakṣālayatīti sūtreṇa prāk savyapādaprakṣālage siddhe puvyaṃ prakṣālya dasikhaṃ prakṣālaya tītyatra lavyagrahaṣyaṃ sāmānyārthaṃ tenānyasminnapi pādaprakṣālane savyapyaiva prāthamyam anyārthaṃ pūrvacanamiti darśanāt . brāhmaṇaśceddakṣiṇaṃ prathamamiti sṛtraṃ pādau yadi brāhmaṇaḥ prakṣālayati tadā dakṣiṇaṃ dātavyamiti na savyam. yathā prakṣālayatītyanuvṛttāvāvalāyanaḥ dakṣiṇamagre brāhmaṇāya prayacchet savyaṃ śūdrāyeti khayaṃ prakṣālane savyasyaiva prāthamyamiti hariśama evañca dakṣiṇapādaprakṣālanānantaraṃ vāmapadaprakṣālanaṃ vā spatimiśrādyuktaṃ heyamiti ā° ta° raghunandanaḥ .

pādabandhana na° pādau badhyete anena karaṇe lyuṭ 6 ta 1 gomahipādeḥ pādabandhane dāmani . bhāve--lyuṭ . 2 ge hiṣādipādayorbandhane jaṭā° . ghañ pādabandha tatrārthe

pādabhāga pu° 6 ta° . 1 caraṇādhobhāge hemaca° . 1 pādami bhāgaḥ śā° ta° . 2 caturthāṃśe ca .

pādamūla na° 6 ta° . 1 caraṇasyādhobhāge 2 caraṇasamīpe ca

pādarakṣa tri° pādaṃ rakṣati rakṣa--aṇ upa° sa° . 1 cara rakṣake pādukādau 2 rathacaraṇarūpacakrarakṣake ca bhā° vi° 65 a° . lyu . pādarakṣaṇa tatrārthe tri° bhāve lyuṭ . 6 va° . 3 pādasya rakṣaṇe na° .

pādarajjyu strī pādabandhanārthā rajjyaḥ pā° ta° . hastagade paudabandhanārthe dāmani jaṭādha° .

[Page 4304a]
pādarathī strī kṣudro rathaḥ ṅīp pādasya rathīva . pādukāyāṃ trikā° .

pādaroha pu° pādena mūlena rohati ruha--ac . vaṭavṛkṣe lyu . pādarohaṇa tatrārthe rājani° .

pādavandana na° pādayorvandanam . pādagrahaṇapūrvakapraṇāme kuryācchvaśurayoḥ pādavandanaṃ bhartṛtatparā yājña° manunā kvacinniṣedha uktaḥ gurupatnī su yuvatirnābhivādyeha pādayoḥ . pūrṇaṣoḍaśavarṣeṇa guṇadoṣau vijānatā

pādavalmīka pu° pāde valmīka iva . ślīpadaroge (goda) hedaca0

pādavika tri° padavīmanudhāvati ṭhak . pathike si° kau° .

pādavigraha pu° pādasyāvayavasya vigrahaḥ . avayavagrahaṇe . ye ca viṣṇumadhīyante bahudhā pādavigrahaiḥ harivaṃ° 217 a° . pādaḥ caturthāṃśamito vigraho yasya . pādamitāvayavayukte tri° adharmo pādavigrahaḥ 198 a° .

pādavirajas strī pādo virajāḥ dhūlihīno yasyāḥ . 1 pādukāyāṃ hārā° . 6 ba° . 2 deyeṣu ca teṣāṃ virajaskapādatvāttathātvam .

pādaśas avya° pādaṃ pādamityādikārakārthe vīpsāyām śas ṛkpādabhinnatve na padādeśaḥ . vīpsāyāṃ kārakārthavṛttau pādaśabdārthe manu 1 . 82 . tu ṛkpāde tu pacchas

pādaśākhā strī pādasya śākheva . pādāṅgulau śabdārthakalpata0

pādaśaila pu° pādātmakaḥ śailaḥ . pratyantaparvate śabdaratnā° .

pādaśotha pu° pādajātaḥ śothaḥ śā° ta° . pādajāte śothe rogabhede anyonyopadravakṛtaḥ śothaḥ pādasamutthitaḥ . puruṣaṃ hanti nārīntu mukhajo guhyajo hyayam māghavaḥ .

pādaśauca na° 6 ta° . pādaprakṣālane pādaprakṣānaśabde dṛśyam yomyāsyataḥ pādaśaucam śrāddhaprayogaḥ . śrāddhe dakṣiṇāmukhenaiva tasya karaṇaṃ yathoktaṃ śrāddha° ta° prathamaṃ prāṅamukhaḥ sthitvā pādau prakṣālayecchanaiḥ . udaṅmukho vā daivatye paitṛke dakṣiṇāmukhaḥ iti devalavacanāt dakṣiṇāmukhaḥ san kṛtapādaśaucastatrāpi vāmapādādikramaḥ raghu° .

pādasphoṭa pu° 6 ta° . 1 vipādikākhye 2 kṣudrakuṣṭhabhede amaraḥ kuṣṭhaśabde 2155 pṛ° tasya lakṣaṇādi dṛśyam .

pādasvedana na° 6 ta° . pādayoḥ khedane . tataḥ akṣadyūtā° nirvṛtte'rthe ṭhak . pādasvedanika tannirvṛtte rogabhedopaśamādau tri° .

pādaharṣa pu° hṛṣyataścaraṇau yasya bhavataśca prasuptavata . pādaharṣaḥ sa vijñeyaḥ kaphavātaprakopajaḥ suśrutokte vātavyādhibhede .

pādahāraka tri° pādābhyāṃ harati hriyate vā hṛ--kartari karmaṇi vā ni° ṇvul . 1 pādena haraṇakartari 2 tatkarmaṇi ca .

pādahīna tri° 3 ta° . 1 tripādyātmake padārthe (tinapoyā) 2 caraṇaśūnye ca .

pādākulaka yadatītakṛtavividhalakṣmayutairmātrāsamādipādai kalitam . aniyatavṛttaparimāṇasahitam prathitaṃ jagatsu pādākulakam vṛ° ra° ukte mātrāvṛttabhede .

pādāgra na° 6 ta° . caraṇābhāge prapade amaraḥ .

pādāṅgada na° pādasya aṅgadamiva . nūpure amaraḥ gaurā° ṅīṣ . tatrārthe strī hārā° .

pādāṅgulīyaka na° 6 ta° . (cuṣṭakī) caraṇāṅgulīyake hemaca0

pādāt tri° pādābhyāmatati ata--kvip . padbhyāṃ gantari 2 padātau pu° hemaca° .

pādāta na° padātīnā samūhaḥ aṇ . 1 sainyasamudāye amaraḥ pādābhyāmatati gacchati ata--ac . 2 padātau sainye pu° pādātiḥ pādātiko'pyatra pu° hemaca° .

pādāmbu na° pādamitamambu yatra . takre (gola) amaraḥ .

pādābhyañjana na° 6 ta° . pādalepanārthe vṛtādau kāśī° 3 a° .

pādāmbhas na° pādaprakṣālanamambhaḥ . pādaśaucajale dūrāducchiṣṭaviṇmūtrapādāmmāṃsi samutsṛjet yājña° tasya dūre tyajyatoktā .

pādāyana puṃstrī° pādasyarṣeḥ gotrāpatyam aśvā° phañ . pādarṣigotrāghatye .

pādāraka pu° pāda iva ṛcchati ṛ--ṇvul . naukāvayavabhede polinde hemaca° .

pādālindī strī pāda ivālindo yasyāḥ gaurā° ṅīṣ . naukāyāṃ hārā0

pādāvarta pu° pāda ivāvartate ā + vṛta--ac . kūpādito jaloddhāraṇe yantrabhede araghaṭṭe hemaca° .

pādāvika tri° pādātika + pṛṣo° . padātau śabdaratnā° .

pādika tri° pādena caturthāṃśena jīvati vetanā° ṭhak . 1 caturthāṃśavṛttiyute . pādaḥ parimāṇamasya niṣkā° ṭhak . 2 pādaparimāṇe manuḥ 3 1 .

pādin tri° pādaścaraṇo'styasya pādaścaturthāṃśo grahītṛtvenāstyasya vā ini . 1 pādayute jalajantubhede kumbhīra kūrmanakrāśca godhāmakaraśaṅkayaḥ . ghaṇḍikaḥ śiśumāraścetyādayaḥ pādinaḥ smṛtāḥ . pādino'pi ca ye te tu koṣasthānāṃ guṇaiḥ samāḥ bhāvapra° . 2 caturthāṃśagrāhake ca sarveṣāmardhino mukhyāstadardhenārdhino'pare . tṛtīyinastṛtīyāṃśāścaturthāṃśāstu pādinaḥ mala° ta° ardhinśabde 378 pṛ° dṛśyam .

[Page 4305a]
pādu strī bhāve uṇ . gamane ṛ° 10 . 37 . 24 bhāṣye dṛśyam .

pāduka tri° pada--ukañ . 1 gamanaśīle pādū + svārthe ka ke'ṇaḥ pā° hrasvaḥ . carbhamayapādatrāṇe strī amaraḥ . tasyā utpattikathā ātapatraśabde 649 pṛ° dṛśyā tatra cānuśāsanikaparvādhyāyasaṃkhyā 9293 sthāne 95 96 saṃkhyā jñeyā . varṣātapādike chatrī daṇḍī rātryaṭavīṣu ca . śarīratrāṇakāmo vai sopānatkaḥ śadā vrajet jyo° ta° pādapradhāraṇaṃ vṛṣyamojasyaṃ cakṣuṣo hitam . sukhapracāramāyuṣyaṃ balyaṃ pādarujāpaham . tasyā adhāraṇe doṣā yathā pādābhyāmamupānadbhyāṃ nṛṇāṃ ca kramaṇaṃ yadā . anārogyamanāyuṣyamindriyaghnamadṛṣṭikṛt rājani° adhikaṃ dinacaryāśabde 3590 pṛ° dṛśyam . dahyamānāya viprāya yaḥ prayacchatyupānahau . snātakāya mahāvāho! saṃśitāya dvijātaye . so'pi lokānavāpnoti daivatairapi pūjitān . goloke sa mudā yukto vasati pretya bhārata! bhā° ānu° 96 a° . kacitpādukādhāraṇaniṣedhaḥ vahannupānahau padbhyāṃ yastu māsupasaṃkramet . carmakārastu jāyeta varṣāṇāntu trayodaśa varāhapu° . sopanatkaśca yadbhuṅakte tadvai rakṣāṃsi bhuñjate manuḥ . devatāpādukānirmāṇaprakāro devīpu° yathā maṇiratnamayī kāryā hemarūpyamayī tathā . candavenāpi kartavyā pādukā pratimāpi vā . śrīparṇā śrīdrumā cāpi devadārumayī tathā . ṣaḍaṅgulā ca sā kāryā pādukāṃ pūjayet sadā .

pādukākāra pu° pādukāṃ karoti kṛ--aṇ upa° sa° . carmakāre pādūkṛtpādukākṛdādayo'pyatra hemaca° .

pādū strī padyate mukhemānayā pada--karaṇe ṇit kaśipadyarteḥ uṇā° ū--ṇicca . carmamayapādukāyām amaraḥ .

pādodaka na° pādaprakṣālanamudakam śā° ta° . pādaprakṣālanajale harimūrtipādodakapānaphalaṃ haribhaktivilāsādau dṛśyam

pādodara puṃstrī° pāda udare yasya sarpe praśnopa° striyāṃ jātitvāt ṅīṣ .

pāddhata na° paddhatīnāṃ samūhaḥ bhikṣā° aṇa . paddhatisamūhe

pādma na° padmamadhikṛtya pravṛttam aṇ . tadadhikṛtya kṛte granthe pā° vā aṇ . padmādhikāreṇa pravṛtte 1 brahmadinarūpe kalpabhede tadadhikāreṇa kṛte 3 padmapurāṇātmake granthe ca .

pādya tri° pādārthaṃ pāda--yat . 1 pādaśaucārthe jale apasuṃ strī tena pādyāḥ pādyāḥ pādyāḥ pratigṛhmantāmiti divāhe'rṣṭhakṣīyapraśnaḥ . pādaṃ caturthāṃśamarhati yat . 2 caturthāṃśārhe tri° . devadeyapādye dravyaviśeṣa ukto yathā pādyaṃ śyāmākadūrvābjaviṣṇukrāntābhirīritam . etaddravyayuktaṃ jalamiti devapra° raghu° . taddānapātralakṣaṇaṃ yathā pādāvasecanajalagrahaṇaṃ pātramadbhutam . lauhajaṃ tāmbajātaṃ vā haimaṃ rājatameva vā vaikhānasasaṃ° . ṣaḍaṅgulapravistāramutsedhe caturaṅgulam . oṣṭhamekāṅgulaṃ kuryāt nāsikāṃ caturaṅgulām . pṛṣṭhe pādasamāyuktaṃ caturaṅgugamānataḥ . pādyapātramiti khyātaṃ sarvadevaprapūjane siddhāntaśekharaḥ . pādyaprakāraḥ sthalā° kan . pādyaka pādyaprakāre tri° .

pāna na° pā--lyuṭ . 1 dravadravyasya galādhaḥsaṃyojane 2 rakṣaṇe ca 3 niśvāse ca pu° hemaca° . niśva sena prāṇarakṣaṇāttathātvam . ādhāre lyuṭ . 4 pānabhājane medi° pīyate'smāt apādāne lyuṭ . 5 śauṇḍike pu° jaṭā° . karaṇe lyuṭ . astrāṇāṃ tīkṣṇa gratāsampādane 6 vyāpārabhede (pānadeoyā) asiśabde 551 pṛ° pāyanāśabde ca dṛśyama . pīyate karmaṇi lyuṭ . 7 bhadyādau .

pānaka na° pānārthaṃ kāyati kai--ka . amlikānimburasādimiśritaśarkarājalādau kṛtānnaśabde 218 pṛ° dṛśyam .

pānagoṣṭhikā strī pānārthaṃ goṣṭhikā . 1 sambhūya madyādipānārthasabhāyām tantrokte 2 bhairavīcakre ca .

pānaṭha tri° pāne kaśalaḥ bā° aṭhaca . pānakuśale striyāṃ gaurā° ṅīṣ .

pānapa tri° pānaṃ peyaṃ madyādi pibati pā--pāne ka . surāpāyiṇi .

pānapātra na° pānasya peyasya surādeḥ pātram . peyasurādeḥ pātre kaṃse amaraḥ . pānabhājanādayo'pyatra .

pānabaṇij pu° pānasya peyasya surādeḥ baṇij . śauṇḍike hemaca° .

pānaśauṇḍa tri° pāne śauṇḍaḥ 7 ta° . surādipānadakṣe pakṛtisvaraḥ .

pānasa na° panasasya tatphalasya vikāraḥ tasyedaṃ vā aṇ . panasabhave 1 madyabhede pānasaṃ drākṣamādhūkam dvādaśamadyoktau pā° vi° . 2 panasasambandhini tri° .

pānātyaya pu° suśrutokte madyapānaje rogabhede madyakha pānadoṣādikanirūpaṇena tallakṣaṇādikaṃ tatroktaṃ yathā
     madyamuṣṇaṃ tathā tīkṣṇaṃ sūkṣmaṃ viśadameva . rūkṣamāśukarañcaiva vyavāyi ca vikāśi ca . auṣṇyācchītopacāraṃ tattaiṣṇyāddhanti manogatim . viśatyavayavān saukṣmyādvaiśadyātkaphaśukranut . mārutaṃ kīpayedraukṣyādāśutvādāśukarmakṛt . harṣadañca vyavāyitvādvikāśitvādvisarpati . tadamlaṃ rasataḥ proktaṃ laghu rocanadīpanam . keciñcavaṇavarjāṃstu rasānatrādiśanti hi . snigdhaistadannairmāṃsaiśca bhakṣyaiśca saha sevitam . bhavedāyuḥprakarṣāya balāyopacayāya ca . kāmyatā manasastuṣṭirdhairyaṃ tejo'tivikramaḥ . vidhivatsevyamāne tu madye sannihitā guṇāḥ . tadevānannamajñena sevyamānamamātrayā . kāyāgnināhyagniśamaṃ sametya kurute madam . madena karaṇānāntu bhāvānyatve kṛte sati . nigūḍhamapi bhāvaṃ svamprakāśī kurute'vaśaḥ . tryavasthaśca mado jñeyaḥ pūrvo bhadhyo'tha paścimaḥ . pūrve vīryaratiprītiharṣabhāṣyādivardhanam . prakāpo madhyame harṣo yuktāyuktakriyāntathāṃ . visaṃjñaḥ paścime śete naṣṭakarmakriyāguṇaḥ . ślaiṣmikānalpapittāṃśca snigdhānmātropasevinaḥ . pānaṃ na bādhate'tyarthaṃ viparītāṃstu vādhate . nirbhaktamekāntata eva madyaṃ niṣevyamāṇaṃ manujena nityam . utpādayet kaṣṭatamānvikārānāsādayeccāpi śarīrabhedam . kruddhena bhītena pipāsitena śokābhitaptena bubhukṣitena . vyāyāmabhārādhvaparikṣatena vegāvarodhābhihatena cāpi . atyamlabhakṣyāvatatodareṇa sājīrṇabhuktena tathā balena . uṣṇābhitaptena ca sevyamānaṃ karoti madyaṃ vividhānvikārān . pānātyayaṃ paramadampānājīrṇamathāpi vā . pānavibhramamugrañca teṣāṃ vakṣyāmi lakṣaṇam stambhāṅgamardahṛdayagrahatodakampāḥ pānātyaye'nilakṛte śiraso rujaśca . svedapralāpamukhaśoṣaṇadāhamūrchāḥ pittātmake vadanalocanapītatā ca . śleṣātmake vamathuśītakaphapasekāḥ sarvātmake bhavati sarvavikārasambat . ūṣmā śarīragurutā virasānanatvaṃ śleṣmādhikatvamarucirmalamūtrabhaṅgaḥ . liṅgaṃ parasya tu madasya vadanti tajjñāstṛṣṇārujā śirasi sandhiṣu cāpi bhedaḥ . ādhmānamadgiraṇamamlaraso vidāho'jīrṇasya pānajanitasya vadanti liṅgam . jñeyāni tatra bhiṣajā suviniścitāni pittaprakopajanitāni ca kāraṇāni . hṛdgātratodavamathujvarakaṇṭadhūmamūrchākaphasravaṇamūrdharujo vidāhaḥ . dveṣaḥ surānnavikṛteṣu ca teṣu teṣu taṃ pānavibhramamuśantyakhilena dhīrāḥ . hīnottarauṣṭhamatiśītamamandadāhaṃ tailaprabhāsyamatimānahataṃ vijahyāt . jihvauṣṭhadantamasitaṃ tvathavāpi nīlaṃ pīte ca yasya nayane rudhiraprabhe ca . hikkājvarau vamathuvepathupārśvaśūlāḥ kāsabhramāvapi ca pānahataṃ majante . paramamadapānājīṇepānavibhramā api tatrokte madyapānaje rogamede tallakṣaṇamatraivoktam .

pānila na° pānamādhātarayā'styatra ilac . pānapātre śabdaca0

pānīya tri° pā--pāne rakṣaṇe vā karmaṇi anīyar . 1 peye jalādau 2 rakṣaṇīye ca 3 jale na° amaraḥ . tadguṇabhedādi ambuśabde dṛśyam .

pānīyakākika pu° kākasyevākāre'syāsti ṭhan 7 ta° . (pānakauḍi) pakṣibhede madgukhage ujjvalada° .

pānīyanakula puṃstrī° pānīye jale nakula iva . (udvirāla) jalaviḍāle hemaca° .

pānīyapṛṣṭhaja pu° pānīyapṛṣṭhe jalopari jāyate jana--ḍa . (pānā) kumbhyām ratnamālā .

pānīyaphala na° 6 ta° . (mākhanā) jalakandaphalabhede bhāvapra0

pānīyabhaktaguḍikā strī cakradattokte gulikābhede raso'rdhabhāgikastulyāviḍaṅgmaricābhrakāḥ . bhaktodakena saṃmardya kuryād guñjasamāṃ guḍīm . bhaktodakānupānaiśca sevyā vahnipradīpanī . vāryannabhojanañcātra prayoge sātmyamiṣyate .

pānīyamūlaka na° pānīyaṃ mūlaṃ yasya kap . somarājyām śabdaca° .

pānīyavarṇikā strī pānīyamiva varṇavati varṇi--ṇvul . bālukāyāṃ rājani° .

pānīyaśālikā strī pīyate'syām ādhāre anīyar tādṛśī śālā pānīthavitarakṣārthaṃ vā śālā tataḥ svārthe ka kāpi ataittvam . prapāyām (jalasatragṛhe) amaraḥ . taddānavidhiḥ hemādri° dā° bhaviṣyapu° ukto yathā atīte phālgune māsi prāpte caiva mahotsave . puṇye'hni viprakathite grahacandrabalānvite . maṇḍapaṃ kārayedvidvān ghanacchāyaṃ sanoramam . purasya madhye pathi vā caityavṛkṣatale'tha vā . suśītalatalaṃ ramya vicitrāsanasaṃyutam . tanmadhye sthāpayedbhavyān maṇikumbhāṃśca śobhanān . ākalpayuktān karakān vastrairāveṣṭitānamān . brāhmaṇe śīlasampanne bhṛtiṃ dattvā yathoditām . prapāpālaḥ prakartavyo bahuputraparicchadaḥ . pānoyapānādaśrāntān yaḥ kārayati mānavān . evaṃvidhāṃ praṣāṃ kṛtvā śubhe'hni vidhipūrvakam . yathāśaktyā naraśreṣṭha! prārambhe bhojayeddvijān . tataścotsarjayedvidvānmantreṇānena mānavaḥ . prapeyaṃ sarvasāmānyā bhūtebhyaḥ pratipāditā . asyāḥ pradānāt pitarastṛṣvantu ca pritāmahāḥ . anivāritaṃ tatī deyaṃ jalaṃ māsacatuṣṭayam . tripakṣaṃ vā mahārāja! jīvānāṃ jīvanaṃ param . gandhādyaṃ surasaṃ śītaṃ śobhane rājate sthitam . pradadyādapratihataṃ mukhañcānavalokayan . pratyahaṃ kārayetasyāṃ bhojanaṃ śaktito dvijān . anena vidhinā yastu grīṣme tāpapraṇāśanam . pānīyamuttamaṃ dadyāttasya puṇyaphalaṃ śṛṇu . kapilāśatadānasya samyagadattasya yat phalam . tatpuṇyaphalamāpnoti sarvadevaiḥ supūjitaḥ . pūrṇacandrapratīkāśaṃ vimānamadhiruhya saḥ . yāti devendranagaraṃ pūjyamāno'psarogaṇaiḥ . triṃśatkoṭyo hi varṣāṇāṃ yakṣagandharvasevitam . puṇyakṣayādi hāgatya caturvedo dvijo bhavet . tataḥparaṃ padaṃ yāti puna rāvṛttidurlabham .

pānīyāmalaka na° karma° . (pāniāmalā) vṛkṣabhede pānīyālakaṃ dopatrayajvaravināśanam . amlaṃ svādu mukhaśuddhikaraṃ malaviśuddhikat rājavallabhaḥ .

pānīyālu pu° pānīyajāta āluḥ śā° ta° . (pānīālu) kandabhede rājani° pānīyālustridoṣaghnaḥ santarpaṇakaraḥ param .

pānīyāśnā strī pānīyaṃ jalamaśnāti mūlena aśa--bhojane bā° śa ṭāp . valvajāyāṃ rājani° .

pāntha tri° panthānaṃ nityaṃ gacchati aṇ panthādeśaḥ . nityaṃ pathi gantari 1 pathike amaraḥ . 2 viyogini ca tri° .

pānthāyana tri° patho'dūradeśādi pathin + pakṣā° phak panthādeśaḥ . mārgasyādūradeśādau .

pānnāgāri puṃstrī° pannāgārasya ṛṣerapatyaṃ yuvā iñ iñaḥ prācyabharateṣu prā° yuvapratyayasyaluk . gotrapravartakapannāgārarṣeḥ 1 gotrāpatye 2 tadīye yūnyapatye ca .

pāpa na° pāti rakṣati ātmānamasmāt pā--apādāne pa . 1 narakahetau duradṛṣṭe tatsādhane 2 hiṃsādau jyotiṣokteṣu ardhonacandraraviprabhṛtiṣu graheṣu pāpagrahaśabde dṛśyam . pāpalakṣaṇaṃ pāpasattāyāṃ pramāṇañca prā° vi° uktaṃ yathā manu kiṃ pāpalakṣaṇam ucyate codanālakṣaṇo'rthodharma iti dharmalakṣaṇaṃ kurvatā sūtrakāreṇa jaimininā vedaikapratipādyo'nartho'dharmbha ityadharmalakṣaṇaṃ sūcitam anarthaścā niṣṭasādhanaṃ tathā coktaṃ bhāṣyakṛtā ko'rtho yo'bhyudayāya ko'nartho yo'nabhyudayāya . namu pāpasattāyāṃ kiṃ mānaṃ na tāvat vedaḥ tasya kārye kāryānvite vā prāmāṇyāt na ca duritāpūrvaṃ kāryaṃ kāryānvitaṃ vā . na caṃ nityakarmākaraṇasya niṣiddhāgharaṇasya ca vedoktapratyavāyasādhanatvānyathānupapattyā kalpyaṃ tasya tathāvidhaśabdābhāyena asiddhatvena cāvagantumaśakyatvāt, ucyate yo vrāhmaṇāyāvaguret taṃ śatena yātāyāt iti śrutau liṅdvayaśruteravagoraṇaśatayātanayoḥ sādhyasādhanabhāvo'vagamyate hetu hetumatorliṅiti pāṇinismaraṇāditi yathoktaṃ śaṃyvadhikaraṇe, tathātrāpi kvacit pañcamyā kvacit tṛtīyayā kvacidviśeṣaṇena tadavagamyate . yathā yājñavalkyaḥ vihitasyānanuṣṭhānānninditasya ca sevanāt . anigrahāccendriyāṇāṃ naraḥ patanamṛcchati (atra pañcamyā) manuḥ śarīrajaiḥ karmadoṣairyāti sthāvaratāṃ naraḥ . vācikaiḥ pakṣimṛgatāṃ mānasairantyajātitām . iha duścaritaiḥ kecit kecit pūrbakṛtaistathā . prāpnuvanti durātmāno narārūpaviparyayam (atra tṛtīyayā) viṣṇupu° narakaṃ karmaṇāṃ lopādevamāhūrmaharṣayaḥ yamaḥ surāpo brahmahā goghna suvarṇasteyakṛnnaraḥ . patitaiḥ saṃprayuktaśca kṛtaghno gurutalpagaḥ . ete patanti sarveṣu narakeṣvanupūrvaśaḥ . atraite surāpādayaḥ patantīti surāpādīnāṃ patanakartṛtvāvagateḥ patanakartṛtvacca sādhanatvaviśeṣaḥ . ataḥ surāpānādiviśiṣṭasya puruṣasya patanasambandhe viśeṣaṇasya surāpānādeḥ sati sambhave patanasādhanatvamavagamyate . saptadaśaprājāpatyānpaśūnālabheta iti vat . evaṃ vāridastṛptimāpnoti ityādivacca . narakasādhanatvasya kāryānvayābhāvāt kathaṃ śabdādavagatiriti cet śaṃyuvat viṣayaviśeṣaṇatayā iti vrūmaḥ . yathā yātanāsādhanādavagoraṇānnivartitavyamiti vidhiḥ . tathā narakasādhanāt surāpānāderapi nivartitavyamiti . yathā kālāntarabhāvi svargādisādhanatvānyathānupapattyā yāgāderdvārībhūtadharmakalpakatā evaṃ kālāntarabhāvinarakādisādhanatvānya thānupapattyā surāpānāderdvārībhūtādharmakalpakatvamiti vodhyam pāpamastyasya arśa° ac . 4 pāpayukte tri° . pāpaṃ ca kāyikādibhedena daśavidhaṃ daśaharāśabde 3483 pṛ° darśitam kāyikādibhedenānyānyapi pāpānyuktāni yathā prāṇābhipātanaṃ stainyaṃ paradāramathāpi ca . trīṇipāpāni kāyena sarvataḥ parivarjayet . asatpralāpaṃ pāruṣyaṃ paiśunyamanṛtantathā . catvāri vācā rājendra! na jalpeta na cintayet . anabhidhyā parasveṣu sarvasatveṣu sauhṛdam . karmaṇāṃ phalamastīti trividhaṃ manasācaret bhā° śā° dānadharmaḥ . pāpasya puruṣatrayāvadhyanuvartitvaṃ yathā nādharmaścarito rājan! sadyaḥ phasati gauriva . śanairāvartamānasta mūlānthapi nikṛtati . yadi . nātmani mitreṣu na cet putreṣu naptṛṣu . pāpamācaritaṃ karma tripagamanubartate . phalatyevaṃ dhruvaṃ pāpaṃ guru bhuktamivodare mātsye 28 a° . rāṣṭrādikṛtapāpena rājādīnāṃ parasparaṃ pāpitvaṃ yathā rājā rāṣṭrakṛtāt pāpāt pāpī bhavati vai hare! . tathaivarājñaḥ pāpena tadrājyasthāstuye janāḥ . varṇāśramādaya sarve pāpino nātra saṃśayaḥ . bhāryāṃhoduṣkṛtī svāmī vṛjināt svāmino'balā . tathā deśikapāpāttu śiṣyaḥ syāt pātakī sadā . śiṣyāddhi pāpino nityaṃ gururbhavati duṣkṛtī . pātakī yajamānaḥ syāt pāpino 'ṅga purodhasaḥ . purohitastathā pāpī yajamānāṃhaso dhruvam adattapuṇyapāpabhāgitvaṃ yathā adattāni ca puṇyāni pāpāni ca yathā priye! . prāpyāṇi karmaṇāyena tadyathāvanniśāmaya . deśagrāmakulāni syurbhāgabhāñji kṛtādiṣu . kalau tu kavalaṃ kartā phalabhuk puṇyapāpayoḥ . akṛte'pi ca saṃsage vyavastheyamudāhṛtā . saṃsargāt puṇyapāpāni yathā yānti nibādha tat . ekatra maithunādyānā dekapātrasthabhojanāt . phalārdhaṃ prāpnuyānmartyo yathāvat puṇyapāpayoḥ . sparśanādbhāṣaṇādvāpi parasya stavanādapi . daśāṃśa puṇyapāpānāṃ nityaṃ prāpnoti mānavaḥ . darśanaśravaṇābhyāñca manodhyānāttathaiva . parasya puṇyapāpānāṃ śatāṃśaṃ prāpnuyānnaraḥ . parasya nindāpaiśunyaṃ dhikkārañca karoti yaḥ . tatkṛtaṃ pātakaṃ prāpya svapuṇyaṃ pradadāti saḥ . kurvataḥ puṇyakarmāṇi sevāṃ yaḥ kurute paraḥ . patrībhṛtyo'tha śiṣyo vā sajānīyo'pri mānavaḥ . tasya mevānurūpeṇa tasya tatpuṇyamāgbhavet . ekapaṅktestato yastu laṅghavan pariveśayet . tasya pāpaśatāṃśantu labhate pariveśakaḥ . snānasandhyādikaṃ kurvan saṃspṛśedvā prabhāṣate . sa puṇyakarmaṣaṣṭhāṃśaṃ dadyāttasmai suniścitam . dharmoddeśena yo dravyaṃ paraṃ yācayate naram . tatpuṇyaṃ karmajaṃ tasya dhanaṃ dattvāpnuyāt phalam . apahṛtya paradravyaṃ puṇyakarma karoti vaḥ . karmakṛt pāpa moktātra dhaninastadbhavet phalam . nāpanudya ṛṣaṃ yastu parasya mriyate garaḥ . dhanī taṃtpuṇyamāpnoti syadhanasyānurūpataḥ . buddhidastyanumantā ca yaścopakaraṇapradaḥ . balakṛccāpi ṣaṣṭhāṃśaṃ prāpnuyāt puṇyapāpayoḥ . prajābhyaḥ puṇyapāpānāṃ rājā ṣaṣṭhāṃśamu ddharet . śiṣyādguruḥ striyā bhartā pitā putrāttathaiva ca . svapaterapi puṇyasya bhāryārdhaṃ samavāpnuyāt . parahastena dānādi kurvataḥ puṇyakarmaṇaḥ . vinā bhṛtyakaśiṣyābhyāṃ kartā ṣaṣṭhāṃśamāharet . ātmano vā parasyāpi yadi sevāṃ na kārayet śrīkṛṣṇa uvāca ityaṃ hyadattānyapi puṇyapāpānyāyānti nityaṃ parasañcitāni . śṛṇuṣva cāsminnitihāsamagryaṃ purābhaṣaṃ puṇyamatiprasiddham pādmottarakhaṇḍe 71 157 a° . atra kalau saṃsargajapāpoktiḥ mahāpātakiviṣayā saṃsargaśabde dṛśyam . 5 garhye tri° pāpayoniḥ manuḥ 4 . 166 pāpanāpita ityādi .

pāpakṛt tri° pāpaṃ kṛtavān kṛ--bhṛte kvip . 1 kṛtapāpe 2 asapiṇḍīkṛte prete ca śrā° ta° raghu° .

pāpagraha pu° karma° . ardhonenduḥ kujo rāhuḥ śanistairyuta indujaḥ . raviḥ pāpagrahāścaite śubhāścānye prakīrtitāḥ jyotiṣokteṣu graheṣu .

pāpaghna pu° pāpaṃ hanti hana--ṭak . 1 tile tasya hi dānena pāpanāśakatvamiti tasya tacātvam . 2 pāpanāśake tri° rājani° .

pāpacelī strī punaḥpunaḥ pacati pā--yaṅ--ac pāpacīvāyustamīrayati īra--aṇ rasya laḥ . (ākanādi) pāṭhālatāyām amaraḥ svārthe ka hrasvaḥ . pāpacelikā tatrārthe strī ratnabhālā .

pāpati tri° pata--yaṅluk in . punaḥpunaḥ patanaśīla

pāpanāpita pu° karma° kutsitāni kutsanaiḥ pā° pāpatvena (garhyatvena)nāpitasya kutsyamānatvāta nāpitasya pūrva nipāte prāpte pāpāṇake kutsitaiḥ pā° parani° . dhūrtanāpite

pāpanāśana tri° pāpa nāśayati nāśi--lyu . 1 pāpanāśake 2 viṣṇau pu° kṣitīśaḥ pāpanāśanaḥ viṣṇusaṃ° . bhāve lyuṭ 6 ta° . 3 pāpasya nāśane ca na° . karaṇe lyuṭ . 4 prāyaścitte na° .

pāpapati pu° pāpajanakaḥ patiḥ . upapatau jāre trikā° .

pāpapuruṣa pu° pāpātmakaḥ puruṣaḥ puruṣākāraḥ . tantrokte vāṣakukṣisthe pāpātmake dhyeye narākāre padārthe tantrasāre bhūtaśuddhipa° . bahupāpāvayavabhedayute 2 puruṣabhede ca . pāṣme kriyā° 21 a° tatsvarūpamuktaṃ yathā sṛṣṭvādau puruṣaśreṣṭhaḥ saṃsāraṃ sacarācaram . sarveṣāṃ damanārthāya sṛṣṭavān pāpapuruṣam . dvijātihatyāmūrdhānaṃ madirāpānalocanam . suvarṇasteyavadanaṃ gurutalpagati śrutim . strīhatyānāsikañcaiva gohatyādopabāhukam . nyāsāpaharaṇagrīvaṃ bhrūṇahatyāgalantathā . parastrīgativukkānaṃ suhṛllokabadhodaram . śaraṇāpannahatyādinābhiṃ garvakathākaṭim . gurunindāsakthibhāgaṃ kanyāvikrayaśephasam . viśvāsavākyakathanapāyuṃ pitṛbadhāṅghrikam . upapātakaromāṇaṃ mahākāyaṃ bhayaṅkaram . kṛṣṇavarṇaṃ piṅganetraṃ svāśrayātyantaduḥkhadam .

pāpayakṣman pu° vāstumaṇḍalasthe pūjyagaṇabhede vṛ° saṃ° 53 a° .

pāpamukta tri° pāpān muktaḥ 5 ta° . parityaktapāpe . pāpamocanahetavaśca manunā darśitā yathā khyāpanenānutāpena tapasādhyayanena ca . pāpakṛnmu cyate pāpāt tathā dānena cāpadi . anye ca tasya hetavo varāhapu° darśitā yathā yaḥ samaḥ sarvabhūteṣu jitātmā śāntamānasaḥ . sa pāpebhyo vimucyeta jñānavān sa ca vedavit . guṇāguṇaparijñātā hyakṣayasya kṣayasya ca . dhyāne caivaṃ hyasaṃmūḍhaḥ sa pāpebhyaḥ pramucyate . svadehe paradehe ca sukhaduḥkhena nityaśaḥ . vicārajño bhavedyastu sa mucyetainaso dhruvam . ahiṃsaḥ sarvabhūteṣu tṛṣṇākrodhavivarjitaḥ . kṛtanyāsaḥ sadā yaśca sa pāpebhyaḥ pramucyate . prāṇāyāmaiśca nirdahya aṃhaḥ, sandhāraṇārataḥ . vyavasthitamanā yastu sa pāpebhyaḥ prasucyate . nirāśīḥ sarbatastiṣṭhediṣṭārtheṣu na lolupaḥ . pavitātmā tyajet prāṇān sarvapāpāt pramucyate . śraddaghānojitakropaḥ paradravya vivarjitaḥ . anasūyaśca yo martyaḥ sa pāpebhyaḥ pramucyate . guruśuśrūṣayā yukto hyahiṃsānirataśca yaḥ . kṣudro'pi kṣudraśīlo'pi sa pāpebhyaḥ pramucyate . praśastāni sadā kuryādu apraśastāni varjayet . yo'bhigacchati tīrthāni tiśuddhenāntarātmanā . pāpāduparato nityaṃ sa pāpebhyaḥ pramucyate . utthāya brāhmaṇaṃ gacchennaro bhaktyā samanvitaḥ . abhigamya pravatnena sa pāpebhyaḥ pramucyate . anye'pi tasya hetavaḥ śāstrāntareṣu dṛśyāḥ .

pāpayoni strī pāpā garhyā yoniḥ . 1 tiryagayonyādau . pāpahatukā yoniḥ . 2 pāpahetuke janmabhede tadbhede kāraṇabhedo yājña° ukto yathā mahāpātakajān ghorānnarakān prāpyagarhitān . karmakṣayāt prajāyante mahāpātakinastviha . mṛgāśvaśūkaroṣṭraṇāṃ brahmahā yonimṛcchati . svarapukkaśavaṇānāṃ surāpo nātra saṃśayaḥ . kṛmikīṭapataṅgatvaṃ svarṇahārī samāpnuyāt . tṛṇagulmalatātvañca kramaśo gurutalpagaḥ . taisahṛisapāyī syāt pūtivaktrastu sūcakaḥ . parasya yoṣitaṃ hṛtvā vrahmasvamapahṛtya ca . araṇye nirjane ghore bhavati brahmarākṣasaḥ . hīnajātau prajāyayeta pararatnāpahārakaḥ . patraśākaṃ śikhī hṛtvā gandhāṃśchucchundariḥ śubhān . mūṣiko dhānyahārī syād yānamuṣṭraṃ phalaṃ kapiḥ . jalaṃ plavaḥ payaḥ kāko gṛhakārī hyupaskaram . madhu, daṃśa phalaṃ gṛdhro, gāṃ godhā'gniṃ vakastathā . śitrī vastraṃ śvā rasantu cīrī lavaṇahārakaḥ . pradarśanārthametattu mayoktaṃsteyakarmaṇi . dravyapakārā hi yathā tathaiva prāṇijātayaḥ . yathā karmaphalaṃ prāpya tiryaktvaṃ kālaparyayāt . jāyante lakṣaṇabhraṣṭā daridrāḥ puruṣādhamāḥ . gautamo'pi kvacidviśeṣamāha vidyāvikrayī puruṣamṛgaḥ vedavikrayī dvīpī, bahuyājako jalaplavaḥ, ayājyayājako varāhaḥ, animantritabhojī vāyasa, miṣṭaikabhojī vānaraḥ, yatastato'śnan nārjāraḥ, kakṣavanadahanāt khadyotaḥ, dārakācāryo mukhavigandhiḥ, paryuṣitabhojī kṛmiḥ, adattādāyī valīvardo, matsarī bhramaraḥ, agnyutsādī maṇḍalakuṣṭhī, śūdrācāryaḥ śvapākaḥ, gohartā sarpaḥ, snehāpahārī kṣayī, annāpahāryajīrṇī, jñānāpahārī mūrkhaḥ, caṇḍālīpuṣkasīgamane'jagaraḥ, pravrajitāgamane marupiśācaḥ, śūdrāgamane dīrghakīṭaḥ savarṇābhigānī daridraḥ, jalahārī matsyaḥ kṣīrahārī valākā . vārdhusiko'ṅgapīnaḥ, avikreyavikrayī gṛdhraḥ, rājamahiṣīgāmī napuṃsakaḥ, rājākrośako gardabhaḥ, gogāmī maṇḍūkaḥ, anadhyāyādhyayane śṛgālaḥ paradravyāpahārī parapreṣyaḥ, matsyabadhe garbhavāsī, ityete'mūrdhagamanā iti . striyo'pyeteṣu nimitteṣu pūrvoktāsveva jātiṣu strītvamanubhavanti . viṣṇusa° 44 a° anye'pi pāpabhedakṛtayonibhedā darśitāḥ . bahu° . 3 tadyute tri° .

pāparoga pu° pāpaviśeṣakṛte rogabhede sa ca viṣṇusaṃ° ukto yathā narakānubhūtaduḥkhānāṃ tiryaktramuttīrṇānāṃ manuṣyeṣu lakṣaṇāni bhavanti . kuṣṭhyatipātakī . brahmahā yakṣmī . surāpaḥ śyāvadantakaḥ . suvarṇahārī kunakhaḥ . gurutalpago duścarmā . pūtināsaḥ piśunaḥ . pūtivaktraḥ sūcakaḥ, dhānyacauro'ṅgahīnaḥ . miśracauro'tiriktāṅgaḥ . annāpahārakastvāmayāvī . vāgapahārako mūkaḥ . vastrāpahārakaḥ śvitrī . aśvāpahārakaḥ paṅguḥ . devabrāhmaṇakrośakomūkaḥ . lolajiho garadaḥ . unmatto'gnidaḥ . gurupratikūlo'pasmārī . goghnantvandhaḥ . dīpāpahārakaśca kāṇaśca dīpanirvāpakaḥ . trapucāmarasīsakavikrayī rajakaḥ . ekaśaphavikrayī mṛgavyādhaḥ . kuṇḍāśī magāsyaḥ, ghāṇṭikaḥstenaḥ . vārdhuṣiko bhrāmarī . miṣṭāśyekākī vātagulmī . samayabhettā khalvāṭaḥ, ślīpadyavakīrṇī . paravṛttighno daridraḥ . parapīḍākaro dīrgharogī . evaṃ karmaviśeṣeṇa jāyante lakṣaṇānvitāḥ . rogānvitāstathā ndhāśca kubjakhañjaikalocanāḥ . vāmanāvadhirāmūkā durbalāśca tathā pare . tasmāt sarvaprayatnena prāyaścittaṃ samācaret . yadyapi sarveṣāṃ rogāṇāṃ duḥkhadāyakatvena pāpahetukatvaṃ tathāpi unmādādyaṣṭarogāṇāṃ prādhānyena mahāpāpajatvena pāparogatvaṃ yathoktaṃ śu° ta° raghunandanena mahārogiṇa iti pāparogāṣṭakānyatamarogavataḥ . te ca unmādastvagadoṣo rājayakṣmā śvāso madhumeho bhagandaraḥ udaro'śmarī ityaṣṭau pāparogā nāradoktāḥ . karmavipākaśabde 1745 pṛ° vistaraḥ . 2 masurīroge śabdaratnā° .

pāparogin tri° pāpajanyarogo nindyatvenāstyasya ini . mahārogayukte 3 . 5 . 2 manuḥ .

pāpardhi strī pāpānāmṛddhiratra . 1 mṛgayāyāṃ hemaca° 6 ta° . 2 pāpavṛddhau ca .

pāpala tri° pāpaṃ lāti lā--ka . 1 pāpagrāhake pātayati tulādaṇḍaṃ svādhiṣṭhānena adhonayati pāti--kalac tasya paśca . 2 parimāṇamede na° uṇādikoṣaḥ .

pāpaśamanī strī pāpaṃ śamyate'nayā śama--ṇic--karaṇe lyuṭ ṅīp . 1 śamīvṛkṣe rājani° . pāpaṃ śamayati śamilyu . 2 pāpanivārake tri° .

pāpasama avya° pāpena tulyam tiṣṭhadgu° avyayībhāvaḥ . pāpatulye .

pāpahan tri° pāpaṃ hanti hana--kvip . pāpanāśake manuḥ 7 . 25 .

pāpākhyā strī pāpamaniṣṭamākhyāti sūcayati ā + khyāka . vṛ° saṃ° 7 a° ukte badhasya gatibhede prākṛtavimiśrasaṃkṣiptatīkṣṇayogāntaghorapāpākhyāḥ . parāśaratantre nakṣatraiḥ kīrtitāgatayaḥ ityupakrame pāpākhyā sāvitraṃ maitraṃ śakrāgnidaivataṃ ceti sāvitrādinakṣatre tadgateḥ saṃjñāmuktvā prākṛtagatyāmārogyavṛṣṭiśasyapravṛddhayaḥ kṣemam . saṃkṣiptamiśrayormiśrametadanyāsu viparītam iti tasyāḥ aśubhaphalakathanena pāpasūcakatvāt tathātvam .

pāpātman tri° pāpayukta ātmā antaḥkaraṇaṃ yasya . pāpānvite jīve pāpātmā pāpasambhavaḥ iti purāṇam . teṣāṃ saṃsaraṇaprakāraḥ pādme kriyāyo° 22 a° yathā pāpātmanāṃ śṛṇu gatiṃ vistareṇa vadāmyaham . ṣaḍaśīti sahasrāṇi yojanāni durātmanām . prokto mārgasya vistāraḥ sarvaduḥkhānvitasya ca . kvacit kvacit jvaladvahniḥ santaptaḥ kardamaḥ kvacit . kvacit kvacit dvijaśreṣṭha! santaptaṃ tāmravālukam . kvacit kvacittīkṣṇaśilāḥ kvacitraptaśilāstathā . kvacit kvacicchastravṛṣṭiḥ kvacidaṅgāravarṣaṇam . kutracidvahnivṛṣṭiśca kutracit paṅkavarṣaṇam . uṣṇāmbuvarṣaṇaṃ kvāpi kvacit pāṣāṇavarṣaṇam . jvaladagniriva kvāpi santapto vāti mārutaḥ . gabhīrā andhakūpāśca tṛṇāvṛtamukhā dvija! . kvāpi kaṇṭakavṛkṣāśca nārācasamakaṇṭakāḥ . pāṣāṇaśreṇayaḥ kvāpi durārohāḥ sapannagāḥ . kvacidgāḍhāndhakārāśca kvacit śoṇita kandarāḥ . kvacidvīraṇavṛkṣāśca kvacit kāśāḥ kvacit śarāḥ . kvacit kvaciccharkarāśca leṣṭavaśca kvacit kvacit . kvacidasthnāṃ rāśayaśca durgandhā māṃsarāśayaḥ . kvacitkaṇṭakarāśiśca śaivālāni kvacit kvacit . kīlakāvalayaḥ kvāpi kvacidvyāghrāstathā śivāḥ . khaḍginaḥ kariṇaḥ kvāpi kvacidṛkṣā bhayaṅkarāḥ . evaṃ bahuvidhakleśe chāyā jalavivarjite . tasminmārge dvijaśreṣṭha! pāpino yānti duḥkhinaḥ . nagnāvimuktakeṣāśca pretākārabhayaṅkarāḥ . gacchanti pāpinastatra śuṣkakaṇṭhauṣṭhatālukāḥ .

pāpānta na° pṛthūdakāparanāmake tīrthabhede vāmanapu° 38 a° .

pāpāha pu° pāpamaśuddhatvāt garhyamahaḥ ṭacsamā° . aśaucadine

pāpin tri° pāpa + astyarthe ini . pāpayukte . atiśayena pāpī iṣṭhan . pāpiṣṭha atiśayena pāpayukte . īyasun pāpīyas tatrārthe tri° striyāṃ ṅīp .

pāpman pu° āpnoti vyāpnoti pāpinam āpa--manin ni° . pāpe amaraḥ .

pāmaghna pu° pāma hanti hana--ṭak . 1 gandhake rājani° . 2 kaṭukāyāṃ strī jaṭādharaḥ .

pāman na° pā--manin . vicarcikāyāṃ (khosa pācaḍā) strītvamapi manantāt vā ṅīp pāmāpyatra amaraḥ .

pāmana tri° pāmāstyasya matvarthe na . pāmaṃrogavati amaraḥ pakṣe matup masya vaḥ . pāmavat tatrārthe tri° striyāṃ ṅīp

pāmara tri° pāti kviṣ pāḥ trayīdharmaḥ sa mniyane'nena mṛgha .. 1 mūrkhe 2 nīce medi° 2 khale hemaca° .

pāmaroddhārā strī pāmaramuddharati ud--hṛ--aṇ ajāditvāt ṭāp . guḍūcyām śabdaratnā° .

pāmādi pu° pāmādibhyo naḥ pā° astyarthe napratyayanimitte śabdagaṇe sa ca gaṇaḥ pā° ga° sū° ukto yathā pāman vāman veman śleṣman kadruvali sāman ūṣman kṛmi(aṅgāt kalyāṇe) (śākīpalālīdadrūṇāṃ hrasvatvañca) (viṣvagityuttarapadalopaścākṛtasandheḥ) (lakṣmā acca)

pāmāri pu° 6 ta° . gandhake hemaca° . tatsevane hi pāmaroganāśaḥ iti tasya tathātvam .

pāyanā strī pā--ṇica + bhāve yuc . astrādīnāṃ dhārākaraṇārthe vyāpārabhada teṣāṃ pāyanā trividhā kṣārodakatailepu, tatra kṣārapāyitaṃ śaraśalyāsthicchedaneṣa . puṭaka pāyitaṃ māṃsacchedanabhedanapāṭaneṣu, tailapāyita sirāvyadhanasnāyucchedaneṣu suśrutaḥ .

pāyasa tri° payasovikāraḥ aṇ . 1 dugdhavikāre 2 paramānne pu° amaraḥ . tatpākaprakāro yathā ataptataṇḍulo dhautaḥ paribhṛṣṭo ghṛtena ca . khaṇḍayuktena dugdhena pācitaḥ pāyaso bhaveta . pāyasaḥ kaphakṛdbalyo viṣṭambhī madhurī guru pākarājeśvaraḥ .

pāyasika tri° pāyasī bhaktirasya . pāyasabhaktiyukte

pāyika pu° pādavika + pṛṣo° . padātau śabdaca° .

pāyita tri° pā + ṇica--kta . 1 pānakartṛbhūtīkṛte padārthe (pānadeoyā) 2 astre ca pāyanāśabde dṛśyam .

pāyu pu° apaiti anena vāyuḥ apa + iṇa karaṇe--uṇ aperallopaḥ pibatyauṣadhamanena pā--uṇ vā . 1 apānavāyusthāne 2 karmendriyabhede ca indriyaśabde dṛśyam .

pāyya na° mīyate'nena mā--ṇyat ni° pādeśaḥ . 1 parimāṇe 2 pānīye na° 3 nindanīye tri° viśvaḥ . 4 pāne uṇādi0

pāra karmasamāptau ada° cu° ubha° saka° seṭ . pārayati te apapārat ta .

pāra na° paraṃ tīraṃ parameva aṇ, pṛ--ghañ vā . nadīlaṅghanena prāpye 1 pare tīre amaraḥ . 2 prāntabhāge śeṣāvadhau medi° .

pāraka tri° pṛ--ṇvula . 1 pūrtikārake 2 pālake 3 prītikārake ca striyāṃ gaurā° ṅīṣ .

pārakulīna tri° paraṃkule sādhu pratijanā° khañ . parakule sādhau .

pārakya tri° parasmai lokāya hitam tasyedaṃ vā ṣyañ kukca . 1 paralokasādhane 2 parakīye ca pārakyamavirodhi ca karmapradīpa uddhṛtya caturaḥ piṇḍān pārakye snānamācaret atrisa° .

pāraga tri° pāraṃ gacchati gama--ḍa . 1 pāragantari 2 kāryasamāptigantari ca .

pāragata tri° pāraṃ gataḥ . 1 pāragāmini 2 jine pu° hemaca0

[Page 4311b]
pāraj na° pāra--ajin . suvarṇe ujjvalada° .

pārajāyika pu° parajāyāṃ gacchati paradārādi° ṭhak . paradāragantari .

pāraṭīna pu° prastare trikā° .

pāraṇa na° pāra--bhāve lyuṭ . 1 vratāntabhojane yuc pāraṇā tatrārthe . pāraṇaṃ pāvanaṃ puṃsāṃ sarvapāpapraṇāśanama . upavāsāṅgabhūtañca phaladaṃ śuddhikāraṇam . sarveṣvevopavāseṣu divā pāraṇamiṣyate . anyathā phalahāniḥ syādṛte dhāraṇapāraṇama . na rātrau pāraṇaṃ kuryādṛte vai rohiṇīvatāt . niśāyāṃ pāraṇaṃ kuryādvarjayitvā mahāniśās . pṛrvāhṇe pāraṇaṃ śastaṃ kṛtvā vipra . surārcanam . sarveṣāṃ sammataṃ kuryādṛte vai rohiṇīvratam vrahmavai° śrīkṛṣṇajanmakhaṇḍe 8 a° . janmāṣṭamīśabde ekādaśīśabde ca dṛśyam . lyu . 2 meghe pu° śabdamālā . 3 ṛṣibhede . pāraṇasyarṣerapatyam iñ . pāraṇi tadapatye . tataḥ yūni phañ pāraṇāyana yūni tadapatye . taulvalā° phiño na luk .

pāra(da)ta pu° pṝ--ṇic--tan, pṛṣo° tasya do vā . 1 rasabhede (pārā) . pāraṃ dadāti dā--ka . 2 pāradāyini tri° hemaca° rasāyanārthimirlokaiḥ pārado rasyate yataḥ . tato rasa iti proktaḥ sa ca dhāturapi smṛtaḥ . atha pāradasyotpattirlakṣaṇanāmaguṇāḥ śivāṅgāt pracyutaṃ retaḥ patitaṃ dharaṇītale . taddehasārajatitvācchuklamacchamabhūcca tat . kṣetrabhedena vijñeyaṃ śivavīryañcaturbidham . śvetaṃ raktantathā pītaṃ kṛṣṇaṃ tattu bhavet kramāt . brāhmaṇaḥ kṣatriyo vaiśya śūdraśca khalu jātitaḥ . śvetaṃ śastaṃ rujāṃ nāśe raktaṅkilarasāyanam . dhātuvāde tu tatpītaṃ khegatau kṛṣṇameva ca . pārado rasadhātuśca rasendraśca mahārasaḥ . capalaḥ śivavīryañca rasaḥ sūtaḥ śivāhvayaḥ . pāradaḥ ṣaḍasaḥ snigdhastridoṣaghno rasāyanaḥ . yogavāho mahā vṛṣyaḥ sadā dṛṣṭibalapradaḥ . sarvāmayaharaḥ prokto viśeṣātsarvakuṣṭhanut . svastho raso bhavedbrahmā baddho jñeyo janārdanaḥ . rañjitaḥ kāmitaścāpi sākṣāddevamaheśvaraḥ . mūrchitī harati rujaṃ bandhanamanubhūya khegatiṃ kurute . ajarīkaroti hi mṛtaḥ ko'nyaḥ karuṇākaraḥ sūtāt . asādhyo yo bhavedrogo yasya nāsti cikitsitam . ra° sendro hanti taṃ rogaṃ narakuñjaravājinām . malaṃ viṣaṃ vahnigirī ca vāpalannaisargikandoṣamuśanti pārade . upādhijau dvau trapunāgayogajau doṣau rasendre kathitau munīśvaraiḥ . malena mūrchā, maraṇaṃ viṣeṇa dā ho'gninā kaṣṭataraḥ śarīre . dehasya jāḍyaṅgiriṇā sadā syāt cāñcalyato vīryahṛtiśca puṃsām . vaṅgena kuṣṭhambhujagena ṣaṇḍo bhavedato'sau pariśodhanīyaḥ . vahnirviṣaṃ malañceti mukhyādoṣāstrayo rase . ete kurvanti santāpaṃ mṛtiṃ mūrchāṃ nṛṇāṃ kramāt . anye'pi kathitā doṣā bhiṣagbhiḥ pārade yadi . tathāpyete trayo doṣā haraṇīyā viśeṣataḥ . saṃskārahīnaṃ khalu sūtarājaṃ yaḥ sevate tasya karoti bādhām . dehasya nāśaṃ vidadhāti nūnaṃ kaṣṭāṃśca rogān janayennarāṇām . tasya śodhanādividhiḥ tatsvedanañca nānādhānyairyathāprāptaistuṣavajrairjalānvitaiḥ . mṛdbhāṇḍaṃ pūritaṃ rakṣed yāvadamlatvamāpnuyāt . tanmadhye bhṛṅgarā muṇḍī viṣṇukrāntā punarṇavā . mīnākṣī caiva sarpākṣī sahadevī śatāvarī . triphalā girikarṇī ca haṃsapadī ca citrakam . samūlaṃ kuṭṭayitvā tu yathālābhaṃ viniḥkṣipet . pūrvāmlabhāṇḍabhadhye tu dhānyāmlakamidaṃ smṛtam . svedanādiṣu sarvatra rasarājasya yojayet viṣṇukrāntā girikarṇī ca aparājitaiva nīlaśvetapuṣpabhedāt . atyamlamāranālaṃ vā tadabhāve prayojayet tadabhāve dhānyāmlābhāve tryūṣaṇaṃ lavaṇaṃ rājī rajanī tripharlādrakam . mahābalā nāgabalā meghanādaḥ punarṇavā . meṣaśṛṅgī citrakañca navasāraṃ samaṃ samam . etatsamastaṃ vyastaṃ vā pūrvāmlenaiva peṣayet . pralimpettena kalkena vastramaṅgulamātrakam . tanmadhye nikṣipetsūtaṃ baddhvā tattridinaṃ pacet . dolāyantre'mlasaṃyukte jāyate svedito rasaḥ meghanādaḥ (cavarāī)śākaviśeṣaḥ . meṣa śṛṅgī (meḍhāśṛṅgī) . tadalābhe karkaṭaśṛṅgī grāhyā . navasāraṃ navasādaram . anyacca mūlakānalasindhūtthatryūpaṇārdrakarājikā . rasasya ṣoḍaśāṃśena dravyaṃ yuñjyāt pṛthak pṛthak . draveṣvanuktamāneṣu mataṃ mānamidaṃ budhaiḥ . paṭṭāvṛteṣu caiteṣu sūtaṃ prakṣipya kāñjike . svedayeddinamekañca dolāyantreṇa buddhimān . svedāttīvrī bhavetsṛto mardanācca sunirmalaḥ . mūlakam (murai) analaścitrakam . tryūṣaṇaṃ trikaṭu rājikā (rāī) . atha mardanam iṣṭikācūrṇacūrṇābhyāmādau mardyorasastataḥ . daghnā guḍena sindhūttharājikāgṛhadhūmakaiḥ . anyacca kumārikācitrakaraktasarṣapaiḥ kṛtaiḥ kaṣāyairvṛhatīvimiśritaiḥ . phalatrikeṇāpi vimardito ralo divatrayaṃ sarvamalairvimucyate . atha mūrchanam tryūṣaṇaṃ triphalābandhyākandaiḥ kṣudrādvayānvitaiḥ . citrakorṇāniśākṣārakanyārkakanakadravaiḥ . sūtaṃ kṛtena yūṣeṇa vārān saptābhimardayet . itthaṃ sammūrchitaḥ sūtastyajetsaptāpi kañcukān . bandhyākandaḥ (vāndusvekhasākanda) kṣudrādvayaṃ (chīṭīkaṭāī vaḍīkaṭāī) urṇā urṇameṣakā . niśā haridrā kṣāraḥ yavakṣāraḥ . kanyā kumārikā arkastatpatrarasaḥ kanakaghūttūrapatrarasaḥ . athordhapātanam mayūragrīvatāpyābhyānnaṣṭapiṣṭīkṛtasya ca . yantre vidyādhare kuryādrasendrasyordhapātanam . tāpyam suvarṇamākṣī . naṣṭapiṣṭīkṛtasya . kumārikādravayogena tāvanmardanaṃ kartavyaṃ yāvatpāradaḥ pṛthak na dṛśyata ityarthaḥ . vidyādharayantre ḍamaruyantre . athāḥdhapātanam triphalāśigruśikhibhirlavaṇāsurisaṃyutaiḥ . naṣṭapiṣṭaṃ rasaṃ kṛtvā lepayedūrdhabhājanam . tato dīpvairadhaḥpātaḥ supalaistasya kārayet . yantre bhūdharasaṃjñe tu tataḥ sūto viśudhyati . svedanādikriyābhistu śodhito'sau yadā mavet . tadā kāryāṇi kurute prayojyaḥ sarvakarmasu . atha mukhyadoṣaharaḥ śodhanavidhiḥ gṛhakanyā harati malantri phalā'gniñcitrako vimaṃ hanti . tasmādebhirmiśrairvārān saṃmūrchayet sapta . atha sarvadoṣaharaḥ śodhanavidhiḥ kumārikācitrakaraktasarṣapaiḥ kṛtaḥ kaṣāyairvṛhatīvimiśritaiḥ . phalatrikeṇāpi vimardito raso dinatrayaṃ sarvamalairvimucyate . kumāryā ca niśācūrṇairdinaṃ sūtaṃ vimardayet . evaṃ kadarthitaḥ sūto ṣaṇḍo bhavati niścitam . vahvauṣadhīkaṣāyeṇa sveditaḥ sa balī bhavet . sarpākṣīciñcikābandhyāmṛdvavdaiḥ svedito balī . tataḥ sa pāvakadrāvaiḥ svinnaḥ syādatidīptimān . sarpākṣī (nāgaphaṇī) ciñcikā (ambilī) bandhyā (vāṅkhakhekhasā) bhṛṅgaḥ bhṛṅgarājaḥ . avdo mustā pāvakaḥ citrakam . atha rasasya māraṇavidhiḥ dhūmāsāraṃ rasaṃ torīgandhakaṃ navasādaram . yāmaikaṃ mardayedamlairbhāgaṃ kṛtvā samaṃ samam . kācakūpyāṃ vinikṣipya tāñca mṛdvastramudrayā . vilipya parito vaktre mudrāṃ dattvā viśodhayet . adhaḥsacchidrapiṭharīmadhye kūpīṃ niveśayet . piṭharīṃ bālukāpūrairbhṛtvā ca kūpikāgalam . niveśya culyāṃ tadadho vahniṃ kuryācchamaiḥ śanaiḥ . tasmādapyadhikaṃ kiñcitpāvakaṃ jvālayet kramāt . evaṃ dvādaśabhiryāmairmriyate rasa uttamaḥ . sphoṭayet svāṅgaśītaṃ tamūrdhagaṅgandhakaṃ tyajet . adhasthañca mṛtaṃ sūtaṃ gṛhṇīyāttantu mātrayā . yathocitānupānena sarvakarmasu yojayet bhāvapra° . sarva° saṃ° raseśvaradarśane taniruktiḥ saṃsārasya paraṃ pāraṃ datte'sau pāradaḥ smṛtaḥ iti . rasārṇave'pi pārado gadito yasmāt pārārthaṃ sādhakottamaiḥ . gupto'yaṃ matsamo devi mama pratyaṅgasambhavaḥ . mama deharaso yasmādrasastenāyamucyate iti karmayogena deveśi! prāpyate piṇḍadhāraṇam . rasaśca pavanaśceti karmayogo dvidhā smṛtaḥ . mūrchito harati vyādhīn mṛto jīvayati svayam . vaddhaḥ khecaratāṃ kuryādraso vāyuśca bhairavi! iti . mūrchitasvarūpamapyuktam nānāvarṇo bhavet sūto vihāya ghanacāpalam . lakṣaṇaṃ dṛśyate yasya mū rchitaṃ taṃ vadanti hi . ārdratvañca ghanatvañca tejo gaurava cāpalam . yasyaitāni na dṛśyante taṃ vidyānmṛtasūtakam iti . anyatra baddhasvarūpamapyabhyadhāyi akṣataśca laghudrāvī tejasvī nirmalo guruḥ . sphoṭanaṃ punarāvṛttau vaddhasūtasya lakṣaṇam iti . nanu haragaurīsṛṣṭisiddhau piṇḍasthairyamāsthātuṃ pāryate tatsiddhireva kathamiti cenna aṣṭādaśasaṃskāravaśāttadupapatteḥ taduktamācāryaiḥ tasya hi sādhanavidhau sudhiyāṃ pratikarmanirmalāḥ prathamam . aṣṭādaśasaṃskārāvijñātavyāḥ payatneneti . te ca saṃskārānirūpitāḥ svedanamardanamūrchanasthāpanapātananirodhaniyamāśca . dīpanagaganagrāsapramāṇamatha jāraṇāpidhānam . garbhadrutibāhyadrutikṣāraṇasarāgamāraṇāścaiva krameṇa vedho bhakṣaṇamaṣṭāśadheti rasakarmeti . raseśvaraśabde vivṛtiḥ

pāratantrya na° paratantrasya bhāvaḥ ṣyañ . parādhīnatve

pāratrika tri° paratra bhavaṃ, hitaṃ vā ṭhak . 1 paralokahitakārake karmaṇi 2 paralokabhave ca .

pāradaṇḍaka pu° deśabhede śabdaratnā° .

pāradārika pu° parasya dārān gacchati gacchatau paradārādibhyaḥ vārti° ṭhak . yatheṣṭaṃ parastrīgāmini .

pāradārya na° parasya dārā dārā asya tasya karma--ṣyañ . paradāragamane . taccopapātakam yājña° 3 . 235 ślo° .

pāradṛśvan tri° pāraṃ dṛṣṭavān dṛśa--bhūte kvanip . pāraṃ dṛṣṭavati . striyāṃ ṅīp raścāntādeśaḥ .

pāradeśya tri° paradeśe bhavaḥ paradeśāt āgato vā vyañ . 1 paradeśodbhave dravyādau yājña° 2 . 255 . 2 paradeśāgate ca .

pāramārthika tri° paramārthāva pāralaulikadharmāya hitaṃ ṭhaka . 1 paramārthopāyamūte śreyaḥsādhane karmaṇi . paramārthato bhavaḥ tata āgato vā ṭhak . 2 vastuta āgate svābhāvike . svārthe vā ṭhak . yathārthe sattā trividhā pāramārthikī vyavahārikī prātīti kī ceti vedāntasa° .

pāramparīṇa tri° paramparāyā āgataḥ khañ . paramparāyā kramādāgate .

pāramparya na° paramparaiva svārthe ṣyañ . kulādiparamparayām pāramparyakramāgataḥ iti manu .

pāramparyopadeśa pu° pāramparyeṇa pitrādiparamparayā upadeśaḥ na tu sākṣātkārādijñānam . aitihye amaraḥ (yathā iha vaṭe yakṣaḥ) ityādirupadiśyate eva sarvaiḥ na tu tatra yakṣaḥ kenacit dṛśyate .

pārayugīna tri° parayuge sādhu pratijanā° khañ . parayugasādhau .

pāralaukika tri° paralokāya hitaṃ ṭhak dvipadavṛddhiḥ . paraloke janmāntarādau, hite karmaṇi .

pāravata puṃstrī pārāvata + pṛṣo° . pārāvate dvirūpakoṣaḥ .

pāravaśya na° paravaśasya bhāvaḥ ṣyañ . pāratantrye trikā° .

pāraśava puṃstrī niṣādaḥ śūdrakanyāyāṃ yaḥ pāraśava ucyate . sa pārayanneva śavastasmāt pāraśavaḥ smṛtaḥ iti manūkte ūḍhāyāṃ śūdrāyāṃ brāhmaṇenotpādite niṣādarūpe 1 saṅkīrṇavarṇe 2 parastrītanaye 3 lauhe ca medi° . paraśu + idamarthe'ṇ . 4 paraśusambandhini tri° . 5 madhyasthe deśabhede vṛ° saṃ° 14 a° . pāraśavasya gotrāpatyaṃ yuvādi° añ . 6 tadgātrāpatye haritā° phañ . pāraśavāyana tadīye yūni gītrāpatye .

pāraśīka pu° 1 deśabhede taddeśodbhave 2 ghoṭake ca (āravī) .

pāraśvadhika pu° paraśvadhaḥ praharaṇamasya paraśvadhāṭṭhañ ca pā° ṭhañ . paraśvadhāstreṇa yoddhari amaraḥ . pakṣe aṇ pāraśvadha tatrārthe hemaca° .

pārasa tri° pārasyadeśabhave aṇ bā° . yalopaḥ . 1 pārasyadeśodbhave 2 tatsambandhini ca striyāṃ ṅīp . jyeṣṭhāśleṣāmaghā pūrvārevatībharaṇīdvaye . viśākhārdrottarāṣāḍhāśatabhe pāpavāsare . lagne sthire sacandre ca pārasīmāravīṃ paṭhet muhūrtagaṇapatiḥ .

pārasika pu° pārasīka + pṛṣo° . 1 pārasyadeśe 2 ghoṭake puṃ strī° śabdaratnā° striyāṃ ṅīṣ .

pārasīka pu° 1 deśabhede 2 taddeśasthe jane ba° va° . pārasīkāṃstato jetum raghuḥ . 3 taddeśasthe ghoṭake pu° strī (ārabīṣoḍā) taddeśasya kuṅkumākaratā bhāvapra° uktā kuṅkumaśabde 2640 pṛ° dṛśyā .

pāraskara pu° pāraṃ karoti kṛ--ṭa pāraskarā° suṭ . 1 deśabhede 2 gṛhyasūtrakārake munibhede ca .

[Page 4314a]
pāraskarādi pāraskaraprabhṛtīnica saṃjñāyām pā° ukte sasuṭkanipātanimitte śabdagaṇe sa ca pāraskaro deśaḥ . kāraskarovṛkṣaḥ . rathasyā nadī . kiṣkuḥ pramāṇam . kiṣkindhā guhā . (tadvṛhatoḥ karapatyoścauradevatayoḥ suṭ talopaśca) (prāttumpatau gavi kartari) .

pārastraiṇeya tri° parastriyā apatyaṃ ḍhañ inaṅādeśaḥ . jāraje parastriyāḥ sute amaraḥ striyāṃ ṅīp .

pārasyakulīna tri° parasya kule bhavaḥ pratijanā° khañ tatra parasyakuleti pāṭhāt aluksa° . parakulotpanne dattakasutādau

pārāpata puṃstrī° pārādapyāpatati premṇā ā + pata--ac . pārāvate (pāyarā) amaraḥ striyāṃ ṅīṣ .

pārāvata puṃstrī° paraṃ jīvamavati parāt śatrorvā ahaṅkāradvā jñānopadeśadvārā avati ava--śatṛ parāvan tattvajñaḥ tasyāyamupadeṣṭā aṇ . kapote amaraḥ striyāṃ ṅīṣ . caturviṃśagurumadhye pārāvatasyāpi gurutvamuktaṃ tatra prasa ṅgāt caturviṃśatirguravo'tra pradarśyante pṛthivī vāyurākāśamāpo'gniścandramā raviḥ . kapoto'jagaraḥ sindhuḥ pataṅgo madhukṛdgajaḥ . madhurahāṃ hariṇo mīnaḥ piṅgalā kurarī'rbhakaḥ . kumārī śarakṛt sarpa ūrṇanābhiḥ supeśakṛt . tato me guravo rājan! caturviṃśatirāśritāḥ . śikṣāvṛttibhireteṣāmanvaśikṣamihātmanā bhāga° 11 . 7 a° . tatkathā taduttaratra dṛśyā

pārāpā(vā)ra na° pāramapārañcāstyasya arśā° ac . 1 samudre pamaraḥ dva° . 2 taṭadvaye dvi° va° . pārāvāraśabdo'pyubhayatrārthe .

pārāyaṇa na° pāraṃ samāptimayate'nena aya--lyuṭ . 1 sākalye amaraḥ 2 granthādīnāmādyantapāṭhe ca . tatra vedapārāyaṇaṃ catuṣprakāram ṛgvedaśabde 1412 pṛ° dṛśyam . purāṇasampūrṇagranthāpāṭhe'pi pārāyaṇavyavahāraḥ . tatra bhāyavatapārāyaṇe kaścidviśeṣaḥ padma° pātā° 71 a° ukto yathā kṛtyanityakriyaḥ prātaḥ kuśahastaḥ kṛtāsanaḥ . devadvijagurūnnatvā dhyātvā viṣṇuṃ sanātanam . dvaipāyanaṃ namaskṛtya śukadevañca bhaktitaḥ . hiraṇyākṣabadhaṃ yāvat prathame'hani kīrtayet . caritaṃ bharatasyāpi dvitīye'tha tṛtīyake . mathanañcāmṛtasyāpi, yatra kūrmaḥ svayaṃ hariḥ . caturthadivase, caiva daśame harijanma ca . pañcame tu paṭhe dvidvān rukmiṇyā haraṇāvadhi . ṣaṣṭhe coddhavasaṃvādaṃ saptame tu samāpayet . adhyāyaṃ prāpya viramenna tu madhye kadācana . kute birāme madhye tu adhyāyādiṃ paṭhet punaḥ . paṭhedarthaṃ budhyamānaḥ śrāvayedvaiṣṇavottamaiḥ . śrotā tu prāṅumukho bhūtvā śṛṇupādbhaktitatparaḥ . adhyāye svarṇamāṣaikaṃ tathā dadyācca dakṣiṇām . samāptau ca tato dhenuṃ svarṇaśṛṅgīṃ nivedayet . kuryācca vaiṣṇavaṃ homaṃ sātvatān bhojayettataḥ . evaṃ yaḥ kurute devi! pāṭhaṃ bhāgavatasya tu . śravaṇaṃ śrāvaṇaṃ vāpi sa iṣṭāṃ gatimāpnuyāt . etat pārāyaṇaṃ nāma sarvakāmaphalapradam tatra māsabhedāḥ pādmottarakha° 6 a° uktā yathā atha te saṃpravakṣyāmi saptāhaśravaṇe vidhim . sahāyairbandhubhiścaiva prāyaḥ sādhyo vidhiḥ smṛtaḥ . daivajñantu samāhūya muhūrtaṃ pṛcchya yatnataḥ . vivāhe yādṛśaṃ vittaṃ tādṛśaṃ parikalpayet . nabhasya āśvinorjau ca mārgaśīrṣaḥ śucirnabhāḥ . ete māsāḥ kathārambhe śrotṝṇāṃ mokṣasūcakāḥ . kṛcchro devyayutañcaiva prāṇāyāmaśatadvayam . tilahomasahasrantu vedapārāyaṇaṃ bhavet iti mitā° dhṛtaṣaṭtriṃśanmatam .

pārāyaṇika tri° pārāyaṇamāvartayati ṭhak . 1 tadāvartanakāriṇi . pārayaṇasyedaṃ tadadhikṛtya vā pravṛttaṃ vṛddhācchaḥ pā° cha . parāyaṇīya pārāyaṇakasambandhini pārāyaṇagranthādhikāreṇa pravṛtte granthabhede ca .

pārāruka pāramṛcchati ṛ--ukañ . prastare śabdaca0

pārāvataghnī strī pārāvāraṃ hanti hana--ṭak pṛṣo° . pāravati dūradeśe bhavā'pi vṛkṣāderhantrī . sarasvatyāṃ nadyām ṛ° 6 . 61 . 2 . itāmṛcakamadhikṛtya niru° 2 . 24 uktaṃ pārāvataghnīṃ pārāvāraghātinī .

pārāvatapadī strī pārāvatasyeva pādomūlamasya antyalopaḥ ṅīṣ padbhāvaḥ . (nayā phaṭaki) 1 latāyāṃ ratnamā° . 2 kākajaṅghāyāṃ rājani° .

pārāvatāṅghri pu° pārāvatasyāṅghririva mūlamasya . jyotiṣmatīlatāyām amaraḥ .

pārāvatāṅghripiccha puṃstrī° pārāvatāṅghririvāstadākārayutaṃ picchamasya . pārāvatabhede rājani° .

pārāvārīṇa tri° pāramavārañca samastaṃ samudraṃ vā gacchati khañ . 1 taṭadvayagāmini 2 samudragāmini ca . pārāpārīṇo'pyatra .

pārāśara pu° parāśarasyāpatyaṃ gargā° yañ pārāśaryaḥ tasya chātrā° kaṇvā° aṇ antyayalopaḥ . 1 pārāśaryasya chātreṣu . parāśaraṇa proktam aṇ . 2 parāśaraprokte striyāṃ ṅīp kalau pārāśarī smṛtiḥ parāśaraḥ .

pārāśarakalpika tri° pārāśarakṛta kalpaḥ taṃ vettyadhīte vā vidyālakṣaṇakalpāntāt vārti° ṭhak . 1 parāśarakṛtakalpagranvādhyetari 2 tatkalpagranthasyārthavettari ca .

pārāśari tri° parāśarasyedam iñ . apatye tu yañeva . 1 parāśarasambandhini 2 śukadeve pu° trikā° .

pārāśarin pu° ba° va° . pārāśaryeṇa proktaṃ bhikṣusūtramadhīyate ini yalopa . vedavyāsapraṇītaśārīrakasūtrarūpa bhikṣusūtrādhyāyipu caturthāśramiṣu amaraḥ .

pārāśarīya tri° parāśarasyādūradeśā° kṛśāśvā° chaṇ . parāśarasannikṛṣṭadeśādau .

pārāśarya pu° parāśarasyāpatyaṃ gargā° yañ . parāśarasyāpatye vedavyāse dvaipāyanaśabde dṛśyam . yañañoḥ pā° tato yūni phañ pārāśaryāyaṇa tadīye yūnthapatye .

pārikarmika tri° parikarmaṇi niyuktaḥ ṭhañ . parikarmakaraṇe niyukte .

pārikāṅkṣin pu° pārayati saṃsārāt tārayati pāri ṇini pāri vrahmajñānaṃ tatkāṅkṣati ṇini . yatibhede amaraḥ .

pārikha tri° parikhāyāṃ bhavaḥ paladyā° aṇ . parikhābhave tasyedaṃ vṛddhācchaḥ pā° cha . ṣārakhīya tatsambandhini tri° .

pārikheya tri° parikhā prayojanamasya ḍhak . parikhārthe sthalādau striyāṃ ṅīp pārikheyī bhūmiḥ .

pārigrāmika tri° parigrāmaṃ bhavaḥ ṭhañ . grāmasya paritobhate

pārijāta pu° pāramasyāsti pārī samudrastatra jātaḥ janakta . 1 devatarubhede tatī'bhavat pārijātaḥ suralokavibhūṣaṇam bhāga° 8 . 8 . 5 ślo° . tasyāmṛtamathanakāle samudrādutpattiruktā . harivaṃśe tu 186 a° tasya kaśyapāt sṛṣṭiruktā tannāmaniruktiścānthā darśitā yathā
     pārijātaṃ tato'snākṣīdadityāḥ priiyakāmyayaḥ sarvakāmapradaiḥ puṣpairāvṛtaṃ divyagandhajaiḥ . trirśākhaṃ sarvadā daśyaṃ sarvabhūtamanoharam . sarvapuṣpāṇi dṛśyante tasminneva mahādrume . īdṛśānyasya puṣpāṇi vibhartyekā'tirūpiṇī . bahurupāṇi cāpyasya padmā'pi ca tathā'parā . mandarādapi dṛkṣacca sāramuddhṛtya kaśyapaḥ . tasyādeṣa paruśreṣṭhaḥ sarveṣāṃ jyeṣṭhatāṃ gataḥ . tatastatra nivadhyātha kaśyapaṃ pradadau śubhā . aditirmama puṇyārthaṃ saubhāgyārthaṃ tathaiva ca . niṣkrayeṇa mayā muktaḥ kaśyapastu tapodhanaḥ . indrodattastathendrāṇyā saubhāgyārthaṃ tato mama . somaścāpyatha rohiṇyā ṛdhyā ca dhanadastathā . evaṃ saubhāgyado vṛkṣaḥ pārijāto na saṃśayaḥ . pārejāto piṣṇupadyāḥ pārijāteti śabditaḥ . mandārapuṣpairyadyukto mandārastela kathyate . ko'pyemaṃ dārurityāhurajānanto yato janāḥ . kovidāraḥ iti khyātastattvabaḥ sa mahātaruḥ . mandāraḥ kovidāraśca pārijātaśca nāmabhiḥ . sa vṛkṣyoḥjñāyate divyo yasyaitat kusumottamam . tasya dvārakāyāmānayanakathā pārijātaharaṇe taduttaratrādhyāyeṣu dṛśyā . 2 nāgabhede bhā° ā° 57 a° . 3 ṛṣibhede mā° sa° 5 a° . khārthe ka . pārijātaka tathārthe amaraḥ .

pārijātasarasvatī strī pārijāteśvarī sarasvatī . sarasyatībhede tanmantrādi tantrasāre dṛśyam .

pāriṇāyya tri° pariṇaye tatkāle labdham bā° ṣyañ . pariṇayakāle labdhe dhanādau mātuḥ pāriṇārya striyo vibhajeran dāyabhāge vasiṣṭhaḥ .

pāriṇāhya tri° pariṇāhamarhati bā° ṣyañ . mṛhopa karaṇe śavyāsanādau manuḥ 9 . 11 kullūka° .

pāritathyā strī paritastathā paritathā svārthe ṣyañ . sīmantasthitāyāṃ svarṇādipaṭṭikāyāṃ (siṃtī) amaraḥ .

pāritīṣika tri° paritoṣaḥ prayojanamasya ṭhañ . paritoṣārthaṃ dīyamāne dhanādau .

pāridheya tri° paridhau bhavaḥ śubhrā° ḍhak . paridhau bhave .

pārindra puṃstrī° pārīndra + pṛṣo° . siṃhe hemaca° striyāṃ ṅīṣ .

pāripanthika tri° panthānaṃ varjayitvā vyāpya vā paripantham avyayībhā° tatra tiṣṭhati hanti vā ṭhak paripanthañca tiṣṭhati pā° ukteḥ nipā° panthādeśaḥ . panthāsaṃ varjayitvā vyāpya vā 1 sthāyiniḥ 2 hantari ca caure hemaca° .

pāripāṭya na° pariṣāṣṭyeva svārthe ṣyañ . paripāṭyām .

pāripā(yā)tra pu° parvatabhede himavān pāripātraśca bhā° sa° 10 a° . sa tu bhāratavarmasthakulācalabhedaḥ yathoktaṃ vindhyaśca pāripātraśca saptaite kulaparvatāḥ . teṣāṃ sahasvaśo rājan! parvatāste samīpataḥ bhā° bhī° 9 a° . jaṭharo devakūṭaśca pūrvasyāṃ diśi parvatau . ānīlaniṣadhau prāptau parasparanirantarau . niṣadhaḥ pāripātraśca meroḥpārśve tu paśrime . yathā pūrvau tathā caitā vānīlaniṣadhāyatau mārka° pu° 54 a° . vedasmṛtirvedavatī vṛtnaghnī sindhureva ca . veṇvā sā nandinī caiva sadā nīrā nadī tathā . pārā carmaṇvatī mūpī bidiśā tatravatyarṇa . śimā hyavarṇī ca tathā vāripātrā śrayāḥ smṛtāḥ mārka° pu° 57 a° . marukāmālavāścaiva pāripātranivāsinaḥ viṣṇupu° . sa ca parvataḥ vṛ° sa° 14 a° kūmevimāge madhyasthitatayāktaḥ yathā uttarasāketakaṅkakurukālakoṭikukurāśca pāriyātranagaḥ svārthe ka . pāripātraka tatrārthe kvacid yamadhyapāṭhastatrārthe .

pāripārśvika tri° paripārśvaṃ pārśvaṃ vyāpya vartate ṭhak . pārśvaṃ vyāpya sthāyini 1 sevakādau . sthāpakānucare 2 naṭabhede pu° naṭī vidūṣako vā'pi pāripārśvika eva vā . sūtradhāreṇa sahitaḥ saṃlāpaṃ yatra kurvate . sūtradhārasadṛśatvāt sthāpako'pi sūtradhāra ucyate tasyānucaraḥ pāripārśvikaḥ sā° da° .

pāriplava tri° pari + pla--ac svārthe'ṇ . 1 cañcale 2 ākule ca amaraḥ . 3 tīrghabhede bhā° va° 8 a° . pañcamamanvantare 5 prakṛtibhede harivaṃ° 7 a° . 6 ākhyānabhede śata° brā° 13 . 4 . 3 . 2 . taccākhyānaṃ pāriplavamākhyānamākhyāsyan ityupakrame manurvaivasvato rājetyāha ityādikaṃ tatra dṛśyam

pāribhadra pu° parito bhadūmastyasya prajñādyaṇ . (pāladāmāndāra) 1 vṛkṣe amaraḥ . pāribhadro'nilaśleṣmaśothamedaḥ kṛmipraṇut . tasya puṣpaṃ pittarogakarṇavyādhivināśanam bhāvapra° . paribhadrāya kāyati kai--ka . 2 devadāruvṛkṣe 3 nimbavṛkṣe ca pu° medi° . 4 kuṣṭhauṣadhau na° śabdaca° . 5 saralavṛkṣe pu° śabdaca° 6 śālmalidvīpapatiputrabhede 7 tadvarṣabhede ca pu° bhāga° 5 . 20 . 9 ślo° .

pāribhāvya na° paribhavāya rogapraśamanāya hitaḥ ṣyañ . kuṣṭhauṣadhau amaraḥ . paribhuvaḥ pratibhuvo bhāvaḥ ṣyañ . pratibhūbhavane sākṣitvaṃ pāribhāvyañca iti smṛtiḥ .

pāribhāṣika tri° paribhāṣāta āgataḥ ṭhañ . 1 paribhāṣātaḥ prāpte 2 paribhāṣārūpādhunikasaṅketayute śabde pu° 3 tādṛśasaṃjñāyāṃ strī . ubhayāvṛttidharmeṇa saṃjñā syāt pāribhāṣikī . ubhayāvṛttidharmāvacchinnasaṅketavatī saṃjñā pārimāṣikī yathākāśaḍitthādiḥ sā hi dvitīyāvṛttinaiva śabdādinā rūpeṇa tadāśrayamabhidhatte na cākāśādipadasya gaganādau niravacchinnaiva śaktiḥ paṭādipadasyāpi paṭādau tādṛśaśaktyāpatteḥ paṭe śaktamapi paṭapadaṃ na paṭatvāvacchiśannaśaktimadityādigrahottaraṃ tataḥ paṭatvaviśiṣṭasyānanubhavādavaśyaṃ tacchaktiravacchinneti cet śabdavati śaktamapyākāśapadaṃ na śabdavattvāvacchinnaśaktimadityevaṃ grahadaśāyāmākāśādipadānna śabdavattvena gaganasya pratītiratastasyāpi śabdavattvāvacchinnaiva tatra śaktiriti vibhāvavyatām . yadvādhunikasaṅketaśālitvāt pāribhāṣikam yatrārthe yannāmādhunikasaṅketavattadeva tatra pāribhāṣikaṃ yathā pitrādibhiḥ putrādau saṅketitaṃ caitrādi yathā ca śāstrakṛdbhiḥ siddhyabhāvādau pakṣatādi śabdaśaktiprakā° .

pārimāṇḍalya na° parito maṇḍalaṃ yasya sarvatra vidyamānatvāt parimaṇḍalaḥ paramāṇustasya māvaḥ vyañ . 1 nyoyokte asamavāyikāraṇatāśūnye paramāṇuparimāṇe . svārthe ṣyañ . 2 parimaṇḍalaśabdārthe parimaṇḍalaśabde dṛśyam .

pārimukhika tri° parimukhaṃ vartate ṭhak . mukhasamīpe vartamāne .

pāriyātrika pu° pāriyātra + svārthe ṭhak . kulācalabhede hemaca° . pāripātraśabde dṛśyam .

pāriyānika pu° pariyānaṃ prayojanamasya ṭhak . mārgayānayogyarathe hemaca° .

pārirakṣaka pu° parirakṣā vratabhedaḥ prayojanamasya ṭhak . maskariṇi tāpase hemaca° .

pārivrājaka na° parivrājakasya bhāvaḥ yuvā° aṇ . parivrājakasya bhāve sannyāme .

pāriśa pu° pipūrti pṝ--ṇini pārī taṃ śyati śo--ka . (palāśapipula) khyāte vṛkṣe .

pāriṣatka pu° pariṣadaṃ tatpratipādakaṃ granthamadhīte vetti vā ukthā° ṭhak . pariṣadgranthādhyetari tadvettari ca .

pāriṣada tri° pariṣadi sādhu aṇ bhave'rthe paladyā° aṇa vā . 1 sabhāsādhau 2 sabhābhave ca .

pāriṣadaka tri° pariṣadā kṛtaṃ kulā° vuñ . pariṣadā kṛte

pāriṣadya tri° pariṣadi sādhu--ṇya . sabhāyāṃ sādhau

pārisīrya tri° parisīraṃ sīraṃ varjayitvā bhavam parimukhā° ñya . halavarjanena bhave .

pārihanavya tri° parihanu + parimukhā° ñya . hanūparimave

pārihārika tri° parihāre sādhu ṭhak . parihārakārake śabdārthakalpataru .

pārihārya pu° parihriyate'sau pari + hṛ--karmaṇi ghañ svārthe ṣyañ . valaya amaraḥ .

pārī strī pā--pāne rakṣaṇe vā sampa° bhāve kvip tāṃ rāti rā--ka gaurā° ṅīṣ . 1 jalapūre 2 karkaryāṃ galantikāyāṃ 3 hastipādabandhanadāmani ca medi° .

pārīṇa tri° pāraṃ gacchati pāra + khañ . 1 pārage 2 karmasamāptikārake ca .

pārīndra pu° pṛ--pālane karmaṇi iṇ pāriḥ paśuḥ pāririndra iva . 1 siṃhe 2 ajagrasarpe ca hemaca° .

pārīraṇa puṃstrī° pāryāṃ jalapūre raṇati raṇa + aca . kamaṭhe sviyāṃ ṅīṣ . 1 daṇḍe 2 paṭaśāṭake ca viśva .

[Page 4317a]
pāru pu° pibati jale raśmibhiḥ pā--ka . 1 āditye 2 vahnau ca uṇādi0

pārucchepi pu° āvāpabhede āśva° śrau° 7 . 12 . 1 .

pāruṣṇa strī paśubhede yaju° 24 . 24 striyāṃ ṅīṣ .

pāruṣya na° paruṣasya bhāvaḥ paruṣi bhabo vā ṣyañ . 1 niṣṭhuratve 2 durvākye ca medi° . 3 indravane viśvaḥ 4 agurucandane śabdaca° 5 vṛhaspatau pu° medi° . 6 viruddhācaraṇe daṇḍapāruṣyaśabde 3534 pṛ° dṛśyam .

pāregaṅga avya° gaṅgāyāḥ pāram avyayī° edantatvaṃ nipā° . gaṅgāyāḥ pāre pāresamudrādayo'pi tattatpāre .

pārghaṭa na° pāde ghaṭate ghaṭa--ac pṛṣo° . pāṃśau hārā° .

pārtha pu° pṛthāyāḥ kuntyā apatyam śivā° aṇ . 1 kuntīputre yudhiṣṭhirādau 2 arjunanāmavṛkṣe śabdaca° . pṛtheḥ pṛthivyā īśvaraḥ aṇ . 3 pṛthivīpāle

pārthakya na° pṛthak ityasya bhāvaḥ ṣyañ bhatve avyayasya ṭilopasyānityatvāt na ṭilopaḥ . pṛthaktve

pārthava na° pṛthorbhāvaḥ pṛthvā° imanijo'bhāvapakṣe aṇ . 1 pṛthutve . pṛthorayam aṇ . 2 pṛthusambandhini striyāṃ ṅīp . asya kārtakaujapā° dvandve na antīdāttatā .

pārthasārathi pu° 6 ta° . 1 śrīkṛṣṇe 2 mīmāṃsāgranthakārake miśropādhike vidvadbhede ca .

pārthiva pu° pṛthivyā īśvaraḥ aṇ . 1 rājani pṛthivyāvikāraḥ idaṃ vā utsā° añ . 2 bhūmibhave tri° 3 sītāyāṃ strī ṅīp . 4 tagarapuṣpe na° rājani° . pṛthivyāḥ nimittaṃ saṃyoga utpāto vā aṇ . 5 pṛthivīnimitte 6 tatsaṃyoge 7 tadutpāte ca paśarīre pu° trikā° .

pārthya pu° pṛtherapatyaṃ bā° yak . pṛthivaṃśye nṛpabhede ṛ° 10 . 93 . 15 bhā° .

pārya pu° pāre bhavaḥ ṣyañ . rudrabhede yaju° 16 . 42 .

pāryāptika tri° paryāptireva svārthe ka sā astyasya prajñā° aṇ . 1 sampūrṇe 2 mṛgabhede puṃstrī° śabda° striyāṃ ṅīṣ paryāptimāha ṭhak . 3 paryāptirjāteti vādini .

pārvaṇa tri° parvaṇi kriyate śaiṣiko'ṇ parvaṇi bhave tu kālāṭṭhañeva syāt tena pārvika ityeva ataeva na śāradaḥ pārvika śarvarīśvaraḥ iti naiṣadhe paṭhitvā mallināthena tathoktam . 1 parvavihite 2 amāvāsyānimittake śrāddhe na° yathoktaṃ śrā° ta° amāvāsyākartavyaparvakartavyayoḥ pārvaṇatvamāha bhaviṣyapurāṇam amāvāsyāṃ yat kriyate tatpārvaṇamudāhṛtam . kriyate vā parvaṇi yat tatpārvaṇamiti smṛtiḥ . atra yadityāderubhayatrābhidhānena vikalpārthavāśabdena ca pārvaṇasya lakṣaṇaṃ dvitīyamuktaṃ parvaṇi yat kriyate ityanenāmāvāsyāyāḥ parvatvāttacchrāddhasya vaidikaprayogādhīnayaugikatvena pārvaṇatvaprāptau amavāsyāyāṃ yat pṛthagupādānaṃ tadamāvāsyāśrāddhasya rūḍhitvārthaṃ tena pārvaṇena vighānena ityādau yaugikanānāvayavaśaktyapekṣayā ekasyā eva samudāyaśakterlaghutvāt amāvāsyāpārvaṇadharmātideśo labhyate na tu pūpādidravyāṣṭakādipārvaṇadharmātideśaḥ . ataḥ amāvāsyāyāmaṣṭamyādi parvaṇi ca tannimittakaśrāddhe pārvaṇaśrāddham anyatra pārbaṇavidhinā śrāddhamityabhilāpe viśeṣaḥ . kālamādhavīye ca śātātapa āha darśaśrāddhantu yat proktaṃ pārvaṇaṃ tat prakīrtitam . aparāhṇe pitṝṇāṃ tu tat pradānaṃ viśeṣyate iti . yadyapyetādṛśaṃ pārvaṇaṃ pratipadi na prāpnoti tathāpi tadvikṛtirūpatayā tripuruṣoddeśena kartavyādikāmyaśrāddhādeḥ pārbaṇatvaṃ vyavahartuṃ śakyam . ataeva kāṇvavākyaṃ pūrvamudāhṛtam trīnuddiśya tu yattaddhi pārvaṇaṃ munayī viduḥ iti . tasya kālabhedāśca ni° si° nirṇītāḥ yathā vṛddhaparāśaraḥ śrāddhaṃ vṛddhāvacandrebhacchāyāgrahaṇasaṃkrame . navodake navānne ca navacchanne tathā gṛhe . navaikṣaveṣu cehante pitaro hi maghāsvapi . pitaraḥ spṛhayantyannamaṣṭakāsu maghāsu ca iti śātātapapāṭhaḥ navodake navakpavāpyādāviti kecit . varṣopakrame ārdrāpraveśe iti gauḍāḥ vṛścike śuklapakṣe tu navānnaṃ śasyate budhaiḥ ataḥ kṛṣṇapakṣe neti gauḍāḥ maithilāstu akṛtāgrayaṇaṃ caiva dhānyajātaṃ narottama! iti vārāhokteḥ pratidhānyaṃ śrāddhamāhuḥ tanna jātapadasya śrāddhayogyasamūhaparatvāt . hemādrau jātūkarṇyaḥ grahoparāge ca sute ca jāte pitrye gayāyāmayanadvaye ca . nityaṃ ca śaṅkhe ca tathaiva padme dattaṃ bhavenniṣkrasahasratulyam . śaṅkhaṃ prāhuramāvāsyāṃ kṣīṇacandrāṃ dvijottamāḥ . aṣṭakāsu bhavetpadma tatra dattaṃ tathā'kṣayam . tatraiva śaṅkhaḥ yadāviṣṭirvyatīpāto bhānuvārastathaiva ca . padmakaṃ nāma tatproktamayanācca caturguṇam . yājñavalkyaḥ amāvasyāṣṭakāvṛddhiḥ kṛṣṇapakṣo'yanadvayam . dravyaṃ brāhmaṇasampattirviṣuvatsūryasaṃkramaḥ . vyatīpāto gajacchāyā grahaṇaṃ candrasūryayoḥ . śrāddhaṃ prati ruciścaiva śrāddhakālāḥ prakīrtitāḥ kṛṣṇapakṣa sarvo'pi śākenāparapakṣaṃ nātikrameta māsi māsi vā'śanamiti śruteḥ ūrdhaṃ vā caturyā yadahaḥ sampadyate ṛte caturdaśīmiti kātyāyanokteḥ māsi māsi kāryamaparapakṣsyāparāhṇaḥ śreyān itthāpastamboktaśca vīpsayā sarvakṛṣṇapakṣeṣu nityam tenopasaṃhārānmahālayaparatva parāstam atra pratyahaṃ pañcamyādi yadahaḥsampattirveti traya pakṣāḥ yadaikaikadine śrāddhaṃ tadā dārśaṃ pṛthageva yājñavalkyenāmāvāsyāyāḥ pṛthaṅnirdeśāt . etena kṛṣṇapakṣe yadahaḥ sampadyate amāvāsyāyāṃ tu viśeṣeṇeti nigamokterguṇo'parapakṣaśrāddhasyāmāvāsyeti śūlapāṇimatamapyapāstam . aśaktau darśenāpi māsi śrāddhasiddhiriti nārāyaṇavṛttiḥ . niragnikānāṃ kasmiṃściddine āhitāgnestu darśe eva na darśena vinā śrāddhamāhitāgnerhijanmana iti manūkteḥ sarvakṛṣṇapakṣāśaktau mātsye anena vidhinā śrāddhaṃ triravdasyeha nirvapet . kanyākumbhavṛṣasthe'rke kṛṣṇapakṣe ca sarvadā . karko'pi āhitāgneḥ saṃvatsare triḥ śrāddhaniyama iti . devalaḥ anena vidhinā śrāddhaṃ kuryāt saṃvatsaraṃ sakṛt . dviścatuvāṃ yathāśraddhaṃ māse māse dine dine . kṛṣṇapakṣeṣvapi mahālayasya śreṣṭhatvaṃ taccoktaṃ prāk . vyatīpāte viśeṣamāha hemādrau śaṅkhaḥ phalaṃ lakṣaghnamutpattau bhramaṇe koṭirucyate . patane śatakoṭyastuṃ pāte vai dattamakṣayam jyotiḥśāstre dvāviṃśatistathotpattau bhrasaṇe caikaviṃśatiḥ . patane daśa nāḍyastu patite sapta nāḍikāḥ anyau ca dvau vyatīpātau prāguktau . hemādrau mārkaṇḍeyaḥ yadā ca śrotriyo'bhyeti gṛhaṃ vedavidagnicit . tenaikenāpi kartavyaṃ śrāddhaṃ ca viṣuvacchubham . idaṃ cāpiṇḍaṃ kāryamiti hemādriḥ etajjīva pitṛko'pi udvāhe putrajanane pitryeṣṭyāṃ saumike makhe . tīrthe brāhmaṇa āyāte ṣaḍete jīvataḥ pituḥ iti maitrāyaṇīyapariśiṣṭokteḥ . tithiviśeṣe phalaviśeṣo yājñav kyenoktaḥ kanyāṃ 1 kanyāvedina 2 śca paśū 3 nvai bhartṛsutānapi 4 . dyūta 5 kṛṣiṃ 6 ca vāṇijya 7 diśaphaikaśaphāṃ 8 . 9 stathā . brahmavarcasvinaḥ putrān 10 sraṇaraupye sakupyake 11 . 12 . jñāniśraiṣṭhya 13 sarvakāmānāproti 15 śrāddhadaḥ sadā . pratipatprabhṛtiṣvekā vajayitvā vaturdaśīm etāḥ kṛṣṇapakṣasthā eva mahālaye tu phalabhūmeti pṛthvīcandrīdayaḥ . porṇamāsyāṃ haimādrau pitāmahaḥ amāvāsyāvyatīpāte paurṇamāsyaṣṭakasi ca . vidvān śrāmakurvāṇo narakaṃ pratipadyate etanmāvyādiparam vrīhipāke ca kartavyaṃ yavapāke ca pārthiva! . paurṇamāsī tathā māthī śrāvaṇī ca nṛpottama! . proṣṭhapadyāmatītāyāṃ tathā kṛṣṇatrayodaśī . etāṃstu śrāddhakālān vai nityānāha prajāpatiḥ iti viṣṇudharmokteḥ . viṣṇuḥ māghī proṣṭhapadyūrdhaṃ kṛṣṇā trayo daśīti . atra māthī paurṇamāsīti kalpakaruḥ . śrāvaṇyūrdhvamapi maghāyogasambhavāttrayodaśī viśeṣaṇamiti gauḍāḥ nakṣatreṣvapi yājñavalkyaḥ svargaṃ hyaṣatyamojaśca śauryaṃ kṣetraṃ balaṃ tathā . putrān śraiṣṭhyaṃ ca saubhāmyaṃ sakhaddhi mukhyata śubham . pravṛttacakratā vāpi bāṇijyaprabhṛtīnapi . arogitvaṃ yaśovītaśokatāṃ paramāṅgatim . dhanaṃ vedān bhiṣaksiddhiṃ kupyaṅgābhapyajāvikam . aśvānāyuśca vidhi vadyaḥ śrāddhaṃ saṃprayacchati . kṛttikādibharaṇyantaṃ sakāmān prāpnuyādimān . phalāntarāṇyapi mahāmārata kaurmāderjñeyāni . mādhavīye marīciḥ kṛttikādiṣu ṛkṣeṣu śrāddhe yat phalamīritam . viṣkambhādiṣu yogeṣu tadeva phalamiṣyate vṛhaspatiḥ ārogyaṃ caiva saubhāgyaṃ śatrūṇāṃ ca parājayam . sarvān kāmān priyāṃ vidyā dhanamāyuryathākramam . sūryādidivaseṣvetacchrāddhakṛllabhate phalam . bavādikaraṇeṣvetacchrāddhakṛllabhate phalam anyāni ca vaṇṇavatiśrāddhādīni prāguktāni mārkaṇḍeyapurāṇe śrāddhārhadravyasampattau tathā duḥsvapnadarśane . janmarkṣe grahapīḍāsu śrāddhaṃ kurvīta cecchayā . saṃkrāntānnāvuparāme ca parvaṇyapi mahālaye . nirvāpyāstu trayaḥ piṇḍā ekatastu kṣaya'hani . ekoddiṣṭaṃ parityajya pārvaṇaṃ kurute dvijaḥ . akṛtaṃ tadvījānīyāt sa naraḥ pitṛghātakaḥ . amāvasyāṃ kṣayo yasya pretapakṣe'tha vā yadi . sapiṇḍokaraṇādūddhaṃ tasyoktaḥ pārvaṇo vidhiḥ . tridaṇḍagrahaṇādeva pretatvaṃ naiva jāyate . ahanyekādaśe prāpte pārvaṇantu vidhīyate likhitasa° . eteṣāṃ vyākhyānatātparyakathanapūrvakaṃ vikṛtipārvaṇavidhānam śrā° ta° nirṇītaṃ yathā trayaṃ sampradānānāṃ traya kuryāt tribhyo dadyādityarthaḥ . sṛtāhaparyudastatridaivatatvasya pratiprasavamāha amāvāsyāmiti pretatakṣo'tra pitṛpakṣā aśvayukkṛṣṇapakṣa iti yāvat na tu kṛṣṇapakṣamātra kṛṣṇapakṣasāmānyaparatve'mābāsyāpadavaiyarthyāpatteḥ pitṛpakṣa viśapayati hemādrimādhavācāryadhṛtaṃ nāgarakhaṇḍama nabho vātha nabhasyo vā bhalamāso yadā bhavet . saptamaḥ pivṛpakṣaḥ syādanyatraiva tu pañcamaḥ . atra śrāvaṇabhādrayoranyatarasya makhamāsatve āpāḍhāpekṣayā saptamapakṣasya pitṛpakṣatvāt atra mṛtasyaiva protapakṣamṛtatvaṃ na tu malamāsabhādrakṛṣṇapakṣamṛtasya . tataśca tatra mṛtasya varṣāntare'śvayukkṛṣṇapakṣe'pi tacchrāddhakaraṇe na pārvaṇaṃ kintvekoddiṣṭamiti . atra pārvaṇo vidhiḥ pārvaṇetikartavyatākaikoddiṣṭavidhiriti navyavardhamānaprabhṛtayaḥ tanna pūrvavacanoktatraipruruṣikasya mṛtāhe paryudastasya pārvaṇo vidhirityanena pratiprasavāt tasmāt tadekoddiṣṭaṃ traipuruṣikaṃ na tu ṣāṭpauruṣikaṃ karṣūsamanvitaṃ muktvā tathādyaṃ śrādvaṣoḍaśam . pratyāvdikañca śeṣeṣu piṇḍāḥ syuḥ ṣaḍiti sthitiḥ iti chandogapariśiṣṭavacanena pratyāvdikavyatirekeṇa ṣaṭsaṃkhyāniyamāt . evamamāvāsyādimaraṇanimittena māturapi patyāvdikaṃ pārvaṇavidhinaiva aputrā ye mṛtāḥ kecit striyo vā puruṣāśca ye . teṣāmapi ca deyaṃ syādekoddiṣṭaṃ na pārvaṇam iti āpastambavacane aputtrā iti viśeṣaṇopādānāt saputtrāṇāṃ pārvaṇābhyanujñānāt . etacca bhātrāditritayadaiva taṃ kāryam mātre pitāmahyai prapitāmahyai ca pūrvavat brāhmaṇān bhojayitvā ityanvaṣṭakāyāṃ tathā darśanāt avasānadinanimittatvena pārvaṇavidhinā chandogairapi mātrāditrikāṇāṃ śrāddhaṃ kartavyaṃ na yoṣidbhyaḥ pṛthagdadyādavasānadinādṛte iti chandogapariśiṣṭavacane viśeṣataḥ pratiprasavāt . evaṃ sapiṇḍīkaraṇe'pi . etacca mṛtāha pārvaṇaṃ mātāpitroreva . tathā ca hemādridhṛtakātyāyanavacanaṃ sapiṇḍīkaraṇādūrdhvaṃ pitroreva hi pārvaṇam . pitṛvyabhrātṛmātṝṇāmekoddiṣṭaṃ sadaiva tu . mātṛpadaṃ sapatnīmātṛparam . sapatnīmātrityatra mātṛpadasya rājadantāditvāt paranipātaḥ tataśca vākye mātṛsapatnīti na prayojyaṃ kintu sapatnīmātarityādikam . evaṃ sāgnikaurasakṣetrajābhyāṃ mṛtāhe pārvaṇaṃ kartavyam aurasakṣetrajau putrau vidhinā pārvaṇena tu . pratyavdamitare kuryurekoddiṣṭaṃ sutā daśa iti jāvālavacanasya yatra yatra pradātavyaṃ sapiṇḍīkaraṇāt param . pārvaṇena vidhānena deyamagnimatā sadā iti matsyapurāṇavacanasya caikavākyatvāt . uśanā ca pratyavdaṃ darśavacchrāddhaṃ sāgniḥ kurvīta vai dvijaḥ . ekoddiṣṭaṃ sadā kuryānniragniḥ śrāddhadaḥ sutaḥ .

pārvata tri° parvate bhavaḥ aṇ . 1 parvatajātamātre (ghoḍānima) 2 nimbabhede 3 durgāyāṃ strī ṅīp amaraḥ . 4 śallakyāṃ 5 gopālapūtikāyāṃ strī medi° 6 jīvanta viśvaḥ 7 draupadyāṃ 8 saurāṣṭramṛttikāyām ratnamālā 9 kṣudrapā ṣāṇabhedāyāṃ 10 dhātakyāṃ rājani° tatra durgāyāṃ pārvatīśabdaniruktiryathā tithibhede kalpabhede parvabhedaprabhedataḥ . khyātau teṣu ca vikhyātā pārvatī tena kīrtitā . mahotsavaviśeṣaśca parvasviti prakīrtitam . tasyādhidevī yā sā ca pārvatī parikīrtitā . parvatasya sutā devī sāvirbhūtā ca parvate . parvatādhiṣṭhātṛdevī pārvatī tena kīrtitā iti prakṛtikhaṇḍe durgopākhyāne 54 a° . 11 anne strī ba° va° nighaṇṭuḥ tatra vārvatyaḥ iti pāṭhāntaraṃ tatrārthe .

pārvatāyana puṃstrī° parvatasyarṣeḥ gotrāpatyam phak vā . parvatarṣergotrāpatye pakṣe iñ . pārvati tatrārthe

pārvatīnandana pu° 6 ta° . kārtikeye amaraḥ pārvatīsutādayo'pyatra tasya tatsutatvakathā agnikumāraśabde 55 pṛ° bhā° va° 224 a° vākye dṛśyā . tatra ubhāyonyāṃ tu rudreṇetyaśuddham umāyonyāṃ tu rudreṇetyeva pāṭhaḥ sādhuḥ .

pārvatīśvara na° 1 kāśīsthe śivaliṅgabhede kāśīkha° 2 śive pu0

pārvateya na° parvate bhavaṃ ḍhak . 1 sauvīrāñjane 2 sūryāvartavṛkṣe pu° ratnamālā .

pārvāyanāntīyā strī parvaṇo'yanasya cānte vihitā chaṇ . iṣṭibhede sā ca iṣṭirdarśapaurṇamāsāgrāyaṇasya kāle vihitā iṣṭī pārvāyanāntīyāḥ kevalā nirva pet sadā manu° kullūkavyākhyāne .

pārśava pu° parśuḥ praharaṇamasya . parśupraharaṇayukte

pārśva pu° na° spṛśa--śvaṇ dhātoḥ pṛ--ca . 1 kakṣādhobhāge amaraḥ 2 samīpe ca . parśūnāṃ pārśvāsathnāṃ samūha parśūaṇa . parśūsamūhe na° medi° 4 jine pu° 5 sannikṛṣṭe tri° hemaca° . 6 anṛjūpāye śāṭhye si° kau° .

pārśvaka tri° pārśvena anṛjūpāyena śāṭhyenānvicchati kan . śāṭhyenānvicchāyukte .

pārśvatas avya° pārśva + sārbavibhaktikastasil . tattadvibhaktyarthayute pārśvaśabdārthe tato bhavārthe gahā° cha bhatve ṭilopaḥ . pārśvatīya pārśvatobhave tri° .

pārśvada tri° pārśvaṃ dadāti dā--ka . pārśvacare bhā° śa° 46 a0

pārśvanātha pu° pareśanāthe jainadevabhede

pārśvaparivartana na° pārśvena parivartanam . yatpārśvamadhaḥ sthāpayitvā śayitaḥ tatpārśvasyordhonnayane (pāśamoḍa) 1 pārśvasya parāvṛttau . suptasya hareḥ bhādraśuklaikādaśyādau kartavye pārśvaparivartanākhye 2 utsavabhede ca prāpte bhādrapade māsi ekādaśyāṃ site'hani . kaṭidānaṃ bhavedviṣṇormahāpātakanāśanam . jalāśayāntikaṃ nītvā saṃpūjyābhyarcya ca prabhum . karṇikāparivṛttiñca dakṣiṇāṅge prakalpayet haribha° bhavi° pu° . ekādaśyāmiti sandhyāyāṃ śravaṇamadhyapādalābhe vodhyamanyathā dvādaśyāmeva kārayet tatra vyavasthā utthānaśabde 1103 pṛ° dṛśyā .

pārśvapippala na° pārśvepippalamiva . harītakībhede (gajāṭha) bhāvapra° .

pārśvabhāga pu° karbha° . 1 pakṣabhāge hastyādeḥ 2 pārśvadeśe amaraḥ

pārśvala tri° pārśva + astyarthe sidhmā° lac . parśusamudāyayute

pārśvavaktra pu° pārśve vaktramasya . mahādeve harivaṃ° 217 a° .

pārśvaśaya tri° pārśvābhyāṃ śete śī--ac . pārśvābhyāṃ krameṇa śāyini .

pārśvaśūla pu° suśrutokte śūlarogabhede tallakṣaṇādi yathā ruṇāddhi mārutaṃ śleṣmā kukṣipārśvavyavasthitaḥ . sa saṃrudhyakarotyāśu dhmānaṃ guḍaguḍāyanam . sūcībhiriva nistodaḥ kṛcchocchāsī tadā naraḥ . nānnaṃ vāñchati no nidrāmupaityārtinipīḍitaḥ . pārśvaśūlaḥ sa vijñeyaḥ kaphānila samudbhavaḥ .

pārśvastha tri° pārśve tiṣṭhati sthā--ka 7 ta° . 1 samīpasthite 2 tathābhūte naṭe pāripārśvike hemaca° .

pārśvādi pārśvādiṣūpasaṃkhyānam vārti° ukte śeteracpratyayanimitte śabdagaṇe sa ca gaṇaḥ pārśva udara pṛṣṭha uttāna avamūrdha .

pārśvāsthi na° 6 ta° . dehapārśvasthite asthni (pāṃjara) amaraḥ

pārśvika tri° pārśve bhavaḥ ṭhak . 1 pārśvabhave 2 sandhijīvake hārā0

pārśvī strī dvi° va° . dyāvāpṛthivyoḥ nighaṇṭuḥ .

pārśvekādaśī strī pārśvasya hareḥ pārśvavartanasya nimittamekādaśī . pārśvavartanaikādaśyām bhādraśuklaikādaśyām . pārśvavatta naśabde dṛśyam .

pārśvodarāpraya pāśva mudarañca tābhyāṃ prīṇāti bhojinaṃ prīka . karkaṭe hemaca° .

pārṣika pu° gotrapravartakarṣibhede pravarādhyāyaḥ .

pārṣata tri° pṛṣatasya virāṭanṛṣasyedam aṇ . 1 virāṭanṛpasambandhini 2 tatputre dhṛṣṭadyumne pu° 3 draupadyāṃ strī ṅīp trikā0

pārṣad strī pari d + pṛṣo° . sabhāyāṃ trikā° .

pārṣada tri° pārṣadamarhati aṇ . pāriṣade śabdaca° . ṣyañ . pārṣadyo'pyatrārthe bharataḥ .

pārṣadaṃśa tri° pṛṣadaṃśe bhavaḥ utsā° añ . pṛṣadaṃśe vindoraṃśe bhave .

[Page 4320b]
pārṣadaśva pu° pṛṣadaśvasya vāyornṛpabhedasya vedam aṇ . 1 vāyusambandhini 2 nṛpabhedasambandhini ca 3 gotrapravarṣibhede pu° āśva° śrau° 12 11

pārṣṭhika tri° pṛṣṭhe ṣaḍahe bhavaḥ ṭhañ . ṣaḍahasambandhini kātyā° śrau° 22 71

pārṣṇi puṃstrī° pṛṣa--ni ni° vṛddhiḥ . 1 pādagranthergulphasyādhobhāge amaraḥ . (goḍāri) 2 pṛṣṭhe medi° 3 sainyapṛṣṭhe halā° 4 jigīṣāyāñca pu° ratnakoṣaḥ 5 unmadastriyāṃ strī medi° kuntyāṃ strī dharaṇiḥ .

pārṣṇikṣema pu° viśvadevabhede bhā° anu° 91 a° .

pārṣṇigrāha pu° pārṣṇiṃ pṛṣṭhapadaṃ gṛhṇāti aṇ . vijayārtha jigamiṣoḥ paścātpadagrāhiṇi pṛṣṭhasthe 1 śatrau 2 dvādaśarājacakramadhye pṛṣṭhasthāyinṛpe ca ariśabde 355 pṛ° dṛśyam .

pārṣṇivāha tri° pārṣṇiṃ vahati vaha--aṇ . pṛṣṭhasthe kāryanirvāhake bhā° sau° 130 a° .

pārṣṇīla tri° pārṣṇirastyasya sidhmā° lac dīrghaśca . pārṣṇiyukte

pāla rakṣaṇe cu° ubha° saka° seṭ . pālayati te apīpalat ta .

pāla tri° pālayati pāla--ac . 1 rakṣake pāladoṣavināśe ca pāle daṇḍo vidhīyate iti smṛtiḥ . bhāve ac . 2 rakṣaṇe pu° .

pālaka pu° pālayati pāla--ṇvul . 1 aśvarakṣake jaṭā° 2 citrakavṛkṣe pu° rājani° 3 pālanakartari tri° striyāṃ ṭāpa kāpi ataittvam etadantasya puṃyoge'pi ṭāp gopālakasya patnī gopālikā ityeva na ṅīṣ .

pālakāvya pu° 1 kareṇubhuvi munibhede hemaca° . 2 tatkṛte hastyaśvādilakṣaṇajñāpake arthaśāstrabhede na0

pālakyā strī pālāya kāyati kai--ka . (pālaṅ) śākabhede hemaca° .

pālaghna pu° pālaṃ jalādito rakṣakaṃ chatraṃ hanti hana--ṭhak . 1 chatrākhye 2 jalajatṛṇabhede amaraḥ .

pālaṅka pu° pāla--sampa° kvip pālā aṅkyate aṅka--ghañ . (pālaṅa) 1 śākabhede amaraḥ . strītvamapi striyāṃ ṅīṣ . atraiva pālaṅkī kathitā rūkṣā vātāditrayabandhanut rājavallabhaḥ 2 kunduruvṛkṣe strī amaraḥ gaurā° ṅīṣ .

pālaṅkya na° pālaṅka + svārtheṣyañ . (pālaṅ) 1 śāke rājani 2 kundarau strī amaraḥ . pālaṅkyā vātalā śītā śleṣmalā bhedinī guruḥ . viṣṭamminī madaśvāsapittaraktaviṣāpahā bhāvapra° . 2 śyenakhage medi° .

pālana na° pāla--bhāve lyuṭ . 1 rakṣaṇe karaṇe lyuṭ . sadyaḥprasūtāyāḥ goḥ kṣīre peyūṣe śabdacandrikā . tatkṣī  rasya pānadvārā vatmapālanakaratvāt tathābhūtatvam .

pālabaṇij pu° pāle kanyārakṣaṇe vaṇik . kanyāpāle trikā0

pālala tri° palalasya tilacūrṇasya vikāraḥ aṇ . tilacū rṇapiṣṭake pālalāḥ śleṣmajananāḥ śaṣkulyaḥ kaphapittalāḥ suśru° .

pālāśa tri° palāśasya vikāraḥ avayavo vā akh . 1 palāśāvayave 2 tadvikāre ca pālāśo daṇḍa āṣāḍhaḥ amaraḥ . 3 tamālapatre (tejapāta) rājani° tadvarṇaḥ aṃstyasya aṇ . 4 haridvarṇe pu° 5 tadviśiṣṭe tri° amaraḥ palāśena nirvṛttam saṅkāśā° ṇya . pālāśya palāśanirvṛtte tri° . palāśasyādūradeśādi varāhā° kak . pālāśaka tatsannikṛṣṭadeśādau . svārthe ka . tatrārthe

pālāśakhaṇḍa pu° magadhadeśe śabdaratnā° .

pālāśi pu° palāśa gotrapravarṣibhede pravarādhyāyaḥ .

pāli(lī) strī pala--bā° iṇ . 1 karṇalatāgre 2 aśrau koṇe 3 śreṇau 4 aṅkabhede 5 chātrādideye ca medi° 6 yūkāyāṃ 7 poṭāyāṃ 8 praśasāyāṃ 9 prasthe 10 utsaṅge kroḍe ca hemaca° vā ṅīp dīrghāntaḥ 11 sthālyām śabdaca° .

pāliṃhira strī maṇḍalisarpabhede suśrutaḥ ahiśabde dṛśyam .

pālikā strī pāli + svārthe ka . 1 pāliśabdārthe saṃjñāyāṃ kan . 2 karṇapatre śabdaca° 3 dadhyādicchedanyāṃ hārā° . 4 pālanakartryāṃ striyāṃ ca .

pālita tri° pāla--kta . 1 rakṣite kroṣṭuvaṃśye 2 nṛpabhede 3 deśabhede ca pu° harivaṃ° 37 a° . 4 śākhoṭavṛkṣe pu° śabdāthaṃkalpa° 5 kumārānucaramātṛbhede strī bhā° śa° 47 a° .

pālitya na° palitasya bhāvaḥ ṣyañ . keśādeḥ śubhratādau . palitasyādūradeśādi saṅkāśā° ṇya . palitasya sannikṛṣṭadeśādau tri° .

pālin tri° pālayati pāli--ṇini . 1 pālake 2 pṛthuputranṛpabhede pu° harivaṃ° 2 a° .

pālinda pu° pāli--vā° kindac . 1 kunduruvṛkṣe rājani° . 2 śyāmālatāyāṃ strī amaraḥ gaurā° ṅīṣ . palindhīti pāṭhāntaram pṛṣo° . 3 trivṛtāyāṃ dvirūpakoṣaḥ .

pāliśāyana pu° gotrapravarṣibhede pravarādhyāyaḥ .

pālīvata kāṇḍaropye vṛkṣabhede vṛ° saṃ° 54 a° . drākṣāpālīvatāścaiba vījapūrātimuktakāḥ . ete drumāḥ kāṇḍaropyā gomayena pralepitāḥ . mūlacchede'tha vā skandhe ropaṇīyāḥ prayatnataḥ .

pālohaya pu° gotrapravararṣibhede pravarādhyāyaḥ .

[Page 4321b]
pāllaka tri° pallyāṃ bhavaḥ dhūmā° vuñ . pallībhave jānadau

pālvalatīra tri° palvalatīre bhavaḥ añ . palvalatīrabhave

pāvaka pu° punāti pū--ṇvul . 1 vahnau amaraḥ apāvanāni sarvāṇi vahnisaṃsargataḥ kvacit . pāvanāni bhavantyeva tasmāta sa pāvakaḥ smṛtaḥ iti kāśīkha° 9 a° uktettasya tathātvam . 2 vedyutāgnau ca pāvakaḥ pavamānaśca śuciragniśca te trayaḥ . nimanthyaḥ pavamānaḥ syāt vaidyutaḥ pāvakaḥ smṛtaḥ . yaścāsau tapate sūryaḥ śuciragniśca sa smṛtaḥ kūrmapu° . 3 sadācāre 4 vahnimanthe 5 citrakavṛkṣe 6 bhallātake 7 viḍaṅge ca medi° . 8 śodhake tri° hemaca° . 9 raktacitrake 10 kusumme ca pu° rājani° 11 varuṇe 12 sūrye ca ṛ° 1 . 50 . 6 bhā° tayośca śodhakatvāt tathātvam . 13 ṛṣibhede bhā° va° 125 a° . pāvaḥ pavanaṃ śuddhistaṃ kāyati kai--ka . 14 sarasvatyāṃ strī ṛ° 1 . 3 . 20 bhā° . pāvakāśca saptaviṃśatiḥ pāvakāḥ saptaviṃśatiḥ bhā° sa° 7 a° vyākhyāyāṃ nīlaṇṭhadhṛtavākyebhyaḥ tāni ca brahmaṇo'ṅgāt prasūto'gniraṅgirā 1 iti viśrutaḥ . dakṣiṇāgnirgārhapatyāhavanīyāviti 2 . 3 . 4 trayī . nirmanthyo 5 vaidyutaḥ 6 śūraḥ 7 saṃvarto 8 laulika 9 stathā . jāṭharo 10 viṣagaḥ 11 kravyāt 12 kṣemavān 13 vaiṣṇava 14 stathā . dasyumān 15 valada 16 ścaiva śāntaḥ 17 puṣṭo 18 vibhāvasuḥ 19 . jyotiṣmān 20 bharato 21 bhadraḥ 22 23 sviṣṭakṛdṛsumān 24 kratuḥ 25 . somaśca 26 pitṛmāṃ 27 ścaiva pāvakāḥ saptaviṃśatiḥ . anye pāvakabhedā agniśabde 53 pṛ° dṛśyāḥ ti° ta° gṛhyapariśiṣṭe karmabhede tasya nāmabhedā uktā yathā
     laukike pāvako1 hyagniḥ prathamaḥ parikalpitaḥ . agnistu māruto2 nāma garbhādhāne vidhīyate . puṃsavane candranāmā 3 śuṅgākarmaṇi śobhanaḥ 4 . sīmante maṅgalo 5 nāma pragalbho 6 jātakarmaṇi . nāmni syāt pārthivo 7 hyagniḥ prāśane ca śuci 8 stathā . satyanāmā 9 tha cūḍāyāṃ vratādeśe samudbhavaḥ 10 . godāne sūryanāmā 11 ca keśānte hyagni 12 rucyate . vaiśvānaro 13 visarge tu vivāhe yojaka 14 stathā . godāne godānākhya saṃskāre . caturthyāntu śikhī 15 nāma dhṛti 16 ragnistathā'pare . apare dhṛtihomādau . prāyaścitte vidhu 17 ścaiva pākayajñe tu sāhasaḥ 18 . prāyaścitte tadātmakamahāvyāhṛtihomādau . pākayajñe pākāṅgakavṛṣotsargagṛhahomādau . lakṣahome ca vahniḥ 19 syāt koṭihome hutāśanaḥ 20 . pūrṇāhutyāṃ mṛḍo 21 nāma śāntike varadaḥ 22 sadā . pauṣṭike valada 23 ścaiva krodho 24 'gniścābhicārake . koṣṭhe tu jaṭharo 25 nāma kravyādo 26 mṛtabhakṣaṇe . āhūya caiva hotavyo yatra yo vihito'nalaḥ .

pāvakātmaja pu° 6 ta° . 1 kārtikeye pāvakasutādayo'pyatra ikṣvākuvaṃśyaduryodhanakanyavoḍhari sudarśanākhye 2 munibhede ca

pāvakāraṇi puṃstrī° 6 ta° . agnimanthanakāṣṭhe śabdamālā . araṇiśabde dṛśyam .

pāvaki pu° pāvakasyāpatyam iñ . 1 kārtikeye sudarśanākhye munibhede ca bhā° ānu° 2 a° tatthā dṛśyā .

pāvakeśvara pu° 1 tīrthabhede śivapu° . kāśīsthe pāvakasthāpite 2 śivaliṅgabhede na° .

pāvana tri° pāvayati pū--ṇic--lyu . 1 pavitrīkārake 2 prāyaścitte 3 jale ca na° medi° 4 gomaye na° śabda ca° . 5 rudrākṣe 6 kuṣṭhauṣadhe na° rājani° 7 citrakavṛkṣe 8 adhyāse na° viśvaḥ . pāvake 8 vahnau 9 vedavyāse pu° medi° . 10 sihlake viśvaḥ . 11 pītabhṛṅgarāje pu° rājani° . 12 siddhe 13 pāvayitari tri° hemaca° 14 viṣṇau pu° viṣṇusaṃ° pavanaśabde dṛśyam tasya smṛtimātreṇa pavitratākaraṇāt tathātvam pavanaḥ pāvano'nalaḥ iti dvidhāpāṭhastu pāvayatīti bhīṣāsmādvātaḥ pavate iti śruteḥ pavanavyāpāraniyoktṛtvāt pāvanatvam iti arthabhedānnāmadvayam . karaṇe lyuṭ ṅīp . 15 harītakyāṃ 16 strīgavyāṃ 17 tulasyāṃ ca strī rājani° 18 gaṅgāyāṃ ca strī .

pāvanadhvani pu° pāvano dhvanirasya . 1 śaṅkhe rājani° 2 pāvanaśabdayukte tri° .

pāvamāna tri° pavamānamadhikṛtya pravṛttam aṇ . 1 pavamānavahnyādyadhikāreṇa pravṛtte sūkte 2 ṛci strī ṅīp .

pāvitrāyaṇa puṃstrī pavitrasyarṣergotrāpatyam aśvā° phañ . pavitrarṣergotrāpatye .

pāvīravī strī 1 śodhayitryāṃ striyāṃ ṛ° 6 . 49 . 7 bhā° āyudhavān pavīravān indro devatā'sya aṇ ṅīp . 2 divyāyāṃ 3 vāci niru° 12 . 30 indraḥ pāvīravān taddevatā kā pāvīravī pāvīravī ca divyā vāk ityuktam .

pāśa pu° paśyate badhyate'nena paśa--karaṇe ghañ . 1 mṛgavihagādibandhane rajjvubhede (phāṃda) 2 rajjvumātre ca . keśāduttaraṃ pāśaśabdaḥ saṃghārthaḥ . yathā keśapāśaḥ . karṇāt paraḥ śobhārthaḥ yathā karṇapāśaḥ śobhanakarṇa ityarthaḥ . chātrādibhyaḥ pāśap . chātrapāśa apakṛṣṇacchātra ityādyarthe 3 śastrabhede śabdaratnā° . tallakṣaṇaṃ hemā° pari° auśanasaśāstroktaṃ yathā śāṇaṃ kṣaumaṃ kārpāsaṃ sūtraṃ tathā romāṇi carma ca sarvakālikasya pāśasya dravyāṇi bhavanti tāni dravyāṇi snāyumiśrāṇi graiṣmasya pāśasya yogyāni syuḥ . nālikelavalkalādibandhanādi prāvṛṣeṇyasya nārikelāśmantaka tālavṛntavalkalāni haimanasya pāśasya bhavanti . trivṛtādṛḍhavṛtaguṇasayuktaḥ pāśaḥ prayogikaḥ . pāśo bhavedāmūlāt saṅgapāśaḥ ṣaḍaṅgulaḥ syādrakṣāsupramāṇaḥ sukhāvahaḥ sukhasparśaśca pāśasthāne sumṛṣṭo'nupūrvabalānvito bhavati . rajjvupāśastu navakānuvartitaḥ syāt . ekahastastrihastaḥ pādahīnaḥ saha karṇābhyāṃ ca pāśo daśapalikaḥ pādānte pañcakārmukaḥ śreṣṭho bhavati pañcadaśapalo vā tathā rathāśvayorapi vijñeyo . viṃśatipalikaḥ kartavyaḥ pramāṇe saptakārmukastriṃśatpaliko vā syandināṃ mataṅgajasya navapalako hastini plave ca pāśo bhavati bhāvavikṛte nāgāratniguṇaḥ pāśaḥ iti .

pāśaka pu° paśa--ṇvul . dyūtakrīḍāsādhane guḍikādau (pāśā) amaraḥ .

pāśadyumna pu° vayataḥ putre etannāmake nṛpe ṛ° 7332 bhā° dṛśyam .

pāśadhara pu° pāśaṃ dhārayati dhāri--ac hrasvaḥ . 1 varuṇe harivaṃ° 480 a° taddevatāke 2 śatatārake 3 pāśadhārimātre tri0

pāśana na° pāśi--bhāve lyuṭ . bandhane bhā° dro° 59 a° .

pāśapāṇi pu° pāśaḥ pāṇau yasya . 1 varuṇe halā° 2 śatabhe ca pāśahastādayo'pyatra pāśa + astyarthe ini . pāśītyapyatra

pāśabhṛt pu° pāśaṃ bibharti bhṛ--kvip . 1 varuṇe 2 taddevatāke śatabhiṣānakṣatre na° . 3 pāśadhārimātre tri° . haṃsārūḍhaḥ pāśabhṛdvaruṇaḥ vṛ° saṃ° 50 a° .

pāśamudrā strī tantrasārokte mudrābhede vāmamuṣṭestu tarjanyā dakṣamuṣṭestu tarjanīm . saṃyojyāṅguṣṭhakāgrābhyāṃ tarjanyagre svake kṣipet . eṣā pāśāhvayā mudrā vidvadbhiḥ parikīrtitā .

pāśava tri° paśoridam aṇ . 1 paśusambandhini tantrokte 2 paśvācāre ca paśūnāṃ samūhaḥ aṇ . 3 paśusamūhe na0

pāśavapālana na° pāśavaṃ paśusaṃghaṃpālayati pāli--lyu . ghāse śabdaca0

pāśavāsana na° pāśavāsanamāvakṣye kṛtvā paśupatirbhavet . pṛṣṭhe hastadvayaṃ baddhvā karparāgre svamastakam rudrajā° ukte āsanabhede .

[Page 4323a]
pāśavīja na° (āṃ) ityākārake vīje devapra° raghu° .

pāśahasta pu° pāśaḥ haste yasya . 1 varuṇe 2 śatabhe ca 3 hastasthitapāśake tri° .

pāśādi (pāśādibhyoyaḥ) pā° uktayapratyayanimitte śabda gaṇe sa ca gaṇaḥ pāśa tṛṇa dhūma vāta aṅgāra pāṭala pota gala piṭaka piṭāka śakaṭa hala naṭa vana . tadantaḥ strīliṅgaḥ pāśyā vātyā ityādi .

pāśānta pu° pārśvasyāntaḥ pṛṣo° . vastrasya pārśvānte vṛ° saṃ° 71 a° .

pāśika tri° pāśaḥ praharaṇamasya ṭhak . pāśavandhanarūpapraharaṇayukte mṛgayau vṛ° saṃ° 75 a° .

pāśin pu° pāśo'styasya ini . 1 varuṇe 2 śatabhe 3 pāśavati tri° . striyāṃ ṅīp . 4 vyādhe pu° medi° 5 dhṛtarāṣṭraputrabhede pu° bhā° ā° 117 a° .

pāśila tri° pāśasyādūradeśādi° kāśā° ila . pāśasya sannikṛṣṭadeśādau .

pāśivāṭa pu° deśabhede bhā° bhī° 9 a° . so'bhijano'sya aṇ . tasya bahuṣu luk . pitrādikrameṇa taddeśavāsiṣu ba° va° .

pāśuka pu° paśoryāgajñāpakagranthasya vyākhyāno granthaḥ dvyackatvāt ṭhak . 1 paśuyāgajñāpakagranthavyākhyāne . paśoridam ṭhak . 2 paśusambandhini tri° kātyā° śrau° 31 . 20 nānāpāśukamajjamāṃsarudhiraiḥ kṛtvā navamyāṃ valim ti° ta° .

pāśupata tri° paśupatirdevatā'sya tasyedaṃ tena proktam vā aśvapatyā° aṇ . 1 paśupatidevatāke astrādau 2 taddaivate havirādau 3 paśupatisambandhini 4 tenopadiṣṭe śāstrabhede na° tanmataṃ paśupatiśabde darśitam . 5 vakavṛkṣe pu° medi° tasya tatpriyatvāttathātvam .

pāśupālya na° paśupālasya bhāvaḥ ṣyañ . vaiśyavṛttau yājña° 1 . 119

pāśubandhaka tri° paśubandhaḥ prayojanamasya ṭhak . yajñe 1 ālambhanārthapaśubandhanasthānādau 2 vedyāṃ strī kāpi ataittvam āśva° śrau° 3 . 1 . 6

pāścāttya tri° paścād bhavaḥ tyak . paścimadeśabhave .

pāścāttyākarasambhava na° pāścāttye ākare sambhavati sam + bhū--ac 7 ta° . (sāmarī) lavaṇabhede ratnamālā .

pāṣaka na° paṣa--babdhe ṇvul . pādābharaṇabhede

pāṣaṇḍa tri° pāti rakṣati duritebhyaḥ pā--kvip pāḥ vedadharmastaṃ ṣaṇḍayati niṣphalaṃ karoti . pālanācca trayīdharmaḥ pāśabdena nigadyate . ṣaṇḍayanti tu taṃ yasmāt pāṣaṇḍastena kīrtita ityukte vedācāratyāgini amaraḥ ṇvul . pāṣaṇḍaka tatrārthe tri° .

[Page 4323b]
pāṣaṇḍin pu° pāṃ vedadharmaṃ ṣaṇḍayati ṣaṇḍa + ṇica--ini pāṣaṇḍe śabdaca° tasya lakṣaṇaṃ yathā ye'nyadevaṃ paratvena vadantyajñānamohitāḥ . nārāyaṇādu jagadvandyāt te vai pāṣaṇḍinastathā . kapālabhasmāsthidharā ye hyavaidikaliṅginaḥ . ṛte vanasthāśramāṃśca jaṭāvalkala dhāriṇaḥ . avaidikakriyopetāste vai pāṣaṇḍinastathā . śaṅkhacakrordhvapuṇḍrādicihnaiḥ priyatamairhareḥ . rahitā ye dvijā devi! te vai pāṣaṇḍino matāḥ . śratismṛtyuktamācāraṃ yastu nācarati dvijaḥ . sa pāṣaṇḍīti vijñeyaḥ sarvalokeṣu garhitaḥ . samastayajñabhoktāraṃ viṣṇuṃ brahmaṇyadaivatam . udasya devatānyebhyo jahoti ca dadāti ca . sa pāṣaṇḍīti vijñeyaḥ svatantro vāpi karmasu . svātantryāt kriyate yaistu karma vedoditaṃ mahat . vinā vai bhagavatprītyā te vai pāṣaṇḍinaḥ smṛtāḥ . yastu nārāyaṇaṃ devaṃ vrahmarudrādidaivataiḥ . samatvenaiva jānāti sa pāṣaṇḍī bhavet sadā . anāsthā kriyate yaistu manovākkāyakarmabhiḥ . vāsudevaṃ na jānāti sa pāṣaṇḍī bhavet dvijaḥ . harernāmakamantrābhyāṃ lokāḥ sadbhirvivarjitāḥ . yadi varṇāśramādyā ye te vai pāṣaṇḍitaḥ smṛtāḥ . varṇānāṃ guravo nityaṃ śive! yadyapyavaiṣṇavāḥ . bhagavaddharmarahitā vaiṣṇavādivinindakāḥ . rajastamomayā jīvahiṃsakā jīvabhakṣakāḥ . asatpratigraharatā devalā grāmayājakāḥ . bhraṣṭācārāstathā vrātyā nānāvibudhapūjakāḥ . devatocchiṣṭaśrāddhādibhojinaḥ śūdravatkriyāḥ . vividhāsatkarmaratā bhakṣaṇādyavicāriṇaḥ . lobhamohamadakrodhakāmāhaṅkāriṇaḥ sadā . evaṃvidhāḥ pāradārikādyā ye'tra śubhānane! . anyeṣāṃ kā kathā tatra pāṣaṇḍā brāhmaṇāḥ smṛtāḥ . varṇāśramādyā ye martyāḥ svasvadharmavivarjitāḥ . te vai pāṣaṇḍino devi! nārāyaṇabahirmukhāḥ . sarvāśino dvijā ye'pi sarvavikrayiṇastathā . ye vedācārarahitāste vai pāṣaṇḍino matāḥ . ye tvasadbhakṣyapānādiratā lokā nirantaram . śive! pāṣaṇḍino jñeyā iha nāstyatra saṃśayaḥ . viṣṇuvaiṣṇavagobhūmidevādiṣu viśeṣataḥ . aśvatthatulasītīrthakṣetrādiṣu mahā gurau . lakṣmīsarasvatīgaṅgāyamunāsu varānane! . smṛtāḥ pāṣaṇḍinaste'pi ye na sevāparāyaṇāḥ . rudrākṣendrākṣabhadrākṣasphaṭikākṣādidhāriṇaḥ . jaṭilā bhasmaliptāṅgāste vai pāṣaṇḍinaḥ priye! . asijīvī masījīvīghāvakaḥ pācakastathā . ete pāṣaṇḍino viprā mādaka dravyabhojinaḥ . devi! kārṣṇādayo bhaktā ananyaśaraṇāstu ye . pāṣaṇḍasaṅgaṃ na kuryustadgehe pānabhojane . tat sparśajalapānañca cakrustatsaṅgamādikam . tatpānabhojanālāpasaṅgāliṅganato'cirāt . pāṣaṇḍino vaiṣṇavāḥ syuranyeṣāmapi kā kathā . kimatra bahunoktena brāhmaṇā ye hyavaiṣṇavāḥ . asadācaraṇāścet syustadā pāṣaṇḍinaḥ smṛtāḥ . etadbhojanapānādikarmabhirvaiṣṇavā janāḥ . pāṣaṇḍinastathā syurvai jaṭāmasmādidhāriṇaḥ pādmottarakhaṇḍe pāṣaṇḍācaraṇaṃ nāma 42 a° . etacca vaiṣṇavapraśaṃsārthaṃśaiva liṅgadhāraṇasyāpi śāstrasiddhatvāt . tatsaṃsargādiniṣedho yathā tasmāt pāṣaṇḍibhiḥ prāpairālāpaṃ sparśanaṃ tyajet . viśeṣataḥ kriyākāle yajñādau cāpi dīkṣitaḥ . kriyāhānirgṛhe sūryaṃ paśyeta satimān naraḥ . kiṃ punaryestu santyaktā trayī sarvātmanā dvija! . pāṣaṇḍabhojibhiḥ pāpairvedavādavirodhibhiḥ . pāṣaṇḍino vikarmasthān vaiḍālavratikān śaṭhān . haitukān vakavṛttīṃśca vāṅmātreṇāpi nārcayet . dūrāpāstastu saṃsargaḥ sahāsyā vāpi pāpibhiḥ . pāṣaṇḍibhirdurācāraistasmāttān parivajayet . ete nagnāstavākhyātā dṛṣṭyā śrāddhopaghātakāḥ . yeṣāṃ sambhāṣaṇāt puṃsāṃ dinapuṇyaṃ praṇaśyati . ete pāṣaṇḍināmāno hyetānna cālapedbudhaḥ . puṇyaṃ naśyati sambhāṣādeteṣāṃ taddinodbhavam . pusāṃ jaṭādharaṇamauṇḍyavatāṃ vṛthaiva moghāśināmakhilaśaucanirākṛtānām . toyapradānapitṛpiṇḍabahiṣkṛtānā sambhāṣaṇādapri narā narakaṃ prayānti viṣṇu pu° 3 aṃśe 18 a° .

pāṣāṇa pu° pinaṣṭi piṣa--saṃcūrṇane ānac pṛṣo° . 1 prastare amaraḥ alpārthe ṅīp . 2 pāṣāṇī (vāṭakhārā) 2 tulāmānapāṣāṇe strī śabdaca° .

pāṣāṇagardabha pu° suśrutokte kṣudrarogabhede hanusandhau samudbhūtaṃ śophamalparujaṃ sthiram . pāṣāṇagarḍhabhaṃ vidyād balāsapabanātmakam .

pāṣāṇacaturdaśī strī vṛścikastharavike māse śuklacaturdaśyām tasyāṃ pāṣāṇākārapiṣṭakabhojanāttasyāstannāmatā yathoktaṃ bhaviṣye vṛścike śuklapakṣe tu yā pāṣāṇacaturdaśī . tasyāmārādhayedgaurīṃ naktaṃ pāṣāṇabhojanaiḥ . pāṣāṇabhojanaiḥ pāṣāṇākārapiṣṭakamojanaiḥ ti ta° raghu° .

pāṣāṇadāraka pu° pāṣāṇaṃ dārayati dāri--ṇvul . ṭaṅkāstre (pātharakāṭāchenī) amaraḥ . lyu . pāṣāṇadāraṇo'pyatra .

pāṣāṇabhedana pu° pāṣāṇaṃ bhinatti lyu . (hāḍajoḍā) 1 vṛkṣabhede rājani° ṇvul . pāṣāṇabhedako'pyatra pāṣāṇabhedako'śmaghno giribhidbhinnayojanī . aśmabhedo himastiktaḥ kaṣāyo vastiśodhanaḥ . bhedano hanti doṣārśo gulmakṛcchrāśmahṛdrujaḥ . yonirogān pramehāṃśca plīhā śūlavraṇāni ca bhāvapra° . 2 prastarabhedakamātre tri° .

pāṣāṇabhedin pu° pāṣāṇaṃ bhinatti bhida--ṇini (pāthuracura) 1 vṛkṣabhede ratnamā° 2 śilābhedake tri° striyāṃ ṅīṣ .

pāṣī strī pāṣyate vadhyate'nayā paṣa--bandhe karaṇe ghañ . 1 śaktyāṃ 2 śilāyāñca ṛ° 1 . 56 . 6 bhā° . pāṣāṇavaddṛḍhāyāñca ṛ° 9 103 . 2 bhā° .

pāstya tri° pastye gṛhe vasati śaiṣiko'ṇ . gṛhavāsini ṛ° 8 . 21 . 6 bhā° .

pāhata pu° apāhanti apa + ā + hana--ḍa aperallopaḥ pāhaḥ sa iva atati ata--ac śaka° . brahmadāruvṛkṣe śabdaca° .

pi gatau tu° saka° para° aniṭ . piyati . apaiṣīt . pipāya . pipyatu .

pika puṃstrī° api kāyati kai--ka aperatolopaḥ . kokile amaraḥ striyāṃ ṅīṣ .

pikapriyā strī 6 ta° . mahājambyvām rājani° .

pikabandhu pu° 6 ta° . āmravṛkṣe trikā° .

pikarāga pu° pikorajyate'tra ranja--ādhāre ghañ kutvam . āmravṛkṣe rājani° .

pikavallabha pu° 6 ta° . āmravṛkṣe bhāvaprakāśaḥ .

pikākṣa pu° pikasyākṣīvāstyasya mamānavarṇatvāt ac . 1 rocanyām śabdaca° pikasyākṣīvākṣi asya ṣac samā° . 2 pikatulyaraktanetrayukte tri° striyāṃ ṣittvāt ṅīṣ .

pikāṅga puṃstrī° pikasyāṅgamivāṅgamasya . pakṣibhede śabdaca° .

pikānanda pu° pikamānandayati ā + nandi--aṇ upa° sa° . vasantakāle rājani° .

pikekṣaṇā strī pikasyekṣaṇaṃ tadvarṇo'styasyāḥ ac . 1 kokilākṣe karavīrabhede rājani° . pikasyekṣaṇamivekṣaṇamasya . 2 raktanetre tri° striyāṃ svāṅgatve'pi bahvackatvāt na ṅīṣ kintu ṭāp .

pikka pu° pika iva kāyati kai--ka pṛṣo° . 1 hastiśāvake śabdamā° . 2 muktāparimāṇamede strī vṛ° saṃ° 81 a° .

piṅga pu° piji--varṇe--ac nyaṅkā° kutvam . 1 mūṣike medi° striyāṃ ṅīṣ . 2 dīpaśikhābhe varṇe pu° piṅgo dīpaśikhāmaḥ syāt piṅgalaḥ padmadhūlibat . 3 tadvati tri° amaraḥ gaurā° pāṭhāt striyāṃ ṅīp . kaḍārā° pāṭhāt asya pūrvanipātaḥ . 4 ṛṣibhede pu° tena proktaḥ kalpaḥ ṇini paiṅgin tatprokte kalpe . piṅga + astryardhe sidhmā° vā lac . priṅgala tadvarṇayute tri° pakṣe matup masya vaḥ . piṅgavat tatrārthe tri° striyāṃ ṅīp .

piṅgakapiśā strī piṅgā ca kapiśā ca varṇovarṇena pā° sa° . 1 tailapāyikāyāṃ strī hemaca° 2 piṅgavarṇayute athaca kapiśabarṇayute tri° .

piṅgacakṣus pu° piṅgaṃ cakṣurasya . kūmbhīre hemaca° . 2 piṅganetre tri° .

piṅgajaṭa pu° piṅgā jaṭā'sya . śive hemaca° .

piṅgatīrtha na° tīrthabhede bhā° va° 82 a° .

piṅgala pu° piṅga + sidhmā° lac piṅgaṃ lāti--ka vā . 1 nīlapītamiśritavarṇe 3 tadvati tri° amaraḥ . asmin pare ghoṣā° pūrvapūrvapadamādyudāttam . prākṛtabhāṣayācchandogranthakārake 3 nāgabhede 4 rudre 5 sūryapāripārśvikabhede 6 nidhibhede 7 vānare nakule 8 sthāvaraviṣabhede ca hemaca° . 9 kṣudrolūke rājani° deśabhaṅgo'tha durbhikṣaṃ samāsāt kathayāmyaham . piṅgale cārupadmākṣi! durbhikṣaṃ narmadātaṭe iti jyo° ta° ukte prabhavādibarṣamadhye 10 varṣabhede ca . 11 nāgarājabhede bhā° ā° 35 a° . 12 yakṣabhede bhā° va° 230 a° . 13 rītau pittale 14 śiṃśapāyāṃ ca strī rājani° . 15 vāmanadiggajasya striyāṃ kumudasya 16 kariṇyāṃ medi° . 17 karṇikāyāṃ tantrokte 18 nāḍībhede hemaca° . iḍāśabde dṛśyam

piṅgalaka pu° piṅgala + svārthe ka . piṅgalaśabdārthe 2 yakṣabhede pu° bhā° sa° 10 a° . tataḥ upakā° dvandve advandve ca gotrapratyayasya bahutve vā luk .

piṅgalā strī 1 veśyābhede saṃjñāyāṃ kan . kāpi ataittvam . piṅgalikā balākāyāṃ trikā0

piṅgalalauha na° nityakarma° . pittale rājani° .

piṅgasāra pu° piṅgaṃ sāramasya . haritāle rājani° .

piṅgasphaṭika pu° nityakarma° . gomedamaṇau rājani° .

piṅgā strī piṅga--astyarthe ac . 1 gorocanāyāṃ 2 hiṅgau 3 nālikāyāṃ 4 caṇḍikāyāṃ medi° 5 haridrāyāṃ śabdaca° 6 vaṃśarocanāyāṃ rājani° .

piṅgāśa puṃstrī° piṅgaṃ varṇamaśnute aśa--vyāptau aṇ . (pāṅgāśa) 1 matsyabhede striyāṃ ṅīṣ . 2 pallīpatau 3 uttamakharṇe na° medi° 4 nīlikāyāṃ strī medi° .

piṅgāsya puṃstrī piṅgamāsyamasya . (pāṅgāśa) matsyabhede śabdaca° . striyāṃ yogadhatvāt ṭāp . 2 piṅgamukhayukte tri0

piṅgākṣa pu° piṅge akṣiṇī yasya ṣacsamā° . 1 śiye kāśī° kha° 12 a° ukte 2 vyādhabhede . 3 piṅgavarṇanetrayukte tri° striyāṃ ṅīṣ . 2 kumārānuramātṛbhede strī bhā° śa° 470

piṅgī strī piṅga + astyarthe ac gaurā° ṅīṣ . śamīvṛkṣe medi° .

piṅgokṣaṇa pu° piṅgamīkṣaṇamasya . 1 śiye hemaca° . 2 piṅganetrayukte tri° .

picaṇḍa pu° api + cama--ḍa tasya tettvam aperallopa . 1 udare 2 paśoravayave ca hemaca° . pṛṣo° ittvam . piciṇḍo'pyatra tataḥ tundādi° ilac . picaṇḍila vṛddhodare tundile tri° pakṣe ṭhan . picaṇḍika tatrārthe tri° . bhogāḍhyā samajaṭharā niḥsvāḥ syurghaṭasannibhāḥ . sarpodarā daridrāḥ syuḥ garuḍe tasyāśubhasūcakatvatvamuktam .

picaṇḍaka tri° picaṇḍe kuśalaḥ ākarṣā° kan . audarike udarapūrtau kuśale udarambharau .

picavya pu° picave tūlāya sādhuḥ yat . kārpāsavṛkṣe hemaca° .

picu pu° paca--u pṛṣo° . 1 kārpāsatūle (tūlā) amaraḥ 2 kuṣṭhabhede 3 karṣe 4 asurabhede medi° 5 bhairave 6 śasyabhede viśvaḥ .

picuka pu° picuriva kāyati kai--ka . 1 madanavṛkṣe (mayanā) ratnamālā . tataḥ astyarthe utkarā° cha . picukīya tadyute deśādau tri° .

picutūla na° 6 ta° . tūle (tulā) trikā° .

picumanda(rda) pu° picuṃ kuṣṭhaṃ mandayati mṛdgāti vā aṇ upa° sa° . nimbavṛkṣe (rdāntaḥ) amaraḥ (ndāntaḥ) hemaca° .

picula pu° picuṃ lāti lā--ka . 1 jhāvukavṛkṣe (jhāu) 2 ijvale 3 jalavāyase ca medi° 4 tūle amaraṭīkā .

picca chede cu° ubha° saka° seṭ . piccayati te apipiccat ta .

piccaṭa na° picca--aṭan . 1 sīsake 2 raṅge 3 netrarogabhede pu0

piccā strī muktāparimāṇabhede vṛ° saṃ° 81 a° .

picciṭa pu° kīṭabhede kīṭaśabde 2058 pṛ° suśrutavākyam .

piccita na° suśrutokte kāṇḍabhagnabhede piccitaṃ pṛthutāṃ gatamanalpaśopham iti tallakṣaṇam .

piccha bādhe tu° para° saka° seṭa . picchati apicchīt pipiccha

piccha na° piccha--ac . 1 mayūrapucche 2 cūḍāyāṃ 3 lāṅgūle pu° medi° 4 śālmalīveṣṭe strī amaraḥ . 5 pūge 6 chaṭāyāṃ 7 koṣe 8 mocāyāṃ 9 paṅktau 10 bhaktamaṇḍe 11 hayapadāmaye ca strī medi° 12 kolikāyāṃ 13 phaṇinālāyāṃ hārā° . 14 śiṃśapāvṛkṣe ca strī śabdaca0

[Page 4326a]
picchabāṇa pu° picchaṃ vāṇa iva yasya . śyenakhage rājani0

picchala pu° vāsukivaṃśye sarpabhede bhā° ā° 57 a° .

picchaladalā strī piccha--kalac tādṛśaṃ dalamasyāḥ . vadarīvṛkṣe trikā° .

picchādi astyarthe ilacpratyayanimitte śabdagaṇe yathā picchā uras dhuvak dhruvaka (jaṭāghaṭākālāḥ kṣepe) varṇa udaka paṅka prajñā .

picchitikā strī piccha--bhāve ktin tayā kāyati kai--ka . śiṃśapāvṛkṣe śabdaca° .

picchila tri° piccha--bā° ila . (picala) 1 padārthe 2 bhakta3 maṇḍe tadyukte ca 3 snigdhasūpādau . picchā + astyarthe picchā° ilac . 4 cūḍāyukte tri° 5 śleṣmātakavṛkṣe pu° rājani° saṃjñāyāṃ kan . picchilaka dhanvanavṛkṣe pu° rājani° .

picchilacchadā strī picchilaḥ cchado'syāḥ . upodakyāṃ rājani° .

picchilatvac pu° picchilā ślakṣṇā tvac yasya . nāgaraṅgavṛkṣe trikā° .

picchilasāra pu° picchilaḥ sāro'sya . mocarase rājani0

picchilā strī piccha--ila picchā + astyarthe ilac vā . 1 potikāyāṃ 2 śiṃśapāyāṃ 3 śālmalau 4 sindhubhede medi° 5 kokilākṣe 6 vṛścikākṣupe 7 atasyāṃ 8 śūlītṛṇe ca rājani° 9 kaṭukāyāṃ śabdaca° .

pija dīptau vāse bale (sāmarthye) ca aka° hiṃsāyāṃ dāne ca saka° cu° ubha° seṭ idit . piñjayati te apipiñjat ta .

pijavana pu° spardhanīyajaye viśvāmitrayājye nṛpabhede niru° 2 . 24 dṛśyam .

pijvala pu° ṛṣibhede tataḥ aśvā° gotre phañ . paijvalāyana tadgotrāpatye puṃstrī° .

piñcha na° piccha--pṛṣo° . picchaśabdārthe hemaca° .

piñja na° piji--ac . 1 bale 2 vyākule tri° medi° 3 vadhe amaraḥ 4 karpūrabhede pu° 5 tūle 6 haridrāyāṃ strī medi° 7 hiṃsāyāṃ strī trikā° . bhāve ac . 8 chaṭāyāṃ strī ratnamālā .

piñjaṭa pu° piji--aṭan . netramale (piṃcuṭī) śabdaratnā° .

piñjana na° piji--karaṇe lyu . tūlasphoṭane 1 yantrabhede . bhāve lyuṭ . 2 tūlādeḥ sphoṭane .

piñjara na° piji--arac . 1 haritāle amaraḥ 2 svarṇe medi° 3 nāgakeśare rājani° 4 vihagādibandhanasthāne 5 dehāsthivṛnde ca rāmāśramaḥ . 6 aśvabhede pu° 7 pītaraktavarṇe 8 pītavarṇe ca pu° hemaca° . 9 tadvati tri° 10 sarpabhede pu° bhā° ā° 35 a° . svārthe ka . piñjaraka tatrārthe na° .

piñjala na° piji--kalac . 1 haritāle 2 kuśapatre ca dharaṇiḥ 3 atyantākulasainyādau pu° amaraḥ 4 kuśāntaraveṣṭite sāgrakuśapatradvaye strī ṅīp . etadeva piñjalyā lakṣaṇaṃ samudāhṛtam karmapradīpe tatra pavitralakṣaṇātideśāttathātvam .

piñjāla na° piji--bā° ālac . svarṇe rājani° .

piñjikā strī piji--ṇvul ataittvam . tūlanālikāyāṃ (pāṃija) trikā° .

piñjūla pu° piji--ūlac . 1 kuśavartikāyām ujjvalada° . saṃjñāyāṃ kan . piñjūlaka 2 ṛṣibhede tataḥ . upakā° gotrapratyayasya bahutve dvandve advandve ca vā luk .

piñjūṣa pu° piji--bā° ūṣan . karṇamale hemaca° .

piñjeṭa pu° piñje aṭati aṭ ac aluksa° . netramale śabdaratnā° .

piñjolā strī piji--bā° ola . patraśabde hārā0

piṭa saṃhatau dhvanau ca bhvā° para° aka° seṭ . peṭati apeṭīt pipeṭa .

piṭa na° piṭa--ka . 1 cāle trikā° (peṭārā) 2 peṭake pu° dharaṇiḥ

piṭaka pu° piṭa--bā° kvun . (peṭarā) vetrādinirmite samudgakākāre padārthe amaraḥ . tena harati utsasaṅgā° ṭhañ . paiṭakika peṭakena hāriṇi tri° . 2 sphoṭake pu° medi° . dehajātasphoṭaśubhāśubhādikaṃ vṛ° saṃ° 52 a° uktaṃ yathā
     sitaraktapītakṛṣṇā viprādīnāṃ krameṇa piṭakā ye . te kramaśaḥ proktaphalā varṇānāmagrajādīnām . susnigdhavyaktaśobhāḥ śirasi dhanacayaṃ mūrdhni saubhāgyamārāddaurbhāgyaṃ bhrūyugotthāḥ priyajanaghaṭanāmāśu duḥśīlatāṃ ca . tanmadhyotthāśca śokaṃ nayanapuṭagatā netrayoriṣṭadṛṣṭiṃ pravrajyāṃ śaṅkhadeśe'śrujalanipatanasthānagāścāticintām . ghoṇāgaṇḍe vasanasutadāścoṣṭhayorannalābhaṃ kuryustadvaccivukatalagā bhūri vittaṃ lalāṭe . hanvorevaṃ galakṛtapadā bhūṣaṇānyannapāne śrotre tadbhūṣaṇagaṇamapi jñānamātmasvarūpam . śiraḥsandhigrīvāhṛdayakucapārścorasi gatā ayoghātaṃ ghātaṃ sutatanayalābhaṃ śucamapi . priyaprāptiṃ skandhe'pyaṭanamatha bhikṣārthamasakṛdvināśaṃ kakṣotthā vidadhati dhanānāṃ bahusukham . duḥkhaśatru nicayasya vighātaṃ pṛṣṭhabāhuyugajā racayanti . saṃyamaṃ ca maṇibandhanajātā bhūṣaṇādyamupabāhuyugotthāḥ . dhanāptiṃ saubhāgyaṃ śucamapi karāṅgulyudaragāḥ supānānnaṃ nābhau tadatha iha caurairdhanahṛtim . dhanaṃ dhānya nastau yuvatimatha meḍhre sutanayān dhanaṃ sobhāgyaṃ vā gudavṛṣaṇajātā vidadhati . ūrvoryānāṅganālābhaṃ jānvoḥ śatrujanāt kṣatim . śastreṇa jaṅghayorgulphe 'dhvabandhakleśadāyinaḥ . sphikpārṣṇipādajātā dhananāśāgamyagamanamadhvānam . bandhanamaṅgulinicaye'ṅguṣṭhe ca jñātilokataḥ pūjām . utpātagaṇḍapiṭakā dakṣiṇato vāmatastvabhīghātāḥ . dhanyā bhavanti puṃsāṃ tadviparītāstu nārīṇām . iti piṭakavibhāgaḥ prokta āmūrdhato'yaṃ vraṇatilakavibhāgo'pyevameva prakalapyaḥ . bhavati maśakalakṣmāvartajanmāpi tadvannigaditaphalakāri prāṇināṃ dehasaṃstham .

piṭakyā strī piṭakānāṃ samūhaḥ pāśā° ya . piṭakasamūhe

piṭaṅkokī strī piṭaṃ kokate ku--vā° kha mum . indravāruṇyāṃ ratnamālā .

piṭāka pu° piṭa--bā° kāka . 1 munibhede tataḥ śivā° aṇa paiṭāka tadapatye puṃstrī° . 2 peṭake ca tena harati utsaṅgā° ṣṭhan . paiṭākika tena hāriṇi tri° . saṃghārthe pāśā° ya . piṭākyā tatsamūhe strī .

piṭṭaka na° piṭa--ṇvul pṛṣo° . dantakiṭṭake śabdara° .

piṭṭa kuṭanabhede (peṭā) kuṭṭanenādhaḥpraveśane cu° ubha° saka° seṭ . piṭṭayati ta apipiṭṭata ta . kātyā° śrau° 6 . 3 . 11 karkaḥ .

piṭṭika tri° piṭṭa--in svārthe ka . kuṭṭanena adhaḥpraveśite medi° .

piṭha kleśe aka° vadhe saka° bhvā° para° seṭ . peṭhati apeṭhīt pipeṭha .

piṭhara pu° piṭha--karan . 1 gṛhabhede trikā° 2 mustāyāṃ 3 ma nthānadaṇḍe ca na° medi° . 4 sthālyāṃ puṃstrī° strītve ṅīp . amaraḥ . 5 dānavabhede pu° bhā° sa° 9 a° . saṃjñāyāṃ kan . piṭharaka 6 nāgabhede pu° bhā° ā° 35 a° . pīlupākaśabde dṛśyam .

piṭhīnas pu° ṛṣibhede ṛ° 6 . 26 . 6 bhā° tasyāpatyam iña paiṭhīnasi tadapatye upasmṛtikārake ṛṣibhede .

piḍa rāśīkaraṇe bhvā° ātma° saka° seṭ idit . piṇḍate apiṇḍiṣṭa . aya curādirapi tatrārthe ubha° . piṇḍayati te apipiṇḍat ta .

piḍakā strī pīḍayati pīḍa--ṇvul kṣipakādi° ni° kuṣṭhādhikāre pīḍādāyake kṣudrasphoṭake bhāvaprakā° . suśru tādau rogabhede nānāvidhaiva piḍakā uktā tatra bhagandare apakvāḥ piḍakāḥ pakvāstu bhagandarāḥ ityupakrame pittādipiḍakā uktā yathā pittantu prakupitamanilenādhaḥpreritaṃ pūrvavadavasthitaṃ raktā tanvīmucchitāmuṣṭragrīvākārāṃ piḍakāṃ janayati . sāsya coṣādīn vedanāviśeṣān janayatyapratikriyamāṇā ca pākamupaiti vraṇaścāgnikṣārābhyāmiva dahyate durgandhamuṣṇamāsrāvaṃ sravati śleṣmajālakṣaṇādikaṃ tu parisrovinśabde darśitam vāyujālakṣaṇādi tatroktaṃ yathā vāyuḥ prakupitaḥ prakupitau pittaśleṣmāṇau parigṛhyāpo gatvā pūrvavadavasthitaḥ pādāṅguṣṭhapramāṇāṃ sarvaliṅgāṃ piḍakā janayati sāsya todadāhakaṇḍvādīn vedanāviśeṣān janayatyapratikriyamāṇā ca pākamupaiti vraṇaśca nānāvidhavarṇamāsrāvaṃ sravati pūrṇanadīśambūkāvartavaccātra samuttiṣṭhanti vedanāviśeṣāḥ . mehajāstu bhāvapra° uktā yathā śarāvikā kacchapikā jālinī vinatā'lajī . masūrikā sarṣapikā putriṇī savidārikā . vidradhiśceti piḍakāḥ pramehāpekṣaryāṃ daśa . sandhimarmasu jāyante māṃsaleṣu ca dhāmasu . antonnatā ca tadrūpā nimramadhyā śarāvikā 1 . sadāhā kūrmasaṃsthānā jñeyā kacchapikā 2 budhaiḥ . jālinī 3 tīvradāhā tu māṃsajālasamāvṛtā . avimāḍharujākledā pṛṣṭhe vāpyudare'pi vā . mahatī piḍakā nīlā sā vuvairvinatā 4 smṛtā . raktā'sitā sphoṭacitā vijñeyā tvalajī 5 budhaiḥ . masūradalasaṃsthānā vijñeyā tu masūrikā 6 . gaurasarṣapasaṃsthānā tatpramāṇa . ca sarṣapī 7 . mahatyalpacitā jñeyā ṣiḍakāpi ca putriṇī 8 . vidārīkandavadvṛttā kaṭhinā ca vidārikā 9 . vidradherlakṣaṇairyuktā jñeyā vidradhikā tu sā . ye yanmayāḥ smṛtā mehāsteṣāmetāstu tanmayāḥ . vinā pramehamapyetā jāyante duṣṭamedasaḥ . tāvaccaitā na lakṣyante yāvadvāstu parigrahaḥ . gude hṛdi śirasyaṃse pṛṣṭhe marmasu cotthitāḥ 10 . sopadrarvā durbalāgneḥ piḍakāḥ parivarjayet . tṛṭcchāsamāṃsasaṅkocamehahikkāmadajvarāḥ . visarpadharmasaṃrodhāḥ piḍakānāmupadravāḥ .
     kuṣṭhādhikāre bhāvapra° piḍakānāṃ vṛhattve sphoṭatvam kṣudratve piḍakatvamuktvā tadbhedā uktā yathā yavākārā sukaṭhinā grathitā māṃsasaṃśritā . piḍakā śleṣmavātābhyāṃ yavaprakhyeti 1 socyate . ghanāmavakro piḍakāmunnatāṃ parimaṇḍalām 2 . antrālajīmalpapayāṃ tāṃ vidyāt kaphavātajām . vivṛtāsyāṃ mahādāhāṃ pakvoḍumbarasannibhām . parimaṇḍalāṃ pittakṛtāṃ vivṛtā 3 nāma tāṃ viduḥ . grathitāḥ pañca vā ṣaḍvā dāruṇāḥ kacchapopamāḥ . kaphānilābhyāṃ piḍakā jñeyāḥ kacchapikā 4 budhaiḥ . grīvāṃsakakṣākarapādadeśe sandhau gale vā tribhireva dīṣaiḥ . granthiḥ sa valmīkavadakriyāṇāṃ jātaḥ krameṇaiva gatapravṛddhiḥ . mukhairanekaiḥ śrutitodavadbhirvisarpavat sarpati connatāgraiḥ . valmīka 5 māhurbhiṣajovikāraṃ niṣpratyanīkaṃ cirajaṃ viśeṣāt . padmakarṇikavanmadhye piḍakābhiḥ sadācitām 1 indravṛddhāntu 6 tāṃ vidyādvātapittotthitāṃ bhiṣak . maṇḍalaṃ vṛttamutsannaṃ sa raktaṃ piḍakācitam . rujākarīṃ gardabhikāṃ 7 tāṃ vidyād vātapittajām . vātaśleṣmasamudbhūtaḥ śvayathurhanusandhijaḥ . sthiro mandarujaḥ snigdho jñeyaḥ pāṣāṇagardabhaḥ 8 . karṇasyābhyantare jātāṃ piḍakāmugravedanām . sthirāṃ panasikā9 ntāntu vidyādantaḥprapākinīm . visarpavat sarpati yaḥ śothastanurapākavān . dāhajvarakaraḥ pittāt sa jñeyo jālagardabhaḥ 10 . piḍakāmuttamāṅgasthāṃ vṛttāmatyugrarugjvarām . sarvātmikāṃ sarvaliṅgāṃ jānīyādirivelvikām 11 . bāhupārśvāṃsakakṣeṣu kṛṣṇasphoṭāṃ savedanām . pittaprakoprasambhūtāṃ kakṣā 12 mityabhinirdiśet . ekāmetādṛśīṃ dṛṣṭvā piḍakāṃ sphoṭasannibhām . tadgatāṃ pittakopena gandhanāmāṃ 13 pracakṣate . kakṣabhāgeṣu ye sphoṭā jāyante māṃsadāruṇāḥ . antardāhajvarakarā dīptapāvakasannibhāḥ . saptāhāddvādaśādvā pakṣādvā ghnanti mānavam . tāmagnirohiṇīṃ 14 vidyādasādhyā sannipātataḥ . nakhamāṃsamadhiṣṭhāya vātapittañca dehinām . kurute dāha pākau ca vyādhintaṃ cipya 15 mādiśet . tadevālpatarairdoṣaiḥ kunakhaṃ paruṣaṃ 16 vadet . gambhīrāmalpasaṃrambhāṃ savarṇāmuparisthitām . pādasyānuśayīṃ 17 tāntu vidyādantaḥprapākinīm . vidārīkandavadvṛttāṃ kakṣāvaṅkṣaṇasandhiṣu . vidārī 18 miti tāṃ vidyāt sarvajāṃ sarvalakṣaṇām .

piṇḍa tri° piḍi--ac . 1 saṃhate 2 ghane ca tataḥ gaurā° striyāṃ ṅīṣ . tasyā apatyaṃ kurvā° ṇya . paiṇḍya saṃhatāyāḥ striyā apatye puṃstrī° . 3 vole 4 bale 5 dehaikadeśe 6 gṛhaikadeśe 7 dehamātre 8 annādimaye pitṛbhyo deye golākāre 9 padārthe 10 gole 11 sihlake 12 javāpuṣpe ca pu° medi° 13 vṛnde (avdipiṇḍam) 14 kavale pu° hemaca° 15 gajakumbhe 16 amaraḥ 17 madanavṛkṣe pu° rājani° . 18 ājīvane 19 ayasi na° medi° . tatra śrāddhaśeṣadravyānnādinirmite padārthe sāmagānāṃ puṃstvena prayogaḥ piṇḍānodvāhanātteṣām chandogapariśiṣṭe puṃstvena prayogāt . yajurvedibhiḥ asāvetatte piṇḍaṃsyadheti yajuḥśrāddhaprayogāt klīvatvam . tebhyaḥpiṇḍaṃ mayā dattamakṣayyamupatiṣṭhatām vā yupu° prayogaḥ yajurvediviṣayaḥ . tatra deyadravyādi śrā° ta° nirūpitaṃ yathā yāvadannamupādāya haviṣo'rbhakamarbhakam . caruṇā saha sannīya piṇḍadānamupakramet . śrāddhārthāddhaviṣo'nnādeḥ sakāśād yāvat bhakṣyamodanavyañjanādi tato'lpālpaṃ gṛhītvā agnaukaraṇacaruśeṣeṇa saha miśrīkṛtya piṇḍadānamārabhedityarthaḥ . ekasmin pātre'nnaṃ madhvādidravyeṇa miśrayet . madhvājyatilasaṃyuktaṃ sarvavyañjanasaṃyutam . uṣṇamādāya piṇḍantu kṛtvā bilvaphalopamam . dadyāt pitāmahādibhyo darbhamūle yathākramam iti brahmapurāṇa vacanāt . atra pitāmahapadaṃ pitṛparaṃ vacanāntaraikavākyatvāt . svapitre prathamaṃ piṇḍaṃ dadyāducchiṣṭasannidhau . pitāmahāya caivātha tatpitre ca tataḥparam . darbhamūle lepabhājastarpayellepagharṣaṇaiḥ .
     atra piṇḍamātrasya vilvaphalopamatvaśruteḥ chandogapariśiṣṭe ca pitrādīn mātāmahādīnupakramya avanejanavat piṇḍānkṛtvā bilvapramāṇakāniti śruteśca sāmaga yajurvedinorvilvapramāṇakatvam pṛthaṅmātāmahānāñca kecidicchanti sattamā . trīn piṇḍānānupūrvyeṇa sāṅguṣṭha muṣṭivandhanāt iti vāyupurāṇīyaṃ śākhyāntarīyaṃ śrā° ta° . vāyavīye madhusarpistilayutāṃstrīn piṇḍānnirvapedbudhaḥ . tristhalī setau tilamannaṃ ca pānīyaṃ dhūpaṃ dīṣaṃ payastathā . madhu sarpiḥ khaṇḍayuktaṃ piṇḍamaṣṭāṅgamucyate . yājñavalkyaḥ sarvamannamupādāya satilaṃ dakṣiṇāmukhaḥ . ucchiṣṭa sannidhau piṇḍān dadyādvai pitṛyajñavat . kecittu piṇḍeṣu māṣān varjayanti māṣāḥ śrāddheṣu vai grāhyā vajyāṃścaivāgnipiṇḍayoḥ . vrāhmaṇeṣu yathā madyaṃ tathā māṣo'gni piṇḍayoḥ iti . smṛtisārāt māṣān sarvatra vai dadyāt piṇḍe'gnau ca vivarjayet iti smṛteśca . atha piṇḍapramāṇabhedaḥ hemādrāvaṅgirāḥ kapitthavilvamātrān vā piṇḍān dadyād vidhānataḥ . kukkuṭāṇḍapramāṇān vāmalakairbadaraiḥ pumān iti . tatraiva dhūmraḥ kapitthasya pramāṇena piṇḍān dadyāt samāhitaḥ . tatsamaṃ vikiraṃ dadyāt piṇḍānte tu ṣaḍaṅgulaiḥ . antyeṣṭipaddhatau bhaṭṭāstu ekoddiṣṭa sapiṇḍe tu kapitthantu vidhīyate . nārikelapramāṇantu pratyavda māsike tathā . tīrthe darśe ca saprāpte kukkuṭāṇḍapramāṇataḥ . mahālaye gayāśrāddhe kuryādāmalakopamam ityāhuḥ kalikāyāmācāryaḥ yatra syurvahavaḥ piṇḍāstatra vilvaphalopamāḥ . yatra caiko bhavet piṇḍastatra lāṅgalisannibhaḥ . pretapiṇḍastu dairghyeṇa dvādaśāṅgula ucyate iti . vāyavīye patnī piṇḍāṃstu mṛdgīyāt trivargasya sahāyinī . hemādrau laugākṣiḥ mahālaye gayāyāṃ ca pretaśrāddhe daśāhike . piṇḍaśabdaprayogaḥ syādannamanyatra kīrtayet ni° si° piṇḍadānadravyabhedāḥ āgneye uktā yathā pāyasenājya yuktena saktunā caruṇā tathā . piṇḍadānaṃ taṇḍulaiśca godhūmaistilamiśritaiḥ iti . devīpurāṇe ca saktubhiḥ piṇḍadānañca saṃyāvaiḥ pāyasena ca . kartavyamṛṣibhiḥ proktaṃ piṇyākena guḍena vā atha pretapiṇḍasaṃkhyā yadyapi hemādrau pāraskareṇa brāhmaṇe daśa piṇḍāstu kṣatriye dvādaśa smṛtāḥ . vaiśye pañcadaśa proktāḥ śūdre triṃśat prakīrtitā ityuktaṃ tathāpi pretebhyaḥ sarvavarṇebhyaḥ piṇḍān dadyāddaśaiva tu iti . tenaivokteḥ sarveṣāṃ daśaiva jñeyāḥ . bhadaratne'pyevam tathā ca hemādrau brāhmapādmayoḥ jātyuktāśaucatulyāṃstu varṇānāṃ kvacideva hi . deśadharmān puraskṛtya pretapiṇḍān vapantyapi ityuktvā viprādyeṣu daśamapiṇḍotkarṣaḥ uktaḥ deyastu daśamaḥ piṇḍo rājñāṃ bai dvādaśe'hani . vaiśyānāṃ vai pañcadaśe deyastu daśamastathā . śūdrasya daśamaḥ piṇḍo māse pūrṇe'hni dīyate . pretapiṇḍadānasthānam asaṃskṛtānāṃ bhūmau piṇḍaṃ dadyāt saṃskṛtānāṃ kuśeṣu iti pācetasoktam mitākṣarāyāṃ smṛtyantare bhūmau mālyaṃ piṇḍaṃ pānīyamupale vā dadyuḥ piṇḍaṃ pretapiṇḍam .
     śunaḥpucchaḥ phalamūlaiśca payasā śākena ca guḍena ca . tilamiśrantu darbheṣu piṇḍaṃ dakṣiṇatī haret . tūṣṇīṃ prasekaṃ puṣpaṃ ca dhūpaṃ dīpaṃ tathaiva ca . śālināsaktubhirvāpi śākairvāpyatha nirvapet . prathame niyataṃ dravyaṃ tadeva syāddaśāhikam . piṇḍaśabdasya dehatadaikadeśaparatā tu asapiṇḍaśabde uktā . dāyabhāgamate tu nirvāpyaṣiṇḍaparateti . bhāve ac . 20 saṃghāte piṇḍārakaśabde dṛśyam

piṇḍaka pu° piṇḍa iva kāyati kai--ka . 1 piṇḍālau svārthe ka . 2 sihlakagandhadravye 3 vole 4 piṇḍamūle mūlabhede rājani° .

piṇḍakanda pu° piṇḍākāraḥ kandaḥ . piṇḍālo rājani° .

[Page 4329b]
piṇḍakharjūra pu° piṇḍākhyaḥ kharjūraḥ . svanāmakhyāte vṛkṣe (chohārā) prasiddhe 2 kharjūre strī ṅīp . atha piṇḍakharjrībhedaḥ sunepālī tu mṛdulā balihīnakaphalā ca sā . sunepālī śramabhrāntidāhamūrchāsrapittanut bhāvapra° . piṇḍakharjūrikā tvanyā sā deśe paścime bhavet . kharjūrī gostanākārā parāddvīpādihāgatā . jāyate paścime deśe sā cchohāreti kīrtyate . kharjūrītritayaṃ śītaṃ madhuraṃ rasapākayoḥ . snigdhaṃ rucikaraṃ hṛdyaṃ kṣatakṣayaharaṃ guru . tarpaṇaṃ raktapittavnaṃ puṣṭiviṣṭambhi śukradam . koṣṭhamārutakṛdbalyaṃ bāhyavātakaphāpaham . jvarābhighātakṣuttṛṣṇākāsaśvāsanivārakam . madamūrchāmarutpittamadyodbhūtagadāntakṛt . mahatībhyāṃ guṇairalpaṃ svalpakharjūrikā smṛtā . kharjūrī tarutoyantu madapittakaraṃ bhavet . vātaśleṣmaharaṃ rucyaṃ dīpanaṃ balaśukrakṛt .

piṇḍagosa pu° gāṃ jalaṃ sanoti sana--ḍa piṇḍaḥ saṃhato gosaḥ . gandharase ramānāthaḥ .

piṇḍatarkuka pu° piṇḍaṃ tarkayati tarka--bā° uka . piṇḍalepabhāgiṣu vṛddhaprapitāmahādiṣu triṣu prapitāmahāḥ dakṣiṇataḥ pṛṣṭhataḥ piṇḍatarkukāḥ gṛhyasāma° .

piṇḍatailaka pu° piṇḍaṃ saṃhataṃ tailaṃ yasya kap . turaska gandhadravye rājani° .

piṇḍada pu° piṇḍaṃ dadāti dā--ka . śrāddhe piṇḍadātari putrādau piṇḍado'ṃśaharaścaiva pūrvābhāve paraḥ paraḥ yājña° tṛc piṇḍadātṛ tatrārthe ubhayorapyasau rikthī piṇḍadātā ca dharmataḥ manuḥ .

piṇḍapada na° piṇḍasya saṃhatasya padam . 1 aṅkabhede jyo° ti° gṛhaśabde dṛśyam . 2 piṇḍasthāne ca .

piṇḍapāda puṃstrī° piṇḍa iva pādo'sya . gaje trikā° . striyāṃ jātitvāt ṅīṣ .

piṇḍapitṛyajña pu° piṇḍaiḥ pitṝṇāṃ yajñaḥ . sāgnikagṛhasthakartavye pitryuddeśyake piṇḍadānātmake yajñabhede āśva° śrau° 2 6 sūtrādau kātyā° śrau° 4 . 1 . 1 sūtrādau ca dṛśyam . tatkālaśca aparāhṇe piṇḍapitṛyajñaścandādarśane'māvāsyāyām tatratyaṃ prathamasūtram .

piṇḍapuṣpa na° piṇḍaṃ saṃhataṃ puṣpam . 1 aśokapuṣpe 2 javāpuṣpe 3 padmapuṣpe 4 tagarapuṣpe ca redi° śabdaca° .

piṇḍapuṣpaka pu° piṇḍena saṃhatena puṣpeṇa kāyati kai--ka . vāstūkaśāke śabdamālā .

[Page 4330a]
piṇḍaphalā strī piṇḍamiva phalaṃ yasyāḥ . kaṭutumbyām jaṭā0

piṇḍamustā strī piṇḍā saṃhatā mustā . nāgaramustāyām rājani° .

piṇḍamūla na° piṇḍamiva mūlamasya . garjare (gāṃjara) rājani0

piṇḍayajña pu° piṇḍena yajñaḥ . piṇḍadānarūpe yajñarūpe śrāddhe yājña° 3 . 16 piṇḍapitṛyajñe ca .

piṇḍala piḍi--bā° kalac . setau hārā° .

piṇḍalepa pu° piṇḍasya lepaḥ karasaṃlagnāṃśabhedaḥ . karasaṃsthe piṇḍāṃśabhede tadbhāginaśca vṛddhaprapitāmahādayaḥ trayaḥ yathāha lepabhājaścaturthādyāḥ pitrādyāḥ piṇḍabhāginaḥ manuvākyam lepabhājaścaturthādyāḥ pitrādyāḥ piṇḍabhāginaḥ . piṇḍadaḥ saptamasteṣāṃ sāpiṇḍyaṃ sāptapauruṣam kullū° dhṛta mātsyavacanam .

piṇḍasa pu° piṇḍaṃ sanati yasmai sana--sambhaktau sampradāne bā° ḍa . parapiṇḍopajīvini bhikṣopajīvini śabdara0

piṇḍasambandha pu° piṇḍena dehena deyapiṇḍenavā sambandhaḥ . dehena saha janyajanakatārūpe 1 sambandhe mitā° deyapiṇḍasya 2 dātṛtvabhoktṛtvānyatarasambandhe ca dāyabhāgādayaḥ .

piṇḍasektṛ pu° sarpabhede bhā° a° 57 a° .

piṇḍā strī piṇḍi--ac . 2 piṇḍāyase 2 kastūrībhede ca rājani° . 3 vaṃśapatryāṃ bhāvapra° .

piṇḍāta pu° piṇḍa ivātati ata--mātatye ac . piṇḍaṃ saṃhananaṃ vā atati + ata--gatau ac . sihlake pu° .

piṇḍānvāhāryaka na° piṇḍānāṃ piṇḍapitṛyajñānāṃ paścādāhriyate anu + ā + hṛ--ṇyat svārthe ka . pārvaṇaśrāddhe piṇḍānvāharyakaṃ śrāddhaṃ kuryānmāsānumāsikam manuḥ .

piṇḍābha pu° piṇḍaḥ saṃghāta ivābhāti ā + bhā ka . sihlake ratnamālāyāṃ pāṭhāntaram .

piṇḍābhra na° abhrasyedam aṇ ābhraṃ piṇḍamiva ghanamābhram . meghajātakarakāyām śabdaca° .

piṇḍāyasa na° piṇḍaṃ saṃhatamayaḥ ac samā° . tīkṣṇāyase rājani° .

piṇḍāra pu° piṇḍaṃ saṃghātamṛcchati ṛ--aṇ . 1 vikaṅkata vṛkṣe rājani° 2 kṣapaṇake 3 gope 4 mahiṣīrakṣake 4 drumabhede medi° 6 śākabhede na° piṇḍāraṃ śītalaṃ balyaṃ pittanāśi rucipradam . pāke laghu viśeṣeṇa viṣaśānti karaṃ matam bhāvapra° . 7 sarpabhede pu° bhā° u° 102 a° svārthe ka piṇḍāraka tatrārthe 8 nāgabhede bhā° ā° 36 a° . 9 valarāmānujabhede pu° harivaṃ° 36 a° 10 tīrthabhede na° piṇḍārake naraḥ snātvā labhedbahu suvarṇakam bhā° va° 82 a° .

piṇḍālu pu° piṇḍākāra āluḥ . (golaālu) rājani° . 1 kandabhede 2 kandaguḍūcyāñca svārthe ka atraiva . piṇḍālurmadhuraḥ śītaḥ mūtrakṛcchravināśanaḥ . dāhaśoṣapramehaghno vṛṣyaḥ santarpaṇo guruḥ rājani° saṃjñāyāṃ kan . (cuvaḍi ālu) ālubhede na° piṇḍālukaṃ kaphaharaṃ guru vāta prakopakṛt rājavallabhaḥ .

piṇḍāhvā strī piṇḍāṃ kasturībhedamāhvayate spardate gandhena ā + hve--ka . nāḍīhiṅguni rājani° .

piṇḍi(ṇḍī) strī piḍi--in vā ṅīp svārthe ka vā . sarvakāṣṭhāsañjanādhāre rathacakramadhye sthāne 1 rathanābhau amaraḥ . 2 pīṭhe jānuno'dhaḥsthe 3 māṃsalapradeśe ca hemaca° 4 śvetāmlau rājani° 5 devādeḥ pīṭhikābhede tallakṣaṇādi matsyapu° 252 a° uktaṃ yathā piṇḍikālakṣaṇaṃ vakṣye yathāvadanupūrvaśaḥ . pīṭhocchrāyaṃ yathāvacca bhāgān ṣoḍaśa kārayet . bhūmāvekaḥ praviṣṭaḥ syāccaturbharjagatī matā . vṛttobhāgastathaikaḥ sthāt vṛtta paṭṭasya bhāgataḥ . bhāgaistribhistathā kaṇṭhaḥ kaṇṭhapaṭṭastribhāgataḥ . bhāgābhyāmūrdhvapaṭṭaśca śeṣabhāgena paṭṭikā . praviṣṭaṃ bhāgamekaikaṃ jagatī yāvadeva tu . nirgamastu punastasya yāvadvai śeṣapaṭṭikā . vārinirgamaṇārthantu tatra kāryā praṇālikā . pīṭhikānāntu sarvāsāmetatsāmānyalakṣaṇam . viśeṣān devatābhedān śṛṇudhvaṃ dvijasattamāḥ! . sthaṇḍilā vātha vāpī vā yakṣī devī ca maṇḍalā . pūrṇacandrā ca vajrī ca padmā vārdhaśaśī tathā . trikoṇā daśamī tāsāṃ sasthānaṃ vā nibodhata . sthaṇḍilā 1 caturasrā tu varjitā mekhalādibhiḥ . vāpī 2 dvimekhalā jñeyā yakṣī 3 caiva trimekhalā . caturasrāyatā vedī 4 na tāṃ liṅgeṣu yojayet . maṇḍalā 5 vartulā yā tu mekhalābhirgaṇapriyā . raktā dvimalā madhye pūrṇacandrā 6 tu mā bhavet . mekhalātrayasaṃyuktā ṣaḍasrā vajrikā 7 bhavet . ṣoḍaśāsrā bhavetpadmā . 8 kiñciddhrasvā tu mūlataḥ . tathaiva dhanurākārā sārdhacandrā 9 praśasyate . triśūlasadṛśī 10 tadvat praśastalakṣaṇānvitā . pariveṣaṃ tribhāgeṇa nirgamaṃ tatra kārayet . vistāraṃ tatpramāṇañca bhūle cāgre tato'rdhataḥ . jalamārgaśca kartavyastribhāgeṇa suśobhanaḥ . liṅgasyārdhatribhāgeṇa sthaulyera samadhiṣṭhitā . mekhalā tattribhāgeṇa khātaścaiva pramāṇata . atha vā pādahīnantu śobhanaṃ kārayetsadā . uttarasthaṃ praṇālañca pramāṇādadhikārayet . sthaṇḍilāyāmathārogyaṃ ghanaṃ dhānyañca puṣkalam . gīpradā ca bhavedyakṣī vedī sampatpradā bhayet . maṇḍalāyāṃ bhavetkīrtirvaradā pūrṇacandrikā . āyuḥpradā bhavedvajrī padmā saubhāgyadā bhavet . putrapradārdhacandrā syāttrikoṇā śatrunāśinī . devasya yajanārthantu pīṭhikā daśa kīrtitāḥ . śaile śailamayīṃ dadyāt pārthive pārthivīṃ tathā . dāruje dārujāṃ kuryāt miśre miśrāṃ tathaiva ca . nānyayoṃnistu kartavyā sadā śubhaphalepsubhiḥ . arcāyāmasamandairghyaṃ liṅgāyāmasamantathā . yasya devasya yā patnī tāṃ pīṭhe parikalpayet . etatsarvaṃ samākhyātaṃ samāsāt pīṭhalakṣaṇam .

piṇḍita tri° piḍi--kta . 1 saṃhate 2 gaṇite medi° 3 guṇite 4 turaske pu° rājani° .

piṇḍila pu° piṇḍa + astyarthe--ilac . setau śabdaca° . 2 gaṇake tri° uṇādi° .

piṇḍī strī piḍi--in ṅīp . 1 piṇḍītagare 2 alābulatāyāṃ 3 kharjūrabhede (chohārā) medi° 4 tattvajñānārthopadeśe dharaṇiḥ .

piṇḍījaṅgha pu° ṛṣibhede . tasya gotrāpatyam iñ . paiṇḍījaṅghi tadapatye bahutve tu astriyāṃ yaskā° tasya luk .

piṇḍītaka pu° piṇḍīṃ svalpapiṇḍaṃ phalapuṣpadvārā takati anukaroti taka--hāse ac . 1 madanavṛkṣe 2 tagare ca amaraḥ 3 phaṇijjhake viśvaḥ .

piṇḍītagara pu° piṇḍyā svalpapiṇḍenopalakṣitastagaraḥ . tagaravṛkṣe trikā° .

piṇḍīpuṣpa pu° piṇḍyā upalakṣitaṃ puṣpamasya . saṃhatastavakapuṣpe aśokavṛkṣe rājani° .

piṇḍīra pu° piṇḍaṃ piṇḍākāraṃ phalamīrayati īra--aṇ . 1 dāḍimavṛkṣe trikā° 2 nīrame hārā° . 3 hiṇḍīre rāyamu0

piṇḍīśūra pu° piṇḍyāṃ bhojane eva nānyatra śūraḥ . gehenardini yuddhādāvasamarthe hemaca° . bhaṭṭiḥ 5 . 87 udā0

piṇyā strī paṇyate stūyate rogahantṛtvena yat pṛṣo° ittvam jyotiṣmatīlatāyām amaraḥ .

piṇyāka pu° na° paṇa--vyavahāre ākan ni° . 1 tilaphālke 2 hiṅguni 3 vāhnīke ca . 4 sihlake puṃstrī° medi° . strītve ṅīp tasta vratārthabhakṣaṇe na doṣaḥ manuḥ 11 . 92 anyatra doṣo yathā piṇyākaṃ bhakṣayitvā tu yo vai māmupasarpati . tasya vai śṛṇu muśroṇi! prāyaścittaṃ muśobhanam . ulūko daśa varṣāṇi kacchrapastu samātrayam . jāyate mānavastatra mama karmapārāyaṇaḥ varāhapu° .

pitariśūra pu° pātresamitā° aluksa° . pirtṛviṣayeeva śūre nānyatreti . kṣepe'sya prayogaḥ .

pitāputra pu° dvi° va° dvandve pūrvapade ānaṅ . pitari putre ca

pitāmaha pu° pituḥ pitā pitṛ + ḍāmaha . pituḥ pitari pitṛpitrādayo'pyatra . tatpatnyāṃ strī° ṅīp amaraḥ .

pitu pu° pā--rakṣaṇe tun pṛṣo° . anne nighaṇṭuḥ . pātevāṃ pibateḥ pāyatervā niru° 9 . 24 . ṛ° 10 . 76 . 5 udā° .

pituḥputra pu° 6 ta° aluksa° . vikhyātāt (vāpera mata veṭā) piturutpanne putre kṣepe tu vā aluksa° .

pituḥsva(ṣva)sṛ strī 6 ta° aluksa° vā ṣatvam . pitṛbhaginyāṃ tasyā apatyaṃ cha . pituḥsva(ṣva)strīya tadapatye puṃstrī° .

pitṛ pu° pāti rakṣati pā--tṛc ni° . 1 janake . mātrā sa° hoktau pitṛśeṣaḥ dvi° va° . mātrāpitroḥ amaraḥ . pañcapitṛśabde 4188 pṛ° dṛśyam . pitaraḥ śrāddhvadevatā ityukteḥ śrāddhoddeśye 2 prāptapitṛlokake . pitṛlokaḥ pitṛyāṇam

pitṛka tri° paitṛka + pṛṣo° . 1 piturāgate śabdamā° . pitṛdatta eva ṭhac vā dattalopaḥ . 2 pitṛdatte ca .

pitṛkarman na° pitṝnuddiśya karma . śrāddhādau manuḥ 3 . 252 ślo° . pitṛkāryādayo'pyatra .

pitṛkalpa pu° pitṝnuddiśya kalpo vidhānam . pitṝṇām śrāddhādikarmaṇi . harivaṃ° 17 a° ukte pitṝṇāmutpattyādijñāpake 2 granthabhede ca harivaṃ° 23 a° . īṣadūne kalpap . 3 pitṛtulye ca

pitṛkānana na° 7 ta° . śmaśāne jaṭā° .

pitṛkulyā strī pitṛkṛtā kulyā . tīrthabhede bhā° va° 57 a° .

pitṛgaṇa pu° 6 ta° . agniṣvāttādiṣu manorhairaṇyagarbhasya ye marīcyādayaḥ sutāḥ . teṣāmṛṣīṇāṃ sarveṣāṃ putrāḥ pitṛgaṇāḥ smṛtāḥ . virāṭsutāḥ somasadaḥ sādhyānāṃ pitaraḥ smṛtāḥ . agniṣvāttāśca devānāṃ mārīcyā loka viśrutāḥ . daityadānavayakṣāṇāṃ gandharvoragarakṣasām . suparṇānāṃ narāṇāñca smṛtā barhiṣado'trijāḥ . somapā nāma viprāṇāṃ kṣattriyāṇāṃ havirbhujaḥ . vaiśyānāmājyapā nāma śūdrāṇāntu sukālinaḥ . somapāstu kaveḥ putrā haviṣmanto'ṅgiraḥsutāḥ . pulastyasyājyapāḥ putrā vaśiṣṭhasya sukālinaḥ . agnidadghānagnidagdhān kāvyān varhiṣadastathā . agniṣvāttāṃśca saumyāśca viprāṇāmeva nirdiśet . ya ete tu gaṇā mukhyāḥ pitṛṇāṃ parikīrtitāḥ . teṣāmapīha vijñeyaṃ putrapautramanantakam . ete ca divyapitaraḥ .

pitṛgāthā strī pitṛbhiḥ paṭhitā gāthā . pitṛbhiḥ paṭhite ślokasamudāye mārka° pu° 32 a° yathā pitṛgāthāstathaivātra gīyante vrahmavādibhiḥ . yā gītāḥ pitṛbhiḥ pūrvamailasyāsīnmahīpateḥ . kadā naḥ santatāvagryaḥ kasyacidbhavitā sutaḥ . yo yogibhuktaśeṣānno bhuvi piṇḍaṃ pradāsyati . gayāyāmathaṃ vā piṇḍaṃ khaḍgamāṃsaṃ mahāhaviḥ . kālaśākaṃ tilāḍhyaṃ vā kṛsaraṃ māsatṛptaye . vaiśvadevañca saumyañca khaḍgamāṃsaṃ paraṃ haviḥ . viṣāṇavarjaṃ svargatvā āsūryañcāśnuvāmahe . dadyāt śrāddhaṃ trayodaśyāṃ maghāsu ca yathāvidhi . madhusarpiḥ samāyuktaṃ pāyasaṃ dakṣiṇāyane . anyā api pitṛgāthā śāstrāntare dṛśyāḥ .

pitṛgṛha na° 6 ta° . śmaśāne hemaca° .

pitṛgraha pu° skandānucare grahabhede grahaśabde 2745 pṛ° suśrutavākye 1776 bhāratavākye ca dṛśyam .

pitṛtarpaṇa na° 6 ta° . 1 pitṝṇāṃ jaladānarūpe tṛptijananavyāpārabhede . karaṇe lyuṭ . 2 pitṛtīrthe śabdaca° 3 tile rājani° .

pitṛtithi puṃstrī° pitṛpriyā tithiḥ . amābāsyāyām .

pitṛtīrtha na° pitṛpriyaṃ tīrtham śā° ta° . antarāṅguṣṭhadeśinyoḥ pitṝṇāṃ tīrthamuttamam kūrmapu° ukte 1 tarjanyaṅguṣṭhamadhyasthāne amaraḥ . 2 gayādau tīrthe ca yathoktaṃ matsyapu° 22 a° pitṛtīrthaṃ gayā1 nāma sarvatīrthavaraṃ śubham . yatrāste devadeveśaḥ svayameva pitāmahaḥ . tatraiṣā pitṛbhirgītā gāthā bhāgamabhīpsubhiḥ . eṣṭavyā bahavaḥ putrā yadyeko'pi gayāṃ vrajet . yajeta vāśvamedhena nīlaṃ vā vṛṣamutsṛjet . tathā vārāṇasī 2 puṇyā pitṝṇāṃ vallabhā sadā . yatrāvimuktasānnidhyaṃ bhuktimuktiphalapradam . pitṝṇāṃ vallabhaṃ tadvat puṇyañca vimaleśvaram 3 . pitṛtīrthaṃ prayāga 4 ntu sarvakāmaphalapradam . vaṭeśvara 4 stu bhagavān mādhavena samanvitaḥ . yoga vidrāśayastadvat sadā vasati keśavaḥ . daśāśvamedhikaṃ 6 puṇyaṃ gaṅgādvāraṃ 7 tathaiva ca . nandā 8 tha lalitā 9 tadvattīrthaṃ māyāpurī 10 śubhā . tathā mitrapadaṃ 11 nāma tataḥ kedāra12 muttamam . gaṅgāsāgara 13 mityāhuḥ sarvatīrthamayaṃ śubham . tīrthaṃ brahmasara 14 stadvacchatadrusalile hrade . tīrthantu naimiṣaṃ 15 nāma sarvatīrthaphalavradam . gaṅgodbheda 16 sta gomatyāṃ yatrodbhūtaḥ sanātanaḥ . tathā yajñavarāha 17 stu devadevaśca śūlabhṛt . yatra tatkāñcanaṃ dvāramaṣṭādaśabhujo haraḥ . nemiṃstu haricakrasya śīrṇā yatrābhavatpurā . tadetannaimiṣāraṇyaṃ 18 sarvatīrthaniṣevitam . devadevasya tatrāpi vārāhasya tu darśanam . yaḥ prayāti sa pūtātmā nārāyaṇapadaṃ vrajet . kṛtaśaucaṃ mahā puṇyaṃ sarvapāpaniṣūdanam . tatrāste nārasiṃhastu svayameva janārdanaḥ . tīrthamikṣumatī 19 nāma pitṝṇāṃ vallabhaṃ sadā . saṅgame yatra tiṣṭhanti gaṅgāyāḥ pitaraḥ sadā . kurūkṣetraṃ 20 mahāpuṇyaṃ sarvatīrthasamanvitam . tathā ca sarayūḥ 21 puṇyā sarvadevanamaskṛtā . irāvatī 22 nadī tadvat pitṛtīrthādhivāsinī . yamunā 23 devikā 24 kālī 25 candrabhāgā 26 dṛṣadvatī 27 . nadī veṇumatī 28 puṇyā parā vetravatī 29 tathā . pitṝṇāṃ vallabhā hyetāḥ śrāddhe koṭīguṇā matāḥ . jambūmārgaṃ 30 mahāpuṇyaṃ yatra mārgo hi lakṣyate . adyāpi pitṛtīrthaṃ tatsarvakāmaphalapradam . nīlakuṇḍamiti 31 khyātaṃ pitṛtīrthaṃ dvijottamāḥ! . tathā rudrasaraḥ 32 puṇyaṃ saromānasa 33 meva ca . mandākinī 34 tathā'cchodā 35 vipāśā 36 tha sarasvatī 37 . pūrvamitrapadaṃ 38 tadvadvaidyanāthaṃ 39 mahāphalam . śiprā 40 nadī mahākāla 41 stathākālañjaraṃ 42 śubham . vaṃśodbhedaṃ 43 harodbhedaṃ 44 gaṅgodbhedaṃ 45 mahāphalam . bhadreśvaraṃ 46 viṣṇupadaṃ 47 narmadādvāra 48 meva ca . gayāpiṇḍapradānena samānyāhurmaharṣayaḥ . etāni pitṛtīrthāni sarvapāpaharāṇi ca . smaraṇādapi lokānāṃ kimu śrāddhakṛtāṃ nṛṇām . oṅkāraṃ 49 pitṛtīrthañca kāverī 50 kapilīdakam 51 . sambheda 52 ścaṇḍavegāyāstathaivāmarakaṇṭakam 53 . kurukṣetrācchataguṇaṃ tasmin snānādikaṃ bhavet . śukratīrtha 54 ñca vikhyātaṃ tīrthaṃ sīmeśvaraṃ 55 param . sarvavyādhiharaṃ puṇyaṃ śatakoṭiphalādhikam . śrāddhe dāne tathā home svādhyāye jalasannidhau . kāyāvarohaṇaṃ 56 nāma tathā carmaṇvatī 57 nadī . gomatī 58 varuṇā 59 tattadvattīrthamauśanasa 60 mparam . bhairavaṃ 61 bhṛgutuṅga 62 ñca gaurītīrtha 63 manuttamam . tīrthaṃ vaināyakaṃ 64 nāma bhadreśvara 65 mataḥparam . tathā pāpaharaṃ 66 nāma puṇyātha tapatī 67 nadī . mūlatāpī 68 payoṣṇī 69 ca payoṣṇīsaṅgama 70 stathā . mahābodhiḥ 71 pāṭalā 72 ca nāgatīrtha 73 mavantikā 74 . tathā veṇā 75 nadī puṇyā mahāśālaṃ 76 tathaiva ca . mahārudra 77 mahāliṅgaṃ daśārṇā 78 ca nadī śubhā . śatarudrā 79 śatāhvā 80 ca tathā viśvapadaṃ 81 param . aṅgāravāhikā 82 tadvannadau ca śoṇa 83 vargharau 84 . kālikā 85 ca nadī puṇyā vitastā' 86 to nadī tathā . etāni pitṛtīrthāni śasyante snānadānayoḥ . śrāddhameteṣu yaddattantadanantaphalaṃ smṛtam . droṇī 87 vāṭanadīṃ 88 dhārā 89 sarit kṣīranadī 90 tathā . gokarṇaṃ 91 gajakarṇa 92 ñca tathā ca puruṣottamaḥ 93 . dvārakā 94 kṛṣṇatīrthañca 95 tathārbudasarasvatī 96 . nadī maṇimatī 97 nāma tathā ca girikarṇikā 98 dhūtapāpaṃ 99 tathā tīrtha samudro 100 dakṣiṇastathā . eteṣu pitṛtīrtheṣu śrāddhamānantyamaśnute . tīrthaṃ meghakaraṃ 101 nāma svayameva janārdanaḥ . yatra śārṅgadharo viṣṇurmekhalāyābhavasthitaḥ . tathā mandodarītīrthaṃ 102 tīrthaṃ campā 103 nadī śubhā . tathā māmalanātha 104 śca mahāśālanadī 105 tathā . cakravākaṃ 106 carmakoṭaṃ 107 tathā janmeśvaraṃ 108 mahat . arjunaṃ 109 tripuraṃ 110 caiva siddheśvara 111 mataḥparam . śrīśailaṃ 112 śāṅkaraṃ 113 tīrthaṃ nārasiṃha 114 mataḥparam . mahendra 115 ñca tathā puṇyamatha śrīraṅgasaṃjñitam 116 . eteṣvapi sadā śrāddhamanantaphaladaṃ smṛtam . darśanādapi caitāni sadyaḥ pāpaharāṇi vai . tuṅgabhadrā 117 nadī puṇyā tathā bhīmarathī 118 sarit . bhīmeśvaraṃ 119 kṛṣṇa veṇā 120 kāverī 121 kuḍmalā 122 nadī . nadī godāvarī 123 nāma trisandhyātīrtha 124 muttamam . tīrthaṃ traiyambakaṃ 125 nāma sarvatīrthanamaskṛtam . yatrāste bhagavānīśaḥ svayameva trilocanaḥ . śrāddhameteṣu sarveṣu koṭikoṭiguṇaṃ bhavet . smaraṇādapi pāpāni naśyanti śatadhā dvijāḥ! . śrīparṇī 126 tāmraparṇī 127 ca jayābīrtha 128 manuttamam . tathā matsyanadī 129 puṇyā śivadhāraṃ 130 tathaiva ca . bhadratīrtha 131 ñca vikhyātaṃ pampātīrtha 132 ñca śāśvatam . puṇyaṃ rāmeśvaraṃ 133 tadvadelāpura 134 malampura 135 m . aṅgabhūta 136 ñca vikhyātamānandakamalaṃ puram 137 . āmrātakeśvaraṃ 138 tadvadekāmraka 139 mataḥparam . govardhanaṃ 140 . hariścandraṃ 141 kṛpucandraṃ 142 pṛthūdakam 143 . sahasrākṣaṃ 144 hiraṇyākṣa 145 tathā ca kadalī 146 nadī . rāmādhivāsa 147 statrāpi tathā saumitrisaṅgamaḥ 148 . indrakīlaṃ 149 mahānāda 150 ntathā ca priyamelakam 151 . etānyapi sadā śrāddhe praśastānyadhikāni tu . eteṣu sarvadetānāṃ sānnidhyaṃ dṛśyate yataḥ . dānameteṣu sarveṣu dattaṃ koṭiśatādhikam . bāhudā 152 ca nadī puṇyā tathā siddhavanaṃ 153 śubham . tīrthaṃ pāśupataṃ 154 nāma nadī pārvatikā 155 śubhā . śrāddhameteṣu sarveṣu dattaṃ koṭiśatottaram . tathaiva pitṛtīrthantu yatra godāvarī nadī . yutā siṅgasahasreṇa sarvāntarajalāvahā 156 . jāmadagmyasya tattīrthaṃ 157 kramādāyātamuttamam . pratīkasya bhayādbhinnā yatra godāvarī nadī . tattīrthaṃ havyakavyānāmapsaroyugasaṃjñitam 158 . śrāddhāgnikāryadāneṣu tathā koṭiśatādhikam . tathā sahasraliṅga 159 ñca rāghaveśvara 160 muttamam . sendraphenā 161 nadī puṇyā yatrendraḥ patitaḥ purā . nihatya namuciṃ śakrastapasā svargamāptavān . tatra dattaṃ naraiḥ śrāddhamanantaphaladaṃ bhavet . tīrthantu puṣkaraṃ 162 nāma śālagrāmaṃ 163 tathaiva ca . somapāna 164 ñca vikhyātaṃ yatra vaiśvānarālayaḥ . tīrthaṃ sārasvataṃ 165 nāma svāmitīrthaṃ 166 tathaiva ca . malandarā 167 nadī puṇyā kauśikī 168 candrikā 169 tathā . vaidarbhā 170 vātha vairā 171 ca payoṣṇī 172 prāṅmukhā parā . kāverī 173 cottarā puṇyā tathā jālandharo 173 giriḥ . eteṣu śrāddhatīrtheṣu śrāddhamānantyamaśnute . lohadaṇḍaṃ 175 tathā tīrthaṃ citrakūṭa 176 stathaiva ca . vindhyayoga 167 śca gaṅgāyāstathā nadītaṭaṃ 178 śubham . kubjābhra 179 ntu tathā tīrthaṃ urvaśīpulinaṃ 180 tathā . saṃsāramocanaṃ 181 tīrthaṃ tathaiva ṛṇamocanam 182 . eteṣu pitṛtīrtheṣu śrāddhamānantyamaśnute . aṭṭahāsaṃ 183 tathā tīrthaṃ gautameśvara 184 meva ca . tathā vaśiṣṭhatīrtha 185 ntu hārītaṃ 186 tu tataḥṣaram . brahmāvartaṃ 187 kuśāvartaṃ 188 hayatīrthaṃ 189 tathaiva ca . piṇḍārakañca 190 vikhyātaṃ śaṅkhīddhāraṃ 191 tathaiva ca . ghaṇṭeśvaraṃ 192 vilvakañca 193 nīlaparvata 194 meva ca . tathā ca gharaṇītīrthaṃ 195 rāmatīrthaṃ 196 tathaiva ca . aśvatīrtha 197 ñca vikhyātamanantaṃ śrāddhadānayoḥ . tīrthaṃ vedaśiro 198 nāma tathaivaughavatī 199 nadī . tīrthaṃ vasupradaṃ 200 nāma chāgalāṇḍaṃ 201 tathaiva ca . eteṣu śrāddhadātāraḥ prayānti paramaṃ padam . tathā ca vadarītīrthaṃ 202 gaṇatīrthaṃ 203 tathaiva ca . jayantaṃ 204 vijaya 205 ñcaiva śukratīrthaṃ 206 tathaiva ca . śrīpateśca 207 tathā tīrthaṃ tīrthaṃ raivatakaṃ 208 tathā . tathaiva śāradātīrthaṃ 209 bhadrakāleśvaraṃ 210 tathā . vaikuṇṭhatīrtha 211 ñca paraṃ mīmeśvara 212 mathāpi vā . eteṣu śrāddhadātāraḥ prayānti paramā gatim . tīrthaṃ mātṛgṛhaṃ 213 nāma karavīrapuraṃ 214 tathā . kuśeśvara 215 ñca vikhyātaṃ gaurīśikhara 216 meva ca . nakuleśasya 217 tīrthañca kardamālaṃ 218 tathaiva ca . daṇḍipuṇyakaraṃ 219 tadvat puṇḍarīkapuraṃ 220 tathā . saptagodāvarītīrthaṃ 221 sarvatīrtheśvareśvaram 222 . tatra śrāddhaṃ pradātavyamanantaphalamīpsubhiḥ .

pitṛdāna na° pitre dānam . nivāpe śrāddhe amaraḥ svārthe ka . pitṛdānaka tatrārthe na° śabdaca° .

pitṛdina na° 6 ta° . 1 amāvāsyāyām . pakṣadvayātmake 2 tatsambandhidine ca mānenānena yo māsaḥ pakṣadvayasamanvitaḥ . pitṝṇāṃ tadahorātramiti kālavido viduḥ . kṛṣṇapakṣastvahṛsteṣāṃ śuklapakṣastu śarvarī . kṛṣṇapakṣe tvahaḥ śrāddhaṃ pitṛṇāṃ vartate nṛpa! harivaṃ° 7 a° .

pitṛpakṣa pu° pitṝṇāṃ priyaḥ pakṣaḥ . gauṇāśvinakṛṣṇapakṣe nabhā vātha nabhasyo vā malamāso yadā bhavet . saptamaḥ pitṛpakṣaḥ syādanyatra tu ca pañcamaḥ nāgarakha° . 2 pitṛkulaje ca pitṛpakṣaḥ prabhuḥ striyāḥ dāyabhāge nāradaḥ pārvaṇādau 3 pitrāditrike ca .

pitṛpati pu° 6 ta° . yame amaraḥ .

pitṛpitṛ pu° 6 ta° . pitāmahe amaraḥ .

pitṛprasū strī 6 ta° . 1 pitāmahyām pitṛṇāṃ prastūriva . 2 sandhyāyām amaraḥ . pitṛkṛtye sandhyāgāmitithergrāhyatvāt tasyāḥ prasūvat pālakatvāt tathātvam .

pitṛpriya pu° 6 ta° . mṛṅgarāje rājani° .

pitṛbandhu pu° 6 ta° . pituḥ pituḥsvasuḥ putrāḥ pitursātuḥ svasuḥsutāḥ . piturmātulaputrāśca vijñeyāḥ pitṛbandhava ityukteṣu pituḥ pitṛṣvasṛputrādiṣu .

pitṛbhojana pu° pitṛbhirbhujyate karmaṇi lyuṭ . 1 māṣe śrāddhe taddānasya praśastatvāt tathātvam . bhāve lyuṭ 6 ta° . 2 pitṛbhakṣaṇe na° rājani° .

pitṛmagha pu° kātyā° śrau° 21 . 321 sūtrādiṣukte pitryuddeśake karmamede .

pitṛyaja pu° pityuddeśyako yajñaḥ śā° ta° . pañcamahāyajñāntargate pitṛtarpaṇe pitṛyajñastu tarpaṇam manuḥ .

pitṛyāṇa pu° pitarī yānti anena yā--karaṇe lyuṭ saṃjñātvāt ṇatvam . pitṝṇāṃ candralokagamanamārge . tatprāpakakarmarūpahetusahitaḥ tadyānaprakāraḥ chāndo° 5 . 3 ukto yathā atha ya ime grāma iṣṭāpūrte dattamityupāsate te dhūmamabhisambhavanti dhūmādrātriṃ rātreraparapakṣamaparapakṣādyān ṣaḍdakṣiṇaiti māsāṃstān naite saṃvatsaramabhiprāpnuvanti . māsebhyaḥ pitṛlokaṃ pitṛlokādākāśamākāśāccandramasameṣa somo rājā taddevānāmannaṃ taṃ devā bhakṣayanti upaya ime gṛhasthāḥ . grāma iti gṛhasthānāmasādhāraṇaṃ viśeṣaṇamaraṇyavāsibhyo vyāvṛttyartham . yathā vānaprasthaparivrājakānāmaraṇyaṃ viśeṣaṇaṃ gṛhasthebhyo vyāvṛttyartha tadvat . iṣṭāpūrte iṣṭamagnihotrādi vaidikaṃ karma . pūrtaṃ vāpīkūpataḍāgārāmādikaraṇam . dattaṃ ca bahirvedi yathāśaktyarhebhyo dravyasambhāgo dattam . ityevaṃvidhaṃ paricaraṇaparitrāṇādyupāsate itiśabdasya prakāradarśanārthatvāt . te darśanajitatvāddhūmaṃ dhūmābhimāninīṃ devatāmābhimukhyena sambhavanti pratipadyante . tayā'tivāhitā dhūmādrātriṃ rātridevatāṃ, rātreraparapakṣadevatām evameva kṛṣṇapakṣābhimāninīmaparapakṣādyān ṣaṇmāsān dakṣiṇā dakṣiṇāṃ diśameti savitā . tān māṣān, dakṣiṇāyana ṣaṇmāsābhimāninīrdevatāḥ pratipadyanta ityarthaḥ . saṅghacāriṇyo hi ṣaṇmāsadevatā iti māsāniti bahuvacanaprayogastāsu . naite karmiṇaḥ puṇyakṛtaḥ saṃvatsaraṃ saṃvatsarābhimāninīṃ devatāmabhiprāpnuvanti . kutaḥ punaḥ savatsaraprāptiprasaṅgo yataḥ pratiṣidhyate . asti hi saṃvatsarasya prasaṅgohyekamyāvayavamūte dakṣiṇottarāyaṇe tatrārcirādimārgapravṛttānāmudagayanamāsemyo'vayavina saṃvatsarasya prāptiruktā . ata ihāpi tadavayavabhūtānāṃ dakṣiṇāyanamāsānāṃ prāptiṃ śrutvā tadavayavinaḥ saṃvatsarasyāpi pūrvavatprāptirāpannetyatastatprāptiḥ pratiṣidhyate naite saṃvatsaramabhiprāpnuvantīti . māsebhyaḥ pitṛlokaṃ pitṛlākādākāśamākāśāccandramasam . ko'sau yastaiḥ prāpyaḥ candramā ya eṣa dṛśyate'ntarīkṣe somo rājā brāhmaṇānāṃ tadannaṃ devānāṃ taṃ candramasamannaṃ devatā indrādayo bhakṣayanti . ataste dhamādino gatvā candrabhūtāḥ karmiṇo devairmakṣyante nanvanarthāyeṣṭādikaraṇaṃ yadyannabhūtā devairbhakṣyeran naiṣa doṣaḥ annamityupakaraṇamātrasya vivakṣitatvāt . na hi te kavalotkṣepeṇa devairbhakṣyante . kiṃ tarhyupakaraṇamātraṃ te devānā bhavanti strīpaśubhṛtyādivat . dṛṣṭaścānnaśabda upakaraṇeṣu striyo'nnaṃ paśavo'nnaṃ viśo'nnaṃ rājñāmitvādi . na ca teṣāṃ khyādīnāṃ puruṣopamogyatve'pyupabhogo nāsti . tasmātkarmiṇo devatānāmupabhogyā api santaḥ sukhino devaiḥ kroḍante . śarīrañca teṣāṃ sukhopabhogayogyaṃ candramaṇḍale lāvyamārabhyate . taduktaṃ purastācchraddhāśabdā āpodyulokāgnau hutāḥ somo rājā tambhavatīti . tā āpaḥ karmasamavāyinya itaraiśca bhūtairanugatāḥ dyulokaṃ prāpya candratvamāpannāḥ śarīrādyārammikā iṣṭādyupāsakānāṃ bhavanti śāṅkaramāṣyam .

pitṛrāja pu° 6 ta° ṭacsamā° . yame bhā° sa° 6 a° .

pitṛrūpa pu° īṣadūnaḥ janakaḥ pitā pitṛ + rūpam . śive bhā° anu° 150 a° . tasya sarvajanakatvena pitṛtulyatvāt tathātvam

pitṛloka pu° 6 ta° . candralokoparisthe 1 bhuvanabhede vidhūrdhvabhāge pitaro vasantaḥ svādhaḥ sudhādīdhitimāmananti . paśyanti te'rkaṃ nijamastakordhve darśe yato'smād dyudalaṃ tadaiṣām . bhārdhāntaratvānna vidhoradhaḥsthaṃ tasmānniśīthaḥ khalu paurṇamāsyām . kṛṣṇe raviḥ vakṣadale'bhyudeti śukle 'stametyarthata eva siddham si° śi° . pitṛyāṇaśabde dṛśyam . karma° . 2 pitṛrūpe loke 3 agniṣvāttādau ca .

pitṛvana pu° 6 ta° pretāvāse śmaśāne śabdārthaka° .

pitṛvanecara tri° pitṛvane carati cara--ṭa . śmaśānavāsini śive .

pitṛvartin pu° brahmadattanāmake nṛpabhede harivaṃ° 20 a° .

pitṛvya pu° pitṛrṇātā pitṛ + vyat . jyeghe kaniṣṭhe vā pitucāṃtari .

pitṛṣadana na° pitaraḥ sīdanti upaviśantyatpa sada--āghāre lyuṭ vede yatvam . kuśe yaju° 5 . 26

pitṛṣva(sva)sṛ strī 6 ta° vā ṣatvam . piturbhaginyām .

pitṛṣvasrīya pu° strī° pituḥ svasurapatyam cha . pitṛṣvasurapatye

pitṛsannibha pu° pitrā guruṇā sannibhā tulyatā yasya . pitṛtulye gurutulyāśca prā° vi° devakoktā yathā ācāyyaśca pitā jyeṣṭho bhrātā caiva mahīpatiḥ mātulaḥ śvaśurastrātā mātāmahayitāmahau . yarṇajyeṣṭho pitṛvyaśca puṃsvete guravo matāḥ .

pitṛsū strī pitaraṃ sūte sū--kip . 1 pitāmahyāṃ 2 savyāyāṃ śabdamālā .

pitṛha pu° pitṛhūrdakṣiṇaḥ karṇa uttaro devahūḥ smṛtaḥ bhāta° 4 . 19 ukte dakṣiṇakarṇe tasya tathātvañca samarthitaṃ śāstraśravaṇakāle balādhikyāt dakṣiṇakarsaḥ prathasaṃ pravartate . śāstre ca prathamaṃ śrotavyaṃ karmakāṇyam ityetāvatā sāmyena pravṛttasaṃjñasya karmakāṇḍasya dakṣiṇamarṇena avaṇa- miṣyate . atha tadarthamatuṣṭhāya pitṛbhirāhūtaḥ pitṛlokaprāpakaṃ pitṛyāṇaṃ prapadyate . tadanena prakāreṇa pitṝṇāmāhvānaṃ bhavatīti pitṛhūrdakṣiṇakarṇaḥ 4 . 15 . 48 śnīdharekha

pitta na° api + do--kta tādeśaḥ allopaḥ na dīrghaḥ . dehasthe dhātubhede tatsvarūpādi bhāvapra° uktaṃ yathā pittamuṣṇaṃ dravaṃ pītaṃ nīlaṃ sattvaguṇottaram . saraṃ kaṭu rlaghu snigdhaṃ tīkṣṇamamlantu pākataḥ . pītannirāmam nīlaṃ sāmam . ekaṃ pittaṃvātavannānāsthānakarmabhedaiḥ pañcavidham . teṣāṃ pittānāṃ nāmānyāha pācakaṃ rañjakañcāpi sādhakālocake tathā . bhrājakañceti pittasya nāmāni sthānabhedataḥ atha pācakādīnāṃ sthānānyāha agnyāśaye yakṛtplīhnorhṛdaye locanadvaye . tvaci sarvaśarīreṣu pittaṃ nivasati kramāt atha teṣāṃ karmāṇyāha . pācakaṃ tacate bhuktaṃ śepāgnibalavardhanam . rasamūtrapurīṣāṇi virecayati gityaśaḥ . pācakaṃ pittamāmapakvāśayamadhyasthaṃ ṣaḍvidhanāhāraṃ bhojyaṃ bhakṣyaṃ carvyaṃ lehyaṃ cūṣyaṃ peyaṃ pacati doṣarasamūtrapurīṣāṇi pṛtharkaroti ca . tadagnyāśayasthameva svaśaktyā rasarañjanahṛdayasthakaphatamopanodanarūpagrahaṇaprabhāprakāśanābhyaṅgalepādipācanādyagnikarmaṇāṃ viśeṣāṇāṃ pittasthānānāmanugrahaṃ karoti . śeṣāṇyapi pittasthānāni yakṛtślīhādīni bhāgena gatvā tatra tatra rasarañjanādikarmamirupakarotītyarthaḥ . kathammūtaṃ pācakaṃ pittaṃ śeṣāgniyalavardhanam śeṣā agnayaḥ pṛthivyādimahābhūtagaṇāḥ . yata uktaṃ carakeṇa bhaumāpyāgneyavāyavyāḥ pañcoṣmāṇaḥ sanāmasāḥ iti . ūṣmāṇaḥ agnayaḥ . yata uktaṃ vāgbhaṭema doṣadhātumakādīnāmūṣmetyātreyaśāsagam iti . doṣadhātumalādīnāmūṣmaivāgnirityarthaḥ . rasādisaptadhātugatāḥ teṣāṃ yalabardhanam yathā gṛhe sthāpitāni ratnāni sṛdyotavaddūrabhāsvarāṇi tānyavi dīpajyotiṣā dūraprakāśakāni mavanti tathā agnyāśayasthapācakāgnitejasā sarve agnayo balavanto bhavanti tathā ca vāgbhaṭaḥ annasya paktā sarveṣāṃ paktṝṇāmadhiko mataḥ . tanmūlāste ca tadvṛddhikṣayavṛddhikṣayātmakāḥ iti . nanu pittādanyo'gnirāhosvitpittamevāgnariti sandehaḥ . ucyate pittasyoṣṇādiguṇadvārāhārapācanarañjanadarśanādikarmāṇi na khalu pittaṣya tirekeṇānyo'gniḥ . tasmādagnirūpasyaiva pittasya sthāna bhedātpācakarañjakasādhakālocakabhrājakasajñāḥ . tathā ca vāgbhaṭaḥ pācakaṃ tilamānaṃ syāt kāṭhinyānnāsya doṣatā . anugṛhṇātyavikṛtaṃ pittaṃ pākoṣmadarśanaiḥ . kṣuttṛṭrucipramāmedhādhīśauryatanumārdavaiḥ . pittaṃ pañcātmakaṃ tacca pakvāmāśayamadhyagam . pañcabhūtātmakatve'pi yattaijasaguṇodayam . tyaktadravatvaṃ pākādikarmaṇānalaśabditam . pacatyannaṃ vibhajate sārakiṭṭau pṛthak tathā . tatrasthameva pittānāṃ śeṣāṇāmapyanugraham . karoti baladānena pāttakaṃ nāma tatsmṛtam . nanu yadi pittāgnyorabhedastadā kathaṃ ghṛtaṃ pittasya śamakabhagnerdīprakamiti . tathā matsyāḥ pittaṃ kurvanti na ca te'gnidīptikarā iti . tathā samadoṣaḥ samāgniścetyapi vaktuṃ na yujyate . tathā dravaṃ snigdhamadhogañca pittaṃ vahnirato'nyatheti . atrocyate . pittamagneḥ santatādhiṣṭhānam . tathā coktaṃ tantrāntare agnirbhinnaguṇairyuktaḥ pittaṃ bhinnaguṇaistathā . dravaṃ snigdhamadhogañca pittaṃ vahnirato'nyathā . tasmāttejomayaṃ pittaṃ pittoṣmā yaḥ sa śaktimān . sa sañcarati kukṣisthaḥ sarvato dhamanīmukhaiḥ . sa kāyāgniḥ sa kāyoṣmā sa paktā sa ca jīvanam . ananyagatirityevaṃ dehe kāyāgnirucyate anyacca vāmapārśvāśritaṃ nābheḥ kiñcit somasya maṇḍalam . manmadhye maṇḍalaṃ sauryaṃ tanamdhye'gnirvyavasthitaḥ . jarāyumātrapracchannaḥ kācakośastha dīpavat . tathā ca madhukoṣe dravatejaḥsamudāyātmakasyāpi pittasya tejo bhāgo'gniriti . tena pittamapyagnivanmanyate atitāpitāyogolakavat . paramārthatastu agniḥ pittādbhinna eyeti siddhāntaḥ . ataevāha rasapradīpe jāṭharo bhagavānagnirīśvaro'nnasya pācakaḥ . saukṣmyādrasānā''dadāno vibhaktuṃ naiva śakyate . nābhau madhye śarīrasya viśeṣāt somamaṇḍalam . somamaṇḍalamadhyasthaṃ vidyātsūryasya maṇḍalam . pradīpavattatra nṝṇāṃ sthito madhye hutāśanaḥ . sūryo divi yathā tiṣṭhaṃ stejoyuktairgabhastibhiḥ . viśoṣayati sarvāṇi palvalāni sarāṃsi ca . tadvaccharīriṇāṃ bhuktaṃ jvalano nāmimāśritaḥ . mayūkhaiḥ pacate kṣiprannānāvyañjanasaṃskṛtam . sthūlakāyeṣu sattveṣu yavamātraḥ pramāṇataḥ . hrasvakāyeṣu sattveṣu tilamātraḥ pramāṇataḥ . kṛmakīṭapataṅgeṣra bālamātro'vatiṣṭhate iti . punaḥ prakṛtamanusarati rañjakaṃ nāma yatpittaṃ tadrasaṃ śoṇitaṃ nayet . yattu sādhakasaṃjñaṃ tatkuryād buddhi dhṛtiṃ smṛtim . dhṛtiṃ medhām yadālocakasaṃjñaṃ tadrūpagrahaṇakāraṇam . bhrājakaṃ kāntikāri syāllepāmyaṅgādipācakama vātāpattādinirūpaṇe . sthānāntare tatraiva pittaprakṛtika ukto yathā pittaprakṛtiko yādṛk tādṛśo'tha nigadyate . akālapalito gauraḥ krodhī svedī ca buddhimān . bahubhuk tāmranetraśca svapne jyotīṃṣi paśyati . śyāmakeśaḥ kṣamī sthūlo bahuvīryo mahāvalaḥ . pittaṃ vahnirvahnijaṃ vā tadasmāt pittodriktastīvratṛṣṇo bubhukṣuḥ . gauroṣṇāṅgastāmrahastoṅghriraktaḥ śūromānī piṅgakeśo'lpalomā . pittasyopaśamaheturuktastatraiva tiktasvādukaṣāyaśītapavanacchāyāniśāvījanajyotsnābhūgṛhayantravārijaladastrīgātrasaṃsparśanam . sarpiḥkṣīravirekasekarudhirasrāvapradehādikaṃ pānāhāravihārabheṣajamidaṃ pittaṃ praśāntiṃ nayet . pittaprakopakāraṇānyuktāni kadvamloṣṇavidāhitīkṣṇalavaṇakrodhopavāsātapastrīsambhogatṛṣākṣudhābhihananavyāyāmamadyādibhiḥ . bhukte'jīryati bhojane ca śaradi grīṣme tathā prāṇināṃ madhyāhne ca yathārdharātrasamaye pittaprakopo bhavet bhāvapra° pittañca tiktāmlarasañca sārakaṃ tūṣṇaṃ dravaṃ tīkṣṇamidaṃ madhau bahu . varṣāntakāle mṛśamardharātre madhyandine 'trāpyudite ca kupyati rājani° .

pittaghna tri° pittaṃ hanti hana--ṭhak . 1 pittanāśakadravye striyāṃ ṅīp . sā ca 2 guḍūcyāṃ śabdaca0

pittajvara pu° pittanimico jvara° śāka° ta° . śaittike jvare jvaraśabde 3171 pṛ° māghavakaroktaṃ tallakṣaṇaṃ dṛśyam .

pittadrāvin pu° pittaṃ drāvayati dru--ṇic ṇini . maghurajambīre rājani° .

pittadharā strī suśrutokte kalābhede ṣaṣṭhī pittadharā gāma yā kalā parikīrtitā . pakvāmāśayamadhyasthā grahaṇī sā prakīrtitā .

pittarakta na° pittasaṃsṛṣṭaṃ raktam . raktapitte roge rājani° raktapittaśabda lakṣaṇādi dṛśyam .

pittala tri° pittamastyasyādhikye na sidhmā° lac . 1 pitta bahule . pittaṃ lāti lā--ka . 2 upadhātubhede rītau 3 bhūrjapatre śabdamā° 4 toyapiṣpalyāṃ strī medi° . rītiśca dvividhā yathoktaṃ rājani° śuklā snigdhā mṛduḥ śītā suraṅgā sūtrapatriṇī . hemopamā śubhā khacchā jātyā rītiḥ prakīrtitā . rītirapya padhātuḥ syāttāmrasya yasadasya ca . pittalasya guṇā jñeyā svayonisadṛśā janaiḥ . saṃyogasya prabhāvena tasyānye'pi guṇā smṛtāḥ . rītikāyugalaṃ rūkṣaṃ tiktañca lavaṇaṃ rase . śodhanaṃ pāṇḍurogaghnaṃ kṛmighnaṃ nātilekhanam bhāvapra° . tanmāraṇaśodhanavidhiḥ kāṃsyaśabde 1842 pṛ° dṛśyaḥ .

pittātisāra pu° pittajanito'tisāraḥ śāka° ta° . pittajanite atisārarīgabhede atisāraśabde 107 pṛ° dṛśyam .

pittābhiṣyanda pu° pittakṛtaḥ abhiṣyandaḥ śāka° ta° . pittakṛte netrajalakṣaraṇarūpe rogabhede abhiṣyandaśabde 304 pṛ° dṛśyam

pittāri pu° 6 ta° . 1 parpaṭe (kṣetapāpaḍā) 2 lākṣāyāṃ 3 varvare ca rājani° .

pitrya tri° pituḥ idaṃ priyaṃ vā pitṛta āgataṃ vā yat . 1 pitṛsambandhini . 2 pitṛtīrthe tarjanyaṅguṣṭhayormadhyasthāne 3 madhuni 4 maghānakṣatre ca rājani° . tasya pitṛdaivatatvāttatsambandhitvam . 5 pitṛpriye māṣe pu° 6 amāvāsyāyāṃ tithau strī hemaca° 7 jyeṣṭhabhrātari pu° 8 paurṇamāsyāṃ strī śabdaca° .

pitryāvat tri° pitryaḥ tatsambandhi astyasya matupa masya vaḥ dīrghaḥ . 1 pitṛsambandhiyukte 2 kanyāyāṃ strī ṅīp . ṛ° 9 . 46 . 2 bhā° .

pitsat tri° patitumicchati pata--san is abhyāsalopaḥ . 1 patitumicchāyute 2 khage puṃstrī° amaraḥ .

pitsala pu° patitumicchatyatra pata--san pitsa + ādhāre kalac . pathi mārge uṇādi° .

pidva pu° mṛgabhede yaju° 24 . 32

pidhāna na° api + dhā--lyuṭ aklopaḥ . 1 chādane amaraḥ 2 udañcane ca hemaca° .

pidhānaka pu° pidhānāya kāyati kai--ka . khaḍgakoṣe hemaca0

pinaddha tri° api + naha--kta allopaḥ . parihite vastrādau hemaca° .

pināka pu° na° pā--rakṣaṇe ākan nuṭ dhātorāta ittvam . 1 śivadhanupi ujjvalada° . 2 śūlāstre amaraḥ 3 diśa uttaranāmasu nighaṇṭuḥ .

pinākin pu° pināka + astyarthe ini . mahādeve amaraḥ pinākadhṛgādayo'pyatra .

pinyāsa na° apigato nyāso'tra prā° va° allopaḥ . hiṅguni jaṭā° .

pipatiṣat tri° patitumicchati pata--san--śatṛ . 1 patitumi cchati . 2 khage medi° .

pipatiṣu tri° patitumicchuḥ pata--sana u . 1 patitumicchau 2 khage rājani0

pipāsā strī pātumicchā pā--pāne san bhāve a . pātumicchāyām sā ca prāṇavṛttiḥ ūrmibhedaḥ babhukṣā ca pipāsā ca prāṇasya, manasaḥ smṛtau . śīkamohau, śararasya jvarāmṛtyū ṣaḍūrmayaḥ śā° yi° . tadvetuḥ pittamedastacchabde dṛśyam . tārakā° itac . pipāsita saṃjātapipāse tri° .

pipītaka pu° brāhmaṇabhede yena pipītakīdvādaśīvratamācaritam

pipītakī strī pipītako brāhmaṇabhedaḥ sa pravartakatayāstyasya aca gaurā° ṅīṣ . vaiśākhaśukladvādaśyām tadvidhānaṃ bhavivyapu° vaiśākhe śuklapakṣasya dvādaśī vaiṣṇavī tithiḥ . tasyāṃ suśītalajalaiḥ snāpayet keśavaṃ prabhum . pūjayedgandhapuṣpādyairdhūpadīpairvidhānataḥ . naivedyairvividhaiścaiva tāmbūlairatha vāsasā . japtvā tu vaiṣṇavaṃ mantraṃ daṇḍavat praṇamettataḥ . dadyādvijebhyo vidhivat kumbhāṃstoyasamanvitān . praghame'vde catuḥkumbhān dadyāllavaṇasaṃyutān . mālābhiraṅkitagrīvān suśītalajalānvitān . śuklavastrāvṛtamukhānupavītasusaṃyutān . dhanurvāṇasamāyuktān sabhojyadakṣiṇānvitān . dvitīye'ṣṭau ghaṭān dadyāddadhiśarkarasaṃyutān . tṛtīye dvādaśa ghaṭān tilamodakasaṃyutān . caturthe ṣoḍaśa ghaṭān dugdhalaḍḍukasaṃyutān . dadyāt saṃpūjya deveśaṃ dvijātibhyaḥ prayatnataḥ . dakṣiṇāṃ śaktito dadyāt bhojyañcaiva viśeṣataḥ pipītakavrahmaṇaṃ prati yamopadeśaḥ . tatkālastu ti° ta° uktaḥ dvādaśīśabde 3799 pṛ° dṛśyaḥ . adhikaṃ tatkathāyāṃ dṛśyam .

pipīlaka pu° api--pīla--ṇvul allopha . (ḍeopippaḍā) khyāte 1 kīṭe (kṣudepipḍā) 2 khyāta kīṭe strī ṭāp . hemaca° . ac--pipīlo'pyatra śabdaca° gaurā° ṅīṣ pipīlītyapyatra hema° . kṣudrakīṭe rājani° .

pipīlikāmadhya na° pipīlikāyāmadhyamiva madhyamasya . cāndrāyaṇabhede puṃstrī° cāndrāyaṇaśabde 39 . 3 pṛ° dṛśyam .

pippaka puṃstrī° śaravyādevatoddeśana ālabhye pakṣiṇi ajādi° ṭāp . strīpakṣibhede strī yaju° 24 . 40 .

pippaṭā strī khādyamede trikā° .

pippala na° pā--alac pṛṣo° . 1 jale nighaṇṭuḥ 2 vastrakhaṇḍabhede ca medi° 3 aśvatthavṛkṣe amaraḥ 4 bandhanaśūnye ṣakṣiṇi ca pu° śabdaca° . 5 kaṇāyāṃ (pipula) strī gaurā° ṅīṣa hrasvaḥ pippaliḥ pippalī cātra . tasyāḥ phalam aṇ harītakyā° tasya lup . tatphale'pi strī . astyarthe utkarādi° cha . pippalīya tadyute tri° . revatyāṃ jāte 6 mitraputrabhede pu° bhāga° 6 . 18 . 6

pippalāda pu° ṛṣibhede bhāga° 1 . 19 . 9

pippalāyana pu° bharatānuje bhāgavatapraghāne nṛpamede bhāga° 5 . 4 . 11

pippalīghṛta na° cakradattokte ghṛtabhede pippalīguḍasaṃsiddhaṃ chāgakṣīrayutaṃ ghṛtam . etadagnivivṛdyarthaṃ sapiśca kṣayakāsinām .

pippalīśroṇi strī nadobhede mārka° pu° 57 a0

pippalīmūla na° pippalyā iva mūlamasya . (pipulamūla)khyāte vṛkṣe rājani° dīpanaṃ pippalīmūlaṃ kaṭūṣṇaṃ pācanaṃ laghu . rūkṣaṃ pittakaraṃ bhedi kaphavātodarāpaham . āmāhaplīhagulmaghnaṃ kṛmiśvāsakṣayāpaham bhāvapra° . tataḥ matvarthe utkarā° cha . pippalamūlīya tadyute tri° .

pippalu pu° ṛṣibhede tasya gotrāpatyaṃ gargā° yañ . yaippalavya tadgotrāpatye puṃstrī° .

pippalyādya na° cakradattokte tailabhede pippalīṃ madhukaṃ vilvaṃ śatāhvāṃ madanaṃ vacām . kuṣṭhaṃ śaṭīṃ puṣkarākhyaṃ citrakaṃ devadāru ca . pidvā tailaṃ vipaktavyaṃ dviguṇakṣīrasaṃyutam . arśasāṃ mūḍhavātānāṃ tacchetamanuvāsanam . gudaniḥsaraṇa śūlaṃ mūtrakṛcchraṃ navāhikām . kaṭyūrupṛṣṭhadaurvalyamānāhaṃ vaṅkṣaṇāśrayam . picchāsrāvaṃ gude śothaṃ vātavarcovinigraham . utthānaṃ bahudoṣañca jayeccaivānuvāsanāt .

pippikā strī dantamale hemaca° .

pippīka puṃstrī° khagabhede vṛ° saṃ° 86 a° tasya dakṣiṇadiksthatve śumasūcakatvamuktam .

pipru pu° asurabhede ṛ° 1 . 51 . 5 bhā° .

piplu pu° api + plu--ḍu aperallopaḥ . jaṭule amaraḥ .

pibdamānā strī api + śabda--śānac pṛṣo° . śabdāyamāne

pibdana tri° api + śabda--lyuṭ pṛṣo° . avyaktaṃ śabdāyamāne 2 rakṣobhede pu° ṛ° 6 . 46 . 3

piyāru pī--hiṃsāvā bā° āruk . hiṃsre a° 1 . 190 . 5 pīyatirhiṃsākarmeti niru° 4 . 25

piyāla pu° pī--pāne kālan . pītasāle (peyāsāla) (muragā) vṛkṣabhede amaraḥ piyālastu kharaḥskandhasāro bahulavalkalaḥ . rājādanastāpaseṣṭaḥ sannakadrurdhanuṣpaṭaḥ . sāraḥ pittakaphāsraghnastatphalaṃ madhuraṃ muru . snigdhaṃ saraṃ marutpittadāhajvaratṛṣāpaham . piyālamajjā madhuro duṣyaḥ pittānilāpahaḥ . hṛdyo'tidurjvaraḥ snigdho viṣṭambhī cāmavardhanaḥ bhāvāra° .

pila preraṇa cu° ubha° saka° ṣeṭ . pelayati te apīvilat--ta .

pilippanī strī cikkaṇāyāṃ bhuvi . yaju° 23 . 12 śrīrvai pilippanī śata° brā° 13 . 26 . 11 śrayatyenāmiti śrīśabdena pṛthivīti vedadīpaḥ .

[Page 4338b]
pilu pu° api + lā--bā° ḍu . pīluvṛkṣe śabdaratnāvalī .

pilunī strī api + lā nā° ḍuna gaurā° ṅīṣ . mūrvāyāṃ ratnamālā .

piluparṇī strī pīloriva parṇamasyāḥ ṅīp pṛṣo° . moraṭālatāyāṃ ratnamālā .

pilla na° klida--la pilādeśaḥ . 1 klinnacakṣuṣi . 2 tadyute tri° amaraḥ .

pillakā strī pillā iva kāyati kai--ka . hastinyāṃ śabdamā0

piva secane bhvā° para° saka° seṭ idit . pinvati apinvīt . pipinva pinvyate . pinvanam

piśa avayaye samūhasyāṃśabhāve aka° dīpanāyāṃ saka° tudā° mucā° para° seṭ . piṃśati ghaṭaḥ samūhībhavatītyarthaḥ . tvaṣṭā rūpāṇi piṃśatu ṛ° 10 . 184 . 1 dīpayatu ityarthaḥ apeśīt pipeśa .

piśa(sa) tri° piśa--ka . 1 pāpanirmukte 2 bahurūpe na° .

piśaṅga pu° piśa--aṅgac kicca . padmadhūlitulye 1 piṅgalavarṇe 2 tadvati tri° amaraḥ .

piśaṅgaka pu° piśaṅga + svārthe ka . 1 piśaṅgaśabdārthe piśaṅgeva kāyati kai--ka . 2 viṣṇau brahmapu° .

piśaṅgabhṛṣṭi tri° bhrasaja--karmaṇi ktic piśaṅga śava bhṛṣṭiḥ sārabhūto'sya . śuddhapiṅgalavarṇe ṛ° 1 . 33 . 5 bhā° .

piśaṅgarāti tri° piśaṅgaḥ bahurūpo rātirdhanamasya . bahudhanakhāmini ṛ° 6 . 31 . 2 bhā° .

piśaṅgilā strī piśaṃ bahurūpaṃ gilati kha mum . rītau pittale .

piśāca pu° piśitamācāmati ā + cama--bā° ḍa pṛṣo° . 1 devayonibhede 2 prete ca amaraḥ antarīkṣacarā ye ca bhūtapreta piśācakāḥ . varjayitvā rudranaṇāṃste tatraiva caranti hi . nordhvaṃ vikramaṇe śaktisteṣāṃ sambhṛtayāvmanām . ata ūrdhvaṃ hi viprendra! rākṣasā ye kṛtainasaḥ . te tu sūryādadhaḥ sarve viharantyūrdhavarjitāḥ iti pādme khargakhaṇḍe 15 a° . prete yathā aśaucāntādvitīye'hni yasya notsṛjyata vṛṣaḥ . piśācatvaṃ bhavettasya dacaiḥ śrāddhaśatairapi śu° ta° . tannivāraṇe kuśalaḥ ākarṣā° kan . piśācaka tannibāraṇakulame tri° svārthe parśvā° aṇ . paiśāca tadarthe piśāca iva kāyati kai--ka . piśācatulye yakṣaguhyakādau .

piśācakin piśācakaḥ yakṣādirastyasya svatvena pinācaka + ini . yakṣeśvare kuvere hemaca° .

piśācadru pu° piśācapriyaḥ canāndhakāratvātdruḥ śā° ta° śākhīṭavṛkṣe trikā0

[Page 4339a]
piśācamocana na° svanāmakhyāte tīrthabhede skandapurāṇam .

piśācasabha na° 6 ta° klīvatā . piyācānāṃ sabhāyāma

piśācī strī piśācajātiḥ strī ṅīṣ . 1 piśācajāti striyāṃ tadvagandhayuktāyāṃ 3 gandhamāṃsyāṃ rājani° .

piśika pu° deśabhede sa ca vṛ° saṃ° 14 kūrbhavibhāge dakṣiṇasyāmuktaḥ .

piśita na° piśa--kta . 1 māṃse amaraḥ . 2 jaṭāmāṃsyāṃ strī vā ṅīp medi° .

piśitabhuj tri° piśitaṃ bhuṅkte bhuja--kvin . kravyāde rākṣasādau piśitāśādayo'pyatra .

piśī strī piśa--ka gaurā° ṅīṣ . jaṭāmāṃsyāṃ rājani° .

piśīla na° pisa--bā° īla . śarāve mṛṇmayapātre śata° brā° 2 . 5 . 3 . 6 bhā° . kātyā° 5 . 3 . 43 karkaḥ .

piśuna na° piśa--unan kicca . 1 kuṅkume amaraḥ . 2 nārade 3 kāke ca pu° 4 sūcake 5 krūre ca tri° (piḍiṅ) 6 śākabhede strī° ṭāp medi° .

piṣa cūrṇane ru° para° saka° aniḍh . pinaṣṭi ḷdit apiṣat pipeṣa peṣṭā piṣṭaḥ peṣaḥ peṣaṇam . śuṣkacūrṇarūkṣeṣu pighaḥ pā° eṣūpapadeṣu karmasu ṇamul kasā° yathāvidhyanuprayogaḥ śuṣkapeṣaṃ pinaṣmurvīm bhaṭṭiḥ snehane piṣaḥ pā° snehasādhane karaṇe upapade ṇamul . udapeṣam pinaṣṭi udakena pinaṣṭītyarthaḥ peṣamādipare udakasyodādeśaḥ .

piṣṭa na° piṣa--kta . 1 sīsake ratnamālā 2 piṣṭake pu° na° annādaṣṭaguṇaṃ piṣṭaṃ piṣṭādaṣṭaguṇaṃ payaḥ . payaso'ṣṭaguṇaṃ rmāsaṃ māṃsādaṣṭaguṇaṃ ghṛtam . ghṛtādaṣṭaguṇaṃ tailaṃ mardanānna ca bhakṣaṇāt vaidya° asya guṇāḥ piṣṭaṃ prāṇakaraṃ rūkṣaṃ vidāhi guru durjaram . śālipiṣṭamayā bhakṣyāḥ kaphapittavināśanāḥ . vaidalā guravo bhakṣyā viṣṭambhisṛṣṭamārutāḥ . saguḍāḥ satilāścaiva sakṣaudrakṣāraśarkarāḥ . makṣyā balyāśca hṛdyāśca guravovṛṃhaṇā param . sasnehāḥ snehasiktāśca bhakṣmā godhūmasambhavāḥ . guravastarpaṇā hṛdyā valopacayavardhanāḥ . marditāṃ samitāṃ kṣīra nārikelaghṛtādibhiḥ . avagrāhya ghṛte paktvā ghṛtapūroyamucyate . ghṛtapūro gururvṛṣyaḥ kaphakṛdraktamāṃsadaḥ . raktapittaharo hṛdyaḥ svāduḥ pittaharo'gnidaḥ . godhūmacūrṇaṃ samitā . samitā madhudugdhena khaṇḍailāmaricādibhiḥ . ete paktā kṣipet khaṇḍe saṃyāvo vṛṃhaṇo guruḥ . samitā veṣṭitā madhye madhu dattvā ghṛte śṛtā . madhumastakamuddiṣṭaṃ tadṛṣyaṃ guru durjaram rājavallabhaḥ . 3 rūpe na° nighaṇṭuḥ 4 cūrṇite tri° . 5 ṛṣibhede pu° . tasyāpatyama śivā° aṇ . paiṣṭa tadapatye puṃstrī° . tataḥ gotrapratyayasya bahutve munte advandve ca upaṣā° luk .

piṣṭaka tri° piṣṭasya vikāraḥ kan . 1 piṣṭasya vikārabhede saṃjñāyāṃ kan . 2 apūpe astrī amaraḥ . kṛtānnaśabde māvapa° vākyaṃ dṛśyam . 3 tilacūrṇe na° rājani° . 4 netrarogabhede medi° śleṣmā mārutakopena śukle piṣṭasamannatam . viṣṭavat piṣṭakaṃ viddhi malāktādarśasannibham mādhavakaraḥ .

piṣṭapa na° viśyatyatra viśa--kapa nipā° . muvane amaraḥ .

piṣṭapacana na° piṣṭaṃ pacyate'nena paca--karaṇe lyuṭ . piṣṭakapākapātre kaṭāhādau amaraḥ .

piṣṭapākakṛt na° piṣṭasya pākaṃ karoti ādhārasya kartṛtvavivakṣāyāṃ kṛ--kartari kvip tuk ca . 1 piṣṭapākādhāre pātre hemaca° kartari kip . 2 piṣṭapācake tri° .

piṣṭapūra pu° piṣṭa iva pūryate pūri--karmaṇi aca . vaṭake ghārtike hemaca° .

piṣṭapākabhṛt na° piṣṭapākaṃ nibharti bha--kvipa . piṣṭapākapātre hemaca° .

piṣṭamaya tri° piṣṭasya vikāraḥ bhayaṭ . piṣṭavikāre bhasmādau si° kau° .

piṣṭamehin pu° piṣṭamiva mehati miha--ṇini . suśrutokte pramehabhedarogayute piṣṭarasatulyaṃ piṣṭamehī mehati suśrutaḥ .

piṣṭavarti pu° piṣṭaṃ vartayati varti--in . mudgamāṣādicūrṇe (dhūmasī) hemaca° .

piṣṭasaurabha na° piṣṭasyeva saurabhamasya . candane hārā° .

piṣṭāta pu° piṣṭamitātati ata--ac . 1 paṭavāse paṭavāsanārthe sugandhadravye (āvīra) khyāte 2 padārthe ca amaraḥ .

piṣṭika na° piṣṭamastyasya utpattisādhanatvena ṭhan . taṇḍulacūrṇabhave dravātmake (piṭhāli) khyāte padārthe rājani° (piṭhī) prasiddhāyāṃ piṣṭadvidale strī dāliḥ saṃsthāpitā toye tato'pahṛtakañcukā . śilāyāṃ sādhu saṃpiṣṭā piṣṭikā kathitā budhaiḥ bhāvapra° .

piṣṭoḍī strī śvetāmlikāyāṃ rājani° .

piṣṭodaka na° piṣṭamiśritamudakaṃ śāta° ta° . cūrṇataṇḍulamiśritajale bhā° ā° 131 a° .

pisa gatau bhvā° para° saka° seṭ . pesati apesīt pipesa ṛdit apipesat--ta .

pisa dīptau vā cu° ubha° pakṣe bhvā° para° aka° seṭ idit . piṃsayati te apipiṃsat ta . pakṣe piṃsati apiṃsīt .

[Page 4340a]
pisa vāsaṃ bale ca aka° badhe dāne gatau ca saka° cu° uma° seṭ . pesayati--te apīsisat ta .

pisaṅga pu° pisa--aṅgac kicca . piśaṅgaśabdārthe

pihita tri° api + dhā--kta aperallopaḥ . 1 tirohite 2 ācchādite ca hemaca° .

pāge di° saka° ātma° aniṭ . pīyate apeṣṭa . lyap nipīkṣa yasya kṣitirakṣiṇaḥ kathām naiṣadhaḥ pibatestu nipāya ityeva .

pīṭha pu° na° pīyate piṭhyate vā atra pā--ṭhak piṭha--ka vā pṛṣo° dīrghaḥ . (pīṃḍe) 1 āsanabhede amaraḥ . 2 vratināmāsane trikā° tatrārthe strī ratnamālā gaurā° ṅīṣ . pīṭhalakṣaṇādikaṃ yuktikalpataro darśitaṃ yathā ghātupāṣāṇakāṣṭhaiśca pīṭhastrividha ucyate . ghātavaśca śilāścaiva kāṣṭhāni vividhāni ca . tadatra saṃpravakṣyāmi yadyeṣāmupayujyate . tasya mānam hastadvayañca dairghyeṇa tadardhe pariṇāhataḥ . tadardhenonnataḥ pīṭhaḥ sukha ityabhidhīyate . hastadvayadvayādhikyāt pañca pīṭhā bhavanti hi . sukho jayaḥ śubhaḥ siddhiḥ sambacceti yathākramam . dhanabhogamukhaiśvaryavāñchitārthapradāyakaḥ . samadīrghe sukhā vāptirviṣame viṣamāpadaḥ . āyāmapariṇāhābhyāṃ hastadvayamito hi yaḥ . ardhahastonnataḥ pīṭho jārako nāma viśrutaḥ . dairvyolatiparīkhāhaiścaturhastamito hi yaḥ . rājapīṭha iti jñeyaḥ sakalārthaprasādhakaḥ . atrābhiṣekamicchanti kṣitipasya purāvidaḥ . dairghyonnatiparīṇāhaiḥ ṣaḍhastasaṃmito hi yaḥ . rājñāṃ cittaprasādārthaṃ kelipīṭhābhidhānakaḥ . dairghyonnatiparīṇāhairaṣṭahastamito hi yaḥ . aṅgapīṭho hyayaṃ nāmnā bhavet sa ca sukhapradaḥ . kānako rājapīṭhaḥ syājjayo vā rājataḥ sukhaḥ . rājñāmevopayoktavyo lakṣavaścottarottaram . rājapīṭhe cirāyuḥ syājjaye sarvāṃ mahīṃ jayet . jārako jāyayecchatrūn sukhe sukhamavāpnuyāt . rājataḥ kīrtijanano dhanavṛddhikaraḥ paraḥ . tāmaḥ pratāpajanano vipakṣakṣayakārakaḥ . lauhastūccāṭane sārvaḥ sarvakarmasu yujyate . trapusīsakaraṅgādyāḥ śatrukṣayaphalapradāḥ iti dhātu pīṭāḥ . atha śilāpīṭhāḥ vajrapīṭho vajraprāṇereva nānyasya dṛśyate . padmarāgo dineśasya cāndrakānto vighorapi . rāhormārakataḥ pīṭhaḥ śanernīlasamudbhavaḥ . gomedakastu saumbakha sphāṭikastu vṛttusphateḥ . śukrasya vaidūryamavaḥ prāyālo bhaṅgalasya hi . purāṇaprasiddhāḥ . yo yasya hi daśājātaḥ pīṭhastasya hi tanmayaḥ . sphaṭikastu mahīndrāṇāṃ sarveṣāmeva yujyate . abhiṣeke ca yātrāyāmutsave jayakarmaṇi . ayaskāntopaghaṭitaḥ saṃgrāme pīṭha iṣyate . garuḍodgāraracite varṣāsu nṛpatirvaset . śuddharatnamayaṃ pīṭhaṃ bhajate ghanagarjite . sāmānyaḥ prāstaraḥ pīṭo vilāsāya mahībhujām . eṣāṃ mānaṃ guṇāścāpi vijñeyā cātupīṭhavat . kāṣṭhapīṭhānāṃ mānaṃ pūrvavadeva . sampattisukhavṛddhyarthaṃ sambhārajanito jayaḥ . jārako roganāśātha sukhaḥ śatruvināśanaḥ . siddhiḥ sarvārthasaṃsiddhyai vijayāya ca vairiṇām . śubhaḥ syādabhiṣeke ca sampadvairinivāriṇī . pālāśo jārakaḥ pīṭhaḥ sukhasampattikārakaḥ . jayaḥ syādabhiṣeke ca śubhaḥ śatruvināśanaḥ! sukho rogavināśāya siddhiḥ sarvārthadāyikā . sampaduccāṭanavidhau vijñeyā pīṭhalakṣaṇam . cāndanasta sukhaḥ pīṭho abhiṣeke mahībhujām . jayaḥ svādroganāśāya śubhaḥ saukhyaṃ prayacchati . jārako grahatuṣṭyarthamanye tu ratiduṣkarāḥ . yatnato nirmitāste tu sāmnājyaphaladāyakāḥ . kāleyakī jāyako hi bhūmujāmabhiṣecane . pīṭhānagurukādīnāmanye candanavadviduḥ . bākulastu śubhaḥ pīṭho bhūmujāmamiṣecane . jayo rogavināśāya sukhaḥ sampattikārakaḥ . siddhiḥ siddhipradā sampat saṃgrāme vijayapradā . jārako jaraṇāya syāditi bhojasya sammatam . evaṃ sugandhikusumāḥ sasārā ye ca pādapāḥ . bākulema samaḥ kārya evaṃ pīṭhasya nirṇayaḥ . ye śuṣkakāṣṭhā vṛkṣāstu mṛdavo laghavo'tha vā . gāmbharosadṛśaḥ pīṭhasteṣāṃ kārthyastathā guṇaḥ . phalinaśca sasārāśca raktasārāśca ye nagāḥ . teṣāṃ pānasavat pīṭhastathaiva guṇamāvahet . atha niṣiddhapīṭhāḥ vijñeyo ninditaḥ pīṭho lauhotthaḥ sarvadhātuje . śilotthaḥ śārkaro varjyaḥ karkaraśca viśeṣataḥ . kāṣṭhajeṣu ca pīṭheṣu nāsārā nātisāriṇaḥ tathā ca āmrajambukadambānāmāsanaṃ vaśanāśanam bhojastvāha guruḥ pīṭho gauravāya lamurlāghavakārakaḥ parāśarastu nāgranthirnātigranthiśca nāgururnātumākṛtiḥ . pīṭhaḥ syāt sukhasampattyai nātidīrgho na vāmanaḥ . ye cānye pīṭasadṛśā dṛśyāḥ śilpivinirmitāḥ . guṇān doṣāṃca mānañca teṣāṃ pīṭhavadādiśet . vitāryāmena vighinā yaḥ śuddhaṃ pīṭhamācaret . tasya lakṣmīḥ svayaṃ veśma kadācinna vimuñcati . ajñānādatha vā mohādyo'nyathā pīṭhamācaret . etāni tasya naśyanti lakṣmorāyurbalaṃ kulam . 3 kaṃsāmātye pu° harivaṃ° 161 a° . 4 asurabhede pu° bhā° dro° 17 a° . 5 devatāmūrtisthāpanādhāre piṇḍikāyāṃ strī ṅīp svārthe ka pīḍikā tatrārthe piṇḍikāśabde tṛśyam . 6 devatāpūjanāṅge hṛdayarūpe āghāre tatra pūjyapadārthāḥ pūjyadevatāñca tantrasāre uktā yathā pīṭhapūjāṃ tataḥ kuryāt ādhāraśaktipūrvakam . prakṛtiṃ kamaṭhañcaiva śeṣaṃ pṛthvīṃ tathaiva ca . sudhāmbudhiṃ maṇidvīpaṃ cintāmaṇigṛhaṃ tathā . śmaśānaṃ pārijātañca tanmūle ratnavedikām . śāradāyām anantaṃ hṛdaye padmaṃ tasmin sūryendupāvakān . eṣu khakhakalāṃ nyasya nāmādyakṣarapūrvataḥ . sattvādīn triguṇānnyasya yathaivātra gurūttabhaḥ . ātmānamantarātmānaṃ paramātmānameva ca . jñānātmārna pravinyasya nyaset pīṭhamanuntataḥ . pīṭhaśaktayaśca devatābhede icchājñānādayastattatkalpoktāḥ śāradādo dṛśyāḥ . 7 mantrasiddhyarthajapasthānabhede tatrāpi viṣṇucakreṇa vibhaktasya satīdehasya tattadaṅgabhedapatanāt tattatsthānasya pūjyatā tatra pīṭhāni aṅgapratyaṅgabhedapatanaṃ ca tantracuḍāmaṇāvuktaṃ yathā ekapañcāśacca pīṭhāḥ śaktirmairavadevatāḥ . aṅgapratyaṅgapātena viṣṇucakrakṣatena ca . mamāsya vapuṣo deva! hitāya tvayi kathyate . brahmarandhaṃ hiṅgalāyāṃ bhairavo bhīmalocanaḥ . kīṭṭarīśā mahādeva! triguṇā yā digambarī . 1 karavīre trinetraṃ me devī mahigharmardinī . krādhīśo bheravastatra 2, sugandhāyāñca nāsikā . devastryambakanāmā ca sunandā tatra devatā 3 kāśmīre kaṇṭhadeśaśca trisandhyeścarabhairavaḥ . ahāmāyā bhagavatī guṇātītā varapradā 4 . jvālāmukhyāṃ mahājihvā deva unmattabhairavaḥ . ambikā siddhidānāmnī 5, stano jālāndhare mama . mīṣaṇo bhairavastatra davau tripuramālinau 6 . hṛdyapīṭhaṃ vaidyanāthe yaidyanāthastu bhairavaḥ . devatā jayadurgākhyā 7, nepāle jānu ma kṣiva! . kapājī bheravaḥ śrīmān mahāmāyā ca devatā 8 . mālave dakṣahasto me devī dākṣāyaṇī hara! . amaro bhairavastatra sarvasiddhipradāyakaḥ 9 . utkale nābhideśastu virajākṣetramucyate . vimalā sā mahādevī janannāthastu bheravaḥ . bhaṇḍakyāṃ gaṇḍapātaśca tatra sitirna saśayaḥ . tatra sā gaṇḍakī caṇḍī cakrapāṇistu bhairavaḥ 11 . bahulāyāṃ nāmavāhurbahulākhyā ca devatā . bhīsako bhairavastatra sarvasiddhipradāyakaḥ 12 . ujjayinyāṃ kūrparañca māṅgalyakapilāmbaraḥ . bhairavaḥ siddhidaḥ sākṣāddevī maṅgalacaṇḍikā 13 . caṭṭale dakṣabāhurme bhairavaścandraśekharaḥ . vyaktarūpā bhagavato bhavānī tatra devatā . viśeṣataḥ kaliyuge vasāmi candraśekhare 14 . tripurāyāṃ dakṣapādo devī tripurasundarī . bhairavastripureśaśca sarvābhīṣṭapradādayakaḥ 15 . trisnotāyāṃ vāmapādo bhrāmaro bhairaveśvaraḥ 16 . yonipīṭhaṃ kāmagirau kāmākhyā tatra devatā . yatrāste triguṇātītā raktapāṣāṇarūpiṇī . yatrāste mādhavaḥ sākṣādumānando'tha bhairavaḥ . sarvadā vihareddevā tatra muktirna saṃśayaḥ . tatra śrībhairavī devī tatra ca kṣetradevatā . pracaṇḍacaṇḍikā tatra mātaṅgī tripurātmikā . vagalā kamalā tatra bhuvaneśī sabhūminī . etāni navapīṭhāni śaṃsanti nava bhairavāḥ 17 . aṅgulyaścaiva hastasya prayāge lalitā bhavaḥ 18 . jayantyāṃ vāmajaṅghā ca jayantī kramadīśvaraḥ 19 . bhūtadhātrī mahāmāyā bhairavaḥ kṣīrakaṇṭhakaḥ . yugādyā sā mahāmāyā dakṣāṅguṣṭhaḥ pado mama 20 . nakulīśaḥ kālipīṭhe dakṣapādāṅgulī ca me . sarvasiddhikarī devī kālikā tatra devatā 21 . bhuvaneśī siddhirūpā kirīṭasthā kirīṭataḥ . devatā bimalānāmnī saṃvarto bhairavastathā 22 . vārāṇasyāṃ viśālākṣī devatā kālabhairavaḥ . maṇikarṇīti vikhyātā kuṇḍalañca mama śruteḥ 23 . kanyāśrame ca me pṛṣṭhaṃ nimiṣo bhairavastathā . sarvāṇī devatā tatra 24, kurukṣetre ca gulaphataḥ . sthāṇurgāmnā ca sāvitrī 25 maṇivedikadeśataḥ . maṇibandhe ca gāyatrī sarvānandastu bhairavaḥ 26 . śrīśaile ca mama grīvā mahālakṣmīstu devatā . bheravaḥ saṃvarānando deśedeśe vyavasthitaḥ 27 . kāñcīdeśe ca kaṅkālo bhairavo rurunāmakaḥ . devatā devagarbhākhyā 2 8 nitambaḥ kālamādhave . mairavaścāsitāṅgaśca devī kālī susiddhidā 29 . dṛṣṭvā dṛṣṭvā namaskṛtya mantrasiddhimavāpnuyāt . śoṇākhye bhadrasanastu narmadākhyā nitambakam 30 . rāmagirau tathā nālā śivānī caṇḍabhairavaḥ 31 . vṛndāvana kaśajāle umānāmnī ca davatā . bhūtaśo bhairavastatra sarvasiddhipradāyakaḥ 32 . saṃhārākhya urdhvadante devī nārāyaṇī śucau 33 adhodante mahārudro vārāhī pañcasāgare 34 . karatoyātaṭe talpaṃ vāme vāmanabhairavaḥ . aparṇā devatā tatra brahmarūpā karodbhavā 35 . śrīparvate dakṣagulphaṃ tatra śrīsundarī parā . sarvasiddhīśvarī sarvā sunandānandabhairavaḥ 36 . kapālini bhīmarūpā bāmagulphavibhāgataḥ . bhairavaśca mahādeva! sarvānandaḥ śubhapradaḥ 37 . udarañca prabhāse me candrabhāgā yaśakhivī . vakratuṇḍo bhairavaśco 38 rdhoṣṭho bhairavaparvate . avantyāñca mahādevī lambakarṇastu bhairavaḥ 39 . cibuke bhrāmarī devī vikṛtākhyā jalesthale . bhairavaḥ sarvasiddhīśastatra siddhiranuttamā 40 . gaṇḍogodāvarītīre viśveśī viśvamātṛkā . daṇḍapāṇirmeravastu 41 vāmagaṇḍe tu rākiṇī . bhairavo vatsanāgastu tatra siddhirna saṃśayaḥ 42 . ratnāvalyāṃ dakṣaskandhe kunārī bhairavaḥ śivaḥ 43 . mithilāyāṃ mahādevī vāmaskandhe mahodarā 44 . nalāhāṭyāṃ nalāpāto yogīśo mairavastathā . tatra sā kālikā devī sarvasiddhipadāyikā 45 . karṇāṭe caiva karṇome tvabhīrurnāma bhairavaḥ . devatā jayadurgākhyā nānābhogapradāyinī 46 . vakreśvare manaḥpāto vakranāthastu bhairavaḥ . nadī pāpaharā tatra devī mahipamardinī 47 . yaśore pāṇipadmañca devatā yaśoreśvarī . caṇḍava bhairavastatra yatra siddhimavāpnuyāt 48 . aṭṭahāse cauṣṭhapāto devī sā phullarā smṛtā . viśveśo mairavastatra sarvābhīṣṭapradāyakaḥ 49 . hārapāto nandipure mairavo nandikeśvaraḥ . nandinī sā mahādevī tatra siddhirna maṃśayaḥ 50 . laṅkāyāṃ nupūrañcaiva bhairavo rākṣaseśvaraḥ . indrākṣī devatā tatra indreṇopāsitā purā 51 virāṭadeśamadhye tu pādāṅgulinipātanam . bhairavaścāmṛtākhyaśca devī tatrāmbikā smṛtā 52 . māgadhe dakṣajaṅghā me vyomakeśastu bheravaḥ . sarvānandakarī devī sarvānanda phalapadā 53 . (pustakāntarapāṭhasaṃvādāt pīṭhadvayādhikyaṃ lipikarapramādāt pīṭhadvayasya nirmūlatā tatra kayārnirmūlatā tanna śaknumovivecayitum) . etāste kathitāḥputra! pīṭhanāthādhidevatāḥ . kṣetrādhīrśa vinā deva . pūjayeccānyadevatām . bhairavairhriyate sarvaṃ japapūjādisādhanam . ajñātvā bhairavaṃ pīṭhe pīṭhaśaktiñca śaṅkara! . prāṇanātha! na sidhyet tu kalpakoṭijapādibhiḥ . anyānyapi siddhapīṭhāni kundhikātantre 7 paṭaloktāni yathā śrūyatāṃ sāvadhānena siddhapīṭhaṃ pativrate! . yasmin sādhanamātreṇa sarvasiddhīpvarī bhavetu . māyāvatī madhupurī tāśī gorakṣacāriṇī . hiṅgalā ca mahāpīṭhaṃ tathā jālandharaṃ punaḥ . jvālāmukhī mahāpīṭhaṃ pīṭha nagarasambhavam . rāmabhirirmahāpīṭhaṃ tathā godāvarī priye! . nepālaṃ karṇasūtrañca mahākarṇaṃ tathā priye . ayodhyā ca kurukṣetraṃ siṃhalākhyaṃ manoramam . makhipuraṃ hṛśīva śaṃ payāgañca tapovanam . vadarī ca mahāpīṭhamambikā ardhanālakam . triveṇī ca mahāpīṭhaṃ gaṅgāsāgarasaṅgamama . nārikelañca virajā uḍdīyānaṃ maheśvarī . kamalā vimalā caiva tathā māheṣmatī purī . vārāhī tripurā caiva vāgmatī nīlavāhinī . govardhano vindhyagiriḥ kāmarūpaṃ kalau puge . ghaṇṭākarṇo'kṣayagrīvo mādhavaśca sureśvari! . kṣīragrāmaṃ vaidyanāthaṃ jānīyādvāmalocane! . kāmarūpaṃ mahāpīṭhaṃ sarvakāmaphalapradam . kalau śīghraphalaṃ devi! kāmarūpe japaḥ sna taḥ . pīṭhaprasaṅgāddeveśi! pīṭhāni śṛṇu bhairavi! . śṛṇu tāni mahāprājñe . śreṣṭhasthānāni yāni ca . siddhipradāni sādhūnā sahadbhiḥ sevināni ca . puṣkarañca gayākṣetraṃ akṣayākhyavaṭastathā . varāha parṣataścaiva tīrdhañcāmarakaṇṭakam . narmadāṃ yamunāṃ piṅgāṃ gaṅgādvāraṃ tathā priye! . yaṅgāsāgarasaṅgañca kuśāvartala bilvakam . śrīnīlaparvatañcaiva kalambakubjike tathā . bhṛgutuṅgañca kedāraṃ śarvapiyamahācalam . lalitā ca sugandhā ca śākambharīpurapriyam . karṇatīrthaṃ lahāraṅgā taṇḍikāśrama eva ca . kumārākhyaprabhāsau ca tathā dhanyā sarasvatī . agastyāśramamiṣṭaṃ me kanthāśramamataḥparam . kauśikī karayūśoṇajyotiḥ saraḥ puraḥsaram . kālādakaṃ priyaṃ śrīmata miyamuttaramānamam . mataṅgavāpī saptārcirmahāviṣṇu padaṃ mahat . vaidyanārthaṃ mahātīrthaṃ priyaḥ kājañjaro giriḥ . rāmodbhedaṃ gaṅgodbhedaṃ harodbhedaṃ mahāvanam . bhadeścaramahāṃtīrthaṃ lakṣmaṇodbhedameva ca . jānīhi priyaśreṣṭhā ca kāverī kapilodakā . someśvaraṃ śuklatīryaṃ kṛṣṇaveṇvāprabhedakam . pāṭalā ca mahābodhirnagatīrthaṃ gadantike . puṇyaṃ rāmeśvaraṃ devi . tathā meghavanaṃ hareḥ . aileyakavagañcaiva govardhanamajapriyam . hariścandraṃ puraścandraṃ pṛthūdakamatha priye . indranīlaṃ mahānādaṃ tathaiva priyamainakam . pañcāpsaraḥ pañcavaṭī vaṭī parvaṭikā tathā . gaṅgāviḷpasaṅgaśca priyanādivaṭaṃ tathā . gaṅgārāmācalañcaiva tathaiva ṛṇanocanam . gautame śvaratīrthañca yaśiṣṭhatīrthameva ca . hārītañca tathā devi . brahmāvarta śivapriyam . kuśāvartamabhiśreṣṭhaṃ haṃsatīrthaṃ tathaiva ca . piṇḍārakavanaṃ khyātaṃ haridvāraṃ tathava ca . tathaiva vadarītīrthaṃ rāmatīrthaṃ tathaiva ca . jayanto vijayantañca sarvakalyāṇadaṃ priye! . vijayā sāradātīrthaṃ bhadrakāleśvaraṃ tathā . aśvatīrthaṃ suvikhyātaṃ tathā devi! śivapriyam . othavatī nadī caiva tīrthamaśvapradaṃ tathā . chāgaliṅgamātṛgaṇaṃ karavīrapuraṃ tathā . saptagodāvaraṃ tīrthaṃ liṅgākhyaṃ sarvamohanam . kirīṭamuttare tīrthaṃ dakṣiṇe tīrthamuttamam . viśālatīrthaṃ kālyāśca vanaṃ vṛndāvanaṃ tathā . jvālāmukhī hiṅgulā ca mahātīrthaṃ gaṇeśvaram . jānīhi sarvatīrthānāṃ hetusthānāni sundari! . atra sannihitā nityaṃ sarvadevā maharṣayaḥ . pitaro yoginaścaiva ye ye siddhiparāyaṇāḥ . āśu siddhyanti karmāṇi śraddhābhaktimatāṃ priye! . puṇyakāle paṭhedyastu tatpuṇyamakṣayaṃ bhavet . śrāddhakāle paṭhedyastu juhuyādvāpi bhaktitaḥ . akṣayaṃ tadbhavet sarvaṃ pitṝṇāṃ paramaṃ sukham . asmin sthāne paṭhedyastu siddhirbhavati tatkṣaṇāt . atha vakṣye maheśāni! yatra yā devatā śṛṇu . yatra te yāni nāmāni kathāyaṣyāmi tat śṛṇu . magno'haṃ paramānande tatkathāmṛtavāridhau . puṣkare kamalākṣī ca bhayāyāñca gaveśvarī . akṣayā cākṣayavaṭe'mareśo'marakaṇṭake . varāhaparvate ca tvaṃ varāhī gharaṇīpriyā . narmadā narmadāyāñca kālindī yamunājale . śivāmṛtā ca gaṅgāyā maśvā dehalikāśrame . śāradā sarayūtīre śoṇe ca kanakeśvarī . aprakāśā sadā devī jyotirmayyabdhisaṅgame . śronāmā śrīgirau caiva kālī kālodake tathā . mahodarī mahātīrthe mīlā cottaramānase . mātaṅginī mataṅge ca guptārcirviṣṇupādake . svargadā svargabhārge ca godāvarvyāṃ gaveśvarī . vimuktiścaiva gomatyāṃ viṣṭāśāyāṃ mahābalā . śatadrvāṃ śatarūpā ca candrabhāgā ca tatra vai . airāvatyāñca īrnāma siddhidaḥ siddhitīrake . dakṣā pañcanade caiva dakṣiṇā tva prakīrtitā . aujase vīryadā ca tvaṃ saṅgamā tīrthasaṅgame . bāhudāyāmavantā tvaṃ kurukṣetre'ruṇekṣaṇā . tapasvinī puṇyatamā bhāratī bhāratāśrame . sukathā naimiṣāraṇye pāṇḍau ca pāṇḍarānanā . viśālāyāṃ viśālākṣī muṇḍapṛṣṭhe śivātnikā . śraddhā kana khale tīrthe śuddhabuddhirmunīśvarī . muveśā sumanā gaurī mānase ca sarovare . nandāpure sahānandā lalitā lasitāpure . brahmāṇī tahmaśiraṇi ma hādāyakakāddhināṃ pūrṇimā cendumatyāñca sindhauratipriyā sadā . jāhnavīsaṅgame vṛttiḥ svadhā ca pitṛtuṣṭidā . puṇyā bahusitāyāñca prapāyāṃ pāpanāśinī . śaṅkhasaṃharaṇe caiva thorarūpā mahodarī . svargodbhede mahākālī pravalā ca mahāvane . bhadrā ca bhadrakālī ca bhadreśvarī śivapriyā . bhadreśvare ramā viṣṇupriyā viṣṇupade tathā . dāruṇā narmadodbhede kāveryāṃ kapileśvarī . bhedinī kṛṣṇaveṇvāyāṃ sabheda śubhavāvinī . śraddhā ca śukratīrthe ca prabhāse śveśvarī tathā . mahābodhau mahābuddhirpāṭale pāṭaleśvarī . subalā nāgatīrthe ca nāgeśī nāgavanditā . madantau ca madantī ca pramadā ca madantikā . meghasvanā meghavāse vividyutsaudāmanīcchadā . rāmeśvare mahābuddhirvīrā cailāpure satī . piyālamārgake durgā suveśā surasundarī . kāvyāyanī mahādevī govardhane'khilātmikā . śubheśvarī hariścandre, puraścandre pureśvarī . pṛthūdake bhahāvegā maināke'khilavardhinī . indranīle mahākāntā ratnaveśā suśobhatā . māheśvarī mahānāde, mahātejā mahāṃvane . pañcāpsarasi sāraṅgā pañcavaṭyāṃ tapasvinī . vaṭīśī vaṭikāyāñca sarvavarṇe suraṅgirṇā . saṅgame vindhyagaṅgākhyā, vindhye śrīvindhyavāsinī . mahānandā nandavaṭe, gaṅgavāṭācale śivā . āryāvarte mahāryā tvaṃ, vimuktirṛṇamocane . aṭṭahāse ca cāmuṇḍā, tantre śrīgautameśvarī . vedamayī brahmavidyā vāśiṣṭhe tvamarundhatī . hārīte hariṇākṣī ca brahmāvarte vrajeśvarī . gāyatnī caiva sābitrī kuśāvarte kuśapriyā . haṃseśvarī mahātīrthe parahaṃseśvareśvarī . piṇḍārakabane dhanyā surasā sukhadāminī . nārāyaṇī vaiṣṇavī ca gaṅgādvāre vimuktidā . śrīvidyā vadarītīrthe, rāmatīrthe mahādhṛtiḥ . jayantī ca jayante tvaṃ, vijayante'parājitā . vijayā ca mahāśuddhiḥ sāradāyāñca sāradā . subhadre bhadradā, bhavyā bhadrakāleśvare tathā . mahābhadrā mahākālī hayatīrthe gavīśvarī . vedadā vedamātā ca videśe vedamastake . yuvatyāñca mahāvidyā, mahānadyāṃ mahodayā . caṇḍā ca tripade caiba chāgaliṅge balipriyā . mātṛdeśe jaganmātā, karavīrapure satī . mālave raṅgiṇī rāmā paramā parameśvarī . saptagodāvare tīrthe devarṣāvaścileśvarī . ayodhyāyāṃ bhavānī ca jayadā jayamaṅgalā . mādhavī mathurāyāñca devakī yādraveśvaro . vṛbdāgopeśvarī rādhā rāsavṛndāvane ramā! . kātyāyanī mahāmāyā bhadrakālī kalāvatī . candramālā mahāyogā mahāyoginyadhīśvarī . vajreśvarī yaśodeti vajraśrīgokuleśvarī . kāñcyāṃ kagakamāñcī syādavantyāmatipāvanī . vidyā vidyāpure caiva vimalā nīlaparvate . rāmeśvarī setubandhe, vimalā puruṣottame . virajā nāgapūrthyāñca bhadrāśve bhadrakarṇikā . tamolipte tasoghnī ca svāhā sāgarasaṅgame . kulaśrīrvaṃśavṛddhiśca mādhavī mādhavapriyā . maṅgalā maṅgale koṭe, rāḍhe maṅgalacaṇḍikā . jvālāmukhī śivāpīṭhe mandare bhuvanaśvarī . kālīghāṭe guhyakālī, kirīṭe ca maheśvarī . kirīṭeśvarī mahādevī liṅgākhye liṅgavāhinī . sākṣāt sarvatra bhaktānāma bhaktānā kuto'pi na . athānyatsaṃpravakṣyāmi siddhasthānāni sundari! . sarvapāpavināśārthaṃ sarvasiddhipradaṃ nṛṇām . nirmitāni śiveneha siddhasthānāni yāni ca . śrutvā manasi bhāvyāni prakāśyānyadhikāriṣu . amareśa mahāpīṭhe kuśatuṅgārasaṃjñakaḥ . tatra durgādvayaṃ nāma caṇḍikā ca maheśvarī . prabhāse somanātho'sau devī ca puṣkarakṣaṇā . devadevādhiṣa śambhurnaimiṣe ca maheśvaraḥ . tatra prajñā ca devī ca śivānī liṅgadhāriṇī . puṣkare ca rājagandhiḥ purahūtā maheśvarī . śrīparvate śriyā nāmnā śaṅkarastripurāntakaḥ . māyāvī śaṅkarī tatra maktānāmakhilārthadā . japyeśvare mahāsthāne śaṅkarī ca triśūlinī . triśūlī śaṅkarastatra sarvapāpavimocakaḥ . āmrātakeśvare sūkṣmaḥ sūkṣmākhyā parameśvarī . gakhakṣetre maṅgalākhyā śivo yaḥ prapitāmahaḥ . kurukṣetre śivaḥsthāṇuḥ śivā sthāṇupriyā parā . iṣṭanābhe svayambhūśca devī syāyambhuvā matā . ugraḥ kanakhale proktaḥ śivo'gre śivavallabhā . vimaleśvare viśvaśambhuriṣṭā viśvapriyā sadā . aṭṭahāve mahānando mahānandā maheśvarī . mahāntako mahendre ca pārvatī ca mahāntakā . bhīmeśvaro bhīmapīṭhe śivā bhīmeśvarī tathā . vastrapāde bhavo nāma bhavānī mavaneśvarī! adrikūṭe mahāyogī rudrāṇī parameśvarī . avimukte mahādevo viśālākṣī śivā parā . mahāmāye harorudro mahābhāgā śivā tathā . mahābalaśca gokarṇe śivamadrā ca caṇḍikā . bhadrakarṇe maḍādevo bhadrā ca karṇikā tathā . suparṇākhye sahasrākṣaḥ utpalā parameśvarī . sthāṇusaṃjñe śivaḥ sthāṇurīśasthā śrīgharā śivā . kalāsaye mahāsthāne kamalākhyo maheśvaraḥ . kamalākṣī māṃśānī sakalārthapradāyinī . chāgalā tu kapardī ca prasamā ca maheśvarī . jardhvaretā araṇye ca sandhyākhyā parameśvarī . sākoṭe ca mahākoṭaḥ śivā ca muṇḍakeśvarī . mātuleśvarapīṭhe ca karavīrārcya śekharā . śrīmadvyāghrapure sākṣāddharanāmā sabhāpatiḥ . śivaḥ sabhāpatirnāma yatra nṛtyati śaṅkharaḥ . ātmānandamahānāda pūrṇānandamahārkhavam . nṛtyantaṃ yatra deveśaṃ deveśī paripaśyati . tatra cāśu mahādevo bhaktānāṃ varado bhavet . nṛtyantaṃ yatra sarveśaṃ vīkṣya loko vimucyate . puṇyakhyāneṣu sarveṣu sthānametanmanoramam . yadyatkarmāṇi sarvāṇi akṣayāṇi bhavanti vai . tasmin mahottame sthāne śivagaṅgākhyanadbhutam . taḍāgamasti tattīre dakṣiṇe nṛtyatīśvaraḥ . taṭāke'svin valan khātvā samānāthaṃ samīkṣya ca . aṣṭottarasahasrantu japecchuddhomudānvitaḥ . yāni te kathitānyatra sadā tiṣṭhanti devatāḥ . pivataḥ siddhagandharvā siddhayaḥ sarvasiddhidāḥ . atra dattaṃ hutaṃ japtaṃ snānamakṣayapuṇyadam . yadvat prakīrtita nāma taireva paripūjya ca . praṇavādihṛdantena lamate'bhīṣṭamuttamag . pojayedbrāhmaṇān yo'tra akṣayaṃ phalamaśnute . iha nānāsukhaṃ bhuktā haragaurīpuraṃ vrajet . śīkaduḥkhavināśo'yaṃ karuṇānidhirīśvaraḥ . nirmame sarvasagyattyai puṇyakṣetrāṇi bhūtale . akāle puṇyaśuddhānāmanekapuṇyasādhanaiḥ . ā stikānāṃ bhavedatra nivāsaḥ sādhanaṃ prati . taskādyatnena kartavyamatra sādhanamuttamaiḥ . kālikāpu° 19 a° ekapañcāśatpīṭhotpattirdvaśyā .

pīṭhakeli pu° pīṭhamarde nāyakasahāyasede trikā° .

pīṭhagātra na° lekhyavratāṅgāṣṭadalakamalāyayavabhede brata° ta° .

pīṭhacakra na° pīṭha iva cakramasya . śakaṭādau pīṭhacakreṇa goyuktenetyeke āśva° gṛ° 4 . 2 . 6 goyuktena pīṭhacakreṇa śakaṭādinā nārā° .

pīṭhanyāsa pu° pīṭhe nyāsaḥ . pīṭhadevatānāṃ ādhāraśaktiprakṛtyādīnāṃ praṇavādinamī'ntena hṛdaye nyāsabhede tantrasāraḥ

pīṭhabhū strī prākārasamīpasthe bhūbhāge vapre hemaca° .

pīṭhamarda pu° nāyakasahāyabhede dūrāvartini syāt tasya prāsaṅgiketivṛtte tu . kiñcittadguṇahīnaḥ sahāya evāsya pīṭhamardākhyaḥ . tasya nāyakasya bahuvyāpini prasaṅgāgatetivṛtte'nantaroktairnāyakasāmānyaguṇai kiñcidūnaḥ pīṭhamardanāmā sahāyo bhavati . yathā rāmacandrādīnāṃ sagrīvādayaḥ sāhityadarpaṇe uktam .

pīṭhasaṃrpa tri° pīṭhe sarpati sṛpa--ac . khañje bhā° va° 35 a° . ṇini pīṭhasarpin tatrārthe hārā° .

pīḍa badhe viloḍane ca cu° ubha° saka° seṭ . pīḍayati te ṛdit apipīḍat ta . pīḍā pīḍanam . dhānyādermardane ca .
     ā + bhūṣaṇe saka° . āpīḍayati āpīḍā .
     avādipūrvakastu tattadupasargadyotyārthayukte viloḍane .

pīḍana na° pīḍa + bhāve lyuṭ . 1 duḥkhotpādane 2 śasyādīnāṃ mardane (māḍā) (depā) 3 vyāpārabhede garbho'bhighātaviṣamāśanapīḍanādyaiḥ pakvaṃ drumādiva phalaṃ patati kṣaṇena mādhavakaraḥ .

pīḍā strī pīḍa--bhāve bhidā° aṅ . 1 vyadhāyāṃ 2 duḥkhe ca 3 kṛpāyāṃ 4 śiromālāyāṃ 5 saralavṛkṣe ca medi° .

pīḍita tri° pīḍa--kta . 1 vyathite 2 mardite 3 strīṇāṃ karaṇabhede medi° sahakhārṇādhikā mantrā daṇḍakāḥ pīḍitā hvayāḥ tantrasārokte 4 mantrabheṭe pu° bhāve kta . 5 pīḍāyāṃ na° .

pīta tri° pā--karmaṇi kta . 1 pānakarmaṇi bhāve kta . 2 pāne na° pivati varṇāntaraṃ pā--ūṇā° kartari kta . 3 varṇabhede pu° 4 tadvati tri° amaraḥ . 5 haritāle na° medi° . pītaṃ pānamastyasya ac . 6 pānakartari tri° vanāya pīta pratibaddhavatsām raghuḥ . kāvye varṇanīyapītavarṇadravyāṇi kavikalpalatāyāmuktāni yathā pītāni brahma 1 jīve 2 ndra 3 garuḍe 4 śvaradṛ 5 gjaṭāḥ 6 . gaurī 7 dvāpara 8 gomūtra 9 madhu 10 vīrarasā 11 rajaḥ 12 . haridrā 13 rocanā 14 rīti 15 gandhake 16 dīpa 17 campake 18 . kiñjalka 19 valkale 20 śāli 21 haritāla 22 manaḥśilāḥ 23 . karṇikāvaṃ 24 cakravāka 25 vānarau 26 śārikāmukham 27 . keśavāṃśuka 28 maṇḍūka 29 sarāga 30 kanakādayaḥ 31 .

pītaka tri° pīta + svārthe ka . 1 pītaśabdārthe saṃjñāyāṃ kan . 2 haritāle amaraḥ 3 kusumbheṃ jaṭāgharaḥ . 4 asurabhede 5 padmakāṣṭhe 6 rītau pittale 7 mākṣike 8 pītacandane na° rājani° 9 nandīvṛkṣe 10 pītaśāle ca pu° ratnamālā . 11 śyonākabhede 12 haridruvṛkṣe 13 aśokavṛkṣe ca pu° rājani° . pītena haritālena raktaṃ tena raktaṃ rāgāt sā° ityadhikāre pītāt kan vārti° kan . 14 haritālena rakte tri° . 15 avyaktarāśaiḥ saṃjñābhede vījagaṇitam . avyaktaśabde dṛśyam .

[Page 4345b]
pītakadalī strī nityakarma° . svarṇakadalyām (cāṃpākalā) rājani° .

pītakadruma pu° nityakarma° . haridruvṛkṣe rājani° .

pītakanda na° pītaḥ kando yasya . garjare (gāṃjara) rājani0

pītakaravīraka pu° nityakarma° . svārthe ka . pītavarṇakaravīravṛkṣe rājani° .

pītakāvera na° kutsitaṃ veraṃ kāveraṃ pītaṃ kāveraṃ yasmāt yasya vā . kutsitāṅgaṃ pītaṃ kurvati 1 kuṅkume 2 pittale ca medi° .

pītakāṣṭha na° nityakarma° . pītacandane pītāguruṇi rājani° .

pītakālā strī pītā atha ca kālā . āvartakalatāyāṃ rājani° .

pītakuṣṭha na° nityakarma° . pītavarṇakuṣṭharoge bhaginī gamane caiva pītakuṣṭhaṃ prajāyate śātā° .

pītagandha na° pītyamaghaca gandhaṃ gandhayuktam . pītacandage rājani0

pītaghoṣā strī nityakarma° . pītapuṣpavatyāṃ ghoṣātakyām rājani° .

pītacandana na° nityakarma° . kāleyaketiprasiddhe candanabhede rājani° .

pītacampaka pu° pītaḥ campaka iva . pradīpe jaṭā° .

pītataṇḍula pu° pītastaṇḍulo yasya . (kāṅganī) 1 ghānyabhede hemaca° . 2 kṣīrikāvṛkṣe strī ṭāp . rājani° .

pītatuṇḍa pu° pītaṃ tuṇḍamasya . kāraṇḍavakhage trikā° striyāṃ ṅīṣ .

pītatailā strī pītaṃ tailaṃ yasyāḥ . 1 jyotiṣmatīlatāyāṃ jaṭā° 2 mahājyotiṣmatītalāyāṃ rājani° . pītaṃ tailaṃ yena rājada° vā parani° . pītataila tailapīta vā tailapāyini tri0

pītadāru na° nityakarma° . 1 saralavṛkṣe ratnamālā 2 devavāruṇi 3 haridruvṛkṣe ca rājani° . tasya vikāraḥ rajatādi° añ . paitadārava tadvikāre tri° striyāṃ ṅīp .

pītadugdhā strī pītaṃ dugdhaṃ yasyāḥ . vṛddhiparivartanena vṛddhirūpeṇa yasyā dugdhamuttamarṇena pīyate tasyām gavi āhitagavyāṃ dhenuṣyāyāṃ hemaca° .

pītadru pu° nityakarma° . 1 saralavṛkṣe 2 dāruharidrāyāñca amara .

pītana na° pītaṃ karoddhi pīta--ṇic--lyu . 1 kuṅkume 2 haritāle 3 pītadāruṇi ca medi° . 4 plakṣe 5 āmrātake ca pu° medi° svārthe ka . ākhātake (āmaḍā) pu° rājani° .

pītanīla pu° varṇo varṇena pā° karma° . 1 nīlapotamiśrite haridvarthye hemaca° . 2 tadvati tri° .

pītaparṇī strī pītaṃ parṇaṃ yasyāḥ ṅīp . (vichiṭī)katāyām śabdaca° .

pītapāṇi pu° pītaḥ pāṇirasya . rogabhedena potavarṇahastayukte mārjāre nihate aiva pītapāṇiḥ prajāvate prātā-

[Page 4346a]
pītapādā strī pītau pādau yasyāḥ . śārikākhage hemaca° .

pītapuṣpa tri° pītaṃ puṣpamasya . 1 pītavarṇapuṣpayukte 2 karṇikāravṛkṣe pu° śabdaca° . 3 campakavṛkṣe pu° rājani° . 4 pī tajhiṇṭyāṃ 5 piṇḍātakabhede pu° ratnamālā . pītaṃ puṣpa sastyasyāḥ ac ṭāp . 6 indravāruṇyāṃ 7 jhiñjarikākṣupe 8 āḍhakyāṃ ca strī rājani° . pītaṃ puṣpaṃ yasyāḥ jātitvāt ṅīṣ . 9 śaṅkhapuṣyāṃ 10 sahadevyāṃ 11 marhākopātakyāṃ 12 trapuṣyāñca strī rājani° .

pītaprasava pu° pītaḥ prasavaḥ puṣpamasya . pītakaravīre rājani0

pītaphala(ka) pu° pītaṃ phalaṃ yasya vā kap . 1 śākhoṭavṛkṣe rājani° 2 karmāravṛkṣe trikā° .

pītabālukā strī pītā bālukeva cūrṇatāt . haridrāyām trikā° .

pītabī(vī)jā strī pītaṃ vī(vī)jamasyāḥ . methikāyāṃ rājani° .

pītabhṛṅgarāja pu° karma° . (pīlākeśariyā) khyāte pītavarṇayukte mṛṅgarājabhede rājani° .

pītamaṇi pu° nityakarma° . puṣparāgamaṇau rājani° .

pītamastaka pu° pītaṃ mastakaṃ yasya . khagabhede medi° .

pītamākṣika na° nityakarma° . mākṣike rājani° .

pītamudga pu° karma° . (sonāmuga) mudgamede hemaca° .

pītamūlaka na° pītaṃ mūlamasya kap . (gāṃjara) garjare rājani0

pītayūthī strī nityakarma° . svarṇayūthyāṃ rājani° .

pītarakta na° varṇo varṇena pā° karma° . 1 raktayarṇe athaca potavarṇe ca pītena raktaṃ kṛtarāgam . 2 putparāgamaṇau na° rājani° .

pītarāga na° pīto rāgo varṇo yasya . 1 kiñjalke 2 sikthe ca karma° . 3 pītavarṇe pu° 4 tadvati tri° .

pītarohiṇī strī pītā satī rohati ruha--ṇini ṅīp . kāśmaryām bhāvapa° .

pītala pu° pītaṃ varṇāntaraṃ lāti lā--ka . 1 pītavarṇe 2 tadyute tri° .

pītalaka na° pītalena varṇena kāyate kai--ka . pittale rājani0

pītalīha na° nityakarma° pittale rājani0

pītavāsam pu° pītaṃ vāso lasya . 1 śrīkṛṣṇe° halā° 2 haridrābhavastrayute tri0

pītavṛkṣa pu° nityakarma° . śyonākabhede rājani° .

pītaśāla pu° pītaṃ phalaṃ śalati yāti śala--ac upasa° . asanavṛkṣe (piyāsāla) amaraḥ .

pītasāra na° pītaṃ sāraṃ yasya . 1 pītavarṇacandanakāṣṭhe malayakṣe śabdaca° 2 haricandane ca 3 gomedasaṇau pu° medi° 4 aṅkāṭavṛkṣe jaṭā° 5 turaske vījake ca pu° rājani° . kap . pītasāraka nimbe śabdaca° .

pītasāri na° pītaṃ sārayati sṛ--ṇic--in . sroto'ñjane śabdaca° .

pītasālaka pu° karma° saṃjñāyāṃ kan . (peyāsāla) piyālavṛkṣe amaraḥ .

pītaskandha pu° pītaḥ skandhoyasya . haridrābhaskandhayukte vṛkṣabhede śabdārthakalpa° .

pītasphaṭika pu° nityakarma° . puṣparāgamaṇau rājani° .

pītaharita pu° varṇo varṇena pā° 1 pītavarṇe athaca haridvarṇe 2 tadyute tri° hemaca° .

pītāṅga pu° pītamaṅgamasya . 1 śyonākabhede rājani° . 2 haridrābhagātre tri striyāṃ ṅīṣ .

pītābdhi pu° pītā'bdhiḥ samudro yena . agastyamunau hemaca° tatkathā bhā° va° 105 a° dṛśyā .

pītāmbara pu° pītamambaraṃ yasya . 1 śrīkṛṣṇe amara 2 śailūṣe naṭe ca medi° 3 haridrābhavastrayukte tri° karma° . 4 pītevasage na° .

pītāruṇa pu° varṇo varṇena prā° karma° . 1 pītaraktamiśritavarṇayukte 2 tadvati tri° .

pītāśman pu° nityakarma° . puṣparāsamaṇau rājani° .

pīti pu° pā--ktic . 1 ghāṭake amaraḥ pā--bhāve ktin . 2 pāne 3 gatau ca karaṇe ktin . 4 śuṇḍāyām medi° .

pītikā strī pītaiva svārthe ka ataittvam . 1 dāruharidrāyāṃ ratnamālā 2 svarṇayūthyāṃ jaṭā° .

pītin strī pītamanena iṣṭāditvādini . ghoṭake rāvamukuṭaḥ

pītu pu° pā--pāne pā--rakṣaṇe vā tan kicca . 1 vahnau 2 divākare ca ujjvalada° sūryeṇa raśmibhirjalasya pānāt vahninā svadahyamāmāyoyuktajalasya pānāttathātvam . 3 yūthapatau sakṣiptasāraḥ .

pītudāru pu° pīturiva agnitulyaṃ sūryābhaṃ vā dāru yasya . 1 udumbare śata° brā° 35215 mādhavaḥ . 2 devadāruṇi kātyā° śrau° 24 3 12 karkaḥ .

pītvāsthiraka tri° pītvā sthiraḥ mayū° sa° . pānottaraṃ sthirībhūte .

pītha na° pā--pāne karmaṇi thak . 1 ghṛte 2 jale ca 3 sūrye 4 vahnau ca pu° ujjvalada° .

pīthi pu° pīti + pṛṣo° . ghoṭake kṣīrasvāmī

pīna tri° pyāya--kta saprasāraṇe dīrghaḥ . 1 sthūle 2 vṛddhe sampanne ca amaraḥ . bhāve kta . 4 sthūlatāyāṃ na° . pīnasyādūradeśādi aśmādi° ra . pīnara pīnasya sannikṛṣṭadeśādau tri° .

pīnasa pu° pīnaṃ pīnatāṃ syati so--ka . 1 nāsikārogabhede pratiśyāye amaraḥ tadrogasya nidānādi māghavakarīktaṃ yathā
     ānahyate yasya viśuṣyate ca praklidyate ghūpyati caivanāsā . na yetti yo gandharasāṃśca janturjuṣṭaṃ vyavasyet khalu pīnasena . tañcāgikaśleṣmamavaṃ vikāraṃ brūyāt pratiśyāyasamānaliṅgam . āmapīnasalakṣaṇaṃ yathā śirogurutvamarucirnāsāsrāvastanusvaraḥ . kṣāmaḥ ṣṭhīvati kṣābhīkṣmamābhapīnasalakṣaṇam . pakvapīnasalakṣaṇaṃ yathā āmaliṅgāgvitaḥ śleṣmā ghanaḥ kheṣu nimajjati . svaravarṇaviśuddhiśca pakvapīnasalakṣaṇam . 2 karkaṭhyāṃ strī rājani° gaurā° ṅīṣ .

pīnodhnī strī pīnamūdho'syāḥ ṅīp anaṅantādeśaḥ . pīvaro dhaskāyāṃ gavi amaraḥ .

pīpara yācñāyāṃ bhvā° saka° para° seṭ . pīparati nighaṇṭhuḥ .

pīpari pu° api + pṛ--in allopaḥ dīrghaḥ . hrasvaplakṣerājani0

pīya prīṇane sau° para° saka° seṭ . pīyati apīyīt pipīya . ayaṃ hiṃsāyāṃ niru° 4 25

pīyatnu tri° pīya--hiṃsāyāṃ bā° katnu . hiṃsāśīle śatrau ṛ° 8 2 15

pīyu pu° pā--pāne ku ni° . 1 kāle 2 kāke ca ujjvala° . 3 ravau 4 ghūke ca medi° .

pīyūkṣā strī plakṣabhede tataḥ caturarthyāṃ kāśā° ila . pīyūkṣila tatsannikṛṣṭadeśādau tri° . tasyāḥ vikāraḥ tālā° aṇ . paiyūkṣa tadvikāre tri° . etatparasya vanasya ṇatvaṃ pīyūkṣāvaṇam .

pīyūṣa na° pīya--ūṣan . devānāṃ peyabhede 1 amṛte . navaprasūtāyāḥ goḥ āsaptarātrabhave 2 dugdhe ca amaraḥ . tatrapeyūṣamapi

pīyūṣamahas pu° pīyūṣamiva āhlādakaṃ maho yasya . sudhākare 1 candre śabdaratnā° 2 karpūre ca . pīyūṣaruciprabhṛtayo'pyatra .

pīyūṣavarṣa pu° pīyūṣaṃ varṣati karadvārā vṛṣa--aṇ upa° sa° . 1 candre 2 karpūre 3 candrālokālaṅkāragranthakāre vidvadbhede ca

pīla rodhe bhvā° para° saka° seṭ . polati apīlīt pipīla .

pīlaka tri° pīla--ṇvul . 1 rodhake 2 pipīlikāyāṃ hemaca° .

pīlā strī pīlanāmnyāṃ striyām tasyā apatyaṃ pīlāyā vā pā° aṇ pakṣe hyacaḥ iti ḍhak . pailapaileya tadapatye puṃstrī° .

pīlu pu° pīla--u . 1 paramāṇau pīlupākaḥ iti vaiśeṣikādayaḥ . pīlupākaprakāraḥ kaṇādasūtropaskaravṛttau 7 6 sūtre dṛśyaḥ aulukyaśabde sarvadarśasaṃgrahoktaṃ 1587 pṛ° darśitam . 2 gaje 3 asthikhaṇḍe 4 tālakāṇḍe 5 kusume ca medi° 6 śare 7 kṛmau caraṇiḥ . koṅkaṇadeśakhyāte 8 guḍaphalavṛkṣe rājani° . tasyaguṇāśca rājani° uktā yathā pīluḥ śleṣma vāyugulmanāśanaḥ pittadī mataḥ . yat syādu tiktaṃ tannoṣṇaṃ tridoṣaharaṇaṃ phalam tasvaphalamaṇ tasya luk . 9 tatphale na° .

pīluka pu° pīluriva kāyati kai--ka . kṛmibhede hemaca° sa ca trīndriyaḥ kṛmipīlukalūtādyāḥ syurdhitricaturindriyāḥ hemaca° .

pīlukuṇa na° pīlūnāṃ pākaḥ pīlvādi° kuṇac . pīlupāke tasyedam utsā° añ . pailukuṇa tatsambandhini tri° .

pīlunī strī pīla--una gaurā° ṅīṣ . mūrvāyām ratnamā° .

pīlupatra pu° pīluyuktaṃ kṛmikalitaṃ patraṃ yasya . moraṭālatāyāṃ rājani° .

pīluparṇī strī pīlukalitāni parṇānyasyāḥ ṅīp . 1 mūrvāyām 2 vimbikāyām 3 oṣadhibhede ca medi° .

pīlumūla na° 6 ta° . 1 pīlormūle 2 śatamūlyāṃ strī ratnamālā 3 śālaparṇyāṃ bhāvapra° 4 taruṇyāṃ gavi ca saṃkṣiptasāraḥ . 5 aśvagandhāyāṃ 6 śatāvaryāṃ ca strī ṭāp rājani° . tatra dīyate vyuṣṭā° aṇ . pailumūla . tatra deye . tenaikadik pā° adhikāre tasiḥ . polamūlatas pīlumūlaikadiśi avya° .

pīluvaha tri° pīluṃ vahati vaha--ac pīlvādīnāṃ paryudāsāt iko vahe pā° na dīrghaḥ . pīluvāhini jalādau .

pīlvādi pu° pāke kuṇacpatyayanimitte śabdagaṇe sa ca pā° ga° sū° ukto yathā pīlu karkandhū śamī karīra kuvala vadara aśvattha khadira .

pīva sthaulye bhvā° para° aka° seṭ . pīvati apīvīt pipīva .

pīvan tri° pyai--kvanip sampra° dīrghaḥ . 1 sthūle amaraḥ . 2 valavati tri° 3 vāyau pu° saṃkṣiptasāraḥ .

pīvara tri° pyai--ṣvarac sampra° dīrghaḥ . 1 sthūle upacitāvayavayukte (moṭā) amaraḥ striyāṃ ṅīṣ . tāmasamanvantare 2 saptarṣibhede pu° mārka° pu° 74 a° .

pīvas tri° pīva--sthaulye asun . sthūle . pīvān pīrvāsau ityādi .

pīvā strī pī--pāne bā° va . jale sakṣiptasāraḥ .

pīvīpavasana tri° pīvasaḥ upavasanaṃ samīpasthitirasya pṛṣo° salopaḥ . sūkṣme yaju° 21 41 vedadīpaḥ .

puṃyoga pu° 6 ta° . puruṣayoge lakṣmīḥ puṃyogamāśaṃsuḥ .

puṃrāśi pu° karma° . viṣame rāśau meghamithunasiṃhādau .

puṃliṅga na° 6 ta° . 1 puruṣacihne śiśne . puṃsa iva liṅgamasya . 2 puṃstvabodhake śabdabhede pu° .

puṃvat avya° puṃsaiva vati . puṃsā tulye . tasya bhāva . puṃvadbhāva puṃliṅgasya śabdasyeva bhāve puṃsaiva rūpe .

[Page 4348a]
puṃvatsa pu° karma° . 1 puruṣarūpe vatse . pumān vatso yasyāḥ . 2 puṃrūpavatsavuktāyāṃ gavyādau strī lātyā° śrau° 4 . 14 . 1

puṃvṛṣa pu° pumāniva varṣati vṛṣa--ka . chachūndare (chuṃchā) śabdamā0

puṃścalī strī puṃso bhartuḥ sakāśāt calati puruṣāntaraṃ gacchati ac maurā° ṅīṣ puṃsontyalope ampare khayirustasya saṃpuṃkānām saḥ bā° saḥ ścutvam . 1 asatyāṃ striyām amaraḥ . upacārāt 3 pāradārikapuruṣe'pi . arekheṇāyurnavatirvicchinnābhiśca puṃścalāḥ garuḍapu° 66 a° . puṃścasaunindā brahmavai° pu° śrīkṛṣṇajanmakha° 23 . 24 . 32 a° yathā aho koveda bhuvane durjñeyaṃ puścasīmanaḥ . puṃścalyāṃ yo hi viṃśvasto vighinā sa viḍambitaḥ . nahiṣkṛtaśca yaśasā dharmeṇa svakulena ca . vāñcitaṃ tūtamaṃ prāpya visuñcati purātanam . sadā svakarmāsādhyā sā ko vā tasyāḥ priyo'priyaḥ . daive karmaṇi paitre ca putre bandhau ca bhartari . dāruṇaṃ puṃścalīcittaṃ sadā śṛṅgāra karmaṇi . prāṇādhikaṃ ratijñaṃ sā'mṛtadṛṣṭyā hi puṃścalī . ratnapradaṃ ratyavijñaṃ viṣadṛṣṭyā hi paśyati . sarveṣāṃ sthalamastyeva puṃścalīnāṃ ma kutracit . dāruṇā puṃścalī jātirnarajātibhya eva ca . niṣkṛtiḥ karmabhogānte sarveṣāmasti niścitam . na puṃścalīnā viprendra! yāvaccandradivākarau . anyāsāṃ kāminīnāñca kīṭaṃ hantuñca tā dayā . sā bhāsti puṃścalīnāntu kāntaṃ hantuṃ purātanam . ratijñaṃ bhūtanaṃ prāpya viṣatulyaṃ purātanam . kāntaṃ dṛṣṭvā hinastyeva sopāyenāvalīlayā . pṛthivyāṃ yāni pāpāni puṃścalīṣveva bhārate . tiṣṭhanti tābhyo na parāḥ pāpiṣṭhāḥ santi kecana . puṃścasīparipakānnaṃ sarba pātakamiśritam . daive karmaṇi paitre ca deyaṃ na ca tathā jalam . annaṃ viṣṭhā payo mūtraṃ puṃścalīnāñca niścitam . dattvā pitṛbhyo devebhyo bhuktvā ca narakaṃ vrajet . śanavarṣaṃ kālasūtre pacatyeva sudāruṇe . ghorāndhakāre kṛmayastadadanti divāniśam . puṃścalyannañca yo bhuṅkte daivādyadi narāghamaḥ . saptajanmakṛtaṃ puṇya tasya naśyati niścitam . āyuḥśrīyaśasāṃ hāniriha loke paratra ca . tasmādyatrādrakṣaṇoyaṃ pākapātraṃ kalatrakam . puṃścalīdarśane puṇyaṃ yātrāsiddhirbhaveddhruvam . sparśacce ca mahāpāpaṃ nīrthasyānādviśuddhyati . snānaṃ dānaṃ vratañcaiva japaśca devapūjanam . niṣphalaṃ puṃsalīnāñca mārate jīvanaṃ tathā . aho sarvai parityājyā puṃścalī ca viśaṣataḥ . dhanāyuḥprāṇayaśasāṃ nāśinī duḥkhadāyinī . svakāryatatparā śaśvat parakāryavighātinī . niṣṭhurā naraghātibhyaḥ sarvāpadvījarūpiṇī . vidyuddīptirjale rekhā lobhānmaitrī yathā bhavet . paradrohādyathā sampat kulaṭā prema tatparam . sarvebhyo hisrajantubhyo vipadbījā sadaiva sā . yoviśvasettāṃ saṃmūḍho vipattasya pade pade .

puṃścalū strī puṃpaścalati cala--kū puṃścalīvat sandhikāryam . puṃścalyāṃ striyām kāmasya puṃścalūm yaju° 30 . 50 vedadī0

puṃścihna na° 6 ta° puṃścalīvat sandhikāryam . puruṣacihne śiśne hemaca° .

puṃsa marde cu° ubha° saka° seṭ . puṃsayati te apupuṃsat ta .

puṃsavana na° pumān sūyate anena sū--karaṇe lyuṭ . strīṇāṃ garbhapātrasaṃskārabhede tacca karma dvividham yathāha jyo° ta° gobhilaḥ tṛtīyasya garbhamāsasyādimadaśe puṃsavanasya kālaḥ . garbhe sati tṛtīyamāsasya ādimadaśe daśamadinābhyantare jyotiḥśāstroktakāle puṃsavanaṃ kāryam . prātaḥ saśiraskāplutā paścādagnerudagagreṣu kuśeṣu prācyupaviśati go° . āpluvā snātā paścāt praścimadiśi prāṅmukhī upaviśati patyurdakṣiṇataḥ pāṇigrāhakasyopaviśati ityanyatra darśanāt . paścādityabhidhānāt agnisthāpanaṃ labhyate . tat sārthakatvāya ājvaṃ dravyamanādeśe juhotiṣu vidhīyate . mantrasya devatā'lābhe prajāṣatiriti sthitiḥ iti chandogapariśiṣṭoktadravyādi labhyate . juhotiṣu havaneṣu mantrasyānādeśe prajāpatiḥ prājāpatthomantraḥ . sa ca mantraḥ vyāhṛtyātmakaḥ . tataśca virūpākṣajapāntāṃ kuśaṇḍikāṃ samāpya samitprakṣepādimahāvyāhṛtimirhomaṃ kṛtvā prajāpatidevatākasamastapahāvyāhṛtihomaṃ kuryāt . tataḥ prakṛtaṃ karma . tatra gaubhiṇaḥ paścāt patiravasthāya dakṣiṇena pāṇinā dakṣiṇamaṃsamanvavamṛṣyānāhitaṃ nābhideśamabhispṛṇet pumāsau mitrāvaruṇāvityetayarcā . upaviṣṭāyā badhyāḥ paścimadeśaṃ gatvānupaviṣṭaḥ patirdakṣiṇahastena tūṣṇīṃ tasyā dakṣiṇaskandhamavamṛvya vastrādyavyavahitaṃ nābhiṃ puṃmāsāviti mantreṇa spṛśet . atha anantaraṃ vāmadevyagānāntaṃ samāpayet . yadi tvaśakterdeśācārāt kulācārādvā ekasmin dine dvitīyapuṃsavanamapi kriyate tadā gaṇeṣvekaṃ parisamahanama iṣmo varhiḥparyukṣaṇamājyabhāgaḥ sarvebhyaḥ samavadoya sakladeva pauniṣṭikṛtaṃ pruhotīti gomilasūtrāntarāt . ubhayakarmānte vāmadevyagānādyudīcyaṃ karma kartavyam . ataeva saralāyāṃ dinadvaye bhaṭṭabhāṣyabhavadevayorekadine ubhayakaraṇaṃ likhitam . athāparam go° atha prathamapuṃsavanasamāptikālānantaraṃ tadānīmaparamanyat puṃsavanaṃ kāryam prāgudīcyāṃ diśi nyagrodhaśuṅgāmubhayataḥphalāmamlānāmakṛmiparimṛṣṭāṃ triḥsaptabhiryavairmāṣairvā parikrīya utthāpayet . yadyasi saumī somāya tvā vahne parikrīṇāmi, yadyasi vāruṇī vāruṇāya tvā vahne parikrīṇāmi, yadyasi vasubhyaḥ vasubhyastvāparikrīṇāmi, yadyasi rudrebhyo rudrebhyastvā parikrīṇāmi, yadyasi ādityebhya ādityebhyastvā parikīṇāmi, yadyasi marudbhyo marudbhyastvā parikrīṇāmi, yadyasi viśvebhyo devebhyastvāparikrīṇāmi oṣadhayaḥ sumanaso bhūtvā asyāṃ vīryaṃ samādhatta iyaṃ karma kariṣyatītyutthāpya tṛṇaiḥ paridhāyāhṛtya vaihāyasīṃ nidadhyāt sū° . vaṭataroḥ pūrvasyāṃ diśi śuṅgā mukulitaplavaḥ . latāgrasyaplavo gūḍhaḥ śuṅgeti parikīrtyate . pativratā vratavatī brahmabandhustathā'śrutaḥ ityukteḥ . aśruto vedahīnaḥ tāṃ phalayugalayutāmamlānāṃ kṛmibhiravyāptāṃ trirāvṛttaiḥ saptabhiryavairmāṣairvā trirāvṛttaiḥ krītvā gṛhṇīyāt . krayaśca vṛkṣasvāminī, na vṛkṣāt tena vṛkṣasvāmine yavā māṣā vā dedāḥ yadyasītyādi saptabhirmantraiḥ . pratimantrañca guḍakatvayam dadyāt . oṣadhaya iti mantreṇītthāpya ca tṛṇairveṣṭayitvā ānīyākāśasthāṃ nidadhyāt . dṛśadaṃ prakṣālya brahmacārovatavatī vā brahmabandhuḥ kumārī vā apratyāharantī pinaṣṭi dṛśadaṃ śilāṃ peṣaṇārthatvena saputrāṃ kumārī anūḍhā vratavatī pativratā apratyāharantī tiryakputra keṇa peṣaṇamakurvatī kintūcchritaputrakeṇa punaḥpunaḥ maṣaṇaṃ kurvatī prātaḥsaśiraskāplutā udagagreṣu kuśeṣu prākśirāḥ saṃviśati śete śeṣaṃ sugamam . paścāt patiravasyāya dakṣikhasya prāṇeraṅguṣṭhenopakaniṣṭhayā'ṅgulyā abhisagṛhya dakṣiṇanāsikāgreṇa tasyā nayet . punānagniḥ pumānindra ityetayarcā sū° . paścādbadhvāḥ paścimadiśi upakaniṣṭhayānāmikayā tenāṅguṣṭhānāmikābhyām . piṣṭāṃ śuṅgāṃ vastrabaddhāṃ gṛhītvā niṣpīḍya dakṣiṇanāsārandhe kṣipet pumānagniriti mantreṇa . atha ana nvaraṃ dākṣaṇādyudīcyaṃ karma kuryāt . puṃsavanakarmādhānakarturasannidhāne'nyenāpi kartavyam aṣṭau saṃskārakarmāṇi garbhādhānamiva khayam . pitā kuryātadantho vā tasyābhāve'pi tatkramāt iti smṛteḥ . mujayaye suphalañca kare kṛtvā sthire tatrāsane tathā . gṛhyoditena homañca śāntiñcaiva ca kārayet . ūrṇāsūtreṇa saṃgrathya jībaṃ jātīñca vikramam . guvākaṃ rajataṃ hema dadyāt stana taṭāntare . tatprabhṛti nadītīraṃ devakhātodakaṃ tyajet . sandhyāṭanaṃ tarormūkhaṃ tathā devagṛhaṃ tyajet . puṃsavana muhūrtādikaṃ mu° ci° pī° uktaṃ yathā pūrvoditaiḥ puṃsavanaṃ vidheyaṃ māse tṛtīye tvatha viṣṇupūjā mu° ci° pūrvoditairiti . pūrvaṃ sīmantonnayane uditaiḥ proktaistithivāranakṣatralagnairupalakṣite tṛtīye māsi puṃsavanākhyaṃ karma vidheyam . pumān sūyate'nena karmaṇeti vyutpattyā puṃsavanakarmaṇā puṃstvahetunā . yadāha śaunakaḥ vyakte varbhe tṛtīye tu māse puṃsavanaṃ bhavet . garbhe'vyakte tṛtīye cet caturthe māsi vā bhavet nṛsihaḥ sīmantonnayanasyoktatithivāsararāśiṣu . puṃsavaṃ kārayedvidvān sahaivaikadine'tha vā iti . viśeṣamāha vasiṣṭhaḥ kuryātpuṃsavanaṃ prasiddhaviṣaye garbhe tṛtīye'tha vā māsi sphītatanau tuṣārakiraṇe puṣye'kṣa vā vaiṣṇave . hitvā karkaṭakaṃ nṛyugmamavalāmanyeṣvarikte tithau śuddhe naidhanadhāmni śukra śaśabhṛdvinmandhiṇāṃ vāsare iti . naidhanadhāsni aṣṭamasthāne śuddhe sarvagraharahite . yadāha vasiṣṭhaḥ aṣṭamasthā grahāḥ sarve neṣṭāste'ste śubhāvahāḥ . evaṃ samyak parīkṣyaiva kuryātpuṃsavanakriyām iti . vārāstvatra saumyagrahāṇāmuktā . vṛhaspatirapyatra viśeṣamāha guruśukrabudhendūnāṃ deṣkāṇadivasāṃśakāḥ . teṣāmudayahorāśca puṃsave'tiśubhāvahāḥ iti anyaistu śrīpatyādibhiḥ puṃvārā eva praśastā abhihitāstatphalānyāha gargaḥ saumye gṛtapantā mande mṛtyurbandhyā ca bhārgave . some dugdhavihīnā syāt śeṣāḥ sarvārthasiddhidā iti . atra vacanadvaya grāmāṇyādvikalyaḥ . kecittu yadā tṛtīye māsi puṃsavanaṃ cikīrṣitaṃ tadā saumvavārā eva grāhyāḥ . yadā tu caturthe māsi garbhasya vyaktatvāt puṃsavanaṃ cikīrṣitaṃ tadā pu vārā eva grāhyā ityāhuḥ . nakṣatrāṇi hyatra puṃnāmāni grāhyāṇi tāni śravaṇaḥ sakara iti śrīpatinoktāni . vasiṣṭhena tu puṃnāmānyabhihitāni yathā puṃnāma śravaṇaṃ viṣyaḥ svātī hastaḥ punarvasuḥ . mūṇaṃ proṣṭhapadaṃ cānurādhā mṛgaśiro'śvinī . biśeṣamāha ṛkṣoccayaḥ . hastārdrātiṣyamūlāni saumyī viṣṇuḥ punarvasuḥ . proṣṭhapadādvayaṃ proktamāṣāḍhadvayameva ca . śreṣṭhāni kathitānyeva dhiṣṇyāgyekādaśaiva tu . svātau tathā macāyāṃ ca revatyāṃ phalgunīdvaye . aśvinyāṃ caiva nakṣatre yadā puṃsavanaṃ mavet . naraḥ sampadyate daivādyadā syādgurutalpagaḥ . luvyohvakhatanuḥ krūro nārī cet kulaṭā mavet . śeṣāṇi daśa dhiṣṇyāni ninditāni viśeṣataḥ tadetayordviruddhārthayorvākyayordeśācārato vyavasthā . tatra vasiṣṭhavākyena dākṣiṇātyāpyavaharanti . prācyāstu ṛkṣoccayavākyena . atha lagnaśuddhimāha ṛkṣoccayaḥ mīnavṛścikakumbheṣu cāpagosiṃhakanyakāḥ . uktāḥ puṃsavanādyeṣu sukhaputrādivāñchayā . kendratrikoṇabhavaneṣu śubhasthiteṣu pāpeṣu ṣaṭtridaśalāmagṛhasthiteṣu . jīvendubhānubhṛgubhūmijamandireṣu lagneṣu lagnapariśuddhaśurbhāśakeṣu . atrāpi strīpuṃsayoścandravalamāvaśyakamityāha nṛsiṃhaḥ api puṃsavanaṃ kāryaṃ dampatyoranukulabhe . janmādi varjayedrāśiṃ cāṃśakaṃ vipadādiṣu iti pī° dhā° .
     kuryāt puṃsavanaṃ suyogakaraṇe nande sabhadre tithau bhādrāṣāḍhanṛbheśvareṣu nṛdine vedhaṃ vinendau śubhe . akṣīṇe navapañcakaṇṭakagate saugye śubhe vṛddhiṣu strīśuddhyā ghaṭayugma sūryagurubheṣūdyatsu māsatraye jyo° ta° . nṛdine puṃ grahavāre . vedho daśayogabhaṅgaḥ . vṛddhirupacayanasthānam . ap . puṃsavo'pyatra pu° . puṃsavanavratañca bhāga° 6 skandhe 19 a° śukle mārgaśire pakṣe yoṣidbhartṛranujñayā . ārabheta vratamidaṃ sārvakāmikamādiśet ityupakramyoktaṃ dṛśyam .

puṃsānuja pu° puṃsānujaḥ aluksa° . yasyānuja pumān tasmin si° kau° .

puṃskāmā strī pumāṃsaṃ kāmayate kāmi--aṇ puṃso'ntalope rutve saṃpuṃkāmāmiti bā° roḥ saḥ . puruṣakāmāyāṃ striyāma .

puṃskokila pu° karma° . puṃskāmāvat sandhikāryam . puruṣakokile kumā° 3 . 32 .

puṃstva na° puṃsobhāvaḥ tva rutuṣatthe . 1 puruṣatve tadupanikṣite 2 śukre vīrye hemaca° .

puṃstvavigraha pu° puṃstvala śukrasyeva vigraho'sya . bhūtṛṇe rājani° .

puka pu° pu--bā° kak . pavitre tasyādūradeśādi prekṣā° ini . pukin tatsannikṛṣṭadeśādau .

pukkaśa(sa) puṃstrī° puk kutsitaṃ kasati kasa--gatau ac pṛṣo° vā śaḥ . 1 caṇḍāle 2 adhame tri° amaraḥ nṛpāyāṃ śūdrasaṃsargājjātaḥ pukkaśa(sa)ucyate uśanasokte 3 saṃkīrṇajātibhede striyāṃ jātitvāt ṅīṣ . ṅīṣantaḥ 4 kālikāyāṃ 5 nīlyāmoṣadhau ca medi° .

puṃkṣīra na° puṃpriyaṃ kṣīram śā° ta° khayaḥ amparatvābhāvāt na ruḥ . puruṣapriye kṣīre .

puṅkha pu° na° pumāṃsaṃ khanati khana--ḍa . 1 bāṇamūle 2 puṣkale amaraḥ .

puṅkhatīrtha na° rāmakṛte tīrthabhede śivapu° .

puṅga pu° pūga--pṛṣo° . samūhe śabdaca° .

puṅgava pu° pumān gauḥ karma + ṣac samā° . 1 vṛṣe 2 ṛṣabhauṣadhau ca medi° uttarapadasthaḥ śreṣṭhacakaḥ . yathā naraḥ puṅgavṛ iva upamitasamāsavākyam . narapuṅgava naraśreṣṭhārthe .

puṅgavaketu pu° puṅgavaḥ vṛṣaḥ keturasya . vṛṣadhvaje śive .

puccha prasāde bhvā° para° aka° seṭ . pucchati apucchīt pupuccha rāyamukuṭaḥ .

puccha pu° na° ardharcā° . puccha--ac . 1 lāṅgūle amaraḥ . 2 paścādbhāge na° medi° 3 lomavakkāṅgūle 4 kalāṣe ca pu° uṇādi° bahuvrīhau etadantāt ṅīṣ kavarapucchī .

pucchakaṇṭaka pu° pucche kaṇṭako yasya . vṛkṣike hemaca° .

pucchaṭi(ṭī) strī puccha--aṭi vā ṅīp . aṅgulimoṭane (āṅgulamaṭkāna) trikā° .

pucchadā strī pucchakiva dāyati dai--ka . lakṣmaṇākande rājani0

pucchaṇḍaka pu° takṣakavaṃśye nāgabhede bhā° ā° 57 a0

pucchin pu° puccha + astyarthe ini . 1 kukkuṭe śabdaca° 2 arkavṛkṣe ca rājani° . 3 lāṅgūlayukte tri° .

puñja pu° ṣiji--ac pṛṣo° . unnatyā pumāṃsaṃ jayati jiḍa vā . rāśau caye akaraḥ .

puñjātuka pu° vṛkṣabhede hārā° .

puñji pu° piñjayati piji--hisābaladānaniketane in pṛṣo° . samūhe . tatra tiṣṭhati sthā--ka . ambāgyetyādinā ṣatvam . puñjiṣṭhā sakṣipuñjaghātake yaju° 16 . 27 .

puñjikāstanā strī apsarobhede mārka° pu° 54 a° .

puñjikāsthalā strī apsarobhede yaju° 15 . 15 vedadī° .

puñjila pu° piji--bā° ila pṛṣo° . piñjale (pāṃja) taitti° 6 . 1 . 1 . 8 .

puṭa dīptau aka° cūrṇane saka° curā° ubha° saṭ . poṭayati--te puṣoṭa .

puṭa śleṣe tu° ku° para° saka° seṭ . puṭāta apuṭīt pupoṭa .

puṭa saṃsarge ada° cu° ubha° saka° seṭ . puṭayati te apupuṭat ta .

puṭa na° puṭa--ka . 1 jātīphale rājani° 2 uparyaghobhāvāpannena mṛdādikapāsadvayena girmite oṣadhapākaṣātrabhede ca pa° 3 aśvakṣure pu° na° śabdara° . 4 mithaḥsamyanthe 5 ācchādage caṃpuṭabhedanamityamaravyākhyāyāṃ sukuṭaḥ . 6 pattrādiracite dugdhādipānapātre tri° (donā) striyāṃ ṅīṣ . auṣadhapākapātraprakāraḥ bhāvapra° ukto yathā
     dhātvādimāraṇopayuktān puṭaprakārānāha rasapradīpe lohāderapunarbhāvastadguṇatvaṃ guṇāḍhyatā salile taraṇañcāpi tatsinniḥ puṭanādbhavet . gambhīre vistṛte kuṇḍe dvihaste caturasmake . vanopaṇasahasneṇa pūritaṃ punarauṣadham . kīṣṭhe ruddhe prayatnena goviṣṭhopari dhārayet . vanopalasahasrārdhaṃ koṣṭhikopari niḥkṣipet . vahniṃ viniḥkṣepettatra mahāpuṭamiti smṛtam . koṣṭhaṃ mṛṇmūṣā goviṣṭhā (goiṭā) . mahāpuṭam . sapāda hastamānena kuṇḍe nimne tathāyate . vanopalasahasneṇa pūrṇe madhye vidhārayet . puṭanadravyasaṃyuktāṃ koṣṭhikāṃ mudritāṃ mukhe . athārdhāni karaṇḍāni ardhāndhupari niḥkṣipet . etadgajapuṭaṃ proktaṃ khyātaṃ sarvapuṭottamam . hastaścaturbhiṃśatyaṅgulaprabhākhaḥ sa sapādaḥ tena triṃśadaṅgalapramālenetyarthaḥ ataevoktam sāghārakhanarāṅgulyā triṃśadaṅgalako gajaḥ iti gajapuṭam . aratnimātrake kuṇḍe puṭaṃ vārāhamucyate . vitastimātrake khāte kathitaṃ kaukvuṭaṃ puṭam . aratristu niṣkaniṣṭhena muṣṭinā ityamaraḥ . niḥsṛtakaniṣṭayā muṣṭyopalakṣito hasto'ratnirityarthaḥ . ṣoḍaśāṅgulake khāte kasyacit kaukkuṭaṃ puṭam . yatpuṭaṃ dīyate khāte aṣṭasaṃkhyairvanopalaiḥ . kapotapuṭametattu kaṣitaṃ puṭapaṇḍitaiḥ . goṣṭhāntargosvurakṣuṇaṃ śuṣkaṃ cūrṇitagomayam . govaraṃ tatsamākhyātaṃ variṣaṃ rasalādhane . vṛhadbhāṇḍakhyitairyatra govarairdīyate puṭam . tadgovarapuṭaṃ proktaṃ bhiṣagbhiḥ sūtamakhani . vṛhadbhāṇḍe tuṣaiḥ pūrṇe madhye mūṣāṃ vidhārayet . kṣiptvāgniṃ mudrayet bhāṇḍaṃ tadbhāṇḍaṃ puṭamucyate . vasuyugaviratirnau bhyau puṭo'yam vṛ° ra° ukte udvādaṇākṣarapādake chandobhede pu0

puṭaka na° puṭa iva kāyati kai--ka . 1 padme śabdaratnā° puṭake puṭake madhu bhā° dro° 69 a° . tataḥ puṣkarā° iti . puṭakinī tatsamūhe padminyāñca . svārthe ka . 2 puṭaśabdārthe .

puṭakanda pu° puṭamiva kando'sya . kosakande rājani° .

puṭagrīva pu° puṭamiva grīvā'sya . 1 gargaryāṃ . 2 tāmrakumbhe ca medi° .

puṭapāka pu° puṭena pākaḥ . puṭapātreṇa auṣadhapākhe tadvidhi bhedo bhāvapra° ukto yathā atha puṭapākavidhiḥ . puṭapākasya kalkasya svarasāṃ gṛhyate yataḥ . atastu puṭapākānāṃ yuktiratrocyate mayā . puṭapākena pāko'yaṃ lepasyāṅgāravarṇatā . lepañca dvyaṅgulaṃ sthūlaṃ kuryādvyaṅgusamāvyakam . kāśmarīvaṭajambādipatraveṣṭanamuttamam . palamātro raso grāhyaḥ karṣamātraṃ adhu kṣipet . kalkacūrṇadravādyāstu deyāḥ kolamitā budhaiḥ . netrarogacikitsāyāmanyastatprakāra uktasyatra dṛśyaḥ . cakrapāṇinā tu anyathokto yathā hastapramāṇavadanaṃ śvabhraṃ hastaikakhātasamagadhyam . kṛtvā kaṭāhasadṛśaṃ tatra karīṣaṃ turṣañca kāṣṭhañca . antarghanatarabhardhaśumiraṃ paripūrya dahanamāyojya . paścādayasaścūrṇaṃ ślakṣṇaṃ paṅkopanaṃ kuryāt . triphalāmbubhṛṅgakesaraśatāvarikākandamānasahajarasaiḥ . bhallātakakarikarṇacchadamūlapunarnavāsvarasaiḥ . kṣiptvātha lohapātre mārha vā lauhamārdapātrābhyām . tulyābhyāṃ pṛṣṭhenācchādyānye randhramālipya . tatpuṭapātraṃ tatra śvabhrajvalane nidhāya bhūyobhiḥ . māṣṭhakarīṣatuṣaistatsaṃcchādyāharniśaṃ dahet prājñaḥ . evaṃ bhavabhirmeṣajarājaiḥ pacet puṭapāṇaṃ . pratyekamelamebhirmilitai ryā tricaturān vārān . pratipuṭanaṃ tat piṃtyāt khyālīpākaṃ vidhāya tathaiva . tādṛśi dṛśadi na piṃṣyāt vigaladrajasā tu yujyate yatra . tadayasūrṇaṃ piṣṭaṃ dṛṣṭaṃ ghanasūkṣmavāsasi ślakṣṇam . yadi rajamā sadṛśaṃ syāt ketakyāstarhi tadbhadram . puṭane sthālīpāke'dhikṛtapuruṣe svabhāvarugadhigamāt . kathitamapi heyamauṣadhamucitamupādeyasandhadavi .

puṭabheda pu° puṭaṃ saṃhṇeṣaṃ bhinatti bhida--akh . nadyādesakrākāre 2 jalāvarte 3 pattame 4 nagare 5 ātodye ca medi° .

puṭabhedana na° puṭāni pātrāṇi midyante'tra gida--ādhāre lyuṭ . gagare amaraḥ .

puṭāpuṭikā strī pūrvaṃ puṭā saṃściṣṭā paścāt apuṭikā śā° ta° . pūrvaṃ saṃśliṣṭāyāṃ paścāt asaṃściściṣṭāyām .

puṭālu pu° puṭa saṃśliṣṭa āluḥ . kokhakande rājani° .

puṭikā strī puṭamastyasyāḥ ṭhan . elāyāṃ hārā° .

puṭita tri° puṭojāto'sya puṭa + itac . ādyantayoḥ mantramedena puṭākāratāṃ prāpte 1 mantrabhede yathā (aṃ rāma a) ityādi 1 hastapuṭe na° 3 pāṭite 4 syūte ca tri° medi° .

puṭī strī puṭa--ka gaurā° ṅīṣ . 1 pakṣādiracite pānapātrabhede (donā) bharataḥ . 2 kaupīne jaṭhā° .

[Page 4352a]
puṭoṭaja na° puṭaṃ saṃślimuṭajamiva . śvetacchatre trikāṇḍaśeṣaḥ .

puṭodaka pu° puṭaṃ saśliṣṭamudakaṃ yatra, puṭe kapālākārapātrabhedamadhye udakaṃ vā yasya . nārikele hārā° .

puṭṭa anādare cu° ubha° saka° seṭ . puṭṭayati--te apupuṭṭat--ta .

puḍa mardane bhvā° para° saka° seṭ idit . puṇḍati apuṇḍīt .

puṇa dharmācaraṇe tu° para° saka° seṭ . puṇati apoṇīt pupoṇa .

puṇḍa pu° puḍi--ac . tilake jaṭā° .

puṇḍarin pu° puṇḍaṃ tilakamṛcchati ṛ--ṇini śaka° . (puṇḍariyā) khyāte śālaparṇītulyapatre kṣupabhede śabdara° .

puṇḍarīka na° puḍi--īka ni° . 1 śvetapadme 2 agnikīṇasthe 3 diggaje pu° 4 vyāghre puṃstrī° amaraḥ striyāṃ jātitvāt ṅīṣ . 5 śvetapattre 6 bheṣaje ca na° . 7 āmre 8 rājilasarpe 9 hastijvare pu° hemaca° . 10 damanakavṛkṣe rājani° . 11 kamaṇḍalau 12 śvetavarṇe anekārthakoṣaḥ 13 śvetavarṇavati tri° 14 kuṣṭhabhede pu° . saśvetaṃ raktaparyantaṃ puṇḍarīkadalopamam . sotsedhañca sarāgañca puṇḍarokaṃ pracakṣate mādhavakaraḥ . 15 koṣakārabhede pu° medi° .

puṇḍarīkaplava puṃstrī° puṇḍarīkamiva plavate jale plu--ac . suśrutokte saṃghātacāriṇi khagabhede striyāṃ jātitvāt ṅīṣ .

puṇḍarīkamukhā strī puṇḍarīkamiva mukhaṃ yasyāḥ . nirviṣe jalāyukābhede suśrutaḥ .

puṇḍarīkākṣa pu° puṇḍarīkamivākṣi yasya pac samā° hṛdaya puṇḍarīkam akṣṇoti akṣa--vyāptau aṇ upa° sa° vā . 1 viṣṇau amocaḥ puṇḍarīkākṣaḥ viṣṇusaṃ° hṛtpuṇḍarīkapuramadhyasaṃsthitam śrutestasya tathātvam bhāṣyam . 2 puṇḍarye (puṇḍariyā) khyāte kṣape śabdaca° .

puṇḍarīyaka na° puṇḍarīvācarati puṇḍarin + ācāre kyac tataḥ ṇvul . 1 sthalapadme śabdaca° 2 prapauṇḍarīke rājani0

puṇḍarya na° puṇḍayati puḍi--khaṇḍane ac tasyāryaṃ pradhānam śaka° . (puṇḍariyā) khyāte śālaparṇītulyapattre kṣupabhede amaraḥ .

puṇḍra pu° puḍi--bhedane rak . (puṃḍiyā) 1 ikṣubhede amaraḥ . ikṣuśabde dṛśyam ūrdhvapuṇḍrakādau ikṣubhedatulyākāratayā prayogaḥ 2 detyabhede 3 atimuktake 4 citrake 5 kṛmau 6 puṇḍarīke 7 deśabhede pu° medi° . sa ca deśaḥ vṛ° 14 a° udayagiribhadra gauḍakapauṇḍotkalakāśimekhalāsvaṣṭhāḥ pūrvasyāmuktaḥ . tena tasya prāksthatvāt nagarāntatve dvipadavṛddhiḥ pauṇḍranāgara tatra bhave tri° puṇḍraḥ kaliṅgaśca tathā bāle ca kṣatramucyate harivaṃ° 318 a° so'bhijano'sya tasya rājā vā aṇ . pauṇḍra pitrādikrameṇa taddeśavāsini tannṛpe ca . bahutve tasya luk . sūtairmāgadhapuṇḍraiśca gīyamānastatastataḥ harivaṃ° 311 a° . 8 tilakavṛkṣe hemaca° . 9 hrasvaplakṣe rājani° . svārghe ka . puṇḍraka mādhavīlatāyām amaraḥ . ikṣubhedādau ca .

puṇḍrakeli pu° puṇḍraḥ ikṣubhedaḥ keliḥ kelisādhanamasya gaje śabdamālā . tasya ikṣupriyatvāt tathātvam .

puṇya na° pū--ḍuṇya . 1 śubhādṛṣṭe dharme 2 tadvati tri° amaraḥ . 3 śobhanakarmānvite 4 pāvane 5 sundare ca tri° hemaca° 6 sugandhau tri° jaṭādha° . lagnāvadhike 7 navamasthāne jyo° ta° nīla° tā° ukte varṣakālīne 8 sahamabhede puṇyasahamaśabde dṛśyam . dharmarūpapuṇyañca gaṅgāsnānādijanyaṃ karmanāśājalasparśanāśyañca . kīrtanādapi tasya nāśyatā
     iṣṭaṃ dattamadhītaṃ vā vinaśyatyanukīrtanāt . ślāghānuśocanābhyāñca bhagnatejo vibhidyate . tasmādātmakṛtaṃ puṇyaṃ vṛthā na parikīrtayet śu° ta° devalokteḥ . yāgadānādhyayanādīnāmāśuvināśitvāt tajjagyaṃ puṇyameva vinaśyatīti bodhyam . tasmādātmakṛtaṃ puṇyamityuttaratra nirdeśācca . tatra prārabdhabhinnānāmeva tattvajñānanāśyatvam prārabdhapuṇyānāṃ tu bhogādeva kṣayaḥ kṣīṇe puṇye martyalokaṃ viśanti iti śruteḥ tadyatheha karmajito lokaḥ kṣīyate evamamutra puṇyajitī lokaḥ kṣīyate iti śruteḥ . puṇyaśca puṣkaraścaiva ādhānākhyastathaiva ca . śrutyāvṛttyā bhavantyete nityaṃ dvādaśa rāśayaḥ jyo° ta° ukte 9 meṣakarkaṭatulāmakaraṇape rāśau pu° .

puṇyaka na° puṇyāya kāyati kai--ka . 1 puṇyārthe upavāsādau vrate harivaṃ° 136 a° ukte 2 vratabhede . anyacca 3 ṇyakavrataṃ brahmavai--pu° 34 a° uktam dṛśyam . 2 viṣṇau pu° pūrṇaḥ pūragitā puṇyaḥ viṣṇusa° . smaraṇena sarveṣāṃ pāpanāśanena pavitratāsāghanatvāt puṇyaḥ bhāṣyam .

puṇyakarman na° puṇyajanakaṃ karma . 1 puṇyajanake karmaṇi . puṇyaṃ karma yasya . 2 puṇyakarmakāriṇi tri° bhā° śā° 299 a° .

puṇyakāla pu° puṇyanimittaṃ kālaḥ kālagedaḥ . raveḥ śthirasaṃkrāntau ravyādīnāṃ calasaṃkrānto ca vihitasvānadānādau puṇyajagake kālabhede tatra raveḥ sthirasaṃkrāntipuṇyakālanirṇavaḥ sū° si° raṅga° darśito yathā arkamānakalāḥ ṣaṣṭyā guṇitābhuktibhājitāḥ . tadardhanāḍyaḥ saṃkrānterarvāk puṇyaṃ tathāpare sū° si° sūryasya vimbapramāṇakalāḥ ṣaṣṭyā guṇitāḥ sūryagatyā bhaktāstasya phalasyārdhaṃ tatsaṅkhyākā ghaṭikā ityarthaḥ . saṃkrānteḥ sūryasya rāśipraveśakālādityarthaḥ . arvāk pūrvaṃ puṇyaṃ snānādidharmakṛtye puṇyaghaṭikāḥ puṇyavṛddhikārikāḥ . apare saṃkrāntyuttarakāle tathā snānādidharmakṛtye puṇyavṛddhidā ityarthaḥ . atropapattiḥ . sūryabimbakendrasya rāśyādau sañcaraṇakālaḥ saṃkramaṇakālastasya sūkṣmatvena durjñeyatvāt sthūlakālaḥ ko'pyabhyupeyaḥ sa tu rāśyādau vimbasañcaraṇarūpo'ṅgīkṛto bimbasambandhāt . ataḥ sūryagatyā yadi ṣaṣṭisāvanaghaṭikāstadā sūryabimbakalābhiḥ kā ityanupātānītā vimbaghaṭikāḥ saṃkrāntikālaḥ sthūlaḥ prāṅnemisañcaraṇakālāt paścimanenisañcaraṇakālaparyantaṃ tadardhaghaṭikā vyāsārdhaghaṭikā iti saṃkrāntikālāt tābhiḥ pūrvamaparatra kāle vrāgagaranemyoḥ krameṇa sañcaraṇāt pūrvottarakāle puṇyā iti raṅga° . sa ca sauramāṇena saureṇa dyuniśorvāmam ityupakrare saṃkrānteḥ puṇyakālatā iti tatrokteḥ . tatra saṃkrāntiviśeṣe kālaviśeṣasya puṇyapuṇyataratvādikaṃ saprapañcaṃ kālamādhavīye nirṇītaṃ yathā śātāvapaḥ saṃkrāntau yāni dattāni havyakavyāni dātṛbhiḥ . tāni nityaṃ dadātyarkaḥ punarjanmani janmani . ravisaṃkramaṇe puṇye na snāyād yadi mānavaḥ . saptajanmasu rogī syādduḥkhabhāgīha jāyate iti . snānadānādyaṅgabhūte saṃkrāntikāle mukhyakalpasyāsambhavādanukalpaevādartavyaḥ . tadāha devalaḥ saṃkrāntisamayaḥ sūkṣmo durjñeyaḥ piśitekṣaṇaiḥ . tadyogādapyadhaścordhvaṃ tri śannāḍyaḥ pavitratā iti deśāvyavadhānādatyantasaṃśliṣṭayoḥ pūvottararāśyormadhye sūryaḥ pūrvarāśiṃ parityajya yāvatkālabhedenottararāśiṃ praviśati sa leśo yogadṛṣṭiṃ vinā māṃsadṛṣṭyā durlakṣyaḥ . ato'nuṣṭhāne mukhyasaṃkrāntikālāsambhavāt sakrāntisambandhinau pūrvottarakālau grarhātavyau . saṃkrānteḥ pūrvottarayorekaikasmiṃstriṃśat ghaṭikāḥ puṇyā iti sāmānthenoktam tatra viśeṣamāha vṛddhavasiṣṭhaḥ atītānāgate puṇye dve udagdakṣiṇāyane . triṃśatkarkaṣṭake nāḍyo makare viṃśatiḥ smṛtāḥ iti . udagayanamatītaṃ satpuṇya bhavati . dakṣiṇāyanamanāgataṃ puṇyaṃ triśadityādinā tadeva spaṣṭīkriyate karkaṭākhyāddakṣiṇāyanād prācīnāstriṃśadghaṭikāḥ puṇyāḥ . makarā khyāduttarāyaṇādūrdhvakālīnā viṃśatighaṭikāḥ puṇyāḥ . vṛhaspatirapi ayane triṃśatiḥ pūrvā makare viṃśatiḥ parāḥ . vartamāne tulāmeṣe nāḍyastūbhayato daśa iti vacanāt . na cātra triṃśadghaṭikāvādinā sāmānyavacanena virodhaḥ śaṅkanīyaḥ sāmānyavacanasyābhyanujñāparatvāt viśeṣavacanokto ghaṭikāsaṅkoca eva praśastaḥ . yāyāḥ sannihitā nāḍyastāstāḥ puṇyatamāḥ smṛtāḥ iti devalenoktatvātkenāpi nimittena sannihitaghaṭikāsvanuṣṭhānāsambhave triṃśadvaṭikāḥ parā avadhitvenānujñāyante . ṣaḍaśītiṣu tato'pi dīrghamavadhimāha vṛddhabasiṣṭhaḥ ṣaḍaśītyāmatītāyāṃ ṣaṣṭiruktāstu nāḍikāḥ iti . viṣṇupadyāṃ praśastakālaṃ sa evāha puṇyāyāṃ viṣṇupadyāṃ ca prāk paścādapi ṣoḍaśa iti saṃkrāntīnāṃ pūrvottarau puṇyakālau nirṇītau . tāśca saṃkrāntayaḥ kadācidahni bhavanti kadācidrātrau bhavanti tadbhedādanuṣṭhānabhedamāha vṛddhavasiṣṭhaḥ ahni saṃkramaṇe puṇyamahaḥ kṛtsnaṃ prakīrtitam . rātrau saṃkramaṇe bhānordinārdhaṃsnānadānayoḥ . ardharātrādadhastasmin madhyāhnasyopari kriyā . ūrdhvaṃ saṃkramaṇe cordhvamudayāt praharadvayam . pūrṇe cedardharātre tu yadā saṃkramate raviḥ . prāhurdinadvayaṃ puṇyaṃ muktvā makarakarkaṭau iti . ahni yadā saṃkrāntirbhavati tadā kṛtsnasyāhnaḥ pucyaṣvam . rātrau saṃkramaṇe pūrvottaradinārdhayoḥ puṇyatvaṃ vidadhatā vacanenārthādrātrau snānadānādikaṃ pratiṣidhyate . evaṃ satyudayānantarabhāvini dakṣiṇāyane pūrvabhāge prāśastyaṃ vādhitvottarabhāge'nuṣṭhānaṃ bhavati . astamayaprācīnakṣaṇabhāvinyuttarāyaṇe cottarabhāgaprāśastyaṃ parityajya pūrvabhāge'nuṣṭhātavyam . uttarabhāgaprāśastyaṃ tu madhyāhnādisaṃkramaṇabiṣayam . tatrāha nyeva heyopādevayo pūrvottarabhāgayoḥ sambhavāt, daanenaiva nyāyena karkaṭe'pi madhyāhnabhāvini pūrvabhāgaprāśastyaṃ bhavati astamathaprācīnabhāviṣu ṣaḍaśītimukheṣvapyuttaramāgaprāśastyaṃ parityajya makaranthāyena pūrvamāgaprāśastyaṃ vidhātavyam . udayānanvarabhāviṣu vacanāntarāvirodhenoścarabhāga evānuṣṭhānasambhavāt taddhiruddhaṃ pūrvabhāgaprāśastyaṃ na vidhīyate . ubhayabhānaprāśastyopeteṣu viṣuvadviṣṇupadeṣu madhyāhvabhāviṣu pūrvatrottaratra vā svecchayānuṣṭhātavyam . udayānantarabhāviṣu teṣu pūrvabhāgaprāśastyaṃ vādhyate asta mayaprāptaṣu teṣu uttaraprāśastyaṃ vādhyate iti vivekaḥ . etadvacanānusāreṇa yasya saṃkramaṇasya yasmin bhāge'nuṣṭhānaṃ tasminneva bhāge vyavahitā nāddhyaḥ puṇyāḥ īṣatsannihitāḥ puṇyatarāḥ atyantasannihitāḥ puṇatamā draṣṭavyāḥ . yadā rātrau bhānoḥ saṃkramaṇaṃ bhavati tadā tasyā rātreḥ pūrvasya cottarasya vā dinasyārdhapraharadvayaṃ slānadānayoḥ puṇyam . kutrapūrvadinaṃ kutra paradinamiti vicitsāyāṃ taduṃbhayamardharātrāditi vacanena vyavasthāpyate . ardhaṃ rātreḥ ardharātraḥ, dvitīyapraharasya caramaghaṭikā tṛtīyapraharasya prathamathaṭiketyevaṃ ghaṭikādvayayuktaḥ kālastasmādardharātrādadhaḥ saṃkramaṇe sati pūrdhadinamadhyāhnasyoparitane praharadvaye kriyā kāryā . ardharātrādūrdhvaṃ saṃkramaṇe sati uttarakālīnādudayādūrdhvaṃ praharadvayaṃ puṇyaṃ pūrṇe'rdharātre ṣaṭikā dvaye saṃkrāntau pūrvottaradimadvayaṃ kṛtsnaṃ puścyam . taduktaṃ bhaviṣyottare saṃkramastu viśīṣe syāt ṣaṅyāmāḥ pūrvapaścimāḥ . saṃkrāntikālo vijñeyastatra snānādikaṃ caret iti . atveyaṃ vyavasthā . ardharātre yadā ṣaḍaśītistadānīmetadvacamānusāreṇa pūrvottaradinadvayasya puṇyatvāt yadyapyaicchiko vikalpaḥ prāpnoti . tathāpyuttaradine ṣaṣṭighaṭikāpratipādakapātisvikavacamānugrahalābhā ttatraivānuṣṭhātavyam . viṣuvatoviṣṇu padeṣu ca prātisvikavacanaṃ na niyāmakam, tasya vacanasya pūrvottarabhāgayoḥ sāmyena prāśastyapratipādakatvāt . prakṛtaṃ vacanaṃ pūrvottaradina sāmyena vidhatte . tasmāt pūrvaṇḍinnuttarasmin vā stecchayānuṣṭhānamiti vikalpyate . ayanayo'stu prakārāntaraṃ vakṣyate . ayanavyatiriktāsu daśasu saṃkrāntiṣu madhyarātraḥdūrdhvaṃ pravṛttāsu paredyuranuṣṭhānamityatrāpi nāsti sandehaḥ . thaḍaśītyāntu prakṛtavacanena pūrvedyuranuṣṭhānaṃ prāptam . paṣṭighaṭikāprāśastyapratipādakaprātisvikavacanena paredyuḥ prāpnoti . ataḥ sandehe sati pūrvedyu ramuṣṭhānamiti nirṇayo draṣṭavyaḥ . kutaḥ viṣṇupadyāṃ dhanurmīnanṛyukkanyāsu vai tadā . pūrvottargataṃ rātrau bhānoḥ saṃkramaṇaṃ bhavet . pūrvāhṇe pañca nāḍyastu puṇyāḥ proktā manīṣibhiḥ . aparāhṇe tu pañcaiva śraute smārte ca carmaṇi iti smṛteḥ . yadā rātrau pūrvabhāgabhataṃ viṣṇupadī ṣaḍaśītisaṃkramarṇa bhavet . tadā pūrvedyuraparāhṇe pañca nāḍyaḥ puṇyāḥ uttarabhāgagate saṃkramaṇe paredyuḥ pūrvāhṇe pañca nāḍya puṇyāḥ . na caivaṃ sati praharadvavapuṇyatvavirogha iti vācyam . pañcanāḍikāvacanaiṣu puṇyādhikyasya vivakṣitatvāt . ataḥ praharadvayavākyaṃ puṇyamātrāmiprāyam . etasminneva vivaye devīpurāṇe puṭhyate asaṃpūrṇe'rdharātre tu udaye'stamaye'pi ca . mānārdhaṃ bhāskare puṇyamapūrṇe śarvarīdale . ardharātre tvasapūrṇe divā puṇyamanāgatam . sapūrṇe ubhayorjñeyamatirikte pare'hani iti . bhāskaraśabdena sūryayuktaṃ dinamapalakṣyate . yaddhā bhāskaraśabdo na sūrye rūḍhaḥ kintu taugikaḥ bhāsaṃ karotīti vyutpattisambhavāt . tathā ca sūrya iva bhāskaraśabdo dine'pi mukhyaḥ tasyāpi bhāsaṃ pratyadhikaraṇakārakatvena kartṛtvāt . bhāskare divase vidyamānaṃ praharacatuṣṭayaṃ tasyārdhaṃ praharadvayam ādityāstamayasyoparitana āgāmisūryodayāt prācīnaḥ kālo rātriḥ . udayopari astamayāt prācīnaḥ kālo dinara . udayāstamayakālau sandhirūpatayā proktābhyāṃ rātridivasābhyāṃ pṛthagityeke . resyāmātrasyāpi sūryamaṇḍalāṃśasya dṛśyamānatayā divasāntaḥpātināvityapare . sarvathāpi na rātrau tayorantarbhāvaḥ . sā ca rātristredhā bhidyate madhyavartighaṭikādvayātmaka eko māgastasmāt pūrvottakṣau dvau bhāgau . tatra pūrvabhāge saṃpūrṇe'rdharātra ityanena vivakṣyate tasmin yadā saṃkrāntistadānīṃ sūryāstamaye pratyāsannaṃ yat pūrvadinasyottarārdhaṃ tatpuṇyam . apūrṇe śarvarīdala ityanenārdharātrādanantarabhāvī rātribhāgo vivakṣitaḥ . pūrvottaradalayorekaikasyāpi vaṭikāyā ardharātrakālārdhasya pṛthak kṛtatvādasaṃpūrtiravagantambā . tasmin ghaṭikā'nyūne parabhāge yadā saṃkrānvistadānīṃ bhāvisūryodaye pratyāsannaṃ dinārdhaṃ puṇyam . ayamevātho dvitīyaśloke prapañcyate . ghaṭikānyūnatvenāsampūrṇārdharātre pūrvabhāge yadā saṃkrasaṇaṃ bhavati tadā yadyapi divāsaṃkramaṇamanāgataṃ tathāpi tasya divasasya uttarārdhe puṇyaṃ yadā sampūrṇe'ddharātre ghaṭikādvayātmake niśīthe saṃkramaṇaṃ mavettadānīṃ pūrvottaryordinayoḥ puṇyaṃ jñeyam . atirikte parabhāge saṃkrāntau pare'hani pūrvārdhaṃ puṇyam . devalo'pi āsannasaṃkrama puṇyaṃ dinārdhaṃ snānadānayoḥ . rātrau saṃkramaṇe bhānīrviṣuvatyayane dine iti . ayamarthaḥ . rātrau bhānoḥ saṃkramaṇaṃ viṣuvannāmake jāte sati saṃkramaṇapratyāsannadinārdhaṃ puṇyam pūrvarātrasaṃkrāpakhe pūrvadinakhottarārdhaṃ puṇyam . apararātrasaṃkramaṇe paradinakha pūvardhimityavagantavyam . ayane pyayananāmake bhānoḥ saṃkramaṇe diyā jāte sati yathāyonaṃ taddinārdhaṃ tu puṇyaṃ draṣṭavyam . karkaṭe pūrvārdhaṃ makare uttarārdham . etacca madhyaṃdināyagaviṣayam . udayāstamayapratthāsanne ayane pūrvottarabhāgaprāśastyayādhayā kṛtsnadivalapuṇyatvanirṇavaḥ pūrvamevoktaḥ . ayanavyatirikteṣu daśasu saṃkramaṇeṣu rātrigateṣu yo nirṇayastaṃ sarvaṃ puryudasituṃ tadvacaḥśeṣaḥ muktvā makarakarkaṭāyiti varṇitaḥ . yāyāḥ sannihitā nāḍyastāstāḥ puṇyatamāḥ smṛtāḥ ityuktena sāmānvavaṇanena rātrisaṃkramaṇeṣu rāghāvebānuṣṭhānaṃ prasaktaṃ tadapohya daśasu saṃkrāntiṣu divānuṣṭhānaṃ vidhāya makarakarkaṭayostatparyudāse sati pūrvaprasaktaṃ rātrāvanuṣṭhānameva paryavasyati . evaṃ sati rātrau snānamabhyupagacchato yājñavalkyavacanasyāpi kaścidviṣayaḥ sampadyate . tathā ca yājñavalkyaḥ rāhudarśanasaṃkrāntivivāhātyayavṛddhiṣu . snānadānādikaṃ kāryaṃ niśi kāmya prateṣu ca iti . sumanturapi rātrau snānaṃ na kurvīta dānaṃ caiva viśeṣataḥ . naimittikaṃ ca kurvīta snānaṃ dānaṃ ca rātriṣu . yajñe vivāhe yātrāyāṃ tathā pustakavācane . dānānyetāni śastāni rātrau devālaye tathā . grahaṇodvāhasaṃkrāntiyātrārtiprasaveṣu ca . śravaṇe cetihāsasya rātrau dānaṃ praśasyate iti . nanu yathoktaparyudāsānugṛhītaiḥ puṇyatamatvavādidevalayājñavalkyasumantu vakṣanairmakarakarkaṭayorniśyanuṣṭhānaprāpaṇaṃ śāstrāntareṇa viradvam . tathā ca bhaviṣyottare mithune karkasaṃkrāntiryadi syādaṃśumālinaḥ . prabhāte vā niśīthe vā kuryādahani pūrvataḥ kārmukaṃ tu parityajya ṛṣaṃ (makaram) saṃkramate raviḥ . pradoṣe cārdharātre vā snānaṃ dānaṃ para'hani iti . vṛddhagārgvo'pi yadāstamayavelāyāṃ makaraṃ yāti bhāskaraḥ . pradoṣe cārdharātre vā snānaṃ dānaṃ pare'hani iti . ardharātre tadūrdhvaṃ vā saṃkrāntau dakṣiṇāyane . pūrvaseva dinaṃ grāhyaṃ yāvannodayate raviḥ iti . bhaviṣyottaravṛddhagārmyavacaneṣu rātryanuṣṭhānapratiṣeṣasyāpratīterdivasānuṣṭhānapratiṣedhakalpane paryudāsāgugṛhītavacanānāmānarthakyaṃ prāpnoti . tasmācchāstradvayena vikalpaprāptau tattaddeśaprasiddhaśiṣṭācāreṇa vyavasthā draṣṭavyā . ayanasaṃkrānviśabde ca 340 pṛ° ravyādigrahāṇāṃ calasaṃkānteḥ puṇyakālatā darśitā .

[Page 4355b]
puṇyakīrtana pu° puṇyaṃ puṇyajanalaṃ kīrtanaṃ yasya . 1 viṣṇau puṇyaśravaṇakīrtamaḥ viṣṇusaṃ° . 2 puṇyajanasakīrta nayukte tri° 6 ta° . 3 puṇyakathane na° . puṇyaśravaṇo'pi viṣṇau .

puṇyakīrti pu° puṇyā kīrtirthasya . 1 pūrṇyaṣmoke yasya kaurtane puṇyaṃ jāyate tasmin . karma° . 2 puṇyajanikāyāṃ kīrtau ca .

puṇyakṛt tri° puṇyaṃ kṛtavān kṛ--bhūte kvip sukarmapāpamantrapuṇyeṣu kṛñaḥ pā° trividhaḥ niyamaḥ kkiveveti niyamāt karma kṛtavānitryatrā'ṇ na . kṛña eveti niyamānmantramadhītavān mantrādhyāyaḥ atra na kvip . bhūta eveti niyamāt mantraṃ karoti kariṣyati yeti vivakṣāyānna kvip . svādiṣveveti niyamābhāvādanyasminnapyupapade kvip . śāstrakṛt bhāṣyakṛt si° kau° . dharmaṃ kṛtavati .

puṇyakṣetra na° puṇyasya kṣetram . puṇyabhūmau āryāvarte halā0

puṇyagandha puṇyaḥ sundaraḥ gandho yasya . campake trikā° .

puṇyagandhi tri° puṇyaḥ śubhāvahaḥ gandholeśo'sya itsamā° . śubhāvahaleśayukte bhā° u° 182 a° .

puṇyajana puṃstrī° puṇyaḥ viruddhalakṣaṇayā pāpī janaḥ karma° . 1 rākṣase amaraḥ . 2 yakṣe medi° striyāṃ jātitpāt ṅīṣ . 3 sajjane pu° medi° 4 daśasu prāścetaseṣu putreṣu daśa prācetasāḥ putrāḥ santaḥ puṇyajanāḥ smṛtāḥ bhā° ā° 45 a° .

puṇyajaneśvara pu° 6 ta° . kuvere amaraḥ .

puṇyajita pu° puṇyena jitaḥ āyattīkṛtaḥ . candralokādau evamamutra puṇyajito lokaḥ kṣīyate śrutiḥ .

puṇyatṛṇa na° nityakarma° . śvetakuśe rājani° .

puṇyadarśana puṃstrī puṇyaṃ darśanamasya . 1 cāṣakhage rājani° . striyāṃ jātitvāt ṅīṣ . yasya darśane puṇyaṃ bhavati tasmin 2 devapratimādau tri° .

puṇyanāman pu° 1 kumārānucarabhede bhā° śa° 46 a° . 2 puṇyasādhananāmake tri° striyāṃ vā ṅīp .

puṇyaphala pu° puṇyāni śubhāni phalānyasya . 1 lakṣmyāvāsevanabhede śabdamā° karma° . 2 puṇyarūpe phale na° manuḥ 39 . 5

puṇyabhāj tri° puṇyaṃ bhajate bhaja--ṇvil upa° sa° . puṇyayukte

puṇyabhūmi strī puṇyasya puṇyotpādanārthā bhūmiḥ . āryāvartadeśe amaraḥ . ā samudrāttu vai pūrvādā samudrāttu paścimāta . tayorevāntaraṃ giryorāyyavirtaṃ vidurbudhāḥ manunā taru sīmoktā . (tayorvindhyahimācalayoḥ) . puṇyabhūprabhṛtayo'pyatra .

puṇyarātra pu° puṇyā rātriḥ ac samā° rātrāntatvāt puṃstvam . puṇyāyāṃ rātrau .

puṇyaloka pu° puṇyaprāpyolokaḥ śā° ta° . 1 puṇyenaprāpye candralokādau karma° . 2 dharmiṣṭhajane ca .

puṇyavat tri° puṇya + bhūmārthe matup masya vaḥ . bahupuṇyayukte amaraḥ . striyāṃ ṅīp .

puṇyaśakuna na° puṇyasūcakaṃ śakunam . 1 śubhasūcake śakune sādhyatayā tadasyāsti ac . 2 tatsādhane tri° mayūrāḥ puṇyaśakunāḥ haṃsasārasacātakāḥ bhā° u° 142 a° .

puṇyaśīla tri° puṇyaṃ śīlayati śīla--aṇ upa° sa° . niyatapuṇyānuṣṭhāyini .

puṇyaśloka tri° puṇyaḥ puṇyadāyakaḥ śloko yaśaścaritraṃ vā yasya . puṇyaśloko nalo rājā puṇyaśloko yudhiṣṭhiraḥ . puṇyaślokā ca vaidehī puṇyaśloko janārdanaḥ ityukteṣu 1 nalādiṣu . 2 puṇyacaritayuktamātre ca 3 draupadyāṃ strī śabdamā° 4 vaidehyāṃ strī .

puṇyasama avya° puṇyaṃ samaṃ yatra tiṣṭhadgupra° avyayī° tulyapuṇye

puṇyasahama na° nīla° tā° ukte sahamabhede tadānayanaprakārastatrokto yathā sūryonacandrānvitamahni lagnaṃ ravīnduyuktaṃ niśi puṇyasaṃjñam . śodhyarkṣaśuddhyāśrayabhāntarāle lagnaṃ na cet saikabhametaduktam . yatrāvde puṇyasahame śubhaṃ so'vdaḥ śubhāvahaḥ . aniṣṭe'smin śubhaṃ neti puṇyamādau vicārayet .

puṇyasthāna na° puṇyanimittaṃ sthānam . 1 puṇyotpādanasādhane sthānabhede 2 lagnāvadhike navamasthāne ca jyo° .

puṇyā strī pu--ḍuṇya . 1 tulasyāṃ śabdamā° . 2 puṇyajanakastrīmātre ca .

puṇyātman tri° puṇya ātmā yasya . puṇyasvabhāve teṣāṃ paralokagatiprakāraḥ padmapu° kriyā° ukto yathā suprajñovāca śṛṇu vipra! pravakṣyāmi yattvayā śrotumiṣyate . puṇyātmanāṃ pāpināñca panthānaṃ sukhaduḥkhadam . ādau vravīmi panyānaṃ nṛṇāṃ puṇyavatāmaham . śṛṇuṣva dvijaśārdūla! śṛṇvatāṃ prītivardhanam . prastarairiṣṭakairbaddho divyavasnaiḥ samāvṛtaḥ . bhāti puṇyātmanāṃ panthāḥ sarvopadrapavarjitaḥ . kvacidgandharvakanyābhirgīyate gānamutta mam . kvacinmañjuśarīrābhirapsarobhiśca nṛtyate . kvacicca vīṇāstaṇanaṃ nānāvādyaṃ manoharabh . kvacit kusumavṛṣṭiśca kvacidvāyuḥ suśītalaḥ . kacit kvaciddīrghikāśca phullaṣadmasuśobhitāḥ . kvacitpuṇyāḥ śītatoyāḥ kutracit bhaktaśālikāḥ . kvaciddevāśca gandharvāḥ paṭhantastavamuttamam . succhāyāḥ pādapāḥ kvāpi puṣpitā vañjulādayaḥ . samastasukhasampanne pathi gacchanti mānavāḥ . puṇyātmāno dvijaśreṣṭha! sukhamṛtyumavāpya ca . kecitturaṅgamārūḍhā nānālaṅkārabhuṣitāḥ . uddaṇḍadhavalacchatrairgacchantyāvṛta mastakāḥ . kecidyānti gajārūḍhā rathārūḍhāśca kecana . yānārūḍhā janāḥ kecit sukhena yamamandiram . keciddevāṅganāhastanyastacāmaravāyubhiḥ . gacchanti vījitā martyāḥ stūyamānāḥ surarṣibhiḥ . keciddivyāmbaradharāḥ sucandanavibhūṣitāḥ . bhuñjato yānti tāmbūlaṃ puṇyātmāno yamālayam . nijagātratviṣā kecijvālayanto diśo daśa . vrajanti śamanāgāraṃ caladgṛhanivāsinaḥ . kecicca pāyasaṃ divyaṃ bhuñjanto yānti sattamāḥ sudhāpānaṃ prakurvantaḥ pathi gacchanti kecana . keciddugdhaṃ pibantaśca kecidikṣurasaṃ tathā . kecittakraṃ pivantaśca gacchanti yamamandiram . keciddadhīni khādantaḥ kecinnānāphalāni ca . kecinmadhu pibantaśca puṇyavanto vrajanti vai . tānā gatāṃstato dṛṣṭvā narān dharmaparāyaṇān . bhāskariḥ prīti māsādya svayaṃ nārāyaṇo bhavet . caturbāhuḥ śyāmavarṇaḥ praphullakamalekṣaṇaḥ . śaṅkhacakragadāpadmadhārī garuḍavāhanaḥ . svarṇayajñopavītī ca smeracārutarānanaḥ . kirīṭī kuṇḍalī caiva vanamālāvibhūṣita . citragupto mahāprājñaścaṇḍādyā yamakiṅkarāḥ . sarve nārāyaṇākārā vabhūvurmadhuroktayaḥ . tataḥ svayaṃ dharmarājastān sarvān manujottamān . paramāṃ prītimāsādya sitravat pūjayeddvija! . divyairvanyaiḥ phalaiścaiva teṣāṃ puṇyavatāṃ nṛṇām . bhojanaṃ kārayitvā tu tānuvācātha bhāskariḥ . yama uvāca yūyaṃ sarve mahātmano narakakleśabhīravaḥ . nijapuṇya prabhāvena gamyatāṃ paramaṃ padam . saṃsāre janma saṃprāpya puṇyaṃ yaḥ kurute naraḥ . sa me pitā sa me bhrātā sa me bandhuḥ sa me suhṛt . ityuktā dharmarājena te sarve dvijasattama! . divyaṃ rathaṃ samāruhya nārāyaṇapuraṃ yayuḥ .

puṇyāha na° puṇyamahaḥ ṭac samā° ahāntatve'pi puṇyasudinābhyāmahaḥ amarokteḥ klīvatā . puṇyadine

puṇyāhavācana na° 6 ta° . puṇyadinasya vipradvārā vācane tatprakāraḥ puṇyāhavācanaṃ daive brāhmaṇasya vidhīyate . etadeva niro'ṅkāraṃ kuryāt kṣatriyavaiśyayoḥ . soṅgāraṃ brāhmaṇe vrūyāt niroṅkāraṃ mahīpatau . upāṃśu ca tathā vaiśye śūdre svasti prayojayet udvā° ta° yamoktaḥ .

puṇyodakā strī puṇyajanakaṃ snānadānāvudakaṃ yasyāḥ . nadībhede bhā° anu° 130 a° .

put na° niparaṇādvā put niru° pṛ--bā° ḍuti pṛṣ° . narakabhede punnāmanśabde taddheturdṛśyaḥ .

putta gatau sau° bhvā° para° saka° seṭ . puttati aputtīt puputta .

puttalaka pu° putta--vā° la svārthe ka . patrādinirmite śavādi pratimūrtibhede parṇanaraśabde dṛśyam śuddhi° ta° .

puttalī strī putta--la gaurā° ṅīṣ . vastrapatramṛdādinirmite (puṃtula) khyāte padārthe amāvāsyāṃ samāsādya madhyarātre bicakṣaṇaḥ . puttalīṃ mṛṇmayīṃ kṛtvā dīpādibhiralaṅkṛtām uttarakāmākhyātantram . svārthe ka ataittvam . puttālakā tatrārthe strī .

puttikā strī put iti śabdaṃ tanoti tana--ḍa svārthe ka hrasvaḥ ata ittvam . kṣudramakṣikāyām amaraḥ .

putra(ttra) pu° pū--ktra hrakhaśca puto narakabhedāt trāyate trai--ka vā . 1 svajanyapuruṣe 2 svajanyāyāṃ striyāṃ strī ṅīṣ . nirukte tu 2 11 anyā vyutpattiruktā putra puru trāyate niparaṇādvā put narakaṃ tasmāt trāyate vā pṛṣo° . punnāmno narakādyasmāt pitaraṃ trāyate sutaḥ . tasmāt putra iti poktaḥ manuḥ . tenāsya ekatakāratā dvitakāratā ca . tasyāpatyaṃ vidā° añ . pātra tadapatye puṃstrī° haritādi° yūni phak . pautrāyaṇa putrasya yūnthapatye puṃstrī° rājadantā° patipaśuśabdābhyāṃ samāse patipaśuśabdayoḥ parani° . patyuḥputraḥ putrapatiḥ paśoḥ putraḥ putrapaśuḥ . sa ca gauṇamukhya bhedena dvādaśavidhaḥ dvādaśaputraśabde 1801 pṛ° dṛśyam anyathāpi te caturvidhāḥ yathā ṛcasambandhinaḥ kecit kecinnyāsāpahārakāḥ . ripavaśca priyāśceti svakarmavaśavartinaḥ . medaiścaturbhirjāyante putrā mitrāḥ striyastathā . bhāryā pitā ca mātā ca bhṛtyāḥ svajanabāndhavāḥ . svena svena hi jāyante sambandheta mahītale . nyāsāpaharaṇaṃ pūrvaṃ yasya yasya kṛtaṃ bhuvi . nyāsasvāmī bhavet putro guṇavān rūpavān bhūvi . yena cāpahṛto nyāsastasya gehe na saṃśayaḥ . nyāsāpaharaṇādduḥkhaṃ sa dattvā dāruṇaṃ gataḥ . nyāsasvāmī sa putro'bhūnnyāsāpahārakasya ca . guṇavān rūpavāścaiva sarvalakṣaṇasayutaḥ . maktiñca darśayettasya putro bhūtvā dine dine . priyavākyadharo vāpi vahusnehaṃ pradarśayet . svīyaṃ dravyaṃ samudrādyaṃ prītimutpādya cātulāma . bhuktvā tu poṣaṇāttena tadādāya punarvrajet . yathā tena pradattaṃ tannyāsāpaharaṇāt purā . duḥkhamevaṃ mahat kṛtvā dāruṇaṃ prāṇanāśanam . tādṛśaṃ tasya dadyāt sa putro bhūtvā mahāguṇaiḥ . alpāyuṣastathā bhūtvā maraṇaṃ yānti te tathā . duḥkhaṃ dattvā prayāntyevaṃ prakṛtyaivaṃ punaḥ punaḥ . yadāha putra putreti pralāpaṃ hi karoti saḥ . tadā hāsyaṃ karotyeṣa kaḥ sa putro hi kasya ca . anenāpi hṛto nyāsī madīyaḥ paricāriṇā . dravyāpahāro'pi pitā pūrvamadyaiva tasya ca . piśācatvaṃ mayā dattamadyaiva hi durātmanaḥ . dravyāpaharaṇenāpi mama prāṇā gatāḥ kila . duḥkhena mahatā caiva yathāhaṃ pīḍitaḥ purā . tathā duḥkhaṃ pradattvāhaṃ dravyaṃ mudrāḍyamuttamam . bhogena sarvamādāya cirādviśvāsya saumyavat . gato'smi svagṛhañcādya kasyāhaṃ suta īdṛśaḥ . na caiṣo'pi pitā pūrbamadyaiva na ca kasyacit . piśācatvaṃ mayā dattamadyaiva ca durātmanaḥ . evamuktvā prayātyeva taṃ prahasya punaḥ punaḥ . prayātyanena mārgeṇa duḥkhaṃ dattvā sudāruṇam . evaṃ nyāsasya sambandhāt putrāḥ kecit bhavanti vai . saṃsāre duḥkhabahulā dṛśyante yatra tatra hi 1 . ṛṇasambandhinaḥ putrān pravakṣyāmi tavāgrataḥ . ṛṇaṃ yasya gṛhītvā yaḥ prayāti maraṇaṃ kila . atastasya suto bhūtvā mrātā vātha pitā priyaḥ . mitrarūpeṇa varteta antarduṣṭaḥ sadaiva saḥ . guṇaṃ naiva prapaśyeta sa krūro niṣṭhurākṛtiḥ . jalpate niṣṭhuraṃ vākyaṃ sadaiva svajaneṣu ca . nityamiṣṭaṃ samaśnāti bhogān bhuñjīta nityaśaḥ . dyūtakarmarato nityaṃ caurakarmaṇi nityaśaḥ . gṛhāddravyaṃ balāddhartā vāryamāṇaḥ prakupyati . pitaraṃ mātarañcaiva kutsate ca dine dine . drāvakastrāsakañcaiva vahu niṣṭhurajalpakaḥ . vañcayitvaiva mudrāñca hṛtvā sukhena tiṣṭhati . jātakarmādibhirbālye dravyaṃ gṛhṇāti dāruṇaḥ . punarvivāhasaṃyogānnānābhedairanekadhā . evaṃ saṃkṣīyate dravyaṃ naivametaddadātyapi . gṛhakṣetrādikaṃ sarvaṃ mamaiva hi na saṃśayaḥ . pitaraṃ mātarañcaiva vadatyevaṃ dine dine . sudaṇḍairmūṣalaiścaiva kaṣāghātaistu dāruṇaiḥ . mṛte tu tasmin pitari tathā mātari niṣṭhuram . niḥsneho nirghṛṇaścaiva jāyate nātra saṃśayaḥ . evāṃvidhāstataḥ putrā bhavanti ca mahītale 2 . ripuputraṃ pravakṣyāmi tavāgraṃ dvijapuṅgava! . bālye vayasi samprāpte ripuvadvartate sadā . pitaraṃ mātarañcaiva krīḍamāno hi tāḍayet . tāḍayitvā prayātyevaṃ prahasyaiva punaḥpunaḥ . punarāyāsitaṃ tatra pitaraṃ mātaraṃ punaḥ . sakrogho vartate nityaṃ nairakarmaṇi sarvadā . pitaraṃ mārayitvā tu mātarañca punaḥpunaḥ . prayātyevaṃ sa duṣṭātmā pūrṇavairāmubhāvataḥ 3 . ayātaḥ saṃpravakṣyāmi yasmāllabhyaṃ bhavet priyam . jātamātraḥ priyaṃ kuryādgālye gamanakrīḍanaiḥ . vayaḥ prāpya priyaṃ kuryānnātāpitroranantaram . bhaktyā santoṣayet nityaṃ tāvubhau paripālayet . snehena vacasā caiṣa priyasambhāṣaṇega ca . mṛtau gurū samājñāya snehenarudate punaḥ . śrāddhakarmāṇi sarvāṇi piṇḍadānādikāṃ kriyām . karotyevaṃ suduḥkhārtastebhyo yātrāṃ prayacchati . ṛṇatrayānvitaḥ snehānniryāpayati niścitaḥ . yasmāllabhyaṃ bhavet kāntaṃ prayacchati na saṃśayaḥ . putro bhūtvā mahāprājña anena vidhinā kila 4 . udāsīnaṃ pravakṣyāmi tavāgre dvija . sāmpratam . udāsīnena māvena sa daiva parivartate . dadāti naiva gṛhṇāti na krudhyani na tuṣyati . naivopayāti saṃtyajya udāsīno dvijottama! . tavāgre kathitaṃ sarvaṃ putrāṇāṃ gatirīdṛśī . yathā putrāstamā māryā pitā mātātha bāndhavāḥ . bhṛtyāścānye samākhyātāḥ paśavasturagāstathā . gajāmahiṣyo dāsyaśca ṛṇasambandhinastvamī pādme bhūmikha° 11 . 12 . tatraiva 18 . 20 a° suputralakṣaṇaṃ yathā putrasya lakṣaṇaṃ puṇyaṃ tavāgre pravadāmyaham . puṇyaprasakto yasyātmā satyadharmarataḥ sadā . buddhimān jñānasampannastaṃpasvī vāgvidāṃvaraḥ . sarvakarmasu san dhīro yedādhyayana tatparaḥ . sarvaśāstrapravaktā ca devabrāhmaṇapūjakaḥ . yājakaḥ sarvayajñānāṃ dātā tyāgī priyaṃvadaḥ . viṣṇudhyānaparo nityaṃ śānto dāntaḥ suhṛt piyaḥ . pitṛmātṛparo nirtya sarvasvajanavatsalaḥ . kulakha tārako vidvān kulasya paripoṣakaḥ . evaṃ guṇaiḥ susaṃyuktaḥ suputraḥ sukhadāyakaḥ .
     vaiṣṇavaputrasya pūrvapuruṣatrātṛtvaṃ yathā vaiṣṇavo yadi putnaḥ syāt trāyate hi sa pūrvajān . pitṝnadhastanān vaṃśāstārayanti ca pāvanāḥ kuputrajanane pitṛṇāṃ narakagamanaṃ yathā tathā yadi kuputraḥ syāttena majjanti pūrvajāḥ . sughore narake dīnāḥ śapanti ca sahurmuhuḥ . yathā jale kuplavena taranmajjati mūḍhadhīḥ . tathā pitā kuputreṇa tamasyanthe nimajjati . jātamātre kule janto saṃśerate pitāmahā . kimeṣo'dho nayedasyānūrṇaṃ vā vaiṣṇavo bhavan . 3 lannāvapike sañcamasthāte nīsa° tā° varṣakṣālīne 4 sahamabhede ca . putrasahavaśabde dṛśyam .

putraka pu° puttra + anukambāyāṃ saṃjñāyāṃ vā kan svārthe ka vā . 1 anukampitaputre 2 putramātre ca aṣṭāpade 3 śarabhe paśubhede puṃstrī° . 4 dhūrte 5 śailabhede 6 vṛkṣabhede ca medi° 7 pataṅge 8 anukampyajane ca śabdaratnā° .

putrakandā strī putra iva snigdhatvāt kando'syāḥ . lakṣmaṇākandāyāṃ rājani° .

putrakā strī putra iva kāyati kai--ka . aurasatulyāyā putrikāyāṃ śabdaratnā° .

putrakāma tri° putraṃ kāmayate kāmi--ac upa° sa° . putrābhilāṣayukta .

putrakāmyā strī ātmanaḥ puttramicchati putra + kāmyac--bhāve a . ātmanaḥ putrecchāyām bhaṭṭiḥ 3 . 42

putrakṛtha pu° kṛ + bā° bhāve thak 6 ta° . putrasyotpādane ṛ° 5 . 61 . 3 .

putraghnī strī putraṃ hanti hana--ṭak . suśrutīkte yonirogabhede sthitaṃ sthitaṃ hanti garbhaṃ putraghnī raktasaṃsvavāt .

putra(ttra)jagdhī strī putro jagdhoyayā ṅīṣ . vā hatajagdhayoḥ vārti° takārasya vā dvitvam . putrabhakṣaṇakartyāṃ striyāṃ tathā putra(ttra)hatīśabde'pi vā tasya dvitvaṃ ṅīp ca . sā ca putrahantyāṃ striyāṃ strī .

putrajīva pu° puttraṃ garbhaṃ jīvayati jīva--aṇ upa° sa° . (jiṃyāputā) vṛkṣe puttrajīvo himo vṛṣyaḥ śleṣmado garbhajīvanaḥ . cakṣuṣyaḥ pittaśamanaḥ dāhatṛṣṇānivārakaḥ rājani° puttrajīvo gururvātakārī vṛkṣo mato budhaiḥ . sṛṣṭamūtramalaḥ svāduḥ paṭuḥ kaṭurapi smṛtaḥ bhāvapra° .

putrañjīvaka pu° putraṃ garbhaṃ jovayati jīva + bā° ṇvul . putrajīvavṛkṣe ratnamā° .

putradā strī putraṃ garbhaṃ dadāti sevanāt dā--ka . 1 bandhyākarmaṭyāṃ 2 lakṣmaṇākande ca rājani° garbhadhārake tri° .

putradātrī strī puttraṃ dadāti dā--tṛc ṅīp . mākave prasiddha latābhede putradātrī vātakaphakaṭūkhanāśinī matā . suramiḥ sarvadā pathyā bandhyādoṣavināśinī rājani° .

putrapautra na° gavāśvādi° samā° dva° . putrapautrayoḥ samāhāre tadanubhavati kha . puttrapauttrīṇa putrapautraparyantagāmini bhaṭṭiḥ 5.15 .

putrapradā strī puttraṃ pradadāti pra + dā--ka . 1 kṣavikāyāṃ kṣupabhede rājani° 2 putradātṛmātre tri° .

putrapriya pu° 6 ta° . agabhede bhā° va° 108 a° .

putrabhadrā strī putrasya bhadraṃ yasyāḥ 5 ba° . vṛhajjīvantyām latāyāṃ rājani° .

[Page 4359a]
putrabhāva pu° putrasya bhāvaḥ . 1 putratve jyotiṣokte 2 pañcame bhāve dvādaśabhāvaśabde 3802 pṛ° dṛśyam . tatra grahādisthityādiphalādi jātakapaddhatātukta yathā śubhakhagavasatiḥ sutālayaścecchubhasahitaḥ śubhavīkṣito'pi vā syāt . kathayati śubhasantatiṃ narāṇāṃ sa ca viparītaphalaḥ khalasya yogāt . candrādvilagnādapi putrabhāve vargī yadaiko'pi ca gīṣpateḥ syāt . tadā vadedaurasameva putraṃ balāvalokasya hi tāratamyāt . tanau dhane vā sahaje vilagnanāthe sutaḥ syāt prathamaṃ caturthe . putrī bhavettatparataśca putrāt dvikanyakānāṃ jananapradaḥ syāt . candrabhaumabhṛgavodvidehagā ādime vayasi santatipradāḥ . te punardhanuṣi nāntime tathā prāci santatikarā matā vidām . santānabhāve grahadṛṣṭiyogo navāṃśayogo'pyatha vāṅkayogaḥ . yāvanmitaḥ syāt khalu tatprasaṃkhyā syāt santatistatpanavāṃśato vā . apatyasaṃkhyā sutabhe navāṃśādvācyā dvinighnā śumadṛṣṭiyogāt . śubhāṃśato jīvavatī ca kaṣṭā pāpāṃśataḥ pāpakhagapradṛṣṭeḥ . kalivitkrūrakavayaḥ karmāmbudvikalatragāḥ . kramāt kurvanti manujaṃ tokakautukavarjitam . kavikalānighivargayute sute kavikalānighiyuktanirīkṣite . samabhavargagate khalu kanyakā viṣamabhe tu sutān pradiśanti hi . dāsībhavānyapatyāni sitāṃśe sutabhāvage . sitadṛṣṭe ca kecittu candrādapyevamūcire . śanigaṇāḥ śanibhaṃ sutabhe yadā śaśisutena dṛśā pravilokitam . gurukujārkadṛśā na yutaṃ tadā pratanute tanayaṃ nijabhūmijam . sutamaṃ śanibhaṃ cetsyācchaniyuk śaninekṣitam . dattātmajāptikṛdbodhyaṃ tadvaccet krītaputradama . santānabhāve kujasaptamāṃśe mandānvite'nyagrahadṛṣṭihīne . putro mavet kṛtrimako'tha kuṇḍaḥ pāpairyute pāpagṛhe sutarkṣe . candre kujāṃśe sutage pradṛṣṭe mandena nānyaiḥ khalugḍhajātaḥ . śanyaṃśage sūryanirīkṣate ca kuje sutasthe ca suto'paviddhaḥ . śanivargagate candre śaniyukte ca pañcame . pradṛṣṭe raviśukrābhyāṃ bhavet paunarbhavaḥ sutaḥ . ravicandramasorvargaḥ mutabhe ca tayoryutiḥ . śukreṇa kevalaṃ dṛṣṭe sahodaḥ kathitaḥ sutaḥ . sutālaye bhūsutasaṃsthitiścet saṃjātasaṃjātasuta kṣatiḥ syāt . yadā na dṛṣṭirgurudaityagurvordṛṣṭyā tayoḥ syāt prathamotthanāśaḥ . santānabhāve navamāṃśakā yaḥ pāpaiḥ pradṛṣṭaḥ khalu yanmiteḥ syāt . garbhā vinaśyanti hi tatpramāṇā yadā na dṛṣṭiḥ śubhakhecarāṇām . kāvye kuje nīcaripornavāṃśe parājite vāpi mṛtaprajaḥ syāt . strī sveṭabhāṃśe tu sutāprajaḥ syādanyāṃśakasthe pumapatyabhāk nā . pāpaiḥ sutasthānagatairdhanaiḥ svajanaiḥ sukhairnā rahitaḥ kuje tu . vaikṛtyabhāg vyādhiyutaḥ śanau tu śubhagrahaiḥ putradhanaiḥ prapūrṇaḥ . varṣalagnataḥ putrabhāvaphalaṃ nī° tā° uktaṃ yathā
     putrāyago varṣapatirguruścet sūryārasaumyośanaso'tha cettham . satputrasaukhyāya khalārditāste duḥkhapradāḥ putrata eva cintyāḥ . putre sutasya sahame sabale sutāptiḥ saumyekṣite'pyatisukhaṃ yadi tatra varṣe . saumyekṣite śubhagṛhe sakujo budhaścet putrāyagaḥ sutasukhaṃ vibale sutārtiḥ . jīvo janmani yadrāśāvavde'tra sutagobalī . putrasaukhyāya bhaumo jño varṣeśo'tra sutāptidaḥ . yatrejyo januṣi gṛhe vilagnametat putrāptyai budhasitayorapītthamūhyam . yadrāśau januṣi śaniḥ kujaśca so'vde putrārtiṃ tanusutagaḥ karoti nūnam . putre puṇyasya sahamaṃ putrāptyau śubhadṛṣṭiyuk . lagnaputreśvarau putre putradau vālanau yadi . candro jīvo'tha vā śukraḥ svoccagaḥ sutadaḥ sute . vakrī bhaumaḥ sutasthaścedutpannasutanāśanaḥ . sutādhipo janmani bhārgavo'vde putre viḍhagnādhipatītthaśālaḥ . putraprado mandagṛhasthaputre pāpādhikārīkṣita ātmajārtiḥ . yadrāśigograhaḥ sūtau sa rāśistatpadā bhighaḥ . balī janmotthasaukhyāya varṣe tadduḥkhado'nyathā

putravala tri° putro'styasya anvatrāpi dṛśyate vārti° valac . puttrayukte pakṣe matup masya vaḥ . putravat tathārthe tri° striyāṃ ṅīp .

putraśṛṅgī strī putraṃ pavitraṃ śṛṅghamiva puṣpamasyāḥ ṅīp . ajaśṛṅgyāṃ rājani° . iyaṃ suśrute śyāmādigaṇe paṭhitā .

putraśreṇī strī putrā pavitrā śreṇiratra ṅīp . mūpikakarṇyāṃ ratnamālā .

putrasaṅkarin pu° puttre puttrotpādane saṅkarī . bhinnavarṇāyāṃ striyāṃ putrotpādanena varṇasaṅkarakārake bhā° ka° 44 a° .

putrasahama na° nīla° tā° ukte sahamabhede . tadānayanañca tatra darśitaṃ yathā suto'harniśamindumījyāt . sphuṭajīvādinduṃ tyaktvā divārātrau lagnayīge putrasahama bhavati tatra ca puṇyasahamavat saikatādi jñeyam .

putrasū strī putraṃ sūte sū--kvip . putraprasavakartryām .

putrācārya pu° putra ācāryo'dhyāpako yasva . putratodhyāyini . manuḥ 3 . 662

[Page 4360a]
putrā(ttrā)din pu° putramatti ada--ṇini ākrośe gamye takārasya vā dvitvam . (veṭākheka) putrabhakṣakatvena ākruśyamāne 1 puruṣe 2 tathābhūtāyāṃ striyāṃ strī ṅīp .

putrānnada pu° putrasya putropahṛtamannamatti ada--aṇ upa° sa° . kuṭīcake sannyāsimede trikā° kuṭhīcakaśabde dṛśyam .

putrika tri° putro'styasya ṭhan . putrayukte . tataḥ purohitā° bhāve yak . pautrikya tadyuktatve na° .

putrikā strī putrī + svārthe ka . 1 kanyāyām śabdara° . 2 puttalyāṃ 3 yāvakatūle ca medi° . aputreṇa samayabhedena 4 kṛtāyāṃ sutāyāṃ strī . sa ca samayaḥ tadvibhāgādiśca manunokto yathā aputro'nena vidhinā sutāṃ kurvīta putrikām . yadapatyaṃ bhavedasyāṃ tanmama syāt svadhākaram . anena tu vidhānena purā cakre'tha patrikāḥ . vivṛddhyarthaṃ svarvaśasya svayaṃ dakṣaḥ prajāpatiḥ . dadau ca daśa dharmāya, kaśyapāya trayodaśa . somāya rājñe satkṛtya prītātmā saptaviṃśatim . yathaivātmā tathā putra putreṇa duhitā samā . tasyāmātmani tiṣṭhantyāṃ kathamanyā dhanaṃ haret dohitro hyakhila rikthamaputrasya piturharet . sa eva dadyāddvau piṇḍau pitre mātāmahāya ca . pautradauhitrayorloke na viśeṣo'sti dharmtaḥ . tayorhi mātāpitaro sambhūtau tasya dehataḥ . putrikāyāṃ kṛtāyāntu yadi putro'nujāyata . samastatra vibhāgaḥ syājjyaṃṣṭhatā nāsti hi striyāḥ mātuḥ prathamataḥ piṇḍaṃ nirvapet putrikāsutaḥ . dvitīyantu pitustasyāstṛtīyaṃ tatpituḥpituḥ . adhikaṃ putrikāputraśabde dṛśyam .

putrikāputra pu° putrikaiva putraḥ 6 ta° vā . 1 putrikārūpaputre 2 putrikāyāḥ putre ca yathāha vaśiṣṭhaḥ abhrātṛkāṃ pradāsyāmi tubhyaṃ kanyāmalaṅkṛtām . asyāṃ yo jāyate putraḥ sa me putro bhavediti . atha vā putrikaiva sutaḥ putrikāsutaḥ so'pyaurasasama eva pitravayavānāmalpatvānmātrabayavānāṃ vāhulyācca yathāha vaśiṣṭhaḥ dvitīyaḥ putrikaiveti . dvitīyaḥ putraḥ kanyaivetyarthaḥ iti, mitākṣarā . atra biśeṣo dāyabhāgokto yathā tatra putrikaurasayostulyāṃśitvaṃ na punaḥ putrikāyā jyeṣṭhatvena viṃśoddhārārhatā tadāha manuḥ putrikāyāṃ kṛtāyāntu (ityādi anupadamuktam) khato jyeṣṭhaputrakāryakaraṇāt svaputradvāreṇa putrikāyāḥ piṇḍadātṛtvāt . tadāha manuḥ aputro'nena vidhinā (ityādi uktam) . na ca putrikāyāmeva prathamaṃ putre jāte tadanantaramaurasaputrotpattau putrikāputrasya jyeṣṭhāśatā bhavediti vācyaṃ tasya pautratvāt tadāha manuḥ akṛtā vā kṛtā vāpi yaṃ vindet sadṛśāt sutam . pautrī mātāmahastena dadyāt piṇḍaṃ hareddhanam . putrikā hi putrastasyāḥ putraḥ pautra eva bhavati tadvāṃśca pautrī bhavati na ca jyeṣṭhatvena pautrasyāṃśātirekaḥ śruto'sti . yattu vaśiṣṭhavacanam abhrātṛkāṃ pradāsyāmi (ityādi uktam) . putrikāputrasyaiva putratvaṃ vadati tena putrikāyāstatputtrasya ca puttratvaṃ tanna manuvirodhāt piṇḍadānamātrayogāt puttratvamasya gauṇaṃ taddvāreṇaiva putrikāyāḥ piṇḍadātṛtvāt ekasya svato'nyasya tadyogāt . putrikaurasayostu savarṇatve sati pūrvoktavibhāgo boddhavyaḥ asavarṇatve tayorasavarṇaurasaputtravadeva vibhāgaḥ putrikaurasayoḥ samānatvāt . yadi ca kṛtāpi puttramanutpādyaiva vidhavā bhūtā bandhyātvenavā'vadhṛtā tadā tasyāḥ pitṛdhane'nadhikāraḥ svadhākaraputtrārthaṃ putrikāyāḥ kṛtatvāt tadabhāve duhitrantaratulyatvāt dā° bhā° . vyākṛtaṃ caitat śrīkṛṣṇena jyeṣṭhatā śreṣṭhatā sā ca punnāmanarakatrāṇanibandhanā tadabhāvāt śreṣṭhatvābhāva ityāha svata iti sākṣādityarthaḥ . jyeṣṭhatveneti . jyeṣṭhaputrakāryaṃ punnāmanarakatrāṇaṃ tadakaraṇāt . tarhi putrikākaraṇaṃ kimarthamata āha svaputradvāreṇeti . svadhākaraṃ trividhakriyākaram anyathā svadhākaraśabdasya śrāddhakaraṇamātrārthatve dauhitrāntarasādhāraṇyāt putrikākaraṇavaiyarthyāpatteḥ . etena putrikāputrasattve'pi putrikāyā eva pretakṛtyādhikāra iti matamapi nirasta miti veditavyaṃ tathā ca paramparayopakārārthameva putrikāputrakaraṇamiti bhāvaḥ . jyeṣṭhāṃśateti . tasya sākṣādeva jyeṣṭhaputrakāryakaraṇāditi bhāvaḥ . pautratvāditi ātideśikapautratvādityarthaḥ . manuvirodhāditi . na ca vinigamanāvirahaḥ kiṃ manuvirodhāt vaśiṣṭhoktaṃ putratvaṃ gauṇaṃ, kiṃ vā vaśiṣṭhavirodhāt manūktaṃ pautratvameva gauṇamiti vācyaṃ manusmṛteḥ sarvasmṛtipravalatvasyaiva vinigamakatvāt . putratvaṃ putravyapadeśaḥ . gauṇamiti piṇḍadātṛtvasya mukhyaputraguṇasya yogāt gauṇatā vodhyā . piṇḍadānayogamevopapādayati taddvāreṇaiveti . ekasya putrikāputrasya, anyasya putrikāsvarūpasya tadyogāt putratvayogāt . na ca paramparayā piṇḍadānāpekṣayā sākṣāt piṇḍadānasya balavattvena putrikāputrasyaiva putratvaṃ nyārya na tu putrikāyā iti vācyaṃ putrikāyā aṅgajatvāt tadadhīnajanmatayā ca tatputrasya piṇḍadānayogāt tasyā evotkarṣeṇa putratvaucitvāt . etannyāyādeva aputrikāyā api duhiturabhāva eva dauhitrasyaiva prāgadhikāropapattiḥ . ataeva samastatnetyanena putrikaurasayoreva sagabhāgitā manūktā na tu tasyāḥ putrasya aurasasamagitā kenāpyukteti . itthañca putrikāputra eva ceti dvādaśavidhaputragaṇanāyāṃ karmadhārayo na tu tatpuruṣa iti vibhāvanīyam . pūrvoktavibhāga iti samabhāga ityarthaḥ . apatyadhanādhikāre ca dāya° mā° kaścidviśeṣa ukto yathā yataeva svaputtradvāreṇa piṃṇḍadātṛtayā duhituḥ pitṛdhanādhikāraḥ ataeva putrikāyā api pitruparamajātaghanasambandhāyāḥ paścādbandhyātvena tadbhrturvā prasavāsāmaryena viparyasta puttrāyā maraṇe taddhanaṃ na bhartuḥ . yathā śaṅkhalikhitau pretāyāḥ putrikāyāstu na bhartā dravyamarhatyaputtrāyāḥ . tathā paiṭhīnasiḥ pretāyāṃ putrikāyāntu na bhartā dravyamarhati . aputtrāyāṃ, kumāryā vā svasrā grāhyaṃ tadanyayā . tataḥ kumāryā svasrā anyayā vā puttvavatyā sambhāvitaputtrayā svasrā taddhanaṃ grāhyam . ataḥ styadhikāre vyāvṛttiranyādhikārasya . yattu manuvacanam aputtrāyāṃ mṛtāyāntu putrikāyāṃ kathañcana . dhanaṃ tat putrikābhartā haretaivāvicārayan . tadaviparyastaputtrāyā anutpannamṛtaputtrāyāḥ puttrikāyā maraṇe veditavyam viparyastaputtrāyāḥ puttrātyantābhāvavatyāḥ . taddhanaṃ grāhyamiti . tadapi patnyabhāve kumāryādaunāṃ patnībādhyatvāditi bodhyam . ata iti uktobhayasūtrābhyāṃ vi paryastaputtrāyāḥ puttrikāyāmaraṇe kumāryādīnāmadhikāre prāpte bharturadhikārasya vyāvṛttiriti samagropasaṃhāraḥ . prāñcastu yataḥ puttrikāyā eva viparyaputtrāyāmaraṇe na tatsaṃkrāntadāye bharturadhikāro'taḥ stryadhikāre anyāsāṃ duhitrādīnāmapyadhikāre'nantaraṃ viparyastaputtrāṇāṃ tāsāṃ maraṇe bharturadhikārasya vyāvṛttiriti vyācakraḥ . tadaviparyastaputtrāyā iti . etasyaiva bivaraṇam anutpannamṛtaputtrāyā iti . atra pakṣāntarābhāvāt cakāraḥ kvācit kaḥ pāṭhaḥ prāmādikaḥ . athātra śaṅkhalikhitādivacanameva utpannamṛtaputtrāviṣayaṃ manuvacanantu anutpannaputtrāviṣayamiti vaiparītyameva na kutaḥ? utpannaputtrāyā, ivāviparyastaputtrāyāḥ puttrātpattyaiva pituḥ punnāmanarakanivartakatvena kṛtopakārakatayā svāmitve nirvyūḍhe pituritarāpekṣayā tasyā evādhikopakāritvāt tadbharturadhikāro yuktaḥ ataeva dauhitrasya mukhaṃ dṛṣṭvā kimarthamanuśocasi ityanena dauhitramukhadarśanasyāpi narakanistārakateti . puttrānutpattau tu pitru pakārābhāvāt tasyā eva na svāmitvaṃ kutastatpatya riti tatpitṛdhanādhikāriṇāṃ kanyādīnāmeva tadānīṃ tatrādhikārasya nyāyyatvāt . yadyapi bandhyātvenāvadhṛtāyāṃ jīvantyāmapyevamucitaṃ tathāpi pretāyā iti grahaṇāt na jīvantyāṃ tasyām anyaduhitrādīnāmadhikāra iti śrīkṛṣṇavyākhyā .

putrin puṃstrī puttra + astyarthe ini . puttrayukte striyāṃ ṅīp

putrī strī putra + gīrā° ṅīṣ . 1 kanyāyāṃ 2 vṛkṣabhede halā° .

pu(trīya)trya tri° puttrasya nimittaṃ saṃyoga utpāto vā puttrāccha ca pā° cha pakṣe yat . 1 puttranimitte saṃyoge 2 tadīyotpāte ca . putrasyedam cha . 3 puttrasambandhini tri° . dhanyaṃ yaśasyaṃ putrīyamāyuṣyaṃ vijayāya ca bhā° ā° 67 a° . 4 iṣṭibhede strī rāmā° ayo° 15 . 3

putreṣṭi strī puttrakāma kartavyā iṣṭiḥ śā° ta° . puttrakāsakārye iṣṭibhede saca āśva° śrau° 2 . 108 sūtrādau dṛśyaḥ . gṛhītvā pañcavarṣīyaṃ putreṣṭiṃ prathamaṃ caret dattakamī māṃsādhṛtavākyam . svārthe ka . tatrārthe jaṭādha° .

putraiṣaṇā strī 6 ta° . putrecchāyāṃ śata° brā° 14 . 614 . 1

putha hiṃse di° para° saka° seṭ . puthyati apothīt . pupotha .

putha vadhe saka° kleśe aka° bhvā° para° seṭ idit . punthati a punthīt pupuntha punthyate .

putha dīptau cu° uma° saka° seṭ . pothayati te apūputhat--ta .

pudgala pu° pūraṇāt put galatīti galaḥ karma° . 1 paramāṇau pūraṇādgalanāt dehe pudgalāḥ paramāṇavaḥ iti viṣṇupu° ṭīkāyāṃ śrīdharadhṛtavākyam . 2 bauddhamataprasiddhe dvyaṇukādipadārthabhede ca . put kutsito galo yasmāt . 3 sundarākāre tri° śabdara° . 3 rūpādiviśiṣṭe tri° hemaca0

punaḥpunar avya° punar + vīpsāyāṃ dvitvam . 1 muhurityarthe 2 abhīkṣṇe amaraḥ .

punaḥpunā strī pu° punaḥ punāti pū--nak pṛṣo° . nadībhede kīkaṭeṣu gayā puṇyā nadī puṇyā punaḥpunā vāyupu° .

punaḥsaṃskāra pu° punarvāraḥ saṃskāraḥ . 1 dvitīyopanayanasaṃskāre gomāṃsādimakṣaṇe prāyaścicanimitte punarvāropayanabhede punarvasau kṛto vipraḥ punaḥsaṃskāramarhati ityukte upanayane jyo° ta° ajñānāt prāśya viṇmūtraṃ surāsaṃspṛṣṭameva ca . punaḥsaṃskāramarhanti trayo varṇā dvijātuyaḥ . vapanaṃ mekhalādaṇḍo bhaikṣyacaryāvratāni ca . nivartante dvijātīnāṃ punaḥsaṃskārakarmaṇi manuḥ . viḍvarāhādīnāṃ bakṣyamāṇatvāt manuṣyasambandhi mūtraṃ purīṣaṃ vā abuddhipūrvakaṃ prāśya surāsaṃspṛṣṭañca bhaktādirasaṃ vā prāśya dvijātayastrayovarṇāḥ punarupanayanamarhanti . vapanamiti śiromuṇḍanaṃ mekhalādhāraṇaṃ daṇḍadhāraṇaṃ bhaikṣyāṇi ca madhumāṃsastrīvarjanayutāni prāyaścittārthaṃ punarupanayane dvijātīnāṃ na mavanti kullū° .

punaḥ(na)stoma pu° vā visargalopaḥ . ukthyasaṃstheyajñabhede bahupratigṛhya garagīriva yomanyeta tasya punaḥstoma ukthyaḥ kātyā° 22 . 60 . 6 bahupratigṛhya garagṛhītamivātmānaṃ yo manyate tasya punaḥstomamaṃjñaka ukthyasaṃstho bhavati karkaḥ .

punar avya° pana--stutau bā° ari pṛṣo° . 1 dvitīyavāre aprathame 2 bhede ca amaraḥ . 4 adhikāre 5 pakṣāntare medi° punarityaprathame 6 viśeṣe ca gaṇara° ukte viśeṣe ca punariti bhūyo'rthabiśeṣayoḥ gaṇaratnaṭīkā .

punarasu pu° punarasurjīvanaṃ sambhavo'sya . punarjāte śata° brā° 1 . 5 . 3 . 14 .

punarāgata tri° punarvāramāgataḥ . pratyāgate manuḥ 11196

punarāgamana na° punarvāramāgamanam . pratyāgamane

punarādhāna na° punarvāramādhānam . śrautasmārtāgnerdvitīyādhāne punardārakriyāṃ kuryāt punarādhānameva ca manuḥ 5 . 158 . araṇyoralpamapyaṅgaṃ yāvattiṣṭhati pūrvayoḥ . na tāvat punarādhānamanyāraṇyorvidhīyate karmaprardīpaḥ . nāśakṣayadāhādinimitteṣvanyayoḥ parigrahopadeśācca kātyā° śrau° 4 . 7 . 22 araṇyordagdhayorvāpi naṣṭayoḥ kṣīṇayostathā . āhṛtyānye samāropya punastatraiva nirmathet iti araṇyoḥ kṣayanāśāgnidāheṣvagniṃ samāhṛtaḥ . pālayeṭupalānte'smin punarādhānamiṣyate karmapradīpaḥ .

punarādheya na° punarvāramādheyamagnyādhānam . śraute karmabhede tacca punarādheya ādhānāpratijñātasya kātyā° śrau° 4 . 11 sūtrādau tadbhāṣye ca paddhatau dṛśyam .

punarāvartin tri° punaḥpunarvāramāvartate ā + vṛtta--ṇini . bhūyo bhūya āgantari ā brahmabhuvanāt lokāḥ punarāvartino'rjuna! gītā .

punarāhāra pu° punarvāramāhāro bhojanaṃ śā° ta° . dvitīyavārabhojane bhūyastattadarthāharaṇe ca kātyā° śrau° 25 . 11 . 10

[Page 4362b]
punarukta tri° punarvāraruktam . punarvāraṃ kathite 1 arthe 2 śabde ca . tatra śabdasya punaruktatve tadarthasyāpi punaruktatvaṃ niyatam tataḥ ukthā° tadvettītyarthe ṭhak paunaruktika tadvettari tri° . śabdaparatve ṛganayanāditvāt aṇ . paunarukta tacchabdādhyetari tri° . bhāve kta . 3 punaḥkathane na0

punaruktajanman pu° punaruktaṃ dvitīyavāraṃ janma yasya . 1 dvijātau 2 brāhmaṇe trikā° dvitīyaṃ mauñjībandhane manūkte stasya tathātvam .

punaruktavadābhāsa pu° alaṅkārabhede alaṅkāraśabde 388 pṛ° dṛśyam .

punarutpatti strī utpannasya punarutpattiḥ . asatye utpapannasya punarutpa de sa ca na sambhavati utpannasya punarutpādāsambhavāt iti siddhāntaḥ .

punarutsṛṣṭa pu° paśubhede . pūrvaṃ vāhitaḥ daurbalyāt sa utsṛṣṭaḥ punarapi savalo jātaḥ punarapi vāhitaḥ punaśca daurbalyādya utsṛṣṭastādṛśe paśau kātyā° 7 . 1 . 5 sūtrabhāṣyam .

punarjanman na° punarbhūyojanma . bhūyojanmani māmupetya tu kaunteya! punarjanma na vidyate gītā

punarṇa(na)va pu° punarapi navaḥ pūrvapadāt saṃjñāyāmagaḥ pā° saṃjñāyāṃ ṇatvama anyatra na ṇatvam . 1 nakhe hemaca° tasya chinnarūḍhatvāttathātvam . 2 bhūyonave tri° aṇatvam .

punarnavā strī punarnavā punarnūyate nū--ap vā kṣubhrāderākṛti gaṇatvāt na ṇatvam . śothaghnyāṃ (punapunā) śākabhede amaraḥ . sā ca dvividhā śvetā raktā ca tayorguṇādi bhāvapra° uktaṃ yathā punarnavā śvetamūlā śothaghnī dīrghapatrikā . kaṭuḥ kaṣāyā'rucyarśaḥpāṇḍuhṛddīpanī parā . śophānilagaraśleṣma harī bradhnodarapraṇut . punarnavā'parā raktā raktapuṣpāni lāṭikā . śīthaghnī kṣudravarṣābhūrbarṣaketuḥ kaṭillakaḥ . punarnavā'ruṇā tiktā kaṭupākā himā laghuḥ . vātalā grāhiṇī śleṣmapittaraktavināśinī .

punarnavāmaṇḍūra na° cakrapāṇidattīkte auṣadhabhede punarnavātrivṛcchuṇṭhīpippalīmaricāni ca . viḍaṅgaṃ devakāṣṭhañca citrakaṃ puṣkarāhvayam . trikalāṃ dve haridre ca dantīñca cavikantathā . kuṭajasya phalaṃ tiktāṃ pippalī malamustakam . etāni samabhāgāni maṇḍūraṃ dviguṇaṃ tataḥ . gomūtre'ṣṭaguṇe paktvā sthāpayet snigdhabhājane . pāṇḍuśothodarānāhaśūlārśaḥkrimigulmanut .

punarbhava pu° chinno'pi punarbhavati bhū--apa . 1 nakhe amaraḥ ibhūyojāte tri° . bhāve apa . 3 pumarupāde pu° kumā° 3 sarga-

punarbhū strī punarbhavati jāyātvena bhū--kvipa . ekena vyūḍhāyāṃ punaranyagṛhītāyāṃ bhāryāyām anyapūrvāyām anyapūrvāśabde 213 pṛ° dṛśyam .

punarmṛtyu pu° bhūyobhūyo mṛtyuḥ . bhūyobhūyomaraṇe śata° brā° 2 . 33 . 20 .

punaryaca pu° bhūyaḥ kārye yajñe . kātyā° śrau° 25 . 1 . 20 bhāṣyam .

punaryātrā strī 1 pratyāgatau jagannāthasya punarvāraṃ 2 rathayātrāyāñca punaryātrā vidhātavyā tathaiva namame'hani ti° ta° . sā ca dvitīyāto navamadine daśamyāṃ kartavyā'hanśabdasya cāndradinaparatvāt . 3 punarvāragamane ca .

punarvat tri° punaḥ punaḥśabdo'styasya matup masya vaḥ . punaḥ śabdayukte kātyā° 2 1 . 10 . 27 bhāṣyam .

punarvasu pu° punar + vasa--u . 1 viṣṇau viśvayoniḥ pugarvasuḥ viṣṇusa° punaḥ punaḥ sarbaśarīreṣu kṣetrajñarūpeṇa vasatīti punarvasuḥ, bhāṣyam . 2 śiye ca aśvinyavadhike saptame 3 nakṣatre dvi° va° 4 kātyāyanamunau 5 lokamede 6 dhanārambhe ca śabdaca° . aśvinyādiṣu madhye saptamanakṣatrasvarūpāthidevādi aśleṣāśabde 497 pṛ° darśitam . tadīyādyacaraṇatrayaṃ mithunarāśighaṭakam śeṣapādastu karkaṭarāśighaṭakaḥ . tasya dvivacanāntatvaṃ tu prāyikaṃ punarbasau kṛto vipraḥ ityādiprayogāt . nakṣatrārthe tiṣyeṇa saha dvandve asya dvivacanāntatā, tiṣyaśca punarvasū ca tiṣyapunarvasū punarvasunakṣatrasya dvivacamatvena vahutve prāpte dvitvavidhānam . kukuravaṃśye 4 nṛpabhede harivaṃ° 42 a0

punnāga pu° pumān nāga iva śreṣṭhatvāt ma iva vā . 1 svanāma khyāte puṣpapradhāne pṛkṣe amaraḥ punnaḥgapuṣpaṃ madhuraṃ sugandhi śītalaṃ tathā . matraprasādanakaraṃ pittanāśanameva tat rājani° . 2 sitotpale 1 jātīphale 4 naraśreṣṭhe 5 pāṇḍunāge ca medi° .

punnāṭa(ḍa) pu° pumāniva nāṭayati nāṭi--ac . cakramarde rājani° . nāḍi--ac . punnāḍo'pyatra .

punnāman pu° puditi nāmāsya . 1 narakabhede puṃnāmno narakāt yasmāt manuḥ . tannarakagatikāraṇañca ṣoḍaśavidhaṃ yathoktaṃ vāmanapu° 58 adhyāye paradārābhigamanaṃ pāpānāñcopasevanam . pāruṣyaṃ sarvabhūtānāṃ prathamaṃ naraka ṛtam . phalasteyaṃ mahāpāpaṃ phalārhasya ca pāṭanam . pāṭanaṃ vṛkṣajātīnāṃ dvitīyaṃ parikīrtitam . varjyādānaṃ tathā dviṣṭamavadhyabadhabandhanam . vivāditvamahetūtyaṃ tṛtīyaṃ narakaṃ ṛtam . mayadaṃ sarvasattvānāṃ narabhūtivināśanam . bhraṃśanaṃ nijadharmāṇāṃ caturthaṃ narakaṃ ṛtam . māraṇaṃ mitrakauṭistyaṃ mithyāmiśapanañca yat . miṣṭaikāśanamityuktaṃ pañcamañca vipācanama . prarohaṇaṃ yantrakara vamanaṃ yoganāśanam . yāna mukhyasya haraṇaṃ ṣaṣṭhamuktaṃ nṛpārthanam . rājabhāgasya haraṇa rājajāyāniṣevaṇam . rājye tvahitakāritvaṃ saptamaṃ narakaṃ smṛtam . stabdhatvaṃ lolupatvañca labdhadharmārthanāśanama . nānākarmakaraṃ proktamaṣṭamaṃ varakaṃ smṛtam . brahmasvaharaṇañcaiva brāhmaṇānāṃ vinindanam . virodho brāhmaṇaiścokto navabho narakastvayam . śiṣṭācāravināśañca mitradveṣaṃ śiśorbadham . śāstrasteyaṃ dharmaśūnyaṃ daśamaṃ paricakṣate . ṣaḍaṅganidhanaṃ ghoraṃ ṣāḍguṇyapratiṣedhanam . ekādaśamamevoktaṃ narakaṃ sadbhiruttama! . sadbhiruktaṃ sadācāraṃ vinā cārohyasatkriyā . saṃskāraparihīnatvamidaṃ dvādaśamaṃ smṛtam . hānirdharmārthakāmānāmapavargasya hāraṇam . svargahartuśca matidaṃ trayodaśamamucyate . saṃmalaṃ dharmahīnañca yadvarjyaṃ yacca doṣajam . caturdaśakamevāktaṃ narakaṃ sadvigarhitam . ajñānañcāpyaniṣṭhatvamaśaucamaśubhāvaham . garhyaṃ tatpañcadaśakamasatyavacanāni ca . ālasyaṃ cātatāyitvamagāraṣvagnidāpanam . icchā ca paradāreṣu narakāya nigadyate . īrṣyābhāvaśca sabhyeṣu auddhatyantu vigarhitam . etaistu pāpaiḥ puruṣaḥ punnāmanarake patet . punnāmanarakaṃ ghoraṃ vināśaṃ prāha sarvataḥ . etasmāt kāraṇāt trātā tataḥ puttrā nigadyate . pumān puṃliṅganāmāsyanakṣatragaṇabheda hasto mūlaśravaṇapunarvasumṛgaśirastathā puṣyaḥ . garbhādhānādikāryaṣu punnāmāyaṃ gaṇaḥ śubhadaḥ jyo° ta° .

puppuṭa pu° dantaveṣṭaḥ sopakuśaḥ pītāmo dantapuṣpuṭaḥ iti suśrutokte 1 kṣudraroge nīruk svāyī kolamātraḥ kaphāt syāt medoyuktāt puṣpuṭastāludeśe tatrokte 2 tālugate rogabhede ca .

puppusa pu° (phopharā) khyāte 1 klome padmabījādhāre 2 bīja koṣe ca hemaca° . phupphuṣa iti pāṭhāntaraṃ tatrārthe .

pumas pu° pāti pā--pālane pāterḍumasun uṇā° ḍumasun . 1 puruṣe 2 manuṣyajātimātre ca amaraḥ . sattvapradhānatriguṇakārye śabdasaṃskāraviśeṣayukte śabde ca . sarvanāmasthāne pare asun pumāṃsau pumāsa ityādi samāse padāntatve ampare khayi pare ruḥ tasya ca saḥ . puṃskokila ityādi . bahubrīhau uraḥpabhṛtitvāt nityaṃ kap . sa puṃskā apuṃskā ityādi .

pumanujā strī pumāṃsamanurudhya jāyate anau karmaṇi pā° (anupūrvājjaneḥ karmaṇyupapade ḍaḥ syāt) amu + jana--ḍa purmāsamanurudhya jātā pumanujā si° kau° . iha janiḥ sakarmakaḥ anurodhaviśiṣṭajananavṛttitvāt tattvakau° pardāntatvena antyalopaḥ . puruṣānantarajātāyāṃ bhaginyām .

pumapatya na° puṃrūpamapatyam . puṃrūpāpatye amaraḥ .

pumākhyā strī 6 ta° . 1 puruṣasaṃjñāyāṃ pumāṃsamākhyāti ā + khyā--ka . jātibhedāḥ pumākhyāśca amarokte 2 puruvācakaśabde pu° .

pumbhūman pu° 6 ta° . puliṅgabahutve amaraḥ .

pura agragatau tu° para° saka° seṭ . purati aporīt .

puraḥsara tri° puro'gre sarati sṛ--ṭa . agragāmiṇi striyāṃ ṅīp .

pura na° pura--agragamane ka . 1 gehe 2 dehe pāṭaliputre 3 nagarabhede 4 kusumadalavṛttau medi° 5 nāgaramustāyāṃ ratnamā° 6 carmaṇi śabdara° 7 gṛhoparigṛhe ca viśvaḥ . 8 bahugrāmīṇavyavahārasthāne vahuhaṭṭādiyukte pradhānagrāme na° strī śrīdharaḥ . strītve ṅīp . 9 pītajhiṇṭyām amaraḥ ghānyādicaye 10 rāśau 11 guggulau ca pu° śabdaca° pṝ--ka . 12 pūrṇe pracure tri° . nagaraśabde 3936 pṛ° purīśabde ca dṛśyam . pure varṇanīyapadārthāḥ kavikalpalatāyāmuktā yathā pure haṭṭapratolī ca parikhātoraṇadhvajāḥ . prāsādādhvaprapārāmavāpīveśyāsatītvarī .

puraga tri° puraṃ gacchati gama--ḍa . nagaragāmiṇi tataḥ kṛśāśvā° caturarthyāṃ chaṇ . pauragīya tatsannikṛṣṭadeśādau . koṭarādi° vanaśabde pare dīrghaḥ kṛtadīrghāt parasya vanasya ṇatvam . purāgavaṇa nagaragatavane .

purajita pu° puraṃ tripurāsuraṃ jitavān ji--bhūte kvip . 1 tripurārau śive tripuraghnaśabde 337 pṛ° dṛśyam 2 candravaṃśye nṛpabhede ca ajo'tha purajitasutaḥ bhāga° 9 13 13 ślo° .

purajyotis pu° puraṃ pracuraṃ jyotirasya . vahnau śabdārthaka0

purañjana pu° puraṃ deharūpakṣetraṃ janayati jani--vā° kha . kṣetrajñe jīve puruṣaṃ purañjanaṃ vidyād yadvyanaktyātmanaḥ puram . ekadvitricatuṣpādaṃ bahupādamapādakam bhāga° 4 . 29 . 4 ślo° 1 tadadhiṣṭhānarūpāyāṃ 2 buddhau strī ṅīp bhāga° 4 . 25 29 adhyāye purañjanīpākhyāne dṛśyam .

[Page 4364b]
purañjaya pu° ṛkṣeyuvaṃśye mṛñjayaputre 1 nṛpabhede harivaṃ° 31 a° 2 sūryavaṃśye kākutsthe trikā° . purañjayastasya suta indravāha itīritaḥ . kākutstha iti cāpyuktaḥ bhāga° 9 . 6 . 12 ślo° .

puraṭa na° pura--bā° aṭan . suvarṇe puraṭalatārūḍhasthalavihaṅgamithunaiḥ bhāga° 5 2 5 puraṭalatā svarṇabalyaḥ śrīdharaḥ

puraṇa pu° pṝ--kyu . samudre ujjvaladattaḥ .

purataṭī strī purasthā taṭīva . kṣudrahaṭṭe hārā° .

puratasa avya° pura--atasuc . agrata ityarthe amaraḥ .

puradvāra na° 6 ta° . gopure nagarapraveśadvāre amaraḥ .

puradviṣ pu° purāṇāṃ mayanirmitānāṃ nagarabhedānāṃ dāhakatvāt dviṭ dviṣa--kvip 6 ta° . śive jaṭā° tripuraghnaśabde 3372 pṛ0

purandara pu° puraḥ śatrūṇāṃ dārayati pūḥsarvayīdārisahoḥ pā khac . vācaṃyamapurandarau pā° ni° . 1 indre amaraḥ . tasya śatrupuradārakatvāt tathātvam . sa ca vaivasvatamanvantare indrabhedaḥ bhāga° 8 132 dṛśyam 2 jyeṣṭhānakṣatre . 3 viṣṇau ādidevaḥ purandaraḥ viṣṇusa° . 4 cavye (cai) khyāte na° śabdaca° 5 gaṅgāyāṃ strī hārā° .

purandhi strī dvi° va° 1 dyāvāpṛthivyoḥ nighaṇṭuḥ . bahu iṣṭakājātaṃ dadhati purudhā bahudhā dhīyate sthāpyate vā dhā--ki pṛṣo° . 2 iṣṭakābhede yaju° 14 . 2 vedadī° 3 bahubuddhau strī kakṣīvate aradataṃ purandhim ṛ° 1 . 116 . 7 purandhirbahudhiriti yāskaḥ pṛṣodaraḥditvāt purandhibhāvaḥ . yadvā puraṃ pūrayitavyaṃ sarvaviṣayajātamasyāṃ dhīyate'vasthāpyata iti purandhirvaddhiḥ karmaṇyadhikaraṇe ceti dadhāteḥ kipratyayaḥ . tatpuruke kṛti bahulamiti pā° bahulavacanādaluk idaṃ tu vyutpattimātraṃ vastutaḥ pṛṣodarādireva mādhavabhāṣyam . purandhiḥ astyasya matup chandasīraḥ pā° bhasya vaḥ purandhivat ṛ° 97.2.8 tadyute tri0

purandhri(ndhrī) puraṃ gehasthajanaṃ dhārayati pālayati dhṛ--khac ṅīp pṛṣo° vā hrasvaḥ . bahukuṭumbavatyām, patiputravatyāñca striyāṃ, gṛhegṛhe vyāgrapurandhrivargam kumā° .

purapāla pu° puraṃ nagaraṃ dehaṃ vā pālayati pāli--aṇ . 1 nagarapāle 2 dehapālake jīve ca .

purabhid pu° purāṇi tripurāsurapurāṇi bhinatti--bhidakvip . mahādeve śive hemaca° tripuraghnaśabde dṛśyam . purabhedanādayo'pyatra .

puramathana pu° puraṃ tripurāsuraṃ mathnāti matha--lyu . śive

[Page 4365a]
puramārga pu° 6 ta° . nagaramārge kumā° 4 11 śle° .

puramāninī strī nadībhede bhā° bhī° 9 a° .

puraya pu° nṛpabhede ṛ° 6639 bhā° .

purarakṣa pu° puraṃ rakṣati rakṣa--aṇ upa° sa° . nagararakṣake ṇini 6 ta° . purarakṣin tatrārthe .

puralā strī pura--kalac . durgāyāṃ hemaca° .

puravāsin tri° pure vasati ṇini . nagaravāsini paure jane striyāṃ ṅīp .

puraśāsana pu° puraṃ śāsti śāsa--lyu . mahādeve kumā° 7 . 30

puraścaraṇa na° puras + cara--bhāve lyuṭ . 1 agrata ācaraṇe tantrokte 2 gṛhītamantrasiddhihetuprayogabhede tatprakārādi tantrasāre uktaṃ yathā atha puraścaraṇaṃ yoginīhṛdaye gurorājñāṃ samādāya śuddhāntaḥkaraṇo naraḥ . tataḥ puraskriyāṃ kuryānmantrasaṃsiddhi kāmyayā . tasya nityatāmāha jīvahīno yathā dehī sarvakarmasu na kṣamaḥ . puraścaraṇahīno'pi tathā mantraḥ prakīrtitaḥ . tasmādādau svayaṃ kuryādguruṃ vā kārayedbudhaḥ yoginīhṛdaye gurorabhāve vipraṃ vā sarvaprāṇihite ratam . snigdhaṃ śāstravidaṃ mitraṃ nānāguṇasamanvitam . striyaṃ vā sadguṇopetāṃ saputrāṃ viniyojayet . ādau puraskriyāṃ kartuṃ sthānanirṇaya ucyate . yoginī hṛdaye puṇyakṣetraṃ nadītīraṃ guhā parvatamastakam . tīrthapradeśāḥ sindhatāṃ saṅgamaḥ pāvanaṃ vanam . udyānāni viviktāni bilvamūlaṃ taṭaṃ gireḥ . tulasīkānanaṃ goṣṭhaṃ vṛṣaśūnyaṃ śivālayam . aśvatthāmalakīmūlaṃ gośālā jalamadhyataḥ . devatāyatanaṃ kūlaṃ samudrasya nijaṃ gṛham . sādhane tu praśastāni sthānānyetāni mantriṇām . atha vā nivasettatra yatra cittaṃ prasīdati . vāyavīyasaṃhitāyāmapi sūryasyāgre gurorindordīpasya ca jalasya ca . viprāṇāñca gavāṃ caiva sannidhau śasyate japaḥ . tathā gṛhe śataguṇaṃ vidyādgoṣṭhe lakṣaguṇaṃ bhavet . koṭirdevālaye puṇyamanantaṃ śivasannidhau . gṛhe goṣṭhe taḍāge ca nadīnadaśivālaye . gurorvā sannidhiryatra sa japaḥ paramomataḥ . mlecchaduṣṭamṛgavyālaśaṅkātaṅkavivarjite . ekāntapravaṇe nindārahite bhaktisaṃyute . svadeśe dhārmike deśe subhikṣe nirupadrave. ramye bhaktajanasthāne nivasettāpasaḥ priye! . gurūṇāṃ sannidhāne ca citaikāgryasthale tathā . pretabhūmyādikañcaiva tattatkalpaprakāśitam . eṣāmanyatabhaṃ sthānamāśritya japamācaret . yatra grāme japenmantrī tatra kūrmaṃ vicintayet gautamīye parvate sindhutīre vā puṇye'raṇye nadītaṭe . yadi kuryāt puraścaryāṃ tatra kūrmaṃ na cintayet . grāme vā yadi vā vāstau gṛhe tañca vicintayet rudrayāmale japamekaguṇaṃ gehe goṣṭhe daśaguṇaṃ bhavet . vanāntare śataguṇaṃ taḍāge ca sahasrakam . nadītīre lakṣaguṇaṃ nagāgre koṭisammitam . śivālaye koṭiśatamanantaṃ gurusannidhau . atha puraścaraṇe bhakṣyādiniyamāḥ gautamīye puraścaraṇakṛnmantrī tatra bhakṣyaṃ vivecayet . anyathā bhojanāddoṣāt siddhihāniḥ prajāyate . śastānnañca samaśnīyānmantrasiddhisamīhayā . tasmānnityaṃ prayatnena śastānnāśī bhavennaraḥ . agastyasaṃhitāyām tilāścaiva sitāmudgāḥ kandaḥ kemuka varjitaḥ . nārikelaphalañcaiva kadalī lavanī tathā . āmraptāmalakañcaiva panasañca harītakī . vratāntare praśastañca haviṣyaṃ manyate budhaiḥ . vratāntara iti haimantika sitāsvinnaṃ dhānyaṃ mudgāstilā yavāḥ . kalāyakaṅkunīvārā vāstūkaṃ hilamocikā . ṣaṣṭikāḥ kālaśākāni mūlakaṃ kemuketarat . lavaṇe sindhusāmudre gavye ca dadhisarpiṣī . payo'nuddhṛtasārañca panasāmraharītakī . piṣpalījīrakañcaiva nāgaraṅgakatintiḍī . kadalī lavano dhātrī phalānyaguḍamaikṣavam . atailapakvaṃ munayo haviṣyānnaṃ pracakṣate . bhuñjano vā haviṣyānnaṃ śākaṃ yāvakameba vā . payomūlaṃ phalaṃ vāpi yatra yatropalabhyate . rambhāphalaṃ tintiḍīkaṃ kamalānāgaraṅgakam . phalānyetāni bhojyāni ebhyo'nyāni vivarjayet yattu yoginī tantre ciñcāñca nālikāśākaṃ kalāyaṃ lakucantathā . kadambaṃ nārikelañca vrate kuṣmāṇḍakaṃ tyajet iti tattu vratāntare boddhavyam . tathā varjyāni vivarjayenmadhukṣāra lavaṇaṃ tailameva ca tāmbūlaṃ kāṃsyapātrañca divābhojanameva ca . tathā kṣārañca lavaṇaṃ māṃsaṃ gṛñjanaṃ kāṃsyabhojanam . māṣāḍhakīmasūrāṃśca canakān kodravānapi . kauṭilyaṃ kṣauramabhyaṅgamaniveditabhojanam . asaṅkalpita kṛtyañca varjayenmardanādikam . snāyācca pañcagavyena kevalāmalakena vā . mantrajāpyannapānīyaiḥ snānācananabhojanam . kurthyādyathoktavidhinā trisandhyaṃ devatārcanam . apavitrakaro nagnaḥ śirasi prāvṛto'pi vā . pralapan prajapedyāvattāvanniskalamucyate . nāradīye mṛdu sīṣṇaṃ supakvañca kuryādvai laghubhojanam . nendriyāṇāṃ yathāvṛddhistathā bhuñjīta sādhakaḥ . kulārṇave'pi yasyānnapānapuṣṭāṅgaḥ kurute dharmasañcayam . annadātuḥ phalasyārdhaṃ kartuścārdhaṃ na saṃśayaḥ . tasmātsarvaprayatnena parānnaṃ varjayet sudhīḥ . puraścaraṇakāle tu sarvakarmasu śāmbhavi! . jihvā dagdhā parānnena karau dagdhau pratigrahāt . manodagdhaṃ parastrībhiḥ kathaṃ siddhirvarānane! parānnaṃ bhikṣetaraviṣayam . bhikṣāyāṃ tasya satvotpādāt tathā ca vaidikācārayuktānāṃ śucīnāṃ śrīmatāṃ satām . satkulasthānajātānāṃ bhikṣā syādagrajanmanām yoginīhṛdaye vihāya vahniṃ na hi vastu kiñcit grāhyaṃ parebhyaḥ sati sambhave ca . asambhave tīrthabahirviśuddhāt parvātirikte pratigṛhya japyāt . tatrāsamartho'nuditaṃ viśuddhādyācetayāvaddinamātraṃbhakṣyam . gṛhṇāti rāgādadhikaṃ na siddhiḥ prajāyate kalpaśatairanuṣya . sakṛduccarite śabde praṇavaṃ sa mudīrayet . prokte pāraśave śabde prāṇāyāmaṃ sakṛccaret . vahupralāpī ācamya nyasyāṅgāni tato japet . kṣute'pyevaṃ tathā'spṛśyasthānānāṃ sparśanena ca . evamādīṃśca niyamān puraścaraṇakṛccaret . viṇmūtrotsargaśaṅkādiyuktaḥ karma karoti yaḥ . japārcanādikaṃ sarvamapavitraṃ bhavet priye! . malināmbarakeśādimukhadaurgandhyasaṃyutaḥ . yo japettaṃ dahatyāśu devatā guptisaṃsthitā . ālasyaṃ jṛmbhaṇaṃ nidrāṃ kṣutaṃ niṣṭhīvanaṃ bhayam . nīcāṅgasparśanaṃ kopaṃ japakāle vivarjayet . evamuktavidhānena vilambaṃ tvaritaṃ vinā . caktasaṅkhyaṃ japaṃ kuryāt puraścaraṇasiddhaye . devatāgurumantrāṇāmaikyaṃ sambhāvayan dhiyā . japedekamanāḥ prātaḥkālānmadhyandināvadhi . yatsaṅkhyayā samārabdhaṃ tatkartavya maharniśam . yadinyūnādhikaṃ kuryāt vratabhraṣṭo bhavennaraḥ . muṇḍamālāyām yatsaṅkhyayā samārabdhaṃ tajjaptavyaṃ dine dine . nyūnādhikaṃ na kartavyamāsamāptaṃ sadā japet . prajapeduktasaṃkhyāyāścaturguṇajapaṃ kalau . anyatrāpi kate japastu kalpokto tretāyāṃ dviguṇo japaḥ . dvāpare triguṇaḥ proktaścaturguṇajapaḥ kalau . kulārṇave'pi nyūnātiriktakarmāṇi na phalanti kadācana . yathāvidhi kṛtānyeva tatkarmāṇi phalanti hi . bhūśabhyāvrahmacāritvaṃ maunamācārya sevitā . nityaṃ triṣavaṇaṃ snānaṃ kṣudrakarmavivarjanam . nmityapūjā nityadānaṃ devatāstutikīrtanam . naimittiktārcanañcaiva viśvāso gurudevathoḥ . japamiṣṭā dvādaśaite dharmāḥ syurmanāsiddhidāḥ . strīśūdrapatitabrātya nāstikocchiṣṭabhāṣaṇam . asatyabhāṣaṇaṃ jimbhabhāṣaṇaṃ parivarjayet . satyenāpi na bhāṣeta japahomārcanādiṣu . anyathānuṣṭhitaṃ sarvaṃ bhavatyeva nirarthakam . tantre ṛtukāla vinā mantrī khastriyaṃ nāpi saṃspṛśet . maithunaṃ tatkathālāpaṃ tadgoṣṭhīḥ parivarjayet . puraśvaraṇakāle tu yadi syānmṛtasūtakam . tathāpi kṛtasaṃkalpo vrataṃ naiva parityajet yoginīhṛdaye śayīta kuśaśayyāyāṃ śucivastradharaḥ sadā . pratyahaṃ kṣālayet śavyāmekākī nibheyaḥ svapet . asatyabhāṣaṇaṃ vācaṃ kuṭalāṃ parivarjayet . varjayedgītavādyādiśrapaṇaṃ nṛtyadarśanam . amyaṅgaṃ gandhalepañca puṣpadhāraṇameva ca . tyajaduṣṇodakasnānamanyadeva prapūjanam . tatraiva naikavāsā japenmantraṃ vahuvāsākulopi vā . vaiśampāyanasaṃhitāyām vipayāsaṃ na kuryācca kadācidapi mohataḥ . uparyadho bahirvastre pṛraścaraṇakṛnnaraḥ . viniyogavidhāne tu bhavedaniyasaḥ kvacit . patitānāmantyajānāṃ darśane bhāṣaṇe śrute . kṣute'dho vāyugamane jṛmbhaṇe japamutsṛjet . tathā tasya ca tatprāptau prāṇāyāmaṃ vaḍaṅgakam . kṛtvā samyag japeccheṣaṃ yadvā sūryādidarśanam . ādiśabdādvahnibrāhmaṇau . tantrāntare manaḥsaṃharaṇaṃ śauca maunaṃ mantrārthacintanam . avyagratvamanirvedo japasampattihetavaḥ . uṣṇīpī kañcukī nagno suktakeśo malāvṛtaḥ . apavitrakarā'śuddhaḥ palapanna japet kvacit . anāsīnaḥ śayāno vā gacchan bhuñjāna eva vā . aprāvṛtau karau kṛtvā śirasi prāvṛto'pi vā . cintāvyākulacitto vā kṣubdho bhrānta kṣudhānvitaḥ . rathyāyāmaśive sthāne na japrettimirāntare . upānadmūḍhapādo vā yānaśayyāgatantathā . prasārya na japet pādāvutkaṭāsana eva vā . na yajñakāṣṭhe pāṣāṇe na bhūmau nāsane sthitaḥ . mārjāraṃ kukkuṭaṃ krauñcaṃ śvānaṃ śūdraṃ kapiṃ smaram . dṛṣṭvācamya japeccheṣaṃ spṛṣṭvā snānaṃ pidhīyate . evaṃ japaṃ purā kṛtvā tejorūṣaṃ samarpayet . devasya dakṣiṇe haste kuśapuṣpārghavāribhiḥ . saphalaṃ tadvimāvyaiva prāṇāmāmaṃ samācaret . japasyādau japānte ca tritayaṃ tritayañcaret . śaktiviṣaye devyā vāmahaste tathā ca evaṃ japaṃ purā kṛtvā gandhākṣatakuśodakaiḥ . japaṃ samarpayeddevyā vāmahaste vicakṣaṇaḥ . japānte pratyahaṃ mantrī homayettaddaśāṃśataḥ . tarpaṇañcābhiṣekañca tattaddaśāṃsato mune! . pratyahaṃ bhojayedviprān nyūnādhikyapraśāntaye . atha vā sarvasampūrtau homādikamayācaret . muṇḍamālāyām tasya yāvān japaḥ proktastaddaśāṃśamanukramāt . tattaddrayyairjapasyānte homaṃ kurbyāddine dine . puraścaraṇacandrikāyāñca tato japadaśāṃśena homaṃ kuryāddine dine . atha vā lakṣasaṃkhyāyāṃ pūrṇāyāṃ homamācaret . tatha homādya śaktau sanatkumārīye yadyadaṅgaṃ bhavedbhagnaṃ tatsaṃkhyādviguṇo japaḥ . homābhāve japaḥ kāryo homasaṃkhyācaturguṇaḥ . viprāṇāṃ, kṣatriyāṇāñca rasasaṅkhyā guṇaḥ smṛtaḥ . vaiśyānāṃ vasusaṃkhyākamevaṃ strīṇāmayaṃ vidhiḥ . yaṃ varṇamāśritaḥ śūdraḥ sa ca tasya vighiñcareta . anāśritasya śūdasya diksaṃkhyākaḥ samīritaḥ . śūdrasya viprabhṛtyasya tatpatnyāḥ sadṛśo japaḥ . atrāvyaśaktaścedyoginīhṛdaye homakarmaṇyaśaktānāṃ viprāṇāṃ dviguṇo japaḥ . itareṣāntu varṇānāṃ triguṇādiḥ samīritaḥ . triguṇādiḥ homasaṃkhyātraguṇajapaḥ kṣatriyeṇa kāryaḥ . vaiśyena caturguṇaḥ . śūdreṇa pañcaguṇaḥ kāryaḥ . taduktaṃ kulaprakāśe yadyadaṅgaṃ vihīnaṃ syāttatsaṃkhyādviguṇo japaḥ . kurvīta tricatuḥpañca yathāsakhyaṃ dvijādayaḥ . etena strīśūdrādīnāṃ homādhikāraḥ . tathā ca śūdrāṇāṃ tryasramiti kuṇḍaprakarakhe śāradāyām . strīṇāṃ homādhikāraśca tatraiva lājaistrimadhuropetairhomaḥ kanyāṃ prayacchati . anena vidhinā kanyā varamāpnoti vāñchitam . ata strīāṃ homāvikāraḥ . tacca brāhmaṇadvārā tathā ca tantre oddhāroccāraṇāddhomāt śālagrāmaśilārcanāt . brāhmaṇīgamanāccaiva śūdraścāṇḍālatāṃ vrajet . tathā strīṇāmapi sarvavaidikakarmasu śūdratulyatvapratipādanāt yathā strīśūdrakṛrasaṃsparśo vajraṣātasamo mama iti bhagavadvacanāt tathā nārāyaṇakalpe aṣṭākṣaro mahāmantraḥ sa prārṇaḥ śūdrayoṣitoḥ . praṇavādistu yo mantro na strīgūdre paśasyate iti sarvatra strīṇāṃ śūdravyavahāraḥ . sarveṣāṃ vā dviguṇo japaḥ . tathā ca tantrāntare yadyadaṅgaṃ vihīveta tatsaṃkhyādviguṇo japaḥ . kartavyaścāṅgasiḍyarthaṃ tadaśaktena bhaktitaḥ . na cedaṅgaṃ vihīyeta tadviśiṣṭamavāpnuyāt tathāgastyasaṃhitāyām yadi home'pyaśaktaḥ syāt pūjāyāṃ tarpaṇe'pi vā . tāvatsaṃkhyajapenaiva brāhmaṇārāradhanena ca . mavedaṅkadvayenaiva puraścaraṇamāpyate . tatra brāhmaṇamojanamāvaśyakameva sarvathā bhojayedviprān kṛtasāṅgatvasiddhaye . viprārādhāmamātreṇa vyaṅgaṃ sāṅgaṃ bhaveddhruvama . dīkṣāhīnān paśūn yastu bhojayedvā svamandire . sa yāti parameśāni! narakānekaviṃśatim . paśudvidhā adīkṣitaḥ kulācāranindakaśca yathā kulārṇane adīkṣitaḥ kulākṣāranindako dvividhaḥ paśuriti . naivedyadāne'pi na paśubhyo na vā'dvije iti nindāśravaṇācca sarvatrāyaṃ vidhiriti sampradāyaḥ . evaṃ yaḥ kurute devi puraścaryādikaṃ priye . sarvapāpavinirmukto devalāyujyamāpnuyāt . tataśca gurave dakṣiṇāndadyādbhojanācchādanādiniḥ . gurusantodhamātrekha mantrasiddhirbhavet dhruvam . samyakasiddhaikamantrasya pañcāṅgopāsanena ca . sarve mantrāśca siddhyanti tatprasādāt sureśvari! . gurumūlamida sarvamityāhustantravedinaḥ . ekagrāme sthito nityaṃ gatvā vandeta vai gurum . gurureva paraṃvrahma tasmādādau tamarcayet . tadante mahatīṃ pūjāṃ kuryāt sādhakasattamaḥ . suvāsinīṃ kumārīñca bhūṣaṇairamibhūṣayet . miṣṭānna vahuśaḥ kāryaṃ bhuñjīta bāndhavaiḥ saha . evaṃsiddhamanurmantrī sādhayet sakalepsitān . tantre atha vānyaprakāreṇa puraścaraṇamivyate . grahaṇe'rkasya cendorvā śuciḥ pūrvamupoṣitaḥ . nadyāṃ samudragāminyāṃ nābhimātrodake sthitaḥ . grāsādvimuktiparyantaṃ japenmantramananyadhīḥ . iti kṛtvā na sandeho japasya phalabhāga bhavet . nadyabhāve yadvā puṇyodake stātvā śuciḥ pūrvamupoṣitaḥ . grahaṇādivinīkṣāntaṃ japenmantraṃ samāhitaḥ upavāsāsāmarthye tu tatraiva atha vānyaprakāreṇa pauraścāraṇiko vidhiḥ . candrasūryoparāge ca snātvā prayatamānasaḥ . sparśādvimokṣaparyantaṃ japenmantraṃ samāhitaḥ . japāddaśāṃśato homaṃ tathā homāttu tarpaṇam . evaṃ kṛtvā tu mantrasya jāyate siddhiruttamā . candrasūryoparāge tu ye śaktāḥ parasevinaḥ . teṣāṃ vidyā na siddhyanti paraṃ narakagāminaḥ . sūryācandramasoḥ parva prāpyāpi ca puraskriyām . ye mūḍhā na ca kurvanti te bhavanti kuladruhāḥ iti kulārṇavanacanāt puraścaraṇasvāvaśyakatvameveti . gopālamantratarpaṇaṃ tu homa samasaṃkhyakaṃ yathā iha gopālamantrāṇāṃ tarpaṇaṃ homasaṃkhyayā iti . dṛṣṭvā jñātvā sasaṅkalpo vimokṣāntaṃ japañcaret . tāvadyajñādikaṃ kurthādgrahaṇānte śuciḥpumān . evaṃjape mantrasiddhirbhavatyeva na saṃśayaḥ . grahaṇe japasyāvaśyakatvam śrāddhāderanurodhena yadi jāpyaṃ tyajennara . sa bhaveddevatādrohī pitṝn sapta nayatyadhaḥ iti sanatkumārīyavacanāditi kecit . vastutastu ārabdha puraścaraṇaviṣayamidam . tathā hi ārabdhe puraścaraṇe yadi graho mavet tadā . śrāddhāderanurodhena japaṃ naiva tyajet naraḥ . evaṃ rātrāvapi puraścaraṇe boddhavyam iti sarvasamañjasam . nāradatantre rohiṇī śravaṇārdrā ca ghaniṣṭhā cottarātrayam . puṣyā śatabhiṣā hastā puraścaraṇakarmaṇi . pūrṇimā pañcamī caiva dvitīyā saptamī tathā . trayodaśī ca daśamī praśastā sarvakarmaṇi . sattīrthe'rkavidhu grāse tantudāmanaparvaṇi . puraśraryāṃ prakurvāṇo māsarkṣādīn na śodhayet . yoginīhṛdaye kalpoktabidhinā mantrī kuryāddhomādikantataḥ . katha vā taddaśāṃśena homādīṃśca samācaret tathā anantaraṃ daśāṃśena kramāddhomādikañcaret . vadante mahatīṃ pujāṃ kuryāt brāhmaṇabhojanas . tato mantrasya siddhyarthaṃ guruṃ saṃpūjya toṣayet . evañca mantrasiddhiḥ syāddevatā ca prasīdati . dīkṣahīnān paśūn yastu bhojavedvā svamandire . sa yāti parameśāni! narakānekaviṃśatim . yadyapi puraścaraṇapadaṃ pañcāṅgapara tathā ca japahosau tarpaṇañcābhiṣeko viprabhojanam . pañcāṅgīpāsana loke puraścaraṇamiṣyate tathāpi grahaṇādau puraścaraṇapadaṃ gauṇaṃ japamātram sūryodayaṃ samārabhya yābat sūryodayāntaram ityādau tathādarśanāt tatra homāderabhāvāt . tarhi kathaṃ grahaṇa puraścaraṇe homādiriti vet . vacanādeva jāyate na ca puraścaraṇasya puñcāṅgatvāt sarvatra tadeva syāditi vācya . grahaṇe punastadighānamanaryakaṃ syāt . kiñca grahaṇe homādiniyamān nānyatra homādiḥ . grahaṇapuraścaraṇe homādivighānantu prakṛtībhūtapañcāṅgapuraścaraṇatulpatābodhanāya . ataeva grahaṇe pañcāṅgasvarūpapuraścaraṇakṛto mukhyaprayoge 'pyadhikāra iti prakaṭīkṛtam . tadakaraṇe punaḥ kebalajapamātrapuraścaraṇe nādhikāra iti sarvasammatam . puraścaraṇakālastu vārāhītantre caitre māsyathā vā kuryāt śubharkṣe guruśāsanāt . dvādaśyāṃ śuklapakṣe tu mādhave māsi tattithau . ārabhedamalāyāṃ vai puraścaryāṃ viśuddhaye . idantu yopālaviṣayam . vaiśampāyanasaṃhitāyām candratārānukūle ca śuklapakṣe śume'hani . ārabhenmakarādau ca supte viṣṇau japenna ca . candratārānukūle ca śuklapakṣe śubhe'hani . ārabhenmakarādau ca harau supte na cārabhet . pratiprasavo rudrayāmale kārtikāśvinavaiśākhamāthe'tha mārgaśīrṣake . phālgune śrāvaṇe dīkṣā ṣuraścarvyā praśasyate . ravau gurau site some kartavyaṃ budhavāsare . candratārānukūle ca puraścaraṇakarma tat . grahaṇe ca mahātīrthe na kālamavadhārayet . grastāste grastodaye ca dīkṣā puraścaraṇayorniṣedhamāha tantrāntare graste'ste hyudite naiva dīkṣāṃ kuryājjapaṃ priye! . kṛte nāśo'bhavedāśu hyāyuḥ strīsutasampadām . kyap . puraścaryāpyatra strī .

puraśchada pu° puraśchādayati chadi svac hrasvaśca . (ulu) tṛṇabhede trikā° .

puras avya° prathamāpañcamīsaptamyarthavṛtteḥ pūrvaśabdāt digdeśakālavācakāt asi pur ādaśaḥ . 1 pūrvasyāṃ diśi pūrvasmin 2 kāle 3 deśe ca . tathā ca pūrvā dik pūrbaḥ kālo deśo bā tathā pūrvasyā diśa āgacchati pūrbasmādāgacchati pūrvasyāṃ diśi vartate puro vartate evaṃ deśe kāle ca . 4 agrata ityarthe amaraḥ . puro'vyayam pā° asya ca samarthena saha samāsaḥ kṛñyoge bhūpamṛtiyoge ca upapadrasaṃjñāyām puraskṛtya purībhūya purogatyeti prayogaḥ .

purasaṃskāra pu° 6 ta° . naṣṭadurgasya saṃskāre hārā° .

puraskāra pu° puras + kṛ--bhāve ghañ . 1 pūjane 2 arigrahaṇe 3 abhiśāpe 4 agrataḥ karaṇe 5 svīkāre 6 seke ca . puram + kṛ--bhāve śa . puraskriyā tathārthe puraścaraṇe ca strī .

puraskṛta tri° puras + kṛ--kta . 1 pūjite 2 agiśapte 3 arigṛhīte 4 agrataḥ kṛte ca medi° . 5 svīkṛte 6 sikte ca hemaca° .

purastāt avya° digdeśakālaparāt pūrvaśabdāt prathamāpañcamīsaptamyarthe astāti pur ādeśaḥ . digadeśakālavṛttau prasamāpañcamosaptamyarthavṛtau pūrvaśabdārme, purovat udāharaṇam bodhyam

purahan pu° puraṃ tripuraṃ hanti sma hana--bhūte kvip . 1 mahādene śatrupurāṇāṃ hantari 2 viṣṇau ca bhāga° 71068 tasya mahādeve svaśaktyāḥ saṃkramaṇāt triguranāśakatvam tatkathā tatra adhyāye dṛśyā .

purā avya° pura--kā . 1 avicchedena kriyākaraṇai 2 purāṇe 3 atīte 4 māvini 5 nikaṭe purāvṛtte ca amaraḥ . pura + ka ṭāp . 7 parvasyāṃ diśi 8 sugandhidravyabhede ca strī° rājani° purā tiktā kaṭuḥ śītā kaṣāyakaphapittanut . pittaśvāsa mramaviṣadāhamūrchātṛṣāpahā tadguṇāḥ tatroktāḥ 9 mīrau avya° śabdaratnā° .

[Page 4369a]
purākayā strī purā prācīnā kathā . itihāse bhāga° 31349

purākalpa pu° purā purāṇaḥ kalpaḥ . prācīne kalpe manuḥ 9 . 22 a° . stutirnindāpurākṛtipurākalpaḥ ityarthavādaḥ go° 1260 ukte 2 arthavādabhede . arthavādaśabde 369 pṛ° udā° dṛśyam .

purākṛta tri° purā pūrvaṃ kṛtam . pūrvakṛte iha janmani janmāntare kṛte pāpapuṇyādau akāle darśanaṃ viṣṇorhanti paṇyaṃ purākṛtam smṛtiḥ . prārabdhakarmaṇāntu bhogādeva kṣayo na teṣāṃ kenāpi nāśyateti siddhāntaḥ .

purāga tri° purā gacchati gama--ḍa . pūrvagāmiṇi tataḥ kṛśāśvā° caturarthyāṃ° chaṇ . paurāgīya tatsannikṛṣṭadeśādau tri0

purāṇa ākhyāne kaṇḍvāderākṛtigaṇatvāt yak para° saka° seṭ . purāṇyati apurāṇyīt .

purāṇa tri° purā bhavaḥ ṭyu ni° tuṭ na, purā nīyate nī ḍa vā pūrva° ṇatvam . 1 purābhave sargaśca pratisargaśca vaṃśomanva° ntarāṇi ca . vaṃśānucaritañcaiva purāṇaṃ pañcalakṣaṇam ityuktalakṣaje vyāsādipraṇīte 2 śāstrabhede na° . taja dvividhaṃ mahāpurāṇopapurāṇabhedāt tatra upapurāṇaśabde gadbhedādikamuktaṃ mahāpurāṇaṃ ca daśalakṣaṇakam sargo'syātha visargaśca vṛnī rakṣāntarāṇi ca . vaṃśovaṃkṣānucaritaṃ saṃsyā heturapāśrayaḥ . daśabhirlakṣaṇairyuktaṃ purāṇaṃ tadvido viduḥ . kecit pañcavidhaṃ brahman! mahadalpavyavasthayā . avyākṛtaguṇakṣobhānmahatastrivṛto'hamaḥ . bhūtasūkṣmendriyārthānāṃ sambhavaḥ sarga ucyate . puruṣānugṛhītānāmeteṣāṃ vāsanāmayaḥ . visargo'yaṃ samāhāro vījādbījaṃ carācaram . vṛttirbhūtāni bhūtānāṃ carāṇāgacarāṇi ca . kṛtā svena nṛṇāṃ tvatra kāmāccodanayāpi vā . rakṣā'cyutāvatārehā viśvasyānuyuge yuge . tiryaṅ gartyarṣidevaṣu hanyante yaistrayodviṣaḥ . manvantaraṃ manurdevā manuputrāḥ sureśvarāḥ . ṛṣayo'ṃśāvatārāśca hareḥ ṣaḍvidhamucyate . rājñāṃ brahmaprasūtīnāṃ vaṃśastraikāliko'ndhayaḥ vaṃśānucaritaṃ teṣāṃ vṛttaṃ vaṃśadharāśca ye . naimittiktaḥ prākṛtiko nitya ātyantiko layaḥ . saṃstheti kabibhi proktaścaturdhākha svabhāvataḥ . heturjīvo'sya sargāderavidyākarmakārakaḥ . yaṃ cānuśayinaṃ prāhuravyākṛtamutāpare . vyatirekānvayau yasya jāgratsnaprasuṣuptiṣu . māyāmayeṣu tadbrahma jīvavṛttiṣyapāśrayaḥ . padārtheṣu tathā dravyaṃ tanmātraṃ rūpanāmasu . vījādipaccatāntāsa hyavasthāsu yutāyutam bhāga° 12 . 7 a° . taccāṣṭādaśavidhama . viṣṇupurāṇe tadbhedā uktā yathā aṣṭādaśa purāṇāni purāṇajñāḥ pracakṣate . brāhmaṃ pādmaṃ vaiṣṇavañca śaivaṃ bhāgavataṃ tathā . tathānyannāradīyañca mārkaṇḍeyañca saptamam . āgneyamaṣṭamañcaiva bhaviṣyaṃ navamaṃ smṛtam . daśamaṃ brahmavaivartaṃ laiṅgamekādaśaṃ smṛtam . vārāhaṃ dvādaśañcaiva skāndañcaiva trayodaśam . caturdaśaṃ vāmanañca kaurmaṃ pañcadaśaṃ smṛtam . mātsyañca gāruḍañcaiva brahmāṇḍañca tataḥparam . hemādri° vra° uktaṃ teṣāṃ ślokasaṃkhyādi tattatpurāṇaśabde dṛśyam . teṣāṃ tāmasatvādibhedāḥ padmapu° uttarakha° 43 a° darśitā yathā mātsyaṃ kaurmaṃ tathā laiṅgaṃ śaivaṃ skāndaṃ tathaiva ca . āgneyañca ṣaḍetāni tāmasāni nibodhata . vaiṣṇavaṃ nāradīyañca tathā māgavataṃ śubham . gāruḍañca tathā pādma vārāhaṃ śubhadarśane! . sāttvikāni purāṇāni vijñeyāni śubhāni vai . brahmāṇḍaṃ vrahmavaivartaṃ mārkaṇḍeyaṃ tathaiva ca! bhaviṣyaṃ vāmanaṃ brāhmaṃ rājasāni nobodhata . sāttvikā mokṣadā devi! nirvāṇaprāptihetavaḥ . aśīti varāṭakamite 3 paṇe 4 kārṣāpaṇe ca pu° na° śabdaratnā° .

purāṇaga pu° purāṇaiḥ gīyate gai--ghañarthe ka, purāṇaṃ gāyati gai--ka vā . 1 brahmaṇi parātmani hemaca° 2 purāṇagāyake tri° .

purāṇapuruṣa pu° purāṇairupastutyaḥ puruṣaḥ śāka° ta° karma° vā . 1 viṣṇau 2 vṛddhe puruṣe ca trikā° .

purāṇānta pu° purāṇān purātanān antayati anta + ṇicaṇa upa° sa° . 1 yame hemakaraḥ . 6 ta° . 2 purāṇaśeṣe ca

purātana tri° purābhavaḥ purā + ṭyu--tuṭ ca . 1 purābhave amaraḥ striyāṃ ṅīp . 2 viṣṇau pu° jñānagamyaḥ purātanaḥ viṣṇusaṃ° . kālenāparicchinnatvāta purā'pi bhavatīti purātanaḥ bhā° .

purādhipa pu° 6 ta° . 1 nagarādhipe . purādhyakṣādayo'pyatra . dehādhige jīve purañjanaśabde dṛśyam

purāyoni pu° purā prācīnā yonirasya mahādeve . purāyoniryudhājicca abhiyā mudito bhavaḥ bhā° va° 185 a° .

purārāti pu° 6 ta° . tripurabhedake śive purāriprabhṛtayo'pi

purārdhavistāra pu° purā prāgvartī ardhavistāro'sya . 1 kheṭake 2 astrabhede hemaca° .

purāvatī strī nadībhede bhā° bhī° 9 a° .

purāvasu pu° purā pūrvaṃ vasuḥ . pasubhedāṃśajāte bhīdme trikā° . dyunāmavasorvasiṣṭhaśāpena bhīdmarūpaṇāvirbhavakathā bhā° ā° 97 a° dṛśyā .

purāvid tri° purā purāvṛttaṃ vetti vida--kvip . purāvṛttā--bhijñe .

purāvṛtta na° purā pūrvakālikaṃ vṛttama yatra . 1 itihāse pūrvatanakathane bhāratādau amaraḥ . karma° . 2 pūrvatanavṛttānte ca .

purāsāha pu° purāṇi śatrupurāṇi sahate abhibhavati sahaṇva pūrvapadadīrghaḥ . 1 śatrupurābhibhāvake 2 indre ca . jhali padānte ca saheḥ ṣāḍaḥ ṣaḥ pā° ṣatvam ṛ° 10744 anyatra na ṣatvam .

purāsinī strī puraṃ mṛhamasyati asa--ṇini . sahadevīlatāyāṃ rājani° .

purāsuhṛd pu° purasya tripurasyāsuhṛt śatruḥ . tripurārau mahādeve hemaca° .

puri(rī) strī pūryate pṝ--i kicca . 1 nagare 2 nadyāñca ujjvalada° vā ṅīp . 3 rājani si° kau° . tatra jigīṣu nagare varṇanīyapadārthāḥ bhā° va° darśitā yathā abhisa reṇa sarveṇa tatra yuddhamavartata . purī samantādvihitā sapatākā satoraṇā . sacakrā sahuḍā caiva sayantrakhanakā tathā . sopaśalyapratīlīkā sāṭṭāṭṭālakagopurā . sacakragrahaṇī caiva solkālātāvapothikā . soṣṭrikā bharataśreṣṭa! sabherīpaṇavānakā . sa tomarāṅkuśā rājan! saśataghnīkalāṅgalā . sabhuśuṇḍyaśma guḍakā sāyudhā saparaśvadhā . lohacarmavatī cāpi sāgniḥ saguḍaśṛṅgikā . śāstradṛṣṭena vidhinā suyuktā bharataṣabha! . rathairanekairvividhairgadasāmboddhavādibhiḥ . puraṣaiḥ kuruśārdūla! samarthaḥ prativāraṇe . atikhyātakulairvīrairdṛṣṭavīryaiśca saṃyuge . madhyamena ca gulmena rakṣibhiḥ sā surakṣitā . udakṣiptagulamaiśca tathā hayaiśca sapatākimiḥ . āghopitañca nagare na pātavyā sureti vai . pamārda parirakṣadbhirugrasenoddhavādibhiḥ . pramatteṣvabhighātaṃ hi kuryācchālvo narādhipaḥ . iti kṛtvā'pramattāste sarve vṛṣṇyandhakāḥ sthitāḥ . ānartāśca, tathā sarve maṭa nartakagāyanāḥ . vahirnivāsitāḥ kṣipraṃ rakṣadbhirbittasañcayama . saṃkramā bheditāḥ sarve nāvacca pratiṣedhitāḥ . parikhāścāpi kauravya . kīleḥ sunicitā kṛtāḥ . udapānāḥ kuruśreṣṭha! tathaivāpyambaroṣakāḥ . samantāt krośamātrañca kāritā viṣamā ca bhūḥ . prakṛtyā viṣamaṃ durgaṃ prakṛtyā ca surakṣitam . prakṛtyā cāyudhoṣetaṃ viśeṣeṇa tadā'naca! . surakṣitam suguptaṃ ca sarvāyudhasamantritam . tatpuraṃ bharataśreṣṭha . yathendrabhavanaṃ tathā . na cāmudrominiryāti na cāmudraḥ praveśyate . vṛṣṇyandhakapurī rājaṃ stadā saubhasamāgame . anurathyāsu sarvāsu catvareṣu ca kaurava! . balaṃ babhūva rājendra! pabhūtanajavājimat . dattavetanabhaktaṃ ca dattāyudhaparicchadam . kṛtopadhānaṃ ca tadā balamāsīn mahābhuja! . na kupyavetanī kaścinna cātikrāntavetanī . nānugrahabhṛtaḥ kaścinna cādṛṣṭaparākramaḥ . evaṃ suvihitā rājan dvārakā bhūridakṣiṇā . āhukena suguptā ca rājñā rājīvalocana! bhā° va° 15 a° . abhitaḥ parita uparitaścāyudhānāṃ saraṇaṃ niḥsaraṇamabhisārastena sarveṇācchidreṇa sarvābhyo digbhyo yugapadaviralāyudhasamūhāgamenetyarthaḥ . patākā dhvajāñcakaḥ toraṇāni vahirdvārāṇi cakrāṇi yodhagaṇāḥ huḍāstadāśrayasthānāni bhāṣāyāṃ (vuruja)iti saṃjñāni . anye tu viṇmūtrotsarjanaśṛṅgāṇi huḍā ityāhuḥ udāharanti ca kalpyante huḍaśṛṅgāṇi rathasyopari dhūrapi viṇbhūtrasparśaśuddhyarthaṃ karādisparśa udyate iti . yantrāṇyāgneyauṣadhabalena dṛṣatpiṇḍītkṣepakhāni mahānti(kamāna) iti saṃjñāni kṣudrāṇi sīsagulikotkṣepaṇāni (vanduka) iti saṃjñāni . khanakāḥ suraṅgadvārā guptamārgakartāraḥ . upaśalyā lohamukhāḥ kīlāstadyuktāḥ pratolyo rathyāmārgā yasyā sā aṭṭālikā uparigṛhāḥ gopurāṇi sāṭṭāni aṭṭenānnena sahitāni aṭṭālakādīni yasyāṃ sā sāṭṭeti viśeṣaṇam upaśalyasya grāmāntasya rathyāyāścāvṛttyā saṃvadhyate . cakragrahaṇī sainyanigrāhikā (morcā) iti mlecchaprasiddhā . solkālātāvapothikā solkalātaṃ jvālāsahitamulamukaṃ yasyāṃ sā solkālātā avabaddhāḥ pothikāyantra baddhāḥ kāṣṭhapāṣāṇādayo ripūṇāmuparipātanāya yasyāmiti prāñcaḥ . ulkevolkā prāṇaharatvādyantrotkṣipto golaḥ alātaṃ sakāṣṭhadaṇḍalohamayamāgneyaṃ praharaṇaṃ (vāṇa) iti bhāṣāyāṃ prasiddhaṃ tayorapratyākhyeyanatyoravapo thikāḥ pātayitryo gantramayyaḥ śaktayaḥ karṇāyendradattaśakti sadṛśāstadyuktāḥ solkālātāvapokṣikāḥ . uṣṭriścā mṛccarmamayāṇi bhāṇḍāni sarṣṭiketi pāṭhe ṛṣṭaya āyuthaciśeṣāḥ . aśmaguḍakā vartulīkṛtāḥ pāṣāṇāḥ lohamayāni carmāṇi kamaṭhapṛṣṭhākārāṇi prahāravārakāṇi (ḍhāsa) sāgniḥ āgneyauṣadhasahitā guḍāgolakaḥ śṛṅgikāstadutkṣepa kayantrāṇi śatrūṇāsuparipātanāya taptoguḍo dravībhūto yatra śikhare sthāpyate tatsahitetyanye . madhyamo gulmaḥ yatra sthitena yodhasaṅghena caturdigavasthitā ripavodraṣṭuṃ vāṇādinā prahartuṃ ca śakyante tādṛśamuccasthānam . utkṣiptagulmaiḥ parakīyagulmoccāṭanakaraiḥ . apramattā iticchedaḥ . saṃkramā nadīsetavaḥ . kīlaiḥ śūlaiḥ sunicitā vyāpnāḥ . udapānāḥ kūpāḥ ambarīṣo bhavedbhrāṣṭra iti viśvaḥ guptāgnirityanye . viṣamalohakaṇṭakādyākīrṇā . anurathyāsu pratirathyam . vetanaṃ dhanaṃ bhaktaṃ nityabhojanaṃ kṛtopadhānaṃ kṛtaviśeṣam . kupyaṃ svarṇarūpyetaradhanaṃ tāmrādi . grahoraṇodyamastamanulakṣyīkṛtya bhṛto'nugrahabhṛtastatkālasvīkṛto na kaścit kintu cirasaṃbhṛta eva . kṛpā bhṛto na kintu śaurya eveti vā . bhūridakṣiṇā bahavo dākṣiṇyayuktā yasyām āhukena ugrasenena nīla° . 4 sannyāsināmupādhibhede strī jñānaratnena sampūrṇā pūrṇatattvapathasthitiḥ . parabrahmarato nityaṃ purīnāmā sa ucyate mahānirvā° . 5 dehe ca strī .

puri(rī)tat strī purīṃ dehaṃ tanoti tana--kvip . 1 dehārambhake (āṃta) antrākhye nāḍībhede . puri dehe tanoti ācchādayati hṛdayādi aluksa° hrasvamadhyaḥ . 2 hṛdayācchādake māṃsabhede yaju° 39 . 9 dīrghapāṭhaḥ anyatra hrasvapāṭhaḥ . 3 dehe ca yadā supto na kañcana veda hitā nāma nāḍyo dvāsaptatiḥ sahasrāṇi hṛdayāt purītatamamipratiṣṭhante tābhiḥ pratyavasṛpya purītati śete śata° brā° 145 . 1 . 21 yasmin kāle jāgratsvapnayordraṣṭā darśanavṛtti svapnaṃ hitvā suṣuptaḥ viśeṣajñānābhāvena samprasādasvasvarūpaṃ brahmaikyaṃ gato bhavati . hṛdayaṃ nāmodaravakṣaḥpradeśayormadhyasthitaḥ puṇḍarīkākāro māṃsapiṇḍastatpariveṣṭanaṃ purītadityucyate iha punastadupalakṣitaṃ śarīraṃ purītacchabdenābhipretam . tathā ca hṛdayāt purītataṃ śarīramabhipratiṣṭhanta iti kṛtsnaṃ śarīraṃ vyāpnuvantyo'śvatthaṃ parṇarājaya iva bahirmukhāḥ abhito niḥsaranti . tābhirvāḍībhiḥ kṛtvā jāgradvimayāyā buddheḥ karmavaśāt patyavasarpaṇamanu vijñānamaya ātmā pratyavasṛpyendriyāṇyupasaṃhṛtya purītati śete agnivat taptaṃ lohapiṇḍamaviśeṣeṇa saṃvyāpya vartate bhā0

puriśa pu° puri dehe śete śī--ac aluk sa° . jīve śata° brā° 145518

purīmoha pu° purīṃ dehaṃ mohayati muha--ṇic--aṇ . dhūstūre śabdamālā

[Page 4371b]
purīṣa na° pṝ--īṣan kicca . 1 viṣṭhāyām amaraḥ 2 udake niṣaṇṭuḥ purīṣinśavde dṛśyam . viṣṭhātyāgaprakārādikaṃ yathā mūhūrte brāhma utthāya rātrivāsaṃ parityajet . paridhāyā raṃ vastraṃ śayanasthānatonyaham . mukhāṅghrihastān prakṣālya dvirācamya tato dvijaḥ . kṛṣṇa! kṛṣṇa! smṛtiṃ kṛtvā khanitvā nairṛtīṃ diśam . khanitrakhananenaiva dvādaśāṅgalyadhomṛdam . gṛhītvodakapātrañca mitaṃ gaccheddhanuḥ śatam . grāmādvā śaravikṣepamātramanudite ravau . maitramāvaśyakaṃ kartuṃ nagarācca caturguṇam . tattrimuṣṭyāyataṃ gartaṃ tathā kṛtvā gabhīrakam . kṛtvā tvadbhiḥ khanitreṇa kuśairācchādya tattṛṇam . śuṣkaiḥ kāṣṭhairayajñīyairbhūgartamavaguṇṭhitaḥ . savītāṅgo veṇudalaiḥ patrairmṛṇmayabhājanaiḥ . chatraṃ khanitraṃ saṃsthāpya vāripātramupānahau . tato dvijastūpaviśedvastreṇācchādya mastakam . yajñopavītaṃ karṇe'tha dhṛtvā monī ca dakṣiṇe . agrato dvijamagniṃ no paśyan santañca bhāskaram . guruṃ samīraṇaṃ sarvadevatāmūrtimeva ca . mātaraṃ pitaraṃ candraṃ sarvaṃ gurujanaṃ striyam . udaṅmukhastrisandhyāsu divase ca yadā niśi . dakṣiṇāmukha utsargaṃ kuryānmūtrapurīpayoḥ . pūrvāhṇe tu dvijaḥ kuryāt paścimābhimukho'tha vā . aparāhṇe pūrvamukho mūtragūthavisarjanam . madhyāhne prayataḥ kuryādyatavāguttarāmukhaḥ . dakṣiṇābhimukho rātrau dvijo maitraṃ prayatnataḥ . niśāyāmandhakāre tu chāyāyāṃ divase tathā . yathecchaṃ sumukho bhūtvā maitraṃ kuryāt dvijo bhayāt . digbhramācca manoduḥkhādviṇmūtrasya visarjanam . mohādvā'dhomukhaḥ kuryādyatavākaprayato dvijaḥ . sannyāsī brahmacārī ca vānaprastho gṛhī dvija! . śākhādhyāyī ca vedānāṃ sarvayajñeṣu dīkṣitaḥ . muniśca sarvadharmajño dāntaḥ śānta udāradhīḥ . sadottaramukhaḥ kuryādvaiṣṇavo nānya eva ca . prātaśca maitraṃ sāyāhne dakṣiṇāmimukho niśi . yogināntu tathā strīṇāṃ śūdrādīnāmayaṃ kramaḥ . na devāyatane vṛkṣamūle ca na jale nade . na nadīkūpamārgeṣu na vāpīgoṣṭhabhasmasu . na citāgniśmaśāneṣu noṣare na dvijālaye . nāmbhaḥsamīpe na puṇḍre nākāśe na ca śādbale . na samudre na kāmye ca na tīrthe na dvijāśrame . na yajñavṛkṣamūleṣu nopadvāre catuṣpathe . na śasyakṣetre na khale puṣpodyāne na catvare . sopānatkona nagnaśca na rathyāsevyabhūle . na vaiṣṇavālaye gotre na sūryābhimukhastathā . na phālakṛṣṭakedāre na tiṣṭhaṃśca sadācana . na gacchanna ca valmīke na ca parvatamastake . na jalaṃ na diśomāgānnākāśamavalokayan . na govraje nadītīre nityasthāne na gomaye . na yajñabhūmau na gṛhe na pavitrīkṛtasthale . dvijo na dehacchāyāyāṃ śakṛnmūtraviścajenam . kuryād yajñeṣṭakākūṭe na ca saprāṇigartake . uddhṛtāmbhomṛttikābhyāmitthaṃ nārada! yatnataḥ . kṛtvotsargaṃ tataḥ kuryāt śaucaṃ mtrapurīṣayoḥ . śuṣkakāṣṭhena loṣṭenāyajñīyena tṛṇena vā . pramārjya guhyamuttiṣṭhet śiśrañcaiva viśeṣataḥ . vidhṛtya vāmahastena śiśnaṃ tūpaviśenniśi . ceddakṣiṇāmukhaḥ sandhyāṃ divottaramukhastadā . pūtigandhi jalaṃ duṣṭaṃ saphenañca sabudbudam . tīrthodakaṃ salavaṇaṃ pātho varṇāntarantathā . samudragā nadīvāraḥ sāmudrañca sakardamam . yavanāntyajakhātāmbhaḥ samudraganagodakam . dhānyakṣetrasya salilaṃ sakīṭañca parityajet . mānavo devakhātāmbhaḥ sakale śaucakarmaṇi . mṛdaḥ sakīṭāstīrthānāṃ devāyatanagoṣṭhayoḥ . nadodadhi nadīdevakhātatīrasya mṛttikāḥ . mahītalodbhavāḥ kṣetra kūḍyayoḥ sikatāśca yāḥ . antarjalā dhūlimṛdo valmīkasya ca kardamāḥ . uṣarāśca halotkhātā mūttikā bhavanasya ca . aśvatthatulasīdhātrīmūlādīnāṃ ca yā mṛdaḥ . śmaśānabhūmeḥ śailasya tathā'pūtasthalasya ca . śaucāvaśiṣṭā mārgasya ākhūtkhātāśca mṛttikāḥ . vajñasthānasya viprāṇāṃ sādhūnāmālayasya ca . mṛttikā varjavedetā devarṣe! śaucakarmaṇi . pavitrasthānato grāhyā dvādaśāṅgulyadhobhṛdaḥ . dvijaḥ sakalaśaucārthaṃ śarkarādivivarjitāḥ . prathame'dbhineraḥ śaucaṃ kurvyānmṛdbhirataḥparam . punarjalaiḥ purīṣasya yathā gandhakṣayo bhavet . mṛttikā prathamā śauce tvardhaprasṛtisammitā . pūrṇaprasṛtimātrā tu dvitīyā sajalā tathā . tṛtīyā pramitā śauce sārdhaprasūtimṛttikā . caturthyādyāḥ kramādevamardhaprasṛtivardhitāḥ . yayā mṛttikayā pūryaṃ triparva śaucakāriṇaḥ . ardhaprasṛtimātrā sā munibhiḥ parikīrtitā . gude dadyānmṛdantisraḥ pañca vā sapta vā tathā . mṛdamekāṃ tathā śiśne nisro vā mṛttikādvayam . sapta vāmakare dadyānmṛdastriṃśaccaturdaśa . tisro vā hastayoḥ sapta caturdaśa ca ṣīḍaśa . pāṇyorekāṃ mṛdaṃ pṛṣṭhe ṣaḍ vā tikhaśca mṛttikāḥ . hastadvayanakheṣvekāṃ tikhaśca ṣaḍ mṛdastathā . maithune retaḥskhalane mūtrotsarge ca mṛddvayam . dadyāttisraśca śiśne ca tikho vāmakare ṛdaḥ . haste ha mṛddvayaṃ mrakṣettisro vā śuddhitatparaḥ . pādaikaike dvijastisro gṛhītthaṃ śaucamācaret . gṛhiṇo dviguṇaṃ śaucaṃ yatnato brahmacāriṇām . gṛhasthāt vānaprasthānāṃ proktaṃ dviguṇameva ca . sannyāsināṃ vaiṣṇavānāṃ śaucaṃ sevyaṃ caturguṇam . hastapādvāripātreṣu mṛdbhiradbhiśca gomayaiḥ . divā yadvihitaṃ śaucaṃ niśāyāmardhakaṃ bhavet . etadardhamaśauce tu jātake mṛtake'pi ca . corādivādhite mārge śaucamasyārdhamācaret . yoṣitāmetadardhatnu śūdādīnāñca nārada! . vyādhibhiścāturo martya ārto yadi yathābalam . śaucaṃ kuryāt kṛtaṃ yatra tat sthānaṃ śodhayejjalaiḥ . vedasmṛtipurāṇāni dharmaśāstrāṇi naityikam . maitrādikarma yaḥ kuryādvihāya mandadhīrdvijaḥ . pratiprajñānamāyuśca prajñāṃ hantiyaśaḥ śriyam . nalamācārahīnasya sadā tasyāpavitratā . sātvatāśceddvijā bhūpā vaiśyaśūdrāntyajāḥ striyaḥ . kurvanti śaucaṃ yatnena yāvaccetaḥpavitratā . yeṣāṃ kṛṣṇasya mananaṃ tathā nāmaprajalpanam . sadeva smaraṇaṃ bhāgavatānāṃ sādhusevanam . bhaktipradhautajanasāṃ govindārpitakarmaṇām . vāhyāntaḥkṛṣṇacittānāṃ śucitā tadaharniśam . mṛdgomayajalaiḥ śaucamanekaiḥ kurute yadi . mano'pavitratā yasya kadācidvai na śudhyati . govindadāsatā nāsti yasya lokasya janmani . so'pi dehāśuciḥ kṛtvā śaucaṃ maitrādikarmamu . śatathā yadi devarṣe! śaucaṃ kuryāt sahasnadhā . mṛdvārigomayairloko bhāvaduṣṭo na śudhyati . sadā cittāpavitratvamakārṇā bhuvi yo naraḥ . tasya tu syānna maitrādiśaucenaiva sa śudhyati . parvatākārakūṭaiśca goviṭsarvanadījalaiḥ . śaucaṃ kṛtvā na śudhyeta duṣṭacitto bhaved yadi pāṣmottarakhaṇḍe 109 a° . 3 purīṣatulyāyāṃ gṛdi 4 yavase ca vedadī° purīṣavāhanaśabde dṛśyam .

purīṣaṇa pu° purīto dehāt īṣyate īṣa--dāne (tyāge) karmaṇi lyuṭ . purīṣe viṣṭhāyāṃ trikā0

purīṣama pu° purīṣaṃ mimīte mā--ka . śardaṃjahe māṣe trikā° .

purīṣavāhana purīṣamiva pāṃśurūpāṃ mṛdaṃ yavasaṃ vā vahati vaha--ñyuṭ . 1 pāṃśurūpamṛdvāhake 3 yavasavāhake nardane yaju° 114 . vedadī0

[Page 4373a]
purīṣādhāna na° purīṣamādhīyate'tra ā + ghā--ādhāre lyuṭ . dehasthe purīṣāśayakhyāne purīṣādhānameva ca yājña° 3 95 purīṣāśayaḥ iti mitā° purīṣāśayādayo'pyatra .

purīṣin tri° pṛṇāti pīṇātīti purīṣamudakaṃ tataḥ matvarthe ini . jalayukte ṛ° 5555 .

purīṣya tri° purīṣāya hitam yat . purīṣahite .

puru tri° pṝ--pālanapovaṇayoḥ ku . 1 pracure amaraḥ 2 devaloke medi° tasya karmimiḥ pūraṇāt tathātvam . 3 yathātiputrabhede harivaṃ° 30 a° . tadvaṃśakathā 31 a° . 4 tannāmake yudhiṣṭhirasabhye nṛpabhede bhā° sa° 4 a° . 5 parāge medi° . 6 daityabhede puruhūtaśabde duśyam . 7 nadībhede strī śabdaca° .

purukutsa pu° māndhātuḥ putrabhede harivaṃ° 12 a° . tasyai . patnī mānasī kanyā narmadā ṛṣiśāpena nadītvamāptā .

purukutsana pu° 1 daityabhede indro vipaściddebānāṃ tadripu purukutsanaḥ . jathāna hastirūpeṇa bhagavān madhusūdanaḥ gāruḍe 87 a° .

purukutsānī strī purukutsasya patnī mā° ānaṅ ṅīṣ purukutsamānayati ana--ṇic aṇ gaurā° ṅīṣ vā . purukutsapatnyāṃ ṛ° 4459 .

purukṣa tri° puravaḥkṣudho'nnānyasya chāndasaḥ antyalopaḥ . bahvannakhāmini ṛ° 35 2 puruṣu kṣīyate kṣi--nivāse ḍu . 2 bahuniketane yaju° 27 . 20 vedadī° .

puruja pu° bharatavaṃśye muśānteḥ putre ṛpabhede bhāga° 921 . 23 harivaṃśe purujātiḥ suśānteśca 32 a° . pāṭhāntarāt so'pi tatrārthe

purujit tri° kuntibhoje nṛpabhede bhā° sa° 8 a° . ya ca arjunamātulaḥ yathoktaṃ purujit kuntibhojaśca nātulaḥ savyasācinaḥ bhā° ka° 6 a° . 2 śaśavinduvaṃśye rucakaputrabhede bhāga° 923153 viṣṇau pu° . purujit puruṣottamaḥ viṣṇusa° . bahūnāṃ jetṛtvāttasya tathātvam .

puruṇā(nā)ya pu° purūṇā nāyonetā saṃjñāyāṃ ṇatvam . 1 etannāmake nṛpabhede ṛ° 159 7 . 2 bahujetṛmātre tri° aṇātvam

purutman pu° pururātyā yasya pṛṣo° . pracurātmake ṛ° 1238

purutrā avya° dvitīyāsaptamyarthakṛtteḥ puruśabdāt trā . bahukarmake bahvādhikaraṇe ca ṛ° 1 . 32 . 7

puruda na° puru--pracuraṃ dāyati dai--ka . suvarṇe śabdārthaka° .

purudaṃśaka pu° puravo daṃśā yasya garuti kap . haṃse trikā° .

purudaṃśas pu° puruṃ tannāmānamasuraṃ daṣṭavān daṃśa--asun . indre ujjvala° asambuddhau sau pare ānaṅ . purudaṃśā

purudaṃsas tri° purūṇi dasāṃsi karmāṇyasya . bahukarmayukte . puruṃ tannāmānaṃ daityabhedaṃ dasayate pasyati śatrutvena curā° dasi--darśane bhūte asun . 2 indre pu° ujvaladattaḥ .

purudattra pu° dīyate dā--ktra dattraṃ dhanam puru dattramasya bahudhane indre ṛ° 6 . 18 . 9 bhā° .

purudasma tri° puru dasati dasa--bā° man . bahunāśake 2 bahukarmake ca ṛ° 3 . 54 . 8 .

purudruh tri° purubhyo bahubhyaḥ purave daityāya vā druhyati druha--kvip . 1 bahūnāṃ drohakārake ṛ° 3 . 18 . 1 . 2 puruhūte indre ca . jhali padānte ca vā ghatvaḍhatve .

purudvat pu° vaidarbhyāṃ jāte kroṣṭuvaṃśye madhusute nṛpabheda haribaṃ° 37 a° .

purudhā avya° bahvarthatvena saṃkhyāśabdatvāt prakāre dhāc . bahuprakāre ṛ° 1122 . 2

purubhūta pu° puruhūta + pṛṣo° . indre harivaṃ° 15 a° . puruhūta ityeva tatra pāṭhaḥ sādhuḥ .

purubhojas pu° purūn bhuṅkteḥ bhuja--asut . 1 meṣe nigha° 2 pracurabhojake tri° .

purumitra pu° 1 mahārathanṛpabhede bhā° va° 6 ta° . bhā° ā° 63 a° 2 dhṛtarāṣṭraputrabhede ca

purumīḍha aikṣvākyāṃ suhotrāt jāte ajanīḍhānuje kauravanṛpabhede bhā° ā° 94 a° .

pururatha pu° rathā raṃhateḥ puruḥ ragho raṃhaṇaṃ yasya . pratyahaṃ bhuktibhedāt bahuraṃhaṇe āditye ṛ° 10 . 64 . mā0

purū(ru)ravasa pu° somavaṃśye nṛpabhede tatheti tābhyāmukte tu devābhyāṃ saiva kanyakā . ilā samabhavat sadyaḥ sudyamna iti viśrutaḥ . punaśceśvaraśāpena mṛgavyāmaṭatā vane . strītvamāsāditantena manuputerśca dhīmatā . purū(ru)ravasanāmānaṃ cakravartimamūrjitam . janayāmāśca tanayaṃ yatra somasuto budhaḥ mārka° pu° 111 a° . purū(ru)ravas pṛṣo° tatrārthe

pururāvan tri° puru phalaṃ dadāti rā--dāne vanin . bahuvidhaphaladātari yuju° 5 . 7 striyāṃ ṅīp vanīraśca .

puruvargas tri° pururvargo'sya . bahumāne ṛ° 10 . 120 . 5 .

puruścandra tri° puruḥ candra āhvādakatvāt dīptirasya pṛṣo° . hrasvāccandrottarapade mantre pā° suṭ . bahudīptike ṛ° 1 27 1 . amantre tu na suṭ purucandra ityeva

puruṣa pu° pura--agragatau kuṣan puridehe śete śī--ḍa pṛṣo° . 1 manuṣye 2 puṃsi ca amaraḥ . 3 ātmani sākhyamatasiddhe pañcaviṃśe 4 tattve 5 punnāgavṛkṣe ca medi° . 6 viṣṇau śabdaca° 7 reṣamithunādau viṣamarāśau . bhaumārajīvāḥ puruṣāḥ jyo° ta° 8 maumādiṣu graheṣu . puruṣāṇāṃ śubhāśubhalakṣaṇaṃ vṛ° saṃ° 68 a° uktaṃ yathā unmānasānagatisaṃhatisāravarṇasnehasvaraprakṛtisattvamanūka mādau . kṣetraṃ mṛjāṃ ca vidhivat kuśalo'valokya sāmudravidvadati yātamanāgataṃ ca . asvedanau mṛdutalau kamalodarābhau śliṣṭāṅgulau ruciratāmranakhau supārṣṇī . uṣṇau sirāvirahitau sunigūḍhagulphau kūrmonnatau ca caraṇau manujeśvarasya . śūrpākāravirūkṣapāṇḍuranakhau vakrau sirāsantatau saṃśuṣkau viralāṅgalau ca caraṇau dāridryuduḥkhapradau . mārgāyotkaṭakau kaṣāyasadṛśau vaṃśasya vicchittidau brahmavrau paripakvamṛdyutitalau potāvamamyāratī . praviralatanuromavṛttajaṅghā dviradakarapratimairvarorubhiśca . upacitasamajānavadya bhūpā dhanarahitāḥ śvaśṛmālatulthajaṅghāḥ . romaikekaṃ kūpake pārthivānāṃ dve dve jñeye paṇḍitaśrītriyāṇām . tryādyairniḥsvā mānavā duḥkhabhājaḥ keśāścaivaṃ ninditāḥ pūjitāśca . nirmāṃsa jānurmbiyate pravāse saubhāgyagalpairvikaṭairdaridrāḥ . strīnirjitāścāpi bhavanti nimnai rājyaṃ samāṃsaiśca mahadbhirāyuḥ . liṅge'lpe dhanavānapatyarahitaḥ sthūle vihīno dhanairnedye vāmanate sutārtharahito vakre'nyathā putravān . dāridryaṃ vinate tvadho'lpatanayo liṅge sirāsantate sthūlagranthiyuta sukhī mṛdukaro'tyantaṃ pramehādibhiḥ . kāṣanigūḍhairbhūpā dīrghairmagnaiśca vittaparihīnāḥ . ṛju vṛttaśophasā lathusirālaśnāśca dhanavantaḥ . jalamṛtyurekavṛṣaṇo viṣamaiḥ strīcañcalaḥ samaiḥ kṣitipaḥ . hrasvāyuścodbaddhaiḥ pralambavṛṣaṇasya śatamāyuḥ . raktairāsmā maṇibhirnirdravyāḥ pāṇḍuraiśca malinaiśca . sukhinaḥ saśabdamūtrā niḥsvā niḥśabdadhārāśca . tricaturdhārābhiḥ pradakṣiṇāvartavalitamūtrābhiḥ . pṛthvīpatayo jñeyā nikīrṇamūtrāśca panahīnāḥ . ekaiva mūtradhārā valitā rūpaprapānasutadātrī . snigdhonnatasamamaṇayo dhanavanitāratnabhoktāraḥ . maṇimiśca maghyanisnaiḥ kanyāpitaro bhavanti niḥṣvāśca . bahupaśubhājo madhyonnateśca nātyulvaṇaiḥdhaninaḥ . pariśuṣkavastiśīrpairghanarahitā durbhagāśca vijñeyāḥ . kusumasamagandhaśukrā vikṣānavyā mahīpālāḥ . madhugandhe bahuvittā matsyasagandhe bahūnyapatyāni . tanu śukaḥ strījamako sāṃsasagandho mahāmogī . madirāgandhe yajvā kṣārasagandhe ca retasi daridraḥ . śīghraṃ maithunagāmī dīrghāyurato'nyathā'lpāyuḥ . niḥsvo'tisthūlasphik samāṃsalasphik sukhānvito bhavati . vyāghrābhādhyardhasphigamaṇḍūkasphignarādhipatiḥ . siṃhakaṭirmanujendraḥ kapikarabhakaṭirdhanaiḥ parityaktaḥ . samajaṭharā mogayutā ghaṭapiṭharanibhodarā niḥkhāḥ . avikalapārśvā dhanino nimnairvakraiśca bhogasantyaktāḥ . samakukṣā bhogādyā nimnābhirbhogaparihīnāḥ . unnatakukṣāḥ kṣitipāḥ kuṭilāḥ syurmānavā viṣamakukṣāḥ . sarpodarā daridrā bhavanti bahvāśinaścaiva . parimaṇḍalaunnatābhirvistorṇābhiśca nābhibhiḥ sukhitaḥ . khalpā tvadṛśyanimnā nābhiḥ kleśāvahā bhavati . valimadhyagatā viṣamā śūlāvādhaṃ karoti naiḥkhyañca . śāṭhyaṃ vābhāvartā karoti medhāṃ pradakṣiṇataḥ . pārśvāyatā cirāyuṣamupariṣṭācceśvaraṃ gavādyamadhaḥ śatapatrakarṇikābhā nābhirmamujeśvaraṃ kurute . śastrāntaṃ strībhoginamācāryaṃ bahusutaṃ yathāsaṅkyam . ekadvitricaturbhirvalibhirvidyānnṛpaṃ tvabalim . viṣamavalayo manuṣyā bhavantyagamyābhigāminaḥ pāpāḥ . ṛjuvalayaḥ sukhabhājaḥ paradāradveṣiṇaścaiva . māṃsalamṛdubhiḥ pārśvaiḥ pradakṣiṇāvartaromabhirbhūpāḥ . viparītairnirdravyāḥ sukhaparihānāḥ parapreṣyāḥ . subhagā bhavantyanudbaddhacūcukā vidhanā viṣamadīrghaiḥ . pīnopacitanimagnaiḥ kṣitipatayaśca cucukaiḥ sukhinaḥ . hṛdayaṃ samunnataṃ pṛthu na yepanaṃ bhāsakañca nṛpatīnām . adhamānāṃ viparītaṃ khararomacitaṃ sirālañca . samavakṣaso'rthavantaḥ ghītaiḥ śūrāstyakiñcanāsmanumiḥ . viṣaṇaṃ vakṣo yeṣāṃ te niḥsvāḥ śastranidhanāśca . viṣamairviṣamo jatrubhirarthavihīno'sthiścandhiparikhaddhaiḥ . unnatajatrurbhonī nimnairniḥsvo'rthanān pīnaiḥ . cipiṭagrīvo niḥsvaḥ śuṣkā sasirā ca yasya vā grīvā . māhaṣagrīva śūraḥ śastrānto vṛṣasamagrīvaḥ . kambugrīvo rājā pralambakaṇṭhaḥ pramakṣaṇo bhavati . pṛṣṭamabhagnamaromaśamarthavatāmaśubhadamato'nyat . akhedanapīnodmatasugandhisamaromasaṅkulāḥ kakṣāḥ . vijñātavyā dhanināmato'nyathārthairvihīnānām . nirmāṃsau romacitau bhagyāvalpau ca nirdhanasyāṃyau . vipukāvapyucchinnau suśliṣṭau saukhyavīryavatām . karikarasadṛśau vṛttāvājānvavalambinau sūmau pīnau . vāhū pṛśibīnthānāmadhamānāṃ raumaśau hrasvau . hastāṅgulayo dīrghāścirāyuṣāmavalitāśca subhagānām . medhāvināṃ ca sūkṣmāścipiṭāḥ parakarmaniratānām . sthūlābhirdhanarahitā bahirnatābhiśca śastraniryāṇāḥ . kapisadṛśakarā dhanino vyāghropamapāṇayaḥ pāpāḥ . saṇibandhanairnigūḍhaiḥ suśliṣṭatandhibhirmūpāḥ . hīnairhastacchedaḥ ślathaiḥ saśabdaiśca nirdravyāḥ . pitṛvittena vihīnā bhavanti nimnena karatalena narāḥ . saṃvṛttanimnairdhaninaḥ prottānakarāśca dātāraḥ . viṣamairviṣamā niḥsvāśca karatalairīśvrāstu lākṣābhaiḥ . pītairagamyavanitābhigāmino nirghanā rūkṣaiḥ . tuṣasadṛśanakhāḥ klīvāścipiṭaiḥ sphuṭitaiśca vittasantyaktāḥ . kunasvavivarṇaiḥ paratarkukāśca tāmnaiśca bhūpatayaḥ . aṅguṣṭhayavairādyāḥ, sutavanto'ṅguṣṭhamūlagaiśca yavaiḥ . dīrghāṅguliparvāṇaḥ subhagā dīrghāyumaścaiva . svigdhā nimnā rekhā dhanināṃ tadvyatyayena niḥsvānām . viralāṅgulayo niḥkhā dhanasañcayinī dhanāṅgulayaḥ . tisno rekhā maṇivandhanotthitāḥ karatalopagā nṛpateḥ . mīnayugāṅkitapāṇirnityaṃ satraprado bhavati . vajrākārā dhanināṃ vidyābhājāṃ tu mīnapucchanibhāḥ . śaṅkhātapatraśibikāgajāśvapadmopamā nṛpateḥ . kalasamṛṇālapatakāṅkuśopamābhirbhavanti nidhipālāḥ . dāmanibhāmiścāṇāḥ svastikarūpābhiraiśvaryam . cakrāliparaśutomaraśaktidhanuḥkunta° saddhibhāḥ rekhāḥ . kurvanti camūnāthaṃ yajvānamulūṇalākārāḥ . makaradhvajakoṣṭhāgārasannibhābhirmahādhanopetāḥ . pedīnimena caivāgnihotriṇo brahmatīryena . vāpīdevakulādyairṣarmaṃ kurvanti ca trikoṇāmiḥ . aṅkaṭhamūlarekāḥ putrāḥ syurdārimāḥ sṛkṣmāḥ . rekhāḥ pradeśinīgāḥ śatāyuṣāṃ lalpagīyamūgābhiḥ . chinnābhirdrumapakṛnaṃ bahurekhārekhiṇo niḥkhāḥ . atikṛśadīrghaiścibukairnirdravyā māṃsalairdhanopetāḥ . vimbopamairavakrairadharairbhūpāstanubhirakhāḥ . oṣṭhaiḥ sphuṭitavikhaṇḍitavivarṇarūkṣaiśca dhanaparityaktāḥ . snigdhā ghanāśca daśanāḥ sutīkṣyadaṃṣṭrāḥ samāśca śubhāḥ . jihvā raktā dīrpā ślakṣmā susamā ca bhogināṃ jñeyā . śvetā kṛṣṇā paruṣā nirdravyāṇāṃ tathā tālu . vaktraṃ saumyaṃ saṃvṛtamamalaṃ ślakṣṇaṃ samaṃ ca mūpānām . viparītaṃ kleśabhujāṃ mahāmusvaṃ durbhagāṇāṃ ca . strīmukhamanapatyānāṃ śaṭhyavatāṃ maṇḍakaṃ parijñetham . dīrghaṃ nirdravyāṇāṃ bhīrumukhāḥ pīpakarnāṇaḥ . caturakhaṃ dhūrtānāṃ nimnaṃ vaktraṃ ca tanayarahitānām . kṛpakhānāmatihrasya santhūrṇaṃ bhogināṃ kāntam . asphuṭitāgraṃ snigdhaṃ śmaścu śumaṃ mṛdu ca sannataṃ caiva . raktaiḥ paruṣaiścaurāḥ śmaśrubhiralpaiśca vijñeyāḥ . nirmāṃsaiḥ karṇaiḥ pāpamṛtyavaścarpaṭaiḥ subahubhogāḥ . kṛpaṇāśca hrasvakarṇāḥ śaṅkuśravakhāśca mūpatathaḥ . rojaśakarṇā dīrghākuṣastu dhanabhāgino vipulakarṇāḥ . krūrāḥ sirāvagaddhairvyālambairmāṃsalaiḥ sukhinaḥ . bhogī tvanimnagaṇḍo mantrī sampūrṇamāṃsagaṇḍo yaḥ . sukhabhāk śukasamanāsaścirajīvī śuṣkanāsaśca . chinnānurūpayā'gamyagāmino dīrghayā tu saubhāgyam . ākuñcitayā cauraḥ strīmṛtyuḥ syāccipiṭanāsaḥ . dhanino'gravakranāsā dakṣiṇavakrāḥ prabhakṣakhāḥ krūrāḥ . ṛjvī svalpacchidrā supuṭā nāsā sabhāgyānām . dhanināṃ kṣutaṃ sakṛd dvitripiṇḍitaṃ hvādi sānunādaṃ ca . dīrghāyuṣāṃ pramuktaṃ vijñeyaṃ saṃhataṃ caiva . padmadalākṣādhanino raktāntavilocanāḥ śriyobhājaḥ . sadhupiṅgalairmahārthā mārjāravilocanāḥ pāpāḥ . hariākṣā maṇḍalalocanāśca jihmaiśca locanaiścaurāḥ . krūrāḥ kekaranetrā gajasadṛśadṛśaśca nūpatayaḥ . aiśvaryaṃ gambhīrairnīlotpalakāntibhiśca vidvāṃsaḥ . atikṛṣṇatārahākhāmakṣṇāmutpāṭanaṃ gavati . mantritvaṃ syūlaṣṭaśāṃ śvāvākṣāṇāṃ ca mavati saubhāgyam . dīnā dṛṅ niḥkhānāṃ snigdhā vipulārthabhogavatām . cabhyunnatāmiratvāyutho viśālonnatāmiratiratimukhitaḥ . viṣamabhruvo daridrā bālendunatabhuvaḥ sadhanāḥ . dīrṣāsaṃsaktābhirdhaninaḥ khaṇḍāmirarthaparihīnā . madhyavinabhruvo ye te saktāḥ strīṣvagamyāsu . unnatavipusaiḥ śaṅkhairdhanyā nirmnaiḥ sutārthasantyaktāḥ . viṣamallalāṭā vihanā dhanavanto'rdhendusadvaśena . śuktiviśālairācāryatā sirālantatairadharmaratāḥ . unnatasirābhirāṇāḥ svastikavatsaṃsthitāmiśca . nimnalalāṭā badhabandhabhāninaḥ krūrakarmaniratāśca . abhyunnataiśca bhūpāḥ kṛpaṇāḥ syuḥ saṅkaṭalalāṭāḥ . ruditamadīnamanaśru snigdhaṃ ca śubhāvahaṃ manuṣyāṇām . rūkṣaṃ dīnaṃ pracurāśru caiva na śubhapradaṃ puṃsām . hasitaṃ śubhadasakampaṃ sanimilitalocanaṃ ca pāpasya . hṛṣṭasya hasitamasakṛt sonmādasyāsakṛt prānte . tisro rekhāḥ śatajīvināṃ lalāṭāyatāḥ sthitā yadi tāḥ . catasṛbhiravanīśatvaṃ navatiścāyuḥ sapañcavadā . vicchinnābhiścāgamyagāmino navatirapyarekheṇa . keśāntopagatābhī rekhābhiraśītivarṣāyuḥ . pañcabhirāyuḥ saptatirekāgrāvasthitābhirapi ṣaṣṭiḥ . bahurekheṇa śatārdhaṃ catvāriṃśacca vakrābhiḥ . triṃśadbhrūlagnābhirviṃśatikaścaiva vāmavakrābhiḥ . kṣudrāmiḥ khalpāyurnyūnābhiścāntare kalpyam . parimaṇḍalairbhogāṭyāśchatrākāraiḥ śirobhiravanīśāḥ . cipiṭaiḥ pitṛmātṛghnāḥ karoṭiśirasāṃ cirānmṛtyuḥ . ghaṭamūrdhā dhyānarucirdvimastakaḥ pāpakṛddhanaistyaktaḥ . nimnaṃ tu śiro mahatāṃ bahunimnamanathadaṃ bhavati . ekaikamavaiḥ snigdhaiḥ kṛṣṇairākuñcitairabhinnāmraḥ . mṛdubhirna cātibahubhiḥ keśaiḥ sukhamāg narendro vā . bahumūlaviṣamakapilāḥ sthūlasphuṭitāgraparuṣahrasvāśca . atikuṭilāścātithanāśca mūrcajā vittahīnānām . yadyadgātraṃ rūkṣaṃ māṃsavihīnaṃ sirāvanaddhaṃ ca . tattadaniṣṭaṃ proktaṃ viparītamataḥ śubhaṃ sarvam . triṣu viṣulo gambhīra striṣveva ṣaḍunnataścaturhrasvaḥ . saptasu rakto rājā paṃñcasu dīrghaśca sūkṣmaśca . uro lalāṭaṃ vadanaṃ ca puṃsāṃ vistīrṇametattritayaṃ praśastam . nābhiḥ svaraḥ sattvamiti pradiṣṭaṃ gambhīrametattritayaṃ narāṇām . vakṣo'tha kakṣā nakhanāsikāsyaṃ kṛkāṭikā ceti ṣaḍunnatāni . hrasvāni catvāri ca liṅgapṛṣṭhaṃ grīvā ca jaṅge ca hitapradāni . netrāntavādakaratālvadharoṣṭhajihvā raktā nakhāśca khalu sapta sukhāvahāni . sūkṣmāṇi pañca daśanāṅguliparvakeśāḥ sākaṃ tvacā kararuhāśca na duḥkhitānām . hanulocanabāhunāsikāḥ stanayorantaramatra pañcamam . iti dīrghamidaṃ tu pañcakaṃ na mavatyeva nṛṇāmabhūbhṛtām (iti kṣetram) . chāyā śubhāśumaphalāni nivedayantī lakṣyā manuṣyapaśupakṣiṣu lakṣaṇajñaiḥ . tejoguṇān bahirapi pravikāśayantī dīpaprabhā sphaṭikaratnaghaṭasthiteva . snigdhadvijatvaṅanakharomakeśacchāyā sugandhā ca mahīsamutthā 1 . tuṣṭyarthalābhābhyudayān karoti tharmasya cāhanyahani pravṛttim . snigdhā sitācchaharitā nayanābhirāmā saubhāgyamārdavasukhābhyudayān karoti . sarvārthasiddhijananī jananīva cāpyā2 chāyā phalaṃ tanubhṛtāṃ śubhamādadhāti . caṇḍā'dhṛṣyā padmahemāgnivarṇā yuktā tejovikramaiḥ sapratāpaiḥ . āgneyīti 3 prāṇināṃsyājjayāya kṣipraṃ siddhiṃ vāñchitārthasya ghatte . malinaṣaruṣakṛṣṇā pāpagandhā'nilotthā 4 janayati badhabandhanvyādhyanarthārthanāśān . sphaṭikasadṛśarūpā bhāgyayuktātyudārā nidhiriva gaganotthā 5 śreyasāṃ svacchavarṇā . chāyāḥ krameṇa kujalāgnyanilāmbarotthāḥ kecidvadanti daśa tāśca yathānupūrvyā . sūryābjanābhapuruhūtayamoḍupānāṃ tulyāstu lakṣaṇaphalairiti tatsamāsaḥ (iti chāyā) . karivṛṣarathaughabherīmṛdaṅgasiṃhābdaniḥsvanā bhūpāḥ . gardamajarjarasvarāsa dhanataukhyasantyaktāḥ (iti kharaḥ) . sapta bhavanti ca sārā medomajjātvagasthiśukrāṇi . rudhiraṃ māṃsaṃ ceti prāṇabhṛtāṃ tatsamāsaphalam . tālvoṣṭhadantapālījihvānetrāntapāyukaracaraṇaiḥ . raktaistu raktasārā bahumukhavanitārthaputrayutāḥ . snigdhatvakkā dhanino mṛdubhiḥ sumagā vicakṣaṇāstanubhiḥ . majjāmedaḥsārāḥ suśarīrāḥ putravittayuktāḥ . sthūlāsthirasthisāro balavān vidyāntagaḥ surūpaśca . bahuguruśukrāḥ subhagā vidvāṃso rūpavantaśca . upacitadeho vidvān dhanī surūpasa māṃsasāro yaḥ . (iti sāraḥ) saṅghāta iti ca sundhiṣṭasandhitā sukhabhujo jñeyāḥ (iti saṃhatiḥ) . snehaḥ pañcasu lakṣyovāgjihvādantanetranakhasaṃsthaḥ . sutadhanasaubhāgyayutāḥ svigdhaistairnirdhanā rūkṣaiḥ (iti snehaḥ) . dyutimān varṇaḥ snigdhaḥ kṣitipānāṃ madhyamaḥ sutārthavatām . rūkṣo dhanahīnānāṃ śuddhaḥ śumado na saṅkīrṇaḥ (iti varṇaḥ) . sādhyamanūkaṃ vaktrād govṛṣaśārdūlasiṃhagaruḍamukhāḥ . apratihatapratāpā jitaripavo mānavendrāśca . vānaramahimavarāhājatulyavadanāḥ sutārthasukhamājaḥ . gardabhakarabhapratimairmukhaiḥ śarīraiśca niḥkhamukhāḥ (ityanūkam .) aṣṭaśataṃ paṇṇavatiḥ parimāṇaṃ caturaśīti riti puṃsām . uttamasamahīnānāmaṅgulasaṅkhyā svamānena (ityunmānam) . bhārārdhatanuḥ sukhabhāk tulito'to duḥkhabhāgbhavatyūnaḥ . bhāro'tīvādyānāmadhyarcaḥ sarvadharaṇīśaḥ . viṃśativarṣā nārī puruṣaḥ khalu pañcaviṃśatimirabdaiḥ . arhati mānonmānaṃ jīvitagāge caturthe vā (iti mānam) . bhūjalaśikhyanilāmbarasuranararakṣaḥpiśācakatiraścām . sattvena bhavati puruṣo lakṣaṇametadbhavatyeṣām . mahīsvabhāvaḥ śubhapuṣpagandhaḥ sambhogavām suśvasanaḥ sthiraśca . toyasvabhāvo bahutoyapāyī priyāmilāṣī rasabhojamaśca . vāyoḥ svabhāvena calaḥ kṛśaśca kṣipraṃ ca kopasya vaśaṃ prayāti . khaprakṛtirnipuṇo vivṛtāsyaḥ śabdagatau kuśalaḥ suṣirā . tyāgayuto puruṣo mṛdukopaḥ sneharataśca bhavet surasattvaḥ . martyasattvasaṃyuto gītabhūṣaṇapriyaḥ . saṃvibhāgaśīlavānnityameva mānavaḥ . tīkṣṇaprakopaḥ khalaceṣṭitaśca pāpaśca sattvena niśācarāṇām . piśācasattvaścapalo malākto bahupralāpī ca samulvaṇāṅgaḥ . bhīruḥ kṣudhālurbahubhuk ca yaḥ syājjñeyaḥ sa sattvena narastiraścām . evaṃ narāṇāṃ prakṛtiḥ pradiṣṭā yallakṣaṇajñāḥ pravadanti sattvam (iti prakṛtiḥ) . śārdūlahaṃmasamadadvipagopatīnāṃ tulyā bhavanti gatibhiḥ śikhināṃ ca bhūpāḥ . yeṣāṃ ca śabdarahitaṃ stimitaṃ ca yātaṃ te'pīśvarā drutapariplutagā daridrāḥ . (iti gatiḥ) . śrāntasya yānamaśanaṃ ca bubhukṣitasya pānaṃ tṛṣāparigatasya bhayeṣu rakṣā . etāni yasya puruṣasya bhavanti kāle dhanyaṃ vadanti khalu taṃ naralakṣaṇajñāḥ . puruṣalakṣaṇamuktamidaṃ mayā munimatānyavalokya samāsataḥ . idamadhītya naro nṛpasammato bhavati sarvajanasya ca vallabhaḥ . prakṛtyādibhyo'tiriktatvena sāṅkhyakārikayā puruṣasyāstitvaṃ samarthitaṃ yathā saṅghātaparārthatvāt triguṇādiviparyayādadhiṣṭhānāt . puruṣo'sti bhoktṛbhāvātkaivalyārthaṃ praghṛtteśca . kā° puruṣo'styavyaktādervyatiriktaḥ kutaḥ saṅghātaparārthatvāt avyakta mahadahaṅkāraprabhṛtayaḥ parārthāḥ saṅghātatvāt śayanāsanādyaṅgavat sukhaduḥkhamohātmakatayā avyaktādayaḥ sarve saṅgātāḥ . syādetat śayanāsanādayaḥ saddhvātāḥ saṅghātaśarīrādyarthā dṛṣṭā na tu ātmānaṃ vyaktāvyaktavyatiriktaṃ prati parārthāḥ tasrātsaṅghātāntarameva paraṃ gamayeyurnatvasaṅghātamātmānamityata āha triguṇādiviparyayāt . ayamabhiprāyaḥ saṅghātāntarārthatve hi tasyāpi saṅghātatvāt tenāpi saṅghātāntarārthena mavitavyamevaṃ tena tenetyanavasthā syāt . na ca vyavasthāyāṃ satyāmanavasthākalpanā yuktā gauravaprasaṅgāt . naca pramāṇavattvena kalpanā gauravamapi mṛṣyata iti yuktaṃ saṃhatatvasya pārārthyamātreṇānvayāt . dṛṣṭāntadṛṣṭasarvadharmānurodhena tvanamānamicchataḥ sarvānumāgocchedaprasaṅgaḥ ityupapāditaṃ nyāyavārtikatātparyaṭīkāyāmasmābhiḥ . tasmādanavasthāmiyā asyāsahatatvāmacchratā atriguṇatvamavivekitvamabiṣayatvamasāmānthatvaṃ cetanatvamaprasavadharmitvaṃ cābhyupeyaṃ triguṇatvādayo hiṃ dharmāḥ saṅghātatvena vyāptāḥ . tat saṃhatatvamasmin pare nivartamānaṃ triguṇatvādi vyavartayati brāhmaṇyamiva nivartamānaṃ kaṭhatvādikaṃ tasmādācāryeṇa triguṇādiviparyayāditi vadatā asaṃhataḥ parovivakṣitaḥ sa cātmeti siddham . itaśca puruṣo'sti adhiṣṭhānāt triguṇātmakānāmadhiṣṭhīgrasānatvāt yadyat sukhaduḥkhamohātmakaṃ tatsarvaṃ pareṇādhiṣṭhīgramānaṃ dṛṣṭaṃ yathā rathādi yantrādibhiḥ, sukhaduḥkhamohātmakañcedaṃ buddhyādi tasmādetadapi pareṇādhiṣṭhātavyam . sa ca paṃrastraiguṇyādanya ātmeti . itaścāsti puruṣaḥ moktṛ bhāvāt bhoktṛbhāvena bhogye sukhaduḥkhe upalakṣayati . bhogye hi sukhaduḥkhe anukūlapratikūlavedanīye pratyātmamanubhūyete tenānayoranukūlanīyena pratikūlanīyena ca kenacidapyanyena bhavitavyaṃ nacānukūlanīyāḥ pratikūlanīyāḥ vā buddhyādayasteṣāṃ sukhaduḥkhādyātmakatvena svātmani vṛttivirodhāt . tasmādyo'sukhādyātmā so'nukūlamīyaḥ pratikūlanīyo vā sa cātmeti . anye tvāhuḥ bhogyā dṛśyā buddhyādayaḥ na ca draṣṭāramantareṇa dṛśyatā yuktā teṣāṃ, tasmādasti draṣṭā dṛśyabuddhyādyatirikta, sa cātmeti . bhoktṛbhāvāt dṛśyena draṣṭṛtvānumānādityarthaḥ . dṛśyatvaṃ ca buddhyādīnāṃ sukhādyātmakatayā pṛthivyādivadanumitam ta° kau° adhikam ātmanśabde 663 pṛṣṭhādau darśitam ratimadhuryāṃ puruṣacāturvidhyamuktvā teṣāṃ lakṣaṇamuktaṃ yathā śaśo mṛgo vṛṣaścāśvo nṛṇāṃ jāticatuṣṭayam . maduvacana suśīlaḥ komalāṅgaḥ sukeśaḥ sakalaguṇanidhānaḥ satyavādī śaśo'yam . 1 vadati madhuravāṇīṃ dīrghanetro'tibhīruścathalamatisudehaḥ śīghravego mṛgo'yam . 2 bahuguṇabahubandhuḥ śīghrakāmo natāṅgaṃ sakalaruciradehaḥ satyavādī vṛṣo'yam 3 . udarakaṭikṛśaḥ syādugrakaṇṭhādharaṣṭho daśanavadananāsaḥ śrotradīrgho hi vājī4 . tatra viṣṇau avyayaḥ puruṣaḥ sākṣī viṣṇusa° . āsīt purā pūrvameveti vigrahaṃ kṛtvā vyutpāditaḥ puruṣaḥ pūrvamevāhamihāsamiti tat puruṣasya puruṣatvamiti śruteḥ pūrṣu purīṣu utkarṣaśāliṣa sattveṣvavasīdatīti vā, purūṇi bahūni phalāni mano'bhilaṣitāni sanoti dadāti vā, purūṇi bhuvanāni saṃhārasamaye syati antaṃ karotīti vā pūraṇāt sadanādvā puruṣaḥ, pūraṇāt sadanāccaiva tato'sau puruṣā mataḥ iti mahābhāratam bhāṣyam . puraṃ śarīraṃ brahma puraṃ vā śete iti puruṣaḥ . navadvāraṃ puraṃ puṇyametairbhūyaḥ samanvitam . vyākaroti mahātmā yattasmāt puruṣa ucyate iti mahābhārate yadvā pada śaraṇagatyavasādaneṣa paṇa dāne ṣo antakarmaṇi ityeṣāṃ dhātūnāṃ rūpāṇi pūraṇāt pṛ--pālanapūraṇayoriti dhātoridaṃ rūpaṃ puruḥ . sīdati gacchati dyulokāntarikṣapṛthivīṣu sūryavā yvagnyātmanā gatyarthakasaderidaṃ rūpam ānandagi° purāṇyanena sṛṣṭāni nṛtiryagṛṣidevatāḥ śete jīvena rūpeṇa pureṣu puruṣo hyasau bhāga° 7 . 14 . 37 puraḥ sa cakre dvipadaḥ puraścakre catuṣpada ityupakrame puraḥ puruṣa āviśat iti śrutestasya sarvapurapraveśāt tathātvam .

puruṣaka na° puruśra iva kāyati kai--ka . aśvānāmūrdhvasthitau (śirapātolā) trikā° .

puruṣakāra pu° kṛ--bhāve ghañ 6 ta° . puruṣaceṣṭite pauruṣe daivāt puruṣakārasya prādhānyamuktaṃ matsyapu° 195 a° yathā svameva karma daivākhyaṃ biddhi dehāntarārjitam . tasmāt pauruṣameveha śreṣṭhamāhurmanīṣiṇaḥ . pratikūlantathā daivaṃ ṣauruṣeṇa vihanyate . maṅgalācārayuktānāṃ nityamutthānaśālinām . yemāṃ pūrvakṛtaṃ karma sāttvikaṃ manujottama! . pauruṣeṇa vinā teṣāṃ kepāñciddṛśyate phalam . karmaṇā prāpyate loke rājasasya tathā phalam . kṛcchreṇa karmaṇā viddhi tāmasasya tathā phalam . pauruṣeṇāpyate rājan! mārgitavyaṃ phalaṃ naraiḥ . daivameva vijānanti narāḥ pauruṣavarjitāḥ . tasmāttrikālasaṃyuktaṃ daivaṃ na saphalaṃ bhavet . pauruṣaṃ daivasampattyā kāle phasati pāthiva! . daivaṃ purupakāraśca kālaśca manujottama! . trayametanmanuṣyasya piṇḍitaṃ syāt phalāvaham . kṛṣervṛṣṭisamāyogāddvaśyante phalasiddhayaḥ . tāstu kāle pradṛśyante naibākāle kathañcana . tasmāt sadaiva kartavyaṃ sadharmaṃ pauruṣaṃ nṛbhiḥ . evante prāpnuvantīha paralokaphalaṃ dhruvam . nālasāḥ prāpnuvantyarthānna ca daivaparāyaṇāḥ . tasmāt sarvaprayatnenaṃ pauruṣe yatnamācaret . tyaktvālasān daivaparān manuṣyānutthānayuktān puruṣān hi lakṣmīḥ . anviṣya yatnādvṛṇu te nṛpendra! tasmāt ladotthānavatā hi bhāvyam .

puruṣacchandas strī puruṣa iva dvipādatvāt chando yasyāḥ . dvipadākhye chandobhede atha dvipadāḥ puruṣachandasaṃ vai dvipadā dvipādvā ayaṃ puruṣaḥ śata° brā° 2 . 3 . 4 .

puruṣatrā avya° dvitīyāsaptamyantārthavṛtteḥ puruṣaśabdāt trāc . dvitīyāsaptamyantārthavṛttau puruṣaśabdārthe puruṣatrā vande rame vā

puruṣadaghna tri° puruṣaḥ puruṣaparimāṇaṃ parimāṇamasya . ūrdhvavistṛtavāhukanaraparimāṇatulye pañcahastaparimāṇe striyāṃ ṅīp . tadarthe dvayasac . puruṣadvayasa tatrārthe tri° striyāṃ ṅīp . evaṃ mātrac . puruṣamātra tatrārthe tri° striyāṃ ṭāp .

puruṣadantikā strī puruṣasyeva danto dantākāro'khāḥ kap° kāpi ataittvam . medāyāṃ rājani° .

puruṣadharma pu° 6 ta° . puruṣamātradharme na yajñadharme . dhenvamuḍuhormāṃsaṃ nāśnīyāt ityupakrame puruṣadharmo vā'sambhavāt kātyā° śrau° 7 . 2 . 24 . kratumadhye samāmnānāt kratudharmo'yamiti prāpte idamucyate puruṣamātradharmo'yam na kratudharsaḥ kulaḥ jatāvasamnavāt na hi kratau dhenvanaḍunmāṃsabhojanasya pāptiḥ yā niṣidhyeta yato dīkṣitasya payovratatā vihitā taścivṛttyanantaraṃ haviḥśeṣabhakṣa uktaḥ ato niṣedhasyāsambhavāt puruṣamātradharma evāyamiti karkaḥ

puruṣanāya pu° puruṣān nayati aṇ upa° sa° . 1 marapāle 2 sanāpatau ca chāndo° 6 . 8 . 3 .

puruṣapuṇḍarīka pu° puruṣaḥ puṇḍarīkaḥ vyāghrabheda iva upamitasa° . 1 manuṣyaśreṣṭhe 2 jinarājabhede ca hemaca° .

puruṣamedha pu° puruṣeṇa paramapuruṣeṇa dṛṣṭo medhaḥ, puruṣā narajātīyā midhyante hiṃsyante'tra vā midha--ādhāre ghañ . svanāmakhyāte yajñabhede taduktaṃ śata° prā° 13 . 6 . 1 . 1 . puruṣo ha nārāyaṇo'kāmayata . atitiṣṭheyaṃ sarvāṇi mūtānyahamevedaṃ sarvaṃ syāmiti sa etaṃ puruṣamedhaṃ pañcarātraṃ yajñakratumapaśyattamāharattemāyajata tenedvātyatiṣṭhat sarvāṇi bhūtānīdaṃ sarvamamavat atitiṣṭhati marvāṇi bhūtānīdaṃ sarvaṃ bhavati ya evaṃ vidvān puruṣamedhena yajate yo vaitadevaṃ veda . yaju° 30 a° vyākhyāyāyāñca tatkālādyuktaṃ yathā ita uttaraṃ puruṣamedho vyākhyāyate
     nārāyavyaḥ puruṣo'paśyat . brāhmaṇarājanyayorātaḍākāmayoḥ puruṣamedhasaṃjñako yajño mavati . sarvabhūtānyatikramya sthānamatiṣṭhā . caitraśukladaśamyāmārambhaḥ . atra trayoviṃśatirdīkṣā bhavanti dvādaśoprasadaḥ pañca sutyā iti catvāriṃśaddinaiḥ sidhyati atra yūpaikādaśinī bhavati ekādaśāgnīṣomīyāḥ paśavo mavanti teṣāṃ ca pratiyūpaṃ madhyame vā yūpe yathecchaṃ niyojanam . ājyena sakṛdgṛhītena deva savitariti pratyṛcaṃ tisra āhutīrāhavanīye juhoti vedadī° . tatra cādhyāye caturthyantena devatāmedā dvitīyāntena paśubhedā uktāḥ .

puruṣavāc strī puruṣasyeva vāk yasyāḥ . śārikhage yaju° 24 . 36 . vedadī° .

[Page 4379a]
puruṣavāha pu° puruṣeṇa nareṇa uhyate baha--karmaṇi ghañ . naravāhane 1 kuvere . puruṣamādipuruṣaṃ vahati--vaha--aṇ upa° sa° . 2 garuḍe . bhāga° 5 . 24 39 ślo° .

puruṣavāham avya° purupa + vaha--ṇamuṇ . puruṣakarmake vahane puruṣavāhaṃ vahati puruṣaṃ vahatītyarthaḥ kasādi° yatrāvidhyanuprayogaḥ .

puruṣavidha tri° puruṣasyeva vidhā yasya . puruṣaprakāre ni ru° 7 . 6

puruṣavyāghra pu° puruṣaḥ vyāghra iva upamitasa° . śreṣṭhapuruṣe evaṃ puruṣapuṅgavādayo'pi vyāghrāditvāt upamitasa° . naraśreṣṭhe syuruttarapade vyāghrapuṅgavarṣabhakuñjarāḥ . siṃhakṣārdulanāgādyāḥ puṃsi śreṣṭhārthavācakāḥ amaraḥ . vyāghrāditulyatvena narasya praśaṃsanāt śreṣṭhatvaṃ gamyate .

puruṣasiṃha pu° upamitasa° . 1 puruṣaśreṣṭhe amaraḥ . 2 jinarājamede hemaca° .

puruṣasūkta na° paramapuruṣapratipādakam sūktam . ṛ° 1090 paṭhite sahasraśīrṣetyādike ṣoḍaśarcātmake sūktamede .

puruṣāṃśaka pu° 6 ta° svārthe ka . 1 puruṣāṃśabhede 2 tatpratipādake granthe ca . tataḥ śānikā° tadvettyadhīte vetyarthe chandasi ṇini . pauruṣāṃśakin tadadhyetari tadvettari ca tri° ba° va° .

puruṣāda pu° puruṣamatti ada--kvip . rākṣase .

puruṣāda pu° strī puruṣamatti ada--aṇ upa° sa° . 1 rākṣase striyāṃ jātitvāt ṅīṣ . 2 madhyadeśamede vṛ° saṃ° 14 a° dṛśyam .

puruṣādya pu° puruṣembādyaḥ . 1 viṣṇau 2 jinabhede . puruṣo nara ādyoyasya . 3 rākṣase ca .

puruṣāyaṇa tri° puruṣa ātmā ayanaṃ pratiṣṭhā yasya pūrvapa° ṇatvam . ātmapratiṣṭhe prāṇādau . ṣoḍaśa kalāḥ puruṣāyaṇāḥ puruṣa prāpyāsta gacchanti praśnopa° 6 . 5 . ṣoḍaśa kalāḥ prāṇādyā uktāḥ kalāḥ puruṣāyaṇā nadīnāmiva samudraḥ puruṣo'yanamātmabhāvagamanaṃ yāsāṃ kalānāṃ tāḥ puruṣāyaṇāḥ puruṣaṃ prāpya puruṣātmabhāvamupagamya yathaivāstaṃ gacchanti bhāṣyam .

puruṣāyuṣa na° 6 ta° acsamā° . puruṣasyāyuḥkāle raghuḥ 1 . 63 .

puruṣārtha pu° 6 ta° . 1 dharmārthakāmamokṣarūpeṣu puruṣasya iṣṭeṣu dharmārthakāmamokṣāśca puruṣārthā udāhṛtāḥ agnipu° . vaiṣṇavamate bhaktirapi puruṣeṣṭatvāt puruṣārthaḥ . 2 puruṣaptayojanamātre ca katvarthaśabde 2285 pṛṣṭhādau dṛśyam . 4 sāṅkhyamate puruṣāya buddheriṣṭe bhoge'pavarge ca .

[Page 4379b]
puruṣāśin pu° puruṣamaśrāti atha--ṇini 6 ta° . naratakṣake rākṣame rājani° striyāṃ ṅīp .

puruṣāsthimālin pu° puruṣasvāsthimāsā sā'strasya ini . mahādeve hema° .

puruṣottama pu° puruṣeṣu uttamaḥ . nārāyaṇe yasmāt kṣaramatīto'hamakṣarādapi cottamaḥ . ato'smi loke vede ca prathitaḥ puruṣottamaḥ gītā . atra samāsādivivekaḥ gurūttamaśabde 2624 pṛ° dṛśyaḥ .

puruṣya tri° puruṣāya hitaṃ yat . puruṣahite ṛ° ja 29 . 4

puruha tri° puru purutvaṃ hanti gacchati hana--gatau ḍa . pracura amaraḥ . hana--bā° ḍu amare puruhu iti pāṭhāntaraṃ tatrārthe kṣīrakhāmī .

puruhūta pu° purūṇi pacurāṇi hūtāni nāmānyasya pururdaityabhedo hūto yuddhārthaṃ yena vā . indre amaraḥ .

puruhūti strī dākṣāyaṇyāṃ 1 puravo hūtayo nāmānyasya . 2 viṣṇau pu° bhāga° 6 . 9 . 29 .

puruhotra pu° aśunṛpaputrabhede bhāga° 9 . 24 . 4 .

purūdvaha pu° purūv pauravanṛpān tadbhāramudvahati ud + vaha . 1 pauravavaṃśyanṛpaśreṣṭhe 2 dvādaśamanvantare rudrasāvarṇamanoḥ putrabhede ca mārkapu° 94 a° .

purūravas pu° puru rauti ru--asi dīrṣaśca somavaṃśye budhasya putre 1 rājabhede tajjanmakathā yathā ilovāca . mitrāvaruṇayoraṃśe jātā'smi vadatāṃ vara! . tayoḥ sakāśaṃ yāsyāmi na māṃ gharmo hato'vadhīt 6 saivamuktvā manuṃ devaṃ mitrāvaruṇayorilā . gatvā'ntikaṃ varārohā prāñjalirvākyamabravīt . aṃśe'smin yuvayorjātā devau kiṃ karavāṇi vām . manunā cāhamuktvā vai anugacchasva māmiti . tāṃ tathā vādinīṃ sādhvīmilāṃ dharmaparāyaṇām . mitraśca varuṇaścobhāvūcaturyannibodha tat . anena tava dharmeṇa praśrayeṇa damena ca . satyena caiva suśroṇi! prītau svo varavarṇini! . āvayostvaṃ mahābhāge! khyātiṃ kanyeti yāsyasi . manorvaṃśakaraḥ putrastvameva ca bhaviṣyasi . sudyumna iti vikhyātastriṣu lokeṣu śobhane! . jagatpriyo dharmaśīlo ganorvaṃśavivardhanaḥ . nivṛttā sā tu tacchrutvā gacchantī piturantikam . budhenāntaramāsādya maithunāyopamantritā . somaputrādbudhādrājan! tasyā jajñe purūravāḥ . janayitvā tataḥ sā taṃ punaḥ sudyumnatāṃ gatā harivaṃ° 30 a° . 2 viśvadevabhede jaṭā° . sa ca pārvaṇe yajanīyadevaḥ . purūravāmārdavāśca pārvaṇe samudāhṛtau śrāddhata° vṛhasyatiḥ .

purūvasu tri° puru pracuraṃ vasu dhanaṃ yasya vede dīrghaḥ . bahudhane ṛ° 1 . 81 . 8 .

puroga tri° puro'gre gacchati gama--ḍa . 1 agranāmini amaraḥ . 2 pradhāne ca hemaca0

purogati pu° puro'gre gatirasya . 1 kukkure dharaṇiḥ . 2 purogantari tri° .

purogama tri° puro gacchati gama--ac . purīgantari ṛ° 6 . 85 . 8

purogniḥ pu° puro'gre aṅgati aṅku--ni ni° . amragame yaju° 17 . 66 .

purocana pu° jatugehe pāṇḍavānāṃ dāhārthaṃ niyojite duryodhanamitramede tatkathā bhā° ā° 61 a° dṛśyā .

purojanman tri° puro'gre janma yasya . 1 agrajabhrātari 2 agrajabhaginyāṃ strī vā ḍāp .

puroṭi pu° puro'ṭati + aṭa--in . patraśabde trikā° .

puroḍāś(śa) pu° purodāśyate dāśa--dāne karmaṇi kvip, ghañ vā dasya ḍaḥ . haviṣi yajñiyadravye . padatve an . puroḍā ityeva . puroḍāśasahacarito antraḥ an . adantaḥ 2 puroddhāśasahacarite mantre . tasya vyākhyāno granthaḥ ṭhan . puroḍāśika tadvyākhyāne granthe . adantaḥ 3 yavacūrṇamiśritaroṭikābhede 4 hutaśeṣe 5 piṣṭakadhūmasyāṃ ca medi° . 6 somarase hemaca° .

puroḍāśīya tri° puroḍāśāya hitaṃ cha . puroḍāśahite yavataṇḍulādau pakṣe yat . puroḍāśaya tatrārthe tri° .

purodbhavā strī pūre udbhavati ud + bhū--ac . 1 mahāmedāyāṃ ratnamālā . 2 nagarabhave tri° .

purodhas pu° puro'gre dhīyate dhā--karmaṇi asi kicca . purohite abharaḥ .

purodhā strī puras + ghā--samba° bhāve kvip . paurahitye etāmeva purodhākāmasya kuryāt vañca bhī° 2 . 16 . 4

puro'nuvākyā strī puro'gre'nuvākyā . ṛgbhede yaju° 21 . 12

purobhāgin tri° puraḥ pūrvaṃ majate bhaja--ṣinuṇ . 1 guṇatyāgena doṣamātragrāhiṇi . 2 agramāgavati tri° . kartari ghañ . puromāga tatrārthe tasya bhāvaḥ ṣyañ . paurobhāgya doṣadarśane duṣṭatve ca .

puromāruta pu° purvo mārutaḥ pūrvaśabdādami pur ādeśaḥ . pūrvadigmave vāyau .

puroyāvan tri° yā--vanip 7 ta° . purogate ṛ° 5 . 65 .

puroravas pu° purūravas + puṣo° . purūravasi ṛ° 94 a° .

puroruc strī puro'gre rācate ruca--kip . 1 phagabhede yaju° 20 . 36 . vāyuragregā yajñaprīriti saptānāṃ purosacāṃ tasyāstasyā upariṣṭāt tṛca tṛcaṃ śaṃset ā° śrau° 5 . 10 . 4 . etāḥ sapta purosaco nāma ṛcaḥ nārā° manvigrahagrahaṇe anthāpi ṛg śata° brā° 5 . 4 . 4 . 30 . bhā° uktā, yaju° 7 . 16 mantre ca tadagyāpi ṛk tatsaṃjñā bodhyā .

purovāta pu° pūrvavartī vātaḥ . paurakhyavāyau kātyā° śrau° 4 . 5 . 18 . vāpayati vāyayati vā gāḥ purovātaḥ si° kau° . raghuḥ 17 . 18 ślo° .

purohita pu° puro dhīyate'sau dhā--kta . devakṛtyādau agre dhārye 1 purodhasi tañjakṣaṇaṃ kavisalpalatāyāmuktaṃ yathā purohito hito vedasmṛtijñaḥ satyavāk śuciḥ . brahmaṇyo vimalācāraḥ pratikartā''padāmṛjuḥ . vedavedāṅga tattvajño japahomaparāyaṇaḥ . āśīrvādavacoyukta eva rājapurohitaḥ āṇakyaḥ . tasmāt dharmapradhānātmā vedadharmavidīpsitaḥ . brāhmaṇo guṇavān kañcit purodhāḥ pratidṛśyatām . kṣatriyeṇābhikātena pṛthivīṃ jetumicchatā . pūrvaṃ purohitaḥ kāryaḥ pārtha! rājyābhivṛddhaye . marhīṃ jigīṣatā rājñā brahma kāryaṃ puraḥsaram bhā° ā° 173 a° . bhā° śā° 73 a° rājñā purohitaḥ kāryo bhavedvidvān bahuśrutaḥ . ubhau samīkṣya dharmārthāvaprameyāvanantaram . dharmātmā mantravidyeṣāṃ rājñāṃ rājan . purohitaḥ . rājā caivaṃ guṇo yeṣāṃ kuśalaṃ teṣu sarvataḥ . ubhau prajā vardhayato devān sarvān sutān pitṝn . bhaveyātāṃ sthitau dharme śraddheyau sutapakhinau . parasmarasya suhṛdau vihitau samacetasau . brahmakṣatrasya sammānāt prajāsukhamavāpnuyāt . vimānanāt tayoreva prajā naśyeyureka hi . brahma kṣatraṃ ca sarveṣāṃ varṇānāṃ jūlamucyate ityuṣakrame rājñāṃ purohitādhīnaḥ vijayādiḥ tatrokto dṛśyaḥ . agnipu° trayyāñca daṇḍanītyāṃ ca kuśalaḥ syāt purohitaḥ ayañca vedavihitaṃ kuryācchāntikavauḍikam . kāṇaṃ vyaṅgamaṣutraṃ vā'nabhijñamanitendriyam . na hrasvaṃ vyādhitaṃ vāpi nṛpaḥ kuryāt purohitam kākikāpu° tadīyadoṣā uktāḥ . 2 agraghārite tri° . purohitasya dharmyaṃ sahiṣyā° an . 2 purohitadharmye .

purohitādi pu° purohitādibhyo yak pā° yakpratyayanimitte śabdagaṇe sa ca gaṇaḥ pā° ga° sū° ukto yathā purohita (rājā'se) grāmika piṇḍika ñcuhita vāla manda khaṇḍina varmika karmika dharsika śilila sutika mūlika tilaka añjalika ṛṣika putrika avika chatrika parṣika pathika carmika pratika sārathi āstika sūcika saṃrakṣa sūcaka nāstika ajānika śākkara nāgara cūḍika . purohitasya bhāvaḥ karma vā yak . paurahitya tadbhāve tatkarmaṇi ca na0

purohitikā strī purohitasya patnī ṅīṣ purohitī tataḥ svārthe ka anukampāyāṃ kan vā . anukampita purohitapatnyām . tataḥ śivā° apatye aṇa na strībhyo ḍhak . paurohitika tadapatye puṃstrī .

purva nivāse bhvā° pa° saka° seṭ . pūrvati apūrvīt oṣṭhyopadho'yamityanye

purva pūrvaṇe bhvā° pa° saka° seṭa . pūrvati apūrvīt antaḥsthopadho'yam .

pula mahattve bhvā° pa° saka° seṭ . polati te apolīt . pupola ayaṃ jvalādirapi tena pulayati polayatīti bhedaḥ

pula uddhṛtau cu° ubha° saka° seṭ . polayati te apūpulat ta

pula pu° pula--ka . 1 pulake 2 vipule tri° medi° .

pulaka na° pula + saṃjñāyāṃ kan . 1 kaṅguṣṭhe 2 parvatīyamṛttikābhede rājani° . 3 romāñce pu° trikā° . 4 dehāt bahirbhūtakīṭabhede hemaca° . 5 prastarabhede tallakṣaṇādi gāruḍe 77 a° uktaṃ yathā puṇyeṣu parbatavareṣu ca nimnāgāsu sthānāntareṣu ca tathottaradeśagarte . saṃsthāpitāśca nakharā bhujagaiḥ prakāśaṃ saṃpūjya dānavapatiṃ prathite pradeśe . dāśārṇavāgadavamekala kālagādrau guñjāñjanakṣaudramṛṇālavarṇāḥ . gandharvavahnikadalīsadṛśāvabhāsā ete praśastāḥ pulakāḥ prasūtāḥ . śaṅkhābjabhṛṅgārkavicitrabhaṅgā sūtrairupetāḥ paramāḥ pravitrāḥ . maṅgalyayuktā bahubhakticitrā vṛddhipradāste pulakā bhavanti . kākaśvarāsabhaśṛgālavṛkograrūpairgṛdhraiḥ samāṃsarudhirārdrasukhairupetāḥ . gṛtyupradāstu vidumā parivarjanīyā mūlyaṃ palasya kathitañca śatāni pañca . 6 maṇidīpabhede 7 haritāle 8 gandharvamede 9 gajāyapiṇḍe medi° 10 asurājyāṃ 11 galvarke ca hema0

pulakin tri° pulaka + matvarthe iti . 1 romākhayute striyāṃ ṅīp . 2 dhārākadambe pu° rājani° .

pulasti pu° pulaṃ mahattvamasate gacchati asa--ti śaka° . pulastye munau ujjva° .

pulastya pu° saptarṣibhede sa ca brahmaṇaḥ karṇatī jātaḥ tasya bhāryā kardamakanyā havirbhūḥ . tasya putrā agastyaḥ viśravāśca tatkathā bhāga° 4 . 13 . 0 .

pulaha pu° saptarṣibhede saca brahmaṇonābhito jātaḥ tasya patnī kardamakanyā gatiḥ karmaśreṣṭhaḥ yavīyān sahiṣṇuśca tat putrāḥ bhāga° 4 . 1 . 31 .

[Page 4381b]
pulāka pu° pula + kalākā° ni° . 1 saṃkṣepe 2 śasyaśūnye (āgaḍā) dhānye 3 bhaktasikthake bhaktagukhikāyāṃ 4 kṣipre ca amaraḥ .

pulākin pu° pula--bā° kākini . vṛkṣe hemaca° .

pulālikā strī suśrutokte nāsāgradaṃśe viṣopadravabhede śophaśca kaṇḍūśca pulālikā ca dhūmāyanaṃ caiva nasāgradaṃśa .

pulāyita na° pula + kyac--kta . aśvagatibhede trikā° . ardhapulāyitaśabde 335 pṛ° dṛśyam .

pulina na° pula--inan kicca . toyādutthite taṭe (caḍā) . amaraḥ .

pulinavatī strī pulina + astyarthe matup masya vaḥ ajirā° na pūrvapadadīrghaḥ ṅīp . nadyām .

pulinda pu° strī pula--kindac . 1 cāṇḍālamede striyāṃ jātitvāt ṅīṣ . tadutpattikathā vāmanapu° 73 a° uktā tataḥ saṃkṣepaḥ . aditigarbhanikṛntanena jātamrūṇhatyāpāpasya śakrasya tapasaścaryānantaraṃ pulindāḥ dehād jātāḥ te ca himādrikālāñjanagiryorantarālavāstavyāḥ . bhā° ā° 175 a° tu vasiṣṭhadhenoḥphenatasteṣāmutpattiruktā . 2 tadāvāse deśabhede bhā° bhī° 9 a° .

puliśa pu° jyotiṣasiddhāntakārake ṛṣibhede tasyedamaṇ . pauliśa tatkṛtasiddhānte tatra grahagaṇite pauliśaromakavāsiṣṭhasaurapaitāmaheṣu pañcasveteṣu siddhānteṣu vṛ° saṃ° 2 a0

pulukāma pu° puru--kāmayate kāmi--aṇ upa° sa° rasya saḥ . bahukāme niru° 6 . 4 ṛ° 179 . 5 .

puloman pu° daityabhede . harivaṃ° 6 a° . sa ca indrasya śvaśuraḥ . pulomānaṃ jaghānājau jāmātā san śatakratuḥ harivaṃ 20 a° . tena pulomajit pulomadviṭ pulomāriprabhṛtayaḥ indre . 2 rākṣasabhede mā° ā° 6 a° . cyavanaśabde 2973 pṛ° dṛśyam .

pulomajā strī pulomno jāyate jana--ḍa 5 ta° . śacyāmindrapatnyām amaraḥ .

pulomā strī bhṛgumāryāyām cyavanamātari 2973 pṛ° dṛśyam

pulkasa pu° strī° brāhmaṇāt kṣatriyāyāṃ jāte saṅkīrṇavarṇabhede śata° brā° 14 . 7 . 1 . 22 bhāṣye dṛśyam . striyāṃ jātitvāt ṅīṣ .

pulya tri° pula + caturarthyāṃ balādi° yaḥ . pulanirvṛttādau .

pulla tri° phulla + pṛṣo° . vikasite śabdārthakalpataruḥ .

pulvagha pu° puru bahu atti ada--ac--pṛṣo° rasya laḥ . bahubhakṣake mṛgabhede ṛ° 10 . 86 . 22 . sthāmṛcamadhikṛtya kva sa pulvagho mṛgaḥ kva sa bahvādī mṛgaḥ niru° 13 . 3 . uktam

puṣa puṣṭau divā° para° aka° aniṭ . puṣyati ḷdit apuṣat pupoṣa . sve puṣaḥ pā° khamul kasādiṣu yathāvidhyasupayogāt khapoṣaṃ puṣyati ātmānaṃ puṣyatītyartha .

puṣa puṣṭau aka° poṣaṇe saka° kyrā° pa° seṭ . puṣṇāti apoṣīt

puṣa puṣṭau bhvā° para° aka° seṭ . poṣati apoṣīt .

puṣa dhṛtau cu° ubha° saka° seṭ . poṣayati te apūpuṣat ta .

puṣā strī puṣṇāti puṣa--ka ṭāp . lāṅgalīvṛkṣe śabdaca° .

puṣka na° puṣa--bā° bhāve ka kicca ādya kasya nettvam . 1 puṣṭau tataḥ sidhmā° matvarthe lac . puṣkala tadyute tri° .

puṣkara na° puṣkaṃ puṣṭiṃ rāti rā--ka . 1 hastiśuṇḍāgre 2 vādyabhāṇḍamukhe 3 jale 4 ākāśe 5 asiphale 6 padme 7 tīrthabhede 8 kuṣṭhauṣadhau amaraḥ . 9 kāṇḍe 10 dvīpabhede ca medi° . 11 rogabhede 12 nāgabhede 13 sārasakhage nalarāja bhrātari 14 nṛpabhede 15 varuṇaputre puṣkaradvīvasya 16 rājabhede ca pu° medi° . 17 meghādhipabhede 18 tripuṣkaraghaṭakayoge tripuṣkaśabde 3331 pṛ° dṛśyam . 19 asurabhede harivaṃ° 20 viṣṇau mā° śā° 43 a° . tīrthabhedaśca tripuṣkaraśabde dṛśyaḥ . 19 brahmakṛtasarovarabhede na° . pitāmahasaraḥ puṇyaṃ puṣkaraṃ nāma nāmataḥ bhā° va° 85 a° . 2 . puṣkaradbīpasthe parvatabhede pu° puṣkare puṣkaro nāma parvato maṇisānumān bhā° bhī° 12 a° . 16 puṣkaradvīpādhipanṛpe dvīpe śubhe puṇyajanairupete uvāsa rājā sa tu puṣkarākhyaḥ . tenaiva nāmnāsa tu puṣkaro'pi sadocyate devagaṇaiḥ sasiddhaiḥ agnipu° . tasya puṣkara (padma) tulyayānatvāt vā tathātvam tenaiva yānena tathāmbujena babhūva nāmnā tamathāhvayanti agnipu° . 17 medhādhipabhedānayanañca jyo° ta° uktaṃ yathā triyute śākavarṣe tu caturbhiḥ śeṣite kramāt . āvartaṃ viddhi saṃvartaṃ puṣkaraṃ droṇamambudam tasya phalam puṣkare duṣkaraṃ vāri śasyahīnā vasundharā . vigrahopahagā lokāḥ puṣkare jaladādhipe . 10 dvīpabhedaśca yata eva kṛtāḥ sapta bhuvodvīpāḥ jambuplakṣaśālmalikuśakrauñcaśākapuṣkarasaṃjñāḥ bhāga° 5 . 1 . 33 . viṣṇupu° tasya pramākhādyuktaṃ yathā śākadvīpapramāṇena vaṇayeneva veṣṭitaḥ . kṣīrābdhiḥ sarvatī brahman! puṣkarākhyena veṣṭitaḥ . dvīpena śākadvīpāttu dbiguṇena samantataḥ . taddvīpādhipateścaiva mahāvīto'bhavat sutaḥ . dhātakiśca tayostatra dve varṣe nāma cihnite . mahāvītaṃ tathaivānyat dhātakīpaṇḍamaṇḍitam . ekaścātra nahāmāga! prakhyāto varmaparvataḥ . mānatottarasaṃjño vai madhyato valayākṛtiḥ . yojanānāṃ sahasmāṇi ūrdhvaṃ ṣañcāśaducchritaḥ . tāvadeva ca vistīrṇaḥ sarvataḥ parimaṇḍalaḥ . puṣkaradvīpavalayaṃ madhye ca vibhajanniva . sthito'sau parvatastena jātaṃ tadvarṣakadvayam . balayākāramekaikaṃ tayorvarṣaṃ tathā giriḥ . daśavarmasahasnāṇi yatra jīvanti mānaṣāḥ . nirāmayā viśokāśca rāgadveṣa vivarjitāḥ . adhamauttamau na teṣvāstāṃ na vadhyabadhakau dvija! . nerpyāsūyābhayaṃ roṣo doṣo lobhādiko ga ca . mahāvītaṃ mahāvarṣaṃ dhātakisaṃjñakantataḥ . mānasottara śailasya devadaityādisevitam . satyānṛte na tatra sto dvīpe puṣkarasaṃjñite . na tana śailanadyo vā dvīpe varṣadvayānvite . tulyaveśāstu manujā devaistatraikarūpiṇaḥ . varṇāśramācārahīrnaṃ dharmācaraṇavarjitam . trayīvārtādaṇḍanītiśuśrūpārahitañca tat . varṣadvayañca maitreya! bhaumaḥ svargo'yamuttamaḥ . sarvaśca sukhadaḥ kālo jarārogādivarjitaḥ . puṣkare dhātakīṣaṇḍe mahāvīte ca vai mune! . nyagrodhaḥ puṣkaradvīpe brahmaṇaḥ sthānamuttamam . tasminniva sati brahmā pūjyamānaḥ surāsuraiḥ . svādūdakenodadhinā puṣkaraḥ pariveṣṭhitaḥ . samena puṣkarasyaiva vistārān maṇḍalātathā . 14 nalanṛpabhrātari puṣkara! tvaṃ hi me bhrātā sañjīva śaradaḥ śatam . evaṃ nalaḥ sāntvayitvā bhrātaraṃ satyavikramaḥ . svapuraṃ preṣayāmāsa pariṣvajya punaḥ punaḥ . svāntvito naiṣadhenaivaṃ puṣkaraḥ pratyuvāca tam bhā° va° 78 a° . bhagavataḥ 23 padmarūpeṇa prādurbhāve harivaṃ° 203 a° .

puṣkarakarṇikā strī puṣkaraṃ padmabhiva karkhaḥ puṣpaṃ yasyāḥ kap kāpi ata ittvam . khyalapadminyāṃ rājani° .

puṣkaracūḍa pu° lokālokaparvatoparisthe diggajabhede bhāga° 20 . 30 .

puṣkaranāḍī strī puṣkaraṃ vāḍayati nāḍi + aṇ upa° ta° gaurā° ṅīp . sthalapadminyāṃ rājani° .

puṣkaranābha pu° puṣkaraṃ padmaṃ nābhau yasya acsamā° . padmanābhe viṣṇau pu° .

puṣkaraprādurbhāvaḥ pu° puṣkarākāraḥ prādurbhāvaḥ . bhagavataḥ padmā kāreṇa prādurbhāve tadbivarakham . atha yogavidāṃ śreṣṭhaṃ sarvabhūtamanomayam . svaṣṭāraṃ sarvabhūtānāṃ brahmāṇaṃ sarvatomukham . tasmin hiraṇmaye padme bahuyojanavistṛte . sarvatejoguṇāmaye pārthivairlakṣaṇairyute . tacca padmaṃ purāṇajñāḥ pṛthivīruhamuttamam . nārāyaṇāt samutpaśnaṃ pravadanti maharṣayaḥ . ya tu padmāsanā devī tāṃ pṛ saricakṣate . ye tu garbhāṅkurāḥ sārāstān divyān parvatān vidaḥ . himavantañca meruñca nīlaṃ niṣadhameva ca . kailāsaṃ krauñcavantañca tathā'dri gandhamādanam . puṇyaṃ triśikharaṃ caiva kāntaṃ mandarameva ca . udayañca giriśreṣṭhaṃ vindhyamastañca parvatam . ete devagaṇānāñca siddhānāñca mahātmanām . āśrayāḥ sarvabhūtānāṃ puṇyā 1 kāmayujo'drayaḥ . eteṣāmantaro deśo jambūdvīpa iti smṛtaḥ . jambudvīpasya saṃkhyānaṃ yājñikā yatra kurvate . garbhādyataḥ snavet toyaṃ devāmṛtarasopamam . divyatīrthaśatāpāṅgyastā divyāḥ saritaḥ smṛtāḥ . yānyetāni tu padmasya kesarāṇi samantataḥ . asaṃkhyātā pṛthivyāntu sarve te dhātuparvatāḥ . yāni padmasya patrāṇi bhūrīṇyūrdhvaṃ narādhipa! . te durgamāḥ śailacitā mlecchadeśā vikalpitāḥ . yānyadhaḥ padmapatrāṇi nivāsārthaṃ vibhāgaśaḥ . daityānāsuragāṣṇāñca pātālaṃ tanmahātmanām . teṣāmathogataṃ yattadudaketyabhisaṃjñitam . mahāpātakakarmāṇo majjante yatra mābhavāḥ . padmasyānte kuśaṃ yattadekārṇavajalaṃ mahat . proktāste dikṣu saṅghātāścatvāro jalasāgarāḥ . eṣa nārāyaṇasyādyo mahāpuṣkarasambhavaḥ . prādurbhāvo'vyayastaṇānnāmnā puṣkarasaṃjñitaḥ . etasmāt kāraṇāt tajjñaiḥ purāṇaiḥ paramarṣibhiḥ bhājñikairpedadṛṣṭārthairyajñe padmavidhiḥ sthṛtaḥ . evaṃ magavatā padmavidhayā parayā vidhiḥ . parvatānāṃ nadīnāśca deśānāñca vinirmitaḥ . vimustathā cāpratimaprabhāvaḥ prabhākaro yogivaro'mitadyutiḥ . svayaṃ svayambhūḥ śayane'sṛjattadā jaganmayaṃ padmanidhiṃ mahārṇave harivaṃ° 202 a° .

puṣkaramālin tri° puṣkaramālā + astyasya ini . 1 padmamālāyukte striyāṃ ṅīp . 2 himavatkanyābhedabhartari pu° mārkapu° 21 a° .

puṣkaramūla na° puṣkaraniva mūlamasya . 1 kuṣṭhauṣadhe rājani° . 6 ta° . 2 padmamūle ca svārthe ka° . tatrārthe trikā° .

puṣkaravī(bī)ja na° 6 ta° . padmavīje .

puṣkaraśāyikā strī saṅghacārikhagabhedai plave suśrutaḥ .

puṣkaraśiphā puṣkarasya śiphā jaṭeva . puṣkaramūle rājani° . puṣkarajaṭāpyatra .

puṣkarasada tri° puṣkare sīdati sada--kvip . 1 padmavāsini . 2 gotrapravartakarṣibhede pu° tasya gotrāpatyam bāhvā° iñ anuśatikhā° dvipadavṛddhiḥ pauṣkarasādi tadapasthe puṃstrī . tato yūni phañ pauṣkarasādāyaga yadīpe yūninyapatye bahutve tu yajo yaskā° luk .

puṣkarasāgara pu° puṣkaraṃ sāgara iva . 1 kuṣṭhauṣadhe naighaṇṭupra° .

puṣkarasāda pu° puṣkaraṃ padmaṃ sīdati bhakṣayati dhātūnāmanekārthatvāt sada--bhakṣaṇe aṇ upa° sa° . kamalabhakṣe pakṣibhede yaju° 243 .

puṣkarasthapati pu° mahādeye bhā° ānu° 17 ka° .

puṣkarasraj strī 6 ta° . 1 padmamālāyām . puṣkaramayī ak yasya . 2 puṣkaramālāyukte tri° 3 aśvinīkumārayoḥ pu° dvi° va° . yaju° 2 33 .

puṣkarākṣa pu° puṣkaramivākṣi yasya ṣacsamā° . 1 padmatulyanetre striyāṃ ṅīṣ . 2 viṣṇau pu° puṣkarākṣo mahāsvanaḥ puṣkarākṣo mahāmanāḥ iti ca viṣṇusa° . puṣkara hṛdayapuṇḍarīkamakṣṇoti vyāpnoti akṣa--upa° sa° aṇ . hṛdayapuṇḍarīkavyāpitathā tasya tathātvam vyutpattibhedācca nāmadvayam .

puṣkarākhya pu° puṣkarasya padmasyākhyā ākhyā yasya . padmatulyanāmake 1 sārase amaraḥ . puṣkarāhvaye 2 kuṣṭhauṣadhe rājani° .

puṣkarāṅghrija na° puṣkarāṅghririva jāyate jana--ḍa . puṣkaramūle kuṣṭhauṣadhe naidhaṇṭupra° .

puṣkarādi pu° puṣkarādibhyo deśe pā° deśe gamye māvarthe inipatyayanimitte śabdagaṇe sa ca gaṇaḥ pā° ga° ukto yathā puṣkara padma utpatta tamāla kumuda naḍa kapittha visa mṛṇāla kardama śālūka vigarha karīva śirīṣa yavāsa pravāha hiraṇya kairava kallāla taṭa taraṅga paṅkaja saroja rājīva nālīka sarorūha puṭaka aravinda ambhoja abja kamala payasa

puṣkarāruṇi pu° purupaṃśye garmapautre nṛpabhede bhāga° 9 . 21 . 15

puṣkarāvatī strī puṣkarāṇi santyatra matup masya vaḥ dīrghaḥ . nadībhede .

puṣkarāvartaka pu° puṣkaraṃ jalamāvartayati ā + vṛta--ṇicaṇ upasa° . meghādhipabhede puṣkarāvartakā nāma ye meghāḥ pakṣambhavāḥ . saṃyogādvāyunocchinnāḥ parvatānāṃ mahaujasām . kāmagānāṃ pravṛddhānāṃ lokānāṃ śivamiccha tām . puṣkarā nāma te meghā vṛhatastoyamatsarāḥ . puṣkarāvartakāstena kāraṇeneha śabditāḥ viṣṇupu° . bhīmo bhīmasenavat uttarapadalope puṣkaro'pyatra 3063 pṛṣṭhe dṛśyam .

[Page 4384a]
puṣkarāhva pu° puṣkarasvāhvā āhvā yasya . sārasakhage amaraḥ puṣkarāhvayamapyatra . tacca puṣkaramūle kuṣṭhauṣadhe na° rājani° .

puṣkarikā strī puṣkaraṃ tadākāro'styasya ṭhan . śūkadoṣanimitte rogabhede pittaśoṇitasambhūtā piḍakā piḍakātitā . yā puṣkarasamānābhā jñeyā puṣkariketi sā suśrutaḥ

puṣkarin pu° puṣkaraṃ śuṇḍāgramastyasya ini . 1 gaje hārā° striyāṃ ṅīp . puṣkarādi° deśe gamye ini ṅīp . 2 sthalakamale 3 puṣkaramūle kuṣṭhauṣadhe rājani° . 4 padminyāṃ 5 jalāśayabhede medi° . jalāśayaśabde 3075 pṛ° tallakṣaṇādi dṛśyam . 6 cākṣuṣamanoḥpatnībhede harivaṃ° 2 a° . 7 ṛcīkamātari bhūmanyupatnībhede bhā° ā° 94 a° . jamhārthe ini . 8 padmasamūhe hema° .

puṣkala tri° puṣa--kalac kicca ādyakasya nettvam puṣka + sidhmā lac vā . 1 śreṣṭhe amaraḥ 2 upacite jaṭā° 3 bahutvayukte ca . aṣṭamuṣṭirbhaṣet kuñciḥ kuñcayo'ṣṭau ca puṣkalam ityukte 4 parimāṇe na° 5 bhikṣārthadeve annamānabhede na° . bhikṣāmāhurgrāsamātramannaṃ tasmāccaturguṇam . puṣkalaṃ hantakārantu taccaturguṇamucyate kūrmapu° . 6 asurabhede pu° . harivaṃ° 42 a° . 7 bharataputre pu° bhāga° 9117 .

puṣka(ṣya)laka pu° gandhamṛge trikā° raghuḥ 158 sīmnipuṣka(vya)kohataḥ si° kau° . yamadhyapāṭhastatraiva

puṣkalāvata pu° 1 uttarasthe deśabhede vṛ° sa° 14 a° . 2 bharata putrapuṣkalasya rājadhānyām strī .

puṣṭa tri° puṣa--kta . yasya poṣaṇaṃ kṛtaṃ tasmin 1 kṛtapoṣaṇe amaraḥ . bhāve kta . 2 puṣṭau na° . tat kāryatayā astyasya ac . 3 viṣṇau pu° tuṣṭaḥ puṣṭaḥ puṣṭikaraḥ viṣṇusa° .

puṣṭāvat tri° puṣṭaṃ poṣaṇaṃ kāryatvenā'styasya matup masya vaḥ vede dīrthaḥ . poṣaṇakartari sambhṛtaghāse ṛ° 8 . 45 . 16

puṣṭi strī puṣa--bhāve ktin . 1 poṣaṇe annādi nopacayakaraṇe 2 vṛddhau ca medi° . kartari ktic . 3 aśvagandhāyāṃ rājani° śacyādiṣu 4 mātṛkābhede 5 yoginībhede 6 dharmasya patnībhede bhā° 66 a° .

puṣṭikā strī puṣṭyai kaṃ jalamasyāḥ . jalaśuktikāyāṃ rājani° .

puṣṭikānta pu° 6 ta° . gaṇādhipe gaṇeśe .

puṣṭida tri° puṣṭiṃ dadāti dā--ka . 1 poṣaṇakārake 2 aśvagandhāyāṃ strī rājani° .

[Page 4384b]
puṣṭipati pu° 1 agnibhede bhā° va° 220 a° . 2 sarasvatyāṃ ca śata° vrā° 114316 .

puṣpa vikāśe di° para° aka° seṭ . puṣpyati apuṣpīt . pupuṣpa śaradi puṣpyanti saptacchadāḥ . kaṇḍvā° apuṣpyīt .

puṣpa na° puṣpyati puṣpa--vikāśe ac . (phula) khyāte 1 kusume 2 strīrajasi . bhāve ghañ . 1 vikāśe pu° medi° 4 kuveravimāne na° netrarogabhede hemaca° . puṣpañca patraṃ ca phalaṃ tathaiva yathottaraṃ te laghavaḥ pradiṣṭāḥ teṣāṃ tu puṣpaṃ kaphapittahantṛ phalaṃ nihanyāt kaphamārutau ca suśrute sāmānyatastasya guṇā uktāḥ . viśeṣataḥ puṣpavarge anyeṣāṃ guṇā tatroktāḥ . strīrajasi śukraṃ duṣṭaṃ śoṇitaṃ cāṅganānāṃ puṣpodrekaṃ tasya nāśañca kaṣṭam . puṣpakāle śucistasmādapatyārthī striyaṃ vrajet iti suśrutaḥ . puṣpaśabdaniruktistadgataviśeṣādikaṃ nānātantre uktaṃ yathā tatra puṣpaśabdavyutpattiḥ kulārṇaye puṇyasaṃbardhanāccāṣi pāpaughaparihārataḥ . puṣkalārthapradānāccha puṣpamityabhidhīyate . prapañcasāre tulasyau paṅkaje jātyau ketakyau karavīrake . śastāni daśa puṣpāṇi tathā raktotpalāni ca . utpalāni ca nīlāni kahnārakumudāni ca . viśvasāratantre bahūni kusumāni ca iti pāṭhaḥ . mālatīṃ kundamandāraṃ nandyāvartādikāni ca . palāśapāṭalāpadmajayantyāvartakāni ca . campakāni sanāgāni raktamandārakāṇi ca . aśokodbhavavilvākhya karṇikārodbhavāni ca . viśvasāratantre śaktivimaye viśeṣa ukto yathā atha devyarcane vakṣye puṣpāṇi śṛṇu pārvati! . ityupakrame tulasyādīnyuktvā etānyanyāni tantre'smin puṣpāṇi santi vai priye! . mānādeśodbhavāni syuḥ sarvakālodbhavāni ca . phalāni caiva puṣpāṇi dadyāddevyai viśeṣataḥ . atha puṣpaṃ pravakṣyāmi karmayoge maheśvari! śṛṇuṣva parayā bhaktyā yathoktaṃ brahmaṇā purā . kamale karavīre dve kusume tulasīdvayam . jātīsume ketakīdve kumārīcampakotpalam . kundamandārapunnāgapāṭalānāgacampakam . āragbadhaṃ karṇikāraṃ pāvantī navamallikā . saugandhikaṃ sakoraṇḍaṃ palāśāśokasarjakāḥ . apāmārgaḥ sindhuvāro vāpulīkañca kāmajam . vyāghracelaṃ damanakaṃ maruvakaṃ tataḥparam . lavaṅgaṃ jalakarcūraṃ tagarañca javā tathā . śivapuṣpaṃ droṇapuṣpaṃ kāmarājaṃ suketakam . anyāni vanapuṣpāṇi jalajasthalajāni ca . girijāni deśajāni nānāpuṣpāṇyataḥparam . sāradāyām kamale karavīre dve kumude tulasīdvayam . jātīdvayaṃ ketake dve kahlāraṃ campakotpale . kundamandārapunnāgapāṭālānāgacampakam . āragbadhaṃ karṇikāraṃ jayantī navamālikā . saugandhikaṃ sakoraṇṭaṃ palāśāśokamallikāḥ . dhustūraṃ sarjakaṃ vilvamarjunaṃ munipuṣpakam . anyānyapi sugandhīni patrapuṣpāṇi deśikaiḥ . upadiṣṭāni pūjāyāmādadīta vicakṣaṇaḥ . yoginītantre 7 paṭale śṛṇu devi! pravakṣyāmi puṣpādhyāyaṃ samāsataḥ . ṛtukālodbhavaiḥ puṣpairmallikājātikuṅkumaiḥ . sitaraktaistathāpuṣpairnīlapadmaiśca pāṇḍuraiḥ . kiṃśukaistagaraiścaiva javākanakacampakaiḥ . bakulaiścaiva mandāraiḥ kundapuṣpaiḥ kuruṇḍakaiḥ . dhustūrakādiyuktaiśca bandhūkāgastyasambhavaiḥ . madanaiḥ sindhuvāraiśca darvāṅkurasukomalaiḥ . mañjarībhiḥ kuśānāñca bilvapatraiḥ sukomalaiḥ tatraiva 9 paṭale tulasīdve mālatīdve tamālāmalakī tathā . punnāgaṃ munipuṣpaśca mallikāñca nivedayet . karavīrasya kusumairye'rcayanti janārdanam . darśanāttasya deveśi! narakāgniḥ praṇasyati . karavīrādimāhātmyaṃ pūraścaraṇarasollāse 10 paṭale karavīraṃ javā devi! svayaṃ kālī na cānyathā . tārā ca aparā caiva svayaṃ trivurasundarī . tathā karavīrajavāmūle tulasyā naganandini . yadi prāṇāṃstyajeddevi! māhātmyaṃ tasya sundari! . vaktrakoṭiśatenāpi jihvākoṭiśatena ca . varṇituṃ tasya māhātmyaṃ na śaktomi kadācana . śuklaṃ kṛṣṇaṃ tathā pītaṃ haritaṃlohitaṃ tathā . karavīraṃ maheśāni! javāpuṣpaṃ tathaiva ca . svayaṃ kālī mahāmāyā svayaṃ tripurasundarī . anādaraṃ na kartavyaṃ kṛtvā ca narakaṃ vrajet . daśamapaṭale kṛṣṇāparājitā sākṣādbhadrakālī na saṃśayaḥ . karavīrañca bhuvanā droṇaṃ bhuvanasundarī . javā sākādbhagavatī sarvavidyāsvarūpiṇī . ye sādhakā jaganmātararcayatti śivapriyām . etaiśca kusumaiścaṇḍi! sa śivo mātra saṃśayaḥ . yenārcitā jagaddhātrī droṇakṛṣṇajavādibhiḥ . rājasūyāśvamedhādyairvājapeyāgnihotrakaiḥ . phalaṃ yajjāyate caṇḍi! tat sarvaṃ kusubhārcanāt . javādroṇaṃ tathā kṛṣṇāmārlū karavīrakam . sākṣādbrahma kharūpañca mahādevyai nivedayet . śvetacandanasaṃyuktaṃ raktacandabalepitam . yo dadyādbhaktibhāvena sa viśveśo na saṃśayaḥ . atha kāmanābhede puṣpaviśeṣaḥ tatraiva karavīrasya māghyasya sahasvāṇi dadāti yaḥ . sa kāmān prāpya cābhīṣṭān devīloke mahīyate . tathaikakaravīreṇa padmānāṃ dve sahasrake . mahāghore mahotpāte mahāpadi ca saṅkaṭe . mahāduḥkhe mahāroge mahāśoke mahābhaye . pūjayet kālikāṃ tārāṃ bhuvanāṃ ṣoḍaśīm śivām . bālāṃ chinnāñca vagalāṃ dhūmāṃ bhīmāṃ karālinīm . kamalābhanna pūrṇāñca durgāṃ duḥkhavināśinīm . sarvavidyā javādroṇa karavīrairmanoharaiḥ . mālūrapatraiḥ kṛṣṇābhiḥ kṛṣṇāṃ saṃpūjya mūtale . sādhakendro maheśāni! bhavenmukto na saṃśayaḥ . bhuṇḍamālāyāṃ daśamapaṭale javāpuṣpairdroṇapuṣpaiḥ karavīrairmanoharaiḥ . kṛṣṇāparājitāpuṣpairabjaiśca munipuṣpakaiḥ . pūjayet parayā bhaktyā caṇḍikāṃ parameśvarīm . yoginītantramatsyasūktayoḥ ye'rcayanti janādhyakṣaṃ karavīraiḥ sitāsitaiḥ . caturyugāni deveśi! prīto bhavati mādhavaḥ . vakapuṣpaṃ ca jātistu tathā rudrajaṭasya ca . vājapreyasya yajñasya phalaṃ prāpnoti nānyathā . sarveṣāmeva puṣpāṇāṃ pravaraṃ nīlamutpalam . nīlotpalasahasreṇa yastu mālāṃ prayacchati . durgāyai vidhivaddevi! tasya puṇyaphalaṃ śṛṇu . varṣakoṭisahasrāṇi varṣakoṭiśatāni ca . devyā anucaro bhūtvā rudraloke mahīyate . muṇḍamālāyām lakṣāṇāṃ mahiṣaimeṣairajairdānairmakhaiḥ śubhaiḥ . pūjitā sā jagaddhātrī yadyeṣā kusumārcitā . māhātmyañcaiva kṛṣṇāyāḥ kṛṣṇā jānāti kṛtsnaśaḥ . tadardhañcāpyahaṃ devi! tadardhaṃ śrīpatiḥ sadā . tadardhamabjajanmā vai tadardhaṃ vedasādhakaḥ . anyapuṣpasya māhātmyaṃ saṃkṣepādvacmi śaṅkari! . pṛthivyā maṇḍale svargo vaikuṇṭhe kālikāpure . javādikaravīraiśca dalaiḥ kiṃ kiṃ phalaṃ labhet . na jānāti jagaddhātrī ko veda pārvatīṃ vinā . karavīraiḥ śvetaraktairaktacandanamiśritaiḥ . pūjayet kṣmātaṭe yastu sa viśveśo bhaveddhruvam . kṛṣṇāparājitāpuṣpairyastu devīṃ prapūjayet . so'śvamedhasahasrāṇāṃ phalaṃ prāpya śivāṃ vrajet . sahā° vipattau yo dadyājjavāṃ kṛṣṇāparājitām . droṇaṃ vā karavīraṃ vā sa gacchet kālikāpuram . tatraiva kiñca pādyaiḥ kiñca vādyairnaivedyaiḥ kiñca pūjanaiḥ . madhudānairmadhuparkaiḥ kumbhakaiḥ kiñca recakaiḥ . pūrakaiḥ kiñca vā dhyānaiḥ pāṇāyāmaiśca kiñca vā . kiṃ japaiḥ kiṃ tapobhirvā matsyairmāṃsaiśca pañcamaiḥ . kimanvamantraiḥ kiṃ mantraḥ kiṃ yantraiḥ kiñca sādhavaḥ . liṃ vedairāsavaiḥ kiṃ vā śyaśānairmanthasādhanaiḥ . kimadhvarairmantrapūtairmantrārthairṣantrajīvanaiḥ . kiṃ yonimudrayā kiṃ vā tīrthaiḥ kiṃ brahmasādhanaiḥ . kiṃ mātṛkānyāsagaṇaiḥ kiṃ kaṭaiḥ kiṃ ghaṭaiḥ paṭaiḥ . kiṃ kākacañcubhiḥ ṣoḍānyāsaiḥ kiṃ dharmasādhanaiḥ . yenārcitā mahādevī karavīrairjavādibhiḥ . kṛṣṇāpurājitāpuṣpaiḥ karavīrairmanoharaiḥ . droṇaistu ketakīpuṣpairjavāmālūrapatrakaiḥ . pūjitā yairbhagavatī teṣāṃ kiṃ karma sādhanaiḥ . nityātantre ekādaśapaṭale ma tulasyā yajet kālīṃ nākṣatairviṣṇusarcayet . aparājitāyādānena sākṣāttuṣṭā bhavecchivā . kālikāyāśca tārāyā karavīramatipriyam . javāpuṣpaṃ maheśāni! dadyānna dhārayet kacit . raktotpalena deveśi! kālikāṃ pūjayet sakṛt . śatavarṣasahakhāṇāṃ pūjāyāḥ phalamāpnuyāt . tathā durvāpi garbhasaṃyuktā devī tuṣṭikarī bhavet . purasaraṇarasollāse mañjarīṃ sahakārasya keśavāya nivedayet . rudrajaṭāṃ śiroṣañca dāḍimaṃ kāñcanaṃ tathā . nīlakaṇṭhaṃ mayūrañca yonyākārañca varjayet . puṣpadāne kāmyaphalaṃ nityātantre īśvara uvāca . brahmahatyādipāpānāṃ prāyasitaṃ sureśvari . raktapuṣpairmahādevi! cakrarājaṃ prapūjayet . kulācārakrameṇaiva karpūrakṣodamaṇḍitam . mahāpātakakoṭisa janmāntarakṛtā api . māsamātreṇa hanyante satyaṃ satyaṃ na saṃśayaḥ . lakṣmīstasya bhavedgehe susthirā pīravandite! . javāpuṣpairmaheśāni! pūrvavad yāda pūjayet . māsamātreṇa naśyanti saptajanmakṛtāmbapi . brahmahatyādiprāpāni dhanavān jāyate kaviḥ . pūrvavat ketakīpuṣpai patrairvā yadi pūjayet . sāsamātreṇa deveśi . upasātakako ṭayaḥ . (naśyantīti pūrvoktenānvayaḥ) . labhate rājasaubhāgyaṃ sādhako nātra saṃśayaḥ . śatapatrairmaheśāni . pūrvavat pūjavecchivām . māsamātreṇa deveśi! sarvapāpaṃ vināśayet . campakaiḥ pūjayeddevīṃ pūrvavammāsamātrakam . nihatya parameśāni! pātakaṃ śatajanmajam . saubhāgyaṃ labhate bhantrī triṣu lokeṣu pārvati! . śvetapadmairmahenihatya parameśāni! māsamātraṃ papūjayet . triṃśajjanmakṛtaṃ pāpaṃ nāśayennātra saṃśayaḥ . bandhūkaiḥ pūrvavaddevi! māsamātraṃ prapūjayet . nihatya sarvapāpāni rājānaṃ vaśamānayet . mālatīmañcikājātīkundaiḥ śvetovpalaiḥ saha . susiśraiḥ pūrvavaddevi! bhāgamātraṃ prapūjayet . brahmahatyādipāṣāni śatajanmakṛtānyapi . gākṣayet parameśāni! muktistasya kare sthitā . raktotpanajavāvahnibandhūkāgastyakaiḥ śivām . pūrvavat parameśāni . māsamātraṃ prapūjayet . pātakaṃ nāśayitvā'sau mama tulyo bhavennaraḥ . nāgakeśarakahlārabakulaiḥ sindhuvārakaiḥ . pāṭalaḥ pūjayeddevi! śrīpīṭhāntarnisāsinīm . pūrvavat pūjayeddevi! māsamātraṃ prasannadhīḥ . sahasrajanmajaṃ pāpaṃ nāśayejñātra saṃśayaḥ . saubhāgyamatulaṃ tasya bhaveddevī prasādataḥ . yoginītantre notsṛjya dadyāt puṣpāṇi vanasyāni kadācana . na śaknuvanti vai devāḥ samākarṣitusudyatāḥ . ekaikaṃ kusumaṃ yakṣā rakṣanti daśa vai yataḥ . tathā yakṣāṅganāḥ pañca kṣarvataḥ kusumāvṛtāḥ . tasmādāhvaca kusumaṃ yajeddevān pitṝnapi iti vṛkṣasthapumpadānaniṣedhaḥ . matsyasūkte svātvā madhyāhnasamaye na cchidyāt kusuma naraḥ . tatpuṣperarcane devi! raurave paripacyate madhyāhna ityupādānāt prātaḥsnātasya puṣyāharaṇe na doṣaḥ . atha puṣpa mālā viśvasāratantre nīlotpalasahasreṇa yasta mālāṃ prayacchati . durgāyai vidhivaddevi! tasya puṇyaphalaṃ śṛṇu . varṣakoṭisahasrāṇi varṣakoṭiśatāni ca . davyā anucaro bhūtvā rudraloke mahīyate . yoginītantre navamapaṭale mālatīmālayā viṣṇurarcito yena kārtike . pāpākṣarakṛtā mālā nāśitā tasya viṣṇunā . tathā karavīrakṛtāṃ mālāṃ gādhavāya prayacchati . devendro'pi maheśāni! karoti karasaṃpuṭam . tatraika na bhedayed yajñasūtraṃ mālāñcaiva na bhedayet . viśiṣya mālatīmālāṃ vyāghradharma tathaiva ca . vṛhannalītantre dvitīvapaṭale kokaṇadañca bandhūkaṃ karṇikādvayameva ca . vakamandāraraktāṇi karavīrāṇi śasyate . mallikātritayaṃ jātī kṣaumapuṣyaṃ jayantikā . vilvapatraṃ kuruvakaṃ munipuṣpañca kesaram . vāsantī caiva saugandhaṃ kālapuṣpaṃ manoharam . āmalakañca kādambaṃ bakulaṃ yūthikā tathā . bilvairmaruvakādyeśca tulalovarjitaiḥ śubhaiḥ . oḍrapuṣpairviśeṣeṇa vajrapuṣpeṇa śobhitam . savaṃ puṣpaṃ pradadyāccabhaktiyuktena cetasā . javāpuṣpa maheśāni! dadyādvevyai viśeṣataḥ . padmaṃ priyataraṃ devyā śephālī bakulaṃ tathā . raktotpalena deveśi! pūjayet paramāṃ śivāma . lakṣavarṣasahasrāṇāṃ pūjāyāḥ phamādguyāt . śirīṣaṃ varama devyāḥ pītida tagaraṃ tathā . sthalapadmaṃ sututaraṃ lakṣasaṃkhyakrameṇa tu . sadi dadyātmahekṣāni! karyasiddhiḥ sureśvari! . tadaiva mantrasiddhiḥ syānnātra kāryā vicāraṇā . dvijārgī tulasīṃ ramyāṃ tasyāḥ prītikarīṃ parām . kāñcanaṃ raktavarṇañca atipriyataraṃ mahat . bhaktiyukto mahaśāni! sarvapuṣpaṃ nivedayet . vṛhannīlatantre cāturmāsye tu lakṣailamālatyā yo'rcayeddharim . śatajanmakṛta pāpaṃ tatkṣaṇādeva naśyati . karavīrasya kusumairye'rcayanti harerdine . darśanāttasya deveśi! narakāgniḥ praṇaśyati . varjyapuṣpāṇi nārcayet jhiṇṭipuṣpeṇa pītaiśca tagaraistathā . śvetenoḍrekha kṛṣṇena vijayena nacārcayet . prapañcasāre ṣaṣṭhapaṭale aṅgane patitai rmālyaiḥ śīrṇairvā jantudūmitaiḥ . āghrātairaṅgasaṃspṛṣṭai rūṣitairnāpi rcayet . sāradāyām malinaṃ bhūmisaṃspṛṣṭa kṛmikeśādidūṣitam . aṅgaspṛṣṭaṃ samāghrātaṃ tyajet paryuṣitaṃ tathā . matsyasṛkte caturdaśapaṭale śephālikā tu kahlāraṃ śaratakāle praśasyate . anyatra na spṛśeddevi! prāyaścittantu pūjanāt . nārcayedraktakṛṣṇena tathogragandhikena ca . karavīrasya mādhyasya bandhūjīvasya caiva hi . kaśarasya savajrasya raktaṃ devi! praśasyate . yoginītantre bilvaptraṃ śamīpatraṃ tamālāmalakīdalam . apāṅgabhṛṅgapatrañca kuśaṃ dūrvāstathaiva ca . puṣpāṇāmapyabhāve tu phalānyapi nivedayet . phalānāmapyabhāve tu tatpatrai pūjayeddharim . guptapūjāpuṣpañca tatraiva sihāsyañcaiva mālūraṃ dhustūrañca caturvidham . tathā rudrajaṭe dve ca guhyapuṣpañca śaṅkari . padme nīlotpale devi . vakamandārakāñcane . mādhavīdve tamālañca guptametadvarārcane . divārātribhedena puṣpaviśeṣeṇa pūjanamuktaṃ tatraiva kanakāni sugandhīni rātrau deyāni śaṅkari! . divā cāgyāni puṣpāṇi divā rātrau ca mallikā . devālayasya puṣpeṇa yo devaṃ pratipūjayeta . andhatvaṃ prāpnuyāt so'pi daśa varṣāṇi pañca ca . devatāviśepe puṣpaviśeṣavarjagamapi tatraiva śive vivarjayet kundaṃ mādhe mādhyaṃ praśasyate . gaṇeśe varjayenmādhyamaśokaṃ tagarantathā . sūrye māghyañca mandāraṃ kanakañca tathaiva ca . mahālakṣmyai ca tulasīṃ jhiṇṭikāṃ kāñcanantathā . bandhūjīvañca droṇañca sarasvatyai na dāpayet . grahāṇāṃ vilvapatrañca śamīpatraṃ tathaiva ca . brahmaṇe varjayet kāśaṃ kausumbhaṃ śamīpuṣpakam . vātrīpuṣpaṃ kuraṇṭañca jalapuṣpaṃ tathaiva ca . durgāyai na pradadyācca somapuṣpaṃ tatheva ca . tripurāyai kāñcanañca kanakaṃ vāsakaṃ tathā . kiṃśukaṃ kṛṣṇakāntāñca indrākṣyai varjayettathā . akarmaṇyapuṣpadāne doṣo yathā varāha uvāca akarmaṇyena puṣpeṇa yo māmarcayate bhuvi . pātakaṃ tasa vakṣyāmi tacchṛṇu tva vasundhare! . nāhaṃ tat pratigṛhṇāmi na ca te vai, mama priyāḥ . mūrkhairbhāgavatairdattaṃ mama viprayakāriṇaḥ . patanti narake ghore raurave tadanantaram . ajñātasya ca dopeṇa duḥkhānyanubhavanti ca . vānaro daśa varṣāṇi mārjāraśca trayodaśa . mūṣakaḥ pañcavarṣāṇi balīvardaśca dvādaśa . chāgaścaivāṣṭa varṣāṇi varṣaṃ vai grāmakukkuṭaḥ . trīṇi varṣāṇi sahiṣo bhavatyeva na saṃśayaḥ . etatte kathitaṃ bhadre! puṣpaṃ yanme'tra rocate . akarmaṇyaṃ viśālākṣi! puṣpaṃ yo na dadāti vai varāhapu° . devī priyapuṣpāṇi yathā puṣpāṇi devyā vaiṣṇavyāḥ priyāṇi śṛṇu saṃprati . bakulaiścaiva mandāraiḥ kundapuṣpakuraṇṭalaiḥ . karavīrārkapuṣpaiśca śālamalaiścāparājitaiḥ . damanaiḥ sindhuvāraiśca vakairmaruvakaistathā . latābhirbrahmavṛkṣaiśca dūrvāṅkuraiśca komalaiḥ . mañjarībhiḥ kuśānāñca vilvapatraiḥ suśobhanaiḥ . pūjayedvaiṣṇavīṃ devīṃ kāmākhyāṃ tripurāṃ tathā . anyāśca yāḥ śivāprītyai jāyante puspajātayaḥ . tā imāḥ śṛṇu kīrtyante mayā vetāla! bhairava! . mālatī mallikā jātī yūthikā mādhavīlatā . pāṭalā karavīrañca javā tarkārikā tathā . kubjakaṃ tagaraścaiva karṇikāro'tha rocanaḥ . campakāmrātakau bāṇavarvarau mallikā tathā . aśokā lodhratilakāvaṭarūṣaśirīṣake . śamīpuṣpañca droṇañca padmotpalavakāruṇāḥ . śvetāruṇe trisandhye ca palāśaḥ khadirastathā . vanamālā'tha sevantī kumudo'tha kadambakaḥ . cakraṃ kokaṇadañcaiva bhaṇḍilo girikarṇikā . nāgakeśarapunnāgau ketakyañjalikā tathā . dohadā rvājapūraśca nameruḥ śālameva ca . trapuṣī caṇḍasindhuśca jhiṇṭī pañcavidhā tathā . evamādyuktakusumaiḥ pūjayet varadāṃ śivām varjanīyapuṣpaṃ yathā puṣpañca kṛmisambhinnaṃ viśīrṇa bhagnamudgatam . sakeśaṃ mūṣikādhūtaṃ yatnena parivarjayet yācitaṃ parakīyañca tathā paryuṣitañca yat . antyaspṛṣṭa padāspṛṣṭa yatnena parivarjayet kālikā pu° 68 54 a° . keśavapūjane praśastapuṣpāṇi yathā mālatīmallikā cava yūthikā cātisuktikā . pāṭalākaravīrañca jayāsavatireva ca . kubjakastagaraścaiva karṇikāraḥ kuruṇṭakaḥ . ampakastagaraḥ kundo bāṇavarvaramallikāḥ . aśokastilakaścampastathā caivāṭarūṣakaḥ . amī puṣpaprakārāstu śastāḥ keśavapūjane . ketakīpatrapuṣpañca puṣpaṃ bhṛṅgārakasya ca . tulasyāmalakī caiva sadyastuṣṭikaraṃ hareḥ . padmānyambusamutthāni raktanīle tathotpale . sitotpalañca kṛṣṇasya dayitāni sadā nṛpa! . tāni puṣpāṇi deyāni viṣṇave prabhaviṣṇave agnipu° . kiñca jāto śatāhvā sumanā kundaṃ bahupuṭaṃ tathā . vāṇañca paṅkajāśokaṃ karavīrañca yūthikā . pāribhadraṃ pāṭalā ca vakulaṃ giriśāyinī . tilakaṃ vanajañcaiva pītakaṃ tagarantvapi . etāni hi praśastāni kusumānyacyutārcana . surabhīṇi tathānyāni varjayitvā tu ketakīm . yeṣāmapi hi puṣpāṇi praśastānyacyutārcane . pallavānyapi teṣāṃ syuḥ praśastāni mahāsura! . vīrughānāṃ pradhānena varhiṣāñcārcayettathā . nānārūpaiścvāmbubhavaiḥ kamalendīvarādibhiḥ . prabālaiḥ śucibhiḥ śuddhairjalaprakṣālitairvale! . vanaspatīnāmarceta tathā dūrvādipallavaiḥ vāmanapu° 91 . viṣṇau puṣpaviśeṣadānasya phalaṃ yathā ārāmaprabhavaiḥ puṣpairacchidraiḥ kīṭavarjitaiḥ . tathā'paryuṣitaistadvat kārtake viṣṇumarcayet . varṇānāṃ hi yathā viprastīrthānāṃ jāhnavī yathā . devānāñca yathā viṣṇuḥ puṣpāṇāṃ mālatī tathā . mālatīmālayā devaṃ yo'rcayed garuḍadhvajam . janmaduḥkha jarārogaiḥ karmabhirmuktimāpnuyāt . mālatīmālayā yena pūjitaḥ kārtike hariḥ . pāpalakṣāyutaṃ tasya vatsa! śauriḥ pramārjati . mālatīpuṣpamālābhiḥ kārtike puṣpamaṇḍapam . viṣṇorgṛhe kṛtaṃ yaistu te yānti paramāṃ gatim . jātipuṣpairviracitāṃ mālāṃ yaḥ samprayacchati . viṣṇave vidhivaddhaktyā tasya puṇyaphalaṃ śṛṇu . kalpakoṭisahasrāṇi kalpakodiśatāni ca . vasedviṣṇupureśrīmān viṣṇutulyaparākramaḥ . yaḥ svarṇaketakaiḥ puṣpaiḥ pūcayed garuḍadhvajam . abdakoṭiśataṃ yāvattuṣṭaḥ syāttasya vai hariḥ . dāmodaraṃ pūjevedyaḥ kusumaiḥ ketakodbhavaiḥ . sa vasedviṣṇunilaye devena saha modate . mallikā kusumairdevaṃ yo'rcayet trideśaśvaram . kārtike parayā bhaktyā dahet pāpaṃ trighārjitam . sugandhairmallikāpuṣpairacyutaṃ yo'rcayenmune! . sa sarvapāpanirmukto viṣṇuloke mahīyate . vedadharmeṇa kenāpi saṃprāpve madhumāghave . yo'rcayet sa muniśreṣṭha! labhate vaiṣṇavaṃ padam . yaḥ punaḥ pāṭalāpuṣpairarcayed garuḍadhvajam . supuṇyānmā paraṃ sthānaṃ sa prayāti harermune! . agastyapuṣpaidaiveśaṃ ye'rcayanti janārdanam . devarṣe! darśanātteṣāṃ narakāgniḥ praṇaśyati . na tat karoti viprendra! tapasā toṣito hariḥ . yat karoti hṛṣīkeśo munipuṣpairalaṅkṛtaḥ . vihāya sarvapuṣpāṇi munipuṣpeṇa keśavam . kārtike yo'rcayedbhaktyā vājimedhaphalaṃ labhet . munipuṣpakṛtāṃ mālāṃ ye yacchanti janārdane . śakro'pi taiḥ samaṃ vatsa! kurute hyabhibhāṣaṇam . dadātyabhīpsitān kāmān vṛkṣa cintāmaṇiryathā . kārtike munipuṣpeṇa pūjito garuḍadhvajaḥ . gavāmayutadānena yat phalaṃ kārtike mune! . munipuṣpeṇa caikena kārtikyāṃ tat phalaṃ smṛtam . ye'rcayanti surādhyakṣaṃ karavīraiḥ sitāsitaiḥ . teṣāṃ varṣaśataṃ yāvat prabhurbhavati keśavaḥ . bakulāśokakusumairye'rcayanti jagatpatim . nirbhīkāste bhavantīha yāvaccandradivākarī . aśokakusumairamyairjanmaśokabhayāṣaham . pūjayitvā hariṃ yāti padaṃ viṣṇoranāmayam . śubhagandhaiḥ sitairvatsa! kusumaiḥ paṅkajodbhavaiḥ . adhokṣajaṃ samabhyarcya naro yāti hareḥ padam . abhyarcya kaumudaiḥ puṣpaiḥ keśavaṃ tridaśairapi . aṭarūṣakapuṣpaiśca pūjayedyo jagatpatim . sa puṇyavānnaro yāti tadviṣṇoḥ paramaṃ padam . kārtike yo'rcayedviṣṇuṃ tulasībilvapaṅkajaiḥ . tridarśarapi pūjyaḥ sa na śakyo yamakiṅkaraiḥ . mādhaveyo'rcayedviṣṇuṃ tulamībilvapaṅkajaiḥ . tridaśairapi pūjyaḥ sa na śakyo yamakiṅkaraiḥ . mādhave yo'rcayedviṣṇuṃ supuṣpaistilakodbhavaiḥ . ghūtapāpo virātaṅkaḥ saviṣṇoryāti tat padam . samitpuṣpakuśādīni śrotriyaḥ svayamāharet . śūdrānītaistaiśca hareḥ pūjāṃ kurvan vrajatyadhaḥ . tasmādvipro muniśreṣṭha! śiṣyekha khayameva vā . puṣpādīni samāhṛtya pūjeyat parameśvaram . vipro dūrvāmayaiḥ puṣpestathā kāśakuśodbhavaiḥ . tukhalībilvapatraiśca pūjayeddevatāḥ pitṛn . nārcayettagaraiḥ sūryaṃ dhūrtapuṣpeṇa keśavam . devīṃ lakucapuṣpaiśca śaṅkaraṃ nāgakeśaraiḥ . kālaviśeṣe tasya paryuṣitatvaṃ yathā praharaṃ tiṣṭhate jātī praharārdhvantu mallikā . triyāmaṃ munipuṣpañca karavīramaharniśam . āmbamañjarīvilvapatradānaphalaṃ yathā mañjurīṃ sahakārasya ye prayacchanti vaiṣṇavāḥ . kārtike saphalāste syurgokoṭīphalabhāginaḥ . kārtike yo'rcayedbhaktyā vilvapatreṇa keśavam . dadyād yajñāyutaphalaṃ keśavastasya vai mune! . bilvapatreṇa ye kṛṣṇaṃ kārtike kalimardanam . pūjayanti mahābhaktyā muktisteṣāṃ kare sthitā . nāgakeśarapuṣpairyaḥ pūjayed garuḍadhvajam . sa yāti vaiṣṇavaṃ sthānaṃ yatra gatvā na śocate . kadambakusumairyo vai pūjayenmadhusūdanam . janmāyutārjitaṃ pāpaṃ sphoṭitaṃ tena nārada! . na tathā ketakīpuṣpairmālatī kusumaistathā . toṣamāyāti deveśaḥ kadambakusumairyathā . dṛṣṭvā kadambapuṣpāṇi toṣamāyāti mādhavaḥ . kiṃ punaḥ pūjito devaḥ sarvakāmaprado hariḥ . hariṃ kiṃśukapuṣpairyaḥ pūjayet tridaśādhipam . vaikuṇṭhe ramate śaśvat viṣṇunā saha vaiṣṇavaḥ . varṣākāle ca deveśaṃ kumudaiścanda vrācitaiḥ . yo'rcayet paramaṃ viṣṇuṃ saṃsāre na punarviśet . kundapuṣpaiśca viprarṣe! yo'rcayed garuḍadhvajam . koṭi janmārjitaṃ pāpa tatkṣaṇādeva naśyati . śamīpuṣpaiśca deveśaṃ pūjayedasuradviṣam . yamaṃ na paśyedviprarṣe! na yāti durgatiṃ naraḥ pādmottarakha° 131 a° . lakṣmotulyapriyapuṣpāṇi nāradīyasaṃ° mālatī bakulāśoka śephālīnavamālikāḥ . amlānatagarāṅkoṭhamallikā madhupiṇḍikāḥ . yūthikāṣṭāpadaṃ kundaṃ kadambaṃ madhupiṣpalam . pāṭalācampakaṃ kṛṣṇaṃ lavaṅgamatimuktakam . ketakaṃ ca kuruvakaṃ vilvaṃ kahlārakaṃ dvija! . pañcaviṃśatipuṣpāṇi lakṣmītulyapiyākhi me . keśavārcane niṣiddhapuṣpāṇi viṣṇudharmottare . ugragandhīnyagandhīni kusumāni na dāpayet . anyāyatanajātāni kaṇṭakīni tayairva ca . vaktāni yāni dharmajñe! caityavṛkṣodbhavāni ca . śmaśānajāthānyanyāni yāni cākālajāni ca . tathā kuṭajaṃ śālmalīpuṣdhaṃ śirīṣañca janārdane . niveditaṃ bhayaṃ rogaṃ niḥsvatvaśca prayacchati . bandhujīvakapumpāṇi raktānyapi ca dāpayet . anyaraktakapuṣpāṇāṃ dānāt daurbhāvyamāpnuyāt . parāropitavṛkṣasya puṣpagrahaṇe dochaḥ . agastyaḥ parāropitavṛkṣebhyaḥ puṣpāṇyānīya yo'rcayet . avijñāpya ca tasyaiva niṣphalaṃ tasya pūjitam . etad dvijetaraparam dvijastṛṇaidhaḥ puṣpāṇi sarvataḥ svavadāharet iti yājñavamkyāt . devādyarthantu kusumamasteyaṃ manurabravīt iti vacanāt . go'gnyarthe tṛṇamedhāṃsi vīrudvanampatīnāṃ puṣpāṇi khavadādadīta phalāni cāparivṛṃhitāni iti gotamavacanācca . dvijetarasya daṇḍo'pi tṛṇaṃ vā yadi vā kāṣṭhaṃ puṣpaṃ vā yadi vā phalam . anāpṛcchan hi gṛhṇāno hastacchedanamarhati iti smṛteḥ . devoparidhṛrta mastakoparidhṛtam adhovastradhṛtam antarjalakṣālitañca puṣpaṃ duṣṭamiti haribhaktināmake granthe . abhivādyābhivādakakarasthapuṣpaṃ prokṣaṇāt karmaṇyam iti kecit . yācitādipuṣpadānasya niṣphalatvam . yācitaṃ niṣphalaṃ puṣpaṃ krayakrītañca niṣphalam iti vadanti . vāmahastacitādi puṣpasyādeyatvaṃ yathā na puṣpacchadanaṃ kāryaṃ devārthaṃ vāmahastataḥ . na dadyāttāni devebhyaḥ saṃsthāpya vāmahastataḥ . samitpuṣpādīnāṃ svayamāharaṇīyatvaṃ hārītaśātātapau samitpuṣpakuśādīni brāhmaṇaḥ svayamāharet . śūdrānītaiḥ krayakrītaiḥ karma kurvan patatyadhaḥ . kraye pratipramavamāha brahmapu° puṣpairdhūpaiśca naivedyairvīrakrayakriyāhṛtaiḥ . vīrakrayo vīravat yācñāśūnyena vikreturusanyastamūlyena krayaḥ . puṣpadānaprakāro jñānamālāyāṃ puṣpaṃ vā yadi vā patraṃ phalaṃ neṣṭamadhomukham . puṣpāñjalividhiṃ hitvā yathotpannaṃ tathārpaṇam . madhyāhnasnānānantaraṃ puṣpacayanasya doṣo yathā snānaṃ kṛtvā tu ye kecit puṣpaṃ gṛhṇanti vai dvijāḥ . devatāstanna gṛhṇanti bhasmībhavati dāruvat . etattu dvitīyasnānābhiprāyam . iti ratnākaraḥ . vyaktaṃ matsyasūkte snātvā madhyāhnasamaye na chindyāt kusumaṃ naraḥ . tattatpuṣpārcane devi! raurave paripacyate . puṣpābhāve deyāni viṣṇudharmottare puṣpābhāve'pi deyāni patrāṇi ca janārdane . patrābhāve jalaṃ dadyāttena puṇyamavāpyate . puṣpadānamāhātmyaṃ yathā na ratrairna suvarṇena na vittena ca bhūriṇā . tathā prasādamāyāti yathā puṣpairjanārdanaḥ . devatāviśeṣe varjanīyapuṣpaṃ yathā śātātapaḥ śive vivarjayet kundamunmattañca harestathā . devīnāmarkamandārau sūryasya tagarantathā . puṣpaviśeṣāṇāṃ kālabhede paryuṣitamuktaṃ bhaviṣye padmāni sitaraktāni kumudānyutpalāni ca . eṣāṃ paryuṣitāśaṅkā kāryā pañca dinottaram . puṣviśeṣasyāparyuṣitatvaṃ yathā tulasyagastyavilvānāṃ na ca paryuṣitātmatā . yoginītantre vilvapatrañca māghyañca tamālāmalakodalam . kahlāraṃ tulasīñcaiva padmañca munipuṣpakam . etat paryu pita na syāt yaccātyat kakikātmakam . kalikātmakaṃ prasphuṭanayogyam ekā° ta° . anyat paryuṣitaśabde dṛśyam .

puṣpaka na° puṣpamiva puṣpeṇa vā kāyati kai--ka svārthe ka vā . 1 puṣpaśabdārthe 2 rītipuṣpe 3 kuveravimāne 4 netrarogabhede 5 ratnakaṅkaṇe 6 rasāñjane 7 lauhakāṃsyai 8 mṛttikāṅgāravāhakaśakaṭyāñca medi° . 9 kāsīse hemaca° .

puṣpakaraṇḍaka na° avantisthe śivodyānabhede mahākālasyojjavinī viśālā'vantikā tathā . tasyodyānaṃ tu vijñeyaṃ nāmnā puṣpakaraṇḍakam śabdamā° . tataḥ astyarthe ini ṅīp . puṣpakaraṇḍikā ujjayinyāṃ strī hemaca° . 6 ta° . (sāji) 2 puṣpacayanapātrabhede na° .

puṣpakāla pu° puṣpasya kālaḥ . 1 strīṇāmṛtusamaye dvādaśavarṣādau ka le puṣpapradhānaḥ kālaḥ śā° ta° 2 kusumapradhāne 3 vasantakāle .

puṣpakāsīma na° puṣpamiva kāsīsam . kāsīsabhede rājani° . kāsīsaṃ dhātukāsīsaṃ pāṃśukāsīsamityapi . tadeva kiñcit pītantu puṣpakāsīsamucyate bhāvapra° kāsīsaśabde dṛśyam

puṣpakīṭa pu° puṣpapriyaḥ kīṭaḥ . 1 bhramare trikā° 7 ta° 2 kusumasthitakṛmimātre ca .

puṣpaketana pu° puṣpaṃ ketanaṃ yasya . kāmadeve hemaca° .

puṣpaketu na° puṣpanirmitaḥ keturiva . 1 kusumāñjane amaraḥ 6 ba° . 2 kāmadeve ca .

puṣpaghātaka pu° puṣpaṃ hanti hana--ṇvul . 1 vaṃśe śabdamā° . 2 kusumanāśake tri° .

puṣpacāpa pu° puṣpamaya cāpamasya . kāme puṣpadhanvādayo'pyatra .

puṣpacāmara pu° puṣpaṃ cāmara iva yasya . 1 madanavṛkṣe trikā° . 2 vetravṛkṣe śabdamālā° .

puṣpaja na° puṣpājjāyate jana--ḍa 6 ta° . 1 puṣparase rājini° . 2 puṣpajātamātre tri° apārayantaṃ kila puṣpajaṃ tejaḥ sā° da0

puṣpada pu° puṣpaṃ dadāti dā--ka upa° sa° . vṛkṣe hemaca° .

puṣpadaṃṣṭra pu° puṣpamiva daṃṣṭrā'sya . nāgabhede harivaṃ° 3 a° .

puṣpadanta pu° puṣpamiva danto yasya . 1 vāyukokhasthe diggajabhede amaraḥ . 2 vidyādharabhede medi° . 3 jinabhede hemaca° . 4 bāgabhede dharaṇiḥ . 5 vaiṣṇavānucarabhede bhāga° 8 . 21 . 10 . 6 puradvārādhipabhede śuddhākṣamaindraṃ bhallāṭaṃ puṣpadantaṃ tathaiva ca harivaṃ° 116 a° .

puṣpadantaka pu° mahimna ityādistavakartari bhandharvabhede .

puṣpadāman na° puṣpanirmitaṃ dāma . 1 puṣpanirmitamālye bhūtā śvāśvānta matanasararagaiḥ kīrtitaṃ puṣpadāma vṛ° ra° ṭī° ukte janaviṃśatyakṣarapādake 1 chandobhede ca .

[Page 4390b]
puṣpadrava pu° 6 ta° . kusumarase makarabde rājani° .

puṣpadha puṃstrī brātyāt tu jāyate viprāt pāpātmābhurjakaṇṭakaḥ . āvantyavāṭadhānau ca puṣpadhaḥ śaikha eva ca manūkte vrātyaviprajāte jātibhede striyāṃ jātiatvāt ṅīṣ .

puṣpadhanus pu° puṣpaṃ dhanurasya vā saṃjñāyām pā° pakṣe saṃjñātve na anaṅ . kāmadeve mādhaḥ 94 .

puṣpadhanvan pu° puṣpaṃ dhanurasya saṃjñātvāt vā anaṅ . kāmadeve amaraḥ . dhanvanśabdena samāseneva prayogopapattau anaṅvidhānam asaṃjñāyāṃ dhanuḥśabdaprayoganivṛttyartham .

puṣpadhāraṇa pu° puṣpaṃ dhārayati dhāri--lyu . viṣṇau śā° 7 a° .

puṣpanikṣa puṃstrī puṣpaṃ nikṣati nikṣa--cumbane aṇ upa° sa° . bhramare pu° striyāṃ jātitvāt ṅīṣ .

puṣpaniryāsa pu° 6 ta° . puṣparase makarande rājani° . puṣpaniryāsakaḥ śītaḥ kaṣāyaḥ sthaulyamārakaḥ . dāhambamārti baminut mohavaktrāmayapralut . tṛṣṇārtikaphavittaghnasirārocakanāśanaḥ . tarpaṇaḥ surabhiḥ sāro bhidhamūbhiḥ parikīrtitaḥ rājani° .

puṣpanetra na° puṣpanirmitaṃ netram . puṣpagirmite vastiśasvākā'vayavamede netraśabde 4140 pṛ° dṛśyam . kṣāranakṣakaṣāyantu puṣyanetreṇa yojitam suśrutaḥ .

puṣpandhaya puṃstrī° puṣyaṃdhayati dhe--khaś mum . 1 amare rājani° striyāṃ jāgitvāt ṅīṣ . 2 kusumarasapāgini tri° striyāṃ gheṭaḥ ṭittvāt ṅīp .

puṣpapattra na° 6 ta° . (phulera pāpaḍi) mavadala calā° .

puṣpapattrin pu° puṣpaṃ tanmayaḥ patrī gāṇo'sya . kulumaśare lāme .

puṣpapatha pu° 6 ta° . strīṇāmṛturajonirgadvāre yonau trikā° .

puṣpapāṇḍu pu° maṇḍalisarpabhede suśrutaḥ ahiśabde dṛśyam .

puṣpapura na° pāṭaliputranagare kusumapura (ghāṭanā) .

puṣpapraca(cā)ya pu° pra + ci--hastādāne cerasteye pā° ghañ hastādāna ityanena pratthāsattirādeyasya gamyate si° kau° praśabega tādṛśī pratyāsattirdyotyate . hastega kusumānāṃ cayane . caurye tu ac . cauryeṇa kusumaharaṇe . hastādāna ityukteḥ yaṣṭyādigā cayane tu ajeya .

puṣpapracāyikā strī paṣyāyeṇa puṣpaṇāṃ cayanam pra + ciparyāye ṇvuc tadantasya strītvam krīḍātvāt nitya° la° . ādyudāttatā ca paripānnā kusumānā cavane .

[Page 4391a]
puṣpaphala pu° puṣpayuktaṃ phalamasya . 1 kapitthe amaraḥ 2 kuṣmāṇḍe śabdamālā .

puṣpabhūṣita tri° 3 ta° . 1 kusumenālaṅkṛte . 2 baṇignāyake rūpakaprakaraṇabhede sā° da° prakaraṇodāharaṇam .

puṣpamāsa pu° puṣpapradhāno māsaḥ śāka° ta° . caitre māsi 2 vasantasamaye rājani° .

puṣparakta pu° puṣpaṃ raktaṃ yasya . sūryamaṇivṛkṣe rājani° .

puṣparajas na° 6 ta° . kusumaparāge hemaca° .

puṣparatha pu° puṣpanirmito rathaḥ . puṣpanirmite rathabhede hemaca0

puṣparasa pu° 6 ta° . makarande kusumaniryāse amaraḥ .

puṣparasāhvaya na° puṣpasya rasa āhvayo yasya . madhuni rājani0

puṣparāga pu° puṣpasyeva rāgo varṇo yasya . 1 maṇibhede (pokarāja) tasya lakṣaṇādi yuktikalpatarāvuktaṃ yathā succhāyapītagurugātrasuraṅgaśuddhaṃ snigdhañca nirmalamatīva suvṛttaśītam . yaḥ puṣparāgaśakalaṃ kalayedamuṣya puṣṇāti kīrtimatirśāryasukhāyurarthān tasya doṣalakṣaṇaṃ yathā kṛṣṇavindvaṅkitaṃ rūkṣaṃ ghavalaṃ malinaṃ laghu . vicchāyaṃ śarkarākāraṃ puṣparāgaṃ sadoṣakam . tasya parīkṣālakṣaṇe yathā ghṛṣṭo vikāśayet puṣparāgamadhikamātmīyam . na khalu puṣparāgo jātyatayā parīkṣakairuktaḥ rājani° . tasyotpattyādi yathā sūta uvāca . patitā yā himādrau hi tvacastanvāḥ suradviṣaḥ . prādurbhavanti tābhyastu puṣparāgā mahāguṇāḥ . āpītapāṇḍuruciraḥ pāṣāṇaḥ puṣparāgasaṃjñastu . kauruṇṭakanāmā syāt sa eva yadi lohitāpītaḥ . ālohitastu pītaḥ svacchaḥ kāṣāyakaḥ sa evoktaḥ . ānīlaśuklavarṇaḥ snigdhaḥ somā lakaḥ svaguṇaiḥ . atyantalohito yaḥ sa eva khalu padmarāgaḥ syāt sunīlaḥ san . mūlyaṃ vaidūryamaṇeriva gaditaṃ hyasya ratnaśāstravidā . dhāraṇaphalañca tadvat kintu strīṇāṃ śumaprado bhavati gāruḍe 75 a° . prakārāntaram śaṇapuṣpasamaḥ kāntyā svacchabhāvastu cikkaṇaḥ . putrado ghanadaḥ puṇḍaḥ puṣparāgo maṇirdhṛtaḥ . daityadhātusamudbhūtaḥ puṣparāgamaṇirdvidhā . padmarāgākare kaścit kaścittārkṣyopalākare . īṣatpītacchavicchāyaṃ svacchaṃ kāntyā manoharam . puṣparāgamiti prāktaṃ raṅgasomamahībhujā . brahmādijātibhedena tadvijñeyaṃ caturvidham . chāyā caturvidhā tasya sitā pītā sitāsitā . klīvatvamapi .

puṣparāja pu° puṣpamiva rājate rāja--ac . puṣparāgamaṇau .

[Page 4391b]
puṣpareṇu pu° 6 ta° . parāge kusumarajasi śabdara° .

puṣparocana pu° puṣpaṃ rocaneva yasya . nāgakeśare . trikā0

puṣpalāva tri° puṣpaṃ lunāti mālāracanāyai lū--aṇ upra° sa° . mālākāre trikā° . ṇini . puṣpalāvin tatrārthe jaṭā° .

puṣpalih pu° puṣpaṃ leḍhi liha--kvip 6 ta° . madhukare . ka . puṣpaliho'pyatra amaraḥ .

puṣpavanta(t) pu° dvi° va° . puṣpa + matvarthe matup masya vaḥ . 1 raviśaśinoḥ . pṛṣo° adanto'pyayaṃ tayorarthayoḥ . atra ravitvacandratvābhyāmekaśaktimadeva niyatadvivacanākāṅkṣam śabda° pra° dvandvapraka° . vistarastu gadādhara śaktivāde dṛśyaḥ . 2 kusumayukte tri° .

puṣpavatī strī puṣpaṃ strīrajaḥ astyasya matupa masya vaḥ . ṛtumatyāṃ striyām amaraḥ .

puṣpavarga pu° 6 ta° . suśrutokte kusumaviśeṣasamudāye teṣāṃ viśeṣaguṇāśca tatroktā yathā kovidāraśaṇaśālmalīpuṣpāṇi madhurāṇi madhuravipākāni raktapittaharāṇi ca . vṛṣāgastyayoḥ puṣpāṇi tiktāni kaṭavipākāni kṣayakāsāpahāni . madhuśigrukarīrakusumāni kaṭuvipākāni vātaharāṇi sṛṣṭamūtrapurīṣāṇi ca . āgastyaṃ nātiśītoṣṇaṃ naktāndhārnā praśasyate . raktavṛkṣasya nimbasya muṣkakārkāsanasya ca . kaphapittaharaṃ puṣpaṃ kuṣṭhaghnaṃ kuṭajasya ca . sutiktaṃ madhuraṃ śītaṃ padmaṃ pittakaphāpaham . madhuraṃ picchilaṃ snigdhaṃ kumudaṃ hlādi śītalam . tasmādalpāntaraguṇe vidyāt kuvalayotpale . sindhuvāraṃ vijānīyāddhitaṃ pittavināśanam . mālatīmallike tikte saurabhyāt pittanāśane . sagandhiviśadaṃ hṛdyaṃ bakulaṃ prāṭalāni ca . śleṣmapittaviṣaghnantu nāgaṃ tadvacca kuṅkumam . campakaṃ raktapittaghnaṃ śītoṣṇaṃ kaphanāśanam . kiṃśukaṃ kaphapittaghnaṃ tadvadeva kuraṇṭakam . yathāvṛkṣaṃ vijānīyāt puṣpaṃ vṛkṣocitaṃ tathā . madhuśigrukarīrāṇi kaṭuśleṣmaharāṇi ca . anyeṣāṃ guṇā bhāvapra° viśeṣata uktāstatra dṛśyāḥ .

puṣpavāṭī strī° 6 ta° . puṣpodyāne . svārthe ka . tatrārthe amaraḥ . dakṣiṇena puṣpavāṭikāmālāpa iva śrūyate śakuntalā .

puṣpavā(bā)ṇa pu° puṣpaṃ bāṇo'sya . 1 kandarpe 2 kuśadvīpasthaparvatabhede bhā° va° 12 a° . 3 daityabhede bhā° śā° 227 a° . 4 nāyakabhede puṣpabāṇacarite dṛśyam .

puṣpavāhana pu° rājabhede agnipu° .

[Page 4392a]
puṣpavāhinī strī nadībhede harivaṃ° 266 a° .

puṣpaśakaṭī strī daivavāṇyām hārā° .

puṣpaśakalin pu° nirviṣasarpabhede suśrutaḥ . ahiśabde dṛśyam .

puṣpaśara pu° puṣpaṃ śaro'sya . kusumeṣau kāmadeve .

puṣpaśarāsana pu° puṣpamayaṃ śarāsanaṃ dhanuryasya . kāme

puṣpaśūnya pu° 3 ta° . 1 uḍumbare rājani° . 2 puṣparahitamātre tri0

puṣpasamaya pu° 6 ta° . vasante ṛtau amaraḥ .

puṣpasāra pu° 6 ta° . 1 kusumarase rājani° . 7 ta° . 2 tulasyāṃ brahmavai° pu° .

puṣpasaurabhā strī puṣpe saurabhamasyāḥ . kusume saurabhānvite kalikārāvṛkṣe rājani° .

puṣpasveda pu° 6 ta° . kusumarase makarande rājani° .

puṣpahāsā strī puṣpaṃ hāsa iva yasyāḥ . 1 rajasvalāyāṃ striyāṃ śabdaca° . mukulātmanā sthitānāṃ puṣpāṇāṃ hāsa iva prapañcarūpeṇa prakāśo'sya . 2 viṣṇau pu° . puṣpahāsaḥ prajāgaraḥ viṣṇusa° . 6 ta° . 3 kusumavikāśe pu° .

puṣpahīna pu° 3 ta° 1 kusumarahite drume . 2 udundaravṛkṣe strī 3 rajaḥśūnyāyāṃ striyāṃ strī hema° .

puṣpā strī campāpuryā (bhāgalapura) trikā° .

puṣpāgama pu° puṣpāṇyāgacchantyatra ā + gama ādhāre ap . vasante puṣpātarādayo'pyatra .

puṣpājīva pu° puṣpamājīvati ā + jīva--aṇ upa° sa° . mālākāre hamaca0

puṣpāñjana na° 6 ta° . kusumāñjane (komakājala) . rājani0

puṣpānana pu° puṣpamiva vikasitamānanamasmāt . madyabhede bhā° sa° 10 a° .

puṣpāmbuja na° puṣpasyāmbuno jāyate jana--ḍa 5 ta° . makarande rājani° .

puṣpāyudha pu° puṣpamāyudhamasya . kusumāyudhe kāmadeve puṣpāstrādayo'pyatra .

puṣpārṇa pu° rājabhede bhāga° 41311 .

puṣpāvacāyin pu° puṣpamavacinoti mālārtham ava + ciṇini 6 ta° . mālākāre hemaca0

puṣpāsava na° 6 ta° . madhuni rājani° tasya puṣpodbhavatvāt mādakatvācca tathātvam .

puṣpāstra pu° puṣpamastramasya . kusumāyudhe kāme hemaca° .

puṣpāhvā strī puṣpamityāhvā yasyāḥ . śatapuṣpāyām rājani0

puṣpikā strī puṣpa + ṇvul . 1 dantamale hārā° . 2 liṅgamale hema° . granthādhyāyasamāptau tatpratipādyakathane granthāṃśabhede yathā iti mahābhārate śatasāhasryāṃ saṃhitāyāmityādi .

puṣpita tri° puṣpa + tāra° itac . 1 saṃjātakusume . puṣpa--kartari kta . 2 vikasite ca .

[Page 4392b]
puṣpitāgrā strī ayuji nayugarephato yakāro yuji ca najau jaragāśca puṣpitāgrā vṛ° ra° ukte ardhasamavṛttabhede .

puṣpin tri° puṣpa + matvarthe ini . 1 kusumayukte vṛkṣe striyāṃ ṅīp . sā ca 2 rajasvalāyāṃ striyāṃ strī .

puṣpeṣu pu° puṣpamiṣuryasya . kusumabāṇe kāme hema° .

puṣpotkaṭā strī rākṣasībhede sā ca rāvaṇakumbharṇayormātā puṣpotkaṭāyāṃ jajñāte dvau putrau rākṣaseśvarau . kumbhakarṇadaśagrīvau bhā° va° 274 a° .

puṣpya puṣpa vikaśane kaṇḍvā° pāṭhāntaram saka° seṭ . puṣpyati apuṣpyīt .

puṣya puṃstrī kāryaṃ puṣyati puṣa--kartari yat ni° . aśvinyādi 27 nakṣatramadhye 1 aṣṭame nakṣatre, strītve ṭāp . tasyādhipatiḥ jīvaḥ . tadyogatārādikam aśleṣāśabde dṛśyam . 2 pauṣamāse 3 kaliyuge ca pu° medi° .

puṣyanetrā strī puṣyaḥ nakṣatraṃ netā prathamāvadhiśeṣaparyanta samāpako yasyāḥ acsamā° . yasyāṃ rātrau prathamāvadhiśeṣaparyantaṃ puṣyanakṣatrasya darśanaṃ tādṛśyāṃ rātrau .

puṣyaratha pu° yātrārthe rathe amaraḥ . puṣparatheti tatra pāṭhāntaraṃ tatrārthe

puṣyalaka puṃstrī puṣa--ki puṣiḥ puṣṭistasyai alati paryāpnoti ala--ac svārthe ka . gandhapradhāne mṛgabhede . sīmni puṣyalakohataḥ si° kau° . striyāṃ jātitvāt ṅīṣ . 2 kṣapaṇake 3 kīle ca pu° medi° .

puṣyasnāna na° puṣyanakṣatrakāle snānam . śāstroktavidhānena puṣyanakṣatrayuktakāle nṛpasyābhiṣekabhede tadvidhānaṃ vṛ° saṃ° 48 a° dṛśyam . tatkālaśca tatrokto yathā śubhe muhūrte saṃprāpte puṣyayukte niśākare puṣyābhiṣeko'pyatra .

pusa marde vyūse hānau ca curā° ubha° saka° seṭ . posayati te apūpusat ta .

pusta bandhe anādare ca cu° ubha° saka° seṭ . pustayati te apupustat ta .

pusta na° pusta--ac . mṛdā vā dāruṇā vāpi vastreṇāpyatha carmaṇā . lauharatnaiḥ kṛtaṃ vāpi pustamityabhidhīyate ityukte 1 lipyādiśilpakarmaṇi . svārthe ka . 2 lipyādhāre granthe puṃstrī° strītve gaurā° ṅīṣ . pustakamānalekhanaprakārādikaṃ yoginītantre uktaṃ yathā mānaṃ vakṣye pustakasya śṛṇu devi! samāsataḥ . mānenāsya phalaṃ vindyādamāne śrīrhatā bhavet . hastamātraṃ muṣṭimātramābāhu dvādaśāṅgulam . daśāṅgulaṃ tathāṣṭau ca tato hīnaṃ na kārayet . tasya vedho yathā vedhadvayaṃ muṣṭihaste bāhumātre trirandhrakam . samabhāge maheśāni hastādo rūpa(1)randhrakam . aṣṭāṅgulaṃ parityajya madhye vedhaṃ tu kārayet . prādeśādau mavedrandhraṃ dvyaṅgule vā samācaret . pustakasya ca ādyante yantravedhaṃ vikalpayet . bhāryāhānirbhavedāśu dhanānāṃ vā kṣayo bhavet . dagdharandhre bhavet pīḍā vartulaṃ śubhadaṃ bhavet . catuṣkoṇe viplavastu trikoṇe maraṇa bhavet . pustakalekhanapatraṃ yathā bhūrje vā tejapatre vā tāle vā tāḍipatrake . agatvacāpi deveśi! pustakaṃ kārayet priye! . sambhave svarṇapatre ca tāmrapātre ca śaṅkari! . anyavṛkṣatvaci devi! tathā ketakīpatrake . mārtaṇḍapatre raupye bā vaṭapatre varānane! . anyapatre vasudale likhitvā yaḥ samabhyaset . sa durgatimavāpnoti dhanahānirbhaveddhruvam . pustake pāṭhyavedalikhananiṣedho yathā vedasya likhanaṃ kṛtvā yaḥ paṭhed brahmahā bhavet . pustakaṃ vā gṛhe sthāpyaṃ vajrapāto bhaved dhruvam . yugabhede pustakākṣarastha devā yathā satye'kṣare sthitaḥ śambhuḥ śūlapāṇistrilocanaḥ . pajāpatirdvāpare ca tretāyāṃ sūrya eva ca . kṛte yuge pinākī ca kalau lipyakṣare hariḥ . tallekhakapūjāphalaṃ yathā ārambhe ca samāptau ca lekhakaṃ pratipūjayet . hariñca gandhapuṣpādyairvastraiśca sumanoharaiḥ . yāvadakṣarasaṃkhyānaṃ pratipatraṃ ca sundari! . tāvadyugasahasrāṇi brahmaloke vasecciram . lekhakasya vetanagrahaṇe doṣo yathā vetanaṃ yastu gṛhṇīyāt likhitvā pustakaṃ sa tu . yāvadakṣarasaṃkhyānaṃ tāvacca narakaṃ vaset . bhūmau pustakalekhanasthāpananiṣedho yathā na bhūmau vilikhedvarṇaṃ yantraṃ na pustakam likhet . na bhūmau pustakam sthāpyaṃ na muktamāharettu tat . bhūpṛṣṭhagrahaṇe caiva akṣaraṃ vā'tha pustakam . bhūmau tiṣṭhati deveśi! janmajanmasu mūrkhatā . tadā bhavati deveśi! tasmāttat parivarjayet . tasya dānaphalaṃ yathā viprāya pustakaṃ dattvā dharmaśāstrasya ca dvija . purāṇasya ca yo dadyāt sa devatvamavāpnuyāt . śāstradṛṣṭyā jagatsarvaṃ suśrutañca śubhāśubham . tasmāt śāstraṃ prayatnena dadyādviprāya kārtike . vedavidyāñca yo dadyāt svarge kalpatrayaṃ vaset . ātmavidyāñca yo dadyāttasya khaṃkhyā na vidyate . trīṇi tulyapradānāni trīṇi tulyaphalāni ca . śāstraṃ kāmadughā dhenuḥ pṛthivī caiva śāśvatī iti pādmottarakhaṇḍe 117 a° . vedaśāstrādidānaphalaṃ yathā vedārthayajñaśāstrāṇi dharmaśāstrāṇi caiva hi . mūlyena lekhayitvā yo dadyād yāti sa vaidikam . itihāsapurāṇāni likhitvā yaḥ prayacchati . brahmadānasamaṃ puṇyaṃ prāpnoti dviguṇīkṛtam iti gāruḍe 215 a° . purāṇādipustakadānavidhiḥ hemā° dā° caṇḍīśabde'dhikaṃ dṛśyam .

pustakamudrā strī vāmamuṣṭiṃ svābhisukhīṃ kṛtvā pustakamudrikā tantrasārokte mudābhede .

pustakarman tri° pustaṃ granthalekhanaṃ karmā'sya . lekhyādikarmakartari halā° .

śodhe di° ātma° saka° seṭ . pūyate apaviṣṭa . pupuve pūta .

śodhe bhvā° ā° saka° seṭ . pavate apaviṣṭa . pupuve pūta° pavitraḥ .

śodhe kyrādi° pvā° ubha° saka° seṭ . punāti punīte apāvīt apaviṣṭa pupāva pupuve . ārṣe kvacit śnāpratyayasya hrasvaḥ . smaraṇāt punate pāpaṃ dhāraṇāt pūrvasañcitam .

pūga pu° pū--gan kicca . (supāri) 1 vṛkṣe 2 samūhe amaraḥ 3 chandasi 4 bhāve 5 kaṇṭakivṛkṣe ca śabdaratnā° . 6 pūgaphale na° . samūhārthāt tasmāt pūraṇe ḍaṭ tithuk ca . pūgati kha pūgapūraṇe tri° striyāṃ ṅīp . pūge bhavaḥ digā° yat . pūgya tadbhave tri° . samāse ādyudāttatā'sya .

pūgapātra na° pūgasya dantacarvita tadrasasya ādhārabhūta pātram . (pikadānī) patadgrahe hārā° .

pūgapīṭha pu° na° 6 ta° . patadgrahe trikā° .

pūgapuṣpikā strī pūgasahitaṃ puṣpamatra kap kāpi ata ittvam . vivāhotsave dīyamāne guvākayuktatāmbūladānakarmaṇi trikā° .

pūgaroṭa pu° pūgaḥ pūgavṛkṣa iva roṭayati dyotate ruṭa--dyutau ac . hintālavṛkṣe trikā° .

pūja pūjane cu° ubha° saka° seṭ . pūjayati te apūpujat ta .

pūjaka tri° pūja--ṇvul . pūjākārake . akāntatve'pi yājakādi° ṣaṣṭhīsavāsaḥ devapūjakaḥ ityādi .

pūjana na° pūja--bhāve lyuṭ . 1 arcane . pūjyate'sau karmaṇi lyuṭ ṅīp . 2 śakunivihagastrībhede bhā° śā° 139 a° tadupākhyānaṃ dṛśyam .

pūjanīya tri° pūja + karmaṇi anīyar . 1 pūjārhe . 2 pūjanyāṃ patagayoṣidbhede strī harivaṃ° 20 a° dṛśyam .

pūjā strī pūja--bhāve a . arcane . lyuṭ . pūjanamapyatra na° . upacāraśabde taṅgabhedā uktāḥ devīpūjāyāṃ mukhabhedanirūpaṇaṃ yathā digvibhāge tu kauverī dik śivāpītikāriṇī . tasmāttanmukhamāsīnaḥ pūjayeccaṇḍikāṃ sadā pūjāsthānāni yathā liṅgasthāṃ pūjayeddevīṃ pustakasthāṃ tathaiva ca . sthaṇḍilasthāṃ mahāmāyāṃ pādukāpratimāsu ca . citre ca triśikhe khaḍge jalasthāṃ vāpi pūjayet . pañcāśadaṅgulaṃ khaḍgaṃ triśikhañcaṃ triśūlakam . śilāyāṃ parvatasyāgre gaṅgāyāmapi tatsamam . āryāvarte madhyadeśe tathā parvatagahvare . devīṃ saṃpūyennityaṃ bhaktviśraddhāsama nvitaḥ . varāṇāsyāṃ sadā pūjā sampūrṇaphaladāyinī . tatastu dviguṇā proktā puruṣottamasannidhau . tato'pi dviguṇā proktā dvāravatyāṃ viśeṣatā . sarvakṣetreṣu tīrtheṣa pūjā dvāravatīsamā . bindhye śataguṇā proktā gaṅgāyāmapi tatsamā . āryāvarte madhyadeśe brahmāvarte tathaiva ca . bindhyavatphaladā pūjā prayāge puṣkare tathā . tataścaturguṇaṃ proktaṃ karatoyānadījale . tasmāccaturguṇaphalānandikuṇḍe ca bhairava! . tataścaturguṇā proktā jalpīśeśvarasannidhau . tatra siddheśvarīyonau tato'pi dviguṇā smṛtā . tataścaturguṇā proktā lohityanadapāthasi . tatsamā kāmarūpe tu sarvatraiva jale sthale . sarvaśreṣṭho yathā viṣṇurlakṣmī sarvottamā yathā . devīpūjā tathā śastā kāmarūpe smarālaye . devīkṣetraṃ kāmarūpaṃ vidyate'nyanna tatsamam . anyatra viralā devī kāmarūpe gṛhe gṛhe . tataḥ śataguṇaṃ proktaṃ nīlakūṭasya mastake . tato'pi dviguṇaṃ proktaṃ hīrake śivaliṅgake . tato'pi dviguṇā proktā śailaputrādiyoniṣu . tataḥ śataguṇā proktā kāmākhyā yonimaṇḍale kālikāpu° 5457 a° . pūjāsanāni tatphalāni ca yathā upaviśyāsane ramye kṛṣṇājinakuśottare . rāṅkave kambale vāpi kāśādau vyāghracarmaṇi . na kuryādarcanaṃ viṣṇoḥ śive! kāṣṭhāsanādiṣu . kāṣṭhāsane vṛthā pūjā pāṣāṇe rogasambhavaḥ . bhūmyāsane gatirnāsti vastrāsane daridratā . kuśāsane jñānavṛddhiḥ kambale siddhirutamā . kṛṣṇājine dhanī putrī mokṣaḥ syādvyāghracarmaṇi . mantrayogaṃ prakurvīta bhogārthaṃ sukhamāsane iti pādmottarakhaṇḍe 74 a° . pūjādhikāritāprayojakadevaṣaṭkapūjā''dau kāryā gaṇeśañca dine śañca vahniṃ viṣṇuṃ śivaṃ śivām . saṃpūjya devaṣaṭkañca so'dhikārī ca pūjane . gaṇeśaṃ vighnanāśāya niṣpāpāya divākaram . vahniṃ śuddhāya viṣṇuñca muktaye pūjayennaraḥ . śivaṃ jñānāya jñāneśaṃ śivāñca vuddhivṛddhaye . saṃpūjya tān labhet prājño viparītamatonyathā iti brahmavai° prakṛtikhaṇḍe 8 a° . sāmānyatastantroktapūjāprakārastuṃ ādāvṛṣyādikanyāsaḥ karaśuddhistataḥparam . aṅgulivyāpakanyāsau hṛdādinyāsa eva ca . dhyānaṃ pūjā japaśceti sarvatantreṣvayaṃ vidhiḥ tantrasāraḥ .

pūjādhāra pu° 6 ta° devatānāṃ pūjanādhāre jalādau yathokta tantrasāre nāradīye āpo'gnirhṛdayaṃ cakraṃ viṣṇoḥ kṣetrasamudbhavam . yantrañca pratimāsthānaṃ arcane sarvadā hareḥ gautamīye śālagrāme manau yantre pratimāmaṇḍaleṣu vā . nityaṃ pūjā hareḥ kāryā na tu kevalabhūtale . śālagrāmaśilāsparśāt koṭijanmāghanāśanam . kiṃ punaścārcanaṃ tatra harisānnidhyakāraṇam . bahubhirjanmabhiḥ puṇyairyadi kṛṣṇaśilāṃ labhet . goṣpadenaiva cihnena tena janma samāpyate . etena viṣṇupūjāyāṃ śilāyā atiprādhānyam maṇḍalādīnāntu sarvasādhāraṇatvāt yoginī tantre liṅgasthāṃ pūjayendevīṃ pustakasthāṃ tathaiva ca . maṇḍalasthāṃ mahāmāyāṃ yantrasthāṃ pratimāsu ca . jalasthāṃ vā śilāsthāṃ vā pūjayet parameśvarīm . kaulāvalīye yatrāparājitāpuṣpaṃ javāpuṣpañca vidyate . karavīre śuklarakte droṇaṃ vā yatra tiṣṭhatiḥ . tatra devī vasennityaṃ yadyantre caṇḍikārcanam . etat sarvaṃ yantrābhāve tathā ca yantraṃ mantramayaṃ proktaṃ mantrāṇāṃ devataiva hi . devātmanoryathā'bhedo yantradevatayostathā . tathā . ādau likhedyantrarājaṃ devatāyāśca vigraham . kāmakrodhādidoṣottha sarvaduḥkhaniyantraṇāt . yantramityāhure tasmin devaḥ prīṇāti pūjitaḥ . vinā yantreṇa pūjāyāṃ devatā na prasīdati . duḥkhaniryantraṇāt yantramitāhustantravedina .

pūjārha tri° pūjāmarhati arha--aṇ upa° sa° . 1 pūjāyogye 2 mānye ca śabdara° .

pūjita tri° pūja--karmaṇi kta . yasya pūjā kṛtā tasmin arcite amaraḥ .

pūjila pu° pūja--karmaṇi ilac kicca . 1 pūjye tri° . 2 deve uṇā° .

pūjya pu° pūja--yat . 1 śvaśure . 2 pūjanīyamātre tri° . ya eva vidvāṃstapasā ca vṛddhaḥ sa eva pūjyo bhavati dvijānām matsyapu° 9 a° .

pūṇa rāśīkaraṇe cu° ubha° saka° seṭ . pūṇayati te apūpuṇat ta

pūta na° pū--kta . apanītabuṣe (āgaḍārahita) 1 vahulīkṛte ghānye amaraḥ . 2 vratādinā śuddhe tri° jaṭādha° . 3 satye . 4 śaṅkhe 5 śvetakuśe 6 vikaṅkatavṛkṣe ca pu° . 7 dūrvāyāṃ strī ṭāp rājani° 8 pavitre tri° .

pūtakratu pu° pūtaḥ śuddhaḥ kraturasya . indre jaṭā° . tasya ṣatnī ṅīṣ aiṅ . pūtakratāyī tatpatnyāṃ śacyām strī .

pūtagandha pu° pūtaḥ pavitro gandho yasya . varvare (vāvuitulasī) rājani° .

pūtatṛṇa na° nityaka° . śvetakuśe rājani° .

pūtadru pu° nityaka° . panasavṛkṣe rājani° .

pūtadhānya na° nityaka° . tile rājani° .

pūtanā strī pūtayati pūta + ṇic--lyu . 1 harītakībhede sā ca sindhudeśajādalpatvaka vṛhatī ca lepane praśastā rājani° . 2 gandhamāṃsyāṃ rājani° . 3 kaṃsasya dhātrībhede sā ca śakunī rūpaṃ kṛtvā kṛṣṇasya viṣāktaṃ stanaṃ dadau . kṛṣṇena ca tasyāḥ prāṇena saha stanaṃ papāviti kathā harivaṃ° 63 a° . bhāga° 10 . 6 . kaṃsena prahitā sā rākṣasīrūpā bālaghātinī saumyarūpaṃ kṛtvā kṛṣṇāya viṣāktaṃ stanaṃ pātuṃ dadau kṛṣṇena ca tasyāḥ stanapānamiṣeṇa prāṇā karṣaṇena sā nihateti sthitam . 4 bālagrahabhede suśrutaḥ tallakṣaṇādikaṃ grahaśabde 3764 pṛ° uktam . 5 bālānāṃ kṣudrerogabhede ahipūtanaśabde 584 pṛ° tallakṣaṇādi . 6 vālamātṛkābhede tṛtīye divase māse varṣe vā gṛhnāti pūtanā nāma mātṛkā . tayā gṛhītamātreṇa pratharma bhavati jvaraḥ . gātramudvejayati stanyaṃ na gṛhṇāti dṛṣṭiṃ badhnāti krandati ūrdhvaṃ nirīkṣate cakrapāṇidattaḥ .

pūtanāri pu° 6 ta° . vāsudeve śrīkṛṣṇe śabdara° pūtanārātyādayo'pyatra . pūtanāśabde dṛśyam .

pūtaphala pu° pūtāni phalānyasya . panase (kāṃṭāla) . rājani0

pūtabhṛt pu° pūtaṃ śuddhaṃ somarasaṃ bibharti bhṛ--kvip 6 ta° . somarasādhāre pātrabhede yaju° 18 . 23 vedadī° .

pūtayava avya° pūtā nistūṣīkṛtā yavā atra tiṣṭhadgu° avyayī° . pūtayavādhāre khalādau .

pūtātman tri° pūta ātmā yasya . 1 śuddhāntaḥkaraṇe 2 śuddhadehe ca . 3 viṣṇau pu° pūtātmā paramātmā ca viṣṇusa° .

pūti na° pū--kartari ktic . 1 rohiṣatṛṇe . bhāve ktin . 2 pavitratāyām rājani° . pūya viśaraṇe durgandhe ca ktic . 3 durgandhe 4 durgandhavati tri° rāyamukuṭaḥ .

pūtika na° pūtyā durgandhena kāyati kai--ka . 1 viṣṭhāyām 2 pūtikarañje pu° . 3 śākabhede strī (puṃi) pūtikā brahmadhātikā iti smṛtiḥ . 4 mārjālyāñca rājani° . pūtikā ca somāṃśuto jāteti somasyālābhe pratinidhitvena grāhvā tadetat tāṇḍyabrā° 8 . 4 . 5 . 3 uktaṃ yathā tasya ye hriyamāṇasyāṃśavaḥ parāpataṃste pūtīkā abhavan chāndaso dīrghaḥ . hriyamāṇasya somasya patitāḥ aṃśavaḥ pūtikā amavan tasmāt somābhāve pūtīkādīnāṃ pratinighitvena svīkartavyatāmabhidhātuṃ prāsaṅgikānāmeṣām upanyāsaḥ bhā° .

pūtikaraja(ñja) pu° pūtiyuktaḥ karajaḥ (ñjaḥ) . (nāṭākaramajā) karañjabhede amaraḥ . karañjaśabde 1688 pṛ° dṛśyam .

pūtikarṇaka pu° pūtiḥ karṇo yatra kap . karṇarogabhede karṇavidradhipākādvā jāyate cāmbupūraṇāt . pūyaṃ sravati vā pūti sa jñeyaḥ pūtikarṇakaḥ iti mādhavakaraḥ .

pūtikāmukha pu° pūtikā tatphalamiva mukhamasya . śambūke śabdaratnā° .

pūtikāṣṭha na° pūteḥ pāvanārthaṃ kāṣṭham caturthyarthe aśvaghāsavat 6 ta° . devadāruṇi śabdaca° . saṃjñāyāṃ kan . pūtikāṣṭhaka saralavṛkṣe pu° amaraḥ .

pūtikīṭa pu° karma° . (gaṃdhopokā) kīṭabhede suśrutaḥ .

pūtikeśvaratīrtha tīrthabhede śivapu° .

pūtigandha pu° pūtirduṣṭo gandho yasya. 1 gandhake tamaraḥ . 2 iṅgudīvṛkṣe rājani° . 3 raṅge na° . karma° . 4 durgandhe pu° vā itsamā° . pūtigandhi duṣṭagandhayukte tri° . svārthe ka . pūtigandhi kaduṣṭagandhānvite . pūtiśāke vākucyāṃ strī rājani0

pūtighāsa pu° madgumūṣikavṛkṣaśāyikā'vakuśapūtighāsavānaraprabhṛtayaḥ mṛgāḥ suśrutokte jantubhede .

pūtitaila strī pūti durgandhaṃ tailaṃ yasyāḥ . jyotiṣmatyām (latākaṭkī) ratnamā° .

pūtinasya na° nasi bhavaḥ yat karma° . doṣairvidagdhairgalatālumūle saṃvāsito yasya samīraṇastu . nireti pūtirmukhanāsikābhyāntaṃ pūtinasyaṃ pravadanti rogam suśrutokte nāsārogabhede

pūtināsika tri° pūtirnāsikā'sya . durgandhanāsāyukte piśunaḥ pūtināsikaḥ yājña° piśunatākarmavipākatayā pautanāsikyamuktam .

pūtipattra pu° pūtīni pattrāṇyasya . śyonākabhede rājani° .

pūtipuṣpikā strī pūtīni puṣpāṇyasyāḥ kap kāpi ata ittvam . mātuluṅgāyām ratnamā° .

pūtiphalā(lī) strī pūtīni phalānyasyāḥ vā ṅīp . somarājyām amaraḥ . ṅīvantaḥ jaṭādha° .

[Page 4396a]
pūtimayūrikā strī pūtirmayūrīva tataḥ svārthe ka . aja modāyām rājani° .

pūtimāṣa pu° gotrapravararṣibhede saṃkṛtipūtimāṣataṇḍiśambuśaiva gavānāmāṅgirasagaurivītasāṅkṛtyeti āśvaśrau° 12 . 125 tataḥ garga° apatye yañ . pautimāṣya tadapatye puṃstrī° .

pūtimṛttika na° 7 ba° . narakabhede yājña° 322 ślo° .

pūtimeda pu° pūtirmedo'sya . arimede viṭkhadire . rājani0

pūtivaktra pu° pūti vaktramasya . durgandhamukhayukte pūtivaktrastu sūvakaḥ yājña° 3211 ślo° tannidānakarmabhede uktaḥ .

pūtivāta pu° pūtyai pavitratāyai vāto'sya . 1 vilvavṛkṣe ratnamā° karma° . 2 duṣṭagandhayuktavāyā pu° .

pūtivṛkṣa pu° karma° . śyonākavṛkṣe ratnamā° .

pūtiśārijā strī pūtiḥ śārīva jāyate jana--ḍa . khaṭṭāśe (khaṭāśa) vanajantubhede trikā° .

pūtīka pu° pūtika + pṛṣo° . pūtikarañje amaraḥ .

pūtīkarañja pu° pūtikarañja + pṛṣo° . karañjabhede ratnamālā .

pūtīkā strī pūtikā + pṛṣo° . (puṃi) khyāte latābhede pūtikaśabde tāṇḍya° brā° vākye dṛśyam .

pūtyaṇḍa pu° pūti durgandhamaṇḍamasya . (gaṃdhopokā) 1 gandhakīṭe 2 mṛganābhiyomimṛgabhede ca puṃstrī° medi° . bhā° śā° 324 a0

pūthikā strī pūtikā + pṛṣo° . pūtikāyāṃ śākabhede suśrutaḥ . cucyuśabde 2956 pṛ° dṛśyam .

pūna tri° pū--kta pūño vināśe pā° ktasya naḥ . vinaṣṭe .

pūpa pu° pū--pak . 1 piṣṭake amaraḥ . pūpāya hitam apūpā° cha pakṣe yat . pūpīya pūpya tadarthe taṇḍulādau tri° .

pūpalā strī pūpaṃ tadākāraṃ lāti lā--ka . polikāyāṃ hemaca° svārthe ka . pūpalikā tatrārthe hārā° .

pūpālī strī pūpāya alati ala--ac gaurā° ṅīṣ . polikāyāṃ trikā° .

pūpāṣṭakā strī aṣṭa parimāṇaṃ yasyāḥ kan aṣṭakā aṣṭamī upacārāt tavakartavyaṃ śrāddham pūpadravyasādhanāṣṭakā karma° . āgrahāyaṇyāḥ parataḥ kṛṣṭāṣṭamīvihite śrāddhe . ādyāḥ pūpaiḥ sadā kāryā māṃsairanyā bhavettathā . śākaiḥ kāryā tṛtīyā syādeṣa dravyagato vidhiḥ ti° ta° .

pūpikā strī pūpastadākāro'styasyāḥ ṭhan . polikāyāṃ hema0

pūya durgandhe aka° bhedane viśaraṇe ca saka° divā° ātma° seṭ . pūyyate apūyiṣṭa . apūyiḍhraṃ (dhvam) pupūye .

pūya na° pūya--ac . vraṇādiniḥsṛte raktavikārabhede (pūṃja) . hemaca° . bhāve lyuṭ . pūyana tatrārthe na° śabdaca° .

[Page 4396b]
pūyamānayava avya° pūyamānā nistuṣīkriyamāṇā yavā yatra . tiṣṭhadgupra° avyayī° . pariṣkriyamāṇayavādhāre khalādau .

pūyarakta pu° pūyayuktaṃ raktamatra . doṣairvidagdhairatha vāpi jantorlalāṭadeśe'bhihatasya taistu . nāsā sravet pūyamasṛgvimiśraṃ taṃ pūyaraktaṃ pravadanti rogam suśrutokte nāsārogabhede pūyaśoṇitādayo'pyatra .

pūyavardhana pu° pūyaṃ vardhayati vṛdha--ṇic--lyu . suśrutokte navadhānyādau dravyavargabhede . navadhānyamāṣatilakalāyakulatthaniṣpāvaharitakaśākāmlalavaṇakaṭukaṃguḍapiṣṭavikṛtivallūraśuṣkaśākājāvikānūpaudakamāṃsavaśāśītodakakṛśarapāyasadadhidugdhatakraprabhṛtīn pariharet . takrāntonavadhānyādiryo'yaṃ varga udāhṛtaḥ . doṣasañjanano hyeṣa vijñeyaḥ pūyavardhanaḥ .

pūyāri pu° 6 ta° . nimbavṛkṣe rājani° . pūyanāśakādayo'pyatra .

pūyālasa pu° pakvaḥ śophaḥ sandhijaḥ saṃsravedyaḥ sāsraṃ pūyaṃ pūti pūyālasaḥ saḥ suśrutokte sandhigatarogabhede .

pūyoda na° pūyame vodakamatra udādeśaḥ . narakabhede bhāga° 527 .

pūra pūrtau prīṇane ca divā° ātma° saka° seṭ . pūryate apūriapūriṣṭa . pupūre īdit . pūrṇaḥ .

pūra pūrtau prīṇane cu° ubha° saka° seṭ . pūrayati apūpurat ta . pūritaḥ .

pūra pu° pūra--ka . 1 jalasamūhe 2 khādyabhede 3 vraṇaśuddhau ca medi° 4 dāhāguruṇi na° rājani° .

pūraka tri° pūrayati pūri--ṇvul . 1 pūraṇakartari 2 guṇake aṅkhe ca . 3 vījapūre rājani° . 4 bahirvṛttikasya prāṇasya vāyoḥ nāsayākṛṣya dehāntaḥpraveśanarūpavyāpārabhede . prāṇāyāmaśabde dṛśyam . svāśaucakālamadhye deye pretasyātivāhikadehanāśanena pretadehapūrake 5 piṇḍe tatkartavyatādiśu° ta° yathā atredaṃ vījaṃ pūrvakriyāyā ātivāhikadehatyāgottara dehāntarajananaṃ, madhyakriyāyā api pretatvaparihāro° ttaraṃ dehāntarajananaṃ tataścaikayaiva tatsiddhau punastat karaṇaṃ vacanābhāve'narthakam . tathā ca viṣṇudharmottare tatkṣaṇādeva gṛhṇāti śarīramātivāhikam . urdhvaṃ vrajanti bhūtāni trīṇyasmāttasya vigrahāt . trīṇi bhūtāni tejovāyvākāśāni pṛthivījale tu adho gacchataḥ . tatkṣaṇāt mṛtyukṣaṇāt . tathā ātivāhika saṃjño'sau deho bhavati bhārgava! . kevalaṃ tanmanuṣyāṇāṃ nānyeṣāṃ prāṇināṃ kvacit . tathā pretapiṇḍaistathā dattairdehamāpnoti bhārgava! . bhogadehamiti proktaṃ kramādeva na saṃśayaḥ . pretapiṇḍā na doyante yasya tasya vimokṣaṇam . māśānikebhyo devebhya ākalpaṃ naiva vidyate . tatrāsya yātanā ghorāḥ śatavātātapodbhavāḥ . tataḥ sapiṇḍīkaraṇe bāndhavaiḥ sa kṛte naraḥ . pūrṇe saṃvatsare dehamato'nyaṃ pratipadyate . tataḥ sa narake yāti svarge vā svena karmaṇā . tathā ca vāyupurāṇam pūrakeṇa tu piṇḍena deho niṣpādyate yataḥ . kṛtasya karaṇāyogāt punarnāvartayet kriyām . ata evātivāhikadehaparityāgāya tatkālīnakarmā' samarthaputrasattve'pyanyena dāhādi kriyate pitṛja sapiṇḍaistu samānasalilairnaraiḥ . saṃghāntargatairvāpi rājā vā dhanahāriṇā . pūrvāḥ kriyāstu kartavyāḥ putrādyereva cottarāḥ śuddhita° . tena dāhādipūrakapiṇḍadānāntamādyakriyā tathā ātivāhikadehanivṛttipūrvakaṃ pretadehaprāptiḥ ādyaśrāddhādi mapiṇḍāntā madhyakriyā tayā pretadehavamuktipūrvakaṃ mogadehaprāptiḥ taduttaravārṣikādiśrāddhādi uttarakriyā tayā rbhāgamātramiti bhedaḥ . pūrakapiṇḍadānakālādiśca śuddhita° nirṇīto yathā prathame'hani yo dadyāt pretāyānnaṃ samāhitaḥ . yatnānna vasu cānyeṣu sa eva pradadātyapi . mṛṇmayaṃ bhāṇḍamādāya navaṃ snātaḥ susaṃyataḥ . laguḍaṃ sarvadoṣaghnaṃ gṛhītvā toyamānayet . tataścottarapūrvasyāmagnim prajjvālayeddiśi . taṇḍulaprasṛtiṃ tatra prakṣālyādbhiḥ pacet svayam . sapavitraistilaurmaśrāṃ keśakīṭavivarjitām . dvāropānte tataḥ kṣiptā śudvāṃ vā gauramṛttikāt . tatpṛṣṭhe prastaredarbhān yāmyāgrān deśasambhavān . tato'vanejanaṃ dadyāt saṃsmaran gotranāmanī . tilasarpirmadhukṣīraiḥ sañcitaṃ taptameva hi . dadyāt pretāya piṇḍantu dakṣiṇābhimukha sthitaḥ . phalamūlaguḍakṣīratilamiśrantu kutracit . arvyaiḥ puṣpestathā dhūpairdīpaistoyaiḥ suśītalaiḥ . ūrṇātantumayaiḥ śuddhairvāsobhiḥ piṇḍamarcayet . prayāti yāvadākāśaṃ piṇḍādbāṣpamayī śikhā . tāvattatsammukhastiṣṭhet sarvaṃ tīye tataḥ kṣipet . divase divase deyaḥ piṇḍa evaṃ krameṇa tu . sadyaḥśauce'pi dātavyāḥ sarve'pi yugapattathā . tryahāśoce pradātavyāḥ prathame tveka eva hi . dvitīye'hani catvārastṛtīye pañca caiva hi . daivāt agnidātrā pūrakapiṇḍasyādāne ādyaśrāddhādhichāriṇā antimadine ādyaśrāddhadine vā tat karaṇīyamiti vyavasthā śuddhita° sthitā .

pūraṇa na° pūra--bhāve lyaṭ . aṅkaśāstraprasiddhe 1 guṇane 2 vṛṣṭau 3 kuṭannaṭe śabdamā° . karaṇe lyuṭ . 4 vāpatantuṣu hema° . 5 setau 6 samudre ca pu° 7 saṅkhyāpūraṇe mediniḥ . yathā dvayoḥ paraṇaḥ dvitīyaḥ . kartari lya . 8 pūrayitari tri° 9 viṣṇutaile dharaṇiḥ . karaṇe lyuṭ ṅīp yayā saṃkhyā pūryate 10 tasyāṃ saṃkhyāyāṃ strī trayāṇāṃ pūraṇī tṛtīyetyādi . karmaṇi lyuṭ . 12 śālmalivṛkṣe pu° amaraḥ

pūrayitṛ tri° pūra--tṛc . 1 pūraṇakartari tri° striyāṃ ṅīp . 2 viṣṇau pu° . pūrṇaḥ pūrayitā puṇyaḥ viṣṇusa° .

pūrāmla pu° pūramamlaṃ yatra . vṛkṣāmle rājani° .

pūrikā strī piṣṭakabhede kṛtānnaśabde 2182 pṛ° dṛśyam .

pūrita tri° pūra--kta . 1 pūrṇe 2 guṇite ca amaraḥ .

pūru pu° va° ba° . pṝ--bā° ku . 1 manuṣye nighaṇṭuḥ ṛ° 6301 vairājasya manoḥ naḍbalāyāṃ jāte 2 putrabhede harivaṃ° 2 a° . 3 jahnuputrabhede bhāga° 9.15.3 . 4 rākṣasabhede yaju° 12 . 34 vedadī° . 5 yayātiputrabhede bhā° ā° 75 a° . tasyāpatyaṃ aṇ . paurava tadapatye puṃstrī° striyāṃ ṅīp .

pūruṣa pu° pūra--uṣan . 1 puruṣe 2 nare ca amaraḥ tasya śubhāśubhalakṣaṇaṃ puruṣaśabde uktaṃ kiñcidadhikamatrocyate kaṭirvivaśālā bahuputrabhāgī viśālahasto narapuṅkavaḥ syāt . uro viśālaṃ dhanadhānyabhāgī śiroviśālaṃ narapūjitaḥ syaḥt . na śrīstyajati raktākṣaṃ nārtha kanakapiṅgalam . dīrthabāhuṃ na caiśvaryaṃ na māṃsopacitāṃ sakam . kadāciddanturo mūrkhaḥ kadācallomaśaḥ mukhī . kadācit tundilo duḥkhī kadāciccañcalā satī . netrasnehena saubhāgyaṃ dantasnehena bhojanam . hastasnehena caiśvaryaṃ pādasnehena vāhanam . akarmakaṭhinau hastau pādāvadhvani komalau . yasya pāṇitale rakte tasya rājyaṃ vinirdiśet . dīrghaliṅgana dāridryaṃ sthūlaliṅgena nirdhanaḥ . kṛśaliṅgena saubhāgyaṃ hrasvaliṅgena bhūpatiḥ . rekhābhirbahubhirduḥkhaṃ svalpāmirdhanahīnatā . raktābhiḥ śriyamāpnoti kṛṣṇābhirlokapūjitaḥ . aṅguṣṭhodaramadhye tu yavo yasya virājitaḥ . unnataṃ bhojanaṃ tasya śataṃ jīvati mānayaḥ . aṅkuśaṃ kuliśaṃ chatraṃ yasya pāṇitale bhavet . aiśvaryañca vinirdiṣṭamaśītyāyurbhavedradhruvam . dhanuryasya bhayet pāṇau paṅkajaṃ vātha toraṇam . tasyaiśvaryañca rājyañca aśītyāyurbhaved dhruvam . kaniṣṭhā tarjanīṃ yāvat rekhā bhavati cākṣatā . viṃśatyavdādhikaśataṃ narā jīvantyanāmayāḥ . kaniṣṭhāmadhyamāṃ yāvat rekhā bhavati cākṣatā . śatābdaṃ vātha vāśītirnaro jīvenna saṃśayaḥ . kaniṣṭhānāmikāyāñcet rekhā bhavati cākṣatā . viṃśatyabdādhikaṃ śataṃ narā jīvantyanāmaynāḥ . kaniṣṭhānāmikāyāñcet rekhā bhavati cākṣatā . ṣaṣṭhipañcāśadavdaṃ vā narā jīvantyasaṃśayam . rekhayā bhidyate rekhā svalpāyuśca bhavennaraḥ . kaniṣṭhāyāṃ sthitā rekhā saṃkhyā yāvatikā smṛtā . tāvatī puruṣāṇāntu nārī bhavati niścitm . karamadhyagatā rekhā dhruvā ūrdhvaṃ bhaved yadi . nṛpo vā nṛpatulyo vā ciraṃ khyāto'rthavān bhavet . matsyapucchaprakīrṇena vidyāvittasamanvitaḥ . pitāmahasya vā kiñcit dhanañca labhate dhruvam . madhyamāyāṃ yadi yavā dṛśyante'tyantaśobhanāḥ . tadānyasañcitaṃ vittaṃ prāpnotyaṅguṣṭhake yave . yasyā'tha cakramaṅguṣṭhe yavādūrdhvañca dṛśyate . tadā vai pāmarādīnāmarjitaṃ dhanamāpnuyāt . garjanyāmatha cakrañca mitradvārā dhanaṃ mavet . tenaiva viparītantu vyayo bhavati niścitam . anāmāyāṃ bhavet cakraṃ sarvadvārā bhaveddhanam . tevaiva viparītantu vyayo bhavati niścitam . kaniṣṭhāyāṃ bhaveccakraṃ bāṇijyena dhanaṃ bhavet . tenaiva viparītantu vyayo bhavati niścitam . lalāṭe dṛśyate yasya cakrarekhācatuṣṭayam . aśītyāyuḥ samāpnoti pañca rekhāḥ śataṃ samāḥ . yasyonnataṃ lalāṭañca tāmravarṇañca dṛśyate . rekhāhīnaśca kakṣaśca sa conmatto mahīṃ bhramet . yasya jihvā bhaveddīrghā nāsāgraṃ leḍhi sarvadā . bhogī bhavati nirviṇṇa pṛthvīṃ bhramati sarvadā . dantāśca viralā yasya nīcavannīcakarmakṛt . pragalbho danturaḥ satyaṃ vedāntapārago bhavet . prākārāntaram . dantāśca viralā yasya gaṇḍe kūpo'pi jāyate . parastrī ramaṇo nityaṃ paravittena vittavān . dīrghaliṅge ca saumāgyaṃ sūkṣmaliṅge nṛpo bhavet . vakrasya kaṭhinairliṅgaiḥ pramāṇānnirgataḥ sadā . ramate ca sadā dāsyāṃ nirdhano bhavati dhruvam . kṛśaliṅgena sūkṣmeṇāraktavarṇena mūpatiḥ . bahustrīramaṇo nityaṃ nārīṇāṃ vallabho bhavet . kṛśaliṅgena raktena labhate cottamāṅganām . rājyaṃ sukhañca divyāṅgyāḥ kanyayāyāḥ patirbhavet . yasya pādatale paśnaṃ cakraṃ vāpyatha toraṇam . aṅkuśaṃ kuliśaṃ vāpi sa rājā bhavati dhruvam . kṛśanirlomaśā ye syuḥ kekarākṣāḥ kucelakāḥ . kātarā vyālajihvāśca te daridrā na saṃśayaḥ . kapilā malināṅgāśca hrasvāścaiva vṛhannasvāḥ . kṛśātidīrghā manujāste daridrā na saṃśayaḥ . civuke śmaśruśūnyā ye nirlomahṛdayāśca ye . te dhūrtā naiva sandehaḥ samudravacanaṃ yathā . sūcīmukhāḥ bhagnapṛṣṭhāḥ kṛṣṇadantāḥ kucelakāḥ . vakranāsā vajranāsāste narā duṣṭamānasāḥ . dayālavaśca dātāro rūpavanto jitendriyāḥ . paropakāriṇaiścaiva te'pūrvā mānavāḥ smṛtāḥ .

pūrṇa tri° pūra--kta ni° . 1 pūrite 2 sakale 3 samagre ca jyotiṣoktāṣu ubhayapakṣayo 4 pañcamīdaśamīṣañcadaśītithisu va strī medi° . 5 āptakāme pu° svecchāvadbhinne (apakṣāśūnye) gadādharaḥ . vṛ° saṃ° 88 a° ukta pakṣibhedānā 6 svarabhede pu° tatra dṛśyam 7 nāgabhede pu° bhā° ā° 57 a° . 8 prādheye devagandharvabhede pu° 65 a° . 9 udake na° nighaṇṭuḥ .

pūrṇaka puṃstrī° pūrṇa + saṃjñāyāṃ kan . svarṇacḍakhage medi° . striyāṃ jātitvāt ṅīṣ . svārthe ka . pūrṇaśabdārthe striyāṃ ṭāp ata ittvam .

pūrṇakakud pu° pūrṇaṃ kakudamasya avasthāyām antyalopaḥ samā° . tāruṇyāvasthe vṛṣe . anavasthāyāṃ tu nāntyalopaḥ .

pūrṇakākada tri° pūrṇaṃ kākudaṃ tālu asya na antyalopaḥ samā° . pūrṇatālukabhātre .

pūrṇakāma pu° pūrṇaḥ kāmo'sya . āptecchau parameśvare mārka° 33 a0

pūrṇakū(ku)ṭa puṃstrī pakṣibhede maṣakūṭapūrikaravakacarāyikāḥ pūrṇakūṭasaṃjñāḥ syuḥ vṛ° saṃ° 88 a° . tatraiva 25 śloke hrasvamadhyatayā paṭhitaḥ tatrārthe .

pūrṇakumbhaḥ pu° jalādibhiḥ pūrṇaḥ kumbhaḥ . 1 jalādibhiḥ pūrite ghaṭe amaraḥ . 2 dānavabhede pu° harivaṃ° 242 a° .

pūrṇakośā omadhibhede vṛ° sa° 4840 .

pūrṇakoṣṭhā strī pūrṇaṃ koṣṭhaṃ yasyāḥ . sāgaramustāthām rājani0

pūrṇaparvendu strī pūrṇaḥ parvaṇi induḥ parvenduḥ yatra . paurṇamāsyāṃ dve dve citrāditārāṇāṃ pūrṇaparvendusaṅgate saṅkarṣaṇakāṇḍam . pūrṇapardendusaṅgate paurṇamāsīyute mala° ta° raghunandanaḥ .

pūrṇapātra na° nityaka° . vaddhāpake vastupūrṇe 1 pātre medi° . harṣādutsavakāle yadalaṅkārāṃśukādikam . ākṛvya gṛhyate pūrṇapātraṃ pūrṇakañca tat jaṭādhasokte 2 putrajanmotsavādiṣu dāsai khāmino'ṅgāt vakhyādergrahaṇe . homānye brahmaṇe deye dakṣiṇārūpe 3 dravyabhede homānte pūrṇapātraṃ dakṣiṇāṃ brahmaṇe dadyāt gobhilaḥ . tanmānahva gṛhyasaṃgrahe aṣṭamuṣṭirbhavet kuñciḥ kuñcayo'ṣṭau ca puṣkalam . puṣkalāni ca catvāri pūrṇapātraṃ vidhīyate . tena 256 muṣṭibhiḥ pūrṇapātram . tatratyadravyañcoktaṃ pūrṇapātro dakṣiṇā kātyā° śrau° 6 . 10 . 37 . karkeṇa . pākayajñeṣu taṇḍulamudgagodhūmādiyajñiyadhānyapūrṇaḥ pūrṇapātro dakṣiṇā dhānyasya mānapātram karkaḥ . tenāsya puṃstyamapi . chandogapariśiṣṭe (karmapradīpe) 2 . 5 . 2 kātyāyanastu prakārāntaramāha yāvatā bahubhoktustu tṛptiḥ pūrṇena vidyate . nāvarārdhyamataḥ kuryāt pūrṇapātramiti sthitiriti . 4 jalapūrṇapātre ca kātyā° śrau° 3 . 8 . 8 .

pūrṇaprajña tri° pūrṇā prajñā'sya . sampūrṇabuddhau vāyostṛtīyāvatāre madhyāparanāmake ānandatīrthe 2 vaiṣṇavamatabhedaprasthāpakācāryabhede . tanmatañca sarca° saṃ° nyarūpi yathā tadetadrāmānujamataṃ jīvāṇutvadāsatvavedāpauruṣeyatvasiddhārthabodhakatvasvataḥpramāṇatvapramāṇatritvapāñcarātropajīvyatvaprapañcabhedasatyatvādisāmye'pi parasparaviruddhabhedādipakṣatrathakakṣīkāreṇā kṣapaṇakapakṣanikṣiptamityupekṣamāṇaḥ sa ātmā tattvamasītyādervedāntavākyajātasya bhaṅgyantareṇārthāntaraparatvamupapādya brahmamīmāṃsāvivaraṇavyājenā° nandatīrthaḥ pasthānāntaramāsthita . tanmate hi dvividhaṃ tattvaṃ svatantrāsvatantrabhedāt . taduktaṃ tattvaviveke svatantramasvatantrañca dvividhaṃ tattvamiṣyate . svatantro bhagavān viṣṇurnirdoṣo'śeṣasadguṇaḥ iti . tanu sajātīyavijātīyasvagatanāmātvaśūnyaṃ brahma tattvamiti pratipādakeṣu vedānteṣu jāgarūkeṣu kayamaśeṣasadguṇatvaṃ tasya kathyata iti cenmaivaṃ bhedapramāpakanahupramāṇavirodhena teṣāṃ tatra prāmāṇyānupapatteḥ tathā hi pratyakṣaṃ tāvadidamasmādbhinnamiti nīlapītāderbhedamadhyati . athā manyethāḥ kiṃ pratyakṣaṃ bhedamevāvagāhate kiṃ sā dharmipratiyogighaṭitam . na prathamaḥ dharmipratiyogipratipattimantareṇa tatsāpekṣasya bhedasyāśakyādhyavasāyatvāt . dvitīyo'pi dharmipratiyogimahaṇapurāsaraṃ bhedagrahaṇamatha vā yugapat tatsarvagrahaṇam . na pūrvaḥ buddherviramya vyāpārābhāvāt anyonyāśrayaprasaṅgācca . nāpi caramaḥ kāryākāraṇabuddhyā yaugapadyābhāvāt dharmipratītihi bhedapratyayasya kāraṇaṃ sannihite'pi dharmiṇi vyavahitapratiyogijñānamantareṇa medasyājñātatvenāndhayavyatirekābhyāṃ kāryakāraṇamāvāvagagāt . tasmānna bhedapratyakṣaṃ suprasaramiti cet kiṃ vastusvarūpabhedavādinaṃ prati imāni dūṣaṇānyudghuṣyante kiṃ vā dharmibhedavādinaṃ prati . prathame corāparādhānmāṇḍavyanigrahanyāyāpātaḥ bhavadabhidhīyamānadūṣaṇānāṃ tadaviṣayatvāt . nanu vastusvarūpasyaiva bhedatve pratiyogisāpekṣatvaṃ na ghaṭate ghaṭāditattatpratiyogisāpekṣa eva sarvatra bhedaḥ prayata iti cenna prathamaṃ sarvato vilakṣaṇatayā vastusvarūpe jñāyamāne pratiyogyapekṣayā viśiṣṭavyavahāropapatteḥ tathā hi parimāṇaghaṭitaṃ vastusvarūpaṃ prathamamavagamyate paścāt pratiyogiviśeṣāpekṣathā hrasvaṃ dīrghamiti tadeva viśiṣya vyavahārabhājanaṃ bhavati . taduktaṃ viṣṇutattvanirṇaye na ca viśeṣaṇaviśeṣyatayā bhedasiddhiḥ viśeṣaṇaviśeṣyabhāvaśca bhedāpekṣaḥ, dharmipratiyogyapekṣayā bhedasiddhiḥ bhedāpekṣañca dharmipratiyogitvamityanyonyāśrathatayā bhedasyāsiddheḥ padārthasvarūpatvādbhedasyetyādinā . ata eva gavārthino gavayadarśanānna pravartante gośabdañca na smaranti . na ca nīrakṣīrādau svarūpe gṛhyamāṇe bhedapratibhāso'pi syāditiṃ bhaṇanīyaṃ samānābhihārādipratibandhakabalādbhedabhānabhyavahārābhāvopapatteḥ taduktam atidūrāt sāmīpyādindriyaghātānmano'navasthānāt . saukṣmyādvyavadhānādabhibhavāt samānābhihārācceti atidūrād giriśikharavartitarvādau, atisāmīpyāllocanāñjanādau, indriyaghātādvidyudādau, mano'navasthānāt kāmādyapaplutamanaskasya sphītālokavartini ghaṣṭādau, saukṣmyāt paramāṇvādau, vyavadhānāt kuḍyādyantarhite, abhibhavāt divāpradīpaprabhādau, samānābhihārāt nīrakṣīrādau yathāvadgrahaṇaṃ nāstītyarthaḥ . bhavatu vā dharmabhedavādastathāpi na kaściddoṣaḥ dharmipratiyogigrahaṇe sati dharmabhedabhānasambhavāt . na ca dharmabhedavāde tasya tasya bhedasya bhedāntarabhedyatvenānavasthā duravasthā syādityāstheyaṃ bhedāntaraprasaktau mūlābhāvāt bhedabhedinau bhinnāviti vyavahāradarśanāt . na caikabhedabalenānyabhedānumānaṃ dṛṣṭāntabhedāvighātenotthānadoṣābhāvāt . so'yaṃ piṇyākayācanāya gatasya svārikātailadātṛtvābhyupagama iva dṛṣṭāntabhedavimarde tvanutthānameva . na hi varavighātāya kanyodvāhaḥ . tasmānmūlakṣayābhāvādanavasthā na doṣāya . a° numānenāpi bhedo'vasīyate . parameśvaro jīvādbhinnaḥ taṃ prati savyatvāt yo yaṃ prati sevyaḥ sa tasmādbhinnaḥ yathā bhṛtyādrājā . na hi sukhaṃ me syāt duḥkhaṃ me na manāgapi iti puruṣārthamarthayamānāḥ puruṣāḥ svapatipadaṃ kāmayamānāḥ satkārabhājo bhaveyuḥ . pratyuta savānarthabhājanaṃ bhavanti . yaḥ svasyātmano hīnatvaṃ parasya guṇotkarṣañca kathayati sa stutyaḥ prītaḥ stāvakasya tasyābhīṣṭaṃ prayacchati . tadāha ghātayanti hi rājāno rājāhamiti vādinam . dadatyakhilamiṣṭañca svagaṇotkarṣavādināmiti . evañca parameśvarābhedavṛṣṇayā viṣṇorguṇotkarṣasya mṛgavaṣṇikāsamatvābhidhānaṃ vipulakadalaphalalipsayā jihvācchedamanuharati etādṛśaviṣṇuvidveṣaṇādandhatamasapraveśaprasaṅgāt . tadetat pratipāditaṃ madhyamandireṇa mahābhāratatātparyanirṇaye anādidveṣibhirdaityairviṣṇordveṣo vivardhitaḥ . tamasyandhe pātayati daityānandhe viniścayāditi . sā ca sevā aṅkananāmakaraṇabhajanabhedāttrividhā . tatrāṅkana nārāyaṇāyudhādīnāṃ, tadrūpasmaraṇārthamapekṣitārthasiddhyarthañca . tathā ca śākalyasaṃhitāpariśiṣṭam cakraṃ vibharti puruṣo'bhitaptaṃ balaṃ davānāmamṛtasya viṣṇoḥ . sa yāti nākaṃ duritaṃ vidhūya viśanti yadyatayo vītarāgāḥ . devāso yena vidhṛtena bāhunā sudarśanena prayātāstamāyan . yenāṅkitā manavo lokasṛṣṭiṃ vitanvanti brāhmaṇāstadvahanti . tadviṣṇoḥ paramaṃ padaṃ yena gacchanti lāñchitāḥ . urukramasya cihnairaṅkitā loke subhagā bhavāma iti ataptatanurna tadāno aśnute śritāsa idvahantastat samāsateti taittirīyakopaniṣacca . sthānaviśeṣaścāgneyapurāṇe darśitaḥ dakṣiṇe tu kare vipro bibhṛyādvai sudarśanam . mavyena śaṅkhaṃ vibhṛyāditi brahmavido viduriti . anyatra cakradhāraṇe mantraviśepaśca darśitaḥ sudarśana! mahājvāla! koṭisūryasamaprabha! . ajñānāndhasya me nityaṃ viṣṇormārga pradarśaya . tvaṃ purā sāgarotpanno viṣṇunā vidhṛtaḥ kare . namitaḥ sarvadevaiśca pañcajanya! namo'stu te iti nāmakaraṇaṃ putrādīnāṃ keśavādināmnā vyavahāraḥ sarvadā tannāmānusmaraṇārtham . bhajanaṃ daśavidhaṃ vācā satyaṃ hitaṃ priyaṃ svādhyāyaḥ, kāyena dānaṃ paritrāṇaṃ parirakṣaṇaṃ, manasā dayā spṛhā śraddhā ceti . atraikaikaṃ niṣpādya nārāyaṇe samarpaṇaṃ majanam . taduktam aṅkanaṃ nāmakaraṇaṃ bhajanaṃ daśadhā ca taditi . evaṃ jñeyatvādināpi bhedo'numātavyaḥ tathā śrutyāpi bhedo'vagantavyaḥ satyametamanuviśve madanti rātiṃ devasya gṛṇatomaghomaḥ satyāso asya mahimā gṛṇe śavoyajñeṣa viprarājye satya ātmā satyo jīvaḥ satyaṃ bhidā satyaṃ bhidā mayi vāruṇyo mayi vāruṇyaḥ iti mokṣānandabhedapratipādakaśrutibhyaḥ . idaṃ jñānamupāśritya mama sāmarthyamāgatāḥ . sargepi nīpajāyante pralaye na vyathanti ca jagadvyāpāravarjam prabhukaraṇāsannitatvāccetyādibhyaśca . na ca brahma veda brahmaiva bhavatīti śrutibalājjīvasya pāramaiśvaryaṃ śakyaśaṅkaṃ sampūjya brāhmaṇaṃ bhaktyā śūdro'pi brāhmaṇo bhaveditivat vṛṃhito bhavatītyarthaparatvāt . nanu prapañco yadi varteta nivarteta na saṃśayaḥ . māyāmātramirda dvaitamadvaitaṃ paramārthataḥ iti vacanāt dvaitasya kalpitatvamavagamyata iti cet satyaṃ bhāvamanabhisandhāyābhidhānāt tathā hi yadyayamutpadyeta tarhi nivarteta na saṃśayaḥ . tasmādanādirevāyaṃ prakṛṣṭaḥ pañcavidho bhedaprapañcaḥ . na cāyamavidyamānaḥ māyāmātratvānmāyeti bhagavadicchocyate . mahāmāyetyavidyeti niyatirmohinīti ca . prakṛtirvāsanetyeva tavecchānanta! kathyate . prakṛṣṭakṛtyā prakṛtirvāsanā vāsayedyataḥ . a ityakte haristasya māyā'vidyeti saṃjñitā . māyetyuktā prakṛṣṭatvāt prakṛṣṭe hi mayābhidhā . viṣṇoḥ prajñaptirevaikā śabdairetairudīryate . prajñaptirūpo hi hariḥ sā ca svānandalakṣaṇā ityādivacananicayaprāmāṇyabalāt . saiva prajñā mānatrāṇakartrī ca yasya tanmāyāmātraṃ tataśca parameśvareṇa jñātatvādrakṣitatvācca na dvaitaṃ bhrāntikalpitaṃ na hīśvare sarvasya bhrāntiḥ sambhavati viśeṣādarśananivandhanatvādbhrānteḥ . tarhi tadvyapadeśaḥ kathamityatrottaram advaitaṃ paramārthata iti paramārthata iti paramārthāpekṣayā tena sarvasmāduttamasya viṣṇutattvasya samābhyadhikaśūnyatvamuktaṃ bhavati . tathā ca paramā śrutiḥ jīveśvarabhidā caiva jaḍeśvarabhidā tathā . jīvabhedo mithaścaiva jaḍajīvabhidā tathā . mithaśca jaḍabhedo yaḥ prapañco bhedapañcakaḥ . so'yaṃ satyo'pyanādiśca sādiścennāśamāpnuyāt . na ca nāśaṃ prayātyeṣa na cāsau bhrāntikalpitaḥ . kalpitaścennivarteta na cāsau vinivartate . dvaitaṃ na vidyata iti tasmādajñānināṃ matam . mataṃ hi jñānināmata nmitaṃ trātaṃ hi viṣṇunā . tasmānmātramiti proktaṃ paramo harireva tu ityādi . takhādviṣṇoḥ sarvotkarṣa eva tātparyaṃ sarvāgamānām . etadevābhisandhāyābhihitaṃ bhagavatā . dvāvimau puruṣau loke kṣaraścākṣara eva ca . kṣaraḥ sarvāṇi bhūtāni kūṭasthā'kṣara ucyate . uttamaḥ puruṣastvanyaḥ paramātmetyudāhṛtaḥ . yo lokatrayamāviśya vibhartavyaya īśvaraḥ . yasmāt kṣaramatīto'hamakṣarādapi cottamaḥ . ato'smi loke vede ca prathitaḥ puruṣottamaḥ . yo māmevamasaṃmūḍho jānāti puruṣottamam . sarvavidbhajati māṃ sarvabhāvena bhārata! . iti guhyatamaṃ śāstramidamuktaṃ mayānagha! . etadbuddhvā buddhimān syāt kṛtakṛtyaśca bhārata! . mahāvārāhe'pi mukhyañca sarvavedānāṃ tātparyaṃ śrīpatau pare . utkarṣe tu tadanyatra tātparyaṃ syādavāntaram iti . yuktañca viṣṇoḥ sarvotkarṣe mahātātparyam . mokṣo hi sarvapuruṣārthottamaḥ dharmārthakāmāstvanityāḥ mokṣa eva nityaḥ tasmānnityaṃ tadarthāya yateta matimānnara iti bhāllaveyaśruteḥ . mokṣaśca viṣṇuprasādamantareṇa na labhyate . yasya prasādāt paramā yatsvarūprāt tasmāt sasārāmmucyate nāvare surānārādhayanto'sau paramo vicintyo mumukṣubhiḥ karmapāśādamuṣmāditi nārāyaṇaśrutiḥ . takhin prasanne kimihāstyalabhyaṃ sarvārthakāmairalamalpakāste . samāśritādbrahmataroranantāt niḥsaṃśayaṃ muktiphalaṃ prayātaḥ iti viṣṇupurāṇokteśca . prasādaśca guṇotkarṣajñānādeva nābhedajñānādityuktam . na ca tattvamasyāditādātmyavyākopaḥ śrutitātparyāparijñānavijṛmbhaṇāt . āha nityaparakṣokṣantu tacchabdī hyaviśeṣataḥ . tvaṃśabdaścāparokṣārthaṃ tayoraikya kathaṃ bhavet . ādityoyūpa itivat sādṛśyārthā tu sā śrutiriti . tathāca paramā śrutiḥ . jīvasya paramaikyañca buddhisārūpyameva vā . ekasthānanivāse vā vyaktisthānamapekṣya vā . na svarūpaikatā tasya muktasyāpi virūpataḥ . svātantvapūrṇate'lpatvapāratantrye virūpatā iti . atha vā tattvamasotyatra sa evātmā svātantryādiguṇopetvatāt atattvamasi tvaṃ tanna bhavasi tadrahitatvādityekatvamatiśayena nirākṛtam . tadāha atattvamiti vā cchedastenaikyaṃ sunirākṛtam iti . tasmāt dṛṣṭāntanavake'pi sa yathā śakuniḥ sūtreṇa baddha ityādinā bheda eva dṛṣṭāntābhidhā nāya ayamabhedopadeśa iti tatvavādarahasyam . tathāca mahopaniṣat yathā pakṣo ca sūtrañca nānāvṛkṣarasā yathā . yathā nadyaḥ samudrāśca śuddhodalavaṇe yathā . cārāpahāryau ca yathā yathā puṃviṣayāvapi . tathā jīveśvarā bhinnau sarvadaiva vilakṣaṇau . tathāpi sūkṣmarūpatvānna jīvāt paraso hariḥ . bhedena mandadṛṣṭīnāṃ dṛśyate prerako'pi san . vailakṣaṇyaṃ tayorjñātvā mucyate badhyate'nyayeti . brahmā śivaḥ surādyāśca śarīrakṣaraṇāt kṣarāḥ . lakṣmīrakṣaradehatvādakṣarātaḥ paro hariḥ . svātantryaśaktivijñānasukhādyairakhilairguṇaiḥ . nisīmatvena te sarve tadvaśāḥ sarvadevatā iti . viṣṇuṃ sarvaguṇaiḥ pūrṇaṃ jñātvā saṃsāravarjitaḥ . nirduḥkhānandabhugnityaṃ tatsamīpe sa modate . muktānāñcāśrayo viṣṇuradhikādhipatistathā . tadvaśā eva te sarve sarvadaiva sa īśvara iti ca . ekavijñānena sarvavijñānañca pradhānatvakāraṇatvādinā yujyate na tu sarvamithyātvena . na hi satyajñānena mithyājñānaṃ sambhavati yathā pradhānapuruṣāṇāṃ jñānājñānābhyāṃ grāmo jñātaḥ ajñāta ityevamādivyapadeśo dṛṣṭa eva . yathā ca kāraṇe pitari jñāte jānātyasya putramiti . anyathā yathā saumyaikena mṛtpiṇḍena vijñātena sarvaṃ mṛṇmayaṃ vijñātam ityatra ekapiṇḍaśabdau vṛthā prasajyeyātāṃ mṛdā vijñātayetyetāvataiva vākyasya pūrṇatvāt . na ca vācārambhaṇaṃ vikāro nāmadheyaṃ mṛttiketyeva satyasityetat kāryasya mithyātvamācaṣṭe ityeṣṭavyaṃ vācārambhaṇaṃ vikāro yasya tat avikṛtaṃ nityaṃ nāmadheyaṃ mṛttiketyādikamityetadvacanaṃ satyamiti tathyasya svīkārāt . aparathā nāmadheyameveti śabdayorvaiyarthyaṃ prasajyeta . ato na kutrāpi jagato mithyātvasiddhiḥ . kiñca prapañco mithyetyatra mithyātvaṃ tathyamatathyaṃ vā . prathame satyādvaitabhaṅgaprasaṅgaḥ carame prapañcasatyatvāpātaḥ . nanvanityatvaṃ nityamanityaṃ vā ubhayathāpyanupapattirityākṣepavadayamapi nityasamajātibhedaḥ syāt . taduktaṃ nyāyanirvāṇavedhasā nityamanityabhāvādanityanityatvopapatternityasamaḥ iti . tārkikarakṣāyāñca dharmasya tadatadūpavikalpānupapattitaḥ . dharmiṇastadviśiṣṭatvabhaṅgo nityasamo bhavet iti . asyāḥ saṃjñāyāḥ upalakṣaṇatvamabhipretyābhihitaṃ prabodhatiddhau anvarthitvāttūparañjakadharmasameti . tasmādasaduttarametaditi cet aśikṣitatrāsanametat duṣṭatvamūlānirūpaṇāt . taddvividhaṃ sādhāraṇamasādhāraṇañca tatrādya svavyāghātakaṃ dvitīyaṃ trividhaṃ yuktāṅgahīnatvamayuktāṅgādhikatvamaviṣayavṛttitvañceti . tatra sādhāraṇamasammāvitameva uktasyākṣepasya svātmavyāpanānupalambhāt . evamasādhāraṇamapi ghaṭasya nāstitāyāṃ nāstitoktāvastitvavat prakṛte'pyupapatteḥ . nanu prapañcasya mithyātvamabhyupeyate nāsattvamiti veta gadetat so'yaṃ śiraśchede'pi śataṃ na dadāti viṃśatiśañcakantu prayacchatīti śākaṭikadṛttāntamanuharet mithyātvāsattvayoḥ parthyāyatvādityalamatiprapañcena . tatra athāto brahma jijñāseti prathamasūtrasyāyamarthaḥ tatrāthaśabdo maṅgalārṇo'dhikārānantaryārthaśca svīkriyate . ataḥśabdī hetvarthaḥ taduktaṃ gāruḍe athātaḥśabdapūrvāṇi sūtrāṇi nikhilānyapi . prārabheta niyatyaiva tatkimatraṃ niyāmakam . kaścārthastu tayorvidvān kathamuttamatā tayoḥ . etadākhyāhi me vrahman . yathā jñāsyāmi tattvataḥ . evamukto nāradena vrahmā provāca sattamaḥ . ānantaryādhikāre ca laṅgalārthe tatheva ca . athaśabdastataḥśabdo hetvarthe samudīritaḥ iti . yato nārāyaṇaprasādamantareṇa na mokṣo labhyate prasādaśca jñānamantareṇa ato brahma jijñāsā kartavyeti siddham . jijñāsyabrahmaṇo lakṣaṇamuktaṃ janmādyasya yataḥ iti . sṛṣṭisthityādi yato bhavati tadvrahmeti vākyārthaḥ . tathāca skāndaṃ vacaḥ utpattisthitisaṃhārā niyatirjñānamāvṛtiḥ . bandhamokṣau ca puruṣād yasmāt sa harirekarāḍ iti . yato vā imānītyādi śrutibhyaśca . tatra pramāṇamapyuktaṃ yathā śāstrayonitvāditi . nāvedavinmanute taṃ vṛhantam tantvopaniṣadam ityādiśrutibhyaḥ tasyānumānikatvaṃ nirākriyate na cānumānasva svātantryeṇa prāmāṇyamasti . taduktaṃ kaurme śrutisāhāyyarahitamanumānaṃ na kutracit . niścayāt sādhayedarthaṃ pramāṇāntarameva ca . śrugismṛtisahāyaṃ yat pramāṇāntaramuttamam . pramāṇapadavīṃ gacchennātra kāryā vicāraṇā iti śāsrasvarūpamuktaṃ skānde ṛgyajuḥ sāmātharvā ca bhārataṃ pāñcarātrakam . mūlarāmā yaṇañcaiva śāstramityamidhīyate . yaccānukūlametasya tacca śāstraṃ prakīrtitam . ato'nyo granthavistāro naiva śāstraṃ kuvartmataḥ iti . tadanenānanyalabhyaḥ śāstrārtha iti nyāyena bhedasya prāptatvena tatra na tātparyaṃ kintvadvaita eva vedavākyānāṃ tātparyamiti advaitapratyāśā pratikṣiptā anumānādīśvarasya siddhyabhāvena tadbhedasyāpi tataḥ siddhya bhāvāt . tasmānna bhedānuvādakatvamiti tatparatvamavagabhyate ata evoktam sadāgamaikavijñeyaṃ samatītakṣarākṣaram . nārāyaṇa sadā vande nirdoṣāśeṣasadguṇam iti . śāstrasya tatra prāmāṇyamupapāditaṃ tatu samanvayāditi upantaya upakranāditiṅgam uktaṃ ghṛhatsaṃhitāyāma upakramopasaṃhārāvabhyāso'pūrvatā phalam . arthavādopapattīca liṅgaṃ tātparyanirṇaye iti . evaṃ vedāntatātparyavaśāttadeva brahma śāstragamyamityuktaṃ bhavati . diḍmārtramatra prādarśi śiṣṭamānandatīrthabhāṣyavyākhyānādau draṣṭavyaṃ granthavahutvabhiyoparamyata iti . etacca rahasyaṃ pūrṇaprajñena madhyamandireṇa vāyostṛtīyāvatāra manyena nirūpitamiti . prathamastu hanūmān syāt dvitīyo bhīma eva ca . pūrṇaprajñastṛtīyaśca bhagavatkāryasādhakaḥ iti . etadevābhipretya tatra tatra granthasamāptāvidaṃ padyaṃ likhyate yasya trīṇyuditāni vedavacane divyāni rūpāṇyalaṃ hyetaddarśitamitthametadakhilaṃ vedasya garbhe mahaḥ . vāyo rāmavaconataṃ prathamakaṃ vṛkṣo dvitīyaṃ vapurmadhyo yastu tṛtīyametadamunā granghaḥ kṛtaḥ keśave . tasmāt sarvasya śāstrasya viṣṇutattvaṃ sarvottamamityatra tātparyamiti sarvaṃ niravadyam

pūrṇabīja pu° pūrṇaṃ bījaṃ yasya . bījapūre rājani° .

pūrṇabhadra pu° 1 nāgamade bhā° ā° 35 a° . 2 yakṣabhede harivaṃ° 31 a° . sa ca ratnabhadrasutaḥ tasya putraḥ harikeśaḥ tatkathā kāśīkha° 32 a° .

pūrṇamā strī pūrṇaḥ kalāpūrṇaścandro mīyate'syāṃ mā--ghañarthe ka . pūrṇamāsyāṃ tithau .

pūrṇamās strī pūrṇaḥ kalābhiḥ pūrṇomāścandramā yatra . 1 pūrṇimāyām . pūrṇaṃ māsaṃmimīte mā--asan . 2 sūrye 3 candre ca eṣa vai pūrṇamāḥ . ya eṣa tapatyaharaharhyevaiṣa pūrṇo'ghaima eva darśo yaccandramā dṛdṛśa iva hyeṣa atho itarathāhuḥ eva eva pūrṇamā yaccandramā etasya hyanupūraṇaṃ paurṇamāsītthācakṣate śata° prā° . 1 . 2 . 41 eṣā sūryastapati eṣa khalu pūrṇamāḥ sa pūryamāṇaḥ dadṛśa iva amāvāsyāyāmavidyamānaḥ pratipadi pañcāddṛśyamāno bhavati . etacca pūraṇamanulakṣya paurṇamāsītyācakṣate bhā° .

pūrṇamāsa pu° pūrṇamāsī vidhānakālatvenāstyasya ac . 1 pūrṇimāyāṃ kartavye yāgabhede darśapūṇaimāsābhyāṃ yajeta sarvebhyo darśapūrṇabhāsau śrutiḥ . ādivyabhedasya ghāturanumatabhāryāyāṃ jāte 2 putrabhede . dhātuḥ kuhūḥ sinīvālī 2 rākā 3 cānumati 4 stathā . sāyaṃ 1 darśamathaprātaḥ 3 pūrṇamāsa 4 manukramāt bhāga° 6 . 16 . 3 . asṛtetyanuṣaṅgaḥ . pūrṇamāsayāgavidhānañca śata° brā° 11 . 2 . 4 . 8 . pūrṇomāsaścādramāso yatra gaurā° ṅīṣa . 2 pūrṇimātithau strī śabdamālā .

[Page 4403a]
pūrṇamukha pu° janameyasarpasatre dagdhanāgabhede bhā° ā° 57 a° .

pūrṇayoga pu° bāhuyuddhabhede tatprakāraḥ bhā° sa° 22 a° ukto yathā tatastau naraśārdūlau bāhuśastrau samīyatuḥ . vīrau paramasahṛṣṭāvanyo'nyajayakāṅkṣiṇau . karagrahaṇapūrvaṃ tu kṛtvā pādābhivandanam . kakṣaiḥ kakṣāṃ vidhunvānāvāsphoṭaṃ tatra cakratuḥ . skanghe dorbhyāṃ samāhatya nihatya ca muhurmuhuḥ . aṅgamaṅgaiḥ samāśliṣya punarāsphālanaṃ vibho! . citrahastādikaṃ kṛtvā kakṣābandhaṃ ca cakratuḥ . galagaṇḍābhighātena sasphuliṅgena cāśanim . bāhupāśādikaṃ kṛtvā pādāhatasirāvubhau . urohastaṃ tataścakrau pūrṇakumbhau prayujya tu . karasaṃpīḍanaṃ kṛtvā garjantau vāraṇāviva . nardantau meghasaṅkāśau bāhupraharaṇāvubhau . talenāhanyamānau tu anyo'nyaṃ kṛtavīkṣaṇau . siṃhāviva susaṃkruddhāvākṛṣyākṛṣyāyudhyatam . aṅgenāṅgaṃ samāpīḍya bāhubhyāmubhayorapi . āvṛtya bāhubhiścāpi udaraṃ ca pracakratuḥ . ubhau kaṭyāṃ supārśve tu takṣavantau ca śikṣitau . adhohastaṃ svakaṇṭhe tūrasyurasi cākṣipat . sarvātikrāntamaryādaṃ pṛṣṭhabhaṅgaṃ ca cakratuḥ . sa pūrṇamūrdhaṃ bāhubhyāṃ pūrṇakumbhaṃ pracakratuḥ . tṛṇapīḍaṃ yathākāmaṃ pūrṇayogaṃ samuṣṭikam . evamādīni yuddhāni prakurvantau parasparam mū° kakṣairdormūlaiḥ kakṣāṃ prakoṣṭhagatāṃ rajjuṃ dhunvānau yatra yatra kakṣe āsphoṭaṃ cakratuḥ bāhumūlāsphālanenāṅgadabandharajjuśeṣaṃ kampayantāvityarthaḥ . citrahastādikaṃ hastasyātivegenākuñcanaprasāraṇoparyadhaścālana muṣṭīkaraṇāni citrahastāḥ . ādipadāt pādasyāpyākuñcanādi . kakṣābandhaṃ parasparakakṣāyāṃ hastau kṛtvā bandhanam gale gaṇḍena bhāladeśenābhidhātastena pāṣāṇasadṛśāṅgatvāttayorabhidhātena visphuliṅgotpattyā'śaniṃ vajramiva sasṛjaturityarthaḥ . bāhupāśādikaṃ caraṇapāśa ādiśabdārthaḥ . pādābhyāmāhatāḥ sirāḥ snāyavo yābhyāntau dṛḍhaprahāreṇa nāḍīparyantamapi vedanāvantāvityarthaḥ . urohastamurasi capeṭāprahāraṃ pūrṇakumbhau grathitāṅgalibhyāṃ hastābhyāṃ paraśirasaḥ pīḍanaṃ pūrṇakumbhaḥ dvitvaṃ parasparaṃ dvāvapi cakraturiti vaktum . talena capeṭayā, āvṛtya jatrudeśe pṛṣṭhaṃ kṛtvā bāhubhirbahubhyāṃ dvāvapi mitha udaramādāya pracakratuḥ pracikṣipatuḥ kṝ vikṣepe'sya rūpam . evaṃ kaṭyāṃ supārśve ca pracakratuḥ . takṣavantau takṣastanūkaraṇaṃ gātrasaṅkoca ityarthaḥ tadvantau . adhohastamudarasyādhastāddhastaṃ kṛtvā hastābhyāmudaramāveṣṭya svakaṇṭhe khorasi ca kaṇṭhoraḥsamīpe ānīyākṣipadāsphālitavān . pṛṣṭhasya bhūmambandhena jātaṃ bhaṅgaṃ parābhavaṃ bāhubhyāmudarādīni pīḍane sampūrṇamūrdhvam nīlakaṇṭaḥ .

pūrṇavaināśika pu° sarvavanāśike sarvaśṛnyatvavādini bauddhabhede sarvavaināśiko'pyatra .

pūrṇahoma 10 pūrṇo homaḥ . pūrṇāhutau .

pūrṇā strī nandā bhadrā jayā riktā pūrṇā pratipadaḥ kramāt jyo° ta° ukte pakṣayoḥ pañcamīdaśamīpañcadaśīrūpe tithibhede

pūrṇāṅgada pu° nāgabhede bhā° ā° 57 a° .

pūrṇāna(la)ka na° . vardhāpanāyāpte pūrṇapātre medi° pūrṇapātraśabde dṛśyam .

pūrṇānanda pu° purṇa ānando yatra . 1 parameśvare 2 tantraprakaraṇakāre vidvadbhede ca .

pūrṇābhiṣeka pu° karma° . tantrokte kaulābhiṣekabhede .

pūrṇāyus pu° 1 prādheye gandharvabhede bhā° ā° 65 a° . pūrṇamāyurasya . 2 śatāyuṣke karma° . 3 śatavarṣamite jīvanakāle na° .

pūrṇāvabāta pu° karma° . 1 nṛsiṃhe 2 rāme 3 śrīkṛṣṇe ca teṣāṃ bhagavataḥ saṃpūrṇāvatāratvāt tathātvaṃ anyeṣāntu kalāvatāratvam . pūrṇo nṛsiṃho rāmaśca śvetadvīpavirāḍ vibhuḥ . paripūrṇatamaḥ kṛṣṇo vaikuṇṭhe gokule svayam . vaikuṇṭhe kamalākānto rūpabhedāccaturbhujaḥ . goloke gokule rādhākānto'yaṃ dvibhujaḥ svayam brahmavai° janmakha° 39 a° uktesteṣāṃ tathātvam .

pūrṇāśā strī nadībhede bhā° bhī° 9 a° .

pūrṇāhuti strī pūrṇā āhutiḥ . homasamāptau homyāyāmāhutau śata° brā° 22 . 11 .

pūrṇi strī pṝ--ṇiṅ . pūrtau pūrṇimā .

pūrṇikā strī nāsācchinnīnāmakakhage trikā° .

pūrṇimā strī pūrṇiṃ pūrtiṃ mimīte ma--ka . 1 paurṇamāsya tithau marīceḥ kalāyāṃ patnyāṃ jāte 2 kanyābhede bhāryā marīcestu kalā suṣuve kardamātmajā . kaśyapaṃ pūrṇikāñcaiva yayorāpūritaṃ jagat . pūrṇikā'sūta virajaṃ viśvagañca parantapa! . bhāga° 4 . 1 . 12 tattivisvarūpaṃ dvaidhe khaṇḍabhedasya karmabhede grāhyatādikaṃ ca kālamā° nyarūpi yathā tatra śuklāyāṃ pañcadaśyāṃ candramaṇḍalaṃ svakalāmiḥ sarvātmanā pūryate seyaṃ maṇḍalaparipūrtiḥ pūrṇimetyanena nāmnā jñāyate . taduktaṃ brahmāṇḍamatsyapurāṇayoḥ kālakṣaye vyatikrānte divāpūrṇau parasparam . candrādityau parāhṇe tu pūrṇatvāt pūrṇimā smṛtā iti . ahnaḥ paro bhāgaḥ parāhṇaḥ sūryāstamayakāla ityarthaḥ . tatra yathādityaḥ saṃpūrṇamaṇḍalaḥ sannastameti tathottarakṣaṇe candraḥ sampūrṇamaṇḍalaḥ sannudetīti . dṛṣṭāntadārṣṭāntikabhāvasya vivakṣitatvād dvayorādityacandrayorupanyāsaḥ . yathā maṇḍalapūrṇatvavivakṣayā pūrṇimāśabdaḥ prayujyate tathā māsapūrṇatvavivakṣayā paurṇamāsīśabdaḥ prayujyate . nadurktaṃ bhaviṣyottare paurṇamāsī mahārāja . somasya dayitā tithiḥ . pūrṇo māso bhaved yasmāt paurṇamāsī tataḥ smṛtā iti . pūrṇimāmāvāsyayorvikalpena māsāntatvaṃ māsaprastāve darśitam . ataeva paurṇamāsyāmatyantaviprakarṣe satyanabhibhūtatvāccandramaṇḍalaḥ sampūrṇo dṛśyate . tāvetau sannikarṣaviprakarṣau gobhila āha yaḥ paro viprakarṣaḥ sūryācandramasīḥ sā paurṇamāsī . yaḥ paraḥ sannikarṣaḥ sāmāvāsyeti . tadevaṃ parvābhidhāyāḥ pañcadaśyāḥ pūrṇimādināmanirvacanena svabhāvaviśeṣo jñāprito bhavati . te ca pūrṇamāsyāmāvāsye pratyekaṃ dvividhe . tacca purāṇe darśitam rākā cānumatiścaiva paurṇamāsī dvidhā smṛtā . sinībālī kuhūścaivamamāvāsyā dvidhaiva tu iti . etāsāṃ catasṛṇāṃ svarūpaṃ kāṭhakaśākhāyāṃ vispaṣṭaṃ śrūyate yā pūrvā paurṇamāsī sānumatiryottarā sā rākā . yā pūrvā'māvāsyā sā sinībālī yottarā sā kuhūḥ iti . vṛhadvaśiṣṭho'pi rākā ānumatiścaiva paurṇamāsīdvayaṃ viduḥ . rākā saṃpūrṇacandrā syāt kalonā'numatirmatā . paurṇamāsī divā dṛṣṭe śaśinyanumatiḥ smṛtā . rātridṛṣṭe punastasmin saiva rāketi kīrtitā . matsyabrahmāṇḍapurāṇayoḥ yasmāttāmanumanthante pitaro daivataiḥ saha . tasmādanumatirnāma pūrṇimā prathamā smṛtā . attharthaṃ rājate yasmāt paurṇamāsyāṃ niśākaraḥ . rañjanāccaiva candrasya rāketi kavayo viduḥ iti . atha pañcadaśī nirṇīyate . sā dvividhā paurṇasāsyamāvāsyā ca . tatra paurṇamāsyāṃ parasparaviruddhāni vākyānyupalabhyante . tatra paraviddhāthā grāhyatvaṃ viṣṇudharmottare ekādaśyaṣṭamī ṣaṣṭhī paurṇamāsī caturdaśī . amāvāsyā tṛtīyā ca upoṣyā syuḥ parātvitāḥ . paraviddhāniṣaidhaḥ pūrbaviddhāvidhiśca brahmapurāṇapadmapurāṇayoḥ ghaṣṭhyekādaśyamāvāsyā pūrbaviddhā tathā'ṣṭamī . pūrṇimā paraviddhā ca nopoṣyaṃ tithipañcakam . pūrvabiddhā tu kartavyā saptamī bratibhirnaraiḥ . paurṇamāsī, mahīpālaparāyā niyamāṅgatā iti . pūrbabiddhāgrāhyatva ca yunmavākye . caturdaśyā ca pūrṇimati . evaṃ parasparavirodhe sati yā vyavasthā sā brahmavaivarte darśitā pūrvaviddhā na kartavyā amāvāsyā ca pūrṇimā . varjayitvā muniśneṣṭha! sāvitrīvratamuttamam iti . sāvitrī rājakanyā tayā cīrṇaṃ vrataṃ sāvitrovratam . tacca maviṣyottarapurāṇe darśitam kathayāmi kulastrīṇāṃ mahimno vardhanaṃ param . yathā cīrṇaṃ vrataṃ pūrbaṃ sāvitryā rājakanyayā iti . etacca paurṇamāsyāmamāvāsyāyāṃ ca vihitam . tasmin vrate pūrbaviddhā grāhyā . vratāntare pūrbabiddhā na kartavyā kintu paraviddhaiva kartavyeti parasparaviruddhasya śāstradvayasya vyavasthā . yadā tu caturdaśyaṣṭādaśanāḍikā bhavati tadā sāvitrīvratamapi tatra parityājyas . bhūto'ṣṭādaśanāḍobhirdūṣayatyuttarāṃ tithimiti smṛteḥ . yo'yaṃ paurṇamāsīnirṇava sa evāmāvāsyāyāsapyavagantavyaḥ . tatrāpi sāvitrīvrataṃ pūrvadine kartavyaṃ vratāntarāṇyuttaradine . asyāṃ ca vyavasthāyāṃ brahmavaivartavacanaṃ pūrbamudāhṛtam . skandapurāṇe'pi bhūtaviddhā sinīvālī na tu tatra vrataṃ caret . varjayitvā tu sāvitrīvrataṃ tu śikhināhana! iti . evaṃ ca sati yugmaśāstraṃ sāvitrīvratavyatirikteṣu vrateṣu draṣṭavyam . pracetā api nāgabiddhā tu yā ṣaṣṭhī saptamyā ca yutāṣṭamī . daśasyekādaśīviddhā trayodaśyā caturdaśī . bhūtabiddhāpyamāvāsyā na grāhyā munipuṅgavaiḥ . uttarottaraviddhāstāḥ kartavyāḥ kāṭhakī śrutiḥ iti . padmapurāṇe'pi ṣaṣṭhyaṣṭamī tathā darśaḥ kṛṣṇapakṣe trayodaśī . etāḥ parayutāḥ kāryāḥ parāḥ pūrbeṇa saṃyutāḥ iti . yattu nāradīyapurāṇe darśaṃ ca paurṇa māsaṃ ca ṣituḥ sāṃvatsaraṃ dinam . pūrbabiddhamakurvāṇo narakaṃ pratipradyate iti tat sāvitrīvrataviṣayaṃ śrāviṣayaṃ vā . amāvāsyāyāmiva paurṇamāsyāmapi śrāddha vihitam tathāca pitāmahaḥ amāvāsyāvyatīpātapaurṇamāsyaṣṭakāsu ca . vidvān śrāddhamakurvāṇaḥ prāyaścittīyate hi saḥ iti . amābāsyāśrāddhasya ca pārvaṇarūpatvamaparāhṇasya tatkarmakālatvaṃ kutapasya prārambhakālatvamityetattritayaṃ pratipatprakaraṇe pratyāvdikanirṇaye prapañcitam . sā caturdaśīyutā grāhyā yummāt . yamaḥ pahmānte srotasi snāyāt tena nāyāti matpuram viṣṇuḥ dṛśyete sahitau yasyāṃ divi candravṛhaspatī . paurṇamāmī tu mahatī jñeyā saṃvatsare tu sā . tasyāṃ snānopavāsā bhyāmakṣayaṃ parikīrtitam . sahito māsamaṃjñānimittakṛttikādinakṣatragatau mahākārtikyādidarśanāt . nathā ca rājamārtaṇḍaḥ māsasaṃjñe yadā ṛkṣe candraḥ sampūrṇamaṇḍalaḥ . guruṇā yāti saṃyogaṃ sā tithirmahatī smṛtā . skāndamātsyayoḥ paurṇamāsīṣu caitāṣu māsarkṣasahitāsu ca . etāsu snānadānābhyāṃ phalaṃ daśaguṇaṃ smṛtam ti° ta° sthitam .

pūrṇendu pu° karma° . pañcadaśabhiḥ kalābhiḥ pūrṇe candre .

pūrṇotkaṭa pu° pu° prācye deśabhede mārka° 58 a° .

pūrṇopamā strī upamālaṅkārābhede alaṅkāraśabde 396 pṛ° dṛśyam .

pūrta tri° pūra--kta ni° . 1 pūrite 2 channe viśvaḥ . pṝ--pālane karmaṇi kta . 3 pālite . bhāve kta . 4 pālane na° 5 śabdara° . 5 khātādikarmaṇi na° abharaḥ . jātukarṇyaḥ vāpī kūpataḍāgādidevatāyatanāni ca . annapradānamārāmaḥ pūrtamityabhidhīyate . ārāmaḥ puṣpaphalopāyaheturbhūbhāgaḥ . agnihotraṃ tapaḥ satyaṃ vedānāñcānupālanam . ātithyaṃ vaiśvadevaśca iṣṭamityabhidhīyate . grahoparāge yaddānaṃ pūrtamityabhidhīyate . iṣṭāpūrtaṃ dvijātīnāṃ dharmaḥ sāmāntha ucyate . adhikārī bhavecchūdraḥ pūrte dharme na vaidike . vaidike vedādhyavanasādhye agnihotrādāviti ratrākaraḥ . evaṃ strīṇāmapi pūrtādhikāraḥ . yathā nārītyanuvṛttau vṛhaspatiḥ pitṛvyagurudauhitrān bhartuḥ svasrīyamabhtulān . pūjayet kavyapūrtābhyāṃ vṛddhānāthātithīn striyaḥ . etena jalāśayotsarge goravataraṇānumantraṇayoryajamānakartṛkamantrapāṭhaḥ tatrāmantrakatayā strīśūdrayoranadhikāreṇa tadvati yāge'pyanadhikāraḥ viśeṣopadeśavirahāditi dvaitanirṇayoktaṃ nirastam . ataeva tayorjalāśayotsargādigrahayajñavedī homādisamācāraḥ . atra homo vahrau na sākṣāt kalpataruratnākaradhṛtāpastambavacanāt . tadyathā kṣāralavaṇādyupakramya taddhutamahutañcāgnau na strī juhuyānnānupetaḥ iti anupetaḥ anupanītaḥ, kintu brāhmaṇadvārā karaṇīyaḥ . śrautasmārtakriyāhetorvṛṇuyādṛtvijaḥ svayam iti yājñavalkyokteḥ ṛtvigvāde niyuktau ca samau praṃparikīrtitau . yajñe svāmyāpnuyāt puṇyaṃ hāniṃ vāde'tha vā jayam iti vṛhaspatyukteḥ . vaidiketara mantrapāṭhe śūdrāderapyadhikāraḥ . vedamantravarjaṃ śūdrasyeti chandīgāhnikācāracintāmaṇidhṛtasmṛtau vedetiviśeṣaṇāt . śūdro'pyevaṃvidhaḥ prokto vinā mantreṇa saṃskṛtaḥ . na kenacit samasṛjat chandasā taṃ prajāpatiḥ iti yamasmṛtau chandasā vedena ityukteśca . taṃ śūdram . pañcayajñasnānaśrāddheṣu vaidiketaramantrī'pi niṣiddhaḥ . śūdramadhikṛtya namaskāreṇa mantreṇa pañcayajñānna hāpayet iti yājñavalkīyena vrahmakṣatraviśāmeba mantravat snānamiṣyate . tūṣṇīmeva hi śūdrasya sanamaskārakaṃ matam iti yogiyājñavalkīyena śrāddhamadhikṛtya ayameva vidhiḥ proktaḥ śūdrāṇāṃ mantravarjitaḥ . amantrasya tu śūdrasya vipro mantreśca gṛhyate iti barāhapurāṇīyena ca namaskāreṇeti tūṣṇīmiti mantravarjita ityabhidhānāt .

pūrti strī pṝ--bhāve ktin . 1 pūraṇe hantiḥ pūrtiśca pūraṇe jyo° ta° ukte 2 guṇane ca .

pūrtin tri° pūrtamanena iṣṭā° ini . kṛtapūraṇe . striyāṃ ṅīp .

pūrdvāra na° 6 ta° . purasya dvāre gopure amaraḥ .

pūrdhi yācñāyāṃ bhvā° pa° saka° seṭ nighaṇṭuḥ . pūrdhayati apūrdhāyīt .

pūrva nimantraṇe saka° nivāse aka° cu° ubha° seṭ . pūrbayati te apupūrbat ta . oṣṭhyānto'yam .

pūrya tri° pṝ--kyap pūra--ṇyat vā . 1 pūraṇīye 2 paripālyeca

pūrva nivāse aka° nimantraṇe saka° bhvā° pa° seṭa . antyasthānto'yam . pūrvati apūrvīt .

pūrva(rva) tri° pūrba (rva)--ac . 1 prathame ādye yasyāṃ diśi yeṣāṃ sūryasya prathamaṃ dṛṣṭiḥ teṣāṃ tasyāṃ 2 diśi strī tadupalakṣite 3 deśe yasya yadapekṣayā prathamaṃ janmādi tasya 4 tādṛśakāle 5 tadupalakṣite ca . tasya digdeśakālavyavasthāvācitve sarvanāmakāryaṃ pūrvasmai ityādi jasi ṅiṅasyostu vā pūrbe pūrbāḥ pūrbasmāt pūrvāt pūrba pūrbasmin . striyāṃ tu na vibhāṣā pūrbasyai ṣūrbasyām ityādi . sarvanāmatvena vṛttimātre'sya puṃvadbhāvaḥ . pūrbasyāṃ sthitaṃ pūrbasthitam . pūrbasyā rūpaṃ pūrbarūpam ityādi .

pūrva(rba)karman na° karma° . prathame karmaṇi karma trividhaṃ pūrbakarmapradhānakarma paścātkarmeti suśrutaḥ . pūrbabhāge .

pūrva(rva)kāya pu° pūrvaṃ (rvaṃ) kāyasya ekadeśita° . kāyasya

pūrva(rva)kālika tri° pūrvaḥ(rvaḥ) kālaḥ sādhanatayā'styasya ṭhan . pūrba(rva)kālasādhye darśanaṃ pūrba(rva)kālikam mā° sau° 8 a° . pūrba(rva)kāle bhavaḥ ṭhañi vṛddhiḥ . paurvya(rba)kālika ityeva tatrārthe tri° striyāṃ ṅīp iti bhedaḥ .

pūrva(rva)kṛt pu° pūrvāṃ(rbāṃ) karoti kṛ--kvip vṛttau puṃvat . 1 pūrba(rva)digasūcake āditye 2 tadadhipe indre ca yaju° 1036 . 3 pūrba(rva)kārakamātre tri° .

pūrva(rba)koṭi strī vipratipattau pūrbopātte viṣaye pūrvapakṣe

pūrva(rba)gaṅgā strī nityaka° . narmadānadyāṃ hema° .

pūrva(rba)citti tri° cita--bhāve ktin pūrvaṃ(rbaṃ) cittiḥ smaraṇaṃ yasya . 1 pūrbānubhavaviṣaye yaju° 13 . 11 . 13 . 43 . 2 ap sarobhede strī harivaṃ° 12 a° .

pūrva(rba)ja pu° pūrvasmin kāle jāyate jana--ḍa . 1 jyeṣṭhabhrātari raghuḥ 10 . 36 . 2 jyeṣṭhabhaginyāṃ strī amaraḥ . 3 pūrbakālajātamātre tri° . jyeṣṭhābhūlīyamicchanti māsamāṣāḍha pūrba(rva)jam . 4 candralokasthe divyapitṛgaṇe atha pūrba(rva)jāḥ pitaraścandragolasthā nyastaśastrāḥ svadhābhujaḥ . kavyabālādayaste ca trikā° . 5 pitāmahādau sa pūrba(rva)jānāṃ kapilena roṣāt raghuḥ .

pūrva(rba)jina pu° karma° . prācīne jinabhede mañju ghoṣaprabhṛtau trikā0

pūrva(rba)dakṣiṇā strī pūrva(rba)syā dakṣiṇasyāścāntarālā dik diṅnāmānyantarāle pā° sa° . pūrbadakṣiṇayordiśorantarālāyāṃ diśi 1 agnikoṇe 2 taddiksthe deśe ca mārka° pu° 58 a° .

pūrva(rba)dikpati pu° karma° 6 ta° . indre hema° . pūrva(rba)digī śādayo'pyatra . 2 meṣasiṃhādirāśiṣu . prāgādikakubhāṃ nāthā yathāsaṃkhyaṃ pradakṣiṇam . meṣādyā rāśayo jñeyā strirāvṛttiparibhramāt jyo° ta° .

pūrva(rba)digbala na° digbalaśabde 3573 pṛ° ukte sūryādigrahāṇāṃ kālabhede pūrbasyāṃ diśibhave balabhede

pūrva(rba)digvadana na° pūrvadiśi vadanamasya . digvadanaśabde 35 75 pṛ° ukte meṣasiṃhadhanūrūparāśitrike

pūrva(rba)diś strī karma° . prācyāṃ diśi yasyāṃ diśi yeṣāṃ sūryasya prathamadṛṣṭiḥ teṣāṃ sā dikprācī . tajjñāno pāyaśca digjñānaśabde 35 74 pṛ° dṛśyaḥ .

pūrva(rba)diṣṭa tri° pūrvaṃ(rvaṃ)diṣṭaṃ bhāgyaṃ sādhanatvenāstyasya ac . pūrbabhāgyānurūpeṇa jāte 1 duḥkhādau daivairmartyasya yatproktaṃ pūrba(rva)diṣṭaṃ hi tat smṛtam bhāga° 6 . 17 ślo° . pūrbaṃ(rvaṃ)diṣṭam . 2 pūrbavihite tri° .

pūrva(rba)deva pu° pūrbe(rva)devāḥ . 1 asure amaraḥ . teṣāṃ prathamaṃ devatvena jāyamānatve'pi anyāyācaraṇāt tato bhraṣṭānāṃ daityabhāvaṃ prāptiriti paurāṇikī kathānusandheyā . karma° . pūrbatanayoḥ devayoḥ 2 naranārāyaṇayoḥ dvi° va° . bhā° u° 48 a° .

pūrva(rba)devatā strī karma° . anādidevabhāveṣu pitṛṣu akroghanāḥ śaucaparāḥ satataṃ brahmacāriṇaḥ . nyastaśastrā mahābhāgāḥ pitaraḥ pūrba(rva)devatāḥ manuḥ . tadadhikaṃ pitṛśabde dṛśyam .

pūrva(rba)deśa pu° pūrva(rba)vartī deśaḥ . jambudvīpasthe deśabhede sa ca deśaḥ vṛ° saṃ° 14 a° kūrmavibhāge darśitaḥ .

pūrva(rba)nadī strī karma° . kūrmavibhāge uktāyāṃ pūrvadiksthāyāṃ nadyām tato nadyantatvāt ḍhak uttarapadavṛddhiḥ pūrvanādeya tatra--bhave tri° .

pūrva(rba)pakṣa pu° karma° . 1 śuklapakṣe amaraḥ . śāstrīyasaṃśayanirāsārthapraśne 2 phakikāyām . 3 siddhāntaviruddhakoṭau viṣayo viṣayaścaiva pūrvapakṣastathottaram ityuktādhikaraṇāvayavabhede vyavahāre pratijñāparaparyāye bhāṣāpatrarūpe 4 prathamāvayavabhede . tallakṣaṇādikaṃ vīrami° uktaṃ yathā pūrvapakṣaḥ smṛtaḥ pādo dvitīyaścottarastathā . kriyāpādastṛtīyastu caturtho nirṇayastathā iti vṛhaspativacanasthaṃ nirṇayaphalakaparāmarśarūpapratyākalitaparameva nirṇayapadamupacārādityāha itarathā pūrvodāhṛtatadvacanavirodhaḥ syāt . tatra pratijñāvādī kaḥ syādityapekṣite nāradaḥ rājñe kuryāt pūrbamāvedanaṃ yastasya jñeyaḥ pūrvavādo vidhijñaiḥ iti pūrbavādaḥ pratijñā . pūrvavādakasyaiva pratijñāvāditetyasyāpavādamāha sa eva yasya vābhyadhikā pīḍā kāryaṃ vābhyadhikasambhavet . tasyārthivādo dātavyo na yaḥ pūrbaṃ nivedayet . arthivādaḥ pratijñā . vṛhaspatiḥ ahaṃpūrvi(rva)kayā yātāvarthipratyarthinau yadā . vādo varṇānupūrveṇa grāhyaḥ pīḍāmavekṣya ceti . manurapi arthānarthāvubhau buddhā dharmādharmau ca kevalau . varṇakrameṇa sarvāṇi paśyet kāryāṇi kāryiṇām . brāhmaṇādīnāṃ yugapaddharmādhikaraṇaṃ prāptānāṃ varṇānukrameṇa brāhmaṇasyādau tataḥ kṣatriyasyetyevamādikrameṇa catuṣpādvyavahāraḥ pravartanīyo rājñā pīḍādhikyakāryagauravaṃ cedarthipratyarthinoranyatarasya tadā na pūrvāvedanakramo nāpi varṇakramaḥ . yadā tu sarve savarṇāstadā āvedanakramaḥ . yugapadāvedane samānavarṇatve samānapīḍatve ca sasabhyasabhāpatīcchayeti nirgalito'rthaḥ . pratijñālakṣaṇamāha yājñavalkyaḥ pratyarthino'grato lekhyaṃ yathāveditabharthinā . samāmāsatadardhāhannomajātyādicihnitam . arthyata ityathaḥ sādhyaḥ so'syāstītyarthī tadviparītaḥ pratyarthī tasyāgrataḥ purato lekhyaṃ lekhanīyaṃ sasabhyena sabhāpatinā yathāveditaṃ pūrbāvedanamanatikramya yena prakāreṇāvedanasamaye svavacanaṃ lekhitaṃ tathaiva pratyarthisamakṣamapi na punaranyathā . tathā satyanyavāditvena bhaṅgaprasaṅgāt . anthavādītyādi hānalakṣaṇe vakṣyate . prāgevārthinā svapratijñātārthasya likhitatvādadhumā lekhanamanarthakamityāśaṅkānirāsāyāha samāmāseti . saṃvatsaramāsapakṣatithivārārthipratyarthināmatadīyajātibhirādiśabdopāttaiśca dravyasaṅkhyātajjāti ṛṇagrahaṇādisthānavelākṣamāliṅgādibhiryathīpayogaṃ cihnitamiti kāryamātramāvedanakāle likhitamadhunopayuktasahitaṃ likhyata iti nānarthakyamiti bhāvaḥ . ādiśabdagrāhyāṇi ca kātyāyana āha niveśya kālaṃ varṣaṃ ca māsaṃ pakṣaṃ tithiṃ tathā . belāṃ pradeśaṃ viṣayaṃ sthānaṃ jātyākṛtī vayaḥ . sāthyaṃ pramāṇaṃ dravyañca saṅkhyā nāma tathātmanaḥ . rājñāṃ ca kramaśī nāma nivāsaṃ sādhyanāma ca . kramāt pitṝṇāṃ nāmāni pīḍāmāhartṛdāyakau . kṣamāliṅgāni cānyāni pakṣaṃ saṅkalpya kīrtayet . kālo dhanaprayogādikālaḥ . varṣaṃ patralikhanakālīmam evaṃ māsapakṣatithayo'pi sandhyāvandanādikrithopalakṣitaḥ kālo belā . pradeśaḥ kṣetrādisthalaviśeṣaḥ . viṣayo'ntarvedyādiviṣayaḥ syānaṃ vivādāspadībhūtagṛhādigrāmādi ākṛtiravayavasaṃsthānaviśeṣaḥ vayastāruṇyādi pramāṇaṃ nivartanaprasthādi . ātmano rājñāṃ ca kṣetrādibhogakālonānāṃ vahuvacanaṃ tadīyapitrādiprāptyarthaṃ nivāso nikaṭagṛhādiḥ . pitaro'rthipratyarthinoḥ . pīḍā pratibhūprabhṛtīnāṃ dhanikādikṛtā . āhartā pratigrahādiviṣayavastūni ānetā dāyako dātṛvikretrādiḥ . kṣamāliṅgānyātmīyadhanādeḥ paropabhogādyaparādhasahanacihnāni . anyat subodham . sagrahakāro'pi arthavaddharmasaṃyuktaṃ paripūrṇamanākulam . sādhyavadvācakapadaṃ prakṛtārthānubandhi ca . prasiddhamaviruddhañca niśvitaṃ sādhanakṣamam . saṃkṣiptannikhilārthaṃ ca deśakālāvirodhi ca . varṣartumāsapakṣāharvelādekṣapradeśavat . sthānāvasaghasṛdhyākhyājātthākāravayoyutam . sādhyapramāṇaṃ ṅgyāvadātmapratyarśrināma ca . parātmapūrvajānekarājanāmabhiraṅkitam . kṣamāliṅgātmapīḍāvat kathitāhartṛdāyakam . yadāvedayate rājñe tadbhāṣetyabhidhīyate iti . arthavat prayojanavat . dharmasaṃyuktam alpākṣaraprabhūtārthatvādiguṇayuktam . paripūrṇamadhyāhārādyanapekṣam . anākulamasandigdhākṣaram . sādhyavat sādhanīyārthayutam . vācakapadam gauṇalākṣaṇikapadarahitam . prakṛvārthāvirodhi pāgāveditārthena saha saṃvādi . prasiddhaṃ lokaprasiddhyanatikrāntam abiruddhaṃ purarāṣṭraprāḍvivākarājādyaviruddham . pūrvāparāviruddhaṃ vyavahārikadharmāviruddhañca . niścitaṃ saṃśayarahitam . sādhanakṣamam sādhanārham . saṃkṣiptaṃ śabdāḍambaraśūnyam . nikhilārthaṃ niravaśeṣavaktavyārthapratipādakam . deśalokāvirodhi madhyadeśīyamamukakṣatram śaratkālīnaśasyāḍhyaṃ madoyamapahṛtamityādideśakālavirodhavidhuram . parātmanoḥ prativādivādinorye pūrbajāḥ pitrādayastrayaḥ aneke rājānaḥ kṣetrādibhuktikālīnāstreṣānnāmabhiraṅgitaṃ yuktam . atrārthavattvādīni deśakālavirodhimyamarthipratyarthināmāśūnyatvaṃ ceti sarvatra bhāṣāyāmavaśyambhāvīni tairvinā sādhyanirdeśāsiddheḥ . varṣādīni tu yatra yāvantyupayujyante tatra tāvantyeva niveśanīyāni sarvāṇina sarvatra adṛṣṭārthatvapamaṅgāt . tatra varṣādīnāṃ kālānāṃ vṛddhidhanadvaiguṇyādighivādena pratigrahakrayādipaurvāparyavāde vopayogaḥ . deśapradeśasthānānāmāhartṛdāyakayorātmādipūrbajarājādināmnā ca sthāvarakṣetrādivivādeṣu . sādhyākhyājātyākāravayasāṃ cauryādisvāmyavikrayādibivādeṣu . pramāṇasaṃkhyayormeyatulitādidravyavivāde vauryādivivāde ca kṣanāliṅgānāmupekṣitaparokṣabhujyamānabhumyādivibāde . ātmapīḍāyā ṛṇikapratibhvādivivāde evamanyadapyunneyam . ataevāśayādāha kātyāyanaḥ deśañcaiva tathā sthāna sanniveśastathaiva ca . jātiḥ saṃjñādhivāsaśca pramāṇaṃ kṣetranāma ca . pitṛpaitāmahañcaiva pūrbarājānukīrtatam . sthāvareṣu vivādeṣu daśaitāni niveśayet iti . eteṣāṃ tatrīpayogitvāt . hārīto'pi āsanaṃ śayanaṃ yānantāmraṃ kāṃsyamayomayam . dhānyamaśmamayaṃ yacca dvipadañca catuṣpadam . maṇimuktāprabālāni hīrakā rūpya kāñcanam . yadi dravyasamūhaḥ syāt saṃkhyā kāryā tadaika tu . yasmin deśe ca yaddravyaṃ yena mānena mīyate . tvena tasmiṃstadā saṅkhyā kartavyā vyavahāribhiḥ iti . mānasaṃkhyāśabdāvatrānyo'nyopalakṣaṇam . atraitāvadvivakṣita yatra yāvadupayujyata tatra tāvanniveśyaṃ bhāṣāpatre . anyathā sādhyanirdeśasyāpūrṇatvāt pakṣābhāsatāpatteradhikaniveśe'dṛṣṭārthatāpatteriti . kātyāyano'rthata evāha deśakālavihīnaśca dravyasaṅkhyāvivarjitaḥ . kriyāmānavi hīnaśca pakṣo nādeya iṣyate . kriyā pramāṇam . māna sādhyaparimāṇam . yadyapi pūrvoktapakṣalakṣaṇarahitānāṃ pakṣābhāsatvamarthasiddhaṃ tathāpi nāradādibhiḥ spaṣṭārthaṃ prapañcitam . tatra nāradaḥ anyārthamarthahīnañca pramāṇāgamavarjitam . lekhyahīnādhikaṃ bhraṣṭaṃ bhāṣādīṣā udāhṛtāḥ . etān sa eva vivṛtavān . arthe sādhāraṇe'pyeko sambandho'thāniyuktakaḥ . lekhayed yattu bhāṣārthamanyārthaṃ taṃ vidurbudhāḥ . gaṇakāryamekī vā yadyasambandhī gadaniyukto vā lekhayed yasyāṃ bhāṣāyāmityarthaḥ . brahmahāyamiti dveṣāt krodhādvāpi vadettu yaḥ . sādhyaṃ ca mocayet paścādarthahīnāntu tāṃ viduḥ . uktaṃ sādhyaṃ vādinā yasyāntyajyate sā bhāṣā'rthahīnetyarthaḥ . gaṇite likhite meye tathā kṣetragṛhādiṣu . yatra saṅkhyā na nirdiṣṭā sā pramāṇavivarjitā . saṅkhyānaṃ saṅkhyeti vyutapattyā saṅkhyāśabdena gaṇanatolanamānānāṃ parigrahaḥ . vidyayā prāptamarthārthaṃ labdhaṃ krītaṃ kramāgatam . natvevaṃ likhyate yatra sā bhāṣā syādanāgamā . samāmāsastathā pakṣastithirvārastathaiva ca . yatraitāni ca likhyante lekhyahīnāntu tāṃ viduḥ . avaśyaṃ yad yatra pūrvoktarītyā lekhyaṃ tadrahitā lekhyahīnetyarthaḥ . lekhayitvā tu tāṃ bhāṣāmanirdiṣṭe tathottare . nirdiśet sākṣiṇaḥ pūrvamadhikāṃ tāṃ vinirdiśet . sākṣiṇa iti pramāṇopalakṣaṇam . vyutkramādatrādhikyantenāprāptakālatā phalitā . yatra syāttu yathāpūrbaṃ nirdiṣṭaṃ pūrbavādinā . mandigdhameva lekhyena bhraṣṭāṃ bhāṣāntu tāṃ ṣiduḥ ubhayaṃ pūrbamiti pāṭhe pakṣadvayamapi pratijñāvādinaiva nirdiṣṭaṃ syādityarthaḥ . prasaṅgāt pakṣābhāso'pi tatra nirṇīto'tra pradarśyate . tatra kātyāyanaḥ aprasiddhaṃ nirābādhaṃ nirarthaṃ niṣprayojanam . asādhyaṃ vā viruddhaṃ vā pakṣābhāsaṃ vivarjayet . aprasiddhamāha vṛhasmatiḥ na kenacit kṛto yastu so'prasiddha udāhṛtaḥ . yathā phalasahamrakṛṣṭakṣetramapahṛtamiti madīyaṃ śaśaviṣāṇaṃ gṛhītvā na prayacchatītyādyaprasiddhamityāha vijñāneśvaraḥ . vṛhaspatinā tvidamasādhyodāharaṇamuktaṃ tacca vakṣyate . nirābādhannirupadrava mama mandire dīpyamānadīpakaprakāśenāyaṃ khamandira vyavaharatītiprabhṛti nirarthamamidheyahīnaṃ madīyaṃ kacaṭatapañjavagaḍadaśaṃ vā gṛhītvā na dadātītyādi vijñānayogī . vṛhaspativacanāt tvanyathā nirarthakapadārthaḥ pratīyate yathāha khalpāparādhaḥ svalpārṣo nirarthaka iti smṛtaḥ iti . etasyodāharaṇaṃ smṛticandrikāyām ahamanena sasmitamīkṣitaḥ . māmakī śikṣā'nenāpahṛtetyādi niṣprayojanaṃ yaghāyaṃ devadatto'smadgṛhamannidhau susvaramadhīte ityādi mitākṣarāsmṛticandrikayorudāhṛtam . vṛhaspatinā tathaiva lakṣitam . kāryabādhāvihīnastu vijñeyo niṣprayojanaḥ iti . sa eva prakārāntareṇāpi nirarthaniṣaprayojanau lakṣitavān kusīdādyaiḥ ṣadairhīno vyavahāro nirarthakaḥ . vākpāruṣyādibhiścaiva vijñeyo niṣprayojanaḥ . kumīdamṛṇadānaṃ tatprabhūtibhiścaturdaśabhirarthaviṣayavyavahārairhīno nirarthakaḥ . vākapāruṣyādibhihiṃsātmakaiścaturbhirhīnī niṣprayojanaḥ ityarthaḥ . aṣṭādaśapadāviṣayaḥ pakṣo duṣṭa ityāśayaḥ . asādhyaviruddhāvāha sa eva mamānena pradātavyaṃ śaśaśṛṅgakṛtaṃ dhanuḥ . asambhāvyamasādhyantaṃ pakṣamāhurmanīṣiṇaḥ . yasminnāvedite pakṣe prāḍvivāke'tha rājani . purarāṣṭre virodhaḥ syādviruddhaḥ so'bhidhīyate iti . mitākṣarāthāmasādhyaviruddhāvanyathoktau devadattenāhaṃ sabhrūbhaṅgamupahasita ityādyasābhyasādhanāsambhavāt alpakālatvānna sākṣyādisambhavī likhitaṃ dūrato'lpatvānna divyamiti . bhūkenāhaṃ śapta ityādi viruddhamiti . purarāṣṭrādiviruddhamapi viruddhapadena vyākhyāya rājñā vivarjita ityādismṛtyantarañca tadarthatayodāhṛtantacca pūrbamasmābhiranādeyavyavahāranirūpaṇe likhitam . anye'pi pakṣābhāsāḥ smṛticandrikodāhṛtavacanoktā jñeyāḥ . yathā bhinnakramo vyutkramārthaḥ prakīrṇārtho nirarthakaḥ . atītkālo vidviṣṭaḥ pakṣo nādeya iṣyate . yathāsthānāniveśena naiva pakṣārthakalpanā . śasyate tena pakṣaḥ sa bhinnakrama udāhṛtaḥ . vyatyastākṣarasanniveśo bhinnakrama iti yāvat . vyutkramārtho vyavahitāsyayenārthābodhakaḥ . prakīrṇārtho'saṅkalitārthaḥ . mūlamarthaṃ parityajya tadguṇo yatra likhyate . nirarthakaḥ sa vai vakṣo bhūtasādhanavarjitaḥ . bhatakālamatikrāntaṃ dravyaṃ yatra hi likhyate . atītavālaḥ pakṣo'sau pramāṇe satyapi smṛtaḥ . yasmin pakṣe dvidhā sādhyaṃ bhinnakālavimarśanam . vimṛṣyate kriyābhedaḥ sa pakṣodviṣṭa ucyate . bhūtasādhanaṃ mūlabhūtaṃ sādhanaṃ tena varjitaḥ . bhūtakālaḥ sādhyakālaḥ . anyānapi pakṣābhāsānāha sa eva anyākṣaraniveśena anyārtha gamanena ca . ākulantu bhavellekhyaṃ kriyā caivākulā bhavet . sādhanaṃ saha sādhyena nirdiṣṭaṃ yatra lekhayet . uktakramavihīnatvāt so'pi pakṣo na sidhyatīti . viruddhaścāviruddhaśca dvāvapyarthau niveśitau . ekasmin yatra dṛśyete taṃ pakṣaṃ dūratastyajet . parasparaviruddhāni yaḥ padāni niveśayet . viruddhapadasaṅkīrṇā bhāṣā tasya na sidhyatīti . yattu purarāṣṭraviruddhaśca yaśca rājñā vivajitaḥ . anekapadasaṅkīrṇaḥ pūrbapakṣo na siddhyatīti smaraṇāt tasyāyamarthaḥ . rājñā vivarjito rājatyaktaśulkādiviṣayakarṇādānādipadamiśritastu kriyābhedena yugapanna siddhyatīti madīyā rūpakā iyanto'nayā vṛṭyā'nena gṛhītāḥ suvarṇañca mayā nikṣepīkṛtamayamidaṃ madīyakṣetramapaharatītyanekapadaviṣayasyāpi pakṣasya krameṇāpyanupādeyatve tattvanirṇayābhāvaprasaṅgena yuktivirodhāt . bahupratijñaṃ yatkāryaṃ vyavahāreṣu niścitam . kāmaṃ tadapi gṛhṇīyādrājā tattvabubhūtsayeti kātyāyanavacanavirodhācca . tasmādyugapat pakṣābhāmatetyeva ramaṇīyam . anekavastusaṅkīrṇasyāpakṣatvantvatatpadasambaddham . hiraṇyarūpakavāsāṃsi vānena matto vṛddhyā gṛhītānyasya haste mayā likṣiptānyananāpahṛtāni vetyekasminnapi pade yugapadapīdṛśapakṣopanyāsasyāduṣṭatvāt . sādhyañca vidhimukhena pratiṣedhamukhena vā pakṣanipaṇīyamityāha kātyāyanaḥ nyāyaṃ saṃyacchate kartumanyāyaṃ vā karotyayam . na lekhayati yakhyevaṃ tasya pakṣo na siddhyati . nyāyaṃ samityanena mamaitāvaddhanasādāya na dadātītyādi pratibandhamukhatā'pi lakṣitā . anyāyaṃ vetyanena mamedamapaharatītyādi vidhimukhatā pradarśitā . vṛhaspatirapi pratijñādoṣanimuṃktaṃ sādhyaṃ satkāraṇānvitam . niścitaṃ lokasiddhañca pakṣa pakṣavido viduḥ iti . pratijñādoṣaiḥ pratijñāsannyāsādibhirmuktaṃ rahitam . te ca darśitāḥ prāka . sādhyaṃ sādhanārham . satkāraṇānvitaṃ sphuṭaṭoṣarahitahetusahitam . niścitaṃ sandehājanakavākyaraścanāyuśuṃ na tṛ svavameva° niścitaṃ vipratipattāvarthaniścayābhāvāt . lokasiddhaṃ vyavahārikadharmāviruddham . ataeva manuḥ satyā na bhāṣā bhavati yadyapi syāt pratiṣṭhitā . bahiścedbhāṣyate dharmānniyatādvyavahārikāt . pratiṣṭhitā prasiddhatvādidoṣanirmukta . bhāṣā pratijñā vyāvahārikadharmādviruddhā ca satyā grāhyā na bhavati rājādīnāmityarthaḥ . mavadevastu yatra śrutamātra eva sati lokānāṃ sampratyayastallokasiddhaṃ tena nirdhanakṛto lakṣādisaṅkhyadhanākṣepo na pakṣa iti vyācakṣau tadbādharūpapratijñādīṣavattvenaiva tādṛśapakṣasya nirākaraṇāt . pratijñādoṣanirmuktamityanenaiva gatārtham . tataḥ gahā° bhāvārthe cha . pūrbapakṣīya tadbhave tri° .

pūrva(rba)pada na° karma° . pūrvavartini vibhaktyante pade pūrvapadāt saṃjñāyāmagaḥ pā° . 2 pūrbavartisthāne ca . pūrbapadamadhīte pūrbottarapadāt vārti° ikan . pūrbapadika tadvettari tadadhyāyini ca .

pūrva(rba)parvata pu° nityaka° . udayācale amaraḥ .

pūrva(rba)pāñcālaka tri° pūrvasmin pañcāle mavaḥ buñ uttarapadavṛddhiḥ . pūrbapañcālabhave . pūrbaṃ pañcālānām ekadeśisa° tatra bhavaḥ aṇi tu nottarapadavṛddhiḥ . paurbapañcāla ityeva si° kau° .

pūrva(rba)pāṭaliputraka tri° pūrvapāṭaliputre bhavaḥ vuñ na pūrbapadavṛddhiḥ . pūrbapāṭaliputranagarabhave .

pūrva(rba)pāda pu° pūrvaṃ pādasya ekadeśisa° . agracaraṇe kātyā° śrau° 4 . 9 . 4

pūrva(rba)pālin pu° pūrvaṃ deśaṃ diśaṃ vā pālayati pāli--ṇini . 1 paurastyadeśapatinṛpabhede 2 pūrbadigīśe indre ca .

pūrva(rba)pitāmaha pu° pūrvaḥ pitāmahāt . prapitāmahe bhā° vi° 1 a° .

pūrva(rba)pīṭhikā strī karma° . kathāgranthāvataraṇikābhede .

pūrva(rba)puruṣa pu° karma° . pitrāditrike puruṣe .

pūrva(rba)pūrva(rba) tri° pūrva + vīpsāyāṃ dvitvam . vīpsārthaka pūrbaśabdārthe .

pūrva(rba)phalgunī strī aśvinyādiṣu ekādaśe nakṣatre . aśleṣāśabde tadīśādi dṛśyam .

pūrva(rba)phalgunībhava pu° pūrva(rba)phalagunyāṃ bhavati bhū--ac . vṛhaspatau śabdamālā .

pūrva(rba)bha(bhā)drapadā strī bhadrasya vṛṣasyeva padaṃ caraṇamasya tasyedamaṇ vā karma° . aśvinyādiṣu pañcaviṃśatitamanakṣatre tatsvarūpādikaṃ aśleṣāśabde uktam .

pūrva(rba)bhāva pu° pūrbo bhāvaḥ . 1 pūrvavartitve kāraṇatve yena saha pūrbabhāvaḥ kāraṇamādrāya vā yasya bhāṣā° kurma° . 2 pūrbavartini bhāve padārthadharmabhede śṛṅgārarasaṃsya pūrbarāgāparaparyoya 3 bhāvabhede .

pūrva(rba)bhāvin tri° pūbaṃ bhavati bhū--ṇini . 1 kāraṇe 2 pūrvavartini padārthamātre ca sāṃ° sū° 1 75 .

pūrva(rba)yakṣa pu° nityaka° . maṇibhadrādau jinottame trikā

pūrva(rba)raṅga pu° pūrvaṃ rajyate'smin raja--ādhāre ghaña . yannāṭya vastunaḥ pūrbaṃ raṅgavighnopaśāntaye . kuśīlayāḥ prakavanti pūrva(rba)raṅgaḥ sa ucyate daśarūpakokte nāndīpāṭhādau .

pūrva(rba)rāga pu° pūrbo rāgaḥ . nāyakayormelanāt pūrvajāte anurāgabhede śravaṇāddarśanād vāpi mithaḥsaṃrūḍha rāgayoḥ . daśāviśeṣo yo'prāptau pūrbarāgaḥ sa ucyate . śravaṇantu bhavettatra dūtavandisakhīmukhāt . indrajāle ca citre ca sākṣāt svapne ca darśanam . abhilāṣaścintā smṛtiguṇakathanodvegasaṃpralāpāśca . unmādo'tha vyādhirjaḍatā mṛtiriti daśātra kāmadaśāḥ . abhilāṣaḥ spṛhā cintā prāptyupāryādicintanam . unmādaścāparicchedaścetanācetaneṣvapi . alakṣyavāk pralāpaḥ syāt cetaso bhramaṇādbhṛśam . vyādhistu dīrghaniḥśvāsaḥ pāṇḍutākṛśatādayaḥ . jaḍatā hīnaceṣṭatvamaṅgānāṃ manasastathā . rasavicchedahetutvānmaraṇaṃ naiva varṇyate . jātaprāyantu tadvācyaṃ cetasā cāpi kāṅkṣitam . varṇyate'pi yadi pratyujjīvanaṃ syādadūrataḥ . ādau vācyaḥ striyā rāgaḥ puṃsaḥ paścāttadiṅgitaiḥ . nīlīkusumbhamañciṣṭhāḥ pūrbarāgo'pi ca tridhā . na cātiśobhate yannāpaiti prema manogatam . tannīlīrāgamākhyānti yathā śrīrāmasītayoḥ . kusumbharāgaṃ taṃ prāhuryadapaiti ca śobhate . mañjiṣṭhārāgamāhustaṃ yannāpaityatiśobhate sā° da° .

pūrva(rba)rātra pu° pūrvaṃ rātreḥ ekadeśisa° acsamā° rātrānta tvāt puṃstvam . rātreḥ pūrbabhāgye .

pūrva(rba)rūpa na° karma° . arthālaṅkārabhede alaṅkāraśabde 400 pṛ° dṛśyam . bhaviṣyadrogasya prāgjātarūpe tasya lakṣaṇaviśeṣo bhāvirogalaṇatvaṃ coktaṃ yathā prāgrūpaṃ yena lakṣyate . utpitsurāmayo doṣaviśeṣeṇānadhiṣṭhitaḥ . liṅgamavyaktamalpatvādvyādhīnāṃ tadyathāyatham . dvividhaṃ hi pūrbarūpaṃ bhavati sāmānyaṃ viśiṣṭañca sāmānyaṃ yena doṣaduṣyasaṃmūrchanāvasthājaniteta bhāvisavarāda vyādhimatraṃ pratīyate na tu vātādijanitatvādiviśeṣā . yathā śramoratirvivarṇatvamiti . tathā bālaguruvākyapradveṣādi . sāmānyābhiprāyeṇaiva tantrāntara yathā vyādherjātirbubhūṣā ca pūrvarūpeṇa lakṣyate . bhāvaḥ kimātmakatvañca lakṣyate lakṣaṇena tu iti . tathāha parāśaraḥ pūrvarūpaṃ nāma yena bhāvivyādhiviśeṣo lakṣyate na tu doṣaviśeṣaḥ iti . viśiṣṭaṃ yathā uraḥkṣatādau liṅgānyeva vātādijānyavyaktāni . yaduktaṃ tatraiva avyaktaṃ lakṣaṇaṃ teṣāṃ pūrbarūpamiti smṛtiḥ . tathāha suśrutaḥ sāmānyato viśeṣāttu jṛmbhātyarthaṃ samīraṇāt . pittānnayanayordāhaḥ kaphānnānnābhinandanamiti . hārītenāpyuktam iti pūrbarūpamaṣṭānāṃ jvārāṇāṃ sāmānyato viśeṣāttu jṛmbhāṅgamardabhūyiṣṭhaṃ hṛdayodvegi vātajamiti . prāgrūpaṃ yena lakṣyate ityasyārthamāha rakṣitaḥ yena śramādinā utpitsuḥ sāmagrīsākalyādutpādecchurāmayo rogaḥ doṣaviśeṣeṇa vātādijanyāsādhāraṇavepavyādinā anadhiṣṭhito'sambaddho lakṣyate jñāyate tat prāgrūpamiti . liṅgamavyaktamalpatvādityasyārthamāha sa eva prāgrpamityanena pūrvoktena sambandhi liṅgaṃ lakṣaṇam avyaktaṃ nātyabhivyaktaṃ tatra heturalpatvāt natvāvaraṇādiyogādavyaktatvamityarthaḥ . anye tu pūrvarūpalakṣaṇamāhuḥ sthānasaṃśriyaṇaḥ kruddhā bhāvivyādhiprabodhanam . doṣāḥ kurvanti yalliṅgaṃ pūrvarūpaṃ taducyate iti . saṃkṣepatastu lakṣaṇaṃ bhāvivyādhibodhakameva liṅgaṃ pūrvarūpam iti mādhavakaruvijayarakṣitau .

pūrva(rba)vat avya° pūrvasyeva pūrveṇa tulyaṃ vā kriyāvati . 1 pūrveṇa tulyakriyānvitabhede pūrvasya 2 tulye ca . pūrvaṃ kāraṇaṃ viṣayatayāstyasya matup masya vaḥ . 3 kāraṇena kāryānumāne na° . atha tatpūrvakaṃ trividhamanumānaṃ pūrvaccheṣavatsāmānyatodṛṣṭañca gauta° sū° . pūrvaṃ kāraṇaṃ tadvat kāraṇaliṅgakam yathā meghonnativiśeṣeṇa kāryānumānamiti gauta° vṛttiḥ . tatraikaṃ dṛṣṭasvalakṣaṇasāmānyaviṣayaṃ yat tat pūrvavat, pūrvaṃ prasiddhaṃ dṛṣṭasvalakṣaṇasāmānyamiti yāvat tadasya viṣayatvenāstyanumānajñānasyeti pūrvavat yathā dhūmādvahnitvasāmānyaviśeṣa parvate'numīyate tasya ca vahrisāmānthaviśeṣasya svalakṣaṇo vahniviśeṣo dṛṣṭo rasavatyām sāṃ° ta° kau° .

pūrva(rba)vayas tri° pūrvaṃ vayaḥ kālāvasthābhedo'sya . 1 vālyāvasthānvite . karma° . 2 vālyāvasthāyām na° . vede bā° acsamā° . pūrvavayasa vālyavayasi na° . śata° brā° 12 . 2 . 3 . 4

[Page 4411a]
pūrva(rba)vartin tri° pūrvaṃ vartate vṛta--ṇini . anyathāsiddhiśūnye 1 prāgvartini kāraṇe 2 prāgvartimātre ca tri° .

pūrva(rva)vāda pu° pūrvo vādaḥ . vyavahāre prathamāvedane pakṣabhāṣā'paraparyāye pūrvapakṣavāde . pūrvavādaṃ parityajya yo'nyamālambate punaḥ . padasaṃkramaṇāt jñeyo hīnavādī sa vai naraḥ mitākṣarā .

pūrva(rba)vādin tri° pūrvaṃ vadati bada--ṇini . ṣūrvavādakārake vyavahāre prathamāvedanakartari arthini . mithyoktau pūrvavādī tu pratipattau na sā bhavet . mithyottare pūrvavādī kāraṇe prativādini ca mitā° .

pūrva(rba)vārṣika tri° pūrbaṃ varṣāṇām ekadeśisa° tataḥ kālāt ṭhañ pā° ṭhañ avayavādṛtoḥ pā° uttarapadavṛddhiḥ . varṣāṇāṃ pūrvabhāgabhave avayavādityukteḥ ṣūrbāsu varṣāsu bhavaḥ ityarthe ṭhañi pūrvapadavṛddhiḥ paurvavarṣika ityeva si° kau° .

pūrva(rba)vāh pu° pūrve vayasi vahati vaha--ṇvi 7 ta° . pūrvavayasi vāhake śata° brā° 2 . 1 .4 . 17 .

pūrva(rba)vṛtta na° pūrvaṃ vṛttam . karma° . prācīne vṛtte itihāme .

pūrva(rba)śārada tri° pūrbaṃ śaradaḥ ekadeśisa° . tatra bhavaḥ ṛtvaṇ avayavādṛtoḥ pā° uttaraṣadavṛddhiḥ . śaradaḥ pūrvabhave .

pūrva(rba)śaila pu° karma° . udayācale jaṭā° . pūrvācalādayo'pyatra .

pūrva(rba)śaktha na° pūrvaṃ śakthnaḥ ekadeśisa° acsamā° . śakthnaḥ pūrvabhāge .

pūrva(rba)samudra pu° karma° . pūrvavartini samudre pūrvasāgarādayo'pyatra .

pūrva(rba)sara tri° pūrbaḥ san sarati kartari upa pade eva sṛ + ṭa upa° sa° . pūrvābhūyagāmini striyāṃ ṅīp . anyatra pūrbaṃ saratīti vākye aṇ pūrvasāra agragāmini tri° .

pūrvā(rbā)tithi pu° gotrapravararṣibhede .

pūrvā(rbā)di pu° pūrvaḥ ādiryasya . vyavasthāyāmasaṃjñāyāṃ sarvanāmakarmanimitte 1 śabdagaṇe sa ca gaṇaḥ pūrva para avara dakṣiṇa uttara apara sva--antara . pūrvādibhyo navabhyo vā pā° pūrve pūrvā ityādi . pūrvā ādiryakhyāḥ . 2 pūrvādikakumi strī

pūrvā(rbā)nilaḥ pu° karma° . pūrvadiksthavāyau tadguṇāśca pūrvastu madhuro vātaḥ snigdhaḥ kaṭarasānvitaḥ . gururbidāha śamano vātadaḥ pittanāśanaḥ rājani° . prāgvāto madhuraḥ kṣāro vahnimāndyakaro guruḥ . vairasyagauravauṣṇyāni karotyapsvoṣadhīṣu ca . bhagnotpiṣṭakṣatādyeṣu rāgaśvayathudāhakṛt . sannipātajvaraśvāsatvagdoṣārśo viṣakrimīn . kopayedāmavātañca ghanasaṃthātakāraṇam rājavallabhaḥ .

pūrvā(rbā)nuyoga pu° dṛṣṭivādabhede pratikarmasūtrapūrvānuyota pūrvagatacūlikāḥ . pañca syurdṛṣṭiḥvādabhedāḥ hema° .

pūrvā(rbā)para tri° dvandva° . pūrbasmin aparasmin ca deśe tayorbhāvaḥ ṣyañ . paurvāparvya tadbhāve na° . kvacinna pūrvapada vṛddhiḥ . pūrvāparya tatrārthe na° .

pūrvā(rbā)pahānā strī pūrvamapahīyate apa--hā--karmaṇi lyuṭ ajā° ṭāp . pūrvāpahānakarmaṇi ajādigaṇaḥ .

pūrvā(rbā)rdhya tri° pūrvārdhe bhavaḥ pakṣe yat . pūrvārdhabhave . pakṣe ṭhañ . paurvā(rbā)rdhika tatrārthe tri° .

pūrvā(rbā)ṣāḍhā strī karma° . aśvinyādiṣu viṃśe nakṣatre tatsvarūpādikamaśleṣāśabde uktam .

pūrvā(rbā)hṇa pu° pūrvamahnaḥ ekadeśisa° ṭacsamā° ahnādeśaḥ rātrāhāhnāntāḥ puṃsi pā° puṃstvam . dinasya pūrvabhāge pūrvāhṇaśca tridhā vibhaktadinasya prathamabhāgaḥ . pūrvāhṇo vai devānāṃ madhyāhno manuṣyāṇāmiti śrutiḥ . ahnaḥ prathamapraharadvayakālaśca . āvartanāttu pūrvāhṇo hyaparāhṇastataḥ param skandapu° . āvartanāt paścimadigvarticchāyāyāḥ parivartanam . ataeva aśvatthaṃ vandayennityaṃ pūrvāhṇe praharadveye mala° ta° .

pūrvā(rbā)hṇa(hṇe)tana tri° pūrvāhne kāle bhavaḥ ṭyu tuṭ ca kālataneti saptaghamyānaluk . 1 pūrvāhṇabhave striyāṃ ṅīp . pūrvāhṇaḥ soḍho'sya iti vigrahe tu pūrvāhṇatana ityeva . 2 pūrvāhṇasahanakartari tri° .

pūrvā(rbā)hṇika tri° pūrvāhṇaḥ sādhanatayā'stasya ṭan pūrvāhṇasādhye karmaṇiṃ . daivaṃ pūrvāhṇikaṃ kuryādaparāhṇe tu paitṛkam bhā° ā° 23 a° .

pūrvi(rbi)n tri° pūrvaṃ kṛtamanena pūrvādiniḥ pā° ini . 1 pūrbaṃ kriyākārake . vede tu pūrṣaiḥ kṛtaminayau ca pā° ina . pūrviṇa pūrpaiḥ kṛte āyāntu naḥ pitaraḥ somyāso gambhīrebhiḥ pathibhiḥ pūrviṇebhiḥ pitrāvāhanamantraḥ . chāndasī rūpasiddhiḥ .

pūrve(rbe)dyum avya° pūrvasmin ahani pūrba(rva) + edyus . pūrvasmin dine ityarthe .

pūrve(rbe)ṣukāmaśamī strī karma° . pūrvadagvartinagarobhede antodāttatā'sya . pūrpeṣukāmaśamyāṃ bhāvaḥ aṇ uttarapadavṛddhiḥ pūrvaiṣukāmaśama tadbhave tri° .

pūrvo(rbo)ttarā strī pūrvasyāḥ uttarasyāścāntarālā dika ba° va° . īśānakoṇe vidiśi .

[Page 4412a]
pūrvya(rvya) tri° pūrvaiḥ kṛtam pūrvaiḥ kṛtaminayau pā° pakṣe ya . pūrvaiḥ kṛte purāṇe nighaṇṭuḥ .

pūla saṃhatau (rāśīkaraṇe) vā cu° ubha° pakṣe bhvā° para° saka° seṭ . pūlayati te pūlati . apūpulat ta apūlīt .

pūlaka pu° pūla--ṇvul . 1 tṛṇādestūpe 2 dhānyatṛṇādisuṣṭau kātyā° śrau° 22 . 3 . 30 .

pūlāka pu° pulāka + pṛṣo° . tucchadhānye . tasya vikāraḥ avayavo vā palāśā° añ . paulāka tadavayave tasya vikāre ca tri° .

pūlāsa tri° pūla--rāśīkaraṇe ghañ tamasyati asa--kṣepe aṇ . tṛṇādistūpavikṣepake tena nirvṛttam saṅkalā° aṇ . paulāsa tannirvṛtte tri° .

pūlāsakakuṇḍa na° kuṇḍasya pūlāsakaḥ rājada° parani° . kuṇḍasya tṛṇādernirāsake .

pūlikā strī pūrikā + rasya laḥ . pūpabhede hemaca° .

pūṣa vṛddhau aka° bhvā° para° seṭ . pūṣati apūṣīt . pupūṣa .

pūṣa pu° pūṣa--vṛddhau ka . brahmadāruvṛkṣe (tuta) amaraḥ .

pūṣaka pu° pūṣa--ṇvul . brahmadāruvṛkṣe rājani° .

pūṣaṇā strī pūṣa--lyu . kumārānucaramātṛbhede bhā° śā° 47 a° . pūṣṇaḥ pṛthivyāḥ idam aṇ vede na vṛddhiḥ nopadhā lopaḥ . pārthive padārthe tri° ṛ° 10 . 5 . 5 .

pūṣadantahara pu° pūṣṇaḥ sūryabhedasya dantaṃ harati hṛ--aca . dakṣayajñakāle pūṣṇo dantotpāṭake śivāṃśe vīrabhadre adantaśabde 113 pṛ° dṛśyam .

pūṣadhra pu° vaivaśvatamanoḥ putrabhede . mārkapu° 111 a° .

pūṣan pu° pūṣa--kanin . 1 sūrye ādityabhede bhā° ā° 6 ślo° ṅau tu pūṣṇi pūṣaṇi pūṣi . 2 pṛthivyāṃ strī nighaṇṭuḥ . pūṣaṇā śabdedṛśyam . ayamantodāttaḥ . svārthe ka . tatrārthe . pūṣā astyasya matup vede nuṭ ṇatvam . pūṣaṇvat sūryayukte pṛthivīyukte ca tri° . ṛ° 1 . 82 . 6 . bhā0

pūṣabhāsā strī pūṣeva bhāsate bhāsa--ac . indranagaryāṃ jaṭādha° .

pūṣarāti pu° pūṣā tadākhyo devo rātirdātā yasya . sūryadeye vastuni ṛ° 1 . 23 . 8 .

pūṣātmaja pu° 6 ta° . 1 meghe 2 indre deve ca . ādityājjāyate vṛṣṭirityuktervṛṣṭyadhipamedhasya ādityājjāyamānatvāt tathātvam . vṛṣṭim pūṣānujo yathā bhā° va° 20 a° . tatra pūṣātmajeti pāṭhāntaraṃ vṛṣṭyadhipasya meghasya sūryājjātatvāt tathātvam .

[Page 4412b]
pūṣāsuhṛt pu° 6 ta° . śive tasma khāṃśavīrabhadreṇa pūṣa dantītpāṭanāt tathātvam . adantaśabde dṛśyam .

pṛ vyāpāre tu° ātma° aka° aniṭ prāyeṇāyam vyāṅpūrvaḥ . vyāpriyate vyāpṛta . vyāpapriye . vyāpriyate . vyāpṛtaḥ vyāpāraḥ .

pṛ prītau aka° prīṇane saka° svā° ṣara° aniṭ . pṛṇoti apārṣīt . papāra .

pṛ pālane pūraṇe ca juho° para° saka° aniṭ vā dīrdhe seṭ . piparti pipṛtaḥ pipūrtaḥ . aṣārṣīt--apārīt . papāra papratuḥ paparatuḥ . pūrṇaḥ .

pṛ partau cu° ubha° saka° seṭ . pārayati te--apīparat--ta .

pṛkkā strī pṛca--kan nyaḍkvā° kutvam . (piḍiṅ) śākabhede ratnamālā .

pṛkta tri° pṛca--kta . 1 sambandhe 2 dhane na° hemaca° .

pṛkti strī pṛca--bhāve ktin . 1 samparke 2 sparśe ca amaraḥ .

pṛkṣas pu° pṛca--vā° asi suṭ ca . anne nighaṇṭuḥ . ṛ° 3 . 7 . 10 .

pṛkṣe avya° pṛca--vā° kme . saṃgrāme nighaṇṭuḥ ṛ° 1 . 63 . 3

pṛkṣudh strī pra + kṣudh--kvip vede vā° prasya sampradhāraṇam . prakṛṣṭakṣudhāyām ṛ° 1 . 141 . 4 .

pṛca samparke adā° ātma° aka° seṭ . pṛkte aparciṣṭa . papuce īdit . pṛkṇaḥ .

pṛca saṃyamane saka° samparke aka° cu° ubha° pakṣe bhvā° para° seṭ . pacaṃyati--te parcati . apīpṛcat--ta apaparcat--ta aparcīt .

pṛcchā strī praccha--aṅ saṃprasāraṇam . praśne 1 jñātumicchayā kathanāya preraṇe amaraḥ .

pṛcchya tri° praccha--bā° karmaṇi kyap sampra° . jijñāsye .

pṛja samparke, adā° ā° aka° seṭ . pṛkte aparjiṣṭa . īdit pṛgṇaḥ .

pṛḍa harṣe tu° para° aka° seṭ . pṛḍati . aparḍiṣṭa papṛḍe .

pṛṇa tarpaṇe tu° para° saka° seṭa . pṛṇati aparṇīt . paparṇa .

pṛt strī pṛ--pālane kvip . senāyām ṛ° 2 . 27 . 15 .

pṛtanā strī pṛ--tanan--kicca . 1 senāyām 2 saṅkhyāviśeṣānvitarathahastyaśvādisainyabhede ca (rathāḥ 243 gajāḥ 243 aśvāḥ 729 padātayaḥ 1315) . amaraḥ . anīkinī śabde 169 pṛ° rathādisaṃkhyā dṛśyā . 3 saṃgrāme 4 manuṣye ca bhighaṇṭuḥ .

pṛtanājya na° saṃgrāme niṣaṇṭuḥ . pṛtanānāmajanādvā pṛtanājyaṃ jayanādvā niru° 9 . 24 .

pṛtanāsāh pu° pṛtanāṃ sahate saha--ṇva . indre trikā° . asya jhali padānte ca sasya ṣatvam . pṛtanāṣāṭ anyatra na ṣatvam pṛtanāsāham ityādi .

pṛtsudha pu° pṛtsu dhīyate dhā--karmaṇi dhañarthe ka aluksa° . 1 saṃgrāme nighaṇṭau pāṭhāntaram .

pṛtha prakṣepe curā° ubha° saka° seṭ . pārthayati--te apīpṛthat ta apaparthat--ta .

pṛthak avya° pṛtha--vā° kaki . 1 bhinne 2 nānārūpe 3 vinārthe ca . amaraḥ .

pṛthaktva na° pṛthak ityasya bhāvaḥ tva . vaiśeṣikokte pṛthaktvavuddhisampādake guṇabhede . tatparīkṣā ca kaṇā° sū° vṛttyārdarśitā yathā tathā pṛthaktvam sū° . ekatvatulyatayaikapṛthakatvamapi sādhayitumāha apoddhāra vyavahārastāvadasti idamasmāt pṛthaganyadarthāntaramityākāraḥ apavṛjyāvadhimapekṣya ya uddhāro nirdhāraṇaṃ sahyapoddhāraḥ tatra ca na rūpādi tantraṃ vyabhicārādavadhyanirūpyatvācca . nanvanyonyābhāva eva pṛthakatvam idamasmāt pṛthaganyadarthāntaramitivadbhinnamiti pratīteranyonyābhāvāvalambanatvāt, na, pṛthagādiśabdānāṃ paryāyatve'pi nānyonyābhāvārthatvaṃ tatra pañcamīprayogānupapatteḥ idamasmāt pṛthak idamidaṃ na bhavatīti pratītyorbhinnaviṣayatvāt, na cānyonyābhābavānarthaḥ pṛthaktvam athaṭaḥ paṭa ityatrāpi pañcamī prayogāpatteḥ . nanu pṛthagiti viśiṣṭa iti pratītyoaikākāratvādvaiśiṣṭyameva pṛthaktvamiti cenna maitrasya daṇḍavaiśiṣṭyadaśāyāṃ maitrāt pṛthagayaṃ maitra ityapi pratītyāpatteḥ . evaṃ śabdaviśiṣṭe vyomni buddhiviśiṣṭe cātmani pṛthaktvavyavahārāpatteḥ . ataeva vaidharmyamapi na pṛthaktvaṃ pākarakte ghaṭe śyāmādghaṭāt pṛthagayaṃ ghaṭa iti vyavahārāpatteḥ tadvirodhidharmavattvameva hi tadvaidharmyaṃ tacca śyāmānantaraṃ raktatādaśāyāmapi . na ca sāmānyameva pṛthaktvaṃ sāmānyasyāvadhyanirūpyatvāt jātisaṅkaraprasaṅgācca . sanmātravṛttitve sattayā, dravyamātravṛttitve dravyatvenānyūnānatiriktavṛttitvāpatteḥ vṛttiḥ . ekatvaikapṛthaktvayoreka tvaikapṛthaktvābhāvo'ṇutvamahattvābhyāṃ vyākhyātaḥ ka° sū° . nanvekamekatvaṃ rūpādibhyaḥ pṛthakpṛthakatvamiti vyavahārādekatve'pyekatvaṃ pṛthaktve'pi pṛthakatvamevaṃ tatra tatrāpītyata āha yathā'ṇutvamahattve nāṇutvamahattvavatī tadvyavahārastatra bhāktastathaikatvaikapṛthaktve naikatvaikapṛthaktvavatī tadvyavahārastatra bhākta ityarthaḥ . karmabhiḥ karmāṇi guṇaiguṇāḥ ityapi dṛṣṭāntasūtradvayaṃ pūrvadṛṣṭāntasūtreṇaikavākyatāpannamevātra bhāsate yathā karmāṇi na karmavanti guṇāśca na guṇavantastathaikatvaikapṛthakatve na tadvatī ityarthaḥ vṛttiḥ .

pṛthaktvacā strī pṛthak tvacā yasyāḥ . mūrvāyām . ratramā0

pṛthakparṇī strī pṛthak parṇānyasyāḥ ṅīp . (cākuliyā) kṣupabhede amaraḥ .

pṛthakkṣetra pu° pṛthak bhinnaṃ kṣetramutpattisthānamasya . ekasmāt piturvibhinnamātṛjāte putre mitā° .

pṛthagātmatā strī pṛthak ātmā svarūpaṃ yasya tasya bhāvaḥ tal . 1 bhede 2 viśeṣe .

pṛthagātmikā strī pṛthak ātmā svarūpaṃ yasyāḥ kap nalope kāpi ata ittvam . vyaktau . vahnitvenaikarūpāṇāmapi vahnīnāṃ mahānasīyatvādirūpeṇa teṣāṃ svarūpabhedāt tathātvam .

pṛthagjana pu° pṛthak bhinno jano mahājano yasmāt . 1 nīce 2 mūrkhe 3 pāmare ca amaraḥ .

pṛthagvidha tri° pṛthak bhinnā vidhā yasya . nānārūpe amaraḥ .

pṛthagbīja pu° pṛthak bījānyasya . bhallātakavṛkṣe (bhelā) rājani0

pṛthā strī kuntibhojakanyāyām kuntyām jaṭādharaḥ .

pṛthāja pu° pṛthāyāṃ jāyate jana--ḍa 7 ta° . 1 yudhiṣṭhirādau kuntīputre 2 arjunavṛkṣe rājani° .

pṛthāpati pu° 6 ta° . pāṇḍurāje trikā° .

pṛthikā strī pṛprathaghañarthe--ka svārthe ka śatapadyām ata ittvam . śatapadyām śabdamālā .

pṛthin pu° pratha-vā° kini saṃpra° . venaputre pṛthunāmake nṛpe pṛthī ha ve vainyo manuṣyāṇāṃ prathamo'bhiṣiṣece śata° vrā° 5 . 3 5 . 4 pṛthī yadvāṃ vainyaḥ ṛ° 8 . 9 . 10 loke'sya pṛthusaṃjñā .

pṛtha(thi)(vi)vī strī prathate visvārameti pratha-ṣivan (ṣavan) vā ni° saṃprasāraṇaṃ ṣittvāt ṅīṣ pṛṣo° vā hrasvaḥ . dharāyām kṣitau tadguṇādikaṃ yathā rūpadravatvapratyakṣayogi syāt prathamatrikam . guruṇī dve rasavatī dvayornaimittikodravaḥ . sparśādayo'ṣṭau vegaśca dravyatvañca gurutvakam . rūpaṃ rasastathā sneho vāriṇyete caturdaśa . snehahīnā gandhayutā kṣitāvete caturdaśa . tatra kṣitirgandhaheturnānārūpavatī matā . ṣaḍvidhastu rasastava gandho'pi dvividho mataḥ . sparśastu tasyā vijñeyo hyanuṣṇāśītapākajaḥ . nityā nityā ca sā dvedhā nityā syādaṇulakṣaṇā . anityā tu tadanyā syāt saivāvayavayoginī . sā ca tridhā bhaveddeha indriyaṃ viṣayastathā . yonijādirbhaveddehamindriyaṃ ghrāṇalakṣaṇam . viṣayo dvyaṇukādistu brahmāṇḍānta udāhṛtaḥ bhāṣāpa° . tasyā adhyātmādibhedā yathā pṛthivī pañcabhaṃ bhūtaṃ ghrāṇañcādhyātmamucyate . adhibhūtaṃ tathā gangho vāyustatrādhidaivatam mā° āśva° 42 a° . tasyā utpattikāraṇaṃ yathā śrūyatāṃ vasudhājanma sarvamaṅgalakāraṇam . vighnavighnakaraṃ pāpanāśanaṃ puṇyavardhanam . aho kecidvadantīti madhukaiṭabhamedasā . vabhūba vasudhā janma tadviruddhamataṃ śṛṇu . ūcatustau purā viṣṇuṃ tuṣṭau yuddhena tejasā . āvāṃ jahi na yatrorvī pāthasā saṃvṛteti ca . tayorjīvanakāle ca pratyakṣā sā'bhavat sphuṭam . tato babhūva medaśca maraṇasyāntarantayoḥ . medinīti ca vikhyātetyuktā yaistanmataṃ śṛṇu . jalautā kṛśā pūrvaṃ vardhitā medasā yataḥ . kathayāmi ca tajjanma sārthakaṃ sarvasammatam . purā śrutaṃ yat śrutyuktaṃ dharmavaktrācca puṣkare . mahāvirāṭ śarīrasya jalasthasya ciraṃ sphuṭam . malo babhūva kālena sarvāṅgavyāpako dhruvam . sa ca praviṣṭaḥ sarveṣāṃ tallomnāṃ vivareṣu ca . kālena mahatā tasmādbabhūva vasudhā mune! . pratyekaṃ pratilomnāñca kūpeṣu sā sthirā sthitā . āvirbhūtā tirobhūtā sā jale ca punaḥpunaḥ . āvirbhūtā sṛṣṭikāle tajjaloparyavasthitā . pralaye ca tirobhūtā jalābhyantaravasthitā . prativiśveṣu vasudhā śailakānanasaṃyutā . saptasāgarasaṃyuktā saptadvīpayutā satī . himādrimerusaṃyuktā grahacandrārkasaṃyutā . brahmaviṣṇuśivādyaiśca surairlokaistadālaye . puṇyatīrthasamāyuktā puṇyabhāratasaṃyutā . pātālasapta tadadhastadūrdhve brahmalokakaḥ . brahmalokaśca tatraiva sarvaviśvañca tatra vai . evaṃ sarvāṇi viśvāni pṛthivyāṃ nirmitāni ca . ūrdhvau golokavaikuṇṭau nityau viśvaparau ca tau . naśvarāṇi ca viśvāni sarvāṇi kṛtrimāṇi ca . pralaye prākṛte brahman! brahmaṇaśca niprātane . mahāvirāḍādisṛṣṭau sṛṣṭeḥ kṛṣṇena cātmanā . nityaiḥ sthitā ca pralaye kāṣṭhākāśeśvaraiḥ saha . kṣityādhiṣṭhāṣadevī sā vārāhe pūrjitā suraiḥ . munibhirmunibhirvipraipandharvādibhireva ca . viṣṇorvarāharūpasya patnī sā śrutisammatā . tatputro maṅgalo jñeyo ghaṇṭeśo maṅgalātmajaḥ . bhavanaṃ yatra sarveṣāṃ bhūrbhūmistena kīrtitā . vasuratnaṃ yā dadhāti basudhā sā vasundharā . harerūrau ca yā jātā sā corvī parikīrtitā . dharā dharitrī dharaṇī sarvepāṃ dhāraṇāttu yā . ijyātha yāgādhārācca kṣauṇī kṣīṇā laye ca yā . mahālaye kṣayaṃ yāti kṣitistena prakīrtitā . kāśyapī kaśyapasyeyamacalā sthirarūpataḥ . viśvambharā taddharaṇāccānantānantarūpataḥ . pṛthivī pṛdhukanyātvādvistṛtatvān mahāmune! brahmavai° pra° sva 7 a° . tasyāḥ sarvaṃsahatve'pi keṣāñcit bhārāsahanakathā yathā kṛṣṇamaktivihīnā ye ye ca tadbhaktanindakāḥ . teṣāṃ mahāpātakināmaśaktā bhāravāhane . svadharmācārahonā ye nityakṛtyavivarjitāḥ . śraddhāhīnāśca vedeṣu teṣāṃ bhāreṇa pīḍitā . pitṛmātṛgurustrīṇāṃ poṣaṇaṃ putrapoṣyayoḥ . ye na kurvanti teṣāñca na śaktā bhāravāhane . ye mithyāvādinastāta! dayāsatyavihīnakāḥ . nindakā gurudārāṇāṃ teṣāṃ bhāreṇa pīḍitā . mitradrohī kṛtaghnaśca mithyāsākṣyapradāyakaḥ . viśvāsaghnaḥ sthāpyahārī teṣāṃ bhāreṇa pīḍitā . kalyāṇayuktanāmāni harernāmaikamaṅgalam . kurvanti vikrayaṃ ye vai teṣāṃ bhāreṇa pīḍitā . jīvaghātī gurudrohī grāmayājī ca lubdhakaḥ . śavadāhī śūdrabhojī teṣāṃ bhāreṇa pīḍitā . pūjāyajñopavāsādi vratāni niyamāni ca . ye ye mūḍhā vihantārasteṣāṃ bhāreṇa pīḍitā . sadā dviṣanti ye pāpā novipra suravaiṣṇavān . hariṃ harikathāṃ bhaktiṃ teṣāṃ bhāreṇa pīḍitā . śaṅkhādīnāñca bhāreṇa pīḍitā'haṃ yathā vidhe! . tato'dhikena daityānāṃ teṣāṃ bhāreṇa pīḍitā brahmavaipu° janmakha° 4 a° .

pṛthivīkṣit pu° kṣi--aiśvarye kvip 6 ta° . bhūmīśe nṛpe .

pṛthivīñjaya pu° pṛthivīṃ jayati ji--vā° khaś mum ca dānavabhede harivaṃ° 232 a° .

pṛthivītīrtha na° tīrthabhede bhā° vana° 83 a° .

pṛthivīpati pu° 6 ta° . 1 bhūmipatau rājani 2 ṛṣabhanāmoṣadhau ca medi° . 3 yame hema° . pṛthivīnāthādayo'pi rājani .

pṛthivīpāla pu° pṛthivīṃ pālayati pāli--aṇ upa° sa° . bhūmipāle . ṇvul . pṛthivīpālaka tatrārthe pu° .

pṛthivībhuj pu° pṛthivīṃ bhunakti avati bhuja avane kvip . bhūpāle ka . pṛthivībhujo'pi tatrārthe .

pṛthivīruha pu° pṛthivyāṃ rohati ruha--ka . bhūmiruhe vṛkṣe .

pṛthivīśakta pu° pṛthivyāṃ śakra iva . rājani hemaca° . pṛthivīndrabhūmīndrādayo'pyatra .

[Page 4415a]
pṛthu tri° pratha--ku sampra° . 1 vistīrṇe striyāṃ guṇavacanodantatvāt ṅīp . 2 ādirāje venaputre sūryavaṃśye nṛpabhede pu° tadutpattikathā bhāga° 4 . 15 a° . atha tasya (venasya) punarviprairaputrasya mahīpateḥ . bāhubhyāṃ mathyamānābhyāṃ mithunaṃ samapadyata . taddṛṣṭvā mithunaṃ jātamṛṣayo brahmavādinaḥ . ūcuḥ paramasantuṣṭā viditvā bhagavatkalām . eṣa viṣṇorbhagavataḥ kalā bhuvanapālinī . iyañca lakṣmī saṃbhūtiḥ puruṣasyānapāyinī . atra yaḥ prathamo rājñāṃ pumān prathayitā yaśaḥ . pṛthurnāma mahārājo maviṣyati pṛthuśravāḥ . tena ca bhagavadavatāreṇa pṛthivī samīkṛtā nānoṣadhīśca mathitā duhitṛtvena kalpitā ca . tatkathā uttaratrādhyāye dṛśyā 4 18 a° . evaṃ pṛthvādayaḥ pṛthvīṃ draduhuḥ svannamātmanaḥ . dohavatamādibhedena kṣīrabhedaṃ kurūdvaha! . tato mahīpatiḥ prītaḥ sarvakāmadughāṃ pṛthuḥ . duhitṛtve cakāremāṃ premaṇā duhitṛvatsalaḥ . cūrṇayan svadhanaḥkoṭyā girikūṭāni rājarāṭ . bhūmaṇḍalamidaṃ vainyaḥ prāyaścakre samaṃ vibhuḥ 3 mahādeve bhā° āśva° 9 a° . caturthamanvantare kāvye 4 saptarṣibhede harivaṃ° 7 a° . kākutasthe anenasaḥ putre 5 nṛpabhede 17 a° . ajamīḍhabaṃśye pāraputrasya 6 putrabhede harivaṃ° 20 a° . kroṣṭuvaṃśye citrasū putre 7 nṛpabhede 35 a° . 8 dānavabhede 26 a° . 9 amnau medi° . 10 kṛṣṇajīrake pu° amaraḥ 11 tvakparṇyāṃ 12 hiṅgupatryāñca strī medi° 13 ahiphene śabdaratnā° 14 mahati tri° śabdara° 15 viṣṇau pu° . prāṇadaḥ praṇavaḥ puthuḥ viṣṇusa° .

pṛthuka pu° puthu kaṃ jalaṃ peyatvenāstyasva ac . 1 cipiṭake amaraḥ . tasya carvaṇe bahujalaśopaṇāt taśra tathātvam . asya klīvatvamapi dviḥkhinnamannaṃ pṛthukaṃ śuddhaṃ deśaviśeṣake vrahmavai° kha° 21 a° . pṛthu kaṃ śiro'sya . 2 bālake puṃstrī° medi° . 3 hiṅgupatryāṃ strī śabdaratnā° .

pṛthukīya tri° pṛthukāya hitaṃ apūpā° cha . pṛthukahite . pakṣe yat pṛthukya tatrārthe tri° .

pṛthukīrti strī pṛthānujāyām vasudevabhaginībhede pṛthukīrtyāṃ tu saṃjajñe ghanayo vṛddhaśarmaṇaḥ . karūpādhipatirvīro dasavakro mahāvalaḥ . harivaṃ° 27 a° pṛthaḥ kīrtirasya . 2 vṛhaścaśaske tri° .

pṛthukola pu° karma° . rājavadare rājani° .

pṛthugrīva pu° 1 rākṣasabhede rāmā° ā° 9 sa° . 2 vistrīrgapīve tri0

[Page 4415b]
pṛthucchada pu° pṛthuchado'sya . 1 haridarbhe rājani° . 2 vṛhatpatrayukte tri° .

pṛthupatra pu° pṛthūni patrāṇyasya . raktalaśune rājani° .

pṛthupalāśikā strī pṛthūni palāśānyasyāḥ kap kāpi ata ittvam . śaṭhyām rājani° .

pṛthurukma pu° kroṣṭuvaṃśye rukmakavacaputrabhede harivaṃ° 37 a° .

pṛthuroman pu° pṛthūni romāṇi romasthānīyaśalkānyasya . 1 matsye amaraḥ . 2 vṛhallomayukte tri° striyāṃ vā ḍāp .

pṛthula tri° pṛthu + svārthe lac pṛthuḥ pathatvamastyasya sidhmā° lac vā . 1 sthūle amaraḥ . 2 hiṅgupatryāṃ strī jaṭādha° .

pṛthulākṣa tri° puthule akṣiṇī yasya ṣacsamā° . 1 vṛhannetrayukte 2 puruvaṃśye caturaṅgaputrabhede pu° harivaṃ° 37 a° .

pṛthuvaktra tri° pṛthu vaktramasya . 1 vṛhanmukhayukte . 2 kumārānucaramātṛbhede strī bhā° śa° 47 a° .

pṛthuśimba pu° pṛthvī śimbā yasya . śyonākabhede rājani° .

pṛthuśekhara pu° pṛthu śekharaṃ yasya . parvate trikā° .

pṛthuśrava(sa) tri° pṛthu śravaḥ karṇo'sya . 1 vṛhatkarṇe adantaḥ 2 kumārānucarabhede bhā° śa° 46 a° . sānvastu . 2 śaśavindunṛpaputrabhede pu° harivaṃ° 36 a° .

pṛthusena pu° anuvaṃśye ruciranṛpaputranede harivaṃ° 20 a° .

pṛthuskandha puṃ strī pṛthuḥ skandho'sya . śūkare rājani° striyāṃ jātitvāt ṅīṣ .

pṛthūdaka na° tīrthabhede bhā° ba° 68 a° . nacca sarasvatyaṃ śadeśasthitam yathoktam jātismarāruṣadgustu gaṅgādvāre tadāsthitaḥ . antakālaṃ tato dṛṣṭvā putrān vacanamabravīt . iha śreyo na paśyāmi nayasva māṃ pṛthūdakam . vijñāya tasya tadbhāvaṃ ruṣadgoste tapodhanāḥ . taṃ vai tīrthamupāninyuḥ sarasvatyāsvapodhanam . sa taiḥ putraiḥ samānītaḥ sarasvatthāṃ samīpataḥ . smṛtvā tīrthaguṇān sarvān prāhedamṛṣisattamaḥ . sarasvatyāstu tīre yaḥ saṃtyajedātmanastamum . pṛthūdake janma paro nainaṃ śvo maraṇam labhet . tatraiva brahmayonyasti brahmaṇā yatra nirbhitā vāmanapu° 38 a° .

pṛthūdara pu° strī° pṛthu udaraṃ yasya . 1 meṣe striyāṃ jātitvāt ṅīṣ . 2 vṛhatkukṣau tri° hārā° . striyāṃ svāṅgatvāt vā ṅīṣ .

pṛthvādi pu° pathvādibhya imanic vā pā° bhāve imanip pratyayanimitte śabdanaṇe sa ca pā° ga° ukto yathā pṛthu mṛdu mahat ṇaṭu tanu laghu bahu sādhu āśu ūru guru bahula khaṇḍa daṇḍa caṇḍa akiñcana hoḍa pāka vatsa manda svādu hrasva dīrgha priya vṛṣa ṛju kṣipra kṣudra aṇu .

pṛthvī strī pṛthatvaguṇayuktā strī ṅīṣ . 1 pṛthutvayuktāyāṃ striyāṃ 2 bhūmau 3 hiṅgupatryāṃ 4 kṛṣṇajīrake ca . 5 sthūlailāyām 6 punarnavāyām medi° . 7 vṛttārhanmātṛbhede hema° svārthe ka . pṛthvīkā . vṛhadelāyām hiṅgupatryāṃ kṛṣṇajīrake ca . tatra pṛthivyāḥ pṛthurājena duhitṛtvasya kalpanāt puṃyoge ṅīṣ . duhitṛtvamanuprāptā devī pṛthvī tathocyate agnipu° . jasau jasayalāvasugrahayatiśca pṛthvī guruḥ vṛ° ra° ukte 8 saptadaśākṣarapādake chandībhede .

pṛthvīkuravaka pu° pṛthvyāṃ bhūmau kuruvaka iva śubhratvāt . śvetamandārake rājani° .

pṛthvīgarbha pu° pṛthvīva lambamāno garbha udaramasya . 1 lambodare 2 gaṇeśe hemaca° .

pṛthvīja tri° pṛthvyāṃ jāyate jana--ḍa 7 ta° . 1 bhūmijāte 2 gaḍalabaṇe na° rājani° .

pṛthvīdhara pu° gṛthvīṃ dharati dhṛ--ac . mahīdha re parvate .

pṛdāku pu° sparda--vā° āku samprasāraṇe salopaśca . sarge amaraḥ 1 vṛścike 2 vyāghre 3 citrake medi° . 4 gaje 5 vṛkṣe ca . saṃkṣiptasāroṇādivṛttiḥ .

pṛdākusānu pu° pṛdākuḥ gaja iva sānuḥ samunnataḥ . indre ṛ 8 . 17 . 15 .

pṛśanya pu° spṛśa--bhāve kyu pṛṣo° salopaḥ pṛśanaṃ sparśaḥ tatra sādhu yat . sparśasādhye ṛ° 1 . 71 . 5 ātmanaḥ pṛśanamicchati kyac u . pṛśanāyu tadicchau ṛ° 1 . 84 . 11 .

pṛśni tri° spṛśa--praccha--vā ni kicca pṛṣo° salopaḥ . 1 svalpe 2 durbalāsthiyukte 3 kharve ca amaraḥ . 4 raśmau śrīkṛṣṇasya janmāntare mātṛbhūtāyāṃ devakīrūpeṇa dvāpare prādurbhūtāyāṃ 5 vasudevapatnyāñca strī . tvameva pūrbasarge bhūḥ pṛśniḥ svāyambhuve sati! . tadāyaṃ sutapā nāma prajāpatirakalmaṣaḥ . ahaṃ suto vāmabhavaṃ pṛśnigarbha iti smṛtaḥ . tayorvā punarevāhamadityāmbasa kaśyapāt . upendra iti vikhyāto vāmanatvācca vāmanaḥ . tṛtīye'smin bhave'haṃ vai tenaiva vapuṣā hi vām . jāto bhūyastayoreva bhāga° 10 . 3 a° . devakīṃ prati vāsudevavākyam . 5 sādharaṇe tri° nighaṇṭuḥ 6 savituḥpatnībhede strī bhāga° 6 . 18 . 1 . 7 ṛṣibhede pu° bhā° dro 191 a° . yudhājinnṛpasya mādryāṃ jāte 8 putrabhede agnipu° .

pṛśnikā strī pṛśni svalpaṃ kaṃ jalamatra . kumbhikāyāṃ (pānā) śabdamālā .

[Page 4416b]
pṛśnigarbha pṛśneḥ sutapaḥprajāpatipatnyāḥ garbhaḥ sādhanatvenāstyasya ac . nārāyaṇe pṛśniśabde dṛśyam .

pṛśnigu tri° pṛśniyonānāvarṇatvāt sādharaṇā gāvo raśmayo'sya . nānāvarṇadīptike ṛ° 1 . 113 . 7 . vede kvacit gostriyorupasarjanasyeti na hrasvaḥ ṛ° 7 . 18 . 10 . udā° dṛśyam .

pṛśniparṇī strī pṛśni svalpaṃ parṇamasyāḥ ṅīp . (cākuliyā) vikhyātāyāṃ latāyām amaraḥ .

pṛśnibhadra pu° 7 ta° . pṛśnigarbhajāte nārāyaṇāṃśabhede .

pṛśnimātṛ pu° pṛśniḥ nānāvarṇā bhūmirmāteva janmabhūmiryasya samāsāntavidheranityatvāt na kapa . nānārṇabhūmijāte ṛ° 1 . 23 . 17 .

pṛśniśṛṅga pu° pṛśni śṛṅgamagramasya . gaṇeśe trikā° . tasya mukhe gajamukhatvena śṛṅgākāratvāt tathātvam . pṛśniḥ śṛṅgamivāsya utpattisthānatvena . pṛśnigarbhajāte 2 viṣṇau śabdamālā .

pṛśnī strī pṛśni + kṛdikārāntatvāt vā ṅīp . kumbhikāyāṃ(pānā)śabdamālā .

pṛṣa seke bhvā° ā° saka° seṭ . parṣate aparṣiṣṭa . papṛṣe .

pṛṣat na° pṛṣa--ati kit śatṛvacca kāryaṃ tena pṛṣanti . 1 vindau amaraḥ . 2 sekayukte tri° . asya vindau bahutvamicchantyeke .

pṛṣata puṃstrī° pṛṣa--atac kicca . 1 śubhravindumati mṛgabhede striyāṃ jātitvāt ṅīṣ . 2 vindau pu° amaraḥ . 3 vāyuvāhane mṛge puṃstrī nighaṇṭuḥ . pṛṣatyo marutām ityatra strītvamavivakṣitam . bharadvājasute 4 nṛpabhede pu° bhā° ā° 13 a° .

pṛṣatāṃpati pu° 6 ta° aluksa° . vāyau jaṭā° .

pṛṣatāśva pu° pṛṣato mṛgabhedo'śva iva gatisādhanaṃ yasya . vāyau amaraḥ .

pṛṣatka pu° pṛṣanti vindava iva ko vāyuratra . vāṇe amaraḥ .

pṛṣadaṃśa pu° pṛṣāta vindau aṃśo'sya . vāyau tataḥ utsā° bhavādau añ . pārṣadaṃśa tadbhavādau tri° .

pṛṣadaśva pu° pṛṣan mṛgabhedo'śva iva vāhakatvāt yasya . vāyau amaraḥ

pṛṣadājya na° pṛṣadyuktaṃ dadhivinduyuktaṃ dadhisekayuktaṃ vā ājyam śāka° ta° . dadhisikte vṛte amaraḥ .

pṛṣadbala pu° pṛṣanneva balamasya . vāyoraśve śabdamālā .

pṛṣaddhra pu° vaivasvatamanoḥputrabhede harivaṃ° 10 a° .

pṛṣaddhru pu° dvāparayugīye yudhiṣṭhirapakṣasthe nṛpabhede bhā° dro° 156 a0

pṛṣanti pu° pṛṣa--bā jhi . vindau . payaḥ pṛṣantibhiḥ spṛṣṭvā yānti vātāḥ śanaiḥ śanaiḥ jāmbabatīvijayapadyam .

pṛṣabhāṣā strī pṛṣa--seke ka tādṛśī bhāṣā yasyāḥ . amarāvatyāmindranagaryām śabdamālā° .

pṛṣākarā strī pṛṣadivākṛṣyate ā + kṝ--karmaṇi ac pṛṣo° . kṣudraśilāyām (vāṭkhārā) śabdaca° .

pṛṣātaka na° pṛṣantaṃ pṛṣadājyaṃ takate hasati taka--ac . pṛṣo° . dadhiyuktaghṛte hemaca° .

pṛṣodara tri° pṛṣaḥdivodaraṃ yasya pṛṣo° talopaḥ . 1 svalpodare pṛṣanti udare yasya . 2 vāyau pu° .

pṛṣodarādi pṛṣodarādīni yathopadiṣṭam pā° vihita lopādinimitte śabdagaṇe sa ca gaṇaḥ pā° ga° sū° ukto yathā pṛṣodara pṛṣotthāna valāhaka jīmūta śmaśāna ulūkhala piśāca vṛṣī mayūra . varṇāgamo varṇaviparyayaśca dvau cāparau varṇavikāranāśau . dhātostadarthātiśayena yogastaducyate pañcavidhaṃ niruktam . etacca samāsaviṣayakameveti niyamo na prācīnakārikāyāṃ haṃsasiṃhādiśabdānāmapi pṛṣodarāditvāt siddhatvokteḥ . asyārthaḥ si° kau° manoramādau yathā pṛṣodaraprakārāṇi śiṣṭairyathoccāritāni tathaiva sādhūni syuḥ . pṛṣat udaram pṛṣodaram . talopaḥ . vārivāhako valāhakaḥ . pūrvapadasya vaḥ uttarapadādeśca latvam . bhavedvarṇāgamāt haṃsaḥ siṃho varṇaviparyayāt . gūḍhotmā barṇavikṛtervarṇanāśātpṛṣodaram dikśabdebhyastīrasya tārabhāvo vā . dakṣiṇatāram dakṣiṇatīram . uttaratāram uttaratīram . duro dāśanāśadabhadhyeṣūttvamuttarapadādeṣṭutvañca . duḥkhena dāśyate dūḍāśaḥ . evaṃ duḥkhena nāśyate duṇāśaḥ duḥkhena dabhyate dūḍābhaḥ . khal tribhyaḥ . dambhernalopo nipātyate . duṣṭaṃ dhyāyatīti dūṭyaḥ . ātaśceti kaḥ . bruvanto'syāṃ sīdantīti vṛṣī . bruvacchabdasya vṛ ādeśaḥ . saderadhikaraṇe ḍaṭ . ākṛtigaṇo'yam . hanteḥ pacādyaci sumāgame haṃsa iti hiṃsestu pacādyaci hakārasakārayoḥ sthānavyatyayāt siṃha iti gūḍhotmetyatra ākāravikṛtyā ukārādeśaḥ pṛṣodaramityatra takāravarṇalopaḥ ityevaṃ rītyā sarvatra bodhyam . etanmūlakameva lumpedavaśyamaḥ kṛtye tum kāmamanasorapi . samo vā hitatatayormāṃsasya paciyujghañoriti . antamiti śeṣaḥ kṛtyapratyayānte uttarapade avaśyamśabdasyāntyamakāraṃ lu spet . avaśyasevyaḥ . tathā kāmaśabdamanaḥ śabdayoḥ parataḥ tumśabdasyāntam . hantukāmaḥ gantumanāḥ . tumiti ṣaṣṭhyarthe prathamā . hitatataśabdayoḥ parataḥ samo'ntyaṃ makāram vā lumpet . sahitaḥ saṃhitaḥ satataḥ santataḥ . yujghañparapaṃcidhātau pare māṃsaśabdāntyākāraṃ lumpet . māṃspacanaḥ māṃsapacanaḥ māṃspākaḥ māṃsapāka ityādi .

pṛṣṭa tri° pṛṣu seke praccha--vā kta . 1 sikte--yaju° 33 . 9 . 2 jijñāsite nāpṛṣṭaḥ kasyacit brūyāt manuḥ .

pṛṣṭahāyana pu° nityaka° . 1 dhānyabhede 2 gaje puṃstrī medi° . striyāṃ jātitvāt ṅīṣ .

pṛṣṭi strī pṛṣa + seke bhāve ktin . seke śata° brā° 7 . 51 . 13 . 2 . 1 . 15 . praccha--ktin . 2 jijñāsāyāñca . pṛṣa--kartari ktic dīrghaḥ . 3 pārśvasthe strī ṛ° 10 . 8 . 10 pṛṣṭīḥ pārśvasthān bhā° . 4 pṛṣṭhadeśe yaju° 2 . 8 . pṛṣṭīḥ pṛṣṭhadeśaḥ vedadīpa° . pṛṣṭivaha pṛṣṭyāvahaḥ . pṛṣṭhavahe atha° 18 . 4 . 10

pṛṣṭha na° pṛṣa--spṛ śa--vā thak ni° . tanīḥ paścādbhāge amaraḥ . nirukte 4 . 3 pṛṣṭaṃ saṃspṛṣṭamaṅgaiḥ ityuktaṃ yuktaścaitat pṛṣadhātostu tadrūpasiddheḥ nipātanānupapatteḥ ataḥ spṛśadhātoreva nipā° . 2 stotraviśeṣe sa ca sā° saṃ° bhāṣye ukto yathā ekasmin sūkte vidyamānānāṃ tisṛṇāmṛcāṃ brāhmaṇoktavidhānena saptadaśadhāmyāsaḥ saptadaśastomaḥ tādṛśeṣu stotreṣu pṛṣṭhaśabdaḥ śrūyate saptadaśāni pṛṣṭhāni iti tāni pṛṣṭhāni viśvajiti codakapraptatvāt sarvapṛṣṭhaśabdenānūdyante ityekaḥ pakṣaḥ . rathantara pṛṣṭha vṛhatpṛṣṭhayorjyotiṣṭome vikalpitayorihāpi codakena vikalpaprāptau sarvaśabdena samuccayo vidhīyate . tathā satyanuvādakṛtaṃ vaiyarthyaṃ na bhaviṣyati iti dvitīyaḥ . sarvatvaṃ bahuṣu mukhyaṃ na tu dvayoḥ . tasmādanena sarvapṛṣṭhaśabdena ṣaṭsaṃkhyakāni pṛṣṭhānyatidiśyante ṣaḍahe pratidinamekaikaṃ pṛṣṭhaṃ vihitam . tāni ca pṛṣṭhāni ṣaṭ rathantaravṛhadvairūpavairājaśākvararaivatasāmabhiḥ niṣpādyāni .

pṛṣṭhagīpa pu° pṛṣṭhaṃ gopāyati gupa--vā ayābhāve ṇvul . pṛṣṭhadeśarakṣake yodhabhede bhā° ā° 201 a° .

pṛṣṭhagranthi tri° pṛṣṭhe granthiryasya . (kujo) kubje hemaca° .

pṛṣṭhacakṣus pu° pṛṣṭhe paścādbhāge cakṣuḥ dṛṣṭiḥ tadvyāpāro'sya . paścāddṛṣṭiyukte bhallūke śabdārthaka° .

pṛṣṭhaja tri° pṛṣṭhe paścāt jāyate jana--ḍa . paścād jāta bhā° ā° 63 a° .

[Page 4418a]
pṛṣṭhajāha tri° pṛṣṭhasya mūlaṃ karṇā° mūle jāhac . pṛṣṭhamūle .

pṛṣṭhatalpana na° talpamivācarati talpa + kvipna madhātuḥ bhāve lyuṭ . pṛṣṭhasya talpanaṃ talpavadācaraṇam . (piṭhe śooyā) praveṣṭe trikā° .

pṛṣṭhatas avya° pṛṣṭha + tasil . paścādbhāge ityarthe .

pṛṣṭhadṛṣṭi pu° pṛṣṭhe dṛṣṭistadvyāpāro'sya . bhallūka rājani° .

pṛṣṭhamarman na° 7 ta° . suśrutokte pṛṣṭhasthamarmabhede sa ca tatrokto yathā ata ūrdhapṛṣṭhamarmāṇyanuvyākhyāsyāmaḥ . tatra pṛṣṭhavaṃśamubhayataḥ pratiśroṇīkāṇḍamasthinī kaṭīkataruṇe nāma marmaṇī tatra śīṇitakṣayāt pāṇḍurbivarṇo hīnarūpaśca mriyate . pārśvajaghanabahirbhāge pṛṣṭhavaṃśamubhayato nātinimne kukundare nāma marmaṇī tatra sparśājñānamadhaḥkāye ceṣṭopaghātaśca . śroṇīkāṇḍayoruparyāśayācchādanau pārśvāntaraprātabaddhau nitambau nāma tatrādhaḥ kāyaśoṣo daurbalyāttu maraṇam . adhaḥpārśvāntaraprativaddhau jaghanapārśvamadhyayostiryagūrdhañca jaghanāt pārśvasandhī nāma tatra lohitapūrṇakoṣṭhatayā mriyate . stanamūlādubhrayataḥ pṛṣṭhavaṃśasya vṛhatī nāma tatra śoṇitātipravṛtti nimittairupadravairmriyate . pṛṣṭhopari pṛṣṭhaghaṃśamubhayatastrikasambaddhe aṃsaphalake nāma tatra bāhvoḥ svāpaḥ śoṣo vā . bāhumūrdhvagrīvāmadhye'ṃsapīṭhaskandhanibandhanāvaṃsau nāma tatra stabdhavāhutā . evametāni caturdaśa pṛṣṭhamarmāṇi vyākhyātāni .

pṛṣṭhamāṃsa na° pṛṣṭhasya māṃsam . paśvādīnāṃ pṛṣṭhasthe māṃse . tasyābhakṣyatā mārkapu° uktā yathā pṛṣṭhamāṃsaṃ vṛthāmāṃsaṃ garhyamāṃsaṃ ca putraka! . na bhakṣayīta satataṃ pratyakṣalavaṇāni ca .

pṛṣṭhamāṃsāda tri° pṛṣṭhe parokṣe māṃsāda iva . 1 parokṣe śaḥṭhyena vākyābhidhāyini puruṣe dāṣodghoṣake trikā° . kusṛtyā vibhavānveṣītyataḥ kusṛvyeti samākarṣāt bākyābhidhāne'nvaye tathārthatvam . pṛṣṭhamāṃsādanaśabde dṛśyam . patvādeḥ 2 pṛṣṭhamāṃsabhakṣake tri° .

pṛṣṭhamāṃsādana na° pṛṣṭhe parākṣe māṃsādanamiva . pṛṣṭhamāṃsādanaṃ tat yat parokṣe doṣakīrtanam hemaca° ukte'rthe 2 paśvādīnāṃ pṛṣṭhamāṃmasya bhakṣaṇe ca .

pṛṣṭhayajvan pu° pṛṣṭhaiḥ rathantarādibhiriṣṭavān yaja--vanip . rathantarādibhiḥ ṣaḍabhiḥstotrasamūhairiṣṭavati ṛ° 5 541

[Page 4418b]
pṛṣṭhayāna na° pṛṣṭhena yānaṃ gamanam . (piṭhe yāoyā) pṛṣṭhena gamane . tacca arśoroge nidānaṃ suśrute uktaṃ arśaśśabde dṛśyam .

pṛṣṭhavaṃśa pu° 6 ta° . (piṭera dāṃṅā) pṛṣṭhāsthni hemaca° . caturviṃśatiḥ pṛṣṭha vaṃśe suśrutokteḥ tatra caturviṃśati rasthīni . pṛṣṭhamarmanśabde dṛśyam .

pṛṣṭhavāstu na° 7 ta° . balidātuḥ pṛṣṭhabhāgasthe vākhuni pṛṣṭhavāstuni kurvīta baliṃ sarvātmabhūtaye manuḥ . mṛho parigṛhaṃ pṛṣṭhavāstu 2 kullūkabhaṭṭokte'rthe ca .

pṛṣṭhavāh tri° pṛṣṭhaṃ paścādbhāgaṃ vahati vaha--ṇvi . paścādbhāgavāhake harivaṃ 166 ślo° . bhatve vāhaghaṭh . pṛṣṭhauhaḥ . striyāṃ ṅīp . pṛṣṭhaṃ yugapārśva vahati vaha--ṇvi . 2 yugapārśvabāhakavṛṣe

pṛṣṭhavāhya pu° pṛṣṭhena vāhyaṃ vahanaṃ yasva . pṛṣṭhena bhāravāhakavṛṣe hemaca° .

pṛṣṭhaśaya tri° pṛṣṭhe śete pṛṣṭharūpādhikarīṇopapade kartari ac . pṛṣṭhe śāyini uttānaśaye .

pṛṣṭhaśṛṅga puṃ strī pṛṣṭhe śṛṅgamasya . vanacchāge hemaca° . sviyāṃ jātitvāt ṅīṣ .

pṛṣṭhaśṛṅgin pu° 7 ta° . 1 mahiṣe 2 napuṃsake 3 bhīmasene ca bhedi° .

pṛṣṭhemukha pu° pṛṣṭhe sukhamasya aluksa° . kumārānucarabhede bhā° śa° 46 a° .

pṛṣṭhodaya pu° pṛṣṭhenodayo yasya . jyotiṣokte pṛṣṭhenodayayukte rāśibhede ajo gopatiyugmañca karkidhanvimṛgāstathā . niśāsaṃjñāḥ smṛtāścaite śeṣāścānye dinātmakāḥ . niśā saṃjñā vimithunāḥ smṛtāḥ pṛṣṭhodabāstathā . śeṣāḥ śīrṣo dayā hyete mīnaścobhayasaṃjñakaḥ .

pṛṣṭhya na° pṛṣṭhānāṃ stītrabhedānāṃ samūhaḥ pṛṣṭhesyopasaṃkhyānam vārti° samūhe yat . 1 stotrasamūhe . pṛṣṭhe bhavaḥ yat . 2 pṛṣṭhabhave tri° . somayāgeṣu chandogaiḥ kriyamāṇaḥ pṛṣṭhyāti sajñikā stutiḥ stoṣaḥ mi° kau° . pṛṣṭhena vahati yat . 3 pṛṣṭhena bhāravāhake aśve (veṭoghoḍā) amaraḥ .

pṛṣṭhyastoma pu° pṛṣṭhyastomaḥ sādhanatayā'styasya ac . sāmavedaprasiddheṣu ṣaṭ su kratubhedeṣu pṛṣṭhyastomāstrivṛtpañcadaśasaptadaśaikaviṃśatrinavatrayastriṃśāḥ kātyā° au° 22, 6 26 pṛṣṭhastomasaṃjñakāḥ ṣaṭ kratavo bhavanti trivṛdādayaḥ karkaḥ .

pṛṣṇi pu° pṛśni + pṛṣo° . nānāvarṇayukte matataḥ 2 pārṣṇibhāge strī uṇādi° .

pṝ pālane pūrtau ca kyrā° bhvā° para° saka° seṭ śnāpratyaye pare hrasvaḥ . pṛṇāti apārīt . papāra paparatuḥ papratuḥ .

pṛ pūrtau cra° uma° saka° seṭ . pārayati-te apīparat ta .

pecaka pu° strī pada--vunṛ atapacca . (peṃcā) 1 ulūke striyāṃ jātitvāt ṅīṣ . 2 gaūpukhvamṛlopāle 2 pudācchādakamāṃsapiṇḍamede pu° amaraḥ . 4 payya ṅke 5 yūke pu° viśvaḥ . 6 meghe śabdara° .

pecakim pu° pecakaḥ pucchamūlopānto'styasya ini . gaje śabdaratnā° striyāṃ ṅīp .

pecila puṃstrī° paca + bā° ilac ataecca . gaje trikā° . striyāṃ jātitvāt ṅīṣ .

pecu na° paci--un ata ettvam . peculyāṃ trikā° .

peculī strī paca--ulac ataet gaurā° ṅīṣ . śākabhede . trikā° .

peṭa pu° piṭa--ac . 1 prahaste rājani° . 2 saṃhatikārake tri0

peṭaka pu° na° piṭa--ṇvul . pustakādīnāṃ sthāpanārthe vetrādinirsite 1 padārthe 2 kadambake 3 samūhe ca medi° . 4 vaṃśādinirmite samudgakākāre (peṭārā) padārthe pu° amaraḥ .

peṭāka pu° peṭaka + pṛṣo° . peṭake dvirūpakoṣaḥ .

peṭikā strī piṭa--ṇvul kāpi ata ittvam . (ṭepāri) kṣupabhede ratnamālā .

peṭī strī piṭa--ac svalpārthe ṅīp . kṣudrapeṭake amaraḥ .

peḍā strī peṭa + pṛṣo° . vṛhatpeṭikāyāṃ bharataḥ .

peḍhāna pu° avasarpiṇyāṃ jinottamabhede hemaca° .

peṇa gatau peṣe ca saka° śleṣe aka° bhvā° para° seṭ . peṇati apeṇīt . ṛdit caṅi na hrasvaḥ apipeṇat ta .

petva na° pā--pāne karmaṇṇi itvan . 1 amṛte 2 ghṛte ca ujjvala0

pedu pu° rājabhede ṛ° 1 . 119 . 10 bhā° .

peya tri° pā--pāne karmaṇi yat . 1 pātavye 2 jale nedi° . 3 dugdhe śabdaca° . 4 aṣṭavidhānnāntargate taralayavāgvādau annabhede bhojyaṃ ṣeyaṃtathā cūṣyaṃ lehyaṃ khādyañca carvaṇam . niṣpeya ñcaiva bhakṣyaṃ syādannamaṣṭavidhaṃ smṛtam rājani° . 5 siktha yuktapeyadravye strī . peyā svedāgnijananī vātaparco'nulomanī . kṣuttṛṣṇāglānidaurvalyakṛkṣirogavināśinī rājava° . 6 śrāṇāyāṃ medi° .

peyūṣa pu° na° pīya--sau° ūṣan bāhulakāt pakṣe guṇaḥ . 1 amṛte 2 navaghṛte . saptarātraprasūtāyāḥ kṣīraṃ peyūṣamucyate hārā° ukte āsaptarātrābhyantarakālīne 3 dugdhe ca .

peraja na° upamaṇibhede rājani° . pirojaśabde dṛśyam .

perā strī pi--bā° re . vādyabhede bhaṭṭiḥ 17 . 7 .

[Page 4419b]
peru pu° poyate rasān pī--ru . 1 āditye 2 vahnau ca ujjvala° . pura--u mṛgayvāderākṛtigaṇatvāt ni° . 3 samudre trikā0

peruka pu° rājabhede ṛ° 6 . 63 . 9

peroja na° upamaṇibhede (pīrojā) rājani° . tacca dvividhaṃ pītābhaṃ haritābhañca . tasya guṇāḥ perajaṃ sukaṣāyaṃ syānmadhuraṃ dīpanaṃ param . sthāvaraṃ jaṅgamañcaiva saṃyogācca yathāvidham . tatsarvaṃ nāśayet śīghraṃ śūlaṃ bhūtādidoṣajam . pāṭhāntaraṃ yathā perajaṃ sukaṣāyaṃ syānmadhuraṃ dīpanaṃ dvayoḥ . sthāvarādiviṣavnaṃ syāddharitañcāparaṃ śṛṇu . pītābhaṃ nāśayecchīghraṃ śūlaṃ timirabhūtajam rājani° .

pela kampe aka° gatau saka° bhvā° para° seṭ . pelati apelīt . ṛdit caṅi na hrasvaḥ apipelat ta . nighaṇṭau ayaṃ gatikarmatayā curāditvena paṭhitaḥ . tena pelayati te

pela na° pela--ac . puṃścihne aṅgabhede (aṇḍakoṣa) hemaca° .

pelava tri° pela--ghañ pelaṃ vāti vā--kaṃ . 1 komale trikā° 2 kṛśe hemaca° . 3 virale amaraḥ .

peli pu° pela--in . gantari 6 ta° . tatparaṃ śālāyāḥ na klīvatvam . ādyudāttatā cāsya .

peva sevane bhvā° saka° ātma° seṭ . pevate aṣeviṣṭa . ṛdit caṅi na hrasvaḥ . apipevat ta . oṣṭhāntyatayā'yaṃ dhātupāṭhe paṭhitastenobhayarūpatā .

peśa pu° piśa--ac . rūpe nighaṇṭuḥ peśalaśabde dṛśyam .

peśa(ṣa)(sa)la tri° piśa(ṣa)(sa)--alac . 1 sundare 2 dakṣe 3 komale ca amaraḥ . mūrdhanyadantyamadhyo'pyuktārtheṣu bharataḥ . 4 dhūrte śabdara° . peśorūpamastyasya sidhmā° lac . 5 viṣṇau pu° . akrūraḥ peśalo dakṣaḥ viṣṇusa0

peśas na° piśa--asun . 1 rūpe 2 hiraṇye ca nidhaṇṭuḥ . 3 koṣe ca .

peśaskāra tri° peśorūpāntaraṃ karoti svagṛhītakīṭasya kṛ--aṇ upa° sa° . kharūpakare kīṣṭabhede striyāṃ ṅīp . yaju° 30 . 9 .

peśaskṛt tri° peśo rūpāntaraṃ svagṛhītakīṭasya karoti kṛ--kvip . kīṭabhede (kāṃcapokā) kīṭaḥ peśaskṛtaṃ dhyāyan kuḍyāṃ tena praveśitaḥ . yāti tatsātmatāṃ rājan! pūrbarūpamasaṃtyajan bhāga° 11 . 9 . 24

peśi(śī) strī piśa--in vā ṅīp . 1 vajre 2 māṣavidale ca uṇādi° . dīrghāgvaḥ 3 aṇḍe amaraḥ . 4 supakvakalikāyāṃ 5 māṃsyāṃ 6 khaḍgapidhāne (khāpa) 7 māṃsapiṇḍyāṃ ca medi° . 5 nadībhede 6 piśācīgede 7 rākṣasīmede śabdaratnā° . 8 gabhāveṣṭanacarmamaye koṣe ca bindumāṃsādayo'vasthāḥ śukraśoṇitasambhāvāḥ . yāsāmeva nipātena kalalaṃ nāma jāyate . kalalāt budbudotpattiḥ rpaśī ca budbudāt smṛtā . ṣeśyāstvakpratinirvṛttiḥ bhā° śā° 332 a° . 9 vādyabhede tathā bheryaśca peśyaśca krakacā goviṣāṇikāḥ bhā° bhī° 43 a° .

peśīkoṣa pu° 6 ta° . aṇḍakoṣe hemaca° .

peṣa sevane niścaye ca bhvā° ā° saka° seṭ . peṣate aṣeṣiṣṭa piṣeṣe ṛdit caṅi na hrasvaḥ . apipeṣat ta .

peṣaṇa na° pipa--bhāve lyuṭ . 1 avayavavibhāgena cūrṇane . ādhāre lyuṭ . 2 khale auṣadhādermadanapātrabhede (tekāṭāsija) 3 vṛkṣabhede pu° śabdaca° .

peṣaṇi(ṇī) strī piṣa--karaṇe ani . (śila)khyāte haridrādeścūrṇanasādhane śilāmaye dravyabhede vā ṅīp .

peṣāka pu° piṣa--ākan . peṣaṇyām uṇā° .

peṣi pu° piṣa--in . vajre ujjvaladattaḥ .

pesa gatau bhvā° para° saka° seṭ . pesati aṣesīt piṣese . ṛdit caṅi na hrasvaḥ . apipeśat ta .

pesuka tri° pisa--bā° uka . abhivardhanaśīle śata° brā° 1 . 7 . 318 . bhā0

pesvara tri° pisa--śīlārthe varac . gatiśīle .

pai śoṣe bhvā° para° saka° aniṭ . pāyati apāsīt papau .

paiṅga pu° ṛṣibhede bhā° sa° 4 a° .

paiṅgarāja pu° pakṣibhede yaju° 24 . 34 mā° .

paiṅgala pu° ba° va° . piṅgalasyāpatyaṃ gargā° yañ . paiṅgalya tasya chātrāḥ kaṇvā° aṇ yalopaḥ . piṅgalalāpatyasya chātreṣu .

paiṅgarā(lā)yana puṃ strī° piṅgara (la) syarṣe gotrāpatyam naḍā° phak . tannāmakarṣerapatye .

paiṅgalodāyani puṃ stra° paiṅgalodāyanasyāpatyam iñ . prācyabhave tannāmakarṣigotrāpatye tataḥ yūni phak tasya pailā° luk . tadīye yūnyapatye .

paiṅgalya puṃstrī° piṅgalasya gotrāpatyaṃ gargā° yañ . piṅgalarṣergotrāpatye .

paiṅgi puṃstrī° piṅgasyāpatyamiñ . piṅgasyarṣeḥ putre striyāṃ ṅīp . paiṅgīputrāt paiṅgīputraḥ śata° brā° 14 . 9 . 4 . 30 .

paiṅgin pu° piṅgenarṣiṇā proktaḥ kalpaḥ ini . piṅgarṣiprokte kalpaśāstre .

paiṅgya pu° piṅga bā° apatye yañ . paiṅgarṣiputre sa ca gotrapravararṣibhedaḥ .

paiyavana pu° pīyavanasyāpatyamaṇ . ṣaiyavane nṛpe sanuḥ 8 . 110 praiyavana iti pāṭhāntaram .

paiñjūṣa pu° piñca--ūṣa svārthe aṇ . karṇe śrītre hemaca° .

[Page 4420b]
paiṭhara tri° piṭhare saṃskataṃ pakvam . sthālīpakvamāṃ sādau amara .

paiṭhika pu° asurabhede harivaṃ° 161 a° .

paiṭhinasi pu° 1 upasmṛtikārake 2 ṛṣibhede 3 gotrarṣimede ca pravarā° .

paiṇḍāyana puṃstrī piṇḍarṣergotrāpatyam naḍā° phak . piṇḍarṣigotrāpatye .

paiṇḍikya(nya) piṇḍaṃ parapiṇḍaṃ bhakṣyatayā'styasya ṣṭhan ini bā piṇḍika piṇḍin vā tasya bhāvaḥ purohitā° yak ṣyañ vā . parapiṇḍopajīvitve bhikṣopajīvane trikā° .

paiṇḍya tri° piṇḍyāṃ bhavaḥ kurvā° ṇya . piṇḍībhave .

paitarāvaṇa pu° gotrapravararṣibhede pravarā° .

paitṛka tri° pitṛta āgataṃ pituriṭaṃ vā ṭhañ . 1 pitṛta . prāpte 2 ṣitṛsambandhini ca . paitṛkabhūmimāhātmyaṃ brahmavai . janmakha° 103 a° darśitaṃ mathā vāsudeva! na yāsyāmi bhūmiṃ tāṃ, paitṛkī punaḥ . sarvatrīrthaparā śuddhā daive karmaṇi ṣaitṛke . pārakye bhūmideśe ca pitṝṇāṃ nirvapettu yaḥ . tadbhūmisvāmipitṛbhiḥ śrāddhakarma nihanthate . pitṝṇāṃ niṣphalaṃ śrāddhaṃ devānāmapi pūjanam . kiñcitphalapradañcaiva sampūrṇaṃ paitṛke sthale . putrapautrakalatrebhyaḥ prāṇebhyaḥ preyasī sadā . durlabhā paitṛkī bhūmiḥ titurmāturgarīyasī . tacchasyañca pavitrañca daive karmaṇi paitṛke . krītañca tadṛte dānaṃ paradattamaśuddhakam . mriyate paitṛkabhūmyāṃ tīrthatulyaphalaṃ labhet . gaṅgājalasamaṃ pūtaṃ pitṛkhātodakaṃ hare! . pitṝṇāṃ tarpaṇaṃ tatra pavitraṃ devapūjanam . paitṛkī janmabhūmiścet phalaṃ taddviguṇaṃ labhet . paivṛkabhūmitulyā na dānabhūmi . satāmapi .

paitṛmatya tri° pitṛmatyāṃ anūḍhāyāṃ kanyāyāṃ bhavaḥ kurvā° ṇya . kanyāyāṃ bhave kānīne .

paitṛṣvaseya puṃ strī pituḥ svasurapatyam ṭak antyalopaḥ ṣatvam . pitṛsvasurapatye .

paitṛsvasrīya puṃstrī° pituḥ svasurapatyam chaṇ . pitusvasarapatye

paitta tri° ṣittāt āgataḥ aṇ . dhātuviśeṣapittakṛte jvarādau

paittika tri° pittena nirvṛttaḥ ṭhañ . dhātuviśeṣapittakṛte vyādhau .

paitra tri° vituridam aṇ . 1 pitṛsambandhini śrāddhādau . aṅguṣṭhatarjanyormadhyasthāne 2 pitṛtīrthe na° . 3 pitṛsambandhidine ca tanmānaṃ ca ahanśabde 576 pṛ° uktaṃ dṛśyam .

paidva puṃstrī smaśve nighaṇṭhu . ṛ° 9 . 88 . 4 . sviyāṃ khātitvāt ṅīṣ .

[Page 4421a]
painaddhaka tri° pinaddha + caturarthyāṃ varāhā° kak . pinaddhasamīpādau .

paippalāda pu° ba° va° . pippalādena ṛṣiṇā proktamadhīyate aṇ . 1 piṣpalardhiproktādhyāyiṣu tadarśasya 2 vettṛṣu ca kārtakauja° saubhena saha dvandve pūrbaṃ prakṛtisvaraḥ .

paippalādi puṃstrī pippalādasyarṣerapatyam iñ . pippalādarṣerapatye sa ca gotrapravararṣibhedaḥ pravarādhyāyaḥ striyāṃ ṅīṣ .

paila(leya) puṃstrī° pīlāyā apatyaṃ pīlāyā vā pā° aṇ pakṣe ḍhak . pīlāyā apatye striyāṃ ṅīṣ . yūnyapatye tu anodvyacaḥ pā° phiñ tasya pailādi° luk . tasya yanyapatye'pi . tathā ca pailaḥ pitā putraśca .

pailagarga pu° karma° . ṛṣibhede tadāśramasya ca tīrthatvam bhā° u° 187 a° .

pailava tri° pīlau dīyate kāryaṃ vā vyuṣṭā° aṇ . pīlau 1 dīyamāne 2 kārye ca . vyuṣṭā° gaṇe pīlumūleti vyastamityeke samastasityanya . idamartheaṇ . pīlusambandhini tri° manuḥ 2 . 40 .

pailavahaka tri° pīluvahe bhavaḥ vahāntatvāt vuṇ . pīluvahajalādibhave .

pailādi pailādribhyaśca pā° yuvapratyayalugnimitte śabdagaṇe sa ca gaṇaḥ paila śālaṅki sātyaki sātyaṅkāmi rāhavi rāvaṇi audañcī audavrajī audameḍhi audamajji audabhṛjji daivasthāni paiṅgalodāyani rāhakṣati bhauliṅgi rāṇi audanyi audgāhamāni aujjihāni audaśuddhi (tadrājā cāṇaḥ) (ākṛtigaṇo'yam) . tadrājasaṃjñakāt parasya yuvapratyayasya lugityarthaḥ .

paiśāca pu° piśācena nirvṛttaḥ aṇ . suptāṃ mattāṃ pramattāṃ vā raho yatropagacchati . sa pāpiṣṭho vivāhānāṃ paiśācaḥ manūkte 1 vivāhabhede 2 piśācakṛte 3 tatsambandhini ca tri° . striyāṃ ṅīp paiśācīṃ yonimāpannāḥ purā° . yaccākruśya dadāti dattvā vā krośati asatkṛtaṃ paiśācamiti hārītokte 4 dānabhede svārthe aṇ . 5 ṣiśācaśabdārthe pu° parśvā° aṇ . 6 āyudhajīvisaṅghabhede . bahuṣu tasya luk .

paiśuna (nya) na° piśunasya bhāvaḥ yuvā° aṇ brāhmaṇā ṣyañ vā . piśunatve

paiṣṭa tri° piṣṭasyedam . aṇ 1 piṣṭasamvandhini striyāṃ ṅīp sā ca 2 surābhede . paiṣṭī kaṭvamlatīkṣṇā syādīṣadgauḍīsamā parā . vātahṛt kaphakṛttvīṣatpittakṛnmohanī ca sā rājani° .

paisukāyana pu° gotrapravararṣibhede pravarādhyāyaḥ .

[Page 4421b]
po tri° pavate punāti vā pu--pū--vā vic 1 śuddhe 2 śodhake ca .

pogaṇḍa pu° pauḥ śuddho gaṇḍa ekadeśo yasya . 1 vikalāṅge 2 nyūnādhikāṅge . svārthe aṇ . paugaṇḍaḥ pañcamādavadādarvāk ca daśamābdataḥ ityuktavayaske bālake pu° halā° .

poṭa pu° puṭa--śleṣe ghañ . 1 saṃśleṣe--ādhāre ghañ . 2 veśmabhūmau jaṭā° .

poṭamaṃla pu° poṭena saṃśleṣamātreṇa galati gala--ac . 1 nale 2 kāśe ca amaraḥ . 3 matsyabhede puṃstrī medi° striyāṃ ṅīṣ .

poṭalaka na° poṭena līyate lī--ḍa svārthe ka . (puṃṭali) khyāte saṃśliṣṭavastrādau kātyā° śrau° 7 . 9 . 4 . karkaḥ . tatrārthe strī kāpi ata ittvam poṭalikā .

poṭā strī cu° puṭa--ac . puruṣalakṣaṇayuktāyāṃ striyām . amaraḥ .

poṭṭalikā strī poṭalikā + pṛṣo° (puṃṭali) khyāte padārthe poṭṭalītyapi tatrārthe śuddhyarthaṃ triphalākvāthe guḍūvyāḥ kvātha eva vā . dolāyantre puraḥ pācyaḥ poṭṭalyā vastravaddhayā vaidyaka° .

poṭṭila pu° avasarpiṇyāṃ jinīttamabhede hemaca° .

poḍu pu° puḍa--un . kapālāsthitale rājani° .

pota puṃstrī pū--tan . 1 bālake 2 vahitre ca amaraḥ . 3 gṛhasthānabhede (poṃtā) 4 vastre ca medi° . 5 daśavarṣīyagaje hemaca° . 6 samudrayāne naukābhede (jāhāja) tataḥ samūhe pāśā° ya . potyā potasamūhe strī .

potaka pu° pota iva kāyati kai--ka svārthe ka vā . 1 potapadārthe 2 nāgabhede bhā° u° 102 a° . gaurā° ṅīṣ . 3 pūtikāśāke strī 4 śyonāke ca strī rājani° .

potaja pu° potaḥ san jāyate jana--ḍa . śiśubhūtatayā jāyamāne gajāśvādau hemaca° .

potana tri° pū--tana . 1 pavitre 2 pavitratākārake ca striyāṃ gaurā° ṅīṣ .

potaplava pu° poteva plavate plu--ac . naukayā tārake vṛ° saṃ° 10 . 10 .

potabaṇij pu° pote baṇik . naukayā bāṇijyakārake amaraḥ .

potarakṣa pu° potaṃ rakṣati aṇ upa° sa° . (hāli) khyāte padārthe kenipātake śabdamā° .

potanakapriya tri° buddhagede trikā° .

potavāha pu° potaṃ nāvaṃ vahati vaha--aṇ upa° sa° . naukāvāhake (dāṃḍi) amaraḥ .

potācchādana na° potasyevācchādanam . vastrakuṭīre hārā° .

[Page 4422a]
potādhāna pu° potānāṃ śiśūnāmaṇḍajātamatsyānāmādhānam . kṣudramatsyasaṅghe (ponārajhāṃka) amaraḥ .

potāsa pu° pota ivāsati asa--dīptau ac . karpūrabhede rājani° .

po(pau)timatsyaka pu° nṛpabhede bhā° u° 3 a° .

potikā strī pūtikā + pṛṣo° . pūtikāyāṃ 1 śākabhede bharataḥ 2 śatapuṣpāyāṃ 3 sūlapītyāṃ ca rājani° .

potu pu° pu--tun . mānabhāṇḍaśodhake hemaca° .

potṛ pu° punāti pu--tṛn . ṛtvigmede acchāvākaśabde 85 pṛ° dṛśyam . hotrādiśabdena dvandve ṛta āt . potāhotārau .

potra na° pū--tra . 1 vajre 2 śūkaramukhāgra 3 lāṅgalasukhāgre, 4 vahitre ca medi° .

potrāyudha puṃ strī potramāyudhamivāsya . śūkare rājani° . striyāṃ jātitvāt ṅīṣ .

potrin pu° potramastyasya ini . śūkare amaraḥ . potrayukte tri° . striyāṃ ṅīp .

potrirathā strī potrī ratha iva gatisādhanamasyāḥ . jinaśaktibhede trikā° .

potrīya tri° potuḥ karma cha . potṛkartavye karmaṇi . kātyā° śrau° 24 . 4 . 42 .

pothakī strī kaṇḍūsrāvānvitā gurvyo raktasaṣaṇasannibhāḥ . piḍakāśca rujāvatyaḥ pothakya iti saṃjñitāḥ suśrutokte piḍakābhede .

pola tri° pula--jvalā° ṇa . 1 mahattvayukte . 2 piṣṭakamede strī gaurā° ṅīna .

polikā strī pūrikābhede kṛtānnaśabde 2181 pṛ° dṛśyam .

polinda pu° potasyālinda iva pṛṣo° . naukāṃśabhede trikā° .

poṣayitru tri° puṣa--ṇic--itnu . 1 poṣake 2 kākapoṣye pike ca ujjvala° .

poṣuka tri° puṣa--bā° uka . poṣaṇakaraṇaśīle tamanupoṣaṃ ṣoṣuko bhavati ṣaḍviṃśabrā° .

poṣṭṛ pu° puṣa--tṛc . (kāṃṭā karamajā) 1 karañjabhede . 2 poṣake tri° śabdaca° .

poṣya tri° puṣa--karmaṇi ṇyat . 1 poṣaṇīye . āvaśyake ṇyat . 2 abaśyapoṣye . avaśyapoṣyaśca darśito yathāṃ bharaṇaṃ povyavargasya dṛṣṭādṛṣṭaphapodayam . pratyavāyo'pyabharaṇe kartavyantat prayatnataḥ . mātā pitā guruḥ patnī tvapatyāni samāśritāḥ . abhyāgato'tithiścāgniḥ poṣyapargā amī nava kāśī° kha° 45 a° . jñātirbandhujanaḥ kṣīṇastathā'nāthaḥ samāśritaḥ . anye'pyadhanayuktāśca pīṣyavarga udāhṛtaḥ dakṣasaṃ° .

poṣyaputra pu° karma° . pālanādinā putratvagāpte adhunā kṛttikādīnāṃ ṣaṇṇāṃ yaḥ poṣyaputrakaḥ . tannāma cakru stā premṇā kārtikaśceti kautukāt brahma° vai° gaṇa° kha° 14 a° . adhunā dattakaputrasya poṣyaputratvaṃ vyavahriyate tadvidhānaṃ . dattakaśabde 3438 pṛ° dṛśyam .

pauṃścaleya puṃ strī puṃścalī + apatye ḍhak . puṃścalyā apatye

pauṃścalya na° puṃ ścala + bhāve ṣyañ . 1 asatītve parapuruṣagāmitve 2 puṃstriyormithovyabhicāre ca manuḥ 9 . 15 .

pauṃsāyana pu° sautrāmaṇyāṃ yājake duṣṭarītau rājabhede śata° vrā° 12 . 9 . 3 . 2

pauṃsna na° puṃso bhāvaḥ snañ . puṃstve .

pauṃsya na° puṃsa vyamimardane ṇyat tatra sādhu bā° ṇya . 1 vale niru° . 3 saṃgrāme ca nighaṇṭuḥ ṛ° 1 . 180 . 10 .

paugaṇḍa na° paugaṇḍasya bhāvaḥ . 1 pañcamātradhidaśamavarṣāntāvasthābhede pomaṇḍaśabde dṛśyama . svārthe aṇ . 2 badavasthāyute tri° .

pauñjiṣṭha puṃstrī antyajātimede yaju° 301 . 8 . vedadī° .

pauṭāyana puṃstrī puṭāyānarṣerapatyam aṇ . pūṭāyanarṣeḥ gotrāpatye .

pauṇikyā strī puṇagotrasya strī aṇ striyāṃ ṣyaṅ . puṇagotrastriyāsa .

pauṇḍarīka na° puṇḍarīkamiva śarkarā° aṇ . puṇḍarīkatasthe prapauṇḍarīke rājani° .

pauṇḍarya na° puṇḍaryameva aṇ . puṇḍarye bharataḥ .

pauṇḍra pu° 2 veśamede sa ca vṛ° sa° 140 pūrvasyāsuktaḥ mā° bhī° 9 a° so'sya amikhanaḥ tasya rājā vā aṇ . 2 taddeśanṛpre 2 pitrādikrameṇa taddeśavāsini ca . pauṇḍraśca valināṃ varaḥ hari0vaṃ° 91 a° . sa ca kṛṣṇena nihataḥ pāṇḍyaṃ pauṇḍraṃ kaliṅgaśca mātsyañcaiva janārdanaḥ . jathāna sahitān sarvān harivaṃ° 161 a° . vasudevasya sutanūpatnījāte 4 putrabhede . sutanūśca narācī ca śaurerāstāṃ parigrahaḥ . pauṇḍraśca kapilaścaiva vasudevasya tau sutau . narācvāṃ ka° pilo jajñe pauṇḍraśca sutanūsutaḥ . tayornṛpo'bhavat pauṇḍraḥ kapilaśca vanaṃ yayau harivaṃ° 162 a° . 5 bhrīmasenaśaṅkhe 6 ikṣubhede pu° śabdamā° . 7 kriyālopena vṛṣa° latvaprāpte kṣatriyabhede manuḥ 10 . 44 svārthe ka . tatrārthe ijubhede (puḍi) .

pauṇḍranāgara pu° pauṇḍranagare bhavaḥ aṇ tasya prācyadaśatve'pi nagasantatvena uttarapadavṛddhiḥ . ṣauṇḍranagarabhave .

pauṇḍramātsyaka pu° rājabhede bhā° ā° 37 a° .

[Page 4423a]
pauṇḍravardhana pu° (vehāra) khyāte deśabhede śabdara° tatra pauṇḍrekṣu prācuryāt tathātvam .

pauṇḍrika pu° puṇḍra + svārthe ṭhañ . 1 ikṣubhede śabdamā° . 2 gotrapravararṣibhede pravarādhyāyaḥ .

pauṇya tri° puṇyeṣu śrautasmātakarmasu sādhu aṇ . pūrṇakarmakārake kātyā° 23 . 2 . 5 .

pautava na° yautava--pṛṣo° . parimāṇe hemaca° .

pautika tri° pūtikena durgandhinā nirvṛttam saṅkalā° aṇ . pūtikadravyanirvṛtte .

pautimāṣa pu° ba° va° . pūtimāṣasyarṣeḥ gotrāpatyaṃ gargā° ghañ . tasya chātrāḥ kaṇvā° aṇ yalopaḥ . pautimāṣyacchātreṣu .

pautṛka na° potṛridaṃ ṭhañ . ṛtvigbhedapotṛsamvandhini .

pauttika na° puttikābhirmadhumakṣikābhedairnirvṛttam ṭhañ . madhuni ratnamā° .

pauttra puṃstrī putrasyāpatyaṃ śivā° aṇ . putrasya putre naptari pautreṇānantyamaśnute iti smṛtiḥ . striyāṃ ṅīp .

paudanya pu° aśmakanṛpanagare bhā° ā° 177 a° .

paunaḥpunika tri° punaḥ punarbhavaḥ ṭhañ ṭilopaḥ . punaḥpunarbhave .

paunaḥpunya na° punaḥ punareva svārthe caturvarṇā ṣyañ ṭilopaśca . 1 punaḥpunarityarthe bhāve ṣyañ . 2 ābhīkṣṇye

paunarukta na° punaruktasya bhāva ṛgayanā° aṇ . punarvāroktau

paunaruktika na° punaruktamarthaṃ vetti tatpadaṃ vā'dhīte ukthā° ṭhak . 1 punaruktārthābhijñe 2 punaruktapadādhyetari ca .

paunarbhava puṃstrī punarbhū + vidā° apatye añ . punarmba patye 1 dvādaśaputramadhye putrabhede patyā yā ca parityaktā vidhavāvā svayecchayā . utpādayet punarbhūtvā sa paunarbhava ucyate manuḥ . 2 tathāvidhakanyāyāṃ strī svārthe aṇ . tatrārthe sapta paunarbhavāḥ kanyā varjanīyāḥ kulādhamāḥ . vācādattā manodattā kṛtakautukamaṅgalā . udakaspargitā yā ca yā ca pāṇigṛhītikā . agniṃ parigatā yā ca punarbhūprabhavā ca . ityetāḥ kāśyapenoktā dahanti kula° magnivat kāśyapokte saptavidhe 3 kanyābhede ca . ārṣatvāt ṅībabhāvaḥ . ajāderākṛtigaṇatvāt vā ṭāp ityeke . punarbhuvaṃ vindati aṇa . 4 gunarbhūvedake bhartari . sā cedakṣatayoniḥ syāt gatapratyāgatā'pi vā . paunarbhavena bhartrā sā punaḥsaṃskāragarhati manuḥ .

paura tri° pure vasati śaiṣiko'ṇ . 1 puravāsini 2 rohiṣatṛṇe na° (rāmakarpūra) agaraḥ . pūraḥ pūraka eva svārthe aṇ . 3 udarapūrake tri° ṛ° 2 . 11 . 11 bhā° . purobhavaḥ puras + aṇ ṭilopaḥ . 3 pūrvadigdeśakālabhave paurā budhagurura° vijā nityam vṛ° saṃ° 17 a° .

pauraka na° paura iva kāyati kai--ka . gṛhabāhyodyāne hema° .

paurakutsī strī purakutsyāpatyaṃ strī iñ ṅīp . gādhirājamātari harivaṃ° 27 a° .

pauragīya tri° puraga + kṛśāśvā° caturarthyāṃ chaṇ . puragatasamīpādau .

pauraṇa pu° pūraṇavāridhāpayantānāṃ vaiśvāmitradevarātapauraṇeti āśva° śrau° 12 . 14 . 5 ukte gotrapravararṣibhede . pūraṇa + svārthe aṇ . 3 pūraṇe striyāṃ ṅīp . pauraṇīṃ bhūṣaṇakriyām harivaṃ° 98 a° .

paurandara tri° purandarasyedam purandarodevatā'sya vā aṇ . 1 śakrasambandhini 2 jyeṣṭhānakṣatre ca vṛ° saṃ 15 a° .

paurava puṃstrī° pu (pū) rorgotrāpatyamaṇ . 1 yayātiputrabhedasya pu(pū) rorapatye 2 tatsambandhini ca . 3 utīcyadeśabhede vṛ° saṃ° 14 a° . mārka° pu° 58 a° tasya pūrvottaradiksthatvamuktaṃ yathā trinetrāḥ pauravāścaiva gandharvāśca dvijottama! . pūrvottarantu kūrmasya pādamete vyavasthitāḥ so'bhijano'sya tasya rājā vā aṇ . pitrādikameṇa 4 taddeśavāsini 5 tannṛpeca .

pauravīya tri° pauravo rājā bhaktirasya cha . pauravanṛpabhaktiyukte si° kau° .

pauraścaraṇika tri° puraścaraṇasya, vyākhyānastatra bhavo vā ṭhañ . 1 puraścaraṇapratipādakagranthavyākhyānagranthe 2 tatra bhave ca .

paurastya tri° puras + bhavārthe tyak . 1 purībhave 2 prathame ca amaraḥ

paurāgīva tri° purāga + kṛśāśvā° caturarthyāṃ chaṇ . pūrvakālagatasyādūradeśādau .

paurāṇa tri° purāṇe paṭhitaḥ aṇ . purāṇapaṭhite bhā° ā° 1 a° .

paurāṇika tri° purāṇaṃ vettyadhīte vā ākhyānākhyāyiketihāsapurāṇebhyaśca vārti° ṭhak . 1 purāṇārthābhijñe 2 tadadhyetari ca . purāṇe paṭhitā ṭhak . 3 tatra paṭhite tri° striyāṃ ṅīp .

paurika pu° dākṣiṇātye deśabhede mārkapu° 57 a° .

paurukutsa pu° gotrapravararṣibhede pravarādhyāyaḥ .

pauruṣa na° puruṣasya bhāvaḥ karma vā yuvā° aṇ . 1 puruṣatve 2 vikrame 3 udyame ca . puruṣasyedam aṇ . 4 ūrdhvavistṛtavāhupāṇikamanuṣyaparimāṇe amaraḥ . jave'pi māne'pi ca pauruṣādhikam naiṣa° . svārthe aṇ . 4 puruṣaśabdārthe śata° brā° 14 . 7 . 1 . 12 .

pauruṣāṃśakin pu° ba° va° . puruṣāṃśakena ṛṣiṇā proktamadhīyate śaunakā° ṇini . puruṣāṃśakarṣiṇā proktādhyetṛṣu .

pauruṣeya pu° puruṣasya badhādi puruṣādbadhavikārasamūhatena kṛteṣu pā° ṭhañ . puruṣasya 1 badhe 2 vikāre 3 samūhe 4 tena kṛte ca .

paureya tri° purasyādūradeśādi sakhyā° ḍhañ . nagarasamīpādau

paurogava pu° puro'gre pācyavastuṣu gaurnetraṃ yasya puroguḥ tataḥ svārthe prajñā° aṇ . pākaśālādhyakṣe amaraḥ .

paurohita tri° purohitasya dharmyam mahiṣyā° aṇ . purohitasya dharmye .

paurṇadarva na° pūrṇayā darvyā niṣpādyaṃ karma aṇ . vaidike karmabhede āśva° śrau° 2 . 18 . 9 .

paurṇamāsa pu° paurṇamāsyāṃ bhavaḥ sandhivelā° aṇ . 1 paurṇamāsīvihite yāge darśapaurṇamāsābhyāṃ yajeta śrutiḥ sa ca dvividhaḥ yāvajjīvakālikaḥ pañcadaśīpratipatsandhikāla kartavyaśca . tatkālādividhānaṃ kātyā° śrau° 2 . 1 kaṇḍikādau dṛśyam . pūrṇomāścandramāstasyeyam aṇ pūrṇo māso yasyāṃ vartate pūrṇamāsādaṇ vaktavyaḥ vā° aṇ vā . 2 śuklapakṣīyapañcadaśakalākriyāyāṃ tadupalakṣitakālarūpāyāṃ vā 3 tithau strī 3 taduttarapratipadi ca dve ha vai paurṇamāsyau pūrvā uttarā ca tatra pañcadaśī pūrvā pratipaduttarā iti śruteḥ tatra pañcadaśī mukhyā pratipadgauṇī ityarthaḥ .

paurṇamāsika tri° pūrṇamāsyāṃ bhavaḥ kālāṭ ṭhañ . paurṇamāsabhave yāgādau vā° yat . paurṇamāsya tatrārthe .

paurṇamī strī pūrṇatayā candro--mīyate'tra mā--ādhāre ghañarthe ka svārthe aṇ ṅīp . pūrṇimātithau trikā° .

paurtika tri° pūrtāya sādhu ṭhak . pūrtasādhane karmaṇi manu° 3 . 178

paurya puṃ strī° purasyāpatyaṃ kurvā° ṇya . puranāmakasya nṛpasyāpatye

paurvanagareya tri° pūrbanagaryāṃ bhavaḥ nadyā° ḍhak . pūrvanagarībhave

paurvapadika tri° pūrvapadaṃ gṛhṇāti ṭhañ . pūrvapadagrāhake .

paurvātitha pu° gotrapravararṣibhede āśva° śrau° 12 . 14 . 1 .

paurvāparya na° pūrvāparayorbhāvaḥ ṣyañ . pūrvāparatve .

paurvārdha(rdhika)rdhya tri° pūrvārdhe bhavaḥ yat añ ṭhañ vā pūrvārdhabhave .

paurvāhṇika tri° pūrvāhṇe bhavaḥ ṭhañ . pūrvāhṇabhave pakṣe ṭyu tuṭ ca . pūrvāhṇetana tatrārthe tri° .

paurvika tri° pūrvasmin kāle bhavaḥ ṭhañ . pūrvakālabhave striyāṃ ṅīp . jātiṃ smarati paurvikīm manuḥ 4 . 148 .

paulastya puṃstrī° pulastasyāpatyaṃ gargā° yañ . pulastasyāpatye 1 kuvere 2 rāvaṇādau ca medi° . striyāṃ ṅīp yalopaḥ . paulastī śūrpanakhāyām .

paulāka tri° pulākasya vikāraḥ palāśā° añ . pulākavikāre .

pauli pu° pula--in bā° vṛddhiśca . 1 īṣaddagdhe ārabdhapakvāvasthe kalāyādau amaraḥ . svārthe ka . tatrārthe hemaca° .

pauluṣi pu° puluṣavaṃśye satyayajñe ṛṣibhede śata° brā° 10 . 6 . 1 . 1

paulomī strī pulomno'patyam aṇ anolopaḥ . pulomajāyāṃ śacyāṃ hemaca° .

pauṣa pu° puṣyeṇa yuktā paurṇamāsī puṣya--aṇ yalopaḥ ṅīp pauṣī sā yatra māse ardhamāse varṣe vā punaraṇ . 1 puṣyanakṣatrayuktapaurṇamāsīyukte 1 māse 2 pakṣe 3 jaive varṣabhede kārtikaśabde 1949 pṛ° dṛśyam . mīnādistho raviryeṣāmārambhaḥ prathamakṣaṇe ityādirītyā dhanuḥstharavyārabdhaḥ śuklapatipadādidarśāntātmako mukhyacāndrapauṣaḥ kṛṣṇapakṣādipaurṇamāsyantaḥ gauṇaḥ pauṣaḥ, dhanūrāśistharavikaḥ sauraḥ pauṣa iti bhedaḥ tenānyatra bhaktiḥ .

pauṣkara na° puṣkarasyākāro'styasya sūle prajñā° aṇ . 1 puṣkaramūle rājani° puṣkarasyedam aṇ . 2 puṣkarasambandhini tri° viṣṇoḥ padmatayā prādurbhāvayute 3 pādme kalpe pu° .

pauṣkaramūla na° svārthe aṇ . puṣkaramūle sugandhidravyabhede bharataḥ

pauṣkariṇī strī puṣkarāṇāṃ samūhaḥ aṇ svārthe aṇ vā tato'styarthe ini ṅīp . puṣkariṇyāṃ śabdaca° .

pauṣkareyaka na° puṣkare jātādi kattyrā° ḍhakañ . puṣkare jātādau striyāṃ ṅīp .

pauṣkala tri° puṣkalena nirvṛttam saṅkalā° aṇ . 1 puṣkalanirvṛtte 2 sāmabhede na° uṣṇihi śaphaṃ kakubhi pauṣkalam sāmasaṃ° bhā° dhṛtā śrutiḥ tacca gītaṃ pavasva madhumattama iti pragāthe (uttarā° 1 pra° 16) tasmin pūrvā kakup uttarā paṅktiḥ . tatra (kakubhi) pauṣkalaṃ sāma . (tacca) ūhagā° 1 pra--16 darśitam .

pauṣkalāvata pu° divodāsadhanvantariṃ prati āyurvedajñānārthaṃ praśnakārake suśrutasahādhyāyibhede suśrute 1 . 1 a° dṛśyam .

pauṣkaleyaka tri° puṣkale jātādi kattyrā° ḍhakañ . puṣkalejātādau striyāṃ ṅīp .

pauṣṭika tri° puṣṭyai hitam ṭhak . puṣṭisādhane karmabhede puṣṭirdhanajanādīnāṃ vṛddhirityabhidhīyate . tadvetṛbhūtaṃ yat karma pauṣṭikaṃ tadihocyate smṛtidurgabhañjanaḥ .

pauṣṭī strī purornṛpasya strībhede bhā° ā° 94 a° .

[Page 4425a]
pauṣṇa tri° puṣā devatā'sya tasyedaṃ vā aṇ ṣaṇantatvāt upadhālopaḥ . 1 pūṣadevatāke carvādau 2 revatīnakṣatre na° 3 pūṣasambandhini tri° striyāṃ ṅīp .

pauṣpa na° puṣpeṇa nirvṛttaḥ tasyedaṃ vā aṇ . 1 puṣpasādhye 2 madyabhede strī . 3 kusumasambandhimātre tri° striyāṃ ṅīp . 4 pāṭaliputranagaryāṃ strī ṅīp śabdaratnā° .

pauṣya pu° karavīrapurādhipe pūṣṇaḥ putre 1 nṛpabhede tatkathā puṣṇaḥ putro'bhavat pauṣyaḥ sarvaśāstrārthapāragaḥ kālikāpu° . utaṅkenarṣiṇā gurudakṣiṇārthaṃ yācite tasmai kuṇḍaladātari 2 nṛpabhede bhā° ā° 6 a° . tadadhikṛtya kṛto granthaḥ aṇ . bhā° ā° parvāntargate 3 parvabhede na° .

pyāṭ avya° pyāya--bā° ḍāṭi . sambodhane amaraḥ .

pyāya vṛddhau bhvā° ā° aka° seṭ . pyāyate, apyāyi--apyāyiṣṭa idit odicca pīnaḥ .

pyāyasthūṇa pu° gotrapravararṣibhede .

pyukṣṇa na° api--ukṣa--bā° naka aperallopaḥ . 1 snāyuni 2 ajagarasarpe karmaṇi ca kātyā° śrau° 15 . 3 . 31 karkaḥ .

pyuṣa utsarge cu° ubha° saka° seṭ . pyoṣayati te . apupyuṣat ta-

pyuṣa vibhāge dāhe ca di° para° saka° seṭ . pyuṣyate irit apyuṣat apyauṣīt puṣyoṣa .

pyusa vibhāge divā° para° saka° seṭ . pyusyate irit apyusat apyosīt puṣyosa .

pyai vṛddhau bhvā° ā° aka° aniṭ . pyāyate apyāsta .

pra avya° pratha--ḍa . 1 ārambhe 2 gatau 3 utkarṣe 4 prāthamye 5 sarvatobhāve 6 utpattau, 7 khyātau 8 vyavahāre ca puruṣottamaḥ . asya kriyāyoge upasargatvam . gatitvañca . asyārthabhedo dāharaṇāni gaṇaratnaṭī° uktāni yathā pra ādikarmadīrdheśabhṛśasambhavatṛptiviyogaśuddhiśaktīcchāśāntipūjāgradarśaneṣu prayātaḥ . pravālamūṣikaḥ prabhurdeśasya . pravadanti dāyādāḥ . himavato gaṅā prabhavati . prabhuktamannam . proṣitaḥ . prasannaṃ jalam . praśaktaḥ . prārthayate . praśānto'gniḥ . prāñjali . prabālam . pralokayati .

prauga na° prāgyugam pṛṣo° . 1 prāgvartini yuge īṣāntare kātyā° 7 . 9 . 5 . karkaḥ . tatra cīyamānasyāgneḥ praugacitsaṃjñā kātyā° 16 . 5 . 9 . 2 śastraviśeṣe praugamukthyamavyathāyai yaju° 15 . 11 . praugaṃ śaṃsati niṣkebalyaṃ śaṃsati sā° sa° bhāṣyadhṛtā śrutiḥ prauganiṣkebalyaśabdau śastraviśeṣa nāmanī ityuktvā apragītamantrasādhyā stutiḥ śastramiti bhāṣye śastraśabdārthamāha bhāṣyakṛt .

[Page 4425b]
prakaṅkata pu° 1 prakṛṣṭaviṣe 2 prakṛṣṭagamane sarpabhede ṛ° 1 . 191 . 7 .

prakaṭa tri° pra + kaṭa--ac . spaṣṭe .

prakaṭita tri° pra + kaṭa--kta . prakāśite hemaca° .

prakaṇva pu° prakṛṣṭāḥ kaṇvā yatra . ṛṣibhinnatvāt na suṭ . deśabhede si° kau° . ṛṣautu suṭ praskaṇva ityeva .

prakampana pu° pra + kapi--ṇic--yuc . 1 vāyau prakampanenānu cakrampire surāḥ māghaḥ . 2 narakabhede ca śabdaratnā° . 3 prakampanakārake tri° .

prakara pu° pra + kṛ--bhāve ap . 1 samūhe 2 atikṣepe ca . karmaṇi ap . 3 prakīrṇe puṣpādau tri° . 4 agurucandane na° medi0

prakaraṇa na° pra + kṛ--lyuṭ . 1 prastāve 2 abhineyanāyakādike dṛśyakāvyabhede hemaca° . 3 granthasandhau 4 ekārthapratipādakagranthāṃśe ca trikā° . nāṭakādinī daśa dṛśyakāvyarūpakāṇi vibhajya sā° da° tallakṣaṇamuktaṃ yathā bhavet prakaraṇe vṛttaṃ laukikaṃ kavikalpitam . śṛṅgāro'ṅgī nāyakastu vipro'mātyo'tha vā baṇik . sāpāya dharmakāmārthaparo dhīrapraśāntakaḥ . vipranāyakaṃ yathā mṛcchakaṭikam . amātyanāyakaṃ mālatīmādhavam . baṇiṅnāyakaṃ puṣpabhūṣitam . nāyikā kulajā kvāpi veśyā kvāpi dvayaṃ kvacit . tena bhedāstrayastasya tatra bhedastṛtīyakaḥ . kitavadyūtakārādiviṭaceṭakasaṅkulaḥ . kulastrī puṣyabhūṣite . veśyā turaṅgadatte dve api mṛcchakaṭike . asya nāṭakaprakṛtitvāt śeṣaṃ nāṭakavat . kartavyasya itikartavyatākāṅkṣasya vacanaṃ prakaraṇam iti śavarabhāṣyokte 5 'rthe ca śrutiliṅgavākyaprakaraṇasthānasamākhyānāṃ pāradaurbalyamarthaviprakarṣāt jai° 3 . 3 . 145 . tatra viniyīgasādhane tasya śrutiliṅgatākyabādhyatvaṃ sthāna samākhyāyorbādhakatvañca sthitam . śrutirdvitīyā kṣamatā ca liṅgaṃ vākyaṃ padānyeva tu saṃhatāni . sā prakriyā yā kathamityapakṣā sthānaṃ kramo yogabalaṃ samākhyā pārthasārathimiśraḥ . śāstrasiddhāntapratipādake 6 granthabhede asya ca ca vedāntaprakaraṇatvāt vedāntasā° .

prakaraṇasama pu° gautamokte satpakṣāparaparyāye 1 hetvābhāsabhede yasmāt prakaraṇacintā sa nirṇayārthamapadiṣṭaḥ prakaraṇasamaḥ gau° sū° . kramaprāptaṃ prakarasamaṃ lakṣayati . sa hetuḥ svasādhyasya parasādhyābhāvasya vā nirṇayārtha mapadiṣṭaḥ prayuktaḥ prakaraṇasama ucyate sa ka ityākāṅkṣāyāmāha yasmāt prakaraṇacinteti karaṇaṃ pakṣapratipakṣāviti bhāṣyaṃ sādhyatadabhāvantāviti tadarthastathā ca nirṇayārthaṃ heturyatra nirṇayaṃ janayitumaśaktastulyabalena pareṇa pratibandhāt kintu gharmiṇaḥ sādhyavattvaṃ tadabhāvattvaṃ veti cintāṃ jijñāsāṃ pravartayati sa prakaraṇasamaḥ . yadvā prakṛṣṭaṃ karaṇaṃ liṅgaṃ parāmarśo vā ko heturanayoḥ sādhakaḥ etayoḥ kaḥ parāmarśaḥ prameti vā yatra jijñāsā bhavatītyarthaḥ . yasmādityādi vastusthitimātraṃ lakṣaṇantu tulyabalabirodhiparāmarśakālīnaparāmarśaviṣayatvaṃ svasādhya parāmarśakālīnatulyabalavirodhiparāmarśo vā . virodhigarāsarśasya ca hetuniṣṭhatvamekajñānaviṣayatvasambandhena anyathā hetorduṣṭatvaṃ na syāt . ayañca daśāviśeṣe doṣaḥ ityataḥ saddhetorapi virodhiparāmarśakāle duṣṭatvamiṣṭamevetyavadheyam vṛttiḥ . 2 jātirūpāsaduttarabhede gau° 5 . 1 . 16 . 88 sū° . ubhayasādharmyāt prakriyāsiddheḥ prakaraṇasamaḥ sū° ubhayasādharmyāt anvayasahacārādvyatirekasahacārādvā prakriyā prakarṣeṇa kriyā sādhanaṃ viparītasādhanamiti phalitārthaḥ tatsiddhestasya pūrvameva siddheḥ tathācādhibalatvenāropitapramāṇāntareṇa bādhena pratyavasthānaṃ prakaraṇasamaḥ yathā śabdo'nityaṃ kṛtakatvādityuktenaitadevaṃ śrāvaṇatvena nityatvasādhakena bādhāt bāthādeśanābhāsā ceyam . vṛ° . pratipakṣāt prakaraṇasiddheḥ pratiṣedhānupapattiḥ pratipakṣopapatteḥ sū° . atrottaramāha pratipakṣādviparītasādhyasādhakatve nābhimatācchrāvaṇatvāditaḥ prakaraṇasiddhidvārā madīyasādhyasya yaḥ pratiṣedhaḥ tvayā kriyate tasyānupapattiḥ kutaḥ pratipakṣopapatteḥ tvatpakṣāpekṣayā pratipakṣasya madīyapakṣasyopapatteḥ sādhanāt . ayamāśayaḥ śrāvaṇatvena pūrvaṃ nitvatvasya sādhanādyo bādha ucyate sa nopapadyate pūrvaṃ sādhitasya balavattvābhāvāt kadācit kṛtakatvenānityatvasyāpi pūrvaṃ sādhanāditi tvatpakṣapratiṣedho'pi syāt vṛttiḥ .

prakaraṇī na° nāṭikābhede nāṭikaiva prakaraṇī sārthavāhādināyakā . samānavaṃśajā neturbhaved yatra ca nāyikā sā° da0

prakarau strī 1 nāṭyāṅgabhede 2 catvarabhūmau ca śabdaratnā° .

prakarṣa pu° pra + kṛṣa--ghañ . 1 utkarṣe 2 prakṛṣṭatayā karṣaṇe ca .

prakarṣaṇa na° pra + kṛṣa--lyuṭ 1 utkarṣe 2 ākarṣaṇe ca .

prakalavida pu° prakṛṣṭāṃ kalāṃ vetti vida--kvip pṛṣo° hrasvaḥ . 1 vaṇigajane niru° 6 . 6 . 3 ajñātari tri° ṛ° 7 . 18 . 15 bhā0

[Page 4426b]
prakāṇḍa pu° prakṛṣṭaḥ kāṇḍaḥ prā° ta° . vṛkṣasya mūlādārabhya śākhānte bhāge . 2 praśaste na° . 3 viṭape pu° medi° .

prakāṇḍara pu° prakāṇḍa + astyarthe bā° ra . vṛkṣe śabdaca° .

prakāma tri° pragataḥ kāmam prā° sa° . 1 yatheṣṭe amaraḥ . prā° va° . 2 prakṛṣṭakāmake tri° . 3 devabhede pu° yaju° 30 . 12 .

prakāmam avya° pra + kama--ṇamul . atyarthe anumatau ca amaraḥ .

prakāmodya pu° devabhede yaju° 30 9

prakāra pu° pra + kṛ + ghañ . 1 bhede 2 sādṛśye ca amaraḥ . 3 viśiṣṭajñāne viśeṣaṇatayā bhāsamāne padārthe svavyadhikaraṇaprakārāvacchinnā yā yā viṣayatā tadanirūpakatvasa sarvāṃśe bhramabhinnatvamiti gadādharaḥ .

prakāratā strī prakārasya bhāvaḥ tal . 1 viṣayatābhede jñāyamānaviśeṣaṇapratiyogikasaṃsargāvacchinnaviṣayatve .

prakālana tri° prakālayati pra + kāli lyu . 1 hiṃsake 2 sarpabhede pu° bhā° ā° 75 a° . bhāve lyuṭ . 3 māraṇe na° .

prakāśa pu° pra + kāśa--ghañ . 1 ātape 2 vikāśe ca . kartasi ac . 3 vikāśayukte tri° amaraḥ . prakāśaśca satvajñānatejaḥ sādhāraṇaḥ yathoktam jaḍapakāśāyogāt prakāśaḥ sāṃ° sū° vaiśeṣikā āhuḥ . prāgaprakāśarūpasya jaḍasyātmano manaḥsaṃyogājjñānākhyaprakāśo jāyata iti tanna . loke jaḍasyāprakāśasya loṣṭādeḥ prakāśotpattyadarśanena tadayogāt . ataḥ sūryādivat prakāśasvarūpa eva puruṣaḥ ityarthaḥ . tathā ca smṛtiḥ yathā prakāśatamasoḥ samandho nopapadyate . tadvadaikyaṃ na śaṃsadhvaṃ prapañcaparamātmanoḥ . iti . yathā dīpaḥ prakāśātmāhrasvo vā yadi vā mahān . jñānātmānaṃ tathā vidyāt puruṣaṃ sarvajantuṣu iti ca . prakāśatvaṃ ca tejaḥsattvacaitanyeṣvanugatamakhaṇḍoprādhiranugatavyavahāditi . nanu prakāśasvaparūtve'pi tejobaddharmadharmibhāvo'sti na vā tatrāha sāṃ° pra° bhā° nirguṇatvānnā ciddharmā sū° puruṣasya prakāśarūpatve siddhe tatsambandhamātreṇānyavyavahāropapattau prakāśātmakadharmakalpanāgauravamityapi bodhyam . tejasaśca prakāśākhyarūpaviśeṣāgrahe'pi starśapuraskāreṇa grahāt prakāśatejasorbhedaḥ middhyati . ātmanastu jñānākhyapakāśāgrahakāle grahaṇaṃ nāstītyato lāvavāddharmadharmibhāvaśūtyaṃ prakāśarūpamevātmadravyaṃ kalpyate . tasya ca na guṇatvan saṃyogādimattvāt anāśritatvācceti . tathā ca smaryate jñānaṃ naivātmāno dharmo na guṇo vā kathañcana . jñānasvarūpa evātmā nityā pūrṇaḥ sadā śivaḥ sāṃ° pra° bhā° . vaivasvatamanoḥ 2 putrabhede harivaṃ° 7 a° .

prakāśaka tri° prakāśayati pra + kāśa--ṇic ṇvul . 1 prakāśakārake sūryādau sāṃkhyamatasiddhe 2 sattvaguṇe ca tatra sattvaṃ nirmalatvāt prakāśakamanāmayam gītā .

prakāśakajñātṛ pu° prakāśakasya pūrvaṃ jñātā . kukkuṭe śabdaca° . tasya prathamaṃ prakāśakasūryajñātṛtvāttathātvam .

prakāśana tri° prakāśayati pra + kāśa--ṇic--lyu . 1 prakāśakārake 2 viṣṇau pu° . naikarūpo vṛhadrūpaḥ śipiviṣṭaḥ prakāśanaḥ viṣṇusa° .

prakāśātman pu° prakāśa ātmā svarūpamasya . 1 viṣṇau prakāśātmā pratāpanaḥ viṣṇusa° . 2 vyaktasvabhāve tri° .

prakāśita tri° pra + kāśa + ṇic--karmaṇi kta . 1 prakaṭine hema° pra + kāśa--kartari kta . 2 prakāśayute tri° . bhāve kta . 3 prakāśe na° .

prakāśya tri° pra + kāśi--karmaṇi yat . 1 prakāśanīye 2 prāyogyarṇaśuddhyādau navake na° kāśī° 10 a° . nabanavakaśabde 3988 pṛ° dṛśyam .

prakīrṇa na° pra + kṝ--karmaṇi kta . 1 cāmare jaṭā° . 2 granthavicchede trikā° . 3 vikṣipte 4 miśrite vibhinnajātīye tri° . 5 pūtikarañje pu° rājani° . māghe kta . bhinnajātīyānāṃ 6 miśraṇe 7 vikṣepre 8 vistāre ca na° . svārthe ka . tatrārthe . anuktaprāyaścikṣaviśeṣe pātakaviśeṣe ṣātakaśabde 4299 pṛ° viṣṇuvākyam dṛśyam . anuktaṃ tatprakīrṇakam anuktamanuktaniṣkṛtikaṃ pāpaṃ prakīrṇakamityarthaḥ . anuktaniṣkṛtīnāṃ tu pāpānāmapanuttaye . śaktiñcāvekṣya pāpañca prāyaścittaṃ prakalpayet viśvāmitraḥ prakīrṇapātake jñātvā gurutvamamatha lāghavam . prāyaścittaṃ budhaḥ kuryāt brāhmaṇānumataḥ sadā viṣṇuḥ . krayavikrayaduṣṭabhojanapratigraheṣuṃ anādiṣṭaprāyaścitteṣu cāndrāyaṇaṃ prajāpatyaṃ vā śaṅkhalikhitau . bhaṭṭikāvye nānājātīyapratyayodāharaṇabodhakakāṇḍaṃ prakīrṇakāṇḍam . saṃjñāyāṃ kan . turaṅgame puṃstrī° striyāṃ jātitvāt ṅīṣ .

prakīrya pu° prakīryate'sau pra + kṛ--kyap . (lāṭākaramacā) 1 karañjabhede amaraḥ . 2 ghṛtakarañje (rīṭhākaramacā) rājani° . 3 vikṣepye 4 vyāpye ca tri° .

prakuñca pu° prakuñcaḥ ṣoḍaśī viśvaṃ palamevātra kīrtyate bhāvapra° ukte palarūpe mānabhede . cūrṇaprakuñcam ityādi suśrutaḥ

[Page 4427b]
prakula na° pra + kula--kartari ka . praśastadehe trikāṇḍaśeṣaḥ .

prakūṣmāṇḍī strī durgāyāṃ hemaca° .

prakṛta tri° pra + kṛ--kta . 1 adhikṛte 2 ārabdhe 3 prakaraṇaprāpte ca . 4 ṛṣibhede pu° . prakṛtasyarṣergotrāpatyam aśvā° phañ . prākṛtāyana tadgotrāpatye puṃstrī° .

prakṛti strī pra + kṛ--kartari ktic bhāvādau ktin vā . 1 svabhāve 2 yonau 3 liṅge 4 svāmyamātyādau rājyāṅge amaraḥ . 5 śilpini hema° . 6 śaktau 7 yoṣiti śabdara° . 8 paramātmani dharaṇiḥ . 10 ākāśādibhūtapañcake 11 karaṇe 12 guhye 13 jantau ca 14 ekaviṃśatyakṣarapādake chandobhede . 15 mātari 16 pratyayanimitte śabdabhede tallakṣaṇaṃ śabda° pra° uktaṃ yathā svopasthāpyayadarthasya boghane yasya niścayaḥ . tattvena heturathavā prakṛtiḥ sā tadarthikā . tattvena yanniścayatvena svopasthāpyayādṛśārthasyānvayabodhaṃ prati svāvyavahitottaratvasaṃsargeṇa yādṛśaśabdavattāniścayatvena hetutvaṃ tādṛśa eva śabdastathāvidhārthe prakṛtiriti tu phalitārthaḥ . bahuguḍo drākṣetyādau bahujādyarthasyānvayabodhaṃ prati guḍādipadadharmikavahujādiniścayatvena na hetutvamapi tu subādidharmikabahuguḍādipadaniścayatvena anyathā kevalādrapi vahuguḍādiśabdāt drākṣādau bahujādyarthasyānvayabodhāpatteriti na tatra prasaṅgaḥ . niruktā prakṛtirdvedhā nāmadhātuprabhedataḥ . yat prātipadikaṃ proktaṃ tannāmno nātiricyate . niruktā na tu sāṃkhyānāmiva jagadupādānabhūtā . yacca pāṇiniprabhṛtibhiḥ prātipādikaṃ prakṛtirityuktaṃ tadapi nāmno nātiricyate nāto vibhāganyūnatā . vaiyākarṇamate tallakṣaṇantu śabdārtharatne'smābhiruktaṃ yathā evaṃ prakṛtipratyayādisamudāyarūpapadasvarūpe tadvibhāge ca darśite idānīṃ tadavayavarūpaprakṛtipratyayasvarūpavibhāgau pradarśyete . tatra prakṛtirnāma arthāvabodhahetuḥ pratyayavidhānāvadhibhūtaḥ śabdaviśeṣaḥ sarveṣāmeva ca pratyayānāṃ prakṛtiṃ nimittīkṛtyaiva vidhānāt . pratyayānāñca pratyāyakatvarūpeṇaiva niveśaḥ na tu vakṣyamāṇapratyayatvena tena nānyonyāśrayaḥ . avadhitvañca pūrvāparatvarūpaṃ grāhyaṃ tena bahujādernimittaprakṛtau nāprasaṅgaḥ . vastatastu siddhānte vṛttiśabdānāṃ samudāyaśaktisvīkārāt taddhitādīmāṃ nirarthakatvānna tatra prakṛtipratyayādivibhāgaḥ . ata eva bhāyye tāveva suptiṅau yau tataḥ parau bhaiva prakṛtirādyeti suptiṅmātrayoreva pratyayatvamityuktam . tatovidhānābadheḥ yau parau tāveva suptiṅau yā ca tayorādyā vidhānābadhibhūtā saiva prakṛtiriti tadarthaḥ . etadabhiprāyeṇaiva hariṇā yaḥ śabdaḥ svetarasyārthe svārthasyānvayabodhane . yadapekṣastayoḥ pūrvā prakṛtiḥ pratyayaḥ paraḥ iti prakṛtyādilakṣaṇamuktam . atra ca pūrvatvaṃ bodhakaśabdavidhānāvadhitvameva bodhyaṃ bhāṣyaikavākyatvāt natvetatkārikīpāttapūrvāparatvaṃ tathāsati pacatītyādau tiṅāṃdereva dhātvarthe svārthaprakārakānvayabodhajanakatvasvīkārāt tatrātivyāptiḥ . evañca niruktapūrvatvarūpalakṣaṇenaiva prasaṅgātiprasaṅgādivāraṇasambhave prakṛtipratyayayorarthabodhakatvasākāṅkṣatvadyotanāyaiva yaḥ śabda ityādikathanaṃ bodhyamevañca yasyārthe ityatra viśeṣyatayā viśeṣaṇatayā vānvayabodhane ityarthaḥ tena siddhānte tiṅarthaprakārakānvayabodhe'pi na kṣatiḥ . tathā ca tadarthānvitasvārthabodhane tadapekṣatve sati tadvidhānāvadhibhūtatvaṃ tatprakṛtitvamiti phalitam . evañcāvayaśaktisvīkāre'pi bahujādāvatiprasaṃṅgādiśaṅkāpi nodeti bahujādeḥ prakṛtividhānāvadhitvābhāvāt avadhitvasya pūrvāparatvarūpasya niveśācca . ata etatpakṣe bhāṣye suptiṅśabdau pratyayāntarasyāpyulakṣakāviti draṣṭavyam tathā śekharakāreṇāpi pratyayavidhāvuddeśyatāvacchedakākrāntatvameva prakṛtitvamityabhidadhe pūrvasiddhavastuna eva uddeśyatvasambhavāt pūrvatvamarthāyātaṃ bahujāderapi supa uddeśyatvānna kiñciddūṣaṇamāvahatīti . evañca prakaroti pratyayaṃ bodhañcetivyutpattimattvāt prakṛtiśabdo yogarūḍha iti bodhyam . 17 upādānakāraṇe prakṛtaśca dṛṣṭāntānuparodhāt śā° sū° satī vā'vidyamānā vā prakṛtiḥ pariṇāminī harikā° . 18 upadiṣṭasarvāṅgake karmabhede . tadetat tāṇḍya° bhā° nirṇītaṃ yathā nanu kā prakṛtiḥ kā vikṛtiriti cet ucyate yatra kartavyaṃ sarvaṃ prakarṣeṇa karmāntaranairapekṣyeṇopadiśyate sā prakṛtiḥ yatra viśeṣarūpameva kartavyaṃ śrutyopadiśyate itarat sarvaṃ karmāntarādatidiśate sā vikṛtiḥ . sacātideśaḥ pratyakṣavacanādvā sāmyādvā liṅgādvā'vagantavyaḥ . tat sarvaṃ saptamāṣṭamādhyāyābhyāṃ vahudhā vicāritam . prakṛtiśca dvividhā mūlaprakṛtiravāntaraprakṛtiśceti . sarvātmanā karmāntarāmarapekṣā mūsaprakṛtiḥ katipayepvaṅgeṣu karmāntaraṃ cāpekṣate svayañca kaisit karmamirapekṣaṇīyā maṣati sayamavāntaraprakṛtiḥ . tatra tihomūsaprakṛtayaḥ tāścāṣṭamādhyāyasya prathamapāde tṛtīyādhikaraṇasya dvitīyavarṇake vicāritāḥ . iṣṭyagnihītrasomānāṃ mūlaprakṛtitā na hi . asti vā nālaukikatvādiyattānavadhāraṇāt . lokavat sannipātyārādupakāridvayaśruteḥ . iyattāyāniścitatvānmūlaprakṛtitā triṣu . alaukikatvenaitāvadbhiraṅgaiḥ sampūrṇa upakāra iti niścetumaśakyatvāt iṣṭyādīnāṃ nāsti mūlaprakṛtitvamiti cet maivaṃ laukikasadṛśatvāt . yathāloke bhujikriyāyāmodanaḥ karaṇaṃ tasya sannipatyopakāriṇaḥ śākasūpādayaḥ, ārādupakāriṇaḥ pīṭhapradīpādayaḥ . tathā bhāvanāyāṃ yāgaḥ karaṇam avadhātādayaḥ sannipātinaḥ, prayājādayaḥ ārādupakāriṇaḥ . ato nātyantikamalaukitvam . iyattā laukike yathā pratyakṣeṇa niścīyate tathā śraute śrutyā niścīyatāṃ tasmādiṣṭyagnihotrasomānāṃ mūlaprakṛtitvamasti . 19 sattvarajastamasāṃ sāmyāvasthāyāṃ sāmyāvasthopalakṣite sattvādiguṇe . sattvaṃ rajastamaścaiva guṇatrayamudāhṛtam . sāmyāvasthitireteṣāṃ prakṛtiḥ parikīrtitā . kecit pradhānamityāhuravyaktamapare jaguḥ . etadeva prajāsṛṣṭiṃ karīti vikarīti ca mātsye 4 a° . sattvarajastamasāṃ sāmyāvasthā prakṛtiḥ sā sū° . teṣāṃ sattvādidravyāṇāṃ yā sāmyāvasthā'nyūnānatiriktāvasthānyūnādhikabhāvenāsaṃhatāvastheti yāvat akāryāvastheti niṣkarṣaḥ . akārthyāvasthopalakṣitaṃ guṇasāmyānyaṃ prakṛtirityarthaḥ . yathāśrute vaiṣamyāvasthāyāṃ prakṛtināśaprasaṅgāt sattvaṃ rajastama iti eṣaiva prakṛtiḥ sadā . eṣaiva saṃsṛtirjantorasyāḥ pāre paraṃ padam ityādi smṛtibhirgu ṇamātrasyaiva prakṛtitvavacanācca . sattvādīnāmanugamāya sāmānyeti . puruṣavyavartanāya guṇeti . mahadādivyāvartanāya copalakṣitāntamiti . mahadādayo'pi hi kāryasattvādirūpāḥ puruṣopakaraṇatayā guṇāśca bhavantīti . tadatra prakṛteḥ svarūpamevoktam . asyā viśeṣastu paścādvakṣyate pra° bhā° . mūlaprakṛtiravikṛtirmahadādyāḥ prakṛtivikṛtayaḥ sapta . ṣoḍaśakastu vikāro na prakṛti rna vikṛtiḥ puruṣaḥ sāṃ° kā° . saṃkṣepato hi śāstrārthasya catastro vidhāḥ . kaścidarthaḥ prakṛtireva, kaścit vikṛtireva, kaścit prakṛtiviścatiḥ kaścidanubhayarūpa iti . tatra kā prakṛtirevetyata sattvam nūlaprakṛtiraviktatiriti tṛkarotīti praṣatiḥ prabhānaṃ sattvarasyastamasāṃ sāmyāvasthā sā avikṛtiḥ . prakṛtirevetyarthaḥ kasmādityata uktam mūleti mūlañcāsau prakṛtiśceti mūlaprakṛtiḥ viśvasya kāryasaṃghātasya sā mūlaṃ natvasyā mūlāntaramastīti bhāvaḥ . katamāḥ punaḥ prakṛtivikṛtayaḥ kiyatyataścetyata uktam mahadādyāḥ prakṛtivikṛtayaḥ sapteti prakṛtayaśca tā vikṛtayaśca tā iti . tathā hi mahattattvamahaṅkārasya ghrakṛtirvikṛtiśca mūlaprakṛteḥ . evamahaṅkāratattvaṃ tanmātrāṇāmindriyāṇāñca prakṛtirvakṛtayaśca mahataḥ . evaṃ pañcatanmātrāṇi bhūtānāmākāśādīnāṃ prakṛtayo vikṛtaya ścāhaṅkārasya . atra vikṛtireva kiyatī cetyata uktaṃ ṣoḍaśakastu vikāra iti . ṣoḍaśasaṃkhyāparimitī gaṇaḥ ṣoḍaśakaḥ tuśabdo'vadhāraṇe bhinnakramaśca pañcamahābhūtānyekādaśendriyāṇi ceti ṣoḍaśako gaṇo vikāra eva na prakṛtiriti . yadyapi ca pṛthivyādīnāmapi goghaṭavṛkṣādayo vikārāḥ evaṃ tadvikārabhedānāṃ dadhyaṅku rādayastathāpi gavādayo bījādayo vā na pṛthivyādibhyastattvāntaraṃ tattvāntaropādānatvañca prakṛtitvamihābhipretamiti na doṣaḥ sarveṣāṃ goghaṭādīnāṃ sthūlatendriyagrāhyatā ca sameti na tattvāntaratvam . anubhayarūpamuktaṃ tadāha na prakṛtirna vikṛtiḥ puruṣaḥ iti ta° kau° . śabdasparśavihīnaṃ tadrūpādimirasaṃyutam . triguṇaṃ tat jagadyoniḥ smṛtiḥ . tadanumāpakāḥ kāryabhedāḥ taddharmāśca sā° sū° bhāṣyādyuktā yathā tataḥ prakṛteḥ sā° sū° tato mahattattvāt kāryāt kāraṇatayā prakṛteranumānena bodha ityarthaḥ . antaḥkaraṇasāmānyasyāpi kāryatvaṃ tāvadekadā pañcendriyajñānānutpattyā madhyamaparimāṇatayā-dehādivadeva siddhaṃ śrutismṛtipramāṇyācca . tasya ca prakṛtikāryatve'yaṃ prayogaḥ . sukhaduḥkhamohadharmiṇī buddhiḥ sukha duḥkhamohadharmakadravyajanyā kāryatve sati sukhaduḥkhamohātmakatvāt kāntādivaditi kāraṇaguṇānusāreṇaiva kāryaguṇaucityaṃ cātrānukūlastarkaḥ śrutismṛtayo'pītimantavyam bhā° hetumadanityamavyāpi sakriyamanekamāśritaṃ liṅgam sū° kāraṇānumāpakatvāllayagamanādvā'tra liṅgaṃ kāryajātam na tu mahattattvamātramatra vivakṣitaṃ hetumattvādīnā makhilakārthyasādhāraṇyāt . hetumadanityamavyāpi saktiyamanekamāśritaṃ liṅgam . sāvayavaṃ paratantraṃ vyaktaṃ viparītamavyaktam iti kārikāyāmapyata eva vyaktākhyaṃ sarvaṃ kāryameva liṅgamitya ktam . tathā ca talliṅgaṃ hetumattvādidharmakamiti vākyārthaḥ . tatra hetumattvaṃ kāraṇavattvam anityatvaṃ vināśitā pradhānasya yā vyāpitā pūrvoktā tadvaiprarītyamavyāpitvam . sakriyatvamadhyavasāyādirūpaniyatakāryakāritvam . prathānasya tu sarvakriyāsādhāraṇyena kāraṇatvānna kāryaikadeśamātrakāritvam . na ca kriyā karmaiva vaktuṃ śakyate prakṛtikṣobhāt sṛṣṭiśravaṇena prakṛterapi karmavattayā sakriyattvāpatteriti . anekatvaṃ sargabhedena bhinnatvam . sargadvayāsādhāraṇyamiti yāvat . na punaḥ sajātīyānekavyaktikatvam prakṛtāvati vyāpteḥ prakṛterapi sattvādyanekarūpatvāt sattvādīnāmataddharmatvaṃ tadrūpatvāt ityāgāmisūtrāditi . āśritatvaṃ cāvayaveṣviti sā° pra° bhā° . etadviparītatvameva taddharmatvam . 20 prakṛtyaṃśadevīpañcakarūpaśaktibhede gaṇeśajananī durgā 1 rādhā 2 lakṣmīḥ 3 sarasvatī 4 . sāvitrī 5 ca sṛṣṭividhau prakṛtiḥ pañcamī smṛtā . pakṛtiśabdaniruktiryathā prakṛṣṭavācakaḥ praśca bhṛtiśca sṛṣṭivācakaḥ . sṛṣṭau prakṛṣṭā yā devī prakṛtiḥ sā prakīrtitā . guṇe prakṛthe sattve ca praśabdo vartate śrutau . madhyame rajasi kṛśca tiśabdastāmasaḥ smṛtaḥ . triguṇātmasvarūpā yā sarvaśakti samanvitā . pradhānā sṛṣṭikaraṇe prakṛtistena kathyate . prathame vartate praśca kṛtiśca sṛṣṭivācakaḥ . sṛṣṭerādyā ca yā devī prakṛtiḥ sā prakīrtitā . tasyā āvirbhūtiḥ svarūpañca yathā yogenātmā sṛṣṭividhau dvidhārūpo babhūva saḥ . pumāṃśca dakṣiṇārdhāṅgāt vāmāṅgāt prakṛtiḥ smṛtā . sā ca brahmasvarūpā ca yathā nityā sanātanī . yathātmā ca yathāśaktiryathāgnau dāhikā smṛtā . ata eva hi yogīndraḥ strīpuṃbhedaṃ na manyate . sarvaṃ vrahmamayaṃ vrahman . śaśvat paśyati nārada! . svecchāmayaṃ svecchaya ca śrīkṛṣṇasya sisṛkṣayā . sāvirbabhūva sahasā mūlaprakṛtirīśvarī . tathā jñeyā pañcavidhā sṛṣṭikarmaṇi bhedataḥ . sarvāḥ prakṛtisambhūtā uttamādhāmamadhyamāḥ . sattvāṃśāścottamā jñeyāḥ suśīlāśca prativratāḥ . madhyamā rājasāścāṃśāstāśca bhogyāḥ prakīrtitāḥ . sukhasambhogavaśyāśca svakārye tatparāḥ sadā . adhamāstāsasāścāṃśā ajāta kulasambhavāḥ . durmukhāḥ kulaṭā dhūrtāḥ svatantrāḥ kalahapriyāḥ . pṛthivyāṃ kulaṭā yāśca svarge cāpsarasāṃ gaṇāḥ . prakṛtestāmasāṃśāstāḥ puṃścalyaḥ parikīrtitāḥ . evaṃ nigaditaṃ sarvaṃ prakṛteḥ parikīrtatam . iti strīmātrasya prakṛtyaṃśatayā prakṛtivācakaśabdasyaiva prāgutkīrtyatvaṃ nirṇītaṃ yathā ādau rādhāṃ samuccārya paścāt kṛṣṇaṃ vidurbudhāḥ . nimittamasya māṃ bhaktaṃ vada bhaktajanapriya! śrīnārāyaṇa uvāca nimittamasya trividhaṃ kathayāmi niśāmama . jaganmātā ca prakṛtiḥ puruṣaśca jagatpitā . garīyasīti jagatāṃ mātā śataguṇaiḥ pituḥ . rādhakṛṣṇeti gaurīśebhyevaṃ śabdaḥ śrutau śrutaḥ . kṛṣṇarādheśagaurīti loke na ca kadā śrutaḥ . prasīda rohiṇīcandra! gṛhāṇārghyamidaṃ mama . gṛhāṇārghyaṃ mayā dattaṃ saṃjñayā saha bhāskara! . prasīda kamalākānta! gṛhāṇa mama pūjanam . iti dṛṣṭaṃ sāmavede kauthume munisattama! . rāśabdoccāraṇādeva sphīto bhavati mādhavaḥ . dhāśabdoccārataḥ paścāddhāvatyeva sasambhramaḥ . ādau puruṣamuccārya paścāt prakṛtimuccaret . sa bhavenmātṛgāmī ca vedātikramaṇe mune! vrahmavaipu° janma° kha° 50 a° .

prakṛtija tri° prakṛtyā jāyate jana--ḍa . 1 svabhāvaje . prakṛtirūpeṇa jāyate jana--ḍa . prakṛtisvabhāvarūpe sāṃkhyamatasiddhe sattvādiguṇe guṇāḥ prakṛtijāmatāḥ gītā .

prakṛtidharma pu° 6 ta° . sāṃkhyamatasiddhe prakṛtidharmabhede sa ca prakṛtiśabde hetumadanityādiviparītadharmarūpeṇa darśitaḥ . suśrute tu ata ūrdhaṃ prakṛtipuruṣayoḥ sādharmyavadhardhye vyākhyāsyāmaḥ . tadyathā ubhāvapyanādī ubhāvapyanantau ubhāvapyaliṅgau ubhāvapi nityau ubhāvapyaparau ubhau ca sarvagatāviti . ekā tu prakṛtiracetanā triguṇā vījadharmiṇī prasavadharmiṇyamadhyasthadharmiṇī ceti . vahavastu puruṣāścetanāvanto'guṇā avījadharmiṇṇo'prasavadharmiṇo bhadhyasthadharmiṇaśceti .

prakṛtimaṇḍala na° 6 ta° . 1 rājyāṅgeṣu svāmyamātyādiṣu 2 prajāsamudāye ca raghuḥ 8 . 2 ślokavyā° mallināthaḥ .

prakṛtivat avya° prakṛtyā tulyam prakṛti + vati . vyākaraṇaprasiddhe ādiśyamānasya prakṛtibhūtasthānitulyakārye .

prakṛtyādi pu° prakṛtiśabda ādiryasya . sarvavibhaktyapavāda tṛtīyānimitte śabdagaṇe sa ca gaṇaḥ prakṛti prāya gotra sama viṣama dvidroṇa pañcaka sāhasra . prakṛtyā prāveṇa yājñikaḥ ityādi . ākṛtigaṇī'yam . tena nāmnāsutīkṣṇaścaritena dāntaḥ bhaṭṭiḥ itthādi .

prakṛṣṭa tri° pra + kṛṣa--kta . utkarṣayukte hemaca° .

prakṛṣya tri° pra + kṛpra--karmaṇi kyap . mūmisaṃlagnatayā karṣaṇīye ulūkhalabudhno yūpaḥ prakṛṣyaḥ kātyā° śrau° 24 . 5 . 27 . prakṛṣya deśāntaranayanena prakarṣaṇīyaḥ bhūmisaṃlagnatayā preraṇīyo na tu utpāṭheneti tadarthaḥ .

prakḷpti strī pra + kṛpa--bhāve ktin . upakḷptau vidyamānatāyāṃ kātyā° 1 . 8 . 22

praketa tri° pra + kita--ṇic--ac . 1 prakarṣeṇa jñāpake ṛ° 1 . 113 . 1 bhā° . prakarṣeṇa kaṃ sukhamīyate'nena pra--ī--bā° karaṇe kta . 2 prakṛṣṭasukhasādhane yaju° 15 . 60 vedadīpaḥ .

prakotha pu° pra + kutha--patitatve bhāve ghañ . 1 prakṛṣṭapatane 2 saṃśoṣe ca śīghraṃ stano hi mṛdumāṃsatayopanaddhaḥ sarvaṃ prakothamupayātyavadīryate ca suśrutaḥ .

prakoṣṭha pu° pragataḥ koṣṭhaṃ prā° sa° . kūrparasyādhobhāgasthe maṇivandhaparyante 1 hastāvayave 2 gṛhadvārapiṇḍe ca amaraḥ . gṛhābhyantarapradeśabhede mukuṭaḥ .

prakkha(kṣa)ra pu° prakhara + pṛṣo° pra + kṣara ac vā . 1 aśvasannāhe śabdamālā tatra dvidhā pāṭhā . 2 kukkure 3 aśvatare ca 4 atyantatīvre tri° yedi° .

prakrama pu° pra + krama--bhāve ghañ . 1 upakrame amaraḥ 2 prathamā rambhe 3 avasare medi° bhagnaprakramaḥ kāvyadoṣabhedaḥ . bhāve lyuṭ . prakramaṇa--tatrārthe prakarṣeṇa kramaṇe na° .

prakrānta tri° pra + krama--kta . 1 ārabdhe 2 prakaraṇaprāpte

prakriyā strī pra + kṛ--bhāve śa . 1 prakaraṇe sā prakriyā yā kamamityapekṣā pārtha sārathimiśraḥ . 2 adhikāre nṛpādīnāṃ cāmaravyajanacchatradhāraṇādivyāpāre ca 3 śavdapayogasādhanāvasthāyām 4 pakṣapratipakṣayo° pravṛttau gautamasū° 5 . 1 . 16 śavaramā° .

praklinna tri° pra + klida--kartari kta . 1 tṛpte jaṭā° 2 bahukledathukte tri° .

prakva(kvā)ṇa pu° pra + kvaṇa--bhāve ghañ ap vā . vīṇādeḥ kvaṇite śabde amaraḥ .

prakṣāla tri° prakṣālayati kṣāli--ac . śodhake prāyaścitte na° paripṛṣṭikā vaithasikāstvaprakṣālāstathaiva ca (yatayaḥ) bhā° āśva° 92 a° . aprakṣālāḥ (niṣpāpatathā) śīpakahīnāḥ nīlakaṇṭaḥ . atra mudritapustake parighṛ° ṣṭikā vaidyasikāstvaprakhyālāstathaiva ca ityapapāṭhaḥ

prakṣepa pu° pra + kṣipa--bhāve ghañ . 1 arpaṇe 2 bahudravyamadhye aparālpāṃśaniveśane ca .

prakṣveḍana pu° pra + kṣve ḍa--lyu . nārācāstre hemaca° .

prakhyā strī pra + khyā--bhāve aṅ . 1 yikhyātau 2 upamāyāṃ ca uttarapadasthaḥ vahu° . upamāyukte yathā vajraprakhyaḥ ityādi

prakhyāta tri° pra + khyā--kta . vikhyāte suprasiddhe .

prakhyātavaptṛka pu° prakhyāto vaptā janayitā yasya kap . vikhyātapitṛke amuṣyaputre hemaca° .

prakhyās pu° pra + cakṣa--asi bahulaṃ śicca ityukterna śit tena khyādeśaḥ . prajāpatau ujjvala° .

pragaṇḍa pu° gaḍi--vadanaikadeśe ac prakṛṣṭo gaṇḍaḥ avayavaḥ prā° sa° . 1 kūrparoparikakṣaparyantabhāge amaraḥ . durgaprākārabhittau 2 śūrāṇāṃ niveśanasthāne ca strī gaurā° ṅīṣ . sañcāro yatra lokānāṃ dūrādevavabudhyate . pragaṇḍī sā ca vijñeyā bahiḥprākārasaṃjñitā . praṇidhistatra yatnena kartavyo bhūtimicchatā . sa evākāśarakṣīti hyucyate śastrakovidaiḥ bhā° ṭī° dhṛtavākyam . pragaṇḍīḥ kārayet samyagākāśajananīstathā bhā° śā° 69 a° . pragaṇḍīrdurgaprākārabhittau śūrāṇāsupaveśanasthānāni . ākāśajananīstatraivaikakakṣāyāṃ bhittau tatratyānāṃ rakṣaṇabhūtāyāṃ bāhyārthadarśanārthāni kṣudrachidrāṇi yaddvārā āgneyāstragulikāḥ prakṣipyante nīlakaṇṭhaḥ .

pragatajānu(ka) tri° pragate parasparamasaṃśiṣṭe jānunī yasya vā kap . asaṃhatajānuke prajñau yasya jānunormadhye mahadantarālaṃ tasmin amaraḥ .

pragandha pu° prakṛṣṭo gandho'sya . 1 parpaṭe rājani° . 2 prakṛṣṭagandhayukte tri° .

pragalbha tri° pra + galbha--ac . 1 pratyutpannamatau 2 pratibhānvite ca amaraḥ . 2 nāyikābhede strī tallakṣaṇādi nāyikāśabde 4043 pṛ° dṛśyam .

pragalbhatā strī pragalbhasya bhāvaḥ tal . 1 auddhatye 2 utsāhe ca hemaca° . niḥśaṅkatā prayogeṣu budhairuktā pragalbhatā ujjvalamaṇyukte prayogeṣu 3 niḥśaṅkatve ca 4 pratibhānvitatve ca .

pragāḍha tri° prakarṣeṇa gāḍham gāha--kta . 1 atyantabhṛśe 2 kṛcchre ca amaraḥ . 3 dṛḍhe bharataḥ .

pragātṛ tri° pra + gai tṛc . uttamagāyake śabdaratnā° .

pragātha pu° pra + grantha--bā° ādhāre ghañ chandasaḥ pragātheṣu nirdeśāt ni° narayorlope upadhāvṛddhiḥ . vede dve ṛcau yatra tisraḥ kriyante 1 tatrārthe vistarastu sāmasaṃhitābhāṣye dṛśyaḥ . diṅmātraṃ tataḥ samāhṛtyehocyate . kākubhaḥ pragāthaḥ ityatra pragāthaśabdārthaparyālocanenāpi grathanaṃ gamyate prakarṣeṇa grathanaṃ yatra sa pragāthaḥ prakarṣo nāma āmnātādṛkapāṭhādādhikyam, tacca pūrvoktarītyā pādābhyāsapuraḥsaramṛgantarasampādanenopajāyate . tasmānnotpattikakubhau grahītavye kintarhi pragrathena dve uttara kakubhau sampādya tāsu tisṛṣu rathantaraṃ gātavyam . raudhasanāmakaṃ kiñcit sāma tathā yaudhājayanāmakamaparam tayoḥ sāmnorvṛhatīcchandaskastṛca āśraya iti uttarāgranthe tu tasya sāsadbayasyāśraya ekaḥ pragāthaḥ āmnātaḥ tasyiṃśca pra° bhāthe punānaḥ sometyasāvṛka prathamā sā ca vṛhatī duhāna udhadivyamiti dvitīyā sā tu viṣṭārapaṅktiḥ tāmetāṃ viṣṭārapaṅktimapanīya tasyāḥ sthāne utpattivṛhatyau dve ṛcau ānetavye iti pūrvapakṣaḥ . vṛhatīviṣṭārapaṅktyāḥ pragrathanaviśeṣeṇa dve vṛhatyāvuttare sampādanīye iti rāddhāntaḥ . pragāthatvena dhyeye 2 mantre ca yaju° 19 . 24 vedadī0

praguṇa tri° prastatī guṇo yatra prakṛṣṭo guṇo yasya vā prā° ba° 1 ṛjatāvati 2 dakṣe ca amaraḥ . prakṛṣṭaguṇo'pyatra .

pragṛhya na° pra + graha--kyap . vyākaraṇīkte kharasandhirāhityayogye 1 padabhede 2 smṛtau 3 vākye ca amaraḥ .

prage avya° pragīyate'tra pra + gai--ke . atiprātaḥkāle amaraḥ . tatra bhavaḥ ṭyu tuṭ ca . pragetana prātarbhave tri° rājani0

prageniśā tri° prage prātaḥ kālo niśeva svāpaheturyasya . prātaḥkālaśāyini . utsūryaśāyinaścāsan sarve cāsan prageniśāḥ bhā° śā° 228 a° .

pragrathana na° prakarṣeṇa grathane . pragāthaśabde dṛśyam .

pragraha pu° pra + graha karmakaraṇādau pakṣe ap . 1 tulāsūtre 2 hayādisaṃyamanarajjvau 3 vandyāṃ ca amaraḥ . 4 niyamane 5 bhuje 6 suvarṇālavṛkṣe medi° . 7 karṇikāravṛkṣe rājani° . pra + graha--kartari ac . 8 viṣṇau pragraho nigraho vyagraḥ viṣṇusa° bhaktairupāhutaṃ patrapuṣpādikaṃ pragṛhṇātīti pragrahaḥ bhā° .

pragrāha pu° pra + graha--karmakaraṇādau vā ghañ . 1 tulāsūtre 2 hayādisaṃyamanadāmani ca amaraḥ .

pragrīva pu° na° prakṛṣṭā grīvā yasya . 1 gṛhādau prāntadhāryādārupaṅktau 2 vātāyane subhatiḥ 3 vṛkṣaśīryake govardhanaḥ . 4 prakṛṣṭagrīvānvite tri° .

praghaṭāvid pu° prakṛṣṭā ghaṭā āḍambaraḥ tāṃ vetti vida--kvip . śāstragaṇḍe śāstrābhijñe trikā° .

praghaṭṭaka pu° pra + ghaṭṭa--ṇvul . ekārthapratipādanārthagranthāvayavabhede sāṃ° pra° bhāṣye dṛśyam .

pragha(ghā)ṇa(na) pu° praviśadbhirjanaiḥ pādaiḥ prakarṣeṇa hanyate hana--karmaṇi ghañ ap vā ṇatvam . 1 alindai amaraḥ . 2 prakoṣṭhe si° kau° . abantaḥ 3 tāmrakumbhe 4 lohamudgare ca medi° . mukuṭamate'yamaṇatvamadhyaḥ .

praghasa pu° pra + ada--ap ghasādeśaḥ . 1 prakṛṣṭabhakṣaṇe 2 rākṣasabhede pu° bhā° va° 284 a° 3 asure 4 daitye ca trikā° kumārānucaramātṛbhede strī bhā° śa° 47 a° .

praghāta na° prahanyate'tra hana--ādhāre ghañ . 1 yuddhe hemaca° bhāve ghañ . 2 prahanane pu° .

praghāsa pu° pra + ghasa--karmaṇi ghañ . prakarṣeṇa bhakṣaṇīye havirādau varuṇapraghāsaścāturmāsyayāgabhedaḥ . praghāso'syāsti bhūmnā ini . praghāsin marutsu praghāsinohavāmahe marutaśca yaju° 3 . 44 vedadīṣe dṛśyam .

pra(prā)ghuṇa pu° pra ( + ā + vā) ghuṇa--ka . atithau hemaca° .

praghūrṇa pu° pra + ghūrṇa--ac . atithau hemaca° .

praghoṣa pu° pra + ghuṣa--bhāve ghañ . 1 prakṛṣṭaghoṣaṇe alpārthe kan . 2 avyaktaśabde dhvanau jaṭā° .

pracakra na° pragataścakraṃ prā° sa° . svacakrāt paracakraṃ prati calite sainye asaraḥ .

pracakṣas pu° pra + cakṣa--asi na khyādeśaḥ . vṛhaspatau uṇādi0

pracaṇḍa tri° prakarṣeṇa caṇḍaḥ prā° sa° . 1 durdhvarṣe 2 durvahe 3 durante 4 pratāpānvite ca 5 śvetakarabīre pu° medi° 6 durgāyā nāyikābhede strī ugracaṇḍā pracaṇḍā ca caṇḍogrā caṇḍanāyikā kālikāpu° . 7 śvetadurvāyāṃ strī rājani° .

pracaṇḍamūrti pu° pracaṇḍā mūrtirasya . 1 varuṇavṛkṣe 2 bhayānakadehe tri° śabdaca° .

praca(cā)ya pu° pra + ci- hastādāne cerasteye pā° hastādāne asteye ghañ anyatra eraca pā° ac . tatra ajantaḥ yaṣṭyādinā vṛkṣāgrasthānāṃ puṣpāṇāṃ 1 cayane 2 sasūhe śabdaca° 3 upacaye 4 śithilasaṃyogabhede parimāṇaśabde 7250 pṛ° dṛśyam saṃkhyātaḥ parimāṇācca pracayādapi jāyate . pracayaḥ śithilākhyo yaḥ saṃyogastena janyate . parimāṇantūlakādau nāśastvāśrayanāśataḥ bhāṣā° hastādāne tu ghañ . hastena puṣyapracāya ityeva caurye tu ac . pracaya ityeva cauryeṇa hastena puṣpādeścayane .

pracara pu° pra + cara + gocarapracarau ni° ādhāreap . mārge dharaṇiḥ .

pracala tri° pra + cala--ac . prakṛṣṭacalanayukte cañcale .

pracalaka pu° pra + cala + bā vun . kīṭabhede suśrutaḥ kīṭaśabde 2058 pṛ° dṛśyam .

[Page 4432b]
pracalāka pu° pra + cala--bā° ākan . 1 śarāghāte 2 mayūraśisvaṇḍe 3 bhujaṅgame puṃstrī° medi° striyāṃ ṅīp .

pracalākin pu° pracalāka + matvarthe ini . mayūre trikā° .

pracalāya nāmaghātuḥ pracala + bhṛśā° abhūtatadbhāve kyaṅ ā° aka° seṭ . pracalāyate apracalāyiṣṭa prācalāyiṣṭa ityanye

pracalāṣita tri° pracalāya + nāmadhātuḥ kartari kta . nidrādinā ghūrṇite amaraḥ .

pracāyikā strī pra + ci + bhāve ṇvuc . 1 paripāṭyā puṣpādeścayane . pra + ci--ṇvul ṭāp kāpi ata ittvam . pracayanakartyāṃ 2 striyāṃ strī .

pracāra pu° pra + cara--bhāve ghañ . 1 prasaraṇe 2 gatau 3 prakāśe ca . tataḥ tārakā° itac . pracārita sañjātapracāre tri° . prakāśite ca .

pracāla pu° prakṛṣṭacālaḥ . yūpasya kaṭakabhede . bhā° dro° 61 a° .

pracikīrṣu tri° pra + kṛ--san + u . pratīkārecchau bhāga° 4 . 10 . 14

pracita tri° pra + karmaṇi kta . 1 kṛtapracayane puṣpādau svārthe ka tatrārthe . 2 pracayasvarayukte tri° . saṃjñāyāṃ kan . daṇḍakabhede pracitakasamabhidho dhīradhībhiḥ smṛto daṇḍakī nadvayādurtaraiḥ vṛ° ra° .

pracībala na° praceyaṃ balaṃ yatra pṛṣo° . vīraṇe (veṇāra mūla) suślataḥ .

pracīra pu° vatsaprīnṛpasya 1 sunandāgarbhajāte 2 putre nṛpabhede mārkapu° 118 a° .

pracura tri° pra + cura--ka pragataścurāyā vā prā° ta° . 1 caure 2 bahule amaraḥ .

pracurapuruṣa pu° pra + cura--ka nityaka° . caure trikā° .

pracetasī strī prakarṣeṇa cetayati sūrchitaṃ cita--ṇic--asac gaurā° ṅīṣ . kaṭphale rājani° taccūrṇasya hi mūrchānāśakatā vaidyakaprasiddheti tasyāstathātvam .

pracetas pu° pra + cita--asun . 1 varuṇe kamaraḥ . 2 sunibhede 3 prakṛṣṭahṛdaye tri° medi° . 4 anuvaṃśye nṛpabhede harivaṃ° 32 a° . 5 prācīnabarhiṣaḥ sāmudrībhāryāyāṃ jāteṣu putreṣu rājabhedeṣu ba° va° . harivaṃ° 2 a° . 6 prakṛṣṭajñānayukte ṛ° 2 . 23 . 2 bhā° .

pracetṛ tri° pra + ci--tṛc . 1 pracayanakartari 2 sārathau pu° hemaca0

pracetuna tri° pra + cita--una . prakṛṣṭajñānayukte ṛ° 1 . 21 . 6

pracela na° pra + cila--cela--vā ac . pītakāṣṭhe śabdaca° .

pracelaka puṃstrī° pra + cela--gatau ṇvul . 1 ghoṭake śabdamā° . striyāṃ jātitvāt ṅīṣ . 2 prakṛṣṭagatiyukte tri° striyāṃ ṭāp .

[Page 4433a]
pracodaka tri° pra + cuda--preraṇe ṇvul . 1 prerake striyaṃ ṭāpi ata ittvam . pracodikā . sā ca duḥsahasta niyojitākhyāyāṃ kanyāyāṃ jāte 2 kanyābhede mārkapu° 51 a° .

pracodanī strī pracīdyate apasāryate rogo'nayā cuda--ṇic lyuṭ ṅīp . 1 kaṇṭakārikāyām amaraḥ . bhāve lyuṭ . 2 preraṇe na° .

praccha jijñāsāyāṃ tu° para° dvika° aniṭ . pṛcchati aprākṣīt . papraccha . dvikarmakatvena duhādi° goṇe karmaṇi lakārādi . pṛcchyate śiṣyeṇa guruḥ dharmaṃ, jijñāsāviṣayakajñānānukūlavyāpāraḥ kathaṃ dharma ācaritavya imityabhilāpādiḥ pṛccherarthaḥ, jñānaviṣayatvena dharmasya, tajjñānāśrayatvācca guroḥ karmatvam .

pracchad na° pracchādayati pra + chādi--kvip hrasvaḥ . anne annaṃ vā pracchacchando'nnaṃ pracchad iti śruteḥ yaju° 1 5 . 5 vedadīpe dṛśyam .

pracchada pu° pracchādyate'nena pra + chada--ṇic--karaṇegha hrasvaḥ . ācchādane vastrādau .

pracchadapaṭa pu° pracchādyate'nena pra + chada--ṇic--gha hrasvaḥ karma° . (pācuḍi) prāvaraṇavastre amaraḥ .

pracchanā strī praccha + vā° lyu . āmantraṇe jaṭā° .

pracchanna na° pra + chadra--kta . 1 guptadvāre 2 antardvāre . 3 ācchanne tri° amaraḥ .

pracchardana na° pra + charda--bhāve lyuṭ . 1 vamane 2 koṣṭhyasya vāyornāsikāpuṭābhyāṃ niḥsāraṇaprayatnabhede recane pracchardanavidhāraṇābhyāṃ vā prāṇasya pāta° sūtre bhāṣyaṃ dṛśyam . kumbhakaśabde 2114 pṛ° dṛśyam .

pracchardikā strī pra + charda--rogākhyāyāṃ ṇvul pā° ṇvul tadantaḥ strī . 1 vamanaroge amaraḥ . kartari ṇvul . 2 pra cchardake vamanakārake tri° striyāṃ ṭāp kāpi ata ittvam .

pracchādrana na° pracchādyate'nena chada--ṇic--lyuṭ . 1 uttarīyavastre hemaca° bhāve lyuṭ . 2 ācchādane navodake navānne ca gṛhapracchādane tathā smṛtiḥ .

pracchāna na° pra + ccho--bhāve lyuṭ . 1 prakṛṣṭacchedane 2 suśrutokte śastravisrāvaṇabhede tacca dvividhaṃ śastravisrāvaṇaṃ sirāvyadhanañca suśrutaḥ .

pracchila tri° praccha vā° ilac . nirjale jalaśūnye hemaca0

pracyaya pu° pra + cyu--ac . 1 pracyutiyute . bhāve ap . 2 prakṣaraṇe syabhāvakṣaraṇe prakṛteḥ syabhāvapracyava iti sāṃ° pra° bhāṣvam . māve lyuṭ . pracyavana kṣarace na° .

[Page 4433b]
praja pu° praviśya jāyāyāṃ jāyate jana--ḍa . patyau bharataḥ

prajaṅgha pu° prakṛṣṭā jaṅā'sya . rākṣasabhede rāmā° la° 18 ślo° .

prajagmi tri° pra + gama--jñāne ki dvitvam upadhālopaḥ . prajñāśīle śata° brā° 5 . 1 . 1 . 15

prajana pu° pra + jana--ghañ na vṛddhiḥ . 1 prajanane . prajāyate'nena karaṇe ghañ . strīnavyādiṣu 2 puṅgavādīnāmabhigamane garbhagrahaṇārthamaithune 2 upasare (pāladeoyā) amaraḥ .

prajanana na° prajāyate'tra pra + jana--ādhāre lyuṭ . 1 yonau bhāve lyuṭ . 2 janmani medi° . karaṇe lyuṭ . 3 upasare viśvaḥ . janayati jani--lyu . 4 janake tri° yaju° 19 . 48

prajanikā strī prajanayati pra + jani--ṇvul . mātari jaṭā° .

prajaniṣṇu tri° pra + jana--iṣṇuc . janane śata° brā° 6 . 4 . 17

prajanuka tri° pra + jana bā° uka . prajananaśīle hemaca° .

prajanū strī pra + jana--bā° ū . prajanane taitti° 3 . 11 . 42

prajaya pu° pra + ji--ac . prakṛṣṭajaye thāthādi° antodāttatāsya .

prajalpa pu° pra + jalpa--bhāve ghañ . asūyerṣyāmadayujā yo'vadhīraṇamudrayā . priyasya kauśalodgāraḥ prajalpaḥ sa tu kathyate ujjvalamaṇilakṣite 1 vākyabhede 2 prakṛṣṭakathābhede ca .

prajavin tri° pra + jū--ini . prakṛṣṭavegayukte amaraḥ .

prajahita pu° 1 purāṇe 2 gārhapatye vahnau tāṇḍya° brā° 1 . 4 . 10 bhāṣyadhṛtavākyaṃ dṛśyam .

prajā strī pra + jana--ḍa . 1 santatau 2 jane ca amaraḥ nañduḥsubhyaḥ parasya bahu° asicsamā° . aprajāḥ duḥ prajāḥ . 3 janane ca

prajāgara pu° pra + jāgṛ--ap . prakarṣeṇa jāgaraṇe 1 nidrākṣaye halā° . kartari ac . 2 viṣṇau puṣpahāsaḥ prajāgaraḥ viṣṇusa° nityaṃ prabuddhatvāt prajāgartīti prajāgaraḥ bhā° prajāgarayati ṇic--ac . 3 apsarobhede strī bhā° va° 43 a° .

prajātā strī prajātaṃ prajananaṃ garbhamocanamastyasyāḥ arśa ādyac . 1 prasūtāyāṃ striyām halā° . pra + jana--kta . prakarṣoṇa 3 jāte tri° . 3 aśvabhede pu° baḍavāyāṃ kṛtaretaskandanaḥ prajāta ityucyate kātyā° śrau° 203 . 20 bhāṣyam

prajātantu pu° prajāyāḥ prajananasya tanturiva . santāne taittiroṣa° .

prajāti strī pra + jana--ktin . 1 prajāyāṃ 2 prajanane ca 3 pautrotpattau prajā ca svādhyāyavacane ca prajanaśca svādhyāyavacane ca prajātiśca svādhyāyavacane ca taitti ropatatra prajā khavahutpādyā prajanaśca prajananamṛtau bhāryāgamanaṃ prajātiḥ pautrotpattiḥ bhā° . 4 putrādivṛddhau śata° brā° 731 46 . 5 prāṃśunṛpaputrabhede pu° mārka° pu° 118 a0

prajādā strī prajāṃ taddhetugarbhaṃ dadāti sevanāt dā--ka . garbhadhātrīvṛkṣe rājani° .

prajādāna na° 6 ta° . 1 prajāyā dāne 2 ādāne ca . prajātaḥ janmataḥ dānaṃ śuddhirasya . 3 rajate na° śabdaca° .

prajānātha pu° 6 ta° . lokanāthe nṛpe prajāprālādayo'pyatra .

prajāpa pu° prajāṃ pāti pā--ka . nṛpe hemaca° .

prajāpati pu° 6 ta° . 1 caturmukhe brahmaṇi amaraḥ . 2 dakṣādau 3 nṛpe ca medi° . 4 jāmātari 5 sūrye 6 vahnau 7 tvaṣṭari hemaca° . prajāpatayaśca bahuvidhāḥ yathīktam ātmārthe cāsṛjat putrān lokakartṝn pitāpahaḥ . viśve prajānāṃ patayo yebhyo lokā viniḥsṛtāḥ . viśveśaṃ prathamaṃ nāma mahātapasamātmajam . sarvāśramapadaṃ puṇyaṃ nāmnā dharmaṃ sa sṛṣṭavān . dakṣaṃ, marīcimatriñca pulastyaṃ pulahaṃ kratum . baśiṣṭhaṃ gautamañcaiva bhṛgumaṅgirasaṃ manum . atharvabhūtā ityete khyātāścaiva maharṣayaḥ . trayodaśa sutā yeṣāṃ vaṃśāstu saṃpratiṃṣṭhitāḥ harivaṃ° 204 a° sasarja sṛṣṭiṃ tadrūpaṃ sraṣṭumicchan prajāpatīn . marīcimatryaṅgirasaṃ pulastyaṃ pulahaṃ kratum . vasiṣṭhañca mahātejāḥ so'sṛjat saptamānasān . sapta brahmāṇa ityete purāṇe niścayaṃ gatāḥ harivaṃ 1 a° . ekaviṃśatiḥ prajāpatayo yathā brahmā sthāṇurmanurdakṣo bhṛgurdharmastathā yamaḥ . marīciraṅgirātriśca pulastyi pulahaḥ kratuḥ . vaśiṣṭhaḥ parameṣṭhī ca vivasvān soma eva ca . kardamaścāpi yaḥ proktaḥ krodho'rvāk krīta eva ca . ekaviṃśatirutpannā te prajāpatayaḥ smṛtāḥ mahābhārate mokṣadharmaḥ . anye'pi prajāpatayaḥ purāṇādau prasiddhā yathā śaṃyuḥ prajāpatiḥ śrutiḥ . 8 viṣṇau pu° padmanābhaḥ prajāpatiḥ viṣṇusa° . 9 yajñe nighaṇṭuḥ . 10 svanāmakhyāte kīṭabhede .

prajāpatihṛdaya na° sāmabhede prajāpaterhṛdayaṃ gāyati śata° brā° 9 . 1 . 2 . 40 prajāsu ca prajāpatau ca gāyati prajāpaterhṛdayamiti kiñcit sāma tadapyatra gāyet . prajāpaterhvadayaṃ gāyatrādi sāmavat kasyāṃcidṛci na gīyate api tu kevalaṃ prajāśabde prajāpatiśabde ca gīyate bhā° .

prajāvat puṃ strī° prajā'styasya matup masya vaḥ . 1 santānayukte striyāṃ ṅīp . ṅībantaḥ . 2 bhrāvṛjāyāyābh strī aparaḥ . 3 prakṛtiyukte nṛpe pu0

prajāsani tri° prajāṃ sanīti dadāti sana--in . santānadāyake yaju° 19 . 48 .

prajāhita tri° prajāyai hitam . santānajanayorhitakārake jale na° śabdamālā .

prajina pu° pra + jyā--bā° nak sampra° . vāyau śabdamā° .

prajeśa pu° 6 ta° . nṛpe prajeśvarādayo'pyatra trikā° .

prajña tri° prajānāti pra + jñā kartari ka . 1 prajñāyute prajña eva prajñādi° svārthe aṇ . prājña tatrārthe tri° bhāye aṅ . 2 buddhau strī . prajñā astyasya prajñā° ṇa . prājña prajñāyute tri° .

prajñapti strī pra + jñapi--bhāve ktin . 1 buddhau hemaca° ṛtambharā tatra prajñā pāta° sū° tatra saptadhā prāntabhūmiḥ prajñā pāta° sū° . 2 saṅkete 3 devībhede ca trikā° .

prajñākāya pu° prajñā kāya iva yasya . mañjughoṣe trikā° .

prajñācakṣus pu° prajñaiva cakṣurivāsya . dhṛtarāṣṭre śabdara° .

prajñādi pu° svārtha'ṇpratyayanimitte 1 śabdagaṇe sa ca gaṇaḥ prajña vaṇij uśij uṣṇij pratyakṣa vidvas vidan ṣoṅan vidyā manas (śrotra śarīre) (juhvat kṛṣṇamṛge) cikīrṣat cora śatru yodha cakṣus vasu enas marut kruñca satvat daśārha vayas vyākṛta asura rakṣas piśāca aśani karṣāpaṇa devatā bandhu! . astyarthe ṇapratyayanimitte 2 śabdagaṇe ca . sa ca gaṇaḥ prajñā śraddhā (ṛcaḥ ārcaḥ) (vṛtteśca vārtaḥ) vārti° .

prajñāna na° pra + jñā--bhāve lyuṭ . 1 buddhau . karaṇe lyuṭ . 2 cihne amaraḥ . prajñānamastyasya ac . 3 paṇḍite dvirūpakoṣaḥ

prajñāla tri° prajñā'styasya sidhmā° lac . buddhiyute tri° .

prajñin tri° prajñā'styasya ini . paṇḍite dvirūpako° pakṣe matup masya vaḥ . prajñāvat tatrārthe ubhayataḥ striyāṃ ṅīp .

prajñila tri° prajñā + styarthe picchā° ila . buddhiyute

prajñu tri° pragate virale jānunī yasya jānunojñuḥ . viralajānuke jane amaraḥ .

praḍīna na° pra + ḍī--kta . khagagatibhede khagagatiśabde dṛśyam .

praṇa tri° purābhavaḥ pra + naśca purāṇāt prāt 5 . 4 . 30 vārti° na . purāṇe prācīne cakārāt pakṣe tna pratna + kha prīṇa tatrārthe tri° .

praṇakha pu° prakṛṣṭaḥ nakhaḥ pūrvapadāt ṇatvam . nakhāgre āpraṇakhāt sarva eva suvarṇaḥ chāndo° .

[Page 4435a]
praṇata tri° pra + nama--kartari kta . kṛtapraṇāme trikā° . prahve 2 vinayayute ca .

praṇati strī pra + nama--bhāve ktin . praṇāme karaśiraḥsaṃyogādirūpe svāpakarṣabādhakavyāpāre .

praṇadana pu° pra + nada--bhāve lyuṭ . praṇāde amaraḥ .

praṇapāt tri° prakarṣeṇa napāt nabhrāḍityādinā nasya prakṛti bhāvaḥ pūrvapadāt ṇatvam . prakarṣeṇa na pātayitari ṛ° 8 . 17 . 13

praṇaya pu° pra + nī--ac . 1 premṇi amaraḥ 3 prārthanāyāṃ 3 viśvāse 4 nirvāṇe ca medi° .

praṇayana na° pra + nī--bhāve lyuṭ . 1 prakarṣeṇa nayane 2 karaṇe ca 3 agneḥ saṃskārabhedakaraṇe kātyā° śrau° 6 . 1014 .

praṇayanīya tri° pra + nī karmaṇi anīyar . 1 prakarṣeṇa netavye 2 saṃskārye vahnau ca praṇayanasya vahnisaṃskārasyedam cha . 3 vahnisaṃskārasambandhini idhmakāṣṭhādau kātyā° 1 . 3 . 21

praṇayin tri° praṇayo'styasya sukhā° gaṇe pāṭhāt naikākṣarāt kṛtojāteriti niṣedhasyāpravṛtteḥ ini . 1 praṇayayute 2 svāmini pu° hemaca° . 3 bhāryāyāṃ strī ṅīp .

praṇava pu° prakarṣeṇa nūyate'bena pra nu ap . 1 oṅkāre vedādau ṣāṭye śabdabhede amaraḥ . 1558 pṛṣṭhādau dṛśyam . udgātrādīnāṃ gānārambhāt prāk yajamānena omityuktvā geye 2 sāmāvayavabhede ca . praṇūyate pra + ṇū--karmaṇi aṣ, praṇavabācyatvādvā . 3 parameśvare pu° prāṇadaḥ praṇavaḥ pṛbhṛḥ prāṇadaḥ praṇavaḥ paṇa viṣṇu sa° . dvidhā vyutpattiyogāt dvenāmanī .

praṇasa tri° pragatā nāsikā asya nasādeśaḥ acsamā° ṇatvam . pratatanāsike

praṇāḍī strī praṇālī + lasya ḍaḥ . 1 praṇālīśabdārthe 2 dvāramātre ca tasyāṃ sthitau vya privamāṇaṃ dhanaṃ praṇāḍyā pratigrahaṃ niṣpa dayati dāyabhāgaḥ .

praṇāda pu° pra + nada-vañ . asurāgaje śotkṛtādau 1 śabde amaraḥ . anurāgakṛte śabde praṇādaḥ śītkṛto nṛṇāmiti śabdārṇavaḥ . 2 tāraśabde 3 śravaṇāmaye ca medi° . śravaṇāmayaśca karṇanādaḥ kaṃrṇasrotaḥ sthita vāte śṛṇoti vividhān svarān . bheromṛdaṅgaśabdānāṃ karṇanādaḥ sa ucyate suśruvaḥ .

praṇāma pu° pra + āma--bhāve ghañ . praṇabau 1 svāpakarṣabodhakavyāpāre karaśiraḥsaṃyogādau padgyāṃ karābhyāṃ jāsubhyāmurasā śiradā dṛśā . vacasā manasā caiva praṇāmo'ṣṭāṅga ucyate ityukte 2 aṣṭāṅgavyāṣārabhede ca praṇāmaśca caturdhā bhivādanam aṣṭāṅga paccāṅgaḥ karaśirasaṃyonaśca . tatrābhivādanaśabde abhivādanalakṣaṇaṃ dṛśyam . aṣṭāṅgalakṣaṇamatroktaṃ tṛtīyo yathā ghāhubhyāñcaiva jānubhyāṃ śirasā vacasā dṛśā . pañcāṅgo'yaṃ praṇāmaḥ syāt pūjāsu pravaraḥ smṛtaḥ . nativiśeṣastu jāmale trikoṇākārā sarvatra natiḥ śakteḥ samīritā . dakṣiṇādvāyavīṃ gatvā diśaṃ tasyāśca śāmbhavīm . tataśca dakṣiṇāṃ gatvā namaskārastrikoṇavat ekahastabaṇāmaniṣedho yathā ekahastapraṇāmaśca eka vāpi pradakṣiṇam . akāle darśanaṃ viṣṇorhanti puṇyaṃ purākṛtam iti tantrasāraḥ . sa ca kāyikavācikamānasabhedena pratyekaṃ trividhaḥ yathā kāyiko vāgbhavaścaiva mānasastrividhaḥ smṛtaḥ . namaskārastu tattvajñairuttamādhamamadhyamaḥ . prasārya pādau hastau ca patitvā daṇḍavat kṣitau . jānubhyāmavanīṃ gatvā śirasā''spṛśya medinīm . kriyate yo namaskāra uttamaḥ kāyikastu saḥ . jānubhyāṃ kṣitimaspṛṣṭvā śirasā''spṛśya medinīm . kiyate yo namaskāro madhyamaḥ kāyikasvu saḥ . puṭīkṛva karau śīrṣe dīyete yadyathā tathā . aspṛṣṭvā jānuśīrṣābhyāṃ kṣitiṃ so'dhana ucyate . yaḥ svayaṃ gadyapadyābhyāṃ ghaṭitābhyāṃ namaskṛtiḥ . kriyate bhaktiyuktairvā vācikastūttanaḥ smṛtaḥ . paurāṇikairvedikairvā mantrairyā kriyate natiḥ . madhyano'sau namaskāro bhavedvācanikaḥ sadā . sa vāciko'dhamo jñeyo namaskāreṣu putrakau! . iṣṭamadhyāniṣṭagatairmanobhistrividhaṃ punaḥ . mananaṃ mānasaṃ proktamuttamādhamamavyamam . trividhe ca namaskāre kāyikaścottamaḥ smṛvaḥ . kāyikaistu namaskārairdevāstuyanti nityaśaḥ . avameva namaskāro daṇḍādipratipattibhiḥ . praṇāma iti vijñeyaḥ sapūrvaṃ pratipāditaḥ kālikāpu° 70 a° . śūdasaskṛtapūjitadavatāpraṇāmaniṣedho yathā yaḥ śūdroṇārcitaṃ liṅgaṃ viṣṇuṃ vā praṇamedyadi . niṣkṛtistasya nāstyeva prāyaścittāyutairapi iti karmalocanam . namet yaḥ śūdrasaṃskṛtam ityādi ca .

praṇāyya tri° pra + nī--yathā praṇāyyo'sammato pā° ni° . 1 caure 2 proṃtyarhe 3 virakte ca si° kau° 4 abhilāṣavarjitemedi° . 5 sādhau trikā° 6 priye ca . asammatibhinneṣu praṇeya ityeva .

praṇālī strī pra + nala--ghañ go rā° ṅīṣ ṇatvam . 1 jalavahanamārge (payanālā) amaraḥ 2 parampayāñca . praṇālo'pyatra pu° .

praṇidhāna na° praṇidhīyate pra + ni + dhā--lyuṭ . 1 prayatne 2 abhiniveśe 3 yogaśāstrokte cintanaviśeṣarūpe samādhibhede 4 bhaktiviśeṣe ca īśvarapraṇidhānādvā pāta° praṇidhānāt bhaktiviśeṣāt bhāṣyam . 5 arpaṇe 6 karmaṇāṃ phalatyāge ca tapaḥ svādhyāyeśvarapraṇidhānāni kriyāyogaḥ pāta° itvarapraṇidhānaṃ sarvakriyāṇāṃ tasmin paramagurāvarpaṇaṃ phalasannyāso vā bhā° 7 manaso viṣayāntarasañcārābhāvarūpe aikāgrye ca gauta° 3 . 2 . 36 sūtravṛttiḥ .

praṇidhi pu° praṇidhīyate pra + ni + dhā-ki . 1 guptacare amaraḥ . 2 anucare ca . bhāve ki . 3 yācane 4 avadhāne ca medi° . kāśyapasya vṛhadrathasya 5 putrabhede bhā° va° 219 a° .

praṇipāta pu° pra + ni + pata--ghañ . praṇāme hemaca° tadviddhi praṇipāteneti gītā .

praṇihita tri° pra + ni + dhā--kta . 1 prāpte 2 sthāpite 3 samāhite ca medi° .

praṇī tri° praṇayati pra + nī° kvip . 1 kārake 2 īśvare ca sāyantabhīṃ tithipraṇyaḥ bhaṭṭiḥ .

praṇīna tri° pra + nī--karmaṇi kta . pākena rūparasānyathābhāvāpāvaiṭhe 1 padārthe 2 kṣipte 3 niveśite 4 vihite ca hemaca° . 5 yajñe saṃskṛtāgnau pu° amaraḥ . 6 yajñapātrabhede strī medi° agnipadasānnidhye 7 mantrasaṃskṛtamātre yathādhvare vahnirabhipraṇītaḥ bhaṭṭiḥ . 8 mantrasaṃskṛtāsu apsu strī ba° va° . tadādhārapātrī tu upacārāt praṇītāśabdavācyā . praṇītānāma āpo mantrasaṃskṛtā āhavanīyasyottarato nihitāḥ āśva° śrau° 1 . 1 . 5 nārā° . tadāpaḥ prāṇayaṃstasmādāpaḥ praṇītāstatpraṇītānāṃ praṇītātvam śata° brā° 12 . 9 . 3 . 8 .

praṇīya tri° pra + nī--karmaṇi vede kyap . yasya mantreṇa saṃskāraḥ kṛtastasmin . loke tu praṇeya ityeva .

praṇūta tri° pra + ṇū--stutau karmaṇi kta . stute amaraḥ .

praṇeya tri° pra + nī--yat . 1 vaśye adhīne 2 kṛtalaukikasaṃskāre ca hemaca° 3 prāpaṇīye .

pratakvan pu° pra + taka--gatau vanip . prakarṣeṇa gatiyukte nabhī'sti pratakkā tā° brā° 1 . 4 . 32 prakarṣeṇa pratakvā svāvayavaiḥ pāṃśubhiḥ sarvān dhiṣṇyān prati gantā takatirgatikarmā bhā° .

pratati strī pra + tana--bhāve ktin . 1 vistāre . kartari ktic vā ṅīp . 2 ballyāñca amaraḥ .

pratadvasu pu° pratat prāptaṃ vasu dhanaṃ yena . 1 pāptavasuke 2 vistīrṇadhane ca ṛ° 9 . 13 . 27 .

[Page 4436b]
pratana tri° pra + naśca purāṇāt prāt vārti° cakvārāt ṭyu tuṭ ca . purātane amaraḥ .

pratanu tri° prakṛṣṭastanuḥ prā° sa° . 1 atisvalpe 2 atisūkṣme ca

pratamā(rā)m avya° pra + āmu tarap tamap vā . atyantaprakarṣe

pratara pu° pra + tṝ bhāve ap . prakarṣeṇa 1 taraṇe ādhāre ap . 2 pravaraṇādhāre goprataraśabde dṛśyam .

pratarkaṇa na° pra + tarka--bhāve lyuṭ . vitarke śabdara° . ghañ . pratarka tatrārthe .

pratardana na° pra + ghṛda--bhāve lyuṭ . 1 tāḍane . kartarilyu . 2 tāḍake tri° 3 divodāsaputrabhede pu° harivaṃ° 29 a° . 4 indropadeśyabhede pratardanaṃ prati indreṇa brahmavidyopadiṣṭeti vedānte prasiddham .

pratala na° na° prakṛṣṭaṃ talam . 1 pātālabhede medi° . prakṛṣṭaṃ talamasya . 2 vistṛtāṅgulike pāṇau capeṭe pu° amaraḥ .

pratāna pu° pra + tana--ghañ . 1 vistāre 2 ṛṣibhede ca tasya gītrāpatyam iñ . prātāni tadgotrāpatye bahutve tu tasya upakā° luk . pratānā ityeva . 3 tantuyukte alābū trapuṣādau . gucchagulmantu vividhaṃ tathaiva tṛṇajātayaḥ . vījakāṇḍaruhāṇyeva pratānā vallya eva vā manuḥ . pratānāstantuyuktāstrapuṣālāvūprabhṛtayaḥ kullū° .

pratānin tri° pra + tana--ṇini . 1 vistīrṇe 2 vistṛtalatāyām strī ṅīp amaraḥ .

pratāpa pu° pra + tapa--ghañ . 1 koṣadaṇḍajāte nṛpādeḥ tejasi amaraḥ . 2 tāpe 3 arkavṛkṣe ca rājani° .

pratāpana pu° pratāpayati tapa--ṇic--lyu . 1 narakaviśeṣe 2 tāpake tri° śabdaratnā° . bhāve lyuṭ . 3 pīḍane śabdara° . kartari lyu . 4 viṣṇau pu° . prakāśātmā pratāpanaḥ viṣṇu sa° sūryaprabhṛtibhirviśvaṃ pratāpayatīti pratāpanaḥ bhā0

pratāpavat tri° pratāpra + astyarthe matup masya vaḥ . 1 pratāpayukte 2 skandānucaragaṇabhede pu° bhā° śa° 46 a° .

pratāpasa pu° tapasi sādhu aṇ prakṛṣṭastāpasaḥ prā° sa° . 1 prakṛṣṭatāpase 2 śuklārkavṛkṣe ca amaraḥ .

pratās avya° pra + tama bā° ṇvi--svarādi . glānau manoramā .

pratāraka tri° pra + tṝ--ṇic--ṇvul . 1 vañcake 2 dhūrte ca .

pratāraṇa na° pra + tṛ--ṇic--bhāve lyuṭ . 1 vañcane antha padārthasya anyathārūpeṇa jñāpane . yuc . pratāraṇā'pi tatrārthe strī . pratāraṇāsamarthasya vidyayā kiṃ prayojanam udbhaṭaḥ .

pratārita tri° pra + tṛ--ṇīc--kta . 1 vañcite trikā° .

[Page 4437a]
prati avya° pratha--ḍati . 1 vyāptau 2 lakṣaṇe 3 kañcitprakāramāpannasya kathane 4 bhāge 5 pratidāne 6 pratinidhīkaraṇe medi° 7 stoke 8 kṣepe 9 niścaye 10 vyāvṛttau 11 ābhimukhye 12 svabhāve ca śabdara° . asya nipātatve'pi kriyāyoge upasargatvam gatitvañca . asyārthabhedodāharaṇādi gaṇaratnamahodadhiṭī° uktaṃ yathā prati sādṛśyādānahiṃsāṅgokṛtipratinidhivyādhyābhimukhyavyāptivāraṇeṣu . pratidevatā . pratigṛhṇāti . pratihanti pratijñānam . abhimanyurarjunataḥ prati . pratiśyāyaḥ . pratisūryaṃ gataḥ . pratikīrṇam pāṃśubhiḥ . pratiṣiddhaḥ . tatra lakṣaṇevambhūtākhyānabhāgavīpsāyāmasya karmapravacanīyasaṃjñā tadyoge dvitīyā pariśabde udā° dṛśyam . pratinidhipratidānayoḥ karmapravacanīyasaṃjñā tadyoge pañcamī . pradyumnaḥ kṛṣṇātprati pratinidhirityarthaḥ . tilebhyaḥ pratiyacchati māṣāya, māṣān gṛhītvā pratirūpatayā tilān dadātītyarthaḥ . mātrārthe'syāvyayībhāve paranipātaḥ . śākapratiśākasya leśa ityarthaḥ . karmapravanīyatve nopasargasaṃjñā tena vṛkṣaṃ vṛkṣaṃ pratisiñcatītyādau na ṣatvaṃ tathā gatisaṃjñāpi na, tena gatirgatāvitinidhāto na . prateraṃśvādayastatpuruṣe pā° prateḥ parasyāṃśvādeḥ antodāttatā aṃśvādiśabde 37 pṛ° dṛśyam .

pratika tri° kārṣāpaṇena krītaḥ ṭiṭhan (ikāra uccārārthaḥ) pratirā deśaśca . kārṣāpaṇena krīte striyāṃ ṭittvāt ṅīp . tataḥ purohitā° bhāve yak . prātikya tadbhāve na0

pratikaṇṭha avya° vīpasārthe samīpye vā avyayībhāvaḥ . 1 kaṇṭhe kaṇṭhe ityādyarthe 2 kaṇṭhasāmīpye ca . pratikaṇṭhaṃ gṛhṇāti ṭhak . prātikaṇṭhika kaṇṭhasamīpagrāhiṇi .

pratikara pu° prati + kṝ--vikṣepe bhāve ap . 1 vistīrṇatāyāṃ 2 vikṣepe ca .

pratikartṛ tri° prati + kṛ--tṛc . kṛtasyāpakārasya pratyapakārake pratīkārakartari .

pratikarman na° prati + kṛ--manin . 1 vidyamānasya guṇāntarādhāne 2 kṛtrimabhūṣāyāṃ prasādhane amaraḥ .

pratikarṣa pu° prati + phaṣa--bhāve ghañ . 1 samākarṣaṇe anvayārthaṃ pūryopāttasya padādergrahaṇe kātyā° 15 . 8 . 10 karkaḥ .

pratika(ṣka)śa prati + kaśa--gatiśāsanayoḥ ac suṭ ni° . suḍmaghyaḥ . 1 sahāye 2 puroge ca si° kau° . 3 vārtāhare medi° . pratigataḥ kaśām prā° sa° . prateḥ na kaśiṃ pratyupasargatvam kintu gamerevopasargatvamato na suṭ . 4 kaśāghātaprāpte'śve si° kau° .

pratikaṣṭa na° pratirūpaṃ kaṣṭaṃ prā° ta° . 1 karmānurūpakaṣṭe 2 taddhetau ca .

pratikāma avya° kāmaṃ kāmaṃ prati avyayī° . pratyekakāme

pratikāya pu° prati + ci--ghañ kyādeśaḥ . 1 pratirūpake 2 śaravye lakṣye ca jaṭā° .

prati(tī)kāra pu° prati + kṛ--dhañ vā dīrghaḥ . 1 vairaniryātane kṛtasyāṣakārasya tulyarūpāpakārakaraṇena 2 śodhane 3 rogādeścikitsāyāśca śabratnā° .

prati(tī)kāśa pu° pratirūpaḥ kāśaḥ pra + kāśa--ghañ vā prā° sa° dīrghaḥ . tulyatve asya nibhā° nitthasa° . amaraṭīkāyāṃ ramānāthenāyaṃ dantyāntatayā paṭhitaḥ .

pratikitava pu° pratikūlaḥ kitavaḥ prā° ta° . dyūnakārasya pratikūle dyūtakāre yena saha dyūtapravṛttistasmin .

pratikūpa pu° pratirūpaḥ kūpaḥ prā° ta° . parisvāyāṃ hārā° .

pratikūla tri° pratirūpaṃ kūlaṃ pakṣo'sya prā° va° . 1 ananukūle viruddhapakṣāvalambini pratīpe amaraḥ prā° ta° . 2 viparītācaraṇe na° .

pratikṛti strī pra + kṛ--karmādau ktin . 1 pratimāyāṃ 2 sādṛśye 3 pratinidhau amaraḥ . 4 pratikāśe medi° .

pratikṛṣṭa tri° prati + kṛṣa--kta . 1 garhye 2 dvirāvṛttyā 3 kṛṣṭakṣetrādau ca medi° .

pratikopa pu° pratirūpaḥ kopaḥ . 1 rogasyānurūpe kope 2 vipakṣaṃ prati kope ca

pratikriyā strī prati + kṛ--bhāve śa . prati(tī)kāre

pratikṣaṇa avya° kṣaṇaṃ kṣaṇaṃ vyāpya vyāptau avyayī° . ābhīkṣṇye

pratikṣaya pu° prati + kṣi--aiśvarye ac . rakṣake śabdara0

pratikṣipta tri° prati + kṣipa--kamaṇi kta . 1 preṣite 2 vārite medi° . 3 bādhite 4 tiraskṛte ca amaraḥ . āhūya preṣito yastu pratikṣiptaḥ sa ucyate ityukte 5 āhūyapreṣite kṛṣṇadāsaḥ .

pratikṣepa pu° prati + kṣipa--bhāve ghañ . 1 nirāse medi° . 2 tiraskāre ca .

pratikhura pu° suśrute ekīyamatokte mūḍhagarbhabhede niḥsṛtahastaprādaśiraḥ kāyamaṅgī pratikhuraḥ iti tatra lakṣitam .

pratikhyāti strī prati + khyā--bhāve ktin . 1 vikhyātau 2 atikhyātau amaraḥ .

pratigata na° prati + gama--bhāve kta . gatāgataghratigatasamyātādyāśca pakṣiṇāma jaṭādharokte 1 khagagatibhede 2 parāvṛtyagamane ca . kartari kta . 3 parāvṛtte tri° .

pratigara pu° pratigīryate pratyuccāryate prati + gu--bhāve ap . vaidikamantrabhedasya uccāraṇabhede . tasya prakāra āśva° śrau° 5 . 9 . 4 sūtrādau vṛttau ca darśito yathā śastrasvaraḥ pratigara othāmo daiveti sū° śastrasya svara iva svaro yasya sa śastrasvaraḥ . uttarapadalopo'tra draṣṭavyaḥ . śastratulyasvara ityarthaḥ . savanasvarasyāvidheyatvādanyo'pi yo viśiṣṭaḥ svaro vihitaḥ śastrasya tasya prāpaṇārthaṃ vacanam . othāmodaiva ityayaṃ pratigarasaṃjño bhavati pratigīryate pratyuccāryate iti pratigaraḥ . vakṣyamāṇaviśeṣaviśiṣṭatayā sakṛdeva vidhātuṃ śakye'pi sāmānyasya pṛthagvidhānaṃ pratigaraśabdavyavahāre'pi sāmānyenāsya grahaṇārtham nārā° vṛ° śaṃsāmo daivetyāhāve sū° pratigaro bhavatīti śeṣaḥ . yaḥ punarayaṃ pratigaro'paro vidhīyate tajjñāpayati . pratigarāntaramadhyavartinghāhāve'yaṃ nimajjate . tena śastramadhye'yameva syāt śastrādāvayaṃ vrāhmaṇoktaḥ śaṃsāmodaivāmiti vā nā° vṛ° . plutādiḥ praṇave'plutādiravasāne sū° . vyavahitasye mau viśeṣavidhī . anantarasya praṇavāvasānarūpeṇa viṣayabhedāsambhavāt vṛ° . praṇave praṇava āhāvottare sū° . plutāderayamapavādaḥ . āhāvottare praṇave praṇava eva pratigaro bhavati . avasāne ca sū° . praṇavaḥ pratigaro bhavatīti śeṣaḥ . śastrāntare śastramaghye cāvasāne'yaṃ vidhirbhavati vṛttiḥ . praṇavānto vā sū° . viṣayadvaye'yaṃ vikalpaḥ yatra thatra cāntaḥśastraṃ praṇavenāvasyati . praṇavānta eva tatra pratigaraḥ vṛttiḥ . śastrānte tu praṇavaḥ bṛ° .

pratigraha pu° prati + graha--ap . 1 svīkāre 2 adṛṣṭārthadattadravyasya grahaṇe 3 saityapṛṣṭhe 4 patadgrahe ca medi° . pratigrahaścādṛṣṭārthatyaktadravyasvīkāraḥ . tatra dānasyaiva svasvatva dhvaṃsamita parasvatvonpattiṃ prati hetutā pratigrahasya tu yatheṣṭaviniyogārhatāprayojakasvatvaṃ prati kāraṇatā yathoktaṃ dāyabhāge dṛṣṭañca loke'pi dāne hi cetanoddeśaviśiṣṭatyāgādeva dātṛvyāpārāt sampradānasya dravye svāmitvam . na ca svokaraṇāt svatvaṃ svakartureva dātṛtvāpatteḥ parasvatvā pattiphalena hi dānarūpatā tacca phalaṃ sampradānādhīnaṃ yathā devatoddeśena dravyatyāgaṃ kurvannapi yajamāno na hotā kintu tasyaiva tyāgasya homābhidhānanimittaṃ prakṣepaṃ kurvan ṛtve geva hotetyucyate tadvadatrāpi syāt . kiñca manasā pātra muddiśyetyādiśāstre svīkārāt prāgeva dānapadā dṛṣṭam . nanu grahaṇaṃ svīkāraḥ abhūtatadbhāve cviprayogāt asvaṃ svaṃ kurvan vyāpāraḥ svīkāro bhavati kathaṃ tat prāgeva svatvam . ucyata utpannamapi svatvaṃ sampradānavyāpāreṇa mamedamiti jñānena yatheṣṭavyavahārārhaṃ kriyata iti svīkāraśabdārthaḥ . yājanādhyāpanasāhacarvyācca pratigrahasya svatvamajanayatī'pi ajenarūpatā na viruddhā yājanādau dakṣiṇādānādeva svatvāt mūlam . vyākhyātametat śrokṛṣṇena yathā nanu tyāgāt kevalaṃ svatvanāśaḥ sampradānasvatvaṃ tu mamedamiti bhāvisvatvāvagāhitatsvīkārādeveti mataṃ nirākaroti naceti . svīkarturevetyevakāreṇa tyakturvyavaccheda . idamupapādayati parasvatvāpattiphalena hīti . atrāyamāśayaḥ dhātvaryatāvacchedakaphalānukūlavyāpāravata eva tṛjantataddhātuvyyadeśyatvaṃ yathā dhātvaryatāvacchedakottaradeśasaṃyogānukūlavyopāravati caitre ganteti vyavahāraḥ . svīkārasya svatvahetutve dhātvarthatāvacchedakaparasvatvāmukūlasvīkārarūpavyāpāravataḥ svīkartareva dātṛpadavyapadeśyatvāpattiriti pūrvasvatvadhvaṃsarūpaphalasya na tadvyapadeśaniyāmakatā tathātve upekṣituchapi dātṛpadavyapadeśyatvāpattiriti . kecittu svīkārasya svatvahetutve parasvatvaphalopahitatyāgātmakadāne sarvāṃśe ekasyāpi kartṛtvāsandhavāt ekāṃśamādāyaiva dātṛtvavyavahāre kartavye pradhānībhūtaphalāṃśānukūlavyaḥ pāravatyeva dātṛvyavahāraḥ syāditi vyācakruḥ . dṛṣṭāntenedaṃ draḍhayati yathā hoti . homābhidhānanimittarmiti . viśiṣṭadeśāvacchinnapakṣepopahitatyānasya homatvāt prakṣepasya tadabhidhānanimittatvamityarthaḥ . tena hudhātvaryatāvacchedakaprakṣepānukūlavyāpāravati ṛtvijihoteti vyapadeśo yathā tathetyaryaḥ . vyāgasya svatvahatutva sphuṭameva śāstraṃ pramāṇayati kiñceti . ādinā bhūmau toyaṃ viniḥkṣipedityuttarapratīkaparigrahaḥ . śāstre śāstrakodhitatyage . dānapadaṃ dṛṣṭamiti . vidyate sāgarasvānto dānasyānto na vidyate iti tadvacanasyottarārdhe dānapadaṃ prayuktamityarthaḥ . tathāca niranvarayoreva svasvatvavaṃsaparasvatvātpattiphalayordadātighātvarthatāvacchedakatvāt dānasya parasvatvahetutā śāstrasiddhaiveti bhāvaḥ . svīkārāt prāgeva svatve grahaṇasya svīkārapadārthatvāsambhabamāśaṅkate nanviti . khīkāraśabdārtha iti . tathāca svapadasya yatheṣṭaviniyogārhatvaviśiṣṭe lakṣaṇeti bhāvaḥ . nanu yājanādhyāpanapratigrahairbrāhmaṇo dhanamārjayedityatra rājasūyena yajetetyādivat yājanādyātmakairdhanamarjayedityanvayāt pratigrahasyārjanarūpatā siddhā pratigrahasya svatvāhetutva ca tadviruddhaṃ svatvahetuvyāpārasyevārjanatvādata āha yājaneti . arjanarūpatā arjanapadavyapadeśaḥ . avirodhamupapādayati yājanādāviti tathā ca yājanādīnāṃ svatvāhetutvena tadanvayānurodhavat arjayedityatrārjanatvaṃ na svatvajanakatvaṃ kintu svatvaprayojakatvameva tacca pratigrahe'pyakṣataṃ datte satyayaṃ pratīgṛhṇātītyavadhāraṇa eva taduddeśena dātustyānāt tatsvatvodayāt pratigrahavaimukhyajñāne tadvyatirekācceti bhāvaḥ . na ca dānasya svatvahetutve pramāṇābhāvaḥ saptāvittāgamā dharmyādāyo lābhaḥ krayo jayaḥ . prayogaḥ karmayogaśca satpratigraha eva ca ityādimanvādivacanaistasya svatva hetutvāpratipādanāditi vācyaṃ brāhmaṇāya tyaktāyāṃ gavi gauriyaṃ brāhmaṇasya na tu mametyādisārvajanīnapratītereva tatra pramāṇatvāt pradānaṃ svāmyakāraṇamitivacanācca ata eva videśasthaṃ pātramuddiśya tyaktadhane svīkāramanvareṇaiva pātrasya maraṇasthale pivṛdāyatvena taddhanaṃ putrādibhirvibhajya mṛhyate anyathā tairiva udāsīnairapi taddhanasyāraṇya kuśāderivopādāne yatheṣṭaniyoge ca pratyavāyo na syāt . nanvevaṃ dānādeva svatvasiddherdattavastuni svīkāro vyartha iti cenna labdhvā cāṣṭaguṇaṃ phalamityādi smṛteḥ pratigra hītari dravyadānasya phalaviśeṣaṃ prati hetutvona tādṛśaphalasampattyarthameva pratigrahasyopayogāt yājanādhyāpanapratigrahairdvijo dhanamarjayedityādiśrunyā prāmuktasmṛtyā ca pratiyahasyāpi svatvahetutvabodhanācca svatvajanakavyāpārasyaivārjanapadārthatvāt śabdaśaktipra° . adhikaṃ dānaśabde dṛśyam . dravyabhedapratigrahe doṣastu agrāhyaśabde uktastatra ayācitasya viṣayabhede pratigrahe na doṣaḥ yathā ayācitopapamne tu nāsti doṣaḥ pratigrahe . amṛtaṃ taṃ vidardevāstasmāttannaiva nirṇudet . murubhṛtyāṃścojjihīrṣurarciṣyat devatātithīn . sarvataḥ pratigṛhṇīyāt na tu tṛpyet svayaṃ tataḥ . sādhutaḥ patigṛhṇīyādatha bā'sādhuto dvijaḥ . guṇavānalpadoṣaśca nirguṇo hi nimajjaki . evaṃ taskaravṛttyā vā kṛtvābharaṇamātmanaḥ . kuryādviśuddhi parataḥ prāyaścittaṃ dvijottamaḥ . gāruḍe 15 a° . adhikam agre darśayiṣyamāṇe śu° tattvagranthe dṛśyam . tīrthapratigrahaniṣedho yathā svakārye pitṛkārye vā devatābhyarcane'pi vā . niṣphalaṃ tasya tattīrthaṃ yāvat taddhanamaśnute . atastīrthe na gṛhṇīyāt puṇyeṣvāyataneṣu ca kaurme 33 a° . rājāditaḥ pratigrahaniṣedho yathā na rājñaḥ pratigṛhṇīyānna śūdrapatitādaṣi . na cānyasmādaśaktaśca ninditāt varjayedbudhaḥ kaurme 15 a° . āpadi garhitapratigrahasthādoṣaḥ vṛhatparā° proktapratigrahāmāve prāptāyāṃ vṛhadāpadi . vipo'śnan pratigṛhnan vā yatastato'pi nāghamāk . gurvādipoṣyavargārthaṃ devādyarthañca sarvaśaḥ . pratyādadyāddvijo yastu bhṛtyarthamātmano'pi ca . dadhikṣīrājyamāṃsāni nanghapuṣyāmbumatsyakān . śavyāmāṃsāsanaṃ śākaṃ pratyākhyeyaṃ na karhicit . api duṣkṛtakarmabhyaḥ samāṃdadyādayācitam . patitebhyastathā'nyebhyaḥ pratigrāhyamasaṃśayam . pratigrahītuṃ śaktasya tattyāge tatraiva sthānāntare svarga ukto yathā śaktaḥpratigrahītuṃ yo vedavṛttaḥ susaṃyataḥ . labhyamānaṃ na gṛhṇāti svagaṃstasya suniścitam . pratigrahamṛṇaṃ vāpi yācitaṃ yo na yacchati . tatkoṭiguṇitigrasto mṛto dāsatvamṛcchati . dātā ca na smareddānaṃ prātigrāhī na yācate . tāvubhau narakaṃ yāṭho dātā caiva pratigrahī . vadanti kavayaḥ keciddānapratigrahau prati . pratyakṣaṃ liṅgameveha dātṛyācakayorbalam . dātṛhasto bhavedūrdhvamadhastiṣṭhet pratigrahī . yaddānaṃ pratigṛhṇīyāt pratigrāhī vrajatyadhaḥ . tasya prakāramāha śu° ta° viṣṇudharmottare bhūmeḥ pratigrahaṃ kuryādbhūmeḥ kṛtvā pradakṣiṇam . pradakṣiṇaṃ na sarvasyābhūmeḥ kintu tatrasthasya pradakṣiṇāvartanamātraṃ bhūmerasannidhāne tāmuddiśya pradakṣiṇam . kare gṛhya tathā kanyāṃ dāsadāsyau dvijottamāḥ! . karantu hṛdi vinyasya dharmo jñeyaḥ pratigrahe āruhya ca gajasyoktaḥ karṇe cāśvasya kīrtitaḥ . tathācaikaśaphānāntu sarveṣāmaviśeṣataḥ . pratigṛhṇīta gāṃ pucche pucche kṛṣṇājinaṃ tathā . āraṇyāḥ paśavaścānye grāhyāḥ pucche vicakṣaṇaiḥ . pratigrahamathoṣṭrasya āruhya ca tathā''caret . vījānāṃ suṣṭimādāya ratnānyādāya sarvaśaḥ . vastra daśānta ādadyāt parighāya tathā punaḥ . āruhyopānahau yānamāruhyaiva ca pāduke . īṣāyāntu rathaṃ grāhyaṃ chatraṃ daṇḍe ca dhārayet . āyudhāni samādāya tathā''bhūṣya vibhūṣaṇam . varmadhvajau tathā spṛṣṭvā praviśya ca tathā gṛham . avatīrya ca sarvāṇi jalasthānāni vai dvijāḥ . dravyāṇyanyānyathādāya spṛṣṭvā yo brāhmaṇaḥ paṭhet . pratigrahītā sāvitrīṃ sarvatraiva prakīrtayet . tatastu sārdhaṃ dravyeṇa tasya dravyasya daivatam bhūmirviṣṇudevatāketyādi kīrtayedityarthaḥ . samāpayettataḥ paścāt kāmastutyā pratigraham . vidhiṃ dharmamatho jñātvā yastu kuryāt pratigraham . dātrā saha taratyeva nānādurgāṇyasau dvijaḥ . brahmapurāṇe vrāhmaṇaḥ pratigṛhṇīyādvṛttyarthaṃ sādhutastathā . avyaśvamapi mātaṅgatilalauhāṃśca varjayet . kṛṣṇājinahayagrāhī na bhūyaḥ puruṣo bhavet . śayyālaṅkāravastrādi pratigṛhya mṛtasya ca . narakānna nivartante dhenuṃ tilamayīṃ tathā . tathā brahmahatyā surāpānamapi steyaṃ tariṣyati . āturād yadgṛhītantu tatkathaṃ vai tariṣyati etadādidavya dānaṃ grahīturdoṣajanakam . anicchave vidyārahitatvenāsamarthāya ca dāturapi doṣajanakamāha dakṣaḥ na kevalaṃ hi tadyāti śeṣamasya ca naśyati . tat dravyaṃ śeṣaṃ dravyasya ataeva yājñavalkyaḥ vidyātapobhyāṃ hīnena na tu grāhyaḥ pratigrahaḥ . gṛhṇan pradātāramadhonayatyātmānameva ca . adho narakam . etaddānapratigrahaṇottaraṃ tapojapādibhirātmatāraṇakṣamāya svecchayā pratigrahītre dānaṃ na doṣāyetyāha viṣṇuḥ etāni yadi gṛhṇāti svecchayābhyarthito na tu . tasmai dāne na doṣo'sti yastvātmānantu tārayet . tāraṇaprakāramāha hārītaḥ maṇivāsogavādīnāṃ pratigrahe sāvitryaṣṭasahasraṃ japet pañcamadhyame daśottame dvādaśarātraṃ payovrataṃ śatasahasraṃ masatpratigraheṣviti aṣṭasahasramaṣṭādhikasahasram asatpratigraheṣu ubhayatomukhyādipratigraheṣu tathācādipurāṇe kiṃ kariṣyatyasau mūto gṛhṇātyubhayatomukhīm . sahasraṃ vāruṇāḥ pāśāḥ khuradhārā'gnisannibhāḥ . pūrṇe varṣasahasre tu pāśa ekaḥ pramucyate . ata eva devalaḥ pratigrahasamartho hi kṛtvā vipro yathāvidhi . nistāṃrayati dātāramātmānañca svatejasā . skānde vedāṅgapārago vipro yadi kuryāt pratigraham . na sa pāpena lipyeta padmamatramiva mbhasā evaṃ tīrthe na pratigṛhṇīyāt puṇyeṣvāyataneṣu ca . nimitteṣu ca sarveṣu na pramatto bhavennaraḥ iti mahābhāratavacanam . pratigrahītṛdoṣajanake gaṅgātīrādideśagrahaṇādikāle dāne'pi bodhyam . kintvidānīntathāvidhapātrābhāvāt manasā pātramuddiśya ityādi prāguktavacanāttattaddeśakālayorutsṛjya deśāntare kālāntare ca pratipādanācāraḥ sarvathā samīcīnaḥ . gaṅgāvākyābalyapyevam . yājñavalkyaḥ pratigrahasamartho° hi nādatte yaḥ pratigraham . ye lokā dānaśīlānāṃ sa tānāpnoti puṣkalān . apabādamāha sa eva kuśāḥ śākaṃ payo matsyā gandhāḥ puṣpaṃ dadhi kṣitiḥ . māṃsaśayyāsanaṃ dhānāḥ pratākhyeyaṃ na vāri ca . cakārādgṛhādi śayyāgṛhān kuśān gandhānapaḥ puṣpaṃ maṇīn dadhi . matsyān dhānāḥ payomāṃsaṃ śākasvaiva na nirṇu det iti vacatāt . maṇīn viṣādinivārakān . tathā edhodakaṃ phalaṃ mūlamannamabhyuddhṛtañca yat . sarvataḥ pratigṛhṇīyāt madhvathābhayadakṣiṇām . abhayadrakṣiṇām abhayadānaṃ abhayaprada iti vakṣyasāṇavacanāt . abhyuddhṛtam abhyarthya dattam . kimiti pratyākhyeyam ityāha . tathā sya manuḥ ayācitāhṛtaṃ grāhyamapi duṣkṛtakarmaṇaḥ . anyatra kulaṭāṣaṇḍapatitebhyastathā dviṣaḥ etadvacanaṃ yājñavalkyasyeti mitākṣarākullū kabhaṭṭamādhavācāryāḥ . manoriti śūlapāṇiḥ . bharadvājaḥ ayācitopapanne tu nāsti doṣaḥ pratigrahe . amṛtaṃ tadvidurdevāstasmāttaṃ naiva nirṇudet . apavādāntaramāha sa eva devātirthyarca nakṛte gurubhṛtyārthameva ca . sarvataḥ pratigṛhṇoyādātmavṛttyarthameva ca bhṛtyā bharaṇīyāḥ bhāryāputrādayaḥ . tathā ca manuḥ vṛddhau ca mātāpitarau sādhvī bhāryā sutaḥ śiśuḥ . apyakārya śataṃ kṛtvā bhartavyā manurabravīt . ātmavṛttyarthaṃ jīvanamātram . na tu tṛpyet svayaṃ tataḥ iti manusmṛteḥ . prayogasāre pratigrahaṃ na gṛhṇīyādātmabhogopalipūsayā . devatātithipūjārthaṃ dhanaṃ yatnādupārjayet . aṅgirāḥ kuṭumbārthaṃ dvijaḥ śūdrāt pratigṛhṇīta yācitam . kratvarthamātmane caiva na hi yāceta karhicit . ata eva yajñārthe yācakatre nindāmāha yājñavalkyaḥ cāṇḍālo jāyate yajñakaraṇācchūdrabhikṣaṇāt śūdrasyāpi ayācitadātṛtvamāha nṛsiṃhapurāṇam ayācitapradātā ca kṛṣi vṛttyarthamāśrayet . purāṇaṃ śṛṇuyānnityaṃ narasiṃhasya pūjanam

pratigrahītṛ tri° prati + graha° tṛc . pratigrahakartari pratigrahītṛdharmāśca dānaśabde 1 pṛ° uktā dṛśāḥ .

pratigrāha tri prati + graha--kartari ṇa . 1 prātagrahakārake 2 patadgrahe (pikadānī) pu° amaraḥ .

pratigha pu° prati + hana--ḍa nyaṅkvā° kutvam . 1 praticāte medi° 2 kope amaraḥ . kāmapratidhātena tasya jātatvāttathātvam . 3 mūrchāyāṃ śabdara° .

pratighāta pu° prati + hana--ṇic bhāve ap . 1 māraṇe 2 kṛtaścit vighāte ca . lyuṭ pratithātana tatrārthe na° amaraḥ .

pratighna na° prati + hana--ghañarthe ka . aṅge śabdaca° .

praticakṣya tri° prati + cakṣa--ṇyat vā khyādeśābhāvaḥ . prakarṣeṇa dṛśye ṛ° 1 . 113 . 11 bhā° .

praticchandas tri° chandobhiprāyaḥ pratigataśchandaḥ atyā° sa° . 1 abhiprāyānurūpe 2 pratirūpe 3 anurodhe ca trikā° . vedaśchandaḥ sākalye avyayī° . 4 prativedamityarthe avya° .

praticchandaka tri° prati + chanda--ṇvul . pratinidhau 9 . 180 śloke kullūkabhaṭṭaḥ .

praticchāyā strī pratirūpā chāyāyāḥ prā° sa° . pratirūpāyāṃ 1 pratimāyāṃ 2 sādṛśye ca amaraḥ .

pratijaṅghā strī pratigatā jaṅgām atyā° sa° . agrajaṅghāyām hemaṃca° .

pratijana avya° vīpsāyām avyayī° . janaṃ janaṃ pratītyarthe tasya aṃśvā° antodāttatā . tatra sādhu pratijanā° khañ . prātijanīna pratyekajanasādhau tri° .

pratijanādi pratijanādibhyaḥ khañ pā° ukte khañpratyayanimitte śabdagaṇe sa ca gaṇaḥ pā° ga° ukto yathā pratijana idaṃyuga saṃyuga samayuna parayuga parakula parasyakula amuṣyakula sarvajana viśvajana mahājana pañcajana

pratijanya na° pratikūlaṃ janyaṃ yuddhaṃ yasya, pratijane vipakṣajanapade bhavaḥ yat vā . 1 pratibale 2 pratipakṣajanapadabhave ca ṛ° 4 . 5 . 7 . bhā° .

pratijalpaka pu° . dustyajadvandvabhāve'smin prāptirnārhatyanuddhatam . dūtasamma kanenoktaṃ yatra sa pratijalpakaḥ ujjvalabhaṇyuktalakṣaṇe dvatavākyabhede .

pratijāgara pu° jāgarasya pratinidhiḥ . 1 pratyavekṣaṇāya gṛhasavekṣasveti niyone amaraṭī° rāyamukuṭaḥ . lyuṭ . patijāgaraṇa tatrārthe na° mārka° pu° 99 a° .

pratijihvā strī pratirūpā jihvā prā° sa° . tālūmūlasthe jihvākāre māṃsapiṇḍe(ālajiva) svārthe ka . tatrārthe trikā° .

pratijñā strī prati + jñā--bhāve ātaścopasarge pā° aṅ . 1 kartaghyatvaprakārakajñānānuchalavyāpāre sa ca kariṣyāmītyādivākyarūpaḥ sādhyanirdeśaḥ pratijñā gau° sū° ukte sādhyavattvena pakṣanirdeśarūpe 2 pañcāṅganyāyāvayavabhede yathā prarvato vahnimān ityādivākyam tatra bhāṣyam prajñāpanīyena dharmeṇa viśiṣṭasya parigrahavacanam . sādhyanirdeśaḥ pratijñā yathā śabdo'nitya iti . avayavagranthe anumānacintāmaṇyādidīdhitau vistāraḥ . vyavahāre pakṣābhidhāyake 3 pūrvapakṣabhāṣādyaparaparyāye vākye yathā mamedaṃ dravyamanena gṛhītaṃ na dadātītyādi . pūrvapakṣaśabde 4406 pṛ° dṛśyam . 4 aṅgīkāre amaraḥ bhāve lyuṭ . pratijñānaṃ tatrārthe na° .

pratijñāta tri° prati + jñā--kta . prāguktapratijñāviṣaye tato'rthī lekhayet sadyaḥ pratijñātārthasādhanam iti smṛtiḥ .

pratijñāntara na° anyā pratijñā mayū° sa° . pratijñātārtha pratiṣedhe dharmavikalpāttadarthanirdeśaḥ pratijñāntaram gau° sū° ukte nigrahasthānabhede vivṛtaṃ cedaṃ vṛttau pratijñāntaraṃ lakṣayati . pratijñātasyārthasya pratiṣedhe kṛte taddūṣaṇoddidhīrṣayā dharmasya dharmāntarasya viśiṣṭaḥ kalpovikalpaḥ tasmādviśeṣaṇāntaraviśiṣṭatayā pratijñātārthasya kathanamiti phalitārthaḥ . pratiṣedha ityanena jhaṭitisaṃvaraṇe vilambenāpi svayaṃ dūṣaṇaṃ vibhāvya viśeṣaṇe na doṣa ityuktaṃ, pratijñātārthasyetyupalakṣmaṇam hetvatiriktārthasyeti tattvaṃ tena udāharaṇāntaramupanayāntarañca pratijñāntaratvena saṃgṛhītaṃ bhavati . idañca pakṣasādhyaviśeṣaṇabhedāt pratyekaṃ dvividha yathā śabdo'nitya ityukte dhvanau bādhena pareṇa pratyukte varṇātmakaḥ śabdaḥ pakṣa iti pratijñāntaraṃ, na cedamarthāntara prakṛtopayogāt na ceyaṃ pratijñāhāniḥ pūrvoktasyāpari tyāgāt evaṃ parvato vahnimān surabhimalinadhūmavattvādityukte asamartha viśeṣaṇatvena ca pareṇa pratyukte kṛṣṇāguruprabhavavahnimānityatra, evaṃ tādṛśavahnau sādhye yaḥ surabhi malinaghūmavān sa vahnimānityudāharaṇe nthūnatvena pratyukte sa tādṛśavahnimānityatra, ṇavamanyadapyūhyam .

pratijñāpatra na° pratijñāsūcakaṃ patram śā° ta° . bhāṣāpatrabhede .

pratijñāvirodha na° pratijñāhetvorvirodhaḥ pratijñāvirovaḥ gau° sū° ukte nigrahasthānabhede vivṛtañcedaṃ vṛttau pratijñāvirodhaṃ lakṣayati atra ca pratijñāhetupade kathākālīnavākyapare tathā ca kathāyāṃ svavacanārthavirodhaḥ pratijñāvirodhaḥ yadyapi kāñcanamayaḥ parvato vihnimān parvataḥ kāñcanamayavahnimān hrado vahnimān hradatvāt parvato vahnimān kāñcanamayadhūmādityādau hetvābhāsāntarasāṅkaryaṃ tathāpyupādheyasaṅkare'pyu pādherasāṅkaryānna doṣaḥ . na cāsaṅkīrṇasthalābhāvaḥ prarvato na vahnimān dhūmāt yo yo dhūmavān sa niragnirityudāharaṇe niragniścāyamityupanaye tatsattvāta evaṃ nigasane'pi bodhyam .

pratijñāsannyāsa na° pakṣapatiṣedhe pratijñātārthāpanayanaṃ pratijñāsannyāsaḥ gau° sū° ukte nigrahasthānabhede vivṛtañcedaṃ vṛttau pratijñāsannyāsaṃ lakṣayati . pakṣasya svābhihitasya pareṇa pratiṣedhe kṛte sati tatparijihīrṣayā pratijñātārtha syāpanayanamapalāpa ityarthaḥ yathā śabdo'nitya aindrayakatvādityukte sāmānye vyabhicāreṇa pareṇa pratyukte ka evamāha śabdo'nitya iti .

pratijñāhāni na° pratidṛṣṭāntadharmābhyanujñā svadṛṣṭānte pratijñāhāniḥ gau° sū° ukte nigrahasthānabhede vivṛtañcedaṃ vṛttau pratijñāhāniṃ lakṣayati pratikūlo dṛṣṭānto yatra sa putidṛṣṭāntaḥ parapakṣaḥ svaḥ svīyaḥ dṛṣṭānto yatra sa svadṛṣṭāntaḥ svapakṣaḥ tathā ca svapakṣe parapakṣadharmābhyanujñā pratittāhāniḥ svayaṃ viśiṣyābhihitaparityāga iti phalitārthaḥ apasiddhāntastu svayaṃ viśiṣya nābhidhīyate iti nāpamiddhāntasāṅkaryaṃ seyaṃ pakṣahetudṛṣṭāntasādhyatadanyahānibhedāt pañcadhā bhavati yathā śabdo'nityaḥ kṛtakatvādityukte pratyabhijñayā bādhitaviṣayo'yamityuttarite astu tarhi ghaṭa eva pakṣa iti, evaṃ tatraiva aindriyayatvāditi hetoranaikāntikatvamiti pratyukte astu kṛtakatvāditi hetu riti, evaṃ parvato vahnimān dhūmādayogolakavadityukte dṛṣṭāntaḥ sādhanavikala iti pratyukte astu tarhi mahāvasavaditi, evam atraiva siddhasādhane ca pratyukte astu tarhi indhanavāniti anyahānistu viśeṣaṇahānyādiḥ yathā tatraiva nīladhūmādityukte'samarthaviśeṣeṇatvena pratyukte astu tarhi dhūmāditi heturityādi .

pratitantra na° pratikūlaṃ tantraṃ śāstram prā° sa° . svamataviruddhe śāstre tantrañcetaretarābhimatasambaddhasyārthasyopadeśaḥ śāstramiti .

pratitantrasiddhānta pu° samānanantrasiddhaḥ paratantrasiddhaḥ pratitantrasiddhāntaḥ gau° sū° ukte siddhāntabhede vivṛtaṃ cedaṃ vṛttau pratitantramiddhāntaṃ lakṣayati . mamānaśabda ekārthastenaikatantrasiddha ityarthaḥ svatantramiddha iti paryavasito'rthaḥ tathā ca vādiprativādyekataramātrābhyupagatastadekatarasya pratitantrasiddhānta iti phalitāryaḥ . yathā mīmāṃsakānāṃ śabdanityatvam . udāhṛtaṃ ca bhāṣye yathā nāsata ātmalābhaḥ nasata ātprahānaṃ niratiśayā cetanāḥ dehendriyamanaḥ su viṣayeṣu tattatkāraṇeṣu ca viśeṣa iti sāṃkhyā nām . puruṣakarmanimitto bhūtasargaḥ karmahetavo doṣāḥ pravṛttiśca svaguṇaviśiṣṭāścetanāḥ asadutpadyate utpanna nirudhyate iti yogānām .

pratitara pu° pratitīryate'nena prati + tṝ--karaṇe aṣ . taraṇasādhane naukācālanadaṇḍādau suśrutaḥ .

pratitāla pu° saṃgītasā° ukte tālabhede tallakṣaṇabhedādikaṃ tatroktaṃ yathā kāntāraḥ samarākhyaśca vaikuṇṭho vāñchitastathā . kathitāḥ śaṅkareṇaiva catvāraḥ pratitālakāḥ . kāntāraḥ pratitālastu candrakrīḍe drutadvayam . daśākṣarapadenāyaṃ śṛṅgāre vartate rase . 1 laghudrutau laghuścānto nṛpanāla udāhṛtaḥ . rudrasaṃkhyākṣarapadaḥ samaro vīrke rase . 2 rudratrayastu vaikuṇṭhe pratitāle samīritāḥ . arkasaṃkhyākṣarai pādo hāsye tripuṭatālake . 3 vāñchitastṛtīya tāle laghureko drutastathā . bayodaśākṣarairyukto rase'dbhute prakīrtinaḥ .

pratitālī strī pratigatā tālaṃ gaurā° ṅīṣ . (cāvi) tālakoddhvāṭake yantrabhede hemaca° .

pratitūṇī strī suśrutīkte vānarogabhede āvṛtya vāyuḥ sakaphā dhamanīḥ śabdavāhinīḥ . narān karotyakriyakān mūkaminmiṇagadgadān . adhikā vedanā yāti varcomūtrāśayotthitā . bhidantīva gudopasthaṃ sā tuṇītyupadiśyate . gudopasthotthitā saiva pratilomavisarpiṇī . vegaiḥ pakvāśayaṃ yāti pratitūṇī tu sā smṛtā . tūṇīśabdo'ti taṃtra lakṣitavātarogabhede strī .

pratidāna na° pratirūpaṃ tulyarūpaṃ dānam prā° sa° . vinimaye 1 tulyarūpadāne nyastasya dravyasya 2 pratyarpaṇe ca amaraḥ .

pratidāraṇa na° prati--dṝ + ṇac--ādhāre lyuṭ . yuddho śabdamālā bhāve lyuṭ . bhedane .

pratidivan pu° pratidīvyati diva--kanin . pratyahaṃ 1 dīptiśīle sūrye trikā° asya bhatve'llope dīrghavidhau paranimittaloparūpājādeśasya sthānivattvābhāvāt dīrthaḥ . pratidīnnaḥ pratidīvnetyādi . śabdaratnā° pratidīvan iti śabdāntaraṃ kṛtaṃ tatra pṛṣo° . tatrārthe .

pratidṛṣṭāntasama pu° gau° sū° ukte jātyuttarabhede jātiśabde 3101 pṛ° dṛśyam .

pratidvandva na° pratirūpaṃ dvandvam prā° sa° . tulyayuddhe mārka° 19 a° .

pratidvandvin tri° pratidvandvamastyasya iti . 1 tulyarūṣe yenā saha dvandvaṃ yuddhaṃ kriyate 2 tasmiṃśca .

[Page 4443a]
pratidhartṛ tri° prati + dhṛ--tṛc . nirākārake yaju° 15 . 10 yedadī0

pratidhā strī prati + dhā--bhāve kvip . pnatividhāne bhāve lyuṭ . patidhāna nirākaraṇe na° .

pratidhi pu° pu° pratimukhaṃ dhīyate ṣrati--dhā karmakhi ki . prātaḥsavanānte vāṭye 1 stotrabhede tākhya° brā° bhā° . 2 īṣātiryaggatakāṣṭhe ṛ° 19 85 8 bhā° . 3 anne yaju° 68 vedadī° .

pratidhvani pu° pratirūpodhvaniḥ prā° sa° . śabdānusāreṇa jāyamāne śabde pratiśabde hemaca° .

pratidhvāna pu° prati + dhvana--ghañ . pratiśabde amaraḥ .

pratinandana na° prati + vanda--bhāve lyuṭ . āśīrvādādinā sambhāvane .

pratinaptṛ pu° pratinihito naptā paotraḥ prā° sa° . prapautre hema° .

pratinava tri° pratinato navaṃ nūtanatvam atyā° sa° . nūtane jaṭā0

pratināda pu° pratirūpo nādaḥ prā° sa° . pratidhvanau

pratināyaka pu° pratikūlo nāyakaḥ prā° sa° . vīrarasādau pratikūle nāyake nāyakasya yaṃ prati kopādi tasmin dhīroddhataḥ pāpakarī vyasanī pratināyakā sā° da° . yathā rāmasya rāvaṇa ityādi .

pratinidhi pu° pratirūpaṃ nidhīyate tulyarūpatayā svāpyate pati + ni + dhā--ki . 1 pratirūpe tulyarūpe amaraḥ . baidikakarmāṅgadravyādīnāṃ sukhyānāmalābhe 2 tulyarūpatayānyasmin nidhīyamāne . kutra pratinidhirbhavati kutra vā na mavati tatsarvaṃ viśeṣasahitaṃ kātyā° śrau° 14 kaṇḍikāyāṃ vyavasthāpitaṃ yasya saṃkṣiptārthasyu kātyāyanaśabde 1865 pṛṣṭhādo darśitaḥ . tadanusāreṇa smārtādisammatavyavasthā pradarśyate tatra ekādaśītattve uktaṃ yathā skandapurāṇam putrañca viniyopetaṃ bhaninīṃ bhrātarantathā . epāmabhāva evānya brāhmaṇaṃ viniyojayet . naruḍapurāṇam bhāryā bhartṛvrataṃ kuryādbhāryāyāśca patistathā . asāmarthya dvayostābhyāṃ vratabhaṅgo na jāyate . varāhapurāṇe pitṛmātṛpatibhrātṛsvasṛgurvādibhūbhujām . adṛṣṭārthasupovitvā svayaśca phalabhām bhavet . atraiva viṣaye kātyāyanaḥ dakṣiṇā nātra kartavyā śuśrūṣā vihitā ca sā nanu pratinidhau mameha śarma ityādimantrasthaphalaṃ kutrānvetu iti cet pradhāna eva . tathāca śārīrakabhāṣye śrutiḥ yāṃ ve kāñcana yajña āśivamāśāsate yajamānāyeva tāmāśāsate iti hovāca iti . brāhmaṇa survasve yajamānāyetyatra yajamānakheti pāthaḥ . saralāyāṃ sūtraṃ yāṃ vai kāñcana ṛtvigāśiṣamāśāste sā yajamānasyaiveti . atra ṛtvigyajamānapade pratinidhipradhānapare ākāṅkṣitatvāt . ataeva pratinidhiputrādinā āyāntu naḥ pitaraḥ ityādiranūha eva ṣaṭhyate vākyasya kālpanikatvānna tatheti . kālamādhavīye kāmye pratinidhirnāsti nitye naimittike hi saḥ . kāmyeṣupakramādūrdhvamanye pratinidhiṃ viduḥ yathā nityaṃ naimittikañca pratinidhināpyupakramya kārayet kāmye tu svasāmarthyaṃ parīkṣya svayamevopakramya kuryāt . asāmarthye upakramādūrdhvaṃ pratinidhināpi kārayet . etacca śrautakāmyaparaṃ smārtakāmyantu anyadvārāpyupakramya kāryam . tathā ca parāśarabhāṣye śātātapaḥ śrautaṃ karma svayaṃ kuryādanyo'pi smārtamācaret . aśaktau śrautamapyanyaḥ kuryādācāramantataḥ . antata upakramāt parataḥ . etacca kāmye'pi pratinidhividhāyaka naimittikamātraparatve śrautasmārtabhedopādāna vyarthaṃ syāt tayoraviśeṣādeva pratinidhilābhāt . ata eva bhāratapāṭhādau tathā samācāraḥ . smṛtyarthasāre nābhāvasya pratinidhirabhāvāntaramiṣyate . sajātīyatve'pyabhāvāntaramabhāvasya pratinighirneṣyate . bhāvastu kadācidyathopavāsādau brāhmaṇabhojanādīti . nāpi pratinidhātavyaṃ niṣiddhaṃ vastu kutracit . śrotriyāṇāmabhojya yaddravyaṃ hi tadaśeṣataḥ . grāhyaṃ pratinidhitvena homakārye na kutracit . dravyaṃ vaikalpikaṃ kiñcid yatra saṅkalpitaṃ bhavet . tadabhāve sadṛg grāhyaṃ na tu vaikalpikāntaram . upātte tu pratinidhau sukhyārtho labhyata yadi . tatra mukhyamanādṛtya gauṇenaiva samāpayet . saṃskārāṇāmayogyo'pi mukhya eva hi labhyate . na tu saṃskārayomyo'nyo gṛhyate pratirūpakaḥ . mukhye kāryāsamarthe tu labdhe'pyetasya nādaraḥ . pratirūpakamādāya śaktamevopajāyate . kāryairūpaistathā patraiḥ kṣīraiḥ puṣpaistathā phalaiḥ . gandhai rasaiḥ sadṛg grāhyaṃ pūrvālābhe ṣaraṃ param . grāmyāṇāntu mavedgrāmyamāraṇyānāmaraṇyajam . yavālābhe tu goghūmāstathā reṇuyavādayaḥ . haviṣye gorghṛtaṃ grāhyaṃ tadabhāve'pi māhiṣam . ājaṃ vā tadabhāve tu sākṣāttailaṃ prayujyate . tailābhāve grahītavyaṃ tailajaṃ tilasambhavam . talajaṃ tailabhṛṣṭaṃ tilasambhavama tilapiṣṭādi . tadabhāve tṛ sasnehaṃ kausumbhaṃ sarṣapodbhavam vṛkṣasnehastathā grāhyaḥ pūrvābhāve paraḥ paraḥ . tadabhāve gavādīnāṃ kramāt kṣīraṃ vidhīyate . tadabhāve dadhi grāhyamalābhe tila iṣyate . yatra mukhyaṃ dadhi kṣīraṃ tatrāpi tadalābhataḥ . ajādeḥ kṣīradadhyādi tadabhāve'pi goghṛtam . mukhyāsanno'tha vā grāhyaḥ kāryakāraṇasantatau . ata eva dhṛtābhāve pūrvaṃ dadhi tataḥ payaḥ . tathā sarvatra gauṇakāleṣu karmacoditamācaret . prāyaścittaṃ vyāhṛtibhirhutvā karma samācaret . matsyasūkte ghṛtaṃ na labhyate yatra śuṣkakṣīreṇa homayet . kṣīrasya ca dadhi jñeyaṃ madhunaśca guḍī bhavet . āyurvede'pi madhu yatra na labhyeta tatra jīrṇo guḍo bhavet . kāṇḍamūlaparṇapuṣpaphalapraroharasagandhādīnāṃ sādṛśyena pratinidhiṃ kuryāt . sarvābhāve yavapratinidhirbhavatīti kāṇḍaṃ nālaṃ praroho'ṅkuraḥ . sarvālābhe yava iti kalpataruḥ avayava iti nārāyaṇopādhyāyaḥ . śāntidīpikāyāṃ nāradīyapañcarātram abhāve caiva dhātūnāṃ haritālaṃ vidhīyate . vījānāmapyabhāve tu yava ekaḥ praśasyate . oṣadhīnāmabhāve tu sahadevī praśasyate . ratnānāmapyabhāve tu muktaḥ phalamanuttamam . lauhānāmapyabhāve tu hemapātraṃ prakalpayet . lauhānāṃ taijasapātrāṇām . nyāyaprāptapratinidhimadhikṛtya jaiminiḥ na devatāgniśabdakriyāṇāmiti . asyārthaḥ devatāyā agneśca āhavanīyādeḥ śabdasya mantrasya kriyāyā prayājādyadṛṣṭārthakarmaṇaścādṛṣṭamātrārthakatvenārādupakārakatvānna pratinidhiḥ, vrīhyādīnāntu sannipatyopakārakāṇāṃ puroḍāśasādhanaṃ dṛṣṭameva prayojanamiti tatra pratinidhirucita ityuktam . pariśiṣṭam mukhyakāle tu mukhyañcet sādhanaṃ naiva labhyate . tatkāladravyayoḥ kasya gauṇatā mukhyatāpi vā . tatra bharadvājaḥ mukhyakālamuṣāśritya gauṇamapyastu sādhanam . na mukhyadravyalābhena gauṇakālapratīkṣaṇam . gauṇeṣu teṣu kāleṣu karma coditamārabhet . prāyaścittaprakaraṇaproktāṃ ninkṛtimājvaret . uttaramataṃ siddhāntamiti kecit . tadabhiprāyakaṃ mīmāṃsāṣaṣṭhādhyāyasūtram . paurvāparye'pi pūrvadaurbalyaṃ prakṛtivaditi . jyotiṣṭome'nyonyaṃ sambadhya yajñaśālāto bahirnirgacchatā mṛtvijāṃ vicchedabimittaṃ prāyaścittaṃ śrūyate yadyudgātā vicchindya ddakṣiṇena yajeta yadi pratihartā sarvasvadakṣiṇeneti . tatra udgātṛpratihotroḥ krameṇa vicchede viruddhaprāyacittayoḥ sasuccayāsambhavāt . kiṃ pūrvaṃ kāryam uta vā paramiti saṃśaye hi anupajātabirodhāt pūrvamiti pūrvapakṣe rāddhāntaḥ paurvāparye sati nimittayoḥ pūrvasyaiva nimittasya daurbalyam . uttarasya pūrvanirapekṣasya tadbādhakatayā uditatvāt pūrvodayakāle uttarasyāgrāhyatvena pūrveṇa bādhyatvāyogāt . uktaṃ hi pūrvaṃ paramajātatvādavādhitvaiva jāyate . parasyānanyathotpādāduktabādhena sambhavaḥ iti prakṛtivaditi yathā hi prakṛtau klaptopakārāḥ kuśāḥ prathamamatideśena vikṛtāvupakārākāṅkṣiṇyāṃ prāptāḥ kalpyopakāratayā caramabhāvibhirami śarairnirapekṣairbādhyante tadvaditi . ata eva śārīrakabhāṣyaṭīkāyāṃ vācaspatimiśrāḥ jyeṣṭhatvañcānāpekṣitasya bādhyatve heturna bādhakatve rajatajñānasya jyāyasaḥ śuktijñānena kanīyasā bādhadarśanāt tadanapabādhane tadbādhātmanastasyotpatteranutpatteḥ tathāca pūrvāparabalīyastvaṃ tatra nāma pratīyatām . anyonyanirapekṣāṇāṃ yatra janmadhiyāṃ bhavet iti . yadi ca pūrvavacanasya pūrvapakṣatve vaiyarthyaṃ syāt ata ubhayavacanārthau vivakṣaṇīyau tadā viṣayabhedena vyavasthāpanīyau . tathāhi yatrāṣṭakāśrāddhādau kālā ntarābhāvastatra tatkālānuroghādvihitadravyālābhe'pi pratinihitadravyamādāya mukhyakāla eva tatkaraṇaṃ na tu vacanānupāttasvecchākalpyagau ṇakālapratīkṣaṇam . tathāca chandogapariśiṣṭam sthālīpākaṃ paśusthāne kuryād yadyānukalpikam . śrapayettaṃ savatsāyāstaruṇyāgoḥ payasyanu ityādi . yatrāvdikaśrāddhādau kṛṣṇaikādaśyādigauṇakālo'sti tatra mṛtāhādāvannādyabhāve tadanurodhena upavāsādirūpaṃ prāyaścittaṃ kṛtvā gauṇakāle tat krartavyam . tathāca laghuhārītaḥ ekoddiṣṭantu kartavyaṃ pākenaiva sadā svayam . abhāve pākapātrāṇāṃ tadaha samupoṣaṇam . tathāca chandogapariśiṣṭam saṃskārā atipatyeran svakālāccet kathañcana . hutvaitadeva kurvīta ye tūpanayanādadhaḥ . yatra tu vinigamakavacanābhābastatra yadyapi kriyāyāḥ prādhānyāt kālo dravyaṃ dvayamapi guṇabhūtameva tathāpyubhayopasaṃhārāsāmarthye dravyādaraḥ kālasya sūryādikriyāghaṭitasya kartradhīnatvābhāvādvarjanīyatvasiddhiḥ asannidhikatvānnimittatvamātreṇa bahiraṅgatvāt . kālasya nimittatvaṃ vyaktaṃ bhaviṣye ataḥ kālaṃ pravakṣyāmi nimittaṃ karmaṇāmiha . dravyasya tu yāgasvarūpanirvāhakatvenābhyarhitatvāt karmaṇaḥ kārakatvenāntaraṅgatvacca . putrādipratinidhyabhāve tu brahmavaivartaḥ upavāsāsamarthaścedekaṃ vighrantu bhojayet . tāvaddhanāni vā dadyād yadbhaktāddviguṇaṃ bhavet . sahasrasammitāṃ devīṃ japedvā prāṇasaṃyamān . kuryāddvādaśasaṃkhyākān yathāśakti vrate naraḥ . devīṃ gāyatrīm . atra cāndrāyaṇādau parisaṃkhyā . kāśyapapañcarātre macchayane madutthāne matpārśvaparivartane . phalamūlajalāhārī hṛdi śalyaṃ mamārpayet . atra yo dīkṣitaḥ kaścidvaiṣṇavo bhaktitatparaḥ . nirnimittamadīkṣāyāṃ na ca kṣadvyādhipīḍitaḥ . annaṃ vā yadi bhuñjīta sūlaṃ phalasathāpi vā . aṣarādhamahaṃ tasya na kṣamāmi tu kaśyapa! . kṣipāmi narake ghore hṛcchalyaṃ mama jāyate . nimittaṃ prārabdhacāndrāyaṇādivratavirodha ityādi, dīkṣāyāṃ caruśeṣaprāśanasya vihitatvādadokṣāyāmityuktam . kṣudvyādhinā pīḍitaḥ sarvametatpradarśanamātraṃ śaktau nirvirodha ityarthaḥ . annādikamapyupalakṣaṇamiti jīmūta vāhanaḥ . atra nimittaṃ prārabdhacāndrāyaṇādīti yaduktaṃ tanna cāndrāyaṇādau bhojanasyāvaśyakatvābhāvāt kintu nimittaṃ ravivārādyupavāsapāraṇaṃ jalapānarūpaṃ dīkṣāyāmapi caruprāśanaṃ ghrāṇarūpam anyathā puroḍāśo'pi somo vā saṃprāpte harivāsare . abhakṣyeṇa samaḥ proktaḥ kiṃ punaścāśanakriyā iti nāradīyaṃ virudhyeta . tadghrāṇasya bhojanarūpatāmāha kālādarśe śrutiḥ pitramāghreyaṃ tannaivaṃ prāśitaṃ nabati iti pitryamupalakṣaṇam ākāṅkṣāyā avaśiṣṭatvāt . tenaikādaśyāṃ tadubhayorjalapāraṇaṃ caruśeṣaghrāṇañca kṛtvā upabāsaḥ kāryaḥ . ārabdhakārtikādisnāne tu vyādhādinā'sāmārthye putrādibhiḥ pratinidhinā kārayitavyaṃ nānukalpavidhinā nityasnāna eva tadvidhināditi iti mala° ta° . svayaṃ karaṇā'sāmarthye atyadvārā kārayitavyaṃ yathā dakṣaḥ svayaṃ home phalaṃ yacca tadanyena na jāyate . ṛtvik putro gururbhrātā bhāgineyo'tha viṭpatiḥ . ebhireva hutaṃ yattu taddhutaṃ svayameva hi viṭpatirjāmānā . evañca ṛtvigādītaratra phavanyūnatā . atrāśaucāśaṅkayā bodhanadināt pūrvaṃ śucitatkālajīvitvarūpādhikārābhāve'pi yadvaraṇādikaṃ kriyate tatkarmakāle tasya nāradoktasvayaṃpravartanavat pravartanāya na tu tadānīṃ pratinidhīyate atha vā niḥkṣipyāgniṃ svadāreṣu parikalpyartvijantathā . pravaset kāryavāta vipro vṛthaiva na ciraṃ vaset iti chandogapariśiṣṭa vadanyatrāpi pratinighīyate evaṃ varaṇaṃ vināpi kvacidyadi ṛtvik pravartate tathāpi tatkarmasiddhiḥ . dakṣiṇā ca tasmai śukikāle dātavyeti tathā ca nāradaḥ ṛtvik ca trividho dṛṣṭaḥ pūrvairjuṣṭaḥ svaryaṃkṛtaḥ . yadṛcchayā vā yaḥ kuryādārtvijyaṃ prītipūrvakam yadṛcchayā svecchayā ti° ta° . parārthasnāne svayamaśaktau kuśamayavatimūrtisnāne'pi phalaviśeṣaḥ prā° ta° ukto yathā pratikṛtiṃ kuśamayīṃ kṛtvā tīrthavāriṣu majjayet . yamuddiśya nimajjeta so'ṣṭabhāgaṃ phalaṃ labhet . mātaraṃ pitaraṃ vāpi bhātaraṃ suhṛdaṃ gurum . yamuddiśya nimajjeta dvādaśāṃśaṃ phalaṃ labhet . aputreṇaiva kartavyaḥ putrapratinidhiḥ sadā . piṇḍodakakriyāhetoryasmāttasmāt prayatnataḥ dattakamī° .

pratiniyama pu° pratyekaṃ niyataḥ . 1 ekamekaṃ prati niyame 2 vyavasthāyām pratiniyamādayugapatṣravṛtteśca puruṣavahutvaṃ siddham sā° kā° .

pratinirdeśya tri° prati + nir--diśa--karmaṇi ṇyat . prathamanirdiṣṭasya punarmuṇāntaravidhānārthaṃ bubhutsitārthaṃpratipādanārthaṃ ca nirdeśaviṣaye yathā udeti savitā tāmrastāmra evāstameti ca atra tāmratayoditasya punastāmraguṇaviśiṣṭatayāstatvakīrtanāya punarnirdeśaḥ . tatra ca kathita padatā na kāvyadoṣaḥ taduktaṃ kāvyagrakāśe uddeśyapratinirdeśyavyatirikto viṣaya ekavadaprayīga niṣedhasya, dredvati viṣaye pratyuta tasyaiva padasya sarvanāmno vā prayoyaṃ vinā doṣaḥ . tathā hi udeti savitā tāmrastāmra evāstameti ca . sampattau ca vipattau ca mahatāmekarūpatā . atra rakta evāstametīti yadi kriyate tadā padāntarapratipāditaḥ sa evārtho'rthāntaratayeva pratibhāsamānaḥ pratītiṃ sthagayati . tadvatīti uddeśya pratitirdaśyatvavatītyarthaḥ doṣa iti āpātato'rthāntaratāvabhāsarūpa ityarthaḥ . ayaṃ bhāvaḥ na so'sti pratyayo loke yatra śabdo na bhāsate iti niyamācchabdenopasthāpyamāno 'rthaḥ śabdaviśiṣṭa eva bhāsate ataḥ śabdabhedenopādāne tacchabdaviśiṣṭe'rthe bhāsamāne vibhinnaśabdarūpaviṣeṣaṇabhedādbhedāvabhāsa iti . sarvanāmnāpi pūrvīpāttaśabdaviśiṣṭabhāsanānna bhedāvabhāsa ityāha sarvanāmnoveti nāgeśaḥ .

pratinivartana na° prati + nir--vṛta--bhāve lyuṭ . 1 abhīṣṭavastutaḥ nivṛttau ṇic--lyuṭ . 2 nivāraṇe

pratinyāya avya° prati + ni + aya i--vā ghañ . nyāyo yuktibhedī vā anakrame anatikrame vā avyayī° vā . 1 yathāgataṃ pratyāgamane punaḥ pratinyāyaṃ yathā yonyā dravati vṛ° u° pratinyāyam yathāgatam ni + āyo nyāyaḥ . ayanamāyo nigamanaṃ punaḥ pūrvagamanavaiparītyena yadāgamanaṃ sa pratinyāyaḥ yathāgataṃ punarāgacchatītyarthaḥ bhāṣyam . 2 yuktimanatikramyetyarthe ca .

prati(tī)pa pu° prati--pāti + pā--ka vā dīrghaḥ . śāntanurāṃja pitari bhā° ā° 94 a° . hrasvabhadhyaḥ śabdaratnā° .

pratipakṣa pu° pratikūlaḥ pakṣaḥ prā° sa° . 1 viruddhapakṣe vimṛśya pakṣapratipakṣābhyāmarthābadhāraṇaṃ nirṇayaḥ gauta° sū° . nirṇayaśabde 4593 pṛ° asyārtho dṛśyaḥ . pratikūlaḥ pakṣo yasya prā° va° . 2 śatrau 3 sadṛśe ca tri° . 4 vyavahāre prativādini vipakṣeca .

pratipakṣita pu° pratipakṣo jāto'sya tārakā° itaca . 1 satpratipakṣarūpadoṣayukte hetau hetvābhāsabhede anaikānto viruddhaścāpyasiddhaḥ pratipakṣitaḥ . kālātyayopadiṣṭaśca hetvābhāsāśca pañcadhā bhāṣā° . satpratipakṣe tu pratihetuḥ sādhyābhāvasādhakaḥ . atra tu hetureveti viśeṣaḥ . sādhyābhāvasāghaka eva sādhyāsādhakatva na uṣanyasta ityaśaktiviśeṣopasthāpakatvācca viśeṣaḥ . satpratipakṣaḥ sādhyābhāvavyāpyavān pakṣaḥ . agṛhītāprāmāṇyakatayā sādhyavyāpyavattvenopasthitikālīnāyāḥ sādhyāmāvavyāpyavattvenopasthiterviṣayastathā ityanye . atra ca parasparābhāvavyāpyavattājñānāt parasparānumitiprativandhaḥ phalam . atra kecit yathā ghaṭābhāvavyāpyavattājñāne vidyamāne'pi ghaṭacakṣuḥsaṃyoge sati thaṭavattājñānaṃ jāyate . yathā ca satyapi pītatvābhāvavyāpyaśaṅkhatvavattājñāne pittādidoṣeṇa pītaḥ śaṅkha iti dhīrjāyate evaṃ koṭidvayavyāpyavattādarśane koṭidvayapratyakṣarūpaḥ saṃśayo bhavati tathā satpratipakṣasthale saṃśayarūpānumitirbhavatyeva yatra caikakoṭivyāpyadarśanaṃ tatrādhikavalatayā dvitīyakoṭibhānapratibandhānna saṃśayaḥ phalayalena cādhikasamabalābhāvaḥ kalpyate iti vadanti . tanna tadabhāvavyāpyavattājñāne mati tadapanītabhāvaviśeṣaśābdayodhāderanudayāt laukikasannisarṣājanyadoṣaviśeṣājanyajñānamātre tasya pratibandhakatā lādhavāt . na tūpanītabhāvaviśeṣe śābdabodhe ca pṛthak pratibandhakatā gauravāt . tathā ca prativandhakasattvāt kathamanumitiḥ . na hi laukikasannikarṣasthase pratyakṣamiva satpratipakṣasthale saṃśayānumitiḥ prāmāṇikī yenānumitibhinnatvenāpi viśeṣaṇīyam yatra koṭidvayavyāpyavattājñānaṃ tatrobhayatrā prāmāṇyajñānāt saṃśayo nānyathā'gṛhītāprāmāṇakasyaiva virodhijñānasya pratibandhakatvāditi si° mu° .

pratipaṇa pu° pratirūpaḥ paṇaḥ prā° sa° . 1 talyarūpe paṇe mūlye atha° 3 . 15 . 4 .

pratipatti strī prati + pada--ktin . 1 pravṛttau 2 prānalbhye 3 gaurave 4 prāptau 5 padaprāptau 6 kartavyatājñāne ca medi° . viṣādaluptapratipattivismitam iti rathuḥ . mīmāṃsakamate 7 phalaśūnyakarmāṅgabhede yathā śrāddhādau dattadūvyasya kuśamayabrāhmaṇapakṣe jalādau nikṣepaḥ . pūjitapratimādeśca jalādau nikṣepaḥ . 8 sthāpanamātre ca kātyā° śrauta0

pratipattipaṭaha pu° vādyabhede (nāgarā) hārā° .

pratipatturya na° dragaḍavādye (dagaḍakāḍā) trikā° .

pratipatraphalā strī patiṣattraṃ phalaṃ yasyāḥ . kṣudrakārabelle (chīṭaucche) rājani° .

pratipad strī pratipadyate upakramyate pakṣomāso vā'nayā prati + pada--karaṇe kviṣa . pakṣayoḥ prathamāyāṃ 1 tithau tithiśabde tatsvarūpaṃ 3291 pṛ° darśita karmabhede tatkālavyavasthā ca 3292 pṛ° darśitā . 2 dranaḍavādye trikā° . bhāve sampa° kvip . 3 jñānaṃ 4 upakrame kālamā° tacchabdasyopakramārthatvamuktaṃ yathā tatra pratipacchabda upakrame vartate . cāndraḥ pakṣo māso vā pratipadyate prārabhyate yasyāṃ tithau sā tithiḥ pratipat . prārambhavācitvaṃ pratipacchabdasya bahuṣu brāhmākhānuvāka sūtreṣu prayonādavagamyate tāthā ca śrutiḥ ātvārathaṃ yathotaya idaṃ vasomṛtamandha iti marutvatīyasya pratipadanucarāviti . ayamarthaḥ marutvatīyaṃ nāma kiñcicchastram . tasyātvārathamityayaṃ mantraḥ pratipat prathama pāṭhyaḥ . idaṃ vasomṛtamandha ityayaṃ mantronucaraḥ paścāt pāṭhya iti . tathā taittirīyā āśvamedhabrāhmaṇe āmananti . pavasva vājasātaya ityanuṣṭup pratipadbhavatīti tathā ta eva darśapūrṇamāsabrāhmaṇe paṭhanti sāmidhenīranuvakṣyante tāvyāhṛtīḥ purasvāhṛdhyāt brahmeva pratipadaṃ kurutaḥ iti . tattithau vahnerjanma yathoktaṃ varāhapu° devānāmatha yakṣāṇāṃ nandharvāṇāñca sattama! kṣādau pratipado yena tvamutpanno'si pāvaka . tatpadāt prātipādikaṃ sabhaviṣyanti devatāḥ . ataste pratipannāma tithireṣā bhaviṣyati . 4 bahiṣpavamānastotrasya prathamastutau tāṇḍya° brā° 4 . 2 . 15 yathā kavante vājasātaye somāḥ sahasra pājasa iti saṃhasravatī pratipatkāryā . pratipadyate prakamyate bahiṣpavamānastotre eṣā pratipat sā sahasravatī sahasraśabdopetā eṣā kāryāṃ bhā° . vā ṭāp tatrārthe

pratipanna tri° prati + pada--kta . 1 avagate amaraḥ 2 svīkṛte medi° pratipannaṃ hi vicetanairapi kumāraḥ . 3 vi krānte ca hemaca° ācitā° asya gatipūrvakatve'pi nāntodāttatā .

pratiparṇaśiphā strī pratiparṇaṃ śiphā'syāḥ . dravantīvṛkṣe rājani° .

pratipāṇa pu° prati + paṇa--dhañ . pratirūpadevane

pratipādaka tri° prati + pada--ṇic--ṇvul . bodhake .

pratipādana na° prati + pada--ṇic bhāve lyuṭ . 1 dāne 2 bodhane 3 pratipattau ca medi° .

pratipādya tri° prati + pada--ṇic karmaṇi yat . vodhanīye

pratipūjana na° pratirūpaṃ pūjanaṃ prā° sa° . kenacit pūjane kṛte tadanurūpe tena pūjakasya 1 pūjane 2 ābhimukhyena pūjane ca .

pratipradāna na° prati + ā + dā--bhāve lyuṭ . 1 pratidāne 2 pratyarpaṇe ca .

pratiprasava pu° prati + pra + sū--ap . 1 niṣiddhasya punaḥprāptisambhāvanāyām . sākalye'vyayī° . 2 prasavasākalye pratijanmanītyarthe .

pratiprasthātṛ pu° prati + pra + sthā--tṛc . somayāgīye ṛtvigbhede acchāvākaśabde 85 pṛ° dṛśyam .

pratiprasthāna na° pratikūlaṃ prasthānam prā° sa° . 1 viruddhapakṣāśrayaṇe pratikūlaṃ prasthānaṃ yasya prā° ba° . 2 tadvati tri° 3 nigrāhye yaju° 18 . 19 vedadī° .

pratiprahāra pu° pratirūpaḥ prahāraḥ prā° sa° . 1 kṛtaprahārānu rūpaprahāre 2 pratighātabhede ca .

pratipraiṣa pu° pratirūpaḥ praiṣaḥ prā° sa° . niyojitena niyoktāraṃ prati punaḥpreṣaṇe kātyā° 25 . 10 . 3 karkaḥ .

pratiphala tri° pratiphalati prati + phala--ac . 1 prativimbe yena yatkarma kṛtaṃ 2 tasyānurūpapratīkāre . sākalya avyayī° . 3 phalasākalye avya° .

pratiphalana na° prāta + phala--bhāve lyuṭ . prativimbane sādṛśye

pratiphullaka tri° prati + phulla--vikāśe ṇvul . praphulle śabdaca0

pratibadva tri° prati + bandha--karmaṇi kta . 1 pratiruddhe 2 sākalyena sambaddhe vyāpake ca pratibandhaśabde dṛśyam .

[Page 4447b]
pratibandha pu° prati + bandha--bhāve ghañ . 1 patirodhe 2 sākalyena sambandhe vyāptau ca pratibandhadṛśaḥ pratibaddhajñānamanumānam sā° sū° pratibandho vyāptirvyāptidarśanādvyāpakajñānamanumānam pra° bhā° .

pratibandhaka tri° pratibandhāti prati + bandha + ṇvul . 1 pratirodhake . striyāṃ ṭāp kāpi ata ittvam . balavaddviṣṭahetutvamatiḥ syāt pratibandhikā bhāṣā° . 2 viṭape śabdaca° pratibandhakatvañca kāraṇobhūtābhāvapratiyogitvam tacca maṇādyabhāvatvena na tu pratibandhakābhāvatveneti nānyonyāśrayaḥ . evaṃ pratibandhakābhāvakūṭa eva kāraṇaṃ tena maṇisadbhāve maṇyādyabhāve'pi na kāryamiti anumā° ci° atiriktaśaktinirāse . tacca pañcadhā bhavati yathā tadvattābuddhiṃ prati tadabhāvavattāniścayatvena pratibandhakatvas 1 . tadabhāvavyāpyavattāniścayatvena 2 tadabhāvāvacchedakatayā gṛhītadharmavattāniścayatvena 3 . tadasamānādhikaraṇadharmavattāniścayatvana 4 . tadvyāpakatāvacchedakatayā gṛhīta dharmāvacchinnābhāvavattāniścayatvena 5 ceti . tatrādya yathā hrado vahnimāniti buddhiṃ prati hrado na vahnimāniti niścayasya pratibandhakatvam . dvitīyaṃ hrado vahnyabhāvavyāpyavāniti niścayasya . tṛtīyaṃ jalavānvahnyabhāvavāniti niścayaviśiṣṭasya jalavān hvadaḥ iti niścayasya . caturthaṃ vahnyasamānādhikaraṇajalavān hrada iti niścayasya . pañcasaṃ hrado dhūmavāniti buddhiṃ prati dhūmavyāpakatāvacchedakatayā gṛhītaṃ yadvahnitvaṃ tādṛśavahnitvāvacchinnābhāvavān hrada iti niścayasyeti . kāryamātraṃ prati tu kāminī jijñāsāyāḥ svātantryeṇa pratibandhakatvam . kvacit maṇimantrādinyāyena pratibandhakatvam yathā dāhaṃ prati maṇeḥ pratibandhakatvam iti .

pratibandhi(ndhī) prati + bandha--in vā ṅīp . prakṛtaikakalpe pravṛttaṃ puruṣamuddiśyāprakṛtakalpāntarāpādane prativādimate'niṣṭāntaraprasañjakavākye tatrārthe pratibandīśabdo'pi tanmūlaṃ mṛgyam .

pratibandhu pu° pratirūpo bandhuḥ prā° sa° . bandhutulye dauhitrādau nā° u° 120 a° .

pratibala pu° pratikūlaṃ balaṃ yasya . 1 śatrau prativalajadheriti veṇī° . pratirūpaṃ balaṃ yasya . 2 tulyaṣale tri° yo me pratibalo loke iti caṇḍī . pratigataṃ balam prā° sa° . 2 sāmarthye na° trikā° .

pratibāhu pu° pratigato bāhum atyā° sa° . bāhoragre vṛ° saṃ° 58 . 25 śvaphalkasya 2 putrabhede akr rabhrātari bhāga° 9 . 24 . 9

pratibuddha tri° prati + budha--kartari kta . 1 jāgarite . karmaṇi kta . 2 jñāte ca .

pratibodha pu° prati + budha--bhāve ghañ . 1 jāgaraṇe 2 jñāne ca kartari ac . 3 jānarite 4 jñāyini ca tri° . tasyāpatyam vidā° añ . prātibodha tadapatye yūni tu haritā° phak . prātibodhāyana tadīye yūnyapatye puṃstrī° .

pratibodhin tri° prati + budha--bhaviṣyati gamyā° ṇini . bhāviprātabodhayute gamyāda° dvitīyāta° . śāstrapratibodhī

pratibhaṭa pu° pratikūlo bhaṭaḥ prā° sa° . pratiyodhe yena saha yudhyate tasmin .

pratibhaya tri° pratigataṃ bhayamasmāt nirā° sa° . 1 bhayahetau bhayaṅkare amaraḥ . pratigataṃ bhayama prā° sa° . 2 bhaye na° .

pratibhā strī prati + bhā--bhāve aṅ . 1 buddhau 2 pratyutpannabuddhau ca hema° prajñā navanavīnmeṣaśālinī pratibhā matā rudraḥ 3 dīptau ca .

pratibhāta tri° prati + bhā--kartari kta . 1 jñānemāsamāne padārthe 2 pradīptiyute ca .

pratibhānvita tri° 3 ta° . pratibhāyukte pragalbhe amaraḥ .

pratibhāmukha tri° pratibhānvitaṃ mukhaṃ mukhyavyāpāro'sya . pratibhānvite hesaca° .

pratibhāsa pu° prati + bhāsa--bhāve ghañ . 1 prakāśe kartari ac . 2 prakāśamāne ca .

pratibhū pu° pratirūpo bhavati prati + bhū--kvip . (jāmina) khyāte padārthe strī . darśanapratibhūśabde 3475 pṛṣṭhādau dṛśyam .

pratibhedana na° prati + bhida--bhāve lyuṭ . 1 netrāderutpāṭane 2 bhedane ca .

pratimaṇḍala tri° pratirūpaṃ maṇḍalaṃ prā° sa° . sūryādimaṇḍalasya 1 paridhau pariveśe harivaṃ° 206 a° . avyayī° . 2 pratyekamaṇḍale avya° .

pratimalla pu° pratikūlo mallaḥ prā° ta° . pratithodhe

pratimā strī prati + mā--bhāve aṅ . 1 sādṛśye . karaṇe aṅ . 2 mṛdādinirmitadevatādimūrtau tanmānādi devatā pratimāśabde 3685 pṛṣṭhādau dṛśyam . 3 anukṛtau 4 gajadantabandhe hemaca° uttarapadasthaḥ . 5 sadṛśārthe tri° hemaca° . yathā devapatimaḥ .

pratimāna na° pratimīyate'nena prati + mi--mā--bā lyuṭ . 1 pratibimbe 2 pratimāyāṃ 3 gajakumbhasyādhībhāge 4 taddanta° yormadhyasthāne ca amaraḥ .

pratimārgaka pu° saubhapure vyomacāripure trikā° .

[Page 4448b]
pratimitra pu° 1 nṛṣabhede bhā° dro° 102 a° . avyayī° . 2 pratyekamitre avya° .

pratimukta tri° prati + muca--kta . 1 parihite 2 parityakte ca amaraḥ .

pratimukha na° sā° da° ukte nāṭakāṅgasandhibhede yathā yathāsaṅkhyamavasthābhirabhiyogāttu pañcabhiḥ . pañcadhaivetivṛttasya bhāgāḥ syuḥ pañca sandhayaḥ ityu pakrame tallakṣaṇamāha antaraikārthasambandhaḥ sandhirekānvaye sati . ekena prayojanenānvitānāṃ kathāṅgānāmavāntaraikaprayojanasambandhaḥ sandhiḥ . tadbhedānāha mukhaṃ pratimukhaṃ garbho vimarṣa upasaṃhṛtiḥ . iti pañcāsya bhedāḥ syuḥ kramāllakṣaṇa mucyate . tatra pratimukhāṅgalakṣaṇaṃ bhedodāharaṇādi yathā vilāsaḥ parisarpaśca vidhṛtaṃ tāpanaṃ tathā . narma narmadyutiścaiva tathā pragamanaṃ punaḥ . virodhaśca pratimukhe tathā syāt paryupāsanam . puṣpaṃ vajramupanyāsā varṇasaṃhāra ityapi . tatra samīhā ratibhīgārthā vilāsa iti kathyate . ratilakṣaṇasya bhāvasya yo hetubhūto bhoyo'sya viṣayaḥ pramadā puruṣo vā tadarthā samīhā vilāsaḥ yathā śākuntale kāma priyā na sulabhā manastu tadbhāvadarśanāśvāsi . akṛtārthe'pi manasije ratimubhayaprārthanā kurute . dṛṣṭanaṣṭānusaraṇaṃ parisarpaśca kathyate yathā śākuntale rājā . bhavitavyamatra tayā . tathā hi atyunnatā purastādavagāḍhā jacanagaurabātpaścāt . dvāre'sya pāṇḍusikate padapaṅktirdṛśyate'bhinavā . kṛtasyānunayasyādau vidhṛtaṃ tvaparigrahaḥ yathā tatraiva alaṃ bo antauravirahapajjusmueṇa rāesiṇā ubaruddheṇa . kecittu vidhṛtaṃ syādaratiriti vadanti . upāyādarśanaṃ yattu tāpanaṃ nāma tadbhavet yathā ratnabalyāṃ sāgarikā dullahajanānurāo lajjā guruī parabaso appā . ṇiyasahi! visamaṃ pemma maraṇaṃ saraṇaṃ barai ekkaṃ . aparihāsavaco narma--yathā ratnavalyāma susaṅgatā . sahi jasma kide tumaṃ āadā so aya de purado ciṭṭhadi . sāgarikā sābhyasūyam . kasmakide ahaṃ āadā . susaṃ . ai aṇṇasaṃkide ṇaṃ cittaphalakha . --dhṛtistu parihāsajā . nardadyutiḥ--yathā tatreva . sasaṅgatā sāṃha adakkhiṇā dāṇiṃ si tumaṃ jā evaṃ bhaṭṭiṇā hatthāvalambidāvi korbaṃ ṇa muñcasi . sāga . sabhrūbhaṅgamīṣadvihasya susaṅgade dāṇiṃ bi kīliduṃ ṇa viramasi . kecittu doṣasyācchādana hāsyaṃ narmadyutiriti vadanti .--praga mamaṃ vākyaṃ syāduttarottaram . yathā vikramorvaśyām urvaśī jaadu jaadu mahārāo . rājā . mayā nāma jitaṃ yasya tvayā jaya udīryate ityādi . virodho vyasanaprāptiḥ--yathā caṇḍakīśike rājā nūnamasamīkṣyakāriṇā mayāndheneva sphuracchikhākalāpī jvalanaḥ padbhyāṃ samākrāntaḥ--kṛtasyānunayaḥ punaḥ syātparyuṣāsanaṃ--ratnāvalyām vidū bho mā kuppa esā hi kadalīgharantaraṃ gadetyādi--puṣpa viśeṣavacanaṃ satam . yathā tatraiva rājā haste gṛhītvā sparśaṃ tāṭayati vidū bho baasma esā abarebba sirī tae lāmāsādidā rājā . vayasya satyam śrīreṣā pāṇirapyasyāḥ pātijātasya pallavaḥ . kuto'nyathā patatyeṣa khedacchadmāmṛtadravaḥ . pratyakṣaniṣṭhuraṃ vajraṃ--yathā tatraiva rājā kathamiha so'haṃ tvayā jñātaḥ sasaṃ . na kevalaṃ tamaṃ cittaphalaeṇa tā jāva gadua devīe ṇithedaiṇṇa .--upanyāsaḥ prasādanam . yathā tatraiva susaṃ . bhaṭṭā alaṃ saṅkāe maebi bhaṭṭinīe pasādeṇa kīlida jjeba edihiṃ tā kiṃ kaṇṇābharaṇeṇa . adobi me garuaro pasādo emo jaṃ tae ahaṃ ettha ālihidātti kubidā me piasahī sāgarikā esā jjeva pasādī dua . kecittu upapattikṛto yo'rtha upanyāsaḥ sa kīrtitaḥ iti vadanti udāharanti ca . tatraiva adimuharā kakhu sā gavbhadāsīti . cāturbarṇyepagamanaṃ barṇasaṃhāra iṣyate yathā vīracite tṛtīye'ṅke ṣariṣadiyamṛṣīṇāmeṣa vīro yudhājit samamṛṣibhiramātyairlomapādaśca vṛddhaḥ . ayamaviratayajño brahmavādī purāṇaḥ prabhurapi janakānāmadruho yājakāste .

pratimūrti strī pratirūpā mūrtiḥ prā° sa° . devādimūrtisadṛśipratimāyām .

pratiyatna pu° prati+yata--nañ . 1 vāñchāyām 2 upagrahe 3 nigrahādau 4 vandyāma amaraṭīkāyāṃ bharatamukuṭādayaḥ . sato guṇāntarādhānarūpe 5 saṃskāre medi° 6 grahaṇe 7 pratigrahe ca trikā° . pratirūpo yatno yasya ghāba° . 8 pratiyatnayukte tri° . 9 racanāyāṃ jaṭādharaḥ .

pratiyātanā strī prati + yātyate'nayā cu° yata--yuc . 1 pratimāyām prā° sa° . 2 tulyarūpayātanāyām amaraḥ .

pratiyāyin tri° prati + yā--bhaviṣyati gamyā° ṇini . bhāviyānayute bhā° u° 5771 ślo° .

pratiyoga pu° prati + yuja--bhāve ghañ . 1 virodhe 2 viruddhasamvandhe ca .

[Page 4449b]
pratiyogin tri° pratirūpaṃ yujyate prati + yūja--thanuṇ . 1 prātakūlamambandhāti . yathā abhāvasya pratikūlasambandhavattvāt ghaṭādistasya pratiyogī . 2 viruddhapakṣe viśiṣṭabuddhiniyāmakasaṃsargasya 3 sambandhibhede yathā saṃyogena ghaṭavad bhūtalamityādau saṃyogasya ghaṭaḥ pratiyogī bhūtalamanuyogi . candratulyamukhamityādau sādṛśyasya candraḥ pratiyogī mukhamanuyogi . tatra viśiṣṭabuddhau prakāratayā bhāsamānaṃ saṃsargasya pratiyogi viśeṣyatayā bhāsamānaṃ saṃsargasyānuyogīti bhedaḥ . tasya bhāvaḥ tva pratiyogitva na° tal pratiyogitā strī tadbhāve . sā ca abhāvavirahātmatvaṃ vastunaḥ pratiyogitā ityācāryoktā . svarūpasambandhaviśeṣarūpā dīdhitikāraḥ . yathā ghaṭo nāstītyādau ghaṭe'bhāvapratiyogitā . yathā vā ghaṭavadbhūtalamityādau ghaṭe bhūtalānuyogikasaṃyogasambandhapratiyogitā . akhaṇḍopādhirdharmaviśeṣa iti sampradāyaḥ . vittivedyatvasityanye yathā candravanmukhamityādau candrasya sādṛśyapratiyogitvam . anvayitvamityapare . yathā caitrasya putra ityādau ṣaṣṭyantārthasya caitre pratiyogiṃtvam . ghaṭābhāvādibuddhervaiśiṣṭavaiśiṣṭhyāvagāhibuddhitayā abhāvabuddhiḥ viśeṣyaviśeṣaṇasaṃsargāvagāhinī viśiṣṭabuddhitvāt saṃyogena ghaṭavadbhūtalamityādibuddhivat ityanumānena abhāve ghaṭādiviśiṣṭabuddhau sambandhatayā atiriktapratiyomitāsiddhiriti navyanaiyāyakāḥ . śrīharṣa khaṇḍanādau tasya svarūpasambandhaviśeṣarūpatvena pratiyogisvarūpatvamanuyogisvarūpatvaṃ vā svīkāryaṃ tenaivopapattau nātiriktapadārthakalpaneti sthitam vistarabhayānnoktam .

pratiyogitāvacchedaka tri° 6 ta° . yena rūpeṇa yasyā bhāvādau pratiyogitā 1 tādṛśe dharme yathā ghaṭābhāve ghaṭasya ghaṭatvarūpeṇa pratiyogitā atastatra ghaṭatvaṃ pratiyogitāvacchedakaṃ tacca kvacit ekaṃ kvacidanekaṃ tatra vahnirnāstītyatra vahnitvamekaṃ mahānasīyavahnirnāstītyādau mahānasīyatvaṃ vahnitvañcetyādikamanekamityākare dṛśyam . yena sambandhena pratiyogitāyāḥ abhāvāṃśe bhānaṃ 2 tādṛśasambandhe ca yathā saṃyogena ghaṭo nāstītyādau saṃyogena ghaṭasyābhāvāṃśe pratiyogitābhānaṃ tatra saṃyogasambandhaḥ pratiyogitāvacchedakasambandha evamanyatrāpyūhyam .

pratira jaṭhare cirakālāvasthāne ṛ° 8 . 48 . 10 .

pratiratha pu° pratikūlo ratho yasya prā° ba° . 1 pratiyodhe anādhṛṣyavaṃśye taṃsubhrātari nṛpabhede harivaṃ° 32 a° . yaduvaṃśye 3 vajrāśvaputre harivaṃ° 162 a° . avyayī° . 3 pratye karathe avya° .

pratirambha pu° pratilambha + lasya raḥ . pratilambhe dvirūṣakoṣaḥ .

pratirava pu° pratiruvanti prati + ru--kartari ac . 1 prāṇeṣu yaju° 38 . 15 prāṇā vai pratiravāḥ śata° brā° 14 . 2 . 2 . 34 bhāve ap pratikūlī ravaḥ prā° sa° . 2 pratikūlaśabde madīyaṃ dhanaṃ na moktavyamanena madīyaṃ dhanaṃ balādbhujyate ityādi lokeṣu uddhvoṣaṇaṃ pratiravaḥ .

pratirūpa na° pratikṛtaṃ rūpam prā° sa° . 1 tulyarūpe pratimāyām trikā° . 2 dānavabhede pu° bhā° śā° 287 a° . 3 merusāvarṇerduhitṛbhede strī bhāga° 5 . 2 . 23 pratikṛtaṃ rūpaṃ yena prā° va° . 4 tulyarūpayute tri° rūpaṃ rūpaṃ pratirūpo babhūva śrutiḥ

pratirūpaka na° pratikṛtaṃ rūpaṃ vimbasya yena prā° ba° kap . pratibimbe jaṭā° .

pratirodha pu° prati + rudha--bhāve ghañ . 1 nirodhe . svārthe ka . 2 pratibandhe 3 tiraskāre bharataḥ . kartari ac . 4 prakṛta sādhyānumitinirodhake satpakṣadoṣaduṣṭe hetau pakṣasādhyasādhanāprasiddhisvarūpāsiddhibādhapratirodhānāṃ nirāsaḥ dīdhiti° . bhāve ghañ . 5 haṭhacaurye .

pratirodhaka pu° prati + rudha--ṇvul . 1 pratibandhake (ḍākāyita) 2 haṭhacaure hemaca° . tasya rodhanena steyakartṛtvāt tathātvam .

pratirodhin tri° prati + rudha--ṇini . 1 pratibandhake 2 pratirudhya haṭhahāriṇi caure amaraḥ .

pratilambha pu° prati + labha--ap mus . lābhe kathamadaḥ prati--lambha naiṣa° .

pratiloma tri° pratigataṃ loma ānukūlyamasmāt prā° ba° ac samā° . vāme viparīte hemaca° .

pratilomaja puṃstrī° pratilomāt jātaḥ jana--ḍa . uttamavarṇastriyām adhamavarṇāt jāte saṅkīrṇavarṇe te ca manunoktā 10 . 25 ṣaṭ . tathā yājña° brāhmaṇyāṃ kṣattriyāt sūto 1 vaiśyādvaidehaka 2 stathā . śūdrājjātastu caṇḍālaḥ 2 sarvadharmabahiṣkṛtaḥ . kṣattriyā māgadhaṃ 4 vaiśyācchūdrāt kṣattāra 5 geva tu . śūdrādāyogavaṃ 6 vaiśyā janayāmāsa vai sutam . viṣṇunā nāmāntaraṃ vṛttiścaiṣāmuktā yathā tatra vaiśyāputraḥ śūdreṇāyogavaḥ 1 . pukvasamāgadhau 2 . 3 kṣatriyāputrau vaiśyaśūdrābhyām . cāṇḍālavaidehakasūtāśca 4 . 5 . 6 vrāhmaṇīputrāḥ śūdraviṭkṣatriyaiḥ saṅkarasaṅkarāścāsaṃkhyeyāḥ . raṅgāvataraṇamāyogavānām . vyādhatā pukvasānām . stutikriyā māgadhānām . badhyathātitvaṃ cāṇḍālānām . strīrakṣā tajjīvanañca vaidehakānām aśvasārayyaṃ sūtānām . cāṇḍālānāṃ bahirgrāmanivasanaṃ mṛtaceladhāraṇamiti viśeṣaḥ . kartari kta . pratilomajāto'pyatra .

prativacana na° pratirūpaṃ vacanam prā° sa° . 1 prativākye 2 uttare 3 viruddhavākye ca trikā° . pratikathādayo'pyatra strī .

prativasatha pu° prati + basa--ādhāre atha . grāme saṃvasathe hemaca° .

prativastu na° pratirūpam vastu prā° sa° . tulyarūpe vastuni .

prativastūpamā strī arthālaṅkārabhede alaṅkāraśabde 400 dṛśyam

prativāta tri° pratigato vāto yataḥ prā° ba° . yasmāt pradeśāt vāyuḥ āgacchati tasmin deśe pratibāte'nuvāte ca manuḥ . avyayī° . 2 vātābhimukhye avya° .

prativāda pu° prati + vada--bhāve ghañ . vādiprayuktanyāyaviruddhanyāyavākyāprayoge prativādinśabde dṛśyam .

prativādin tri° pratikūlaṃ vadati vada--ṇini . 1 vādiprayuktanyāyavākyaviruddhavākyavādini yathā parbato vahnimān bhūmādityādau sādhyasiddhaye vādinā prayukte yena parvato na vahnimān pāṣāṇamayatvāt ityādi vākyaṃ prayujyate tasmin . vyavahāre 2 pratyarthini(āsāmī) kāraṇe prativādini yājña° .

prativāraṇa tri° prati + vāri--kartari lyu . 1 nivārake 2 daityabhede pu° bhāga° 5 . 18 . 39 bhāve lyuṭh . 3 nivāraṇe na

prativārtā strī prā° sa° . pratyuttarasthānīye vṛttāntabhede

prativāsin tri° pratyāsannaṃ vasati prati + vasa--ṇini . (paḍasi) gṛhāsannavāsini striyāṃ ṅīp .

prativāha pu° śaphalkaputrabhede akrūrānuje harivaṃ° 32 a° .

pratividhāna na° prati + vi + dhā--lyuṭ . 1 pratikāre 2 prakṛtasyopapādanādyarthamupāyāvalambane ca .

prativindhya pu° 1 yudhiṣṭhirasya putre 2 kṣatriyabhede ca bhā° ā° 63 a° .

prativimba prati + ācāre kvip nāmadhātuḥ para° aka° seṭ . prativimbati aprativimbīt . pratyavinmīt ityapare .

prativimba pu° na° vī + gatau ulvā° ni° ban nuṭna vimbaṃ pratirūpaṃ vimbam prā° sa° . vimbānurūpe prātacchāyāyukte pa dārthe . tasya vimbaḥ dbhedo'bhedo vetisaṃśaye vivaraṇaprameyasaṃ° niraṇāyi yathā nanu jīvasyāhaṅkārasthaprātavimbatve vimbāddhedaḥ syāt darpaṇagatamukhapratibimmavat tatra hi grīvāsvadarṇasthayo rmukhayoranyonyābhimukhatve na bhedo'nubhūyate, maivaṃ madīyamidaṃ mu khamityaikyapratyabhijñayā bhedānubhavasya bādhāt . na ca pratyabhijñaivetareṇa bādhyeti vācyaṃ sati bhede pratibimbāsambhavāt kiṃ pratibimbīnāma mukhalāñchitamudrā? uta darpaṇāvayavā eva vimbasya sannidhivaśāttathā pariṇamante? nādyaḥ darpaṇasthamukhasyetarasmādalpatvāt yatra tu prauḍhadarpaṇe proḍhaṃ mukhasupalabhyate tatrāpi tasya na mudrātvam darpaṇamukhayoḥ saṃyogābhāvāt . na dvitīyaḥ nimittakāraṇasya vimbasyāpāye'pi tasyāvasthānaprasaṅgāt na hi tathā'vatiṣṭhate . tenaiva puruṣeṇa darpaṇe tiryaṅnirīkṣite puruṣāntareṇa samyagavalokite vā tanmukhānupalambhāt . na caivaṃ mantavyaṃ kvacinnimittāpāye kāryāmapyapaiti hastasaṃyīgajanyasya kaṭaprasāraṇasya hastasaṃyogāpāye'pāyadarśanāt . na tatra nimittāpāyāt kāryāpāyaḥ cirakālasaṃveṣṭanāhitena saṃskāreṇa saṃveṣṭanalakṣaṇaviruddhakāryotpādāt anyathā cirakālaprasāraṇena saṃbeṣṭanasaṃskāre vināśite'pi hastāpāye prasāraṇamapeyāt na caivamapaiti . iha tu cirakālabimbasannidhāvapyutpanne vimbāpāye pratibimbo'pi gacchatyeveti na vimbaḥ pariṇāmasya nimittam . atha manyase cirakālasthito'pi kama lavikāśaḥ savitṛkiraṇasya nimittasyāpāye'pyapagaccha tīti . tanna tatrāpi prāthamikamukulatvahetubhiḥ pārthivairāpyaiśca kamalāvayavaiḥ punarapi rātrau mukulatve viruddhakārye janite vikāśāpāyāt anyathā tādṛśāvayavarahite mlāne kamale'pi rātrau vikāśo'pagacchat . ādarśe tu mukhākārapariṇate punaḥ kena hetunā samatalākārapariṇāmaḥ syāt tadavayavānāṃ kārukarmavyatirekeṇākiñcitkaratvāt . ataeva vimbasannidhimātreṇa mādarśāvayavā mukhākāreṇa pariṇameran anyathā darpaṇadravye pratimāmukhe kartavye sati laukikā vimbameva sannidhāpayeyuḥ na tu kāṃsyakāramaṃpekṣaran . darpaṇadravyasyānyākārapariṇāme kārukarmāpekṣāyāmapi pratibimbapariṇāme punaḥsvarūpapariṇāme vā na tadapekṣeti cet evamapi na mukhaprativimbākārapariṇāmo yuktisahaḥ cakṣurnāsikādinimnonnatabhāgasya sparśenānupalambhāt samātalameva hi pāṇināspṛśyate . samatalena vyavahitaṃ mukhamiti cet tarhi cākṣuṣamapi na syāt . tata etat siddhaṃ vimataḥ ādarśomukhavyaktyantararahitastajjanmakāraṇaśūmyatvāt yathā viṣāṇa janmakāraṇaśūnyaṃ viṣāṇarahitaṃ śaśabhastakamiti . nanu tarhi śuktirajatavanmithyātvāpatterna bimbaikatvasiddhiḥ pratyabhijñā tu vyabhicāriṇī mithyārajate'pi madīyamidaṃ rajatamiti taddarśanāditi cet viṣamo dṛṣṭāntaḥ nedaṃ rajatamiti hi tatra rajatasvarūpabādhayā rajatābhijñāyā bhramatve tatpratyabhijñāyā api bhramatvamucitam atra na tathā nedaṃ mukhamiti svarūpabādhaḥ kintu nātra mukhamiti deśasambandhamātrabādhe sati utpannā madīyameva mukhamiti pratyabhijñā kathaṃ bhramaḥ syāt . na ca mukhāvayavānāmacākṣuṣatvāt kathaṃ pratyabhijñānamiti vācyaṃ nāsāgrādikatipayāvayavadarśanādapi ghaṭādivadayavavinaścākṣuṣatvopapatteḥ . yaḥ punardarpaṇāpagame pratibimbāpagamaḥ nāsau svarūpabādhaḥ darpaṇe'pi tatprasaṅgāt . nanu tattvamasivākyena jīvarūpaḥ pratibimbo bādhyate yathā sthāṇurasau na puruṣa iti vadvādhāyāṃ sāmānādhikaraṇyadarśanāt saṃsāryavināśe ca mokṣānupapatteḥ so'yaṃ devadatta iti vadaikyaparatvenāpi sāmānādhikaraṇyasambhavāt viruddhāṃśabādhamātreṇa mokṣopapatteḥ kṛtsnasya jīvasya bādhe mokṣasyāpuruṣārthatvāt . yastu manyate pratibimba eva nāsti darpaṇapratiphalitā netraraśmayaḥ parāvṛtya bimbameva darpaṇādaviviktaṃ gṛhṇatīti spaṣṭaṃ pratyaṅmukhatvādyanubhavenāsau nirākaraṇīyaḥ . kathaṃ tarhi mūrtadravyasya mukhasyaikasya bhinnadeśadvaye yugapat kātsnyena vṛttiḥ, darpaṇadeśavṛttermāyākṛtatvāditi brūmaḥ . na hi māyāyāmasambhāvanīyaṃ nāma svaśiraśchedādikamapi svapne māyā darśayati . nanvevamapi jalamadhye'dhīmukhasya vṛkṣaprativimbasya tīravṛkṣeṇaikye sati tīrasthavṛkṣo'dhiṣṭhānaṃ tatra ca māyayā jalagatatvamadhomukhatvañcādhyastamiti vaktavyaṃ na cātrādhyāsaheturasti adhiṣṭhānasya sākalyena pratīteḥ tatkayamasāvadhyāsaḥ, ucyate kimatra vṛkṣāvaraṇābhāvādadhyāsābhāvaḥ? kiṃ vā doṣābhāvāt? utopadānāmāvāt? āho svidadhyāsavirodhino'dhiṣṭhānatattvajñānasya sadbhāvāt? nādyaḥ caitanyāvaraṇasyaivādhyāsopādānatayā jaḍe pṛthagāvaraṇāmupayogāt . etena tṛtīyo'pi nirastaḥ . na dvitīyaḥ sopādhikabhrameṣūpādhereva doṣatvāt . na caturthaḥ nirupādhikabhramasyaivādhiṣṭhānatattvajñānavirīdhitvāt . tarhi sopādhikabhramasya kartṛtvādeḥ nātmatattvajñānānnivṛttiḥ kintu ahaṅkāropādhyapagamāditi cet vāḍhaṃ pāramārthikadarpaṇādyupādhrestatkṛtabhrasasya ca jñānādanivṛttāvapyajñānajanyopādherahaṅkārasya nirupādhikabhramarūpasyātmatattvajñanānni vṛttau kartṛtvāderdhānānnivṛttirarthāt sidhyati . nanu kathaṃ tattvajñānaṃ jīvonā'nātmatādātmyaṃ jānāti na viruddhātmatāmātmano'vagantumalaṃ pratibimbatvāt darpaṇagatapratibimbavaditi cet na acetanatvasyopādhitvāt . yastu lokāyataḥ śarīrasyaiva caitanyaṃ manyate taṃ prati darpaṇagata jāḍyena pratiruddhatvāt prativimbasyācetanatvaṃ susampādaṃ cetanatve tu vimbaceṣṭayā vināpi svayaṃ ceṣṭeta jīvasya tu pratibimbatve'pi nopādhijāḍyena pratibandha ityanubhavasiddhaṃ, yadyapi loke bimbabhūtasyaiva devadattasya bhramanivarta katattvajñānāśrayatvam dṛṣṭam . tathāpi na tatra vimbatvaṃ prayojakaṃ kintu bhramāśrayatvaṃ jīvaśca bhramāśrayaḥ avidyāyāścinmātrāśrayatve'pi jīvapakṣapātitvena bhramotpādanāt . nanu brahma svasya jīvaikyaṃ na jānāti cet asarvajñaṃ syāt jānāti cet jīvagatabhramaṃ svagatatvena paśyediti cet na svamukhatatpratibimbayoraikyaṃ jānatāpi devadattena svamukhe pratibimbagatālpatvamalinatvādya darśanāt . na ca jīvasya prativimbatve mānābhāvaḥ śrutismṛtisūtrebhyastatsiddheḥ rūpaṃ rūpaṃ pratirūpo babhūveti śrutiḥ ekadhā bahudhā caiva dṛśyate jalacandravat iti smṛtiḥ . ataeva copamā jalasūryakādivaditisūtram . na cāmūrtasya brahmaṇaḥ prativimbāsambhavaḥ amūrtasyāpyākāśasya svāśritābhranakṣatrādiviśiṣṭasya jale pratibimbabhāvadarśanāt . jalāntarākāśa evābhrādiprativimbādhāra iti cet na jānumātre'pi jale dūraviśālākāśadarśanāt . jīvo ghaṭākāśavadupādhyavacchinnā na prativimba iti cat na tathā sati jīvopādhimadhye brahmaṇo'pi sattve caitanyaṃ tatra dviguṇaṃ syāt na caivamākāśasya ghaṭe dvaiguṇyaṃ dṛṣṭaṃ brahmaṇastatrāsattve ca sarvagatatvaniyantṛtvādihāniḥ . ubhayānugatacidrūpākārasyaiva sarvagatatvaniyantṛtvādi na brahvaṇa iti cet na ya ātmānamantaro yabhatīti śrutau prakaraṇalabhyasya vrahmaṇa eva jīvamadhye niyantṛtvenāvasthānaśravaṇāta ataḥ śāstre barvatra ghaṭākāśadṛṣṭānto'saṅgatvasādhako na jīvatvasādhakaḥ . pratibimbapakṣe tu dviguṇīkṛtya vṛttirna dāṣāya jalamadhye smāmāvikajānumātrākāśisya prativimyitāviśāṇākāśasya ca vṛtteḥ . tasyādahaṅkāropādhikṛto brahmaprativinvo jovaḥ

prativimbana na° prativimba + nāmadhātuḥ bhāve lyuṭ . anukaraṇe dṛṣṭāntastu sadharmasya vastunaḥ prativimbanam sā° da0

prativimbavāda pu° 6 . jīvasya īśvaraprativimyatāsthāpanārthe vāde . dvidhā hi vedāntimate jīvaśvarayorvibhāgakalpanā prativimbabhāvena tattadavacchinnamāvena ca . tatrādyaḥ pakṣaḥ vivaraṇānusāribhirmanyate dvitīyaḥ pakṣī'nyairmanyate tadetat siddhāntaleśe pradarśitaṃ yathā vivaraṇānusāriṇastvāhuḥ . vibhedajanake'jñāne nāśamātyantikaṃ gate . ātmano brahmaṇobhedamasantaṃ kaḥ kariṣyatīti smṛtyā ekasyaivājñānasya jīveśvaravibhāgoṣādhitvapratipādanādvimbaprativimbabhāvena jīveśvarayorvibhāgaḥ . nībhayīrapi prativimbabhābena upādhidvayamantareṇobhayoḥ prativimbatvāyogāt . tatrāpi prativimbo jīvaḥ vimbasthānīya īśvaraḥ . tathā satyeva laukikavimbaprativimbadṛṣṭāntena svātantyamīśvarasya tatpāratantryaṃ jīvasya ca gujyate . prativimbagatāḥ paśyannṛjuvakrādivikriyāḥ . pumān krīḍet yathā brahma tathā jīvasthavikriyāḥ iti kalpatarūktarītyā lokavattulīlākaivalyamiti sūtramapi saṃgacchate . ajñānaprativimbe tasya jīvasyāntaḥkaraṇarūpo'jñānapariṇā mabhedoviśeṣābhivyaktisthānam sarvataḥ prasṛtasya savitṛprakāśasya darpaṇa iva . atastasya tadupādhikatvavyavahāro'pi na tāvatā'jñānopādhiparityāgaḥ . antaḥkaraṇopādhiparicchinnasyaiva caitanyasya jīvatve yoginaḥ kāyavyūhādhiṣṭhānānupapatteḥ . na ca yogaprabhāvādyogino'ntaḥkaraṇaṃ kāyavyūhābhivyaktiyomyaṃ vaipulyaṃ prāprotīti tadavacchinnasya kāyavyūhādhiṣṭānatvaṃ yujyata iti vācyam . pradīpavadāveśastaṣā hi darśayatīti śāstropāntyādhikaraṇabhāṣyādiṣu kāyavyūhe pratidehamantaḥkaraṇasya cakṣurādivadbhinnasyaiva yogaprabhāvāt sṛṣṭerupavarṇanāt . prativimbe vimbābhedamātrasyādhyastatvena svarūpeṇa tasya satyatvāt na prativimbarūpajīvasya muktyanvayāsambhava iti na tadatirebeṇa suktyanvayāvacchinnarūpaṃ jīvāntaraṃ vā prativimbajīvātiriktaṃ jīveśvaṃrabilakṣaṇaṃ kūṭasthaśabditaṃ caitanyāntaraṃ kalpanīyam avināśī vā're ayamātmeti śravaṇājjīvasya taduṣādhinivṛttau prativimbabhāvāṣagame'pi svarūpaṃ na vinaśyatītyetatparaṃ, na tadatiriktakūṭasthanā makacaitanyāntaraparam . jīvopādhinā'ntaḥkaraṇādināvacchinnaṃ caitanyaṃ vimbabhūta īśvara eva yo vijñāne tiṣṭhaki tyādi śrūtvā īśrarasyaiva jīvasannidhānena tadantaryāmibhāvena vikārāntarasthānaśravaṇāditi . atā paramavacchinnavādastatra daśitaḥ prasaṅgāt pūrvamanuktatvāccātrocyate anye tu rūpānupahitaprativimbo na yuktaḥ sutarāṃ nīrūpe gagana prativimbodāharaṇamapyayuktaṃ gaganābhogavyāpini savitṛkaramaṇḍale salile prativimbite gaganaprativimbatvavyavahārasya bhramamātramūlatvāt . dhvanau varṇaprativimbatvavādo'pyayuktaḥ vyañjakatayā sannidhānamātreṇa dhvanidharmāṇāmudāttādisvarāṇāṃ varṇeṣvāropopapatterdhvanervarṇaprativimbatvagrāhitvakalpanāyāniḥpramāṇakatvāt . pratidhvanirapi na pūrvaśabdaprativimbaḥ pañcīkaraṇaprakriyayā paṭahapayonidhiprabhṛtiśabdānāṃ kṣitisalilādiśabdatvena pratidhvanerevākāśaśabdatvena tasyānyaśabdaprativimbatvāyogāt . varṇa rūpapratiśabdo'pi na pūrvavarṇaprativimbaḥ varṇābhivyañjakadhvaninimittakapratidhvanermūladhvanivadeva varṇābhivyañjakatvenopapattestasmādghaṭākāśavadantaḥ karaṇāvacchinnaṃ caitanyaṃ jīvaḥ tadanavacchinnamīśvaraḥ . na caivasaṇḍāntavartinaścaitanyasya tattadantaḥ karaṇopādhibhiḥ sarvātmanā jīvabhāvenāvacchedāttadavacchedarahitacaitanyarūpasyeśvarasyāṇḍādbahireva sattvaṃ syāditi yo vijñāne virujñāne tiṣṭhannatyādāvantaryāmibhāvena vikārāntaravasthānaśravaṇaṃ virudhyate . prativimbapakṣe tu jalagatasvābhāvikākāśe satyeva prativimbākāśadarśanādekatra dviguṇīkṛtya vṛttirupapadyata iti vācyam . yataḥ prativimbapakṣe'pi upādhāvanantargatasyaiva caitanyasya tatra prativimbo vācyaḥ . na tu jalacandranyāyena kṛtsnaprativimba tadantargatabhāgasya tatra prativimbāsambhavāt . na hi meghāvacchinnasyākāśasyālokasya vā jale prativimbavajjalāntargatasvāpi tatra prativimbo dṛśyate . na vā mukhādīnāṃ vahiḥsthitisamaya iva jalāntarnimajjane'pi prativimbo'sti . ato jalaprativimbaṃ prati meghākāśāderibāntaḥkaraṇādyupāghipativimbaṃ prati tadanantargatasyaiva vimbatvaṃ syāditi viṃmbabhūtasya vikārāntaravasthānāyogāt īśvare'ntaryāmivrāhmaṇāñjasyābhāvastulyaḥ . etenāvacchinnasya jīvatve kartṛbhoktṛsamayayostatra tatrāntaḥkaraṇābacchedyacetanyapradeśasya bhinnatvāt kṛtahānākṛtābhyāgamaprasaṅga iti mirastam . prativimbapakṣe'pi svānantargatasya svasannihitasū cetabhyapradeśasyāntaḥkaraṇe prativimyasya baktavyatayā tatra tatrāntaḥkaraṇasya gamane vimbabhedāt tatprativimbasyāpi bhadāvajñyambhāvena doṣataulyāt . na cāntaḥkaraṇapratibimbo jīva itipakṣe doṣatautyalye'pyavidyāprativimbo jīvastasya ca tatra gatidvāramantaḥkaraṇaṃ jalāśayavyāpino mahāmeghamaṇḍalaprativimbasya tadupari visṛtvarasphītāloka iva tatra viśeṣābhivyaktiheturiti pakṣe nāyaṃ doṣaḥ . antaḥkaraṇavadavidyāyāgatyabhāvena prativimbabhedānāpatteriti vācyam . tathaivāvaccheda pakṣe'pyavidyāvacchinno jīva ityupagamasambhavāt tatrāpyekasya jīvasya kvacitpradeśe kartṛtvaṃ pradeśāntare bhoktṛtvamityevaṃkṛtahānākṛtābhyāgamadoṣāpanuttaye vastutī jīvaikyasya śaraṇīkaraṇoyatvena tannyāyādantaḥkaraṇopādhipakṣe'pi vastutaścaitanyaikyasya tadavacchedakopādhyaikyasya ca tatrābhyupagamena doṣanirākaraṇasambhavāt . naṃ cāvacchodapakṣe yathāhyayaṃ jyotirātmā vivasvānapo bhinna bahudhaiko'nugacchan . upādhinā kriyate bhedarūpo devaḥ kṣetreṣvevamajo'yamātmā . ataevopamājalasūryakādivaditi śrutisūtrābhyāṃ virodhaḥ . ambuvadagrahaṇānna tathā tvam ityudāhṛta sūtrānantarasūtreṇa yathā sūryasya rūpavataḥ prativimbodayayogyatā tato viprakṛṣṭadeśaṃ rūpavajjalaṃ gṛhyate naivaṃ sarvagatasyātmanaḥ prativimbodayayogyaṃ kiñcidasti tato viprakṛṣṭamiti prativimbāsambhavasaktvā vṛddhihrāsa bhāktvama antarbhāvādubhayasāmañjasyādevamiti tadanantarasūtreṇa yathā jalaprativimbitaḥ sūryo jalavṛddhau vardhata iva jalahrāse hrasatīva jalacalane calatīveti tasyādhyāsakatadanurodhivṛddhihrāsādibhāktvamityevaṃ dṛṣṭāntadārṣṭāntikayoḥ sāmañjasyādavirodha iti svayaṃsūtrakṛtaivāvacchedapakṣe tayostātparyakathanāt . ghaṭasaṃvṛtamākāśaṃ nīyamāne yathā ghaṭe . ghaṭo nīyeta nākāśaṃ tadvajjīvo nabhīpamaḥ . aṃśo nānā vyapadeśāditi śrutisūtrābhyāmavacchedapakṣasyaiva parigrahācca . tasmāt sarvagatasya caitanyasyāntaḥkaraṇādināvacchedo'vaśyaṃ bhāvītyāvaśyakatvādavacchedo jīva iti pakṣaṃ rocayante .

prativimbita tri° prativimba + tāra° itac . jātaprativimbe darpaṇādau--pratiphalite praticchāyāpanne mukhādau .

prativiṣā strī pratiṣiddhaṃ viṣaṃ yayā prā° bā° . ativiṣāyām (ātaic) amaraḥ .

prativiṣṇuka pu° pratikūlo viṣṇuryasya prativiṣṇuḥ sucukundanṛpastannāmmā kāyati śabdāyate kai--śabde ka . mucakundavṛkṣe rājani° .

[Page 4454a]
prativeśa pu° pratyāmanno veśaḥ prā° sa° . pravyāsanne prativāsigṛhe śabdaratnā° . prati + viśa--ādhāre ghañ vā dīrghaḥ . tatrārthe .

prativeśin tri° pratyāsannaṃ viśati prati + viśa--ṇini . pratyāsannagṛhavāsini striyāṃ ṅīp dṛṣṭiṃ hi prati veśini! kṣaṇamihāpyasyadgṛhe dāsyasi sā° da° .

prativyūha pu° pratirūpaḥ vyūhaḥ prā° sa° . balavinyāsasya gratirūpe vyūhe bhā° bhī° 50 a° .

pratiśabda pu° pratirūpaḥ śabdaḥ prā° sa° . pratidhvanau śabdānurūpe śabdajanye śabdabhede . pratibimbavādaśabde dṛśyam .

pratiśayana na° prati + śī--bhāve lyuṭ . pratisvāpe abhīṣṭalābhāya pratyādeśāśayā devoddeśena snānabhojanādivarjanapūrvakasvāpe (hatyādeoyā) daśaku° 5 u° .

pratiśayita tri° prati + śī + kta . pratiśayanakāriṇi

pratiśāsana na° prati + śāsa--bhāye lyuṭ . bhṛtyādernikṛṣṭasya niyoge amaraḥ .

pratiśiṣṭa tri° prati + śāsa--karmaṇi kta . 1 preṣite 2 pratyākhyāte ca trikā° .

pratiśyā strī prati + śyai--bā° karaṇe aṅ . pratiśyāye pīnase rogabhede śabdaca° .

pratiśyāya pu° prati + śyai--karaṇe ghañ . pīnase rogabhede tallakṣaṇādi suśrutoktaṃ yathā athātaḥ pratiśyāyapratiṣedhe vyākhyāsyāmaḥ . nārīprasaṅgaḥ śiraso'bhitāpo dhūmo rajaḥ śītamatipratāpaḥ . sandhāraṇaṃ mūtrapurīṣayośca sadyaḥ pratiśyāyanidānamuktam . cayaṅgatā mūrdhvani mārutādayaḥ pṛthaksamastāśca tathaiva śoṇitam . prakopyamānā vividhaiḥ prakopaṇairnṛṇāṃ pratiśyāyakarā bhavanti hi . śirogurutvaṃ kṣavathoḥ pravartanaṃ tathāṅgamardaḥ parihṛṣṭaromatā . upadravāścāpyapare pṛthagvidhā nṛṇāṃ pratiśyāyapuraḥsarāḥ smṛtāḥ . ānaddhā pihitā nāsā tanusrāvapravartinī . galatālvoṣṭhaśoṣaśca nistodaḥ śaṅkhayostathā . svaropadhātaśca bhavetpratiśyāye'nilātmake . uṣṇaḥ sapītakaḥ snāvo ghrāṇāt sravati paittike . kṛśo'tipāṇḍuḥ santapto bhavettṛṣṇābhipīḍitaḥ . sadhūmaṃ sahasā vahniṃ vamatīva ca mānavaḥ . kaphaḥ kaphakṛte ghrāṇācchuklaḥ śītaḥ sravenmuhuḥ . śuklāvabhāsaḥ śūnākṣo bhavedvuruśiromukhaḥ . śirogalauṣṭhatālūnāṃ kaṇḍūyanamatīva ca . bhūtvā bhūtvā pratiśyāyo yo'kasmādvinivartate . sampakvo vāpyapakvo vā sa sarvaprabhavaḥ smṛtaḥ . liṅgāni caiva sarveṣāṃ pīnasānāṃ ca sarvaje . raktaje tu pratiśyāye raktāsrāvaḥ pravartate . tāmrākṣaśca bhavejjantu ruroghāta pratīḍitaḥ . durgandhocchvāsavadanastathā gandhānna vetti ca . mūrchanti cātra kṛmayaḥ śvetāḥ kṛṣṇāstathā'ṇavaḥ . kṛmimūrdhavikāreṇa samānaṃ cāsya lakṣaṇam . praklidyati punarnāsā punaśca pariśuṣyati . muhurānahyate cāpi muhurvivriyate tathā . niśvāsocchvāsadaurgandhyaṃ tathā gandhānnavetti ca . evaṃ duṣṭaṃ pratiśyāyaṃ jānīyātkṛcchrasādhanam . sarva eva pratiśyāyā narasyāpratikāriṇaḥ . kālena rogajananā jāyante duṣṭapīnasāḥ . bādhiryamāndhyamaghrāṇaṃ ghorāṃśca nayanāmayān . kāmāgnisādaśophāṃśca vṛddhāḥ kurvanti pīnasāḥ .

pratiśraya pu° pratiśrīyate prati + śri--ādhāre ac . 1 yajñagṛhe jaṭā° 2 sabhāyāṃ 3 āśaye ca medi° 4 gṛhe hemaca° .

pratiśrava pu° prati + śru--bhāve ap . svīkāre amaraḥ .

pratiśravaṇa na° prati + śru--bhāve lyuṭ . 1 aṅgīkāre . pratigataḥ śravaṇaṃ karṇam atyā° sa° . 2 śravaṇānugate tri° asya tatpuruṣe aṃśvā° antodāttatā pratigataṃ śravaṇaṃ yena prā° va° . tu na .

pratiśravas pu° 1 gotrapravararṣibhaide . 2 parikṣitputrabhīmasenātmaje nṛpabhede bhā° ā° 95 a° .

pratiśrut strī pratirūpaṃ śrūyate śru--sampa° bā° karmaṇi kvip . pratiśabde pratidhvanau amaraḥ .

pratiśrutkā strī devatābhede yaju° 24 . 32 . 3 . 19

pratiśruti strī prati + śru--bhāve ktin . 1 aṅgīkāre 2 pratidhvanau ca .

pratiṣiddha tri° prati + sidha--karmaṇi kta . niṣiddhe

pratiṣedha pu° prati + sidha--bhāve ghañ . 1 niṣedhe mā kuru ityādinā nivāraṇe prādhānyaṃ hi vidheryatra pratiṣedhe'pradhānatā mīmāṃsakakā° . 2 arthālaṅkārabhede arthālaṅkāraśabde 400 dṛśyam . 3 dūṣaṇābhidhāne ca . lyuṭ . pratiṣedhana tatraiva na0

pratiṣedhopamā strī na jātu śaktirindoste mukhena pratigarjitum . kalaṅkino jaḍasyeti pratiṣedhopamaiva sā . kāvyāda° . ukte arthālaṅkārabhede sādṛśyapratiṣedhena adhikavaicitrya prakaṭanāta tathātvamasyāḥ .

pratiṣka pu° prati + skanda--bā° ḍa ṣatvam . dūte śabdara° .

pratiṣkaṣa pu° prati + kaṣa--ac vā° suṭ ṣatvam . carmarajjvo jaṭā° .

pratiṣkasa pu° prati + kasa--ac bā° suṭ ṣatvam . care śabdara0

pratiṣṭambha pu° prati + stanbha--bhāve ghañ ṣatvam . 1 pratibandhe amaraḥ 2 kriyārāhityāpādane bāhupratiṣṭambhavivṛddhamanyuḥ raghuḥ

[Page 4455a]
pratiṣṭuti strī prati + stu--ktin . pratilakṣyīkṛtya stutau a° 8 . 13 . 3

pratiṣṭha tri° pratiṣṭhā astyasya ac prati + sthā--ka vā . 1 khyātiyukte 2 jainamede pu° hemaca° 3 kumārānucamātṛbhede strī bhā° śa° 47 a° . 4 caturakṣarapādake varṇavṛttabhede strī vṛ° ra° .

pratiṣṭhā strī prati + sthā--bhāvādhārādau aṅ . 1 kṣitau 2 sthāne 3 gaurave 4 yāgādisamāptau kartavye karmabhede medi° . devādīnāṃ pūjyatādiprayojake 5 saṃskārabhede devatāpratiṣṭhāśabde tadvi varaṇaṃ dṛśyam . 6 sthairye 7 hrasve strī nighaṇṭuḥ pāta° sū° syairyabhede phalabheda ukto yathā ahiṃsāpratiṣṭhāyāṃ tatsannidhau vairatyāgaḥ sū° . sarvaprāṇināṃ bhavati bhā° satyapratiṣṭhāyāṃ kriyāphalāśrayatvam sū° dhārmikobhava iti bhavati dhārmikaḥ, svargaṃ prāpnu hīti svargaṃ prāpnoti amoghāsya vāgbhavati bhā° astayapratiṣṭhāyāṃ sarvaratnopasthānam sū° sarvadiksthānyasyopatiṣṭhante ratnāni bhā° brahmacaryapratiṣṭhāyāṃ vīryalāmaḥ sū° yasya lābhādapratidhān guṇanutkarṣayati siddhaśca vineveṣu jñānamādhātuṃ samartho bhavati iti bhā° . 8 āśraye brahma pucchaṃ pratiṣṭhā śrutiḥ .

pratiṣṭhāna na° prati + sthā--bhāve lyuṭ . 1 vratādeḥ samāptau kartavye karmabhede devādīnāṃ pūjyatāprayojake 2 saṃskārabhede 3 vikhyātau ca . ādhāre lyuṭ . (viṭhīra) khyāte 4 nagarabhede gaṅgāyamunayormadhye prayāgaṃ jaghanaṃ smṛtam . prayāgaṃ jaghanasthānamupasthamṛṣayo viduḥ . prayāgaṃ saprati ṣṭhānaṃ kambalāśvatarau tathā . tīrthaṃ bhogavatī caiva vedireṣā prajāpateḥ bhā° va° 85 a° . pratiṣṭhāne narapatiryayātiḥ pratyupasthitaḥ bhā° u° 1130 a° . evaṃghrabhāvo rājāsīdailastu puruṣottama! . deśe puṇyavame caiva maharṣibhiramiṣṭute . rājyaṃ sa kārayāmāsa ghrayāge pṛthiṣīpatiḥ . uttare jāhnavītīre pratiṣṭhāne mahāyaśāḥ harivaṃ° 26 a° . 5 sthāne ca

pratiṣṭhita tri° pratiṣṭhā jātā'sya tārakā° itac . 1 jātapratiṣṭhe devādau 2 vikhyātiyukte ca . 3 viṣṇau pu° apra mattaḥ pratiṣṭhitaḥ viṣṇusa° .

pratiṣṇikā strī prati + lā--ka svārthe ka kāpi ata ittvam muṣāmā° ṣatvam . pratisnānakattryāṃ striyām .

pratisaṅkrama pu° pratirūpaḥ saṃkramaḥ prā° sa° . 1 praticchāyāyām prā° va° . 2 pratisaṃkrānte praticchāyāpanne tri° . 3 sañcāre ca citiśaktirapariṇāminyapratisaṃkramā darśitaviṣayā śuddhā'nantā ceti pāta° bhā° . pravisaṃkramaḥ saṃñcāraḥ vivaraṇam .

pratisaṃkhyā strī prati + sam + khyā--bhāve aṅ . 1 prasakhyāne 2 sāṃkhyādisiddhe jñānabhede ca tasya pañcaviṃśatisaṃkhyānvitatattvanirūpaṇāt tadīyajñānasya saṃkhyāniyatatvena tathātvam .

pratisaṃkhyānirodha pu° pratisaṅkhyāpūrvakonirodhaḥ śā° ta° . buddhipūrvake bhāvānāṃ nāśe bauddhamatasiddhe padārthabhede apratisaṃkhyānirodhaśabde 561 pṛ° dṛśyam .

pratisañcara pu° pratisañcaranti kriyāśūnyatayā vilīyante'syāṃ prati + sam + cara--ādhāre ap . 1 pralayabhede yadā tu vrakṛtau yāti layaṃ viśvamidaṃ jagat . tadocyate prākṛto'yaṃ vidvadbhiḥ pratisañcaraḥ mārka° pu° . 6 a° . 2 sañcāramātre ca .

pratisandeśa pu° pratirūpaḥ sandeśaḥ prā° sa° . sandeśānurūpe pratyuttararūpatayā vācikavṛcāntabhede .

pratisandhāna na° prati + sam + dhā--bhāve lyuṭ . 1 anusandhāne agucintane jñānabhede naṣṭasya dravyasyopalabdhihetuvyāpāre 2 anveṣaṇe ca .

pratisandhi pra° pratīpaḥ sandhiḥ prā° sa° . 1 viyoge 2 uparame adṛṣṭato'nupāyācca pratisandhiśca karmaṇaḥ bhā° śā° 206 a° ṭī° nīla° prati + sam + dhā--ki . 3 pratisandhāne ca vīpsāyām avyayī° . 4 sandhau sandhau ityarthe .

pratisandheya tri° prati + sam--dhā--karmaṇi yat . pratīkārye bhā° u° 95 a° .

pratisama tri° pratikūlaḥ samaḥ . visadṛśe

pratisamanta tri° pratigataṃ samantāt yena prā° va° pṛṣo° . vrāptasamantādbhāve śata° brā° 3 . 7 . 1 . 13 bhā° .

pratisamāsana na° prati + sam + cā + asa--kṣepe bhāve lyuṭ . nirasane nivāraṇe bhā° va° 1931 ślo° .

pratisara pu° prati + sṛ--ac . 1 sainyapaścādbhāge 2 hastasūtre ca trikā° . 3 mantrabhede 4 bhālye vraṇaśuddhau ca medi° . 6 bhūṣaṇe 7 rakṣābandhanasūtre pu° na° amaraḥ . 8 niyojye tri° medi° strotvamapi . pratisarayā turagāṇāṃ bhallātakaśālikuṣṭhasiddhārthaṃ kaṇṭheṣu nibandhīvāt vṛ° saṃ° 43 a° .

pratisarma pu° pratirūpaḥ pratikūlī vā sargaḥ . 1 brahmaṇaḥ sṛṣṭitulyāyāṃ marīcyādisṛṣṭau 2 pralaye ca ādisargastu yaḥ sūta! kathito vistaraiṇa ca . pratisargaśca ye yeṣāmadhipāstān vadasva naḥ iti praśne pratisarga uktaḥ kālikāpu° . pratisarge tu mṛtpiṇḍaṃ hemapiṇḍaṃ vā dhaṭakuṇḍalamukuṭādayo viśanto'vyaktībhavanti tatkāraṇarūpamevābhivyaktaṃ kāryamapekṣyāvyaktam bhavati . evaṃ pṛthivyādayastanmātrāṇi viśantaḥ svāpekṣayā tanmātrāṇyavyaktayanti evaṃ tanmātrāṇyahaṅkāraṃ viśanti ahaṅkāramavyaktayanti evamahaṅkāro mahāntamāviśanmahāntamavyaktayati mahān prakṛtiṃ svakāraṇaṃ viśan prakṛtimavyaktayati prakṛtestu na kvacinniveśa iti sā sarvakāryāṇāmavyaktameva sā° ta° kau0

pratisarya pu° pratisare bhavaḥ yat . rudrabhede yaju° 16 . 33

pratisavya na° patigataṃ savyaṃ vāmaṃ yena prā° ba° . 1 pratikūle 2 viruddhācāriṇi jaṭā° .

pratisāndhānika pu° sandhānaṃ prayojanamasya ṭhak pratirūpaḥ sāndhānikaḥ prā° sa° . māgadhe stutipāṭhake śabdaratnā° .

pratisāma vīpsāyām avyayī° ac samā° . pratye kasāmani

pratisāraṇa tri° pratisārayati prati + sṛ--ṇic lyu . 1 apasārake 2 dūrīkārake . bhāve lyuṭ . 2 dūrīkaraṇe . karaṇe lyuṭ . suśrutokte 3 agnikāryabhede . balayavinduvilekhā pratisāraṇānīti dahanaviśeṣāḥ . vraṇacikitsāṅge 3 upakramabhede māsādūrdhvaṃ tatastena kṛṣṇamālepayedvraṇam . kukkuṭāṇḍakapālāni katakaṃ madhukaṃ samam . tathā samudramaṇḍūkīṃ maṇicūrṇañca dāpayet . guṭikāmūtrapiṣṭāstā vraṇānāṃ pratisāraṇam suśrutaḥ . pratisāraṇaṃ vraṇasya svasthānāt sthānāntaranayanam ityarthaḥ dantajihvāmukhānāṃ yaccūrṇakalkāvalehakaiḥ . śanairdharṣaṇamaṅgulyā taduktaṃ pratisāraṇam . vairasyaṃ mukhadaurgandhyaṃ mukhaśoṣaṃ tathā tṛṣām . aruciṃ dantapīḍāñca nihanti pratisāraṇam . hīne jāḍyakaphotkleśāvarasaṃjñānameva ca . atiyogān mukhe pākaḥ śoṣastṛṣṇā vamiḥ klamaḥ bhāvapra° ukte 4 dantagharṣaṇabhede .

pratisāraṇīya tri° prati + sṛ--ṇic--karmaṇi anīyar . sthānāntaranayanīye suśrutokte kṣārapākavidhibhede sa dvividhaḥ pratisāraṇīyaḥ pānīyaśca . tatra pratisāraṇīyaḥ kuṣṭhakiṭibhadadrukilāsamaṇḍalabhagandarārbudaduṣṭavraṇanāḍīcarmakīlatilakālakanyacchavyaṅgamaśakabāhyavidradhikṛmiviṣārśaḥ sūpadiśyate .

pratisārin tri° pratīpaṃ sarati sṛ--ṇic--ṇini . 1 pratīpagāmini 2 nīcagāmini striyāṃ ṅīp . bhā° va° 51 a° .

pratisīrā strī pratisinoti sīyate vā prati + si--rak dīrghaśca . javanikāyām (paradā) amarakoṣaḥ .

pratisūrya puṃstrī° pratirūpaḥ sūryaḥ prā° sa° . 1 kṛkalāse trikā° . 2 dvitīyasūryaprādurbhāvarūpe āntarīkṣītpātabhede ca . svārthe ka . tatrārthe tacchubhāśubhalakṣaṇaṃ vṛ° sa° 37 a° yathā pratisūryakaḥ praśasto divasakṛdṛtuvarṇasaprabhaḥ snigdhaḥ . vaidūryanibhaḥ svacchaḥ śuklaśca kṣemasaubhikṣaḥ . pīto vyārdhiṃ janayatyaśokarūpaśca śastrakopāya . pratisūryāṇāṃ mālādasyubhayātaṅkanṛpahantrī . divasakṛtaḥ pratisūryo jalakṛdudagdakṣiṇe sthito'nilakṛt . ubhayasthaḥ salilabhayaṃ nṛpamupari nihantyadho janahā .

pratisṛṣṭa tri° prati + sṛja--karmaṇi kta . 1 prerite 2 pratyākhyāte ca medi° . 3 matte dharaṇiḥ .

pratisomā strī pratirūpā somaḥ somavallī yasyāḥ prā° va° . mahiṣavallyām rājani° .

pratiskandha pu° 1 kumārānucarabhede bhā° śa° 46 a° . 2 niyamasandhyaṅgabhede pu° paricchinnaṃ phalaṃ yatra pratiskandhena dīyate . skandhopaneyaṃ taṃ prāhuḥ sandhiṃ sandhivido janāḥ kāmanda° .

pratistrī strī pratirūpā strī prā° sa° . 1 paranāryām ābhimukhye avya° . 2 striyā ābhimukhye avya° . upamantrayate sa hiṅgārojñapayate sa prastāvaḥ striyā saha śete sa udgīthaḥ pratistri saha śete sa pratihāraḥ kālaṃ gacchati tannidhanaṃ pāraṃ gacchati tannidhanametat vāmadevyaṃ mithune protam chā° u° . pratistraśayanam striyo'bhimukhābhāvena śayanam . sahaśayanamekaparyaṅke śayanam bhā° .

pratispardhā strī prati + spardha--bhāve aṅ . pratirūpasmardhāyāṃ pratikakṣāyām śabdaratnā° .

pratispaśa pu° pratirūpaḥ spaśaḥ . pratidūte

pratisrotas na° pratīpaṃ strītaḥ prā° sa° . srotasogamanapratikūle

pratisvara pu° prati + stṝ--śabdopatāpayoḥ bhāve ādhāre vā a p . 1 pratiśabde 2 upatāpādhāre ādityāt agnisa mpāda nasādhane śuṣkagomayādau ca . tatprakāraḥ nirukte uktaḥ yathā udīci prathamasamāvṛtta āditthe kaṃsaṃ vā maṇiṃ vā parimṛjya pratisvare yatra śuṣkagomayaṃ saṃsparśayandhārayati tatpadīpyate so'yameva saṃpadyate . pratisvare upatāpādhāre sūryakiraṇasamparkasthāne ityarthaḥ .

pratihata tri° prati + hana--kta . 1 dviṣṭe 2 ruddhe 3 niraste 4 pratiskhalite ca medi° . bhāve kta . 5 nirāse na° amaraḥ .

pratihati strī prati + hana--bhāve ktin . 1 pratidhāte āhatyaparāvṛttau 2 roṣe ca . tasya kāmapratihatyā jāyamānatvāt tathātvam .

pratihartṛ tri° prati + hṛ--tṛn . 1 punarāharaṇakartari 2 ṛtvigbhede pu° acchāvākaśabde 85 pṛ° dṛśyam . sa ca pratirūpasāmabhedagātā pratihāraśabde dṛśyam .

pratiharṣaṇa na° pratirūpaṃ harṣaṇam prā° sa° . 1 harṣaṇānurūpe harṣe ṇic--lyuṭ . 2 pratirūpasantopasampādane ca .

pratihastaka pu° pratirūpaḥ hasto yasya prā° ba° kap . hastasādhyakriyāpratirūpakriyākāriṇi pratinidhau hito° .

prati(tī)hāra pu° pratyekaṃ harati svāmipārśvamānayati aṇ vādīrghaḥ . 1 dvārapāle amaraḥ . striyāṃ ṅīp gaurā° ṅīṣ yā . ādhāre ghañ . tadadhiṣṭhānasthāne 2 dvāre ca śabdara° . pratirūpaṃ harati hṛ--aṇ upasa° . 3 māyākāre bharataḥ . sāmrastṛtīyabhāge udgātrā geye 4 sāmāvayavabhede udgīthaśabde 1170 pṛ° dṛśyam . tasya devatā ca annaṃ yathoktaṃ chā° u° atha hainaṃ pratihartopasasāda pratihartaryā devatā pratihāramanvāyattā tāñcedabidvān pratihariṣyasi mūrdhvā te vipa tivyatīti mā bhagavānavocatkatamā sā devateti . annamiti hovāca sarvāṇi ha vā imāni bhūtānyannameva pratiharamāṇāni jīvanti saiṣā devatā pratihāramanvāyattā tāñcadavidvān pratyahariṣyo mūrdhvā te vyapatiṣyattathoktasya mayeti .

pratihāraka pu° prati + hṛ--ṇvul . 1 māyākāre bharataḥ 2 sthānāntaraprāpake tri° 3 pratihārarūpasāmāvayavagātari pu° .

prati(tī)hāsa pu° pratirūpaḥ hāsaḥ prā° sa° vā dīrghaḥ . 1 yena hāsaḥ kṛtaḥ taṃ prati hāse prā° ba° . 2 tatkārake tri° . 3 karavīravṛkṣe pu° amaraḥ .

pratihara pu° prati + hṛ--ādhāre ap . samīpe ṛ° 7 . 66 . 14

pratīka pu° prati + kan ni° dīrghaḥ . 1 avayave amaraḥ . 2 pratirūpe 3 vilome ca medi° pratīkopāsanaṃ ca vrahmapratī kānāmādityādīnāṃ vrahmadṛṣṭyupāsanaṃ tacca śā° sū° bhā° darśitaṃ yathā na pratīke na hi saḥ sū° mano brahmetyupāsītetyadhyātmamathādidaivatamākāśī vrahma (chā° 3 . 18) iti, tathā ādityo brahmetyādeśaḥ, (chā° . 3 19) sa yo nāma vrahmetyupāste (chā° . 7 . 5) ityevabhādiṣu pratīkopāsaneṣu saśayaḥ, kimeṣvapyātmagrahaḥ kartavyo na veti . kiṃ tāvat prāptameteṣyapyātmagraha iva yuktaḥ, kasmāt, vrahmaṇaḥ śrutiṣva tmatvena prasiddhatvāt . pratīkānāmapi brahmavikāratvāt vrahmatve satyātmatvopapatterityevaṃ prāpte brūmaḥ . na pratīkeṣvātmamatiṃ badhnīyāt, na hi sa upāsakaḥ pratīkāni vyastānyātmatvenākalayet . yatpunarbrahmavikāratvāt pratīkānāṃ brahmatva tataścātmatvamiti . tadasat pratīkābhāvaprasaṅgāt . vikārasvarūpopamardena hi nāmādijātasya brahmatvamevāśritaṃ bhavati, svarūpopamarde ca nāmādīnāṃ kutaḥ pratīkatvamātmagraho vā . na ca brahmaṇa ātmatvāt brahmadṛṣṭyupadeśeṣvātmadṛṣṭiḥ kalpyā, kartṛtvādyanirākaraṇāt, kartṛtvādisarvasaṃsāradharmanirākaraṇena hi brahmaṇa ātmatvopadeśastadanirākaraṇena copāsanavidhānam, ataścopāsakasya pratīkaiḥ samatvādātmagraho nopapadyate, na hi rucakasvastikayoritaretarātmatvamasti, suvarṇātmanaiva tu brahmātmatvenaikatve pratīkābhāvaprasaṅgamavocāma . ato na pratīkeṣvātmadṛṣṭiḥ kriyate bhā° brahmadṛṣṭirutkarṣāt sū° teṣvevodāharaṇeṣu anyaḥ saṃśayaḥ, kimādityādidṛṣṭayo brahmaṇyadhyasitavyāḥ kiṃvā brahmadṛṣṭirādityādiṣviti . kutaḥ saṃśayaḥ, sāmānādhikaraṇye kāraṇānavadhāraṇāt . atra hi brahmaśabdasyādityādiśabdaiḥ sāmānādhikaraṇyamupalabhyate, ādityo brahma prāṇo brahma vidyudbrahma ityādisamānavibhaktinirdeśāt . na cātrāñjasaṃ sāmānādhikaraṇyamavakalpate arthāntaravacanatvāt brahmādityādiśabdānāṃ, na hi bhavati gauraśva iti sāmānādhikaraṇyam . nanu prakṛtivikārabhāvāt brahmādityādīnāṃ mṛccharāvādivat sāmānādhikaraṇyaṃ syāt, netyucyate, vikārapravilayohyevaṃ prakṛtisāmānādhikaraṇyāt syāt, tataśca pratīkābhāvaprasaṅgamavocāma, paramātmavākyañcedantadānīṃ syāt, tataścopāsanādhikāro bādhyeta, parimitavikāropāsanañca vyartham . tasmāt brāhmaṇo'gnirvaiśvānara ityādivadanyataratrānyataradṛṣṭyadhyāse sati kka kiṃdṛṣṭiradhyasyatāmiti saṃśayaḥ tatrāniyamaḥ, niyamakāriṇaḥ śāstrasyābhāvādityevaṃ prāptam . atha vā''dityādidṛṣṭaya eva brahmaṇi kartavyā ityevaṃ prāptam . evaṃ hi ādityādidṛṣṭibhirvrahmopāsanañca phalavaditi śāstramaryādā . tasmāt na brahmadṛṣṭirādityādiṣvityevaṃ prāpte brūmaḥ . brahmadṛṣṭirevādityādiṣu syāditi . kasmāt utkarṣāt, evamutkarṣeṇādityādayo dṛṣṭā bhavantyutkṛṣṭadṛṣṭesteṣvadhyāsāt . tathā ca laukiko nyāyo'nugato bhavati, utkṛṣṭadṛṣṭirhi nikṛṣṭe'dhyasitavyeti laukiko nyāyaḥ . yathā rājadṛṣṭiḥ kṣattari, sa cānugantavyo viparyaye pratyavāyaprasaṅgāt . na hi kṣattṛdṛṣṭiparigṛhītī rājā nikarṣaṃ nīyamānaḥ śreyase syāt . nanu śāstraprāsāṇyādanāśaṅkanīyī'tra pratyavāyaprasaṅgaḥ, na ca laukikena nyāyena śāstrīyā dṛṣṭirniyantuṃ yukteti . atrocyate, nirdhārite śāstrārthe etadevaṃ syāt, sandigdhe tu tasmin tannirṇayaṃ prati laukiko'pi nyāya āśrīyamāṇo na virudhyate, tena cotkṛṣṭadṛṣṭyadhyāse śāstrārthe'vadhāryamāṇe nikṛṣṭadṛṣṭimadhyasya pratyaveyāditi śliṣyate . prāthamyāccādityādiśabdānāṃ mukhyārthatvamavirodhāt grahītavyam . taiḥ khārthavṛttibhiravaruddhāyāṃ buddhau paścādavatarato brahmaśabdasya mukhyavṛttyā sāmānādhikaraṇyāsambhavāt brahmadṛṣṭividhānārthataivāvatiṣṭhate . itiparatvādapi brahmaśabdasyaiṣa evārtho nyāyyaḥ . tathā hi brahmetyādeśaḥ brahmetyupāsīta brahmetyupāsta iti ca sarvatretiparaṃ brahmaśabdamuccārayati śuddhāṃstvāditthādiśabdān . tataśca yathā śuktikāṃ rajatamiti pratyetītyatra śuktivacana eva śuktikāśabdaḥ rajataśabdastu rajatapratīti lakṣaṇārthaḥ pratītyaiva hi kevalaṃ rajatamiti na tu tatra rajatamasti, evamatrāpyādityādīn brahmeti pratīyāditi gamyate . bākyaśeṣo'pi ca dvitīyānirdeśenādityādīnevopāstikriyayā vyāpyamānān darśayati sa ya etadeṣaṃ vidvānādityaṃ brahmetyupāste (chā° . 3 . 19) yo vācaṃ brahmetyupāste (chā° 7 . 5 . 2 ) yaḥ saṅkalpaṃ brahmetyupāste (chā° 7 . 5 . 2) iti . yattūktaṃ brahmopāsanamevātrādaraṇīyaṃ phasavattvāyeti, tadayuktaṃ uktena nyāyenāditthādīnāmevopāsyatvāvagamāt . phalantvatithyādyupāsana ivādityādyupāsane'pi brahmaiva dāsyati sarvādhyakṣatvāt . varṇitañcaitat, phalam ata upapatteḥ ityatra (ve° sū° . 3 . 2 . 38) . īdṛśañcātra brahmaṇa upāsyatvaṃ yatpratīkeṣu tadṛṣṭyadhyāropaṇaṃ pratimādiṣviva viṣṇvādīnām . tatphalaviśeṣo'pi tatra nirṇīto yathā apratīkālambanānnayatīti vādarāyaṇa ubhayathā'doṣāt tatkratuśca sū° sthitametat kāryavipayā gatirna paraviṣayeti . idamidānīṃ sandihyate, kiṃ sarvān vikārākambanānaviśeṣeṇaivāmānavaḥ puruvaḥ prāpayati brahmaloka muta kāṃścideveti . kiṃ tāvat prāptaṃ sarvasāmevaiṣāṃ viduṣāmanyatra parasmāt brahmaṇo gatiḥ syāt . tathā hi aniyamaḥ sarvāsām ityatrāviśeṣeṇevaiṣā vidyāntareṣvavatāritetyevaṃ prāpte pratyāha apratīkālambanāniti . pratīkālamvanān varjayitvā sarvānanyān vikārālamba° nānnayati brahmalokamiti vādarāyaṇa ācāryo manyate . na hyevamubhayathābhāvābhyupagame kaścit doṣo'sti . aniyamanyāyasya pratīkavyatirikteṣvapyupāsaneṣūpapatteḥ . tatkratuścāsyobhayathābhāvasya samarthakī heturdraṣṭavyaḥ . yo hi vrahmakratuḥ sa brāhmamaiśvaryamāsīdediti śliṣyate taṃ yathā yathīpāsate tadeva bhavanti iti śrutiḥ . na tu pratīkeṣu vrahmakratutvamasti pratīkapradhānatvādupāsanasya . nanvabrahmakratumānapi brahma gacchatīti śrūyate yathā pañcāgnividyāyām sa etān brahma gamayati iti . bhavatu yatraivamapavāda upalabhyate, tadabhāve tvautsargikenaṃ tatkratunyāyena brahmakratūnāmeva tatprāptirnetareṣāmiti manyate bhā° viśeṣañca darśayati sū° nāmādiṣra pratīkopāsaneṣu pūrvasmāt pūrvasmāt phalaviśeṣamuttarasmi nuttarasminnupāsane darśayati yāvannāmno gataṃ tatrāsya yathā kāmacāro bhavati vāgvāva nāmno bhūyasī yāvadvāco gataṃ tatrāsya yathā kāmacāro bhavati mano vāva vāco bhūyaḥ ityādinā . sa cāyaṃ phalaviśeṣaḥ pratīkatantratvādupāsanānāmupapadyate, brahmatantre tu vrahmaṇo'viśiṣṭatvāt kathaṃ phalaviśeṣaḥ syāt . tasmānna pratīkālambanānāmitaraistu lyaphalatvamiti bhā° . vasunṛpasya 4 putrabhede bhāga° 9 . 2 . 13

pratī(ti)kāra pu° prati + kṛ ghañ dīrdhaḥ . 1 kṛtāpakārasya pratyapakāre vairaniryātane amaraḥ 2 roganivāraṇopāye cikitsāyām śabdamā° .

pratī(ti)kāśa pu° prati + kāśa--ghañ bā dīrghaḥ . upamāyām amaraḥ . asya nityasamāsaḥ . meghapratīkāśaḥ .

pratīkāśva pu° bhānumannṛpasya putrabhede bhāga° 9 . 12 . 6

pratīkṣā strī prati + īkṣa--bhāve aṅ . apekṣāyām . bhāve lyuṭ . pratīkṣaṇa tatrārthe na° .

pratīkṣya tri° prati + īkṣa--karmaṇi ṇyat . 1 pūjye 2 apekṣaṇīye ca pratīkṣyaṃ tat pratīkṣyāyai pitṛṣvasre pratiśrutam iti māghaḥ .

pratī(ti)ghāta pu° prati + hana--bhāve ghañ vā dīrghaḥ . pratighāte

pratīcī strī pratyac + striyāṃ ṅīp allope dīrghaḥ . paścimāyāṃ diśi yadapekṣayā sūryāstācalasannihitā yā dik sā tadapekṣayā tasya pratīcī kaṇā° upa° vṛttiḥ .

[Page 4459a]
pratīcīna tri° pratīci bhavaḥ pratyac + kha allope dīrghaḥ . 1 pratyagbhave 2 paścimadigbhave ca . svārthe kha . 3 patīci padārthe hemaca° . śata° brā° 5 . 2 . 4 . 20 pratīcīnaphalam .

pratīcya tri° pratīci bhavaḥ pratyac--bhavārthe yat . 1 pratyagbhave 2 pulastyamātari strī bhā° u° 116 a° . 3 antarhite tri° nidhaṇṭhuḥ .

pratīcchaka tri° pratigatā icchā yasya prā° ba° kap . grāhake manuḥ 4 . 19 . 4 ślo° .

pratīta tri° prati + iṇa--kta . 1 khyāte 2 jñāte amaraḥ . 3 hṛṣṭe 4 sādare ca rājani° . 5 viśvadevagaṇamede pu° bhā° anu° 91 a0

pratīti strī prati--iṇa--bhāve ktin . 1 jñāne 2 khyātau 3 ādare 4 harṣe ca .

pratītoda pu° ūrdhvaṃ śākvaramaṣṭākṣaramabhyāsavat tasya hyakṣarān padādīn pratītodā ityācakṣate ityukte'rthe .

pratīndhaka pu° videhadeśe rāmā° ayo° 71 . 9 ślo° .

pratīpa tri° pratigatā āpo'tra acsamā° ni° pratipa + pṛṣo° vā . 1 pratikūle candravaṃśye 2 nṛpabhede pu° hemaca° . pratipaśabde dṛśyam . 3 alaṅkārabhede alaṅkāraśabde 388 pṛ° dṛśyam . ktānte pare'ntodāttatāsya bā paranipātaḥ pratīkṛtaḥ kṛtapratīpa iti vā . svārthe ka . 4 tatrārthe . haryaśvanṛpaputrayadīḥ putre bhāga° 9 . 13 . 12 tatra prati paka iti pāṭhāntaram tatrārthe . tataḥ sukhā° astyarthe ini . pratīpakin tadyute tri° striyāṃ ṅīp . sukhādipāṭhāt tataḥ ṭhanmatupau na staḥ .

pratīpadarśin tri° pratīpaṃ vāmaṃ paśyati dṛśa--ṇini . 1 pratikūladarśake striyāṃ ṅīp . sā ca 2 striyām amaraḥ .

pratīpāśva pu° rājabhede viṣṇupu° .

pratīra na° pratīryate pra + tīra--ka . 1 taṭe tīre amaraḥ . 2 bhautyamanuputrabhede mārka° pu° 100 a° .

pratīvāpa pu° prati + vapa--ghañ dīrghaḥ . 1 galitasvarṇāderavacūrṇane amaraḥ . 2 peyoṣadhibhede auṣadhaviśeṣasaṃyogabhede ca tatra vīratarvādisiddhaṃ jalamūṣakādi pratīvāpaṃ pāyayet suśrutaḥ .

pratīha pu° bharatavaṃśye suvarcalāyāṃ jāte parameṣṭhinaḥ putrabhede bhāga° 5 . 15 . 3

pratuda pu° pra + tudaḥka . khagabhede hārīto dhavalaḥ pāṇḍuścitrapakṣo vṛhacchukaḥ . pārāvataḥ khañjarīṭaḥ pikādyāḥ pratudāḥ smṛtāḥ . pratudya bhakṣayantyete tuṇḍena pratu dāstataḥ pratudā madhurāḥ pittakaphavnāstuvarā himāḥ . laghavo baddhavarcaskā kiñcidvātakarāḥ smṛtāḥ bhāvapra° .

[Page 4459b]
pratūrta tri° pra + tūra--vege kta . 1 prakṛṣṭavegānvite bhāve kta . 2 prakṛṣṭavege na° . tato goṣadādi° matvarthe vun . pratūrtaka tadyute tri

pratūlikā strī prakṛṣṭaṃ tūlamatra kap kāpi ataittvam (toṣaka) śayyābhede kāśī° 7 a° .

pratoda pu° pratudyate'ne na pra + tuda--karaṇe ghañ . aśvāditāḍanadaṇḍe (cāvuk) amaraḥ .

pratolī strī pra + tula--ac gaurā° ṅīṣ . 1 rathyāyām 2 purābhyantaravartmani amaraḥ haṭṭādau nirmite 3 pathi ca bharataḥ .

pratoṣa pu° pra + tuṣa--bhāve ghañ . 1 santoṣe prakṛṣṭastoṣo'sya prā° ba° 2 santoṣayute tri° . 3 svāyambhavamanoḥ putrabhede pu° bhāga° 4 . 1 . 7 ślo° .

pratna tri° purāṇārthe pra + bhavārthe tna . 1 purātane amaraḥ . purāṇanāmasu nighaṇṭuḥ .

pratyaṃśu tri° pratigato'ṃśum atyā° sa° . 1 praptāṃśuke . tatpuruṣe aśvā° antodāttatāsya . pratigato'ṃśuryena prā° va° . 2 pratigatāṃśuke tri° tatpuruṣe ityukteḥ bahubrīhau nāntīdāttatā .

pratyakacetana pu° pratīpaṃ viparītamañcati jānāti prati + anca° kvip karma° . 1 sāṃkhyamatasiddhe puruṣe . tataḥ pratyakcetanādhigamaḥ antarāyābhāvaśca yogasū° bhāṣyam . pratyekam añcati aśnute karma° . sarvajñe 2 antarātmani parameśvare tadabhinne 3 jīve ca pratyacśabde dṛśyam .

pratyakaparṇī strī pratyañci parṇānyasyāḥ ṅīp . 1 apāmārge amaraḥ

pratyakpuṣpī strī pratyak puṣpamasyāḥ ṅīp . apāmārge amaraḥ

pratyakśreṇī strī pratīcī śreṇīva asyāḥ samāsāntavidheranityatvāt na kap . 1 dantīvṛkṣe 3 mūṣikapaṇyāñca amaraḥ .

pratyakṣa avya° akṣṇaḥ lakṣaṇam lakṣaṇenābhipratī pā° lakṣaṇārthe pratinā'vyayī° śaradā° acsamā° akṣiśabdena indriyamātrama lakṣyate . 1 indriyalakṣaṇe tato'styarthe ac . 2 indriyasannikarṣajanye jñāne na° . indriyāṇāñca jñānamātraṃ pratyeva sannikarṣadvārā hetutvāt tathārthatvam . tataḥ astyarthe punaḥ arśa ādyac . 3 pratyakṣaviṣaye tri° . pratyakṣatvaṃ ca jñānatvavyāpyajātiviśeṣaḥ tallakṣaṇantu indiyārthasannikarṣotpannajñānatvamiti naiyāyikāḥ . adhikabhaparokṣaśabde 235 pṛ° dṛṣṭaśabde ca 3672 pṛ° dṛśyam . bedāntamate tallakṣaṇantu tattadindriyayogyavartamānaviṣayāvacchinnacaitanyāminnatvaṃ tattadākāravṛttyavacchinnajñānasya tattadaṃśe pratyakṣatvam . svākāravṛttyuṃ pahitapramātṛcaitanyasattātiriktasattākatvaśūnyatve sati vartamānayogatvaṃ viṣayasya pratyakṣatvam vedā° pa° . tacca laukikālaukikabhedāt dvidhā .

[Page 4460a]
pratyakṣadarśana tri° pratyakṣeṇa paśyati dṛśa--lyu . sākṣiṇi sākṣāddarśini śabdamālā . ṇini . pratyakṣadarśin tatrārthe tri° striyāṃ ṅīp .

pratyakṣalavaṇa na° pratyakṣaṃ pṛthaktayopalabhyamānaṃ lavaṇam . pākaniṣpattyuttaraṃ vyañjanādau dīyamānalavaṇe . tasya śrāddhe adeyatoktā yathā śrā° ta° brahmapu° siddhāḥ kṛtāśca ye bhaktāḥ pratyakṣalavaṇīkṛtāḥ śrāddhe tasya varjyatayokte siddhāḥ kṛtāḥ siddhyuttarakālaṃ pratyakṣalavaṇaprakṣepakṛtā śrā° ta° raghu° . tatraiva biṣṇunā śrāddhavarjyeṣu āraktāsyaiva niryāsāḥ pratyakṣalavaṇāni ca ityuktam . śu° ta° brahmapu° saindhavaṃ lavaṇaṃ caiva yacca sāmudrakaṃ bhavet . pavitre parame hyete pratyakṣe'pi ca nityaśaḥ . pṛthaktayopalabhyamānaṃ lavaṇaṃ pratyakṣalavaṇaṃ na tu vyañjanādisaṃskārakaṃ saṃskārapratyakṣayorbhedāt śu° ta° raghu° . vastutaḥ saindhavāderapi pratyakṣalavaṇatve'bhakṣyatā ārdrakādiyoge pratiprasavaḥ na tu siddhyuttarakālaprakṣepe'pi pratiprasavaḥ . ataḥ siddhyu ttarakālaṃ lavaṇamātrasyaiva prakṣepe sarvatra bhakṣaṇe dāne ca niṣedhaḥ iti bodhyam .

pratyakṣavādin pu° pratyakṣameva pramāṇatayā vadati vada--ṇini . cārvāke cārvākaśabde 2921 pṛ° dṛśyam .

pratyakṣin tri° pratyakṣamastyasya ini . 1 sākṣāddraṣṭari vyaktaṃ dṛṣṭārthe trikā° striyāṃ ṅīp .

pratyaksrotas pu° pratyak pratīcīgāmi sroto yasya . 1 paścimadigvāhini nade prāksrotaso nadyaḥ pratyaksrotaso nadā narmadāṃ vinā mādha 4 . 66 ślo° vyākhyāyāṃ mallināthadhṛtavākyam . 2 narmadāyāṃ strī bhā° va° 89 a° . pratīci pratyagātmani srotaścittapravāho'sya . pratyagātmaikapravaṇacittavṛttiyute 3 yatibhede pu° .

pratyagātman pratīco jīvasyātmā svarūpam . 1 prarameśvare brahmacaitanye māgava° 3 . 24 . 45 śrīdharaḥ . kaściddhīraḥ pratyagātmānamaikṣadāvṛttacakṣuramṛtatvamicchan kaṭho° bhāṣye tu anyathoktaṃ yathā pratyak cāsāvātmā ceti pratyagātmā pratīcyevātmaśabdo rūḍho loke nānyasmin vyutpattipakṣe'pi tatraivātmaśabdo vartate . yaccāpnoti yadādatte yaccātti viṣayāniha . yaccāsya santatī bhāvastasmādātmeti kīrtyate ityātmaśabdavyutpattismaraṇāt . taṃ pratyagātmānaṃ svasvabhāvamaikṣatpaśyatītyarthaḥ svasvabhāvaṃ svasvarūpamityarthaḥ ānandagiriḥ .

[Page 4460b]
pratyagāśāpati pu° 6 ta° . paścimadikpāle varuṇe halāyudhaḥ

pratyagudac strī pratīcyā udīcyāśca antarālā dik ba° va° . pattimīttaradiśorantarālāyāṃ vidiśi vāyukoṇe āśva° śrau° 2 6 . 4 .

pratyagra tri° pratigatamagramagratvam atyā° sa° . 1 nūtane 2 śodhite ca amaraḥ . upacaricaranṛpavaṃśye 3 vṛhadrayaputre nṛpabhede pu° bhāga° 9 . 22 . 4

pratyagratha pu° ahicchabadeśe hemaca° . tatra bhavaḥ tasya rājā vā sālvāvayavapratyagrathakālakūṭāśmakādiñ pā° iña . prātyagrathi tatra bhave tannṛpe ca .

pratyagraha pu° cedideśarāje nṛpabhede bhā° ā° 63 a° .

pratyaṅga na° pratigatamaṅgam atyā° sa° . aṅgānugatāṅgabhede aṅgasyāṅgabhede karṇādau tatrāṅgānyantarādhisakthibāhuśirāṃsi tadavayavāḥ pratyaṅgāni suśrutaḥ . aṅgaśabde 72 pṛ° dṛśyam .

pratyaṅgiras pu° cākṣuṣamanvantare āṅgirase ṛksvarūpe ṛṣibhede harivaṃ° 3 a° .

pratyaṅgirā strī devībhede atha pratyaṅgirāṃ vakṣye parakṛtyānibarhiṇīm ityādinā mantramahauṣadhau 8 taraṅge tatprayoga uktaḥ .

pratyaṅmukha tri° pratyaṅmukhaṃ yasya . paścimābhimukhe śriyaṃ pratyaṅmukho bhuṅkte manunā tanmu khabhojane śrīlābhaḥ phalamuktam . karmaviśeṣe sāyaṃsandhyāvandane ca tanmukhatā vihitā smṛtau dṛśyā .

pratyac(ñcū) pu° pratyañcati anca--kvip vic vā . 1 khātmani pratyāgātmanśabde dṛśyam . 2 paścime deśe 3 kāle ca 4 paścimāyāṃ diśi strī ṅīp bhatve allope dīrghaḥ pratīcī . evaṃ śasādyaci pratīcaḥ pratīcetyādi . vici tu nalopābhāvāt na tathā pratyañcaḥ pratyañcā iti . tataḥ saptamyarthe asi tasya lopaḥ . pratyac 5 saptamyarthavṛttau paścimadigdeśakālādau avya° .

pratyañjana na° pratirūpamanurūmañjanaṃ prā° sa° . anurūpāñjane suśrutaḥ .

pratyanantara tri° pratiprāptamanantaram atyā° sa° . pratyāsanne sannikṛṣṭe bhanuḥ 10 . 80 .

pratyanīka pu° pratikūlamanīkaṃ yasya prā° va° . 1 ripau 2 vighne hema° upacārāt 3 prativādini 4 alaṅkārabhede na° alaṅkāraśabde 401 pṛ° dṛśyam .

pratyanumāna na° pratirūpamanumānaṃ prā° ta° . pratīpātumāne yathā parvato vahnimān dhūmāditi vādinokte parvato vaṅgyabhāvavān pāṣāṇamayatvāditi prativādinaḥ pratipakṣānumānam .

pratyanta pu° pratigato'ntam atyā° sa° . 1 mlecchadeśe 3 sannikṛṣṭe tri° amaraḥ .

pratyantaparvata pu° pratyantaḥ sannikṛṣṭaḥ parvataḥ . vṛhatparvatasamīpasthe parvate hemaca° .

pratyabhijñā strī pratigatā abhijñām atyā° sa° . 1 abhijñānurūpe tajjanyasaṃskārasahakāreṇa janite pratyakṣabhede yathā so'yaṃ devadatta ityādi . tatsvarūpādikaṃ vivaraṇaprameya saṃgrahe nirṇītaṃ yathā nanu keyaṃ pratyabhijñā nāma na tāvadekasyātītavartamānakāladvayasambandhaviṣayaṃ pratyakṣajñānaṃ pratyabhijñā, pratyakṣajñānasya vartamānamātrārthagrāhitvāt . pūrvānubhavasaṃskārasahitādidānīntanavastupramitikāraṇājjātasya tasya tathātvamiti cet evamapyātmani so'hamiti pratyabhijñā na siddhet nitye svayaprakāśe tasmin saṃskārasaya janyajñānasya vā'sambhavāt . nāṣi svarūpajñānameva pratyabhijñātasya pradīpaprabhāvat vartemānārthaprakāśinaḥ pūrvāparaparāmarśātmakatvāyogāt, asmanmate tu so'hamityākāradvayopaplutaṃ jñānadvayametanna pratyabhijñā . tasmādanayā dunirūpayā pratyabhijñayā kathamaikyasiddhiḥ . ucyate . kevale cidātmani janyajñānatatsaṃskārayorasambhave'tyantaḥ karaṇaviśiṣṭe tatsambhavāduktā pratyabhijñā kiṃ na syāt . na ca viśiṣṭasya pratyabhijñāviṣayatve tasyaiva pratyabhijñātṛtvamapīti karmakartṛvirodhaḥ śaṅkanīyaḥ, sarvavādināṃ dehavyatiriktādyanumānaviṣayatayātmani karmakartṛbhāvasya saṃpratipannatvāt . atha mataṃ nānumānādau viṣayasya karmakārakatvam atītādestvanumāne viṣayasyāvidyamānasya jñānajanakatvāyogāt viṣayatvantvavidyamānasyāpi kathañcit sambhaviṣyati jñānasya tadākāratvāt ato'numānādau kartṛtvamevātmanaḥ, pratyakṣe tu viṣayasya jñānajanakatayā karmakārakatvam ato virodhastadavastha iti maivam antaḥkaraṇaviśiṣṭatayaivātmanaḥ pratyabhijñātṛtvaṃ pūrvāparakālaviśiṣṭatayā ca pratyabhijñeyatvamityuṣādhibhedenāvirodhāt . kimetāvatā prayāsena pratyabhijñaiva mā bhūditi cet na, so'hamiti pratyabhijñāyāḥ svānubhavasiddhatvāt avisaṃvāditvena ca bhrāntitvāyogāt . yaduktaṃ so'hamityākāradvayopaplutaṃ jñānadvayamiti tadasat tatha sati vijñānaṃ kṣaṇikamityatrāpi jñānadvayaprasaṅgena vijñānasya ghaṇikatvāsiddhiprasaṅgāt . vijñānamātravādināṃ kṣaṇikakhādidharmā avāstavāeveti cet tarhi syāyitpādidharmāeva vāstavā upādīyantāṃ so'hamityādyānubhavānusāritvāt . yacca prābhākarā manyante so'hamitipratyamijñāyāṃ viṣayatvenāśrayonātmā siddhyati kiṃ tarhi so'yaṃ ghaṭa ityādi pratyabhijñāśrayatveneti, tadayuktaṃ pūrvāparakālaviśiṣṭasya kṣaṇamātravṛttipratyabhijñāśrayatvāsambhavena pratyabhijñayā sthāyitvāsiddhiprasaṅgāt . atha mataṃ mama saṃvedanaṃ jātamiti idānīmanusmaryamāṇā pūrvakālīnā ghaṭādisaṃvit khāśrayaṃ tadānīntanamātmānaṃ sādhayati smṛtiśca svāśrayamidānīntanamātmānaṃ sādhayati tataśca sthāyyātmasiddhiḥ na punarapramāṇikaṃ so'hamityātmaviṣayakaṃ pratyabhijñānaṃ kiñcit kalpanīyamiti cet naitat sāram smṛtipūrvānubhavau hyabhijñā dvayavattatakālīnamātmānaṃ yadyapi sādhayataḥ tathāpyekasyātmanaḥ kāladvayasambandho na kenāpi sidhyati . saṃviddvayameva sambandhasyāpi sādhakamiti cet tarhi tathaiva ghaṭādiṣvapi sthāyitvasiddhau tatsiddhaye pratyabhijñā nāpekṣyeta . dārḍhyāya pratyabhijñeti cet evamapi prakṛte saṃviddvayaṃ kiṃ sākṣātsambandhasya sādhakasuta pratyabhijñāmutpādya, ādya na tāvadekaikaṃ tatsādhakam ekaikasya kāladvayaviśiṣṭātmanyanāśritatvāt nāpi saṃbhūya tatsādhakam, atītānubhavasya vartamānasmṛteśca yaugapadyāyogāt . dvitīye sthāyyātmaviṣayaṃ so'hamiti pratyabhijñānaṃ tvayaivāṅkīkṛtaṃ syāt . na ca vācyaṃ kvacidapi na jñānaviṣayatvamātmanastatkathaṃ pratyabhijñāviṣayatvamiti . mama saṃvedanaṃ jātamiti smṛtijñānaviṣayatvāt yadyapyanena smṛtijñānena svotpattikālīna ātmā svāśrayatvenaiva prakāśyate na viṣayatvena tathāpi smaryamāṇasaṃvedanāśrayabhūtastatasaṃvedanakālīna ātmā viṣayīkriyata eva . athocyate smṛtyā saṃvedanameva viṣayīkriyate tacca saṃvedanaṃ smṛtaṃ sat svāśrayamātmānamāśratayaiva pratyāyiṣyatīti tadasat smṛtikāle saṃvedanasyāvidyamānasya svāśrayasādhakatvāyogāt . svayaṃprakāśamānaṃ hi saṃvedanamāśrayaṃ sādhayati na tu smṛtiviṣayatayā paraprakāśyam anyathā dharbhādīnāmapi parataḥ siddhānāṃ svāśrayātmasādhakatvaprasaṅgāt . tasmādatītakālīna ātmā smṛtiviṣaya evetyabhyupeyam . tathāca so'hamiti pratyabhijñāpyātmānaṃ viṣayīkariṣyatīti prābhākarairapyātmaviṣayapratyabhijñayaiva saṃvidātmanā kṣaṇikatvaṃ nirākaraṇīyam .

pratyabhijñādarśana na° pratyabhijñāyāḥ darśanam śāstram . māheśvaraśāstrabhede tanmataṃ ca sarvadarśanasaṃgrahe darśitaṃ yathā atrāpekṣāvihīnānāṃ jaḍānāṃ kāraṇatvaṃ duṣyatītyaparituṣyanto matāntaramanviṣyantaḥ parameśvarecchāvaśādeva jagannirmāṇaṃ parighuṣyantaḥ svasaṃvedanopapattyāgamasiddhapratyagātmatādātmyo, nānāvidhamānameyādibhedābhedaśālī parameśvaro'nanyamusvaprekṣitvalakṣaṇasvātantryabhāk svātmadarpaṇe bhāvān prativimbavadabhāsayediti bhaṇanto bāhyābhyantaracaryāprāṇāyāmādikleśaprayāsakalāvaidhuryeṇa sarvasulabhamabhinavaṃ pratyabhijñāmātraṃ parāparasiddhyupāyamabhyupagacchantaḥ pare māheśvarāḥ pratyabhijñāśāstramabhyasyanti . tasyeyattāpi nyarūpi parīkṣakaiḥ sūtraṃ vṛttivivṛtirlaghvī vṛhatītyubhe vimarśinyau . pakaraṇavivaraṇapañcakamiti śāstraṃ pratyabhijñāyāḥ tatredaṃ prathamaṃ sūtram . kathañcidāsādya mahe maheśvaraḥ syāddāsyaṃ jatasyāpyupakāramicchan . samasta sampatsamavāptihetuṃ tatpratyabhijñāmupapādayāmi iti . kathañciditi parameśvarābhinnagurucaraṇāravindayugalasamārādhanena parameścaraghaṭitenaivetyarthaḥ āsādyeti ā samantāt paripūrṇatayā sādayitvā svātmopabhogyatāṃ nirargalāṃ gamayitvā tadanena piditavedyatvena parārthaśāstrakaraṇe'dhikāro darśitaḥ anyathā pratāraṇameva prasajet . māyottīṇāṃ apimahāmāyādhikṛtā viṣṇuviriñcyādyā yadīyaiśvaryaleśeneśvarībhūtāḥ sa bhagavānanavacchinnaprakāśānandasvātantryaparamārtho maheśvaraḥ tasya dāsyaṃ dīyate'smai svāminā sarvaṃ yathābhilaṣitamiti dāsaḥ parameśvarasvarūpasvātantrayapātramityarthaḥ . janaśabdenādhikāriviṣayaniyamābhāvaḥ prādarśi . yasya yasya hīdaṃ svarūpakathanaṃ tasya tasya mahāphalaṃ bhavati pradhānasyaiva paramārthaphalatvāt . tadhopadiṣṭaṃ śivadṛṣṭau paramagurubhirbhagavatsomānandanāthapādaiḥ ekavāraṃ pramāṇena śāstrādvā guruvākyataḥ . jñāte śivatve sarvasthe pratipattyā dṛḍhātmanā . karaṇena nāsti kṛtyaṃ kvāpi bhāvanayā sakṛt . jñāte suvarṇe karaṇaṃ bhāvanāṃ vā parityajet iti . apiśabdena svātmanastadabhinnatāmāviṣkurvatā pūrṇatvena svātmani parārthasampattyatiriktaprayojanāntarāvakāśaśca parākṛtaḥ . parārthaśca prayojanaṃ bhavatyeva tallakṣaṇayogāt na hyayaṃ devaśāpaḥ, svārtha eva prayojanaṃ na parārtha iti . ata evoktamakṣapādena yamarthamadhikṛtya pravartate tatprayojanam iti . upaśabdaḥ sāmīpyārthaḥ tena janamya parameśvarasamīpatākaraṇamātraṃ phalam ata evāha samasteti parameśvaratālābhe hi sarvāḥ sampadastanniṣyandamayyaḥ sampannā eva rohaṇācalalābhe ratnasampada iva . evaṃ parameśvaratālābhe kimanyat prārthanīyam . taduktamutpalācāryaiḥ bhaktilakṣmīsamṛddhānāṃ kimanyadupayācitam . enayā vā daridrāṇāṃ kimanyadapayācitam iti . itthaṃ ṣaṣṭhīsamāsapakṣe prayojanaṃ nirdiṣṭam . bahubrīhipakṣetūpāyaḥ samastasya bāhyābhyantarasya nityasukhāderyā sampatsiddhiḥ tathātvaprakāśaḥ tasyāḥ samyagavāptiryasyāḥ pratyabhijñāyāḥ hetīḥ sā tathoktā tasya maheśvarasya pratyabhijñā pratisandhānābhimukhyena jñānam . loke hi sa evāyaṃ caitra iti pratisandhānenābhimukhībhūte vastuni jñānaṃ pratyabhijñeti vyavahriyate ihāpi prasiddhapurāṇasiddhāgamānumānādijñātaparipūrṇaśaktike parameśvare sati khātmanyabhimukhībhūte tacchaktipratisandhānena jñānamudeti nūnaṃ saṃ eveśvaro'hamiti . tāmetāṃ pratyabhijñāmupapādayāmi uprapannaḥ sambhavatīti tatsamarthācaraṇena prayojanavyāpāreṇa sampādāyāmītyarthaḥ . yadīśvarasvabhāva evātmā prakāśate tarhi kimanena pratyabhijñāpradarśanaprayāseneti cet tatrāyaṃ samādhiḥ svaprakāśatayā satatamavabhāsamāne'pyātmani māyāvaśāt bhāgena na pūkāśate pūrṇatāvabhāsasiddhaye dṛkakriyātmakaśaktyāviṣkaraṇena pratyabhijñā pradarśyate . tathā ca prayogaḥ ayamātmā parameśvaro bhavitumarhati jñānakriyāśaktimattvāt yo yāvati jñātā kartā ca sa tābatīśvaraḥ prasiddheśvaravat rājavadvā ātmā ca viśvajñātā kartā ca tasmādīśvarī'yamiti avayavapañcakasyāśrayaṇaṃ māyāvādena naiyāyikamatasya kakṣīkārāt . taduktamudayakarasūnunā kartari jñātari svātmanyādisiddhe maheśvare . ajaḍātmā niṣedhaṃ vā siddhiṃ vā vidadhīta kaḥ . kintu mohavaśādasmin dṛṣṭe'pyanupalakṣite . śaktyāviṣkaraṇeneyaṃ pratyabhijñopadarśyate . tathā hi sarveṣāmiha bhūtānāṃ pratiṣṭhā jīvadāśrayā . jñānaṃ kriyā ca bhūtānāṃ jīvatāṃ jīvanaṃ matam . tatra jñānaṃ svataḥ siddhaṃ kriyā kā'syāśritā satī . parairapyupalakṣyeta tayā'nyajjñānamucyate iti . yā caiṣāṃ pṛtibhā tattatpadārthakramarūpitā . akramānandacidrūpaḥ pramātā sa maheśvarā iti ca . somānandanāthapādairapi sadā śivātmanā vetti sadā vetti madātmanā ityādi . jñānādhikāraparisamāptāvapi tadaikyena vinā nāsti saṃvidāṃ lokapaddhatiḥ . prakāśaikyāttadekatvaṃ mātaikaḥ sa iti sthitaḥ . sa evārthabhṛśatvena niyatena maheśvaraḥ . vimarśa eva devasya śuddhe jñānakriye yataḥ iti . vivṛtaṃ cābhinavaguptācāryaiḥ tameva bhāntamanubhāti sarvaṃ tasya bhāsā sarvamidaṃ vibhātīti śrutyā prakāśacidrūpamahimnā sarvasya bhāvajātasya bhāsakatvamabhyupeyate tataśca viṣayaprakāśasya nīlaprakāśaḥ pītaprakāśa iti viṣayoparāgabhedādbhedaḥ . vastutastu deśakālākārasaṅkocavaikalyā dabheda eva sa eva caitanyarūpaḥ prakāśaḥ pramātetyucyate . tathā ca paṭhitaṃ śivasūtreṣu caitanyamātmeti . tasya cidrūpatvamanavacchinnavimarśatvamananyonmusvamānandaikaghanatvaṃ māheśvarya miti paryāyaḥ sa eva hyayaṃ bhāvātmā vimarśaḥ śuddhe pāramārthikyau jñānakriye tatra prakāśarūpatā jñānaṃ, svato jagannirmāvṛtvaṃ kriyā . tacca nirūpitaṃ kriyādhikāre eṣa cānandaśaktitvādevamābhāsayatyamūn . bhāvānicchāvaśādeṣā kriyā nirmātṛtā'sya tu . upasaṃhāre'pi itthaṃ tathā ghaṭapaṭādyākārajagadātmanā . tiṣṭhāsārevamicchaiva hetukartṛkṛtā kriyeti . tasmin satīdamastīti kāryakāraṇatāpi yā . sāpyapekṣāvihīnānāṃ jaḍānāṃ nopaṣadyate iti nyāyena yato jaḍasya na kāraṇatā na vā anīśvarasya cetanasyāpi tasmāttena tena jagadgatajanmasthityādibhāvavikārattadbhedakrithāsahasrarūpeṇa sthātumicchāḥ svatantrasya bhagavatī maheśvarasyecchaivottarottaramacchasvabhāvā kriyā viśvakartṛtvaṃ vocyate iti . icchāmātreṇa jaganni rmāṇamityatra dṛṣṭānto'pi spaṣṭaṃ nirdiṣṭaḥ yogināmapi mṛdvījaṃ vinaivecchāvaśena yat . ghaṭādi jāyate tattat sthirasvārthakriyākaram iti . yadi ghaṭādikaṃ prati mṛdādyeva paramārthataḥ kāraṇaṃ syāttarhi kathaṃ yogīcchāmātreṇa ghaṭādijanma syāt . athocyeta anya eva mṛdbojādijanyā ghaṭāṅkurādayo yogīcchājanyāstvanyā eveti tatrāpi bodhyase sāmagrībhedāttāvat kāryabheda iti sarvajanaprasiddham . ye tu varṇayanti nopādānaṃ vinā ghaṭādyu tpattiriti yogī tvicchayā paramāṇūn vyāpārayan saṅghaṭayatīti te'pi bodhanīyāḥ . yadi paridṛṣṭakāryakāraṇabhāvaviparyayo na labhyeta tarhi ghaṭe mṛddaṇḍacakrādidehe strīpuruṣasaṃyogādiḥsarvamapekṣyeta tathā ca yogīcchāsamanantarasañjātaghaṭadehādisambhavo duḥsamartha eva syāt . cetana eva tu tathā bhāti bhagavān bhūribhago mahādevo niyatanuvartavollaṅghanaghanaṃtarasvātantya iti pakṣe na kācidanupapattiḥ . ata evoktaṃ vasuguptācāryaiḥ nirupādānasambhāramabhittāveva tanvate . jagajjitraṃ namastasmai kalāśla ghyāya śūline iti . nanu pratyagātmanaḥ parameśvarābhinnatve saṃsārasambandhaḥ kathaṃ bhavediti cettatroktamāgamādhikāre eṣa pramātā māyānghaḥ saṃsārī karmabandhanaḥ . vidyādijñāpitaiśvaryaścidghano mukta ucyate iti . nanu prameyasya pramātrabhinnatve baddhamuktayīḥ prameyaṃ prati ko viśeṣaḥ? atrāpyuttaramuktaṃ tattvārthasaṃgrahādhikāre meyaṃ sādhāraṇaṃ suktaḥ svātmābhedena bhanyate . maheśvaro yathā baddhaḥ punaratyantabhedavaditi nanvātmanaḥ parameśvaratvaṃ svābhāvikaṃ cennārthaḥ pratyabhijñāprārthanayā na hi vījamapratyabhijñātaṃ sati sahakārisākalye aṅkuraṃ notpādayati . tasmāt kasmādvātmapratyabhijñāne nibaṃndha iti ceducyate . śṛṇu tāvadidaṃ rahasyaṃ dvividhā hyarthakriyā bāhyāṅkurādikā pramātṛviśrānticamatkārasārā prītyādirūpā ca tatrādyā pratyabhijñānaṃ nāpekṣate dvitīyā tu tadaṣekṣata eva . ihāpyahamīśvara ityevambhūtacamatkārasārā parāparasiddhilakṣaṇajīvātmaikatvaśaktivibhūtirūpā'rthakriyeti svarūpapratyabhijñānamapekṣaṇīyam . nanu pramātṛviśrāntisārārthakriyā pratyabhijñānena vinā dṛṣṭā satī tasmit dṛṣṭeti kva dṛṣṭam . atrocyate nāyakaguṇagaṇasaṃśravaṇapravṛddhānurāgā kā cana kāminī madanavihvalā virahakleśamasahamānā madanalekhāvalamvena svāvasthānivedanāni vidhatte tathā yegāttannikaṭamaṭatyapi tasminnavalokite'pi tadavaṃlokanaṃ tadīyaguṇaparāmarśābhāve janasādhāraṇatvaṃ prāpte hṛdayaṅgamabhāvaṃ na labhate . yadā tu mūrtivacanācadīyaguṇaparāmarśaṃ karoti tadā tatkṣaṇameva pūrvabhāvamatyeti . evaṃ svātmani viṣaśvarātmanā bhāsamāne'pitannirbhāsanaṃ tadīyaguṇaparāmaśevirahasamayaṃ pūrṇaṃ bhāva na sampādayati yadā tu guruvacanādinā sarvajñatvasarvakartṛtvādilakṣaṇapamaśvarītkaṣaparāmarśo jāyate tadā tatkṣaṇameva pūrṇātmatālābhaḥ . taduktaṃ caturthe vimarśe taistairapyupayācitairupanatastasyāḥ sthito'pyantike kānto lokasamāna evamaparijñātā na rantaṃ yathā . lokasyaiṣa tathānapekṣitaguṇaḥ svātmāpi viśveśvaro naivāyaṃ nijavaibhavāya tadiyaṃ tatpratyabhijñoditā iti . abhinavaguptādibhirācāryaurvihitapratāno'pi ayamarthaḥ saṃgrahamupakramamāṇairasmābhirbistarabhiyā na pratānita iti sarvaṃ śivam .

[Page 4464a]
pratyabhiyoga pu° pratirūpo'bhiyogaḥ prā° sa° . abhiyuktena prativādinā svābhiyoginaṃ prati abhiyogāntarakaraṇe .

pratyabhivāda pu° prati + abhi + vada--ṇic--ghañ . abhivādakasya tatpratirūpe āśīrvacanādau . bhāve lyuṭ . pratyabhivādana tatrārthe na° . tatprakāraḥ manunā kullūkabhaṭṭena ca darśito yathā āyuṣmān bhava saumyeti vācyo vipro'bhivādane . akāraścāsya nāmyo'nte vācyaḥ pūrvākṣaraḥ plutaḥ . yo na vettyabhivādasya vipraḥ pratyabhivādanam . nābhivādyaḥ sa viduṣā yathā śūdrastathaiva saḥ abhivādane kṛte pratyabhivādayitrā abhivādako vipādiḥ āyuṣmān bhava saumyeti vācyaḥ . asya cābhivādakasya yaścāma tasyānte yo'kārādiḥ svaro nāmnāmakārāntatvaniyamābhāvāt sa plutaḥ kāryaḥ svarāpekṣañcedakārāntatvaṃ vyañjanānte'pi nāmni sambhavati svarāntarasya ca vyañjanānte nāmno'sambhavāt āha pūrvākṣara iti . pūrvanāmagatamakṣaraṃ saṃśliṣṭaṃ yasya sa pūrvākṣaraḥ tana nāmākṣaraṃ pakṛvya cākārādiḥ svaraḥ plutaḥ kāryaḥ . etacca vākyasya ṭeḥ pluta udāttaḥ ityasyānuvṛttau pratyabhivāde'śūdre iti plutaṃ smaran pāṇiniḥ sphuṭamuktavān . vyākhyātañca vṛttikṛtā vāmanena ṭeriti kiṃ vyañjanāntasyaiva ṭeḥ pluto yathā syāditi . tasmādīdṛśaṃ pratyabhivādanavākyam āyuṣmān bhava saumya! śubhaśarma 3 n! evaṃ kṣatriyasya valavarma 3 n evaṃ vaiśyasya vasubhūte 3 pluto rājanyaviśāṃ veti kātyāyanavacanāt kṣatriyavaiśyayoḥ pakṣe pluto na bhavati . śūdrasya pluto na kāryaḥ aśūdra iti pāṇinivacanāt . striyāmapi niṣedha iti kātyāyanavacanāt striyāmapi pratyabhivādanavākye na plutaḥ .

pratyabhiskandana na° prati + abhi + skanda--bhāve lyuṭ . pratyabhiyoge trikā° .

pratyaya pu° prati + iṇa--bhāvakaraṇādau ac . 1 adhīne 2 śapathe 3 jñāne 4 viśvāse prāmāṇyena niścaye 5 hetau 6 chidre 7 śabdabhede amaraḥ . 8 ācāre 9 khyātau medi° . 10 niścaye 11 svāduni hemaca° 12 sahakārikāraṇe trikā° . śabdabhedapratyayalakṣaṇantu śabdaśa° prakā° uktaṃ yathā lāghavādanyathā nirvakti itarārthānavacchinne svārthe yo bodhanākṣamaḥ . tiṅarthasya nibhādyanyaḥ sa vā pratyaya ucyate . yaḥ śabdaḥ śabdāntarārthāviśeṣite yādṛśasvārthe dharmiṇi tiṅartha syānvayavodhane svarūpāyogṛ sa vā nibhādiśabdebhyo minnastādṛśārthe pratyaya ityarthaḥ . caitro'stītyādāvarthāntarānavacchinne svārthe nāmnāṃ tiṅarthānvayabodhakatvam . evaṃ yajeta sthīyetetyādau yajādidhātūnām . pacatītyādau tiṅāṃ pācako'stītyādau kṛtāṃ kāśyapirityādau ca taddhitānām prakṛtyarthāvacchinne eva svārthe kṛtyādau tiṅarthasya vartamānatvāderbodhakatvaṃ na tu tadanavacchinna iti na teṣvaprasaṅgaḥ . nibhanipātādikastu śabdāntarārthānavacchinne sadṛśasamuccayādikhārthe tiṅarthāsyānvayaṃ prati svarūpāyīgyo'pi nibhādireveti na tatra prasaṅgaḥ . vaiyākaraṇamate tu asmābhistallakṣaṇaṃ śabdārtharatneuktaṃ yathā pratyayastu prakṛtimavadhīkṛtya vidhīyamānaḥ svārthavodhakaḥ śabdaviśeṣaḥ prakṛtiśabdadarśitabhāṣyokteḥ . svīyamarthaṃ pratyāyatīti pratyayalakṣaṇe bhāṣyokteśca tathaivāvagamyate . avadhiśca pūrvāpararūpo grāhyaḥ tena bahuci nāprasaṅgaḥ tasyāpi prakṛtyavadhikatvena vidhīyamānatvāt . siddhānte tu vṛttiśabdānāṃ samudāyaśaktisvīkāreṇa bahujādernirarthakatayā mukhyapratyayatvābhāvādeva pūrbatvarūpāvadhitvapraveśe'pi na kṣatiḥ . ataeva prakṛtiśabdoktaharikārikāyāṃ pratyayaḥ para ityanena paratvena vidhīyamānatvaṃ pratyayatvamuktaṃ tasya ca mukhyatvadyotanārthaṃ svārthakatvasākāṅkṣatvakathanāya ca itarat dviśeṣaṇam tathā ca tadarthānvitasvārthabodhane tadapekṣatve sati tadavadhikatvena vidhīyamānatvaṃ tatpratyayatvamiti phalito'rthaḥ . anvitatvañca viśeṣyatayā viśeṣaṇatayā vā grāhyaṃ tena tiṅā dhātvarthaviśeṣyakānvayasya bodhakatve'pi na kṣatiḥ . yadi cāvayavaśaktisvīkārastadā parapadenāvadhimātraṃ lakṣaṇīyam avadhiśca pūrvāparānyataraeva nibeśanīyaḥ . evañca pratyayanimittakaprakṛtyaṅgakāryaviśeṣe vikaraṇāgamādīnāṃ pratyayatvasvīkāreṇa paratvamātraṃ pratyayatvamiti bodhyam . athavā pratyaya ityadhikṛtyā pañcamādhyāyasamāptervidhīyamānatvaṃ prāribhāṣikapratyayatvaṃ tatraiva arthabodhakatve satīti viśeṣaṇe mukhyapratyayatvasāmānyalakṣaṇa parvyavasyati tattatpratyayatvantūktameva . svārthikapratyayānāmapi prakṛtyarthānuvāditayā svārthabodhakatvamataevābhihitaṃ vākyapadīye svārthikāḥ pratyayāḥ kecit prakṛtyarthānubādinaḥ iti . etadanurodhenaiva śesvarādau svasvaprakṛtyarthānyatarapratyāyakatvaṃ pratyayānāmuktam . vikaraṇādayaḥ punaḥ sarvathā nirarthakā teṣāṃ dyotakatvādyanaṅgīkārāt tadvyatirekeṇāpi kṛdādau dhātumātrādevārthapratīterdarśanāt . uktañca bākyapadīye yatra vā'vyabhicāreṇa tayoḥ śaktiprakalpanam . niścamastatra niyamo na tvevaṃ śyanśabādiṣviti . yatra yayoravya bhicāreṇānvayavyatirekābhyāṃ, niyamaḥ arthapratītiniyamastayoḥ prakṛtipratyayayoḥ śaktikalpanam . yatra caivaṃ na niyamastatra śyanśavādiṣu netyasyāvṛttyā śaktikalpanaṃ netyarthaḥ . 13 viṣṇau pu° pratyayaḥ sarvadarśanaḥ viṣṇusaṃ . tasya jñānarūpatvāt tathātvam bhāṣye dṛśyam . pratyayaśca buddhirātmaguṇa iti naiyāyikāḥ . mahattattvadharma iti sāṃkhyāḥ . eṣa pratyayasargo viparyayāśaktituṣṭīnām sā° kā° . pratīyate'neneti pratyayo buddhistasya sargaḥ tatra viparyayo'jñānamavidyā ca buddhidharmaḥ aśaktirapi karaṇavaikalyahetukā buddhidharma eva tuṣṭisiddho api vakṣyamāṇe buddhidharmāveva, tatra viparyayāśaktituṣṭiṣu kathāyogaṃ saptānāṃ dharmādīnāṃ jñānavarjamantarbhāvaḥ siddhau ca jñānasyeti ta° kau° . kṛdabhihito bhāvo dravyavat prakāśate iti nyāyāt sargapadaṃ sṛjyamānaparaṃ tathā cāvidyāderbuddhidharmatvāt tatsṛṣṭatvam .

pratyayakārin tri° pratyayaṃ karoti kṛ--ṇini . 1 viśvāsakārake svamatatvasūcake 2 mudrābhede(mohara)trikā° .

pratyayita tri° prati + aya --kta . 1 āpte 2 viśvaste 3 pratigate ca amaraḥ

pratyarā strī pratinihitāḥ arāḥ prā° sa° . arādārḍhyāya upanihite kīlake śatārdhāraṃ viśatipratyarābhiḥ śvetāśva° u° pūrvoktānāmarāṇāṃ dārḍhyāya ye pratividhīyante kīlakāste pratyarā ityucyante bhāṣye uktam .

pratyari pu° prati + ṛ--in . 1 śatrau 2 janmatārātaḥ pañcamacaturdaśatrayoviṃśatitārake janma sampadvipat kṣemaṃ pratyariḥ mādhakobadhaḥ . mitraṃ paramamitraṃ ca janmarkṣāttutridhā punaḥ jyo° ta° . tārā punaḥ pāpākhyā trividhā pañcacaturdaśaviṃśatistriyutā . siddhiphalā vṛddhikarī vināśasaṃjñā kramāt kathitā jyo° ta° . tena tṛtīyasyaiva viśeṣata āvaśyakakāryādau niṣedhāt tyājyatā ādyayordvayostu pratiprasavaḥ iti draṣṭavyam pratyarau lavaṇaṃ dadyāditi dānamapi tṛtīyapratyarāveveti vivecanīyam .

pratyarthin tri° pratyarthayate prati + artha--pīḍane ṇini . 1 śatrau amaraḥ . pratikūlamarthayate ṇini, pratipakṣaḥ arthinaḥ prā° sa° vā . vyavahāre 2 prativādini śabdara° . pratyarthino'grato lekhyaṃ pratijñātārthasādhanam yājña° .

pratyarpaṇa na° prati + ṛ--ṇic--puk--lyuṭ . pratidāne gṛhītasya dhanādeḥ punadāne pratisamarpaṇe .

[Page 4465b]
pratyavanejana na° pratirūpamavanejanam prā° sa° . śrāddhāṅge prathamajalādidānarūpānurūpe piṇḍopari kriyamāṇe punaravanejane tacca chandogetaraparaṃ yathoktam chandogānāntu piṇḍapātraprakṣālanena pūrvadavanejanam . yathā chandogapariśiṣṭaṃ tatpātrakṣālanenātha punarapyavanejayet atrāpya banejayediti śruterdvitīyāvanejane'pi avanenikṣveti vaktavyaṃ na tu pratyanenikṣveti śrā° ta° raghu° .

pratyavamarśa pu° prati + ava--mṛśa--bhāve ghañ . anusandhāne smṛtiḥ pratyavamarśaśca teṣāṃ jātyantare'bhavat harivaṃ° 21 a0

pratyavamarṣa pu° prati + ava + mṛṣa--kṣāntau bhāve ghañ . sahane svalpasaṅkaraḥ saparihāraḥ sapratyavamarṣaḥ pañcaśikhācāryaḥ . svalpasaṅkaraḥ jyītiṣṭomādijanmanaḥ pradhānāpūrvakha svalpena paśuhiṃsādijanmanā'narthahetunā apūrveṇa saṅkaraḥ, saparihāraḥ kiyatāpi prāyaścittena parihartuṃśakyaḥ . atha pramādataḥ prāyaścittamapi nācaritaṃ pradhānakarmavipākasamaye ca pacyate tathāpi yāvadasāvanarvyaṃ sūte tāvat sa pratyavamarṣaḥ pratyavamarṣeṇa sahiṣṇutayā saha vartat iti mṛṣyante hi puṇyasambhāropanītasvargasudhāmahāhradāvagāhinaḥ kuśalāḥ pāpamātropapāditāṃ duḥsvavahnikaṇikām ta° kau° . bhāve lyuṭ . pratyavamarṣaṇa tatrārthe na° .

pratyavara tri° pratirūpo'varaḥ prā° sa° . atinikṛṣṭe pratigrahādyājanādvā tathaivādhyāpanādapi . pratigrahaḥ pratyavaraḥ pretya viprasya garhitaḥ manuḥ .

pratyavarīha pu° prati + ava + ruha--ghañ . (nāmā) avarohe lyuṭ . pratyavarohaṇa tatrārthe na° .

pratyavasāna na° prati + ava + so--kta . bhojane hemaca° .

pratyavasita tri° prati + ava + so--karmaṇi kta . bhukte amaraḥ .

pratyavaskanda pu° prati + ava + skanda--karaṇa ghañ . vyavahāre uttarabhede uttaraśabde 1090 pṛ° dṛśyam . karaṇe lyuṭ . pratyavaskandana tatrārthe na° .

pratyavasthā strī prati + ava + sthā--bhāve aṅ . 1 pratipakṣatayā avasthāne . bhāve lyuṭ . pratyavasthāna tatrārthe na° . sādharmyavaidharmyābhyāṃ pratyavasthānam gau° ta0

pratyavasthātṛ tri° prati + ava + sthā--tṛc . 1 pratiṣakṣatayā avasthātari prativādini . 2 śatrau hema° .

pratyavahāra pu° prati + ava--hṛ--bhāve ghañ . 1 saṃhāre raghuḥ 4 . 44 2 yuddhāryamudyuktānāṃ sainyānāṃ yuddhāt nivāraṇe bhā° va° 283 a° .

[Page 4466a]
pratyavāya pu° prati + ava--iṇa--karaṇe ac . 1 pāpe anutpattiṃ tathā cānye pratyavāyasya manvate jāvāliḥ . bhāve ac . 2 vaimatyācaraṇe manuḥ 4 . 245 .

pratyavekṣaṇa ta° prati + ava + īkṣa--bhāve lyuṭ . pūrvāparālocane 2 etāvatkṛtametāvat na kṛtamityarthānusandhāne ca . prati + ava + īkṣa--bhāve a . pratyavekṣā tatrārthe strī raghuḥ 17 . 53 .

pratyaśman pu° pratirūpaḥ aśmā prā° sa° . gairike hema° .

pratyaṣṭhīlā strī suśrutokte aṣṭhīlātulye rogabhede aṣṭhīlāvadghanaṃ granthimūrdhvamāyatamunnatam . vātāṣṭhīlāṃ vijānīyādbahirmārgāvarodhinīm . etāmeva rujāyuktāṃ vātaviṇmūtrarodhinīm . pratyaṣṭhīlāmiti vadejjaṭhare tiryagutthitām .

pratyākāra pratikṛta ākāraḥ khaḍgākāro yena prā° va° . khaḍgakoṣe trikā° .

pratyākhyāta tri° prati + ā + khyā--karmaṇi kta . 1 nirākṛte 2 dūrīkṛte amaraḥ .

pratyākhyāna na° prati + ā + khyā--māve lyuṭ . nirākaraṇe amaraḥ .

pratyāgati strī prati + ā + gama--bhāve ktin . pratyāgamane(phire āśā)harivaṃ° 325 a° .

pratyāgama pu° prati + ā + gama--bhāve ap . (phire āśā) yasmāt gatastasmin punarāgamane tīrthāt pratyāgame'pi ca prā° ta° . bhāve lyuṭ . prathāgamana tatrārthe na° .

pratyādiṣṭa tri° prati + ā + diśa--karmaṇi kta . niraste amaraḥ

pratyādeśa pu° prati + ā + diśa--bhāve ghañ . 1 nirākaraṇe amaraḥ bhaktān prati ādeśaḥ . 2 bhaktān prati abhīṣṭasiddhyarthaṃ devānādeśe ca .

pratyādhāna na° pratipattyā dhīyate prati + ā + dhā--karmaṇi lyuṭ . 1 mastake yo ha vai śiśuṃ sādhānaṃ pratyādhānam śata° brā° 14 . 5 . 2 . 1 bhāṣyam . mastakasya sarvadeheṣvavayaveṣu ādhīyamānatvāt tathātvam . bhāve lyuṭ prā° sa° . 2 dvitīyādhāne na° .

pratyādhyāna pu° vātavyādhimede . tasya lakṣaṇamāha visuktapāśva hṛṭayaṃ tadavāmāśayotthinam . pratyādhma naṃ viṃ jānīyāt kaphavyākulitānilam . vimuktapāścahṛdayaṃ pārśve hṛdayaṃ ca vihāya jātaṃ tadevādhmānam . kaphavyāku litānilaṃ kaphenāvakaṇavātama bhāvapra° .

pratyāpatti khī prati + ā + pada--bhāke ktin . virāgye bhā° śā° 293 a° śīlakaṇṭhaḥ . 2 punarāgamane ca

[Page 4466b]
pratyāmnāna tri° pratirūpatayā āmnāyate prati + ā + mnākarmaṇi lyuṭ . pratinidhau yajamānakartṛtvena vidhīyante pratyāmnānāśca ṛtvijī nivartante kātyā° śrau° 1 . 6 . 13 paddhatau .

pratyāmnāya pu° pratirūpatayā āmnāyate prati + ā + mnākarmaṇi ghañ . pratinidhitvena vidhīyamāne .

pratyāyaka tri° prati + i--ṇvul . 1 viśvāsakārake 2 bodhake ca .

pratyāyana na° prati + ā + i--ṇic ṇau gamirabodhane pā° ukteḥ na gamādeśaḥ bhāve lyuṭ . 1 bodhane 2 viśvāsajanane bhā° anu° 2448 ślo° .

pratyārambha pu° pratirūpa ārambhaḥ prā° sa° . ārambhāt paścat ārambhe galagrahaśabde 2562 pṛ° dṛśyam .

pratyālīḍha na° dhanvināṃ yuddhārthamavasthitibhede ālīḍhaviparītarūpatayā sthitau ālīḍhaśabda 824 pu° dṛśyam .

pratyāvartana na° prati + ā + vṛta--ṇic--vā bhāve lyuṭ . 1 pratinivṛttau 2 pratinivāraṇe ca .

pratyāśā strī kiñcit vastu prati + āśā prā° sa° . kiñcidvastu prati vāñchāyām .

pratyāśrāva pu° prati + ā + śru--ṇic--ac . 1 uddiśya śrāvaṇe karmaṇi ac . 2 astuśrauṣaḍiti śabde yaju° 19 . 24 vedadī0

pratyāśrāvaṇa na° prati + ā + śru--ṇic bhāve lyuṭ . agnīdhrakartṛke adhvaryuṃ prati mantraviśeṣasya āśravaṇe śata° brā° 12 . 2 . 9 bhāṣye dṛśyam .

pratyāśvāsana na° prati + ā + śvasa--ṇic--bhāve lyuṭ . sāntvanārthamāśvāsane .

pratyāsatti strī prati + ā--sada--bhāve ktin . 1 naikaṭye nyāyamate 2 alaukikapratyakṣajanake sambandhamātre āsattirāśrayāṇāntu bhāṣā° āsattiḥ pratyāsattiḥ si° mu° .

pratyāsanna tri° prati + ā + da--kta . 1 atinikaṭasthe jaṭā° 2 sambaddhe ca .

pratyāsa(sā)ra pu° prati + ā + sṛ--ādhāre ghañ ap vā . abantaḥ 1 sainyapaścādbhāge ghañantaḥ tatrārthe amaraḥ . yatra vyūhasya paścādvyūhāntaraṃ kriyate 2 tatrārthe bharataḥ .

pratyāsvara pu° pratyāsvarati prati + ā + svṝ--ac . 1 pratyāgate astabhāvāt punaḥ 2 pratyāgate āditye ca svara itīmaṃ (prāṇam) ācakṣate svara iti pratyāsvara iti āsum (ādityam) chā° u° . kiñca svara itīmaṃ prāṇamācakṣate kaayanti tathā svara iti pratyāsvara iti cāmuṃ savitāram . yasmāt prāṇaḥ svaratyeva na punarmṛtaḥ pratyāgacchati . savitā tvastamitvā punarapyahanyahani pratyāyacchati . ataḥ pratyāsvaro'smādguṇato nāmataśca samānamitaretaraṃ prāṇādityau bhā° .

pratyāharaṇa na° prati + ā + hṛ--bhāve lyuṭ . 1 cittendriyādeḥ viṣayebhyo nivāraṇe .

pratyāhāra pu° prati + ā + hṛ--bhāve ghañ . cittendriyādeḥ viṣayebhyo nivāraṇe yogāṅgabhede tallakṣaṇaṃ ca aṣṭāṅgayoga śabda 524 pṛ° uktaṃ tatkālamānañca prāṇāyāmādvaṣaṭ kena pratyāhāra udāhṛtaḥ kāśīkha° 41 a° uktam . svaviṣayā'samprayoge cittasya svarūpānukāra ivendriyāṇāṃ pratyāhāraḥ pāta° sū° svaviṣayasamprayogābhāve cittasvarūpānukāra iveti cittanirodhe cittavanniruddhānīndriyāṇi netarendriyajayavadupāyāntaramapekṣante . yathā madhukararāja makṣikā utpatantamanūtpatanti niviśamānamanuviśante tathe ndriyāṇi cittanirodhe niruddhānīttheṣa pratyāhāraḥ bhā° . tataḥ paramā vaśyatendriyāṇām pāta° sū° śabdādiṣva vyasanamindrivajaya iti kecit śaktirvyasanaṃ vyasyatyenaṃ śreyasa iti aviruddhā pratipattirnyāyyā śabdādisamprayogaḥ svecchayetyanye rāgadveṣābhāve sukhaduḥkhaśūnyaṃ śabdādijñānamindriyajaya iti kecit cittaikāgryādapravṛttireveti jaigīṣavyaḥ . tataśca paramā tviyaṃ vaśyatā yaccittanirodhe niruddhānīndriyāṇi netarendriyajayavat pratyatnakṛtamupāyāntaramapekṣante yoginaḥ iti bhā° . atra cittasyaiva pratthāhāre'nyendriyasya pratyāhāro'rthasiddha iti bodhyam tatphalañca . manunā uktam pratyāhāreṇa saṃsargān dhyānenānīśvarām guṇān . pratyāhriyante saṃkṣipya gṛhyante varṇāṃ anena prati + ā + hṛ--karaṇe ghañ . ādirantyena sahatā pā° sūtreṇa 2 kṛtasaṃjñāyāṃ ca yathā aṇa iti a i u iti varṇānāṃ grahaṇam evaṃ sup tiṅaprabhṛtiṣvapi svādīnāṃ tibādīnāñca grahaṇamiti . pratyāhāreṣvitāṃ na grahaṇamiti ten ac pratyāhāre ṇakaṅacāṃ na grahaṇam bodhyam . bhāve ghañ . 3 upādāne pu° amaraḥ .

pratyukta tri° prati + vaca--karmaṇi kta . 1 uttarite prativāvākyena 2 nirākṛte ca .

pratyukti strī prati + vaca--bhāve ktin . prativākyakathane śabdara0

pratyujjīvana na° prati + ud + jīva--bhāve lyuṭ . punarjīvane maraṇottaraṃ punarjīvane . rasavicchedahetutvāt maraṇaṃ naiva varṇyate . varṇyate'pi yadi pratyujjīvanaṃ syādadūrataḥ sā° da° . yathā kādambarīgranthe tadvarṇanam .

[Page 4467b]
pratyuta avya° prati--uta dva° . 1 svapakṣasthāpanāya parapakṣanirākaraṇāya vā uktasya tadvaiparītyabhāve 2 vaiparītyamātre ca na doṣaḥ punaruktā'pi pratyuteyamalaṅkriyā kāvyāda° .

pratyutkrama pu° prati + ud + krama--ghañ na vṛddhiḥ . 1 yuddhārthodyoge 2 pradhānaprayojanoddeśenāpradhānārambhe ca amaraḥ . ktin . patyutkrānti tatrārthe strī kṣīrasvāmī .

pratyuttara na° pratirūpamuttarasya prā° sa° . uttarasyottaravākye vādinopanyastapakṣasya tadviruddhapakṣapratipādake vākye .

pratyutthāna na° prati + ud + sthā--lyuṭ . abhyutthāne āgatasya sammānanārthamāsanādutthitau prayutthānābhivādabhyāṃ punastatpratipadyate anuḥ .

pratyutpannamati tri° pratyutpannā tatkālācitā matiryasya . 1 tatkālocitabuddhau hemaca° . 2 pratibhānvite jaṭā° . anāgatavidhātṛśabde 154 pṛ° dṛśyam .

pratyudāharaṇa na° pratikūlamudāharaṇaṃ prā° sa° . udāharaṇasya vaiparītyena udāharaṇe . antarvatpatitornuk pā° sū° vṛttau antarvatnī pativatnītyudāhṛtya pratyuṃdāharaṇantu antarastyasyāṃ śālāyāṃ ghaṭaḥ . patisatī pṛthivī si° kau° .

pratyudgama pu° prati + ud + gama--ghañ na vṛddhiḥ . 1 pratyutthāne (āvāḍāyāoyā) pratigamane 2 ca bhāve lyuṭ . pratyudgamana tatrārthe na° .

pratyudgamanīya na° prati + ud + gama--anīyar . 1 dhautayastrayagmo amaraḥ gṛhītapratyudgamanīyavastrā iti kumāre pāṭhāntaraṃ prahre veti na gurutvam . 2 sumupasyānayogye pūjaniye ca tri0

pratyunnamana na° pratikūtamunnamana prā° sa° . unnamanapratikūle avanamane . aṅgulyā'vapīḍite pratyunnabhanam suśrutavraṇacikitsāṅgakriyoktau .

pratyupakāra pu° pratirūpaḥ upakāraḥ pā° sa° . 1 kṛtāpakāreṇa kṛte upakārakasya upakārāturūpe hitācaraṇe .

pratyupadeśa pu° pratirūpaḥ upadeśaḥ prā° sa° . 1 upadeśakasya prāptopadeśena kṛte śikṣābhede kumā° 1 . 34

pratyupahāra pu° pratirūpa upahāraḥ prā° sa° . anurūpe upahāre upaḍhokanoye dravye .

pratyurasa avya° urasi vibhaktyarthe'vyayī° . praterurasaḥ saptamīsthāt pā° ac samā° . urasītyarthe . saptamīsthādityukteḥ lakṣaṇādyartha praterna ac . pratyuras ityeba .

pratyulūka pu° pratikūla ulūkasya prā° sa° . 1 kāke bhāga° 1 . 14 . 14 . pratyulūkaḥ kākaḥ śrīdharaḥ . pratirūpaḥ ulūko yasya kap . pratyulūkaka ulūkānurūpe pakṣibhede ulūkā pratyulūkakān harivaṃ° 3 a° .

pratyuṣa pu° prati + uṣa--dāhe ādhārasya kartṛtvavivakṣāyāṃ ka . prātaḥ kāle mathureśaḥ .

pratyuṣas na° prati + uṣa--ādhāre kasut . prātaḥkāle amaraḥ . yāti vyaktiṃ purastādaruṇakisalaye pratyuṣaḥ pārijātaḥ sūryaśatakam .

pratyūṣa pu° pratyūṣati rujati kāmukān pra + ūṣa--rujāyāṃ ka . 1 prabhāte amaraḥ pratyūṣapavanāsārai harivaṃ° 83 a° . aṣṭavasumadhye 2 vasubhede ca jaṭā° . dharaśabde 3847 pṛ° dṛśyam . 3 sūrye śabdara° .

pratyūṣas na° prati + ūṣa--rujāyām asun asi vā . prabhāte amaraḥ snānamatyadhikaṃ kāryaṃ pratyūṣasyātmanī jale harivaṃ° 14 a° .

pratyūha pu° prati + ūha--ghañ . vighne amaraḥ tasya ūhāṃ prati pratibandhakatvāttathātvam .

pratyṛca avya° ṛcamṛcaṃ prati vīpsāyām avyayī° ac samā° . ekaikasyāmṛcau āśva° 6 . 4

pratyeka avya° ekamekaṃ prati vīpsāyāmavyayī° . ekaikasmin vīpsāyute ekaśabdārthe .

pratyokabuddha pu° buddhabhede trikā° .

pratvakṣasa tri° pra + tvakṣū--tanūkaraṇe asun . prakarṣeṇa tanūkārake śatrudhātini ṛ° 1 . 81 . 1 bhā° .

pratha khyātau bhvā° ā° aka° seṭ . prathate aprayiṣṭa ghāṭā° ṇic prathayati . bhāve aṅ prathā .

pratha khyātau aka° vikṣeepe saka° curā° ubha° seṭ ghaṭā° . prathayatite apapraśat ta .

prathama tri° patha--amac . 1 pradhāne 2 ādye ca amaraḥ . jasi vā sarvanāmatāsya prathame prathamāḥ . tasya bhāvaḥ ṣyañ . prāthamya ādyatve prādhānye ca na° .

prathamaja tri° prathamaṃ jāyate jana--ḍa . 1 pūrvajāte 2 prathamagarbhajāte puṃ strī° yaju° 16 . 25 jana--kta . prathamajāta tratrārthe tri0

prathamavayasin tri° prathamavayo'styasya yā° iti sāntatvāt na padātvam . prathamavayoyukte śata° brā° 13 . 1 . 7 . 8 striyāṃ ṅīpa .

prathamavittā strī prathamaṃ vittā vinnā labdhā . prathamapariṇītāyāṃ striyāṃ mahiṣyāṃ kātyā° 16 . 3 . 21 . 5

prathamasāhasa pu° paṇānāṃ dve śate sārdhe prathamaḥ sāhasaḥ smṛtaḥ viṣṇu° ukte sārdhaśatapaṇadvayarūpe daṇḍabhede

[Page 4468b]
prathamāṅguli puṃstrī° karma° . vṛddhāṅguṣṭhe śabdamayaṃ mahā° prāṇaṃ prathamāṅgaliyogataḥ prathamāṅgulirvṛddhāṅguliḥ tantrasāraḥ

prathamāśrama pu° na° karma° . brahmaharyāśrame śarīravandhaḥ . prathamāamo yathā kumā° .

prathā strī pratha--ghaṭā° bhāve aṅ . khyātī amaraḥ .

prathita tri° pratha--kta . 1 khyāte amaraḥ . 2 khārociṣamanoḥ putrabhede pu° harivaṃ° 7 a° . 3 viṣṇau pu° acyutaḥ ṣra° thitaḥ prāṇaḥ viṣṇusa° .

prathiman pu° pṛthorbhāvaḥ pṛthu + ibhanic prathādeśaḥ . pṛthutve sthūlatve . atiśayena pṛthuḥ imanic . atiśayena pṛthutvayute

prathimino strī prathimā'styasyāḥ saṃjñāyāṃ manmābhyām pā° ini ṭilopaḥ . pṛthutvayutastrībhede . asaṃjñāyāṃ tu matup masya vaḥ . prathimavat ityeva striyāṃ ṅīp .

prathivī strī pṛthivī + pṛṣo° . pṛthivyāṃ bhā° vi° 44 a° .

prathiṣṭha tri° atiśayena pṛthu--iṣṭhan prathādeśaḥ . pṛthutare . tatrārthe īyasun prathīyas pṛthutame striyāṃ ṅīp .

prathu pu° prathate pratha--un . viṣṇau prāṇadaḥ praṇavaḥ pathaḥ viṣṇusa° .

prathuka pu° pratha--bā° uka . vṛthuke cipiṭake rāyamukuṭaḥ .

pradakṣiṇa na° pragato dakṣiṇām atyā° sa° . dakṣiṇapārśvānugate devebhyaḥ svadakṣiṇadarśanenaṃ praṇāmabhede tallakṣeṇaphalādikaṃ yathā prasārya dakṣiṇaṃ hastaṃ svayaṃ namraśirāḥ punaḥ . dakṣiṇaṃ darśayan pārśvaṃ manasāpi ca dakṣiṇaḥ . sakṛttrirvā veṣṭayettu devyāḥ prītiḥ prajāyate . sa ca pradakṣiṇī jñeyaḥ sarvadevaughatuṣṭhidaḥ . aṣṭottaraśataṃ yastu devyāḥ kuryāt pradakṣiṇam . savān kāmān samāsādya paścānmokṣamavāpnuyāt . manasāpi ca yo dadyāddevyai bhaktyā pradakṣiṇam . pradakṣiṇādyamagṛhe narakāṇi na paśyati kālikāpu° 70 a° . ekaṃ devyāṃ ravau sapta trīṇi kurvyādvināyake . catvāri keśave kuryāt śive cārdha pradakṣiṇam karmalocanam . dakṣiṇādvāyavīṃ gatvā diśaṃ tasyāśca śāmmavīm . tanaśca dakṣiṇāṃ gatvā namaskārastrikoṇavat . ardhacandraṃ maheśasya pṛṣṭhataśca samīritam . śivapradakṣiṇe mantrī ardhacandrakrameṇa tu . savyāsavyakrameṇaiva somasūtraṃ na laṅghayet . somasūtraṃ jalaniḥsaraṇasthānam . prasārya dakṣiṃṇaṃ hastaṃ svayaṃ nagnaśirāḥ punaḥ . darśayeddakṣiṇaṃ pārśvaṃ manasāpi ca dakṣiṇaḥ . triyā ca veddhayet samyak devatāyāḥ pradattiṇam tantrasāraḥ .

[Page 4469a]
pradakṣiṇit na° pradakṣiṇa + pṛṣo° . pradakṣiśabdārthe ṛ° 2 . 43 . 1 . bhāṣye dṛśyam .

pradatta tri° pra + dā--karmaṇi kta vā tādeśābhāve dadbhāvaḥ . pradatte prakarṣeṇa datte .

pradara pu° pra + dṝ--bhāvādau ap . 1 bhaṅga dāraṇasādhane 2 bāṇe amaraḥ . 3 vidāre 4 strīṇāṃ yonirogabhede medi° tannidānakarma ca bhṛgubhāratoktaṃ karmaviṃpākaśabde 1769 pṛ° darśitam . sa ca asṛgdarākhyaḥ strīṇāṃ yonirogabhedaḥ . tallakṣaṇādi mādhavanidāne uktaṃ yathā
     viruddhamadyādhyaśanādajīrṇādgarbhaprapātādatimaithunācca . vyānādhvaśokādatikarṣaṇācca bhārābhidhātācchayanāddivā ca . asṛgdaraṃ bhavet sarvaṃ sāṅgamardaṃ savedanam . tasyātivṛddhau daurbalyaṃ śramo mūrchā madastṛṣā . dāhaḥ pralāpaḥ yāṇḍutvaṃ tandrā rogāśca vātajāḥ . sa ca caturvidho yathā taṃ śloṣmapittānilasannipātaiścatuḥprakāraṃ pravadanti vaidyāḥ . āmaṃ sapicchāpatimaṃ sapāṇḍu pulākatoyapratimaṃ kaphāttu . sapītanīlāsitaraktamuṣṇaṃ pittārtiyuktaṃ bhṛśavegi pittāt . rūkṣāruṇaṃ phenilamalpamalpaṃ vātārti vātāt ṣiśitodakābham . sakṣaudrasarpirharitālavarṇaṃ lājaprakāśaṃ kuṇapaṃ tridovāt . taccāpyasādhyaṃ pravadanti tajjñā na tatra kurvīta bhiṣak cikitsābh .

pradala pu° prakarṣeṇa dalati pra + dala--ac . bāṇe jaṭā0

pradava pu° dunīti du--ac duntoranupasarge pā° anusarge ityuktuḥ na ṇa . 1 prakṛṣṭatāpake . bhāve ap . 2 prakṛtatāpe pu0

pradavya pu° pradavāya hitaṃ bā° yat . 1 dāvāgnau kātyā° śrau° 25 . 4 . 32 karkaḥ .

pradā strī pra + dā--bhāve aṅ . prakṛṣṭadāne . kartari ka . 2 prakṛṣṭadāyake tri° .

pradāna na° pra + dā--bhāve lyuṭ . prakṛṣṭadāne pradānaṃ svāmyakāraṇam manuḥ .

pradi li° pra + dā--upasarge ghoḥ ki pā° ki . pradānakartari

pradigdha stri° pra + diha--karmaṇi kta . 1 lipte 2 bharjanaviśeṣayute māṃse na° māsaṃ vahavṛtairbhṛṣṭaṃ siktvā coṣṇāmbunā muhuḥ . jīratādyaiḥ samāyuktaṃ parirāskaṃ taducyata . tadeva ghṛta takrāḍhyaṃ pradigdhaṃ satviyātakas śabdava° .

pradiv tri° prakarpeṇa dīvyani pra + dipa--kiṇ . 1 prakarṣeṇa dyotamāne ka° 2 . 282 ma° . 2 prakṛṣṭadine strī 3 pūrvadine 2 . 47 . 1 . 4 purātane nighaṇṭuḥ bahuva

pradiś strī° diśorantarālaṃ pragatā dika pā° sa° . vidiyi di paraṇarāladiśi ṇaṭā0

[Page 4469b]
pradīpa pu° pra + dīpa--ac . dīpe amaraḥ . dīpaśabde 3605 pṛ° dṛśyam . tatra hitaḥ apūpā° cha . pradīpīya taddhite tri° pakṣe yat . pradīpya tatrārthe

pradīpana pu° pradīpyate pra + dīpa--lyu . 1 sthāvare 2 viṣabhede tallakṣaṇaṃ rājani° uktaṃ yathā varṇato lohito yaḥ syāt dīptimān dahanaprabhaḥ . mahādāhakaraḥ pūrvaiḥ kathitaḥ sa pradīpanaḥ . ṇica--lyu . 3 prakāśake tri° .

praduh tri° pra + duha--satsūdviṣetyādinā kvip pā° prakarṣeṇa dogdhari padatve'sya hasya ṣatve dasya dhaḥ . pradhuk pradhugbhyāmityādi .

pradeśa pu° prā° sa° . 1 ekadeśamātre rājani° 2 sthāne tarjanyakūṣṭhamite deśe 3 bhittau ca medi° .

pradeśana na° pra + diśa--bhāvādau lyuṭ . 1 upadeśe karmaṇi lyaṭ . 2 rājāderupaḍhaukane upahāre (bheṭi) dravye amaraḥ

pradeśa(śi)nī strī pradiśyate'nayā pra + diśa--karaṇe lyuṭ ṅīp . tarjanthāṃ tayā hi vastu nirdiśyate . pradeśaḥ aṅguṣṭhādimadhyasthābamastyasya ini ṅīp . atraiva amaraḥ .

pradeha pu° pra + diha--bhāve ghañ . 1 pralepe braṇādyuṃpaśamārthaṃ dravyaviśeṣasya vraṇādau 2 lepana suśrutaḥ .

pradoṣa pu° prakrāntā doṣārātriratra kāle prā° sa° . rātreḥ . prathamabhāgabhede tithibhedasya pradoṣe'nadhyāyaḥ ti° ta° ukto yathā sārasvatādipradoṣamāha smṛtiḥ triyodaśyāścaturthyāśca saptamyā dvādaśītitheḥ . pradoṣe'dhyayanaṃ dhīmān na kurvīta yathākramam . sārasvato māṇapataḥ sauraśca vaiṣṇavastathā pradoṣaśabdo'tra prathamaprahara iti hemādriḥ . rātripara iti nirṇayāmṛtakṛd . tathā vratabhede rātriprathamayāma paratā hemādrau vrata° uktā trayodaśyāṃ tathā rātrau sopahāraṃ trilocanam . iṣṭveśaṃ prathame yāme mucyate sarvapātakaiḥ . idaṃ pradoṣavratamiti hemādriḥ . śivarātrivrate tu ṣradoṣavyāpinī grāhyā śivarātricaturdaśī hemādri° smṛtiḥ . tatraiva vatāḥ pradoṣo'stamayādūrdhvaṃ ghaṭikādvayamiṣyate . ghaṭikādaṇḍadvayam trayodaśyastage sūrye catasṛṣvapi nāḍiṣu . bhūtaviddhā tu sā tatra śivarātrivrataṃ caret ti° ta° bāyupu° vākyaikavākyatvāt . tathā ca pradīṣaśabadsya rātrimātraṃ rātreḥ prathamayāmaḥ prathamadaṇḍacatuṣṭayaṃ cārthaḥ karmabhede tasya grāhyatā . tatrānadhyāge śarvarīmātraparatā pradoṣavrate prathamayāmaparatā śivarātrivratādī daṇḍacatuṣṭayaparateti vivekaḥ . pṛdoṣorajanīmukham ivyamaroktiḥ rātreḥ prathamapraharaprathamadaṇḍacatuṣṭayaparatvābhiprāyeṇa rātrimātre bhaktyeti bodhyam .

pradoṣaka tri° pradoṣe bhavaḥ kālāt ḍhañaṃ bādhitvā pūrvāhṇe tyādinā bun . pradoṣakālabhave .

pradyumna pu° prakṛṣṭaṃ dyumṇaṃ balaṃ yasya . 1 kandarpe amaraḥ . sa ca vāsudevasya rukmiṇyāṃ jātaḥ harivaṃ° 118 a° . sanatkumāraṃśajātaśca bhā° ā° 67 a° . 2 vaiṣṇavāgamokte caturvyūhātmakaviṣṇoraṃśabhede ca aniruddhaśabde 162 pṛ° caturvyūhaśabde 2879 pṛ° ca dṛśyam . manornaṅbalāyāṃ jāte 3 putrabhede pu° bhāga° 4 . 13 . 14

pradyo tri° prakṛṣṭā dyaurdina yatra . prakṛṣṭadine klīvatve hrasvaḥ pradyutasya klīva eva hrasvatvene gantatve'pi bhāṣitapuṃ skatvā bhāvāt ṭādyaci na puṃvat pradyunā ityādi si° kau° mugdha° pradyakāpradyunetyudāhṛtaṃ taccintyam .

pradyota pu° pra + dyu ta--ac . 1 raśmau halā° . 2 yakṣabhede pu° bhā° sa° 19 a° .

pradyotana pu° pra + dyuta--anudāttetaśca halādeḥ pā° yuc . 1 sūrya halā° . 2 dyotanaśīle tri° . bhāve lyuṭ . 3 dīptau na° .

pradrava pu° prakṛṣṭo dravaḥ prā° sa° . palāyane amaraḥ .

pradrāṇaka tri° pra + drā--kutsitāyāṃ gatau kta svārthe ka . kutsitāṃ gatiṃ prāpta antyāvasthāṃ prāpte uṣastirha cākrāyaṇa ibhyagrāme pradūṇakauvāsa chā° u° pradrāṇakaḥ kutsitāṃ gatiṃ gato'ntyāvasthāṃ prāpta ityarthaḥ bhā° .

pradrāva pu° pra + pradrustuśruvaḥ pā° apaṃ bādhitvā ghañ . palāyane amaraḥ . thāthādi° antodāttatāsya .

pradrāvin tri° pra + dru--tācchīlye ṇini . palāyanaśīle .

pradvāra na° pragataṃ dvāraṃ prā° sa° . dvāraprāntabhāge

pradhana na° pra + dhā--kyu . 1 yuddhe amaraḥ . prakṛṣṭaṃ dhanamasya . 2 prakṛṣṭadhanayukte tri° . nidhaṇṭau saṃgrāmanāmasu saṅgame ityatra pradhane pāṭhāntaram . edantamavyayaṃ tatrārthe .

pradhamana na° pra + sau° dhama--dhvāne bhāve lyuṭ . mukhamārutavyāpārabhede suśrutaḥ .

pradhā strī pra + dhā--bhāve aṅ . 1 nidhāne 2 dakṣasutāyāṃ kaśya papatnībhede bhā° ā° 65 ā° . pradhāyā apatyaṃ ḍhañ . prādheya tadapatye puṃstrī° . prādheyāstapasāṃgaṇāḥ mārka° tatkanyāśca alambusādayo'psarasaḥ bhā° ā° 65 a° .

pradhāna na° pra + dhā--lyuṭ . sāṃkhyamatasiddhāyām sattvarajastamorūpaguṇatrayātmikāyāṃ 1 prakṛtau prakṛtiśabde dṛśyam . vatkārye 2 kuddhitattve 3 paramātmani 4 praśaste 5 sacive ca . 6 senāpatyadhyakṣe pu° 7 śreṣṭhe tri° amaraḥ senādhyakṣaḥ pradhānaḥ syāt asya puṃstvamiti vopālitaḥ .

pradhānadhātu pu° karma° . caramadhātau vīrye śukre trikā° . śukrasya caramadhātutvam asṛkkaraśabde 558 pṛ° uktaṃ dṛśyam

pradhi pu° pradhīyante kāṣṭhānyatra pra + dhā--ādhāre ki . cakrāvayavakāṣṭhāsañjanasthāne rathanābhau amaraḥ .

pradhī tri° prakṛṣṭā dhīryasya . 1 prakṛṣṭabuddhiyukte prā° sa° . 2 prakṛṣṭāyāṃ buddhau strī . prakṛṣṭaṃ dhyāyati dhyai--kartari kvip . 3 prakṛṣṭadhyānakartari tri° . tatra tṛtīyārthe gatipūrvakatvāt yaṇ pradhyaḥ pradhyā ityādi ādyayostu praśabdasya kṛṣadhātu pratyevopasargatvasta ma yaṇ kintu iyaṅ . pradhiyā ityādītyanye si° kau° tu vṛttikarādīnāṃ mate lakṣmīvadrūpam padāntarāṃ vinā'pi striyāṃ vartamānatvaṃ nityastrītvamiti svīkārāt liṅgāntarānabhidhāyakaṃ taditi kaimaṭamate--puṃvadrūpam prakṛṣṭā dhīriti vigrahe tu lakṣmīvat ami śaśi ca pradhyaṃ pravya iti viśeṣaḥ ityuktam .

pradhūpita tri° pra + dhūpa--kta . santāpite vyasanapradhūpitām iti kumāraḥ . jyotiṣoktāyāṃ 2 sūryagantavyāyāṃ diśi strī . tatra pradhūmitā iti pāṭhāntaram .

pradhvaṃsa pu° pra + dhvansa--bhāve ghañ . 1 nāśe sāṃkhyamate 2 atītāvasthāyāñca .

pradhvasta tri° pra + dhvansakta . 1 nāśapratiyogini 2 atīte ca 3 mantrabhede pu° ekonaviṃśatyarṇo vā yo mantrastārasaṃyutaḥ . hṛllekhāṅkuśavījāḍhyaṃ pradhvastaṃ taṃ pracakṣate tantrasā° .

pranaptṛ pu° pragato naptāra janakatayā atyā° sa° . pautraputre prapautre ujjvalada° .

pranardaka tri° ghra + narda--ṇvul ṇopadeśatvābhāvāt na ṇatvam . prakarṣeṇa nardanakartari .

pranaṣṭa tri° pra + naśa--kta śāntatvābhāvāt na ṇatvam . nāśapratiyogini pranaṣṭasvāmikaṃ dravyaṃ rājā tryavdaṃ nidhāpayet manuḥ .

pranā(ṇā)yaka tri° prakṛṣṭo nāyako'sya praśabdasya nayatiṃ prati upasargatvābhāvāt na ṇatvam . prakṛṣṭanāyakayukte . pra + nī--ṇvuli tu ṇatvam . praṇayakārake iti bhedaḥ .

prapakṣa pu° pragataḥ pakṣam atyā° sa° . pakṣāgre bhā° dro° 20 a° .

prapañca pu° pra + paci--ādhāre ghañ . 1 vistāre 2 vaiparītye 3 patāraṇe . kartari pacā° ac . 4 sa sāre ca amaraḥ . tatra vaiparītyaṃ bhramo bhāyā veti svāmī .

prapañcita pra + panca--ṇica--karmaṇi kta . 1 vistārite 2 pratārite bhrāntijñānaviṣayatayā 3 sampādite ca bhāga° 10 . 14 a0

[Page 4471a]
prapatana na° prapatatyasmāt pra + pata--bhīmā° apādāne lyuṭ . 1 patanāpādāne vṛkṣādau . bhāve lyuṭ . prakarṣeṇa 2 pāte tatprayojanamasya cha . prapatanīya prapātasādhane tri° .

prapatha pu° prakṛṣṭaḥ panthā prakṛṣṭaḥ panthā yatra vā acsamā° . 1 prakṛṣṭamārge 2 tadyukte tri° ṛ° 1 . 166 . 9

prapathya tri° prakṛṣṭaṃ pathyaṃ prā° sa° . 1 atyantahite 2 harītakyāṃ strī rājani° .

prapada na° prārabdhaṃ padam prā° sa° . pādasyāgrabhāge amaraḥ . prapadaṃ vyāpnoti kha . prapadīna pādāgravyāpake tri° āpra padīnaśabde māghaḥ 3 . 12 udā° dṛśyam .

prapanna tri° pra + pada--kta . śaraṇāgate prapannārtihare! devi! iti caṇḍī .

prapannāḍa pu° prapannān alati bhūṣayati ala--aṇ upa° sa° lasya ḍaḥ . 1 cakramarde ratnamā° . tasya dadrurogibhiḥ sevane teṣāṃ roganivāraṇena bhūṣakatvāttathātvam .

prapā strī prapīyate'syāṃ pra + pā--ghañrthe ka . pānīyaśālāyām . pānīyaśālikāśabde 4306 pṛ° dṛśyam .

prapāṭhaka pu° prakṛṣṭaḥ pāṭho'tra kap . 1 vedasyādhyāyāṃśabhede 2 śrautagranthāṃśabhede ca .

prapāṇi pu° prakṛṣṭaḥ pāṇiḥ prā° sa° . karasyādhobhāge pāṇitale rājani° .

prapāta pu° prapatatyasmāt pata--apā° ghañ . 1 taṭarahite 2 niravalambe 3 parvatasthānabhede amaraḥ . 4 nirjhare 5 kūle ca medi° yasmāt patane avasthānāya kriyābhedo na bhavati 6 tādṛśe sthāne . bhāve ghañ . 7 avaskande hemaca° .

prapānaka na° prakṛṣṭaṃ pānamasya kap . khaṇḍamaricādimiśrite pānīyadravyamede prapānakarasanyāyāccarvyamāṇo raso bhavet yathā khaṇḍamaricādīnāṃ sammelanādapūrva iva kaścidākhādaḥ prapānakarase sañjāyate vibhāvādisammelanādihāpi tathetyarthaḥ sā° da° . kṛtānnaśabde 2084 pṛ° dṛśyam .

prapāpūraṇīya tri° prapāpūraṇaṃ prayojanamasya chaprakaraṇe viśi pūripatiruhiprakṛteranāt vārti° cha . prapāpūraṇaprayojanake .

prapāvana na° prapeva kāmapūrakaṃ vanam . kāmāraṇye vanabhede śabdamālā .

prapitāmaha pu° pragataḥ pitāmahaṃ kāryatvena atyā° sa° . 1 pitāmahapitari amaraḥ . tasya patnī ṅīṣ 2 prapitāmahī tatpatnyāṃ strī svena bhartrā saha śrāddhaṃ mātā bhuṅkte svadhāmayam . pitāmahī ca svenaiva svenaiva prapitāmahī dāyabhāgadhṛtavacanam . pitāmahasya prajāpatijanakasya caturmukhabrahmaṇaḥ janake 3 parabrahmaṇi bhūrbhuvaḥ svastarustāraḥ sa pitā prapitāmahaḥ viṣṇusa° . yo vai brahmāṇaṃ vivadadhāti pūrvam śrutestasya pitāmahabrahmasraṣṭṛtvāttathātvam . so'bhidhyāya śarārāt svāt sisṛkṣurvividhāḥ prajāḥ . apa eva sasarjādau tāsu vījamavāsṛjat . tadaṇḍamabhavaddhaimaṃ sahasrāṃśusamaprabham . tasmin jajñe svayaṃ vrahmā sarvalokapitāmahaḥ manunā sarvapitāmahasyāpi tena sṛṣṭatvāttasya tathātvam .

prapitve avya° uttarāyaṇe nighaṇṭuḥ .

prapunnāḍa(ṭa) pu° pumāṃsaṃ nāṭayati naḍayati naḍa--bhraṃśe naṭaavasyandane vā aṇ prakṛṣṭaḥ punnāḍaḥ (punnāṭaḥ) prā° sa° . 1 cakramarde (cākundā) vṛkṣe . ḍasya latve prapunnālo'pyatra . 2 dadrumardane amaraḥ . pṛṣo° prapunāḍa (pupunnaḍa) ityetā vapi tatrārthe amare pāṭhāntaram .

prapūrikā strī prakarṣeṇa pūryate kaṇṭakaiḥ pūra--karmaṇi ghaña svārthe ka ṭāp kāpi ata ittvam . 1 kaṇṭakāryām hemacandraḥ 2 prakarṣeṇa pūrake tri° .

prapūrvaga pu° prakṛṣṭaḥ pūrvagaḥ pūrvavartī prā° sa° . sṛṣṭeḥ prāgvartini 1 parameśvare sadeva saumyedamagra āsīdekamevādvitīyamiti śruteḥ tasya tathātvam . tadrūpeṇa dhyeye 2 aśvinīkumāradvaye dvi° va° . bhā° ā° 3 a° aśvinīkumārastutiḥ .

prapauṇḍarīka pu° puṇḍarīka + svārthe'ṇ prakṛṣṭaṃ tadiva puṣpaṃ yasya . gajamanuṣyāṇāṃ cakṣurhitakārake śālaparṇītulyapatrake kṣupabhede amaraḥ .

prapauṇḍarīkādya na° prapauṇḍarīkamadhukapipyalīcandanītpalaiḥ . siddhaṃ dhātrīrase tailaṃ nasyenābhyañjanena vā . sarvānūrdhvagadān hanti palitāni ca śīlitam cakrapāṇidattokte tailabhede .

prapautra puṃ strī° pagataḥ kāraṇatayā pauttram atyā° sa° . pauttrasya 1 putre tatkanyāyāṃ strī ṅīp .

prapharvī strī prakṛṣṭaṃ parva nitambasthānaṃ yasyāḥ striyā ṅīp pṛṣo° . praśastanitambāyāṃ striyāṃ ṛ° 10 . 85 . 12 bhā° . pharvati gatikarmā iti vedadīpaḥ . 2 prakṛṣṭagatiyukte tri° yaju° 12 . 76 vedadīpaḥ .

praphulta(lla) tri° pra + phala--kta ādittvāt iṭo'bhāve ata ittvam pra + phulla--vikāśe ac vā (ladvayayutaḥ) . vikāśayute amaraḥ . laudhradrumaṃ sānumataḥ praphulta(lla)m raghuṭīkāyāṃ mallināthena dvidhāpāṭhaḥ samarthitaḥ .

prabandha pu° pra + bandha--bhāve ghaña . 1 sandarbhe granthādeḥ 2 racane ca trikā° .

[Page 4472a]
prabandhana na° pra + vandha--bhāve lyuṭ . prakarṣeṇa granyane bandhane

prabandhakalpanā strī 6 ta° . prabandhakalpanāṃ stokasatyāṃ prājñāḥ kathāṃ viduḥ ityuktalakṣaṇāyāmalpasatyāyāṃ bahumithyākathāyām amaraḥ .

praba(va)rha tri° pra + barha stutau (vṛha) baddhau vā ac . pradhāne amaraḥ .

prabala tri° prakṛṣṭaṃ balamasya . 1 prakṛṣṭabalayute . prakṛṣṭaṃ balati bala--dhānyāvarodhe ac . 2 pallave śabdamālā 3 prasāriścyāṃ latāyāṃ strī rājani° .

prabalhikā strī prabalha--ācchādane ṇvul . prahelikāyām ama° ayamoṣṭhyādiḥ in . prabalhi vā ṅīp prabalhī ca tatrārthe .

prabāla na° pra + bala--dhānyāvarodhe jvalādi° ṇa . 1 kisalaye navapallave 2 vīṇādaṇḍe ca amaraḥ . 3 ratnabhede pu° kiṃ ratnaṃ kasya grahasya pītikāritve na doṣaharaṃ bhavatīti praśne taduttaramāha jyo° ratnamālāyāṃ māṇikyantaraṇeḥ tujātamamalaṃ, muktāphalaṃ śītagormāheyasya tu vidrumo nigaditaḥ, saumyasya gārutmatam . devejyasya ca puṣparāga masurācāryasya vajraṃ, śanernīlaṃ nirbhalamanyayornigadite gomedavaidūryake . puṃsi klīve prabālaḥ syāt pumāneva tu vidrumaḥ bhāvapra° atrārthe'sya puṃnapuṃsakatvamuktaṃ ratnānāṃ guṇāstatroktā yathā ratnāni bhakṣitāni syurmadhurāṇi sarāṇi ca . cakṣuṣyāṇi ca śītāni viṣaghnāni dhṛtāni ca . maṅgalyāni manojñāni grahadoṣaharāṇi ca . yuktikalpatarau tasyotpattyādikaṃ bhedādikañcoktaṃ yathā sūta uvāca ādāya śeṣastasyāntraṃ yamāśākambalādiṣu . cikṣepa tatra jāyante vidrumāḥ sumahāguṇāḥ . tatra pradhānaṃ śaśalohitābhaṃ guñjājavāpuṣpanibhaṃ pradisarāgam . sanīsakaṃ devakaromakañca sthānāni teṣu prabhavaṃ parāgam . anyatra jātañca na tat pradhānaṃ mūlyaṃ bhavecchilpiviśeṣayogāt . prasannaṃ komalaṃ snigdhaṃ surāgaṃ vidrumaṃ hi tat . dhanadhānyakaraṃ loke viṣārtibhayanāśanam . parīkṣā pulahenoktā rudhirākhyasya vaimaṇeḥ . sphaṭikasma vidrumasya ratnajñānāya śaunaka! iti gāruḍe 8 a° . ścetasāgaramadhye tu jāyate vallarī tu yā . vidrumā nāma ratnākhyā durlabhā vajrarūpiṇī . pāṣāṇaṃ prabhajatyeṣā prayatnāt kvathitā satī . vidrumaṃ nāma yadratnamāmananti manīṣiṇaḥ . brahmādijāti bhedena taccaturvidhamucyate . aruṇaṃ śaśaraktākhyaṃ komagaṃ rigdhameva ca . pravālaṃ viprajātiḥ syāt sakhavedhyaṃ manoramam . javāvandūkasindūradāḍimīkusumaprabham . kaṭhinaṃ snigdhadurvedhaṃ kṣatrajātiḥ taducyate . palāśakusumābhāsaṃ tathā pāṭalasannibham . baiśyajātirbhavet snigdhaṃ varṇādyaṃ mandakāntibham . vidrumaṃ śūdrajātiḥ syādvāyu vedhyaṃ tathaiva ca . raktatā snigdhatā dārḍhyaṃ ciradyuti suvarṇatā . prabālānāṃ guṇāḥ proktā dhanadhānyakarāḥ parāḥ . himādrau yattu saṃjātaṃ tadraktamatiniṣṭhuram . tatra lipto bhavennimbakalko'timadhuraḥ sthitaḥ . tasya dhāraṇamātreṇa viṣavegaḥ praśāmyati . vivarṇatā tu kharatā prabāle dūṣaṇadvayam . rekhā kākapadī vinduryathā vajreṣu doṣakṛt . tathā prabāle sarvatra varjanīyaṃ vicakṣaṇaiḥ . rekhā hanyādyaśo, lakṣmīmāvartaḥ kulanāśanaḥ . paṭṭalo rogakṛt khyāto vindurdhanavināśakṛt . trāsaḥ saṃjanayet grāsaṃ nīlikā mṛtyukāriṇī . mūlyaṃ śuddhaprabālasya rūpyadviguṇamucyate . dhāraṇe'syāpi niyamo jātibhedena pūrvavat . tathā hi virūpajātiṃ viṣamaṃ vibarṇaṃ kharaprabālaṃ pravahanti ye ye . te mṛtyumevātmani vai vahanti satyaṃ vadatyeṣa kṛtī munīndraḥ . tasya śubhāśubhalakṣaṇe rājani° ukte yathā śuddhaṃ dṛḍhaṃ ghanaṃ vṛttaṃ snigdhaṃ pātrasuraṅgakam . samaṃ guru sirāhīnaṃ pravālaṃ dhārayet śubham . gauraṃ raṅgajalākrāntaṃ raktasūkṣmaṃ sakoṭaram . rūkṣakṛṣṇaṃ ladhuśvetaṃ prabālamaśubhaṃ tyajet .

prabālaka pu° yakṣabhede bhā° sa° 10 a° .

prabālaphala na° prabāla iva raktaṃ phalamasya . raktacandane bhāvapra° tatphalasya prabālatulyaraktatvāt tathātvam .

prabālāśmantaka pu° prabāla ivāśmantakaḥ raktatvāt . raktāśmantakavṛkṣe suśrutaḥ .

prabālika pu° prabālo navapallavo'styasya bhūmmā ṭhan . jībaśāke rājani° .

prabāhu pu° pragato bāhum atyā° sa° . bāhumūle vṛ° saṃ° 58 a° .

prabāhuka avya° prakṛṣṭo bāhuratra kap svarādi° . 1 samakāle 2 ūrdhvārthe ca manoramā . pṛṣo° prayāhuk prabāhum pāṭhāntaram tatrārthe avya° prabāhug juhoti taitti° 2 . 61 .

prabuddha tri° pra + budha--kartari kta . 1 prayodhayute 2 paśi ta 3 praphulle puṣpādau ca hemaca° . 4 jāgarite svāparahite 5 bhāgavatadharmapradhāne ṛṣabhadevaputrabhede pu° bhāga° 5 . 4 . 11

prabodha pu° pra + budha--bhāvādhārādau ghañ . 1 nidūpagame tasā prakṛṣṭajñānādhāratvāt tathātvam . 2 yathārthajñāne ca .

prabodhana na° pra + budha--bhāve lyuṭ . 1 yathārṣajñāne 2 niddhāpagame . pra + budha--ṇic--bhāve lyuṭ . 3 prakṛṣṭavodhane 4 uddīpane 5 pūrvagandhasya nyūnatāyāṃ punaḥ saugandhyotpādanāya vyāpārabhede amaraḥ .

prabodhanī strī prabodhyate hariratra pra + budha--ṇic ādhāre lyuṭ ṅīp . kārtikaśuklaikādaśyām tatra śayitasya harerutthāpanānukūlavyāpārasyācaraṇāttasyāstathātvam . utthānaikādaśīśabde tasyāḥ khaṇḍabhedasya grāhyatā darśitā . tanmāhātmyaṃ ca padmapu° u° kha° 126 a° uktaṃ yathā brahmovāca prabodhanyāśca māhātmyaṃ pāpaghnaṃ puṇyabardhanam . muktidaṃ śuddhabuddhīnāṃ śṛṇuṣva munisattama! . tāvadgarjanti tīrthāni puṇyānyāyatanāni ca . yāvat prabodhanī viṣṇostithirnāyāti kārtike . aśvamedhasahasrāṇi vājapeyaśatāni ca . ekenaivopavāsena prabodhanyāṃ bhavanti hi . merumandaratulyāni pāpāni subahūnyapi . bhasma° sāt kurute martyo haribodhanyupāsanāt . pūrvajanmasahasreṣu yatpāpaṃ samupārjitam . jāgaraṇaṃ prabodhanyāṃ dahate tūlarāśivat . upavāsaṃ prabodhanyāṃ yaḥ karoti samāhitaḥ . vidhivacca muniśreṣṭha! yathoktaṃ lamate pha lam . yāni kāni ca tīrthāni trailokye saṃvasanti vai . tāni tasya gṛhe samyak kṛtā yena pravodhanī . kiṃ tasya bahubhiḥ puṇyaiḥ suralokasukhapradaiḥ . ūrje santoṣitā yena saṃpūṇāṃ haribodhanī . bodhanīṃ samupoṣyaiva muktibhāgī bhavennaraḥ . prabodhanyāṃ naraśreṣṭha! na punargarbhamādiśet . snānaṃ dānaṃ japo homaḥ samuddiśya janārdanam . narairyat kriyate ūrje prabodhanyāṃ tadakṣayam . ye'rcayanti narāstasyāṃ bhaktyā viṣṇuṃ jagatpatim . uṣitvā vādhanīṃ te tu prabhaveyurdivaukasaḥ . mahāvratamidaṃ putra! mahāpāpaudhanāśanam . prabodhanyāṃ mune! viṣṇorvidhivat samupoṣaṇam . sa jñānī ca sa yīgī ca sa tapasvī jitendriyaḥ . svargamokṣau ca tasyāstāṃ ya upāste pravodhanīm . yattu janmakṛtaṃ pāpaṃ svalpaṃ vā yadi vā bahu . karoti bhasmasādviṣṇuḥ pravodhanyāṃ prapūjitaḥ . haripūjā vidhātavyā kārtike bodhavāsare . gītaśāstravinodena prabodhanyāntu jāgarāt . candrasūryoparāge ca yat phalaṃ parikīrtitam . tasmāt sahasraguṇitaṃ prabodhanyāṃ hi jāgarāt . stānaṃ dānaṃ japo hopaḥ svādhyāyaścārcanaṃ hareḥ . etasmāt koṭiguṇitaṃ prabodhanyāṃ hi jāgarāt . skānde prabhṛti yatpuṇyaṃ nareṇopārjitaṃ bhuvi . vṛthā bhavati tatsarvaṃ na kṛtvā bodhavāsaram . prabodhanyāśca māhātmyaṃ pāpaghnaṃ puṇyavardhanam . muktidaṃ kṛtabuddhīnāṃ śṛṇu tvaṃ munisattama! . tāvadgarjati viprendra! gaṅgābhāgīrathī kṣitau . yāvannāyāti pāpaghnī kārtike haribodhanī . tāvadgarjanti tīrthani āsamudrasarāṃsi ca . yāvat prabodhanī viṣṇostithirnāyāti kārtike . vājapeyasahasrāṇi aśvamedhaśatāni ca . ekenaivopavāsena prabodhanyāṃ labhennaraḥ . durlabhañcaiva duṣprāpaṃ trailokye sacarācare . tadāpi prārthitaṃ vipra! dadāti haribodhanī . aiśvaryaṃ santatiṃ prajñāṃ rājyañca sukhasampadaḥ . dadātyupoṣitā vipra! helayā haribodhanī . merumandaratulyāni pāpānyatyūrjitānyapi . ekenaivopavāsena dahate haribodhanī . pṛthivyāṃ yāni dānāni dattvā yat phalamāpnute . ekenaivopavāsena dadāti haribodhanī hari° vi° .

prabhañjana na° prabhañjāta tṛṇādīn pra + bhanja--yuc . vāyau amaraḥ .

prabhadra pu° prakṛṣṭaṃ bhadramasmāt 5 ba° . 1 nimbavṛkṣe 2 prasāriṇyāṃ latāyāṃ strī rājani° .

prabhadraka na° bhavati najau bhajau rasahitau prabhadrakam vṛ° ra° ukte pañcadaśākṣarapādake chandobhede .

prabharman pu° bhṛ--bhāve kartari vā manin prakṛṣṭaṃ bharma bharaṇaṃ prakṛṣṭo bharmā bhartā ṛtvik vā yasmin . 1 yajñe ṛ° 8 . 82 . 1 bhāṣye dṛśyam . pra + bhṛ--bhāve manin . 2 prakarṣeṇa bharaṇe sampādane na° ṛ° 1 . 79 . 7

prabhava pu° prabhavatyasmāt bhuvaḥ prabhavaḥ pā° bhūkarturapādane vācye ap . 1 prathamaprakāśasthāne 2 anyataḥ siddhasya prathamopalambhasthāne hemaca° 3 mūle 4 munibhede 5 janma° hetau . bhāve ap . 6 janmani . karaṇe ap . 7 parākrame medi° . 8 ṣaṣṭivatsaramadhye vatsarabhede tatphalamuktaṃ jyo° ta° bhaviṣyapu° bahutoyāstathā meghā bahuśasyā ca medinī . bahukṣīrāstathā gāvī vyādhiroga vivarjitāḥ . praśāntāḥ pārthivāścaiva prabhave parikīrtitā . 9 viṣṇau pu° saṃbhavo bhāvano bhartā prabhavaḥ prabhurīśvaraḥ viṣṇusa0

prabhavādi pu° prabhava ādiryeṣām . prabhavaprabhṛtiṣaṣṭisaṃvatsareṣu sa ca gurumadhyabhogāt gaṇanīyaḥ . jyotirvida ijya sadhyāt prabhavādeśa sambhavam . ucustadvat samādyādi varṣāṇāmapi sambhavam jyo° ta° . te ca jyo° ta° phalasa hitāḥ darśitā tacchabde tadvākyamuktaṃ vakṣyate ca tadānayanañca jyo° ta° śakendrakālaḥ pṛthagākṛti 22 ghnaḥ śaśāṅkanandāśviyugaiḥ 4291 sametaḥ . śarādrivasvindu 1875 hṛtaḥ sa labdhaḥ ṣaṣṭyāvaśiṣṭāḥ prabhavādayo'vdāḥ . varṣavarjantu yaccheṣaṃ sūryaiḥ 12 saṃpūrya khīrmibhiḥ 60 (bhaktam) . prabhavādivarṣāṇyupakramya ādyā tu viṃśatirbrāhmī dvitoyā vaiṣṇavī smṛtā . tṛtīyā rudradaivatyā śreṣṭhā madhyādhamā bhavet . vṛ° saṃ° 8 a° anyathoktaṃ guruvarṣaśabde 2622 pṛṣṭhādāvuktam .

prabhaviṣṇu tri° pra + bhū--śīlārthe iṣṇuc . 1 prabhāvaśīle 2 viṣṇau pu° bhā° anu° 71 a° .

prabhā strī pra + bhā--bhāve aṅ . 1 dīptau rājani° . pra + bhā--ka . 2 pradīptiyute tri° 3 kuverapūryāṃ strī hemaca° . 4 durgāyāṃ strī prabhā prabhānaśīlatvāt jyotsnā candrārkamālinī devīpu° tannāmaniruktau . 5 sūryapatnībhede vivasvān kaśyapāt pūrvamadityāmabhavat purā . tasya patnītraya tadvat saṃjñā rājñī prabhā tathā . revatasya sutā rājñī revantaṃ suṣuve sutam . prabhā prabhāvaṃ suṣuve tvāṣṭrī saṃjñā tathā manum matsyapu° 11 a° . 6 svarbhānoḥ kanyābhede nahuṣamātari harivaṃ° 3 a° . 7 apsarobhede bhā° anu° 1425 ślo° 8 gopībhede dṛṣṭastvaṃ prabhayā gopyā yukto vṛndāvane vane . prabhā dehaṃ parityajya jagāma sūryamaṇḍalam brahmabai° pra° kha° 9 a° .

prabhākara pu° prabhāṃ karoti kṛ--ṭa . . 1 sūrye 2 vahnau 3 candre 4 samudre ca śabdara° . 5 arkavṛkṣe amaraḥ . 6 mīmāṃsakabhede sa ca gurutvena prasiddhaḥ . atrivaṃśye 7 munibhede harivaṃ° 31 a° . 8 kuśadvīpasthe varṣabhede bhā° bhī° 12 a° . aṣṭamamanvantare 9 devagaṇabhede mārka° pu° 80 a° .

prabhākīṭa pu° prabhānvitaḥ kīṭaḥ śā° ta° . khaddyote rājani° .

prabhāñjana pu° śomāñjane trikā° .

prabhāta na° pra + bhā--bhāve kta prakṛṣṭaṃ mātamatra vā . 1 prātaḥkāle amaraḥ . pra + bhā kartari° kta . 2 prabhāyukte tri° 3 vasubhede pu° . prabhāsa ityatra prabhāta iti mitā° pāṭhaḥ . dharaśabde 3847 pṛ° dṛśyam . prabhātakāle dṛśyā uktā rājavallabhena vaidyaḥ purohito mantrī daivajñī'tha caturthakaḥ . prabhātakāle draṣṭavyo nityaṃ svaśriyamicchatā chandogapari° tatra dṛśyādṛśyānāha yathā śrotriyaṃ subhagāmagniṃ gāñcaivāgnicitantathā . prātarutthāya yaḥ paśyedāpadbhyaḥ sa vimucyate . pāpiṣṭhaṃ durbhagāṃ madyaṃ nagnamutkṛttanāsikam . prātarutthāya yaḥ paśyettat kalerupalakṣaṇam . prabhātakāle smaraṇīyāḥ kāśīkhaṇḍe 35 a° darśitā yathā svahitaṃ cintayet prājñastasmiṃścotthāya sarvadā . najāsyaṃ saṃsmaredādau tata īśaṃ sahāmbayā . śrīkāntaṃ śrīsametaṃ tu brahmāṇyā kamalodbhavam . indrādīn sakalāndevān vaśiṣṭhādīn munīnapi . gaṅgādyā saritaḥ sarvāḥ śrīśailādyākhilān girīn . kṣīrodādīn samudrāṃśca mānasādisarāṃsi ca . vanāni nandanādīni dhenūḥ kāmadughādikāḥ . kalpavṛkṣādivṛkṣāṃśca dhātūn kāñcanamukhyataḥ . divyastrīruvaṃśīmukhyā garuḍādīn patattriṇaḥ . nāgāṃśca śeṣapramukhān gajānairāvatādikān . aśvānuccaiḥśravo mukhyān kaustubhādīn maṇīn śubhān . smaredarundhatī mukhyāḥ pativratavatīrbadhūḥ . naimiṣādīnyaraṇyāni purīḥ kāśīpurīmukhāḥ . viśveśādīni liṅgāni vedānṛkpramukhānapi . gāyatrīpamukhān mantrān yoginaḥ sanakādikān . praṇayādimahābījaṃ nāradādīṃśca vaiṣṇavān . śivabhaktāṃśca vāṇādīn prahlādādīn dṛḍhavratān . vadānyāṃśca dadhīcyādīn hariścandrādibhūpatīn . jananī caraṇau smṛtvā sarvatīrthāttamottamau . pitaraṃ ca guruñcāpi hṛdi dhyatvā prasannadhīḥ . tataścāvaśyakaṃ kartuṃ nairṛtaṃ diśamāśrayet . prabhātāyāṃ tu śarvaryām bhāra° nānāsthāne .

prabhātīrtha tīrthabhede śivapu° .

prabhātīra pu° nāgabhede bhā° ā° 35 a° .

prabhāva pu° pra + bhū--ghañ . rājñāṃ kāṣadaṇḍajāte 1 tejasi amaraḥ 2 tajasi 3 sāmarya hemaca° 4 vikrame 5 śāntau 6 udbhave ca medi° . 7 svārociṣamanoḥ putrabhede mārka° pu° 66 a° . 8 vasubhede prabhāsa ityatra pāṭhāntaram 9 prabhāgarbhajāte sūryaputrabhede prabhāśabde dṛśyam .

prabhāvaja na° prabhāvāt jāyate jana--ḍa . pramuśaktibhede koṣadaṇḍābhyāṃ sādhye tejasi .

prabhāvat tri° prabhā + astyarthe matupa masya vaḥ . 1 dīptiyukte striyāṃ ṅīp . sā ca vajranābhāsurasya 2 kanyābhede . pradyumnena tasyāharaṇakathā ca harivaṃ° 152 adhyāyādau dṛśyā . 3 tāpasībheda bhā° va° 284 a° . 4 kumārānucaramātṛbhede bhā° śa° 47 a° . 5 aṅgeśvarasya cittarathasya bhāryāyām bhā° anu° 42 a° . 6 maruttanṛpasya patnyāṃ vidarbharājaduhitari mārka° 1323 a° . 7 maṇināmakonaviṃśavṛttārhanmātari 8 gaṇānāṃ vīṇāyāñca strī hemaca° . 9 trayodaśākṣarapādake chandobhede yasyāṃ priye prathamakamakṣaradvayaṃ turyantathā gurunavamaṃ daśāntimam . sāntyaṃ mavedyatirapi cedyugagrahaiḥ sā lakṣitāmṛtarucire! brabhāvatī iti śrutabodhaḥ .

prabhāṣa pu° pra + bhāṣa--ac . 1 aṣṭavasumadhye vasubhede 2 prakṛṣṭakathake tri° jaṭā° . gharaśabde 381 7 pṛ° dṛśyam . tatra ṣāntatvena pāṣṭhaḥ jaṣṭādharasammataḥ .

prabhāsa tri° prabhāsate pra + bhāsa--ac . 1 prakṛṣṭadīptiyute 2 jainanaṇādhipabhede pu° hemaca° . 3 kumārānucaragaṇabhede pu° bhā° śa° 46 a° . 4 ṛṣibhede pu° bhā° śā° 166 a° . 5 vasubhede pu° harivaṃ° 3 a° sāntataṃyā pāṣṭhaḥ . aṣṭamamanvantare 6 devagaṇabhede pu° mārka° pu° 80 a° . 7 somatīrthabhede trikā° puṇyaṃ prabhāsaṃ samupājagāma yatroḍurāṭ yakṣmaṇā kliśyamānaḥ ityupakrame evaṃ tu tīrthapravaraṃ pṛthivyāṃ prabhāsanāttasya tu saḥ prabhāsaḥ ityādinā tattīrthotpattimāhātmyādikathā bhā° śa° 36 a° ādau dṛśyā .

prabhāsanta pu° pra + bhāsa--bā° jha . 1 parameśvare 2 rudre ca harivaṃ° 131 a° .

prabhinna tri° pra + bhida--kta . 1 prakṛṣṭabhedayukte prabhinnakaṭādisthalatvāt kṣaranmade 2 gaje pu° amaraḥ .

prabhu tri° pra + bhū--ḍu . 1 svāmini 2 kāryasampādaśaktiyute nigrahānugrahe śaktaḥ prabhurityabhidhīyate ityukte 3 nigrahānugrahasamarthe 4 viṣṇau pu° prabhavaḥ prabhurīśvaraḥ viṣṇusaṃ° kāmaḥ kāmapradaḥ prabhuḥ tatraiva nāmāntaraṃ tatra praka rṣeṇa bhavanāt prabhurititi bhāṣyokteḥ sarvāsu kriyāsu sāmarthyātiśayāt prabhuḥ bhāṣyokteśca vyutpattibhedāt nāmadvayam . 5 aṣṭamanvantare devagaṇabhede mārka° pu° 80 a° .

prabhutvākṣepa pu° arthālaṅkārabhede dhanañca bahu labhyaṃ te sukhaṃ kṣemañca vartmani . na ca me prāṇasandehastathāpi priya! mā sma gāḥ . ityācakṣāṇayā hetūn privayātrānubandhinaḥ . pramutvenaiva ruddhastat prabhutvākṣepa ucyate . he priya! te videśagamane iti adhyāhāryaṃ bahudhanaṃ sukhañca tathā bartmani pathi kṣemaṃ kuśalañca labhyam . atra ca me prāṇasandehaḥ na tava śīghraṃpratyāgamanasya bahudhanalābhasya ca sambhavāditi bhāvaḥ . tathāpi māsma gāḥ mā gaccha atra priyayātrāyāḥ priyasya videśagamanasya anubandhinaḥ poṣakān hetūn ācakṣaṇayā kīrtayantyā kayācit svādhīna patikayeti śeṣaḥ prabhutvena svādhīnatayā eva patiḥ ruddhaḥ videśagamanāt nivartitaḥ tasmāt eṣaḥ pubhutvākṣepa ucyate prema° ṭīkā .

prabhubhakta tri° 7 ta° . 1 svāmbanurakte . bahrāśī svalpasantuṣṭaḥ sunidraḥ śīghracetanaḥ . prabhubhaktaśca śūraśca jñātavyāḥ ṣaḍguṇāḥ śunaḥ cāṇakyaḥ . kulīne uttame 2 dhoṭake pu° śabda ca° .

prabhūta tri° pra + bhū--kta . 1 pracure amaraḥ 2 udgate medi° 3 bhūte 4 unnate ca śabdara° . tataḥ goṣadā° astyarthe vun . prabhūtaka pracurabalādiyukte tri° prabhūtamāha āhau prabhūtamādibhyaḥ vārti° ṭhak . ghrābhūtika pracuravaktari tri° . dvitīyāntāt prabhūtaśabdāt āhau pare dhātunirdeśe ik ṭhak . evam ādipadāt paryaptamāha pāryāptika tadvaktari tri° .

prabhūti strī pra + bhū--bhāve ktin nittakārādipratyaye pare pasya gateḥ prakṛtisvaraḥ . prakarṣeṇa bhavane .

prabhūvan tri° pra + bhū--kvanip . sāmarthyayute striyāṃ ṅīp vanīra ca pā° nasya raḥ . prabhūvarī yaju° 23 . 33

prabhūṣṇu tri° pra + bhū--gasnu . 1 prabhāvaśīle 2 kṣame samarthe

prabhṛti avya° pra + bhṛ--ktic . tadārabhyetyarthe . vahu° samāse uttarapadasthaḥ . tadādike tri° amaraḥ .

prabhṛtha tri° pra + bhṛ--bā° thak . prakṛṣṭabharaṇe ṛ° 1 . 152 . 12

prabheda pu° prabhidyate'nena pra + bhida--ghañ . 1 prakāre viśeṣe . bhāve ghañ . 2 bhede amaraḥ .

prabheśvara pu° tīrthabhede śivapu° .

prabhraṃśathu pu° prabhraśyate nāsikayaiva yaśca sāndro vidagdho labaṇaḥ kaphastu . prāksañcito mūdhni ca pittataptaṃ prabhraṃśathuṃ vyādhimudāharanti suśrutokte nāsāgatarogabhede .

prabhraṣṭa tri° pra + bhranśa--kta . bhraṃśayukte saṃjñāyāṃ kan . śikhāvalambimālye cūḍātolambamānamālye amaraḥ .

pramaganda pu° dveguṇyādilakṣaṇavṛddhiyutortho māmeva gamiṣyatīti buddhyā pareṣāmarthaṃ dadātīti magando bārdhuṣikaḥ niru° pragato magandaṃ kāraṇatayā atyā° sa° . bārdhuṣikaputre ṛ° 3 . 53 . 14 bhā° .

pramaṇa(na)s tri° prakṛṣṭaṃ mano'sya saṃjñātve ṇatvam anyatrāṇatvam . 1 harṣayute amāḥ° . 2 sumanarska ca .

pramati pu° pratīcīśvarasunayanṛpasya purohiṃte kaśyapavaṃśye 1 ṛṣibhede mārka° pu° 118 a° . 2 cyabanarṣeḥ putrabhede bhā° ā° 5 a° . gṛdsamadarṣivaṃśye vāgindrarṣeḥ 3 putre ṛṣibhede bhā° anu° 30 a° . nṛgasya putre 4 nṛpabhede . tadvaṃśye vatsaprīteḥ 5 putre nṛpabhede bhāga° 9 . 2 . 16 . 6 prakṛṣṭamatiyukte tri° .

pramatta tri° pra + mada--kta . 1 anavadhānatāyukte pramādayukte kartavye'kartavyatājñānena akartavye vā kartavyatādhiyā tatrāvadhānaśūnye mattaṃ pramattasunmattaṃ suptaṃ bālaṃ striśaṃ jaḍam . prapannaṃ virathaṃ bhītaṃ na ripuṃ hanti dharmavit bhāga° 1 . 7 a° mattaṃ madyādinā, pramattamanavahitam unmattaṃ grahavātādinā jaḍam anudyamam . prapannaṃ śaraṇāgatam, virartha bhānaratham śrīdharasvāmī . suptāṃ mattāṃ pramattāṃ vā rahī yatropagacchati manuḥ . sandhyā pūjāvihīnaśca pramattaḥ parikīrtitaḥ brahmava° pu° 7 a° ukte 2 sandhyādihīne ca .

pramattagīta na° pramattena gītam tatra itthambhūtena kṛtamiti ca pā° ktāntamuttarapadamantodāttam . pramattenaṃ gīte .

pramatha pu° pramathnāti pra + matha--ac . 1 dhṛtarāṣṭraputrabhede bhā° ā° 117 a° . 2 ghoṭake 3 śivapāriṣadabhede ca śabdaratnā° tatsvarūpasaṃkhyādi yathā
     nānārūpadharā ye vai jaṭācandrārdhamaṇḍitāḥ . te sarvesakalaiśvaryayuktā dhyānaparāyaṇāḥ . yogino madamātsarya dambhāhaṅkāravarjitāḥ . kṣīṇapāpā mahābhāgāḥ śambhoḥ prītikarāḥ parāḥ . na te parigrahaṃ rāgaṃ kāṅkṣanti sma kadācana . saṃsāravimukhāḥ sarbe yatayo yīgatatparāḥ . dhyānāvasthaṃ mahādevaṃ parivārya dhṛtavratāḥ . kṛtvā pari ṣadaṃ rucyā tiṣṭhanti vigataklamāḥ . yadaiva paramaṃ jyotiḥ cintayatyambikāvatiḥ . tadaiva te pāriṣadāḥ sarve saveṣṭayanti tam . te ṣoḍaśa samākhyātāḥ koṭayovai dhṛtaghratāḥ . siṃhavyāghrādisārūvyā aṇimādisamāyutāḥ . apare kāminaḥ śambhoḥ sunarmasacivāḥ smṛtāḥ . vicitrarūpābharaṇā jaṭācandrārdhamaṇḍitāḥ . harasya tulyāḥ rūpeṇa viśadā vṛṣabhaghvajāḥ . umāsadṛśarūpābhiḥ pramadābhiḥ samāgatāḥ . vicitramālyābharaṇā divyasraggandha bhūṣaṇāḥ . umāhahāyaṃ krīḍantamanugacchanti bhūtitāḥ . śṛṅāraveśābharalā aṣṭau te koṭayo naṇāḥ . addhaimārīśvarāścānye hyardhanārośvaraṃ haram . anuyānti mahābhāgāstulyarūpā harasya ye . umāsahāyo hi yadā ranate sma suṇa haraḥ . ardhanārīśarīrāstu dvārapālā bhavanti te . ākāśamārśe gacchantamanugacchanti nityaśaḥ . dhyānasthaṃ paricaryanti salilādibhirīścarama . nānāśastradharāḥ śambhīrgaṇāstu pramathāḥ smṛtāḥ . pramathnanti ca yuddheṣu yudhyamānānmahābalānaḥ te ve sa hāvalāḥ śūrāḥ saṃkhyātā basuloṭayaḥ . śvare brāmanāstālakadaṅgapaṇapāvābhiḥ . mṛsyanti vādyaṃ kurvanto māvanti satturasyaram . nānārūpadharāste vai saṃkhyayā koṭayastrikāḥ. satataṃ cānunacchanti vicarantaṃ maheścaram . sarve nāyāvinaḥ śūrāḥ sarve śāstārthapāragāḥ . sarve sarbatra sarvajñāḥ sarve sarvatragāḥ sadā . muhūrtāt sarvabhuvanaṃ matvā''yānti punaḥpunaḥ . aṇimādyaṣṭakaiśvarvyayuktāstevai mahāvasāḥ . apare rudranāmāno jaṭācandrārdhamakhitāḥ . devendrasva niyogena vartante tridive sadā . teṣāṃ saṃkhyā caikakoṭiste sarve balavattamāḥ . kurvanti hi sadā sevāṃ harasya satataṃ gaṇāḥ . vidhvaṃ sayanti pāpiṣṭhān dharmiṣṭhān pālayanti ca . anugṛhṇanti satataṃ dhṛtapāśupatavratān . bighnāṃśca satataṃ hanti yogina vayatātmanām . ṣaṭatriṃśat koṭayaścaite harasya sakalā gaṇāḥ kālikā pu° 29 a° . teṣāmutpatti kathā tatraivādhyāye dṛśyā . 4 harītakyāṃ strī medi° .

pramathana na° pra + matha--bhāve lyuṭ . 1 yadhe 2 kleśane 3 piloḍane ca amaraḥ .

pramathādhipa pu° 6 ta° . śive amaraḥ pramathapatyādayo'pyatra .

pramathita na° prakarṣeṇa mathitam . 1 nirjalatakre rājani° . 2 prakarṣeṇa madhite tri° .

pramada pu° pra + mada--ap . 1 harṣa amaraḥ . pramādyatyanena karaṇe ap . 2 dhustūraphale na° śabdaca° . kartari ac . 3 pramatte tri° medi° . 4 daityabhede pu° harivaṃ° 3 a° . tṛtīyamanvantare vāsiṣṭhe 5 saptarṣibhede pu° .

pramadaka pu° pramadako yo'yameva loko'sti na paraḥ iti prapsuriti niru° 6 . 32 ukte paralokāsattvavādini nāstikabhede .

pramadakānana na° pramadyate'nena pra + mada--karaṇe ghañ . prā° sa° . 6 ta° ṅyāpoḥ saṃjñācchandamo pā° hrusto vā . pramadāvane rājñāmantaḥpurocite udyāne bharataḥ pramadāvanādayo'pyatra amaraḥ .

pramadā strī pramādyatyanayā pra + mada--karaṇe ap . 1 uttamayoṣiti amaraḥ . najasajalā guruśca bhavati pramadā vṛ° ra° ukte ekādaśākṣarapādake 2 varṇavṛttabhede .

pramadākānana na° pramadocita kānanaṃ vana śā° ta° . 1 rājñāmantaḥpurācatavane bharata . 2 pramadāvana tatrārthe śabdaratnā0

pramadvarā strī śumakarṣimātari rurormāryayāṃ bhā° ā° 5 a° .

pramanthu pu° prithavratavaṃśye vīravratasya bhojāyāṃ bhāryāyāṃ jāte putre nṛpabhede bhāga° 5 . 15 . 15

pramaya pu° pa + mī--vadhe--bhāve ac . vadhe hemaca° .

pramayu tri° pra + mī--vaye sartari una . hiṃsake aṣa° 8 . 1 . 16 .

[Page 4477a]
pramardana tri° pramṛdgāti + pra + mṛda--lyu . 1 prakarṣesva mardake 2 daityabhede pu° harivaṃ° 164 a° . 3 viṣṇau pu° lohitāṅgaḥ pravardanaḥ viṣṇusaṃ° . tatra pratardana iti pāṭhāntaraṃ tatrārthe pralaye sarvabhūtānāṃ nāśakatvāt bhāṣyoktestasya tathātvam . tuṣita! mahātuṣita! pramardana bhā° śā° 34 a° viṣṇustutau .

pramā strī pra + mā--bhāve aṅ . 1 yathārthajñāne bhramabhinne jñāne tallakṣaṇaṃ tadutpattau guṇāśca bhāṣā° uktā yathā
     doṣo'pramāyā janakaḥ pramāyāstu guṇo bhavet . pratyakṣe tu viśeṣyeṇa viśeṣaṇavatā samam . sannikarṣo guṇastu syādatha hyanumitau punaḥ . pakṣe sādhyaviśiṣṭe ca parāmarśo guṇo bhavet . śābdabodhe yogyatāyāstātparyasyātha vā pramā . guṇaḥ syādbhramabhinnastu jñānamatrocyate pramā . atha vā tatprakāraṃ yat jñānaṃ tadvadviśeṣyakam bhāṣā° . doṣaśabde 3766 pṛ° bhramakāraṇaṃ dṛśyam tathā ca tadvati tatprakārakajñānatvaṃ pramātvaṃ prāmāṇyāparaparyāyam tacca matabhedena svatogrāhyaṃ paratogrāhyañca tacca paratogrāhyaśabde 4234 pṛ° uktam . tasya vistarastvatrocyate . tatra nyāyamate pramātvaṃ na svatogrāhyaṃ saṃśayānupapattitaḥ bhāṣā° vyākṛtañca si° mu° yathā mīmāṃsakā hi pramātvaṃ svatogrāhyamiti vadanti . tatra gurūṇāṃ mate jñānasya svaprakāśarūpatvāt tajjñānaprāmāṇyaṃ tenaiva gṛhyate iti . bhaṭṭanāṃ mate tu jñānasatīndriyam . jñānajanyā jñātatā pratyakṣā . tayā ca jñānamanumīyate . surārimiśrāṇāṃ mate'nuvyavasāyena jñānaṃ nṛhyate . sarveṣāmapi mate tajjñānaviṣayakajñānena tajjñānaprāmāṇyaṃ gṛhyate . viṣayanirūpyaṃ hiṃ jñānam . ato jñānavittivedyo viṣayaḥ . tanmataṃ dūṣayati . na svatojāhyamiti . saṃśayeti . yadi jñānapāmāṇyaṃ svatogrāhyaṃ syāt tadābhyāsadaśotpannajñāne tatsaṃśayo na syot . tatra hi yadi jñānaṃ jñātaṃ tadā prāmāṇyaṃ jñātameveti kathaṃ saṃśayaḥ . yadi tu jñānaṃ na jñātaṃ tadā dharmijñānābhāvāt kathaṃ saṃśayaḥ . tasmājajñānaprāmāṇyamanumeyam . tathā hi ida jñāna pramā saṃvādipravṛttijanakatvāt yannaivaṃ tannaivaṃ yathā'pramā . idaṃ pṛthivītvaprakārakaṃ jñānaḥ pramā gandhavati pṛthivītvaprakārakajñānatvāt . evam idaṃ jalajñānaṃ pramā snehavati jalatvaprakārakajñānatvāt . na ca hatujñānaṃ svaṣaṃ jātamiti vāccham . pṛthiyītvaprakārakatvasva svatogrāhyatvāt tatra gandhavadviśeṣyakatvasyāpi sugrahatvāt . tatprakārakatvāvacchinnatadvadviśeṣyakatvaṃ paraṃ na gṛhyate saṃśayānurodhāt . na ca pramātvasya sādhyasya prasiddhiḥ kathamiti vācyam idaṃjñānapramātvasya svatogrāhyatvāt . na ca prakārabhedena prāmāṇyabhedāt dhaṭatvavati ghaṭatvaprakārādeḥ kathaṃ prasiddhiriti vācyam ghaṭatvaprakārakatvasya svaviśeṣyakatvasya ca svatogrāhyatvāt . ghaṭasya ca pūrvamupasthitatvād ghaṭaviśaiṣyakaṃ ghaṭatvaprakārakamiti jñāne prāmāṇyasya bādhakābhāvaḥ . vyavasāyaparantu prāmāṇyaṃ na gṛhyate . tatra saṃśayasāmagrīsattve saṃśayasyaivopapatteḥ . kiñcābhyāsadaśāyāṃ tṛtoyānuvyavasāyādinā prāmāṇyasya svata eva grahasambhavāt prathamānuvyavasāyaparaṃ na tadgrāhakatvamiti kalpyate saṃśayāmurodhāt . atha prāmāṇyānumitau prāmāṇyagrahe na tasya viṣayaniścayarūpatvārthaṃ tatra prāmāṇyagraho vācyaḥ so'pyanumityantareṇeti phalamukhī kāraṇamukhī vā nānavastheti cenna agṛhītaprāmāṇyagrahakasyaiva niścayarūpatvāt . yatra ca prāmāṇyasaṃśayastatraiva paraṃ prāmāṇyānumiterapekṣayā yāvadāśaṅkaṃ prāmāṇyānumitiriṣyata eva sarvatra tu na saṃśayaḥ kvacit koṭyanupasthiteḥ kvacidviśeṣadarśanāditaḥ kvacidviṣayāntarasañcārāditi saṅkṣepaḥ . nanu sarbeṣāṃ jñānānāṃ yathārthatvāt pramālakṣaṇe tadviśeṣyakatvaṃ viśeṣaṇaṃ vyartham . na ca raṅge rajatārthinaḥ pravṛttirbhramajanthā na svāt tava mate bhramasyābhāvāditi vācyam . tatra hi doṣādhīnasya purovartini svatantropasthitarajatabhedāgrahasya hetutvāt . satyarajatasthala tu viśiṣṭajñānasya sattvāt tadeva kāraṇam . astu vā tatrāpi bhedāgraha eva kāraṇamiti . na cā'nyathākhyātiḥ sambhavati rajatapratyakṣakāraṇasya rajatasannivarṣasyābhāvāt raṅge rajatabuddheranupapatteriti cenna satyarajatasthale pravṛttiṃ prati viśiṣṭajñānasya hetutāyāḥ kḷptatvāt anyatrapi tatkakalpanāt . na ca rsavādipravṛttau tu bhedāgrahaḥ kāraṇamiti vācyam lāghabāt pravṛttimātre tasya hetutvakalpanāt . itthañca raṅge rajatatvaviśiṣṭabuddhyanurodhena jñānalakṣaṇāpratyāsattikalpane'pi na kṣatiḥ . phalamukhargāravasyādoṣatvāt . kiñca yad raṅgarajatayorime rajate iti jñānaṃ jātaṃ na kāraṇabodho'pi . api ca yatra raṅgarajatayorime rajataraṅge iti jñānaṃ tatrobhayatra sugapatpravṛttinivṛttī svātām . raṅge raṅga bhedagrahe rajate rajatabhedagrahe'nyathākhyātibhayāt . tvanmate raṅge raṅgabhedāgrahasya rajate rajatabhedāgrahasya ca sattvāt kiñcānumitiṃ prati bhedāgrahasya hetutve jalahrade vahnivyāpyadhūmavadabhedāgrahād anumitirnirbādhā . yadi ca viśiṣṭajñānaṃ kāraṇaṃ tadā'yogolake vahnivyāpyadhūmajñānamanumityanurodhādāpatitama . ittham anyathākhyātau pratyakṣameva pramāṇam . raṅgaṃ rajatatayā jānāmītyanubhavāditi saṅkṣepaḥ . vedāntimate tasya svatogrāhyatā vedāntaparibhāṣāyāṃ vyavasthāpitā yathā evasuktānāṃ pramāṇānāṃ prāmāṇyaṃ svataeva utpadyate jñāyate ca tathā hi smṛtyanubhavasādhāraṇaṃ saṃvādādipravṛttyanukūlaṃ tadvati tatprakārakajñānatvaṃ prāmāṇyaṃ tacca jñānasāmānyasāmagrīprayojyaṃ na tvadhikaṃ guṇamapekṣate pramāmātre'nugataguṇābhāvāt . nāpi pratyakṣapramāyāṃ bhūyo'vayavendriyasannikarṣaḥ, rūpādipratyakṣe ātmapratyakṣe ca tadabhāvāt satyapi tasmin pītaḥ śaṅkha iti pratyakṣasya bhramatvācca . ataeva na salliṅaparamarśādikamapi anumityādipramāyāṃ guṇaḥ asalliṅgaparāmarśādisthale'pi viṣayābādhenānumityādeḥ pramātvāt . na caivamapramāpi pramā syāt jñānasāmānyasāmagryaviśeṣāditivācyaṃ doṣābhāvasyāpi hetutvāṅgīkārāt . na caivaṃ paratastvam āgantukabhāvakāraṇāpekṣāyāmeva paratastvāt jñāyate ca prāmāṇyaṃ svataḥ, svatogrāhyatvañca doṣābhāve sati yāvatsvāśrayagrāhakasāmagrīgrāhyatvam . svāśrayo vṛttijñānaṃ tadgrāhaka sākṣijñānaṃ tenāpi vṛttijñāne gṛhyamāṇe tadgataṃ prāmāṇyamapi gṛhyate . na caiva prāmāṇyasaṃśayānupapattiḥ tatra saśayānurodhena doṣasyāpi sattvena dīṣābhāvaghaṭitasvāśrayagrāhakābhāvena tatra prāmāṇyasyaivāgrahāt . yadvā yāvatsvāśrayagrāhakagrāhyayogyatvaṃ svatastvaṃ saṃśayasthale prāmāṇyasyoktayogyatāsattve'pi doṣavaśenāgrahāt na saṃśayānupapattiḥ . aprāmāṇyantu na jñānasāmānyasāmagrī prayojyaṃ pramāyāmapyapramāṇyāpatteḥ kintu doṣaprayojyaṃ nāpyaprāmāṇyaṃ yāvatsvāśrayagrāhakagrāhyam aprāmāṇyaghaṭakatadabhāvavattvādervṛttijñānānupanātatvena sākṣiṇā grahītumaśakyatvāt kinta visaṃvādipravṛttyādiliṅgakānumityādiviṣaya iti parata evāprāmāṇyamutpadyate jñāyate ceti . adhikaṃ pramāṇaśabde dṛśyam .

pramāṇa na° pra + mā--bhāve kairaṇe vā lyuṭ . 1 pramārūpajñāne 2 viṣṇau pramāṇaṃ prāṇanilayaḥ viṣṇusa° . pramārṇa prajñānaṃ brahmeti śrutestasya jñānarūpatvāt tathātvam pramāṇaṃ bījamavyayam viṣṇu sa° pratyakṣādipramāṇarūpattvāttasya tathātvaṃ vyatpattidvayayogāt nāmadvayam . 3 satyavādani 4 iyattāyāṃ paricchede 5 hetau 6 pramātari ca medi° . 7 pramitikaraṇe cakṣarādau yasyepsājihāsāprayuktasya pravṛttiḥ sa pramātā sa yenārthaṃ pramiṇoti tatpramāṇam vātsyā° tacca sādhanāśrayavyatiriktatve sati pramāvyāptaṃ pramāṇamiti sarvada° akṣapādadarśane . tadvati tatprakārakatvarūpaprakarṣaviśiṣṭajñānakaraṇatvam gau° vṛ° . anubhavatvavyāpyajātyavacchinnapramāvṛttikārya tānirūpitakāraṇatāśālitve sati vyāpāravattvam tattvam tarkaprakāśe śitikaṇṭhaḥ . pramāṇatvaṃ ca anadhigatārthakānubhavakāraṇatvam . tacca gṛhītagrāhītarānubhavakāraṇatvam . svasamānādhikaraṇasvāvyavahitapūrvavartisvasamānākāraniścayaviṣayaviṣayaketaratadvadviśeṣyakatatprakārakānubhavakāraṇatvamiti yāvat nyāyakusumāñjaliṭī° . yajjātīyaviśiṣṭajñānatvāvacchedena samānākāraniścayottaratvaṃ tajjātīyānyayathārthajñānasyaivāgṛhītagrāhitvena pramātvāt ataeva dhārāvāhipratyakṣavyaktīnāṃ samānākāragrahottaravartitve'pi na tāsāṃ pramātvahāniḥ hānistu samānākārānubhavasamutthānāṃ smṛtīnāmiti śabda° pra° . nyāyanaya catvāripramāṇāni . pratyakṣam . anumānam . upamānam . śabdaḥ gau° sū° prakārāntareṇa pramāṇaṃ dvividham śabdopajīvi śabdānupajīvi kusumāñjaliṭī° . pratyakṣamekameva pramāṇamiti cārvākāḥ saṅgirante . pratyakṣamanumānaṃ ceti dve pramāṇe iti baiśeṣikā bauddhā ārhatāśca . pratyakṣaṃ śabdaśceti dve pramāṇe iti śrīmadānandatīrthabhagavatpādācāryāḥ . pratyakṣamanubhānamāptavacanamiti trīṇi pramāṇānīti sāṃkhyā vedāntinaśca . pratyakṣānumānopamānāni trīṇīti naiyāyikaikadeśinaḥ . pratyakṣānumānīpamānaśabdā arthāpattiśceti pañca pramāṇānīti prābhākarāḥ . pratyakṣānumānopamānaśabdā arthāpattiranupalabdhiśceti ṣaṭpramāṇānītyapare bhāṭṭāvedāntibhedāśca . sambhavaitihye apyatirikte pramāṇe iti paurāṇikāḥ . ceṣṭāpyatiriktaṃ pramāṇāmita tāntrikāḥ . tatra sāṃkhyapātañjalavedāntimate antaḥkaraṇavṛttīnāṃ pauruṣeyacittavṛttiprakāśarūpabodhe karaṇatvam antaḥkaraṇavṛttiṣu ca jñānatvāropeṇa tatkaraṇatvamindriyāṇāmiti bhedaḥ . yathoktaṃ sāṃ° pra° bhā° pramātā cetanaḥ śuddhaḥ pramāṇaṃ vṛttireva naḥ . pramā'rthākāravṛttīnāṃ cetane pratibimbanam . pratibimbitavṛttīnāṃ viṣayo meya ucyate . sākṣāddarśanarūpaṃ ca sākṣitvaṃ vakṣyati svayam . ataḥ syāt kāraṇābhāvādvṛtteḥ sākṣyeva cetanaḥ . viṣṇvādeḥ sarvasākṣitvaṃ gauṇaṃ liṅgādyabhāvataḥ . pramāṇaviparyayavikalpanidrāḥ smṛtayaḥ pāta° sū° indriyapraṇālikayā cittasya bāhyavastūparāgāt tadviṣayasāmānyaviśeṣātmano'rthasya viśeṣāvadhāraṇaṃ pradhānā vṛttiḥ pratyakṣaṃ pramāṇaṃ, phalamaviśiṣṭaḥ pauruṣeyaścittavṛttibodhaḥ bhāṣyam anadhigatatattvabodhaḥ pauruṣeyo vyavahārahetuḥ pramā tatkaraṇaṃ pramāṇam . nanu puruṣavartī bodhaḥ kathaṃ cittagatāyāvṛtteḥ phalaṃ na hi khadiragocaravyāpāreṇa paraśunā palāśe chidā kriyate ityata āha aviśiṣṭa iti . na hi puruṣagato bodho janyate api tu caitanyameva buddhidarparṇapratibimbitaṃ buddhivṛttyā arthākārayā tadākāratāmāpādyamānaṃ phalam . tacca tathābhūtaṃ buddheraviśiṣṭaṃ buddhyātmikā vṛttiḥ vṛttiśca buddhyātmiketi sāmānādhikaraṇyādyuktaḥ pramāṇaphalabhāva ityarthaḥ viva° . pramāṇasya bhāvaḥ ṣyañ prāmāṇya na° tal pramāṇatā strī tva pramāṇatva na° pramāṇabhāve pramitikaraṇatve pramātve ca . uddeśyavidheyabhāvenānvayasthale pramāṇaśabdasya pramākaraṇaparatve kvacidekavacanatā yathā vedāḥ pramāṇaṃ smṛtayaḥ pramāṇam ityādau . kvacittubahuvacanatā yathā pratyakṣānumānopamānāgamāḥ pramāṇāni gau° sū° . tatra pūrvatra śābdatvarūpapramātvajāterekatvāt ekavacanatvam . uttaratra pratyakṣatvādijāticatuṣṭayakaraṇānāṃ bahutvāt bahuvacanatā iti prathamāvyutpāde gadādhareṇa prapañcitam tatra dṛśyam . sāmānyatvāt klīvataivāsya . kvacittu viśeṣaparatve strītvaparatā yathā ṣramāṇī . strī pramāṇī yasya ba° brī° ap pūraṇīpramāṇyoḥ pā° apsamā° na kap . śrīpramāṇa ityeva si° kau° . 8 parimāṇabhede ca . pramāṇe mātrajadvayasajdaghnacaḥ ṣā° vṛttau dṛśyam .

pramāṇabādhitārthaka pu° pramāṇena bādhito'rtho yasya kap . tarkabhede tarkaśabde 3255 pṛ° dṛśyam .

pramāṇika tri° pramāṇaṃ siddhihetutayā'styasya ṭan . pramāṇasiddhe pramāṇikā jarau lagau vṛ° ra° ukte aṣṭākṣarapādake 2 chandobhede strī . 3 parimāṇabhedayute madhyamāṅgulakūrparāntaramitaparimāṇayute haste hemaca° .

[Page 4479b]
pramātāmaha pu° pugato mātāmahaṃ kāryatvena atyā° sa° . 1 mātāmahasya pitari abharaḥ . tasya patnī ṅīṣ . pramātāmahī 2 tatpatnyāṃ strī .

pramātṛ tri° puminoti pa + mi--tṛc . pramājñānakartari . nyāyanaye yasyepsājihāsāprayuktasya pravṛttiḥ sa pramātā vātsyā° . sāṃkhyamate śuddhacetano vṛttisākṣī sa . pramāṇaśabde tadvākyama dṛśyam . vedāntimate mehātīto viśuddho munibhirabhihito mauhasaṃkrāntamūrtiḥ sākṣī saṃvit pramā tatpratiphalitavapargīyate'sau pramātā ityuktadiśā antaḥkaraṇavṛttipratibimbitaṃ tadavacchinnaṃ vā caitanyameva pramātā .

pramātha pu° pra + matha--bhāve ghañ . 1 balād haraṇe 2 prapīḍane ca . bā° kartariṇa . 3 kumārānucarabhede bhā° śa° 46 a° . svārthe aṇ . 4 śivapāriṣadapramathagaṇe pu° harivaṃ° 181 a° 5 dhṛtarāṣṭraputrabhede pu° bhā° dro° 157 a° .

pramāthin tri° pramathnāti pra + matha--ṇini . 1 balād hārake 2 pīḍake ca . indriyāṇi pramāthīni gītāṃ . striyāṃ ṅīp . sā ca 3 apsarobhede bhā° ā° 124 a° . 4 rākṣasabhede pu° bhā° va° 284 a0

pramāda pu° pra + mada--ghañ . 1 kartavye akartavyatvaghiyā tato nivṛttau akartavye kartavyatvadhiyā tatra pravṛttau bā anavadhānatāyām amaraḥ . anavadhānatāśabde 152 pṛ° dṛśyam . sa ca tamoguṇamāryaḥ tamasśabde 3235 pṛ° dṛśyam . tasya sammoharūpatvāttatkāryatvaṃ bodhyam .

pramādavat pu° pramādo'styasya matup masya vaḥ . 1 pramādayute 2 asamīkṣyakāriṇi jaṭā° .

pramādin tri° pramādaḥ nityayoge ini na tu astyarthe ekākṣarakṛdantāt tasya niṣedhāt . nityapramādayukte ekaḥ pramādī sa kathaṃ na hanyate śrīdharadhṛtavākyam .

pramāpaṇa na° pra + mīñ--hiṃsāyāṃ svārthe ṇic--ātve puk lyuṭ . māraṇe amaraḥ .

pramāyuka tri° pra + mī--tācchīlye ukañ . pramaraṇaśīle na cāsya priyaṃ pramāyukaṃ bhavati vṛ° u° . pramāyukaṃ maraṇaśīlam bhā° .

pramita tri° pra + mi--mī vā kta . 1 jñāte 2 prathabhāvadhārite ca jaṭā° . 3 parimite .

pramitākṣarā strī pramitāni parimitāni akṣarāṇi yasyām . siddhāntaśiromaṇivyākhyānarūpāyāṃ ṭīkāyāṃ muhūrtacintāmaṇiṭīkābhede pramitākṣarā sajasakairuditā vṛ° ra° ukte dvādaśākṣarapādake 3 varṇavṛttabhede .

pramiti strī pra + mi--mā--vā kta . pramājñāne amaraḥ .

pramīḍha tri° pra + miha--kta . 1 mūtrite 2 cane ca medi° .

pramīta tri° pra + mīñ--hiṃsāyāṃ kta . 1 mṛte pramītau pitarau yasya iti smṛtiḥ . 2 yajñārthe hatapaśau pu° amaraḥ .

pramīlā strau pra + mīla--bhāve a . tandryāma amaraḥ .

pramukha na° prakṛṣṭaṃ mukhamārambhaḥ . 1 tadāditva trikā° prakṛṣṭaṃ musvamasya . 2 prathame 3 pradhāne amaraḥ 4 mānye 5 śreṣṭhe ca tri° medi° 6 punnānavṛkṣe pu° śabdaratnā° 7 samūhe pu° śabdaca° . bahu° . uttarapadasthaḥ . tadādike tri° .

pramuca pu° 1 ṛṣibhede bhā° śā° 208 a° . pramuñcati pra + mucaka . 2 prakarṣeṇa moktari tri° .

pramucu ṛṣibhede bhā° anu° 150 a° .

pramud tri° prakṛṣṭā mud yasma . 1 hṛṣṭe 2 harṣayukte amaraḥ . 3 devabhede pu° yaju° 30 . 10 . prā° sa° . 4 prakṛṣṭaharṣe strī .

pramudita tri° pra + muda--kartari kta . 1 hṛṣṭe 2 harṣayukte amaraḥ .

pramuditavadanā strī pramuditavadanā bhavennau ca rau vṛ° ra° ukte dvādaśākṣarapādake chandobhede .

pramṛga avya° prakṛṣṭā bhṛgā yatra tiṣṭha° avyayī° . prakṛṣṭamṛga yukte sthāne

pramṛta na° prakṛṣṭaṃ mṛtaṃ brāṇihiṃsitaṃ yatva . manūkte kaṣaṇarūpe jīvanopāyabhede mṛtantu yācitaṃ bhaikṣaṃ pramṛtaṃ karṣaṇaṃ smṛtam manuḥ . karṣaṇañca bhūmigatapracuraprāṇimaraṇanimittatvāt bahuduḥkhaphalakaṃ prakarṣeṇa mṛtamiva pramṛtam kullū° .

prameya tri° pra + mā--karmaṇi yat . 1 pramājñānaviṣaye padārthe 2 paricchedye 2 avadhārya ca . tatra vedānte śuddharcatanyaṃ prameyam anyasyādhyāsamūlakatvena vyavahārikapramājñānavidhatve'pi na paramārthaprameyatvam . nyāyanaye ātmaśarīrāndrayārthabuddhimanaḥpravṛttidoṣapretyabhāvaphaladuḥsvāpavargāstu prameyam gau° sū° uktāḥ ātmādayaḥ . prameyatvaṃ ca kevalānvayi sarveṣāmīśvarajñānarūpapramāviyatvāt .

prameha pu° pra + miha--ādhāre karaṇe vā thañ . rogamede tallakṣaṇabhedādikaṃ bhāvapra° uktaṃ yathā āsyāsukhaṃ svapnasukhaṃ dadhīni grāmyaudanānūparasaḥ payāṃsi . navānnapānaṃ guḍavaikṛtaṃ ca pramehahetuḥ kaphakṛcca sarvam . medaśca māṃsañca śarīrajañca kledaṃ kaphovastigataṃ pradavya . karoti mehān samudīrṇamuṣṇaistāneva pittaṃ paridaṣya cāpi . kṣīṇeṣu doṣeṣvavakṛṣya dhātūn saṃdūṣya mehān kurute'nilaśca . sādhyāḥ kaphotthā daśa pittajāḥ ṣaṭ yāpyāna sādhyā pavanāccatuṣkāḥ . samakriyatvādviṣamakriyatvānmahātyayatvācca yathākramante . kaphaśca pittaṃ pavanaśca doṣāmedo'sraśukrāmbubasāsasīkāḥ . majjārasaujaḥpiśitañca dūṣyāḥ pramehiṇāṃ viṃśatireva mehāḥ . dantādīnāṃ malāḍhyatvaṃ prāgrūpaṃ pānipādayoḥ . dāhacikvaṇatā dehe tṛṭsvādvāsyañca jāyate . sāmānyaṃ lakṣaṇaṃ teṣāṃ prabhūtābilamūtratā° . doṣadūṣyāviśeṣe'pi tatsaṃyogaviśeṣataḥ . mūtravarṇādibhedena bhedo meheṣu kalpyate . acchaṃ bahutaraṃ śītaṃ nirgandhasudakopamam . mehatyudakamehena kiñciccāvilapicchilam . ikṣorasamivātyarthaṃ madhurañcekṣumehataḥ . sāndrī bhavet paryusitaṃ sāndramehena mehati . surāmehi surātulyamuparyacchamadhoghanam . saṃhṛṣṭaromā piṣṭena piṣṭavadbahalaṃ sitam . śukrābhaṃ śukramiśraṃ vā śukramehī pramehati . mūrtāsūn sikaṭhāmehī sikatārūpiṇī malān . śītamehī suvahuśo madhuraṃ bhṛśaśītalam . śanaiḥśanaiḥ śanairmehī mandaṃ mandaṃ pramehati . lālātantuyutaṃ mūtraṃ lālāmehena picchilam . gandhava rṇarasasparśau kṣāreṇa kṣāratīyavat . vīlamehena nīlābhaṃ kālamehī masīnibham . hāridramehī kaṭukaṃ haridrāsannibhaṃ dahat . viśraṃ māñjiṣṭhamehena mañjiṣṭāśālikopamam . viśramustaṃ sakhabaṇaṃ raktābhaṃ raktamehinaḥ . vaśāmehī vasāmiśvaṃ vasābhaṃ mūtrayenmuhuḥ . majjāmaṃ majjamiśraṃ vā majjamehī suhurmuhuḥ . kaṣndhaṃ madhuraṃ rūkṣaṃ kṣaudramehaṃ vadet budhaḥ . hastī matta ivājasnaṃ mūtrayegavivarjitam . sāsamīkaṃ vivaddhaśca hastimehī pramehati . avipāko'ruciśchardirnidrākāsaḥ sapīnasaḥ . upadravāḥ prajāyante mehānāṃ kaphajanmanām . vasmimehanayostodo muṣkāvadāraṇaṃ jvaraḥ! dāhatṛṣṇāmlikāmūrchāviḍbhedaḥ pittajanmanām . pātajānāsudāvartakampahṛdgrahalolatāḥ . śūlamunnidratā śoṣaḥ śvāsaḥ kāsaśca jāyate . yathoktopadravāviṣṭhamatiprakhutameva ca . piḍakāpīḍitaṃ gāḍhaṃ prameho hanti mānavam . mūrchācchardijvaraśvāsakāsavīsarpaṇauravaiḥ . upadravairupeto yaḥ pramehī duḥpratikriyaḥ . rajaḥ pravartate yasmān māsi māsi viśodhayet . sārvāt śarīradoṣāṃśca na pramehantyataḥ striyaḥ . jātaḥ prameho madhumehino vā na sādhyarogaḥ sahi bījadoṣāt . be cāpi kecitkukajā vikārā savanti tāṃkṣmāpi vadantyasādhyān . sarvaeva pramehāstu kāmenāpratikāriṇaḥ . madhumehatvamāyānti tadā'sādhyā bhavanti ca . madhumeho madhunibho jāyate sa kila dvidhā . kruddhe ghātukṣayādvāyau doṣāvṛtapathe'tha vā . āvṛto doṣali ṅgāni so'ninittaṃ pradarśayan . kṣīṇakṣīṇāt kṣaṇāt pūrṇo bhajate kṛcchrasādhyatām . madhuraṃ yacca sarveṣu prāyo madhviva mehati . sarve'pi maghumehākhyaṃ mādhuryācca tanorataḥ . śarāvikākacchapikā jālinī vinatālajī . masūrikā sarṣapikā putriṇī savidārikāḥ . vidradhiśceti piḍakāḥ pramehopekṣayā daśa . tadroganimittakarmabheda śā° ta° uktaḥ . karmavipākaśabde 1076 pṛ° dṛśyam . tatra madhumehasyaiva mahārogabhedarūpatā madhumehabhagandarau ityukteḥ .

pramehin pu° pra + miha--ṇini . prameharogayute .

pramocanī strī prakarṣeṇa mucyate nistvacīkriyate bhojanārtham muca--karmaṇi lyuṭ ṅīp . 1 goḍumbāyām (gomuka) jaṭā° 2 pramocanasādhane tri° . bhāve lyuṭ . 3 prakarṣeṇamīcane na° .

pramoda pu° pra + suda--harṣe bhāve ghañ . 1 harṣe priyalābhanimitte prakṛṣṭaharṣe ānandaśabde 717 pṛ° taitti° u° bhāṣyavākyaṃ dṛśyam . gakṛṣṭo modoyasya prā° va° . 2 pramodayute tri° 3 nāgabhede pu° bhā° ā° 57 a° . 4 skandānucarabhede pu° bhā° śa° 46 a° . sā° ta° kau° ukte 5 mukhyasiddhibhede tisraśca mukhyāḥ siddhayaḥ pramodasuditamodamānāḥ . tatrādhyātyikaduḥścavithātasya vṛrvotkarṣeṇa iṣṭatvāt pramodatvaṃ bodhyam . ābhimautikaṃduḥkhavighātasya modādhāratvāt muditatvama ādhidaivikaduḥsvavighātasya modamānatvaṃ modasya mānaṃ bhāgaṃ yatreti vyutpattyeti vibekaḥ .

pramodana tri° pramodayati pra + suda--ṇic--lyu . 1 harṣakārake 2 viṣṇau pu° jitāmitraḥ pramodanaḥ viṣṇusa° . bhāve lyuṭ . 3 harṣasampādane na° .

pramodita tri° pramodo jāto'sya tāra° itaca . 1 jātapramode 2 kuvere pu° śabdamālā .

pramodin tri° pramodayati pra + muda--ṇic--ṇini . 1 praharṣajanake . striyāṃ ṅīp . sā ca 2 jiṅkinīvṛkṣe bhāvapra° .

pramohana na° prasuhyate'nena pra + muha--karaṇe lyuṭ, pramohayata pra + muha + ṇic--lyu vā . 1 pramohasādhane pramohakārake 2 astrabhede ca yadalyaprayoge vipakṣasya pramoho jāyate tasminnāstre . bhā° bhī° 77 a° . 2 pramokārasamātre tri° .

[Page 4481b]
pramlocantī strī pramlocati naraṃ prati ātmānaṃ darśayati pra + mluca--śatṛ--ṅīp . apsarobhede yaju° 15 . 17

pramlocāstrī pramlocati naraṃ pratyātmānaṃ darśayati pra + mlu caac . apsarobhede garuḍapu° 90 a° .

prayajyu tri° pra + yaja yajimaniśundhimasidanibhyo yuc uṇā° yuc niranunāsikatvāt anādeśo na . adhvaryau ujjva° ṛ° 1 . 29 . 9

prayata tri° pra + yama--kartari kta . 1 pavitre saṃyate amaraḥ . pra + yata--ac . 2 prayatraviśiṣṭe tri° . prapūrvaka yamerdānārthakāt karmaṇi kta . 3 datte ca . prayatadakṣiṇam ṛ° 131 . 15

prayatna pu° pra + yata--bhāve naṅ . prayāse . sa ca nyāyamate trividhaḥ yathā pravṛttiśca nivṛttiśca tathā jīvanakāraṇama . evaṃ prayatnatraividhyaṃ tāntrikaiḥ paridarśitam . cikīrṣākṛtisādhyeṣṭasādhanatvamatistathā . upādānasya cādhyaṇa pravṛttau janakaṃ bhavet . nivṛttistu bhaveddveṣāt dviṣṭasādhanatādhiyaḥ . yatro jīvanayonistu sarvadā'tīntriyī bhavet . śarīre prāṇasañcāre kāraṇaṃ tatprakīrtitam bhāṣā° prayatrastu phalāvāptyai vyāṣāro'tityarānvitaḥ sā° da° ukte 2 phalārthibhiḥ prārabdhasya karmaṇo'vasthāpañcakāntargate'vasthābhede tato'styarthe matup masya vaḥ . prayatnavat tadyukte tri° trikā° striyāṃ ṅīp .

prayatnaśaithilya 6 ta° . svābhāvikaprayatnasyoparamapūrvakaprayatnabhedetacca yogāṅgāsanasiddhikāraṇaṃ yathoktaṃ prayatnaśaithilyānantasamāpattibhyām pā° sū° bhavatīti śeṣaḥ prayatno paramāt siddhyatyāsanaṃ yena nāṅgamejayo bhavati anante vā samāpannaṃ cittamāsana nirvartayatīti bhā° sāṃ siddhikohi prayatnaḥ śarīradhārako na yāgāṅgasyopadeṣṭavyāsanasya kāraṇaṃ tasya tatkāraṇatve upadeśavaiyarthyāt svarasata eva tatsiddheḥ tasmādupadeṣṭavyasyāsanasyāyamasā° dhakaḥ virodhī ca svābhāvikaḥ prayatnaḥ . tasya ca yādṛcchikāsanahetutayāsanaviyamopahartṛtvāt . tasmādupadiṣṭaniyamāsanamabhyasyatā svābhāvikaprayacaśaithilyātmā prayatna āstheyo nānyathopadiṣṭamāsanaṃ sidhyatīti svābhāvika prayatnaśaithilyamāsanasiddhihetuḥ anante vā nāganāyake sthirataraphaṇāsahasnavidhṛtaviśvambharāmaṇḍale samāpannaṃ cittamāsanaṃ nirvartayatīti viva° .

prayanta tri° pra + yama--tṛc prapharṣeṇa 1 yantari 2 dātari ca ṛ° 1 . 51 . 15 bhāṣyam .

[Page 4482a]
prayas na° prayasyate'tra pra + yasa--ādhāre kvip . anne nighaṇṭuḥ paya ityatra praya iti pāṭhāntaraṃ ṛ° 1 . 45 . 8 udā° .

prayasta tri° pra + yasa--ādhāre kta . 1 prayāsena kṛte ghṛtacaturjātakādinā dravyeṇa prayatnasaṃskṛte 2 vyañjane na° amaraḥ .

prayāga pu° prakṛṣṭo yāgo yāgaphalaṃ yasya yasmāt vā . gaṅgāyasunayoḥ saṅgamajāte 1 tīrthabhede 2 śatakratau indre ca . 3 aśve aśvameghāṅgasyāśvasya yajñasādhanatvāt tathātvam . karma° . 4 prakṛṣṭe yajñe amaraḥ . tatra tīrthabhede puṃ na° purāṇe tathā prayogāt . manmāhātmyañca matsyapu° 102 adhyāyādike 107 adhyāyānte uktam evamanyānyapurāṇe'pyu ktam . tato digmātraṃ purāṇasamuccaye darśitamatra pradarśyate . etat prajāpateḥ kṣetraṃ triṣu lokeṣu viśrutam . na śakyaṃ kathituṃ rājan! phalaṃ varṣaśatairapi . saṃkṣepeṇa tu vakṣyāmi tasya tīrthasya yat phalam . ṣaṣṭirvīrasahasrāṇi tatra rakṣanti jāhnavīm . yamunāṃ rakṣati sadā savitā saptavāhanaḥ . taṃ vaṭaṃ rakṣati śivaḥ śūlapāṇirmaheśvaraḥ . sthānaṃ rakṣanti vai devāḥ sarvapāpaharaṃ śubham . prayāgaṃ smaramāṇasya yānti pāpāni saṃkṣayam . darśanāttasya tīrthasya sarvapāpaiḥ pramucyate . mṛttikālabhanādvāpi naraḥ pāpāt pramucyate . pañca kuṇḍāni rājendra! yeṣāṃ madhye tu jāhnavī . prayāgasya paveśādvai pāpaṃ naśyati tatkṣaṇāt . manasā cintitān kāmān sarvān prāpnoti puṣkalān . tato gatvā prayāgantu sarvadevābhirakṣitam . brahmacārī śucirbhūtvā pitṝn devāṃśca tarpayet . tapanasya sutā devīṃ triṣu lokeṣu viśrutā . samāgatā mahābhāga! yamunā yatra nirmalā . tatropaspṛśya rājendra! svargalaukamupāśnute . vyādhito yadi vā hīnaḥ kruddho vāpi bhavennaraḥ . gaṅgāyamunamāsādya yastu prāṇān parityajet . dīptakāñcanasaṅkāśairvimānaiḥ sūryavarcasaiḥ . nandharvāpsarasāṃ madhye svarge tiṣṭhati mānavaḥ . deśastho yadi vā'raṇye videśe yadi vā gṛhe . prayāgaṃ aramāṇo'pi yastu prāṇāna parityajet . brahmalokamaṣāptoti vadanti munipuṅgavāḥ . sarvakāmaphalā vṛkṣā nahāvedirhiraṇmayī . strīmahasrākale ramṇe mandākipyāntade śubhe . modate ṛpibhiḥ sārdhaṃ mvarge teneha karmaṇāḥ . siddhacāraṇagandharvaiḥ pūjyate divi naivataiḥ . tatāḥ svargāt paribhraṣṭo jambudvīgapatirbhavet . tataḥ pūbhāni karmāṇi cintayānaḥ punaḥpunaḥ . guṇāvān vittasampanno bhavatīha na saṃśayaḥ . svarṇaśṛṅgīṃ rūpyakhurāṃ celakaṇṭhīṃ payasvinīm . prayāge śrotriyaṃ sādhuṃ grāhayitvā yathāvidhi . svarge ca tataphalaṃ bhuṅkte pradātā pañcakoṭiṣu . putrān dārāṃstaghnā bhṛtyān gaurekā pratitārayet . aiśvaryalobhamohādvā gacchedyānena yo naraḥ . niṣphalaṃ tasya tattīrthaṃ tasmādyānantu varjayet . tatra dānaṃ pradātavyaṃ yathāvibhavasambhavam . tena tīrthaphalaścaiva vardhate nātra saṃśayaḥ . svarge tiṣṭhati rājendra! yāvadāhūtasaṃplavam . vaṭamūlaṃ samāsādya yastu prāṇān parityajet . sarvalokānatikramya rudralokaṃ sa gacchati . tatra te dvādaśādityāstapante rudramāśritāḥ . nidahanti jagatsarvaṃ vaṭamūlaṃ na dahyate . naṣṭacandrārkapavanaṃ yadā caikārṇava jagat . svapate tatra vai viṣṇuryatamānaḥ punaḥpunaḥ . devadānavagandhavā ṛṣayaḥ siddhacāraṇāḥ . yadā sevanti tattīrthaṃ gaṅgāyanunasaṅgamam . tataḥ puṇyatamaṃ nāsti triṣu lokeṣu bhārata! . śravaṇāttasya tīrthasya nāmasaṅkīrtanādapi . mṛttikālabhanādvāpi naraḥ pāpāt pramucyate . tulyaṃ phalamavāpnoti rājasūyāśvamedhayoḥ . na devavacanāttāta na lokavacanādapi . matirutkramaṇīyā te mayāgamaraṇaṃ prati . daśa tīrthasahasrāṇi ṣaṣṭhiḥkoṭyastathā parāḥ . teṣāṃ sānnidhyamatraiva māghe vai kurunandana! . yā gatiryogayuktasya satyasthasya ca dhīmataḥ . sā gatistyajataḥ prāṇān gaṅgāyamunasaṅgame . kambalāśvatarau nāgau vipule yamunātaṭe . tatra snātvā ca pītvā ca sarvapāpaiḥ pramucyate . tatra gatvā ca saṃsthānaṃ mahādevasya dhīmataḥ . narastārayate pūrvān puruṣānekaviṃśatim . kṛtvābhiṣekantu naro hyaśvamedhaphalaṃ labhet . svargalokamavāpnoti yāvadāhūtasaṃplavam . pūrvapārśve ca gaṅgāyāstriṣu lokeṣu viśrutam . kūpaścaiva tu sāhasraṃ pratiṣṭhānañca nāmataḥ . tatra snātvā viśuddhātmā aśvamedhaphalaṃ labhet . uttareṇa pratiṣṭhānādbhāgīrathyāstu pūrvataḥ . haṃsaprapatanaṃ nāma tīrthaṃ trailokyaviśrutam . aśvamedhamavāpnoti snānamatreṇa bhārata! . yāvaccandraśca sūryaśca tāvatsvarge mahīyate . urvaśīpuline ramye vipule haṃsapāṇḍare . parityajati yaḥ prāṇān śṛṇu tasyāpi yat phalam . paṣṭi varṣasahasrāṇi ṣaṣṭiṃ varṣaśatāni ca . modate pitṛbhiḥ sārdhaṃ svargaloke narīttamaḥ . tataḥ svargāt paribhraṣṭaḥ kṣīṇakarmā divaścyutaḥ . urvaśīsadvaśīnānta kanyānāṃ divyatejasām . madhye nārīsahasrāṇāṃ vahūnāñca patirbhavet . daśagrāmasahasrāṇāṃ bhartā bhavati bhūmipaḥ . kāñcīnūpuraśabdena supto'sau prativudhyate . atha sandhyāvaṭe ramye brahmacārī jitendriyaḥ . upāsītaśuciḥ sandhyāṃ brahmalokamavāpnuyāt . koṭitīrthaṃ samāsādya yastu prāṇān parityajet . koṭivarṣasahasrāṇi svargaloke mahīyate . tataḥ svargāt paribhraṣṭaḥ kṣīṇakarmādivaścyutaḥ . suvarṇamaṇimuktāḍhye kule jāyeta rūpavān . tato bhāgīrathīṃ gatvā vāsukeruttareṇa tu . daśāśvamedhikaṃ nāma tatra tīrthaṃ paraṃ bhavet . kṛtvābhiṣekantu naro hyaśvamedhaṃ phalaṃ labhet . dhanāḍhyo rūpavān dakṣo dātā bhavati dhārmikaḥ . caturvediṣu yat puṇyaṃ satyavādiṣu yatphalam . arhisāyāñca yo dharmo gamanādeva tat phalam . tathaiva mānasaṃ nāma gaṅgāyā dakṣiṇe taṭe . trirātramuṣitaḥ snātvā sarvān kāmānavāpnuyāt . pṛthivyā āsamudrāyā mahābhānaḥ patirbhavet . ṣaṣṭistīrthasahasrāṇi ṣaṣṭistīrthaśatāni ca . māghe māsi gamivyanti gaṅgāyamunasaṅgamam . gavāṃ śatasahasrasya samyagdattasya yat phalam . prayāge māthamāse vai tryahaṃ snātasya tat phalam . gaṅgāyamunayormadhye yo'gnau svāṅgaṃ parityajet . ahīnāṅgo'pyarogaśca pañcendriyasamanvitaḥ . yāvanti romakūpāṇi tasyāṅgeṣu ca dhīmataḥ . tāvaddharṣasahasrāṇi svargaloke mahīyate . jalapraveśaṃyaḥ kuryāt saṅgame lokaviśrute . rāhumukto yathā somo vimuktaḥ sarvapātakaiḥ . sīmalokamarvāpnoti somena saha modate . ṣaṣṭiṃ varṣasahasrāṇi ṣaṣṭiṃ varṣaśatāthi ca . svargalokamavāpnoti ṛṣigandharvasevitaḥ . paribhraṣṭaśca rājendra! samṛddhe jāyate kule . adhaḥśirāstu yo jvālāmūrdhapādaḥ pibennaraḥ . śataṃ varṣasahasrāṇāṃ svargaloke mahīyate . paribhraṣṭaśca rājendra! agnihotrī bhavennaraḥ . yastu khadehaṃ kartitvā śakunibhyaḥ prayacchati . vihagairupabhuktasya śṛṇu tasyāpi yata phalam . śataṃ varṣasahasrāṇi somaloke mahīyate . tasmādapi paribhraṣṭo rājā bhavati dhārmikaḥ . yāmune cottare kūle prayāgasya ca dakṣiṇe . ṛṇamocanakaṃ nāma tattīrthaṃ paramaṃ smṛtam . ekarātroṣitaḥ snātvā ṛṇaiḥ sarvairvisucyate . aśvamedhaphalaṃ tasmādgacchatastu pade pade . puruṣāṃstārayedrājan! daśa pūrvān daśāparān . vyatītān puruṣān sapta bhaviṣyāṃśca caturdaśa . narastārayate sarbān yast prāṇān parityajet . aśraddha dhānāḥ puruṣā pāpāpahṛtacetasaḥ . na prāpnuvanti tat sthānaṃ prayāgaṃ devarakṣitam . ajñānena tu yasyeha tīrthayātrādikaṃ bhavet . marbakāmasamṛddhantu svargaloke mahīyate . agnitīrthamatikhyātaṃ yamunādakṣiṇe taṭe . uttareṇa tu vakṣyāmi ādityasya mahātmanaḥ . tīrthaṃ nirurdakaṃ nāma yatra devāḥ savāsavāḥ . upāsate sadā sandhyāṃ nityakālaṃ yudhiṣṭhira! . gaṅgā ca yamunā caiva ubhe tulyaphale smṛte . kebalaṃ jyeṣṭhabhāvena gaṅgā sarvatra pūjyate . naimiṣaṃ puṣkarañcaiva gomatī sinthusāgaram . gayā ca dhenukañcaiva gaṅgāsāgaraeva ca . ete cānye ca vahavo ye ca puṇyāḥ śiloccayāḥ . daśa koṭisahasrāṇi ṣaṣṭikoṭyastathā parāḥ . prayāge saṃsthitā nityamevamāhurmanīṣiṇaḥ . kurukṣatrasamā gaṅgāḥ yatra tatrāvagāhitā . tasmāddaśaguṇā proktā yatra vindhyena saṅgatā . tasmācchataguṇā proktā kāśyāmuttaravāhinī . kāśyāḥ śataguṇā proktā gaṅgāyamunasaṅgame . sahasnaguṇitā cāpi bhavet paścimavāhinī . sā rājan! darśanādeva brahmahatyāpahāriṇī . paścimābhimukhī gaṅgā kālindyā saha saṅgatā . hanti kalpakṛtaṃ pāpaṃ sā māghe nṛpa! durlabhā . amṛtaṃ kathyate rājan! sā veṇī parikīrtitā . tasyāṃ māghe muhūrtantu devānāmapi durlabham . ṣaṣṭistīrthasahasrāṇi ṣaṣṭistīrthaśatāni ca . māghe māsi gamiṣyanti gaṅgāyamunasaṅgamam . brahmaviṣṇumahādevarudrādityamarudgaṇāḥ . gandharvā lokapālāśca yakṣakinnaraguhyakāḥ . aṇimādiguṇaiḥ siddhā ye cānye tattvadarśinaḥ . brahmāṇī pārvatī lakṣmīḥ śacī medhāvatī ratiḥ . sarvāstā devapatnyaśca tathā nāgāṅganā nṛpa . ghṛtācī menakā rambhā urvaśī ca tilottamā . gaṇāścāpmarasāṃ tadvat pitṝṇāñca gaṇāśca ye . snātumāghanti te sarve māghe veṇyāṃ narādhipa! . kṛte yuge svarūpeṇa kalau pracchannarūpiṇaḥ . sarvatīrthāni kṛṣṇāni pāpināṃ saṅgadoṣataḥ . bhavanti śuklavarṇāni prayāge mādhamajjanāt . svarṇabhārasahasreṇa kurukṣetre ravigrahe . yat phalaṃ labhate māthe veṇyāṃ tacca dine dine . yajñatīrthatapomiśca na tat prāpnāti mānavaḥ . yat phalaṃ samavāpnoti veṇyāṃ snānānna saṃśayaḥ . prayāge mādhamāse tu yastryahaṃ snāti mānavaḥ . pāpaṃ tyaktvā divaṃ yāti jīrṇāṃ tvacamivoragaḥ . prayāge māghamāse tu tryahaṃ snātasya dbhavet . nāśvamedhasahasreṇa tat phalaṃ labhate bhuvi . tryahasnānaphalaṃ māghe purā kāñcanamāline . rākṣasāya dadau bhūpa! tena muktaḥ sa pātakāt . yogābhyāsena yat puṇyaṃ saṃvatsara śatena ca . gavāṃ koṭipradānasya samyagdattasya yat phalam . prayāge māghamāse tu tryaha snātasya tat phalam . kiṃ gayāpiṇḍadānena kāśyāṃ vā maraṇena kim . kiṃ kurukṣetradānena prayāge vapanaṃ yadi . prayāge vapanaṃ kṛryāt gayāyāṃ piṇḍapātanam . dānaṃ dadyāt kurukṣetre vārāṇasyāṃ tanuṃ tyajet . sitāsiteṣu ye snānti māghe māsi yudhiṣṭhira! . na teṣāṃ punarāvṛttiḥ kalpakoṭiśatairapi . svalpaṃ svalpataraṃ pāpaṃ yadvā yasya narādhiṣa! . prayāgaṃ smaramāṇasya sarvamāyāti saṃkṣayam . darśanāttasya tīrthasya nāmasaṃkīrtanādapi . mṛttikālabhanādvāpi naraḥ pāpāt pramucyate . payāgasya praveśāttu pāpaṃ naśyati tatkṣaṇāt . kīrtanānmucyate pāpāddṛṣṭyā bhadrāṇi paśyati . avagāhya ca pītvā ca punātyāsaptamaṃ kulam . gaṅgāyamunayormadhye svāto mucyeta kilviṣāt . manasā cintitān kāmāṃstāṃstān prāpnoti puṣkalān . prayāgantu tato gatvā sarvadevābhirakṣitam . brahmacārī bhavenmāsaṃ pitṝn devāṃśca tarpayet . īpsitān labhate kābhān yatra kutrāpi jāyate . tatrābhivekaṃ yaḥ kuryāt saṅgame saṃśitavrataḥ . sa prāpnoti phalaṃ tulyaṃ rājasūyāśvamedhayoḥ . pañcayojanavistīrṇaṃ prayāgasya ca maṇḍalam . praveśādyasya bhūmau tu aśvamedhaḥ pade pade . prayāgamanugacchedvā basate vāpi yo naraḥ . sarvapāpaviśuddhātmā viṣṇuloke mahīyate . makarasthe ravau māghe govindācyuta! mādhava! . snānenānena me deva! yathokta phalado bhava . tatra dānaṃ pradātavyaṃ yathāvibhavavistaram . tena tīrthaphalañcaiva vardhate nātra saṃśayaḥ . svarge tiṣṭhati rājendra! yāvadāhūtasaṃplavam . yojanānāṃ sahasreṣu gaṅgāṃ yaḥ smarate naraḥ . api duṣkṛtakarmā'pi labhate paramāṃ natim . snātāstu ye mākārabhāskarodaye tīrthe prayāge surasindhusaṅgame . teṣāṃ gṛhadvāramalaṅkaroti bhṛṅgābalī kuñjarakarṇatāḍitā matsyapu° . tatra muṇḍanavidhiryathā gaṅgāyāṃ bhāskarakṣetre mātāpitrorgurau mṛte . ādhāne somapāne ca vapanaṃ saptasa smṛtam iti stṛtisamuccayatilitavacanaṃ prayāgāvacchinnagaṅgāyā vidhāyakam . bhāskarakṣetraṃ prayāgaḥ api ca prayāgamadhikṛtya kesānāṃ yāvatī saṅkhyā chinnānāṃ jāhnavījale . tāvadvarṣasahasrāṇi svargaloke mahīyate . prayāge strīṇāmapi muṇḍana na tu keśānāṃ dvyaṅgalacchedana mātraṃ yathā keśamūlamupāśritya sarvapāpāni dehinām . tiṣṭhanti tīrthasnānena taṇāttānyatra vāpayet . prayāge muṇḍanākaraṇe doṣo'pi gaṅgāyāṃ māskarakṣetre muṇḍanaṃ yo na kārayet . sa kāṭikulasaṃyukta ātalyaṃ raurave vaset iti prā° ta° .

prayāgabhaya pu° prayāgāt prakṛṣṭayāgakartṛkṣanāt pibheti svapadracyutiśaṅkayā bhī--ac . indre śabdasālā .

prayāgasetu pu° tristhalīsetugranthāṃśe prayāgamāhātsyādipratipādake granthe .

prayāja pu° pra + yaja--dhañ yajñāṅgatvāt na kutvam . darśapaurṇamāsādyaṅge yāgabhede . prayājāśca pañca samigho yajati tanūnapātaṃ yajati iḍā yajati varhiryajati khāhākāraṃ yajatītyevaṃ rūpāḥ śrutyuktāḥ . pañca prayājān kātyā° śrau° 3 . 2 . 1 . 17 . āpastambo'pi pañca prayājān prācaḥ pratidiśaṃ vā, samidhaḥ purastāt, tanūnapātaṃ dakṣiṇataḥ, iḍaḥ paścāt, barhiruttarataḥ, khāhākāraṃ madhye tatakarmasthānasāha . karmabhede teṣāṃ madhye kasyavidāvṛttyā ṣaṭsaptanavaikādaśasaṃkhyā'pi kātyā° śnau° uktā dṛśyā . vistarabhayāt noktā . prayājādayaścārādupakārakā yathoktaṃ laukākṣi° dravyādyanuddiśya kevalaṃ vidhīyamānaṃ karma tvārādupakārakam yathā pṛyājādi . ārādupakārakañca paramāpūrvotpattāvevo payujyate . sannipatyopakārakantu dravyadevatāsaṃskāradvārā yāgasvarūpe'pyupayujyate . idameva cāśrayikarmetyucyata .

prayājavata pu° prayāja + astyarthe matup masya vaḥ . prayājarūpa karmabhedapañcakayute pradhānayāge darśādau .

prayāṇa na° pṛ + yā--bhāve lyuṭ . prasthāne purādito vahirgasane hemaca° . rājñāṃ prayāṇe varṇanīyapadārthāḥ kavikalpa latāyāmuktā yathā bherīśabdaḥ bhūmikampaḥ sainyadhūliprasaraṇaṃ karabhaḥ vṛṣaḥ (dravyavāhanārthaṃ) dhvajaḥ chatraṃ vaṇik śakaṭamityādayaḥ . svārthe ka . tatrārthe hamaca° .

prayāta tri° pra + yā--kartari kta . 1 prakarṣeṇa gantari karmaṇi kta . 2 prayāsenaprāpte 3 bhṛgau uccadeśe 3 sauptike ca pu° hema0

prayāma pu° pra + yama--ghañ . mahārghyatāvaśāt dhānyādau 1 janānāmādarātiśaye amaraḥ . 2 krayadeye ityanye 3 mūlyādhikyapariṣvedane bharataḥ .

prayāma pu° pra + yasa--bhāve ghañ . 1 prayate 2 pariśrame 3 kleśe hemaca° . prayasyate'nena karaṇe ghañ . 4 avidyādiṣu pañcasu kleśadāyakeṣu .

prayiyu tri° pra + yā--bā° ku dvitve abhyāsasyāta ittvam . prayāṇa yute ṛ° 8 . 19 . 37

prayukta tri° pra + yuja--kta . 1 prakarṣeṇa saṃyogayute 2 prerite 3 prayojye paramparayā kārye ca . tasya bhāvaḥ prayuktatva tadbhāve na° . sa ca svarūpasambandhabhedaḥ kāraṇābhāvena kāryābhāva ityādipratītisiddhaḥ gau° sū° . taduktaṃ gau° sū° 1 . 1 . 2 . vṛttau prayojyatvaṃ prayojakatvaṃ vā pañcamyarthaḥ daṇḍābhāvāt ghaṭābhāva itivat svarūpasambandhaviśeṣa eva tat .

prayukti strī pra + yuja--bhāve ktin . 1 prayoge 2 śabdoccāraṇabhede ṛddhasya rājamātaṅgā iti na syuḥ prayuktayaḥ vyā° kārikā 3 preraṇe prā° sa° . 4 prakṛṣṭāyāṃ yuktau ca .

prayuta na° 1 daśalakṣasaṃkhyāyāṃ 2 tatsaṃkhyāte ca lakṣaprayutakoṭayaḥ kramaśaḥ iti līlā° . 3 prakarṣeṇayute tri° .

prayuti strī pra + yu--bhāve ktin . 1 prakarṣeṇa yoge 2 prayoge ṛ° 10 . 37 . 12

prayuteśvara pu° tīrthabhede skandapu° .

prayoktṛ tri° pra + yuja--tṛc . 1 prayogakartari 2 ṛṇadānādau dhanaprayogakartari uttamarṇe 3 prayojakamātre ca amaraḥ .

prayoga pu° pra + yuja--bhāvakarmakaraṇeṣu yathāyathaṃ ghañ kutvam . 1 anuṣṭhāne 2 śabdādīnāmuccāraṇabhede 3 vaśīkaraṇādyuṣāye kāmeṇe karmaṇi . 4 ghoṭake ca medi° . prayogairnirvṛttaḥ ṭhañ . anuśati° dvipadavṛddhiḥ . prāyaugika prayogasādhye tri° striyāṃ ṅīp . tatra vākyoccāraṇaṃ ca anumānāṅgapañcāvayavavākyoccāraṇaṃ yathā atrāyaṃ prayogaḥ prarvato vahnimān dhūmādityādi yathāyogaṃ samabhivyāhṛtatvenoccāraṇaṃ prayoga iti śābdikāḥ . yajñādikriyākalāpetikartavyatābodhakānāṃ samuccayapratipādake paddhatyaparaparyāye grandhe iti yājñikāḥ . bhūtapretādyuccāṭanādisādhane mantroccāraṇabhede tāntrikāḥ . 5 śastrādimocane yoddhāraḥ . 6 nāyakayormelane kriyābhede ityālaṅkārikāḥ .

prayogavidhi pu° prayogajñāpakovidhiḥ śā° ta° . prayogasyāvi lambajñāpake vidhibhede tallakṣaṇādi laugākṣi° uktaṃ yathā prayogaprāśubhāvabodhako vidhiḥ gayogavidhiḥ . sa cāṅga vākyaikavākyatāpannaḥ pradhānavidhireva . sa hi sāṅgavadhānamanuṣṭhāpayan vilambe pramāṇābhāvādavilamyāparaparyāyaṃ prayogaprāśubhāvaṃ vidhatte . na ca tadavilavye'pi pramāṇābhāva iti vācyaṃ vilambe hyaṅgapradhānavidhyekavākyatāvagatatatsāhityānupapattiḥ vilagvena kriyamāṇayoḥ padārthayoḥ idamanena saha kṛtamiti sāhityavyavahārābhāvāt . sa cāvilagno niyate krame āśriyamāṇe bhavati . anyathā hi kimetadanantarametat kartavyametadanantaraṃ veti prayogavikṣepāpatteḥ . ataḥ prayogavidhireva svavidheya prayogaprāśubhavidhyarthaṃ niyataṃ krabhamapi padārthaviśeṣaṇa tayā vidhatte . ataevāṅgānāṃ kramabodhako vidhiḥ prayogavidhirityapi lakṣaṇam . tatra kramonāma vitativiśeṣaḥ paurvāparyarūpo vā . tatra ṣaṭ pramāṇāni . śrutyarthapaṭhanasthānamukhyapravṛttyākhyāni . kramajñāpakahetavaśca kramaśabde 2290 pṛṣṭhādāvuktāḥ .

prayogātiśaya pu° sā° da° nāṭakāṅgaprastāvanābhede yadi prayoga ekasmin prayogo'nyaḥ prayujyate . tena pātrapaveśaścet prayogātiśayastadā . yathā kundamālāyām nepathye ito'vataratvāryā . sūtradhāraḥ . ko'yaṃ khalu āryāhvānena sāhāyakaṃ me sampādayati . vilokya . kaṣṭamatikaruṇaṃ vartate . laṅkeśvāsya bhavane suciraṃ sthiteti rāmeṇa lokaprarivādabhayākulena . nirvāsitāṃ janapadādapi garbhagurvīṃ sītāṃ vanāya parikarṣati lakṣmaṇo'yam . atra nṛtyaprayogārthaṃ svabhāryāhvānamicchatā sūtradhāreṇa sītāṃ vanāya parikarṣati lakṣmaṇo'yamiti sītālakṣmaṇayoḥ praveśaṃ sūcayitvā niṣkāntena svaprayogamatiśayāna eva prayogaḥ prayojitaḥ .

prayogārtha pu° prayogasyāyam arthenasaha nityasamāsovibhaktya lopaśca vārti° sa° prayogo'rthaḥ prayojagamasya vā . pradhānaprayogānuṣṭhānānukūle vyāpārabhede pratyutkrame amaraḥ .

prayogin tri° pra + yuja--thinuṇ . prayogakartari .

prayogya tri° prayujyate prayuja--karmaṇi ṇyat . 1 prayojye 2 aśve ca yathā prayogya ācaraṇe (rathe) niyuktaḥ chā° u° bhāṣyam .

prayojaka tri° kāryādau bhṛtyādīn prayunakti pra + yuja--ṇvul . nikṛṣṭasya bhṛtyādeḥ 1 prerake vyākaraṇokte hetusaṃjñe 2 kartari ca . tatprayojakohetuśca pā° tasya svatantrasaṃjñā vihitā . prayojakasya hantṛtvaṃ prā° vi° nirṇītaṃ yathā narāntaravyāpārāvyavadhānena badhaniṣpādakaḥ kartā,yaḥ kartāraṃ kārayati sa prayojakaḥ . so'pi dvividhaḥ ekaḥ svato'pravṛttaṃ padātiṃ vetanādinā vadhārthaṃ pravartayati aparaḥ stṛtaḥ pravṛttameva mantropāyopadeśādinā protsāhayati . tasya mūlañca āpastambavākyaṃ yathā prayojayitā anumantā kartā ceti sarve svarganarakaphalabhoktāro yo bhūya ārabhate tasmin phale viśeṣaḥ . tasya bhāvaḥ tva prayoja katva na° tadbhāve tacca svarūpasambandhabhedaḥ tanniṣṭhāntyathāsiddhibhinnānyathāsiddhiśūnyatve sati kāryāvyavahita pūrvavartitvam .

prayojana na° prayujyate'nena pra + yuja--karaṇe lyuṭ . yamadhikṛtya pravartate 1 tasmin pravṛttyaṅgecchāviṣaye yamarthamāptavyaṃ hātavyaṃ vā avasāya tadāptiprahāṇopāyamanutiṣṭhati prayojanaṃ tadveditavyam . pravṛttihetutvād imamarthamāpsyāmi hāsyāmi veti vyavasāyo'rthasyādhikāraḥ . evaṃ vyavasīyamāno'rtho'dhikriyate iti vātsyā° 1 . 1 . 24 . karaṇe lyuṭ . 2 hetau . karmaṇi lyuṭ . 3 kārye ca medi° . prayojanañca dvividhaṃ sukhyaṃ gauṇaṃ ca . atra anyecchānadhīnecchāviṣayatvaṃ mukhyaprayojanatvam anyecchādhīnecchāviṣayatvaṃ gauṇaprayojanatvam . tatrādyam duḥkhābhāvaḥ sukhañca dvitīyaṃ tadupakāriśayanabhojanādi . tasya mukhyaprayojanecchayaiva janyāyā icchāyāviṣayatvāt tathātvam . yena prayuktaḥ pravartate tatprayojanam . yamarthamabhīpsan jihāsana vā karmārabhate tenānena sarve prāṇinaḥ sarvāṇi karmāṇi sarvāśca vidyāvyāptāḥ . tadāśrayaśca nyāyaḥ pravartate vātsyā° 1 . 1 . 1

prayojya tri° pra + yuja--ṇyat . prayoktuṃśakye 1 bhṛtyādau 2 mūla dhane na° prayojyasyāstu kartṛtvaṃ gatyādervidhitocitā haryakte 3 ṇijantadhātuprakṛtyarthakartari ca . tasya bhāvaḥ tva prayojyatva svarūpasambandhabhede na° prayuktaśabde dṛśyam .

praratha avya° pragatī rathī yatra tiṣṭhadgu° avyayī° . pragatarathayukte deśe .

praricvan tri° pra + rica--ṅvanip . prakarṣeṇa virecanakartari ṛ° 1 . 10 . 15 .

praruja tri° pra + ruja--ka . 1 prakṛṣṭarogakārake 2 daivasainyādhipabhede pu° bhā° ā° 32 a° 3 rākṣasabhede pu° bhā° va° 284 a° .

praruha tri° pra + ruha--ka . prarohaṇakartari aṅkurādau

prarūḍha tri° pa + ruha--kta . 1 prarohaṇakartari 2 sajāte vṛkṣādau 3 baddhamūle ca 4 jaṭare na° medi° . 5 jāte 6 prabuddhe tri° śabdamā° .

prarocana na° pra + ruca--ṇic--bhāve lyuṭ . 1 rucisampādane yathā'rthavādādīnāṃ vidhyarthānaṣṭhāne praroghanārthā pravṛttiḥ . yuc prarocanā tatrārthe strī . sā ca 2 pastāvanāṅgabhede . tasyāḥ prarocanā vīthī tathā prahasanā mukhe . aṅgāthatronmukhīkāraḥ praśaṃsātaḥ prarocanā sā° da° yathā śrīharṣonipuṇaḥ kavirityādi ratnyābalyām . 3 nāṭakāṅgavimarṣāṅgabhede strī parocanā vimarṣe syāt vimarṣāṅgopakrame prarocanā tu vijñeyā saṃhārārthapradarśinī iti tatra lakṣitā yathā veṇyāṃ pāñcālakaḥ ahaṃ devena cakrapāṇinā sahita ityupakrame kṛtaṃ sandehena pūryantāṃ salilenetyādi .

praroha pu° pra + ruha--aca 1 aṅkure plakṣapraroha iva saudhatalaṃ vibheda iti raghuḥ . 2 āroha ca hemaca° . bhāve ghaña . 3 utpattau pu° . bhāve lyuṭ . prarīhaṇa ṣṭatpattau na0

pralapana na° pra + lapa--bhāve lyuṭ . 1 pralāpe 2 anathakavākye sā° da° 188 kārikāyāṃ dṛśyam . bhāve kta . pralapita tatrārthe na° . pralapitamidaṃ kenāpi mitā° kāthate

pralamba tri° pralambate pra + lamba--ac . 1 pralamvamāne 2 danuputre asurabhede pu° agnipu° . 3 trapuṣe (śaśā) 4 payodhare 5 latāṅka re 6 gāthāyāṃ 7 hārabhede medi° . bhāve ghañ . 8 prasambane

pralambaghna pu° pralambamasuraṃ hanti hana--ka . 1 vaṇarāme amaraḥ tena tasya hananakathā harivaṃ° 71 a° dṛśyā . pralambabhidādayo'pyatra .

pralambāṇḍa pu° pralambaḥ aṇḍī'sya . dīrthāṇḍakoṣayute hema° .

pralambha pu° pra + labha--ghañ mum . prakarṣeṇa lābhe . bhāve lyuṭ . pralambhana tatrārthe bhāga° 5 . 25 . 11 .

pralaya pu° pralīthate'smin pra + lī--ādhāre ac . bhūtādi layādhāre kālabhede sa ca caturvidhaḥ nityanaimittikaprākṛtātyantikabhedāt yathoktaṃ kūrmapu° 42 . 43 a° kūrma uvāca nityaṃ naimittikañcaiva prākṛtātyantikau tathā . caturdhāyaṃ purāṇe'smin prācyate pratisañcaraḥ . nityo yathā yo'yaṃ saṃdṛśyate nūnaṃ nityaṃ loke kṣayantviha . nityaṃ saṃkīrtyate nāmnā munibhiḥ pratisañcaraḥ nemittiko yathā brāhyo naimittiko nāma kalpānta yobhaviṣyati . trailokyasyāsya kathitaḥ pratisargo manīḥ ṣibhiḥ prākṛto yathā mahadādyaṃ viśaṣāntaṃ yadā saṃyāti saṃkṣayam . prākṛtaḥ pratisargo'yaṃ procyate kālaci ntakaiḥ ātyantikā yathā jñānādātyantikā ṣokto yo ginaḥ paramātmani . pralayaḥ pratisargo'ya kālacinta parairdvijaiḥ . ātyantikaśca kathitaḥ prallavā kayasādhanaḥ naimittikapralayavistāro yathā tatraiva naimittikanidānīṃ kīrtayiṣye samāsataḥ . caturyugasahasrānta saṃprāpte pratisañcare . ātmasasthāḥ prajāḥ kartuṃ pratipede prajāpatiḥ . tatobhavatyanāvṛṣṭistīvrā sā śatavārṣikī . bhūtakṣayakarī ghārā mavabhūtabhayaṅkarī . tato yānyalpasārāṇi śasyāni pṛthivītale . tāni cāgre pralīyante bhūmitvasupayānti ca . saptaraśmiratho bhūtvā samuttiṣṭhan divākaraḥ . asahyaraśmirbhavati pibannambhogabhastibhiḥ . tatastaṃ raśmayaḥ sapta pibantyambu mahārṇave . tenāhāreṇa te sūryā dīptāḥ sapta bhavanti hi . tasya te raśmayaḥ sapta sūryā bhūtvā caturdiśam . caturlokamidaṃ kṛtsnaṃ dahanti śikhino yathā . vyāpnuvantaśca te viprāstūrdhvañcādhaśca raśmibhiḥ . dīpyante bhāskarāḥ sapta dahanto'gnipratāpimaḥ . te sūryā vahnivat dīptā bahusāṃhahraraśmayaḥ . svaṃ samāvṛtya tiṣṭhanti nirdahanto vasundharām . tatasteṣāṃ pratāpena dahyamānā vasundharā . sādrinadyarṇavadvīpā niḥsnehā samapadyama . dīptābhiḥ santatābhiśca jvālābhiśca samāvṛtaḥ . adhaścordhañca tiryak ca samāvṛtya sahasraśaḥ . sūryagninā prasṛṣṭānāṃ saṃsṛṣṭānāṃ parasparam . ekatvasupajātānāmekajvālo bhavet prabhuḥ . sarvalokapraṇāśaśca so'gnirbhūtāntakṛdbalī . caturlokamidaṃ kṛtsnaṃ nirdahatyātmatejasā . tataḥ pralīne sarvasmin jaṅgame sthāvare tathā . nirvṛkṣā nistṛṇā bhūmiḥ kūrmapṛṣṭhe prakāśate . ambarīpamivābhāti sarvamāpūritaṃ jagat . sarvameva tadārcirbhiḥ pūrṇaṃ jājvalyate nabhaḥ . pātāle yāni tīrthāni mahodadhigatāni tu . tatra nāni pralīyante bhūmitvamupayānti vai . dvīpāṃśca parvatāṃścaiva varṣāṇyatha mahodadhīn . tān sarvān bhasmasātkṛtvā saptātmā pāvakaḥ prabhuḥ . samudrebhyo nadībhyaśca pātālebhyaśca sarvaśaḥ . pivannapaḥ samiddho'gniḥ pṛthivīmāśrito'jvalat . tataḥ saṃvartakaḥ śailānatikramya mahāṃ stathā . sokān dahati dīptātmā rudratejovijṛmbhitaḥ . sa dagdhyā pṛthivīṃ devo rasātalamaśoṣayat . adhastāt pṛthivīṃ dagdhvā divamūrdhaṃ dahiṣyati . yojanānāṃ śatānīha sahasrāṇyayutāni ca . uttiṣṭhanti śikhāstasya bāyuḥ saṃvartakasya ca . gandharvāṃśca piśācāṃśca sayakṣoragarākṣasān . tadā dahatyasau dīptaḥ kālarudrapracoditaḥ . bhūrlokañca 1 bhūvarlokaṃ 2 svarlokañca 3 tathā mahaḥ 4 . dahedaśeṣaṃ kāsāgviḥ kālo viśvatanuḥ svayam . vyuṣṭaṣu teṣu lokeṣu tiryagūrdhvamathāgninā . tat tejaḥ samanuprāpya kṛtsvaṃ jagadidaṃ śanaiḥ . ayogṛhanibhaṃ sarvaṃ tadevaikaṃ prakāśate . tato gajakulonnādāḥ stanitaiḥ samakhaṅkṛtāḥ . uttiṣṭhanti tadā vyomni ghorāḥ saṃvartakā ghanāḥ . kecinnīlotpalaśyāmāḥ kecit kumudasannibhāḥ . dhūmravarṇāstathā kecittathā pītāḥ payīdharāḥ . kecidraktābhavarṇāśca sthūlāḥ kṣāranibhāstathā . śaṅkhakundanibhāścānye jātyañjananimāḥ pare . manaḥśilānibhāstvanye kapotasadṛśāḥ pare . kecit rudrākṣavarṇābhāstathānye kṣīrasannibhāḥ . tathā karvūravarṇābhā bhinnāñjananibhāstathā . indragopanibhāḥ keciddharitālanibhāstathā . kākāṇḍakanibhāḥ keciduttiṣṭanti ghanā divi . kecit parvatasaṅkāśāḥ kecidgajakulopamāḥ . kūṭāgāranibhāścānye kecinmīnakulodvahāḥ . bahurūpā ghorarūpā ghorasraraninādinaḥ . tadā jaladharāḥ sarve pūrayanti nabhastalam . tataste jaladā ghorā vāriṇā bhāskarātmajāḥ . saptadhā saṃvṛtātmānastamagniṃ śamayantyuta . tataste jaladā varṣaṃ varṣantīha himaughavat . sughoramaśivaṃ saryaṃ nāśayanti ca pāvakam . pravṛttena tadātyarthamambhasā pūryate kila . adbhistejo'bhibhūtatvāttadāgniḥ praviśatyapaḥ . naṣṭe cāgnau varṣaśataiḥ payodā jalasambhavāḥ . plāvayanto 'tha bhuvanaṃ mahājalaparisravaiḥ . ghārābhiḥ pūrayantīdaṃ codyamānāḥ svayambhuvā . udyantaḥ salilauthaiśca velā iva mahodadheḥ . sādridvīpā tathā pṛthvī jalaiḥ saṃchādyate śanaiḥ . ādityaraśmibhiḥ pītaṃ jalamabhreṣu tiṣṭhati punaḥ patati tadbhūmau pūryante tena cārṇavāḥ . tanaḥ sasudrāḥ svāṃ velāmatikrāntāstu kṛtsnaśaḥ . parvatāśca vilīyante mahī cāpsu nimajjati . tasvinnekārṇave ghore naṣṭe sthāvarajaṅgame . yoganidrāṃ samāsthāya śe devaḥ prajāpatiḥ . caturyugasahasrāntaṃ kalpamāhurmaharṣayaḥ . vārāho vartate kalpo yasya vistāra īritaḥ . asaṃkhyātāstathā kalpā brahmaviṣṇuśivātmakāḥ . kathitā hi purāṇeṣu munibhiḥ kālacintakaiḥ . sāttvikeṣyathakalpeṣu māhātmyamakhilaṃ hareḥ . tāmaseṣu śivasyoktaṃ rājaseṣu prajāpateḥ . so'yaṃ pravartate kalpo vārāhaḥ sāttviko mataḥ . anye ca sāttvikāḥ kalpā mama teṣu parigrahaḥ . dhyānantapastathā jñānaṃ labdhvā teṣveva yoginaḥ . ārādhya giriśaṃ yatnāt yāti tat paramaṃ padama . so'haṃ sattvaṃ samādhāya māyī māyāmayaṃ svayam . ekārṇave jagatyasmin yoganidrāṃ vrajāmi tu . māṃ paśyanti mahātmānaḥ suptaṃ kāle maharṣayaḥ . janaloke vartamānāstapasā yogacakṣuṣā . ahaṃ purāṇapuruṣo bhūrbhuvaḥprabhavo viduḥ . sahasracaraṇaḥ śrīmān sahasrākṣaḥ sahasrapāt . mantro'gnirbrāhmaṇā gāvaḥ kuśāśca samidho hyaham . prokṣaṇī ca sruvaścaiva somo ghṛtabhayo'syaham . saṃvartako mahānātmā pavitraṃ paramaṃ yaśaḥ . vedavedyaḥ prabhurgoptā gopatirbrahmaṇomukham . anantastārako yogī gatirmatimatāṃvaraḥ . haṃsaḥ prāṇo'tha kapilo viśvamūrtiḥ sanātanaḥ . kṣetrajñaḥ prakṛtiḥ kālo jagadvījamathāmṛtam . mātā pitā mahādevo matto hyanyanna vidyate . ādityavarṇo bhuvanasya goptā nārāyaṇaḥ puruṣo yogamūrtiḥ . māṃ paśyanto yatayo yoganiṣṭhā jñātvātmānamamṛtatvaṃ vra janti . prākṛtapralayavistāro yathā tatraiva kūrma uvāca ataḥparaṃ pravakṣyāmi pratisargamanuttamam . prākṛtaṃ ca samāsena śṛṇudhvaṃ gadato mama . gate parārdhadvitaye kāle lokaprakālakaḥ . kālāgnirbhasmasāt kartuṃ karoti nikhilaṃ matim . ātmanyātmānamāveśya bhūtvā devo maheśvaraḥ . dahedaśeṣaṃ brahmāṇḍaṃ sadevāsuramānuṣam . tamāviśya mahādevo bhagavānnīlalohitaḥ . karoti lokasaṃhāraṃ bhīṣaṇaṃ lokamāśritaḥ . prāviśya maṇḍalaṃ sauraṃ kṛtvā'sau bahudhā punaḥ . nirdahatyasvilaṃ lokaṃ saptasaptisvarūpa dhṛk . sa dagdhvā sakalaṃ sattvaṃ mantraṃ brahma śiro mahat . devatānāṃ śarīreṣu kṣipatyakhiladāhakaḥ . dagdheṣvaśeṣadeheṣu devī girivarātmajā . ekā sā sākṣiṇaḥ śambho stiṣṭhate vaidikī śrutiḥ . śiraḥkapālairdevānāṃ kṛta tagdharabhūṣaṇaḥ . ādityacandrādigaṇaiḥ pūrayan vyomamaṇḍalam . sahasrahastacaraṇaḥ sahasrārcarmahābhujaḥ . daṣṭrākarālavadanaḥ pradīptānalalocanaḥ . triśṛlī kṛttivasano yogamaiśvaramāsthitaḥ . pītvā tat paramānandaṃ prabhūtamamṛtaṃ svakam . karoti tāṇḍavaṃ devīmālokya parameśvaraḥ . pītvā nṛtyāmṛtaṃ devī bhartuḥ paramamaṅgalā . yogamāsthāya devasya dehamāyāti śūlinaḥ . sa tyaktvā tāṇḍavarasaṃ syecchayaiva pinākadhṛk . yāti svabhāvaṃ bhagavān dagdhvā brahmāṇḍamaṇḍalam . saṃsthiteṣvatha deveṣu brahmaviṣṇupinākiṣu . guṇairanekaiḥ pṛthivī vilayaṃ yāti vāriṣu . sa bāritattvaṃ saguṇaṃ grasate havyapāhanaḥ . taijasaṃ guṇasaṃyuktaṃ vāyau saṃyāti saṃkṣayam . ākāśe saguṇo vāyuḥ pralayaṃ yāti sattamāḥ! . bhūtādau ca tathā''kāśaṃ līyate guṇasaṃyutam . indriyāṇi ca sarvāṇi taijase yānti saṃkṣayam . vaikārike devagaṇāḥ pralayaṃ yānti sattamāḥ! . vaikārikastaijasaśca bhūtādiśceti sattamāḥ! . trividho'yamahaṅkāro mahati pralayaṃ vrajet . mahāntamebhiḥ sahitaṃ brahmāṇamamitaujasam . avyaktaṃ jagato yoniḥ saṃharedekamavyayam . evaṃ saṃhṛtya bhūtāni tattvāni ca maheśvaraḥ . niyojayatyathānyonyaṃ pradhānaṃ puruṣaṃ param . pradhānapuṃsorajayoreṣa sahāra īritaḥ . maheśvarecchājanito na khayaṃ vidyate layaḥ . guṇasāmyaṃ tadavyaktaṃ prakṛtiḥ parigīyate . pradhānaṃ jagato yonirnāvātattvagacetanam . kūṭasthaścinmayo hyātmā kebalaḥ pañcaviṃśataḥ . gīyate munibhiḥ sākṣī mahānekaḥ pitāmahaḥ . evaṃ saṃhārakaraṇī śaktirmāheśvarī dhruvā . pradhānādyaṃ viśeṣāntaṃ dahedrudra iti śrutiḥ . yogināmatha sarveṣāṃ jñānavinyastacetasām . ātyantikañcaiva layaṃ vidadhātīha śaṅkaraḥ . ātyantikapralayavistāro yathā viṣṇu pu° parāśara uvāca ādhyātmikādi maitreya jñātvā tāpatrayaṃ budhaḥ . utpannajñānavairāgyaḥ prāpnotyātyantikaṃ layam . ādhyātmiko vai dvividhaḥ śārīro mānasastathā . śārīro bahubhirbhedairbhidyate śrūyatāñca saḥ . śirorogapratiśyāyajvaraśūlabhagandaraiḥ . gulmārśaḥśvayathuśvāsacchardyādibhiranekadhā . tathākṣirogātīsārakuṣṭhāṅgāmayasaṃjñakaiḥ . bhidyate dehajastāpo mānasaṃ śrotumarhasi . kāmakrodhabhayadveṣalobhamohaviṣādajaḥ . śokāsūyābamānerṣyāmātsaryādibhavastathā . mānaso'pi dvijaśreṣṭha! tāpo bhavati naikadhā . ityevamādibhirbhedaistāṇo hyādhyātmikaḥ smṛtaḥ . mṛgapakṣimanuṣyādyaiḥ piśācoramarākṣasaiḥ . sarīsṛpādyaiśca nṛṇāṃ janyate cādhibhautikaḥ . śītoṣṇavātavarṣāmbu vaidyutādisamudbhavaḥ . tāpo dvijavaraśreṣṭha! kathyate cādhidaivikaḥ . tadasya trividhasyāpi duḥkhajātasya paṇḍitaiḥ . garbhajanmajarādyeṣu sthāneṣu prabhaviṣyataḥ . nirastātiśayāhlādasukhabhāvaikalakṣaṇā . bheṣajaṃ bhagavatprāptirekāntātyantikī matā . tasmāt tatprāptaye yatnaḥ kartavyaḥ paṇḍitairnaraiḥ . tatprāptiheturjñānañca karma coktaṃ nahāmune! . āgamītthaṃ vivekācca dvidhā jñānaṃ tathotyate . śabdavrahmāgamamayaṃ paraṃ brahma vivekabhram . anyantama ivājñānaṃ dīpavaccendriyodbhavam . yathā sūryastathā jñānaṃ yadviprarṣe! vivekajam . manurapyāha vedārthaṃ smṛtvā yanmunikattasa! . tadetacchrūyatāmatra sādhu te gadato mama . dve brahmaṇī veditavye śabdabrahma parañca yat . śabdabrahmaṇi niṣṇātaḥ paraṃ brahmādhigacchati . dve vidye veditavye vai iti cātharvaṇī śrutiḥ . parayā tvakṣaraprāptirṛgvedādibhavā'parā . yattadavyaktamajaramacintyamajamavyayam . anirdeśyamarūpañca pāṇipādādyasaṃyutam . vibhuṃ sarvagataṃ nityaṃ bhūtayonibhakāraṇam . vyāpya'vāpyaṃ yataḥ sarvaṃ taṃ vai paśyanti sūrayaḥ . tadbrahma tatparaṃ dhāma taddhyeyaṃ mokṣakāṅkṣiṇām . śrutivākyoditaṃ sūkṣmaṃ tadvijñoḥ paramaṃ padam . tadeva bhagavadvācyaṃ svarūpaṃ paramātmanaḥ . vācako bhagavacchabdastasyādyasyākṣarātmanaḥ . śavaṃ migaditārthasya satattvaṃ tasya tattvataḥ . jñāyate yena tajjñānaṃ paramatyattayīmayam . aśabdagocarasyāpi tasyaiva brahmaṇo dvija! . pūjāyāṃ bhagavacchabdaḥ kriyate haupacārikaḥ . śuddhe mahāvibhūtyākhye pare brahmaṇi vartate . maitreya! bhagavacchabdaḥ sarvakāraṇakāraṇe . sarvāṇi tatra bhūtāvi vasanti paramātmani . bhūteṣu ca sa sarvātmā vāsudevastataḥ smṛtaḥ . svāṇḍikyaḥ janakāyāha pṛṣṭaḥ keśidhvajaḥ purā . nāmavyākhyāmanantasya vāsudevasya tattvataḥ . bhūteṣu vasate so'ntarvasantyatra ca tāni yat . dhātā vidhātā jagatāṃ vāsudevastataḥ prabhuḥ . sa sarvabhūtaprakṛtirvikāraguṇāṃśca dāṣāṃśca mune! vyatītaḥ . atītasarvāvaraṇākhilātmātenāstṛtaṃ yadbhuvanāntarālam . samastakalyāṇaguṇātmako hi svaśaktileśāvṛtabhūtasargaḥ . icchāgṛhītābhimatorudehaḥ saṃsādhitāśeṣajagaddhito'sau . tejovalaiśvaryasamanvitaśca svavīryaśaktyādiguṇaikarāśiḥ . paraḥ ṣarāṇāṃ sakalā na yatra kleśādayaḥ santi parāvarette . sa īttaro vyaṣṭisamaṣṭirūpo vyaktasvarūpaḥ prakaṭattrarūpaḥ . sarveśvaraḥ sarvadṛk sarvavettā samastaśaktiḥ parameśvarākhyaḥ . sa jñāyate yena tadastadīṣaṃ śuddhaṃ paraṃ nirmalamekarūpam . saṃdṛśyate cāpyavagamyate vā tajjñānamajñānamato'nyaduktam viṣṇu pu° . nārada uvāca . kṛtaṃ tretā dvāparañca kaliśceti caturyugam . dinamekaṃ yuga jñayaṃ tasya yā caikasaptatiḥ . manvantarantu tajjñeyaṃ te tu gatra caturdaśa . sa kalpo nāma vai kāṃlastadante prasuyasya vaḥ . sā brahmrātrī rājendra! yatra tete'vyujāsanaḥ . trayolokāstadā rājan! līyante tannimittataḥ . naimittiko layo nāma dainandina itīryate . evaṃ dinapramāṇena brahmaṇaḥ śatavārṣikama . āyuḥ pūrvaparārdhe tu parārdhe dve prakīrtite . dviparārdhe vyatīte tu vrahmaṇo jagadātmanaḥ . tadā prakṛtayaḥ sapta pralayaṃ yānti bhūmipa! layaḥ prākṛtiko hyeṣa līne brahmaṇi bhūpate! . aṇḍakoṣo'pi sakalaḥ pralayaṃ yāti sarvaśaḥ . pūrvarūpantu vakṣyāmi pralayasyāsya bhūpate! . śatavarṣāṇi bhūmau hi parjanyo naiva varṣati . durbhikṣe nirjale loke prajāḥ sarvāḥ kṣudhārditāḥ . parasparaṃ bhakṣyamāṇāḥ kṣayaṃ yāsyanti bhūmipa! . samudre ca dharaṇyāñca vṛkṣeṣu ca satāsu ca . dehe ca yo rasastaṃ hi ravirharati raśmibhiḥ . tataḥ saṃvartako nāma jvālāmālī hutāśanaḥ . saṅkarṣaṇamukhotpanno dahatya'nilasārathiḥ . sarvaṃ brahmāṇḍabhāṇḍaṃ vaitatkālakṣobhagarjitaḥ . evaṃ dagdhaṃ mahārāja . vahnyarkābhyāṃ samantataḥ . dagdhvā gomayapiṇḍābhaṃ brahmāṇḍaṃ sāravarjitam . pracaṇḍaḥ pavagī rājaṃstatovarṣaśataṃ punaḥ . saṃvartako nāma mahān brahmāṇḍaṃ cālayiṣyati . tato meṣā mahāghārā nānāvarṇā anekaśaḥ . śataṃ varṣāṇi varṣanti garjanti ca mahāsvanāḥ . ekodakaṃ tato viśvaṃ nirguṇaṃ nirvikārakam . bhūmerganghaguṇaṃ rājan! grasantyāpaḥ samantataḥ . guṇanāśāt svayaṃ pṛthvī pralayaṃ prāpasyate tadā . tejastvapāṃ rasaguṇaṃ sagandhaṃ pivate balāt . tataḥ pralayamāyānti rājannāpo'pi tatkṣaṇāt . tejasastu tato rūpaṃ rasagandhasamanvitam . vāyurharati caṇḍātmā, tejaḥ pralayamṛcchati . ākāśastu tato vāyeḥ sparśaṃ paraguṇaiḥ saha . samādatte mahārāja! ambare'tha pralīyate . ākāśasya guṇaṃ śabdaṃ gaṇairanyaiḥ samanvitam . ahaṅkāraḥ samādatte nabhastasmin pralīyate . taijaseṣvindriyāṇyaṅga devā vaikārikā stathā . ahaṅkāre pralīyante jagadetaccarācaram . ahaṅkāraṃ bhakṣayanti tataḥ sattvādayo guṇāḥ . grasate tān mahārāja! ādyā prakṛtirucyate . na tasyāḥ kāladoṣeṇa pariṇāmo nararṣabha! . ādyantarahitā sā hi nityaṃ kāraṇamavyayam . śaktirbhagavataḥ sā hi tadekaparamā ca sā . ityuktaḥ pralayo rājan! viśvasyāsya mahāmate! . yathotpattikrameṇāsya vyutkrameṇa layastathā sa ca pralayo nyāyādimate dvividhaḥ khaṇḍapralayo mahāpralayaśca tatra janyadravyānadhikaraṇakāṇatvaṃ khaṇḍapralayatvaṃ janyabhāvānadhikaraṇakālatvaṃ mahāpralayatvaṃ mahāpralayaśca na pramāṇasiddha iti naṣvanaiyāvikāḥ . tatra naimittikapralayakālaśca kalpatulyaḥ yadā sa devo jāgarti tadedaṃ ceṣṭate jagat . yadā svapiti śāntātmā tadā sarvaṃ pralīyate iti manunā hiraṇyagarbhasya nidāsamaye tatpralayasyokteḥ śarvarī tasya tāratī iti tatkāsasya ca kalpatulyakālatvamuktam . etadabhiprāyeṇa amare pralayo naṣṭaceṣṭatā ityuktam naimittikapralayakāle sarvabhūtānāṃ ceṣṭhāśūnyatvāt . pralayaḥ sukhaduḥkhābhyāṃ ceṣṭājñānanirākṛtiḥ sā° da° ukte 2 sāttvikabhāvabhede .

pralava pu° pra + lū--bhāve adh . 1 prakarṣeṇa chedane yāthā° antodāttatā'sya . pralūyate . karmaṇi ap . 3 khaṇḍabhede 2 leśe ca kātyā° śrau° 26 . 1 . 10 (muñjapralavān) muñjaleśān .

pralavitra na° pralūyate'nena pra + lū + karaṇe itra . chedanasādhane astrādau thāthā° antodāttatā'sya .

pralāpa pu° pra + lapa--bhāve ghañ . 1 anarthakavākye 2 niṣprayojane unmattādivākye ca amaraḥ . 3 rogāṇāmupasargabhede mūrchā māṃsakṣayomohaḥ pralāpo maraṇamiti kṣuye suśrute dhāyopasargoktau .

pralāpahan pu° pralāpaṃ hanti hana--kvip . kulatthajāte'ñjane rājani° .

pralāpin tri° pra + lapa--tācchīlye ghinuṇ . pralapanaśīle

pralīna tri° pra + lī--kartari kta . 1 pralayaṃ prāpte 2 ceṣṭāśūnye ca . tasya bhāvaḥ tal . ṣralīnatā ceṣṭānāśe indriyasvāpe ca .

pralepa pu° pra + lipa--bhāve ghañ . vraṇādiśodhanārthe dravyaviśeṣeṇa lepanaviśeṣe . suśrute ālepopakrame sa trividhaḥ pralepaḥ pradeha ālepaśceti . teṣāmantaraṃ, pralepaḥ śītastanuraviśoṣī viśoṣī ca . pradehastūṣṇaḥ śīto vā bahulo'bahuraviśoṣī ca . raktapittaprasādanakṛdālepaḥ iti ālepanabhedalakṣaṇānyuktāni tatra dravyabhedāstatroktā dṛśyāḥ

pralepaka tri° pra + lipa--ṇvul . 1 pralepakartari striyāṃ ṭāp kāpi ata ittvam pralepikā tasyā dharmyam mahiṣyā° an . 2 pralepikādharme tri° . suśrutokte 3 jvarabhede pu° tathā pralepako jñeyaḥ śoṣiṇāṃ prāṇanāśanaḥ . duścākatdanamo mandaḥ sukaṣṭo dhātuśoṣakṛt pralepakaṃ vātavalāsa kakṣa kaphādhikatpena vadanti tajjñāḥ nuśrute taktaṇādyuktam.

[Page 4490b]
praleha pu° pralihyate'sau pra + liha--karmaṇi ghañ . vyañjanabhede (koramā) pākarājeśvaraḥ .

pralolupa tri° prā° sa° . 1 atyantalolupe garuḍavaṃśye kuntiputre 2 pakṣibhede pu° mārka° pu° 7 a° .

pravaka tri° pru + gatau sādhukāraitve dyotye vun . bhūyogatiyute tatra sādhukāriṇi tattvavodhinī .

pravaktṛ tri° pravakti pra + vaca--tṛc . prakarṣeṇa vaktari 1 arthānusandhānapūrvakavedādivācake 2 tadarthopadeśake ca manuḥ 6 . 1 86 yājña° 2 . 352

pravaga puṃ strī° plavaga + lasya raḥ . khage amaraṭhīkā . evaṃ pravaṅgaṃ pravaṅgamāvapi rasyu latve tatrārthe . sarvatra jātitvāt striyāṃ ṅīṣ .

pravacana na° prīcyate pra + vaca--karmaṇi lyuṭ . 1 vedādau śāstre bhāve lyuṭ . 2 arthānusandhānapūrvakakathane ca nāyamātmāpravacanena labhya kaṭhopa° . asya tiṅaḥ paramya gotrā° kuttsāyām udāttatā .

pravacanīya tri° pra + vaca--karmaṇi anīyas . prakarṣeṇa arthānusandhānena 1 vācye . bhavya geyetyādi vā° kartari anīyar . pravaktari karmapravacanīyāḥ tacchabde dṛśyam .

pra(prā)vaṭa pu° pru + bā° aṭa--svārthe aṇ vā . yave jaṭādharaḥ .

pra(ba)vaṇa pu° pra + va (ba)ṇa--ac . 1 catuṣyathe anaraḥ 2 nimnasthāne 3 udare 4 namre meṭiniḥ . 5 āyate 6 praguṇe 7 kṣaṇa śabdara° . 8 plute 9 svigdhe tri° viśvaḥ 10 kṣīṇe ca tri° dharaṇiḥ . 11 āsūkte tri° hemaca° .

pravat tri° pravaṇe vāti vā--bā° ḍati . 1 prabaṇadeśe nimvasthāne gantari ṛ° 7 . 50 . 4 ato'styarṣe yatūp masya vaḥ tāntatvāt na padatyam . pravattvat tadyute tri° . ṛ° 1 . 1 81 . 3 bhāṣyam . striyāṃ ṅīp . sopasṛṣṭe dhātrarthe vartamānāt propasargāt vati . 2 prakṛṣṭanamanādau ca .

pravatsyatpatikā strī pravatsyanpatiryasyāḥ . yasyāḥ patiḥ paradeśaṃ gamiṣyati tādṛśyāṃ striyāṃ rasamañjarī . tatra tallakṣaṇabhedādikamuktaṃ yathā yasyāḥ patiragrimakṣaṇe deśāntaraṃ yāsyatyeva sā pravatsyatpatikā . asyāśceṣṭā kākuvacanakātaraprekṣaṇagamanavighnopadarśananirvedasantāpasammohaniśvāsabāṣpādayaḥ . sā ca sṛgdhāmadhyāproḍhāparakīyā dhāraṇībhedāt dhañjavidhā tadudāharaṇāni tatra dṛśyāni .

pravadyāma tri° bhā--bhāve yā° manin pravat prakṛṣṭabatiyuktaḥ thābhā vatiryaram . prakṛṣṭagamaneva śīghrayāyini ṛ° 1 . 1 18 . 3 bhāṣye dṛśyam . tatra ṭāsthāne supāṃsulopaḥ ityādinā pā° āt . ato nopadhālopa iti bodhyam .

pravayana na° pra + vaya--gatau bhāve lyuṭ . 1 prakarṣeṇa 2 gamane karaṇe lyuṭ . 2 pratode hemaca° .

pravayas tri° prakṛṣṭaṃ vayo'sya . 1 vṛddhe sthavire hemaca° . 2 purāṇe nighaṇṭuḥ

pravayyā strī pra + vi--yat bhayyapravayye chandasi pā° na° . prakarṣeṇa gatiyutāyāṃ striyāṃ striyāmevāsya nipātaḥ puṃsi karmaṇi tu yat praveya iti si° kau° .

pravara pu° pra + vṛ--ap . 1 santatau 2 gotre gotrapravartakamunivyāvartake 3 munibhede ca . 4 śreṣṭhe tri° 5 agurucandane na° . medi° . gotrabhede gotrapravartakamunigaṇāśca ārṣaśabde 814 a° dṛśyāḥ . tadadhikaṃ pravarādhyāyādau dṛśyam .

pravaralalita na° yamaunaḥ so rogaḥ pravaralalitaṃ nāma vodhyam vṛ° ra° ṭīkokte ṣoḍaśākṣarapādrake chandobhede .

pravaravāhana pu° dvi° va° . pravaraṃ vāhanaṃ yayoḥ . aśvinīkumārayoḥ hemaca° .

pravarga pu° pravṛjyate'sau pra + vṛja--ghañ . 1 viṣṇau harivaṃ° 42 a° . 2 pravarmye mahāvīre hemaca° . tatra pravargya ityeva pāṭho nyāyyaḥ .

pravargya pu° pra + vṛja--karmaṇi ṇyat kutvam . 1 mahāyīre tatprakāraḥ kātyā° śrau° 26 a° pravargyādhyāye dṛśyam . astyarthe matup . pravargyavat . 2 tadyute 2 yajñabhede pu° śata° brā° 3441

pravartaka tri° pravartayati pra + vṛta--ṇic--ṇvul . pravṛttijanake balavadaniṣṭānanubandhīṣṭasādhanatve sati kṛtisādhyatāviṣayakaṃ jñānam iṣṭasādhanatāviṣayakaṃ kṛtisādhyatājñānaṃ vā pravartakamiti jarannaiyāyikāḥ . yathā vā svaviśeṣaṇavattāpratisandhānajanyaṃ kāryatājñānaṃ pravartakamiti guravaḥ . codaneti kriyāyāḥ pravartakaṃ vacanam codanāsūtre śavarabhāṣyam kriyāyā niyogasya jñānadvārā pravartakaṃ vākyaṃ codanetyarthaḥ .

pravartanā strī ghra + vṛta--ṇic--yuc . pravṛttijanakavyāpāre vidhyādau asti pravartanārūpamanurūpaṃ caturṣvapi iti bhartṛhariḥ . bhāve lyuṭ tatrārthe ārambhe ca na° .

pravalākin pu° 1 bhujaṅge 2 citramekhalake ca viśvaḥ .

pravasu pu° ilinṛpaputre duṣmalabhrātari nṛpabhede bhā° ā° 94 a° .

pravaha pu° pra + vaha--ac . yasmāt jyotīṣi vahati pravahastena kīrtitaḥ ukte 1 vāyubhede . bhāve ap . 2 nagarādvahirgamane

[Page 4491b]
pravahaṇa na° pra + vaha--karaṇe lyuṭ . 1 manuṣyavāhye 2 vastrācchādite strīvāhane karṇīrathe (mahāpāla) amaraḥ .

pravahli strī prabalhi--pṛṣo° antasthādi° varṇavyatyāsaśca . prahelikāyāṃ bharataḥ vā ṅīp tatrārthe svārthe ka . tatrārthe ama0

pravā pu° prakarṣeṇa vāti gacchati vā--kvip . anne yaju° 15 . 6 vedadī° .

pravāc tri° prakṛṣṭā vāk yasya . yuktiyuktavākyavaktari jaṭā° .

pravāṇī strī pra + ve--lyuṭ ṅīp . 1 tantuvāyaśalākāyām (māku) niṣkrāntā pravāṇyāḥ nirā° sa° gauṇatve pravāṇiśabdasya hrasve sambhavati bharatena yat vāṇiśabdasyāpi hrasvāntatvaṃ kalpitaṃ taccintyam .

pravāta tri° prakṛṣṭo vāto yatra . 1 sukhasevyavātayuktadeśādau pra + vā--kta . 2 nimne pravaṇe ca pravātaijasśabde dṛśyam .

pravātṛ tri° prakarṣeṇa vāti pra + vā--śatṛ . 1 prakṛṣṭagatiyute 2 prāṇe pu° prāṇo vai pravān śata° brā° 1433

pravātaijas tri° pravātaṃ pravaṇaṃ teja ojo yasya . pravātatejasi niru° 9 . 8

pravāda pu° pra + vada--ghañ . 1 paramparāgatavākye lokeṣu 2 prasiddhe lokavāde 3 parasparakathopakathane ca .

pravādin tri° pra + vada--tācchīlye ṇini . parasparakathanakā rake striyāṃ ṅīp .

pravāra pu° pra + vṛ--ācchādane karaṇe ghañ . ācchādane vastre vibhāṣetyanuvartamānāt api pravara tatrārthe si° kau° .

pravāraṇa na° pra + vṛ--ṇic--lyuṭ . 1 kāmye dāne 2 kāmyasya uttamavastuno dāne ca amaraḥ . 3 prakarṣeṇa vāraṇe medi° . 4 mahādāne trikā° tasya uttamavastuno dānarūpatvāttathātvam

pravāsa pu° prasthitasya vāsaḥ . gṛhāt prasthitasya bhinnadeśe vāse cirapravāsagatasya punarnāgatasya vārtādyaśravaṇe kālaviśeṣe tasya pretatvāvadhāraṇamuktaṃ tri° ta° sandehe tvāha yamaḥ gatasya na bhavet vārtā yāvat dvādaśavārṣikī . pretāvadhāraṇantasya kartavyaṃ sutabāndhavaiḥ . yanmāsi yadaharyātastanmāsi tadahaḥkriyā . dinājñāne kuhūstamya āṣāḍhasyātha vā kuhūḥ . ni° si° vṛddhamanuḥ proṣitasya tathā kālo gataśceddvādaśāvdikaḥ . prāpte trayodaśe varṣe pretakāryāṇi kārayet . vṛhaspatiḥ yasya na na śrūyate vārtā yāvaddvādaśa vatsarān . kuśaputrakadāhena tasya syādavadhāraṇā . bhaviṣye pitari poṣite yasya na vārtā naiva cāgamaḥ . ūrdhaṃ pañcadaśādvarṣāt kṛtvā tatpratirūpakam . kuryāttasya tu saṃskāraṃ yathoktavivinā tataḥ . tadādīnyeva sarvāṇi pretakarmāṇi kārayet . dvādaśāvdapratīkṣā pitṛbhinnaviṣayeti madanaratne uktam . gṛhyakārikāyāntu tasya pūrvavayaskasya viṃśatyavdīrdhvataḥ kriyā . ūrdhvaṃ pañcadaśavdāt tu madhyame vayasi smṛtā . dvādaśādvatsarādūrdhvamuttare vayasi smṛtā . cāndrāyaṇatrayaṃ kṛtvā triśat kṛcchrāṇi vā sutaiḥ . kuśaiḥ pratikṛtiṃ dagdhvā kāryāḥ śocādikāḥ kriyāḥ ityuktam parāśaraḥ deśāntaragato naṣṭastithirna jñāyate yadi . kṛṣṇāṣṭamī hyamāvāsyā kṛṣṇā caikādaśī ca yā . udakaṃ piṇḍadānaṃ ca tatra śrāddhaṃ tu kārayet . idaṃ māsajñāne pravāsādāgatena gurvādeḥ pādayorgrahaṇapūrvakam praṇāmo vihitaḥ yathā viproṣya pādagrahaṇamanvahañcābhivādanam . gurudāreṣu kurvīta satāṃ dharmamanusmaran . mātṛsvasā mātulānī śvaśrūścātha pituḥ svasā . prapūjyā gurupatnīva samāstā gurubhāryayā . bhrātṛbhāryopasaṃgrāhyā savarṇā'hanyahanyapi . viproṣya tūpasaṃgrāhyā jñātisambanghi yoṣitaḥ . piturbhaginyāṃ mātuśca jyāyasyāñca svasaryapi . mātṛvadvṛttimātiṣṭhenmātā tābhyo garīyasī kaurmapu° 13 a0

pravāsana na° pra + vasa--ṇic--bhāve lyuṭ . 1 videśavāsane sītāpravāsanapaṭoḥ karuṇāṃ kutaste uttaracaritam . 2 vadhe amaraḥ . 3 nirvāsane purāt bahiryāpane .

pravāsin tri° pra + vasa--ṇini . 1 videśe vāsini hemaca° . pravāsī sukhamāyāti ṣaṭpañcāśikā . striyāṃ ṅīp

pravāsya tri° pra + vasa--ṇic--karmaṇi yat . purānnirvāsye manuḥ 8 . 284

pravāha pu° pra + vaha--ghañ . 1 pravṛttau 2 jalādisrotasi medi° 2 vyavahāre viśvaḥ 4 uttamāśve nānārtharatnā° . 5 santatau kālena deśena vā vicchedābhāve pravāharūpeṇānādi

pravāhaka tri° pra + vaha--ṇvul . 1 prakarṣeṇa boḍhari 2 rākṣase puṃstrī° śabdamālā .

pravāhaṇa pu° 1 jaibale ṛṣibhede śata° brā° 14 . 91 . 1 tasyāpatyaṃ śubhrā° ḍhak pūrvapadasya vā vṛddhiḥ . prāvāhaṇeya pravāhaṇeya tadapatye puṃstrī° tato'patye iñ prāvahaṇeyi pravāhaṇeyi pravāhāṇeyasyāpatye puṃstrī° . pravāhayati pra + vaha--ṇic-lyu . 2 pravāhayitari vibhurasi pravāhaṇaḥ yaju° 5 . 31

pravāhikā strī pra + vaha--rogākhyāyām ṇvul . grahaṇīrīge amaraḥ grahaṇīśabde 2752 pṛ° dṛśyam . tataḥ apanayane tasi . pravāhikātaḥ kuru pravāhikāyāḥ pratīkāraṃ kurvityarthaḥ si° kau° .

pravāhin tri° pra + vaha--ṇini . 1 pravāhayute tri° . pravāha + puṣkarā° deśe iti ṅīp . 2 pravāhiṇī pravāhayutadeśe strī

pravāhī strī pra + vaha--ṇic--ac gaurā° ṅīṣ . bālukāyāṃ rājani° .

pravāhya pu° pravāhe bhavaḥ yat . 1 rudrabhede yaju° 16 . 43 . pra + vaha--karmaṇi ṇyat . 2 prakarṣeṇa vāhye ca .

pravikhyāti strī pra + vi + khyā--bhāve ktin . atiprasiddhau amaraḥ

pravidāraṇa na° pravidārayatyatra pra + vi + dṝ--ṇic--ādhāre lyuṭ . 1 yuddhe amaraḥ . bhāve lyuṭ . 2 avadāraṇe medi° . karmaṇi lyuṭ . 3 ākīrṇe tri° śabdara° . kartari lyu 4 pravidāraṇakārake tri° .

pravivara na° prakṛṣṭaṃ vivaraṃ chidramasya . 1 pītakāṣṭhe śabdaca° . 2 prakṛṣṭacchidrayute tri° .

praviśleṣa tri° prakarṣeṇa viśleṣo yasya . 1 vidhure 2 paramaviśleṣayute ca amaraḥ .

praviṣā strī prahataṃ viṣaṃ yayā . ativiṣāyās (ātaic) asaraḥ .

praviṣṭa tri° pra + viśa--kartari kta . 1 kṛtapraveśe 2 paippalādikauśikayormātari strī harivaṃ° 191 a° .

pravīṇa tri° vīṇayā pragāyati pra + vīṇā + ṇic--ac . 1 nipuṇe vīṇayā gāyakasya naipuṇyaprasiddheḥ tattulyanaipuṇyavattvāttathātvam . bhautyasya manoḥ 2 putrabhede pu° harivaṃ 7 a° .

pravīra pu° prā° sa° . 1 prakṛṣṭavīre 2 subhaṭe 3 uttame tri° dharaṇiḥ 4 haryaśvanṛpaputrabhede pu° biṣṇu pu° . 5 pūroḥ pauṣṭyāṃ bhāryāyāṃ jāte putrabhede pu° bhā° ā° 94 a° . ailasya upadānavyāṃ jāte 6 putrabhede pu° harivaṃ° 32 a° . 7 puruvaṃśye pracinvataḥ putre nṛpabhede pu° harivaṃ° 31 a° .

pravīrabāhu pu° rākṣamubhede rāmā° 3 . 35 sa° .

pravṛñjanīya pu° pra + vṛnja--karmaṇi anīyar . 1 pravargye 2 mahāvīre kātyā° 26 . 7 . 14

pravṛt na° pravṛṇoti bhūtāni pra + vṛ--kvip . anne thaju° 15 . 9 vedadīpaḥ .

pravṛtahoma pu° homabhede kātyā° śrau° 9 . 8 . 168

pravṛtta tri° pra + vṛta--kartari kta . 1 kṛtapravṛttike pravṛttiyute 2 ārabdhe ca pravṛttamanyathā kuryāt yadi mohāt kathañcana chandogapa° . 3 pravṛttilakṣaṇe tharmabhede . bhāve kta . 4 pravṛttau na° .

pravṛttaka na° yadā samāvolayugmakau pūryayorbhavati tatavavṛttakam vṛ° ra° ukte vaitālīyapravaraṇīye mātrāvṛttabhede .

pravṛttacakra pu° pravṛttaṃ svājñānusāreṇa cakra rāṣṭrādi yasya . rāṣṭrādiṣvapratihatājñe pravṛttacakratāṃ caiva bāṇijyaṃ prabhutāṃ tathā yājña° vyā° mitākṣarā .

pravṛtti strī pra + vṛta--ktin . 1 pravāhe 2 vārtāyām 3 abantyādideśe medi° 4 hastimade hemaca° . 5 nyāyokte cikīrṣākṛtisādhyatājñānādhīne 6 prayatnabhede ca prayatnaśabde dṛśyam . cikīrṣākṛtisādhyeṣṭasādhanatvamatistathā . upādānasya cādhyakṣaṃ pravṛttau janakaṃ matam bhāṣā° . duḥsvajanmapravṛttidoṣamithyājñānānāmuttarottarāpāye tadanantarāpāyādapavargaḥ gau ta° sū° etasmānmithyājñānādanukūleṣu rāgaḥ pratikūleṣu dveṣaḥ rāgadveṣādhikārāccāsūyerṣyamāyālobhādayo doṣā bhavanti . doṣaiḥ pruyuktaḥ śarīreṇa pravartamānī hiṃsāsteyapratiṣiddhamaithunānyācarati vācā'nṛtaparupasūcanāsambaddhāni, manasā paradrīhaṃ paradravyābhīpsāṃ nāstikyañceti seyaṃ pāpātmikā'dharmāya atha śubhā śarīreṇa dānaṃ paritrāṇaṃ paritvaraṇañca . vācā satyaṃ hitaṃ priyaṃ svādhyāyañceti manasā dayāmaspṛhā śraddhāñceti seyaṃ dharmāya . atra pravṛttisādhanau dharmādharmau pravṛttiśabdenoktau . yathā annasādhanāḥ prāṇāḥ . annaṃ ghai prāṇinaḥ prāṇā iti . seyaṃ kutsitasyābhipūjitasya ca janmanaḥ kāraṇam bhāṣyam . pravṛttirvāgabuddhiśarīrārambhaḥ gau° sū° pravṛttidoṣajanito'rthaḥ phalam gau° sū° pravṛttinivṛttī ca pratyagātmani dṛṣṭe paratra liṅgam kaṇā° . pratyagātmanīti svātmanītyarthaḥ icchadveṣajanite pravṛttinivṛttī prayatnaviśeṣau tābhyāñca hitāhitaprāptiparihāraphalake śarīrakarmaṇī ceṣṭālakṣaṇe janyete tathā ca paraśarīre ceṣṭāṃ dṛṣṭvā iyaṃ ceṣṭāprayatnajanyā ceṣṭātvāt madīyaceṣṭāvat sa ca prayatna ātmajanya ātmaniṣṭho vā prayatnatvāt madoyaprayatnavaditi parātmano'numānam upa° vṛ° . icchādveṣapūrbikā dharmādharmapraghṛtti gau° sū° vihitakarmaṇirāgagivandhanā niṣiddhe karmaṇi hiṃsādau dveṣanibandhanā pravṛttiḥ . tatra rāganibandhanā yāgādau pravṛttirdharmaṃ prasūte dveṣanivanghanā hiṃsādau pravṛttiradharmam . tāvetau rāgadveṣau saṃsāramanuvartayataḥ vātsyā° . pravṛttistu dvayī . kāraṇarūpā kāryarūpā ca . tatrādyā yatratvajātimatī pratyakṣasiddhā . dvitīyā tu dharmādharmarūpā yāgāderagamyāgasanādeśca ciradhvastasya vyāpāratayā karmanāśāstalasparśādeḥ prāyaścittādeśca nāśyatayā sidhyatīti . (gau° vṛ° 4 . 1) bhaṭṭamate pravṛttirdvedhā . svecchā dhīnā parapreraṇājanyā . tatrādyāyāṃ pravartanāyā anupayogo'pi dvitīyapavṛttau sā prayojikā . yathā ācāryapreraṇayedaṃ karomoti di° ka° . 7 śabdānāmarthabīdhanaśaktibhede pravṛttirāsīcchabdānāṃ caritārthā catuṣṭayī kumā° . 8 svasvaviṣaye indriyādīnāṃ sañcāre ca .

pravṛttijña tri° pravṛttiṃ vṛttāntaṃ jānāti jñā--ka . 1 vṛttāntābhijñe 2 carabhede pu° trikā° .

pravṛttinimitta ma° 6 ta° . 1 śabdānāṃ bodhanāśakternimitte śakyatāvacchedake . yathā ghaṭaśabdasya pravṛttibimittaṃ ghaṭatvamevaṃ śuklādiśabdasya śuklatvaṃ pācakādeḥ pākaḥ devadattādeḥ tattattatpiṇḍādi . saṅketo gṛhyate jātau guṇadravyakriyāsu ca kāvyapra° .

pravṛddha tri° pra + vṛdha--kta . 1 vṛddhiyukte 2 prauḍhe ca hemaca° .

pravṛddhādi na° uttarapadasyāntodāttatānimitte śabdagaṇe sa ca gaṇaḥ pā° ga° ukto yathā pravṛddha prayuta avahita anavahita khaṭvārūḍha kaviśastaḥ ākṛtigaṇaḥ .

praveka tri° pra + vica--karmaṇi ghañ . pradhāne amaraḥ .

praveṭa pu° pra + vī--ṭa . yave trikā° .

praveṇi(ṇī) strī pra + veṇa--in vā ṅīp . 1 gajaskandhasthe kūthecitrakambale 2 veṇyāṃ jalādipravāhe ca medi° .

pravela pu° pra + vela--ac . pītamudge (sonāmuga) hemaca° .

praveśa pu° pra + viśa--ghañ . antargamane hemaca° .

praveśaka tri° praviśati pra + viśa--ṇvul . 1 madhye gantari sā° da° uktaṃ arthākṣepake 2 mukhāṅkabhede arthopakṣepakāḥ pañca viṣkambhakapraveśakau ityupakrame praveśako'nudāttoktyā nīcapātrāvayājitaḥ . aṅkadvayāntarvijñeyaḥ śeṣaṃ viṣkamyake yathā . aṅkadvayāntarityukteḥ prathamāṅke caramāṅke ṣvāṃsya pratiṣedhaḥ . yathā veṇyāmaśvatthāmāṅke rākṣesamithunaprayojitaḥ evamanyatrāpi .

praveśana na° praviśyate'nena pra + viśa--karaṇe lyuṭ . 1 pradhānadvāre 2 siṃhadvāre ca . bhāve lyuṭ . 3 praveśe hemaca° . pra + viśa + ṇic--lyuṭ . 4 praveśasampādane . praveśanaṃ prayījanamasya cha . prayeśanīya pravaṃśanasādhane tri° .

praveṣṭa pu° pra + veṣṭa--ac . 1 bāhau amaraḥ 2 bāhunīcabhāge śabdaca° 3 hastidantamāṃse hārā° . 4 gajapṛṣṭhasthāne trikā° svārthe prāśastyeka . praveṣṭaka dakṣiṇabāhau praviśya praveṣṭakena nimittaṃ sūcayitvā śa° ku° praveṣṭakena dakṣiṇabāhunā tatspandena nimittaṃ strīlābharūpaśubhasūcakaṃ śakunaṃ sūcayitvā vāmetarabhujaspandovarastrīsūcakaḥ śākunokteḥ tatkampasya strīlābhasūcakatvam .

pravyakta tri° prakarṣeṇa vyaktaḥ . sphuṭe amaraḥ .

pravyādha pu° prakṛṣṭo vyādho yatra . balādhikyena kṣiṃptaśarasya patanaṃ yatra tādṛśe sthāne śata° vrā° 5 . 1 . 5 . 13 . kātyā° 14 . 3 . 16

pravrajana na° prāsya gṛhādi vrajanam . gūhasthāśramaṃ putrādīn ca parityajya vrajane sannyāse .

pravrajita pu° pra + ghraja--kta . 1 sannyāsini trikā° 2 māṃsyāṃ 3 muṇḍīryāṃ 4 tāpasyāñca svī 5 vṛddhabhikṣukībhede medi° . paranipāte pravrajitāśabdasya pāṭhāt kumārapravrajitā puṃsi tu na pravrajitakumāra ityeva .

pravrajyā strī prāsya putrādīn vrajyā vraja--bhāve kyap . putrādīn prarityajya gamane sannyāsāśrame .

pravrajyāvasita pu° pravrajyāto'vasitaḥ . sannyāsacyute pravrajyāvasitā yatra trayo varṇā dvijottamāḥ . nirvāsaṃ kārayedvipraṃ dāsatvaṃ kṣatravaiśyayoḥ kātyāyanavacanam . tat prāyaścittamuktam śā° sū° bhāṣyadhṛtasmṛtau vānaprastho dīkṣābhede kṛcchraṃ dvādaśarātraṃ caritvā mahākakṣaṃ vardhayet bhikṣurvānaprasthavat somavṛddhivarjam . kṛtaprāyaścittānāmapi teṣāmavyavahāryātā yathoktam bahistūbhayathāpi spṛtarācārācca śā° sū° . yadyūrdhvaretasāṃ svāśramebhyaḥ pracyavanaṃ mahāṣātakaṃ yadi vopapātakamubhayathāpi śiṣṭaiste bahiḥ kartavyāḥ ārūḍhapatitaṃ vipra maṇḍalācca viniḥsṛtam . udbaddha kṛmidaṣṭañca spṛṣṭvā cāndrāyaṇaṃ caret iti caivamādinindātiśayasmṛtibhyaḥ śiṣṭācārācca . na hiṃ yajñādhyayanavivāhādīni taiḥ sahācaranti śiṣṭāḥ bhāṣyam .

pravrāja pu° pra + vraja--āghāra ghañ . 1 atyantanemne deśe ṛ° 7 . 607 bhā° . bhāve ghañ . 2 sannyāse ca .

praśaṃsana na° pra + śansa--bhāve lyuṭ . guṇakīrtanena stutau . yuca . praśaṃsanā'pyatra strī .

praśaṃsā strī pra + śansa--bhāve a . guṇāvivkāreṇa stutau hema0

praśaṃsopamā strī kāvyādarśokte arthālaṅkārabhede yathā brahmaṇo'pyudbhavaḥ padmaścandaḥ śambhuśirodhṛtaḥ . tau tulyau tvanmukheneti sā praśaṃsopamocyate . tau padmacandrau tvanmukhena tulyau iti padmacandrayoḥ praśaṃsitayorapi tvanmukhasāśyena prarśasātiśayāt mukhasya ca sabhadhikot karṣavyañjanāt praśaṃsopamā ucyate .

praśatvan pu° pra + śada--kvanip tuṭ ca . 1 samudre ujjvala° striyāṃ ṅīp vanora ca . praśatvarī 2 nadyāṃ ujajvala° .

praśama pu° pra + śama--ghañ na vṛddhiḥ . 1 śāntau 2 nivṛttau ca . praśāmyati pra + śama--ac gaurā° ṅīṣ . 3 apsarobhede strī mā° anu° 19 a° . 4 rantidebasya putrepu° bhāna° 9 . 24 . 25

praśamana na° pra + śama--ṇic--lyuṭ . 1 badhe 2 śāntatākaraṇe ca labdhapraśamanakhāsthyam raghu sarvābādhāpraśamanam caṇḍī śama--bhāve lyuṭ . 3 śāntau hemaca° .

praśasta tri° pra + śansa--kta . 1 praśaṃsanīye 2 śreṣṭhe 3 kṣeme ca śabdaca° .

praśastādri pu° vṛ° saṃ° 14 a° ukte madhyadeśasthe giribhede .

praśasti strī pra + śansa--bhāve ktin . 1 praśaṃsāyām 2 stutau ṛ° 1 . 74 . 3

praśasya strī pra + śansa--karmaṇi kyap . 1 praśaṃsanīye . tasya iṣṭheyasunoḥ paratā śrādeśa atiśayena praśasyaḥ śreṣṭhaḥ śreyān bhāve kyap . 2 praśaṃsane na° .

praśākhā strī pragatā śākhām atyā° sa° . agraśākhāyām bhā° karṇa° 1068 śloka° .

praśān avya° pra + śo bā° ani svarādi° . sāmarthye

praśāsana na° pra + śāsa--bhāve lyuṭ . śiṣyādīnāmiṣṭādibodhanāya kartavyatāvodhakavākyoccāraṇe kṣātrasyaiva praśāsanamabhūt chā° u° .

praśāstṛ pu° pra + śāsa--uṇā° sū° tṛna saṃjñāyāṃ aniṭa ca . śastrarūpaśaṃsanakartari ṛtvigbhede asajñāyāntu tṛcuiṭ . praśāsitṛ . praśāsanakartari rājādau .

praśāstra tri° praśāstumidam aṇ saṃjñāpūrvavidheranityatvāt na vṛddhiḥ . śastrarūpaśaṃsanakartṛsambandhini .

praśivya pu° pragataḥ śiṣyamadhyāpakatvena atyā° sa° . śiṣyasya śiṣye śiṣyapraśiṣyairupagīyamānamave hi tanmaṇḍanamiśradhāma śaṅkaradigvijayaḥ

praśna pu° praccha--bhāve naṅ . jijñāsāyām jñātumicchayā 1 kaghanāya preraṇe amaraḥ . avijñātārthajñānārghama icchāprayojyavākye avijñātaprabacanaṃ praśva ityabhidhīyate . jijñāsāśabdena tatprathojyakathānukūlavyāpārolakṣyate ko bhavān ? kimetasya lakṣaṇama? ityādi . 2 upaniṣadbhede pu° daivajñaṃ prati bhāviśubhāśubhajñānāya daivajñasya bacanānukūla vyāpāre taduttarajñāpakaśāstrañca praścamanosmāṭi .

[Page 4495a]
praśnadūtī strī praśrasya dūtīva . prahelikāyām trikā° .

praśnavivāka pu° kṛtān praśnān vivakti uttarayati vi + vacakartari saṃjñāyāṃ ghañ . praśrottaradāyake jyotirvidbhede maryādāyai praśnavivākam yaju° 30 . 10 vedadī° .

praśnavyākaraṇa pu° praśnān śiṣyakṛtapraśnān vyākaroti uttarayati vi--ā kṛṃ--lyu 6 ta° . 1 jainabhede hemaca° . bhāve lyuṭ . 2 pṛṣṭārthottarajñāpane na° .

praśni pu° 1 ṛṣibhede bhā° śā° 26 a° . praccha--vā--ni vā ṅīp . 2 kumbhipākāyāṃ (ṣānā) trikā° .

praśnopaniṣad praśnādhikāreṇa pravṛttā upaniṣat . ātharvoṣaniṣadbhede bhagavan! kuto vā havā imāḥ prajāḥ prajāyante ityādi pañcapraśnādhikāreṇa tasyāḥ pravattestathātvam .

praśraya pu° pra + śri--karaṇe ac . praṇaye amaraḥ .

praśrita tri° pra + śri--kta . 1 vinīte amaraḥ śānvidevasya 2 putrabhede pu° bhāga° 9 24 25

praślaya tri° prakṛṣṭaḥ ślatha prā° sa° . prakṛṣṭe śithile trikā° .

praśliṣṭa tri° pra + śliṣṭa--kta . susambaddhe yuktiyukte ācitā° nāsyāntodāttatā .

praśvāsa pu° pra + śvasa--bhāve ghañ . koṣṭhyasya bāyorbahiniḥsāraṇe śvāsapraśvāsayorgativicchedaḥ prāṇāyāmaḥ pā° ta° sū° bhāṣyam . kumbhakaśabde 2114 pṛ° dṛśyam .

praṣṭṛ tri° praccha--tṛc . praśnakārake striyāṃ ṅīṣ .

praṣṭi pu° praccha--kartari bā° ti . vāhanatrayamadhyavartini mṛgabhede ṛ° 139 . 6

praṣṭha tri° pra + sthā ka praṣṭhā'gragāmini pā° ṣatvam . 1 agra gāmini . 2 śreṣṭhe ca amaraḥ . tasya patnī ṅīṣ . 2 tatpatnyāṃ strī . gaurā° ṅīṣ . 3 caṇḍakauṣadhau strī rājani° .

praṣṭhavāh tri° praṣṭhaṃ vahati vaha--ṇvi . 1 yugaṣārśvage pathamayojite damye gavādau amaraḥ yugapārśve yojite gavāhike śikṣārthaḥ yaṃ prathamaṃ vāhayati tasmin . bhatve vāha ūṭ praṣṭhauhaḥ praṣṭhīhā ityādi . striyāṃ ṅīp praṣṭhauhī tathāvidhastriyām 2 prathamagarbhiṇyāṃ gavi dharaṇiḥ .

prasa prasave tatau ca saka° dibā° ā° seṭ . prasyate aprasiṣṭa . mit ghaṭādi ṇic prasayati te .

prasakta tri° pra + sanja--kta . 1 prasaṅgaviṣaye prasaktaṃ hi pratiṣidhyate mīmāṃsa° . 2 nitye nityatāyukte tri° jaṭā0

prasakti strī pra + sanja--māve ktin . 1 prasaṅge 2 āpattau 3 anumitau dīdhitiḥ . 4 vyāptau ca atiprasaktiranyadharmatve sā° sū° . ativyāptistadarthaḥ .

prasakṣin pu° pra + saha--bā° sini . prasahanaśīle ṛ° 8 . 13 . 10 . bhāṣye dṛśyam .

prasaṃkhyāna na° pra + sam + khyā--bhāve lyuṭ . 1 samyagjñāne haraḥ prasaṃkhyānaparo babhūva kumā° . prā° ba° . 2 prakarṣeṇa saṃkhyāyute tri° bhā° va° 121 a° .

prasaṅga pu° pra + sanja--bhāve ghañ . 1 prakṛṣṭasaṅge 2 vyāptirūpe sambandhe yathā'tiprasaṅgaḥ aprasaṅga ityādau 3 saṅgatibhede saprasaṅga upodghātā hetutāvasarastathā . nirvāhakaikakāryatve ṣoḍhā saṅgatiriṣyate . tatra prasaṅgatvam smṛtatve satyupekṣānarhatvaṃ tacca smṛtiviṣayatāpannatve sati dveṣaviṣayatānāpannatvam anumitau gadādhara . 4 anuraktatve 5 prastāve 6 maithunāsaktau 7 prāptau ca kṛtākṛtapsaṅgai nityaṃ tadviparītamanityam vyā° paribhāṣā . tatra prasaṅgaḥ prāptireva śabdāntaram prāpnuvan vidhiranityo bhavati śabdāntarāt prāpnuvataḥ śabdāntare'prāpnuvataśca lakṣaṇāntareṇa prāpnuvan vidhiranityaḥ nāgeśaḥ . kvacit kṛtākṛtaprasaṅga mātreṇāpi nityatā vyā° paribhāṣā . prasaṅgaśabdena prāpte reva grāhyatā . anyoddeśena pravṛttau anyasyāpi 8 siddhau tatra yathānthasya siddhistathā tadudāharaṇādikañca prā° ta° uktaṃ yathā anyoddeśena pravṛttāvanthasyāpi siddhiḥ pasaṅgaḥ yathā paśvarthamanuṣṭhitena prayājādinā paśutantramadhyapātinaḥ puroḍāsasyāpi upakāraḥ sidhyati . yathā vā tapte payasi dadhyānayati sāvaiśvadevyāmikṣā bhavati vājibhyo vājinam ityatrāmikṣārthaṃ pravṛttau anuddeśyavājinasyāpi siddhiḥ . yathā vā kāmyayāganiṣpattyarthamanuṣṭhitairāgneyādibhirnityathāgādisiddhiriti mitākṣaroktam yathā daṇḍanipātaprāyaścittenaiva guruṇā tannāntarīyakāvagoraṇaprāyaścittampi sampadyata iti prāyaścittavivekoktam . tathā vrāhmaṇabavoddeśena dvādaśavārṣike kṛte kṣā triṣabadhanimittakatraivārṣikaprāyaścittasya siddhiḥ . evañca tantraprasaṅgayoranāvṛttenaiva karmaṇā nānādṛṣṭaphalasiddhau nāghavameva hetuḥ . nanvavagoraṇakṣatriyabadhaprāyaścittayoḥ kathaṃ prasaṅgena siddhiḥ saṅkalpāderabhāvāt, tayoḥ saṅkaḥ lpādiḥ kuta iti cet prāyaścittatvāt tathātva'pi kathaṃ saṅkalpa iti cet kāmyatvāt . evañca kāmyasya sarvaśaktyadhikaraṇe sarvāṅgopetasyaiva phalavattvābhidhānāt tasyāpiprasaṅgaviṣayatve kāmye hi kāmyābhilāpasahitakuśatilajalatyāgarūpaḥ saṅkalpaḥ śāstrārtha iti prakrasāghapha raṇoktena pratyekaṃ niyataṃ kālamātmano vratamādiśet . prāyaścittamupāsīno vāgyatastrisavanaṃ spṛśet iti likhitavacane pratyekaṃ niyataṃ kālamiti tattadvratakāla saṃkhyām ātmano vratam ātmamambandhitvesa ātmakartṛ tvena iti yāvat . tenāmukavratamahaṅkariṣye iti cādiśedullekhaṃ kuryāt ityanena prāptasya saṅkalpasya bādhaḥ ityāśaṅkya tatra samāhitaṃ yathā prāyaścittasya nityatvenāṅgavaikalye'pi phalasiddhiḥ . atreda bodhyam prasaṅgaśabdena vyāptirevocyate tathā coddiṣṭakarmaṇā vyāptasya yatra siddhistatraivāsya pravṛttiḥ . uddiṣṭakarmaṇaḥ vyāpyatvañca deśakālakartrādīnāṃ prayogānuvandhināṃ vaidhahetubhūtānāmevaikye bhavati atastantravadatrāpi kāladeśādyantarbhāvenaiva vyāpyatā .

prasaṅgasama pu° sthāpanāhetuprayoge pratiṣedhaheturūpajātyuttarabhede dṛṣṭāntasya kāraṇānapadeśāt pratyavasthānācca pratidṛṣṭāntena prasaṅgapratidṛṣṭāntasamo gau° 5 . 1 . 9 sādhanasyāpi gādhanaṃ vaktavyamiti prasaṅge pratyavasthānaṃ prasaṅgasamaḥ pratiṣedhaḥ kriyāhetuṃguṇayogī kriyāvālloṣṭa iti heturnopadiśyate . na ca hetumantareṇa siddhirastīti . dṛṣṭāntasya kāraṇaṃ pramāṇaṃ tadanapadeśo'nabhidhānam abhidhānaṃ cānatiprayojanakaṃ tathā ca dṛṣṭāntasya sādhyavaṃttve pramāṇābhāṇābhāvāt pratyavasthānamarthaḥ . yadyapīdaṃ saduttarameva tathāpi dṛṣṭānte pramāṇaṃ vācyaṃ tatrāpi pramāṇāntaramityanavasthayā pratyavasthāne tātparyaṃ taduktamācāryairanavasthābhāsaprasaṅgaḥ prasaṅgasama iti etanmate hetorhetvantaramityanavasthā'pi prasaṅgasama eva pūrvamate tu hetvanavasthādikaṃ vakṣyamāṇākṛtigaṇeṣvantarbhūtamiti viśeṣaḥ . anavasthādeśanābhāsā ceyaṃ pratidṛṣṭāntasamaḥ pratyetavyaḥ vṛttiḥ . asyottaraṃ tatroktam . pradopādāvaprasaṅganivṛttivattadvinivṛttiḥ gau° sū° idaṃ tāvadayaṃ pṛṣṭo vaktumarhati atha ke pradīpamupādadate kimarthaṃ veti didṛkṣamāṇāḥ dṛśyadarśanārthamiti . atha pradīpaṃ didṛkṣamāṇāḥ pradīpāntaraṃ kasmānnopādadate antareṇāpi pradīpāntaraṃ dṛśyate pradīpaḥ tatra pradopadarśanārthaṃ pradopopādānaṃ nirarthakam . atha dṛthāntaḥ sa kimarthasucyata iti . apajñātasya jñāpanārthamiti atha dṛṣṭānte kāraṇāpadeśaḥ kimarthaṃ dṛśyate yadi prajñāpanārtham prajñāto dṛṣṭāntaḥ sa khalu laukikaparīkṣakāṇāṃ yasminnarthe buddhisāmyaṃ ta dṛṣṭānta iti tatprajñānārvṛḥ kāraṇāpadeśo nirarthaka iti prasaṅgasamasyottaram . prasaṅgasame pratyuttaramāha . dṛṣṭānto hi nidarśanasthānatvenasādhyaniścayārthamapekṣyate na tu dṛṣṭāntadṛṣṭāntādyanavasthitaparamparā lokasiddhā yuktisiddhā vā anyathā ghaṭādipratyakṣārya pradīpa iva pradīpapratyayārthamanavasthitapradīpaparamparā prasajyeta tadīyasādhanmapi vyāhanyeta vātsyā° .

prasajya pu° bhīmo bhīmasenavat prasajyapratiṣedhasyāntyalopaḥ . prasajyapratiṣedhe atyantābhāve atra rogīti nindāśrayaṇāt prasajyatā mala° ta° rathu° .

prasajyapratiṣedha pu° prasajya prasaktiṃ sampādyāropyeti yāvat pratiṣedhaḥ . atyantābhāve prasaktaṃ hi pratiṣidhyate iti nyāyena āropitaprasaṅgasyaiva niṣedhaḥ tena vāyau rūpaṃ nāstītyādāvapi vāyau rūpāropaṃ kṛtvaiva niṣedho nañā bodhyate iti vivekaḥ . kalañjādhikaraṇaśabde 1777 pṛ° nañśabde 3143 pṛṣṭhādau matabhedena naña paryudāsaprasajyapratiṣedhaparatā dṛśyā . aprādhānyaṃ vidheryatra pratiṣedhe pradhānatā . prasajyapratiṣedho'sau kriyayā saha yatra nañ śābdikāḥ . na kalañjaṃ bhakṣayedityatra valavadaniṣṭāsādhanatvaviśiṣṭeṣṭasādhanatvarūpasya vidhyarthasyābhāvo taṃñā bodhyate tena vidheraprādhānyaṃ najarthābhāvasya ca prādhānyaṃ tena tatra kriyāpadānvayinañprasajyapratiṣedhārthakaḥ . gurumate tu kalañjabhakṣaṇābhāvaviṣayakaṃ kāryamiti bodhena abhāvaviśeṣyakabodhe'pi pratiṣedhasya prādhānyāt tathātvaṃ tathā ca tanmate kvacit vidheraprādhānyena kvacicca pratiṣedhasya prādhānyena iti vyastameva prasahyaprabiṣedhaprabodhakaprayojakamiti bodhyam .

prasatti strī pra + sada--ktin . 1 nairmalye 2 prasannatāyām jaṭā0

prasatvan pu° pra + sada--vanip . 1 dharme 2 prajāpatau ca saṃ° uṇā° . 3 pratipattau strī ṅīp vanora ca .

prasandhi pu° 1 manuputrabhede bhā° āśva° 4 a° . prā° ta° . 2 prakṛṣṭasandhau ca .

prasanna tri° pra + sada--karmari kta . 1 nirmale 2 santuṣṭe 3 kṛtānugrahabhede amaraḥ . 4 surāyāṃ strī medi° prasannā gulmavātārśovibandhānāhanāśinī . śūlapravāhikāṭīpakaphavātārśasāṃ hitā rājavallabhaḥ . tasya bhāvaḥ tal prasannatā strī tva prasannatva ma° taddhāve prasāde nairmalye ca .

prasannātman tri° prasannī nirmala ātmā yasya . 1 prasannāntaḥkaraṇe 2 viṣṇau pu° suprasādaḥ prasannātmā viṣṇusa° . tatsvarūpasya virdoṣatvāttathātvam .

[Page 4497a]
prasannerā strī karma° . madirābhede bharataḥ .

prasabha tri° ghragatā sabhā sabhādhikāro'smāt prā° va° . balātkāre amaraḥ prasabhoddhṛtāriḥ raghuḥ .

prasayana na° pra + si--bandhane karaṇe lyuṭa . bandhanasādhane 1 tantau 2 jāle ca prasitiḥ prasayanāt tanturvā jālaṃ vā niru° 6 . 12 .

prasara pu° pra + sṛ--bhāvādhārādau yathāyatham ap kartari ac vā . tantuviṭapādeḥ prakarṣeṇa 1 sarpaṇe prakarṣeṇa 2 saraṇe amaraḥ 3 vege 4 pralaye ca medi° . 5 samūhe śabdara° 6 yuddhe viśvaḥ . 7 nārācāstre 8 visarpaṇakartari tri° .

prasaraṇa na° pra + sṛ--bhāve lyuṭ . 1 sainyādeḥ sarvato gamane tṛṇādyāharaṇārthaṃ sainyānāmitastato gatau 3 āsāre amaraḥ . ani prasaraṇi tathārthe strī rāmāśramaḥ vā ṅīp

prasarpaṇa na° pra + sṛpa--lyuṭ . sainyānāṃ sarvatovyāptau asya strītvañca tatra ṅīṣ .

pra(śa)sala pu° pra + śala--ac pṛṣo° śasya (sovā) hemantakāle hemaca° .

prasalavi avya° pradakṣiṇe śata° brā° 2 . 6 . 11 . 15 bhāṣyam .

prasava pu° pra + sū--bhāvādau ap . 1 garbhamocane 2 utpattau 3 kārye 4 phale 5 kusume 6 apatye ca medi° nārīṇāṃ garghamukti kālaśca bhāvapra° ukto yathā navame daśame māsi nārī narbhaṃ prasūyate . ekādaśe dvādaśe vā tato'nyatra vikārataḥ . vaikṛtaṃ yathā garga uvāca akālaprasavā nāryaḥ kālātītāḥ prajāstathā . vikṛtaprasavāścaiva yugmaprasavanāstathā . amānuṣā avaṇḍāśca najātavyañjanāstathā . hīnāṅgā adhikāṅgāśca jāyante yadi vā striyaḥ . paśavaḥ pakṣiṇaścaiva tathaiva ca sarīsṛpāḥ . vināśaṃ tamya deśasya nṛpasya ca vinirdiśet . nirvāsayettāṃ nṛpatiḥ svarāṣṭrāt striyañca, pūjyāśca tato dvijendrāḥ . kimicchikairbrāhmaṇatarpaṇañca loke tataḥ śāntimupaiti pāpam mātsye 209 a° . bhānau siṃhagate caiva yasya gauḥ saprasūyate . maraṇaṃ tasya nirdiṣṭaṃ ṣaḍbhirmāsairna saṃśayaḥ . atra śāntiṃ pravakṣyāmi yena sampadyate śubham . prasutāṃ tatkṣaṇādeva tāṃ gāṃ viprāya dāpayet . tato homaṃ prakurvīta ghṛtāktairājasarṣapaiḥ . āhutīnāṃ ghṛtāktānāmayutaṃ juhuyāttataḥ nāradaḥ . prasabavikāre strīṇāṃ dvitricatuḥprabhṛti samprasūtau vā . hīnātiriktakāle ca deśakulasaṅkṣayo bhavati . baḍavoṣṭra mahimagohastinīṣu yamaloḍbhave maraṇamemām . ṣaṇmāsāt sūtiphalaṃ śāntau ślokau ca gargoktau nāryaḥ parasya viṣaye tyaktavyāstā hitārthinā . tarpayecca dvijāna kāmaiḥ śāntiṃ caivātra kārayet . catuṣpadāḥ svayūthebhyastyaktavyāḥ paramūmiṣu . nagaraṃ svāminaṃ yūthamanyathā hi vināśayet vṛ° saṃ° 46 a° . sukhavrasavaprakāraḥ jyo° ta° ukto yathā asti godāvarītīre jambhalā nāma rākṣasīṃ . tasyāḥ smaraṇamātreṇa viśalyā garbhiṇī bhavet . pañca rekhāḥ samullikhya tiryagūrdhvakrameṇa hi . padāni 16 ṣaḍdaśāpādya tvekamādye munau 7 trayam . nabame sapta dadyāttu vāṇaṃ 5 pañcadaśe tathā . dvitīye'ṣṭāvaṣṭame ṣaṭ diśi 10 dvau ṣoḍaśe śruti 4 m . ekādinā samaṃ deyamicchārdhāṅkaṃ trikoṇake . tadā dvātriṃ śadādiḥ syāt catuḥ koṣṭheṣu sarvataḥ . darśanāddhāraṇāttāsāṃ śubhaṃ syādeṣu karmasu . dvātriṃśat prasabe nāryāścatūstriṃśadgame nṛṇām . bhūtāriṣṭeṣu pañcāśad mṛtāpatyāsu vai śatam . dvāsapratistu sandhyāyāṃ catuḥ ṣaṣṭīraṇādhvani . viṣe viṃśo dhānyakīṭeṣvaṣṭāviṃśatireva ca . caturaṣṭau 32 ca bālānāṃ rodane pari kīrtitā . sthānaviśeṣādisthagrahabhedānāṃ vikṛtaprasavasūcakatābhedaḥ vṛ° jā° ukto yathā udayasthe'pi vā mande kuje vāstaṃ 7 samāgate . sthite vā'ntaḥkṣapānāthe śaśāṅkasutaśukrayoḥ . śaśāṅke pāpalagne vā vṛścikeśa (kuja) tribhāgage . śubhaiḥsvāya 2 . 11 . sthitairjātaḥ sarpastadveṣṭito'pi vā . catuṣpade gate bhānau śeṣairvīryasamanvitaiḥ . dvitanusthaiśca yamalau bhavataḥ kośaveṣṭitau . chāgasiṃhavṛṣairlagne tatsthe saure'tha vā kuje . rāśyaṃ śasadṛśe gātre jāyate nālaveṣṭitaḥ . sthānabhede prasavasūcakayogaḥ vṛ° jā° uktī yathā pūrṇe śaśini svarāśige saumye lagnagate śubhe sukhe . lagnaḥ jalaje'stage'pi vā candre potagatā prasūyate . āpyodayamāpyagaḥ śaśīsampūrṇaḥ samavekṣate'tha vā . meṣūraṇa bandhulagnaḥ ga syāt sūtiḥ salile na saṃśayaḥ . udayoḍupayorvyaya 12 sthite guptyāṃ pāpanirīkṣite yame . alikarkiyute vilagnage saure śītakarekṣite'vaṭe . mande'bjagate vilagnage budhasūryendū nirīkṣite kramāt . krīḍābhavane surālaye śekharabhūmiṣu ca prasūyate . nṛlagnagaṃ prekṣya kujaḥ śmaśāne ramye sitendūgururagnihītre . ravirnarendrāmaragokuleṣu śilpālaye jñaḥ prasavaṃ karoti . rāśyaṃśasamānagocare mārge janma care nyire gṛhe . svarkṣāṃśigate svamandire balayogāt phalamaṃśakarkṣayoḥ . ārārkajayostrikoṇage candre'ste ca visṛjyate'mbayā . dṛṣṭe'mararājamantriṇā dīrghāyuḥ sukhabhāk ca sa smṛtaḥ . pāpekṣite tuhinagā vudaye kuje'ste 11 tyakto vinaśyati kujārkajayostathāye . saumye'pi paśyati tathāvidhahastameti saumyetareṣu parahastagato'pyanāyuḥ . pitṛmātṛgṛheṣu tadbalāttaruśālādiṣu nīcagaiḥ śubhaiḥ . yadi naikagatau tu vīkṣitau lagnendū vijane prasūyate . mandarkṣāṃśe śaśini hivuke bhandadṛṣṭe'bjage vā tadyukte vā tamasi śayane nīcasaṃsthaiśca bhūmau . yadvadrāśirvrajati harijaṃ garbhamīkṣastu tadvā pāpaiścandrāt smara 7 sukha 4 gataiḥ kleśamāhurjananyāḥ . atha sūtikāgṛhamānam aṣṭahastāyatañcāru caturhastaviśālakam . prācīdvāramudgdvāraṃ vidadhyāt sūtikāgṛham . āsannapasavāyālakṣaṇamāha yāte hi śithile kukṣī mukte hṛdayabandhane . saśūle jaghane nārī vijñeyā prasavo tasukā . āsannaprasavāyāstu kaṭīpṛṣṭhantu savyatham . bhavenmuhuḥ pravṛttiśca mūtrasya ca malasya ca . athāsannaprasavāyā upacāraḥ tailenābhyaktagātrāṇāṃ saṃsnātāmuṣṇāriṇā . yabāgūmpāyayet koṣṇāṃ mātrayā ghṛtasayu tām . kṛtopadhāne mṛdubhirvistīrṇe śayane śanaiḥ . ābhugnasakthi cottānā nārī tiṣṭhedvyayānvitā . (abhugnasakthi asaṅkocitoruḥ) atha dhātrī catasro'śaṅkanīyāśca srāvaṇe kuśalā hitāḥ . vṛddhaḥ paricare yustāḥ samyak chinnanakhāḥ striyaḥ . atha tatkṛtyam apatyamārgaṃ tailena samabhyajya samantataḥ . ekā tu tāsu subhage! pravāhasveti tāṃ vadet . avyathā mā pravāhiṣṭhāḥ pravāhethā vyathā yadi . pravāhethāḥ śanai pūrvaṃ pragāḍhañca tataḥparam . tato ga ḍhanaraṃ garbhe yoniddāramupāgate . aparāsahito garbho yāvat patati bhūtale . vyathārahitāyāḥ pravāhaṇādvaiguṇyamāha mūkaṃ vā badhiraṃ kubjaṃ śvāsakāmakṣayānvitam . sūte srastatanuṃ vālamakāle ca pravāhaṇāt bhāvapra° . navamamāṭhādiprasavakālaśca nārīṇāmanyajantūnāṃ māsābhedāanyatrā dṛyāḥ

prasavaka pu° prasavena pupyādinā kāyati kai--ka . piyālavṛkṣe śabdamālā .

prasavabandhana na° bandha--karaṇe lyuṭ prasavasya puṣpādeḥ bandhanam . vṛnte (ṃrṭa) amaraḥ .

prasavasthalī strī 6 ta° . prasavasya sthalīva vā . 1 utpattisthāne 3 mātari ca .

[Page 4498b]
prasavitṛ pu° prasūte utpādayati pra + sū--sūteḥ utpādanānu kūlavyāpārārthatvāt tṛc . 1 pitari śabdaratnā° niru° 6 . 31 . prasūtau 2 mātari strī ṅīp .

prasavin tri° pra + sū--śīlārthe ini . prasavaśīle .

prasavya tri° pragataṃ savyaṃ vāmatvam . 1 pratikūle amaraḥ . karmaṇi yat . 2 prasavanīye tri° .

prasaha tri° sahati pra + saha--ac . 1 prakarṣeṇa soḍhari prasahya valātkāreṇa bhakṣayatīti prasahaḥ . balātkāreṇa bhakṣake 2 khagabhede kāko gṛdhra ulūkaśca cillaśca śagaghātakaḥ . cāṣo bhāsaśca kuravaḥ ityādyāḥ prasahāḥ smṛtāḥ śaśaghātakaḥ (vāja) iti loke pramahāḥ kīrtitā eta prasahyāchidya bhakṣaṇāt . prasahāḥ khaluvīryoṣṇāntanmāṃsaṃ bhakṣayanti ye . te śoṣabhasmakonma deḥ śukrakṣīṇā bhavanti hi bhāvapra° .

prasahana tri° pragataṃ sahanaṃ yasya . 1 kṣamārahite 2 hiṃsrapaśubhede puṃstrī° śārdūlasiṃhaśarabharkṣatarakṣunukhyāye'nyān prasahya vinihatya nivartayante . te kīrtitāḥ prasahanāḥ palalaṃ tadīyamarśaḥpramehajaṭharāmayajāḍyahāri rājani° . bhāve lyuṭ . 3 āliṅgane prakarṣeṇa 4 kṣamāyāṃ ca .

prasahya avya° pra + saha--lyap . 1 haṭhādityarthe amaraḥ prasahyatejobhirasaṃkhyatāṃ gataiḥ māghaḥ . pra + saha--karmaṇi śakyārthe yat . prakarṣeṇa 2 soḍhuṃśakye tri° .

prasahyacaura pu° prasahya balātkāreṇa cauraḥ . (ḍākāita) prakāśacaure trikā° .

prasahyaharaṇa na° prasahya balātkāreṇa haraṇam . 1 kṣatriyeṇa kanyāyāḥ balāddharaṇe bhā° ā° 219 ā° . 2 haṭhena haraṇe (ḍākāiti) prasahyaharaṇaṃ ca sāhasabhedaḥ .

prasahvan tri° pra + saha--banip . prasahanakartari kṣame kātyā° 23421 .

prasātikā strī so--ktin pragatā sātirasyāḥ kap prā° ba° . aṇudhānye sūkṣmadhānye ratnamālā .

prasāda pu° pra + sada--bhāve ghañ . 1 nairmalye 2 anugrahe 3 kāvyaguṇamede 4 svāsthye 5 prasakte 6 devanaidedye 7 gurujanabhuktāva śiṣṭe ca amaraḥ . kāvyaguṇabhedaśca rasasyaiva dharmabhedaḥ śabdānāṃ tathātvamupacārāt yathoktaṃ sā° da° rasasyāṅgitvasāptasya dharmāḥ śoryādayo yathā . guṇāḥ yathā khatvaṅgitvamāptasyātmana utkarṣahetutvāt śauryādayo guṇaśabda vācyāḥ tathā kāvye'ṅgitvamāptasya rasasya dharmā . svarūpaviśeṣāḥ mādhuryādayo'pi khasampakiṃpadasandarbhasya kāvya vyapadeśasyaupāyikānuguṇyabhāja ityarthaḥ . yathā cairṣā rasamātrasya dharmatvaṃ tathā darśitam . evaṃ mādhuryamojo'tha prasāda iti te tridhā ityupakrame cittaṃ vyāvneti thaḥ kṣipraṃ śuṣkenthanamivānalaḥ . sa prasādaḥ samasteṣu raseṣu racanāsu ca . vyāpnoti āviṣkaroti . śabdāstadvyañjakā hyarthabodhakāḥ śrutimātrataḥ yathā sūcīmuṇena sakṛdeva kṛtavraṇa! tvaṃ suktākalāpa . luṭhasi stanayoḥ priyāyāḥ . bāṇaiḥ smarasya śataśo vinikṛttamarmā svapne'pi tāṃ kathamahaṃ na vilokayāmi sā° da° prasādavat prasadvārthamindorindīvaradyuti . lakṣmalakṣīṃ tanotīti pratītiṃ subhagaṃ vacaḥ kāvyādarśaḥ . dharmasya patnyāṃ mūrtau jāte 8 putrabhede bhāga° 4 . 1 . 39 .

prasādanā strī pra + sada--ṇic--yuc . 1 mevāyāṃ hemaca° . bhāve lyuṭ . 2 prasādana tatrārthe na° maitrīkaruṇāmuditopekṣāṇāṃ sukhiduḥ khipuṇyapāpaviṣayāṇāṃ bhāvanāścittaprasādanam pā° sū° . citaprasādanaśabde 2914 pṛ° dṛśyam .

prasādapaṭṭa pu° prasādasūcakaḥ paṭṭaḥ śā° ta° . anugrahasūcake vṛ° saṃ° 50 a° ukte paṭṭabhede paṭṭaśabde 4201 pṛ° dṛśyam .

prasādhaka tri° prasādhayati pra + sādhi--ṇyul . 1 bhūṣake striyāṃ kāpi ata ittvam . 2 alaṅgartryāṃ 3 nīvāradhānye strī bhāvapra° . rājñāṃ prasādhanārthe 4 sevakabhede pu° sūdavyañjanakartārastalpakā vyayakāstadhā . prasādhakā bhojakāśca gātrasaṃvāhakā api . jalatāmbūlakusumagandhabhūṣaṇadāyakāḥ kāmanda° .

prasādhana na° pra + sidha--ṇic--sādhādeśaḥ lyuṭ . 1 kṛtrimabhūṣaṇe veśe . karaṇe lyuṭ . 2 kaṅkatikāyām strī ṅīp amaraḥ . 3 niṣpādane 4 siddhau ca medi° .

prasādhita tri° pra + sādhi--kta . 1 alaṅkṛte 2 niṣpādite ca .

prasāraṇa na° pra + sṛ--ṇic--lyuṭ . 1 vistārakaraṇe 2 kriyābhede ca bhāṣā° karmanśabde 1730 pṛ° dṛśyam . viprakṛṣṭadeśasaṃyogahetukriyā prasāraṇam . karaṇe lyuṭ ṅīp . (gandha bhādāla) 3 satābhede strī° rājavallabhaḥ .

prasārin tri° pra + sṛ--ṇini . 1 vistārayute striyāṃ ṅīp . sā ca 2 lajjālulatāyāṃ strī rājani° .

prasita tri° pra + so--kta . 1 āsakte amaraḥ tadyoge viṣayādhāre utsukasāhacaryāt āsaktārthaparatve tṛtī bāsaptambau hariṇā harau vā prasita iti tattvavo° . prā° sa° . 2 prakṛṣṭaśubhre tri° 4 pūye na° śabdaca° . tasya prakṛṣṭaśubhratvāt taṣā tvam .

[Page 4499b]
prasiti strī pra + si--bandhane karaṇe ktin . bandhanasādhane 1 nigaḍādau amaraḥ . 2 tantau 3 jāle ca prasayanaśabde niru° .

prasiddha tri° pra + sidha--kta . 1 bhaṣite 2 khyāte ca medi° .

prasiddhi strī pra + sidha--bhāve--ktin . 1 khyātau 2 daṅkāre trikā° 3 bhūṣaṇe ca .

prasuhma pu° 1 suhmadeśasamīpasthe deśe 2 tannṛpe ca bhā° sa° 29 a° .

prasūṃ strī pra + sū--kvip . 1 mātari amaraḥ 2 ghoṭakyāṃ ca 3 kadalyāṃ 4 bīrudhi ca medi° . svārthe ka . prasūkā vājinyāṃ rājani° .

prasūta tri° pra + sū--karmaṇi kta . 1 kṛtaprasa ve kartari kta . 2 saṃjāte 3 prakṛṣṭasūte tri° . 4 kusume na° medi° . 5 jātāpatyāyāṃ striyāṃ strī amaraḥ . cākṣuṣamanvantare devagaṇabhede pu° mārka° pu° 76 a° .

prasūti strī + sū--ktin ktic vā . 1 prasave amaraḥ 2 udbhave 3 tanaye 4 duhitari ca medi° 5 sātari . svārthe ka . prasūtikā jātaprasavāyāṃ striyām amaraḥ .

prasūtija na° prasūteḥ udbhavādārabhya jāyate jana--ḍa . 1 duḥsve amaraḥ . 2 prasavajātamātre tri° .

prasūna na° pra + sū--kta odittvāt tasya naḥ . 1 kusume 2 phale ca amaraḥ . 3 jāte tri° medi° .

prasūneṣu pu° prasūnamiṣuryasya . puṣpaśare kāme trikā° prasūnaśarādayo'pyatra .

prasṛta na° pra + sṛ--kta . 1 paladvaye śabdamā° 2 ardhāñjalau na° . kartari kta . 3 prasaraṇayute tri° amaraḥ . 4 vihite 5 vegite tri° medi° . 6 gate tri° trikā° 7 niyukte tri° halā° . 8 jaṅghāyāṃ strī medi° .

prasṛtaja pu° 1 kuṇḍagolakarūpe putrabhede ātmā putraśca vijñeyastasyānantarajaśca saḥ . nirūktajaśca vijñeyaḥ sutaḥ prasṛtajastathā bhā° anu° 49 a° . niruktajaḥ svakṣetre 'nyoretaḥsekārthamuktastajjaḥ (kṣetrajaḥ) prasūto'nirukṣo yo lolyāt parakṣetre retaḥ siñcati tajjaḥ prasṛtajaḥ (kuṇḍagolakarūpaḥ) nīlaka° .

prasṛti strī pra + sṛ--ktin . prasṛte ardhāñjasimāne rāyamu° .

prasṛṣṭa tri° pra + mṛja--kta . 1 prakarṣeṇa sṛṣṭe takhairvajranipātaiśca prasṛṣṭābhistathaiva ca bhā° vi° 13 a° vyākhyāne aṅgulyaḥ prasṛtā yāstu tāḥ prasṛṣṭā sadīritāḥ nīlakaṇṭhoktāyāṃ 2 pramṛtāyāmaṅgulau strī .

praseka pu° pra + sica--bhāve ghañ . 1 āsiddhane 2 cyutau ca meri0

[Page 4500a]
prasekin pu° pra + sika--bā° ghinuṇ . 1 prasecanaśīle prasekayukte 2 vraṇabhede asādhye rogabhede pu° suśrutaḥ māṃsapiṇḍavadudgatāḥ prasekino'ntaḥpūyavedanāvanto'śvā'pānavaduddhṛtauṣṭhāḥ (vraṇabhedāḥ) .

prasedikā strī kṣudrārāme hemaca° .

prasena pu° 1 anamitrapautre satrājinnṛpabhrātari kṣattriyabhede harivaṃ° 39 a° siṃhaḥ prasenamabadhīt siṃho jāmbavatā hataḥ syamantakopākhyānam .

prasenajit pu° nṛpabhede bhā° sa° 8 a° . harivaṃ° 12 a° tadupattirdṛṃśyā .

praseva pu° pra + siva--karmaṇi ghañ . 1 vīṇāṅge 2 syūte 3 grathite ca medi° . pra + seva--bhāve ghañ . 3 prakṛṣṭasevane pu° .

prasevaka pu° pra + siva--ṇvul . vīṇāprāntabaddhe 1 kāṣṭhe vīṇādaṇḍādhaḥ śabdagāmbhīryārtham alāyumayaṃ bhāṇḍaṃ yaccarmādinā ācchādya dīyate tasmin padārthe abharaḥ . 2 sūtraracitapātre (dhokaḍā) 3 prakṛṣṭasyūtikārake tri° .

praskaṇva pu° pragataḥ kaṇvaṃ kāraṇatvena ni° ṛsau suṭ . kaṇvaputre ṛṣibhede sa ca bahūnāṃ vedamantrāṇāṃ draṣṭṛtvāt ṛṣiḥ .

praskandana na° pra + skanda--bhāve lyuṭ . 1 āskandane agnipraskandanaparaḥ bhā° ā° 84 a° . apādāne lyuṭ . āskandanāgrādāne yata āskandanaṃ kriyate 2 tasmin . bhāve lyuṭ . 3 vireke ratnamā° tatrārthe prasyandanamityeva nyāyyaḥ pāṭhaḥ syandaterdhātorarthānugamāt tatrārthe praskandanamiti pāṭhastu lipikarapramādāt . karteri lyu . 4 mahādeve bhā° a° 17 a° .

praskunda pu° pragataḥ kundam cakram atyā° sa° dhāraskarā° suṭ . kundākhyacakrākāravedikāyām praskundena pratiṣṭavyaḥ bhā° u° 72 a° . praskandeneti pāṭhe madhyamaśiphayetyarthaḥ . nīlakaṇṭhaḥ .

prastara pu° pra + stṝ--ac . 1 pāṣāṇe (pātara) 2 pallavādyairacite śayanīye śabdara° 3 maṇau medi° 4 darbhamuṣṭau adhyaryuḥ prastaraṃ praharati tāṇḍya° bra° 6716 prastaro darbhamuṣṭiḥ bhāṣyam . taṃ praśaṃsati yajamāno vai prastaraḥ 17 . prastarasya habirāsādanādidvārā yāgasādhanatvāt yajamāno'pi yajñasādhanamiti yāgasādhanatvasāmyāt prastaro yajanānatvena stūyate bhā° .

prastariṇī strī prastarastadākāro'khyasya ini ṅīp . golonikāyāṃ rājani° .

[Page 4500b]
prastareṣṭhā pu° prastare tiṣṭhanti sthā--kvip ambaṣṭhā° ṣatvam aluksa° . viśvadevabhede yaju° 3 . 17 .

prastāra pu° pra + stṝ--ghañ . 1 tṛṇapradhānavane hebhaca° . 2 pallavādiracitaśayanīye śabdara° . 3 śayyāmātre hārā° . prastāryante vistāryante gurulaghurūpatayā varṇā mātrā vā anena pra + stṝ--ṇic karaṇe ac . 4 lathuguruvarṇajñāpanakriyābhede tatprakāraśca vṛ° ra° ukto yathā pāde sarvagurāvādyāllaghuṃ nthasya guroradhaḥ . yathopari tathā śeṣaṃ bhūyaḥ kuryādasuṃ vidhim . ūne dadyādgurūneva yāvat sarvaladhurbhavet . prastāro'yaṃ samākhyātacchandovicitivedibhiḥ . prastāraṇīyavṛttādīnāṃ sarvaguruke pāde pāda ityupalakṣaṇaṃ varṇānāmapi . prathamapaṅktau likhite ādyāt prathamagurostamārabhyetyarthaḥ . dvitīyapaṅktau adhaḥ tasyaiva adhastātpaṅktau brathamaṃ lathuṃ nthasya yathā upari ūrdhasthapaṅktau apare avaśiṣṭāḥ sanniviṣṭāstathā tasya dakṣiṇapārśveṣu gurvādayo lekhyāḥ . tṛtīyapaṅktau tu prathamāyā guruvyakteradhastāt lakṣuṃ nthasya śeṣān uparisthadvitīyapaṅktisthān gurvādīn tthapet evaśca tṛtīyapaṅktau ādyasthānasya nyūnatā tatra kiṃ deyamitthākāṅkṣāyāmāha, ūne prastāryasaṃkhyāto nthūne sati vāmabhāge gurūn dadyāt evaṃ bhūyo muhuḥ kuryāt yāvacca sarvalaghukaḥ pādo bhavet, tāvadevaṃ kuryādityarthaḥ . tryakṣaraprastāre laghugurvoḥ ṛjuvakratayā tadākāreṇodāharaṇam prathamaḥ bhedaḥ ''' magaṇaḥ dvitīyo bhadaḥ . ''' yagaṇaḥ tṛtīyo bhedaḥ '.' ragaṇaḥ caturtho bhedaḥ ..' sagaṇaḥ pañcamo bhedaḥ ''. tagaṇaḥ ṣaṣṭho bhedaḥ .'. jagaṇaḥ saptamo bhedaḥ '.. bhagaṇaḥ aṣṭamo bhedaḥ ..'nagaṇa mātrāprastāre viśeṣastu piṅgalādau draṣṭavyaḥ . mātrāvṛttaprastāre'yaṃ viśeṣaḥ jane gurvādikrameṇa varṇā deyāḥ . mātrādvaye avaśeṣe eko guruḥ trimātrābaśeṣe eko guruḥ tadvāme eko laghurevaṃ rotyā vṛttamātrasaṃkhyayā nyūna mātrādvārā saṃkhyāpūraṇārthaṃ guruladhudānamiti vodhyam .

prastārapaṅkti strī chandobhede chandasaśabde 2978 pṛ° dṛśyam .

prastāryarma na° samantādvistṛtaḥ śyāvo raktā vā māsasañcayaḥ . sannipātena doṣāṇāṃ prastāryarma taducyate vaidyakokte netrarogabhede .

prastāva pu° pra + sta--pre drustusmuvaḥ pā° bhāvakaraṇādau ghañ . 1 prakaraṣeṇa stave 2 avasare amaraḥ . 3 prakaraṇe bhānudīkṣita 4 prakaraṇe kāvyapra° . 5 sāmāvayavabhede sa ca pastotṛnāmakena ṛtvijā geyaḥ sāmnaḥ prathamo bhāgaḥ . prastotaryā devatā prastāvamanyāyattā chā° u° . tasya devatā ca brahmarūpaḥ prāṇastatraiboktaḥ .

prastāvanā strī pra + stu--ṇic--lyuṭ . 1 ārambhe jaṭā° āryavālacaritaprastāvanāḍiṇḍimaḥ vīraca° . prastāvavayati pra + stu--ṇic--lyu . nāṭakāṅge ārambhārthake āmukhe strī tallakṣaṇabhedādikaṃ sā° da° uktaṃ tacca āmukha śabde 766 pṛṣṭhādau dṛśyam .

prastira na° pra + stṝ bā° ka ṛta ittvaṃ raparatvaṃ ca . pallavādiracite śayanīye śabdara° .

prastīta(ma) tri° pra + styai--kta tasya movā samprasāraṇañca . 1 saṃhate 2 dhvanite ca .

prastuta tri° pra + stu--karmaṇi kta . 1 prakaraṇaprāpte 2 prāsaṅgike 3 upasthite 4 udyate 5 pratipanne 6 prakarṣeṇa stute ca .

prastṛta tri° pra + stṛ--kta . 1 antarite trikā° . 2 prakarṣeṇa vistārite tri° .

prastotṛ tri° prakṛṣṭaṃ stauti pra + stu--tṛc . 1 prakarṣeṇa stotari 2 sāmraḥ prathamabhāgagāyake ṛtvigbhede pu° acchāvākaśabde 85 pṛ° dṛśyam . prastoturhitaṃ tasvedaṃ vā dha . prastotriya tatpāṭhye sāmaprathamabhāge tatsambandhini ca tri° .

prastha tri° pra + sthā--ka . 1 prakarṣeṇa sthitiyute 2 gantari ca prapūrvakatiṣṭhatergatyarthatvāt . 3 āḍhakacaturthāṃśarūpe parimāṇabhede pu° āḍhakaśabde 655 pṛ° dṛśyam . 4 dviśarāvaparimāṇe vaidyakam . ādhāre dhañarthe ka . 5 parvatasamabhūbhāge sthitiyogyasthāne sānau pu° na° . 6 unmitavastuni mediniḥ 7 vistāre ca dīrghaprasthe samānañca na kuryānmandiraṃ budhaḥ brahmavai° pu° ja° kha° 103 a° . prasthaṃ pacati paca--kha sum . prasthampaca prasthamitapācake tri° .

prasthapuṣpa pu° prasthamiva puṣpamasya . 1 maruvake amaraḥ 2 syalpapatra tulasyāṃ 3 jambīrabhede trikā° .

prasthala suśarmarājasambandhini deśabhede bhā° bhī° 75 a° .

prasthāna pra + sthā--bhāve lyuṭ . 1 jigīṣoryuddhārthagamane 2 mamanamātre ca prasthānaṃ varṇya tayā'styatra ṭhan . prasthānapratipādake granthe yathā yudhiṣṭhirādīnāṃ mahāprasthānaprativādakaḥ bhāratāntargataparvabhedaḥ .
     kāryavaśāt yātrādine svayaṃgamanāsambhave dravyabhedānāṃ viprādibhede prasthāpanamāha mu° ci° pī° yathā vasiṣṭhaḥ tasmin muhūrte svayamaprayāṇe prayojanāpekṣitayā ca daivāt . tatraiva tannirgamana ca kāryaṃ svīyāsānāccāpi taducyamānam rājamārtaṇḍaḥ . prasthāne vrāhmaṇādīnāṃ yajñasūtramathā''yudham . madhyāmalaphalaṃ caiva praśastaṃ vṛddhikāraṇam vasiṣṭhaḥ śvetātapatradhvajacāmarāśvavibhūṣaṇoṣṇīṣagajāmparāṇi . āndolikā ratnarathāśvavārān śayyāsanādyaṃ manasastvabhīṣṭam iti nārado'pi aprayāṇe svayaṃ kāryamapekṣya bhūpatistadhā . kuryānnirgamanaṃ chatradhvajavāhanasaṃyutamiti gehādgehāntaramapi gamastarhi yātreti gargaḥ sīmnaḥ sīmāntaramapi bhṛgurvāṇavikṣepamātram . prasthānaṃ syāditi kadhayate'tho bharadvāja evaṃ yātrā kāryā bahiriha purāt syādvasiṣṭho vravīti . prasthānamatra dhanuṣāṃ hi śatāni pañca kecicchatadvayamuśanti daśaiva cānye . saṃprasthito yaṃ iha mandirataḥ prayāto gantavyadikṣu tadapi prayatena kāryam . prasthāne bhūmipālo daśadivasamabhivyāpya naikatra tiṣṭhet sāmantaḥ saptarātraṃ taditaramanujaḥ pañcarātraṃ tathaiva . ūrdhaṃ gacchecchubhāhe'pyatha gamanadināt saptarātrāṇi pūrvaṃ cāśaktau taddine'sau ripuvijayamanāmaithunaṃ naiva kuryāt mu° ci° . śrīpatirapi vasennacaikatra daśa kṣitīśo dinānyatho sapta ca maṇḍalīkaḥ . yaḥ prākṛtaḥ so'pi na pañcarātraṃ bhadreṇa yātrā parataḥ prayojyā . rājamārtaṇḍaḥ prācyāmahāni munayaḥ pravadanti sapta yāmyāmatīva śubhadāni dināni pañca . trīṇyeva paścimadiśi kṣitināyakānāṃ prasthānakeṣu divasadvayamuttarasyām prasthāvaprakāramāha guruḥ pūrvaṃ dakṣiṇamuddhṛtya pādaṃ yāyānnarādhipaḥ . dvātriṃśataṃ padaṃ gatvā yānamāruhya saṃvrajet . karaṇe lyuṭ . 3 mārge 4 upadeśopāye ca yathā śrutismṛtinyāyapradarśakam upaniṣadgītāśārīrakasūtrarūpatrayabhāṣyarūpaṃ prasthānatrayam . yathā vā bhāṣyaṭīkāyāṃ pañcapādikābhāmatīprabhṛtiprasthānatrayam .

prasthāpita tri° pra + sthā--ṇic--puk karmaṇi kta . 1 prerite hemaca° . 2 prakarṣeṇa sthāpite tri° .

prasthāyin tri° pra + sthā--gamyā° bhaviṣyati ṇini . 1 bhāvi gamanakattari . pre sthaḥ uṇā° ini ṇicca . 3 gantumanasi ujjvaladattaḥ .

prasthikā strī prasthastadākāro'styasyāḥ ṭhan . anyaṣṭhālatāyāṃ bhāvapra° .

prasnuṣā strī snuṣāyāḥ snuṣā pṛṣo° . gaptṛvadhvām . snuṣāśca prasnuṣāścaiva dhṛtarāṣṭrasya vihbalāḥ bhā° śa° 60 a° . nīlakaṇṭaḥ .

prasneya tri° prasnātumarhati pra + snā--arhārthe yat . snānārha jalādau kātyā° śrau° 20 . 2 . 13 .

praspandana na° pra + spanda--bhāve lyuṭ . prakarṣeṇa spandane calanakriyābhede tacca suśrute dehe vāyulakṣaṇatayā uktam tatra praspandanodvahanapūraṇavirekadhāraṇalakṣaṇo vāyuḥ pañcadhā pravibhaktaḥ śarīraṃ dhārayati .

prasphuṭa tri° pra + sphuṭa--ka . 1 praphulle vikasite puṣpādau śabdaratnā° . 2 suspaṣṭe suvyakte ca .

prasphoṭana na° prasphuṭyate anena pra + sphuṭa--karaṇe lyuṭ . 1 śūrpe (kulā) khyāte amaraḥ . bhāve lyuṭ . 2 tāḍane 3 prakāśe ca medi° .

prasyanda pu° pra + syanda--bhāve ghañ . 1 prakarṣeṇa kṣaraṇe kṛdabhihito bhāvo dravyavat prakāśate ukteḥ 2 syandamāne dhṛtādau kartari ac . 3 prakṣaraṇakartari tri° prasyandamādhvīkabhūḥ kusumā° .

prasravaṇa na° pra + sru--bhāve lyuṭ . 1 avicchedena jalādisravaṇe 2 svede ca . ādhāre lyuṭ . yatra sthāne sravajjalaṃ nipatya bahulībhavati tādṛśe 3 sthāne utse kṣīrasvāmī . ap . prasrava tatrārthe hemaca° . mālyavati parvate pu° hemaca° .

prasrāva pu° pra + sru--bhāve ghañ . 1 prakarṣeṇa kṣaraṇe kṛdabhihitabhāvasyadravyaparatvena 2 mūtre amaraḥ .

pra(svā)svana pu° pra + svana--bhāve ap pakṣe ghañ . uccaiḥśabde

prasvādas tri° pra + svada--ṇic--asun . prakarṣeṇa svādayitari ṛ° 10 . 13 . 66

prasvāpa pu° prasyāpyate śatruranena pra + svapa--ṇic--karaṇe ac . śatroḥ prasvāpanasādhane astrabhede bhā° udyo° 184 a° . karaṇe lyuṭ . prasvāpana tathāvidhārthe bhā° va° 41 a° .

prasvāpinī strī satyabhāmāyāḥ bhaginyāṃ kṛṣṇabhāryābhede harivaṃ° 38 a° .

prasved pu° pra + svida--bhāve ghañ . atyantasvede tasyauṣardha garuḍa pu° 198 a° uktam .

prahata tri° pra + hana--ktva . 1 vitate 2 kṣuṇṇe ca śabdaratnā° .

prahanemi pu° prahanti pra + hana--ḍa tādṛśo nemiribāgraṃ śṛṅgaṃ masya . candre trikā° .

prahara pu° pahrivate yāmikaḍhakkādirasmin pra + hṛ ādhāre ap . divasasyāṣṭame bhāge amaraḥ .

praharakuṭumbī strī kuṭumbinīkṣupe rājani° .

praharaṇa na° prahriyate'nena hṛ--karaṇe lyuṭ . 1 astre 2 karṇīrathe ca amaraḥ . ādhāre lyuṭ . 2 yudve . bhāve lyuṭ . 3 prahāre 4 dame ca .

[Page 4502b]
praharaṇakalikā strī manabhanalaghugaiḥ praharaṇakalikā vṛ° ra° ukte caturdaśākṣarapādake dandobhede .

praharin pu° praharo'dhikārakālatvenāstyasya iti . 1 yā mike 2 praharakālādhikṛte 3 sainyabhede .

praharṣaṇa tri° praharṣayati pra + hṛṣa--ṇic--lyu . 1 prakarṣeṇa harṣakārake 2 budhagrahe pu° trikā° karaṇe lyuṭ . 3 praharṣasādhane tri° . striyāṃ ṅīp . sā ca 4 haridrāyāṃ hārā° mnau jrau gastridaśa 3 . 10 yatiḥ praharṣaṇīyam vṛ° ra° ukte trayadaśākṣarapādake chandobhede ca .

prahasa pu° rākṣasabhede rāmā° la° 39 a° .

prahasana na° pra + hasa--bhāve ādhāre vā lyuṭ . 1 prakarṣeṇa hāse parihāse 2 dṛśyakāvyarūpakabhede medi° . 3 ākṣepe hemaca° rūpakabhedasya lakṣaṇamuktaṃ sā° da° yathā bhāṇavat sandhisandhyaṅgalāsyāṅgāṅkairvinirmitam . bhavet prasahanaṃ vṛttaṃ nindyānāṃ kavikalpitam . atra nā''rabhaṭī nāpi viṣkambhakaprabeśakau . aṅgī hāsyarasastatra vīthyaṅgānāṃ sthitirna vā . tatra tapasvibhagavadvipraprabhṛti statra nāyakaḥ . eko yatra bhaveddhṛṣṭo hāsyaṃ tacchuddhamuḥ cyate yathā kandarpakeliḥ .

prahasantī strī pra + hasa--śatṛ ṅīp . 1 yūthyāṃ trikā° 2 vāsantīlatāyāṃ rājani° . prā° sa° . 2 prakṛṣṭāṅgāradhānyām .

prahasta pu° pratato hasto yatra . 1 vistṛtāṅgulipāṇau capeṭe amaraḥ . rāvaṇasainyādhipe 2 rākṣasabhede bhā° va° 274 a° .

prahāṇi pra + hā--ni ṇatvam . apacaye .

prahāra pu° pū + hṛ--bhāve ghañ . āthāte .

prahāraṇa na° pra + hṛ--ṇiclyu . kāmyadāne sārasundrarī .

prahāraballī strī prahārasya vedanopaśamanāthāṃ vallī śāka° ta° . māṃsarohiṇyām māvapra° .

prahārin tri° pra + hṛ--ṇini . 1 prahārakartari pu° 2 rākṣasabhede rāmā° āra° 31 . 19

prahāsa pu° prakṛṣṭo hāso'stha . 1 śive trikā° 2 naṭe dharaṇiḥ 3 somatīrthe jaṭā° . prā° sa° . 4 aṭṭahāse pu° śabdara° . 5 vāgabhede pu° bhā° ā° 57 a° .

prahāsin tri° prakṛṣṭaṃ hāsayati hasati vā hāsi--hasavā ṇini . 1 parasya hāsaka kārake (bhāṃḍa) 2 svayaṃ hāsake 3 vidūṣake pu° hemaca° .

prahi pu° prahriyate atra pra + hṛ--ādhāre in ḍicca . kūpe amaraḥ

prahita tri° pra + hi° kta . 1 prerite 2 kṣipte 3 sūpe na° hemaca0

[Page 4503a]
prahuta na° pra + hu--bhāve kta . bhūtayajñe jaṭā° . ahutañca hutañcaiva tathā prahutameva ca . brāhmyaṃ hutaṃ prāśitañca pañca yajñān pracakṣate ityupakramya prahuto bhautiko baliḥ manunā'sya pāribhāṣikatvamuktam ārṣa puṃstvam devānabhājayat hutañca prahutañca yaddevebhyo juhvati prajuhvati vṛ° u° ye dve anne sṛṣṭvā devānabhājayat ke te dve ityucyate hutañca prahutañca . hutamityagnau havanam . prahuta hutvā baliharaṇam . yasmāddve ete anne hutaprahute devānabhājuyat . tasmādetarhyapi gṛhiṇaḥ kāle devebhyo juhvati devebhya idamannamasmābhirdīyamānamiti manvānāḥ eva juhvati prajuhvati ca hutvā baliharkhañca kurvate ityarthaḥ bhā° .

prahṛta na° pra + hṛ--bhāve kva . 1 prahāre 2 āghāte . karmaṇi kta . 3 kṛtaprahāre tri° 4 ṛṣibhede pu° . tasyāpatyam aśvā° phañ . prāhṛtāyana tadapatye puṃstrī° .

praheṇa(la)ka na° piṣṭakabhede hārā° .

prahelikā strī pra + hela--in saṃjñāyāṃ kan . durvijñānārthapraśne (heṃyāli) amaraḥ . tadbhedalakṣaṇādi vidagdhamu° uktaṃ yathā vyaktīkṛtya kamapyarthaṃ svarūpārthasya gopanāt . yatra bāhyāntarāvarthau kathyete sā prahelikā . sā dvidhārthī ca śāvdī ca vikhyātā praśnaśāsane . āthīṃ syādarthavijñānāt śābdī śabdasya bhaṅgataḥ ārthī yathā taruṇyāliṅgitaḥ kaṇṭhe nitambasthalamāśritaḥ . gurūṇāṃ sannidhāne'pi kaḥ kūjati suhurmuhuḥ (īṣadūnajalapūrṇakumbhaḥ uttaram) śābdī yathā sadārimadhyāpi na vairiyuktā nitāntaraktāpyasitaiva nityam . yathoktavādigyapi naiva dvatī kā nāma kānteti nivedayantī (sārikā uttaram) kāvyādarśe tu prahelikā prakārāṇāṃ punaruddiśyate gatiḥ . krīḍāgoṣṭhīvinodeṣu tajjñairākīrṇamantraṇe . paravyāmohane cāpi sopayogāḥ prahelikāḥ . āhuḥ samāsatāṃ 1 nāma gūḍhārthāṃ padasandhinā . vañcitā 2 'nyatra rūḍhena yatra śabdena vañcanā . vyutkrāntā 3 'tivyavahitaprayogānmohakāriṇī . sā syāt pramuṣitā 4 yasyāṃ durbodhārthā padāvalī . samānarūpā 5 gauṇārthāropitairgrathitā padaiḥ . paruṣā 6 lakṣaṇāstitvamātravyutpāditaśrutiḥ . saṃkhyātā 7 nāma saṃkhyānaṃ yatra vyāmohakāraṇam . anyathā bhāsate yatra vākyārthaḥ sā prakalpitā 8 . vā nāmāntaritā 9 nāma yasyaṃ nānārthakalpanā . nibhṛtā 10 nibhṛtānyārthā tulyadharmaspṛśā girā . samānaśabdo 11 panyastaśabdaparyāyasādhitā . saṃmūḍhā 12 nāma yā sākṣānnirdiṣṭārthāpi mūḍhaye . yogamālātmikā nāma yā syāt sā parihārikā 13 . ekacchannā 14 ''śritaṃ vyaktaṃ yasyāmāśrayagopanam . sā bhavedubhayacchannā 15 yasyāmubhayagopanam . saṅkīrṇā 16 nāma sā yasyāṃ nānālakṣaṇasaṅkaraḥ . etāḥ ṣoḍaśa nirduṣṭāḥ pūrvācāryaiḥ prahelikāḥ . duṣṭaprahelikāścānyāstairadhītāścaturdaśa . etāḥ samāgatāprabhṛtayaḥ ṣoḍaśa prahelikāḥ pūrvācāryaiḥ nirduṣṭāḥ aduṣṭatvena kathitāḥ ityarthaḥ, taiḥ pūrvācāryaireva anyāḥ caturdaśa duṣṭāḥ prahelikāḥ cyutākṣarādikāḥ adhītā paṭhitāḥ sadoṣatvena kīrtitā ityarthaḥ . etāsāmudāharaṇāni tatra dṛśyāni . tāścaturdaśa sarasvatīkaṇṭhā° dṛśyāḥ . kāmyāntargaḍubhūtatvāt nālaṅkāraḥ prahelikā sā° da° .

prahoṣin tri° pra + hu--bā° ini sugāgamaśca . prakarṣeṇa havanakartari ṛ° 892 . 4

prahrā(hlā)da pu° 1 hiraṇyaśipoḥ putrabhede bhā° ā° 65 a° . taccaritaṃ bhāga° 75 adhyāyādau dṛśyam . tasya pūrvajanmakathā pādme bhūmi° 5 a° . 2 nāgabhede bhā° sa° 9 a° . hladabhāve ghañ . 3 pramode viśvaḥ hrada--bhāve ghañ . 4 śabde dharaṇiḥ .

prahva tri° pra + hā tyāge van ni° ālopaḥ . 1 namre ujajvala° 3 āsakte hemaca° .

prahvalīkā tri° pravahlikā + pṛṣo° . prahelikāyāṃ halā° .

prā pūrtau adā° pa° saka° aniṭ . prāti aprālīt paprau kavikalpadrume prāyā iti pāṭhaḥ tatrārthe .

prāṃśu tri° prakṛṣṭā aśaṣo'sya . 1 ucce unnate amaraḥ . vaivasvatamanoḥ 2 putrabhede pu° harivaṃ° 10 a° . vatsaprīnṛpasyasudakṣiṇāyāṃ jāte 3 putrabhede pu° mārka° pu° 118 a° .

prākara pu° dyutimannṛpasya putrabhede mārka° pu° 53 a° .

prākaraṇika tri° prakareṇa prāpta ṭhak . prakaraṇaprāpte .

prākarṣika tri° prakarṣaṃ nityamarhati chaidā° ṭhañ . nityaprakarṣārhe

prākaṣika pu° pra + ā + kaṣa--kikan . 1 strīṇāṃ nartake 2 paradāropajīvini ca ujajjvalada° .

prākāmya na° prakāmasya bhāvaḥ ṣyañ . 1 aṣṭavighaiśvaryamadhye icchānabhidhātarūpe 1 aiśvarye 2 svācchandyānumatau ca hemaca° prākāmyaṃ te vibhūtiṣu kumāraḥ . aṇimanśabde 96 pṛ° aiśvaryaśabde 1549 pṛ° dṛśyam .

prākāra pu° prakīryate pra + kṝ--ādhāre ghañ dīrghaḥ . iṣṭakādiracite veṣṭanākāre prācīrādau ūrdhvaṃ viṃśatihastebhyaḥ prākāraṃ na śubhāvaham . prasthe hastadvayāt pūrvaṃ dīrghe hastatrayaṃ tathā . gṛhiṇāṃ śubhadraṃ dvāraṃ prākārasya gṛhasya ca . na madhyadeśe kartavyaṃ kiñcinnyūnādhike śubham brahmavai° pu° 113 a° tanmānādyuktam . asya klīvatvamārṣam . bhāve ghañ . 2 sarvato vistāre pu° .

prākāramardin tri° prākāraṃ mṛdrati mṛda--ṇiti 6 ta° . prākārabhedake . tataḥ bāhvā° apatye iñ saṃyogopadhenantatvāt na ṭilopaḥ . prākāramardini tadapatye puṃstrī° .

prākārīya tri° prākārāyāyam cha . 1 prākāraprakṛtau iṣṭakādau . prākāra āsāmiṣṭakānāṃ syāt prākāro'smin vā syāt cha . 2 sambhabatprākārāyāsiṣṭakāyām 3 sambhavatprākāre deśe ca .

prākṛta tri° prakṛṣṭamakṛtamapakāryaṃ yasya . 1 nīce . prakṛterayam aṇ . 2 prakṛtisambandhini . prakṛtyā svabhāvena nirvṛttaḥ aṇ . 3 svabhāvasiddhe babhūva prākṛtaḥ śiśuḥ bhāga° 10 . prakṛteḥ saṃskṛtaśabdāt āgataḥ aṇ . 4 nāṭakādau prasiddhe apabhraṃśaśabdabhede amaraḥ . prākṛtabhādhāyāḥ saṃskṛtaśabdaprakṛtikatvāt tathātvaṃ prākṛtakaṅkeśvasvādau vararucyādipraṇīte granve'sya vistaro dṛśyaḥ . svabhāvataḥ siddhayoḥ 5 mitrāmitrayoḥ . svadeśānantaradeśavartī nṛpaḥ prākṛtaḥ śatruḥ sannikṛṣṭaviṣayagrāhitvasambhavāttasya tathātvam tatrānantaraviṣayastho nṛpaḥ prākṛtaṃ mitraṃ madhyavartinṛpaviṣayasya ubhayoḥ jighṛkṣāsambhavāt tathātvam . syātāmamitrau mitre ca sahajaprākṛtāvapi māgha 2 yasargaślokavyākhyāne mallināthaḥ .

prākṛtajvara pu° varṣāśaradvasanteṣu vātādyaiḥ prākṛtaḥ kramāt jvarādhikāre mādhavokte jvarabhede .

prākṛtapralaya karma° . pralayabhede pralayaśabde dṛśyam .

prākṛtamitra na° karma° . svabhāvasiddhe mitre viṣayānantarastha nṛparūpāt prākṛtaśatroḥ avyavahitottaraviṣayasthe nṛpe .

prākṛtaśatru pu° karbha° . viṣayānantaravartini nṛpe .

prākṛtika tri° prakṛtyā nirvṛttaḥ ṭhañ . prakṛtisādhye svabhāvasiddhe

prākchāya tri° prāk pūrvavartinī chāyā yatra dine . hastinaḥ hastanakṣatrasya pūrvavartichāyāyute dine prākchāye kuñjarasya ca manuḥ . kuñjaracchāyaśabde 2068 pṛ° dṛśyam .

prāktana tri° prāci kāle deśe prācyāṃ diśi vā bhavaḥ vyu tuṭ ca . prāgbhave prapedire prāktanajanmavidyāḥ kumā° . striyāṃ ṅīp . 2 pūrvavartini kāraṇa ca .

prāktanakarma na° prāktanaṃ kāraṇaṃ karma yasya . karmarūpakāraṇahetuke adṛṣṭe 1 pāpe 2 puṇye ca jaṭā° .

prākpada pu° karma° . pūrvavartini pade .

prākpuṣpā strī prāk puṣpaṃ yasyāṃ ajā° ṭāp . prānvarti puṣpānvitalatāyām .

prākphala pu° prākphalamasya . puṣpaṃ vinā phalayute ṣanase (kāṃṭāla) jaṭādharaḥ .

prākphalgunī strī karma° . pūrvaphalgunīnakṣatre tatra bhavaḥ ṭhañ . prākphalgunika vṛhaspatau .

prākphalgunībhava pu° prākphalgunyāṃ bhavati bhū--ac . vṛddhaspatau hārā° .

prākphālguna pu° prākphālgunyāṃ bhavaḥ aṇ . vṛhaspatau śabdaca0

prākśaṅkavat pu° ṛṣibhede bha° śa° 53 a° .

prāksandhyā strī karma° . pūrvasaṃkhyāyāṃ sūryodayāsannāyāṃ sandhyāyām .

prāksavana na° prākkālikaṃ savanam . yajñiye prathamasavane .

prāksaumika tri° somāt somayāgāt prāk apyayī° prāksomaṃ tatra bhavaḥ ṭhañ uttarapadavṛddhiḥ . sāmayāgāt prākkartavye agnihotradarśapaurṇamāsapaśuyāgacāturbhāsyayāgarūpe 1 kriyākalāpe 2 iṣṭau strī ṅīp . prāksaumikīḥ kriyāḥ kuryāt yasyānnaṃ vārṣikaṃ bhavet tājña° vākyavyākhyāyāṃ mitā° dṛśyam .

prāksrotas strī prāgvāhi sroto'syāḥ . 1 nadyāṃ prāksrotaso nadyaḥ pratyaksrotaso nadā narmadāṃ vinetyāhuḥ malli° dhṛtavākyam .

prāgagra tri° prāk agraṃ yasya . pūrvābhimukhe .

prāgadya tri° pragadino'dūradeśādi pragadyā° caturarthyā° ñya . pragadino'dūradeśādau .

prāgabhāva pu° prāgvartī abhāvaḥ . iha kapāle ghaṭo bhaviṣyatītyādipratītisiddhe saṃsargābhāvabhede prāgabhāvastathā dhvaṃso'pyatyantābhāva eva ca . evaṃ traividhyasāpannaḥ saṃsargābhāva iṣyate bhāṣā° . tallakṣaṇantu dhvaṃsapratiyogitve satyabhāvatvam . sa ca upādānadeśaḥ eva vartate nānyatra . tasya ca sāmānyadharmānacchinnapratiyogitākatvaṃ nāsti kintu tattadvyaktitvāvacchinnapratiyogitākatvam . sa ca pratiyogijanakaḥ iti nyāyamate . sākhyādimate bhāvasyānāgatāvasthaiva prāgabhāvapadavācyeti bhedaḥ .

prāgalbhya na° pragalbhasya bhāvaḥ ṣyañ . 1 pragalbhatāyāṃ prāgalbhyahīnasya narasya vidyā śastraṃ yathā kāpuruṣasya haste jyo° ta° . niḥsādhvasatvaṃ prāgalabhyam sā° ukte 3 bhayaśūnyatvarūpe strīṇāṃ sāttvikabhāvabhede ca .

prāgudīcī strī prācyā udīcyā arantarālā dik ba° sa° . pūrvottaradiśorantarālāyāṃ diśi vidiśi īśānakoṇe .

prāgjyotiṣa pu° kāmarūpadeśe hamaca° . tatra pūrvaṃ narakāsurasya purī āsīt yathā kālikā° 37 a° karatoyā satya gaṅgā pūrvabhāgāvadhiśritā . yāvallalitakāntāsti tāvaddeśaṃ pupaṃ tava . tatra devī mahāmāyā yoganidrā jagatprasṛḥ . kāmākhyārūpamāsthāya sadā tiṣṭhati śobhanā . tatrāsti nadarājo'yaṃ lauhityo brahmaṇaḥ sutaḥ . tatraiva daśa dikpālāḥ sve sve pīṭhe vyavasthitāḥ . tatra khayaṃ mahādevo brahmā vā'hañca (hariśca) sarvadā . candraḥ sūryaśca satataṃ vaset tatraiva putraka! . sarve krīḍārthamāyātā rahasyadeśamuttamam . tatra śrīḥ sarvato bhadrā bhogyamatra sadā bahu . atraiva hi sthito brahmā prāṅ nakṣatraṃ samarja ha . tataḥ prāgjyotiṣākhyeyaṃ purī śakrapurīsamā . atra tvaṃ vasa bhadrante hyabhiṣikto mayā svayam . narakaṃ prati bhagavaduktiḥ . dvāpare tatra bhagadatto nṛpa āsīt yajñoktam taireva sahitaḥ sarvaiḥ prāgjyotiṣisupādravat . yatra rājā mahanāsīdbhagadatto viśāvyateḥ! bhā° sa° 25 a° .

prāgbhakta na° suśrutokte bhaktabhakṣaṇāt prākkāsarūpe auṣadhasevanakāsabhede ata ūrdhaṃ daśauṣadhakālānvakṣyāmaḥ . tatra nirbhaktaṃ 1 prāgbhakta 2 madhobhaktaṃ 3 madhyebhakta 4 bhantarābhaktaṃ 5 sabhaktaṃ 6 sāmudgaṃ 7 muhurmuhurgrāsaṃ (sabhaktamabhaktaṃ vā) 8 . 9 grāsāntara 10 ceti daśauṣadhakālāḥ ityupakrame prāgbhaktaṃ nāma yattu prāgbhaktasyopayujyate . śīghraṃ vipākamupayāti balaṃ na hiṃsyādannāvṛtaṃ na ca muhurbadanānnireti . prāgbhaktasevitamatho balamādadhāti dadyācca vṛddhaśiśubhīruvarāṅganābhyaḥ .

prāgbhāra pu° prakṛṣṭo bhāraḥ prā° sa° . 1 utkarṣe 2 parabhāge māṃsamastiṣkapaṅka prāgbhāraḥ prabodhacandrodayaḥ . 3 parvatāgrabhāge trikā° . prāgbhāva tatrārthe trikā° pāṭhāntaram . sa ca prāgmartitve ca .

prāgrahara tri° prāgre prakṛṣṭāgre hriyate'sau hṛ--ap . śreṣṭhe amaraḥ .

prāgrāṭa na° prāgre aṭati aṭa--ac . adhanadadhri (pātalādai) trikā° .

prāgrya tri° prakarṣeṇāgre bhavaḥ yat . śreṣṭhe amaraḥ .

prāgvaṃśa pu° prāk vaṃśaḥ sapatrīkayajamanādisamudāyo'tra . havirmṛhāt pūrvabhāgasthe yajamānādisthityarthe gṛhe amaraḥ . 2 viṣṇau ca prāgvaṃśo vaṃśavardhanaḥ viṣṇusaṃ° . anthasya vaṃśaḥ pāścāttyaḥ asya tu vaṃśaḥ prapañcaḥ prāgeva na pāścāttyaḥ bhā° .

prāgvacana na° prāguktaṃ vacanam . manvādibhiḥ pūrvamukte vacane . yathoktametadvacanaṃ prāgeva manunā purā . prāgidaṃ vacanaṃ proktamataḥ prāgvacanaṃ viduḥ bhā° śā° 121 a° .

prāgvat avya° prāgiva vati . pūrvadeśakālatulye .

prāghāta pu° prāhanyate'tra pra + ā + hana--ādhāre ghañ . yuddhe hemaca° .

prāghāra pu° pra + ghṛ--kṣaraṇe bhāve ghañ dīrthaḥ . yajñādau vahnerupari ghṛtādeḥkṣaraṇe amaraḥ .

prāghuṇa pu° pra + ā--ghuṇa--ka . atithau trikā° .

prāghuṇika pu° praghuṇa + svārthe ṭhak . atithau

prāghūrṇika pu° pra + ā + ghuṇa--bhāve ghañ tatra sādhu ṭhañ . tithau himaca0

prāṅga na° prahataṃ prakṛṣṭaṃ bāṅgamasya prā° ba° . 3 paṇavavādye śabdara° 2 prakṛṣṭadehayute tri° striyāṃ syāṅgatvāt ṅīṣ .

prāṅgaṇa bha° prakṛṣṭamaṅganaṃ pūrvaṃ ṇatvam . 1 gṛhabhūmau śabdara° (uṭhāna) 2 ajire 3 paṇavavādye ca hemaca° abhadradaṃ sūryavedhaṃ prāṅgaṇañca tathaiva ca brahma° vai° ja° 103 a° ukteḥ tasya sūryaviddhatvamaśubham . pūrvapaścimāyatatve hi tasya sūryaviddhatvaṃ dakṣiṇottarāyatatve ca candraviddhatvamiti bhedaḥ .

prāṅnyāya pu° ācāreṇāvasanno'pi punarsekhayate yadi . so'bhidheyo jitaḥ pūrvaṃ prāṅnyāyaśca sa ucyate ityukte vyavahāraviṣaye uttarabhede 1090 pṛ° dṛśyam .

prāṅmukha tri° prāk pūrvadikstaṃ sukhamasya . pūrvadiṅmukhe striyāṃ ṅīp . yatra viśeṣo noktaḥ tatra prāṅsukhatvaṃ āśvalāyanagṛhyasūtrādau dṛśyam .

prāc avya° prāci saptamyarthe asi tasya luk . prācītyarthe .

prāc tri° pra + anca--kvip . pūrve 1 deśe 2 kāle ca 3 diśi strī ṅīp . 4 pūjyapūjayorantarāladiśi strī yatraiva bhānustu viyatyudeti prācīti tāṃ vedavido vadanti . tathā puraḥ pūjakapūjyayośca sadāgamajñā pravadanti tantre ti° ta° dhṛtavākyam . etacca śivapūjavyatiriktaviṣayam bācaspatimiśrāḥ . halantatvāt vā ṭāp . prācājihvam ṛ° 1 . 140 . 3 . prācāmanyuḥ ṛ° 8 . 61 . 9 prācī vai daivī dik purastādvai devāḥ, pratyañco manuṣyāstānupāvṛttāḥ tasmāttebhyaḥ prāṅtiṣṭhan juhoti śata° 3 . 1 . 1 . 6

prāca pu° pra + ā + cala--bhṛtau bā° ḍa . 1 prakarṣeṇa rakṣake prāco'syahne tāṇḍya° brā° 1 . 92 sū° . pra + anca--ghañārthe bhāve ghañ . 2 prakṛṣṭagamane prācaiḥśabde ṛ° bhāṣye dṛśyam .

prācikā strī prācinoti madhu pra + ā + ci--ḍa svārthe kāpi ata ittvam . banamakṣikāyām amaraḥ .

prācinvat pu° rājabhede janamejayaḥ khalvanantāṃ nāmopayeme mādhavīṃ tasyāmasya jajñe prācinvānnāma . yaḥ prācīṃ diśaṃ jigāya yāvat sūryodayāt tatastasya prācinvattvas bhā° ā° 95 a° .

prācīna tri° prāk + bhavarthe kha . 1 pūrvadigdeśādau bhave . 2 vanatiktāyām (āknādi) amaraḥ 3 rāsnāyāñca strī śabdaca° ṭāp .

prācīnagarbha pu° ṛṣibhede bhā° śā° 351 a° .

prācīnapanasa pu° nityakarma° . bilve trikā° .

prācīnabarhis pu° . 1 indre 2 nṛpabhede ca hemaca° . atribaṃśe samutpanno brahmavoniḥ sanātanaḥ . prācīnabarhirbhagavāṃ stasmāt pracetaso daśa bhā° śā° 208 a° . prācīnabarhirbhagavān mahānāsīt prajāpatiḥ . havirdhānāt dvijaśreṣṭha! yena saṃvardhitāḥ prajāḥ . prācīnāgrāḥ kuśāstasya pṛthivyāṃ viśrutā mune! . prācīnabarhirbhagavān khyāto bhuvi mahābalaḥ agnipu° ukte 3 havirdhamnaḥ putre bhā° anu° 147 a° .

prācīnayoga pu° prācīno yogo'sya . ṛṣibhede tasya gotrāpatyaṃ gargā° yañ . prācīnayogya tadgotrāpatye puṃstrī0

prācīnayoginīputra yajurvedavaṃśyasthe ṛṣibhede śata° brā° 14 . 9 . 4 . 32 .

prācīnāmalaka na° nityakarma° . pānīyāmalake amaraḥ .

prācīnāvīta na° savyaṃ bāhuṃ samuddhṛtya dakṣiṇe tu dvijātayaḥ! . prācīnāvītamityuktaṃ pautrye kamaṇi yojayet ityukte śrāddhādau kartavye vāmakare bahiṣkṛte sati dakṣiṇaskandhārpite yajñasūtrādau .

prācīnāvītin pu° prācīnāvītamastyasya ini . tadyute uddhṛte dakṣiṇe pāṇāvupavītyucyate dvijaḥ . savye prācīnāvīto nivītī kaṇṭhamañjane manuḥ . gobhilaḥ dakṣiṇaṃ bāhumuddhṛtya śiro'badhāya savye'ṃse pratiṣṭhāpayati dakṣiṇaṃ kakṣamavalabhraṃ mavati evaṃ yajñopavītī bhavati . savyaṃ bāhumuddhṛtya śiro'badhāya dakṣiṇe'ṃse pratiṣṭhāpayati savyaṃ kakṣamavalambanaṃ bhavatyevaṃ prācīnāvītī bhavati .

prācīpati pu° 6 ta° . indre trikā° .

[Page 4506b]
prācīra na° prācīyate pra + ā--ci--kran dīrghaśca . sarvato veṣṭanākāre iṣṭakādinirmite āvaraṇe (pāṃcira) amaraḥ asya pustvaṃ tanmānādi ca yuktikalpatarāvuktaṃ yathā gajairabhedyāmanujairalaṅghyaḥ prācīrakhaṇḍā nṛpaterbhavanti . rājadaṇḍonnatāḥ sarve prācīrāḥ pṛthivībhujaḥ . viṃśatiste tu pañcāgre pārśvayoḥ pañca pañca ca . paścāt pañca ca vijñeyāḥ prācīrāḥ pṛthivībhujaḥ . sarvaprānte tvāvaraṇo nāma prācīra ucyate . pratiprākārasaṃsthānaṃ dvāraṃ nābhimukhasthitam . rājacchatrāntare pañca rājadvāre mahīpateḥ . rājadaṇḍatraye sārdhe jayadvāre pratiṣṭhitāḥ . advāre rājadaṇḍārdhe prāṃcīrāḥ pṛthivīpateḥ . evaṃ vyavasthite sthāne madhyame taddhi tiṣṭhati . rājacchatradvayaṃ sārdhamāyāme jayavastuni . pariṇāhe pañca rājadaṇḍāstiṣṭhanti madhyataḥ . rājapaṭṭābhidhānena sthānametannigadyate . asmin gṛhaṃ nṛpaḥ kṛtvā suciraṃ sukhamaśnute

prācetasa pu° pracetas + apatyādau aṇ . 1 bālmīkimunau 2 prācīnabarhiṣo nṛpasya putre 3 vasaṇasya putre ca .

prācais na° pra + ā + ci--bā° ḍaisi . prācīne ṛ° 1 . 83 . 2 bhāṣyam . tatra ca pakṣāntare prācairityatra prācaśabdastṛtīyābahuvacanānta ityuktvā prācaiḥ prāñcanairityuktam .

prācya tri° prāci bhavaḥ yat . 1 śarāvatyā nadyāḥ prāgdakṣiṇe deśe amaraḥ . prācyāṃ diśi prāci deśe kāle vā 2 bhave tri° . prācyairholakā kartavyā dāyabhā° .

prācyavāṭa na° prācyo vāṭo yasya . prāgdeśasthe daśakumā° .

prācyavṛtti strī pūrveṇa yuto'tha pañcamaḥ prācyavṛttiruditeha yugmayoḥ vṛ° ra° ukte 1 chandābhede karma° . 2 prāconāyāṃ vṛttau strī ba° sa° . 3 tathāvṛttiyute tri° .

prācyasaptasama tri° sapta samāḥ pramāṇamasya mātrac tasya dvigutvāt luk karma° . prācīne saptasame dvigau samāṇe pā° tasya prakṛtisvaraḥ .

prācyāyana puṃstrī° prācyasya gotrāpatyam aśvā° phañ . prācyasya gotrāpatye .

prācch tri° pṛcchati praccha--kvip nipā° dīrghaśca . jijñāsake prāḍvivekaḥ .

prājaka pu° pra + aja--ṇvul vībhāvābhāvaḥ . sārathau yatrāpa vartate yugyaṃ vaiguṇyāt prājakasya ca manuḥ .

prājana na° pra + aja--karaṇe lyuṭ vyabhāvaḥ . todane paśvādeścāsanadaṇḍe (pācanī) amaraḥ .

prājayā avya° prājanakriyām sākṣā° vā gatisaṃjñā . prājayākṛtya prajayā kṛtvā vā .

[Page 4507a]
prājaruhā avya° ruhikriyāyām sākṣā° vā gatisajñā . prājaruhākṛtya prājaruhā kṛtvā vā .

prājahita pu° gārhapatye'gnau kātyā° śrau° 8 . 6 . 13

prājāpata tri° prajāpateḥ dharmyaṃ mahiṣyā° aṇ . prajāpaterdharmye

prājāpatya pu° prajāpatirdevatā'sya yak . 1 aṣṭavivāhamadhye vivāhabhede brāhmodaivastathaivārṣaḥ prājāpatyastathā''suraḥ manunā aṣṭa vivāhānuddiśya sahobhau caratāṃ dharmamiti vācānubhāṣya ca . kanyāpradānamabhyarcya prājāpatyo vidhiḥ smṛtaḥ iti lakṣita tryahaṃ prātastryahaṃ sāyaṃ tryahamadyādayācitam . tryahaṃ parañca nāśnīyāt prājāpatyamiti smṛtam iti smṛtyukte dvādaśāhasādhye 2 vratabhede na° . 3 prajāpatyadhidevatāke carvādau tri° . 4 pravrajyāśramāṅge sarvasvadakṣiṇakeṣṭibhede strī prājāpatyāṃ nirupyeṣṭiṃ sarvavedasadakṣiṇām . ātmanyagnīn samāropya brāhmaṇaḥ pravrajedgṛhāt yājña° . 5 rohiṇīnakṣatre na° 6 prayāgatīrthe na° trikā° 7 jainabhede pu° hemaca° .

prājāvata tri° prajāvatyā dharmyaṃ mahiṣyā° aṇ . bhrātṛjāyāyā dharmye .

prājin pu° pra + aja--ṇini vyabhāvaḥ . vakṣibhede medi° amaraḥ

prājitṛ pu° pra + aja--tṛc vībhāvābhāvaḥ . sārathau .

prājeśa na° prajeśo devatā'sya aṇ . 1 rohiṇīnakṣatre 2 prajāpatidevatāke carvādau tri° . prājeśvarādayo'pyubhayatra .

prājña pu° prakarṣeṇa jānāti pra--jñā--ka svārthe aṇ . 1 paṇḍite amaraḥ 2 rājaśuke rājani° . prajñā'styasya aṇ . 3 buddhimati 4 dakṣe ca tri° . prajñā + svārthe ṇa . 6 buddhau strī ṭāp prājñasya patnī ṅīp . prājñī 7 prājñapatnyāṃ strī . 7 kalkino jyeṣṭhabhrātari pu° kalkipu° 2 a° . prakarṣeṇa ajñaḥ . vedāntasārokte 8 vyaṣṭhyu pahitacaitanye ekājñānamātrabhāsake jīvacaitanye pu° etadupahitacaitanyamalpajñatvānīśvaratvādiguṇakaṃ prājña ityucyate . ekājñānāvabhāsakanvādasya prājñatvam aspaṣṭopādhitayā'natiprakāśakatvam bedāntasāraḥ . prajña + svārthe aṇ striyāṃ ṅīp . prājñī 9 sūryapatnyām strī .

prājya na° prakṛṣṭamājyaṃ pra + anja--kyap vā . 1 prakṛṣṭaghṛte 2 pracure tri° hemaca° .

prāñc tri° pra + anc + vic . pūrvadeśakālavartini . añcernalopābhāvāt bhatve prāñca prāñcā ityeva .

prāñjala tri° pra + canja--alac . 1 sarale 2 subodhe ca jaṭā° .

prāñjali tri° prabaddho'ñjaliryena prā° va° . 1 baddhāñjalipuṭe prā° sa° . 2 baddhāñjalau pu° .

[Page 4507b]
prāñjalin tri° prāñjalirastyasya brīhyā° ini . baddhāñjaliyukte striyāṃ ṅīp .

prāḍāhata pu° 6 ta° . praśnakārakeṇāhate tasyāpatyamiñ prāḍāhati tadapātye tataḥ yūni phak taulva° na luka . prāḍāhatāyana tadīye yūnyapatye puṃstrī° .

prāḍvi(vā)veka pu° arthipratyarthinau pṛcchati praccha--kvip prāṭ, tayorvākyaṃ viruddhāviruddhatayā vivecayati vakti vā vi + vica--vi + vaca--vā saṃjñāyāṃ ghañ karma° . vyavahāradarśanāya rājaniyukte 1 vicārake svayaṃ vicāraka 2 nṛpasahāye ca tallkṣaṇādikaṃ vīrami° uktaṃ yathā vivāde pṛcchati paśnaṃ pratipraśnaṃ tathaiva ca . priyapūrvaṃ prāgvadati prāḍvivākastataḥ smṛtaḥ vṛhampatiḥ . vyāso'pi vivādānugataṃ pṛṣṭvā sasabhyastat prayatnataḥ . vicārayati yenāsau prāḍvivekastataḥ smṛtaḥ gautamena tu vṛhaspativadyogārthaḥ prāḍvivākaśabdasya darśitaḥ . prāḍvivāko vādiprativādinau pṛcchatīti prāṭ tābhyāmuktaṃ sabhyaiḥ saha vivicya vaktītiprāḍvivākaḥ iti vṛhaspatinā . vicārayatītyabhidhānādvivinakti iti vivekaśabdasya vyutpattiruktā . vivicya vaktīti vivāka iti . iti gautamena . nāradahārītau yathā śalyaṃ bhiṣakkāyāduddharedyatnayuktitaḥ . prāḍvivākastathā śalyamuddharedvyavahārataḥ iti . śalyañca dharmasyādharmamiśraṇam . yathā ca manuḥ biddho dharmo hyadharmeṇa sabhāṃ yatropatiṣṭhate . śalyañcāsya nikṛntanti viddhāstatra sabhāsada iti . ayañca rājñā svayaṃvyavahāradarśane kriyamāṇe'sya sahayaḥ saprāḍvivākaḥ iti smaraṇāt . yadā tu rājā kāryāntaravyagratayā svāsthyābhāvena vā svayaṃ vyavahāradarśanāsamarthastadā tatpratinidhiḥ . yadā svayaṃna kuryāt tu nṛpatiḥ kāryadarśanam . tadā miyuñjyādvidvāsaṃ brāhmaṇaṃ kāryadarśane . so'sya kāryāṇi sampaśyetsabhyaireva tribhirvṛtaḥ . sabhāmeva praviśyāgryāmāsīnaḥ sthita eva saḥ iti manuvacanāt . sabhyagrahaṇādamātyādinivṛttiḥ trigrahaṇāt saṃkhyāntaranivṛttiḥ . asa bhyānāmiti smṛticandrikākāraḥ . tatra dṛṣṭārthatvaprasaṅgā dayuktamityupalakṣaṇatvameva nyāpyam . apaśyatā kāryavaśā dvyavahārānnṛpeṇa tu . sabhyaiḥ sa ha niyoktavyo brā hmaṇaḥ sarva dharmavit iti yājñavalkyavacanācca . yada na kuryānnṛpatiḥ svayaṃ kāryavinirṇayam . tathā tatra niyuñjīta brāhmaṇaṃ śāstrapāragam . dāntaṃ kulīnaṃ madhyasthamanudvegakaraṃ sthiram . paratrabhīruṃ dharmiṣṭhamudyuktaṃ krodhavarjitam iti kātyāyanasmaraṇācca . śāstrapāragaṃ bahuśāstrābhiyogaśālinam . yathā ha sa eva ekaṃ śāstramadhīyāno na vidyāt kāryanirṇayam . tasmādbahvāgamaḥ kāryo vivādeṣūttamo nṛpaiḥ . evaṃvidhabrāhmaṇālābhe kṣatriyaṃ vaiśyaṃ vā pratinidadhīta na śūdram . tathā ca sa eva yatra vipro na vidvān syāt kṣatrithaṃ tatra thojayet . vaiśyaṃ vā dharmaśāstrajñaṃ śūdraṃ yatnena varjayet manuḥ jātimātropajīvī vā kāmaṃ syādbrāhmaṇabruvaḥ . dharmapravaktā nṛpaterna tu śūdraḥ kathañcana . yasya rājñastu kurute śūdro dharmavivecanam . tasya sīdati tadrāṣṭraṃ paṅke gauriva paśyataḥ . vyāsaḥ dvijān vihāya yā paśyet kāryāṇi vṛṣalaiḥ saha . tasya prakṣubhyate rāṣṭraṃ balaṃ kośaśca naśyati . idaṃ vacanaṃ smṛticandrikāyāmamātyādisthāne'pi śūdraṃ varjayet kimuta dharmanirṇaya ityevaṃparamuktama doṣātiśayakīrtanāt . kalpatarvādiṣu tu prakaraṇādvyavahāradarśana eva śūdravarjakatvena likhitam . ayañca pratiṣedho'dṛṣṭārtha eva rāṣṭrakṣobhāderadṛṣṭadvārakaphalasyaiva saṅkīrtanāt . caṇḍeśvareṇa tu śūdrasya dharmajñāne'pi vedāvirodhapratisandhānavirahāt tatpratisandhānasya ca samyagnirṇayopāyatvāt tyāga iti yuktirapyuktā . sā baṇigādiṣvatiprasaktetyanvācayamātram . ete ca sarve vyavahārasambaddhāḥ pratiṣedhā abhiṣiktakṣatriyādhikārikāstatsthānāpannānyādhikārikāśca . prāḍvivākādayastvarthārthitayā ṛtviksthānīyāḥ . saprāḍvivāka ityādinā teṣāṃ guṇabhāvāvagamānniyogokteśca . rājābhiṣekasaṃyukto brāhmaṇo vā bahuśrutaḥ . dharmāsanagataḥ paśyedvyavahārānanulvaṇaḥ iti prajāpativacanāt . atra rājaśabdo'vayutyadhikāraṇanyāyena kṣatriyajātivacanaḥ . abhiṣekasaṃyukta iti vacanāt mṛtyantare'pyabhiṣiktakṣatriyaṃ prakramya tadabhidhānāccānabhiṣiktakṣatriyasya nādhikāraḥ . ataśca tatprayuktaśubhāśubhaphalayostadgāmitaiva . prāḍvivākādīnāntu prākpradarśitebhyo nyāyenāpi taṃ yāntamityādi vākyebhyo rājño'nivāraṇe paraṃ dṛṣṭādṛṣṭadoṣabhāgitā . aniyuktānāntu na tatrāpītyādi mitākṣarādau vyaktam . brāhmaṇo vetyanukalpatvābhiprāyako vāśabdo na tulyakakṣādhikāraparaḥ . anustvaṇo'nuddhataḥ .

[Page 4508b]
prāṇ pu° prāṇiti pra + ana--kvip padāntatve'pi ṇatvam . prāṇe

prāṇa pu° pra + aṇa--karaṇe ghañ . 1 brahmaṇi trikā° ataeva prāṇaḥ śā° sū° 1 . 2 . 12 ataeva talliṅgāt prāṇaśabdena brahmaiva tathā hi sarvāṇi havā imāni bhūtāni prāṇamevābhisaṃviśanti prāṇamabhyujjihate iti chando° u° . sarvabhūtotpattipralayaheturūpaliṅgāt brahmaṇa eva prāṇaśabda vācyatā 1 . 1 . 12 sūtrabhāṣye dṛśyam . 2 pañcavṛttike dehasthe vāyau 3 bole kāvyajīvane 4 rasa 5 anile 6 bale ca 7 pūrite tri° medi° . 8 sūkṣmadehasamaṣṭyupahitacaitanye pu° vedāntasā° . 9 prāṇopādhike jīve prāṇīha mātā prāṇaḥ piteti śrutiḥ . bhāve ghañ . 10 jīvane ca nāsāgravartini prāgananavati 12 vāyau tasya karma nāsāgrato bahirgatiḥ śrīdharasvāmīḥ . dehasthaḥ pañcavṛttikaḥ vāyuśca prāṇāpānasamānodānavyānarūpaḥ tatrārthe ba° va° . teṣāṃ svarūpādi śā° ti° vyā° yogārṇave uktaṃ yathā indranīlapratīkāśaṃ prāṇarūpaṃ prakīrtitam . āsyanāsikayormadhye hṛnmadhye nābhimadhyage . prāṇālaya iti prāhuḥ pādāṅguṣṭhe'pi ke cana . apānayatyapāno'yamāhāraṃ ca malārpitam . śukraṃ mūtraṃ tathotsargamapānastena mārutaḥ . indragopapratīkāśaḥ sandhyājaladasannibhaḥ . sa ca meḍhre ca pāyau ca ūruvaṅkṣakṣaṇajānuṣu . jaṅghodare kṛkāṭyāṃ ca nābhimūle ca tiṣṭhati . vyānodhyānayate cānnaṃ sarvavyādhiprakopanaḥ . mahārajanasaprakhyo hānopādānakārakaḥ . sa cākṣikarṇayormadhye kaṭyorvai gulphayorapi . proṣṭhasthāne sphiguddeśe tiṣṭhatyatra nirantaram . spandayatyadharaṃ vaktraṃ gātranetraprakopanaḥ . udvejayati marmāṇi udāno nāma mārutaḥ . vidyutapākasavarṇaḥ syāducchūnāśanakārakaḥ . pyadayorhastayoścāpi tatasandhiṣu ca vartate . pītaṃ bhakṣitamāghrātaṃ raktapittakaphānilāt . samaṃ nayati gātrāṇi samāno nāma mārutaḥ . gokṣīrasa dṛśākāraḥ sarvadehe vyavasthitaḥ . sa ca sāṃkhyamate indriyāṇāṃ sāmānyakaraṇavṛttirūpaḥ na tu vāyuvikāraḥ yathoktaṃ sāṃ sū° pra° bhā0
     sāmānyakaraṇavattiḥ prāṇādyā vāyavaḥ pañca sū° . prāṇādirūpāḥ pañca vāyuvatsañcārāt vāyavo ye prasiddhāste sāmānthā sādhāraṇī karaṇasyānvaḥkaraṇatrayasya vṛttiḥ pariṇāmabhedā ityarthaḥ . tadetat kārikayoktam . svālakṣaṇyaṃ vṛttistrayasya saiṣā bhavatyasāmānyā . sāmānthakaraṣṇavṛttiḥ prāṇādyā vāyavaḥ pañcaḥ . iti atra kaścit prāṇādyā vāyuviśeṣā eva te cāntaḥkaraṇavṛttyā jīvanayoni prayatnarūpayā vyāpriyanta iti kṛtvā prāṇādyāantaḥkaraṇavṛttirityabhedanirdeśa ityāha . tanna . na vāyukriye pṛthagupadeśāditi vedāntasūtreṇaprāṇasya vāyutvavāyupariṇāmatvayoḥ sphuṭaṃ pratiṣedhādatrāpi tadekavākyataucityāt manodharmasya kāmādeḥ prāṇakṣobhakatayā sāmānādhikaraṇyenaivaucityācca . vāyuprāṇayoḥ pṛthagupadeśa śrutayastu etasmājjāyate prāṇo manaḥ sarvendriyāṇi ca . svaṃ vāyurjyotirāpaśca pṛthvī viśvasya dhāriṇī ityādyāḥ . ataeva liṅgaśarīramadhye prāṇānāmagaṇanai'pi na nyūnatā buddhereva kriyāśaktyā sutrātmaprāṇādināmakatvāditi . antaḥkaraṇapariṇāme'pi vāyutulyasañcāraviśeṣādvāyudevatādhiṣṭhitatvācca vāyuvyavahāropapattiriti pra° bhā° . 12 indriyasthāne sapta śirasi prāṇāḥ prāṇāḥ indriyāṇi tāṇḍya° brā° 1 . 15 . 2 sapta śīrṣaṇyāḥ prāṇāḥ mukhaṃ nāsike akṣiṇī indriyādhiṣṭānatvāt bhā° . 13 ghrāṇe grahaśabde 2746 pṛ° sū° . 14 dehasthacchidre ca tatra prāṇītpattimabhidhāya tasya gauṇamukhyabhāvaḥ saṃkhyāviśeṣāvadhāraṇam indriyasāmānyavṛttito bhedādikañca śā° sū° bhā° 2 . 4 pāde samarthitaṃ yathā sapta gaterviśeṣitatvācca sū° utpattiviṣayaḥ śrutivipratiṣedhaḥ prāṇānāṃ parihṛtaḥ, saṃkhyāviṣaya idānīṃ parihriyate . tatra mukhyaṃ prāṇamupariṣṭādvakṣyati . samprati tu katītare prāṇā iti sampradhārayati . śrutivipratipatteścātra viśayaḥ . kvacit sapta prāṇāḥ saṅkīrtyante sapta prāṇāḥ prabhavanti tasmāt iti . kvacidaṣṭau prāṇā grahatvena guṇena saṅkīrtyante aṣṭau grahā aṣṭāvatigrahāḥ iti, kvacinnava sapta vai śīrṣaṇyāḥ prāṇā dvāvavāñcī iti . kvaciddaśa nava vai puruṣe prāṇā nābhirdaśamā iti . kvacidekādaśa daśeme puruṣe prāṇā ātmaikādaśaḥ iti . kvaciddvādaśa sarveṣāṃ sparśānāṃ tvagekāyaṃtanam ityatra . kvacittrayodaśa cakṣuśca draṣṭavyañca ityatra . evaṃ hi vipratipannāḥ prāṇeyattāṃ prati śrutayaḥ . kiṃ tāvat prāptaṃ saptaiva prāṇā iti . kataḥ gateḥ, yatastāvanto'vagamyante sapta prāṇāḥ prabhavanti tasmāt ityevaṃvidhāsu śrutiṣu . viśeṣitāścaite sapta vai śīrṣaṇyāḥ prāṇāḥ ityatraṃ . nanu guhāśayā nihitāḥ sapta sapta iti vīpsā śrūyate, sā saptamyo'tiriktān prāṇān gamayatīti . naiṣa doṣaḥ, puruṣabhedābhiprāyeyaṃ vīpsā pratipuruṣaṃ sapta sapta prāṇā iti na tattvabhedābhiprāyā sapta saptānye'nye prāṇā iti . nanvaṣṭatvādikāpi saṃkhyā prāṇaṣūdāhṛtā kathaṃ saptaiva syuḥ . satyamudāhṛtā virodhāttvanyatamā saṃkhyādhyavasātavyā, tatra stokakalpanoparodhāt saptasaṃkhyādhyavasānaṃ vṛttibhedāpekṣañca saṅkhyāntaraśravaṇamiti gamyate . atrocyate bhā° hastādayastu sthite'to naivam sū° hastādayastvapare saptabhyo'tiriktāḥ prāṇāḥ śrūyante, hasto vai grahaḥ sa karmaṇātigrheṇa gṛhītaḥ, hastābhyāṃ hi karma karoti ityevamādyāsu śrutiṣu . evaṃ sthite ca (aṣṭādisaṃkhyatve) saptatvamantarbhāvācchakyate sambhāvayitum . hīnādhikasaṅkhyāvipratipattau hyadhikā saṅkhyā saṃgrāhyā bhavati, tasyāṃ hi hīnāntarbhavati, na tu hīnāyāmadhikā . ataśca naivaṃ mantavyaṃ stokakalpanānurodhāt saptaiva prāṇāḥ syuriti . uttarasaṅkhyānurodhāttvekādaśaiva te prāṇāḥ syuḥ . tathā codāhṛtā śrutiḥ daśeme puruṣe prāṇā ātmaikādaśaḥ iti . ātmaśabdena cātrāntaḥkaraṇaṃ parigṛhyate karaṇādhikārāt . nanu ekādaśatvādapyadhike dvādaśatvayodaśatve udāhṛte, na tvekādaśabhyaḥ kāryajātebhyo'dhikaṃ kāryajātamasti yadartham adhikaṃ karaṇaṃ kalpyeta . śabdasparśarūparasagandhaviṣayāḥ pañca buddhibhedāstadarthāni pañca buddhindriyāṇi, vacanādānaviharaṇotsargānandāḥ pañca karmabhedāstadarthāni ca pañca karmendriyāṇi, sarvārthavivayaṃ traikālyavṛtti mana ekamanekavṛttikaṃ tadeva vṛttimedāt kvacidbhinnavadvyapadiśyate mano buddhirahaṅkāraścittañca iti . tathā ca śrutiḥ kāmādyā nānāvidhā vṛttīranukramyāha etat sarvaṃ mana eva iti . api ca saptiva śīrṣaṇyān prāṇānabhimanyamānasya catvāra eva prāṇā abhimatāḥ syuḥ sthānabhedāddhyete catvāraḥ santaḥ sapta gaṇyante, dve śrotre dve cattuṣī dve nāsike ekā vāk iti . na ca tāvatāmeva vṛttibhedā itare prāṇā iti śakyate vaktuṃ hastādivṛttīnāmatyantavijātīyatvāt . tathā nava vai puruṣe prāṇā nābhirdaśabhī ityatrāpi dehacchidrabhedābhiprāyeṇaiva daśa prāṇā ucyante, na prāṇatattvabhedābhiprāyeṇa nābhirdaśamī iti vacanāt . na hi nābhirnāma kaścit prāṇaḥ prasiddho'sti, mukhyasya tu prāṇasya bhavati, nābhirapi ekaṃ viśeṣāyatanamityato nābhirdaśamītyucyate . kvacidupāsanārthaṃ katicit prāṇā gaṇyante, kvacit pradarśanārtham . tadevaṃ vicitre prāṇeyattāmnāne sati kva kiṃ paramāmnānamiti vivektavyam . kāryajātavaśāttvekādaśatvāmnānaṃ prāṇaviṣayaṃ pramāṇamiti sthitam . iyamaṃparā sūtradvayayojanā . saptaiva prāṇāḥ syuḥ yataḥ saptānāmeva gatiḥ śrūyate tamutkrāmantaṃ prāṇo'nūtkrāgati prāṇamanūtkrāmantaṃ sarve prāṇā anūtkrāmanti ityatra . nanu sarvaśabdo'pyatra paṭhyate kathaṃ saptānāmeva gatiḥ pratijñāyata iti, viśeṣitatvādityāha . saptaiva hi prāṇāścakṣurādayaḥ tvakparyantāḥ viśeṣitāḥ iha prakṛtāḥ, sa yatraiṣa cākṣuṣaḥ puruṣaḥ parāṅ paryāvartatre athārūpajño bhavati ekībhavati na paśyatītyāhurityevamādinānukramaṇena . prakṛtagāmī ca sarvaśabdo bhavati . yathā sarve trāhmaṇā bhojitā iti ye nimantritāḥ prākṛtā brāhmaṇāsta eva sarvaśabdenocyante nānye, evamihāpi ye prakṛtāḥ sapta prāṇāsta eva sarvaśabdenocyante nānye iti . nanvatra vijñānamaṣṭamamanukrāntaṃ kathaṃ saptānāmevānukramaṇaṃ naiṣa doṣaḥ . manovijñānayostattvābhedādvṛttibhede'pi saptatvopapatteḥ . tasmāt saptaivaprāṇā ityeva prāpte vrūmaḥ . hastādayastvapare yaptabhyo'tiriktāḥ prāṇāḥ pratīyante hasto vai grahaḥ ityādiśrutiṣu . grahatbañca bandhanabhāvo gṛhyate badhyate kṣetrajño'nena grahasaṃjñakena bandhaneneti . sa ca kṣetrajño naikasminneva śarīre badhyate śarīrāntareṣvapi tulyatvādbandhanasya . tasmāccharīrāntarasañcārīdaṃ grahasaṃjñakaṃ bandhanamityarthāduktaṃ bhavati . tathā ca smṛtiḥ puryaṣṭakena liṅgena prāṇādyena sa yujyate . tena baddhasya vai bandho mokṣo muktasya tena ca iti . prāṅmokṣādgrahasaṃjñakenānena bandhanenāviyogaṃ darśayati . ātharvaṇe ca viṣayendriyānukramaṇe cakṣuśca draṣṭavyañca ityatra tulyabaddhastādīnīndriyāṇi saviṣayāṇyanukrāmati hastau cādātavyañca upasthaścānandayitavyañca pāyuśca visarjayitavyañca pādau ca gantavyañca iti . tathā daśeme puruṣe prāṇā ātmaikādaśaḥ te yadāsyāccharīrānmartyādutkrāmantyatha rodayanti ityekādaśānāṃ prāṇānāmutkrāntiṃ darśayati . sarvaśabdo'pi ca prāṇaśabde na sambadhyamāno'śeṣān prāṇānabhidadhānī na prakaraṇavaśena saptasveva vyavasthāpayituṃ śakyate prakaraṇācchabdasya ca balīyastvāt . sarve brāhmaṇā bhojitā ityatrāpi sarveṣāmeva avanivartināṃ brāhmaṇānāṃ grahaṇaṃ nyāyyaṃ sarvaśabdasāmarthyāt . sarvabhojanāsambhavāt tu tatra nimantritamātraviṣayā sarvaśabdasya vṛttirāśritā, iha tu na kiñcit sarvaśabdārthasaṅkocakāraṇamasti, tasmāt sarvaśabdenātrāśeṣāṇāṃ prāṇānāṃ parigrahapradarśanārthaṃ saptānāmanukramaṇamityanavadyam . tasmādekādaśaiva prāṇāḥ śabdataḥ kāryataśceti siddham bhā° aṇavaśca sū° adhunā prāṇānāmeva svabhāvāntaramabhyuccinoti . aṇavaścaite prakṛtāḥ prāṇāḥ pratipattavyāḥ . aṇutvañcaiṣāṃ saukṣmyaparicchedau na paramāṇutulyatvaṃ, kṛtsnadehavyāpikāryānupapattiprasaṅgāt . sūkṣmā ete prāṇāḥ sthūlāścet syuḥ maraṇakāle śarīrānnirgacchanto bilādahirivopalabhyeran mriyamāṇasya pārśvasthaiḥ . paricchinnāścaite prāṇāḥ sarvagatāścet syuḥ utkrāntigatyāgatiśrutivyākopaḥ syāt, tadguṇasāratvañca jīvasya na sidhyet . sarvagatānāmapi vṛttilābhaḥ śarīradeśe syāditi cet, na, vṛttimātrasya karaṇatvopapatteḥ . yadeva tūpalabdhisādhanaṃ vṛttiḥ anyadvā tasyaiva naḥ karaṇatvaṃ tena saṃjñāmātre vivāda iti karaṇānāṃ vyāpitvakalpanā nirarthikā . tasmāt tūkṣmāḥ paricchinnāścaite prāṇā ityadhyavasyāmaḥ bhā° śreṣṭhaśca sū° mukhyaśca prāṇaḥ itaraprāṇavadbrahmavikāra ityatidiśati . nanviśeṣeṇaiva sarvaprāṇānāṃ brahmavikāratvamākhyātam etasmājjāyate prāṇo mamaḥ sarvendriyāṇi ca iti, mendriyamanovyatirekeṇāpi prāṇasyotpattiśravaṇāt, sa prāṇamasṛjata ityādiśrabaṇebhyaśca . kimarthaḥ punaratideśaḥ, adhikāśaṅkākāraṇārthaḥ . nāsadāsīye hi brahmapradhāne sūkte mantravarṇo bhavati, na mṛtyurāsīdasṛtaṃ na tāha na rātryā ahna āsīt praketaḥ ānīdavātaṃ svadhayā tadekaṃ tasmāddhānyanna paraṃ kiñca nāma iti . ānīditi prāṇakarmopādānāt prāgutpatteḥ santamiva prāṇaṃ sūcayati . tasmāt ajaḥ prāṇa iti jāyate kasyacinmatiḥ, tāmatideśenāpanudati . ānīcchabdo'pi na prāgutpatteḥ prāṇasadbhāvaṃ sūcayati . avātamiti viśeṣaṇāt aprākho hyamanā śubhraḥ iti ca mūlaprakṛteḥ prāṇādisamastaviśeṣarahitatvasya darśitatvāt . tasmāt kāraṇasadbhāvapradarśanārtha evāyamānīcchabda iti . śreṣṭha iti ca mukhyaṃ prāṇamamidadhāti, prāṇo vāva jyeṣṭhaḥ śreṣṭhaśca iti śrutinirdeśāt bhā° jyeṣṭhaśca prāṇaḥ sū° śukraniṣekakālādārabhya tasya vṛttilābhāt, na cet tasya tadānīṃ vṛttilābhaḥ syāt yonau niṣiktaṃ śukraṃ pūyeta na sambhavedvā, śrotrādīnāntu karṇaśaṣkulyādisthānabibhāganiṣpattau vṛttilābhānna jyeṣṭhatvam bhā° śreṣṭhaśca prāṇaḥ guṇādhikyāt sū° na vai śakṣyāmastvadṛte jīvitum iti śruteśca bhā° . na vāyukriye pṛthagupadeśāt sū° sa punarmukhyaḥ prāṇaḥ kiṃsvarūpa itīdānīṃ jijñāsyate . tatra prāptaṃ tāvat śrutervāyuḥ prāṇa iti, evaṃ hi śrūyate, yaḥ prāṇaḥ sa eṣa vāyuḥ pañcavidhaḥ prāṇo'pāno vyāna udānaḥ samānaḥ iti . atha vā tantrāntarīyābhiprāyāt samastakaraṇa vṛttiḥ prāṇa iti prāptaṃ, evaṃ hi tantrāntarīyā ācakṣate . sāmānyā karaṇavṛttiḥ prāṇādyā vāyavaḥ pañca iti . atrocyate . na vāyuḥ prāṇaḥ nāpi karaṇavyāpāraḥ kutaḥ pṛthagupadeśāt . vāyostāvat prāṇasya pṛthagupadeśo bhavati, prāṇa eva brahmaṇaścaturthaḥ pādaḥ, sa vāynā jyotiṣā bhāti ca tapati ca iti . na hi vāyureya san vāyoḥ pṛthagupadiśyate tathā karaṇavṛtterapi pṛthagupadeśo bhavati, yāgādīni karaṇānyanukramya tatra tatra pṛthakprāṇasyānukramaṇāt . na hi karaṇavyāpāra eva san karaṇebhyaḥ pṛthagupadiśyeta . tathā etasmājjāyate prāṇo sanaḥ sarve ndriyāṇi ca . svaṃ vāyuḥ ityevamāhayo'pi vāyoḥ karaṇebhyaśca prāṇasya pṛthagupadeśā anusartavyāḥ . na ca samastānāṃ karaṇanāmekā vṛttiḥ sambhavati, pratyekamekaikavṛttitvāt, samudāyasya cākārakatvāt . nanu pañjaravālananyāyena etadbhaviṣyati yathaikapañjaravartinā ekādaśa pakṣiṇaḥ pratyekaṃ pratiniyatavyāpārāḥ santaḥ sambhūyaikaṃ pañjaraṃ cālayanti evamekaśarīravartinaḥ ekādaśa prāṇāḥ pratyekaṃ niyatavṛttayaḥ santaḥ sambhūyaikā prāṇākhyāṃ vṛttiṃ pratilapsyante iti . netyucyate, yuktam tatra pratyekavartibhirabāntaravyāpāraiḥ pañjaracālanānurūpairevopetāḥ pakṣiṇaḥ sambhūyaikaṃ pañjaraṃ cālayeyuriti tathā dṛṣṭatvāt . iha tu śravaṇādyavāntaravyāpāroṣetāḥ prāṇā na sammūya prāṇyuriti yuktaṃ, pramāṇābhāvāt atyantavijātīyatvācca śravaṇādibhyaḥ prāṇanasya . tathā prāṇasya śreṣṭhatvādyudghoṣaṇaṃ guṇabhāvopagamaśca taṃ prati vāgādīnāṃ na karaṇavṛttimātre prāṇe'vakalpate, tasmādanyo vāyukriyābhyāṃ prāṇāḥ kathaṃ tarhīyaṃ śrutiḥ, yaḥ prāṇaḥ sa vāyuḥ iti ucyate . vāyurevāyamadhyātmamapannaḥ pañcavyūho viśeṣātmanāvatiṣṭhamānaḥ prāṇo nāma bhaṇyate na tattvāntaraṃ nāpi vāyumātraṃ, ataścome api bhedābhedaśrutī na virudhyete . syādetat, prāṇo'pi tarhi jīvavadasmin śarīre svātantryaṃ prāpnoti, śreṣṭhatvāt guṇabhāvopagamācca taṃ prati vāgādāṃnāmindriyāṇām . tathā hi anekavidhā bibhūtiḥ prāṇasya śrāvyate supteṣu vāgādiṣu prāṇa ekaiko jājarti prāṇa ekaiko mṛtyunā'nāptaḥ prāṇaḥ saṃvargo vāgādīn saṃvṛṅukte prāṇa itarān prāṇān rakṣati māteva putrān iti . tasmāt prāṇasyāpi jīvavat svātantrya prasaṅgaḥ, taṃ pariharati bhā° cakṣurādivattu tatsahaśiṣṭyādibhyaḥ sū° tuśabdaḥ prāṇasya svātantrya vyāvartayati . yathā cakṣurādīni rājaprakṛtivat jīvasya kartṛtvaṃ bhoktṛtvaṃ ca pratyupakaraṇāni na svatantrāṇi tathā mukhyo'pi prāṇo rājamantrivat jīvasya sarvārthatvena upakaraṇabhūto na svatantraḥ . kutaḥ tatsahaśiṣṭyaḥdibhyaḥ taiścakṣurādibhiḥ sahaiva prāṇaḥ śiṣyate, prāṇasaṃvādādiṣu samānadharmāṇāñca saha śāsanaṃ yuktaṃ vṛhadrathantarādivat . ādiśabdena saṃhatatvācetanatvādīn prāṇasya svātantryanirākaraṇahetūn darśayati . syādetat yadi cakṣurādivat prāṇasya jīvaṃ prati karaṇabhāvo'bhyupagamyeta viṣayāntaraṃ rūpādivat tasya prasajyeta rūpālocanādyābhirvṛttibhiryathā cakṣurādīnāṃ jīvaṃ prati karaṇabhāvo bhavati . api caikādaśaiva kāryajātāni rūpālocanādīni parigaṇitāni yadarthamekādaśa prāṇāḥ saṃgṛhītāḥ na tu dvādaśamaṣaraṃ kāryajātamavagamyate yadarthamayaṃ dvādaśaḥ prāṇaḥ pratijñāyata iti . ata uttaraṃ paṭhati bhā° akaraṇatvācca na doṣastathā hi darśayati sū° na tāvadviṣayāntaraprasaṅgo doṣaḥ akaraṇatvāt prāṇasya . na hi cakṣurādivat prāṇasya viṣayaparicchedena karaṇatvamabhyupagamyate . na cāsyaitāvatā kāryābhāva eva . kasmāt, tathā hi śrutiḥ prāṇāntareṣvasambhāvyamānaṃ sukhyaprāṇasya vaiśeṣika kāyaṃ darśayati . prāṇasaṃvādādiṣu atha ha prāṇā ahaṃ śreyasi vyūdire ityupakramya yasmin va utkrānte idaṃ śarīraṃ pāpiṣṭhataramiva dṛśyate sa vā śreṣṭhaḥ iti copranyasya pratyekaṃ vāgādyutkramaṇena tadvṛttimātrahīnaṃ yathāpūrvaṃ jīvanaṃ mukhyaprāṇasya vaiśeṣikaṃ kāryaṃ darśayitvā prāṇoccikramiṣāyāṃ vāgādiśethilyāpattiṃ śarīrapātaprasaṅgañca darśayantī śrutiḥ prāṇanimittāṃ śarīrendriyasthitiṃ darśayati . tān variṣṭhaḥ prāṇaḥ uvāca mā mohamāpadyathāhamevaitat pañcadhātmānaṃ pravibhajyaitadvāṇamavaṣṭabhya vidhārayāmi iti ca . etamevārthaṃ śrutirāha . prāṇena rakṣannavaraṃ kulāye iti ca . supteṣu cakṣurādiṣu prāṇanimittāṃ śarīrarakṣāṃ darśayati . yasmāt kasmāccāṅgāt prāṇa utkrāmati tadeva ucchuṣyati tena yadaśnāti yat pivati tenetarān prāṇānavati iti ca prāṇanimittāṃ śarīrendriyapuṣṭiṃ darśayati . kasminnahasutkrānte utkrānto bhaviṣyāmi? kasmin? vā pratiṣṭhite'haṃ pratiṣṭhāsyāmīti sa prāṇamasṛjata iti prāṇanimitte eva jīvasyotkrāntipratiṣṭhe darśayati bhā° . pañcavṛttirmano badvyapadiśyate sū° . itaścāsti mukhyaprāṇasya vaiśeṣikaṃ kāryaṃ yatkāraṇaṃ pañcavṛttirayaṃ vyapadiśyate śrutiṣu prāṇo'pāno vyāna udānaḥ samānaḥ iti . vṛttibhedaścāyaṃ kāryabhedāpekṣaḥ . prāṇaḥ prāgvṛttirucchvāsādikarmā, apāno'vāgvṛttirniśvāsādikarmā, vyānaḥ tayoḥ sandhau vartamāno vīryavatkarmahetuḥ, udānaḥ ūrdhvavṛttirutkrāntyādihetuḥ, samānaḥ samaṃ sarveṣvaṅgeṣu yo'nnarasānnayati iti . evaṃ pañcavṛttiḥ prāṇaḥ manovat yathā manasaḥ pañca vṛttayaḥ evaṃ prāṇasyāpītyarthaḥ . śrotrādinimittāḥ śabdādiviṣayāḥ manasaḥ pañca vṛttayaḥ prasiddhāḥ . na tu kāmaḥ saṅkalpa ityādyāḥ paripaṭhitāḥ parigṛhyeran, pañcasaṅkhyātirekāt . nanvatrāpi śrotrādinirapekṣā bhūtabhaviṣyadādiviṣayā'parā manaso vṛttirastīti samānaḥ pañcasaṅkhyātirekaḥ . evaṃ tarhi paramatamapratiṣiddhamanumataṃ bhavatīti nyāyādihāpi yogaśāstraprasiddhā manasaḥ pañca vṛttayaḥ parigṛhyante pramāṇaviparyayavikalpanidrāsmṛtayo nāma . bahuvṛttitvamātreṇa vā manaḥ prāṇasya nidarśanamiti draṣṭavyam . jīvopakaraṇatvamapi prāṇasya pañcavṛttitvānmanovaditi yojayitavyam bhā° . aṇuśca sū° . aṇuścāyaṃ mukhyaḥ prāṇaḥ pratyetavyaḥ itaraprāṇavat . aṇutvañcehāpi saukṣmyaparicchedau na paramāṇutulyatvaṃ, pañcabhirvṛttibhiḥ kṛtsnaśarīravyāpitvāt . sūkṣmaḥ, prāṇa utkrāntau pārśvasthenānupalabhyamānatvāt, paricchinnaśrotkrāntinatyāgatiśrutibhyaḥ . nanu vibhutvamapi prāṇasya samāmnāyate, samaḥ plaṣiṇā samo maśakena samo nāgena sama ebhistribhirlokaiḥ samo'nena sarveṇa ityevamā diṣu pradeśeṣu . taducyate, ādhidaivikena samaṣṭirūpeṇa hairaṇyagarbheṇa prāṇātmanā etadvibhutvamāmnāyate nādhyātmikena . api ca samaḥ pluṣiṇetyādinā sāmyavacanena pratiprāṇivartinaḥ prāṇasya pariccheda eva pradarśyate tasmādadoṣaḥ bhā° . jyotirādyadhiṣṭhānantu tadāmananāt sū° . te punaḥ prakṛtāḥ prāṇāḥ kiṃ svamahimnaiva svasmai svasmai kāryāya prabhavanti āhosviddevatādhiṣṭhānāḥ prabhavantīti vicāryate . tatra prāptaṃ tāvadyathā, svakāryaśaktiyogāt svamahimnaiva prāṇāḥ pravarteranniti . api ca devatādhiṣṭhitānāṃ prāṇānāṃ pravṛttāvabhyu pagamyamānāyā tāsāmevādhiṣṭhātrīṇāṃ devatānāṃ bhoktṛtvaprasaṅgāt śārīrasya bhoktṛtvaṃ pralīyeta, ataḥ svamahimnaivaiṣāṃ pravṛttiriti, evaṃ prāpte idamucyate . jyotirādyadhiṣṭhānantviti . tuśabdena pūrvapakṣo vyāvartyate . jyotirādibhiragnyādyabhimāninībhirdevatābhiradhiṣṭhitaṃ vāgādikaraṇajāta svasvakāryeṣu pravartata iti pratijānīte . hetuñca vyācaṣṭe tadāmananāditi . tathā hyāmananti agnirvāgbhūtvā mukhaṃ prāviśadityādi . agneścāyaṃ vāgbhāvo mukhapraveśaśca devatātmano'dhiṣṭhātṛtvamaṅgīkṛtyocyate . nahi devatāsambandhaṃ pratyākhyāyāgnervāci mukhe vā kaścidviśeṣaḥ sambandho dṛśyate . tathā vāyuḥ prāṇo bhūtvā nāsike prābiśat ityevamādyapi yojayitavyam . tathānyātrāpi vāneva brahmaṇaścaturthaḥ pādaḥ so'gninā jyotiṣā bhāti ca tapati ca ityevamādinā vāgādīnāmagnyādijyotiṣṭvavacanenaitabhevārthaṃ draḍhayati . sa vai vācameva prathamamatyavahat sā yadā mṛtyumatyamucyata so'gnirabhavat iti ca . evamādinā vāgādīnāmagnyādibhāvāpattivacanenaitamevārtha dyotayati . sarvatra cādhyātmādhidaivatavibhāgena vāgādyagnyādyanukramaṇamanayaiva pratyāsattyā bhavati . smṛtāvapi vāgadhyātmamiti prāhuḥ brāhmaṇāstattvadarśinaḥ . vaktavyamadhibhūtantu vahnistatrādhidaivatam ityādinā vāgādīnāmagnyādidevatādhiṣṭhitatvaṃ saprapañcaṃ pradarśitam . yaduktaṃ svakāryaśaktiyogāt svamahimnaiva prāṇāḥ pravarteranniti tadayuktam aśaktānāmapi śakaṭādīnāmānaḍudādyadhiṣṭhitānāṃ pravṛttidarśanāt . upayathopapattau cāgamāhevatādhiṣṭhitatvameva niścīyate . yadapyuktaṃ devatānāmevādhiṣṭhātrīṇāṃ bhoktṛtvaprasaṅgo na śārīrasya jīvasyeti tat parihiyate bhā° . prāṇavatā śabdāt sū° . satīṣvapi prāṇānāmadhiṣṭhātrīṣu devatāsu prāṇavatā kāryakaraṇasaṅghātasyāminā śārīrenaivaiṣāṃ prāṇānāṃ sambandhaḥ śruteravagamyate . tathā hi śrutiḥ atha yatraitadākāśamanupraviṣaṇṇaṃ cakṣuḥ sa cākṣuṣaḥ puruṣo darśanāya cakṣuratha yo vededaṃ jighrāṇīti sa ātmā gandhāya ghrāṇam ityevaṃjātīyakā śārīreṇaiva prāṇānāṃ sambandhaṃ śrāvayati . api cānekatvāt pratikaraṇamadhiṣṭhātrīṇo devatānāṃ na bhoktṛtvamekasmin śarīre'vakalpate . eko hyayamasmin śarīre śārīro bhoktā pratisandhānādisambhavādavagamyate bhā° . tasya ca nityatvāt sū° . tasya ca śārīrasyāsmin śarīre bhoktṛtvena nityatvaṃ puṇyapāpopalepasambhavāt susvaduḥkhopabhogasambhavācca na devatānām . tā hi parasminnaiśvarye pade'vatiṣṭhamānā na hīme'smiṃccharīre bhoktṛtvaṃ pratilabdhumarhanti . śrutiśca bhavati puṇyamevāmuṃ gacchati na ha vai devān pāpaṃ gacchati iti śārīreṇaiva ca nityaḥ prāṇānāṃ sambandhaḥ bhā° . utakrāntyādiṣu tadanuvṛttidarśanāt sū° . tamutkrāmantaṃ prāṇo'nutkrāmati prāṇamamūtkrāmantaṃ sarve prāṇā anūtkrāmanti ityādiśrutibhyaḥ . tasmāt satīṣvapi karaṇānāṃ niyantrīṣu devatāsu na śārīramya bhoktṛtvamapagacchati, karaṇapakṣasyaiva hi devatā na bhoktṛtvapakṣasyeti bhā° . ta indriyāṇi tadvyapadeśādanyatra śreṣṭhāt sū° . mukhyaścaikaḥ itare caikādaśa prāṇā anukrāntāḥ, tatredamaparaṃ sandihyate kiṃ mukhyasyaiva prāṇasya vṛttibhedā itare prāṇā āhosvit tattvāntarāṇīti . kintāvat prāptaṃ mukhyasyaivetare vṛttibhedā iti . kutaḥ śruteḥ . tathāhi śrutirmukhyamitarāṃśca prāṇān sannidhāpya mukhyātmatāmitaraṣāṃ khyāpayati hantāsyaiva sarve rūpamasāmeti tatra tasyaiva sarve rūpamabhavan iti . prāṇaikaśabdatvāccaikatvādhyavasāyaḥ, itarathā hyanyāyyamanekārthatvaṃ prāṇaśabdasya prasajyeta ekatra vā mukhyatvamitaratra vā lākṣaṇikatvamāmadyeta . tasmād yathaikasyaiva prāṇasya prāṇādyāḥ pañca vṛttayaḥ evaṃ vāgādyā apyekādaśetyevaṃ prāpte brūmaḥ . tattvāntarāṇyeva prāṇādvāgādīnīti kutaḥ vyapadeśabhedāt . ko'yaṃ vyapadeśabhedaḥ, te prakṛtāḥ, prāṇāḥ śreṣṭhaṃ varjayitvā'vaśiṣṭā ekādaśendriyāṇīvyucyante śvatāvevaṃ apadeśabhedadarśanāt . etasmājjāyate prāṇo manaḥ sarvendriyāṇi ca ityaivaṃ jātīyakeṣu śrutipradeśaiṣu pṛthak prāṇo vyapadiśyate pṛthak cendriyāṇi . nanu manaso'pyevaṃ varjanam indriyatvena prāṇavat syāt manaḥ sarvendriyāṇi ca iti pṛthak vyapadeśabhedadarśanāt . satyametat smṛtau tu ekādaśendriyāṇīti mano'pīndriyatvena śrotrādivat saṃgṛhyate, prāṇasya tvindriyatvaṃ na śrutau smṛtau vā prasiddhamasti . vyapadeśabhedaścāyaṃ tattvabhedapakṣe upapadyate . tattvaikatve tu sa evaikaḥ san prāṇa indriyavyapadeśaṃ labhate na labhate ca iti vipratiṣiddhaṃ, tasmāttattvāntarabhūtā mukhyāditare . kutaśca tattvāntaramūtā mukhyāditare bhā° . bhedaśruteḥ sū° . bhedena ca vāgādibhyaḥ prāṇaḥ sarvatra śrūyate te ha vācamūcuḥ ityupakramya vāgādīnasurapāpmavidhvastānupanyasyopasaṃhṛtya vāgādiprakaraṇam, atha hemamāsanyaṃ prāṇamūcuḥ ityasuravidhvaṃsibhyo mukhyasya prāṇasya pṛthagupakramāt, tathā mano vācaṃ prāṇaṃ tānyātmane'kurata ityevamādyā api bhedaśrutaya udāhartavyāḥ . tasmādapi tattvāntarabhūtā mukhyāditare . kutaśca tattvāntarabhūtā mukhyāditare bhā° . vailakṣaṇyācca sū° . vailakṣaṇyañca bhavati mukhyaprāṇasyetareṣāñca supteṣu vāgādiṣu mukhya eko jāgarti sa eva caiko mṛtyunā'nāptaḥ . āptāstvitare tasyaiva prāṇasyāvasthityutkrāntibhyāṃ dehadhāraṇapātanahe tutva nendriyāṇāṃ viṣayālocanahetutvañcendriyāṇām . na prāṇasyetyevaṃjātīyako bhūyān lakṣaṇabhedaḥ prāṇendriyāṇām . tasmādapyeṣāṃ tattvāntarabhāvasiddhiḥ . yaduktaṃ tatra tasyaiva sarve rūpamabhavan itiśruteḥ prāṇaevendriyāṇīti tadayuktam tatrāpi paurvaparyālocanādbhedapratīteḥ . tathā hi vadiṣyāmyevāhamiti vāgdadhre iti vāgādīnīndriyāṇyanukramya tāni mṛtyuḥ śramo bhūtvopayeme tasmācchrāmyatyeva vāk iti ca śramarūpeṇa mṛtyunā grastatvaṃ vāgādīnāmabhidhāya athemameva nāpnot yo'yaṃ madhyamaḥ prāṇaḥ iti pṛthakprāṇaṃ mṛtyunānabhibhūtamanukrāmati . ayaṃ vainaḥ śreṣṭhaḥ iti ca śreṣṭhatāmasyāvadhārayati . tasmāttadavirodhena vāgādiṣu parispandalābhasya prāṇāyattatvaṃ tadrūpabhravanaṃ vāgādīnāmiti mantavyaṃ na tu tādātmyam . ata eva prāṇaśabdasyendriyeṣu, lākṣaṇikatvasiddhiḥ . tathā ca śrutiḥ tatra tasyaiva sarve rūpamabhavana tasmādete ete nākhyāyante prāṇāḥ iti mukhyaprāṇaviṣayasyaiva prāṇaśabdasya indriyeṣ lākṣaṇikīṃ vṛttiṃ darśayati . tasmāttattvāntarāṇi prāṇādvāgādīndriyāṇīti  śāṅkarabhā° . ataeva vedāntasārādau ākāśādipañcatanmātrāṇāṃ samastānāṃ rajo'ṃśebhyaḥ pañcavṛttikaprāṇasyotpattimaṅgīcakāra tenāpi indriyebhyastasya pṛthaktvaṃ gamyate . 15 dehasthe daśavṛttike vāyubhede prāṇakarmanśabde dṛśyam . 16 dhātuḥ putrabhede pu° bhārye dhātṛvidhātroste tayorjātau sutā bubhau . prāṇaścaiva mṛkaṇḍuśca mārka° 52 a° . vaivasvatamanvantare 17 saptarṣibhede pu° harivaṃ° 3 a° . dharākhyavasauḥ 18 putrabhede pu° harivaṃ° 6 a° . 19 viṣṇau pu° īśānaḥ prāṇadaḥ prāṇaḥ viṣṇusa° . prāṇasya prāṇaḥ iti śrutestasya tathātvam . prāṇayati prāṇaḥ acyutaḥ prācitaḥ prāṇaḥ viṣṇusa° . sūtātmanā prāṇayaticeṣṭayati prajāḥ prāṇaḥ bhā° vyutpattidvayayogāt nāmadvayam . prāṇasya jalenaivopacayasya karaṇāt jalamayatvam yathoktaṃ chā° u° āpaḥ pītāstredhā bidhīyante tāsāṃ yaḥsthaviṣṭho dhātustanmūtraṃ bhavati yo madhyamastallohitaṃ yo'ṇiṣṭhaḥ saḥ prāṇaḥ ityuktvā annamayaṃ hi saumya! mana āpomayaḥ prāṇastejomayī vāk iti ca saṃkṣimyoktvā tatsamarthitaṃ yathā yathā dadhnaḥ saumya! mathyamānasya yo'ṇi mā ūrdhvaḥ samudīṣati tatsarpirbhavati itidṛṣṭāntīkṛtya evameva khalu apāṃ saumya! pīyamānānāṃ yo'ṇimā sa ūrdhvaḥ samudīṣati sa prāṇo bhavatīti chā° u° . yathāyaṃ dṛṣṭāntaḥ evameva khalu saumyānnāderasasya bhujyamānasyaudaryeṇāgninā vāyusahitena khajeneva mathyamānasya yo'ṇimā sa ūrdhvaḥ samudīṣati tanmano bhavati mano'vayavaiḥ saha sambhūya upattinoti tadvat tathā'pā saumya! pīyamānānāṃ yo'ṇimā sa prāṇa ityādi bhāṣyam . 20 mūlādhārasthe vāyau ca mūlādhārodgataḥ prāṇaḥ śā° ti° .

prāṇaka pu° prāṇena kāyati kai--ka . 1 jīvamātre 2 jīvakavṛkṣe . svārthe ka . 3 bole ca medi° .

prāṇakara tri° prāṇaṃ balaṃ karoti kṛ--ṭa . balakārake sadyomāṃsaṃ navānnañca bālā strī kṣīrabhojanam . ghṛtamuṣṇodakaṃ caiva sadyaḥ prāṇakarāṇi ṣaṭ cāṇakyaḥ .

prāṇakarman na° 6 ta° . prāṇānāṃ daśānāṃ karmabhede tāni ca karmāṇi sarvāṇīndriyakarmāṇi, prāṇakarmāṇi cāpare gītā bhāṣya ṭī° ānandagiriṇoktāni yathā prāṇānāñca daśānāṃ karmāṇi, prāṇasya bahirgamanam apānasyādhogamanaṃ vyānasya vyāyāmākuñcanaprasaraṇādīni samānasyāśitapītādīnāṃ samunnayanaṃ udānasyordhvanayanam udgāre nāga ākhyātaḥ kūrma unmīlane smṛtaḥ . kṛkaraḥ kṣutkaro jñeyo devadatto vijṛmbhaṇe . na jahāti mṛtañcāpi sarvavyāpī dhanañjayaḥ ityevaṃ rūpāṇi .

prāṇagraha pu° prāṇo vai grahaḥ taitti° ukte ghrāṇākhye indriye grahaśabde 2746 pṛ° dṛśyam . tatra prāṇaśabdena dhrāsamucyate iti bhāṣye samarthitam .

prāṇajīvana tri° prāṇaṃ jīvayati jīvi--lyu . 1 prāṇasthāpake 2 prāṇapoṣake viṣṇau pu° prāṇabhṛtprāṇajīvanaḥ viṣṇusa° prāṇayati prāṇino jīvān jīvayati prāṇajīvanaḥ na prāṇena nāpānena martyo jīvati kaścana . itareṇa tu jīveta yasminnetāvupāśritau mantravarṇān bhā° .

prāṇataja pu° kalpaprabhave vaimānikabhede hemaca° . prāṇathaja ityeva sādhuḥpāṭhaḥ .

prāṇatha pu° pra + ana--atha . 1 prāṇaśabdārthe 2 balavati ca ujjvala° .

prāṇada na° prāṇaṃ prāṇanaṃ balaṃ vā dadāti puṣṇāti dyati vā dā do--vā--ka . 1 jale tasya yathā prāṇopakārakatvaṃ tathā prāṇaśabde chā° u° vākye darśitam . 2 rakte ca hemaca° . 3 jīvakavṛkṣe pu° rājani° 4 harītakyām 5 ṛddhivṛkṣe ca strī rājani° . 6 prāṇadātṛmātre tri° kimāścaryaṃ kṣāradeśe prāṇadā yamadūtikā tadbhaṭaḥ . 7 viṣṇau pu° tasya pralaye sarvaprāṇacchedakatvāttaddātṛtvamiti nāmadvayam prāṇaśabde udā° dṛśyam .

prāṇadā strī cakradattokte guṭikābhede sanāgarāruṣkaravṛddhidārakaṃ guḍena yā modakamatyudārakam . aśeṣadurnāmakarogadārakaṃ karoti vṛddhaṃ sahasaiva dārakam . cūrṇe cūrṇasamo jñeyo modake dviguṇo guḍaḥ . tripalaṃ śṛṅgaverasya catuṣkaṃ maricasya ca . pippalyāḥ kuḍarbārdhañca cavyāyāḥ palameva ca . tālīśapatrasya palaṃ palārdhaṃ kesarasya ca . dve pale pippalīmūlādardhakarṣañca patrakāt . sūkṣmailākarṣamekantu karṣaṃ tvacamṛṇāsayoḥ . guḍāt palāni tu triṃśaccūrṇamekatra kārayet . akṣaprāmākhā guḍikā prāṇadeti ca sā smṛtā .

prāṇana na° pra + ana--bhāve lyuṭ . 1 jīvane jaṭā° . karaṇe lyuṭ . 2 jale pu° śabdaca° .

prāṇanātha pu° 6 ta° . patyau śabdaratnā° . prāṇapatyādayo'pyatra

prāṇanigraha pu° prāṇo nigṛhyate'nena ni + graha--karaṇe ap . prāṇāyāme prāṇanirodhādayo'pyatra .

prāṇanta pu° pra + ana--karaṇe jha . 1 vāyau ujjvala° 2 rasāñjane añjanabhede 3 kṣudhāyāṃ 4 hikkāyāñca strī uṇādi° .

prāṇaprada tri° prāṇaṃ balaṃ pradadāti pra + dā--ka . 1 baladāyake 2 ṛddhināmakauṣadhau strī ratnamā° .

prāṇabhakṣa pu° prāṇena ghrāṇena bhakṣaḥ 3 ta° . ghrāṇenāvaghrāṇamātre kātyā° 10 . 26 karkaḥ .

prāṇabhāsvat pu° prāṇena vāyunā bhāsmān uddīptaḥ . samudre śabdaca° .

prāṇabhṛt tri° prāṇaṃ vivarti bhṛ--kvip 6 ta° . 1 prāṇini jīve jantamātre 2 prāṇapoṣake tri° 3 viṣṇau pu° prāṇabhṛt prāṇajīvanaḥ viṣṇusa° .

prāṇamaya pu° prāṇa + prācurye mayaṭ . karmendriyaiḥ pañcabhirañcito'sau prāṇo bhavet prāṇamayastu koṣaḥ vivekacū° ukte jīvasvarūpāvarake koṣabhede naivātmāpi prāṇamayo vāyuvikāro gantā''gantā vāyuvadantarbahireṣa . yasmāt kiñcit kvāpi na vettīṣṭamaniṣṭaṃ svaṃ vā'pyaṃ vā kiñcana nityaṃ paratantraḥ tasya tatraivātmanobhede heturuktaḥ .

prāṇayama pu° prāṇo yamyate'nena yama--karaṇe ghañ avṛddhiḥ . prāṇāyāme hemaca° prāṇarodhaprāṇaniyamaprāṇasaṃyamādayo'pyatra .

prāṇayātrā strī 6 ta° . prāṇasya śvāsapraśvāsādike 1 pyāpāre upacārāt tatsādhane 2 bhojamādau . bhojanena hi dehe prāṇayātrānirvāho'nyathā maraṇenotkrāntiḥ prāṇasya bhojanaṃ vinā sthityabhāvāt . prāṇayātrā'styasya prayojanatvena ṭhan . prāṇayātrika prāṇadhāraṇabhojanayukte viśiṣṭabhogapare manuḥ 6 . 57

prāṇayoni pu° 6 ta° . 1 parameśvare jagatprāṇe 2 bāyau ca .

prāṇavat tri° prāṇa + matup yasya vaḥ . prāṇini jīve jantumātre

prāṇaśarīra pu° prāṇaḥ śarīraṃ svarūpaṃ yasya . prāṇātmatvena dhyeye parameśvare sa kratuṃ kurvīta manomayaḥ prāṇaśarīraḥ chā° u° prāṇo liṅgātmā vijñānakriyāśaktidvayayutaḥ yovai prāṇaḥ sā prajñā yā prajñā sa prāṇaḥ itiśruteḥ sa śarīraṃ yasya saḥ bhāṣyam .

prāṇasaṃvāda pu° 6 ta° . prāṇānāmindriyāṇāṃ mukhyāprāṇasya ca ahaṃ śreṣṭhatvaviṣayata vibāde . sa ca chā° u° atha ha prāṇā ahaṃ śreyasi vyūdire'haṃ śreyānamyahaṃ śreyānasvītyupakrame darśitaḥ .

prāṇasaṃśaya pu° 6 ta° . 1 prāṇasya sthityastitisandehe upacārāt 2 maraṇaphalavyāpāramede ca .

prāṇasadman na° 6 ta° . prāṇāyatane dehe .

[Page 4515b]
prāṇasama pu° 6 ta° . 1 prāṇatulye priye 2 patyau 3 patnyāṃ strī .

prāṇahara tri° prāṇaṃ harati dehāt dehāntaraṃ prāpayati balaṃ vā harati hṛ--ac . 1 prāṇasya dehāt dehāntaraprāpake 2 balanāśake . śuṣkaṃ māṃsaṃ striyo vṛddhā bālārkastaruṇaṃ dadhi . prabhāte maithunaṃ nidrā sadyaḥ prāṇaharāṇi ṣaṭ cāṇakyaḥ . 3 viṣādau ca yājña° 2 . 227 .

prāṇahāraka tri° prāṇaṃ harati hṛ--ṇvul . 1 dehāt prāṇasya hārake 2 nāśake 3 vatsanābhavidhe na° rājani° .

prāṇāgnihotra na° prāṇarūpe'gnau hotram . 1 vaiśvānaravidaḥ prāṇānāṃ pañcāhutirūpe'gnihotrātmake bhojane . tasya yathā kartavyatā tathā chā° u° tadyadbhaktaṃ prathamamāgacchet taddhomīyaṃ sa yāṃ prathamāmāhutiṃ juhuyāt tāṃ juhuyāt prāṇāya svāheti ityupakramya darśitam . tacca prāṇāhutiśabde dṛsyam . tatpratipādake 2 kṛṣṇayajurvedīyopaniṣadbhede ca .

prāṇātyaya pu° 6 ta° . 1 prāṇadhāraṇā'sambhāvanāyām . ba° va° . 2 tadupalakṣite kāle ca prāṇātyaye ca saṃprāpte yo'nna matti yatastataḥ . na sa pāpena lipyeta padmapatramivāmbhasā smṛtiḥ sarvānnānumatiśca prāṇātyaye taddarśanāt śā° sū° .

prāṇādhinātha pu° 6 ta° . patyau halā° .

prāṇānta pu° 6 ta° . maraṇe . prāṇānyaḥ prayojanamasya ṭhañ . prāṇāntika . maraṇaphalake prāyaścittādau .

prāṇāpāna pu° dva° dvi° va° . prāṇe apāne ca 1 vāyau prāṇāpānāntare devī vāgvai nityaṃ pratiṣṭhitā mañjūṣādhṛtavākyam . 2 aśvinīkumārayo° tasyāṃ tvāṣṭryāmaśvarūpyāṃ mārtaṇḍastīvratejamā . vījaṃ nirvāpayāmāsa tajjalaṃ taddvidhā'patat . tatra prāṇastvapānaśca yonau cātmajitau purā . varadānena ca punarmūrtimantau babhūvatuḥ . tau tvāṣṭryāmaśvarūpiṇyāṃ jātau yena narottamau . tatastāvaśvinau deṣau kīrtyete ravinandanau varāhapu° .

prāṇāyatana na° 6 ta° . akṣiṇī karṇarandhre ca pāyūṣasthāsya nāsikāḥ . navachidrāṇi tānyeva prāṇasyāyatanāni tu yājña° ukte prāṇasya chidrarūpamukhyasthānabhede

prāṇāyana puṃstrī° prāṇatyāpatyaṃ naḍā° phak . prāṇasyāpatye

prāṇāyāma pu° prāṇa āyamyate'nena ā + yama--karaṇe ghaña . prāṇavāyorgativicchedakārakavyāpārabhede tadvisistantrasāroktā yathā tatra prāṇāyāme'ṅguliniyamo jñānārṇaye bhūtaśuddhiṃ tataḥ kuryāt prāṇāyāmakrameṇa ca . katiṣṭhānāmikāṅguṣṭhairyannāsāpuṭadhāraṇam . prāṇāyāmaḥ sa vijñeyastarjanīmadhyame vinā . prāṇāyāmo dvividhaḥ sagarbho nigarbhaśca . tathā ca sagarbho mantrajāpena nirgarbho mātrayā bhavet . mātrā ca vāmajānuni taddhastabhrāmaṇaṃ yāvatā bhavet . kālena mātrā sā jñeyā munibhirvedapāragaiḥ . tatra ca mūlamantrasva vījasya praṇavasya vā ṣoḍaśa vārādijapena vāmanāsāpuṭādinā vāyupūrakādikaṃ kuryāt . tathā ca kālīhṛdaye prāṇāyāmatrayaṃ kuryāt mūlena praṇavena vā . atha vā mantravījena yathoktavidhinā sudhīḥ . yathā tasya ṣoḍaśavārajapena vāyuṃ recayet . tasya catuḥṣaṣṭivārajapena vāyuṃ kumbhayet . tasya dvātriṃśadvārajapena vāyuṃ recayet . punardakṣiṇenāpūrya ubhābhyāṃ kumbhayitvā vāmena recayet . punarvāmenāpūrya ubhābhyāṃ kumbhayitvā dakṣiṇena recayet . tripurāsāra samuccaye viparītamato vidadhīta budhaḥ punareva vā tadviparītamiti . yaugike punarmātrāniyamaḥ . tathā ca gautamīye mantraprāṇāyāmaḥ prokto yaugikaṃ kathayāmi te . pūrayedvāmayā vidvān bhātrāṣoḍaśasaṃkhyayā ityādi . yadvā catuḥṣoḍaśāṣṭavārajapena pūrakādikaṃ kuryāt . tathā ca tantrāntare pūrayet ṣoḍaśabhirvāyuṃ dhārayettu caturguṇaiḥ . recayet kumbhakārdhena aśaktyā tatturīyakam . tadaśaktau taccaturthamevaṃ prāṇasya saṃyamaḥ . asya nityatā māha prāṇāyāmaṃ vinā mantrapūjane na hi yogyatā sandhyāṅgaprāṇāyāmasvarūpaphalādikaṃ brāhmaṇasarvasve darśitaṃ yathā tatrāgnipurāṇe gāyatrīṃ prati brahmavākyam kurvantī'pīha pāpāni ye tvāṃ dhyāyanti pāvani! . ubhe sandhye na teṣāṃ hi vidyate tu vipātakam . triḥ paṭhedā-- yataprāṇaḥ prāṇāyāmena yo dvijaḥ . vartate na sa lipyeta pātakairupapātakaiḥ . vṛhadviṣṇu prāṇāyāmān dvijaḥ kuryāt sarvapāpāpanuttaye . dahyante sarvapāpāni prāṇāyāmairdvijasya tu . viṣṇudharmottarāgnipurāṇayoḥ sarvadoṣaharaḥ proktaḥ prāṇāyāmo dvijanmanām . tatastvabhyabhikaṃ nāsti prāpapraśamakāraṇam . atriḥ karmaṇā manasā bācā ahnā pāpaṃ kṛtañca yat . āsīnaḥ paścimāṃ sandhyāṃ prāṇāyāmairvyapohati . agnipu° prāṇāyāmatrayaṃ kṛtvā prāṇāyāmaistrimirniśi . ahorātrakṛtāt pāpānmucyate nātra saṃśayaḥ . baśiṣṭhaḥ prāṇāyāmān dhārayet trīn yathāvidhi suyantritaḥ . ahorātrakṛtaṃ pāpaṃ tatkṣaṇādeva naśyati . vṛddhāpastambaḥ pūrvamukteṣu caiteṣu tathānyeṣvapi sarvaśaḥ . prāṇāyāmāstrayo'bhyastāḥ sūryasyodayanaṃ prati . jāyante tadvināśāya tamasāmiva bhāskraḥ . sūryasyodayanaṃ prāpya nirmalā dhūtakalamaṣāḥ . bhavanti bhāskarākārā vidhūmā iva pāvakāḥ . yogiyājñavalkyaḥ yadahnā kurute pāpaṃ karmaṇā manasāpi vā . trikālasandyācaraṇāt prāṇāyāmairthyapohati . vṛhaspatiḥ prāṇāyāmairdahed doṣāt manovādehasambhavān . prāṇāyāmānuvṛttau baudhāyanaḥ etadādyaṃ tapaḥ śreṣṭhametaddharmasya lakṣaṇam . sarvadoṣopaghātārthametadeva viśiṣyate . atrivaśiṣṭhau āvartayet sadā yuktaḥ prāṇāyāmān punaḥpunaḥ . ākeśāgrānnakhāgrācca tapastapyata uttamam . viṣṇudharmottarāgnipurāṇayoḥ ākeśāgrānnakhāgrācca tapastapye sudāruṇam . ātmānaṃ śodhayatyeva prāṇāyāmaḥ punaḥpunaḥ . dahyanta dhmāyamānānāṃ dhātūnāṃ hi yathā malāḥ . tathendriyāṇāṃ dahyante doṣāḥ prāṇasya nigrahāt . prāṇāyāmaidaheddoṣān prākhāyāmaḥ paraṃ tapaḥ . vṛhadyamaḥ yathā hi śailadhātūnā dhamatāṃ dhamyate rajaḥ . indriyāṇāṃ tathā doṣān prāṇāyāmaiśca nirdahet . vṛhaspatiḥ dhamyamānaṃ yathā hyetaddhātūnāṃ saṃskṛtaṃ malam . tathendriyakṛto doṣaḥ prāṇāyāmena dahyate . yogiyājñavalakyaḥ yathā parvatadhātūnāṃ doṣān dahati pāvakaḥ . evamantargatañcainaḥ prāṇāyāmena dahyate . atrivaśiṣṭhau nirodhājjāyate vāyurvāyoragniḥ prajāyate . agnerāpo vyajāyanta tairantaḥ śudhyate tribhiḥ . viṣṇudharmottarāgnipurāṇayoḥ nirodhājjāyate bāyustasmādagnistato jalam . tribhiḥ śarīraṃ sakalaṃ prāṇāyāmairviśudhyati . yogiyājñavalkyaḥ tathā nirodhasaṃyogāt devatātrayacintanāt . agnervāyorapāṃ yogādātmā śudhyati vai tribhiḥ . manuḥ prāṇāyāmāvrāhmaṇasya trayo'pi vidhivat kṛtāḥ . vyāhṛtipraṇavairyuktā vijñeyaṃ paramaṃ tapaḥ viṣṇudharmottaramagnipurāṇañca prāṇasaṃdhāraṇaṃ māsaṃ kuśāgracyutavindunā . yaḥ kuryādambhasā rājan! prāṇayāmasu tatsamaḥ . vṛhadviṣṇuḥ savyārhātiṃ sapraṇavāṃ pāyartau śirasā saha . triḥ paṭhedābataprāṇaḥ prākṣāyāmaḥ sa ucyate . gāyatrīṃ śirasā sārdhaṃ japedvyāhṛtipūrvikāsa . pratipraṇavarsayuktāṃ trirayaṃ prāṇasaṃyamaḥ . yogiyājñavalkyaḥ bhūrbhuvaḥ kharmaharjanastapaḥsatyaṃ tathaiva ca . pratyo'ṅkārasamāyuktaṃ tatsaviturvareṇyamā . omāpojyotirityetacchiraḥ paścāt prayojayet . evaṃ mantraprayogastu prāṇāyāmaniveśane . trirāvartanayogena prāṇāyāmastu śavditaḥ . yogiyājñavalkyaḥ ṣoḍaśākṣarakaṃ brahma gāyatryāstacchiraḥ smṛtam . omāpojyātirityeṣa mantrā yastu prakīrtyate . tasya prajāpatirṛṣiryajuṣṭvācchandasā vinā . vrahmāgnivāyusūryāśca devatāḥ samudāhṛtāḥ . prāṇasyāyamane caiva viniyoga udāhṛtaḥ . gāyatrīśirasā sārdhamevaṃ śrutinidarśanam . praṇava vyāhṛtiyutāṃ gāyatrīṃ śirasā saha . triḥpaṭhedāyataprāṇaḥ prāṇāyāmaḥ sa ucyate . ādānaṃ rodhasaṃsargaṃ vāyostri striḥ samabhyaset . brahmāṇaṃ keśavaṃ śambhuṃ dhyāyedetānanu kramāt . raktaṃ prajāpatiṃ dhyāyet viṣṇuṃ nīlotpalaprabham . śaṅkaraṃ tryambakaṃ śvetaṃ dhyāyanmucyeta bandhanāt . pūrake vrahmasāyujyaṃ kumbhake vrahmaṇo'ntikam . recakenādvitīyantu prāpnuyādaiśvaraṃ padam atha prāṇāyāmavidhiḥ tatra vyāsapadyam ādau chanda ṛṣidevatāviniyogānnirūpyate gāyatrīṃ śirasā sārdhaṃ saptavyāhṛtipūrvikām . prāṇāyāmena trirāvartayet tataḥ śanaiḥ praśvamecca prāṇāyāmaidagdhadoṣo'yaṃ yat śreyaḥ tat sakalaṃ bhavati . vyāsaḥ gāyatruṣṭiganuṣṭup ca vṛhatī paṅaktireva ca . triṣṭup ca jagatī ceti chandāṃsyāhuranukramāt . agnivāyyarkavaruṇā vṛhasthatiśatakratū . viśvedevāḥ vyāhṛtīnāṃ daivatāni yathākramam . viniyogaḥ smṛtastāsāṃ prāṇāyāme maharṣibhiḥ . yogiyājñavalkyaḥ vyāhṛtīnāñca sarvāsāmārṣañcaiva prajāpatiḥ . sapta chandāṃsi proktāni chādanāni tu sarvaśaḥ . gāyatryuṣṭiganuṣṭup ca vṛhatī tṛṣṭubeva ca . paṅktiśca jagatī caiva sapta chandāṃsi tāni vai . agnivāyustathādityo vṛhaspatyāpa eva ca . indraśca viśvadevāśca devatāḥ samudāhṛtāḥ . anāmnāteṣu nityeṣu prāyaścitteṣra sarvadā . prāṇāyāmaprayoge ca viniyoga udāhṛtaḥ . vṛhaspatiḥ baddhvāsanaṃ niyamyāsūn smṛtvā brahmādikaṃ tathā . saṃnimīlitadṛṅ maunī prāṇāyāmaṃ samabhyaset . viṣṇudharmottare savyāhṛtiṃ sapraṇavāṃ gāyatrīṃ śirasā saha . triḥ paṭhedāyataprāṇaḥ prāṇāyāmaḥ sa ucyate . ādānaṃ rodhamutsargaṃ manasā triḥ samabhyamet . brahmāṇaṃ keśavaṃ śambhuṃ dhyābanmucyeta bandhanāt . raktaṃ pitāmahaṃ dhyābedviṣṇuṃ nīṇotpalaprabham . suśvetaṃ tryambakaścaiva taṃsārārṇavatariñcam . yogiyājñavalkyaḥ bāhyasthitaṃ nāsapuṭena vāyumākṛṣya tenaiva śanaiḥ samastam . nāḍīśca sarvāḥ pratipūreyuḥ sa pūrako nāma mahānnarodhaḥ . na recakonaiva ca pūrako vā nāsāgracārī sthita eva vāyuḥ . aniścalaṃ dhārayati krameṇa kumbhākhyametaṃ pravadanti tajjñāḥ . niṣkramya nāsāvivarādaśeṣaṃ prāṇaṃ bahiḥ śūnyamivānilena . niruccha saṃstiṣṭhati cordhvavāyuḥ sa recako nāma mahānnirodhaḥ . nāsikayā''kṛṣyocchāsaṃ dhyāna pūraka ucyate . kumbhoniścalaniśvāsī ricyamānastu recakaḥ . yogiyājñavalkyaḥ prāṇenāpyapayānena vegavāyuṃ samutsṛjet . yena śatrūnadhasthāṃśca niśvāsena ca cālayet . śanairnāsāpuṭe vāyumutsṛjenna tu vegataḥ . yamaniyamāsanaprāṇāyāmapratyāhāradhāraṇādhyānasamādhayo'ṣṭāvaṅgāni pāta° sū° tasya yogāṅgatoktā . tasya ca yogāṅgaprāṇāyāmasya lakṣaṇādiḥ pāta° sū° bhā° vivaraṇeṣūktaṃ yathā tasmin sati śvāsapraśvāsayorgativicchedaḥ prāṇāyāmaḥ sū° . satyāsanajaye bāhyasya vāyorācamanaṃ śvāsaḥ . koṣṭhyasya vāyorniḥsāraṇaṃ praśvāsaḥ, tayorgativiccheda ubhayābhāvaḥ prāṇādhāmaḥ bhā° . sa tu bāhyābhyantarastambhavṛttirdeśakālasaṅkhyābhiḥ paridṛṣṭo dīrghasūkṣmaḥ sū° . yatrā praśvāsapūrvako gatyabhāvaḥ sa bāhyaḥ yatra śvāsapūrvako gatyabhāvaḥ sa ābhyantaraḥ tṛtīyastambhavṛttiryatrobhayābhāvaḥ sakṛtprayatnād bhavati yathā tapte nyastamupale jalaṃ sarvataḥ saṅkocamāpadyate . tathā dvayoryugapadgatyabhāva iti trayo'pyete deśena paridṛṣṭāḥ iyānasya viṣayo deśa iti . kālena paridṛṣṭāḥ kṣaṇānāmiyattāvadhāraṇenāvacchinnā ityarthaḥ . saṅkhyābhiḥ paridṛṣṭāḥ, etāvadbhiḥ śvāsapraśvāsaiḥ prathama udghātastadvannigṛhītasyaitāvadbhiḥ dvitīya udghātaḥ evaṃ tṛtīyaḥ evaṃ mṛdurevaṃ madhya evaṃ tīvra iti saṅkhyāparidṛṣṭaḥ sa khalvayamevamabhyasto dīrghasūkṣmaḥ bhā° bāhyābhyantaraviṣayākṣepī caturthaḥ sū° . deśakālasaṅkyābhirbāhyaviṣayaḥ paridṛṣṭa ākṣiptaḥ tathābhyantaraviṣayaḥ paridṛṣṭa ākṣipta umayathā dīrghasūkṣmaḥ tatpūrvako bhūmijayāt krameṇobhayorgatyabhāvaścaturthaḥ prāṇāyāmaḥ . tṛtīyastu viṣayānālocito gatyabhāvaḥ sakṛdārabdha eva deśakālasaṅkhyābhiḥ paridṛṣṭo dīrghasūkṣmaścaturthastu śvāsapraśvāsayorviṣayāvadhāraṇāt krameṇa bhūmijayādubhayākṣepapūrvako gatyabhāvaścaturthaḥ prāṇāyāmaḥ ityayaṃ viśeṣa iti bhā° . tataḥ kṣīyate prakāśāvaraṇam sū° . prāṇāyāmānabhyasyato'sya yoginaḥ kṣīyate vivekajñānāvaraṇīyaṃ yattadācakṣate mahāmohamayena indrajālena prakāśaśīlaṃ sattvamāvṛnya tadevākārye niyuḍkte iti tadasya prakāśāvaraṇaṃ karma saṃsāranibandhanaṃ prāṇāyāmābhyāsāt durbalaṃ bhavati pratikṣaṇaṃ ca kṣīyate . tathā coktam tapo na paraṃ prāṇāyāmāttato viśuddhimalānāṃ dīptiśca jñānasyeti . kiñca dhāraṇāsu ca yogyatā manasaḥ prāṇāyāmābhyāsādeva . pracchardanavidhāraṇābhyāṃ vā prāṇāsyeti vacanāt bhā° .
     prāṇāyāmaviśeṣatrayalakṣaṇaparaṃ sūtramavatārayati satviti . vṛttiśabdaḥ pratyekaṃ saṃvadhyate . recakamāha yatra praśvāmeti . pūrakamāha yatra śvāmeti . kumbhakamāha gṛtīya iti . tadeva sphuṭayati yatrobhayoḥ śvāsapraśvāsayoḥ sakṛdeva vidhārakāt prayatnādabhāvo bhavati na punaḥ pūrvavadāpūraṇaprayatnaughapravidhārakaḥ prayatno nāpi recakaprayatnaughavidhāraṇyrayatno'pekṣyate kintu yathā tapte upale nihitaṃ jalaṃ pariśuṣyat sarvataḥ saṅocamāpadyate eva mayamapi māruto vahanaśīlo balabadvidhārakaprayatna niruddhakriyaḥ śarīra eva sūkṣmībhūto'vatiṣṭhate na tu recayati yena recaka iti . iyānasya deśo viṣayaḥ prādeśavitastihastādiparimito nivāte pradeśe īṣikā tūlādikriyānumito bāhya evamāntaro'pyāpādatalamāmastakaṃ pipīlikāsparśasadṛśenānumitaḥ . sparśananimeṣakriyāvacchinnasya kālasya caturtho bhāgaḥ kṣaṇasteṣāmiyattāvadhāraṇenāvacchinnaḥ svajānumaṇḍalaṃ pāṇinā triḥ parāmṛśya cchoṭikāvacchinnaḥ kālo mātrā tābhiḥ ṣaṭtriṃśa nmātrābhiḥ parimitaḥ prathama udghāto mandaḥ . sa eva dviguṇīkṛto dvitīyo madhyamaḥ sa eva triguṇīkṛtastṛtīya stīvrastamimaṃ saṅkhyāparidṛṣṭaṃ prāṇāyāmamāha saṅkhyābhiriti . svasthasya hi puṃsaḥ śvāsapraśvāsakriyāvañchinnena kālena yathoktacchoṭikākālaḥ samānaḥ prathamothāta karmatāṃ nītaḥ udghāto vijito vaśīkṛto nigṛhītaḥ kṣaṇānāmiyattākālo vivakṣitaḥ śvāsapraśvāseyattā saṃkhyeti kathañcidbhedaḥ . sa khalvayaṃ pratyahamabhyastī divasapakṣamāsādikameṇa deśakālapracayavyāpitayā dīrghaḥ paramanaipuṇyaṃ sa bhadhigamanīyaḥ tayā ca sūkṣmo na tu mandatayā vivṛtiḥ . bhogāṅaprāṇāyāmavidhiḥ dattātreyasaṃhitāyāmukto yathā tasmin śastaṃ samāstīrya āsanaṃ viṣṭarādikam . tatro paviśya medhāvī padmāsanasamanvitaḥ . samakāyaḥ prāñjaliśca praṇamya ceṣṭadevatām . tato dakṣiṇahastasyāpyaṅguṣṭhena tu piṅgalām . nirudhya pūrayedvāyumiḍayā tu śanaiḥ śaneḥ . yathāśaktyānirodhena tataḥ kuryācca kumbhakam . tatastvajet piṅgalayā śanaireva na begataḥ . punaḥpiṅgalayā''kṛtya pūrayedudaraṃ śanaiḥ . dhārayitvā yathāśakti recayenmārutaṃ śanaiḥ . yathā tyajetayā'pūrva ghārayedaviroghataḥ . evaṃ prātaḥ samāsīnaḥ kuryādviṃśātakumbhakān . kumbhakaḥ sahito nāma sarvagrahavivarjitaḥ . madhyāhne'pi tathā kuryāt punarviṃśatikumbhakān . evaṃ sāyaṃ prakurvīta punarviṃśatikumbhakān . kurvīta rekakumbhābhyāṃ sahītān prativāsaram . kuryādevaṃ caturvāramanālasyo dine dine . eva māsatrayaṃ kuryānnāḍīśuddhistato bhavet . grahajāmale trayodaśapaṭale prāṇāyāmastridhā prokto recakumbhakapūrakaiḥ . sahitaḥ kevalaśceti kumbhako dvividho mataḥ . recapūraṇayukto yaḥ sa vai sahitakumbhakaḥ . yāvat kevalasiddhiḥ syāt sahitaṃ tāvadabhyaset . recakaṃ pūrakaṃ tyaktvā sukhaṃ yadvāyudhāraṇam . prāṇāyāmo'yamityuktaḥ sa vai kevalakumbhakaḥ . gurūpadiṣṭamārneṇa prāṇāyāmaṃ samācaret . yāvadvāyuḥ sthito dehe tāvajjīvitamucyate . maraṇaṃ tasya niṣakrāntistato vāyuṃ nibandhayet . malākulāsu nāḍoṣu māsatā naiva madhyagaḥ . kathaṃ syāt nirmalībhāvaḥ kāyaśuddhiḥ kathaṃ bhavet . śuddhimeti yadā sarvaṃ nāḍīcakraṃ malākalam . tadaiva jāyate yogo prāṇasaṃgrahaṇe kṣamaḥ . prāṇāyāmaṃ tataḥ kuryānnityaṃ sāttvikayā dhiyā . tathā suṣumṇāpārśvasthā malāḥ śoṣaṃ prayānti hi . baddhapadmāsanoyogī prāṇaṃ candreṇa pūrayet . dhārayitvā yathāśakti punaḥ sūryeṇa recayet . prāṇaṃ sūryeṇa cākṛtya pūrayedudaraṃ śanaiḥ . vidhivata kumbhakaṃ kṛtvā punaścandreṇa recayet . yena tyajecca tenaiva pūrayedavirodhataḥ . recayecca tato'nyena recayecca na vegataḥ candreṇa vāmanāsayā sūryeṇa dakṣiṇanāsayā . prāṇaṃ cediḍayā pivenniyamitaṃ bhūyo'nyayā recayet pītvā piṅgalayā samīraṇamatho baddhvā tyajedvāmayā . sūrthācandramasoranena vidhinā vimbadvayaṃ dhyāyataḥ śuddhā nāḍigaṇā bhavanti malinā māsatrayādrardhataḥ . prātarmadhyandinaṃ sāyaṃ madhyarātre ca kumbhakān . caturaśītiparyangaṃ caturbāraṃ samabhyaset . prāṇāyāme mahān dharmo bogino mokṣadāyini . prāṇāyāme divārātrau dehacālaṃ parityajet . adhame dvādaśī mātrā madhyame dviguṇā smṛtā . uttame triguṇā jñeyā prāṇāyāmasya nirṇaye . kanīyasi bhavet svedaḥ kampo bhavati madhyame . uttiṣṭhatyuttame prāṇī baddhapadmāsano muhuḥ . jalena śramajātena gātramārjanamācaret . dṛḍhatā laghutā dīptistena gātrasya jāyate . yadā tu nāḍīśuddhiḥ syāttadā cihnāni bāhyataḥ . jāyante yogino dehe tāni vakṣyāmyaśeṣataḥ . śarīralaghutā dīptirjaṭharāgnivivardhanam . kṛśatvañca śarīrasya tasya jāyeta niścitam . pūrvoktakāle kurvīta paramābhyāsameva ca . tataḥparaṃ yatheṣṭantu śaktiḥ syād vāyudhāraṇe . yatheṣṭadhāraṇādvāyoḥ siddhiḥ kumbhasyakevalā . kevale kumbhake siddhe recapūrakavarjite . na tasya durlabhaṃ kiñcit triṣu lokeṣu vidyate .

prāṇāvāya na° prāṇenāvaiti ava--i aca . kriyāviśāle hemaca° .

prāṇāsana na° etat prāṇāsanaṃ nāma sarvamiddhipradāyakam . vāyuṃ mūle samāropya dhyātvā''kuñcya prasārayet . kevalaṃ pādamekañca skandhe cāropya yatnataḥ . ekapādena gagane tiṣṭhet sa daṇḍavat prabho! . āpānāsanametat hi sarveṣāṃ pūrakāśrayam . kṛtvā sūkṣmaśīrṣapadme samāropyātha vāyubhiḥ . tadāsiddho bhavet martyaḥ prāṇāpānasamāgamam . apānāsanayogena kṛtvā yogeśvaro bhuviṃ rudrayāmakokte pūjāṅge āsanabhede .

prāṇāhuti strī prāṇarūpebhyo'gnibhya āhutiḥ . bhojanāt prāk gṛhasthakartavye prāṇarūpāgnyuddeśyakāhutau tatprakāraca āhni° ta° darśito yathā chandogapariśiṣṭe prāṇebhyastvatha pañcabhyaḥ svāhā praṇavasaṃyutāḥ . pañcāhutīstu juhuyāt pralayāgninibheṣu ca . prāṇāṃhutimudrāmāha śaunakaḥ tarjanīmadhyamāṅguṣṭhairlagnā prāṇāhutirbhavet . madhyamānāmikāṅguṣṭhairapāne juhuyāttataḥ . kaniṣṭhānāmikāṅguṣṭhairvyāne ca juhuyāddhaviḥ . tarjanīntu bahiṣkṛtvā udāne juhuyāttataḥ . samāne sarbahastena samudāyāhutirbhavet . smṛtyarthasāre prāṇāhutau ghṛtābhāve paścāt bhuñjīta no ghṛtam atra pāṭhakrameṇa prāṇāpānavyānodānasamānarūpebhya āhutiruktā . vaiśvānaravidastu chāndo° u° anyakrama ukto yathā tadyadbhakta prathamamāgacche ttaddhomīyaṃ, sa yāṃ prathamāmāhutiṃ juhuyāttāṃ juhuvāt praṇāya svāheti prāṇastupyati . atha yāṃ dvitīyāṃ juhuyāttāṃ juhuyādvyānāya svāheti vyānastṛpyati . atha yāṃ tṛtīyāṃ juhuyāttā juhuyādaṣanāya svāhetyapānastṛpyati . atha yāṃ caturthīṃ juhuyāttāṃ juhuyāt samānāya svāheti samānastṛpyati . atha yāṃ pañcamīṃ juhuyāttāṃ juhuyādudānāya svāhetyudānastṛpyati .

prāṇidyūta na° 6 ta° . samāhvayākhye vivādapadabhede amaraḥ . dyūtaśabde 3773 pṛ° dṛśyam eṣa eva bidhirjñeyaḥ prāṇidyūte samāhvaye yājña° dyūtadharmo'tidiṣṭaḥ .

prāṇin nityam tri° prāṇo'styasya ini . jīve cetane janumātre .

prāṇimātṛ strī prāṇino māteva . garbhadātrīkṣupe rājani° .

prāṇihita tri° 6 ta° . 1 prāṇino hitasādhane 2 pādukāyāṃ strīṃ trikā° .

prāṇītya na° praṇītasya prayuktasya bhāvaḥ ṣyañ . ṛṇe trikā° prāmītya tatrārthe pāṭhāntaram .

prāṇeśa pu° 6 ta° . 1 patyau jaṭā° . 2 bhāryāyāṃ strī hemaca° . 3 vāyau pu° trikā° . prāṇeśvarādayo'pyatra .

prāṇyaṅga na° 6 ta° . prāṇino'ṅge avayave hastapādādau tatra upasarjane adravaṃ mūrtimat svāṅgaṃ prāṇisthamavikārijam . atatsthaṃ tatra dṛṣṭañca tena tadvat tathā yutam ityuktalakṣaṇasvāṅgarūpakatve asaṃyogopadhatve ṅīṣ . tatra kroḍādibahvavo nāsikodarajaṅghādantaśṛṅgāṇām ucchasya ca viśeṣokteḥ saṃyogopadhatve'pi ṅīṣ syāt .

prātaḥkṛtya na° 7 ta° . śāstravihite prātaḥkartavye karmaṇi tacca ācāraśabde 633 pṛ° darśitam . evamanyatrāpi yathāyathaṃ nānāśāstre uktaṃ dṛśyam .

prātaḥkāla pu° karma° . 1 prabhātakāle prātaḥkālo muhūrtāṃ strīn saṅgavastāvadeva tu smṛtiparibhāṣite sūryodayāvadhi muhūrtatrayamite 2 kāle ca .

prātaḥsandhyā strī sandhau bhavaḥ yat sandhyā 7 ta° . 1 gatarātreranantaraṃ muhūrtātmake bhāvisūryodayasya madhyavartini 2 daṇḍacatuṣṭayātmake vā kāle triyāmāṃ rajanīṃ prāhustyaktvādyantacatuṣṭayam . nāḍīnāṃ tadubhe sandhye divasādyantasaṃjñite ti° ta° . sandhyā ca brahmaṇo manojātā kanyā sā ca vasiṣṭhopadeśena tapaḥ kṛtvā pūrvapratijñātasyāgnau śarīratyāgasya sampādanārthaṃ viṣṇuvareṇa puroḍāśamayaṃ dehamavāpya medhātithiyajñāgnau śarīraṃ juhāva . tasyāḥ pūrvārdhaṃ prātaḥsandhyā . 3 tasyāñca tatkathā kālikāpa° 22 a° yathā tadā viṣṇoḥ prasādena sā viveśa vidheḥ sutā . bahnistasyāḥ śarīraṃ taddagdhvā sūryasta maṇḍale . śuddhaṃ praveśayāmāsa viṣṇorevājñayā punaḥ . sūryo dvidhā vibhajyātha taccharīraṃ tadā rathe . svake saṃsthāpayāmāsa prītaye pitṛdevayoḥ . yadardhvabhāgastasyāstu śarīrasya dvijottamāḥ! . prātaḥsandhyābhavat sā tu ahorātrāntamadhyagā . yaḥ śeṣabhāgastasyāstu ahorātrāntamadhyagaḥ . sa sāyamabhavat sandhyā pitṛprītipriyā sadā . sūryodayācca prathamaṃ yadā syādaruṇādayaḥ . prātaḥsandhyā tadodati devānāṃ prītikāriṇī . astaṃ gate tataḥ sūrye śoṇapadmanibhā sadā . udeti sāyasandhyāpi pitṝṇāṃ modakāriṇī . sandhau kāle upāsyā sandhyā 7 ta° . pūrvasandhyākāle upāsyāyāṃ gāyatrīpratipādyaparameśvararūpāyāṃ 3 devatāyāñca yathoktaṃ bharadvājasmṛtau 7 a° yathā gāyantaṃ trāyate yasmāt gāyatrīti smṛtā tataḥ . prāṇā gayā iti proktāstrāyate tānathāpi vā . gāyatrīti bhavennāma kevalaṃ trāyatīti vā . vyānaśe prāṇajihvāsu sadā vāgrasavartanāt . sarasvatīti nāmnā ca samākhyātā maharṣibhiḥ . savitṛprakāśakaraṇāt sāvitrītyabhidhā bhavet . jagataḥ prasavitrīti hetunānena vāpi ca . tasmādiyaṃ sadopāsyā niśādivasayordvijaiḥ . gāyatrī sandhivelāyāṃ saiva sandhyeti kīrtitā . yo japedvadanaṃ jñātvā naśyantyaṃhāṃsi tatkṣaṇāt . ṛṣicchando devatāśca japettāścānvitāḥ kramāt . jñātvā padāni śrutvātha turīyaṃ pādamavyayam . brahmaṇā yāti tatsāmya padaṃ jñātvā turīyakam . yā gāyatrī tricaraṇā sā trimūrtisvarūpiṇī . upāsyānantaraṃ vipraistrisandhyāsu trimūrtiṣu . turīyapādametasyā jñātvā yopāstimācaret . sā ratnapūrṇāṃ pṛthivīṃ gṛhṇanno doṣabhāgbhavet . brahmakeśavarudrādidevatābhirupāsitā . sandhyāntāṃ kona seveta vipraḥ syādabhilāṣukaḥ . prātaḥ satārakāṃ sandhyāṃ sāyaṃ sandhyāṃ sabhāṣkarām . snānakarmaṇi tanmadhyāmupāsīta yathāvidhi . prātarevamupāsyaiva prakuryāt havanaṃ japam . snānasyānanataraṃ kuryāt tarpaṇañca mahākratūn . sāyaṃ sandhyāmupāsīta homaṃ kurvīta śāsanāt . sandhyopāsanahīno yo na yogyaḥ sarvakarmasu . tasmādupāsya vidhinā sandhyāmanyakriyāścaret . nopāsayeddvijaḥ . sandhyāṃ yo'sau śūdratvamāpnuyāt . karmāṇyanyāni saṃtyajya sandhyāṃ yaḥ kevalaṃ dvijaḥ . upāste, sarvapuṇyāni kṛtavān sa bhavedasam . sandhyopāstiṃ vināvipraḥ puṇyānyanyāni cācaret . yastasya tāni pāpāni bhavantyeva na saṃśayaḥ . nāśayet janmajanitaṃ pāpaṃ daśajapādanu . purākṛtaṃ śatajapādgāyatryāstu dvijanmanaḥ . kṛtaṃ yuge'pi caikasmin sahasreṇa japena tu . sadbhaktyā japatastasmādgāyatrīṃ sarvadā japet . samastasaptatantubhyo japayajñaḥ paraṃ smṛtaḥ . hiṃsayā te pravartante japayajño na hiṃsayā . yāvantaḥ karmayajñāśca dānāni ca tapāṃsi ca . te sarve japathajñasya kalāṃ nārhanti ṣoḍaśīm . japena devatā nityaṃ stūyamānā prasīdati . prasannā vipulān bhogān dadyānmuktiñca śāśvatīm . yakṣarākṣasavetālapretabhūtapiśācakāḥ . japāśrayaṃ dvijaṃ dṛṣṭvā dūrante yānti bhītitaḥ . tasmājjapaḥ sadā śreṣṭhaḥ sarvasmāt puṇyasādhanāt . ityevaṃ sarvathā jñātvā vipro japaro bhavet . evaṃ japaparaḥ sandhyāṃ bhaktyopāsīta yo dvijaḥ . niyamena sadā gacchedṛṣitvaṃ nātra saṃśayaḥ . tasmājjitendriyo nityaṃ sandhyopāstiṃ samācaret . sa sarvalokān jitvā'tha vipraḥ svavaśamānayet . tadante brahmabhāvena yāvadābhūtasaṃplavam . tāvannityo nirātaṅko bhavedatra na saṃśayaḥ . evaṃ sandhyāvidhiṃ sarvaṃ yo vipro'dhyāpayet dvijaḥ . adhyāpako yathāvasthaḥ . śrotā caikāgramānasaḥ . sa sarvapāpanirmuktaḥ sarvavidyāviśāradaḥ . atha dhānyadhanopeto jīvedvarṣaśataṃ sukhī . etadvidhānaṃyo'dhītya śrāvayet brāhmaṇottamān . prītipūrvaṃ prayatnena brāhmaṇo niyamena ca . ajñānena pramādena duritaṃ yat samutthitam . tasya tat sakalaṃ nāśaṃ vrajedatra na saṃśayaḥ . yāḥ sandhyopāstayastisro yasya snānaṃ vidhīyate . parvaṇi śrāvaṇī yasya tat sarvaṃ pūrṇatāmiyāt . kāmānmohācca lobhācca sandhyāṃ nāti° kramed dvijaḥ . sandhyātikramaṇādvipro brāhmaṇyāccyavate yataḥ . anāgatāṃ tu ye pūrvāmanatītāñca paścimām . sandhyāṃ nopāsate viprāḥ kathaṃ te brāhmaṇāḥ . smṛtāḥ? . sāyaṃ prātaḥ sadā sandhyāṃ ye na viprā upāsate . kāmantān dhārmiko rājā śūdrakarmasu yojayet . vidhānametanno deyaṃ rahasyaṃ yasya kasyacit . vedādhyāyābhijā° tāya pradeyaṃ sa dvijanmane . brāhmaṇasa° yogiyājñavalkyaḥ ataḥparaṃ pravakṣyāmi sandhyopāsanamuttamam . ahorātrakṛtaiḥ pāpairyāmupāsya pramucyate . tathā yāvanto'syāṃ pṛthivyāṃ hi vikarmasthāsta vai dvijāḥ . teṣāṃ vai ṣāvanārthāya sandhyā sṛṣṭā svayambhuvā . yā sandhyā sā tu gāyatrīṃ dvidhā bhūtā pratiṣṭhitā . tathā sā satyaṃ karma viprāṇāmahorātrakṛtasya tu . pāpāpanuttaye yasmāt tasmānnityaṃ samācaret yamaḥ sandhyāmupāsate ye tu satataṃ saṃśitavratāḥ . vidhūtapāpāste yānti brahmalokamanāmayam . śātātapaḥ anṛttaṃ madyagandhañca divāmaithunameva ca . punāti vṛṣalasyānnaṃ bahiḥ sandhyā hyupāsitā . yājñavalkyaḥ niśāyāṃ vā divā vāpi yadajñānakṛtaṃ bhavet . trikālasandhyācaraṇāt tatsarvaṃ vipraṇaśyati . devalaḥ sāyaṃ prātaḥ sadā sandhyāmupāsīta śucirbahiḥ . viṣṇupu° sarvakālamupasthāna sandhyāyāṃḥ pārthiveṣyate . anyatra sūtakāśau ca vibhramāturabhītitaḥ . yogiyājñavalakyaḥ sarvāvastho'pi yo vipraḥ sandhyopasanatatparaḥ . brāhmaṇyānna sa hīyeta anyajanmagato'pi san . sandhyā tūpasitā yena tena viṣṇurupāsitaḥ . dorghamāyuḥ sa bindeta sarvapāpaiḥ pramucyate . tathā sāyaṃ prātastu yaḥ sandhyāṃ saṛcāṃ paryupāsite . japtvaiva pābanīṃ devīṃ sāvitrīṃ lokamātaram . sa tayā pāvito devyā brāhmaṇo dhūtakilviṣaḥ . na sīdet pratigṛhṇānohyapi pṛthvīṃ sasāgarām . agnipurāṇe munaya ūnvuḥ kathaṃ mune! divaṃ yāti brāhmaṇo muktakilviṣaḥ . anāgnako hi no brūhi yaduktaṃ vahninā vurā sūta uvāca sāyaṃ prātaśca yaḥ sandhyāmupāste'kṣuṇṇa mānasaḥ . japate pāvanīṃ devīṃ gāyatrīṃ vedamātaram . tayā sa bhāvito devyā brāhmaṇaḥ dhūtakilviṣaḥ . na sīdet pratigṛhṇānaḥ pṛthivīñca sasāmarām . ye cānye dāruṇāḥ kecidgrahāḥ sūryādayo divi . te cāsya saumyatāṃ yānti śivāḥ śivatarāstathā . yatra tatra matañcainaṃ dāruṇāḥ piśitāśanāḥ . dhorarūpā mahākāyāḥ prabhavanti na rākṣasāḥ . yāvantaśca pṛthivyāṃ hi cīrṇavedavratā dvijāḥ . acīrṇavratavedā vā vikarmapathamāśritāḥ . teṣāntu pāvanārthāya gāyatrī nityameva hi . dvesandhye hyupatiṣṭheta tadanvarthaṃ mahāvratam . tathā dve sandhye hyupatiṣṭheta gāyatrīṃ prayataḥ śuviḥ . yastasya duṣkṛti rnāsti pūrvataḥ parato'pi vā . evaṃ kilviṣayukto hi vinirdahati pātakam . ubhe sandhye hyupāsīta tasmānnityaṃ dvijottamaḥ . tathā sandhyā yena na vijñātā sandhyā nevāpyupāsitā . jīvanneva bhavet śūdro mṛtaḥ śvā cābhi jāyate . manuḥ na tiṣṭhati tu yaḥ pūrvāṃ nopāste yaśca paścimām . sa sādhubhirbahiṣkāryaḥ sarvasmātu dvijakarmaṇaḥ . vyāsaḥ bahiḥ sandhyā daśaguṇā goṣṭhaprasravaṇādiṣu . khāte tīrthe daśaguṇā sāhasrī jāhnavījale . bahiriti anācchāditasthāne prāṅgaṇādau . śātātapaḥ gṛheṣu prākṛtī sandhyā goṣṭhe śataguṇā smṛtā . nadīṣu śatasāhasrā anantā śivasanidhau . gṛheṣu gṛhavīthyādau . yogiyājñavalkyaḥ sandhau sandhyāmupāsīta nāstage nodgate ravau . sandhyātrayantu kartavyaṃ dvijenātmavidā sadā . saṃvartaḥ prātaḥsandhyāṃ sanakṣatrāmupāsīta yathāvidhi . sādityāṃ paścimāṃ sandhyāmardhāstamitamāskarām . narasiṃhaṣurāṇe pūrvāṃ sandhyāṃ sanakṣatrāmupakramya yathāvidhi . gāyatrīmabhyamettāvadyāvadādityadarśanam . manuḥ ṛṣayo dīrghasandhyatvāt dīrghamāyuravāpnuyuḥ . pūjāṃ yaśaśca kīrtiñca brahmavarcasameva ca . upāste yastu no sandhyāṃ brāhmaṇo hi viśeṣataḥ . sajīvanneva śūdraḥ syānmṛtaḥśvā cābhidhīyate . tathā sandhyāhīno 'śucirnityamanarhaḥ sarvakarmamu . yadanyat kurute kiñcit na tasya phalavāgbhavet . yamaḥ anāgatāntu ye pūrvāmatītāṃ cāpi paśvimām . ye viprā nānutiṣṭhanti sandhyāṃ te vṛṣalāḥ smṛtāḥ . chandogapariśiṣṭe kātyāyanaḥ sandhyāṃ nopāsya cākartā snānadānasya yaḥ sadā . taṃ doṣā nopasarpanti vainateyamivoragāḥ tathā etat sandhyātrayaṃ proktaṃ brāhmaṇyaṃ yadadhiṣṭhitam . yasya nāstyādarastatra na sa brāhmaṇa ucyate . kūrmapurāṇe na tiṣṭhati tu yaḥ pūrvāṃ nopāste yastu paścimām . sa śūdreṇa samo loke sarvadharmavivarjitaḥ . mukhyakāle sandhyāvandanākaraṇe prāyaścittamāha . vyāsaḥ
     ādityo'bhyudiyādyasya sandhyopāstimakurvataḥ . snātvā prāṇāṃstrirācabhya gāyatryaṣṭaśataṃ sapet pārijāte tu kālātikamaṇe caiva caturthyārghyaṃ pradāpayet ityuktam . malamāmutattve tu kālātītā vṛthā sandhyā bandhyastrāmaithune yathā . gāyatrīṃ daśadhā japtvā punaḥ sandhyāṃ samācaret kāśīkhaṇḍoktaṃ prāyaścittāntaramuktam . atra yathācāraṃ vyavasthā . saṅgavaparyantaprātaḥ sandhyāyā gauṇakālaḥ āpradoṣāvasānaṃ sāyaṃsandhyāyāḥ iti maṇḍanaḥ . udayāstamayādūrdhvaṃ yāvat syādghaṭikātrayam . tāvat sandhyāmupāsīta prāyaścittamataḥparam iti skānde viśeṣa ukteḥ . madhyāhne tu dakṣaḥ ādhyardhayāmādāsāyaṃ sandhyā mādhyāhnikīṣyate . arghyapradānataḥ pūrvamudayāstamaye'pi vā . gāyatyaṣṭaśataṃ japyaṃ prāyaścittaṃ dvijātibhiḥ iti . gauṇakāle'pyasambhave yamaḥ divoditāni karmāṇi pramādādakṛtāni cet . śarvaryāḥ prathame yāme tāvat kuryādyathākramam . atra mukhyakālānurodhāt sāyaṃsandhyopāsanaṃ pūrvaṃ kṛtvā āgantūnāmante niveśaḥ iti nyāyenātītakālaṃ karma paścāt kāryamiti nyāyataḥ prāpvaṃ tasya niṣedhārthaṃ yathākramamiti vacanamiti . di vodināni karmāṇi prāpnuvantītarāṇi ca . divoditāni kṛtvaiva vidadhyāduttarāṇi tu madanaparijāte vasiṣṭhokteḥ . sūtake viśeṣaḥ sūtake ityanuvṛttau avagāhaṃ brahmayajñaṃ saurajapyañca varjayet iti snānaṃ sandhyāṃ tyajan vipraḥ saptāhācchūdratāṃ vrajet . tasmāt snānañca sandhyāñca sūtake'pi na santyajet . sūtake mṛtake caiva sandhyākarma samācaret . manasoccārayenmantrān prāṇāyāmamṛte dvijaḥ ityanayoravirodhāya na mānasasandhyāniṣedha iti kalpyām . kintu prāṇāyāmamantrā manasāpi noccāryā ityarthaḥ . paiṭhinasistu sūtake sāvitryāñjaliṃ prakṣipya pradakṣiṇaṃ kṛtvā sūryandhyāyannamaskuryāt ityarghyadānāntāṃ sandhyāmāha . anye tu uccārya yācā gāyatrīṃ dadyādarṣyāñjīnapi . aṣṭaviṃśatikṛtvo'tra gāyatrīṃ manasā japet iti gāyatrījapamapyāhuḥ . sūtake karmaṇāntyāgaḥ sandhyādīnāṃ bidhīyate iti yadyapi sandhyāyānivṛttiḥ śrūyate tathāpyañjaliprakṣepādikaṃ kāryam . sūtake sāvitryā cāñjalimprakṣipya pradakṣiṇaṃ kṛtvā sūryaṃ dhyāyannamaskuryāditi paiṭhinasismaraṇāt iti mitākṣarā sandhyādīnāmapyapavādamāhāparārke pulastyaḥ sandhyāmiṣṭiṃ caruṃ homaṃ yāvajjīvaṃ samācaret . na tyajet sūtake vāpi tyajan gacchedadho dvijaḥ . sūtake mṛtake caiva sandhyākarma samācaret . manasoccārayenmantrān prāṇāyāmamṛte dvijaḥ? . yattu candrikāyāṃ jāvālaḥ sandhyāṃ pañca mahāyajñān naityikaṃ smṛtikarma ca . tanmadhye hāpayetteṣāṃ daśāhānte punaḥ kriyā yacca saṃvartaḥ sūtake karmaṇāṃ tyāga sandhyādīnāṃ vidhīyate yacca viṣṇupu° sarvakālamupasā tu sandhyayoḥ pārthiveṣyate . anyatra sūtakāśaucavibhramāturabhītitaḥ iti . tat saṃparṇasandhyāniṣedhaparam . arghyāntā mānasī sandhyā kuśavārivivarjitā iti śuddhidvīpe cyavanokteḥ . paiṭhīnasikhyatva mantroccāraṇamapyāha sūtake sāvitryāñjaliṃ prakṣipya sūryaṃdhyāyannamaskuryāt . prayogaparijāte bharadvājopi sūtake mṛtake kuryāt prāṇāyāmamamantrakam . tathā mārjanamantrāṃstu manasoccārya mārjayet . gāyatrīṃ samyaguccārya sūryārghyaṃ nivedayet . mārjanaṃ tu na vā kāryamupasthānaṃ na caiva hi . ityevaṃ mitākṣarāparijātādau aśauce sandhyākaraṇaviśeṣasyokteḥ gauḍānāṃ tadanācaraṇamanācāra eva tasya śrītatvena smṛtyā bādhānucitatvādapi mitākṣarādyuktaṃ yuktabhiti draṣṭavyam .

prātaḥsavena na° savanaṃ yajñāṅgakarmabhedaḥ somābhiṣavādi prātaḥ kartavyam savanam . prātaḥkartavye yajñāṅgakarmabhede . apa prātaḥsava tatrārthe pu° .

prātaḥsnāna 7 ta° . prātaḥkartavye jalāvagāhanādirūpe snāne tasya karmāṅgatādyuktaṃ garuḍapu° ūṣaḥ kāle tu saṃpāpte kṛtvā cāvaśyakaṃ budhaḥ . snāyānnadīṣu śuddhāsu śaucaṃ kṛtvā yathāvidhi . prātaḥsnānena pūyante ye'pi pāpakṛto janāḥ . tasmāt sarvaprayatnena prātaḥsnānaṃ samācaret . prātaḥsnāna praśaṃsanti dṛṣṭādṛṣṭaśubhaṃ hi tat . sukhasuptasya satataṃ lālādyāḥ saṃsravanti hi . ato naivācaret karmāṇyakṛtvā snānamāditaḥ . alakṣmīḥ kālakarṇī ca duḥsvapnaṃ duvicintitam . prātaḥsnānena pāpāni dhūyante nātra saṃśayaḥ . na ca snānaṃ vinā puṃsāṃ prāśastyaṃ karma saṃsmṛtam . home japye viśeṣeṇa tasmāt snānaṃ samācaret . aśaktāvaśiraskantu snānamasya vidhīyate .

prātaḥsmaraṇīya tri° 7 ta° . prātaḥkīrtanīye devādau puṇyacarite . prabhātaśabde 4475 pṛ° dṛśyam .

prātar avya° pra + ata--aru . 1 prabhāte amaraḥ prātaḥkālo muhūrtāṃ strīni ti smṛtyukte 2 sūryodayāvadhibihūrtakāle ca

prātara tri° prakṛṣṭa ātaro yatra . prakṛṣṭātararūpataraṇapaṇyayukta deśe tataḥ kṛśāśvā° caturarthyāṃ chaṇ . prātarīya tasyādūradeśādau tri° .

prātaracaka pu° sarpabhede bhā° ā° 57 a° .

prātaranuvāka pu° prātaḥpāṭhye anuvāke vedāṃśabhede śastre prātaranuvākaṃ jāgradupāsīta kātyā° śrau° 9 . 1 . 13 purā prātaranuvākasya chā° u° prātaranuvākasya prārambhāt bhā° apragītamṛgjātaṃ śastraṃ yat prātaḥkāle śasyate prātaranuvākastasyeti yāvat ānanda° .

prātarāśa pu° aśa + bhāve ghañ 7 ta° . prātaḥkālike bhojane trikā0

prātargeya pu° prātargeyamasya . 1 stutipāṭhake trikā° 2 prātaḥkāle gātake sāmādau ca tri° .

[Page 4523a]
prātardina na° karma° . pūrvavartini divase trikāṇḍaśeṣaḥ .

prātarbhoktṛ pu° 7 ta° . kāke śabdaca° .

prātarbhojana na° 7 ta° . prātarāśe jaṭādha° .

prātastarā(mā)m avya° prātar + tarap tamap vā āmu . atyantaprātaḥkāle prātastarāṃ patattribhyaḥ bhaṭṭiḥ .

prātastrivargā strī prātaḥ prātaḥsnānena trivargo yasyāḥ . gaṅgāyāṃ bhā° anu° 26 a° .

prāti strī prā + bhāve ktin . 1 pūrtau 2 lābhe ca medi° .

prātikaṇṭhika tri° pratikaṇṭhaṃ gṛhṇāti pratikaṇṭha + ṭhak . pratikaṇṭhagrāhake .

prātikā strī pra + ata--ṇvul ṭāp . javāvṛkṣe rājani° .

prātikāmin duryodhanasya dūtabhede bhā° bhī° 65 a° .

prātikūlika tri° pratikūlaṃ vartate pratikūla . ṭhañ . pratikūlaṃ vartamāne striyāṃ ṅīp tāṃ prātikūlikīṃ matvā bhaṭṭiḥ

prātikya na° pratikasya bhāvaḥ purohitā° yak . pratikabhāve

prātijanīna tri° pratijanaṃ sādhu pratijanā° khañ . pratijanaṃ sādhau .

prātinidhika pu° pratidhi + svārthe ṭhak . pratinidhau kātyā° śrau° 25 . 13 . 4

prātipathika tri° pratipathameti ṭhañ . pratipathaṃ gantari striyāṃ ṅīp .

prātipada tri° pratipadi bhavaḥ sandhivelā° aṇ . pratipaditithau bhave .

prātipadika tri° pratipadāyāṃ tithau bhavaḥ kālāṭ ṭhañ pā° ṭhañ . 1 pratipadāyāṃ tithau bhave 2 tatrāvirbhūte vahnau pu° ādau pratipadā yena tvamutpanno'si pāvaka! . tvatpadāt prātipadikaṃ saṃbhaviṣyanti devatāḥ varāhapu° . 3 nāmni śabdabhede yat prātipadikaṃ nāma tannāmno nātiricyate śabdaśa° . tallakṣaṇantu arthavadaghātarapratyayaḥ prātipadikam kṛttaddhitasasāsāśca pā° vyākhyāte caite saralāyāmasmābhiḥ adhāturapratyaya iti puṃliṅganirdeśasta paravalliṅgaṃ dvandva tatpuruṣayorityabhidhānāt . etatsūtre parasūtre cārthavattvametatsajñāphalībhūtabibhaktītarasamabhivyāhārānapekṣayā loke'rthabodhajanakatvam anthathā'dhāturiti paryudāsena vyākhyānādvā'rthavattve sādṛśyagrahaṇena siddhe uttarasūtre kṛdādīnāmanarthakānāmasiddheścārthavattvagrahaṇaṃ vyarthaṃ syāt . ahanniti dhātau kāṇḍe ityādi pratyayānte ca etatsādyavibhaktyanapekṣatve'pi taditarānapekṣatvasattve'pi adhāturapratyaya iti tatparyudāsaḥ . ekadeśavarṇe'rthabodhajanakatvābāvānnātiprasaṅgaḥ . atra pratyayapadaṃ pratyayapratyayāntaparaṃ tantrāvṛttyaivobhayagrahaṇādityāha (pratyayaṃ pratyayāntañceti) si° kau0) . ataeva bhāṣye na loke kevalena pratyayenārtho'vagamyate kena tarhi saprakṛtikena ityuktam hariṇāpyuktam . dhātvādīnāṃ viśuddhānāṃ laukikārtho na vidyate . kṛttaddhitānāmarthaśca kevalānāmalaukikaḥ . prāgvibhaktestadantasya tathaivārtho na vidyate iti . bhū sattāyāmityādau karmaṇyaṇityādau cārthakathanantu alaukikārthakathanamātraṃ prakriyādaśāyāmiti veditavyam brāhmaṇārtho yathā nāsti kaścid brāhmaṇakambale . devadattādayo vākye tathaiva syurnirarthakāḥ ityukterakhaṇḍavākyasyāpi bodhakatvāttasyāpi prātipadikatvāpattyā taduttaraṃ svādiprasaṅga iti tannivāraṇāyedaṃ niyamasūtramityāha pūrvasūtreṇeti si° kau° . pratyayagrahaṇe yasmāt sa vihitastadādestadantasya grahaṇamiti nyāyādeva pratyayāntatvalābhāt kṛttaddhitādīnāmapi pratyayatvāt pūrvasūtreṇa saṃjñāsiddheriti bhāvaḥ . padamiti svātantryeṇa prayogārhamarthavadityarthaḥ . anukaraṇasya śabdamātra paratayā na prātipadikatvamanukaraṇasyānitiparasya prayogāsattve'pi itiparasya pṛthak prayogārhatvāditi gavityayamāhetyādau na prasaṅgaḥ hariṇāpyuktam . ataeva gavityāha bhū sattāyāmitīdṛśam . na prātipadikaṃ nāpi padaṃ sādhu tu tat smṛtam . prātipadikārthe dyotye prathameva . tadarthaśca nāmārthāḥ svārtho dravyañca liṅgañca saṃkhyā karmādireva ca . amī pañcaiva nāmārthāstravaḥ koṣāñcidagnimāḥ ityuktāḥ . tatra aliṅgā, niyataliṅgāśca prātipadikārthe prathamāyā udāharaṇam si° kau° .

prātipīya pu° 1 nṛpabhede bhā° dro° 157 a° . 2 gotrapravararṣibhede ca pravarādhyāyaḥ .

prātipeya pu° nṛpabhede bhā° sa° 69 a° .

prātibha tri° pranibhā'styasya prājñā° aṇ . 1 pratibhānvite yogināṃ yogavighnakārake 2 upasargabhede mārkaṇḍeyapu° 40 a° yathā prātibhaḥ śrāvaṇo daivo bhramāvartau tathāparau . pañcaite yogināṃ yogavighnāya kaṭukodayāḥ . vedārthāḥ kāvyaśāstrārthāḥ vidyāḥ śilpānyaśeṣataḥ . pratibhānti yadasyeti prātibhaḥ 1 sa tu yoginaḥ . śabdārthānakhilān betti śabdaṃ gṛhṇāti caiva yat . yojanānāṃ sahasrebhyaḥ śrāvaṇaḥ 2 so'bhidhīyate . samantādvīkṣate cāsau sa yadā devatopamaḥ . upasargantamapyāhurdaiva 3 munmavattavad budhāḥ . bhrāmyate yannirālambaṃ mano doṣeṇa yoginaḥ . samastācāravibhraṃśād bhramaḥ 4 sa parikīrtitaḥ . āvarta iva toyasya jñānāvarto yadākulaḥ . nāśayeccittamāvarta 5 upasargaḥ sa ucyate . etairnāśitayogāstu sakalā devayonayaḥ . upasargairmahāghorairāvartante punaḥpunaḥ .

prātibhāvya na° pratibhuyo bhāvaḥ ṣyañ dvipadavṛddhiḥ . (jāmini) 1 pratibhūbhāve pratibhūtvena deye 2 dhane ca manuḥ 8 . 15 . 59 darśanapratibhūśabde 3475 pṛ° dṛśyam .

prātibhāsika tri° pratibhāsādāgataḥ ṭhak . pratibhāsādhīna sattvavati mithyārajatādau vedāntamate hi sattvaṃ trividhaṃ pāramārthikaṃ vyavahārikaṃ prātibhāsikaṃ ca tatra brahmaṇaḥ sattvaṃ pāramārthikaṃ trikālābādhyatvāt, ghaṭādīnāṃ sattvaṃ vyavahārikaṃ vyavahārakāle'vādhyatvāt, śuktau rajatādeḥ sattvaṃ prātibhāsikam adhiṣṭhānajñānabādhyatvāt pratibhāsakālamātrasattvācceti vedāntaparibhāṣāyāṃ sthitam .

prātiśākhya tri° pratiśākhaṃ bhavaḥ parimukhā° ñya . pratiśākhaṃ bhave vyākaraṇabhede na° .

prātiśrutka pu° pratiśruti tatsamaye bhavaḥ ṭhañ . pratiśravaṇavelāyāṃ bhave puruṣe yatra vāyaṃ śrautraḥ prātiśrutkaḥ puruṣaḥ vṛ° u° .

prātisvika tri° pratisvaṃ bhavaḥ ṭhak . 1 asādharaṇadharme trikā° . 2 prativyaktibhave ca .

prātihartra na° pratiharturbhāvaḥ karma vā udgātrā° añ . pratihartṛrūpasya ṛtvigmedasya karmaṇi 1 pratiharaṇe 2 tadbhāve ca .

prātihāraka pu° pratihāraka eva svārthe aṇ . pratihārakaśabdārthe amaraḥ .

prātihārika tri° pratihāraḥ prayojanamasya ṭhak . sāyākārake amaraḥ .

prātītika tri° pratītyā nirvṛttaḥ ṭhañ . prātibhāsike padārthe

prātīpa pratīpasyāyam aṇ . pratīpanṛpasyāpatye śāntanau nṛpe trikā° .

prātīpika tri° pratīpaṃ vartate ṭhañ . pratīpaṃ vartamāne pratikūlācāriṇi .

prātṛda pu° ṛṣibhede śata° brā° 14 . 8 . 13 . 2

prātyayika tri° pratyayāya sthitaḥ ṭhak . pratibhūbhede darśanapratibhūryatra mṛtaḥ prātyayiko'pi vā yājña° . darśanapratibhūśabde 3478 pṛ° dṛśyam .

prāthamakalpika tri° prathakalpe bhavaḥ ṭhak . 1 prathamārambhocite vedādhyayanādau . prathamaṃ kalpamadhīte kalpāntatvāt ṭhak . 3 prathamakalparūpaśikṣāgranthādhyāyini amaraḥ .

prāthamika tri° prathame bhavaḥ ṭhañ . 1 prathamabhave striyāṃ ṅīp . prathamamadhīte prathama + ṭhak . vedādeḥ 2 prathamādhyetari ca .

prādi pu° upasargasaṃjñārthaṃ pā° ukte śabdabhede sa ca gaṇaḥ pā° ga° ukto yathā pra parā apa sam anu ava nis nir dus dur vi āṅ ni adhi api ati su ut(d) abhi prati pari upa ete prādayaḥ . nis dus sāntau nisastapatāvanā sevane iti (8 . 3 . 120) sūtre nisa iti nirdeśāt niṣkṛtaṃ duṣkṛtamityudāhṛtya idudupadhasya yo visarjanīyaḥ iti bhāṣyokteśca . niraḥ kuṣaḥ iti (7 . 2 . 46) suduroradhikaraṇe iti ca nirdeśāt rāntāvapi mano° . uditi dānto'pi udo'nūrdhvadhveṣṭāyāmiti . upasargāḥ kriyāyoge pā° gatiśca pā° prādayaḥ kriyā yoge upasargasaṃjñā gatisaṃjñāśca syuḥ si° kau° .

prādurākṣi pu° gotrapravararṣibhede pravarādhyāyaḥ .

prādurbhāva pu° prādus + bhū--bhāve ghañ . āvirbhāve prathamaprakāśe

prādus avya° pra + ada--usi . prākāśye ūryā° asya kriyāyoge gatisaṃjñā prāduṣkṛtya prādurbhūya . svārthe yat na di° lopaḥ prāduṣya prādurbhāve na° ujjvaladattaḥ .

prādeśa pu° pra + diśa--ghañ drīrghaḥ . 1 tarjanīsahitavistṛtāṅgudve amaraḥ 2 deśamātre medi° aṅguṣṭhasya pradeśinyā vyāsaḥ prādeśa ucyate ityukte 3 parisāṇabhede ca devīpu° .

prādeśana na° pra + ā + diśa--lyuṭ . dāne amaraḥ .

prādeśika tri° pradeśe bhavaḥ ṭhak . pradeśabhave

prādoṣa(ṣi)ka tri° pradoṣe bhavaḥ vā aṇṭhañau . pradoṣabhave striyāṃ ṅīp .

prādohani pu° strī pradohanasyāpatyam iñ . tadapatye . tataḥ yūni phañ taulva° tasya na luk . prādohanāyani tadīye yūnyapatye puṃstrī° .

prādhanika tri° pradhanaṃ saṃgrāmaḥ prayojanamasya ṭhak . yuddhopakaraṇe bhāga° 3 . 8 . 31 .

prādhā strī pradhaiva svārthe ṇa . dakṣakanyābhede kāśyavakalatrabhede harivaṃ° 226 a° . tasyāḥ apatyaṃ ṭhak . prādheya tadapatye puṃstrī° tadapatyāni ca devagandharvādayaḥ bhā° ā° 65 a° . agnipurāṇe prādheyā ityeva pāṭhaḥ śabdakalpadrume prāpeya śabdakalpanaṃ lipikarapramādakṛtapāṭhadarśanāt iti baudhyam .

prādhānika tri° pradhāna + svārthe ṭhak tasyedaṃ ṭhak vā . 1 pradhānaśabdārthe 2 pradhānasambandhini ca prādhānikarahasyañca ityādi devīmāhātmyavyākhyāyāṃ guptavatyāṃ sthitam .

prādhānya na° pradhānasya bhāvaḥ ṣyañ . śreṣṭhatve . bhāve tvapradhānatva na° tal pradhānatā strī tatrārthe . aprādhānyaṃ vidheryatra pratiṣedhe pradhānatā śābdikakārikā .

[Page 4525a]
prādhva tri° prakṛṣṭo'dhvā acsamā° . 1 dūrapathe 2 prahve namre 3 baddhe ca hemaca° ba° vrī° . 4 vahudūragāmini rathādau ca .

prādhvam avya° pra + ā + dhvana--ḍami . 1 ānukūlye 2 bandhane 3 namratāyāñca amaraḥ .

prānta pu° prakṛṣṭo'ntaḥ . 1 śeṣasīmāyām hemaca° . 2 ṛpibhede pu° . tataḥ gotrāpatye kṛṇvā° phañ . prāntāyana tadapatye puṃstrī° .

prāntadurga na° prānte durgaṃ nṛpāśrayasthānabhedaḥ . durgabhede śabdārthaka° .

prāntara na° prakṛṣṭamantaraṃ vyavadhānaṃ yatra . 1 dūragamye pathi . 2 vṛkṣādichāyāśūnye pathi 3 vane 4 koṭare ca medi° .

prāntaśūnya pu° prānte śūnyamasya . chāyādirahite pathi śabdara0

prāpaṇika pu° pra + ā + paṇa--prāṅi paṇikaṣaḥ uṇā° kikan . paṇyavikretari ujjvalada° .

prāpta tri° pra + āpa--karmaṇi kartari vā kta . 1 labdhe 2 āsādite 3 bhūte amaraḥ . 4 upasthite ca .

prāptakāla pu° prāptaḥ kālo'sya . karaṇayogye kāle 3 . 3 . 133 pā° sūtre dṛśyam .

prāptapañcatva tri° prāptaṃ pañcatvaṃ maraṇaṃ yena . mṛte amaraḥ . saraṇe dehasya pañcabhūtātmakatāprāptestasya tathātvam . pretaśabde dṛśyam .

prāptabhāra pu° prāptaḥ bhāraḥ tadvahanakālo'sya . bhārasahavṛṣādau śabdaratnā° .

prāptarūpa tri° prāptaṃ rūpaṃ yena . 1 manohare 2 paṇḍite amaraḥ . 3 rūpavati ca .

prāpti strī pra + āpa--bhāve ktin . 1 udaye 2 dhanādivṛddhau 3 lābhe ca amaraḥ . 4 prāpaṇe 5 saṃhatau śabdaratnā° aṇimādyaṣṭavidhaiśvaryamadhye 6 aiśvaryabhede aiśvaryaśabde dṛśyam . bārhadrathajarāsandhyanṛpasutābhede 7 kaṃsakalatrabhede bhā° sa° 13 a° . harivaṃ° 91 a° aprāptasyaiva yā prāptiḥ saiva saṃyoga ucyate bhāmā° ukte 8 saṃyogasvarūpe dravyaguṇamede ca . sā° da° ukte 9 mukhāṅgabhede yuktiḥ prāptiḥ samādhānamiti mukhāṅgānyuddiśya saṃpradhāraṇā cārthānāṃ yuktiḥ, prāptiḥ sukhāgamaḥ lakṣitā . kāmasya bhāryābhede bhā° ā° 36 a° . nīla° tā° ukte 8 sahamabhede .

prāptisama na° gau° ukte jātyuttarabhede prāpya sādhyamaprāpya vā hetoḥ prāptyā viśiṣṭatvāt prāptisamaḥ sṛ° . hetuḥ prāpya vā sādhyaṃ sādhayedaprāpya vā? . na tāvat prāpya . prāptyāmaviśiṣṭatvādasādhakaḥ dvayorvidyamānayoḥ prāptau satyāṃ kiṃ kasya sādhakaṃ sādhyaṃ vā? . aprāpyasādhakaṃ na bhavati . nāprāptaḥ pradīpaḥ prakāśayatīti . prāptyā pratyavasthānaṃ prāptisamaḥ vātsthā° prāptyā viśeṣādaniṣṭā pādanena pratyavasthānam gau° vṛ° 5 . 7 yathā ātmā sa kriyaḥ kriyāhetuguṇavattvādityādau kriyāhetuguṇavattvenaiva kimiti kriyāvattvaṃ sādhyate . kimiti kriyāvattvena tādṛśaguṇavattvaṃ na? ubhayoraviśeṣāditi .

prāptyāśā strī 6 ta° . 1 lābhecchāyām 2 prārabdhakāryasyāvasthābhede avasthāḥ pañca kāryasya prārabdhasya phalārthibhiḥ . ārambho yatna pratyāśā niyatāpi phalāśayā ityuddiśya upāyāpāyaśaṅkābhyāṃ prāptyāśā prāptisambhavā iti sā° da° lakṣitā .

prāpya tri° pra + āpa--ṇyat . 1 gamye 2 labhye ca 3 vyākaraṇokte kriyākṛtaviśeṣāṇāṃ siddhiryatra na vidyate . darśanādanumānādvā tatprāpyamiha kathyate ityukte 4 karmabhede karmanśabde 1730 pṛ° dṛśyam . pra + āpa--lyap . labdhvetyarthe avya° .

prāpyakārin tri° prāpya viṣayadeśaṃ gatvā karoti viṣayaprakāśam kṛ--ṇini . viṣayadeśaṃ gatvā viṣayaprakāśakārake cakṣurādau indriye . tatra nyāyamate cakṣuṣa eva prāpyakāritā nānyasya . vedāntamate śravaṇasyāpīti bhedaḥ .

prābodhika pu° prabodhāya hitaṃ ṭhak . 1 ūṣaḥkāle śabdamā° prabodhaḥ pravodhanaṃ tatra niyuktaḥ tatprayojanamasya vā ṭhañ . 2 māgadhe prātaḥstutipāṭhakabhede .

prābhañjana na° prabhañjano devatā'sya aṇ . svātinakṣatre tasya taddevatākatvāt tathātvam . tasyāpatyam iñ . prābhañjani hanūmati āyūṃṣi tvakṣu nirbhidya prābhañjaniramocayat bhaṭṭiḥ .

prābhava na° prabhorbhāvaḥ aṇ . 1 prabhutve 2 śreṣṭhatve ca .

prābhavatya na° prabhavato bhāvaḥ ṣyañ . vibhutve manuḥ 8 . 412

prābhākara na° prabhākarasya idam tanmātaṃ yetti vā aṇ . 1 mīmāṃsakabhedaprabhākarasambandhini 2 tanmatajñe ca .

prābhṛta na° pra + ā + bhṛ--karmaṇi kta . upaḍhaukanadravye amaraḥ . svārthe ka . 2 prābhṛtaka tatrārthe hārā° .

prāmadhi pu° paulastye saptarṣimadhye ṛṣibhede harivaṃ° 7 a° .

prāmāṇika tri° pramāṇena nirvṛttaḥ siddhaḥ ṭhañ . 1 pratyakṣādiprasāṇasiddhe 2 śāstrasiddhe ca striyāṃ ṅīp . 3 haituke 4 maryādābhijñe 5 śāstrajñe 6 paricche dake 7 pramāṇakartari ca .

prāmāṇya na° pramāṇasya bhāvaḥ . tadvati tatprakārakatvarūpe jñānadharmabhede tacca nyāyamate paratogrāhyaṃ momāṃsakādimate svataḥ, svamāmagryā vā grāhyamiti bhedaḥ . pramātvaśabde dṛśyam .

prāmādya pu° pramādyatyanena pra + mada bā° karaṇeṇyat . 1 vāsakavṛkṣe śabdaca° . bhāve ṇyat . 2 pramāde na° .

prāmītya na° pra + mī--bhāve ktin tatra sādhu ṣyañ . 1 ṛṇe trikā° pāṭhāntaram . pramītasya bhāvaḥ ṣyañ . 2 maraṇe na° .

prāya pu° pra + aya--iṇ--vā ghañ--ac vā . 1 mṛtyau 2 anaśanamṛtyau 3 bāhulye ca medi° prāyeṇa sāmagryavidhau guṇānām kumāraḥ . tataḥ prakṛtyādi° sarvavibhaktyapavādastṛtīyā prāyeṇa gārgyaḥ si° kau° .

prāyaṇa na° pra + aya--bhāve lyuṭ . 1 dehatyāgena sthānāntaragamane manuḥ 9 . 323 ślo° udā° . 2 prārambhe ca saiṣā trivṛtprāyaṇā tāṇḍya° brā° 2 . 15 . 3 trivṛt ṛgstavakaḥ prāyaṇe prārambhe yasyāḥ bhā° .

prāyaṇīya tri° prāyaṇaṃ ārambhadinaṃ tatra vihitaḥ cha . 1 prārambhadine 2 gavāmayanaprathamāhādau ca vihite atirātre yāgabhede ca prāyaṇīye'dya sutyāmeke kātyā° śrau° 12 . 6 . 26 prāyaṇīyo'tirātra evāha sādhyaḥ devanāthaḥ . tāṇḍya° brā° 4 . 2 . 1 . 2 bhāṣye dvitīyāhasyaiva prāyaṇīyasaṃjñā tanniruktiśca darśitā yathā prāyaṇīyametadaharbhavati mū° . etadvakṣyamāṇamahaḥ prāyaṇīyaṃ prakarṣeṇa yānti gacchanti svargamanenota vyutpatteḥ . etatsaṃjñaṃ gavāmayanasya dvitīyamaharanuṣṭheyaṃ bhavati . yadyapi śrutyantare prathamavihitasthātirātrasthaiva prāyaṇīya iti saṃjñā prasiddhā tathāpi prathamottamayoratirātrayoḥ sarvatra sādhāraṇatvādasyaivāhno gavāmayane asādhāraṇaṃ prāthamyamiti kṛtvā etadādikaṃ gavāyanasvarūpamityasmin dvitīye'hani prāyaṇīyaśabdo'tra prayujyate . uktamahannaumanirvacanadvarā praśaṃsati bhā° prāyaṇīyena vā ahnā devāḥ svargaṃ lokaṃ prāyan yat prāyaṃstat prāyaṇīyasya prāyaṇīyatvam mū° purā devāḥ prāyaṇīyena prāyaṇīyākhyena khalvahnā svargaṃ lokaṃ prāyan prāptāḥ yadyasmāt prāyan svargaṃ prāgaman tasmādasyāhnaḥ prāyaṇīyatvaṃ prāyaṇīyasādhāraṇatvāt prāyaṇīyamiti nāma sampannam bhā° . tadahaḥ kartavyatvādatirātrasya prāyaṇīyasaṃjñeti bodhyam .

prāyaścitta na° pāpakṣayamātrasādhanatvena vidhivodhite karmabhede yaghoktaṃ prā° vi° tatrāṅgirāḥ pāyo nāma tapaḥ poktaṃ cirtaḥ niścaya ucyate . tapo niścayasaṃyuktaṃ prāyaścittamiti smṛtam . niścayasaṃyuktaṃ pāpakṣayasādhanatvena niścitamityarthaḥ . tathā hārītaḥ prayatatvādvāpacitamaśubhaṃ nāśayatīti prāyaścittam . etena pāpakṣayamātrasādhanaṃ karma prāyaścittamiti tallakṣaṇam . mātraśabdāt tulāpuruṣāśvamedhādivyāvṛttiḥ . tatra pāpaviśeṣasyaiva kāmākāmakṛtasya śaktiviśeṣasya tato nāśaḥ matabhedena avyavahāryaśabde 470 . 71 darśitaḥ . prāyaścittairapetyeno yadajñānaṃ kṛtaṃ bhavet . kāmato vyavahāryastu vacanādiha jāyate yājña° vacanasya prā° vi° vyākhyānaṃ matabhedena darśitaṃ yathā kāmata iti ajñānakṛtapāpaprāyaścittena kāmakṛtapāpāpagamo na bhavati . kintu vyavahārya tāmātram . nanu sati pāpe kathaṃ vyavaharyatāmātram atrāha vacanāditi . ayamabhiprāyaḥ ardhaprāyaścittānuṣṭhānenārdhapāpakṣayāt sambhāṣaṇasparśanadarśanādilaghuvyavahāro na duṣṭaḥ na tu bhojanapariṇayanavyavahāro'pi vacanādeva yathā kunakhitvādisūcitamahāpāpaśeṣasadbhāve vyavahāryateti . atha vā akārapraśleṣāduyathoktena prāyaścittena kāmato'ṣi pāpakṣayo bhavatyeva kintvavyavahāryaḥ pāpābhāve'pi vacanāt . ata eva manuḥ bālaghnāṃśca kṛtaghnāṃśca viśuddhānapi dharmataḥ . śaraṇāgatahantṛṃśca strīhantṛṃśca na saṃvaset . yājñavalkyaḥ śaraṇāgatabālastrīhiṃsakān saṃvasenna tu . cīrṇavratānapi sadā kṛtaghnasahitānimān . kṛtanirṇejanāṃścaiva na jugupaseta karhicit iti manuvacanaṃ tvajñānakṛtamahāpāpe boddhavyamiti . bhavadevastu sarvatra mṛtaḥ śuddhimavāpnuyāditi darśanādatrāvyavahāryatāvacana nindārthanityāha . jikanastu pāpakarmaṇā hi dvayaṃ janyate śarīratatamaprāyatyamātmamatañca pāpaṃ tacca sparśādau vaiṭikakarmaṇi cānarhatvalakṣaṇaṃ tenātra kāmanākṛte kevalaśarīradoṣaḥ prāyaścittenāpanīyate janmāntarakṛtaduritasyevātmanaḥ śarīrāntarasya vyavahārādhikāritvam ātmagatañca pāpaṃ bhogādeva kṣīyate tanna kāmakārakṛte'pyāhureke śrutinidarśanāt iti manuvacanāduktaśrutivirodhācca . mitākṣarāmatantu avahārya śabde darśitam . prāyattiścasya kāmyatvaṃ naimittikatvaṃ nityatvañca yathāha jāvālaḥ kāmyānāṃ saphalārthañca doṣadhātārthameva ca . ataḥ kāmyaṃ naimittikañca prāyaścittamiti sthitiḥ . caritavyamato nityaṃ prāyaścittaṃ viśuddhaye . nindyaiśca lakṣaṇairyuktā jāthante'niṣkratainasaḥ . jñānājñānannatapāpayoḥ prāyaścittabhedo yathā aṅgirāḥ akāmataḥ kṛte pāpe prāyaścittaṃ, na kāmataḥ . syāttvakāmakṛte yattu dviguṇaṃ buddhipūrvake . prāyaścittākathane doṣo yathā ārtānāṃ mārgamāṇānāṃ prāyaścittāni ye dvijāḥ . jānanto na prayacchanti te'pi taddoṣabhāginaḥ . anarcitairanāhutairapṛṣṭaiścaiva saṃsadi . prāyaścittaṃ na vaktavyaṃ jānadbhirapi jalpataḥ . nyāyato mārgamāṇasya kṣatriyādeḥ praṇāminaḥ . antarā brāhmaṇaṃ kṛtvā vratametat samādiśet hārotaḥ yathāvayo yathākālaṃ yathāprāṇañca brāhmaṇe . prāyaścittaṃ pradātavyaṃ brāhmaṇairdharmapāṭhakaiḥ . tasmāt kṛcchramathāpyardhaṃ pādaṃ vāpi (pādameva nāto nthūnam) vidhānataḥ . jñātvā balābalaṃ kālaṃ prāyaścittaṃ prakalpayet . aśaktāvanugrahamāha parāśaraḥ . durvale'nugrahaḥ kāryastathā vai śiśuvṛddhayoḥ . ato'nyathā bhaveddoṣastasyānnānugrahī bhavet . snehādinānugrahe doṣo yathā snehādvā yadi vā lobhāt mohādajñānato'pi vā . kurvantyanugrahaṃ ye tu tat pāpaṃ teṣu gacchati . śāstrīyaprāyaścittamudāhṛtya paścādanugrahaḥ kārya ityāhāṅgirāḥ kṛtvā pūrvamudāhāraṃ yathoktaṃ dharmavaktṛbhiḥ . paścāt kāryānusāreṇa śaktyā kurvantyanugraham . vṛddhatvādibhedāt prāyaścittaṃ yathā aśītiryasya varṣāṇi bālo vāpyūnaṣoḍaśaḥ . prāyaścittārdhamarhanti striyo rogiṇa eva ca . pāpaniṣkramaṇopāyānāha manuḥ khyāpanenānutāpena tapasā'dhyayanena ca . pāpakṛnmucyate pāpāttathā dānena cāpadi . āpadītyanena adhyayanatapasordānamanukalpa ityuktam . etaddhiṃsāvyatiriktaviṣayam . hiṃsāyāntu dānaṃ mukhyam . yathā bhaviṣye hiṃsātmakānāṃ sarveṣāṃ kīrtitānāṃ manīṣibhiḥ . prāyaścittakadambānāṃ dānaṃ prathamamucyate . tathā manuḥ dānena bradhanirṇekaṃ sarpādīnāmaśaknuvan . ekaikaśaścaret kṛcchraṃ dvijaḥ pāpāpanuttaye . samānyaprāyaścittānyāha saṃvartaḥ hiraṇyadānaṃ godānaṃ bhūmidānaṃ tathaiva ca . nāśayantyāśu pāpāni bhahāpātakajānyapi . yamaḥ śoṣaṇena śarīrasya tapasā'dhyayanena ca . pāpakṛnmucyate dhāvāt dānena ca damaneca . manuḥ kṛtvā pāpaṃ hi santapya tasmāt pāpāt pramucyate . naitat kuryāṃ punariti nivṛttyā pūyate naraḥ . viṣṇupurāṇam prāyaścittānyaśeṣāṇāṃ kṛṣṇānusmaraṇaṃ param . yamaḥ gavāhnikaṃ devapūjā vaidabhyāsaḥ saritplavaḥ . nāśayanmāśu° pāpāni mahāpātakajānyapi . gotamaḥ hiraṇyaṃ gaurvāso'śvo bhūmistilā ghṛtamannamiti deyāni . enānyevānādeśe vikalpena kriyeran enasi laghuni laghūni guruṇi gurūṇi . viṣṇupurāṇam evaṃ viṣayabhedādvaivyavasthāpyāni putraka! . prāyaścittāni sarvāṇi gurūṇi ca lathūni ca . anyathā hi mahāvāho! laghūnāmupadeśataḥ . gurūṇāmupadeśo hi niṣaprayojanatāṃ vrajet . mahābhārate yadyakāryaśataṃ kṛtvā kṛtaṃ gaṅgābhiṣecanam . sarvaṃ dahati gaṅgāmbhastūlarāśimivānalaḥ . śuddhikāraṇāni vratānyāha viśvāmitraḥ kṛcchracāndrāyaṇādīni śuddhyabhyudayakāraṇam . prakāśe vā rahasye vā saṃśaye'nuktake sphuṭe . prājāpatyaṃ sāntapanaṃ śiśukṛcchraṃ parākakaḥ . atikṛcchraḥ parṇakṛcchraḥ saumyakṛccho'tikṛcchrakaḥ . bhahāsāntapanaḥ śuddhyai taptakṛcchrastu pāvanaḥ . jalopavāsa kṛcchraśca brahmakūrcastu śodhakaḥ . ete samastā vyastā vā pratyekamekaśo'pi vā . pātakādiṣu sarveṣu pāpakeṣu prayatnataḥ . kāryāścāndrāyaṇairyuktāḥ kevalā vā viśuddhaye . śiśucāndrāyaṇaṃ proktaṃ yaticāndrāyaṇaṃ tathā . yavamadhyaṃ tathā proktaṃ tathā pipīlikākṛti . upavāsastrirātraṃ vā māsaṃ pakṣa tadardhakam . ṣaḍahadvādaśāhādi kāryaṃ śuddhiphalārthinā . upapātakayuktānāmanādiṣṭeṣu caiva hi . prakāśe ca rahasye ca abhisandhyādyapekṣayā . jātiśaktiguṇān dṛṣṭvā sakṛdubuddhikṛtaṃ tathā . anubandhādikaṃ dṛṣṭvā sarvaṃ kāryaṃ yathākramam . prakāśakṛte pāpe vratāni mukhyāni rahasyakṛte japādīni yathā prājāpatyādīnyabhidhāya manuḥ etairdvijātayaḥ śodhyā vratairāviṣkṛtainasaḥ . anāviṣkṛtapāpāṃstu mantrairhomaistu śodhayet . devalaḥ prakāśa uktaṃ yatkiñcit viṃśabhāgo rahasyake . triṃśabhāgaḥ ṣaṣṭibhāgaḥ kalpyo jātyādyapekṣayā prā° vi° . kvacidviṣayabhede prāyaścittābhāvaḥ yathoktaṃ prā° ta° atha govadhādyapavādaḥ . parāśaraḥ dhūryeṣu vahamāneṣu daṇḍenābhihatasya ca . kāṣṭhena leṣṭunā vāpi pāṣāṇena tu tāḍitaḥ . mūrchitaḥ patitaścaiva mṛto vā sadya eva ca . evaṃ gatānāṃ dhūryāṇāṃ pravakṣyāmi yathāvidhi . utthitastu padaṃ gacchet pañca sapta daśātha vā . grāsaṃ vā yadi gṛhṇāti toyaṃ vā pinati svayam . pūrvavyādhivinaṣṭānāṃ prāyaścittaṃ na vidyate yadi vyādhiprayuktānāṃ vṛṣāṇāṃ halayojanamātreṇa svalpataradaṇḍāghātena vā mūrchayā patanaṃ bhavati anantaraṃ gamanaṃ grāsādau kṛte maraṇaṃ bhavati tadā gamanagrāsagrahaṇatoyapānaistadānīntanamaraṇe hetvabhāvaṃ niścitya pūrvavyādhivinaṣṭatvaṃ jñāyate . yadi tu pūrvavyādhirahita eva prahārajanitavyādhinā grāsādi kṛtvāpi mriyate tadā prāyaścittamastyeva . saṃvartaḥ yantraṇe gocikitsāyāṃ mūḍhagarbhavimocane . yatne kṛte vipattiḥ syāt prāyaścittaṃ na vidyate . auṣadhaṃ snehamāhārān dadyād gobrāhmaṇeṣu ca . prāṇināṃ prāṇavṛttyarthaṃ prāyaścittaṃ na vidyate . dāhacchedaśirābhedaprayatnairupakuvatām . dvijānāṃ gohitārthaṃ vā prāyaścittaṃ na vidyate mūḍhagarbhaḥ antarmṛtagarbhaḥ muha vaicittye itthanena tathārthatvāt . yājñavalkyaḥ kriyamāṇopakāre tu mṛte vipre na pātakam . vipāke govṛṣāṇāñca bheṣajāgnikriyāsu ca . viśeṣamāhāṅgirāḥ śṛṅgabhaṅge'sthibhaṅge ca carmanirmocane'pi vā . daśarātraṃ caret kṛcchraṃ susthā sā yadi gaurbhavet . dvijānāṃ gavāñca hitārthamityarthaḥ . atra prāṇarakṣārthamāhārādidānairmaraṇe doṣābhāvasya vācanikatvāt galalagnānna maraṇe nātmaghātādi . evaṃ gopālako gavāṃ goṣṭhe dhūmaṃ yastu na kārayet . makṣikālīnanarake makṣikābhiḥ sa bhakṣyate iti devīpurāṇānusārādagniṃ prajvālya tatraiva sthitasya daivāttadagninā maraṇe doṣābhāvaḥ . tatrāsthitasya tu apālananimittagobadhajanyadoṣaḥ . mitākṣarāyāṃ parāśaraḥ kūpe svāte ca dharmārthe gṛhadāhe ca ye mṛtāḥ . grāmadāhe tathā ghore prāyaścittaṃ na vidyate idantu bandhanarahitasya paśoḥ kadācit dāhādinā mṛtaviṣayam . itaratrāpastamboktaṃ kāntāreṣvatha vā durge gṛhadāhāvaṭādiṣu . yadi tatra vipattiḥ syāt pāda eko vidhīyate . iti jñeyam . etaduvacanaṃ yamasyeti bhavadevabhaṭṭaḥ . cikitsāyāṃ pāpābhāvo yathāvadupacāre bodhyaḥ . na punaḥ sannipātābhibhūtasyodakapānādinā . ṇataeva manuḥ cikitsāyāñca sarveṣāṃ mithyāpracaratāṃ damaḥ . kāśyapo'pyatra prāyaścittamāha dogdhrī damanātidohānnāsāpāśadāmaghaṇṭābharaṇayojanāt telapānauṣadhaviniyogādvyāpannānāṃ prāyaścittaṃ brāhmaṇebhyo vinivedya saśikhavapanaṃ kṛtvā prājāpatyakṛcchramācaret . corṇānte gāṃ dakṣiṇāṃ brāhmaṇāya dadyāt dhenuṃ tiladhenuṃ veti . prāyaścittapūrvāhakṛtyam . śaṅkhalikhitau vāpya keśanakhān pūrvaṃ ghṛtaṃ prāśya bahiniśi . pratyekaṃ niyataṃ kālamātmano bratamādiśet . prāyaścittamupāsīno vāgyatastrisavanaṃ spṛśet . keśadhāraṇecchāyāṃ dviguṇavratāṃdikamāha hārītaḥ rājā vā rājaputro vā brāhmaṇo vā bahuśrutaḥ . keśānāṃ vapanaṃ kṛtvā prāyaścittaṃ samācaret . keśānāṃ dhāraṇārthaṃ tu dviguṇaṃ vratamācaret . dviguṇe tu vrate cīrṇe dviguṇā dakṣiṇā bhavet . vidvadvipranṛpastrīṇāṃ neṣyate keśavāpanam . ṛte mahāpātakino gohantuścāpakīrṇinaḥ . sadhavāstrīṇāṃ viśeṣamāha bhavadevabhaṭṭadhṛtaṃ vacanama . vapanaṃ naiva nārīṇāṃ nānuvrajyā japrādrikam . na goṣṭhe śayanaṃ tāsāṃ na ca dadhyādgavājinam . sarvān keśān samuddhṛtya chedayedaṅgulidvayam . sarvatraivaṃ hi nārīṇāṃ śiraso muṇḍanaṃ smṛtam . pāpabhedeṣu prāyaścittabhedāḥ prāyaścittavivevivekādau dṛśyāḥ vistarabhayānnoktāḥ . tasyedaṃ cha . prāyaścittīya tadācaraṇe na° .

prāyaścitti strī prāyaḥ (avyayam) . tapañcaścittiḥ cita--bhāve ktin 6 ta° . prāvaścittaśabdārthe

prāyaścittin tri° prāyaścittaṃ kartavyatvenāstyasya ini . prāyaścittārhe striyāṃ ṅīp . prāyaścittī bhavet pūtastat pāpaṃ teṣu gacchati prā° ta° . ṭhan prāyaścittika tatrārthe

prāyas avya° pra + aya--asi . 1 bāhulye 2 tapasi bratādau ca prāyaḥ prayodharasamunnatiratra hetuḥ udbhaṭaḥ . prāyo nāma tapaḥ proktam smṛtiḥ .

prāyāṇika tri° prayāṇāya hitaṃ ṭhak . yātrikadravye śaṅkhacāmarādau prāyātrikādayo'pyatra .

prāyika tri° prāyeṇa bhavaḥ ṭhak . prāyabhave .

prāyuddheṣin pu° prāyudhiprakṛṣṭayuddhārthaṃ heṣate heṣa--ṇini . aśve śabdaca° .

prāyoga pu° prayujyate śakaṭādau pra + yuja--karmaṇi ghañ kutvam dīrghaḥ . śakaṭādau niyogārhe vṛṣe ṛ° 10 . 106 . 2 bhā° .

prāyogika tri° prayogaṃ nityamarhati chedā° ṭhañ . nityaprayogārhe .

prāyojya na° pra + ā + yuja--ṇic--karmaṇi yat . prayojanīye prāyojyaṃ na vibhajyeta kātthā° sa° . prāyojyama prayojanārhaṃ yathā paṇḍitasya pustakādi na tanmūrkhairvi bhajayoyamiti dāyabhāgaḥ .

prāyopaviṣṭa tri° prāyāya anaśanamṛtyaye upavidaḥ upa + viśa--kta . anaśanena maraṇāyodyukte bhā° āśva° 80 a° .

prāyopaveśa pu° prāyāya anaśanamṛtyaye upaveśaḥ sthitiḥ . saṅkalpapūrvakam sakalakāryatyāgena anaśanamaraṇāthamudyame bhā° va° 250 ślo° . bhāve lyuṭ . prāyopaveśana tatrārthe na° . bhā° va° 15138 ślo° .

prāyopeta tri° bhīmo bhīmasena vat prāyaḥ prāyopaveśaḥ tena upetaḥ . prāyopaveśanayute bhā° sau° 16 ja° .

prārabdha na° pra + ā + rabha--ārambhe kta prakṛṣṭamārabdhaṃ svakāryaṃ jananāya kṛtārambhaṃ yena! 1 dehādyārambhake 2 adṛṣṭabhede tasya ca bhogenaivakṣaya iti śāstre prasiddham . avaśyameva bhoktavyaṃ kṛtaṃ karma śubhāśubham . nābhuktaṃ kṣīyate karma kalpakoṭiśatairapi śāstreṇa prārabdhakarmaṇo bhogaṃ vinā nāśābhāvasyokteḥ jñānāni sarvakarmāṇi bhasmasāt kurute'rjuna! gītāyāṃ jñānasya sarvakarmanāśakatvoktiḥ prāraakarmātiriktaviṣayetyākare draṣṭavyam . 2 kṛtārambhe tri° .

prārabdhi strī pra + ā + rabha--karaṇe ktic . 1 gajabandhanadāmani trikā° . bhāve kta . 2 ārambhe .

prārambhaṇa na0pra + ā + rabha--lyuṭ mus . prakarṣeṇārambhe . prārambhaṇaṃ prayojanamasya anupra° cha . prārambhaṇīya tatprayojanake tri° . pra + ā + rabha--bhāve ghañ sum . prārambhaprakarṣeṇa ārambhe pu0

prāroha tri° prarohaḥ śīlamasya chattrā° ṇa . prarohaṇaśīle striyāṃ ṭāp .

prārṇa na° prakṛṣṭamṛṇaṃ vṛddhiḥ . 1 prakṛṣṭe ṛṇe prā° ba° . 2 tadyute tri0

prārthanā strī pra + artha--yuc . 1 yācñāyāṃ 2 hiṃsāyāñca . 3 garbhāṅabhede sā° da° saṃgrahaścānumānañca prārthanā kṣiptareva ca garbhāṅānyuddiśya ratiharṣotsabānāntu prārthanaṃ prārthanā bhavet iti lakṣitā . lyuṭ . prārthana yācane hisane ca na° . 4 mudrābhede prasṛtāṅgalikau hastau mithaḥśliṣṭau ca sammukhe . kuryāt svahṛdaye seyaṃ mudrā syāt prārthanābhidhā tantrasā° .

prārthanīya tri° pra + artha--karmaṇi anīyar . 1 yācanīye arthayateryācanārthatvena dvikarmakatvāt gauṇe karmaṇi anīyar . yatoyācyate 2 tasmin tasyāvivakṣāyāṃ mukhye yācanākarmaṇi iti bodhyam . 3 dvāpayuge śabdara° .

prārthita tri° pra + artha + kta . 1 yācite 2 abhihite medi° 3 śatrusaṃyate ca trikā° .

prālamba na° praśvarṣeṇālamyate pra + ā + lamba--ac . 1 ṛjutayā kaṇṭhāt kamyapāne mālyādau amaraḥ . 2 prakarṣeṇa lambamānamātre tri° . saṃjñāyāṃ kan ata ittvam . prālambikā svarṇādiracitalalantikāyāṃ svarṇahārabhede strī amaraḥ .

prāleya na° prakarṣeṇa līyate pra + ā--lī--yat . āttve ettvam, pralayāya hitam aṇ ni° ettvam vā . hime amaraḥ .

prāleyāṃśu pu° prāleyamaṃśau yasya . 1 candre halā° . tannāmanāmake 2 karpūre ca . prāleyakarādayo'pyatra bhayatra pu° .

prāvaṭa pu° pra + ava--aṭ . yave jaṭā° .

prāvaṇa na° pra + ā + vana saṃbhaktau karaṇe tha . pranirityādi ṇatvam . khanitre . prakarṣeṇāvanyate saṃśliṣyate mṛdanena ṛ° 3 . 22 . 4 bhāṣye dṛśyam . vanaṃ samāse antodāttatāstha

prāvaṇi strī pra + ava--ani . hinumīnāni loṭ ca 8 . 4 . 15 . 16 . hinumīnānīti chittvā ujjvaladattena paṭhitvā tatra ṇatvamuktam . prakṛṣṭāvanau tasyāyamāśayaḥ hīnumīnā āni loṭ sūtradvaye sandhyakṣareṇa hinumānīti jāyate hinumīnā ani ityeṣāṃ ṇatvam . yogavibhāgācca āni loṭ ityasyāpīti .

prāvara pu° pra + ā + vṛ--karaṇe ap . 1 prācīre śabdaratnā° . 2 deśabhede bhā° bhī° 12 a° .

prāvaraṇa na° pra + ā + vṛ--karaṇe lyuṭ . 1 ācchādanavastre 2 uttarīyavastre hemaca° .

prāvāra pu° pra + ā + vṛ--karaṇe ghañ . 1 uttarīyavastre amaraḥ bhāve ghañ . 2 prakarṣeṇa āvaraṇe pu° .

prāvārakarṇa pu° ulūkabhede bhā° va° 198 a° .

prāvārakīṭa pu° 7 ta° . kīṭabhede jaṭādharaḥ .

prāvāsa tri° pravāse dīyate kāryaṃ vā vyuṣṭā° aṇ . 1 pravāse dīyamāne 2 tatra kārye ca .

prāvāsika tri° pravāsāya prabhavati santāpā° ṭhañ . 1 pravāsasādhane . pravāse sādhu guḍā° ṭhañ . pravāse sādhau ca .

prāvṛṭkāla pu° karma° . 6 ta° vā . varṣākāle prāvṛṭsamayādayo'pyatra .

prāvṛṭkālavahā strī 7 ta° . nadībhede mārkaṇḍeyapu° 67 a° .

prāvṛḍatyaya pu° 6 ta° . 1 varṣātikrame varṣāpagame ba° va° . 2 śaratkāle rājani° .

prāvṛta na° pra + ā + vṛ--karmaṇi kta . 1 prakarṣeṇa āvṛte vastre prakarṣeṇa 2 āvṛtamātre tri° .

prāvṛti strī pra + ā + vṛ--karaṇe ktin . prācīre śabdara° .

prāvṛttika pu° pravṛttau taddharaṇe hitaḥ ṭhak . pravṛttivāhake dūtabhede harivaṃ° 104 a° .

prāvṛṣ(ṣā) strī pravṛṣyate'tra pra + vṛṣa--ādhāre kvip dīrghaḥ halantatvāt vā ṭāp . varṣākāle sa ca śrāvaṇabhādrātmakaḥ nabhaśca nabhasyaśca vārṣikāvṛtū yaju° . ṛtuśabde 1433 pṛ° asya sauracāndratvavikalpaśca dṛśyaḥ .

prāvṛṣāyaṇī strī prāvṛṣā ayanaṃ yassyāḥ gaurā° ṅīṣ . kapikacchvām (ālakuśī) amaraḥ .

prāvṛṣika puṃ strī prāvṛṣi kāyati śabdāyate kai--ka aluksa° . 1 mayūre dharaṇiḥ . striyāṃ jātitvāt ṅīṣ . prāvṛṣi bhavaḥ ṭhañ . 2 varṣākālabhave tri° strīyāṃ ṅīp .

prāvṛṣija pu° prāvṛṣi jāyate jana--ḍa aluk sa° . 1 jhañjhānile trikā° . 2 varṣākālajāte tri° je vibhāṣā vā aluk sa° . tena prāvṛḍaja tatrārthe tri° .

prāvṛṣīṇa tri° prāvṛṣi bhavaḥ bā° kha . varṣākālabhave ṛ° 7 . 103 . 7 bhāṣya .

prāvṛṣeṇya tri° prāvṛṣi bhavaḥ enya . 1 varṣākālajāte 2 kadambavṛkṣe pu° medi° . 3 kuṭhajavṛkṣe 4 dhārākadambe ca pu° rājani° . 5 kapikacchvām 6 raktapunarnavāyāṃ strī rājani° . prāvṛṣi dīyate kāryaṃ vā enya . 7 varṣākāle deye karādau 8 tatra kārye ca tri° . 9 prācurye na° śabdara° .

prāvṛṣeya pu° 1 deśabhede bhā° bhī° 9 a° . prāvṛṣāryāṃ bhavaḥ ḍhak . 2 varṣākālabhave tri° striyāṃ ṅīp .

prāvṛṣya pu° prāvṛṣi mavaḥ bā° yat . 1 dhārākadambe 2 kuṭaje 3 vikaṅkatavṛkṣe ca rājani° .

prāveśana tri° praveśane dīyate kāryaṃ vā vyuṣṭā° aṇ . 1 praveśane dīyamāne 2 tatrakārye ca .

prāveśika tri° praveśāya sādhuḥ ṭhañ . praveśasādhane striyāṃ ṅīp .

prāśana na° pra + aśā--bhāve lyuṭ . annādeḥ prakarṣeṇa bhojane annaprāśanam .

prāśāstra na° praśāstarbhāvaḥ karma vā udgā° añ . praśāsturṛtvijaḥ karmaṇi 1 śastraśaṃsane 2 tadbhāve ca .

prāśita tri° pra + aśa--bhojana karmaṇi kta . 1 bhakṣite . bhāve kta . 2 bhakṣaṇe na° 3 pitṛyajñe tarpaṇe jaṭā° prāśitaṃ pitṛtarpaṇam manunā tatrārthe paribhāṣitatvāt .

prāśitra na° yajñiye yavamātraṃ pippalamātraṃ vā'vatte brahmoddeśyake bhāge śiśnāṃśabhede śiśnāt prāśitrāvadānam kātyā° 1117 . mitrasya tvā cakṣuṣā pratīkṣa iti prāśitraṃ pratīkṣate 3 . 2 . 15 prāśitramavadīyamānamāhriyamāṇaṃ ca prāśitraṃ brahmaṇo bhāgaḥ yavamātraṃ pippalamātraṃ vā'vattaḥ karkaḥ sa yat prāśitramavadyati ityupakrame . athāsma mahābhāgaṃ paryāharanti. brahmā vai yajñasya dakṣiṇata āste'bhigoptā sa etaṃ bhāgaṃ pratividāna āsta yat prāśitraṃ tadasmai paryāhārṣustatprāśīdatha yamasyai brahmabhāvaṃ paryāharanti tena bhāgī sa yadataūrdhvamasaṃsthitaṃ yajñasya tadabhigopāyati tasmādvā asmai brahmabhāgaṃ paryāharanti śata° brā° 1 . 7 . 4 . 18

prāśitrāharaṇa prāśitraṃ hriyate'nena hṛ--karaṇe lyuṭ . prāśitrarūpabhāgaharaṇasādhane gokarṇākṛtipātrabhede śata° brā° 1 . 3 . 1 . 6 bhāṣyam .

prāśu pu° pra + aśa--bhojane uṇ . bhakṣaṇe prāśave hitaḥ yat . prāśavya prakṛṣṭabhakṣaṇahite ṛ° 8 . 31 . 6 bhā° . prā° sa° . 2 prakṛṣṭaśīghre nihaṇṭuḥ .

prāśṛṅga tri° prakṛṣṭaṃ śṛṅgamasya vede dīrghaḥ . prakṛṣṭaśṛṅgayukte yaju° 24 . 37

prāśnika pu° praśnāya taduttaradānāya sādhu ṭhak . 1 sanye trikā° 2 praśnottaradānāya kādhau tri° .

prāśnīputra pu° yajurvedavaṃśasthe ṛṣibhede śata° brā° 14 . 9 . 4 . 33

prāṣṭavarṇa pu° prakarṣeṇa aṣṭaḥ prāpto varṇaḥ . pṛśnivarṇe nānāvarṇe niru° 10 . 39

prāsa pu° prāsyate pra + asa--kṣepe karmaṇi ghañ . kuntāstre amaraḥ . kuntaśabde 20018 pṛ° dṛśyam .

prāsaka pu° prāsa + saṃjñāyāṃ kan . pāśake hemaca° tasya devakaiḥ kṣipyamāṇatvāt tathātvam . svārthe ka . 2 prāsāstre pu° .

prāsaṅga pu° pra + sanṛja--karmaṇi ghañ dīrghaḥ . damyavatsānāṃ skandhe śikṣārthamāsajyamāne yugabhedeamaraḥ . taṃ vahati yat . prāsaṅgya tadvāhake damyavṛṣe amaraḥ .

prāsaṅgika tri° prasaṅgādāgataḥ ṭhañ . prasaṅgāgate striyāṃ ṅīp .

prāsāda pu° prasīdatyasmin pra + sada--ādhāre ghañ dīrghaḥ . devanṛpayorgṛhe amaraḥ devagṛhaśabde 3678 pṛ° dṛśyam

prāsādakukkuṭa puṃstrī° prāsāde kukkuṭa iva . pārāvate trikā° striyāṃ jātitvāt ṅīṣ .

prāsika pu° prāsaḥ praharaṇamasya ṭhak . kuntena yoddhari amaraḥ

prāstārika tri° prastāre vyavaharati ṭhak . prastāre vyavahāriṇi .

prāsthānika tri° prasthāne sādhu ṭhañ . yātrike śaṅkadadhyādau maṅgaladravye striyāṃ ṅīp .

prāsthika tri° prasthasya vāpaḥ ṭhañ . 1 prasthamitadhānyavapanādhāra kṣetre 2 bhūmau strī ṅīp . prasthaṃ sambhavati (svasmin samāveśayati) avaharati pacati vā ṭhañ . prasthamitadhānyādesvasmin 3 samāveśake 4 avahārake 5 pācake ca tri° striyāṃ ṅīp . prasyaḥ parimāṇamasya ṭhañ . 6 prasthaparimāṇayukta dhānyarāśyādau tri° prasthena krītam ṭhañ . 7 prasthena krīte tri° striyāṃ ṅīp . prasthasya nimittaṃ saṃyoga utpāto vā ṭhañ . prasthasya 8 nimitte 9 saṃyoge 10 utpāte vā .

prāha pu° prakarṣeṇa āheti śabdo'tra . nṛtyopadeśe śabdamā° .

prāhṇa pu° prārambho'hnaḥ prā° sa° ac samā° ahnādeśaḥ ṇatvañca . tridhāvibhaktadinasya pūrvabhāge 1 pūrvāhṇe amaraḥ . prakṛṣṭamaharyatra tiṣṭhadgu° avyayī° . 2 prakṛṣṭadinayute avya° .

prāhṇetana tri° prāṇe bhavaḥ ṭyu ṭṛṭ ca niedantatvam . pūrvāhṇabhave striyāṃ ṅīp .

prāhṇetarā(mā)m avya° atiśayena prāhṇe tarap tamap vā āmu cakāletyādinā saptamyā aluk . atyantaprātaḥkāle ityarthe .

priya tri° prīṇāti prī--tarpaṇe ka . 1 bhartari patyau amaraḥ 2 bhāryāyāṃ strī . 3 priyake mṛgabhede pu° strī jaṭā° 4 ṛddhināmoṣadhau 5 hṛdye tri° medi° . 6 jīvakauṣadhau rājani° .

priyavada tri° priyaṃ vadati vada--ṇac mum . 1 priyakaravādini mathurabāṣiṇi . 2 svecare 3 gandharvabhede pu° śabdamā° vaderantaḥsthavāditvāt priyamvadeti mayuktaśabdakalpanaṃ prāmādikameva . bhuvi bhavennabhajaraiḥ priyaṃvadā vṛ° ra° ukte dvādaśākṣarapādake 4 chandobhede strī . 5 śaklantalāsahacarībhede strī śaku° dṛśyam .

priyaka pu° priya + svārthe ka saṃśnāyāṃ kan vā . 1 pītasālake (piyāsāla) 2 nīpe 3 citramṛge 4 bhramare 5 priyaṅgau 6 kuṅkume medi° 7 dhārākadamye 8 asvanavṛkṣe rājani° . 9 skandābucarabhede bhā° śa° 46 a° . tasyāpatyaṃ vidā° añ . praiyaka citvamṛgāpatve puṃstrī° .

priyakṛt tri° priyaṃ karoti ka kvip tṛc . 1 priyakāriṇi 2 viṣṇau pu° priyakṛt protivardhanaḥ viṣṇusa° .

priyaṅkara tri° priyaṃ karoti kṛ--rāc mum . 1 priyakāriṇi 2 śvetakaṇṭakāryāṃ 3 vṛhajjīvantyām 4 aśvagandhāyāñca ravī rājani° gaurā° ṅīṣ .

priyaṅkaraśa tri° apriyaṃ piyaṃ karotyanena kṛ--karaṇe khyun . grapriyasya priyatāsaraṇasādhane .

priyaṅgu strī priya + gama--ḍu ni° mum ca . 1 spamāmakhyāte vṛkṣe amaraḥ priyaṅgaḥ śītalā tiktā tuvarānilapittahṛt . raktādiyomadaurgandhyasvedadāhajvarāpahā . gulmatṛḍviṣamohadhnī tadvadgandhāprayaṅgakā . tatphalaṃ madhuraṃ rūpyaṃ  saṃgrāhi kaphapittajit bhāvapra° . priyaṅgakalikāram iti budhapraṇāmamantraḥ . 2 rājikāyāṃ rājani° 3 pippalyām 4 kaṅgau (kāṅganī) dhānye medi° 5 kaṭukyāṃ dharaṇiḥ .

priyajana pu° karma° . 1 hṛdye jane . 2 prauḍhabhāvānuvijñe ujjvalamaṇiḥ .

priyajīva pu° priyo jīvo yasmin . śyonākavṛkṣe rājani° .

priyatama pu° atiśayena priyaḥ tamap . 1 mayūraśikhāvṛkṣe 2 atipriye tri° śabdaca° .

priyatā strī priyasya bhāvaḥ tal . 1 snehe 2 premaṇi amaraḥ . tva . priyatva tatrārthe na° śabdara° .

priyatoṣaṇa tri° priyaṃ toṣayati tuṣa--ṇica lyu . 1 priyasantoṣakārake nārīpādau svahastena dhārayet jaghanopari . stanāpīḍakaraḥ kāmī kāmayet priyatoṣaṇaḥ ratimañjaryukte 2 ratibandhabhede .

priyadattā strī dīyamānapṛthivyām nāmāsyāḥ priyadatteti guhyaṃ devyāḥ sanātanam . dāne vā'pyatha vā''dāne nāmāsyāḥ prathamaṃ priyam . ya etāṃ viduṣe dadyāt pṛthivīṃ pṛthivīpatiḥ . pṛthivyāmetadiṣṭaṃ sa rājñā rājyamito vrajet bhā° anu° 62 a° .

priyadarśana pu° priyaṃ darśanamasya . 1 kṣīrikāvṛkṣe 2 śukakhage ca jaṭā° 3 sudṛśye tri° .

priyaprāyas na° priyasya prāyaḥ bāhulyaṃ yatra . priyavākye hemaca° .

priyaprepsu tri° 7 ta° . iṣṭārthodyukte jaṭā° .

priyamadhu pu° priyaṃ madhu madyaṃ yasya . 1 balarāme hemaca° 2 madyapriye tri° .

priyamālyānulepana tri° priyaṃ mālyamanulepanaṃ ca yasya . 1 mālyānulepanapriye 2 skandānucarabhede pu° bhā° śa° 46 a° .

priyamedha pu° 1 ajamīḍhasya putrabhede ajamīḍhasya vaṃśāḥ syuḥ priyamedhādayo dvijāḥ bhāga° 9 . 21 . 17 ślo° . 2 yajñopete ṛṣibhede ṛ° 1 . 45 . 4 bhā° .

priyambhaviṣṇu tri° apriyaḥ priyo bhavati bhū--kartari khiṣṇuc . apriye priye bhavitari . khukañ priyasmāvuk tatrārthe tri° .

priyarūpa tri° priyaṃ rūpamasya . 1 hṛdyarūpe . tasyabhāvaḥ manojñā° vuñ . praiyarūpaka tasya bhāve na° . karma° . 2 hṛdye rūpe na° .

priyavacana tri° priyaṃ vacanaṃ vaidyakavacanaṃ vā yasya . 1 priyavādini vaidyakoktavākye bhaktibhati 2 rogiṇi rājani° . karma° . 3 hṛdye vākye na° .

priyavarṇī strī priyo varṇo yasyāḥ gaurā° ṅīṣ . priyaṅgau jaṭādharaḥ .

priyavallī strī nityakarma° . 1 priyaṅgau rājani° 2 hṛdyāyavaṃ latāyāñca .

[Page 4532a]
priyavādin tri° priyaṃ vadati vada--ṇini . priyavākyabhāṣake sviyāṃ ṅīp bhāryā cāpriyavādinī cāṇakyaḥ .

priyavrata tri° priyaṃ vratamasya . 1 vratapriye svāyambhuvamanoḥ 2 putrabhede pu° harivaṃ° 2 a° .

priyaśravas pu° priyaṃ śravaḥ śravaṇaṃ yasya . parameśvare bhāga° 1 . 6 . 33 .

priyasakha pu° karma° 6 ta° . vā, acsamā° . 1 hṛdye sakhyau 2 priyasya sakhyau ca . striyāṃ ṅīṣ . 3 khadire śabdaca° .

priyasaṅgamana tri° priyayoḥ saṅgamanaṃ yatra . 1 priyayormelanasthāne 2 kaśyapādityormelanasthāne deśabhede pu° yatrāditiḥ kaśyapaśca mahātmānau dṛḍhavratau . priyasaṅgamanaṃ nāma taṃ deśaṃ munayo'vadan harivaṃ° 134 a° .

priyasatya na° karma° . 1 tathye atha ca priye sunṛtavākye hemaca° priya satyaṃ yasya . 2 satyapriye tri° .

priyasandeśa pu° priyaṃ sandiśati sam + diśra--aṇ upa° sa° . 1 campakavṛkṣe bhāve ghañ 6 ta° . 2 priyasaṃvāde śabdaca° .

priyasāla(ka) pu° karma° svārthe ka vā . asanavṛkṣe (priyāsāla) rājani° .

priyādi viśeṣyavācini samānādhikaraṇastrīliṅgaśabde pare ba° brī° pūrvasya puṃvadbhāve paryudaste śabdagaṇe va ca gaṇaḥ yā° ga° sṛ° ukto yathā priyā manojñā kalyāṇī subhagā durbhagat bhakti sacivā svā svasā kāntā kṣāntā sabhā capalā duhitā vāmanā tanayā . sundarī priyā yasya . sundarī priya ityādi .

priyāmbu pu° priyaṃ pitṝṇāṃ priyamambu mūle siktaṃ jalamasya . 1 āmbavṛkṣe rājani° . 2 jakapriye tri° .

priyārha tri° priyabharhati arha--aṇ upa° sa° . 1 priyavākyādiyogye 2 viṣṇau pu° abhiprāyaḥ priyārho'rhaḥ viṣṇu sa° .

priyāla pu° priyāya alati paryāpnoti aṇ--ac . priyasāle (piyāsāla) 2 drākṣāyāṃ strī rājani° . bhāvaprapiyāla ityena pāṭhaḥ priyālastu kharaskandhaścāro bahulavalkalaḥ . rājādanastāpraseṣṭaḥ sannakardrūrdhvataṣpaṭaḥ . cāraḥ pittakaphāsraghnastat phalaṃ sadhuraṃ guru . khagdhaṃ saraṃ marutpittadāhajvaratṛṣāpaham . piyālamajjā madhuro vṛṣyaḥ pittānilāpahaḥ . hṛdyo'tidurjaraḥ snigdho viṣṭambhī cāmavardhanaḥ bhāvapra° .

priyodita na° karma° . cāṭuvākye śabdaratnā° .

prī tarpaṇe bhvā° ubha° saka° aniṭ . prayati te aptaipīt apraiṣṭa piprāya pipriye

[Page 4532b]
prī prītau kāntau (icchāyām) saka° divā° ātma° aniṭ . prīyate apaiṣṭa pipriye .

prī tarpaṇe saka° kāntau tṛptau aka° kryā° ubha° aniṭ . prīṇāti prīṇīte apraiṣīt apraiṣṭa piprāya pipriye . prītaḥ . ṇicbuk . prīṇayati te .

prī tarpaṇe saka° cu° ubha° aniṭ . prāyayati te apiprayat--te . abāpi nuk prīṇayatītyeke .

prīṇa tri° prī--ṇic kartari ac . 1 prīṇanakārake karaṇe ac . 2 narmaṇi medi° . puraṇārthapraśabdāt bhavārthe kha . 2 purāṇe tri° trikā° .

prīṇana na° prī--ṇic--nuk--lyuṭ . tarpaṇe amaraḥ .

prīṇasa pu° prīṇi--bā° asac . gaṇḍake rājani° .

prīta tri° prī--kartari kta . hṛṣṭe amaraḥ .

prīti strī prī--bhāve ktic . 1 harṣe 2 ānode 3 tṛptau ca . viṣkumbhādiyogeṣu 4 dvitīyayoge . 5 kāmasya patnībhede ratyāḥ sapatnyāñca veśyā'bhaṅgavatī nāma vibhūtidvādaśī vratam . samāpya māmamāsasya dvādaśyāṃ lavaṇācalam . nivedayantī guruve śayyāñcopaskarānvitām . alaṅkṛtya hṛṣīkeśaṃ sauvarṇāmarapādapam . sa cānaṅgavato veśyā kāmadevasya sāmpratam . patnī, sapatnī saṃjātā ranyāḥ prītiriti śrutā mātsye 82 a° .

prītijuṣa tri° prītiṃ juṣate juṣa--ka . 1 prītibhāji 2 aniruddhapatnyāmuṣāyāṃ strī śabdaratnā° viśvaketuḥ prītijuṣā sutaḥ trikā° tatputroktau .

prītida tri° prītiṃ dadāti dā--ka . prītidāyake (bhāṃḍa) prahāsini pu° hemaca° .

prītidatta tri° 3 ta° . 1 prītyā datte 2 strīdhanabhede na° yathāha mitā° kātyāyanaḥ prītyā dattaṃ tu yatkiñcit śvaśvā vā śvaśureṇa vā . pādavandanikaṃ caiva prītidattaṃ taducyate . bhartṛprītadattasthāvare tu viśeṣaḥ dāya° ukto yathā mattrā prītena yadṛttaṃ striyai tasmin mṛte tat . sā yathā kāmamaśrīyāt dadyādvā sthāvarādṛte .

prītidāya pu° vrītyā dāyate dā--karmaṇi ghañ . prītyā datte śvaśurāt prītidāyaṃ tu prāpya sā prītamāmasā bhā° āśva° 89 a° .

prītibhojya pu° prītyā bhogyam . prīvyaiva bhojye kannādau asrāni prītimojyāni śvāpadbhojyāni vā punaḥ . na ca saṃprīyase rājan . ma caivāpadgatāvayam bhā° u° 90 a° . saṃprītibhojyājyannāni iti mudritapustake pāṭhaḥ .

prītivardhana tri° prīti vardhayati vṛdha--ṇit--lyu . 1 santoṣavardhake 2 viṣṇau pu° priyakṛt prītivardhanaḥ viṣṇusa° .

pru sarpaṇe mbā° ātma° saka° aniṭ . pravate aproṣṭa pupruve .

pruṭa mardane bhvā° para° saka° seṭ . proṭati aproṭīt puproṭa . ayaṃ dhātupāṭhe paṭhitaḥ .

pruṣa bhasmīkaraṇe bhvā° para° saka° seṭ . proṣati aproṣīt puproṣa . udit ktvā veṭ . pruṣitvā puṣṭvā pruṣṭaḥ .

pruṣa seke pūrtau ca saka° snehe aka° kryā° para° seṭ . pruṣṇāti aproṣīt puṣroṣa .

pruṣṭa tri° pruṣa--kta . dagdhe .

pruṣva pra° pruṣa--kvan . 1 ṛtau 2 sūrye ca ujjvala° . 3 jalavindau si° kau° .

prekṣā strī pra + īkṣa--bhāve aṅ . 1 viṣayaśubhāśubhaparyālocanāyāṃ 2 vṛddhipūrvakakarmakaraṇe tataḥ prekṣādi° caturarthyām ini . prekṣin ālocanānirvṛttādau . asvinśabde pare ghoṣādi° pūrvaṣadamudāttama .

prekṣāgāra na° 6 ta° . rājñāṃ mantraṇārthagṛhe harivaṃ° 85 a° prekṣāgṛhādayo'pyatra .

prekṣādi caturarthyāmiti pratyayanimitte śabdagaṇaḥ sa ca gaṇaḥ pā° ga° ukto yathā prekṣā halakāṃ bandhukā dhruvakā kṣipakā nyagrodha ikkaṭa kaṅkaṭa saṅkaṭa kaṭakūpa dhuka puka puṭa maha parivāpa yavāsa dhruvakā garta kūpaka hiraṇya .

prekṣāvat tri° prekṣā astyarthe matup masya vaḥ . samīkṣyakāriṇi .

preṅkhaṇa na° pra + ikhi--lyuṭ ṇatvam . 1 prakarṣeṇa calane aṣṭādaśarūpakāntargate 2 rūpakabhede tallakṣaṇaṃ sā° da° uktaṃ yathā
     garbhāvamarṣarahitaṃ preṅkṣaṇaṃ hīnanāyakam . asūtradhāramekāṅkamaviṣkambha praveśakam . niyuddhasamphoṭayutaṃ sarvavṛttisamāśritam . nepathye gīyate nāndī tathā tatra prarocanā .

preṅkhā strī pra + ikhi bā° ādhāre aṅ . 1 dolāyām amaraḥ bhāve aṅ . 2 paribhramaṇe 3 svārthakagatau aśvagatau iti pāṭhāntaram . 4 gṛhabhede medi° 5 nṛtye ca dharaṇiḥ .

preṅkhita tri° pra + ikhi--kta . kampite amaraḥ .

preṅkhola dolane ada° curā° ubha° saka° seṭ . proṅkholayati te apipreṅkholat ta . prasyopasargatvamapīcchantītyanye tena prāñcikholat ta ityebarūpam .

preṇa gatipreraṇāśleṣaṇeṣu bhvā° para° saka° seṭ mādhavaḥ . preṇati apreṇīt ṛdit apipreṇat ta .

preṇi tri° preṇa--in . prerake ṛ° 1 . 112 . 10 mā° .

preta tri° pra--i--kta . 1 mṛte amaraḥ . 2 narakasthe jīvabhede 3 priśākṣabhede ātivāhikadehottaraṃ 4 jāyamānadehabhedrayute aurdhvadehikakriyā'bhāve tadrūpaprāptikathā pādmotta° kha° 16 a° yathā tato bahutithe kāle sa rājā pañcatāṅgataḥ . vaidikena vidhānena na lebhe caurdhvadohakam . viṣṇupradveṣamātreṇa yugānāṃ saptaviṃśatim . bhuktvā ca yātanāṃ thāmīṃ nistīrṇanarako nṛpaḥ . samayā girirājantu piśāco'bhūttadā mahān . tasya rūpaṃ yathā devadyutiradhīyānaḥ śuśrāva karuṇasvanam . sabhrāgatya tatastatra ta piśācaṃ dadarśa saḥ . vikarālamukhaṃ dīnaṃ piśaṅganayanaṃ bhṛśam . ūrdhvamūrdhvajakṛṣṇāṅgaṃ yamadūtamivāparam . calajihvañca lamboṣṭhaṃ dīrghajaṅghasirākulam . dīrghāṅghriśuṣkatuṇḍañca gartākṣaṃ śuṣkapañcaram . aurdhvadehikakaraṇe'pi keṣāñcit karmaviśeṣeṇa pretatvaprāptistatroktā yathā havirjuhvati nāgnau ye govinda vārcayanti ye . labhante nātmavidyāñca sutīrthavimukhāśca ye . suvarṇaṃ vastratāmbūlaṃ ratnamannaṃ phalaṃ jalam . ārstebhyo na prayacchanti sarveṣu kṛtadārakāḥ . brahmasvañca strīdhanāni lobhādeva haranti ve . balena chadmanā vāpi dhūrtāśca paravañcakāḥ . nāstikāḥ kuhakāścaurā ye cānye bakavṛttayaḥ . bālavṛddhāturastrīṣu nirdayāḥ satyavarjitāḥ . agnidā garadā ye ca ye cānye kūṭamākṣiṇaḥ . agamyāgāminaḥ sarve ye cānye grāmayājinaḥ . vyādhācaraṇasampannā varṇādidharmavarjitāḥ . ye copadevadanujarakṣīyakṣādisevinaḥ . sarvadā mādakadravyapānamattā haridviṣaḥ . devatoddiṣṭapatitanṛpaśrāddhānnabhojinaḥ . asatkarmaratā nityaṃ sarvapātakapāpinaḥ . pāṣaṇdadharmācaraṇāḥ purodhovṛttijīvinaḥ . pitṛmātṛsnaṣāpatyasvadāratyāginaśca ye . ye kadaryāśca lubdhāśca nāstikā dharmadūṣakāḥ . tyajanti svāminaṃ yuddhe tyajanti śaraṇāgatam . gavāṃ bhūmeśca hartāro ye cānye ratnadūṣakāḥ . mahākṣetreṣu sarveṣu pratigraharatāśca ye . para droharatā ye ca tathā ye prāṇihiṃsakāḥ . parāpavādinaḥ pāpā devatāgurunindakāḥ . kupratigrāhiṇaḥ sarve sambhavanti punaḥpunaḥ . pretarākṣasapaiśācyatiryagvṛkṣakuyoniṣu . na teṣāṃ sukhaleśo'sti iha loke paratra ca . pādmottarakhaṇḍe 18 a° . pañcapretopakhyānaṃ tatraiva yathā brāhmaṇa uvāca pretānāṃ nāma jātīnāṃ yuṣmākaṃ sambhavaḥ katham . kiṃ tat kāraṇamuddiśya yūyamīdṛśanāmasāḥ . pretā ucuḥ ahaṃ strād sadā bhuktvā dadyāṃ paryuṣitaṃ sadā . etatkāraṇamuddiśya nāma paryuṣitaṃ 1 mama . sūcitā bahavo'nena viprādyā hyannakāṅkṣiṇaḥ . etatkāraṇamuddiśya sūcīmukha 2 mimaṃ viduḥ . śīghraṃ gacchati vipreṇa yācitaḥ kṣudhitena vai . paścādbhuṅkte dvijaḥ śiṣṭameṣa śīghraka 3 ucyate . gṛhopari sadā bhuṅkte svād dvijabhayena hi . dvijāya kutsitaṃ dattvā eṣa rohaka 4 ucyate . maunenāpi sthiro nityaṃ yācito vilikhanmahīm . asmākamapi pāpiṣṭho lekhako 5 nāma eṣa vai . meḍhreṇa lekhako yāti rohakaḥ pārśvataḥśirāḥ . śīghrakaḥ paṅgutāṃ prāptaḥ sūcī sūcīmukho'bhavat . pretāḥ hārastatrokto yathā dvija uvāca ye jīvā bhuvi tiṣṭhanti sarve āhāramūlakāḥ . yuṣmākamapi cāhāraṃ śrotumicchāmi tattvataḥ pretā ūcuḥ śṛṇu āhāramasmākaṃ sarvasattvavigarhitam . śleṣmamūtrapurīṣeṇa yoṣitāntu malena ca . gṛhāṇi tyaktaśaucāni pretā bhuñjanti tatra vai . strībhirjagdhāni jīrṇāni saṃkīrṇāpahatāni ca . malenātijugupsāni pretā bhuñjanti tatra vai . bhayalajjābihīnāni patitaiḥ sevitāni ca . anyonyadasyu yuktāni pretā bhuñjanti tatra vai . kalahānvitaśokāni tyaktaśobhāni maṇḍanaiḥ . savarcaskāni bhāṇḍāni pretā bhuñjanti tatra vai . balimantravihīnāni dvijādṛṣṭāni yāni tu . niyamavratahīnāni pretā bhuñjanti tatra vai . guravo naiva pūjyante strījitāni malāni ca . sakrodhānyapavitrāṇi pretā bhuñjanti tatra vai . bhuñjanti bhinnabhāṇḍeṣu maryādārahiteṣu ca . anyonyocchiṣṭayukteṣu tatra pretāstu bhuñjate . sakeśamākṣikocchiṣṭaṃ pūti paryuṣitaṃ tathā . sakrodhañca saśokañca tacca preteṣu bhojanam . sanagnaṃ bhojanaṃ yacca nottarīyaṃ padāsanam . soṣṇīṣaṃ sāsurīkakṣaṃ tacca preteṣu bhojanam . ardhagrāsaṃ mahāgrāsaṃ sotkṣiptaṃ patitaṃ tathā . durbhuktaṃ goṣṭhikañcaiva tacca preteṣu bhojanam . sautikaṃ gṛtakañcaiva rājasaṃ kaluṣīkṛtam . nirdīpaṃ kṛmivaccāgre yadbhuktaṃ praitikantu tat . etatte kathitta sarvaṃ yat preteṣyeva bhojanam . nirvāṇāḥ pretajātyā bai kṛcchāmasthāṃ dvijottama . pretatvābhāvakāraṇaṃ yathā na ṣeto jāyate yena yena caiveha jāyate . etatsarvaṃ samāsena prakūhi vadatāṃ vara! brāhmaṇa uvāca ekarātraṃ trirātraṃ vā kṛcchraṃ cāndrāyaṇādikam . vrateṣvapyu ṣito yakha ka aito jāyate naraḥ . miṣṭānnapānadātātha satataṃ śraddhayānvitaḥ . devapūjāparo nityaṃ na ṣreto jāyate naraḥ . triragnirekapañcāgnirniragnirvāpyupāsakaḥ . sarvabhūtadayāpanno na preto jāyate naraḥ . tulyamānāpamānaśca tulyaḥ kāñcanaloṣṭayoḥ . tulyaḥ śatrau ca mitre ca na preto jāyate naraḥ . devatātithipūjāsu gurujātiṣu nityaśaḥ . vedaśāstrarato nityaṃ na preto jāyate naraḥ . jitakrodho madaiśvaryatṛṣṇāsaṅgavivarjitaḥ . kṣamā'krodha suśīlaśca na preto jāyate naraḥ . devatātithipūjāstu parvatāṃśca nadīstathā . paśyeddevālayāṃścaiva na preto jāyate naraḥ . pretatvakāraṇaṃ yathā śūdrānnaṃ yo dvijo bhuṅkte yaḥ krāmati dvijottamam . vṛttihā dvijadeveṣu sa preto jāyate naraḥ . mātaraṃ pitaraṃ vṛddhaṃ jñātiṃ sādhujanaṃ tathā . lobhāt tyajati yaḥ snigdhaṃ sa preto jāyate naraḥ . ayājyayājakaścaiva yājyañca parivarjayet . śūdrānugrahakartā ca sa preto jāyate naraḥ . kujyotiṣī kuvidyastu kujaneṣu kudeśakaḥ . śūdrasevākaro rājñāṃ sa preto jāyate naraḥ . sevanāyāpadruto yaḥ sevakastvaparigrahaḥ . tāvubhāvapi jāyete pretau kālānna kiṃpradau . dvijānumantrito bhuṅkte śūdrānnaṃ vā dvijasya tu . śūdreṇaiva dvijaḥ peto nirayānupagacchati . gītavādyarato nityaṃ madyapastrībiṣeṣaṇāt . dyūtamāṃsapriyo yastu sa preto jāyate naraḥ . vṛthāretā vṛthāmāṃso vṛthāvādo vṛthāmatiḥ . nindako dvijadevānāṃ sa preto jāyate naraḥ . vṛddhaṃ bālaṃ guruṃ vipraṃ yo'vamanya bhunakti vai . kanyāṃ dadāti śulkena sa preto jāyate naraḥ . nyāsāpahartā mitradhruka parapākaratastathā . viśrambhaghātī kūṭaśca sa preto jāyate naraḥ . nirdoṣān suhṛdo nārīstyajet kālānna pāti yaḥ . dhanamīheta yasteṣāṃ saṃpreto jāyate naraḥ . hastyaśvarathayānāni mṛtaśayyāsanādi yaḥ . kṛṣṇājinañca gṛhṇāni anāpatsugato dvijaḥ . tathobhayamukhīṃ kālaṃ saśailāṃ medinīṃ dvijaḥ . kurukṣetrasya yaddānaṃ cāṇḍālāt patitāttathā . māsike'pi navaśrāddhe bhuñjan pretānnabhuṅmataḥ . brahmahā gobadhī steyī surāpo gurutalpagaḥ . bhūmikanyāpahartā yaḥ sa preto jāyate naraḥ . nānāsaṅkarakṛnnityaṃ varṇasaṅkarakṛttathā . yonisaṅkarakṛccāpi sa preto jāyate naraḥ . vikrīṇāti viṣaṃ śaṅkhaṃ tilānāṃ lavaṇasya tu . gavā kaśariṇāṃ mohāt vikrayāt pretatāṃ vrajet . kūṭamāpyena taulyena krayaṃ krīṇāti vikrayāt . madyatakrapayodadhnāṃ sa preto jāyate naraḥ . strīrakto madyapāne tu mṛgayāmanudhāvati . nityanaimittike'dātā sa preto jāyate naraḥ agnipu° . manuṣyāṇāñca dāhādikriyayā'tivāhikadehānantaraṃ pretadeho bhavati yathāha viṣṇudharmottare
     tatkṣaṇādeva gṛhṇāti śarīramātivāhikam . ṣātivāhikasaṃjño'sau deho bhavati bhārgava! . kevalaṃ tanmanuṣyāṇāṃ nānyeṣāṃ prāṇināṃ kvacit . pretapiṇḍaistato dattairdehamāpnoti bhārgava! . bhogadehamiti proktaṃ kramādeva na saṃśayaḥ . pretapiṇḍā na dīyante yasya tasya vimokṣaṇam . śmāśānikebhyo devebhya ākalpaṃ naiva vidyate . tatrāsya yātanā ghorāḥ śītavātātapodbhavāḥ . tataḥ sapiṇḍīkaraṇe bāndhavaiḥ sa kṛte naraḥ . pūrṇe saṃvatsare dehamato'nyaṃ pratipadyate . tataḥ sa narake yāti svarge vā svena karmaṇā śu° ta° . 5 prāptapitṛloke ata ūrdhvaṃ saṃvatsare saṃvatsare pretāyānnaṃ dadyāt gobhilaḥ pretalokaṃ parityajya āgatā ye mahālaye ti° ta° .

pretakarman na° 6 ta° . 1 mṛtoddeśena kartavye dāhādi sapiṇḍanāntakarmaṇi bhā° dro° 52 a° . pretakāryādayo'pyatra . 2 prāptapitṛlokoddeśyakakārye śrāddhādau ca akṛtvā pretakāryāṇi pretasya dhanahārakaḥ . varṇānāṃ yadbadhe proktaṃ tadvrataṃ niyataścaret dāya° ta° vacanam .

pretagṛha na° pretasya mṛtasya gṛhamiva . mṛtasya śarīrādhāre śmaśāne hemaca° . pretāvāsādayo'pyatra .

pretatarpaṇa na° 6 ta° . mṛgoddeśen varṣaparyantaṃ pretaśabdollekhena kartavye tarpaṇaviśeṣe tadvidhānaṃ śu° ti° yathā
     miśrācāryapṛthvīdharadhṛtaviṣṇusūtram ataḥ sarve śavasparśino gatvā pitṛpadasthāne pretapadohena dvitīyāntaṃ tarpayeyuḥ pitṛśabdoccāreṇa pitṛhā bhavati . śātātapaḥ pretāntanāmagotrābhyāmutsṛjedupatiṣṭhatām iti pretānteti tatpuruṣaḥ na bahuvrīhiḥ sarvajaghanyatvāt tena pretāntanāma--gotrañceti samāsaḥ etadvacanāccitāpiṇḍadāne upatiṣṭhatāmiti pitṛdayitāyāmapyuktam . etena pretakārye samandhārthakapadaprayogo maithilokto heyaḥ . etenāmukagotramamukadevaśarmāṇaṃ tarpayāmīti māmagānāṃ prayogaḥ . atra pretatarpaṇe satilāṃstviti viśeṣāpādānāt sūryādivāre'pi tilaireva tarpaṇaṃ pratīyate . vyaktamāha kadamapārijātadhṛtā smṛtiḥ ayane viṣuve caiva saṃkrāntyāṃ grahaṇeṣu ca . upākarmaṇi cotsarge yugādau mṛtavāsare . sūryaśukrādivāre ca na doṣastilatarpaṇe . tathā tīrthe tithiviśeṣe ca kāryaṃ prete ca sarvadā . tithiviśeṣe amāvasyādaśaharādau . atra dakṣiṇāṅguṣṭhasahitamadhyamādinā vāmahaste tiladānaṃ vāmahaste tilān dattvā jalamadhye tu tarpayet . muktahastantu kartavyaṃ na mudrāṃ tatra darśayet iti vidyākaradhṛtavacane vāmahasta iti saptamyantaśravaṇāt tilān saṃmiśrayejjale iti tilādhikaraṇamupakramyābhidhānācca . savyena ca tilāḥ grāhyāḥ ityatrāpi vāmahaste sthāpyā ityarthaḥ . savyeneti sthālyā pacatītivadadhikaraṇe tṛtīyā vivakṣāto hi kārakāṇi bhavantī tyukteḥ . mudrā aṅguṣṭhatarjanyātmakayogarūpā tilagrahaṇāyeti śeṣaḥ .

pretadhūma pu° 6 ta° . citādhūme manuḥ 4 . 69 .

pretanadī strī pretagamyā nadī . yamadvārasthe vaitaraṇīnāmake nadībhede śabda ca° .

pretanirhāraka pu° pretaṃ nirharati gṛhāt śmaśānabhūmiṃ nir + hṛ--ṇvul . śavahārake pretanirhārakāścaiva varjanīyāḥ prayatnataḥ tasya apāṅkteyatā manunoktā . tacca kullū dhanagrahaṇapūrvakaharaṇaparatayā vyākhyātaṃ yathā pretanirhārako dhanagrahaṇena na tu dharmārtham . etadvai paramantapo yat pretamaraṇyaṃ harantīti śrutyā vihitatvāt

pretapakṣa pu° pretānāṃ pitṝṇāṃ priyaḥ pakṣaḥ śā° ta° . gauṇāśvinakṛṣṇapakṣe atra mṛtayoḥ pitroḥ pārvaṇavidhinā traipuruṣikaṃ śrāddhaṃ karaṇīyaṃ yathāha śrā° ta° śaṅkhaḥ
     sapiṇḍīkaraṇādūrdhvaṃ yatra yatra pradīyate . tatra tatra trayaṃ kuryāt varjayitvā mṛtāhani . amāvasyāṃ kṣayo yasya pretapakṣe'tha vā punaḥ . sapiṇḍīkaraṇādūrdhvaṃ tasyoktaḥ pārvaṇo vidhiḥ . trayaṃ sampradānānāṃ trayaṃ kuryāt tribhyo dadyādityarthaḥ . mṛtāhaparyudastatridaivatatvasya pratiprasavamāha amāvasyāmiti pretapakṣo'tra pitṛpakṣaḥ aśvayukkṛṣṇapakṣa iti yāvat na tu kṛṣṇapakṣamātraṃ kṛṣṇapakṣasāmānyaparatve'māvāsyāpadavaiyarthāpatteḥ pitṛpakṣaṃ viśeṣayati hemādrimādhavācāryadhṛtaṃ nāgarakhaṇḍam nabho vā'tha nabhasyo vā malamāso yadā bhavet . sapnamaḥ pitṛpakṣaḥ syādanyatraiva tu pañcamaḥ . atra śrāvaṇabhādrayoranyatarasya malamāsatve āṣāḍhāpekṣayā saptamapakṣasya pitṛpakṣatvāt atra mṛtasyaiva pretapakṣamṛtatvaṃ na tu malamāsabhādrakṛṣṇabakṣe mṛtasya . tataśca tatra mṛtasya varṣāntare'śvayukkṛṣṇa kṣe'pi tacchrāddhakaraṇe na pārvaṇaṃ kintvekoddiṣṭamiti . atra pārvaṇo vidhiḥ pārvaṇetikartavyatākaikoddiṣṭavidhiriti navyavardhamānaprabhṛtayaḥ . tanna pūryavacanoktatraipuraṣikasya mṛtāhe paryudastasya pārvaṇovidhirityanena pratiprasavāt . tasmāt sadaikoddiṣṭaṃ traipuruṣikaṃ na tu ṣāṭpauruṣikaṃ karṣūsamanvitaṃ muktvā tathādyaṃ śrāddhaṣoḍaśam . pratyāvdikañca śeṣeṣu piṇḍāḥ syuḥ ṣaḍiti sthitiḥ iti chandogapariśiṣṭavacanena pratyāvdikavyati rekeṇa ṣaṭsaṃkhyāniyamāt evamamāvasyādimaraṇanimittena prāturapi pratyāvdikaṃ pārvaṇavidhinaiva aputrā ye mṛtāḥ kecit striyo vā puruṣāśca ye . teṣāmapi ca deyaṃ syādekoddiṣṭaṃ na pārvaṇam iti āpastambavacane aputrā iti viśeṣaṇopādanāt saputrāṇāṃ pārvaṇābhyanujñānāt . etacca mātrāditritayadaivataṃ kāryam . mātre pitāmahyai prapitāmahyai pūrvavat vrāhmaṇān bhojayitvā ityanvaṣṭakāyāṃ tathādarśanāt avasānadinanimittatvena pārvaṇavidhinā chandogairapi mātrāditrikāṇāṃ śrāddhaṃ kartavyam na yoṣidbhyaḥ pṛthag dadyādavasānadinādṛte . iti chandogapariśiṣṭavacane viśeṣataḥ pratiprasavāt . evaṃ sapiṇḍīkaraṇe'pi . etacca mṛtāhapārvaṇaṃ mātāpitroreva . tathā ca hemādridhṛtakātyāyanavacanam sapiṇḍīkaraṇādūrdhvaṃ pitroreva hi pārvaṇam . pitṛvyabhātṛmātṛṇāmekoddiṣṭaṃ sadaiva tu . mātṛpadaṃ sapatnīmātṛparam . sapatnīmātrityatra mātṛpadasya rājadantāditvāt paranipātaḥ tataśca vākye mātṛsapatnīti na prayojyaṃ kintu sapatnīmātarityādikam . evaṃ sāgnikaurasakṣetrajābhyāṃ mṛtāhe pārvaṇaṃ kartavyam aurasakṣetrajau putrau vidhinā pārvaṇena tu . pratyavdamitare kuryurekoddiṣṭaṃ sutā daśa iti jāvālavacanasya yatra yatra pradātavyaṃ sapiṇḍīkaraṇāt param . prārvaṇena vidhānena deyamagnimatā sadā iti matsyapurāṇavacanasya caikavākyatvāt . uśanā ca pratyavdaṃ darśavacchrāddhaṃ sāgniḥ kurvīta vai dvijaḥ . ekoddiṣṭaṃ sadā kuryānniragniḥ śrāddhadaḥ sutaḥ . atra ni° si° viśeṣamāha vṛddhaparāśaraḥ saṃgrāme saṃsthitānāñca pretapakṣe śaśikṣaye . teṣāṃ pārvaṇamevoktaṃ kṣayāhe'pi ca sattamaiḥ . candra kṣayānāśakaṃyugeṣu yaḥ pretapakṣe mṛtavān sapiṇḍaḥ . mapimiddhatānāmapi cāvdikāni bhavanti teṣāniha pārbaṇāni . tathā bhrāturjyeṣṭhasya kurvīta jyeṣṭho bhrātāmujasya ca . daivahīnaṃ tu tatkuryāditi dharmavidabravīt . daivahīnamekoddiṣṭam jyeṣṭho bhrātānādyagarbhajaḥ tathā ca tatraivaśātātapaḥ anādyagarbhojyeṣṭho'pi bhrātā sadbhirnigadyate . ṛte sapiṇḍanāttasya naiva pārvaṇamācaret . ādyagarbhe tu pārvaṇamekoddiṣṭaṃ vetyarthaḥ . mātustu hemādrau kātyāyanaḥ pratyavdaṃ yo yathā kuryāt putraḥ pitre sadā dvijaḥ . tathaiva mātuḥ kartavyaṃ pārvaṇaṃ cānyadeva vā . yattu tenaivoktam sapiṇḍīkaraṇādūrdhvaṃ pitroreva hi pārvaṇam . pitṛvyabhrātṛmātṛṇāmekoddiṣṭaṃ sadaiva tu iti tat sāpatnamātṛparam . yattu vṛddhaparāśaraḥ aputrasya pitṛvyasya tatputro bhrātṛjo bhavet . sa evāsya tu kurvīta piṇḍadānādikakriyām . pārvaṇaṃ tena kāryaṃ syāt putravadbhrātṛjena tu . pitṛsthāne tu ta kṛtvā śeṣaṃ pūrvavadācaret iti tatpitṛvaddeśācāravadvyavasthitamiti pṛthvī candraḥ . śrāddhadīpakalikāyāṃ caturviṃśatiṃvate tu pitṛvyabhrātṛsātṛṇāṃ jyeṣṭhānāṃ pārvaṇaṃ bhavet . ekoddiṣṭaṃ kaniṣṭhānāṃ dampatyoḥ pārvaṇaṃ mithaḥ . aputrasya pitṛdhyasya bhrātuścaivāgrajanmanaḥ . mātāmahasya tatpatnyāḥ śrāddhaṃ pārvaṇavadbhavet ityuktaṃ tatpatnyāḥ kartṛtve'pi pārvaṇameva sarvābhāve svayaṃ patnyāḥ svabhrātṝṇāmamantrakam . sapiṇḍīkaraṇaṃ kuryustataḥ pārvaṇameva ca iti laugākṣi smṛteḥ . tataḥ patnyapi kurvīta sāpiṇḍyaṃ pārvaṇaṃ tatheti sumantūkteśceti nirṇayāmṛte uktam . anye tvetatpākṣika pārvaṇaparamāhuḥ ataeva bhartuḥ śrāddhaṃ tu yā nārī mohātpārvaṇamācaret . na tena tṛpyate bhartā kṛtvā tu narakaṃ vrajet iti vacanaṃ kṣayāhe pākṣikaikoddiṣṭa praśaṃsārthaṃ na pārvaṇaniṣedhārthamityuktaṃ tristhalīsetau bhaṭṭacaraṇaiḥ . svabhartṛprabhṛtitribhya ityanena virodhācca aputrāṇāmṛ cāha hemādrāvāpastamvaḥ aputrā ye mṛtāḥ kecit striyo vā puruṣāśca ge . teṣāmapi ca deyaṃ syādaikoddiṣṭaṃ na pārvaṇam . mitrabandhusapiṇḍebhyaḥ strīkumārībhya eva ca . dadyādvai māsikaṃ śrāddhaṃ sāṃvatsaramato'nyathā . pārijāte tu anyathā pārvaṇamityuktvā sarvatra pārvaṇamityuktam ekoddiṣṭavākyāni tu tīrthamahālayaparāṇītyuktam . pṛthvīcandrodaye vṛddhagārgyaḥ mātuḥ sahodarā yā ca pituḥ sahabhavā ca yā . tayośca naiva kurvīt pārvaṇaṃ piṇḍanādṛte pracetāḥ sapiṇḍīkaraṇādūrdhvamekodadiṣṭaṃ vidhīyate . aputrāṇāṃ ca sarveṣāmapatnīnāṃ tathaiva ca . apatnīnāṃ brahmacaryādīnām . mārkaṇḍeyapurāṇe pratisaṃvatsaraṃ kāryamekoddiṣṭaṃ naraiḥ striyāḥ . mṛtāhani yathānyāyaṃ nṛṇāṃ yadvadihoditam . nṛṇāmiti dṛṣṭāntāt noviprahatapāṣaṇḍyādīnāṃ sapiṇḍanābhāye'pi sāṃvatsaramekoddiṣṭaṃ kāryameveti śūlapāṇiḥ . atrivṛddhavasiṣṭhau sapiṇḍīkaraṇādūrdhvaṃ yatra yatra pradīyate . bhrātre bhaginyai putrāya svāmine mātulāya ca . pitṛvyagurave śrāddhamekoddiṣṭaṃ na pārvaṇam . yattu jātūkarṇyaḥ pitṛvyabhrātṛmātṝṇāmaputrāṇāṃ tathaiva ca . mātāmahasyāsutasya śrāddhādi pitṛvadbhavet iti tadāvaśyakatvārthaṃ na tu pārvaṇārthamiti hemādriḥ . yuktantvevam māyaḥ pitaramārabhya trayo mātāmahāḥ smṛtāḥ . teṣāṃ tu pitṛvacchāddhaṃ kuryurduhitṛsūnavaḥ iti pulastyoktermātāmahasya pārvaṇameva tatsāhacaryāt pitṛvyādau tathā pitṛvyabhrātṛmātṝṇāmekoddiṣṭaṃ ca pārvaṇamiti kṣayāhopakrame pulastyokteśca vikalpaḥ . kecittvāpastambādivākyāni vyutkramācca pramītānāṃ naiva kāyāṃ sapiṇḍatā ityasya pitṛvyādiparatvādakṛtasapiṇḍa na pitṛvyādiparāṇītyāhuḥ . mātā sapatnīmātā . ekoddiṣṭaṃ tu kaniṣṭaparamiti pṛthvīcandrodaye'pyevam . viśeṣasmadhikārinirṇaye pāguktaḥ . kevitputrābhāve'pi pitāmahavārṣikamapyāvaśyakam putrābhāve ca tatputraḥ patnī mātā tathā pitā . vittāmāne'pi sacchivyaḥ kuryāttakhaurdhvadehikam iti mārkaṇḍeyapurāṇādityāhustatra pautreṇaikādaśāhādi kartavyaṃ śrāddhaṣoḍaśamiti kātīye viśeṣokteḥ . pretapakṣe śrāddhakālādinirūpaṇam śvā° bi° yathā brahmapurāṇe aśvayukkṛṣṇapakṣe ta śrāddhaṃ kuryād dinedine . trimāgahīnaṃ pakṣaṃ bā tribhāvaṃ svardhameva vā . na santi pitaraśceti kṛtvā manasi yo naraḥ . śrāddhaṃ na kurate tatra tasya raktaṃ pinanti te . yāvacca kanyātulayoḥ kramādāste divākaraḥ . tāvat śraddhasya kālaḥ syācchūnyaṃ pretapuraṃ tadā . dine dine iti vīpsā pakṣa śrāddhārthā tena pañcadaśa śrāddhāni darśitāni . nanu tithihrāmādekasvinneva vakṣe caturdaśatvādahnāṃ caturdaśa śrāddhāni prāpnuvanti . evaṃ tithivṛdyāharvṛddhau ṣoḍaśasyuḥ . na pañcadaśatithyātmakatvāccāndrapakṣasya dine dine pannadaśatithiṣvityarthaḥ tathā ca ekasmin dine śrātayogyatithidvayasvābhe śrāddhadvayam ahorātravṛddhau na śrāddhavṛddhiḥ . tathā ca viṣṇudharmottaraprathamakāṇḍam tithinaikena divasaścāndramānena kīrtitaḥ . ahorātreṇa caikena sāvano divasaḥ smṛtaḥ . tribhāmahīnaṃ pakṣaṃ vā iti ṣaṣṭhyādikalpa uktaḥ tribhāgamityekādaśyādikalpa uktaḥ ardhameveti trayodaśyādikalpaḥ . na tu ardhamiti pakṣārdhamiti vyākhyānaṃ kalpatarūktaṃ° yuktam uttarottaralaghukālopadeśāt sannidhānācca tribhāgārdhapratīteḥ . tribhāgahīnatribhāgapadayorapi pañcamyādivivecanaṃ kalpatarorna yuktameva pakṣāpekṣayā pañcamyādestribhāgahīnādipadārthatvānupapatteramukhyatvāt . gotamoktapañcamyādikalpasya sāmānyopakramānnāśvayukparatvam . ataeva viṣṇudharmottaraprathamakāṇḍam uttarādayanāt śrāddhe śreṣṭhaṃ syāddakṣiṇāyanam . cāturmāsyañca tatrāpi prasupte keśave hitam . prauṣṭhapadyāḥ paraḥ pakṣastatrāpi ca viśemataḥ . pañcamyūrdhvañca tatrāpi daśamyūrdhvamato'pyati . maghāyuktā ca tatrāpi śastā rājaṃstrayodaśī . pañcavyūrdhvadaśamyūrdhvamityanena ṣaṣṭhyādyekādaśyādikalpāvuktau . na sanvītyanenākaraṇe pratyavāyadarśanaṃ nityatvajñāpanārthaṃ tatra ca pakṣaśrāddhādikalpānāṃ viṣamaśiṣṭatvenecchāvikalpā'sambhavādekādeyā tisro deyāḥ ṣaḍdeyā itivat phalabhūmā kalpanīyaḥ . eteṣāmeva kalpānāṃ darśitatvādāśvine kṛṣṇapakṣe ekasminnapi dine śrāddhaṃ kartavyamiti pakṣaścintanīyaḥ sāmānyamāsavihitantu syādeva . atra saṃśayaḥ prauṣṭhapadyūrdhvaṃ yaḥ kṛṣṇapakṣaḥ sa paurṇamāsyantamāsavyavasthayā'śvayukkṛṣṇapakṣo bhavati sa yadā kanyopakramaḥ kanyāsamāpyaśca tadā tatra pakṣaśrāddhamavivādameya yadā siṃhopakramaḥ kanyāsamāpyaśca samasta eva vā siṃhasamāpyaḥ tadā kīdṛśaḥ śāstrārthaḥ . atra svikanaprabhṛtayaḥ brahmapurāṇādivacanairevātra vyavasyāṃ draṣṭavyāmāhuḥ . yathā brahmapurāṇam yāvacca kanyātulayoḥ krasādāste divākaraḥ . tāvat śrāddhasya kālaḥ syāt śūnyaṃ pretapuraṃ tadā . tathā bhaviṣyapurāṇe kanyāṃ gate savitari pitṛrājānuśāsanāt . tāvat pretapurī śūnyā yāvadvṛścikadarśanam . tato vṛścika ādhāte nirāśāḥ pitaro nṛpa! . punaḥ svabhavanaṃ yānti śāpaṃ dattvā sudāruṇam . haṃse varṣāsu kanyāsthe śākenāpi mṛhe vasan . pañcamyā uttare dadyādubhayorvaṃśayorṛṇam . sūrye kanyāsthite śrāddhaṃ yo na kuryādgṛhāśramī . kutastasma dhanaṃ putrāḥ pitṛniḥśvāsapīḍanāt . haṃse sūrye iti . ṛṇamiva ṛṇaṃ pitṛmātṛkulasyedamavaśyaṃ pariśodhyam ityarthaḥ evamādivacanaiḥ kanyāsambandhenaiva śrāddhapratipādanāt etasyāpi vacanasya tadekavākyatayā saurāśvinaparatvam . sauraparatve lakṣaṇā syāditi cenna paurṇamāsyante'pi tathātvāt . ataḥ siṃhopakrame kṛṣṇapakṣe kanyāsambandhinyeva bhāge śrāddhaṃ syāt na siṃhasambandhini ata pakṣaśrāddhaṃ tatra nivartata eva tribhāgahīnamityādayaḥ pakṣāstatra yathāsambhavaṃ yojanīyāḥ . kanyāsambandhinyaparapakṣe śrāddhavidhānāt upakrame siṃhasambandhe'pi pakṣasya kanyāsambandho'styeveti cenna ekasya pakṣāvayavinaḥ pañcadaśatithyātmakasyābhāvāt ata eva pañcadaśabrāhmaṇasamudāyamadhye ekasya puruṣottamasparśe na sarveṣāṃ puṇyabhāgitā etanmūlame vedaṃ vacanaṃ kṛttikādibharaṇyantaṃ vārā vā ravisaptakāḥ . naite saṃyogamātreṇa punanti sakalāṃ tithim . ekasya tithyavayavino'bhāvādityarthaḥ itarathā tu pūrvadine rātrau caturthīmaumavārayoge budhavāre'pi bhaumayuktacaturthī vihitasnānadānādyāpatteḥ . yadā samasta evāparapakṣaḥ siṃhārke nipatet tadā taṃ pakṣaṃ vihāya kanyāgatāparapakṣa eva śrāddham . nanvevaṃ pañcamapakṣavirodhaḥ . tathā kārṣṇājiniḥ śakradhvajanipātāṅko yaḥ syāt pakṣastu pañcamaḥ . sa vijñeyo'paraḥ pakṣaḥ śrāddhaṃ tatra vidhīyate . putramāyurdhanaṃ dhānyaṃ bhūtimārogyameva ca . prāpnoti pañcame dattvā śrāddhaṃ kāmāṃstathā parān . etāneva hi hiṃsanti pañcamaṃ yo vyatikramet . tasmānnātikramed vidvān pañcame paivṛkaṃ vidhim . tathā jātūkarṇyaḥ āṣāḍhīmavadhiṃ kṛtvā yaḥ syāt pakṣastu pañcamaḥ . tatra śrāddhaṃ prakurvīta kanyāṃ gacchatu vā na vā . jāvālaḥ agate'pi ravau kanyāṃ śrāddhaṃ kurvīta yatnataḥ . āṣādyāḥ pañcamaḥ pakṣaḥ praśastaḥ pivṛkarmaṇi . ucyate eteṣāṃ vacanānāṃ bhojadevaprabhṛtibhiralisyitatvena prāmāṇyābhāvāt pratyuta putrādiphalasambandhāvagamāt kāmyaṃ tadbhaviṣyati . kanyāgatasya ca ninyatvaṃ prāgeva darśitam . na ca kāmyādhikāranityādhikārayorekaśāstrārthatvaṃ yāvajjīvādhikaraṇavirodhāt . tadyadi phalārthitathā kanyāsambandharahita eva śrāddhaṃ kṛtaṃ tathāpi kanyāyāmavaśyaṃ kartavyam . vastutastu śrāddhabhede vidhigauravāpatteḥ kanyāgataśrāya eva phalārthitayā pañcamapakṣākhyaguṇaphanavidhiḥ tadā kevalaṃ bhramapakṣe śrāddhamasaṅgatameva kanyāṃ gacchatu vā naveti pañcamapakṣastutyarthaṃ na tu kanyāsambandhābhāve'pi śrāddhavidhānaparaṃ prāpte kanyāgataśrāddhe guṇaphalavidhitvāt tadasaṅgataṃ brahmapurāṇe paurṇamāsyantamāsenaiva samastatithikṛtyābhidhānāt aśvayuk śabdasyāpi paurṇamāsyāntaparatvāt na saurāśvinaparatvam āśvayujyāṃ tu kṛṣṇāyāṃ trayodaśyāṃ maghāsu ca iti brahmapurāṇa eva aśvayukśabdasyāpi paurṇamāsyantaparatvāvadhāraṇācca paurṇamāsyantāśvina eva maghā trayodaśī bhavati na darśānte, lakṣaṇā ca saure'pyaviśiṣṭā . ataeva na mukhyatvāya darśāntaparatāpi klaptatātparyānupapattyā lakṣaṇāyāṃ dhānyamasyadhikaraṇe darśitatvāt . idantu ucyate uktayukteḥ paurṇamāsyāntāśvinaparatve kanyānirapekṣapañcamapakṣe pakṣaśrāddhādikalpā nityatayā'vagamyante na kanyāviśiṣṭā nirapekṣaśruteḥ ata eva na guṇaphalavidhiḥ . ata eva kanyāsambandhānudbhedenaiva prauṣṭhapadyūrdhvaṃ pañcamapakṣe kṛṣṇapakṣaśrāddhādikaṃ darśayati viṣṇudharmottaraprathamakāṇḍam uttarādayanāt śrāddhe śreṣṭhaṃ syāt dakṣiṇāyanam . cāturmāsyañca tatrāpi prasupte keśave hitam . prauṣṭhapadyāḥ paraḥ pakṣastatrāpi ca viśeṣataḥ . pañcamyūrdhañca tatrāpi daśamyūrdhvamato'pyati . maghā yuktā ca tatrāpi śastā rājaṃstrayodaśī . tatrākṣayaṃ bhavet śrāddhaṃ madhunā pāyasena tu . sarvasvenāvi kartavyaṃ śrāddhamatra narādhipa! . parānnabhojī tvapacaḥ śrāddhamatra tu kārayet . yāni ca kanyāviṣayāṇi vacanāni tāni pañcamapakṣānapekṣaśrāddhāntaravidhāyakānyeva . kanyā prauṣṭhapadyūrdhvapañcamapakṣasamuccaye'pi kanthāgatasyāpi śrāddhasya nityatvenāvagamyamānasya tantrādeva siddherna pṛthakkaraṇam . yadā na kanyāsamuccayastadā kanyāyāmapi nityatvāt karta vyameva parantu pakṣaśrāddhādikalpeṣu prābhāṇābhāvāt sakṛtkṛte kṛtaḥ śāstrārtha iti nyāyāt sakṛdeva śrāddhaṃ kartavyam na adhimāsapāte tatra śrāddhaṃ na kartavya yathā laghuhārītaḥ sapiṇḍīkaraṇādūrdhvaṃ yatkiñcit śrāddhikaṃ bhavet . iṣṭaṃ vāpyatha vā pūrtaṃ tanna kuryānmalimluce . evamadhimāsadoṣeṇāpāṭavādinā ca tatra śrāddhākaraṇe tulāyāṃ kartavyatāmāhaṃ brahmapurāṇe yāvacca kanyātulayoḥ kamādāste divākaraḥ . tāvat śrāddhasya kālaḥ syāt śūnyaṃ pretapuraṃ tadā . atra kanyātulayordivākarāvasthiteḥ kramādeva prāptatvāt kramāt śrāddhasya kālaḥ svādityambayaḥ mukhyakalpāmukalpabhāvenetyarthaḥ . yasya yā mṛtatithistasya pretapakṣe tatsajātīyatithiḥ paurṇamāsīmṛtasya tu prauṣṭhapadyeva pārvaṇaśrāddhakālaḥ iti hemādriprabhṛtivyavastheti pāścāttyadakṣiṇātyānāṃ tathācāraḥ . prā° vi° tanmūlava banānāmamūlakatvamuktamatovaṅgānāṃ na tathācāra iti bodhyam . adhikamaparapakṣaśabde 231 pṛ° dṛśyam .

pretapaṭaha pretasya pretatvasūcakaḥ paṭahaḥ . maraṇakālavādanīye vādyabhede trikā° .

pretapati pu° 6 ta° . yamarāje

pretaparvata pu° pretoddhāraṇārthaḥ parvataḥ . gayātīrthasthe svanāmakhyāte parvate vāyupu° gayāpra° .

pretapiṇḍa pu° pretāya deyaḥ piṇḍaḥ . pūrakapiṇḍe tasya pretasya piṇḍarūpadehaviśeṣapūrakatvāt pūrakasaṃjñā yathoktaṃ brahmapu° śirastvādyena piṇḍena pretasya kriyate sadā . dvitīyena tu karṇākṣināsikāstu samāsataḥ . galāṃsabhujavakṣāṃsi tṛtīyena tathā kramāt . caturthena tu piṇḍena nābhiliṅgagudāni ca . jānujaṅghe tathā pādau prañcamena tu sarvadā . sarvamarmāṇi ṣaṣṭhena saptamena tu nāḍayaḥ . dantalomādyaṣṭamena vīryaṃ ca navamena tu . daśamena tu pūrṇatvaṃ tṛptatā kṣudviparyayaḥ .

pretapura pu° 6 ta° . yamālaye śūnyaṃ pretapuraṃ bhavet brahmapu0

pretamedha pu° 6 ta° . pitryudeśyake śrāddharūpe yajñe .

pretarākṣasī strī pretasya bhūtabhedasya rākṣasīva dūrato'pasarpaṇakāritvāt . tulasyāṃ ratnamālā .

pretarāja pu° 6 ta° ṭacsamā° . yame tasya mṛtasya śubhāśubhaphalavibhajanena śāsanāt tathātvam .

pretaloka pu° 6 ta° . yamaloke pretalokaṃ parityajya āgatā ye mahālaye ulkādānamantraḥ .

pretavana na° pretānāṃ mṛtānāṃ vanamivādhāratvāt . śmaśāne hemaca° . pretakānanādayo'pyatra .

pretavāhita tri° 3 ta° . bhūtāviṣṭe trikā° .

pretaśilā strī gayātīrthasthe pretoddhāraṇārthe guñjapṛṣṭhaparvatādisthe śilābhedevāyupu° gayāpra° . garuḍapu° 85 a° tanmāhātmyādi yathā yeyaṃ pretaśilā khyātā gayāyāṃ sā tridhā sthitā . prabhāse pretakuṇḍe ca gayāsuraśirasyapi . dharmeṇa dhāritā bhūtyai sarvadevamayī śilā . pretatvaṃ ye gatā nṛṇāṃ pitrādyā bāndhavādayaḥ . teṣāmuddharaṇārthāya yataḥ pretaḥ śilā tataḥ . ato'tra munyo bhūpā rājapātrādayaḥ sadā . tanyāṃ śikāyāṃ śrāddhādikartāro brahmalokagāḥ . gayāsurasya yanmuṇḍaṃ tasya vṛṣṭhe śilā yataḥ . muṇḍapṛṣṭho giristasmāt sarvadevamayo hyayam . muṇḍapṛṣṭhasya pādeṣu yato brahmasaromukhāḥ . aravindavananteṣu tena caivopalakṣitaḥ . aravindagirirnāma krauñcapādāṅkito yataḥ . tasmādgiriḥ krauñcapādaḥ pitṝṇāṃ brahmalokadaḥ . gadādharādayo devā ādyā ādau vyavasthitāḥ . śilārūpeṇa ca vyaktāstasmāddevamayī śilā . gayāśiraśchādayitvā gurutvādāsthitā śilā . snātvā pretaśilādau tu caraṇāmbusṛtena ca . piṇḍaṃ dadyādimairmantrairāvāhya ca pitṝn parān .

pretaśuddhi strī prete sati kālaviśeṣe śuddhiḥ . viprādīnāṃ bhṛtānāṃ maraṇanimittakāśaucāpagame śuddhau pretaśuddhiṃ pravakṣyāmi manunopakramyāśaudharūpatadvirodhino darśanena tadapagame śuddhiḥ pratipāditā .

pretaśauca na° prete sati śaucam 6 ta° . prete sati tannimittāśaucāpagame 1 śauce 2 pretasaṃskārabhede ca tatprakāraḥ garuḍapu° 106 a° ukto yathā pretaśaucaṃ pravakṣyāmi tacchṛṇudhvaṃ yatavratāḥ! . ūnadvivarṣaṃ nikhanenna kuryādudakantataḥ . āśmaśānādanuvrajya itaro jñātibhirmṛtaḥ . yamasūktaṃ tathā japyaṃ japadbhirlaukikāgninā . sa dagdhavya upetaścedāhitāgnyāvṛtārthavat . saptamāddaśamādvāpi jñātayo hyupayantyapaḥ . apa naḥ śośucadavamanena pitṛdiṅmukhāḥ . evaṃ mātāmahācāryapretānāñcodakakriyāḥ . kāmodakāḥ sakhiputrasvasrīyaśvaśurartvijaḥ . nāmagotreṇa hyudakaṃ sakṛt siñcanti vāgyatāḥ . pāṣaṇḍapatitastebhā na kuryurudakakriyām . na brahmacāriṇo vrātyā yoṣitaḥ kāmagāstathā . surāpāstvātmaghātino nāśaucodakabhājanāḥ . ato na roditavyaṃ hi tvanityā jīvasaṃsṛtiḥ . kriyā kāryā yathāśakti tato gacched gṛhān prati . vidaśya nimbapatrāṇi niyatā dvāri veśmanaḥ . ācamyāthāgnimudakaṃ gomayaṃ gaurasarṣapān . praviśeyuḥ samālabhya kṛtvāśmani padaṃ śanaiḥ . praveśanādikaṃ karma pretasaṃsparśināṃmapi . īkṣatāṃ tatkṣaṇācchuddhiḥ pareṣāṃ snānasaṃyamāt . krītalabdhāśanā bhūmau svapeyuste pṛthak pṛthak . piṇḍayajñāvṛtā deyaṃ pretāyānnaṃ dinatrayam . jalamekāhamākāśe sthāpyaṃ kṣīrañca mṛṇmaye . vaitānopāsanāḥ kāryāḥ kriyāśca śrutiṣoditāḥ .

[Page 4540a]
pretaśrāddha na° pretoddeśyakaṃ śrāddham . pretoddeśyake ādyaśrāddhādisapiṇḍīkaraṇāntaśrāddhe tasya gauṇakālādi ti° ta° uktam yathā māse'nyasmin tithau tasmin tadā dadyādvicakṣaṇaḥ . tathā śrā° ta° darśitaṃ yathā ṣoḍaśaśrāddhānāṃ yatpatitaṃ kṛṣṇaikādaśyāṃ tatkartavyam . tathā ca laghuhārītaḥ śrāddhavighne samutpanne mṛtāhā'vidite tathā . ekādaśyāṃ prakurvīta kṛṣṇapakṣe viśeṣataḥ . viśeṣata ityamāvasyāpekṣayā tasyāmapi vighnādau vidhānāt . yathā hemādridhṛtaṃ ṣaṭtriṃśanmatam māsike cāvdike tvahni saṃprāpte mṛtasūtake . vadanti śuddhau tatkāryaṃ darśe cāpi vicakṣaṇaiḥ . rājamārtaṇḍe śrāddhavighne samutpanne antarā mṛtasūtake . ekādaśyāṃ prakurvīta kṛṣṇapakṣe viśe ṣataḥ . śrāddhavighne samutpanne mṛtasyābidite tathā . amāvasyāṃ prakurvīta vadantyeke manīṣiṇaḥ . atra mṛtasūtakopadānāt ṛṣyaśṛṅgavacane'śaucapadametatparam . yattvantarā mṛtasūtake'pyekādaśyāṃ śrāddhavidhānaṃ tat deye pitṛṇāṃ śrāddhe tu aśaucaṃ jāyate yadi . tadaśauce vyatīte tu teṣāṃ śrāddhaṃ vidhīyate . śucībhūtena dātavyaṃ yā tithiḥ pratipadyate . sā tithistasya kartavyā natvanyā vai kadācana iti ṛsyaśṛṅgavacana virodhāt aśaucāntadine malamāsādirūpavighnāntareṇa tadakaraṇe . ataeva śrāddhaviveke apāṭavādyaśaucābhyāmapi patitamekoddiṣṭamekādaśyāmaśaucānte ca malamāse na kartavyaṃ kintu malamāsāvyāprakṛṣṇaikādaśyāmevetyuktam .

preti pu° prakarṣeṇa itirgamanaṃ dehe'sya . 1 anne yaju° 15 . 6 vedadī° . pra + i--bhāve ktin . 2 maraṇe strī ṛ° 1 . 33 . 4 bhā

pretīṣaṇi tri° prāptagamane ṛ° 6 . 1 . 8

pretya avya° pra + i--lyap . 1 lokāntare amaraḥ pretya saṃjñā nāsti śrutiḥ . 2 mṛtvetyarthe prakarṣeṇa dehatyāgena anyadehaṃ gatvenyarthe ca . pretyajātiḥ pretyabhāvaḥ .

pretyajāti strī pretya mṛtvā jātirjanma . mṛtvā janmani .

pretyabhāva pu° pretya mṛtvā bhāvaḥ . maraṇottaraṃ punarjanmani . punarutpattiḥ pretyabhāvaḥ gau° sū° 1 . 1 . 19 utpannasya kvacit sattvanikāye mṛtvā yā punarutpattiḥ sa pretyabhāvaḥ . utpannasya sambaddhasya sambandhastu dehendriyamanobuddhivedanābhiḥ punarutpattiḥ punardehādibhiḥ sambandhaḥ punarityabhāvābhidhānam yatra kvacit prāṇabhṛnnikāye vartamānaḥ pūrvopāttān dehādīn jahāti tat praiti yat tato'nyatra dehādīnanyānupādatte tadbhavati pretyabhāvo mṛtvā punarjanma so'yaṃ janmamaraṇaprabandhābhyāso'nādirapavargāntaḥ prevyabhāvo veditavya iti vātsyā° . pravāharūpeṇānādisambandhaḥ saṃsāraḥ pretyabhāvaḥ yathoktaṃ kaṇā° sū° upa° vṛ° icchādveṣapūrvikā dharmādharmapravṛttiḥ tatsaṃyogo vibhāgaḥ sū° idānīṃ dharmādharmayoḥ prayojanaṃ pretyabhāvamāha . tābhyāṃ dharmādharmābhyāṃ saṃyogojanma apūrvābhiḥ śarīrendriyavedanābhiḥ sambandhaḥ saṃyoga ihocyate vibhāgastu śarīramanovibhāgo maraṇam tathā cāyaṃ janmamaraṇaprabandhaḥ saṃsāraḥ pretyabhāvāparanāmā dharmādharmābhyāmityarthaḥ asyaiva ca pretyabhāvasyājarañjarībhāva iti vaidikī saṃjñā . jātasya ca dhruvomṛtyudhruvaṃ janma mṛtasa ca gītāyāṃ ca janmamaraṇapravāhasya dhruvatvamuktam .

pretvan pu° pra + i--kvanip . 1 indre 2 vāte medi° .

preman pu° na° priyasya bhāva imanic prādeśaḥ ekāckatvāt na ṭilopaḥ . 1 sauhārde 2 snehe 3 harṣe medi° (vāyau indre) śabdastomoktiḥ prāmādikī . yadbhāvabandhanaṃ yūnoḥ sa premā parikīrtitā ujjvalamaṇyukte 4 bhāvabandhabhede pu0

premapātana na° premṇā snehena pātanaṃ yasya . 1 netralane 2 tadupalakṣite locane śabdaca° .

premabandha pu° 6 ta° . gāḍhānurāge .

premabhakti strī premṇā bhaktiḥ . śrīkṛṣṇe premṇā snehena bhaktau tallakṣaṇaṃ nāradapañcarātre uktaṃ yathā ananyamamatā biṣṇau mamatā premasaplutā . bhaktirityucyate mīṣmaprahlādoddhavanāradairiti . premabhakteśca māhātmyaṃ bhaktermāhātmyataḥ param . siddhameva yato bhakteḥ phalaṃ premaiva niścitam . taccihnāni bhāga° 7 ska° uktāni yathā niśamya karmāṇi guṇānatulyān vīryāṇi līlātanubhiḥ kṛtāni . yadā'tiharṣotpulakāśrugadgadaṃ protkaṇṭha udgāyati nṛtyate ca . yadā grahagrasta iva kvacicca hasati krandate dhyāyati vandate janaḥ . muhuḥ śvasan vakti hare! jagatpate! nārāyaṇetyātmamatirgatatrapaḥ . tadā pumān muktasamastabandhanastadbhāvabhāvānuśayākṛtākṛtiḥ . nirdagdhavījānuśayo mahīyasā bhaktiprayogeṇa sametyadhokṣajam .

premin tri° premāstyasya brīhyā° ini ṭilopaḥ . premayute

preyas tri° atiśayena priyaḥ priya + īyasun prādeśaḥ ekā ckatvāt na ṭilopaḥ. priyatame striyāṃ ṅīp preyasyapi proktitā prabodhaṇa° . 1 patyau pu° 2 bhāryāyāṃ strī hema° .

[Page 4541a]
preraka tri° pra + īra--ṇvul . prayojake pravṛttyanukūlavyāpārasādhake .

preraṇa na° pra + īra--ṇic--lyuṭ . preṣaṇe nikṛṣṭasya bhṛtyādeḥ kāryādau niyoge . ṇic--yuc . preraṇāpyatra strī .

prertvan pu° pra + īra--banip tuṭ ca . 1 sāgare 2 nadyāṃ strī ṅīp vanora ca . prertṛrī ujjvalada° .

preṣa gatau bhvā° para° saka° seṭ . preṣati apreṣīt . ṛdit caṅi na hrasvaḥ . apipreṣat ta .

pre(prai)ṣa pu° pra + iṣa--ghañ vṛddhiḥ īṣa--vā ghañ guṇaḥ . 1 preṣaṇe 2 pīḍane ca laṭā° .

preṣaṇa na° pra + iṣa--lyuṭ . preraṇe niyoge . ṇic--yuc . preṣaṇā'pyatra strī . preṣaṇena jīvati vetanā° ṭhak . praiṣaṇika tadupajīvini tri° . preṣaṇaṃ nityamarhati chedā° ṭhak . praiṣaṇika nityapreṣaṇārhe tri° .

preṣṭha tri° atiśayena priyaḥ priya + iṣṭan prādeśaḥ ekāckatvāt na ṭilopaḥ . 1 priyatame amaraḥ . striyāṃ ṭāp . sā ca 2 priyatamāyāṃ 3 jaṅghāyāñca śabdaca° .

pre(prai)ṣya tri° pra + iṣa--karmaṇi ṇyat vṛddhiḥ īṣa--vā ṇyat guṇaḥ . 1 preraṇīye niyojye 2 dāme amaraḥ . bhāve yat . 3 preraṇe na° tatkaroti kṛ--ṭa . preṣyakara niyogakārake yantuḥ ṣueṣyakarāhayaḥ bhā° dro° 23 a° .

prehikaṭā strī prehi kaṭa ityucyate yasyāṃ kriyāyām mayū° sa° . kaṭasambādhanaka pragamanārthakriyāniyoge .

prehikardamā strī prehikardama ityucyate yasyāṃ kriyāyām mayu° sa° . kardamasambodhanakapragamananiyoge . evaṃ prehidvitīyā prehibāṇijā etāvapi śabdau mayū° samā° . dvitayavāṇijasambodhanakapragamananiyogakriyayoḥ .

praiya na° priyasya bhāvaḥ pṛthvā° imanico'bhāve aṇ . priyatve snehe

praiyavrata tri° priyavratasyedam aṇ . priyavratasambandhini vaivasvatamanoḥ putrabhede apatye tu iñ praiyavrati tatrārthe pu0

praiṣa pu° pra + iṣa ghañ vā pararūpābhāvaḥ . 1 kleśe 2 mardane 3 unmāde 4 preraṇe ca medi° .

prokta na° pra + vaca--gauṇe karmaṇa, tasyāvivakṣāyāṃ mukhye vā karmaṇi kta . 1 kathite yaṃ prati kiñcit vastu kathyate tasmin 2 vacernmuhyakarmaṇi padārthe ca .

prokṣaṇṇa na° pra + ukṣa--bhāve lyuṭ . 1 yajñārthe paśuhanane amaraḥ . 2 badhe 3 secane ca medi° . 4 uttānahastena jalādeḥ secane abhyukṣaṇaśabde 313 pṛ° dṛśyam . prokṣyate'nayā karaṇe lyuṭ ṅīp . 5 prokṣaṇasādhaneṣu apsu . strī asañcare prokṣaṇīrnidhāya kātyā° śrau° 2 . 340 yābhiradbhirhaviṣaḥ puroḍāsānāñca prokṣaṇaṃ kṛtaṃ tāḥ prokṣaṇyaḥ karkaḥ . upacārāt 7 tadārapātryāñca strī .

prokṣita tri° pra + ukṣa--karmaṇi kta . 1 sikte 2 nihate medi° yajñārthaṃ saṃskṛte 3 paśvādau ca bhakṣayet prokṣitaṃ māṃsam iti smṛtiḥ āraṇyāḥ sarvadaivatyāḥ prokṣitaḥ sarvaśo mṛgāḥ . agastyena purā rājan! mṛgayā yena pūjyate ti° ta° .

projjāsana na° pra + ud + jasa--ṇic--lyuṭ . māraṇe hemaca0

proñchana na° pra + uñcha--lyuṭ . mārjane (ṣoṃchā) .

projjhita tri° pra + ujjha--karmaṇikta . prakarṣeṇa tyakte dharmaḥ projjhitakaitavo'tra bhāga° 1 . 1 . 3 ślo° tatra praśabdena mokṣābhisandhirapi nirāsitaḥ śrīdharaḥ .

pro(prau)ḍha tri° pra + vaha--kta vā vṛddhiḥ . 1 vṛddhe amaraḥ 2 pragalbhe hemaca° 3 nipuṇe rājani° . 4 prakarṣeṇa ūḍhe ca . striyāṃ ṭāp . sā ca 5 nāyikābhede nāyikāśabde 4042 pṛ° dṛśyam . triṃśadvarṣādūrdhvaṃ pañca pañcāśadvarṣaparyantaṃ prauḍhāvasthā yathā ā ṣoḍhaśāt bhavedvālā taruṇī triṃśatā matā . pañcapañcāśatā prauḍhā bhavedvṛddhā tataḥparam . asyā vaśyatvakāraṇaṃ yathā alaṅkārādibhirbālā taruṇī ratiyogataḥ . premadānādibhiḥ prauḍhā vṛddhā ca dṛdatāḍanāt . tasyā ramaṇe doṣo yathā bālā tu prāṇadā proktā taruṇī prāṇahāriṇī . prauḍhā karoti vṛddhatvaṃ vṛddhā maraṇadā bhaved ratima° . catvāriṃśadvarṇayukte 6 mantre ṣoḍaśārṇo yuvā prauḍhaścatvāriṃśallipirmanuḥ tantrasā° . arthavad grahaṇenārthakasyeti paribhāṣayā ūḍheḥ pṛthaggrahaṇādvā kta vati na vṛddhiḥ kintu yathāha tatra proḍhavān ityeva .

pro(prau)ḍhapāda tri° prauḍhaḥ pādo yasya . āsanāropitapādādike āsanārūḍhapādastu jānunīrjaṅghayostathā . kṛtāva sakthiko yastu prauḍhapādaḥ sa ucyate . snānamācamanaṃ homaṃ bhojanaṃ devatarcanam . prauḍhapādo na kurvīta svādhyāyaṃ pitṛtarpaṇam iti chandogapa° . anekavāhye dāruśile bhūmisame iṣṭakāśca saṃkīrṇībhūtā iti baudhāyanavacanāttathāvidhe ārūḍhapādo'pi na kuryāt ā° ta° .

pro(prau)ḍhi strī pra + vaha--ktin vā vṛddhiḥ . 1 sāmarthye 2 sāmarthyaṃ hetuke kriyāsu yogyatādhyavasāye 3 haṭhoktau ca proḍhivādaḥ .

proṇṭa pu° pra + aṭhi--gatau ac pṛṣo° . patadgṛhe hārā° .

[Page 4542a]
prota tri° pra + ve--syūtau kta samprasāraṇam . 1 prakarṣeṇa syūte 2 grathite vastre na° jaṭā° . bhāve kta . 3 sīvane na° .

prototsādana na° protaṃ sad utsādayati ut + sādilyu . 1 vastrakuṭṭime 3 chatre ca trikā° .

protphala pu° prakarṣeṇa utphalati pra + ud--phala--ac . siṃhalāṅgūlākārapuṣpavati vṛkṣabhede śabdamālā .

protphulla tri° pra + ut + phulla--vikāśe ac . vikasite .

protsāhana na° prakarṣeṇa utsāhanam . pravṛttasya kartavye karmaṇi 1 prakarṣeṇa yatnasampādane sā° da° ukte 2 nāṭyālaṅkārabhede . protsāhanañca ityādinā tānyuddiśya protsāhanaṃ syādutsāhagirā karmaṇi yojanam iti lakṣitam . yathā kālarātrikarāleyaṃ strīti kiṃ vicitit sasi . tajjagattritayaṃ trātuṃ tāta! tāḍaya tāḍakām .

protha paripūrṇatāyām sāmarthye ca bhvā° ubha° aka° meṭ . prothati te aprothīt aprothiṣṭa puprotha the . ṛdit caṅi na hrasvaḥ . apuprothat ta .

protha pu° na° pru + thak . 1 prasthite vṛkṣāntasudakāntañca priyaṃ prothamanuvrajet . 2 aśvanāsikāyām amaraḥ . 3 kaṭyāṃ pu° medi° 4 śāṭake pu° trikā° . 5 strīgarbhe pu° viśvaḥ 6 garte 7 bhīṣaṇe 8 sphigdeśe 9 aśvamukhe ca saṃkṣiptasāraḥ 10 pathike tri° 11 prathite tri° trikā° 12 sthāpite tri° si° kau° .

prothatha pu° protha--bā° atha . mukhaśabde ṛ° 10 . 94 . 6 bhā° .

proṣa pu° pruṣa--dāhe bhāve thañ . santāpe rājani° .

proṣaka pu° deśabhede bhā° bhī° 9 a° .

proṣita tri° pra + vasa--kta iṭ . pravāsaṃ gate videśaṃ gate . ārtārte muditā hṛṣṭe proṣite malinā kṛśā kāśīkha° patibratālakṣaṇam .

proṣitabhartṛkā strī proṣitaḥ bhartā yasyā kap . yasyāḥ patiḥ videśaṃ gatastasyāṃ striyām nānākāryāvaśād yasyādūradeśaṃ gataḥ patiḥ . sā manobhavaduḥkhārtā bhavet proṣitabhartṛkā sā° da° .

pro(prau)ṣṭha pu° prakṛṣṭa soṣṭhā'sya vā vṛddhiḥ . (puṃṭi) matsyabhede rāyamukuṭaḥ . striyāṃ ṅīṣ . 2 deśabhede bhā° bhī° 9 a° . 3 gayi ca puṃstrī° si° sau° . proṣṭhapadaśabde dṛśyam .

pro(prau)ṣṭhapadā strī pro(prau)ṣṭho gaustasyeva padaṃ yasyāḥ . nakṣatraviśeṣe . tadyuktā paurṇamāsī aṇ sā yatra māse punaraṇ vā na dadviḥ . 1 cāndrabhādramāse amaraḥ . proṣṭhapadāsu jātaḥ aṇ uttarapadavṛddhiḥ . proṣṭhapāda tajje 3 māṇavake . je proṣṭhapadānām pā° ukteḥ bhavādau nottarapadavṛddhiḥ prauṣṭhapada ityeva . 2 aśvinyādiṣu pañcaviṃśaṣaḍviṃśanakṣatrayoḥ strī ba° va° pūrvottarabhādrapadayoḥ pratyekaṃ dvitvena catuṣkatvāt bahutvam . proṣṭhapadābhiryuktā paurṇamāsī aṇ . prauṣṭhapadī cāndra3 bhādrapaurṇamāsyāṃ strī ṅīp prauṣṭhapadyāmatītāyām . pretaśabde dṛśyam .

proṣya avya° pra + vasa--lyap . videśaṃ gatvetyarthe tasya pāpīyasā saha mayū° samā° proṣyapāpīyas . videśaṃ gatvā pāpavattare tri° striyāṃ ṅīp . rāghavaḥ proṣyapāpīyān bhaṭṭiḥ

pro(prau)ha pu° pra + vaha--ka vā vṛddhiḥ . prakṛṣṭavāhake

prohakaraṭā pu° proha karaṭa ityucyate yasyāṃ kriyāyām mayūra° samā° . karaṭaṃsambodhanakaprakṛṣṭohārthanideśakriyāyām . evaṃ prohakardamā ityapi tatra pāṭhāntare kardamasampradānakohanideśakriyāyām .

prohyapadi avya° prohyau pādau yatra praharaṇe dvidaṇḍyā° sa° ic samā° padbhāvaḥ . prakarṣeṇa dvābhyāṃ pādābhyāṃ praharaṇe

prauḍhamanoramā prauḍhānāṃ pragalbhānāṃ manoramayati rama° ṇic ac . bhaṭṭojidīkṣitakṛtāyām siddhāntakaumudīvyākhyāyām .

prauṇa tri° pra + oṇṛ--apasārake ac . 1 prakarṣeṇa apasārake 2 nipuṇe ca dharaṇiḥ .

prauṣṭhika tri° proṣṭho'styasya ṭhan . prakṛṣṭauṣṭhayute tataḥ śivā° apatye aṇ prauṣṭhika tadapatye .

plaka pu° pra + kai--ka rasya laḥ . strīṇāmadho'ṅgabhede ṛ° 8 . 33 . 19 bhāṣyam .

plakṣa bhakṣaṇe bhvā° ubha° saka° seṭ . plakṣati te aplakṣīt aplakṣiṣṭa paplakṣa kṣe . plakṣaḥ .

plakṣa pu° plakṣyate kīṭaiḥ plakṣa--karmaṇi ghañ . (pākuḍa) 1 vṛkṣe amaraḥ . prakṣlasamīpasthānāt 2 niḥsṛtāyāṃ dharasvatyāṃ ca bhā° va° 84 a° . tasyāḥ plakṣaprasravaṇāt jātaṇāt tathātvam prabhavaśca sarasvatyāḥ plakṣaprasravaṇaṃ matam bhā° śa° 50 a° . 3 plakṣadvīpacihnite dvīpabhede pu° plakṣo jambūpramāṇo dvīpaḥ khyātikaro hiraṇmaya utthito yatrāgnirupāste saptajihvaḥ . tasyādhipatiḥ priyavratātmaja idhvajihvaḥ svaṃ dvīpraṃ sapta varṣāṇi vibhajya saptavarṣanāmabhya ātmajebhya ākalathya svayamātmayogenopararāma . śivaṃ yavasa subhadraṃ śāntaṃ kṣemamamṛtamabhayamiti varṣāṇi . teṣu girayo nadyaśca saptaivāmijñātāḥ maṇikūṭo vajrakūṭaḥ śataśṛṅga indraseno jyotiṣmān suvarṇo hiraṇyaṣṭhīvo meghamāla iti setuśailāḥ . aruṇā nṛmṇā''ṅgirasī sāvitrī suprabhātā ṛtambharā satyambhareti mahānadyaḥ . yāsāṃ jalopasparśanavidhūtaṃrajastamasohaṃsapataṅgordhvāyanasatyāṅgasaṃjñāścatvāro varṇāḥ sahasrāyuṣo vibudhopamasandarśanaprajananāḥ svargadvāraṃ trayyā vidyayā bhagavantaṃ trayīmayaṃ sūryamātmānaṃ yajante bhāga° 5 . 20 . kṣārodena yathā dvīpī jambusaṃjño'bhiveṣṭitaḥ . saṃveṣṭyakṣāramudadhiṃ plakṣadvīpastathā sthitaḥ . jambudvīpasya vistāraḥ śatasāhasrasasmitaḥ . sa eva dviguṇo vrahman! plakṣadvīpo'pyudāhṛtaḥ . sapta medhātitheḥ putrāḥ plakṣadvīpeśvarasya vai . jyeṣṭhaḥ śāntabhayo nāma śaiśirastadanantaraḥ . sukhodayantathānandaḥ śivaḥ kṣemaka eva ca . dhruvaśca saptamasteṣāṃ plakṣadvīpeśvarā ime . pūrvaṃ śāntabhayaṃ varṣaṃ śiśiraṃ sukhadaṃ tathā . ānandaśca śivarñcaiva kṣemakaḥ dhruvaeva ca . maryādā kārakāsteṣāṃ tathānye varṣaparbatā . saptaiva teṣāṃ nāmāni śṛṇuṣva munisattama! . gomedaścaiva candraśca nārado dundubhistathā . somakaḥ sumanāḥ śailo vaibhrājaścaiva saptamaḥ . varṣācaleṣu ramyeṣu sarveṣveteṣu cānaghāḥ . vasanti devagandharvasahitāḥ satataṃ prajāḥ . teṣu puṇyāḥ janapadāścirācca mriyate janaḥ . nādhayo vyādhayo vāpi sarvakālasukhaṃ hi tat . teṣāṃ nadyaśca saptaiva varṣāṇāntu samudragāḥ . nāmatastāḥ pravakṣyāmi śrutāḥ pāpaṃ haranti yāḥ . anutaptā śikhā caiva vipāpā divigā kramuḥ . amṛtā sukṛtā caiva saptaitāstatra nimnagāḥ . ete śailāstathā nadyaḥ pradhānāḥ kathitāstava . kṣudranadyastathā śailāstatra santi sahasraśaḥ . tāḥ pivanti sadā hṛṣṭā nadīrjanapadāstu te . apasarpiṇī na teṣāṃ vai na caivotsarpiṇī prajā . na tatrāsti yugāvasthā teṣu sthāneṣu saptasu . tretāyugasamaḥ kālaḥ sarvadaiva mahāmune! viṣṇupu° . kalpabhedānnāmabhedaḥ . taduttaraṃ vanasya ṇatvam plakṣavaṇam . plakṣasyādūradeśādi cha naḍā° kukuc . plakṣakīya tatsamīpādau tri° .

plakṣajātā strī plakṣāt tatsamīpasthaprasravaṇāt jātā . sarasvatyāṃ nadyāṃ bhā° ā° 170 a° .

plakṣatīrtha na° plakṣamīpasthaṃ tīrthaṃ śāka° ta° . tīrthabhede harivaṃ° 26 a° .

plakṣaprasravaṇa na° plakṣasya samīpasthaṃ prasravaṇam . sarasvatyutpattisthāne bhā° śa° 50 a° .

plakṣarāja pu° 6 ta° . somatīrthasthite plakṣaśreṣṭhe bhā° śa° 44 a0

[Page 4543b]
plakṣādi pu° phale aṇpratyayaluganimitte śabdagaṇe sa ca gaṇaḥ pā° ga° ukto yathā plakṣa nyagrodha aśvattha iṅgudī śigru ruru kakṣatu vṛhatī .

plakṣāvataraṇa na° avataratyasmāt ava--tṝṃ--apādāne lyuṭ plakṣaḥ tannikaṭasthitaprasravaṇarūpamavataraṇam . saramnatyā avataraṇasthāne plakṣaprasvavaṇa bhā° va° 89 a° .

plati pu° plu--bā° ḍati . ṛṣibhede ṛ° 10 . 84 . 17

plava na° plu--ac . 1 kaivartīmustake 2 gandhatṛṇe medi° . plutvā 3 gantari tri° . bhāve ap . 4 plavane (bhāsā) kartari karaṇe vā ap . 5 bheke 6 bhelake (bhelā) 7 meṣe 8 śvapace 9 vānare 10 jalakāke 11 kulake 12 pravaṇe 13 parkaṭīvṛkṣe 14 kāraraṇḍavakhage 15 śabde 16 pratigatau ca pu° medi° . jātitve strītvamapi striyāṃ ṅīṣ . 17 preraṇe 18 śatrau ca pu° śabdaratnā° . 19 jālabhede hemaca° 20 palaye (polo) matsyadhāraṇayantrabhede trikā° . 21 jalakukvuṭe mitā° 22 jalacarapakṣigaṇabhede yathoktaṃ bhāvapra° haṃsasārasakācākṣavakakrauñcasarārikāḥ . nāndīmukhī sakādambā balākādyāḥ plavāḥ smṛtāḥ . plavante salile yasmādete tasmāt plavāḥ smṛtāḥ . eteṣāṃ māṃsaguṇāḥ . plavāḥ pittaharāḥ snigdhā madhurā guravo himāḥ . vātaśleṣmapradāścāpi balaśukrakarāḥ sarāḥ .

plavaka tri° plu--bā° aka . 1 plutagatikārake 2 khagdhārādau nartake trikā° 3 caṇḍāle halā° 4 bheke 6 plakṣe rājani0

plavaga pu° plavan san gacchati gama--ḍa ni° . 1 vānare 2 bheke 3 sūryasarathau medi° 4 plavasṃjñakhage śabdara° . 5 śirīṣavṛkṣe rājani° .

plavagati pu° plavena gatirasya . 1 bheke śabdaca° . 6 ta° . plavānāṃ bhekānāṃ gatau strī .

plavaṅga pu° plavan san gacchati gama--ḍa khac mum ni° . 1 vānare 2 mṛge śabdaca° . 3 plakṣavṛkṣe rājani° .

plavaṅgama pu° plavan san gacchati gama--khac mum mi° . 1 bheke . 3 vānare amaraḥ .

plavana tri° plu--lyu . 1 nimne prabaṇe kramanimnatāṃ gantari prāgudak plavanāṃ bhūmiṃ kārayet yatnato naraḥ ti° ta° matsyapu° . bhāve lyuṭ . jalopari gatau na° (bhāṇā) .

plavika tri° plavena tarati ṭhan . plavena tāriṇi .

plākṣa na° plakṣasya samūhaḥ, tasya vikārastasya phalaṃ vā aṇ na lup . 1 plakṣavṛkṣaphale 2 tadvikāre 3 tatsamudāye ca .

plāyogi pu° prayoganāmnaḥ rājñaḥ putraḥ iñ vede rasya laḥ . prayoganāmnaḥ rājñaḥ putre ṛ° 8 . 1 . 33

[Page 4544a]
plāvana na° plu--ṇic--lyuṭ . (uthlāna) dravadravyasya samantādgata tāpanaṃ ghṛtatailādeḥ plāvanaṃ gorasasya ca . tanmātramuddhṛtaṃ kuryāt kaṭhinaṃ tu payodadhi śu° ta° . 2 nimajjanasampādane 3 bahutarajalasaṃyojane ca . karaṇe lyuṭ ṅīp . 4 bhūtānāṃ dhāraṇābhede strī stambhanī plāvanī caiva śoṣaṇī bhāmanī tathā . mlocanī ca bhavantyetāḥ bhūtānāṃ pañca dhāraṇāḥ kāśīsva° 44 a° .

plāvita tri° plu--ṇic--kta . jalādinā samantāt vyāpte māghaḥ 1226 .

plāśi strī prakarṣeṇāśnāti bhuṅkte'nayā pra + aśa--karaṇei vede rasya laḥ . śiśnamūlasthanāḍyām yaju° 25 . 7

plāśuka pu° prakarṣeṇa āśu kāyati bhavati kai--ka vede asya laḥ . prakarṣeṇāśu pacyamāne vrīhau plāśukānāṃ brīhīṇāṃ savitā vai devānāṃ prasavitā savitṛprasūtaḥ sūya ityatha yat plāśukānāṃ brīhīṇāṃ kṣipre mā prasuvāniti śata° vrā° 5 . 3 . 3 . 2 plāśūnāṃ śrīrvai gārhapataṃ yāvat hṛṣṭe tadenamagnireva gṛhapatirgārhapatamabhipariṇayatyatha yadā śūnāṃ kṣipre mā pariṇayāniti 3 ma° plāśukānām prakarṣeṇa āśu śoghraṃ pacyamānānāṃ punaḥ prarūḍhānāṃ brīhīṇām rephasya chāndaso latvanirdeśaḥ . prasuvān prasuvantu prerayantu . plāśukāḥ punaḥprarūḍhavrīhaya ityuktam tato'pyadhikakāle pakṣatraye pācyamānāḥ ṣaṣṭikā brīhayaḥāśavaḥ teṣāmāśutvaṃ ca tricaturamāsaniyataparipākavrīhyapekṣam bhā° .

plāśucit a° śīghre prāśu ityatra pāṭhāntaraṃ nighaṇṭaḥ .

pliha gatau bhvā° para° saka° seṭ . plehati aplehīt pipleha .

pli(plī)han pu° pli--kanin pṛṣo° vā dīrghaḥ . (pilā) 1 vāmakukṣipārśvasthe māṃsakhaṇḍe tadvṛddhihetuke 2 rogabhede ca tannidānādi bhāvapra° uktaṃ yathā vidāhyabhiṣyandirasasya jantoḥ praduṣṭamatyarthamasṛkkaphaśca . plohābhivṛddhiṃ kurutaḥ pravṛddhau ta plīhasaṃjñaṃ gadamāmananti . vāme sa pārśve parivṛddhimeti viśeṣataḥ sīdati cāturo'tra . mandajvarāgniḥ kaphapittaliṅgairupadrutaḥ kṣīṇabalo'tipāṇḍu . vidāhi kulatthamāṣasarṣapaśākādi . abhiṣandi māhiṣaṃ dadhyādi . kaphapittaliṅgairupadruta ityarthaḥ . praduṣṭamatyarthamasṛkkaphaśceti saṃprāptiḥ asṛjaḥ pittasya ca samānadharmatvāt . raktajamāha klamo bhramo bidāhaśca vaivaśrṇyaṃ gātragauravam . moho raktodaratvañca jñeyaṃ raktajalakṣaṇam . paitikasya lakṣaṇamāha sajvaraḥ sapipāsaśca sadāho mohasaṃyutaḥ . pītagātro viśeṣeṇa plohā paittika ucyate . ślaiṣmikalakṣaṇamāha plīhā mandavyathāsthūla kaṭhino gauravānvitaḥ . arocakena saṃyuktaḥ plīhā kaphaja ucyate . vātikamāha nityamānaddhakoṣṭhaḥ syā(nnityodāvartapīḍitaḥ . vedanābhiḥ parītaśca plīhā vātika ucyate . tamasādhyamāha doṣatritayarūpo'nyaḥ plīhā'sādhyo bhavatyapi bhāvapra° . tatraivānyatra tatsthānamuktaṃ yathā atha śarīrāvayavaviśeṣastha yakṛtplīhasvarūpamāha adho dakṣiṇataścāpi hṛdayādyakṛtaḥ sthitiḥ . tattu rañjakapittasya sthānaṃ śoṇitajaṃ matam

plī gatau kryā° para° saka° aniṭ . plīnāti aplaiṣīt . ayaṃ dhātuḥ kavikalpadrume na dṛśyataṃ dhātupāṭhe pāṭhāntare'sti .

plīhaghna pu° plīhānaṃ hanti hana--ka . (roḍā) dāḍimatulyakusumavati vṛkṣabhede śabda ca° .

plīhaśatru pu° 6 ta° . plīhaghnavṛkṣe amaraḥ .

plīhā strī pliha--ka pṛṣo° dīrghaḥ . plīharoge bharataḥ .

plīhāri pu° 6 ma° . aśvatthavṛkṣe śabdaca° .

plīhodara na° udararogabhede udaraśabde 1149 pṛ° dṛśyam .

plu sarpaṇe utplutya gatau ca bhvā° ātma° saka° aniṭ . plavate aploṣṭa pupluve . ayaṃ trimātratayoccāraṇe ca plutaśabde si° kau° plavate iti nirdeśāt . gatau nighaṇṭuḥ .

plukṣi pu° pluṣa--dāhe kisa . 1 vahnau ujvalada° . 2 snehe 3 gṛhadāhe saṃkṣiptasāraḥ .

pluta na° plu--bhāve kta . 1 aśvagatibhede amaraḥ . 2 tiryaggatau 3 lamphena gatau trimātrakālenokkārye varṇe pu° ekamātro bhaved hrasvo dvimātro dīrgha ucyate . trimātrastu pluto jñeyo vyañjanaṃ cārdhamātrakam pracīnakārikā . asya hrasvadīrghāṇāmivākārabhedābhāvena taduttaravartitryaṅka naiva tathātvasūcanaṃ na tu lekhane'syākāraviśeṣo'sti . plutatva vidhāyakāni pā° sūtrāṇi savṛttikāni sodaharaṇānyatra pradarśyante vākyasya pluta udāttaḥ pā° ityadhikṛtya pratyabhivāde'śūdre pā° aśūdraviṣaye pratyabhivāde yadvākyaṃ tasya ṭeḥ plutaḥ syāt . abhivādaye devadatto'ham . bho āyuṣmānedhi devadatta! 3 . striyānna abhivādaye gārgvahaṃ bho āyuṣmanedhi gārghi! . nāmagotraṃ vā yatra pratyabhivādavākyānte prayujyate tatraiva pluta iṣyate neha āyuṣmānedhi bhoḥ . rājanyaviśāñceti vācyam . āyuṣmānedhi bhoḥ . āyuṣmānedhīndravarma 3 āyuṣmānedhīndrapālita 2 . si° kau° dūrāddhūte ca pā° . dūrāt sambodhane yadvākyantasya ṭeḥ plutaḥ syāt . saktūn piba devadatta 3! hai he prayoge haihayoḥ pā° . etayoḥ prayoge dūrāddhūte yadvākyantatra haihayoreva plutaḥ . syāt . hai 3 rāma! rāma! hai 3 guroranṛto'nantyasyāpyekaikasya prācām pā° dūrāddhūte yadvākyantasya ṛdbhinnasyānantyasyāpi gurorvā plutaḥ syāt . de 3 vadatta . devada 3 tta . devadatta 3 . guroḥ kim . vakārāt parasya akārasya mā bhūt . anṛtaḥ kim . kṛṣṇa 3 . ekaikagrahaṇaṃ paryāyārtham . iha prācāmiti yogo vibhajyate tena sarvaḥ pluto vikalpyate aplutavadupasthite pā° . upasthito'nārṣa itiśabdastasmin pare pluto'plu tavadbhavati . aplutakāryaṃ yaṇādikaṅkaroti . suśloka 3 iti . suśloketi . vat kim apluta ityukte pluta eva niṣidhyeta tathā ca pragṛhyāśraye prakṛtibhāve plutasya śravaṇanna syāt . agnī 3 iti . i 2 cākravarmaṇasya pā° i 3 pluto'ci pare'plutavadvā syāt . cinuhīti cinu hi 3 iti . cinu hi 3 idaṃ cinuhaudam . ubhayatra vibhāṣeyam omabhyādāne pā° ośibdasya plutaḥ syāt ārambhe . o3m agnimīle purohitam . abhyādāne kim omityekākṣaram ye yajñakarmaṇi pā° ye 3 yajāmahe . yajñeti kim ye yajāmahe 3 praṇavaṣṭeḥ pā° yajñakarmaṇi ṭeromityādeśaḥ syāt . apāṃ retāṃsi jinvato3m . ṭeḥ kim halante antyasya mā bhūt . yājyāntaḥ pā° ye yājyāntā mantrāsteṣāmantyasyaṭeḥ plu to yajñakarmaṇi . jihvāmagne! cakṛṣe havyavāha 3 . antaḥ kim . yājyānāmṛcāṃ vākyasasudāyarūpāṇāṃ prativākyaṃ ṭerna syāt . sarvāntasya ceṣyate brūhipreṣyaśrauṣaḍvauṣaḍāvāhanāmādeḥ pā° eṣāsādeḥ pluto yajñakarmaṇi . agnaye'nubrū3hi . agnaye gomayāni pre3ṣya . astu śrau 3 ṣaṭ . somasyāgne brūhi vau 3 ṣaṭ . agnimā 3 vaha agnīt preṣaṇe parasya ca pā° agnodhaḥ preṣaṇe āderyaḥ plutasmāt varasya ca . o3 āvaha neha agnīdagnīn vihara 3 . barhistṛṇīhi 3 . vibhāṣā pṛṣṭaprativacane heḥ pā° plutaḥ . akārṇīḥ kaṭam akārsaṃ hi 3 . akārṣaṃ hi . pṛṣṭeti kim kaṭaṃ kariṣyati hi 3 . heḥ kim karomi nanu nigṛhyānuyoge ca pā° atra yadvākyantasya ṭeḥ pluto vā . adyāmāvāsyetyātya 3 . adya amāvāsyetyevaṃvādinaṃ yuktyā svamayāta pracyāvya evamanuyujyata . āmreḍitambhartsane pā° dasyo dasyo 3 ghātamiṣyāmi tvām . āmreḍitagrahaṇaṃ dviruktopalakṣaṇam . caura 3 caura . aṅgayuktantiṅākāṅkṣam pā° aṅgetyanena yuktantiṅantaṃ plavate . aṅga kūja 3 idānīṃ jñāsyasi jālma! . tiṅa kim? aṅga devadatta! mithyā vadasi 3 . ākāṅkṣaṃ kim aṅga paca naitadaparamākāṅkṣati . bhartsana ityeva . aṅgādhīṣva bhaktantava dāsyāmi . vicāryamāṇānām pā° vākyānāṃ ṭeḥ plutaḥ . hotavyaṃ dīkṣitasya gṛha 3 i . (vakṣyamāṇena etaḥ sthāne iḥ) na hotavya 3 miti . hotavyanna hotavyamiti vicāryate . pramāṇairvastutattvaparokṣaṇaṃ vicāraḥ . pūrvantu bhāṣāyām pā° vicāryamāṇānāṃ pūrvameva plavate . ahirnu 3 rajjurnu . prayogāpekṣatvaṃ pūrvatvam . iha bhāṣāgrahaṇāt pūrvayogaśchandasīti jñāyate . pratiśravaṇe ca pā° vākyasya ṭeḥ pluto'bhyupame pratijñāne śravaṇābhimukhye ca! gāṃ medehi bho hanta 3 te dadāmi 3 . nityaḥ śabdo bhavitumarhati 3 . devadatta! kimāttha 3 . anudāttaṃ praśnāntābhipūjitayoḥ pā° anudāttaḥ plutaḥ syāt . dūrāddhūtādiṣu siddhasya plutasyānudāttatvamātramanena vidhīyate . agnibhūta 3 i . paṭa 3 u . agnibhūte paṭo etayoḥ praśnānte ṭeranudāttaḥ plutaḥ . śobhanaḥ khalvasi 2 māṇavaka 3 . ciditi copamārthe prayujyamāne pā° vākyasya ṭeranudāttaḥ plutaḥ . agnicidbhāyā3t . agnicidiva bhāyāt upamārthe kim kathañcidāha . prayujyamāne kim agnirmāṇayako bhāyāt uparisvidāsīti ca pā° ṭeḥ pluto'nudāttaḥ syāt . uparisvidāsī3t . adhaḥ svidādī 3 dityatra tu vicāryamāṇānāmityudāttaḥ plutaḥ . svaritamāmreḍite'sūyāsammatikopakutsaneṣu pā° svaritaḥ plutaḥ syādāmreḍite pare'sūyādau gamye . asūyāyām abhirūpaka 3 abhirūpaka riktanta ābhirūpyam . sammatau . abhirūpaka 3 abhirūpaka śobhano'si . kopa . avinītaka 3 avinītaka idānīṃ jñāsyasi kālma! . kutsane . śāktīka 3 śāktīka riktā te śaktiḥ . kṣiyāśīḥpraiṣeṣu tiṅākāṅkṣam pā° ākāṅkṣasya tiṅantasya ṭeḥ svaritaḥ plutaḥ syāt ācārabhede āśiṣi praiṣeṣu gamyamāneṣu . svayaṃ ha rathena yāti 3 upādhyaḥ yaṃ padātiṃ gamayati . prārthanāyām . purtrāṃśca lapsīṣṭa 3 dhanañca tāta . vyāpāraṇe . kaṭaṃ kuru 3 grāmaṃ gaccha . ākāṅka kim dīrghāyurasi agnīdagnīnvihara . anantyasyāpi praśnākhyānayoḥ pā° anantyasyāntyasyāpi padasya ṭeḥ svaritaḥ pluta etayoḥ . praśne . agama3ḥ pūrvā3n grāmā3n . sarvapadānāmayam . ākhyāne agama3m pūrvā3n grāmā3n . plutāvaicaidutau pā° yatra dūrāddhūtādiṣu pluto vihitastatraiva aicaḥ plutaprasaṅge tadavayavāvidutau plavete . ai 4 tikāyana! . au 4 pagva . caturmātrāvatra aicau sampadyate . eco'pragṛhyasyādūrāddhūte pūrvasyāduttarasyedutau pā° apragṛhyasya eco'dūrāddhūte plutaviṣaye pūrvasyārdhasyākāraḥ plutaḥ syāduttarasya tvardhasya idutau staḥ . praśnāntābhipūjitavicāryamāṇapratyabhivāda yājyānteṣveva . praśnānte . agama 2 pūrvā3n grāmā3n agnibhūta3 i . abhipūjite . bhadraṃ karoṣi paṭa3 u . vicāryamāṇe . hotavyandīkṣitasya gṛha3 i . pratyabhivāde . āyuṣmānedhi agnibhūta3 i . yājyānte . stomairvidhemāgnaya3 i . parigaṇanaṃ kim viṣṇubhūte3 dhātayiṣyāmi tvām . adūrāddhūta iti na vaktavyam . padāntagrahaṇantu kartavyam . iha mā bhūt bhadraṃ karoṣi gau3 riti . apragṛhyasya kim śobhane māle3 . āmantrite chandasi plutavikāro'yaṃ vaktavyaḥ . agna3 i patnīva si° kau0

pluti strī plu--bhāve ktin . plavane utplutyagamane . plutiśca śaśādīnāmiva gatiḥ (chayalāpi) samantāt jalādergatiśca . trimātratayoccāraṇe ca .

pluṣa dāhe bhvā° para° saka° seṭ . ploṣati aploṣīt . puploṣa udit ktvā veṭ . pluṣitvā pluṣṭvā .

pluṣa dāhe divā° para° saka° seṭ . pluṣyati ḷdit apluṣat .

[Page 4546b]
pluṣa seke pūrtau ca saka° snehe aka° kryā° para° seṭ . pluṣṇāti aploṣīt puploṣa .

pluṣi pu° pluṣa--bā° ki . vakatulyatuṇḍayukte 1 khagabhede yaju° 24 . 29 vedadīpaḥ . 2 dāhake sarpabhede ṛ° 1 . 91 . 1 bhā° . 3 alpaparimāṇaputtikādehe śata° brā° 14 . 4 . 1 . 24 bhāṣye dṛśyam .

pluṣṭa tri° pluṣa--kta . dagdhe amaraḥ . droṇyastravipluṣṭamidaṃ madaṅgam bhāga0

plusa dāhe vibhāge ca divā° para° saka° seṭ . plusyati irit aplusat aplosīt puplosa .

pleṅkha pu° pra + uṅga--ghañ vede tasya laḥ . preṅkhaṇe prakṛṣṭakampane taitti° 7 . 5 . 8 . 5

pleva sevane bhvā° ātma° saka° seṭ . plevate apleviṣṭa . pipleve ṛdit ca ṅa na hrasvaḥ .

plota na° pra + ve--kta saṃpra° rasya laḥ . suśrutokte śastrakarmopakaraṇabhede ato'nyatamaṃ karma cikīrṣatā vaidyena pūrvamevopakalpayitavyāni tadyathā yantraśastrakṣārāgniśalākā śṛṅgajalaukālābūjāmbaboṣṭhapicuplotasūtrapatrapaṭṭamadhughṛtavasāpayastailatarpaṇakaṣāyālepanakalkavyajanaśītoṣṇodakākaṭāhādīni .

ploṣa pu° plu ṣa--bhāve ghañ . dāhe amaraḥ . bhāve lyuṭ . ploṣaṇa dāhe na0

psā bhakṣaṇe adā° para° saka° aniṭ . psāti apsāsīt . papsau . gatau nighaṇṭuḥ .

psā strī psā--bhāve aṅ . bhakṣaṇe trikā° .

psāta tri° psā--karmaṇi kta . bhakṣite amaraḥ .

psāna na° psā--bhāve lyuṭ . bhojane hemaca° .

psu pu° psā--vā ku . rūpe nighaṇṭhuḥ .

psura tri° psu + bā° astyarthe ra . rūpavati ṛ° 10 . 26 . 3 bhāṣye iti śrītārānāthatarkavācaspatibhaṭṭācāryasaṃkalite vācaspatye pakārādiśabdārthasaṅkalanam . pakārādiṣu śabdeṣu kecit śabdā na saṅkāṃlatā keṣāñciccārthabhedā bhramānnoktāste itaḥparaṃ pariśiṣṭe pradarśyante .


pariśiṣṭam 4225 pṛṣṭhasthapadmaśabdapariśiṣṭam
     aṣṭakāsu bhavet padma tatra dattaṃ tathā'kṣayam hemā° śrā° jātūkarṇyokte 15 aṣṭakāśrāddhe .
     4225 pṛṣṭhastha padmakaśabdapariśiṣṭam yadā viṣṭirvyatīpāto bhānuvārastathaiva ca . padmakaṃ nāma tatproktamayanācca caturguṇam hemā° śrā° śaṅkhokte śrāddha5 kālabhede na° .
     4314 pṛ° pārāvataśabdasya pariśiṣṭam sarvārthacintāmaṇyukte kṣetrahorādṛkkāṇādidaśavargamadhye yeṣu keṣu cit ṣaṭsu śubhāṃśeṣu . prasaṅgāt kṣetrādidaśavarganirūpaṇena tatra dvitrādivarge ekaikasya yoye nava viśeṣasaṃjñāḥ tatphalañca tatroktaṃ pradarśyate tata kṣetraśabde kṣetrapataya uktāḥ dṛkkāṇādyadhīśvarāḥ sarvārtha° uktā yathā rāśiṃ tridhākṛtya dṛkkāṇamāhustadīśa 1 putreśa 2 śubhādhināthāḥ 9 . yujīndusūryau bhavane ravīndū nāthau tvayugme bhavanasya cārdhe . care'ṃśakānāmadhipāttadaṃśā rāśau sthire tannavameśvarādyaḥ . dvidehabhe tatsutarāśināthādvadanti śāstrārthavido mahāntaḥ . tat kṣetrapā dvādaśabhāganāthā lagnasya vargādhipatistadīśāt . triśāṃśapā bhaumaśanījya saumyaśukrā bhavantyojagṛhe same tu . vilomataḥ pañcaśarāṣṭasaptabāṇāḥ kramādūcuranekaśāstraiḥ . saptāṃśapāstvojagṛhe tadīśādyugme gṛhe saptamarāśipāttu . daśāṃśapānāmadhipāstadīśādoje same tannavameśvarādyāḥ . aoje 15 kalānāmadhipāstadīśāścaturmukho (aṃśa) viṣṇu 45 harau dineśaḥ 50 . yugme kramādvyatyayameva rāśau ṣaṣṭhyaṃśa 30 kānāmadhipāstvayugbhe . ghorāṃśako 1 rākṣasa 2 devabhāgau 3 kubera 4 rakṣogaṇa 5 kinnarāṃśāḥ 6 . bhraṣṭaḥ 7 kulaghno 8 garalā 9 gni saṃjñau 10 māyāṃśakaḥ 11 pretapurīśabhāgaḥ 12 . apāṃ pati13 rdevagaṇeśabhāgaḥ 14 kālā 15 'hibhāgā 16 vamṛtāṃśu 17 candrau 18 . mṛdvaṃśakaḥ 19 komala 20 padmabhāgau 21 la kṣmośa 22 vāgīśa 23 digambarāṃśāḥ 24 . devādrabhāgau 25 26 . kalināśabhāgaḥ 27 kṣitoraśvāṃśaḥ 28 kamalākarāṃśaḥ 29 . krameṇa mandātmaja 30 mṛtyu 31 kāla 32 dāvāgnidhorā' 34 maya 35 kaṇṭakāṃśca 36 . sudhāmṛtāṃśuḥ 38 paripūrṇacandra 39 viṣapradagdho 40 kalināśa 41 mukhyau 42 . vaṃśakṣayotpātakakālarūpāḥ 43 . 44 . 45 saumya 46 śca mṛdvaṃśa 47 suśītalāṃśū 48 . daṃṣṭrā 49 karāle 50 ndumukha 51 pravīṇāḥ 52 kālāgni 53 daṇḍāyudha 54 nirmalāṃśāḥ 55 . śubhāśubhāṃśā 56 . 57 vatiśītalāṃśaḥ 58 sudhāpayodhibhramaṇendarekhāḥ 59 . 60 . jñeyāḥ kramādvyatyayameva yugme śubhānvitāṃśo yadi śobhanāptiḥ . krūrāḥ ṣaṣṭhyaṃśa (30) gāḥ sarve nāśayanti khacāriṇaḥ . paripūrṇavalairyuktā svoccamūlatrikoṇagāḥ . svarkṣakendrottamāṃśasthā mitrakṣetratrikoṇagāḥ . saptavargodbhavāḥ svāṃśāḥ svādhimitrāṃśakānvitāḥ . vargāstu ye daśa proktāḥ pūrvācāryairmaharṣibhiḥ . bhavanti vargasaṃyoge pārijātādisaṃjñakāḥ 10 duḥsthārinīcamūḍhasthā gnahā balavivarjitāḥ . maraṇāvisthagāścettu pārijātādināśakāḥ . ayaṃ pakṣo nādaraṇīyaḥ . mukhyapakṣatu svatryaṃśe svanavāṃśake svabhavana iti grāhyāḥ . uttamaṃ 1 tu trivargekyaṃ caturvargantu gopuram2 . vargapañcakasaṃyoge siṃhāsana 3 mihocyate . vargadvayaṃ pārijātaḥ 4 ṣaṇṇāṃ pārāvatāṃśakaḥ 5 . saptamaṃ devalokaḥ 6 syādaṣṭamaṃ ca tathā bhavet . airāvataṃ 9 tu navamaṃ phalaṃ teṣāṃ pṛthak pṛthak . daśavargasya saṃyoge vidurveśeṣikāṃśakān 10 . airāvate sārvabhaumaḥ sarvaiśvaryasamanvitaḥ . devaloke 6 mahādānakartā rājā kṣitīśvaraḥ . pārāvate 5 mātulikaḥ sarvaśāstraviśāradaḥ . siṃhāsane 3 bhayedbhūmipatiḥ sarvaiḥ stuto mahān . gopure2 dhanavānnityaṃ sarbavidyāviśāradaḥ . uttame 1 sakalā sampat pārijāte 4 dhanānvitaḥ . svāṃśe 10 yaśasvī matimān sarvasaukhyasamanvitaḥ .
     4328 pṛ° piṇḍaśabdapariśiṣṭam .
     tatra saṃhataśca ekīkṛtaḥ yathā ṣaṇmanūrnāṃ tu saṃpiṇḍya kālaṃ tatsandhimiḥ saha sū° si° vyākhyāne saṃpiṇḍya ekīkṛtya raṅganāthaḥ . saṃpiṇḍaṃ miśritaṃ pilitaṃ kṛtvetyarthaḥ . tathā ca ahargaṇānayane prathamamavdānāṃ dṛndamekatra kāryamiti bodhyam . keralaśabde 2241 pṛ° paśnamagoramānarśite vargavarṇapramāṇañca sasvaraṃ tāḍitaṃ nithaḥ . piṇḍasaṃjñā bhavet tasya yathābhāgaistu kalpanā ityukte 21 padārthe ca .


1334 pṛ° pitṛpakṣaśabdapariśiṣṭam
     gauṇāśvinakṛṣṇapakṣe 4 pretapakṣe tacchabde dṛśyam .


4336 pṛṣṭhakhyapittalaśabdapariśiṣṭam .
     suśrutokte yogirogabhede strī svīṇāṃ 5 yogirogā viṃśatividhā udāvartaśabde 1163 pṛ° suśrutoktā darśitāḥ. teṣāṃ lakṣaṇānyatrocyante saphemilamudāvartā rajaḥkṛcchreṇa muccati . bandhyāṃ naṣṭārtavāṃ vidyādviplutāṃ2nityavedanām . pariplutāyāṃ 4 bhavati grāmyadharme rujā bhṛśam . vātalā 5 karkaśatvakvā śūlanistodapīḍitā . catasṛṣvapi cādyāsu bhavantyanilavedanāḥ . sadāhaṃ prakiratyasraṃ yasyāḥ sā lohitakṣarā 6 . savātamudgiredvījaṃ bāminī 7 rajasā yutam . prasaṃsinī 8 spandate tu kṣobhitā duḥprasūśca yā . sthitaṃ sthitaṃ hanti garbhaṃ putravnī 9 raktasaṃsravāt . atyarthaṃ pittalā 10 yonirdāhapākajvarānvitā . catasṛṣvapi cādyāsu pittaliṅgocchrayo bhavet . atyānandā 11 na santoṣaṃ grāmyadharmeṇa gacchati karṇinyāṃ 12 karṇikā yonau śleṣmāsṛgbhyāntu jāyate . maithunācarāṇāt pūrvā 13 puruṣādatiricyate . bahuśaścāticaraṇādanyā 14 vījaṃ na vindati . śleṣmalā 15 picchilā yoniḥ kaṇḍūyuktātiśītalā . catasṛsvapi cādyāsu śleṣmaliṅgocchritirbhavet . anārtavastanā ṣaṇḍī 16 kharasparśā ca maithune . atikāyagṛhītāyāstaruṇyāḥ phalinī 17 bhavet . vivṛtā mahatī 18 yoniḥ sṛcīvaktrā 19 'tisaṃvṛtā . sarvaliṅgasamutthānā sarvadoṣaprakopajā 20 . catasṛṣvapi cādyāsu sarvaliṅgocchritirbhavet . 4339 pṛ° piṣṭapacanaśabdāt paratra pariśiṣṭam

piṣṭapaśu pu° piṣṭhamayaḥ paśuḥ . yajñe paśusthāne piṣṭamaye paśau tathā hi piṣṭapaśumīmāṃsāyām aniṣṭasādhanasyāpi hiṃsāyā vaidikamantradvārā saṃskāraviśeṣe janite iṣṭasādhanatvaṃ yathā viṣāderaniṣṭasādhanasyāpi vaidyakoktasaṃskārabhede kṛte iṣṭasādhanatvam . evañca vaidyakoktaviṣasaṃskārasya kiñcidaṅgavaiguṇye yathā neṣṭasādhanatvamevaṃ vaidikaprayoge mantrādīnāṃ yathoktasvarādivaiguṇye'pi na hiṃsāyā iṣṭasādhanatvam . viśeṣataḥ sāṃkhyamate hiṃsāyā iṣṭasādhanatve'pi aniṣṭāntarasādhanatvamurarīkṛtam . tathā ca vedoccāraṇādau sāmarthyahīnānāmidānīntanānāṃ sutarāṃ paśuyāgādau piṣṭapaśunaiva yāgo vidheyaḥ na tu sākṣāt paśuneti vyavasthāpitam . manunāpi kuryāt ghṛtapaśuṃ saṅge kuryāt piṣṭapaśuṃ tathā ityanena kāmanārūpāsattau piṣṭapaśoreva vidhānamuktam . etannyāyānusāreṇaiva bhā° āśva° 91 a° ālambhasamaye tasmin gṛhīteṣu paśuṣvatha . saharṣayo mahārāja! babhūvuḥ kṛpayānvitāḥ . tato dīnān paśūn dṛṣṭvā ṛṣayaste tapodhanāḥ . ūcuḥ śukraṃ samāgamya nāyaṃ yajñavidhiḥ śubhaḥ . aparijñānamenatatte mahāntaṃ dharmamicchataḥ . na hi yajñe paśugaṇā vidhidṛṣṭaḥ purandara! . dharmopadhātakastveṣa samārambhastava prabho! . nāyaṃ dharmakṛto yajño na hisā dhame ucyaye . āgamenaiva te yajñaṃ kurvantu yadi cecchasi . vidhidṛṣṭena yajñena dharmaste sumahān bhavet . yaja vījaiḥ sahasrākṣa! trivarṣaparamoṣitaiḥ . eṣa dharmo mahān śakra! mahāguṇaphalodayaḥ . 4392 pṛṣṭhasthapuṣyasnānaśabdāt paratra pariśiṣṭam .

puṣyānuga na° cakradattokte cūrṇabhede ambaṣṭhakīmocaraso samaṅgāpadmakeśarān . vāhlīkātiviṣāmustaṃ vilvaṃ lodhraṃ sagairikam . kaṭphalaṃ maricaṃ śuṇṭhīṃ mṛdvīkāṃ raktacandanam . kaṣṭvaṅgavatsakālāntadhātakīmadhukārjunam . puṣyeṇīddhṛtya tulyāni ślañjacūrṇāni kārayet . tāni kṣaudreṇa saṃyujya pāyayet taṇḍulāmbunā . asṛgdarātisāreṣu raktaṃ yaccopaveśyate . doṣāgantukṛtā ye ca bālānāṃ tāṃśca nāśayet . yonidoṣaṃ rajodoṣaṃ śvetaṃ nīlaṃ sapītakam . strīṇāṃ śyāvāruṇaṃ yacca tat prasahya nivartayet . cūrṇaṃ puṣyānugaṃ nāma hitamātreyapūjitam .


4427 pṛ° prakṛtiśabdasya pariśiṣṭam
     rājñāṃ purohitādiṣu 21 daśasu sumantrādiṣu 22 aṣṭāsu ca yathoktaṃ śukranītiśāstrapariśiṣṭe purodhāśca pratinidhiḥ pradhānaḥ sacivastathā . mantrī ca prāḍvivākaśca paṇḍitaśca sumantrakaḥ . amātyo dūta ityetā rājñaḥ prakṛtayo daśa . daśamāṃśādhikāḥ pūrvā dūtāntāḥ kramaśaḥ smṛtāḥ . aṣṭaprakṛtibhiryukto nṛpaḥ kaiścit smṛtaḥ sadā . sumantraḥ paṇḍito mantrī pradhānaḥ sacivastathā . amātyaḥ prāḍvivākaśca tathā pratinidhiḥ smṛtaḥ . etābhṛtisamāstvaṣṭau rājñaḥ prakṛtayaḥ sadā . eteṣāṃ lakṣaṇāni tatraivoktāni dṛśyāni vistarabhayānnoktāni .


4431 pṛṣṭhasthapragandhaśabdāt pūrvatra pariśiṣṭam

pragadin tri° pragadati bā° śīlārthe ini . prakarṣeṇa kathanaśīle striyāṃ ṅīp tataḥ pragadyā° caturarthyāṃ ñya . prāgādya tadadūradeśādau tri° .

pragadyādi pu° caturarthyāṃ ñyapatyayanimitte śabdagaṇe sa ca gaṇaḥ pā° ga° ukto yathā pagadin magadin magadin kavila khaṇṭhita gadita cūḍāra maḍāra mandāra kovidāra


4499 pṛṣṭhasthaprasādhanaśabdasya pariśiṣṭam
     prasādhanīkaraṇaprakāraśca yuktikalpatarāvukto yathā
     prasādhanī diṅnavanāgasaptasaṃkhyābhiruktāṅgulibhiḥ krameṇa . caturvidhānāṃ pṛthivīpatīnāṃ sampattisaubhāgyayaśaḥsamṛdvidā . kāṣṭhajā ghātujā caivā śṛṅgajā ca yathākramamu . jāṅgalānūpasāmānyadeśajānāṃ mahībhujām . chatradaṇḍavadunneyaḥ kāṣṭhajāyā viniścayaḥ . kanakaṃ rajataṃ tāmraṃ pittalaṃ sīsakaṃ tathā . lauhaṃ sarvañca sarvārdhamādityādidaśābhuvām . rājñāmevopayujyeta kālakīrtiprasādhanī . mṛgāṇāṃ mahiṣāṇāñca śṛṅgajātā prasādhanī . gajadantasamadbhūtā rājñāmevopayujyate . atrāpi ratnavinyāso jñeyaścāmaradaṇḍavat


4504 pṛṣṭhasthaprākṛtaśabdasya pariśiṣṭam
     prākṛtabhāṣā ca aṣṭādaśabhāṣāmadhye bhāṣābhedaḥ . tāścā ṣṭādaśa sā° da° uktā yathā puruṣāṇāmanīcānāṃ saṃskṛtā 1 syāt kṛtātmanām . śaurasenī 2 prayoktavyā tādṛśīnāñca yoṣitām . āsāmeva tu gāthāsu mahārāṣṭrīṃ 3 prayojayet . atroktā māgadhī 4 bhāṣā rājāntāḥpuracāriṇām . ceṭānāṃ rājaputrāṇāṃ śreṣṭhināṃ cārdramāgadhī 5 . prācyā 6 vidūṣakādīnāṃ dhūrtānāṃ syādavanti kā 7 . yodhanāgarikādīnāṃ dākṣiṇātyā 8 hi dīvyatām . śakārāṇāṃ śakādīnāṃ śākārīṃ 9 samprayojayet . bāhlīkaṣāṣā 10 divyānāṃ drāviḍī 11 draviḍādiṣu . ābhīreṣu tathā''bhīrī 12 cāṇḍālī 12 pukkasādiṣu . ābhīrī śāvarī 14 cāpi kāṣṭhapatropajīviṣu . tathaivāṅgārakārādau paiśācī 15 syāt piśācavāk . ceṭīnāmapyanīcānāmapi syāt śauramenikā 16 . bālānāṃ ṣaṇḍa kānāñca nīcagrahavicāriṇām . unmattānāmāturāṇāṃ saiva syāt saṃskṛtā kvacit . aiśvaryeṇa pramattasya dāridryopaskṛtasya ca . bhikṣubandharādīnāṃ prākṛtāṃ 17 samprayojayet . saṃskṛtaṃ samprayoktavyaṃ liṅginīṣuttamāsu ca . devīmantrisutāveśyāsvapi kaiścittathoditam . yaddeśaṃ nīca° pātrantu taddeśaṃ tasya bhāṣitam 18 . kāryataścottamādīnāṃ kāryo bhāṣāviparyayaḥ . yoṣinmahīpālaveśyā kitavāpsarasāṃ tathā . vaidagdhyāthaṃ pradātavyaṃ saṃskṛtaṃ cyantarāntarā . tattadbhāṣālakṣaṇāni bhāṣārṇave dṛśyāni .


4522 pṛṣṭhastha prātarśabdasya pariśiṣṭaṃ
     praharo'pyardhasaṃyuktaḥ prātarityabhidhīyate ni° si° gārmyokte vṛddhiśrāddhāṅge 3 sārdhapraharātmake kāle .


pha

pha phakāraḥ pañcamavargasya dvitīyavarṇaḥ sparśavarṇeṣu dvāviṃśatitamaḥ . asyoccāraṇasya sthānamoṣṭhau tasyoccāraṇe ābhyantaraḥ prayatnaḥ jihvāgrasya oṣṭhābhyāṃ saha sparśaḥ ataevāsya sparśavarṇatā . bāhyāḥ prayatnāḥ vivāraśvāsāghoṣāḥ mahāprāṇaśca . asmin pare visargasya sthāne upādhmānīyaḥ ṃ . tantre varṇābhidhāne asya vācakaśabdā uktā yathā phaḥ sukhī durgiṇī dhūmrā vāmapārśvo janārdanaḥ . jayā pādaśikhā raudrī phetkāraḥ śākhinī priyaḥ . ilā vihaṅgamaḥ kaṇṭhaḥ kubjinī priyapāvakau . pralayāgnirnīlapādo'kṣaraḥ paśupatiḥ śaśī . phutkāro yāminī jhañjhāpavano mohavardhanaḥ . niṣphaluvāgahaṅkāraḥ prayāṇo grāmaṇī phalam . tadīśadevatādhyānaṃ yathā pralayāmbudavarṇābhāṃ lalajjihvāṃ caturbhujām . bhaktābhayapradāṃ nityāṃ nānālaṅkārabhūṣitām . evaṃ dhyātvā phakārantu tanmantraṃ daśadhā japet varṇoddhāratantram . asya dhyeyasvarūpaṃ yathā phakāraṃ śṛṇu cārvaṅgi! rakta vidyullatopamam . caturvargapradaṃ varaṇaṃ pañcadevamayaṃ sadā . pañcaprāṇamayaṃ varṇaṃ sadā triguṇasaṃyutam . ātmāditattva saṃyuktaṃ trivindusahitaṃ sadā kāmadhenutantram . mātrakānyāsye'sya vāmapārśve nyāsaḥ . kāvyādāvasya prathamavinyāsaphalaṃ pakāraśabde uktaṃ dṛśyam .

pha na° phakka--ḍa . 1 rūkṣakathane 2 niṣphalavākye 3 phutkāre ca medi° 4 jhañjhāvāte 5 bardhake 6 jṛmbhāviṣkāre 7 phalabhāge ca pu° viśvaḥ .

phakāra pu° pha + svarūpe kāra . phasvarūpe varṇe .

phakka asadācāre mandagatau ca bhvā° para° aka° seṭ . phakkati aphakkot paphakka .

phakkikā strī phakka--dhātunirdeśe bhāve ṇvul--ṭāp ataittvam . 1 asadvyavahāre (phāṃki) 2 tattvanirṇayārthaṃ pūrvapakṣe ca phaṇibhāṣitabhāṣyaphakkikā iti naiṣadham .

phaguna pu° gotrapravararṣibhede pravarādhyāyaḥ .

phañjikā strī bhañjati rogān bhanja--mardane ṇvul pṛṣo° . (vāmanahāṭi) 1 vṛkṣe amaraḥ . 2 devatāḍe 2 dūrālabhāyāṃ śabdaratnā° .

phañjipatrikā strī bhanja--ṇini pṛṣo° phañji rogamardipattraṃ yasyāḥ . ākhukarṇyāṃ (undurakāni) ratnamā° .

[Page 4550a]
phañji(ñjī) strī bhanja--iva pṛṣo° vā ṅīp . bhārgyām (vāmanahāṭi) rājani° .

phaṭa puṃstrī° sphuṭa--vikāśe ac pṛṣo . 1 sarpāṇāṃ phaṇāyām amaraḥ striyāṃ ṭāp . sā ca 2 dante medi° 3 kitave pu° hemaca° .

phaṭ avya° sphuṭa--kvip pṛṣo° . 1 yoge tantrokte 2 astranāmake mantrabhede ca . 3 anukaraṇaśabde tasya nama ādivad dravyaviśeṣasya tyāgārthatā'pi . śāntikumbhakṣālane, arghyapātrakṣālane, arghyajalena pūjīpakaraṇābhyukṣaṇe, antarīkṣagavighnotsāraṇāya vikirakṣepaṇe, gandhapuṣpādhyāṃ karaśodhane, aghamarṣaṇe pāpapuruṣatāḍane, karāṅganyāse, naivedyaprokṣaṇe, homāgneḥ kravyādāṃśatyāge, homāgnyāvāhane, tadagniprokṣaṇādau ca ityādyeṣu karmasu asya prayogaḥ nānātantreṣu darśitaḥ .

phaḍiṅgā strī phaḍiti iṅgate iṅga--ac . (phaḍiṅa) khyātāyāṃ jhillikāyāṃ śabdaca° .

phaṇa anāyāsenotpattau bhvā° para° saka° seṭ phaṇati aphāṇīt--aphaṇīt paphāṇa . phaṇā° pheṇatuḥ paphaṇatuḥ .

phaṇa gatau bhvā° para° saka° seṭ . phaṇati aphāṇīt aphaṇīt mit vā ghaṭādi° . ṇici phāṇayati phaṇayati phaṇādi° .

phaṇa puṃstrī° phaṇa--ac . darvyākāre saṅkocavikāśavati sarpamastake amaraḥ .

phaṇa(ṇā)kara pu° phaṇaḥ(ṇā) kara iva yasya . sarpe śabdaratnā° .

phaṇādi na° phaṇāñca saptānām pā° kiti liṭhi seṭi khali ca pare ettvābhyāsalopanimitte dhātusaptake tacca dhātupāṭhe uktaṃ yathā phaṇa rāja bhrāja bhrāsa bhrāśa syama svana si° kau° bhvādau dṛśyaḥ .

phaṇa(ṇā)dhara puṃstrī° phaṇaṃ(ṇāṃ) dharati dhṛ--ac . sarpe śabdaratnā° . striyāṃ jātitvāt ṅīṣ . phaṇa(ṇā)bhṛdādayo'pyatra .

phaṇābhara puṃstrī° phaṇāṃ bibharti bhṛ--ac . sarpe hārā° striyāṃ jātitvāt ṅīṣ .

phaṇikāra pu° deśabhede sa ca deśaḥ vṛ° saṃ° 14 a° dakṣiṇasyāmuktaḥ .

phaṇikesara pu° phaṇināmakaḥ kesaraḥ . nāgakesare rājani° .

phaṇikhela puṃstrī° phaṇinā khelati khela--ac . (bhārui) khage trikā° striyāṃ ṅīṣ .

phaṇicakra na° phaṇyākāraṃ cakram . vivāhādau śubhāśubhasūcakanāḍīkūṭajñāpanārthe cakrabhede upayamaśabde 1254 pṛ° dṛśyama .

[Page 4550b]
phaṇijā strī phaṇīva jāyate jana--ḍa . (phaṇimanasā) vṛkṣe naighaṇṭupra° .

phaṇijihvā strī phaṇijihvā ākāre'styasya ac . 1 mahā śatāvaryām 2 mahāsamaṅgāyāñca rājani° .

phaṇijjhaka pu° phaṇinamujjhati ṇvul pṛvo° . 1 tulasībhede 2 jambīrasāmānye ca amaraḥ .

phaṇitalpaga pu° phaṇirūpe talpe gacchati tiṣṭhati gama--ḍa . śeṣaśāyini viṣṇau śabdārthakalpa° .

phaṇin pu° phaṇā astyasya ini . darvīkare sarpabhede amaraḥ . ahiśabde 581 pṛ° tadbhedāḥ dṛśyāḥ . 2 sarpiṇīnāmakauṣadhau strī rājani° . 3 śeṣāvatāre patañjalamunau pu° sa ca pāṇinīyabhāṣyakārakaḥ yogamūtrakārakaśca tayaurbheda aikyaṃ vā

phaṇipriya pu° phaṇināṃ prāṇapradatvāt priyaḥ . vāyau śabdara° sarpāṇāṃ vāyubhakṣakatvena vāyostatpriyatvam .

phaṇiphena na° phaṇināṃ phena iva . (āphiṅa) ahiphene ratna mā0

phaṇibhuj pu° phaṇinaṃ bhuṅkte bhuja--kvip . pannagāśane garuḍe

phaṇimukha na° phaṇina iva mukhamasya . steya sādhanopayogini mṛttikākṣepaṇārthe yantrabhede daśakumā° .

phaṇivallī strī phaṇisadṛśī dīrghā, phaṇilokasthā vā vallī . nāgavallyām (pānalatā) phaṇilatādayo'pyatra hemaca° .

phaṇihantrī strī phaṇinaṃ--hanti hana--tṛc ṅīp . gandhanākulyām rājani° .

phaṇihṛt strī phaṇina harati apasārayati hṛ--kvip . kṣudradurālabhāyāṃ rājani° .

phaṇīndra pu° 6 ta° . sarpeśvare anante 2 vāsukau ca .

phaṇīśvara pu° 6 ta° . 1 anante 2 vāsukau śabdaratnā° .

phaṇīśvaracakra na° nakṣatrabhede śanisthityā saptadvīpastha śubhāśubhasūcake cakrabhede cakraśabde 2820 dṛśyam .

phaṇḍa pu° phaṇa--gatau ḍa tasya nettvam . jaṭhare uṇādikoṣaḥ .

phatkārin pu° phadityavyaktaṃ karoti kṛ--ṇini . khagamātre śabda ca° .

phara na° phala + ac lasya raḥ . phalake marataḥ .

pharuvaka na° pūgapātre hārā° .

pharphara tri° sphura--ac pṛṣo° . atyantacale gaṇḍūṣajalamātreṇa śapharī pharpharāyate udbhaṭaḥ .

pharpharīka na° sphura--īkan pharpharīkādayaśca uṇā° ni° . 1 navapallave ujjvala° . 2 capeṭe pu° 3 mṛdutve na° medi° . 4 pādukāyāṃ strī saṃkṣiptasāraḥ .

pharba gatau bhvā° para° saka° seṭ . pharbati apharbīta papharba . prapharbyaṃ ca pīvarī yaju° 12 . 71 vedadī° pharbatiḥ pūraṇārthaḥ ṛ° 10 . 106 . 2 bhā° dṛśyam .

[Page 4551a]
pharbara tri° pharba--pūraṇe aran . pūrake ṛ° 10 . 106 . 2 bhā° .

phala bhedane mbā° para° saka seṭ . phalati aphālīt paphāla phelatuḥ ādit ārambhe bhāve kta vā iṭ . phultaḥ phalitaḥ . phultam phalitam anyatra phalitaḥ ityeva . ñīt vartamāne kta . phalitaḥ .

phala niṣpattau bhvā° para° aka° seṭ . phalati aphālīt . paphāla phelatuḥ . kta kalitaḥ .

phala gatau bhvā° para° saka° seṭ . phalati aphālīt . jvalā° kartari vā ṇa . phalaḥ phālaḥ . phalayati phālayati .

phala na° phala--ac . 1 vṛkṣādīnāṃ śasye 2 lābhe 3 phalake (ḍhāla) 4 karye 5 uddeśye 6 prayojane amaraḥ 7 jātīphale 8 triphalāyāṃ 9 kakkole medi° 10 bāṇāgre 11 ārtave śabdara° 12 phāle hema° 13 dāne dhara° . 14 muṣke ca . 15 kuṭajavṛkṣe pu° śabdara° . 16 dhātvarthaniṣpādye pradhānoddeśe prayojane svaritañita ātmanepadaṃ kartrabhiprāye kriyāphale pā° . yasyārthasya prasiddhyarthamārabhyante pacādayaḥ . tat pradhānaṃ phalaṃ teṣāṃ na lābhādi prayojanam hariḥ . tena pākādijanyaṃ bhojanaṃ yāgādijanyañca puṇyameva phalam . na vetanādilābharūpaṃ phalaṃ tena sūdakasya ṛtvigādervā na dhātvarthajanyaphabhāgitvam . dhātvarthajanye 17 saṃyogādau ca phalavyāpārayorghāturāśraye tu tiṅaḥ smṛtāḥ . phale pradhānaṃ vyāpārastiṅarthastu viśeṣaṇam hariḥ . dhātvarthaśabde dṛśyam . gautamokte 18 prameyabhede tallakṣaṇañca tatroktaṃ yathā
     ātmaśarīrendriyārthabuddhimanaḥpravṛttidoṣapretyabhāvaphaladuḥkhāpavargāstu prameyama gau° sū° uddiśya pravṛttidoṣajanito'rthaḥ phalam gau° sū° . sukhaduḥkhasaṃbedanaṃ phalam sukhavipākaṃ karma duḥkhavipākañca tat punardehendriyaviṣayabuddhiṣu satīṣu bhavatīti saha dehādibhiḥ phalamabhipretam tathā hi pravṛttidoṣajanito'rthaḥ phalametat sarvaṃ bhavati tadetat phalamupāttamupāttaṃ heyaṃ, tyaktaṃ tyaktamupādeyamiti nāsya hānopādānayorniṣṭhā, paryavasānaṃ vā'sti sa khalvayaṃ phalasya hānopādānastrotasodvyate loka iti vātsyā° . aniṣṭamiṣṭaṃ miśrañca trividhaṃ karmaṇaḥ phalam . mavatyatyāgināṃ pretya na tu santyāsināṃ kvacit gītā . lavaṇādisaṃyoge phalasyānnasamatvaṃ yathā taṇḍūlo'mbagnisaṃyogāchavaṇena ca piṣṭakam . phalaṃ tritayasaṃyogādannaṃ bhavati tatkṣaṇāt rāmārcanacandrikādhṛtavacanam 19 niṣpanne tri° .

[Page 4551b]
phalaka na° svārthe ka . (ḍhāla) iti khyāte carmamaye astrapratighātanivārake 1 padārthe . 2 asthikhaṇḍe jaṭādha° 3 nāgakeśare 4 kāṣṭhādipaṭṭake ca mitā° .

phalakakṣa pu° yakṣabhede bhā° sa° 10 a° .

phalakaṇṭaka pu° phale kaṇṭakaṃ yasya . kaṇṭakiphalavṛkṣe naiṣaṇṭupra0

phalakapāṇi pu° phalakaṃ pāṇau yasya . (ḍhāli) carmiṇi ama0

phalapura na° purabhede tasya nāntodāttatā .

phalakayantra na° si° śi° ukte yantrabhede yathā kartavyaṃ caturasrakaṃ suphalakaṃ khāṅkā 90 ṅgulairvistṛtaṃ vistārāddviguṇā 180 yataṃ sugaṇakenāyāmamadhye tathā . ādhāraḥ ślathaśṛṅkhalādighaṭitaḥ kāryā ca rekhā tatastvādhārādavalambasūtrasadṛśī sā lambarekhocyate . lambaṃ navatya 90 ṅgulakairvibhajya pratyaṅgulaṃ tiryagataḥ prasārya . sūtrāṇi tatrāyatasūkṣmarekhā jīvābhidhānāḥ sudhiyā vidheyāḥ . ādhārato'dhaḥ khaguṇā 30 ṅguleṣu jyālambayoge suṣiraṃ ca sūkṣmam . iṣṭapramāṇā suṣire śalākā kṣepyā'kṣasaṃjñā khalu sā prakalpyā . ṣaṣṭyaṅgulacyāsamataśca randhrāt kṛtvā suvṛttaṃ paridhau tadaṅkyam . ṣaṣṭyā ghaṭīnāṃ magaṇāṃśa 360 kaiśca pratyaṃśakaṃ cāmbupalaiśca digbhiḥ . agre sarandhrā tanupaṭṭikaikā ṣaṣṭyaṅgulā dīrghatayā tathāṅkyā mū° . atrādau dhātumayaṃ śrīparṇyādidārumayaṃ vā phalakaṃ caturasraṃ ślakṣṇaṃ samaṃ kartavyam . tacca navatyaṅgulavistāraṃ dviguṇa 180 vistāradairghyam . tatsamīpe dairghyāmadhye tasyādhāraḥ śithilaḥ śṛṅkhalādiḥ kāryaḥ . ādhāre dhṛtaṃ yantraṃ yathā lambamānaṃ syāt tathā dhṛte phalake ādhārādadhaḥsūbāmavalambarekhā kāryā . sā ca sambasaṃjñā . taṃ lambaṃ navatibhāgaṃ kṛtvā bhāge bhāge tiryagresvā dīrghā kāryā . tiryakatvaṃ tu lambabhavāmmatsyāt . sā rekhā jyāsaṃjñā jñeyā . ādhārādadhastriṃśadaṅgulāntare yā jyā tasyāḥ lambasya ca sampāte suṣiram . tatreṣṭapramāṇā śalākā kṣepyā sā'kṣasaṃjñā . tasmādrandhrāt triṃśadaṅgulena karkaṭakena vṛttarekhā kāryā . sā ṣaṣṭi 60 ghaṭikābhirbhagaṇāṃsakaiḥ khaṣaḍagnisaṃkhyaiḥ 360 pratyaṃśaṃ daśabhirdaśabhiḥ pānīyaphalaiścāṅkyā . atha tāmrādimayī vaṃśaśajā kāṣṭhamayī vā paṭṭikā ṣaṣṭyaṅgulā 60 dīrghatayā taireva phalakāṅgulaistathaivāṅkitā kāryā . sā paṭṭikārdhāṅgulavistṛtā . ekasminnagre'ṅgulavistṛtā kuṭhārākārā kāryā . tatra vistāramadhye chidraṃ kāryam . akṣapotāyāḥ paṭṭikāyā lambopari dhṛtāyā eka pārśvaṃ yathā lambarekhāṃ na jahāti tathā sarandhrā kāryetyarthaḥ si° śi° vyākhyā pramitākṣarā .

phalakarkaśā strī phalena karkaśā kaṭhorā . vanakolyām .

phalakasaktha tri° phalakamiva sakitha yasya macsamā° . phalakatulyasakthiyukte striyāṃ ṅīṣ . phalakamiva sakthi . karma° sa° ṭac samā° . phalakatulyasakthni na° .

phalakāma tri° phalaṃ kāmayate kami--aṇ up° sa° . vihitakarmaṇāṃ phalakāmanāyukte . tasya nindā mala° ta° viṣṇu dharmottare uktā yathā dharmabāṇijakā mūḍhāḥ phalakāmā narādhamāḥ . arcayanti jagannāthaṃ te kāmaṃ nāpnuvantyuta . kāmātmatā na praśastā manunā karmaṇyevādhikāraste mā phaleṣu kadācana gītayā ca .

phalakin pu° phalakaṃ tadākāro'styasya ini . (phalui) 1 matsyabhede 2 phalakānvite tri° medi° . phalā jhañjiriṣṭavṛkṣa eva svārthe ka . phalakā tataḥ caturarthyāṃ prekṣā° ini . 3 tadvṛkṣasamīpādau tri° striyāṃ ṅīp .

phalakīvana na° vanarūpatīrthabhede bhā° va° 83 a° .

phalakṛṣṇa pu° phalena kṛṣṇaḥ . 1 pānīyāmalake śabdaca° . phalaṃ kṛṣṇamasya . 2 kṛṣṇaphalayukte tri° .

phalakeśara pu° phale keśarā ivāsya . nārikelavṛkṣe jaṭādha° .

phalakoṣa pu° phalasya suṣkasya koṣa iva . suṣkāvarakacarmayute aṇḍakoṣe tadvṛddhihetusāha suśrutaḥ vātapittaśleṣmaśoṇitamedomūtrāntrānimittāḥ sapta vṛddhayaḥ . tāsāṃ mūtrāntranimitte vṛddhī vātasamutthe kevalamutpattiheturanyatamaḥ adhaḥ prakupito'nyatamo hi doṣaḥ phalakīṣavāhinīrabhiprapadya dhamanīḥ phalakīṣayorvṛddhiṃ janayati tāṃ vṛddhimityācakṣate .

phalakoṣaka pu° phalaṃ muṣka eva koṣo'tra kap . muṣke aṇḍakoṣe trikā° .

phalagrahi pu° graha--in 6 ta° . ucitakālaphaladhare vṛkṣe bharataḥ

phalagrāhin pu° phalaṃ gṛhṇāti graha--ṇini . 1 vṛkṣe dharaṇiḥ vṛkṣāṇāṃ 2 phalagrāhake tri° striyāṃ ṅīp .

phalaghṛta na° phalajanakaṃ ghṛtam śā° ta° . śukrādivṛddhikārake cakradattokte dhṛtabhede mañciṣṭhā madhukaṃ kuṣṭhaṃ triphalā śarkarā balā . medā payasyā kākolī mūlañcaivāśvagandhajam . ajamodā haridre dve hiṅgakaṃ kaṭurohiṇī . utpalaṃ kumudaṃ drākṣākākolyau candanadvayam . eteṣāṃ kārṣikairbhāgairghṛtaprasthaṃ vipācayede . śatāvarīrasakṣīraṃ ghṛtāddeyaṃ caturguṇam . sarpiretannaraḥ pītvā nityaṃ strīṣu vṛṣāyate . putrān janayate nārī medhāḍhyān priyadarśamān . yā caivāsthiragarbhā syāt yā vā janayate mṛtam . alpāyuṣaṃ vā janayet yā ca kanyāṃ prasūyate . yonidoṣe rajodoṣe parisrāve ca śasyate . prajāvardhanasāyuṣyaṃ sarvagrahanivāraṇam . nāmnā phalaghṛtaṃ hyetat aśvibhyāṃ parikīrtitam . anuktalakṣaṇe mūlaṃ kṣipantyatra cikitsakāḥ . jīvadvatsaikavarṇāyā ghṛtamatra praśasyate . āraṇyagomayenāpi vahnijvālā pradīyate .

phalacamasa pu° 1 dadhimiśritavaṭatvakcūrṇe tadadhikṛtyapravṛtte 2 nyāyabhede ca phalacamasamasmaibhakṣyaṃ dadātīti śrutyā ṛtvigbhakṣyatvena phalacamasavidhānāt ṛtvinbhakṣyasya ca yajñaśeṣadravyatvena tatsiddheḥ yajñe'pi phalacamasalābhaḥ . phalacamasaśca dadhimiśritavaṭatvakcūrṇamiti mala° ta° raghu° .

phalacoraka pu° phalaṃ cora iva yasya kap . coranāmagandhadravye rājani° .

phalatraya na° 6 ta° . 1 vayasthāmalakīharītakīrūpeṣu 2 drākṣāparūṣakāśmīrarūpeṣu ca triṣu phaleṣu .

phalatrika na° 6 ta° . triphalāyām śuṇṭīpippalīmaricarūpāyām amaraḥ .

phalada pu° phalaṃ dadāti dā--ka . 1 vṛkṣamātre 2 phaladātari tri° .

phalapañcāmla na° amlapañcaphale tacchabde 333 pṛ° dṛśyam .

phalapāka pu° phaleṣu pāko yasya . 1 karamardake bharataḥ 2 pānīyamalake śabdatta° . 6 ta° . 3 phalasya pāke ca .

phalapākānta strī phalapākenānto nāśo'syāḥ . kadalīdhānyādyoṣadhau amaraḥ .

phalapākin pu° phalapāko'styaspa ini . gardabhāṇḍe vṛkṣe ratnamā° .

phalapuccha pu° phalaṃ puccha ivāsya . varaṇḍālau trikā° .

phalapuṣpā strī phalāni puṣpāṇīva yasyāḥ . piṇḍakharjūryām rājani° .

phalapūra(ka) pu° phalena pūraḥ pūrṇaḥ . vījapūre svārthe ka . tatraivārthe amaraḥ .

phalapriyā strī phalena prīṇāti prī--ka . priyaṅgau rājani° .

phalabandhya pu° phale bandhyaḥ . abakeśini phalaśūnyavṛkṣe hemaca° .

phalabhūmi strī phalabhogārthaṃ karmaphalabhogārthaṃ bhūmiḥ . karma bhūmivyatirikte bhūdeśe bhāravānyairāvatāni videhāñca kurūn vinā . varṣāṇi karmabhūmyaḥ syuśeṣāṇi phalabhūmayaḥ hemaca° .

phalabhoga pu° 6 ta° . phalānāṃ karmaphalānāṃ mukhaduḥkhādīnāṃ bhoge anubhave

phalamukhyā strī phalena mukhyā śreṣṭhā . ajamodāyāma rājani0

phalamuharikā strī mudaṃ girati gṛ--in phalaṃ pudgari yasyāḥ kap . piṇḍakharjūryām (piṇḍīkhejura) śabdamā0

phalayoga pu° 6 ta° . phalasambandhe nāṭakāṅgakāryasya avasthā sāvasthā phalayogaḥ syād yaḥ samagraphalāgamaḥ sā° da° lakṣite 2 avasthābhede ca .

phalalakṣaṇā strī phalahetukā lakṣaṇā . prayojanahetukāyāṃ lakṣaṇāyām vyaṅgyasya gūḍhāgūḍhatvādvidhā syuḥ phalalakṣaṇāḥ sā° da° .

phalavat tri° phala + astarthe matup ṣasya vaḥ . 1 phalayute puruṣe 2 tatsādhane yāgādau ca phalavatsannidhāvaphalaṃ tadraṅgamiti nyāyaḥ . 3 phalayute vṛkṣe pu° amaraḥ .

phalavartula pu° phalaṃ vartulaṃ yasya . 1 kāliṅgevṛkṣe . 2 tatphale na° rājani° .

phalavṛkṣaka pu° phalapradhāno vṛkṣaḥ saṃjñāyāṃ kan . panasavṛkṣe rājani° .

phalaśāka na° patraṃ puṣpaṃ phalaṃ nālaṃ kandaṃ saṃsvedajaṃ tathā . śākaṃ ṣaḍvidhamuddiṣṭaṃ guru vidyādyathottaram bhāvapra° ukte ṣaḍvidhaśākamadhye phalarūpaśāke tacca kuṣmāṇḍādi tatroktam

phalaśāḍava pu° dāḍimavṛkṣe rājani° .

phalaśālin tri° phalena śālate ślāghate śāla--ṇini . phalayukte striyāṃ ṅīp .

phalaśaiśira pu° śiśiraṃ prāptamasya aṇ phalaṃ śaiśiraṃ yasya . vadaravṛkṣe rājani° .

phalaśruti strī śru--karaṇādau ktin 6 ta° . 1 vaidikakarmaṇāṃ phalapratipādanārthaśabde 2 phalaśravaṇe ca phalaśrutiriyaṃ nṝṇāṃ na śreyo rocanaṃ param . śreyo vivakṣayā proktaṃ yathā bhaiṣajyarocanam . apica vedoktameva kurvāṇī niḥṣaṅgo'rpitamīśvare . naiṣkarmyāṃ labhate siddhiṃ rocanārthā phalaśrutiḥ bhāga° 11 ska° mala° ta° dhṛtavacanam .

phalaśreṣṭha pu° phalena śreṣṭhaḥ praśasyataraḥ . āmravṛkṣe śabdaca° .

phalaśa pu° phala + tṛṇā° śa . 1 phalayukte 2 panase bharataḥ phalasa iti pāṭhāntaraṃ tatrārthe .

phalasthāpana na° phalayorauḍambaraphalayoḥ sthāpanamatra . sīmantonnayanasaṃskāre phalasthāpanāt mātāpitṛjaṃ pāpumānamapohati hārītaḥ phalasthāpanāt phalasthāpanāṅgakasīmantonnayanāt saṃ° ta° raghu° . tatra paścāt patiravasthāya yugamantamauḍumbaraṃ śalāṭu granthamāvadhnāti gobhilena auḍumbaraphalayugasthāpanasya vidhānāt tathātvam .

phalasneha pu° phale sneho yasya . aṅkoṭavṛkṣe rājani° .

phalahārin tri° phalaṃ harati hva--ṇini . phalahārake .

phalahārī trī° phalaṃ hāro haraṇaṃ yasyai gaurā° ṅīṣ . kālībhede tatpūjādinañca jyeṣṭhe māsi amāyāṃ vai madhyarātre maheśvari! . pūjayet kālikāṃ devīṃ nānādravyopahārakaiḥ . tatraivāsitapakṣe tu pañcadaśyāṃ niśārdhake . pūjayecca phalairlakṣaiḥ śaktito vāpi kālikām māyātantra 17 paṭale .

phalāḍhyā strī phalenāḍhyā sampannā 3 ta° . 1 kāṣṭhakadalyām . rājani° . 2 phalayukte tri0

phalādana puṃstrī° phalamadanamasya . 1 śukakhage hemaca° striyāṃ jātitvāt ṅīṣ . phalāśana tatrārthe trikā° . 2 phalabhakṣake tri° striyāṃ ṭāp .

phalādhyakṣa pu° phalamadhyakṣamiva yasya . 1 rājādane amaraḥ . 2 phaladānā--dhyakṣe īśvare ca . phalasākṣītyādayo'pīśvare .

phalānta pu° phalenānto'sya . 1 vaṃśe śabdamā° . 6 ta° . 2 phalasyānte ca .

phalāphalikā strī phalasahitamaphalaṃ śā° ta° tadastyasya ṭhan ṭāp kāpi ata ittvam . phalasahitāphalayutāyāṃ striyāṃ .

phalābandhya pu° phalenābandhyaḥ . phalayogye vṛkṣe hemaca° .

phalāmla na° phalamamlaṃ yasya . 1 vṛkṣāmle 2 amlavetase pu° rājani° .

phalāmlapañcaka na° amlapañcake tacchabde dṛśyam .

phali pu° phala--in . (phalui) matsyabhede rāyamu° .

phalikā strī phala + astyarthe ṭhan ṭāp . niṣpāvyām rājani0

phaliga pu° phalinaṃ gacchati gama--ḍa . meghe nighaṇṭupra° .

phalita tri° phala--niṣpattau kta phalaṃ jātamasya tāra° itac vā . 1 niṣpanne 2 jātaphale vṛkṣe pu° dharaṇiḥ . 3 śaileye na° rājani° .

phalin tri° phala + astyarthe ini . 1 phalayute striyāṃ ṅīp 2 vṛkṣe pu° amaraḥ 3 priyaṅgau strī ṅīp amaraḥ .

phalina pu° phala + astyarthe inac . 1 phalayukte 2 tādṛśe vṛkṣe pu° amaraḥ .

phalī strī phalamastyasyāḥ ac gau° ṅīṣ . priyaṅguvṛkṣe amaraḥ

phalīkāra pu° phala + cvi--kṛ karmaṇi ghañ . phalecchāyaṃ bhāga° 4 . 9 . 36 śrīdharaḥ . bhāve ghañ . 2 vituṣīkaraṇe aphalasya 3 phalasampādane

phalīya tri° phala + utkarā° caturarthyāṃ cha . 1 phalayukte 2 phalasannikṛṣṭādau ca .

phalegrahi pu° phale phalaṃ (karmaṇa ādhāratvavivakṣā) gṛhṇāti dhārayati svīkaroti vā ini aluk sa° . 1 yogyakāle phalacārake vṛkṣe yathākālaṃ phalasvīkāriṇi ca . phalegrahīn haṃsi vanaspatīnām bhaṭṭiḥ . luki tu phalagrāhi tacchabde dṛśyam . pṛṣo° phalegrāhirapyatra śabdaratnā° .

[Page 4554a]
phalendra pu° phalena indra aiśvaryānvitaḥ . rājajambuvṛkṣe . phalendrā kathitānandrā rājajambūrmahāphalā bhāvapra° .

phalepuṣpā strī phale phalamukhe puṣpamasyāḥ . droṇapuṣpīvṛkṣe bhāvapra0

phaleruhā strī phale tannimittaṃ rohati ruha--ka . pāṭalivṛkṣe amaraḥ .

phalottamā strī phalena uttamā . 1 drākṣābhede rājani° . 3 triphalāyāṃ naighaṇṭupra° .

phalotpatti pu° phanāya utpattirasya . 1 āmravṛkṣe śabdaca° . 6 ta° . 2 phalasyotpattau strīṃ .

phalecchuka pu° 1 yakṣabhede bhā° sa° 10 a° . 2 phalakāme tri° .

phalodaya pu° 6 ta° . 1 phalotpattau 2 lābhe 3 svarge 4 harṣe ca śabdara0

phalka pu° phala--ka nettvam . viśodhitāṅge ujjvalada° .

phalgu tri° phala--u guk ca . 1 ramye medi° 2 asāre amaraḥ . 3 nirarthake trikā° 4 mithyāvākye śabdara° 5 gayātīrthasthanadyāṃ strī . medi° (phāgu) iti khyāte dhūlirūpe 6 padārthe 7 valantasamaye, jaṭā° . 8 kākoḍumbarikāyām amaraḥ . phalgutīrthamāhātmyaṃ yathā phalagutīrthaṃ brajet tasmāt sarvatīrthāttamottamam . muktirbhavati pitṛṇāṃ kartṛṇāṃ śrāddhataḥ sadā . brahmaṇā prārthito viṣṇuḥ phalguko hyabhavat purā . dakṣiṇāgnihutaṃ nyū naṃ tadrajaḥ phalgutīrthakam . tīrthāni yāni sarvāṇi bhuvaneṣvakhileṣvapi . tāni snātuṃ samāyānti phalgutīrthaṃ suraiḥ saha . gaṅgāpādodakaṃ viṣṇoḥ phalgurhyādigadādharaḥ . svayaṃ hi dravarūpeṇa tasmādgaṅgadhikaṃ viduḥ . aśvamedhamahamrāṇāṃ sahasraṃ yaḥ samācaret . nāsau tatphalamāpnoti phalgutīrthe yadāpnuyāt vāyupu° gayāmā° .

phalgudā strī phalgunadyāṃ tatra deśe gayā nāma puṇyadeśo'sti pāvanaḥ . nadī ca phalgudā nāma pitṝṇāṃ svargadāyinī vṛhaddharma pu° .

phalguna pu° phalagucūrṇabhedo nīyate'smin nī--ḍa . 1 phālgune māsi 2 arjune ca bharataḥ .

phalgunī strī phala--unan guk ca gaurā° ṅīṣ . 1 kākoḍumburikāyām rājani° . aśvinyavadhike ekādaśe dvādaśe ca 2 nakṣatre ca ba° va° bharataḥ .

phalgulukā bāyukāṇasthe deśabhede vṛ° saṃ° 14 a° .

phalguvāṭikā strī phalgūnāṃ vāṭīva ivārthe kan . kākoḍambarikāyām rājani° .

phalguvṛntāka pu° phalgunā ramyeṇa vṛntena ākāyati ā + kai--ka . śyonākabhede . rājani° .

phalgūtsava pu° phalgunimittaka utsavaḥ . phālguṇacaurṇamāsyādiṣu kartavye (āvīra) phalgudravyakaraṇe utsave govindānugṛhītantu yātraṅgaṃ tatprakīrtitam . phalgūtsavaṃ prakurvīta pañcāhāni tryahāṇi vā dolayātrāpaddhatiḥ .

phalya na° phalāya hitaṃ yat . puṣpe śabdaca° .

phallakin pu° phalaka + pṛṣo° tadākāro'styasya ini . (phalui) matsyabhede śabdārthakalpa° .

phallaphala pu° śūrpavāte jaṭādharaḥ .

phā pu° phala--bā° ḍā . 1 niṣphalabhāṣaṇe śabdara° . 2 santāpe 3 vṛddhau 4 vardhake ca viśvaḥ .

phāṭakī strī sphuṭa ṇvul pṛṣo° gaurā° ṅīṣ . (phaṭkirī) upadhātubhede rājani° .

phāṇi strī sphāya--ni pṛṣo° . 1 guḍavikāre, 2 karambhe (dadhimiṃśritasaktau) ca uṇādikoṣaḥ .

phāṇita na° phaṇa--ṇic--kta . guḍavikārabhede (pheṇī) amaraḥ ikṣo ramasastu ya pakvaḥ kiñcidgāḍho bahudravaḥ . sa evekṣuvikāreṣu khyātaḥ phāṇitasaṃjñayā bhāvapra° . phāṇitaṃ gurvabhiśandi vṛṃhaṇaṃ kaphaśukakṛn . vātapittaśramaharaṃ mūtravastiviśodhanam tadguṇāstatrīktāḥ .

phāṇṭa na° phaṇa--kta ni° . 1 anāyāsena kṛte amaraḥ . kṣiptvoṣṇatoye mṛditaḥ phāṇṭa ityabhidhīyate ityukte 2 kvāthabhede pu° . kṣuṇṇadravyaphale mamyak jalamuṣṇaṃ viniḥkṣipet . pātrecatuḥpalamitaṃ tatastu srāvayejjalam . so'yaṃ cūrṇadravaḥ phāṇṭaḥ bhiṣagbhirabhidhīyate vaidyaka° .

phāla na° phalāya śasyāya hitam aṇ, phalyate vidāryate bhūmiranena vā ghañ . 1 svanāmakhyāte lāṅgalamukhasthe lauhabhede amaraḥ . phālamastyasya ac . 2 baladeve 3 mahādeve ca pa° . phalasya vikāraḥ aṇ . 4 kārpāsavastre medi° . 5 taptaphālakaraṇaparīkṣābhede na° . phaleṣu mavaḥ aṇ . 6 jambīravīje pu° kulacandra . phāladivyaprakāraśca vivyata° ukto yathā vṛhaspatiḥ āyasaṃ dvādaśapalathaṭitaṃ phālamucyate . aṣṭāṅgulaṃ bhaveddīrghaṃ caturaṅgulavistaram . agnivarṇaṃ tataścauro jihvayā lehayet sakṛt . na dagdhaścecchuddhimiyādanyathā sa tu hīyate cauro'tra gocauraḥ gocaurasya pradātavya taptaphālāvalehanam iti smṛteriti maithilāḥ . atrāpi tvamagne ityādimantrānantaram . āyasaṃ lelihānasya jihvayāpi samādiśet iti pitāmahokteḥ prāḍvivākaśodhyābhyāmagnyabhimantraṇaṃ kāryam . atra prayogaḥ laukikacatvāriṃśattolakamitaṃ lauhaghaṭitamaṣṭayavamadhyātmakāṅgulāghadīrgham tathāvidhacaturaṅgulaprastāraṃ phālamagnau tāpayet . tatra prāḍvibākodharmāvāhanādihavanāntaṃ karma kṛtvā dakṣiṇāṃ dattvā samantrakaṃ pratijñāpatraṃ śodhyaśirasi nidhāya om tvamagne vedāścatvārastvañca yajñeṣu hvayase . tvaṃ mukhaṃ sarvadevānāṃ tvaṃ mukhaṃ brahmavādinām . jaṭharakhyo hi mūtānāṃ tato vetsi śumāśubham . pāpaṃ punāsi vai yasmāt tasmāt pāvaka ucyase . pāpeṣu darśayāntānamarciṣmān bhava pāyaka! . atha vā śudvabhāveṣu śīto bhava hutāśana! . tvameva sarvabhūtānāmantaśarasi sākṣivat . tvameva deva! jānīṣe na viduryāni mānavāḥ . vyavahārātiśastī'yaṃ mānuṣaḥ śuddhimicchati . tadenaṃ saṃśayādasmāddharmatastrātumarhasi . ityetaiḥ phālasyamagnimabhimantrayet . śodhyastu tvamagne sarvabhūtāntānāmantaścarasi pāvaka! . sākṣivat puṇyapāpebhyo brūhi satyaṃ kave! mama ityanenābhimantryāgnivaṇaṃ phālaṃ jihvayā sakṛt lihyāt . nadandhaścet śuddhaḥ .

phālguna pu° phalgunīyuktā paurṇamāsī aṇ sā yatra māse jeve varṣe ardhamāse vā aṇ . caitrāvadhike dvādaśe 1 svanāmakhyāte māsabhede 2 tādṛśe pakṣe 3 jaive barṣabhede ca kārtikaśabde 1949 pṛ° dṛśyam . antyopāntyau tribhau jñeyau phālguśca tribhomata ityukteḥ paurṇamāsyāṃ phālgunīrūpanakṣatratrayayogāt tathātvam . sa ca māsaḥ trividhaḥ mukhyagauṇacāndrasaurabhedāt tatra kumbhastharamyaraṣya śuklapratipadādidarśānto mukhacāndraḥ . tathābhūtakṛṣṇapratipadādiṣaurṇamāṇḍanto gauṇaḥ, kumbhastharavikaḥ sauraḥ, iti . ayañca śabdaḥ dantyanānte medinikoṣe paṭhitaḥ . phālgune gagane phene ṇatvamicchanti varvarāḥ kārikāyām aṇatvamitikalpanaṃ mediniviroghān prāmādikameva . 4 tatpaurṇamāsyāṃ strī ṅīp . 5 arjunākhye pāṇḍave tannāmakatve kāraṇam bhā° vi° 44 a° uktaṃ yathā uttarābhyā kalgunībhyāṃ nakṣatrābhyāmahaṃ divā . jāto himavataḥ pṛṣṭhe tena māṃ phālgunaṃ viduḥ . 6 arjunavṛkṣe pu° medi° .

phālgunānuja pu° phālgunādanujāyate anu + jana--ḍa . 1 caitre māṇi 2 vasantakāle hārā° . 3 nakulasahadevayoḥ dvi° va° .

phālgunika pu° phālgunīnakṣatrayuktā paurṇamāsī asmin māse ṭhak . caitrāvadhike dvādaśe māse .

phi pu° phala--vā° ḍi . 1 niṣphālavākye 2 pāpe ca ekāna° ko° 3 kope śabdara0

phiṅgaka pu° kaliṅga + pṛṣo° . (piṅā) paṇimede śabdamā° .

phiraṅka pu° svanāmakhyāte mlecchadeśe 1 rogaviśeṣe 2 māvapra° tatra phiraṅgasya niruktimāha . phiraṅgasaṃjñake deśe bāhulyenaiṣa yadbhavet . tasmāt phiraṅga ityukto vyādhirvyādhiviśāradaiḥ . tasya viprakṛṣṭaṃ niṭānamāha gandharogaḥ phiraṅgo'yaṃ jāyate dehināṃ dhruvam . phiraṅgiṇo'tisaṃsargāt phiraṅgiṇyāḥ prasaṅgataḥ . vyādhirāgantujo hyeṣa doṣāṇāmanusaṃkramaḥ . bhavettā lakṣayetteṣāṃ lakṣaṇairbhiṣajāṃ varaḥ . phiraṅgiṇyāḥ prasaṅgata iti viśeṣārtham . rūpamāha phiraṅgastrivivo jñeyo bāhyābhyāntaratastathā . vahirantarbhavaścāpi teṣāṃ liṅgāni ca dhrvam . tatra bāhyaḥ phiraṅgaḥ syādbisphoṭasadṛśo'lparuk . sphuṭito vraṇavadvedyaḥ sukhamādhyo'pi sa smṛtaḥ . sandheścābhyantaraḥ sa syādubhathorlakṣaṇairyutaḥ . kaṣṭado'ticirasthāyī kaṣṭasādhyatamaśca saḥ . upadravānāha kārśyaṃ balakṣayo nāsābhaṅgo vahneśca mandatā . asthiśoṣo'sthivakratvaṃ phiraṅgopadravā amī . sādhyatvādikamāha vahirbhavo bhavet sādhyo nūtamo nirupadravaḥ . ābhyantarastu kaṣṭena sādhyaḥ syādayamāmaṣaḥ . bahirantarbhavo jīrṇaḥ kṣīṇasyopadravairyutaḥ . bodhyo vyāṇirasādhyo'yamityūcurmunayaḥ purā . tato'styarthe ini . phiraṅgin taddeśasthajane tadrogayute ca tri° striyāṃ ṅīp .

phu pu° phala--ḍu . mantroccāraṇapūrvake 1 phutkāre 2 tucchavākye ca viśvaḥ .

phuka pu° ṇage śabdaca° .

phuṭa tri° sphuṭa--ka pṛṣo° . 1 vidīrṇe 2 prasphuṭite ca . 3 sarpaphaṇāyāṃ pu° hemaca° .

phu(phū)t avya° kala--ḍuti pṛṣo'vā dīrghaḥ . kanukaraṇaśabde .

phutkara pu° phudityaṣyaktaṃ śabdaṃ karoti kṛ--ṭa . vahnau śabdaca0

phutkāra pu° kṛ--bhāve ghañ phudityavyaśabdasya kāraḥ . phudivyavyaktaśabdakaraṇe . phutkārayukte vahnau āhutiniṣedho yathā alpe kakṣe sasphuliṅge vāmāvarte bhayāmake . ṣārdrakāṣṭhaiḥ samutpanne phutkāravati pāvake . kṛṣṇārciṣi sudurgandhe tathā lihati medinīm . āhutiṃ juhuyādyastu tasya nāśo bhaved dhruvam ti° ta° .

phupphuma pu° suśrutokte hṛdayasya vāmapārśvasthite (phulakā) iti khyāte koṣṭhabhede sthānānyāmāgnipakānāṃ mūtrasya ruciraṣya ca . hṛdaṇḍukaḥ phupphusaśca koṣṭha ityamighīyate vyācākhpā cedam āsasya sthānamāmāśayaḥ nābherurdhvam . agneḥ sthānaṃ pacyamānāśayaḥ nābhimadhyam . pakasya sthānaṃ pakāśayaḥ nābheradhaḥ . mūtrasya sthānaṃ vastiḥ) ruṣirasya sthānaṃ yakṛtplīdānau . tad dvadayam . ikṣurasapākamalavad yaḥ śoṇitamalastajjaḥ uṇḍukaḥ sa cāntradeśe vyavasthitaḥ purīṣādhānam . phupphusaḥ hṛdayasya vābhapārśve sthitaḥ . (phulakā) iti khyātaḥ iti vijayarakṣitaḥ .

phulta(lla) tri° phala--ārambhe bhāve kta vā tayorneṭ ata ittvam . 1 phalanārambayute 2 phalane ca . pakṣe phalita iti . anyatra phalita ityeva . bhāve ktin phultiṃ phalane strī .

phulla vikāśe bhvā° para° aka° seṭ . phillati aphullīt puphulla .

phulla tri° phulla--vikāśe ac . vikaśite puṣpe amaraḥ .

phullakāla pu° phullaṃ phalati phala--aṇ . śūrpavāte trikā° .

phullaṭāman na° 6 ta° . 1 phullānāṃ dāmani mogau nau tau gau śarahayaturagaiḥ phulladāma prasiddham vṛ° ra° ukte ūnaviṃśatyakṣarapādake chandobhede .

phullalocana tri° phullaṃ bikasitaṃ locanamasya . 1 vikasitanetre striyāṃ svāṅgatve'pi bahvackatvāt ṭāp . 2 mṛgabhede puṃstrī° śabdaca° striyāṃ jātitvāt ṅīṣ .

phullarīka pu° phala--pharpharīkādi° ni° 1 deśabhede 2 sarpe ca saṃkṣiptasā° .

pheṇa(na) pu° sphāya--na pṛṣo° matāntare ṇatvam . dugdhajalāderuparyuparisthe budbudākāre padārthe (phenā) asya ṇāntatvamapi haṃsaśreṇyo nadītīre ninadaiḥ saṃpratīyire . yathā sārasvatā mantrā antare pheṇasaṅgatā ityuktau pakṣe antarepheṇa antaḥstharakāreṇa saṃyutā ityarthaḥ . 2 hime ca 3 guḍavikārabhede strī ṅīp . vaṭo veśavārāt lavaṅgena pheṇī śamaṃ parpaṭaḥ śigruvījena yāti jīrṇamañjarī . bānīraṃ gaganaṃ phenamūnañca dantyanānvitam . āhuḥ phālgunamicchanti kecinmūrdhvamuṇānvitam bharatadhṛtavākyam .

pheṇa(na)ka svārthe ka saṃjñāyāṃ kan vā . 1 phenaśabdārthe 2 piṣṭakabhede trikā° .

phe(ṇa)nakā strī phe(ṇa)na iva kāyati kai--ka . jalapakvataṇḍulacūrṇe (kāi) śabdaca° .

pheṇa(na)dugdhā strī pheṇaḥ(naḥ) iva dugdhaṃ niryāso'sya . (dudhapheṇā) kṣupabhede rājani° .

pheṇa(na)vāhin pu° (pheṇa(na)miva vahati śvetatāma . vaha--ṇini . vastre śabdamālā .

pheṇā(nā) strī pheṇa(na) astyarthe ac . sātalākṣupe rājani° .

pheṇā(nā)gra na° 6 ta° . budbude . hārā° .

phe(ṇi)nikā strī (ṇājā) iti khyāte pakvānnabhede kṛtānnadhabde 2183 . 34 pṛ° dṛśyam .

pheṇi(ni)la tri° phe0--(ṇa) + atyarthe ilac . phena(ṇa)viśiṣṭe . 2 kīdikale 3 madanavṛkṣaphale ca na° medi° . 4 vadaravṛkṣe rājani° 5 ariṣṭavṛkṣe ca pu° amaraḥ .

phetkāriṇī strī tantrabhede .

phetkārīya pu° tantrabhede .

phera puṃstrī° phe ityavyaktaṃ rauti ru--vā° ḍa . śṛgāle śabdara° striyāṃ jvātitvāt ṅīṣ .

pheraṇḍa puṃstrī° phe ityavyaktaṃ raṇḍati raṇḍa--ac . śṛgāle hemaca° striyāṃ jātitvāt ṅīṣ .

pherava puṃstrī phe ityavyakto ravo'pya . 1 śṛgāle amaraḥ . 2 rākṣame medi° . striyāṃ ṅīṣ 3 dhūrte tri° śabdara° .

pheru pu° phe ityavyaktaṃ rauti ru--ḍu . 1 śṛgāle amaraḥ .

phela gatau bhvā° para° saka° seṭ . phelati aphelat piphela . ṛdit caṅi na hrasvaḥ . apiphelat ta .

phela(lā) na° strī° phela--ac vā ṭāp . 1 bhuktasamuñjhite ucchiṣṭe śabdaratnā° ba° . amare strī .

pheli strī phela--in . ucchiṣṭe bhuktāvaśiṣṭe vyadādha° svārthe ka phelikā tatrārthe iti śrītārānāthatarkavācasātibhaṭṭācāryasaṅkalite vācaspatye phakārādiśabdasaṅkalanam .
     phāṇṭaśabdapariśiṣṭam--tadvai navanītaṃ bhavati ghṛtaṃ devānāṃ phāṇṭaṃ manuṣyāṇām śata0brā° navanītabhāvāt prāgavasthāpannaṃ dravya phāṇṭamityucyate bhāṣyam .


ba

ba bakāraḥ pavargasya tṛtīyavarṇaḥ kādiṣu trayoviṃśatitamo vyañjanavarṇaḥ jihvāgreṇa oṣṭhayoḥ sparśena uccāryatvāt sparśavarṇaḥ . asyoccāraṇasya sthānamoṣṭhau . uccāraṇe oṣṭhajihvāgreṇa sparśaḥ ābhyantaraprayatnaḥ . vāhyaprayatnāḥ saṃvāranādaghoṣāḥ alpaprāṇaśca . asya vācakaśabdāḥ tantre varṇābhidhānoktā yathā bo vanī bhūdharo mārgo ghargharī locanapriyaḥ . pracetāḥ kalasaḥ pakṣī sthalagaṇḍaḥ kapardinī . pṛṣṭhavaṃśo'bhayā mattaḥ śikhivāho yugandharaḥ . mukhavindurbalī ghaṇṭā yoddhā trilocanapriyaḥ . kledinī tāpinī bhūmiḥ sugandhistribalipriyaḥ . surabhirmukhaviṣṇuśca saṃhāro basudhādhipaḥ . ṣaṣṭhī puraṃ capeṭā ca modakā gaganaṃ patiḥ . pūrvāṣādā madhyaliṅgaḥ śagiḥ kḷpta tṛtīyakau . tasyādhiṣṭhātṛdevatādhyānaṃ yathā nīlavarṇāṃ trinayanāṃ nīlāmbaradharāṃ parāma . nāgahārojjvalāṃ devīṃ dvibhujāṃ padmalocanām . evaṃ dhyātvā bakārantu tanmantraṃ daśadhā japet varṇoddhāratantram . asya dhyeyasvarūpaṃ yathā vakāraṃ śṛṇu cārvaṅgi . caturvargapradāyakam . śaraccandra pratīkāśaṃ pañcadevamayaṃ sadā kāmadhenuta° . mātṛnyāse'sya pṛṣṭhavaṃśe nthasyatā . kāvyādau prathamaprayoge pakāraśabdoktaṃ phalam .

ba pu° bala--ḍa . baḥ pumān 1 varuṇe 2 sindhau 3 bhage 4 toye 5 gate tu bā . 6 gandhane 7 tantusantāne puṃsyeva 8 vapane smṛtaḥ medi° . 9 kumbhe śabdara° .

baṃhiṣṭha tri° atiśayena bahuḥ iṣṭhan baṃhādeśaḥ . atiśayabahule amaraḥ .

baṃhīyas tri° atiśayena bahuḥ īyasu baṃhādeśaḥ . atiśayabahule striyāṃ ṅīp .

bakura tri° bhāskara + bhayaṅkara + vā pṛṣo° . 1 bhāskare 2 bhayaṅkare ca ṛ° 1 . 117 . 21 bhā° .

baṭha vṛddhau sāmarthye ca bhvā° para° saka° seṭ . baṭhati abaṭhīt avāṭhīt . babāṭha beṭhatuḥ .

baḍavā strī balaṃ vāti vā--ka lasya ḍaḥ . 1 ghoṭakyām, amaraḥ . 2 aśvinīnakṣatre jyo° . 3 dāsyāñca . baḍavākṛtaśabde udā0

baḍavākṛ(hṛ)ta na° baḍavayā dāsyā kṛtaḥ (hṛtaḥ) vā . dāsabhede bhaktadāsañca vijñeyastathaiva baḍavākṛ(hṛ)taḥ smṛtiḥ .

baḍavāgni pu° baḍavāyāḥ śivasṛṣṭāśvāyāmukhastho'gniḥ . samudrasthite ghoṭakīmukhasthe kālānale . kālikāpu° 31 a° . tathotpattiruktā'sya . aurvaśabde 1581 . 82 pṛ° anyathotpattiruktā dṛśyā . baḍavānalādayo'pyatra .

baḍavāmukha pu° vaḍavāyā mukhaṃ sthānatvenāstyasya arśa āditvādac . samudrasthe kālānale hemaca° .

baḍavāsuta pu° dvi° va° 6 ta° . aśvinīkumārayoḥ . aśvinīkumāraśabde dṛśyam .

baṇa śabde bhvā° para° saka° seṭ . baṇati abāṇīt--abaṇīt beṇatuḥ

baṇa pu° baṇa--ac . śabde bharataḥ .

baṇikpatha pu° 6 ta° acsamā° . haṭṭe .

baṇigbandhu pu° baṇijāṃ bandhuriva poṣakatvāt . nīlīvṛkṣe śabdaca0

baṇigbhāva pu° 6 ta° . bāṇijye ājīvanārthaṃ krayavikrayakaraṇe amaraḥ .

baṇigvaha pu° baṇijaṃ bahati vaha--ac . uṣṭre śabdaca0

baṇij(ja) pu° paṇāyate vyavaharati paṇa--iji ijo bā yasya vaḥ . ājīvanārthaṃ krayavikrayavyavahārakartari amaraḥ . 2 jyotiṣokte vavāditaḥ ṣaṣṭhe karaṇe ca 4 bāṇijye strī medi° . svārthe aṇ vāṇija tatrārthe amaraḥ .

baṇijya na° kaṇijo bhāvaḥ karma bā ya . bāṇijye ājīvanārthaṃ krayavikrayādivyavahāre bharataḥ strītvamapi . catureṇa caturvargacintāmaṇivaṇijyayeti muktāphalam . ṣyañ . bāṇijya tatrārthe na° .

bada sthairye niścalabhabale bhvā° para° saka° seṭ . badati avādīt abadīt . babāda bedatuḥ .

bada bhāṣaṇe vā cu° ubha° pakṣe bhvā° para° saka° seṭ . vādayati te avīṣadat--ta . pakṣe badatītyādi .

ba(va)dara pu° badati sthirībhavati chinnasyāpi punaḥ praroheṇa bada + sthairye arac . 1 kolivṛkṣe 2 devasarṣapavṛkṣe rājani° . tasya phalam aṇ tasya luk . 3 koliphale rājani° . karkandhūśabde dṛśyam . 4 kārpāsaphale 5 koliphale na° 6 kīlibhede (seoyākula) kārṣāsāsthni pu° medi° . antyasthāditvamasyānthairuktam . 8 barāhakrāntāyāṃ 1 kārṣāṣavṛkṣe strī amaraḥ .

badara(pa)pācana na° tīrthabhede bhā° śa° 49 a° . tatra indrīyadeśena kumāryā pañcavadarāṇāṃ ṣacanāttathātvam .

ba(va)daraphalī strī ba(va)darasveva phalanasyāḥ ṅīṣ . bhūmiba(va)daryām rājani° .

ba(va)daraballī strī ba(va)daraphalapradhānā ballī dhā° ta° . bhūmiba(va)darītikhyāte latābhede rājani° .

ba(va)darāmalaka na° ba(va)daramivāmalakam . 1 prācīnāmalake hārā° . samā° dva° . 2 vadarāmalakaphalayoḥ samāhāre na0

ba(va)darikāśrama pu° na° . vadarī + svārthe ka tasyāḥ samīpe taccihnitovāśramaḥ . tīrthaviśeṣe . ba(va)darośailī'pyatra . bhā° va° 92 a° dṛśyam . badarikāvanamapyatra tacca himālayaparvataikadeśe śrīnagarākhyadeśasamīpe alakanandānadīpaścimabhāgai sthitam .

ba(va)darī strī ba(va)dara + gaurā° ṅīṣ . 1 kolivṛkṣe amaraḥ 2 kārpāsyāṃ śabdara° kapikacchvām rājani° . tataḥ ṣīlka° pāke kuṇac . vadarīkuṇa tatpāke na° .

ba(va)darīcchadā strī ba(va)daryā iva cchadī yasyāḥ . 1 hastikīlivṛkṣe 2 gaṅganakhyāñca rājani° .

bavadarīpatra pu° ba(va)daryā iva patramasyāḥ . nakhīnāmagandhadūvye jaṭā° . svārthe ka . tatraiva .

badarīphalā strī ba(va)daryā iva phalamasyāḥ . nīlaśekālikāyām śabdamā0

baddha tri° bandha--karmaṇi kta . bandhanakarmaṇi amaraḥ .

[Page 4558a]
baddhaguda na° baddhaṃ gudamatra . koṣṭhabandhakārake rogabhede yasyāntramannairupalepibhirvā bālāśmarbhirvāpihitaṃ yathāvat . sañcīyate tasya malaḥ sadoṣāt śanaiḥ śanaiḥ saṅkaravacca nā ḍyām . nirudhyate tasya gude purīṣaṃ nireti kṛcchrādapi cālpamalpam . hṛnnābhimadhye parivṛddhimeti tasyodaraṃ baddhagudaṃ vadanti bhāvapra° .

baddhaphala pu° baddhāni phalānyasya . karañjavṛkṣe rājani° .

baddhamuṣṭi tri° baddhaḥ dānāyāprasārito muṣṭiryasya . kṛṣaṇe .

baddhamūla tri° baddhaṃ mūlamasya . dṛḍhamle .

baddharasāla pu° ni° ka° . rājāmrabhede rājāna° .

baddhaśikha tri° baddhā śikhā yena yasyā vā . sadopavītena bhāvyaṃ sadā baddhaśikhena ca prā° ta° ukte 1 śikhāvandhanayukte 2 uccaṭāyāṃ strī medi° .

badha pu° hana--ghañ . badhādeśaḥ . hanane prāṇaviyogasādhane vyāpāre amaraḥ . badhapadārthaviśeṣaṃ badhibhedaśca prā° vi° ukto yathā atha badho nirūpyate . nanu ko'yaṃ badhaḥ kiṃ badhitvaṃ kati vidhaṃ ca tat,? ucyateprāṇaviyogaphalakavyāpāro badhaḥ tanniṣpādakatvañca sākṣātparamparodāsīnaṃ smṛtikāraparigaṇitaṃ badhitvam ato neṣukārādiṣvativyāptiḥ tacca pañcavidhaṃ smṛtisvarasāt kartā prayojako'numantā anugrāhako nimitī ceti yathāha āpastambaḥ prayojayitā anumantā kartā ceti sarve svarganarakaphalabhoktāro yo bhūya āra bhate tasmin phale viśeṣaḥ . anugrāhakamāha yājñavalkyaḥ caredvratamahatvāpi thātārthañcet samāgataḥ . tathā manuḥ bahūnāmekakārthyāṇāṃ sarveṣāṃ śastradhāriṇām . yadyeko ghātakastara sarve te ghātakāḥ smṛtāḥ . bhaviṣye yadyekaṃ bahavī viprā ghnanti vipramanāgasam . tadaiṣāṃ niṣkṛtiṃ bacmi śṛṇuṣvekamanā guhu! . teṣāṃ yasya prahāreṇa sa vipro nidhanaṃ gataḥ . sarasvatīṃ pratisrotaḥ sañcaret pāpaśuddhaye . sa ca dvividhaḥ . eko badhyapratiroghakaḥ anyaḥ svalpaprahartā . nimittinamāha viṣṇuḥ anyāyena gṛhītasvo nyāyamarthayate tu yaḥ . yamuddiśya tyajet prārṇāstamāhurbrahmathātakam . atra narāntaravyāpārāvyavadhānena badhaniṣpādakaḥ kartā, yaḥ kartāraṃ kārayati sa prayojakaḥ so'pi dvividhaḥ . ekaḥ svato'pravṛttameva padātiṃ vetanādinā badhārthaṃ pravartayati aparaḥ svataḥ pravṛttameva mantropāyopadeśādinā protsāhamati . anumatidātā anumantā . anumatiśca dvividhā . ekā yadvirodhāddhananaṃ na sambhavati tasya virodhino mayā nirodhaḥ kartavya iti prayuktiḥ . aparā enaṃ hanmīti vacane śaktasyāpratiṣedha eva . hiṃsāyāḥ pāpādyaniṣṭajanakatve'pi baivahisāyā iṣṭaphadṛjanakatvāt nāniṣṭajanakatā yajñārthaṃ paśavaḥ sṛṣṭāḥ svayameva svayambhuvā . atastvāṃ ghātayiṣyāmi taspādyajñe badho'badhaḥ ti° ta° . ukteḥ manunāpi yā vedavihitā sā niyatāsmiṃścarācare . ahiṃsāmeva tāṃ bidyāt vedāt dharmo hi nirbavau ukteśca . abadhaḥ ahiṃsā ca tajjanyapāpājanakatvena tadvirodhītyarthaḥ . vahūtāṃ rakṣaṇārthamekasya vadhe'pi puṇyajanakatvamuktam ekasya yatra nidhane pravṛtte iṣṭakāriṇaḥ . bahūnāṃ bhavati kṣemaṃ tasya puṇyaprado badhaḥ . rukmasteyī surāpaśca brahmahā gurutalpagaḥ . ātmānaṃ ghātayedyastu tasya puṇyaprado badhaḥ kālikā° 20 a° . brahmahantṛbadhe'pi na rājño doṣaḥ prā° vi° sthitaḥ tathā nātatāyibadhe doṣo hanturrmavati kaścana smṛteḥ ātatāyibadhe'pi nāniṣṭaphalamiti yathāyathaṃ bodhyam .

badha saṃyamane cu° u° saka° seṭ . bādhayati--te abībadhat--ta .

badha nindāyāṃ bandhane ca bhvādi° ātma° saka° seṭ . bībhatsate avībhatsiṣṭa . nindane'rthe eva svārthe san bandhane tu na tena tatra badhate abadhiṣṭa ityeva .

badhaka tri° badha--kvuna . 1 badhakartari si° kau° . hiṃstre 3 vyādhau 4 mṛtyau ca saṃkṣiptasā° .

badhatra na° badha--karaṇe katran . astre uṇādi° .

badhasyalī strī 6 ta° . śmaśāne trikā° . badhasthānamapyatra na° hārā° .

badhāṅgaka na° badhaḥ aṅgamatra kap . kārāgṛhe trikā° .

badhārha tri° badhamarhati arha--aṇ u° sa° . badhadaṇḍārhe .

badhira tri° bandha--kirac . śrotrendriyarahite śravaṇaśaktiśūnthe . tasyānaṃśitā manunoktā yathā anaṃśau klīvapatitau jātyandhabadhirau tathā . tataḥ arīhaṇā° caturarthyāṃ vuñ . bādhiraka tannikaṭadeśādau tri° . tataḥ dṛḍhā° bhāve vā imanic pakṣe ṣyañ . badhiriman pu° bādhirya na° tadbhāve tannidānādi mādhavakareṇoktaṃ yathā yadā śabdabahaṃ vāyuḥ syotasāvṛtya tiṣṭhati . śuddhaḥ śleṣmānvito bāpi bādhiryaṃ tena jāyate .

ba(va)dhū strī badhnāti mamatayā bandha--ḍa galopaḥ, udyate vahaka ghaścānṭāḷeśe vā . 1 nāryvyām, 2 pṛkkāyāñca amaraḥ 3 snuṣāyāṃ, 4 naboḍhiāyām, bhāryāyāṃ 5 śārivoṣadhau 6 śaām, ca medi° .

ba(va)dhūṭī strī alpā ba(va)dhūḥ alpārthe ṭi vā ṅīp . alpavayaskāyāṃ nāryām gopabadhūṭīkdukūlacaurāya bhāṣāpa° .

ba(va)dhūtsava pu° ba(va)dhvā utsava ārtavam rajaḥ sa iva prasavaḥ patrādiryasya . raktāmlāne rājani° .

badhodyata tri° badhāya udyataḥ . māraṇārthamudyukte ātatāyini amaraḥ . ātatāyinśabde 647 pṛ° dṛśyam .

badhya tri° badhamarhati badha + yat . 1 badhārhe amaraḥ . bandha--karmaṇi kyap . 2 kārāroddhavye . ādhāre kyap . 3 bandhananthāne ca

badhyapāla pu° badhyaṃ kārāgāraṃ pālayati pāli--aṇ upa° sa° . kārāgṛharakṣake . viṣṇu° pu° 2 aṃśe 6 a° .

badhyabhūmi strī hana--bhāve yat badhādeśaḥ badhyasya bhūmiḥ . śmaśāne badhasthāne badhyasthānādayo'pyatra

badhyoga pu° ṛṣibhede tato vidā° gotrāpatye añ . bādhyoga tadgotrāpatye puṃstrī0

badhra na° bandha--ṣṭran nalopaḥ . 1 sīsake, 2 carmamayarajjvāṃ strī ṅīp . pṛṣo° nasya raḥ . bardhrītyapyatra strī amaraḥ .

bana yācane tanā° ātma° dvika° seṭ . banute abaniṣṭha . bene udit ktvā veṭ banitvā bāntvā . ghāntaḥ .

bandha bandhane kyrā° para° saka° aniṭ . badhnāti abhānt sīt babandha badhyate .
     ud + uttolya bandhane udvandhanabhṛtā ye ca smṛtiḥ .
     anu + niyatapūrvavartitve anugamane ca . teṣu kiṃ bhavataḥ snehamanubadhnāti mānasam devīmā° .
     ni + niyamena bandhane nibandhaśabde dṛśyam .
     nir + āgrahe nirbandhaśabde dṛśyam .
     pra + granyane kālpanikakathane ca prabandhaśabde dṛśyam .
     prati + nirodhe pratibadhnāti hi śreyaḥ raghuḥ . vyāptau ca pratibandhaśabde dṛśyam .
     sam + samyakbandhe saṃsarge ca .

bandha saṃyamage curāḥ° ubha° saka° seṭ . bandhayati te ababandhat ta

bandha pu° bandha--ghañ . 1 saṃyamane trigaḍādinā gatirodhane 2 gṛhādiveṣṭanasūtre ca . gṛhaśabde 2635 pr° dṛśyam . karaṇe karmaṇi vā ghañ . 3 dehe 4 ṛṇaśodhanaviśvāsāya sthāpite dravye ādhau ca . ādhiśabde 711 pṛ° dṛśyam . karaṇe ghañ . 5 gatirodhasādhane śabdara° . ratibandhabhedāśca ratimañjaryuktā yathā padmāsano nāgapado latāveṣṭo'rdhasaṃpṛṭaḥ kuliśaṃ sundaraścaiva tathā kesara eva ca . hillīlo narasiṃho'pi viparītastadhā'paraḥ . kṣubdho bai dhenukaścaiva samutkaṇṭha stataḥ param . siṃhāsano ratināgo bidyādharastu ṣoḍaśaḥ tattacchabde teṣāṃ lakṣaṇāni dṛśyāni . smaradīpikoktā anye'pi bandhāḥ santi yathā kāmaprado viparīto nāgaro ratipāśakaḥ . keyūraḥ priyatoṣaśca tataḥ samapadastathā . tataścaikapado jñeyaḥ sampuṭaścārdhasampuṭaḥ . tataḥ stanaharaścaiva tato'nuratisundaraḥ . ūrupīḍāmarucakrau tataścorukramaḥ smṛtaḥ . veṣṭako hasakīlastu tato līlāsanastathā . aṣṭādaśa kramādbandhāḥ strīṇāṃbahūtsavapradāḥ . puṃsāṃ mukhakarāścaiva kathitāstu kramāttataḥ . pravāharūpeṇa satataṃ dehāddehāntaragatirūpe 6 sasāre ca .

bandhaka na° bandhe sthāpitaṃ dhanam kan . ṛṇaśodhārtham viśvāsahetutayā ādhīkṛte 1 padārthe śabdara° . svārthe ka . 2 vinimaye pu° medi° . 3 ratahiṇḍake nānārthamālā . 4 puṃścalyāṃ strī amaraḥ . 5 hastinyāṃ medi° ubhayatra gaurā° ṅīṣ . 6 pañcapuruṣagāminyaṃ striyām bhā° ā° 123 a° .

bandhana na° bandha--bhāve lyuṭ . 1 nigaḍādina 2 saṃyamane amaraḥ 3 bave medi° . karaṇe lyuṭ . 3 taddhetau rajjvo . hemaca0

bandhanaveśman na° 6 ta° . kārāgāre hārā° . nandhanāgārādayo 'pyatra . bandhanālayo'pi tatrārthe amaraḥ .

bandhanastambha pu° 6 ta° . hastisaṃbanakāṣṭhe ālāne amaraḥ .

bandhitra pu° bandha itra . 1 kāmadeve uṇādi° . 2 carmavyajane saṃkṣi0

bandhu pu° bandhāti manaḥ snehādinā bandha--u . 1 jñātau mātulaputrādau amaraḥ . 2 bandhubhyaḥ pitṛmātṛtaḥ iti smṛtiḥ bāndhave 3 mitre 4 pitari 5 nātari 6 bhrātari 7 bandhujīvavṛkṣe ca svārthe aṇ . bāndhava tatrārthe bandhavaśca trividhāḥ pāribhāṣikā ātmabandhuśathde ṣitṛbandhuśabde uktā mātṛbandhuśabde vakṣmamāṇāśca dṛśyāḥ . ataeva tatsuto gotrajo bandhuriti bājña° taeva grāhyā iti mitā° . dāyabhāgamate tu mātāmahādayo'pi bandhavaḥ ataeva tatsuto gotrajo bandhuriti yājña° vyā° tena bandhupadena asagotrāṇāṃ mātāmahādīnāṃ grahaṇamityuktam . ato matabhedena dhanagrahaṇe vyaṣasthābhedaḥ .

bandhuka pu° bandhe--uka . bandhujīvavṛkṣe śabdaratnā° .

bandhujīva(ka) pu° bandhuriva jīvayati hīvi--aṇ ṇvul vā . bandhujīvavṛkṣe . (bāṃdhuāli) vṛkṣe amaraḥ .

bandhutā strī bandhu + saṃdhe bhāve tat vā . 1 bandhusamūhe, 2 tadbhāve ca amaraḥ

bandhudatta na° 3 ta° . 1 strīdhanabhede bandhudattaṃ tathā śulka manvādhethakameva ca . aprajāthāmatītāyā bāndhavāstadavāpnuyuḥ yājña° . bāndhavā bhrātaraḥ bandhudattapradena kanthādaśāyāṃ yat pitṛbhyāṃ dattaṃ taducyate dāyabhāgaḥ . tanmate kanthādaśāyāṃ bandhubhyāṃ pitṛbhyāṃ datte 2 strīdhane ca .

bandhura na° bandha--urac . 1 mukuṭe śabdara° 2 strīcihne 3 tilakalke 4 bandhujīvavṛkṣe 5 badhire 6 haṃse ca medi° 7 biḍaṅge hemaca° . 8 ṛṣabhauṣadhau rājani° 9 vake dvihaṅge ca pu° śabdara° . 10 ramye 11 namre 12 veśyāyāṃ strī 13 saktuṣu pu° ba° va medi° . 14 unnatānate ca tri° amaraḥ pāṭhāntaram .

bandhul pu° bandha--ulac . 1 asatīputre amaraḥ 2 bandhuke śabdara° 3 sundare 4 ramye 5 namre ca tri° ajayapālaḥ .

bandhūka pu° bandha--ūka . (bandhulī) vṛkṣe amaraḥ bandhūkapuṣpasaṅkāśam rabipraṇāmamantraḥ . raktapītādipuṣpe madhyāhne prakāśavati puṣpavṛkṣe 2 pītaśālake medi° . asitapītalohitapuṣpa viśeṣāccaturvidho bandhūkaḥ . jvarahārī biṣahārī grahapi śācaśamanaḥ prasādanaḥ sabituḥ syāt rājani° . bandhūkaḥ kaphakṛdgrāhī raktaṣittaharo laghuḥ mābapra° . (banduka) iti khyāte 3 khadhūpe na° hemaca° .

bandhūra pu° bandhū--ūrac . 1 chidre uṇā° . 2 rambye 3 namre ca tri° rabhasaḥ 4 unnatānate kvacidunnate kvacicca nate tri° amaraḥ .

bandhūli pu° bandha--ūli . bandhu jīvavṛkṣe śabdara° .

bandhya tri° bandha--yat . kālaprāptāvaṣi 1 phalaśūnye vṛkṣe amaraḥ . 2 niṣphale rājani° abandhyakopasya nihanturāpaṭām kirā° . 3 bandhanīye ca tri° . 4 aputrāyāṃ strījātau strī śabadaca° . 5 bālākhye bandhadravye strī medi° . prā° vi° bandhyāyāḥ vṛṣalītvamuktaṃ yathā bandhyā ca vṛṣalī jñeyā vṛṣalī ca rajasvalā . atha vā vṛṣalī jñeyā kumārī yāṃ rajasvalā 6 yonirogabhede strī bhāvapra° . 4547 pṛ° pittalaśabde pariśiṣṭe dṛśyam .

bandhyaphala pu° phale bandhyaḥ pūrvani° . phalahīne vṛkṣe amaraḥ .

bandhyākarkaṭī strī bandhyāyā upakāriṇī putrapradatvāt karkaṭī . tiktakarkaṣṭyām asyāḥ putradāvitvena bandhyo pakāritvam . svārthe ka ata ittvam . bandhyākarkaṭikā tatraiva bhābapra° bandhyākarkaṭikā tiktā kaṭūṣṇā ca kaphāpahā . syāṣarādiviṣaghnī ca rasāyanakarī parā tannāmasu tatra putradeti kīrtanāt tasya bandhyopakāritvaṃ bodhyam .

bandhyātanaya pu° bandhyāya stanaya iba . alīke padārthe bandhyā sutādayo'pyatra .

[Page 4560b]
babhra gato bhvā° para° saka° seṭ . babhrati ababhrīt bababhra .

babhru pu° bhṛ--ku--dvitvam babhra--u vā . 1 śive 2 viṣṇau 3 nakule 4 vahnau, 5 viśāle deśabhede 6 taddeśavāsini ba° va° medi° . 7 munibhede ca 8 piṅgalavarṇe pu° . 9 tadvati tri° amaraḥ . striyām ūṅ . 10 khalaṣau bahukare pu° hemaca° . 11 sitāvarakaśāye rājani° . gargā° apatye yañ . bābhradhya tanmunerapatye puṃstrī° . striyāṃ ṅīp yaloṣaḥ bābhravī .

babhrudhātu pu° karma° . 1 svarṇe 2 gairike ca rājani° .

bamba natau bhvā° para° saka° seṭ . bambati abambīt babamba .

bambhāri tri° bhṛ--in dvitvaṃ abhyāse mum . sarvasya bhartari bambhāriravasyurasi tāṇḍyabrā° .

bara na° bṝ--ac 1 kuṅkume . 2 ārdrake 3 tvace 4 bālake gandhadravye rājani° . karmaṇi ac . 3 jāmātari devādibhyaḥ 6 āśāsye 7 ṣiḍge jāre ca pu° . bhāve ap . 8 baraṇe 9 triphalāthaāṃ medi° . 10 muḍūcyāṃ, 11 medāyāṃ 12 vrāhmyām 13 biḍaṅge 14 pāṭhāyāṃ 15 haridrāyāñca strī ṭāp rājani° . 16 śatābaryāṃ strī medi° gaurā° ṅīṣ .

barama avya° bṝ--bā° amu . īṣadiṣṭe ayamantyasthavādirityeke .

barjaha na° nayādīnāṃ dugdhasyotcattisthāne ṛ° 1 . 92 . 4 bhā0

barba gatau bhvā° para° saka° seṭ . barbati abarbīt babarba .

barbaṭa pu° barba--aṭan . 1 rājamāṣe (barabaṭī) trikā° . gaurā° ṅīṣ . 2 tatraiva vrāhau 3 ṣeśyāyāñca strī medi° .

barbaṇā strī barba--lyu . nīlamakṣikāyām amaraḥ .

barbura na° na° barba--urac . udake nighāṇṭuḥ .

barha dāne badhe stṛtau bāci ca bhvā° ā° saka° seṭ . barhate abarhiṣṭa vigarhitaṃ dharmadhanairnibarhaṇam naiṣa° .

barha na° barha--ac . 1 mayūrapicche amaraḥ . 2 patre 3 parīvāre hemaca° mayūrapicche pu stvamapi . kaṃ haredeṣa barhaḥ iti vikrano° prayogāt yathā barhāṇi citrāṇi bibharti bhujagāśanaḥ klīve prayogaḥ .

barhaketu pu° barhaṃ ketuścihnaṃ yasya . navamamanoḥ putrabhede mārka° pu° 94 a0

barhabat pu° barha + astyarthe matup masya vaḥ . yayūrapicchabukte tataḥ bimuktādi° aṇ . bārhavata tatsambandhini tri° .

barham na° barha--stutau asun . āstaraṇe ṛ° 1 . 114 . 10 .

barhi na° barha--in . kuśe .

barhiṇa pu° barha + ina . mayūre amaraḥ .

barhin pu° barha + astyarthe ini . mayūre amaraḥ .

barhivāhana pu° barhau gayūro bāhanamasya . āttikeye .

[Page 4561a]
barhipuṣpa pu° barhi varhayaktamiva puṣpamasya . mayūrapicchavṛkṣe barhikusumādayo'pyatra .

barhirmukha pu° barhirvahnirmukhamasya . deve amaraḥ .

barhiḥśuṣman pu° barhiḥ kuśaḥ balasasya . bahvau amaraḥ .

barhiṣad pu° ba° va° barhiṣi sīdati sada--kvip patvam . pitṛgaṇabhede pitṛśabde dṛśyam .

barhiṣkeśa pu° bahiḥ keśa iva yasya . bahnau .

barhiṣmat tri° bahiṃrastyastha satup . kuśayukte striyāṃ ṅīp .

barhiṣya tri° barhiṣi dattam yat . kuśe datte piṇḍādau .

barhiṣṭha tri° barhiṣi kuśe tiṣṭhati sthā--ka 7 ta° vā visargalopaḥ ṣatvam . kuśasthite .

barhis na° barha--karmaṇi isi . kuśe 1 yajñiye kuśe nihotā satsi barhiṣi sāmārcikam 111 upamūlalūtaṃ barhiḥ pitṝṇāṃ parbasu lūnaṃ devāsām kau° ta° . prācīnabarhisśabde dṛśyama 2 dīptau 3 agnau ca barhipi rajataṃ na deyam śrutiḥ .

bala jībane, dhānyāvarodhe ca bhvā° para° saka° seṭ . balavi . abālīt belatuḥ . jvavādi° kartari ṇa . balaḥ bālaḥ .

bala dāne badhe nirūpaṇe ca bhvā° ubha° saka° seṭ . balati--te abālīt abaliṣṭa . belatuḥ bele .

bala jīvane cu° ubha° aka° seṭ . mit ghaṭā° . balayati--te abībalat ta .

bala nirūpaṇe cu° ātma° saka° seṭ . bālayate abībalata .

bala na° bala--ac . 1 sainye 2 dehaje sāmarthye 3 sthaulye 4 gandharase 5 rūpe medi° 6 śukre hemaca° 78 dehe jaṭā° 8 pallave śabdara° 9 rakte ca śabdaca° . 10 balavukte tri° medi° 11 kāke 12 baladeve amaraḥ . 13 varuṇavṛkṣe śabdaca° . 14 daityabhede pu° medi° . tatra pāribhāpikabalāni brahmavaipu° 35 a° uktāni yathā
     kṣatriyāṇāṃ balaṃ yuddhaṃ vyāpāraśca balaṃ viśām . bhikṣābalaṃ bhikṣukāṇāṃ śūdrāṇāṃ biprasevanam . harau bhaktirharerdāsyaṃ vaiṣṇavānāṃ balaṃ hariḥ . hiṃsā balaṃ svalānāñca tapasyā ca tapasvinām . balaṃ veśaśca veśyānāṃ yoṣitāṃ yauvanaṃ balam . balaṃ pratāpo bhūpānāṃ bālānāṃ ruditaṃ balam . satāṃ satyaṃ balaṃ, mithyā balamevāsatāṃ sadā . amugānāmanugamaḥ svalpasvānāñca sañcayaḥ . vidyā balaṃ paṇḍitānāṃ bāṇijyaṃ baṇijāṃ balam . śaśvatsukarmaśīlānāṃ gāmbhīryaṃ sāhasaṃ balam . dhanaṃ balaṃ ca dhanināṃ śucīnāṃ śaucameva ca . balaṃ vivekaḥ śāntānāṃ guṇināṃ balagekatā . guṇo balaṃ ca suṇināṃ caurāṇāṃ cauryameva ca . vipralambhaśca kāpaṭyamadharmamṛṇināṃ balam . hiṃsā ca hisrajantūnāṃ satīnāṃ pratisevanam . varaśāpau surāṇāñca śiṣyāṇāṃ gurusevanam . balaṃ dharmo gṛhasthānāṃ bhṛtyānāṃ rājasevanam . balaṃ stavaḥ stāvakānāṃ brahma ca brahmacāriṇām . yatīnāñca sadācāro nyāsaḥ sannyāsināṃ balam . pāpaṃ balaṃ pātakināṃ subhaktānāṃ harirbalam . puṇyaṃ balaṃ puṇyavatāṃ prajānāṃ nṛpatirbalam . phalaṃ balañca vṛkṣāṇāṃ jaladhīnāṃ jalaṃ balam . jala balañca śasyānāṃ matsyānāñca jalaṃ balam . śāntirbalañca bhūpānāṃ viprāṇāñca viśeṣataḥ . vidyābhijanamitrāṇi buddhisattva dhanāni ca . tapaḥsahāyabīryāṇi daivañca daśamaṃ balam bhā° śā° . baidyake sadyobalakarapadārthā saṃgṛhya darśitā yathā sadyo balakaraṃ jñeyaṃ bālābhyaṅgaḥ subhojanam . sadyo balakaraṃ jñeyaṃ sarpiśca māṃsamapyuta . dhātūnāṃ yat paraṃ tejastatakhalvojastadeva balamityu cate vaidya° vāyudatte 15 skandānucarabhede pu° . balañcātibalañcaiva sahābaktrau sahābalau bhā° śa° 25 . 36 ślo° . asurabhedaśca indreṇa hataḥ indraparyāye balārātiśabdadarśanāt devīpu° 47 a° tu sa viṣṇunā hata tadā dattā tanustena dānavena mahatmanā . viṣṇunāpi svacakreṇa śirasyabhihato balaḥ . prākṛtaṃ dehamutsṛjya divyakāyastvabhūttadā . tasyāvayavasaṃjātā bajrādyā ratnajātayaḥ . locane sura tejāṃsi padmarāgāṇi cābhavan . viśuddhapātradānena kāyo ratnākaro'bhavat .

balakṣa pu° balaṃ kṣāyatyasmāt kṣai--ka . 1 śuklavarṇe . 2 tadvati tri° . amaraḥ . antyasthavādirayamiti svāmī .

balaja na° balāt jāyate jana--ḍa . 1 kṣetre 2 puradvāra 3 śasye 4 yuddhe ca . 5 balajāte tri° medi° . 6 barayoṣāyāṃ 7 yūthikāyā ca strī medi° .

balada pu° balaṃ dadāti dā--ka . pauṣṭike baladaḥ smṛtaḥ 1 pauṣṭikakarmāṅge vahnimede . 2 aśvagandhāyāṃ strī . rājani° 3 valadātari tri° . 4 jīvake pu° rājani° .

baladīnatā strī 3 ta° . glānau hemaca° .

baladeva pu° balena dīvyāta diva--aca balodrikto devo vā śāka° ta° . 1 balarāme baladevo balodrekāt brahmavai° ja° kha° 43 a° . 2 trāyamāṇauṣadhau strī amaraḥ . 3 vāyau pu° medi° .

[Page 4562a]
balaprasū strī 6 ta° . rohiṇyāṃ vasudevabhāryābhede strī śaldaca° tajjananyādayo'pyatra .

balabhadra pu° bala + arśa ādyaca balo balavānapi bhadraḥ saumyaḥ . 1 baladeve, amaraḥ . 2 gavaye rājani° . 3 anagnte pu° 4 balayute tri° hemaca° . 5 lodhre śabdaca° . barlaṣu bhadrā . 6 trāyamāṇauṣadhau 6 ghṛtakumāryāṃ ca strī medi° . svārthe ka . balabhadrikā tatrārthe strī amaraḥ .

balarāma pu° balena ramate rama--saṃjñāyāṃ kartari ghañ balopapadako vā rāmaḥśā° ta° . kṛṣṇāgraje rohiṇīnandane saṃkarṣaṇe rāmasya dāśarathiparaśurāmabalarāmabhedena tritvāt asya balopadakatvāttathātvam .

balala pu° balaṃ lāti lā--ka bala--kalac vā . balarāme bharataḥ .

balavat aṣya° bala + atiśaye matup masya vaḥ . 1 atiśaye amaraḥ . baladapi śikṣitānām śakuntalā . 2 balabiśiṣṭe mosale tri° amaraḥ striyāṃ ṅīp .

balavardhinī strī° balaṃ vardhayati vṛdha--ṇini . jībakauṣadhau jaṭādharaḥ .

balavinyāsa pu° balānāṃ sainyānāṃ biśeṣeṇa durbhedyatāyai nyāsaḥ sthāpanam . vyūhe senāsanniveśaviśeṣe amaraḥ .

balaśālin tri° balena śālate śāla--ṇini . balaviśiṣṭe striyāṃ ṅīp .

balasūdana pu° balaṃ tannāmakamasuraṃ sūdayati sūda--lyu . indre halā° . balanisūdano'pyatra .

balasthiti strī sthā--ādhāre ktin 6 ta° . śibire trikā° .

balahan pu° balanāmāsuraṃ balaṃ vā hanti hana--kvip . balārātau 1 indre 2 śleṣmadhātau śabdara° . 3 balarāme harivaṃ° 111 a° .

balā strī° balaṃ kāryatvenāstyasyāḥ . (bāliyaḍā) 1 kṣupabhede, amaraḥ . balācatuṣṭayaṃ śītaṃ madhuraṃ balakāntikṛt . snigdhaṃ grāhi samīrāsrapittāsrakṣatanāśanam . balāmūlatvacaścūrṇaṃ pītaṃ sakṣīraśarkaram . mūtrātisāraṃ harati duṣṭagetanna saṃśayaḥ bhāvapra° . viśvāmitreṇa rāmāya datte 2 astravidyābhede atibalaśabde dṛśyam .

balākā strī° bala--saṃvaraṇe āka . 1 vakapaṅktau 2 vake viṣakaṇṭhikāyāṃ 3 vakabhede 4 kāmukyāṃ ca śāśvataḥ .

balākāśva pu° ajakanṛpaputre nṛpabhede harivaṃ° 7 a° .

balākin tri° balākā + vrīhyāḥ ini . 1 banākāyukte striyāṃ ṅīp 2 dhṛtarāṣṭraputrabhede pu° bhā° ā° 67 a° .

balāṅgaka pu° balayuktamaṅgamatra kap . basantakāle hemaca° .

balāñcitā strī 3 ta° . balarāmavīṇāyāṃ śabdaratnā° .

[Page 4562b]
balāṭa pu° balāya taddānaya aṭati gacchati udaram aṭ--ac . sudge (suga) hemaca° .

balāt avya° balaṃ sāmarthyaṃ kāraṇatvenātati ata--kvip . haṭhādityarthe . pañcagmantabalaśabdenāsya na gatārthatā balāt kāra ityādisiddhaye tasyāvaśyamaṅgīkāryatvāt .

balātkāra pu° balāt + kṛ--ghañ . balapūrvakakaraṇe, haḍātkaraṇe ca .

balātmikā strī° balamevātmā svarūpaṃ kāraṇatvāt yasyāḥ kvap ata ittvam . (hātiśuḍā) hastisūṇḍīvṛkṣe śabdara0

balādi pu° caturthyāṃ yaḥ pratyayanibhitte 1 śabdagaṇe sa ca gaṇaḥ pā° ga° ukto yathā bala cula nala dala vaṭa lakula urala pula mūla ula ḍula vana kūla . astyarthe vā 1 matupratyayaṃ nimitte 2 śabdagaṇe ca sa ca gaṇaḥ pā° ga° sūtre ukto yathā bala utsāha udbhāsa udvāsa uddāsa śikhā kula cūḍā sula kūla āyāma vyāyāma upayāma āroha avaroha pariṇāha yuddha .

balādyā strī° balāya ādyā . (veliyāḍā) kṣuprabhede rājani

balādhyakṣa pu° 6 ta° . senāpatau manu° 7 . 189 .

balānuja pu° anujāyate anu + jana--ḍa 6 ta° . śrīkṛṣṇe .

balābalādhikaraṇa na° balañca aba nañca te adhikriyete asmi adhi + kṛ--ādhāre lyuṭ . ākāṅkṣānākāṅkṣārūpabalābalayorniścāyake jaiminyukte nyāyabhede yathā sā vaiśvadevyāmikṣā bhavati vājibhyo vājinam ityatra vaiśvadevayāgasyāmikṣānvitatvenana vājinākāṅkṣeti na tatra taccānvayaḥ vedāntapa° .

balāmoṭā strī° balamāmoṭayati ā + muṭa--ac . nāgadamanyām bhavāpra0

balāya pu° balasyāyaḥ ṇyānam . varuṇavṛkṣe śabdaca° .

balārāti pu° balasya tannāmāsurasyārātiḥ . indre amaraḥ balaśatru prabhṛtayopyatra .

balālaka pu° balāya sāmarthyāya alati paryāpnoti alaṇvul . pānīyāmalake śabdaca0

balāsa pu° balamasyati kṣipati asa° aṇ upa° sama° . kaphadhātau hemaca° gauravaṃ kaphasaṃsrāvo'rucistambho'gnimārdavam . mādhuryamapi cāsyasya balāsāvatate hṛdi suśru0

balāhvakanda pu° balaṃ sāmaryamāhvayati ā + hve--ka tādṛśaḥ kandaḥ . guluñcakande rājani° .

bali pu° bala--in . 1 pūjāyām 2 upahāre, dadatu--stau baliṃ caiva nijagātrāsṛgukṣitamiti caṇḍī 3 rājagrāhye amaraḥ 4 cāmaradaṇḍe, gṛhasthakartavyapañcayajñamadhye bhāge, 5 bhūtayajñe, hemaca° . balikarma tataḥ kuryāditi smṛtiḥ . virocanaputre 6 daityabhede ca yena baddho balīrājā dānavendro mahāvasaḥ rakṣābandhanamantraḥ . 7 jarayā ślathacarmaṇi strī° ṅīp . gṛhasyastu yadā ṣaśyet balīpalitamātmanaḥ iti manuḥ . 7 udarāvayavabhede balitrayaṃ cāru babhāra bālā iti kumāraḥ . 8 guhyasthe aṅkurākāre māṃsapiṇḍe, vaidyakam arśasśabde dṛśyam . 9 gṛhadārubhede ca (pāḍa) strī° svārthe ka . balikā tatrārthe atibalāyāñca rājani° . 10 yayātivaṃśyasutaponṛpaputre viṣṇu pu° . dānababhedakathā bhāga° 4 ska° dṛśyā . vaiśvadevabalikaraṇaprakāraḥ mārka° pu° ukto yathā . tato'gnestarpaṇaṃ kuryāddadyācca balimityatha . brahmaṇe gṛhamadhye tu viśvadevebhya eva ca . dhanvantariṃ samuddiśya prāgudīcyāṃ baliṃ kṣipet . prācyāṃ śakrāya, yāmyāyāṃ yamāya balimāharet . pratīcyāṃ varuṇāyaiva somāyottarato balim . dadyāddhātre vidhātre ca baliṃ dvāre gṛhasya ca . aryamṇe ca baliṃ dadyāt gṛhebhyaśca samantataḥ . naktañcarebhyo bhūtebhyo balimākāśato haret . pitṛṇāṃ nirvyapeccaiva dakṣiṇābhimukhasthitaḥ . mṛhasyastatparo bhūtvā susamāhitamānasaḥ . tatastoyasupādāya tiṣṭhedācamanāya vai . sthāmeṣu nikṣipet prājñastāstā uddiśya devatāḥ . evaṃ gṛhabaliṃ kṛtvā gṛhe mṛhapatiḥ śuciḥ . āpyāyanāya bhūtānāṃ kuryādutsargamādarāt . śvabhyañca śvapañcabhyaśca vayobhyaśca vapedbhuvi . vaiśvadevaṃ hi nāmaitat sāyaṃ prātarudāhṛtam . devoddeśyakabaliviśeṣādikaṃ yathā
     sāyāpanidāneṣu grāhyāḥ sarvasurasya tu . palicaḥ kacchapā grāhā natsyā navavidhā mṛgāḥ . mahiṣo godhikā gāvaśchāgo babhruśca śūkaraḥ . khaṅgaśca kaṣṇasāraśca godhikā sarabho hariḥ . śārdūlaśca naratvaiva ravagātrarudhirantadhā . caṇḍikābhairavādīnāṃ balayaḥ parikīrtitāḥ . valibhiḥ sādhyate muktirbalibhiḥ sādhyate laṇam . balidānena satataṃ jayet śatrūnṛpānnṛpaḥ . matsyānāṃ kacchapānāñca rudhiraiḥ satataṃ śivā . masaikaṃ tṛptivāyāti grāhairmāsāṃstu trīnatha . mṛgāṇāṃ śoṇitairdevī narāṇāmapi śoṇitaiḥ . aṣṭau māsānavāpnoti tṛptiṃ kalyāṇadā ca sā . gogodhikānāṃ rudhirairvārṣikīṃ tṛptimāpnuyāt. kṛṣṇasārasya rudhiraiḥ śūkarasya ca śoṇitaiḥ. āpnoti satataṃ devī tṛptiṃ dvādaśavārṣikīṃ . mahiṣāṇāñca khaḍgānāṃ rudhiraiḥ śatavārṣikīm . tṛptimāpnoti paramāṃ śādū larudhiraistathā . siṃhasya sarabhasyātha svagātrasya ca śoṇitaiḥ . devī tṛptimavāpnoti sahasraṃ pariṣatmarān . māṃsairapi tathā prītīrudhirairyasya yāvatī . kṛṣṇasāramṛte khaḍgaṃ tathā matsyañca rohitam . vārdhīnasayugañcāpi phalaṃ teṣāṃ pṛthak śṛṇu . kṛṣṇasārasya māṃsena tathā khaḍgena caṇḍikā . varṣān pañca śatānyeva tṛptimāpnoti kevalām . rohitasya tu matsyasya māṃsaivāṃrdhīnasasya ca . tṛptimāpnoti varṣāṇāṃ śatāni trīṇi matpriyā . triḥpivaṃstrīndriyakṣīṇaḥ śveto vṛddhastvajāpatiḥ . vārdhīnasaḥ procyate'sau havye kavye ca satkṛtaḥ . nīlagrovo raktaśīrṣaḥ kṛṣṇapādaḥ sitacchadaḥ . vārdhīnasaḥ syāt pakṣīśo mama viṣṇo ratipriyaḥ . mantrapūtaṃ śoṇitantu pīyūṣaṃ jāyate sadā . mastakañcāpi tasyātti māṃsañcāṣi sadā śivā . tasmāttu pūjane dadyādbaleḥ śīrṣañca lohitam . bhojye home ca māṃsāni niyuñjīyādvicakṣaṇaḥ . pūjāṣu nā''na māṃsāni dadyādvai sādhakaḥ kvacit . ṛte tu lohita śīrṣamamṛtaṃ tattu jāyate . kuṣmāṇḍamikṣudaṇḍañca madyamāsaṃvameva ca . ete balisamāḥ proktāstṛptau chāgusamāḥ sadā . candrahāsena katryāṃ vā chedanaṃ mukhyamiṣyate . dātrāsidhenukrakacasaṅkulābhistu madhyamam . kṣurakṣuraprabhalleścaivādhamaṃ parikīrtitam . emyo'nyaiḥ śaktipāṇyādyairbaliśchedyaḥ kadāpi na . nātti devī baliṃ tantu dātā mṛtyumavāpnuyāt . hastena cchedayedyastu prokṣitaṃ sādhakaḥ paśum . pakṣiṇaṃ vā brahmahatyāṃ so'vāpnoti muduḥsahām . nāmantrya khaḍgantu valiṃ niyuñjīta vicakṣaṇaḥ . paśūnāṃ pakṣiṇāñcāpi narāṇāñca viśeṣataḥ . sriyaṃ na dadyāttu baliṃ dattvā narakamāpnuyāt . maṅghātabalidāneṣu yoṣitaṃ paśupakṣiṇoḥ . ṣaliṃ dadyānmānuṣīntu tyaktvā saṅghātapūjitam . na tribhāsībakānnyūnaṃ paśuṃ dadyāt śivāvalim . na ca tripakṣakānnyūnaṃ pradadyādvai patatriṇam . kāṇābhyaṅgādiduṣṭantu na paśu pakṣiṇantathā . deñcai dadyādyathāmartyaṃ tathaiva paśupakṣiṇau . kinnalāṅgūtvakarṇādibhagnadantantathaina sa . bhagnaśṛṅgādikaṅkāpi na dadyāttu kadācana . nāraṃ savye śiroraktaṃ devyāḥ samyak nivedayet . kānantu bāyato dadyānmahiṣaṃ vitaret puraḥ . paśiṇaṃ vāmato dadyādagrato deha śoṇitam . kravyādīnāṃ paśūnāntu pakṣiṇāñca śiro' sṛjam . yāme nivedayena pārśva jalajānāñca sarvaśaḥ . kṛṣṇasārasya kūmaka khaḍagasya śaśakasya ca . grāhāṇāyadha matsyānāmagra eva nivaidayet . siṃhasya dakṣiṇe dadyāt khaḍgino'pi ca dakṣiṇe . pṛṣṭhadeśe na dadya nu śiro vā rudhira valeḥ kālipu° nānāsthānīyam . basidānena viprendra! durgāprītirbhavenṛṇām . hiṃsājanyañca pāpañca sabhate mātra saṃśayaḥ . utsargakartā dātā ca chettā soṣṭā ca rakṣakaḥ . agrapaścānniroddhā ca saptaite badhanāginaḥ . yo yaṃ hanti sa taṃ hanti ceti vedāktamedha ca . kuryanti vaiṣṇavīṃ pūjāṃ vaiṣṇavāstena hetunā brahma° prakṛ° 61 . 62 a° . balidānanindā yathā pārvatyuvākṣa . ye mamārcanamityuktvā prāṇihiṃsana taksarāḥ . tat pūjanaṃ mamāmedhyaṃ yaddoṣāttadadhogatiḥ . madarthe śiva kurvanti tāmasā jīvaṣātanam . ākalpa koṭi niraye teṣāṃ vāso na saṃśayaḥ . mama nāmnātha vā kajñe paśuhatyāṃ karoti yaḥ . kvāpi tanniṣkṛtirnāsti kumbhīpākamavāpnuyāt . daive paitre tathātmārthe yaḥ kuryāt prāṇihiṃsanam . kalpakoṭiśataṃ śambho! raurave sa bamet dhruvam . yo mohān mānasairdaihihatyāṃ kuryāt sadāśiva! . ekaviṃśatikṛtvaḥ sa tattadyoniṣu jāyate . yastu yajñe paśūn hatvā kuryāt śīṇitakardamam . sa pacennarake tāvad bāvallomāni tasya vai . hantā kartā tathotamatakartā dhartā tathaiva ca . tulyābhavanti sarve te dhruva narakagāminaḥ . mamoddeśe paśūn hatvā saraktaṃ pātramunasṛjeba . yo mūḍhaḥ sa tu pūyode vamed deva! na maṃśayaḥ . devatāntarabhannāmavyājena svecchayā tathā . hatva . jīvāstatī mohāt nityaṃ narakamāpnuyāt . yūpe baddhvā paśūn hatvā yaḥ kuryādraktakardamam . tena cet prāpyate, svargo narakaṃ kena gamyate . upadeṣṭā vathe hantā kartā dhartā ca vikrayī . utsargakartā jīvānāṃ sarvaṣā narakaṃ bhavet . madhyasthasya badhāyāpi prāṇināṃ krayavikraye . tavā dṛṣṭuba sūnāyāṃ kumbhīpākībhavad dhruvam . svavakāmāthayo bhūtvā yo'jñānena vimohitaḥ . hantyanyāt vividhān jīvān kuryānmannāma śaṅkara! . tadrājyavaṃśasampattijñātidārādisampadām acirādvai bhavennāśo mṛtaḥ sa narakaṃ vrajet. devayajñe pitṛśrāddhe tathā māṅgalyakarmaṇi. tasyaiva narake vāso yaḥ kuryājjīvadhātanama . madvyājena paśūn hatvā yo bhakṣet saha bandhubhiḥ . gadgātrasomasaṃkhyāvdairasipatravane vaset . āvayoranyadevānāṃ na . ca parakarmaṇi . yaḥ saṃpoṣya paśūn hanyāt bo'ndhatāmisramāpnuyāt . paśūn hatvā tathā tvāṃ māṃ yo'rcayenmāṃsaśoṇitaiḥ . tāvattannarake vāso yāvaccandradivākarau . nirvahnibhasmatulyaṃ tat bahudravyeṇa yat kṛtam . yasmin yajñe prabho . śambho! jīvahatyā bhaveddhruvam . yajñamārabhya cet śaktaḥ kuryādvai paśucātanama . sa tadā'dhogatiṃ gaccheditareṣāñca kā kathā . āvayoḥ pūjanaṃ mohād ye kuryurmāṃsaśoṇitaiḥ . patanti kumbhīpāke te bhavanti paśabaḥ punaḥ . phalakāmāstu vedoktaiḥ paśorālabhanaṃ makhe . punastattat phalaṃ bhuktvā ye kurvanti patantyadhaḥ . svargakāmo'śvameghaṃ yaḥ karoti nigamājñayā . tadbhogānte patedbhūyaḥ sa janmani bhavārṇave . ye hatāḥ paśavo lokairiha svārtheṣu kovidaiḥ . te paratra tu tān hanyustathā khaḍgena śaṅkara . ātmaputrakalatrādisusampattikulecchayā . yo durātmā paśūn hanyāt ātmādīn ghātayet sa tu . jānanti no veda purāṇatattvaṃ ye karmaṭhāḥ paṇḍitamānayuktāḥ . lokādhamāste narake patanti kurvanti mūrkhāḥ praśughātanañcet . ye'jñānino mandadhiyo'kṛtārthā bhave paśuṃ ghnanti na dharmaśāstram . jānanti nākaṃ narakaṃ na muktiṃ gacchanti dhoraṃ narakaṃ narāste . śuddhā akārṣṇā na vidanti śāktā na dharmamārgaṃ paramārthatattvam . pāpaḥ na puṇyaṃ paśudhātakā ye pūyodavāso bhavatīha teṣām . jīvānukampāṃ na vidanti mūḍhā bhrāntāśca ye'satpathinona dharmam . syārtā bhave prāṇibadhaṃ tu kuryuste yānti martyāḥ khalu rauravākhyam . tatastu khalu jantūnāṃ ghātanaṃ no kariṣyati . śuddhātmā dharmavān jñānī prāṇāntenaiva mānavaḥ . yadīcchedātmanaḥ kṣemaṃ tyaktvā'jñānaṃ tadā naraḥ . jīvān kānapi no hanyāt saṅkaṭāpanna eva cet . sampattau ca vipattau vā paralokecchukaḥ pumān . kadācit prāṇino hatyāṃ na kuryāt tattvavit sudhīḥ . mānavo yaḥ paratreha tartumicchet sadāśiva! . sarvaviṣṇumayatvena na kuryāt prāṇināṃ badham . badhādrakṣati yā martyo jīvān tattvajña! dharmavit . kiṃ puṇyaṃ tambavakṣye'haṃ brahmāṇḍa sa tu rajati . yo rakṣet paḥtamāt śambho! jīvamātraṃ dayāparaḥ . taṣṇa prayatamo nityaṃ marvaraṇāṃ karoti saḥ . ekasminakṣite jīve trailokyaṃ tena rakṣitam . batāt śaṅkara! vai yena tasmādrakṣanna ghātavata . paśuhiṃsāvidhiryatra purāṇe nigame tathā . ukto rāja stabhobhyāṃ sa kevalaṃ manasāpi vā . narakasvargasevārthaṃ saṃsārāya pravartitaḥ . tayostatkarmabhogena gamanāgamanaṃ bhavet . satyena sāttvatagranthe sa vidhirbhaiva śaṅkara . pravṛttito nivṛttistu yatrāpi sāttvikī kriyā . evaṃ nānāvidhaṃ karma paśorālabhanādikam . kāmāśayaḥ phalākāṅkṣīkṛtvā'jñānena mānavaḥ . paścājjñānāsinā cchitvā bhrāntyāśāṃ tāmasīṃ sadā . yamabhītiharaṃ bhaktyā yadi govindamāśrayet . pādmottarakhaṇḍe 104 105 a° .

balidhvaṃsin pu° bali dhvaṃsayati svasthānāt pātayati dhvansaṇic--ṇini . viṣṇau vāmanāvatāreṇa hitasya tathātvam . tatkathā ca vāmana pu° 22 a° dṛśyā .

balinandana pu° 6 ta° bāṇāsure śabdara° .

balina(bha) tri° bali + grastyarthe--ina bha vā . jarayā śithilacarmavati amaraḥ .

balin tri° balamastyasya ini . 1 balavati . 2 uṣṭre, 3 mahiṣe, 4 vṛṣe, 5 śūkare, 6 kundavṛkṣe, 7 kaphe pu° jaṭā° 8 māṣe pu° hema° . 9 balerāme śadhadara° (veliyāḍā) 10 kṣupe strī ṅīp śabdaca° .

balipuṣṭa pu° balinā vaiśvadevavaṃlidravyeṇa puṣṭaṃ puṣa--kta 3 ta° . kāke amaraḥ striyāṃ ṅīp .

balipodakī strī upodakyāṃ rājani° .

balipriya pu° balinaṃ prīṇāti prī--ka . lodhradrume śabdaca° .

balibindhya pu° raivatakamanoḥputrabhede bhāga° 8 . 5 . 2 .

balibhuj pu° baliṃ vaiśvadevadravyam gṛhasthadattavaliṃ bhuṅkte bhuja--kvip . kāke amaraḥ .

bali(lī)mukha pu° bali(lī)yuktaṃ mukhamasya śāka° ta° . vānare amaraḥ .

baliṣṭha tri° atiśavena balī balin + iṣṭhan . 1 atyantabala bati . 2 uṣṭre pu° rājani° .

baliṣṇu tri° bala--saṃvaraṇe vaṣṇu . aparmānite uṇā° .

balisadman na° 6 ta° . pātāle amaraḥ balimandirādayopyatra .

balīka pu° na° bālayati śrāvṛṇīti bala--īkan ni° . paṭala prānte (chāca) amarā .

balīyas tri° atiśayena balī balin + īvat . atyantavalayute striyāṃ ṅīp .

balībarda pu° īlakṣmīḥ vṝ--vic bar tau īvarau dadāti dā--ka īvardaḥ balī cāsau īvardaśceti . vṛṣe amaraḥ . tataḥ śubhrā° capatve ḍhak . bālībardeya tadapatye puṃstrī0

balūla tri° bala + siṣmā° vā lac jaṅa . varuyukte .

[Page 4565b]
balotkaṭā strī 1 skandānucaramātṛkābhede bhā° śā° 45a° 2 balenotkaṭe tri° .

balya na° balāya hitaṃ bala + yat 1 pradhānadhātau śukre, 2 tatrasādhane ca 3 aśvagandhāyām 4 atibalāyāṃ, 5 śisuḍīkṣupe 6 prasāriṇyāñce strī rājani° . balā° caturarthyāṃyat . 7 bala+ rvṛtte tri° 8 buddhabhikṣuke pu° trikā° .

balvajā strī vala--kap taṃ vajati baja--tatau ac . ulape tṛṇabhede hemacaṃ

balha stṛtau dāne, yadhe, ca saka° yācane dvika° bhvā° ātma° seṭ . balhate abalhiṣṭa babalhe .

balhi pu° balha--in . 1 kṣatriyabhede 2 janapadabhede svārthe ka tatrā rthe . tataḥ kopathatvāt bhave maṇ . bālhikahiṅgani na0

bava pu° prathame tithyardharūpe karaṇabhede karaṇaśabde dṛśyam .

baṣka(ska)yi(ṇī)nī strī maska gatau ayan pṛṣo° masya baḥ sasya vā ṣatvam . baṣka(ska)yo'syāsti ini ṅīp ṣamadhyatveṇatvam . ciraprasūtāyāṃ gavi amaraḥ . baṣka(ska)yaṃ nayatīti nī--ḍa gau° ṅīṣ ṣamadhyatve pūrva° ṇatvam . baṣka(ska)yaṇī(nī) ityapyatra strī .

ba(va)ha vṛddhau bhvā° ātma° aka° seṭ idit . baṃ(va)hate abaṃ(vaṃ)hiṣṭa . bavaṃhe mahisāharyādayamośchādiriti pāṇinīyāḥ . dantoṣṭyādiriti bopadevaḥ .

bahala tri° bahi--kalac nalopaśca 1 pracure 2 bahuśabdārthe ca .

ba(va)hu tri° baṃ(va)hi--ku nalopaḥ . 1 triprabhṛtyanekasaṅkhyānvite, 2 vipule ca . ba(va)hrādi° striyāṃ vā ṅīp . bahutvaṃ ca tritvaparyavasayi kapiñjalanthāyāt apekṣābuddhiviśeṣajanyatvaṃ tacca paryāptyā sarvatra vartate samavāyena pratyekaṃ vṛttiman . asya saṃkhyāvat kāryam tena bahuśaḥ bahutra bahutitha ityādi .

bahuka pu° bahu + saṃjñāyāṃ kan . 1 karkaṭe 2 sūrye 3 arkavṛkṣe 4 dātyūhe svage 5 jalasvātake ca medi0

ba(va)hukaṇṭaka pu° ba(va)hūni kaṇṭakānyasya . 1 ttūdragokṣure . 2 yavāse (gokhurī) 3 dvintāle 4 agnidakṣaṇyāṃ strī kṣupamede rājani° .

ba(va)hukaṇṭā strī ba(va)havaḥ kaṇṭāḥ kaṇṭakāḥ yasyāḥ . kaṇṭakārikāyām rājani° .

ba(va)hukanda pu° 6 va° . 1 śūraṇe . 2 karkaṭyāṃ strī° rājani° .

bahukara tri° ba(va)hūni kirati vṝ--ac . (pharās) 1 sabhāmārjanakare khalapau amaraḥ . karaṇe ap . 2 sammārjanyāṃ strī hema° gaurā° ṅīṣ . kṛ--ac 6 ta° . 3 uṣṭre trikā° . 4 anekakāryakare tri° .

ba(va)hukarṇikā strī° ba(va)ha karsyā iva parṇātyasya . āca karyām rājani° .

[Page 4566a]
bahukūrca pu° bahūni kūrcānyasya . madhunālikevike rājani° .

ba(va)hugandha pu° 6 ba° . 1 kunduruke . 2 tvace, (tejapāta) na° . 3 campakalikāyāṃ 4 yūthikāryāṃ 5 kṛṣṇajīkau ca strī rājani0

bahugandhadā strī° ba(va)hugandhaṃ dadāti dā--ka . mṛgamade . rājani° .

ba(va)hugranthi pu° 6 ba° . jhāvuke (jhāu) . śabdara0

bahucchinnā strī ba(va)hu yathā syāt chidyate sma chidakta tasya dasya ca naḥ . kandaguḍūcyām rājani° .

bahutarakaṇiśa pu° 6 ta° . rāgīdhānye rājani° .

bahutiktā strī ba(va)hustikto raso'syāḥ . kākamācyām rājani° .

ba(va)hutitha tri° ba(va)hūnāṃ pūraṇaḥ ba(va)hu + ḍaṭ tithuk ca . anekasaṃkhyāte, kāle gate bahutithe ityudbhaṭaḥ .

ba(va)hutra avya° ba(va)huṣu tral . anekeṣu digdeśakāleṣu .

ba(va)hutvac(kka) pu° 6 ba° bā kap . bhūrjapattravṛkṣe śabdara° kavantaḥ hemaca° .

ba(va)hudugdha pu° ba(va)hūni dugdhānīva cūrṇāni śubhravarṇatvāt yasya . 1 godhūme rājani° . 2 pracurakṣīravatyāṃ 3 gavi, strī hemaca° . vā kap ata ittvam . bahudugdhikā snuhīvṛkṣe strī śabdaca° .

ba(va)hudhā avya° ba(va)hu + prakāre--dhāc . anekaprakāre

ba(va)hudhāra na° 6 ba° . vajrāstre rājani° tasya ṣaṭkoṇa tvāt sarvatra dhoṇeṣu dhārāyuktatvāttathātvam .

bahunāḍīka pu° 6 ta° . asvāṅgatvāt kap . 1 anekadaṇḍayute 2 divase 3 stambhe ca si° kau° . svāṅge na kap na vā hrasvaḥ . bahunāḍī ityeva anekāntrayute evaṃ tantrīśabde'pi hrasvakapormāṃvābhāvau uhyau .

bahunāda pu° 6 ba° . śaṅke rājani° .

ba(va)hupattra pu° 6 ba° . 1 palāṇḍau 2 anekaparṇayukte tri° . 3 liṅginyām 4 vṛtakubhāryāṃ 5 tulasyāṃ 6 bṛhatyāṃ, 7 gorakṣadugdhāyāṃ, 8 jatukāyāñca strī rājani° . gaurā° ṅīṣ . 9 taruṇīpuṣpe strī ṭāp . tataḥ saṃjñāyāṃ ka . bahupatrikā bhūmyāmalakyāṃ, methikāyāṃ, mahāśatāvaryāñca rājani° .

ba(va)huparṇa pu° 6 ba° . 1 saptacchadavṛkṣe tasya pratiparṇaṃ saptasaptaparṇavattvāt tathātvam . 2 anekaparṇayukte tri° 3 methikāyāṃ ravī ṅīp . tataḥ saṃjñāyāṃ pha . bahuparṇikā āsvukarṇyāṃ ravī ṭāp . rājani° .

ba(va)hupāda(d) pu° 6 ba° vā antraloṣeḥ . baṭavṛkṣe halanta amaraḥ . adantaḥ rājani° . tasyānekaśiphāvattvāttathātvam .

ba(va)huputra ba(va)havaḥ putrā--iva parṇānyasya . 1 saptacchade śabdaca° aneke putrā iva mūlānyasya . 2 śatamūlyāṃ strī ṅīp ratnamā° 6 ba° . 3 anekatanayānvite tri° .

ba(va)hupuṣpa pu° 6 ba° . nigyavṛkṣe . saṃjñāyāṃ kan ata sattvam . bahupuṣpikā dhātakyāṃ strī rājani° .

ba(va)hupraja tri° 6 ba° . 1 bahusantānavati . 2 śūkare pu° hema° . prajātulyapracuratṛṇavattvāt 3 muñjatṛṇe pu° rājani° .

bahupratijña pu° 7 ba° . anekaviṣayakapratijñāyukte vyavahāre yathā madīyaṃ rūpakamanena gṛhītaṃ, suvarṇañcāsya, haste nikṣiptaṃ na dadāti, madīyaṃ kṣetramapaharatītye bamādīnāṃ pakṣatvamiṣyata eva kintu kriyābhedāt krameṇa vyavahāro na yugapadityeva bahupratijñaṃ yat kāryaṃ vyavahāreṣu niścitam . kāmaṃ tadapi gṛhṇīyāt rājā tattvabunbhutsayā kātyāyanokteḥ mitā0

bahuprada tri° bahūni pradadāti pra + dā--ka . dānaśauṇḍe vadānye amaraḥ .

ba(va)huphala pu° 6 ba° . 1 kadambavṛkṣe medi° 2 vikaṅkate, 3 tejaḥ phale ca rājani° . 4 anekaphalayukte tri° . 5 māṣaparṇyāṃ, 6 kṣavikāyāṃ, 7 kākamācyāṃ, 8 tripusyāṃ, (śaśā) 9 kṣudrakāravellyāṃ, strī rājani° 10 bhūmyāmalakyā bhāvapra° strī . 11 āmalaṃkyāṃ strī ṅīp medi° 12 mṛgervārau rājani° . saṃjñāyāṃ kan ittvam . bahuphalikā . bhūmivadaryāṃ strī rājani° .

bahuphenā strī 6 ta° . sātalāyāṃ rājani° .

bahubala pu° 6 ba° . 1 siṃhe rājani° striyāṃ ṅīṣ . 2 atibale tri0

bahuballī strī nityaka° . ḍoḍikṣupe rājani° .

ba(va)humañcarī strī° 6 ba° saṃjñātvāt na kap . tulasyām bhāvapra° .

ba(va)humala pu° 6 ba° . 1 sīsake ratnamā° . 2 anekamalayukte tri° .

bahumārga na° 7 ba° . 1 catvare hemaca° . 2 anekapathayute tri° .

ba(va)humūrti strī 6 ba° . 1 vanakārpāse śabdaca° . 2 nānākārayute tri° .

bahumūrdhvan pu° 6 ba° . viṣṇau sahasraśīryatvāttasya tathātvam .

ba(va)humūla tri° 6 ba° . 1 anekamūlayute . 2 śigrau 3 sthūlasare pu° rājani° . 4 mākandyāṃ 5 śatābaryāṃ strī ṭāp . 6 vanachāgale tri° ṅīp rājani° . 7 nāgabhede bhā° ā° 35 a° . sajñāyāṃ kan . bahumūlaka uśīre na° bhāvapra° .

bahumūlya tri° 6 ba° . mahārthe mahādhane amaraḥ .

bahurandhrikā strī 6 ba° vā kap ata ittvam . medāyām rājani° .

[Page 4567a]
ba(va)hurasā strī° 6 ba° . 1 mahājyotidmatyām rājani° . 2 nānāralavati tri° .

bahuruhā strī bahu rohati ruha--ka . kandaguḍūcyāṃ rājani0

ba(va)hurūpa pu° 6 ba° . 1 sarjarase (dhunā) amaraḥ . 2 śive, 3 viṣṇau 4 saraṭe 5 kāme medi° 6 keśe 7 brahmaṇi śabdara° . 8 buddhabheda trikā° 9 nānārūpavati tri0

bahuretas pu° 6 ba° . brahmaṇi caturmukhe śabdaratnā° .

ba(va)huroman tri° 6 ba° . 1 anekaromavati romaśe . 2 meghe pu° hārā

ba(va)hula tri° ba(va)hi--kulac ni° nalopaḥ . 1 anekasaṃkhyānvite 2 pracure . va(va)hūni lāti lā--ka . 3 agnau 4 kṛṣṇapakṣe pu° medi° . ba(va)hule'pi gate niśākaraḥ kumāraḥ . 5 ākāśe 6 sitamarice na° 7 kṛṣṇavarṇe 8 tadvati tri° 9 elāyāṃ 10 nīlikāyāṃ 11 gavi strī medi° . 12 devībhede strī kālikāpu° 23 a° agnidaivatatvāt 13 kṛttikānakṣatre strī ba° va° medi° .

bahulagandhā strī° 6 ba° . elāyām rājani° .

ba(va)hulacchada pu° 6 ba° . raktaśobhāṅgane rājani° .

bahulavaṇa na° nitya° ka° . ūṣarabhūmije lavaṇabhede rājani° .

bahulāśva pu° maithilavaṃśye nṛpabhede bhāga° 9 . 13 . 16 .

ba(va)hulīkṛta tri° ba(va)hula + cvi--kṛ--kta . (āgaḍā) buṣasyāpasāraṇena rāśīkṛte svalasthe 1 dhānye, amaraḥ . 2 rāśīkṛtamātre ca .

bahuvacana na° bahutvaṃ vakti vaca--lyu . dvyekayodvivacanaikavacane bahuṣu bahuvacanam pā° ukte bahutvabodhake jasprabhṛtau subvibhaktau jhiprabhṛtau 2 tiṅvibhaktau ca .

ba(va)huvalka pu° 6 ka° . priyāle . (piyāsāla) rājani° .

ba(va)huvāraka pu° ba(va)hūni vārayati aṇ, ṇvul vā . śleṣmātake (lonā ātā) śabdara° .

bahuvidha tri° 6 ta° . nānāprakāre amaraḥ .

ba(va)huvistīrṇā strī° ba(va)hu yathā tathā vistīrṇā vi + stṝ--kta . (kucuṃi) 1 kucikāvṛkṣe śabdaca° . 2 anekavistārayute tri° .

ba(va)huvīja pu° 6 ba° . 1 ātṛpre vṛkṣe(ātā) śabdaca° . 2 pracuravījavati tri0

ba(va)huvīrya pu° 6 ba° . 1 vibhītake, (vayaḍā) jaṭā° . 2 taṇḍulīyaśāke, (naṭeśāka) 3 śālmalivṛkṣe 4 maruvake ca rājani . 5 bhūmyāmalakyāṃ strī rājani° .

ba(va)huvrīhi tri° 6 ba° . 1 anekadhānyādiyukte tatpuruṣa! karma dhāraya yena yasyāṃ sadā bahuvrīhiḥ udbhaṭaḥ . vyā° karaṇokte prāyeṇa anyapadārthapradhāne 2 samāsabhede pu° tallakṣaṇādikaṃ śabdaśaktiprakāśikāyāmuktaṃ yathā bahubrīhiṃ lakṣayati . bahuvrīhiḥ svagarbhārthasambandhitvena bodhakaḥ . nirūḍhathā lakṣaṇayā svāṃśajñāpakaśabdavān samāsa iti prakṛtaṃ tathā ca svāṃśasya nirūḍhalakṣaṇayā jñāpakena śabdena ghaṭitaḥ svagarbhasya yādṛśārthasya sambandhitvaprakāreṇānvayabodhaṃ prati samarthaḥ samāsaḥ svagarbhatādṛśārthasambandhibodhena bahuvrīhirityarthaḥ . ārūḍhavānarovṛkṣa ityatrārūḍhovānaro yamiti vyutpattyā svakarmakārohaṇakartṛvānarasambandhitvena vṛkṣaṃ, pītapayaskaṃ pātramityatra pītaṃ payoyena iti rītyā khakaraṇakapānakarmajalasambandhitvena pātram, pakvataṇḍulaścaitra ityatra pakvastaṇḍulo yeneti diśā svakartṛkapākakarmataṇḍulasambandhitvena caitraṃ, dattadakṣiṇodvija ityatra dattā dakṣiṇā yasmai iti krameṇa svasampradānakvadānakarmadakṣiṇāsambandhitvena dvijaṃ, patitapatrastarurityatra patitaṃ patraṃ yasmāditi vigraheṇa svāpādānakapatanāśrayapatrasambandhitvena taruṃ, citragurityatra citrā gauryasyeti vākyānusāreṇa ścitrābhinnasvagosambandhitvena caitram raktapaṭaḥ kāya ityatra raktaḥ paṭo yatreti vyutpatyā raktābhinnasvavṛttipaṭasambandhityena kāyam evaṃ vāṇacchinnakaronara ityādāvapi . vāṇena chinnaḥ karo yena yasya vā ityādi vigrahe vāṇakaraṇakasvakartṛkacchidākarmakarasamyandhitvādinā narādikaṃ bahuvrīhirvodhayatīti sarvatra svagarbhatattadarthasambandhitvena dharmiṇāmavagamaḥ . dakṣiṇapūrvā pūrvottaretyādividigbahuvrīhisthale dakṣiṇayā pūrvā yasyā ityādivigraheṇa svapārśvasthadakṣiṇasahitapūrvadiksambandhitvādinā āgneyīprabhṛtīnāṃ vidiśāṃ bodhaḥ . astikṣīrā gaurītyādāvapyasti kṣīraṃ yasyā ityādivigraheṇāstitvavatsvakṣīrasambandhitvādiprakāreṇa gavāderavagatiḥ . iyāṃstu viśeṣo yattatraikeṣāmmate'stītyādikaṃ tiṅantamanyeṣāṃ mate tatpratirūpakāvyayamiti . upa samīpe daśa yeṣāmiti samīpagaṇitatvārthakapaṣṭhyā vigrahādupadaśāḥ śakunaya ityādau svasamīpagaṇitadaśasambandhitvena navānāmekādaśānānāñca pakṣiṇāmavagamastatra daśaśabdasya daśatvalakṣaṇayā svaparthyāptasaṃkhyāsamīpagaṇitadaśatvasambandhitvenaiva navāderbodha iti durgaprabhṛtayaḥ . adhikā daśa yeṣāmityādivigrahe adhikadaśāḥ paruṣā ityādāvapi svaparyāptasaṃkhyādhikadaśavṛttisaṃkhyāparyāptyadhikaraṇadaśasambandhitvena navādipuṃsāṃ pratyayaḥ . dvau trayo vā yeṣāṃ ityanyatarārthakavāśabdena vigrahe dvitrāḥ pavitrāḥ ityādau . dvitryanyataraparyāptasvaparyāptasakhyāsambandhitvena dvayostrayāṇāṃ vā pavitrāṇāṃ bodhaḥ . paṭe ghaṭe vā ghaṭatvamityādyanurodhena vākārasyānyatarārthakatāyā vyutpādyatvāt tasya ca vṛttau gatārthatvādaśrutiḥ pañca ṣaḍ vā yeṣāmityādivigrahāt pañcaṣāḥ puruṣāḥ ityādāvapyuktarītyaivānvayodraṣṭavyaḥ . pare tu dvau vā trayo vā yevāmityādibigrahe vāśabdasya saṃśayakoṭyarthakaṃtayā dvitrā ityādi bahuvrīheḥ svadharbhikasaṃśayakoṭitāpannadvitrisambandhitvena dviprabhṛtibādhakatvamityāhuḥ . vaiyākaraṇāstu bahuvrīhiprakaraṇapaṭhitatvameva tattvamityāhuḥ tena unmattagaṅgādyavyayībhāve nātivyāptiḥ . tadbhedau ca tadguṇātadguṇasāvajñānau tadguṇasaṃvijñānaśabda 6217 pṛ° uktau tatra samānādhikaraṇapadaghaṭitasyeva prāyeṇa sādhutvam .

bahuśatra pu° 6 ba° . 1 caṭake śabdaca° . 2 anekaśatruyute tri° . bahuśatruḥ paṭole syāt ti° ta° .

ba(va)huśalya pu° 6 ba° . 1 raktakhadire rājani° . 2 anekakīlayukte tri° .

ba(va)huśas avya° ba(va)hu + śas . anekavārānityarthe guṇakṛtye ba(va)huśo niyojitā iti kumāraḥ .

ba(va)huśāla pu° ba(va)hubhiḥ śālate śāla--saṃjñāyāṃ kartari dhañ . 1 stu hīvṛkṣe rājani° .

ba(va)huśikhā strī° 6 ba° . 1 jalapippalyām . rājani° . 2 anekaśikhāyukte tri0

bahuśiram pu° 6 ba° . viṣṇau rudro bahuśirā babhruḥ viṣṇusa° .

bahuśṛṅga pu° 6 ba° . viṣṇau hemakaraḥ catvāri śṛṅgā trayo asya pādāḥ ityādiśrutyā tasya tathātvaṃm .

bahuśruta tri° śru--bhāve kta 6 ba° . anekaśāstraśrutiyukte manuḥ 4 . 135 .

bahuśreyasī tri° . 6 ba° īyavantatvāt na kap na bā hrasvaḥ . anekaśreyasīyukte .

bahusantati pu° bahuḥ santarirvistāro'sya (veḍabāṃsa) 1 vaṃśabhede śabdaca° . 2 anekasantānayukte tri° .

bahusampuṭa pu° 6 ba° . viṣṇukande rājani° .

ba(va)husāra pu° 6 ba° . 1 khadire rājani° 2 anekasāraviti tri0

ba(va)husutā strī° ba(va)havaḥ tatā iva mūlānyasyāḥ . 1 gatamalyām amaraḥ . 2 anekaputrayute tri° .

bahusū strī bahūt mūle sū--kvip . 1 śūkaryāṃ śabdara° . 2 anekaprasavakartryāṃ striyāñca .

[Page 4568b]
ba(va)husūti strī° 6 ba° . 1 anekaprasavavatyāṃ 2 gavi amaraḥ . 2 ba(va)huprasavayute strīmātre ca .

ba(va)husravā strī° ba(va)hu yathā tathā sravati svu--ac . 1 śallakīvṛkṣe śabdaca° . 2 anekadhā kṣaraṇavati tri° .

bahūdaka na° bahūni udakāni śaucāṅgatayā yasya . sannyāsibhede kuṭīcakaśabde dṛśyam .

bahvapatya pu° 6 ba° . 1 śūkare 2 mūṣke ca rājani° . 3 anekātmajayute tri° .

bahvādi bibhāṣayā striyāṃ ṅīṣpratyayanimitte śabdagaṇe sa ca gaṇaḥ pā° ga° ukto yathā bahu paddhati añcati aṅkati aṃhati śakaṭi śakti (śastre) śāri vāri rāti rādhi ahi kapi yaṣṭi muni (itaḥ prāṇyaṅgāt) vaṇḍa arāla kṛpaṇa kamala bikaṭa viśāla visaṅkaṭa bharuja dhvaja candrabhāga (anadyāma) kalyāṇa udāra purāṇa ahan kroḍa nakha khura śikhā bāla śaka guda ākṛtigaṇoyama tena bhaga gala rāga ityādi grahaṇam .

bahvāśin tri° bahu aśnāti aśa--ṇini . 1 bahubhojanaśīle striyāṃ ṅīp . bahvāśī svalpahṛṣṭaśca tanidraḥ śīghracetanaḥ . prabhubhaktaśca śūraśca jñātavyāḥ ṣaṭ śuno guṇāḥ cāṇākyaḥ . 2 dhṛtarāṣṭraputrabhede pu° bhā° ā° 67 a° .

ba(va)hvṛc(ca) tri° 6 ba° adhye taryeva acsamā° nānyatra . 1 ṛg° bede 2 sūkte na° . 3 tadadhye tari pu° . 4 tatpatnyāṃ strī .

bā(vā)ḍa a plāvane saka° snāne aka° bhvā° ā° seṭ . bā(vā)ḍate abā(vā)ḍiṣṭa . ṛdit caṅi na hrasvaḥ avabāḍat ta .

bāḍava na° baḍavānāṃ samūhaḥ aṇ . 1 ghoṭakīsamudāye . bāḍa ghañ bala--ghañ lasya ḍo vā bāḍo vṛnniḥ taṃ vāti vā--ka vā . 2 brāhmaṇe pu° . baḍavāyāṃ jātaḥ ac . 3 aurve samudrasthe kālāgnibhede pu° hemaca° . vāḍavāgnyādayo'pyatra pu° .

bāḍaveya pu° dviva° vaḍavāyāḥ apatyam--ḍhak . aśvinīkumārayoḥ śabdabhā° .

bāḍavya na° bāḍava + saghe--yat . viprasamudāye .

bāḍiṅgana pu° bāḍe vṛddhau iṅgate iṅga--lyu . vārtākau ratnanā° .

bā(vā)ṇa pu° baṇa--śabde vaṇa--gatau vā saṃjñābāṃ kartari ghañ . 1 śase, 2 gostane, (vāṃṭa) 3 virocanasute 4 daityabhede, 5 kevale ca 6 śaraputre 7 nīlajhiṇṭhyām puṃstrī° amaraḥ 8 bāṇamūle strī medi° . medinyāṃ dantoṣṭhyavāditvena paṭhitaḥ rāyamukuṭādavasta baṇa śabde iti pātuprakṛtikatvamāhurato'svobhayavidhāditvam bala--bhāve ghañ . 9 śabde 10 tadathitadadhiṣṭhātṛdevyāṃ sarasvatyāṃ strī upacārāt 11 vākye amaraḥ .

[Page 4569a]
bāṇagaṅgā strī rāvaṇabāṇanirbhedena pravṛttāyāṃ nadyāt someśāddakṣiṇe māge bāṇenābhivibhidya vai . rāvaṇena prakaṭitā jaladhārātipuṇyadā . bāṇagaṅgetivikhyātā yā snānādaghahāriṇī varāhapu° .

bāṇadhi pu° bāṇādhīyante'smin dhā--ādhāre ki . 1 iṣudhau 2 tūṇe hemaca° .

bāṇapuṅkhā strī bāṇasya puṅkho'smāḥ 5 va° . śarapuṅkhāyāṃ rājani0

bāṇapura na° 6 ta° . bāṇāsuranagare śoṇitapuraṃ trikā° .

bāṇamudrā strī yathā hastagata bāṇāstathā hastāṅkuraṃ priye! . bāṇamudrā samākhyātā ripuvarganikṛntanī tantrasā° ukte mudrābhede .

bāṇayuddha na° 6 ta° . kṛṣṇena saha śivasāhāyyakasya bāṇasya yuddhe tacca yuddha bhāga° 10 . 61 adhyāvādo dṛśyam .

bā(va)ṇaliṅga vāṇadaityena saṃpū āvasṛjya narmadāyāṃ nikṣipte śivaliṅgabhede . narmadāsambhavaśabde 3987 pṛ° vivṛtiḥ .

bāṇavāra na° bāṇaṃ vārayati vāri--aṇ upa° sa° . 1 kañcuke sannāhe hārā° .

bāṇijya na° baṇijo bhāvaḥ, karma vā brāhmaṇāditvāt ṣyañ . krayavikrayādau bāṇijyena gatasya me gṛhapatervārtāpi na śrūyate sā° 3 pari° . tatra vihitaniṣiddhāni bhitā° uktāni yathā mānena tulathā vāpi yo'ṃśamaṣṭamakaṃ haret . daṇḍaṃ sadāpyo dviśataṃ vṛddhau hānau ca kalpitam . yaḥ punarvaṇik vrīhikārpāsādeḥ paṇyasyāṣṭamamaṃśaṃ kūṭamānena kūṭatulayā vā'nyathāpaharatya'sau paṇānāṃ dvaśā daṇḍanīyaḥ . apahṛtasya punardravyasya vṛddhau hānau ca daṇḍasyāpi vṛddhihānī kalpye . bheṣajasnehalavaṇagandhadhānya guḍādiṣu . paṇyeṣu prakṣipan hīnaṃ eṇān dāpyastu ṣoḍaśa yājña° . bheṣajamauṣadhadravya sneho vṛtādiḥ . gandha dravyamuśīrādi ādiśabdāddhiṅgumaricādi . eveṣvasāradravyaṃ vikrayārthaṃ miśrayataḥ ṣoḍaśapaṇo daṇḍaḥ . kiñca . mṛccarsadamaṇisūtrāyaḥkāṣṭhabalkalavāsasām . ajātau jātikaraṇe vikreyāṣṭaguṇodamaḥ ya jña° . na bidyate bahumūlyājātiryasmin mṛccarmādike tadajāti tasmin jātikaraṇe vikrayārthaṃ gandhavarṇarasāntarasañcāraṇena bahumūlyajātīya sādṛśyasampādane yathā mallikāmodapañcāraṇena mṛttikāyāṃ sugandhāpādanamiti . mārjāracarmaṇi barṇotkarpāpādanena nyaḥghracarmeti sphaṭikamaṇau varṇāntarakaraṇena padmarāga iti kārpātike mṛle gugpotkarṣāmanetra paṭṭasmūlāmati kārṣṇāyase varṇotkarṣādhānena rajatamiti bilvakāṣṭhe canda nāmodasañcāraṇena bandanamiti kakkaule tvagākhyaṃ lavaṅgamiti kārpāsike bāsasi guṇotkarṣādhānena kauśeyamiti vikreyasmāpāditasya dṛśyasya mṛccarmādeḥ paṇyasyāṣṭaguṇo daṇḍo veditavyaḥ . samudgaparivartañca sārabhiāṇḍañca kṛttrimam . ādhānaṃ vikrayaṃ vāpi nayato daṇḍakalpanā bhinne paṇe tu pañcāśatpaṇe tu śatamucyate . dvipaṇe dviśato daṇḍo mūlyavṛddhau ca vṛddhimān yājñaḥ . mudgaṃ pidhānaṃ mudgena saha vartata iti samudgaṃ karaṇḍakam . parivartanaṃ vyatyāsaḥ . yo'nyadevamuktānāṃ pūrṇaṃ karaṇḍakaṃ darśayitvā hastalāghavenānyadeva sphaṭikānāṃ pūrṇakaraṇḍakaṃ samarpayati yaśca sāraṃ bhāṇḍaṃ kastūrikādikaṃ kṛtrimaṃ kṛtvā vikrayamādhiṃ bā nayati tasya daṇḍakalpanā vakṣyamāṇā veditavyā . kṛttrimakastūrikādermūlyabhataṃ paṇe bhinne nyūne nyūnapaṇa mūlyamiti . loke'smin dvividhaṃ paṇyaṃ jaṅgamaṃ sthāvaraṃ tathā . ṣaḍvidhastasya tu budhairdānādānavidhiḥ smṛtaḥ . gaṇikantu lita meyaṃ kriyayā rūpataḥ śriyeti gaṇita kramukaphalādi tumitaṃ kuṅkumādi meyaṃ śālyādi kriyaya bāhadohādirūpayopalakṣitamaśvamahiṣyādi . rūpataḥ paṇyaṅganodi śriyā dīptyāmarakatapadmarāgādi . ityetat ṣaṭ prakāramapi paṇyam mitā° . tasya viprairāpadi svayaṃ kāryatvaṃ vidadhe vṛhaspatiḥ kuṣīdakṛṣibāṇijya prakarvītāsvayaṃ kṛtam . āpatkāle svaya kurvan nainasā lipyate divja . labdhalābhaḥ pitṝn devaḥn brāhmaṇāṃścaiva pūkayet . te tuṣṭāstasya ta dāṣaṃ śamayanti na saṃśayaḥ . baṇik kuṣīdīdadyāttu vastragokāñcanādikam . kṛṣībalo'nnapānādi yānaśayyāśanāni ca . paṇyebhyo viṃśaka dattvā paśusvarṇādikaṃ śatam . baṇik kuṣīdyadoṣaḥ syāt brāhmaṇānāñca pūjanāt. rājñe battvā tu ṣaḍbhāgaṃ devatānāñca viśakam ā° ta° . adhika kṛṣiśabde 2205 pṛ° dṛśyam .

bāṇino strī baṇa--ṇini ṅīp . 1 vidagdhāyāṃ striyāṃ 2 nartakyām 3 uttamastriyāñca ajayapālaḥ .

bā(vā)dara pṛ° ba(va)dara + svārthe'ṇ . 1 kārpāsavṛkṣe medi° . ba(va)darasyedaṃ tasma vikāro vā aṇ . 2 kārpāsastatre na° . 3 tadvastrādaṃ bri° amaraḥ . 4 kārṣāsavṛkṣe rapī anantatve'pi ajādarākṛtigasmastvāt ṭāp śabdaca° .

bā(vā)darāyaṇa pu° ba(va)daryā bhavaḥ phaka . vedavyāse . iñi

[Page 4570a]
bādarika tri° badarāṇyuñchati barara--ṭhak . vadaraphalasya bhūmau patitasyaekaikagrāhiṇi .

bādha vihatau bhvādi° ātma° saka° seṭ . bādhate abāliṣṭa . ṛdit caṅi na hrasvaḥ ababādhat ta .

bādha pu° bādha bhāve--ghañ . 1 pratirodhe . 2 pratibandhe, pīḍane, 3 upadrave ca . nyāyamate 4 svābhāvavatpadārthe yathā bahyanumitau bahṇyabhāvavān drudo bādhaḥ . sādhyābhāvavattvapramāviṣayamapakṣatvam tallakṣaṇam . 5 hetudoṣabhede anucintā° bādha--kartari ac . 3 pratibandhake tri° .

bādhaka tri° bādha--ṇvul . 1 pratibandhake . 2 strīṇāmṛtukāle prajājananaśaktipratiroghake rogabhede pu° . sa ca rogaścaturvidhastallakṣaṇaṃ vaidyake uktaṃ yathā vyathā kaṭyāṃ tathā nābheradhaḥ pārśve stane'pi ca . raktamādrīpradoṣeṇa jāyate phalahīnatā . māmamekaṃ dvayaṃ vāpi ṛtuyogo bhavedyadi . raktamādrī 1 pradoṣeṇa phalahīnā tadā bhavet . netre haste bhavejjvālā yonau caiva viśeṣataḥ . lālāsaṃyuktaraktañca ṣaṣṭhī bādhakayogataḥ . jāsaikena bhaved yatra ṛtusnānadvayaṃ tathā . malinā rakta yoniḥ syāt ṣaṣṭhībādhaka yogataḥ . udvego gurutādehe raktasnāvo bhaved bahuḥ . nābheradho bhavet śūlaṃ cāṅkuraḥ 3 sa tu bādhakaḥ . ṛtuhīnā caturmāsaṃ trimālaṃ vā bhaved yadi . kṛśāṅgī karapāde ca jvālā cāṅkurayogataḥ . saśūlā ca sagarbhā ca śuṣkadehālparaktikā . jalakumārasya 4 doṣeṇa jāyate phalahīnatā . yā kṛśāṅgī bhavet syūlā bahukālasūtustathā . gurustanī svalparaktā jalakumārasya dūṣaṇāt vaidyakam .

bādhana na° bādha--bhāve lyuṭ . 1 pīḍāyāṃ śabdara° . 2 pratibandhe ca .

bādhā strī bādha--bhāve 1 apīḍāyāṃ 2 niṣedhe 3 pratibandhe ca .

bādhita tri° bādha--karmaṇi kta . 1 prativate . 2 bādhajñānaviṣaye ca

bādhirya na° badhirasya bhāvaḥ brāhmaṇāditvāt pyañ . śravaṇaśaktirāhitye rogamede badhiraśabde dṛśyam .

bāndhakineya pu° strī° bandhakyāḥ apatyaṃ ḍhak inaṅ ca . asatyā apatye amaraḥ .

bāndhava pu° bandhu + svārthe, idamarthe vā'ṇ . 1 bandhuśabdārthe, 2 pitṛmātṛsambandhini 3 bhrātari 4 mātulādau ca . bāndhabāstadavāpnuyuḥ kāvyā° smṛtiḥ .

bārbaṭīra pu° 1 raṅe pātī 2 āmrāsthni 3 aṅkure 4 gaṇikāsane hemaca0

bārhata na° bahastāḥ phalam plamā° aṇ . 1 pahatīphale bṛhatibhavaḥ utsā° añ . 2 bṛhatribhave tri° .

bārhadagna puṃ strī° bṛhadagnerapatyam karuvā° aṇ . bṛha dagnināmakarṣergotrāpatye .

bārhadratha puṃstrī° bṛhadrathasyāpatyam śaikiko'ṇ . 1 bṛhadrathanṛpasute 2 tatsambandhini tri° .

bārhaspata pu° vṛhaspateridam savadevatā'sya vṛ--aṇ . gurusambandhini 1 vatsare 2 carvādau ca . patyantatvāt purohitā° yak . bārhaspatya tatrārthe tri° . bārhispatyena ṣaṣṭyabdaṃ jñeyaṃ nānyaistu nityaśaḥ sū° si° .

bārhiṇa tri° barhiṇo vikāraḥ tālā° aṇ . barhibikāre .

bāla pu° na° bālākhye 1 gandhadravyabhede . 2 mūrkhe 3 śiśau medi° . bāla āṣoḍaśāt barṣāt smṛtiparibhāṣita 4 ṣoḍaśavarṣāvadhikavaṃyaske ca tri° . 5 keśe pu° amaraḥ . arśa āditvādastyarthe ac . 6 aśvaśiśau amaraḥ 7 aśvabāladhau 8 hastibāladhau 9 nārikele medi° 10 paśupucche ca pu° hemaca° . matsyabhede śabdaca° . pañcavarṣo gatā kālaḥ hema° ukte pañcavayaskapade . bālācatuṣṭayaṃ śītaṃ madhuraṃ balakāsntikṛt . kṣigtaṃ grāhi samīrāsrapittāsrakṣayanāśanam . balāmūlatvacaśrūrṇaṃ pītaṃ sakṣīraśarkaram . mūtrātisāraṃ harati duṣṭametanna saṃśayaḥ . hareśmahābalā kṛcchraṃ bhavedvātānulomanī . hanyāditi valāmohaṃ payasā sitayā saha māvapra° . yālāderavadhimāha suśrutaḥ vayastu trividhaṃ bākhyaṃ madhyamaṃ bārdhakaṃ tathā . ūnaṣoḍaśavarṣastu naro bālo nigadyate . tribigaḥ so'pi dugdhāśī dugdhānnāśī tathānnabhuk . dugdhāśī varṣaparyantaṃ dugdhānnāśī śaraddvayam . taduttaraṃ syādannāśī evaṃ bālastridhāmataḥ . yathokta bidhinā bālaṃ māsi ṣaṣṭe'ṣṭame'pi ca . annaṃ samprāśayetkiñcit tatastadvardhayan kramāt atha bālasya paricayyāvidhiḥ . bālamaṅke sukhandadhyā nacainantarjayet kvacit . sahasma bodhayennaiva nāyogyaṃ mupadveśayet ayonyaṃ upaveśanāsamartham . nākṛṣya sthāpayet kroḍe na kṣipraṃ śayane kṣipet . rodayenna kvacit kārye vidhimābaśyakaṃ vinā āvaśyako vidhiḥ bheṣaja dāna tailābhyaṅgodvartanādiḥ . taccittamanuvarteta taṃ sadaivāsumodayet . nimnīñceravānataścāpi rakṣed bālaṃ prayatrataḥ tālasya svabhāvahitānyāha . tabhyaṅkodvartanaṃ dhānaṃ netrayorañjanantayā . balanaṃ sad yat tacca tatrā gṛhaddhatvepanam . janmaprabhṛtipathāni thāṇasyetāni sarkavā bālasya kavalādeḥ samayamāha . kavalaḥ pañcamādvarṣādaṣṭamāntasya karma ca . virekaḥ ṣoḍaśādvarṣādviṃśateścaiva naithunam . tataḥ pṛthvā° imanic vāliman bālabhāve pu° pakṣe ṣyañ bālya tatrārthe na° .

bālaka pu° bāla + svārthe ka . 1 śiśau (vālā) 2 gandhadravye na° rājani° . 3 hrīvere 4 aṅgurīyake 5 pārihārye na° viśvaḥ . 6 aśvakaripucchayoḥ 7 balaye medi° 8 keśe ca pu° viśvaḥ .

bālakapriyā strī bālakaṃ prīṇāti prī--ka . 1 indravāruṇyāṃ (rākhalaśaśā) 2 kadalyāñca rājani° 3 śiśupriyamātre tri° .

bālakṛmi pu° 6 ta° . keśakīṭe (ukuna) jaṭā° .

bālakrīḍanaka pu° bolaḥ krīḍatyanena krīḍa--karaṇe lyuṭ . svārthe ka . kapardake (kaḍi) rājani° 2 tatkrīḍāsādhanamātre tri° .

bāla(li)khilya pu° ba° aṅguṣṭhaparvamiteṣu ṣaṣṭisahasrasaṃkhyeṣu kratośca santatirbhāryā bālakhilyānasūyata . ṣaṣṭiryāni sahasrāṇi ṛṣīṇāmūrdhvaretasām mārka pu° ukteṣu 1 munibhedeṣu . teṣāṃ pāramāṇañca aṅguṣṭhamātra yathāktaṃ bhā° sa° 31 a° . athāpaśyadṛṣīn hrasvān aṅguṣṭhodaravarṣmaṇaḥ . palāśavṛntikāmekāṃ sahitān vahataḥ pathi . pralīnān sveṣvivāṅgeṣu nirāhārāṃstapodhanān . kliśyamānān mantrabalān goṣpade saṃplutodake . prāṇā vai bālakhilyāḥ caraṇavyūhabhāvyekteṣu 2 prāṇeṣu ca .

bālagarbhiṇī strī bālaiva garbhiṇī . prathamagarbhavatyāṃ gavi amaraḥ .

bālagopāla pu° karma° . śrīkṛṣṇamūrtibhede śiśurūpe gopāle bāradapañcarātre dṛśyam .

bālagraha pu° 6 ta° . bālānāṃ pīḍake upagrahabhede bālagrahābhibhūtānāṃ bālānāṃ śāntikārakasiti caṇḍī . kumārabhṛtyāśabde 2108 pṛ° dṛśyam .

bālacarya pu° bālasyeva caryā'sya . 1 kārtikeye trikā° 6 ta° . 2 śiśucaryāyāṃ strī

bālatanatha pu° bālāstanayā iva pattrāṇyasya . 1 khadire amaraḥ 2 śiśusutake pu° strī° .

bālatantra na° bālārthaṃ tadrakṣārthaṃ tantramupāyaḥ . garbhiṇīcaryāyām kumārabhṛtyāyā trikā° 2108 pṛ° dṛśyam

bālatṛṇa na° karma° . navatṛṇe śaṣpe amaraḥ .

bāladalaka pu° bāla iva svalpaṃ dalamasya kap . khadire bharataḥ

bāladhi pu° bāla dhīyante'tra dhā--ādhāre ki . keśayuktalāṅgūle amaraḥ .

bālapatra pu° bāla iva kṣudraṃ patramasya . 1 yavāse rājani° . 2 khadiravṛkṣe bharataḥ . 3 navapatrayute tri° karma° . 4 nabone patre na° vā kap . bālapatraka svadire trikā° .

bālapāśyā strī bālasya keśasya samīpasthā pāśyā . sīmantā ntikasthasvarṇādiracitapaṭṭikārūpe bhūṣābhede (siṃtī) amaraḥ-

bālapuṣpī strī° yālāni kṣudrāṇi puṣpāṇyasyāḥ ṅīp . yūthikāyām rājani° . kap bālapuṣpikā tatrārthe jaṭādharaḥ .

bālabhaṃdraka pu° bāle'pi bhadra iva kāyati kai--ka . viṣabhede śabdaca° .

bālabhaiṣajya na° 6 ta° . 1 rasāñjane rājani° 2 śiśūnāmauṣadhe ca .

bālabhojya pu° 6 ta° . 1 caṇake rājani° 2 bālakabhakṣaṇīye tri0

bālamūṣikā strī° karma° . kṣudramūṣikāyāṃ girikāyām amaraḥ .

bālayajñopavītaka na° bālasya yajñopavītamiva kāyati kai--ka . uraskaṭe (vukavāchāḍi) trikā° .

bālarāja na° bālaḥ svalpo'pi rājate rāja--ac . vaidūryamarṇau śabdara° .

bālaroga pu° bhābapra° ukte bālasya rogabhede tannidānādi tatroktaṃ yathā atha bālarogāṇāṃ nidānāni lakṣaṇāni cāha . dhātryāstu gurubhirbhojyairviṣamairdoṣalaistathā . doṣā dehe prakupyanti tataḥ stantha praduṣyati . mithyāhāravihāriṇyā duṣṭā vātādayastrayaḥ . dūṣayanti payastena jāyante vyādhayaḥ śiśoḥ . hrīveraṃ śarkarā kṣaudraṃ līḍhaṃ tṛṣṇā haraṃ param . iti tṛṣṇāyām . vātaduṣṭaṃ śiśuḥ stanyaṃ piban vātabadāturaḥ . kṣāmastaraḥ kṛśāṅgaḥ svādvaddhaviṇmūtramāsataḥ . khinno bhinnamalo bālaḥ kāmalāpittarogavān . tṛṣṇālurūṣmasarvāṅgaḥ pittaduṣṭaṃ payaḥ pivan . śleṣmaduṣṭaṃ piban kṣīraṃ lālāyuk śleṣmarogavān . nidrārdito jaḍaḥ śūno vakrākṣaśchardanaḥ śiśuḥ . jvarādyā vyādhayaḥ sarve vakṣyante mahatāntu ye . bālānāmapi te tadvadboddhavyā bhiṣaguttamaiḥ . bālānāmeva ye romā bhavanti mahatāṃ na ca . tālukaṇṭakamukhyāṃstānavadhāraya yatnataḥ . tatrādau tālukaṇṭakamāha . tāluma se kaphaḥ vruddhaḥ kurute tālukaṇṭakam . tena tānupradeśasya nimnatā mūrghni jāyate . tālupātāt stanaveṣaḥ kṛcchrāt pānaṃ śakṛddūvam . tṛḍakṣikaṇṭhāsyaruja grīvādurdvaratāvamiḥ . pānaṃ stanasya, śakṛddūvaṃ dravarūpam . mahāpadmamāha . vīsarpastu śiśoḥ prāṇanāśanaḥ śīrṣavastijaḥ . padmavarṇo mahāpadmarogo2 doṣatrayoṅgataḥ. śaṅkhābhyāṃ hṛdayaṃ yāti hṛdayācca gudaṃ brajet . padmavarṇaḥ lohita varṇa tatra śīrṣajo vīsarpaḥ . śaṅkhārbhyā hṛdayaṃ yāti hṛda° yācca gudaṃ vrajet evaṃ vastijo gudaṃ yāti gudataḥ hṛdayaṃ hṛdayācchiro yāti iti boddhavyam . kukūṇakamāha kukūṇakaṃ3 kṣīṇadoṣācchiśūnāmeva vartmani . jāyate saruja netraṃ kaṇḍūraṃ prasravedbahu . śiśuḥ kuryāllalāṭākṣīkūṭanāsāpragharṣaṇam . śakto nārkaprabhāṃ draṣṭuṃ na cākṣyunmīlanakṣamaḥ . kukūṇakaṃ (kothu) iti loke . atha tuṇḍīgudaprākamāha . vātenādhmāpinā nābhiḥ sarujā tuṇḍirucyate . bālasya gudapākākhyo 4 vyādhiḥ pittena jāyate . ahipūtanamāha . śakṛnmūtrasamāyukte dhaute pāne śiśorbhayet . khinne vā snāpyamānasya kaṇḍū raktakaphādbhavā . kaṇḍūyanāttataḥ kṣipraṃ sphoṭaḥ srāvaśca jāyate . ekībhūtaṃ vraṇaṃ ghoraṃ taṃ vidyādahipūtanam5 . svinne sveditie . ajagallīmāha . snigdhā savarṇā grathitā nīrujā mudgasannibhā . kaphavātotthitā jñeyā bālānāmajagallikā6 . grathitā gumphiteva mudgasannibhā mudgākṛtiḥ . parigarbhikamāha mātuḥ . kumāro garbhiṇyā stanyaṃ prāyaḥ pibannapi . kāsāgnisādavamathutandrākārśyā'rucibhramaiḥ . yujyate koṣṭavṛddhyā ca tamāhuḥ parigarbhikam 7 . rogaṃ paribhavākhyañca 8 tatra yuñjīta dīpanam . pibannapītyapiśabdādapibannapi parigarbhikaḥ (ahīḍīti) loke . paribhavākhyaṃ paribhaveti nāmāntaram . atha dantodbhedakān rogānāha dantodbhedaḥ śiśīḥ sarvaṃ rogāṇāṃ kāraṇaṃ smṛtam . viśeṣāt jvaraviḍbhedakāsacchardiśirorujām . abhiṣyandasya ṣothakyādhīsarpasya ca jāyate . kāraṇabhityanvayaḥ pothakyā vartmarogaviśeṣasya .

bālava pu° tithyardhātmakeṣu karaṇeṣu dvitīye karaṇe jyo° ta° .

bālavāyaja na° vaidūryamaṇau trikā° .

bālavāhya pu° bālo vāhyo yasya . ikkaṭe anachāge hārā0

bālavyajana na° bālā eva vyajanam . cāmare hemaca° . kurvanti bālavyajanaiścamaryaḥ iti kumāraḥ .

bālasandhyābha pu° bāla sandhyāyā ivābhā yasya . aruṇavarṇe hemaca° .

bālasūrya na° bālaḥ sūryastadvarṇo'styasya . 1 vaidūryamaṇau trikā° karma° . 2 acirodite sūrye pu° .

bālasūryaka na° bālasūrya iva kāvati kai--ka . vaiṣṭūrthamaṇau śabdara° .

bālahasta pu° bālāḥ keśā hasta iva yatra . 1 paśūnāṃ lāṅgūle amaraḥ . bāla + saṃghe hastapra° . 2 keśasaṃghe ca pu° .

[Page 4572b]
bālā strī° bālāḥ keśākārāḥ padārthāḥ santyaṃsya ac . 1 nārikele 2 haridrāyāṃ 3 mallikābhede, 4 balaye, 5 medhye ca 6 truṭau strī medi° 7 ghṛtakumāryāṃ (vālā) 8 gandhadravyabhede, śabdaca° . 9 ambaṣṭhāyāṃ, 10 nīlajhiṇṭyām strī rājani° 11 ṣoḍaśavarṣīyāyāṃ striyāṃ 12 kanyāyāñca barṣamātrā bhaved bālā prā° ta° uktāyāmekavarṣīyāyāṃ 13 gavi strī 14 devī mūrtibhede tantrasāraḥ . svārthe ka ata ittvam . bālikā tatraiva . bālukāyāṃ, patrakāhalāyāṃ medi° karṇabhūṣaṇe (kānabālā) medi° elāyāṃ śabda° .

bālāki pu° balākāyā apatyam vā° iñ . dṛptabālāki rhānūcāno gārgya āsa vṛ° u° ukte gārgye ṛṣibhede .

bālākṣī strī bālaḥ keśā ivākṣitulyaṃ puṣpamasyāḥ ṣacasamā° striyāṃ ṅīṣ . keśapuṣpovṛkṣe śabdaca° .

bālāyani puṃstrī° bālāyā apatyaṃ tikā° phiñ . bā° lāyā apatye striyāṃ ṅīp .

bālārka pu° karma° . prātaḥkālīnasūrye bālākaistaruṇaṃ dadhi cāṇakya .

bāli pu° bāle keśe jātaḥ iñ . keśe indraskannaśukrajāte vānarabhede . bālaḥ utpattisthānatvenāstyasya ini . bālin tatrārthe trikā° . tadutpattikathā rāmā° uttarā° 37 sa° yathā utplutya tasmāt sa hradādutthitaḥ plavagaḥ punaḥ . taspinneva kṣaṇe rāma! strītvaṃ prāpa sa vānaraḥ . tadrūpamadbhutaṃ dṛṣṭvā tyajitau dhairyamātmanaḥ . tatastasyāṃ surendreṇa skannaṃ śirañci pātitam . anāsādyaiva tāṃ nārī sannivṛttamathā bhavat . tataḥ sā vānarapatiṃ jajñe vānaramīśvaram . amogharetasastasya vāsavasya mahātmanaḥ . bāleṣu patitaṃ bījaṃ bālī nāma babhūva ha . bhāskareṇāpi tasyāṃ vai kandarpavaśavartinā . bījaṃ niṣiktaṃ grīvāyāṃ vidhānamanuvartatā . grīvāyāṃ patitaṃ bījaṃ sugrīvaḥ samajāyata .

bāliśa tri° bāḍa--in bāḍiṃ vṛddhiṃ śyati śo--ka ḍasya laḥ . 1 mūrkhe, 2 śiśau ca medi° bāliśamāli! śayānam udbhaṭaḥ . bālāḥ santyasya ini vālī mūrdhvā śete'tra śī-- bā° ādhāre ḍa . 3 upadhāne na° śabdamā° .

bālīśa pu° mūtrakṛcchraroge śabdara° .

bālihan pu° bāliṃ bālinaṃ vā hanti hana--kvip . rāme bālihantrādayopyatra pu° . tatkathā rāmā° sundarākāṇḍe dṛśyā .

bālu pu° bala--uṇ . 1 elabālukanāmagandhadravye uṇādi° .

[Page 4573a]
bāluka na° bālu + svārthe ka . 1 tatraiva amaraḥ . cu° bālauka . 2 pānīyāmalake pu° rājani° . 3 sikatāsu strī . 4 karkaṭyāṃ jaṭā° 5 karpūre 6 tantrabhede śabdaca° .

bālukāyantra na° 6 ta° . 1 auṣadhapākārthe yantrabhede . bhāṇḍe vitastigambhīre madhye nihitakūpike . kupikā kaṇṭhaparyantaṃ bālukābhiśca pūrite . bheṣajaṃ kūpikāsaṃstha vahninā yatra pacyate . bālukāyantrametiddhi yantratantrabudhaiḥ smṛtam bhāvapra° . 2 kālajñāpane raṅganā° pradarśite yantrabhede sasūtrareṇugarbhaiśca samyak kālaṃ prasādhayet sū° si° vyākhyāyāṃ sūtrākāreṇa reṇavaḥ sikatāṃśāgarbhe udare yasyaitādṛśaṃ yantraṃ bālukāyantraṃ prasiddham raṅganāthaḥ .

bālukāsveda pu° 3 ta° . bhāvapra° ukte taptabālukābhiḥ svedane . vātaśneṣmakṛte svedān kārayedrūkṣanirmitān . snigdhaḥ svedo niṣiddho'tra vinā kevalavātajān . svarparabhṛṣṭapaṭasthitakāñjikasaṃsiktabālukāsvedaḥ . śamayati vātakaphāmayamastakaśūlāṅgabhaṅgādīn . srotasāṃ mārdavaṃ kṛtvā nītvā pāvakamāśayam . hatvā vātakaphastambhaṃ svedo jvaramapohati .

bālukī strī° cu° bala--uka gaurā° ṅīṣ . karkoṭībhede rājani° pṛṣo° nuk . bāluṅkītyapyatra trikā0

bālūka pu° cu° bāla--ūka . viṣabhede hemaca° .

bāleya pu° balerapatyaṃ, balaye hitaṃ vā ḍhak . 1 rāsabhe, amaraḥ 2 daityabhede, dharaṇiḥ 3 aṅgaravallaryāṃ viśvaḥ . 4 cāṇakyamūlake pu° 5 bālahite ca tri° medi° .

bāleyaśāka pu° balaye hitaṃ ḍhak karma° (vāmanahāṭi) śākabhede amaraḥ .

bāleṣṭa pu° bālānāmiṣṭaḥ 1 ba(va)dare rājani° . 2 bālakānāmabhīṣṭe tri° .

bālopavīta na° 6 ta° uraskaṭe bālayajñopavītaśabdārthe hārā0

bālvajabhārika tri° balvajānāṃ bhāraṃ vahati vaṃśā° ṭhak . ulapatṛṇabhāravāhake .

bālya na° bālasya bhāvaḥ, karma vā vayoyacanatvāt ṣyañ . ā ṣoḍaśādbhavedbāla ityukte avasthābhede .

bālhaka na° balhideśe bhavaḥ bā° buñ . kuṅkume amaraḥ pāṭhāntaram .

bālhāyana tri° balhau jātam phak . 1 balhideśodbhave hiṅguni na° .

bālhi(hī)ka pu° balhi + svārthe ṭhañ . īka vā . 1 kuṅkume hiṅguni ca na° medi° 3 deśabhede 4 taddeśīye ca pu° medi° . 5 taddeśanṛpe harivaṃ 306 a° . dīrghamadhyaḥ gandharvabhede pu° śabdara0

bāṣkala pu° ṝmibhede āśva° gṛ° 3 4 4 .

[Page 4573b]
bāṣpa(spa) pu° bādha--pṛṣo° satvaṃ ṣatvaṃ vā . 1 netrajale, 2 jaṣmaṇi ca amaraḥ lauhe ca medi° tatra ayamantyasthavāditavoktaḥ .

bāskala pu° daityabhede harivaṃ° 4 a° .

bā(vā)ha prayatne bhvādi° ātma° aka° seṭ . bā(vā)hate abā(vā)hiṣṭa . ṛdit caṅi na hrasvaḥ ababāhat ta .

bāha puṃstrī bāhu + pṛṣo° . nāhuśabdārthe ramānāthaḥ .

bāhā(hū)bāhavi avya° bāhubhyāṃ bāhubhyāṃ prahṛtya pravṛttam yuddham icsamā° pūrvapade ād dīrgho vā . bāhubhyāṃ bāhubhyāṃ prahṛtya pravṛtte yuddhe .

bāhu pu° bādha--ku dhasya haḥ . bhuje kakṣāvadhyaṅguliparyante'vayave amaraḥ .

bāhuka pu° ṛtuparṇanṛpasya aśvapālatvādirūpeṇa sthite nalanṛpe tatkathā bhā° va° 67 a° dṛśyā . 2 nāgamede bhā° ā° 57 a° .

bāhukuṇṭha tri° 3 ta° . kuṇṭhitabāhuke (kopā) jaṭā° .

bāhukuntha pu° bāhuriva kunvati kuntha--ac . vihagānāṃ bāhusthānīye pakṣe śabdaca° .

bāhukuleyaka tri° bahukule jātādi ḍhakñ . bahukulajāte .

bāhuja pu° bāhubhyāṃ bra(vra)hmabāhubhyāṃ jāyate jana--ḍa . 1 kṣatriye amaraḥ . bāhū rājanyāvi ti śrutiḥ . 2 kīre 3 svayaṃ jātatile ca medi° 4 bāhujātamātre tri° .

bāhutra pu° na° bāhuṃ trāyate trai--ka . astrāghātavāraṇārthaṃ hastabaddhe lauhavarmādau hemaca° .

bāhutrāṇa na° bāhū trāyate anena trai--karaṇe lyuṭ . śastrāghāta vāraṇārthaṃ bāhubaddhavarmaṇi hemaca° .

bāhudantaka pu° bahavaścatvāro dantā asya kap airāvataḥ upacārāt indraḥ tena proktamaṇ . purandaraprokte pañcasahasrātmake nītiśāstrebhede bhā° śā° 59 a° .

bāhudanteya pu° bahudanaścaturdanta airāvatastamarhati vā° ḍha . indre hemaca° .

bāhudā strī svanāmakhyāte 1 nadībhede . sā ca prasenajidbhāryā gaurī nābha, bhartrā śaptā nadīrūpā jātā harivaṃ° 12 a° . sā hi śaṅghasya bhrātuḥ phalaharaṇe sadyumranṛpadaṇḍena chinnaṃ likhitasya muneḥ hastam avagāhanāt punadadāviti kathā bhā° śā° 23 a° yathā sa gatvā bāhudāṃ śīghraṃ tarpayasva yathāvidhi . devānṛṣīn pitṝṃścaiva mā cādharme manaḥ kṛthāḥ . tamya tadvacanaṃ śrutvā śaṅkhasya likhitastadā . avagāhyāpagāṃ puṇyāmudakārthaṃ pracakrame . prādurāstāṃ tatastasya karau jalajasannibhau . tataḥ sa vismito bhrāturdarśayāmāsa tau karau . 3 parīkṣidbhāryābhede bhā° ādiparvaṇi 95 adhyāye .

bāhubala na° 6 ta° . yuddhopayogini bāhuvikrame .

bāhubhūṣā strī 6 ta° . keyūre hemaca° .

bāhumātra tri° bāhuḥ pramāṇamasya bāhu + mātrac . bāhuparimāṇe striyāṃ ṅīp bāhumāttryaḥ srucaḥ kātyā° śrau° 1 . 3 . 37 .

bāhumūla na° 6 ta° . kakṣe (kāṃka) (vagala) khyāte amaraḥ .

bāhuyuddha na° 3 ta° . niyuddhe amaraḥ . tatprakāraḥ bhā° vi° 13 a° yathā kṛtapratikṛtaiścitrairbāhubhiśca susaṅkaṭaiḥ . sannipātāvadhūteśca pramāthonmathanaistathā . kṣepaṇairmuṣṭibhicaiva varāhoddhūtaniḥsvanaiḥ . talairvajranipātaiśca prasṛṣṭābhistathaiva ca . śalākānakhapātaiśca pādoddhūtaiśca dāruṇaiḥ . jānubhiścāśmanirghoṣaiḥ śirobhiścāvaghaṭṭanaiḥ . tadyuddhamabhavadghoramaśastraṃ bāhutejasā . balaprāṇena śūrāṇāṃ samājotsava sannidhau . arājata janaḥ sarvaḥ sotkruṣṭaninadotthitaḥ . balinoḥ saṃyuge rājan! vṛtravāsavayoriva . prakarṣaṇākarṣaṇayorabhyākarṣavikarṣaṇaiḥ . ākarṣaturathānyonyaṃ jānubhiścāpi jaghnatuḥ . mū° kṛtaṃ kvaciddeśe nipīḍanaṃ pratikṛtaṃ tasya śodhanam . susaṅkaṭaiḥ muṣṭigrahaṇena kṛśīkṛtaiḥ sakaṅkaṭairiti pāṭhe sakavacaiḥ makiṇairvā kaṅkaṭo bāhuvaraṇe kavace kaṭhine kiṇe iti viśvaḥ sannipāto'ṅgasaṃghaṭṭanam abadhūtaṃ tenaiva dūrīkaraṇaṃ pramāthādaya uktā mallaśāstre nipātya peṣaṇaṃ bhūmau pramātha iti kathyate . yattūtthāyāṅgamathanaṃ tadunmathanamucyate . kṣepaṇaṃ kathyate yattusthānāt pracyāvanaṃ haṭhāt . ubhayorbhujayormuṣṭiruromadhye nipātyate . muṣṭiricyate tajjñairgallavidyāviśāradaiḥ . avāṅmukhaṃ skandhagataṃ bhrāmayitvā tathaiva yaḥ . kṣiptasya śabdaḥ sa bhavedvarāhoddhūtaniḥsvanaḥ . talairvajranipātairvajravaddṛḍhapātaiścapeṣṭaiḥ . aṅgulyaḥ prasṛtāstāstu prasṛṣṭā yā udīritāḥ . ṛjvī dṛḍhā ruṣā kṣiptaśālakā sāṅgulī smṛtā . tasyānakhapātaiḥ pādoddhūtaiḥ pādaprasāraṇenākṣepaiḥ jānubhiḥ śirobhiśca kṛtairavaghaṭṭanairāsphālanaiḥ aśmanirghoṣairityubhayaviśeṣaṇam . aśastraṃ nindyaṃ yathoktaṃ tatraiva bāhuyuddhaṃ hi bhallānāmaśastramṛṣibhiḥ smṛtam . mṛtasya tatra na svargo yaśonihāpi vidyate iti . balaprāṇena balena śārīrabalena prāṇena mānasabalena ca . sotkruṣṭaninadaḥ hīhīśabdoccārāṇena khajjitastha samutyāpanam . tatsahitaḥ . ākṛṣya kroḍīkaraṇaṃ prakarṣaṇamudāhṛtam . ākarṣaṇaṃ līlayaiva sanmukhīkaraṇaṃ smṛtam . puraḥ paścāt pārśvayoścābhyākarṣo bhramaṇaṃ tathā . paścāt prapātanaṃ vegādvikarṣaṇamudāhṛtam nīlaka° .

bāhula pu° bahulānāṃ kṛttikānāmayaṃ svāmī aṇ . 1 vahnau śabdaca° . bahulābhiryuktā paurṇamāsī aṇ . 3 kārtikarpaurṇamāsyāṃ strī ṅīp . sā yatra māse punaraṇ . 3 cāndrakārtikamāse pu° amaraḥ . 4 bāhutrāṇe hemaca° . bahulena nirvṛttam saṅkalā° aṇ . 5 anekasādhye tri° . pṛthvā° imanico'bhāve bhāve aṇ . 6 bāhulye na° .

bāhulaka na° bahulena bahulagrahaṇena nirvṛttaṃ saṅkalā° aṇ saṃjñāyāṃ kan . vyākaraṇoktasarvopādhirahite vidhānādau yatra yadvidhīyate tatra kvacinna syāt kvacidvā syāt kvacittato'nyatrāpi syādityevaṃ pare vidhānaniṣedhādau . manojñā° bhāve buñ . 2 bāhulikā bahulabhāve strī .

bāhuleya pu° bahulānāmapatyaṃ ḍhak . kārtikeye amaraḥ

bāhuśālin tri° bāhubhyāṃ śālate tadvikramādhikyena ślāghate śāla--ṇini . bāhubīryādhiyayute striyāṃ ṅīp .

bāhusambhava pu° bāhū brahmavāhū sambhavo'sya . 1 bāhuje kṣatriye hemaca° . 2 bohujātamātre tri° .

bāhusahasrabhṛt pu° bāhusahasraṃ bibharti bhṛ--kvip tuk ca . kārtavīrya trikā° kārtavīryaśabde dṛśyam .

bāhya tri° bahirbhavaḥ ṣyañṭilopaḥ . bahirbhave

bāhyakarṇa pu° nāgabhede bhā° ā° 33 a° .

bāhyakuṇḍa pu° nāgabhede bhā° u° 102 a° .

bāhvādi pu° iñ pratyayanimitte śabdagaṇe sa ca gaṇaḥ pā° ga° uktī yathā bāhu upabāhu upacāku nivāku śivāku vaṭāku upabindu vṛṣalī vṛkalā cūḍā balākā mūṣikā kuśalā chagalā dhruvakā dhuvakā sumitrā durmitrā puṣkarasad anuharat devaśarman agniśarman bhadravarman suśarman kunāman sunāman pañcan saptan aṣṭan amitaujasaḥ (salopaśca) sudhāvat udañcu śiras māṣa śarāvin marīcī kṣemavṛddhin śṛṅkhlatodin kharanādin nagaramardin prākāramardin loman ajīgarta kṛṣṇa yudhiṣṭhira arjuna sāmba gada pradyumna rāma udaṅka udakaḥ (saṃjñāyām) sambhūyo'mbhasoḥ (salopaśca) bāhvādiḥ . vāhaviḥ kārtiḥ .

bi(vi)ṭa ākrośe bhvā° para° saka° seṭ . be(ve)ṭati abe(ve)ṭīt

biṭaka pu° piṭaka + pṛṣo° . piṭake amare pāṭhāntaram .

[Page 4575a]
bi(vi)ṭha na° viṭa--ka pṛṣo° antarīkṣe niruktakāraḥ 6 . 30 .

bida avayave bhvā° para° saka° seṭ idid . bindati abindīt

bidala na° bidi--kalac ni° nalopaḥ . 1 dvidale amaraḥ 2 aṃśe ca

bindavi pu° vidi--avayave bā° avi . bindau aṃśe . tataḥ gahā° cha . bindavīya tatsambandhini .

bindu pu° bidi° u . 1 alpe'ṃśe amaraḥ . 2 rājabhede tato'patye vidā° añ . vaindava tadapatye puṃstrī° . 2 rekhāgaṇita prasiddhe sthūlatvadīrghatvahīne lakṣayituṃ śakye 2 pradārthe kṣetraśabde 2389 pṛ° dṛśyam . sā° da° ukte 3 arthaprakṛtibhede vījaṃ binduḥ patākā ca prakarī kāryameva ca . arthaprakṛtayaḥ pañca uddiśya avāntarārthavicchede bindurucchedakāraṇam lakṣitam . 4 anu svāramūcake rekhābhede . bandudvibindumātrau mugdhabo° śā° ti° ukte 5 nādajanye kriyāprādhānyalakṣaṇe cicchakteravasthābhede yathā saccidānandavibhavāt sakalāt parameśvarāt . āsīcchaktistato nādo nādāt bindusamudbhavaḥ . tadvyākhyāyāṃ rāghavabhaṭṭadhṛtam sā tattvasaṃjñā cinmātrajyotiṣaḥ sannidhestadā . vicikorṣurghanībhūtā kvacidabhyeti bindutām abhivyaktā parā śaktiravinā bhāvalakṣaṇā . akhaṇḍaparacicchaktijātā cidrapiṇī vibhuḥ . samastatattvabhāvena vivartecchāsamanbitā . prayāti bindubhāvañca kriyāprādhānyalakṣaṇam . tasmādeva raudrīrudrayorāvirbhāvaḥ yathāktaṃ śā° ti° raudrī bindostato nādāt jyeṣṭhā vījādajāyata . sametābhyaḥ samutpannā rudrabrahmaramādhipāḥ . 6 vījabhede binduḥ śivātmako bīja śaktirnārdatayormithaḥ . samavāyaḥ samākhyātaḥ sarvāgamaviśāradaiḥ śā° ti° .

binducitraka pu° bindurūpaṃ citramasya kap . mṛgabhede śabdara0

bindujāla na° 6 ta° . 1 bindusamūhe 2 hastiśuṇḍoparistha bindusamūhe hemaca° . saṃjñāyāṃ kan . bindujālaka gajasammukhādisthe tatsamūhe padmake amaraḥ .

bindutantra pu° . 1 śārīphakake 2 caturaṅgakrīḍane ca medi° . 3 pāśake hārā0

bindudeva pu° 6 ta° .  bindu varṇasyeśvare śive medi° .

bindupatra pu° binducihnita patramasya . bhurjapatravṛkṣe ratnamā° .

bindumādhava pu° kāśīsthe veṇīmādhabe kāśīkha° .

bindurekhaka pu° bindurūpā rekhā mūcikā'sya kap . 1 anusvāre varṇe 2 pakṣibhede śabadaca° .

bindusarasa na° bindujātaṃ saraḥ śā° ta° . sarovarabhede yatra gaṅgāvatāraṇārthaṃ bhagīrathena tapastepe tatkathā atho ttareṇa kailāsāt mainākaṃ parvataṃ prati . hiraṇyaśṛṅgaḥ sumahān mahāmaṇimayo giriḥ . ramyaṃ bindusaro nāma yatra rājā bhagīrathaḥ . draṣṭuṃ bhāgīrathīṃ gaṅgāmuvāsa bahulāḥ samāḥ bhā° sa° 3 a° . mātsye 101 a° tadutpattikathā uktā yathā tatra tripathagā devī prathamantu pratiṣṭhitā . somapādāt prasūtā sā saptadhā pravibhajyate . yūpā maṇimayāstatra citayaśca hiraṇmayāḥ . tatreṣṭvā kratubhiḥ siddhaḥ śakraḥ suragaṇaiḥ saha . divyaśchāyāpathastatra nakṣatrāṇāntu maṇḍalam . dṛśyate bhāsvarā rātrau devī trithagā tu sā . antarīkṣaṃ divañcaiva bhāvayitvā bhuvaṅgatā . bhavottamāṅge patitā saṃruddhā yogamāyayā . tasyā ye bindavaḥ kecit kṣubdhyāyāḥ patitābhuvi . kṛtantu tairvindrubarastato vindasaraḥ smṛtam . binduhrado'pyatra pu° .

bila bhedane vā curā° ubha° pakṣe tu° para° saka° seṭ . belayati te bilati . abībilat ta abelīt .

bila na° tu° bila + ka . randhre 1 chidre amaraḥ . 2 guhāyām 3 uccaiḥ śravasi pu° medi° . 4 vetase śabdaca° 5 marte ca . tataḥ tṛṇā° kṣaturarthyāṃ sa . bilasa tadadūradeśādau tri° .

bilakārin tri° bilaṃ karoti kṛ--ṇini . 1 gartakārake striyāṃ ṅīp . 2 mūṣake puṃstrī° rājani° .

bilavāsa pu° bile vāso'sya . jāhakajantau rājani° .

bilavāsin pu° bile vasati basa--ṇini . 1 sarpe śabdaratnā° . 2 gartavāsini tri° striyāṃ ṅīp . aluksa° bilevāsin tatrārthe .

bilaśaya puṃstrī° bile śete śī--ac . sarpe śabdaratnā° . striyāṃ yopadhatvāt ṭāp .

bileśaya puṃstrī° bile śete śī--ac aluksa° . 1 sarpe amaraḥ 2 mūṣike jaṭā° 3 godhāyāṃ 4 śaśe 5 śallakyāñca bhāvapra° . godhāśaśabhujaṅgākhu śallakyādyā bileśayāḥ . bileśayā vātaharā madhurā rasapākayoḥ . vṛṃhaṇā baddhaviṇmūtra . vīryoṣṇā api kīrtitāḥ tatra tanmāṃsaguṇā uktāḥ .

bilma na° tri° bila--bā° man . bhāsane niru° 1 . 20 . ṛ° 2 . 35 12 . 2 śirastrāṇe yaju° 16 . 35 . tadasyāsti ini . bil° min tadvati tri° rudrabhede pu° yaju° tanmantre dṛśyam .

billa na° bilaṃ kvip taṃ lāti lā--ka . 1 ālabāle trikā° . 2 hiṅguni śabdaca° .

billamūlā strī billamiva mūlamasyāḥ . vārāhīkande śabdaca0

[Page 4576a]
billasū strī billasūrdaśaputrā syāditi śabdara° uktvāyāṃ prasūtadaśaputrāyāṃ striyām .

bilva pu° bila--ulbā° ni° . 1 svanāmakhyāte vṛkṣe amaraḥ śrīphalaḥ pravarastikto grāhī rūkṣo'gnipittakṛt . bālaḥ śleṣmaharo balyo laghuruṣṇaśca pācanaḥ bhāvapra° . bilvaṃ bālaṃ kaṣāyoṣṇaṃ pācanaṃ vahnidīpanam . saṃgrāhi tiktakaṭukaṃ tīkṣṇaṃ vātakaphāpham . pakvaṃ sugandhi madhuraṃ durjaraṃ grāhi doṣalam . phaleṣu paripakveṣu yo guṇaḥ samudāhṛtaḥ . bilvādanyatra sajñeyo bilvamānaṃ guṇottaram . kaphavātāmapittaghnī grāhiṇī bilvapeṣikā rājavallabhaḥ . kāñjike saṃsthitaṃ bilvamagnisandīpanaṃ param iti vaidyakam . 2 tatphale na° medi° . 3 palaparimāṇe na° śabdamālā . tadvṛkṣotpattyādiryathā bhṛgorlakṣmīśca yā dhenurgorupā sā gatā mahīm . tadgomayabhavo bilvaḥ śrīśca tasmādajāyata . bilvavṛkṣaḥ priyaḥ śambhostava yonirbhaviṣyati . sarvapuṣpottamaḥ śreṣṭho devāhāro manoramaḥ . acchedyaḥ sarbalokānāṃ chedānnāśaḥ sadā nṛṇām . ye ca pāpā durācārāḥ śrītarośchedakāriṇaḥ . te tvavīcyādinarake pātyante brahmaṇodinam . suduḥkhitā bhaviṣyanti narā duṣkulinaḥ sadā . tatra deśe bhayaṃ nityaṃ ciraṃ rājā na jīvati . na ca dravyapatiḥ kaścid bilvavṛkṣasya chedakaḥ . kriyate yatra vicchedaḥ sapuṣpaphalinastaroḥ . anāvṛṣṭibhayaṃ ghoraṃ tasmin deśe prajāyate . agnipu° . vṛhaddharmapurāṇe 10 a° asyotpattiranyayoktā lakṣmyā śivārādhanārthaṃ svaikastanasyotpāṭane kṛte tuṣṭena śivena lakṣmīṃ pratyuktaṃ yathā mātaḥ samudratanaye! mā mā chindhistanaṃ param . yaste chinnaḥ stano vāmo jāyatāṃ punareva saḥ . jñātā te paramā bhaktiḥ pūrṇastena manorathaḥ . yaśca chinnaḥ stanobhaktyā malliṅkopari te śubhe . so'stu vṛkṣaḥ kṣitau puṇyo nāmnā cīphala ityataḥ . mūrtimāṃstava vai bhaktirvṛkṣaḥ śrīphalanāmakaḥ . tvatkīrtaye kṣitāvāstāṃ yāvaccandradivākarau . sa tarurmamavai lakṣmi! paramaḥ supriyo bhavet . natpatreṇaiva me pūjā bhaviṣyati na cānyathā . svarṇamuktāprabālādi puṣpāṇyanyāni ca dhruvam . śrīphalacchadaleśasya kalāṃ nārhanti koṭikām . yathā me śrīphalataruryathā juṅgājalaṃ mama . tathā priyatamaṃ lakṣmi! tripadmaḥ śrophalañjadaḥ tatraiva 11 a° . dhanuḥ śatañcāsya sūtāt khañcāgraṃ tīrthasucyate . adho bhūmestathā tīrthamatastīrthatrayaṃ sakhi! . ūrdhapatraṃ haro jñeyaḥ patraṃ vāma vidhiḥ svayam . ahaṃ dakṣiṇapatrañca tripatradalamityuta . asya chāyāñca patrañca laṅghayenna padā spṛśet . harate laṅghanādāyuḥ padā sparśāt śriyaṃ haret . ityādinā tanmāhātmyamuktvā tatpatraharaṇavidhānādi tatroktaṃ yathā pakṣāntadvādaśīsāyamadhyāhnabhinnakālataḥ . śākhābhaṅgo na kartavyo naivārohettathā tarum . varamāruhya cinuyānna śākhābhañjanaṃ kvacit . khaṇḍitaiśca śivaḥ pūjyaḥ patrairanyaiśca khaṇḍitaiḥ . ṣaṇmāsānantaraṃ bilvapatraṃ paryu ṣite bhavet . pūjyā etena vai devāḥ sūryalambodarau vinā . bilvavṛkṣavanaṃ yatra sā tu bārāṇasī purī . pañca bilvadrumā yatra tatra tiṣṭhet svayaṃ hariḥ . sapta bilvadrumā yatra tatra durgāyuto haraḥ . eko bilvataruyatra tatra śambhu maryā saha . bilvavṛkṣā yatra daśa tatra śambhurgaṇaiḥ saha . etānyuktāni tīrthāni devāḥ sarve marudgaṇau . yatra vāṭyāṃ gṛhasthasya koṇa īśānanāmake . jāyate śrīphalatarurna tatra vipadaḥ kvacit . pūrvasyāṃ sukhadaḥ sa syāddakṣiṇe yamabhītihā . paścime ca prajādāyī vṛkṣo bilva udāhṛtaḥ . śmaśāne ca nadītīre prāntare vā vanāntare . bilvavṛkṣatalaṃ prokta siddhapīṭhasthalaṃ samem . na madhyaprāṅgaṇe vṛkṣaṃ sthāpayet śrīphalākhyakam . daivād yadi prajāyeta tadā śivavadarcayet . caitrādicaturo māsān śambhave paramātmane . dattaṃ syād bilvapatraikaṃ lakṣadhenusarma surāḥ . madhyāhnakāle ye martyā bilvaṃ kuryuḥ pradakṣiṇam . taiḥ sumerurgirivaraḥ kṛtaeva pradakṣiṇam . na cchindyāt śrīphalataruṃ na dahet kāṣṭhameva ca . vinā brāhmaṇayajñārthaṃ patito bilvavikrayī . pakvabilvasamudghṛṣṭaṃ yo dhatte mūrdhni mānavaḥ . yamādhikāro nātra syāt hṛtaḥ pāpopapātakaiḥ . vilvapatraṃ phalaṃ vījaṃ bhūmau patitamīśvaraḥ . svayaṃ gṛhṇāti śirasā vaiyarthyabhayaśaṅkitaḥ . caitrādicaturo māsān siñcedbilvataruṃ kṛtī . yathā snigdho bhavedvṛkṣastathā tatpitaro'pi ca . caitrādivaturo māsān sadā bhramati śaṅkaraḥ . navīnabilvapatrārthī bhuktimuktipradāyakaḥ . hadidrānagare yatra vaidyanātho maheśvaraḥ . tatrākṣayo bilvavṛkṣaḥ svargavṛkṣa udāhṛtaḥ . kāmarūpe kāmataruḥ kāśyā muktastathādimaḥ . kāñcīpure puraḥ proktaḥ śrīphalo'kṣayapuṇyadaḥ . te'pi tīrthaviśeṣāḥ syuratīrtheṣvapi sadā'tulāḥ . vṛkṣa rmapu° 11 a° . tatphalaistatprasūnairvā tatpatrairyaḥ prapūjayet . tatkāṣṭhacandanairvāpi sa me bhaktaḥ sa me priyaḥ . tatkāṣṭhacandanaṃ bhāle yo dhārayati sambhramāt . tattanuṃ śivabuddhyā sā nameddevī mudānvitā . atastaccandanaṃ devi! na dhārayati kaścana . tatpatraṃ tat prasūnaṃ vā kadāpi dhārayenna hi . tasyamūle maheśāni! prāṇāṃstyajati yo naraḥ . rudradeho bhavet satyaṃ pāpa koṭiyuto'pi san yoginītantre paṭale . bilvavṛkṣaṃ tathā devi! bhagavān śaṅkaraḥ svayam . bilvavṛkṣatale sthitvā yadi prāṇāṃstyajet sudhīḥ . tatkṣaṇāsmokṣamāpnoti kintasya tīrthakoṭibhiḥ . yatra brahmādayo devāstiṣṭhanti muktihetave . bilvavṛkṣatale sthānaṃ yadi viṣṭhādipūritam . tadeva śāṅkaraṃ kṣetraṃ sarvatīrthamayaṃ sadā . sarvapīṭhamayaṃ tattu sarvadevamayaṃ sadā . na tyajet śāṅkaraṃ kṣetraṃ na ca gaṅgāṃ tyajet priye! . samīpe sa ca cārbaṅgi . bilbavṛkṣau yadi priye! . kāśīpurasamaṃ tattu tatra prāṇān tyajed yadi . kintasya koṭitīrthena kāśīvāsena kiṃ priye! . puraścaraṇarasollāse 10 paṭale . taddānavidhiryathā patraṃ vā yadi vā puṣpaṃ phalaṃ neṣṭamadhomukham . yathotpannaṃ tathā deyaṃ bilbapatrāṇyadhomukham . mātṛkātantre 55 paṭale . śiva uvāca . śṛṇu devi! pravakṣyāmi raharsya trijaṭātmakam . patraṃ brahmamayaṃ devi! adbhuta vara varṇini! . śrīśailaśikhare jātaḥ śrīphalaḥ śrīniketanaḥ . viṣṇuprītikaraścaiva mama prītikaraḥ sadā . brahmaviṣṇuśivāḥ patre vṛntañca śaktirūpakam . vṛntamūle tu vajraṃ syāt patre brahmapadaṃ priye! . trijaṭāpatrakaikena haraṃ vā harimarcayet . kaivalyaṃ tasya temaiva śaktipūjā viśeṣataḥ . patraṃ puṣpaṃ phalaṃ toyaṃ naivedyaṃ dhūpadīpakam . dattvā yadyat phalaṃ prāptaṃ tasmāt koṭiguṇaṃ bhavet . sarvairarcanato devi! trijaṭātmasattarpaṇam . kaivalyado hariścaiva dāsye'haṃ tvatsvarūpatām . tvayi kaivalyadaṃ jñānaṃ dharmakāmārthadaṃ priye! . vajrahīnamidaṃ devi! prāpnuyādvāñchitaṃ phalam . savajre mriyate nyūnaṃ vajrāghātena pārvati! . tasmācca sādhakendreṇa vajrahīnaṃ pradīyate . dhāṇaṃ gṛhītvā yo gacchet sarvasiddhimavāpnuyāt . ūrdhvaṃ sudarśanaṃ rakṣedadhaḥ paśupatistathā . puro māheśvarī rakṣet pṛṣṭhe ca śūladhāriṇī . dakṣapārśve ca śrīnātho vāmapārśve prajāpatiḥ . candra sūryau dhṛtau chatramahaṃvādakarau sadā . jñānabhairavatantre 6 paṭale . bilvaśabdasya bargyabopadhatve'pi mudrākṣare tādṛśavarṇā bhāvāt antyasthabopadhatvaṃ pūjitaṃ sarvatra tasyāśuddhatvaṃ bodhyam .

bilvaka na° 1 tīrthabhede bhā° anu° 25 a° . 2 nāgabhede bhā° ā° 35 a° .

bilvakādi pu° bilvādibhyaśchasya luk pā° u kte chapratyaya lugnimitte śabdagaṇe sa ca pā° ga° ukto yathā bilva beṇu vetra vetasa ikṣu kāṣṭha kapota tṛṇa kruñcā (hrasvatvañca) . takṣan (nalopaśca) bailvakīyāyāṃ bhūmau bhavāḥ vailbakāḥ tasya luk na kuko nivṛttiḥ .

bilvakīya tri° bilvāḥ santi yasyāṃ naḍā° cha kukca . bilvayuktabhūmau tato bahutve bilvakā° chamātrasya luk .

bilvaja tri° bilvāt jāyate jana--ḍa . mālūrajāte . bilvasya viṣayaḥ rājanyā° vuñ . vailvajaka tadviṣaye .

bilvatejas pu° nāgabhede bhā° ā° 57 a° .

bilvapatra pu° 1 nāgabhede bhā° bhī° 102 . 6 ta° 2 mālūrasya patre na° bilbapatrakṛtā pīḍe durgotsavapaddhatiḥ .

bilvapāṇḍara pu° nāgabhede bhā° ā° 35 a° .

bilvapeṣikā strī bilvasya peṣaḥ sādhanatvena astyasyāḥ ṭhan . (velasuṃṭha) śuṣkabilbakhaṇḍe rājani° .

bilvavana na° 6 ta° . mālūrasamudāye tasya viṣayaḥ rājanyā° vuñ . bailvavanaka tadviṣaye .

bilvā strī° bila--bhedane ulvā° ni° . hiṅgupatryāṃ rājani .

bilvodakeśvara pu° . śivabhūrtibhede tasyāvirbhavakathā harivaṃ° 136 a° .

bisa kṣepe di° para° saka° seṭh . bisyati . irit abisat abesīt bibesa .

bisa na° visa--ka . mṛṇāle amaraḥ .

bisakaṇṭhikā strī bisamiva kaṇṭho'syāḥ kap . balākāyām amaraḥ .

bisakaṇṭhin pu° bisamiva kaṇṭho'styasya ini . bale rājani° .

bisakusuma na° bisasthitaṃ kusumam śā° ta° . kamale rājani° . bisaprasūna tatrārthe amaraḥ .

bisakhā tri° bisaṃ mṛṇālaṃ khanati khana--viṭ ṅā . mṛṇāla khananakartari .

bisagranthi pu° 6 ta° .  mṛṇālagranthau . tasya jalakāluṣyanivārakatā suśrute uktā yathā sapta kaluṣasya prasādhanāni bhavanti . tadyathā katakagomedakabisagranthiśaivālamūlavatrāṇi muktāmaṇiśceti .

bisanābhi strī bisaṃ nābhirivāsyāḥ . padminyāṃ trikā0

bisanālikā strī bisasya nālikeva . mṛṇāle śabdārtha° kalpa° . tasya sacchidrakanālatvāt tathātam .

bisala na° visa--kalac . kisalaye trikā° .

[Page 4578a]
bisavat tri° visa + caturarthyāṃ matup masya traḥ . mṛṇāla yuktādau striṣāṃ ṅīp .

bisavartman pu° na° bisākhye netravartmagatarogabhede suśrutaḥ . śūnyaṃ yadvartma bahubhiḥ sūkṣmaiśchidaiḥ samanvitam . bisamantarjala iva visavartmeti tanmatam .

bisinī strī visa + puṣkarā° ini . 1 padminyām amaraḥ . 2 mṛṇālādiyukte deśe 3 tatsamudaye ca .

bisila tri° visa + caturarthyām kāśyā° ila . mṛṇālasamīpādau .

bībhatsa tri° bana--nindāyāṃ svārthe san karmaṇi ghañ . 1 pāpini 2 jugupsite, 3 vṛṇāviṣaye ca 4 taddhetau tri° medi° . 5 nāṭyādau prasiddhe jugupsāsthāyibhāvake rasabhede, pu° amaraḥ tadrasaviṣaye 6 bikṛtamāṃsādau tri° . śṛṅgārahāsyakaruṇaraudravīrabhayānakāḥ . bībhatso'dbhuta ityaṣṭau rasāḥ śāntastathā mataḥ rasānuddiśya sā° da° lakṣito yathā jupupsāsthāyibhāvastu bobhatsaḥ--kathyate rasaḥ . nīvavarṇo mahākāntaṭaivato'yamudāhṛtaḥ . dargandhamāṃsapiśitamedāṃsyālambanaṃ matam . tatraiva kṛmipātādyamuddīpanamudāhṛtam . niṣṭhāvanāsyavantranentrasaṅkocanādayaḥ . anubhāvāstatra matāstathā syurvyamicāriṇaḥ . mohāpasmarādiroga . vyādhiśca maraṇādayaḥ tanniruktiḥ . 7 arjune pu° medi° .

bībhatsu pu° badha--nindane svārthe san u . 1 arjune . bhā° vi° 44 a° asyaniruktiva anyathoktā yathā na kuryāṃ karma bībhatsaṃ yudhyamānaḥ kathañcanaḥ tena devamanuṣyeṣu bībhatsuriti viśrutaḥ . bībhatsuriti bhadi kalyāṇe sukhe cetyasya sani rūpam nīlaka° . tatra pṛṣo° iṭo'bhāvo nalopaśca . anye tu bībhatsakarmarahitatvāt virodhilakṣaṇayā tannindanakāritvādvā tathātvamityāhuḥ .

buka tri° buka--ac pṛṣo° upadhālopaḥ . bhaṣaṇaśabdakārake tataḥ prekṣyā° caturarthyām ini . bukin bhaṣaṇaśabdakārakasamīpādau tri° .

bukka kukku rādiśabde kathane ca vā cu° ubha° pakṣe mbā° para° saka° seṭ . bukkayati te bukkati abubukkat ta irit avukvat abukkīt . kathane curā° kaśvādiśabde tu bhvā0 ramānāthaḥ .

bukka na° bukva aca . 1 hṛdayasthe māṃsapiṇḍe 2 agramāṃse 3 hṛdaye ca amaraḥ asya strītvamapi strītve ṭāp gau° ṅīṣ vā . bukvāthātairyubatinikaṭe prauḍhavākyena rādhā udbhaṭaḥ . 4 chāge pu° (bokā) trikā° . 5 samane ca pu° . 6 śoṇite bharataḥ strī ṭāp . 5 pī° būkkabukke api hṛdaye .

[Page 4578b]
bukkana na° bukva--bhāve lyuṭ . bhaṣaṇe kukkarādiśabde

bukkan pu° bukva--kanin . bukkaśabdārthe bharataḥ .

bukkasa puṃstrī° pukvasa + pṛṣodarādi . caṇḍāle hemacandra .

bukkāgramāṃsa na° 6 ta° . hṛdayasthe māṃsapiṇḍākāre agramāse rāyamukuṭaḥ .

bukvāra pu° bukkaṃ bhaṣaṇamṛcchati ṛ--aṇ . siṃhadhvanau hārā0

buṭa hisāyāṃ curā° ubha° pakṣe bhvā° para° saka° seṭ . boṭayati te . boṭati . abubuṭat--ta . avoṭīt .

buḍa tyāge saṃvaraṇe ca tu° kuṭ° saka° seṭ . buḍati abuḍīt buboḍa

buḍila pu° tudā° buḍa--ilac . aśvatarāśvāpatye rājabhede chā° u° 5 . 10 . 1 .

buda niśāmane (ālocane) bhvā° u° saka° seṭ . bodati te . irit abudat--abodot abodiṣṭa . uditktvā veṭ .

buddha pu° budha kta . 1 bhagavato'vatārabhede yena vedatatkarmaṇornindākṛtā . 2 jānarite, 3 jñātavati ca tri° . 4 ṣaṇḍite pu° medi° . yuddhaśca viṣṇoḥ caturviśatyavatārabhadhye ekaviṃ no'tatāro yathoktaṃ tataḥ kalau saṃprakṛtte sammohāya suradviṣām . buddho nāmnā'ñjanasutaḥ kīkaṭeṣu bhaviṣyati bhāga° ska° . buddhena proktam aṇ tadveti aṇ . bauddhaproktaśāstre tadabhitte ca tri° . taddarśanabhedatanmatādikaṃ sarvada° daṃ° darśitaṃ yathā atra bīrdharabhidhīyate yadabhyadhāyi avinābhāvo durbodha iti tadasādhīyaḥ tādātmyatadutpattibhyāmavinābhāvasya sujñānatvāt . taduktam kāryakāraṇabhāvādvā svabhāvād vā niyāmākāt . abivābhāvaniyamo darśanāntaradarśanāditi anvayavyatirekāvavinābhāvaniścāyakāviti . nanu pakṣe sādhyasādhanayoravyabhicāro duravadhāraṇo bhavet, bhaviṣyati, bhūte anupalabhyamāne ca vyabhicāraśaṅkāyā anivāraṇāt . nanu tathāvidhasthale tāvake'pi mate vyabhicāraśaṅkā duṣparihareti cet maivaṃ vocaḥ vināpi kāraṇa kāryamutpadyatāmityevaṃvidhāyāḥ śaṅkāyā vyādhātāvadhikatayā nivṛttatvāt . tadeva hyāśaṅkyeta yasminnāśaṅakyamāne vyāghātādayo nāvatareyuḥ taduktam . vyāghātāvadhirāśaṅketi tasmāt tadatapattiniścayena avinābhāvo niścīyate tadutpattiniścayaśca kāryahetvoḥ pratyakṣopalambhānupalambhapañcakanibandhanaḥ . kāryasyotpatteḥ prāganupalambhaḥ 1 kāraṇopalambhe 2 satyupalambhaḥ 3 upalabdhasya paścāt kāraṇānupalambhāt 4 anupalambha 5 iti pañcakāraṇyā dhūmadhūmadhvajayoḥ kāryakāraṇabhāvo nisīyate . tathā tādātmyanisayināpyavinābhāvo nisīyate yadi śiṃśapā vṛkṣatvamatipatet svātmānameva brahmāditi vipakṣe vādhakapravṛtteḥ . apravṛtte tu bādhake bhūyaḥsahabhāvopalambhe'pi vyabhicāraśaṅkāyāḥ ko nivārayitā . śiṃśapāvṛkṣayośca tādātmyaniścayo vṛkṣo'ryaṃ śiṃśapeti sāmānādhikaraṇyabalādupapadyate . na hyatyantābhede tat sambhavati paryāyatvena yugapadapi prayogāyogāt nāpyatyantabhede gavāśvayorivānupalambhāt . tasmāt kāryātmānau kāraṇamātmānamanumāpayata iti siddham . yadi kaścit prāmāṇyamanumānasya nāṅgīkuryāt taṃ prativrūyāt anubhānaṃ na bhavatītyetāvanmātraṃ pramāṇaṃ tatra na kiñcana sādhanamupanyasyate upanyasyate vā . na prathamaḥ ekākinī pratijñā hi pratijñātaṃ na sādhayeṣṭiti nyāyāt . nāpi caramaḥ anumānaṃ pramāṇaṃ na bhavatīti bruvāṇena tvayā aśiraskavacanasyopanyāse mama mātā bandhyetivad vyāghātāpātāt . kiñca pramāṇatadāmāsavyavasthāpanaṃ tatsamānajātīyatvāditi vadatā bhavataiva svīkṛtaṃ svabhāvānumānam . paragatā vipratipattistu vacanaliṅgeneti bruvatā kāryaliṅgakamanumānam . anupaladdhyā kañcidarthaṃ pātaṣadhayatānupalabdhiliṅgakamanumānam . tathācoktaṃ tathāgataiḥ pramāṇāntarasāmānyasthiratvānyadhiyāṃ gateḥ . pramāṇāntarasadbhāvaḥ pratiṣedhācca kasyaciditi parākrāntañcātra sūribhiriti granthabhūyastvabhyāduparamyate . te ca bauddhācaturvidhayā bhāvanayā paramapuruṣārthaṃ kathayanti . te ca mādhyamikayogācārasautrāntikavaibhāṣikasaṃjñābhiḥ prasiddhā bauddhā yathākramaṃ sarvaśūnyatva--bāhyaśūnyatvabāhyarthānumeyatva bāhyārthapratyakṣatravādānātiṣṭhante . yadyapi bhagavān buddha eka eva bodhayitā tathāpi boddhavyānāṃ buddhibhedāccāturvidhyaṃ yathā gato'stamarka ityukte jāracaurānūcānādayaḥ sveṣṭānusāreṇābhisaraṇaparasvaharaṇasadācaraṇādisamayaṃ budhyante . sarvaṃ kṣaṇikaṃ kṣaṇikam, dukhaṃ duḥkhaṃ, svalakṣaṇaṃ svalaṃkṣaṇaṃ, śūnyaṃ śanyamiti bhāvanācatuṣṭa pamupadiṣṭaṃ draṣṭavyam . tatra kṣaṇikatvaṃ bhīlādikṣaṇānāṃ sattvenānumātavyaṃ yat sat tat kṣaṇikaṃ yathā jaladhara paṭala santaścāmī bhāvā iti . na cāyamasiddho hetuḥ artha kriyākāritvalakṣaṇasya sattvasya nīlādikṣaṇānāṃ pratyakṣa siddhatvāt vyāpakavyāvṛttyā vyāpyavyāvṛttinyāyena vyāpaka phamākramavyāvṛttāvakṣaṇikāt sattvavyāvṛtteḥ siddhatvāñca . taccārthākriyākāritvaṃ kramākramābhyāṃ vyāptaṃ na ca kramākramābhyāmanyaḥ prakāraḥ samasti paramparavirodhe hi na prakārāntarasthitiḥ . naikatāpri viruddhānāmuktimātravirodhataḥ iti nyāyena vyāthātasyodbhaṭatvāt . tau ca kramākramau sthāyinaḥ sakāśād vyāvartamānau arthakriyāmapi vyāvartayantau kṣaṇikatvapakṣa eva sattaṃ vyavasthāpayata iti siddham . nanvakṣaṇikasyārthakriyākāritvaṃ kiṃ na syāditi cet tadayukta vikalpāsahatvāt tathā hi vartamānāthakriyākaraṇakāle atītātāgatayoḥ kimarthakriyayoḥ sthāyinaḥ sāmarthyamastiḥ? no vā? ādye tayoranirā° karaṇaprasaṅgaḥ samarthasya kṣepāyogāt yat yadā yatkaraṇasamarthaṃ tat tadā tatkarotyeva yathā samagrī svakāryaṃ samarthaścāyaṃ bhāvaḥ iti prasaṅgānumānācca . dvitīye'pi kadāpini kuryāt sāmarthyamātrānubandhitvādarthakriyākāritvasya yat yadā yanna karoti tat tadā tatrāsamarthaṃ yathā hi śilāśakalamaṅkure, na caiṣa vartamānārthakriyā° karaṇakāle vṛttavartiṣyamāṇe arthakriye karotīti tadviparyayācca . nanu kramavatsahakāriṇaḥ sthāyinaḥ atītānāgatayoḥ krameṇa kramaṇamupapadyate iti cet tatredaṃ bhavān pṛṣṭo vyācaṣṭāṃ sahakāriṇaḥ kiṃ bhāvasyopakurvanti? na vā? na cet nāpekṣaṇīyāste akiñcitkurvatāṃ teṣāṃ tādarthyāyogāt . upakārakatvapakṣe so'yamupakāraḥ kiṃ bhāvādbhidyate? na vā? bhedapakṣe āgantukasyaiba tasya kāraṇatve syāt na bhāvasyākṣaṇikasya, āgantukātiśayānvavavyatirekānuvidhāyitvāt kāryasya . taduktam varṣātapābhyāṃ kiṃ vyomnaścarmaṇyasti tayoḥ phalam? . carmopamaśca so'nityaḥ khatulyaścedasatphala iti . atha bhāvastaiḥ sahakāribhiḥ sahaiva kāryaṃ karotīti svabhāva iti cet aṅga tarhi sahāriṇo na jahyāt pratyuta palāyamānānapi pāśena badghā kṛtyaṃ kāryaṃ kuryāt svabhāvasyānapāyāt . kiñca sahakārijanyo'tiśayaḥ kimatiśayānvaramārabhate na vā ubhayathāpi prāguktadūṣaṇapāpāṇavarṣaṇaprasaṅgaḥ . atiśayāntarārambhapakṣe bahumukhānavasthādausthyamapi syāt atiśaye janayitavye sahakāryantarāpekṣāyāṃ tatparamparāpāta ityekānavasthā''stheyā, tathāhi sahakāribhiḥ salilapavanādibhiḥ padārthasārthairādhīyamāne vījasyātiśaṃye vījamutpādakamabhyu peyam aparathā tadabhāve'pyatiśayaḥ prādurbhayet vījañcātiśayamādadhānaṃ sahakārisāpekṣamevādhaca anyathā sarvadopakārāpattau aṅkurasyāpi sadodayaḥ prasajyeta . tasmādatiśayārthamapekṣamāṇaiḥ sahakāribhiradviśayāntaramādheyaṃ vīje, tasminnatyupakāre pūrvanyāyena sahakārisāpekṣasya bījasya janakatve sahakārisampādyavījagatātiśayānavasthā prathamā vyavasthitā . athopakāraḥ kāryārthamapekṣyamāṇo'pi vījādinirapekṣaṃ kāryaṃ janayati tatsāpekṣo vā . prathame vījādarahetutvamāpa° tet . dvitīye apekṣyamāṇena vījādinā upakāre atiśaya ādheyaḥ evaṃ tatra tatrāpīti vījādijanyātiśayaniṣṭhātiśayaparamparāpāta iti dvitīyānavasthā sthirā bhavet . evamapekṣyamāṇenopakāreṇa vījādau dharmiṇyupakārāntaramādheyamityupakārādheyavījātiśayāśrayātiśayaparamparāpāta iti tṛtīyānavasthā duravasthā syāt . atha bhāvādabhinno'tiśayaḥ sahakāribhirādhīyata ityabhyupagamyate tarhi prācīno bhāvo'natiśayātmā nivṛttaḥ anyaścātiśayātmā kurvadrūpādipadavedanīyo jāyata iti kalitaṃ mamāpi manorathadrumeṇa . tasmādakṣaṇikasyārthakriyā durghaṭā . nāpyakrameṇa ghaṭate vikalpāsahatvāt . tathā hi yugapatsakalakāryakaraṇasamarthaḥ sa bhāvastaduttarakālamanuvartate na vā . prathame tatkālavat kālāntare'pi tāvatkāryakaraṇamāpatet . dvitīye sthāyitvavṛttyāśā mūṣikabhakṣitavojādāvaṅkarādijananaprārthanāmanuharet . yat viruddhadharmādhyastaṃ tannānā yathā śītoṣṇe . viruddhadharmādhyastaścāyamiti jaladhare pratibandhasiddhiḥ . na cāya masiddho hetuḥ, sthāyini kālabhedena sāmarthyāsāmarthyayoḥ prasaṅgatadviparyayasiddhatvān tatrāsāmarthyasādhakau prasaṅgatadviryayau prāguktau sāmarthyasādhakāvabhidhīyete yadyadā yajjananāsamarthaṃ tat tadā tanna karoti yathā śilāśakalamaṅkuram asamarthaścāyaṃ vartamānārthakriyākaraṇakāle atītānāgatayorarthakriyayoriti prasaṅgaḥ yadyadā yat karoti tat tadā tatra samarthaṃ yathā sāmagro svakāryeti, karoti cāyamatītānāgatakāle tatkālavartinyāvarthakriye bhāva iti prasaṅgavyatyayaḥ vipardhyayaḥ . tasmād vipakṣe kramayaugapadyavyāvṛttyā vyāpakānupalambhenādhigatavyatirekavyāptika prasaṅgatadviparyayabalāt gṛhītānvayavyāptikaṃ sattvaṃ kṣaṇikatvapakṣa eva vyavasthāsyatīti siddham . taduktaṃ jñānaśriyā yat sattat kṣaṇikaṃ yathā jaladharaḥ santaśca bhāvā amī sattāśaktirihārthakarmaṇi miteḥ siddheṣu siddhā na sā . nāpyekaiva vidhā'nyayaḥ parakṛtenāpi kriyādirbhavet dvedhāpi kṣaṇabhaṅgasaṅgatirataḥ sādhye ca viśrāmyatīti . na ca kaṇabhakṣākṣanvaraṇādipakṣakakṣīkāreṇa sattāsāmānyayogitvameva sattvamiti mantavyaṃ sāmānyaviśeṣasamavāyānāmasattvaprasaṅgāt . na ca tatra svarūpasattānibandhanaḥ sadvyavahāraḥ prayojakagauravāpatteḥ anugatatvānanugatatvavikalpaparāhateśca, sarṣapamahīdharādiṣu vilakṣaṇeṣu kṣaṇeṣvanugatasyākārasya maṇiṣu sūtravadbhūtagaṇeṣu guṇavaccāpratibhāsanācca . kiñca sāmānyaṃ sarvagataṃ svāśrayasarvagataṃ vā prathame sarvavastusaṅkaraprasaṅgaḥ apasiddhantāpattiśca yataḥ proktaṃ praśastapādena svaviṣayasarvagatamiti . kiñca vidyamāne ghaṭe vartamānaṃ sāmānyamanyatra jāyamānena saṃbadhamānaṃ tasyādāgacchat mabadhyate anāgacchat vā ādye dravyatpāpattiḥ dvitīye sambandhānupapattiḥ . kiñca vinaṣṭe ghaṭe sāmānyamatratiṣṭhate, vinaśyati, sthānāntaraṃ gacchati vā prathame nirādhāratyāpattiḥ, dvitīye nityatvavācoyuktyayuktiḥ, tṛtīye draṣṭavyatvaprasaktiḥ ityādi dūṣaṇagrahagrastatvāt sāmānyamaprāmāṇikam . anyatra vartamānasya tato'nyasthānajanmani . tasmādacalataḥ sthānād vṛttirityatiyuktatā . yatrāsau vartate bhāvastena saṃbadhyate na tu . taddeśinañca dhyāpnoti kimapyetan mahādbhutam . na yāti na ca tatrāsīdasti paścānnacāṃśavat . jahāti pūrvaṃ nādhāramaho vyasanasantatiriti anuvṛttapratyayaḥ kimālambana iti cet aṅga anyāpohālambana eveti santoṣṭavyamāyuṣmateti alamatiprasaṅgena . sarvasya sasārasya duḥkhātmakatvaṃ sarvatīrthakarasammatam anyathā tannivivartayiṣūṇāṃ teṣāṃ tannivṛtyupāye pravṛttyanupapatteḥ . tasmāt sarvaṃ duḥkhaṃ duḥkhamiti bhāvanīyam . nanu kiṃvaditi pṛṣṭe dṛṣṭāntaḥ kathanīya iti cenmaivaṃ svalakṣaṇānāṃ kṣaṇānāṃ kṣaṇikatayā sālakṣaṇyābhāvāt nainena sadṛśamaparamiti vaktumaśakyatvāt . tataḥ svalakṣaṇaṃ svalakṣaṇamiti bhāvinīyam . evaṃ śanyaṃ śūnyamapi māvanīyaṃ svapne jāgaraṇe ca na mayā dṛṣṭamidaṃ rajatādīti viśiṣṭaniṣeghasyopalambhāt . yadi dṛṣṭaṃ sat tadā tadviśiṣṭasya darśanakhedantāyā adhiṣṭhānasya ca tasminnadhyastasya rajatatvādestatsambandhasya ca samavāyādeḥ sattvaṃ syāt na caitadiṣṭaṃ kasyacid vādinaḥ . na cārdhajaratīyasucitaṃ sa hi kukkuṭyā eko bhāgaḥ pākāya aparo bhāgaḥ prasavāya kalpyatāmiti kalpyate . tasmādadhyastādhiṣṭhānatatsambandhadarśanadraṣṭṛṇāṃ madhye ekasyānekasya vā asattve niṣedhaviṣayatvena sarvasyāsattvaṃ balādāpatediti .
     (mādhyamikāḥ) bhagavatopadiṣṭe mādhyamikāstāvaduttamaprajñā itthamacīkathan bhikṣupādaprasāraṇanyāyena kṣaṇabhaṅgādyabhidhānamukhena sthāyitvānukūlevedanīyatvānugatasarvasatyatvabhramavyāvartanena sarvaśūnyatāyāmeva paryavasānam . atastattvaṃ sadasadubhayānubhayātmakacatuṣkoṭivinirmuktaṃ śūnyameva . tathā hi yadi ghaṭādeḥ sattvaṃ svabhāvastarhi kārakavyāpāravaiyarthyam . asattvaṃ savabhāva iti pakṣe prācīna eva doṣaḥ prāduḥ ṣyāt . yathoktam na sataḥ kāraṇāpekṣā vyomāderiva yujyate . kāryasyasambhavo hetuḥ khapuṣpāderivāsataḥ iti virodhāditarau pakṣāvanupapannau taduktaṃ bhagavatā laṅkāratāre buddhyā vivicyamānānāṃ svamāvo nāvadhāryate . ato nirabhilapyāste niḥsvabhāvāśca darśitāḥ iti . idaṃ vastu balāyataṃ yadvadanti vipaścitaḥ . yathā yathārthāścintyante viśīryante tathā tatheti ca . na kvacidapi pakṣe vyavatiṣṭhata ityarthaḥ . dṛṣṭārthavyavahāraśca na svapnavyavahāravat saṃvṛttyā saṅgacchate . ataevoktanna parivrāṭkāmuka śunāmekasyāṃ pramadātanau . kuṇapaḥ kāminī bhakṣya iti tisro vikalpanā iti . tadevaṃ bhāvanācatuṣṭayavaśānnikhilavāsanānivṛttau nirvāṇaṃ śūnyarūpaṃ setsyatīti vayaṃ kṛtārthāḥ nāsmākasupadeśyaṃ kiñcidastīti . śivyaistāvadyogaścācāraśceti dvayaṃ karaṇīyam . tatrāpāptasyārthasya prāptaye paryanuyogo yogaḥ gurūktasyārthasyāṅgīkaraṇamāccāraḥ gurūktasyāṅgīkaraṇāduttamāḥ paryanuyogasyākaraṇādapamāśca atasteṣāṃ mādhyamikā iti prasiddhiḥ .
     (yogācārāḥ) gurūktamāvanācatuṣṭayaṃ bāhyārthasya śūnyatvaṃ cāṅgīkṛtyā''ntarasya śūnyatvañcāṅgīkṛtaṃ kathamiti? paryanuyogasya karaṇāt keṣāñcid yogācāraprathā eṣā hi teṣāṃ paribhāṣā svayaṃvedanaṃ tāvadaṅgīkāryam anyathā jagadāndhyaṃ prasajyeta . tatkīrtitaṃ dharmakīrtinā apratyakṣopalambhasya nārthadṛṣṭiḥ prasidhyatīti . vāhyaṃ grāhyaṃ nodapadyata eva vikalpānupapatteḥ . artho jñānagrāhyo bhāvādutpanno bhavati anutpanno vā, na pūrvaḥ utpa nnambha sthityabhāvāt nāparaḥ anutpannasyāsattvāt . athamanyethāḥ atīta evārtho jñānagrāhyaḥ tajjanakatvāditi tadapi bālamāṣitaṃ vartamānatāvabhāsavirodhāt indriyāderapi grāhyatvaprasaṅgācca . kiñca grāhyaḥ ki paramāṇurūpo'rthaḥ avayavirūpo vā . ta caramaḥ kṛtmraikadeśavikalpādinā tannirākaraṇāt . na prathamaḥ atīndriyatvāt ṣaṭkena yugapadyogasya bādhakatvācca . yathoktam ṣaṭkena yugapad yogāt paramāṇoḥ ṣaḍaṃśatā . teṣāmapyekadeśatve piṇḍaḥ syādaṇumātrakaḥ iti . tasmāt svavyatiriktagrāhyavirahāttadātmiphā buddhiḥ svayameva svātmarūpapakāśikā prakāśavaditi siddham . taduktam nānyo'nubhāvyo buddhyāsti tasyā nānubhavo'paraḥ . grāhyagrāhakavaidhuryāt svayaṃ saiva prakāśate iti . grāhyagrāhakayorabhedaścānumātavyaḥ yadvedyate yena vedanena tattato na bhidyate yathā jñānenātmā, vedyante taiśca nīlādayaḥ . bhedaṃ hi satyadhunā anenārthasya sambandhitaṃ na syāt tādātmyasya niyamahetorabhāvāt tadutpatteraniyāmakatvāt yaścāyaṃ grāhyagrāhakasaṃvittīnāṃ pṛthagavabhāsaḥ sa ekasmiṃścandramasi dvitvāvabhāsa iva bhramaḥ atrāpyanādiravicchinnapravāhā bhedavāmanaiva nimittam . yaghoktam sahopalambhaniyamādabhedo nīlataddhiyoḥ . bhedaśca bhrāntivijñānairdṛśyetendāvivādvaye iti . avibhāgo'pi buddhyātmā viparyāsitadarśanaiḥ . grāhyagrāhakasaṃvittibhedavāniva lakṣyate iti ca . na ca rasavīryavipākādisamānamāśāmodakopārjitamodakānāṃ syāditi veditavyaṃ vastuto vedyavedakākāravidhurāyā api buddhervyavahartṛparijñānānurodhena vibhinnagrāhyagrāhakākārarūpavattayā timirādyupahatākṣāṇāṃ keśendranāḍījñānābhedavadanādyupaplavabāsanāsāmarthyād vyavasthopapatteḥ paryanuyogāyogāt . yathoktam avedyavedakākārā yathā bhrāntairnirīkṣyate . vibhaktalakṣaṇagrāhyagrāhakākāraviplavā . tathā kṛtayyvastheyaṃ keśādijñānabhedavat . yadā tadā na sañcodyā grāhyagrāhakalakṣaṇeti tasmād buddhirevānādivāsanāvaśādanekākārāvabhāsata iti siddham 1 tataśca prāguktabhāvanāpracayabalānnikhilavāsanocchedavigalitavivadhaviṣayākāropaplavaviśuddhavijñānodayo mahodaya iti .
     (sautrāntikāḥ) anye tu manyante yathoktaṃ vāhyaṃ vastujātaṃ nāstīti tadayukta pramāṇābhāvāt . na ca sahopalambhaniyamaḥ pramāṇamiti vaktavyaṃ vedyavedakayorabhedasādhakatvenābhimatasya tasyāprayojakatvena sandigdhavipakṣavyāvṛttikatvāt . nanu bhede mahīpalambhaniyamātmakaṃ sādhana na syāditi cenna jñānasyāntarmukhatathā ca bhedena pratibhāsamānatayā ekadeśatvaikakālatvalakṣaṇasahatvaniyamāsambhavācca nīlārthasya jñānākāratve ahamiti pratibhāsaḥ syāt natvidamiti pratipattiḥ pratyayāvyatirekāt . athocyate jñānasvarūpo'pi nīlākāro bhrāntyā bahirvadbhedena pratibhāsata iti na ca tatrāhamullekha iti yathoktam paricchedāntarād yo'yaṃ bhāgo bahiriva sthitaḥ . jñānasyābhedino bhedapratibhāso'pyupaplavaḥ iti . yadantarjñeyatattvaṃ tad vahirvadavabhāsata iti ca--tadayuktaṃ bāhyārthābāve tadutpattirahitatayā bahirvadityupamānokterayukteḥ na hi vasumitro bandhyāputravadababhāsata iti prekṣāvānācakṣīta . bhedapratibhāsasya bhrāntatve abhedapratibhāsasya prāmāṇyaṃ, tatprāmāṇye ca bhedapratibhāsasya bhrāntatvamiti parasparāaśrayaprasaṅgācca . avisaṃvādānnīlatādikameva saṃvidānā bāhyamevopādadate jagatyupekṣante cāntaramiti vyavasthādarśanācca . evañcāyamabhedasādhako heturgomayapāyasīyanyāyavadābhāsatāṃ bhajet ato cahirvaditi vadatā bāhyaṃ grāhyameveti bhāvanīyamiti bhavadīya eva vāṇo bhavantaṃ praharet . nanu jñānābhinnakālasyārthasya bāhyatvamanupapannamiti cet tadanupapannam indriyasannikṛṣṭasya viṣayasyotpādye jñāne svākārasamarpakatayā samarpitena cākāreṇa tasyārthasyānumeyatopapatteḥ ataeva paryanuyogaparihārau samagrāhiṣātām . bhinnakālaṃ kathaṃ grāhyamiti cet grāhyatāṃ viduḥ . hetutvameva ca vyakterjñānākārārpaṇakṣamamiti tathā ca yathā puṣṭyā bhojanamanumīyate yathā ca bhāṣayā deśaḥ yathā vā sambhrameṇa snehaḥ tathā jñānākāreṇa jñeyamanumeyam . taduktam ardhena ghaṭayatyenāṃ na hi muktvā'rdharūpatām . tasmāt prameyādhigateḥ pramāṇaṃ meyarūpateti na hi vittisattaiva tadvedanā yuktā tasyāḥ sarvatrāviśeṣāt tāntu sārūpyamāviśat sarūpayituṃ ghaṭayediti ca . tathā ca bāhyārthasadbhāve prayogaḥ ye yasmin satyapi kādācitkāḥ te sarve tadatiriktasāpekṣāḥ yathā avivakṣati, ajigamiṣati mayi vacanagamanapratibhāsā vivakṣujigamiṣupuruṣāntarasantānasāpekṣāḥ tathā ca vivādādhyāsitāḥ pravṛttipratyayāḥ satyapyālayavijñāne kadācideva nīlādyullekhanā iti . tatrālayavijñānaṃ nāmāhamāspadaṃ vijñānaṃ, nīlādyallekhi ca pravṛttivijñānam . yathoktam tat syādālayavijñānaṃ yadbhavedahamāspyadam . tat syāt pravittivijñānaṃ yannīlādikamullikhediti tasmādālayavijñānasantānātiriktaḥ kādācitkaḥ pravṛttivijñānaheturbāhyo'rtho grāhya eva na vāsanāparipākapratyayaḥ kādācitkatvāt kadācidutpāda iti veditavyam . vijñānavādinaye hi vāsanānāmekasantānavartināmālayavijñānānāṃ tattatpravṛttijananaśaktiḥ tasyāśca svakāryotpādaṃ pratyābhimukhyaṃ paripākaḥ tasya ca pratyayaḥ kāraṇaṃ svasantānavartipūrvakṣaṇaḥ kakṣīkriyate santānāntaranibandhanatvānaṅgīkārāt . tataśca pravṛttijñānajananālayavijñānavṛttivāsanāparipākaṃ prati sarva'pyālayavijñānavartinaḥ kṣaṇāḥ samarthā eveti vaktavyam . na cedeva ko'pi na samarthaḥ syādālayavijñānasantānavartitvāviśeṣāt . sarve samarthā iti pakṣe kāryakṣepānupapattiḥ tataśca kādācitkatvanirvāhāya śabdasparśarūparasagandhaviṣayāḥ sukhādiviṣayāḥ ṣaḍapi pratyayāścaturaḥ pratyayān pratītyotpadyante iti catreṇānicchatāpyacchamatinā svānubhavamānācchādya paricchettyavyam . te catvāraḥ pratyayāḥ ālambanasamantarasahakāryadhipatirūpāḥ tatra jñānapadavedanīyasya cittasya nīlālambanapratyayāt nīlākāratā bhavati, samanantarapratyayāt prācīnajñānād bodharūpatā, sahakāripratyayādālokāt, cakṣuṣo'dhipatipratyayādviṣayagrahaṇapratiniyamaḥ viditasya jñānasya rasādisādhāraṇyaprāpterniyamakaṃ cakṣuradhipatirbhavitumarhati loke niyāmakasyādhipatitvopalambhāt . evaṃ cittacaittā tmakānāṃ sukhādīnāṃ catvāri kāraṇāni draṣṭavyāni . evaṃ cittacaittātmakaskandhaḥ pañcavidhaḥ rūpavijñānavedanāsaṃjñāsaṃskārasaṃjñakaḥ . tatra arūpyante ebhirviṣayā iti ca vyutpattyā saviṣayāṇīndriyāṇi rūpaskandhaḥ . ālayavijñānapravṛttibijñānapravāho vijñānaskandhaḥ . prāguktaskandhadvayaambandhajanyaḥ sukhaduḥkhādipratyayapavāho vedanā skandhaḥ . gaurityādiśabdalli khisavijñānapravāhaḥ saṃjñāskandhaḥ . vedanāskandhanibandhanā rāmadveṣādayaḥ kleśā upakleśāśca madamānādayo dharmādharmau ca saṃskāraskandhaḥ . tadidaṃ sarvaṃ dukhaṃ duḥkhasyāyatanaṃ duḥkhasādhanañceti bhāvayitvā tannirodhopāyaṃ tattvajñānaṃ sampādayet . ata evoktaṃ duḥkhasamudāyanirodhamārgāścatvāraḥ buddhābhimatāni tattvāni . tatra duḥkhaṃ prasiddhvaṃ, samudāyo duḥkhakāraṇa, tad dvividhaṃ pratyayopanibandhano hetūpanibandhanaśca . tatra pratyayopanibandhanasya saṃgrāhakaṃ sūtram idaṃ kāryaṃ ye anye hetavaḥ pratyayanti gacchati teṣāmayamānānāṃ he tūnāṃ bhāvaḥ pratyayatvaṃ, kāraṇasamavāyaḥ tanmātrasya phalaṃ, na cetanasya kasyaciditi sūtrārthaḥ . yathā vījaheturaṅkuro dhātūnāṃ ṣaṇṇāṃ samavāyājjāyate . tatra pṛthivīdhāturaṅkurasya kāṭhinyaṃ gandhañca janayati, abdhātuḥ snehaṃ rasañca janayati, tejodhātuḥ rūpamauṣṇyañca, vāyudhātuḥ sparśanaṃ calanañca, ākāśadhāturavakāśaṃ śabdañca ṛtudhāturyathāyogaṃ pṛthivyādikam . hetūpanibandhanasya ca saṃgrāhakaṃ sūtram utpādād vā tathāgatānāmanutpādād vā sthitaivaiṣāṃ dharmāṇāṃ dharmatā dharmasthititā dharmaniyāmakatā ca pratītya samutpādānulomateti . tathāgatānāṃ buddhānāṃ mate dharmāṇāṃ kāryakāraṇarūpāṇāṃ yā dharmatā kāryakāraṇabhāvarūpā eṣotpādādanutpādād vā sthitā, yasmin sati yadutpadyate tat tasya kāraṇasya kāryamiti dharmatetyasya vivaraṇaṃ, dharmasya kāryasya kāraṇānatikrameṇa sthitiḥ svārthikastalpratyayaḥ . dharmasya kāraṇasya kāryaṃ prati niyāmakatā . nanvayaṃ kāryakāraṇabhāvaścetanamantareṇa na sambhavatīti ata uktaṃ kāraṇe sati tatpratītya prāpya samutpāde anulomatā anusāritā yā saiva dharmatā utpādādanutpādād vā dhardhāṇāṃ sthitā . na cātra kaściccetano'dhiṣṭhātopalabhyata iti sūtrārthaḥ . yathā pratītya samutpādasya hetūpanibandhaḥ vījādaṅkuro'ṅkurāt kāṇḍaṃ kāṇḍānnālo nālādgarbhastataḥ śūkaṃ tataḥ puṣpaṃ tataḥ phalam . na cātra ṣāhye samudāye kāraṇaṃ vījādi kāryamaṅkurādi cetāyate ahamaṅkuraṃ nirvartayāmi ahaṃ vījena nirvartita iti . evamadhyātmikeṣvapi kāraṇadvayamavagantavyam . puraḥsthite prameyābdhau granthavistarabhiyoparamyate . tadubhayanirodhaḥ tadanantaraṃ vimalajñānodayo vā muktiḥ tannirodhopāyo mārgaḥ sa ca tattvajñānaṃ tacca prācīnabhāvanābalād bhavatīti paramaṃ rahasyam . sūtrāntaṃ pṛcchatāṃ kathitaṃ bhavantaśca sūtrasyāntaṃ pṛṣṭavantaḥ sautrāntikā bhavantviti bhagavatābhihitatayā sautrāntikasaṃjñāḥ sañjātāḥ .
     (vaibhāṣikāḥ) kecana bauddhābāhyeṣu rūpādiṣu āntareṣu sakhādiṣu skandhaṣu satsvapi tatrānāsthāmutpādayitu sarvaṃ śūnyamiti, prāthamikān vineyānacīkathat bhagavān, dvitīyāṃstu vijñānamātragrahāviṣṭān vijñānamevaikaṃ saditi, tṛtīyānubhayaṃ satyamityāsthitān vijñeyamanumeyamiti, seyaṃ viruddhā bhāṣeti varṇayanto vaibhāpikākhyayā khyātāḥ . eṣā hi teṣāṃ paribhāṣā samunmiṣati . vijñeyānumeyatvavāde prātyakṣikasya kasyacidapyarthasyā'bhāvena vyāptisaṃvedanasthānābhāvenānumānapravṛttyanupapattiḥ sakalalokānubhavavirodhaśca . tataścārtho dvividhaḥ grāhyo'dhyavaseyaśca tatra grahaṇaṃ nirvikalpakarūpaṃ pramāṇaṃ kalpanāpoḍhatvāt, adhyavasāyaḥ savikalya karūpo'pramāṇaṃ kalpanājñānatvāt . taduktam kalpanāpoḍhamabhrāntaṃ pratyakṣaṃ nirvikalpakam . vikalpo vastunirbhāsādasaṃvādādupaplavaḥ iti . grāhyaṃ vastu pramāṇaṃ hi grahaṇaṃ yadito'nyathā . na tadvastu na tanmānaṃ śabdaliṅgendriyādijamiti ca nanu savikalpakasyāprāmāṇye kathaṃ gataḥ pravṛttasyārthaprāptiḥ saṃvādaścopapadyeyātāmiti cenna tadbhadraṃ maṇiprabhāviṣayamaṇivikalpanyāyena pārapamparyeṇārthapratilambhasambhavena tadupapatteḥ . avaśiṣṭaṃ sautrāntikaprastāve prapañcitamiti neha pratanyate . na ca vineyāśayānurodhenopadeśabhedaḥ sāmpradāyiko na mavatīti bhaṇityavyaṃ yato bhaṇitaṃ bodhacittavivaraṇe deśanā lokanāthānāṃ sattvāśayavaśānugāḥ . bhidyante bahudhā loke upāyairbahumiḥ kila . gambhīrottānabhedena kvaciccobhayalakṣaṇāḥ . bhinnā hi deśanā'bhinnā śūnyatā'dvayalakṣaṇeti . dvādaśāyatanapūjā śreyaskarīti bauddhanaye prasiddham . arthānupārjya bahuśo dvādaśāyatanāni vai . paritaḥ pūjanīyāni kisanyairiha pūjitaiḥ . jñānendriyāṇi pañcaiva tathā karmendriyāṇi ca . manobaddhiriti proktaṃ dvādaśāyatanaṃ budhairiti . vivekavilāme bauddhamatamitthamadhyadhāyi . bauddhānāṃ sugato devo viśvañca kṣaṇabhaṅguram . āryasattvākhyayā tattvacatuṣṭayamidaṃ kramāt . duḥkhamāyatanañcaiva tataḥ samudayo mataḥ . mārgacetyasya ca vyākhyā krameṇa śrūyatāmataḥ . duḥkhaṃ saṃsāriṇa skandhāste ca pañca prakīrtitāḥ . vijñānaṃ yedanā saṃjñā saṃskāro rūpameva ca . pañcendriyāṇi śabdādyā viṣayaḥ pañca mānasam . dharmāyatanametāni dvādaśāyatanāni tu . rāgādīnāṃ gaṇo'yaṃ syāt mamudeti nṛṇāṃ hṛdi . ātmātmīyasvabhāvākhyaḥ sa syāt samudayaḥ punaḥ . kṣaṇikāḥ sarvasaṃskārā iti yā vāsanā sthirā . sa mārga iti vijñeyaḥ sa ca mokṣo'bhidhīyate . pratyakṣamanumānañca pramāṇadvitayaṃ tathā . catuḥprasthānikā bauddhāḥ khyātā vaibhāṣikādayaḥ . artho jñānānvito vaibhāṣikaiśca bahumanyate . mautrāntikena pratyakṣagrāhyo'rtho na bahirmataḥ . ākārasahitā buddhiryogācārasya sammatā . kevalāṃ saṃvidaṃ svasthāṃ manyante madhyamāḥ punaḥ . rāgādijñānasantānavāsanācchedasambhavā . caturṇāmapi bauddhānāṃ muktireṣā prakīrtitā . kṛttiḥ kamaṇḍalurmauṇḍyaṃ cīraṃ pūrvāhṇabhojanam . saṅgho raktāmbaratvañca śiśriye bauddhabhikṣubhiriti .

buddhagayā strī (budhagayā) prasiddhe kīkaṭasthe buddhānāṃ gayābhede .

buddhadravya na° staupike stūpīkṛte dravye trikā° .

buddhadharma pu° 6 ta° . buddhānāmahiṃsādau dharme .

buddhapurāṇa na° buddhasyāvirbhāvādijñāpake purāṇabhede .

buddhānta pu° budha--bhāye kta tasyāntaḥ paricchedaḥ . jīvasyāvasthābhede jāgradavasthāyām śata° vrā° 14 . 7 . 11 . 8 .

buddhi strī° budha--ktin . 1 jñāne, 2 sukhaduḥkhādyaṣṭabidhadharmayute prakṛtipariṇāmabhede mahattattvamiti proktaṃ buddhitattvaṃ taducyate sāṃ° pra° bhā° dhṛtavākyam . vedāntokte niścayātmakavṛttiyute 3 antaḥkaraṇe ca . manobuddhirahaṅkāraścittaṃ karaṇayāntaram . saṃśayo niścayo garbaḥ smaraṇaṃ viṣayā amī vedāntapa° . 4 dharmapatnībhede bhā° ā° 66 a° . kaṇā° sūtropaskaravṛttau sāṃkhyamatasiddhamahattatvarūpabuddhitatvanirākaraṇena buddherjñānaparyāyatā tadbhodāścokā yathā dravyeṣu jñānaṃ vyākhyātam sū° viṣayeṇa tiṣayiṇaṃ tṛtīyādhyāyasthamupalakṣayati . indriyāryaprasiddhirindriyārthebhyo'rthā ntarasya hetuḥ ātmendriyārthasannikarṣād yanniṣpadyate tadanyatra ityetābhyāṃ sūtābhyāṃ jñānaṃ vyākhyātamityarthā . tatra buddhirupalabdhirjñānaṃ pratyaya iti paryāyāḥ gau° sū° samānatantre buddhilakṣaṇe sāṅkhyamatanirāsārthaṃ parthyāyābhidhānam . sāṅkhyā hi buddhyādiśabdānāmarthabhedamācakṣate tathā hi sattvarajastamasāṃ sāmyāvasthā prakṛtiḥ, sā caikaiva puruṣāstu paraṃ bhidyante te ca kūṭasthā nityā apariṇābhino nityacaitanyasvabhāvāḥ te ca paṅgavo'pariṇāmitvāt pakṛtistvandhā jaḍavāta yadā viṣayabhonecchā prakṛtipuruṣabhedadidṛkṣā ca prakṛterbhavati tadā sā puruṣoparāgavaśāt pariṇamet tasyāścādyaḥ gariṇāmo ddhirantaḥkaraṇaviśeṣaḥ buddhireva mahattatra taduktam prakṛtersahān iti sāṃ° sū° . sā ca buddhirdarpaṇavānna rmalā tasyāśca bahirindriyapraṇāḍikayā viṣayākāro yaḥ pariṇatibhedo ghaṭa iti paṭa ityādyākārastajjñānaṃ vṛttiriti cākhyāyate khacchāryā buddhau vartamānena jñānena caitajyasya puruṣasya bhedāgrahādahaṃ jānāmīti yau'bhimānaviśeṣaḥ saivopalabdhiḥ . srakcandanādiviṣayasanni karṣādindriyapraṇāḍikayaiva sukhaduḥkhādyākāro buddhereva yaḥ pariṇāmaviśeṣaḥ sa pratyayaḥ . ataeva jñānasukhaduḥkhecchādveṣaprayatnasaṃskāradharmā'dharmāḥ sarvaeva buddheḥ pariṇāmaviśeṣāḥ sūkṣmamātrayā prakṛtāve vartamānā avasthābhedādāvirbhavanti tirobhavanti ca . puruṣastu puṣkarapalāśavannirlepaḥ prativimbate paraṃ buddhāvitiṃ yanmanyante . tadanena paryāyābhidhānasūcitapramāṇena nirākriyate tathā hi buddhiśabdo yadi budhyate'nayeti karaṇavyutpannastadā mana eva tatparyavasyati naca manaḥ pratyakṣam buddhistvahaṃ budhye iti pratyakṣavedyaiva . nacāntaḥkaraṇasya jñānādyādharmā kartṛdharmatvenaiva teṣāṃ siddheḥ bhavati hi ahaṃ jāne ahaṃ pratyemi ahamupalabhe ityahantvasāmānādhikaraṇyena pratibhāsaḥ . abhimāno'sāviti cet tāttvikatve vādhakābhāvāt . puruṣasyāgantukadharānādhāratvaṃ kūṭasthatvaṃ tadeva bādhakamiti cennāmantukadharmādhāratve'pi nityatvasambhavāt na hi dharmī dharmaścetyekaṃ tattvaṃ yena dharmotpādavināśāveva dharmyutpādavināśau syātāṃ tathā ca yaeva cetāyate sa eva budhyate jānātyupalabhyate patyeti ceti nārthāntarakalpanā yukteti dik . tacca jñānaṃ dvividhaṃ vidyā cāvidyā ca vidyā caturvidhā pratyakṣalaiṅgikasmṛtyārṣalakṣaṇā . avi° dyā'pi caturvidhā saṃśayaviparyayasvapnānadhyāvasāyalakṣaṇā . tatra yallaiṅgikaṃ tadanindriyajam kutaetadityāha upa° vṛ° . tatrātmā manaścāpratyakṣe kaṇā° sū° . ātmā'tra parātmā svātmā vā khātmani mānasasya kvā° citkāhampratyayasyāhaṃ gauraḥ kṛśo mahābāhurivyādi pratyayatiraskṛtatvāt svātmano'pyapratyakṣatoktā . cakārādākāśakāladiśāṃ ṣāyoḥ paramāṇūnāñca dravyāṇāmupagrahaḥ . indriyajamapi dvividhaṃ sarvajñīyamasarvajñīyañca sarvajñīyaṃ yogajadharmalakṣaṇayā pratyāsattyā tattatpadārthasārthajñānaṃ tathā hi paramāṇavaḥ pratyakṣaprasaktāḥ prameyatvādabhidheyatvāt sattvāt . sāmagrīvirahāt kathamevaṃ mahattvasyāpi pratyakṣaṃ prati kāraṇatvāt na ca paramāṇavo mahantaḥ rūpavattvasyāpi cākṣuṣapratyakṣakāraṇatvāt na ca digādayo rūpavanta iti cenna yogajadharmasahakāriṇā manasaiva tatsambhavāt tadupagrahāccakṣurādinā vā . acintyaprabhāvohi yogajo dharmo na sahakāryantaramapekṣate . vivādādhyāsitaḥ puruṣo na sarvajñaḥ puruṣatvādahamivetyādi tu prāmākaro na mīmāṃsābhijñaḥ puruṣatvādahamivetyādivadvipakṣabādhakatarkaśūnyatvādaprayojakam . asarvajñīyañca pratyakṣaṃ dvividhaṃ savikalpakaṃ nirvikalpakañca savikalpakaṃ jñānaṃ na pramāṇamiti kīrtidiṅnāgādayaḥ tathā hi abhilāparsasageyogyapratibhāsaṃ hi tat nahyabhilāpena nāmnā sambhavatyarthasya sambandho yena ghaṭa iti paṭa iti vā nāmānurañjitaḥ pratyayaḥ syāt naca jātyādi paramārthasat yena tadvaiśiṣṭyaṃ biṣayeṣu indriya gocaraḥ tasmādindriyeṇālocanaṃ janyate ālocanamahimnā ca sabikalpakamutpadyamānaṃ tatrārthe pravartayat pratyakṣamiti cocyate iti . taccaitadanupapannamabhilāpasaṃsargayogyapratibhāsañca bhavet pramāṇañcendriyārthasannikarṣajanyaṃ syāditi sandigdhavyatirekitvaṃ nāmavaiśiṣṭhyañca cākṣuṣajñāne sambhavatyeva surabhi candanamitivaduvanītabhānasambhavāt . yadvā saṃjñāvaiśiṣṭhyaṃ pratyakṣajñāne na bhāsate saṃjñāyāḥ smaraṇamātram smṛtaiva sā'rthavyāvartikā abhāvajñāne pratiyogismaraṇavat jātyādikañca vastubhūtaṃ sādhitamebātaḥ savikalpakamapīndriyārthasannikarṣajatvāt pratyakṣam pramāṇam . nanu nirvikalpakaṃ na vyavahārapravartakaṃ na vā vyavahāraviṣaya iti kintatra pramāṇamiti cet savikalpakameva taddhi viśiṣṭajñānam na ca viśeṣaṇajñānamantareṇa tadutpadyate viśiṣṭajñāne hi viśeṣaṇajñānaviśeṣyendriyasannikarṣataṭubhayāsaṃsargāgrahasya kāraṇatvāvadhāraṇāt upaskaravṛttiḥ . sā ca sāttvikarājasatāmasabhedena trividhā . tatra sāttvikī yathā pravṛttiñca nivṛttiñca kāryākārye bhayābhaye . bandhaṃ mokṣañca yā vetti buddhiḥ sā pārtha! sāttvikī . rājasī yathā yayā dharmamadharmañca kāryañcākāryameva ca . ayathāvat prajānāti buddhiḥ sā pārtha! rājasī . tāmasī yathā adharmaṃ dharmamiti yā manyate tamasāvṛtā . marvārthān viparītāṃśca buddhiḥ sā pārtha! tāmasī gītā° tasyāḥ pañcaguṇā yathā . iṣṭā'niṣṭavipattiśca vyavasāyaḥ samādhitā . saṃśayapratipattiśca buddheḥ pañca guṇān viduḥ mahābhārate mokṣadharmaḥ iṣṭāniṣṭavipattiḥ iṣṭāniṣṭārnā vṛttiviśeṣāṇāṃ vipattirnāśaḥ nidrāsvapā vṛttirityarthaḥ . vyavasāyaḥ utsāhaḥ . samādhitā cittasthairyaṃ cittavṛttinirodha ityarthaḥ saṃśayaḥ dvayaspṛk jñānam . pratipattiḥ pratyakṣādipramāṇavṛttiḥ taṭṭīkā . tasyāḥ sapta guṇā yathā śuśrūṣā śravaṇañcaiva grahaṇaṃ dhāraṇantathā . ūhāpoho'rthavijñānaṃ tattvajñānañca dhīguṇāḥ hemaca° . tasyā vṛttiḥ pañcadhā yathā . pramāṇaviparyayavikalpanidrāsmṛtayaḥ pāta° sū° tallakṣaṇaṃ ca tattacchabde dṛśyam . buddhikṣayakarā yathā śokaḥ krodhaśca lobhaśca kāmo mohaḥ parāsutā . īrṣyā māno vicikitsā hiṃsā'sūyā jugupsatā . dvādaśaite buddhināśahetavo mānasā malāḥ . kālikāpu° 18 a° . buddhikṣayakarā ete māṣakāsāramṛttikāḥ . buddhivṛddhikarā yathā nimbāṭarūṣavṛntāśca buddhivṛddhikarā matāḥ . buddhikṣayakarānnityaṃ tyajedrājā ca bhojane . bhojayedanvahaṃ buddhivṛddhihetuṃ nṛpottamaḥ . kākikāpu° 89 a° .

buddhikāmā strī kumārānucaramātṛbhede bhā° śa° 47 a° .

buddhijīvin strī buddhyā jīvati jīva--ṇini . buddhirūpopāyena jīvini . bhūtānāṃ prāṇināṃ śreṣṭhā prāṇināṃ buddhijīvinaḥ manuḥ .

buddhisahāya pu° 7 ta° . dhīsacive amātyabhede hārā° .

buddhīndriya na° 60 ta° . manaḥ karṇau tathā netre rasanā tvak ca nāsike . buddhīndriyamiti proktam ityukteṣu indriyeṣu ubhayoḥ jñānakarmendriyayorupakārakatvāt manaso jñānamātrasahakāritvavivakṣayā bāhyāntarajñānakaraṇatayā ca tathātvam cakṣuḥ śrotre sparśanañca rasanāghrāṇameva ca . buddhīndriyāṇi jānīyāt ityatra bāhyāpekṣayā pañcakatvamuktam .

buddhuda na° buda--ka pṛṣo° dvitvam . jalasya lolākāre vikārameda amaraḥ . pañcarātreṇa kalalaṃ buddhudākāratāṃ vrajet . sukhabo° ukte 2 garbhāvasthābhede ca .

budha jñāpane bhvā° pa° saka° aniṭ . bodhati abhautsīt śiṣyaṃ guruḥ . boddhā buddhaḥ .

budha jñāne bhvā° ubha° saka° seṭ . bodhati te . irita abudhat° apodhīt abodhi abodhiṣṭa . jvalā° vā ṇa pakṣe ka . bodhaḥ budhaḥ .

budha jñāne di° ā° saka° aniṭ . budhyate abodhi abodhiṣṭa . bubudhe . ud + budha--jāgaraṇe piṣayasphuraṇābhimukhībhāva rūpe saskāraniṣṭhe vyāpārabhede udnuddhasaṃskarādeva smṛtirbhavatīti śākhe sthitam .

[Page 4586a]
budha pu° budha--ka . 1 paṇḍite, bṛhaspatibhāryāyāṃ tārāyāṃ candreṇa janite 2 putre tasya rohiṇyā pratipālanāt rauhiṇeyatvam . 3 grahabhede . tasyotpattikathā śivavareṇa tasya graharūpatvaprāptikathā ca kāśīkha° 15 a° . bṛhaspateḥ savai bhāryāmaiśvaryamadamohitaḥ . purohitasyāpi gurorbhrāturāṅgirasasya vai . jahāra tarasā tārām ityupakrame . dadāvāṅgirase tārāṃ svayameva pitāmahaḥ . athāntargarbhamālokya tārāṃ prāha bṛhaspatiḥ . madīyāyāṃ na te yonau garbho dhāryaḥ kathañcana . īṣikāstambhamāsādya sā garbhaṃ cotsasarja ha . jātamātraḥ sa bhagavān devānāmākṣipadvapuḥ . tataḥ saṃśayamāpannāstārāmūcuḥ surottamāḥ . satyaṃ vrahi sutaḥ kasya somasyātha bṛhaspateḥ . pṛcchyamānā yadā devairnāha tārā'tisatrapā . tadā tāṃ śaptumārabdhaḥ kumāraḥ so'titejasā . tannivārya tadā brahmā tārāṃ papraccha saṃśayam . provāca prāñjaliḥ sā ta somasyeti pitāmaham . tadā sa mūrdhyūpādhrāya tārāgarbhaṃ prajāpatiḥ . budha ityakaronnāma tasya bālasya dhīmataḥ . tataḥ sa sarvadevebhyastejorūpabalādhikaḥ . budhaḥ somaṃ samāpṛcchya tapase kṛtaniścayaḥ . jagāma kāśīṃ nirvāṇarāśiṃ viśveśapālitām . tatra liṅga pratiṣṭhāpya svanāmnā tu budhacūram . tapaścacāra cātya gramugra saṃśīlayan hṛdi . iti tattapa uktaṃ tattapasā ca tuṣṭena śivenoktaṃ yathā rauhiṇeya! mahābhāga! saumya! saumyavaconidhe! . nakṣatralokādupari tava loko bhaviṣyati . madhye sarvaṃ grahāṇāñca saparyāṃ lapsyase parām . budhagrahasya kakṣābhagaṇādikaṃ khagolaśabde dṛśyam .

budhacakra na° budhasya rāśyantarasañcārakāle svanakṣatrasya mukhādisthānasthitibhedena śubhāśubhamūcake cakrabhede bhogomukhaikamatha mūrdhni caturṣu rogaḥ ṣaṭa pāṇibhe'mukhahataṃ sukhadaṃ śrute'tra . duḥkha padābdhi suyaśo hṛdi sapta rājyaṃ nābhīndubhe dvibha gale nidhanaṃ budhasya iti samayāmṛtam .

budhacāra pu° 6 ta° . vṛ° sa° 7 a° ukte budhagrahasya śubhāśubhamūcake savāre yathā notpātaparityaktaḥ kadācidapi candrajo vrajatyudayam . jaladahanapavanabhayakṛddhānyārthekṣayavivṛddhyai vā . vicaran śravaṇadhaniṣṭhāprājāpatyendu 4 . 5 viśvardavāni 21 . mṛdnan himakaratanayaḥ karotyavṛṣṭiṃ sarogabhayām . raudrā 6 dīni maghāntantha pātrite yandrajeṃ prajārpāṣṭā . śakhanipātakṣudbhayarogānāvṛṣṭisantāpaiḥ . hastādīni vicaran ṣaḍṛkṣāṇyupapīḍayan gavāmaśubhaḥ . sneharasārghavivṛddhiṃ karoti corvīṃ prabhūtānnām . āryamṇaṃ 12 hautabhujaṃ 3 bhadrapadāmuttarāṃ yameśaṃ 2 ca . candrasya suto nighnan prāṇabhṛtāṃ dhātusaṅkṣayakṛt . āśvinavāruṇa 24 mūlānyu pamṛdnan revatīṃ ca candrasutaḥ . paṇyabhiṣagnaujīvikasalilajaturagopaghātakaraḥ . pūrvādyṛkṣa 11 . 20 . 26 tritayādekamapīndoḥ suto'bhimṛdnīyāt kṣucchastrataskarāmayabhayapradāyī carana jagataḥ . itaḥparaṃ tasya gatibiśeṣāstatrābhihitāstātphalañca tatra darśitaṃ tacca gatiśabde 2515 pṛ° darśitam . adhyāyaśeṣe ca . pauṣāṣāḍhaṃśrāvaṇavaiśākheṣvindujaḥ samāgheṣu . dṛṣṭo bhayāya jagataḥ śubhaphalakṛt proṣitasteṣu . kārtike'śvayuji vā yadi māse dṛśyate tanubhavaḥ śiśirāṃśoḥ . śastracaurahutabhugagadatoyakṣudbhayāni ca tadā vidadhāti . ruddhāni saumye'stamite purāṇi yānyudgate tānyupayānti mokṣam . anye tu paścādudite vadanti lābhaḥ purāṇāṃ bhavatīti tajjñāḥ . hemakāntiratha vā śukavarṇaḥ sasyakena maṇinā sadṛśo vā . snigdhamurtiralaghuśca hitāya vyatyaye na śubhakṛcchaśiputraḥ .

budhatanaya pu° 6 ta° . purūravasi ilāśabde dṛśyam budhasutādayo'pyatra .

budhatāta pu° 6 ta° . candre śabdacaḥ .

budharatna na° budhapriyaṃ ratnaṃ śāka° ta° . marakatamaṇau gārutmate rājani° . grahayajñe 2763 pṛ° dṛśyam .

budhavāra pu° 6 ta° . budhapatikadivase dinapaśabde 35 62 pṛ° dṛmyam

budhasānu pu° budha--ānuk suk ca . yajñapuruṣe parṇe ca saṃkṣiptasā0

budhā strī bodhayati jñāpayati rogiṇaṃ sevanāt budha--jñāpane ka . jaṭāmāṃsyām śabdaca° .

budhāditya pu° budhasahita ādityaḥ . janmakāle ekasmin rāśau budhādityayoryoge sa ca tayoranyataragṛha eva bhavatīti sampradāyaḥ .

budhāna pu° vudha--ānac kicca . 1 ācārye purau 2 vijñe medi° . 3 kavau jaṭā° . 4 brahmavādini 5 priyavādini tri° uṇādikoṣaḥ .

budhāṣṭamī strī° budhavārayutāṣṭamī śāka° ta° . caitrapaumahariśayabhādotaratra śuddhakāle cudhavārayutāryā 1 śuklapakṣāṣṭamyāṃ, 2 tatkartavye vrate ca . tasyāḥ pūrvatvahatuḥ hemā° vra° bhaviṣyottare ukto yathā purā kṛtayugasyādau ilo rājā babhūva ha . bahubhṛtyayuto mitramantribhiḥ parivāritaḥ . jagāma himavatpārśve mahādevābhiśāpataḥ . yo'sau praviśate bhūmau sa strī mavati niścitam . sa rājā mṛgasaṅgena prāviśatadumāvane . ekākī turagopetaḥ kṣaṇāt strītvaṃ jagāma ha . sā babhrāma vane śūnye pīnonnatapayodharā . kā tvaṃ kasya kutaḥ prāptā anurodho'sti kaścana . tāṃ dadarśa budhastanvīṃ rūpaudāryaguṇānvitām . aṣṭamyāṃ budhatāreṇa tasyāṃ tuṣṭo budho grahaḥ . dadau gṛhāśramantasyāmānīyata pratīṣitām . putramutpādayāmāsa yo'sau khyātaḥ purūravāḥ . candravaṃśakaro rājā ādyaḥ sarvamahīkṣitām . tataḥ prabhṛti pūjye thamaṣṭamī budhasaṃyutā . sā ca sampūrṇā grāhyā na bhinnā yathoktaṃ tatraiva budhāṣṭamī śubhā pūrṇā yathoktaphaladāyinī tacca vrataṣaṣṭavarṣaṃ kāryaṃ tatra bhakṣyabhedādikaṃ ca tatraivoktaṃ yathā
     aṣṭamyaṣṭavidhānena vicitrānnaiḥ pṛthak pṛthak . ṣathamā modakairbhakṣyaiḥ dvitīyā dhānakaistathā . tṛtīyā ghṛtapūraiśca caturthī vaṭakairnṛpa! . pañcamī śumrakāsāraiḥ ṣaṣṭhī sohālakaiḥ śubhaiḥ . aśokavartibhiḥ śumraiḥ sapravīṃ cātivāhayet . aṣṭamī phāṇitaiḥ pūrṇeḥ khaṇḍaveṣṭairyudhiṣṭhira! . tatra vihitaniṣedhakālādi rājamārtaṇḍe uktaṃ yathā pataṅge makare jāte deve jāgrati mādhave . budhāṣṭamīṃ prakurvī . varjayitvā tu caitrakam . pramupte ca jagannāme sandhyākāle madhau tathā . budhāṣṭamīṃ na kurvīta kṛtā hanti purākṛtamiti . etadvratamārabdhagrapi caitrādau na kartavyaṃ yathāha smṛtiḥ mīne dhanuṣi deveśe supte'śuddhedine tathā . budhāṣṭamīṃ na kurvīta pūrvaviddhāmapi kvacit aśuddhadine samayāśuddhiyuktadine .

budhita tri° bhvā° budha--kta iṭ . jñāte amaraḥ .

budhila tri° budha--kilac . vidupi uṇādi° .

budhna pu° bandha--nak budhādeśaḥ . 1 mūle amaraḥ 2 śive garataḥ 3 antarīkṣe ṛ° 4 . 19 . 4 bhāṣyam . pṛthubudhnodarākṛtiḥ vedāntapa° . arvāgbidhaścamasa ūrdhva budhaḥ śā° bhā° dhṛtā śrutiḥ . nirukte tu buddhā asmin dhṛtā āpa iti antarikṣaṃ budhnam tasya niruktiruktā .

budhnya pu° budhne mūle bhavaḥ tat . 1 gārhapatye agnau ahirami budhnyaḥ tāṇḍapā° 1 . 4 . 11 ahirasi hantā rakṣaḥprabhṛtīnāṃ budhnyaḥ budhne mūle ādau ādhānakāle prathamaṃ thāto'si 2 adhariṇabhave 3 rudrabhede ca . budhne nivaścati budhnyaḥ yo'hiḥ saḥ agni budhnyaḥ budhnamantarīkṣaṃ antarikṣe ca tannivāsādvā niru° . māno'hirbudhnyoriṣe taddhṛtā śrutiḥ .

bunda niśāmane--bhvā° ubha° saka° seṭ . bundati te irit abudat abundīt . abundiṣṭa . udit ktvā veṭ . niśāmanamālocanam praṇidhānamiti yāvat .

bundha niśāmane bhva° ubha° saka° seṭ . bundhati te irit abudhat--abundhīt abundhiṣṭa . niśāmanamālocanam . udit ktvā veṭ .

bundha bandhe cu° ubha° saka° seṭ . bundhayati te abuvundhat ta .

bubura na° udake nighaṇṭo barpuranityatra pāṭhāntaram .

bubhukṣā strī° bhuja--san--bhāve a . bhojanecchāyāṃ kṣudhāyām sā ca prāṇadharmaḥ yathoktaṃ śā° ti° bubhukṣā ca pipāṣā ca prāṇasya ūrmiśabde dṛśyam . aśce'jīrṇe ca sā na bhavati atha mavati cet aniṣṭadā yathoktaṃ suśrute udgāraśuddhāvapi bhaktakāṅkṣā na jāvate hṛdgurutā ca nasya salpaṃ yadā doṣavivṛddhamāmaṃ līnaṃ na tejaḥ pathagrāvṛṇoti . bhavatyajīrṇe'pi tadā pumukṣā ṣā mandabuddhiṃ viṣavannihanti . chavādi° śīlārthe aṇ . baubhukṣatacchīle tri0

bubhukṣita tri° bubhukṣā + tāra° itac . kṣudhāyukte bubhukṣitaḥ kiṃ dvikareṇa bhuṅkte ityudbhaṭaḥ .

bula majjane cu° ubha° aka° seṭ . bokayati te abubusat . bolayati plavaḥ payasi majjatītyarthaḥ .

buli strī tadā° buḍa--in kicca ḍaśya saḥ . bhave hemaca° .

bulva tri° bul--na ulā° ni° . tiraścine śata° brā° . 11 . 5 . 4 . 14 .

buṣa(sa) na° busyate utsṛjyate busa--utsarge ca pṛṣo° vā ṣatvam . (āgaḍā) 1 tucchavānye phalarahitadhānye amaraḥ . ayaṃ bopadhaḥ 2 udake vedanighaṇṭuḥ tataḥ tṛṇācaturarthyāṃ sa . busasa tatsamīpādau tri0. pṛṣo° dīrthaḥ būsamapyatra .

busa utsarge di° para° saka° set . busyati . irit abusat abosīt bubīsa

busta ādare atādare ca cu° ubha° saka° seṭ . bustayati te abubustat ta .

busta na° bustyate nādriyate ādriyate vā busta--ghañ . 1 patasādiphalasya tyājye aṃśe (buthi) 2 māṃsapiṣṭakabhede ca amarabharatau .

būkka na° bukka + pṛṣo° dīrghaḥ . bukkaśabdārthe ramānāthaḥ .

buvaduktha ba° pade viṣṇṭuḥ .

[Page 4588a]
buṣī strī bruvanto'syāṃ sīdanti pṛṣo° bruvī bṛ sada--ḍa gaurā° ṅīṣatrañca . ṛṣīṇāmāsane amaraḥ .

bṛ(vṛ)ha vṛddhau bhvādi° para° aka° seṭ ba(va)rhati aba(va)rīt . irit ityeke tena abṛ(vṛ)hadityapi . kavikalpadrume bṛhadhātumātrasya antyasthāditvamuktam medi° prokṣitaṃ nihate sikte bṛhatī vasanāntare . chandobhitkṣudravārtākīvāridhānīṣu vāci ca . kāṇṭakāribhahatyośca brahmatattvatapovede na dvayoḥ puṃsī bedhasi . ṛtvigyogabhidorvipre bandhanaṃ badhabandhayoḥ . vṛhaprakṛtivṛhatī brahmaśabdayoḥ oṣṭhyāditayoktatvādasya ubhayāditvam .

bṛ(vṛ)haka pu° bṛ(vṛ)ha--kvun . devagandharvabhede bha° ā° 123 a0

bṛ(vṛ)haccañcu pu° 6 ba° . mahācañcuśāke rājani° .

bṛ(vṛ)haccitra pu° 7 ba° . phalapūre vījapūre śabdaca° .

bṛ(vṛ)hacchalka pu° 6 ba° . ciṅgaṭamatsye jaṭā0.

bṛ(vṛ)hacchravas tri° 6 ba° . mahāyaśaske bhāga° 1 . 4 . 1 .

bṛ(vṛ)hajjātaka na° karma° . varāhamihirakṛte jātakagranthabhede .

bṛ(vṛ)hajjābāla pu° karma° . upaniṣadbhede upaniṣacchabde dṛśyam .

bṛ(vṛ)hajjīvantī strī karma° . mahājīvantyām rājani° .

bṛ(vṛ)haḍḍhakkā strī karma° . 1 bherīvādye jatā° .

bṛ(vṛ)hat tri° bṛha--ati śatṛvat kāryam . 1 mahati sriyāṃ ṅīṣ . sā ca 2 uttarīyabhede navāksarapadake 3 chandobhede 4 kṣudravārtākyāṃ 5 bāridhānyāṃ 6 vāci 7 kaṇṭakāryāñca strī medi° . 8 viṣṇau pu° . aṇurbṛ(vṛ)han kṛśaḥ sthūlaḥ viṣṇusa° . ācchādanaparatve kan . vṛhatikā uttarīvastre amaraḥ . svārthe ka . vṛhatīśabde ca strī .

bṛ(vṛ)hatīpati pu° bṛ(vṛ)hatyā vācaḥ patiḥ . pāraskarā° tadbṛhatyoḥ karapatyoścauradevayoḥ vārti° devatāyāmeva suṭ talopaśca nānyatra vākpatau hemaca° .

bṛ(vṛ)hatka tri° bṛhatprakāraḥ kan . bṛhatprakāre

bṛ(vṛ)hatkathā strī vararucipraṇīte kathābhede .

bṛ(vṛ)hatkanda pu° 6 ba° . 1 gṛñjane ratnamālā . 2 viṣṇukande rājani° .

bṛ(vṛ)hatkarman tri° 6 ta° . 1 mahākarmayute 2 bṛhadaśvaputrabhede pu° harivaṃ° 31 a0

bṛ(vṛ)hatkāya pu° ājamīḍhavaṃśye nṛpabhede bhāga° 21 . 17 . 6 ba° . 2 mahādehe tri° .

bṛ(vṛ)hatkālaśāka pu° nityaka° . vṛhati (kālakāsundhiyā) śākabhede trikā° .

[Page 4588b]
bṛ(vṛ)hatkāsa pu° nityaka° . khaḍgaṭe tṛṇabhede hārā° .

bṛ(vṛ)hatkīrti tri° 6 ba° . 1 mahākīrtiyukte 2 āṅgirasāgniputrabhede pu° bhā° va° 217 a° . 3 asurabhede pu° harivaṃ° 42 a0

bṛ(vṛ)hatkukṣi tri° 6 ba° . tundile amaraḥ .

bṛ(vṛ)hatketu tri° 6 ba° . 1 mahādhvajayute . 2 rājabhede pu° bhā° a° 6 a° .

bṛ(vṛ)hatkṣatra pu° ājamīḍhavaṃśye nṛpabhede bhāga° 9 . 26 .

bṛ(vṛ)hattāla pu° nityaka° . hintālavṛkṣe rājani° .

bṛ(vṛ)hattiktā strī vṛhan tikto raso'syāḥ . pāṭhāyām rājani° .

bṛ(vṛ)hattṛṇa pu° 6 ba° . vaṃśe śabdaca° .

bṛ(vṛ)hattvac pu° 6 ba° . (chātima) vṛkṣabhede ratnamā° .

bṛ(vṛ)hatpatra tri° 6 ba° . 1 mahāpatrayukte vṛkṣe 2 hastikande rājani° . 3 triparṇikāyāṃ strī rājani° .

bṛ(vṛ)hatpāṭali pu° nityaka° . dhūstūre trikā° .

bṛ(vṛ)hatpāda tri° 6 ba° . 1 mahācaraṇayukte vṛkṣe 2 vaṭavṛksepu° śabdaca0

bṛ(vṛ)hatpārevata na° karma° . mahāpārevate rājani° .

bṛ(vṛ)hatpālin pu° bṛ(vṛ)hantaṃ pālayati pāli--ṇini . vanajīrake rājani° .

bṛ(vṛ)hatpīlu pu° nityakarma° . mahāpīlau rājani° .

bṛ(vṛ)hatpuṣpī strī 6 ba° ṅīp . 1 ghaṇṭhāravavṛke jaṭā° . 2 mahāpuṣpayutavṛkṣamātre tri° striyāṃ ṭāp .

bṛ(vṛ)hatphala tri° 6 ba° . 1 mahāphalayute . 2 kaṭutumbyāṃ 3 māhendravāruṇyāṃ 4 kuṣmāṇḍyāṃ 5 mahājambūvṛkṣe ca strī ṭāp rājani° .

bṛ(vṛ)hatsaṃhitā strī varāhamihirapraṇīte jyotiṣagranyabhede .

bṛ(vṛ)hatsaman na° nityaka° . sāmabhede tacca sāma tvāmiddhi havāmahe ityasyāmṛci geyaṃ tacca tulādānādipaddhatāvasmābhiḥ 191 . 92 pṛ° darśitam . vāmadevyaṃ bṛ(vṛ)hatsāma jyeṣṭhasāma rathantaram sāmagadvārapālapāṭhyatayā vidhānapāri° uktam . bṛ(vṛ)hatsāma tathā sāmnām gītā . tacca sāma brahmapratipādakamiti tadbhāṣyakāreṇoktaṃ samarthitañcānandagiriṇā indraḥ sarveśvaratvenānena stūyate iti tasya śraiṣṭhyamiti .

bṛ(vṛ)hatsena tri° 6 ba° . 1 mahāsenāyukte . 2 bārhadrathavaṃśye bhāvini nṛpabhede pu° bhāga° 9 . 23 . 3 . 3 māgaghadeśīye nṛpabhede bhā° ā° 67 a° . karma° . 4 mahatyāṃ senāyāṃ strī .

bṛ(vṛ)hadagni pu° 6 ba° . 1 nānāvidhāgniyute tataḥ gotrā patye gargā° ghañ . bārhadagnya tadapatye tasya chātrāḥ kaṇvā° aṇ yalopaḥ . bārhadagna tasya chātreṣu ba° va° si° kau° .

bṛ(vṛ)hadaṅga puṃstrī 6 ba° . 1 jage śabdaca° 2 mahākāye tri° . striyāṃ svāṅgatvāt ṅīṣ .

bṛ(vṛ)hadambālikā strī kumārānucaramātṛbhede bhā° śā° 47 a0

bṛ(vṛ)hadamla pu° vṛhan amlo raso'stya . (kāmarāṅā) kāmaraṅge śabdaca° .

bṛ(vṛ)hadaśva pu° 1 ṛṣibhede bhā° va° 53 a° . 3 śrāvastyasya putre nṛpabhede harivaṃ° 11 a° .

bṛhadāraṇyaka na° . upaniṣadbhede .

bṛhadiṣu pu° ājamīḍhaputre 1 nṛpabhede harivaṃ° 20 a° . harvyaścavaṃśye 2 nṛpabhede ca 62 a° .

bṛ(vṛ)haduktha na° karma° . 1 mahati ukthe 2 agnivaṃśye tapasya putre 2 agnibhede pu° bhā° va° 219 a° . bṛ(vṛ)hadukthoha vai vāmadevyāḥ śata° vrā° 3 . 2 . 2 . 14 . tadukthyena sādhye 2 yajñe aśvamedhe pu° .

bṛ(vṛ)hadukṣa pu° 1 jagatsṛṣṭikārake 2 prajāpatau ca yasmu° 8 . 8 . vedadīpe dṛśyam .

bṛ(vṛ)haduttaratāpanī strī karma° . upaniṣadbhede .

bṛ(vṛ)hadelā strī karma° . sthūlailāyāṃ rājani° .

bṛ(vṛ)hadgarbha pu° śivinṛpaputre yo hi brāhmaṇabhojanārthaṃ prajñāpya saṃskṛtaḥ punarapi jīvitaḥ tatkathā bhā° va° 117 a° .

bṛ(vṛ)hadgu pu° rājabhede bhā° ā° 6 a° .

bṛ(vṛ)had(gu)gṛha pu° kārūṣadeśe hemaca° sa ca deśaḥ bindhyaparvatasya paścāttyamālavadeśasamīpe sthitaḥ (vṛhadguha) iti trikāṇḍaśeṣaḥ .

bṛ(vṛ)hadgola na° nityaka° . (taramuja) phalapradhānavṛkṣe śabdaca° .

bṛ(vṛ)haddarbha pu° kakṣeyuvaṃśye nṛpabhede harivaṃ° 32 a° .

bṛ(vṛ)haddala pu° 6 ba° . 1 hintāle 2 paṭṭikāloṣṭre ca rājani0

bṛ(vṛ)haddyumra pu° nṛpabhede mā° va° 138 a0

bṛ(vṛ)haddhanus pu° ājamīḍhavaṃśye nṛpabhede harivaṃ° 20 a° . mahācāpayute tri0

bṛ(vṛ)haddharman pu° ājamīḍhavaṃśye nṛpabhede . harivaṃ° 20 a° .

bṛ(vṛ)haddharmapurāṇa na° upapurāṇabhede .

bṛ(vṛ)haddhana tri° bṛhatdhanamasya . 1 mahādhane 2 ikṣvākuvaṃśe nṛpabhede pu° harivaṃ° 15 a° .

bṛ(vṛ)haddhala na° karma° . mahālāṅgale trikā° .

bṛ(vṛ)hadbrahman pu° āṅgirase ṛṣibhede . brahmaṇo yastṛtīyaścū putraḥ kurukulodvahaḥ! . tasyāmavat sutā bhāryā prajāstasyāṃ ca me śṛṇu . vṛhatkīrtirvṛhajjyotirvṛhadbrahmā vṛhanmanāḥ . bṛhanmantro bṛhadbhāsastathā rājan! bṛhaspatiḥ bhā° va° 237 a° . vṛhajjyotirādayastatputre

bṛ(vṛ)hadbhaṭṭārikā strī° karma° . durgāyāṃ śabdamālā .

bṛha(vṛ)dbhaya pu° sāvarṇimanoḥ putrabhede mārkaṇḍeyapu° 93 a° .

bṛ(vṛ)hadbhānu pu° 6 ba° . 1 agnau 2 citrakavṛke ca amaraḥ . 3 āṅgirase vahnibhede bhā° ba° 220 . indrasāvarṇimanvantare 4 hareravatārabhede bhāga° 8 . 13 a0

bṛ(vṛ)hadraṇa pu° ikṣvākuvaṃśye bhāvini nṛpabhede bhāga° 9 . 12 . 6 .

bṛ(vṛ)hadratha pu° maurye 1 nṛpabhede bhāga° 12 . 1 . 2 āṅgirase vahneḥ putrabhede bhā° 219 3 māgadharājabhede jarāsandhatāte hariva° 3 a° . 3 cidirājavasoḥputrabhede harivaṃ° 117 a° .

bṛ(vṛ)hadrathantara na° sāmabhede 1 āṅgirasavaṃśye vahnibhede bhā° va° 219 a° .

bṛ(vṛ)hadrāja pu° ikṣvākuvaṃśye bhāvini nṛpabhede bhāga° 9 . 1 . 2

bṛ(vṛ)hadrāvin pu° bṛhat yathā tathā rauti ru--ṇini . kṣudroluke rājani° .

bṛ(vṛ)hadrūpa pu° marudgakhabhede harivaṃ° 204 a° .

bṛ(vṛ)hadvat pu° bṛhat bṛhatsāma tadasyāsti stotratayā matup masya vaḥ . bṛhatsāmastotrastutye indre manu° 7 . 22 2 tatsādhye yajñe ca 3 nadībhede strī ṅīp bhā° bhī° 9 a° .

bṛ(vṛ)hadvalka pu° 6 ba° . paṭṭikālodhre rājani° .

bṛ(vṛ)hadvāta pu° 7 ba° . aśmarīhare dhānyabhede (devāna) ratnamā0

bṛ(vṛ)hadvāruṇī strī karma° . mahendravāruṇyām rājani° .

bṛ(vṛ)hadvīja 6 ba° . mahāṣṭiyute āmrātavṛkṣe śabdaca° .

bṛ(vṛ)hannala pu° bṛhannaleti ākhyātven astyasya ac . arjune hemaca° ādāya prayayau vīraḥ sa vṛhannalasārathiḥ bhā° vi° 37 a° . arjuna uvāca . pratijñā ṣaṇḍako'smīti kariṣyāmi mahīṣate! . jyāghātau hi mahāntau me saṃvartuṃ nṛpa! duṣkaraua . balayaiśchādayiṣyāmi bāhū kiṇakṛtāvimau . karṇayoḥ pratimucyāhaṃ kuṇḍale jvalanaprabhe . pinaddhakambuḥ pāṇibhyāṃ tṛtīyāṃ prakṛtiṃ gataḥ . veṇīkṛtaśirā rājan! nāmnā caiva vṛhannala iti tasya ca ajñātavāsakāle tathākhyatvam bhā° vi° 13 a° uktam .

bṛhannāradīya na° upapurāṇabhede .

bṛhannārāyaṇopaniṣad strī° upaniṣadbhede .

bṛhannaukā strī° caturaṅgaśabdokte krīḍanabhede . caturaṅgaśabde dṛśyam .

bṛhaspati pu° bṛhatyā vācaḥ patiḥ pāraskarā° guḍādivṛhatīpatiśabde dṛśyam . āṅgirase 1 munimede bṛhadbrahmanuśabde dṛśyam . 2 devapurohite 3 grahabhede ca . tasya gatibhagaṇādikaṃ khagolaśabde darśitam . taccāraśca guruvarṣaśabde 2621 pṛ° tasya grahatvaprāptikathā guruśabde dṛśyā .

bṛhaspaticakra na° vṛhaspateḥ sañcārakāle narākāracakrasya mūrdhādiṣu svanakṣatrasya pātena śubhāśubhasūcake cakrabhede tacca jyo° ta° uktaṃ yathā śīrṣe catvāri rāntyaṃ jaladhirapi kare dakṣiṇe cāpi sokhyaṃ caikaṃ kaṇṭhe vibhūtiṃ madanaśaramitaṃ vakṣasi prītisiddhim . pādasyāḥ ṣaṭ ca pīḍāṃ punarapi jaladhirvāmahaste ca mṛtyuṃ netre trīṇi pradadyuḥ sukhamatha nijabhe bākpateḥ saṃkramardhyāt .

bṛhaspatipurohita pu° 6 ba° 1 indre 2 devamātre ca yajuḥ 2 . 11

bṛhaspativāra pu° 6 ba° . jīvābhipatyayukte dine tadānayanādikaṃ dinapaśabde dṛśyam .

bṛhaspatisava pu° yajñabhede vājapeyeneṣṭvā rājñā rājasūyena yajeta brāhmaṇo bṛhaspatisayena āśva° śrī° 9 . 9 .

bṛ(vṛ)haspatistoma pu° yajñabhede tāṇḍya° 25 . 1 . 1 .

bṝ vṛtyāṃ bhṛtau ca kyrā° pvā° para° saka° seṭ . bṛ(vṝ)ṇāti avārīt babāra bari(rī)tā bibarī(ri)ṣati bubūrṣati būrṇaḥ .

bekanāṭa pu° be ityapabhraṃśaḥ dvitvabodhakaḥ ekaṃ guṇaṃ dravyamṛṇikāya dattvā dviguṇaṃ mahyaṃ deyamiti samathaina nāṭayati vyāvahariti nāṭi--ac ve ekaśabdayoḥ pṛṣo° ṣekamāvaḥ . kuṣīdini ṛ° 8 . 66 . 10 bhāṣye dṛśyam .

bekurā strī vāci nighaṇṭu .

be(ve)ha prayatne bhvā° ātma° saka° seṭ . be(ve)hate aśvave(ve)hiṣṭa be (ve)he . ṛdit caṅi na hrasyaḥ .

bokaḍī strī vastāntryāṃ rājani° .

bodha pu° budha--bhāve ghañ . 1 jñāne trikā° . 2 jñāgare ca 3 deśabhede bhā° bhī° 9 a° .

bodhaka tri° budha--ṇic ṇvul . 1 jñānajanake bodhakare sūcake vaitālike śabdamā° .

bodhakara tri° bodhaṃ jñānaṃ jāgaraṇaṃ vā karoti kṛ--ṭa . 1 jñānakārake niśānte jāgaraṇakārake 2 vaitālike ca amaraḥ

bodhana ba° budha--ṇic--lyuṭ . 1 vijñāpane kālavaśāt gandhādernyūnatāyāṃ 2 tadgaddīpane 3 jāgaraṇe ca . śayanaṃ bodhanaṃ hareḥ iti purāṇam . sāvāhne bodhanaṃ kuryāt iti smṛtiḥ . devībodhanakālādiḥ ti° ta° pradarśito yathā liṅgapurāṇam kanyāyāṃ kṛṣṇapakṣe tu pūjayitvārdrabhe divā . bhavamyāṃ bodhayeddevīṃ mahāvibhavavistaraiḥ iṣe māsyasite pakṣe navamyāmārdrayogataḥ . śrīvṛkṣe doṣayāmi tvāṃ yātava pūjāṃ karotyaham . aiṃ rābaṇasya badhārthāya rāmasyānugrahāya ca . akāle brahmaṇā bodhau devyāstvayi kṛtaḥ purā iti mantraliṅgañca . akāla iti tu rātritvena dakṣiṇāyanasya tathā ca śrutiḥ tapastapasyau śiśirāvṛtuḥ . madhuśca māghavaśca vāsantikāvṛtuḥ . śukraśca śuciśca graiṣmāvṛtuḥ . athaitaduttarāyaṇaṃ devānāṃ dinaṃ, namāśca namasyaśca vārṣikāvṛtuḥ iṣaśca ūrjaśca śāradāvṛtuḥ . sahāśca sahasyaśca haimantikāvṛtuḥ . athaitaddakṣiṇāyanaṃ daivānāṃ rātriḥ iti evañca rātrāveva mahāmāyā brahmaṇā bodhitā purā . tathaiva ca narāḥ kuryuḥ pratisaṃvatsaraṃ nṛpa! iti asyāpyetadviṣayatvam . ataeva liṅgapurāṇe divetyuktam . evañca kālikāpurāṇe'pi bodhane rātrāviti padaṃ devatārātriparam . tataśca pūrvāhṇe navamyāmārdrānakṣatrayuktāyāṃ bodhanaṃ pūrvāhṇetarakāle ārdrālābhe navamyāmārdrabhe divetyatra divāpadāt tatrāpi bodhanam, anyayā divāpadaṃ vyarthaṃ syāditi . jyotipārṇaye vyaktamuktaṃ varāheṇa kanyādimīnaparthyantaṃ yatra saṃprāpyate śivaḥ . tatra bodhaḥ prakartivyo devyā rājñā śubhapradaḥ . śiva ārdrā . evaccombhya dine pūrvāhṇe navamilāme paratrārdrālābhe paratra bodhanaṃ na yugmāt pūrvatra, yummabādhakapūrvāhṇasya bādhakabaśatrānurodhāt divānakṣatrālābhe tu pūrvāhu eva navamyām ubhayatra pūrvāhṇalābhe tu pūrvadina eva yusmāt . atra kevalanavamyāṃ bodhanavidhernakṣatrasyāpi guṇaphalatvācca . māghe vā phālgune vāpi bhaved vai māthasaptamī . mākarīti ca yat proktaṃ tat prāyo vṛttidarśanāt iti saurāgamānmākarītivat ārdrāyogataḥ ityasya prāyikatvenābhidhānaṃ pratīyate . tataścārdrārahitabodhane mantrāntarānupadeśāt tadyuktamantraḥ praṇavayuktatvena prayujyate . yannyūnañcātiriktañca yacchridraṃ yadayajñiyam . yadamedhyamaśuddhañca yātayāmañca yad bhavet . tadoṅkāraprayuktena sarvañcāvikalaṃ bhavet iti yogiyāśyavacanāt . ṣarṣṭha kodhane'pyevaṃ navabhyāṃ bodhanāsāmarthye tu ṣaṣṭhyāṃ sāya bodhanaṃ yathāha bhaviṣye ṣaṣṭhyāṃ bilvatarau bodhaṃ sāyaṃ sandhyāsu kārayet . sandhyoktā varāhamihireṇa ardhāstamayāt sandhyā vyaktībhūtā na tārakā yāvat . ṣaṣṭhyāṃ bodhane tu prāguktaḥ oṃ rāvaṇasya bavārthāya iti ahamapyāśvine ṣaṣṭhyāṃ sāyāhne bodhayāmyataḥ iti ca paṭhet . ava bodhanāmantraṇayoḥ pṛthakmbaṃ tatprakāśakamantrabhedāt atra boghanamantrābuktāveva āmantraṇamantrau tu merumandarakailāsahimavacchikhare girau . ityādī prāguktadevīpurāṇe navamīṣaṣṭhyorbodhanāmantraṇayoḥ pṛthaktvābhidhānācca . tataśca ṣaṣṭhyāmubhayakaraṇe'pi patrīpraveśapūrvadine sāyaṃṣaṣṭhīlābhe ekadaivobhayakaraṇam . yadā tu pūrvadine sāyaṃṣaṣṭhīlābhaḥ na paradine sāyaṃṣaṣṭhīlābhaḥ tadā pūrvedyurbodhanaṃ paradine sāyamāmantraṇam . yadā tūbhayadine sāyaṃṣaṣṭhyalābhastadā paradine pūrvāhṇe ṣaṣṭhyāṃ bodhanaṃ bodhayed bilvaśākhāyāṃ ṣaṣṭhyāṃ devīṃ phaleṣu ca . saptamyāṃ bilvaśāsvāṃ tāmāhṛtya pratipūjyayet .

bodhanī strī bodhyate'nayā atra vā budha--ṇic--karaṇe ādhāre vā lyuṭ . 1 pippalyāṃ tayā hi mūrchrito bodhyate . 2 kārtikaśuklaikādaśyāṃ tatra hi harerbodhanam . śayanībodhanīmadhye yā kṛṣṇaikādaśī bhavet . saivopoṣyā gṛhasthena nānyā kṛṣṇā kadācana iti tithyādita° . tāvadgarjanti tīrthāni vājimedhādayo makhāḥ . mathurāyāṃ priyā viṣṇoryāvan nāyāti bodhanī haribhaktivilāse padmapu° vacanam .

bodhavāsara pu° 6 ta° . 1 haribodhanadine kārtikaśuklaikādaśyām 2 tatkartavye vrate ca . janmaprabhṛti yat puṇyaṃ nareṇopārjitaṃ bhuvi . vṛthā bhavati tat sarvaṃ na kṛtvā bodhabāsaram haribhaktivirasadhṛtaskandapu° .

bodhāna tri° budha--ānac . 1 vijñe 2 gīṣpatau śabdara° .

bodhi pu° budha--in . 1 samādhibhede 2 pippalavṛkṣe 3 buddhabhede medi° 4 bodhe trikā° . 5 jñātari tri° .

bodhitaru pu° karma° . aśvatthavṛkṣe hemaca° . bodhidrumādayo'pyatra pu0

bodhisattva na° bodhi bodhayutaṃ sattvam . buddhabhede hemaca° .

bauddha na° buddhena proktamaṇ . 1 buddhaśāstrabhede tacca śāstraṃ prathamaṃ vṛhaspatinā prayuktaṃ tacca buddhāvatāre prapañcitam . yathoktaṃ matsyapu° 24 a° . āyuṣo nahuṣaḥ putro vṛddhaśarmā tathaiva ca . rajirdambho vipāpmā ca vīrāḥ pañca mahārathāḥ . rajeḥ putraśataṃ jajñe rājeyamiti viśrutam ityupakrame rajiputraistadāchinnaṃ ṣalādindrasya vaibhavam . yajñabhāgaśca rājyañca tapobala guṇānyitaiḥ . rājyād bhraṣṭastadā śakro rajiputrairnipīḍitaḥ . prāha vācaspatiṃdīnaḥ pīḍito'smi rajeḥ sutaiḥ . na yajṃabhāgo rājyaṃ me nirjitaśca bṛhaspate! . rājyalābhāya me yatnaṃ bidhatsva dhiṣaṇādhipa! . tato bṛhaspatiḥ śakramakarodbaladarpitam . grahaśāntividhānena pauṣṭikena ca karmaṇā . gatvātha mohayāmāsa rajiputrān bṛha° spatiḥ . jinadharmaṃ samāsthāya vedabāhyaṃ sa vedavit . vedatrayīparibhraṣṭāṃścakāra dhiṣaṇādhipaḥ . vedabāhyān parijñāya hetuvādasamanvitān . jaghāna śakro vajreṇa sarvān dharmabahiṣkṛtān . tadadhīte vetti vā punaḥ aṇ . 2 tacchatrādhyāyini 3 tadve ttari ca tri° . buddhaśabde tanmataṃ darśitam .

baudha pu° budhasyāyam śaiṣiko'ṇ . budhātmaje purūravasi hema° .

baudhāyana pu° bodhasya gotrāpatyam āṅgirasabhinnam iñ . tato yūti iñantatvāt phak . yūni bodhagotrāpatye ṛṣibhede tena ca kalpasūtrasupasmṛtiśca kṛtā .

baudhi pu° bodhasya gotrāpatyamāṅgirasabhinnam iñ . bodhasyagotrāpatye āṅgirasabhinne āṅgise tu yañ . baudhya ityeva

baudhya pu° vodhasya gotrāpatyamāṅgirasaḥ yañ . āṅgirase bodhagotrāpatye tadgītā ca bhā° śā° 178 a° darśitā yathā baudhya uvāca . upadeśena vartāmi nānuśāsmīha kañcana . lakṣaṇaṃ tasya vakṣye'haṃ tatsvayaṃ parimṛśyatām . piṅgalā kuraraḥ sarpaḥ sāraṅgānveṣaṇaṃ vane . iṣukāraḥ kumārī ca ṣaḍete guravo mama . bhīṣma uvāṃca āśābalavatī rājannairāśyaṃ paramaṃ sukham . āśāṃ nirāśāṃ kṛtvā tu sukhaṃ svapiti piṅgalā 1 . sāmiṣaṃ kuraraṃ dṛṣṭvā badhyamānaṃ nirāmiṣaiḥ . āmiṣasya parityāgāt kuraraḥ 2 sukhamedhate . gṛhārambho hi duḥkhāya na sukhāya kadācana . sarpaḥ 3 parakṛtaṃ veśma praviśya sukhamedhate . sukhaṃ jīvanti munayo bhaikṣyavṛttiṃ samāśritāḥ . adroheṇaiva bhūtānāṃ sāraṅgā 4 iva pakṣiṇaḥ . iṣukāro 5 naraḥ kaścidiṣāvāsaktamānasaḥ . samīpenāpi gacchantaṃ rājānaṃ nāvabuddhavān . bahūnāṃ kalaho nityaṃ dvayoḥ saṅkathanaṃ dhruvam . ekākī vicariṣyāmi kumārīśaṅkhako 6 yathā . bodho deśabhedo'bhijano'sya śaṇḍikyā° ñya . pitrādikrameṇa 2 taddeśavāsini tri° .

bya(vya)dha tāḍane divā° para° saka° aniṭ bi(vi)vyati abhyā(vyā)tsīt bi(vi)vyā(vyā)dha vargyāditve sani bibhyatsati .

byuṣa utsarge vibhāge ca cu° ubha° saka° seṭ . vyāṣayati--te abuvyuṣat ta .

bra(vra)ṇa śabde bhvā° para° aka° seṭ . (bra)vraṇati . abra(bra)ṇit--a(bra)brāṇīt . kavikalpadrume'yamantyasthādi .

bradhna pu° bandha--nak bradhādeśaḥ . 1 sūrye 2 arkavṛkṣe amaraḥ . 3 śive hemaca° . 4 dine 5 aśve nighaṇṭuḥ 6 ṛṣibhede tasya gotrāpatyam kuñjā° ckañ . brāndhāyana tadgotrāpatye puṃstrī° . 7 bhautyamanoḥ putrabhede mārkapu° 100 a° . 8 rīgabhede abhyabhiṣyandigurvāmasevanānnicayaṃ gataḥ . karoti granthivacchothaṃ doṣo vaṅkṣaṇasandhiṣu . jvaraśūlāṅgasādādyaṃ taṃ vradhnamiti nirdiśet mādhavani0

bradhnaśva pu° nṛpabhede bhā° va° 98 a° .

brahmakanyakā strī 6 ta° . 1 sarasvatyāṃ trikā° (vāmanahāṭī) 2 brāhnyāṃ rājani° .

brahmakarman na° brahmavihitaṃ karma° . 1 vedavihite karmaṇi bhā° u° 39 a° . 2 īśvarārpitakarmaphaletri0

bra(vra)hmakarmasamādhi pu° vrahmaṇi samādhiḥ brahmārpaṇaṃ brahmahavirbrahmāgnau brahmaṇā hutam . brahmaiva tena gantaghyam brahmakarmasamādhinā gītokte sarvakarmaṇāṃ kartrādyaṅka jātasya brahmarūpeṇa cintane .

bra(vra)hmakuṇḍa na° brahmanirmitaṃ kuṇḍam śā° ta° . sarovarabhede tadāvirbhavakathā . pāṇḍunāthasyottarasyāṃ vrahmakuṇḍāhvayaṃ saraḥ . brahmaṇā nirminaṃ pūrvaṃ snānāya svargavāsinām . āyāmena śataghyāmaṃ vistīrṇena tadardhakam . sarvapāpaharaṃ puṇyaṃ devalokāt samāgatam tatra snānamantraḥ . kamaṇḍalu samuḍbhūtaḥ brahmakuṇḍāmṛtasrava! . hara me sarvapāpāni puṇya svargañca sādhaya . ityanena tu mantreṇa snāyāt tasmin sarojale . pāṇḍunāthañca saṃpūjya viṣṇusāyujyamāpnuyāt . brahmakuṇḍajale snātvā pūjayitvā umāpatim . brahmakūṭaṃ samāruhya muktimevāpnuyānnaraḥ kālikāpu° 81 a° .

bra(vra)hmakūṭa pu° parvatabhede brahmakuṇḍaśabde dṛśyam .

bra(vra)hmakūrca na° ahorātroṣito bhūtvā paurṇamāsyāṃ viśeṣataḥ . pañcagavyaṃ piṣet prātaḥ bra(vra)hmakūrcamiti smṛtam ityukte 1 pañcagavyapānarūpe vratabhede . 2 kuśodakasahita pañcagavye ca nārasiṃhapu° pañcagavyena deveśaṃ yaḥ snāpayati bhaktitaḥ . brahmakūrcavidhānena viṣṇuloke mahīyate bra(vra)hmakūrcavidhānena kuśodakayuktena deva° pra° ta° raghu° prāyaścittāṅga bra(vra)hmakūrcapramāṇādi tulādānādipaddhatau 2261 pṛ° asmābhirdarśim .

bra(vra)hmakṛt tri° bra(vra)hma tapaḥ karoti kṛp . 1 tapaḥkartari 2 viṣṇau pu° bra(vra)hmaṇyo bra(vra)hmakṛt brahmā viṣṇusa0

bra(vra)hmakṛta tri° 3 ta° . brahmaṇā kṛte . tataḥ śubhrā° apatye ḍhak . brāhmakṛteya tadapatye puṃ strī° .

bra(vra)hmakośī pu° bra(vra)hmaṇaḥ kośīva . alamodāyām rājani° .

[Page 4592b]
bra(vra)hmagarbha strī bra(vra)hmava garbho'sya . ādityabhaktāyā rājani° .

bra(vra)hmagārgya pu° ṛṣibhede harivaṃ° 159 a° .

bra(vra)hmagiri pu° kāmākhyānilayapūrvasyāṃ sthite giribhede tatastu nīlakūṭākhyaṃ kāmākhyānilayaṃ param . tatpūrvabhāge vasati brahmā brahmagiriḥ punaḥ kālikāpu° 81 a0

bra(vra)hmagītā strī 6 ta° . bhā° ānu° 35 a° darśitāyāṃ brahmaṇā kathitāyāṃ anuśāmanarūpagāthāyām . atra gāthāḥ purā gītāḥ kīrtayanti purāvidaḥ . sṛṣṭvā dvijātīn dhātā hi yathāpūrbaṃ samādadhat . na cānya diha kartavyaṃ kiñcidūrdhaṃ yathāvidhi . gupto gopāyate brahma śreyo vastena śobhanam . svameva kurvatāṃ karma śrīrvo vrāhmī bhaviṣyati . pramāṇaṃ sarvabhūtānāṃ pragrahāśca bhaviṣyatha . na śaudraṃ karma kartavyaṃ brāhmaṇena vipaścitā . śīdraṃ hi kurvataḥ karma dharmaḥ samuparudhyate . śrīśca buddhiśca tejaśca vibhūtiśca pratāpinī . khyādhyāyaṃ caiva māhātmyaṃ vipulaṃ pratipatsyatha . hūtvā cāhavanīyasthaṃ mahābhāgye pratiṣṭhitāḥ . agramojyā prasūtānāṃ śriyā brāhmyā'nukalpitāḥ . śraddhayā parayā yuktā hyanamidrohalabdhayā . damasvādhyāyaniratāḥ sarvān kāmānavāpsyatha . yaccaiva mānuṣe loke yacca deveṣu kiñcana . sarvaṃ tu tapasā sādhyaṃ jñānena niyamena ca . ityevaṃ brahmagītāste samākhyātā mayā'nagha .

bra(vra)hmagranthi pu° yajñopabītasya granvibhede

bra(vra)hmaghātaka pu° brahmāṇaṃ vipraṃ hanti hana--ṇvul . 1 brahmahatyākārake paṅkribhedī vṛthā pākī nityaṃ brāhmaṇanindakaḥ . ādeśī vedavikretā pañcaite brahmadhātakāḥ . dhyāsokte pāribhāṣike 2 pāpabhedayukte tri° . brahmadhāto'styasyāṃ bhakṣaṇena ṭhan . dvādaśyā bhakṣaṇe brahmahatyāpāpayutāyāṃ pūtikāyāṃ pūtikā brahmaghātikā ti° ta° .

bra(vra)hmaghoṣa pu° 6 ta° . vedadhvanau .

bra(vra)hmaghna tri° brahmāṇaṃ brāhmaṇaṃ hanti hana--ka . brahmahatyākārake brahmandhamapi caṇḍālaṃ kaṃ patantaṃ punīmahe ma° ta° . striyāṃ ṅīp .

bra(vra)hmacakra na° brahmanirmitaṃ cakram . 1 kāryakaraṇānāke saṃsārarūpe cakre . sarvājīve sarvasaṃsthe vṛhante aṇin haṃso bhrāmyate brahmacakre śvetāśvataropa° . rudrajāmalokte 2 dīkṣopayogicakrabhede ca .

[Page 4593a]
bra(vra)hmacarya na° brahmaṇe vedagrahaṇārthaṃ caryam . dvijānāṃ vedagrahaṇārthavratabhede . prativedaṃ brahmacayya dvādaśāvadāni pañca vā . grahaṇāntikamityeke garuḍapu° 94 a° . tatprakāro manunokto yathā kṛtopanayanasyāsya vratādeśanamiṣyate . brahmaṇo grahaṇaścaiva krameṇa vidhipūrvakam . yad yasya vihitañcarma yat sūtraṃ yā ca mekhalā . yo daṇḍo yacca vasanantattadasya vrateṣvapi . sevetemāṃstu niyamān brahmacārī gurau vasan . sanniyamyendriyagrāmantapovṛddhyarthamātmanaḥ . nityaṃ snātvā śuciḥ kuryāddevarṣipitṛtarpaṇam . devatābhyarcanañcaiva samidādhānameva ca . varjayenmadhumāṃsañca gandhaṃ mālyaṃ rasān striyaḥ . śuktāni yāni sarvāṇi prāṇināñcaiva hiṃsanam . abhyaṅgamañjanañcākṣṇorupānacchatradhāraṇam . kāmaṃ krodhañca lobhañca nartanaṃ gītavadanam . dyūtañca janavādañca parivādantathā'nṛtam . strīṇāñca prekṣaṇālambhasupaghātamparasya ca . ekaḥ śayīta sarvatra na retaḥ skandayet kvacit . kāmāddhi skandayan reto hinasti vratamātmanaḥ . svapne siktvā brahmacārī dvijaḥ śukramakāmataḥ . snātvārkamarcayitvā triḥ punarmāmityṛcaṃ japet . udakumbhaṃ sumanaso gośakṛnamṛttikākuśān . āharedyāvadarthāni bhaikṣañcāharahaścaret . vedayajñairahīnānāṃ praśastānāṃ svakarmasu . brahmacāryāharedbhaikṣaṃ gṛhebhyaḥ prayato'nvaham . guroḥ kule na bhikṣata na jñātikula bandhuṣu . alābhe tvanyagehānāṃ pūrvaṃ pūrvaṃ vivarjayet . sarvaṃ vāpi cared grāmaṃ pūrvoktānāmasambhave . niyamya prayato vācamabhiśastaṃstu varjayet . dūrādāhṛtya samidhaḥ saṃniṣṭadhyādvihāyasi . sāyamprātaśca juhuyāttābhiragnimatandritaḥ . akṛtvā bhaikṣacaraṇamasamidhya ca pāvakam . anāturaḥ saptarātramavakīrṇivrataṃ caret . bhaikṣeṇa vartayennityaṃ naikānnādī bhaved vratī . bhaikṣeṇa vratino vṛttirūpavāsasamā smṛtā . vratavaddevadaivatye pitrye karmaṇyatharṣivat . kāmamabhyarthito'śnīyād vratamasya na lupyate . brāhmaṇasyaiva karmaitadupadiṣṭaṃ manīṣibhiḥ . rājanyavaiśyayostvevaṃ naitat karma vidhīyate . tataḥ guruvṛttiruktā sā ca guruvṛttiśabde 2623 pṛ° darśitā . 2 yogāṅgayamabhede ca ahiṃsāsatyā'steya bra(vra)hmacaryā'parigrahā ṣamāḥ vāta° . tatra vra(vra)hmacaryaṃ vyākṛtaṃ bhāṣakavivaraṇābhyāṃ yathā vra(vra)hmacaryaṃ guptendriyasyomasthasya saṃyamaḥ bhā° . saṃyatopastho'pi hi strīprekṣaṇatadālāpakandarpāyatanatadaṅgaspaśaṃnasakto na bra(vra)hmacaryavān tannirāsāyoktaṃ guptendriyasyeti indriyāntarāṇyapi tatra lolupāni rakṣaṇīyāni viva° . tatra aṣṭāṅgamaithunaśabde 524 pṛ° darśitavākyena maithunasya smaraṇādyaṣṭāṅgatayā tadupayogīndriyāṇi saṃyamyānītyarthaḥ . tatphalañca tatroktaṃ yathā bra(vra)hmacaryapratiṣṭhāyāṃ vīryalābhaḥ pāta° . yasya lābhādapratighān guṇānutkarṣayati siddhaśca vineyeṣu jñānamā dhatuṃ samartho bhavati bhā° . vīryaṃ sāmarthyaṃ yasya lābhādapratighān guṇānaṇimādīn vineyeṣu śiṣyeṣu jñānaṃ yogatadaṅgaviṣayamādhātuṃ masartho bhavati viva° . tathāca aṣṭāṅgamaithunavarjanameva bra(vra)caryaṃ tacca strīpuṃ sayoḥ sādhāraṇaṃ puṃsaḥ strīsmaraṇādyaṣṭāṅgarāhityasyeva strīṇāṃ puṃsmaraṇādiśūnyatvesyāpi tathātvam ataeva bra(vra)hmacaryaṃ tadanvāyarohaṇaṃ vā viṣṇu sū° . vidhavānāmapi bra(vra)hmacaryaṃ vihitam mṛte bhartari sādhvī strī bra(vra)caryavyavasthitā . svargaṃ gacchatyaputrāpi yathā te bra(vra)hmacāriṇaḥ manuvyākhyāyāṃ bra(vra)carye vyavasthitā akṛtapuruṣāntaramaithunā kullū° uktam . bhāve kyam brahmacaryā tatrārthe strī .

bra(vra)hmacārin pu° bra(vra)hma vedastadgrahaṇārthaṃ carati vratabhedam cara + ṇini . 1 upanayanānantaramādyāśramayute dvijātau upacārāt 2 tadāśrame ca . tasya kartavyādikaṃ manūktaṃ bra(vra)caryaśabde darśitam .

bra(vra)hmacāriṇī strī vedeṣu carate yasmāt tena sā brahmacāriṇī devīpu° 45 a° niruktiyuktāyāṃ vedamātragarmyāyāṃ cicchaktirūpāyāṃ 1 durgāyāṃ 2 brahmacaryayutāyāṃ striyāñca āsītāmaraṇāt kṣāntā niyataṃ bra(vra)hmacāriṇī manuḥ . 3 vāruṇīvṛkṣe rājani° . 4 brāhmīśāke ratnamālā .

bra(vra)hmaja pu° brahmaṇo jāyate jana--ḍa . 1 hiraṇyagarbhe yo vai bra(vra)hmāṇaṃ vidadhāti pūrvaṃ gaścāsmai prahiṇoti vedam śruteḥ so'bhidhyāya śarīrāt svāt sisṛkṣurbahudhā prajāḥ ityupakrame tadaṇḍamabhavaddhaimaṃ sahasrāṃśusamaprabham . tasmin jajñe svayaṃbrahmā sarvalokapitāmahaḥ iti bhanūkteśca tasya tathātvam . 2 brahmajātamātre pañcabhūtādau ca yato vā imāni bhūtāni jāyante ityupakrame tat vijijñāsasva brahmeti śrutau brahmataḥ sarvabhūtotpattiśravaṇāt .

[Page 4594a]
bra(vra)hmajña tri° brahma jānāti jñā--ka . 1 brahmavettari 2 viṣṇau pu° brahmajño brāhmaṇapriyaḥ viṣṇu sa° .

bra(vra)hmajaṭā strī brahmaṇo jaṭeva saṃhatatvāt . damanakavṛkṣe rājani0

bra(vra)hmajā(yā)mala na° jāmalabhede tantre .

bra(vra)hmajijñāsā strī 6 ta° . brahmāvagatiphalake vicāre . śārīrakatabhāṣye 1 sūtre tatrādhikāryādikaṃ dṛśyam .

bra(vra)hmajīvin pu° brahma vedastadvihitena śrautakarmaṇāṃ jīvati jīva--ṇini . vṛttyarthaṃ parakītaśrautādikarmakārake

bra(vra)hmajñāna na° brahmaṇo jñānaṃ tena saha ātmābhedajñānam . brahmavidyāyāṃ tacca ahaṃ brahmāsmītyevaṃrūpam ātmānaṃ cet vijānīyādayamasmīti puruṣaḥ . kimicchan kasya kāmāya kimarthamanusaṃjvaret śrutyā tadabhedajñānasyaiva mokṣahetutvamukaṃ vedāntasāṅkhyasiddhābrahmajñānaṃ vadāmyaham . ahaṃbrahma paraṃ jyotiḥ viṣṇurityeva cintayet . sūrye hṛdvyomni vahnau ca jyotirekaṃ tridhā sthitam . yathā sarpiḥ śarīrasthaṃ gavāṃ na kurutebalam . nirgataṃ karmasaṃyuktaṃ datte tāsāṃ mahābalam . tathā viṣṇuḥ śararīrastho na karoti hitaṃ nṛṇām . vinā''rādhanayā devaḥ sarvapaḥ parameśvaraḥ . ārurukṣuyatīnāñca karmajñānamudāhṛtam . ārūḍayogavṛkṣāṇāṃ jñānaṃ yogaḥ paraṃ matam garuḍpu° 240 a° . nyāyādimate taccāropajñānaṃ vedāntimate pramārūpam . tattvamasi ahaṃbrahmāsmītyādovākyajanyamapi tajjñānaṃ manananididhyāsanādinā paścāt pratyakṣasutpadyate . tajjñānābhilāpādikaṃ vivekacū° darśitaṃ yathā avyaktādisthūlaparyantametadumetaduviśvaṃ yatrābhāmamātraṃ pratītam . vyomaprakhyaṃ sūkṣamamādyantahīnaṃ brahāvaitaṃ yattadevāhamasni . sarvādhāraṃ sarvavastuprakāśaṃ sarvākāraṃ sarvagaṃ sarvamśūnyam . nityaṃ śuddhaṃ niścalaṃ nirvikalpaṃ brahmādvaitaṃ yat tadevāhasasmi . yasminnastāśeṣamāyāviśeṣaṃ pratyagrūpaṃ pratyayāgamyamānam . satyajñānānandamānandarūpaṃ brahmādvaitaṃ yat tadevāhamasmi . niṣkriyo'smyavikāro'smi niṣkalo'smi nirākṛtiḥ . nirvikalpo'smi nityo'smi nirālambo'smi nirdvayaḥ . sarvātmako'haṃ sarvo'ha saryātīto'hamadvayaḥ . kevalākhaṇḍavodho'hamānando'haṃ nirantaram .

bra(vra)hmaṇaspati pu° 6 ta° akukasa° nighaṇṭau tasya padaṇapatpaukteḥ etapadatvamaṃ . 1 brāhmaṇajātikhāmini yaju° 14-28 (2)mantrasvāmini ca pavitraṃ brahmaṇaspate tāṇḍya° 1 . 2 . 8 . he brahmaṇaspate! mantrasvāmin bhā0

bra(vra)hmaṇya pu° brahmaṇe hitaḥ . 1 viṣṇau brahmaṇyo devakī putraḥ viṣṇu saṃ° . 2 brāhmaṇahitamātre tri° 3 brahmadāruvṛkṣe pu° amaraḥ . 4 suñjatṛṇe 5 tālavṛkṣe rājani° . 6 śanaiścare 7 brahmaṇi tapasi sādhau tri° medi° .

bra(vra)hmatīrtha 6 ata° . 1 puṣkaramūle rājani° 2 puṣkaratīrthe ca . 3 tīrthabhede yatra snāne tatra varṇāvaraḥ snātvā brāhmaṇya labhate naraḥ . brāhmaṇaśca viśuddhātmā gaccheta paramāṃ gatim bhā° va° 83 a° . phalamuktam .

bra(vra)hmatva na° brahmaṇo bhāvaḥ tva . 1 ṛtvigaviśeṣasya brahmaṇo dharme 2 śuddhaturīyabrahmabhāve ca .

bra(vra)hmatuṅga pu° kālaparvatabhede . snigdhāñjanacayākāraṃ saṃprāptaḥ kālaparvatam . brahmatuṅgaṃ nadīścānyāstathā janapadānapi bhā° dro° 8 a° .

bra(vra)hmada pu° brahma vedaṃ dadāti . upanīya vedadātari ācārye utpādabrahmadātrorgarīyān brahmadaḥ pitā manuḥ dā--tṛc brahmadātṛ tatrārthe pu° .

bra(vra)hmadaṇḍa pu° brahmaṇo daṇḍaḥ . 1 brahmaṇadaṇḍe 2 abhiśāparūpe daṇḍe brahmadaṇḍahatā ye ca vidyudagnihatāśca ye ti° ta° ṣoḍaśīśrāddhamantraḥ . 3 vasiṣṭhasiddhayaṣṭirūpe daṇḍe ca . dhigbalaṃ kṣatriyabalaṃ brahmatejo balaṃ param . ekena brahmadaṇḍena bahavo nāśitā mama rāmā° ayo° viśvāmitravākyam . 4 brāhmaṇayaṣṭivṛkṣe śabdaca° . 5 viprala yaṣṭau ca . 6 ketubhede vṛ° sa° 11 a° . ketuśabde dṛśyam .

bra(vra)hmadaṇḍī strī kṣudro daṇḍaḥ ṅīp brahmopasanāṅgaṃ daṇḍī . kṣadrukṣupabhede kaṇṭakapatraphalāyāmajagaṇḍyāṃ rājani° .

bra(vra)hmadatta ikṣākuvaṃśye nṛpabhede 2 ta° . 2 hiraṇyagarbheṇa datte tri° 4 ta° . 3 viprāya datte tri° . 4 śukadevasya kanyāyāṃ kṛtvīsamākhyāyāṃ aṇuhasya putrabhede pu° tatkathā harivaṃ° 11 a° dṛśyā .

bra(vra)hmadarbhā strī brahmaṇo darbho granthatamasyāḥ . yamānikāyām amaraḥ .

bra(vra)hmadāya pu° bra(vra)hma ṇa(ṇe) vā vedādhyavanasamāptauviprāya vā rājñā dīyate dā--karmaṇi thañ . samāvṛttaviprāya deye dhane bra(vra)hmadāyātatāṃ bhūmiṃ gareyurbrāhma pīsutāḥ dāyabhāgadhṛtasmṛtiḥ .

bra(vra)hmadāru pu° brahmapoi viuprasya hitaḥ dāruḥ . aśvatthākāre vṛkṣabhede amaraḥ .

bra(vra)hmadviṣ tri° brahmaṇe vedāya viprāya dveṣṭi dvipa--kvip . 1 vedaviprayodve pari 2 vedanindadve ca manuḥ 2 . 15 .

[Page 4595a]
bra(vra)hman na° vṛṃ ha--manin vṛṃherno'cceti uṇā° nakārasyākāre ṛto ratvam . 1 deve tasmādetdu brahma nāma rūpamannañca jāyate śrutiḥ . tena brahma hṛdā bhāga° 1 . 1 . 1 . 2 taṣasi, 3 satye 4 tattve yathārthe amaraḥ . sarvaguṇātīte viśuddhe turīye 5 citsvarūpe ca . 6 hiraṇyagarbhe 7 vipre 8 ṛtvigviśeṣe ca pu° amaraḥ . viṣkambhādiṣu pañcaviṃśe 9 yoge medi° . lajjavaladattena dantoṣṭhyādi tvena sādhitam medinīkareṇa oṣṭhyāditvena kīrtanāttathāmapi . brahma ca saccidānandātmakam . tacca tasya svarūpalakṣaṇam . vivaraṇānusāriṇastu ānando viṣayānubhavo nityatvañceti santi dharmā apṛthaktve'pi pṛthagivāvabhāsante iti tatroktau mithyābhāvaḥ satyatvam ajñānabhāvaścittvam . duḥkhābhāva ānanda ityāhuḥ . teṣāmabhāvānāñca brahmarūpādhikaraṇe sthitatvāt abhāvasyādhikaraṇasvarūpatayā brahmarūpatvamiti . tasya taṭasthalakṣaṇañca jagajjanmasthiti pralayānāṃ pratyekamupādānapratyakṣacikīrṣākṛtimattvaṃ tena navalakṣaṇavattvam vedāntapa° . ataevoktaṃ śrīdhareṇa viśvasargavisargādinavalakṣaṇalakṣitamiti . tacca brahma dvividhaṃ nirguṇaṃ saguṇañca . saccidānandātmakasyai va nirguṇatvaṃ jagajjanmādikartuśca saguṇatvam . jāgradādyavasthātrayasākṣiṇaśca saguṇatvaṃ avasthātrayātītasya caturīyasaṃjñā śivamadvaitaṃ caturthaṃ manyante iti śrutestathātvam . tatra tasya taṭasthalakṣaṇābhiprāyeṇa janmādyasya yataḥ śā° sa° yato vā imāni bhūtāni jāyante yena jātāni jīvanti yat prayantyabhi saṃviśanti tajjijñāsasva brahmeti śrutiśca pravavṛte tasya svarūpalakṣaṇābhiprāyeṇa nirguṇaṃ niṣkalaṃ śāntaṃ niravadyaṃ nirañjanam ityādyāḥ śrutayaḥ pravṛttāḥ . ātmabodhe tu tasya brahmaṇo'khilavastvapekṣayā śreṣṭhatvādbrahmatvamuktaṃ yathā yallābhānnāparo lābho yatsukhānnāparaṃ sukham . yajjñānānnāparaṃ jñānaṃ tadbrahmetyavadhārayet . yad dṛṣṭvā nāparaṃ dṛśyaṃ yadbhutvā na punarbhavaḥ . yajjñātvā nāparaṃ jñeyaṃ tadbrahmetyabadhārayet . tiryagūrdhamadhaḥ pūrṇaṃ sacidānandamadvayam . anantaṃ nityamekaṃ yattadibrahmetyabadhārayet . atadvyāvṛttirūpeṇa vaidāntairlakṣyate'dvayam . akhaṇḍānandamekaṃ yat tadbrahmenyavadhārayet . dṛśyate śrūyate yadyadbrahmaṇo'nyanna tadbhavet . tattvajñānācca tadbrahma saccidānandamadvayam . sarvagaṃ saccidātmānaṃ jñānacakṣurnirīkṣate . ajñānacakṣurnekṣeta bhāsvantaṃ bhānumandhavat . tacca nirguṇamapi guṇabhedena nānārūpaṃ yathoktam brahmaikaṃ mūrtibhedastu guṇabhedena santatam . tadbrahma dvividhaṃ bastu saguṇaṃ nirguṇaṃ śiva! . māyāśrito yaḥ saguṇo māyātītañca nirguṇaḥ . svecchāmayaśca bhagavānicchayā vikaroti ca . icchāśaktiśca prakṛtiḥ sarvaśaktiprasūḥ sadā . kecidekaṃ vadantyevaṃ brahma jyotiḥ sanātanam . kecidvadanti dvividhaṃ brahmaprakṛtipūrvakam . śṛṇu ye ca vadantyekaṃ prakṛtipuruṣayoḥ param . tasmādbhavati tau dvau ca tadbrahma sarvakāraṇam . athavaikaṃ paraṃ brahma dvividhaṃ bhavatīcchayā . icchāśaktiśca prakṛtiḥ sarvaśaktiprasūḥ sadā brahmavaivarte janmakha° 43 a° . tasya navadhā rūpaṃ yathā yogino yaṃ vadantyevaṃ jyotīrūpaṃ sanātanam 1 . jayotirabhyantare nitya rūpaṃ 2 bhaktā vadanti yam . vedā vadanti satyaṃ 3 yaṃ nityamādyaṃ 4 vicakṣaṇāḥ . yaṃ vadanti surāḥ sarve paraṃ svecchāmayaṃ prabhum 5 . siddhendrāsynayaḥ sarve sarvarūpaṃ 6 vadanti yam . yamanirvacanīyañca yogīndraḥ śaṅkarovadet 7 . svayaṃ dhātā ca pravadet kāraṇānāñca kāraṇam 8 . śeṣo vadedanantaṃ 9 yaṃ navadhārūpamīśvaram . tarkāṇāmeva ṣaṇṇāṃ yaṃ ṣaḍvidhaṃ rūpamīśvaram . vaiṣṇānāmekarūpaṃ vedānāmekameva ca . purāṇānāmekarūpaṃ tasmānnavavidhaṃ smṛtam . nyāyonirvarṇanīyajña yanmataṃ śaṅkaro'vravīt . nityaṃ vaiśeṣikāstvanyaṃ vadanti ca vicakṣaṇāḥ . sāṃkhyo vadati taṃ devaṃ jyotorūpaṃ sanātanam . mīmāṃsā sarvarūpañca vedāntaḥ sarvakāraṇam . pātañcalo'pyanantañca vedāḥ satyasvarūpakam . svecchāmayaṃ purāṇañca bhaktāśca nityavigraham iti tatraiva 128 a° . anyathā'pi sattvādiguṇabhedena tasya caturdhārūpaṃ yathā caturvibhāgaḥ saṃsṛṣṭau caturdhā saṃsthitaḥ sthitau . pralayañca karotyante caturbhedo janārdanaḥ . ekenāṃśena brahmā'sau bhavatyavyaktamūrtimān . marīcimiśrāḥ patayaḥ prajānāmanyabhāgataḥ . kālastṛtīyastasyāṃśa sarvabhūtāni cāparaḥ . ityaṃ caturdhā saṃsṛṣṭau vartate'sau rajoguṇaḥ . ekāṃśena sthito viṣṇuḥ karoti paripālanam . manvādirūpī cānyena kālarūpī pareṇa ca . sarvabhūteṣu cānyena saṃsthitiṃ kurute sthitaḥ . sattvaṃ guṇamupāśritya jagataḥ puruṣottamaḥ . āśritya tamaso vṛtti mantakāle tathā prabhuḥ . rudrasvarūpo bhagavānekāṃśena bhavatyajaḥ . agnyantakādirūpeṇa bhāgenāntena vartate . kālasvarūpo bhāgo'nyaḥ sarvabhūtyāni cāparaḥ . vināśaṃ kurvatastasya caturdhaivaṃ mahātmanaḥ viṇupu° 1 aṃśe 21 a° . yedhāśca rajoguṇapradhānopādhikaḥ kārya brahmā . ṛtvigbhedaśca acchāvākaśabde 85 pṛ° darśiteṣu pradhāneṣu caturṣu ṛtvikṣu madhye ekatamaḥ . trayāṇāmaparādhe tu vrahmā pariharet sadā sāmā° bhāṣyadhṛtakārikā . trayāṇāmadhvaryūdgātṛhītṝṇāṃ vedatrayavidāṃ madhye ṛtvigeko brahmanāmako vedatrayanmantratadvihitakarmaviṣaye aparādho nyūnabhāvo yadi jāyate tasyāparādhasya prarihāraṃ pratīkāraṃ kuryāt iti tadarthaḥ . yajñasya haiṣa bhiṣak brahmeti bhāṣyadhṛtaśrutyantaram . ataevāsya kṛtākṛtāvekṣaṇārthaṃ varaṇamanyatroktam . 10 vṛhaspatau ca brahmapurohitaśabde dṛśyam .

bra(vra)hmanāla na° brahmaṇo nālamiva . kāśyāṃ maṇikarṇikā samīpasthe tīrthabhede . pitāmaheśvaraṃ liṅgaṃ brahmanālopari sthitam . pūjayitvā naro bhaktyā brahmalokamavāpnuyāt . brahmamrotaḥsamīpe tu kṛtaṃ karama śubhāśumam . parāmakṣayatāmeti śubhameva tataścaret . analpamapi yat karma kṛtamatra śubhāśubham . pralaye'pi na tasyāsti pralayo munisattama! . nābhītīrthamidaṃ proktaṃ nābhībhūtaṃ yataḥ kṣiteḥ . api brahmāṇḍagolasya nābhi reṣā śubhodayā . sā māṇikarṇikeyīyaṃ nābhigāmbhīryabhūmikā . brahmāṇḍagolakaṃ sarvaṃ yasyāmeti laye layam . brahmanālaṃ paraṃ tīrthaṃ triṣu lokeṣu viśrutam . tatsaṅgame naraḥ snātaḥ koṭijanmamalaṃ haret . brahmanāle pateduyeṣāmapi kīkasamātrakam . brahmāṇḍamaṇḍapāntaste na viśantikadācana kāśīkha° 61 a° .

bra(vra)hmanirvāṇa na° bra(vra)ṇi nirvāṇaṃ nirvṛtiḥ . bra(vra)hmamāvalābhe sakalānarthanivṛttirūpe paramānanande eṣā brahmī sthitiḥ pārtha! naināṃ prāpya vimuhyati . sthitvāsyāmantakāle'pi vrahmanirvāṇamṛcchati gītā .

bra(vra)hmapatra na° brahmaṇaḥ tannāmakavṛkṣasya patram . palāśapatre . bhojanaṃ brahmapatreṣu kathayā locanaṃ hareḥ . darśanaṃ vaiṣṇavānāñca mahāpātakanāśanam pādmottarakha° 118 a° .

bra(vra)hmaparṇī strī bra(vra)hmeva vistīrṇāni mūlādārabhya sthitāni parṇānyasyāḥ ṅīp . pṛśniparṇyām rājani° .

bra(vra)hmapavitra pu° bra(vra)hmeva vedoktakarmaṇi vā pavitraḥ . kuśe rājani° .

[Page 4596b]
bra(vra)hmapādapa pu° bra(vra)hmaṇaḥ priyaḥ vaidikakarmayogyatvāt viprabra(vra)hmacāridhāryadaṇḍārthatvādvā brahmanāmakatvāt vā pādapaḥ . palāśavṛkṣe hemaca° . palāśo vai brahma śata° brā° palāśavṛkṣaśabde dṛśyam .

bra(vra)hmaputra pu° bra(vra)hmaṇaḥ putra iva kapilavarṇatvāt . 1 viṣabhede amaraḥ . tadviṣasya lakṣaṇaṃ bhāvapra° uktaṃ yathā varṇataḥ kapilo yaḥ syāttathā bhavati sārakaḥ . brahmaputraḥ sa vijñeyo jāyate malayācale . 2 uttaradeśaprasiddhe 3 nadabhede 4 kṣetrabhede ca . 5 sarasvatyāṃ nadyāṃ strī . tasyāḥ pitāmahajātatvaṃ brahmāṇīśabde dṛśyam . tasya nadasyotpattikathā harivarṣe mahāvarṣe śāntanurnāma nāmataḥ . munirāsīnamahābhāgo jñānavān sutapodhanaḥ . tasya bhāryā bhahābhāgā amoghākhyā mahāsatī . hiraṇyagarbhasya munestṛṇavṛndāśramodbhavā . tayā sārdhaṃ sa kailāsamaryādāparvate'vasat . lauhitākhyasya sarasastīre vai gandhamādane . ekadā sa taponiṣṭho nijapuṣpādigocare . jagābha vanamadhyantu cinvan bahuphalāni ca . tasminnavasare brahmā sarvalokapitāmahaḥ . tatrājagāma yatrāsti amoghā śāntanoḥ priyā . tāṃ dṛṣṭvā devagarbhābhāṃ yuvatrīmatisundarīm . mohito madanenāśu tathā 'bhūt tṛdhitendriyaḥ . udīritendriyo bhutvā jighṛkṣustāṃ mahāsatīm . athādhāvattadā brahmā sammuṇo madanārditaḥ . dhāvamānaṃ vidhātāraṃ dṛṣṭvā'moghā mahāsatī . maivaṃ maivamiti procya parṇaśālāṃ vyalīyata . idañcovāca dhātāramamoghā kupitā tadā . parṇaśālāntaragatā dvāramāvṛtya tatkṣaṇāt . akāryaṃ na mayā kāryaṃ munipatntyā vigarhitam . balāt pramathyā cāhaṃ cettvayā tvāñca śapāmyaham . amoghayā caivamukte vidhātuśca tadā nṛpa! . 1 retaścakranda ca tadaivāśrame śāntanormuneḥ . cyute retasi dhātāpi haṃsayānaṃ samāsthitaḥ . lajjayātiparītātmā drutaṃ vai svāśramaṃ yayau . gate vedhasi śāntanurnijamātramamāgataḥ . āgatya dṛṣṭvā haṃsānāṃ padakṣobhaṃ tathā bhuvi . tejaśca patitaṃ bhūmau vidhāturjvalanopamam . amoghāṃ paripapraccha parṇaśālāntarasthitām . kimetadatra śubhage! pravṛttaṃ dṛśyate tu yat . pakṣiṇāñca padakṣobhastejaścedam kīdṛśam . sā tasya vacanaṃ śrutvā śāntanuṃ munisattamam . amarṣiteva nyagadadākulā vikalānanā . haṃsayuktasyandanena ko'mbhyāgatya caturmukha. kamaṇḍalukaro bhīrū ratiṃ māṃ samayācata . tato mayā bhartsitaḥ sa kuṭajāntaralīnayā . pracyāvya tejaḥ sa gato mama śāpabhayārditaḥ . kuru tatra pratīkāraṃ yadi śaknoṣi śānntano! . na hi tāṃ dharṣaṇāṃ soḍhuṃ kaścit śaknoti jīvabhṛt . sa tasyā vacanaṃ śrutvā svayaṃ brahmā samāgataḥ . iti niścitya manasā tatra dhyābaparo'bhavat . divyajñānena sa jñātvā devakāryamupasthitam . tīrthāvatāraṇañcāpi hitāyaṃ jagatāṃ muniḥ . jñātvodarkaṃ cintayitvā svabhāryāmidamabravīt . idaṃ tejo brahmaṇastvaṃ pibāmothe! mamājñayā . hitāya sarvajagatāṃ devakāryārthasiddhaye . bhavatyā nikaṭe brahmā svayameva samāgataḥ . tvāmaprāpya sa mahātmā āvayoḥ sa samarpya ca . gato nijāspadaṃ tattvaṃ kartumarhasi madvacaḥ . tat śrutvā śāntanorvākyamamoghātīva lajjitā . sāntvayantīva taṃ prāha patiṃ natvā mahāsatī . nānyasya tejo dhāsyāmi na cette vimanaskatā . avaśyaṃ yadi kartavyaṃ pītvā tvaṃ mayi cotsṛja . tatastasyā vaśyaḥ śrutvā yuktaṃ tathyañca śāntanuḥ . svayaṃ pītvā ca tattejastasyā garbha'bhyaṣecayat . saṃkrāmitaiḥ śāntanunā tejobhirbrahmaṇaḥ satī . garbhaṃ dadhārāmoghākhyā hitāya jagatāṃ tataḥ . tasyāṃ kāle tu saṃprāpte saṃjātojalasañcayaḥ . tanmadhye tanayaścāpi nīlavāsāḥ kirīṭadhṛk . ratnamālāsamāyukto raktagauraśca brahmavat . caturbhujaḥ padmavidyāvaraśaktidharastathā . śiśumāraśirasthaśca tulyakāyo jalotkaraiḥ . taṃ jātañca tathābhūtaṃ śāntanurlokaśāntanuḥ . caturṇāṃ parvatānāñca madhyadeśe nyaveśayat . kailāsaścottare pārśve dakṣiṇe gandhamādanaḥ . jārudhiḥ paścime śailaḥ pūrve saṃvartakāhvayaḥ . teṣāṃ madhye svayaṃ kuṇḍaṃ parvatānāṃ vidheḥ sutaḥ . kṛtvā'tivavṛdhe nityaṃ śaradīva niśākaraḥ . taṃ toyamadhyagaṃ putramāsādya druhiṇaḥ svayam . kramatastasya saṃskārānakaroddehaśuddhaye . atha kāle bahutithe vyatīte brahmaṇaḥ sutaḥ . toyarāśisyarūpeṇa vavṛdhe pañca yojanān . tasmin devāḥ papuḥ sasnurdvitīya iva sāgare . śītāmalajale hṛdye devyaścāpsarasāṃ gaṇaiḥ . tasminnavasare rāmo jāmadagnyaḥ pratāpavān . cakre mātṛbadhaṃ ghoramatyugraṃ piturājñayā . tasya pāpasya mokṣāya svapituścopadeśataḥ . sa jagāma mahākuṇḍaṃ brāhmākhyaṃ snātumicchayā . tatra snātvā ca prītvā ca mātṛhatyāṃ vyaprānayat . vīthiṃ paraśunā kṛtvā tañca kṣmāmavātārayat taduttaratra brahmakuṇḍāt sṛtaḥ so'tha kāsāre lohitāhvaye . kailāsopatyakāyāntu nyapatad brahmaṇaḥ sutaḥ . tasyāpi sarasantīraṃ samutpāṭya mahābalaḥ . kuṭhāreṇa diśaṃ pūrvāmanayadbrahmaṇaḥ sutam . tato'paratrāpi giriṃ hemaśṛṅgaṃ vibhidya ca . kāmarūpāntaraṃ pīṭhamavāhayadasuṃ hariḥ . tasya nāma vidhiścakre svayaṃlohitagaṅgakam . lauhityāt saraso jāto lauhityākhyastato'bhavat . sa kāmarūpamakhilaṃ pīṭhamāplāvya vāriṇā . gopayan sarvatīrthāni dakṣiṇaṃ yāti sāgaram . prāgeva divyayamunāṃ saṃtyajya brahmaṇaḥ sutaḥ . punaḥ patati lauhitye gatvā dvādaśayojanam . caitre māsi sitāṣṭamyāṃ yo naro niyatendriyaḥ . slāti lauhityatoyeṣu sa yāti brahmaṇaḥ padam . caitrantu sakalaṃ māsaṃ śuciḥ prayatamānasaḥ . lauhityatoye yaḥ slāti sa kaivalyamavāptuyāt kālikāpu° 84, 85 a° mīne madhau śuklapakṣe aśokākhyāṃ tathāṣṭamīm . pivedaśokakalikāḥ snāyāllauhityavāriṇi . punarvasau vṛṣe lagne caitre māsi sitāṣṭamīm . lauhitye viraje snāyāt sarvapāpaiḥ prasucyate ti° ta° .

bra(vra)hmapura na° 6 ta° . 1 brahmaṇa upāsanārthe hṛdayasthāne atha yadidaṃ brahmapure daharaṃ puṇḍarīkam chā° u° . daharaśabde 3510 pṛ° dṛśyam . yaḥ sarvajñaḥ sarvavidyasyaiṣa mahimā bhuvi . divye brahmapure hyeṣa vyomnyātmā pratiṣṭhtaḥ muṇḍakopa° . brahmaṇo'tra caitanyasvarūpeṇa nityābhivyaktatvādbrahmaṇaḥ puraṃ hṛdayapuṇḍarīkaṃ tasmin bhā . 2 vidhātṛnagaryāṃ 3 kāśyāñca vā strī ṅīp tatrārthe . vṛ° sa° 14 a° ukte īśānadiksthe 4 deśabhede pu° (varamā) deśe svārthe ka . tatrārthe mārkapu° pūrvottarakūrmabhāgasthadeśoktau .

bra(vra)hmapurāṇa na° vedavyāsapraṇīte mahāpurāṇabhede tatpratipādyaviṣayāśca vṛhannāradīye 4 pā° 92 a° uktā yathā brāhmaṃ purāṇaṃ tatrādau sarvalokahitāya vai . vyāsena vedaviduṣā samākhyātaṃ mahātmanā . tadvai sarvapurāṇāgryaṃ dharmakāmārthamokṣadam . nānākhyānetihāsāḍhyaṃ daśasāhasramucyate tatpūrvabhāge devānāmasurāṇāñca yatrotpattiḥ prakīrtitā . prajāpatīnāñca tathā dakṣādīnāṃ sunīśvara! . tato lokeśvarasyātra sūryasya paramātmanaḥ . vaṃśānukīrtanaṃ puṇyaṃ mahāpātakanāśanam . tatrāvatāraḥ kathitaḥ paramānandarūpiṇaḥ . śrīmato rāmacandrasya caturdhyūhāvatāriṇaḥ . tataśca somavaṃśasya kīrtanaṃ yatra varṇitam . kṛṣṇasya jagadīśasya caritaṃ kalmaṣāpaham . dvīpānāñcaiva sindhūnāṃ varṣāṇāṃ cāpyaśeṣataḥ . varṇaṃ yatra pātāla svargāṇāñca pradṛśyate . narakāṇāṃ samākhyānaṃ sūryastuti kathānakam . pārvatyāśca tathā janma vivāhaśca nigadyate . dakṣākhyānaṃ tataḥ proktamekāmrakṣetravarṇanam . pūrvabhāgo'yasuditaḥ purāṇasyāsya mānada! . tadittrabhāge . asyottare vibhāge tu puruṣottamavarṇanam . vistareṇa samākhyātaṃ tīrthayātrāvidhānataḥ . atraiva kṛṣṇacaritaṃ vistarāt samudīritam . varṇanaṃ mama lokasya pitṛśrāddhavidhistathā . varṇāśramāṇāṃ dharmāśca kīrtitā yatra vistarāt . viṣṇudharmayugākhyānaṃ pralayasya ca varṇanam . yogānāñca samākhyānaṃ sāṅkhyānāṃ cāpi varṇanam . brahma vādasamuddeśaḥ purāṇasya ca śaṃsanam . etadbrahmapurāṇantu bhāgadvayasamācitam . varṇitaṃ sarvapāpandhaṃ sarvasaukhyapradāyakam tatphalaśrutiḥ . sūtasaunakasaṃvādaṃ bhuktimuktipradāyakam . likhitvaitat purāṇaṃ yo vaiśākhyāṃ hemasaṃyutam . jaladhenuyutañcāpi bhaktyā dadyāddvijātaye . paurāṇikāya sampujya vastrabhojyavibhūṣaṇaiḥ . sa vased brahmaṇo loke yāvaccandrārkatārakam . yaḥ paṭecchṛṇuyādvāpi brahmānukramaṇīṃ dvija! . so'pi sarvapurāṇasya śroturvaktuḥ phala labhet . śṛṇoti yaḥ purāṇantu brāhmaṃ sarvaṃ jitendriyaḥ . haviṣyāśī ca niyamāt sa labhed brahmaṇaḥ padam . kimatra bahunoktena yadyadicchatimānavaḥ . tat sarvaṃ labhate vatsa! purāṇasyāsya kīrtanāt

bra(vra)hmapuruṣa pu° brahmaṇaḥ puruṣa iva . brahaprāpakeṣu dvārapālarūpeṣucakṣuḥ vāṅmanaḥprāṇeṣu . cakṣurādīn prakṛtya te vā ete pañca brahmapuruṣāḥ svargasya lokasya dvārapālāḥ chā° u° . devaśuṣiraśabde 3745 . 3746 pṛ° etadbhāṣyañca dṛśyam .

bra(vra)hmapurohita pu° brahma vṛhaspatiḥ purohito yasya deve . trayastriṃśaddhi devāḥ brahma purohitā iti brahma vai vṛhaspatirbrahmapurohitāḥ śata° brā° 12 . 8 . 3 . 29 .

bra(vra)hmaprasūta tri° 3 ta° . 1 brahmajāte jahati 2 brāhmaṇārabdhe karmaṇi na° . yat kṣatriyo'brāhmaṇo bhavati sa yaddha kiṃ ca karma kurute'prasūtaṃ brahmaṇā matreṇa na haivāsmai tat sagṛdhyate tasmād kṣatriyeṇa karma kariṣyamāṇenopasartavya eva brāhmaṇaḥ saṃ haivāsmai tadbrahmaprasūtaṃ karmārdhyate śata° brā° 4 . 1 . 4 . 6 .

[Page 4598b]
bra(vra)hmabandhu pu° brahmā vipro bandhurutpādako yasya brahmaṇo viprasya bandhariva vā . 1 viprācārarahite nindyakarmakāriṇi jātyā vipre 2 vipratulye bhaṭṭādau ca . asmatkulīno'nanūcya brahmabandhuriva bhavati chā° u° . he saumyā'nanūcyānadhītya brahmavandhirva bhavatīti brāhmaṇān bandhūn vyapadiśati na svayaṃ brāhmaṇavṛttaḥ iti bhā° . vipravaṃśyāpakṛṣṭabrāhmaṇasyāpi daihikadaṇḍaniṣedho yathā vapanaṃ draviṇādānaṃ sthānānnirvāsanantathā . eṣa hi brahmabandhūnāṃ badho nānyo'sti daihikaḥ bhāga° 1 ska0

bra(vra)hmabindu pu° brahmaṇi vedādhyayanakāle vinduḥ . vedādhyanakāle mukhaniḥsarallālāleśe .

bra(vra)hmabadhyā strī badha--bhāve kyap 6 ta° . brahmahatyāyām .

bra(vra)hmabruvāṇa pu° ātmānaṃ brahmāṇaṃ brūte brū--śānac . vipratayā ātmanaḥ kathake . yathā karṇaḥ ātmānaṃ vipraṃ kathayitvā paraśurāmādastraśāstramadhītavān bhā° udyoga° 61 a° . brāhmaṇabruvi 2 apakṛṣṭabrāhmaṇe ca .

bra(vra)hmabhadrā strī 7 ba° . viprahitāyāṃ trāyamāṇoṣadhau naighaṇṭupra° .

bra(vra)hmabhāga pu° 6 ta° . brahmarūpartvije haraṇīye yajñadravyasya bhāgabhede athāsmai brahmabhāgaṃ paryāharanti . brahmā vai yajñasya dakṣiṇata āste'bhigoptā sa etaṃ bhāgaṃ pratividāna āste yat prāśitraṃ tadasmai paryāhārṣustatprāśīdatha yamasya brahmabhāgaṃ paryāharanti tena bhāgī samadata ūrdhvasamaṃ sthitaṃ yajñasya tadabhigopāyati tasmāddhā'smai brahmabhāgaṃ paryāharanti śata° brā° 1 . 7 . 4 . 18 .

bra(vra)hmabhūti strī brahmaṇo bhūtirasyāḥ . 1 sandhyāyāṃ śabdaca° . 2 brahmajātamātre tri° .

bra(vra)hmabhūmijā strī brahmabhūmito jāyate jana--ḍa . siṃhalyāṃ rājani° .

bra(vra)hmabhūya na° bhū--bhāve khyap 6 ta° . brahmabhāve śuddhacaitanyasvarūpaprāptau amaraḥ .

bra(vra)hmamaṇḍūkī strī adhyaṇḍāyye oṣadhībhede kātyā° śrī° 25 . 7 . 17 sagrahavyākhyā .

bra(vra)hmamaya tri° brahmātmakaṃ brahman + mayaṭ . brahmātmake darśanaṃ tasya lābhaḥ syāt tvaṃ hi brahmayo nidhiḥ bhā° śā° 46 a° . striyāṃ ṅip . kālī brahmamayītyādi . 2 brahmāstre ca bhā° u° 61 a° .

bra(vra)hmamaha pu° 6 ta° . viprānuddiśya utsave . bhā° ā° 64 a0

bra(vra)hmamitra pu° brahma mitramasya . munibhede mārka pu° 63 a° .

bra(vra)hmamīmāṃsā strī 6 ta° brahmajñānārthaṃ vedāntavākyavicārātmake vyāsapraṇīte grandhabhede tatpratipādyaviṣayādi vaiyāsikanthāyamālāyāmuktaṃ yathā śāstraṃ brahmavicārākhyamadhyāyāḥ syuścaturvidhāḥ . samanayāvirodhau 2 dvau sādhana 3 ñca phalaṃ 4 tathā . samanvaye spaṣṭaliṅga 1 maspaṣṭatve 2'pyupāsyagam 3 . jñeyagaṃ 4 padamātrañca cintyaṃ pādeṣvanukramāt . dvitīye smṛtitarkābhyāmavirodho 1 ' nyaṣṭatā 2 . bhūtabhoktṛśrute 3 rliṅgaśrute 4 rapyaviruddhatā . tṛtīye virati 1 stattvampadārthapariśodhanam 2 . guṇopasaṃhṛti 3 rjñāne vahiraṅgādisādhanam 4 . caturthe jīvatomukti 1 rutkrānti 2 rgatiruttarā 3 . brahmaprāmptibrahmalokāviti 4 pādārthasaṃgrahaḥ . tena tatra pratyekaṃ catuṣṭayapādayutāḥ catvāro'dhyāyāḥ . tacca śāstraṃ bahubhiḥ svasvamatānusāreṇa vyākhyātam tatra gauḍapādācāryaśaṅkarācāryādibhirdvaitaparatayā vyākhyātaṃ rāmānujādibhiśca viśiṣṭādvaitaparatayā, vallabācāryādibhiśca viśudvādvaitaparatayā mādhvācāryādiśca dvaitaparatayā vyākhyātaṃ tattanmatañca prāyeṇa tattacchande dṛśyam .

bra(vra)hmayajña pu° brahmanimittakastadadhyayanatadadhyāpanānimittako yajñaḥ . vedādhyayanādhyāpanādau amaraḥ . adhyāpanaṃ brahmayajñaḥ manuḥ . svādhyāyobrahmayajñaḥ viṣṇu sū° . tena vedādhyayanādhyāpanayobrahmayajñatā .

bra(vra)hmayaṣṭi strī brahmaṇo yaṣṭirivālambamatvāt . (vāmanahāṭi) vṛkṣe śabdaratnā° .

bra(vra)hmayuga na° brahmā viprastadupalakṣitaṃ yugam . hiraṇyagarbhasya vipraṣṭipradhāne kālabhede . tacca harivaṃ° 208 . 209 adhyāye tataḥ kṣatrādisṛṣṛṣṭyupalakṣitaṃ tadyugaṃ 210 a° uktam

bra(vra)hmayoga pu° brahmaṇastatsākṣātkārasya yomaḥ samādhiḥ . brahma sākṣātkārasādhane 1 samādhibhede harivaṃ° 210 a° eṣa brahmamayo yajño yogaḥ sāṃkhyaśca tattvataḥ . vijñānañca svabhāvaśca kṣetraṃ kṣetrajña eva ca . ekatvañca pṛthaktvañca sambhavaṃ nidhanaṃ tathā . kālaḥ kālakṣayaścaiva jñeyo vijñānameva ca viṣkambhādiṣu pañcabiṃśe 2 yoge ca .

bra(vra)hmayoni pu° brahmaṇo yonirutapattiratra . 1 brahmagirau śabdara° . 2 brahmaprāptyupāyajñānaniṣṭhāyāñca brāhmaṇā brahma yonisthāḥ manuḥ 3 brahmotpanne tri° . 4 sarasvatyāṃ strī ṅip . sarasvatyāstu tīre yaḥ saṃtyajedātmanastanum . pṛthūdakaṃ japyaparo nainaṃ śromaraṇaṃ labhet . tatraiva brahma yonyasti brahmaṇā yatra nirmitā . pṛthūdakaṃ samāśritya sara syatyāstaṭe sthitaḥ . caturvaṇasya sṛṣṭyarthamātmajñānaparo'bhavat . tasyābhidhā yataḥ stuṣṭhirbrahmaṇo'vyakrtajanmanaḥ . sukhato brāhmaṇā jātā bāhubhyāṃ kṣatriyāstathā . ūrubhyāṃ vaiśyajātīyāḥ padbhyāṃ śūdrāstato'bhavan . cāturvarṇyaṃ tato dṛṣṭvā āśramasthān sutāṃstataḥ . evaṃ pratiṣṭhitaṃ tīrthaṃ brahmavonīti saṃjñitam . tatra snātvā muktikāmaḥ punaryoniṃ na paśyati vāmanapu° 38 a° ukte tīrthabhede strī vā ṅīp .

bra(vra)hmarandhra na° uttamāṅgasya randhrabhede . tayordhamāyannamṛtatameti śrutyā tadrabdhreṇa prāṇotkramaṇe brahmalokaprāpteruktatvāt tathātvam .

brahmarākṣasa pu° bra(vra)hmā vipro'pi kukarmabhiḥ rākṣasaḥ . kukarmaṇā viprayonito rākṣasarūpatāṃ prāpte bhūtabhede saṃyogaṃ patitairgatvā parasya yoṣitaṃ tathā . apahṛtya ca viprasvaṃ bhavati brahmarākṣasaḥ iti manuḥ . patitapratigrahe'pi tadyoniprāptiḥ bhā° ānu° 11 a° darśitā . tacca vākyaṃ adharmaśabde 121 pṛ° darśitaṃ tacca na harivaṃśavākyaṃ kintu anuśāsanaparvīyamiti bodhyam . pāribhāṣikabrahmarākṣasā yathā mūrkhaḥ strī kacchapaścaiva vājī badhira eva ca . gṛhītārthaṃ na suñcanti pañcaite brahmarākṣasāḥ vyavahārapradīpaḥ . 2 sivānucarabhede bhāga° 10 . 63 a° .

bra(vra)hmarāta na° brahma tajjñānaṃ rātaṃ yasmai . 1 śukadeve brahmarāto mṛśaṃ prīto viṣṇurātena saṃsadi bhāga° 1 . 8 . 27 . 2 yājñavalkye munau hemaca° brahmarātiriti vāpāṭhaḥ . tena hi janakāya brahmavidyāyādānāt tathātvam vṛhadāharaṇakopaniṣadi tatkathā dṛśyā .

bra(vra)hmarātra pu° rātrerayam aṇ 6 ta° brahmasvāmike rātri śeṣamāśe muhūrte upāvṛtte brahmarātre bhā° 10 . 33 . 39 . vyākhyāyāṃ śrīdharaḥ .

bra(vra)hmarīti brahmavarṇā rītiḥ . pittalabhede hemaca° .

bra(vra)hmarṣi pu° bra(vra)hmā vipraḥ vaturmukhatuklyo vā ṛṣiḥ vedasya vā ṛṣiḥ smartā . brahmatulyeṣu vaśiṣṭhādiṣu 1 vedasmartṛṣu 2 ṛṣiṣu hemaca° .

bra(vra)hmarṣideśa 6 ta° . kurukṣetrañca matsyaśca pāñcālāḥ śūrasenakāḥ . eṣa vrahmarṣideśo vai brahmārtādanantaram manūkte kurukṣetrādideśacatuṣṭaye .

bra(vra)hmalakṣaṇa na° 6 ta° . brahmaṇaḥ svarūpataṭasthalakṣaṇe brahmanśabde dṛśyam .

bra(vra)hmalīkaṃ pu° 6 ta° . 1 brahmādhiṣṭhāne bhuvane satyaloke satyasta saptamo loko hyapunarbhavāsinām . brahmalokaḥ samākhyāto hyapratīghātalakṣaṇaḥ devīpu° . ṣaḍguṇena tapolokāt satyaloko virājate . apunarmārakā yatra brahmaloko hi sa smṛtaḥ . brahmeva lokaḥ . 2 turīyabrahmasvarūpe ca brahmānandaśabde dṛśyam .

bra(vra)hmavarcasa na° brahmaṇā vedādhyayanena varcaḥ ac samā° . vedādhyayanajanite tejasi tapaḥsvādhyāyajaṃ yacca tejastu brahmacarvasam jaṭā° . brahmavarcasakāmaḥ stuvīta tāṇḍya° vrā° 2 . 5 . 2 brahmavarcasakāmasya kuryāt viprasya pañcame manuḥ tadasyāsti ini . brahmavarcasin tadayute tri° brahmabarcasyannādo bhavati chā° u° . vṛttasvādhyāyajaṃ tejaḥ brahmavarcasam śāṅgarabhāṣyam .

bra(vra)hmavarcasvin pu° 6 ta° . brahmaṇavorcaḥ samāsāntavidheranitya tvāt na acsamā° tato'styarthe vini . brahmavarcasini . brahmabarcasvinaḥ putrā jāyante śiṣṭasammatāḥ manuḥ .

bra(vra)hmavarta pu° brahmaṇo varto vartanaṃ yatra . brahmāvarte deśe śabdara° .

bra(vra)hmavardhana na° brahmā vedho rūpamiva vardhate vṛdha--lyu . tāmre hemaca° .

bra(vra)hmavāṭīya pu° sinibhede harivaṃ 141 .

bra(vra)hmavāda pu° 6 ta° . 1 vedapāṭhe hārā° . 2 brahmādhikāreṇa tattvanirṇayārthe vāde kathābhede ca .

bra(vra)hmavādin pu° brahma vedaṃ vadati paṭhati vada--ṇini . 1 vedapāṭhale . brahma śuddhaṃ caitanyaṃ sarvātmakatayā vadati vada--ṇini . 3 vedāntapratipādyasarvātmakabrahmanirṇayārthakathābhedarūpavādayute . brahmavādino vadanti chā° la° . śuddhacaitanyaṃ vadati bodhayati . 4 brahmabodhake śāstre jaṭā° . 5 hāyatryāṃ strī ṅīp . sā ca nirguṇabrahmapratipādiketi tasyastathātvam . āyāhi varade! devi! tryakṣare! brahmavādini! gāyatryāvāhanamantraḥ .

bra(vra)hmavāluka na° tīrthabhede bhā° va° 82 a° .

brahmavāsa pu° 6 ta° . brahmaloke harivaṃ° 213 a° .

brahmavāhas tri° brahmaṇā mantarūpavede ūhyate vaha--karmaṇi vā° asic ṇicca . mantreṇa prāpyamāṇe ṛ° 1 . 101 . 9 .

bra(vra)hmavid brahmasvarūpatayā vetti ātmānam vida--kvip . brāhmātmaikyavettari brahmavid brahma bhavati śrutiḥ . 2 viṣṇau pu° brahmavid brāhmaṇo brahmī viṣṇu sa° . vedaṃ vedārthaṃ yathāvat bettīti brahmavid bhā° 3 vedārthajñātari tri° .

bra(vra)hmavidyā strī 6 ta° . śuddhacaitanyātmakasya brahmaṇa ātmā'bhedena jñāne .

[Page 4600b]
bra(vra)hmavivardhana pu° 6 ta° . 1 tapovardhake viṣṇau satyaṃ brahmavivardhanam viṣṇusa° . vṛdha--ṇic bhāve lyuṭ . 2 tapa ādīnāṃ viśeṣeṇa vardhane na° .

bra(vra)hmavṛkṣa pu° . palāśavṛkṣe halāyughaḥ . brahma vai palāśaḥ śata° vrā° 13, 8 . 4 . 1 tapaḥsādhane 2 uḍumbaravṛkṣe ratnamālā .

bra(vra)hmavṛtti strī 6 ta° . 1 brāhmaṇasya jīvanopāye svadattāṃ paradattāṃ vā brahmavṛttiṃ harettu yaḥ . ṣaṣṭivarṣasahasrāṇi viṣṭhāyāṃ jāyate kṛmiḥ bhāga° . 2 brahmākārāntaḥkaraṇavṛttau ca .

bra(vra)hmaveda pu° 6 ta° . 1 brahmajñāne 2 brahmapratipādake vedabhāge vedānte ca .

bra(vra)hmavedi strī brahmaṇo vediriva . brahmavediḥ kurukṣetre pañcarāmahradāntaram ityukte deśe hemaca° .

bra(vra)hmavedin tri° brahmavetti ātmābhedena vida--ṇini . brahmātmaikyābhijñe brāhmaṇeṣu tu vidvāṃso vidvatsu kṛtabuddhayaḥ . kṛtabuddhiṣu kartāraḥ kartṛṣu brahavedinaḥ manuḥ .

brahmavaivarta na° aṣṭādaśasahāpurāṇamadhye aṣṭādaśasahasrasaṃkhyake 1 mahāpurāṇabhede tatprativādyaviṣayādikaṃ vṛhannāradīye 4 pāde 101 a° uktaṃ yathā brahmā uvāca . śṛṇu vatsa! pravakṣyāmi purāṇaṃ daśamaṃ tava . brahmavaivartakaṃ nāma vedamārgānudarśakam . sāvarṇiryatra bhagavān sākṣāddevarṣaye'rthitaḥ . nāradāya purāṇārthaṃ prāha sarvamalaukikam . dharmārthakāmamokṣāṇāṃ sāraḥ prītirharau hare . tayorabhedasiddhyarthaṃ brahmavaivartamuttamam . rathantarasya kalpasya vṛttāntaṃ yanmayoditam . śatakoṭipurāṇaṃ tat saṃkṣipya prāha vedavit . vyāsaścaturdhā saṃvyasya brahmavaivartasajñitam . aṣṭādaśasahasrantat purāṇaṃ parikortitam . brahma 1 prakṛti 2 vighneśa 3 kṛṣṇakhaṇḍa 4 samācitam . tatra sutarṣisaṃvādaḥ purāṇopaktamo mataḥ . tatra prathame brahmakhaṇḍe . sṛṣṭiprakaraṇaṃ tvādyaṃ tato nāradabedhaso . vivādaḥ sumahān yatra dvayorāsīt parābhavaḥ . śivalokagatiḥ paścājjñānasābhaḥ śivānmuneḥ . śivavākyena tat paścāt marīcernāradasya . tu mananañcaiva sāvarṇirjñānārthaṃ siddhasevite . āśrame sumahāpuṇye trailokyāścaryakārtiṇi . etaddhi brahmakhaṇḍaṃ hi śrutaṃ pāpavināśanam . dvitīye prakṛtikhaṇḍe tataḥ sāvarṇisavādā nāradasya samīritaḥ . kṛṣṇamāhātmyasaṃyukto nānākhyānakathottaraḥ . prakṛtaraśabhūtānāṃ kalānāñcā pi varṇitam . māhātmyaṃ, pūjanādyañca vistareṇa yathāsthitam . etat prakṛtikhaṇḍaṃ hi śrutaṃ bhūtividhāyakam . tṛtīye gaṇeśakhaṇḍe . gaṇeśajanmasaṃpraśnaḥ sapuṇyakamahāvratam . pārvatyāḥ kārtikeyena saha vighneśasambhavaḥ . caritaṃ kārtavīryasya jāmadagnasya cādbhutam . vivādaḥ sumahān paścājjāmadagnyagaṇeśayoḥ . etadvighneśakhaṇḍaṃ hi sarvavighnavināśanam caturthe śrīkṛṣṇajanmakhaṇḍe śrīkṛṣṇajanmasampraśno janmākhyānaṃ tato'dbhutam . gokule gamanaṃ paścāt pūtanādibadho'dbhutaḥ . bālyakaumārajā līlā vividhāstatra varṇitāḥ . rāsakrīḍā ca gopībhiḥ śāradī samudāhṛtā . rahasye rādhayā krīḍā varṇitā bahuvistarā . sahākrūreṇa tatpaścānmathurāgamanaṃ hareḥ . kasādīnāṃ badhe vṛtte sadasyadvijasaṃskṛtiḥ . kāśya sāndīpaneḥ paścāvvidyopādānamadbhutam . yavanasya badhaḥ paścāddvārakāgamanaṃ hareḥ . narakādibadhastatra kṛṣṇena vihito'dbhutaḥ . kṛṣṇakhaṇḍamidaṃ vipra! nṛṇāṃ saṃsāraścaṇḍanam tatphalaśrutiḥ paṭhitañca śrutaṃ dhyātaṃ pūjitaṃ cābhivarṇitam . ityetadvrahmavaivartaṃ purāṇaṃ cātyalaukikam . vyāsoktaṃ cādisambhūtaṃ paṭhan śṛṇvan vimucyate . vijñānajñānaśamanāt ghorāt saṃsārasāga rāt . lisvitvedañca yo dadyānmāghyāṃ dhenusamācitam . vrahmalokamavāpnoti sa mukto'jñānabandhanāt . yaścānukramaṇīṃ vāpi paṭhed vā śṛṇuyādapi . so'pi kṛṣṇaprasādena labhate vāñchitaṃ phalam . vivarta upādāna viṣamasattākaṃ kāryaṃ svārthe aṇ 6 ta° . 2 vrahmaṇo'tulyasattāke kārye ca .

bra(vra)hmavrata na° sahasravarṣasādhye brahmalokadarśanaphalake vrata bhede bhā° sa° 11 a° .

bra(vra)hmaśalya pu° brahmeva sūkṣmaṃ śalyaṃ kaṇṭakāgraṃ yasya . (bāvalā) vṛkṣabhede ratnamālā .

bra(vra)hmaśālā strī 1 tīrthabhede bhā° va° 87 a° . 2 vedapāṭhārthaṃ śālāyāñca .

bra(vra)hmaśāsana na° 6 ta° . tattatkāryeṣu brahmakartṛke 1 niyojane . tena ca yathā yasya śāsanaṃ kṛtaṃ yathā pṛthivyā dhāraṇāya vāyorvahanāya sūryādīnāṃ prakāśanāya ityādi tattathaiva taiḥ śāsanamanupālyate evaṃ varṇāśramādikarmānuśāsanamapi tenaiva anuśiṣṭam śrutismṛtī mamaivājñe yaste ullaṅghya bartate . ṇājñācyedī mama dveṣī narakaṃ pratipadyate bhagavadukteḥ . brahmaṇo vedasyānuśāsane 2 kartavyatopadeśe ca . adhikaraṇe lyuṭ . 3 brahmavicāragṛhe śabdaratnā° .

[Page 4601b]
bra(vra)hmaśiras na° astrabhede taccāstraṃ droṇena svasutāya aśvatthāmne arjunāya cādhyāpitaṃ tadastraprayogasaṃhārādikathā bhā° sau° 12 a° .

bra(vra)hmasaṃśita tri° 3 ta° . brāhmaṇā mantreṇa saṃśite tīkṣṇīkṛte ṛ° 6 . 75 . 16

bra(vra)hmasaṃhitā strī vaiṣṇavācārasiddhānte adhyāyaśatātmake granthabhede .

bra(vra)hmasatī strī brahmarūpā brahmaṇo vā jātī sato . sarasvatyāṃ nighaṇṭuḥ .

bra(vra)hmasattā strī° 6 ta° . brahmarūpajagadadhiṣṭhātṛsattāyām . śuktisattayā rajatasattāvat tatsattayaiva jagataḥsatta vedāntamatam .

bra(vra)hmasatra na° brahma vedastatpāṭharūpaṃ satram . brahmayajñaśabdārthe naityike nāstyanadhyāyā brahmasatraṃ hi tatsmṛtam manuḥ .

bra(vra)hmasadana na° sodatyasmin sada--ādhāre lyuṭ 6 ta° . brahmaṇa ṛtvigbhedasya vāruṇīvṛkṣādijāte kuśāstṛte prāgagre 1 āsane kātyā° śrau° 2 . 1 . 2 sūtrādau dṛśyam . 2 hiraṇyagarbhasadane ca .

bra(vra)hmasaras na° tīrthabhede tatkathā bhā° va° 81 a° dṛśyā .

bra(vra)hmasarpa pu° brahmeva vṛhan sarpaḥ . sarpabhede trikā° .

bra(vra)hmasāt aṣya° brahmādhīnaṃ karoti sāti . brahmādhīne kṛñādiṣvevāsya prayogaḥ brahmasāt--karoti bhavati sampadyate vā

bra(vra)hmasāman na° sāmabhede tacca sāma tāṇḍyabrā04 . 3 . 1 darśitaṃ yathā athāsminnevāhani madhyandinasavane brāhmaṇācchaṃsinaḥ pṛṣṭhastotranivartakamekaṃ sāma vidhatte bhā° abhīvarto brahma sāma bhavati tāṇḍyabrā° tañcodañca mṛtīsahamityasyāṃ yonāvutpannaṃ sāma abhīvartākhyam etat sāma brāhmaṇācchaṃsī pṛṣṭhastotramanuśaṃsati, tacca vakṣyamāṇāsu ṛkṣu kartavyam athaitannāmanirvacanena praśaṃsati bhā° . abhīvartena vai devāḥ khargaṃ lokamabhyavartanta yadabhīvarto brahma sāma bhavati svargasya lokasyābhivṛttyai brā° . abhīvartākhyena sānyā devāḥ svargaṃ lokamabhyavartanta agacchan ataevāsyābhivṛttisādhanatvādasya sāmno'bhīvarta iti saṃjñā niṣpannā . ataeva śāṭyāyanakaṃ yadabhyavartanta tadabhīvartasyābhīvartatvamiti . abhipūrvādvṛta vartane ityasmāt karaṇe dhañ . upasargasya ghañyamanuṣye bahulamiti pūrvapadasya dīrghaḥ . evaṃ sati asminnahani abhīvarto brahmaṇaḥ pṛṣṭhyasāma bhavatīti yat tat svargasya lokasyābhivṛtyai abhivartanāyābhigamanāya satriṇāṃ mavati bhā° . tacca sāma ūhagāne . 6 pra° 14 ka° darśitam .

bra(vra)hmasāyujya na° saha yunakti yuja--kvip tasya bhāvaḥ sāyujyaṃ 6 ta° . bra(vra)hmabhāve .

bra(vra)hmasārṣṭitā strī 6 ta° . brahmatulyagatitve manuḥ 4 . 232 .

bra(vra)hmasāvarṇi pu° daśame manubhede daśamī brahmasāvarṇi rupaślokasuto mahān . tatsutā bhūrisenādyā haviṣmatpramukhā dvijāḥ . haviṣmān sukṛtaḥ satyo jayo mūrtistadā dvijāḥ . suvāsanaviruddhādyā devāḥ śambhuḥ sureśvaraḥ . viṣvakmeno viṣucyāntu śambhoḥ sakhyaṃ kariṣyati . jātaḥ svāṃśena bhagavān gṛhe viśvasṛjāṃ prabhuḥ bhāga° 8 . 13 . 10

bra(vra)hmasambhava pu° 6 ta° . 1 jainabhede hema° 2 brahmaṇo jāte vasiṣṭhādau ca .

bra(vra)hmasiddhānta 6 ta° . paitāmahe jyotiṣasiddhāntabhede pauliśaroma(soma)ka vāsiṣṭhasaurapaitāmaheṣu pañcasveteṣu siddhānteṣu vṛ° sa° 1 a° .

bra(vra)hmasuta pu° 6 ta° . 1 ketubhede vṛ° sa° 11 a° ketuśabde dṛśyam . 2 marīcyādau ca

bra(vra)hmasuvarcalā strī oṣadhibhede tatsthānalakṣaṇādikamuktaṃ suśrute devasunde hradavare tathā sindhau mahānade . dṛśyate ca jalānteṣu madhye brahmasuvarcalā . kanakābhā jalānteṣu sarvataḥ parisarpati . sakṣīrā padminīprakhyā devī brahma suvarcalā . tatkvathite 2 jale ca pibet brahmasuvarcalām manuḥ .

bra(vra)hmasū pu° brahmāṇaṃ sūtavān sū--kvip . caturvyūhātmakasya viṣṇormūrtibhede aniruddhe tasyāvatārabhede 2 uṣāpatau ca amaraḥ . aniruddhāttato brahmā tannābhikamalodbhavaḥ brahmapu° . brahmaṇi tapasi suvati prerayati sū--preraṇe kvip . tapaḥpravartake 3 kāme ca kāmenaiva sarvatapasmu preraṇāttasya tathātvam . tadabhimānideve 4 kandarpe ca amaraḥ .

bra(vra)hmasūtra na° brahmaṇi vedagrahaṇakāle ucitaṃ sūtram . 1 yajñopavīte trikā° . 2 brahmapratipādake śārīrakasūtre ca . brahmasūtrapadaiścaiva hetumadbhirviniścitam gītā .

bra(vra)hmasūnu pu° 6 ta° . ikṣvākuvaṃśodbhave 1 rājabhede brahmadatte hemaca° 2 vasiṣṭhādau ca .

bra(vra)hmasteya 6 ta° . svārthamadhīyānāt tato'nujñāmaprāpya tadvākyaśravaṇena vedādhyetari . brahma yasyananujñātamadhīyānādavāpnuyāt . sa brahmasteyasaṃyukto narakaṃ pratipadyate manuḥ

bra(vra)hmasthāna na° 6 ta° . tīrthabhede bhā° va° 81 a° .

bra(vra)hmasva 6 ta° . brahmasvāmike dhane . brahmasyaṃ vā gurusyaṃ vā devasvaṃ vāpi yo haret . sa kṛtaghna iti jñaiyo mahāpāpī ca bhārata! . avaṭode vaset so'pi yāvadindrā śataṃ śatam . tato bhavet surāpīti tataḥ śūdrastataḥ śuciḥ . brahmavai° prakṛ° 49 a° .

bra(vra)hmahatyā strī° hana--kyap 6 ta° . viprahanane . tasya mahāpātakatvamuktaṃ manunā brahmahatyā surāpānaṃ steyaṃ gurvaṅganāgamaḥ . mahānti pātakānyeva saṃsargaścāpi taiḥ saha tadadhiṣṭhātṛsvarūpamuktaṃ brahmavai° pu° janma° 47 a° yathā raktavastraparīdhānā vṛddhā strīveśadhāriṇī . saptatālapramāṇā sā śuṣkakaṇṭhauṣṭhatālukā . īśāpramāṇadaśanā mahābhītañca kātaram . dhāvantaṃ paridhāvantī baliṣṭhāhatacetanam . khaṅgahastā hatāstraṃ taṃ dayāhīnā ca mūrchitam . indro dṛṣṭvā ca tāṃ ghorāṃ smāraṃ smāraṃ guroḥ padam . viveśa mānasasaro mṛṇālasūkṣmasūtrataḥ . tatra gantuṃ na śaktā sā brahmaṇaḥ śāpakāraṇāt . vṛtrā suravadhanimittakabrahmahatyāpanodanārthaṃ śakreṇāśvamedhekṛte tasyā vibhajya sthānaviśeṣe saṃkrāmaṇakathā bhā° u° u° 12 a° yathā tatrāśvamedhaḥ sumahān mahendrasya mahātmanaḥ . vavṛte pāvanārthaṃ vai brahmahatyāpaho nṛpa! . vibhajya brahmahatyāṃ tu vṛkṣeṣu ca nadīṣu ca . parvateṣu pṛthivyāñca strīṣu caiva yudhiṣṭhiraḥ! ātideśikabrahmahatyāḥ katicit brahmavai° prakṛ° 27 a° uktā yathā śrīkṛṣṇe ca tadarcāyāṃ tanmayyāṃ prakṛtau tathā . śive ca śivaliṅge vā sūrye sūryatanau tathā . gaṇeśe vā tadarcāyāmevaṃ sarvatra sundari! . yaḥ karoti bhedabuddhiṃ brahmahatyāṃ labhet tu saḥ . svagurau sveṣṭadeveṣu janmadātari mātari . karoti bhedabuddhiṃ yo brahmahatyāṃ labhet tu saḥ . vaiṣṇaveṣvanyabhakteṣu, brāhmaṇeṣvitareṣu ca . karoti samatāṃ yo hi brahmahatyāṃ labhet tu saḥ . hareḥ pādodekeṣvanyadevapādodake tathā . karoti samatāṃ yo hi brahmahatyāṃ labhet tu saḥ . vimūḍho viṣṇunaivedye cānyanaivedyake tathā . karoti samatāṃ yo hi brahmahatyāṃ labhet tu saḥ . sarveśvareśvare kṛṣṇe sarvakāraṇakāraṇe . sarvādye sarvadevānāṃ sevye sarvātmanātmani . māyayā mekarūpe vāpyekatraiva hi nirguṇe . karotyanena samatāṃ brahmahatyāṃ labhet tu saḥ . pitṛdevārcanaṃ paurvāparaṃ vedavinirmitam . yaḥ karoti tanniṣedhaṃ brahmahatyāṃ sa vindati . ye nindanti hṛṣīkeśaṃ tanmantropāsakaṃ tathā . pavitrāṇāṃ pavitrañca brahmahatyāṃ labhanti te . ye nindanti viṣṇumāyāṃ viṣṇubhaktipradāṃ satīm . sarvaśaktisvarūpāñca prakṛtiṃ sarvamātaram . sarvadevasvarūpāñca sarvādyāṃ sarvavanditām . sarvakāraṇarūpāñca brahmahatyāṃ labhanti te . kṛṣṇajanmāṣṭamīṃ rāmanavamīṃ puṇyadāṃ parām . śivarātriṃ tathā caikādaśīṃ vāraṃ ravestathā . pañca parvāṇi puṇyāni ye na kurvanti mānavāḥ . labhante brahmahatyāṃ te cāṇḍālādhikapāpinaḥ . ambuvācyāṃ bhūkhananaṃ jale śaucādikañca ye . kurvanti bhārate varṣe brahmahatyāṃ labhanti te . guruñca mātaraṃ tātaṃ sādhvīṃ bhāryāṃ sutaṃ sutām . anāthāṃ yo na puṣṇāti brahmahatyāṃ labhet tu saḥ . vivāho yasya na bhavet na paśyati sutantu yaḥ . haribhaktivihīno yo brahmahatyāṃ labhet tu saḥ . hareranaivedyabhojī nityaṃ viṣṇuṃ na pūjayet . puṇyaṃ pārthivaliṅgaṃ vā brahmahatyāṃ labhet tu saḥ . ātideśikyāstasyā vināśanaṃ harismaraṇagaṅgāsnānādi .

bra(vra)hmahatyāsama na° anṛtañca samutkarṣe rājagāmi ca paiśunam . guroralīkanirbandhaḥ samāni brahmahatyayā manūkte anupātakabhedarūpe mithyābhedakathanādau .

bra(vra)hmahan tri° bra(vra)hmāṇaṃ hatavān hana--kvip . 1 viprahatyākāriṇi . bra(vra)hmahā na bhavatyanyo bra(vra)hmahā vṛṣalīpatiḥ . yastasyāmāhitogarbhaḥ sa tena brā(vrā)hmaṇo hataḥ ityukte 2 vṛṣalītau ca . kṣutotpatanajihmāsu jīvottiṣṭhāṅgulidhvaniḥ . gurorapi ca kartavyamanyathā brahmahā bhavet 3 ityādismṛtyuktātideśikabra(bra)hmahatyāpāpayukte ca . tatprāyaścittaṃ manunoktaṃ yathā
     brahmahā dvādaśa samāḥ kuṭīṃ kṛtvā vane vaset . bhaikṣāśyātmaviśuddhyarthaṃ kṛtvā śavaśirodhvajam 1 . lakṣyaṃ śastrabhṛtāṃ vā syādviduṣāmicchayātmanaḥ 2 . prāsyedātmānamagnau vā samiddhe trirāvākśirāḥ 3 . yajeta vāśvamedhena 4 svarjitā 5 gosavena vā 6 . abhijidviśvajidbhyāṃ 7 . 8 vā trivṛtāgniṣṭutāpi 9 vā . japan vānyatamaṃ 10 . vedaṃ yojanānāṃ śataṃ vrajet 11 . brahmahatyāpanodāya mitabhuṅ niyatendriyaḥ . sarvasvaṃ vedaviduṣe brāhmaṇāyopapādayet 12 . dhanaṃ ṣā jīvanāyālaṃ gṛhaṃ vā saparicchadam 13 . haviṣyabhug vā'nusaret pratisrotaḥ sarasvatīm 14 . japedvā niyatāhārarivarvai vedasya saṃhitām 15 . kṛtavāpano nivased grāmānte govraje'pi vā . āśrame vṛkṣamūle vā gobrāhmaṇahite rataḥ . brahmaṇārthe gavārthe vā sadyaḥ prāṇān parityajan 16 . mucyate brahmahatyāyā goptā gobrāhmaṇasya ca . tryavaraṃ pratiyoddhā vā1 7 sarvasvamavajitya vā . viprasya tannimitte vā prāṇālābhe vimucyate .

bra(vra)hmāṅgabhū pu° brahmaṇo'ṅgāt bhavati bhū--kvip . ghoṭake hārā° . brahmātmabhūśabde dṛśyam .

bra(vra)hmāñjali pu° bra(vra)hmaṇa vedapāṭhāya añjaliḥ gurau kṛtovinayāñjaliḥ, svaraviśeṣajñāpanārthaṃ vā kṛtīñjaliḥ saṃkucitapāṇiḥ . vedapāṭhārthaṃ gurunikaṭe kārye 1 vinayāñjalau svaraviśeṣārthajñāpanāya kṛtasaṅkoce 2 pāṇidvaye ca amaraḥ .

bra(vra)hmāṇī pu° bra(vra)hmāṇam ānayati jīvayati anaṇic--aṇ pūrva° ṇatvam . brahmaśaktau haṃsayukte vimānasthā sākṣasūtrakamaṇḍaluḥ . āyātā brahmaṇaḥ śaktiḥ brahmāṇī sā'bhidhīyate iti devīmā° . brahmāṇī brahmajananād devīpu° . brahmaśabdāt ṅīṣ ānaṅ ceti tvapāṇinīyam . 2 reṇukānāmagandhadravye ratnamā° . 2 rājarītau rājani° . 3 brahmaṇo'rdhaśarīrādutpannāyāṃ śatarūpāyām . tataḥ saṃjapatastasya bhittvā dehamakalmaṣam . strīrūpamardhamakarodardhaṃ puruṣarūpavat . śatarūpā ca sā khyātā sāvitrī ca nigadyate . sarasvatyatha gāyatrī brahmāṇītyucyate ca sā matsyapu° 3 a° .

bra(vra)hmāṇḍa na° 6 ta° . tadaṇḍamabhavaddhaimaṃ sahasrāṃśusamapramam . tasmin jajñe svayaṃ brahmā sarvalokapitāmahaḥ iti manūkte brahmaṇa utpādake aṇḍākāre 1 bhuvanakoṣe brahmāṇḍabhāṇḍīdarabhrāmyatpiṇḍitacaṇḍimeti vīracaritam . brahmāṇḍasaṃsthā sū° si° darśitā yathā vāsudevaḥ paraṃ brahma tanmūrtiḥ puruṣaḥ paraḥ . avyakto nirguṇaḥ śāntaḥ pañcaviṃśāt paro'vyayaḥ . prakṛtyantargato devo bahirantaśca sarvagaḥ . saṅkarṣaṇo'paḥ sṛṣṭvādau tāsa vījamavāsṛjat . tadaṇḍamabhavaddhaimaṃ sarvatra tamasāvṛtam . tatrāniruddhaḥ prathamaṃ vyaktībhūtaḥ sanātanaḥ . hiraṇyagarbho bhagavāneṣa chandasi paṭhyate . ādityo hyādibhūtatvāt prasūtyā sūrya ucyate . paraṃ jyotistamaḥpāre sūryo'yaṃ saviteti ca . paryeti bhuvanānyeṣa bhāvayan bhūtabhāvanaḥ ityupakrame guṇakarmavibhāgena sṛṣṭvā prāgvadanukramāt . vibhāgaṃ kalpayāmāsa yathāsvaṃ vedadarśanāt . grahanakṣatratārāṇāṃ bhūmerviśvasya vā vibhuḥ . devāsuramanuṣyāṇāṃ siddhānāṃ ca yathākramam . brahmāṇḍametat suṣiraṃ tatredaṃ bhūrbhuvādikam . kaṭāhadvitayasyaiva sampuṭaṃ golakākṛti (1) . brahmāṇḍamadhye paridhirvyomakakṣā'bhidhīyate . tanmadhye bhramaṇaṃ bhānāmadho'dhaḥ kramaśastapā . mandāmarejyabhraputrasūryaśukrendujendavaḥ . paribhramantyadho'dhasthā . siddhavidyādharā ghanāḥ . upariṣṭāt sthitāstasya sendrā devā maharṣayaḥ . adhastādasurāstadvatdviṣanto'nyonyamāśritāḥ . tataḥ samantāt paridhiḥ krameṇāyaṃ mahāṇavaḥ . mekhaleva sthito dhātryā devāsuravibhāgakṛt . samantānmerumadhyāt tu tulyabhāgeṣu toyadheḥ . dvīpeṣu dikṣu pūrvādinagaryo devanirmitāḥ . bhūvṛttapāde pūrvasyāṃ yamakoṭīti viśrutā . bhadrāśvavarṣe nagarī svarṇaprākāratoraṇā . yāmyāyāṃ bhārate varṣe laṅkā tadvatanmahāpurī . paścime ketumālākhye romakākhyā prakīrtitā . udak siddhapurī nāma kuruvarṣe prakīrtitā . tasyāṃ siddhā mahātmāno nivasanti gatavyathāḥ sū° si° . (1) etat prāguktaṃ brahmaṇāghiṣṭhitaṃ suvarṇāṇḍaṃ suṣiramavakāśātmakaṃ tatrāvakāśe idaṃ jagat bhūrbhuvādikaṃ bhūrbhuvaḥsvargātmakamavasthitaṃ na bahiḥ . nanvaṇḍasya golākāratvenāntaravakāśātmakatvamasambhavartātyata āha kaṭāhadvitayasyeti . kaṭāho'rdhagolākāraṃ sāvakāśaṃ pātraṃ tasya dvitayaṃ dvayaṃ samaṃ tasya . evakāro nyūnādhikavyavacchedakārthaḥ . sampuṭamābhimukhyena militaṃ golakākṛtirmolākāraḥ syāt . tathāca na kṣatiḥ raṅganā° . bhūbhūdharatridaśadānavamānavādyā ye'yāśca dhiṣṇyagaganecaracakrakakṣāḥ . lokavyavasthitiruparyupari pradiṣṭā brahmāṇḍabhāṇḍajaṭhare tadidaṃ samastam si° śi° . idānīmanyoditaṃ brahmāṇḍamānaṃ pūrvaṃ kathitamapi prasaṅgādanuvadati sma pramitā° . koṭighnairnakhanandaṣaṭkanakhabhūbhūmṛdbhujaṅgendubhi 18712069200000000 rjyotiḥ śāstravido vadanti nabhasaḥ kakṣāmimāṃ yojanaiḥ . tadbrahmāṇḍakaṭāhasaṃpuṭataṭe kecijjagurveṣṭhanaṃ kecit procuradṛśyadṛśyakagiriṃ paurāṇikāḥ sūrayaḥ . karatalakalitāmalakavadamalaṃ sakalaṃ vidanti ye golam dinakarakaranikaranihatatamaso nabhasaḥ sa paridhiruditastaiḥ . brahmāṇḍametanmitamastu no vā kalpe grahaḥ krāmati yojanāni . yāvanti pūrvairiha tatpramāṇaṃ proktaṃ khakakṣākhyamidam mataṃ naḥ . pramāṇaśūnyatvāt prayojanābhāvāccāsmābhirbrahmāṇḍamānaṃ na kathitamityarthaḥ prami° . dānārthakalpite mahādānāntargate brahmāṇḍātmakasvarṇādighaṭite 2 padārthe tatsvarūpādi hemā° dā° kha° matsyapu° uktaṃ yathā athātaḥ saṃprabakṣyāmi brahmāṇḍaṃ vidhipūrvakam . yacchreṣṭaṃ sarvabhūtānāṃ mahāpātakanāśanam . puṇyaṃ dinamathāsādya tulāpuruṣadānavat . ṛtvigmaṇḍapasambhārabhūṣaṇācchādanādikam . lokeśāvāhanaṃ tadvadadhivāsanakaṃ tathā tulāpurudānavaditi, kāladeśavṛddhiśrāddhaśivādipūjābrāhmaṇavācanaguruṛtvigvaraṇamadhuparkadānakuṇḍamaṇḍapavedikāsambhāralokeśāvahanādhivāsanādi sarva matsyapurāṇoktatulāpuruṣadānavihitaṃ veditavyamityarthaḥ . kuryādviṃśatpalādūrdhvanāsahasrācca śaktitaḥ . śakaladvayasaṃyuktaṃ brahmāṇḍaṃ kāñcanaṃ budhaḥ . śakaladvayaṃ, khaṇḍadvayam . tallakṣaṇantu brahmāṇḍapurāṇe kumbhacchāyā bhavedyādṛk pratīcyāṃ diśi candramāḥ . uditaḥ śuklapakṣādau vapuraṇḍasya tādṛśamiti kumbhacchāyā iti, kumbhacchāyā grīvāhīnakumbhādijetyavadheyam . diggajāṣṭakasaṃyuktaṃ ṣaḍvedāṅgasamanvitam . lokapālāṣṭakopetaṃ madhyasthitacaturmukham . śivācyutārkaśikharamumālakṣmīsamanvitam . vasvādityamarudgarbhaṃ mahāratnasamanyitam . athaiteṣāṃ diggajaprabhṛtīnāṃ krameṇa lakṣaṇāṇyucyante ādityapurāṇe śubhrābhaśca caturdaṃṣṭraḥ śrīmānairāvatī gajaḥ . puṣpadanto vṛhatsāsnaḥ ṣaḍdantaḥ puṣpadantavān . sāmānyapajarūpeṇa śeṣā dikvariṇaḥ smṛtāḥ . tannāmāni śāstrāntare airāvataḥ puṇḍarīko vāmanaḥ kumudo'ñjanaḥ . puṣpadantaḥ sārvabhaumaḥ supratīkaśca diggajāḥ . vedāṅgāni skandapurāṇe śikṣā kalpo vyākaraṇaṃ niruktaṃ jyotiṣāñciti . chandaśceti ṣaḍetāni vedāṅgāni pracakṣate . mūrtāni brahmaṇo loke sākṣasūtrāṇi tāni tu . dvijālibhiḥ śubhāsyāni vāme dadhati kuṇḍikām . tāni ca paścimadiśi vedasannidhau niveśanīyāni digviśeṣānāmnānāt pradhānaṃ nīyamānaṃ hi tatrāṅgānyapakarṣatītinyāyāt, vakṣyate ca, paścime caturovedāniti . lokapālarūpāṇyāha viśvakarmā caturdanto gajārūḍho vajrapāṇiḥ purandraruḥ . prācīpatiḥ prakartavyo nānābharaṇabhūṣitaḥ . piṅgabhrūśmaśrukeśākṣaḥ pīnāṅgajaṭharo'ruṇaḥ . chāgasthaḥ sākṣasūtraśca saptārciḥ śaktidhārakaḥ . īṣatpīno yamaḥ kāryo daṇḍahasto vijānatā . raktadṛk pāśadhṛk kruddho nirṛtirvikṛtānanaḥ . puṃsthitā ghaḍgahastaśca bhūtavān rākṣasāvṛtaḥ . varuṇaḥ pāśabhṛt saumyaḥ pratīcyāṃ makarāśrayaḥ . dhāvaddhariṇapṛṣṭastho dhvajadhārī samīraṇaḥ . daśāśvarathagaḥ somo gadāpāṇirvarapradaḥ . śaśakavāhanaḥ ityāgamāntaram . pūrvottare trinetraśca vṛṣabhasthastriśūlabhṛt . kapālapāṇiścandrārdhabhūṣaṇaḥ parameśvaraḥ . caturmukharūpantu viṣṇudharmottarāt padmapatrāsanasthaśca brahmā kāryaścaturmukhaḥ . akṣamālāsrajaṃ bibhrat pustakañca kamaṇḍalum . vāsaḥ kṛṣṇājinaṃ tasya pārśve haṃsastathaiva ca . śivalakṣaṇamuktaṃ vāyupurāṇe pañcavaktro vṛṣārūḍhaḥ prativaktraṃ trilocanaḥ . kapālaśūlakhaṭvāṅgī candramauliḥ sadāśivaḥ . viṣṇulakṣaṇamuktaṃ tulāpuruṣadāne . sūryalakṣaṇamuktaṃ viṣṇudharmottare raviḥ kāryaḥ śubhaśmaśruḥ sindūrāruṇasuprabhaḥ . padmāsanaḥ padmakaro bhūṣito raśanādharaḥ . umālakṣmīsamanvitamityatra, śivācyutayoḥ sannihite umālakṣmyau vidheyau . umālakṣaṇamuktaṃ devīpurāṇe gaurīṃ śaṅkhenduvarṇābhāṃ sarvarīśaniṣevitām . vṛttapadmāsanāsīnāṃ sākṣamūtrakamaṇḍalum . varadodyatarūpādyāṃ sarvamālyaphalapriyām . varadodyatarūpādyāṃ, varadābhayapāṇikāmityarthaḥ . lakṣmīlakṣaṇamuktaṃ pañcarātre padmāsanasthāṃ kurvīta śriyaṃ trailokyamātaram . gauravarṇāṃ surūpāñca sarvālaṅkārabhūṣitām . raukmapadmakaravyagrāṃ varadāṃ dakṣiṇena tu . vasvādityarūpāṇi, nāradīye, prasannavadanāḥ saumyā varadāḥ śaktipāṇayaḥ . padmāsanasthā dvibhujāḥ kartavyā vasavaḥ sadā . padmāsanasthā dvibhujāḥ padmagarbhāntakāntayaḥ . karādiskandhaparyantanālapaṅkajadhāriṇaḥ . adhaḥsaṃsthitameṣādirāśayaḥ prāvṛtāṅghrikāḥ . indrādyā dvādaśādityāstejomaṇḍalamadhyagāḥ tathā . vāyutulyena rūpeṇa maruto nāma devatāḥ . kartavyā iti śeṣaḥ, vasvādināmāni, tulāpuruṣoktāni veditavyāni . mahāratnasamanvitamiti, mahāratnāni paribhāṣāyāmuktāni, anantamithunānvitamiti kvacitpāṭhaḥ . phaṇāsaptānvito'nantaḥ pṛthvī strīrūpadhāriṇītyanantamithunam . atha prakṛtamucyate vitasteraṅgulaśataṃ yāvadāyāmavistaram . kauśeyavastrasaṃvītaṃ tiladrīṇopari nyaset . tathāṣṭādaśa dhānyāni samantātparikalpayet . vitasteraṅgulaśatamiti, dvādaśāṅgulamārabhyāṅgulaśataṃyāvacchaktyanusāreṇa kāryamityarthaḥ . droṇamānamaṣṭādaśa dhānyāni ca paribhāṣāyāṃ draṣṭavyāni . sa ca tiladroṇo vedikāyāṃ likhitacakrasyoṣari sthāpanīyaḥ . pūrveṇānantaśayanaṃ pradyumnaṃ pūrvadakṣiṇe . prakṛtirdakṣiṇe deśe saṃkarṣaṇamataḥ param . paścime caturovedānaniruddhamataḥ param . agnimuttarato haimaṃ vāsudevamataḥ param . samantādguṇapīṭhasthānarcaget kāñcanān budhaḥ . sthāpayedvastrasaṃvītān pūrṇakumbhān daśaiva tu . pūrveṇetyādi, brahmāṇḍāt pūrvadeśe anantaśayanaṃ śeṣaśāyinaṃ guṇa (sattvādi) pīṭhe sthāpayet, tanmūrtilakṣaṇaṃ viṣṇudharmottarāt devadevaśca kartavyaḥ śeṣasuptaścaturbhujaḥ . ekapādo'sya kartavyo lakṣmyutsaṅgagataḥ prabhoḥ . tathā'paraśca kartavyaḥ śeṣabhogāṅkasaṃsthitaḥ . ekobhujo'sya kartavyastatra jānau prasāritaḥ . kartavyo nābhideśasthastathā tasyāparaḥ karaḥ . tathaivānyaḥ karaḥ kāryo devasya tu śirodharaḥ . santānamañjarīdhāro tathācāsya karaḥ paraḥ . nābhisambhūtakamale sukhāsīnaḥ pitāmahaḥ . nālalagnau tu kartavyau padmasthau madhukaiṭabhau . śaṅkhacakragadādīni mūrtāni parito nyamediti . pradyumnalakṣaṇaṃ pañcarātrādiṣu dakṣiṇordhakare padmaṃ dadyācchaṅkhamadhaḥ kare . cakramūrdhe tato vāme gadāṃ dadyāt tathā dvija! . cāpeṣudhṛmvā pradyumno rūpavān viśvamīhanaḥ iti . atra yadyapi prakṛteravyaktarūpatayā vidhānamaśakyaṃ tathāpi lakṣmyādiśabdavyapadeśyaṃ sukaramasti tadrūpamityatastadanyatamarūpanirmāṇameva nyāyyam . taduktaṃ mārkaṇḍeyapurāṇe sarvasyādyā mahālakṣmīstriguṇā parameśvarī . mātulaṅgaṃ gadāṃ kheṭaṃ pānapātrañca bibhratī . nāgaṃ yoniñca liṅgañca vibhratī nṛpa! mūrdhanīti . saṃkarṣaṇarūpam viṣṇudharmottare vāsudevasya rūpeṇa kāryaḥ saṃkarṣaṇaḥ prabhuḥ . sa tu śuklavapuḥ kāryo nīlavāsā yadūttama! . gadāsthāne ca susalañcakrasthāne ca lāṅgalamiti . vedamūrtayo bhūtaghaṭe vakṣyante . aniruddharūpaṃ nāradīye . kṛṣṇaṃ caturbhujaṃ dakṣe śaraṃ khaḍgaṃ taduttare . dhanuḥkheṭadharaṃ vīramaniruddhaṃ pracakṣate . agnilakṣaṇamuktam . vāsudevarūpamapi nāradīye vāsudevaḥ śivaḥ śāntaḥ sitābhaśca caturbhujaḥ . yogamūrdhordhaśaṅkhaśca hṛddeśārpitahastakaḥ . dhārayeduttare cakraṃ kare vai dakṣiṇe gadāmiti . ete ca devatāviśeṣā, brahmāṇḍanirmāṇakḷptasuvarṇāt pṛthak suvarṇeṇaiva ghaṭanīyāḥ brahmāṇḍasya kila viṃśatipalātpabhṛti palamahasrāvavadhiriha niyamaḥ, purāṇeṣu dṛśyate tato'vakṛṣyamāṇakāñcane tasmin nyūnasaṃkhyatvādayathāvadvihitatvamāpadyate . na ca diggajāṣṭakasaṃyuktaṃ lokapālopetamityādinā eka eva tāvadbhiraṅgairaṅgī niṣpādyata iti brabrāṇḍavatkḷptasuvarṇenaiva diggajādipratimānirmitau na kaścidbādha iti vācyaṃ, kṛñcinān kārayediti punaḥ kāñcanopadeśānārthakyāpatteḥ . aśrūyamāṇaparimāṇānāṃ pratimānāmaṅguṣṭhaparvaprabhṛtivitastiparyantaṃ yathāśakti parimāṇaṃ kalpanīyam . pūrṇakumbhān sthāpayedityatra samantāditi yojyam . darśava ghenavo deyā sahemāmbaradohanāḥ . pādukīpānahacchatracāmarāsanadarpaṇaiḥ . bhakṣyabhojyānnadīpekṣuphalamālyānulepanaiḥ . homādhivāsanānte ca sthāvitī vedapuṅgavaiḥ . itthamuccārayenmantraṃ triḥkṛtvātha pradakṣiṇam . sahemāmbaradohanā iti, hemaśṛṅgyaḥ tāmradohanāḥ savastrāḥ pārśvato dakṣiṇārthamupakalpanīyāḥ . tatrācāryāya dve, ṛtvigbhyo'ṣṭau saṃpradeyā, jāpakādīnāṃ anyaiva yathāśakti dakṣiṇeti, . bhaviṣyottare tu jñeyaṃ niṣkaśataṃ pārthetyādinā suvarṇameva dakṣiṇārthamupakalpanīyamityuktaṃ, śrāddhādhivāsanadinādanyedyuragnikuṇḍeṣu ṛtvigupaveśanādikarmaśeṣasamāptau tulāpuruṣadānavadvihitāyāṃ, pūrvavadeva srāpitaḥ śuklamālyāmbaradharo gṛhītakusumāñjaliryajamāno brahmāṇḍaṃ triḥpradakṣiṇīkṛtya mantramuccārayet . mantraḥ . nabho'stu viśveśvara! viśvadhāman! jagatsavitre bhagavannamaste . saptādhilokāmarabhūtalena garbheṇa sārdhaṃ vitarābhirakṣām . ye duḥkhitāste sukhino bhavantu prayāntu pāpāni carācarāṇām . tvaddānaśastrāhatapātakānāṃ brahmāṇḍadoṣāḥ pralaya vrajantu . evaṃ praṇamyāmaraviśvagarbhaṃ dadyād dvijebhyo daśadhā vibhajya . bhāgadvayaṃ tatra guroḥ prakalpya samambhajeccheṣamataḥ krameṇa . dānavākyaṃ tulāpuruṣavadbeditavyaṃ tacca daśadhā vibhajya gurorbhāgadvayaṃ prakalpya avaśiṣṭāṣṭabhāgānāmekaikaṃ bhāgaṃ tridhā vibhajya caturviṃśatisaṃkhyebhya ṛtvigādibhyaḥ samaṃ dadyāt, tadanujñayānyebhyo'pi brāhma ṇebhyo dadyāt . svalpaṃ homaṃ gurureka eva kuryādathaikāgnividhānayuktyā . sa eva saṃpūjyatamo'lpavittairyathoktavastrābharaṇādikena . viṃśatipalādārabhya palasahasrāvadhidravye brahmāṇḍe sahasratadardhādityuttamamadhyamāditraividhyakalpanāyāṃ kanīyobhāgasyālpatvamavadheyaṃ, viṃśatipalanirmitasyaivālapatvamityeke uktaviṃśatipalādarvāk yathāśaktividhāna khalpatvamavagantavyamiti kecit . ekāgnividhānam ekasminneva kuṇḍe homakaraṇam kuṇḍamapi varuṇadigbhāgasthitaṃ vṛttākārañca kāryaṃ tadetatparibhāṣāyāmupapāditam . atha puṇyāhavācane kṛte devatāvedīsamīpaṃ gatvā pūrvavadyajamānena devatāpūjāyāṃ vihitāyāmācāryo visarjanaṃ vidadhyāt . itthaṃ ya etadakhilaṃ puruṣo'tra kuryādabrahmāṇḍadānamadhigamya mahadvimānam . nirdhūtakalmaṣaviśuddhatanurmurārerānandakṛt padamupaiti sahāpsarobhiḥ . santārayet pitṛpitāmahaputrapautrabandhupriyātithikalatraśatāṣṭakaṃ saḥ . brahmāṇḍadānaśakalīkṛtapātakaughamānandayecca jananīkulamapyaśeṣam . iti paṭhati śṛṇoti vā ya etat surabhavaneṣu gṛheṣu dhārmikāṇām . matimapi ca dadāti modate so'marapatibhavane sahāpsarobhiḥ . rājovāca vidhiṃ brahmāṇḍadānasya kṛtvā yaṃ mokṣabhāgbhavet . kālaṃ deśaṃ dvijaṃ tīrthaṃ sarvametadvadasva me . kṛtena yena sarvasya phalabhāgī bhavāmyaham . kutsitasyāsya bhāvasya mokṣaḥ syādacirācca me . vaśiṣṭha uvāca evaṃ śrutvā tato rājan! purodhāstasya taṃ dvijaḥ . brahmāṇḍaṃ kārayāmāsa sauvarṇaṃ sarvadhātubhiḥ . pīṭhaṃ niṣkasahasreṇa padmaṃ tatra prakalpayet . tatra brahmā tasya madhye padmarāgairalaṅkṛtaḥ . sāvitryā caiva gāyatryā ṛṣibhirmunibhiḥ saha . nāradādyaiḥ sutaiḥ sarvairindrādyaiśca suraistathā . sauvarṇavigrahāḥ sarve brahmaṇastu puraḥsarāḥ . vārāharūpo bhagavān lakṣmyā saha sanātanaḥ . nīlānmarakatāṃścaiva bhūṣāyāntasya kārayet . rajatasya viśuddhasya dehaṃ rudrasya kārayet . gomedakaistasya śobhāṅkārayedatra buddhimān . mauktikaiścāpi somasya śobhāṃ valkairdivākaraiḥ . sāvitrīgāyatryau tu, vrahmaṇaḥ pārśvabhāge sthāpanīyau . tadāha nāradaḥ sāvitrī dakṣiṇe pārśve gāyatrī nāma vāmataḥ . vilokayantyau brahmāṇaṃ sākṣasūtrakamaṇḍalum . ṛṣayaḥ sapta gotamādyāḥ taduktamādityapurāṇe gotamaśca bharadvājo viśvāmitraśca kāśyapaḥ . jamadagnirvaśiṣṭho'triḥ sapta vaivasvate'ntare . saptarṣilakṣaṇamāha yamaḥ paptarṣayastu jaṭilāḥ kamaṇḍalvakṣasūtriṇaḥ . dhyānaniṣṭhā vaśiṣṭhastu kāryo bhāryāsamatvitaḥ . munayo vānaprasthāḥ, nāradādyairiti teṣāṃ viśeṣaṇam . tānāha manuḥ ahaṃ prajāḥ sisṛkṣustu tapastaptvā sadustaram . patīn prajānāmasṛjaṃ maharṣīnādito daśa . marīcimatryaṅgirasaṃ pulastyaṃ pulahaṃ kratum . pracetasaṃ vaśiṣṭhañca bhṛgunnāradameva ca . tallakṣaṇamāha viśvakarmā jaṭilāḥ śmaśrulāḥ śāntā daśā''dhamanisantatāḥ . kusumbhākṣadharāḥ kāryā munayo dvibhujāḥ sadā . teṣu savyabhujāmūlaśliṣṭacīrastu nāradaḥ . karpūragauradehaśca sākṣasūtrakamaṇḍaluḥ . ityādirūpāṇyapi prāgabhihitāni . vārāharūpaṃ viṣṇudharmottare vārāharūpaḥ kāryastu śeṣoparigataḥ prabhuḥ . śeṣaścaturbhujaḥ kāryaścāruratnaphaṇānvitaḥ . kartavyau sīramusalau karayostasya yādava! . sarparūpaśca kartayyastathaiva racitāñjaliḥ . ālīṭasthānasaṃsthānastatpṛṣṭhe bhagavān bhavet . vāmāratnigatā tasya yoṣidrūpā vasundharā . namaskāraparā tasya kartavyā dvibhujā śubhā . yasmin bhuje dharā devī tatra śaṅkhaḥ kare bhavet . anye tasya karāḥ kāryāḥ padmacakragadādharāḥ . padmāsanasthāṃ kurvīta śriyaṃ trailokyamātaram . gauravarṇāṃ surūpāñca sarvālaṅkārabhūṣitām . raukmapadmakaravyagrāṃ varadāṃ dakṣiṇena tu . rudrarūpaṃ prāgabhitaṃ grahalakṣaṇāni tadvarṇāśca navagrahadāne vakṣyante . sarvavarṇāni grahasamānavarṇāni, ratnāni bhūṣaṇārthaṃ dāpayedityarthaḥ . sarvadhātubhiḥ brahmāṇḍaṃ kartavyamityuktaṃ, tatra suvarṇasya pīṭhanirmāṇādiviniyogamabhidhāyedānīṃ dhātvantaraiḥ kartavyaṃ taducyate pīṭhāt saptaguṇaṃ raupyaṃ raupyāttāmraṃ tathāvidham . tāmrāt sapta guṇaṃ kāryaṃ kāṃsyamatra narādhiva! . trapuṇaḥ parataḥ sīsaṃ tāvallohaṃ ca kārayet . saptadvīpāḥ samudrāśca saptaiva kulaparvatāḥ . anayā saṃkhyayā jñātvā nipuṇaiḥ śilpibhiḥ kṛtāḥ . tathāvidhaṃ saptaguṇamityarthaḥ saptadvīpā ityādi eteṣāmekaikadhātunā ekaikaṃ dvīpaṃ samudraṃ kulācalañca racayedityarthaḥ . yādasāni ca bhūtāni rājatānyeva kārayet . āraṇyāni ca sattvāni sauvarṇāni ca kārayet . vṛkṣān vanaspatīṃścātra tṛṇavallīḥ savīrudhaḥ . yādasāni, jalasambhavāni, puṣpaphalavanto vṛkṣāḥ apuṣpāḥ phalinovanaspatayaḥ, vīrudhogucchagulmādayaḥ . sarvaṃ prakalpya vidhivattīrthe deyaṃ vicakṣaṇaiḥ . kurukṣetre gayāyāṃ ca prayāge'marakaṇṭhake . dvāravatyāṃ prabhāse ca gaṅgādvāre ca puṣkare . tīrtheṣveteṣu vai deyaṃ grahaṇe somasūryayoḥ . dimacchedeṣu sarveṣu ayane dakṣiṇottare . vyatīpāte bahuguṇaṃ viṣuve ca viśeṣataḥ . dātavyametadrājendra! vicāraṃ naiva kārayet . kālāgnihītriṇaṃ vipraṃ surūpañca guṇānvitam . sapatnīkaṃ ca saṃpūjya bhūṣayitvā vibhūṣaṇaiḥ . purohitaṃ mukhyatamaṃ kṛtvānyāṃśca tathartvijaḥ . caturviṃśad guṇopetān sapatnīkānnimantritān . ahatāmbarasucchannān sragviṇaḥ suvibhūṣitān . aṅgulīyakaratnāni karṇaveṣṭāṃśca dāpayet . evaṃvidhāṃśca saṃpūjya teṣāmagre svayaṃ sthitaḥ . aṣṭāṅgapraṇipātena praṇanya ca punaḥ punaḥ . purohitāya purataḥ kṛtvā vaikarasaṃpuṭam . yūyaṃ vai brahmaṇā dhātrā, maitratvenānugṛhyatām . saumukhyeneha bhavatāmbhavet pūtonaraḥ svayam . bhavatāṃ protiyogena svayaṃ prītaḥ pitāmahaḥ . brahmāṇḍena tu dattena teṣāṃ prīto janārdanaḥ . pinākapāṇirbhagavān śakraśca tridaśeśvaraḥ . ete vai toṣamāyānti anudhyātā dvijottamaiḥ . eva stutvā tato rājā brāhmaṇān vedavāramān . brahmāṇḍaṃ gurave prādāt savidhānaṃ punaḥ punaḥ . sarvakāmaistatastapto yayau svargaṃ narādhipaḥ . tenāpi guruṇā tacca vibhaktaṃ brāhmaṇaiḥ saha . dattastairapi cānyebhyo brahmāṇḍāṃśo narādhipa! . brahmāṇḍaṃ bhūmidānaṃ ca grāhyaṃ naikena tadbhavet . gṛhṇandīṣamavāpnoti brahmahatyāṃ na saṃśayaḥ . sarveṣāñcaiva pratyakṣaṃ dātavyaṃ tannarādhipa! . dīyamānañca paśyanti te'pi pūtā bhavanti hi . darśanādeva te pūtā bhaveyurnātra saṃśayaḥ . padmapurāṇoktastadvidhiryathā śṛṇu vatsa! pravakṣyāmi brahmāṇḍākhyaṃ purātanam . tacca dvādaśasāhasraṃ bhāvikalpakathāyutam . prakriyākhyo 1 'naṣaṅgākhya 2 upodghāta 3 stṛtīyakaḥ . caturtha upasaṃhāraḥ 4 pādāścatvāra eva hi . pūrvapādadvayaṃ pūrvo bhāgo'tra samudāhṛtaḥ . tṛtīyo madhyamo bhāgaścaturthastūttaro mataḥ . tatra pūrvabhāge prakriyāpāde ādau kṛtyasamuddeśo naimiṣākhyānakaṃ tataḥ . hiraṇyagarbhotpattiśca lokakalpanameva ca . eṣa vai prathamaḥ pādo dvitīyaṃ śṛṇu mānada . pūrvabhāge anuṣaṅgapāde kalpamanvantarākhyānaṃ lokajñānaṃ tataḥ param . mānasasṛṣṭikathanaṃ rudraprasavavarṇanam . mahādevavibhūtiśca ṛṣisargastataḥparam . agnīnāṃ vicayaścātha kālasadbhāvavarṇanam . priyavratācayoddeśaḥ pṛthivyāyāmavistaraḥ . varṇanaṃ bhāratasyāsya tatī'nyeṣāṃ nirūpaṇam . jambvādisaptadvīpākhyā tato'dhīlokavarṇanam . ūrdhvalokānukathanaṃ grahacārastataḥparam . ādityavyūhakathanaṃ devagrahānukīrtanam . nīlakaṇṭhāhvayākhyānaṃ mahādevasya vaimavam . amāvāsyānukathanaṃ yugatattvanirūpaṇam . yajñapravartanaṃ cātha yugayorantyayoḥ kṛtiḥ . yagaprajālakṣaṇañca ṛṣipravaravarṇanam . vedānāṃ vyasanākhyānaṃ syāyambhuvanirūpaṇam . śeṣamanvantarākhyānaṃ pṛthivīdohanantataḥ . cākṣuṣe'dyatane sargo dvitīyo'ṅghriḥ purodale . madhyabhāge upodghātipāde athopodghātapāde tu saptarṣiparikīrtanam . prājāpatyacayastasmāddevādīnāṃ samudbhavaḥ . tato jayābhivyāhārau marudutpattikīrtanam . kāśyapeyānukathanam ṛṣivaṃśanirūpaṇam . pitṛkalpānukathanaṃ śrāddhakalpastataḥparam . vaivasvatasamutpattiḥ sṛṣṭistasya tataḥ param . manuputrācayaścāto gāndharvasya nirūpaṇam . ikṣvākuvaṃśakathanaṃ vaṃśo'treḥ sumahātmanaḥ . amāvasorācayaśca rajeścaritamadbhutam . yayāticaritañcātha yaduvaṃśanirūpaṇam . kārtavīryasya caritaṃ jāmadagnyaṃ tataḥ param . kṛṣṇivaṃśānukathanaṃ sagarasyātha sambhavaḥ . bhārgavasyānucaritaṃ tathāryakabadhāśrayam . sagarasyātha caritaṃ bhārgavasya kathā punaḥ . devāsurāhavakathā kṛṣṇāvirbhāvavarṇanam . inasya ca stavaḥ puṇyaḥ śukreṇa parikīrtitaḥ . viṣṇumāhātmyakathanaṃ balivaṃśanirūpaṇam . bhaviṣyarājacaritaṃ saṃprāpte'tha kalau yuge . evamuddvātapādā'yaṃ tṛtoyo madhyame dale . uttarabhāge upasaṃhārapāde caturthamupasaṃhāraṃ vakṣye khaṇḍe tathottare . vaivasvatāntarākhyānaṃ vistareṇa yathātatham . pūrvameva samuddiṣṭaṃ saṃkṣepādiha kathyate . bhaviṣyāṇāṃ manūnāñca caritaṃ hi tataḥ param . kalpapralayanirdeśaḥ kālamānaṃ tataḥ param . lokāścaturdaśa tataḥ kathitā mānalakṣaṇaiḥ . varṇanaṃ narakāṇāñca vikarmācaraṇaistataḥ . manīmayapurākhyānaṃ layaḥ prākṛtikastataḥ . śaivasyātha purasyāpi varṇanañca tataḥ param . trividhādguṇasambandhājjantūnāṃ kīrtitā gatiḥ . anirdeśyāpratarkasya brahmaṇaḥ paramātmanaḥ . anvayavyatirekābhyāṃ varṇanaṃ hi tataḥ param . ityeṣa upasaṃhāraḥ pādo vṛttaḥ sa cottaraḥ . catuṣpādaṃ purāṇaṃ te brahmāṇḍaṃ samudāhṛtam . aṣṭādaśamanaupamyaṃ sārāt sārataraṃ dvija! . brahmāṇḍañca caturlakṣaṃ purāṇatvena paṭhyate . tadeva vyasya gaditamatrāṣṭādaśadhā pṛthak . pārāśaryeṇa muninā sarveṣāmapi mānada! . vastudraṣṭrātha tenaiva munīnāṃ bhāvitātmanām . mattaḥ śrutvā purāṇāni lokebhyaḥ pracakāśire . munayo dharmaśīlāste dīnānugrahakāriṇaḥ . mayā cedaṃ purāṇantu vaśiṣṭhāya puroditam . tena śaktisutāyoktaṃ jātūkarṇāya tena ca . vyāso labdhvā tataścaitat pramañcanamukhodgatam . pramāṇīmatya loke'smin prāvartayadanuttamam . tatphalaśrutiḥ ya idaṃ kīrtayedvatsa! śṛṇoti ca samāhitaḥ . sa vidhūyeha pāpāni yāti lokamanāmayam . likhitvaitat purāṇantu svarṇasiṃhāsanasthitam . pātreṇācchāditaṃ yastu brahmaṇāya prayacchati . sa yāti brahmaṇā lokaṃ nātra kāryā vicāraṇā . marīce! 'ṣṭādaśaitāni mayā proktāni yāni te . purāṇāni tu sakṣepācchrotavyāni ca vistarāt . aṣṭādaśa purāṇāni yaḥ śṛṇoti narottamaḥ . kathayedvā vidhānena neha bhūyaḥ sa jāyate . sūtrametat purāṇānāṃ yanmayoktaṃ tavādhunā . tannityaṃ śīlanīyaṃ hi purāṇaphalamicchatā . na dāmbhikāya pāpāya devagurvanusūyave . deyaṃ kadāpi sādhūnāṃ dveṣiṇe na śaṭhāya ca . śāntāya rāgicittāya śrūśruṣābhiratāya ca . nirsatsarāya śucaye deya sadvaiṣṇavāya ca nāradīyapu° 4 pā° 109 a° .

bra(vra)hmātmabhū pu° brahmaṇa ātmanaḥ dehāt bhavati bhū--kvip . aśve śabdamālā tasya brahmadehajātatvaṃ vṛ° u° uktaṃ yathā prāṇā vai yaśovīryaṃ tat prāṇeṣūktānteṣu śarīraṃ śvayitumadhriyata tasya śarīra eva mana āsīt . so'kāmayata medhyaṃ ma idaṃ syādātmanvyanena syāmiti . tato'śvaḥ samabhavadyadaśvattanmedhyamabhūditi tadevāśvamedhasyāśvamedhatvam mū° . tadevaṃ yaśovīryabhūteṣu prāṇeṣūtkrānteṣu śarīrānniṣkrānteṣu taccharīramprajāṣateḥ śvayitumucchūnabhāvaṅgantumadhriyatāmedhyañcābhavat . tasya prajāpateḥ śarīrānnirgatasyāpi tasminneva śarīre mana āsīt . yathā kasyacit priye viṣaye dūraṅgatasyāpi mano bhavati tadvat . sa tasminneva śarīre gatamanāḥ san kimakaroditi . ucyate so'kāmayata kathaṃ medhyaṃ bhedhārhaṃ yajñiyaṃ me mamedaṃ śarīraṃ syāt . kiñcātmanvī ātmavāṃścānena śarīreṇa śarīravān syāmiti praviveśa . yasmāttaccharīraṃ madviyogāt gatayaśovīryamaśvadaśvayat tatasmasmādaśvaḥ samabhavat . tato'śvanāmā prajāpatireva sākṣādatra stūyate . yasmācca punastat praveśādgatayaśovīryatvādamedhyaṃ sanmedhyamabhūttadeva tasmādevāśvamedhasyāśvamedhanāmnaḥ kratoraśvamedhatvamaśvamedhanāmalābhaḥ śā° bhā0

bra(vra)hmādanī strī brahmā brahmavāhanaṃ haṃsa tasyevādanaṃ pādarūpaṃ yasyāḥ gaurā° ṅīṣ . haṃsapadyāṃ rājani° .

bra(vra)hmābhijātā strī godāvaryāṃ rājani° .

bra(vra)hmānanda pu° brahmasvarūpānande tasya manuṣyādīnāmānandebhyaḥ śreṣṭhatvam śata° brā° 14 . 7 . 1 . 31 vā kyādau uktaṃ yathā eṣo'sya paramo loka eṣo'sya parama ānanda etasyaivānandasyānyāni bhūtāniṃ mātrāmupajīvanti . sa yo manuṣyaṇāṃ rāddhaḥ samṛddho bhavati . anyeṣāmadhipatiḥ sarvairmānuṣyakaiḥ kāmaiḥ sampannatamaḥ sa manuṣyāṇāṃ parama ānandaḥ . atha ye śataṃ manuṣyāṇāmānandāḥ . sa ekaḥ pitṝṇāṃ jitalokānāmānandaḥ . atha ye śataṃ pitṝṇāṃ jitalokānāmānandāḥ . sa ekaḥ karmadevānāmānando ye karmaṇā devatvamabhisampadyante . atha ye śataṃ karmadevānāmānandāḥ . sa eka ājānadevānāmānando yaśca śrotriyo'vṛjino'kāmahataḥ . atha ye śatamājānadevānāmānandāḥ . sa eko devaloka ānando yaśca śrotriyo'vṛjino'kāmahataḥ . atha ye śataṃ loka ānandāḥ . sa eko gandharvaloka ānando yaśca śrotriyo'vṛjino'kāmahataḥ . atha ye śataṃ gandharvaloka ānandāḥ . sa ekaḥ prajāpatiloka ānandaḥ atha ye śataṃ prajāpatiloka ānandāḥ sa eko brahmaloka ānando yaśca śrotriyo'vṛjino'kāmahataḥ eṣa brahmalokaḥ samrāḍiti mū° . paramo mokṣalakṣaṇo lokaḥ svayaṃjyotiḥsvabhābo lokaśabdasya mukhyavṛttiviṣayaḥsvābhāvikaḥ . paramaḥ svarūpānubhabalakṣaṇo mukhyo niratiśaya ānandaḥ pūrṇānandaḥ . kiṃ ca vastuto nāstyevātmamukhātiriktaṃ vaiṣayikamapi sukhamityāha etasyaiva brahmānandasya mātrāṃ kalām anyāni avidyayā brahmaṇo'nyatvena parikalpitāni brahyādistambaparyantāni bhūtānyupajīvanti upabhuñjate tāvanmātreṇaivānandīni bhavantītyarthaḥ . mānuṣānandamārabhya brahmānandaparyantamuttarottaraśataguṇitātiśayaśālināṃ parabrahmānandāvayavavānāṃ pratipādanadvāreṇāvayavinaṃ nivṛttagaṇitabhedamanatiśayaṃ brahmānandaṃ darśayitumuttarā śrutiḥ pravartate bhā° .

bra(vra)hmāpeta pu° sūryamaṇḍalastharākṣasabhede tvaṣṭā ca yamadagniśca kambalo'tha tilottamā . brahmāpeto'tha ṛtajiddhatarāṣṭraśca saptamaḥ . māghamāse vasantyete sapta maitreya māskare viṣṇupu° 2 aṃśe 10 a° .

bra(vra)hmāraṇya na° brahmaṇo'raṇyamiva . vedapāṭhabhūmau trikā0

bra(vra)hmārpaṇa na° 1 sarvakarmakartrādyātmakatayā brahmacintane brahmaṇi paramātmani īśvare 2 sarvakarmaphalānāṃ sanyāse ca tatprakāraḥ kūrmapu° 4 a° ukto yathā brahmaṇā dīyate deyaṃ brahmaṇe saṃpradīyate . brahmaiva dīyate ceti brahmārpaṇamidaṃ param . nāhaṃ kartāsarvametadbrahmaiva kurute tathā . etat brahmārpaṇaṃ proktaṃ ṛṣibhistattvadarśibhiḥ . prīṇātu bhagavānīśaḥ karmaṇā'nena śāśvataḥ . karoti satataṃ buddhyā brahmārpaṇamidaṃ param . yadvā phalānāṃ sannyāsaṃ prakuryāt parameśvare . karmaṇāmetadapyāhurvrahmārpaṇamanuttamam .

bra(vra)hmāvarta pu° sarasvatīdṛśadvatyordevanadyoryadantaram . taṃ devanirmitaṃ deśaṃ brahmāvartaṃ pracakṣate manūkte 1 deśabhede 2 tatrasthe tīrthabhede ca bhā° ba° 83 a° .

bra(vra)hmāsana na° 6 ta° . brahmaṇa ṛtvigbhedasya 1 āsane brahmāstaraṇādayo'pyatra . brahmaṇastadupāsanāṅgamāsanam . 2 padmasvastikādau āsane . brahmāsanaṃ tadāvakṣye yat kṛtvā brāhmaṇo bhavet . ekapādamūrau dattvā tiṣṭheddaṇḍākṛtirbhavet rudrayā° ukte devapūjāṅge 3 āsanabhede ca .

bra(vra)hmāstra na° 6 ta° . astrabhede bhā° ā° 166 a° .

bra(vra)hmāhuti na° brahmaivāhutiḥ . vedādhyayane brahmāhutihuta puṇyamanadhyāyavaṣaṭkṛtam manuḥ .

bra(vra)hmin pu° brahmavedastapo vā'styasya śeṣatayā brīhyā° ini ṭilopaḥ . vedatapasoḥ śeṣībhūte 1 parameśvare . tadārādhanārthameva tayoranuṣṭhānāt tasya taccheṣitvam . brahmavid brāhmaṇo brahmī viṣṇusa° . brahma vedo vedyatayāstyasya ini . 2 vedatadarthādhijñe .

bra(vra)hmiṣṭha tri° atiśayena brahmī iṣṭhan ṭilopaḥ . atiśayana brahmajñe . brāhmaṇā bhagavanto yo brahmiṣṭhaḥ sa etā (gāḥ) udajatām vṛ° u° brāhmaṇāḥ śrutādhyāyānaniṣṭhāstadarthaniṣṭhāḥ sarve yūyaṃ brahmaṇo'tiśayena abhijñaḥ bhā° . brahmiṣṭhamādhāya nije'dhikāre brahmiṣṭhameva svatanuprasūtam raghuḥ . 2 durgāyāṃ strī brahmiṣṭhā vedamātṛtvāt gāyatrī caraṇānmatā . vedeṣu carate yasmāttena sā brahmacāriṇī devīpu° 45 a° .

bra(vra)hmī strī brahmaṇe hitā medhājanakatayā aṇ ṭilopaḥ bā° na vṛddhiḥ ṅīp . (vāmanahāṭi) svanāmakhyāte latābhede trikā° .

bra(vra)hmīghṛta na° khārasvataghṛtamiti svāte auṣadhaviśeṣe yathā samūlapatrāmutpādhya brahmīṃ prakṣālya vāriṇā . udūkhale khodayitvā rasaṃ vastreṇa gālayet . rase caturguṇe tasmin ghṛtaprasthaṃ vipācayet . haridrā mālatīkuṣṭhaṃ vṛhatī ca harītakī . eteṣāṃ pālikairbhāgaiḥ śeṣāstu kārṣikāḥ smṛtāḥ . pippalyo'tha viḍaṅgāni saindhavaṃ śarkarā vacā . sarvametat samāloḍya śanairmṛdvagninā pacet . etat prāśitamātreṇa vāgviśuddhiḥ prajāyate . saptarātraprayogeṇa kinnaraiḥ saha gīyate . ardharātraprayogeṇa svaro bhavati kokilaḥ . māsamekaṃ prayogeṇa bhavet śrutidharo naraḥ . pañca gulmān pramehāśca kāsaṃ pañcabidhaṃ jayet . sandhyānāñcaiva nārīṇāṃ narāṇāmalparetasām . ghṛtaṃ svārasvataṃ nāma balavarṇavapuḥpradam cikitsāratnasaṃgrahaḥ .

bra(vra)hmeśaya brahmaṇi tapasi śete śī--ac pṛṣo° . 1 kārtikeye bhā° va° 231 a° . 2 viṣṇau ca bhā° śā° 340 a° .

bra(vra)hmojjha pu° brahma vedamujjhati ujjha--tyāge aṇ upa° sa° . vedatyāgini brahmojjhatā vedanindā kauṭasākṣyaṃ stahṛdvadhaḥ . garhitānnādyayorjagdhiḥ surāpānasamāni ṣaṭ manunā tattyāgasyānupātakatvamuktam .

bra(vra)hmoḍu(du)mbara na° tīrthabhede bhā° va° 83 a° .

bra(vra)hmottara tri° brahmā brāhmaṇaḥ uttaro'dhikārī yasya . brahmāsvāmike bhūmyādau . 2 brahmapradhāne ca .

bra(vra)hmodya na° vada--bhāve kyap 6 ta° . brahmapratipādakavākye kātyā° śrau° 12 . 4 . 20 . 2 brahmakathane ca brāhmaṇā bhagavanto hantāhamimaṃ (yājñyam) dvau praśnau prakṣyāmi tau cenme vakṣyati na vai jātu yuṣmākamimaṃ kaścit brahmodyam jeteti vṛ° u° .

bra(vra)hmopanetṛ pu° brahmāṇaṃ vipramupanayate taddhetudaṇḍahetutvāt upa--nī--tṛc . palāśavṛkṣe viprasya pālāśo daṇḍa smṛtiḥ .

bra(vra)hmopaniṣad strī upaniṣadbhede upaniṣacchabde dṛśyam .

bra(vra)hmaudana puṃna° brahmārthamodanam . yajñe ṛtvigbhedārthe anne . vrahmaudanaṃ pacati caturṇāṃ pātrāṇāmañjalipraśrautānāñca kātyā° śrau° 20 . 1 . 4 . caturṇāṃ pātrāṇāṃ caturṇāmañjalīnāṃ caturṇāṃ prasṛtānāṃ ca prasṛtaścaikāṅguṇi kośaḥ . aktvaunamādyatvigbhyaḥ prayacchati 5 sū° . enamodanam karkaḥ .

brā(vrā)hma na° brahmaṇa idam, tena proktam vā aṇ dilopaḥ . 1 aṅguṣṭhamūle tīrthe, tena hi tīrthena dvijācamanaṃ vihitamiti tasya tatsambandhitvam prāgvā brā(vrā)hmena tīrthena dvijā nityamupaspṛśet iti manum aṅguṣṭhottarastato rekhā yā pāṇerdakṣiṇasya ca . etadbrāhmamiti khyātaṃ tīrthamācamanāya vai smṛtiḥ . 2 nārade pu° jaṭā° . bra(vra)hmaṇokte aṣṭādaśapurāṇāntargate 3 mahāpurāṇabhede na° . 4 vivāhabhede 5 pārade ca pu° . 6 sarasvatyāṃ tadadhiṣṭhātṛkāyāṃ 7 vāci 8 somalatāyāṃ 9 brahmośāke (vāmanahāṭi) śākabhede ca strī . āvṛttānāṃ gurukulāt viprāṇāṃ pūjako bhavet . nṛpāṇāmakṣayo hyeṣa brāhmo dharmo vidhīyate iti manūkte rājñāṃ 10 dharmabhede pu° . 11 mātṛbhede strī ṅīp . brāhmī nārāyaṇī tatheti kālakavacam . vṛhadasyāḥ śarīraṃ yadaprameyaṃ pramāṇataḥ . vṛhadvistīrṇamityuktaṃ brāhmī devī tataḥ smṛtā devīpu° uktanirvacanāyāṃ 12 devyāñca strī 13 brahmasambandhinimātre tri° striyāṃ ṅīp eṣā brāhmī sthitiḥ pārtha! gītā . sarasvatyā brahmajātatvaṃ ca brahmāṇīśabde darśitaṃ tatra dṛśyam . brāhmī himā sarā tiktā laghurmedhyā ca śītalā . kaṣāyā madhurā svādupākāyuṣyā rasāyanī . svaryā smṛtipradā kuṣṭhapāṇḍumehāśrakāsajit . viṣaśothajvaraharī tadvanmaṇḍūkapaṇyaṃpi bhāvapra° brāhmīśākasya guṇā uktāḥ . 14 vārāhīkande 15 hilamocikāyāṃ strī rājani° . 16 rohiṇyāṃ strī 17 nakṣatre na° tayorbrahmādhiṣṭhātṛdevatākatvāt tathātvaṃ rātreśca paścime bhāge muhūrto brāhma ucyate pitāmahokte rātriśeṣayāmārdhasthite aruṇodayakālāt prāgdaṇḍadvayātmake 18 kāle pu° 19 brahmasambandhidine 20 tanmāne ca ahanśabde dṛśyam .

brā(vra)hmaka tri° brahmaṇā kṛtaṃ kulādi° vuñ . vipreṇa kṛte .

brā(vra)hmagupta pu° āyudhajātivargabhede trimartaṣaṣṭhaśabde dṛśyam sa vargo yeṣāṃ trigartā° svārthe cha . brāhmaguptīya tatrārthe .

brā(vrā)hmaṇa puṃstrī° brahma vedaṃ śuddhaṃ caitanyaṃ vā vettyadhīte vā aṇ brahmaṇo jātāviti pā° na ṭilopaḥ brahmaṇo mukhajātatvāt brahmaṇo'patyam vā aṇ . 1 vipre jātibhede striyāṃ jātitvāt ṅīṣ . 2 pukkāyāṃ strī ṅīp . brahma jānāti brāhmaṇaḥ ityukte 3 parabrahmajñe tri° . brāhmaṇakṣetre brāhmaṇājjātadehe tatsaṅkalpajātadehe ca bāhmaṇatvajātiḥ svīkriyate yathā gomayavṛściko bhayajātadehasya vṛścikatvaṃ tadvat . tatra saṅkalpajāte dehe brāhmaṇatvaṃ yathā nāradadroṇādau . idānīñca brāhmaṇasya satyasakalpatvābhāvānna tathātvam . kiñca kalau asavarṇā vivāhaniṣedhādapi na tathātvam . brāhmaṇyāṃ brāhmaṇājjātī brāhmaṇaḥ syānna saṃśayaḥ . kṣatriyāyāṃ tathaiva syādvaiśyāyāmapi caiva hi bhā° dānadharmavākyasyāpi saṃkalpabhedādeva tathātvena yugāntaraviṣayatvam . tasya lakṣaṇaṃ yathā kṣātyā kulena vṛttena svādhyāyena śrutena ca . ebhiryukto hi yastiṣṭhennityaṃ sa dvija ucyarte vahnipu° . na krudhyenna prahraṣṭecca mānito'mānitaśca yaḥ . sarvabhūteṣvabhayadastaṃ--devā brāhmaṇaṃ viduḥ . aheriva gaṇādbhītaḥ sauhityānnarakādiva . kuṇapādiva ca strībhyastaṃ devā brāhmaṇaṃ viduḥ . yena kenacidācchanno yena kenacidāśitaḥ . yatra kva cana śāyī ca taṃ devā brāhmaṇaṃ viduḥ . vimuktaṃ sarvasaṅgebhyo munimākāśavat sthitam . asvamekacaraṃ śāntaṃ taṃ devā brāhmaṇaṃ viduḥ . jīvitaṃ yasya dharmārthaṃ dharmo ratyarthameva ca . ahorātraśca puṇyārthastaṃ devā brāhmaṇaṃ viduḥ . nirāśiṣamanārambhaṃ nirnamaskaramastatim . akṣīṇaṃ kṣīṇakarmāṇaṃ taṃ devā brāhmaṇaṃ viduḥ bhā° mokṣadha° . viśākhayūpa uvāca . viprasya lakṣaṇaṃ brūhi tvadbhaktiḥ kā ca tatkṛtā . yatastavānugraheṇa vāgbāṇāḥ brāhmaṇāḥ kṛtāḥ . kalkiruvāca vedāstamośvaraṃ prāhuraṣyaktaṃ vyaktimat param . te vedā brāhmaṇamukhe nānādharmāḥ prakāśitāḥ . yo dharmo brāhmaṇānāṃ hi sā bhaktirmama puṣkalā . tayāhaṃ toṣitaḥ śrīśaḥ saṃbhavāmi yuge yuge . ūrdhvantu trivṛtaṃ sūtraṃ sadhavānirmitaṃ śamaiḥ . tantutrayamadhovṛttaṃ yajñasūtraṃ vidurbudhāḥ . triguṇaṃ tadgranthiyuktaṃ vedapravarasammitam . śirodharānnābhimadhyāt pṛṣṭhārdhaparimāṇakam . yajurvidāṃ nābhimitaṃ sāmagānāmayaṃ vidhiḥ . vāmaskandhena vidhṛtaṃ yajñasūtraṃ balapradam . mṛdbhasmacandanādyaistu dhāravettilakaṃ dvijaḥ . bhāle tripuṇḍraṃ karmāṅgaṃ keśaparyantamujjvalam . puṇḍramaṅgulimānantu tripuṇḍraṃ tattridhā kṛtam . brahmaviṣṇuśivāvāsaṃ darśanāt pāpanāśanam . brāhmaṇānāṃ mukhe svargā vāci vedāḥ kare hariḥ . gātre tīrthāni yāgāśca nāḍīṣu prakṛtistrivṛt . sāvitrī kaṇṭhakuharā hṛdayaṃ brahmasaṅgatam . teṣāṃ stanāntare dharmaḥ pṛṣṭhe'dharmaḥ prakīrtitaḥ . bhūdevā brāhmaṇā rājan! pūjyā vandyāḥ saduktibhiḥ . cāturāśramyakuśalā mama dharmapravartakāḥ . va lāścāpi jñānavṛddhāstapovṛddhā mama priyāḥ . teṣāṃ vacaḥ pālayitumavatārāḥ kṛtā mayā . māhābhāgyaṃ brāhmaṇānāṃ sarvapāpapraṇāśanam . kalidoṣaharaṃ śrutvā mucyate sarvatobhayāt kalkipu° 4 a° . karmaṇā brahmaṇo jātaḥ karoti brahmabhāvanām . svadharmanirataḥ śudvastasmādbrāhmaṇa ucyate brahmave° gaṇeśakha° 35 a° . jātakarmādibhiryastu saṃskāraiḥ saṃskṛtaḥ śaciḥ . vedādhyayanasampannaḥ ṣaṭsu karmasvavasthitaḥ . śaucācāraparo nityaṃ vighasāśī gurupriyaḥ . nityavratī satyarataḥ sa vai brāhmaṇa ucyate . satyaṃ dānamathā'droha ānṛśaṃsya kṛpā ghṛṇā . tapaśca dṛśyate yatra sa brahmaṇa iti smṛtaḥ . tasya dharmo yathā brāhmasya tu yo dharmastaṃ te vakṣyāmi kevalam . damameva mahārāja . dharmamāhuḥ purātanam . svādhyāyābhyasanañcaiva tatra karma samāpyate . tañcedvittamupāgacchedvartamānaṃ svakarmaṇi . akarvāṇaṃ vikarmāṇi śrāntaṃ prajñānatarpitam . kurvītopetya santānamatha dadyādyajeta ca . saṃvibhajyāpi bhoktavyaṃ dhanaṃ sadbhiritīṣyate . pariniṣṭhitakāryastu svādhyāyenaiva brāhmaṇaḥ . kuryādanyanna vā kuryānmaitro brāhmaṇa ucyate pādme svargakha° 26 a° . tasya māhātmyādi yathā . sarveṣāmeva varṇānāṃ brāhmaṇaḥ paramo guruḥ . tasmai dānāni deyāni bhaktiśraddhāsamanvitaiḥ . sarvadevāgrajo vipraḥ pratyakṣatridaśo bhuvi . sa tārayati dātāraṃ dstare viśvasāgare . hariśarmovāca . sarvavarṇagururviprastvayā proktaḥ surottama! . teṣāṃ madhye ca kaḥ śreṣṭhaḥ kasmai dānaṃ pradīyate . brahmovāca . sarve'pi brāhmaṇāḥ śreṣṭhāḥ pūjanīyāḥ sadaiva hi . avidyā vā savidyā vā nātra kāryā vicāraṇā . steyādidoṣaliptā ye brāhmaṇā brāhmaṇottama! . ātmabhyo dveṣiṇaste'pi paremyo na kadācana . anācārā dvijāḥ pūjyā na ca śūdrā jitendriyāḥ . abhyakṣyamakṣaṃkā gāvaḥ kolāḥ sumatayo na ca . māhātmyaṃ bhūmidevānāṃ viśeṣāducyate mayā . tava snehāddvijaśreṣṭha! niśāmaya samāhitaḥ . kṣatriyāṇāñca vaiśyānāṃ śūdrāṇāṃ guravo dvijāḥ . anyo'nyaṃ guravo jñeyāḥ pūjanīyāśca bhūsura! . brahmaṇaṃ praṇamedayastu viṣṇubuddhyā narottamaḥ . āyuḥ putrāśca kīrtiśca sampattistasya vardhate . na ca nauti dvijaṃ yastu mūḍhadhīrmānavī bhuvi . sudarśanena tacchīrṣaṃ hantusicchati keśavaḥ . puṣpādihastasya viprasya praṇāmaniṣedho yathā . puṣpahastaṃ payohastaṃ devahastañca bhūsura! . na nameda brāhmaṇa prātastailābhyaṅgitavigraham . jalasthaṃ devaveśma sthaṃ dhyānamājjatacetasam . devapūjāñca kurvantaṃ na named brāhmaṇaṃ budhaḥ . bahiṣkriyā . prakurvantaṃ bhuñjānañca dvijottama! . tathā sāmāni gāyantaṃ na named brāhmaṇaṃ budhaḥ . brāhmaṇā yatra tiṣṭhanti bahavīṃ dvijasattama . pratyekantu vamaskārastatra kāryo na dhīmatā . kṛtābhivādanaṃ vipraṃ bhaktyā yo nābhivādayet . sa cāṇḍālasamo jñeyo nābhivādyaḥ kadāpi ca . kṛtapraṇāmaṃ tanayaṃ nametāṃ pitarau na ca . kṛnapraṇāmāḥ sarve'pi namaskāryā dvijairdvijāḥ . kṛtadoṣān dvijān gāśca na dviṣanti vicakṣaṇāḥ . dviṣanti ghāpi mohena teṣāṃ ruṣṭaḥ sadā hariḥ . yācakān brāhmaṇān yastu kopadṛṣṭyā prapaśyati . sūcīprakṣepaṇaṃ tasya netrayoḥ kurute yamaḥ . vipanirbhartsanaṃ mūḍhā yena vaktreṇa kurvate . tasmin varktra yamastaptaṃ lauhapiṇḍaṃ dadāti vai . brāhmaṇo yadgṛhe bhuṅakta tadgṛhe keśavaḥ svayam . devatāḥ sakalā eva pitaraśca surarṣayaḥ . tasya pādo dakādimāhātmya yathā viprapādodakaṃ yastu kaṇamātraṃ bahedbudhaḥ . dehastha pātakaṃ tasya sarvamevāśu naśyati . kīṭibrahmāṇḍamadhyeṣu santi tīrthāni yāni ca . tāni sarvāṇi tīrthāni vasanti dvijapādayoḥ . viprapādodakairnityaṃ siktaṃ syād yasya mastakam . sa snātaḥ sarvatīrtheṣu sarvayajñeṣu dīkṣitaḥ . sarvapāpāni ghorāṇi viprahatyādikāni ca . sadya eva vinaśyanti viprapādāmbudhāraṇāt . kṣayādyā vyādhayaḥ sarve paramakleśadāyakāḥ . gacchanti vilaya sadyo viprapādāmba bhakṣaṇāt . pitrarthaṃ yāni toyāni dīyante viprapādayoḥ . tastṛptāḥ pitaraḥ svarge tiṣṭhantyācandratārakam . prakṣālya vipracaraṇau dūrvābhiryo'rcayedbudhaḥ . tenācito jagatsvāmī viṣṇuḥ sarvasurottamaḥ . viprāṇāṃ pādanirmālyaṃ yo martyaḥ śirasā vahet . satyaṃ satyamahaṃ vacmi tasya muktirhi śāśvatī . tasya pradakṣiṇaphalam vipraṃ pradakṣiṇīkṛtya vandate yo narottamaḥ . pradakṣiṇīkṛtā tena saptadvīpā vasundharā . tasya pāda sevanaphalam yo dadyāt phalatāmbūlaṃ viprāṇāṃ pādasevane . iha loke sukhaṃ tasya paraloke tato'dhikam . putrārthī labhate putraṃ dhanārthī labhate dhanam . mokṣārthī labhate mokṣaṃ viprapādasva sevanāt . rogī rogāt pramucyeta pāpī mucyeta pātakāt . mucyeta bandhanādbaddho viprāṇāṃ pādasevanāta . anapatyāśca yā nāryo mṛtā'patyāśca yā striyaḥ . bahvapatyā jīvavatasāḥ svurviprapādasevanāt pādme kriyāyogasāre 2 a° . tasya sandhyāvandanākaraṇe doṣo yathā nopatiṣṭhati yaḥ pūrvāṃ nopāste yastu paścimām . sa śūdravadvahiḥ kāryaḥ sarvasmād dvijakarmaṇaḥ manuḥ . anyatra ca na gṛhṇanti surāsteṣāṃ pitaraḥ piṇḍatarpaṇam . svecchayā ca dvijāteścā trisandhyarahitasya ca . tasya sandhyābandanaphalaṃ yathā yājajjīvanaparyantaṃ yastrisandhyaṃ karoti hi . sa ca sūryasamo biprastejasā tapasā sadā . tatpādapadmarajasā sadyaḥ pūtā vasundharā . jīvanmuktaḥ sa tejasvī sandhyā pūto hi yo dvijaḥ . tīrthāni ca pavitrāṇi tasya saṃsparśamātrataḥ . tataḥ pāpāni yāntyeva vainateyādivoragāḥ . tasya nindyakarmāṇi yathā viṣṇumantra vihīnaśca trisandhyarahito dvijaḥ . ekādaśīvihīnaśca viṣahīno yathoragaḥ . harernaivadyabhogī na dhārako vṛṣavāhakaḥ . śudrānnabhojī vipraśca viṣahīno yathoragā . śavadāhī ca śūdrāṇāṃ yo viprā vṛṣalīpatiḥ . śūdrāṇāṃ sūpakārī ca śūdrayājī ca yo dvijaḥ . asijīvīmasījīvī viṣahīno yathoragaḥ . yo vipro'vīrānna bhojī ṛtusnātānnabhojakaḥ . bhagajīvī bārdhuṣiko viṣahīno yathoragaḥ . yaḥ kanyāvikrayī vipro yo harernāmavikrayī . yo vidyāvikrayī vipro viṣahīno yathoragaḥ . sūryodaye ca dvirbhojī matsyabhojī ca yo dvijaḥ . śivapūjādirahito viṣahīno yathoragaḥ . brahmavai° pra° 21 a° . anyatra ca yadi śūdrāṃ vrajedvipro vṛṣalīpatireva saḥ . sa bhraṣṭo viprajāteśca cāṇḍālāt so'dhamaḥ smṛtaḥ . viṣṭhāsamaśca tatpiṇḍo mūtraṃ tasya ca tarpaṇam . tatpitṛṇāṃ surāṇāñca pūjane tat samaṃ sati! . kāṭijanmārjitaṃ puṇyaṃ sandhyārcātapasā'rjitam . dvijasya vṛṣalībhogānnaśyatyeva na saṃśayaḥ . brāhmaṇaśca surāpītaḥ viḍbhojī vṛṣalīpatiḥ . harivāsarabhojī ca kumbhīpākaṃ vrajeddhruvam . karotyaśuddhāṃ sandhyāñca sandhyāṃ vā na karoti yaḥ . trisandhyaṃ varjayed yo vā sandhyāhīnaśca sa dvijaḥ . nārāyaṇakṣetrāditīrthe tasya pratigrahadoṣo yathā tatra nārāyaṇakṣetre kurukṣetre hareḥ pade . vārāṇasyāṃ vadaryāñca gaṅgāsāgarasaṅgame . puṣkare bhāskarakṣetre prabhāse rāsamaṇḍale . hāridvāre ca kedāre some vadarapācane . sarasvatīnadītīre puṇye vṛndāvane vane . goṭāvaryāñca kauśikyāṃ triveṇyāñca himālaye . eteṣvandheṣu yo dānaṃ pratigṛhṇāti kāmataḥ . sa ca tīrthapratigrāhī kumbhīpākaṃ prayāti ca . pāribhāṣikamahāpātakibrāhmaṇā yathā saptodriktaśūdrayājī grāmayājīti kīrtitaḥ . devopajīvajīvī ca devalaśca prakīrtitaḥ . śūdrapākopajīvī yaḥ sūpakāraḥ prakīrtitaḥ . sandhyāpūjāvihīnaśca pramattaḥ patitaḥ smṛtaḥ . ete mahāpātakinaḥ kumbhīpākaṃ prayānti te brahmavai° ja° kha° 27 a° . brāhmaṇasya svadharmaśca trisandhyamarcana hareḥ . tatpādoda kanaivedyabhakṣaṇañca sudhādhikam . annaṃ viṣṭhā jalaṃ mūtramanivedya harernṛpa . bhavanti śūkarāḥ sarve brāhmaṇā yadi bhuñjate . ājīvaṃ bhuñjate vipā ekādaśyāṃ na bhuñjate . kṛṣṇajanmadine caiva śivarātrau suniścitam . tathā rāmanavamyāñca yatrataḥ puṇyavāsare . brāhmaṇānāṃ svadharmaśca kathito vedhasā nṛpa . 59 a° . gṛhasthabrāhmaṇaniyamā yathā vedaṃ vedau tathā vedānadhītya tu samāhitaḥ . tadarthamabhigamyātha tataḥ snāyād dvijottamaḥ . guruve tu dhanaṃ dattvā snāyīta tadanujñayā . cīrṇavrato'tha muktātmā hyaśaktaḥ snātumarhati . vaiṇavīndhārayedyaṣṭimantarvāsastathottaram . yajñopavītadvitayaṃ sodakañca kamaṇḍalum . chatrañcoṣṇīṣamamalaṃ pāduke cāpyupānahau . raukme ca kuṇḍale dhārye kṛttakeśanakhaḥ śuciḥ . svādhyāye nityayuktaḥ syādbahi rmālyaṃ na dhārayet . anyatra kāñcanādvipro na raktāṃ bibhṛyāta srajam . śuklāmbaradharo nityaṃ sraggandhaḥ priyaṣṭarśanaḥ . najīrṇamalavadvāsā bhavecca vibhave sati . na rakta sulvaṇañcānyadhṛtaṃ vāso na kuṇḍikām . nopānahau srajaṃ prātha pāduke ca prayojayet . upavītamalaṅkāraṃ kumbhān kṛṣṇājināni ca . nāpasavyaṃ parīdadhyādvāsā na vikṛtaṃ vaset . āharedvidhivaddhīmān sadṛśānātmanaḥ śubhān . rūpalakṣaṇasaṃyuktāṃ yonidoṣavivarjitām . amātṛgotraprabhavāmasamānārṣagotrajām . āharedbrāhmaṇo bhāryāṃ śīlaśaucasamanvitām . ṛtukālābhigāmī syād yāvat putro'bhijāyate . varjayet pratiṣiddhāni prayatrena dināni tu . ṣaṣṭhyaṣṭamī pañcadaśī dvādaśī ca caturdaśī . brahmacārī bhavekṣityaṃ tadvajjanmakṣayāhani . ādadhītāvasathyāgniṃ juhuyājjātavedasam . vratāni snātako nityaṃ pāvanāni ca pālayet . yedoditaṃ svakaṃ karma nityaṃ kuryādatandriyaḥ . akurvāṇaḥ patatyāśu narakānatibhīṣaṇān . abhyaset prayato nityaṃ vedaṃ yajñānnahāpayet . kuryāt gṛhyāṇi karmāṇi sandhyopāsanameva ca . sakhyaṃ samādhikaiḥ kuryādupeyādīśvaraṃ sadā . daivatānyapi gacchet tu kuryādbhāryābhipoṣaṇam . na dharmaṃ khyāpayedvidvān na pāpaṃ ghayedarpi . kurvītātmahitaṃ nityaṃ sarvabhūtānukampakaḥ . vayasā karmaṇā'rthasya śrutasyābhijanasya ca . deśavāgabaddhisārūpyamācaran vicaret sadā . śrutismṛtyuditaṃ samyaka sādhubhiryaśca sevitaḥ . tamātmavanniṣevetaṃ nehetānyatra karhicit . yenāsya pitaro yātā yena yātāḥ pitāmahāḥ . tena yāyāt satāṃ mārgaṃ tena gacchanna riṣyati . nityaṃ svādhyāya śīlaḥ syānnitya yajñopavītavān . satyavādī jitakrodho brahmapūyāya kalpate . sandhyāsnānarato nityaṃ brahmayajñaparāyaṇaḥ . anusūyurmṛdurdānto gṛhasthaḥ pratyayānvitā . vītarāgabhayakrodho lobhamohavivarjitaḥ . sāvitrījāpanirataḥ śraddhāvān mucyate gṛhī . mātāpitrorhite yukto gobrāhmaṇahite rataḥ . dātā yajvā devabhakto brahmaloke mahīyate . trivargasevī satataṃ devatānāñca pūjanam . kuryādaharaharnityaṃ namasyeta prayataḥ surān . vibhāgaśīlaḥ satataṃ kṣamāyukto dayātmakaḥ . gṛhasthastapasā yukto na gṛhe'pi gṛhī bhavet . kṣamā dayā ca vijñānaṃ satyañcaiva damaḥ śamaḥ . adhyātma nityatā jñānametadbrāhmaṇalakṣaṇam . etasmānna pramādyeta viśeṣeṇa dvijottamaḥ . yathāśakti caran karma ninditāni vivarjayet . vidhūya mohakalila labdhā yogamanuttamam . gṛhastho mucyate bandhānnātra kāryāvicāraṇā . vigarhātikramakṣepahiṃsābandhabadhātmakān . anyamanyusamutthānāṃ doṣāṇāṃ barjanaṃ kṣamā . svaduḥkheṣviva kāruṇyaṃ paradu kheṣu sauhṛdāt . dayā yāṃ munayaḥ prāhuḥ sākṣāddharmasya sādhanam . caturdaśānāṃ vidyānāṃ dhāraṇaṃ hi yathārthataḥ . vijñānametacca vidyād yena dharmo vivardhate . adhītya vidhivadvidyāmarthañcaivopalabhya tu . dharmakāryānnivṛttaścenna tadvijñānamiṣyate . satyena lokaṃ jayati satyantat paramaṃ padam . yathābhūta prasādantu satyamāhurmanīṣiṇaḥ . damaḥ śarīrāvanatiḥ śamaḥ prajñāprasādajaḥ . adhyātmamakṣaraṃ vidyādyatra gatvā na śocati . yathā sa devo bhagavān vidyayā śiva! vedyate . sākṣādeva mahādeva! tajjñānamiti kīrtitam . tanniṣṭhastatparo viddhānnityamakrodhanah śuciḥ . mahāyajñaparo vipro labhate tadanuttamam . dharmasyāyatanaṃ yatnāccharīraṃ paripālayet . na hi dehaṃ vinā rudra! puruṣairvidyate paraḥ . nityaṃ dharmārthakāmeṣu yuñjīta niyato dvijaḥ . na dharma varjitaṃ kāmamarthaṃ vā manasā smaret . sīdannapi svadharmeṇa na tvadharmaṃ samācaret . dharmo hi bhagavān devo gatiḥ sarveṣu jantuṣu . bhūtānāṃ priyakārī syānna paradrohakarmadhīḥ . na vedadevatānindāṃ kuryāttaiśca na saṃvadet . yastvipaṃ niyato vipro dharmādhyāyaṃ paṭhet śuciḥ . adhyāpayetcchrāvayedvā brahmaloke mahīyate . kūrmapu° 14 a° sūta uvāca . ānṛśaṃsyaṃ kṣamā satyamahiṃsā damamārjavam . dhyānaṃ prasādo mādhuryaṃ mārdavaṃ śaucameva ca . ijyā dānaṃ tapaḥ satyaṃ svādhyāyīhyātmanigrahaḥ . vratopavāsau maunañca snānaṃ paiśunyavarjanam . ebhiryukto muniśreṣṭhā! yaḥ sadā vartate dvijaḥ . hutvā tu pāvakaṃ pūrvaṃ paraṃ brahmādhigacchati . avidyo vā savidyo vā niragniḥ sāgniko'pi vā . yo viprastapasā yuktaḥ sa paraṃ svargamāpnuyāt . sarveṣāmuttamaṃ śreṣṭhaṃ vimuktiphaladāyakam . brāhmaṇasya tapo vakṣye tanme nigadataḥ śṛṇu . sāyaṃ prātaśca yaḥ sandhyāmupāste'khinnamānasaḥ . japan hi pāvanīṃ devīṃ gāyatrīṃ vedamātaram . tapasā bhāvito devyā brāhmaṇaḥ pūtakilviṣaḥ . na sīdet pratigṛhṇan sa tvapi pṛthvīṃ sasāgarām . dve sandhye hyupatiṣṭheta gāyatrīṃ prayataḥ śuciḥ . yastasya duṣkṛtaṃ nāsti pūrvataḥ parato'pi vā . yajñadānarato vidvān sāṅgavedasya pāṭhakaḥ . gāyatrī dhyānapūtasya kalāṃ nārhati ṣoḍaśīm . evaṃ kilviṣayuktastu vinirdahati pātakam . ubhe sandhye hyupāsīta tasmānnityaṃ dvijottamaḥ . tasya dehāpavitratāhetuḥ yathā yathā dehāpavitratvaṃ vigrādīnāṃ yato bhavet . devarṣe! śṛṇu tat sarvaṃ narāṇāmānupūrvikam . jātake mṛtake'snāte jalaukābhiḥ kṣate tathā . apavitro dvijādīnāṃ dehaḥ sandhyādikarmasu . apūtatanūrutsarge naro mūtra pūrīṣayoḥ . aspṛśyasparśane caiva brahmayajñajapādiṣu . raktapāte nakhaśṛṅgadantakhaḍgādibhiḥ kṣate . viprāderaśuciḥ kāyaḥ śastrāstraiḥ kaṇṭakādibhiḥ . bhuktavastrānanocchiṣṭe'pavitraḥ kṛtaṣethune . śayane brāhmaṇādīnāṃ śarīraṃ kṣurakarmaṇi . jvarādibhiścatuḥṣaṣṭirogairyukte dvijanmanām . bapuraprayataṃ pūjādānahomajapādiṣu . dhūmodgāre vamau āddhapatitānnādibhojane . tathā ca retaskhalane matyā, dehāpavitratā . apavitraṃ dvijātīnāṃ vapuḥ syādrāhudarśane . garhitadānagrahaṇe patite pātakādibhiḥ . aśaucāntena śuddhiḥ syājjātake mṛtake dvija! . sarvavarṇāśramādonāṃ tanoḥ sandhyādikarmasu pādmottarañcaṇḍe 109 a° . 2 mantretaravedabhāge na° ṛ° bhāṣyopodghāte āśaṅkāpūrvakaṃ tallakṣaṇamuktaṃ yathā tatra brāhmaṇasya lakṣaṇaṃ nāsti . kutaḥ? vedabhāgānāmiyattānavadhāraṇena brāhmaṇabhāgeṣvanyabhāgeṣu ca lakṣaṇasyāvyāptyativyāptyoḥ śodhayitumaśakyatvāt . pūrvoktamantrabhāga ekaḥ . bhāgāntarāṇi ca kānicit pūrvairudāhartuṃ saṃgṛhītāni heturnirvacanaṃ nindā praśaṃsā saṃśayo vidhiḥ . parakriyā purukilpo vyavardhāraṇakalpaneti . tena hyannaṃ kriyata iti hetuḥ 1 . taddaghnī dadhitvamiti nirvacanam 2 . amedhyā vai māṣāḥ iti nindā 3 . vāyurve kṣepiṣṭheti praśaṃsā 4 . tadvyacikitsā juhavānī 3 mā hauṣā 3 miti saṃśayaḥ 5 . yajamānena sammitaudumbharī bhavatīti vidhiḥ 6 . māṣāneva mahyaṃ pacantīti parakṛtiḥ 7 . purā brāhmaṇā abhaiṣuḥ iti purākalpaḥ 8 . yāvato'śvān parigṛhṇīyāttāvato vāruṇāṃścatuṣkapālānnirvapediti viśeṣāvadhāraṇakalpanā 9 . evamanyadapyudāhāryam . na ca hetvādīnāmanyatamaṃ brāhmaṇamiti lakṣaṇam . mantroṣvapi hetvādisadbhāvāt . indavo vā muśanti hīti hetuḥ . udāniṣurmahīriti tasmādudakamucyata iti nirvacanam . moghamannaṃ vindate apracetāḥ iti nindā . agnirmūrdhā divaḥ kakuditi praśaṃsā . adhaḥ svidāsī 3 dupari svidāsī 3 diti saṃśayaḥ . vasantāya kapiñjalānālabheta iti vidhiḥ . sahasramayutaṃ dadāviti parakṛtiḥ . yajñena yajñamayajanta devāḥ iti purākalpaḥ . itikaraṇabahulaṃ brāhmaṇamiti cet na ityadadā ityayajathā ityapaca iti brāhmaṇo gāyet ityasmin brāhmaṇena gātavye mantre'tivyāpteḥ . ityāhetyanena vākyenopanibaddhaṃ brāhmaṇamiti cet na rājā cidāṃ bhagaṃ bhakṣītyāha yo māyātuṃ yātudhānetyāha yo vā rakṣaḥ . śucirasmītyāhe śranayormantrayorativyāpteḥ . ākhyāyikārūpaṃ brāhmaṇamiti cet na yamayamīsaṃvādasūktādāvativyāpteḥ . tasmānnāsti brāhmaṇalakṣaṇamiti prāpte brūmaḥ mantrabrāhmaṇarūpau dvāveva vedabhāgāvityaṅgīkārāt mantralakṣaṇasya pūrbamabhihitatvādavaśiṣṭo vedabhāgo brāhmaṇamityetallakṣaṇaṃ bhaviṣyati .

[Page 4615a]
brā(vrā)hmaṇaka pu° kutsitārthe kan . kutsitabrāhmaṇe . brāhmaṇakarmāṇyuktvā evamukto brāhmaṇaḥ syādanyo brāhmaṇako bhavet bhā° śā° 271 a° ukteḥ . brāhmaṇena jātimātreṇa kāyati kai--ka . 2 brāhmaṇakṛtyarahite vipravaṃśye . saṃjñāyām kan . āyudhajīvivrāhmaṇapradhāne 3 deśe si° kau° tataḥ kopadhatvāt cha . brāhmaṇakīya tatsambandhini tri° .

brā(vrā)hmaṇakāmyā strī 6 ta° . 1 viprecchāyām upacārāt 2 tadviṣaye ca aṣṭau tānyavrataghnāni āpo mūlaṃ phalaṃ payaḥ . havirvrāhmaṇakāmyā ca gurorvacanamauṣadham prā° ta° .

brā(vrā)hmaṇacakṣum na° brāhmaṇasya sarvārthaprakāśakatvāt cakṣuriva . śrutismṛtī ca vipāṇāṃ cakṣaṣī devanirmite . kāṇastatraikayā hīno dvābhyāmandhaḥ prakīrtitaḥ harītokte sarvārthaprakāśakatvena viprasya cakṣastulye vedasmṛtirūpe padārthe .

brā(vrā)hmaṇacāṇḍāla pu° brāhmaṇaścāṇḍāla iva . śāstraniṣiddhakarmakāriṇi apakṛṣṭabrāhmaṇe manuḥ 9 . 87 .

brā(vrā)hmaṇajātīya pu° brāhmaṇajāti + svārthe vandhuni jātyatvāt cha prakṛtiliṅgasyātikramaḥ . brāhmajātiyukte

brā(vrā)hmaṇajīvikā strī 6 ta° . yājanādhyāpanapratigraharūpāyāṃ brāhmaṇavṛttau brāhmaṇā brahmayonisthā ye svakarmaṇyavasthitāḥ . te samyagupajīveyuḥ ṣaṭ karmāṇi yathākramam . adhyāpanamadhyayanaṃ yajanaṃ yājanantathā . dānaṃ pratigrahaścaiva ṣaṭakarmāṇyagrajanmanaḥ . ṣaṇṇāntu karmaṇa masyatrīṇi karmāṇi jīvikā . yājanādhyāpane caiva viśuddhācca pratigraha manuḥ . brāhmaṇavṛttirapyatra strī .

brāhmaṇatrā avya° brāhmaṇāya deyam trāc . viprāya deyamityarthe

brā(vrā)hmaṇapriya 6 ta° . 1 viṣṇau brahmajño brāhmaṇapriyaḥ viṣṇusa° . 2 viprahite tri° .

brā(vrā)hmaṇabruva pu° brāhmaṇaṃ viprajātimātratayā ātmānaṃ bra vīti brū--ka bā° na vacyādeśaḥ . vedatatkarmahīne jātimātrojīvini vipre garbhādhānādimantrairyo vedopanayanena ca . nādhyāpayati nādhīte sa bhavedbrāhmaṇabruvaḥ vyāsasa° . jātimātropajīvī ca kāmaṃ syād brāhmaṇabruvaḥ . dharmapravaktā nṛpaterna tu śūdraḥ kathañcana manuḥ samamabrāhmaṇe dānaṃ dviguṇaṃ brāhmaṇabruve manuḥ .

brā(vrā)hmaṇayajña pu° brāhmaṇamātrakartṛko yajñaḥ śā° ta° . vipramātrakartavye sautrāmaṇīyajñe brāhmaṇayajñaḥ sautrāmaṇyṛddhikāmasya kātyā° śrau° 19 11 brāhmaṇagrahaṇaṃ kṣatri yavaiśyayornivṛttyartham ṛddhikāmasya brāhmaṇasya netarayorvarṇayoriti sautrāmaṇīti karmanāmadheyam karkaḥ . tasmādeṣa brāhmaṇayajño yat sautrāmaṇī śata° brā° 12 . 9 . 1 . 1 .

brā(vrā)hmaṇayaṣṭi strī 6 ta° vā ṅīp . (vāmanahāṭī) 1 vṛkṣabhede 2 vipradaṇḍe ca svārthe ka . atraiva amaraḥ .

brā(vrā)hmaṇalakṣaṇa na° 6 ta° . viprasyāsādhāraṇe dharmabhede tacca vasiṣṭhenoktaṃ yathā yogastapodamodānaṃ satyaṃ śaucaṃ dayā śrutam . vidyā vijñānamāstikyametadbrāṇalakṣaṇam . sarvatra dāntāḥ śrutapūrṇakarṇā jitendriyāḥ prāṇibadhe nivṛttāḥ . pratigrahe saṅkucitāgrahastāste brāhmaṇāstārayituṃ samarthāḥ .

brā(vrā)hmaṇaśastra na° vrāhmaṇasya śastramiva tatkāryakāritvāt . abhicārādimantroccāraṇātmake vipravākye vāk śastraṃ vai vrāhmaṇasya tena hanyādarīn dvijaḥ manuḥ . yasmādabhicāramantroccāraṇātmikā brāhmaṇasya vāgeva śastraṃ śastrasādhyakāryakāri kullū° .

brā(vrā)hmaṇasama pu° 6 ta° . brahmavījasamutpanno mantrasaṃskāravarjitaḥ . jātimātrāpajīvī ca sa bhaved brahmaṇaḥ samaḥ vyāmokte kriyārahite vipre

brā(vrā)hmaṇācchaṃsin pu° brāhmaṇe mantretaravedabhāge vihitāni śastrāṇi upacārāt brahmaṇāni tāni śaṃsati dvitīyāyārthe pañcamyupasaṃkhyānam tasyāḥ brāhmaṇācchaṃsina upasaṃkhyānam vārti° aluk . brahmarūpasya ṛtvijaḥ sahakāriṇi ṛtbigbhede acchāvākaśabde 85 pṛ° dṛśyam . atra kaścidviśeṣo'bhidhīyate . ṣoḍartvijāṃ madhye pradhānabhūtān catura uktvā kātyā° śrau° 718910 . uktaṃ yathā tatpuruṣā itare yathāvedam sū° itare dvādaśartvijo teṣāmādyānāṃ brahmādīnāṃ caturṇāṃ puruṣāḥ ādeśakāriṇo'nucarāḥ sevakāḥ yathāvedamiti ye yadvedavihitasya karmaṇaḥ kartāraste tatpuruṣāḥ yathāvedamiti ye brahmapuruṣā na jñāyanta iti tān svayamevāha karkaḥ brahmaṇācchaṃsyagnītpītāro brahmaṇaḥ sū° . pradhānapuruṣavaraṇena tadvaśavartitvātte'pi vṛtā eva bhavanti pradhānapuruṣe kāryāntarāsakte'nyatra gate vā tadīyaṃ karma tatpuruṣaireva kartavyam nānyapuruṣairiti puruṣāṇāmapi pūrvapūrveṇa karaṇasambhave nottareṇa . tasya bhāvaḥ karma vā hotrābhyaśchaḥ pā° cha . brāhmaṇācchaṃsīya tadbhāvādā

brā(vrā)hmaṇādi pu° bhāve karmaṇi cārthe ṣyañapratyayanimitte śabdagaṇe sa ca gaṇaḥ brāhmaṇa bāḍava māṇava (arhatonum ca) cora dhūrta ārādhaya virādhaya aparāghaya uparādhaya ekabhāva dvibhāva tribhāva anyabhāva akṣetrajña saṃvādin saṃveśin saṃbhāṣin bahubhāṣin śīrṣaghātin vighātin samastha viṣamastha paramastha madhyamastha anīśvara kuśala capala nipuṇa piśuna kutūhala kṣetrajña miśra vāliśa alasa duḥpuruṣa kāpuruṣa rājan gaṇapati adhipati gaḍula dāyāda viśasti viṣama vipāta nipāta (sarvedādibhyaḥ svārthe) (caturvedasyobhayapadavṛddhiśca) śauṭīra pā° ga° sū° . brāhmaṇādirākṛtigaṇaḥ . tena aucityādi .

brā(vrā)hmaṇāyaṇa puṃstrī° brāhmaṇāpatyaṃ naḍā° phak . vipragotrāpatye śuddhavaṃśajāte vipre trikā° .

brā(vrā)hmaṇika tri° brāhmaṇasya mantretaravedabhāgasya vyākhyāno granthaḥ ṭhak . mantretaravedabhāgavyākhyāne granthe .

brā(vrā)hmaṇya na° brāhmaṇānāṃ samūhaḥ bhāvo vā ṣyañ . 1 viprasamūhe . 2 brāhmaṇadharme 3 vipratve ca . jātyantaragatasya kāraṇaviśeṣābhāve brāhmaṇyaprāptirnāstīti brāhmaṇyasya duṣprāpatvam bhā° 28 a° mataṅgopākhyāne vistareṇa uktaṃ yathā tiryagyonigataḥ sarvo mānuṣyaṃ yadi gacchati . sa jāyate pukkaśo vā cāṇḍālo vā'pya saṃśayam . pukkaśaḥ pāpayonirvā yaḥ kaścidiha lakṣyate . sa tasyāmeva suciraṃ sataṅga . parivartate . tato daśaśate kāle labhate śūdratāmiti . śūdrayonāvapi tato bahuśaḥ parivartate . tatastriṃśadguṇe kāle labhate vaiśyatāmapi . vaiśyatāyāṃ ciraṃ kālaṃ tatraiva parivartate . tataḥ ṣaṣṭiguṇe kāle rājanyo nāma jāyate . tataḥ ṣaṣṭiguṇe kāle labhate brahmabandhutām . brahmabandhuściraṃ kālaṃ tatraiva parivartate . tatastu dviśate kāle labhate kāṇḍapṛṣṭhatām . kāṇḍapṛṣṭhaściraṃ kālaṃ tatraiva parivartate . tatastu triśate kāle labhate vipratāmapi . tāñca prāpya ciraṃ kālaṃ tatraiva parivartate . tataścatuḥśate kāle śrotriyo nāma jāyate etacca jātyabhiprāyaṃ saṃskārādinā tu viśiṣṭabrāhmaṇyalābhaḥ yathoktamaṅgirasā citraṃ karma yathā'nekairaṅgairunmīlyate śanaiḥ . brāhmaṇyamapi tadvat syāt saṃskārairvidhiparvakaiḥ . 2 śanigrahe pu° śabdamālā . tādṛśabrāhmaṇya hānistu karmabhedāt yathā śūdrāṃ śayanamāropya brāhmaṇyādeva hīyate ityādi .

brā(vrā)hmaṇī strī brāhmaṇasya patnī ṅīṣ . 1 brāhmaṇasya patnyāṃ brāhmaṇasyeyam aṇ ṅīp . 2 brahmasambandhinyāṃ striyām . 3 buddhau ca . mano me brāhmaṇaṃ viddhi buddhiṃ me viddhi brāhmaṇīm . araṇīṃ brāhmaṇīṃ viddhi puruṣañca ttirāraṇim . tapaḥśrute trābhimathnīto jñānāgnirjāyate tataḥ bhā° āśva034 a° .

brā(vrā)hmīkanda pu° brāhmyā iva kando'sya . 1 vārāhī kande rājani° . 2 brahmayaṣṭikāyāṃ viśvaḥ .

brā(vrā)hmya tri° brahmaṇa idaṃ ṣyañ . 1 brahmasambandhini striyāṃ ṅīṣ . 2 vismaye 3 dṛśye ca dharaṇiḥ .

brā(vrā)hmyamuhūrta pu° brahmā devatāsya ṣyañ ṭilopaḥ karma° ṇaruṇodayāt prāgvartini rātreśca paścime yāme muhūrtī brāhmya ucyate rātreśca paścime yāme muhūrto yastṛtīyaka . sa brāhmya iti vikhyāto vihitaḥ saprabo dhane ā° ta° sumantunā ukte daṇḍadvayātmake kāle .

brū kathane adā° ubha° dvika° seṭ . bravīti āha brūte . avācat avocata . uvāca ūcatuḥ . asyārdhadhātuke vacyādeśo'nityaḥ tena vivratiḥ kaṭake kṛtā . brahmaṇabru . ityādi siddham . anu + paścāt kathane anuvāde . vi + viruddhatayā kathane vivāde ca . iti śrītārānāthatarkavācaspatibhaṭṭācāryasaṅkalite vācaspatyābhidhāne bakārādi śabdārthasaṅkalanam .


bha
     bhakāraḥ pavargīyaścaturthovarṇo vyañjanavarṇabhedaḥ . tasyoccāraṇasthānamauṣṭhau . asyoccāraṇe ābhyantaraprayatnaḥ oṣṭhābhyāṃ saha jihvāgrasya sparśaḥ atastasya sparśavarṇatā . bāhyaprayatnāśca saṃvāranādaghoṣāḥ mahāprāṇaśca . tasya dhyeyarūpaṃ yathā bhakāraṃ śṛṇu cārvaṅgi! svayaṃparamakuṇḍalī . mahāmokṣapradaṃ varṇaṃ taruṇādityasaṃprabham . pañcaprāṇamayaṃ varṇaṃ pañcadevamayaṃ sadā kāmadhenutantram . asya adhiṣṭhātṛdevatādhyānaṃ yathā taḍitprabhāṃ mahādevīṃ nāgakaṅkaṇaśobhitām . ṣaḍbhujāṃ varadāṃ bhīmāṃ raktapaṅkajalocanām . raktavastraparīdhānāṃ raktapuṣpopaśobhitām . caturvargapradāṃ devīṃ sādhakābhīṣṭasiddhidām . evaṃ dhyātvā brahmarūpāṃ tanmantraṃ daśadhā japet . asya vācakaśabdāḥ yathā bhaḥ klinnā bhramaro bhīmo viśvamūrtirniśābhavam . dviraṇḍo bhūṣaṇomūlaṃ yajñasūtrapravācakaḥ . nakṣatraṃ bhramaṇā dīprirvayobhūmiḥ payo nabhaḥ . nābhirbhadaṃ mahābāhurviśvamūrtirvitāṇḍavaḥ . prāṇātmā tāpinī vajrā viśvarūpī ca candrikā . bhīmasenaḥ sudhāsenaḥ sukhī mayāpuraṃ haraḥ . varṇābhidhānam . mātṛkānyāse'sya nābhau nyāsyatā kāvyādāvasya prayoge sukhabhayamaraṇakleśaduḥkhaṃ pavargaḥ vṛ° ṭī° ukteḥ kleśaḥ phalam .

bha na° bhāti bhā--ka . 1 nakṣatre amaraḥ . 2 grahe śabdaratnā° . 3 rāśau jyo° ta° . 4 śukrācārye pu° medi° . teṣāṃ dīptimattvāt tathāttvam . 5 bhūdhare ekākṣarakoṣaḥ . 6 bhrāntau pu° śabdaratnā° . vṛ° ra° ukte 7 ādiguruke antyalaghudvaye varṇatraye . tasya kāvyādau prayoge phalaṃ yaśaḥ devatācandraḥ yathoktaṃ vṛ° ra° ṭīkāyām bhaścandro yaśaḥ ujjvalam .

bhaṃsas pu° bhasat kaṭideśaḥ pṛṣo° . upacārāt tatsambandhini pāyau ṛ° 10 . 163 .

bhakāra pu° bha + svarūpe kāra . bhasvarūpe varṇe .

bhakakṣā strī 6 ta° . nakṣatrakakṣāyām . bhavet bhakakṣā tigmāṃśorbhramaṇaṃ ṣaṣṭitāḍitam . sarvopariṣṭādbhramati yojanaistairbhūmaṇḍalam sū° si° . sūryasya bhramaṇaṃ kakṣāparidhimānaṃ yojanātmakam khakhārthaikasurārṇavāḥ 432 1200 iti vakṣyamāṇaṃ ṣaṣṭyāguṇitaṃ sat nakṣatrāṇāṃ kakṣā nakṣatrādhiṣṭhitagolasya madhyavṛttaṃ syāt . tairnakṣatrakakṣāmitairyojanairbhamaṇḍalaṃ nakṣatrādhiṣṭhitagolamadhyavṛttaṃ sarvopariṣṭāccandrādisaptagrahebhya upari dūraṃ bhramati bhūgolādabhitaḥ paribhramati raṅganā° .

bhakūṭa na° 6 ta° . vivāhe dampatyoḥ śubhāśubhasūcake rāśisamūhe tasya śubhāśubhatvaṃ ca upayamaśabde 1251 pṛ° dṛśyam . kheṭāritvaṃ nāśayet sat bhakūṭam . prokte duṣṭabhakūṭake pariṇayaḥ muhū° tatraiva dṛśyā .

bhakkikā strī phaḍiṅgā + pṛṣo° . (phaḍiṅa) khyāte kīṭabhede śabdārthakalpataruḥ .

bhakta puṃna° bhaja--kta . 1 anne odane amaraḥ . 2 bhaktiyukte 3 tadātmake tatapare 4 vibhakte kṛtabhāge ca tri° bhakto haraḥ śudhyati yadguṇaḥ syāt līlā . annapākaprakārastadguṇaśca māvapra° ukto yathā sudhotāṃstaṇḍulān sphītāṃstoye pañcaguṇe paced . tadbhaktaṃ praśṛtañcoṣṇaṃ viśadaṃ guṇavanmatam . bhaktaṃ vahnikaraṃ pathyaṃ tarpaṇaṃ rocanaṃ lathu . adhautamaśṛtaṃ śītaṃ gurvarucyaṃ kaphapradam . bhaktiyuktalakṣaṇādikaṃ tadbhedaśca muktāphale uktaṃ yathā sakṛnmanaḥ kṛṣṇapadāravindayorniveśitaṃ tadguṇarāgi yairiha te bhaktāḥ iti lakṣaṇaṃ sa ca nabadhāhāsādinavavidharasāsvādamūlakatvena navavidhatvāt . rasabhede bhaktaviśeṣāḥ muktāphale darśitāḥ yathā tasya tat khelanaṃ dṛṣṭvā gopyaḥ premapariplutāḥ . vroḍitāḥ prekṣya cānyo'nyaṃ jātahāsā na niryayuḥ bhāga° 10 . 12 a° tathāca hāse gopya sambhogaśṛṅgāre gopyādayastatra darśitāḥ . vipralambhaśṛṅgāre'pi gopya statra darśitāḥ . antargṛhagatāḥ kāścidgopyo'labdhavinirgamāḥ . ityāditadbhāvanāyuktā dadhyurmīlitalocanāḥ . duḥsahapreṣṭhavirahatīvratāpadhutāśubhāḥ . dhyānaprāptācyutāśleṣanirvṛttyā kṣīṇamaṅgalāḥ . tameva yaramātmāna jārabuddhyā'pi saṅgatāḥ . jahurguṇamayaṃ dehaṃ sadyaḥ prakṣīṇabandhanāḥ . anyāni rāsapañcādhyāyīvākyāni tatrodāhṛtāni dṛśyāni . karuṇarame'rjunādayaḥ . bākyāni tatra dṛśyāni . raudrarase hiraṇyakaśipuśiśupālādayaḥ . bhāyānakarase kaṃsādayaḥ . vībhatsarase purūravāḥ piṅgalādayaśca . śāntarase nāradādayaḥ . adbhutarase śrīdāmabrahmādayaḥ . vīrarase baliprabhṛtayaḥ . tatra dānavīre baliḥ dharmavīrase kaviprabhṛtayaḥ . yuddhavīre śiśupālādayaḥ . eteṣāṃ mūlavākyāni tatra dṛśyāni . adhikaṃ bhaktiśabde dṛśyam bhaktānāṃ lakṣaṇaṃ lakṣmi! gūḍhaṃ śrutipurāṇayoḥ . puṇyasvarūpaṃ pāpaghnaṃ sukhadaṃ bhaktimuktidam . sāramūtaṃ gopanīyaṃ na vaktavyaṃ khaleṣu ca . guruvaktrādviṣṇumantro yasya karṇe viśatyalam . vedavedāṅgavedāntāstaṃ pavitraṃ vadanti hi . puruṣāṇāṃ śataṃ pūrvaṃ pūtaṃ tajjanmamātrataḥ . svargasthaṃ narakastha vā muktimāpnoti tatkṣaṇāt . yaiḥ kaiścid yatra vā janma labdhaṃ yeṣu ca jantuṣu ca . jīvanmuktāste ca pūtā yānti kāle hareḥ padam . madbhaktiyukto matpūjāniyukto madguṇāśritaḥ . madguṇaślāghanīyaśca sanniviṣṭaśca santatam . sagadgadaḥ sāśrunetraḥ svātmaviśruta eva ca . na vāñchati sukhaṃ mukti sālokyādicatuṣṭayam . brahmatvamamaratvaṃ vā tadvāñchā mama sevane . indratvañca manutvañca devatvañca sudurlabham . svargarājyādibhogāṃñca svapne ca na hi vāñchrāta . brahmāṇḍāni vinaśyanti devā brahmādayastathā . kalyāṇabhaktiyuktaśca madbhakto na praṇaśyati . bhramanti bhārate bhaktā labdhvā janma sudurlabham . te'pi yānti mahīṃ pūtvā paraṃ tīrthaṃ mamālayam brahmavai° pra° 5 a° . rati kṛṣṇakathāyāñca yasyāśru pulakodgamaḥ . mano nimagnaṃ yasyaiva sa maktaḥ kathito budhaiḥ . putradārādikaṃ sarvaṃ jānāti śrīharerapi . ātmanā manasā vācā sa bhaktaḥ kathito budhaiḥ . dayāsti sarvabhūteṣu sarvaṃ kṛṣṇamayaṃ jagat . yo jānāti mahājñānī sa bhakto vaiṣṇavīttamaḥ brahmavai° janma° 1 a° . trividhabhaktalakṣaṇaṃ yathā bhaktānāṃ trividhānāñca lakṣaṇaṃ śrūyatāmiti . tṛṇaśayyārato bhakto mannāma guṇakīrtiṣu . manoniveśayet tyaktvā saṃsārasukhakāraṇam . dāsyaṃ vinā nahīcchettu sālokyādicatuṣṭayam . naiva nirvāṇamuktiñca sudhāpānamabhopsitam . dhyāyate matpadābjañca pūjayedbhaktibhāvataḥ . śrīhetukāstasya devā saṅkalparahitasya ca . sarvasiddhiṃ na vāñchanti te'ṇimādikamīpasītam . brahmatvamamaratvañca suratvaṃ sukhakāraṇam . vañchanti niścalāṃ bhaktiṃ madīyāmatulāmapi . strīpuṃvibhedo nāstyeva sarvajīveṣu bhinnatā . teṣāṃ siddheśvarāṇāñca pavarāṇāṃ brajeśvara! . kṣutpipāsādikāṃ nidrāṃ lobhamohādikaṃ ripum . tyaktvā divāniśaṃ māñca dhyāyate ca digambaraḥ . sa madbhaktottamonanda! śrūyatāṃ madhyamādikam . nāsaktaḥ karmasu gṛho pūrvaprāktanataḥ śuciḥ . karoti satatañcaiva pūrvakarmanikṛntanam . na karotyaparaṃ yatnāt saṅkalparahitaśca saḥ . sarvaṃ kṛṣṇasya yatkiñcinnāha kartā ca karmaṇaḥ . karmaṇā manasā vācā satataṃ cintayediti . nyūnabhaktaśca tannyūnaḥ sa ca prākṛtikaḥ smṛtaḥ . yamaṃ vā yamadūtaṃ vā svapnena ca na paśyati . puruṣāṇāṃ sahasrañca pūrvaṃ bhaktaḥ samudvaret . puṃsāṃ śataṃ madhyamañca taccaturthañca prākṛtaḥ . bhaktaśca trividhastāta! kathitaśca tavāgrataḥ iti tatraiva 84 ca° . bhāve kta . 5 bhajane na° .

bhaktakaṃsa puṃ na° bhaktārthaḥ kaṃsa . bhaktāharaṇārthe pātre bhaktākhyāstadarveṣu pā° ādyudāttatāsya .

bhaktakara pu° bhaktaṃ bhajana karoti kṛ--ṭa . dhūpe kṛtrimadhūpe śabdaca° .

bhaktakāra tri° bhaktaṃ karoti kṛ--aṇ upa° sa° . pācake sūpakāre hemaca° .

bhaktatūrya na° bhakte tadbhojanakāle vādanīyaṃ turyam śā° ta° . bhajanakāle vādanīye vādyabhede trikā° .

bhaktadāsa pu° bhaktena annamātrakābhena dāsaḥ aṅgīkṛtadāsabhāvaḥ . pañcadaśadāsāntargate dāsabhede . bhaktadāsaśca vijñeyaḥ iti smṛtiḥ . dāsaśabde dṛśyam .

bhaktapulāka pu° bhaktasya pulāka iva . sikthe annamaṇḍe (māṃḍa) trikā0

bhaktamaṇḍa pu° 6 ta° . bhaktasya nisrāve (māṃḍa) . hemaca° .

bhaktavatsala tri° 6 ta° . 1 bhakteṣu snigdhe 2 viṣṇau pu° . mādhavo bhaktavatsalaḥ viṣṇusa° .

bhaktasiktha pu° 6 ta° . bhaktamaṇḍe amaraḥ .

bhakti strī bhaja--ktin . 1 sevāyām ārādhanāyāṃ, 2 tadekatāne cittavṛttibhede 3 vibhāge 4 gauṇyāṃ vṛttau 5 upacāre 6 avayave 7 bhaṅgyām 8 śraddhāyām 9 racanāyāñca bhavati virantabhaktiḥ raghuḥ . bhaktilakṣaṇamuktaṃ śāṇḍityasūtraṭīkayo yathā sā parānuraktirīśvare sū° atra sā pareti lakṣyanirdeśaḥ . śeṣaṃ lakṣaṇam . pareti gauṇīṃ vyāvartayati . īthara iti prakṛtābhiprāyam . ārādhyaviṣayakarāgatyameva bhaktitvam . iha tu parameśvaraviṣayakāntaḥkaraṇavṛttiviśeṣa eva bhaktistadvaiśeṣyaṃ ca laukikānurāgādau sugraham . yathoktaṃ parabhaktimatā prahlādena . (viṣṇāpu° . aṃśe 1 . a° 20 . ślo° 17) . yā prītiravivekānāṃ viṣayeṣvanapāyinī . tvāmanusmarataḥ sā me hṛdayānmāpasarpatu . atra prītipadena sukhaniyatī rāga eva lakṣitaḥ . anyathā prīteḥ sukharūpāyā nirviṣayatvena viṣayasaptamā na syāt tasyāḥ sukhajñānarūpatve'pi tajjñānasya sukhaviṣayatvādviṣayaviṣayatvāsambhavāt . tasmādanuraktireva saviṣayiṇī lakṣitā . na ca viṣayajanyaprītirarthaḥ janakasaptamyā ananuśāsanāt . kiñca acyutāstu sadā tvayi ityatra bhakterīśvaraviṣayatāsiddhau prītipadenāpi tadekavākyatayā saivocyate . pūrvaṃ pratijanma bhaktiprārthanamiha tu viṣayarāgadṛṣṭāntena tasyā eva sarvathānyaparihāryatvaprārthanamiti viśeṣaḥ . viṣayajanyaprītirapi rāgaṃ vinā na sambhavatīti rāgāvaśyakatvam . tathā ca pātañjalasūtram . (pā° 2 . sū° 7 pṛ° 79) sukhānuśayī rāgaḥ iti . tasyaiva vakṣyamāṇaliṅgaṣu vyāpanāllāghavācca bhaktitvam . na tu kvacit svaraṇasya, kvacicca kīrtanādeḥ ananugamāt . na ca tajjñānasya tattvaṃ dveṣādimatsvapi tatprasaṅgāt . nāpyārādhyatvena jñānaṃ sa pūjānamaskārādyārādhanāsvananugamāt . api ca balādbhayād vā namaskāryatvādijñānavatyapi bhakto'yamanurakto'yamiti vyavahārāpatteḥ . anurāgādisahitārādhyatvajñānamiti cet anurāga evāstu ataeva gī° . a° 10 . ślo° 9) . maccittāmadgataprāṇā bodhayantaḥ parasparam . kathayantaśca māṃ nityaṃ tuṣyanti ca ramanti ca . teṣāṃ satatayuktānāṃ bhajatāṃ prītipūrvakam . dadāmi buddhiyogaṃ taṃ yena māsupayānti te ityādau tadgatacittaprāṇādīnāṃ bhajanamuktaṃ nārādhyatva na jñānavatām . ataeva ca kṛṣṇasya kamanīyākṛtidarśanenānuraktānāṃ gopataruṇīnāmapi bhaktiphalaṃ muktiḥ smaryate . anustu na lakṣaṇāntargataḥ kintu bhagavanmahimādijñānādanupaścājjāyamānatvādanuraktirityuktam . nanu pitrādigocarānurāgasyāpi prakṛtabhaktitvaṃ prasajyeta jagata eva parameśvarātmakatvāt . atha vikārāviśiṣṭa eva tathātvaṃ vācyaṃ tathāpi gopīprabhṛtīnāṃ prādurbhāvāvacchinneśvarabhaktāvavyāpakam . ucyate jīvīpādhyanavacchinnacetanaviṣayiṇī anuraktireva seti . evañca prādurbhāvāvacchinne paripūrṇe ca bhaktiḥ saṃgṛhītā bhavati ṭīkā . tatsaṃsthasyāmṛtatvopadeśāt 3 sū° tasminnīśvare saṃsthā bhaktiryasya sa tathoktaḥ . tasyāmṛtatvaṃ phalamupadiśyate (chā° . pṛ° 137) brahmasaṃstho'mṛtatvametīti . tasmānniṣphalatvagauṇaphalatvanivandhanā tadajijñāsā parihṛtā bhavatīti ṭī° . jñānamiti cenna dviṣato'pi jñānasya tadasaṃsthiteḥ 4 sū° nanubrahmasasthāśabdena brahmajñānamevocyate na tu tadbhaktiḥ . tathācāmṛtatvaphalaṃ tasyaiveti cedbrūṣe . naiṣa doṣaḥ . saṃsthā bhaktireva na jñānaṃ dviṣatastajjñānavato'pi tatsaṃsthatvavyavahārābhāvāt . rājādyanuraktāḥ khalvamātyamitrādayastatsaṃsthā iti vyapadiśyante na punaḥ pratipakṣabhapālāḥ . śabdārthanirṇayo hi lokavadeva vede'pīti . ataeva cirakālikopākhyāne bimṛśyate na kālena patnīsaṃsthā vyatīkramaḥ . so'bravīcca bhṛśaṃ tapto duḥkhenāśrūṇi vartayan . (mahābhā° śā° a° 267 ślā° 9526) ityanena patibhaktyatikrama uktaḥ . tasmāt saṃsthā bhaktiriti evañca (brahmasū° . a° 1 . pṛ° 7) tanniṣṭhasya mokṣo padeśāditi vādarāyaṇīyasūtrasyāpyayamevārtho'dhyavaseyaḥ ṭī° tayopakṣayācca 5 sū° . tayā bhaktyā muktiṃ prati jñānasupakṣīṇaṃ yasmāccakāra uktayuktisamuccayārthaḥ (gī° . a° 7 . ślo° 13) . yadā te niścalaṃ ceto mayi bhaktisamanvitam . tadā tvaṃ matprasādena nirvāṇamapi yāsyasi iti sthitam . nanu (śve° . pṛ° . 73) tameva viditvātimṛtyumeti nāvyaḥ panthā vidyate'yanāya ityatra vedanaphalaṃ muktiḥ śrutā tadvirodhena smṛtīnāmanyārthatvaṃ syāditi cenna atrāpi tayaivīṣakṣayāt . tathā hi atimṛtyupadaṃ na muktau rūpaṃ kintu yasyāṃ satyāṃ mṛtyoratikrama iti vyutpattyā tadapekṣayā yato bhaktermṛtyvatikrama iti vyutpādya bhaktimevātimṛtyupadenābhidhattām upapadavibhaktyarthāpekṣayā kārakavibhaktyarthasya balavattvāt . (gī° . a° 12 pṛ° 7) . teṣāmahaṃ samuddhatā mṛtyusaṃsārasāgarāt . bhavāmi na cirāt pārtha! mayyāveśitacetasām . ityādinā bhaktito mṛtyoratikramokteḥ . mantraśca bhavati (taittirīyamantrabhāge) tryagvakaṃ yajāmahe sugandhiṃ puṣṭivardhanam . urvārukamiva vandhanānmṛtyormukṣīya māmṛtāditi . atra yajanaṃ bhaktiḥ tathaiva tatkalpavyākhyānāt nacāsyāṃ śrutau bhakterasannidhānaṃ muktāvapi tulyatvāt . tasmādanayāpi śrutyā jñānasyopakṣaya eva pratīyata iti . nan tathāpi bhakterāgarūpatve kiṃ kāraṇamityapekṣāyāmāha ṭī° . dveṣapratipakṣabhāvādrasaśabdācca rāgaḥ sū° . bhaktiḥ khalu rāga eva bhavitumarhati kutaḥ dveṣaviṃrodhitvāt . loke hi dveṣṭāyaṃ bhakto'yamiti mithoviruddhadharmavati vyavahriyate tatra dveṣavirodhī ca rāga eva prasiddho na jñānādiḥ . evañca bhagavati śiśupālasya dveṣānubandhamabhidhāya viṣṇupu° a° 4 15 gadyena 10 ayaṃ hi bhagavān kīrtitaḥ saṃsmṛtaśca dveṣānubandhenāpi akhilasurāsuradurlabhaṃ phalaṃ prayacchati kimuta samyagbhaktimatām ityuktam . tathā cātrismṛtau vidveṣādapi gopindaṃ damaghīṣātmajaḥ smaran . śiśupālo gataḥ svargaṃ kiṃ punastatparāyaṇaḥ iti atrāpi dveṣavirodhitvena bhakterabhidhānāt . tathā ca gītāsu (gī° a016 . ślo° 18) . mamātmaparadeheṣu pradvipanto'bhyasūyakāḥ . tānahaṃ dviṣataḥ krūrān saṃsāreṣu narādhamān . kṣipāmyajasramaśubhānāsurīṣveva yoniṣu . āsurīṃ yonimāpannā mūdvā janmani janmani . māmaprāpyaiva kaunteya! tato yāntvadhamāṃ gatim . iti . tadvirodhinī ca bhaktirīśvaraviṣayaivānuraktiriti yujyate . kiñca (taitti° . pṛ° 100) rasaṃ hyevāyaṃ labdhvānandībhavatītiśabdād brahmānandāvirbhāvamukterbrahmagocarasya rasasya hetutāvagamyate . rasaśca rāgaḥ (gī° . a° 2 . ślo° 59) . rasavarjaṃ raso'pyasya paraṃ dṛṣṭvā nivartate ityādau prasiddhaḥ . atra raso viṣayarāgaḥ . ata eva ca (viṣṇapu° a° 4 . a° 4 gadyam) rāmalakṣmaṇādīnāṃ svarlokārohaṇamuktvā ye'pi teṣu bhagavadaṃśeṣvanurāgiṇaḥ kośalanagarajānapadāste'pi tanmanasastatsalokatāmāpuriti sākṣādeva bhaktāvanurāgaśabdaḥ prayukta iti . tasyādapi na jñānaṃ kintvanurāgarūpaiva bhaktirniḥśreyasaphaleti . nanu dveṣavirodhitvaṃ na rāgatve liṅgam udāsīnatvenānaikāntyāditi cet ucyate dveṣakāryaṃ hi nivṛttistadvirodhinī pravṛttiriti . bhavati ca bhaktānāṃ bhajanīyānuvartanādau pravṛttistadvirodhināṃ tadanuvartanādau nivṛttiḥ . evañca kāryamukhena virodhamabhipretya dveṣapratipakṣetyuktam . tathā ca prayoktavyaṃ bhaktirbhajanīyagocararāgarūpā tadanuvartanādihetuhitasādhanatādhībhinnātmaviśeṣaguṇatvād yannaivaṃ tannaivaṃ yathā dveṣaḥ . rāgotkarṣeṇa tadanuvartanādyutkarṣasya dṛṣṭatvācca . kiñca yo yasmin bhaktastatra tasyaudāsīnyābhāve'vagate bhaktistādṛśānuvartanādyanukūladveṣavirodhiguṇarūpā anuvartanahetvātmaviśeṣaguṇatvāddhitasādhanatādhīvaditi hitasādhanatādhītvabādhasahakāreṇa pariśeṣādrāgatvasiddhiḥ . kimuta bhaktimatāmimityetatkaimutikanyāyī virodhinyeva draṣṭavyaḥ . (gī° . a° 9 . ślo° 32) . māṃ hi pārtha! vyapāśritya ye'pi syuḥ pāpayonayaḥ . kiṃ punarbrāhmaṇāḥ puṇyāḥ ityādau ca . evaṃ (gī° . a° 16 . ślo° 18) māmātmaparadeheṣvityanena dveṣasya saṃhārahetutvāt tadvirodhiguṇo jīvopādhiparihāreṇa parātmagocaro rāga eva bhaktirūpaḥ saṃsāranāśahetuḥ . etadevoktaṃ māmaprāpyaiveti . cakārāt pulakādirāgaliṅgenāpi rāgatvam . prasiddhaṃ hi pulakāñcitena kathayati mathyanurāgaṃ kopola ityādau . bhakterguṇāntaratve tu pṛthagliṅgatākalpane gauravāt . sa ca rāgaḥ keṣāñcidiṣṭasādhanatājñānajanyo'pi yāgādivadicchārūpa eva . asmākaṃ tu prīṇāmyanurajyāmi necchāmītyādipratīterāgaḥ pṛthageva dveṣavat . icchāyā asiddhamātraviyayatvādrāgasya siddhāsiddhaviṣayatvācca . pratyuta tasyecchātvādivyāpyatvakalpanāgauravācceti dik . tasmānna tallakṣaṇāsiddhiriti . nanu bhaktiḥ kriyātmikā sā ca niḥśreyasāya na kṣamate (tatti . āraṇya° . khilapraśne ṛk 21) na karmaṇā na prajayā dhanena tyāgenaike'mṛtatvamānaśaḥ ityādiśrutibhya ityāśaṅkāṃ pariharannāha ṭī° . na kriyā kṛtyanapekṣaṇājjñānavat 7 sū° . sā bhaktirna kriyātmikā bhavitumarhati prayatnānuvadhānābhāvāt . yanna prayatnānuṣidhāyi tanna kriyātmakaṃ yathā jñānam . taddhi pramāṇasampattyadhīnaṃ na puruṣeṇa svecchayā kartumakartumanyathā kartuṃ śakyate . tathā bhaktirapi na hi rāgiṇṇāṃ pramadāputrādiviṣayiṇī puṃvyāpāreṇaṃ tathā bhavati bhaktiḥ kintu pūrvasukṛtagauṇabhaktyādisādhanādhīneti ṭī° . ataeva phalānantyam 8 sū° . yataḥ sā na kriyātmikā ataeva tatphalasya niḥśreyasasyānantatramupapadyate . anyathā (chā° . pṛ° 538) tadyatheha karmajito lokaḥ kṣoyate evamevāmutra puṇyajitī lokaḥ kṣīyate ityanenāmṛtatvasyāpi kṣayitvaṃ prasajyeteti ṭī° . tadvataḥ prapattiśabdācca na jñānamitaraprapattivat 9 sū° . bhavati hi bhagavadvākyaṃ (gī° . a° 7 . ślo° 19) bahūnāṃ janmanāmante jñānavān māṃ prapadyate . vāsudevaḥ sarvamiti sa mahātmā sudurlabhaḥ iti . jñānavataḥ prapattiruktā bhakterjñānahetutve nedamupapadyate itaraprapattivaditi . yathā tadanantaraṃ (gī° . a° 7 . ślo° 20) . kāmaistaistairhṛtajñānāḥ prapadyante'nyadevatāḥ . ityanena devatāntaraprapattinindāmukhenaiva prapattiḥ stūyate . tatra devatābhaktereva prapattiśabdena kathanaṃ na tajjñānasya . tasyā eva prapatterubhayatra pratyabhijñānāt iti . cakārāj° jñānānantaryaśravaṇamapi jñānatvābhāve nidānam . yathā (gī° . a° 15 . ślo° 16) . yo māmevamasaṃmūḍho jānāti puruṣottamam . sa sarvavidbhajati māṃ sarvabhāvena bhārata! iti . tathā (gī° . a° 9 . ślo° 13) . bhajantyananyamanaso jñātvā bhūtādimavyayam . iti matvā bhajante māṃ budhā bhāvasamanvitāḥ . iti ca . tasmānna jñānātmikā . yadyapi rāgatvenaiva jñānabhedaḥ siddhastathāpi bhaktiśabdo brahmajñāge gauṇa iti śaṅkānirāsārthametat . idantu cintyate bhagavadvītāvākyāni na śabdavidhayā vedavat pramāṇam . kintu bhāratasmṛtitvena tathā ca kathaṃ śabdāditi nirdeśaḥ . atraike'numitaśabdāditi vyācakṣate . atrocyate adṛṣṭārthakabhagavadvākyatvameva vedatvaṃ tacca gītāsvapyaviśiṣṭam . ataeva bhagavadgītāsūpanipatsviti dṛśyate, kevalaṃ ta eva ślokā vyāsena nivaddhāḥ tathā ca purāṇāntaram gītā sugītā kartavyā kimanyaiḥ śāstravistaraiḥ . yā svayaṃ padmanābhasya mukhapadmāt dviniḥsṛtā . na ca śūdrāṇāmaśravaṇaprasaṅgaḥ bhārataśravaṇābhyanujñānenaiva tadupapatteḥ praṇavādistutyādivat . tadvihāyeti cenna lakṣaṇā'paripūrteḥ . tathācīktamācāryaiḥ . tāneva vaidikān mantrān bhāratādiniveditān . khādhyāyaniyamaṃ hitvā lokabuddhyā prayuñjate ṭī° . 1 ā° . evamamṛtatvaṃ pratyananyathāsiddhāyāṃ bhaktau lakṣitāyāṃ jñānayogabhaktīnāmaṅgapraghānabhāvavivekāya dvitīyāhnikasyārambhaḥ . sā mukhyetarāpekṣitatvāt 10 sū° āhnikasamāptāyuktasya punaḥ kharaṇāya seti nirdeśaḥ . sā parā bhaktirmukhyā pradhānam itarairātmajñānayogādibhiḥ svopakāryatayāpekṣitatvādityarthaḥ . chāndogye (pṛ° 616) yo bhūmā tatsukham ityādyupakramya mnāyate ātmaivedaṃ sarvamiti sa ya eṣa evaṃ paśyannevaṃ manyāna evaṃ vijānannātmaratirātmakīḍa ātmamithuna ātmānandaḥ sa svarāḍ bhavatīti tatrātmaratirūpāyāḥ parabhakteḥ paśyanniti darśanamapriyatvādibhramanirāsamusyenāṅgaṃ bhavati . yathā daṇḍī praiṣamanyāha prācīnāvotī dohayati abhijānan juhoti ghanavān sukhavānityādau daṇḍādyaṅgaṃ tathā darśanamapi rateraṅgaṃ mananavijñānayoruktapriyadarśanārthatayā nyāyaprāptayoranuvādaḥ . evamātmakrīḍāderatinaiyatyādarthaprāpto'nuvāda eva . anyathā ratyuddeśena darśanādividhau darśanādyuddeśena vā ratyādividhau vākyāni bhidyeran . tasmāt (pūrvamīsāṃsāyām . a° 3 . pā° 1 . sū° 2) śeṣaḥ parārthatvāditi nyāyāddarśanamaṅgamiti . ataeva bhagavān manurapi . (mahābhāra° . śānti° . a° 194 . ślo° 7111 . 7112) . yastyaktvā prākṛtaṃ karma nityamātmaratirmuniḥ . sarvabhūtātmabhūtātmā syāccet paratamā gatiḥ . ityanenātmarateḥ prādhānyamāheti ṭī° . prasuraṇācca 11 sū° . prakaraṇaṃ ratereva phalavattvāt tasyāstataprakaraṇasyaṃ darśanamaṅgaṃ bhavitumarhatīti ṭī° . darśanaphalamiti cenna tena vyavadhānāt 12 sū° . atha darśanasyaiva phalaṃ svārājyalakṣaṇamamṛtatvaṃ tathā ca tasyaiva prakaraṇamiti vaiparītyamiti cenna tena tacchabdena vyavadhānāt (chāṃ° . pṛ° 51617) sa syarāḍ bhavatītyatra tacchabdena sannikṛṣṭātmaratimānevopasthāpyate na viprakṛṣṭaḥ paśyanniti vyava hitopasthitau kāraṇābhāvāt . prakaraṇameva kāraṇamiti cenna anyonyānnayāt ṭī° dṛṣṭatvācca 13 sū° dṛṣṭaṃ hi loke saundaryādijñābasma taruṇyāstaruṇe ratihetutvaṃ na tu raterjñānahetutvamiti dṛṣṭopakāratvādapyaṅgatvamavasīyate . dṛṣṭaṃ ca prākṛtaniṣkaruṇatvālpamahimatvāpriyatvādijñānaṃ manomālimyakāraṇaṃ bhūteṣu karuṇābahulāvyāhataiśvaryātiśayitarūpāśraya ātmeti jñānanmālinyanivṛttistataḥ parā bhaktiriti . ataeva gīyate (gī° . a° 5 . ślo° 17) . tadbuddhayastadātmānastanniṣṭhāstatparāyaṇāḥ . gacchantyapunarāvṛttiṃ jñānanirdhūtakalmaṣāḥ . iti . tathā āyurvede'pi (aṣṭāṅgahṛdaye . a° 1 ślo° 23) . dhīrdhairyātmādivijñānaṃ manodīṣauṣadhaṃ param ṭī° . ataeva tadabhābādvallavīnām 14 sū° . yato jñānaṃ dṛṣṭopakārakamaṅgamata eva dṛṣṭopakāraṃ nirasya manomālinyādivādhāt pradhānabhagavadanurāgamātreṇa vallavīnāṃ muktiḥ sparyate . (viṣṇupurāṇe . aṃśe 5 . a° 13 . ślā° 14 . 15 . taccintāvipulānandakṣīṇapuṇyacayā satī . tadaprāptimahāduḥkhavilīnāśeṣapātakā . cintayantī jagatsūti parabrahmasvarūpiṇam . nirucchāsatayā muktiṃ gatānyāḥ gopakanyakā iti . atra sukhaduḥkhaliṅgenānurāgo'numīyate na muktiriti vākyārthaḥ . dvārabāghādanavahatakṛṣṇalenāpi karmaṇā phalasiddhiriva tāsāṃ rāgānmuktistadapyavagamyate jñānamaṅgameva pradhānatve tu tadabhāve phalaṃ na syāt cintā ca na brahmātmaikyajñānaṃ tatkāraṇaśravaṇamananādyasambhavāt . kintvanurāganiyatānusmṛtireva . nacāyamarthavādaḥ apūrvārthatvābhāvāt sannidhau vidhyabhāvācceti ṭī° . bhaktyā jānāvīti cennābhijñaptyā sāhāyyāt 15 sū° idānīṃ śrutivirodhena prakaraṇasthānaliṅgabādhamākṣipya samādhīyate . yathā śrutaṃ (gī° . a° 18 . ślo° 55 . bhaktyā māmabhijānāti yāvān yaścāsmi tattvataḥ . tato māṃ tattvato jñātvā viśate tadanantaram . iti . tatra (taittirīyasaṃ° . a° 1 . pra05 . anuvāka08) aindryā gārhapatyamupatiṣṭhane itivat kārakaśrutyā balīyasyā bhakterjñānahetutvasāsīyate . yadyapi dṛṣṭatvādityanena dṛṣṭopakāre patyakṣagamye na śrute, ravakāśaḥ tathāpi brahmaviṣayiṇyā raterbrahmaviṣayajñānopakāryatvaṃ na pratyakṣagamyam . kintu taruṇyāde ratau tathā darśanena brahmagocarāyāmapyanumātavyam . tathāca liṅgatve paryavasānāditi cenna doṣaḥ . tathāhi yadi kevalaṃ jānātīti vadenna tvevam . kintvabhijānātīti . abhijñā pūrvajñātajñānamucyate . tathā ca bhaktyupakāripūrvajñānaṃ tatphalarūpabhaktipravartakam . anantaraṃ yāvat taddārdyaṃ bhaktyaivābhijñaptibhāvenāpekṣyate vrīhyavahananenāvaghātavaditi . kāryasāhāyyārthamuktaṃ tato jñānadārdyena bhaktidārdye sati viśata iti . tasmānneyaṃ śrutiḥ kintu nyāyaprāptānuvāda iti . etamevārthaṃ sphuṭīkaroti ṭī° . prāguktaṃ ca 16 sū° . bhaktyā māmityasya pūrvaṃ vrahmabhūyāya kalpata ityabhidhāya (gī° . a° 18 . ślo° 54) . brahmabhūtaḥ prasannātmā na śocati na kāṅkṣati . samaḥ sarveṣu bhūteṣu madbhaktiṃ lamate parām ityuktam . tasya tu jñātabrahmaṇo jñānaprayojanābhāvādyuktamanuvādatvamiti ṭī° etena vikalpo'pi pratyuktaḥ 17 sū° etena jñānasyāṅgatvanirṇayena jñānabhaktyoratra vikalpapakṣo'pi pratyuktaḥ nirākṛta iti mantavyam . nahyaṅgāṅginorekatra vikalpo bhavatīti . apiśabdāt samuccayo'pīti ṭī° . devabhaktiritarasmin sāhacaryāt 18 sū° . kvacidevaṃ śrūyate (śvetāśva° pṛ0117) yasya . deve parā bhaktiryathā deve tathā gurau . tasyaite kathitā hyarthāḥ prakāśante mahātmanaḥ iti . atra devabhaktirośvaretarasmin deve mantavyā kutaḥ gurubhaktisāhacaryāt . sāhacaryaṃ hi nāmṛtaphalāyāṃ bhaktau ghaṭate . indrādi devatāstvārādhitāḥ śubhavajjñānaphalāya bhavantīti sāhacaryamapi nirṇāyakam . sāhacaryādulūkaśabdavadupayukterupaṣṭambhakametat 11 ṭī° yogastūbhayārthamapekṣaṇāt prayājavat 19 sū° . yogaḥ punarjñānārthaṃ bhaktyarthaṃ ca bhavati . samāhitamanaskatāyā ubhābhyāmapekṣaṇāt . nanu (pūrvamīmāṃsāyām . a03 . pā° 1 . sū° 21) guṇānāṃ ca parārthatvādasambandhaḥ samatvāt syāditi nyāyāt pradhānāṅgaṃ yogaḥ kathamaṅgāṅgamityata āha prayājavaditi yathā prayājo vājapeyādyaṅgaṃ tadoyadīkṣaṇīyāderapyaṅgaṃ tadvat . tadaṅgatābodhakapramāṇāviśeṣāt . kevalaṃ jñānārthaṃ yogānuṣṭhānaprasaṅgena bhaktimupakarotīti . evaṃ viṣayavairāgyamapi ubhayārthaṃ mantavyam . nanu yoge pātañjaladarśane 23 pṛ0) īśvarapraṇidhāmāditi patañjalisvaraṇaṃ durapahnavaṃ tatra praṇidhānābhidheyasya bhagavadbhajanasya samādhisiddhyarthatvamiti kathaṃ bhakteḥ prādhānyamityata āha ṭī° . gauṇyā tu samādhisiddhiḥ 20 sū° . tatra praṇidhānaṃ gauṇabhaktireva na pradhānaṃ tayā samādhisiddhiriti na smṛtivirodho'pīti . bhavati ca vākyaśeṣastatraiva (pā° da° 40 . 41 pṛ0) tasya vācakaḥ praṇavaḥ tajjapastadarthabhāvanamiti ṭī° . heyā rāgatvāditi cennottamāspadatvāt saṅgavat 21 sū° . yogaśāstraprastāvādidaṃ sūtram . yogaśāstroktarāgatvāviśeṣādbhaktirapi mumukṣuṇā heyaiva . tathā ca sūtraṃ pā° da° 72 pṛ0) heyāḥ rāgadveṣābhiniveśāḥ kleśāḥ iti . evañceducyate . naivaṃ vācyam uttamāspadatvādbhakteḥ parameśvaraviṣayatvāditi yāvat . na hi rāgatvamātreṇa heyatvaṃ kintu saṃsārānubandhirāgatvenaiva . yathā saṅgatvamātreṇa na tyājyatā kintu asatsaṅgatvena tadvat . tathā ceśvarabhaktirheyā rāgatvādityatra saṃsārānrabandhitvaṃ mokṣānanuguṇatvaṃ copādhiḥ . naca sāttvikī sā (gī° . a° 17 . ślo° 4) yajante sāttvikā devān ityādinā sāttvikatvakīrtanāditi ṭī° . tadeva karmijñāniyogibhya ādhikyaśabdāt 22 sū° tadeva bhajanaṃ mukhyaṃ tasyā bhaktervāmukhyatvam . etat sarvathaiva niścitaṃ yasmādevaṃ śabdyate (gī° . a° 6 . ślo° 46 . 47) . tapasvibhyo'dhiko yogī jñānibhyo'pi mato'dhikaḥ . karmibhyaścādhiko yogī tasmād yogī bhavārjunaḥ . yogināmapi sarveṣāṃ madgatenāntarātmanā . śraddhāvān bhajate yo bhāṃ sa me yuktatamo mataḥ iti . atra viśeṣaṇānāṃ tapādīnāmādhikyanibandhanaṃ viśeṣyāṇāmādhikyaṃ kramāditi mantavyam . na khalvaṅgasya mukhyādādhikyamupapadyate . tasmādbhaktiḥ pradhānamiti . śrutyarthenāpi tadutpattiparihārthaṃ paṭhati ṭī° . praśnanirūpaṇābhyāmādhikyasiddheḥ 23 sū° . atra kṛtsro'pi dvādaśādhyāya udāharaṇam (gī° . a° 12 . bhaktiyogaśabde sa ca adhyāyo dṛśyaḥ . talliṅgāni ca tatraivoktāni yathā tatpariśuddhiśca gamyā lokavalliṅgebhyaḥ 43 sū° . yadyapi jānāmīcchāmītyādivadahaṃ bhaje anurajye ityevaṃ mānādinā pratyakṣagamyaiva bhaktistathāpi tasyā dṛḍhatarasaṃskāravaiśiṣṭyalakṣaṇā pariśuddhirna pratyakṣato nirṇetuṃ śakyate jñānaprāmāṇyavat . tasmāt tannirṇayo lokavajjñātaliṅgebhya eva . yathā loke'nurāgatāratamyaṃ tatkathādābaśrupulakādivikārairanumīyate tadvaditi . na kevalaṃ lokavalliṅgāni bhavanti maharṣīṇāṃ smṛtibhyo'pi tāni liṅgāni bāhulyena lakṣyanta ityāha ṭīkā . sammānabahumānaprītivirahetaravicikitsāmahimakhyātitadarthaprāṇasthānatadīyatāsarvatadbhāvāprātikūlyādīni ca syuranyebhyo bāhulyāt 44 sū° . yathārjunasya sammānaḥ . pratyutthāna tu kṛṣṇasya sarvāvastho dhanañjayaḥ . na laṅghayati dharmātmā bhaktyā premaṇā ca sarvadā . bahumānaḥyathā ikṣvākoḥ (nṛsiṃhapu° a° 25 ślo° 22) pakṣapātena tannāmni mṛge padme ca tādṛśi . babhāra meghe tadvarṇe bahumānamatiṃ nṛpaḥ . prītiryathā vidurasya . (mahābhārate . udyo° a° 88 ślo° 3114) . yāprītiḥ puṇḍarīkākṣa! tavāgamanakāraṇāt . sā kimākhyāyate tubhyamantarātmāsi dehinām . viraho yathā gopīnām (viṣṇupu° . aṃśe 5 . a° 18 . ślo° 17) gurūṇāmagrato vaktuṃ kiṃ bravīmi na naḥ kṣamam . guravaḥ kiṃ kariṣyanti dagdhānāṃ virahāgninā . itaravicikitsā yathā śvetadvīpanivāsinām . nāradadarśane'pi vighnabuddhiḥ yathācopamanyoḥ (mahābharate . anuśāa° 14 . ślā° 70 77) . api kīṭapataṅgo vā bhaveyaṃ śaṅkarājñayā . na tu śakra! tvayā dattaṃ trailokyamapi kāmaye . mahimakhyātau yathā yamasya . (nṛsiṃhapurā° a° 8 ślīka° 1) narake pacyamānastu yamena paribhāṣitaḥ . kiṃ tvayā nārcitodevaḥ keśavaḥ khedanāśanaḥ . (viṣṇupu° . aṃśe 3 . a7 . ślo010) . svapuruṣamabhivīkṣya pāśahastam . vadati yamaḥ kila tasya karṇamūle . parihara maghusūdanaprapannān prabhurahamanyanṛṇāṃ na vaiṣṇavānām tadarthaprāṇasthitiryathā hanūmataḥ . tenaivoktam (vālmīkīye uttarakāṇḍe . sa° 107 ślo° 3131) . yāvat tava kathā koke vicariṣyati pāvanī . tāvat sthāsyāmi medinyāṃ tavājñāmanupālayan . atha vā kṛtakṛtyānāmapi nāradādīnāṃ tadekārādhanārthaṃ prāṇadhāraṇam . ataeva śrutiḥ . (nṛsiṃhatāpinī . khaṃ° 6) yaṃ sarbedevā namanti mumukṣavo brahmavādinaśceti . tadīyatābhāvastu vasoruparicarasya (mahābhārate . śā° . a° 327 . ślā° 12718) ātmarājya dhanaṃ caiva kalatraṃ vāhanaṃ tathā . etadbhāgatavataṃ sarvamiti tat prathate sadā iti . sarva bhūteṣu tadvāvo yathā prahladasya prasiddhaḥ . uktañca tenaiva . (viṣṇupu° . aṃśe 1 . a° 19 . ślo° 5) evaṃ sarveṣu bhūteṣu bhaktiravyabhicāriṇī . kartavyā paṇḍitairjñātvā sarvabhūtamayaṃ harim . tasminnaprātikūlyaṃ yathā hantu° māgate'pi bhagavati bhīṣmasya . tenaivoktam . (mahābhārate bhauṣmapa° . a° 58 ślo° 264) ehyehi deveśa! jagannibāla! namo'stu te śārṅgagadāsipāṇe! . prasahya māṃ pātaya lokanātha . rathādudagrādbhutaśaurya sakhye . ādiśabdāduddhavākrūrādiceṣṭitānyapi draṣṭavyāni . yadyapi dveṣavipakṣabhāvādityatredamuktaṃ tathāpi tatra rāgaliṅgatvenātra ca bahubhaktipariśuddhiliṅgatayeti viśeṣa iti . nanu svāminyanurāgiṇāṃ tadanugrahatāratamyavatsu dveṣerṣyādayo bhavanti te'pi kiṃ liṅgāni netyāhaṃ ṭī° . dveṣādayastu naivam 45 sū° . tadasambhādeva . yathoktaṃ bhagavatā dvaipāyanena mahābhārate anuśā° . a° 149 pṛ° 146 . ślo° 769) na krodho na ca mātsaryaṃ na lobho nāśubhā matiḥ . bhavanti kṛtapuṇyānāṃ bhaktānāṃ puruṣottame iti . śiśupālasya tu dveṣāt smaraṇaṃ tataḥ parā bhaktistato muktirityeva kramaḥ iti ṭī° . atredamavadheyam śāṇḍilyasūtrādau bhakterjñānāṅgakatvaṃ yaduktaṃ tad bhakteḥ praśaṃsārthaṃ tattvajñānenājñānanivṛttau ajñānakāryānurāgaviśeṣāntaḥkaraṇavṛttirūpāyā bhakteḥ kutastarāṃ sambhavo'to jñānasyaiva bhaktiraṅgam . ataeva pāta° sū° īśvarapraṇidhānāt yogasiddhiruktā tapāsvādhyāyeśvarapraṇidhānāni kriyāyogāḥ kriyāyogarūsyevarapraṇidhānasya yogāṅgatvamuktam ataeva bhaktirjñānāya kalpate iti muktāphalakartā vopadeva udājahāra . iyāṃstu bhaktau rasāsvādamuktau sukhasvarūpateti . tena ca muktāphalagranthe bhaktilakṣaṇaṃ tadbhedāścānyathoktaṃ yathā tatra viṣṇubhaktirlakṣaṇaṃ bhedāśca . tasmāt kenāpyupāyena manaḥ kṛṣṇe niveśayet mū° yasmāt kṛṣṇa eva kaivalyapradaḥ yadvā tasmāt upāyaviśeṣasyāvivakṣitatvāt . kenāpi vihitena avihitena vā upāyena sādhyasiddhyāvadhṛtasāmarthyena, na tūnmādādinā kṛṣṇe sattvopādhau brahmaṇi niveśayet sthirīkuryāt liṅnirdeśasyāvivakṣitatvāt upāyapūrvaṃ bhagavati manaḥsthirīkaraṇaṃ bhaktiriti lakṣaṇārthaḥ . na tāvadasyāsambhavaḥ prahrādādau supasiddhatvāt . na ca karmakṣayārthavidhisiddhyarthayoḥ bhaktyoravyāptiḥ tayorapyataḥkaraṇaśuddhihetutvena manoniveśahetutvāt . nāpyunmādādāvabhaktibhūte'tivyāptiḥ tasyānupāyatvena nirastatvāt . tāpi śuddhāyāṃ bhaktau upāyānirdeśādupāyeneti lakṣaṇe'nantarbhūtamiti śaṅkyam . śrautābhāve'pyānumānikasya sambhavāt . sā dvedhā vihitā avihitā ca . tatra vihitā devānāṃ guṇaliṅgānāmānuśravikakarmaṇām . sattva evaikamanaso vṛttiḥ svābhāvikī tu ya . animittā bhāgavatī bhaktiḥ siddhermarīyasī jarayatyāśu yā kośaṃ nigīrṇamanalo yathā . sā dvedhā miśrā śuddhā ca . miśrā tredhā . karmamiśrā karmajñānamiśrā jñānamiśrā ca . karmamiśrāpi tredhā . tāmasī rājasī sāttvikī ca tāmasī ca tredhā . hiṃsārthā dambhārthā mātsyaryārthā ca . abhisandhāya yaddhiṃsāṃ dambhaṃ mātsaryameva vā . sarambhī bhinnadṛgbhāvamapi kuryāt sa tāmasaḥ . rājasī tredhā . viṣayārthā yaśo'rthā aiśvaryārthā ca . viṣayānabhisandhāya yaśa eśvaryameva vā . arcāyāmarcayed yo māṃ pṛthagbhāvaḥ sa rājasaḥ . sāttvikī tredhā karmakṣayārthā viṣṇuprītyarthā vidhisiddhyarthā ca . karmanirhāramuddiśya parasmin vā tadarpaṇam . yajet yaṣṭavyamiti vā pṛthagbhāvaḥ sa sāttvikaḥ . karmajñānamiśrā tredhā uttamā madhyamā'dhamā ca sattvatāratasyāt . tatrottamā sarvabhūteṣu yaḥ paśyedbhagavadbhāvamātmanaḥ . bhūtāni bhagavatyātmatyedha bhāgavatottamaḥ . madhyamā īśvare tadadhīneṣu bāliśeṣu dviṣatsu ca . premamaitrīkṛpopekṣā yaḥ karoti sa madhyamaḥ . adhamā arcāyāmeva haraye pūjāṃ yaḥ śraddhayehate . na tadbhakteṣu cānyeṣu sa bhaktaḥ prākṛtaḥ smṛtaḥ . jñānamiśrā madguṇaśrutimātreṇa mayi sarvaguhāśaye . manogatiravicchinnā yathā gaṅgāmbhaso'mbudhau . lakṣaṇaṃ bhaktiyogasya nirguṇasya hyudāhṛtam . ahaitukyavyavahitā yā bhaktiḥ puruṣottame! sālokyasārṣṭisāmīpyasārūpyaikatvamapyuta . dīyamānaṃ na gṛhṇanti vinā matsevanaṃ janāḥ . sa eva bhaktiyogākhya ātyantika udāhṛtaḥ . yenātivṛjya triguṇān madbhāvāyopapadyate . avihitā caturdhā, kāmajā dveṣajā bhayajā snehajā ca . kāmād dveṣād bhayāt snehād yathā bhaktyeśvare manaḥ . āveśya tadathaṃ hitvā bahavastadgatiṃ gatāḥ . bhaktiṣvadhikāriṇaśca tatroktā yathā gopyaḥ kāmādbhayāt kaṃso dveṣāccaidyādayo nṛpāḥ . sambandhād vṛṣṇayaḥ snehāt yūyaṃ bhaktyā vayaṃ vibhoḥ . samba ndhāt snehādvṛṣṇayo yūyaṃ cetyekam . bhaktyā vihitayā vayamityatra vibhāgaḥ . nirviṇānāṃ jñānayogo nyāsināmiha karmasu . teṣvanirvinnacittānāṃ karmaṃyogastu karmiṇām . yadṛcchayā matkathādau jātaśraddhastu yaḥ pumān . na nirviṇṇo nātisakto bhaktiyogo'sya siddhidaḥ . ya etān me patho hitvā bhaktijñānakriyātmakān . kṣudrān kāmān calaiḥ prāṇairjupante saṃsaranti te . sve sve'dhikāre yā niṣṭhā saguṇaḥ sa prakīrtitaḥ . evaṃ sati karmamiśrā nava gṛhasthānām . karmajñānamiśrāstisro vanasthānām . jñānamiśraikā bhikṣūṇām . śuddhaikā sarveṣāṃ utpanne'nurāge . utpādye tu yathā saṃmiśrā . avihitāścatasro gopyādīnām evamaṣṭādaśa bhedāḥ . yāvanna jāyeta parāvare'smin viśveśvare draṣṭari bhaktiyogaḥ . tāvat sthavīyaḥ puruṣasya rūpaṃ kriyāvasāne prayataḥ smaret . naiṣkarmyamapyacyutabhāvavarjitam na śobhate jñānamalaṃ nirañjanam . kutaḥ punaḥ śaśvadabhadramīśvare na cārpitaṃ karma yadapyakāraṇam . viṣṇubhaktyaṅgavargalakṣaṇaṃ bhedāśca tatroktā yathā kāyena vācā manasendriyairvā buddhyātmanā vānusṛtaḥ svabhāvāt . karoti yad yat sakalaṃ parasmai nārāyaṇāyeti samarpayettat ityupakrame sa ekonaviṃśatidhā . ṣaḍatriṃśadvargaḥ 1 . triṃśadvargaḥ 2 . ṣaḍviṃśativargaḥ 3 . pañcaviṃśativargaḥ 4 . caturviśativargaḥ 5 . viṃśativargaḥ 6 . ekonaviṃśativargaḥ 7 . aṣṭādaśavargaḥ 8 . pañcadaśavaga 9 . trayodaśavargaḥ 10 . dvādaśavargaḥ 11 . ekādaśavargaḥ 12 . daśavargaḥ 13 . navavargaḥ 14 . saptavargaḥ 15 . ṣaḍvargaḥ 16 . pañcavargaḥ 17 . caturvargaḥ 18 . trivargaḥ 19 . ete ca yathottaramantaraṅgavargāḥ . tatra ṣaḍtriṃśadvargaḥ tasmādguruṃ prapadyeta jijñāsuḥ śreya uttamam . śābde pare ca niṣṇāto brahmaṇyupaśamāśrayam 1 . tatra bhāgavatān dharmāt śikṣedgurvātmadaivataḥ . amāyayānuvṛttyā ca yaistuṣyedātmado hariḥ . sarvato manasī'saṅgamādau saṅgañca sādhuṣu . dayāṃ maitrīṃ praśrayañca bhūteṣvaddhā yathocitam . śaucaṃ tapastitikṣāṃ ca maunaṃ svādhyāyamārjavam . brahmacaryamahiṃsāṃ ca samatvaṃ dvandvasaṃjñayoḥ . sarvatrātmeśvarānvīkṣāṃ kaivalyamaniketatām . viviktaṃ cīravasanaṃ santīṣaṃ yena kenacit . śraddhāṃ bhāgavate śāstre nindāmanyatra cāpi hi . manovākkāya daṇḍañca satyaṃ śamadamāvapi . śravaṇaṃ kīrtanaṃ dhyānaṃ hareradbhutakarmaṇaḥ . janmakarmaguṇānāñca tadarthe'khilaceṣṭitam . iṣṭaṃ dattaṃ tapo japtaṃ vṛttaṃ yaccātmanaḥ piyam . dārān sutān gṛhān prāṇān yat parasmai nivedanam . evaṃ kṛṣṇātmanātheṣu manuṣyeṣu ca sauhṛdam . paricaryā cobhayatra mahatsu nṛṣu sādhuṣu . parasparānukathanaṃ pāvanaṃ bhagavadyaśaḥ . mithoratirmithastuṣṭiḥ nirvṛttirmitha ātmanaḥ . svarantaḥ svārayantañca sitho'paudhaharaharim . bhaktyā saṃjātayā bhaktā bibhratyutpulakāṃ tanum . kvacidrudantyacyutacintayā kvaciddhasanti nandanti vadantyalaukikāḥ . nṛtyanti gāyantyanuśīlayantyajaṃ bhavanti tuṣṇīparametya nirvṛtāḥ . iti bhāgavatān dharmān bhaktyā śikṣettadutthayā . nārāyaṇaparo māyāmañjastarati dustarām bhāga011 . 3 a° . tri śadvargaḥ satyaṃ dayā tapaḥśaucantitikṣejyā śamodamaḥ . ahiṃsā brahmacaryañca tyāgaḥ svādhyāya ārjavam . santoṣaḥ samadṛksevā grāmyehoparamaḥ śanaiḥ . nṛṇāṃ viparyayehekṣā maunamātmavimarśanam . annādyādeḥ saṃvibhāgo bhūtebhyaśca yathārhataḥ . teṣvātmadevatābuddhiḥ sutarāṃ nṛṣu pāṇḍava! . śravaṇaṃ kīrtanaṃ cāsya smaraṇaṃ mahatāṃ gateḥ . sevejyā'vanatirdāsyaṃ sakhyamātmasamarpaṇam . nṛṇāmayaṃ paro dharmaḥ sarveṣāṃ samudāhṛtaḥ . triṃśallakṣaṇavān sākṣāt sarvātmā yena tuṣyati bhāga07 . 1 a° .
     ṣaḍviṃśativargaḥ . harau gurau mayi bhaktyānuvṛttyā vitṛṣṇayā dvandvatitikṣayā ca . sarvatra jantorvyasanāvagatyā jijñāsayā tapasehānivṛttyā . matkarmabhirmatkathayā ca nityaṃ maddevasaṅgādguṇakīrtanānme . nirverasāmyopaśamena putrā! jihāsayā dehagehātmabaddheḥ . adhyātmayogena viviktasevayā prāṇendriyātmābhijayena samyaka . sacchraddhayā brahmacaryeṇa śaśvadasaṃpramādena yamena vācām . sarvatra madbhāvavicakṣaṇena jñānena vijñānavirājitena . yogena dhṛtyudyamasattvayukto liṅgaṃ vyapīhet kuśalo'hamākhyan bhāga05 . 5 a° . pañcaviṃśativargaḥ svadharmācaraṇaṃ śaktyā vidharmācca nivartanam . daivalabdhena santoṣa ātmaviccaraṇārcanam . grāmyadharmanivṛttiśca mokṣadharmaratistathā . mitamedhyādanaṃ śaśvat viviktakṣemabhāvanam . ahiṃsā satyamasteyaṃ yāvadarthaparigrahaḥ . brahmacaryaṃ yamaṃ śaucaṃ svādhyāyaḥ puruṣārcanam . maunaṃ sadāsanajayaḥ sthairyaṃ prāṇajayaḥ śanaiḥ . pratyāhāraścendriyāṇāṃ viṣayānmanaso hṛdi . dhiṣṇyānāmekadeśe ca manasaḥ prāṇadhāraṇā . vaikuṇṭhalīlāmidhyānaṃ samādhānaṃ tathātmanaḥ . etairanyaiśca pātha bhirmano duṣṭamasatpathe . buddhyā yuñjīta śanakairjitaprāṇohyatandritaḥ bhāga° 328 a° . caturviṃśativargaḥ malliṅgamadbhaktajanadarśanasparśanārcanam . paricaryā stutiḥ prahvaguṇakarmānukīrtanam . matkathāśravaṇe śraddhā madanudhyānamuddhava! . sarvalobhopaharaṇaṃ dāsyenātmanivedanam . majjanmakarmakathanaṃ mama parvānumodanam . gītatāṇḍavavāditragoṣṭhībhirmadgṛhotsavaḥ . yātrābalividhānaṃ ca sarvavārṣikaparvanu . vaidikī tāntrikī dīkṣā madīyavratadhāraṇam . mamārcāsthāpane śraddhā svataḥ saṃhatya codyamaḥ . udyānopavanākrīḍapuramandirakarmaṇi . samārjanopalepābhyāṃ sekamaṇḍalavartanaiḥ . gṛhaśuśrūṣaṇaṃ mahyaṃ dāsavadyadamāyayā . amānitvamadambhitvaṃ kṛtasyāparikīrtanam . api dīpāvalokaṃ me no payuñjyānniveditam . yadyadiṣṭatamaṃ loke yaccātipriyamātmanaḥ . tat tannivedayenmahyaṃ tadānantyāya kalpate . madarcāṃ sampratiṣṭhāpya mandiraṃ kārayedṛḍham . puṣpodyānāni ramyāṇi pūjāpātrotsavāśritān . pūjādīnāṃ pravāhārthaṃ sadā parvaṇyathānvaham . kṣetrāpaṇapuragrāmān dattvā matsārṣṭitāmiyāt . pratiṣṭhayā sārvabhaumaṃ sadmanā bhuvanatrayam . pūjādinā brahmalokaṃ tribhirmatsāmyatāmiyāt bhāga011 27 a° . viṃśativargaḥ sevitenānimittena svadharmeṇa mahīyasā . kriyāyogeṇa śastena nātihisreṇa nityaśaḥ . maddhiṣṇyadarśanasparśapūjāstutyabhivandanaiḥ . bhūteṣu madbhāvanayā sattvenāsaṅgamena ca . mahatāṃ bahumānena dīnānāthānukampayā . maitryā caivātmatulyeṣu yamena niyamena ca . ādhyātmikānuśravaṇānnāmasaṃkīrtanācca me . ārjavenāryasaṅgena nirahaṅkriyayā tathā . maddharmācaraṇairetaiḥ parisaṃśuddha āśayaḥ . puruṣaścāñjasābhyeti śrutamātraguṇaṃ hi mām bhāga° 3 . 29 a° . ekonaviṃśativargaḥ sacchraddhayā bhagavaddharmacaryayā jijñāsayā''dhyātmikayoganiṣṭhayā . yogeśvaropāsanayā ca nityaṃ puṇyaśravaḥkathayā puṇyayā ca . athendriyārāmasagoṣṭhyatṛṣṇayā tatsammatānāmaparigraheṇa . viviktarucyā paritoṣa ātman vinā harerguṇapīyūṣapānāt . ahiṃsayā pāramahaṃsyacaryayā smṛtyā mukundācaritāgryaśīdhunā . yamairakāmairniyamairanindayā nirīhayā dvandvatitikṣayā ca . harermuhustatparakarṇapūraguṇābhidhānena vijṛmbhamāṇayā . bhaktyā hyasaṅgaḥ saṭasatyanātmani syānnirguṇe brahmaṇi cāñjasā ritiḥ bhāga° 4 . 22 a° . aṣṭādaśavargaḥ mayi bhāvena satyena matkathāśravaṇena ca . sarvabhūtasamatvena nirvaireṇāprasaṅgataḥ . brahmacaryeṇa maunena svadharmeṇa mahīyasā . yadṛcchayopasthitena santuṣṭo mitabhuk muniḥ . viviktaśaraṇaḥ śānto matraḥ karuṇa ātmavān . sānubandhe ca dehe'sminna kuvannasadāgraham . jñānena dṛṣṭatattvena prakṛteḥ puruṣasya ca . nivṛttabuddhyavasthāno dūrībhūtānyadarśanaḥ . upalabhyātmanātmānaṃ cakṣuṣevārkamātmadṛk . muktaliṅgaṃ sadābhāsamasati pratipadyate . sato bandhumasaccakṣuḥ sarvānusyūtamadvayam bhāga° 3 27 a° . pañcadaśavargaḥ śraddhāmṛtakathāyāṃ me śaśvanmadanukīrtanam . pariniṣṭhā ca pūjāyāṃ stutibhiḥ stavanaṃ mama . ādaraḥ paricaryāyāṃ sarvāṅgairabhivandanam . madbhaktapūjābhyadhikā sarvabhūteṣu manmatiḥ . madartheṣvaṅgaceṣṭā ca vacasā madguṇeraṇam . mayyarpaṇañca manasaḥ sarvakāmavivarjanam . madarthe'rthaparityāgo bhogasya ca sukhasya ca . iṣṭaṃ dattaṃ hutaṃ bhuktaṃ madarthe yadvrataṃ tapaḥ . evaṃ dharmairmanuṣyāṇāmuddhavātmanivedanam . mayi sañjāyate bhaktiḥ ko'nyo'thāsyāvaśiṣyate bhāga° 11 . 19 a° . trayodaśavargaḥ kuryāt sarvāṇi karmāṇi madarthaṃ śanakaiḥ smaran . mayyarpitamanaścitto maddharmātmamanoratiḥ . deśān puṇyānāśrayeta madbhaktaiḥ sādhubhiḥ śritān . devā suramanuṣyeṣu madbhaktācaritāni ca . pṛthakmatreṇa vāmahyaṃ parvayātrāmahotsavān . kārayedgītanṛtyādyairmahārājavibhūtibhiḥ . māmeva sarvabhūteṣu bahirantarathā vṛtam . īkṣetātmani cātmānaṃ yathāsvamamalāśayaḥ . iti sarvāṇi bhūtāni madbhāvena mahādyute! . sabhājayan manyamāno jñānaṃ kevalamāśritaḥ . brāhmaṇe pukkase stene brahmaṇye'rke sphuliṅgake . akrūre krūrake caiva samadṛk paṇḍito mataḥ . visṛjya svayamanyāṃ svāṃ dṛśaṃ vrīḍāṃ ca daihikīm . praṇameddaṇḍavadbhūmāvāśvacāṇḍālagosyaram . yāvat sarveṣu bhūteṣu madbhāvo nopajāyate . tāvadevamupāsīta vāṅmanaḥkāyavṛttibhiḥ . nareṣvamīkṣṇa madbhāvaṃ puṃso bhāvayato'cirāt . spardhāsūyātiraskārāḥ sāhaṅkārā viyanti hi bhāga° 31 . 29 a° . dvādaśavargaḥ guruśuśrūṣayā bhaktyā sarvalābhārpaṇena ca . saṅgena sādhubhaktānāmīśvarārādhanena ca . śraddhayā tatkathāyāñca kīrtanairguṇakarmaṇām . tatpādāmbu ruhadhyānāt talliṅgekṣārhaṇādibhiḥ . hariḥ sarveṣu bhūteṣu bhagavānāsta īśvaraḥ . iti bhūtāni manasā kāmaistaiḥ sādhu mānayet . evaṃ nirjitaṣaḍvargaiḥ kriyate bhaktirīśvare . vāsudeve bhagavati yathā saṃlabhate ratim . niśamya karmāṇi guṇānatulyān vīryāṇi līlātanubhiḥ kṛtāni . yadātiharṣotpulakāśrugadgadaṃ protkaṇṭha udgāyati rauti nṛtyati . yadāgrahagrasta iva kvaciddhasaptvākrandate dhyāyati vandate janam . muhuḥ śvasan vakti hare! jagatpate! nārāyaṇetyātmamatirgatatrapaḥ . tadā pumān muktasamastabandhanastadbhāvabhāvānukṛtāśayākṛtiḥ . nirdagdhavījānuśayo mahīyān bhaktiprayogeṇa sametyadhokṣajam bhāga° 77 . ekādaśavargaḥ sa vai manaḥ kṛṣṇapadāravindayorvacāṃsi vaikuṇṭhaguṇānukīrtane . karau harermandiramāṃrjanādiṣu śrutī cakārācyutasatkathodaye . mukundaliṅgālayadarśane dṛśau tadbhṛtyagātrasparśe'ṅgasaṅgamam . ghrāṇaṃ ca tatpādasarojasaurabhe śrīmattulasyā rasanā tadarpitā . pādau hareḥ kṣetrapadānusarpaṇe śiro hṛṣīkeśapadābhivandane . kāmaṃ ca dāsyena tu kāmakāmyayā yathottamaślokajanāśrayā ratiḥ bhāga° 94 . daśavargaḥ āyurharati vai puṃsāmudyannastaṃ ca yannasau . tasya tairyat kṣaṇo nīta uttamaślokavārtayā . taravaḥ kiṃ na jīvanti bhastrāḥ kiṃ na śvasantyuta . na khādanti na lehanti kiṃ grāmapaśavo'pare . śvaviḍvarāhoṣṭrakhareḥ saṃstutaḥ puruṣaḥ paśuḥ . na yatkarṇapathopeto jātu nāma gadāgrajaḥ . bile vatorukramavikramān na ye śṛṇvataḥ karṇapuṭe narasya . jihvā'satī dārdurikeva sūta! na copagāyatyurugāyanāthāḥ . bhāraḥ paraṃ paṭṭakirīṭajuṣṭamapyuttamāṅgaṃ na namenmukundam . śāvau karau nī kurutaḥ saparyāṃ harerlasatkāñcanakaṅkaṇau vā . barhāyite te nayane narāṇāṃ liṅgāni viṣṇorna nirīkṣato ye . pādau nṛṇāṃ tau drumajanmabhājau kṣetrāṇi nānuvrajatī hareryau . jīvan śavo bhāgavatāṅghrireṇuṃ na jātu martyo'bhilabheta yastu . śrīviṣṇupadyāmanujastulasyāḥ śvasan śavī yastu na veda gandham . tadaśmasāraṃ hṛdayaṃ vatedaṃ yadgṛhyamāṇairharināmadheyaiḥ . na vikriyetātha yadā vikāro netre jalaṃ nātraruheṣu harṣaḥ bhāga02 3 a° . navavargaḥ śravaṇaṃ kīrtanaṃ viṣṇoḥ smaraṇaṃ pādasevanam . arcanaṃ vandanaṃ dāsyaṃ sakhyamātmanivedanam . iti puṃsārpitā viṣṇau bhaktiścennavalakṣaṇā . kriyate bhagavatyaddhā tanmanye'dhītasuttamam bhāga° 7 . 5 a° . saptavargaḥ animittanimittena svadharmeṇāmalātmanā . tībrayā mayi bhaktyā ca śrutasambhṛtayā ciram . jñānena dṛṣṭatattvena vairāgyeṇa balīyasā . tapoyuktena yogena tībreṇātmasamādhinā . prakṛtiḥ puruṣasyeha dahyamānā tvaharniśam . tirobhavitrī śanakairagneryonirivāraṇiḥ bhāga03 . 27 a° . ṣaḍvargaḥ vāṇī guṇānukathane, śravaṇe kathāyāṃ, hastau ca ca karmasu, manastava pādayo rnaḥ . smṛtyāṃ, śirastava nivāsa jagat! praṇāme, dṛṣṭiḥ satāṃ darśane'stu bhagavattanūnām bhāga° 10 . 11 a° . pañcavargaḥ śṛṇvatāṃ gadatāṃ śavadarcatāṃ tvābhivandatām . nṛṇāṃ saṃvadatāmantarhṛdi bhāsyamalātmanām bhāga° 10 . 86 a° . caturvargaḥ tasmādekena manasā bhagavān sātvatāmpatiḥ . śrotavyaḥ kīrtitavyaśca dhyeyaḥ pūjyaśca nityadāḥ bhāga° 1 . 2 a° . trivargaḥ tasmādbhārata! sarvātmā bhagavān harirīśvaraḥ . śrotavyaḥ kīrtitavyaśca smartavyaścecchatā'bhayam bhāga° 2 . 1 a° tasyāt sarvātmanā rājan! hariḥ sarvatra sarvadā . śrotavyaḥ kīrtitavyaśca smartavyo bhagavānnṛṇām bhāga° 2 . 2 a° punarvacanaṃ trivargasyāntaraṅgatamatvakhyāpanārtham . bhaja ityeva vai dhātuḥ sevāyāṃ parikīrtitaḥ . tasmāt sevā budhaiḥ proktā bhaktiḥ sādhanabhūyasī gāruḍe 231 a° . atha viśeṣalakṣaṇāni . gautamīyatantre devatāyāñca mantre ca tathā mantraprade gurau . bhaktiraṣṭabidhā yasya tasya kṛṣṇaḥ prasīdati . tadbhaktajanavātsalyaṃ 1 pūjāyāñcanumodaṃnam 2 . sumanā arcayennityaṃ 3 tadarthe dambhavarjanam 4 . tatkathāśravaṇerāga 5 stadarthe cāṅgavikriyā 6 . tadanusmaraṇaṃ 7 nityaṃ yastannāmnopajīvati 8 . bhaktiraṣṭavidhā hyeṣā yasmin mlecche'pi vartate . sa muniḥ satyavādī ca kīrtimān sa bhavennaraḥ . pādme kārtikamāhātmye yamadhūbhrakeśasaṃvāde . śravaṇaṃ kīrtanaṃ pūjā sarvakarmārpaṇaṃ ṛtiḥ . varicaryā namaskāraḥ prema svātmārpraṇaṃ harau . tatraivottare śivapārvatīsaṃvāde ādyantu vaiṣṇavaṃ proktaṃ śaṅkhacakrāṅkanaṃ hareḥ . dhāraṇañcordhapuṇḍrāṇāṃ tanmantrāṇāṃ parigrahaḥ . arcanañca japīdhyānaṃ tannāmasmaraṇaṃ tathā . kīrtanaṃ śravaṇañcaiva vandanaṃ pādasevanam . tatpādodakasevā ca tanniveditabhojanam . tadīyānāñca saṃsevā dvādaśīvratani ṣṭhatā . tulasīropaṇaṃ viṣṇordevadevasya śārṅgiṇaḥ . bhaktiḥ ṣoḍaśadhā proktā bhavabandhavimuktaye . kiñca . darśanaṃ bhagavanmūrteḥ sparśanaṃ kṣetrasevanam . āghrāṇaṃ dhūpaśeṣādernirmālyasya ca dhāraṇam . nṛtyaṃ bhagavadagre ca tathāvīṇādivādanam . kṛṣṇalīlādyabhinayaḥ śrībhāgavatasevanam . padmākṣamālādidhṛtirekādaśyādijāgaraḥ . prāsādaracanādyanyajjñeyaṃ śāstrānusārataḥ . likhitā bhagavardharmā bhaktānāṃ lakṣaṇāni ca . tāni jñeyāni sarvāṇi bhaktervai lakṣaṇāni ha . teṣu jñeyāni gauṇāni mukhyāni ca vivekibhiḥ . bahiraṅgāntaraṅgāṇi premasiddhau ca tāni yat . bhedāstu vividhābhakterbhaktabhāvādibhedataḥ . muktāphalādigranthebhyo jñeyāstallikhanairalam premabhaktau ca siddhāyāṃ sarve'rthāḥ sevakāḥ svayam . bhagavāṃścātivaśyaḥ syāllikhyate'syāḥ sulakṣaṇam . atha premabhaktilakṣaṇam . nāradapañcarātre ananyamamatā viṣṇau mamatā premasaṅgatā . bhaktirityucyateḥ bhīṣmaprahvādoddhavanāradaiḥ . premabhakteśca mahātmyaṃ bhaktemāhātmyakaṃ param . siddhameva yato bhakteḥ phalaṃ premaiva niścitam . cihnāni premasampatterbāhyānyābhyantarāṇi ca . atha premasampatti cihnāni 7 maskandhe prahrādasya vālānuśāsane . niśabhya karmāṇi guṇānatulyān vīryāṇi līlātanumiḥ kṛtāni ityādi 4626 pṛ° darśitam . ekādaśe ca kaviyogeśvarottare śṛṇvan subhadrāṇi rathāṅgapāṇerjanmāni karmāṇi ca yāni loke . gītāni nāmāni tadarthakāni gāyan vilajjo vicaredasaṅgaḥ . evaṃvrataḥ sapriyanāmakīttyāṃ jātānurāgo drutacitta uccaiḥ . hasatyatho roditi rauti gāyatyunmādavannṛtyati lokabāhyaḥ . śrībhagavaduddhavasaṃvāde ca kathaṃ vinā romaharṣaṃ dravatā cetasā vinā . vinānandāśrukalayā śudhyedbhaktyā vinā''śayaḥ . vāggadgadā dravate yasya cittaṃ rodityabhīkṣṇaṃ hasati kvacicca . vilajja . udgāyati nṛtyate ca madbhaktiyukto bhuvanaṃ punāti . yathoktabhaktyaśaktau tu bhagavaccaraṇāmbujam . śaraṇāgatabhāvena kṛtsnabhītighnamāśrayet haribhaktivilāse 11 vilāsaḥ . uttamabhakterlakṣaṇaṃ yathā anyābhilāṣitāśūnyaṃ jñānakarmādyanāvṛtam . ānukūlyena kṛṣṇānuśīlanaṃ bhaktiruttamā . tathā nāradapañcarātre . sarvopādhivinirmuktaṃ tatparatvena nirmalam . hṛṣīkeṇa hṛṣīkeśasevanaṃ bhaktirucyate bhāga° 3 ska° ca . sā uttamā bhaktiḥ ṣaḍavidhā yathā kleśaghnī śubhadā mokṣalaghudākṛt sudurlabhā . sāndrānandaviśeṣātmā śrīkṛṣṇākarṣaṇī ca sā . tatrāsyāḥ klehaghnatvam kleśastu pāpaṃ tadvījamavidyā ceti te tridhā . śubhadatvaṃ yathā śubhāni prīṇanaṃ sarvajagatāmanuraktatā . sadguṇā sukhamityādīnyākhyātāni manīṣibhiḥ mokṣalaghutākṛdyathā manāgeva prarūḍhāyāṃ hṛdaye bhagavadratau . puruṣārthāstu catvārastṛṇāyante samantataḥ . sudurlabhā yathā sādhanaudhairanāsaṅgairalabhyā sucirādapi . hariṇā cāśudeyeti dvidhā sā syāt sudurlamā . sāndrānandaviśeṣātmā yathā brahmānando bhavedeṣa cetparārdhaguṇīkṛtaḥ . naiti bhaktisukhāmbhodheḥ paramāṇutulāmapi . śrīkṛṣṇākarṣaṇī yathā kṛtvā hariṃ premabhājaṃ priyavargasamanvitam . bhaktirvaśīkarotīti śrīkṛṣṇākarṣaṇī ca sā . sā uttamā bhaktistridhā yathā sā bhaktiḥ sādhanaṃ bhāvaḥ premā ceti tridhoditā . sādhanabhaktiryathā . kṛtisādhyā bhavet sādhyabhāvā sā sādhanābhidhā . nityasiddhasya bhāvasya prākaṭhyaṃ hṛdi sādhyatā . bhāvabhaktiryathā śuddhasattvaviśeṣātmā prema sūryā śusāmyabhāk . rucibhiścittamāsṛṇyakṛdasau bhāva ucyate . premabhaktiryathā samyaṅmasṛṇitasvānto mamatātiśayāṅkitaḥ . bhāvaḥ sa eva sāndrātmā vudhaiḥ premā nigadyate bhaktirasāmṛtasindhau pūrvavibhāgaḥ .

bhaktiyoga pu° bhaktirūpo yogaścittaikāgratāsādhanam upāyabhedaḥ . bhaktirūpe yoge bhaktiyogasya jñānāt śraiṣṭhyam svalpāyāsasādhyatvāt gītāyām uktaṃ yathā evaṃ satatayuktā ye bhaktāstvāṃ paryupāsate . ye cāpyakṣaragavyaktaṃ teṣāṃ ke yogavittamāḥ bhū° . dvitīyaprabhṛtiṣvadhyāyeṣu vibhūtyanteṣu paramātmano brahmaṇo'kṣarasya bidhvastasarvaviśeṣaṇasyopāsanamuktaṃ sarvayogaiśvaryasarvajñānaśaktimatsattvopāgherīśvarasya tava copāsanam . tatra tatroktaṃ viśvarūpādhyāye tu samastajagadātmarūpaṃ viśvarūpaṃ tvadīyaṃ darśitamupāsanārthameva tvayā tacca darśayitvoktavānasi satkarmakṛdityādinā ahamanayorubhayoḥ pakṣa yorviśiṣṭatarabubhutsayā tvāṃ pṛcchāmīti arjuna uvāca . evamiti . evaṃ satatayuktā nairantaryeṇa bhagavatkarmādau yathokte'rthe samāhitāḥ santaḥ pravṛttā ityarthaḥ ye bhaktāḥ ananyaśaraṇāḥ santastvāṃ yathādarśitaṃ viśvarūpamparyupāsate dhyāyanti ye cāpyakṣaramiti ye cāpi tyaktasarvaiṣaṇāḥ sannyastasarvakarmāṇo yathāviśaiṣitaṃ brahmākṣaraṃ nirastasarvopādhitvādavyaktamakaraṇagocaraṃ yaddhi loke karaṇagocarantadvyaktamucyate añjerdhātostatkarmakatvādidaṃ tvakṣaraṃ tadviparītaṃ śiṣṭaiścīcyamānairviśeṣaṇairviśiṣṭaṃ tadye cāpi paryupāsate teṣāmubhayeṣāṃ madhye ke yogavittamāḥ me atiśayena yogavida ityarthaḥ bhā° . śrībhagavānuvāca . mayyāveśya mano ye māṃ nityayuktā upāsate . śraddhayā parayopetāste me yuktatasā matāḥ mū° . ye tvakṣaropāsakāḥ samyagdarśino nivṛttaiṣaṇāste tāvattiṣṭhantu tān prati yadvaktavya tadupariṣṭādvakṣyāmaḥ ye tvitare mayīti . mayi viśvarūpe parameśvare āveśya samādhāya manaḥ, ye bhaktāḥ santo māṃ sarvayogeśvarāṇāmadhīśvaraṃ sarvajñaṃ visuktarāgādikleśatimiradṛṣṭiṃ nityayuktā atītānantarādhyāyāntoktaślokārthanyāyena satatayuktāḥ santa upāsate śraddhayā parayā prakṛṣṭayā upetāḥ me bhama matāḥ abhipretā yuktatamā iti nairantaryeṇa hi te maccittatayāhorātramativāhayanti ato yuktaṃ tān prati yuktatamā iti vaktum bhā° . ye tvakṣaramanirdeśyamavyaktaṃ paryupāsate . sarvatragamacintyañca kūṭasthamacalaṃ dhruvam . kimitare yuktatamā na bhavanti na, kintu tān pati yadvaktavyantat śṛṇu ye tu akṣaramanirdeśyamavyaktamavyaktatvādaśabdagocaramiti na nirdeṣṭuṃ śakyate ato'nirdeśyamavyaktaṃ na kenāpi pramāṇena vyajyata ityavyaktaṃ paryupāsate parisamantādupāsate upāsanaṃ nāma yathāśāstramupāsyasya viṣayīkaraṇena sāmīpyamupagamya tailadhārāvat samānapratyayapravāheṇa dīrghakālaṃ yadāsanantadupāsanamācakṣate . akṣarasya viśeṣaṇamāha sarvatragaṃ vyomavadvyāpi acintyaṃ cāvyaktatvādacintyaṃ yaddhi karaṇagocaraṃ tanmanasāpi cintyaṃ tadviparītatvādacintyamakṣaraṃ kūṭasthaṃ dṛśyamānaguṇamantardoṣaṃ vastu kūṭarūpaṃ kūṭasākṣyamityādau kūṭaśabdaḥ prasiddho loke tathā cāvidyānekasaṃsāravījamantardoṣaṃ māyāpakṛtyādiśabdavācyatayā māyāntu prakṛtiṃ vidyānmāyinantu maheśvaram mama māyā duratyayā ityādau prasiddhaṃ yattat kūṭaṃ tasmin kūṭe sthitaṃ tadadhyakṣatayā . atha vā rāśiriva sthitaṃ kūṭasthamata evācalaṃ yasmādacalaṃ tasmāt dhruvaṃ nityasityarthaḥ bhā° . saṃniyamyendriyagrāmaṃ sarvatra samabuddhayaḥ . te prāpna vanti māmeva sarvabhūtahite ratāḥ bhū° . saṃniyamyeti . saṃniyamya samyak niyamya saṃhṛtya indriyagrāmaṃ indriyasamudāyaṃ sarvatra sarvasmin kāle samabuddhayaḥ samā tulyā buddhiryeṣāmiṣṭāniṣṭaprāptau te samabuddhayaḥ te samabuddhayaḥ te ye evaṃvidhāḥ te prāpnuvanti māmeva sarvabhūtahite ratāḥ na teṣāṃ vaktavyaṃ kiñcit māṃ te prāpnuvanti iti jñānitvādātmaiva me matamityuktatvāt na hi bhagavatsvarūpāṇāṃ satāṃ yuktatamatvamayuktatamatvaṃ vā vācyam bhā° . kleśo'dhikatarasteṣāmavyaktāsaktacetasām . avyaktā hi gatirduḥkhaṃ dehavadbhiravāpyate mū° . kintu kleśo'dhikataro yadyapi matkarmādiparāṇāṃ kleśodhikastathāpi adhikatarastvakṣarātmanām . paramārthadarśināṃ dehābhimānaparityāganimittaḥ avyaktāsaktacetasāmavyakte āsakta cittaṃ yeṣāṃ te avyaktāsaktacetasām avyaktā hi yasmādayā gatirakṣarātmikā duḥkhaṃ dehavadbhirdehābhimānavadbhiravāpyate ataḥ kleśo'dhikataraḥ bhā° . ye tu sarvāṇi karmāṇi mayi saṃnyasya matparaḥ . ananyenaiva yogena māṃ dhyāyanta upāsate ma° . akṣaropāsakānāṃ yadvartanaṃ tadupariṣṭād vakṣyāmaḥ ye tviti . ye tu sarvāṇi karmāṇi mayīśvare sannyasya matparā ahaṃ paro yeṣāṃ te matparāḥ santaḥ ananyenaiva avidyamānamanyadālambanaṃ viśvarūpaṃ devamātmānaṃ muktvā yasya so'nanyastenānanyenaiva kevalena yogena samādhinā māṃ dhyāyantaścintayanta upāsate bhā° . teṣāmahaṃ samuddhartā mṛtyusaṃsārasāgarāt . bhavāmi na cirāt pārtha! mayyāveśitacetasām . teṣāṃ kimityāha teṣāmiti . teṣāṃ madupāsanaikaparāṇām ahamīśvaraḥ samudvartā kuta ityāha mṛtyusaṃsārasāgarāt mṛtyuyuktaḥ masāro mṛtyusaṃsāraḥ sa eva sāgaravat sāgaro duruttaratvāt tasmānmṛtyusaṃsārasāgarādahaṃ teṣāṃ samuddhartā bhavāmi na cirāt kiṃ taṃrhi kṣiprameva he pārtha! mayyāveśitacetasāṃ mayi viśvarūpe āveśitaṃ samāhitaṃ ceto yeṣāṃ te mayyāveśitacetasasteṣām bhā° . mayyeva mana ādhatsva mayi buddhiṃ niveśaya . nivasiṣyasi mayyeva ata ūrdhvaṃ na saṃśayaḥ . atha cittaṃ samādhātuṃ na śaknoṣi mayi sthiram . abhyāsayogena tato māmicchvāptuṃ dhanañjaya! . abhyāse'pyasamartho'si matkarmaparamo bhava . madarthamapi karmāṇi kurvan siddhimavāpsyasi . athaitadapyaśaktī'si kartuṃ madyogamāśritaḥ . sarvakarmaphalatyāgaṃ tataḥ kuru yatātmabān . śreyo hi jñānamabhyāsājjñānāddhyānaṃ viśiṣyate . dhyānāt karmaphalatyāgastyāgācchāntiranantaram . adveṣṭā sarvabhūtānāṃ maitraḥ karuṇa eva ca . nirmamo nirahaṅkāraḥ samaduḥkhasukhaḥ kṣamī . santuṣṭaḥ rutataṃ yogī yatātmā dṛḍhaniścayaḥ . mayyarpitamanobuddhiryomadbhaktaḥ same priyaḥ . yasmānnodvijate loko lokānnodvijate ca yaḥ . harṣāmarṣabhayodvegairmukto yaḥ sa ca me priyaḥ . anapekṣaḥ śucirdakṣa udāsīnogatavyathaḥ . sarvārambhaparityāgī yo bhadbhaktaḥ sa me priyaḥ . yo na hṛṣyati na dveṣṭi na śocati na kāṅkṣati . śubhāśubhaparityāgī bhaktimān yaḥ sa me priyaḥ . samaḥ śatrau ca mitre ca tathā mānāpamānayoḥ . śītoṣṇasukhaduḥkheṣu samaḥ saṅgavivarjitaḥ . tulyanindāstutirbhaunī santuṣṭī yena kenacit . aniketaḥ sthiramatirbhaktimān me priyo naraḥ . ye tu dharmāmṛtamidaṃ yathoktaṃ paryupāsate . śraddadhānā matparamā bhaktāste'tīva me priyāḥ mū° gītā012 a° .

bhaktirasa pu° bhaktiḥ īśvaraviṣayā ratireva rasaḥ . tatsthāyibhāvake rasabhede vibhāvairanubhāvaiśca sāttvikairvyabhicāribhiḥ . svādyatvaṃ hṛdi bhaktānāmānītā śravaṇādibhiḥ . eṣaḥ kṛṣṇaratisthāyibhāvo bhaktiraso bhavet iti bhaktirasāmṛtasindhuḥ . muktāphale tadvīkāyāñca bhakterasatvam vyavasthāpitaṃ yathā bhaktirasasyaiva hāsyaśṛṅgārakaruṇa raudrabhayānakavībhatsaśāntādbhutavīrarūpeṇānubhavāt vyāsādibhiḥ varṇitasya viṣṇorviṣṇu bhaktānāṃ vā caritrasya navarasātmakasya śravaṇādinā janitaścamatkāro hi bhaktirasaḥ muktā° . bhaktirvihitā'vihitā ca saiva parāṃ prakarṣarekhāmāpannārasaḥ . yadāhuḥ . bhāvā evātisampannāḥ prayānti rasatāmamī iti . bhaktirasānubhāvācca bhaktaḥ yathā tṛptyanubhavāt tṛpta ityucyate sacānubhavo navadhā hāsyādi bhaṅgibhedena hāsyādaya eva hi bhagavati prayujyamānāḥ tasmāt kenāpyupāyena manaḥ kṛṣṇe niveśayediti bhaktilakṣaṇākrāntatvāt bhaktirasapadavīmāsādayantīti bhāvaḥ . hāsyādilakṣaṇa tu rvakṣyate . te cāmī navāpi sukhaḥ kha mohātmakatraiguṇyavyatikarodbhavāḥ tathā hi . prathame yo rajomūlāḥ, madhyāstu tamomūlāḥ, carame sattvamūlaḥ . ratihāsādayo hi rajaḥprabhṛtīnāṃ vikārā ratyuktamekādaśasya pañcaviṃśādhyāye . tatrāpi prathame triṣukramāt sattvasaṃmiśraṃ tamaḥmaṃmiśraṃ sattvatamaḥsaṃmiśraṃ ca rajomūlam . madhyeṣu rajomiśraṃ sattvamiśraṃ rajaḥ sattvamiśrañca tamaḥ . carameṣu tamomiśraṃ rajomiśraṃ rajastamomiśraṃ ca sattvam heyābhidhānakrameṇa caiṣa kramaḥ . ākṣepapūrvakaṃ tasyā rasarūpatvaṃ tatra vyavasthāpitaṃ yathā tasmādvibhāvādirasasāmagrīvirahānna bhakte rasatvam ataevāyamanyaiḥ evaṃ bhaktāvapi vācyamiti vadadbhiḥ sratyādiṣṭaḥ . ata uttaraṃ paṭhati . vyāsādibhiriti . varṇitasya caritrasya viṣṇubhaktāḥ gopyādayaḥ śravaṇādinetyādiśabdāddarśarnakīrtanasmaraṇābhinayāt camatkāraḥ sāmājikānāṃ hi yasmādevaṃsāmagrīko bhaktirasastasmādanapahnavanīya ityarthaḥ . tatraiṣā sāmagrī kenāpyupāyena manīniveśaḥ sthāyī caritraśravaṇādaya uddīpanavibhāvā viṣṇu viṣṇubhaktāścālambanam anubhāvāstu stambhādayo vakṣyamāṇā yathāyogyaṃ dhṛtyādikā vyabhicāriṇaśca . upāyastu ratihāsādiḥ . kavibhirvarṇitasyetyanena mahākaviprabandhasamarpyamāṇeṣveva rasavyavahāro nānyatre'tyuktam . evamevaitat anukāryeṣu hi jānakīrāmabhadrādiṣu ratyādimātraṃ camatkāraśca yadyapi śṛṅgārādau kvacidasti . tathāpi tasya bhayānakādāvanupalambhānna tatra rasavyavahāraḥ . ataeva ca tāni cennāṭyakāvyayoḥ ityādīni viśeṣaṇāni . abhinayairupadarśyamānādapi sandarmaiḥ samarpyamāṇo raso'tisvadate ataevoktaṃ kavivāgabhineyañca tadupāyo dvidheṣyate . vastuśaktimahimnā tu prathamo'tra viśiṣyate iti . yattva bhinavaguptahemacandrabhyām evaṃ bhaktāvapi bācyam ityuktaṃ tadasat rasatvasya darśitatvāt . sāmagrīsadbhāve'pi patyākhyānamarocakatāmātraśaraṇam . na ca saṃgacchamānopya yamasarvaviṣayatvāt rasatvātcyavatāmiti codyaṃ tathā sati sarvarasocchedāpātāt . tathā hi śotriyajaranmīmāṃsakādayo hi nāṭyamaṇḍapāntaḥpraviṣṭā api camatkārābhāvāt kīśaprāyā eva . evaṃ praśāntabrahmacāriprabhṛtayaḥ śṛṅgārarasāsvāde bālānāṃ gāḍharāgāṇāñca śāntarasacarvaṇānabhijñatvam . ananubhūtaśokasparśānāṃ ca karuṇarasāsvādāvasare pāṣāṇaprakhyatvam tasmāt savāsanasyaiva rasacarvaṇeti bhaktirasadarśanam .

bhaktila pu° bhaktiṃ bhaṅgīṃ lāti lā--ka . sādhuhaye śabdaca0

bhaktisūtra na° athāto bhaktijijñāsetyādike śāṇḍilyamunipraṇīte sūtrātmakagranye .

[Page 4630b]
bhakṣa adane cu° ubha° saka° seṭ . bhakṣayati--te ababhakṣat--ta tasya bhvāditvamapītyeke bhakṣati abhakṣīt . ubhayapaditvamasyetyanye bhakṣate abhakṣiṣṭa .

bhakṣa pu° bhakṣa--bhāve karmaṇi vā ghañ . 1 aśane 2 bhakṣye ca . vaṣaṭ kartuḥ prathamabhakṣaḥ śrutiḥ uñchā° antodāttatāsya gāvaḥ somasya prathamasya bhakṣāḥ si° kau° dhṛtaśrutiḥ .

bhakṣaka tri° bhakṣa--ṇvul bhakṣaṇakārake amaraḥ .

bhakṣikā strī bhakṣa arhādau gamye bhāve ṇvuc . bhakṣaṇārhādau bhavānikṣubhakṣikāmarhati ṛṇe ikṣubhakṣikāṃ me dhārayati si° kau° .

bhakṣa(kṣya)kāra pu° bha(kṣa)kṣyaṃ vā karoti kṛ--aṇ . bhakṣyapiṣṭakādivikrayopajīvini āpūpike bharataḥ .

bhakṣaṭaka pu° bhakṣa--bā° aṭan saṃjñāyāṃ kan . gokṣure rājani0

bhakṣaṇa na° bhakṣa--bhāve lyuṭ . kaṭhinadravyasya galādhaḥkaraṇavyāpāre bhakṣaṇaprakāraḥ suśrutoktaḥ āhāraśabde 897 pṛṣṭhādau dṛśyaḥ .

bhakṣa(kṣya)patrā strī bhakṣyaṃ patramasyāḥ . tāmbūlīlatāyām rājani° .

bhakṣāli pu° bhakṣāṇāmāliryatra . deśabhede tato bhavārthe vuñ . bhākṣālika taddeśabhave tri° .

bhakṣivas tri° bhakṣa--kvasu vede na dvitvam . bhakṣaṇe atharva° 6 . 19 . loke tu bibhakṣivas ityeva tri° striyāṃ ṅīp bibhakṣuṣī .

bhakṣya tri° bhakṣa--karmaṇi ṇyat . 1 adanīye kaṭhinaṃ viśadamavyavahāryaṃ bhakṣyam mahābhāṣyokte viviktāvayave kaṭhine 2 khādye ca bhakṣyeṇa miśrīkaraṇam pā° miśrīkaraṇadvārā sāmarthyam 3 ta° . guḍadhānāḥ .

bhakṣyālābū strī karma° . rājālābūlatāyāṃ rājani° .

bhaga pu° na° bhaja + gha . 1 sūrye 2 aṇimadyaṣṭavidhaiśvarye 3 vīrye 4 yaśasi 5 śriyāṃ 6 jñāne 7 vairāgye 8 yonau 9 icchāyām 10 māhātmye 11 yatne medi° 12 dharme 13 mokṣe 14 saubhāgye 15 kāntau 16 candre ca . jyotiṣokte yoninakṣatradaivate 17 pūrvaphalgunānakṣatre 18 guhmamuṣkayormadhyasthāne ca pu° . ādyudāttatāsya . 19 dhane 20 pade ca na° nighaṇṭuḥ . bhagabacchabde dṛśyam . strīcihnasya lakṣaṇabhedādikaṃ yathā vistīrṇañca gabhīrañca dvividhaṃ bhagalakṣaṇam kūrmapṛṣṭhaṃ gajaskandhaṃ padmagandhaṃ sukomalam . akomalaṃ suvistīrṇaṃ pañcaite ca bhagottamāḥ . śītalaṃ nimnamatyuṣṇaṃ gojihvāsadṛśaṃ param ratimañjarī .

[Page 4631a]
bhagaghna pu° bhagaṃ tannetraṃ hanti hana--ṭak . 1 mahādeve namaste tripuraghnāya bhagaghnāya namo namaḥ bhā° dro° 203 a° tasya dakṣayajñakāle tannetrahāritvāt tathātvam .

bhagaṇa pu° 6 ta° . 1 dvādaśarāśīnāṃ samūhe 2 tadbhogakāle ca . yathoktaṃ sū° si° paścādvrajanto'tijavānnakṣatraiḥ satataṃ grahāḥ . jīyamānāstu lambante tulyameva svamārgagāḥ . prāggatitvamatasteṣāṃ bhagaṇaiḥ pratyahaṃ gatiḥ . pariṇāha vaśādbhinnā tadvaśādbhāni bhuñjate . śīghragastānyathālpena kālena mahatālpagaḥ . teṣāṃ tu parivartena pauṣṇānte bhagaṇaḥ smṛtaḥ . vikalānāṃ kalā ṣaṣṭhyā tat ṣaṣṭhyā bhāga ucyate . tattriṃśatā bhavedrāśirbhagaṇo dvādaśaiva te sū° si° . śīghragatirgrahastāni bhānyalpena kālena bhunaktyalpagatirgraho bahukālena bhunakti, tulyarāśyādibhogo mandaśīghragatigrahayostulyakālena na bhavatīti viśeṣārthaḥ . teṣāṃ rāśīnāṃ parivartena bhramaṇena . tukārād grahādigatibhogajanitena bhagaṇaḥ prājñairuktaḥ . krāntivṛtte dvādaśarāśīnāṃ sattvāt tadbhogena cakrabhogasamāpteryat sthānamārabhya calito grahaḥ punastat sthānamāyāti sa cakrabhogaḥ parivartasañjñī'pi dvādaśarāśibhogādbhagaṇa ityarthaḥ . nanu krāntivṛtte sarvapradeśebhyaḥ parivartasambhavādatrakaḥ paribartādibhūtaḥ pradeśa ityata āha pauṣṇānta iti . sṛṣṭyādau brahmaṇā krāntivṛtte revatīyogatārāsannapradeśe sarvagrahāṇāṃ niveśatitvāt tadavadhitī grahacalanācca pauṣṇasya revatīyotārāyā ante nikaṭe pradeśe tathā ca revatīyogatārāsannāgrimasthānamevādyantāvadhibhūtamiti bhāvaḥ raṅganāthaḥ .

bhagadatta pu° prāgjyodhapurādhīśe narakāsuraputrabhede kālikāpu° 39 a° .

bhagadā strī skandānucaramātṛbhede bhā° va° 47 a° .

bhagadeva pu° bhagena dīvyati diva--ac . kāmuke bhā° āśva° 43 a° .

bhagadaivata na° bhago yoniḥ daivataṃ yasya . pūrvaphalgunīnakṣatre tasyā yonidevatākatvāt tathātvam . aśleṣāśabde dṛśyam . tacca vṛhaspatijanmanakṣatraṃ yathoktaṃ jyo° ta° viśākhānala 3 toyāni 24 vaiṣṇavaṃ 22 bhagadavatam 11 . puṣyā pauṣṇo 27 yamaḥ 2 sarpo 9 janmabhānyarkataḥ kramāt .

bhaganandana pu° 3 ta° . aiśvaryenānandayukte viṣṇau bhagahanśabde dṛśyam .

bhaganandā strī kumārānucaramātṛbhede bhā° śa° 47 a° .

bhaganetraghna pu° bhaganetraṃ hanti dakṣayajñakāle hana--ṭhak . mahādeve bhā° anu° 143 a° . bhaganetrāpahādayo'pyatra .

[Page 4631b]
bhagandara pu° bhagaṃ guhmamuṣkamadhyasthānaṃ dārayati dṛ--ṇic--khaś mum khaci hrasvaśca . svanāmakhyāte rogabhede . bhāvapra° tannidānaniruktyādikamuktaṃ yathā atha bhagandarasya pūrvarūpasahitaṃ svarūpamāha . kaṭīkapālayostodadāhakaṇḍūrujādayaḥ . bhavanti pūrvarūpāṇi bhaviṣyati bhagandare . gudasya dvyaṅgule kṣetre pārśvataḥ pīḍakārtikṛt . bhinno bhagandaro jñeyaḥ sa ca pañcavidho bhavet . ārtikṛt pīḍākṛt . pañcavidhaḥ vātikapaittikaślaiṣmikasānnipātikaśalyajabhedaiḥ . atha gandaraśabdasya niruktimāha bhojaḥ bhagandaraḥ samantācca gudaṃ vastiṃ tathaiva ca . bhagavaddārayedyasmāt tasmādeṣa bhagandaraḥ . bhajantyaneneti bhago mehanam . bhajantyasminniti bhagaṃ yoniḥ . atra bhagaśabdena dvayamapi kathyate . bhagavat yonivat . atha vātikaṃ śataponakasaṃjñaṃ bhagandaramāha . kaṣāyarūkṣairatikopito'nilastvapānadeśe piḍakāṃ karoti yām . upekṣaṇādvātamupaiti dāruṇaṃ rujā ca bhinnāruṇaphenavāhinīm . tatrāgamo mūtrapurīṣaretasāṃ vraṇairanekaiḥ śataponakaṃ vadet . dāruṇam atidāruṇaruk . vraṇairanekaiḥ sūkṣmamukhaiḥ . śataponakaṃ śataponakaścālanī tattulyam . atha paittikamuṣṭragrīvasaṃjñamāha prakopaṇaiḥ pittamatiprakopitaṃ karoti raktāṃ piḍakāṃ gude gatām . tadāśupākāṃ himapūtivāhinīṃ bhagandaraṃ coṣṭraśirodharaṃ vadet . āśupākāṃ hi mapūtivāhinīṃ śīghrapākāmuṣṭradurgandhavāhinīṃ ca . tadā bhagandaramuṣṭraśirīdharaṃ vadet . uṣṭragrīvasaṃjñā ca piḍakāgalena vakratayoṣṭragrīvākatvena . atha ślaiṣmikaṃ parisrāvisaṃjñamāha . kaṇḍūyano ghanasrāvī kaṭhino mandavedanaḥ . śvetāvabhāsaḥ kaphajaḥ parisrāvī bhāgandaraḥ . kaṭhinaḥ piḍakāvasthāyām . parisrāvī nirantarasrāvaśīlaḥ . atha sānnipātikaṃ śambūkāvartasaṃjñamāha . bahuvarṇarujā srāvā piḍakā gostanopamā . śambūkāvartagatikaḥ śambūkāvartakīmataḥ bahuvarṇarujāsrāvā bahuśabdo varṇādibhiḥ pratyekaṃ saṃvadhyate gatiḥ srāvamārgaḥ . atha śalyajamunmārgasaṃjñamāha . kṣatādgatiḥ pāyugatā vivardhate hyupekṣaṇāt syaḥ kṛmayo vidārya te . prakarvate mārgamanekadhāmukhairvraṇaistamunmārgabhagandaraṃ vadet . kṣatāt kaṇṭakādinā nakhena kaṇḍūyanādinā vā'bhighātāt . gatiḥ srāvaḥ unmārgabhandaram etasya tiryakakṛtabhārgaiḥ purīṣādinirgamādunmargasaṃjña . kaṣṭasādhyamasādhyañcāha ghorāḥ sādhayituṃ duḥkhā sarva eva bhagandarāḥ . teṣvasādhyastridoṣotthaḥ kṣatajaśca viśeṣataḥ . vātamūtrapurīṣāṇi vakrañca kṛmayastathā . bhagandarāt sravantastu nāśayanti tamāturam .

bhagabhakta tri° bhage dhane bhaktaḥ . dhanarate ṛ° 1 . 24 . 5 .

bhagabhakṣaka pu° bhagena tadvyāpāropapādanena bhakṣati bhakṣa--ṇvul . (koṭanā) khyāte nāyakayormelake .

bhagala tri° bhagaṃ tadvyāpāraṃ lāti--lā--ka . bhagavyāpāra mrāhake tataḥ arīhaṇā° caturarthyā vuñ . bhāgalaka tannivṛttādau tri° .

bhagaśāstra na° bhagavyāpārabodhakaṃ śāstram śā° ta° . kāmaśāstre

bhagavat ṣu° bhagam aiśvaryasya samagrasya vīryasya yaśasaḥ śriyaḥ . jñānavairāgyayoścaiva ṣaṇṇāṃ bhaga itīṅganetyuktam astyasya matup masya vaḥ . 1 aiśvaryādiyukte parameśvare 2 buddhe amaraḥ tasya ṣaḍabhijñatvāt bhagarūpaiścaryādiyogācca tathātvam . asya saṃbodhane bhago ityeva ajādau tasya visargasya lopaḥ . 3 durgāyāṃ strī ṅīp . sevyate yā suraiḥ sarvaistāñcaiva bhujate yataḥ . dhāturbhajeti sevāyāṃ bhagavatyeva sā smṛtā devīpu° 45 a° .

bhagavadgītā strī 3 ta° . bhīṣmaparvāntargate aṣṭādaśādhyāyātmake karmayogajñānayogabhaktiyogasūcake granthe .

bhagavaddṛśya tri° bhagavāniva dṛśyate dṛśa--karmaṇi kyapa . bhagavattulye . śrutaṃ me bhagavaddṛśyebhyastarati śokamātmavit chā° u° .

bhagahan pu° bhagamaiśvaryaṃ saṃhārakāle hanti--hana--kvip . viṣṇau bhagahā bhaganandataḥ viṣṇusa° .

bhagāṅkura pu° bhage guhyasthāne'ṅkura iva . arśoroge śabdārthaka0

bhagādhāna na° 6 ta° . 1 māhātmyādhāne 2 saubhāgye ca harivaṃ° 124 a° .

bhagāla na° bhaja--kālan nyaṅkvā° kutvam . 1 naramastake 2 narakapāle ujjvalaḥ . tataḥ astyarthe ini . bhagālin kapāladhārake śive trikā° bhagālaśabde pare dvigau pūrvapadaprakṛtisvaraḥ pañcabhagālaḥ . dvigubhinne tatpuruṣe prakṛtisvarastena antodāttatāsya .

bhaginī strī bhagaṃ yatnaḥ pitrādīnāṃ dravyādāne'styasyāḥ ini ṅīp . 1 sodarāyām svasari amaraḥ . bhaginīśulkaṃ sodaryāṇām dāyabhāgaḥ . 2 khīmātre ca śabdaca° 3 bhāgyātvitasvīmātre'pi tena sarvastrīṇāṃ tatpadena saṃbodhanaṃ vihitam . parapatnī ca yā strī syādasambandhāśca yonitaḥ . tāṃ brūyādbhavatītyevaṃ subhage bhaginīti ca manuḥ .

bhagīratha pu° sūryavaṃśye nṛpabhede asamañjasastu tanayo hyaṃśumānnāma viśrutaḥ . tasya putro dilīpastu dilīpāttu bhagīrathaḥ . yena bhāgīrathī gaṅgā tapaḥkṛtvā'vatāritā matsyapu° 12 a° .

bhageśa pu° 6 ta° . aiśvaryāderīśvare dharmāvahaṃ pāpanuda bhageśam śvetā° u° .

bhagola pu° bhānāṃ nakṣatrāṇāṃ golākāraḥ padārthaḥ . rāśicakre tasya bhramaṇabhedādikaṃ sū° si° uktaṃ yathā savyaṃ bhramati devānāmapasavyaṃ suradviṣām . upariṣṭād bhagolo'yaṃ vyakṣe paścānmukhaḥ sadā sū° si° . ayaṃ pratyakṣo bhagolo nakṣatrādhiṣṭhitamūrtagolo devānāṃ meroruttarāgravartināṃ savyam pūrvādikamamārgeṇetyarthaḥ . bhramati bhramaṃ parivartaṃ karotītyarthaḥ . daityānāṃ merodekṣiṇāgravartināmapasavyaṃ pūrvādidigvyutkramamārgeṇa . pūrvottarapaścimadakṣiṇakrameṇetyarthaḥ . nakṣatrādhiṣṭhitagolo bhramati . vyakṣe nirakṣadeśeṣu jātyabhiprāyeṇaikavacanama . upariṣṭānmastakordhvamadhyabhāgo bhagolaḥ paścānmukhaḥ paścimadigabhimukhaḥ sadā nityaṃ paribhramati bhagolasya dhruvamadhyasthatvena bhramaṇāt tayostatra kṣitijavṛttasthatvācca raṅga° . tasya pratyakṣadarśanārthaṃ si° śi° bhagolabandhaprakāramāha yathā idānīṃ bhagolabandhamāha . yāmyottarakṣitijavat sudṛḍhaṃ vidadhyādādhāravṛttayugalaṃ dhruvayaṣṭibaddham . ṣaṣṭyaṅkamātrasamamaṇḍalavat tṛtīyaṃ nāḍyāhvayaṃ ca viṣuvadvalayaṃ tadeva mū° . idānīṃ krāntivṛttamāha . krāntivṛttaṃ vidheyaṃ gṛhāṅkaṃ bhramatyatra bhānuśca bhārdhe kubhā bhānutaḥ . krāntipātaḥ pra° tīpaṃ tathā prasphuṭāḥ kṣepapātāśca tatsthānakānyaṅkayet . idānīṃ krāntivṛttasya niveśanamāha . krāntipāte ca pātādbhaṣaṭkāntare nāḍikāvṛttalagnam vidadhyādidam . pātataḥ prāktribhe siddhabhāgairudag dakṣiṇe taiśca bhāgairvibhāge'pare . idānīṃ vimaṇḍalamāha . nāḍikāmaṇḍale krāntivṛtte tathā kṣepavṛttaṃ nyaset . kṣepavṛttaṃ tu rāśyaṅkitaṃ tatra ca kṣepapāteṣu cihnāni kṛtvoktavat . krāntivṛttasya vikṣepavṛttasya ca kṣepapāte saṣaḍbhe ca kṛtvā yutim . kṣepapātāgrataḥ pṛṣṭhataśca tribhe kṣepabhāgaiḥ sphuṭaiḥ saumyayāmye nyaset śīghrakarṇena bhaktāstribhajyāguṇāḥ syuḥ parakṣepabhāgā grahāṇāṃ sphuṭāḥ . kṣepavṛttāni ṣaṇṇāṃ vidadhyāt pṛthak svasvavṛtte bhramantīndupūrvā mahāḥ . idānīṃ krāntiṃ vikṣepaṃ cāha . nāḍikāmaṇḍalāt tiryagatrāpamaḥ krāntivṛttāvadhiḥ krāntivṛttāccharaḥ . kṣepavṛttāvadhistiryagevaṃ sphuṭo nāḍikāvṛttakheṭāntarāle'pamaḥ . idānīṃ krāntipātānāṃ viṣuvatkrāntivalayayoḥ sampātaḥ krāntipātaḥ syāt . tadbhagaṇāḥ sauroktā vyastā ayutatrayaṃ kalpe . ayanacalanaṃ yaduktaṃ muñjālādyaiḥ sa evāyam . tatpakṣe tad bhagaṇāḥ kalpe gī'ṅgārtuḥ nandagocandrāḥ . tat saṃjātaṃ pātaṃ kṣityā kheṭe'pamaḥ sādhyaḥ . krāntivaśāccarasudayāścaradalalagnāpame tataḥ kṣepyaḥ . idānīṃ vikṣepapātānāha . evaṃ krāntivimaṇḍalasapātāḥ kṣepapātāḥ syuḥ . candrādīnāṃ vyastāḥ kṣepānayane tu te yojyāḥ . mandasphuṭo drāk pratimaṇḍale hi graho bhramatyatra ca tasya pātaḥ . pātena yuktādgaṇitāgatena mandasphuṭāt khecarataḥ śaro'smāt . pāte'tha vā śīghraphalaṃ vilomaṃ kṛtvā sphuṭāt tena yutāccharo'taḥ . candrasya kakṣābalaye hi pātaḥ sphuṭādvidhormadhyamapātayuktāt . idānīṃ jñaśukrayorviśeṣamāha ye cātra pātabhagaṇā paṭhitājñabhṛgvoste śīghrakendrabhagaṇairadhikā yataḥ syuḥ . sūkṣmāḥ susvārthamuditāścalakendrayuktau pātau tayoḥ paṭhitacakrabhavau vidheyau . calādviśodhyaḥ kilakendrasiddhyai sapātedyucarastu yojyaḥ . ataścalāt pātayutājjñabhṛgvīḥ sudhībhirādyaiḥ śarasiddhiruktā . sphuṭī na śīghroccayutau sphuṭau tayoḥ pātau bhagole sphuṭa eva pātaḥ . idānīṃ grahagole viśeṣamāha . grahasya gole kathitāpamaṇḍalaṃ prakalpya kakṣābalaya yathoditam . nibadhya śīghraprativṛttamasmin vimaṇḍalaṃ tatpaṭhitaiḥ śarāśaiḥ . madhye'tra pātodyusadāṃ jñabhṛgvoḥ khaśīghrakendreṇa yutastu deyaḥ . idānīmahorātravṛttamāha . īpsitakrāntitulye'ntare sarvato nāḍikāsyādahorātravṛttāhvayam . tatra baddhvā ghaṭīnāṃ ca ṣaṣṭhyāṅkayedyasya viṣkambhakhaṇḍaṃ dyujīvā matā . idānīmanyadāha . atha kalpyāmeṣādyā anulomaṃ krāntipātāṅkāt . eṣāṃ meṣādīnāṃ dyurātravṛttāni badhnīyāt . nāḍīvṛttobhayatastrīṇi trīṇi kramotkramāt tāni . idānīmasyopasaṃhāramāha eṣa bhagolaḥ kathitaḥ khecaragolo'yameva vijñeyaḥ . atrāpamaṇḍale vā sūtrādhārairadhaśca tasyaiva . śanyādīnāṃ kakṣā badhnīyādūrṇanābhajālāmāḥ . baddhvā bhagolamevaṃ yaṣṭyāṃ yaṣṭiṃ khagolanalikāntaḥ . prakṣipya bhramayet taṃ yaṣṭyādhāraṃ sthirau khaṭṭaggolau si° śi° .

bhagna tri° bhanja--kta . 1 kṛtāvayavabhede 2 rogabhede hemaca° . tannidānabhedādikaṃ suśrute uktaṃ yathā athāto bhagnānāṃ nidānaṃ vyākhyāsyāmaḥ . patanapīḍanaprahārākṣepaṇavyālamṛgadaśanaprabhṛtibhirabhithātaviśeṣairanekavidhamasthnāṃ bhaṅgamupādiśanti tat tu bhaṅgajātamanusāryamāṇaṃ dvividhamevotpadyate sandhimuktaṃ kāṇḍabhagnañca . tatra sandhimuktamutpiṣṭaṃ viśliṣṭaṃ vivartitamavakṣiptamatikṣiptaṃ tiryakkṣiptamiti ṣaḍvidham . tatra prasāraṇāna kuñcanavivartanākṣepaṇā'śaktirugrarujatvaṃ sparśāsahatvaṃ ceti sāmānyaṃ sandhimuktalakṣaṇamuktam . viśeṣeṇotpiṣṭe sandhābubhayataḥ śopho vedanāprādurbhāvī viśeṣataśca nānāprakārā vedanā rātrau prādurbhavanti . viśliṣṭe'lpaśopho vedanāsātatyaṃ sandhivikriyā ca . vivartite tu sandhipārśvāpagamanādviṣamāṅgatā vedanā ca . avakṣipte sandhiviśleṣastīvrarujatvañca . atikṣipte dvayoḥ sandhyasthnoratikrāntatā vedanā ca . tiryakkṣipte tvekāsthipārśvāpagamanamatyarthaṃ vedanā ceti . kāṇḍabhagnamata ūrdhvaṃ vakṣyāmaḥ karkaṭakamaśvakarṇaṃ cūrṇitaṃ piccitamasthicchallitaṃ kāṇḍabhagnaṃ majjānugatamatipātitaṃ vakraṃ chinnaṃ pāṭitaṃ sphuṭitamiti dvādaśavidham . śvayathubāhulyaṃ spandana vivartanasparśāsahiṣṇutvamavapīḍyamāne śabdaḥ srastāṅgatā vidhavedanāprādurbhāvaḥ sarvāsvavasthāsu na śarmalābha iti samāseba kāṇḍabhagnalakṣaṇamuktam . viśeṣatastu saṃmūḍhamubhayato'sthimadhyabhagnaṃ granthirivonnataṃ karkaṭakam . cūrṇitamasthi tat tu śabdasparśābhyāṃ boddhavyam . piccitaṃ pṛthutāṅgatamanalpaśopham . pārśvayorasthihīnodgatamasthicchallitam . velleta prakampamānaṃ kāṇḍabhagnatvam . asthyavayavo'sthimadhyamanupraviśya majjānasunnahyatīti majjānugatam . asthi niḥśeṣataśchinnamatipatitam . ābhugnamavimuktāsthi vakram . anyatarapārśvāvaśiṣṭaṃ chinnam . pāṭitamaṇu bahuvidāritaṃ vedanāvacca . śūkapūrṇamivādhmātaṃ vipulaṃ visphuṭīkṛtaṃ sphuṭitamiti . teṣu cūrṇitacchinnātipātitamajjānugatāni kṛcchrasādhyāni kṛśavṛddhabālānāṃ kṣatakṣīṇakuṣṭhaśvāsināṃ sandhyupagatañceti . bhavanti cātra bhinnaṃ kapālaṃ kaṭyāntu sandhimuktaṃ tathā cyutam . jaghanaṃ pratipiṣṭañca varjayet taccikitsasakaḥ . asaṃśliṣṭaṃ kapālantu lalāṭe cūrṇitañca yat . bhagnaṃ stanāntare śaṅkhe pṛṣṭhe mūrdhni ca varjayet . ādito yacca durjātamasthisandhirathāpi vā . samyak saṃhitamapyasthi durnyāsād durnibandhanāt . saṅkṣobhādvāpi yadgacchedvikriyāṃ tat tu barjayet . madhyasya vayaso'vasthāstisro yāḥ parikīrtitāḥ . tatra sthiro bhavejjanturupakrānto vijāṃnutā . taruṇāsthīni namyante bhajyante nalakāni tu . kapālāni vibhidyante sphuṭanti rucakāni ca .

bhagnapāda na° jyo° ta° ukte kṛttikādinakṣatrepyasya nakṣatrasya tṛtīyapādasya ādyapādasya vā rāśyantaraghaṭakatā tādṛśe nakṣatre . punarvasūttarāṣāḍhākṛttikottaraphalgunī . pūrvabhadrā viśākhā ca ṣaḍete puṣkarāḥ smṛtāḥ bhagnapādarkṣasaṃyogāt .

bhagnapṛṣṭha tri° bhagnaṃ pṛṣṭhaṃ yasya . 1 muṭitapṛṣṭhake 2 sammukhe ca trikā° .

bhagnaprakrama pu° bhagnaḥ prakramo yatra . kāvyagate vākyadoṣabhede 3763 . 64 pṛ° doṣaśabde dṛśyam . tadudāharaṇaṃ sā° da° evamukto mantrimukhyairrāvaṇaḥ pratyabhāṣata atra vacadhātunā prakāntaṃ prativacanamapi tenaiva vaktumucitaṃ tena rāvaṇaḥ pratyavocateti pāṭho yuktaḥ . evañca sati na kathitapadatpadoṣaḥ tasyoddeśyapratinirdeśyavyatiriktaviṣayatvāt iha hi vacanaprativacanayoruddeśyapratirdeśyatvam . yathā udeti savitā tāmrastāmra evāstameti ca ityatra . yadi padāntareṇa sa evārthaḥ patipādyate tadānyo'rtha iva pratibhāsamānaḥ pratītiṃ sthagayati . yathā vā . te himālayamāmanya punaḥ prekṣya ca śūlinam . siddhañcāsmai nivedyārthaṃ tadvisṛṣṭāḥ khamudyayuḥ . atra asmā iti idamā prakrāntasya tenaiva tatsamānābhyāmetadadaḥśabdābhyāṃ vā parāmarśo yukto na tacchabdena . yathā vā . udanvacchinnā bhūḥ sa ca patirapāṃ yojanaśatam . atra mitā bhūḥ patyāpāṃ sa ca patirapāmiti yuktaḥ pāṭhaḥ . evaṃ yaśo'dhigantuṃ sukhalipsayā vā manuṣyasaṃkhyāmativartituṃ vā . nirutsukānāmabhiyogabhājāṃ samutsukevāṅkamupaiti siddhiḥ atra sakhamīhitumityucitam . atrādyayoḥ prakṛtiviṣayaḥ prakramabhedaḥ . tṛtīye paryāyaviṣayaḥ caturthe pratyayaviṣayaḥ .

bhagnasandhi pu° bhagnaḥ sandhiratna . rogabhede garuḍapu° 157 a0

bhagnasandhika na° bhagnaḥ sandhiḥ sandhānamavayavayojanamatra kap . takre (thoga) śabdaca° .

bhagnātman pu° 6 ba° . candre śabdacandrikā . tasya kṛṣṇapratipadādikrameṇa ekaikakalāvicchedena bhagnadehatvāt tathātvam

bhagnāśa tri° 6 ta° . 1 hatāśe iṣṭaviṣayāyā icchāyāḥ pratighātayukte .

bhagnī strī bhaginī + pṛṣo° . bhaginyāṃ dvirūpakoṣaḥ .

bhaṅkārī strī bhamityavyaktaśabdaṃ karoti kṛ--aṇ gaurā° ṅīṣ . bhambharālikāyāṃ daṃśe trikā° .

bhaṅga pu° bhanja--bhāvādau ghañ . 1 taraṅge amaraḥ 2 parājaye . 3 khaṇḍe 4 rogabhede medi° 5 kauṭilye 6 bhaye 7 patraracanābhede hema° . 8 gamane 9 jalanirgame ca ajayapālaḥ 10 mātulāyām, amaraḥ . 11 śaṇākhye 12 śasye trivṛtāyāṃ (teuḍī) 13 vijayāyāñca (bhāṅ) strī . 14 rogamātre pu° rājani° .

bhaṅgakāra pu° avikṣito nṛpasya 1 putrabhede bhā° ā° 94 a° . 2 satrājitputrabhede harivaṃ 38 a° .

bhaṅgavāsā strī bhaṅge sati vāsaḥ saurabhaṃ yasyāḥ . haridrāyāṃ śabdaratnā° tasyāḥ peṣaṇe eva vāsanāvattvāttathāttam .

bhaṅgasārtha tri° bhaṅgastadyutaḥ sārthaḥ māyāyutatvāt saprayojanaḥ . kuṭile hārā° .

bhaṅgākaṭa na° bhaṅgāyā rajaḥ bhaṅgā + rajasi kaṭac . bhaṅgauṣadhe . rajasi

bhaṅgāna puṃstrī bhaṅgena taraṅgeṇa aniti ana--ac . (bhāṅgana) matsyabhede śabdamā° striyāṃ jātitvāt ṅīṣ .

bhaṅgārī strī bhamityavyaktaṃ girati gṝ--aṇ gaurā° ṅīṣ . daṃśe trikāṇḍe pāṭhāntaram .

bhaṅgāsana pu° nṛpabhede tatkathā bhā° anu° 12 a° .

bhaṅgi(ṅgī) strī bhataj--in nyaṅkvā° kutvam vā ṅīp . 1 vicchede 2 koṭilye 3 vinyāme 4 kallole 5 bhede 6 vyāje ca .

bhaṅgiman pu° bhaṅga + bā° svārthe imanic . bhaṅgyām .

bhaṅgura tri° bhanja--ghurac . 1 svayaṃ bhañjanaśīle jaṭā° . 2 kuṭile 2 nadīnāṃ vakre ca śabdamā° . 4 priyaṅgau 5 ativiṣāyām ca (ātaic) strī rājani° .

bhaṅgya na° bhaṅgānāṃ bhavanaṃ kṣetraṃ tamarhati bā yat . bhaṅgābhavanayogye kṣetre 2 bhaṅgārhe tri° .

bhacakra na° gānāṃ nakṣatrāṇāṃ rāśīnāṃ vā cakram . 1 rāśicakre 2 nakṣatracakre ca bhramāvarto bhacakre'smin dhruvo nābhau vyavasthitaḥ . ārācakre tvindubhaumau śukrajīvaśanaiścarāḥ . rāhuḥ keturagastyaśca nakṣatrāṇyatha rāśayaḥ . yadā dikṣu ca aṣṭāśu merorbhūgolakodbhavā . kṛāyā bhavettadā rātriḥ syācca tadvirahāddinam . sūryendvoruparāgastu golakacchāyayā bhavet . anyonyayostayoreva vyāsayoreva kāraṇāt . grāsamokṣau tu jāyete tatrātaḥ pūrvapaścimau . tatra puṇyaphalādbhāgaḥ kṛto rāhīstu viṣṇunā vahnipu° . adhikaṃ magolaśabde dṛśyam .

bhaja bhāge pṛthakkaraṇe sevāyāñca bhvā° ubha° saka° aniṭ . bhajati--te abhākṣīt abhaktababhāja bhejatuḥ bheje .

bhaja pāke dāne ca cu° u° saka° seṭ . bhājayati--te abībhajatta

bhaja dīptau cu° ubha° saka° seṭ idit . bhājayati--te abībhajat--ta

bhajamāna tri° bhaja--śānac . 1 nyāyāgatadravyādau 2 vibhājake 3 sevake ca . sāttvato nṛpasya kośalyāgarbhajāte 4 putrabhede pu° harivaṃ° 38 a° .

bhaji pu° bhaja--dhātunirdeśe in . 1 bhajadhātau . in . satvato nṛpasya 2 putrabhede bhāga° 9 . 24 . 4 ślo° . harivaṃ° 38 a° . bhajin iti pāṭhāntaram tatrārthe

bhajenya tri° bhaja--bā° karmaṇi enya . bhajanīye bhāga° 51720

bhajeratha pu° rājabhede ṛ01 . 602 .

bhañjanaka pu° mukharogabhede vaktraṃ vakraṃ bhavedyasya dantabhaṅgaśca jāyate . kaphavātakṛto vyādhiḥ sa bhañjanakasaṃjñitaḥ mādhavakaraḥ .

bhañjanāgiri pu° 6 ta° . kiṃśulukā° dīrghaḥ . parvatabhede

bhañjaruṃ pu° bhanja--bā° uru . devakulodbhave vṛkṣe trikā° .

bhañjā strī annapūrṇāyām rudrayāmale .

bhaṭa bhṛtau karmamūlyagrahaṇe bhvā° para° saka° meṭ bhaṭati . abhā ṭīt--abhaṭīt . yo bhāṭayitvā śakaṭaṃ nītvā cānyatra gacchati . bhāṭaṃ na dadyāt dāpyosā'varūḍhasyāpi bhāṭakam vṛddhamanuḥ .

bhaṭa bhāṣaṇe bhvā° para° saka° seṭ . bhaṭati abhā(bha)ṭīt .

bhaṭa pu° bhaṭa--ac . 1 yoddhari amaraḥ tadbhaṭacāturīturī naiṣa° . 2 mlecchabhede hema° 3 vīre 4 nīcabhede 5 rātriñcare ca medi° 6 indravāruṇyām (rākhālaśaśā) strī ratna° .

bhaṭitra na° bhaṭa--itra . śūlapakve māṃsādau (kāvāva) amaraḥ .

bhaṭṭa pu° bhaṭa--tan . stutipāṭhavṛttiyute (bhāṭa) 1 jātibhede vaiśyāyāṃ śūdravīryeṇa pumāneko babhūva ha . sa bhaṭau dhāvadūkaśca sarvesāṃ stutipāṭhakaḥ brahmavai° brahmakha° 7 a° kṣatriyādviprakanyāyāṃ bhaṭṭī kṣāto'nuvācakaḥ . tenadvividhā jātiḥ . 2 syāmitve, 3 vedābhijñe 3 paṇḍite ca . bhaṭṭaśca tutātabhidhaḥ mīmāṃsakabhedaḥ tanmataṃ ca 101 pṛ° darśitam . digmātraṃ saugākṣibhāskareṇa darśitaṃ yathā sa ca yāgādirvajeta svargakāma ityādi vākyena svargamuddiśya puruṣaṃ prati vidhīyate . tathāhi yajetetyatrāstyaṃśadvayaṃ yajighātuḥ pratyayaśca . pratyaye'pyastyaṃśadvayamākhyātatvaṃ liṅtvañca . tatrākhyātatvaṃ daśalakārasādhāraṇaṃ, liṅtvaṃ punarliṅmātre . ubhābhyāmapyaṃśābhyāṃ bhāvanaivocyate . bhāvanā nāma bhaviturbhavanānukūlovyāpāraviśeṣaḥ . sā dvidhā--śābdī ārthī ceti . tatra puruṣapravṛttyanukūlo bhāvayiturvyāpāraviśeṣaḥ śābdī bhāvanā . sā ca liṅaṃśenocyate liṅaśravaṇe'yaṃ māṃ pravartayati matpravṛtyanukūlavyāpāravāniti niyamena pratīteḥ . yadyasmācchabdānniyataṃ pratīyate tat tasya vācya gāmānayetyasmin vākye yathā gośabdasya gotvam . sa ca vyāpāraviśeṣo laukikavākye puruṣābhipāyaviśeṣaḥ vaidikavākyeṣu puruṣābhāvāt liṅādiśabdāniṣṭha eva . ataeva śābdī bhāvaneti vyavahniyate . sā ca bhāvanāṃśatrayamapekṣate--sādhyaṃ sādhanamitimartavyatāñca . kiṃ bhāvayet? kena bhāvayet? kathaṃ bhāvayet?--iti tatra sādhyākāṅkṣāyāṃ vakṣyamāṇāṃśatrayopetā ārthī bhāvanā sādhyatvenānveti, ekapratyayagasyatvena samānābhidhānaśruteḥ saṅkhyādīnāmekapratyayagamyatve'pyayogyatvānna sādhyatvenānvayaḥ . sādhanākāṅkṣāyāṃ liṅādijñānaṃ karaṇatvenānveti, tasya ca karaṇatvaṃ na bhāvanotpādakatvena tatpūrvamapi tasyāḥ śabde sattvāt kintu bhāvanājñāpakatvena śabdabhāvana bhāvyanirvartakatvena vā . itikartavyatākāṅkṣāyāmarthavādajñāpyaprāśastyamitikartavyatvenānveti . prayojanecchājanitakriyāviṣayavyāpāra ārthībhāvanā . sā cākhyātavācyā, ākhyātasāmānyasya vyāpāravācitvāt . sāpyaṃśatrayamapekṣate sādhyaṃ sādhanamitikartavyatāñca . kiṃ bhāvayet? kena bhāvayet? kathaṃ bhāva yet? iti . tatra sādhyākāṅkṣāyāṃ svargādiphalaṃ sādhya tvenānveti . sādhanākāṅkṣāyāṃ yāgādiḥ karaṇatvenānveti, itikartavyatākāṅkṣāyāṃ prayājādyaṅgajātamitikartavyatvenānveti .

bhaṭṭācārya pu° bhaṭṭastutātabhaṭṭaśca ācārya udayanācāryaśca tau tulyatayā tanmatābhijñatayā vā'styasya . tutātabhaṭṭena udayanācāryeṇa ca . tulye 2 tayormatābhijñe ca . dvandvaḥ . 3 tathoḥ dvi° va° . nāstikānāṃ nigrahāya bhaṭṭācāryau bhaviṣyataḥ .

bhaṭṭāra tri° bhaṭṭaṃ syāpitvamṛcchati ṝ ac . 1 prajye trikā° . sūrye pu° svārtheka . pūjye tri° jaṭā° . nāṭyoktau nṛpe saṃjñāyāṃ kan . deve tapodhane pu° medi° amaraḥ . sakhe . snāyunirmitāḥ pāśāstadadya bhaṭṭārakavāre kathametāna dantaiḥ spṛśāmi hito° .

bhaṭṭi pu° 1 dvāviṃśatisargātmake mahākāvyabhede tacca jayamaṅgalena śrīdharasvāmisūno mahābrāhmaṇasya mahāvaiyākaraṇasya bhaṭṭeḥ kṛtirityuktaṃ bharatamallikena bhartṛhariṇā kṛtamityuktaṃ taccintyaṃ kāvyamidaṃ vihitaṃ mayā balabhyāṃ śrīdharasenana rendrapālitāyām tatra dvāviṃśasargaśloke ukteḥ na bhartṛharikṛtatvam bhartṛharerujjayinīvāstavyatvena tannṛpatitvena ca nṛpāntararājadhānīvāstavyatvokteranucitatvāt .

bhaṭṭinī strī bhaṭṭaṃ svāmitvamasyāsti ini ṅīp . nāṭyoktau 1 akṛtābhiṣekāyāṃ rājñaḥ striyām amaraḥ . 2 viprabhāryāyām medi° .

bhaṭṭoji pu° siddhāntakaumudīśabdakaustubhādigranyakārake dīkṣitopanāmake vaiyākaraṇabhede .

bhaḍa parimāṣaṇe bhvā° ā° saka° seṭ idit . bhaṇḍate abhaṇḍiṣṭa bamaṇḍe .

bhaḍa kalyāṇabhāṣaṇe cu° u° saka° seṭ idit . bhaṇḍayati--te avabhaṇḍat--ta . pratāraṇe ca bhaṇḍayati pratārakī mugdhaṃ dhanadānāṅgīkāreṇa, sanindopalambhe parihāse ca uṇā° sū° bhaḍibhaṇḍyoḥ pṛthagnirdeśāt ayamididbhinno'pi .

bhaḍa pu° bhaḍi--ac . varṇasaṅkarabhede leṭastīvarakanyāyāṃ janayāmāsa ṣaḍnarān . māllaṃ mallaṃ mātara ca bhaḍaṃ kolaṃ ca kandaram brahmavai° brahmakha° 20 a° .

bhaḍila pu° bhaḍa--ilaca . 1 vīre 2 sevake ujjvalaḥ . 3 ṛṣi bhede tataḥ gargā° apatye yañ . bhāḍilya tadapatye aśvā° phañ . bhāḍilyāyana tadapatye bahutve tasya luk .

bhaṇa kathane bhvā° para° dvika° seṭ . bhaṇati . abhāṇīt--abhaṇīt . caṅi vā hrasvaḥ . abībhaṇat--ta abasāṇat-- ta . kathanamiha vyaktavākyam .

bhaṇiti strī bhaṇa--ktin grahāditvādiṭ . kathane . gauḍorvīśakulapraśastibhaṇiteḥ naiṣa° .

bhaṇṭākī strī bhaṭi--ṣākan ṅīṣ . 1 vārtākyām, amaraḥ . 2 vṛhatyāṃ ratnamālā .

bhaṇṭu(ṇṭū)ka pu° bhaṭi--uka ūka vā . śyonākavṛkṣe ratna mā0

bhaṇḍa pu° bhaḍi--ac . aślīkhavākyabhāṣake (bhāṃḍa) trayo vedasya kartāro bhaṇḍadhūrtapiśācakāḥ sarva° saṃ° cārvākadarśanam

bhaṇḍaka puṃstrī° bhaṇḍa + saṃjñāyāṃ kan . khañjanakhane jaṭā° . striyāṃ ātitvāt ṅīṣ .

[Page 4636b]
bhaṇḍana na° bhaḍi--bhāvādhārādau lyuṭ 1 khalīkāre (pratāraṇe) 2 kavace medi° .

bhaṇḍahāsinī strī bhaṇḍena saha hapati ṇini ṅīp . veśyāyāṃ śabdara° .

bhaṇḍi strī bhaḍi--in . 1 vīcau hārā° . vā ṅīp ṅībantaḥ 2 śirīṣavṛkṣe rājani° .

bhaṇḍikā strī bhaṇḍa--ṇvul kāpi ata ittvam . mañjiṣṭhāyāṃ śabdara0

bhaṇḍita pu° bhaḍi--kta . 1 ṛṣibhede tataḥ gargā° yañ . bhāṇḍitya tadgotrāpatye puṃstrī aśvā° phañ . bhāṇḍityāyana tadgotrāpatye puṃstrī° . tasya bahutve vā luk .

bhaṇḍira(la) pu° bhaṇḍa--ilaca pṛṣo° rasya vā laḥ . 1 śirīṣavṛkṣe amaraḥ . rāntaḥ vācaspatiḥ . lāntaḥ śubhe dūte tri° uṇādiko° .

bhaṇḍītakī strī bhaṇḍī satī takati taka--khyāne ac gaurā° ṅīṣ . mañjiṣṭhāyāṃ bhāvapra° .

bhaṇḍīra pu° bhaṇḍi vā° īra . 1 samaṣṭhilakṣupe 2 taṇḍulīyaśāke 3 śirīṣavṛkṣe ca rājani° harivaṃ° 65 a° . tadvanavarṇanam

bhaṇḍīralatikā strī bhaṇḍīra iva latate lata--ac svārthe ka kāpi ata ittvam . mañjiṣṭhāyāṃ rājani° .

bhaṇḍīrī strī bhaḍi . bā° īra gaurā° ṅīṣ . mañjiṣṭhāyām amaraḥ . rasya laḥ . tatrārthe pu° śabdaca° .

bhaṇḍu pu° bhaḍi--uṇ . deśabhede tataḥ muvāstvā° caturarthyāṃ aṇ . bhāṇḍava tadadūradeśādau tri° .

bhaṇḍu(ṇḍū)ka pu° bhaḍi--uka ūka vā . (bhāṅgana) matsyabhede ratnamālā . dīrghamadhyaḥ 2 śyonākavṛkṣe ratnamālā .

bhada śubhakathane prītau ca bhvā° ā° aka° seṭ idit . bhandate abhandiṣṭa .

bhada kalyāṇakaraṇe cu° u° aka° seṭ idit . bhandayati--te ababhandat--ta .

bhadanta pu° bhadi--bhvac nalīpaḥ . 1 boddhabhede . 2 pūjite tri° . uṇādi° 3 pravrajite ujjvala° .

bhadāka na° bhadi kalyāṇe ākan nalopaḥ . kalyāṇe ujjvala0

bhadra na° bhadi--rak ni° nalopaḥ . 1 maṅgale uṇā° 2 mustake 3 svarṇe ca medi° . jyotiṣokte bavāditaḥ saptame karaṇe strī na° . 4 mahādeve 5 vṛṣe 6 khañjane 7 kadambe 8 hastijātibhede 9 valadeve 10 rāmacarabhede pu° medi° . 11 sumeruśaile pu° hemaca° 12 snuhīvṛkṣe ca pu° rājani° . jyotiṣoktāsu 13 dvitīyāsaptamīdvādaśītithiṣu ca strī . 14 sādhau 15 śreṣṭhe ca tri° medi° . 16 devadāruṇi pu° . 17 kṛṣṇabhaginyāṃ strī rāmaṃ māṃ bhadrayā saha ti° ta° . 18 madhyadeśabhede pu° vṛ° sa° 14 a° kūrmavibhāge dṛśyam . 19 vasu bhedevaputrabhede pu° bhāga° 92 . 4 . 25 ślo° . 20 tuṣitadevagaṇabhede bhāga° 4 . 1 . 8 . 21 vaiśravaṇapatnyāṃ strī° bhā° 189 a° . 22 somasya duhitari utathyapatnyāṃ strī bhā° a° 154 a° . 23 raudrāśvasya kanyābhede harivaṃ036 a° . 24 naṭabhede pu° harivaṃ° 150 a° . 25 bhāratavarṣasthe nadībhede strī mārkapu° 59 a° . viṣṭibhadrāyāḥ sarvakārye varjanapratiprasavādikaṃ mu° ci° pī° dhā° darśitaṃ yathā ayoge suyogo'pi cet syāt tadānīmayogaṃ nihatyaiṣasiddhiṃ tanoti . pare lagnaśuddhyā kuyodināśaṃ dinārdhottaraṃ viṣṭipūrvaṃ ca śastam (1) . śukle pūrvārdhe'ṣṭamīpañcadaśyorbhadraikādaśyāṃ caturthyāṃ parārdhe . kṛṣṇe'ntyārdhe syāt tṛtīyādaśamyoḥ pūrve bhāge saptamīśambhutithyoḥ (2) . pañcadvyadrikṛtāṣṭarāmarasabhūyāmādighaṭyaḥ śarā viṣṭerāsya masadgajendurasarāmādyaśvivāṇābdhiṣu . yāmeṣvantyaghaṭītrayaṃ śubhakaraṃ pucchaṃ tathā vāsare viṣṭistithyaparārdhajā śubhakarī rātrau tu pūrvārdhajā (3) . kunbhakarkadvaye martye srarge'bje'jātraye'lige . strīdhanurjūkanakre dho bhadrā tatraiva tatphalam (4) mū° . athāvaśyakaśubhakṛtye kālāntarapratīkṣā'yogyatāyāṃ parihāramāha viṣṭipūrvaṃ viṣṭirbhadrā tatpūrvaṃ tadādi vyatīpātādikaṃ dinārdhottaraṃ madhyāhnādanantaraṃ śastaṃ prāhuḥ arthān madhyāhna yāvatkālo niṣiddhaḥ viṣṭiraṅgāraka ścaiva vyatīpātaśca vaidhṛtiḥ . pratyaraṃ janmanakṣatraṃ madhyāhnāt parataḥ śubham iti tenaivoktatvāt (1) . atha bhadrā niṣiddheti pūvamuktaṃ tadadhunā prastāvāt tanniṣiddhakālaṃ śālinīcchandasāha śukle iti . śuklapakṣe aṣṭamyāṃ pūrṇimāyāñca pūrvārdhe bhadrā bhavati ekādaśyāṃ caturthyāṃ cottaddharārdhe bhadrā . atha kṛṣṇe kṛṣṇapakṣe tṛtīyāyāṃ daśamyāṃ cāntyārdhe uttarārdhe bhadrā syāt saptamyāṃ śambha tithau catṛrdaśyāñca pūrve bhāge pūrvārdhe bhadrā syāt pūrve iti pūrvādibhyo navabhyo veti sminabhāvapakṣe rūpam . aṣṭamyādīnāṃ tithīnāṃ gatabhogyaghaṭikāyogārdhaṃ bhadrāpramāṇamiti yāvat tithergataiṣyaikyadalaṃ tanmānaṃ karaṇaṃ bhavet vopadevokteḥ tithyardhabhāgaṃ sarveṣāṃ karaṇānāṃ prakalpayet iti sūryasiddhānvokteśca . uktañca dīpikāyām tṛtīyādaśamīśeṣe tatpañcanyostu pūrvataḥ . kṛṣṇe viṣṭiḥ site tadvattāsāṃ paratithiṣvapi bahaspatinā tu spaṣṭamuktam . site caturthyāmantyārdhamaṣṭamyādyārdhameva ca . ekādaśyā parārdhe tu pūrvārdhaṃ pūrṇaśītagau . kṛṣṇe tṛtīyāntyārdhaṃ hi saptamyādyārdhameva ca . daśamyāmuttarārdhaṃ tu caturdaśyardhamāditaḥ . viṣṭyākhyo'yaṃ mahādoṣaḥ kathito'tra samastagaḥ . tadānīṃ kṛtatatkama kartrā saha vinaśyati iti . pūrṇaśītagau pūrṇimāyām . ratnakośe pratyekaṃ bhadrānāmāni haṃsī nandinyapi ca triśirāḥ sumukhī karālikācaiva vaikṛtiraudramukhī ca caturmukhī viṣṭayaḥ kramaśaḥ . caturthyāditithisambandhi bhadrānāmāmābhidhānaṃ nāmasādṛśyena kalatāramyasūcanārtham . bhadrāsvarūpaṃ ratnamālāyām udbaddhodbhaṭatarapīḍitā'tikṛṣṇā daṃṣṭrogrā pṛṣuhanugaṇḍadīrghanāsā . kāryaghnīhutabahabahulaṃ samudnirantī viśvāntaḥ patati samantato'tra viṣṭiriti (2) . atha caturthyāditithiṣu bhadrāyāmukhapucchavibhāgādikaṃ śārdūlavikrīḍitenāha . pañceti caturthyādi tithīnāṃ kramaśaḥ pañcādiprahareṣu śarāḥ pañca nāḍyaḥ ādimā viṣṭerbhadrāyā āsyaṃ mukhaṃ yathā caturthyāḥ pañcamaprahare, ādibhūtā pañca dhaṭyo bhadrāmukham evamaṣṭamyā dvitīyaprahare, ekādaśyāḥ saptamaprahare, paurṇamāsyāścaturthaprahare, tṛtīyāyā aṣṭamaprahare, saptamyāstṛtīyaprahare, bhadrāmukhamityarthaḥ tad bhadrāyāmukhamasadaśubhamityarthaḥ atha punaścaturthyāditithīnāṃ krameṇa gajādiprahareṣu antyam ante bhavamantyaṃ digādibhyo yaditi yat ghaṭītrayaṃ pucchaṃ pucchasaṃjñaṃ tacchubhakaraṃ samastakāryeṣvityarthaḥ . yathā caturthyā aṣṭamapraharasyāntyaṃ ghaṭītrayaṃ bhadrāpucchama evamaṣṭamyāḥ prathamapraharasya, ekādaśyāḥ ṣaṣṭhapraharasya, pūrṇimāyāstṛtīyapraharasya, tṛtīyāyāḥ saptamapraharasya, saptamyā dvitīyapraharasya, daśamyāḥ pañcamapraharasya, caturdaśyāścaturtha praharasyāntyaṃ ghaṭītrayaṃ bhadrāpucchamityarthaḥ . yadāha guruḥ bhūtadasrasvarāmbhodhivasuvahnyaṅgarūpakāḥ . yāmeṣveṣu kramādāsya bhaveta tithyardhaviṣṭiṣviti . vyavahārasamuccaye daśamyāmaṣṭamyāṃ prathamaghaṭikāpañcakaparaṃ haridyuḥ saptamyāṃ dvidaśa 12 ghaṭikānte trighaṭikam . tṛtīyārākāyāṃ svayama 20 ghaṭikābhyaḥ parabhavaṃ śubhaṃ viṣṭeḥ pucchaṃ śivatithicaturthyāstu virame iti . haridyurekādaśī rākā pūrṇimā . nanu bhadrā devatetyabhidhīyate tasyāḥ pucchakathanāttu paśutvasiddhirdṛśyate devatā ca kathaṃ paśurbhavitumarhati . satyaṃ daityendrairdeveṣu parājiteṣu rudrasya jvālāmālākusanetrā lokitadehāt devī bhadrāsaṃjñā mukhapucchādimatyeva utpannā daityān jaghāna yaduktaṃ śrīpatinā daityaindraiḥ samare'mareṣu vijiteṣvīśaḥ krudhā dṛṣṭavān svaṅkāyaṃ kila nirgatā svaramukhī lāṅgūlinī ca tripāt . viṣṭiḥ saptabhujā mṛgendragalakā kṣānodarī pretagā daityaghnī muditaiḥ suraistu karaṇaprānte niyuktā sadeti . bhadrākṛtyamāha vasiṣṭhaḥ badhabandhaviṣāgnyastracchedanīccāṭanādi yat . turaṅgamahiṣoṣṭrādi karma viṣṭyāntu siddhyati . na kuryān maṅgalaṃ viṣṭyāṃ jīvitārthī kadācana . kurvannajñastadā kṣipraṃ tat sarvaṃ nāśatāṃ vrajet . tatrāṅgavibhāgaḥ phalañca kaśyapasaṃdvitāyām mukhe pañca gale tvekā vakṣasyekādaśa smṛtāḥ . nābhaucatasnaḥ ṣaṭ kaṭyāṃ tisraḥ pucche tu nāḍikāḥ . kāryahānirmukhe mṛtyurgale vakṣasi niḥsvatā . kaṭyāmutmattatā nāmau cyutiḥ pucchedhruvī jayaḥ . ayañca bhadrāṅgavibhāgo nāḍīnāṃ triṃśatonyūnādhikatve tu trairāśikena mukhādīnāmaṅgānāṃ vibhāgajñānaṃ yathā yadi nāḍī triṃśatā idamuktamaṅgaparimāṇaṃ iṣṭaparimāṇena kimiti trairāśikam evaṃ sati uktāṅgaparimāṇaṃ bhadrābhogamitaghaṭībhiḥ saṅguṇyaṃ triṃśatā bhājyaṃ labdhasamo'ṅgavibhāgaḥ . tatra mukhādikāśā ratnamālāyām jalaśikhiśaśirakṣaḥśarva kīnāśavāyutridaśapatikakupsu proktamāsyaṃ hi viṣṭeḥ . niyatamṛṣibhirāśāsaṃkhyayā prakrameṇa sphuṭamiha parihāryaṃ maṅgaleṣvetadeva . jalaṃ varuṇaḥ kīnāśā yamaḥ śuklacaturthyā uttarārdhe paścimadiśi bhadrāmukhaṃ taccāśāsaṃkhyakrameṇa pañcame prahare bhavati arthādeva bhadrāyāḥ praharacataṣṭayā dhikasthitabhāvādanme eva ghaṭikātrayaṃ pucchaṃ tato'ṣṭamyāṃ dvitīyaprahare'nena prakāreṇa āgneyyāṃ diśimukhaṃ mukhācca prāk pucchamiti prathamapraharānta eva pucchaghaṭikā ityevaṃ sarvāsvapi bhadrātithiṣvavagantavyaṃ prayojanamapi tatraiva manuvasumunitithiyugadaśaśivaguṇasaṃkhyāsu tithiṣu pūrvasyāḥ . āyāti viṣṭireṣā pṛṣṭhe śubhadā purastvaśubheti tadetadātyayikakāryasyāsammave sati mukhadiksaṃmukhayātrāniṣedhakamavadheyam . granthāntare anyadapyuktam . asite sarpiṇī jñeyā site viṣṭistu vṛścikī . sarpiṇyāstu mukhaṃ tyājyaṃ vṛścikyāḥ pucchameva ca . atha parihāramāha tatheti viṣṭistithyaparārdhajā tiyyuttarārdhe saṃbhūtā vāsare divase yadi syād bhadrā tadā śubhakarī tenaiva prakāreṇa tithipūrvārdhajā bhadrā rātrau cet syāt tadā śubhā śubhakaro syāt . uktañca rātribhadrā yadāhni syād divā bhadrā yadā niśi . na tatra bhadrādoṣaḥ syāt sā bhadrā bhadradāyinī iti . rātribhadrā tithya ttarārdhodbhavā divābhadrā tithipūrvārdhodbhavā amumarthaṃ spaṣṭamāha guruḥ . niśi pūrvārdhajā viṣṭirdivā cāparataḥ śubhā . kramāgatā tu yā viṣṭiḥ saiva hālāhalopamā iti . lallī'pi divā parārdhajā viṣṭiḥ pūrvārdhotyā yadā niśi . tadā viṣṭiḥ śubhāyeti kamalāsanabhāṣitam . brahmasiddhānte'pi divā parārdhajā viṣṭirviṣṭireva divāniśoḥ . sā tyājyā tvanyathā viṣṭiḥ sarvakarmaśubhapradā . manu yat tu nāradakaśyapādibhiruktam . karaṇāni ṣabādīni śubhasaṃjñāni ṣaṭkramāt . kramāyātā kramāyātā viṣṭirneṣṭā tu maṅgale . atra kramāyātā divārātrikramāyātā divābhadrā rātrau rātribhadrā ca divetyarthaḥ . evaṃ sati dvividhāyā api bhadrāyādoṣavattvokteḥ pūrvoktaparihārābhidhānamayuktam ucyate idameva kramāyāteti vacanaṃ jñāpakamuktārthasya anyathā sāmānyato bhadrādvaye ityukte dvividhabhadrāyā doṣavattvasiddheranarthakamidaṃ syāttasmācchumakāryāṇāṃ bhadrārūpaduṣṭadinapyatiriktakālapratīkṣā'yogyatve tadaiva kāryaṃ na duṣṭadine ayadhenopapattau bādho na nyāthya iti nyāyāt vacanasya niṣedha eva tātparyācca . ṣavaśyakartavyasya tu śubhakarmaṇaḥ kālāntarapratīkṣāmasahamānasyaivamādiparihāramāśritya duṣṭadine kṛtirucitaiva viṣṭiraṅgārakaścaivetyapi parihāra etatpara evetyalaṃ pallavitena . atha bhadrānivāsaṃ tatphalañcānuṣṭubhāha (3) . kumbheti abje candramasi kumbhadvaye kumbhamīnasthe karkadvaye karkasiṃharāśisthite sati bhadrā martye manuvyaloke tiṣṭhati . athājāttraye meṣavṛṣamithunasthite'lige vṛścikasthite candre svarge bhadrā tiṣṭhati . kanyādhanustulāmakararāśisthite'dhaḥ pātālalīke bhadrā tiṣṭhati . atha bhadrā tatraiva martya svargapātāleṣu phalaṃ dadātītyapavādadvārā prayojanamuktaṃ bhavati . uktañca meṣokṣakaurpamithune ghaṭasiṃhamīnakarkaṣu cāpamagataulisutāsu candre . svarmartyanāganagarīḥ kramaśaḥ prayāti viṣṭiḥ phalānyapi dadāti hi tatra deśe iti . bhūpālavallabhe kanthātulāmakaradhanviṣu nāgaloke meṣālivaiṇika ṛṣaṣu surālaye syāt . pāṭhīnasiṃhaghaṭakarkaṭakeṣu martye candre vadanti munayastrividhāṃ hiviṣṭim (4) bī° dhā° bhadraśabdāt parivāpaṇe (muṇḍane)'rthe gamye ḍāc . kṛño'nuprayogaḥ sakṣādā° sa° . bhadrākaroti māṅgalyaṃ muṇḍanena saskarotītyarthaḥ si° kau° . evaṃ madraśabde'pi bodhyam .

bhadraka tri° bhadra--svārthe saṃjñāyāṃ vā kan . 1 manohare trikā° . 2 bhadramustake na° śabdamālā . 3 devadāruvṛkṣe śabdara° . bhrau naranāranāvatha gururdigarkavirasaṃ hi bhadrakamidam . vṛ° ra° ukte dvāviṃśatyakṣarapādake 4 chandobhede .

bhadrakaṇṭa pu° bhadraḥ kaṇṭo'sya . gokṣurakṣupe rājani° .

bhadrakarṇa pu° bhadrasya vṛṣasya karṇo yatra . gīkarṇarūpe tīrthabhede .

bhadrakarṇeśvara pu° 6 ta° . gokarṇasthe śivaliṅgabhede bhā° va081 a° .

bhadrakāra tri° bhadraṃ karīti kṛ--aṇ upa° sa° . 1 maṅgalakārake 2 deśabhede pu° bhā° sa° 13 a° .

bhadrakāya pu° . 1 nāgnajityāṃ jāte śrīkṛṣṇasya--putrabhede harivaṃ° 162 a° . 6 ba° . 2 maṅgaladehake tri° .

bhadrakālī strī 1 durgāśaktibhede jayantī maṅgalā kālī bhadrakālī kapālinī durgāpūjāmantraḥ . tadāvirbhāvakathā ca kalipu° 50 a° dṛśyā . tanmantrādikaṃ tantrasāre dṛśyam . 2 kumārānucarabhede bhā° śa° 47 a° .

bhadrakāśī strī bhadrāya kāśate kāśa--ac gaurā° ṅīṣ . bhadramustāyām rājani° .

bhadrakāṣṭha na° 6 ba° . devadāruvṛkṣe suśrutaḥ .

bhadrakumbha pu° bhadrakārakaḥ kumbhaḥ śā° ta° . pūrṇakumbhe jalapūrṇaghaṭe amaraḥ .

bhadragandhikā pu° bhadro gandho'styasyā bāhulyena ṭhan . mustake ratnamālā .

bhadragaura pu° deśabhede sa ca pūrvadigvartī mārka° 58 a° .

bhadraṅkara tri° bhadraṃ karoti kṛ--svac mum . maṅgalakārake .

bhadraṅkaraṇa na° bhadraṃ kriyate'nena kṛ--khyun mum . maṅgalasādhane .

bhadracāru pu° rukmiṇyāṃ jāte vāsudevasya putrabhede harivaṃ 118 a0

bhadracūḍa pu° bhadrā craḍā thasya . (laṅkāsija) vṛkṣabhede śabdaca° .

bhadraja pu° bhadrāya jāyate jana--ḍga . indrayave rājani° .

bhadrataruṇī strī bhadraḥ taruṇīva . kubjakavṛkṣe rājani° .

bhadratuṅga pu° tīrthabhede bhā° va° 82 a° .

bhadraturaga na° bhadrāsturagā yatra . jambudvīpasya navavarṣamadhye vaṣabhede . mālyavajjaladhimadhyavartiyattatta bhadraturaga jagubudhāḥ si° śi° jambudvīpaśabde bhadrāśvaśabde ca vivaraṇaṃ dṛśyam .

bhadradāntakā strī karma° svārthe kan . dantīvṛkṣabhede .

bhadradāru puṃna° . karsa° . devadāruvṛkṣabhede amaraḥ .

[Page 4639b]
bhadradvīpa pu° kuruvarṣāntargate upadvīpabhede mārkapu° 59 a° .

bhadranāman pu° 6 ba° . (kāṭaṭhākarā) khagabhede trikā° .

bhadranāmikā strī bhadra maṅgalaṃ nāmayati pāpayati nama-- ṇic--ṇvul . trāyantīlatāyāṃ ratnamā° .

bhadranidhi pu° dānārthakalpite tāmrādighaṭitaghaṭe taddānavidhiśca hemā° dā° vāmanapu° ukto yathā puṇyāntithiṃ prāpya tu paurṇamāsyāṃ tathoparāge śaśisūryayorvā . caturyugādiṣvayanadvaye vā prabodhane prasvapane'tha tiṣṇoḥ . kuryādathaudumbarameva kumbhaṃ hiraṇyabhāreṇa yathātmaśaktyā . tathāvidhānañca surājataṃ syāddhiraṇyabhāreṇa tu pūrayet tam . tadardhato'rdhena tadardhatī vā svaśaktitaḥ svarṇapalaiḥ śatena . tadardhamardhena tu vittaśaktyā palatrayādūrdhamapi prakuryāt . tattāmrabhāṇḍe kanakaṃ nidhāya savajranīlotpalapadmarāgam . samuktavaidrūryasavidrumañca tadrājataṃ pātramadhomukhaṃ syāt . evantu taṃ bhadranidhiṃ suvidvān kṛtvāsane prāvaraṇopayukte . kuśottare darpaṇacāmarāṇe sapādukopānahachatrayuktam . satkṣaumavastrottamayugmayuktaṃ saṃpūjayenmantravarairathaitaiḥ ādau tu pañcāmṛtakena viṣṇuṃ saṃsnāpya saṃsāraharaṃ samarcya . tatheśvaraṃ pāvakameva hutvā āmantrayedbhadranidhiṃ tatastam . śrīkhaṇḍakarpūrasakuṅmumena pañcākṣaraṃ nāma śriyaḥ pralikhya . namastathoṅkārayutaṃ ca pātre tadrājate'pyevamathārcayeta . tvayā samastāmarasiddhayakṣavidyādharendroragakiṃnarendraiḥ . gandharvavidyādharadānavendrairyutaṃ dhṛtaṃ viśvamidaṃ namaste . samastasasārakarī tvameva vibhoḥ sadānandamayī ca māyā . samastakalyāṇanidhiḥ samādhiḥ . haripriye! bhadranidhirnamaste . evaṃ pūjya vidhānena tato vipramathārcayet . kirīṭāṅgadaniṣkāgryakuṇḍalāṅgulibhūṣaṇaiḥ . alaṅkṛtya hariṃ tadvat pītāmbaradharaṃ tataḥ . pūjayedacyutaṃ dhyātvā mantreṇānena bhaktimān . bhūdevo'sītyato nityaṃ nityānandamayo hare! . hara me duṣkṛtaṃ kṛṣṇa! kṛpākara! namasta te . bhūdeva! bhagavaddharma! bhavabhaṅgakareśvara! . bhavabhūtikarojiṣṇo! pramaviṣṇurnamo'stu te . evaṃ pūjya hṛdi dhyātvā taṃ dvijaṃ viṣṇu--rūpiṇam . tato bhadranidhiṃ dadyānmantreṇānena mānavaḥ . svagotroccāraṇenādau vapurnāma tathātmanaḥ . yavadarbhatilai sārdhamudakaṃ saṃparityajet . pitṛsantāraṇārthāya nityānandavivṛddhaye . sarvāghaughavināśāya viṣṇordānaṃ mayā kṛtam . tadanena saratnena dhātutrayayutena pa . sakṣaumāmbarayuktena sādarśapādukena ca . āsanena sacchatreṇa cāmaropānahena ca . sadānandavidhānena prīyatāṃ viṣṇurīśvaraḥ . evamuccārya tandadyād dvijāya harirūpiṇe . gopyena vidhinā dadyāddhemasaṃkhyāṃ na kīrtayet . akīrtite koṭiguṇāyutaṃ phalaṃ pragopite kalpaguṇairna saṃśayaḥ . itīdamanyasya na kīrtayet sudhīḥ nidhānamadhye nihitañca yadvasu . evaṃkṛte syānmanujaḥ kṛtātmā tapennavā syānmaraṇaṃ kadācit . prayāti viṣṇoḥ padamavyayaṃ tat śivātmakānandamayaṃ svasaṃstham .

bhadrapadā strī ba° va° bhadrasya vṛṣasyeva padaṃ yāsām . pūrvottaramādrapadāsu rāyamu° . tatra jātaḥ aṇ uttarapadavṛddhiḥ . bhadrapāda tajjāte tri° .

bhadraparṇā strī bhadraṃ parṇamasyāḥ ajādi° ṭāp . 1 kaṭambharāvṛkṣe śabdasālā . 2 prasāriṇyām amaraḥ . 3 gāmbhāryāñca jaṭādha° . ṅīp .

bhadrapīṭha puṃna° bhadrārthaṃ pīṭhaḥ . nṛpadevādīnāmabhiṣekārthe pīṭhabhede bhadrāsanaśabde vṛśyam .

bhadrabalana pu° bhadraṃ balanaṃ balamasya . balarāme śabdamā° .

bhadraba(va)lā strī bhadrāya balati calati ba(va)la--ac . (gandhabhādāla) 1 latābhede 2 gandhikāyāṃ, 3 mādhavīlatāyāñca amaraḥ . balāyāṃ rājani° .

bhadrabhīmā strī kaśyapapatnyāṃ dakṣasutāyāṃ krodhāyāṃ jāte kanyābhede bhā° ā° 66 a0

bhadramallikā strī karma° . mallikābhede navamallikāyām śabdamālā .

bhadramukha tri° bhadraṃ mukhaṃ tadvyāpāro'sya kapa . suvaktari tato bhadramukhātrāhaṃ sthāsye sthāṇurivācalaḥ mārkapu° 15 a° .

bhadramuñja pu° karma° . śarabhede bhāvapra° .

bhadramustaka pu° karma° . nāgaramustake . amaraḥ .

bhadramustā strī karma° . bhadramustake bhadramustā ca gṛndrā ca tathā nāgaramustakaḥ . mustaṃ kaṭu himaṃ grāhi tiktaṃ dīpanapācanam . kaṣāyaṃ kaphapittāsratṛḍjvarārucijantuhṛt . anūpadeśe yajjātaṃ mustakaṃ tat praśasyate . tatrāpi munimiḥ proktaṃ gharaṃ nāgaramustakam bhāvapra° .

bhadrayava pu° bhadro yava iva . indrayave amaraḥ .

bhadraratha pu° kakṣeyuvaṃśye haryaṅganṛpasya putre harivaṃ° 31 a° .

bhadrareṇu 6 va° . airāvate gaje trikā° .

bhadrarohiṇī strī bhadrārthaṃ rohati ruha--ṇini ṅīp . kaṭurohiṇyāṃ (kaṭkī) suśrutaḥ tasyāḥ bhadradāyakatvāt tathātvam . dārvī tvak pippalī śuṇṭhī lākṣāśakrayavairghṛtam . saṃyuktaṃ bhadrarohiṇyā pakvaṃ peyādimiśritam .

bhadravaṭa pu° 7 ta° . 1 āśramabhede bhā° va° 230 a° . 2 tīrthabhede ca .

bhadravat na° bhadra + matup masya vaḥ . devadāruvṛkṣe rājani° .

bhadravatī strī bhadrāṇi parṇāni santyasyā matup masya vaḥ ṅīp . 1 gāmbhāryām . nāgnajitījātāyāṃ bharatakanyāyāṃ strī harivaṃ° 161 a° .

bhadravarman pu° bhadraṃ vṛṇāti vṛ--manin . navamallikāyām śabdaca0

bhadravallikā strī nityaka° . saṃjñāyāṃ kan hrasvaḥ ata ittvam karma° . (anantamūlakhyāte) latābhede ratnamā° .

bhadravallī strī nityaka° . (anantamūla) gopavallyām rājani° .

bhadravirāj oje taparau jarau guruścen msau jgau bhadūvirāḍ bhavedanoja vṛ° ukte ardhasame vṛttabhede .

bhadraśarman pu° bhadraṃ śarma mukha yasya . putrādyānandayute . tato vāhvā° apatye iñ bhādraśarmi tadapatye puṃstrī .

bhadraśākha pu° bhadrāḥ śākhāḥ sahāyāḥ yasya . kārtikeye bhā° va° 227 a0

bhadraśraya na° bhadrāya śrīyate śrī--karmaṇi ac . candanavṛkṣe ratna0

bhadraśravas pu° ṣarsasya putrabhede bhāsa° 5 . 18 . 1 .

bhadraśrau pu° bhadrā śrīryasya . candanavṛkṣe amaraḥ .

bhadraśreṇya pu° divodāsāt pūrvaṃ vārāṇasyadhīśe nṛpabhede harivaṃ° 29 a° .

bhadrasaras na° nityaka° . supārśvācalasthe surobhede dhānyācalaśabde dṛśyam .

bhadrasālavana na° 6 ta° . bhadrāśvavarṣasthe vanabhede bhā° bhī° 7 a° .

bhadrasena pu° devakyāṃ jāte vasudebasya 1 putrabhede bhāga09 . 24 . 25 2 kuntinṛpaputrabhede ca bhāga° 9 . 23 .

bhadrasomā strī bhadraḥ soma iva dravo'syāḥ . 1 gaṅgāyāṃ śabdamā° 2 kuruvarṣasthe nadībhede mārkapu° 59 a° .

bhadrā strī bhadrāśvavarṣasthe 1 nadībhede 2 biṣṭibhadrādau bhadraśabde dṛśyam .

bhadrākaraṇa na° bhadra + ḍāc kṛ--lyuṭ sākṣadā° sa° . muṇḍane he ma0

bhadrāṅga pu° bhadramaṅgamasya . balarāme hemaca° .

bhadrātmaja pu° khaḍge trikā° .

bhadrāraka pu° aṣṭādaśadvīpāntargate dvīpabhede śabdamālā .

bhadrālapatrikā strī bhadrāyālati paryāpnoti ana--aca tādṛśaṃ patraṃ yasyāḥ kap ata ittvam . gandhālyām (gāndhāla) śabdamā° .

bhadrālī strī bhadrāyālati paryāpnoti ac gaurā° ṅīṣ . 1 gandhālyām (gāndhāla) śabdamā° . 6 ta° . 2 maṅgalaśreṇau ca .

[Page 4641a]
bhadrāvatī strī bhadra--astyarthe matup masya vaḥ saṃjñāyāṃ pūrvapadadīrghaḥ . kaṭphalavṛkṣerājani° .

bhadrāśraya pu° 6 ta° . candanavṛkṣe .

bhadrāśva na° bhadrā aśvā yatra . 1 jambudvīpasya navavarṣāntargate varṣabhede . 2 tadvarṣasthe janapade pu° ba° va° . tadvarṣavivaraṇañca mālyavataḥ pūrbapārśve pūrvagaṇḍikā ekaśṛṅgād yojanasahasrāṇi mānantatra ca bhadrāśvā nāma janapadāḥ bhadrasālavanañca tatra vyavasthitaṃ, kālābhravṛkṣāḥ, puruṣāḥ śvetāḥ, padmavarṇinaḥ, striyaḥ kumudavarṇāḥ daśavarṣasahasrāṇi ca teṣāmāyustatra ca pañca kulaparvatāḥ tadyathā śailavarṇaḥ mālākhyakī'varajasvaḥ triparṇo nīlaśceti tadvinirgatā nadyastadantaḥsthitānāṃ deśānāṃ tānyeva nāmāni te ca deśāḥ etāḥ nadīḥ pivanti tadyathā sītā suvāhinī haṃsavatī kāverī surasā śākhāvatī indranadī aṅgāravāhinī haritoyā somāvartā śatahradā yamālā vasumatī haṃsāparṇā pañcagaṅgā dhanuṣmatī maṇivaprā subrahmabhāgā vilāsinī kṛṣṇatoyā puṇyodā nāgavatī śivā śaivālinī maṇitaṭā kṣīrodā varuṇāvatī viṣṇupadī mahānadī hiraṇyaskandhavāhā surāvatī vāmodā patākā cetyetā mahānadyaḥ etāśca gaṅgāsamāḥ kīrtitāḥ ājanmāntaṃ pāpaṃ vināśayanti kṣudranadyaśca koṭiśastāśca nadīrye pivanti te daśavarṣasahasrāyuṣaḥ rudromābhaktā iti varāhapu° gadyam . adhikaṃ jambudvīpaśabde 3045 pṛ° dṛśyam .

bhadrāsana na° bhadrāya lokakṣemāyāsyate'tra āsa--ādhāre lyuṭ . nṛpāsane asaraḥ . tallakṣakhādi vṛ° sa° 48 a° uktaṃ yathā ādāvanaḍuhaścarma jarayā saṃhṛtāyuṣaḥ . praśastalakṣaṇabhṛtaḥ prācīnagrīvamāstaret . tato vṛṣasya yodhasya carma rohitamakṣatam . siṃhasyātha tatīyaṃ syādvyāghrasya ca tataḥ param . catvāryetāni carmāṇi tasyāṃ vedyāmupāstaret . śubhe muhūrte saṃprāpte puṣyayukte niśākare . bhadrāsanamekatamena kāritaṃ rukmarajatatāmrāṇām . kṣīratarunirmitaṃ vā vinyastaṃ carmaṇāmupari . trividhastasyocchrāyo hastaḥ pādādhiko'rdhayuktaśca . māṇḍalikā nantarajit samastarājyārthināṃ śubhadaḥ . antardhāya hiraṇyaṃ tatropaviśennareśvaraḥ sumanāḥ .

bhadrikā strī bhadrā + svārthe ka . 1 pakṣayoḥ dvitīyāsaptamīdvādaśīṣu tithiṣu . 2 yoginīdarśāntargatāyāṃ pañcamyāṃ daśāyām maṅgalā . maṅgalā dhānyā bhrāmarī bhadrikā tathā daśāśabde dṛśyam . bhadrikā bhavati ro narau vṛ° ra° ukte navākṣarapādake 3 chandobhede nanaralagurubhiśca bhadrikā vṛ° ra° ukte 4 ekādaśākṣarapādake chandobhede ca .

bhadreśvara pu° 1 śivaliṅgabhede . 2 kalpagrāmasya śivaliṅgabhede ca vāmanapu° 46 a° .

bhadrailā strī sthūlailāyām rājani° .

bhadrodanī strī bhadramudanityanayā ud + ana--bā° ghañarthe ka gaurā° ṅīṣ . balāyāṃ rājani° .

bhana arcane bhvā° pa° saka° seṭ nighaṇṭuḥ . bhanati abhā(bha)nīta babhāna .

bhanda arcane dīptau ca bhvā° ā° saka° seṭ nighaṇṭuḥ . bhandate abhandiṣṭa vabhade vabhande . karmaṇi bhadyate .

bhandila tri° bhadi--ilac . 1 śubhe 2 kampe 3 dūte ca saṃkṣiptasā0

bhandruka pu° vakreśvarasamīpasthe deśabhede skandapu° .

bhapañjara na° bhānāṃ pañjaramiva . nakṣatracakre si° śi° .

bhapati pu° 6 ta° . 1 nakṣatreśe candre hemaca° bhanāthādayo' pyatra . 2 rāśīśvare maṅgalādau ca .

bhamaṇḍala na° 6 ta° . rāśicakre sū° si° .

bhambha pu° bhamityavyaktaśabdena bhāti bhā--ka . makṣikābhede daṃśe hārā° . 2 tattulyagatike dhūme hemaca° .

bhambharālī strī bhamityavyaktaśabdasya bharamālāti gṛhṇāti ā + lā--ka gau° ṅīṣ . (ḍāṃśa) makṣikāyām . svārthe ka ata ittvam . bhambhabālikā tatraivārthe trikā° .

bhambhāsāra pu° magadhadeśanṛpabhede hemaca° .

bhaya na° vibhetyasmāt bhī--apādāne ac . 1 bhayahetau . bhāve'c . 2 dainyātmake parataḥ svāniṣṭasambhāvanārūpe vā cittavṛttibhede 3 nāṭakaprasiddhe bhayasthāyibhāvake rasabhede ca . bhayañca raudraśaktyā tu janitaṃ cittavaikalyajaṃ bhayam sā° da° lakṣitam . bhayānakaśabde dṛśyam . 4 nirṛtiputrabhede pu° bhā° ā° 66 a° .

bhayakara tri° bhayaṃ karoti kṛ--ac 6 ta° . bhayakārake bhā° ka° 1552 ślo° .

bhayakṛt tri° bhayaṃ karoti kṛ--kvip . 1 bhayakārake bhayaṃ kṛntati kṛta--chedane kvip . 2 parameśvare . bhayakṛd bhayanāśanaḥ viṣṇusa° .

bhayaṅkara pu° bhayaṃ karoti kṛ--khac mum ca . 1 mayajanake 2 rasabhede 3 ḍuṇḍulavihage ca puṃstrī° striyāṃ ṅīṣ . bhā° va° 35 a° udā° 4 viśvadevagaṇabhede pu° bhā° anu° 91 a° . 5 kumārānucaramātṛbhede strī ṅīp bhā° śa° 47 a° .

bhayaḍiṇḍima pu° bhayajanako ḍiṇḍimaḥ . raṇavādye

[Page 4642a]
bhayadruta tri° bhayena drutaḥ 3 ta° . mayena palāyite amaraḥ .

bhayanāśana tri° bhayaṃ nāśayati nāśa--lyu . 1 bhayanivārake 2 viṣṇau pu° bhayakṛt bhayanāśanaḥ viṣṇusa° .

bhayanāśinī strī bhaya rogabhayaṃ nāśayati naśa--ṇicṇini . trāyamāṇālatāyām rājani° .

bhayabrāhmaṇa pu° bhayena brāhmaṇaḥ sampadyate . bhītyā vipratvenātmanaḥ khyāpake .

bhayabhraṣṭa tri° 6 ta° . bhayena palāyite jaṭādharaḥ .

bhayavyūha pu° bhaye sati vyūhaḥ . pārśvādito bhayabhedena rājñā kartavye vyūhabhede bhayabhedena tatprakāraḥ kāma° nī° ukto yathā yāyādvyūhena mahatā makareṇa purobhaye . śyenenībhayapakṣeṇa sūcyā vādhīracakrayā . paścād bhaye tu śakaṭaṃ pārśvayorvajrasañjñitam . sarvataḥ sarvato bhadraṃ bhayavyūhaṃ prakalpayet .

bhayānaka pu° bibhetyasmāt bhī--ānaka . 1 vyāghre 2 rāhau 3 rasabhada ca medi° . 4 mayaṅkare tri° . 5 bhīteḥ apādāne amaraḥ . tadrasalakṣaṇādi sā° da° uktaṃ yathā bhayānako bhayasthāyibhāvaḥ kālādhidaivataḥ . strīnīcaprakṛtiḥ kṛṣṇo matastattvaviśāradaiḥ . yasmād utpadyate bhītistadatrālambanaṃ matam . ceṣṭā ghoratarāstasya bhaveddīpanaṃ punaḥ . anubhāvo'tra vaivarṇyaṃ gadgadasvarabhāṣaṇam . pralayastredaromāñcakampadikprekṣaṇādayaḥ . jugupsāvega mohasaṃtrāsaglānidīnatāḥ . śaṅkāpasmārasaṃbhrāntimṛtyvādyā vyabhicāriṇaḥ .

bhayāpaha tri° bhayamapahanti apa + hana--ḍa . 1 mayanāśake 2 nṛpe pu° trikā° 3 viṣṇau pu° jitamanyurbhayāpahaḥ viṣṇusa0

bhayāvaha tri° bhayamāvahati ā + vaha--ac 6 ta° . bhayakārake hemaca° .

bhayya na° bhī--bhāve yat vede ni° . bhaye pañcabhī° 1056 . līke tu bheyamityeva .

bhara pu° bhṛ--ap . 1 atiśaye . kartari aca . 2 maraṇakartari tri° amaraḥ .

bharaga tri° bharamatiśayaṃ gacchati nama--ḍa . 1 atiśayagantari bharageti varṇatrayadyotye 2 bhargaśabdārthe parabrahmaṇi yathoktaṃ brāhma° sa° yogiyājñavalkyena bheti bhāsayate yasmāt roka rañjayati prajāḥ . geti ca gacchate'jasvaṃ bharagāt bharga ucyate . tatra bhāsi--ḍa bhaḥ rañji ḍa--raḥ . gama--ḍa naḥ teṣāṃ samāhāraḥ bharagam . tadvarṇatrayayogāt marga itya cyate pṛṣo° .

bharaṭa pu° bhṛ--aṭan . 1 kumbhakāre tena harati bhasyā° ṣṭhan bharaṭika tena hartari tri° striyāṃ ṣittvāt ṅīṣ bharāṭakī .

bharaṇa na° bhṛ--bhāvakaraṇādau lyuṭ . 1 vetane 2 poṣaṇe 3 dhāraṇe ca . aśvinyavadhike dvitīye 4 nakṣatre śabdara° 5 ghoṣakalatāyāñca strī ṅīp . nakṣatrabhede pu° medi° . tasyāyogatārādikam aśleṣāśabde uktam sā ca rāśicakrasya40 aṃśottaraṃ 13 . 20 kalāvikalātmikā . ugragaṇāntargatāadhomukhantargatā ca . bharaṇena harati bhastrādi° ṣṭhan bharaṇika vetanena hāriṇi tri° striyāṃ ṅīṣ .

bharaṇībhū pu° bharaṇyāṃ bhavati bhū--kvip . rāhugrasthe hemaca° bhagadaivataśabde dṛśyam .

bharaṇḍa pu° bhṛ--aṇḍan . 1 svāmini 2 nṛpe ca uṇādiko° .

bharaṇya kaṇḍvā° nāmadhātuḥ bhuraṇetyatra pāṭhāntaram dhāraṇe poṣaṇe para° saka° seṭ bharaṇyati bhuraṇyati vā .

bharaṇyabhuj tri° bharaṇyaṃ vetanaṃ bhuṅkte bhuja--kvip . vaitanike karmakare amaraḥ .

bharaṇyāhvā strī bharaṇyā āhvā āhvā yasyāḥ . parvapuṣpīvṛkṣe (rāmadūtī) śabdaca° .

bha(bhu)raṇyu pu° kaṇḍvā° bha(bhū)raṇya un . 1 śaraṇye 2 mitre ca śabdamālā . 3 agnau 4 candre 5 svāmini ca saṃkṣiptasā° . bhuraṇyuriti pāṭhāntaram .

bharata pu° bharaṃ tanoti tana--ḍa . (jaḍabharata) iti khyāte 1 munibhede jaḍabharatakathā ca 3015 pṛ° dṛśyā nāṭyaśāstrasya alaṅkāraśāstrasya ca 2 kartari munibhede 3 śavare 4 tantuvāye 5 kṣetre 6 kekayīsute rāmānuje ca . bharatena proktam bhārataṃ nāṭyaśāstramadhīyate aṇ tasya luk . 7 taccha strādhyetṛṣu ba° va° . 8 duṣmantena śakuntalāyāmutpādite putrabheda pu° tasyāpatyāni iñ tasya bahuṣu luk . 9 bharatavaṃśye nṛpe pu° ba° va° . dauṣmantibharatakathā bhāga° 9 . 10 a° dṛśyā 10 ṛṣabhadevaputrabhede bhāga05 . 4 a° . 11 vahniputrabhede pāvano laukiko hyagniḥ prathamo brahmaṇaḥ sutaḥ . brahmaudanāgnistatputro bharato nāma viśrutaḥ mātsye 48 a° . rāmānujabharatasya janma yathā bharato nāma kaikayyāṃ jajñe satyaparākramaḥ . sākṣādviṣṇoścaturbhāgaḥ sarvaiḥ samudito guṇaiḥ . 12 bhautyamanuputrabhede mārkapu° 100 a° . 13 āyudhajīvisaṃdhabhede pu° tataḥ yaudheyā° svārthe aṇ . bhārata tadarye ba° va° . 14 ṛtvikṣu ba° va° nighaṇṭuḥ .

bharatakhaṇḍa kumārikākhaṇḍe kumāriketi vikhyātā yasyā nāmnā prakathyate . idaṃ kumārikākhaṇḍaṃ caturvargaphalavradam . yathā kṛtāvanīyañca nānāgrāmādikalpanā . idaṃ bharatakhaṇḍaśca mayā samyak prakalpitam skandapu° .

bharatadvādaśāha pu° bharatakṛte dvādaśāhasādhye yajñabhede sarvāgniṣṭomo bharatadvādaśāhaḥ kātyā° śrau° 24 . 7 . 12 . tatra yajñe sarvāgniṣṭomā bhavanti prāyaṇīyodanīyabarjam . tena daśarātrasya sthāne daśāpyagniṣṭomāḥ bhavanti ādyantayoḥ prāyaṇīyodanīyayoratirātrāveva saṃgrahavyākhyā āśva° śrau° 10 . 5 . 8 sūtrādau tu anyathoktaṃ yathā atha bharatadvādaśāhaḥ sū° athaśabdo'hīnakaivalyabuddhivicchedārthaḥ . satrāhīnasādhāraṇāścatvāro dvādaśāhā uktāḥ . tata eko'hīna uktaḥ . uttamaśca sādhāraṇa evamatastavicchedārthamamathaśabdaḥ prayuktaḥ nārā° . imamevekāhaṃ pṛthak saṃsthābhirupeyuḥ sū° bharatadvādaśāha syāhaḥkḷptiḥ . imameva prakṛtaikāhaṃ pṛthagbhūtāmiḥ saṃsthābhiryuktaṃ dvādaśakṛtvaḥ kuryuḥ . vikṛtiṣu prakṛteḥ manihitatvādidamucyate . uttaratra saṃsthāvidhānādeva saṃsthāsambandhe siddhe pṛthaksasthābhiritivacanaṃ vacanādeva sthānaniyamo nātideśāditi jñāṣanārtham nārā° . atirātramagre'thāgniṣṭomamathāṣṭā ukthyānathāgniṣṭomamathātirātram sū° dvādaśāhamāmānyena prāptānāṃ saṃsthānāṃ vidhīyamāno bharatadvādaśāhe ayamapavādaḥ nārā° .

bharataputraka pu° maratasya nāṭyaśākhakartuḥ putra iva kāyati kai--ka . naṭe hema° .

bharataprasū strī 6 ta° . 1 kekayyāṃ śabdara° . 2 śakuntalāyām 3 ṛṣabhadevapatnyāṃ ca .

bharatavarṣa na° 6 ta° . bhārate varṣe .

bharatāgraja pu° 6 ta° . dāśarathau śrīrāme .

bharadvāja pu° jyeṣṭhasya bhrāturutathyasya patnyāṃ mamatāyāṃ vṛhaspatinā janite munibhede . tadutpattikathā viṣṇu pu° 4 aṃ° 19 a° . bhāga° 9 . 20 a° . dvājaśabde 3795 pṛ° tanniruktiruktā . bhā° anu° 93 a° anyathā nirvacanamuktaṃ yathā bhare'sutān bhare'śiṣyān bhare devān bhare dvijān . bhare bhāryā bharadvājaṃ bharadvājo'svi śobhane! . prajā vai vājastā eṣa vibharti yadbibharti tasyādbharadvāja iti śrutyanusāreṇa khanāmāha bhare iti aśiṣyān śāsitumayogyānapi rācasān śatrūṃśca vaśekṛtya karuṇayā pālayāmi tathā asutān aputrānudāsīnānapi dīnānadīnān pālayāmi bhāryāṃ bhāryeti putrabhṛtyāderupalakṣaṇam īdṛgvivo'nyo'pi vājaṃ vegaṃ śatrūṇāṃ sāhasamannaṃ vā bharetsa pṛthivīvat sarvaṃ tahonnapradaśca bhavatīti tasmādahamapi tathāsmītyarthaḥ . bhare dvājamiti cchede tu dvābhyāṃ jātaṃ saṅkarajamityarthaḥ nanu mātā bhastrā pituḥ putro yena jātaḥ sa eva saḥ iti smṛteścarmakośatulyā mātetyataḥ sarvopyekaja eveti nāsti kaścid dvājaḥ na hi dvābhyāṃ retaḥsekābhyāmeko jāyata iti sambhavati satyam āhavanīyādīnāmapi saṃskāravatāṃ sarveṣāṃ dvividhaṃ janma yonitaḥ saṃskārataśca tatra saṅkaro'nyasmājjāto'nyena svaputra iti buddhyā saṃskṛta iti sa eva dvājaḥ dvirjāyata iti dvirjo'nyaḥ dvābhyāṃ strīpuruṣābhyāṃ jāyata ityarthaḥ dvājādayo nipātyante tata eva dvājā api santīti vaśī vaśaṃ nayasi ekajāta! tvamiti mantre manyoḥ saṃkalpasya ekajeti viśeṣeṇaṃ dvāje tu vījasaṃskāra saṅkārādavaśyaṃ saṃkalpayorvāḍmanasayorvā paurvāparyavirodhā bhavatīti viśvāsaghātakādayo dvājā iti jñeyaṃ tadayaṃ saṃgrahaḥ kauśike krauryatapasī rādheye śauryabhīrute . khale vākcittavaimatye vījasaṃskārasaṅkarāditi nīlaka° . 2 manorūpe sacetane ṛṣibhede tanniruktiryathā bharadvāja ṛṣiriti . mano vai bharadvāja ṛṣirannaṃ vājo yovai mano bibharti so'nnaṃ vājaṃ bharati tasmānmano bharadvāja ṛṣiḥ śata° brā° 8 . 1 . 1 . 9 . asyārthaḥ bharadvāja ṛṣiḥ bibhartīti bharan vājamannaṃ yaḥ sa bharadvājī'nnadhartā manaḥ manasi srasthe annādanecchotpatteḥ ṛṣiḥ sacetano manorūpaḥ yaju° 13 . 55 vedadī° . (bhārui) 3 khagabhede puṃstrī° amaraḥ . 4 deśabhede bhā° bhī° 9 a° . bharadvāja ṛṣiśca gotrapavartakaḥ tacchabde 2796 pṛ° dṛśyam .

bharama tri° bhṛ--bā° amac . bharaṇakartari . tataḥ śubhrādi° apatye ḍhak . bhārameva tadapatye puṃstrī° .

bharas pu° bhṛ--asun . bharaṇe . ṛ° 5 . 15 . 4 .

bharita tri° bharo jāto'sya tārakā° itac . 1 jātabharaṇe harita + pṛṣo° hasya bhaḥ . 2 haritarṇe 3 tadvati tri° striyāṃ ṅīp tasya naḥ . bhariṇī tadvarṇayuktāyāṃ striyām .

bharitra na° dvi° va° bhṛ--itra . bāhlīḥ nighaṇṭuḥ .

bhariman pu° bhṛ--karmaṇi imanic . 1 kuṭumbe ujjvala° . bhāve imanic . 2 bharaṇe uṇādiko° kartari imanic 3 viṣṇau si° kau° .

bharu pu° bhṛ--un . 1 svāmiti ujjvala° . 2 svarṇe 3 śive medi° .

bharuka pu° dakṣiṇadeśabhede vṛ° sa° 14 a° .

[Page 4644a]
bharuja puṃstrī° bhetiśabdena rujati ruja--ka . śṛgāle tataḥ jātitve'pi striyāṃ bahvā° vā ṅīṣ . bharujā bharujī . tataḥ ivārthe aṅgulyā° ṭhak . bhārujika tadarthe .

bharuṭaka na° bhṛ--uṭa saṃjñāyāṃ kan . bhṛṣṭāmiṣe hemaca° .

bhare avya° bhṛ--vā° e . saṃgrāme nighaṇṭuḥ .

bharga pu° bhrasja--ghañ bharjādeśe kutvam . 1 śive 2 jyotiḥpadārthe 3 ādityāntargate aiśvare tejasi, ādityāntargataṃ varcā bhargākhyaṃ tanmumukṣibhiḥ . janmamṛtyuvināśāya duḥkhasya tritayasya ca . dhyānena puruṣairyacca draṣṭavyaṃ sūryamaṇḍale yogiyājña° . tasya tejasa aiśvaratvañca yadādityagataṃ tejo jagadbhāsayate'khilam . yaccandramasi yaccāgnau tattejo viddhi māsakam iti gītāyāmuktam . bhāve ghañ . 4 bharjane ca . 5 dhṛṣṭaketuvaṃśye nṛpabhede haruvaṃ° 29 a° . 6 deśabhede . tatra bhavaḥ tasya rājā vā aṇ . bhārga . taddeśanṛpe tatra bhave ca striyāṃ na luk bhārgī .

bhargas pu° bhṛja--asun nyaṅkvā° . tejasi ṛ01 . 141 . 1 .

bhargādi pu° tadrājārthe pratyayasya striyāṃ luganimitte śabdagaṇe sa ca gaṇaḥ bharga karūṣa kekaya kaśmīra sālva susthala uras kauravya .

bhargāyaṇa pu° pravararṣibhede pravarādhyāyaḥ .

bhargya pu° bhramja--ṇyat bharjādeśe kutvam . śive rāyasu° .

bharjana na° bhrasaja--bhāve lyuṭ bharjādeśaḥ (bhājā) taṇḍulādeḥ pākabhede śabdamā° .

bharṇas tri° bhṛ--asun nugāgamaḥ . bharaṇakārake ṛ° 9 . 60 . 2

bhartṛ pu° bhṛ--tṛc . 1 svāmini 2 adhipatau amaraḥ . 3 rājani 4 poṣake 5 dhātari ca tri° medi° yājakā° ṣaṣṭhyā samāsaḥ . 6 viṣṇau pu° savano bhāvano bhartā viṣṇu sa° tasya sattvaguṇena pālanāt tathātvam .

bhartṛghnī strī bhartāraṃ hanti hana--ṭak ṅīp . patighātinyāṃ pāṇirekhāyāṃ pāṣaṇḍyānāśritāstenābhartṛghnyaḥ kāmagādikāḥ yājña° . ārṣatvāt manuṣyakartṛkatve'pīha ṭak .

bhartṛdāraka pu° bharturadhipasya rājñaḥ dārakaḥ putraḥ . nāṭyoktau 1 rājakumāre . 2 tatkanyāyāṃ strī . bhartṛdārikā° amaraḥ .

bhartṛsthāna na° tīrthabhede bhā° va° 84 a° .

bhartṛhari pu° bhartā haririva . vākyapadīyādi granthakartari vikramādityasya jyeṣṭhe bhrātari rājabhede!

bhartsa adhikṣepe curā° ubha° saka° seṭ . bhartsayati te ababhartsat ta .

[Page 4644b]
bhartsana na° martsa--lyuṭ . apakāravacane adhikṣepe tiraskārāyāpakārārthakavākyoktau . yuc . bhartsanāpyatra strā

bhartsyapatrikā strī bhartsyaṃ bhartsanīyaṃ patramasyāḥ kapa kāpi ata ittvam . mahānīlīvṛkṣe rājani° .

bharbha hiṃsāyāṃ bhvā° para° saka° seṭ . bharbhati abharbhīt .

bharma(n) na° bhṛ--man manin vā . 1 svarṇe amaraḥ . 2 bhṛtau 3 nābhau 4 dhustūre ca hemaca° . nāntaḥ adantaśca dvirūpakoṣaḥ

bharmaṇyā strī bharmaṇi sādhu yat . bhṛtau hemaca° .

bharmāśva pu° bharatavaśye nṛpabhede bhāga° 9 . 21 . 24 .

bharva hiṃsāyāṃ bhvā° para° saka° seṭ . bharvati abharvīta . bhojane nighaṇṭuḥ .

bhala badhe dāne nirūpaṇe ca bhvā° ā° saka° seṭ . bhalate abhaliṣṭa babhale .

bhala nirūpaṇe cu° ā° saka° seṭ . bhālayate abobhalata .

bhalatā strī bhāti--bhā--ka karma° . rājavalālatāyām śabdara0

bhalandana pu° 1 diṣṭavaṃśye nṛpabhede bhāga° 9 . 2 . 16 . 2 kānyakubjadeśīye nṛpabhede brahmavai° prakṛ° kha° 17 a° .

bhalānas tri° bhadramukhe ṛ° 7 . 18 . 7 .

bhalla dāne badhe nirūpaṇe ca bhvā° pa° saka° seṭ . bhallati abhallīt .

bhalla pu° bhalla--ac . 1 bhallūke . 2 astrabhede puṃna° . svārthe ka bhallūke puṃstrī° vā gaurā° ṅīṣ pakṣe ṭāp . bhallakāpyatra . tataḥ saṅkalā° nirvṛttārthe aṇ . bhālla bhallakṛte tri° catararthyāṃ sakhyā° ṭhañ . bhāllika tasyādūradeśādau tri° . vṛ° sa° 14 ukte aiśānyāṃ sthite 3 deśabhede pu° . 4 taddeśabhave ca ba° va° . svārthe ka . bhallaka tatrārthe tataḥ svārthe cha . bhallakīya tadarthe tasyāpatyaṃ cha . bhallakīya tadapatyādau tri° .

bhallapāla pu° bhallaṃ pālayati pāli--aṇ upa° sa° . bhallapālake tataḥ sakhyā° caturarthyām ṭhañ . bhāllapālika tena nirvṛttādau .

bhallapucchī strī bhallasya pucchamiva puṣpamasyāḥ ṅīp . (gorakṣataṇḍulā) kṣupabhede śabdaca° .

bhallavi pu° ṛṣibhede tasyāpatyamiñ . bhāllavi tadapatye tasyāpatyaṃ ḍhakañ . bhāllaveya tadapatye puṃstrī° . indradyumne ṛṣibhede pu° chā° u° .

bhallākṣa pu° bhallasyevākṣi yasya ṣacsamā° . mandadṛṣṭau haṃsabhede chā° u° .

bhallāṭa pu° 1 śaśidhvajarājaputre kalkipu° 22 a° . 2 brahmadattavaṃśye 3 nṛpabhede harivaṃ020 a° .

bhallāta pu° na° bhallaṃ bhallāstramivātati sparśinam ata--ac . (bhelā) vṛkṣabhede svārthe ka . tatraiva puṃstrī° gau° ṅīṣ . bhallātakyapyatra ratnamā° . bhallātakaṃ triṣu proktamaruṣko'ruṣkaro'gnikaḥ . tathaivāgnīmukhī bhallī vīravṛkṣaśca śophahṛt . bhallātakaphalaṃ pakvaṃ svādupākarasaṃ laghu . kaṣāyaṃ pācanaṃ snigdhaṃ tīkṣṇoṣṇaṃ chedi bhedanam . medhyaṃ vahnikaraṃ hanti kaphavātavraṇodaram . kuṣṭhārśograhaṇīgulmaśophanāhajvarakrimīn . tanmajjā madhuro vṛṣyo vṛṃhaṇo vātapittahā . vṛntamāyuṣkaraṃ svādu pittaghnaṃ keśyamagnikṛt . bhallātakaḥ kaṣāyoṣṇaḥ śukralo madhuro laghuḥ . vātaśleṣmodarānāhakuṣṭhārśograhaṇīgadān . hanti gulmajvaraṃ citravahnimāndyakṛmivraṇān bhāvapra° . guḍabhallātakaśabde bhallātakīguḍapākavidhirdṛśyaḥ .

bhallātakataila suśrutokte bhallātakaphalacyavanajāte tailabhede durūḍhatvāt tu śuklānāṃ kṛṣṇakarma hitaṃ bhavet . bhallātakānvāsayet tu kṣīre prāṅmūtrabhāvitān . tato dvidhā chedayitvā lauhe kumbhe nidhāpayet . kumbhe'nyasminnikhāte tu taṃ kumbhamatha yojayet . mukhaṃ mukhena sandhāya gomayairdāhayet tataḥ . yaḥ snehaścyavate tasmādgrāhayet taṃ śanairbhiṣak . grāmyānūpaśaphāndagdhān sūkṣmacūrṇāni kārayet . tailenānena saṃsṛṣṭaṃ śuklamālepayed vraṇam . mallātakavidhānena sārasnehāṃstu kārayet . ye ca kecit phalasnehā vidhānaṃ teṣu kīrtitam . durūḍhatvāttu kṛṣṇānāṃ pāṇḍukarma hitaṃ bhavet . saptarātraṃ sthitaṃ kṣīre chāgale rohiṇīphalam . tenaiva piṣṭaṃ suślaṣṇaṃ savarṇakaraṇaṃ hitam .

bhallātakalauha na° cakradattokte bhallātakādipakve lauharūpe auṣadhabhede citraka triphalā mustaṃ granthikaṃ cavikā'mṛtā . hastipippalyapābhāṇṭaṇḍotpalakuṭherakāḥ . eṣāṃ catuppalān bhāgān jaladroṇe vipācayet . bhallātakasahasre dve chittvā tatraiva dāpayet . tena pādāvaśeṣeṇa lauhapātre pacedbhiṣak . tulārdhaṃ tīkṣṇalauhasya ghṛtasya kuḍavadvayam . tryūṣaṇaṃ triphalāvahnisendhavaṃ viḍamaudbhidam . sauvarcalaviḍaṅgāni palikāṃśāni kalpayet . kuḍavaṃ vṛddhadārasya tālamūlyāstathaiva ca . śūraṇasya palānyaṣṭau cūrṇaṃ kṛtvā viniḥ kṣipet . siddhe śīte pradātavyaṃ madhunaḥ kuḍavadvayam . prātarbhojanakāle ca tataḥ svāded yathābalam . arśāṃsi grahaṇīdoṣaṃ pāṇḍurogamarocakam . krimigulmāśmarīmehān śūlañcāśu vyapohati . karoti śukropacayaṃ balīpalitanāśanam . rasāyanamidaṃ śreṣṭhaṃ sarvarogaharaṃ param .

[Page 4645b]
bhallātakavidhāna suśrutokte sahasratatphalasevanaprakārabhede ata ūrdhvaṃ bhallātakaṃvidhānamupadekṣyāmaḥ . mallātakāni paripakvānyanupahatānyāhṛtyaikamādāya dvidhā tridhā caturdhāṃ vā chedayitvā kaṣāyakalpena vipācya kaṣāyasya śuktimanuṣṇāṃ ghṛtābhyaktatālujihvauṣṭhaḥ prātaḥ prātarupaseveta tato'parāhṇe kṣīraṃ sarpirodana ityāhāra evamekaikaṃ vardhayet tāvadyāvatpañceti tataḥ pañca pañcābhivaddhayadyāvat saptatiriti prāpya ca saptatimapakarṣayedbhūyaḥ pañca pañca yāvatpañceti pañcabhyaścaikaikaṃ yāvadekamiti . evaṃ bhallātakasahasramupayujya sarvakuṣṭhārśobhirvimukto balabānarogaḥ śatāyurbhavati . dvivraṇīyoktena vidhānena bhallātakaniścyutitaṃ snehamādāya prātaḥ prātaḥ śuktimātramupayuñjīta jīrṇe pūrvavadāhāraḥ phalaprakarṣaśca . bhallātakamajjabhyo vā snehamādāyāpakṛṣṭadoṣaḥ pratisaṃsṛṣṭabhakto nivātamāgāraṃ praviśya yathābalaṃ prasṛtiṃ prakuñcaṃ copayuñjīta . tasmit jīrṇe kṣīraṃ sarpirodana ityāhāraḥ .

bhallī strī bhalla hiṃse ac gaurā° ṅīṣ . bhallātake śabdaratnā° tatphalasya sparśināṃ vraṇakāritayā hiṃsakatvāttasyāstathātvam . svārthe ka bhallikā tatrārthe śabdaca° .

bhallu(llu)ka pu° strī bhalla--u(ū) ka . (bhālūka) 1 jantubhede amaraḥ striyāṃ ṅīṣ . 2 śyonākabhede rājani° . sa ca vīrabhallādigaṇe suśrute uktaḥ . dravyagaṇaśabde dṛśyam . 3 koṣasthe jalajantubhede śaṅkhaśaṅkhanakhaśuktiśambūkabhallūkaprabhṛtayaḥ kośasthāḥ suśrutaḥ .

bhava pu° bhavatyasyāt bhū--apādāne ap . 1 mahādeve tasya tannāmaniruktiḥ śata° brā° 6 . 1 . 3 . 15 . tamabravīdbhavī'sīti . tadyadasya tannāmākārotpārjanyantadrūpamabhavat parjanyo vai bhavaḥ parjanyāddhīdaṃ sarvaṃ bhavati so'bravījjyāyān vā'to'smi dhehyeva me nāmeti jalasya parjanyahetukatvāt tasya jalamūrtitvam . ataevāsyāṣṭamūrtimadhye jalarūpeṇa bhavanāmnā tasyārcā . bhāve ap . 2 janmani 3 utpattau 4 prāptau 5 saṃsāre medi° . kartari ac (cālatā) 6 phale na° rājani° .

bhavaka tri° bhū--lvu . 1 utpanne 2 āśīrvādake saṃkṣiptasā° .

bhavaketu pu° ketubhede vṛ° sa° 11 a° vetuśabde dṛśyam .

bhavaghasmara pu° 6 ta° . dāvānale śabdamā° .

bhavat tri° bhā--ḍavatu . 1 yuṣmadarthe, sarvanāmatā cāsya . bhavān bhavatyāḥ putraḥ bhavatputraḥ . bhū--śatṛ . 2 vartamānakālātha 3 bhavanakartari ca . bhavan striyāmubhayatra ṅīp śatrantasya num . ṅīvantaḥ 4 viṣāktabāṇe śabdaratnā° .

bhavadā strī skandānucaramātṛbhede bhā° śa° 47 a° .

bhavadādi pañcamīsaptamītaravibhaktyāntādapi itarābhyo'pi dṛśyate pā° tasilādipratyayanimitte śabdagaṇe tatra dṛśigrahaṇāt bhavadādiyoga eva vārti° . sa ca gaṇaḥ bhavāna dīrghāyuḥ devānāṃpriyaḥ āyuṣmān . tena sa bhavān tato bhavān tatrabhavān tatrabhavantam ityādi evam sadīrghāyuḥ tato dīrghāyurityādi .

bhavadāru puṃna° bhavapriyaṃ dāru . devadāruvṛkṣe rājani° .

bhavadīya tri° bhavato'yam cham sittvāt padatve tasya daḥ . tvatsambandhini .

bhavana na° bha--ādhāre lyuṭ . 1 gṛhe amaraḥ bhāve lyuṭ . 2 bhāve 3 janmani 4 sattāyāñca medi° .

bhavanapati pu° 6 ta° . 1 gṛhakhāmini 2 rāśyadhīśe ca bhavananāthādayo'pyatra .

bhavanta pu° bhū--jhac . kāle ujjvala° saṃkṣiptasā° .

bhavanti pu° bhū--jhic asya strītvamapi . vartamānakāle janmādau strītve ṅīp . astirbhavantīparaḥ prayoktavyaḥ mahāmāṣyam .

bhavabhūta na° bhavarūpe avitatasvarūpe parameśvare viśvarūpaṃ bhavabhūtamīḍyam śvetā° u° .

bhavabhūti pu° 6 ta° . 1 mahādevavibhūtau . mahāvīracaritottararāmacaritamālatīmādhavādināṭakakartari 2 vidvadbhede .

bhavarut pu° bhava janmānte rodityanena ruda--karaṇe kvip . pretapadahe trikā° .

bhavācala pu° 6 ta° . mandarasya pūrvavartini śailabhede kailāse . śītārtaścakrasuñjaśca kulīro'tha sukaṅkavān . maṇiśailo'tha vṛṣavān mahānālo bhavācalaḥ . savindurmandaro veṇustāmasī niṣadhastathā . devaśailaśca pūrveṇa mandarasya mahācalāḥ mārkapu° 55 a° .

bhavātmaja pu° 6 ta° . 1 kārtikeye 2 gaṇeśe ca 3 manasādevyā strī śabdamā0

bhavādṛkṣa(śa)ś tri° bhavatastaveva darśanamasya bhavat + dṛśa--kvip ḍhak kas kvip vā sarvanāmatvāt āt . bhavattulye jane . ṭaki kvipi ca ṅīp bhavādṛśī .

bhavānī strī bhavasya patnī bhava + ṅīp ānuk ca . śivabhāryāyām durgāyām amaraḥ .

bhavānīguru pu° 6 ta° . himācale tasya tadutpādakatvena tadgurutvāt tathātvam .

bhavānīpati pu° 6 ta° . mahādeve tatpadasya kāvye prayoge bhavānyāḥ patyantarapratītikāritvādviruddhārthadyotakatvaṃ kāvyadoṣaḥ .

[Page 4646b]
bhavāntakṛt pu° 6 ta° . 1 vedhasi tasya svalpakāle sarvabhūtānāṃ janmavināśakatvāt tathātvam . yadā svapiti śāntātmā tadā sarvaṃ pralīyate manuḥ . 2 saṃsāranāśake jñāne ca .

bhavābhīṣṭa pu° bhavasya mahādevasyābhīṣṭaḥ . 1 guggulau rājani° 7 ta° . 2 bhave'bhīpsite tri° .

bhavāyanī strī bhave mahādevaśirasi ayanaṃ sthānamasyāḥ gaurā° ṅīṣ . 1 gaṅgāyām śabdara° 2 śivatatpara śaive tri° .

bhavika na° bhavobhūtirut pādyatvenāstyasya ṭan . 1 kuśale kuśalasya bhūtihetutvāttathātvam . arśa° ac 2 tadvati tri° amaraḥ .

bhavita tri° bhavo jāto'sya tāra° itac . bhūte atītotpattike jaṭā° .

bhavitavya na° bhū--bhaviṣyati kartari ca ni° tavyat . avaśya bhavye bhavitavyaṃ bhavatyeva yadvidhermanasi sthitam .

bhavitavyatā strī bhavitavyasya bhāvaḥ tal . 1 avaśyambhāve . 2 bhāgye ca jaṭādharaḥ .

bhavina tri° bhū--cintāyām bā° ina . kāvyasya kartari trikā0

bhavila pu° bhū--bhaviṣyati ilac . 1 bhavye bhaviṣyati ujjvala 2 jāre pu° trikā° .

bhaviṣṇu tri° bhū--iṣṇuc . bhavanaśīle amaraḥ .

bhaviṣya(t) pu° bhū--ḷṭaḥ sadveti śatṛ--syaṭ ca pṛṣo° vā talīpaḥ . bhāvini 1 kāle 2 tatkālavartini padārthe tri° striyāṃ ṅīp num ca avyākṣepo bhaviṣyantyāḥ raghuḥ . talopapakṣe klīvatā . uttarapadasthaḥ tri° . yadbhaviṣyo vinaśyati pañcata° 3 bhaviṣyamadhikṛtya kṛte purāṇabhede na° . tacca mahāpurāṇāntargataṃ purāṇaṃ tatpratipādyaviṣayādikaṃ nāradīyapu° 4 pā° 100 a° uktaṃ yathā atha te saṃpravakṣyāmi purāṇaṃ sarvasiddhidam bhaviṣyaṃ bhavataḥ sarvalokābhīṣṭapradāyakam . tatrāhaṃ savadavānāmādikartā samudātaḥ . sṛṣṭyarthaṃ tatra sañjāto manuḥ svāyambhuvaḥ purā . sa māṃ praṇamya papraccha dharmaṃ sarvārthasādhakama . ahaṃ tasmai tadā prītaḥ prāvocaṃ dharmasaṃhitām . purāṇānāṃ yadā vyāso vyāsañcakre mahāmatiḥ . tadā tāṃ saṃhitāṃ sarvāṃ pañcadhā vyabhajanmuniḥ . athorakalpavṛttāntanānāścaryakathācitām . tatra prathamapūrvaṇi . tatrādimaṃ smṛta parva brāhmaṃ yatrāstyupakramaḥ . sūtaśaunakasaṃvādai purāṇapraśnasaṃkramaḥ . ādityacaritaḥ prāyaḥ sarvākhyānasamācitaḥ . sṛṣṭyādilakṣaṇīyetaḥ śāstrasarvasarūpakaḥ . pustalekhakalekhānāṃ lakṣaṇañca tataḥ param . saṃskārāṇāñca sarveṣāṃ lakṣaṇañcātra kīrtitam . pakṣatyāditithīnāñca kalpāḥ sapta ca kīrtitāḥ . aṣṭasādyāḥ śeṣakalpāḥ vaiṣṇave prarvaṇi smṛtāḥ . śaive ca kāmato bhinnāḥ saure cānyakathācayaḥ . prati sargāhvayaṃ paścānnānākhyānasamācitam . purāṇasyopasaṃhārasahitaṃ ṣarva pañcamam . eṣu pañcaṣu pūrvasmin brahmaṇo mahimādhikaḥ . dvitīyatṛtīyacaturthapañcamaparvasu dharme kāme ca mokṣe tu viṣṇoścāpi śivasya ca . dvitīye ca tṛtīye ca sauro vargacatuṣṭaye . pratisargāhvayaṃ tvāntyaṃ proktaṃ sarvakathācitam . etat bhaviṣyaṃ nirdiṣṭaṃ parba vyāsena dhīmatā . caturdaśasahantu purāṇaṃ parikīrtitam . bhaviṣyaṃ sarvadevānāṃ sāmyaṃ yatra prakīrtitam . guṇānāṃ tāratamyena samaṃ brahmeti hi śrutiḥ . tatphalaśrutiḥ . tallikhitvā tu yo dadyāt pauṣyāṃ vidvān vimatsaraḥ . guḍadhenuyutaṃ hemavastramālyavibhūṣaṇaiḥ . vācakaṃ pustakañcāpi pūjayitvā vidhānataḥ . gandhādyairbhojyabhakṣyaiśca kṛtvā nīrājanādikam . yo vai jitendriyo bhūtvā sopabāsaḥ samāhitaḥ . atha vā yo naro bhaktyā kīrtayecchṛṇuyādapi . sa muktaḥ pātakairghoraiḥ prayāti brahmaṇaḥ padam . yo'pyanukramaṇīmetāṃ bhaviṣyasya nirūpitām . paṭhedvā śṛṇuyāccaitau muktibhuktiñca vindataḥ . 4 (cālatā) phalamede rājani° . tāntaṃ 5 jale nighaṇṭuḥ . bhaviṣyattvañca vartamānaprāgabhāvapratiyogitvamiti naiyāyikāḥ padārthasya anāgatāvasthābheda iti sāṃkhyādayaḥ . 4 harivaṃśaparvabhede na° .

bhaviṣyadākṣepa pu° satyaṃ bravīmi na tvaṃ māṃ draṣṭuṃ vallabha! lapsyase . anyacumbanasaṃkrāntalākṣāraktena cakṣaṣā . so'yaṃ bhaviṣyadākṣepaḥ prāgevātimanasrinī . kadācidaparādho'sya bhāvītyevamarundha yat . kāvyādarśokte arthālaṅkārabhede .

bhavīyas tri° atiśayena bahuḥ bahu + īyasun bahorlopo bhūśca vahoḥ pā° bhūrādeśaḥ vede na īlopaḥ . bahutare ṛ° 1 . 83 . 1 loke tu īyasuna īkāralopaḥ bhūya ityeva .

bhavya tri° bhū--kartari ni° yat . 1 bhāvini avaśyabhavyemranavagrahāgraheti naiṣadham . (cālatā) 2 phalabhede rājani° bhavyaṃ svādu kaṣāyāmlaṃ hṛdyamāsyasya śodhanam . tadeva pakvaṃ dāṣaghnaṃ gurugrāhi viṣāpaham rājava° . 3 asthniḥmedi° 4 śubhe 5 satye 6 yogye ca na° . 7 tadvati tri° . 8 karmaraṅge pu° 9 gajapippalyāṃ 10 atasyāṃ ca strī medi° . 11 rasabhede śabdara0

bhaṣa kukkuraśabde bhvā° para° saka° seṭ . bhaṣati abhaṣīt--abhāṣīt

bhaṣa puṃstrī° bhaṣa--ac . 1 kukkure śabdaratnā° striyāṃ jātitvāt ṅīṣ . 3 svarṇakṣīryāṃ strī ratnamā° ṭāp .

bhaṣaka pu° strī° bhaṣa--kvun . kukkure amaraḥ . striyāṃ ṅīṣ .

bhaṣaṇa na° bhaṣa--bhāve lyuṭ . kukkuraśabde hemaca° .

bhasa dīptau aka° bhartsane saka° ju° para° seṭ . babhasti . abhāsīt abhasīt babhāsa . vaidikī'yam .

bhasa bhakṣaṇe pa° saka° seṭ nighaṇṭuḥ . bhasati abhā(bha)sīt babhāsa .

bhasad na° bhasa--adi . 1 jaghane ujjvala° . 2 bhāskare 3 māṃse ca 4 jaghane strī medi° 5 kāraṇḍavakhage 6 plave pu° uṇādiko° 7 kāle pu° trikā° .

bhasanta pu° bhasa--vā° jhac . kāle trikā° tatra bhavanta ityeva pāṭhaḥ .

bhasandhi pu° 6 ta° . nakṣatrabhedānāṃ sandhyātmake kālabhede yathoktam sārpendrapauṣṇyadhiṣṇyānāmantyāḥ pādāḥ bhasandhayaḥ . tadagrabheṣvādyapādo gaṇḍāntaṃ nāma kīrtyate sū° si° . aśleṣājyeṣṭhārevatīnakṣatrāṇāmantyāścaturthāścaraṇāḥ nakṣatra sandhayo bhavanti . tadagrabheṣu teṣāmaśleṣājyeṣṭhārevatīnakṣatrāṇāmuttareṣu mathāmūlāśvinīnakṣatreṣvityarthaḥ prathamacaraṇo gaṇḍāntaṃ nāma prasiddhamucyate . yadyapyaśleṣājyeṣṭhārevatīnakṣatrāṇāmantimaṃ ghaṭikādvayaṃ maghāmūlāśvinīnakṣatrāṇāmādimaṃ ghaṭikādvayamiti catasro'ntaraghaṭikā gaṇḍāntam . etadatirikto nakṣatrasandhiḥ pūrvanakṣatrāntaghaṭikottaranakṣatrādimaghaṭiketyantarālaghaṭikādvayaṃ candramaṇḍalasambandhena ghaṭikāḥ sārdhadvayamiti saṃhitāviruddhaṃ tathāpi sūryoktasya svataḥ prāmāṇyānna kṣatiḥ . athaviakavākyatārthaṃ pādaśabdaḥ karametrādivad dvisaṅkhyāvācakaḥ . ghaṭikā ityadhyāhāraśca . tathā ca dvisaṅkyāmitā antyaghaṭikānakṣatrasandhiḥ raṅga° . 2 nakṣatrayoḥ sandhikāle ca tadānayanaṃ si° śi° darśitaṃ tacca tithisandhiśabde 3300 pṛ° darśitam .

bhasita na° bhasa--kta . bhasmani hema° .

bhasūcaka pu° bhāni nakṣatrāṇi sūcayati sūci--ṇvul . daivajñe śabdara° .

bhastrā strī bhasa--ṣṭran . 1 carmaprasevikāyām agnisandhukṣaṇe carmanirmite yantrabhede . (yāṃtā) amaraḥ . ṣittvāt ṅīṣ . atraiva śabdaratnā° svārthe ka ṭāpa na ittvam . bhastrākāpyatraiva . tataḥ utkarā° caturarthyāṃ cha . bhastrīya tadadūradeśādau tri° .

[Page 4648a]
bhastrāphalā strī bhastreva phalamasyāḥ ṅīp . (ṭepāri) kṣupabhede

bhasmaka na° bhasma karīti kṛ--ḍa . (bhasmakīṭa) bahubhojanakārake 1 rogabhede . kaṭvādirūkṣānnabhujāṃ narāṇāṃ kṣīṇe kaphe mārutapittavṛddhau . atipravṛddhaḥ pavanānvito'gnirbhuktaṃ kṣaṇādbhasma karoti yasmāt . tasmādasau bhasmakasaṃjñako'bhūdupekṣito'yaṃ pacate ca dhātūn . bhasmakasya sopadravamariṣṭamāha tuṭsvedadāhamūrchādīn kṛtvaivātyagnisambhavān . paktvānnamāśu dhātvādīn sa kṣipraṃ nāśayeddhruvam bhāvapra° . bhasmeva ivārthe kan . 2 kaladhaute rūpye 3 viḍaṅge ca medi° .

bhasmakūṭa pu° bhasmarūpe parvatabhede kāli° 8190 .

bhasmagandhā strī bhasmana iva gandho'syāḥ . reṇukākhyagandhadravye bhāvapra° . svārthe ka ata ittvam . tatraiva jaṭā0

bhasmagandhinī strī bhasmana iva gandho'styasyā bāhulyena ini ṅīp . reṇukākhye gandhadravye amaraḥ .

bhasmagarbha pu° bhasma garbhe yasya . 1 tiniśavṛkṣe rājani° 2 kapilaśiṃśapāyām amaraḥ . 3 reṇukākhyagandhadūvye strī jaṭādharaḥ ṭāpa .

bhasmajāvāla pu° upaniṣadbhede upaniṣacchabde dṛśyam .

bhasmatūla na° bhasma tūlayati tūla--utkṣepre ka . 1 grāmakūṭe 2 pāśugharṣaṇe 3 hime ca medi° .

bhasman na° bhasa--manin . (chāi) dagdhagomayādivikāre amaraḥ asya śikadehalepane kāraṇaṃ kālikāpu° 41 a° uktaṃ yathā mahādevo'tha tadbhasma manobhavaśarīrajam . ādāya sarvagātreṣu bhūtilepaṃ tadākarot . lepaśeṣāṇi bhasmāni samādāya tadā haraḥ . sagaṇo'ntardadhe kālīṃ vihāya vidhisammataḥ . taddhāraṇavidhiryathā bhasmopari candanādikaṃ na dhāryaṃ taduktaṃ kaurme vaidikairmantrai rahitaṃ candanāgurukuṅkumam . tiryakpuṇḍrātmanā dhāryaṃ kāntisaukhyābhilāṣibhiḥ . puṇḍrodhṛtaścandanādyairapi bhasma saṃtyajet . dahyeta bhasmasaṃtyāgī satīśakrodhavahivaḥ . candanādyupari prājño dhārayedbhasya vaidikam . laukikaṃ cadanādyaṃ tu bhasmopari na dhārayet . bhasmavasandanādīnāṃ tyāgenārtho na vidyate . candanādīnyato laukikānyevātra na saṃśayaḥ . upariṣṭāccandanāderdhṛte'lpe sitabhasmani . candanādyutthabhūṣāyā phalāpteḥ ko nivārakaḥ . tripuṇḍradhāraṇaṃ mantrarahitaṃ tūṣṇīṃ va kāryam taduktaṃ vidyeśvarasaṃhitāyāṃ jāvāloktādikairmantrairdhāryaṃ bhasmatripuṇḍrakam . anyathā jejjalaṃ yāvadrajastannaraka vrajediti . śivadharme yena bha smoktamārgeṇa na dhṛtaṃ munipuṅgava! . tasya ṣiddhi mune . janma niḥphalaṃ sūkaro yathā . mantrasārasudhānidhau tripuṇḍrakaṃ sadā kuryāt mantrapūtena bhasmanā . mantreṇa hīnaṃ yaḥ kuryāt parabhāgī bhavennaraḥ . śivāpūjā taddhāraṇaṃ na sidhyati vinā bhasmatripuṇḍreṇa vinā rudrākṣamālayā . mahādevo'cito yena na ca tasya phalapradaḥ liṅgapu° .

bhasmarohā strī bhasmani rohata ruha--ac . dagdhikāyām rājani° .

bhasmavedhaka pu° bhasmana iva vedho vedhanaṃ yasya kap . karpūre śabda0

bhasmasā avya° ḍājantaḥ . carvaṇajanyaśabdānukāre yaju° 11 . 80 vedadī° .

bhasmasāt avya° bhasma kātrsnyena sampannaṃ karoti bhasman + sāti . sākalyena bhasmarūpatākaraṇe .

bhasmācala pu° kāmarūpasthe giribhede kālikāpu° 81 a° .

bhasmāsura pu° asurabhede . iti khyāte vṛkāsure śivavareṇa sa yasya śīrṣaṃ kareṇa spṛśati sa bhasma bhavatīti kathā bhāga° 10 . 88 a° .

bhasmāhvaya pu° bhasma āhvayate sārūpyeṇa spardate ā + hve vā° śa . karpūre trikā° .

bhā dīptau adā° para° aka° aniṭ . bhāti abhāsīt babhau . prati + buddhiprākharye . vi + ati + mithobhāsane--ā° . dīptiśca taijasapadārthāvayavabhedaḥ prakāśaśca . sa ca jñāne viṣayatayā prakāśaḥ ṣit . bhāve aṅ . bhā

bhā strī bhā--aṅ ṭāp . dīptau amaraḥ .

bhāṛjīka pu° bhāsa ṛjīkaḥ . bhāsaḥ prārjake prasiddhe ṛ° 1 . 44 . 3 bhā° .

bhākuṭa pu° bhayā dīptyā kuṭati kuṭa--ka . (bheṭkī) matsyabhede rājava° .

bhākuri pu° bhāṃ kurcati kurca--ki pṛṣo° . dīptikārake śata° brā° 9 . 41 . 9 bhā° .

bhākūṭa pu° . 1 parvatamede 2 matsyabhede ca (bheṭakī) medi° .

bhākoṣa pu° bhānāṃ dīptīnāṃ koṣa iva . sūrye trikā° .

bhākta tri° bhakteḥ gauṇyāvṛtterāgataḥ aṇ . 1 aupacārike gauṇyā vṛttyā bodhite'rthe . bhaktasyānnasyedam aṇ . 2 annasambandhini tri° . bhaktamannamasmai niyataṃ dīyate vā aṇ . 3 niyatabhaktadānasampradāne tri° . bhaktāya hitam aṇ . 4 bhaktasampādanasādhane taṇḍule .

bhāktika tri° bhaktamasmai niyataṃ dīyate ṭhak . niyatabhaktadān sampradāye .

bhākṣa tri° bhakṣā śīlamasya chatrā° aṇ . bhakṣaṇaśīle .

bhāga pu° bhaja--bhāve ghañ . 1 bhajane karmaṇi ghañ . 2 aśe amaraḥ iṣṭavastuno'rdhe 3 ekadeśe 4 bhāgye triṃśāṃśakestathā rāśerbhāga ityabhidhīyate iti jyotiṣokte rāśeḥ 5 triṃśāṃśake ca śabdara° . bhago devatā'sya aṇ . 6 pūrvaphalgunīnakṣatre tatsamasakhyāyām 7 ekādaśasaṃkhyāyāṃ 8 bhāgahāre kenacit aṅkena kasyacit bhajanarūpe aṅkaśāstrokte vyāpārabhede .

bhāgajāti strī . bhāgasya vibhajanasya prākārabhede sā ca caturvidhā bhāgajātiḥ prabhāgajātiḥ bhāgānubandho bhāgāpavāhaśca tatra aṃśānāṃ samachedakaraṇaṃ bhāgajātiḥ ityucyate . yathā anyo'nyaharābhihatau harāṃśaurāśyoḥ samacchedavidhānamevam . mithoharābhyāmaparti tābhyāṃ yadvā harāṃśau sudhiyātra guṇyau līlā° . bhāgasya bhāgaḥ prabhāgo yathā lavālavaghnāśca harāharaghnāḥ bhāgaprabhāgeṣu savarṇanaṃ syāt . līlā° . bhāgasyānubandho yojanaṃ bhāgānubandho bhāgāvāhaśca tadviyojanam yathā . chedaghnarūpeṣu lavā dhanarṇamekasya bhāgā adhikonakāścet . svāṃśādhikonāḥ khalu yatra tatra bhāgānubandhe ca lavāpavāhe . talasthahāreṇa haraṃ nihanyāt svāṃśādhikonena na tu tena bhāgān līlā0

bhāgadheya na° bhāga + svārthe dheya abhidhānāt napuṃ sakatvam . 1 bhāgye . bhāgena dhīyate'sau dhā--karmaṇi yat . 2 rājadeye kare pu° amaraḥ . bhāgo dhīyate'smai dhā--sampradāne yat . 3 dāyāde sapiṇḍe ajayapālaḥ .

bhāgalakṣaṇā strī bhāge lakṣaṇā . śakyārthāṃśabhedaparityāgena itarāṃśabodhakalakṣaṇābhede jahajahatsvārthalakṣaṇāyām . jahajahallakṣaṇāśabde 3081 pṛ° dṛśyam .

bhāgavata tri° bhagavataḥ bhagavatyā vā idam so'sya devatā vā aṇ . bhagavataḥ bhagavatyā vā 1 bhakte, 2 tayoḥ sambandhini ca bhagnāḥ kṛṣerbhāgavatā bhavanti udbhaṭaḥ . tayoḥ sambandhiguṇavarṇane 3 mahāpurāṇe 4 upapurāṇe ca na° yairna śrutaṃ prāgavataṃ purāṇam bhāga° . bhāgavatañca mahāpurāṇabhedaḥ upapurāṇabhedo vā upapurāṇaśabde vistareṇaṃ darśitaḥ . nāradīyapu° mahāpurāṇapratipādyaviṣayoktau ye viṣayā uktāste nānyatreti viṣṇa bhāgavatasyaiva mahāpurāṇatvamityeke upapurāṇaśabde anyamataṃ dṛśyam . viṣṇubhāgavatapratipādyaviṣayāśca nāra° pu° 4 a° 96 uktā yathā marīce! śṛṇu vakṣyāmi vedavyāsena yat kṛtam . śrīmadbhāgavataṃ nābha purāṇaṃ brahmasammitam . tadaṣṭādaśasāhasraṃ kīrtitaṃ pāpanāśanam . surapādaparūpo'yaṃ skandhairdvādaśabhiryutaḥ . bhagavāneva vipendra! viśvarūpī samīritaḥ tasya prathamaskandhe . tatra tuprathame skandhe sūtarṣīṇāṃ samāgamaḥ . vyāsasya caritaṃ puṇyaṃ pāṇḍavānāṃ tathaiva ca . pārīkṣitasupākhyānamitīdaṃ samudāhṛtam . dvitīyaskandhe parīkṣicchukasaṃvāde sṛtidvayanirūpaṇam . brahmanāradasaṃvāde'vatāracaritāmṛtam . purāṇalakṣaṇañcaiva sṛṣṭikāraṇasambhavaḥ . dvitīyo'yaṃ samuditaḥ skandho vyāsena dhīmatā . tṛtīyaskandhe caritaṃ vidurasyātha maitreyeṇāsya saṅgamaḥ . sṛṣṭiprakaraṇaṃ paścād brahmaṇaḥ paramātmanaḥ . kāpilaṃ sāṅkhyamapyatra tṛtīyo'yamudāhṛtaḥ . caturthaskandhe satyāścaritamādau tu dhruvasya caritaṃ tataḥ . pṛthoḥ puṇyasamākhyānaṃ tataḥ prācīna varhiṣaḥ . ityeṣa tūryo gadito visarge skandha uttamaḥ . pañcamaskandhe priyavratasya caritaṃ tadvaṃśyānāñca puṇyadam . brahmāṇḍāntargatānāñca lokānāṃ varṇanantata . narakasthitirityeṣa saṃsthāne pañcamo mataḥ . ṣaṣṭhaskandhe ajāmilasya caritaṃ dakṣasṛṣṭinirūpaṇam . vṛtrākhyānaṃ tataḥ paścānmarutāṃ janma puṇyadam . ṣaṣṭho'yamuditaḥ skandho vyāsena paripoṣaṇe saptamaskandhe prahlādacaritaṃ puṇyaṃ varṇāśramanirūpaṇam . saptamī gadito vatsa! vāsanākarmakīrtane . aṣṭamaskandhe . gajendramokṣaṇākhyānaṃ manvantaranirūpaṇam . samudramathanañcaiva balivaibhavabandhanam . matasyāvatāracaritamaṣṭamo'yaṃ prakīrtitaḥ . navamaskandhe sūryavaṃśasamākhyānaṃ somavaṃśanirūpaṇam . vaṃśyānucarite prokto navamo'yaṃ mahāmate! . daśamaskandhe kṛṣṇasya bālacaritaṃ kaumārañca vrajasthitiḥ . kaiśoraṃ mathurāsthānaṃ yauvanaṃ dvārakāsthitiḥ . bhūbhāraharaṇañcātra nirodhe daśamaḥ smṛtaḥ . ekādaśaskandhe nāradena tu saṃvādo vasudevasya kīrtitaḥ . yadośca dattātreyeṇa śrīkṛṣṇenoddhavasya ca . yādavānāṃ mitho'ntaśca muktāvekādaśaḥ smṛtaḥ . dvādaśaskandhe bhaviṣyakalinirdeśo mokṣo rājñaḥ parīkṣitaḥ . vedaśākhāpraṇayanaṃ mārkaṇḍeyatapaḥ smṛtam . saurī vibhūtiruditā sāttvatī ca tataḥ param . purāṇasaṃṅkhyākathanamāśraye dvādaśo hyayam . ityevaṃ kathitaṃ vatsa! śrīmadbhāgavataṃ tava . tatkalaśrutiḥ vaktuḥ śrotuścopadeṣṭuranumoditureva ca . sāhāyyakarturgaditaṃ bhaktibhuktivimuktidam . prauṣṭhapadyāṃ pūrṇimāyāṃ hemasiṃhasamācitam . deyaṃ bhāgavatāyedaṃ dvijāya prītipūrvakam . saṃpūjya vastrahemādyairbhagavadbhaktimicchatā . yo'pyanukramaṇīmetāṃ śrāvayecchṛṇuyāttathā . sa purāṇa śravaṇajaṃ prāpnoti phalamuttamam . vistarastu bhāga° 12 upasaṃhārādhyāye dṛśyā . bhagavadbhaktarūpabhāgavatalakṣaṇaṃ yathā bhāga° 11 ska° . sarvabhūteṣu yaḥ paśyedbhagavadbhāvamātmanaḥ . bhūtāni bhagayatyātmanyeṣa bhāgavatottamaḥ . na yasya stapara iti vitteṣvātmani vā bhidā . sarvabhūtasamaḥ śāntaḥ sa vai bhāgavatottamaḥ . hariyogeśvarottare gṛhītvāpīndriyairarthān yo na dveṣṭi na kāṅkṣati . viṣṇormāyāmidaṃ paśyan sa vai bhāgavatottamaḥ . vṛhannāradīye śive ca parameśāne viṣṇau ca paramātmani . samabuddhyā pravartante te vai bhāgavatottamāḥ . skānde yeṣāṃ bhāgavataṃ śāstraṃ sadā tiṣṭhati sannidhau . pūjayanti ca ye nityaṃ te syurbhāgavatā narā . yeṣāṃ bhāgavataṃ śāstraṃ jīvitādadhikaṃ bhavet . mahāmāgavatāḥ śreṣṭhā viṣṇunā kathitā narāḥ . laiṅge bhojanācchādanaṃ sarvaṃ yathā śaktyā dadāti yaḥ . viṣṇu bhaktasya satataṃ sa vai bhāgavataḥ smṛtaḥ . gāruḍe yena sarvātmanā viṣṇumaktyā bhāvo niveśitaḥ . vaiṣṇaveṣu kṛtātmatvān mahābhāgavatī hi saḥ . vṛhannāradīye tulasīkānanaṃ dṛṣṭvā ye namaskurvate narāḥ . tatkāṣṭhāṅkitakarṇāye te vai bhāgabatottamāḥ . tulasīgandhamāghrāya santoṣaṃ kurvate tu ye . tanmūlamṛddhṛtā yaiśca te vai māgavatīttamāḥ . skānde matkathāṃ kurute yastu matkathāsu śṛṇoti ca . hṛṣyate matkathāyāñca sa vai māgavatottamaḥ . vṛhannāradīye manmānasāśca sadbhaktā madbhaktajanalīlupāḥ . tannāmaśravaṇāsaktāste vai bhāgavatottamāḥ . ye'bhinandanti nāmāni hareḥ śṛṇvanti harṣitāḥ . romāñcitaśarīrāśca te vai bhāgavatīttamāḥ . anyeṣāmudayaṃ dṛṣṭvā ye'bhinandanti mānavāḥ . harināma parā ye ca te vai bhāgavatottamāḥ . skānde ye'rcayanti sadā viṣṇuṃ yajñeśa varadaṃ harim . dehinaḥ puṇyakarmāṇaḥ sadā bhāgavatā hi te . laiṅge viṣṇukṣetre śubhānyeva karoti snehasaṃyutaḥ . pratimāñca harernityaṃ pūjayet pratyatātmavān . viṣṇubhaktaḥ sa vijñeyaḥ karmaṇā manasā girā . nārāyaṇaparā nityaṃ bhūpa! bhāgavato hi saḥ padmottarakhaṇḍe tāpādipañcasaṃskārī navejyā karmakārakaḥ . arthapañcakayidvipra! mahābhāgavatī hi saḥ . ekāntena sadā viṣṇau yasmāddeve parāyaṇāḥ . tasmādekāntinaḥ proktāstadbhāgavatacetasaḥ bhāga° 11 skānde jñātvā jñātvātha ye vai māṃ yāvān yaścāsmi yādṛśaḥ . bhajantyananyabhāvena te vai bhāgavatā matāḥ . na kāmakarmavījānāṃ yasya cetasi sambhavaḥ . vāsudevaikanilayaḥ sa vai bhāgavatottamaḥ . skānde yasya kṛcchragatasyāpi keśave ramate manaḥ . na vicyutā ca bhaktirvai sa vai bhāgavato naraḥ . āpadgatasya yasyeha bhaktiravyabhicāriṇī . nānyatra ramate cittaṃ sa vai bhāgavato naraḥ . hariyogeśvare visṛjati hṛdayaṃ na yasya sākṣāddhariravaśābhihi to'pyathaughanāśaḥ . praṇayarasanayādhṛtāṅghipadmaḥ sa bhavati bhāgavatapradhāna uktaḥ haribhaktivilāse 10 vi° .

bhāgavitti pu° cūḍanāmake ṛṣibhede etasu haiva cūḍo bhāgavittiḥ śata° brā° 14 . 9 . 3 . 18 tataḥ kutsāyāṃ yūnyapatye vā ṭhak . bhāgavittika tadīye kutsite yūnyapatye pakṣe phak . bhāgavitteya tatrārthe

bhāgavṛtti strī uṇādivṛttibhede .

bhāgahāra pu° bhāgasya hāro haraṇam . līlāvatyukte aṅkaparikarmāṣṭakamadhye bhāgaharaṇarūpe vyāpārabhede bhāgahāre karaṇasūtraṃ vṛttam . bhājyāddharaḥ śudhyati yadguṇaḥ syādantyāt phalaṃ tat khalu bhāgahāre . samena kenāpyapavartya hārabhājyau bhajedvā sati sambhave tu . atra pūrvodāharaṇe guṇitāṅkānāṃ svaguṇacchedānāṃ bhāgahārārthaṃ nyāsaḥ bhājyaḥ . 1620 . bhājakaḥ 12 . bhajanāllabdho guṇyaḥ 135 . athavā bhājyahārau tribhirapavartitau 540 caturbhirvā 405 svasvahāreṇa hṛte kalaṃ tadeva 135 .

bhāgāsiddhi strī hetvābhāsabhede pakṣatāvacchedakasāmānādhikaraṇyena sādhyābhāvaḥ . yathā pṛthivī gandhavatī ghaṭatvādityādau pṛthivītvasāmānādhikaraṇyena paṭādau ghaṭasvādyabhāva . vāghe gadā° . yathā vā pṛthivyādayaścatvāraḥ paramāṇabo nityā gandhavattvādityatra jalādau gandhābhāvaḥ .

bhāgin tri° bhaja--ghinuṇ . aṃgaviśiṣṭe . rivayāṃ ṅīp .

bhāgineya puṃstrī° bhaginyā apatyam ṭhak . svasṛputre . tatkanyāyāṃ khī ṅīp .

bhāgīyas tri° atiśayena bhāgī riśatan inopopaḥ . atiśayabhāgayute harivaṃ° 131 a° a° .

bhāgīrathī strī bhāgīrathena sānītā tena bhāgīrathī smṛtāṃ brahmava° pra° rava° ukte gaṅgārūpe nadībhede .

[Page 4651a]
bhāguri pu° smṛtivyākaraṇādikartari munibhede . vaṣṭi bhāgurirallopamavāpyorupasargayoḥ si° kau° .

bhāgya na° bhaja--ṇyat kutvam . 1 śubhāśubhasūcake karmajanye'dṛṣṭe amaraḥ . bhāgaḥ prayojanamasya yat . 2 bhāgārthe tri° . bhāgamarhati yat . 3 bhāgārhe tri° .

bhāṅgīna na° bhaṅgāyāḥ vijayāyāḥ bhavanaṃ kṣetraṃ khañ . (bhāṅa) bhaṅgābhavanayogye kṣetre . khañ . bhāṅgyamapyatra . hemaca .

bhāja pṛthakkaraṇe, ada° cu° ubha° saka° seṭ . bhājayati te avabhājat ta .

bhājaka tri° bhaja--ṇvul . bhāgakārake aṅkabhede vibhājake

bhājana na° bhajyate'nena bhāja--lyuṭ . 1 pātre amaraḥ . 2 āthāre 3 yogye ca medi° . 4 āḍhakaparimāṇabhede vaidyakam .

bhājin tri° bhaja--sevāyāṃ ṇini . sevake kāmandakīya° .

bhājita tri° bhāji--karmaṇi kta . 1 pṛthakkṛte . 2 bhakte ca .

bhājī strī° bhāja--karmaṇi ghañ ni° ṅīp . bhṛṣṭavyañjanabhede . anyatra bhājā . si° kau° .

bhājya tri° bhajyate vibhajyate bhaja--karmaṇi ṇyat . vibhajanīye bhājyo haraḥ śudhyati yadguṇaḥ syādi ti līlāvatī .

bhāṭaka pu° na° bhaṭa--poṣaṇe ṇvul . paragṛhayānāderupabhogārthaṃ tatsvāmine dīyamāne ghane . (bhāḍā) halā° . parabhūmau gṛhaṃ kṛtvā bhāṭayitvā vaset tu yaḥ . sa tad gṛhītvā nirgacchettṛṇakāṣṭheṣṭakādikam . stomaṃ vinā vasitvā tu parabhūmāvanicchataḥ . nirgacchaṃstṛṇakāṣṭhāni na gṛhṇīyāt kathañcana kātyāyanaḥ . gṛhavāpyāpaṇādīni gṛhītvā bhāṭakena yaḥ . svāminonārpayedyāvattāvaddāpyaḥ sa bhāṭakam . vāpī parakṛtā apratiṣṭhiteti vivakṣitam . hastyaśvagokharoṣṭrādīn gṛhītvā bhāṭakena yaḥ . svāminonārpayedyāvattāvaddāpyaḥ sa bhāṭakam . vṛddhamanuḥ yo bhāṭayitvā śakaṭaṃ nītyā nānyatra gacchati . bhāṭaṃ na dadyāddāpyo'sāvanūḍhasyāpi bhāṭakam . śakaṭaṃ vṛṣanaukāderapyupalakṣaṇam . anūḍhasyāvāhitasyāpi śakadādeḥ iti viṣādacintāmaṇiḥ .

bhāṇa pu° sā° da° uktalakṣaṇe daśarūpakāntargate dṛśyakāvyabhede tallakṣaṇaṃ yathā bhāṇaḥ syāddhūrtacarito nānāvasthāntarātmakaḥ . ekāṅka eka evātra nipuṇaḥ paṇḍito viṭaḥ . raṅge prakāśayet svenānūbhūtamitareṇa vā . sambodhanoktipratyuktī kuryādākāśabhāṣitaiḥ . sūcayedvīraśṛṅgārau śauryasaubhāgya varṇanaiḥ . tatretivṛttamutpādyaṃ vṛttiḥ prāyeṇa bhāratī . mukhanirvahaṇe sandhī lāsyāṅgāni daśāpi ca . atrākāśabhāṣitarūpaṃ paravacanamapi svayamevānuvadannuttarapratyuttare kuryāt . śṛṅgāravīrarasau ca saubhāgyaśauryavarṇanena sūcayet . prāyagrahaṇāt kauśikyapi vṛttirbhavati . udāharaṇaṃ līlāmadhukaraḥ sā° da° .

bhāṇḍa na° bhāṇḍa--ac bhaṇa--ḍa--svārthe aṇ vā . pātre 1 tailādyādhāre 2 bhājane (bhāṃḍa) arājadaivikaṃ naṣṭaṃ bhāṇḍaṃ dāpyastu vāhakaḥ nāradaḥ . 3 gṛhabhede (bhāṃḍāra) brahmāṇḍabhāṇḍodaretyādi vīracaritam . 4 baṇijāṃ mūladhane 5 aśvabhūṣāyāṃ medi° . 6 nadīkuladvayamadhye pātre ca hemaca° . 7 gardabhāṇḍe vṛkṣe pu° śabdaca° . bhaṇḍasya bhāvaḥ aṇ . 8 bhaṇḍacaritre na° (bhāḍāmi) ajayaḥ .

bhāṇḍapuṭa pu° nāpite jaṭādharaḥ .

bhāṇḍapuṣpa pu° sarpabhede trikā° .

bhāṇḍala tri° bhāṇḍaṃ lāti lā--ka . māṇḍagrāhake striyāṃ gaurā° ṅīṣ .

bhāṇḍava tri° bhaṇḍoradūrādi suvāstvā° aṇ . bhaṇḍusamīpādau .

bhāṇḍāgāra karma° . (bhāṃḍāra) gṛhabhede hemaca° . tatra niyuktaḥ ṭhan . bhāṇḍagārika tatra niyukte tri° .

bhāṇḍāra na° bhāṇḍaṃ tadākāramṛcchati ṛ--aṇ upa° sa° . gṛhabhede (bhāṃḍāra) .

bhāṇḍārin pu° bhāṇḍamṛcchati ṛ--ṇini . annādidravyagṛheṣu kṛtādhikāre . kṣudhitastṛṣitaḥ kāmī vidyāthī kṛṣikārakaḥ . bhāṇḍārī ca pravāsī ca sapta suptān prabodhayet iti vyavahārapradīpaḥ .

bhāṇḍi strī bhaṇḍasyedam . nāpitasya khurādyādhārapātrabhede (bhāṃḍi)

bhāṇḍivāha pu° bhāṇḍiṃ kṣurādyādhāraṃ (bhāḍi) vahati vahaaṇ upa° sa° nāpite bhāṇḍi + astyarthe lac . bhāṇḍila tatrārthe śabdamā° .

bhāṇḍīra pu° bhaṇḍa--īrac pṛṣo° . 1 vaṭavṛkṣe 2 vṛndāvanasthe 3 vaṭavanabhede ca jaṭā° . pralambo nāma bhūtvātho vaṭaṃ bhāṇḍīramāśritaḥ harivaṃ° 55 a° .

bhāti strī bhā--ktin . śobhāyām rājani° .

bhātu pu° bhā--tun . 1 sūrye trikā° . 2 dīpte tri° saṃkṣipta° .

bhādra pu° bhadrābhiryuktā paurṇamāsī bhādrī sā yasmin bhāse aṇ . caitrāditaḥ maṣṭhe cāndre 1 māse amaraḥ . 2 tanmāsīyapaurṇamāsyāṃ strī ṅīp . bhadreva svārthe aṇ . 3 pūrvottarabhādrapadākhyanakṣatre na° . bhādradvaye sāgare jyotiṣam . 4 bhādryā paurṇamāsyāyukte pakṣe tathāvidhe 5 guruvarṣe ca kārtikaśabde dṛśyam .

bhādrapadā strī ba° va° . bhadrasyedaṃ aṇ bhādramiva padamāsām . aśvinyavadhike pañcaviṃśaṣaḍviṃśayornakṣatrayoḥ . 1 tadyuktā paurṇamāsī aṇ ṅīp . 2 bhādramāsasya paurṇamāsyām sā'tra māse aṇ . 3 cāndre bhādre māsi pu° . tādṛśe 4 pakṣe 5 guruvarṣabhede ca kārtikaśabde dṛśyam .

bhādramātura pu° bhadrāyāḥ satyāḥ mātuḥ apatyam aṇ māturut . satīputre hemaca° .

bhāna na° bhā--bhāve lyuṭ . 1 prakāśe 2 dīptau 3 jñāne prakāśe ca .

bhānu pu° bhā--nu . 1 sūrye 2 arkavṛkṣe 3 kiraṇe 4 rājani ca amaraḥ 5 prabho dharaṇiḥ . 6 bhūtajainabhede hemaca° . uttamamunvantare 7 deve ba° va° harivaṃ° 9 a° . 9 dharmapatnībhede strī harivaṃ° 3 a° . 10 gandharvabhede pu° bhā° ā° 65 a° . 11 yaduvaṃśyakṣatriyabhede bhānumatyāḥ pitari pu° harivaṃ° 149 a° . 12 viṣṇau pu° anṛtāṃśūdbhavo bhānuḥ viṣṇusa° tameva bhāntamanubhāti sarvam śrutestasya tathātvam .

bhānuphalā strī bhānuriva dīptimat phalaṃ prasavo yasyāḥ . kadalyām jaṭādharaḥ . tasyāḥ mocakasya sūryatulyavarṇatvāttathātvam .

bhānumatī strī bhānoryādavanṛpabhadasya kanyāyāṃ harivaṃ° 149 a° .

bhānumat strī bhānuḥ kiraṇo'styasya matup . 1 sūrye śabdaratnā° 2 arkavṛkṣe ca . bhānumālītyapyatra . 3 nṛpabhede pu° bhā° bhī° 54 a° . ahaṃjātinṛpasya bhāryāyāṃ jāte kṛtavīryasya 4 duhitṛbhede strī bhā° ā° 95 a° .

bhānusena pu° karṇaputrabhede bhā° ka° 48 a° .

bhānemi pu° bhānoḥ nemiriva . 1 sūrye 2 arkavṛkṣe ca trikā° .

bhānta pu° bhāyāḥ dīpteḥ pañcadaśāhamadhye anto yasya . śuklakṛṣṇapakṣayoḥ pañcadaśāhamadhye kānterupacayāpacayayukte candre bhāntaḥ pañcadaśī yaju° 14 . 23 vedadī° 6 ta° . 2 nakṣatrarāśyorate ca .

bhāma krodhe bhvā° ātma° aka° seṭ . bhāmate abhāmiṣṭa babhāme .

bhāma pu° bhāma--ghañ . 1 krodhe nighaṇṭuḥ . bhā--bhāve ma . 2 dīptau ca . kartari sa . 3 sūrye medi° . 4 arkavṛkṣe ca . 5 bhaginīpatau pu° śabdaratnā 6 kopanāyāṃ striyāṃ strī medi° .

bhāmanī pu° bhāmaṃ nayati nī--kvip . parameśvare eṣa u eva bhāmanīreṣa hi sarveṣu lokeṣu bhāti sarveṣu lokeṣu bhāti ya evaṃ veda chā° u° . eṣa u bhāmanīreṣa hi yasmāt sarveṣu lokeṣvādityacandrāgnyādirūpairbhāti dīpyate . tasya bhāsā sarvamidaṃ vibhātīti śruterato bhāmāni nayatīti bhāmanīḥ bhā° .

bhāmin tri° bhāma--ṇini . krodhayukte striyāṃ ṅīp . kopanāyāṃ striyām strī ṅīp amaraḥ .

bhāra pu° bhṛ--ghañ . 1 gurutvaparimāṇe 2 tadvati dravye 3 viṃśatitulāparimāṇe (aṣṭasahasratolakaparimāṇe) ca pu° . 3 vībadhe 4 viṣṇau ca medi° .

bhāraṅgī strī bhṛ--bā° aṅgac . poṣaṇakartyrāṃ striyāṃ tataḥ kāśyā° ṭhañ . bhāraṅgika tatra bhave tri° .

bhāraṇḍa pu° uttaradeśaje svagabhede ekodarāḥ pṛthaggrīvā anyo'nyaphalabhakṣiṇaḥ . asaṃhatā vinaśyanti bhāraṇḍā iva pakṣiṇaḥ pañcata° .

bhārata na° bharatān bharatavaṃśyānadhikṛtya kṛtogranthaḥ aṇ . bhāraṃ vedādiśāstrebhyo'pi sārāṃśaṃ tanoti tana--ḍa vā . 1 vedavyāsapraṇīte lakṣaślokātmake granthabhede . bharatena cihnitaṃ tasyedaṃ vā aṇ . himāhvaṃ dakṣiṇaṃ varṣaṃ bharatāya dadau pitā . tasmācca bhārataṃ varṣam ityukte jambudvīpāntargate 2 varṣabhede . bharatasya gotrāpatyam aṇ . bharatanṛpasya 3 vaṃśye . bharatena muninā proktamaṇ . 4 bharatamunikṛte nāṭakaśāstrādau na° . tadadhīyate punaraṇ . 5 naṭe ba° va° 6 agnibhede ca grantharūpabhārataśabdasya niruktiḥ bhā° ā01 a° darśitā yathā ekataścaturo vedān bhāratañcaitadekataḥ . purā kila suraiḥ sarvaiḥ sametya tulayā dhṛtam . caturbhyaḥ sarahasyebhyo vedebhyo hyadhikaṃ yadā . tadāprabhṛti loke'smin mahābhāratamucyate . mahattve ca gurutve ca dhriyamāṇaṃ yato'dhikam . mahattvādbhāratatvācca mahābhāratamucyate . niruktamasya yo veda sarvapāpaiḥ pramucyate . tacca vedavyāsena kṛtaṃ tadādiṣṭaḥ tacchiṣyaḥ vaiśampāyanaḥ janamejayaṃ śrāvayāmāsa yathoktaṃ bhā° ā° 1 a° . janamejayena pṛṣṭaḥ san vrāhmaṇaiśca sahasraśaḥ . śaśāsa śiṣyamāsīnaṃ vaiśampāyanamantike . sa sadasyaiḥ sahāsīnaḥ śrāvayāmāsa bhāratam . karmāntareṣu yajñasya codyamānaḥ punaḥpunaḥ . vistaraṃ kuruvaṃśasya gāndhāryā dharmaśīlatām . kṣattuḥ prajñāṃ, dhṛtiṃ kuntyāḥ samyagdvaipāyano'vravīt . vāsudevasya māhātmyaṃ pāṇḍavānāñca satyatām . durvṛttaṃ dhārtarāṣṭrāṇāmuktavān bhagavānṛṣiḥ . tacca nānāvidhaṃ nānāsaṃkhyānvitaṃ ca kṛtaṃ loke tu śatasāhasrasaṃkhyātaṃ yathoktaṃ tatraivādhyāye caturviṃśatisāhasrīṃ cakre bhāratasaṃhitām . upākhyānairvinā tāvadbhārataṃ procyate budhaiḥ . tato'dhyarṅgaśataṃ bhūyaḥ saṃkṣepaṃ kṛtavānṛṣiḥ . anukramaṇikādhyāyaṃ vṛttāntānāṃ saparvaṇām . idaṃ dvaipāyanaḥ pūrbaṃ putramadhyāpayacchukam . tato'nyebhyo'nurūpebhyaḥ śiṣyebhyaḥ pradadau vibhuḥ . ṣaṣṭiṃ śatasahasrāṇi cakārānyāṃ sa saṃhitām . triṃśacchatasahasrañca devaloke pratiṣṭhitam . pitrye pañcadaśa proktaṃ gandharveṣu caturdaśa . ekaṃ śatasahasrantu mānuṣeṣu pratiṣṭhitam . nārado'śrāvayaddevānasito devalaḥ pitṛn . gandharvayakṣarakṣāṃsi śrāvayāmāsa vai śukaḥ . astiṃstu mānuṣe loke vaiśampāyana uktavān . śiṣyo vyāsasya dharmātmā sarvavedavidāṃvaraḥ . ekaṃ śatasahasrantu mayoktaṃ vai nibodha tat . taccāṣṭādaśamahāparvayutaṃ tadavāntaraparbaśatakaṃ tadvibhāgastatra varṇanīyapadārthānāṃ saṃgrahaśca bhā° ā° 2 a° darśito yathā bhāratasyetihāsasya śrūyatāṃ parvasaṃgrahaḥ . ādiparvaṇi 1 parvānukramaṇī pūrvaṃ dvitīyaḥ 2 parvasaṃgrahaḥ . 3 pauṣyaṃ 4 paulomamāstīka 5 mādiraṃ (vaṃ) śāvatāraṇam 6 . tataḥ sambhava 7 parvoktamadbhutaṃ romaharṣaṇam . 8 dāho jatugṛhasyātra haiḍigbaṃ 9 parva cocyate . tatī vakabadhaḥ 10 parva parva caitrarathaṃ 11 tataḥ . tataḥ svayambarī 12 devyāḥ pāñcālyāḥ parva cocyate . kṣātradharmeṇa nirjitya tatī vaivāhikaṃ 13 smṛtam . vidurāgamanaṃ parva rājyalābhastathaiva 14 ca . arjunasya vane vāsaḥ 15 subhadrāharaṇaṃ 16 tataḥ . subhadrāharaṇādūrdhvaṃ jñeyaṃ haraṇakārikā 17 . tataḥ khāṇḍayadāhākhyaṃ 18 tatraiva mayadarśanam . (2) sabhāparva tata 19 proktaṃ mantraparva 20 tataḥ param . jarāsandhabadhaḥ 21 parva parva digvijaya 22 stathā . parva digvijayādūrdhvaṃ rājasūyika 23mucyate . tataścārghābhiharaṇaṃ 24 śiśupālabadha 25 stataḥ . dyūtaparva 26 tataḥ proktamanudyūta 27 mataḥ param . tata (3) āraṇyakaṃ parva kirmīrabadhaḥ 28 eva ca . arjunasyābhigamana 29 parva jñeyamataḥ param . īśvarārjunayoryuddhaṃ parva kairāta 30 saṃjñitam . indralīkābhigamanaṃ 31 parva preyamataḥ param . nalīpākhyāna 32 mapi ca dharmiṣṭhaṃ karuṇodayam . tīrthayātrā 33 tataḥ parva kururājasya dhīmataḥ . jaṭāsurabadhaḥ 34 parva yastayuddha 35 mataḥ param . nivātakavacairyurdha 36 parva cājagara 37 stataḥ . mārkaṇḍesamāsyā 38 ca parvānantaramucyate . saṃvādaśca tataḥ parvaṃ draupadīsatyabhāṃmayoḥ 39 . ghoṣayātrā 40 tataḥ parva mṛgasvaryodbhava 41 stataḥ . vrīhidrauṇika 42 mākhyānamaindradyumnaṃ (samāsyāntargataṃ) tathaiva ca . draupadīharaṇaṃ 43 parva jayadrathavimokṣaṇama 44 . pativratāyā mahātmyaṃ sāvitryāścaivamadbhutam 45 . rāmopākhyāna 46 matraiva parva jñeyamataḥ param . kuṇḍalāharaṇaṃ 47 parva tataḥ paramihocyate . āraṇeya 48 ntataḥ parva (4) vairāṭantadanantaram . pāṇḍavānāṃ praveśaśca 49 samayasya ca pālanam . kīcakānāṃ badhaḥ 50 parva parva gograhaṇa 51 ntataḥ . abhimanyośca vairāṭyā parva vaivāhikaṃ 52 smṛtam . (5) udyogaparva vijñeyamata ūrdhvaṃ mahādbhutam . tataḥ sañjayayānākhya 53 parva jñeyamataḥ param . prajāgarastataḥ 54 parva dhṛtarāṣṭrasya cintayā . parva sanatśujātaṃ 55 vai guhyamadhyātmadarśanam . yānasandhi 56 stataḥ parva bhagavadyāna 57 mevaca . mātulīyamupākhyānaṃ caritaṃ gālavasya ca . sabhāpraveśaḥ kṛṣṇasya vidurāputraśāsanam . jñeyaṃ vivādaparvā 58 tra karṇasyāpi mahātmanaḥ . niryāṇañca 59 tataḥ parva kurupāṇḍavasenayoḥ . rathātirathasaṃkhyā 60 na parvoktaṃ tadanantaram . ulūkadūtāgamanaṃ 61 parvāmarṣavivardhanam . anvopākhyāna 62 matraiva parva jñeyamataḥ param . bhīṣmābhiṣeṣacanaṃ (6) parba tataścādbhuta mucyate . jambūkhaṇḍavinirmāṇaṃ 63 parvoktaṃ tadanantaram . bhūmiparva 64 tataḥ proktaṃ dvīpavistārakīrtanam . parvoktaṃ bhagavadsītā 65 parva bhīṣmavadha 66 stataḥ . droṇābhiṣe (7) canaṃ parva saṃśaptakabadhaḥ 67 stataḥ . abhimanyubabhaḥ 68 parva pratijñā 69 parva cocyate . jayadrathabadhaḥ 70 parva dhaṭhotkacabadha 71 stataḥ . tato droṇabadhaḥ 72 parva vijñeyaṃ lomaharṣaṇam . mokṣo 73 nārāyaṇāstrasya parvānantaramucyate . karṇaparva (8) tato jñeyaṃ śalyaparva (9) tataḥ param . hradapraneśanaṃ 74 parva padāyuddhamataḥ 75 param . sārasvataṃ 76 tataḥ parva tīrthavaṃśānukīrtanam . ata ūrdhvaṃ subībhatsaṃ parva sauptika (10) sucyate . aiṣīkaṃ 77 parva coddiṣṭamata ūrdhvaṃ sudāruṇam . jalapradānikaṃ 78 parva strīvilāpa (11) stataḥ param . śrāddhaparva 79 tato jñeyaṃ kurūṇābhaurdhvadehikam . cārvākasya badhaḥ 80 parva rakṣaso brahmarūpiṇaḥ . ābhiṣecakanikaṃ 81 parva dharmarājasya dhībhataḥ . pratibhāgo 82 gṛhāṇāñca parvoktaṃ tadanantaram . śāntiparva (12) tato yatra rājadharmānuśāsanama 83 . āpaddharmaśca 84 parvoktaṃ mokṣadharma85 stataḥ param . śukapraśnābhigamanaṃ brahmapraśnānuśāsanam . prādurbhāvaśca durvāsaḥsaṃvādaścaiva māyayā . tataḥ parva parijñeyamānuśāsanikam (13) param . svargāpohaṇikañcaiva tato bhīṣmasya dhīmataḥ . tatī'śvamedhikaṃ (14) parva sarvapāpapraṇāśanam . anugītā 86 tataḥ parva jñeyamadhyātmavācakam . parva cāśramavāsā (15) khyaṃ putradarśanameva ca . nāradāgamanaṃ 87 parva tataḥ parimihocyate . mausalaṃ (16) parva coddiṣṭaṃ tato ghoraṃ sudāruṇam . mahāprasthānikaṃ (17) parva svargārohaṇikaṃ (18) tata . harivaṃśastataḥ parva 88 purāṇaṃ khilamajñitam . viṣṇuparva 89 śiśoścaryā viṣṇoḥ kaṃsabadhastathā . bhaviṣyaṃ parva 90 cāpyuktaṃ khileṣvevādbhutaṃ mahat . etat parva śataṃ pūrṇaṃ vyāsenoktaṃ mahātmanā . (mahāparvasahitaṃ kiñcidadhikaśataparvāṇyatreti bodhyam) . yathāvat sūtaputreṇa laumaharṣaṇinā tataḥ . uktāni naimiṣāraṇye parvāṇya ṣṭādaśaiva tu . samāso bhāratasyāyamatroktaḥ parvasaṃgrahaḥ . pauṣyaṃ polīmamāstīkamādiraṃ(vaṃ)śāvatāraṇam . sambhavī jatuveśgākhyaṃ hiḍimbavakayorvadhaḥ . tathā caitrarathaṃ devyāḥ pāñcālyāśca svayaṃvaraḥ . kṣātradharmeṇa nirjitya tato vaivāhika smṛtam . vidurāgamanañcaiva rājyalambhastathaiva ca . vanavāso'rjunasyāpi subhadrāharaṇaṃ tataḥ . haraṇāharaṇañcaiva dahanaṃ khāṇḍavasya ca . mayasya darśanañcaiva ādiparvaṇi kathyate . pauṣye parvaṇi mahātmyamutaṅkasyopavarṇitam . paulome bhṛguvaṃśasya vistāraḥ parikī rtitaḥ . āstīke sarvanāgānāṃ garuḍasya ca sambhavaḥ . kṣīrodamathanañcaiva janmoccaiḥśravasastathā . yajataḥ sarpasatreṇa rājñaḥ pārīkṣitasya ca . katheyamabhinirvṛttā bhāratānāṃ mahātmanām . vividhāḥ sambhavā rājñāmuktāḥ sambhavaparvaṇi . anyeṣāñcaiva śūrāṇāmṛṣerdvaipāthanasya ca . aṃśāvatāraṇañcātra devānāṃ parikīrtitam . daityānāṃ dānavānāñca . yakṣāṇāñca mahaujasām . nāgānāmatha sarpāṇāṃ gandharvāṇāṃ pratatriṇām . anyeṣāñcaiva bhūtānāṃ vividhānāṃ samudbhavaḥ . maharṣerāśramapade kaṇṭhasya ca tapasvinaḥ . śakuntalāyāṃ duṣmantādbharataścāpi jajñivān . yasya lokeṣu nāmnedaṃ prathitaṃ bhārataṃ kulam . vasūnāṃ punarutpattirbhāgīrathyāṃ mahātmanām . śāntaṃnorveśmani punasteṣāñcārohaṇaṃ divi . tejo'ṃśānāñca sampāto bhīṣmasyāpyatra sambhavaḥ . rājyānnivartanaṃ tasya brahmacaryavrate sthitiḥ . pratijñāpālanañcaiva rakṣā citrāṅgadasya ca . hate citrāṅgade caiva rakṣā bhrāturyavīyasaḥ . vicitravīryasya tathā rājye sampratipālanam . dharmasya nṛṣu sambhūtiraṇīmāṇḍavyaśāpajā . kṛṣṇadvaipāyanāccaiva pasūtirvaradānajā . dhṛtarāṣṭrasya pāṇḍośca pāṇḍavānāñca sambhavaḥ . vāraṇābatayātrāryā mantro duryodhanasya ca . kūṭasya dhārta rāṣṭreṇa preṣaṇaṃ pāṇḍavān prati . hitopadeśaśca pathi dharmarājastha dhīmataḥ . vidureṇa kṛto yatra hitārthaṃ mlecchabhāṣayā . vidurasya ca vākyena suraṅgīpakramakriyā . niṣādyāḥ pañcaputrāyāḥ suptāyā jatuveśmani . purocanasya cātraiva dahanaṃ samprakīrtitam . pāṇḍavānāṃ bane ghore hiḍimbāyāśca darśanam . tatraiva ca hiḍimbasya badho bhīmānmahābalāt . dhaṭotkacasya cotpatti ratraiva parikīrtitā . maharṣerdarśanañcaiva vyāsasyāmitatejasaḥ . tadājñayaikacakrāyāṃ brāhmaṇasya niveśane . ajñātacaryayā vāso yatra teṣāṃ prakīrtitaḥ . vakasya nidhane caiva nāgarāṇāñca vismayaḥ . sambhavaścaiva kṛṣṇāyā dhṛṣṭadyamnasya caiva hi . brāhmaṇāt samupaśrutya vyāsavākyapracoditāḥ . draupaṭīṃ prārthayantaste svayaṃvaradidṛkṣayā . pāñcālānamitojagmuryatra kautūhalānvitāḥ . aṅgāraparṇaṃ nirjitya gaṅgākūle'rjunastadā . sakhyaṃ kṛtvā tatastena tasmādeva ca suśruve . tāpatyamatha vāśiṣṭhabhaurvañcākhyānamuttamam . bhrātṛbhiḥ sahitaḥ sarvaiḥ pāñcālānabhitī yayau . pāñcālanagare cāpi lakṣya bhittvā dhanañjayaḥ . draupardī labdhavānatra madhye sarvamahīkṣitām . bhīmasenārjunau yatra saṃrabghān pṛthivīpatīn . śalyakarṇau ca tarasā jitavantau mahāmṛdhe . dṛṣṭvā tayośca tadvīryamaprameyamamānuṣam . śaṅkamānau pāṇḍavāṃstān rāmakṛṣṇau mahāmatī . janmatustaiḥ samāgantuṃ śālāmbhārgavaveśmani . pañcānāmekapatnītve vimarṣo drupadasya ca . pañcendrāṇāsupākhyānamaṣaivādbhutamucyate . draupadyā devavihito vivāhaścāpyamānuṣaḥ . kṣattuśca dhṛtarāṣṭreṇa preṣaṇaṃ pāṇḍavān prati . vidurasya ca samprāptirdarśanaṃ keśavasya ca . khāṇḍavaprasthavāsaśca tathā rājyārdhaśāsanam . nāradasyājñayā caiva draupadyāḥ samayakriyā . sundopasundayostadvadākhyānaṃ parikīrtitam . anantarañca draupadyā sahāsīnaṃ yudhiṣṭhiram . anupraviśya viprārthaṃ phālguno gṛhya cāyudham . mīkṣayitvā gṛhaṃ gatvā viprārthaṃ kṛtaniścayaḥ . samayaṃ pālayan vīro vanaṃ yatra jagāma ha . pārthasya vanavāse ca ulūpyā pathi saṅgamaḥ . puṇyatīrthānusaṃyānaṃ babhruvāhanajanma ca . tatraiva mokṣayāmāsa pañca so'pūsarasaḥ śubhāḥ . śāpādgrāhatvamāpannā brāhmaṇasya tapasvinaḥ . prabhāsatīrthe pārthena kṛṣṇasya ca samāgamaḥ . dvārakāyāṃ subhadrā ca kāmayānena kāminī . vāsudevasyānumate prāptā caiva kirīṭinā . gṛhītvā haraṇaṃ prāpte kṛṣṇe devakinandane . abhimanthoḥ subhadrāyāṃ janma ścottamatejasaḥ . draupadyāstanayānāñca sambhavo'nuprakīrtitaḥ . bihārārthañca gatayoḥ kṛṣṇayoryamunāmanu . samprāptivakadhanudhoḥ khāṇḍavasya ca dāhanam . mayasya mokṣo jvalanādbhujaṅgasya ca mokṣaṇam . maharṣermandapālasya śārṅgyāṃ tanayasambhavaḥ . ityetadādiparvoktaṃ prathamaṃ bahuvistaram . adhyāyānāṃ śate dvetu saṃkhyāte paramarṣiṇā . saptaviṃśatiradhyāyā vyāsenottamateja sā . aṣṭau ślokasahasrāṇi aṣṭau ślokaśatāni ca . ślokā° ścaturaśītiśca muninoktā mahātmanā (1) . dviyatīntu sabhāparva bahuvṛttāntamucyate . sabhākriyā pāṇḍavānāṃ kiṅkarāṇāñca darśanam . lokapālasabhākhyānaṃ nāradāddevadarśinaḥ . rājasūyasya cārambho jarāsandhabadhastathā . girivraje niruddhānāṃ rājñāṃ kṛṣṇena gokṣaṇam . tathā digvijayo'traiva pāṇḍabānāṃ prakīrtitaḥ . rājñāmāgamanañcaiva sārhaṇānāṃ mahākratau . rājasūye'rghyasaṃvāde śiśupālabadhastathāḥ yajñe vibhūtiṃ tāṃ dṛṣṭvā duḥkhāmarṣānvitasya ca . duryodhanasyābahāso bhīmena ca sambhātale . yatrāsya manyurudbhūto yena dyūtamakārayat . yatra ṣarmasutaṃ dyūte śakuniḥ kitavo'jayat . yatra dyūtārṇave magnāṃ draupadīṃ nāvamarṇavāt . dhṛtarāṣṭrī mahātājñaḥ snusāṃ paramadukhitām . tārayāmāsa tāṃ tīrṇāṃ jñātvā duryodhano nṛpaḥ . punareba tato dyūte samāhvayata pāṇḍavān . jitvā sa vanavāsāya preṣayāmāsa tāṃstataḥ . etat sarvaṃ sabhāparva samākhyātaṃ mahātmanā . adhyāyāḥ saptatirjñeyāstathā cāṣṭau prasaṃkhyayā . ślokānāṃ dve sahastre tu pañca ślokaśaṃtāni ca . ślokāścaikādaśa jñeyāḥ parvaṇyasmin dvijottamāḥ (2) . (dvitīyasabhāparva)
     ataḥparaṃ tṛtīyantu jñeyamāraṇyakaṃ mahat . vanavāsaṃ prayāteṣu pāṇḍaveṣu mahātmasu . paurānugamanañcaiva dharmaputrasya dhīmataḥ . annauṣadhīnāñca kṛte pāṇḍavena mahātmanā . dvijānāṃ bharaṇārthañca kṛtamārādhanaṃ raveḥ . dhaumyopadeśāttigmāṃśuprasādādannasambhavaḥ . hitantu bruvataḥ kṣattuḥ parityāgo'mbikāsutāt . tyaktasya pāṇḍuputrāṇāṃ samīpagamanantathā . punarāgamanañcaiva dhṛtarāṣṭrasya śāsanāt . karṇaprotsāhanāccaiva dhārtarāṣṭrasya durmateḥ . vanasthān pāṇḍavān hantuṃ mantro duryodhanasya ca . taṃ duṣṭabhāvaṃ vijñāya vyāsasyāgamanaṃ drutam . niryāṇapratiṣedhaśca surabhyākhyānameva ca . maitreyāgamanañcātraṃ rājñaścaivānuśāsanam . śāpotsargaśca tenaiva rājño duryodhanasya ca . kirmīrasya vadhaścātra bhīmasenena saṃyuge . ghṛṣṇīnāmāgamaścātra pāñcālānāñca sarvaśaḥ . śrutvā śakuninā dyūte nikṛtyā nirjitāṃśca tān . kruddhasyānupraśamanaṃ hareścaiva kirīṭinā . paridevanañca pāñcālyā vāsudevasya sannidhau . āśvāsanañca kṛṣṇena duḥkhārtāyāḥ prakīrtitam . tathā saubhabadhākhyānamatraivoktaṃ maharṣiṇā . subhadrāyāḥ saputrāyāḥ kṛṣṇena dvārakāṃ purīm . nayanaṃ draupadeyānāṃ dhṛṣṭadyumnena caiva hi . praveśaḥ pāṇḍaveyānāṃ ramye dvaitabane tataḥ . dharmarājasya cātraiva saṃvādaḥ kṛṣṇayā saha . saṃvādaśca tathā rājñā bhīmasyāpi prakīrtitaḥ . samīpaṃ pāṇḍuputrāṇāṃ vyāsasyāgamanaṃ tathā . pratismṛtyāśca vidyāyā dānaṃ rājño maharṣiṇā . gamanaṃ kāmyake cāpi vyāse pratigate tataḥ . astrahetorvivāsaśca pārthasyāmitatejasaḥ . bhahādevena yuddhañca kirātavapuṣā saha . darśanaṃ lokapālānāmastraprāptistathaiba ca . mahendralokagamanamastrārthe ca kirīṭinaḥ . yatra cintā samutpannā dhṛtarāṣṭrasya bhūyasī . darśanaṃ vṛhadaśvasya maharṣerbhāvitātmanaḥ . yudhiṣṭhirasya cārtasya vyasane parivedanam . nalopākhyānamatraiva dharmiṣṭhaṃ karuṇodayam . damayantyāḥ sthitiryatra nalasya caritaṃ yathā . tathākṣahṛdayaprāptistasmādeva maharṣitaḥ . lomaśasyāgamastatra svargāt pāṇḍusutān prati . vanavāsagatānāñca pāṇḍavānāṃ mahātmanām . svarge pravṛttirākhyātā lomaśenārjunasya vai . sandeśādarjunasyātra tīrthābhigamanakriyā . tīrthānāñca phalaprāptiḥ puṇyatyañcāpi kīrtitam . pulastyatīrthayātrā ca nāradena maharṣiṇā . tīrthayātrā ca tatraiva pāṇḍavānāṃ mahātmanām . karṇasya parimokṣo'tra kuṇḍalābhyāṃ purandarāt . tathā yajñavibhūtiśca gayasyātra prakīrtitaḥ . āgastyamapi cākhyānaṃ yatra bātāpibhakṣaṇam . lopāmudrābhigamanamapatyārthamṛṣestathā . ṛṣyaśṛṅgasya caritaṃ kaumārabrahmacāriṇaḥ . jāmadagnyasya rāmasya caritaṃ bhūritejasaḥ . kārtavīryabadho yatra haihayānāñca varṇyate . prabhāsatīrthe pāṇḍūnāṃ vṛṣṇibhiśca samāgamaḥ . saukanyamapi cākhyānaṃ cyavano yatra bhārgavaḥ . śaryā tiyajñe nāsatyau kṛtavān somapītinau . tābhyāñca yatra sa muniryauvanaṃ pratipāditaḥ . māndhātuścāpyupākhyānaṃ rājño'traiva prakīrtitam . jantūpākhyānamatraiva yatra putreṇa somakaḥ . putrārthamayajadrājā lebhe putraśatañca saḥ . tataḥ śyenakapītīyamupākhyānamanuttamam . indvāgnī patra dharmaścābhyajijñāsañchiviṃ nṛpam . aṣṭāvakrīyamatraiva vivādo yatra vandinā . aṣṭāvakrasya vigrarṣerjanakasyādhvare'bhavat . naiyābhikātāṃ mukhyena varuṇasyātmajena ca . parājito yatra vandī vivādena mahātmanā . vijitya sāgaraṃ prāptaṃ pitaraṃ labdhavāmṛṣiḥ . yavakrītasya cākhyānaṃ raibhyasya ca mahātmanaḥ . gandhamādanayātrā ca vāso nārāyaṇāśrame . niyukto bhīmasenaśca draupadyā gandhamādane . vrajan pathi mahābāhurdṛṣṭavān pavanātmajam . kadalīṣaṇḍamadhyasthaṃ hanūmantaṃ mahābalam . yatra saugandhikārthe'sau nalinīṃ tāmadharṣayat . yatrāsya yuddhamabhavat sumahadrākṣasaiḥ saha . yakṣaiścaiva mahāvīryairmaṇimatpramukhaistathā . jaṭāsurasya ca badho rākṣasasya vṛkodarāt . vṛṣaparvaṇo rājarṣestato'bhigamanaṃ smṛtam . ārṣṭiṣeṇāśrame caiṣāṃ gamanaṃ vāsa eva ca . prītsāha nañca pāñcālyā bhīmasyātra mahātmanaḥ . kailāsārohaṇaṃ proktaṃ yatra yakṣairvalotkaṭaiḥ . yuddhamāsīnmahāghoraṃ maṇimatpramukhaiḥ saha . samāgamaśca pāṇḍūnāṃ yatra vaipavaṇena ca . samāgamaścārjunasya tatraiva bhrātṛbhiḥ saha . avāpya divyānyastrāṇi gurvarthaṃ savyasācinā . nivātakavacairyuddhaṃ hiraṇyapuravāsibhiḥ . nivātakava cairghorairdānavaiḥ saraśatrubhiḥ . paulomaiḥ kālakeyaiśca yatra yuduṃ kirīṭinaḥ . bavaścaiṣāṃ samākhyātī rājñastenaiva vīmatā . astrasandarśanārambhau dharmarājasya sannidhau . pārthasya pratiṣedhaśca nāradena surarṣiṇā . avarohaḥ punaścaiva pāṇḍūnāṃ gandhamādanāt . bhīmasya grahaṇañcātra parvatābhogavarṣmaṇā . bhujagendreṇa balinā tasmin sugahane vane . amokṣayadyatra cainaṃ praśnāmuktvā yudhiṣṭhiraḥ . kāmyakāgamanañcaiva punasteṣāṃ mahātmanām . tatrasthāṃśca punardraṣṭuṃ pāṇḍavān puruṣarṣabhān . vāsudevasyāgamanamatraiva parikīrtitam . mārkaṇḍeyasya ca tathā devarṣernāradasya ca . mārkaṇḍeyasamāsyāyāmupākhyānāni sarvaśaḥ . pṛthorvaiṇyasya yatroktamākhyānaṃ paramarṣiṇā . saṃvādaśca sarasvatyā tārkṣyarṣeḥ sumahātmanaḥ . matsyopākhyānamatraiva procyate tadanantaram . mārkaṇḍeyasamāsyā ca purāṇaṃ parikīrtitam . aindradyumnamupākhyānaṃ dhaundhumāraṃ tathaiva ca . pativratāyāścākhyānaṃ tathaivāṅgirasaṃ smṛtam . draupadyāḥ kīrtitaścātra saṃvādaḥ satyabhāmayā . punardvaitavanañcaiva pāṇḍavāḥ samupāgatāḥ . ghoṣayātrā ca gandharveryatra baddhaḥ suṣodhanaḥ . hriyamānastu mandātmā mokṣito'sau kirīṭinā . dharmarājasya cātraiva mṛgasvapnāgidarśanam . kāmyake kānanaśreṣṭhe punargamanamucyana . vrīhidrauṇikamākhyānamatraiva bahuvistaram . durvāsa so'pyupākhyānamatraiva parikīrtitam . jayadrathevāpahāro draupadyāścāśramāntarāt . yatrainamanvayādbhīmo vāyuvegasamo jave . cakre cenaṃ pañcaśikhaṃ yatra bhīmo mahābalaḥ . rāmāyaṇamupākhyānamatraiva bahuvistaram . yatra rāmeṇa vikramamya nihitī rāvaṇo yudhi . sā° vitryāścāpyupākhyānamatraiva parikīrtitam . karṇasya parimokṣo'tra kuṇḍalābhyāṃ purandarāt . yatrāsya śaktiṃ tuṣṭo'dādekavīrabadhāya ca . āraṇeyamupākhyānaṃ yatradharmo'nvaśāt sutam . jagmurlabdhavarā yatra pāṇḍavāḥ paścimāṃ diśam . etadāraṇyakaṃ parva tṛtīyaṃ parikīrtitam . atrādhyāyaśate dve tu saṃkhyayā parikīrtite . ekonasaptatiścaiva tathādhyāyāḥ prakīrtitāḥ . ekādaśa sahasrāṇi ślokānāṃ ṣaṭśatāni ca . catuḥṣaṣṭistathā ślokāḥ parvaṇyasmin prakīrtitāḥ 3 . (vanaparva) ataḥparaṃ nibodhedaṃ vairāṭaṃ parva vistaram . virāṭanagaraṃ gatvā śmaśāne vipulāṃ śamīm . dṛṣṭvā sannidadhustatra pāṇḍavā hyāyudhānyuta . yatra praviśya nagaraṃ chadmanā nyavasaṃ stu te . pāñcālīṃ prārthayānam kāmopahatacetasaḥ . duṣṭātnano vadho yatra kīcakasya vṛkodarāt . pāṇḍavānyeṣaṇārthañca rājño duryodhanasya ca . carāḥ prasthāpitāścātra nipuṇāḥ sarvato diśam . na ca pravṛttistairlabdhā pāṇḍavānāṃ mahātmanām . gograhaśca virāṭasya trigartaiḥ prathamaṃ kṛtaḥ . yatrāsya yuddhaṃ sumahat tairāsīllomaharṣaṇam . hriyamāṇaśca yatrāsau bhīmasenena mokṣitaḥ . godhanañca virāṭasya mokṣitaṃ yatra pāṇḍavaiḥ . anantarañca kurubhistasya gograhaṇaṃ kṛtama . samastā yatra pārthena nirjitāḥ kuravo yudhi . pratyāhṛtaṃ godhanañca vikrameṇa kirīṭinā . virāṭenottarā dattā snuṣā yatra kirīṭinaḥ . abhimanyuṃ samuddiśya saubhadramarighātinam . caturthametadvipulaṃ vairāṭaṃ parva varṇitam . atrāpi parisaṃkhyātā adhyāyāḥ paramarṣiṇā . saptaṣaṣṭiratho pūrṇā ślokānāmapi me śṛṇu . ślokānāṃ dve sahasre tu ślokāḥ pañcāśadeva tu . uktāni vedaviduṣā parvaṇyasmin maharṣiṇā 4 . (virāṭaparva)
     udyogaparvaḥ vijñeyaṃ pañcamaṃ śṛṇvataḥ param . upaplavye niviṣṭeṣu pāṇḍaveṣu jigīṣayā . duryodhano'rjunaścaiva vāsudevamupasthitau . sāhāyyamasmin samare bhavānnau kartumarhati . ityukte vacane kṛṣṇo yatrovāca mahāmatiḥ . ayudhyamānamātmānaṃ mantriṇaṃ puruṣarṣabhau . akṣaukṣiṇīṃ vā sainyasya kasya kiṃvā dadāmyaham . vavre duryodhanaḥ sainyaṃ mandātmā yatra durmatiḥ . ayudhyamānaṃ sacivaṃ vavre kṛṣṇaṃ dhanañjayaḥ . madrarājañca rājānamāyāntaṃ pāṇḍavān prati . upahārairvañcayitvā vartmanyeva suyodhanaḥ . varadaṃ taṃ varaṃ vavre sāhāyyaṃ kriyatāṃ mama . śalyastasmai pratiśrutya jagāmoddiśya pāṇḍavān . śāntipūrvañcākathayadyatrendravijayaṃ nṛpaḥ . purohitapreṣaṇañca pāṇḍavaiḥ kauravān prati . vaicitravīryasya vacaḥ samādāya purodhamaḥ . tathendravijayañcāpi yānañcaiva purodhasaḥ . sañjayaṃ preṣayāmāsa śamārthī pāṇḍavān prati . yatra dūtaṃ mahārājo ghṛtarāṣṭraḥ pratāpavān . śrutvā ca pāṇḍavān yatra vāsudevapurogamān . prajāgaraḥ saṃprajajñe dhṛtarāṣṭrasya cinayā . viduro yatra vākyāni vicitrāṇi hitāni ca . śrāvayāmāsa rājānaṃ dhṛtarāṣṭraṃ manīṣiṇam . tathā sanatsujātena yatrādhyātma manuttamam . manastāpānvito rājā śrāvitaḥ śīkalā lasaḥ . pramāte rājasamitau sañjayo yatra vā vibhoḥ . rekyātmyaṃ vāsudevasya proktavānarjunasya ca . tatra kṛṣṇo dayāpannaḥ sandhimicchanmahāmatiḥ . svayamāgācchamaṃ kartaṃ nagaraṃ nāgasāhvayam . pratyākhyānañca kṛṣṇasya rājñā duryodhanena vai . śamārthe yācamānasya pakṣayorubhayorhitam . dambhodbhavasya cākhyānamatraiva parikīrtitam . varānveṣaṇamatraiva mātaleśca mahātmanaḥ . maharṣeścāpi caritaṃ kathitaṃ gālavasya vai . vidulāyāśca putrasya proktañcātyanuśāsanam . karṇaduryodhanādīnāṃ duṣṭaṃ vijñāya mantritam . yogeśvaratvaṃ kṛṣṇena yatra rājñāṃ pradarśitam . rathamāropya kṛṣṇena yatra karṇo'numantritaḥ . upāyapūrvaṃ śauṭīryāt pratyākhyātaśca tena saḥ . āgamya hāstinapurādupaplavyamarindama! . pāṇḍavānāṃ yathāvṛttaṃ sarvamākhyātavān hariḥ . te tasya vacanaṃ śrutvā mantrayitvā ca yaddhitam . sāṃgrāmikaṃ tataḥ sarvaṃ sajyañcakruḥ parantapāḥ . tato yuddhāya niryātā narāśvarathadantinaḥ . nagarāddhāstinapurādbalasaṃkhyānameva ca . yatra rājñā hyūlūkasya preṣaṇaṃ pāṇḍavān prati . śvo bhāvini mahāyuddhe dautyena kṛtavān prabhuḥ . rathātirathasaṃkhyānamambopākhyānameva ca . etatsubahuvṛttāntaṃ pañcamaṃ parva bhārate . udyogaparva nirdiṣṭaṃ sandhivigrahamiśritam . adhyāyānāṃ śataṃ proktaṃ ṣaḍaśītirmaharṣiṇā . ślokānāṃ ṣaṭ sahasrāṇi tābantyeva śatāni ca . ślokāśca navatiḥ proktāstathaivāṣṭau mahātmanā . vyāsenodāramatinā parvaṇyasmiṃstapodhanāḥ! (5) . (udyogaparva) ataḥparaṃ vicitrārthaṃ bhīṣmaparva pracakṣate . jambūkhaṇḍavinirmāṇaṃ yatroktaṃ sañjayena ha . yatra yaudhiṣṭhiraṃ sainyaṃ viṣādamagamat param . yatra yuddhamabhūghoraṃ daśāhāni sudāruṇam . kaśmala yatra pārthasya vāsudevo mahāmatiḥ . mohajaṃ nāśayāmāsa hetubhirmokṣadarśibhiḥ . samīkṣyādhokṣajaḥ kṣipraṃ yudhiṣṭhirahiterataḥ . rathādāplutya vegena svayaṃ kṛṣṇa udāradhīḥ . pratodapāṇirādhāvadbhīṣma hantuṃ vyapetabhīḥ . vākyapratodābhihito yatra kṛṣṇena pāṇḍavaḥ . gāṇḍīvadhanvā samare sarvaśastrabhṛtāmbaraḥ . śikhaṇḍinaṃ puraskṛtya yatra pārtho mahādhanuḥ . vinighnanniśitairbāṇairathādbhīṣmamapātayata . śaratalpagataścaiva bhīṣmī yatra babhūva ha . ṣaṣṭhametat samākhyātaṃ bhārate parva vistṛtam . adhyāyānāṃ śataṃ proktaṃ tathā saptadaśāpare . pañca ślokasakṣasrāṇi saṃkhyayāṣṭau śatāni ca . tīkāta caturaśītirasmin paryaṇi kīrtitāḥ . vyāsena vedaviduṣā saṃkhyātā bhīṣmaparvaṇi (6) . droṇaparva tataścitraṃ bahuvṛttāntamucyate . saināpatye'bhi ṣikto'tha yatrācāryaḥ pratāpavān . duryodhanasya prītyarthaṃ pratijajñe mahāstravit . grahaṇaṃ dharmarājasya pāṇḍuputrasya dhīmataḥ . yatra saṃśaptakāḥ pārthamapaninyūraṇājirāt . bhagadattī mahārājo yatra śakrasamo yudhi . supratīvena nāgena sa hi śāntaḥ kirīṭinā . yatrābhimanyuṃ bahavo jaghnurekaṃ mahārathāḥ . jayadrathasukhā bālaṃ śūramaprāptayauvanam . hate'bhimanyau kruddhenna yatra pārthena saṃyuge . akṣauhiṇīḥ sapta hatvā hato rājā jayadrathaḥ . yatra bhīmo mahābāhuḥ sātyakiśca mayārathaḥ . anveṣaṇārthaṃ pārthasya yudhiṣṭhiranṛpājñayā . praviṣṭo bhāratīṃ senāmapraghṛṣyāṃ surairapi . saṃśaptakāvaśeṣañca kṛtaṃ niḥśeṣamāhave . alambūṣaḥ śrutāyuśca jalasandhaśca vīryavān . saumadattirvirāṭaśca drupadaśca mahārathaḥ . ghaṭotkacādayaścānye nihitā droṇaparvaṇi . aśvatthāmāpi cātraiva droṇe yudhi nipātite . astraṃ prāduścakārograṃ nārāyaṇamamarṣitaḥ . āgneyaṃ kīrtyate yatra rudramāhātmyamuttamam . vyāsasya cāpyāgamanaṃ māhātmyaṃ kṛṣṇapārthayoḥ . saptamaṃ bhārate parva mahadetadudāhṛtam . yatra te pṛthivīpālāḥ prāyaśo nidhanaṃ gatāḥ . droṇaparvaṇi ye śūrā nirdiṣṭāḥ puruṣarṣabhāḥ . atrādhyāyaśataṃ proktaṃ tathādhyāyāśca saptatiḥ . aṣṭau ślokasahasrāṇi tathā nava śatāni ca . ślokā nava tathaivātra saṃkhyātāstattvadarśinā . pārāśaryeṇa muninā saṃcintya droṇaparvaṇi (7) .
     ataḥparaṃ karṇaparva procyate paramādbhutam . mārathye viniyogaśca madrarājasya dhīmataḥ . ākhyātaṃ yatra paurāṇaṃ tripurasya nipātanam . prayāṇe paruṣaścātra saṃvādaḥ karṇaśalyayoḥ . haṃsakākīyamākhyānaṃ tatraivākṣepasaṃhitam . badhaḥ pāṇḍyasya ca tathā aśvatthāmnā mahātmanā . daṇḍasenasya ca tato daṇḍasya ca yadhastathā . dvairathe yatra karṇeba dharmarājo yudhiṣṭhiraḥ . saṃśayaṃ gamito yuddhe miṣatāṃ sarvaṣanvinām . anyonyaṃ prati ca krodho yudhiṣṭhirakirīṭinīḥ . yatraivānunayaḥ prokto mādhavenārjunasya hi . pratijñāpūrvakañcāpi vakṣo duḥśāsanasya ca . bhittvā vṛkoṭaro raktaṃ pītavān yatra saṃyuge . dvairathe yatra pārthena hataḥ karṇo mahārathaḥ . aṣṭamaṃ parva nirdiṣṭametadbhāratacintakaiḥ . ekonasaptatiḥ proktā adhyāyāḥ karṇaparvaṇi . catvāryeva sahasrāṇi nava ślokaśatāni ca . catuḥṣaṣṭistathā ślokāḥ parvaṇyasmit prakīrtitāḥ (8) . (karṇaparva) ataḥparaṃ vicitrārthaṃ śalyaparva prakīrtitam . hatapravīre sainye tu netā madreśvaro'bhavat . yatra kaumārakākhyānamabhiṣecanakarma ca . vṛttāni rathayuddhāni kīrtyantye yatra bhāgaśaḥ . vināśaḥ kurumukhyānāṃ śalyaparvaṇi kīrtyate . śalyasya nighanañcātra dharmarājānmahātmanaḥ . śakuneśca badho'traiva sahadevena saṃyuge . sainye ca hatabhūyiṣṭhe kiñcicchiṣṭe suyodhanaḥ . hradaṃ praviśya yatrāsau saṃstabhyāpo vyavasthitaḥ . pravṛttistatra vākhyātā yatra bhīmasya lubdhakaiḥ . kṣepayuktairvacobhiśca dharmarājasya dhīmataḥ . hradāt samutyito yatra dhārtarāṣṭro'tyamarṣaṇaḥ . bhīmena gadayā yuddhaṃ yatrāsau vṛtavāt saha . samavāye ca yuddhasya rāmasyāgamanaṃ smṛtam . sarasvatyāśca tīrthānāṃ puṇyatā parikīrtitā . gadāyuddhañca tumulamatraiva parikīrtitam . duryodhanasya rājño'tha yatra bhīmena saṃyuge . ūrū bhagnau prasahyājau gadayā bhīmavegayā . navamaṃ parva nirdiṣṭametadadbhutamarthavat . ekonaṣaṣṭiradhyāyāḥ parvaṇyatra prakīrtitāḥ . saṃkhyātā bahuvṛttāntāḥ ślokasaṃkhyātra kathyate . trīṇi śokasahasrāṇi dve śate biṃśatistathā . muninā mampraṇītāni kauravāṇāṃ yaśībhṛtā (9) . (śalyaparva) ataḥparaṃ pravakṣyāmi sauptikaṃ parva dāruṇam . bhagnoruṃ yatra rājānaṃ duryodhanamamarṣaṇam . apayāteṣu pārtheṣu trayaste'bhyāyayūrathāḥ . kṛtavarmā kṛpo drauṇiḥ sāyāhne rudhirokṣitam . sametya dadṛśurbhūmau patitaṃ raṇamūrdhani . pratijajñe dṛḍhakrodho drauṇiryatra mahārathaḥ . ahatvā sarvapāñcālān dhṛṣṭadyumnapurogamān . pāṇḍavāṃśca sahāmātyānna vimokṣyāmi daṃśanam . yatraivamuktvā rājānamapakramya trayo rathāḥ . sūryāstamanavelāyāmāseduste mahadvanam . nyagroghasyātra mahato yatrādhastādvyabasthitāḥ . tataḥ kākāna bahūna rātrau dṛṣṭvaulūkenaḥ hiṃsitān . drauṇiḥ krodhasamāviṣṭaḥ piturbadhamanusmaran . pāñcālānāṃ prasuptānāṃ badhaṃ prati manodaghe . gatvā ca śiviradvāri durdarśantatra rākṣasam . ghorarūpamapaśyat sa divamāvṛtya dhiṣṭhitam . tena vyāghātamastrāṇāṃ kriyamāṇamavekṣya ca . drauṇiryatra virūpākṣaṃ rudramārādhya satvaraḥ . prasuptānniśi viśvastān dhṛṣṭadyumnapurogamān . pāñcālān saparīvārān draupadeyāṃśca sarvaśaḥ . kṛtavarmaṇā ca sahitaḥ kṛpeṇa ca nijaghnivān . yatrāmucyanta te pāthāḥ pañca kṛṣṇabalāśrayāt . sātyakiśca maheṣvāsaḥ śeṣāśca nidhanaṃ gatāḥ . pāñcālānāṃ prasuptānāṃ yatra droṇasutādvadhaḥ . dhṛṣṭadyumnasya sūtena pāṇḍaveṣu niveditaḥ . drīpadī putraśokārtā pitṛbhrātṛbadhārditā . kṛtāgaśanasaṃkalpā yatra bhartṝnupāviśat . draupadīvacanādyatra bhīmo bhīmaparākramaḥ . priyaṃ tasyāścikīrṣan vai gadāmādāya bīryamān . anvadhāvat susaṃkruddho māratadvājaṃ guroḥ sutam . bhīmasenabhayādyatra devenābhipracīditaḥ . apāṇḍavāyeti ruṣā droṇirastramavāsṛjat . maivamityabravīt kṛṣṇaḥ śamayaṃstasya tadvacaḥ . yatrāstramastreṇa ca tacchamayāmāsa phālagunaḥ . drauṇeśca drohabuddhitvaṃ vīkṣya pāpātmanastadā . drauṇidvaipāyanādīnāṃ śāpāścānyonyakāritāḥ . maṇiṃ tathā samādāya droṇaputrānmahārathāt . pāṇḍavāḥ pradadarhṛṣṭā draupadyai jitakāśinaḥ . etadvai daśamaṃ parva sauptikaṃ samudāhṛtam . aṣṭādaśāsminnadhyāyāḥ parvaṇyuktā mahātmanā . ślokānāṃ kathitānyatra śatānyaṣṭau prasaṃkhyayā . ślokāśca saptatiḥ proktā muninā vrahmavādinā . sauptikai ṣīkasambaddhe parvaṇyuttamatejasā (10) . (sauptikaparva) ata ūrdhvamidaṃ prāhuḥ strīparva karuṇodayam . putraśokābhisantaptaḥ prajñācakṣurnarādhipaḥ . kṛṣṇopanītāṃ yatrāsāvāyasīṃ pratimāṃ dṛḍhām . bhīmasenadrohabuddhirdhṛtarāṣṭro babhañja ha . tathā śokābhitaptasya dhṛtarāṣṭrasya dhīmataḥ . saṃsāragahana buddhyā hetubhirmokṣadarśanaiḥ . vidureṇa ca yatrāsya rājñaścāśvāsanaṃ kṛtam . dhṛtarāṣṭrasya cātraiva kauravāyodhanantathā . sāntaḥpurasya gamanaṃ śokārtasya prakīrtitam . vilāṃpo vīrapatnīnāṃ yatrātikaruṇaḥ smṛtaḥ . krodhāveśaḥ pramohaśca gāndhārīdhṛtarāṣṭrayoḥ . yatra tān kṣatriyān śūrān saṃgrāmeṣvanivartinaḥ . putrān bhātan pitṝṃścaiva dadṛśurnihatān raṇe . putrapautrabadhārtāyāstathātraiva prakīrtitā . gāndhāryāścāpi kṛṣṇena krodhopaśamanakriyā . yatra rājā mahāprājñaḥ sarvadharmabhṛtāṃvaraḥ . rājñāṃ tāni śarīrāṇi dāhayāmāsa śāstrataḥ . toyakarmaṇi cārabdhe rājñāmudakadānike . gūḍhotpannasya cākhyānaṃ karṇasya pṛthayātmanaḥ . sūtasyaitadiha proktaṃ vyāsena paramarṣiṇā . etadekādaśaṃ parva lokavaiklavyakārakam praṇītaṃ sajjanamanovaiklavyāśrupravartakam saptaviṃśatiradhyāyā parvaṇyasmin prakīrtitāḥ . ślokasaptaśatī cāpi pañcasaptatisaṃyutā . saṃkhyayā bhāratākhyānamuktaṃ vyāsena dhīmatā (11) (strīparva) ataḥparaṃ śāntiparva dvādaśa buddhivardhanam . yatra nirvedamāpanno dharmarājo yudhiṣṭhiraḥ . ghātayitvā pitṛn bhrātṛn putrān sagvandhimātulān . śāntiparvaṇi dharmāśca vyākhyātāḥ śāratalpikāḥ . rājabhirveditavyāste samyagjñānabubhutmubhiḥ . āpaddharmāśca tatraiva kālahetupradarśinaḥ . yān buddhvā puruṣaḥ samyak sarvajñatvamavāpnuyāt . mokṣadharmāśca kathitā vicitrā bahubistarāḥ . dvādaśaṃ parva nirdiṣṭametat prājñajanapriyam . atra parvaṇi ghijñeyamadhyāyānāṃ śatatrayam . triṃśaccaiva tathādhyāyā nava caiva tapodhanāḥ . caturdaśasahasrāṇi tathā sapta śatāni ca . sapta ślokāstathaivātra pañcaviṃśatisaṃkhyayā (12) . (śāntiparvaṃ) ata ūrdhvañca vijñeyamanuśāsanamuttamam . yatra prakṛtimāpannaḥ śrutvā dharbhaviniścayam . bhīṣmādbhāgīrathīputrāt kururājī yudhiṣṭhiraḥ . vyavahāro'tra kārtsnyena dharmārthīyaḥ prakīrtitaḥ . vividhānāñca dānānāṃ phalayogāḥ prakīrtitāḥ . tathā pātraviśeṣāśca dānānāñca paro vidhiḥ . ācāravidhiyogaśca satyasya ca parā gatiḥ . bhāhābhāgyaṃ gavāñcaiva brāhmaṇānāṃ tathaiva ca . rahasyañcaiva dharmāṇāṃ deśakālopasaṃhitam . etat subahuvṛttāntasutamañcānuśāsanam . bhīṣmasyātraiva samprāptiḥ svargasya parikīrtitā . etattrayodaśaṃ parva dharmaniścayakārakam . adhyāyānāṃ śataṃ tvatra ṣaṭcatvāriṃśadeva tu . ślokānāntu sahasrāṇi proktānyaṣṭau prasaṃkhyayā (13) . (anuśāsanaparva)
     tato'śvamedhikaṃ nāma parva proktaṃ caturdaśama . tatsaṃvartamaruttīyaṃ yatrākhyānamanuttamam . suvarṇakoṣasamprāptirjanma coktaṃ parīkṣitaḥ . dagdhasyāstrāgninā pūrvaṃ kṛṣṇāt sajīvanaṃ punaḥ . caryāyāṃ hayasutsṛṣṭaṃ pāṇḍavasyānugacchataḥ . tatra tatra ca yuddhāni rājaputrairamarṣaṇaiḥ . citrāṅgadāyāḥ putreṇa putrikāyā dhanañjayaḥ . saṃgrāme bandhuvāheṇa saṃśayañcātra lambhitaḥ . aśvamedhe mahāyajñe nakulākhyānameva ca . anugītā tathā proktā samyagabhagavatā punaḥ . kathitaḥ śāśvato dharmaḥ kṛṣṇenārjunasannidhau . tathā brāhmaṇagītā ca savādo guruśiṣyayo . ityāśvamedhikaṃ parva proktametanmahādbhutam . adhyāyānāṃ śatañcaiva trayo'dhyāyāśca kīrtitāḥ . trīṇi ślokasahasrāṇi tāvantyeva śatāni ca . viśatisa tathā ślokāḥ saṃkhyātāstattvadarśinā (14 āśvamedhikaparva) .
     tatastvāśramavāsākhyaṃ parva pañcadaśaṃ smṛtam . yatra rājyaṃ samutsṛjya gāndhāryā sahito nṛpaḥ . dhṛtarāṣṭrāśramapadaṃ viduraśca jagāma ha . yaṃ dṛṣṭvā prasthitaṃ sādhvī pṛthāpyanuyayau tadā . putrarājyaṃ parityajya guruśuśrūṣaṇe ratā . yatra rājā hatān putrān pautrānanyāṃśca pārthivān . lokāntaragatān vīrānapaśyat punarāgatān . ṛṣeḥ prasādāt kṛṣṇasya dṛṣṭvāścaryamanuttamam . tyaktvā śokaṃ sadāraśca siddhiṃ paramikāṃ gataḥ . yatra dharmaṃ samāśritya viduraḥ sugatiṃ mataḥ . sṛñjayaśca mahāmātyo vidvān nāvalgaṇirvaśī . dadarśa nāradaṃ yatra dharmarājo yudhiṣṭhiraḥ . nāradāccaiva śuśrāva vṛṣṇīnāṃ kadanaṃ mahat . etadāśrabhavāsākhyaṃ parvoktaṃ sumahādbhutam . dvicatvāriṃśadadhyāyāḥ parvaitadabhisaṃkhyayā . sahasramekaṃ ślokānāṃ pañca ślokaśatāni ca . ṣaḍeva ca tathā ślokāḥ saṃkhyātāstattvadarśinā (15 āśramavāsaparva) ataḥ paraṃ nibodhedaṃ bhaupalaṃ parva dāruṇam . yatra te puruṣavyāghrāḥ śastrasparśasahā yudhi . brahmadaṇḍaviniṣpiṣṭāḥ samīpe lavaṇāmbhasaḥ . āpāne pānakalitā daivenābhipracoditāḥ . erakārūpibhirvajrairnijaghnuritaretaram . yatra sarvakṣayaṃ kṛtvā tāvubhau rāmakeśavau . nāticakramatuḥ kālaṃ prāptaṃ sarvaharaṃ mahat . yatrārjuno dvāravatīmetya vṛṣṇivinākṛtām . dṛṣṭvā viṣādamagamat parāñcārtiṃ nararṣabhaḥ . sa saṃskṛtya naraśreṣṭhaṃ mātulaṃ śaurimātmanaḥ . dadarśa yaduvīrāṇāmāpāne vaiśasaṃ mahat . śarīraṃ vāsudevasya rāmasya ca mahātmanaḥ . saṃskāra lambhayāmāsa vṛṣṇīnāñca pradhānataḥ . sa vṛddhabālamādāya dvāravatyāstato janam . dadarśāpadi kaṣṭāyāṃ gāṇḍīvasya parābhavam . sarvepāñcaiva divyānāmastrāṇāmaprasannatām . nāśaṃ vṛṣṇikalatrāṇāṃ prabhāvāṇāmanityatām . dṛṣṭvā nirvedamāpanno vyāsavākyapacīditaḥ . dharmarājaṃ samāsādya sannyāsaṃ samarocayat . ityetanmauṣalaṃ parva ṣoḍaśaṃ parikīrtitam . adhyāyāṣṭau samākhyātāḥ ślokānāñca śatatrayam . ślokānāṃ viṃśatiścaiva saṃkhyātāstattvadarśinā (16 mauṣalaparva) .
     māhāprasthānikaṃ tasmādūrdhvaṃ saptadaśaṃ smṛtam . yatra rājyaṃ parityajya pāṇḍavāḥ puruṣarṣabhāḥ . draupadyā sahitā devyā mahāprasthānamāsthitāḥ . yatra te'gniṃ dadṛśire lauhityaṃ prāpya sāgaram . yatrāgninā coditaśca pārthastasmai mahātmane . dadau sampūjya taddivyaṃ māṇḍīvaṃ dhanuruttamam . yatra bhrātṝn nipatitāndraupadīñca yudhiṣṭhiraḥ . dṛṣṭvā hitvā jagāmaiva sarvānanavalokayan . etat saptadaśaṃ parva sāhāprasthānikaṃ smṛtam . tatrādhyāyāstrayaḥ proktāḥ ślokānāñca śatatrayam . viṃśatiñca tathā ślokāḥ saṃkhyātāstattvadarśinā . (17 māhāprasthānikapavaṃ) .
     svargaparva tato jñeyaṃ divyaṃ yattadamānuṣam . prāpta daivarathaṃ svargānneṣṭavān yatra dharmarāṭ . āroḍhūṃ sumahāprājña ānṛśaṃsyācchunā vinā . tāmasyāvicalāṃ jñātvā sthitiṃ dharme mahātmanaḥ . śvarūpaṃ yatra tattyaktvā dharmeṇāsau samantritaḥ . svargaṃ prāptaḥ sa ca tathā yātanāṃ vipulāṃ bhṛśam . devadūtena bharako yatra vyājana darśitaḥ . śuśrāva yatra dharmātmā bhrātṝṇāṃ karuṇāgiraḥ . nideśe vartamānānāṃ deśe tatraiva vartatām . anudarśitaśca dharmeṇa devarājñā ca pāṇḍavaḥ . āplutyākāśagaṅgāyāṃ dehaṃ tyaktvā sa mānuṣam . svadharmanirjitaṃ sthānaṃ svarge prāpya sa dharmarāṭ . mumude pūjitaḥ sarvaiḥ sendraiḥ suragaṇaiḥ saha . karṇasya narakaprāptiḥ pramokṣaścātra kīrtyate . samāgamaśca vīrāṇāṃ svargaloke mahātmanā . kīrtyate yatra vidhivat svargasavāda eva ca . svāni sthānāni ca prāptā yatra te puruṣarṣabhāḥ . etadaṣṭādaśaṃ parva proktaṃ vyāsena dhīmatā . adhyāyāḥ pañca saṃkhyātāḥ parvaṇyasminmahātmanā . ślokānāṃ dveśate caiva susaṃkhyāte tapodhanāḥ . nava ślokāstathaivānye saṃkhyātāḥ paramarṣiṇā . (18 svargārohaṇikaparva) . aṣṭādaśevametāni parvāṇyuktānyaśeṣataḥ . khileṣu harivaṃśaśca bhaviṣyañca prakīrtitam . viṣṇuparva śiśīścaryā viṣṇoḥ kaṃsabadhastathā . bhaviṣyaṃ parva cāpyuktaṃ khileṣvevādbhutaṃ mahat . daśa śloka sahasrāṇi viṃśat ślokaśatāni ca lileṣu harivaṃśe ca saṃkhyātāni maharṣiṇā . bhārataṃ śṛṇuyānnityaṃ bhārataṃ parikīrtayet . bhārataṃ bhavane yasya tasya hastagato jayaḥ bhā° ā° 1 a° . bharatasya apatyādi śubhrā° ḍhak bhārateya tadapatyādau puṃstrī° .

bhāratavarṣa puṃna° jambudvīpāntargate varṣabhede jambudvīpaśabdo 3046 pṛ° dṛśyam .

bhāratī strī bhṛ--atac . svārthe prajñādyaṇ . 1 vākye tadadhidevatāyāṃ 2 sarasvatyāṃ 3 pakṣibhede bhāratī saṃskṛtaprāyo vāgvyāpāro narāśraya iti sā° 6 pu° alaṅkārokte 4 vṛttibhede ca 5 sannyāsināmupādhibhede ca strī .

bhāradvāja pu° bharadvājasya gotrāpatyam aṇ . gotrapravartake 1 munibhede 2 droṇācārye medi° 3 agastyamunau śabdara° 4 vyāghrāṭavihage 5 bṛhaspatiputre ca hemaca° 6 vanakārpāsyāṃ strī ṅīp . pṛṣo° . bhārdvājītyapyatra . vidā° añ tataḥ aśvā° phak . bhārajāyana tadgotrāpatye puṃstrī° . striyāṃ ṅīp . bhāradvājī 6 ta° . bhāradvājīputra tatputre sa ca yajurvedasya vaṃśasthaḥ ṛṣibhedaḥ śata° brā° 14 . 9 . 4 . 3 .

bhārabhṛt tri° bhāraṃ bibharti bhṛ--kvip . 1 bhāradhārake . 2 viṣṇau pu° bhārabhṛt kathito yogī viṣṇusa° .

bhārameya tri° bhāramasyedam śubhrā° ḍhak . bharamasambandhini striyāṃ ṅīp .

bhāraya pu° bhāsā rayo vego yasya . (bhārui) khagabhede śabdaca° .

bhārayaṣṭi strī bhārasya vahanārthā yaṣṭiḥ śāka° ta° . bhāravahanadaṇḍe (vāṃka) amaraḥ .

bhārava na° bhāra vāti vā--ka . dhanurguṇe trikā° .

bhāravāha(h) tri° bhāraṃ vahati aṇ ṇvi vā . bhāravāhini ṇvul . bhāravāhako'pyatra . amaraḥ striyāṃ ṅīp ṇvipratyayāntasya śasādāvajādau ṅīpi ca ūṭh . bhārauhaḥ bhārauhī .

bhāravi pu° kirātārjunīyakāvyakārake 1 kavibhede . tāvadbhā bhāraverbhāti yāvanmāghasya nodayaḥ . udite ca punarmāghe bhāraverbhā raveriva udbhaṭaḥ . tatkṛte 2 kāvye ca upamā kālidāsasya bhāraverarthagauravam udbhaṭaḥ .

bhāravṛkṣa pu° bhārībhūto vṛkṣaḥ . kākṣīnāmagandhadravye śabdaca0

bhāra(ha)hāra tri° bhāraṃ harati hṛ--ac aṇ vā . bhāravāhake tatrānadyamane ac . udyamane tu aṇ itibhedaḥ .

bhārākrānta tri° 3 ta° . 1 bhāreṇākrānte bhārākrāntā bhabhanaramanā guruḥ śrutirasahayaiḥ chandāma° ukte 2 saptadaśākṣarapādake varṇavṛttabhede strī .

bhāri pu° ibhasyāriḥ pṛṣo° . siṃhe hemaca° .

bhārika tri° bhāraṃ vahati bhāra + ṭhak . bhāravāhake amaraḥ

bhāriṭa pu° bhāsā reṭati riṭa--ka . śyāmaṇaṭake khagabhede rājani° .

bhārin tri° bhārī'styasya vāhyatvena ini . bhāravāhake etatparasya māsāśabdasya hrasvaḥ . mālabhārī . mallikāmālamāriṇyaḥ kāvyāda° .

bhāruṇḍa pu° 1uttarakuruvarṣasthe 2 khagabhede tadupakrame bhāruṇḍānāma śakunāstīkṣṇatuṇḍā bhayānakāḥ . tānnirharantīha mṛtān darīṣu prakṣipanti ca bhā° bhī° 7 a° . 2 sāmabhede tatra bhāruḍeti pāṭhabhedaḥ . tatsāmadraṣṭari 3 ṛṣibhede bhāruṇḍasāmagītābhiratharvaśirasodgataiḥ bhā° ā° 67 a° . tacca sāmārcike 1 . 2 . 2 imaṃ stomarhate ityādimantre geyaṃ sāma, matkṛta tulādānādipaddhatau 103 pṛ° dṛśyam . ājyadohāni sāmāni śāntikaṃ bhāruḍāni ca . paścime dvārapālau tu paṭhetām sāmagau tathā vidhānapā° .

bhārūpa na° bhārūpamasya . cidātmake 1 brahmaṇi 2 ātmani pu° .

bhārga pu° bhargasya deśabhedasya rājā aṇ . 1 bhargadeśanṛpe tatra tadrājasya bhārgā° striyāṃ na luk . bhārgī . 2 pratardanasya putrabhede pu° harivaṃ° 29 a° .

bhārgabhūmi pu° āṅgirase bhāgevaputrabhede harivaṃ° 3 a° .

bhārgava puṃstrī° bhṛgorapatyam tadgotrāpatyaṃ vā aṇ . 1 bhṛpuvaṃśye bahutve tu atribhṛmvityādinā aṇī luk . bhṛgavaḥ tadgotrāpatyeṣu . 2 śukrācārye 3 dhanvini 4 gaje ca pu° medi° . tena prāktā tenādhītā jñātā vā aṇ . 5 vedapasiddhe vidyābhede 6 ṣārvatyāṃ 7 lakṣmyāṃ 8 dūrvāyāṃ ca strī medi° ṅīp . prācye 9 deśabhede pu° . brahmāttarāḥ pravijayā bhārgavājñeyamallakāḥ mārkapu° . 10 drupadanagarasthe kumbhakārabhede pu° bhā° ā° 190 a° . 11 mahādeve pu° bhā° dro° 203 a° .

bhārgavana na° dvārakāsthe vanabhede harivaṃ° 157 a° .

bhārgavapriya pu° 6 ta° . hīrake tasya śukragrahapriyatvāt tathātvam .

bhārgāyaṇa puṃstrī° bhargasya gotrāpatyaṃ traigartaḥ phañ . traigatte bhargagotrāpatye .

bhārgī strī bhārgasyeyamaṇ . (vāmanahāṭi) vṛkṣabhede rājani° .

bhārmya pu° bhargasya notrāpatyaṃ gargā° yañ . mudgalagotre nṛpabhede bhāga° 9 . 21 . 24 .

bhāryā strī bhṛ--ṇyat . 1 vidhinoḍhāyāṃ striyām 2 strīmātre 3 bharaṇīyamātre tri° . bhāryāśabdaśca yūpāhavanīyādivat alaukikasaṃskārasahitastrībodhakaḥ . tasyāḥ guṇadoṣā yathā sā bhāryā yā gṛhe dakṣā sā bhāryā yā priyaṃvadā . sā bhāryāṃ yā pratiprāṇā sā bhāryā yā pativratā . nityasvātā sugandhā ca nityañca priyavādinī . alpabhuk khalpabhāṣī ca satataṃ maṅgalairyutā . satataṃ dharmabahulā satatañca patipriyā . satataṃ priyavaktrī ca satataṃ bhartṛkāminī . pitṛdevakriyāyuktā sarvasaubhāgyavardhinī . yasyedṛśī bhavedbhāryā devendro na sa mānuṣaḥ .
     yasya bhāryā virūpākṣī kaśmalā kalahapriyā . uttarottaravādā syāt sā jarā na jarā jarā . yasya bhāryā śritānyatra paraveśmābhikāṅkṣiṇī . kukriyā tyaktalajjā ca sā jarā na jarā jarā . yasya bhāryā guṇajñā ca bhartāramanugāminī . alpālpena tu santuṣṭā sā priyā na priyā priyā . duṣṭā bhāryā śaṭho mitraṃ bhṛṃtyāścottaradāyakāḥ . sasarpe ca gṛhe vāso mṛtyureva na saṃśayaḥ . āpatsu mitraṃ jānīyāt yuddhe śūraṃ vane śucim . bhāryāñca vibhave kṣīṇe durbhikṣe ca priyātithim . gāruḍe 108 . 109 a° . vṛhaspatiruvāca yasya nāsti satī bhāryā gṛheṣu priyabādinī . araṇyaṃ tena gantavyaṃ yathāraṇyaṃ tathā gṛham . śuśīlā sundarī śāntā gatā yasya gṛhodarāt . araṇyaṃ tena gantavyaṃ yathāraṇyaṃ tathā gṛham . bhāvānuraktā vanitā hṛtā yasya ca śatruṇā . araṇyaṃ tena gantarvyṛ yathāraṇyaṃ tathā gṛham . daivenāpahṛtā yasya patisādhyā pativratā . araṇyaṃ tena gantavyaṃ yathāraṇyaṃ tathā gṛham . yasya mātā gṛhe nāsti bhāryā cāpriyavādinī . araṇyaṃ tena gantavyaṃ yathāraṇyaṃ tathā gṛham . priyāśūnyaṃ gṛhaṃ yasya pūrṇaṃ śrīdhana bandhubhiḥ . araṇyaṃ tena gantavyaṃ yathāraṇyaṃ tathā gṛham . bhāryāśūnyā vanasamāḥ sabhāryāśca gṛhā gṛhāḥ . gṛhiṇī ca gṛhaṃ proktaṃ na gṛhaṃ gṛhasucyate . aśuciḥ strīvihīnañca daive paitre ca karmaṇi . yadahnā kurute karma na tasya phalabhāgbhavet . dāhakaśaktihīnaśca yathā mando hutāśanaḥ . prabhāhīno yathā sūryaḥ śobhāhīno yathā śaśī . śaktihīno yathā jīvo yathātmā ca tanuṃ vinā . vinādhāraṃ yathādheyo yatheśaḥ prakṛtiṃ vinā . na ca śakto yathā yajñaḥ phaladāṃ dakṣiṇāṃ vinā . karmiṇe ca phalaṃ dātuṃ sāmagrīmūlameva ca . vinā svarṇaṃ svarṇakārī yathā'śaktaḥ svakarmaṇi . yathā'śaktaḥ kulālaśca mṛttikāñca vinā dvijāḥ! . tathā gṛhī na śaktaśca santataṃ sarvakarmaṇi! bhāryāmūlāśca putrāśca bhāryāmūlā gṛhāstathā . bhāryāmūlaṃ sukhaṃ śaśvad gṛhasthānāṃ gṛhe sadā . bhāryāmūlo sadā harṣaḥ bhāryāmūlañca maṅgalam . bhāryāmūlaśca saṃsāro bhāryāmūlañca sauratam . yathā rathaśca ruthināṃ gṛhiṇāñca tathā gṛham . sārathistu yathā teṣāṃ gṛhasthānāṃ tathā priyā . savaratnapradhānā ca strīratnaṃ duṣkulādapi . sā gṛhītā gṛhasthenaivetyāha kamalodbhavaḥ . yathā jalaṃ vinā padmaṃ padmaṃ śobhāṃ vinā yathā . tathaiva ca gṛhaṃ śaśvad gṛhiṇāṃ gṛhiṇīṃ vinā . brahmavai° pu° pra° kha° 56 a° . toṣayet satataṃ bhāryā vidhivat pāṇipīḍitāḥ . tāsāṃ tuṣṭyā tu kalyāṇamakalyāṇamato'nyathā . santuṣṭo bhāryayā bhartā bhartrā bhāryā tathaiva ca . yasminneva kule nityaṃ kalyāṇaṃ tatra vai dhruvam . yathā viruddhyate svāmī saubhāgyamadadṛptayā . asatīsaṅgamaṃ kartuṃ sā syādveśyā bhavāntare . ihāpi loke'vācyatvamadharmañcāpi vindati . na ca pitṛkulaṃ svāmikulaṃ tasyāḥ pramodate . virudhyamāne patyau yat sapatnyā vā pravartate . atīva duḥkhaṃ bhavati tadakalyāṇā kṛttayoḥ kālikāpu° 20 a° .

bhāryāṭa pu° bhāryāṃ taddānamaṭati aṭ aṇ upa° sa° . anyasmai svabhāryādānārthaṃ gantari trikā° .

bhāryāṭika pu° bhāryayā āṭo gatiḥ prayojanamasya ṭhak . 1 strījite 2 hariṇabhede ca medi° .

bhāryāru pu° bhāryaṃ ghāryamṛcchati ṛ uṇ . 1 śailabhede 2 hariṇabhede . bhāryāṃ parabhāryāmṛcchati ṛ--uṇ . 3 aniyogena parabhāryāgāmini ca medi° .

bhāryāvṛkṣa pu° bhāryeva priyatvāt vṛkṣo yasya . pataṅge rājani° .

bhāryoḍha pu° ūḍhā bhāryā yena āhitā° vā paranivātaḥ . ūḍhabhāryake

bhāla na° bhā--lac . 1 lalāṭe bhruvorūrdhvabhāge 2 tamasi medi° .

bhālakṛt pu° gotrapravararṣibhede pravarādhyāyaḥ .

bhālacandra pu° bhāle candro'sya . 1 śive 2 gaṇeśe 3 durgāyāṃ strī0

bhāladarśana na° bhāle dṛśyate karmaṇi lyuṭ . 1 sindūre śabdaca° bhāle darśanaṃ netramasya . 2 kapālalocane mahādeve .

bhāladṛś pu° bhāle dṛgasya . trinayane mahādeve hemaca° .

bhālanetra pu° bhāle netramasya . 1 śive . bhālalocanādayo'pyatra . 2 trinayanāyāṃ durgāyā strī .

bhālāṅka pu° bhālasyevāṅko yasya bhāle aṅko yasya vā . 1 śākabhede 2 karapatre'stre (karāt) 3 rohitamatsye mahālakṣaṇaviśeṣa lalāṭacihnayukte 4 puruṣabhede 5 śive 6 kacchape ca medi° .

bhālu pu° bhṛṇāti rogān bhṛ udasane ñuṇ rasya laḥ . āditye ujjvala° .

bhālu(lū)ka puṃstrī° cu° bhala--avarodhe uka ūka vā . svanāmakhyāte paśubhede amaraḥ pāṭhāntaram . striyāṃ jātitvāt ṅīṣ .

bhāllavi pu° 1 sāmaśākhābhede 2 tadadhyetari ca . tāmetāṃ bhāllavaya uvāsate tāṇḍya brā° 2 . 2 . 4 tāmetāṃ parivartinīṃ viṣṭutim bhāllaviśākhādhyāyina upāsate bhā° .

bhāllū(llu)ka puṃstrī° bhallūka + svārthe aṇ vā pṛṣo° hrasvaḥ . jantubhede bhallūke striyāṃ ṅīṣ .

bhāva pu° bhāvayati cintayati padārthān cu° mū--ac . nāṭyoktau nānāpadārthacintake 1 paṇḍite . bhāvayati jñāpayati hṛdayagatam bhū--ṇic--ac . 2 hṛdgatāvasthāvedake mānasavikāre svedakampādau vyabhicāribhāve . 3 ratyādibhāve medi° bhū--bhāve ghañ . sādhyarūpe siddharūpe vā 4 kriyārūpe dhātorarthe . 4 rāge 5 āśaye ca 6 sattāyāṃ 7 ceṣṭāyām 8 janmani ca amaraḥ 9 vibhūtau . kartari ṇa . 10 ātmani 11 budhe 12 jantau karaṇe ghañ . 14 gauravite 15 abhinayabhede trikā° . 16 yonau 17 upadeśe dharaṇiḥ . saṃsāre bhavaśabdārthe ca . jyo° ukte 19 lagnāditaḥ tanvādi dvādaśabhāve tacchabde 3802 pṛ° tadānayanañca dṛśyam . 20 strīṇāṃ yauvanakāle sattvabhavāṣṭāviṃśatyalaṅkārāntargate'ṅgaje prathamālaṅkāre . yathā yauvane sattvajāstāsāmaṣṭāviṃśatisaṃkhyakāḥ . alaṅkārāstatra bhāvahāvahelāstrayo'ṅgajāḥ . tatra bhāvaḥ nirvikārātmake citte bhāvaḥ prathamavikriyā . janmataḥ prabhṛtinirvikāre manasi udbuddhamātro vikāro bhāvaḥ . yathā sa eva surabhiḥ kālaḥ sa eva malayānilaḥ! saiveyamavalā kintu mano'nyadiva dṛśyate sā° da° . bhāvasya lakṣaṇāntaraṃ yathā śarīrendriyavargasya vikārāṇāṃ vidhāyakāḥ . māvā vibhāvajanitāścittavṛttaya īritāḥ purāṇe nāṭyaśāstre ca dvayostu ratibhāvayoḥ . samānārthatayā cātra dvayamaikyena lakṣyate . 21 grahāṇāṃ dvādaśavidhaceṣṭābhede tadānayanaṃ phalaṃ ca jyo° ta° uktaṃ yathā śayanañcopaveśañca netrapāṇiḥ prakāśanam . gamanaṃ gamanecchā ca sabhāyāṃ vasatistathā . āgamanaṃ bhojanañca nṛtyalipasā ca kautukam . nidā grahāṇāṃ bhāvāśca dvādaśaite prakīrtitāḥ . bhāvānayanakramo yathā yadrāśau vidyate sveṭastena taṃ paripūrayet . punaraṃśena saṃpūrya svarkṣaṃ tatra niyojayet . jātadaṇḍaṃ tathā lagnamekīkṛtya sadā budhaiḥ . raviṇā māgahāreṇa śeṣaṃ kārye niyojayet . aṃśena lavasaṃkhyayā . svarkṣaṃ grahāṇāṃ janmanakṣatram . tadyathā . viśākhānalatoyāni vaiṣṇavaṃ bhagadaivataṃ puṣyā pauṣṇoyamaḥ sarpo janmabhānyarkataḥ kramāt . ṛkṣorāśiḥ . yadā meṣe grahastadā 1 ekapūritagrahasaṃkhyāṅkaḥ . yadā vṛṣe grahastadā 2 dvipūrito grahasaṃkhyāṅkaḥ kāryaḥ . jāyāsutamṛtyutuṅgasvagṛhatrikoṇasthānasthitapāpagrahāṇāṃ nidrāśayanabhāvayoḥ phalam nidrāyāñca yadā popo jāyāsthāne śubhaṃ vadet . yadi pāpaḥ śubhairdṛṣṭo nāśubhaiśca kadācarna . yadi vā śatrugehī syācchayane yadi vekṣitaḥ . tadā nārīsamaṃ tasya nāśo bhavati niścitam . śubhāśubhairyadā dṛṣṭaḥ śubhagrahasamanviṃtaḥ . nārī ca mriyate tasya prathamā ca viśeṣataḥ . sutasthāne sthitaḥ pāpī nidrāyāṃ śayane'pi vā . tadāṃ śubhaṃ bhavettasya nātra kāryā vicāraṇā . tuṅgasthāne svagṛhe bā trikoṇe vā yadā bhavet . apatyasya tadā nāśo jāyate nātra saṃśayaḥ . śubhagraho yadā tatra krūro vā yadi vekṣitaḥ . tadā prathamāpatyasya nāśo bhavati niścitam . mṛtyusthāne sthitaḥ pāpo nidrāyāṃ śayane'pi vā . tadātmano'pamṛtyuḥ syādrājatī'paratī'pi vā . śubhagraho yadā tatra mṛtyusthāne'pi saṃsthitaḥ . tadā ca maraṇaṃ tasya mṛtyusthāne viśeṣataḥ . pāpagrahairyadā dṛṣṭaḥ śubho vā śatruvīkṣitaḥ . tadā tasya śiraśchedo muninā parikīrtitaḥ . evaṃ krameṇa boddhavyaṃ grahabhāve subuddhinā . balābalavicāreṇa jāyate ca śubhāśubham . jyotirvitsu ca sarveṣu parihāraḥ kṛto mayā . śayanādikabhāveṣu jñātavyaścopadeśataḥ . ekādaśe vā daśamālaye vā dhanālaye vā yadi vā vilagne . pāpena yukto na śumagrahaścettathāpi siddhiṃ mahatīṃ vaṭanti . grahabhedena daśābhede phalaṃ yathā
     mandāgniḥ pittaśūlī ca jāyate śayane naraḥ 1 . upaveśe bhavecchilpī śyāmavarṇastathā naraḥ 2 . netrapāṇau bhavet krūro jaladoṣo bhavennaraḥ 3 . puṇyavān dhārmikaścaiva dhanavāṃśca prakāśane 4 . gamane ca raverjātaḥ kṛpaṇo dhanasaṃyutaḥ . bahubhāṣī kṣamī krodhī lubdhacittaḥ sadā bhavet 5 . alpabhoktā śīghragāmī dīrghāyurnṛpavallabhaḥ . śūraḥ śrīmān suśīlaśca gamanecchābhavo naraḥ 6 . sabhāyāśca raverjātaḥ khalo dātā kṣamī bhavet . dayāluḥ paṇḍite dhīmān guṇavān paṇḍita priyaḥ 7 . āgamane bhavenmūrkhaḥ kurūpo dhanavān bhavet 8 . bhojane bhakṣako māṃsalubdho mahāvapurvalī 9 . nṛtyakipaso sundaro vānmī paṇḍitagṛhādhipaḥ 10 . utsāhī ca mahābhogī kautuke ca divākare 11 . dātā bhoktā priyaḥ putrakalatrāṇāṃ na saṃśayaḥ . liṅge dehe kare caiva śude rogī tathaiva ca . nidrāyāñca bhavedbhānoḥ krodhano raktanetrakaḥ 12 . iti raveḥ .
     śayane ca vidhau krodhī daridro bahulampaṭaḥ 1 . upaveśe mahārogī dhanavāṃśca bhavennaraḥ 2 . netrapāṇau netrarogī ślīpadī bahubhāṣakaḥ . krūraḥ khalo'tiśūrañca jāyata ca vidhau tadā 3 . prakāśane niśānādhe dhanavāśca bhavennaraḥ . dakṣo buddhimān dātā ca paradāreṣu lampaṭaḥ 4 . arogī vittahā caiva krūrakarmā dhanānvitaḥ . śirorogī dantaśūlī jāyate gamane vidhau 5 . nānāmatirmahākrodhī sampadyukto bhavennaraḥ . gamanecchuvidhau jāto dhanahīno bhavet tadā 6 . dātā ca dhārmikaścaiva rājapātrī bhavet sadā . sabhāyāñca vidhī nitya jāyate puruṣottamaḥ 7 . nityakrodhī mahāduḥkhī bhavedāgamane vidhau 8 . bhojane ca bhavellubdho bhakṣakaśca mahāsuraḥ 9 . yo jāto nṛtyalipsāyāṃ guṇavān dhārmiko bhavet . bahuputro dhanī dātā jāyate nātra saṃśayaḥ 10 . kautuke ca bhavedrogī nānāvidyāsu tatparaḥ . utsāhī ca mahākrodhī jāyate ca sunisitam 11 . nidrāyāṃ dadrurogī syāt kleśapāparujānvitaḥ . putraśokamahāduḥkhī nityaṃ bhramati medinīm 12 . iti candrasya .
     mayane ca kuje jāto lakṣmīvadbahiraṅgakaḥ . kṣaṇakrodhī mahādañcaḥ kṛpaṇo jāyate naraḥ 1 . upaveśe yadā bhaume jāyate ca narādhamaḥ . dhanavān krūrakarmā ca niṣṭhuro kātivarjitaḥ 2 . bhetrapāṇau ca yo jātohyakṣirogī bhavennaraḥ . putradāradhanairyukto dāridryecaiva dahyate 3 . prakāśane kule jāto dhanavān paṇḍitaḥ sudhīḥ . nārī ca priyate tasya prathamā ca viśeṣataḥ 4 . gamane ca yadā jātaḥ pravāsī nitya duḥkhitaḥ . śarīre ca bhavedrogī kaṇḍādikuṣṭhadadrukaḥ 5 . pravāsī gamanecchāyāṃ gudarogī bhavecca saḥ . dhanahīnaḥ kukarma ca jāyate kṣitijasya ca 6 . sabhāyāñca yadā jāto dhārmiko bahusampadā . guṇavāñca mahādātā śirīrogī bhaved dhruvam 7 . kujasyāgamane nityaṃ khañco mavati nānyathā . karṇarogī pittaśūlī jāyate ca narādhamaḥ 8 . bhojane bhūmijasyāpi yo jāto māṃsalubdhakaḥ . vṛhatkhāyo mahākrodhī mithyotsāhī dhanānvitaḥ 9 . kujasya nṛtyalipsāyāṃ yo jāto dhanavān bhavet . dātā bhoktā sadā mānī rājamātro bhavecca saḥ 10 . kautuke kṣitijasyāpi jāto bhavati paṇḍitaḥ . nānādhanena saṃyukto bahuputro dvibhāryakaḥ 11 . nidrāyāṃ bhūmiputrasya yo jāto mūrkha evaḥ saḥ . kalaho bāndhavaiḥ sārdhaṃ śīkakleśarujānvitaḥ 12 iti maṅgalasya . budhasya śayane jāto dhanavān kṣudhitaḥ sadā . aṅgacchedā bhavedvāpi khaṅgo bhavati mānyathā 1 . upaveśe ca yo jātaḥ pravāsī jāyate dhruvam . kavitāguṇadhīyukto mauravarṇo mahāśayaḥ 2 . netrapāṇau ca yo jātaḥ ślīpadādirujānvitaḥ . cakṣūrogī viśeṣaḥ syāt putrayāśī bhaveddhruvam 3 . prakāśane bhavetjāto rājapātrī thanānvitaḥ . nānādhaneva saṃyukto jāyate vedapāragaḥ 4 . gamaye yo naro jātaḥ pravākī nityaduḥkhitaḥ . śarīre kṣatamāpnoti nityamṛṇo bhavecca saḥ 5 . yo jāto gamanecchāyāṃ sampaṭo duṣṭacittakaḥ . strīvaśo duṣṭabhāryaśca sa naro bahubhāṣakaḥ 6 . samāyāśca budhe jāto mūrkho bhavati paṇḍitaḥ . dhanavān dhārmikañcaiva cirarogī bhavettu saḥ 7 . krūraḥ khalo hato mūrkhaḥ pāpaśīmo bhavennaraḥ . budhasyānakane nityaṃ jāyate ca narādhamaḥ 8 . bhojane ca bhavet saukhyaṃ dhanahīno bhavennaraḥ . paradveṣī pravāsī ca śothamātravyathānvitaḥ 9 . yo jāto nṛtyalipsāyāṃ dhanavān paṇḍitaḥ kaviḥ . udasāho ca mahāhṛṣṭo bhunakti sukhamadbhutam 10 . lautuke ca yadā jāto bhavet sarvajanapriyaḥ . arśorogī dadruyukto dhanavānakhyasasyakaḥ 11 . nidrāvyañca yadā jātaḥ sarvadāsyaikapātratām . nānākleśabhavāpnoti rogaśīka jamakṣayam 12 . iti budhasya . dhanavān lampaṭaḥ śyāmaḥ sthūlavrakarutyānvitaḥ . jīvasya śayane jāto mānavo nātra saśayaḥ 1 . upaveśe surojāto bahubhādhau ca rogavān . paśudhātī mahāśilpī ślīpaṭīrogalayutaḥ 2 . netrapāṇau surorjātaḥ sāsarogī dhanī bhavet . kṣatādiścaraṇe nityaṃ jāyate mātra saṃśayaḥ 3 . guroḥ prakāśe dhanavān liṅgaguhye rujānvitaḥ . dakṣo lampaṭapāpī ca śyāmavarṇo rujānvitaḥ5. sarpabhīto gūḍhakarmā sāhasī gamanonmukhe. paravittena dhanavān pumān bhavati vākapatau 5 . gurośca gamanecchāyāṃ jāto bhavati mānavaḥ . śūlī dhanī pravāsī ca savākarmaṇi tatvaraḥ 6 . vaktrā dātā ca dhanavān rājasevānvito naraḥ . śūlarogī bhavennityaṃ sabhāyāṃ vākpato sthite 7 . dhārmikastīrthakṛśyānī dhanī cāgamane guroḥ . paradāreṣu saṃlubdho jāyata nātra saṃśayaḥ . bhojane bahusaukhyādyo māṃsalubdho mahāsuraḥ . kāmukaḥ priyavākyaśca jāyate nātra saṃśayaḥ 9 . nṛtyalipsoḥ śaṭho vāgyo dhanavān sāttvikastathā . mahadaiśvaryasaṃyukto jīvasya ca bhavennaraḥ 10 . kautuke ca gurorjāto dhanavān dhārmikaḥ sadā . nṛtyotsāhī mahatsaṅgī bhunakti sukhamadbhutam 11 nidrāyāñcaiva yo jātaścakṣū rogī bhavecca saḥ . kṛpaṇo bahubhāṣī ca duḥkhito bhramate mahīm 12 . iti guroḥ .
     śukrasya śayane jāto sampaṭo bahubhāṣakaḥ . dantarogī mahākrodhī nīco bhavati nityaśaḥ 1 . upaveśe tathā jāto balavān dāmbhikaḥ sadā . nityapravāsī rogī ca jāyate nīcasaṃsthite 2 . netrapāṇau bhṛgorduḥkhī rogaśokasamanvitaḥ . dhanahīno mahārogī mānavaḥ syānnasaṃśayaḥ 3 . mṛgoḥ prakāśane jāto vidyādhanasamanvitaḥ . dātā ca dhārmikaścaiva kīrtimān jāyate naraḥ 4 . śukrasya gamane jātaḥ pādamūle rujānvitaḥ . nityotsāhī mahāśilpī bhavettīrthagatau rataḥ 5 . gamanecchau yadā jāto vyātṛnāśo bhaveddhruvam . mātā ca mriyate tasya śaiśave vyādhisaṃyutaḥ 6 . sabhāyāñca bhṛgorjāto rājapātrī mahādhanī . kulaśīlo mahādakṣaḥ kevalaṃ śūlarogavān 7 . bhṛgorāgapane jāto duḥkhito bahulampaṭaḥ . dadrurogī putraśokī jāyate ca narādhamaḥ . śukrasya bhojane jāto balavān dāmbhikaḥ sadā . mahādhanī bhavennityaṃ vāṇijyena viśesataḥ 9 . yo jāto nṛtyalipsāyāṃ sa vāmbhī jāyate dhruvam . pāṇḍityaṃ kavitā caiva vardhate ca dine dine . sadi caiva bhavennoce mūrkho bhavati niścayaḥ . tuṅgasthāne viśeṣeṇa rājapātro mahādhanī . kāmuko bahukāntaśca parayoṣitpriyaḥ sadā . mahāhṛṣṭo mahābandhuḥ kautukī ca bhavet sadā . bahuputrakamutraśca nānāsukhasamanvitaḥ . nīce tadviparītaḥ syāt duḥkhaśokasamanvitaḥ 11 . nidrāyāñca bhṛgorjāto bhavedrogī ca niściyam . nityalkeśī mahāduḥkhī jāyate nātra saṃśayaḥ . jāyāyāñca sutasthāne yadi nidrā bhṛtorbhavet . tadā sarvavināśaḥ syāddhiṣṇunā parikīrtitam 12 . śukrasya .
     śayane ca śanerjāto lampaṭo bahubhāṣakaḥ . guhyasthāne bhavedrogī koṣavṛddhiśca jāyate . lambāt saptāṣṭame caiva śayanasyaḥ śanaiścaraḥ . tadā nityapravāsī syācchatrukṣayī bhavecca saḥ . upaveśe yadā jātaḥ ślīpaṭīdadrusaṃyutaḥ . dhanahīno bhavet tasya pīḍā bhavati nityaśaḥ 2 . netrapāṇau yadā jāto mūrkho bhavati paṇḍitaḥ . dhanavān dhārmikaścaiva dvibhāryo bahubhādhakaḥ 3 . prakāśane ca yo jātī rājapātrī bhavecca saḥ . nānāguṇena guṇavān dhārmikaḥ paṇḍitaḥ śuciḥ matāntare jāyāsthāne ca lagne ca prakāśane yadā śaniḥ . tadā sarvavināśaḥ syājjātidhvaṃso bhaved dhruvam 4 . gamane ca yadā jātaḥ pādamūle rujānvitaḥ . tīrthe ca gatimānnityaṃ putradāraivivarjitaḥ 5 . yo jāto gamanecchāyāṃ ślopadīrogasaṃyutaḥ . dantāghātī mahākrodhī kṛpaṇaḥ paranindakaḥ 6 . samāyāñca śanau jātaḥ putradāradhanairyutaḥ . bhavetra labhate vittaṃ nānāratnasamanvitam 7 . āgamane yadā jāto mahākrodhī rujānvitaḥ . sarpādibhiśca sadaṣṭo bhrātṛnāśī bhaved dhruvam 8 . bhojane caiva yo jātī mandāgniśca mahānapi . arśorogī tathā śūsī cakṣūrogī bhavecca saḥ . yo jāto nṛtyalipsāyāṃ nartako bahubhāṣaśaḥ jīvane duḥkhitaścaiva pravāsī paridevakaḥ 10 . kautuke ca śanerjāto rājapātro mahāśayaḥ . dātā bhoktā mahādakṣo dhārmikaḥ paṇḍitaḥ śuciḥ 11 . nidrāyāsra śanerjāto dhanavān paṇḍitaḥ śuciḥ . cakṣurogī pittaśūlī dvibhāryo bahuputrakaḥ . viśeṣataśca dharmasye karmasye ca kadācana . yadi daivādbhavennidrā nāśī bhavati nikhitam . karmanāśo dharmanāśaḥ kṣudhārtaḥ duḥkhitaḥ sadā . nityapravāsī rogī ca kāryanāśaḥ pade pade . syamitranehe ṣaṣṭhe vā kendre vā svagṛhe punaḥ . tadā sarvaṃ vicāryañca vaiparītyena cintanam . jāyāyāñca sutasthāne yadi nidrā bhavet punaḥ . tadā sarvaṃ śubhaṃ vidyādviṣṇunā parikīrtitam 12 . śaneḥ .
     śayane ca yadā rāhīrjanma yasya ṣavet punaḥ . tasya kleśo mahāduḥkhaṃ jāyate ca na saṃśayaḥ 1 . upaveśe ca yo jātaḥ ślīpadīrogasaṃyutaḥ . bahuhānirnarendrasya pīḍā bhavati nityaśaḥ 2 . netrapāṇau yadā jātalakṣūrogī bhaved dhruvam . sarpādhāto mahāgītirdhitāryo bahubhāṣakaḥ 3 . prakāśane ca yo jāto dhanavān dhārmikaḥ punaḥ . nityapravāsī cotsāhī sāttviko dhārmikaḥ śuciḥ 4 . gamane caiva yo jāto nānārogairdhanakṣayaḥ . dantāghātī mahākrodhī piśunaḥ paranindakaḥ 5 . yo jāto gamanecchāyāṃ bahuputro mahādhanaḥ . paṇḍito guṇavān dātā jāyate ñca narottamaḥ 6 . sabhāyāñca yadā jātaḥ kṛpaṇo dhanasaṃyutaḥ . nānāguṇena guṇavān dhārmikaḥ paṇḍitaḥ śuciḥ 7 . āgamane ca yo jāto lampaṭo bahubhāṣakaḥ . suhṛdbandhuvināśaḥ syānnānākleśaśca jāyate 8 . bhojane ca mahāduṣṭo mandāgniśca rujānvitaḥ . kṛpaṇaḥ kaṭuvākyaśca duḥkhito nityasevakaḥ 9 . yo jāto nṛtyalipsāyāṃ khañjo bhavati nānyathā . putranāśo bhavet tasya jāyānāśo bhaved dhruvam 10 . kautuke ca yadā jāto guṇaiḥ sarvaiḥ samanvitaḥ . nānādhanena dhanavān rājasevāsu tatparaḥ . yadi daivād bhavet tuṅgī svagṛhī vā kadācana . tadā sarvaṃ vaiparītyaṃ jāyate ca na saṃśayaḥ 11 . yo jāto rāhunidrāyāṃ duḥkhitaḥ sarvatastathā . nānāsthāne gato vāpi dhanaputravivarjitaḥ . jāyāyāñca sutasthāne yāto nidrāṃ vidhuntudaḥ . tadā sarvaṃ vaiparītyaṃ śatajāyāsamanvitaḥ 12 . rāhoḥ evaṃ ketūnām . 22 vaiśevikokteṣu dravyaguṇakarmasāmānyaviśeṣasamavāyātmakeṣu ṣaṭsu padārtheṣu dravyādayaḥ pañca bhāvā aneke samavāyinaḥ bhāṣā° tathā hi padārthodvividhaḥ bhāvo'bhāvaśca . tatra bhāvāḥ ṣaṭ saptamasyābhāvatvakīrtanāt si° su° . abhāva eka iti padārthāḥ sapta . tatra dravyādipañcakasya anekatvaviśiṣṭaṃ bhāvatvaṃ lakṣaṇaṃ samavāyasya bhāvatve'pi ekatvāt na tatra prasaṅgaḥ . tatra ca dravyādiṣaṭkānyatamatvam bhāvatvamiti si° mu° . sattāsambandhitvamiti dinakaraprakṛtayaḥ . sambandhitvaṃ samavāya sambandhena tādātmyena ekārdhasamavāyena vā bodhyam . tena dravyāditrike samavāyena, sattāyāṃ tādātmyena viśeṣeṣu ekārthasamavāyena, samavāye syātmakasamavāyena svarūpasambandha viśeṣeṇa sattāsambandhasattvānāprasaṅgaḥ . bhāvo yathā tathā'bhāvaḥ kāryavatkāraṇa sataḥ kusumā° . bhū--cintāyām karaṇe ac . 23 antaḥkaraṇe bhāvaduṣṭo na śudhyati ā° ta° . 24 tantrokte paśvācārāditraye bhāvastu trividhā devi! divyavīrapaśukramāt . divyavīrau mahāmāvau adhamaḥ paśubhāvakaḥ . vaiṣṇavaḥ paśumāvena pūjayet parameśvaram . śaktimantre varārohe! paśubhāvo bhayānakaḥ . divye vīre maheśāni! jāyate siddhiruttamā . yāskena sādhyarūpāyāḥ kriyāyā bhāvatvamuktaṃ yathā tad yatrobhe bhāvapradhāne bhavataḥ pūrvāparībhūtaṃ bhāvamākhyāte nācaṣṭe vrajati pacatītyupakramaprabhṛtyapavargaparyantaṃ, mūrtaṃ sattvabhūtaṃ sattvanāmabhirvrajyā paṅktirityādibhiḥ sattvānāmupadeśo gauraśvaḥ puruṣo hastīti bhavatīti bhāvasya, āste śete vrajati tiṣṭhatīti . ālaṅkārikoktabhāvasya dvividhatā sañcārivyabhicāribhedāt tattacchabde dṛśyam . 25 saṅgītasaṅgatapadārthadyotakahastādiceṣṭābhede ca . yasya ca kriyayā kriyāntaraṃ lakṣyate sa bhāvaḥ iti vyākaraṇaparibhāṣite 25 padārthe ca tatra ca saptamītyākare sthitam . bhavatīti bhū--kartari ṇa . 27 utpattiyute ṣaḍvikārayute ca padārthe bhāvavikāraśabde dṛśyam . 28 sāṃkhyamatasiddheṣu dharmādharmādiṣu buddhidharmeṣu saṃsarati nirupabhogaṃ bhāvairadhivāsitaṃ liṅgam sā° kā° . bhāvairadhivāsitaṃ dharmādharmajñānājñānavairāgyāvairāgyaiśvaryānaiśvarpyāṇi bhāvāstadanvitā buddhiḥ tadanvitañca sūkṣmaśarīramiti tadapi bhāvairadhivāsitaṃ yathā surabhicampakasamparkādvastraṃ tadāmodavāsitaṃ bhavati tasmādbhāvairevādhivāsitatvāt saṃsarati tattvakau° . teṣāṃ karaṇāśritatvaṃ kāryāśritatvañca darśitaṃ yathā sāṃsiddhikāśca bhāvāḥ prākṛtikā vaikṛtikāśca dharmādyāḥ . dṛṣṭāḥ karaṇāśrayiṇaḥ kāryāśrayiṇaśca kalalādyāḥ sākā° vaikṛtikānaimittikāḥ prākṛtikāḥ, syābhāvikāḥ sāṃsiddhikāḥ bhāvāḥ yathā sargādāvādividvān bhayavān kapilo mahāmunirdharmajñānavairāgyaiśvaryasampannaḥ prādurbabhūveti smaranti . vaikṛtikāśca bhāvāḥ asāṃsiddhikāḥ upāyānu ṣṭhānotpannāḥ yathā prācetasaprabhṛtīnāṃ maharṣīṇām . evamadharmājñānāvairāgyānaiśvaryāṇyapi . kāryaṃ śarīraṃ tadāśrayiṇastasyāvasyāḥ kalalabudbudamāṃsapeśīkaraṇḍāṅgapratyaṅgavyūhāḥ garbhasthasya, tato nirgatasya bālasya bālyakaumārayauvanayārdhakātīti ta° kau° . 29 tattatpadārthāsādhāraṇe dharma ca bhāve tvatalau pā° . bhāvaśabdenāsādhāradharma ucyate . sa ca taditarāvṛttitve yāvattadvṛttidharmaḥ yathā gotvamityādau bhāvārthakatvapratyayena gavetarāvṛttitve sati sakalagovyaktivṛttidharmo bodhyate .

bhāvaka pu° bhāva + svārthe ka . 1 bhāvaśabdārthe manovikāre halā° . bhū--bhāvi--vā ṇvul . 2 sattāśraye 3 utpādake ca tri° .

bhāvata tri° bhū--śatṛ bhavan tasyedam aṇ . utpādyamānasambandhini striyāṃ ṅīp .

[Page 4667a]
bhāvatka tri° yuṣmadarthakāt bhavacchabdāt idamarthe pakṣe ṭhak . bhavatsambandhini pakṣe chas . sittvāt padatvam . mavadīya tatrārthe ti° .

bhāvana na° bhū--ṇic--lyu . (cālatā) 1 phalabhede 2 viṣṇau pu° . bhāve lyuṭ . 3 adhivāsane 4 cintāyām 5 dhyāne 6 paryālocanāyāṃ vaidyakokte 7 auṣadhasaṃskārabhede . bhāvi--yuc . vyāpāro bhāvanā saivotpādanā saiva ca kriyā ukte 8bhaviturbhavanānukūlavyāpārabhede strī bhaṭṭaśabde dṛśyam . anubhavajanye smṛtihetau 9 saṃskārabhede strī . saṃskārabhedo vego'tha sthitisthāpakabhāvane atīndriyo'sau vijñeyaḥ kvacit spande'pi kāraṇam . bhāvanākhyastu saṃskāro jīvavṛttiratīndriyaḥ . upekṣānātmakastasya niścayaḥ kāraṇaṃ bhavet . smaraṇe pratyabhijñāyāmapyasau heturucyate bhāṣāpa° . bhāvanākhya iti . tasya saṃskārasya, upekṣātmakajñānāt saṃskārānutpatterupekṣānātmakaniścaya ityuktam . tenopekṣānyanisayatvena saṃskāraṃ prati hetuteti bhāvaḥ . nanu smaraṇaṃ pratyupekṣānyaniścayatvena hetutvaṃ tenopekṣādisthale na smaraṇam itthañca saṃskāraṃ prati jñānatvenaiva hetutāstviti cenna vinigamanāviraheṇāpi saṃskāraṃ prati upekṣānyaniścayatvena hetutāyāḥ siddhatvāt . kiñca upekṣāsthale saṃskārakalpanāyā gurutvāt saṃskāraṃ prati copekṣānyatvena hetutāyāḥ siddhatvāt . tatra pramāṇaṃ darśayati . smaraṇe iti . asau saṃskāraḥ smaraṇaṃ pratyabhijñānañca janayati . ataḥ saṃskāraḥ kalpyate . vinā vyāpāraṃ pūrvānubhavasya svaraṇādijananāsāmarthyaṃ svasvavyāpārānyatarābhāve kāraṇatvāsambhavāt . na ca pratyabhijñāṃ prati tattatsaṃskārasya hetutvena pravyabhijñāyāḥ saṃskārajanyatvena smṛtitvāpattiriti vācyam . aprayojakatvāt . pare tu anudbuddhasaṃskārāt pratyabhijñānudayādudbuddhasaṃskārasya hetutvāpekṣayā tattatsmaraṇasyaiva pratyabhijñāṃ pati hetutvaṃ kalpyata ityāhuḥ si° su° . bha--cintāyāṃ yuc . 10 cintāyāṃ strī . cintā ca mānasavṛttibhedaḥ sā ca trividhā yathoktaṃ viṣṇupu° 6 aṃ 7 a° . trividhā bhāvanā vipra! viśvametannibodhata . brahmākhyā karmasaṃjñā ca tathā caivobhayātmikā . brahmabhāvātmikā hyekā karmabhāvātmikā parā . ubhayātmikā tathaivānyā trivithā bhāvabhāvanā . sanandanādayo vrahma bhāvabhāvanayā yutāḥ . karmabhāpanayā cānye devādyāḥ sthāvarāścarāḥ . hiraṇyagarbhādiṣu ca brahmakarmātmikā dvidhā . bādhādhikārayukteṣu vidyate bhāvabhāvanā . buddhaśabdadarśitaṃ bauddhamatasiddhabhāvanācatuṣṭayañca dṛśyam . cu° bhū--miśraṇe bhāve yuc . 2 niryāsādinā cūrṇadravyasya miśrīkaraṇe cūrṇadravyasya niryāsādinā saṃskārabhedo bhāvanā tatpramāṇamuktaṃ bhāvapra° yathā draveṇa yāvanmānena cūrṇaṃ sarvaṃ plutaṃ bhavet . bhāvanāyāḥ pramāṇastu cūrṇe proktaṃ bhiṣagvaraiḥ .

bhāvabodhaka pu° bhāvasya ratyādervodhakaḥ anumāpakaḥ . ratyādyanumāpake 1 bhrubhaṅgādidehaceṣṭāviśeṣe 2 mukharāgādau ca amaraḥ

bhāvayū tri° bhāvamicchati kyac un vede ni° . bhāvecchau . ṛ° 10 . 86 . 15 .

bhāvavat tri° bhāva + rasā° matup masya vaḥ . bhāvayute striyāṃ ṅīp .

bhāvavikāra pu° 6 ta° . yāskokteṣu utpattiyutapadārthasya janmādiṣu ṣaṭsu gharmeṣu ṣaḍbhāvavikārā bhavantīti vārṣyāyaṇiḥ, jāyate'sti vipariṇamate vardhate'pakṣīyate vinaśyatīti, jāyata iti pūrbabhāvasyādimācaṣṭe nāparabhāvamācaṣṭe na pratiṣedhati astītyutpannasya sattvasyāvadhāraṇaṃ, vipariṇamata ityapracyavamānasya tattvādvikāraṃ, vardhata iti svāṅgābhyuccayaṃ, sāṃyaugikānāṃ vārthānāṃ, vardhate vijayeneti vā vardhate śarīreṇeti vā, apakṣīyata ityetenaiva vyākhyātaḥ pratilomaṃ, vinaśyatītyaparabhāvasyādibhācaṣṭe na pūrvabhāvamācaṣṭe na pratiṣedhati .

bhāvavṛtta pu° bhāve vṛttaḥ pravṛttaḥ bhāvo vṛtto jāto yasmādvā . sṛṣṭikartari bahmaṇi anuṣṭup ca bhavecchando bhāvavṛttastu daivatam smṛtiḥ .

bhāvāṭa pu° bhāvaṃ bhāvena vā aṭati aṭa--aṇ ac vā . 1 bhāvake 2 sādhau 3 kāmuke 4 naṭe 5 niveśe ca medi° . bhāve ghañ 6 ta° . 6 bhāvaprāptau .

bhāvānugā strī bhāvaṃ padārthamāśayaṃ vānugacchati gama--ḍa . 1 chāyāyām 2 abhiprāyānugantari tri° rājani° .

bhāvālīnā strī bhāve padārthe ālīnā . chāyāyāṃ rājani0

bhāvika tri° bhāvena nirvṛttam ṭhak . 1 bhāvasādhye padārthe 2 arthālaṅkārabhede 401 pṛ° dṛśyam .

bhāvita tri° cu° bhū--śuddhau cintāyāṃ miśraṇe vā karmaṇi kta . 1 vāsite 2 prāpte medi° . 3 śupe 4 cintite 5 miśrite vaidyakoktaniryāsādinā miśrite 6 cūrṇādau ca . vījaga° ukte avyaktānekavargasamīkaraṇena 7 vyaktīkaraṇe .

[Page 4668a]
bhāvitra tri° bhū--sattāyāṃ ṇitran . trailokye ujjvala° .

bhāvin tri° bhū--gamyā° bhaviṣyati ṇini . 1 bhaviṣyatpadārthe bhāvini bhūtavadupacāraḥ nyāyaḥ . striyāṃ ṅīp . bhāvo ratyādibhāvaḥ sāttvikabhāvo vā'styasya ekākṣarakṛdantatve'pi bāhulyārthe ini ṅīp . 2 bahubhāvāgvitāyāṃ striyām bharataḥ 3 strīmātre rājani° . 4 gandharvakanyābhede strī mārkapu0128 tatra bhāminīti pāṭhāntaram .

bhāvuka na° bhū--ukañ . 1 maṅgale 2 tadvati tri° amaraḥ . 3 bhāvanāyute tri° hemaca° . muhuraho rasikā bhuvi bhāvukāḥ iti bhāga° 1 . 1 . 3 .

bhāvya na° bhū--āvaśyake bhāve ṇyat . 1 avaśyabhavitavye . bhūkartari yat bhavya svārthe aṇ . 2 bhavyaśabdārthe bhāvītyavaśyaṃ yat bhāvyaṃ tatra brahmā na bādhakaḥ kāli° pu° 38 a0

bhāṣa vacana bhvā° ātma° dvika° seṭ . bhāṣate abhāṣiṣṭa . ṛdit caṅi na hrasvaḥ . upasargapūrvakastu tattadupasargadyotātyārthayuktakathane . pari + śāstrakāramaṅgete .

bhāṣaṇa na° bhāṣa--bhāve lyuṭ . kathane amaraḥ . sā° da° ukte nirvahaṇāṅgabhede sandhirbirodho grahtanam ityupakrame bhāṣaṇaṃ pūrbavākyañca ityādinīddiśya lakṣitaṃ yathā māmadānādi bhāṣaṇam .

bhāṣā strī bhāṣa--a . 1 vākye 2 saṃkhyatādivākye ca aṣṭādaśabhāṣāvāravilāsinībhujaṅgaḥ iti sā° da° . bhāṣābhedāñca prākṛtaśabde 4549 pṛ° darśitāḥ . vyavahāre 3 pratijñāsūcakavākye yadāvedayate rājñe tadbhāṣetyabhidhīyate iti smṛtiḥ . pūrbapakṣaśabde 4406 pṛ° dṛśyam . 4 rāgiṇībhede halā° .

bhāṣāsama na° śabdālaṅkārabhede yathoktaṃ sā° da° 10 pari° . śabdairekavidhaireva bhāṣāsu vividhāsvapi . sāmyaṃ yatra bhavet so'yaṃ bhāṣāsam itīṣyate yathā mañjulamaṇimañjīre kalagambhīre vihārasarasītīre . virasāsi kelikīre kimāli! dhīre ca gandhasārasamīre eṣa ślokaḥ saṃskṛtaprākṛtasaurasenīprācyāvantīnāgarāpabhraṃśeṣvekavidha eva .

bhāṣāpāda pu° karma° . catuṣpādavyavahāre pratijñāsūcake vākyarūpe prathame'ṃśe pūrvapakṣaśabde 4406 pṛ° dṛśyam .

bhāṣika tri° bhāṣayā nirvṛttaḥ ṭhañ . vedādiparibhāṣānirvṛtte niru° 2 . 2 .

bhāṣikasvara pu° karma . mantretaravedabhāgarūpabrāhmaṇe paṭhitasyarekātyā° śrau° 1 . 1 . 18 . 10 . bhāṣye dṛśyam .

bhāṣita na° bhāma--bhāve--kta . 1 kamane karmaṇi--kta . 2 kathite tri° . bhāṣitapuṃskāt pā° . bhāṣita uktaḥ pumān yena kap

bhāṣya na° sūtrārtho varṇyate yatra padaiḥ sūtrānusāribhiḥ . svapadāni ca varṇyante bhāṣyaṃ bhāṣyavido janāḥ ityukta lakṣaṇe 1 sūtravyākhyāgranthabhede phaṇibhāṣitabhāṣyaphakkikā bhaiṣa° . 2 kathanīye tri° .

bhāṣyakāra pu° bhāṣyaṃ karoti kṛ--aṇ upa° sa° . pāṇinyādisūtrabhāṣyakārake patañjaliprabhṛtau bhāṣyakārāśca sūtrabhede vibhinnā yathā pāṇinisūtrasya patañjaliḥ brahmasūtrasya śaṅkararāsānujādayaḥ . yogasūtrasya vedavyāsaḥ, sāṃkhyasūtrasya vijñānabhikṣuḥ, gautamasūtrasya vātsyāyanaḥ, kaṇādasūtrasya praśastapādaḥ . mīmāṃsāsūtrasya śavarasyāmī ityādayaḥ . ahañca bhāṣyakāraśca kuśāgrīyadhiyāvubhau . naiva śabdāmbudheḥ pāraṃ kimanye jaḍabuddhayaḥ durgasiṃhaḥ naiva na aiva gatavantāvityarthaḥ . kvip 6 ta° . bhāṣyakṛdapyatra .

bhāsa dīptau bhvā° ātma° seka° seṭ . bhāsate abhāsiṣṭa . caṅi vā hrasvaḥ . abībhasat ta anabhāsat ta . jñānaviṣayatve ca prakārībhūya bhāvate .

bhāsa strī bhāsa--sampa° bhāve kvip . 1 prabhāyām amaraḥ 2 mayūkhe medi° 3 icchāyāṃ dharaṇiḥ .

bhāsa pu° bhāsa--bhāve ghañ . 1 dīptau viśvaḥ ādhāre ghañ 2 goṣṭhe . kartari ac . 3 kukkure 4 śukre ca 5 śakunte gṛdhrakhage hemaca° yajñārthamadadat vastu bhāsaḥ kāko'thavā bhavet smṛtiḥ . 6 kavibhede bhāso hāmaḥ kavikulaguruḥ kālidāso vilāsaḥ prasannarā° .

bhāsada na° bhasadaḥ kadideśasyedam aṇ . sitambe ṛ° 10 . 163 bhāṣyam . yaju° 25 . 6 vedadīpe tu bhāsete māsa--bā° adi . bhāsad dāntaḥ tatrārthe ityuktam .

bhāsanta pu° bhāsa--jhac . 1 sūrye 2 candre uṇā° 3 nakṣatre hemaca0ka . 4 sundarākāre tri° 5 bhāsakhage puṃ strī° medi° . 6 tārāyāṃ strī gaurā° uṇā° .

bhāsas na° bhāsa--bhāve asic . dīptau dvirūpakoṣaḥ .

bhāsāketu pu° bhāsa--bhāve a . bhāsā dīptiḥ 6 va° . dīptikārake vahnau ṛ° 10 . 20 . 3 .

bhāsāpura na° purabhede vṛ° sa° 16 a° .

bhāsu pu° bhāsa--uṇ . sūrye trikā° .

bhāsura tri° bhāsa--ghurac . 1 dīptiśīle 2 sphaṭike ca trikā° 3 vīre pu° dharaṇiḥ 4 kuṣṭhauṣadhe na° jaṭā° .

bhāsurapuṣpī strī° bhāsurāṇi puṣpāṇyasyāḥ . vṛścikālau (vicāti) rājani° .

bhāskara pu° bhāsaṃ karoti bhās + kṛ--ṭac varaka° . 1 sūrye 2 agnau medi° 3 vīre dharaṇiḥ . 4 arkavṛkṣe 5 siddhāntaśiromaṇigranthakṛtpaṇḍite . 6 svarṇe na° rājani° . 7 mahādeve pu° bhā° ānu° 8 a° . 8 bhāskareṇa kṛte pakvalavaṇabhede na° cakradattaḥ . bhāskaralavaṇaśabde dṛśyam .

bhāskaradyuti pu° bhāskare dyutirasya . 1 viṣṇau pu° candrāṃśurbhāskaradyutiḥ viṣṇusa° . yadādityagataṃ teja ityuktestasya tathātvam . 6 ta° . 2 sūryasya dyutau strī .

bhāskarapriya pu° 6 ta° . padmarāgamuṇau (cuni) .

bhāskaralavaṇa na° bhāskaranirmite lavaṇabhede pippalī pippalīmūlaṃ dhanyākakṛṣṇajīrakam . saindhavañca viḍañcaiva patraṃ tālīśakesaram . eṣāṃ dvipalikān bhāgān pañcasaurcalasya ca . maricājājiśuṇṭhīnāmekaikasya palaṃ palam . tvagele cārdhabhāge ca sāmudrāt kuḍavadvayam . dāḍimāt kuḍavañcaiva dve pale cāmlavetasāt . etaccūrṇīkṛtaṃ ślakṣṇaṃ gandhādyamamṛtopamam . lavaṇaṃ bhāskaraṃ nāma bhāskareṇa vinirmitam . jagatastu hitārthāya vātaśleṣmāmayāpaham . vātagulmaṃ nihantyetadvātaśūlāni yāni ca . takramastusurāsīdhuśuktakāñjikayojitam . jāṅgalānāntu māṃsena raseṣu vividheṣu ca . mandāgneraśnataḥ śakto bhavedāśveva pāvakaḥ . arśāṃsi grahaṇīdoṣakuṣṭhāmayabhagandarān . hṛdrogamāmadoṣāṃśca vividhānudarasthitān . plīhānamaśmarīñcaiva śvāsakāsodarakrimīn . viśeṣataḥ śarkarādīn rogānnānāvidhāṃstathā . pāṇḍurogāṃśca vividhān śamayatyaśaniryathā cakrada° .

bhāskarāvarta pu° suśrutokte śirīrogabhede sūryodayaṃ yā pratimandamandamakṣibhruvaṃ ruk samupaiti gāḍham . vivardhate cāṃśumatā sahaiva sūryāpavṛttau vinivartate ca . śītena śāntiṃ labhate kadāciduṣṇena jantuḥ sukhamāpnuyācca . taṃ bhāskarāvartamudāharanti sarvātmakaṃ kaṣṭatamaṃ vikāram .

bhāskari pu° bhāskarasyāpatyam° iñ . 1 vaivasvate manau 2 karṇe ca . 3 sunibhede bhā° śā° 47 a° .

bhāskāreṣṭā strī 6 ta° . ādityabhaktālatāyāṃ rājani° .

bhāsmana tri° bhasmano vikāraḥ aṇ manantatvāt na ṭilopaḥ . bhasmavikāre .

bhāsmāyana pu° bhaṇano gotrāpatyam caphañ . bhasmarṣigotrāpatye tataḥ syārthe aṇ striyāṃ myā bhāsmāyanyā tatrārthe strī

bhāsvat pu° bhās + astyarthe matup masya vaḥ . 1 sūrye 2 arkavakṣe 2 vīre medi° 4 dīpte tri° hemaca° . striyāṃ ṅīp sā ca 5 nadyāṃ ba° va° 6 ūṣasi ca strī nighaṇṭuḥ . 7 jyotiṣanibandhabhede strī yatra sūryagrahaṇādinirūpaṇamasti .

bhāsvara tri° bhāsa--varac . 1 dīptiyukte 2 sūrye 3 agnau medi° 4 dine 5 arkavṛkṣe ca pu° . 6 kuṣṭhauṣadhe (kuḍa) na° rājani° 7 skandānucarabhede pu° bhā° śa° 46 a° .

bhikṣa lobhe lābhāyoktau saka° yācane dvika° kleśe aka° bhvā° ātma° seṭ . bhikṣate abhikṣiṣṭa vibhikṣe .

bhikṣā strī bhikṣa--a . 1 yācñāyām amaraḥ . 2 sevāyāṃ 3 bhṛtau ca medi° . upacārāt 4 bhikṣite vastuni . tatra brahmacāribhikṣāprakāraḥ brahmacaryaśabde 4596 pṛ° uktaḥ . tasyā dānāvaśyakatvam pramāṇaṃ ca ā° ta° mārkapu° uktaṃ yathā bhojanaṃ hantakāraṃ vā agraṃ bhikṣāmathāpi vā . adattvā naiva bhoktavyaṃ yathāvibhavamātmanaḥ . grāsapradānādbhikṣā syāt agraṃ grāsacatuṣṭayam . agrāccaturguṇaṃ prāhurhantakāraṃ dvijottamāḥ . grāsaṃ palamātramiti navya vardhamānaḥ . bhikṣāyā dānapātrāṇi uktāni viṣṇupu° dadyācca bhikṣātritayaṃ parivrāṭa brahmacāriṇām . svecchayā tu naro dadyāt vibhave satyavāritam . ityete'tithayaḥ proktāḥ saṃprāptā bhikṣukāśca ye . caturaḥ pūjayannetān nṛyajñarṇāt pramucyate . cakāraḥ pūrvoktātithibhojanena samuccayārthaḥ . sanyāsibhikṣādāne tu yatihaste jalaṃ dadyāt bhaikṣyaṃ dadyāt punarjalam . tadbhaikṣyaṃ meruṇā tulyaṃ tajjalaṃ sāgaropamam . viṣṇudharmottare cāṇḍālo vātha pāpo vā śatrurvā pitṛghātakaḥ . deśakālātyayagato maraṇīyo mato mama viṣṇupu° . vyāghitasyānnahīnasya kuṭumbāt pracyutasya ca . adhvānaṃ vā prapannasya bhikṣācaryaṃ vidhīyate . atra bhikṣādyadāne bhojananiṣedhāt manuṣyayajñasya nityatvācca atithiprāpteranityatvāt yajñasiddhaye brahmaṇamātrāya bhikṣādidānamāvaśyakam . ataeva baudhāyanaḥ aharaharbrāhmaṇebhyo'nnaṃ dadyāt āmūlaphalaśākebhyaḥ athaivaṃ manuṣyayajñasamāpnoti . viṣṇuḥ bhikṣukābhāve cāgraṃ gobhyo dadyāt agnau vā kṣipet .

bhikṣāṭana na° bhikṣārthamaṭanam . bhikṣārthe gamane tasya sāyaṃ prātaśca niṣedho yathā sāyaṃ prātargṛhadvāraṃ bhikṣārthaṃ nāvaghaṭṭayet kūrmapu° 15 a° .

bhikṣādi pu° samūhārthe bhikṣādibhyo'ṇ pā° ukte aṇpratyayanimitte śabdagaṇe sa ca gaṇo yathā bhikṣā garbhiṇī kṣetra karīṣa aṅgāra carman sahasra yuvati padādi paddhati artharvan dakṣiṇā bhata viṣaya śrotra pā° ga° .

bhikṣāpātra na° bhikṣāharaṇārthaṃ pātram śā° ta° . 1 bhikṣāyā āharaṇārthe pātre bhikṣuśabde dṛśyam . 2 bhikṣādānasaṃpradāne brahmacāryādau bhikṣāśabde dṛśyam .

bhikṣāśitva na° bhikṣāśino bhāvaḥ tva . 1 bhikṣāśinobhāve 2 paiśunye hārā° .

bhikṣāśin tri° bhikṣālabdhamaśnāti aśa--ṇini . bhikṣālabdhīpajīvini . bhikṣāśī vicaret grāmam smṛtiḥ .

bhikṣu tri° bhikṣa--un . 1 bhikṣākārake 2 caturthāśrame pu° 3 tadvati ca . tadāśrame adhikāriṇaśca āśramaśabde uktāḥ . taddharmāḥ ni° si° uktā yathā atha yatidharmāḥ prātarutthāya vrahmaṇaspate iti japitvā daṇḍādīni mṛdañca nidhāya mūtrapurīṣayorgṛhasthacaturguṇaṃ śaucaṃ kṛtvācamya parvadvādaśīvarjaṃ praṇavena dantadhāvanaṃ kṛtvā tenaiva mṛdā bahiḥkaṭiṃ prakṣālya jalatarpaṇavarjaṃ snātvā punarjaṅghe prakṣālya vastrādīni gṛhītvā mārjanāntaṃ kṛtvā keśavādinamontanāmabhistarpayitvā oṃ bhūstarpayāmītyādi vyastasamastavyāhṛtibhirmaharjanastarpayāmīti tarpayet . oṃ bhūḥ svāheti svāhāśabdāntaiḥ svadhāśabdāntaiścaibhireva punastarpayediti kecit . tata āttamyāñjalinā praṇavena jalamādāya vyāhṛtibhiruddhṛtya gāyatryā triḥ kṣiptvā gāyatrīṃ japet . udite sūrye praṇavena vyāhatibhirvārghyaṃ trirdattvā mitrasya carṣaṇītyādyaiḥ pūrvokta saurībhiridaṃ viṣṇustrirdevo brahmajajñānamiti copasthāya sarvabhūtebhyo nama iti pradakṣiṇamāvartate tato natvā ādityāya vidmahe sahasrākṣāya dhīmahi . tannaḥ sūryaḥ pracodayāditi trirjapet . evaṃ trikālaṃ viṣṇupūjāṃ brahma yajñañca kuryāt . atha bhikṣā . vidhūme sannamusale vyaṅgāre bhuktavajjane . kāle parāhṇabhūyiṣṭhe nityaṃ bhikṣāṃ yatiśvaret ityukte kāle udvayamiti catasṛbhirādityamupasthāya tanaikyaṃ dhyātvā ākṛṣṇeneti pradakṣiṇaṃ kṛtvā ye te panthāna iti japtvā yo'sau viṣṇvākhya āditye puruṣo'ntarhṛdi sthitaḥ . so'haṃ nārāyaṇodeva iti dhyātvā maṇamya tam . tritaṇḍaṃ dakṣiṇe tvaṅge tataḥ sandhāya bāhunā . pātraṃ vāmakare kṣiptvā śleṣayaddakṣiṇena tviti bodhāyanoktadiśā trīn pañca sapta vā gṛhān gatvā bhavatpūrvaṃ bhikṣāṃ yācitvā pūrṇamasi pūrṇaṃ me bhūyā ityāgantya śucirannaṃ prokṣya oṃ bhūḥ svadhā nama ityādivyastasamasta vyāhṛditibhiḥ sūryādidevebhyo bhūtebhyaśca bhūmau kṣiptvā bhuktvā praṇavena ṣoḍaśa prāṇāyāmān kuryāditi saṃkṣepaḥ . gautamavyākhyāyāṃ bhṛguḥ . yatihaste jalaṃ dattvā bhaikṣyaṃ dadyāt punarjalam . bhaikṣyaṃ parvatamātraṃ syāt tajjalaṃ sāgaropamam . atra sarvatra mūlaṃ mādhavāparārkamadanaratnasmṛtyarthasārādau jñeyam . kaṇvaḥ ekarātraṃ vasedgrāme nagare pañcarātrakam . varṣābhyo'nyatra varṣāsu māsāṃstu caturo vaset . jāvālaśrutau śūnyāgāre devagṛhatṛṇakuṭīvalmīkavṛkṣamūlakulālaśālāgnihotragṛhanadīpulinagirikuharanirjharasthaṇḍileṣvaniketanaḥ iti . mātsye aṣṭau māsān vihāraḥ syād yatīnāṃ saṃyatātmanām . ekatra caturomāsān vārṣikānnivaset punaḥ . avimuktapaviṣṭānāṃ vihārastu na vidyate . atriḥ bhikṣāṭanaṃ japaṃ snānaṃ dhyānaṃ śaucaṃ surārcanam . kartavyāni ṣaḍetāni sarvathā nṛpadaṇḍavat . mañcakaṃ śuklavastrañca strīkathāṃ laulyameva ca . divāsvāpañca yānañca yatīnāṃ patanāni ṣaṭ . āsanaṃ pātralobhaśca sañcayaḥ śiṣyasaṃgrahaḥ . dibāsvāpo vṛthājalpo yaterbandhakarāṇi ṣaṭ . dakṣaḥ nādhyetavyaṃ na vastavyaṃ na śrotavyaṃ kathañcana . yatipātrāṇi mṛdveṇudārvalābūmayāni ca . madamanaratne atriḥ pitrarthaṃ kalpitaṃ pūrvamannaṃ devādikāraṇāt . varjayet tādṛśīṃ bhikṣāṃ parabādhākarīṃ tathā . vṛhaspatiḥ na tīrthavāsī nityaṃ svānnopavāsaparo yatiḥ . na cādhyayanaśīlaḥ syānna vyākhyānaparo bhavet . etadvedārthabhinnaparam . atriḥ snānaṃ surārcanaṃ dhyānaṃ prāṇāyāmo balistutiḥ bhikṣāṭanaṃ japaḥ sandhyā tyāgaḥ karmaphalasya ca . ete dharmā mitā° prāyeṇoktāstadvākyañcāśramaśabde dṛśyam . 4 buddhabhede jaṭā° 5 śrāvaṇīkṣupe rājani° . 6 kokilākṣe bhāvapra° 7 upaniṣadbhede ca .

bhikṣuka pu° bhikṣa--uka . bhikṣopajīvini . brahmacārī yatiścaiva vidyārthī gurupoṣakaḥ . adhvagaḥ kṣīṇavṛttiśca ṣaḍete bhikṣukāḥ smṛtāḥ atriṇā pāribhāṣikādarśitāḥ . tataḥ samūhe khaṇḍikā° ṭhañ . bhaikṣuka tatsamudāye na° . kaḍārā° karma° vā paranipātaḥ . viprābhakṣukaḥ bhikṣukavipra ityādi .

bhikṣusaṃghāṭī strī bhikṣuṃ saṃghaṭate prāpnoti sam + caṭ--aṇupa° sa° . dhīvare hemaca° .

bhikṣusūtra na° bhijoḥ tadāśramavidhitadharmasya jñāpakaṃ sūtram śā° ta° . vyāsakate brahmasūtre śārīrakasūtre .

[Page 4671a]
bhiṇḍa puṃstrī° bhaṇa--ḍa pṛṣo° . karākṛtiraktavarṇaparṇe vartulākāravoja kṣupabhede . strītve ṭāp rājani° gaurā° ṅīṣ tatrārthe

bhiṇḍītaka pu° bhiṇḍī satī takate taka--hāse ac . bhiṇḍīkṣupe rājani° .

bhitta na° bhida--kta ni° tasya na naḥ . khaṇḍe amaraḥ .

bhitti strī bhida--ktina 1 gṛhādeḥ kuḍye (deyāsa) 2 prabhede śabdaratnā° . 3 avakāśe 4 saṃvisāge viśvaḥ . svārthe ka . tatrārthe sajñāyāṃ kan . pallyāṃ hemaca° .

bhitticāra pu° bhittyā kuḍyādibhedanena corayati cura--ac . (siṃdhela) sandhibhedakacaure .

bhittipātana puṃstrī° bhittiṃ kuddhyaṃ pātayati bhedanena pātilyu . mahāmūṣikabhede rājani° striyāṃ jātitvāt ṅīṣ .

bhida dvidhākaraṇe viśeṣakaraṇe ca rudhā° ubha° saka° aniṭū . bhinatti bhinte irit abhidat abhaitsīt abhitta . vibheda vibhide . minnaḥ . bhettā .

bhida aṃśakaraṇe bhvā° para° saka° seṭ idit . bhindati abhindīt

bhid strī bhid--sampa° bhāve kvip . 1 bhede 2 viśeṣakaraṇe ca . kartari kvip . 3 bhettari tri° .

bhidaka na° bhida--kvun . vajre 1 hīrake . 2 khaḍge uṇā° ko0

bhidā strī bhida--bhāve aṅ . 1 vidāraṇe dvaidhīkaraṇe 2 viśeṣakaraṇe ca .

bhidādi strī aṅpratyayanirvṛtte śabdanakhe sa ca gaṇaḥ pā° ga° ukto yathā bhidā chidā vidā kṣipā guhā śraddhā medhā godhā ārā hārā kārā (bandhanasthāne) kṣipā tārā (jyotiṣi) dhārā re(le)khā cūḍā pīḍā vapā vasā mṛjā kṛpā . atra chidā dvaidhīkaraṇa evānyatra chittiḥ . ārā śastryāmanyatra artiḥ . dhārā jalapravāhe'nyatra dhṛtiḥ . guhā giryoṣadhyoḥ anyatra gūḍhiriti bodhyam .

bhidi pu° bhida--ki . vajre dvirūpako° .

bhidira na° bhida--kirac . vajre trikā° .

bhidu na° bhida--ku . vajre trikā° .

bhidura na° bhida--kurac . 1 svayaṃbhedanaśīle amaraḥ . 2 plakṣavṛkṣe rājani° . tasya saudhabhedakāṅkuravattvāt tathātvam .

bhidelima tri° bhida--karmakartari kelim . svayaṃ bhidyamāne .

bhidya pu° bhida--kartari kyap nade ni° . nade hemaca° .

bhidra na° bhida--rak . vajre trikā° .

bhindipāla pu° midi vidāraṇe ran bhindiṃ bhedanaṃ pālayati pāli--aṇ . 1 hastakṣepye nātikāsnne amaraṭīkāyāṃ marataḥ . hastapramāṇe astrabhede kṣīrasvāmī . hamā° pa° tallakṣaṇamanyathoktaṃ yathā bhindipālasya lakṣaṇaṃ procyate tasya ya āyāmī yatpramāṇaṃ daṇḍasya ca yaḥ pariṇāho yatasaṃsthānaṃ dravyādipramāṇaṃ grahaṇamokṣau daṣṭāduṣṭāśca gatayastatsarvaṃ yathoktaṃ vakṣyāmi vatsa! nibodha . tatra bhindipālasya daṇḍaḥ phalācitaḥ saptahasto jyeṣṭho bhavati dvādaśāṅgalahīnī madhyamo vitastihīnastu kaniṣṭho mānataḥ syāddaṇḍaśca saptāṅgulapariṇāhaḥ śreṣṭho bhavati mṛdhyamo dvyaṅgulahīnastryaṅgulahīnaśca kaniṣṭho bhavati mūle parīṇāho grāhyaḥ sa ca gopucchavat veditavyo daṇḍārtha punaḥ kūṭajadṛkṣajaṃ vaiṇavaṃ bhadrasiṃhavyaṃ kadambakaṃ vā dārumayaṃ vā kārayeta tanmayā hi daṇḍā dṛḍhāḥ syuḥ kālākulotsādakāriṇah kalmaṣā vivardhayanti catustriṃśadavakā avanodakārakānamonnamanasahā pūrbabhāraparīkṣamāśca bhavanti te nityaṃ daṇṭheṣu kuśalaiḥ śubhalakṣaṇā vijñeyā daṇḍasyopari patraṃ karṇikāsaṃsthānāṃ prayojayet karṇikā ca dvyaṅgulotsedhā ṣaḍaṅgulā ca lekhyā syāt yathā daṇḍaparīṇāhaṃ balitthāṃ kārayet sauvarṇaṃ rajatamayaṃ vā kāṃsyaṃ vā tāmraṃ vā lauhamayaṃ śārṅgajātamasthijaṃ yojayet tadālābhe tu vaikṣavaṃ dṛḍhaṃ vā vidadhyāt bhindipālaphalantu viṃśatyaṅgulapramāṇaṃ bhavati mistriṃśasadṛśam pītaṃ suniśitadhāramuttamaṃ kurvīta aṣṭādaśāṅgalapramāṇaṃ madhyaṃ ṣoḍaśāṅgulapramāṇaṃ nīcaṃ nirdiṣṭaṃ tatra yāvatyaḥ phalapatrapuṣpāṇāṃ yonayo dṛśyante tāvatyo bhindipālaphalakāḥ, kartavyā tathā vistāre tryaṅgulamūle vocchakasahabaddhordhamaṣṭāṅgulaṃ daṇḍasūtreṇāvaveṣṭayet pūrvabhāge madhyāntādipātrairityuttamādhamamadhyamānāṃ bhavet daṇḍasya pramāṇadviguṇaṃ phalaṃ tasya gauravāt bhavati tatrāṣṭadaśāṅgulaṃ bhindipālaphalāgram ṛju kāryaṃ pañcabhiḥ pañcabhiḥ palairbardhitatayā vacchatapalaṃ śreṣṭhaṃ palāgreṇa śatikaḥ uttamaḥ kartavyaḥ aśītipalomadhyamaḥ ṣaṣṭipālo nīcaḥ .

bhinna tri° bhida--kta . 1 vidārite amaraḥ 2 saṅgate 3 anyārthe 4 prasphuṭite ca medi° . 5 rogabhede na° . śaktikunteṣukhaḍgāgraviṣāṇairāśayī hataḥ . yatkiñcit prasravettaddhibhinnamityabhidhīyate bhāvapra° . āśayaḥ koṣṭhaḥ .

bhinnaka pu° bhinnaṃ kaṃ yasya . bauddhe trikā° . tanmata viśvasya kṣaṇabhaṅguratvena sthāyisukharāhityāttasya tathātvam .

bhinnakūṭa na° kāmanda° ukte valavyasanabhede . tatra ca balavyasanaṃ nānābidhamuktaṃ yathā uparuddhaṃ parikṣiptaṃ vimānitamamānitam . amataṃ vyadhitaṃ śrāntaṃ dūrāyātaṃ navāgatam . parikṣīṇāgrarahitaṃ prahatāgrajavaṃ tathā . āśānirvedabhūyiṣṭhamanṛtaprāptameva ca . kalatragarbhaṃ vikṣiptamantaḥśalyaṃ tathaiva ca . bhinnagarbhaṃ hyapasṛtamabhiyuktaṃ tathaiva ca . kruddhamaulāvimiśrañca viśiṣṭañcāpi vidviṣā . dūthayuktaṃ svavikṣiptaṃ mitravikṣiptameva ca . vicchinnavividhāsāraṃ śūnyamūlaṃ tathaiva ca . asvāmisaṅgatañcāpi bhinnakūṭaṃ tathaiva ca . duṣpārṣṇigrahamandhañca balavyasanamucyate . bhinnagarbhamapyatra .

bhinnakrama pu° bhinnaḥ kramo yatra . vākyagate upakramarāhityarūpe bhagnaprakramākhye kāvyadoṣabhede .

bhinnagātrikā strī bhinnaṃ vidāritaṃ gātramavayavī yasyāḥ . karkaṭyām rājani0

bhinnaguṇana na° līlā° ukte pūraṇabhede aṃśāhatiśchedabadhena bhaktā labdhaṃ bibhinne guṇane phalaṃ syāt udā° . tatra dṛśyam .

bhinnaparikarman na° līlā° ukte sacchedasya saṅkalanaghyavakalanādirūpāṅgasaṃskārāṣṭake parikarmanśabde dṛśyam .

bhinnabhinnātman pu° bhinnaprakāraḥ prakāre dvitvam tādṛśa ātmā yasya . caṇake (colā) śabdaca° .

bhinnayojanī strī bhinnaṃ yujyate'nayā yuja--karaṇe lyaṭe ṅīp . pāṣāṇabhedake vṛkṣe rājani° .

bhinnavarcas(ska) tri° bhinnaṃ varco yasya vā kap . dravībhūtamalake suśrutaḥ .

bhinnaviṭkā strī° bhinnā viṭ malaṃ yayā . 1 alābū latāyāṃ suśrutaḥ . 6 ba° . 2 dravībhūtamalake tri° .

bhinnārtha tri° bhinno'rtho vācyo yasya kap . anyapadārthe amaraḥ .

bhiyas na° bhī--vā° kasun . bhave ṛ° 1 . 52 . 9 . udā0

bhiriṇṭikā strī śvetaguñjāyām rājani° .

bhila bhedane vā cu° u° pakṣe tu° para° saka° seṭ . bhelayati--te bhilati abībhilat ta abhelīt .

bhilla pu° bhila--lak . mlecchajātibhede . (bhila) sa ca brāhmaṇakanyāyāṃ tīvarājjātaḥ . pulindamedabhinnāśca ityupakrame ete vai tīvarājjātāḥ kanyāyāṃ brahmaṇasya ca parāśarapaddhatiḥ .

bhillagavī strī bhillānāṃ gauriva pac samā° ṅīṣ . gavayajāti striyāṃ rājani° .

bhillataru pu° bhillatiyaḥ tadupajīvyatvāt taruḥ . lodhre rājani0

bhillabhūṣaṇa na° bhillaṃ bhūṣayati bhūmi--lyu . guñjāvṛkṣe rājani° tat phalasya teṣāṃ bhūṣatatvāt tasya tathātvam .

[Page 4672b]
bhilloṭa pu° bhillapriyamuṭam patraṃ yasya . lodhravṛkṣe suśrutaḥ .

bhillī strī bhila--lak gau° ṅīṣ . lodhre rājani° .

bhiṣa rogapratīkāre sau° para° saka° seṭ . bheṣati abheṣīt .

bhiṣakpriyā strī 6 ta° . guḍūcyām rājani° .

bhiṣagjita na° 3 ta° . auṣadhe tri° .

bhiṣagbhadrā strī 7 ta° . bhadradantikāyām rājani° .

bhiṣagmātṛ strī bhiṣajāṃ māteva . vāsakavṛkṣe rājani° .

bhiṣaj cikitsāyāṃ kaṇḍvā° ṣa° saka° seṭ . bhiṣajyati abhiṣajī(jyī)t .

bhiṣaj pu° vibhetyasmāt rogaḥ bhiyaḥ suk hrasvaśca uṇā° aji kaṇḍvā° bhiṣaj--kvip vā . 1 cikitsake . 2 viṣṇau pu° . tasya saṃsārarogahāritvāt bhīṣā syāt vātaḥ pavate ityādi śrutyā sarveṣāṃ bhītijanakatvādvā tathātvam . tataḥ apatye gargā° yañ bhaiṣajya vaidyaputre striyāṃ ṅīp yalopaḥ bhaiṣajī . bhiṣajo bhāvaḥ aṇ bhekajāśca pā° nirdeśāt guṇaḥ na vṛddhiḥ . bheṣaja cikitsāyām na° . tataḥ svārtheñya . bhaiṣajya na° tatrārthe .

bhiṣṇaj upa° sevāyāṃ kaṇḍvā° pa° saka° seṭ . bhiṣṇajyata abhiṣṇajī(jyī)t .

bhissaṭā strī bhissāmannaṃ ṭīkute ṭīka--ḍa pṛṣo° . anne amaraḥ . pṛṣo° . bhiṣmaṭā bhismiṭā bhiṣmikāstatra pāṭhāntarāṇi .

bhissa strī bhid--kvip so--ka pṛṣo° dasya saḥ . anne amaraḥ

bhī bhave ju° para° aka° aniṭ . vibheti abhaiṣīt bibhayāmaba° bhūva āsa cakāra bibhāya . bhīruḥ bhītaḥ . etadyoge bhītrārthānāṃ bhayahetuḥ pā° bhayahetorapādānatā . vyāghrāt bhīta .

bhī bhaye aka° bharaṇe saka° kyrādi° vā vā° para° aniṭa bhīnāti mināti . abhaiṣīt .

bhī strī bhī--sampa° kvip . bhaye amaraḥ .

bhīṇī strī kumārānucaramātṛbhede bhā° śa° 47 a° .

bhīta na° bhī--bhāve kartari vā kta . 1 bhave 2 tadyute tri° . 3 mantrabhede pu° śivo vā śaktiratha vā bhītākhyaḥ sa prakīrtitaḥ tantrasāraḥ

bhīti strī bhī--ktin . 1 bhaye amaraḥ . 2 kampe ca trikā° .

bhīma tri° bibhetyasmāt bhī--apādāne mak . 1 bhayahetau 2 bhayānakarase amaraḥ . 3 mahādeve 4 bhīmasene 5 amlavetase ca pu° medi° . 6 parameśvare pu° tasya bhīṣāsmādvātaḥ parate ityādiśruteḥ sarveṣāṃ mayahetutvāt tathātvam . mahādevasyāṣṭamūrtibhadhye ākāśarūpe 7 mūrtibhede 8 devagandharvabhede bhā° ā° 65 a° . āṅgirase vahnibhede bhā° va° 219 a° . 10 dānavabhede bhā° śa° 227 a° . 11 amāvasuvaṃśye nṛpabhede harivaṃ° 27 a° . sāttvatavaṃśye 12 nṛpabhede harivaṃ° 95 a° . 13 vidarbhādhīśe nṛpabhede damayantīpitari tatkathā bhā° va° 51 a° . 14 aṣṭādaśākṣaramantrabhede ādau madhye tathā cānte caturasrayuto manuḥ . jñātavyo bhīma ityeṣa yaḥ syādaṣṭādaśākṣaraḥ tantrasā° .

bhīmaka pu° pārvatyāroṣajāte gaṇabhede harivaṃ° 168 a° .

bhīmajānu pu° yamasabhāsthe nṛpabhede bhā° sa° 8 a° .

bhīmatithi strī bhīmopāsitā tithiḥ śā° ta° . bhīmaikādaśyām māghaśuklaikādaśyām .

bhīmadvādaśī strī bhīmopāsitā dvādaśī 1 māghaśukladvādaśyām tatra bhīmasenakṛte 2 vratabhede ca hemā° vra° padmapu° .

bhīmanāda pu° 6 ba° . 1 siṃhe śabdaca° . karma° . 2 bhamānakaśabde pu0

bhīmaparākrama tri° bhīmaḥ parākramo'sya . 1 bhayānakaparākrame 2 viṣṇau pu° bhīmo bhīmaparākramaḥ viṣṇusa° .

bhīmapura na° 6 ta° . vidarmarājasya nagare kuṇḍinapure bhīmanagarādayo'pyatra .

bhīmabala tri° 6 ba° . 1 bhayānakavīrye 2 dhṛtarāṣṭraputrabhede pu° bhā° ā° 17 a° . 3 vahnibhede pu° bhā° va° 219 a° .

bhīmayu strī ātmano bhīmaṃ vṛṣamicchati kyac vede ni° un . ātmano vṛṣabhecchau strīgavyām ṛ° 5 . 56 . 3 .

bhīmaratha pu° 1 amurabhede garuḍapu° 86 a° . 2 dhṛtarāṣṭraputrabhede bhā° ā° 67 a° . 3 dhanvantarivaṃśye nṛpabhede harivaṃ° 29 a° . 4 daśārhavaṃśye nṛpabhede harivaṃ 37 a° . satyabhāmāyāṃ jāte vāsudevasya 5 putrabhede harivaṃ 162 a° .

bhīmarathī strī saptasaptatime varṣe saptame māsi saptamī . rātri rbhīmarathī nāma narāṇāmatidustarā ityuktāyāṃ 1 rātrau . tāmatītya narī yo'sau dināni yāni jīvati . kratu bhistāni tulyāni suvarṇaśatadakṣiṇaiḥ . gatiḥ pradakṣiṇaṃ viṣṇorjalpanaṃ mantrabhāṣaṇam . dhyānaṃ nidrā sudhā cānnaṃ bhīmarathyāḥ phalaśrutiḥ vaidyake . 2 nadībhede bhā° va° 88 a° .

bhīmarikā strī satyabhāmāgarbhajātāyāṃ śrīkṛṣṇasya kanyāyāṃ harivaṃ° 162 a° .

bhīmala tri° bhiyomalaḥ sambandho yataḥ . bhayaṅkare yaju° 30 . 6 .

bhīmavikrama pu° 1 dhṛtarāṣṭraputrabhede bhā° a° 27 a° . 6 ba° . 2 bhayānakavikame tri° .

[Page 4673b]
bhīmavikrānta puṃstrī 6 ba° . 1 siṃhe trikā° striyāṃ jātitvāt ṅīṣ . 6 ba° . 2 bhayānakavikramayute tri° .

bhīmaveśa tri° 6 ba° . 1 bhayānakaveśayute 2 dhṛtarāṣṭraputrabhede pu° bhā° a° 57 a° . 3 dānavabhede pu° harivaṃ 24 a° .

bhīmaveśavat pu° dhṛtarāṣṭraputrabhede bhā° ā° 186 a° .

bhīmaśara pu° dhṛtarāṣṭraputrabhede bhā° ā° 67 a° .

bhīmaśāsana pu° bhīmaṃ śāsanamasya . 1 yame śabdārṇavaḥ bhayānakaśāsanakartari 2 nṛpādau ca .

bhīmasena pu° yudhiṣṭhirānuje 1 madhyamapāṇḍave 2 karpūrabhede ca śabdaratnā° . 3 janamejayasya bhrātṛbhede bhā° ā° 3 a° . 4 pauravaprācīnajanamejayasya putrabhede bhā° ā° 94 a° .

bhīmahāsa pu° indratūle (vuḍirasutā) śabdaratnā° .

bhīmā strī 1 bhīmākhyāyāma durgāyām 2 rocanākhyagandhadravye śabdaratnā° 3 kaśāyāṃ śabdamālā 4 nadībhede bhā° va° 223 a0

bhīmādevī strī bhīmākhyā devī . durgāmūrtibhede punaścāhaṃ yadā bhīmaṃ rūpaṃ kṛtvā himācale . rakṣāṃsi kṣapayiṣyāmi munīnāṃ trāṇakāraṇāt . tadā māṃ munayaḥ sarvestoṣyantyānamramūrtayaḥ . bhīmādevītivikhyātaṃ tanme nāma bhaviṣyati devīmā0

bhīmādi pu° bhīmādayo'pādāne pā° apādāne nipātanasādhye śabdagaṇe sa ca gaṇaḥ pā° ga° ukto yathā bhīma bhīṣma bhayānaka vāha caru praskandana prapāta samudra sruva sruk dṛṣṭi rakṣaḥ śaṅku suka mūrkha khalati .

bhīmaikādaśī strī bhīmenopāsyā ekādaśī śāka° ta° . māghaśuklaikādaśyām . tatkartavyavratādikaṃ matsyapu° 65 a° uktam .

bhīru tri° bhī--kru . 1 mayaśīle amaraḥ . 2 śatāvaryāṃ strī dharaṇiḥ . 3 kaṇṭakāryāṃ 4 śatapādikāyāṃ śabdara° . 5 chāyāyāṃ 6 yoṣiti 7 ajāyāṃ strī medi° . 8 śṛgāle pu° śabdamā° . 9 vyāghre rājani° 10 ikṣubhede ratnamā° .

bhīruka pu° bhī--krukan . 1 śṛgāle 2 vyāghre 3 ikṣubhede ca . vātapittapraśamano madhuro rasapākayoḥ . suśīto vṛṃhaṇo balyaḥ pauṇḍrakobhīrukastathā bhāvapra° . 4 bhayayukte tri° .

bhīrukaccha pu° deśabhede mārkapu° 57 a° .

bhīrupatrī strī bhīrūṇi patrāṇi yasyāḥ ṅīp . śatamūlyām amaraḥ

bhīruṣṭhāna na° 6 ta° ambāmbeti ṣatvam . bhīrūṇāṃ sthāne .

bhīruhṛdaya pu° 6 ba° . 1 mṛge trikā° 2 bhayaśīlahṛdaye tri° .

bhīrū strī bhīru + rivayābhūṅ . bhavaśīlāyāṃ nāryāṃ bharataḥ .

bhīlu(ka)(lūka) tri° bhī ka . bhayaśīle klu kan . tatra bhallūkepu° śabdaratnā° pṛṣo° bhīlūka tatrārthe bhallūke śabdamā° .

bhīṣaka tri° bhīṣayate bhī--ṇic--suk ṇvul . bhayakārake hemaca° .

bhīṣaṇa pu° bhīṣayate bhī--ṇic--suk lyu 1 bhayānakarase 2 kunduruke 3 hintāle rājani° 4 śallakyāṃ 5 mahādeve śabdaratnā° 6 kapote ca pu° 7 gāḍhe 8 dāruṇe ca tri° medi° .

bhīṣā strī bhī--ṇic--suk bhāve aṅ . 1 bhayapradarśane kṣetraṃ vā bhīṣayā haran manuḥ . svārthe ṇic . 2 bhaye ca bhīṣāsmādvātaḥ pavate śrutiḥ . tṛtīyāsthāne vede ādh .

bhīṣma na° bhī--ṇic--suk apādāne mak . 1 bhayānakarase amaraḥ . 2 bhayānake tri° 3 rudre 4 rākṣase pu° hemaca° 5 gaṅgāgarbhajāte śāntanuputrabhede pu° gaṅgājaśabde dṛśyam .

bhīṣmaka pu° rukmiṇyāḥ pitari nṛpabhede harivaṃ° 91 a° .

bhīṣmakeśava pu° kāśīsthe keśavamūrtibhede kāśī° 33 a° .

bhīṣmajananī strī 6 ta° . gaṅgāyām rājani° . gaṅgājaśabde 2491 pṛ° dṛśyam .

bhīṣmapañcaka na° bhīṣmeṇa prāptamupadiṣṭaṃ vā pañcakam . kārtikaśuklekādaśyādiṣu 1 pañcasu tithiṣu tatkartavye 2 vratabhede ca . tanniruktiryathā bhīṣmeṇaitat purā prāptaṃ vrataṃ pañca dinātmakam . sakāśāt vāsudevasya tenoktaṃ bhīṣmapañcakam hemā° vra° nāradapu° . pañcāt tena ca pāṇḍavāyopa diṣṭaṃ yathoktaṃ tatraiva idaṃ bhīṣmeṇa dharmyañca śaratalpagatena ca . tadevātra samākhyātaṃ duṣkaraṃ bhīṣmapañcakam . tatkālaśca tathokto yathā kārtikasya śubhe pakṣe syāttu samyagayatavrataḥ . ekādaśyāntu gṛhṇīyāt vrataṃ pañca dinātmakam . tatraiva tadvidhānaṃ dṛśyam .

bhīṣmaratna himālayottaradeśajātaśuklabarṇaprastaraviśeṣe . tasyotpattyādi yathā sūta uvāca . himavatyuttare deśe vīryaṃ patitaṃ suradviṣastasya . samprāptamuttamānāmākaratāṃ bhīṣmaratnānām . śuklāḥ śaṅkhābjanibhāḥ śyonākasannibhāḥ prabhāvantaḥ . prabhavanti tatastaruṇā vajranibhā bhīṣmapāṣāṇāḥ . himādripratibaddhaṃ śuddhamapi śraddhayā vidhatte yaḥ . bhīṣmamaṇiṃ grīvādiṣu sa sampada sarvadā labhate . praṇayuktasya tasyaiva dhāraṇānmunipuṅgava! . vidhāṇi tāni naśyanti sarvāṇyeva mahītale . viṣamā na dhādhante ye tamaraṇyanivāsinaḥ samīpe'pi . dvīpi vṛkaśarabhakuñjarasiṃhadhādayo hiṃsvāḥ . tasyotkabalita kṛtino pavanti bhayaṃ na cāpi samupasthitam . bhīṣmamaṇirguṇayuktaḥ samyak saṃprāptāṅgalitritayaḥ . pitṛtarpaṇe pitṛṇāṃ tṛptirbahurvārṣikī bhavati . śāmyantyudbhūtānyapi sarpāṇḍajākhuvṛścikaviṣāṇi . salilāgnivairi taskarabhayāni bhīmāni naśyanti . saibalayalāhakābhaṃ paruṣaṃ pītapramaṃ prabhāhīnam . bhalinadyatiṃ vivarṇaṃ dūrāt parivarjayet pājñaḥ . mūlyaṃ prakalpyameṣāṃ vibudhavarairdeśakālavijñānāt . dūre bhūtānāṃ bahu kiñcinnikaṭaprasūtānām gāruḍe 76 a° . bhīṣmamaṇyādayo'pyatra .

bhīṣmasū strī bhīṣmaṃ sūte sū--kvip . gaṅgāyām amaraḥ .

bhīṣmāṣṭamī strī 6 ta° . bhīṣmasya dehatyāgadivase māghasya śuklāṣṭamyām . atastasmin dine sarvavarṇaistasya tarpaṇaṃ kāryam yathoktaṃ ti° ta° maviṣyottare śuklāṣṭamyāntu māghasya dadyād bhīṣmāya yo jalam . saṃvatsarakṛtaṃ pāpaṃ tatkṣaṇādeva naśyati . ghabaladhṛtā smṛtiḥ aṣṭamyāntu site pakṣe bhīṣmāya satilodakam . annañca vidhivaddadyuḥ sarve varṇā dvijātayaḥ . sarve ityupādānāt brāhmaṇaśūdrayorapyadhikāraḥ . dvijātaya iti sambodhanam brāhmaṇastvanyavarṇānāṃ yaḥ karotyaurdhadehikam . tadvarṇatvamasau yāti iha loke paratra ca iti marīcivacanantu bhīṣmakṛtyetaraparam . tathā ca smṛtiḥ . brāhmaṇādyāstu ye varṇā dadyurbhīṣmāya no jalam . saṃvatsarakṛtaṃ teṣāṃ puṇyaṃ naśyati sattama! . asavarṇajaladānaniṣedhastu prakaraṇādapi bhrātrādiviṣaya iti śrīdattaḥ . ābhiradbhivarāpnotu putrapautrocitāṃ kriyām ityāśaṃsāmantre putrapautrīcitāmityabhidhānāt pitṛkarmarītyā tacca kartavyam . brāhmaṇaḥ pitṛtarpaṇānantaraṃ kṣatriyādikastu tat pūrvaṃ tarpayet iti saṃvatsarapradīpādayaḥ . atra vīja varṇajyaiṣṭhyam raghu° .

bhukta tri° bhuja--karmaṇi kta . 1 bhakṣite 2 kṛtabhoge ca bhuktaṃ bhogyaṃ ravestyajet nīla° tā° . bhāve--kta . 3 bhakṣaṇe na0

bhuktabhoga tri° bhuktaḥ kṛto bhogo yena . kṛtabhoge jahātyenāṃ bhuktabhogāmajo'nyaḥ śvetā° u° .

bhuktasamujjhita tri° pūrbaṃ bhuktaṃ paścāt samujjhitaṃ tyaktam . bhojanottaraṃ tyakte annādau .

bhukti strī bhuja--ktin . 1 bhojane 2 ravyādigrahāṇāṃ rāśyaṃśādiṣu gamane 3 bhoge ca āgamo niṣkalastatra bhuktiḥ stokāpi yatra nī iti smṛtiḥ . bhuktiprāmāṇyanirṇayādikam āgamaśabde 654 pṛ° dṛśyam . atra kaścidviśeṣo vīramitrodayagranthe darśito yathā nāradaḥ svāgamena viśujena bhogo yāti pramāṇatām . aviśuddhāgamo bhogaḥ prāmāṇyannaiva gacchati . āgamasyāviśuddhatvaṃ virodhyāskandanaṃ bhavet . vyāsaḥ sāgamo dīrghakālaśca vicchedāparavojjhitaḥ . pratyarthisannidhānaśca paribhogo'pi pañcadhā . vicchedo'ntarā yaḥ uparava ākrīśastābhyāmujjhito rahitaḥ . yadvācchedo vyavadhānantadvigamavān vicchedo nirantara iti yāvat . aparavo varjanaviṣayoravaḥ . madīyaṃ kṣetrādi tvayā kimiti bhujyate iti pratiṣedhaḥ apaśabdasya varjanārthatvāt tenojjhitaḥ . nāradaḥ sambhogaṃ kevalaṃ yastu kīrtayennāgamaṃ kvacit . bhogacchalāpadeśena vijñeyaḥ sa tu taskaraḥ . vidāmāne'pi likhite jīvatsvapi hi sākṣiṣu . viśeṣataḥ sthāvarāṇāṃ yatra bhuktanna tat sthiram . dānavikrayāderupabhogasāpekṣasyaiva svatvotpādakatvāt kiyān bhogalavo'pyavaśyaṃ tatrāpekṣyate ityāśaṅkāyāmupapattiruktā vijñāneśvarācāryaiḥ . dānādeḥ parasvatvāpādane parakartṛkasvīkārāpekṣā'vaśyambhāvanīyā . svīkāraśca trivigho mānaso vācikaḥ kāyikaśca . mamedamityadhyabasāyo mānasaḥ . mamedamityādyabhilāpo vācikaḥ . upādānābhimarśanādirūpeṇāneka prakārakaḥ kāyikaḥ . tatra mānasaṃ vinā svatvāsambhavāt sa tvāvaśyaka eva . dānaviśeṣapuraskāreṇa śabdaprayogaviśeṣaniyamahastādirśanādiceṣṭāviśeṣaniyamāccavācikaka . yikāvapyāvaśyakāvityavasīyate . tatra hiraṇyavasrādau dātṛkartṛkajalatyāgādanastarameva pratigrahīturupādānādisambhavāt trividho'pi vyāpāraḥ sampadyate . kṣetrādau tu phalopabhogaṃ vinā kāyikasvīkārāsambhavādalpenāpyupabhogenāvaśyambhavitavyamanyathā dānavikrayādeḥ sampūrṇatā na bhavatyuttarakālīnāṅgīkārābhāvāt . tena tatsahitādāgamāntarādvikala āgamo durbalo bhavati . etacca dvayorāgamayoḥ pūrvāparabhāvānavagame tadapagame tu svalpabhogavikalo'pi prāktana evāgamo balavān . pūrvaṇa dānādinā svatvāgame dānadyantarāsambhavāt . na caivantasya kṣetrādermadhyasthatvāpattiḥ pūrvasyāmyāpagamāduttarasvāmyānutṣatteśceti vācyam . pratiśrutanyāyenāpekṣaṇīya khatvasya sattvāt pūrvakhāmyasattve'pi rājñaiva pratigṛhītyādeṃḥ kāpikaravekāramyaniḥpratipakṣasya sampādanīyatvāt

[Page 4675b]
bhuktiprada pu° bhuktiṃ bhogaṃ bhojanaṃ vā pradadāti svalpāyāsabhakṣyatvāt . mudge rājani° laghupākatvāttvam .

bhuktisuhita tri° suhitasya bhuktiḥ mayūra° parani° . sutṛptabhoge

bhugna tri° bhuja--moṭane kta . rogādinā kuṭilīkṛte .

bhuja bhoṭane tu° pa° saka° aniṭa . bhujati abhaukṣīt . kta odit bhugnaḥ .

bhuja bhakṣaṇe bhoge ca ā° pālane para° saka° rudhā° aniṭ . bhuṅkte'nnam . abhaukṣīt . bhūmiṃ bhunakti pālayati . dirva sarutvāniva bhokṣyate mahīm raghuḥ . bhuktaḥ . upasargapūrtastu tattadupasargadyotyayuktabhogādau . bhogaśca sukhaduḥkhādyanuvaḥ sukhaṃ duḥkhaṃ vā bhuṅkte sukhādikamanubhavatītyarthaḥ .

bhuja tri° bhuja + ka . 1 bhogakartari 2 kuṭilībhūte ca .

bhuja puṃstrī° bhujyate'nena bhuja--ghañarthe karaṇe ka . 1 bāhau 2 kare medi° . līlāvatyādau trikoṇacatuṣkoṇādikṣetraprasiddhe kṣetrāṃśabhede tathāyate tadbhujakoṭighātaḥ iti līlāvatī . kṣetraśabde dṛśyam .

bhujakoṭara pu° bhujasya koṭara iva . kakṣadeśe (kāṃka) hemaca0

bhujaga puṃstrī° bhuja--vakraṇe ka bhujaḥ kuṭilībhavan san gacchati gama--ḍa . 1 sarpe amaraḥ striyāṃ ṅīṣ . 2 aśleṣānakṣatre jyo° ta° . tasya taddevatākatvāt tathātvam . aśleṣāśabade dṛśyam .

bhujagadāraṇa pu° bhujagaṃ dārayati dāri--lyu . garuḍe trikā0

bhujaganisṛtā strī bhujaganisṛtā nasaumaḥ vṛ° ra° ukte nabākṣarapādake chandobhede .

bhujagāntaka pu° 6 ta° . garuḍe . bhujaganāśanādayo'pyatra . rājani0

bhujagabhojin pu° bhujagaṃ bhuṅakte bhuja--ṇini . mayūre rājani° striyāṃ ṅīp .

bhujagāśana pu° bhujagān aśnāti aśa--lyu . garuḍe trikā° bhujagabhakṣakādayo'pyatra .

bhujaṅga puṃstrī° bhujaḥ san gacchati gama--khac mum ḍicca . 1 sarge striyāṃ ṅīṣ 2 jāre ca pu° amaraḥ . 3 aśleṣānakṣatre pu° jyā° ta0

bhujaṅgaghātinī strī 6 ta° . bhujaṅgaṃ tadviṣaṃ hanti--hana ṇini ṅīp . sarpākṣīlatāyām rājani° .

bhujaṅgajihvā strī 6 ta° . 1 sarpajihvāyāṃ 6 ba° 2 tadākārayutāyāṃ mahāsamaṅgāyām rājani° .

bhujaṅgadamanī strī bhujaṅgo damyate'nayā dama--karaṇe lyuṭ gaurā° ṅīṣ . nakuleṣṭāvām naighaṇṭupra0

bhujaṅgaparṇinī bhujaṅgastadākāra iva paryāni asti yasyāḥ ini ṅīp . nāgadamanyāṃ naighaṇṭuprakāśikāyām .

bhujaṅgapuṣpa pu° bhujaṅga iva puṣpamasya . kṣupabhede suśrutaḥ .

bhujaṅgaprayāta na° bhujaṅgaprayātaṃ bhavedyaiścaturbhiḥ vṛ° ra° ukte dvādaśākṣarapādake chandobhede .

bhujaṅgabhuj pu° bhujaṅgaṃ bhuṅkte bhuja--kvip 6 ta° . 1 garuḍe śabdara° 2 mayūre amaraḥ .

bhujaṅgabhojin pu° bhujaṅgaṃ bhuṅkte bhuja--ṇini 6 ta° . rājasarpe hemaca° . 2 garuḍe 3 mayūre ca .

bhujaṅgama puṃstrī° bhujaḥ kuṭilībhavan san gacchati gama--khac mum . 1 sarpe amaraḥ striyāṃ jātitvāt ṅīṣ . 2 sīsake na° rājani° . 3 aśleṣānakṣatre pu° .

bhujaṅgalatā strī bhujaṅga iva kuṭilā tallokasthā vā latā . tāmbūlyāṃ rājani° .

bhujaṅgavijṛmbhita na° vasvīśāśvacchedopetaṃ mamatanayuganarasalagairbhujaṅgavijṛmbhitam pṛ° ra° ukte ṣaḍviṃśatyakṣarapādake 1 chandobhede . 6 ta° . 2 sarpaceṣṭite ca .

bhujaṅgahan pu° bhujaṅgaṃ hanti hana--kvip . garuḍe trikā° .

bhujaṅgākṣī strī bhujaṅgasyevākṣi puṣpaṃ yasyāḥ ṣac samā° ṅīṣ . rāsnāyām amaraḥ .

bhujaṅgākhya pu° bhujaṅgatulyā ākhyā yasya . nāgakesare . śabdamā0

bhujaṅgeśa pu° 6 ta° . 1 vāsukau 2 śeṣe tadavatāre 3 piṅgalamunau 4 patañjalimunau ca bhujaṅgameśādayo'pyatra .

bhujajyā strī sū° si° uktāyām trikoṇakṣetrasya bhuja jīvāyām grahaṃ saṃśodhya bhandot tathā śīghrādviśodhya ca . śeṣaṃ kendrapadaṃ tasmādbhujajyā phoṭireva ca sū° si° . grahaṃ rāśyādikaṃ mandoccāt prāgānītasvakīyarāśyādikamandoccabhogāt saṃśodhyonīkṛtya śīghrāt prāgānīta rāśyādiśīghroccāt . caḥ samuccaye . ūnīkṛtya śeṣaṃ rāśyādikaṃ tathoccasambandhena kendraṃ mandoccāddhīno graho mandakendram . śīghroccādvīno grahaḥ śīghrakendraṃ bhavatītyarthaḥ . tasmāt kendrāt padaṃ rāśitrayātmakaṃ viṣamaṃ samaṃ ca padaṃ jñeyam . trirāśyantargataṃ cet prathamaṃ viṣamaṃ padam . tataḥ ṣaḍrāśyantargataṃ cet tryūnaṃ kendraṃ dvitīyaṃ samaṃ padam . tato navarāśyantargataṃ cet ṣaḍūnaṃ tṛtīyaṃ viṣamaṃ padam . tato navonaṃ caturthaṃ padaṃ samamityartha . tasmāt padādbhujasya jyā koṭiḥ koṭerjyā ca raṅga° . tadānayanaṃ yathā gatādbhujajyā viṣame gamyāt koṭiḥ pade mavet . yugme tu gamyādbāhujya koṭijyā tu gatādbhavet sū° si° . viṣame pare yatādgrahasya padādito yadgataṃ rāśivibhāgātmakaṃ prāgjñātaṃ tasmādityarthaḥ . mujajyā syāt . gamyādgatonaṃ tribhaṃ grahāt pādāntāvadhikameṣyam . tasmāt koṭiḥ koṭijyā syāt . yugme same tukārāt pade eṣyādbhujajyā gatāt koṭijyā syāt . tukāro viśeṣadyotakaḥ . ekasmādevoktarītyā dvayaṃ sādhitam raṅga° .

bhujaphala na° svenāhate paridhinā bhujakoṭijīve bhāṃśaiḥ 360 rhṛte ca bhujakoṭiphalāhvaye staḥ si° śi° ukte bhujenānīte phalabhede

bhujamadhya na° 6 ta° . bhujāntare kroḍe halā° .

bhujaśikhara pu° 6 ta° . skandhe hema° .

bhujaśiras na° 6 ta° . skandhadeśe amaraḥ .

bhujāgra pu° 6 ta° . kare halā° .

bhujādala pu° bhujāyā bāhordala iva . kare haste trikā° .

bhujāntara na° 6 ta° . bhrajayorantaraṃ madhyam . krīḍe amaraḥ vṛttakṣetrajabāhvorviśleṣarūpe gaṇitāgate padārthe yathoktaṃ si° śi° bhānoḥ phalaṃ gaṇitamarkayutasya rāśervyakṣodayena khasvanāgamahī 1800 vibhaktam . gatyā grahasya guṇitaṃ dyuniśā vibhaktaṃ svarṇaṃ grahe'rkavadidaṃ tu bhujāntarākhyam .

bhuji pu° bhuja--dhātunirdeśe ik . 1 bhujadhātau bhuja--in kicca . 2 vahnau uṇādi° tasya sarvabhakṣakatvāt tathātvam .

bhujiṅga pu° deśabhede bhā° bhī° 9 a° .

bhujiṣya pu° bhuja--kiṣyan . 1 dāse 2 roge 3 svatantre 4 hastasūtre ca . 5 dāsyāṃ 6 veśyāyāñca strī medi° .

bhujyu pu° bhuja--yuc na anādeśaḥ . 1 bhājane ujjvala° . 2 bhojane uṇā° . 3 agnau saṃkṣipta° 4 yajñe yaju° 1842 vedadī° yajño hi sarvāṇi mūtāni pālayatīti śruteḥ sarvalokapālakatvāttasya tathātvam .

bhuḍa bharaṇe karaṇe ca bhvā° ā° saka° seṭ idit . bhuṇḍate abhuṇḍiṣṭa bubhuṇḍe karmaṇi bhuṇḍyate .

bhuṇika pu° gotrāvayavabhede tasyāpatyam tataḥ iñ . bhauṇiki tadapatye puṃstrī° striyāṃ ṣyaṅ . bhauṇikyā tadgotrāvayavā ricayām si° kau° .

bhuṇyu pu° 1 paurave bharataputre nṛpabhede mā° ā° 14 a° . 2 tadvaśye prācīnadhṛtarāṣṭraputrabhede bhā° ā° 94 a° .

bhuraja prāptau bhvā° ā° saka° seṭ . bhurajate murajanta paddhāḥ ṛ° 4 . 43 . 5 . ayaṃ dhātuḥ dhātupāṭhādau na dṛśyate .

bhuraṇa dhāraṇapoṣaṇayoḥ kaṇḍvā° yaph ā° saka° seṭ . bhuraṇyati amaraṇyī(ṇī)t ayaṃ gatau nighaṇṭuḥ .

[Page 4677a]
bhuraṇyu na° bhṝ--bhṛtau kanyu . 1 bharaṇe yañu° 18 . 53 . 13 . 43 vedadīpe kaṇḍvā° bhuraṇa--un ityuktam . 2 kṣipre nighaṇṭuḥ 3 tadvati tri° .

bhurij strī bhṛña ucca uṇā° bhṛ--iji kicca dhātorukārādeśaḥ . vasundharāyām ujjvala° . 2 bāhvoḥ dvi° va° nighaṇṭuḥ .

bhuruṇḍa pu° 1 pravararṣibhede pravarādhyāyaḥ bhāruṇḍakhage bhā° va° 17 a° .

bhurva adane bhvā° saka° seṭ . bhūrvati abhūrvīt bhurvatirattikarmā iti yāskokteḥ ayaṃ tatrārthe dhāturbodhyaḥ .

bhurvaṇi pu° bhurva--ani na dīrghaḥ . 1 kartari . ṛ° 1 . 56 . 1 .

bhuva pu° bhavantīti bhū--ka . agnau yaju° 13 . 54 . vedadī° 2 bhuvoloke ca tatredaṃ bhūrbhuvādikam sū° si° .

bhuvadvat pu° bhū--śatṛ gaṇapyatyāse tudā° . bhuvan dhārayan astyasya matup masya vaḥ tāntatve'pi bhuvadvadbhe dhārayadvadbhyaḥ padasaṃjñā vaktavyā vārti° ukteḥ padatvam . dhārakavati āditye ā° śrau° 4 . 2 . 5

bhuvana na° bhavatyatra bhū--ādhārādau kyun . 1 jagati 2 jane 3 ākāśe 4 caturdaśasaṃkhyāyām . 5 jale ca madi° . bhuvanāni ca caturdaśa yathā caturdaśavidhaṃ hyetadbhūtavṛndaṃ prakīrtitam . bhūrbhuvaḥkharmahaścaiva janaśca tapa eva ca . satyalokaśca saptaite lokāstu parikīrtitāḥ atalaṃ sutalañcaiva vitalañca gabhastimat . mahātalaṃ ramātalaṃ pātālaṃ saptamaṃ smṛtam . rukmabhaumaṃ śilābhaumaṃ pātālaṃ nīlamṛttikam . raktapītaśvetakṛṣṇabhaubhāni ca bhavantyapi . pātālānāñca saptānāṃ līkānāñca yadantaram . śuṣiraṃ tāni kathyante bhuvanāni caturdaśa vahnipu0

bhuvanakoṣa pu° bhuvanasya koṣa iva . 1 bhūgole 2 jyotiṣagranyabhede ca . purāṇasarvapo viṣṇu pu° tadvarṇana yathā ravicandramasoryāvanmayūkhairavabhāsyate . manamudsaricchailā tāvatī pṛthivī smṛtā . yāvatprāmākhā pṛthivī vistāraparimaṇḍalā . nabhastāvatpramāṇaṃ vai vistāraprarimaṇḍalam . bhūmeryojanatrakṣe tu sauraṃ maitreya! maṇḍalam . lagne divākaraphāpi maṇḍalaṃ śaśinaḥ smṛtam . pūrṇe śatasahasre tu yojanānāṃ niśākarāt . nakṣatra maṇḍalaṃ kṛtsnamupariṣṭāt prakāśate . dvimakṣe cottare brahman! budho nakṣatramaṇḍalāt . tāvatprāmāṇabhāve tu budhasyāpyuśanā sthitaḥ . aṅgārako'pi śukrasya tatpramāṇe vyavasthitaḥ . takṣadvayena bhaumasya sthito deva purohitaḥ . saurirvṛhaspateścordhaṃ dvilakṣe samavasthitaḥ. saptarṣimaṇḍala tasmallakṣamekaṃ dvijottama . ṛṣibhyastu sahasrāṇāṃ śatādvardhaṃ vyavasthitaḥ . madhībhūtasamastasya jyotiścakrasya vai dhruvaḥ . trailokyametat kathitasatsadhena mahāmune! . ijyāphalasya bhūreṣā ijyā cātra pratiṣṭhitā . dhruvādūrdhaṃ maharloko yatra te kalpavāsinaḥ . ekā yojanakoṭī tu maharloko vidhīvate . dve phoṭyau tu jano loko yatra te brahmaṇaḥ sutāḥ . sanandanādyāḥ kathitā maitrenāmalacetasaḥ . catugurṇottare cordhaṃ janalokāttapaḥ smṛtaḥ . vairājā yatra te devāḥ sthitā dāhavivarjitāḥ . ṣaḍuguṇena tapolokāt satyaloko virājate . apunarmārakāyatra brahmaloko hi sa smṛtaḥ . pādagamyantu yata kiñcidvastvakhi pṛthivīmayam . sa bhūrlokaḥ samākhyāto vistāro'pya mayodita . bhūmisūryāntaraṃ yattu siddhādisunisevitam . bhuvarlokastu sī'pyukto dvitīyomunisattama! . dhruvasūryāntaraṃ yat tu niyutāni caturdaśa . svarlokaḥ so'pi kathitī lokasaṃsthānacintakaiḥ . trailokyametat kṛtakaṃ maitreya! paripaṭhyate . janastapastathā satyamiti cākṛtakaṃ trayam . kṛtakākṛtakomadhye maharloka iti śrutiḥ . śūnyo bhavati kalpānte yo'tyantaṃ na vinaśyati . ete saptamayā lokā maitraiya! kathitāstava . pātālāni ca saptaiva brahmāṇḍasyaiva vistaraḥ . etadaṇḍakaṭāhena tiryak cordhvamadhastathā . kapitthasya yathā vījaṃ sarvato vai samāvṛtam . daśīttareṇa payasā maitreyāṇḍañca tadvṛtam . sarvo'mbuparivāro'sau vahninā veṣṭito bahiḥ . vahniśca vāyunā, vāryumaitreya! nabhasāvṛtaḥ . bhūtādinā nabhaḥ so'pi mahatā parivāritaḥ . daśottarāṇyaśeṣāṇi maitreyaitāni sapta vai . mahāntañca samāvṛtya pradhānaṃ sabhavasthitam . anantasya na tasyāntaḥ saṃkhyānaṃ vāpi vidyate . bhāga° 5 . 16 . 18 a° vistaro dṛśyaḥ .

bhuvaneśvarī strī 6 ta° . mahāvidyāmadhye devīmūrtibhede tanmantradhyānādikaṃ tantrasā° dṛśyam .

bhuvanti pu° bhuvaṃ tanoti tana bā° ḍi khicca mum . rudrabhede yaju° 16 . 19 .

bhuvanyu pu° bhū--kanyuc . 1 svāmini 2 sūrye ca ujjvala° . 3 vahnau 4 candre ca medi° .

bhuvapati pu° 6 ta° . bhuvolokapatau yaju° 2 . 2 . bhuvabhattrāṃdayo'pyatra .

[Page 4678a]
bhuvar avya° mū--aru--kicca . ākāśātmake 1 dvitīye loke bhuvanakoṣaśabde viṣṇupu° vākyaṃ dṛśyam . 2 vyāhṛtibhede ca

bhuvarloka pu° karma° . dvitāye loke .

bhuvam avya° bhū--asun kicca . 1 ākāśātmake dvitīye loke 2 vyāhṛtibhede bhuvaḥ svāhā .

bhuvaspati pu° karma° . bhuvo lokasvāmini artharva° 105

bhuviṣṭha tri° bhuvi tiṣṭhati sthā--ka aluksa° ṣatvam . bhūmisthite bhāga° 1 . 5 . 17 .

bhuvis pu° bhū--isin kicca . samudre ujjvala° .

bhuśuṇḍī strī pāṣāṇakṣepaṇārthe carmamayayantrarūpe astrabhede bhuśuṇḍyudyatabāhavaḥ bhā° ā° 227 a° nīlakaṇṭhaḥ

bhū prāptau cu° ā° saka° seṭ . bhāvayata abībhavata .

bhū prāptau bhvā° u° saka° seṭ . bhavati--te abhūt abhaviṣṭa .

bhū śuddhau aka° cintane miśraṇe ca saka° curā° ubha° seṭ . bhāvayati--te abībhavat--ta .

bhū sattāyāṃ bhvā° para° aka° seṭ . bhavati abhūt babhūva . bhavate duritakṣayaṃ yathoktaiḥ kratubhirbhāvayate ca nāgalokam . bhavati tridaśaiśca pūjito yastṛṇavadbhāvayati dviṣaśca sarvān kavira0
     adhi--ādhikyena bhavane aiśvarye .
     anu--anubhave jñānabhede saka° anubhavaśabde dṛśyam .
     antar + tirobhāve aka° .
     abhi + tiraskāre saka° . abhibhavati śatrūn .
     āvis + prādus + prathamaprakāśe .
     ud--utpattau aka° .
     tiras antardhāne sthitasya vastunaḥ kāraṇātmanā'vasthāne aka0
     parā + asahane parābhavaḥ .
     pari + tiraskāre paribhavati atikramya bhavane .
     prata + tulyarūpabhavane aka° pratibhūḥ .
     vi + vyāptau vibhuḥ .
     vi + ati--parasparabhavane ātma° saka° vyabhibhavate'rkaminduḥ . bopadevaḥ
     sam + yogyatve aka° . sambhāti sam + bhū--ṇic sambhāvanārūpajñānaviṣayatve sambhāvyate .

bhū strī bhū--ādhāre kartari apādāne vā yathāyatham kvip . 1 bhūmau amaraḥ 2 sthānamātre medi° 3 yajñāgnau pu° jaṭā° 4 utpadyamāna tri° 5 parameśvare pu° anirviṇṇaḥ sthaviṣṭho bhūḥ viṣṇu sa° .

bhūka na° bhū--kak . 1 chidre 2 kāle medi° .

bhūkadamba pu° bhūvi kadamba iva . (kokasimā) 1 alambuṣavṛkṣe ratnamā° . 2 gorakṣatuṇḍyāṃ strī naithaṇṭupra° . saṃjñāyāṃ an . bhūkadambaka . yavānyāṃ rājani° .

bhūkanda pu° bhuvaḥ kanda iva . (thulakuḍi) mahāśrāvaṇikāvṛkṣe rājani° .

bhūkampa pu° 6 ta° . lokānāmaniṣṭādisūcake adbhutarūpe pṛthivyāḥ svayaṃcalane . tasya śubhāśumasūcakatā adbhutasāgare uktā yathā meṣe vṛścikabhe gajaḥ pracalati vyāsādibhiḥ kathyate cāpe mīnakulīrabha ca vṛṣabhe satyaṃ calet kacchapaḥ . yūke kumbhadhare mṛgendramithune kanyāmṛge pannagasteṣāmekatamo yadi pracalati kṣauṇī tadā kampate . kacchape maraṇaṃ jñeyaṃ maraṇañcāpi pannage . sarvatra sukhadañcaiva pṛthivyāṃ calite gaje . prathitanareśvara maraṇaṃ vyasanānyāgneyamārutayoḥ . kṣudbhayamativṛṣṭibhirupapīḍyante janāścāpi . tricaturthapañcadine māse pakṣe tripakṣake . bhavati yadā bhūkampaḥ pradhānanṛpanāśanaṃ kurute . sa ca bhūmijotpātaviśeṣaḥ yathā carasthirabhavaṃ bhaumaṃ bhūkampamapi bhūmijam . jalāśayānāṃ vaikṛtyaṃ bhaumantadapi kīrtayet . bhaumaṃ cāpyaṃ phalaṃ jñeya cireṇa paripacyate jyo° ta° .

bhūkarvudāraka pu° bhūśelau rājani° .

bhūkala puṃstrī° durvinītāśve rājani° .

bhūkaśyapa pu° bhūmijātaḥ kaśyaprastadatāra . vasudeve trikā° kaśyapasya vasudevarūpeṇāvatārakathā ca harivaṃ° 56 a° . tadasya kaśyapasyāṃśastejasā kaśyapopamaḥ . vamadeva iti khyāto goṣu tiṣṭhati bhūtale .

bhūkāka pu° bhuvi khyātaḥ kākaḥ . 1 kṣudrakāke 2 krauñce 3 nīlakapāte ca rājani° .

bhūkumbhī strī bhuvi kumbhīva . bhūmipārulau rājani° .

bhūkuṣmāṇḍī strī bhuvi kuṣmāṇḍīva . vadaryām rājani0

bhūkeśa pu° bhuvaḥ pṛthivyāḥ keśa iva . 1 vaṭeḥ 2 śaivale ca medi° 3 rākṣamyāṃ strī śabdaratnā° ṅīṣ .

bhūkṣid pu° bhuvaṃ kṣiṇoti kṣida--kvip . bhūcare trikā° .

bhūkharjūrī strī bhuvi lagnā kharjurī śāka° ta° . kṣudrasvarjūryām rājani° . bhūmikharjūryādayo'pyatra .

bhūgara na° 1 viṣe rājani° 2 bhavabhūtikavaupu° trikā° .

bhūgarbha pu° bhūrgabhe'sya . viṣṇau pu° hiraṇyagarbho bhūgabhaḥ viṣṇusa0

bhūgṛha na° bhūmadhyastha gṛham . 1 bhūmadhyasthe gṛhe 4 paraṇīsadanādayo'pyatra . 2 tantrīkte yantraṣahiḥsthe rekhātrayaviśeṣātmake padārthe dharaṇīsadatatrayañca śrīyantrīddhāra .

[Page 4679a]
bhūgola pu° bhūgola iva . golākāre maṇḍale madhye samantādaṇḍasya bhūgolo vyomni tiṣṭhati . vibhrāṇaḥ paramāṃ śaktiṃ brahmaṇo dhāraṇātmikām sū° si° . tatsthānabhedastanmānādikaṃ ca si° śi° uktaṃ yathā mūmeḥ piṇḍaḥ śaśāṅkajñakaviravikujejyārkinakṣatrakakṣāvṛttairvṛtto vṛtaḥ san mṛdanilasalilavyomatejemayo'yam . nānyādhāraḥ svaśaktyaiva viyati niyataṃ tiṣṭhatīhāsya pṛṣṭhe niṣṭhaṃ viśvaṃ ca śaśvat sadanujamanujādityadaityaṃ samantāt . sarvataḥ parvatārāmagrāmacaityacayaiścitaḥ . kadambakusumagranthiḥ kesaraprasarairiva . mūrto dhartā ceddharitryāstato'nyastasyāpyanyo'syaivamatrānavasthā . antye kalpyā cet svaśaktiḥ kimādye kiṃ no bhūmeḥ sāṣṭamūrteśca mūrtiḥ? . yathoṣṇatā'rkānalayośca, śītatā vidhau, drutiḥ ke, kāṭhinatvamaśmani . maruccalo bhūracalā svabhāvato yato vicitrā vata vastuśaktayaḥ . ākṛṣṭiśaktiśca mahītayā yat svasthaṃ guru svābhimukhaṃ svaśaktyā . ākṛṣyata tat patatīva bhāti same samantāt kva patatviyaṃ khe . bhapañcarasya bhramaṇāvalokādādhāraśūnyā kuriti pratītiḥ . khasthaṃ na dṛṣṭaṃ ca guru kṣamātaḥ khe'dhaḥ prayātīti vadanti bauddhāḥ . dvau dvau ravīndū bhagaṇau ca tadvadekāntarau tāvadayaṃ vrajetām . yadabruvannevamanambarādyābruvīmyatastān prati yuktayuktim . bhūḥ khe'dhaḥ khalu yātīti buddhivauddhīmudhā katham . yātāyātaṃ tu dṛṣṭvāpi khe yat kṣiptaṃ guru kṣitim . kiṃ gaṇyaṃ tava vaiguṇyaṃ dvaiguṇyaṃ yā vṛthā kathā . bhārkendūnāṃ vilokyāhnā dhruvamatsyaparibhramam . yadi samā mukurodarasannibhā bhagavatī dharaṇī taraṇiḥ kṣiteḥ . uparidūragato'pi paribhraman kimu narairamarairiva nekṣyate . yadi niśājanakaḥ kanakācalaḥ kimu tadantaragaḥ sa na dṛśyate . udagayaṃ nanu merurathāṃśumān kathamudeti ca dakṣiṇa bhāgake . mamo yataḥ syāt paridheḥ śatāṃśaḥ pṛthvī ca pṛthvī, nitarāṃ tanīyān . naraśca, tatpṛṣṭhagatasya kṛtsvā sameva tasya pratibhātyataḥ sā . purāntaraṃ cedidamuttaraṃ syāt tadakṣaviśleṣalavaistadā kim . cakrāṃśakairityanupātayuktyā yuktaṃ niruktaṃ paridheḥ pramāṇam . nirakṣadeśāt kṣitiṣoḍaśāṃśe bhavadabantī gaṇitena yasmāt . tadantara ṣāḍaśasaguṇaṃ syād bhūmānamasmād bahu kiṃ taduktam . śṛṅgīnnatigrahayutigrahaṇodayāstacchāyādikaṃ paridhinā ghaṭate'munā hi . nānyena tena jagu ruktamahīpramāṇaprāmāṇyamanvayayujā vyatirekakeṇa . laṅkā kumadhye yamakoṭirasyāḥ prāk, paścime romakapattanaṃ ca . adhastataḥ siddhapuraṃ sumeruḥ saumye'tha yāmye baḍavānalaśca . kuvṛttapādāntaritāni tāni sthānāni ṣaḍ golavidī vadanti . vasanti merau surasiddhasaṅghā aurbe ca sarve narakāḥ sadaityāḥ . yo yatra tiṣṭhatyavanīṃ talasthā mātmānamasyā uparisthita ca . sa manyate'taḥ kucaturthasaṃsthāmithaśca te tirthyagivāmananti . adhaḥśiraskāḥ kudalāntarasthāśchāyāmanuṣyā iva nīratīre . anākulāstiryagadhaḥ sthitāśca tiṣṭhanti te tatra varyaṃ yathātra . bhūmerardhaṃ kṣārasindho rudaksthaṃ jambūdvīpaṃ prāhurācāryavaryāḥ . ardhe'nyasmin dvīpaṣaṭkasya yāmya kṣārakṣīrādyambudhīnāṃ niveśaḥ . lavaṇajaladhirādau dugdhasindhuśca tasmādamṛtamamṛtaraśmiḥ śrīśca yasmādbabhūva . mahitacaraṇapadmaḥ padmajanmādidevairvasati sakalavāso vāsudevaśca yatra . dadhno ghṛtasyekṣurasasya tasmānmadyasya ca svādujalasya cāntyaḥ . svādūdakāntarbaḍavānalo'sau pātālalokāḥ pṛthivīpuṭāni . cañcatphaṇāmaṇigaṇāṃśukṛtaprakāśā eteṣu sāsuragaṇāḥ phaṇino vasanti . divyāni vyaramaṇī ramaṇīyadehaiḥ siddhāśca tatra ca lasatkanakāvabhāsaiḥ . śākaṃ tataḥ śālmalamatra kauśaṃ krauñcaṃ ca gomeṣṭakapuṣkare ca . dvayordvayorantaramekamekaṃ samudrayordvīṃpasudāharanti . laṅkādeśāddhimagirirudagdhemakūṭo'ta tasmāt tasmāccānyo niṣadha iti te sindhuparyantadairghyāḥ . evaṃ siddhādudagapi purācchṛṅgaṅgavacchuklanīlā varṣāṇyeṣāṃ jayariha budhā antare droṇideśān . bhāratavarṣamidaṃ hyadagasmāt kinnaravarṣamato harivarṣam . siddhapurācca tathā kuru tasmāt viddhi hiraṇamayaramyakavarṣe . mālyavāṃśca yamakoṣṭipattanādromakācca kila gandhamādanaḥ . nīlaśailaniṣadhāvadhī ca tāvantārālamanayorilāvṛtam . mālyavajjaladhimadhyavarti yat tat tu bhadraturagaṃ jagurbudhāḥ . gandhaśailajalarāśimadhyagaṃ ketumālakamilākalāvidaḥ . niṣadhanīlasugandhasumālyakairalamilāvṛtamāvratamābabhau . amarakedbhikuṣāyasamākulaṃ rucirakāñcanacitramahītalam . iha hi merugiriḥ kila madhyagaḥ kanakaratnamayastridaśālayaḥ . druhiṇajanmakupadmajakarṇiketi ca purāṇavido'bhumavarṇayan . viṣkambhaśailāḥ khalu mandaro'sya sugandhaśailo vipulaḥ supārśva . teṣu kramāt santi ca ketuvṛkṣāḥ kadambajambūvaṭapippalākhyāḥ . jambūphalāmalagaladrasataḥ pravṛttā jambūnadīrasayutā mṛdabhūt suvarṇam . jāmbūnadaṃ hi tadataḥ surasiddhasaṅghāḥ śaśvat pibantyamṛtapānaparāṅmukhāstam . vanaṃ tathā caitrarathaṃ vicitraṃ teṣvapsaronandananandanaṃ ca . dhṛtyāhvayaṃ yaddhṛtikṛt surāṇāṃ bhrājiṣṇu baibhrājamiti prasiddham . sarāṃsyathaiteṣvaruṇaṃ ca mānasaṃ mahāhradaṃ śvetajalaṃ yathākramam . saraḥsu rāmāramaṇaśramālasāḥ surā ramante jalakelilālasāḥ . sadratnakāñcanamayaṃ śikharatnayaṃ ca merau murārikapurāripurāṇi teṣu . teṣāmadhaḥ śatamakhajvalanāntakānāṃ rakṣo'mbupānilaśaśīśapurāṇi cāṣṭau . viṣṇupadī viṣṇupadāt patitā merau caturdhā'smāt . viṣkambhācalamastakaśastasaraḥsaṅgatā gatā viyatā . sītākhyā bhadrāśvaṃ, sālakanandā ca bhārataṃ varṣam . baṅkṣuśca ketumālaṃ, bhadrākhyā cottarān kurūn yātā . yā''karṇitābhilaṣitā dṛṣṭā spṛṣṭāvagāhitā pītā . uktā smṛtā stutā vā punāti bahudhā pāpinaḥ puruṣān . yāṃ calito dalitākhilabandho gacchati balgati tat pitṛsaṅgaḥ . prāptataṭe vijitāntakadūto yāti nare nirayāt suralokam . aindraṃ kaśeruśakalaṃ kila tāmraparṇamanyadgabhastimadataśca kumārikākhyam . nāgaṃ ca saumyamiha vāruṇamantyakhaṇḍaṃ gāndharvasaṃjñamiti bhāratavarṣamadhye . varṇavyavasthitirihaiva kumārikākhye śeṣeṣu cāntyajajanā nivasanti sarve . māhendraśuktimalayarkṣakapāriyātrāḥ sahyaḥ mavindhya iha sapta kulācalākhyāḥ . bhūrlokākhyo dakṣiṇe vyakṣadeśāt tasmāt saumyo'ya bhuvaḥ, svaśca meruḥ . labhyaḥ puṇyeḥ khe mahaḥ syājjano'to'nalpānalpaiḥ svaistapaḥ satyamantyaḥ . laṅkāpure'rkasya yadodayaḥ syāt tadā dinārdhaṃ yamakoṭipuryām . adhastadā siddhapure'stakāsaḥ khādromake rātridala tadaiva . yatrodito'rkaḥ kila tatra pūrvā, tatāparā yatra gataḥ pratiṣṭhām . tanmatto'nye ca tato'khilānāmudaksthito meruriti prasiddham . yathojjayinyāḥ kucaturthabhāge prācyāṃ diśi syādyamakoṭireṣa . tataśca paścānna bhavedavantī laṅkaiva tasyāḥ kakubhi pratīpyām . tathaiva sarvatra yato hi yat syāt prāṇāṃ tatastanna bhavet pratīcyām . nirakṣadeśāditaratna tasmāt prācīpratīcyau ca vicitrasaṃsthe . nirakṣadeśe kṣitimaṇḍalopagau dhruvau naraḥ paśyati dakṣiṇottarau . tadāśritaṃ khejalayantravat tathā bhramadbhacakra nijamastakopari . udagdiśaṃ yāti yathā yathā narastathā tathā syānnatamṛkṣamaṇḍalam . udagdhruvaṃ paśyati connataṃ kṣitestadantare yojanajāḥ palāṃśakāḥ . yojanasaṃkhyābhāṃśairguṇitā svaparidhihṛtā bhavantyaṃśāḥ . bhūmau kakṣāyāṃ vārvāgebhyo yojanāni ca vyastam . saumyaṃ dhruvaṃ merugatāḥ khamadhye yāmyaṃ ca daityā nijamastakordheḥ savyāpasabyaṃ bhramadṛkṣacakraṃ vilokayanti kṣitijaprasaktam . prokto yojanasaṃkhyayā kuparidhiḥ saptāṅganandābdhaya 4967 stadvyāsaḥ kubhujaṅgasāyakabhuvaḥ 1591 siddhāṃśakenādhikaḥ 1024 pṛṣṭhe kṣetraphalaṃ tathā yugaguṇatriṃśaccharāṣṭādrayo 78520 34 bhūmeḥ kandukajālavat kuparidhivyāsāhateḥ prasphuṭam . duṣṭaṃ kandukapṛṣṭhajālavadilāgāle phalaṃ jalpitaṃ lallenāsya śatāṃśako'pi na mavedyasmāt phalaṃ vāstavam . tat pratyakṣaviruddhamuddhatamidaṃ naivāstu vā hyastu vā he prauḍhā! gaṇakā vicārayata tanmadhyasthabuddhyā bhṛśam . yat paridhyardhaviṣkambhaṃ vṛttaṃ kṛttaṃ kilāṃśukam . tenārdhaśchādyate golaḥ kiñcidvastre'vaśiṣyate . golakṣetraphalāt tasmādvastrakṣetraphalaṃ yataḥ . sārdhadviguṇitāsannaṃ tāvadevāpare dale . evaṃ pañcaguṇāt kṣetraphalāt pṛṣṭhaphalaṃ khalu . nādhikaṃ jāyate tena paridhighnaṃ kutaḥ kṛtam . vṛttakṣetraphalaṃ yasmāt paridhidhnaṃ na yuktimat . duṣṭatvād gaṇitasyāsya duṣṭaṃ bhūpṛṣṭhajaṃ phalam . golasya paridhiḥ kalpyo vedaghnajyāmitermitaḥ . mukhabudhnagarekhābhiryadvadāmalake sthitāḥ . dṛśyante vaprakāstadvat prāguktaparidhermitān . ūrdhvādhaḥkṛtarekhābhirgole vaprān prakalpayet . tatvaikavaprakakṣetraphalaṃ khaṇḍaiḥ prasādhyate . sarvajyaikyaṃ tibhajyārdhahīnaṃ trijyārdhabhājitam . evaṃ vapraphalaṃ tat syād golavyāsasamaṃ yataḥ . paridhivyāsaghātī'to golapṛṣṭhaphalaṃ smṛtam . vṛttakṣetre paridhiguṇita pyāsapādaḥ phalaṃ tat kṣuṇṇaṃ vedairupari paritaḥ kandukasyeva jālam . golasyaivaṃ tadapi ca phalaṃ pṛṣṭhajaṃ vyāsanimnatam ṣaḍbhirbhaktaṃ bhavati niyataṃ golagarbhe dhanākhyam . purāṇasarvasye viṣṇupu° anyathoktaṃ yathā jambuplakṣa hvayau dvīpau śālamaliścāparī dvija! . kuśaḥ krauñcastathā śākaḥ puṣkaraścaiva saptamaḥ . ete dvīpā samudraistu sapta saptabhirāvṛtāḥ . vaṇekṣusurāsarpirdadhidugdhajalaiḥ samaḥ . jambūdvīpaḥ samastānāmeterpā madhyame sthitaḥ . tasyāpi merurmaitreya! madhye kanakaparvataḥ . paturaśītisāhasro yojanairasya cocchrayaḥ . praviṣṭaḥ ṣoḍaśādhastāt dvātriṃśanmūrdhni vistṛtaḥ . mūle ṣoḍaśasāhasro vistārastasya bhūbhṛtaḥ . bhūpadmasyāsya śailo'sau karṇikāsaṃ sthitiḥ sthitaḥ . himavān hemakūṭaśca niṣadhastasya dakṣiṇe . nīlaḥ śvetaśca śṛṅgī ca uttare varṣaparvatāḥ . lakṣapramāṇau dvau madhyau daśahīnāstathā pare . sahasradvitayocchrāyāstāvadvistāriṇaśca te . bhārataṃ prathamaṃ varṣa tataḥ kiṃpuraṣaṃ smṛtam . havivarṣaṃ tathaivānyaṃ merordakṣiṇato dvijaḥ . ramyakañcottaraṃ varṣaṃ tathaivānu hiraṇmayam . uttarāḥ kuravaścaiva yathā vai bhārataṃ tathā . navasāhasramekaikameteṣāṃ dvijasattama! . ilāvṛtañca tanmadhye sauvarṇo merucchritaḥ . meroścaturdiśaṃ tatra navasāhasravistṛtam . ilāvṛtaṃ mahābhāga! catvāra upaparvatāḥ . viṣkambhā racitā meroryojanāyutamucchritāḥ . pūrveṇa mandaro nāma dakṣiṇe gandhamādanaḥ . vipulaḥ paścime bhāge supārśvaścottare smṛtaḥ . kadambasteṣu jambūśca pippalo vaṭa eva ca . ekādaśa śatāyāmāḥ pādapā giriketavaḥ . jambūdvīpasya sā jambūrnāmaheturmahāmune! . mahāgajapramāṇāni jambvāstasyāḥ phalāni vai . patanti bhūbhṛtaḥ pṛṣṭhe śīryamāṇāni sarvataḥ . rasena teṣāṃ prakhyātā tatra jambūnadīti vai . sarit pravartate sā ca pīyate tannivāsibhiḥ . na svedo na ca daurgandhyaṃ na jarā nendriyaklamaḥ . tatpānasusthamanasāṃ janānāṃ tatra jāyate . tīramṛttatra saṃprāpya sukhavāyuviśoṣitā . jāmbūnadākhyaṃ bhavati suvarṇaṃ siddhabhūṣaṇam . bhadrāśvaṃ pūrvato meroḥ ketumālañca paścime . varṣe dve tu muniśreṣṭha! tayormadhyamilāvṛtam . vanaṃ caitrarathaṃ pūrvaṃ dakṣiṇe gandhamādane . vaibhrājaṃ paścime tadvaduttare nandanaṃ smṛtam . aruṇodaṃ mahābhadraṃ sasitodaṃ samānasam . sarāṃsyetāni catvāri devabhogyāni sarvadā . sītāntaścaiva muñjaśca kuvaro mālyavāṃstathā . vaikaṅkapramukhāmeroḥ pūrbataḥ kesarācalāḥ . trikūṭaḥ śiśiraścaiva pataṅgo rucakastathā . niṣadhādayo dakṣiṇatastasya kesaraparvatāḥ . śikhivāsaḥ savaidūryaḥ kapilo gandhamādanaḥ . jārudhipramukhāstadvat paścime kesarācalāḥ . meroranantarāṅgeṣu jaṭharādiṣvavasthitāḥ śaṅkakūṭo'tha ṛṣabho haṃso mānastathā paraḥ . kālañjarādyāśca  tathā uttare vesarācalāḥ . caturdaśasahasrāṇi yojanānāṃ mahāpurī . merorupari maitreya . brahmaṇaḥ prathitā purī . tasyāṃ samantataścāṣṭau diśāsu viditāsu ca . indrādilokapālānāṃ prakhyātāḥ pravarāḥ puraḥ . viṣṇupādaviniṣkrāntā pūrayitvendumaṇḍalam . samantād brahmaṇaḥ pūryā gaṅgā patati vai divaḥ . sā tatra patitā dikṣu caturdhā pratyapadyata . mītā cālakanandā ca vaṅkṣurbhadrā ca vai kramāt . pūrveṇa śailāt sītā tu śailaṃ yātyantarīkṣagā . tataśca pūrvavarṣeṇa bhadrāśvenaiti pārṇavam . bhadrā tathottaragirīnuttarāṃśca tathā kurūn . atītyottaramambhodhiṃ samabhyeti mahāmune! . vaṅkṣuśca paścimagirīnatītya sakalāṃstataḥ . pañcimaṃ ketumālākhyaṃ varṣamabhyeti sārṇavam . tathā cālakānandāpi dakṣiṇenetya bhāratam . prayāti sāgaraṃ bhūtvā saptabhedā mahāmune! . ānīlaniṣadhāyāmau mālyavadgandhamādanau . tayormadhyagato meruḥ karṇikākārasaṃsthitaḥ bhāratāḥ ketumālāśca bhadrāśvāḥ kuravastathā . padmāni lokapadmasya maryādāścaiva bāhyataḥ . jaṭharo devakūṭaśca maryādāparvatābubhau . tau dakṣiṇottarāyāmāvānīlaniṣadhāyatau . meroḥ paścimadigbhāge yathā pūrvā tathā sthitau . triśṛṅgo jārudhiścaiva uttare varṣaparvatau . pūrvapaścāyatāvetāvarṇavāntavyavasthitau . ityete munivaryoktāmaryādāparvatāstava . jaṭharādyāḥ sthitāmeroryeṣāṃ vau dvau caturdiśam . meroścaturdiśaṃ ye tu proktāḥ kesaraparvatāḥ . śītāntādyā mune! teṣāmatīva sumanoramāḥ . śailānāmantare droṇyaḥ siddhacāraṇasevitāḥ . suramyāṇi tathā teṣu kānanāni purāṇi ca . lakṣmīviṣṇvagnisūryādidevānāṃ sunisattama! . tānyāyatanavaryāṇi juṣṭāni varākannaraiḥ . gandharvayakṣarakṣāṃsi tathā daiteyadānavāḥ . krīḍanti tāsu ramyāsu śailadroṇīṣvaharniśam . bhaumāhyete smṛtāḥ svargā dharmiṇāmālayāmune! . naiteṣu pāpakarmāṇī yānti janmaśatairapi . bhadrāśve bhagavān viṣṇurāste hayaśirā dvija! . varāhaḥ ketumāle tu bhārate kūrmarūpadhṛk . matsyarūpaśca govindaḥ kuruṣvāste sanātanaḥ . viśvarūpeṇa sarvatra sarvaḥ sarveśvaro hariḥ . sarvasyādhārabhūto'sau maitreyāste'khilātmakaḥ . yāni kipuruṣādyāni varṣāṇyaṣṭau mahāmune! . na teṣu śoko nāyāsī nodvegaḥ kṣudbhayādikam . susthā prajā nirātaṅkāḥ sarvaduḥ svavivarjitāḥ . daśadvādaśavarṣāṇāṃ sahasrāṇi sthirāyuṣaḥ . na teṣu varṣavaryeṣu bhaumānyambhāṃsi teṣu vai . kṛtatretādikā naiva teṣu sthāneṣu kalpanā . sarveṣveteṣu varṣeṣu sapta sapta kulācalāḥ . nadyaśca śataśastebhyaḥ prasūtā yā dvijottama! . parāśara uvāca . uttaraṃ yat samudrasya himādreścaiva dakṣiṇam . varṣaṃ tadbhārataṃ nāma bhāratī yatra santatiḥ . navayojanasāhasro vistāro'sya mahāmune! . karmamūmiriyaṃ svargamapavargañca gacchatām . mahendro malayaḥ sahyaḥ śaktimānṛkṣaparvataḥ . vindhyaśca pāri(yā) pātraśca saptātra kulaparvatāḥ . ataḥ saṃprāpyate svargo muktimasmāt prayānti ca . tiryaktvaṃ narakatvañca yāntyataḥ puruṣāmune! . itaḥ svargaśca mokṣaśca madhyañcāntaśca gamyate . na khatvanyatra martyānāṃ karma bhūmau vidhīyate . bhāratasyāsya varṣasya navabhedānniśāmaya . indradvīpaḥ kaśerumāṃstāmravarṇo gabhastimān . nāmadvīpastathā saumyo gandharvastvatha vāruṇaḥ . ayantu navamasteṣāṃ dvīpaḥ sāgarasaṃvṛtaḥ . yojanānāṃ sahasrantu dvīpo'yaṃ dakṣiṇottarāt . pūrve kirātā yasyāpi paścime javanāḥ sthitāḥ . brāhmaṇāḥ kṣatriyā vaiśyā madhye śūdrāśca bhāgaśaḥ . ijyāyuddhabalijyādyairvartayanto vyavasthitāḥ . vedasmṛtimukhāścānyāḥ pāri(yā)pātrodbhavā mune! . narmadā surasādyāśca nadyo vindhyavinirgatāḥ . tāpīpayoṣṇīnirvindhyā kāverīpamukhā nadī . godāvarībhīmarathīkṛṣṇaveṇvādikāstathā . sahyapādodbhavā nadyaḥ smṛtāḥ pāpabhayāpahāḥ . kṛtāmalātāmraparṇīpramukhāmalayodbhavāḥ . trisāmā ṛṣikulyādyā mahendraprabhavāḥ smṛtāḥ . ṛṣikulyākumārādyāḥ śuktimatpādasambhavāḥ . śatadrūcandrabhāgādyā himavatpādaniḥsṛtāḥ . āsāṃ nadyupanadyaśca santyanyāstu sahasraśaḥ . atreme kurupañcālamadhyadeśādayojanāḥ . pūrvadeśādikāścaiva kāmarūpanivāsinaḥ . oḍrāḥ kaliṅgāmanadhā dākṣi ṇātyāśca sarvaśaḥ . tathāparāntāḥ saurāṣṭrāḥ śuddhābhīrāstathārbudāḥ . mārukāmālakāścaiva pāri(yā)pātranivāsinaḥ . tauvīrāḥ saindhavāhūṇā śāllāḥ śākalavāsinaḥ . madrānāmāstathāmbaṣṭhāḥ pārasīkādayastathā . cāsāṃ pibantaḥ salilaṃ vasanti saritāṃ sadā . catvāri bhārate varṣe yugānyatra mahāmune! . kṛta tretā dvāpara kaliścānyatra na kvacit . tapastapyanti munayojuhvate cātra yajvinaḥ . dānāni cātra dīyante paralokāmamādarāta . puruvairyajñapuruṣo jambūdvīpe sadejyate . tatrāpi bhārataṃ śleṣṭhaṃ jambūdvīpe mahāmune! . yato hi karmabhūreṣā tato'nyābhogabhūmayaḥ . atra janmasahasrāṇāṃ sahasrairapi sattama! . kadācillabhate janturmānuṣyaṃ puṇyasañcayam . gāyanti devāḥ kila gītakāni dhanyāstu ye bhāratabhūmibhāge . svargāpavargāspadahetubhūte bhavanti bhūyaḥ puruṣāḥ suratyāt . karmāṇyasaṃkalpitatatphalāni sannyasya viṣṇau paramātmarūpa . avāpya tā kamamahīmanante tasmiṃllayaṃ ye tvamalāḥ prayānti . jānīma naitavaddhavayaṃ vilīne svargaprade karmaṇi dehabandham . prāpsyāma dhanyāḥ khalu te manuṣyā ye bhārate nendriyaviprahīnāḥ . navavarṣantu maitreya! jambūdvīpamidaṃ mayā . lakṣayojanavistāra saṃkṣepāt kathitaṃ tava . jambūdvīpa samātutya lakṣayojanavistṛtaḥ . maitreya! valayākāraḥ sthitaḥ svīrodadhirbahiḥ . parāśara uvāca . kṣīrodena yathādvīpo jasbusaṅgā'bhiveṣṭitaḥ . saṃveṣṭya kṣāramudadhiṃ plakṣadvīyastathā sthitaḥ . jambūdvīpasya vistāraḥ śatasāhasrasammitaḥ . sa eva dviguṇo brahman! plakṣadvīpo'pyudā hṛtaḥ . sapta medhātitheḥ putrāḥ plakṣadvīpeśvarasya vai . jyeṣṭhaḥ śāntabhayo nāma śaiśirastadanantaraḥ . sukhodayastathānandaḥ śivaḥ kṣemaka eva ca . dhruvaśca saptamasteṣāṃ plakṣadvīpeśvarā ime . pūrvaṃ śāntabhayaṃ varṣaṃ śiśiraṃ mukhaṭaṃ tathā . ānandañca śivañcaiva kṣemakaṃ ghruvameva ca . maryāṭākārakāsteṣāṃ tathānye varṣaparvatāḥ . saptaiva teṣāṃ nāmāni śṛṇuṣva munisattama! . gomedaścaiva candaśca nāradodundubhistathā . somakaḥ sumanāḥ śailo vaibhrājaścaiva saptamaḥ . varṣācaleṣu ramyeṣu sarveṣveteṣu cānaghāḥ . vasanti devagandharvasahitāḥ satataṃ prajāḥ . teṣu puṇyā janapadāścirācca mriyate janaḥ . nādhayoghyādhayovāpi sarvakālasukhaṃ hi tat . teṣāṃ nadyaśca saptaiva varṣāṇāntu samudragāḥ . nāmatastāḥ pravakṣyāmi śrutāḥ pāpa haranti yāḥ . amutaptā śikhā caiva vipāpā didivā kramuḥ . amṛtā sukṛtā caiva saptautāstatra nimṛgāḥ . ete śailāstathā nadyaḥ pradhānāḥ kathitāstava . kṣudranadyastathā śailāstatra santi sahasraśaḥ . tāḥ pibanti sadā hṛṣṭā nadīrjanapadāstu te . apasarpiṇī na teṣāṃ vai nacaicotasarpiṇī prajā . nātracāsta yugāvasyā teṣu sthāneṣu saptaṣu . tretāyugasamaḥ kālaḥ marvadaiva mahāsane! . plakṣadvīpādiṣu brahman . śākadvīpāntiyeṣu te . pañcavarṣasahasrāṇi janā tīvantyanāmayāḥ . dharmāḥ pañcasyathaiteṣu varṇāśrabhavibhāgajāḥ . yarṇāśca tatra catvārastānnibodha vadāmi te . āryakāḥ kurarāścaiva viviṃśābhāvinaśca te . vipakṣatriyavaiśyāste śūdrāśca dvijasattama! . jambūvṛkṣapramāṇastu tanmadhye sumahātaruḥ . plakṣastannāmasaṃjño'yaṃ plakṣadvīpo dvijottama! . ijyate bhagavāṃstatra tairvarṇairāryakādibhiḥ . somarūpī jagatsraṣṭā sarvaḥ sarveśvaro hariḥ . plakṣadvīpapramāṇena plakṣadvīpasamāvṛtaḥ . tathaivekṣurasodena pariveśānukāriṇā . ityetattava maitreya! plakṣadvīpamudāhṛtam . saṃkṣepeṇa mayā bhūyaḥ śālmalaṃ me niśāmaya . śālmalasyeśvaro vīro vapuṣmāṃstatsutān śṛṇu . teṣāntu nāmasaṃjñāni sapta varṣāṇi tāni vai . śveto'tra haritaścaiva jīmūto haritastathā . vaidyuto mānasaścaiva suprabhaśca mahāmune! . śālmalena samudro'sau dvīpenekṣurasodakaḥ . vistāradviguṇenātha sarvataḥ saṃvṛtaḥ sthitaḥ . tatrāpi parvatāḥ sapta vijñeyāratnayonayaḥ . rasābhivyañjakāste tu tathā saptaiva nimnagāḥ . kumudaśconnataścaiva tṛtīyaśca balāhakaḥ . droṇo yatra mahauṣadhyaḥ sa caturtho mahīdharaḥ . kaṅkastu pañcamaḥ ṣaṣṭho mahiṣaḥ saptamastathā . kumudvān parvatavaraḥ sarinnāmāni me śṛṇu . yonitoyā vitṛṣṇā ca candrā śuklā vimocanī . nivṛttiḥ saptamī tāsāṃ smṛtāstāḥ pāpaśāntidāḥ . śvetañca lohitañcaiva jīmūtaṃ haritaṃ tathā . vaidyutaṃ mānasañcaiva suprabhaṃ nāma saptamam . saptaitāni tu varṣāṇi cāturvarṇayutāni vai . śālmale'pi ca ye varṇā vasantyete mahāmune! . kapilāścāruṇāḥ pītāḥ kṛṣṇāścaiva pṛthak pṛthak . brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrāścaiva yajantitam . bhagavantaṃ samastasya viṣṇumātmānamavyayam . vāyubhūtaṃ mukhaśreṣṭhairyajvito'saṅgasaṃsthitim . devānāmatra sānnidhyamatraiva samanorame . śālmaliśca mahāvṛkṣo nāma nirvṛtikāra kaḥ eṣa dvīpaḥ samudreṇa surīdenaṃ samāvṛtaḥ . vistāraḥ śālmalasyaiva samena tu samanvataḥ . surodakaḥ parivṛtaḥ kuśadvīpena sarvataḥ . śālmalasya tu vistārāddviguṇena samantataḥ . jyotiṣmataḥ kuśadvīpe sapta putrāḥ śṛṇuṣva tān . udbhido reṇumāṃścaiva suratho lambano dhṛtiḥ . prabhākaro'tha kapilastannāmnā varṣa ucyate . tasmin vasanti manujāḥ saha daiteyadānaṣaiḥ . tathaiva devagandharvayakṣakiṃpuruṣādibhiḥ . varṇāstatrāpi catvāro nijānuṣṭhānatatparāḥ . daminaḥ śuṣmiṇaḥ snehā mandehāśca mahāmune! . brāhmaṇāḥ kṣatriyāḥ vaiśyāḥ śūdrāścānukramoditāḥ . yathoktakarmakartṛtvāt svādhikārakṣayāya te . tatra yattat kuśadvīpe brahmarūpaṃ janārdanam . yajantaḥ kṣapayannugramadhikāraphalapradam . vidrumo hemaśailaśca dyutimān puṣpavāṃstathā 1 kuśeśayo hariścaiva saptamo mandarācalaḥ . varṣācalāstu saptaiva tatra dvīpe mahāmune! . nadyo'pi sapta tāsāñca śṛṇu nāmānyanukramāt . dhūtapāpā śivā caiva pavitrā sammatistathā . vidyudastā mahī caiva sarvapāpaharāstvimāḥ . anyāḥ sahasraśastatra kṣudranadyastathā'calāḥ . kuśadvīpe kuśastambaḥ saṃjñayā tasya tat smṛtam . tatpramāṇena sa dvīpo ghṛtodena samāvṛtaḥ . dhṛtodaśca samudro vai krauñcadvīpena saṃvṛtaḥ . krauñcadvīpo mahābhāga! śrūyatāñcāparo mahān . kuśadvīpasya vistārāddviguṇo yasya vistaraḥ . krauñcadvīpe dyutimataḥ putrāḥ sapra mahātmanaḥ . tannāmāni ca varṣāṇi teṣāñcakre mahīpatiḥ . kuśalo mandagaścoṣṇaḥ pīvarī'thāndhakārakaḥ . muniśca dundubhiścaiva saprete tatsutā mune! . tatrāpi devagandharvasevitāḥ sumanoramāḥ . varṣācalā mahābuddhe! teṣāṃ nāmāni me śṛṇu . krauñcaśca vāmanaścaiva tṛtīyaścāndhakārakaḥ . caturthī haraśailaśca svabhābhirbhāsayannabhaḥ . devāvṛt pañcamaścaiva tathā svaḥpuṇḍarīkavān . dundubhiśca mahāśailo dviguṇāste parasparam . dvīpadvīpeṣu ye śailā yathā dvīpāni te tathā . varṣeṣveteṣu ramyeṣu varṣaśailavareṣu ca . nivasanti nirātaṅkāḥ sahadevagaṇaiḥ prajāḥ . puṣkarāḥ puṣkalādhanyāstiṣyākhyāśca mahāmune! . brāhmaṇāḥ kṣatriyāvaiśyāḥ śūdrāścānukramoditāḥ . te tatra nadyo maitreya! yā pivanti śṛṇuṣvatāḥ . sapta pradhānāḥ paratastatrānyāḥ kṣudranimnagāḥ . saurī kumudvatī caiva sandhyā rātrirmanojavā . khyātiśca puṇḍarīkā ca saptaitā varṣanimnagāḥ . tatrāpi varṇairbhagavān puṣkarādyairjanārdanaḥ . yogirudrasvarūpastu ijyate yajñasannidhau . krauñcadvīpaḥ samudreṇa dadhimaṇḍīdakena ca . āvṛtaḥ sarvataḥ krauñcadvīpatulyena mānataḥ . dadhimaṇḍodakaścāpi śākadvīpena saṃvṛtaḥ . krauñcadvīpasya vistārād dviguṇena mahāmate! . śākadvīpeśvarasyāpi bhavasya sumahātmanaḥ . saptaiva tanayāsteṣāṃ dadau varṣāṇi sapta ca . jaladaśca kumāraśca sukumāro maṇīrakaḥ . kumudodaḥ samaudākiḥ saptamaśca mahādrumaḥ tatsaṃjñānyapitānyeva sapta varṣāṇyanukramāt . tatrāpi parvatāḥ sapta varṣavicchedakāriṇaḥ . pūrvastatrodayanirirjalādhārastathā paraḥ tathā revatakaḥ śyāmastathaivāstagirirdvija! . āmbikeyastathā ramyaḥ keśarī parvatottamaḥ . śākastatra mahāvṛkṣaḥ siddhagandharvasevitaḥ . tatpatravātasaṃsargādāhlādo jāyate paraḥ . tatra puṇyā janapadāścāturvarṇyasamanvitāḥ . nadyaścātra mahāpuṇyāḥ sarvapāpabhayāpahāḥ . sukumārī kumārī ca nalinī reṇukā tathā . ikṣuśca dhenukā caiva gabhastī saptamī tathā anyāstvayutaśastatra kṣudranadyo mahāmune! . mahīdharāstathā cātra śatamo'tha sahasraśaḥ . tāḥ pibanti mudāyuktā jaladādiṣu ye sthitāḥ . varṣeṣvete janapadāḥ svargādabhyetya medinīm . dharmahānirna teṣvasti na saṃharṣaḥ parasparam . maryādāvyutkramo nāpi teṣu deśeṣu saptasu . māgāśca mānadhāścaiva mānasā mandagāstathā . māgā vrāhmaṇabhūyiṣṭhā māgadhā kṣatriyāstathā . vaiśyāstu mānasāsteṣāṃ śūdrāsteṣāṃ tu mandagāḥ . śākadvīpe tu tairvarṇaiḥ sūryarūpadharo mune! . yathoktairijyate samyakkarmabhirniyatātmabhiḥ . śākadvīpastu maitreya! kṣīrodena samantataḥ . śākadvīpapramāṇena balayeneva veṣṭitaḥ . kṣīrābdhiḥ sarvato brahman! puṣkarākhyena yeṣṭitaḥ . dvīpena śākadvīpāttu dviguṇena samantataḥ . puṣkarākhya dvīpapatermahāvīto'bhavat sutaḥ . dhātakiśca tayostatra dvevarṣe nāma cihnite . mahāvītaṃ tathaivānyat dhātakīṣaṇḍabhaṇḍitam . ekaścātra mahābhāga! prakhyāto varṣaparvataḥ . mānasottarasaṃjño vai madhyato balayākṛtiḥ . yojanānāṃ sahasrāṇi ūrdhvaṃ pañcāśaducchritaḥ . tāvadaiva ca vistīrṇaḥ sarvataḥ parimaṇḍalaḥ . puṣkaradvīpabalayaṃ madhye saṃvibhajanniva . sthito'sau sumahān śailo vyāpya tadvarṣakadvayam . balayākāramekaikaṃ tayorvarṣaṃ tathā giriḥ . daśavarṣasahasrāṇi yatra jīvanti mānavāḥ . nirāmayā viśokāśca rānadveṣavivarjitāḥ . adhamottamau na teṣvāstāṃ na nadhyabadhakau dvija! nerṣyāsūyābhayaṃ roṣo doṣo lobhādiko na ca . mahāvītaṃ mahāvarṣaṃ dhātakīsaṃṅgamantataḥ . mānasottaraśailaśca devadaityādi sevitaḥ . satyānṛtaṃ na tatrāste dvīpe puṣkarasaṃjñite . na tatra śailanadyo vā dvīpe varṣadvayānvite . tulyaveśāstu manujādevaistatraikarūpiṇaḥ . varṇāśramācāṃrahīnaṃ dharmāharaṇavarjitam . trayīvārtādaṇḍanītiśuśra ṣārahitañca tat . varṣadvayañca maitreya! bhaumaḥ svargo'yamuttamaḥ . sarvaśca sukhadaḥ kālo jarārīgādivarjitaḥ . puṣkare dhātakīṣaṇḍaṃ mahāvīte ca vai mune! . nyagrodhaḥ puṣkaradvīpe vrahmaṇaḥ sthānamuttamam . tasminnivasati brahma . pūjyamānaḥ surāsuraiḥ . svādūdakenodadhinā puṣkaraḥ pariyeṣṭitaḥ . samena puṣkarasyaiva vistārānmaṇḍalāttathā . evaṃ dvīpāḥ samudraistu sapta saptabhirāvṛtāḥ . dvīpaścaiva samudraśca samānau dviguṇau parau . payāṃsi sarvadā sarvasamudreṣu samāni vai . ūnātiriktatā teṣāṃ kadācinnaiva jāyate . sthālīsthamagnisaṃyogādudreki salilaṃ yathā . tathenduvṛddhau salilamambhodhau munisattama! . anūmāścātiriktāśca vardhantyāpo hrasanti ca . udayāstamaneṣvindoḥ pakṣayoḥ śuklakṛṣṇayoḥ . daśottarāṇi pañcaiva aṅgulānāṃ śatāni vai . apāṃ dhṛdvikṣayau dṛṣṭau sāmudrīṇāṃ mahāmune! . bhojanaṃ puṣkaradvīpe tatra svayamupasthitam . yatra saṃbhuñjate vipra! prajāḥ sarvāḥ sadaiva hi . svādūdakasya purato dṛśyate lokasaṃsthitiḥ . dviguṇā kāñcanī bhūmiḥ sarvajantuvivarjitā . lokālokastataḥ śailo yojanāyutavistaraḥ . ucchrāyeṇāpi tāvanti sahasrāṇyacalo hi saḥ . tatastamaḥ samāvṛtya taṃ śaihyaṃ sarvataḥ sthitam . tamaścāṇḍakaṭāhena samantāt pariveṣṭitam . pañcāśatkīṭivistīrṇā seyamuvīṃ mahāmune! . sahaivāṇḍakaṭāhena sadvīpābdhimahīdharā . seyaṃ dhātrī vidhātrī ca sarvabhūtaguṇādhikā . ādhārabhūtā sarveṣāṃ maitreya! jagatāmiti .
     bhūgolasya sthiratve yuktiḥ khagolaśabde uktā adhikamatra kiñciducyate ilaṇḍīyajyotirvidāṃ mate bhūgolasyaiva dakṣiṇottaragatibhyāṃ sūryasya uttaradakṣiṇagatitvaṃ kalpyate sthirasya sūryasya uttaradakṣiṇāyanayorasambhavāditi . tadetanmatamatīvāsamañjasaṃ bhūgolasya dakṣiṇottaragatisvīkāre sūryasyeva kṛttikārohiṇośakaṭamṛgavyādhādīnāmapi uttaradakṣiṇayorgatiḥ prasajyeta na ca tathā dṛśyate teṣāñca yathā vikṣepanāmaśarasaṃkhyā saurāgame paṭhitā tādṛśāntara eva pratyahaṃ darśanaṃ na manāgapi uttaradakṣiṇāthanamiti vivecya bhūgālasya rivātvabhanusandhātavyam .

bhūcchāyā strī bhuvaśchāyā . sūryakiraṇāsampakāt bhāpanāne rāhugrahābhidhāne 1 tamasi 2 andhakāre ca śabdamālā .

bhūjantu pu° bhūriva jantuḥ . nāge hastini rājani° .

bhūjambū strī bhuvo jambūriva svādutvāt . 1 godhūme 2 vikaṅkataphale ca (vaici) medi° bhūmilīnā jambūḥ śāka° ta° 3 kṣudrajambvām . bhūmijambvādayo'pyatra strī

bhūta na° bhū--kta . 1 nyāyye ucite pṛthivījalatejobāyugaganarūpeṣu gandhādiviśeṣaguṇavatṣu 2 dravyeṣu, 4 satye, yathārthe vāstavike bhūtamapyanupatyastaṃ hīyate vyavahārataḥ iti smṛtiḥ . 5 tattvānusandhāne ca chalaṃ nirasya bhūtena smṛtiḥ . 6 piśācādau pu° 7 kumāre 8 yogīndre 9 kṛṣṇapakṣe 10 prāṇini ca na° . 11 atīte vṛtte 12 sadṛśe 13 prāpte 14 satyārthe tri° . 15 kṛṣṇacaturdarśyā strī ṭāp . bhūtatvaṃ ca ātmānyatve sati viśeṣaguṇavattvam na tu jātiḥ mūrtatvena sāṅkaryāt tathāhi bhūtatvābhāvabati manasi mūrtatvasya sattvāt mūrtatvābhāvavati gagane bhūtatvasya sattvāt ubhayoḥ parasparabhāvasāmānādhikaraṇyam pṛthivyādiṣu caturṣu ca bhūtatvamūrtatvayorubhayoḥ sattvāt parasparasāmānādhikaraṇyamiti māṅkaryāt jātivyādhakatā .

bhūtakalā strī 6 ta° . śā° ti° ukte dharādibhūtānāmutpādake nivṛttyādye śaktibhede dharādipañcabhūtānāṃ nivṛttyādyāḥ kalāḥ smṛtāḥ . nivṛttiḥ supratiṣṭhā syāt vidyā śāntiranantarantaram . śāntyatīteti tā jñeyā nādadehasamudbhavāḥ śā° ti° śaktiḥ prathamasambhūtā śāntyatītāpadottarā śāntyatītāpadācchaktestataḥ śāntipadaṃ kramāt . tato vidyāpadaṃ tasmāt pratiṣṭhāpadasaṃgrahaḥ . nivṛttipadamutpannaṃ pratiṣṭhāpadataḥ param . evamuktā savāsena sṛṣṭirīśvaranoditā . ānulomyādathaiteṣāṃ prātilomvena saṃhṛtiḥ . asmāt pañcapadoddiṣṭānna sṛṣṭyantaramiṣyate . kalābhiḥ pañcabhirvyāptaṃ yasmādviśvamidaṃ jagat rāghavabhaṭṭadhṛtavāyavīyasaṃhitā .

bhūtakeśa pu° bhūtānāṃ keśa iva . (bhūtakeśa) nāmake 1 tṛṇabhede strītvamapi ṅīṣ . sā ca tatra, 2 śephālikāryā ca ṭāp . 3 nīlasindhuvāre strī ṅīṣ .

bhūtakrānti strī 6 ta° . piśācāveśe rājani° .

bhūtagandhā strī° bhūtaḥ prabhūtaḥ gandho yasyāḥ . surānāmagandhadravye jaṭādha° .

bhūtaguṇa pu° 6 ta° . ākāśādīnāṃ śabdasparśādiṣu viśeṣaguṇeṣu śabdasparśarūprarasagandhā bhūtaguṇāḥ smṛtāḥ śā° ti° bhūtaguṇā bhūtaviśeṣaguṇā ityarthaḥ rāghavaḥ . tatraiva bhūtānāmekaikaviśeṣaguṇā uktā yathā ākāśasya guṇaḥ śabdo vāgneḥ sparśaḥ tejaso rūpaṃ jalasya rasaḥ bhūmergandhaḥ iti naiyāyikādayaḥ . sāṃkhyādayastu anyathāṅgīcakruryathoktamīśānasaṃhitāyām śabdaikaguṇa ākāśaḥ śabdasparśaguṇo marut . śabdasparśarūpaguṇaistriguṇaṃ teja iṣyate . śabdaspaśarūparasairāpo jñeyāścaturguṇāḥ . śabdasparśarūparasagandhaiḥ pañcaguṇā mahī .

bhūtaghna pu° bhataṃ hanti hana--ṭak . 1 bhūrjapatre rājani° taddhāraṇe hi bālagrahamūtādinivāraṇaṃ śāstre prasiddham . bhūtaṃ prakṛtaṃ gandhaṃ hanti adhaḥkaroti . 2 laśune 3 uṣṭre ca rājani° . 3 bhūtanāśake tri° hemaca° . 4 tulasyāṃ strī rājani° ṅīp .

bhūtacaturdaśī strī° bhūtapriyā caturdaśī taduddeśena tasyāṃ dīpadānāt . āśvinakṛṣṇapakṣacaturdaśyāṃ dīpānvitāmāvāsyāpūrvatithau yamacaturdaśyām .

bhūtajaṭā strī bhūtasya piśācasya jadeva . 1 jaṭāmāṃstām śabdamā° . 2 gandhamāṃsyāṃ rājani° .

bhūtadrāvin pu° bhūtān piśācān drāvayatyapasārayati druṇic--ṇini . 1 raktakaravoravṛkṣe 2 bhūtāṅkuśavṛkṣe ca rājani0

bhūtadruma pu° bhūtaiva drumaḥ . sleṣmātakavṛkṣe . bhūtavṛkṣādayo'pyatra . bhūtapriyaḥ drumaḥ śāka° ta° . 2 śākhoṭakavṛkṣe .

bhūtadhātrī strī° bhūtāni jantūn dhārayati dhā--tṛc ṅīp . pṛthivyām trikā° .

bhūtanātha pu° 6 ta° . 1 śive 2 vaṭukabhairave ca . bhairavo bhūtanāthaśca iti vaṭukastotran . bhūteśabhūtapatyādayopyatra .

bhūtanāśana na° bhūtān nāśayati naśa--ṇic--lyu . 1 rudrākṣe rājani° 2 sarṣape pu° 3 bhallātake ca ratnamā° .

bhūtapakṣa pu° bhūtapriyaḥ pakṣaḥ andhakāravattvāt . kṛṣṇapakṣe .

bhūtapattnī strī bhūtaiva kṛṣṇaṃ patraṃ yasyāḥ ṅīṣ . kṛṣṇatulasyām rājani° .

bhūtapuṣpa pu° bhūta iva puṣpaṃ kṛṣṇatvāt yasya . śyonākavṛkṣe ratnamā° .

bhūtapūrṇimā strī āśvinapūrṇimāyām śabdara° .

bhūtabhāvana pu° bhūtāni pṛthivyādīni māvayati janayati bhū--ṇiṣ--lyu, bhūtā satyā yathārthā bhāvanā yasta vā . 1 viṣṇau, 2 vaṭukabhairave ca bhūtātmā bhūtabhāvanaḥ iti . tayoḥ stotre .

bhūtamaṇḍala na° 6 ta° . śā° ti° ukte pṛthivyādīnāṃ maṇḍalabhede tatsvarūpaṃ tatroktaṃ yathā vṛttaṃ divastat ṣaḍvindulāñchitaṃ bhātariśvanaḥ . triloṇaṃ svastikopetaṃ vahnerardhendusaṃyutam . ambhobhamambhaso bhūmeścaturasyaṃ savajrakam . tattadbhūtakamānāni maṇḍamāni vidurbudhāḥ . varṇeḥ khairañjitānyāhuḥ svasyanāmāvṛtānyapi . varṇaiḥ śvetādibhirbhūtavarṇairajobhirañjitānīti padārthādarśaḥ . tatraitadvyākhyā vistareṇa dṛśyā . mantramahodadhau teṣāṃ spaṣṭaṃ svarūpaṃ karmaviśeṣe viniyogaścokto yathā ardhacandranibhaṃ pārśvadvaye padmadvayāṅkitam . jalasya maṇḍalaṃ proktaṃ praśastaṃ śānti karmaṇi . trikoṇaṃ svastikopetaṃ vaśye vahnestu maṇḍalam . caturasraṃ vajrayuktaṃ stambhe bhūmestu maṇḍalam . vṛttaṃ divastu vidveṣe vindu ṣaṭkāṅkitaṃ tu tat . vāyumaṇḍalamuccāṭe māraṇe vahnimaṇḍalam .

bhūtamārin pu° bhūtān piśācān mārayati apasārayati mṛ--ṇic--ṇini . ciḍānāmagandhadravye rājani° .

bhūtayajña pu° bhūtāni prāṇino vāyasādīn uddiśya yajño valiḥ . nityaṃ gṛhasthakartavyapañcayajñāntargate balivaiśvadeva karmaṇi bhūtebhyo baliharaṇaṃ bhūtayajñaḥ hārīta smṛtiḥ .

bhūtayoni strī 6 ta° . bhūtānāmākāśādīnāṃ kāraṇe parameśvare kaivalyopa° .

bhūtala na° bhūreva talam . 1 pṛthivyām . 6 ta° . 2 pātāle bhūmeradhobhāge .

bhūtalikā strī bhūtalaṃ pātālaṃ mūlatvenāstyasyāḥ ṭhan . pṛkkā yām (piḍiṅśāka) rājani° bahudūragamūlatvāttasyāstathātvam .

bhūtalipi strī 6 ta° . bhūtadaivatye varṇabhede vāthyagnibhūjalākāśāḥ pañcāśallipayaḥ kramāt . pañca hrasvāḥ pañca dīrghāḥ vindvantāḥ sandhisambhavāḥ . pañcaśaḥ kādayaḥ ṣakṣalasahāntāḥ prakīrtitāḥ śā° ti° . kulākulacakraśabde 2134 pṛ° dṛśyam .

bhūtalonmātha pu° dānavabhede harivaṃ° 24 a° .

bhūtavarṇa pu° 6 ta° . dhyeye bhūtānāṃ śvetādivarṇe yathoktaṃ śā° ti° svacchaṃ viyanmarut kṛṣṇo rakto'gnirviśadaṃ prayaḥ . pītā bhūsiḥ pañcabhūtānyekaikādhārato viduḥ . svacchaṃ śvetaṃ tatra keṣāñcidarūpidravyāṇāṃ varṇakathanamupādānārthaṃ svaśāstrānurodhena rāghavaḥ . bhūtadaivate hrasvadīrghasahite vargādivarṇe ca . bhūtalipiśabde kulākulacakraśabde ca dṛśyam .

bhūtavāsa pu° 7 ta° . (vayaḍā) vibhītakaghṛkṣe . bhūtāvāsādayopyatra

bhūtavikāyā strī bhūtānāṃ tadāviśiṣṭānāmiva vikriyā yataḥ . apasmāraroge rājani0

bhūtavidyā strī bhūtādinivāraṇārthā vidyā . suśrutīkte devādyupasargopaśamārthe valiharaṇādau bhūtavidyā nāma devāsuragandharvayakṣarakṣāpitṛpiśācanāgagrahādyupasṛṣṭacetasāṃ śāntikarma baliharaṇādi grahopaśamanārtham sā ca tatra uttaratantre darśitā brahmavidyā kṣatravidyā nakṣatravidyā bhūtavidyā sarpavidyā chā° u° .

bhūtaveśī strī bhūtānāmiva veśo'gryāḥ gaurā° ṅīṣ . śvetaśephālikāyām amaraḥ .

bhūtavrahman pu° bhūtaḥ piśāca iva vrahmā . devale śabdamālā .

bhūtaśuddhi strī° bhūtānāṃ dehārambhakapṛthivyādīnāṃ śuddhirbhāvanā viśeṣāt śodhanam . tantrādau prasiddhe dehārambhakacaturviṃśatitattvānāṃ bhāvanāviśeṣeṇa saṃskāreṇa devarūpatāsampādane . bhūtaśuddhiprakārastantrasāre ukto yathā gautamīye suṣumṇāvartmanā so'hamiti mantreṇa yojayet . sahasrāre śive sthāne paramātmani deśikaḥ . dhūmravarṇaṃ tato vāyuvījaṃ(yaṃ) ṣaḍvindulāñchitam . pūraye diḍayā vāyuṃ sudhīḥ ṣoḍaśamātrayā . mātrayā tu catuḥṣaṣṭyā kumbhayecca suṣumṇayā . dvātriṃśanmātrayā mantrī recayet piṅgalākhyayā . pūrayedanayā caiva sañcintya nīlamārutam . raktavarṇaṃ vahnivījaṃ (raṃ) trikoṇaṃ svastikānvitam . tena pūrakayogena mātrayā ṣoḍaśākhyayā . catuḥṣaṣṭyā mātrayā ca nirdahet kumbhakena ca . vāmapārśvasthitaṃ pāpapuruṣaṃ kajjalaprabham . brahmahatyāśiraskañca svarṇasteyabhujadvayam . surāpānahṛdāyuktaṃ gurutalpakaṭidvayam . tatsaṃsargipadadvandvamaṅgapratyaṅgapātakam . upapātakaromāṇaṃ raktaśmaśruvilocanam . khaḍgacarmadhara kruddhamevaṃ kukṣau vicintayet . mūlādhārotthitenaiva vahninā nirdahecca tam . evaṃ sandahya parito dvātriṃśanmātrayā tataḥ . bhasmanā sahitaṃ mantrī recayediḍayā punaḥ . vāmanāḍyāṃ candrabījaṃ (ṭhaṃ) kundenvayutasannibham . bhālenduvīje saṃyojya tataḥ ṣoḍaśamātrayā . suṣumṇayā catuḥṣaṣṭimātrayā toyavījakam (vaṃ) . dhyātvā'mṛtamayīṃ vṛṣṭi pañcāśadvarṇarūpiṇīm . tayā dehaṃ vicintyaivaṃ manasā piṅgakādhvanā . dvātriṃśanmātrayā mantrī laṃvījena dṛḍhaṃ nayet . svasthāne haṃsamantreṇa punastenaiva vartmanā . jīvaṃ tattvāni cānīya svasthāne sthāpayet tataḥ . iti kṛtvā bhūtaśuddhiṃ mātṛkāmyāsamācaret . tato haṃsa iti vījaṃ hṛdayamānīya kulakuṇḍalinīṃ pṛtivyādīni ca yathāsthāne sthāpayet . viśeṣatastu śaktiviṣaye . haṃsa iti jīvādikaṃ paramaśive saṃyojya so'hamiti mantreṇa sthāne nayet . tantrāntare so'hamedaṃ samābhāṣya jīvaṃ hṛdi samānayet . śūdre tu viśeṣo vārāhītantre haṃsākhyaṃ na smaret śudrā bhūtaśuddhau kadācana . svaraṇānnarakaṃ yāti dīkṣā ca viphalā bhavet . śāradāyām jīvaṃ tejomayaṃ dhyātvā namo mantreṇa yojayet . bhūtaśuddhipadavyutpattimāha viśuddheśvare śarīrākārabhūtānāṃ bhūtānāṃ yadviśodhanam . avyayabrahmasaṃyogāt bhūtaśuddhiriyaṃ matā varāhīye mūlādhārāttato vījaṃ brahmamārgeṇa deśikaḥ . haṃsena puṣkarasthāne paramātmani yojayet . brahmamārgaḥ suṣumṇā . tripurāsārasamuccaye saṃyojya vījamatha durgamamadhyanāḍīmārgeṇa puṣkaraniviṣṭaśive susūkṣme . jñānārṇave prāṇapratiṣṭhayā paścāt jīvaṃ dehe nidhāpayet . mukhavṛttaṃ samuccārya haṃsastu viparītakaḥ . uddharet parameśāni! vidyeyaṃ tryakṣarī matā . prāṇapratiṣṭhāmantro'yaṃ sarvakarmāṇi sādhayet . tenaiva vidhinā devi! sthirīkuryānnijāṃ tanum . tārādau viśeṣastatraiva dṛśyaḥ .

bhūtasañcāra pu° 6 ta° . bhūtāveśe rājani° .

bhūtasañcārin pu° bhūta iva sañcarati sama + cara--ṇini . dāvānale śabdamā° .

bhūtasaṃplava pu° 6 ta° . pralave ābhūtasaṃplavasthānamamṛtatvaṃ hi bhāṣate .

bhūtasarga pu° 6 ta° . bhūtasṛṣṭau sa ca caturdaśavidhaḥ yathoktaṃ vahnipu° brāhmyaṃ prajāpatīyañca saumyamaindrantathaiva ca . gāndharvamatha kauverarakṣaḥ paiśācamānuṣam . sthāvaraṃ pāśavaṃ mārgaṃ sārpaṃ śākunikantathā . caturdaśavidhaṃ hyetadbhūtasargaṃ prakīrtitam klīvatvamārṣam .

bhūtasādhanī strī bhūtāni prāṇinaḥ sādhayati atra ādhāre lyuḍh ṅīp . bhūmau . bhūmiṃ vinā jantumātrāṇāmutpatterabhāvāt tasyāstathātvam yaju° 26 . 1 vedadīpaḥ .

bhūtasāra pu° bhūta iva kṛṣṇatvāt sāro'sya . śyonākavṛkṣe rājani0

bhūtahantrī strī bhūtān tadbhayaṃ hanti hana--tṛc ṅīp . 1 bandhyākarkoṭyāṃ, 2 śvetadūrvāyāñca taddhāraṇe hi strīṇāṃ prajotpattirodhakabhūtabhayanāśaḥ .

bhūtahara pu° bhūtān harati apasārayāti hṛ--ac . guggulau rājani0

bhūtahārin pu° bhūtān harati sthānāntaraṃ nayati hṛṇini . devadāruvṛkṣe rājani° .

bhūtāṃśa pu° 1 ṛṣibhede ṛ° 10 . 106 . 11 . 2 kāśyaparṣau niru° 12 . 40 . 6 ta° . 3 bhūtānāsaṃśe ca .

bhūtāṅkuśa pu° bhūtānāṃ piśācānāmaṅkuśa ivāpasārakatvāt . svanāmakhyāte vṛkṣe .

[Page 4687b]
bhūtātman pu° bhūtāni pṛthivyādīni pañca dravyāṇi ātmā svarūpaṃ yasya . 1 dehe bhūtāni pañca dravyāṇi bhūtāḥ prāṇinaśca ātmā svarūpaṃ yasya . 2 parabrahmaṇi marvaṃ khalvidaṃ brahma tajjalāniti śrutiḥ . 3 sarvabhūtātmake hiraṇyagarbhe 4 viṣṇau 5 vaṭukamerave ca bhūtātmā bhūtabhāvanaḥ iti tayoḥ stotre .

bhūtādi pu° 6 ta° . parameśvare bhūtādirnighiravyayaḥ viṣṇuna sāṃkhyamatasiddhe 2 ahaṅkāratattve ahaṅkārāt pañcatanmātrāṇi sā° sū° . svārthe ka tatrārthe .

bhūtāri pu° 6 ta° . hiṅgau rājani° tadgandhena hi bhūtāpasaraṇamiti tasya tathātvam .

bhūtārta tri° 3 ta° . piśācāviṣṭe hemaca° .

bhūtārtha pu° bhūtaḥ satyabhūto'rtho yasya . yathārthe

bhūtālī strī° bhūtānīva alati paryāpnoti ala--ac gaurā° ṅīṣ . 1 bhūmipāṭalau, 2 mūṣalyāñca rājani° .

bhūtāvāsa pu° bhūtānāṃ prāṇināmāvāsaḥ adhiṣṭhānatvāt . 1 viṣṇau, bhūtāvāso vāsudevaḥ viṣṇu sa° . basanti tvayi bhūtāni bhūtāvāsastato hariḥ harivaṃ° 6 ta° . 2 vibhītakavṛkṣe rājani° .

bhūtāviṣṭa tri° bhūtenāviṣṭaḥ . piśācagraste bhūtāviṣṭeṣu pañcāśat mṛtāpatyāsu vai śatam jyo° ta° .

bhūtāveśa pu° 6 ta° . piśācapraveśe (bhūte pāoyā) trikā° .

bhūti strī bhū--ktit . 1 bhavane 2 aṇimādyaṣṭavidhaiśvarye 3 śivāṅga sthabhasmani 4 gajaveśe ca bhedi° 5 bhūtṛṇe 6 sampattau 7 jātyāṃ viśvaḥ 8 vṛddhināmauṣadhe ca rājani° .

bhūtika na° bhūtyā sampattyā kāyati kai--ka . 1 bhūnimbe 2 kattṛṇai ca amaraḥ . 3 yamānyām 4 candane 5 kaṭphale hemaca° . pṛ° vā dīrghaḥ . bhūtīkopyatra citrake bhāvapra° .

bhūtikīla pu° bhūteḥ sampatteḥ kīla iva . (khānā) bhūmikhāte śabdamā° .

bhūtitīrthā strī kumārānucaramātṛbhede bhā° śa° 47 a° .

bhūtiyuvaka pu° kūrmacakrasya vāmakukṣisthe deśabhede mārkapu° 58 a0

bhūtilaya pu° tīrthabhede bhā° va° 129 a° .

bhūtṛṇa na° bhuva iva tṛṇaṃ gandhavattvāt (gandhakhaḍa) 1 tṛṇabhede ratnamā° 2 rīhiṣatṛṇe pu° rājani° .

bhūteśa 6 ta° . 1 prathamādhīśe 2 parameśvare ca bhūteśvarādayo'pyatra .

bhūteṣṭā strī 6 ta° . āśvinakṛṣṇacaturdaśyām .

bhūtoḍḍāmara na° tantrabhede .

bhūtonmāda pu° bhūtakṛta unmādaḥ . piśācakṛte unmāde .

[Page 4688a]
bhūttama na° bhuvi uttamam . suvarṇe hemaca° .

bhūdarībhavā strī° bhūdaryāṃ bhūmibile bhavati bhū° ac . ākhukarṇyām (undarakāni) bhāvapra° .

bhūdāra puṃstrī° bhuvaṃ dṛṇāti khanati mukhādyartham dṝ--aṇ . śūkare amaraḥ striyāṃ jātitvāt ṅīṣ .

bhūdeva pu° bhuvi deva iva . vipre amaraḥ . bhūsurādayo'pyatra

bhūdhana pu° bhūreva dhanamasya . nṛpe hemaca° .

bhūdhara pu° bhuvaṃ dharati dhṛ--ac . parvate amaraḥ .

bhūdhra pu° bhuvaṃ dharati dhṛ--ka . mahīdhre parvate hemaca° .

bhūdhātrī strī bhuvi lagnā dhātrī āmasakī śāka° ta° . bhūmyāmalakyām rājani° .

bhūnāga pu° bhuvi nāga iva . uparasabhede rājani° .

bhūnimba pu° bhuvi lagnaḥ nimbaḥ śāka° ta° . (cirātā) kṣupabhede rājani0

bhūnimbādya na° cakradattokte auṣadhabhede bhūnimbakaṭukā vyoṣamustakendrayavān samān . dvau citrakāt vatsakatvagbhāgān ṣoḍaśa cūrṇayet . guḍaśītāmbunā pītaṃ grahaṇīdoṣagulmanut . kāmalājvarapāṇḍutvamehārumyatisāranut . guḍayogād guḍāmbu syād guḍavarṇa rasānvitam .

bhūnīpa pu° bhuvi sagno nīpaḥ śāka° ta° . bhūmikadambe rājani0

bhūpa pu° bhuvaṃ pāti pā ka . bhūmipāle amaraḥ bhūmipādayopyatra .

bhūpati pu° 6 ta° . nṛpe bhūmipatyādayo'pyatra .

bhūpada pu° bhuvi padaṃ mūlaṃ yasya . 1 vṛkṣamātre śabdaca° . 2 mallilāyāṃ strī° ṅīṣ amaraḥ .

bhūparidhi pu° 6 ta° . bhūmeḥ paridhau tanmānaṃ sū° si° uktaṃ yathā yojanāni śatānyaṣṭau bhūkarṇo dviguṇāni tu . tadvargato daśaguṇāt padaṃ bhūparidhirbhavet lambajyāghnastri jīvāptaḥ sphuṭo bhūparidhiḥ . si° śi° sūkṣmatayānthathoktaṃ yathā prokto yojanasaṃkhyayā kuparidhiḥ saptāṅga nāgābdhava 4967 stadvyāsaḥ kubhujaṅgaśāyakabhuvaḥ siddhāṃśakenādhikaḥ 1581 . 102 . pṛṣṭhakṣetraphalaṃ tathā yugaguṇatriṃśaccharāṣṭādrayo 7853034 bhūmeḥ kandukajālavat kuparidhipyāsāhateḥ prasphuṭam .

bhūpalāśa pu° bhuvi palāśaṃ yasya . viśalyakārake kṣupabhede ratnamā0

bhūpāṭali bhuvi khyātā pāṭaliḥ . bhūtālīvṛkṣe rājani° .

bhūpāla pu° bhuvaṃ pālayati pāla--aṇ upa° sa° . bhūpatau śabdamā0

bhūputra pu° 6 ta° . 1 maṅgale 2 narakāsure ca . 3 jānakyāṃ strī śabdara° gī° ṅīṣ .

[Page 4688b]
bhūpura na° bhūriva puram . yantravahiḥsthe rekhāsanniveśaviśeṣayute bhūmyākāre sthāne .

bhūpeṣṭa pu° bhūpasyeṣṭaḥ . rājādanīvṛkṣe (piyāsāla) rājani° tadvījasya cirañci iti khyātasya rājāprayatvāttathātvam .

bhūbadarī strī bhuvi khyātā badarī . kṣudrakolyāṃ rājani° .

bhūbala na° narapatijayacaryokte jayasādhanopāye balabhede svarodayaiśca cakraiśca śatruryatra samī'dhikaḥ . tatra yuddhe balaṃ jñeyaṃ bhūpalānāṃ jayārthinām . teṣāṃ nāmāni vakṣye'haṃ khyātāni brahmayāmale . caturaśītisaṃkhyānāṃ yadbalena jayī raṇe . uḍrī jālandharī pūrṇā kāmā kollai kavīrikā . śilīndhrā ca mahāmārī kṣetrapālī ca yaṃśajā . rudrakālānalaṃ proktaṃ kālarekhā nirāmayā . jayalakṣmīrmahālakṣmīrjayā vijayabhairavī . bālā yogeśvarī caṇḍī vyomāmbubhūkakartarī . śārdūlī siṃhalī tanvī mahāmāyā maheśvarī . devakoṭī śivā śaktirghṛṣṭā mālā varāṭikā . trimuṇḍā matsarī dharmā mṛtā vṛṣṭākṣayā'kṣayā . durmatī pravarā gaurī kāsī naraharī smṛtā . khecarī bhūcarī guhyā dvādaśī viṣṭi kevalā . trailokyavijayā kālī karālā yaḍavā parā . raudrī ca śiśumātaṅgī abhedyā dahanī jitā . bahulā vargabhūmiśca kāpālī tvanilānalā . candrārkavimbabhūmī ca grahabhūrāśilagnagā . rāhukākānakī bhūmiḥ svara bhūmirdvidhā matā . rudratrikālikāñcaiva rāhukāṣṭavidhastathā . candraḥ saptavidhaḥ sūryacaturdhā yoginī tridhā . kālavelā tribhedā ca tidhinakṣatravāragā . imāni bhūvalānyatra jñātvā yaḥ praviśat rakṣe . karayastasya naśyanti meghā vātahatā yathā . samamātrādhike prānni svaraiścakraiśca bhūbalaiḥ . syānasainyādhike śatrau baṇavijñānasaṃyute . etallakṣaṇāni tatra dṛśyāni .

bhūbhartṛ pu° yājakā° . 6 ta° . bhūmipatau bhūmibhartrādayo'pyatra .

bhūbhuj pu° bhuvaṃ bhuḍkte bhunakti pālayati vā bhuja--kvip . bhūpāle jaṭā° .

bhūbhṛt pu° bhuvaṃ bibharti dhārayati, pālayati vā bhṛ kvip . 1 parvate 2 bhūpāle ca medi° .

bhūmaṇḍala tri° 6 ta° . maṇḍalākāre bhūmibhāge .

bhūman pu° bahorbhāvaḥ bahu + imanic bahorlopo bhūśca bahoḥ ilope bhvādeśaḥ . 1 bahutve atiśaye svārthe imaniṇ prāpyat 2 atiśayabahvatvayute ca . yo vai bhūmā tatmukhaṃ  bhūmaiva sukhaṃ bhūmā tveva tavyaḥ . bhūmānaṃ bhagavo vijijñāse chā° u° . yo vai bhūmā mahat niratiśayam bahuritiparyāyāstat sukhaṃ tato'rvāk sātiśayatvādalpam . atastadbhinne'kṣpe sukhaṃ nāsti alpānāṃ tṛṣṇāhetutvāt tṛṣṇā ca duḥkhavī jam . na hi duḥkhavījaṃ jvarādi sukha dṛṣṭaṃ loke . tasmādyuktaṃ nālpe sukhamastīti . ato bhūmaiva sukham tṛṣṇādiduḥkhavījatvāsambhavādbhūmnaḥ bhāṣyam tasmin prapāṭhake ca yaṇāt yā bhūmā tannirūpitaṃ dṛśyam .

bhūmaya tri° bhū + mayaṭ . 1 mṛdātmake 2 chāyāyāṃ trikā° strī ṅīp

bhūmi(mī) strī bhavantyasmin bhūtāni bhū--mi kiñca vā ṅīp . 1 pṛthivyām 2 sthānamātre medi° 3 jihvāyāṃ saṃkṣi° uṇā° yogaśāstrokte 4 yogināṃ cittasyāvasthābhede, 5 ekasaṃkhyāyāñca . pāṇḍusaṃkhyādito'c samā° bahu° . dvibhūmaḥ prasādaḥ pāṇḍubhūmo deśaḥ . yogoktamūmayaśca tasya bhūmiṣu viniyogaḥ pā° sū° uktāḥ . tasya saṃyamasya jitabhūmeryā'nantarā bhūmistatra viniyogaḥ . nahyajitādharabhūmiranantarabhūmiṃ vilaṅghya prāntabhūmiṣu saṃyamaṃ labhate tadabhāvācca kutaḥ tasya prajñālokaḥ, īśvaraprasādājjitottarabhūmikasya ca nādhārabhūmiṣu paracittajñānādi saṃyamo yuktaḥ kasmāt tadarthasyānyataevāvagatatvāt bhūmerasyā iyamanantarā bhūmiḥ bhā° . sā ca bhūmiḥ saptaprakārā yathoktaṃ tatraiva tasya saptadhā prāntabhūmiḥ prajñā pāta° sū° . tasmeti pratyuditakhyāteḥ pratyāmnāyaḥ saptadheti aśuddhyābaraṇamalāpanamāccittasya pratyayāntarānutpāde sati saptagakāraiva prajñā vivekino bhavati . tadyathā parijñātaṃ jñeyaṃ nāsya punaḥ parijñeyamasti kṣīṇā heyahetavī na punareteṣāṃ kṣetavyamasti sākṣātkṛtaṃ nirodhasamādhinā hānam . bhāvito vivekakhyātirūpo hānopāya ityeṣā catuṣṭavī kāryavimuktiḥ prajñāyāḥ . cittavimuktistu trayī caritādhikārā buddhiguṇā giriśisvarakūṭacyutā iva grāvāṇo niravasthānāḥ svakāraṇe pralayābhimukhāḥ saha tenāstaṃ gacchanti . na caiṣāṃ vipralīnānāṃ punarastyutpādaḥ prayojanābhāvāditi etasyāsavasthāyāṃ śukasambandhātītasyarūpamātrajyotiramalaḥ kevalī puruṣa patyetāṃ saptavidhāṃ prāntabhūmiprajñāmanupaśyan puruṣaḥ kaśala ityākhyāyate pratiprasave'pi cittasya muktaḥ kuśala ityeva bhavati guṇātītatvāditi siddhā bhavati vivekaravā tirhāmopāyaḥ iti bhā° . pratyuditakhyāteḥ vartamānakhyāteḥ yoginaḥ pratyāmnāyaḥ parāmaśaḥ aśudvirevāvaraṇaṃ cittasattvasya tadeva malaṃ tasyāpagamāt cittasya pratyayāntarānutpāde tāmasarājasavyutyānapratyayānutpāde nirviplavaviyekakhyātiniṣṭhāmāpannasya saptaprakāraiva prajñā vivekino bhavati viṣayabhedāt prajñāmedaḥ prakṛṣṭo'nto yāsāṃ bhūmīnāmavasthānāṃ tāstathoktā yataḥ paraṃ nāsti saṃprakarṣaḥ prāntā bhūmayaḥ yasyāḥ prajñāyā viyekakhyāteḥ sā tathoktā tā eva saptaprakārāḥ prajñā bhūmīḥ udāharati . tad yatheti tatra puruṣaprayatnaniṣpādyāsu catasūṣu bhūmiṣu prathamāmudāharati parijñātaṃ heyaṃ yāvat kila prādhānikaṃ tat sarvaṃ pariṇāmatāpasaṃskārairguṇavṛttivirodhāt duḥkhameveti heyaṃ tat parijñātam . prāntatāṃ darśayati nāsya punaḥ kiñcid parijñātaṃ parijñeyamasti . dvitīyāyāha kṣīṇā iti . prāntatāmāha na punariti . tṛtīyāmāha sākṣātkṛtaṃ pratyakṣeṇa niścitaṃ yathā saṃprajñātāvasthāyāmeva nirodha° samādhisādhyaṃ hānaṃ na punarasmāt paraṃ niścetavyamastīti śeṣaḥ . caturthīmāha bhāvito niṣpāditaḥ vivekakhyātirūpo hānopāyo nāsyāḥ paraṃ bhāvanīyamasti iti śeṣaḥ . eṣā catuṣṭayī kāryavimuktiriti kāryāntarekha visuktiḥ prajñāyā ityarthā prayatnaniṣpādyāmuktvā'niṣpādanīyāmaprayatnasādhyāṃ cittavimuktimāha cittavimuktistu trayo . tatra dhrathamāsāha caritādhikārā buddhikṛtabhogāvabargakāryetyarthaḥ . dvitīyāmāha guṇā iti prāntatāmāha na caivāmiti . tṛtīyāmāha etasyāmavasthāyāmiti tasyāmavasthāyāṃ jīvanneva puruṣaḥ kuśalo mukta ityucyate caramadehatvādityāha etāmiti . anaupacārikaṃ muktamāha pratiṃprabhave pradhānalaye'pi cittasya muktaḥ kaśala ityeva bhavati guṇātītatvāditi vivaraṇam . pṛthivīrūpabhūmiguṇāśca bhā° śā° uktā yathā bhūmeḥ sthairyaṃ gurutvañca kāṭhinyaṃ prasavārthatā . gandho gurutvaṃ śaktiśca saṃghātaḥ sthāpanā dhṛtiḥ . prathamagurutvaṃ patanavirodhī guṇaḥ dvitīyagurutvam piṇḍapuṣṭirato na paunaruktyam . śaktiḥ dhāraṇādisāmarthyam sadhātaḥ saṃñjiṣṭāvayavatvam . syāpanā manuṣyāderdhāraṇānuphulavyāpāraḥ . dhṛtirdhāraṇā ityarthaḥ .

bhūmikadamba pu° bhūmijātaḥ kadambaḥ śā° ta° . kadambhabhede trikadambāḥ kaṭūṣaprāsa vavyā doṣaharā himāḥ . kapāya niktāḥ pittaghnā vīryavṛddhikarā parāḥ rājani° .

bhūmikandalī strī bhūlamnā kandalī śā° ta° . kandalībhede māghaḥ 6 . 30 . malli° .

bhūmikampa pu° 6 ta° . kṣiticalane tatkāraṇādikaṃ sa phalaviśeṣaṃ vṛ° sa° 32 a° uktaṃ yathā kṣitikampamāhureke vṛhadantarjalanivāsisattvakṛtam . bhūbhārakhinnadiggajaviśrāmasamudbhavaṃ cānye . anilo'nilena nihataḥ kṣitau patan sasvanaṃ karotyeke . kecittvadṛṣṭakāritamidamanye prāhurācāryāḥ . giribhiḥ purā sapakṣairvasudhā prapatadbhirutpatadbhiśca . ākampitā pitāmahamāhāmarasadasi savrīḍam . bhagavannāma mamaita° ttvayā kṛtaṃ yadacaleti tanna tathā . kriyate'calaiścaladbhiḥ śaktāha nāsya khedasya . tasyāḥ sagadgadagiraṃ kiñcit sphuritādharaṃ vinatamīṣat . sāśruvilocananamavalokya pitāmahaḥ prāha . manyuṃ harendra! ghātryāḥ kṣipa kuliśaṃ śailapakṣabhaṅgāya . śakraḥ kṛtamityuktvā mā bhairiti vasumatīmāha . kintvaniladahanasurapativaruṇāḥ sadasatphalāvabodhārtham . prāgdvitricaturbhāgeṣu dinaniśoḥ kampaviṣyanti . catvāryāryamṇādyānyādityaṃ mṛgaśiro 'śvayuk ceti . maṇḍalametadvāyavyamasya rūpāṇi saptā hāt . dhūmākulīkṛtāśe nabhasi nabhasvān rajaḥ kṣipan bhaumam . virujan drumāṃśca vicarati ravirapaṭukarāvabhāsī ca . vāyavye makampe sasyāmbuvanauṣadhīkṣayo'bhihitaḥ . śvayathuśvāsommādajgharakāsabhavā vaṇikpīḍā . rūpāyudhabhṛdvaidyāḥ strīkavigāndharvapaṇyaśilpijanāḥ . pīḍyante saurāṣṭrakakurumagadhadaśārṇamatsyāśca . puṣyāgneṣaviśākhābharaṇīpitryājabhāgyasañjñāni . vargo hautabhujo'yaṃ karoti rūpāṇyathaitāni . tārolkāpātāvṛtamādīptamivāmvaraṃ sadigdāham . vicarati marutsahāyaḥ saptārciḥ saptadivasāntaḥ . āgneye'mbudanāśaḥ salilāśayasaṅkṣayo nṛpatitairam . dadrūvicarcikājvaravisarpikāḥ pāṇḍarogaśca . dīptaujasaḥ pracaṇḍāḥ pīḍyante cāśma° kāṅgabāhlīkāḥ . taṅgaṇakaliṅgavaṅgadraviḍāḥ śavarāśca naikavidhāḥ . abhijicchravaṇadhaniṣṭhāprājāpatyaindravaiśvamaitrāṇi . surapathamaṇḍalametadbhavanti cāsya svarūpāṇi . calitācalavarṣmāṇo gambhīravirāviṇastaḍitvantaḥ . gavacalikulāhinibhā visṛjanti payaḥ payovāhāḥ . aindraṃ śrutikulajātikhyātāvanipālagaṇapavidhvaṃsi . atisāragalagrahavadanarogakṛcchardikopāya . kāśiyugandharapauravakirātakīrābhisārabalabhadrāḥ . arbudasubāstumālabapīḍākaramiṣṭavṛṣṭikaram . pauṣṇāpyārdrāśleṣāmūlāhirbudhnyavaruṇadaivāni . maṇḍalametadvāruṇamasyāpi bhavanti rūpāṇi . nīlotpalālibhinnāñjanatviṣo madhurarāviṇo vahulāḥ . taḍidudbhāsitadehā dhārāṅkuśabarṣikho jaladāḥ . vāruṇamarṇavasaridāśritaghnamativṛṣṭidaṃ vigatavairam . gīnardacedikukurān kirātavaidehakān hanti . ṣaḍbhirmāsaiḥ kampo dvāmyāṃ pākañca yāti mirdhātaḥ . anyānapyutpātān jaguranye maṇḍalairetaiḥ . ulkā hariścandrapuraṃ rajaśca nirghātabhūkampakakuppradāhāḥ . vāto 'ticaṇḍo grahaṇaṃ ravītdvornakṣatratārāgaṇavaikṛtāni . vyabhre vṛṣṭirvaikṛtaṃ vātavṛṣṭirdhūmo'nagnervisphuliṅgārciṣo bā . vanyaṃ sattvaṃ grāmamadhye viśedvā rātrāvaindraṃ kārmukaṃ dṛśyate vā . sandhyāvikārāḥ pariveṣakhaṇḍā nadyaḥ pratīpā divi tūryanādāḥ . anyacca yat syāt prakṛteḥ pratīpaṃ tatmaṇḍalaireva phalaṃ nigādyam . hantyaindro vāyavyaṃ vāyuścātyaindramevamanyo'nyam . vāruṇahītabhujāvapi velānakṣatrajāḥ kampāḥ . pathitanareśvaramaraṇavyasanānyāgneyavāyumaṇḍalayoḥ . kṣudbhayamarakāvṛṣṭibhirupatāpyante janāścāpi . vāruṇapaurandarayoḥ subhikṣaśivavṛṣṭihārdayo loke . gāvo'tibhūripayaso nivṛttavairāśca bhūpālāḥ . pakṣaiścaturbhiranilastribhiragnirdevarāṭ ca saptāhāt . sadyaḥ phalati ca varuṇo yeṣu na kālo'dbhuteṣūktaḥ . palayati pavanaḥ śatadvayaṃ śatamanalo daśayojanānvitam . salilapatiraśītisaṃyutaṃ kuliśadharo'bhyadhikaṃ ca ṣaṣṭikam . tricaturthasaptamadine māse pakṣe tathā tripakṣe ca . yadi bhavati bhūmikampaḥ pradhānanṛpanāśano bhavati . bhūmicalanādayo'pyatra . nirghāte bhūmicalane ma° ta° .

bhūmikā strī bhūmiriva kāyati kai--ka . 1 racanāyāṃ anyarūpairyadanyasya praveśastatra bhūmikā ityukte nānye abhineyapātrādiveśāntarasūcake 2 granthe 3 vaktavyakathodvāte 4 kakṣāyāñca naiyāyikādibhirātmā prathamabhūmikāyāmayatāritaḥ iti sāṃkhyapravacanabhāṣyam .

bhūmikuṣmāṇḍa pu° bhūmijātaḥ kuṣmāṇḍaḥ śā° ta° (bhuṃi° kumaḍā) khyāte latābhede ratnamā° .

bhūmikharjūrikā strī bhuvi jātā kharjūrikā śā° ta° . svarjarikābhede bhūmikharjūrikā sādvī durārohā mṛducchadā . atha skandhaphalā kākakarkaṭī svādumastakā . piṇḍakharjūrikā tvanyā sā deśe paścime bhavet . kharjūrī gostanākārā parāddvīpādihāgatā . jāyate paścime deśe sā chohoreti kīrtitā . kharjūrītritayaṃ śītaṃ madhuraṃ rasapākayoḥ . snigdhaṃ rucikaraṃ hṛdyaṃ kṣatakṣaya haraṃ guru . tarpaṇaṃ raktapittaghnaṃ puṣṭiviṣṭambhaśukradam . koṣṭhamārutakṛdbalyaṃ bāhyavātakaphāpaham . jvarābhighātakṣuttṛṣṇākāsaśvāsanivāraṇam . madamūrchāmarutpittamadyodbhūtagadāntakṛt . mahatībhyāṃ guṇairalpā svalpakharjūrikā smṛtā . kharjūrītarutoyantu madapittakaraṃ bhavet . vātaśleṣmaharaṃ rucyaṃ dīpanaṃ balaśukrakṛt bhāvapra° .

bhūmicampaka pu° bhūmilagnaḥ campakaḥ śāka° ta° (bhūicāṃpā) vṛkṣabhede śabdaca° .

bhūmija pu° bhūmerjāyate jana--ḍa . 1 maṅgalagrahe 2 narakāsure medi° 3 bhūmikadambe 4 manuṣye ca rājani° . 5 bhūmijātamātre tri° . 6 sītāyāṃ strī .

bhūmijaguggulu pu° karma° . āśāpurajāte guggulau rājani0

bhūmijambu strī 7 ta° . kṣudrajambvāṃ ratnamā° vā jaṅ tatrārthe rājani° . svārthe ka . tatrārthe strī amaraḥ .

bhūmijīvin pu° bhūmiṃ tatkarṣaṇaṃ jīvati jīva--ṇini . vaiśye śabdaratnā° .

bhūmiñjaya pu° virāṭanṛpasya putrabhede bhā° vi° 35 a° .

bhūmidhara pu° bhūmiṃ dharati dhṛ--ac . 1 kulaparvate upacārāt 2 parvatamātre .

bhūmipa pu° bhūmiṃ pāti pā--ka . nṛpe jaṭā° . bhūmipālādayo'pyatra .

bhūmipakṣa pu° bhūmiḥ pakṣa ivāsya . vātāśve hārā° .

bhūmipati pu° 6 ta° . bhūpatau bhūmināthādayo'pyatra .

bhūmipiśāca pu° bhūmau piśāca iva . tālavṛkṣe jaṭā° .

bhūmiputra pu° 6 ta° . 1 maṅgalagrahe 2 narakāsure ca bhūmiputrādayo'pyatra . 3 jānakyāṃ strī gaurā° ṅīṣ .

bhūmipravibhāga pu° suśrutokte auṣadhāṅgabhūmivibhāge athāto bhūmipravibhāgavijñānīyamadhyāyaṃ vyākhyāsyāmaḥ . śvabhraśakarāśmaviṣamavalmīkaśmaśānā'dyatanadevatāyatanasikatābhiranupahatāmanūṣarāmabhaṅgurāmadūrādrikāṃ snigdhāṃ prarohavatīṃ mṛdvīṃ sthirāṃ samāṃ kṛṣṇāṃ gaurīṃ lohitāṃ vā mūmimauṣadhārthaṃ parīkṣeta tasyāṃ jātamapi kṛmiviṣaśastrātapapavanadahanatoyasambādhamārgairanupahatamekarasaṃ puṣṭaṃ pṛthvapagāḍhamūlasudīcyāṃ cauṣadhamādadītetyauṣadhabhamiparīkṣāviśeṣaḥ sāmānyaḥ . viśeṣatastu . tatrāśmavatī sthirā gurvī śyāmā kṛṣṇā vā sthūlavṛkṣaśasyaprāyā svaguṇabhūyiṣṭhā . snigdhā śītalā''sannodakā snigdhaśasyatṛṇakomalavṛkṣaprāyā śuklā'mbuguṇabhūyiṣṭhā . nānāvarṇā laghvaśmavatī praviralālpapāṇḍuvṛkṣaprarohā'gniguṇabhūyiṣṭhā . rūkṣā bhasmarāsabhavarṇā tanurūkṣakoṭarālparasavṛkṣaprāyā''nilaguṇabhūyiṣṭhā . mṛdvī samāśvabhravatyavyaktarasajalā sarvato'sāravṛkṣā mahāparvatavṛkṣaprāyā śyāmā cākāśaguṇabhūyiṣṭhā . tatra kecidāhurācāryāḥ prāvṛṭvarṣāśaraddhemantavasa nta grī ṣma yathāsaṃkhyaṃ mūlapatratvakkṣīrasāraphalānyādadīteti tattu na samyak kasmāt saumyāgneyatvājjagataḥ . saumyānyauṣadhāni saumyeṣvṛtuṣvādadītāgneyānyāgneyeṣvevamavyāpannaguṇāni bhavanti . saumyānyauṣaghāni saumyeṣvṛtṛṣu gṛhītāni somaguṇabhūyiṣṭhāyāṃ bhūmau jātānyatimadhurasnigdhaśītāni jāyante . etena śeṣaṃ vyākhyātam . tatra pṛthivyambuguṇabhūyiṣṭhāyāṃ bhūmau jātāni virecanadravyāṇyādadītāgnyākāśamārutaguṇamūyiṣṭhāyāṃ vamanadravyāṇi . ubhayaguṇabhūyiṣṭhāyāmubhayatībhāgāni . ākāśaguṇabhūyiṣṭhāyāṃ saṃśamanānyevaṃ balavattarāṇi bhavanti . sarvāṇyeva cābhinavānyanyatra madhughṛtaguḍapippalīviḍaṅgebhyaḥ . sarvāṇyeva sakṣīrāṇi vīryavanti teṣāmasampattāvanatikrāntasaṃvatsarāṇyādadīteti . bhavanti cātra . gopālāstāpasā vyādhā ye cānye vanacāriṇaḥ . mūlāhārāśca ye tebhyo bheṣajavyaktiriṣyate . sarvāvayavasādhyeṣu palāśalavaṇādiṣu . vyavasthito na kālo'sti tatra sarvo vidhīyate . gandhavarṇarasopetā ṣaḍvidhā bhūmiriṣyate . tasmādbhūmisvabhāvena vījinaḥ ṣaḍrasairyutāḥ . avyaktaḥ kila toyasya raso niścayaniścitaḥ . rasa eva sa cāvyakto bhūmereva rasādbhavet . sarvalakṣaṇasampannā bhūmiḥ sādhāraṇī smṛtā . dravyāṇi yatra tatraiva tadguṇāni viśeṣataḥ . vigandhenāparāmṛṣṭamavipannaṃ rasādibhi . navaṃ dravyaṃ purāṇaṃ vā grāhyameva vinirdiśet . viḍaṅgaṃ pippalī kṣaudaṃ sarpiścāpyanavaṃ hitam . śeṣamanyattvabhinavaṃ gṛhṇīyāddoṣavarjitam . jaṅgamānāṃ vayaḥsthānāṃ raktaromanakhādikam . kṣīramūtrapurīṣāṇi jīrṇāhāreṣu saṃharet . plotamṛdbhāṇḍaphalakaśaṅkuvinyastabheṣajam . praśastāyāṃ diśi śucau bhoṣajāgāramiṣyate .

[Page 4692a]
bhūmimaṇḍa pu° bhūmiṃ maṇḍayati maṇḍa--aṇ . (hāparamāli) latābhede ratnamā° .

bhūmimaṇḍapabhūṣaṇa strī bhūmirmaṇḍapa iva taṃ bhūṣayati bhūṣilyu . mādhavīlatāyām rājani .

bhūmi(mī)ruha pu° bhūmyā bhūmau vā rohati ruha--ka . vṛkṣe mahīruhādayo'pyatra .

bhūmilābha pu° bhūmirlabhyate'tra labha--ādhāre ghañ . mṛtyau trikā° .

bhūmilepana na° bhūmirlipyate'nena lipa--karaṇe lyuṭ 6 ta° . gomaye hemaca° .

bhūmivardhana pu° bhūmiṃ vardhayati svadehasthapārthivāṃśopacayena vṛdha--ṇic--lyu . śave mṛte hemaca° kṣitivardhanādayo'pyatra

bhūmiśaya pu° bhūmau śete śī--ac . 1 bālake 2 bhūmau śayāne tri0

bhūmiṣṭha pu° bhūmau tiṣṭhati sthā--ka amba° ṣatvam . bhūpṛṣṭhasthe .

bhūmisattra na° bhūmidānarūpaṃ sattraṃ śā° ta° . bhūmidānarūpe yāgabhedātmake sattre ikṣubhiḥ sahitāṃ bhūmiṃ yavagodhūmaśālinīm . go'śvavāhanapūrṇāṃ vā bāhuvīryādupārjitām . nidhigartāṃ dadadbhūmiṃ sarvaratnaparicchadām . akṣayān labhate lokān bhūmisattraṃ hi tasya tat bhā° anu062 a0

bhūmisambhavā strī bhūmiḥ sambhavo'syāḥ . 1 sītāyāṃ jaṭā° . 2 maṅgalagrahe 3 narakāsure pu° . 4 bhūmijātamātre tri° .

bhūmisena pu° daśamamanoḥputrabhede mārka° pu° 94 a° .

bhūmistoma pu° ekāhasādhye yajñabhede āśva° 95 . 2 .

bhūmispṛś pu° bhūmiṃ spṛśati spṛśa--kvin . 1 vaiśye 2 manuṣye 3 caurabhede medi° . 4 khañje 5 andhe ca śabdaratnā° .

bhūmī strī bhū--mi kicca ṅīp . 1 kṛṣṇamṛttikāyāṃ viṣāpahananahetutayā sāca suśrute uktā bhūmī kuruvakaścaiva gaṇa ekasaraḥ smṛtaḥ . ekaśo dvistriśo vāpi prayoktavyo viṣāpahaḥ .

bhūmīcchā strī bhūmau tatpatane icchā . bhūmipatanecchāyām .

bhūmīndra pu° bhūmau indra iva . nṛpe śabdara° .

bhūmīsaha pu° bhūmīṃ sahate saha--ac . (bhurasara) vṛkṣabhede bhūmīsahastu śiśiraḥ raktapittaprasādanaḥ bhāvapra° .

bhūmyanantara pu° bhūmeranantaraḥ . svaviṣayasaniṣṭadeśasthe nṛpāṇāṃ śatrau kāmanda° 859 .

bhūmya tri° bhūmimarhati yat . dharārhe ṛ° 5 . 41 . 10 .

bhūmyāmalakī strī bhūmilagnā āmalakī śāka° ta° . khanāmakhyāte kṣupe rājani° . syāt bhūmyāmalakī tiktā kaṣāyā maghurā himā . pipāsākāsapittāsṛkkaṇḍūpāṇḍukṣayapaṇut bhāvapra° .

[Page 4692b]
bhūmyāmalī strī bhūmyā saha āmalati sambadhnāti ā + mala ac gau° ṅīṣ . bhūmyāmalakyām rājani° .

bhūmyāhulya na° kṣupabhede (bhūjātakhaḍa) rājani° . śabdaratnā0

bhūyas avya° bhuve bhāvāya yasyati yasa--bhāve kvip . punararthe

bhūyas tri° atiśayena bahuḥ īyasun . vahorlopo bhūścabahoḥ īlopaḥ bhūrādeśaśca . bahutare medi° striyāṃ ṅīp .

bhūyaśas avya° bhūyas + vīpsārthe śas salopaḥ . bahuśa ityarthe

bhūyiṣṭha tri° atiśayena bahuḥ iṣṭhan bhvādeśo yuk ca . 1 bahutare 2 pracure ca .

bhūyuktā strī bhuvā yuktā saṃbaddhā . bhūmikharjūryām rājani0

bhūr avya° bhū--ruk . antarīkṣalokādadhaḥsthe caraṇasañcārayogyasthāne loke bhūḥ svāhā idaṃ bhūḥ yajuṣāṃ devatoddeśaḥ .

bhūri tri° bhū--krin . 1 viṣṇau 2 śive 3 indre ca medi° . 4 svarṇe na° śabdaratnā° bahu--ri bhvādeśaḥ 5 pracure tri° amaraḥ 6 somadaputrabhede pu° bhā° ā° 186 a° . śivā° aṣatye aṇ . bhaura bhūrerapatye puṃstrī° .

bhūrigandhā strī bhūriḥ pracuro gandho yasyāḥ . purānāmagandhadravye rājani° .

bhūrigama pu° bhūri bhārayuktatve'pi bahu gacchati gama--ac . gardabhe rājani° striyāṃ jātitvāt ṅīṣ .

bhūrij strī bhū--iji ūśca raparaḥ . pṛthivyāṃ si° kau° .

bhūridakṣiṇa tri° bhūrirdakṣiṇā yasya . 1 bahutaradakṣiṇādānayukte 2 viṣṇau pu° kapīndro bhūridakṣiṇaḥ viṣṇusa° .

bhūridugdhā strī bhūrīṇi dugdhāni niryāsā yasyāḥ . vṛścikālau rājani° .

bhūridyumna pu° bhūri dyumnaṃ yasya . navamamanoḥ putrabhede sudritapustake harivaṃ° 7 a° . mārka° pu° . bhūdyurimṇa iti pāṭhaḥ prathamādikaḥ tadevavākyatayā bhūridyumna ityeva tatra pāṭhasyaucityāt .

bhūridhāman pu° navamamanoḥputrabhede harivaṃ° 7 a° .

bhūripatra pu° bhūrīṇi patrāṇyasya . uparbalatṛṇe rājani° .

bhūripalitadā strī bhūri palitamiva dāyati dai--ka . pāṇḍurakadalīvṛkṣe rājani° .

bhūripuṣpā strī bhūrīṇi puṣpāṇyasyāḥ . śatapuṣpyām rājani0

bhūripreman pu° bhūriḥ pracuraḥ premāsya . cakravāka rājani° .

bhūriphenā strī bhūrīṇi phenānyasyāḥ . (cāmakaṣā) saptalāvṛkṣe amaraḥ .

bhūribalā strī bhūrīści balāni yasyāḥ 5 na° . 2 atibalāyām rājani° . 2 pracurabale tri° 3 dhṛtarāṣṭraputrabhede pu° bhā° śa° 27 a0

bhūrimallī strī bhūri bahu yathā myāt yathā malati mala--lac gaurā° ṅīṣ . ambaṣṭhāyām rājani° .

bhūrimāya puṃstrī° bhūrayaḥ māyā yasya . 1 śṛgāle amaraḥ striyāṃ yopadhatvāt ṭāp . 2 prabhūtamāyāyute tri0

bhūrimūlikā strī bhūrīṇi mūlāni yasyāḥ kap ṭāpi ata ittvam . ambaṣṭhāyām naighaṇṭupra° .

bhūriśas avya° bhūri--śas . bahuśa ityarthe .

bhūriśravas pu° 6 ba° . candravaṃśye 1 somadattasute nṛpabhede . bhā° ā° 187 a° . 2 pracurayaśaske tri° .

bhūriśreṣṭhika pu° bhūrayaḥ śreṣṭhino yatra . (bhurasuṭ) gauḍadeśasthe purabhede gauḍe rāṣṭramanuttamaṃ nirupamā tatrāpi rāḍhā purī bhūriśreṣṭhikanāma dhāma paramaṃ tatrottamonaḥ pitā prabodhaca° .

bhūrihan tri° bhūrīn hanti hana--kvip . 1 bahutaranāśake 2 asurabhede pu° bhā° śā° 227 a° .

bhūruṇḍī strī bhuvaṃ ruṇḍati ācchādayati ruḍi--āvṛtau (mādhavavṛttau paṭhitaḥ) aṇ upa° sa° . (hātiśuṃḍā) vṛkṣabhede amaraḥ .

bhūruha pu° bhuvi rohati ruha--ka 7 ta° . mahīruhe vṛkṣe śabda mā0

bhūrja pu° ūrja--ac 7 ta° . svanāmakhyāte valkapradhāne vṛkṣe . bhūrjatvacaḥ sparśavatīrdadhānāḥ kumā° . bhūrjaḥ kaṭuḥ kaṣāyoṣṇaḥ bhūtarakṣākaraḥ paraḥ . tridoṣaśamanaḥ pathyaḥ duṣṭakauṭilyanāśanaḥ rājani° . karṇarogapittakapha medoviṣaharaśca saḥ bhāvapra° .

bhūrjakaṇṭaka puṃstrī° brātyāttu jāyate viprāt pāpātmā bhūrjakaṇṭakaḥ manūkte jātibhede striyāṃ ṅīṣ .

bhūrjapatra pu° bhuvi--ūrjaṃ patraṃ yasya . svanāmakhyāte vṛkṣe . bhūrjatvagādayo'pyatra ratnamā° .

bhūrṇi strī bhṛ--ni ni° ūśca raparaḥ . pṛthivyāṃ si° kau° .

bhūrloka pu° karma° . vādasañcārayogyasthānarūpe loke .

bhūlagnā strī bhūvi lagnā 7 ta° . śaṅkhapuṣpyām rājani° .

bhūlatā strī bhuvi lateba . mahīlatāyāṃ (keṃco) sarīsṛpabhede hema° .

bhūliṅgaśakuni pu° bhūliṅgaḥ śakuniḥ karma° . bilaśāyini pakṣibhede prakṛtiṃ yānti bhūtāni bhūliṅgaśakuniryathā bhā° sa° 41 a° . tadvivṛtiryathā atha caiṣā na te buddhiḥ prakṛtiṃ yāti mārata! . gayaiva kathitaṃ pūrvaṃ bhūliṅgaśakuniryathā . bhūliṅgaśakunirnāma pārśve himavataḥ pare . bhīṣma! tasyāḥ sadā vācaḥ śrūyante'rthavigarhitāḥ . mā sāhasamitīdaṃ sā satataṃ vāśate kila . sāhasaṃ cātmanātīva carantī nāvabudhyate . sāhi māṃsārgalaṃ bhīṣma! mukhāt siṃhasya khādataḥ . dantāntaravilagnaṃ yattadādatte'nalpacetanā . icchataḥ sā hi siṃhasya bhīṣma! jīvatyasaṃśayam . tadvattvamapya dharmiṣṭha! sadā vācaḥ prabhāṣase bhā° sa° 44 a° . bhūliṅga śakuniryathānyadvadatyanyat karoti tadvatte śuddhaṃ kāmayante śabalaṃ vadantītyarthaḥ bhuvaṃ liṅgatīti bhūliṅgo bilaśāyī pakṣiviśeṣaḥ eṣeti pāṭhe eṣā asmadīyā buddhiste tvadīyā tvadvatte iti yojyaṃ tadā svasaiva śakunyupramatvam arthavigarhitāḥ uktiviparītakriyayā arthovigarhito yāsāṃ tāḥ . vāśate śabdaṃ karoti . māṃsārgalaṃ daṃṣṭrāntaralagnasya māṃsasya vahirnirgatabhāgamullolam icchati iti . sā hi pakṣiṇī mṛtyumukhe praviṣṭāpi tadupekṣayā jīvantī yathā lokānupadiśati mā sāhasabhiti tathā tvamupadeśakāritvāt mṛtyumukhe patito'pi mṛtyunā upekṣito jīvasyasmāṃścopadiśasi mṛtyumukhe na patitavyamiti nīla° .

bhūvalaya na° bhūrvalayamiva . bhūmiparidhau .

bhūśamī strī bhūlagnā śamī śāka° ta° . laghuśamyāṃ madanapāla nighaṇṭuḥ

bhūśaya pu° bhuvi śete śī--ac 7 ta° . 1 bilaśaye nakulādau . 2 viṣṇau ca bhūśayo bhūṣaṇo bhūtiḥ viṣṇu sa° . sa hi rāmāvatāre samudrabandhanāya sāgaropāntabhūmau śayita iti tasya tathātvam .

bhūśarkarā strī bhuvi khyātā śarkarā śā° ta° . kandabhede naighaṇṭupra0

bhūśelu pu° bhuvi khyātā śeluḥ śā° ta° . bhūkarvudārake rājani° .

bhūṣa maṇḍane vā cu° ubha° pakṣe bhvā° para° saka° seṭ . bhūṣayati te bhūṣati abūbhuṣat--ta abhūṣīt .

bhūṣaṇa na° bhūṣyate'nena bhūṣa--karaṇe lyuṭ . 1 alaṅkāre kirīṭādau . bhāve lyuṭ . 2 bhūṣāyām . alaṅkārabhedāḥ tatsādhanadravyāṇi yathā kirīdañca śiroratnaṃ kuṇḍalañca lalāṭikā . tālapatrañca hāraśca graiveyakamathormikā . prālamvikā ratrasūtramuttaṅgo'tharkṣamālikā . pārśvadyoto nakhadyotohyaṅgulīcchādaka stavā . kaṭilagnaṃ māṇavako mūrdhatārā lalantikā . aṅgado bāhuvalayaḥ śisyābhūṣaṇamiṅgikā . pragaṇḍabandhaṃ tatpāśaṃ nābhipūro'tha mālikā . saptakī śṛṅkhalañcaiva daṇḍapatrañca varṇakaḥ . jarusūtrañca nīvī ca muṣṭivaddhaṃ prakīrṇakam . pādāṅgadaṃ haṃsakañca mūdhuraṃ kṣudraghaṇṭikā . sukhapaṭṭamiti proktā aśaṅkārāḥ suśobhanāḥ . catvāriṃśadamī proktā loke vede ca saukhyadāḥ . amaṅkārāḥ pradānena caturvargapradāyakāḥ . eteṣāṃ pūjanaṃ kṛtvā pradadyādiṣṭasiddhaye . teṣāṃ daivatamuccārya pūjayettu vica kṣaṇaḥ . śirogatāni cādadyāt sauvarṇāni tu sarvadā . cūḍāratnādikānīha bhūṣaṇāni tu bhairava! . graiveyakādihaṃsāntaṃ sauvarṇaṃ rājatañca vā . nivedayet tu devebhyo nānyataijasasambhavam . rītivaṅgādisaṃjātaṃ pātropakāraṇādikam . dadyādāyasavarjantu bhūṣaṇaṃ na kadācana . ghaṇṭācāmarakumbhādipātropakaraṇādikam . tadbhūṣaṇāntare dadyāt yasmāttu tadupabhūṣaṇam . sarvaṃ tāmramayaṃ dadyād yat kiñcidbhūṣaṇādikam . sarvatra svarṇavattāmramarghyapātre tato'dhikam . pūjārghyapātraṃ naivedyādhārapātrañca pānakam . auḍumbaraṃ sadā viṣṇoḥ prītidaṃ toṣadaṃ tadā . tāmre devāḥ pramodante tāmre devāḥ sadā sthitāḥ . sarvaprītikaraṃ tāmraṃ tasmāttāmraṃ prayojayet . smopayoge naraḥ kuryāddevānāmapi pairava! . grīvordhadeśe raupyantu na kadācicca bhūṣaṇam . prāvāraḥ pānapātrañca geṇḍukaṃ gṛhameva ca . paryaṅkādi yadanyacca sarvaṃ tadupabhūṣaṇam . ayomayamṛte kāṃsyamṛte yadbhūṣaṇaṃ bhavet . svarṇaraupyasya cābhāve tvadhaḥkāye niyojayet . eteṣāṃ bhūṣaṇādīnāṃ yaddātuṃ śakyate naraiḥ . tattaddadyāt sambhave tu sarvameva pradāpayet . caturvargaṣadaṃ nityaṃ bhūṣaṇaṃ sarvasaukhyadam . tuṣṭipuṣṭi prītikaraṃ yathāśaktīṣṭaye sṛjet . idaṃ te bhūṣaṇaṃ proktaṃ sarvadevasya tuṣṭidam kāli° pu° 68 a° . taddhāraṇadinamucyate rivatyaśviplaniṣṭhāsu hastādiṣvapi pañcasu . guruśukrabudhasyāhni vastrālaṅkāradhāraṇam . aniṣṭeṣvapi nirdiṣṭaṃ vastrālaṅkāradhāraṇam . udvāhe rājasambhāne brāhmaṇānāñca sammate . śirastraṃ mukuṭaṃ hāraḥ kuṇḍalañcāṅgudantathā . kaṅkaṇaṃ vālakañcaiva mekhalāṣṭāviti kramāt . pradhānabhūṣaṇānyeṣu yathosvaṃ yāti niścayaḥ . padmarāgaśca vajrañca vijayo gomedastathā . muktāvaidūryanīlañca tathā marakataṃ kramāt . ādityādidaśājānāṃ sarvasampattidāvakāḥ . śubharkṣeṇāpi ghaṭanā sarveṣāmupayujyate . pradhānabhūṣaṇeṣvevamapradhāne na nirṇayaḥ . pradhānabhūṣaṇaṃ prāyaḥ śiraso hyabhidhīyate . tasya pradhānabhūtatvādityāha bhṛgunandanaḥ . sukhadā maṇayaḥ śuddhā duḥkhadāḥ doṣaśālinaḥ . iti yuktikalpataruḥ .

bhūṣā strī bhūṣa--bhāve a . maṇḍanakriyāyām amaraḥ .

bhūṣita tri° bhūṣa--kta . alaṅkṛte .

bhūṣṇu tri° bhū--gṣṇu . bhavanaśīle .

bhūsaṃskāra pu° 6 ta° . yajñādau bhūmibhāgasya parisamūha nopalepana rekhākaraṇapāṃśūddharaṇajalakaraṇakābhyukṣaṇarūpeṣu pañcasu saṃskāreṣu tatprakāraśca kātyā° śrau° 2 . 1 . 24 sūtrapaddhatau darśito yathā tatra pūrvamāhavanīyasvare pañca bhūsaṃskārā kartavyāḥ tadyathā darmaiḥ kharaṃ prāksaṃsthamudaksaṃsthaṃ vā triḥ parisamūhya 1 gomayena trirupalipya 2 sphena prāgāyatā udaksaṃsthā udagāyatāḥ prāksaṃsthā vā tisro lekhāḥ svarapramāṇāḥ kṛtvā 3 anāsikāṅguṣṭhena tābhyo rekhābhyaḥ pāṃśūnuddhṛtya 4 adbhistrirabhyukṣet 5 . parisamūhanaṃ (tṛṇānāmapalumpanam) kātyā° śrau° 4 . 12 . 10 karkaḥ .

bhūsuta pu° 6 ta° . 1 maṅgalagrahe śabdamā° 2 narakāsure ca 3 sītāyāṃ strī .

bhūstṛṇa na° bhuvastṛṇam pṛṣo° suṭ . bhūtṛṇe cātrāke amaraḥ guhyavījañca bhūtīkaṃ sugandhaṃ gomayapriyam . bhūstṛṇantu bhavecchatrā mālā tṛṇakamityapi . bhūstṛṇaṃ kaṭukaṃ tiktaṃ tīkṣṇoṣṇaṃ rocanaṃ laghu . vidāhi dīpanaṃ rūkṣamanetryaṃ mukhaśodhanam . avṛṣyaṃ bahuviṭkañca pittaraktapadūṣaṇam bhāvapra° .

bhūspṛśa pu° bhūmiṃ spṛśati spṛśa kvin . manuṣye hemaca° .

bhūsvarga pu° bhūmisthitaḥ svargaḥ śā° ta° . sumeruparvate jaṭā° tasyāmaradhāratvena svargatvāt tathātvam .

bhṛ bharaṇe bhvā° ubha° saka° aniṭ . bharati--te abhārṣīt babhāra babhre .

bhṛ dhāraṇe poṣaṇe ca ju° ubha° saka° aniṭ . bibharti bibhṛte abhārṣīt abhṛta . bibharāmāsa--babhāra . dvit . athu bharathuḥ . ḍvit . ktri--map ca . bhṛttrimaḥ .

bhṛkuṃsa(śa) pu° bhruvā kuṃsā(śā) iṅgitajñāpanaṃ yasya ni° bhruvaḥ vā saṃprasāraṇam . strīveśadhāriṇi naṭe amaraḥ .

bhṛkuṭi(ṭī) strī bhruvaḥ kuṭiḥ bhaṅgiḥ vā saṃprasāraṇaṃ vā ṅīpū . bhrubhaṅge racitabhṛkuṭibandhaṃ nandinā dvāriruddhe haravilāsaḥ .

bhṛgu pu° . bhṛjjati kvip bhṛk jvālā tayā sahotpannaḥ . 1 brahmaṇaḥ putre ṛṣibhede bhṛgityeva bhṛguḥ pūrvamaṅgārebhyo'ṅgirā'bhavat . aṅgārasaṃśrayāścaiva kavirityaparo'bhavet . saha jvālābhirutpanno bhṛgustasmāt bhṛguḥ smṛtaḥ bhā° anu° 85 a° . bhṛgoḥ khyātyāṃ samutpannā śrīḥ pūrvasudadheḥ punaḥ . tathā dhātā vidhātā ca tasyāṃ jātau bhṛgoḥ sutau . āyatirniyatiścaiva merukanye mahāprabho! . dhāturvidhātuste bhārye yayorjāto sutāvubhau . prāṇaścaiva mṛkaṇḍuśca mārkaṇḍeyī mṛkuṇḍataḥ . tato veda śirā jajñe prāṇasya dyutimān sutaḥ . tato vaṃśo muniśreṣṭhā! vistaraṃ bhārgavo gataḥ vahnipu° . 2 mahādeve 3 śukragrahe medi° . 4 girisānau 5 jamadagnau hema° . 6 niravalambane parvatādyuccasthāne yataḥ pāte'valambanaṃ na bhavati tasmin ataṭasthāne amaraḥ . bhṛgorgotrāpatyāni aṇ bahuṣu tasya luk . 8 bhṛgorapatyeṣu ba° va° . 9 varuṇāpatye ṛṣibhede bhṛgurvai vāruṇirvaruṇaṃ pitaramupasasāda taitti° u° .

bhṛguka pu° kūrmacakrasya dakṣiṇapārśvasthe deśabhede mārkapu° 58 a° .

bhṛgukarṇa pu° tīrthabhede kāśī° 6 a° .

bhṛgukeśava pu° kāśīsthe bhṛgusthāpitakeśavamūrtibhede kāśī° 23 a° .

bhṛguja pu° bhṛgorjāyate jana--ḍa . bhārgave śukrācārye .

bhṛgutanaya pu° 6 ta° . śukrācārye bhṛgunandanabhṛgusutādayo'pyatra

bhṛgutuṅga na° tīrthabhede bhā° ā° 215 a° . bhā° va° 84 a° .

bhṛgupati pu° bhṛgūṇāṃ bhārgavavaṃśasya patiḥ . paraśurāme śabdamā° teṣāṃ haihayapatito hi tena rakṣā kṛtā iti tasya tathātvam

bhṛgubhūmi pu° bhārgavaputrabhede harivaṃ° 3 a° .

bhṛguvallī strī bhṛguṇā'dhītā ballī . bhṛgurvai vāruṇirvaruṇaṃ pitaramupasasādaṃ ityādikāyāṃ taittiroyāpaniṣadaḥ tṛtīyayaṅkhyām .

bhṛgūṇāṃpati pu° 6 ta° aluksa° . paraśurāme śabdara° .

bhṛṅga pu° bhṛ--gan kit laṭ ca . bhramare 2 kaliṅgavihage (siṅgā) amaraḥ . 3 bhṛṅgarāje 4 jāre medi° 5 bhṛṅgāra 6 bhṛṅgarokhe ca kīṭabhede (mīmarula) śabdaratnā° .

bhṛṅgaka pu° bhṛṅga iva kāyati kai--ka . rājavāśanakhage śabdaca0

bhṛṅgajā strī bhṛṅga iva jāyate jana--ḍa . 1 bhārgyām . 2 agurucandane na° rājani° 3 abhrake 4 guḍatvaci na° ratnamā° .

bhṛṅgaparṇī strī bhṛṅga iva kṛṣṇatvāt parṇaṃ yasyāḥ ṅīp . sūkṣmailāyām . svārthe ka . bhṛṅgaparṇikā tatrārthe śabdaca0

bhṛṅgapriyā strī 6 ta° . mādavīlatāyāṃ pracuramadhumattvāt tasyāstatpriyatvam rājani° .

[Page 4695b]
bhṛṅgamūlikā strī bhṛṅgasya bhṛṅgarājasyeva mūlamasyāḥ kap kāpi ata ittvam . bhramaracchakkyām rājani° .

bhṛṅgaraja pu° bhṛṅgān rañjayati antarbhūtaṇyarthe ranja--ac pṛṣo° nalopaḥ . bhṛṅgarāje (keśuriyā) . bharataḥ .

bhṛṅgarajas pu° bhṛṅgān rajayati antarbhūtaṇyarthe ranja--asun nalopaḥ . bhṛṅgarāje amaraṭīkāyāṃ bharataḥ .

bhṛṅgarāja pu° bhṛṅgān rajayati ranja--ṇic--aṇ ni° 6 ta° . (keśuriyā) . 1 kṣupabhede . bhṛṅgarājaḥ laṭustikto rūkṣoṣṇaḥ kaphavātanut . keśyastvacyaḥ kṛmiśvāsakāsaśothāmayāpahṛt . dantyo rasāyanī balyaḥ kaṇṭhanetraka śirortijit bhāvapra° 2 pakṣibhede 6 ta° ṭac . 3 bhramaraśveṣṭhe medi° 4 yakṣabhede ca dharaṇiḥ .

bhṛṅgarājādya na° bhṛṅgarājarasaprasthe yaṣṭomadhupalena ca . tailasya kuḍanaṃ pakvaṃ sadyo dṛṣṭhiṃ prasādayet . tat syād balīpalitaghnaṃ māmenaitanna saṃśayaḥ cakradattokte tailabhede .

bhṛṅgariṭa(ṭi) pu° bhṛṅga iva raṭati ac in vā pṛṣo° ata ittvam . śivapārśvacarabhede .

bhṛṅgarola pu° bhṛṅga iva rauti ru--ac . (bhīmarula) khyāte kīṭabhede trikā° .

bhṛṅgavallabha pu° 6 ta° . 1 dhārākadambe 2 bhūmikadambe ca . bhṛṅgavat labhyate labha--ka . 2 bhūmijambvām strī rājani° .

bhṛṅgasodara pu° bhṛṅgasya sodara iva . (keśuriyā) keśarāje trikā0

bhṛṅgānandā strī ānandayati ā + nanda + ṇic--ac 6 ta° . yūthikāyām (yui) rājani° .

bhṛṅgābhīṣṭa pu° abhi + ṣa--kta 6 ta° . āmravṛkṣe rājani° .

bhṛṅgāra pu° babharti jalaṃ bhṛ--ārak ni° . 1 svarṇamayajalapātrabhede amaraḥ 2 jalapātrabhede ca (jhārī) . bhṛṅga iva ṛcchati ṛ--ac . 3 bhṛṅgarāje jaṭā° . 4 lavaṅge 5 suvarṇe ca na° rājani° . 6 jhillīnāmakīṭe strī amaraḥ gaurā° ṅīṣ . svārthe ka . bhṛṅgārikā tatraiva . tatra bhṛṅgāra pātraracanādikaṃ yuktikalpatarāvuktaṃ yathā rājño'bhiṣekapātraṃ yad bhṛṅgāra iti tanmatam . tadaṣṭadhā tasya mānaṃ prakṛtiścāpi cāṣṭadhā . sauvarṇaṃ rājataṃ bhaumaṃ tāmraṃ sphāṭikrameba ca . cāndanaṃ lauhajaṃ śārṅgametadaṣṭavidhaṃ matam . bhānu 12 diṅ 10 navasaptāṣṭarudra 11 loka3 suronmitāḥ 33 . aṣṭāvaṣṭau samākhyātā āyāmapariṇāhayoḥ . dvicaturvāṇa 5 vedābdhi 4 vāṇa 4 saptāṣṭavṛttitā . yathākramaṃ samuddiṣṭamādityādidaśābhuvām . padmarāgastathā vajraṃ bedūryaṃ mauktikantathā . nīlaṃ mārakatañceva muktā ca saptakīrtitāḥ . bhṛṅgārasaptake nyāsyā na bhaumo maṇimarhati . kānakaṃ mṛṇmayaṃ vāpi sarveṣāmupayujyate . kānakantu kṣitīśānāṃ mṛṇmayaṃ sārvabhautikam . śaṅkhapadmendukahlāraṃ pratyasraṃ vinyaset kramāt . caturvidhānāṃ bhūpānāṃ cāndraḥ (raupyaḥ) sarvatra śasyate . śvetaṃ raktaṃ tathā pītaṃ kṛṣṇaṃ candanamucyate . eteṣāṃ salilaiḥ sekaścaturṇāṃ syānmayībhujām . mallī padmañca nīlañca tathā kṛṣṇāparājitā . eṣāṃ puṣyāṇi keśeṣu caturjātimahī bhūjām . hīrakaṃ padmarāgaśca vaidūryaṃ nīlameva ca . catvāro maṇayo dheyāścaturṇāṃ secanāmbhasi . itthaṃ niścitya yaḥ kuryānnṛpatiḥ sekamātmanaḥ . saṃ cirāyurbhavedbhogī ito'nyastvanyathācaran .

bhṛṅgāri strī bhṛṅgavadvaṇamṛcchati ṛ--in . 1 kerikāpuṣpe 2 bhramaracchallyāṃ rājani° .

bhṛṅgāhvā pu° bhṛṅgamāhvayate svardhate ā + hve--ka . 1 jīrake 2 bhṛṅgarāje ca 3 bhramaracchalyāṃ strī rājani° .

bhṛṅgi pu° bhṛ--nik nuṭ ca . śivapārśvacarabhede . prāptā gaṇādhipatyaṃ tvaṃ nāmnā bhṛṅgiriti smṛtaḥ vāmanapu° .

bhṛṅgin pu° bhṛṅgastadvarṇaḥ kṛṣṇatvādastyasya ini . 1 vaṭavṛkṣe rājani° 2 śivānucarabhede . tasya śivatejo jātatve'pi kṛṣṇatvāt taddhāmatā yathoktaṃ kālikāpu° 45 a° yathā agnāvutsṛjyamānasya tajasaḥ śaśabhṛdbhṛtaḥ . aṇudvatamatisvalpaṃ giriprasthe papāta ha . tayoḥ kāraṇayoḥ badyaḥ sambhūtau śaṅkarātmajau . eko bhṛṅgalamaḥ kṛṣṇo bhinnāñjananibho'paraḥ . bhṛṅgī tasya tadā brahmā nāma bhṛṅgīti cākarot . mahākṛṣṇaikarūpasya mahākāleti lokabhṛk . vāmanapu° tu andhakāsurasyaiva śivavareṇa bhṛṅgirūpatva gaṇādhipatyañca jātamityuktam .

bhṛṅgī strī bhṛ--gan kit nuṭ ca gaurā° ṅīṣ . ativiṣāyām rājani° .

bhṛṅgīphala pu° bhṛṅgyā ativiṣāyā iva phalamasya . āmrātake rājani° .

bhṛṅgīśa pu° 6 ta° . mahādeve śabdaratna° .

bhṛṅgeriṭi pu° bhṛṅgariṭi + pṛṣo° . bhṛṅgiṇi śivapārśvacare trikā° .

bhṛṅgeṣṭā strī 6 ta° . 1 ghṛtakumāryāṃ 2 bhārmyāṃ 3 taruṇyāṃ 4 kākajambvāñca rājani° .

bhṛja bharjane (bhājā) pākabhede bhvā° ātma° saka° seṭ . bharjate abharjiṣṭa . īdit niṣṭhāyāṃ neṭ bhṛktaḥ .

bhṛjjana pu° bhyasaja--karaṇe kyut sampra° . ambarīṣe (bhājanākholā) ujjva0

[Page 4696b]
bhṛṇīya krodhe bhā° ātma° saka° seṭ nighaṇṭuḥ . bhṛṇīyate . abhṛṇīriṣṭa .

bhṛṇṭikā strī bhiriṇṭikā pṛṣo° . śvetaguñjāyām rājani° .

bhṛṇḍi strī vīcau hārā° .

bhṛta tri° bhṛ--kta . 1 puṣṭe vetanādinā pratipālite 2 dāsabhede ca . uttamastvāyudhīyo yo madhyamastu kṛṣīvalaḥ . adhamo bhāravāhī syādityevaṃ trividho bhṛtaḥ mitā° . bhāve--kta . 4 bharaṇe na° .

bhṛtaka tri° bhṛtaṃ bharaṇaṃ vetanamupajīvati kan . vetanoṣajīvini amaraḥ bhṛtakādhyāpako yastu nṛtakādhyāpitastathā manuḥ . bhṛtakabhedāḥ śukranītisāre 4 sya° uktā yathā daśa proktāḥ purodhādyā brāhmaṇāḥ sarva eva te . abhāve kṣatriyā yojyāstadabhāve tathorujāḥ . naiva śūdrāstu saṃyojyā guṇavanto'pi pārthivaiḥ . bhāgagrāhī atriyastu sāhasādhiyatiśca saḥ . grāmapo brāhmaṇo yojyaḥ kāyastho lekhakastathā . śuklagrāhī tṛ vaiśyo hi pratipratihāraśca pādajaḥ . senādhipaḥ kṣatriyastu brāhmaṇastadabhāvataḥ . na vaiśyo na ca vai śūdraḥ kātaraśca kadācana . senāpatiḥ śūra eva yojyaḥ sarvāsu jātiṣu . bhasaṅkaracarturvarṇadharmo'yaṃ caiva pāvanaḥ . yasya varṇasya yo rājā sa varṇaḥ sukhamedhate . nopakṛtaṃ manyate sya na tuṣyati musevanaiḥ . kathāntare na smarati śaṅkate pralapatyapi . kṣubhrastanoti marmāṇi taṃ nṛpaṃ bhṛtakastyajet

bhṛti strī bhṛ--ktin . 1 bharaṇe 2 popaṇe ca karaṇe ktin . 3 vetate amaraḥ 4 sūlye ca medi° . bhṛtyabhedānāṃ bhṛtidānaprakārādikaṃ śukranītisāre uktaṃ yathā kālamānaṃ tridhā jñeyaṃ cāndraṃ sauraṃ ca sāvanam . bhṛtidāne sadā sauraṃ cāndraṃ kausīdabuddhiṣu . kalpavet sāvanaṃ nityaṃ dinabhṛtye'vadhau sadā . kāryamānā kālamānā kāryakālamitistridhā . bhṛtiruktā tu tadvijñaiḥ sā deyā bhāṣitā yathā . ayaṃ bhārastvayā tatra sthāpyastvaitāvatīṃ bhṛtim . dāsyāmi kāryamānā sā kīrtitā tannideśakaiḥ . vatsare vatsare vāpi nāsi māsi dine dine . etāvatīṃ bhṛtaṃ te'haṃ dāsyāmīti ca kālikī . etāvatā kāryāmidaṃ kālenāpi tvayā kṛtam . bhṛtimetāvatīṃ dāsye kāryakālamitā ca sā . na kuryād bhṛtilopaṃ tu tathā bhṛtivilambanam . avaśyapoṣyabharaṇābhṛyirmadhyā prakīrtitā . paripoṣyā bhṛtiḥ śreṣṭhā sa sānnācchādanārthikā . bhavedekasya bharaṇaṃ yathā sā hīnasaṃjñikā . yathā yathā tu guṇavān bhṛtakastadbhṛtistathā . saṃyojyā tu prayatnena nṛpeṣṇātmahitāya vai . avaśyapoṣyavargasya bharaṇaṃ bhṛtakādbhavet . tathā bhṛtistu sayojyā tadyogyā bhṛtakāya yai . ye bhṛtyā hīnabhṛtikāḥ śatravaste svayaṃ kṛtāḥ . parasya sādhakāste tu chidre kośaprajā harāḥ . annācchādanamātrā hi bhṛtiḥ śūdrādiṣu smṛtā . tatpāpabhāganthathā syāt poṣako māṃmabhojiṣu . yad brāhmaṇenāpahṛtaṃ dhanaṃ tat ṣaralokadam . śūdrāya dattamapi yannarakāyaiva kevalam . mando madhyastathā śīghrastrividho bhṛtya ucyate . samā madhyā ca śreṣṭhā ca bhṛtisteṣāṃ kramāt smṛtā . bhṛtyānāṃ gṛhakṛtyārthaṃ divāyāmaṃ samutsṛjet . niśi yāmatrayaṃ nityaṃ dinabhṛtye'rdhayāmakam . tebhyaḥ kāryaṃ kārayīta hyutsavādyairvinā nṛpaḥ . atyāvaśyaṃ tūtasaye'pi hitvā śrāddhadigaṃ sadā . pādahīnāṃ bhṛtiṃ tvārte dadyāt traimāsikīṃ tataḥ . pañcavatsarabhṛtye tu nyūnādhikyaṃ yathā tathā . ṣāṇmāsikīṃ tu dīrdhārte tadūrdhvaṃ na ca kalpayet . naiva pakṣārdhamārtasya hātavyālpāpi vai bhṛtiḥ . saṃvatsaroṣitasyāpi grāhyaḥ pratinidhistataḥ . sumahadguṇinaṃ tvārtaṃ bhṛtyardhaṃ kalpayed sadā . sevāṃ vinā nṛpaḥ vakṣaṃ dadyād bhṛtyāya vatsare . catvāriṃśat samānītāḥ sevayā yena vai nṛpe . tataḥ sevāṃ vinā tasyai bhṛtyardhaṃ kalpayet sadā . yāvajjīvaṃ tu tatputre'kṣame bāle tada rdhakam . bhāryāyāṃ vā suśīlāyāṃ kanyāyāṃ vā svaśreya . aṣṭamāṃśaṃ pāritoṣyaṃ dadyād bhṛtyāya vatsare . kāryāṣṭamāṃśaṃ vā dadyād kāryaṃ drānakṣikaṃ kṛtam . smāmikārye binaṣṭo yastatputre tadbhṛtiṃ vahet . yāvad bālo'nyathā putraguṇān dṛṣṭvā bhṛtiṃ bahet . ṣaṣṭhāṃśaṃ vā caturthāṃśaṃ bhṛterbhṛtyasya pālayet . dadyād tadardhaṃ bhṛtyāya dvitrivarṣe'khilāṃ tu vā . vākpāruṣyānnyūnabhṛtyā svāmī prabaladaṇḍataḥ . bhṛtyaṃ praśikṣayennatyaṃ śatrutvaṃ tvapamānataḥ . bhṛtidānena santuṣṭā mānena paribardhitāḥ . sāttvitā mṛduvācā ye na tyajantyadhipaṃ hi te . adhamādhanamicchanti dhanamānau tu madhyamāḥ . uttamā mānabhicchanti māno hi mahatāṃ dhanam . yathāguṇān svabhṛtyāṃśca prajāḥ svaṃrañjayennṛpaḥ . śākhāpradānataḥ kāṃści daparān phaladānataḥ . asyān sucakṣuṣā hāsyaistathā komalayā girā . subhojanaiḥ suvasanaistāmbūlaiśca dhenairapi . kāṃścit sukuśalapraśnairadhikārapradānataḥ . vāhanānāṃ pradānena yogyābharaṇadānataḥ . chatrātapatracamaradīpikānāṃ pradānataḥ . kṣamayā praṇipātena mānenābhigamena ca . satkāreṇa ca dānena hyādareṇa samena ca . premṇāsamīpavāsena svārdhāsanapradānataḥ . sampūrṇāsanadānena stutyopakārakīrtanāt yatkārye viniyuktā ye kāryāṅkairaṅkayecca tān . lohajaistāmrajerītibhavairajatasambhavaiḥ . sauvarṇai ratrajairvāpi yathāyogyaiḥ svalāñchanaiḥ . pravijñānāya dūrāt tu vastraiśca mukudairapi . vādyavāhanabhedaiśca bhṛtyān kuryāt pṛthak pṛthak . svaviśiṣṭaṃ ca yaccihnaṃ na dadyāt kasyacinnṛpaḥ . 4 a° tatra viśeṣa ukto yathā kālaṃ bhṛtyavadhiṃ deyaṃ dattaṃ bhṛtyasya lekhayet . kati dattaṃ hi bhṛtyebhyo vetanaṃ pāritoṣikam . tatprāptipatraṃ gṛhṇīyādṛdyādvetanapatrakam . sainikāḥ śikṣitā ye ye teṣu pūrṇā bhṛtiḥ smṛtā . vyūhāmyāse niyuktā ye teṣvardhāṃ bhṛtimāvahet svakāryasādhakā ye tu subhṛtyā popayecca tān . lobhenā sevanādbhinnāsteṣvardhāṃ bhṛtimāvarhet . śatrutyaktān sugukhinaḥ subhṛtyā pālayen nṛpaḥ . pararāṣṭre hṛte dadyāt bhṛtiṃ minnāvadhiṃ tathā . dadyādardhāṃ tasya putre striyai pādamitāṃ kila . hṛtarājyasya putrādau sadguṇe pādasammitām . dadyādvā tadrājyatastu dvātriṃśāṃśaṃ prakalpayet

bhṛtibhuj tri° bhṛtiṃ yetanaṃ bhuṅkte bhuja--kvip . vetanopajīvini karmakare amaraḥ .

bhṛtya pu° bhṛ--kyap tuk ca . 1 dāse 2 bharaṇīye tri° amaraḥ . bhāve kyap 3 bharaṇe strī ṭāp . kumārabhṛtyākuśalaiḥ raghuḥ . nindyānindyabhṛtyaparīkṣā śukranītisāre 2 a° uktā yathā bhṛtyaṃ parīkṣayennityaṃ viśvāsyaṃ viśvaset sadā . naiva jātirna ca kulaṃ kevalaṃ rukṣayedapi . karmaśīlaguṇāḥ pūjyāstathā jātikule na hi . na jātyā na kulenaiva śreṣṭhatvaṃ pratipadyate . vivāhe bhojane nityaṃ kulajātivivecanam . satyabhāk guṇasampannastathābhijanavān dhanī . sukulaśca suśīlañca sukarmā ca nirālasaḥ . yathā karotyātmakāryaṃ svāmikāryaṃ tato'dhikam . caturguṇena yatnena kāyavāṅmānasena ca . bhṛtyaiva tuṣṭo mṛduvāk kāryadakṣaḥ śucirdṛḍhaḥ . parīpakaraṇe dakṣo hyapakāraparāṅmukhaḥ . khāmyāgaskāriṇaṃ putraṃ pitaraṃ vāpi darśakaḥ . anyāyagāmini patyāvatadrūpaḥ subodhakaḥ . bhākṣeptā tadgiraṃ kāñcit tanyūnasyāprakāśakaḥ . adīrthasūtraḥ satkārye hyasatkārye cirakriyaḥ . na tadbhāryāputramitracchidradarśī kadācana . tadvadbuddhistadīyeṣu bhāryāputrādibandhuṣu . na ślāhate spardhate na nābhyasūyati nindati . necchatyanyādhikāraṃ hi nispṛho modate sadā . taddattavastrabhūṣādidhārakastatpuro'niśam . bhṛtitulasyavyayī dānto dayāluḥ śūra eva hi . tada kāryasya rahasi sūcako bhṛtako varaḥ . viparītaguṇairebhirbhṛtako nindya ucyate . ye bhṛtyā hīnabhṛtilā ye daṇḍena prakarṣitāḥ . śaṭhāśca kātarā kubjāḥ samakṣaṃ priyavādinaḥ . mattā vyasaninaścārtā utkoceṣṭāśca devinaḥ . nāstikā dāmbhikāścaivāsatyabāco'bhyasūyakāḥ . ye cāpamānitā ye'sadvākyairmarmaṇi bheditāḥ . ripormitrāsevakāśca pūrvavairānubandhinaḥ . caṇḍāḥ sāhasikā dharmahīnā naite susevakāḥ . saṃkṣepatastu kalitaṃ sadasadbhṛtyalakṣaṇam . tatpariśiṣṭe sarvabhṛtyakṛtyamuktaṃ yathā
     utthāya paścime yāme gṛhakṛtyaṃ vicintya ca . kṛtvotsargaṃ tu viṣṇu hi smṛtvā svāyādanantaram . prātaḥ kṛtyaṃ tu nirvartya yāvat sārdhamuhūrtakam . gatvā svakāryaśālāyāṃ kāryākāryaṃ vicintya ca . viśaṅgayā viśantaṃ tu dvāḥkhyaḥ samvag nirodhayet . nideśakāya vijñāpya tenājñaptaḥ pramocayet . dṛṣṭvābhatān sabhāmadhye rājñe daṇḍadhapaḥ kramāt . nivedya tannatīḥ pañcāt teṣāṃ sthānāni sūcayet . tato rājagṛhaṃ gatvā''jñaptau gacchecca mannidhim . natvā nṛpaṃ yathānyāyaṃ viṣṇurūpamivāparam . praviśya sānurāgasya cittajñasya samantataḥ . bharturardhasane dṛṣṭiṃ kṛtvā'nyatra viniḥkṣipet . agniṃ dāptamivāsīdedrājānamupaśikṣitaḥ . āśīviṣamiva kruddhaṃ prabhuṃ prāṇadhaneśvaram . yatnenopacarennityaṃ nāhamasmīti cintayan . samarthayaṃśca tatpakṣa yādhu bhāṣata bhāṣitam . tanniyogena vā brūyādarthaṃ supariniścitam . surāprabandhagauḍīṣu vivāde vādināṃ matam . vijānannapi no brūyāt martuḥ kṣitpottaraṃ vacaḥ . sadā'nuddhataveṣaḥ . syānnṛpāhūtastu prāñjaliḥ . tadgā kṛtanatiḥ śratvā vastrāntāratasammukhaḥ . tadājñāṃ dhārayitvādau svakāryāṇi nivadayet . natvā''sītāsane prahvastatpārśve sammukhājñayā . uccaiḥprahasanaṃ kāsaṃ ṣṭhīvanaṃ kutsanaṃ tathā . jṛmbhaṇaṃ mātrabhaṅgaṃ vā parvāsphoṭañca varjayet . rājñādiṣṭaṃ tu yat sthānaṃ tatra tiṣṭhenmudānvitaḥ . pravīṇocitamedhāvī varjayedabhimānitām . āpadyunmārgagamane kāryakālātyayeṣu ca . apṛṣṭo'pihitānveṣī brūyāt kalyāṇabhāṣitam . priyaṃ tasyaṃ ca pathyañca vadet dharmārthakaṃ vacaḥ . samānavārtayā cāpi tannitaṃ bodhayet sadā . kīrtimanyanṛpāṣṇāṃ ca vadennīṭikalaṃ tathā . dātā tvaṃ dhārmikaḥ śūronītimānasi bhūpate! . anītiste tu manasi vartate na kadācana . ye ye bhraṣṭā anītyā tān tadagre kīrtayet sadā . nṛpebhyā hyadhiko'sīti sarvebhyo'pi viśeṣayet . parārthaṃ deśakālajño deśe kāle ca sādhayet . parārdhanāśanaṃ na syāttathā brūyāt sadaiva hi . na karṣayet prajākāryamupetaśca nṛpaṃ vadā . api sthāṇubadāsīta śuṣyan parigataḥ kṣudhā . jātvevānardhasampannāṃ vṛttiṃ neheta paṇḍitaḥ . yatkārye yo niyuktaḥ sa bhūyāttatkāryatatparaḥ . nānyādhikāramanvicchennābhyasūyecca kenacit . na nthūnaṃ lakṣayet kasya pūrayīta khaśaktitaḥ . paropakaraṇaṃ bhraśyannasyānmitakaraḥ sadā . kariṣyāmīti te kāryaṃ na kuryāt kālalambanam . drāk kuryāttu samarthaścet svāṃśaṃ dīrghaṃ na rakṣayet . guhyaṃ karma ca mantraṃ ca na bhartuḥ saṃpraścāśayet . vidveṣaṃ ca vimāśaṃ ca manasāpi na cintayet rājā paramamitro'sti ga kālaṃ viricediti . strībhistadarthimiḥ pāpairvairibhūtairnirākṛtaiḥ . ekārthacaryaṃ sāhityaṃ saṃsargañca vivarjayet . veṣabhāṣāmukaraṇaṃ na kuryāt pṛthivīpateḥ . sampanno'pi ca medhāvī na ca spardheta tadguṇaiḥ . rāgāparāgau jānīyādbhartuḥ kuśalakarmakṛt . īṅgitākāraceṣṭābhyastadabhiprāyatāṃ tathā . tyajet viraktaṃ nṛpatiṃ rakte vṛttiṃ tu kārayet . viraktaḥ kārayennāśaṃ vipakṣābhyudayaṃ tathā . āśāvardhanakaṃ (kāmacchedam) kṛtvā phalanāśaṃ karoti ca . akopo'pi sakopābhaḥ prasanno'pi ca niṣphalaḥ . vākyañca samadaṃ vakti vṛtticchedaṃ karoti ca . lakṣyate vimukhaścaiva guṇasaṃkīrtane kṛte . dṛṣṭiṃ kṣipatyathānyatra kriyamāṇe ca karmaṇi . viraktalakṣaṇaṃ hyetadraktasya lakṣaṇaṃ bruve . dṛṣṭvā prasanno bhavati vākyaṃ gṛhṇāti cādarāt . kuśalādi yadi pṛcchet pradāpayati āsanam . viviktadarśanaṃ cāsya rahaśyenaṃ na śaṅkate . jāyeta hṛṣṭavadanaḥ śrutvā tadgiramantarā . apriyāṇyapi cānyāni tadyuktānyabhimanyate . upāyanaṃ ca gṛhṇāti stokaṃ sampādayettathā . kathāntareṣu sparati prahṛṣṭavadanastathā . iti raktasya vai lakṣma kartavyaṃ tasya sevanam . taddattavastrabhūmādi cihnaṃ saṃdhārayet sadā . nyūnādhike svādhikāre nityodyukto bhavet sadā . tadarthāṃ tatkṛtāṃ vārtāṃ śṛṇuyādvāṣi kīrtayet . cārasūcakadoṣeṇa hyanyathā yadṛśe nṛpaḥ . śṛṇuyānmaunamāśratya tathyaṃ yatnena modayet . āpadgataṃ subhartāraṃ kadāpi na parityajet . ekavāramathādiṣṭaṃ yatsthānaṃ hyādareṇa tat . tadiṣṭaṃ cintayennityaṃ pālakasyāñjasā na kim . apradhānaḥ pradhānaḥ syāt, kāle cātyantasavanāt . pradhānī'pyapradhānaḥ syāt sevālasyādinā yataḥ . nityaṃ saṃsevanarato bhṛtyo rājñaḥ priyo bhavet . sva svādhikārakāryaṃ yat drāk kuryāt sumānā yataḥ . na kuryāt sahasā kāryaṃ nīcaṃ rājāpi nodiśet . tat kāryakārakābhāye rājñaḥ kāryaṃ sadaiva hi . kāle yaducitaṃ kartuṃ nīcamapyuttamo'rhati . yasmin prīto bhavedrājā tadaniṣṭaṃ na cintayet . na darśayet syādhikāragauravaṃ tu kadācana . parasparaṃ nābhyasūyurna medaṃ prāpnuyustathā . rājñā cādhikṛtāḥ santaḥ svasvādhikāraguptaye . adhikārigaṇo rājā sadvṛttau yatra tiṣṭhataḥ . ubhau, tatra sthirā lakṣmīrvipulā samukhībhavet . anyādhikāravṛttaṃ tu na brūyācchrutamapyuta . rājā na śṛṇuyādanya mukhatastu kadācana . na bodhayanti ca hitamahitaṃ cādhikāriṇaḥ . pracchannavairiṇaste tu dāsarūpamupāśritāḥ . hitāhitaṃ na śṛṇoti rājā mantrisukhācca yaḥ . sa dasyūrājarūpeṇa prajānāṃ dhanahārakaḥ . supuṣṭavyavahārā ya rājaputraiśca mantriṇaḥ . virudhyanti ca taiḥ sākaṃ te tu pracchannataskarāḥ . bālā ṣapi rājaputrāḥ nāvamānyāstu mantribhiḥ . sadā subahuvākyaistu saṃbodhyāste prayatnataḥ . asadācaritaṃ teṣāṃ kvacit rājñe na darśayet . strīputramoho balavān tayornindā na śreyase . rājño'vaśyataraṃ kāryaṃ prāṇasaṃśayitaṃ ca yat . ājñāpayāgrataścāhaṃ kariṣye tattu niñcitam . iti vijñāpya tat kartuṃ prayatata khaśaktitaḥ . prāṇānapi ca saṃdadyānmahākārye nṛpasya ca . bhṛtyakuṭumbapuṣṭyarthaṃ nānyathā tu kadācana . bhṛtyā dhanaharāḥ sarve yuktyā prāṇaharo nṛpaḥ . yuddhādau tu mahākārye bhṛtyaprāṇān harennṛpaḥ . nānyathā bhṛtirūpeṇa bhṛtyo rājadhanaṃ haret . anyathā haratastau tu bhavataśca svanāśakau . rājā ca yuvarājaśca mānyo'mātyādikkai sadā . tadyūnāmātyena ca kiṃ tacchūnādhikṛtena kim . mantritulyaśca bhṛtako nyūnaḥ sāhakhiko mataḥ . na krīḍavedrājasamaṃ vroḍite taṃ viśeṣayet . nāvammānyā rājapatnī kanyā hyapi ca mantribhiḥ . rājasambandhinaḥ pūjyāḥ suhṛdaśca yathārhataḥ . nṛpāhūtasturaṃ gacchet tyaktvā kāryaśataṃ mahat . mitrāyāpi na vaktavyaṃ rājakatyaṃ sumantritam . bhṛtiṃ vinā rājadravyamadattaṃ nābhilāṣayet . rājājñayā vinā necchet kārya mādhyasthikīṃ bhṛtim . na hi hanyāt dravyalomāt na kāryaṃ yasya kasyacit . svastrīputradhanaprāṇaiḥ kāle saṃrakṣayennṛpam . utkocaṃ naiva gṛhṇīyāt nānyathā bodhayennṛpam . anyabhādaṇḍakaṃ bhūpaṃ nityaṃ prabaladaṇḍakam . nigṛhya bādhayet samyak ekānte rājyaguptaye . hitaṃ rājñaścāhitaṃ yallokānāṃ tanna kārayet . navīnakaraśuklādyairloka udvijate tataḥ .
     bhṛtyaḥ kuryāt tu rājājñāṃ śiṣyavat saśriyaḥ pateḥ . na kṣipet vacanaṃ rājño hyanukūnaṃ priyaṃ ṣadet . rahogatasya vaktavyamapriyaṃ yaddhitaṃ bhavet . na niyukto hared vittaṃ nopekṣet tasya mānakam . rājñaśca na tathākāryaṃ veśabhāṣāviceṣṭitam . antaḥpuracarādhyakṣo vairabhūtairnirākṛteḥ . saṃsargaṃ na vrajed bhṛtyo rājño guhyañca gopayet . darśayet kauśalaṃ kiñcidrājānaṃ ca viśeṣayet . rājñā yacchrāvitaṃ guhyaṃ na tallāke prakāśayet . ājñāpyamāne vānyasmin kiṅkaromīti vā vadet . vastraṃ ratnamalaṅkāraṃ rājñā dattaṃ ca dhārayet . nānirdiṣṭo dvāri viśennāyogyabhuvi rājadṛk . jṛmbhāṃ niṣṭhīvanaṅkāsaṃ kopaṃ paryaṅkikāśrayam . bhṛkaṭīṃ vātasudgāraṃ tatsamīpe vivarjayet . svaguṇākhyāpane yuktyā parātmānaṃ niyojayet . śāṭhyaṃ laulyaṃ sapaiśūnyaṃ nāstikyaṃ kṣudratā tathā . cāpalyañca parityājya nityaṃ rājānujīvinā . śrutena vidyāśilpaiśca saṃyojyātmānamātmanā . rājasevāṃ tataḥ kuryād bhūtaye bhūtivardhanaḥ . namaskāryāḥ sadā cāsya putravallabhamāntraṇaḥ . sacivairnāsya viṣāso rājacittapriyañcaret . tyajed biraktaṃ rakāt tu vṛttimīheta rājavit . apṛṣṭaścāsya na bruyāt kāmaṃ karyāta tathāpadi . āsanno vākyasaṅgrāhī rahasye na ca śaṅkate . kuśalādi paripraśnaṃ samprayacchati cāsanam . tatkathāśravaṇāddhṛṣṭo hyapriyāṇyapi nandate . alpaṃ dattaṃ pragṛhṇāti smaret tattu kathāntare . raktasya rājñaḥ kartavyā sevāmanyasya varjayet agnipu° 221 a° . te ca daśadhā teṣāṃ prādhānyāprādhānye ca tatraiva ukte yathā pusodhāḥ prathamaṃ śreṣṭhaḥ sarvebhyo rājarāṣṭrabhṛt . tadanusyāt pratinidhiḥ pradhānastadanantaram . sacivastu tataḥ prokto mantrī tadanu cocyate . prāḍvivākastataḥ proktaḥ paṇḍitastadanantaram . sumantrastu tataḥ khyāto hyamātyastu tataḥparam . dūtastataḥ kramādete pūrvaśreṣṭhā yathā guṇāḥ . tatkaraṇamuhūrtādi mu° ci° uktaṃ yathā kṣipre maitre vitsitārkejyavāre saumye lagne'rke kuje vā khalābhe . yonau maitryāṃ rāśipoścāpi maitryāṃ sevā kāryā svāminaḥ sevakena mu° ci° . atha sevakasya svāmisevāyāṃ muhūrtaṃ śālinyāha . kṣipre maitre iti . kṣipre maitre aśvinīpuṣyahastacitrānurādhāmṛgarevatīpuṣyanakṣatreṣu, vitsitārkejyabāre budhaśukrasūryaguruvāre tathā saumyagrahe lagnasaṃsthe sati arke vā atha vā kuje bhaume vā khalābhe daśamaikādaśasthe sati sevakena bhṛtyena svāmino rājādeḥ sevā kāryā . rājādidarśanaṃ prāguktaṃ vetanagrahaṇakāryādyaṅgīkārūpā sevāsmin muhurte kāyyāṃ tatrāpi svāmisevakayoryonimaitryāṃ satyāñca punaḥ rāśipoḥ svāmisevakayoryau janmarāśī tayoryāvadhipatī tayorapi maitryāṃ prītau satyāṃ kāryā uktañca śrīpatinā śubhe vilagne daśamāyage ca ravau kuje vā svavaśena yoneḥ . vidyāyudhābhyāsaratena kārya samāśrayaḥ svāmini sevakena . kaśyapo'pi daśamaikādaśe sūrye kuje vā śubhalagnake . vidyāyudhābhyāsayuktasevā, karmāpi siddhyati . rāśimaitrīsāhityaṃ tu babhrūragaṃ śveṇamibhendrasiṃhamotvāsvusaṃjñaṃ tvajavānarañca govyāghramaśvottaramāhiṣañca vaira nṛnāryormṛpabhṛtyayośceti vasiṣṭhīkti maṅgīkṛtya tulyanyāyatvādatrāpyuktaṃ granthakṛtā yonimaitrī rāśimetrī ca vivāhaprakaraṇe aśvinyambupayoriti mitrāṇi dyumaṇeriti vakṣyate rpā° dhā° . upayamaśabde 1250 pṛ° dṛśyam .

bhṛtrima tri° bharaṇājjātaḥ bhṛ--ktri--map ca . bharaṇājjāte .

bhṛ(bhra)mi pu° bhrama--in pṛṣo° vā saṃprasāraṇam . (ghūrṇā) 1 vāyubhede 3 bhramaṇe ca . kimu cakrabhramikāritāguṇaḥ naiṣadham .

bhṛmyaśva pu° bhṛmaya ivāśvāḥ yasya . ṛṣibhede tasya putraḥ aṇ . bhārmyaśva tadapatye ṛṣau ni° 9 . 4 .

bhṛśa adhaḥpatane di° para° aka° seṭ . bhṛśyati irit abhṛśat abharśīt babharśa . udicca ktvā veṭ .

bhṛśa na° bhṛśa--ka . 1 atiśaye 2 tadvati tri° . tato bhṛśādi° cvyarthe bhavatau kyaṅ bhṛśāyate .

bhṛśam avya° māntamavyayam bhṛśa--bā° kamu . 1 muhurarthe 2 śobhane śabdaratnā° .

bhṛśādi pu° cvyarce bhavatau kyaṅpratyayanimitte śabdagaṇe sa ca gaṇaḥ pā° ga° ukto yathā
     bhṛśa śīghra capala mandra paṇḍita utsuka sumanas durmanas abhimanas unmanas rahas rohat rehat saṃścet tṛpat śaśvat bhramat vehat śucis śucivarcas antara varcas ojas surajas arajas ete bhṛśādayaḥ . ākṛtigaṇo'yaṃ tena śyāmāyate ityādi si° kau° . evaṃ ghūrṇāyate ghūrṇāyamānekṣaṇam thūrṇāyamānaśabde darśitam

bhṛṣad strī dṛṣad + pṛṣo° . pāṣāṇe śabdaratnā° . tatra dṛṣad ityeva pāṭhaḥ bhṛṣadityapapāṭhaḥ .

bhṛṣṭa tri° bhrasja--kta . jalopasekaṃ vinā bālukāgnisaṃyogābhyāṃ pakke hema° . sugandhiḥ kaphahā rūkṣaḥ pittalo bhṛṣṭataṇḍulaḥ rājani° .

bhṛṣṭayava pu° karma° . dhānāśabdārthe amaraḥ .

bhṛṣṭānna na° karma° . jalosekena bhṛṣṭe taṇḍule (muḍi) śabdaca0

bhṛṣṭi strī bhrasja--bhāve ktin . 1 bharjane 2 śūnyavāṭikāyāṃ medi0

bhṝ bharjane bhartsane bharaṇe ca kyrādi° pvā° para° saka° seṭ . bhṛṇāti abhārīt vabhāra babharatuḥ .

bheka puṃstrī° bhī--kan kasya nettvam . (vyāṅa) 1 jantubhede amaraḥ striyāṃ jātitvāt ṅīṣ . tejaḥsadyobalakaraḥ bhramatṛḍdāhamehanut . svāpakuṣṭhacchardināśī bhekastu parikīrtitaḥ rājani° . 2 meghe medi° 3 maṇḍūkaparṇyāṃ strī ṅīp amaraḥ

bhekaṭa pu° bheka iva ṭalati ṭala--ḍa . matsyabhede dvirūpakoṣaḥ .

bhekani(li) pu° (bhāṅgana) matsyabhede rājava° .

bhekaparṇī strī bheka iva parṇamasyāḥ ṅīp . maṇḍūkaparṇyām

bhekabhuj pu° bhekaṃ bhuṅkte bhuja--kvip . sarpe trikā° .

bhekāsana na° rudrayāmalokte pūjāṅge āsanabhede tallakṣaṇaṃ yathā bhekanāmāsanaṃ yogaṃ nijavakṣasi svaṃ mukham . nidhāya pādayugalaṃ skandhe bāhau padopari . dhyāyediṣṭapadaṃ śrīmātra āsanasthaḥ sukhācca tat . yadi sarvāṅgamuttolya gagane khecarāsanam . mahābhekāsanaṃ proktaṃ sarvasiddhipradāyakam . mahāvidyāmahāmantraṃ pāṣoti japatīha yaḥ .

bhekuri strī apsarorūpe nakṣatre suṣumṇaḥ sūryaraśmiścandramā gandharvastasya nakṣatrāṇyapsaraso bhekurayo nāma yaju° . 18 . 40 tasya candramasaḥ nakṣatrāṇi nāma apsarasaḥ kīdṛśyaḥ bhekurayaḥ bhāṃ kāntiṃ kurvantīti bhekurayaḥ pṛṣodarāditvātsādhuḥ candramāha gandharvo nakṣatrairapasarobhirmithunena sahoccakrāmabhekurayo nāmeti bhekurayoha nāmaite bhāṃ hi nakṣatrāṇi kurvannīti śata° brā° 9 . 4 . 1 . 9 .

bheḍa puṃstrī° bhī--ḍa tasya nettvam . meṣe (bheḍā) hemaca° striyāṃ ṅīṣ .

bheḍra puṃstrī° bheḍa + pṛṣo° . meṣe trikā° striyāṃ ṅīṣ .

bheda pu° bhida--ghañ . 1 pṛthakkaraṇe 2 anyato viśeṣe rājñāmupāyabhede vipakṣaśāsanārthaṃ 3 tatpakṣīyāmātyādibhedane 4 nyāyamatokte anyo'nyābhāve ca yathā ghaṭāt paṭasya bhedaḥ (tādātmyenābhāvaḥ) upāyabhedabhedaprakāro yathā parasparantu ye dviṣṭāḥ kruddhabhītāvamānitāḥ . teṣāṃ bhedaṃ prayuñjīta paramaṃ darśayet bhayam . ātmīyān darśayedāśāṃ yena doṣeṇa vibhyati . parāstenaiva te bhedyā rakṣyo vai jñātibhedakaḥ . sāmantakopo bāhyastu mantrya mātyātmajādikaḥ . antaḥkoṣañcopaśāmyaṃ kurvan śatrīśca naṃ jayet agnipu° 225 a° . 5 dvaidhe 6 vidāraṇe medi° . 7 vireke vaidyakam .

bhedaka tri° bhida--ṇvul . 1 recake 2 vidārake 3 bhedakārake 4 viśeṣaṇe ca . strīdārādyairyadviśeṣyaṃ yādṛśaiḥ prastutaṃ padaiḥ . guṇadravyakriyāśabdāstathā syustasya bhedakāḥ amaraḥ

bhedana tri° bhedayati bhida--ṇic--lyu . 1 virecane 2 viśeṣaṇe ca 3 hiṅgau na° 4 śūkare 5 amlavetase ca pu° rājani° . bhidabhāve lyuṭ . 6 vidāraṇe 7 dvaidhīkaraṇe na° .

bhedita tri° bhida--ṇic--kta . 1 vidārite bhinne ca ādvayaṃ hṛdaye, śīrṣe vaṣaṭ vauṣaṭ ca madhyame . sa eva bhedito mantraḥ sarvaśāstravivarjitaḥ tantrasārokte 3 mantrabhede pu° .

bhedin tri° bhida--ṇini . 1 bhedakārake striyāṃ ṅīp . 2 amlavetase pu° rājani° .

bhedura na° bhidura + pṛṣo° . vajre dvirūpakoṣaḥ .

bhedya tri° bhida--ṇyat . 1 śastrādinā vidārye 2 viśeṣye ca . triṣvaiṣāṃ bhedyagāmi yat amaraḥ . bhedyarogapratiṣedhaśca suśrute ukto yathā athāto bhedyarogapratiṣedhaṃ vyākhyāsyāmaḥ . svedayitvā visagrandhiṃ chidramasya nirāśrayam . pakkaṃ bhittvā tu śastreṇa saindhavenāvacūrṇayet . kāsīsamāgadhīpuṣpanaipālye lāyugena tu . tataḥ kṣaudraṃ ghṛtaṃ dattvā samyagevamupācaret . rocanākṣāratutthāni pippalyaḥ kṣaudrameva ca . pratisāraṇamekaikaṃ bhinne ca gaṇa iṣyate . mahatyapi ca yuñjīta kṣārāgnividhikīvidaḥ . svinnāṃ bhinnāṃ viniṣpīḍya bhiṣagañjananāmikām . śilailānatasindhūtthaisakṣaudraiḥ pratisārayet . rasāñjanamadhubhyāṃ vā bhinnāṃ vā śastrakarmavit . pratisāryāñjanairyuñjyāduṣṇairdopaśikhodbhavaiḥ . samyaksvinne kṛmigranthau bhinne syāt pratisāraṇam . triphalātutthakāsīsasaindhavaistu rasakriyām . bhittvopanāhaṃ kaphajaṃ pippalīmadhusaindhavaiḥ . lekhayenmaṇḍalāgreṇa samantāt proñchayedapi . saṃsnehma patrabhaṅgaiśca svedayitvā yathāsukham . āpākādvidhinoktena pañca bhedyānupācaret . sarveṣveteṣu vihitaṃ vidhānaṃ snehapūrvakam . sampakve prayato bhūtvā kurvīta vraṇaropaṇam .

bhera pu° bhī--ran . paṭahe saṃkṣiptasā° . ujjvaladattena gaurā° ṅīṣ bherītyevamuktvā bherī dundubhirityuktam .

bheri(rī) strī bhī--krin vaṅkyrā° ni° vā ṅīp . 1 vṛhaḍḍhakkāyām . 2 paṭahe ravaḥ pragalbhāhatabherisambhavaḥ kumāraḥ ujjvaladattaḥ . tataḥ śaṅkhāśca bheryaśca gītā .

bherīsvanamahāsvanā strī kumārānucaramātṛbhede bhā° śa° 47 a0

bheruṇḍa na° 1 garbhadhāraṇe śabdara° 2 bhayānake tri° 3 devatābhede kālipu° mahāviśveśvarī śvetā bheruṇḍā kulasundarī tatsahasranāma . 4 yakṣiṇībhede strī medi0

bhela tri° bhī--ra rasya laḥ . 1 pure 2 bhīruke 3 nirbuddhau 4 munibhede viśvaḥ . 5 cañcale śabdara° . svārthe ka . bhelaka plave uḍupe (bhelā) śabdara° .

bheṣa bhaye bhvā° ubha° aka° seṭ . bheṣati te abheṣīt abheṣiṣṭa . ṛdit caṅi na hrasvaḥ . abibheṣat ta .

bheṣaja na° bheṣa--ghañ bheṣaṃ rogabhayaṃ jayati ji--ḍa . 1 auṣadhe . svārthe ṣyañ . bhaiṣajya tatrārthe bheṣajasevanakālādi bhāvapra° uktaṃ yathā
     atha bheṣajabhakṣaṇasamayaḥ bhaiṣajyamabhyavaharet prabhāte prāyaśo vudhaḥ . kaṣāyāṃstu viśeṣeṇa tatra bhedastu darśitaḥ . jñeyaḥ pañcavidhaḥ kālo bhaiṣajyagrahaṇe nṛṇāma . kiñcit sūryodaye jāte tathā divasabhojane . sāyantane mojane ca muhuścāpi tathā niśi . tatra prathamakālaḥ prāyaḥ pittakaphodreke virekavamanārthayoḥ . lekhanārthe ca bhaiṣajyaṃ prabhāte'nannamāharet . atha dvitīyakālaḥ bhaiṣajyaṃ viguṇe pāne bhojanāgre praśasyate . arucau citrabhojyaiśca mitraṃ ruciramāharet . samānavāte viguṇe mande'gnāvatidīpanam . dadyādbhojanamadhye ca bhaiṣajyaṃ kuśalo bhiṣak. vyānakope tu bhaiṣajyaṃ bhojanānde samāharet . hikkākṣepakakampeṣu pūrvamante ca bhojanāt . atha tṛtīyakālaḥ udāne kupite vāte svarabhaṅgādi kāriṇi . grāsagrāsāntare deyaṃ bhaiṣajyaṃ sāndhyabhojane . prāṇe praduṣṭe sāndhyasya bhuktasyānte pradīyate . auṣadhaṃ prāyaśo dhīraiḥ kālo'yaṃ syāt tṛtīyakaḥ . atha caturthakālaḥ muhurmuhuśca tṛṭchardihikvāśvāsagareṣu ca . sānnañca bheṣajaṃ dadyāditi kālaścaturthakaḥ . atha pañcamakālaḥ ūrdhvajatruvikāreṣu lekhane vṛṃhaṇe tathā . pācane śamane deyamanannaṃ bheṣajaṃ niśi iti pañcamakālaḥ . nirannasya meṣajasya guṇamāha vīryādhikaṃ bhavati bheṣajamannahīnaṃ hanyāttadāmayamasaṃśayamāśu caiva . tadbālavṛddhayuvatīmṛdubhiśca pītam glāniṃ parāṃ nayati cāśu balakṣayañca . sānnasya bheṣajasya guṇamāha śīdhraṃ vipākamupayāti balena hiṃsyādannāvṛtanna ca muhurvadanānnireti . etaddhitaṃ sthavirabālakṛśāṅganābhyaḥ prāgbhojanādyadaśitaṃ kila tacca tadvat tadvat annāvṛtavat bheṣajamiti śeṣaḥ . auṣadhaśeṣe bhuktaṃ bhojanaśeṣe yadauṣadhaṃ pītam . na karoti gadopaśamaṃ prakopayatyanyarogāṃśca . pītamityupalakṣaṇaṃ līḍhādikañca . anulomo'nilaḥ svāsthyaṃ kṣuttṛṣṇāsumanaskatāḥ . laghutvamindriyodgāraśuddhijīrṇauṣadhākṛtiḥ . klamo dāho'ṅgasadanaṃ bhramamūrchā śirorujaḥ . aratirbalahāniśca sāvaśeṣauṣadhākṛtiḥ . atha bheṣajabhakṣaṇavidhimāha carakaḥ devān gurūṃstathā viprān pūjayitvā praṇamya ca . āśiṣaśca samādāya śraddhayā bheśajaṃ bhajet . rasāyanamivarṣīṇāṃ devānāmamṛtaṃ yathā . sudhevottamanāgānāṃ bhaiṣajyamidamastu te . brahmadakṣāśvirudrendramūcandrārkānilānalāḥ . devāśca sauṣadhigrāmā bhūmidevāśca paḥntu vaḥ . auṣadhaṃ hema rajatamṛdnājanaparisthitam . pibedāptajanasyāgre prasannavadanekṣaṇaḥ . viśrāntastūpavithyātha pītvā pātramadhomukham . niḥkṣipyācamya salilatāmbūlādyupayojayet . 2 jala 3 suṇe ca nighaṇṭuḥ . 4 viṣṇau pu° nirvāṇaṃ bheṣajaṃ bhiṣak viṣṇusa° . tadbhakṣaṇavihitanakṣatrādikaṃ jyo° ta° uktaṃ yathā viṣṇudharmottare . hariṃ godvijacandrārkasurāgnīn pratipūjya ca . śṛṇvan mantramimaṃ puṇyaṃ vidvān bheṣajamārabhet . brahmadakṣāśvirudrendrābhūcandrārkānilānalāḥ . ṛṣayaścauṣadhigrāmābhūtasaṅghāśca pāntu te . rasāyanamivarṣīṇāṃ devānāmamṛtaṃ yathā . sudhevottamanāgānāṃ bhaiṣajyamidamastu te . svaya makṣaṇe tu te ityatra me iti vadet . aviśeṣeṇa svayaṃbhakṣaṇe'pi paṭhet . dvyaṅgodaye gurubudhendusiteṣu teṣāṃ vāre raveśca suvidhau sutidhau suyoge . bheṣūgrapannagaviśākhaśivetareṣu janmarkṣaviṣṭirahiteṣvagadaḥ śubhāya . auṣadhakaraṇaṃ citrāyuge vidhiyuge mitrayuge laghuṣu vāruṇaviṣṇau . vastivirecanavedhāḥ śubhadinatithicandralagneṣu . vastiścarmapuṭaṃ virecanaṃ virekaḥ . vedhovraṇādivedhaḥ . pauṣṇāśvinīdraviṇaśakrasamendrapuṣyāhastāditīnduharimūlahutāśamitraiḥ, citrānvitairbhṛgubudhenduravījyavāre bhaiṣajyapānamacirādapahanti rogān . ratnamālāyām dyūnaśatrunidhanavyayaśuddhau sadgṛheṣu niratāṃ balabatsu . āyuṣaśca hitkāriṇi yoge kīrtitā niyatamauṣasevā . dyūnādiṣu pāpayogekṣaṇaśūnyeṣu . āyuṣmānityādiśubhayoge . bhīmaparākrame, bhaiṣajyapāne gurusomaśukrāḥ śubhaṃ vilagnaṃ divasoraveśca . tithāvarikte karaṇe ca śaste yoge ca lagne dviśarīra saṃjñe . tatraiva rohiṇī cānurādhā ca śastamauṣadhabhakṣaṇe iti vacanādrohiṇyāmapiṃ . bhaiṣajyaṃ sallathu mṛducare mūlabhe dvyaṅgalagne śukreśvījye vidi ca divase cāpi teṣāṃ raveśca . śuddhe ripphadyunamṛtigṛhe sattithau nojanebhe mu° ci° . laghumṛducare aśvinī puṣyahastacitrāsṛgānurādhārevatīśravaṇadhaniṣṭhāśatatārakasvātīpunarvasubheṣu mūle ca bhaiṣajyam oṣadhaṃ prārabdhaṃ bhakṣitaṃ vā sat śubhaphaladaṃ bhavatītyadhaḥ tathācāha śrīpatiḥ pauṣṇadvaye cāditibhadvaye ca hastatraye ca śravaṇatraye ca . maitre ca mūle ca mṛge ca śasta bhaiṣajyakarma pravadanti santaḥ . vasiṣṭho'pi hastatraye cāśvinapauṣṇabheṣu mitrendumūleṣu ca sūryavāre . bhaiṣajyamuktaṃ śubhavāsare'pi . atha dvyaṅgalagneṃ dvisvabhāvarāśiṣu mithunakanyādhanurmīneṣu satsu śukrendvījye vidi ca śukacandravṛhaspatibudheṣu dvisvabhāvalagnastheṣu satasu ca punasteṣāṃ śukrendvījyabudhānāṃ raveśca divase bāre sattithau riktāmārahite dine bhaiṣajyaṃ sat . uktañca dīpikāyām dvyaṅgodaye gurubudhendusiteṣu teṣāṃ vāre raveśca suvidhau sutithau suyoge . atha ripphadyunamṛtigṛhe lagnāt dvādaśasaptāṣṭamagṛheṣu śuddheṣu śubhapāparahiteṣu satsu bhaiṣajyaṃ sat tatra varṣaphalapraśnādinā satyāyurdāyayoge auṣadhasevanaṃ hitamityayaṃ viśeṣo dhyeyaḥ . taduktaṃ śrīpatinā dyūnaśatru nidhanavyayaśuddhau sadgraheṣu nitarāṃ balavatsu . āyuṣaśca hitakāriṇi yoge kīrtitā niyatamauṣadhasevā . kaśyapo'pi ṣaṭsaptāṣṭāntyaśuddhau ca balinaḥ śubhakhecarāḥ . āyurdāya kare yoge kartavyā hyauṣadhakriyeti . atha janerbhe janma nakṣatre no bhaiṣajyaṃ sat taduktaṃ dīpikāyāṃ janmanakṣatragaścandraḥ praśastaḥ sarbakarmasu . kṣaurabhaimajyavādādhvakartaneṣu ca varjayet . pī° dhā° .

bheṣajāṅga na° 6 ta° . auṣadhasya anupeye vastuni śabdaca° .

bhaikṣa na° bhikṣaiva tatsamūho vā aṇ . 1 bhikṣāyāṃ 2 bhikṣāsamūhe ca . bhikṣāyāṃ bhavaḥ tatpratipādyagranthavyākhyā vā ṛgayanā° aṇ . 3 bhikṣābhave tri° striyāṃ ṅīp . 4 tatpratipādakagranthavyākhyāne ca . bhikṣāśanamanudyāgāt prāk kenāpya nimantritam . ayācitaṃ tu tadbhaikṣaṃ bhoktavyaṃ manurabra vīt uśanāḥ .

bhaikṣacaryā strī cara--bhāve kyap 6 ta° . bhikṣācaraṇe manuḥ 2 . 108

bhaikṣajīvikā strī 3 ta° . bhikṣayā jīvane tri° .

bhaikṣava na° bhikṣūkāṇāṃ samūhaḥ khaṇḍikā° añ . bhikṣusamūhe .

bhaikṣya na° bhikṣāṇāṃ samūhaḥ ṣyañ . 1 bhikṣāsamūhe . bhikṣaiva cāturvarṇā° ṣyañ . 2 bhikṣāyām .

bhaidika tri° bhedaṃ nityamarhati chedā° ṭhañ . nityabhedanārhe

bhaima tri° bhīmasya nṛpasyedam aṇ . 1 bhīmanṛpasambandhini striyāṃ ṅīp . sā ca 2 nalapatnyāṃ damayantyām . bhīmenopāsitā aṇ ṅīp . 3 māghaśuklaikādaśyām . ekā° ta° viṣṇudharmottare mṛgaśīrṣe śaśadhare māghe māsi prajāyate . ekādaśyāṃ site pakṣe sopavāso jitendriyaḥ . dvādaśyāṃ ṣaṭtilācāraṃ kṛtvā pāpāt pramucyate . tilasnāyī tilodvattīṃ tilahomī tilodakī . tilasya dātā bhoktā ca ṣaṭtilī nāvasodati . matsyapurāṇe yadyaṣṭamyāṃ caturdaśyāṃ dvādaśyāmatha bhārata! . anyeṣvapi dinarkṣeṣu na śaktastvamupoṣitum . tataḥ puṇyāmimāṃ bhīmatithiṃ prāpapraṇāśinīm . upoṣya vidhinānena gacchedviṣṇoḥ paraṃ padam . bhīmatithiṃ bhaimītvena khyātāmekādaśīm raghu0

bhaimagava pu° gotrabhede haritakutsapiṅgalaśaṅghadarbhamaimagavānāmāṅgirasāmvarīṣayauvanāśveti āśva° śrau° 12 . 12 . 3

bhaimaratha pu° bhīmarathamadhikṛtya kṛto granthaḥ . bhīmarathādhikāreṇa kṛte granthe

bhaimasenya pu° bhīmasenasyāpatyam kurutvāt aṇi prāpte vārti°  . bhīmasenāpaṇe bā° iñ . bhaimaseni tatrārthe

bhaimāyana puṃstrī° bhīmasvāpatyaṃ yuvā iñantāt phak . bhīmaṇa yūnyapatye .

bhairava pu° bhīroridam aṇ . 1 bhaye 2 tadvati tri° amaraḥ . nāṭyādiprasiddhe 3 bhayānake rase . 4 bhayasādhane tri° medi° striyāṃ ṅīp . 5 śaṅkare 6 tadavatāratadgaṇabhede śabdara° 7 nadabhede ca pu° hemaca° . 8 śivapatnyāṃ strī ṅīp . bhairavabhedānāmutpattirvāmanapu° 27 a° yathā daityādhipaḥ samutpatya harorasi gadāṃ kṣipat . saṃhitastu mahāyogī sarvādhāraḥ prajāpatiḥ . gadāpātakṣatādbhūri caturdhā'sṛgathāpatat . pūrvadhārāsamudbhūto bhairavo'gnisamaprabhaḥ . vidyārājeti vikhyātaḥ padmamālāvibhūṣitaḥ . tathā dakṣiṇadhārīttho bhairavaḥ pretamāsthitaḥ . kāmarājeti vikhyātaḥ kṛṣṇāñjanasamaprabhaḥ . nāgarājeti vikhyātaścakramālāvibhūṣitaḥ . kṣatajādrudhirājjāto bhairavaḥ śūlabhūṣitaḥ . sacchandarājeti khyāta indrāyudhasamaprabhaḥ . bhūyiṣṭhādrudhirājjāto bhairavaḥ phalamūmitaḥ . khyāto lagvitarājeti śībhāñjanasamaprabhaḥ . tato bhūddevarājeti bhairavaḥ kṣatajādatha . ugrarājo babhūvātha kṣatajādbhairavo'paraḥ . evaṃ hi saptarūpo'sau kathyate bhairavomune! . vighnarājo'ṣṭamaḥ prokto bhairavāṣṭakamucyate . śāradīyadurgāpūjāyāṃ tasyāścāṣṭau bhairavā yathoktaṃ brahmavai° pra° kha° 61 a° . ādau mahābhairavañca saṃhārabhairavantathā . asitāṅgabhairavañca rurubhairavameva ca . tataḥ kālabhairavañca krodhabhairavameva ca . tāmracūḍaṃ candracūḍam ante ca bhairavadvayam . etān saṃpūjya madhye ca nava śaktīśca pūjayet . kālīpūjādau pūjanīyā bhairavāśca tantrasāroktā yathā sasitāṅgo ruruścaṇḍaḥ krodha unmattasaṃjñakaḥ . kapālī bhīṣaṇaścaiva saṃhāraścāṣṭamaḥ smṛtaḥ . 9 śivagaṇādhipabhede kāli° pu° 44 a° yathā nandī bhṛṅgī mahākālo vetālo bhairavastathā . aṅgaṃ bhūtvā maheśasya vītabhītāstapodhanāḥ . yairmānuṣaśarīreṇa prāpire tapasobalāt . gaṇānāmādhipatyantu te jānanti haraṃ param . śivāṃśakaravīrabhūpacandraśekharasya pārvatyaṃśa tārāvatīgarbhajāte 10 vetālasodare ca yathoktaṃ kālipu° 45 a° . praviveśa tato devī svayaṃ tārāvatītanau . mahādevo'pi tasyāntu kāmārthaṃ samupasthitaḥ . kāmāvasāne tasyāntu sadyojātaṃ sutadvayam . abhavannṛpaśārdūla! tathā śākhāmṛgānanam . tatastayornāma cakre nāradavacanānnṛpaḥ . jyeṣṭho bhairabanāmābhūt bhīroḥ putro bhayaṅkaraḥ . vetālasadṛśaḥ kṛṣṇo vetālo'bhūttathā'paraḥ . api ca yī'sau bhṛṅgī harasuto mahākālo'pi bhūgataḥ . tāveva gaurīśāpena sambhūya narayonijau . vetālabhairavau jātau pṛthivyāṃ nṛpaveśmani . yathā bhṛṅgimahākālāvutpannau prāk tathā śṛṇu . yo'sau mahābhairavākhyaḥ sakāyaḥ śāramo haraḥ . bhairavaḥ pṛthagevāyaṃ gaṇādhyakṣo harātmajaḥ . devībhedeṣu śivarūpabhairavabhedāśca tīḍalatantre 1 paṭale uktā yathā śiva uvāca . śṛṇu cārvaṅgi! śubhage! kālikāyāśca bhairavam . mahākālaṃ dakṣiṇāyā dakṣabhāge prapūjayet . mahākālena vai sārdhaṃ dakṣiṇā ramate sadā . tārāyā dakṣiṇe bhāge akṣobhyaṃ paripūjayet . samudramathane devi! kālakūṭaṃ samutthitam . sarve devāḥ sadārāśca mahākṣobhamavāpnuyuḥ . kṣobhādirahitaṃ yasmāt pītaṃ hālāhalaṃ viṣam . ataeva maheśāni! akṣobhyaḥ parikīrtitaḥ . tena sārdhaṃ mahāmāyā tāriṇī ramate sadā . mahātripurasundaryā dakṣiṇe pūjayet śivam . pañcavaktraṃ trinetrañca prativaktraṃ sureśvari! . tena sārdhaṃ mahādevī sadā kāmakutūhalā . ataeva maheśāni! pañcamīti prakīrtitā . śrīmadbhuvanasundaryā dakṣiṇe tryambakaṃ yajet . svarge martye ca pātāle yā cādyā bhuvaneśvarī . etayā rasate tena tryambakastena kathyate . saśaktiśca samākhyātaḥ sarvatantre prapūjitaḥ . bhairavyā dakṣiṇe bhāge dakṣiṇāmūrtirsajñakam . pūjayet parayatnena pañcavaktraṃ tameva hi . chinnamastādakṣiṇāṃśe kabandhaṃ pūjayet śivam . kabandhapūjanāddevi! sarvasiddhīśvarī bhavet . dhūmāvatī mahāmidyā vidhavā rūpadhāaiṇī . vagalāyā dakṣabhāge ekavaktraṃ prapūjayet . mahārudreti vikhyātaṃ jagatsaṃhārakārakam . mātaṅgīdakṣiṇāṃśe ca mataṅgaṃ pūjayet śivam . tameva dakṣiṇāmūrtiṃ jagadānandakārakam . kamalāyā dakṣiṇāṃśe viṣṇurūpaṃ sadāśivam . pūjayet parameśāni! sa siddho nātra saṃśayaḥ . pūjayedannapūrṇāyā dakṣiṇāṃśe ca rūpakam . mahāmokṣaprarda devaṃ daśavaktraṃ maheśvaram . durgāyā dakṣiṇe deśe nāradaṃ paripūjayet . nakāraḥ sṛṣṭikartā ca dakāraḥ pālakaḥ sadā . rephasaṃhārarūpatvānnāradaḥ parikīrtitaḥ . anyāsu sarvavidyāsu ṛṣiryaḥ parikīrtitaḥ . sa eva tasyā bhartā ca dakṣabhāge tu pūjyate . 11 rāgabhede sa ca mahādevasvarūpaḥ . dhaivataniṣādaṣaḍjagāndhāramadhyamarūpapañcasvaramilitairgeyaḥ . asya sthānaṃ dhaivatasvaraḥ śaradṛtau prātargeyatā . matāntare asya rāgiṇyaḥ pañca . bhairavī vairāṭī madhumādhavī sindhavī vaṅgālī ceti kalānāthamate bhairavo gurlarī bhāṣā vilābalī karṇāṭī vataṃsā vaḍahaṃsī ceti ṣaṭ . bharatamate madhumādhavī lalitā varārī bahākulī bhairavī ceti anyavidhā pañca saṅgī° dā° dṛśyā . 12 mahāvidyāmūrtibhede strī ṅīp sā ca pañcadaśavidhā tantrasāre uktā yathā 1 tripurabhairavī 2 sampatpradā bhairavī 3 kauleśabhairavī 4 bhayavidhvaṃsinī bhairavī 5 sakalasiddhidā bhairavī 6 caitanyabhairavī 7 kāmeśvarī bhairavī 8 ṣaṭkūṭā bhairavī 9 nityā bhairavī 10 rudrabhairavī 11 bhuvaneśvarī bhairavī 12 sakaleśvarī bhairavī 13 tripurabālābhairavī 14 navakūṭā vālābhairavī 15 annapūrṇeśvarībhairavī ca etāsāṃ mantradhyānādikaṃ krameṇa tatra dṛśyam . 13 tāriṇīśaktiyoginībhede ca mahākālyatha rudrāṇī ugrā bhīmā tathaiva ca . ghorāsyā bhrāmarī caiva mahārātriśca saptamī . aṣṭamī bhairavī proktā yoginīstāḥ prapūjayet tantrasā° . tatra śivasya patnyāṃ kālītantrādau bhairavyuvāca kālīpūjā śrutā nātha kālīkavacam 14 bhairavarāgasya patnīrūparāgiṇībhede strī bhairavī kauśikī caiva bhāṣā velābalī tathā . baṅgālī ceti rāgiṇyo bhairavasyaiva vallabhāḥ saṃgītasā° . matāntare 15 mālavarāgasya patnībhede dhānasī mānasī caiva rāmakīrī ca sindhutā . āśāvarī bhairavī ca mālavasya priyā imāḥ . tasyā gānakālaḥ pūrvāhṇaḥ . vibhāṣā lalitā caiva kāmodā paṭhamañjarī . rāmakīrī rāmakelī velā mārī ca gurjarī . deśakārī ca subhagā pañcamī ca gaḍātuḍī . bhairavī cātha kaumārī rāgiṇyo daśa palla ca . etāḥ pūrvāhṇakāle tu gīyante gāyanottamaiḥ saṅgītadā° . 15 nāgabhede pu° bhā° ā° 57 a° .

bhairavīcakra na° bhairavyāḥ pūjanārthaṃ cakramū . devīpūjārthe kulācāravatāṃ cakrākārasamūhe tadvidhiryathā utpattitantre
     nityaṃ naimittikaṃ kāmyaṃ prakuryācca dine dine . kulavāre kularkṣe ca tithau candanake tathā . bhairavyāḥ kalpitaṃ cakraṃ saṃsthāpya pūrvavat priye . surāṇāṃ śodhanaṃ kuryād yathāvat parameśvari! . pravṛtte bhairavīcakre sarve varṇā dvijottamāḥ . nivṛtte bhairavīcakre sarve varṇāḥ pṛthak pṛthak .

bhaiṣaja na° bheṣajameva svārthe aṇ . 1 auṣadhe 2 lāvakakhage jaṭā° bhiṣajo gotrāpatyaṃ gargā° yañ . bhaiṣajya tasya chātrāḥ kaṇvā° aṇ yalopaḥ . 3 bhiṣajo gotrāpatyacchātreṣu va° va0

bhaiṣajya na° bhiṣajaḥ karma bheṣaja--svārthe vā ṣyañ . 1 auṣape bhiṣajo'patyaṃ gargā° yañ . 2 bhiṣajo'patye puṃstrī° .

bhaiṣṇaja pu° ba° va° bhiṣṇajo gotrāpatyaṃ gargā° yañ tasya chātrāḥ kaṇvā° aṇ yalopaḥ . bhiṣṇaggotrāpatyacchātreṣu .

bhaiṣṇajya puṃstrī° bhiṣṇajo gotrāpatyaṃ gargā° yañ . tadgotrāpatye

bhaiṣmakī strī bhīṣmakasya racyapatyam iñ ṅīp . bhīṣmakanṛpakanyāyāṃ rukmiṇyām harivaṃ° 120 a° .

bhoktṛ tri° bhuja--bhojane avane ca tṛc . 1 bhojanakartari 2 bhogakartari ca 3 trāṇakartari hemaca° . striyāṃ ṅīp . 4 viṣṇau pu° bhrājiṣṇurbhojanaṃ bhoktā viṣṇusa° .

bhoga strī bhuja--bhāvakarmādau ghañ . 1 sukhe 2 duḥkhe 3 sukhaduḥkhādyanubhave 4 stryādīnāṃ bhāṭake 5 bhāṭakamātre ca 6 sarpadehe 7 tatphaṇāyāñca amaraḥ . 8 dhane 9 pālane 10 bhojane ca medi° 11 dehe 12 sarpe 13 māne ca śabdaratnā° 14 ravyādīnāṃ rāśigatikāle atītānāgato bhogo nāḍyaḥ pañcadaśa smṛtāḥ tithita° . 15 bhūmyādīnāṃ phalabhuktau bhuktiśabde dṛśyam . 16 vibhavabhede kartā ca dehī bhoktā ca ātmā bhojayitā sadā . bhogo vibhavabhedaśca niṣkṛtirmuktireva ca brahmavai° pra° kha° 23 a° .

bhogaka tri° bhoga + saṃjñāyāṃ kan . bhogakālīne tataḥ vidā° apatye ghañ . bhaugaka tadapatye puṃstrī° .

bhogagṛha na° bhogārthaṃ gṛham . vāsagṛhe hemaca° .

bhogadeha pu° bhujyate sukhaduḥkhādikamatra bhuja--ādhāre ghañ karma° . puṇyapāpaphalabhogārthe dehe pretadehaṃ parityajya bhogadehaṃ prapadyate śu° ta° . 2 bhogasādhane dehe sa ca liṅgaśarīrātmakaḥ tasyaiva bhogasādhanatvāt pañcaprāṇa manobuddhidaśendiyasamanvitam . apañcīkṛtabhūtotthaṃ sūkṣmāṅgaṃ bhogasādhanam vedāntinaḥ . sāṃkhyamate pañcaprāṇasthale pañcabhūtamātrā iti bhedaḥ . sthūladehasya bhogāvacchedakatvāt upacārāt tathātvamiti bodhyam . tadvivṛtiryathā śṛṇu dehavivaraṇaṃ kathayāmi yathāgamam . pṛthivī vāyurākāśastejastoyamiti sphuṭam . dehināṃ dehavījañca sraṣṭuḥ sṛṣṭividhau param . pṛthivyādipañcabhūtairyo deho nirmito bhavet . sa kṛtrimo naśvaraśca bhasmasācca bhavediha . vṛddhāṅguṣṭhapramāṇañca yo jīvaḥ puruṣaḥ kṛtaḥ . vibharti sūkṣmadehantaṃ tadrūpaṃ bhogahetave . sa deho na bhavedbhasma jvaladamrau yamālaye . jale na naḍo deho vā prahāre sucire kṛte . na śastre ca na cāstre ca na tīkṣṇakaṇṭake tathā . taptadrave tapnalohe taptapāṣāṇa eva ca . prataptapratimāśleṣe'pyatyūrdhvapatane'pi ca . na ca dagdho na bhagnaśca muṅkte santāpameva saḥ brahmavai° pra° 29 a° .

bhogapāla pu° bhogaṃ bhogasādhanamaśvaṃ pālayati pāli--aṇ upa° sa° . aśvarakṣake śabdamā° .

bhogapiśācikā strī bhoge piśācikeva . kṣudhāyām hārā0

bhogaprastha pu° uttarasthadeśabhede vṛ° sa° 14 a° dṛśyam .

bhogabhūmi strī bhogārthaiva bhūmiḥ na karmārthā . bhāratavarṣātirikte varṣe tatrāpi bhārataṃ śreṣṭhaṃ jambudvīpe mahāmune! . yato hi karmabhūreṣā tato'pyā bhogabhūmayaḥ viṣṇupu° 2 aṃśe 3 a° .

bhogavatī strī bhogaḥ sarpaśarīraṃ bhūmnā'styasyām matup masya vaḥ ṅīp . 1 pātālagaṅgāyām bhogavatī ca pātāle svarge mandākinī tathā iti purāṇam . 2 kumārānucaramātṛbhede bhā° śa° 47 a° . 3 nadībhede bhā° va° . 2 a° . 4 bhogayukte tri° striyāṃ ṅīp .

bhogavardhana pu° deśabhede mārka° pu° 57 a° 48 ślo° .

bhogasadman va° bhogārthaṃ sadma . vāsagṛhe śabdaratnā° .

bhogāyatana na° 6 ta° . sthūladehe bhokturadhiṣṭhānāt bhogāyatananirmāṇamanyathā bhūtibhāvaḥ sā° sū° .

bhogārha na° bhogamarhati arha--aṇ upa° sa° . 1 dhānye rājani° bhogye 3 vastumātre ca tri° .

bhogāvalī strī 6 ta° . 1 bhogaśreṇauṃ . 2 stutau upacārāt 3 stutipāṭhake jaṭā° 4 nāgapuryā hemaca° .

[Page 4706a]
bhogāvāsa pu° bhogārtha āvāsaḥ . vāsagṛhe hārā° .

bhogika pu° bhogaḥ aśvabhogaḥ astyasya karmatvena ṭhan . aśvarakṣake śabdamā° .

bhogikānta pu° 6 ta° . vāyau trikā° . sarpāṇāmanilāhāratvāt tasya tatkāntatvam .

bhogigandhikā strī bhoginaḥ sarpasyeva gandho yasyāḥ kap kāpi ata ittvam . laghumaṅguṣṭhākhye vṛkṣe bhaiṣaṇṭupra° .

bhogin pu° bhogaḥ phaṇā'styasya ini . 1 sarpe amaraḥ taddevatāke . 2 aśleṣānakṣatre ca 3 grāmapātre 4 nṛpe medi° tasya praśastabhogavattvāttathātvam . 5 nāpite viśvaḥ . 6 vyāvṛttikare hemaca° 7 bhogayute tri° striyāṃ ṅīp sā ca 8 mahiṣībhinnarājabhāryāyām amaraḥ bhaṭṭinītyatra pāṭhāntaram .

bhogibhuj pu° bhoginaṃ sarpaṃ bhuṅkte muja--kvip . mayūre naighaṇṭupra° .

bhogivallabha na° 6 ta° . candane rājani° .

bhogīndra(śa) pu° bhogī indra iva 6 ta° vā . 1 anantadeve śabdaratnā° 2 vāsukau ca .

bhogya na° bhuja--ṇyat kutvam . 1 dhane 2 dhānye ca . bhogamarhati yat . 3 bhogārhe tri° . bhogārhastriyāṃ 4 veśyāyāñca strī rājani° . 5 ādhibhede pu° yathāha nāradaḥ viśrambhahetū dvāvatra pratibhūrādhireva ca . adhikriyata ityādhiḥ sa vijñeyo dvilakṣaṇaḥ . kṛtakālopaneyaśca yāvaddeyodyatastathā . sa punardvividhaḥ prokto gopyo bhogyastathaiva ca .

bhoja pu° bhuja--ac . 1 svanāmakhyāte deśabhede sa ca daśaḥ (bhojapura) iti khyātaḥ . 2 dhārāpurasya nṛpabhede bhojaprabandha bhojacaritādau tadvṛttānto dṛśyaḥ . dhanthaḥ śrībhojarājastribhuvanavijayī udbhaṭaḥ . vasudevasya śāntidevāgarbhajāte 3 putrabhede pu° harivaṃ° 66 a° . 4 druhyunṛpaputrabhede bhā° ā° 83 a° .

bhojaka tri° bhojayati bhuja--ṇic--ṇvul . 1 bhojanasampādake yājña° 2 . 235 ślo° bhuja--ṇvul . 2 bhojanakartari tri0

bhojakaṭa pu° bhojaḥ kaṭa iva . bhojākhye deśe bhā° sa° 35 a° . bhojakaṭe bhavaḥ eṅprācāṃ deśe pā° vṛddhasaṃjñāyām vṛddhācchaḥ pā° cha . bhojakaṭīya taddeśabhave tri° .

bhojadeva pu° bhojo deva iva . bhojarāje tena ca pātañjalavṛttiprabhṛtigranthāḥ kṛtāḥ .

bhojana na° bhuja--lyuṭ . 1 kaṭhinadravyasya galabilādhaḥsaṃyojane . karaṇe lyuṭ . 2 dhane nighaṇduḥ 3 viṣṇau pu° . bhrājiṣṇubhojanaṃ bhoktā viṣṇusa° . bhojyarūpā ca prakṛtiryayā bhojanamucyate māyāyā bhojyarūpeṇa pariṇāmāt viṣṇostadadhiṣṭhānatvāt tathātvamiti bhāṣyādau dṛśyam . bhojanaguṇādi bhāvapra° uktam āhāraśabde 897 pṛ° dṛśyam . tatra viśeṣa āhnikatattvoktotrābhidhīyate viṣṇupu° mantrābhimantritaṃ śastaṃ na ca paryuṣitaṃ nṛpa! . anyatra phalamāṃsebhyaḥ śuṣkaśākādikāt tathā . tadvadaudarikebhyañca gurupakvebhya eva ca . bhuñjītoddhṛtasārāṇi na kadācinnareśvara! . nāśeṣaṃ puruṣo'śnīyādanyatra jagatopate! . madhvannadadhisarpirbhyaḥ saktubhyaśca vivekavān . aśnīyāttanmanā bhūtvā pūrvantu madhuraṃ rasam . lavaṇāmnau tathā madhye kaṭutiktādikāṃstathā . prāgdravaṃ puruṣo'śran vai madhye ca kaṭhināśanaḥ . punarante dravāśī tu balārogye na muñcati . anindyaṃ bhakṣayeditthaṃ vāgyato'nnamakutsayan . pañca grāsān sahāmaunaṃ prāṇādya pyayanāya tat . mantrābhimantritamiti mantrānādeśe gāyatrīti vacanāt gāyatrābhimantritam . gāruḍe śākaṃ sūpañca bhūyiṣṭham atyamlañca nivarjayet . na caikarasasevāyāṃ prasajyeta kadācana . munibhirdviraśanaṃ proktaṃ viprāṇāṃ martyavāsināṃ nityam . ahani ca tathā tamasvinyāṃ sārdhapraharayāmāntaḥ chandogapa° . viṣṇuḥ na tṛtīyamathāśrīyādāpadyapi kadācana . bhagavatgītāsu āyuḥsattvabalarogyasukhaprītivivarsanāḥ . rakhāḥ snigdhāḥ sthirā hṛdyā āhārāḥ sāttvikapriyāḥ . kaḍvavaṇātyuṣṇatīkṣṇarūkṣavidāhinaḥ . āhārārājasasyeṣṭā duḥkhaśokāmayapradāḥ . yātayāmaṃ gatarasaṃ pūti paryuṣitañca yat . ucchiṣṭamapi cāmedhyaṃ bhojanaṃ tāmamapriyam . mahābhārate induvratasahasṛstu yaścaret kāyaśodhanam . pibedyaścāpi gaṅgāmbhastasya sāmyaṃ na yātyasau . gaṅgāmadhikṛtya matsyapurāṇam avagāhma ca pītvā ca punātyāsaptamaṃ kulam . devīpurāṇam ye caiva nṛttikā stasmāttīrthādāhṛtya bhuñjate . te sarvapāpanirmuktāḥ prabhavanti gatāmayāḥ . manuḥ āyuṣyaṃ prāṅmukho bhuṅkte yaśasyaṃ dakṣiṇāmukhaḥ . śriyaḥ pratyaṅmuṇo bhuṅkta ṛtaṃ bhuṅkte hyudaṅmukhaḥ . niyame tvevam . aniyame tu nodaṅmukhaḥ . hārītaḥ nodaṅmukho'śnīyāt iti niṣkānasya tu prāṅmukhenaiva bhījanam . yathāha devalaḥ prāṅmukho'nnāni bhuñjīta śuciḥ pīṭhamadhiṣṭhitaḥ . viśuddhavadanaḥ prīto bhuñjīta na vidiṅmukhaḥ jīvanmātṛkasya dakṣiṇāmukhatvaniṣedhamāha āpastambaḥ dakṣiṇāmukho na bhuñjīta evaṃvidhabhojanamanāyuṣyaṃ gāturupadiśati kecittu kuhūsnānaṃ gayāśrāddhaṃ tilaistarpaṇameva ca . na jīvatpitṛkaḥ kuryādṛkṣiṇāmukhabhojanam ityācāratna karavṛtājjīvatpitṛkasyāpi niṣedha ityāhuḥ . vyāsaḥ pañcārdro bhojanaṃ kuryāt prāṅmukho maunamāsthitaḥ . hastau pādau tathaivāsyameṣu pañcārdratā matā . gobhilaḥ bhuñjāneṣu tu vipreṣu yastu pātraṃ parityajet . bhojane vighnakartāsau brahmahāpi tathocyate . āpastambaḥ divā punarna bhuñjītānyatra phalamūlebhyaḥ . manuḥ nātiprage nātimāyaṃ na sāyaṃ prātarāśitaḥ . atiprage'ciroditasūrye atisāyaṃ sūryāstamitisamaya evaṃ prātarāśitaḥ dinabhījanenātitṛptaḥ na sāyaṃ na rātrau bhuñjītetyarthaḥ . āpastambaḥ yastu bhojanaśālāyāṃ bhoktukāma upaspṛśet . āsanastho na cānyatra sa vipra paṅktidūṣakaḥ bhojanaśālāyāṃ bhoktukāmaḥ san āsanastho vānyatra sthito vā na copaspṛśet . baudhāyanaḥ upalipte same sthāne śucau sadhyāsanānvite . caturasraṃ trikoṇañca vartulañcārdha candrakam . kartavyamānupūrveṇa brāhmaṇādiṣu maṇḍalam . akṛtvā maṇḍalaṃ ye tu bhuñjate'dhamayonayaḥ . teṣāntu yakṣarakṣāṃsi harantyannāni tadbalāt . āpastambaḥ bhinnakāṃsye tu yo vipro yadi bhuṅkte tu kāmataḥ . upavāsena caikena pañcagavyena śuddhyati . tathā śūdrādibhojanenāpariṣkṛtapātre'pi . vṛddhamanuḥ tāmmapātre na bhuñjīta bhinnakāṃsye malāvile . palāśapadmapatre vā gṛhī bhuktaindavaṃ caret . gavyavardhamānadhṛtāgnipurāṇam arkapatre tathā pṛṣṭhe āyase tāmrabhājane . kare karpaṭake caiva bhuktvā cīndrāyaṇaṃ caret pṛṣṭhe kadalīpatrādipṛṣṭhe . paiṭhīnasiḥ tāmrarajatasuvarṇāśmaśaṅkhaśuktisphaṭikānāṃ bhinnamabhinnam iti na doṣaḥ . atra pāṣāṇapātaṃ bhājane vihitam taijasānāṃ maṇīnācca sarvasyāśmamayasya ca . bhasmanādbhirmṛdā caiva śuddhiruktā manīṣibhiḥ iti manunā pāṣāṇapātrasya śuddhividhānācca . pracetāḥ tānghūlābhyañjane caiva kāṃsyapātre ca bhojanam . yaṃtaśca brahmacārī ca vidhavā ca vivarjayet . atriḥ āsane pādamārīpya bo bhuṅkte brāhmaṇaḥ kvacit . mukhena cānnamaśnāti tulyaṃ gomāṃsabhakṣaṇaiḥ . mukhena hastottolanaṃ vinā gavādivadityarthaḥ . āśvamedhike ārdrapādastu bhuñjīta prāṅmukhaścāsane śucau . pādābhyāṃ dharaṇīṃ spṛṣṭvā pādenaikena vā punaḥ . baudhāyanaḥ bhojanaṃ havanaṃ dānamupahāraḥ parigrahaḥ . bahirjānu na kāryāṇi tadvadācamanaṃ smṛtam . hārīvaḥ mārjanācca valikarma bhojanāni daivatīrthena kuryāt . parāśarabhāṣye vṛddhamanuḥ na pibenna ca bhuñjīta dvijaḥ saṣyena pāṇinā . naikahastena ca jalaṃ śūdreṇāvarjitaṃ pibet . mārkaṇḍeyapurāṇam pādaprasāraṇaṃ kṛtvā na ca veṣṭitamastakaḥ . manuḥ pūjayedaśanaṃ nityaṃ cādyāccaiva makutsayan . dṛṣṭvā hṛṣyet prasīdecca praṇameccaiva sarvadā . annaṃ dṛṣṭvā praṇamyādau prāñjaliḥ prārthayettataḥ . asmākaṃ nityamastvetaditi bhaktyātha vandayet . viṣṇupu° nāgaḥ kūrmaśca krakaro devadatto dhanañjayaḥ . vahisthā vāyavaḥ pañca teṣāṃ bhūmau pradīyate . adattvā bāhyavāyubhyaḥ prāṇādibhyo na homayet . iti śiṣṭapaṭhitavacanānnāgādibhyo balidānamiti prācīnācāraḥ . tatrānnaṃ devebhyodattvā bhoktavyaṃ tathā ca bhagavadgītāyām iṣṭān bhogān hi vo devādāsyanti yajñabhāvitāḥ . tairdattānapradāyaibhyo yo bhuṅkte stena eva saḥ . yajñaiḥ saṃvardhitā devā vo yuṣmabhyaṃ bhogānannādīni vṛṣṭyādidvārā dāsyanti . ato devairdattān annādīn tebhyo'dattvā yo bhuṅkte sa caura eva . smṛtiḥ nivedya prāśanāt pūrvaṃ devapādodakāhutiḥ . hotavyā jaṭhare vahnau svena pāṇitalena tu . tena pādodakenāpośānaṃ kṛtvā prāṇāhutirnaivedyena kāryā ā° ta° raghu° .

bhojanagara na° bhojadeśasthe nagare dhārāpure bhā° u° 117 a° bhojapurādayo'pyatra .

bhojapati pu° 6 ta° . 1 bhojadeśādhipe 2 kaṃsarāje ca bhāga° 10 . 47 a° bhojanāthādayo'pyutra

bhojin tri° bhuja--ṇini . bhojanakartari striyāṃ ṅīp .

bhojya tri° bhoja--ṇyat bhakṣaṇārthatvānna kutvam . 1 bhakṣaṇīyadravyamātre 2 bhakṣyabhede āhāraśabde dṛśyam . śrāddhānakalpe pitṝṇāṃ tṛptyarthaṃ deye 3 annādau ca .

bhojyasambhava pu° sambhavatyasmāt sam + bhū--apādāne ap 6 ba° . bhojyajāte dehasthe rasadhātau śabdaca° .

bhoṭa pu° (bhoṭāna) deśabhede śabdaratnā° .

bhoṭāṅga pu° (bhoṭāna) deśabhede śabdara° .

bholi pu° bhā--uli . 1 uṣṭre trikā° .

[Page 4708a]
bhos avya° bhā--ḍosi . 1 sambodhane amaraḥ 2 praśnavidhāne śabdara0

bhaujīya tri° bhoje deśabhede bhavaḥ gahā° cha . bhojadeśabhave .

bhauta pu° bhūtāni prāṇino'dhikṛtya pravṛttaḥ tāni devatā vā asya aṇ . 1 devale brohmaṇe śabdamā° . balikarmarūpe gṛhasthakartavye pañcayajñāntargate 2 mahāyajñabhede . homo daivo valirbhauto nṛyajño'tithipūjanam manuḥ . 2 rātrau strī ṅīp hemaca° . bhūtapriyatvāttasyāstathātvam .

bhautika tri° mūtāni pṛthivyādīni piśācān vā adhikṛtya jātāni ṭhak . 1 bhūtādhikāreṇa jāte āhaṅkārikatvaśruterna bhautikāni sā° sū° . 2 upadrave vyādhyādau . 3 muktāyāṃ rājani° . 4 mahādeve pu° trikā° .

bhautya pu° bhūterapatyaṃ bā° yak . caturdaśamanau harivaṃ 7 a° . babhūvāṅgirasaḥputro bhūtirnāmnātikopanaḥ ityupakrame mārkapu° 100 tadutpattyādikamuktam .

bhauma pu° bhūmerapatyaṃ tasyā idaṃ vā aṇ . 1 narakāsure tvayi bhaumaṃ gate jetum māghaḥ . 2 maṅgalagrahe ca . 3 bhūmibhave tri° medi . bhaumajalaguṇādikam ambuśabde 330 pṛ° dṛśyam . 4 bhūmivyāpake ambare dharaṇiḥ . 5 raktapunarnavāyāṃ rājani0

bhaumana pu° bhūmno'patyam aṇ mannantatvāt na ṭilopaḥ . viśvakarmaṇi bhā° ā° 32 a° .

bhaumika tri° bhūmau tiṣṭhati adhikaroti vā ṭhak . bhūmyadhikāriṇi 2 bhūmisthite ca manuḥ 5 . 142 .

bhaurika tri° bhūri svarṇamadhikaroti ṭhak . kanakādhyakṣe amaraḥ .

bhauriki puṃstrī° bhūrikasyarmarapatyamiñ . bhūrikarṣerapatye striyāṃ krauḍyā° ṣyaṅ . bhorikyā tadapatye striyāṃ ṣittvāt ṅīṣ ca bhaurikītyapi tatrārthe . tataḥ apatye tikā° phiñ . bhaurikyāyaṇi bhaurikerapatye puṃstrī° . bhaurikyā° viṣaye rthe vidhal . bhaurikividha tadviṣaye deśe

bhaurikyādi pu° deśe viṣaye vidhalpratyayanimitte śabdanaṇe sa ca gaṇaḥ pā° ga° ukto yathā bhauriki bhauliki caupayata caiṭayata kāṇeya bāṇijaka bālikājya saikayata vaikayata .

bhauliki puṃstrī° bhauriki + vā rasya laḥ . bhaurikiśabdārthe bhaurikiśabdavat sarvam .

bhauliṅga puṃstrī° bhūliṅgasya khagabhedasyāpatyam aṇ . bhūliṅgakhagāpatye striyāṃ gaurā° ṅīṣ . tataḥ yuvapratyayasya luk

bhauvādika pu° bhvādau gaṇe paṭhitaḥ ṭhak vātpūrvam aic . bhvādinaṇapaṭhite dhātau . evam ādādikajauhutyādikadaivādikādayo'pi adādyādigaṇapaṭhite dhātau .

[Page 4708b]
bhyasa bhaye bhvā° ā° aka° seṭ . bhyasate abhyasiṣṭa .

bhyasate avya° . uttaradiśi nighaṇṭuḥ .

bhraṃśa pu° bhranśa--bhāve ghañ . vyasane amaraḥ . ataḥpāte ca

bhraṃśakalā avya° ūryā° . hisāyām gaṇaratra° ṭī° . bhraṃśakalākṛtya hisitvetyarthaḥ .

bhra(bhru)(bhrū)kaṃśa pu° bhruvā kuṃśā iṅgitajñāpanaṃ yasya . abhrūkuṃśādīnām vārti° a pakṣe vā hrasvaḥ iti rūpatrayam strīveśadhāriṇi naṭe amaraḥ .

bhra(bhru)(bhrū)kuṭi puṃstrī° bhruvaḥ kuṭiḥ kauṭilyam . bhrakuṃśavat rūpatrayam . bhruvaḥ kauṭilye amaraḥ .

bhra(bhla)kṣa adane bhvā° u° saka° seṭ vā rasya laḥ dhātupāṭhaḥ . bhra(bhu)kṣati te abhra(bhla)kṣot . babhra(bhla)kṣa .

bhrajas pu° bhrājate bhrāja--asun pṛṣo° hrasvaḥ . 1 agnau chandasi yaju° 15 . 5 . agnirvai bhrajaśchandaḥ śata° brā° 8 . 5 . 2 . 5 . 2 ādityarūpe kṣure ca kṣuro bhramaśchanda ityasau vā ādityaḥ kṣuro bhrajaśchandaḥ tatraiva .

bhraṇa śabde bhvā° para° saka° seṭ . bhraṇati abhrāṇīt abhraṇīt babhrāṇa .

bhranśa adhaḥpatane divā° aka° seṭ . bhraśyati irit abhraśat abhraṃśīt bhraśyata .

bhranśa adhaḥpāte aka° seṭ . bhraṃśati ṛdit abhraśat . udit . bhraṃśitvā bhraṣṭvā . bhraṣṭaḥ .

bhra(bhru)(bhrū)bhaṅga pu° 6 ta° . bhrukuṃśavat vā akārahrasvau bhruvo bhaṅge .

bhrama calane bhvā° para° aka° seṭ . bhramati kauṭilye irit . abhramat abhramīt . babhrāma kaṇā° bhrematuḥ babhratuḥ .

bhrama calane divā° para° saka° seṭ śamā° . bhrāmyati abhramīt .

bhrama bhvā° para° aka° seṭ . bhramati abhramīt phaṇā° bhrematuḥ babhramatuḥ caṅi na hrasvaḥ . jvalā° bhramaḥ bhrāmaḥ .

bhrama pu° bhrama--ghañ . 1 mithyājñāne (anyathābhūtasya vastuno'nyathārūpeṇa jñāne) 2 jalanirgamasthāne 3 kunde (kuṃda) 4 bhramaṇe ca medi° . bhramaśca tadvati tatprakārakajñānam . vyadhikaraṇaprakārācchinnaviṣayatāśālijñānam . yatprakārikā yā viṣayatā tatprakāravyadhikaraṇaviṣayatākajñānam . svaprakāravyadhikaraṇaviṣayatākajñānam . svavyadhikaraṇaprakārāvacchinnaviṣayatāpratiyogijñānam (ci0) tadabhāvavannirūpitatanniṣṭhaviṣayatāpratiyogitākatadabhāvavati tatsambandhena taddharmaviśiṣṭatannirūpitavaiśiṣṭyaviṣayatāśāsi jñānam . viśeṣyitāsambandhena tattadvyaktitvāvacchinnapratiyotitākatadabhāvavadavacchinnā yā tadvyaktiprakāritā tacchālijñānam . (mū° mā0) mithyājñānāparaparyāyo'yaṃ niścayaḥ (gau° vṛ0) atasmiṃstadgrahaḥ (bhā° pa0) . tadabhāvavati tatprakārakaṃ jñānam yathā śuktau idaṃ rajatam iti jñānam . (ta° pra0) bhramo dvividhaḥ . viparyāsaḥ saṃśayaśca . taddhetavaśca doṣā doṣaśabde 3763 pṛ° dṛśyāḥ

bhramaṇa na° bhrama--lyuṭ . gatibhede paryaṭane karmanśabde dṛśyam

bhramaṇī strī bhrama--karaṇe lyuṭ ṅīp . 1 krīḍārthaparyaṭane tatsādhane 2 krīḍikāyāñca medi° .

bhramatkuṭī strī bhramantī kuṭīva . tṛṇādinirmite chatre trikā0

bhramara puṃstrī° bhrama--karan . 1 madhukare amaraḥ striyāṃ jātitvāt ṅīṣ . 2 kāmuke medi° . 3 bhramaracchallīlatābhede strī rājani° ṭāp .

bhramaraka pu° bhramara iva kāyati kai--ka . lalāṭalambite bhramaratulye cūrṇakuntale amaraḥ . svārthe ka . bhramaraka bhramare vālamūṣikāyāñca medi° . (turamīna) vedhanayantrabhede daśakumā° . jalabhramaṇe viśvaḥ .

bhramarakīṭa pu° bhramara iva kīṭaḥ . (kumerapokā) kīṭabhede

bhramaracchallī strī latābhede rājani° . bhṛṅgacchallya dayo'pyatra bhṛṅgacchalī ca kaṭukā tiktā dīpanarocanī rājani° .

bhramarapadaka na° bhramarapadakamidamabhihitam dvādaśākṣarapādake vṛ° ra° ṭī° ukte chandobhede .

bhramarapriya pu° 6 ta° . dhārākadambe ratnamā° .

bhramaramārī strī bhramaraṃ mārayati māri aṇ upa° sa° gaurā° ṅīṣ . bhṛṅgārilatāyām rājani° . bhṛṅgāryādayo'pyatra bhramarāriśca tiktā syāt pittaśleṣmakaphāpahā . tridoṣakuṣṭhakaṇḍūtiśophavraṇavināśinī rājani° .

bhramaravilasitā strī mogo naugo bhramaravilasitā chandoma° uktai ekādaśākṣarapādake chandobhede asya klīvatvameke vadanti .

bhramarātithi pu° bhramaraḥ atithiryasya . campake rājani° .

bhramarānanda pu° bhramarān ānandayati ā + nanda--ṇicaṇ upa° sa° . 1 bakule 2 atimuktake raktāmlāne ca rājani0

bhramarālaka pu° bhramara iva alati paryāpnoti ala--ṇvul . lalāṭasthe cūrṇakuntale hemaca° .

bhramarī strī bhramara + ṅīṣ . 1 ṣaṭpadyāṃ astyarthe ac gaurā° ṅoṣ . tadākāravatyāṃ 2 jatukāyāṃ 3 putradātryāñca rājani0

bhramareṣṭa pu° 6 ta° . 1 śyonākavṛkṣe 2 bhārgyā 3 bhūmijambvāñca strī rājani° .

[Page 4709b]
bhramarotsavā strī bhramarāṇāsutsavo modo yatra . mādhavīlatāyām rājani° .

bhramāsakta tri° bhrame niśānārthacakrabhramaṇe āsaktaḥ . śastraniśānāsakte śastramārjake hemaca° .

bhraśa adhaḥpatane di° para° saka° seṭ . bhraśyati abhrāśīt abhraśīt . udit ktvā veṭ . bhraśitvā bhraṣṭvā . bhraṣṭaḥ .

bhraśiman pu° bhṛśasya bhāvaḥ atiśaye vā imanic ṛtoraḥ . 1 bhṛśatve 2 atiśayabhṛśe ca . atiśaye iṣṭhan bhraśiṣṭha īyasun bhraśīyas atiśayabhṛśe tri° īyasuni striyāṃ ṅīp .

bhraṣṭa tri° bhraśa--kta . cyute galite svārthe ka . tatrārthe sa ca upakā° .

bhrasja pāke tu° u° saka° aniṭ . bhṛjjati ārdhadhātuke vā bharjādeśaḥ sa ca seṭ abhrākṣīt abharjīt . abhraṣṭa abharjiṣṭa . babharja vabhrajja .

bhrāja dīptau bhvā° ātma° aka° seṭ . bhrājate abhrājiṣṭaṃ phaṇā° bhreje babhrāje . caṅi vā hrasvaḥ . dvitaṃ athu bhrājarthuḥ .

bhrāja na° varṣasādhye gavāmayanasatre viṣuvannāmake pradhānadine geye divākīrtye sāmabhede divākīrtya sāmā bhavati ityupakrame tasya divākīrtyatvaṃ samarthya bhrājābhrāje pavamānamukhe bhavato mukhata evāsya tābhyāṃ tamo'paghnanti tā° brā° 4 . 6 . 14 . yadyapyatra pavamānamukha iti sāmānyasambandha eva dṛśyate ye gāyatre te gāyatrīṣūttarayoḥ pavamānayoriti viśeṣāvagaterevaṃ vyākhyātaṃ spaṣṭamanyat . anena bhrājābhrājayoḥ sāmnoḥ sthānaniyamo'rthādukto bhavati bhā° tacca sa ma parisvāno giriṣṭa ityasmin geyam tacca ūhagāne 3 pra° 12 .

bhrājaka tri° bhrāja--ṇvul . 1 dīptiśīle 2 pittabhede na° śabdaratnā° pittaśabde 4335 pṛ° bhāvapra° vākyaṃ dṛśyam .

bhrājira pu° bhautyamanvantare devabhede mārkapu° 100 a° .

bhrājiṣṇu tri° bhrāja--iṣṇuc . 1 dīptiśīle 2 viṣṇau pu° . bhrājiṣṇurbhojanaṃ bhoktā viṣṇusa° .

bhrātuṣputra pu° 6 ta° aluksa° kaskā° . bhrātuḥ putre .

bhrātṛ pu° bhrāja--tṛc pṛṣo° . ekapitṛjāte (bhāi) iti khyāte padārthe tasya svasnā sahoktau eka° . 2 bhrātṛbhaginyoḥ dvi° va° .

bhrātṛka tri° bhrāturidam ṭhañ . bhrātṛsambandhini .

bhrātṛja puṃstrī° bhrāturjāyate jana--ḍa 5 ta° . 1 bhrātuputre 2 tatkanyāyāṃ strī .

bhrātṛjāyā strī 6 ta° . bhrātṛpatnyāṃ kalau niyogenāpi tadgamananiṣedho yathā bhrātṛjāyāṃ kamaṇḍalum kaliśabde 1873 pṛ° dṛśyam . aniyogena tadgamane doṣo yathā bhrātṛjāyāpahvārī ca mātṝgāmī bhavennaraḥ brahmavai° pra° 56 a° . bhrātṛpatnyādayā'pyatra .

bhrātṛdvitīyā strī bhrātṛbhījanārthā dvitīyā . kārtikaśuklapakṣasya dvitīyāyām yamadvitīyāyāṃ tadvidhiḥ nirṇayasi° bhaviṣye kārtike śuklapakṣasya dvitīyāyāṃ yudhiṣṭhira! . yamo yamunayā pūrvaṃ bhojitaḥ svagṛhe'rcitaḥ . ato yamadvitīyeyaṃ triṣu lokeṣu viśrutā . asyāṃ nijagṛhe vidvan! na bhoktavyaṃ tato naraiḥ . snehena bhaginīhastādbhoktavyaṃ puṣṭivardhanam . dānāni ca pradeyāni bhaginībhyo'pi vidhānataḥ . svarṇālaṅkāravastrānnapūjāsatkārabhojanaiḥ . sarvā bhaginyaḥ saṃpūjyā abhāve pratipannakāḥ pratipannāḥ mātṛbhaginya iti hemādriḥ . pitṛvyabhaginīhastāt prathamāyāṃ yudhiṣṭhira! . mātulasya sutāhastāddvitīyāyāṃ tathā nṛpa! . piturmātuḥ svasaḥ kanye tṛtīyāyāṃ tayoḥ karāt . bhoktavyaṃ sahajāyāśca bhaginyā hastataḥ param . sarvāsu bhaginīhastādbhoktavyaṃ balabardhanam . yasyāṃ tithau yamunayā yamarājadevaḥ sambhojitaḥ pratijagat svasṛsauhṛdena . tasyāṃ svasuḥ karatalādiha yo bhunakti prāpnoti ratnasukhadhānyamanuttamaṃ saḥ . gauḍāstu yasaṃ ca citraguptaṃ ca yamadūtāṃśca pūjayet . arvyañcātra pradātavyaṃ yamāya sahajadvayaiḥ mantraḥ ehyehi mārtaṇḍaja! pāśahasta! yamāntakālokadharāmareśa! . bhrātṛdvitīyākṛtadevapūjāṃ gṛhāṇa cā'rghyaṃ bhagavannamaste! bhrātastavānujātāhaṃ bhuṅkṣya bhaktamidaṃ śubham . prītaye yamarājasya yamunāyā viśeṣataḥ jyeṣṭhā'grajāteti vadediti syārtāḥ . ityannadānamityapyāhuḥ . brahmāṇḍapurāṇe'pi yā tu bhojayate nārī bhrātaraṃ yugmake tithau . arcayeccāpi tāmbūlairna sā vaidhavyamāpnuyāt . bhrāturāyuḥkṣayo rājan na bhavet tatra karhicit .

bhrātṛbadhū strī 6 ta° . (bhādaravau) kṛniṣṭhabhrātṛjāyāryāṃ halā0

bhrātṛbhaginī strī dvi° va° . vā ekaśeṣaḥ . bhrātrāsahita bhaginyām .

bhrātṛvala tri° bhrātā'styasya valac . bhrātṛyukte .

bhrātṛvya pu° bhrātuḥ putraḥ bhrātṛ + vyat . 1 bhrātuṣputre 2 śatrau ca hemaca° atipāpmānaṃ bhrātṛvyaṃ kṣapayati ya etayā stute tā° brā° 2 . 7 . 2 .

bhrātṛśvaśura pu° bhrātrā patibhrātā śvaśura iva pūjyatvāt . patijyeṣṭhabhrātari (bhāsura) śabdaratnā° .

[Page 4710b]
bhrātra na° bhrāturidam śivā° aṇ . bhrātṛsambandhini .

bhrātrīya puṃstrī° bhrāturapatyam cha . bhrātuṣputre amaraḥ .

bhrānta na° bhrama--bhāve kta . 1 bhramaṇe janasthāne bhrāntam nāṭa° kartari kta . 2 mithyājñānayukte 3 bhramaṇayukte ca tri° . 4 dhustūre 5 mattagaje ca pu° rājani° .

bhrānti strī bhrama--ktin . 1 bhramaṇe 2 ayathārthajñāne ca . ṣāṇmāsike tu saṃprāptai bhrāntiḥ saṃjāyate nṛṇām . dhātrākṣarāṇi sṛṣṭāni patrārūḍhānyataḥ purā jyo° ta° . bhrāntijñānañca cittavikṣepaḥ yogāntarāyaḥ pāta° sū° uktaḥ cittavikṣepaśabde 2941 pṛ° dṛśyam .

bhrāntimat tri° bhrāntirastyasya matup masya vaḥ . 1 bhramajñānayute striyāṃ ṅīp . 2 arthālaṅkārabhede pu° alaṅkāraśabde dṛśyam .

bhrāntihara pu° bhrāntiṃ harati hṛ--ṭa . 1 mantriṇi śabdaratnā° 2 bhramanāśake tri° striyāṃ ṅīp .

bhrāma tri° bhrama--jvalā° kartari ṇa . bhramayukte .

bhrāmaka tri° bhrāmayati bhrama--ṇic--ṇvul . 1 bhṛmajanake 2 śṛgāle puṃstrī° striyāṃ ṅīp . 3 dhūrte tri° . 4 sūryāvarte maṇau 5 ayaskānte (cumbakapātara) medi° tasya lauhacālakatvāt tathātvam .

bhrāmara na° bhramareṇa saṃbhṛtaṃ sampāditam asyedaṃ vā aṇ . 1 madhuni . 2 bhramarasamyandhini tri° 3 ayaskānte pu° medi° . tadāhaṃ bhrāmaraṃ rūpaṃ kṛtvā'saṃkhyeyaṣaṭ padam ityupakramya bhrāmarīti ca māṃ lokāḥ iti devīmā° ukte 4 caṇḍīmūrtibhede strī . bhrāmaramadhuguṇādi kiñcit sṛkṣmaiḥ prasiddhebhyaḥ puṣpebhyo'libhiścitam . nirmalaṃ sphaṭikābhaṃ yattanmadhu bhrāmaraṃ smṛtam . bhrāmaraṃ raktapittaghnaṃ mūtrajāḍyakaraṃ guru . svādupākamabhiṣyandi viśeṣāt picchilaṃ himam bhāvapra° uktam . 5 apasmāraroge śabdamālā .

bhrāmarin tri° bhrāmaraṃ bhramarasyeva dhūrṇanavattvāt rūpamasya ini . apasmārarogayute bhrāmarī gaṇḍamālī ca manuḥ 3 . 161 . ṭīkāyāṃ kullū° .

bhrāśaṃ bhāse bhvā° ā° aka° seṭ . bhrāśate bhrāśyate abhrāśiṣṭa . phaṇā° bhreśe babhrāśe . ṛdit caṅi na hrasvaḥ . dvit athuḥ bhrāśathuḥ .

bhrāṣṭra pu° bhrasja--karaṇe ṣṭrat . 1 amyarīṣe (bhājanākhosā) amaraḥ . bhrāṣṭre saṃstataḥ aṇ . 2 ambarīṣasaṃstate bhṛṣṭataṇḍulādau tri° striyāṃ ṅīp .

bhrāṣṭraki pu° gotrarṣipravarabhede pravarā° .

[Page 4711a]
bhrāṣṭrivratin pu° gotrapravararṣibhede hemā° vra° pravarādhyāyaḥ .

bhrāsa dīptau divā° ā° aka° seṭ . bhrāsyate abhrāsiṣṭa .

bhrāsa dīptau bhvā° ā° aka° seṭ . bhrāsyate abhrāsiṣṭa kaṇā° bhrese babhrāse dvit . bhrāsathuḥ ṛdit caṅi ga hrasvaḥ .

bhrī bhave aka° bharaṇe saka° kyrā° vā ptvā° para° aniṭ . bhrīṇāti bhriṇāti abhraiṣīt .

bhruḍa saṃvaraṇe saka° saṃghāte aka° tu° ku° para° seṭ . bhruḍati abhruḍīt bubhroḍa .

bhrū strī bhrama--ḍū . netrayorūrdhvasvāyāṃ romarājau amaraḥ . tacchubhāśubhalakṣaṇaṃ garu° 66 a° uktaṃ yathā viśālonnatā sukhino daridrā viṣamabhruvaḥ . dhanī dīrghāsaṃsaktambūrbālendūnnatasubhruvaḥ . ādyo nisvaśca khaḍgabhrūrmadhyāśca vinatabhruvaḥ . bhruvo mūlam jāhac . bhrūjāha bhrūmūle na° .

bhrūkṣepa pu° 6 ta° . 1 bhrūbhaṅge 2 saṅketajñāpanāya bhruvostiryakcālane bhrūkṣepamātrānumitapraveśām kumāraḥ .

bhrūṇa āśāyāṃ viśaṅkāyāñca cu° ātma° saka° seṭ . bhrūṇayate ayubhruṇata

bhrūṇa pu° bhrūṇa--ghañ . strīṇāṃ 1 garbhe 2 vāsake ca amaraḥ .

bhrūṇaghna tri° bhrūṇaṃ garbhaṃ hanti hana--ka . bhrūṇahatyākārake kvip bhruṇahāpyatra . api bhrūṇahanaṃ māsāt manuḥ . tatprāyaścittaṃ prā° vi° uktaṃ yathā tatra puṃstrena jñāte puruṣabadhaprāyaścittaṃ strītvena jñāte strībadhaprāyaścittam . avijñāte tu puṃbadhaprāyaścittamāha manuḥ hatyā garbhamavijñātametadeva vratañcaret . rājanyavaikṣyau cecjñānādātreyī (rajasvalāṃ) meva ca striyam etadeveti . brahmavadhaprāyaścittamityarthaḥ . brāhmaṇīgarbhabadhavidhayamidaṃ tasyaiva prakṛtatvāt . kṣatriyādigarbhabadhe tu yadvarṇo garbhastadvarṇabadhaprāyaścittaṃ kāryaṃ yathā yājñavalkyaḥ yāgasyakṣatraviḍghāte caredbrahmahaṇo vratam . garbhahā ca yathāvarṇaṃ tathātreyīnisūdanaḥ vratapadopādānāt jñānata idam ajñānatastadardhaṃ tena jñānakṛte brāhmaṇagarbhabadhe dvādaśavārṣikam . kṣatriyagarbhabadhe traivārṣikaṃ vaiśyagarbhabadhe sārdhavārṣikaṃ śūdragarbhabadhe navamāsikaṃ, dhenusaṅkalanamapyūhanīyam .

bhrūbhaṅga pu° 6 ta° . krodhādijñāpanārthaṃ bhruvastirpyakcāsane bhrūbhaṅgaduṣprekṣasuṇasya tasya iti kumāraḥ .

bhreja bhāse bhvā° ātma° asa° seṭ . bhrejate amrejiṣṭa . ṛdit caṅi ga hrasvaḥ . agibhrejat ta .

[Page 4711b]
bhre(bhle)ṣa patane calane ca aka° bhvā° ubha° seṭ . bhre(bhle)ṣati te abhre(bhle)ṣīt abhra(bhle)ṣiṣṭa . ṛdit caṅi na hrasvaḥ . abibhre(bhle)ṣat ta . tatra patane ā° bhaye calane ubha° aka° iti bhedaḥ .

bhreṣa pu° bhreṣa--ghañ . ucitasthānāt patane amaraḥ . kāraṇabhreṣe kāryabhreṣo mā bhūditi vṛ° u° bhā° .

bhrauveya tri° bhruva idam bhruvo vuk ca pā° ṭak vuk ca . bhrūsambandhini ca .

bhlakṣa bhakṣaṇe bhvā° ubha° saka° seṭ . bhlakṣati te abhlakṣīt abhlakṣiṣṭa . durganate bhrakṣadhāturayam .

bhlāśa dīptau vā divā° pakṣe bhvā° ā° aka° seṭ . bhlāśyate bhlāśate abhlāśiṣṭa phaṇā° bhleśe babhlāśe . dvit (akṣu) bhlāśakṣuḥ . vopadebamate bhrāśadhāturayam .
     iti śrītārānāthatarkabācaspatibhaṭṭācāryasaṅkalite vācaspatye bhakārādiśabdārthasaṅkalanam .


ma

makāraḥ pavargasya pañcamavarṇaḥ . asyoccāraṇasyānamoṣṭhau nāsikā ca jihvāgreṇa oṣṭhayoḥ syarśenoccāraṇam ābhyantaraḥ prayatnaḥ ataevāsya sparśavarṇatā aśunāsikatā ca . bāhyaprayatnāśca saṃvāranādaghoṣāḥ astraprāṇaśca . asya dhyevasvarūpasuktaṃ kāmadhenuta° makāraṃ śṛṇu cārvaṅgi! svayaṃ paramakuṇḍalī . taruṇādityasaṅkāśaṃ caturvargapradāghakam . pañcadevamayaṃ varṇaṃ pañcaprāṇamayaṃ sadā . varṇābhidhāne'sya paryāvā uktrā yathā maḥ kāsī kleśitaḥ kālo mahākālo mahāntakaḥ . vaikuṇṭho basudhā candroraviḥ puruṣarājakaḥ . kāsabhadro jayā medhā viśvadā dīptasaṃjñakaḥ . jaṭharañca bhramo mānaṃ sakṣmīrmātograbandhanī . viṣaṃ śivo mahāvīraḥ śaśiprabhā janeśvaraḥ . pramataḥ priyasṛ rudraḥ sarvāṅgo vahnimaṇḍalam . mātaṅgamālinī vinduḥ śravaṇā bharayo viyat . tadadhiṣṭhānṛdevatādhyānaṃ yathā kṛṣṇāṃ daśabhujāṃ bhīmāṃ pītalohimasocanām . kṛṣṇāmbaradharāṃ nityāṃ dharmakāmārthamokṣadām . evaṃ dhyātvā makārantu tanmantraṃ daśadhā japet . mātṛkānyāse'sya jaṭhare nyāsyatā . kāvyādau prathamaṃ prayoge duḥkhaṃ phalaṃ sukhabhayamaraṇaṃ kleśaduḥkhaṃ pavargaḥ vṛ° ra° ṭī° ukteḥ .

ma pu° mā--ka . 1 śive 2 candre 3 caturmukhe brahmaṇi ekākṣa° . 4 yame 5 samaye 6 viṣe 7 viṣṇau ca medi° . chandaḥśāstrokte 8 triguruke gaṇe mo bhūmistriguruḥ śriyaṃ diśati yaḥ vṛ° ra° ṭī° . tasya devatā bhūmiḥ kāvyādau prathamaprayoge śrīlābhaḥ phalam .

maka bhūṣaṇe gatau ca bhvā° ā° saka° seṭ idit . maṅkate amaṅkiṣṭa mamaṅke .

maka puṃna° ma iva kāyati kai--ka ardharcādi . śivāditulye .

makara puṃstrī° maṃ viṣaṃ kirati kṝ--ac . 1 jalajantubhede amaraḥ striyāṃ jātitvāt ṅīṣ . sa ca gaṅgāvāhanaṃ kāmasya dhvajaśca . makarākaratvāt 2 meṣādito daśame rāśau . tadrāśiśca uttarāṣāḍhāśeṣapādayayasahitaṃ śravaṇaṃ dhaniṣṭhārdhañceti navapādātmakaḥ . tadrāśisvarūpādikaṃ nī° tā° uktaṃ yathā mṛgaścaraḥ kṣmā'rdharavo yamāśā strī piṅgarūkṣaḥ śubhabhūmiśītaḥ . svalpaprajāsaṅgasamīrarātrirādau catuṣpāt viṣamodayo viṭ . maki--ghañ pṛṣo° makaṃ bhūṣaṇaṃ rāti dadāti rā--ka . 3 nidhibhede nidhiśabde 468 pṛ° dṛśyam .

makarakuṇḍala pu° makarākṛti kuṇḍalaṃ karṇabhūṣaṇam . makarākāre karṇabhūṣaṇe .

makaraketana pu° makaraḥ makaracihnitaṃ ketanaṃ dhvajo yasya . kandarpe hemaca° makaraketvādayo'pyatra .

makaradhvaja pu° makaro dhvajo'sya . kāmadeve amaraḥ .

makaranda pu° makaramapi dyati kāmajanakatvāt do--avakhaṇḍane ka pṛṣo° mum . 1 puṣpamadhau amaraḥ . 2 kundavṛkṣe ca 3 kiñjalke na° rājani° .

makarandavatī strī makaranda + bāhulye matup masya vaḥ ṅīp . 1 pāṭalāyām śabdaca° 2 madhuviśiṣṭe tri° .

makarandikā strī rasaiḥ ṣaḍbhirlokairmamanasajajā gururmakarandikā vṛ° ra° ṭīkokte ūnaviṃśatyakṣarapādake chandobhede .

makaravyūha pu° makara iva vyūhaḥ . makarākāre sainyaniveśanabhede bhā° bhī° 69 a° .

makarasaṃkrānti strī 7 ta° . makare rāśau raveḥ 1 saṃkramaṇe 2 tadupalakṣitapuṇyakālopalakṣite ca dine .

makarākara pu° 6 ta° . samudre hemaca° .

makarākāra pu° makarasyevākāraḥ phale yasya . (kāṃṭākaramacā) karañjabhede śabdaca° .

[Page 4712b]
makarākṣa pu° rāvaṇapakṣasthe rākṣasabhede rāmā° laṅkā° 17 a° .

makarāṅka pu° makaroṅko yasya . 1 kāmadeve 2 manubhede ajayapālaḥ

makarālaya pu° 6 ta° . samudre makarāvāsādayo'pyatra .

makarāsana na° rudrayāmalokte pūjāṅge āsanabhede makarāsanamāvakṣye vāyūnāṃ stambhakāraṇāt pṛṣṭhe . pādadvayaṃ baddhvā hastābhyāṃ pṛṣṭhabandhanam .

makarīprastha pu° makaryā upalakṣitaḥ prasthaḥ . yadā kadācit makarīsambaddhe prasthe sānau karkyā° asya nādyudāttatā .

makaṣṭu pu° ṛṣibhede tasyāpatyaṃ śubhrā° ḍhak . mākuṣṭaveya tadapatye puṃstrī° .

makāra pu° ma + svarūpe kāra . masvarūpe varṇe . makārādirvarṇa ādyakṣare'styasya ac . madyamatsyamāṃsamaithunamudrārūpe makārādivarṇayukte tantrokte padārthapañcake .

makuṭa na° maki--bhūṣaṇe uṭa pṛṣo° . śirobhūṣaṇe mukuṭe dvirūpako° .

makuti strī maki--uti pṛṣo° . śūdraśāsane trikā° .

makura pu° maki--urac pṛṣo° . 1 darpaṇe 2 bakulavṛkṣe 3 kulāladaṇḍe 4 kalikāyāñca hemaca° .

makula pu° maki--ulac pṛṣo° . 1 mukule 2 bakulavṛkṣe śabdaratnā° .

makuṣṭaka pu° maki--bhūṣāyāṃ u--pṛṣo° makuṃ bhūṣāṃ stakati pratihanti staka--ac suṣāmā° ṣatvam . vanasudge (mugāni) rājani° .

makuṣṭha pu° mīyate mā--ḍa kutsitaṃ tiṣṭhati sthā--ka ambaṣṭhā° ṣatvam karma° . 1 brīhibhede makuṣṭho vātalo grāhī kaphapittaharo laghuḥ . vāntikṛnmadhuraḥ pāke kṛmikṛjjvaranāśanaḥ bhāvapra° . 2 mṛdugāmini tri° . svārthe ka . 3 vanamudge

makūlaka pu° maki--ūlac pṛṣo° saṃjñāyāṃ kan . 1 dantīvṛkṣe amaraḥ . 2 mukule ramānāthaḥ .

makka gatau bhvā° ā° saka° seṭ . makkate amakkiṣṭa mamakke .

makkalla pu° śūlarogabhede prajātāyāśca nāryā rūkṣaśarīrāyāstīkṣṇairaviśodhitaṃ raktaṃ vāyunā taddeśagenātisaṃruddhaṃ nābheradhaḥpārśvayorvastau vastiśirasi vā granthiṃ karoti . tataśca nābhivastyudaraśūlāni bhavanti sūcībhiriva nistudyate bhidyate dīryata iva ca pakvāśayaḥ . samantādādhmānamudare sūtrasaṅgaśca bhavatīti makkallalakṣaṇam suśrutaḥ .

makkūla na° makka--ūlac . śilājatuni śabdara° .

makkola pu° makka--bā° ola . khaṭikāyāṃ trikā° .

makṣa rodhe saṃghāte ca bhvā° para° aka° seṭ . makṣati amakṣīt .

makṣavīrya pu° makṣaṃ saṃhataṃ vīryaṃ yasmāt . 5 ga° piyālavṛkṣe rājani° .

[Page 4713a]
makṣikā strī maśa--sikan . kīṭabhede vaṃbharālīkīṭe (maumāchi) ujvala° pṛṣo° dīrghaḥ tatrārthe rājani° .

makṣikāmala na° 6 ta° . sikthake (moma) rājani° .

makṣikāsana na° 6 ta° . (maucāka) sikthakādhāre rājani° pāṭhāntaram .

makṣu na° makṣa--un . 1 śīghre nighaṇṭuḥ 2 śīghragatiyute tri° ṛ° 8 . 26 . 6

makha sarpaṇe bhvā° para° saka° seṭ . makhati amākhīt amakhīt mamākha mekhatuḥ .

makha sarpaṇe bhvā° para° saka° seṭ idit . maṅkhati amaṅkhīt maṅkhyate .

makha pu° makha--saṃjñāyāṃ gha . yajñe amaraḥ .

makhatrātṛ pu° makhaṃ viśvāmitrarṣimakhaṃ trāyate trai--tṛc . śrīrāme śabdara° .

makhadviṣ pu° makhāya dveṣṭi dviṣa--kvip . 1 rākṣase 2 yajñadveṣiṇi tri° .

makhāgni pu° 6 ta° . yajñe saṃskṛtāgnau jaṭā° . makhānalādayo'pyatra .

makhānna na° makhe tatkāle bhojyamannaṃ munyannatvāt śā° ta° . (mākhanā) 1 jalajāte mūlaje phalabhede makhānnaṃ padmavījasya guṇaistulyaṃ vinirdiśet bhāvapra° . 6 ta° . 2 yajñānne ca .

makhāsuhṛt pu° 6 ta° . dakṣayajñasya nāśake mahādeve hemaca0

maga sarpaṇe bhvā° para° saka° seṭ idit . maṅgati amaṅgīt .

magadha pu° maṅgyate adhogamyate'nena magi--ka pṛṣo° bhagaṃ doṣaṃ pāpaṃ vā dadhāti dhā--ka . 1 deśabhede 2 taddeśasthe jane ba° va° . sa ca kīkaṭetisaṃjñaḥ aṅgadeśasthaśca . kīkaṭeṣu gayā puṇyā nadī puṇyā punaḥpunā ityukteḥ gayādīnāmeva puṇyatvam . anyeṣāmapuṇyatvaṃ pratyuta pāpajanakatvam aṅgavaṅgakaliṅgāndhrān gatvā saṃskāramarhati mitā° devalokteḥ . tīrthayātrā vyatirekeṇaitān gatvā tatraiva cirasuṣitvā gaṅgāgamanaṃ prāyaścittam . tadaśaktau punarupanayanaṃ aticiravāse tu punarupanayanaṃ kṛtvā cāndrāyaṇaṃ kartavyam prā° vi° . atastasya pāpajanakatvāt tathātvam . tataḥ bhavārthe gahā° cha . magadhīya tatra bhave tri0

magadhā strī magadha utpattisthānatvenāstyasyā ac . pippalyāṃ ratnamā° .

magadheśvara pu° 6 ta° . 1 jarāsandhanṛpe hema° . 2 taddeśapatimātre ca .

magadhodbhavā strī magadhadeśe bāhulyenodbhavati ac . pippalyām rājani° . taddeśe tasyāḥ pracurabhavatvāttathātvam .

magadhya pariveṣṭane kaṇḍvā° pa° saka° seṭ . magadhyati amagadhyī(dhī)t .

[Page 4713b]
maganda pu° magaṃ pāpaṃ dadāti dā ḍa pṛśo° mumṛ ca . kuśīdini niru° 6 . 22 .

magaṇa pu° chandaḥśāstrokte sarvaguruke varṇatraye .

magala pu° gotrapravararṣibhede pravarā° .

magna tri° masja--kta . (ḍovā) jalādau kṛtamajjane .

magha kaitave dyūtakrīḍādau aka° gatau nindāyāṃ ārambhe ca saka° bhvā° ā° seṭ idit . maṅghate amaṅghiṣṭa .

magha bhūṣaṇe bhvā° para° saka° seṭ idit . maṅghati amaṅghīt .

magha pu° maghi--ac pṛṣo° . 1 dvīpabhede medi° . (maga)nāmake 2 mlecchadeśabhede . 3 puṣpabhede na° śabdaratnā° .

maghavan(t) pu° maha--kanin ni° hasya ghaḥ mathavā bahulam pā° vā tṛc . 1 indre amaraḥ 2 tannāmanāmake pecake ca . tṛci maghavān atṛci maghavā . evaṃ maghavānau maghavantāvityādirūpadvayam . bhatve annantasya sampra° . maghonaḥ tṛjantasya na maghavataḥ ityādi ṅīpi maghonī maghavatītyādi taddhite na sampra° . māghavanam ityādi bhāṣye tu maghaśabdāt matupirūpaṃ sādhayitvā śabdāntaramityuktvā na tṛjityuktam .

maghā strī maha--gha hasya ghatvam . aśvinyavadhike daśame nakṣatre tasyāśca pañcatārātmakatvāt bahutvamapi pitaraḥ spṛhayantyannamaṣṭakāsu maghāsu ca smṛtiḥ . maghāṃ mūlañca varjayediti maghāyāṃ piṇḍadānañceti smṛtistu samudāyasyekatvābhiprāyeṇa . asyā yogatārādikamaśleṣāśabde 497 pṛ° uktam . 2 auṣadhabhede dharaṇiḥ .

maghātrayodaśī strī maghānakṣatreṇa yuktā trayodaśī śā° ta° . bhādrakṛṣṇatrayodaśyāṃ tatraiva maghānakṣatrasaṃyogasambhavāt . tatra śrāddhamāvaśyakaṃ yathoktaṃ ti° ta0
     prauṣṭhapadyūrdhvaṃ kṛṣṇatrayodaśyāṃ madhāyuktāyāmaniṣiddha yatkiñciddravyeṇa śrāddhamāvaśyakaṃ śaṅkhādividhivākye nakṣatraviśiṣṭatitheḥ śruteḥ . tataśca kevalatrayodaśīkevalamaghāśrāddhārthavādā api klaptaviśiṣṭavidhiprāptakarmaṇo nityatvabodhakāḥ na tu kevalabidhyantarakalpanā gauravāt . tathāca śaṅkhaḥ prauṣṭhapadyāmatītāyāṃ maghāyuktāṃ trayodaśīm . prāpya śrāddhaṃ hi kartavyaṃ madhunā pāyasena ca manuḥ yatkiñcit madhunā miśraṃ prapadyāttu trayodaśīm . tadapyakṣayameva syāt varṣāmu ca maghāsu ca . viṣṇudharmottaram pauṣṭhapadyāmatītāyāṃ tathā kṛṣṇā trayodaśī . etāṃstu śrāddhakālān vai nityānāha prajāpatiḥ . śātātapaḥ pitaraḥ smṛhayantyannamaṣṭakāsu maghāsu ca . tasmāddadyāt sadodyuktā vidvatsu brāhmaṇeṣu ca . atrānnamātraśruteḥ manuvacane yatkiñciditi śruteśca śaṅkhoktapāyasaḥ phalātiśayārthaḥ . guṇaviśeṣe phakaviśeṣaḥ syāt iti nyāyāt . vyaktaṃ viṣṇuvarmottare madhāyuktā ca tatrāpi śastā rājaṃsyayodaśo . tatrākṣayaṃ bhavecchrāddhaṃ madhunā pāḍasena ca . tatrāśvayukkṛṣṇapakṣe . atra yat śrāddhaṃ tanmadhuyogena pāyasayogena bā'kṣayaṃ bhavet . evaṃ manuvacane yatkiñcinmadhunā miśram ityagena madhunātrayuktatvasuktam . ato'tra sutarāṃ śūdrasyāpyadhikāraḥ . atra gagacchāyāyoge phalātiśayaḥ . tathāca kṛtyacintā maṇau smṛtiḥ kṛṣṇapakṣe trayodavyāṃ maghāsminduḥ kare raviḥ . yadā tadā gajacchāyā śrāddhe puṇyairavāṣyate . kare hastānakṣatre kamyādaśakāṃśopari sapādatrayoviṃśāṃśaṃ yāvat . avibhaktānānapyatra pṛthak śrāddhamāvaśyakam . yathā śrāddhacintāmaṇau smṛtiḥ vibhaktā avibhaktā bā kuryuḥ śrāddhamadaivikam . mathāsu ca tadhānyatra nādhikāraḥ pṛthanvinā . adaivikaṃ pratyābdikaikoddiṣṭam anyatraṃ kṛṣṇavakṣādau nādhikāraḥ na nityāṣikāraḥ . sapiṇḍīkaraṇānmāni yāni śrāddhāni ṣoḍaśa . pṛthak naiva sutāḥ kuryuḥ pṛthagdravyā api kvacit ityatrāpinā samuccitānāmaghṛthamdravyāṇāṃ puṃsāṃ saṃpiṇḍīkaraṇāntānīti viśeṣaṇāt tadunnaraṃ śrāddhānāṃ pṛthakkaraṇamapi pratīyate . mathātrayodaśīnimittakaśrāddhe putravatā piṇḍā ga deyāḥ . bhaujaṅgīṃ tiṣimāsādya yāvaccandrārka saṅgamam . tatrāpi mahatī pūjā kartavyā pitṛdaivate . ṛkṣe piṇḍapradānantu jyeṣṭhaputrī vivarjayet iti devīpurāṇāt bhojaṅgīṃ pañcanīṃ candrārkasaṅgamam amāvāsyāṃ pitṛdaivate ṛṇe maghāyāma . śātātaṣaḥ piṇḍanirvāparahitaṃ yattu śrāddhaṃ vidhīyate . smadhāvācanamopo'tra vikirastu na lupyate . akṣayyadakṣiṇā smasti laumanasyaṃ tathāṇviti raghu° .

maghābhū pu° maghāsannikṛṣṭe ṛkṣe bhavati bhū--kvip . pūrvaphalgunī jāte śukragrahe trikā° . bhagadaivataśabde 4631 pṛ° dṛśyam

maghī pu° madhānakṣatramutpattikāpatyenāstyasya ac gaurā° ṅīṣ . maghānakṣatrastraravibhujyamānayukte kāle sauramādramāse jāyamāne (āusa) dhānyabhede medi° .

maṅkalaka pu° 1 ṛṣibhede bhā° va° 83 a° . 2 yakṣabhede tatraiva .

maṅki pu° maki--in . dhanecchuvaṇigbhede bhā° śā° 177 a° .

[Page 4714b]
maṅku pu° maki--un . sañcaladgatike śata° brā° 5 . 5 . 4 . 11 .

maṅkura pu° maki--urac . darpaṇe bharataḥ .

maṅkṣaṇa maṅkṣa--lyuṭ . jaṅghātrāṇe hārā° .

maṅkṣu(ṅkhu) avya° makhi--un . 1 śaivyre 2 mṛśārthe ca . pṛṣo° khasya kṣatvamapi .

maṅga pu° magi--ghañ . naukāśirasi hema° .

maṅgala pu° magi--alac . 1 bhūmisute grahabhede 2 praśaste 3 abhīṣṭārthasiddhau ca . 4 tadvati tri° amaraḥ . striyāṃ ṅīp sumaṅgalīriyaṃ badhūḥ si° kau° . 5 durgāyāṃ 6 haridrāyāṃ 7 dūrvāyāṃ 8 pativratāyāñca strī śabdaratnā° 9 karañjabhede strī śabdaca° . 10 vṛttārhanmātṛbhede strī hema° 11 yoninīdaśābhede maṅgalā piṅgaleti daśāśabde dṛśyam . abhipretasiddhirmaṅgalaṃ taddhe tutvāt gorocanāderapi taghātvam . maṅgasadravyāṇi ca matsyasūkte 42 pa° uktāni yathā loke'smin maṅgalānyaṣṭau brāhmaṇo gaurhutāśanaḥ . hiraṇyaṃ sarpirāditya āpo rājā tathāṣṭamaḥ . etāni satataṃ paśyennamasyedarcayettataḥ . pradakṣiṇantu kurvīta tathācāyurpa hīyate . dūrvāṃ dathiṃ sarpirathodakumbhaṃ dhetuṃ savatsāṃ vṛṣagaṃ suvarṇam . mṛdgomayaṃ syastikamakṣatāni sājā madhu brāhmaṇakanyakāśca . śvetāni puṣpāṇi tadhā śamīsa hutāśanaṃ candanamarkavimbam . aśvatthavṛkṣañca samālabheta tataśca kuryāddvijajātidharmam dadhimityārṣam . 12 viṣṇau na° pavitraṃ maṅgalaṃ param viṣṇusa° . kujaśabde 2066 pṛ° maṅgasagrahakakṣādi dṛśyam . praśastacaraṇaṃ nityamapraśastavivarjanam . etacca maṅgalaṃ proktanṛṣibhirmantradarśibhiḥ atri° ukte 13 praśastācaraṇe nindyavarjane .

maṅgalacaṇḍī strī maṅgale caṇḍī dakṣā . 1 devībhede svārthe ka . maṅgalacaṇḍikāvyatra tannāmaniruktiḥ brahmavai° pra° 41 a° uktā yathā dakṣāyāṃ vartate caṇḍī kasyāṇeṣu ca maṅgalam . maṅgaleṣu ca yā dakṣā sā ca maṅgalacaṇḍikā . pūjyāyāṃ vartate caṇḍī maṅgale'pi mahīsutaḥ . maṅgalābhīṣṭadevī yā sā vā maṅgalacaṇḍikā . maṅgalo bhaṣuvaṃśaśca saptadvīpadharāpatiḥ . tasya pūjyābhīṣṭadevī tena maṅgalacaṇḍikā .

maṅgalacchāya pu° maṅgalā praśastā chāyā yasya . vaṭavṛkṣe rājani° .

maṅgalapāṭhaka pu° maṅgalārthaṃ stutīḥ paṭhati paṭha--ṇvul . stutipāṭhake hemaca° . ā vṛthāmaṅgalapāṭhaka . veṇī° .

maṅgalāguru na° nityaka° . agurubhede rājani° .

[Page 4715a]
maṅgalya na° maṅgalāya hitaṃ yat . 1 candane 2 maṅgalāguruṇi 3 svarṇe 4 sindūre rājani° 5 dadhni ca . 6 rucire tri° hema° 7 maṅgalakare tri° medi° . sarvamaṅgalamaṅgalye iti devīmā° . 8 ṣaśvatthe 9 bilve 10 jīrake° 11 masūrake ca pu° medi° 12 nārikele 13 kapitthe 14 rīṭhākarañje ca pu° rājani° . 15 trāyamāṇauṣadhau pu° dharaṇiḥ .

maṅgalyaka pu° maṅgalagrahasya priyaḥ taddoṣanivāraṇārthaṃ dīyamānatvena śāstravidhānāt . masūre amaraḥ .

maṅgalakusumā strī maṅgalyaṃ kusumaṃ yasyāḥ . śatapuṣpyām bhāvapra° .

maṅgalyatāmadheyā strī 6 ba° . jīvantyāmoṣadhau jaṭā° .

maṅgalyā strī maṅgalāya hitā yat . 1 mallikāgandhayuktāguruṇi amaraḥ 2 rocanāyām 3 avākpuṣpyām 4 śamyāṃ 2 śuklavacāyāṃ medi° 6 priyaṅgau 7 māṣaparṇyāṃ hemaca° 8 śatapuṣpyām 9 jīvantyām 10 ṛddhināmauṣadhau 11 haridrāyāṃ 12 dūrvāyāṃ rājani° 13 durgāyāñca strī ratnamā° . maṅgalyā'guruśiśirā gandhāṇā doṣavāhikā rājani0

maṅginī strī maṅgī naukāśiraḥ astyasyā ini ṅīp . naukāyāṃ hemaca° .

maṅguṣa pu° nṛpabhede tasyāpatyaṃ kurvā° ṇya . māṅguṣya tadapatye puṃstrī

maca dambhe śāṭhye ca aka° bhvā° ā° seṭ . macate amaciṣṭa mece .

maca uccatākaraṇe dhāraṇe pūjāyāṃ ca saka° dīptau aka° bhvā° ātma° seṭ idit . mañcate amañciṣṭa . mañcyate .

macakruka na° kurukṣetrāntargate tīrthabhede . kurukṣetraśabde dṛśyam

macarcikā strī carca--dhātvarthanirdeśe ṇvul masya śambhoriva carcikā dhyānam . praśaste amaraḥ avyutpanno'yamityeke matallikādayo niyataliṅgā na tu viśiṣyanighnāḥ si° kau° praśaṃsāvacanaiśca pā° asya viśeṣaṇatve'pi paranipātaḥ gomacarcikā gotamallikā ityādi .

maccha puṃstrī° mādyati mada--kvip tathā san śete śī--ḍa . matsye śabdara° . striyāṃ jātitvāt ṅīṣ .

majira pu° ṛṣibhede tasyāpatthaṃ śivā° aṇ . mājira tadapatye puṃstrī° .

majjakṛt na° majjānaṃ karoti kṛ--kvip . 1 dehasthe asthirūpe padārthe hemaca° annādiṣu bhukteṣu rasādiparipākena krameṇaśoṇitamāṃsatvagasthiśukrāṇāmutpatteḥ asthnaḥ majjākṛttvam .

majjat pu° masja--kanin . 1 asthijāte asthimadhyasthe snehākāre padārthe 2 vṛkṣādeḥ sārāṃśe ca amaraḥ . phalamajjaguṇāḥ yasya yasya phalastheha vīryaṃ bhavati yādṛśam . tasya tasyaiva vīryeṇa majjānamapi nirdiśet rājavallabhaḥ asthi yatsvāgninā pakvaṃ tasya sāro dravo ghanaḥ . yaḥ svedavat pṛthagbhūtaḥ sa majjetyabhidhīyate . majjasthānamāha sthūlādiṣu viśeṣeṇa majjā tvabhyantare sthitaḥ bhāvapra° .

majjana na° masja--bhāve lyuṭ . 1 snāne (ḍovā) jaṭādha° . kartari lyu . 2 majjāyāṃ śabdara° asthibhadhyamajjanāttasyāstathātvam . 3 kumārānucaragaṇabhede bhā° śa° 46 a° .

majjasamudbhava na° majjñaḥ samudbhavati sam + ud + bhū--ac 5 na° . śukre tasya majjajātatvam majjanacchabde draṣṭavyam .

majjā strī masja--ac ṭāp . 1 asthisāre 2 vṛkṣādeḥ sārāṃśe ca hema° . bhallātakī mūlakaśigrusiddhaiḥ priyālamallāsahitaiḥ suśrutaḥ .

majjāja na° majjāto jāyate jana--ḍa . 1 bhūmije guggulau rājani° 2 śukradhātau na0

majjārasa majjāyāḥ rasaḥ paripākaḥ . śukre rājani° . tasya majjāsambhavatvaṃ majjakṛcchabde uktam .

majjāsāra na° majjāyāṃ sāro'sya . jātīphale rājani° .

majjūṣā strī masja--ūṣan . mañjūṣāyāṃ rāyamukuṭaḥ .

majman na° masja--manin pṛṣo° . bale nighaṇṭuḥ .

mañca pu° maci--ucchrāye ghañ . 1 khaṭvāyām amaraḥ (māṃcā) vaṃśanirmite 2 uccāsane 3 uccamaṇḍapamede hārā° mañcasthaṃ raghunandanam purāṇam . svārthe ka . tatraiva vṛddho'ndhaḥ patireṣa mañcakagataḥ iti sā° 3 pa° .

mañcakāśraya pu° 6 ba° . matkuṇe (chārapokā) rājani° .

mañcamaṇḍapa pu° mañca iva maṇḍapaḥ . śasyarakṣārthe ucce patrādikuṭīre (ṭaṅ) hārā° .

mañjara na° manja--arac . 1 tilakavṛkṣe 2 muktāyāñca 3 ballyāñca śabdaratnā° .

mañjari(rī) strī mañju ṛcchati ṛ° in śaka° pararūpaṃ vā ṅīp . abhinavodgatāyāṃ sukumārāyāṃ pallavāṅkurarūpāyāṃ 1 vallaryām amaraḥ ṅībantastu tatra 2 muktāyāṃ 3 tilakalatāyāṃ śabdaratnā° . 4 tulasyām rājani° tataḥ tārakā° itac . mañjarita jātamañjarīke tri° . ṅībantaḥ sajasā yalaugiti śaragrahairmañjarī va° ra° ṭī° ukte caturdaśākṣarapādake chandobhede .

mañjarīnamra pu° mañjaryāṃ tadavasthāyāmapi namraḥ . vetase . rāja na° .

mañjā strī maji--ac . 1 chāgyāṃ trikā° . 2 mañjaryāṃ hemaca° .

mañji(ñjī) strī manja--in vā ṅīp . mañjaryām trikā° .

[Page 4716a]
mañjikā strī maji--ṇvul ṭāp ata ittvam . veśyāyāṃ hārā° .

mañjiphalā strī mañjiḥ mañjarī phale yasyāḥ . kadalyām trikā0

mañjiṣṭhā strī atiśayena mañjīmatī iṣṭhan matupo lopaḥ . svanāmakhyātāyāṃ latāyām amaraḥ . mañjiṣṭhā madhurā tiktā kaṣāyā svarṇavarṇakṛt . gurūṣṇā viṣaśleṣmaghnī śothayonyakṣikarṇaruk . raktātīsārakuṣṭhāsravisarpavraṇamehanut bhāvapra° . mañjiṣṭhayā raktam aṇa . māñjiṣṭha tatkvāthena rakte tri° .

mañjiṣṭhāmeha pu° suśrutīkte mehabhede tallakṣaṇaṃ tatroktaṃ yathā mehatītyanuṣaṅge mañjiṣṭhodakaprakāśaṃ mañjiṣṭhāmehī .

mañjiṣṭhārāga pu° mañjiṣṭheva rāgaḥ . mañjiṣṭhārāgamāhustaṃ yannāpaityatiśobhate sā° da° ukte pūrvānurāgabhede .

mañjīra na° manja--dhvanau īran . 1 nupūre amaraḥ . mañjumaṇimañjīre kalagambhīre iti sā° 10 pa° . 2 dadhimanyanadaṇḍabandhastambhe pu° hemaca

mañjīraka pu° mañjīra iva kāyati śabdāyate kai--ka . nupūradhvanitulyadhvaniyute tataḥ śivā° apatye aṇ . māñjīra tadapatye puṃstrī° .

mañju tri° manja--un . manohare amaraḥ . sidhmā° lac . mañjula tadvati tri° .

mañjukeśin pu° karma° prāśastye ini . 1 śrīkṛṣṇe halā° 2 sundarakeśayute tri° striyāṃ ṅīp .

mañjugamanā strī 6 va° . 1 haṃsyāṃ rājani° 2 sundaragatiyute tri° .

mañjughoṣa pu° . tantrokte 1 upāsyadevabhede tantrasāre dṛśyam . 2 pūrvajinabhede trikā° . karma° . 3 manoharaśabde pu° .

mañjupāṭhaka puṃstrī° mañju paṭhati paṭha--ṇvul . 1 śukakhage rājani° striyāṃ jātitvāt ṅīṣ . 2 manoharapāṭhake tri0

mañjuprāṇa pu° 6 ba° . caturmukhe brahmaṇi jaṭā° sarvavyāpitvena vidhātṛprāṇasya mahāprāṇatvāt tasya tathātvam .

mañjubhadra pu° jinabhede trikā° .

mañjubhāṣin tri° mañju bhāṣate māṣa--ṇini . 1 sundarabhāṣake striyāṃ ṅīp sā ca sajasājagau bhavati mañjubhāṣiṇī vṛ° ra° ukte 2 trayodaśākṣarapādake chandobhede .

mañjula tri° manja--sidhmā° lac maji--ulac vā . 1 mano hare 2 nikuñje medi° 3 śabale na° viśvaḥ . 4 jasaraṣṭhaṇage puṃstrī° medi° striyāṃ ṅīṣ .

mañjuśrī pu° 6 ba° . 1 mañjughope 2 pūrvajinabhede trikā° . 3 sundaraśrīke tri° .

mañjuhāsinī strī jato sajau go bhavati majuhāsinī vṛ° ra° ṭī° ukte 1 trayodaśākṣarapādake 2 chandobhede . 3 sundarahāsayute tri° .

mañjūṣā strī manja ūṣan (peṭarā) 1 peṭikāyām amaraḥ . 2 mañjiṣṭhāyāñca rājani° 3 pāṣāṇe uṇā° ko° .

maṭa sāde bhvā° pa° saka° seṭ . maṭati amaṭīt amāṭīt meṭatuḥ

maṭacī strī maṭa--bā° aci ṅīp . 1 pāṣāṇavṛṣṭau maṭacīhateṣu kuruṣu chandogyaśrutiḥ . 2 raktavarṇakṣudrakhagabhede govindaḥ .

maṭasphaṭi pu° darpārambhe jaṭā° .

maṭha vāse aka° mardane saka° bhvā° para° seṭ . maṭhati amaṭhītamāṭhīt meṭhatuḥ .

maṭha ādhyāne ā° saka° seṭ idit . maṇṭhate amaṇṭhiṣṭa .

maṭha puṃna° ardharcā° maṭhatyatra maṭhaṃ--ghañarthe ka . 1 chātrādyāvāse 2 devāgāre amaraḥ . maṭhapratiṣṭhātattve tatpratiṣṭhāvidhirdṛśyaḥ . devagṛhaśabde cātra dṛśyam . 3 gantrīrathe hārā° .

maṭhara pu° maṭha--aran . 1 munibhede 2 śauṇḍe tri° ujjvala° . rājada° paranipātaḥ rājamaṭharaḥ . gargā° yañ . māṭharya tanmunerapatye puṃstrī° striyāṃ ṅīp yalopaḥ . śauṇḍārthakasyāpatye vidā° añ . māṭhara tadapatye puṃstrī° .

maḍa mode cu° ubha° aka° seṭ idit . bhaṇḍayati--te amamaṇḍat ta . vibhāge bhvā° ātma° . maṇḍate .

maḍa bhūṣaṇe curā° ubha° pakṣe bhvā° para° saka° seṭ idit . maṇḍayati te maṇḍati amamaṇḍat--ta amaṇḍīt .

maḍaka pu° maḍi--kvun pṛṣo° nalopaḥ . dhānyabhede (meḍuyā) jaṭā° .

maḍara pu° maḍi--ṣā° aran pṛṣo° nalopaḥ . śilpibhede kandhāśabde pare asyādyudāttatā .

maḍāra pu° maḍi--vā° āran pṛṣo° . bhūṣake tataḥ catu rarthyāṃ pragadyā° ñya . māḍārya tena rnirvṛttādau tri° .

maḍḍu pu° majjanti anye śabdā atra masja + un pṛṣo° . vādyabhede amaraḥ svārthe ka maḍḍuka tatrārthe . maḍḍukastavādanaṃ śilpamasya vā ṭhak pakṣe aṇ . māḍḍukikamāḍḍuka tadvādanaśilpayute tri° .

maṇa avyaktaśabde bhvā° pa° aka° seṭ . maṇati amāṇīt abhaṇīt meṇatuḥ .

maṇi(ṇī) puṃstrī° maṇa--in strītvapakṣe vā ṅīp . suktādau ratne maṇiratnaṃ saraṃ śītaṃ kaṣāyaṃ svādu lekhanam . cakṣuṣyaṃ dhāraṇāttacca pāpālakṣmīvināśanam rājavallabhaḥ . maṇihārāvasirāmaṇīyakamiti nṛpanīlamaṇīgṛhatviṣeti ca naiṣadham . 2 mṛṇmayapātrabhede aliñjare (jālā) 3 liṅgāgre 4 nāgabhede jaṭā° 5 maṇivandhe hemaca° svārthe saṃjñāyāṃ kan vā . maṇika vyaliṣmare na° pramaraḥ . ajāgalastane medi° yonyagre śabdaratnā0

maṇikarṇa pu° 1 kāmarūpasthe 2 śivaliṅgabhede maṇikūṭaśabde dṛśyam .

maṇikarṇikā strī maṇikarṇaḥ maṇimayakarṇabhūṣaṇamastyasyāṃ ṭhan . viṣṇutapasyādarśanāt vismayena śivasya maṇimayakuṇḍalapatanasthāne kāśīsthe 1 tīrthabhede . tannāmaniruktiḥ kāśī° 26 a° yathā viṣṇuṃ prati śivavākyam tvadīyasvāsya tapaso mahocayadarśanāt . yanmayāndolito maulirahiśravaṇabhūṣaṇaḥ . tadāndolanataḥ karṇāt papāta maṇikarṇikā . maṇibhiḥ khacitā ramyā tato'stu maṇikarṇikā . cakrapuṣkariṇītīrthaṃ purākhyātamidaṃ śubham . tvayā cakreṇa svananācchaṅkhacakragadādhara! . mama karṇāt papāteyaṃ yadā ca maṇikarṇikā . tadā prabhṛti līke'tra khyātāstu maṇikarṇikā maṇikarṇītyapyatra . 2 maṇimayakarṇabhūṣaṇe ca .

maṇikarṇīśvara na° kāśīsthe śivaliṅgabhede kāśīkha° 100 a0

maṇikarṇeśvara na° kāmarūpasthe śivaliṅgabhede kālipu° 81 a° .

maṇikānana na° maṇikamivānanaṃ yatra . kaṇṭhe śabdara° .

maṇikāra pu° maṇimayaṃ bhūṣaṇaṃ karoti kṛ--aṇ . (jahari) 1 māṇamayabhūṣaṇakārake 2 pratyakṣādicatuḥkhaṇḍātmakatattvacintāmaṇināmakagranthakāre gaṅgeśopādhyāye ca . kṛ--kvip 6 ta° . maṇikṛdādayo'pyatra .

maṇikuṭṭikā strī kumārānucaramātṛbhede bhā° śa° 47 a° .

maṇikūṭa pu° maṇimayaḥ kūṭo'sya . kāmarūpasthe parvatabhede yathoktam bhasmakūṭasya caiśānyāṃ maṇikūṭo mahāgiriḥ . maṇikarṇo nāma harastatra tiṣṭhati liṅgakaḥ kālikāpu° 81 a° .

maṇiketu pu° ketubhede vṛ° sa° 11 a° ketuśabde dṛśyam .

maṇigaṇanikara pu° vasuhayayatiriha maṇigaṇanikaraḥ vṛ° ra° ukte pañcadaśākṣarapādake chandobhede dviguṇahaya laghurityasyātrānuvṛttiḥ .

maṇigrīva pu° kuveraputrabhede śabdara° .

maṇicchidrā strī maṇiriva chidramasyām . 1 medānāmauṣadhau 2 ṛṣabhānāmauṣadhau ca medi° .

maṇijalā strī maṇipracuraṃ jalamasyām . nadībhede bhā° ca° 11 a° .

maṇita na° maṇa--kta . ratikāle strīṇāmavyaktaśabdabhede hema0

maṇitāraka puṃstrī° maṇiriva tārakāsya . sārasakhage rājani° striyāṃ jātitvāt ṅīṣ .

maṇidvīṣa pu° maṇimayaḥ maṇipracuro vā dvīpaḥ . kṣīrasamudramadhyasthe śrīvidyāpīṭharūpe dvīpabhede sudhāsindhormadhye suraviṭapivāṭīparisare maṇidvīpe līlopavanacintāmaṇigṛhe ānandala° .

maṇināga pu° nāgabhede bhā° ā° 35 a° .

maṇiparvata vṛ° maṇipracuraḥ parvataḥ śā° ta° . parvatabhede harivaṃ° 158 a° .

maṇipāli tri° maṇiṃ pālayati pāli--ini . maṇipālake tasya dharmyaṃ mahiṣyā° aṇ . maṇipāla tasya dharmye tri° . tasyāpatyam revatyā° ṭhak . māṇipālika tadapatye puṃstrī0

maṇipucchī strī maṇiriva pucchaṃ yasyāḥ nityaṃ ṅīṣ . maṇitulyapucchayutāyāṃ striyām .

maṇipuṣpaka pu° sahadevasya śaṅkhe gītā 1 . 16 .

maṇipura na° paurastye deśabhede .

maṇipūra na° suṣumṇāntargate ṣaṭcakramadhye nābhisthe padmabhede tadūrdhve nābhideśe tu maṇipūraṃ mahāprabham . meghābhaṃ vidyudābhañca bahutejomayaṃ tataḥ . ma ṇavadbhinnaṃ tatpadmaṃ maṇipūraṃ tathocyate . daśabhiśca dalairyuktaṃ ḍādiphāntākṣarānvitam . śivenādhiṣṭhitaṃ padmaṃ viśvalokanakāraṇam

maṇibandha pu° maṇirbadhyate'tra bandha--ādhāre ghañ . prakoṣṭhapāṇyormadhyasthe 1 karagranthau tasya śubhāśubhalakṣaṇaṃ garu° pu° 66 a° uktaṃ yathā maṇibandhairnigūḍhaiśca suśliṣṭaśubhasandhibhiḥ . nṛpā hīnaiḥ karacchedasaśabdairdhanavarjitāḥ 2 saindhavalavaṇākāre parvatabhede ca .

maṇibī(vī)ja pu° maṇiriva bī(vī)jamasya . dāḍimavṛkṣe rājani° .

maṇibhadra pu° yakṣabhede bhā° sa° 30 a° .

maṇibhūmi strī 6 ta° . maṇīnāmākare .

maṇimañjarī strī ināśvaiḥ syāt yabhanayajajagāḥ kīrtitā maṇimañjarī vṛ° ra° ṭīkokte ūnaviṃśatyakṣarapādake chandobhede .

maṇimaṇḍapa pu° maṇimayaḥ maṇipracuro vā maṇḍapaḥ . 1 maṇikhacite maṇḍape 2 devatāpīṭhasthānabhede tantrasāraḥ .

maṇimat tri° maṇirastyasya matup . 1 maṇiyute tri° striyāṃ ṅīp . 2 yakṣabhede pu° bhā° a° 1 a° . vṛtrāsurāṃśajāte dvāparayugīye 3 nṛpabhede pu° bhā° a° 67 a° . 4 nāgabhede bhā° sa° 9 a° . 5 rākṣasabhede bhā° va° 160 a° . 6 daityabhede harivaṃ° 3 a° . 7 paścimasthe deśabhede vṛ° sa° 11 a° .

maṇimadhya na° syānmaṇimadhyaṃ cedbhamasāḥ chandoma° ukte navākṣarapādake chandobhede .

maṇimantha na° maṇiriva mathyate mantha--karmaṇi ghañ . saindhavalavaṇe amaraḥ .

maṇimālā strī 6 ta° . tyau tyau maṇimālā chinnā guhavaktraiḥ chando° ukte dvādaśākṣarapādake 1 chandobhede . 2 hāre 3 dantakṣatabhede medi° . 4 lakṣmyāṃ śabdara° . 5 dīptau śabdamā0

maṇirāga na° maṇeriva rāgo varṇo'sya . 1 hiḍule rāṃjani° 6 ta° . 2 maṇivarṇe pu° .

maṇila tri° maṇi + sidhmā° astyarthe ac . maṇiyute .

maṇiva pu° maṇi--astyarthe va . nāgabhede si° kau° .

maṇivāla pu° maṇiriva śuddhatvāt vālaḥ keśo'sya . aśvidaivatye paśubhede yaju° 224 . 3 .

maṇivāhana pu° nṛpabhede bhā° a° 63 a° .

maṇiśaila pu° mandarācalasya pūrvasthe parvatabhede mārkapu° 55 .

maṇisara pu° maṇīn sarati kāraṇatvena gacchati sṛ--ac 6 ta° . maṇikhacite hārabhede .

maṇiskandha pu° nāgabhede bhā° ā° 57 a° .

maṇīcaka na° maṇeḥ īṃ śobhāṃ cakate pratihanti caka--ac 6 ta° . 1 candrakāntamaṇau trikā° . 2 matsyaraṅgakhage puṃstrī° hārā° striyāṃ ṅīṣ .

maṇīvaka na° maṇīva kāyati kai--ka . puṣpe hārā° .

maṇīvatī strī maṇi + astyarthe matup ni° masya vaḥ śarā° dīrghaḥ . maṇiyuktanadībhede .

maṇṭapī strī maṇṭaṃ pāti pā--ka gaurā° ṅīṣ . kṣudropada . kyām rājani° .

maṇṭi pu° gotrapravararṣibhede pravarādhyāyaḥ .

maṇṭha(ṭha) pu° maṭha--ac pṛṣo° vā . (bhāṭha) kṛtānnabhede rājani° . samitāṃ mardayadājyairjalenāpi ca sannayet . asyāstu vaṭakaṃ kṛtvā pacet sarpiṣi nīrasam . elālavaṅgakarpūramaricādyairalaṅkṛte . majjayitvā sitāpāke tatastañca samuddharet . aya prakāraḥ saṃsiddho maṇṭha ityabhidhīyate . asya guṇāḥ maṇṭhastu vṛṃhaṇā vṛṣyo balyaḥ sumadhuro guruḥ . pittānilaharo rucyo dīptāgnīnāṃ supūjitaḥ bhāvapra° maṭha iti paṭhitam kṛtānnaśabde 2183 pṛ° dṛśyam

maṇḍa puṃna° mana--ḍa tasya nettvam . 1 sarvānnānāmagrarase (māḍa) 2 sāre 3 picche ca . 4 āmalakyāṃ 5 surāyāñca strī 6 dadhimaṇḍe (māt) na° medi° . 7 eraṇḍavṛkṣe 8 śākabhede bhūṣāyāṃ ca puṃna° hemaca° ardharcādi bhāvapra° tadvidhānaṃ yathā taṇḍulānāṃ susiddhānāṃ caturdaśaguṇe gale . rasaḥ sikthairvirahito maṇḍa ityabhidhīyate . saindhavasaṃyukto dīpanaḥ pācanaśca saḥ . annasya samyaksiddhyātra jñeyā maṇḍasya siddhatā . peya yūpapavāgūnāṃ vilepī bhaktayorapi . tasya guṇāḥ maṇḍī grāhī laghuḥ śīto dīpano dhātusāmyakṛt . jaraghnastarpaṇo balyaḥ pittaśleṣmaśramāpahaḥ . kṣudbodhano vastiviśodhanaśca prāṇapradaḥ śoṇitavardhanaśca . jvarāpahārī kaphāpattahantā bāyuṃ jayedaṣṭaguṇo hi maṇḍaḥ . lājamaṇḍo'gnijanano dāhatṛṣṇānivāraṇaḥ . jvarātīsāraśamano'śeṣadoṣāmapācanaḥ . vāṭyamaṇḍo'gnijanaḥ śūlānāhavināśanaḥ . pācano dīpano hṛdyaḥ pittaśleṣmānilāpahaḥ rājavallabhaḥ . vāṭyamaṇḍo bhṛṣṭayamamaṇḍaḥ .

maṇḍaka pu° bhāva° ukte piṣṭakabhede kṛtānnaśabde 2181 pṛ° dṛśyam saṅgītadāmo° ukte gītāṅgabhede yathā jayapriyaḥ kalāpaśca kamalaḥ sundarastathā . maṅgalo vallabhaśceti maṇḍakāḥ ṣaṭ prakīrtitāḥ . jayapriyo haṃsatāle saghumadhye yadā guruḥ . ūnaviṃśākṣarairyukto rase vīre sa vartate . laghurgururlaghuryatra haṃsatālaḥ sa ucyate 1 . kalāpo raṅgatālena yukto raudrarasehi saḥ . dvāviṃśatyakṣarairyuktā laghurādau gurudvayam . laghurādau gurudvandvaṃ raṅgatāla itīritaḥ 2 . laghudvandvaṃ guruścaiko'nilo'tra sagaṇātmakaḥ . pañcaviṃśatyakṣaraiḥ syāt kamalaḥ śāntahāsyayoḥ 3 . gurureko laghudvandvaṃ tripuṭe bhagaṇātmake . aṣṭāviṃśatyakṣaraistu śṛṅgāre sundare mataḥ 4 . ādau gururlaghurmadhye pluto'nte bhṛṅgatālake . ekariṃśatyakṣaraistu vīre maṅgalamaṇḍakaḥ 5 . ṣaḍmitāputrake tāle galasāgajagātmake . catustriṃśadakṣaro'yaṃ vallabho raudrake rase 6 .

maṇḍana pu° maṇḍayati maḍi--lyu . 1 alaṅkārake 2 prasiddhamīmāṃsakabhede pu° śiṣyapraśiṣyairupagīyamānamavehi tat maṇḍanamiśradhāma . śaṅkaradigvijayaḥ tena saha śaṅkarācāryatā vicārakathā tatra dṛśyā . bhāve lyuṭ . 3 bhūṣāyām na0

maṇḍapa puṃna° maḍi--ghañ maṇḍaṃ bhūṣāṃ pāti rakṣati pā--ka maḍi--kapan vā . 1 janaviśrāmasthāne 2 devādigṛhe ca amaraḥ . yathā caṇḍīmaṇḍapa viṣṇumaṇḍapa ityādi . 3 maṇḍapānakartari tri° śabdaratnā° . 4 niṣpāvyāṃ (śūkaśimbībhede) strī rājani° .

maṇḍayanta tri° maḍi--jhac . 1 alaṅkārake si° kau° . 2 yoṣiti strī trikā° ṅīp .

maṇḍara tri° maḍi--aran . 1 bhūṣaṇe tataḥ aṅgulyā° svārthe ṭhak . māṇḍarika tatrārthe . 2 ghurghuryāṃ strī hārā° ṅīp .

maṇḍala na° maḍi--kalac . 1 cakrākāreṇa veṣṭane amaraḥ yathā sūryamaṇḍalaṃ bhūmaṇḍalam . ubhayatoviṃśatiyojanamite 2 deśabhede 3 sūryacandrayoḥ pariveṣe 4 dvādaśanṛpacakre 5 koṭharoge ca medi° . 6 gāle anekatīrthako° . 7 samūhe hema° arthamaṇḍapamaṇḍalam iti vopadevaḥ . 8 cakre trikā° . maṇḍalākārapādākhyaṃ maṇḍalaṃ sthānamīritam ityukte 9 dhanvināṃ sthānabhede śabdara° . maṇḍalaṃ sarvato vṛttiḥ ityukte 10 sainyavyūhabhede kāmanda° . kṛtrimarekhāsanniveśena racite 11 padārthe ca yathā grahamaṇḍalaṃ sarvatobhadramaṇḍalamityādi . 12 vimbe tri° amaraḥ striyāṃ gaurā° ṅīṣ . sā ca 13 dūrvāyām hārā° 14 kukkure pu° medi° 15 sarpabhede pu° viśvaḥ 16 vyāghranakhākhyagandhadravye śabdaca° . tataḥ svārthe ka . vimbe kuṣṭhabhede ādarśe ca . kṛtrimamaṇḍalavidhānamuktaṃ devopu° yathā caturhastaṃ samārabhya yāvaddhastaśataṃ bhavet . maṇḍalaṃ tatra kartavyamata ūrdhvaṃ na kārayet . vimalaṃ 1 vijayaṃ 2 bhadraṃ 3 vimānaṃ 4 śubhadaṃ 5 śivam 6 . vardhamānañca 7 daivañca 9 latākṣaṃ 10 kāmadāyakam . rucakaṃ 11 svastikākhyañca 12 dvidaśamiti maṇḍalam . sitādiharitāntāśca rāgāḥ kāryāḥ suśobhanāḥ . śāliṣaṣṭikakausumbharajanīharipatrajāḥ . maṇividrumarāgāśca bhasmanā abhimantritāḥ . sitasarṣapa dhūpāḍhyaṃ rajaḥ kṛtvā tu pātayet . astravījaṃ nyasenmantrī sambhavati padaṃ ca vā . samotyānaṃ śubhaṃ kṛtvāgomaye nopalepitam . candanāgurukarpūrakṣodadhūpādhivāsitam . bhūbhāgaṃ sumitaṃ siddhaṃ pūrvapaścimakottaram . yāmyaṃ svastikamatsyādyaiḥ sūtrairvorṇāṇḍapatrajaiḥ . padmapatrāṣṭakaṃ madhye dviguṇaṃ triguṇañca vā . dvārāṇi samasūtrāṇi karṇikākesarojjvalam . padmaṃ tathāvaśeṣāni svastikānyutpalāni ca . savyāvalambahastastu rajaḥpātaṃ samācaret . madhyamānāmikāṅguṣṭhairupariṣṭād yathepsayā . adhomukhāṅguliṃ kṛtvā pātayettu vicakṣaṇaḥ . samā rekhā tu kartavyā'vicchinnā puṣṭivarjitā . aṅguṣṭhaparvavaipulyā samā kāryā vijānatā . saṃsaktaṃ viṣamaṃ sthūlaṃ vicchinnaṃ kṛṣarāvṛtam . paryantamarpitaṃ hrasvamālikhenna kadādana . saṃsakte kalahaṃ vidyādvajrarekhe tu vigraham . atisthāne bhavedvyādhirnityaṃ pīḍā vimiśrite . dundubherbhayamāpnoti śatrūpakṣānna saṃśayaḥ . kṛśāyāñcārthahāniḥ syāt vicchinne maraṇaṃ dhruvam . viyogāttu bhavettasya iṣṭadravyasutasya vā . aviditvā likhedyastu maṇḍalantu yathepsayā . sarvadoṣānavāpnoti ye doṣāḥ pūrvabhāṣitaḥ . bhojanamaṇḍalaṃ yathā yātudhānāḥ piśācāśca asurā rākṣasāstathā . ghnanti kevalamannasya maṇḍalasya vivarjanāt . ādityāvasavo rudrā brahmā caiva pitāmahaḥ . maṇḍalānyupajīvanti tasmāt kurvanti maṇḍalam . catuḥkoṇaṃ dvijāgryasya trikoṇaṃ kṣatriyasya tu . dvikoṇākṛti vaiśyasya śūdrasya vartulaṃ sadā vahni pu° . bhojanaśabde āhnikata° vākyaṃ dṛśyam . vyūhabhedalakṣaṇaṃ kāmandakīye uktaṃ yathā maṇḍalo'saṃhato bhogo daṇḍaśceti manīṣibhiḥ . kathitāḥ prakṛtivyūhā bhedāsteṣāṃ prakīrtitāḥ . santataṃ vyūhya matimān kāle sthāne prakalpayet . tiryagvṛttiśca daṇḍaḥ syāṅgogaḥ syād vṛttireva ca . pradaro dṛḍhako'sahyaścāpo vai tadviparyayaḥ . pratiṣṭhaḥ supratiṣṭhaśca śyenau vijaba° sañjayau . viśālavijayaḥ sūcī sthūṇākarṇañca bhūmukhaḥ . sukhākhyo balayaścaiva daṇḍabhedāḥ sudurjayāḥ . atikrāntaḥ pratikrāntaḥ kakṣābhyāñcaikapakṣataḥ . atikrāntaśca pakṣa bhyāṃ tato'nyastu viparyayaḥ . sthūṇāpakṣo dhanuḥpakṣo dvisthūṇo daṇḍa ūrdhvagaḥ . dviguṇāntastvatikrāntapakṣo'nyo'sya viparyayaḥ . dvicaturdaṇḍa ityevaṃ jñeyo lakṣaṇataḥ kramāt . gomūtrikā'hisañcārī śakaṭo makarastathā . bhogabhedāḥ samākhyātāstathā paripatantakaḥ . daṇḍapakṣo yugorasyaḥ śakaṭastadviparyayaḥ . makaro vyavakīrṇaśca śeṣaḥ kuñjararājibhiḥ . maṇḍalavyūhabhedau ca sarvato bhadradurjayau . gajānīko dvitīyastu prathamaḥ sarvatomukhaḥ . ardhacandraka uddhāro vajrabhedāstvasaṃhatāḥ . tathā kukkuṭaśṛṅgī ca kākapādī ca godhikā . tricatuḥpañcasainyānāṃ jñeyā ākārabhedataḥ . iti vyūhāḥ samākhyātā vyūhabhedaprayoktṛbhiḥ . ete saptadaśa proktā daṇḍavyūhāśca pañcadhā . tathā vyūhadvayañcaiva maṇḍalasya prayoktṛbhiḥ . asaṃhatāstu ṣaḍvyūhā bhogavyūhāśca pañcadhā . vyūhā ete prayojyāḥ syuryuddhakāla upasthite .

maṇḍalanṛtya na° maṇḍalākāreṇa nṛtyam . cakrākāreṇa paribhramaṇarūpe nṛtye śabdamālā .

maṇḍalapatrikā strī maṇḍalākāraṃ pattramasyāḥ . raktapunarṇavāyām rājani° .

maṇḍalapucchaka pu° kīṭabhede suśrutaḥ kīṭaśabde dṛśyam .

maṇḍalabrāhmaṇa na° śata° brā° 10 adhyāye paṭhite yadetatmaṇḍalaṃ tapatītyādike brāhmaṇe maṇḍalādhyāyo'pyatra .

[Page 4720a]
maṇḍalāgra pu° maṇḍala ivāgramasya . khaḍgabhede amaraḥ .

maṇḍalādhipa pu° 6 ta° . maṇḍaleśvare nṛpabhede caturyojanaparyanto hyadhikāro nṛpasya ca . yo rājā tacchataguṇaḥ sa eva maṇḍaleśvaraḥ brahmavai° ja° kha° 86 a° . maṇḍalādhīśa maṇḍaleśvarādayo'pyatra .

maṇḍalākṛta tri° maṇḍala + kyaṅ kartari--kta . vartulākāre śabdara° .

maṇḍalin pu° maṇḍalaṃ kuṇḍalanamastyasya ini . 1 sarpe 2 viḍāle śabdamālā . 3 jāhake (khaṭṭāśa) hemaca° . 4 vaṭavṛkṣe trikā° 5 gonasasarpe ca rājani° .

maṇḍahāraka pu° maṇḍaṃ harati sṛ--ṇvul . śau . ḍake amaraḥ

maṇḍā strī maṇḍaḥkāraṇatvenāstyasyā ac . surāyāṃ hārā° maḍi--ac ṭāp . 2 āmalakyāṃ medi° .

maṇḍita tri° maḍi--kta . 1 bhūthite 2 bauddhabhede pu° hemaca° .

maṇḍu pu° ṛṣibhede tasyāpatyaṃ gargā° yañ . māṇḍavya tadapatye ṛṣibhede .

maṇḍūka puṃstrī° maṇḍayati varṣāsamayam maḍi--ūka . 1 meke amaraḥ striyāṃ jātitvāt ṅīṣ . 2 śoṇake 3 munibhede ca pu° medi° 4 bandhabhede viśvaḥ . 5 gāḍhatejaske tri° śabdara° .

maṇḍūkaparṇa pu° maṇḍūka iva parṇamasya . 1 śyonāke amaraḥ 2 śoṇake medi° . 3 mañjiṣṭhāyāṃ strī ṭāp ṅīp vā . 4 brāhmyāṃ (vāmanahāṭi) 5 oṣadhibhede (thulakuḍī) ratnamā° . strī ṅīp medi° . 6 ādityabhaktāyāṃ strī ṅīp rājani° . svārthe ka . maṇḍūkaparṇikā tatrārthe maṇḍūkaparṇikā lajvī svādupākā sarā himā . maṇḍūkaparṇikā lajvī rūkṣā vātavibandhanut rājavallabhaḥ .

maṇḍūkamātṛ strī maṇḍukasya māteva poṣakatvāt . brāhmyāṃ (vāmanahāṭī) rājani° .

maṇḍūkasarasa na° maṇḍūkapracuraṃ saraḥ jātau acsamā° . sarovarabhede amaraḥ .

maṇḍūra na° maḍi--ūrac . lauhamale amaraḥ .

maṇḍūravajra pu° cakradattokte vajrakabhede pañcakolaṃ samaricaṃ devadāru palatrikam . viḍaṅgasastayuktāśca bhāgāstripralasammitāḥ . yāvantyetāni cūrṇāni maṇḍūraṃ dviguṇaṃ tataḥ . paktvā cāṣṭaguṇe mūtre dhanībhūte taduddharet . tato'kṣamātrān guḍakān pibet mākeṇa takrabhuk . pāṇḍurogaṃ jayatyeṣa mandāgnitva marocakam . arśāṃsi grahaṇīdoṣamurastambhamathāpi vā . kimiṃ plīhānamudaraṃ gararogañca nāśayet . maṇḍūravajranāmāyaṃ śomānīkavināśanaḥ .

[Page 4720b]
maṇḍūravaṭaka pu° cakradattokte maṇḍūrādighaṭite vaṭakabhede tryūṣaṇaṃ triphalāmustaṃ viḍaṅgacavyacitrakau . dārvī tvagmākṣiko dhāturgranthikaṃ devadāru ca . eṣāṃ dvipalikān bhāgāṃścūrṇaṃ kṛtvā pṛthak pṛthak . maṇḍūraṃ dviguṇaṃ cūrṇaṃ śuddhamañjanasannibham . mūtre cāṣṭaguṇe paktvā tasmiṃstu prakṣipet tataḥ . uḍumbarasamān kuryādvaṭakāṃstān yathāgnitaḥ . upayuñjīta takreṇa sātmyaṃ jīrṇe ca bhojanam . maṇḍūravaṭakā hyete prāṇadāḥ pāṇḍurogiṇām . kuṣṭhānyajavakaṃ śothamurustambhakaphā mayān . arśāṃsi kāmalāṃ mehān plīhānaṃ grāhavacca te . grāhayantyaṣṭaguṇitaṃ mūtraṃ maṇḍūracūrṇataḥ .

maṇḍodaka na° maṇḍa ivodakaṃ yatra . 1 ātarpaṇe (āliponā) 2 citrarāge 3 citravarṇe medi° . suśrutokte surākalpāntargatakvāthabhede vairecanikamūlānāṃ kvāthe māṣān subhāvitān . sudhautāṃstatkaṣāyeṇa śālīnāñcāpi taṇḍūlān . avakṣudyaikataḥ piṇḍān kṛtvā śuṣkān sucūrṇitān . śālitaṇḍulacūrṇañca tatkaṣāyoṣṇasādhitam . tasya piṣṭasya bhāgāṃstrīn kiṇvabhāgavimiśritān . maṇḍodakārthe kvāthañca dadyāttat sarvamekataḥ . nidadhyāt kalase tāntu surāṃ jātarasāṃ pibet . eṣa eva surākalpo vasaneṣvapi kīrtitaḥ .

mata tri° mana--kta . 1 sammate 2 abhiprete 3 jñāte 4 arcite ca . bhāve kta . 5 sammatau 6 abhiprāye 7 jñāne 8 arcāyāñca na° . 9 samīkṛte tri° matyaśabde dṛśyam . tataḥ ṛśyā° caturarthyāṃ ka . mataka tatsamīpādau tri° . svārthe ka . mata śabdārthe .

mataṅga pu° mādyati anena mada--aṅgac dasya taḥ . 1 meghe uṇā° dikoṣaḥ . 2 munibhede bhā° sa° 8 a° . 3 dānavabhede harivaṃ° 242 a° . 4 rājarṣibhede ā° 71 a° . brāhmaṇyāṃ nāpitena jāte 5 caṇḍāmabhede ca tatkathā bhā° ānu° 29 a° .

mataṅgaja puṃstrī° mataṅgaḥ megha iva jāyate jana--ḍa . 1 gaje amaraḥ tasya meghākṛtitvāt tathātvam . striyāṃ ṅīṣ . grīṣme gajānāmūṣmaṇā kuṣṭhādirogo bhavati yathoktaṃ kāmanda0
     ṛte tvambho grīṣmakṛtāt pratāpādbhavanti kuṣṭhāni mataṅgajānām . svasthakriyāṇāmapi kuñjaraṇāmūṣmā śarīreṣvabhijājvalīti . āyāsayogena hi sampravṛddhaḥ prasahya hanti dviradān pratāpaḥ . sarvāṇi gattvāni khalūṣmakāle bināmbunā yānti parāmavasthām . andhatvamuṣṇapravitaptakāyāḥ prayānti sadyaḥ kariṇo'pibantaḥ .

mataṅgavāpī strī tīrthabhede bhā° anu° 30 a° .

matamna pu° pārśvasthe āmraphalākṛtivukve ṛ° 10 . 163 . 3 bhā0

matallikā strī mataṃ matimalati bhūṣayati ṇvul pṛṣo° . praśaste amaraḥ . avyutpanno'yamityeke niyataliṅgo'yam si° kau° .

matānujñā strī nigrahasthānabhede gau° sū° tallakṣaṇamuktaṃ yathā smapakṣadoṣābhyupagamāt parapakṣadoṣaprasaṅgo matāmujñā yaḥ pareṇa coditaṃ doṣaṃ svapakṣe'bhyupagamyānuddhṛtya vadati bhavatpakṣe samāno doṣa iti sa svapakṣe doṣābhyupagamāt parapakṣe doṣaṃ prasanjayan paramatamanujānātīti matānujñāṃ nāma nigrahasthānamāpadyate bhā° .

mati strī mana--bhāve ktin . 1 jñāne amaraḥ . 2 icchāyāṃ 3 smṛtau ca . kartari ktic . 4 ārye medi° 5 śākabhede ajayapālaḥ . 6 medhāvini nighaṇṭuḥ . 7 matikarauṣadhaṃ garu° 198 a° uktaṃ yathā pāṭhā dve jīrake kuṣṭhamaśvagandhājamodakam . vacātrikaṭukañcaiva lavaṇaṃ cūrṇamuttamam . brāhmīrase bhāvitañca sarpirmadhusamanvitam . saptāhabhakṣitaṃ kuryāntadaiśvaryaṃ matiṃ parām .

matidā strī matiṃ dyati do--ka . 1 jyotiṣmatīlatāyām (śimuḍī) rājani° . dā--ka . 2 buddhidātari tri° .

matinīra pu° nṛpabhede bhā° ā° 94 a° .

matibhrama pu° materbhramaḥ ayathārthaviṣayatvena bhramaṇam . 1 buddhibhraṃśe bhrāntau amaraḥ . bhrama--bhāve ktin . matibhrāntirapyatra strī .

mativibhrama pu° materbibhramo'tra . unmādaroge rājani° . matibhraṃśādayo'pyatra .

matukha tri° 1 matagāthake ṛ° 9 . 71 . 5 . 2 medhāvini nigha° .

matka pu° mada--kvip svārthe ka . 1 matkuṇe (chārapokā) mamedam kan madādeśaḥ . 2 matsambandhini naitanmataṃ matkamiti bruvāṇaḥ bhaṭṭiḥ .

matkuṇa pu° mada--kvip kuṇati kuṇa--ac karma° . 1 kīṭabhede (chārapokā) rājani° . 2 nirdantagaje 3 śmaśruśūnyapuruṣe 4 nārikele medi° 5 jaṅghātrāṇe hema° . 6 ajātalomabhagāyāṃ striyāṃ strī śabdara° .

matkuṇāri pu° 6 ta° . (siddhi) bhaṅgāyāṃ śabdamālā . tatsamparkeṇa hi tasya nāśaḥ .

matkuṇikā strī kumārānucaramātṛbhede bhā° śa° 17 a° .

[Page 4721b]
matta pu° mada--kta . 1 durmade gaje amaraḥ . 2 kṣīve 3 madayukte 4 hṛṣṭe ca tri° . 5 dhustūre 6 kokile 7 mahiṣe pu° rājani° mattaṃ mado'styasyām ac . 8 madirāyāṃ strī rājani° . jñeyā mattā mabhanagayutā vṛ° ra° ukte 9 daśākṣarapādake chandobhede strī .

mattakāśi(si)nī strī matteva kṣīveva kāśate kasati gacchati vā ṇini pṛṣo° hrasvaḥ . uttamayoṣiti amaraḥ .

mattakīśa pu° mattaḥ kīśa iva . gaje śabdamā° striyāṃ jātitvāt ṅīṣ .

mattamayūra pu° matto mayūro yasmāt . 1 meghe vedairandhrairmtau yasagā mattamayūram vṛ° ra° ukte trayodaśākṣarapādake 2 chandobhede ca .

mattavāraṇa pu° karma° . 1 mattahastini . mattaṃ vārayati vṛ--ṇic lyu . 2 prāsādavaraṇḍe na° (vāreṇḍā) hemaca° . 3 pūgacūrṇe śabdamā° .

mattākrīḍā strī mattākrīḍā mau tnau nau nalgiti bhavati vasuśaradaśayatiyutā vṛ° ra° ukte trayoviṃśatyakṣarapādake chandobhede .

mattālamba pu° mattairālambyate ā + lavi--karmaṇi ghañ . (vāreṇḍā) prāsādavaraṇḍaṃ hemaca° .

mattebhavikrīḍita na° sabharā nmau yalagāstrayodaśayatirmattebhavikrīḍitam vṛ° ra° ṭī° ukte ekaviṃśatyakṣarapādake 1 chandobhede . 6 ta° . 2 mattagajakrīḍāyāñca .

matya na° mate samīkaraṇe sādhu yat . kṛṣṭakṣetrasya samīkaraṇasādhane 1 phalakabhede (mai) saptāsthitena matyena matīkaroti tāṇḍya° brā° 2 . 9 . 2 . yathā loke saptāsthitena saptabhiranaḍudbhiḥ saptabhistaukṣṇamāgaiḥ śaṅkubhirvā adhiṣṭhitena matyena matyannāma kṛṣṇasya kṣetrasya samīkaraṇādisādhanaṃ phalakam . tena matīkaroti samīkaraṇārthaṃ karṣakaḥ pravrajati kṣetram bhā° 2 dātrādimuṣṭau hema0

matra guptabhāṣaṇe cu° ā° saka° seṭ idit . mantrayate amamantrata .

matsa puṃstrī° mada--sa . matsye uṇā° .

matsagaṇḍa pu° matsena gaṇḍo lepo'tra (mācherathaṇṭa) vyañjanabhede śabdaca° .

matsara pu° mada--saran . 1 anyaśubhadveṣe parasampattyasahane 2 krodhe ca 3 tadvati 4 kṛpaṇe ca tri° amaraḥ . 5 kīṭabhede makṣikāyāṃ strī viśvaḥ . matsaraśca nindanti māṃ sadā lokā dhinastu mama jīvanam . ityātmani bhavedyasta dhikkāraḥ sa śca matsaraḥ kiyāyogasāroktaḥ . svaprayojanapratisandhānaṃ vinā parābhigatanivāraṇecchā . gau° vṛ° uktaśca bodhyaḥ .

matsya pu° mada--syan . (mācha) 1 mīne 2 jalacarabhede striyāṃ ṅīṣ yalopaḥ matsī . tadbhedaguṇādi bhāvapra° uktaṃ yathā tatra matsyeṣu rohitasya raktodaro raktamukho rakṣākṣo raktapakṣatiḥ . kṛṣṇapuccho jhaṣaśreṣṭho rohitaḥ kathito budhaiḥ . rohitaḥ sarvamatsyānāṃ varo vṛṣyo'rditārtijit . kaṣāyānurasaḥ svādurvātaghno nātipittakṛt . ūrdhvajatrugatān rogān hanyādrohitamuṇḍakam . (silandhā) silandhaḥ śleṣmalo balyo vipāke madhuro guruḥ . vātapittaharo hṛdya āmavātakaraśca saḥ . (atha bhāṃgana) bhaṅkuro madhuraḥ śīto vṛṣyaḥ śleṣmakaro guruḥ . viṣṭambhajanakaścāpi raktapittaharaḥ smṛtaḥ . (momācikā) mocikā vātahṛdbalyā vṛṃhaṇī madhurā guruḥ . pittahṛt kaphakṛdrucyā vṛṣyā dīptāgnaye hitā . (vodāla) pāṭhīnaḥ śleṣmalo valyo nidrāluḥ piśitāśanaḥ . dūṣayedrudhiraṃpittakuṣṭharogaṃ karoti ca . (atha sīṅgī) śṛṅgī tu vātaśamanī snigdhā śleṣmaprakopanī . rase tiktā kapāyā ca laghvī rucyā smṛtā budhaiḥ . (atha hīlasā) illaso madhuraḥ snigdho rocano vahnivardhanaḥ . pittahṛtkaphakṛtkiñcillaghurvṛṣyo'nilāpahaḥ . (atha saula) śaṣkulī grāhiṇī hṛdyā madhurā tu varā smṛtā . atha (gargarā) gargaraḥ pittalaḥ killidvātajit kaphakopanaḥ . atha (kavai) kavikā madhurā snigdhā kaphaghnī rucikāriṇī . kiñcitpittakarī vātanāśinī vahnivardhinī . atha(varmī) varmimatsyo haredvātaṃ pittaṃ rucikaro rādhuḥ . atha (daṇḍārī) daṇḍamatsyo rase tiktaḥ pittaraktaṃ saphaṃ haret . vātasādhāraṇaḥ proktaḥ śukralo balavardhanaḥ . (vyatha āḍi) eraṅgo madhuraḥ snigdho viṣṭambhī śītalo lavuḥ . (atha pāvatā) mahāśapharasaṃjñastu tiktaḥ pittakaphāpahaḥ . śiśiro madhuro rucyo vātasādhāraṇaḥ smṛtaḥ . atha (garui) garaghnī madhurā tiktā tuvarā bātapittahat . kaphaghnī rucikṛlladhvī dīpanī balavīryakvat . atha (māgura) madguro vātahadvalyo vṛṣyaḥ kaphakaro laghuḥ . atha ṭeṅgarā sapādamatsyo kat śleṣmakṣayakaraśca saḥ . vātapittakaraścāpi paramo mataḥ . atha śapharī (poṭhī) prāṣṭhī tiktā kaṭuḥ syāduḥ śukraghnī kaphavātajit . stigdhāsya kaṇṭharīgaghnī rocanī ca laghuḥ smṛtaḥ . atha kṣudramatsyāḥ kṣudrā matsyāḥ svādurasāḥ doṣatrayavināśanāḥ . lathupākā rucikarā baladāste hitā matāḥ . athātikṣudramatsyāḥ atisūkmāḥ puṃstvaharā rucyāḥ kāsānilāpahāḥ . atha matsyāṇḍaḥ matsyagarbho bhṛśaṃ vṛṣyaḥ snigdhaḥ puṣṭikaro laghuḥ . kaphamehaprado balyo glānikṛnmehanāśanaḥ . atha (śukṭī) śuṣkamatsyāḥ navā balyāḥ djarāḥ viḍvibandhinaḥ . atha dagdhamatsyāḥ dagdhamatsyo guṇaiḥ śreṣṭhaḥ puṣṭikṛdbalabardhanaḥ . atha kūpajādimatsyaguṇāḥ kaupamatsyāḥ śūkramūtra kuṣṭhaśleṣma vivardhanāḥ . sarojā madhurāḥ snigdhā balyā vātavināśaṃnāḥ . nādeyā vṛṃhaṇā matsyā guravo'nilanāśanāḥ . raktapittakarā vṛṣyāḥ snigdhoṣṇāḥ svalpavarcasaḥ . cauñjāḥ pittakarāḥ snigdhā madhurā laghabo himāḥ . tāḍāgā guravo vṛṣyāḥ śītalāḥ balamūtradāḥ . tāḍāgāvakṣiptajātāḥ balāyurmatidṛkkarāḥ . cathartuviśeṣe matsyaviśeṣaguṇāḥ hemante kūpajā matsyāḥ śiśire sārasā hitāḥ . vasante te tu nādeyā grīṣme cauñjasamudbhavāḥ . taḍāgajātā varṣāsu tāsyapathyā nadībhavāḥ . nairjharāḥ śaradi śreṣṭhā viśeṣo'vasudāhṛtaḥ . tadbhakṣaṇaniṣedhādikam yo yasya māṃsamaśnāti sa tanmāṃsāda ucyate . matsyādaḥ sarvamāṃsādastasmānmatsyān vivarjayet manuḥ . jalasthalacarā ye ca prāṇinastān mṛtānapi . na bhakṣen mānavo jñānī hantā teṣāṃ mavennahi . hatvā hatvā tu matsyāśī sarveṣāṃ yo viśeṣataḥ . māṃsādaḥ prāṇināṃ go'pi tasmān matsyaṃ parityajet . pādmottarakhaṇḍe 105 a° . varjanīyā matsyā yathā . śṛṇu devi! pravakṣyāmi māṃsabhedān nivodha me . nādeyaṃ tiktakamaṭhaṃ paśuṃ śṛṅgiṇameva ca . gomīnaṃ cakraśakulaṃ vaḍālaṃ rāghavaṃ tathā . vāmīnaṃ calakarṇañca sacakraṃ ceṅgameva ca . bhūbilañcāniruddhañca gāṅgeyāni vivarjayet matsyaṃsūktamahātantram . ravivāre matsyabhakṣaṇe niṣedho yathā āmiṣaṃ raktaśākaśca yo bhuṅkte ca raverdine . saptajanma bhavet kuṣṭhī daridraścopajāyate bhaviṣyapu° . māṣamāmiṣamāṃsañca masūraṃ nimbapatrakam . bhakṣayed yo ravervāre saptajanmānyaputrakaḥ ti° ta° . kārtike matsyabhakṣaṇaniṣedho yathā na matsyaṃ bhakṣayentāṃsaṃ na kaurmyaṃ gānyadeva hi . caṇḍālo jāyate rājan! kārtike māṃsabhakṣaṇāt nāradīyapu° . māghavaiśākhayorhaviṣya brahmacaryavidhānāt matsyabhakṣaṇaṃ nitarāṃ niṣiddhamiti kṛtyatattvam . nābhakṣyaṃ naivedyārthe bhakṣyeṣvajāmahiṣīkṣīraṃ varjayet pañcanakhamatsyavarāhamāṃsānica āhni° ta° viṣṇusūtram . janmatithau matsyabhakṣaṇaniṣedho yathā āmiṣaṃ kalahaṃ hiṃsāṃ varṣavṛddhau vikarjayet bhuṅkte yastu nirāmiṣaṃ sa hi bhavejjanmāntare paṇḍitaḥ ti° ta° . śaivasya matsyabhakṣaṇaniṣedho yathā kva madyaṃ kva śive bhaktiḥ kva māṃsaṃ kva śivācanam . matsyamāṃsaratānāṃ vai dūre tiṣṭhati śaṅkaraḥ kāśīkha° . vindhyaparvatasya paścime matsyabhakṣaṇaniṣedho yathā vindhyasya paścime bhāge matsyabhuk patito naraḥ purāṇam . kāmato matsyabhakṣaṇaprāyaścittaṃ yathā matsyāṃstu kāmato jagdhvā sopavāsastryahaṃ vaset ajñānatastadardham prā° vi° . matsyabhakṣaṇaniṣedhe pratiprasavo yathā matsyān saśalkān bhuñjīta māṃsaṃ rausvameva ca . nivedya devatābhyaśca brāhmaṇebhyaśca nānyathā . śaphasaṃ siṃhatuṇḍañca tathā pāṭhīnarohitau . matsyāstvete samuddiṣṭā bhakṣaṇāya tapodhanaiḥ . prokṣitaṃ bhakṣayedeṣāṃ māṃsañca dvijakāmyayā . yathāvidhi niyuktaśca prāṇānāmapi cātyaye kaurme pu° 16 a° . pāṭhīnarohitāvādyau niyuktau havyakavyayoḥ . rājīvān siṃhatuṇḍāṃśca saśalkāṃścaiva sarvaśaḥ manuḥ . anivedya na bhoktavyaṃ matsyaṃ māṃsañca yadbhavet . annaṃ viṣṭhā payo mūtraṃ yadviṣṇoraniveditam ā° ta° . pretaśrāddhe matsyadānavidhiryathā sapiṇḍīkaraṇaṃ yāvat pretaśrāddhāni ṣoḍaśa . pakvānne baiva kartavyaṃ sābhiṣeṇa dvijātibhiḥ śrāddha° ta° . 2 virāṭadeśe pu° so'bhijano'sya tasya rājā vā aṇ . mātsya pritrādikrameṇa taddeśavāsini tasya nṛpe ca bahuṣu aṇo luk . 3 taddeśavāsiṣu ba° va° . 4 meṣāditodvādaśarāśau mīnarāśau . 5 bhāgavataḥ prathamāvatāre tatkathā matsyapu° 2 a° . bhā° va° 187 a° ca . matsyaṃ bhagavadavatārabhedamadhikṛtya kṛto granthaḥ aṇ . mātsya mahāpurāṇabhede tatpratipādyaviṣayāśca tatraiva 290 a° uktā yathā sūta uvāca . etadvaḥ kathitaṃ sarvaṃ yadktaṃ viśvarūpiṇā . mātsyaṃ purāṇamakhilaṃ dharmakāmārthasādhanam . yatrādau manusaṃvādo vrahmāṇḍakathanantathā . sāṅkhyaṃ śārīrakaṃ proktaṃ caturmukhamukhodbhavam . devāsurāṇā mutpattirmārutotpattireva ca . madanadvādaśī tadvallokapālābhipūjanam . manvantarāṇāmuddeśo vainyarājābhivarṇanam . sūryādvaivasvatotpattirbudhasyāmamanaṃ tathā . pitṛvaṃśānukathanaṃ śrāddhakālastathaiva ca . pitṛtīrthapravāsaśca somotpattistathaiva ca . kīrtanaṃ somavaṃśasya yayāticaritaṃ tathā . kārtavīryasya māhātmyaṃ vṛṣṇivaṃśānukīrtanam . bhṛguśāpastathā viṣṇordaityaśāpastathaiva ca . kīrtanaṃ puruṣeśasya vaṃśo hautāśanastathā . purāṇakīrtanaṃ tadvat kriyāyogastathaiva ca . vrataṃ nakṣatrasaṃkhyākaṃ mārkaṇḍaśayanaṃ tathā . kṛṣṇāṣṭamīvrataṃ tadvadrohiṇī candrasaṃjñitam . taḍāgavidhimāhātmyaṃ pādapotsarga eva ca . saubhāgyaśayanaṃ tadvadagastyavratameva ca . tathānantatṛtīyā tu rasakalyāṇinī tathā . ārdrā nandakarī tadvad vrataṃ sārasvataṃ punaḥ . uparāgābhiṣekaśca saptamīsnapanaṃ punaḥ . bhīmākhyā dvādaśī tadvadanaṅgaśayanaṃ tathā . aśūnyaśayanaṃ tadvattathaivāṅgārakavratam . saptamīsaptakaṃ tadvadviśokadvādaśī tathā . merupradānaṃ daśadhā grahaśāntistathaiva ca . grahasvarūpakathanaṃ tathā śivacaturdaśī . tathā sarvaphalatthāgaḥ sūryavāravrataṃ tathā . saṃkrāntisnapanaṃ tadvadvibhūtidvādaśīvratam . ṣaṣṭivratānāṃ māhātmyaṃ tathā snānavidhikramaḥ . prayāgasya tu māhātmyaṃ sarvatīrthānukīrtanam . pailāśramaphalaṃ tadvaddvīpalokānukīrtanam . tathāntarikṣacāraśca dhruvamāhātmyameva ca . bhavanāni surendrāṇāṃ tripurāyodhanaṃ tathā . pitṛpiṇḍadamāhātmyaṃ manvantaravinirṇayaḥ . vajrāṅgasya tu saṃbhūtiḥ tārakotpattireva ca . tārakāsuramāhātmyaṃ brahmadevānukīrtanam . pārvatīsambhavastadvat tathā śivatapovanam . anaṅgadehadāhastu ratiśokastathaiva ca . gaurītapovanaṃ tadvadviśvanāthaprasādanam . pārvata ṛṣisaṃvādastrathaivodvāhamaṅgalam . kumārasambhavastadvat kumāravijayastathā . tārakasya vadho ghorī narasiṃhopavarṇanam . padmodbhavavisargastu tathaivāndhakaghātanam . vārāṇasyāstu māhātmyaṃ narmadāyāstathaiva ca . pravarānukramastadvat pitṛnāthānukīrtanam . tathobhayamukhīdānaṃ dānaṃ kuṣṇājinasya ca . tathā sāvitryupākhyānaṃ rājatharmāstathaiva ca . yātrānimittakathanaṃ svapnamāṅgalyakīrntanam . vāmanasya tu māhātmyaṃ tathaivādivarāhakam . kṣīrodamayanaṃ tadvat kālakūṭābhiśāsanam . prāsādalakṣaṇaṃ tadvanmaṇḍapānāntu lakṣaṇam . purubaṃśe tu saṃproktaṃ bhaviṣyadrājavarṇanam . tulādānādi bahuśo mahādānānukīrtanam . kalpānukīrtanaṃ tadvad granthānukramaṇī tathā . etatpavitramāyuṣyametat kīrtivivardhanam . etat pavitraṃ kalyāṇaṃ mahāpāpaharaṃ śubham . asmāt purāṇādapi pādamekaṃ paṭhettu yaḥ so'pi vimuktapāpaḥ . nārāyaṇākhyaṃ padameti nūnamanaṅgavaddivyasukhāni bhuṅkte . taddānavidhiḥ matsyapu° śrutīnāṃ yatra kalpādau pravṛttyarthaṃ janārdanaḥ . matsyarūpī ca manave narasiṃhopavarṇanam . adhikṛtyābravīt saptakalpavṛttamanuvratāḥ! . tanmānamiti jātīdhvaṃ sahasrāṇi caturdaśa . viṣṇave hemamatsyena dhenvā cai . samanvitam . yo dadyāt pṛthivī tena dattā bhavati cākhilā .

matsyakaraṇḍikā strī matsyānāṃ karaṇḍikevādhāraḥ . (khālui) matsyarakṣaṇādhāre pātrabhede jaṭā° .

matsyagandhā strī matsyasyeva gandho'syāḥ . 1 vyāsamātari satyavatyām bhā° ā° 63 a° . 2 jalapippalyāñca jaṭā0

matsyaghaṇṭa pu° svanāmakhyāte vyañjanabhede śabdaca° .

matsyajāla na° matsyadhāraṇaṃ jālam śā° ta° . matsyadhāraṇārthe jālabhede helaca° .

matsyajīvin pu° matsyena taddhāraṇavikrayādinā jīvati jīva--ṇini . niṣāde matsyaghāto niṣādānām manunā tasya tajjīvikoktestasya tathātvam .

matsyaṇḍī strī (rāva) khyāte guḍavikārabhede bhāvapra° ikṣo raso yaḥ saṃpakvo dhanaḥ kiñciddravānvitaḥ . madavat syandate yasmānmatsyaṇḍīti nigadyate . asyā guṇāḥ matsyaṇḍī bhedinī balyā laṣvī pitānilāpahā . madhurā vṛṃhaṇī vṛṣyā raktadoṣāpahā pātā .

matsyadvīpa pu° matsyapradhāno dvīpaḥ śā° ta° . dvīpabhede viṣṇupu0

matsyadhānī strī matsyā dhīyante'syāṃ dhā--ādhāre lyuṭ ṅīp . matsyarakṣaṇādhāre (khālui) pātrabhede amaraḥ .

matsyanāśana puṃstrī° matsyān nāśayati lyu . 1 kurarakhage hemaca° . striyāṃ jātitvāt ṅīṣ ṇvul . matsyanāśako'pi tatrārthe ubhādvapi 2 mīnadhātake tri° .

matsyapittā strī matsyasya pittaniva raso'styasyāḥ ac . kaṭurohiṇyām (kaṭkī) amaraḥ .

[Page 4724b]
matsyabandhaka tri° matsyān badhnāti bandha--ṇvul . 1 mīnadhārake nṛpāyāmeva tasyaiva jāto matsyavandhakaḥ uśanasokte saṅkīrṇajātibhede 2 dhīvare puṃstrī° . striyāṃ jātitvāt ṅīṣ . ṇini . matsyabandhin tatrārthe matsyadhānyāṃ strī ṅīp halā° .

matsyamudrā pūjāṅge mudrābhede dakṣapāṇipṛṣṭhadeśe vāmapāṇitalaṃ nyaset . aṅguṣṭhau cālayet samyak mudreyaṃ matsyarūpiṇī . matsyamudrā ca kūrmākhyā lelihā muṇḍasaṃjñikāḥ . mahāyoniriti khyātā sarvasiddhisamṛddhidā tantrasāraḥ . śyāmādau muṇḍamudrikā . matsyakūrmalelihākhyā mudrā sādharaṇī matā tatroktam .

matsyaraṅga puṃstrī° matsye rajati ranja--kartari saṃjñāyāṃ ghañ . (mācharāṅgā) pakṣibhede hārā° tribhuvanavidito hā bhatsyarakte kalaṅkaḥ udbhaṭaḥ . striyāṃ ṅīṣ .

matsyarāja pu° 6 ta° . 1 rohitamatsye trikā° . 2 virāṭanṛpe nagaraṃ matsyarājasya bhā° va° 72 a° . tasya matsyadeśādhipatvāt tathātvam .

matsyavinnā strī vida--lābhe kta matsyo matsyaraso vinno yayā tulyatiktatvāt . kaṭukyām vaidyakam .

matsyavedhana na° matsyo vidhyate'nena vidha--karaṇe lyuṭ . 1 vaḍiśe amaraḥ strītvamapi jaṭā° ṅīp . kartari lyu . 2 madgupakṣiṇi (pānakauḍi) strī jaṭā° .

matsyasantānika pu° vyañjanabhede dagdhā'ṅgāre salavaṇā veśabārairupaskṛtaḥ . sārdrakaḥ kaṭutailena matsyasantāniko mavet śabdaca° .

matsyākṣī strī matsyasyākṣīvākāro'syāḥ ṣacsamā° ṅīṣ . 1 gaṇḍadūrvāyāṃ rājani° 2 somalatāyām 3 hilamocikāyām 4 brāhmīśāke ratnamālā .

matsyāṅgī strī matsyaḥ tatpittamivāṅgaṃ tiktatvāt yasyāḥ ṅīṣ . hilamocikāyām trikā° .

matsyādanī strī matsya ivādyate āsvādyate aṭa--karmaṇi lyuṭ . jalapippalyām rājani° .

matsyāśana puṃstrī° matsyamaśnāti aśa--lyu . (mācharāṅgā) khage trikā° striyāṃ ṅīṣ

matsyāsana na° rudrayāmalokte āsanabhede atha matsyāmanaṃ pṛṣṭhe hastoparikarāṅguli . pādayugalamānena vṛdvāṅguṣṭhasya yojanam .

[Page 4725a]
matsyodarī strī matsyagandhayuktamudaramasyāḥ . 1 vyāsamātari matsyagandhāyāṃ 2 kāśīsthe tīrthabhede ca kāśī° 69 a° durgāṇi taiḥ kṛtānīha sapta svargasamāni ca . sadvārāṇi sayantrāṇi kavāṭavikaṭāni ca . koṭikoṭibhaṭādyāni sarvardhisahitānyapi . tataḥ śailamahādurgaṃ taiḥ kāśīṃ paritaḥ kṛtam . parikhā ca kṛtālindā matsyodaryā jalābilā . matsyodarī dvidhā jātā vahirantaścarā punaḥ . tasya tīrthaṃ mahat khyātaṃ militaṃ gāṅgavāriṇi . yadā saṃhāramārgeṇa gaṅgāmbhaḥ prasarediha . tadā matsvodarītīrthaṃ labhyate puṇyagauravāt . sūryācandramasoḥ parva tadā koṭiguṇaṃ śatam . sarvaparvāṇi tatraiva sarvatīrthāni tatra vai . tatraiva sarvaliṅgāni gaṅgāmatsyodarī yataḥ . matsyodaryāñca ye snātā yatra kutrāpi mānavāḥ . kṛtapiṇḍapradānāste na māturudareśayāḥ . avimuktamidaṃ kṣetraṃ matsyākāratvamāpnuyāt . paritaḥ svardhunīvārisaṃhāre paritovṛte . matsyodaryāṃ kṛtasnānā ye narāste narottamāḥ . kṛtvāpi bahupāpāni nekṣante bhāskareḥ purīm . kiṃ snātvā bahutīrtheṣu kiṃ takhā duṣkaraṃ tapaḥ . yadi matsyodarīsnātāḥ kuto garbhabhayaṃ tataḥ . yatra yatra hi liṅgāni nṛdevarṣikṛtānyapi . tatra matsyodarīṃ prāpya susnāto mokṣabhājanam . santi tīrthānyanekāni bhūrbhuvaḥsvargatānyapi . na samāni paraṃ tāni koṭyaṃśenāpi niścitam . itthaṃ tīrthaṃ kṛtaṃ tena vibho! kailāsavāsinā . saṇādhipena sumahat sumahodārakarmaṇā .

matha viloḍane bhvā° para° saka° seṭ . mathati padit amathīt jvalā° vā ṇa . mathaḥ māthaḥ . ṛdit caṅi na hrasvaḥ .

matha badhe saka° kleśe aka° bhvā° para° seṭ idit . manthati amanthīt manthyate .

mathana na° matha--lyuṭ . 1 badhe 2 kleśe 3 viloḍane ca . kṣīrodamathanodbhūtā candrastavaḥ . 4 gaṇikārikāvṛkṣe pu° ratnamā° .

mathita na° matha--kta . 1 nirjalatakre 2 pīḍite 3 hate ca tri° .

mathu(thū)rā strī matha--u(ū)rac . svanāmakhyātāyāṃ nagaryāma . ayodhyā mathurā māyā kāśī kāñcī avantikā . purī dvāravatī caiva saptaitā mokṣadāyikāḥ kāśī° kha° . tanmāhātmyaṃ viṣṇupu° 6 aṃśe 8 a° . varāhapu° 27 a° . tataḥ caturarthyāṃ varaṇā° aṇ . māthura tatpuryadūrabhave tri° . mathūrāpyatra dvirūpako° .

[Page 4725b]
mathureśa pu° 6 ta° . śrīkṛṣṇe śabdara° . mathurānāthādayo'pyatra

mada harṣe divā° para° aka° seṭ śamā° . mādyati irit amadat amādīt amadīt . īdit niṣṭhāyāmaniṭ puṣadirayaṃ tena amadadityeveti pāṇinīyāḥ . ghaṭā° madayati jīt matto'sti . pra + anavadhāne .

mada garve dainye ca bhvā° para° aka° seṭ . madati amādīt--amadīt ghaṭā° madayati .

mada tarṣaṇe cu° ā° saka° seṭ . mādayate . amīmadata .

mada jāḍye svapne made āmode stutau dīptau ca yathāyathaṃ aka° saka° ca bhvā° ātma° idit . mandate amandiṣṭa . tatra stutau mandamānaḥ sumanmabhiḥ tāṇḍya° bra° 1 . 7 . 6 . mandamānaḥ stūyamānaḥ madi--stutau karbhaṇi yaki prāpte vyatyayena śap bhā° .

mada pu° mada ac . 1 hastigaṇḍādisnutajale dānajale amaraḥ 2 garve harṣe 3 retasi 4 mṛgamade medi° 5 mattatāyām hemaca° . 4 nade 5 kalyāṇakare vastuni ca dharaṇiḥ .

madakaṭa pu° madena kaṭati kaṭa--ac ṣaṇḍe (ṣāṃḍa) hemaca° .

madakala tri° madena kalate kala ac . 1 mattahastini madotakaṭe amaraḥ . 2 avyaktaśabdakāriṇi tri° śabdaratnā° . madena kalo yasya . 3 madāvyaktabhāṣiṇi tri° medi° .

madagandha pu° madasya hastidānasyeva gandho'sya . 1 sapnacchadavṛkṣe 2 madirāyāṃ strī ṭāp . 3 atasyāñca rājani° .

madaghnī strī madaṃ madirāmattatāṃ hanti hana--ṭa ṅīp . pūtikāyām jaṭā° .

madadhāra pu° madapradhānā dhārā yatra . parvatamede bhā° sa° 29 a° .

madana pu° mādyatyanena mada karaṇe lyuṭ . 1 kāmadeve amaraḥ . 2 surāyāṃ hemaca° . 3 vasante kāle 4 sikthake 5 dhustūre ca pu° medi° . (mayanā) 6 vṛkṣabhede ratnamālā . 7 bhramare jaṭā° māṣe 8 kalāyabhede hemaca° . 9 khadiravṛkṣe śabdaca° 10 aṅkoṭakavṛkṣe 11 bakulavṛkṣe (mayanaphala) 12 vṛkṣabhede ca rājani° . 13 āliṅganabhede kāmaśāstram .

madanaka pu° madayati mada--ṇic--lyuṭ svārthe ka . damanakavṛkṣe rājani° .

madanakaṇṭaka pu° madananimittaḥ kaṇṭaka iva . 1 sāttvike 2 romāñce trikā° .

madanakākurava puṃstrī° madanena hetunā kākuravo'sya . pārāvate striyāṃ jātitvāt ṅīṣ .

madanagṛha na° 6 ta° . 1 strīcihnabhede suratagṛhādayo'pyatra . 2 lagnāvadhike saptamasthāne jyo° .

madanagopāla pu° madana iva gopālaḥ . śrīkṛṣṇe .

[Page 4726a]
madanacaturdaśī strī madanapūjārthā caturdaśī śā° ta° . caitraśuklacaturdaśyām tatra damanavakṣe madanapūjāvihiteti tasyāstathātvam . ti° ta° dṛśyam .

madanatrayodaśī strī madanapūjārthā trayodaśī . caitraśuklatrayodaśyām ti° ta° dṛśyam .

madanadvādaśī strī madanapūjārthā dvādaśī . caitraśukladvādaśyām matsyapu° 7 a0

madanapakṣin pu° mādyati mada--lyu karma° . khañjanakhage śabdaca0

madanapāṭhaka pu° madanoddīpanārthaṃ paṭhati paṭha--ṇvul . smaroddīpanaśabdakārake kokile rājani° .

madanamohana pu° madanamapi mohayati saundaryeṇa muha--ṇic lyu . śrīkṛṣṇe .

madanalalitā strī vedāṅgā'ṅgairmadanalalitā mo bho nama lasāḥ vṛ° ra° ṭīkokte ṣoḍaśākṣarapādake chandobhede .

madanalekha pu° madanajñāpanārthaṃ lekhaḥ . svakīyānurāgajñāpanārthe nāyakayoḥ parasparaṃ prati preṣye lekhe patrabhede . yathā śakuntalāyām tujjha ṇa āṇe hiaam ityādi .

madanavīja na° tantrokte (klīm) iti bīje

madanaśalākā strī madanoddīpikā śalākā tathābhūta śalākeva vā . 1 smaroddīpakauṣadhe 2 sārasakhage medi° 3 kokile śabdara° .

madanasadana na° 6 ta° . 1 strīcihnabhede . jyotiṣokte lagnābadhike 2 saptame sthāne ca .

madanasārikā strī madanoddīpikā sārikā śā° ta° . (sālika) pakṣibhede jaṭā° .

madanāgraka pu° bhadanaṃ mādakamagramasya kap . kodraye (kodo) dhānyabhede rājani° .

madanāṅkuśa pu° madanasyāṅkuśa iva . 1 puruṣacihne liṅge trikā° 2 maithunakāle nakhāghāte ca .

madanāyudha na° 6 ta° . strīcihne śabdaca° .

madanāyuṣa pu° madanasyāyuryatra acsamā° . vṛddhikarakṣupabhede rājani° .

madanālaya pu° 6 ta° . 2 strīcihne jyotiṣokte lagnābadhike saptamasthāne madanabhavanādayo'pyatra .

madanāvasthā strī madanakṛtāvasthā śā° ta° . kāmināṃ smarakṛte unmādādau daśābhede daśāśabde dṛśyam .

madanī strī mādyatyanayā mada--lyuṭ ṅīp . 1 surāyām hārā° 2 mṛganābhau 3 atimuktake ca rājani° .

madanecchāphala pu° madanecchāṃ phalati phala--ac 6 ta° . baddharasāle rājani° .

madanotsava pu° madananimitta utsavaḥ . 1 holākotsave 7 ba° . 2 svarveśyāyām strī śabdara° .

[Page 4726b]
madaprayoga pu° 6 ta° . gajānāṃ madodgame trikā° .

madabhañjinī strī mada bhañjati bhanja--ṇini . śatamūlyām śabdaca° .

madayantī strī mada--ṇic--jhac gaurā° ṅīṣ . vanamallikāyām (kāṭhamallikā) rājani° . svārthe ka hrasvaḥ . madayantikā tatraivārthe śabdaratnā° .

madayitnu pu° mada--ṇic--itnuc . 1 kāmadeve 2 meghe 3 śauṇḍike ca medi° . 4 madye na° śabdara° . 5 mādake tri° trikā° .

madalekhā strī mṛsau gaḥ syāt madalekha . vṛ° ra° ukte saptākṣarapādake 1 chandobhede 6 ta° . 2 gajānāṃ dānavāripaṅktau

madavikṣipta pu° 3 ta° 1 mattagaje śabdaca° . 2 madena kṣipte tri° .

madaśāka pu° madārthaṃ śākamasya . upodakyāṃ śabdaca° .

madasāra pu° madaṃ sārayati gamayati sṛ ṇic--aṇ upa° sa° . tūlavṛkṣe rājani° .

madasthala pu° 6 ta° . 1 surāpāne śabdaratnā° . madasthānādayo'pyatra . jyotiṣokte lagna vadhike 2 saptamasthāne ca .

madahastinī strī madena hastinīva . mahākarañjavṛkṣe rājani0

madahetu pu° 6 ta° . 1 mattatāhetau 2 dhātakyāṃ vaidyakam .

madāgha pu° ṛṣibhede tataḥ . upakā° gotrapratyayasya dvandve ca advandve ca luk .

madāḍhya pu° madena madakāraṇena (tāḍi) rasenādyaḥ . 1 tālavṛkṣe rājani° . 2 raktajhiṇṭyām strī śabdaca° . 3 madayukte tri° .

madātaṅka pu° 6 ta° . madanajarogabhede rājani° .

madātyaya pu° 6 ta° . madanimitte rogabhede tasya nidānādi garu° pu° 160 a° uktaṃ dṛśyam . bhāvapra° uktantu yathā viṣasya ye guṇā dṛṣṭhāḥ sannipātaprakopanāḥ . taeva madye dṛśyante viṣe tu balavattarāḥ . tasmādavidhipītena tathā mātrādhikena ñca . yuktena cāhitairannairakāle sevitena ca . madyena khalu jāyante madātyayamukhā gadāḥ . avidhiprayuktaṃ madyaṃ vikārāntaramapyutpādayatītyāha . nirbhaktamekāntata eva madyaṃ niṣevyamāṇaṃ manujena nityam . utpādayet kaṣṭatamān vikārānutpādayeccāpi śarīrabhedam . ekāntato nairantaryeṇa, vikārān madātyayādīn . śarīrasya bhedaṃ nāśam . madātyayādīnāṃ hetvantaramapyāha kruddhena bhītena pipāsitena śokābhitaptena bubhukṣitena . vyāyāmabhārādhvaparikṣateva vegāvarodhābhihatena vāpi . atyamlarūkṣāvatatodareṇa sājīrṇabhuktena tathā'balena . uṣṇābhivaptena ca sevyamānaṃ karoti madyaṃ vividhān vikārān . tāneva vikārān vivṛṇoti . pānātyayaṃ paramadaṃ pānājīrṇamathāpi vā . pānavikārān vivṛṇoti . pānaviśramamugrañca teṣāṃ vakṣyāmi lakṣaṇam . tatra madātyayasya sāmānyalakṣaṇamāha śarīraduḥkhaṃ balavatpramoho hṛdayavyathā . aruciḥ pratataṃ tṛṣṇā jvaraḥ śītoṣṇalakṣaṇaḥ . śiraḥ pārśvāsthisandhīnāṃ vedanā vikṣate tathā . jāya te'tibalāt jṛmbhāsphuraṇaṃ vepanaṃ śramaḥ . urovibandhaḥ kāsaśca śvāso hikkāprajāgaraḥ . śarīrakampaḥ karṇākṣi mukharogāstrikagrahaḥ . chardirviḍbhedautkleśo vātapittakaphātmakaḥ . bhramaḥ pralāpī rūpāṇāmasatāñcaiva darśanam . tṛṇabhasmalatāparṇapāṃśubhiścāvapūritam . prakarṣaṇaṃ vihaṅgaiśca bhrāntacetāḥ sa manyate . vyākulānāmaśastānāṃ svapnānāṃ darśanāni ca . madātyayasya rūpāṇi sarvāṇyetāni lakṣayet . atha madātyayasya vātikasya nidānamāha strīśokabhayabhārādhvakarmabhiryo'tikarṣitaḥ . rūkṣālpapramitāśī ca yaḥ pivatyatimātrayā . rūkṣaṃ pariṇataṃ madyaṃ niśi nidrāṃ nihanti ca . karoti tasya tacchīghraṃ vātaprāyaṃ madātyayam . tat madyam . atha tasya lakṣaṇamāha . hikkāśvāsasirākampapārśvaśūlaprajāgaraiḥ . vidyādbahupalāpañca vātaprāyaṃ madātyayam . atha paittikasya nidānamāha tīkṣṇoṣṇaṃ madāmamlañca yo'timātraṃ niṣevate . amloṣṇatīkṣṇabhojī ca krodhano'gnyātapapriyaḥ . tasyopajāyate tīvraḥ pittaprāyo madātyayaḥ . atha tasya lakṣaṇamāha tṛṣṇādāhajvarasvedamohātīpāravibhramaiḥ . vidyādvaritavarṇasya pittaprāyaṃ madātyayam . atha ślaiṣmikasya madātyayasya nidānamāha madhurasnigdhagurvāśī yaḥ pibatyatimātrayā . avyāyāmadivāsvapnaśayyāsanasukhe rataḥ . madātyayaṃ kaphavāyaṃ sa naro labhate dhruvam . atha tasya lakṣaṇamāha chardyarocakahṛllāsatandrāstaimityagauravaiḥ . vidyācchītaparītasya kaphaprāyaṃ madātyayam . atha sānnipātikasya madātyayasya nidānaṃ lakṣaṇañcāha tridoṣahetubhiḥ sarvaiḥ sarvairliṅgairmadātyayaḥ . atha paramadalakṣaṇamāha śleṣmocchrayo'ṅgagurutā virasāsyatā ca viṇmūtrabhaktiratha tantri rarocakaśca . liṅgaṃ parasya tu madasya vadanti tajjñā stṛṣṇā rujā śirasi sandhiṣu cāpi bhedaḥ . tandristandrā . pānājīrṇamāha āṣmānamugramatha bodgiraṇaṃ vidāhaḥ pāne tvajīrṇamupagacchati lakṣaṇāni . udgiraṇaṃ vāntiḥ udgāro vā . pīyata iti pānaṃ madyam . pānavibhramamāha hṛdgātratodakaphasaṃsravakaṇṭhadhūmamūrchāvamījvaraśirorujanapradehāḥ . dveṣaḥ surānnavikṛteṣu ca teṣu teṣu taṃ pānavibhramamuśantyakhileṣu dhīrāḥ . kaṇṭhadhūmaḥ nirgama iva . pradehaḥ kaphena liptāsyatā . dveṣaḥ surānnavikṛteṣu surāvikāreṣu annavikāreṣu ca dveṣaḥ . asādhyānāṃ madātyayādīnāṃ lakṣaṇamāha . dīnottaroṣṭhamatiśītamamandadāham tailaprabhāsyamatipānahataṃ tyajecca . jihvoṣṭhadantabhasitaṃ tvatha vāpi nīlam pīte ca yasya nayane rudhiraprabhe ca . hikkājvaro vamathuvepathuṣārśvaśūlāḥ kāsabhramāvapi ca pānahata tyajettam .

madāmnāta pu° madasyātikrame āmnātaḥ . gajapṛṣṭhasthe ḍhakkāvādye hārā° .

madāmbara pu° mado dānamambaramivāsya . mattagaje trikā° .

madāra puṃstrī° mada āran . 1 varāhe ujjvala° striyāṃ ṅīṣ . 2 dhūrte 3 mattagaje viśvaḥ . 4 kāmuke 5 nṛpabhede uṇādiko° .

madārmada pu° madajanyamarmaṃ dadāti dā--ka . phalakamatsye trikā° .

madālasa tri° madenālasaḥ . 1 madenālase 2 gandharvarājaviśvaketukanyāyāṃ strī .

madālāpin pu° madenālapati ā + lapa--ṇini . kokile śabdamālā

madāhva pu° madaḥ mṛgamada āhvā yasya . mṛgamade kastūryāṃ trikā° .

madi strī mṛdnāti kṛṣṭakṣetraloṣṭram mṛda--in pṛṣo° . (mai) khyāte kṛṣisādhane kṛṣakayantrabhede svārthe ka . tatrāthe kṛṣiśabde 2199 pṛ° madikādānavidhirdṛśyaḥ . tallakṣaṇantu 2118 pṛ° tatra śabde dṛśyam .

madin tri° madayatīti madi--ṇini . tarpake yaju° 6 . 27 .

madintama tri° atiśayena madī tamap vede numāgamaḥ . atiśayatarpake yaju° 6 . 27 .

madirā strī mada--karaṇe kirac . mādhvīkaṃ pānasaṃ drākṣaṃ khārjūraṃ tālamaikṣavam . maireyaṃ mākṣikaṃ ṭāṅkaṃ madhūka nārikelajam . mukhyamannavikārotthaṃ madyāni dvādaśaiva tu ityukte 1 madyasāmānye 2 mattakhañjane śabdaratnā° . 3 raktakhadire pu° śabdaca° . kālabhede tadbhedagrāhyatā yathā gauḍī ta śiśire peyā paiṣṭī hemantavarṣayoḥ . śaradgrīṣmavasanteṣu mādhvī grāhyā na cānyathā . kādambarī śarkarajādimadyaṃ suśītalaṃ vṛṣyakara madātmam . mādhvīsamaṃ syāt tṛṇavṛkṣajātaṃ madyaṃ suśītaṃ guru tarpaṇañca . anyathā kurute pānaṃ madyaṃ santāpaśopadam . annadoṣamadātyayakārakaṃ mūrchanañca tat . paryuṣitamalpamelanamalpaṃ vā picchilaṃ vigandhaṃ vā . doṣāvahamaviśeṣān madyaṃ hṛdyaṃ vivarjayet sarvam . madyaprayogaṃ kurvanti śūdrādiṣu mahārtiṣu . dvijaistribhistu na grāhyaṃ yadyapyujjīvayenmṛtam rājani° . adhikaṃ madyaśabde dṛśyam . 4 vasudevasya patnyāṃ harivaṃ° 36 a° . 5 durgāyāṃ 178 a° . saptabhakārakṛtāvasitau ca guruḥ kavibhiḥ kathitā madirā vṛ° ra° ṭī° ukte dvāviṃśatyakṣarapādake 6 chandobhede strī .

madirākṣī pu° 1 virādasya bhrātari bhā° vi° 31 a° . madirāmattakhañjanākṣīvākṣiyasya ṣacsamā° . khañjanatulyanetre tri° striyāṃ ṅīṣ .

madirāgṛha na° madirasandhānārthaṃ gṛham śāka° ta° . gañjākhye madyasandhānārthe gṛhe amaraḥ

madirāśva pu° 1 virāṭanṛpasenāpatibhede bhā° āmu° 2 a° . hiraṇyahastasya śvaśure 2 prācīne nṛpabhede bhā° anu° 147 a0

madirāsakha pu° 6 ta° ṭacsamā° . āmravṛkṣe jaṭā° . tasya madirātulyāsvādatvāt tathātvam .

madiṣṭhā strī atiśayena madinī madayitrī iṣṭhan ṭilopaḥ . madirāyāṃ hemaca° .

mademahi pu° prārthanāyām nighaṇṭuḥ .

madeva pu° mada--bā° eva . matte ṛ° 10 . 106 . 6 .

madotkaṭa pu° madena dānavāriṇā utkaṭaḥ uddṛptaḥ . 1 matta gaje amaraḥ 2 madirāyāṃ strī rājani° . 3 madoddhate tri° .

madodagra pu° madena harṣeṇa darpeṇa vā udagraḥ ugraḥ . 1 matte bhadodagrāḥ kakudmantaḥ raghuḥ . 2 nāryāṃ strī śabda mā° .

madoddhata tri° madena uddhataḥ . natte jaṭā° .

madonmatta pu° mantro vāpyatha vā vidyā saptādhikadaśākṣaraḥ . phaṭkārapañcakādiryo madonmatta udāhataḥ tantrasārokte 1 mantrabhede 2 madenonmatte tri° .

madgu pu° masja--u nyaṅkvā° . (pānikoḍi) 1 pakṣibhede amaraḥ . madguḥ strigdho vātanāśī bhedakaḥ śukrakārakaḥ . raktapittavināśī ca śītalaḥ parikīrtitaḥ rājava° . 2 madguramīne nīlakaṇṭhaḥ .

madgura puṃstrī° mada--araca nyaṅkvā° . (māgura) 1 matsyamede . svārthe sa . tatraiva amarā striyāṃ ṅīp . tadguṇāḥ matsyaśabde bhāvapra° uktāḥ . niṣādo madguraṃ sūte bhā° anu° 48 ukte 2 saṅkīrṇajātibhede (ḍuburi) puṃstrī° . madgūni mīnabhedān lāti lā--ka lasya raḥ nīlakaṇṭhaḥ . jalamajjanena mīnahāritvāt tasya tathātvam . tasmādete jale magnāḥ madgurā nāma viśrutāḥ . ye haranti sadā'saṃkhyān samudrodaracāriṇaḥ harivaṃ° 95 a° .

madgurapriyā strī madgurasya priyeva . śṛṅgīmatsye hemaca° madgurasya priyā śṛṅgī amaraḥ .

madgurasī strī madgoḥ sadgurasyeva rasa--āsvādo'syāḥ gaurā° ṅīṣ . śṛṅgīmatsye śabdara° .

madya na° mādyatyanena karaṇe yat . madirāśabde ukte mādhvīkādidvādaśavidhe mādakadravye amaraḥ . madyabhedā varṇabhedena tatpānaniṣedhādikaṃ prā° vi° uktaṃ yathā pulastyaḥ pānasaṃ drākṣamādhūkaṃ khārjūraṃ tālamaikṣavam . mādhvīkaṃ ṭāṅkamādhvīkaṃ maireyaṃ nārikelajam . samānāni vijānīyānmadyājyekādaśaiva tu . dvādaśantu surāmadyaṃ sarveṣāmadhamaṃ smṛtam . anenaikādaśānāṃ surātvaṃ niṣedhayati madyaśabdastu madahetudravadravyamātravacanaḥ tasmādeva vacanānna tu madyamātraṃ surāśabdārthaḥ . tathā ca vṛhaspatiḥ gauḍīṃ mādhvīṃ surāṃ paiṣṭīṃ pītvā vipraḥ samācaret . taptakṛcchraṃ parākañca cāndrāyaṇamanukramāt . trayāṇāṃ surātve krameṇa prāyaścittaṃ na syāt . yathā bhaviṣye surā tu paiṣṭī mukhyoktā na tasyāstvitare same . paiṣṭīti taṇḍulavikāramātropalakṣaṇam . itare gauḍīmādhvyau ato'nnavikāra eva surāśabdasya mukhyatvāt trividhā sureti gauḍīmādhvyorgauṇasurātvajñāpanārtham . tenaitatpāne'pi mahāpātakatvamatidiśati yathaivaikā tathā sarveti paiṣṭyāṃ pūrvaprasiddhiṃ darśayati yathā paiṣṭī surā tathā sarvā gauḍī mādhvī ca pūrvavacanoktā paiṣṭīdṛṣṭāntatvenātra darśitā na pātavyā dvijottamairbrāhmaṇairityarthaḥ . traivarṇikaparatve uttasapadānarthakyāt . na ca bahuvacanānarthakyaparihārārtham uttamapratipadikānarthakyaṃ yuktaṃ bahuvacanasya svajātīyopasthāpake caritārthatvāt . ato brāhmaṇasya trividhasurāpānaṃ mahāpātakaṃ kṣatriyavaiśyayostu surā vai salamannānāmiti vacanena paiṣṭyeveti sthitam . govindarājaviśvarūpadhāreśvarāṇāmanusato'yamarthaḥ . ataeva eva mādhvī ca gauṭī ca paiṣṭī ca trivighā sarā . dvijātibhirna pātavyā kadācidapi karhiciditi yamavacane'pi dvijātipadaṃ brāhmaṇaparameva . ataeva dvividhasurāpāne kṣatriyādīnāṃ mahāpātakaṃ dūre tāvadastu doṣābhābamevāha vṛddhayājñavalkyaḥ kāmādapi hi rājanyo vaiśyaścāpi kathañcana . madyamevāsurāṃ pītvā na doṣaṃ pratipadyate . tadevaṃ paiṣṭīniṣedhastraivarṇikānāṃ gauḍīmādhvīniṣedhastu brāhmaṇānāmeva . nanu brāhmaṇarājanyāviti viśeṣaṇāt puṃliṅgamatra vivakṣitam . ataḥ kathaṃ brāhmaṇyāḥ surāpānaṃ mahāpātakam . ucyate niṣidhyamānakriyāyā vidheyatvena tatkarturanupādeyatvāttadviśeṣaṇaṃ liṅgamavivakṣitaṃ havirubhayatvavat atastajjātīyastrīṇāmapi pānaniṣedhaḥ . yathā bhaviṣye tasmānna peyaṃ vipreṇa surāmadyaṃ kathañcanana . brāhmaṇyāpi na peyā vai murā pāpabhayāvahā . yā brāhmaṇī surāpī syāt na tāṃ devāḥ patilokaṃ nayanti iti śruteḥ . patyurardhaśarīreṇa bhāryā yasya surāṃ pibet . patitārdhaśarīrasya niṣkṛtinopapadyate . na caibaṃ kṣatriyavaiśyastrīṇāmaniṣedhaḥ, brāhmaṇīpadasya niṣiddhasurāpānakarturbhāryopakṣakṣakatvāt bhāryā yasya surāṃ pibediti sāmānyaśravaṇāt . pānañca dravībhūtasyābhyavahāraḥ sa ca kaṇṭhadeśādadhonayanaṃ na tu vaktramātrapraveśaḥ . niṣṭhīvanādyarthaṃ kapoladhāraṇe pānaśabdāprayogāt yathoktaṃ jighrannahi surāṃ kaścit pivatītyabhidhīyate . yāvanna kriyate vaktre gaṇḍūṣasya praveśanam . tatra gaṇḍūṣaparimāṇamavivakṣitaṃ gaṇḍūpārdhapāne'pi loke pānaśabdaprayogāt ataeva mukhapraveśanamatrāvivakṣitaṃ kintu yena mukhapraveśena kaṇṭhādadhonayanaṃ mavati atastadevopalakṣayati ataevoṣṭhamātralepe na pānaniṣpatiḥ atastatrottamāṅgasparśaprāyaścittam . etena kevalauṣṭhasaṃyoge taptakṛcchrasaṃskārāviti vālakasya vyākhyānamasaṅgataṃ pānāniṣpatteriti . madyamedaguṇādikaṃ bhāvapra° uktaṃ yathā madyantu sīdhurmairayamirā ca madirā surā . kādambarī vāruṇī ca hālāpi balavallabhā . peyaṃ yanmādakaṃ lokaistanmadyamabhidhīyate . yathāriṣṭaṃ surā sīdhurāsavādyamanekathā . madyaṃ sarvaṃ bhaveduṣṇaṃ pittakṛdvātanāśanam . bhedanaṃ śīghrapākañca rūkṣaṃ kaphaharaṃ param . amlañca dīpanaṃ rucyaṃ pācanaṃ cāśukāri ca . tīkṣṇaṃ sūkṣmañca viśadaṃ vyayāmi ca vikāśi ca . athāriṣṭasya lakṣaṇaṃ guṇātha pakoṣadhāmbusiddhaṃ yasmadyaṃ tatsyādariṣṭakam . ariṣṭaṃ madyamiti loke . yathā drākṣāriṣṭam . daśa mūlāriṣṭam . vavvūlāriṣṭamiti . ariṣṭaṃ laghupākena sarvataśca guṇādhikam . ariṣṭasya guṇā jñeyā vījadravyaguṇaiḥ samāḥ . atha surālakṣaṇaṃ guṇāśca śāliṣaṣṭikapiṣṭādikṛtaṃ madyaṃ surā smṛtā . surāgurnī valastanyapuṣṭimedaḥkaphapradā . śothahṛt grāhi gulmārśograhaṇīmūtrakṛcchranut . atha surābhedī vāruṇī tasyā lakṣaṇaṃ guṇāśca punarnavāśilāpiṣṭairvāruṇī vihitā smṛtā . saṃhitaistālakharjūrarasairyā sāpi vāruṇī . surāvadvāruṇī laghvī pīnasāghmāna śūlanut . surāto bhedārthaṃ laghvīti . atha sīghudvayasya lakṣaṇaṃ guṇāśca ikṣoḥ pakvaiḥ rasaiḥ siddhaḥ sīdhuḥ pakvarasaśca saḥ . āmaistaireva yaḥ sīdhuḥ sa ca śītarasaḥ smṛtaḥ . sīdhuḥ pakvarasaḥ śreṣṭhaḥ svarāgnivalavarṇakṛt . vātapittakaraḥ sadyaḥ snehano rocano haret . vivandhamedaḥśīphārśaḥśothodarakaphāmayān . tasmādalpaguṇaḥ śītarasaḥ saṃlekhanaḥ smṛtaḥ . athāsavasya lakṣaṇaṃ guṇāśca yadapakvauṣadhāmbubhyāṃ siddhaṃ madyaṃ sa āsavaḥ . thā lohāsavādiḥ . āsavasya guṇā jñeyā vījadravyaguṇaiḥ samāḥ . atha navapurāṇamadyaguṇāḥ . madyaṃ navamabhiṣyandi tridoṣajanakaṃ saram . ahṛdyaṃ vṛṃhaṇandāhi durgandhaṃ viśadaṃ guru . jīrṇantadeva rociṣṇu kṛmiśleṣmānilalāpaham . hṛdyaṃ sugandhiguṇavallaghu mlotoviśodhanam . atha sāttvikānāṃ madyaṃ pivatāṃ ceṣṭāviśeṣāḥ . sāttvike gītahāsyādi rājase sāhasādikam . tāmase nindyakarmāṇi nidrāñca madirācaret . ācaret kuryāt vidhinā mātrayā kāle hitairannairyathābalam . prahṛṣṭo yaḥ pibenmadyaṃ tasya syādamṛtaṃ yathā . kintu madyaṃ svabhāvena yathaivānnaṃ tathā smṛtam . ayuktiyuktaṃ rogāya yuktiyuktaṃ yathāmṛtam . atha madyānāṃ gandhanāśanopāyaḥ . sustailavālamadajīrakadhānyakailā yaścarvayan sadasi vācamabhivyanakti . svābhāvikaṃ mukhajamujjhati pūtigandhaṃ gandhañca madyalaśunādibhavañca nūnam . oṣadhārthamapi viprairmadyaṃ na peyam madirāśabde rājani° vākyaṃ darśitam . purāṇādau brāhmaṇasya madyaniṣedho yathā adeyakāpyapeyañca tathaivāspṛśyameva ca . dvijātīnāmanālocyaṃ nityaṃ madyamiti prayatnena madyaṃ nityaṃ vivarjayet . pītvā patati karmasthitam . tasmāt sarvabhyastvasambhāṣyo dvijottamaḥ . bhakṣayitvāpyabhakṣyāṇi pītvāpeyānyapi dvijaḥ . nādhikārī bhavettāvadyāvattanna jahātyadhaḥ . tasmāt pariharennityamabhakṣyāṇi prayatnataḥ . apeyāni ca vipro vai pītvā tadyāti rauravam . kūrma pu° 16 a° . dvijasya pūjādau madyadānavidhyanukalpa niṣedho yathā . madirāṃ pṛṣṭhato dadyāt anyat pānantu vāmataḥ . avaśyaṃ vihitaṃ yatra madyaṃ tatra dvijaḥ punaḥ . nārikelajalaṃ kāṃsye tāmre ca visṛjenmadhu . nāpadyapi dvijo madyaṃ kadācit visṛjedapi . ṛte, puṣpāsavāduktāt vyañjanādvā viśeṣataḥ . rājapṛtrastathā martyaḥ sacivaḥ sauptikādayaḥ . dadyurnarabaliṃ bhūpa sammatyā vibhavāya ca . mūpālānumate madyaṃ dadat pāpamavāpnuyāt kālikā pu° 66 a° . atha brāhmaṇasya madyapānaniṣedhakaśukraśāpo yathā vaiśāmpāyana uvāca . surāpānādvañcanāṃ prāpya vidvān saṃjñānāśaṃ prāpya caivātighoram . dṛṣṭvā kacañcāpi tathābhirūpaṃ pītaṃ tathā surayā mohitena . samanyurutthāya mahānubhāvastadośanā viprahitaṃ cikīrṣuḥ . kāvyaḥ svayaṃ vākyamidaṃ jagāda surāpānaṃ prati vai jātaśaṅkaḥ . yo brāhmaṇo'dyaprabhṛtīha kaścit mohāt surāṃ pāsyati mandabuddhiḥ . apetadharmo brahmahā caiva sa syādasmiṃlloke garhitaḥ syāt pare ca . mayā cemāṃ vipradharmoktasīmāṃ maryādāṃ vai sthāpitāṃ sarvaloke . santo viprāḥ śuśruvāṃso gurūṇāṃ devālokāścopaśṛṇvantu sarve bhā° ā° 76 a° . nārikelañca khārjūraṃ pānasañca tathaiva ca . aikṣavaṃ madhukaṃ ṭāṅkaṃ tālañcaiva ca mākṣikam . drākṣantu daśamaṃ jñeyaṃ gauḍaṃ caikādaśaṃ smṛtam . paiṣṭantu dvādaśaṃ proktaṃ sarveṣāmadhamaṃ smṛtam . madhyamaṃ madhujaṃ gauḍaṃ śeṣañcottamamiṣyate . etat dvādaśakaṃ madyaṃ na pātavyaṃ dvijaiḥ kvacit . kṣatriyādiḥ vivet sarvaṃ paiṣṭīmekantu varjayet . surāṃ pītvā dvijo mohāt kāmāt takrādimiśritām . traivārṣikaṃ vrataṃ kuryādīṣanmiśre tu vārṣikam . takrādimiśritāṃ kiñcit surāṃ pītvā hyakāmataḥ . kṛcchrāvdapādyamuccarya punaḥ saṃskāramarhati . mukhapraveśamātre tu prāyaścittārdhamācaret . anupanīto deveśi! vrataṃ traivārṣikaṃ caret . caturthakālāhārī syād brahmacaryamathāpi vā . āpañca varṣaṃ pataṃ vā jñānādaśaṃ vinirdiśet . śūdrasya ca viśeṣeṇa atikṛcchradvayaṃ caret . svajātisādhite tasmin tadardhaṃ vratamācaret . paiṣṭhīpāne vrāhmaṇasya maraṇāntikasucyate . mādhvīgauḍīsurāpāne dvādaśābdaṃ vidhīyate . itareṣāntu pānena śuddhiścāndrāyaṇena tu . rājanyavaiśyayoścāpi gauḍī mādhvī na śasvate . mohāt kṣātraśca vaiśyaśca pītvā kṛcchradvayaṃ caret . śūdro'pi gauḍīṃ paiṣṭīñca na piveddhīnasaṃskṛtām . kāmāt pītvā surāṃ vipro maraṇāntikamācaret . careccāndrāyaṇaṃ jñānāt kṣatriyo vaiśya eva ca . ṣaiṣṭīpāne tu śūdrasya prājāpratyaṃ vinirdiśet . jñānādabhyāsayoge tu cāndrāyaṇatrayaṃ smṛtam . nārikelaṃ tathā jñānādvipraścāndrāyaṇena tu . kṣatriyaścaiva vaiśyaśca prāṇāyāmena śudhyati . apakvaṃ pānasañcaiva āmrañca vadaraṃ tathā . sthāpayitvā ghaṭe nityaṃ dadyādāmapayaḥ palam . trailaukyavijayāñcaiva mātulaṅgaṃ tathaiva ca . same'hani tato dadyāt sandhānāt sattvamīritam . dadhi madhu ghṛtañcāpi māñjiṣṭhaṃ tiktakaṃ tathā . anupāne tu deveśi! drākṣamadyaṃ suniścitam . viḍaṅgaṃ śālayo mūlaṃ samabhāgena yojitam . madhunā saha saṃsthāpya śeṣapākaṃ samācaret . pippalīlavaṇaṃ dattvā madhunā madyamīritam . pānasaṃ pakvakharjūramārdraṃ somalatārasam . pakīkṛtyāgnisandhānāt khārjūraṃ madyamīritam . pakvatālaṃ dantiśākaṃ kakubhañca tathaiva ca . etaireva susandhānāt tālamadyaṃ prakīrtitam . ikṣudaṇḍaṃ marīcañca badarañca tathā dadhi . śeṣe tu lavaṇaṃ dattvā . ikṣumadyaṃ prakīrtitam . navaṃ madhu tathā vilvaṃ pakvaṃ śarkarayā saha . sandhānājjāyate madyaṃ mādhvīkaṃ śarato rasam . śatāvarī ṭaṅkamūlaṃ lakṣmaṇaṃ padmameva ca . madhunā saha sandhānāt ṭaṅkamādhvīkamīritam . mālūramūlaṃ vaṭarī śarkarā ca tathaiva ca . eṣāmekatra sandhānāt maireyaṃ madyamīritam . indrajihvā pakvanātrī nārikelajalantathā . kadalīphalasandhānanmadya tannārikelajam . dadhi trailokyavijayā tathaiva ca karīkaṇā . guḍeva saha sandhānāt gauḍīmadyaṃ prakīrtitam . śaskulīmardhasiddhānnamuṣṇodakasamanvivam . vahnau santāpayet kiñcit sthāpayitvā dinadvayam . śepe'hani tu saṃjñāpte jīvanaṃ tatra niḥkṣipet . śṛṅgavera marīcañca mātulaṅgaṃ tathaiva ca . eteṣāmeva sandhānāt paiṣṭīmadyaṃ prakīrtitam matsyasūkte 16 paṭale . siddhamantrī bhavedvīro na vīrī madyapānataḥ . kalau tu bhārate varṣe lokā bhāratavāsinaḥ . gṛhe gṛhe surāṃ pītvā varṇabhraṣṭā bhavanti hi utpattitantre 64 paṭale . dīvyavīramayo bhāvaḥ kalau nāsti kadācana . kevalaṃ paśubhāvena mantrasiddhirbhavennṛṇām mahānirvāṇatantram . na dadyād brāhmaṇo madyaṃ mahādevyai kathañcana . vāmakāmo brāhmaṇo hi madyaṃ māṃsaṃ na bhakṣayet tantram . bhairavatantre nārikelodakaṃ kāṃsye tāmre gavyaṃ tathā madhu . rājanyavaiśyayordeyaṃ na dvijasya kadācana . evaṃ pradānamātreṇa hīnāyubrāhmaṇo bhavet . kalau madyapānādiniṣedho yathā yājñavalkyadīpakalikāyāṃ brahmapu° narāśvamedhau madyañca kalau varjyā dvijātibhiḥ niṣedhaviṣayaṃ spaṣṭayati uśanā madyamadeyamapeyamanirgrāhyam . anirgrāhyamasvīkāryamiti kalpataruḥ . kālikāpu° . khagātrarudhiraṃ dattvā ātmahatyāmavāpnuyāt . madyaṃ dattvā brāhmaṇastu brāhmaṇyādeva hīyate . sva tiḥ tāmre cekṣuraso madyaṃ payasā yavacūrṇakam . gavyañca tāmrapātrasthaṃ madyatulyaṃ ghṛtaṃ vinā . ato madyapratinidhidānamapi na yuktam ti° ta° raghu° . madyatulyaṃ yathā nārikelodakaṃ kāṃsye tāmrapātre sthitaṃ madhu . gavyañca tāmrapātrasthaṃ madyatulyaṃ ghṛtaṃ vinā karmalocanam .

madyakīṭa pu° madyajātaḥ kīṭaḥ . surājāte kīṭabhede hema° .

madyadruma pu° madyaheturdrumaḥ śā° ta° . māḍavṛkṣe rājani° .

madyapa tri° madyaṃ pibati pā--ka . 1 madyapāyini 2 dānavabhede pu° harivaṃ 240 a° .

madyapaṅka pu° madyasya paṅka iva . surākalke (meoyā) hema° .

madyapāśana na° madyapairaśyate aśa--karmaṇi lyuṭ . madyapānarocake avadaṃśe bhakṣye (cāṭanī) hema° .

madyapīta tri° pītaṃ madyaṃ yena āhi° parani° . surāpānakartari striyāṃ ṅīp .

madyapuṣpā strī madyaṃ madasādhanaṃ puṣpaṃ yasyāḥ śā° ta° . dhātakyāṃ (dhāiphula) rājani° .

madyabīja na° 6 ta° . kiṇvādau (vākhar) madyakāraṇe padārthajāte hemaca° .

madyavāsinī strī madyasyeva vāso gandho vidyate bāhulye nāsyāḥ ini . dhātakīvṛkṣe (dhāiphusa) rājani° .

madyasandhāna na° madyasya madyotpādanārthaṃ sandhānam abhiṣavaḥ . madyātpādanavyāpāre hemaca° .

madyāmoda pu° madyasyeva āmodaḥ gandho'sya . bakulavṛkṣe rājani0

[Page 4731b]
madra pu° mada--rak . virāṭapāṇḍyayormadhye pūrvadakṣakabheṇa ca . madradeśaḥ samākhyātaḥ ityukte 1 deśe 2 harṣe 3 maṅgale ca . vṛ° saṃ° 14 a° .

madhu na mana--u nasya dhaḥ . 1 madye garja garja kṣaṇaṃ mūḍha! madhu yāvat pibāmyaham devīmā° . 2 kṣaudre madhu vātā ṛtāyate iti madhusūktam . 3 puṣparase śabdara° . madhu dvirephaḥ kusumaikapātre kumāraḥ . 4 jale ca viśvaḥ 5 madhurarase ca . madhukṣaranti sindhavaḥ iti madhusūktam . 6 madhure tri° 7 viṣṇukarṇamalajāte daityabhede pu° . viṣṇukarṇamalodbhūtāvasurau madhukaiṭabhāviti devīmā° kumbhīnasyābhartari 8 daityabhede pu° evam 9 vasantartau 10 caitremāmi (maula) 11 vṛkṣabhede ca medi° 12 aśokavṛkṣe hema° 13 yaṣṭimadhau pu° śabdara° 14 prāṇināṃ śubhāśubhakarmaṇi na° viṣṇu sa° bhā° . 15 jīvantyāṃ strī amaraḥ . 16 vandibhede 17 khagabhede ca pu° viśvaḥ .

madhukaṇṭha puṃstrī° madhuḥ madhuraḥ kaṇṭho'sya . kokile trikā° . striyāṃ ṅīṣ .

madhukara puṃstrī° madhūni karoti sañcitya niṣpādayati kṛ ac . 1 bhramare amaraḥ 2 tadyoṣiti strī ṅīp . 3 kāmijane dharaṇiḥ . 4 bhṛṅgarāje ca pu° ratnamā° madhubhṛdādayo'pi bhramare .

madhukarkaṭī strī madhuḥ madhurā karkaṭī . 1 jambīrabhede 2 miṣṭakharjūrikāyāñca rājani° . svārthe ka hrasvaḥ ṭāp . madhukarkaṭikā vījapūre .

madhukā strī madhviva ivārthe kan . 1 yaṣṭimadhau, 2 madhuparṇīvṛkṣa ca medi° .

madhukoṣa pu° madhvarthaṃ kṛtaḥ koṣaḥ . (maucāka) makṣikākṛte koṣākāre padārthe śabdaca° .

madhukṣīra pu° madhu madhuraṃ kṣīramasya . kharjūravṛkṣe . svārthe ka tatraiva .

madhukharjūrī strī madhurmadhurā kharjūrī . atimiṣṭakharjūrībhede rājani° .

madhucchadā strī madhurmadhuraḥ chado'syāḥ . madhuraśikhāyāma bhāvapra0

madhuja na° madhuno jāyate jana ḍa . 1 sikthake (moma) rājani° madhudaityamedojātāyāṃ 2 bhūmau strī śabdaca° .

madhujambīra pu° madhurmadhuraḥ jamvīraḥ . atimiṣṭajambīre . (kamalāleṣu) rājani° .

madhujit pu° madhumasurabhedaṃ jitavān ji mūte kvip . viṣṇau śabdaratnā° madhuśatrumadhuripuprabhṛtayo'pyatra .

madhutṛṇa na° karma° . ikṣau trikā° . puṃstvaṃ rājani° .

madhutraya na° madhūnāṃ madhurāṇām trayam . madhuvṛtasitānāṃ traye rājani° . madhutrikamapyatra na° .

[Page 4732a]
madhudūta pu° madhorbasantasya dūta ivāgrasaratvāt . 1 āmravṛkṣe trikā° 2 pāṭalāyāṃ strī ṅīp bhāvapra° .

madhudrava pu° madhuro dravo'sya . raktaśigrau śabdara° .

madhudruma pu° madhvarthaṃ madyārthaṃ drumaḥ . (maula) vṛkṣabhede amaraḥ . tatpuṣpeṇa hi pauṣpamadhusambhavaḥ .

madhudhūli pu° madhurmadhuro dhūliriva . khaṇḍe (khāṃḍa) guḍavikārādau hemaca° .

madhudhenu strī° dānārthaṃ kalpitāyāṃ madhuprabhṛtidravyakṛtadhenau . dhenuśabde 3909 pṛ° dṛśyam .

madhupa pu° madhu pibati pā--ka . 1 bhraṣare amaraḥ 2 madhuprāyini tri° . prārabdho madhupairakāraṇamaho ityudbhaṭaḥ .

madhuparka na° pṛtha° ghañ madhunaḥ varko yogo yatra . madhuyute kāṃsyapātrasthe kāṃsyapātrāntareṇāvṛte dadhi sarpirjalaṃ kṣaudraṃ sitā caitaiśca pañcabhiḥ . procyate madhuparkastu ityukte dadhyādidravyapañcake .

madhuparṇī strī madhu iva hitakaraṃ parṇaṃ yasyāḥ . 1 guḍūcyām amaraḥ . 2 gāmbhāryāṃ 3 nīlīvṛkṣe medi° 4 varāhakrāntāyām 5 madhuvījapūre ca rājani° .

madhupālikā strī madhūni pālayati pāla--ṇvul . gāmbhāryām śabdamā° .

madhupīlu pu° karma° . madhurapīlau rājani° .

madhupurī strī madhordaityasya purī . mathurāyām śabdaratnā° .

madhupuṣpa pu° madhupracuraṃ puṣpaṃ yasya 1 madhudrume (maulaṃ) ratnamā° 2 śirīṣavṛkṣe, 3 aśokavṛkṣe 4 bakulavṛkṣe ca 5 dantīvṛkṣa 6 nāgadantīvṛkṣe ca strī ṭāp rājani° .

madhupriya pu° madhu madyaṃ priyaṃ yasya . 1 balarāme trikā° madhu iva priyaḥ . 2 bhūmijambvāṃ jaṭādharaḥ .

madhuphala pu° madhu madyaṃ phalaṃ yasya . 1 madhunārikele 2 madhukharjūrikāyāṃ strī rājani° ṭāp .

madhubahulā strī madhu bahulaṃ yatra . mādhavīlatāyām rājani0

madhumakṣikā strī madhusañcāyikā makṣikā śā° ta° (maumāci) saraghāyām amaraḥ .

madhumajjan pu° madhuraḥ majjā sāro'sya . ākhoṭakavṛkṣe rājani° .

madhumat tri° madhurmadhurarasostyasya matup . 1 mādhuryavati madhumat pārthivaṃ rajaḥ iti madhusūktam . 2 kāśmarīvṛkṣe 3 nadībhede rājani° 4 yogaśāstraprasiddhe yogināṃ cittavṛttibhede 5 vaidikaprasiddhe madhu vātā ityādau ṛktraye tantrokte 6 devonāyikābhede ca strī ṅīp .

madhumarkaṭī strī madhujātā markaṭī śāka° ta° . (sitākhaṇḍa) madhujāte khaṇḍe .

[Page 4732b]
madhumalli(llī) strī malla--in vā ṅīp madhupradhānā malliḥ (llī) mālatyāṃ śabdamālā .

madhumastaka na° madhutailaghṛtairmadhye veṣṭitāḥ samitāśca yāḥ . madhumastakamuddiṣṭam śabdaca° ukte viṣṭakabhede .

madhumūla na° madhu madhuraṃ mūlam . (mauālu) ālubhede śabdaca0

madhuyaṣṭi strī madhurā yaṣṭiḥ kāṇḍam . 1 ikṣau 2 yaṣṭimadhau śabda° strī vā ṅīp .

madhuyaṣṭikā strī madhuḥ madhurā yaṣṭiriva ivārthe kan . yaṣṭimadhau amaraḥ .

madhura pu° madhu mādhuryaṃ rāti rā--ka, astyarthe ra vā . 1 guḍādisthe miṣṭarase mādhuryarasavati ikṣyāḍhau ca medi° madhurayā madhubodhitamādhavī māghaḥ . 3 priye 4 svādau ca tri° medi° . 5 raktaśigrau 6 rājāmre 7 raktekṣau 8 guḍe 9 śākau, 10 jīrake ca pu° rājani° 11 vaṅge 12 viṣe ca na° medi° 13 śatapuṣyāyāṃ 14 vaṣṭimadhau 15 madhukarkaṭikāyāṃ 16 madhūlyāṃ 17 medāyāṃ 18 yathurānagaryāṃ ca strī medi° 19 kākolyāṃ 20 śatānaryāṃ 21 vṛhajjīvantyāṃ 22 pāsaṅkaśāke 23 miśyāñca (maurī) strī . svārthe ka . ata ittram . miśyām strī amaraḥ .

madhurajambīra pu° karma° . (kamalālevu) jambīrabhede rājani° .

madhuratvaca pu° madhurā tvacā yasya . dhavavṛkṣe trikā° .

madhuraphala pu° madhuraṃ phalamasya . rājabadare rājani° .

madhuravallī strī karma° . madhuvījapūre jambīrabhede rājani° .

madhurasa pu° madhuna iva raso yasya . 1 ikṣau bhāvapra° . 2 tāle rājani° . 3 mūrvāyām strī amaraḥ . 4 drākṣāyāṃ 5 dugdhikāyāṃ strī medi° . 6 gāmbhāryāñca bhāvapra° .

madhurasrava strī madhuraṃ sravati lyu--ac . piṇḍakharjūryām rājani° .

madhurāmlaka pu° karma° . āmrātake śabdaca° .

madhu(dhū)lagna pu° madhurmadhuraraso lagno yatra pṛṣo° vā dīrṣaḥ . raktaśobhāñjane ratnamālā .

madhu(dhū)likā strī madhu mādhuryaṃ sāti sā--ka pṛṣo° vā dīrghaḥ saṃjñāyāṃ kan ata ittvam rājikāyāṃ (rāisarṣā) rājani° .

madhulih pu° madhu leḍhi āsyādayati siha kvip . bhramare amaraḥ ṇivi . madhulehītyapyatra .

madhuvana na° madhudaityādhiṣṭhitaṃ vanam śā° ta° . 1 mathurākṣetrasthe vanabhede kiṣkindhāsthe madhupracure 2 vanabhede ca .

madhuvarga pu° 6 ta° . nānāvidhamadhugaṇe bhāvapra° dṛśyam .

madhuvallī strī madhupradhānā vallī . yaṣṭimadhau rājani° .

madhuvāra pu° madhuno madyasya vāraḥ kramaḥ . punaḥpunaḥmadyapānakrame amaraḥ

[Page 4733a]
madhu(bī)vīja pu° madhu madhuraṃ vī(vī)jaṃ yasya . dāḍime rājani0

madhu(bī)vījapūra pu° karma° . madhukarkaṭikāyām rājani° .

madhuvrata puṃstrī° madhu tatsañcayo vrataṃ satatānuśīlanaṃ yasya . bhramare amaraḥ striyāṃ ṅīṣ .

madhuśarkarā strī madhujātā śarkarā śā° ta° . (sitākhaṇḍa) madhujātaśarkarāyāṃ rājani° .

madhuśākha pu° gadhurmadhurā śākhā'sya (maula) vṛkṣe śabdaca° .

madhuśigru pu° madhuḥ madhuraḥ śigruḥ . raktaśobhāñjane amaraḥ

madhuśeṣa pu° na° madhunaḥ śepaḥ ucchiṣṭam . sikthake (moma) . rājani° .

madhuśreṇī strī madhunaḥ śreṇīva . mūrvāyām amaraḥ .

madhuśvāsā strī madhuna iva śvasityasmāt śvasa--apādāne ghañ . jīvantīvṛkṣe rājani° .

madhuṣṭhīla pu° madhu aṣṭhīle garbhe'stha pṛṣo° . (maula) guḍapuṣpavṛkṣe amaraḥ .

madhusakha pu° madhorvasantasya sakhā sahacaraḥ ṭacsamā° . kāmadeve madhusārathyādayo'pyatra .

madhusūdana pu° madhuṃ tannāmāsuraṃ sūdayati, madhu, jīvānāṃ śubhāśubhakarma, jñānadānena sūdayati vā sūda--lyu . 1 śrīkṛṣṇe . bhaktānāṃ karmaṇāñcaiva sūdanān madhusūdanaḥ tannāmanirukteḥ . madhu mādhvīkaṃ sūdayati bhakṣayati . 2 bhramare jaṭā° puṃstrī° striyāṃ ṅīṣ . madhu iva sūdyate bhakṣyate lyuṭ ṅīp . 3 pālaṅgīśāle strī hemaca° .

madhusrava pu° madhūni madyāni svavantyasmāt sru--ap . (maula) 1 vṛkṣe 2 moraṭalatāyāṃ rājani° . 3 nadhuyaṣṭikāyāṃ strī jaṭā° 4 jīvantyāṃ strī śabdaca° . 5 mūrvāyāṃ strī rājani° .

madhusravas pu° madhu sravati sru--asun . (maula) vṛkṣe jaṭādharaḥ .

madhusvara puṃstrī° madhurmadhuraḥ kharo'sya . 1 kokile śabdara° striyāṃ ṅīṣ . 2 madhurasvaravati tri° striyāṃ ṭāp .

madhuhan pu° madhuṃ tannāmāsuraṃ karmaphalaṃ vā jñānadvārā hanti han kvip . viṣṇau .

madhūka na° maha--ūka hasya dhaḥ . 1 yaṣṭimadhau amaraḥ . (maula) 2 vṛkṣe pu° rājani° .

madhūcchiṣṭa na° madhuga ucchiṣṭamavaśiṣṭam . (moma) sikthake amaraḥ . madhūjjhitamapyatra .

madhūpaghna pu° madhudaityasyopaghna āśrayaḥ . mathurānagare jaṭā° .

madhūla pu° madhu lāti lā--ka pṛṣo° . jalajagirijamadhūśavṛkṣayoḥ jaṭā° . 2 madhukarkoñcām 3 āsme 4 klītanake ca strī gorā ṅīp rājani° . sārthe ka ata ittvam ṭāp . madhūlikā mūrvāyām amaraḥ .

madhya puṃna° mana--yat nasya dhaḥ . 1 dehasyāvayavabhede . (mājā) madhyena sā vedivilagnamadhyā kumāraḥ . nṛtyādaumandatvaśīghratvabhinne 2 vyāpārabhede na° amaraḥ . 3 pūrvāparasīmayorantarāle 4 parārdhyasaṃkhyāto'rvācīnāyāṃ 5 saṅkhyāyāṃ na° 6 tatsaṃkhyāte ca . antyaṃ madhyaṃ parārdhyam līlā° . jyotiṣokte grahāṇāṃ 7 gatibhede strī tadvati 8 grahe pu° . 9 nyāyye 10 antarvartini ca tri° śabdara° . 11 tryakṣarapādake chandomātre vṛ° ra° .

madhyagandha pu° madhye phalamadhye gandho yasya . āmravṛkṣe śabdaca

madhyatas avya° madhya + tasil . prathamāpañcamīsaptamyarthavṛttermadhyaśabdasyārthe .

madhyadeśa pu karma° . himavadvindhyayormadhyaṃ yat prāgvinaśanādapi . pratyageva prayāgācca madhyadeśaḥ prakīrtita, manūkte deśabhede .

madhyadina na° madhyaṃ dinasya ekadeśisa° . 1 madhyāhne . aluksa° . madhyandinamapyatra . tatra bhave tatra puṣpavati 2 vandūkavṛkṣe rājani° .

madhyapañcamūlaka na° . balāpunarnavairaṇḍasūrpaparṇīdvayena tu . ekatra yojitenaiva syānmadhyaṃ pañcamūlakam rājani° ukte padārthapañcake .

madhyapadalopin pu° madhyapadasya lopo'styasya ini . vyākaraṇaprasiddhe śākapārthivādike madhyapadalopayute samāsabhede .

madhyama tri° madhye bhavaḥ ma . 1 madhyabhave . 2 saptasvaramadhye krauñcasvaratulye 3 paccame khare pu° amaraḥ .

madhyamapāṇḍava pu° karma° . arjune tasya pūrvāparayordvayordvayormadhyavartitvāt tathātvam .

madhyamabhṛtaka pu° karma° . madhyamastu kṛṣībala ityukte madhyame dāse kṛṣīvalādau .

madhyamaloka pu° karma° . pṛthivyām tasyāḥ pātālasvargalokayormadhyavartitvāt tathātvam . madhyamalokapālaḥ iti raghuḥ madhyaloko'pyatra .

madhyamasaṃgraha pu° karma° . preṣaṇaṃ gandhamālyānāṃ dhūpabhūṣaṇavāsasām . pralobhanañcāsyapānairmadhyamaḥ saṃgrahomataḥ vyāsokte madhyame strīsaṃgraharūpe vivādabhede .

madhyamasāhasa na° karma° . vāsaḥpaśvannapānānāṃ mṛhopakarakhasya ca . etenaiva prakāreṇa madhyamaṃ sāhasaṃ smṛtam ityukte parakīyavastrāderbhaṅgākṣepādirūpe sāhasabhede vaṇānāṃ dve śate sārdhe prathamaḥ sāhasaḥ smṛtaḥ . madhyamaḥ pañca vijñeyaḥ manūkte pañcapaṇātmake 2 daṇḍabhede pu° .

madhyamā strī madhya + ma . 1 dṛṣṭarajaskāyāṃ nāryām 2 tarjanyanāmayorantaḥsthāyāmaṅgulau, 3 padmādīnāṃ karṇikāyām medi° parādiṣu madhye 4 hṛdayotpannaśabdabhede paśyantīśabde 4281 pṛ° dṛśyam 5 nāyikābhede ca .

madhyameśvara pu° kāśīsthe śivaliṅgabhede .

madhyamāharaṇa na° vījagaṇitaprāsaddhe avyaktamānajñāpake gaṇanābhede .

madhyarātra pu° madhyaṃ rātreḥ ekadeśisa° acsamā° . rātrāntatvāt puṃstvam . niśīthe ardharātre halā° .

madhyavartin tri° madhye vartate vṛta--ṇini . vādiprativādinoranyayorvā pakṣapratipakṣayorvākyādiviṣayavimarśapūrvakaṃ 1 tattvanirṇāyake svārthāvirodhena parārthasampādake, kāryasampādake ca 2 madhyasthe .

madhyastha pu° madhye tiṣṭhati sthā--ka . 1 madhyavartini 2 udāsīne ca . mādhyasthyamiṣṭe'pyavalambate'rthe iti kumāraḥ .

madhyāhna pu° madhyamahnaḥ eka° sa° ṭacsamā° ahnādeśaḥ . ahnāntatvāt puṃstvam . tridhā vibhaktadinasya 1 dvitīye bhāge prātaḥkālo muhūrtāṃstrīn saṅgavastāvadeva tu . madhyāhnastrimuhūrtaṃ syāt dakṣokte pañcadhā vibhaktadinasya 2 tṛtīye bhāge ca .

madhvālu(ka) pu° madhurmadhura āluḥ . (mau ālu) mūlabhede . svārthe ka . tatraiva .

madhvāsava pu° madhunā puṣparasena kṛta āsavaḥ śā° ta° . (maula) madhudrumajāte madye amaraḥ .

mana pūjāyāṃ saka° garve aka° bhvā° para° seṭ . manati amānīt--amanīt menatuḥ .

mana garve aka° cu° ā° seṭ . mānayate amīmanat .

mana bodhe tanā° ā° saka° seṭ . manute amaniṣṭa mene .

mana bodhe di° ā° saka° aniṭ . manyate . amaṃsta mene .

mana dhṛtau ada° cu° u° saka° seṭ . manayati te amamanat ta .

mana pu° mana--ac . jaṭāmāṃsyām śabdaca° .

mana āpa tri° mana āpnoti āpa--aṇ upa° sa° . manojñe trikā° .

mana(ṇa)ḍa pu° nīsa° tā° ukte varṣakālīne grahayogabhede vakraḥśanirvā yadi śīghraśceṭāt paścāt purastiṣṭhati tūryadṛṣṭyā . ekarkṣasaptarkṣabhuvā dṛśā vā paśyannarthāśairadhikonakaścet . tejo haret kāryapadetthaśāmī sthito'pi nāsau mana(ṇa)ḍaḥ śubhau na .

manaḥśilā strī manaḥśabdavācyā śilā . (manchala) raktavarṇe upadhātubhede manaḥśilāvicchuritā niṣeduḥ kumāraḥ . pṛṣa° vā hrasve puṃstvamapi . ṭaṅkairmanaḥśilaguhairavidāryamāṇeti bharatadhṛtavākyam .

manana na° mana--lyuṭ . 1 anumāne 2 yuktyā padārthanirṇaye ca

manas na° manyate'nena mana--karaṇe asun . sarvendriyapravartake antarindriye nyāyamatam vedāntamate 2 saṅkalpavikalpātmakavṛttimadantaḥkaraṇe . tacca sukhaduḥkhādyādhāraḥ kāmaḥ saṃkalpovicikitsā śraddhā'śraddhā dhṛtiradhṛtirhrīrdhīrbhīrityetat sarvaṃ mana eva śruteḥ . nyāyamate tajjñānādisādhanamiti bhedaḥ . 3 manaḥśilāyāñca śabdaca° .

manasā strī manaṃ mananaṃ syati so--ka . āstīkasya munermātari vāsukibhaginyām jaratkārupatnyāṃ nāmnā jaratkārau jaṭā° .

manasādevī strī manasā dīvyati divaḥ karaṇasya karmatvāt karmopadatvena aṇ ṅīp aluksa° . manasāśabdārthe jaṭā° .

manasija pu° manasi jāyatre jana--ḍa saptamyā vā aluk . 1 kāmadeve amaraḥ . luki . manojo'pyatra . evaṃ cittajādayo'pyatra .

manasiśaya pu° manasi śete ac aluksa° . kāmadeve halā0

manaskāra pu° kṛ ghañ manasaḥkārovyāpārabhedaḥ . cittasya sukhatatparatve amaraḥ .

manastāpa pu° manasastāpaḥ . 1 anutāpe 2 manaḥpīḍāyāñca .

manasvin tri° praśastaṃ mano'stvasya vini . 1 praśastamanaske . striyāṃ ṅīp . manasvinīnāṃ pratipattirīdṛśī kumāraḥ 2 śarabhe pu° rājani° .

manāk avya° mana--āki . 1 īṣadarthe amaraḥ kutūhalākrāntamanā manāgabhūt naiṣadham . 2 mande ca medi° .

manākā strī mana āka . hastinyām uṇādiko° .

manākkara na° manāk karoti kṛ--ac . 1 mallikāgandhayukte agurubhede śabdaca° . 2 īṣatkare tri° .

manāvī(yī) strī manoḥ patnī vā ṅīp auṅ ca . manoḥ patnyām . jaṭādharamate aiṅ . manāyītyeva tatrārśe .

manita tri° bhvā° mana--karmaṇi kta . jñāte .

manīka na° mana--īka . añjane uṇādiko° .

manīṣā strī īṣa--aṅ īṣā manasa īṣā śaka° . buddhau amaraḥ

manīṣin pu° manīṣā astyasya ini . 1 paṇḍite amaraḥ 2 buddhiyukta tri° .

manu strī mana u . 1 pṛkkāyām (piḍiṅgaśāka) rājani° . 2 manupatnyāñca 3 prajāpatibhede, 4 dhamaśāstrakartari khāyambhuvādau munibhede ca pu° . manavaśca caturdaśa te ca harivaṃ° 7 a° uktā dṛśyāḥ .

manuja pu° manoḥ svāyambhuvāt jāyate jana ḍa . manuṣye amaraḥ striyāṃ jātau ṅīṣ .

manuṣya pu° manorapatyaṃ yat suk ca . mānave jātibhede . striyāṃ jātau ṭāp .

manuṣyadharman pu° manuṣyasyeva dharmo yasya anic samā° . kuvere amaraḥ .

manoguptā strī manasā manaḥśabdena tacchabdavācātvāt guptā . manaḥśilāyām amaraḥ .

manojava tri° ju--ac manojavaṃ vegavat namanāya yasmin . 1 pivṛtulye amaraḥ . manasa iva javo yasya . 2 ativegavati tri° 3 viṣṇau pu° . 4 agnijihvābhede strī jaṭā° . kālī karālī ca manojavā ca śā° ti° . 5 durgāśaktibhede .

manojavṛddhi pu° manojasya kāmasya vṛddhiryasmāt 5 ba° . kāmavṛddhikaravṛkṣe rājani° .

manojña tri° mano jānāti jñāpayati bodhanāya pravaṇīkaroti antarbhūtaṇyarthe jñā--ka . 1 manohare amaraḥ . 2 manaḥśilāyāṃ ratnamā° . 3 bandhyākarkoṭyāṃ, 4 kaṭabhyāṃ, 5 jīrake 6 madirāyāñca strī rājani° . 7 rājaputryāṃ jaṭā° 8 saralakāṣṭhe na° ratnamā° .

manobhava pu° manasi bhavati bhū--ac . kāmadeve manobhūprabhṛtayo'pyatra .

manoratha pu° manaeva ratho'tra, manaso rathaiva vā iṣyamāṇaprāpakatvāt . icchāyām amaraḥ .

manorama tri° manoramayati rama--ṇic aṇ upa° sa° . 1 manohare amaraḥ . 2 gorocanāyāṃ strī rājani° . 3 rucimanubhāryāyāṃ strī mārkapu .

manohata tri° mano hataṃ yasya . 1 pratihate amaraḥ 2 pratibaddhe ca .

manohara tri° mano harati svadarśanāya hṛ--ac . 1 rucire 2 kundavṛkṣe pu° śabdara° . 3 jātyāṃ 4 svarṇayūthyāṃ ca strī . 5 svarṇe na° rājani° . ṇini . manohārin manāhare tri° striyāṃ ṅīp .

manohvā strī° ganaḥśabdenāhūyate hve--ghañarthe ka . manaḥśilāyām amaraḥ .

manja mārjane saka° dhvanau aka° bhvā° para° seṭ . mañjati amañjīt mamajatuḥ .

mantu pu° mana--un tuṭ ca . 1 aparādhe 2 manuṣye 3 prajāpatī ca medi° .

mantra pu° matri--ac . 1 guptamāṣaṇe, rahasi kartavyāvadhāraṇārthamuktau 2 devādīnāṃ sādhanārthaṃ tantrādyukte śabdabhede, 3 vedavibhāgabhede ca . vaidikatāntrikamantralakṣaṇādi ṛgabhedabhāvyoktaṃ vahnipu° 29 a° uktañca dṛśyam .

[Page 4735b]
mantrakṛt tri° mantraṃ tatsmaraṇaṃ vā kṛtavān kṛ--bhate kvip . 1 mantraṇākārake 2 vedamantrāṇāṃ smaraṇakartari 3 ṛṣibhede pu° pariśiṣṭakhaṇḍe dṛśyam .

mantrajihva pu° mantra eva jihvā āsvādanasādhanaṃ yasya . agnau hemaca° . mantreṇa dattahavirāstrādakatvāttasya tathātvam .

mantraṇā strī mantri--yuc . guptabhāṣaṇe lyuṭ . tatrārthe na° .

mantradātṛ pu° dā--tṛc 6 ta° . gurau .

mantrin pu° mantrayate ṇini . dhīsacive yena saha rahasi kartavyamavasīyate tasmin amātye amaraḥ .

mantha kleśe aka° viloḍane saka° bhvā° para° seṭ . manthati amanthīt . mathyate .

mantha viloḍe kyrā° para° dvika° seṣṭ . mathnāti amanthīt . mathyate .

mantha pu° mantha karaṇe ghañ . 1 manthānadaṇḍe . saktubhiḥ sarpiṣābhyaktaiḥ śītavāripariplutaiḥ . nātyuṣṇo nātisāndraśca mantha ityabhidhīyate ityukte 2 peyabhede, cūrṇe catuṣpale śīte kṣuṇṇadravyaṃ palaṃ kṣipet . mṛtpātre manthayet samyak tasmācca dvipalaṃ pibet bhāvapra° ukte peyabhede ca . 3 netramale dharaṇiḥ 4 kiraṇe ca śabdaca° . bhāve ghañ . 5 ālīḍanādau .

manthaja na° manthāt dadhimanthanāt jāyate jana--ḍa . navanīte ratnamā° .

manthana pu° mathyate'nena karaṇe lyuṭ . 1 manthānadaṇḍe śabdara° . bhāve lyuṭ . 2 viloḍanādau na° .

manthara na° mantha--arac . 1 kusumbhyām . 2 koṣe 3 phale, bādhe manthānadaṇḍe ca pu° 5 vakre 6 pṛthau 7 mande ca tri° medi° madarthasandeśamṛṇālamantharaḥ naiṣa° . 8 jaḍe śabdara° . 9 nīce hema° . 10 sūcake viśvaḥ° 1 kekaiyyāḥ dāsyāṃ strī .

manthaśaila pu° 6 ta° . samudramanthanāya manthanadaṇḍarūpeṇa kalpite mandaraparvate .

manthāna pu° mantha--ānac . 1 manthanadaṇḍe amaraḥ . 2 āragbadhavṛkṣe rājani° .

manda tri° madi--ac . 1 mūrkhe 2 mṛdau 3 abhāgye 4 rogiṇi 5 alpe 6 svatantre 7 khale ca hema° . 8 madarate 9 śanigrahe 10 hastibhede ca pu° medi° . 11 yame trikā° . 12 pralaye ca pu° ajayaḥ . 13 jyotiṣokte ravisaṃkrāntibhede 14 grahagatibhede ca strī .

mandaga tri° mandaṃ gacchati gama ḍa 1 mṛdugāmini 2 śanigrahe pu° śani, jñānipuruṣa, vṛṣa, haṃsa, gaja, varasthiyaḥ ityete svabhāvānmandagatayaḥ . ṇini . mandagāmin tatrārthe tri° strīyāṃ ṅīp .

[Page 4736a]
mandaṭa pu° mandaṃ ṭīkate ṭīka--ḍa . pāribhadravṛkṣe śabdaratnā° .

mandatā strī mandasya bhāvaḥ tal . 1 ālasye 2 jāḍye ca uccairasyati mandatāmarasatāmiti candrālokaḥ .

mandara pu° madi--aran . samudramanthāne 1 parvatabhede 2 mandāravṛkṣe medi° 3 svarge 4 hārabhede hema° 5 darpaṇe ca śabdara° . 6 bahule 7 mande ca tri° medi° .

mandākinī strī mandamakati aka--ṇini . 1 svargagaṅgāyāṃ svarge mandākinī tathā purāṇam . 2 saṃkrāntibhede ca .

mandākrāntā strī mandākrāntā jaladhiṣaḍagairmau natau to gurū cet vṛ° ra° ukte saptadaśākṣarapādake chandobhede .

mandākṣa na° mandaṃ saṅkucitamakṣi yasmāt ṣacsamā° . 1 lajjāyām amaraḥ . 6 ba° 2 saṅkucitanetre striyāṃ ṅīṣ .

mandāgni pu° mandaḥ pacane alpaśaktikaḥ agniḥ analaḥ, sa yasmāhrā . 1 dehasthe apacanaśaktike'nale 2 taddhetau rīgabhede ca . tannidānādi yathā mandastīkṣṇo'tha viṣamaḥ samaśceti caturvidhaḥ . kaphapittānilādhikyāt tatsāmyājjāṭharo'nalaḥ . viṣamo vātajān rogān tīkṣṇaḥ pittasamunnatān . karotyagnistathā mando vikārān kaphasambhavān . samā samāgneraśitā mātrā samyag vipacyate . alpāpi naiva mandāgnerviṣamāgnestu dehinaḥ bhāvapra° .

mandāra pu° madi° ārak . 1 svargasthe devavṛkṣabhede 2 pāribhadravṛkṣe ca amaraḥ 3 haste 4 dhūrte 5 tīrthagada 6 arkavṛkṣe ca medi° .

mandira na° mandyate'tra madi--kirac . 1 gṛhe 2 pure ca amaraḥ tasya dviliṅgatvamityeke . 3 samudre medi° 4 jānupaścādbhāge ca pu° hemaca° .

mandurā strī madi--urac . 1 aśvaśālāyām amaraḥ . 2 śayanīyakaṭe ca (mādura) medi° .

mandodarī strī mayadānavakanyāyāṃ rāvaṇamahiṣyām .

mandoṣṇa na° mandamīṣaduṣṇam . 1 īṣaduṣṇasparśe 2 tadvati tri° amaraḥ

mandra pu° madi--rak . 1 vādyabhede śabdara° . 2 gambhīradhvanau ca . arśa ādyac 3 tadvati tri° amaraḥ .

manmatha pu° mananaṃ mat mana--kvip mathati ac 6 ta° . 1 kandarpe 2 kapitthavṛkṣe ca amaraḥ 3 kāsacintāyāṃ medi° .

manmathālaya pu° 6 ta° . 1 āmravṛkṣe rājani° 2 strīcihnabhede ca .

manyā strī seṭ--mana--kyap . grīvāyāḥ paścāddeśasthāyāṃ sirāyām amaraḥ .

manyu pu° mana--yuc na anādeśaḥ . 1 śoke 2 dainye 3 kratau 4 krodhe ca amaraḥ 5 ahaṅkāre ca śabdara° .

[Page 4736b]
manvantara na° manūnāmantaramavakāśastadupalakṣitakālo vā . 1 svāyambhuvādimanūnāmadhikāre 2 tadupalakṣite kāle ca satyayugamitavarṣādhikā ekasaptaticaturyugamitā (3114448000) varṣāstadavakāśa iti purāṇam .

mabhra gatau bhvā° para° saka° seṭ . mabhrati amabhrīt .

mama avya° bhā--bā° ḍama . ṣaṣṭhyarthavṛtteḥ asmacchasyārthe tena mamatvamiti mamateti ca sidhyati .

mamatā strī mama bhāvaḥ tal . 1 darpe 2 ahaṅkāre hema° . 3 matsambandhe ca . evaṃ mamatvamapyatra . tathāpi mamatāvarte iti mamatvaṃ mama rājyasya iti ca devīmā° .

mamāpatāla pu° maba ālan dhātorbasya maḥ apatugāgamaśca . viṣaye si° kau0

maya gatau bhvā° ā° saka° seṭ . mayate amayiṣṭa .

maya puṃstrī° maya--ac . 1 uṣṭre 2 aśvatare striyāṃ ṭāp 3 dānavabhede ca medi° .

mayaṣṭaka pu° mi + ac mayaṃ prakṣepaṃ stakate pratibadhnāti stakaac pṛṣo° satvam . vanamudge amaraḥ . pṛṣo° mapaṣṭaka tatrārthe pu° .

mayu pu° mi--u . 1 kinnare amaraḥ 2 mṛge madi° .

mayuṣṭaka pu° minoti mi--u mayuḥ staka--ac karma° pṛṣo° ṣatvam . vanamudge pṛṣo° . mapuṣṭako'pyatra .

mayūkha pu° māṅ--ūkha mayādeśaḥ . 1 tviṣi 2 kiraṇe 3 gikhāyām amaraḥ 4 śobhāyāṃ medi° 5 kīle ajaya° .

mayūra puṃstrī° mī--ūran . khanāmakhyāte 1 svagabhede striyāṃ ṅīṣ . 2 mayūraśikhāvṛkṣe pu° amaraḥ . ivārthe kan 3 apāmārge amaraḥ . 4 tutthāñjane (tuṃte) na° medi° .

mayūragrīvaka na° mayūragrīveva kan . tutthe (tuṃte) rājani° .

mayūrajaṅgha pu° mayūrasya jaṅgheva mūlamasya . śyonākavṛkṣe rājani° .

mayūratuttha na° mayūra iva tadvarṇaṃ tuttham . tutthe (tuṃte) rājani° .

mayūravidalā strī mayūrairvidalyate mayūra iva viśiṣṭadalamasyā vā . ambaṣṭhāyām (āmarula) vaidyakam .

mayūraśikhā strī mayūrasyeva śikhā'syāḥ . svanāmakhyāte kṣupabhede mayūracūḍādayo'pyatra . nīlakaṇṭhaśikhā laghvī pittaśleṣmātisārajit bhāvapra° .

mayūrikā strī mayūrastadākārī vidyate'syāḥ taccandrakatulyadalatvāt ṭhan . ambaṣṭhāyām rājani° (āmaruka) .

maraka pu° mṛ--vun . 1 daivikabhautikopadravaṣyanthe prāṇināma kālamaraṇe (maḍaka) 2 māribhave hemaca° .

[Page 4737a]
marakata na° marakaṃ māribhayaṃ taratyanena tṝ--ḍa . haridvarṇemaṇibhede (pānnā) amaraḥ . tallakṣaṇādi pariśiṣṭe dṛśyam

marakatapattrī strī marakatamiva haridvarṇaṃ pattramasyāḥ ṅīp . pācyām rājani° .

maraṇa na° mriyate'nena mṛ--karaṇe lyuṭ . vatsanābhākhye 1 viṣe rājani° . bhāve lyuṭ . dehātmanorvicchedarūpe, prāṇavāyorutkramaṇarūpe vā 2 vyāpārabhede .

marata pu° mṛ--atac . maraṇe uṇā° .

maranda pu° maraṃ maraṇaṃ dyati bhramarāṇāṃ jīvanahetutvāt doka pṛṣo° mum . makarande śabdara° .

marākālī strī maro maraṇakālikaṃ duḥkhamivākati yātyanena marāko vṛścikaḥ sa ivālati paryāpnoti duḥkhadānāya ala--ac gaurā° ṅīṣ . vṛścikālau (vichāti) ratnamālā .

marāla pu° mṛ--ālac . 1 rājahaṃse jaṭā° tatrāmarālayamarālamarālakeśī naiṣadham . 2 kajjale 3 kāraṇḍave 4 aśve 5 meghe 6 dāḍimīvane ca sārasvataḥ . 7 cikvaṇe tri° trikā° .

mari(rī)ca pu° mṛ--ica--pṛ° vā dīrghaḥ . 1 svanāmakhyāte vṛkṣe amaraḥ . 2 kakkolake rājani° .

mari(rī)capattraka pu° maricasyeva pattramasya kap . saralavṛkṣe rājani° .

marīci pu° mṛ īci . saptarṣimadhye brahmaṇo mānase jyeṣṭhe putre 1 munibhede 2 kṛpaṇe ca hemaca° . 3 kiraṇe puṃstrī° amaraḥ .

marīcikā strī marīcau sūryakiraṇe kamiva yatra bhrāntau . sūryakiraṇe jalabhrāntau, mṛgatṛṣṇāyām amaraḥ .

maru pu° mṛ u . 1 parvate 2 nirjaladeśe ca amaraḥ 3 kuruvakavṛkṣe bhāvapra° 4 deśabhede ca (māḍayāra) hemaca° .

maruja pu° marudeśe jāyate jana ḍa . 1 nakhīnāmagandhadravye śabdaca° . 2 nirjaladeśajāte tri° . 3 mṛgakarkoṭyām strī rājani° .

marut pu° mṛ uti . 1 vāyau amaraḥ 2 maruvake bhāvapra° 3 deve 4 grandhiparṇe na° medi° . 5 pṛkkāyāṃ strī śabdara° . svārthe prajñādyaṇ . māruto'pyatra . pṛṣo° hrasvaḥ . maruto'pi deve ca vāyau ca vyāḍiḥ .

marutkara pu° marutamapānavāyuṃ karoti kṛ--ac . rājamāṣe śabdaca° .

marutta pu° candravaṃśye 1 nṛpabhede .

maruttaka pu° maradiva takati taka--hāse ac . maruvake bhāvapra0

[Page 4737b]
marutpatha pu° 6 ta° . ākāśe . marudvartmādayo'pyatra .

marutpāla pu° . maruto devān pālayati pāla--aṇ . indre

marutvat pu° marut pālyatvena hetutvena vā'styasya na padatvam masya vaḥ . 1 indre amaraḥ . 2 hanūmati śabdara° .

marutsakha pu° maruto vāyoḥ sakhā--ṭacsamā° . 1 indre dharaṇiḥ . 2 vahnau 3 citrakavṛkṣe ca .

marudāndola na° marutamāndolayatyanena karaṇe ghañ . vyajane śabdamālā .

marudiṣṭa pu° marutāṃ devānāmiṣṭaḥ . guggulau rājani° .

marudbhavā strī maruto vāyorbhavati vardhate mū--ac 5 ta° . tāmramūlīkṣupe (khirāṭa) ratnamā° .

marudruma pu° marornirjaladeśasya drumastatrajātatvāt . viṭkhaṃdire ratnamā0

marudvāha pu° marut vāha iva yasya . 1 dhūme trikā° 2 vahnau śabdamā° 3 citrakavṛkṣe ca .

marunmālā strī maruto bhāleva . (piḍiṅśāka) pṛkkāyām amaraḥ .

marubhū pu° marurbhūmiryatra (māḍaāra) 1 deśabhede trikā° . karma° . 2 nirjalabhuvi strī .

marubhūruha pu° marubhuvi nirjalabhūmau rohati ruha--ka . karavīre bhāvapra° .

maruva pu° maruṃ nirjaladeśaṃ vāti kāraṇatvena vā ka . (nāgadānā) (maruā) vṛkṣabhede . svārthe ka . tatra vṛkṣabhede (mayanā) svalpapatratulasyām amaraḥ . ttambīrabhede bharataḥ puṣpapradhāne (maruyāphula) vṛkṣabhede ratnamā° vyākre, rāhau bhayānake ca jaṭā° .

marusambhavā strī marau sambhavati sam + bhū--ac 7 ta° . kṣudradurālabhāyām rājani° marusthādayo'pyatra .

marūdbhavā strī marau udbhavati ud + bhū--ac 7 ta° . 1 kārpāsyāṃ 2 kṣudrakhadire 3 yavāse ca rājani° .

marka gatau sau° para° saka° seṭ . markati amarkīt mamarka .

markaṭa puṃstrī° marka--aṭan . 1 vānare amaraḥ . striyāṃ ṅīṣ 2 urṇanābhe (mākaḍasā) 3 sthāvaraviṣabhede hemaca° (hāḍagilā) 4 pakṣibhede ca puṃstrī° trikā° striyāṃ ṅīṣ . svārthe ka . markaṭaka tatraiva saṃjñāyāṃ kan . matsyabhede daityabhede ca śabdara° .

markaṭatinduka pu° karkaṭapriyastindukaḥ śāka° ta° . kupīlau bhāvapra° .

markaṭapippalī strī° markaṭapriyā pippalī śāka° ta° . apāmārge rājani° .

markaṭapriya pu° 6 ta° . kṣīradvakṣe (khirui) śabdamā° .

markaṭavāsas pu° 6 ta° . (mākaḍasājāla) lūtāsūtre śabdara0

markaṭaśīrṣa na° markaṭasya vānarasya śīrṣamiva . hiṅgule ratnamā0

[Page 4738a]
markaṭāsya markaṭasya vānarasyāsyamiva raktatvāt . 1 tāmravarṇe hema° 2 tadvati tri° .

markaṭī strī markaṭostyasyāḥ snigdhatvena ac gau° ṅīṣ . 1 apāmārge 2 ajamodāyām rājani° 3 karañjabhede (mākaḍakaramacā) amaraḥ . 4 markaṭījāle piṅgalaḥ .

markaṭījāla na° chandogranthokte mātrāvarṇaprastāve laghuguru sthānaviśeṣajñānāya cakrabhede vṛ° ra° granthaṭīkāyāṃ dṛśyam .

markara pu° marka--arac . 1 bhṛṅgarāje (keśuriyā) 2 bhāṇḍa ca 2 suraṅgāyāṃ 4 bandhyāyāṃ striyāñca strī viśvaḥ ṭāp .

marca grahaṇe cu° ubha° saka° keṭ . marcayati--te amamarcat--ta

marju pu° mṛja--un . 1 rajake 2 pīṭhamarde ca hemaca° . 3 śuddhau strī medi° .

marta pu° mṛ--tan . 1 manuṣye 2 bhūloke ca . tatra bhavaḥ yat . martya manuṣye .

mardana na° mṛda--lyuṭ . 1 gātrapādādisaṃvāhane amaraḥ 2 cūrṇane ca .

mardala pu° bhṛda--ghañ mardaṃ lāti lā--ka . vādyabhede (māṃdala) . amaraḥ .

mardita tri° cu° mṛda--kta . 1 cūrṇite 2 granthite ca bharataḥ .

marba gatau bhvā° para° saka° seṭ . marbati amarbīt mamarba!

marmajña pu° marma jānāti jñā--ka . tattvajñe . marmabidādayo'pyava!

marman na° mṛ--manin . 1 jīvanasthāne rājani° . 2 sandhisthāne 3 tātparvye ca api dharmāgamanarmapāragairi ti naiṣadham . sannipātaḥ sirāsnāyusandhimāṃsāsthisambhavaḥ . marmāṇi teṣu tiṣṭhanti prāṇāḥ khalu viśeṣataḥ bhāvapra° .

marmara pu° mṛ--aran muṭ ca . 1 vastraparṇānāṃ śabde (maḍamaḍa) ityavyaktaśabde amaraḥ . 2 pītadāruṇi 3 haridrāyāñca strī medi° gaurā° ṅīṣ .

marmaspṛś tri° marma prāṇasthānaṃ spṛśati spraśa--kvin . aruntude marmapīḍake amaraḥ .

marmāvidh tri° marma sandhisthānaṃ vidhyati vidha--kvip pūrvadīrghaśca . mamepīdṛke .

maryā avya° mriyate'vaśiṣyate'tra mṛ--yat . 1 sīmāyām strī tvamapi rāya° . kartari yat . 2 manuṣye pu° . peśo maryā apaśame iti ketumantraḥ . maryāmanuṣyā iti bhāṣyam .

maryādā strī maryāyāṃ sīmāyāṃ dīyate dā--ghañarthe ka paryādīyate vā pari + ā--dā--aṅ pṛṣo° pasya maḥ . 1 nyāyyapathasthitau amaraḥ . 2 sīmāyām jaṭā° 3 kūle ca hemaca° .

[Page 4738b]
marva pūrtau bhvā° para° saka° seṭ . marvati amarvīt mamarva .

mala dhṛtau bhvā° ā° aka° seṭ . malate amaliṣṭa .

mala pu° mṛjyate śodhyate mṛja--kala--ṭilopaḥ . 1 pāpe 2 purīṣe lauhādīnāṃ 3 kiṭṭe amaraḥ . kiṭṭaṃ kalaṅko maṇḍūrādirdehajātasvedaśleṣmādiśca . vasā śukra samṛṅmajjāmūtraṃ viṭkarṇaviḍnakhāḥ . śleṣmāśru dūṣikā svedo dvādaśaite nṛṇāṃ manāḥ smṛtiḥ . 4 karpūre śabdaca° 5 vātapittakapheṣu ca mādhavaḥ . 5 duṣṭe 6 sambandhe ca .

malaghna pu° malaṃ viṣṭhāṃ hanti recayati hana--ka . 1 śālmalīkande 2 nāgadamanyāṃ strī ṅīp rājani° . 3 malanāśake tri° . kvip . malahan tatrārthe tri° .

maladūṣita tri° 3 ta° . maline amaraḥ .

maladrāvin pu° malaṃ drāvayati recayati dru--ṇic--aṇ . jayapāle rājani° . tatphalasya recakatvāt tathātvam .

malapū strī malaṃ malasthānaṃ punāti pū--kvip . kākoḍumbarikāyām amaraḥ .

malabhedinī strī malaṃ bhedayati recayati bhida--ṇicṇini . kaṭukāyām . (kaṭkī) rājani° .

malamāsa pu° malo duṣṭo māsaḥ . amāvasyādvayaṃ yatra ravisaṃkrāntivarjitam . malamāsaḥ sa vijñeyaḥ ityukte ravisaṃkrāntiśūnye śuklapratipadādidarśāntarūpe cāndre māse . adhimāsaśabde 131 pṛ° dṛśyam .

malaya pu° mala--kayan . dakṣiṇasthe 1 parvatabhede hema° . yatra candanajanma tatparvatāntikasthe 2 deśabhede 3 upavane 4 śailāṅge ca medi° . 5 nandanavane dharaṇiḥ . aṣṭādaśasu dvīpeṣu 6 dvīpabhede śabdamā° 7 ṛṣabhadevasya putrabhede bhāga° 5 . 4 .

malayaja puṃna° malaye parvate jāyate jana--ḍa . 1 candane amaraḥ 2 malayadeśajāte vāyau pu° . 3 taddeśajāte tri° .

malayā strī malayo deśo'styasyāḥ kāraṇatvena ac . trivṛtāyāṃ (teoḍi) medi° .

malavināśinī strī malaṃ taddoṣaṃ vināśayati vi + naśaṇic--ṇini . śaṅkhapuṣpyām rājani° .

malākarṣin pu° malamākarṣati ā + kṛṣa--ṇini . haḍḍike (metara) śabdamā° .

malākā strī mala--āka . 1 kāminyāṃ 2 dūtyāṃ 3 hastinyāñca sakṣiptamā° .

malāri pu° malasya kalaṅkakiṭṭāderariḥ . sarvakṣāradravye rājani0

malina tri° mala + astyarthe inan . 1 malayukte amaraḥ . 2 draṣite 3 kṛṣṇe ca medi° . 4 ghole na° śabda ca° . 5 doṣe hema° 6 ṭaṅkaṇe na° rājani° (sohāgā) . ini . malītyapyatra

malinamukha pu° malinaṃ mukhaṃ yasya 1 vahnau tasyādau dhūmāya mānatvena kṛṣṇatvāt 2 citrakavṛkṣe ca . 3 vānare puṃstrī° medi° striyāṃ ṅīṣ 4 krūre 5 khale ca tri° medi° 6 prete hema° .

malimluca pu° malī vaidikakarmānarhatvena duṣṭaḥ san mlocati gacchati mluca--ka . 1 malamāse 2 vāyau 3 agnau 4 caure ca medi° . 5 citrakavṛkṣe .

malīmasa tri° mala--īmasac . 1 maline amaraḥ . 2 lauhe 3 puṣpakāsīse ca medi° .

malla dhṛtau bhvā° ā° aka° seṭ . bhallate amalliṣṭa mamalle .

malla pu° malla--ac . 1 bāhuyuddhakārake niyoddhari 2 pātre 3 valīyasi 4 matsyabhede 5 kapole ca medi° 6 brātyakṣatriyāt sarvavarṇāyāṃ jāte jātibhede (māla) 7 saṅkīrṇajātibhede leṭāt śrīdharakanyāyāṃ jāte saṅkīrṇavarṇe (mālā) brahmavai° pu° 6 tantravāyyāṃ kundakārājjāte saṅkīrṇajātibhede ca puṃstrī° striyāṃ jātitvāt ṅīṣ . 9 deśabhede svārthe ka mallaka tatrārthe . saṃjñāyāṃ kan . dante hema° .

mallaka pu° mallyate dhriyate'tra malla--vun . 1 dīpādhāre pātre 2 nārikelaphalajāte pātre ca (mālā) amaraḥ . 5 pradīpe mathureśaḥ 6 svanāmapuṣpe strī amaraḥ ṭāp ata ittvam .

mallaja na° malle deśe jāyate jana--ḍa . marice jaṭā° .

mallabhū strī mallakrīḍanasya bāhuyuddhasya yogyā bhūḥ sthānam . deśabhede . mallabhmyādayo'pyatra .

mallayuddha 6 ta° . bāhuyuddhe tatprakāraḥ bhā° vi° 12 a° .

mallāra pu° malla iva ṛcchati ṛ--ac . 1 rāgabhede 2 vasantarāgasya rāgiṇībhede strī ṅīp saṅgītadāmo° .

malli(llī) strī malla--in vā ṅīp . 1 mallikāyām śabdamā° saṃjñāyāṃ kan . mallikā kṛṣṇavarṇadehe ālohitacañcucaraṇe 2 haṃsabhede puṃstrī° mallikākṣo'pyatra .

mallikāpuṣpa pu° mallikāyā iva puṣpamasya . 1 kuṭajavṛkṣe rājani° . 2 karuṇavṛkṣe ca hemaca° . 6 ta° . 3 mallikāyāḥ kusume .

mallipatra na° malliriva pattramasya . chatrāke trikā° .

mava bandhe bhvā° para° saka° seṭ . mavati amavīt amākīt .

mavya bandhe bhvā° para° saka° seṭ . mavyati amavyīt .

maśa dhvanau aka° kope saka° bhvā° para° seṭ . maśati amaśīt--amāśīt meśatuḥ .

maśaka pu° maśa--vun . 1 kīṭabhede (maśā) rājani° . 2 carmamayajalapātrabhede 3 rogabhede śabdara° . tadrogalakṣaṇaṃ yathā avedanaṃ sthiraṃ caiva yattu gātre pradṛśyata . māṣavat kṛṣṇamutpanna malinaṃ maśakaṃ diśet garu° pu° 175 a° .

maśakin pu° maśako'styasya ini . udumbaravṛkṣe hema° .

maśaharī svī maśaṃ maśakaṃ harati hṛ--ṭa . maśakanivāraṇārthe vastranirmite padārthe catuṣkyām jaṭā° .

maśi(sī) strī maśa(sa) in vā ṅīp . (kālī) 1 patralekhanadrarvye trikā° . 2 nīlaśephālikāvṛkṣe ca śabdara° .

maṣa badhe bhvā° para° saka° seṭ . maṣati amaṣīt amāṣīt .

masa pariṇāme aka° parimāṇe saka° di° para° seṭ . masyati irit amasat amasīt amāsīt . puṣādirayaṃ tena amasadityeveti pāṇinīyāḥ .

masana na° masa--lyu . somarājīvṛkṣe śacabda° .

masarā strī masa--arac . masūre jaṭā° .

masikā strī masīva ivārthe kan . nīlaśephālikāyām śabdara° .

masi(sī)jala na° masimiśritaṃ jalam . (kālī) lekhanadravye trikā0

masidhāna na° masirdhīyate'trādhāre dhā--lyuṭ . masyāghāre (doāta) strītvamapi tatra ṅīp .

masipaṇya pu° masistadupalakṣitamakṣarameva paṇyaṃ vikreyaṃ yasya . lekhanopajīvini trikā° .

masiprasū strī masyāḥ prasūriva . 1 masyādhāre . masiḥ prasūriva yasyāḥ . 2 lekhanyām hārā° .

masīnā strī masa--īnan . atasyām (tisi) śabdaca° .

masu(sū)ra puṃstrī° masa--urac ūrac vā . 1 kalāyamede trikā striyāṃ gaurā° ṅīṣ . 2 veśyāyāṃ, 3 brīhibhede ca strī rṭhāp medi° .

masūravidalā strī masūrasyeva vidalaṃ yasyāḥ . 1 kṛṣṇatrivṛti (kālateoṭī) amaraḥ . 2 śyāmalatāyāṃ ratnanā° .

masūrikā strī masūreva ivārthe kan . 1 vasantaroge 2 kuṭṭinyāñca śabdamā° kaṭvamlalavaṇakṣāraviruddhādhyaśanāśanaiḥ . duṣṭaniṣpāvaśākādyaiḥ praduṣṭapavanodakaiḥ . kruddhagrahekṣaṇāccāpi deśe doṣāḥ samuddhatāḥ . janayanti śarīre'smin duṣṭarekte samuddhatāḥ . masūrākṛtisaṃsthānāḥ piḍakrāḥ syurmasūrikāḥ bhāvapra° .

masūrī strī masa--ūrac gaurā° ṅīṣ . 1 vasantaroge medi° 2 trivṛti, 3 raktatrivṛti ca rājani° .

masṛṇa tri° masa--ṛṇa, sam + ṛṇa--ka pṛṣo° vā . 1 snigdhe 2 akarkaśe ca . 3 atasyāṃ strī medi° .

[Page 4740a]
maska gatau bhvā° para° saka° seṭ . maskati amaskiṣṭa .

maskara pu° maska--arac . 1 vaṃśe amaraḥ . 2 randhrayuktavaṃśe ca rājani° . bhāve arac . 3 gatau 4 jñāne ca .

maskarin pu° maskaro jñānaṃ gatirvāstyasya ini, mā kartuṃ karma niṣeddhuṃ śīlamasya mā + kṛ--ini maskaramaskariṇāviti nivā° . 1 parivrājake vidhānena svakarmaparityājake bhikṣau amaraḥ . dhārayan maskarivratam maṭṭiḥ 2 candre ca śabdaca° .

masja snāne tu° para° aka° aniṭ . majjati amāṅkṣīt . odit kta magnaḥ . ṭvit athu majjathuḥ .

masta(ka) na° masmati parimātyanena masa--karaṇe ta . 1 ucce tri° . 2 śirasi ca svārthe ka . 3 uttamāṅge puṃna° .

mastakasneha pu° 6 ta° . śiraḥsthitamajjāyām mastiṣke hemaca° .

mastadāru na° masyati parimātyanena mastamuccaṃ karma° . devadāruṇi bhāvapra° .

mastamūlaka na° mastasya mūlamiva ivārthe kan . śirodharāyām grīvārvāyām śabda ca° .

mastiṣka na° masa--ktin mastiṃ patiṇatibhedaṃ muṣkati muṣka gatau ac pṛṣo° . mastakasthe svehākāre padārthe (magaja) amaraḥ . māṃsamastiṣkapaṅka prāgbhāre pravoghacandrodayam .

maha pūjāyāṃ bhvā° para° saka° seṭ . bhahati amahīt mehatuḥ .

maha vṛddhau bhvā° ā° aka° seṭ idit . bhahate amaṃhiṣṭa .

maha pūjane ada° cu° ubha° saka° seṭ . mahayati--te amamahat--ta .

maha pu° maha--ghañarthe ka . 1 utsave satatānandajanakavyāpāre abharaḥ . 2 tejasi medi° . 3 yajñe pu° 4 mahiṣe ca puṃstrī° hemaca° .

mahat tri° maha--ati . 1 vipule 2 vṛddhe ca striyāṃ ṅīp mahatī 3 rājye na° medi° . 4 sāṅkhyokte mahattattve pu° prakṛtermahāniti śrutiḥ . mano mahān matirbrahmā ityukte 5 hiraṇyagarbhaliṅgadehe śā° bhā° sarvanāmasthāne numdīrthau mahān mahāntau ekārthaśabde pare samāse tasthāne ā . mahādhanam

mahatī strī maha--at + gaurā° ṅīṣ . 1 vīṇābhede amaraḥ 2 nāradavīṇāyām bharataḥ . avekṣamāṇaṃ mahatīṃ muhurmuhuḥ māghaḥ . 3 vṛhatyāṃ 4 vārtākyāṃ 5 vipulāyāṃ striyāñca rājani° . samāse tīsthāne ā . mahatyā° ghāsaḥ mahāghāsaḥ ityādi .

mahattattva na° karma° . sāṃkhyoktaprakṛtyādicaturviṃśatitattvamadhye prakṛtikārye ahaṅkārādikāraṇe niścayātmakavṛttiviśiṣṭe tattvabhede .

mahar avya° maha--aru . 1 ūrdhvasthe caturthe loke 2 vyāhṛtibhede ca .

maharloka pu° karma° . bhūrādiṣu ūrdhvasthe saptalokāntargate caturthe loke

maharṣi pu° karma° . paramarṣiśabdārthe vedavyāsādau trikā° . ṛṣirhaṃsāgatau dhāturvidyāsatyatapaḥśrutaiḥ . eṣa sannicayo yasmād brāhmaṇaśca tatastvṛṣiḥ . vivṛtisamakālantu buddhyā vyaktamṛṣistvayam . ṛṣate paramaṃ yasmāt paramarṣistataḥ smṛtaḥ . gatyarthādṛṣaterdhātornāma nirvṛtikāraṇam . yasmādeṣa svayambhūtastasmācca ṛṣitā matā . teneśvarāḥ svayambhūtā brahmaṇo mānasāḥ sutāḥ . vivardhamānaistairbuddhā mahān parigataḥ param . yasmādṛṣiḥ paratvena mahāṃstasmān maharṣayaḥ matsyapu° 120 a° tanniruktiḥ

mahallika pu° muṣkaśūnyo'nupastho yaḥ strīsvabhāvo mahallikaḥ śabdamālokte antaḥpurarakṣakabhede (khojā) .

mahas na° maha--asun . 1 tejasi 2 utsave ca medi° 3 yajñe śabdara° .

mahā strī maha--ac . (gorakṣacākaliyā) 1 gopavallyām śabdaca° . 2 strīgavyāṃ śabdara° .

mahākaṇṭakinī strī mahat kaṇṭakamastyasya bhūmnā ini ṅīp (phaṇimanasā) vṛkṣabhede śabdaca° .

mahākanda pu° karma° . 1 laśune amaraḥ . 2 rājapalāṇḍau 3 mūlake ca śabdara0

mahākapittha pu° karma° . 1 bilvavṛkṣe trikā° . 3 raktalaśuge 4 cāṇakyamūlake rājani° .

mahākarañja pu° karma° . karañjabhede (kāṃṭākaramacā) rājani0

mahākarṇikāra pu° karma° . āragbadhe (soṃdāla) rājani0

mahākāya pu° 6 ba° . 1 śivānucarabhede nandini trikā° 2 hastini puṃstrī° striyāṃ ṭāp . 2 vipuladehayute tri° . karma° . 4 sthūladehe pu° .

mahākārtikī strī kārtikīmadhikṛtya prajāpatyaṃ yadākṣaṃ tathaitasyāṃ narādhipa! . sā mahākārtikī proktā uktāyāṃ rohiṇīnakṣatrayuktāyāṃ kārtikapaurṇamāsyām .

mahākāla pu° karma° . 1 anavacchinne kāle, 2 śive ca mahākālena ca samam kālikādhyānam . (mākāla) 3 latābhede ratnamā° . 4 bhairavabhede ca mahākālaṃ yajeddevyā dakṣiṇe dhūmravarṇakam iti kālītantram .

mahākāvya na° kaveḥ karma kāvyaṃ karma° . sargavandharūpe aṣṭādhikamargake granthabhede tallakṣaṇaṃ sāhityadartaṇe 6 pa° dṛśyam

[Page 4741a]
mahākumbhī strī mahatī kumbhīva (pānā) kaṭphale rājani° .

mahākula na° karma° . daśapuruṣavikhyātaṃ śrotriyāṇāṃ mahākulam iti manunokte daśapuruṣāvadhivedādhyāyivaṃśe .

mahākulīna tri° mahākule bhavaḥ khac . mahākulodbhave .

mahākośaphalā strī karma° . devadālīlatāyām rājani° .

mahākoṣātakī strī karma° . hastighoṣāyām rājani° .

mahāgandha na° mahān gandho'sya . 1 haricandane 2 vole ca rājani° . 3 jalavetase vṛkṣe pu° śabdaca° . 4 nāgabalāyāṃ 5 kavikāyāṃ nva strī rājani° . 6 cāmuṇḍāyāṃ strī hema0

mahāguru pu° karma° . trayaḥ puruṣasyātiguravo bhavanti pitā mātā cācāryaśca smṛtyukte puruṣasya 1 pitrādau patirekoguruḥ strīṇā mityukte dattakanyāyā 2 bhartari adattakanyāyāḥ pitari, mātari ca . mahāgurunipāte ca kāmyaṃ kiñcinnacācaret smṛtiḥ .

mahāgulmā strī mahān gulmo'syāḥ . sobhavallyām rājani0

mahāguhā strī mahatī guheva mūlamamyāḥ . pṛśniparṇyām rājani° .

mahāgrīva puṃstrī° mahān grīvā'sya . 1 uṣṭre rājani° striyāṃ ṅīṣ . 2 dīrghagrīvāyukte tri° striyāṃ ṭāp .

mahāghoṣā strī ghaṣyate karmaṇi ghañ karma° . 1 karkaṭaśṛṅgyām . (kākaḍaśiṅe) medi° . 2 kundurukyāṃ śabdaca° . mahān ghoṣo'sya atra vā . 3 vipulaśabdavati tri° . 4 haṭṭe na° medi° .

mahāṅga puṃstrī° mahadaṅgamasya . 1 uṣṭre striyāṃ ṅīṣ . 2 gokṣurake 3 raktacitrake ca rājani° . 4 vipulāvayavayute tri° . karma° . 5 vipulāṅge na° .

mahācchada pu° mahān chado'sya . devatāḍavṛkṣe ratnamā° .

mahācchāya pu° mahatī chāyā yasya . 1 vaṭavṛkṣe rājani° . 2 vipulacchāyāyukte tri° .

mahācchidrā strī mahat chidramasyāḥ . mahāmedāyām rājani0

mahājaṭā strī mahatī jaṭā yasyāḥ . 1 rudrajaṭāvṛkṣe rājani° . 2 vipulajaṭāyute tri° . karma° . 3 vṛhatyāṃ, jaṭāyām strī .

mahājana pu° karma° . vedavākyeṣu śraddhāvati jane . mahājano yena gataḥ sa panthāḥ bhā° va° yakṣapraśnaḥ .

mahāja(mbu)mbū strī karma° . rājajambām ratnamā° . dīrghāntaḥ bhāvapra° rājajambūphalaṃ svādu viṣṭambhi guru rocanam .

mahājālī khī karma° . 1 pītavarṇaghoṣāmbham amaraḥ . 2 rājakoṣātakyā rājani° .

[Page 4741b]
mahājyaiṣṭhī strī aindre guruḥ śaśī caiva prājāpatye ravistathā . pūrṇimā ravivāreṇa mahājyaiṣṭhī prakīrtitā uktalakṣaṇāyāṃ jyaiṣṭhapaurṇamāsyām . mahājyaiṣṭhyāṃ tu yaḥ paśyet puruṣaḥ puruṣottamam prā° ta° lakṣaṇāntaraṃ dṛśyam

mahājyotiṣmatī strī karma° . (baḍamālakāṅginī) latābhede rājani° .

mahāḍhya pu° mahena utsavenāṭyaḥ . 1 kadambe rājani° . karma° . 2 mahati prabhau tri° .

mahātaru pu° karma° . 1 stuhīvṛkṣe hemaca° . 2 vipulavṛkṣe ca .

mahātala na° karma° . adhaḥstheṣu pātāleṣu madhye pañcame pātāle śabdamā° .

mahātārā strī karma° . tantrokte 1 tāriṇībhede 2 jinadevyāṃ hemaca° .

mahātālī strī karma° . vipulatālībhede rājatālyām rājani0

mahātikta pu° karma° . 1 nimbavṛkṣe rājani° . 2 atiśayatiktarasayute tri° . 3 yavatiktāyāṃ strī rājani° . 4 pāṭhāyāṃ śabdamā° .

mahātīkṣṇā strī karma° . 1 bhallātavṛkṣe (bhelā) rājani° 2 atitīvre tri° .

mahātejas pu° mahat tejo'sya . 1 pārade rājani° . 2 atitejasvini tri° . 3 kārtikeye halā° . 4 vahnau pu° śabdaca° . 5 citrakavṛkṣe ca .

mahātman na° mahān ātmā svabhāva āśayo vā yasya . mahāśaye .

mahādāna na° karma° . vināyakādisūktajapāṅgake tulāpuruṣādiṣoḍaśadāne athātaḥ saṃpravakṣyāmi mahādānasya lakṣaṇam ityupakramya ādyantu sarvadānānāṃ tulāpuruṣasaṃjñakam ityādinā ṣoḍaśadānānyabhidhāya vināyakādigrahalokapālavasvaṣṭakādityamarudgaṇānām . brahmācyuteśārkavanaspatīnāṃ svamantratohomacatuṣṭayaṃ syāt . japyāni sūktāni tathaiva caiṣāmanukrameṇāpi yathāsvarūpamityuktaṃ mātsye . vistarastu matkṛtatulādānādipaddhatau jñeyaḥ .

mahādāru na° karma° . devadāruṇi jaṭā° .

mahādeva pu° karma° . brahmādīnāṃ surāṇāñca munīnāṃ brahmavādinām . teṣāṃ mahattvāt devo'yaṃ mahādevaḥ prakīrtitaḥ ityukte mahatī pūjitā viśve mūlaprakṛtirīśvarī . tasyāḥ devaḥ pūjitaśca mahādevastataḥ smṛtaḥ ityukte ca śive .

mahādruma pu° karma° . 1 aśvatthavṛkṣe śabdaca° . tasya viṣṇurūpatvāt mahattvam . 2 vṛhadvṛkṣe ca .

mahādhana na° mahat mūlyarūpaṃ dhanamasya . 1 bahumūlye amaraḥ . 2 suvarṇe 3 sihlake ca medi° . 4 manojñavastre hemaca° 5 kṛṣau pu° śabdaratnāvalī . 6 atiśayadhanayute tri° .

mahādhātu pu° karma° . svarṇe śabdaca° .

mahānadī strī . 1 oḍradeśasthe nadībhede 2 samudragāminyāṃ nadyāñca .

mahānanda pu° mahān ativṛhat 1 ānando yatra 1 mokṣe halā° karma° . 2 atiśayānande pu° māghamāsasya yā śuklā navamī lokapūjitā . mahānandeti sā proktetyuktāyāṃ 3 māghaśuklanavamyāṃ 4 surāyāṃ rājani° 5 nadībhede ca strī .

mahānandi pu° kalau kṣatrāntakarasya mahāpadmanṛpabhedasya pitari .

mahānavamī strī karma° . āśvinaśuklamadhikṛtya tato'nu navamī yasmāt sā mahānavamī smṛtā ityuktāyām āśvinaśuklanavamyām .

mahānasa na° mahadanā saṃjñāyām ac . pākasthāne amaraḥ .

mahānāṭaka na° dṛśyakāvyanāṭakabheda evadeva yadā sarvaiḥ patākāsthānakairyutam . aṅkaiśca daśabhirdhaurā mahānāṭakamūcire . sā 6 pa° . 2 hanumannāṭake ca .

mahānāda puṃstrī° mahān nādo'sya . 1 gaje striyāṃ ṅīṣ . 2 garjanmeghe medi° 3 siṃhe puṃstrī° striyāṃ ṅīṣ 4 karṇe ca hemaca° . 5 uṣṭre puṃstrī° rājani° striyāṃ ṅīṣ . 6 kaṇṭhavādye pu° hārā° . karma° . 7 mahati śabde ca .

mahānidrā karma° . maraṇe jaṭā° tatra punaḥ pratyutthānābhāvāttathātvam .

mahānimba pu° karma° . (ghoḍānima) vṛkṣabhede ratnamā° .

mahāniśā strī mahāniśā tu vijñeyā madhyamaprahāradvayam ityukte rātrermadhyamapraharadvaye .

mahānīla pu° karma° . 1 bhṛṅgarāje 2 maṇibhede yattu vaṃrṇasya bhūyastvāt kṣīre śataguṇe sthitaḥ . nīlatāṃ tanuyāt sarvaṃ mahānīlaḥ sa ucyatai garuḍapu° 726 a° danāgabhede medi° 4 mahājambvāñca rājani° 5 tantrabhede na° . 6 nīlāparājitāyāṃ strī rājani° gaurāṃ° ṅīṣ .

mahānubhāva pu° mahānanubhāva āśayo yasya . mahāśaye śabdara° .

mahāpañcamūlaka na° vṛhatpañcamūle . bilvo'gnimanthaḥ śyonākaḥ kāśmaryaḥ pāṭalā tathā . sarvaistu militairetaiḥ syānmahāpañcamūlakam rājani° .

mahāpañcaviṣa śṛṅgī ca kālakūṭaśca mustako vatasanāmakaḥ . śaṅkhakarṇīti yogo'yaṃ mahāpañcaviṣābhidhaḥ ityukte pañcavidhe viṣe .

mahāpattrā strī mahat pattramasyāḥ . mahājambūvṛkṣe ratnamā° .

[Page 4742b]
mahāpatha pu° karma° . 1 rājamārge hemaca° . 2 himālayottarasthe 3 svargārohaṇapathe ca .

mahāpadma pu° karma° . 1 aṣṭanāgamadhye nāgabhede hemaca° 2 kuverasya nivibhede jaṭā° arbudamabjaṃ kharvanikharvamahāpadmeti līlāvatyuktāyām 3 ayutakoṭisaṃkhyāyāṃ 4 tatsaṃkhyānvite na° 5 nṛpabhede mahānandisute ca 6 śuklapadme ratnamā° .

mahāpātaka na° brahmahatyā surāpānaṃ steyaṃ gurvaṅganāgamaḥ . mahānti pātakānyāhustatsaṃsargaśca pañcamaḥ ityukteṣu pañcasu pātakeṣu mahāpāpamapyatra .

mahāpiṇḍītaka pu° karma° . kṛṣṇavarṇe vipulamadanavṛkṣe rājani0

mahāpīlu pu° karma° . madhupīlau rājani° atimadhuratvāttasya hi mahattvam .

mahāpurāṇa na° na° sṛṣṭiścāpi visṛṣṭiśca sthitisteṣāñca pālanam . karmaṇāṃ vāsanā vārtā manūnāñca krameṇa ca . varṇanaṃ pralayānāñca mokṣasya ca nirūpaṇam . utkīrtanaṃ harereva devānāñca pṛthak pṛthak . mahāpurāṇaṃ vijñeyamekādaśakalakṣaṇam brahmavai° ja° 132 a° ityuktalakṣaṇe vyāsapraṇīte purāṇabhede .

mahāpuruṣa pu° karma° . 1 śreṣṭhe nare 2 nārāyaṇe ca . vande mahāpuruṣa! te caraṇāravindami ti bhāgavatam .

mahāpuruṣadantā pu° mahāpuruṣasya viṣṇoḥ dantā iva mahattvāt mūlānyasya . śatamūlyām ratnamā° .

mahāpuṣpā strī mahat yantrapuṣpatvena praśastaṃ, pattra pekṣayā vṛhat vā puṣpaṃ yasyāḥ . aparājitāyām śabdaca° .

mahāpralaya pu° karma° . brahmaṇo dināvasāne jāyamānaḥ sarvabhūtakṣayaḥ pralayaḥ tasyaiva svamānena śatavarṣāvasāne jāyamānastu mahān pralayaḥ 1 tasmin 2 tadupalakṣite janyadravyānadhikaraṇībhūte kāle ca . 3 janyabhāvānadhikaraṇībhūte kāle ityanye . tatrapramāṇābhāva iti navyanaiyāyikāḥ

mahāprāsāda pu° pādodakañca nirmālyaṃ naivedyañca viśeṣataḥ . mahāprasāda ityuktvā grāhyaṃ viṣṇoḥ prayatnataḥ ityukte 1 devanaivedyādau 2 vipulaprasannatāyāñca .

mahāprāṇa puṃstrī° mahān bahukālasthāyitvāt śreṣṭhaḥ prāṇo yasyaṃ . 1 droṇakāke rājāna° striyāṃ ṅīṣ karma° . 2 varṇoccāraṇasya vāhyaprayatrabhede sa ca vargyadvitīyacaturthavarṇānāṃ śaṣasahānāmuccāraṇaprayatnaḥ teṣāmuccāraṇe hi prāṇavāyo rbhūyān prayāsa iti teṣāmapi mahāprāṇatvagupacārāt .

mahāphala pu° mahat pattrāpekṣāyā vṛhat phalamasya . 1 vilva vṛkṣe ratnamā° . 2 indravāruṇyāṃ (rākhālaśaśā) strī jaṭā° .

mahābala pu° mahat balaṃ yasya . 1 vāyau 2 daśabale buddhe ca trikā° 3 mahābalayute tri° . mahat balaṃ yasmāt 5 ba° . 4 sīsake na° hemaca° . 5 pītavāṭyālake strī ratnamā° .

mahābhārata pu° na° catvāraścaikato vedā bhāratañcaivamekataḥ . purā kila suraiḥ sarvaiḥ samasya tulayā dhṛtam . caturbhyaḥ sarahasyebhyo vedebhyo'bhyadhikaṃ yadā . tadā prabhṛti loke'smin mahābhāratamucyate . mahattvāt bhāratatvācca mahābhāratamucyate ityuktalakṣaṇe vyāsapraṇīte lakṣaślokātmake granthabhede bhārataśabde dṛśyam .

mahābhītā strī karma° . 1 lajjālulatāyām śabdaca° sparśamātreṇa hi saṅkocena tasyā atibhītatvam . 2 atibhīte tri° .

mahābhūta na° karma° . sarveṣāṃ pañcātmākatāprāptyā sthūlatāpanneṣu vṛhatsu pṛthivyaptejovāyvākāśeṣu 1 pañcasu bhūteṣu . taṃ vedhā vidadhe nūnaṃ mahābhūtasamādhinā raghuḥ . 2 parameśvare pu° tasyaitasya mahābhūtastha niḥśvasitametat yadṛgvedaḥ ityādi śrutiḥ .

mahābhūtaghaṭa pu° ṣoḍaśamahādānāntargate ṣoḍaśe mahādāne matsyapu° .

mahābhṛṅga pu° karma° . 3 nīlabhṛṅgarāje rājani° .

mahāmanas tri° mahadudāraṃ manastadvyāpāro'sya . mahāśaye . hemaca° .

mahāmātra pu° mantre karmaṇi bhūṣāyām vitte māne paricchade mātrā ca mahatī yeṣāṃ mahāmātrāstu te smṛtāḥ ityukte pradhānāmātye .

mahāmāyā strī karma° . anyasmin anyadharmāvabhāso hi māyā sarvajaganmūlatvāttasyā mahattvam . 1 jagatkāraṇabhūtāyām avidyāyāṃ 2 tadadhiṣṭhātryāṃ durgāyāñca mahāmāyā hareścaiṣā yayā saṃmohyate jagat devomā° .

mahāmāṣa pu° karma° . rājamāṣe (varavaṭī) śabdaca° māṣāṣekṣayā tasya hi mahattvāttathātvam .

mahāmūla pu° mahat vīryakāritvāt śreṣṭhaṃ mūlamasya . rājapalāṇḍau rājani° .

mahāmṛga puṃstrī° mahān mṛgaḥ paśuḥ . 1 gaje hemaca° śarabhe ca rājani° tayorhi paśuṣu bhahattvāt tathātvam . striyāṃ ṅīṣ

mahāmeda pu° strī 6 ba° . vaidyakaprasiddhāṣṭavargokte oṣadhibhede ratnamālā . tatrārthe strī rājani° . mahāmedābhidhaḥ kando yorakṣādau prajāyate . śuklārdrakanibhaḥ kando latājātaḥ sapāṇḍuraḥ . mahāmedābhidho jñeyaḥ bhāvapra° .

mahāmoha pu° mahān mohaḥ mnāntihetukī vastuto'niṣṭeṣvapi rāgaḥ . 1 saṃsāratadviṣayakāraṇarūpe'jñānabhede tamo' viveko mohaḥ syādantaḥkaraṇavibhramaḥ . mahāmohastu vijñeyo grāmyabhogasukhaiṣaṇā ityukte 2 maithunādisukhabhogecchārūpe antaḥkaraṇavṛttibhede ca . vaiṣayikasukhasya vastuto'niṣṭatvāt tathātvam . daśavidho mahāmohaḥ sā° kā° . śabdādiṣu pañcasu divyādivyatayā daśavidheṣu viṣayeṣu rañjanīyeṣu rāga āsaktiḥ ta° kau° ukte 3 daśavidhaviṣayarāge ca .

mahāmla na° karma° . 1 atyamle 2 tintiḍīphale ca jaṭā° . 3 tadvṛkṣe pu° .

mahāyajña pu° karma° . nityaṃ gṛhasthakartavye vedādhyayanāgnihotrapitṛtarpaṇabhūtabalikarmātithipūjanarūpeṣu pañcasu karmasu .

mahārajata na° karma° . 1 kāñcanai 2 dhustūre ca amaraḥ . tasya hi rañjakatvāt mahattvam, karma° . 3 vṛhadraupye ca .

mahārajana na° rajatyanena lyuṭ karma° . 1 kusumbhapuṣpe amaraḥ 2 svarṇe ca medi° .

mahāratha pu° ekādaśa sahasrāṇi yodhayedyastu dhanvinām . śastraśāstrapravīṇaśca vijñeyaḥ sa mahārathaḥ ityukte yodhabhede

mahārasa pu° 6 va° . 1 kharjūre 2 kaśeruṇi 3 koṣakāra medi° 4 ikṣau pu° kāñjike na° jaṭā° . karma° 5 pārade pu° rājani° . daradaḥ pāradaṃ śasyo vaikrāntaṃ kāntamabhrakam . mākṣikaṃ vimalaśceti syurete'ṣṭau mahārasāḥ rājani° ukteṣu 4 daradādiṣu pu° .

mahārāja(ji)ka pu° mahān san rājate vun pṛṣo° ittvaṃ vā . viṃśatyadhikaśatadvayasaṃkhyāte gaṇadevabhede .

mahārājadruma pu° karma° . āragbadhe (sondāla) rājani° .

mahārātri strī brahmaṇaśca nipāte ca mahākalpo bhavennṛpa! . prakīrtitā mahārātriḥ ityukte mahākalpātmake 1 mahāpralaye ardharātrāta para yattu muhūrtadvayamucyate . sā mahārātriruddiṣṭā tantrokte ardharātropari muhūrtadvayātmake 2 rātrikāle .

mahārāṣṭra pu° karma° . (mahārāṭṭhā) 1 deśabhede . taddeśaḥ kāraṇatvena astyasyā ac gaurā° ṅīṣ . 2 jalapippalyām 3 śākabhede ca strī rājani° .

mahāriṣṭa pu° karma° . 1 girijāte nimbabhede rājani° . 2 atyaśubhe na° .

mahāroga pu° karma° . unmādo rājakṣmā ca śyāvastvagdoṣa eva ca . madhumehaścāśmarī ca tathodarabhagandarau . ityete'ṣṭau mahārogā mahāpātakasambhavāḥ ityukteṣu mahāpatakajanyeṣu unmadādiṣu rogeṣu . (śyāvaḥ śyāvadanta

[Page 4744a]
mahāraurava pu° karma° . mahārauravasaṃjñastu ūrdhvādhastāmrasaṃpuṭe . dhamyate khadirāṅgāraiḥ pracyate kālamakṣayam ityukte narakabhede vahnipu° .

mahārgha tri° mahānargho mūlyaṃ yasya . bahumūlye viśvaḥ .

mahārṇava pu° karma° . mahāsamudre .

mahārdraka na° karma° . vanārdrake rājava° .

mahālaya pu° mahān ātyantiko layo yatra . 1 puramātmani 2 tīrthasthāne 3 vihāre 4 kanyāstharavikamāsakṛṣṇapakṣe na° . tasyāṃ dadyāt na ceddattaṃ pitṝṇāṃ vai mahālaye iti bhaviṣyapu° . karma° . 5 vṛhadālaye .

mahālakṣmī strī karma° . caṇḍyādvitīyacaritadevatārūpe seṣe sairibhamardinīmiha mahālakṣmīṃ sarojasthitām ityuktalakṣaṇe aṣṭādaśabhujānvite 1 durgāśaktibhede tantrokte 2 lakṣmībhede ca .

mahānīlasarasvatī strī tāriṇībhede tantrasā° .

mahālodhra pu° karma° . lodhrabhede (pāṭhiyā lodha) ratnamā° .

mahāvarā pu° vṛṇoti vistṛṇāti vṛ--ac karma° . dūrvāyām śabdara° .

mahāvarāha pu° karma° . vṛhadvarāharūpadhāriṇi bhagavadavatārabhede .

mahāvaroha pu° mahān avaroho'sya . vaṭavṛkṣe rājani° .

mahāvallī strī karma° . mādhavīlatāyām śabdaca° .

mahāvākya na° karma° . parasparasaṃbaddhārthake 1 vākyasamudāyarūpe ekavākye vākyānāmekavākyatvaṃ punaḥ saṃhatya jāyate mīmāṃsakāḥ . vedāntokte 2 brahmavidyāpratipādake tattvamasyādyupaniṣadvākye 3 dānādau abhilāpavākye ca .

mahāvidyā strī karma° . kālī tārā mahāvidyā ṣoḍaśī bhuvaneśvarī . bhairavī chinnamastā ca vidyā dhūmāvatī tathā . vagalā siddhavidyā ca mātaṅgī kamalātmikā . etāḥ daśamahāvidyāḥ ityuktāsu kālyādiṣu daśasu devīsu .

mahāviṣa pu° 6 ba° . dvimukhasarpe jaṭā° .

mahāviṣuva na° . ravemeṣasaṃkramaṇe . tatsaṃkramaṇañca svarūpataḥ saṃkramaṇaṃ prabhāpuñjasya saṃkramaṇaṃ vā . tatra prabhāpuñjasaṃkramaṇamayanāṃśānusāreṇa aṣṭamāsādhikaṣaṭṣaṣṭivatsarairekaikāṃśaṃ parityajya tataḥ paścātpaścāttarādau sthāne bhavati idānīṃ ca pañcādayanaṃ pūrvāyane tu pūrvapūrvatarādau sthāne bhaviṣyati . ityatastaccalamaniyatasthānatvāt svarūpasaṃkramastu sthiraḥ sarvadaikasthāne jāyamānatvāt . ayanasaṃkrāmiśabde dṛśyam .

[Page 4744b]
mahāvīci pu° nāsti vīciḥ sukhaṃ yatra sa avīciḥ karma° . 1 sukharahite, yatra kallolena nīyate ityukte 2 narakabhede ca .

mahā(vī)vīra pu° karma° . 1 garuḍe 2 hanumati 3 siṃhe 4 yajñāgnau 5 vajre 6 śvetaturaṅge 7 sañcālakhage ca medi° . 8 śeṣajine ca 9 kokile hema° . 10 dhanurdhare 11 ekavīravṛkṣe rājani° 12 mahāśūre pu° 13 kṣīrakākolīvṛkṣe strī ratnamā° . 14 yajñasādhane mṛṇmaye pātrabhede tannirmāṇavidhiḥ kātyā° śrau° 26 . 1 sūtrādau dṛśyaḥ .

mahā(bī)vīrya pu° 6 ba° . 1 vārāhīkande rājani° . 2 paramātmani ca śabdara° . 3 atibalayute tri° . 4 vanakārpāsyāṃ strī rājani° . 5 saṃjñāyāṃ sūryapatnyāñca strī trikā° .

mahāvṛhatī strī karma° . vārtākyām trikā° .

mahāvṛkṣa pu° karma° . 1 svuhīvṛkṣe halā° . 2 vṛhattarau ca .

mahāvyādhi pu° karma° . mahāroge kuṣṭhādau roge .

mahāvyāhṛti strī karma° . vaidike bhūrbhuvaḥsvarātmake mantratraye

mahāvraṇa na° karma° . (nālighā) duṣṭavraṇe .

mahāvrata na° karma° . 1 atiśayavrate śāradīyadurgāpūjādau mahāvrataṃ mahāpuṇya śaṅkarādyairanuṣṭhitam devīpu° 2 dvādaśavārṣike prāyaścittātmake vratabhede ca .

mahāśaṅka pu° karma° . tantre vīrācāraprasiddhe nṛkapālāsthijāte nṛlalāṭāsthikhaṇḍena racitā japamālikā . mahāśaṅkamayī mālā tārāvidyājape priyā ityukte 1 mālyabhede 2 vṛhacchaṅkhe ca . pauṇḍraṃ dadhmau mahāśaṅkham gītā .

mahāśaṭha pu° karma° . 1 rājadhastūre rājani° . 2 atidhūrte tri° .

mahāśaṇapuṣpī strī śaṇasyeva puṣpamasya ṅīp karma° . vṛhacchaṇapuṣpyām rājani° . svārthe ka° . tatraiva .

mahāśatā strī śataṃ mūlāni santyasya ac karma° . vṛha° cchatāvaryām rājani° .

mahāśatābarī strī karma° . vṛhacchatāvaryām rājani° .

mahāśaya tri° mahān udāra āśayo yasya . mahānubhāve amaraḥ .

mahāśākhā strī mahatī śākhāsyāḥ . nāgabalāyām rājani° .

mahāśāli pu° karma° . sthūlaśāsau hemaca° .

mahāśītā strī mahatī śītā śītalavīryā . 1 śatamūlyām śabdaca° . 2 atiśītale tri° .

mahāśukti strī mahatī muktākaratvena prāśastyat śaktiḥ . muktāhetau śuktau rājani° .

mahāśūdra pu° karma° . 1 ābhīre (āhīra) jātibhede 2 tatpannyāṃ strī ṅīṣ .

mahāśmaśāna na° karma° . kāśyām samūlakarmasahitasarvajī vānāṃ punaranutpādanāya nāśādhāratvāt tasyāstathātvam .

mahāśyāmā strī karma° . 1 śyāmālatāyāṃ ratnamā° . 2 śiṃśapābhede rājani° .

mahāśrāvaṇikā strī karma° . (thulakuḍī) kṣupabhede rājani0

mahāśvetā strī karma° . 1 sarasvatyām trikā° 2 kṛṣṇabhūmikuṣmāṇḍe ca amaraḥ .

mahāṣṭamī strī karma° . āśvine śuklapakṣasya bhaved yā tithi raṣṭamī . mahāṣṭamīti sā proktā ityuktāyāmāśvinaśuklāṣṭamyām .

mahāsarja pu° karma° . 1 asanavṛkṣe 2 panasavṛkṣe ca (kāṭāla) rājani° .

mahāsaha pu° karma° . 1 puṣpapradhāne kubjakavṛkṣe rājani° . 2 māṣaparṇyām strī 3 amlānavṛkṣe ca strī amaraḥ . 4 atikṣame tri0

mahāsāntapana na° . karma° . saptāhasādhye smṛtyukte vratabhede .

mahāsāra pu° mahān sāro'sya . duṣkhadire rājani° .

mahāsiṃha pu° nityaka° . 1 śarabhe rājani° 2 vṛhatsiṃhe ca

mahāsugandhā strī suṣṭhu gandho'hihiṃsā vā'syāḥ karma° . 1 gandhanākulyām rājani° 2 atisugandhayukte tri° .

mahāsena pu° mahatī senā'sya . 1 kārtikeye amaraḥ . 2 vṛhatsenādhipatau ca .

mahāskandhā strī mahān skandho'syāḥ . jambūvṛkṣe rājani° .

mahāhāsa pu° karma° . aṭṭahāse uccairhāse śabdara° .

mahāhigandhā pu° ahergandho hiṃsā yasmāt ahigandho nakulaḥ samatvenāstyasya ac karma° . gandhanākulyām rājani° .

mahāhrasvā strī karma° . 1 kapikacchvām (ālakuśī) śabdamā° 2 atikharve tri0

mahi(hī) strī maha--in vā ṅīp . 1 pṛthivyām . ṅībantastu mālavadeśasthe 2 nadībhede'pi .

mahikā strī mahyate maha--kvun . hime amaraḥ .

mahiman pu° mahato bhāvaḥ imanic ḍittvena ṭilopaḥ . 1 mahattve 2 īśvaraiśvaryabhede hemaca° .

ma(mi)hira pu° maha--(miha--)vā kirac . 1 sūrye trikā° . 2 arkavṛkṣe ca .

mahilā strī maha--ilac . 1 yoṣiti amaraḥ . 2 priyaṅgulatāyāṃ 3 reṇukāgandhadravye rājani° 4 mattāyāṃ striyāñca śabdara° . elac . mahelāpi yoṣiti śabdara° .

mahiṣa puṃstrī° maha--ṭiṣac . 1 svanāmakhyāte paśubhede, striyāṃ ṅīṣ . 2 mahiṣāsure ca . 3 kṛtābhiṣekāyāṃ rājña striyāṃ 4 sairindhryām 5 oṣadhibhede ca strī medi° ṅīṣ . 6 vyabhicāriṇyāṃ striyāṃ māhiṣikaśabde dṛśyam .

mahiṣadhvaja pu° mahiṣo dhvajaḥ cihnaṃ vāhanatvenāmya . 1 yame 2 jinabhede ca hemaca° mahiṣavāhanādayo'pyatra .

mahiṣamardinī strī mahiṣaṃ mahiṣāsuraṃ mṛdnāti mṛdaṇini ṅīp 6 ta° . durgābhede .

mahiṣākṣa pu° mahiṣasyākṣīva ṣacsamā° . guglubhede . svārthe ka tatraiva .

mahiṣāsura pu° rambhāsureṇa mahiṣyāmutpādite asurabhede .

mahiṣāsurasambhava pu° mahiṣāsurāttanmedasaḥ sambhavati sam + bhū--ac . bhūmijaguggulau rājani° .

mahīkṣit pu° mahīṃ kṣayate īṣṭe kṣi--aiśvarye kvip tuk ca . nṛṣe amaraḥ .

mahīja na° mahyā jāyate jana--ḍa . 1 ārdrake rājani° . 2 maṅgalagrahe 3 narakāsure ca pu° 4 sītāyāṃ strī .

mahīdhra pu° mahīṃ dhārayati dhṛ--ka . parvate amaraḥ . ac . mahīdharo'pyatra .

mahīprācīra na° mahyāḥ prācīramivāvarakatvāt . samudre trikā° .

mahībhṛt pu° sahīṃ bibharti dhārayati pālayati vā bhṛkvip . 1 parvate 2 bhūmipāle ca .

mahīyas tri° atiśayena mahān mahat + īyasun ṭilopaḥ . atimahati mahato mahīyān śrutiḥ .

mahīyyamāna tri° mahīyate mahī + kaṇḍā° yak--śānac . 1 pūjye 2 śreṣṭhe ca mahīyyamānā bhavatā'timātram bhaṭṭiḥ .

mahīruha pu° mahyāṃ rohati ruha--ka . 1 vṛkṣe amaraḥ 2 śākavṛkṣe rājani° .

mahīlatā strī mahyā lateva . (keṃco) kiñculuke amaraḥ .

maheccha tri° mahatī icchā yasya . mahāśaye amaraḥ .

mahendra pu° mahān indraḥ indrasyāpi niyantṛtvāt . 1 parameśvare 2 mahaiścaryavati indre 3 jambudvīpasthaparvatabhede ca medi0

mahendrakadalī strī mahendrapriyā tadvarṇā vā kadalī . kadalībhede rājani° .

mahendrapurī strī 6 ta° . amarāvatyām . mahendranagaryādayo'pyatra rājani° .

mahendravāruṇī strī mahendraśca varuṇaśca tayorithaṃ priyatvāt aṇ devatādvandve uttarapadavṛddhiḥ karma° . (vaḍamākāla) latābhede rājani° .

maheraṇā strī mahaṃ gajotsavamīrayāta lyu . śallakīvṛkṣe amaraḥ .

maheśa pu° karma° . śive . maheśvaro'pyatra maheśvarastryamyaka eva nāparaḥ iti raghuḥ .

maheśabandhu pu° 6 ta° . bilvavṛkṣe śabdaca° .

[Page 4746a]
mahailā strī° karma° . sthūlailāyām (vaḍaelācī) rājani° .

mahokṣa pu° mahān ukṣā ac samā° . vṛhadvṛṣe amaraḥ . bhahokṣaṃ vā mahājaṃ vā śrotriyāya prakalpayet manuḥ .

mahoṭī strī mahānti phalāpekṣayā sthūlāni uṭāni parṇānyasyāḥ ṅīp . vṛhatyāṃ kṣupabhede bhāvapra° .

mahotpala pu° karma° . 1 padme, 2 sārasapakṣiṇi ca amaraḥ .

mahotsava pu° karma° . santatamukhasampādakavyāpāre .

mahotsāha tri° mahān utsāho yasya . atyantodyamayukte mahodyamo'pyatra .

mahodadhi pu° karma° . samudre

mahodaya pu° mahān udayo vṛddhirādhipatyaṃ vā yatra . 1 kānyakubjadeśe . 2 taddeśasthe purabhede na° . 3 mīkṣe pu° medi° 4 svāmini pu° hemarca . amārkapāte śravaṇam ityādi lakṣaṇāt smṛtyuktārdhodayayogāt kiñcidūne mahodayaḥ ityukte kiñcidūne 5 yogabhede pu° . 6 nāgabalāyāṃ strī rājani° .

mahodarī strī° mahadudaraṃ yasyāḥ . 1 śatamūlyām bhāvapra° . 2 vṛhadudarayukte tri° .

mahonnata pu° karma° . 1 tālavṛkṣe bhāvapra° . 2 atyantonnatiyukte tri° .

mahoraga pu° karma° . vṛhatsarpabhede mahoragākāro'styasya ac . 2 tagaramūle na° ratnamā° .

maholkā strī karma° . vṛhadulkāyām .

mahauṣadha na° karma° . 1 śuṇṭhyām 2 laśune 3 vārāhīkande vatsanābhe 4 viṣe, 5 bhūmyāhulyake rājani° 6 pippalyām śabdaca° 7 ativiṣāyām amaraḥ 8 vīryabadauṣadhamātre ca .

mahauṣadhi strī karma° . 1 dūrvāyāṃ 2 lajjālukṣupe śabdaca° . sahadevī tathā vyāghrī balā cātibalā tvaca . śaṅkhapuṣpī tathā siṃhī aṣṭamī ca suvarcalā . mahoṣadhyaṣṭakaṃ proktam ityukte 3 devādīnāṃ snānīyadravyabhede . vā ṅīp . 4 śvetakaṇṭakāryāṃ 5 brāhmyāṃ 6 kaṭukāyām 7 ativiṣāyāñca rājani° 8 hilamocikāyām trikā° .

mahauṣadhigaṇa pu° pṛśniparṇo śyāmalatā bhṛṅgarājaḥ śatāśatāvarī . guḍūcī sahadevī ca mahauṣadhigaṇaḥ smṛtaḥ śabdaca° ukte pṛśniparṇyādau oṣadhigaṇe .

śabde aka° māne saka° ju° ā° aniṭ . mimīte amita mame .

māne adā° pa° saka° aniṭ . māti amāsīt .

māne di° ṅit ā° saka° aniṭ . māyate amāsta .

avya° ṅidanubandhāt daivādikāt ādādikādvā mādhātoḥ kip . 1 vāraṇe . dhātorṅittvena śabde ṅittvavyavahārāt na māṅyoge pā° ṅidanubandhadhātuniṣpanna yoge na aḍāgamaḥ tadbhinnayoge tu syādeva mā niṣāda . pratiṣṭhāṃ tvamagamaḥ iti rāmāyaṇam . mā--ka--ṭāp . 2 lakṣmyām medi° 3 mātari ca strī . mā--sampa° bhāve kvip . 4 māne strī śabdara° .

māṃsa na° mana--sa dīrghaśca . māṃsa bhakṣayitrāsutra yasya māṃsamihādmyaham . iti māṃsasya māsatvam manūkte prāṇidehasthaśoṇitaparipākaje dhātubhede bhāvaprakāśe māṃsavarge tadguṇāḥ uktā dṛśyāḥ . pākapacanaśabdaṃ pare samāse'syāntyalopaḥ māṃspacanyā ukhāyāḥ mahābhāṣyam .

māṃsacchadā strī māṃsaṃ chādayati chada--ṇic--ac hrasvaḥ . māṃsarohiṇyāṃ latāyāma rājani° .

māṃsaja na° māṃsājāyate jana--ḍa . dehasthe māṃsajanye medasi hemaca° . asṛkkaraśabde dṛśyam .

māṃsadalana pu° māṃsaṃ plohātmakaṃ māṃsaṃ dalayati dala--ṇiclyu . plīhaghātakavṛkṣe śabdaca° .

māṃsadrāvin pu° māṃsaṃ drāvayati ṇic--ṇini . amlavetase rājani° .

māṃsapeśi strī 6 ta° . garbhasthāvayavabhede . vā ṅīp tatraiva bhāvapra° .

māṃsaphalā strī māṃsamiva komalaṃ phalaṃ yasyāḥ . vārtākyān rājani° .

māṃsamāsā strī masa--pariṇāme ghañ māṃsasya pariṇāmo yasyāḥ 5 ba° . māṣaparṇyām rājani0

māṃsarohiṇī strī māsaṃ ropayati ruha--ṇic ṇini vā na puk . sugandhidravyabhede (cāmakaṣā) . rājani° .

māṃsala tri° māṃsa + balavatyarthe laca . 1 balavati asara . 2 sthūle 3 puṣṭe ca .

māṃsalaphalā strī māṃsalaṃ puṣṭaṃ phalamasyāḥ . vārtākyām rājani° .

māṃsasāra pu° 6 ta° . medasi rājani° . māṃsasnehādayo'pyatra

māṃsahāsā strī māṃsena hasyate karmaṇi ghañ . dehasthacarmaṇi śabdara° .

māṃsika tri° māṃsaṃ paṇyamasya ṭhak . māṃsavikrayopajīvini . (kasāi) amaraḥ .

māṃsinī strī māṃsastadākārastadvetutvaṃ vā'styasyāḥ ini . jaṭāmāṃsyām rājani° .

māṃsī strī māṃsamastyasya ac gau° ṅīṣ . 1 jaṭāmāṃsyām 2 kakkolyāñca medi° 3 māṃsacchadāyāṃ rājani° .

māṃseṣṭā strī māṃsamiṣṭaṃ yasyāḥ . valgulāyāṃ khagabhede rājani0

mākanda pu° māti mā--kvipa māḥ parimitaḥ kando'sya . 1 āmne . 2 āmalakyāṃ strī rājani° 3 nagarabhede ca strī medi° gaurā° ṅīṣ . 4 pītacandane śabdaca° .

mākarī strī makarasya tatstharavikakālasya iyam aṇ . makarasthitaravikakāle tadārabdhamāghamāsasya śuklasaptamyāṃ tanme rogañca śokañca mākarī hantu saptamī ti° ta° .

mākṣa spṛhāyāṃ bhvā° para° saka° seṭ idit . māṅkṣati amāṅkṣīt .

mākṣi(kṣī)ka na° makṣikābhiḥ sambhṛtya kṛtam aṇ pṛṣo° vā dīrghaḥ . 1 madhuni amaraḥ . tattulyaguṇe upadhātubhede 2 svarṇamākṣike 3 raupyamākṣike ca rājani° .

mākṣikaja na° mākṣikājjāyate jana--ḍa . sikthake (moma) rājani° .

mākṣikaphala pu° mākṣikamiva madhuraṃ phalamasya . madhunārikele rājani° .

mākṣi(kṣī)kaśarkarā strī 6 ta° . madhujāte khaṇḍabhede rājani0

māgadha pu° magadhadeśe bhavaḥ aṇ . 1 śvetajīrake medi° 2 stutipāṭhake amasaḥ kṣatriyāyāṃ vaiśyājāte 3 varṇasaṅkarabhede (bhāṭa) ca . 4 yūthikāyāṃ 5 pippalyāṃ strī medi° ṅīp . 6 sūkṣmailāyāṃ 7 śarkarāyāṃ śabdaca° 8 bhāṣāviśeṣe ca strī hemaca° . 9 magadhadeśajāte tri° .

māgadhakhārikā strī līlāvatyukte kha rikābhede .

māgha pu° maghānakṣatrayuktā paurṇamāsī aṇ ṅīp māghī sātra māse punaraṇ . caivāvadhike 1 ekādaśe cāndre māse . 2 tatpaurṇamāsyāṃ strī ṅīp 3 śiśupālabadhakāvye 4 tatkartari ca pu° . tāvadbhā bhāraverbhāti yāvanmāghasya nodayaḥ ityudbhaṭaḥ .

māghya na° māthe bhavaṃ yat . kundapuṣpa amaraḥ .

māṅgalya na° maṅgalameva, maṅgalāya hitaṃ vā ṣyañ . 1 maṅgale 2 maṅgalasādhane ca .

māṅgalyārhā strī māṅgalyamarhati arha--ac . trāyamāṇālatāyām rājani° .

mācikā strī maca--ṇvul . 1 ambaṣṭhāyāṃ rājani° . 2 makṣikāyāñca trikā° .

māñjiṣṭha na° mañjiṣṭhayā raktamaṇe . 1 raktavarṇe 2 tadvati tri0

māṭhara pu° mana--aran ṭhāntādeśaḥ tataḥ svārthe aṇ sūryasya paripārśvaṃ maṭhati maṭha--araṇ vā . sūryasya 1 pāripā rśvikegaṇabhede amaraḥ . 2 vyāse medi° . 3 vipre hemaca° . 4 śauṇḍike si° kau° .

māṇa(na)ka na° mā--akac ṇuṭ muṭ vā . svanāmakhyāte kandabhede haridrā māṇa(na)kaṃ kacuḥ navapatrikoktau .

[Page 4747b]
māṇava pu° manorapatyaṃ aṇ alpārthe ṇatvam . 1 alpavayaske manuṣye śabdaca° . svārthe ka . tatrārthe hārabhede ca hema° .

māṇavīna tri° māṇavasyedam khañ . bālakasambandhini .

māṇavya na° māṇavānā samūhaḥ yat . bālakasamūhe .

māṇikya na° maṇiriva kāyati kai--ka svārthe ṣyañ . (māṇika) 1 raktavarṇe ratnabhede, 2 gṛhagodhikāyāṃ strī hemaca° .

māṇibandha(mantha) na° maṇibandha(mantha) parvate bhavaḥ aṇ . saindhavalavaṇe amaraḥ .

mātaṅga puṃstrī° mataṅgasya munerayam aṇ . 1 gaje amaraḥ . 2 kirātajātibhede striyāṃ ṅīṣ . 3 jainabhede pu° hemaca° . 4 daśamahāvidyābhede strī ṅīp .

mātaṅgamakara pu° mātaṅga iva makaro jalajantuḥ . mahāmatsyabhede rājani° .

mātarapitṛ strī dvi° va° mātā ca pitā ca dvandve māturvā mātarādeśaḥ . mātrāpitroḥ . pakṣe māturānaṅ . mātāpitṛ tayorarthayoḥ dvi° va° .

mātariśvan pu° mātari ākāśe śvayati vardhate śvi--kanin ḍicca aluksa° . vāyau amaraḥ .

mātali pu° mataṃ sāti lā--ka matalastasyāpatyam iñ . indrasārathau amaraḥ .

mātā strī mā--atac . jananyām . viśveśvarīṃ viśvamātām iti durmāstavaḥ .

mātāmaha pu° mātuḥ pitā mātṛ + ḍāmaha . 1 mātuḥ pitari 2 tatpatnyāṃ strī gaurā° ṅīṣ .

mātula pu° māturbhrātā mātṛ--ḍulac . 1 māturbhrātari amaraḥ 2 tatpatnyāṃ vā ṅīṣ vā ānuk ca . mātulānī mātulī mātulā ca . mada--ṇic--ulac pṛṣo° dasya taḥ . 3 dhustūre 4 vrīhibhede 5 madanavṛkṣe ca medi° . 6 sarpabhede hema° .

mātulaputraka na° mātulasya dhustūrasya putra iva kāyati kaika . 1 dhustūre amaraḥ . 6 ta° svārthe ka . 2 mātulasute .

mātulāhi pu° mātula ivāhiḥ . māludhāne sarpe amaraḥ .

mātuluṅga pu° mātulaṃ gacchati gama--khac ḍicca pṛṣo° . 1 vījapūre bharataḥ . 2 madhukukkuṭyām° strī ratnamā° . svārthe ka . 3 vījapūre amaraḥ .

mātṛ tri° mā--vṛc . 1 pramāṇakartari 2 parimāṇakartari 3 jīve 4 ākāśe ca mātariśvā . mātārau mātāraḥ . mā--tṛ . brāhmī māheśvarī caṇḍī vārāhī vaiṣṇavī tathā . kaumārī caiva cāmuṇḍā carciketyaṣṭa mātaraḥ ityukte 5 śivasahacarībhede . 6 jananyām 7 bhūmau 8 vibhūtau śabdara° . 9 lakṣmyām hemaca° 10 revatyām amaraḥ 11 strī gavyāṃ medi° 12 ākhukarṇyām 13 indravāruṇyām (rākhālaśaśā) 14 jaṭāmāṃsyāṃ rājani° . caṇḍīprasiddhāsu 15 devīśaktiṣu ca . mātṝḥ kopamayāviṣṭaḥ devīmā° . ātideśikamātaraśca brahmavai° pu° gaṇa° kha° 15 a° uktā yathā stanyadātrī garbhadhātrī bhakṣyadhātrī gurupriyā . abhīṣṭadevapatnī ca pituḥ patnī ca kanyakā . sagarbhajā yā bhaginī putrapatnī priyāprasūḥ . māturmātā piturmātā sodarasya° priyā tathā . mātuḥ pituśca bhaginī mātulānī tathaiva ca . janānāṃ vedavihitā mātaraḥ ṣoḍaśa smṛtāḥ . brahmavai° pu° janmakha° 59 a° anyavidhā uktā yathā gurupatnī rājapatnī devapatnī tathā badhūḥ . pitroḥ svasā śiṣyapatnī bhṛtyapatnī ca mātulī . pitṛpatnī bhrātṛpatno śvaśrūśca bhaginīsutā . garbhadhātrīṣṭadevī ca puṃsaḥ ṣoḍaśa mātaraḥ . tatraiva 25 a° guroḥpatnī rājapatnī viprapatnī ca yā satī . patnī ca bhrātṛsutayormitrapatnī ca tatprasūḥ . prasūḥ pitrostayorbhrātuḥpatnī śvaśrūḥ svakanyakā . jananī tatsapatnī ca bhaginī surabhī tathā . svābhīṣṭasurapatnī ca dhātrī kāntā pradāyikā . garbhadhātrī svanāmnī ca bhayātrātuśca kāminī . etā vedapraṇītāśca sarveṣāṃ mātaraḥ smṛtaḥ . asya rūpaṃ mātarau mātaraḥ . vṛddhyādau pūjyāsu gauryādiṣu 16 devīśaktibhedeṣu gaurī padmā śacī medhā sāvitrī vijayā jayā . devasenā svadhā svāhā mātaro lokamātaraḥ . śāntiḥ puṣṭirdhṛtistuṣṭirātmadevatayā saha śu° ta° gṛhyapu° .

mātṛkā strī māteva kāyati kai--ka . 1 upamātari 2 brahmāṇyādiṣu caṇḍīprasiddhadevīmūrtiṣu 3 sarvaśabdotpādakeṣu akārādikonapañcāśadvarṇeṣu 4 mātari ca medi° . mātṛ + svārthe ka . mātṛśabdārthe .

mātṛbandhu pu° 6 ta° . mātuḥ pituḥṣvasuḥ putrā māturmātuḥṣvasuḥ sutāḥ . māturmātulaputrāśca vijñeyā mātṛbandhavaḥ ityukteṣu mātuḥ pitṛṣvasrīyādiṣu . mātṛbāndhavo'pyatra .

mātṛṣvasṛ strī 6 ta° . māturbhaginyām aluksa° ubhayatraṃ ṣatvam . mātuḥṣvasāpyatra .

mātṛṣvasreya pu° mātṛṣvasurapatyam ḍhak . 1 māturbhaginīputre 2 tatkanyāyāṃ strī ṅīpa . chaṇ . mātṛṣvasrīyo'pyatra .

mātṛsiṃhī strī mātuḥ pramātuḥ siṃhīva . vāsakavṛkṣe śabdara0

mātra na° mā--tran . 1 sākalye 2 avadhāraṇe ca amaraḥ . 3 paricchade 4 alpe 5 parimāṇe strī amaraḥ . 6 karṇabhūṣāyām 7 vitte 8 varṇāvayavabhede ca strī medi° . kālena yāvatā pāṇiḥ paryeti jānumaṇḍam . sā mātrā kavibhiḥ proktā ityukte 9 hrasvavarṇoccāraṇakāle ca strī . ekamātro bhaved hrasvaḥ . mīyaste'nayā viṣayāḥ mā--karaṇe cchran . 10 indriyavṛttau . mātrāsparśāstu kaunteya! gītā .

mātrāpatākā strī chandogranthokte mātrāvṛttasthalathugurujñānānuguṇe patākākāre cakre .

mātrāmarkaṭī strī kandogranthokte mātrāvṛttasthalaghugurujñānānuguṇe markaṭījālacakrabhede .

mātrāmeru pu° chandogranthokte mātrāvṛttasthalaghugurujñānānunuṇe merucakre .

mātrāvṛtta na° mātrayā kṛtaṃ vṛttam . āryādau chandobhede .

mātsarya na° matsarasya bhāvaḥ ṣyañ . paraguṇadveṣe mātsarya° mutsārya vicārya dhūryāḥ sā° da° .

mātha badhe saka° kleśe aka° bhvā° pa° seṭ idit . mānyati amānvīt

mātha pu° matha--ghañ . 1 pathi trikā° . 2 manthane śabdara° .

māthura tri° mathurāyāṃ bhavo mathurāyāḥ āgato vā aṇ . 1 mathurānagarībhave, 2 tata āgate ca .

māda pu° mada--ghañ . 1 darpe 2 harṣe ca bharataḥ .

mādaka tri° madayati mada--ṇic--ṇvul . 1 mattatākārake dravye . mādyati kartari ṇvul . 2 dātyūhe puṃstrī° śabdamā° striyāṃ ṅīṣ .

mādana na° mādayati mada--ṇic--lyu . 1 lavaṅge śabdaca° . 2 kāmadeve 3 madanavṛkṣe ca pu° . 4 vijayāyāṃ rājani° 5 mākandāñca strī bhāvapra° gaurā° ṅīṣ . 6 harṣakārake tri° .

mādṛ(kṣa)(śa)ś tri° mameva darśanamasya dṛś--ksa ṭa kvip vā . mama tulyadarśane matsadṛśe .

mādrī strī madre bhavā aṇ . 1 pāṇḍurājasya dvitīyapatnyām 2 ativiṣāyāñca rājani° .

mādhava pu° māyā dhavaḥ . 1 nārāyaṇe . madhu + svārthe aṇ . 2 vasante viśvaḥ sa mādhavenābhimatena sakhyā kumāraḥ . madhune puṣparasāya madyāya vā hitaḥ aṇ . 3 vaiśākhe māsi tasya bahupuṣpavattvām taddhitvam . 4 madhūkavṛkṣe tat puṣpeṇa hi madyasambhavaḥ . 5 kṛṣṇamudge ca rājani° . madhu bāhulyenāstyasyāḥ aṇ 6 vāsantīlatāyām strī ṅīp .

mādhavīlatā strī karma° . svanāmakhyātāyāṃ latāyām amaraḥ

mādhaveṣṭā strī mādhave vaiśākhe mādhavasya kṛṣṇasya vā iṣṭā . vārāhīkande rājani° .

mādhavocita na° mādhave ucitaḥ . 1 kakkolake rājani° 2 mādhavapriye tri° .

[Page 4749a]
mādhavodbhava pu° mādhave vaiśākhe udbhavati phalavattvena ud + mūac . (piyāla) rājādanyām rājani° .

mādhura na° madhu--rāti bhramarebhyo dadādi rā--ka--svārthe, madhurasyedaṃ vā aṇ . 1 mallikāpuṣpe trikā° . 2 madhurasambhavetri° .

mādhurī strī madhurasya bhāvaḥ ṣyañ mādhuryaṃ ṣittvāt strītva pakṣe ṅīṣ yalopaḥ . 1 mādhurye adhuratve, sadyaskhalanmādhurī dhārā ityudbhaṭaḥ . madhurā + svārthe aṇ . 2 madirāyām

mādhurya na° madhurasya bhāvaḥ ṣyañ . 1 madhuratve cittadravībhāvamayo hlādo mādhuryamucyate sā° da° ukte 2 kāvya guṇabhede ca . tadvyañjakavarṇāśca tatroktā yathā mūrdhni vargāntyavarṇena yuktāḥ ṭaṭhaḍaḍhān vinā . raṇau laghu ca tadvyaktau varṇāḥ kāraṇatāṃ gatāḥ . avṛttiralpavṛttirvā madhurā racanā manā . tacca sambhogaśṛṅgādāvanuguṇaṃ yathoktaṃ tatraiva sambhoge karuṇe vipralambhe śānte'dhikaṃ kramāt 3 lāvaṇye hema° . rūpaṃ kimapyanirvācyaṃ tanormādhuryamucyate ujjvalamaṇau tallakṣaṇamuktam .

mādhyandina na° madhyandinameva--aṇ . madhyamadine tatra pāṭhyaḥ aṇ . śuklayajurvedīyaśāsvābhede .

mādhvīka strī madhunā madhūkapuṣpeṇa nirvṛttam īkak . 1 madhūkapuṣpajāte madye amaraḥ . madhu eva aṇ svārthe īkak . 2 drā phale sādhvī mādhvīka! cintā vijahatviti jayadevaḥ .

mādhvīkaphala pu° mādhvīkamiva madhuraṃ phalamasya . madhunārikele rājani° .

mādhvīmadhurā pu° mādhvīkamiva madhurā pṛṣo° kalopaḥ . madhurakharjūrikāyām rājani° .

māna vicāre bhvā° saka° seṭa svārthe san neṭ . mīmāṃsate amīmāṃsiṣṭa arcāyāṃ ca tatra na svārthe san .

māna arce vā cu° u° pakṣe bhvā° para° saka° seṭ . mānayati te mānati amīmanat--ta amānīt .

māna na° mā--lyuṭ . 1 parimāṇe hastatulāprakhyādyairdravyaparicchede bhāvapra° mānaparibhāṣā karṣaśabde dṛśyā . 2 pramāṇe mānādhīnāmeyasiddhiḥ bhīmāṃsakāḥ . gānāṅge kālakriyāyāṃ tālavirāmopalakṣite 3 kālavyāpāre ca medi° . mana--ghañ . ātmani utkarṣābhimānātmikāyāṃ 4 cittasamunnatau pu° amaraḥ . svābhīṣṭāśleṣavīkṣādivirodhī māna ucyate ityukte 5 anuraktadampatyoḥ 6 avasthābhede pu° . muñca mayi mānamanidānam jayadevaḥ . 7 sammāne ca .

[Page 4749b]
mānagranthi pu° mānasya granthirbandhanaṃ yasmāt . aparādhe hārā0

mānarandhrā strī mānāya kālapramāṇajñānāya randhraṃ yasyāḥ . tāmranirmite sacchidre kālajñānahetau ghaṭīyantrabhede trikā° .

mānava pu° manorapatyam aṇ . 1 manuṣye amaraḥ . striyāṃ jātau ṅīṣ . sā ca 2 svāyambhuvakanyāyām bhāratam . 3 śāsanadevatābhede hemañca° . 2 bāle pu° śabda ra° .

mānasa na° mana eva aṇ . 1 manasi amaraḥ . kailāsāntikasthe brahmaṇā manasā kṛte 2 sarovarabhede ca . manasa idam aṇ . 3 cittasambandhini tri° .

mānasavrata na° manasā kṛtaṃ mānasaṃ karma° . ahiṃsāsatyamasteyaṃ brahmacaryamalubdhatā . etāni mānasāni syurvratāni ityukteṣu ahiṃsādiṣu .

mānasaukas pu° mānasamoko yasya . haṃse amaraḥ mānasālayādayo'pyatra .

māninī strī māna--ini ṅīp . 1 phalīvṛkṣe medi° 2 manivatyāṃ striyāṃ ca . 3 mānayute tri° 4 siṃhe pu° rājani° .

mānuṣa pu° manorayam aṇ suk ca . mānave, tatojātau striyāṃ ṅīp mānuṣī . mānuṣasyedam aṇ . 2 manuṣyasambandhini tri° striyāṃ ṅīp sā ca 3 cikitsābhede śabdara° .

mānuṣya na° māduṣasya bhāvaḥ yat . manuṣyatve .

mānojñaka na° manojñasya bhāvaḥ manojñā° vuñ . manoharatve

māndya na° mandasya bhāvaḥ ṣyañ . 1 roge hema° 2 mandatāyāñca .

māndhātṛ pu° māmindraṃ dhayati dhe--vṛc . māmayaṃ dhāsyatītyasmāt māndhātāsau prakīrtitaḥ iti nirukte yuvanāśvarājaputre nṛpabhede .

mānya pu° māna--arcāyāṃ karmaṇi ṇyat . 1 pūjye jaṭā° . 2 marunmālāyāṃ strī śabdamā° .

māmaka tri° mama--idam asmad + buṇ mamādeśaḥ . matsambandhini khañ . māmakīnopyatra .

māyā strī mā--yat bā° naittvam . 1 chadmani kāpaṭye amaraḥ . 2 indrajālādau 3 mithyābuddhihetvajñānabhede, 4 kṛpāyāṃ 5 dambhe 6 lakṣmyāṃ ca medi° . 7 buddhamātari strī amaraḥ . 8 īśvarasyopādhrau, aghaṭanaghaṭanasādhikāyāṃ śaktau vedānta° . 9 pītāmbare 10 asurabhede pu° medi° .

māyākṛt pu° māyāmindrajālaṃ karoti kṛ--kip . māyākare (bājīkara) śabdara° .

māyādevīsuta pu° 6 ta° . buddhe amaraḥ .

māyāvata tri° māyā + astyarthe matup maṇḍa vaḥ . 1 māyā viśiṣṭe° 2 kaṃsarāje pu° śabdara° . 3 kāmapatnyāṃ strī ṅīp jaṭā° .

[Page 4750a]
māyāvin tri° māyā + astyarthe vini . 1 māyākare striyāṃ ṅīp 2 viḍāle pu° rājani° .

māyika tri° māyāstyasya ṭhan . māyākare jaṭā° . ini māyīpyatna .

māyu pu° mā--yu nā'nādeśaḥ . dehasthe pitte dhātau amaraḥ .

māyūra na° mayūrāṇāṃ mamūhaḥ tasyevaṃ vā aṇ . 1 mayūrasaṅghe . 2 mayūrasambandhini tri° striyāṃ ṅīp .

māyūrī strī mayūrasyedaṃ priyatvāt aṇ ṅīp . ajamodāyām rājani° .

māra pu° mṛ--ghañ . 1 maraṇe . mārayati mṛ--ṇic--ac . 2 kāmadeve 3 vighne medi° . 4 dhustūre ca śabdaca° .

māraka pu° mṛ--ṇic--ṇvul mṛ--ṇic ghañ svārthe ka vā . 1 marake māribhaye trikā° . (vāja) 2 pakṣibhede ca . 3 nāśake tri° . janmalagnāvadhikāṣṭamasthānapatau 4 grahabhede pu° bhāgyavyayādhipatyena rabdhreśomārakaḥ smṛtaḥ parāśaraḥ . 5 dvitīyasaptamādhīśe ca mārakasthānaśabde dṛśyam .

mārakasthāna na° māraṇakāraṇe sthāne . aṣṭama cāyuṣaḥ sthānamaṣṭamādaṣṭamañca yat . tayorapi vyayasthānaṃ mārakasthānamucyate, ityukte janmalagnāt saptame dvitīye ca sthāne .

mārajit pu° māraṃ kāmaṃ jitavān ji--bhūte kvip . 1 jinadeve amaraḥ .

māraṇa na° mṛ--ṇic--bhāve lyuṭ . 1 baye amaraḥ . karaṇe lyuṭ . vairibadhasādhane tantrokte abhicārakarmabhede ca .

māri(rī) strī mṛ--ṇic--in . 1 māraṇe . vā ṅīp . mārībhaye rājabhaye iti vaṭukastavaḥ . ṅīvantaḥ 2 durgāśaktibhede medi° .

māriṣa pu° riṣa--hiṃsāyām ka niṣedhārthakamāśabdena sa° . nāṭyoktau 1 ārye hiṃsānivārakatayā tasya tathātvam . 2 taṇḍulīyaśāke ca amaraḥ . 3 dakṣamātari strī medi° dāp

mārīca pu° tārakārākṣasīputre rāvaṇānucare 1 rākṣasaviśeṣe 2 kakkolake 3 yājakabrāhmaṇe medi° . 4 rājagaje puṃstrī° jaṭā° striyāṃ ṅīṣ .

mārutavrata na° praviśya sarvabhūtāni yathā carati mārutaḥ . tathācaraiḥ praveṣṭavyaṃ vratametaddhi mārutam manūkte rājñāṃ dharmabhede .

mārutātmaja pu° 6 ta° . 1 hanumati 2 bhīme ca iñ . mārutirapyatra .

mārutāpaha pu° mārutaṃ vāyudoṣamapahanti apa + hana--ḍa . 1 varuṇavṛkṣe rājani° . 2 vāyudoṣanāśake tri° .

mārkaṇḍa pu° mṛkaṇḍorapatyam aṇ pṛṣo° . 1 munibhede tatsṛṣṭe 2 latābhede (bhuṃkhakhasā) strī bhāvapra° svārthe ka . tatrārthe .

[Page 4750b]
mārkaṇḍeya pu° mṛkaṇḍorapatyaṃ śubhrā° ḍhak pṛṣo° . 1 mṛkaṇḍumuniputrabhede tena proktam aṇ . vyāsapraṇīte pakṣi mārkaṇḍeyasaṃvādarūpe 2 mahāpurāṇabhede na° . tatpratipādyaviṣayāśca nāradapu° pūrvabhāge 97 a° uktā yathā . yatrādhikṛtya śakunīn sarvadharmanirūpaṇam . mārkaṇḍeyena muninā jaimineḥ prāk samīritam . pakṣiṇāṃ dharmasaṃjñānāṃ tato janmanirūpaṇam . pūrvajanmakathā caiṣāṃ vikriyā ca divaspateḥ . tīrthayātrā balasyāto draupadeyakathānakam . hariścandrakathā puṇyā yuddhamājīvakābhidham . pitāputrasamākhyānaṃ dattātreyakathā tataḥ . haihayasyātha caritaṃ mahākhyānasamācitam . madālasākathā proktā hyalarkācaritācitā . sṛṣṭisaṃkīrtanaṃ puṇyaṃ navadhā parikīrtitam . kalpāntakālanirdeśo yakṣmasṛṣṭinirūpaṇam . rudrādisṛṣṭirapyuktā dvīpavarṣānukīrtanam . manūnāñca kathā nānā kīrtitāḥ pāpahārikāḥ . tāsu durgākathātyantaṃ puṇyadā cāṣṭame'ntare . tatpaścāt praṇavotpattistrayotejaḥsamudbhavaḥ . mārtaṇḍasya ca janmākhyā tanmāhātsyasamācitā . vaivasvatānvayaścāpi vatsapryaścaritaṃ tataḥ . khanitrasva tataḥ proktā kathā puṇyā mahātmanaḥ . avikṣiccaritaṃ caiva kimicchavratakīrtanam . nariṣyantasya caritaṃ ikṣvākucaritaṃ tataḥ . tulasyāścaritaṃ paścādrāmacandrasya satkathā . kuśavaṃśasamākhyānaṃ somavaṃśānukīrtanam . purūravaḥkathā puṇyā nahuṣasya kathādbhutā . yayāticaritaṃ puṇyaṃ yaduvaṃśānukīrtanam . śrīkṛṣṇavālacaritaṃ māthuraṃ caritaṃ tataḥ . dvārakācaritañcātha kathā sarvāvatārajā . tataḥ sāṅkhyasamuddeśaḥ prapañcāsattvakīrtanam . mārkaṇḍeyasya caritaṃ purāṇaśravaṇe phalam . yaḥ śṛṇoti naro maktyā purāṇamidamādarāt . mārkaṇḍeyābhidhaṃ vatsa! sa labhet paramāṃ gatim . yastu vyākurute caitacchaivaṃ sa labhate padam . tatprayacchellikhitvā yaḥ sauvarṇakarisaṃyutam . kārtikyāṃ dvijavaryāya sa labhed brahmaṇaḥ padam . śṛṇoti śrāvayed vāpi yaścānukramaṇīmimām . mārkaṇḍeyapurāṇasya sa labhed vāñchitaṃ phalam .

mārkava pu° mārayati kvip--māri keśakleśe kūyate kū ac . bhṛṅarāje (keśariyā) amaraḥ .

mārga saṃskāre sarpaṇe ca curā° uma° saka° seṭ . mārgayati amamārgat ta .

mārga anveṣaṇe vā cu° ubha° pakṣe bhvā° pa° saka° seṭ . mārgathati--te mārgati . amamārgat ta . amārgīt .

mārga pu° mṛja--śuddhau--mārga--anveṣaṇe vā ghañ . 1 pathi amaraḥ . tadbhedā yathā triṃśaddhanūṃṣi vistīrṇo deśamārgastu taiḥ kṛtaḥ . viṃśaddhanurgrāmamārgaḥ sīmāmārgo daśaiva tu . dhanūṃṣi daśa vistīrṇaḥ śrīmān rājapathaḥ smṛtaḥ . nṛvājirathanāgānāmasambādhaḥ susañcaraḥ . dhanūṃṣi caiva catvāri śākhārathyāstu nirmitāḥ . trikarāścoparathyāstu dvikarāvoparathyakā . jaṅghāpathaścatuṣpādastripādaśca gṛhāntaram . vratipādastvardhapādaḥ prāgvaṃśaḥ pādakaḥ smṛtaḥ . avakaraḥ parivāraḥ pādamātraḥ samantataḥ . prāvṛṭkāle tu prāvṛttī kartavyā anyathā nahi devīpu° .

mārgaṇa na° mārga--lyuṭ . 1 anveṣaṇe amaraḥ . 2 yācane 3 praṇaye ca medi° . kartari lyu . 4 yācake tri° 5 śare pu° amaraḥ .

mārgaśira pu° mṛgaśirayā yuktā pauṇaimāsī aṇ sā thatra māse punaraṇ . cāndre 1 agrahāyaṇe māsi 2 tatpaurṇamāsyāṃ strī ṅīp śabdara° .

mārgaśīrṣa pu° sādhanaṃ mārgaśiravat . 1 agrahāyaṇe māsi . amaraḥ . 2 tatpaurṇamāsyāṃ strī ṅīp .

mārgita tri° mārga--kta . anveṣite .

mārja mārjane saka° dhvanau aka° curā° ubha° seṭ . mārjayati--te amamārjat--ta .

mārjana na° mṛja--lyuṭ . proñchanādinā nirmalīkaraṇe . yuc . tatraivārthe strī . sā ca 2 murajaghvanau hemaca° . karaṇelyuṭ . sammārjanyām (jhāṃṭā) . strī ṅīp amaraḥ .

mārjāra(la) puṃstrī° mṛja--āran vā rasya laḥ . 1 viḍāle amaraḥ striyāṃ ṅīṣ . 2 raktacitrake pu° rājani° . 3 khaṭṭāse ca hemaca° . tataḥ saṃjñāyāṃ kan . mayūre .

mārjāragandhā strī mārjārasyeva gandho yasyāḥ . mudgaparṇībhede ratnamā° . svārthe ka ata ittvam . tatraiva .

mārjārī strī mṛja--ārak gaurā° ṅīṣ . 1 kastūryām 2 khaṭṭāsajantau 2 mārjārayoṣiti ca medi° .

mārjārī(lī)ya puṃstrī° mārjāra + (la) svārthe cha, mṛjaārīyak rasya latvam vā . 1 viḍāle 2 śūdre ca striyāṃ ṭāp 3 kāyaśodhane pu° medi° .

mārjita pu° mārja--kta . 2 śodhite . dadhi--khaṇḍamadhusarpirmaricādikṛte karpūrādivāsite bhakṣyabhede strī (rasā) . bharataḥ

mārtaṇḍa pu° mṛte aṇḍe bhavaḥ aṇ śaka° . 1 sūrye . tasya mṛtāṇḍajanma ca māritañca yataḥ proktametadaṇḍaṃ tvayodita . tasmānmune! sutaste'yaṃ mārtaṇḍākhyo bhaviṣyatati mārka° pu° . 2 arkavṛkṣe amaraḥ . 3 śūkare puṃstrī° medi° striyāṃ ṅīṣ .

mārtika na° mṛttikayā nirmitam aṇ . 1 śarāve (śarā) śabdara° . 2 mṛṇmaye tri° .

mārdaṅgika tri° mṛdaṅgaḥ tadvādanaṃ śilpamasya ṭak . mṛdaṅgavādake amaraḥ .

mārdava na° mṛdorbhāvaḥ aṇ . 1 mṛdutve 2 paraduḥkhāsahiṣṇutāyām 3 dravībhāve ca abhitaptameyo'pi mārdavaṃ bhajate kaiva kathā śarīriṇām raghuḥ . 4 saṅkīrṇajātibhede puṃstrī° jaṭā° . striyāṃ ṅīṣ .

mārṣa pu° mṛṣa--ka tataḥ svārthe aṇ . 1 taṇḍulīyaśāke bharataḥ 2 nāṭyoktau śreṣṭhe hemaca° .

mārṣṭi strī mṛja--ktin . śodhane .

māla pu° mala--saṃjñāyāṃ kartari ghañ . mālā millāḥ kirātāśca sarve'pi mlecchajātayaḥ hemaca° ukte 1 mlecchabhede 2 viṣṇau pu° bharataḥ . 3 deśabhede 4 kṣetre medi° 5 kapaṭe 6 vane hemaca° .

mālaka na° mala ṇvul . 1 sthalapadme jaṭā° . 2 nārikelapātrabhede pu° (mālā) . 3 nimbavṛkṣe pu° amaraḥ .

mālakośa pu° rāgabhede tasya gānasamayaḥ śaradvatau rātriśeṣaḥ .

mālatī strī māṃ lakṣmīṃ śobhāṃ vā latati veṣṭate lata--ac 6 ta° ṅīp . 1 jātīlatāyāṃ 2 yuvatyāṃ amaraḥ . 3 kākamācyāṃ 4 nadībhede 5 viśalyāyāṃ jyotsnāyāṃ 7 niśāyāñca hemaca° .

mālatītīraja pu° mālatyā nadībhedasya tīre jāyate janaḍa . ṭaṅkaṇe (sohāgā) hema° . mālatītīrabhavādayo'pyatra

mālatīpatrī strī mālatyāstannāmakajātyāiva patramasyāḥ . jātīpatryām (jaiyatrī) rājani° .

mālatīphala na° mālatyāstanāmakajātyāḥ phalam . (jāyaphala) jātīphale rājani° .

mālabhārika tri° mālānāṃ bhāro'styasya ṭhan pūrvapadahrasvaḥ . mālānāṃ māravati .

mālava pu° . 1 avantideśe (mālaoyāra deśa) 2 rāgabhede ca saṅgītadā° .

mālavikā strī mālave bhavā ṭhak . trivṛti (teoḍi) rājani° .

mālasī strī mālaṃ malanaṃ jaṭādinā duṣṭatvaṃ syati sī--ka gaurā° ṅīṣ . 1 keśapuṣṭikārake vṛkṣe śabdaca° . 2 rāgiṇībhede ca maṅgītadā° .

mālā strī mala--saṃjñāyāṃ kartari ghañ . 1 ceṇyāṃ hemajapasaṃkhyārthe rudrākṣādivījasaghātmake 2 mālyabhede ca .

mālākaṇṭa pu° mālākāraḥ kaṇṭaḥ kaṇṭako yasya . apāmārge rājani° .

mālākanda pu° mālākāraḥ kando yasya . mūlabhede rājani° .

mālākāra puṃstrī° mālāṃ karoti kṛ--aṇ . (mālī) 1 varṇasaṅkarabhede striyāṃ ṅīṣ . 2 mālyakārake tri° .

mālāgranthi pu° mālayā granthiratna . mālādūrvāyām rājani0

mālātṛṇa na° mālākāraṃ tṛṇam . bhūstṛṇe amaraḥ . svārthe ka . tatraiva .

mālādīpaka ma° arthālaṅkārabhede alaṅkāraśabde dṛśyam .

mālādūrvā strī mālākārā dūrvā . (gāṭhidūrvā) dūrvābhede rājani° .

mālāriṣṭā strī mālābhatamariṣṭaṃ yasyāḥ 5 ba° . pācyām rājani0

mālālī strī mālāmalati bhūṣayati aka--aṇ ṅīp . pṛkāyāṃ (piḍiṅgaśāka) rājani° svārthe ka . tatraiva .

mālika pustrī° mālā tannirmāṇaṃ śilpamasya ṭhana . 1 mālākāre jātibhede amaraḥ 2 pakṣibhede puṃstrī° medi° striyāṃ ṅīṣ . 3 rañjake śabdara° . 4 mālyakārake tri° .

mālikā strī mālaiva kan ata ittvam . 1 vanamallikāyāṃ 2 grovālaṅkaraṇe 3 nadībhede 4 puṣpamālye 5 putryāñca medi° 6 surāyāṃ hārā° . 7 atasyām śabdaca° pāśākṣamālikāmbhoja iti lakṣmīdhyānam .

mālin pu° mālā śilpamastyasya ini . 1 mālākāre 2 mālyavati tri° 3 mālākārapantryāṃ 4 pañcadaśākṣarapādake, nanamayayayuteyaṃ mālinī bhogilokaiḥ vṛ° ra° ukte 5 chandobhede . 6 gauryām 7 campānagaryāṃ 8 mandākinyāṃ kaṇvāśramāntikasthe 9 nadībhede 10 mātṛkābhede ca strī medi° ṅīp . 11 agniśikhāvṛkṣe durālābhāyāṃ strī śabdaca° ṅīp .

mālu strī mala--uṇ . 1 patralatāyāṃ (pātalatā) 2 nāryāñca medi0

māludhāna pu° māluriva patralateva dhīyate'sau dhā--karmaṇi lyuṭ . (māluyāsāpa) 1 sarpabhede amaraḥ . 2 latābhede ratvo ṅīp medi° .

mālūra pu° māṃ lakṣmīṃ pareṣāṃ lunāti lū--rak . 1 vilve amaraḥ 2 kapitve ca rājani° .

māleya tri° mālāyāṃ sādhuḥ ḍhak . 1 mālāracanānipuṇe 2 sthūlailāyāṃ strī ratnamā° .

mālya na° mālāyai hitaṃ yat . 1 puṣpe . svārthe ṣyañ . 2 puṣpamālāyām . 3 mūrdhisthāyāṃ puṣpamālāyāñca amaraḥ .

[Page 4752b]
mālyapuṣpa pu° mālāyai hitaṃ mālyaṃ puṣpamasya . 1 śaṇavṛca 2 śaṇapuṣpyām strī rājani° ṅīp . kap . mālyapuṣpikā tatraivārthe .

mālyavat tri° mālyamastyasya matup masya vaḥ . 1 mālyayukta ketumālenāvṛtavarṣayoḥ sīmābhūte 2 parvatabhede 3 sukeśarākṣasa putre rāvaṇamantriṇi rākṣasabhede ca .

māśabdika tri° meti śabdaṃ niṣedhāya karoti ṭhak . niṣedhake trikā° .

māṣa pu° mapa--saṃjñāyāṃ kartari ghañ . (māṣakalāi) vrīhibhede daśārdhaguñjaṃ prabadanti māṣam ityukte guñjābhirdaśabhirmāṣa ityukte ca 2 parimāṇabhede . svārthe ka . tatrārthe .

māṣakalāya pu° māṣākhyaḥ kalāyaḥ . svanāmakhyāte vrīhau

māṣaparṇī strī māṣasyeva parṇānyasyāḥ ṅīp . vanamāṣe amaraḥ

māṣabhaktabali pu° māṣamiśritaṃ bhaktameva baliḥ pūjopahāra dravyam . māṣamiśrite bhaktarūpe pūjopahāre .

māṣavardhaka pu° māṣaṃ māṣaparimitaṃ svarṇaṃ vardhayati ācchinatti apaharati vṛdha--chedane ṇvul . svarṇakāre śabdamā° .

māṣīṇa na° māṣāṇāṃ bhavanaṃ kṣetraṃ khañ . māṣavrīhibhavana yogye kṣetre . yat . māṣyamapyatra .

mās pu° māti paricchinatti svagatyā kālas mā--asun . 1 candre 2 triṃśadinātmakakālarūpe māse ca .

māsa pu° māeva aṇ . 1 candre triṃśaddinātmake 2 kāle ca . sa ca saurasāvanacāndranākṣatrabhedāccaturvidhaḥ . māsaścandrasvayam aṇ . 3 cāndre māse tu mukhyaḥ . masyate parimīyate'nena masa parimāṇe karaṇe ghañ . parimāṇapañcaguñjātmake bharataḥ . svārthe ka . māsaka tatraivārthe .

māsana na° māsaṃ nayati nī--ḍa . somarājīlatāyām śabdaca° .

māsapramita pu° māsaṃ pramātumārabdhaḥ pra + mā--kta . kālāḥ parimāṇe pā° sa° . pratipaccandre .

māsara pu° masa--pariṇāme ghañ māsaṃ pariṇāmaṃ rāti ro--ka . bhaktamaṇḍe amaraḥ .

māsānta pu° māsasya saurasya cāndrasya vā'ntaḥ abamānam māsāvasāne saṃkrāntyādau .

māsika tri° māse bhavaḥ kālāṭṭañ . 1 māsabhave pretoddeśena mṛtasañjātīyatithau, patimāsam amāvasyāyāṃ ca kartavye 2 śrā na° . māsi māsi svakīye tu smṛtiḥ . pitṝṇāṃ māsikaṃ śrāddhamanvāhāryaṃ vidurbudha . smṛtiḥ .

māsma avya° masa° ṇic--bā° map . nivāraṇe .

māha māne bhvā° uma° saka° seṭ . māhati te amāhīt amāhiṣṭa . ṛdit caṅi na hrasvaḥ .

[Page 4753a]
māhākula tri° mahākule bhavaḥ aṇ mahākulodbhave . svañ māhākulīno'pyatra tri° .

māhātmya na° mahātmano bhāvaḥ ṣyañ . mahimani mahattve .

māhiṣa na° mahiṣyā idam aṇ . 1 mahiṣīdugdhādau mahiṣasyedam aṇ . 2 tacchṛṅgādau tri° .

māhiṣika pu° mahiṣītyucyate nārī yā ca syād vyabhicāriṇī . tāṃ duṣṭāṃ kāmayati yaḥ sa vai nāhiṣikaḥ smṛtaḥ kālīpu° ukte 1 vyabhicāriṇīpatau mahiṣītyucyate nāryā bhagenopārjitaṃ dhanam . upajīvati yastasyāḥ sa vai māhiṣikaḥ smṛtaḥ viṣṇupu° vyākhyāyāṃ śrīdharadhṛtavākyokte vyabhicāristriyā 2 bhagopārjitadravyo jīvini ca .

māhiṣya pu° mahiṣyāṃ bhavaḥ ṣyañ . kṣatreṇa vaiśyāyāmutpādite saṅkarajātibhede amaraḥ .

māhendra pu° mahendrasyāyam aṇ . jyotiṣokte mahendrasambandhini 1 daṇḍabhede . 2 pūrvasyāṃ diśi 3 indrapatnyāṃ 3 gavi ca strī rājani° ṅīp .

māheya pu° mahyā apatyama mahī + ḍhak . 1 maṅgale 2 narakāsure ca strīgavyā strī amaraḥ ṅīp .

māheśvara tri° maheśvarādadhigatam tatya āgata aṇ . 1 maheśvarataḥ prāpte si° kau° . 2 yavatiktāyāṃ strī rājani° ṅīp tasyedam aṇ māheśvarī vṛṣārūḍhā ityukte 3 mātṛbhede 4 durgāmātre strī ṅīp .

mi kṣepe svā° ubha° saka° aniṭ . minoti minute amāsīt amāsta . ḍvit ktri map ca mitrimam .
     anu + vyāptihetuke parāmarśādhīnajñāne .
     upa + sādṛśyahetuke jñānabhede .
     pra + yathārthajñāne .

miccha bādhe tudā° para° saka° seṭ . micchati amicchīt .

mita tri° mi mā--vā--kta . 1 parimite, 2 śabdite 3 kṣipte ca .

mitaṅgama puṃstrī° mitaṃ parimitaṃ mṛdu--gacchati gama--khac mum ca . 1 gaje si° kau° striyāṃ ṅīṣ . 2 parimitagāmini tri° striyāṃ ṭāp .

mitadru pu° mitaṃ drāti dravati vā ku ni° . samudre hemaca° .

mitampaca pu° mitaṃ pacati paca khac mum ca . 1 kṛpaṇe anaraḥ . 2 parimitapācake tri° .

miti strī mā--mi--vā ktin . 1 jñāne, 2 māne, 3 avacchede, 4 vikṣepe ca . jñānamātrasya mitimātṛmeyaviṣayakatvamiti guravaḥ .

mi(ttra)tra na° midyati snihyati mida--tra . 1 snehānvite suhṛdi, rājñāṃ viṣayānantaritanṛpāditarasmin 2 rājani tayordvayorapi madhyasthanṛpasya rājyaharaṇarūpaikakāryakaratvāt mittratvam . mi--tra . ekatakāraḥ 3 sūrye pu° amaraḥ 4 arkavṛkṣe .

mittrayu pu° mittraṃ yāti yā--ku . mittravatsale hemaca° .

mitha badhe medhāyāñca saka° bhvā° ubha° seṭ . methati--te amethīt amethiṣṭa . ṛdit caṅi na hrasvaḥ .

mithas avya° mitha--asun . 1 rahasi, 2 anyonyasminnityarthe amaraḥ .

mithi pu° nimirājaputre viṣṇupu° .

mithilā strī mithi + astyarthe lac . svanāmakhyātāyāṃ mithirājadhānyām .

mithuna na° mitha--unan kicca . 1 strīpuṃsayoryugye 2 meṣāditastṛtīye rāśau ca .

mithyā avya° mitha--kyap . ayathārthe asatye .

mithyādṛṣṭi strī mithyā--saphalasyāpi aphalatvena dṛṣṭiḥ . nāstikatāyāṃ saphalasyāpi vaidikakarmaṇo niṣphalatvajñāne amaraḥ .

mithyānirasana na° mithyā nirasyate'nena nir + asakṣepe karaṇe lyuṭ . śapathe bharataḥ .

mithyābhiyoga pu° mithyābhūtenāsatyenābhiyogaḥ rājño'ntike vedanam abhi--yuja--dhañ . śataṃ me dhārayatītyasatyamuktvā rājño'ntike abhiyoge amaraḥ .

mithyābhiśaṃsana na° mithyābhūtenāsatyenābhiśaṃsanam apavādaḥ tvayā svarṇamapahṛtam ityapavādakathane .

mithyābhiśāpa pu° mithyāmūtenāsatyenābhiśāpo'pavādaḥ . mithyāpavāde .

mithyāmati strī mithyābhūtasya matiḥ mana--ktin . bhrāntau--atadvati tadvattvena jñāne .

mithyottara na° karma° . vyavahāre mithyaitat nābhijānāmi taṭā tatra na sannidhiḥ . ajātaścāsmi tatkāle iti mithyā caturvidham ityuktaprakāre, uttarabhede, (mithyottare pūrvavāde) iti smṛtiḥ .

mida bādhe medhāyāñca bhvā° u° saka° seṭ . medati--te amedīt ṛdit caṅi na hrasvaḥ .

mida snehe bhvā° ā° luṅi pa° aka° seṭ . medate irit amidat ādit bhāvādau kte minnaṃ meditam .

mida snehe vā cu° ubha° pakṣe bhvā° aka° seṭ idit . mindayati amindat--ta . pakṣe mindati amindīt .

mida snehe di° para° saka° seṭ . medyati--te irit amidat amedīt . ādit kta meditaṃ bhinnam .

mida snehe cu° uma° saka° seṭ medayati--te amīmidat--ta

minmila tri° sānunāsikaśabdakārake 1 rogabhede 2 tadyute tri° . āvṛtya vāyuḥ sakapho dhamanīḥ śabdavāhinīḥ . narān karotyakriyakān mūkaminmilagadagadān avacanān īṣadarthe nañ . tatra vāyorbāhulye mūkatvam madhyamatve sānunāsikaśabdakārakatā alpatve gadgadakaratvamiti bhedaḥ .

mila śleṣe tu° ubha° saka° seṭ . milati amelīt ameliṣṭa kuṭādirayamityeke tena amilīt lyuṭi milanam .

miva seke bhvā° para° saka° seṭ idita . minvati aminvīt .

miśa dhvanau aka° kope saka° bhvā° para° seṭ . meśati ameśīt .

miśi(śī) strī miśa--in vā ṅīṣ . 1 madhurikāyāṃ (maurī) 2 śatapuṣpāyāṃ, (sulaphā) bharataḥ 3 jaṭāmāṃsyāñca śabdara° . atra pṛṣo° miṣi miṣī misi--misī ityādayaḥ uktārtheṣu . tatra pāṭhāntaram .

miśra (sra) yojane ada° ca° ubha° saka° seṭh . miśra(sra) yati--te amimiśra(sra)t ta .

miśra tri° miśra ac . 1 saṃyute uttarapadasthaḥ 2 śreṣṭhārthe . yathā āryamiśrāḥ . 3 gajajātibhede pu° hemaca° . 4 jyotibhokte kṛttikāviśākhānakṣatragaṇe ca pu° . saṃjñāyāṃ kan . 5 indravane jaṭā° 6 auṣaralavaṇe rājani° .

miśrakāvaṇa na° miśrakanāmakaṃ vanaṃ pūrvadīrgho ṇatvañca . 1 indodyāne .

miśrapuṣpā strī miśraṃ puṣpaṃ yasyāḥ ajā° ṭāp . methikāyām rājani° .

miśravarṇa ma° miśraścitro varṇo yasya . 1 kṛṣṇāguruṇi rājani° 2 miśritavarṇamātre tri° .

miśravarṇaphalā strī miśravarṇaṃ citrarūpānvitaṃ phalaṃ yasyāḥ . vārtākyāṃ rājani0

miśravyavahāra pu° līlāvatyukte gaṇanābhede .

miśritā strī miśritā caiva vijñeyā miśritarkṣaistu saṃkrama ityukte 1 kṛttikāviśāsvānakṣatrakāle ravisaṃkramaṇe . 2 gauravite na° jaṭā° 3 milite tri° .

miśreyā strī miśra--ac miśrā īyate ī gato yat eyā karma° śaka° . 1 madhurikāyāṃ (maurī) amaraḥ . 2 śatapuṣpāyāñca (sulaphā) rājani° .

miṣa secane bhvā° para° saka° seṭ . meṣati ameṣīt . udit ktvā veṭ .

miṣa parābhibhavecchāyām tu° para° saka° neṭ . miṣati ameṣīt mimeṣa .

miṣa na° miṣa--ka . 1 chale 2 spardhane pu° medi° .

miṣikā strī° miṣī + svārthe ka . jaṭāmāṃsyām śabdātnā° .

miṣṭa tri° miṣa--kta . 1 sikte 2 spardhite ca . 3 madhurarase pu° 4 tadvati tni° bhāvapra° .

[Page 4754b]
miha secane bhvā° para° saka° aniṭ . mehati amikṣat .

mihikā strī miha--kvun ata ittvam . nīhāre śabdara° .

mihira pu° miha--kirac . 1 sūrye 2 arkavṛkṣe 3 vṛddhe medi° 4 meghe hemaca° 5 vāyau, 6 candre, vikramādityasabhāsthe navaratnamadhyasthe paṇḍitabhede ca śabdaka° . taccintyam . dhanvantarikṣapaṇakāmarasiṃhaśaṅkuvetālabhaṭṭaghaṭakarparakālidāsaḥ . khyāto varāhamihiro nṛpateḥ sabhāyāṃ ratnāni vai vararucirnavavikramasya jyotirvidābharaṇavākye varāhaḥ mihirāivetyeva tatra samāse varāhamihira ityekaḥ varāhamihirātmajena pṛthuyaśasā tatputrakṛtaṣaṭpañcāśikāyāmukteḥ dvitve vararucinā saha daśasaṃkhyāpatteśca .

badhe di° ā° saka° aniṭ . mīyate ameṣṭa .

badhe kyrā° u° saka° seṭ . mīnāti mīnīte amāsīt amāsta . odit kta mīnaḥ .

gatyāṃ matyāñca bā cu° ubha° pakṣe bhvā° para° saka° aniṭ . māyayati te mayati amīmat--ta amaiṣīt .

mīḍha tri° miha--kta . mūtrite .

mīḍhuṣṭama pu° mīḍvas + atiśaya tamap ni° . śive .

mīḍhvas pu° miha--kvasu ni° . śive .

mīna puṃstrī° mī--nak . 1 matsye amaraḥ striyāṃ ṅīṣ meṣāditodvādaśe 2 rāśau 3 bhagavadatārabhede ca pu° .

mīnaketana pu° mīnaḥ ketanaṃ yasya . kandarpe amaraḥ . mīnaghvajādayopyatra .

mīnanetrā strī mīnasya netramiva granthirasyāḥ . gaṇḍadūrvāyāṃ rājani° mīnākṣītyādayo'pyatra .

mīnāṇḍā strī mīnasyāṇḍastadākārā reṇukā'styasya ac gau° ṅīṣ . śarkarāyām rājani° .

mīma śabde aka° gatau saka° bhvā° para° seṭ . mīmati amīmīt . ṛdit caṅi ca hrasvaḥ .

mīmāṃsaka pu° mīmāṃsāṃ vettyadhīte vā vun . 1 mīmāṃsāśāstranne 2 tadadhyetari ca . bhāna--vicāre svārthe san ṇvul . 3 siddhāntakārake .

mīmāṃsā strī māna--vicāre svārthe san a . 1 vicārapūrvakatattvanirṇaye 2 tatpratipādakagranthabhede ca sa ca granthaḥ karmabrahmaviṣayabhedena dvividhastatra karmakāṇḍabiṣayasaṃśayanivārako grantho jaiminipraṇītaḥ sa ca pūrbamīmāṃsātvena prasiddhaḥ brahmaviṣayasaṃśayanivārakaścaramaḥ sa vedāntatvena prasiddha .

mīla nimeṣe bhvā° para° aka° seṭ . mīlati amīlīt . ṛdit caṅi vā hrasvaḥ .

[Page 4755a]
mīlana na° mīla lyuṭ . 1 mudraṇe 2 saṅkocane ca .

mīlita tri° mīla--kta . 1 apraphulle 2 saṅkucite ca mīlitaṃ yadabhirāmatādhike iti kāvyaprakāśaḥ .

mīva sthūlībhavane bhvā° para° aka° seṭ . bhīvati amīvīt .

mu pu° mocayati jīvān ṇyarthe muca ḍu . 1 maheśe haṭṭaca° 2 bandhane ekā° .

mukandaka pu° mudaḥ mude kando yasya kap pṛṣo° mudo dalopaḥ . palāṇḍau bharataḥ .

muku pu° muca--ku pṛṣo° casya kaḥ . 1 mokṣe haṭṭaca° 2 utsarge ca

mukuṭa pu° maki--uṭa pṛṣo° . 1 śirobhūṣaṇe amaraḥ . 2 aṅgulīmoṭane strī śabdara° ṅīp .

mukunda pu° mukuṃ dadāti dā--ka pṛṣo° mam . mukumadhyayamāntañca nirvāṇamokṣavācakam . taddāti ca yo devaḥ mukundastena kīrtitaḥ mukum bhaktirasapremavacanaṃ vedasammatam . yastad dadāti bhaktebhyo mukundastena kīrtitaḥ brahmavai° janmakha° 110 a° iti vā nirukte viṣṇau .

mukum avya° maki umuc pṛṣo° . 1 nirvāṇamokṣe 2 bhaktipremarase ca mukundaśabde dṛśyam .

mukura pu° maki--urac pṛṣo° . darpaṇe, 2 vakulavṛkṣe 3 kulāladaṇḍe, medi° 4 mallikāvṛkṣe, viśvaḥ 5 kolīvṛkṣe, śabdara° . 6 korake ca hemaca° .

mukula pu° na° maki--ulac pṛṣo° . 1 īṣadvikāśitakalikāyām amaraḥ 2 dehe, 3 ātmani ca dharaṇiḥ .

mukuṣṭaka pu° mukurnalotsargastaṃ stakati staka--ac pṛ° ṣatvam . vanamudge amaraḥ pṛṣo° mukuṣṭhaka tatrārthe .

mukūlaka pu° maki--jalac sajñāyāṃ kan . dantivṛkṣe . rāmāśramaḥ .

mukta tri° muca kta . 1 tyakte, 2 prāptamokṣe medi° . 3 ānandite ca śabdara° .

muktarasā strī mukto raso yasyāḥ . rāsnāyām ratnamā° .

muktasaṅga tri° muktaḥ saṅgoviṣayāsaktiryena . 1 tyaktasarvaviṣayāsaṅge 2 parivrājaka pu° .

muktahasta tri° muktaḥ dānāya prasāritaḥ na baddha iti yāvat hasto yena . dānatgare .

muktā strī muca--kta . 1 rāsnāyām ratnamā° 2 śuktije (mati) ratnabhede ca .

muktāpuṣpa pu° mukteva śubhraṃ puṣpamasya . kundavṛkṣe rājani° .

muktāprasū strī muktāṃ prasūte pra + sū--kvip 6 ta° . śuktau rājani° .

muktāprālamba pu° muktayā muktāviśiṣṭatayā prālambate ac . muktāhāre hemaca° .

muktāphala na° muktā phalamiva . 1 mauktike, 2 savalīphale, (noyāḍa) 3 karpūre ca medi° . 4 vopadevakṛte bhaktipradhāne granthabhede ca caturekha caturvargacintāmaṇibaṇijyayā . hemādrirvopadevena muktāphalamacīkarat tadgranthastha padyam .

muktālatā strī muktayā lateva . muktāhāre hemaca° .

muktāvalī strī muktayā āvalī hārabhedaḥ . 1 muktāhāre amaraḥ . 6 ta° . 2 muktāśreṇau bhāṣāparicchedagranthaṭīkāyāṃ 3 siddhāntamuktāvalyāṃ ca .

muktāsphoṭa pu° sphuṭyate vidīryate sphoṭaḥ muktāyai sphoṭaḥ . śuktau amaraḥ .

mukti strī muca ktin . 1 mocane 2 saṃsārabandhanarāhitye matabhedena 3 ātyantikaduḥkhanivṛttau, 4 brahmasvarūpāvāptau ca dehendriyābhyāmātmano 5 bandhaśūnyatve ca .

muktimaṇḍapa pu° muktiprado maṇḍapuḥ śāka° ta° . 1 kāśīsthe 2 jagannāthakṣetrasthe ca maṇḍapabhede tīrthe .

muktimukta pu° muktirmocanaṃ tayā muktorahitaḥ . sihlake ratnamā° .

mukha na° khana--ac ḍit dhātoḥ pūrvaṃ muṭ ca . prajāsṛjā yataḥ khātaṃ tasmādāhurmukhaṃ budhāḥ ityukte dehāvayavabhede . oṣṭhau ca dantamūlāni dantā jihvā ca tālu ca . galo galādi sakalaṃ saptāṅgaṃ mukhamucyate ityukte galādisaptātmakāvayavavati 2 vadane bhāvapra° . 3 gṛhasya nismaraṇarvartmani, amaraḥ . 4 haṭṭamaṇḍapādeḥ praveśanirgame, 5 ārambhe, 6 upāye, 7 nāṭakādau sandhibhede medi° 8 nāṭakādiśabdabhede, 9 ādye, 10 pradhāne, 11 śabde, 12 vede, ca śabdara° . 13 lakucavṛkṣe pu° (ḍeo) śabdaca° .

mukhagandhaka pu° mukhasya gandho yasya sevanāt kap . palāṇḍau rājani0

mukhacapalā strī āryāvāntarabhede mātrābhede vṛ° ra° .

mukhaja pu° brahmaṇo mukhājjāyate jana--ḍa . 1 vipre brāhmaṇo'sya musvamāsīdi ti śrutiḥ 2 vadanajātamātre tri° .

mukhadūṣaṇa pu° bhukhaṃ dūpayati sevanāt durgandhena dūṣa--ṇic lyu . palāṇḍau rājani° .

mukhadhautā strī dhautaṃ mukhaṃ yayā dhāva--kta ūṭh parani° . brāhmaṇayaṣṭau (vāmanahāṭi) śabdaca° .

mukhanirīkṣaka tri° mukhamitarāsyaṃ nirīkṣate nir + īkṣa ṇvul . 1 alame śabdara° . sa hi anyoyadi svakṛtya kuryāt tadānāhaṃ karomītyāśayena itaramukhaṃ nirīkṣamāṇaḥ svakārye na pravartate . iti tasya tathātvam .

mukhapūraṇa na° mukhaṃ pūrayati pūra--lyu . gaṇḍūṣamitajalādau .

mukhapriya na° mukhaṃ prīṇāti prī--ka--upa° sa° . 1 lavaṅge bhāvap 2 mukharocakamātre tri° .

[Page 4756a]
mukhabhūṣaṇa na° mukhaṃ bhūṣayati bhūṣa--lyu . 1 tāmbūle . 2 mukhamaṇḍane ca .

mukhamaṇḍanaka pu° mukhasya bhaṇḍanamiva ivārthe kan . 1 tilakavṛkṣe rājani° . 6 ta° . svārthe ka . 2 mukhabhūṣaṇe na° . maṇḍayati--lyu svārthe ka 6 ta° . 3 mukhabhūṣake tri° .

mukhamoda pu° mukhaṃ modayati muda--ṇic--aṇ upa° sa° . śobhāñjane rājani° .

mukhara tri° mukhaṃ mukhavyāpāraṃ kathanaṃ rāti datte karotīti yāvat rā--ka . 1 apriyavādini amaraḥ . 2 agrevādini ca mukharastatra hanyate iti hitopadeśaḥ . 3 kāke puṃstrī° striyāṃ ṅīṣ . 4 śaṅkhe pu° rājani° .

mukharita tri° mukhara ivācaritaḥ . mukhara + kvip--kta . śabdāyamāne

mukharoga pu° saptāṅgasya mukhasya rogaḥ . saptāṅgamukhasya rogabhede tannidānādi yathā oṣṭhau ca dantamūlāni dantā jihvā ca tālu ca . galo galādi sakalaṃ saptāṅgaṃ mukhamucyate . atha mukharogāṇāṃ saṃṅkhyāmāha syuraṣṭāvoṣṭhayordantamūle tu daśa ṣaṭ tathā . danteṣvaṣṭau rasajñāyāṃ pañca syurnava tāluni . kaṇṭhe tvaṣṭādaśa proktāstrayaḥ sarvasarāḥ smṛtāḥ . evaṃ mukhāmayāḥ sarve saptaṣaṣṭirmatā budhaiḥ mukharogāṇāṃ nidānānyāha anūpapiśitakṣīradadhimāṣādisevanāt . mukhamadhye gadān kuryuḥ kruddhā doṣāḥ kaphottarāḥ bhāvapra° .

mukhalāṅgala puṃstrī° mukhaṃ lāṅgalamiva bhūmividārakaṃ yasya . śūkare jaṭā° striyāṃ ṅīṣ .

mukhavallabha pu° 6 ta° . 1 dāḍimavṛkṣe śabdamā° tatphalasya mukhapriyatvāt tasya tathātvam . 2 mukhapriye tri° .

mukhavācikā strī mukhaṃ vācayati ajaḍīkaroti sevanāt vaca--ṇic--ṇvul . ambaṣṭhāyāmu rājani° .

mukhavāsa pu° mukhaṃ vāmayati surabhīkaroti vāsi--aṇ upa° sa° . 1 gandhatṛṇe rājani° . 2 karpūrādau ca .

mukhavāsana pu° mukhaṃ vāsayati vāsi lyu . 1 mukhasaurabhakārake gandhe . 2 tadvati tri° amaraḥ .

mukhaviṣṭhā strī mukhaṃ viṣṭheva durgandhaṃ yasyāḥ . tailapāyikāyāṃ hemaca° tanmukhasparvamātre hi dravyāntare durghandho bhavati .

mukhavyādānaṃ na° vi + ā + dā--lyuṭ 6 ta° . mukhaprasāraṇe .

mukhaśodhana na° mukhaṃ śodhayati śudha--ṇic--lyu . 1 tvace (dāracani) rājani° . 2 kadarame pu° hemaca° .

mukhaśodhin pu° mukhaṃ śodhayati śudha--ṇic--ṇini . jambīre rājani° .

[Page 4756b]
mukhasrāva pu° sravati sru--ṇa 5 ta° . lālākhye mukhasyandijale rājani° .

mukhāgni pu° mukhamevāgnitulyaṃ śāpadānena dāhakatvāt yasya . 1 vipre karma° vaḍavāmukhaje 2 dāvānale ca śabdamā° .

mukhāstra pu° mukhamevāstraṃ yasya . karkaṭe trikā° .

mukhya tri° mukhe ādau bhavaḥ yat . 1 prathamakalpe amaraḥ 2 śreṣṭhe ca .

mugdha tri° muha--kta . 1 mūḍhe . mohayati antarbhūtaṇyarthe muhakartari kta . 2 sundare viśvaḥ . 3 nāyikābhede strī sā° da° 3 pa0

muca dambhe śāṭhye bhvā° ātma° saka° seṭ . mocate amociṣṭa ididapyayam tatrārthe . muñcate .

muca tyāge curā° u° saka° seṭh . mocayati te amūmucat--ta

muca tyāge tu° mucādi° ubha° saka° aniṭ . muñcati--te ṛdit amucat amukta . karmakartari akarmakaḥ mucyate sarvapāpebhyaḥ iti purāṇam .

mucakunda pu° muca--ku mucuḥ kunda iva . 1 svanāmakhyāte puṣpavṛkṣe bhāvapra° māndhātṛnṛpaputre 2 nṛpabhede ca .

muja dhvanau aka° mārjane saka° vā curā° pakṣe bhvā° para° seṭ . mājayati te mojati amūmujat ta amojīt . ididapyatrārthe . muñjayati te muñjati amumuñjat ta amuñjīt .

muñja pu° muji--ac . (muja) rajjvusādhane tṛṇabhede rājani° . mṛñjadvayantu madhuraṃ tuvaraṃ śiśiraṃ tathā . dāhatṛṣṇā visarpāsramūtravastyakṣirogajit . doṣatrayaharaṃ vṛṣya mekhalāsūpayujyate bhāvapra° .

muñjakeśin pu° muñjaiva keśaḥ astyasya ini . viṣṇau hemaca° .

muñjara na° muji--aran . śālūke śabdamā° .

muṭa mardane bhvā° para° saka° seṭ idit . muṇṭati amuṇṭīt . muṇṭyate .

muṭa kṣode vā cu° ubha° pakṣe bhvā° para° saka° seṭ . modayati te moṭati amūmuṭat ta amoṭīt .

muṭha kṣodane ākṣepe ca tu° ku° para° saka° seṭ . muṭati amuṭīt bhumoṭa .

muṭha palāyane bhvā° ā° aka° seṭ idit . muṇṭhate amuṇṭhiṣṭa .

muḍa keśādicchede mardane ca bhvā° para° saka° seṭ idit . muṇḍati amuṇḍīt .

muḍa majjane bhvā° ā° aka° seṭ idit . muṇḍate amuṇḍiṣṭa .

muṇa pratijñāne tu° para° saka° seṭ . muṇati amoṇīt .

muṇḍa na° muḍi--karmaṇi ghañ . 1 mastake amaraḥ . 2 vole 3 muṇḍāyase ca rājani° 4 daityabhede, 5 rāhugrahe pu° medi° . 6 nāpite jaṭā° 7 sthāṇuvṛkṣe ca pu° . 8 muṇḍite tri° . 9 mahāśrāvaṇikāyāṃ 10 muṇḍīrikāyāñca strī ṭāp medi° 2 upaniṣadbhede muṇḍamāṇḍūkyatittiriḥ .

muṇḍaka pu° muṇḍayati muḍi--ṇic--ṇvul . 1 nāpite hemaca° .

muṇḍacaṇaka pu° muṇḍaścaṇakaiva . kalāye rājani° .

muṇḍana na° muḍi--bhāve lyuṭ . keśacchede vapane hemaca° .

muṇḍaphala pu° muṇḍaṃ śiraiva phalamastha . nārikele śabdara° .

muṇḍaśāli pu° muṇḍaḥ śūkaśūnyaḥ śāliḥ . niḥśūke śāli bhede rājani° .

muṇḍāyasa na° muṇḍamayaḥ ac samā° . lauhabhede rājani° .

muṇḍitikā strī muḍi--ita khārthe ka ata ittvam ṭāp . (muṇḍīrī) vṛkṣabhede ratnamāḥ .

muṇḍin pu° muṇḍayati muḍi--ṇic--ṇini . nāpite amaraḥ .

muṇḍīrī strī muḍi--īrac gaurā° ṅīṣ . svanāmakhyāte vṛkṣabhede jaṭādharaḥ .

muthaśīla pu° 925 pṛ° darśite nī° tā° ukte itthaśālayoge

muda samārjane cu° u° saka° seṭ . modayati te amūmudat ta

muda harṣe bhvā° ā° aka° seṭ . modate amodiṣṭa . mumude .

muda(dā) strī muda° sampa° bhāve kvip vā ṭāp . 1 harṣe amaraḥ . 2 vṛddhināmauṣadhau rājani° .

mudira pu° muda--kirac . 1 meghe amaraḥ 2 bheke ca saṃkṣiptasā° 3 kāmuke tri° medi° .

mudga pu° muda--gak neṭ . 1 kalāyabhede(muga) pu° medi° 2 pakṣibhede 3 jalakāke ca hemaca° .

mudgaparṇo strī mudgasyeva paṇamasyāḥ . (mugānī) vanamudge amaraḥ .

mudgara na° mudaṃ girati gṝ--ac . 1 māllakābhede 2 loṣṭabhedane (mugura) medi° . 3 puṣpapradhānavṛkṣabhede 4 karmāravṛkṣe (kāmarāṅgā) ca pu° rājani° . svārthe ka . tatraiva .

mudgala na° mudaṃ gilati gṛ--ac rasya laḥ . 1 rohiṣatṛṇe rājani° . 2 gotrapravararṣau munibhede, 3 nṛpabhede pu° .

mudgaṣṭa pu° mudgaṃ stakati pratibadhnāti staka--ḍa pṛṣo° ṣatvam . vanamudge amaraḥ . ac mudgaṣṭako'pyatra .

mudrā strī muda--raka . 1 pratyayakāriṇyām (mohara) trikā° 2 aṅgulisthe mudrāṅkanayuktāṅgulīyake śabdara° 3 svarṇaraupyāditaṅkāyāma 4 aprakāśe . mudrālipiḥ śilpalipirlipirlekhanisambhavā . guṇḍikāghuṇasambhūtā lipayaḥ pañcadhā matāḥ ityuktalipimadhye 5 lipibhede vārāhītantram . lekhanyā likhitaṃ viprairmudvābhiraṅkitañca yat . śilpādinirmitaṃ yacca pāṭhyaṃ dhāryañca sarvadā muṇḍamālāta° . 6 tantraprasiddhe vīrācarasevye pṛthukāstaṇḍulā bhraṣṭā godhūmacaṇakādayaḥ . tasya nāma bhavenmudrā ityukte pañcamakārāntargatadravyabhede 7 devaviśeṣārādhanāyāṅgulyādisanniveśaviśeṣe tantrasāraḥ yojanāt sarvadevānāṃ drāvaṇāt pāpasahateḥ . tasmāt mudreti sā khyātā sarvakāmārthasādhanī mudrāmakṣaguṇami ti tantram 8 saṅkoce ca .

mudrālipi strī mudrayā lipiḥ . pañcadhāvibhaktalipimadhye lipibhede (chāpāra akṣara)

mudrikā strī madraiva kṣudrā vā mudrā kan . svarṇaraupyādi nirmite aṅgulisthe aṅkanasādhanayogye padārthe .

mudrita tri° mudrā jātā'sya itac . 1 aprakāśite 2 aṅkite ca

mudhā avya° muha--kā pṛṣo° hasya va . mithyāśabdārthe amaraḥ

muni pu° mana--in pṛṣo° utvam . duḥkheṣvanudvignamanāḥ suṇeṣu vigataspṛhaḥ . vītarāgabhayakrodhaḥ sthiradhīrmunirucyate gītoktalakṣaṇe sthiracitte vītarāgādau jane . te ca manvatriviṣṇuhārotādaya . 2 saptasaṃkhyāyāñca . 3 vaṅgasenatarau 4 jine medi° . 5 piyālavṛkṣe 6 parāśaravṛkṣe hemaca° 7 damanakaddhakṣe rājani° . mananānmunirucyate ityukte 8 mananayute tri° .

munikharjūrī strī munipriyā kharjūrī . kharjūrībhede rājani° .

municchada pu° munisaṃkhyātāḥ saptasaṃkhyātāḥ chadāḥ pratiparṇaṃ yasya . saptacchade (chātima) rājani° .

munitaru pu° muniragastyanāmakastaruḥ . vakavṛkṣe ratnamā° .

munidruma pu° munīnāṃ priyo munināmako vā drumaḥ . 1 śyonākavṛkṣe ratnamā° 2 vakavṛkṣe ca rājani° .

muniputraka pu° muneḥ putraḥ saṃjñāyāṃ kan . 1 damanavṛkṣe bhāvapra° 2 khañjane ca trikā° . 6 ta° . 3 ṛṣisute .

munipuṣpa na° munidrumasya puṣpaṃ bhaumo bhīmasenavaduttarapadalopaḥ . vakapuṣpe .

munibheṣaja na° munīnāṃ bheṣajamiva . 1 harītakyāṃ 2 agastye, munau, 3 bhojanābhāve ca medi° .

munīndra pu° muniḥ indra iva . 1 vṛddhe amaraḥ . 7 ta° . 2 ṛṣiśreṣṭhe .

muntha gatyāṃ bhvā° para° saka° seṭ ktvā veṭ . munyati amunyīt

munthā strī nī° ka° tājakaprasiddhe inthihāśabdārthe . inthihāśabde 929 pṛ° vṛśyam .

munyanna na° muniyogyamannam . nīvārakandādau .

mumukṣa tri° moktumicchuḥ muca--san--u . mokṣecchāvati . 1 saṃsārabandhanābhāvecchāvati . 2 yatau pu° .

mumūcāna pu° muca kāna pṛṣo° dīrghaḥ . 1 meghe 2 muktavati tri° . drupadādiva mumūcānaḥ iti santhyāṅgapāṭhyamantraḥ .

mumūrṣu tri° martumicchuḥ mṛ--san--u . āsannamaraṇe .

mura veṣṭane tu° para° saka° seṭ . murati amīrīt .

mura pu° mura--ka . 1 daityabhede pārthenātha dviṣan muram mādhaḥ 2 veṣṭane . 3 svanāmakhyāte gandhadravye strī amaraḥ ṭāp .

muraja pu° murāt veṣṭanāt jāyate jana--ḍa . mṛdaṅge vādyabhede amaraḥ . sa iva bandhaḥ . murajabandhaḥ . citrāsaṅkārabhede .

murajaphala pu° muraja iva phalaṃ yasya . panasavṛkṣe trikā° . mṛdaṅgaphalādayo'pyatva .

muraripu pu° 6 ta° . viṣṇau . murārimuramathanādayopyatra .

muralā strī muraṃ lāti lā--ka . 1 narmadāyām . muralāmārutodbūtam raghuḥ . 2 vaṃśīnāmni bādye gaurā° ṅīṣ .

muralīdhara pu° muralīṃ dharati dhṛ ac . śrīkṛṣṇe muralīvādanādayo'pyatra .

murcha mohe vṛddhau ca bhvā° para° saka° seṭ . mūrchati amūrchīt . ādit bhāve kta . mūrtam mūrchitam .

murmura pu° mura--ka pṛṣo° dvitvam . 1 tuṣāgnau 2 kandarpe sūryāśce ca medi° .

murva bandhe bhvā° para° saka° seṭ . bhūrvati amūrvīt niṣṭhāpāmaniṭ mūrṇaḥ .

mula ropaṇe cu° ubha° saka° seṭ . molayati te amūmulat ta .

muśaṭī strī muṣa--aṭac gaurā° ṅīṣ pṛṣo° . sitakaṅgau hemaca° .

muśa(sa)lī strī muṣa musa vā kasac pṛṣo° ṣasya śaḥ gaurā° ṅīṣ . 1 tālamūlyām 2 gṛhagodhikāyām rājani° saṃjñāyāṃ kan . vallyām hakā° .

muṣa 1 vadhe bhvā° para° saka° seṭ . moṣati amoṣīt .

muṣa chedane divā° para° saka° seṭ . muṣyati irit amuṣatamoṣīt puṣādirayamityanye .

muṣa luṇṭane kyrā° para° dvika° seṭ . muṣṇāti amoṣīt .

muṣa(sa)(śa)sa pu° muṣa--kalan pṛṣo° . ayogre svanāmakhyāte dhānyādikaṇḍanasādhane padārthe amaraḥ .

muṣā strī° mupa--ka--ṭāp . dhātudrāvaṇe pātrabhede (mucī) rāyamu° .

muṣita tri° mupa--kta . apahṛtadravye jane amaraḥ .

muṣka pu° muṣa--kak . 1 puruṣacihnabhede aṇḍakoṣe (ghaṇṭhāpārusa) 2 mokṣakavṛkṣe 3 saṃhṛte ca medi° 4 taskare, 5 māṃsavye ca hemaca° . svārthe ka . tatraiva .

muṣkaśunya pu° 3 ta° . vṛṣaṇarahite rājñāmantaḥpurarakṣake (khojā hemaca° .

muṣṭi puṃstrī° muṣa--ṇic . 1 baddhapāṇau amaraḥ 2 palaparimāṇe pu° hemaca° 3 kuñyaṣṭabhāge ca . ktin . 4 rmoṣaṇe strī .

muṣṭika pu° muṣṭyā kāyati kai--ka . 1 kaṃsarājamallabhede . muṣṭi rmoṣaṇaṃ prathojanamasya kan . 2 svarṇakāre hemaca° .

muṣṭikāntaka pu° 60 . vatadeve śabdara° tasya muṣṭikāsurahananāttathātvam .

muṣṭidyūta na° . 3 ta° . kapardakamuṣṭyākrīḍane (puramuṭ) śabdamā0

muṣṭindhaya pu° muṣṭiṃ dhayati dhe--khac mum ca . bālake trikā° .

muṣṭibandha pu° muṣṭerbandho yatra . 1 saṃgrahe amaraḥ . 6 ta° . 2 muṣṭibandhane .

musa khaṇḍane di° para° saka° seṭ . musyati irit amusat ābhosīt puṣādirayamityanye .

musa(ṣa)(śa)lin musa(ṣa)(śa)la + astyarthe ini . baladeve amaraḥ .

musa(ṣa)(śa)lya tri° musa(ṣa)(śa)lena vedhyaḥ yat . muṣalavedhye amaraḥ .

musallaha pṛ° nī° tā° ukte navāṃśe musallahe pañca savāḥ pradiṣṭāḥ nī° tā° .

musta saṃhatau cu° ubha° saka° seṭ . mustayati te amumustat ta .

musta pu° gusta ac strītve ṭāp . mustake (muthā) hārā° tatrārthe strī amaraḥ svārthe ka . atraiva astrī° amaraḥ . sthāvaraviṣabhede pu° hemaca° .

mustābha na° musteva bhāti bhā--ka . (nāgaramuthā) mustakabhede amaraḥ .

muha mohe vaicittye di° ubha° aka° seṭ muhyati ḷdit amuhat ūdit mohitā, mogdhā, moḍhā ñīt . mūḍho'sti .

muhira pu° muha kirac . 1 kāme, 2 mūrkhe ca medi° .

muhus avya° muha--usik . paunaḥ punye amaraḥ .

muhūrta strī° hurcha--kta dhātoḥ pūrbaṃ muṭ ca . 1 dvādaśakṣaṇamite kāle, pañcadaśadhāvibhaktasya dinasva pañcadaśabhāge, kiñcinnyūnādhikaghaṭikādvayarūpe 2 kāle ca .

bandhe bhvā° ā° saka° seṭ . mavate amaviṣṭa mumuve .

mūka pu° mū--kak . 1 matsye trikā° 2 daityabhede bhedi° 3 dīve hema° vākśaktirahite ca tri° amaraḥ .

mūḍha tri° muha--kta . 1 mūrkhe amaraḥ . 2 bāle 3 tandrite medi° 4 bhaḍe hemaca° .

mūta tri° mū + bandhe kta . 1 baddhe 2 saṃyate ca amaraḥ .

mūtra khāve ada° cu° ubha° aka° seṭ . mūtrayati te amumūtrat ta

mūtra na° mutra--ac . prasrāve upasyāt kṣaritajale amaraḥ .

mūtrakṛcchra na° . rogabhede vyāyāmatīkṣṇauṣadharūkṣamadyaprasaṅganṛtyadrutapṛṣṭhayānāt . ānūpaṣatsyādhyaśanādanīrṇāt syurmūtrakṛcchrāṇi śṛṇāṃ tathāṣṭau bhāvapra° .

[Page 4759a]
mūtradoṣa pu° mūtrasya doṣo yasmāt duṣa--ghañ 6 ta° . prameharoge rājani° .

mūtranirodha pu° mūtraṃ niruṇaddhi ni + rudha--aṇ . mūtrapratibandhakaroge .

mūtraphalā strī° mūtrameva phalaṃ yasyāḥ . 1 trapusyām (śaśā) 2 karkoṭhyāñca rājani° .

mūtrāghāta pu° mūtramāhanti ā + hana--aṇ . mūtrahananakāriṇi rogabhede . prāyo mūtravighātādyairvātakuṇḍalikādayaḥ . jāyante kupitairdoṣai mūtrāghātāstrayodaśa bhāvapra° .

mūtrāśaya pu° 6 ta° . nāmeradhodeśe vastināmakasthāne bhāvapra° .

mūrkha tri° muha khamurādeśaḥ . 1 mūḍhe 2 gāyatrīrahite 3 sārthagāyatrīrahite ca . kriyāhīnasya mūrkhasye'ti smṛtivyākhyāyāṃ nibandhakāraistathārthakatayā vyākhyānāt .

mūrchanā strī mucchaṃ--yuc . svaraḥ saṃmūrchito yatra rānatāṃ pratipadyate . mūrchanāmiti tāṃ prāhuḥ kavayo grāmasambhavām ityukte gānāṅgabhede sphuṭībhavadgrāmaviśeṣa mūrchanām māghaḥ .

mūrchā strī murcha--bhāve aṅ . 1 mohe amaraḥ . 2 anidrāyāmapi bāhyendriya vyāpāraśūnyāvasthāyāṃ kṣīṇasya bahudoṣasya viruddhāhārasevinaḥ . vegāghātādabhighātāt hīnasattvasya vā punaḥ . karaṇāyataneṣūgrā yāhyeṣvābhya ntareṣu ca . niviśante yadā doṣāstadā mūrchanti mānavāḥ bhāvapra° . 3 vṛddhau ca .

mūrchāla tri° mūrchā + astyarthe lac . mūrchāviśiṣṭe amaraḥ .

mūrchita tri° mūrchā jātāsya tāra° itac . 1 mūrchāyukte 2 vṛddhe 3 ucchrite ca medi0

mūrta tri° murcha--kta . 1 mūrchānvite amaraḥ . 2 mūḍe 3 kaṭhine ca medi° . mūrtirastyasya ac . 4 mūrtimati nyāyokteṣu avacchinnaparimāṇavatsu . kṣitijalapāvakapavanamanaḥsu ca .

mūrti strī murcha--ktin . 1 dehe 2 kāṭhinye, amaraḥ . 3 pratimāyāñca hema° .

mūrtimat pu° mūrtirastyasya matup . 1 dehe . 2 ākārayukte 3 kāṭhinyavati ca tri° striyāṃ ṅīp .

mūrdhaja pu° mūrdhni jāyate jana--ḍa . 1 keśe jaṭā° . 2 mastakajātamātre tri° .

mūrdhanya tri° mūrdhni bhavaḥ yat . 1 mastakajāte . 2 śikṣāgranthokteṣu ṛkāraṭavarvraṣavarṇeṣu pu° .

mūrdhan pu° bhuvaṃ kanit dhuṭa, ca . mastake amaraḥ .

mūrdhapuṣpa pu° mūrdhni pattraśirasi puṣpaṃ yasya . śirīṣavṛkṣe śabdamā0

[Page 4759b]
mūrvā strī murva--ac . khavāmakhyāte dhanurguṇopayukte latābhede gaurā° ṅīṣ . mūrtītyapyatra bharataḥ .

mūla pratiṣṭhāyāṃ bhvā° ubha° aka° seṭ . mūlati te amūlīt amūliṣṭa .

mūla ropaṇe curā° ubha° saka° seṭ . mūlayati te amūmulat ta .

mūla na° mūla--ka . 1 śiphāyām (jaḍa) (śikaḍa) amaraḥ 2 ādye 3 nikuñje 4 nakṣatrabhede 5 antike viśvaḥ 6 bāṇijyādyupayonini 7 mūladhane, medi° . 8 nije ajayaḥ . 9 caraṇe 10 śūraṇe śabdamā° 11 pippalīmūle 12 puṣkaramūle rājani° . 13 ṭīkādinā vyākhyeyagranthe ca aśvinyavadhike ūnaviṃśe nakṣatre astrī° ti° ta° śabadara° strītvamuktam .

mūlaka na° mūla + saṃjñāyāṃ kan . 1 kandabhede (mūlā) barjanīyaṃ sadā viprairmūlakaṃ madirāsamam iti brahmapu° . 3 vimabhede pu° hemaca° .

mūlakaparṇī strī mūlakavṛkṣasyeva varṇānyasyāḥ ṅīp . śobhāñjane ratnamā° .

mūlakarman na° mūlena mantrauṣadhādinā karmavaśīkaraṇādi . auṣadhādinā vaśīkaraṇakarmaṇi .

mūlakṛccha pu° mūlena kvāthitavṛkṣamūlena kṛcchraḥ . mūlakṛcchraḥ smṛto mūlairiti smṛtyukte 1 vratabhede . tad yasya . 2 tadvati tri° .

mūlaja na° mūlājjāyate jana--ḍa . 1 ārdrake rājani° . 2 utpasādau pu° hemaca° . 3 mūlanakṣatrajātamātre tri° .

mūlatrikoṇa na° siṃho vṛṣaśca meṣaśca kanyā ghanvī dhaṭoghaṭaḥ . arkādīnāṃ trikoṇāni mūlāni rāśayaḥ kramāt ravyādīnāṃ krameṇa siṃhādiṣu rāśiṣu . tadaṃśāśca ravibhaumajīvabhārgavaśanaiścarāṇāṃ trikoṇabhāgāḥ syuḥ . nasnaraviṭiktithinasyarājñendvo digbhāṃśakāḥ sūccāt jyo° ta° .

mūladravya na° karma° . mūladhane yadabalambya bāṇijyādikaṃ kriyate tasmit (pūṃji) mūladhanādayo'pyatra .

mūlaparṇī strī mūlamārabhya parṇānyasyāḥ ṅīp . maṇḍūkaparṇyām ratnamā° .

mūlapuṣkara na° puṣkarasya mūlaṃ rāja° para° . puṣkarajūlerājani° .

mūlapotī strī pū--tac gau° ṅīṣ mūlaṃ pradhānā potī . pūtikāyām rājani° .

mūlaprakṛti strī mūlībhūtā sarvādyā prakṛtiḥ . māṃkhyamatokte sarveṣāṃ kāraṇibhūte sāmyāvasthāpanne sattvarajastamokṛpe triguṇātmake 1 pradhāne mūlaprakṛtiravikṛṭhiḥ sāṃkhyakārikā . 2 dṛrgāyāñca brahmavai° pu° 40 a° .

mūlaphalada pu° mūle'pi phalāṃ dadāti prasūte dā--ka . panasavṛkse rājani° .

[Page 4760a]
mūlarasa pu° mūle raso yasya . moraṭālatāyām ratnamālā .

mūlaśākaṭa na° mūlānāṃ kṣetraṃ mūla + śākaṭa . mūlabhavanayogye kṣetre śākhina . mūlaśākino'pyatra pu° .

mūlā strī mūlāni bāhulyena santyasyāḥ ac . śatamūlyām rājani0

mūlādhāra pu° 6 ta° . 1 nābhiliṅgayormadhye tasya hi śarīrasya makalanāḍīnāṃ mūlasthānatvāttathātvam bhūlādhāre trikoṇākhye icchājñānakriyātmake . madhye svayambhūliṅgantu koṭisūryasamaprabham ityuktalakṣaṇe trikoṇākāre tantrokte 2 suṣumṇānāḍīsthe cakrabhede ca .

mūlin pu° mūlamastyasya ini . vṛkṣe śabdaca° . ṭhan . mūliko'pyatra .

mūlya na° mūlāya paṭādikāraṇatantvādyādānāya idam yat . tantvādyādānāya dīyamāne 1 dhane amaraḥ . mūla--ṇṛt . vapanayogye tri° .

mūṣa luṇṭhane bhvā° para° saka° seṭ . mūṣati amūṣīt . mumūṣa

mūṣa puṃstrī° mūṣa--ka . 1 mūṣike ratnā° striyāṃ ṅīṣ . 2 taijasadravyadrāvaṇapātre (muci) amaraḥ . 3 navākṣe ekadvitryādi mūṣāvahane ti līlā° 5 devatāḍavṛkṣe ca strī śabdaca0

mūṣaka puṃstrī° mūṣa--ṇvul strītve ṭāp ata ittvam . undurau śabdaca° .

mūṣakaparṇī strī mūṣakastatkarṇa iva parṇānyāsyāḥ . (undurakānī) ākhukarṇyām mūṣikakarṇyādayo'pyatra .

mūṣaripha pu° nīla° tā° ukte iśarāphākhye yogabhede śīghro yadā mandagaterathaikamapyaṃ śamatyeti tadeśarāphaḥ . kāryakṣayo mūṣarike khalogye saumye na hillājamatena cintyam .

mūṣika puṃstrī° mūṣa--in . 1 undurau amaraḥ strītve ṭāp . 2 muṣikaparṇyāṃ strī śabdara° 3 mūṣāyāṃ bharataḥ .

mūṣikaparṇī strī mūṣikakarṇa iva parṇānyasyāḥ jalajatṛṇabhede śabdara° .

mūṣī strī mūṣa + in gau° ṅīṣ . 1 svarṇādrerdrāvaṇapātre (sucī) 2 mahāmūṣike rājani° .

mṛ mṛtau tu° sārvadhātuve luṅi āśīrliṅi ca ā° anyatra para° aka° aniṭ mriyate . amṛta . mamāra martāsi mṛṣīṣṭa .

mṛkaṇḍa(ṇḍu) pu° munibhede śabdaca° .

mṛkṣa saṃghāte bhvā° pa° aka° seṭ . mṛkṣati amṛkṣīt .

mṛga anveṣaṇe yācane ca ada° cu° ā° saka° seṭ mṛgayate amabhṛgata .

mṛga anveṣaṇe divā° para° saka° seṭ . mṛgyati amargīt .

mṛga pu° mṛga--ka . 1 paśumātre, 2 gajabhede, 3 aśvinyavadhike pañcame na kṣatre pu° . a° cu° mṛga--bhāve ac . 4 anveṣaṇe pu° 5 yācane ca medi° 6 yajñabhede 7 mārgaśīrṣe māsi ajayaḥ ac . 8 mṛgamade, bharataḥ 9 makararāśau ca pu° jyo° ta° . 10 hariṇe amaraḥ sarvataḥ jātau striyāṃ ṅīṣ 11 narabhede mṛge tuṣṭā ca citriṇī ratimañjaro .

mṛgagāminī strī mṛga iva gacchati gama ṇini ṅīp . 1 viḍaṅgāyām rājani° . 2 mṛgatulyagamanavati tri° striyāṃ ṅīp .

mṛgajīvana pu° mṛgaistanmāṃsādivikrayābhirjīvati jīva--lyu . vyādhe śabdaca° .

mṛgaṇā strī mṛga--yuc ṭāp . naṣṭadravyasyānveṣaṇe amaraḥ .

mṛgatṛṣṇā strī mṛgāṇāṃ tṛṣṇeva tṛṣṇāhetutvāt . sūryakiraṇe jalabhrāntau amaraḥ . nirjaladeśasthaṃ sūryakiraṇaṃ dūratā vīkṣya mṛgairjalabhrāntyā tṛṣṇārtaiḥ sadbhiḥ bambhramyate na ca labhyate iti grīṣme marudeśe sikatādau patitaravikiṇeṣu jalabhrāntiriti ca lokaprasiddham . svārthe ka . tatraiva .

mṛgadaṃśaka puṃstrī° mṛgaṃ daṃśati danśa ṇvul . kukvure amaraḥ striyāṃ jātitvāt ṅīṣ .

mṛgadhūrtaka puṃstrī° mṛgeṣu madhye dhūrtakaḥ . śṛgāle amaraḥ striyāṃ ṅīp .

mṛganābhi pu° mṛgasya nābhiḥ janmaheturyasya . kastūryām mṛgamade amaraḥ .

mṛganetrā strī mṛgo mṛgaśiro nakṣatraṃ netā prāpakaḥ sarvarātriprakāśakatvāt yatra acsamā° . sauramārgasya kiñcidadhikatrayoviṃśadināvadhiśeṣaparyantarātriṣu .

mṛganābhijā strī mṛgasya nāmerjāyate jana--ḍa . kastūryām hemaca° .

mṛgapati pu° 6 ta° . mṛgāṇāṃ paśūnāṃ patiḥ svāmī . 1 siṃhe hemaca° mṛgeśādayopyatra 2 siṃharāśau ca .

mṛgapriya na° 6 ta° . parvatatṛṇe rājani° .

mṛgabadhājīva pu° mṛgabadhenājīvati ā + jīva--ac . vyādhe amaraḥ mṛgājīvo'pyatra .

mṛgabandhanī strī mṛgobadhyate'nayā bandha--karaṇe lyuṭ ṅīp . mṛgabandhanārthe jāle amaraḥ . karaṇasya kartṛtvavivakṣāyāṃ ṇini ṅīp . mṛgavandhinītyapyatra amare pāṭhāntarama .

mṛgabhakṣyā strī mṛgairbhakṣyate bhakṣa--karmaṇi ṇyat . jaṭāmāṃsyām rājani° .

mṛgamada pu° mṛgasya mado garvo yasmāt . kastaryām amaraḥ .

mṛgamadavāsā strī mṛgamadasyeva vāsaḥ saurabhamasyāḥ . kastūrīmallikāyāṃ rājani° .

mṛgayā strī mṛgaṃ yātyanayā yā--ghañarthe ka . (snīkāra) paśubadhaphalake vyāpārabhede ākheṭake amarakoṣaḥ .

mṛgayu pu° mṛga--astyarthe yu . 1 brahmaṇi 2 śṛgāle 3 vyādhe ca medi° mṛgayumiva mṛgo'tha dakṣiṇermā bhaṭṭiḥ .

mṛgarasā pu° mṛgo mṛgamāṃsaṃ tasyeva raso'syāḥ . sahadevīlatāyām rājani° .

mṛgarāja pu° mṛgāṇāṃ paśūnāṃ rājā ṭacsamā° . 1 siṃhe śabdara° . mṛgeṇa gajena rājate ac . 2 candre . 3 siṃharāśau ca . upacārāt 4 mṛgaśirānakṣatre ca .

mṛgarāṭikā strī mṛgaṃ raṭati jīvyatvena raṭa--aṇ gau° ṅīṣ svārthe ka . jīvantyāmoṣadhau rājani° .

mṛgaripu pu° 6 ta° . 1 siṃhe mṛgaśatruprabhṛtayo'pyatra . 2 siṃharāśau ca .

mṛgalāñchana pu° mṛgo lāñchanaṃ yasya . 1 candre śabdara° . mṛgāṅkādayopyatra upacārāt 2 mṛgaśirānakṣatre ca .

mṛgavallabha na° 6 ta° . kundaratṛṇe rājani° .

mṛgavāhana pu° mṛgo vāhanaṃ yasya . 1 vāyau dhāvan hariṇapṛṣṭasthaḥ iti vāyudhyānam . 2 svātinakṣatre ca .

mṛgavya na° mṛgān vyathate'tra vyatha--ḍa . mṛgayāyām amaraḥ .

mṛgaśiras na° pu° . mṛgasyeva śiro'sya . aśvinyavadhike pañcame nakṣatre mṛgaśirāpyatra strī ṭāp śabdara° . mṛgaśīrṣan, na° rāyamu° mṛgaśīrṣa pu° etāvapyatra bharataḥ .

mṛgā strī mṛgo mṛgamāṃsatulyaraso'styasya ac . sahadevīlatāyām rājani° .

mṛgākṣī strī mṛgasyevākṣi tattulyaṃ puṣpaṃ vā yasyāḥ ṣacsabhā° ṅīṣ . 1 viśālāyāṃ 2 mṛgatulyanayanavatyāṃ striyāṃ ca medi° .

mṛgāṇḍajā strī mṛgasyāṇḍākārāt nābhisthitamāṃsapiṇḍāt jāyate jana--ḍa . kastūryām rājani° .

mṛgādana puṃstrī° mṛgān atti ada--lyu . kṣudravyāghre amaraḥ . striyāṃ ṅīṣ . mṛgāntako'pyatra .

mṛgādanī strī mṛga ivādyate ada--karmaṇi lyuṭ . 1 sahadevyām 2 idravāruṇyām (rākhālaśaśā) 3 karkoṭībhede ca rājani° .

mṛgārāti pu° 6 ta° . 1 kukkure śabdamā° . mṛgaśatrau 2 siṃhe ca . 3 siṃharāśau ca .

mṛgāri pu° 6 ta° . 1 kukvure 2 siṃhe 3 vyādhre 4 raktaśobhāñjane ca rājani° tatsevane hi tasya nāśaḥ . 5 siṃharāśau ca .

mṛgāvidh pu° mṛgaṃ vidhyati vyadha + kvip pūrvadīrghaḥ . vyādhe jaṭādharaḥ .

mṛgita tri° mṛga--kta . 1 anveṣite amaraḥ 2 yācite ca .

mṛgendra pu strī° mṛgaḥ indra iva . siṃhe amaraḥ striyāṃ ṅīṣ .

[Page 4761b]
mṛgendracaṭaka pu° mṛgendra iva hiṃsraścaṭakaḥ pakṣī . śyenapakṣiṇi jaṭā° .

mṛgendrāśī strī mṛgendreṇa siṃhenāśyate bhakṣyate aśa--karmaṇi ghañarthe ka gaurā° ṅīṣ . vāsake rājani° .

mṛgervāru strī mṛgapriyā irvāruḥ karkoṭī . śvetāyāmindravāraṇyām (sādā rākhālaśaśā) rājani° .

mṛgeṣṭa pu° 6 ta° . mudgavṛkṣe rājani° .

mṛgekṣaṇā strī mṛgasya īkṣaṇamivekṣaṇaṃ puṣpaṃ vā yasyāḥ . 1 mṛgervārau rājani° 2 mṛgatulyanetrāyāṃ striyāṃ ca .

mṛja śodhane bhūṣaṇe ca vā cu° ubha° pakṣe adā° saka° veṭ . mārjayati--te mārṣṭi amīmṛjat--ta amamārjat--ta amārkṣīt āmrākṣīt amṛkṣat ṣit mṛjā .

mṛjā strī mṛja--aṅ . mārjane amaraḥ śirasā ca mṛjāvatā bhaṭṭiḥ

mṛḍa toṣaṇe kryā° tu° ca para° saka° seṭ . mṛḍṇāti mṛḍati amarḍīt mamarḍa .

mṛḍa pu° mṛḍa--ka . 1 śive amaraḥ 2 tatpamtyām strī ṅīṣ ānuk ca mṛḍānī .

mṛṇa hiṃse tu° pa° saka° seṭ . mṛṇati amarṇīt .

mṛṇāla puṃna° mṛṇa--kālan . 1 padmādernālasthe sūtre amaraḥ 2 vīraṇamūle na° medi° gaurā° ṅīṣ . mṛṇālītyayi 3 visatantau strī rājani° .

mṛṇālin strī mṛṇālaṃ vidyate'sya ac mṛṇālaṃ padmaṃ tataḥ samūhe tadyuktadeśe vā ini . 1 padmasamūhe 2 padmayuktadeśe 3 tadyuktalatāyāñca jaṭā° .

mṛta na° mṛ--bhāve kta . 1 maraṇe . 2 tattulyaduḥkhajanake yācitake vṛttau ca amaraḥ . kartari kta . 3 gataprāṇe tri° .

mṛtaka na° mṛtena maraṇena kāyati kai--ka . maraṇāśauce sūtake mṛtake'tha vā iti smṛtiḥ .

mṛtakalpa tri° īṣadasamāpto mṛtaḥ mṛta + kalpap . mṛtaprāye .

mṛtakāntaka puṃstrī° mṛtaḥ śavadehaḥ kānto'bhimato yasya kap . śṛgāle hārā° striyāṃ ṅīṣ .

mṛtajīva pu° mṛtaḥ naṣṭaḥ san punarjīvati jīva--ac . tilakavṛkṣe rājani° .

mṛtavatsā strī mṛtovatso yasyāḥ . mṛtāpatyāyāṃ 1 striyāṃ 2 strīgavyāñca mṛtavatsā ca yā nārīti tantram .

mṛtasañjīvanī strī mṛtān saṃjīvayati sam + jīva--ṇiclyu gaurā° ṅīṣ . 1 gorakṣadugdhāyāmoṣadhau rājani° tantrokte 2 vidyābhede ca .

mṛtasnāta tri° mṛtaṃ maraṇaṃ tannimittaṃ snātaḥ snā--kta .

[Page 4762a]
mṛtālaka na° mṛtamālayati bhūṣayati ala--ṇic ṇvul . āḍhakyām acaraḥ . mṛt mṛttikā tālaḥ pratiṣṭhā yasya vā kap . mṛttālakamapyatra śabdara° . saurāṣṭramṛdi rājani0

mṛttikā strī mṛda + tikan ṭāp . 1 mṛdi (māṭi) sā kṣetratvenā'styasya ac ṭāp . 2 āḍhakyām rājani° .

mṛtphalī strī nṛdi phalamasyāḥ ṅīp . kuṣṭhauṣadhau . (kuḍa) hārā° .

mṛtyu pu° mṛ--tyuk . 1 yame hema° dehādibhyaḥ 2 prāṇaviyoge vijātīyātmamanaḥsaṃyoganāśe vā 3 maraṇe ca amaraḥ . mṛtyoḥ sa mṛtyumāpnoti śrutiḥ bhayāt māyāyāṃ jāte 4 putrabhede pu° bhayājjñe'tha vai māyā mṛtyuṃ bhūtāpahāriṇam . nirṛtiśca tathā kanyā mṛtyorbhāryā'bhavanmune! . alakṣmīrnāma tasyāṃ ca mṛtyoḥ putrāścaturdaśa mārka° pu° .

mṛtyuñjaya pu° mṛtyuṃ jayati ji--ac . 1 mahādeve amaraḥ katidhā mṛtyukanyānāṃ brahmaṇāṃ koṭiśolaye . kāle na līnaḥ śambhuśca sattvarūpī ca nirguṇaḥ . mṛtyukanyā jitā śasvat śivena guruṇā mama . na mṛtyunā jitaḥ śambhuḥ kalpe kalpe śrutau śrutam brahmavai° pra° 51 a° .

mṛtyunāśaka pu° sṛtyuṃ nāśayati nāśi--ṇvul . 1 pārade rājani° tasya hi rasāyanakriyādinā śodhayitvā sevane mṛtyunāśakatvam . 2 mṛtyunāśakamātre tri° .

mṛtyupuṣpa pu° mṛtyave syāmimaraṇāya puṣpaṃ yasya . ikṣau ratnamā° tasmin puṣpite hi tatsyāmino nāśaḥ .

mṛtyuphalā strī mṛtyave svanāśāya phalaṃ yasyāḥ . kadalyāṃ medi° kalapāke hi tasyā nāśo lokasiddhaḥ .

mṛtyuvīja pu° mṛtyustaddheturdāha eva vījaṃ kāraṇamasya . vaṃśe trikā° .

mṛtyusūti strī mṛtyave sūtiḥ pralavo'syāḥ . karkaṭakayoṣiti prasavena hi tasyā nāśaḥ yathā karkaṭakī garbhamādatte mṛtyave nijam iti purāṇam .

mṛt(sā)snā strī mṛd + praśastārthe sa sna vā . 1 praśastamṛttikāyām amaraḥ . arśaādyac snāntaḥ . 2 āḍhakyām amaraḥ .

mṛda kṣode krya° pa° saka° seṭ . mṛdgāti amardīt mamarda .

mṛd(dā) strī mṛdyate mṛda--karmaṇi kvip . mṛttikāyām (māṭī) amaraḥ halantatvāt vā ṭāp . mṛdāpyatra .

mṛdaṅga pu° mṛda aṅgac kicca . 1 vādyabhede amaraḥ . 2 koṣātakyā strī ratnamā° gaurā° ṅīṣ .

mṛdaṅgaphala pu° mṛdaṅga iva phalamasya . panasavṛkṣe śabdara° .

mṛdaṅgaphalinī strī mṛdaṅga iva phalamastyasyā ini ṅīp . koṣātakyām rājani° . tatphalaṃ sāmyādastyasya ac . mṛdaṅgatulyaphale panasavṛkṣe pu° śabdara° .

mṛdu tri° mṛda--ku . 1 komale amaraḥ . striyāṃ vā ṅīṣ mṛdvī maduḥ . sā ca 2 gṛhakanyāyām . 3 citrānurādhāmṛgarevatīnakṣatrarūpe nakṣatragaṇabhede ca tri° jyo° ta° .

mṛducarmin pu° mṛdu komalaṃ carma tvacāstyasya brīhmā° ini . bhūrjavṛkṣe rājani° .

mṛducchada pu° chādyate'nena chadaḥ tvak 6 ba° . 1 bhūrjavṛkṣe 2 parvatajapīluvṛkṣe jaṭā° 3 kukkuravṛkṣe 4 śrītālavṛkṣe ca rājani° .

mṛdutāla strī karbha° . śrītālavṛkṣe (teḍeta) rājani° .

mṛdutvac(ca) pu° mṛduḥ tvak tvaghā vā yasya . bhūrjatvacavṛkṣe amaraḥ .

mṛdupattra pu° mṛdūni pattrāṇyasya . 1 nale rājani° . karma° . 2 komalaparṇe na° 6 ba° . 3 tadvati tri° . 4 cillīśāke strī rājani° gaurā° ṅīṣ .

mṛduparvaka pu° mṛdūni parvāṇyasya kap . 1 vetre rājani° . 2 mṛdugrandhiyukte tri° .

mṛdupuṣpa pu° mṛdūni puṣpāṇyasya . 1 śirīṣavṛkṣe ratnamā° . 6 ba° . 2 mṛdukusumayute tri° . karma° . 3 komalapuṣpe na° .

mṛduphala na° mṛdūni phalānyasya . 1 vikaṅkate (vaici) 2 madhunārikele ca rājani° . 3 komalaphalayute tri° . karma° . 4 komalaphale na° .

mṛdula na° mṛda--kulac . 1 jale śabdaca° 2 komalamātre tri° amaraḥ .

mṛdulomaka pu° 6 ba° . 1 śaśake hemaca° . 2 komalalomayukte tri° . karma° . 3 komalalomni na° .

mṛdūtpala na° karma° . 1 nīlotpale śabdara° . 2 nīlapadme ca

mṛdvīkā strī mṛdu + īkan . 1 drākṣāyām amaraḥ 2 kapiladrākṣāyāñca rājani° .

mṛdha na° mṛdhyate'tra ghañarye ādhāre ka . yuddhe amaraḥ .

mṛdha ārdrībhāve bhvā° ubha° saka° seṭ cadit ktvā veda . mardhati--te amardhīt amardhiṣṭa mamardha mamṛve .

mṛśa sparśane praṇidhāne ca tu° para° saka° aniṭ . mṛśati amrākṣīt amārkṣīt amṛkṣat mamarśa .

mṛṣa kṣamāyām ada° cu° ubha° saka° seṭ . mṛṣayati te amīmṛṣat ta .

mṛṣa kṣāntau ada° bhvā° ubha° saka° seṭ . mṛṣati te amṛṣīt amṛṣiṣṭa .

mṛṣa secane bhvā° para° saka° seṭ . marṣati amarṣīt udit ktvā veṭ .

[Page 4763a]
mṛṣa kṣamāyāṃ cu° ubha° saka° seṭ . marṣayati te amīmṛṣat ta amamarṣat ta .

mṛṣa kṣamāyāṃ bhvā° ubha° saka° seṭ . marṣati te amarṣīt amṛṣiṣṭa udit ktā veṭ .

mṛṣa kṣamāyāṃ cu° pakṣe divā° ca ubha° saka° seṭ . mṛṣyati te . marṣayati te . marṣitaḥ marṣitvā .

mṛṣā avya° mṛṣa--kā . mithyāśabdārthe amaraḥ .

mṛṣārthaka na° mṛṣā atyantāsambhūto'rtho yasya . kūrmalomatanutrāṇaḥ śaśaśṛṅgadhanurdharaḥ ityādi mithyārthakavākye .

mṛṣālaka pu° mṛṣālaka iva mañjaryāmastyasya ac . āmravṛkṣe śabdara° .

mṛṣāvāda pu° mṛṣā + vada--ghañ . mithyāvākye jaṭā° yathā hrado vahṇimānityādivākyam .

mṛṣodya na° mṛṣā + vada--bhāve kyap . 1 mithyākathane tadvidyate'mya aca . 2 mithyāvādini tri° śabdamā° .

mṛṣṭa na° mṛja(ṣa)--kta . 1 marice rājani° 2 dhṛṣṭre 3 śodhite ca tri° amaraḥ

mṝ badhe kyā° pvā° pa° saka° seṭ . mṛṇāti amārīt .

me pratīdāne bhva° ātma° saka° aniṭ . mayate amāsta .

meka(kha)la pu° mi--kalac khalac vā nāttvam . 1 adribhede me iti kalo yasya ka madhyaḥ . 2 chāge puṃstrī° rājani° striyāṃ ṅīṣ .

meka(kha)lakanyakā strī 6 ta° . narmadānadyām amaraḥ .

meka(kha)lādrijā strī meka(kha)lādrerjāyate jana--ḍa . narmadānadyām hemaca° .

mekṣaṇa na° idhmajātīmidhmārdhapramāṇaṃ mekṣaṇaṃ bhavet . vṛttaṃ vārkṣaṃ ca pṛthvagramavadānakriyākṣamam chandogapa° ukte yajñapātrabhede . idhmapramāṇaṃ prādeśadvayam .

mekhalā strī mi--khalac . mekhalā tvaṣṭayaṣṭikā ukte 1 strīkaṭyābhūṣaṇabhede amaraḥ . upanayanakāle brahmacāridhārye mauñjyādau 2 kaṭīsūtre mauñjī trivṛt samā ślakṣṇā kāryā viprasya mekhalā . kṣatriyasya ca maurīyā vaiśyasya śaṇatantujā manuḥ . 3 khaḍgādarmuṣṭyādhāraṇārthe 4 uparyadhobhāgena bandhe 5 śailanitambe sedi° 6 narmadāyāṃ śabdara° 7 pṛśniparṇyām rājani° . homakuṇḍoparisthe mṛtkṛte 8 veṣṭanabhede ca .

megha pu° miha--ghañ kutvam . dhūmajyotiḥpavanasalilasaṃghātajanye 1 jaladhare 2 mustake ca amaraḥ . 3 rākṣasabhede śabdaca° 4 rāgabhede ca sa° gī° .

meghajīvana puṃstrī° megho jīvanaṃ yasya . cātakakhage rājani° striyāṃ ṅīṣ .

meghajyātis na° meghajanyaṃ jyotiḥ śā° ta° . vajrāgnau amaraḥ

[Page 4763b]
meghanāda pu° meghasyeva nādo'sya . 1 varuṇe 2 rāvaṇasya putre indrajiti . 6 ta° . 3 meghaśabde ca medi° .

meghanādānulāsaka puṃstrī° meghasya nādenānulasyati anu + lasa ṇvul . mayūre rājani° striyāṃ ṅīṣ . ṇini . meghanādānulāsin mayūre amaraḥ .

meghanāman pu° meghasya nāmeva nāma yasya . meghavācakaśabdavācye mustake amaraḥ .

meghapuṣpaka ma° meghasya puṣpamiva . jale amaraḥ .

meghayoni strī° 6 ta° . dhūme śabdaratnā° .

meghavarṇā strī meghasyeva varṇo'syāḥ . nīlīvṛkṣe śabdaca° .

meghavartman na° 6 ta° . ākāśe trikā° . meghavīthyādayo'pyatra .

meghavahni pu° meghajanyo vahnistadgharṣaṇajātogniḥ . vajrāgnau hemaca° . evaṃ meghānalādayopyatra .

meghavāhana pu° megho vāhanamiva yasya, meghān vāhayati cālayati vaha--ṇic lyu vā . indre amaraḥ .

meghasāra pu° meghasya karpūrasyā sāraḥ . cīnakarpūre rājani° .

meghastanitodbhava pu° meghastanitādudbhavati ud + bhū--ac . vikaṇṭhakavṛkṣe rājani° .

meghāgama pu° meghānāmāgamo yatra . varṣākāle varṣarpau śabdara0

meghānandin pu° meghena taddhvaninā ānandati ā + nandaṇini . mayūre ac meghānandā . valākāyāṃ rājani° .

meghānta pu° meghānāmanto yatra . śaratkāle rājani° meghātyayādayo'pyatra .

meghāsthi na° meghānāmasthīva saṃhatakaṭhinatvāt . karakāyām trikā° .

mecaka na° maca--vun pṛṣo° . 1 andhakāre 2 sroto'ñjane ca medi° 3 nīlāñjane rājani° . 4 mayūracandrake 5 kṛṣṇavarṇe medi° . 6 dhūme 7 meghe 8 śobhāñjane śabdara° 9 kṛṣṇavarṇayute tri° amaraḥ .

meṭa(ḍa) unmāde bhvā° para° saka° seṭ ṛdit caṅi na hrasvaḥ . meṭa(ḍa)ti ameṭī(ḍī)t .

meṭulā strī meṭa--ulac . āmalakyām śabdaca° .

meḍhra puṃstrī° miha--ṣṭran . 1 meṣe striyāṃ ṅīṣ 2 puṃso'sādhāraṇacihne ca pu° amaraḥ .

meḍhraśṛṅgī strī meḍhrasyepa śṛṅgaṃ yasyāḥ ṅīṣ . meṣaśṛṅgyām gāḍaraśiṅā) ratnamā° .

metha badhe medhāyāñca saka° saṅge aka° bhvā° ubha° seṭ . methati te amethīt amethiṣṭa . ṛdit caṅi na hrasvaḥ .

methi(dhi) pu° metha (gha)--in . dhānyamardanārthaṃ paśubandhānakāṣṭhe (meikāṭha) hemaca° .

[Page 4764a]
methikā strī metha--ṇvul . (methi) śākabhede rājani° . ṇini methinī . atraiva strī ṅīp . ac gaurā° ṅīṣ . methī atraivārthe rājani° .

meda badhe medhāyāñca saka° bhvā° ubha° seṭ . medati te amedīt amediṣṭa . ṛdit caṅi na hrasvaḥ .

medaḥsārā strī medasaḥ iva sāro'syāḥ . aṣṭavargaprasiddhauṣadhi bhede medāyāṃ rājani° .

medaka pu° meda--ṇvul . jagale (meoyā) amaraḥ .

medaja pu° medāt mahiṣāsuramedaso jāyate jana--ḍa . bhūmija guggulau rājani° . medojātamātre tri° .

medas na° meda--asun . māṃsajanye dhātubhede (vasā) ac . meda atraiva pu° .

medaskṛt na° medaḥ karoti svaparipākeṇa janayati kṛ--kvip . māṃse hemaca° .

medā strī medaḥ kāraṇatvenāstyasāḥ ac . aṣṭavargaprasiddhauṣadhibhede bhāvapra° .

medinī strī medaḥ madhukaiṭamamedo'styasyāḥ kāraṇatvena ini . 1 vasundharāyām madhukaiṭabhayorāsīnmedasaiva pariplutā . teneyaṃ medino devī procyate iti purāṇam . 2 medāyāñca .

medura tri° mida--ghurac . 1 atiśayasnigdhe . meṣairmeduramambaram jayadevaḥ . 2 kākolyāṃ strī rājani° ṭāpa .

medoja na° medaso vasāto jāyate jana--ḍa . dehasthe majjahetau asthināmake dhātau .

medodbhavā strī medādudbhavati ud + bhū--ac . aṣṭavargaprasiddhauṣadhibhede rājani0

medha methavat sarvam . medhati te amedhīt amedhiṣṭa .

medhas pu° medha--asun . svāyambhuvastha manoḥ putrabhede .

medhā strī medha--aṅ . 1 vāraṇāvatyāṃ buddhau yayā buddhyā jñātasya na vismaraṇaṃ tatra . nañduḥsuśabdāt bahu° asicsamā° . amedhāḥ durmedhāḥ sumedhāḥ ityādi . ādhāre ghañ . 2 yāge pu° .

medhāvin pu° medhā + astyarthe vini . 1 śukakhage . 2 medhāvati tri° medi° striyāṃ ṅīp .

medhira tri° medhā + astyarthe irac . medhāvati trikā° .

medhiṣṭha tri° atiśayayena medhāvān iṣṭhan matorluk . atiśayamedhāvati jane . īyasun medhīyas tatrārthe striyāṃ ṅīp

medhya tri° medha--ṇyat . 1 pavitre amaraḥ 2 śucau ca medi° medhāya yajñāya hitaḥ yat . 3 chāge 4 khadire 5 yave ca puṃ° medi° . 6 ketakyāṃ 7 śakhapuṣpyāṃ 8 raktavacāyām 9 rocanāyāṃ, 10 śamyām, 11 bhaṇḍūkyāṃ 12 jyotiṣmatīlatāyām khī rājani° .

[Page 4764b]
menakā strī mi--naka . 1 svarveśyābhede śabdara° . menaiva svārthe ka . 2 hinālayapratnyām .

menakātmajā strī 6 ta° . haimavatyāṃ durgāyām menāsutādayo'pyatra .

menā strī mi--na . himālayapantyām pitṝṇāṃ mānasyāṃ kanyāyām . menāṃ munīnāmapi mānanīyām kumā° .

menāda puṃstrī° me iti nādo yasya . 1 viḍāle 2 chāge 3 mayūre ca medi° striyāṃ ṅīṣ .

mendhī strī mā lakṣmīḥ idhyate yayā indha--ghañ gaurā° ṅīṣ . (meidī) vṛkṣe tatpatramardane hi lakṣmītulyaraktahastatā .

mepa gatau bhvā° ā° saka° seṭ . mepate amepiṣṭa . adit caṅi na hrasvaḥ .

meya tri° mā--mi--vā yat . 1 paricchedye 2 jñeye ca mānādhīnāmeyasiddhiḥ .

meru pu° mi--ru . sarvavarṣebhya uttarasthe 1 parvatabhede japamāloparisthe 2 phalavījādike 3 kararūpamālāyāmaṅgaliparvabhede ca

meruka pu° meruriva pītavarṇatvāt ivārthe kan . yakṣadhūpe (ghunā) śabdaca° .

merusāvarṇa pu° . caturdaśasu manuṣu ekādaśe manau .

melaka tri° melayati mila--ṇica--ṇvul . 1 vivāhe--yoṭakamede mila--bhāve ghañ svārthe ka . 2 saṅge amaraḥ .

melā strī mila--ṇic--ac ṭāp . 1 nīlīvṛkṣe rājani° . 2 masyām 3 añjane 4 melane ca medi° .

melāndhu pu° melāyā masyā andhuriva . masyādhāre (doāta) jaṭā° .

melāpakākhyā strī nī° tā° ukte grahadṛṣṭibhede grahadṛṣṭiśabde 2753 pṛ° dṛśyam .

meva sevane bhvā° ā° saka° seṭ . mevate ameviṣṭa . padit caṅi na hrasvaḥ .

meṣa puṃstrī° miṣa--ac . (meḍā) 1 paśubhede amaraḥ striyāṃ ṅīṣ . 2 cakramardavṛkṣe medi° . jyotiścakrasya dvādaśāṃśe aśvinībharaṇīkṛttikānakṣatrādyapādātmake 3 rāśibhede .

meṣakambala pu° meṣeṇa tallomnā nirmitaḥ kamyalaḥ . meṣalomajāte vastrākāre padārthe amaraḥ .

meṣalocana pu° meṣasya locanamiva puṣpamasya . 1 cakramarde bhāvapra° . 2 meṣatulyanetre tri° meṣanetrādayopyatra .

meṣavallī strī meṣasya śṛṅgākāraphalayutā vallī śāka° ta° . (gāḍaraśiṅga) latābhede bhāvapra° .

meṣaviṣāṇī strī meṣasya vipāṇaṃ śṛṅgamipa phalaṃ yasyāḥ gaurā° ṅīṣ (gāḍaraśida) latābhede ratnamā° . svārthe ka ata ittvam . meṣaviṣāṇikā tatraivārthe .

meṣaśṛṅga pu° meṣaśṛṅgamivākāre'stasya adha . 1 svāvaravipa bhede hemaca° . 2 ajaśṛṅgyāṃ (gāḍaraśiṅā) strī gaurā° ṅīṣ ratnamā° .

meṣā strī miṣa--karmaṇi ghañ . sūkṣmailāyām (gujarāṭī) śabdaca° .

meṣākṣikusuma pu° meṣākṣīva kusumaṃ yasya . cakramarde ratnamā° meṣapuṣpādayo'pyatra .

meṣāṇḍa pu° meṣasyāṇḍa evāṇḍo'sya . indre tasya hi dakṣayajñe'ṇḍanāśe meṣāṇḍena tatkaraṇamiti purāṇaprasiddham .

meṣālu pu° meṣāṇāmāluriva priyaḥ . varvarīvṛkṣe śabdaca° .

meṣī strī miṣa--ac gau° ṅīṣ . 1 jaṭāmāṃsyāṃ 2 tiniśavṛkṣe ca rājani° . jātau ṅīṣ . 3 meṣajātistriyām .

mesūraṇa na° lagnāvadhidaśamasthāne jyo° ta° .

meha pu miha--ghañ . 1 prasrāve hemaca° 2 prameharogabhede ca amaraḥ . pramehaśabde dṛśyam . ac . 3 meghe śabdaca° .

mehaghnī strī mehaṃ hanti hana--ṭak ṅīp . haridrāyām ratnamā° ārdratanmūlarasasevanāddhi mehanāśa iti vaidyakaprasiddhiḥ .

mehana na° mihyate'nena miha--karaṇe lyuṭ . 1 śiśne amaraḥ . karmaṇi lyuṭ . 2 mūtre medi° . bhāve lyuṭ . 3 mūtrotsarge .

maittra(tra) na° mitro devatāsya aṇ maitraṃ pāyustasyedaṃ punaraṇ . 1 viṣṭhotsarge maitraṃ karma samācaret iti smṛtiḥ . mitro devatā'sya, mittrata āgataṃ tasyedaṃ vā aṇ . 2 anurādhānakṣatre na° . tasya hi mitro devatā . 3 mittrataḥ prāpte maittramaudvāhikañcaiva smṛtiḥ . 3 suhṛtsambandhini ca tri° . mittrameva svārthe prajñādyaṇ . 5 mittre 6 brāhmaṇe ca pu° trikā° .

maitrāvaruṇa pu° mitraśca varuṇaśca devatādvandve ānaṅ mitrāvaruṇayorapatyam aṇ . agastye . iñ . bhaitrāvaruṇirapyatra kalpabhede hi tasya tayoḥ putratvaṃ purāṇaprasiddham .

maittrī na° mittrasya bhāvaḥ aṇ vā ṣyañ pakṣe ṅīp yalopaḥ . sauhārde maittryamapyatra na° .

maitreya pu° mitrāyā apatyayam ḍhak . 1 munibhede 2 buddhadeve trikā° .

maithilī strī mithilāyāṃ bhavāṃ aṇ ṅīp . 1 sītāyām . mithilāyā rājā aṇ . 2 mithilādeśādhipe pu° .

maithuna na° mithunena strīpuṃsābhyāṃ nirvṛttam aṇ . 1 agnyādhānādau, karmaṇi sā praśastā dvijātīnāṃ dārakarmaṇi maithune iti smṛtiḥ . agnyādhāne hi sapatnīkasyaivādhikāra iti tasya tatsādhyatvam . 2 strīpuṃsasaṅgamarūpe grāmyadharme ca amaraḥ .

maināka pu° menakāyāṃ bhavaḥ aṇ . himāsayasute parvatabhede jaṭā° .

[Page 4765b]
maireya na° mirāyāṃ deśabhede oṣadhimede vā bhavaṃ ḍhak . mirā deśajāte 1 āsave maiyeyaṃ dhātakīpuṣpaguḍadhānāmlasambhavam mādhavokte 2 madyabhede ca na° .

mokṣa kṣepe vā cu° uma° pakṣe bhvā° para° saka° seṭ . mokṣayati te mokṣati amumokṣat ta amokṣīt .

mokṣa pu° mokṣa--ghañ . 1 apavarge 2 mocane nīvimokṣohi mokṣaḥ sā° da° . 3 pāṭalivṛkṣe medi° . 4 maraṇe hemaca° .

mogha tri° muha--gha ac vā kutvam . 1 nirarthake amaraḥ 2 hīne 3 pāṭalāvṛkṣe medi° 4 viḍaṅge ca strī hema° 5 prācīre pu° śabdamā° .

moghapuṣpā strī moghaṃ puṣpamārtavaṃ yasyāḥ . bandhyāyāṃ striyām rājani° .

moca na° muca--ac . 1 kadalīphale 2 śobhāñjane pu° amaraḥ . 3 kadalyāṃ 4 śālmalivṛkṣe 5 nīlīvṛkṣe, ca strī medi° ṭāp .

mocaka pu° muca--ṇvul . 1 mokṣe 2 kadalyāṃ 3 śobhāñjane ca 4 vairāgyavati tri° hemaca° 5 muṣkakavṛkṣe rājani° .

mocana na° muca--ṇic--vā bhāve lyuṭ . 1 muktau 2 mocane dambhe 4 śāṭye ca . mucyate rogāt anayā muca--karaṇe lyuṭ . 5 kaṇṭakāryām strī jaṭā° ṅīp .

mocarasa pu° 6 ta° . śālmaliniryāpe svanāmakhyāte padārthe rājani° .

mocāṭa pu° muca--ṇic--ac mocāya rogamocanāya aṭati aṭa--ac . 1 kṛṣṇajīrake 2 rambhāsthni 3 malayodbhave ca medi0

moṭaka na° muṭa--ṇvul . śrāddhe pitṛdānārthaṃ 1 mugnakuśapattradvaye 2 rāgiṇībhede strī halā° ṅīp .

moṭā strī muṭa--ac . balāyām rājani° .

moṭṭāyita na° kāntasmaraṇavārtādau hṛdi tadbhāvabhāvataḥ . prākaṭyamabhilāṣasya moṭṭāyitamudīryate ujjvamaṇyukte strīṇāmabhilāṣabhede .

moda pu° muda--ghañ . harṣe śabdara° .

modaka pu° modayati muda--ṇic--ṇvul . 1 khādyabhede (moyā) amaraḥ . śūdrāyāṃ kṣatriyājjāte 2 varṇasaṅkarajātibhede (mayarā) smṛtiḥ .

modamodinī strī moda iva modayati muda--ṇini . jambvām rājani° .

modayantī strī muda--ṇic--śatṛ ṅīp . vanamallikāyām (kāṭhamallikā) śabdara° .

modā strī modayati ajān muda--ṇic ac . ajamodāyām rājani° .

modāḍhyā strī modaḥ ajamodastenādyā . 1 ajamodāyām 2 harṣayukte tri° rājani° .

[Page 4766a]
modinī strī modayati muda ṇic--ṇini . 1 ajamodāyām 2 mallikāyām 3 yūthikāyāṃ 4 kastūryāṃ 5 madirāyāñca rājani° .

moraṭa na° mura--aṭan . 1 ikṣumūle, 2 aṅkoṭapuṣpe 3 saptarātroṣitakṣīre ca medi° . 4 mūrvālatāyāṃ strī amaraḥ . 5 kṣīramoraṭāyāṃ pu° rājani° .

moṣaka pu° muṣṇāti muṣa--ṇvul . taskare caure amaraḥ .

moṣaṇa na° muṣa--lyuṭ . 1 luṇṭhane 2 chedane, 3 vadhe ca .

moha pu° muha--ghañ . 1 mūrchāyām bhrāntisādhane 2 ajñāne medi° 3 vedāntokte avidyāvṛttibhede 3 duḥkhe śabdara° 4 dehādiṣvātmābhimāne ca .

mohana pu° mohayati muha--ṇic--lyu . 1 dhustūre rājani° kandarpasya 2 śarabhede ca trikā° . 3 mohakārake tri° striyāṃ ṭāp . sā ca 4 tripuramālīpuṣpe ratnamā° . 5 marunmāyāṃ śabdamā° . 6 upodakyāṃ strī rājani° . 7 vaṭapatryāṃ bhāvapra° ubhayatra gaurā° ṅīṣ .

moharātri strī brahmaṇo nijaparimāṇena pañcāśadavde gate pralayabhede kālarātrirmahārātrirmoharātriśca caṇḍī

mohinī strī muha--ṇini . 1 apsarībhede yasyāḥ śāpāt brahmaṇo'pūjyatvaṃ tatkathā brahmavai° ja° kha° 33 a° . amṛtamanthanakāle daityānāṃ mohanāya strīrūpiṇi bhagavadavatārabhede ca .

mauktika na° muktaiva svārthe ṭhak . muktāyām amaraḥ .

mauktikaprasavā strī mauktikaṃ prasūte pra + sū--ac . muktāsphoṭe śuktau rājani° .

mauktikaśukti strī 6 ta° . muktāsphoṭe śuktau rājani° .

mauñjī strī muñjasyeyam aṇ . kaṭisūtre trirāvṛttamuñjakṛtāyāṃ mekhalāyām manuḥ .

mauñjīpattrī strī mauñjyāiva patramasyāḥ . valvajāyām rājani° .

mauñjībandha pu° mauñjyā mekhalāyā vandhoyatra . 1 upanayanasaskāre mauñjībandhaḥ śubhaḥ prāktaścaitre mīnagate ravāpi ti jyo° . lyuṭ mauñjībandhana tatrārthe na° . dviṭhīyaṃ mauñjībandhanam manuḥ . 6 ta° . 2 tadbandhane ca .

mauḍhya na° mūḍhasya bhāvaḥ ṣyaña . 1 mohe hema° 2 bālye ca .

maudgalya pu° mudgalasya munergotrāpatyaṃ gargā° yañ . sudgala gotrāpatye munibhede .

maudgīna na° mudgānāṃ bhavanaṃ kṣetraṃ khañ . mudgabhavaneyogye kṣetre amaraḥ .

mauna na° munerbhāvaḥ . vāgvyāpārarāhitye uccāre maithune caiva prasnāve dantadhāvane . snāne bhojanakāle ca ṣaṭsu maunaṃ samācaret iti smṛtiḥ .

maunin tri° maunamastyasva ini . 1 vāgvyāpārarahite . 2 munau pu° jaṭā° .

mauneya pu° muneḥ kaśyapapatnībhedasyāpatyam ḍhak . gandharvabhede rājani° .

maurajika tri° murajastadvādanaṃ śilpamasya ṭhak . mṛdaṅkavādanaśīle amaraḥ .

maurkhya na° mūrkhasya bhāvaḥ ṣyañ . 1 jāḍye hemaca° 3 mūrkhatāyāñca

maurvī strī mūrvā latā tattantunā nirvṛttā aṇ . 1 dhanurguṇe amaraḥ . 2 ajaśṛṅgyāñca ratnamā° .

maula tri° bhūlaṃ vetti mūlādāgato vā'ṇ . bhūmyāderāgamādimūlajñe, yaṃ paramparayā maulāḥ sāmantāḥ svāminaṃ vidu riti smṛtiḥ 2 mūlādāgate ca .

mauli puṃstrī° mūlasyādūrabhavaḥ iñ . 1 cūḍāyāṃ 2 kirīṭe 3 saṃyatakeśeṣu amaraḥ 4 mastake hemaca° . 5 aśokavṛkṣe pu° . 6 bhūmau strī medi° vā ṅīp .

mauṣala na° muṣalasyedam tatsadṛśaṃ vā'ṇ . 1 muṣalasambandhini 2 muṣalatulyaniśceṣṭe gaṅgāyāṃ mauṣalaṃ snānaṃ mahāpātakanāśanam iti purāṇam . muṣalamadhikṛtya kṛto granthaḥ aṇ . mahābhāratāntargate muṣalaṃ kulanāśanam ityādipratipādake ṣoḍaśe 3 parvaṇi .

mauhūrta pu° muhūrtaṃ tatpratipādakaṃ śāstraṃ vettyadhīte vā'ṇ . jyotiḥśāstrajñe . ṭhak . mauhūrtika tatraiva amaraḥ .

mrā abhyāse bhvā° para° saka° seṭ . manati amnāsīt mamnau .

mrakṣa saṃyojane snehane ca cu° ubha° saka° seṭ . mrakṣayati te amamrakṣat ta .

mrakṣa saṃghāte aka° saṃyojane saka° bhvā° para° seṭ . mrakṣati amrakṣīt .

mrakṣaṇa na° mrakṣa--bhāve lyuṭ . 1 saṃyaujane 2 rāśīkaraṇe 3 taile hemaca° .

mrada kṣode bhvā° ā° saka° seṭ . mradate amradiṣṭa . ghaṭā° mradayati . ṣit aṅ mradā .

mradiman pu° mṛdorbhāvaḥ mṛdu + imanic ḍit ṛtoraḥ . mṛdutve .

mradiṣṭha tri° atiśayena mṛduḥ iṣṭhan ḍit ṛtoraḥ . atimṛdutvavati . īyasun . mradīyas tatrārthe tri° striyāṃ ṅīp .

mruca gatau bhvā° para° saka° seṭ . mrocati irit amrucat amrocīt mumroca . udit ktvā veṭ .

mrunca gatau sarvaṃ mrucavat . mruñcati amrucat amnuñcīt .

[Page 4767a]
mreṭa(ḍa) unmāde bhvā° para° saka° seṭ . mreṭa(ḍa)ti amreṭī(ḍī)t . ṛdit caṅi na hrasvaḥ .

mlakṣa cu° mrakṣabat sarvam . mlakṣayati te . amamlakṣat ta .

mlāna tri° mlai kāntikṣaye--kta tasya naḥ . 1 maline hemaca° 2 mlāniyukte ca .

mlāni strī mlai--ktin . kāntikṣaye .

mliṣṭa na° mleccha--kta ni° . 1 avispaṣṭavākye 2 tadvākyayukte 3 mlāne ca tri° medi0

mluca gatau bhvā° para° saka° seṭ . mlocati . irit amlu cat amlocīt . udit ktvā veṭ .

mlunca gatau mlucavat sarvam . mluñcati amlucat amluñcīt

mleccha apaśabde vā cu° ubha° pakṣe bhvā° para° aka° seṭ . mlecchayati te mlecchati amamlecchat ta amlecchīt

mleccha pu° mleccha--ghañ . 1 apaśabde mlecchoha vā nāma yadapraśabda iti śrutiḥ . kartari ac . 2 pāmarajātau, 3 nīcajātau ca puṃstrī° striyāṃ ṅīṣ gomāṃsakhādako yastu viruddhaṃ bahu bhāṣate . sarcācāravihīnaśca mleccha ityabhidhīyate baudhāyanaḥ . 4 pāparate tri° medi° . 5 hiṅgule na° rājani° .

mlecchakanda pu° mlecchapriyaḥ kandaḥ śā° ta° . laśune rājani0

mlecchajāti strī mlecchābhidhā jātiḥ . gomāṃsādibhakṣake kirātādijātibhede amaraḥ .

mlecchadeśa pu° mlecchādhāro deśaḥ . cāturvarṇyācārarahite deśe amaraḥ . cāturvarṇyavyavasthānaṃ yasmin deśe na vidyate . mlecchadeśaḥ sa vijñeya āryāvartastataḥparam .

mlecchabhojana na° mlecchairbhujyate bhuja--karmaṇi lyuṭ . 1 yāvake annabhede śabdara° . 2 godhūme pu° trikā° .

mlecchamaṇḍala na° 6 ta° . mlecchadeśe hemaca° .

mlecchamukha na° mlecchānāṃ mukhamiva raktatvāt . tāmre amaraḥ . mlecchāsyamapyatra hārā° .

mlecchita na° mleccha--kta . apaśabde asaṃskṛtaśabde hārā° .

mleṭa(ḍa) unmāde bhvā° para° saka° seṭ . mleṭa(ḍa) ti amleṭī(ḍī)t . ṛdit caṅi na hrasvaḥ .

mleva sevane bhvā° ā° saka° seṭ . mlevate amleviṣṭa . ṛdit caṅi na hrasvaḥ .

mlai kāntikṣaye bhvā° para° saka° aniṭ . mlāyati mlāsīt mamlau mlānaḥ mrāniḥ . iti śrītārānāthatarkavācaspatibhaṭṭācāryasaṅkalite vācaspatye makārādiśabdārthasaṅkalanam .


ya

ya yakāraḥ vyañjanavarṇabhedaḥ sparśavarṇoṣmavarṇayormadhyasthatvāt antaḥsthavarṇabhedaḥ tasyoccāraṇasthānaṃ tālu jihvāgrekha tāluna īṣatsparśenoccāraṇādasyoccāraṇe īṣatsparśa ābhyantaraprayatnaḥ aco'spṛṣṭāyaṇastvīṣat śikṣoktaḥ . vāhyaprayatnāḥ saṃvāranādaghoṣā alpaprāṇaśca . varṇābhidhāne'sya vācakaśabdā uktā yathā yo vāṇī vasudhā vāyurvikṛtiḥ puruṣottamaḥ . yugāntaḥ śvasanaḥ śīghrodhūmārciḥ prāṇisevakaḥ . śaṅkā bhramo jaṭī lolā vāyuvegī yaśaskarī . saṅkarṣaṇaḥ kṣapā bālo hṛdayam kapilā prabhā . āgneyovyāpakastyāgo mohoyātā pramā sukham . caṇḍaḥ sarveśvarī dhūmrā cāmuṇḍā sumukheśvarī . tvagātmā malayomātrā haṃsinī bhṛṅgināyakaḥ . ṅe namaḥ śoṣakomīnodhaniṣṭhānaṅgavedinī . śiṣṭaḥ somaḥ paṅktināmā pāpahā prāṇasaṃjñakaḥ . asyādhiṣṭhātṛdevatādhyānaṃ yathā dhūmravarṇāṃ mahāraudrīṃ ṣaṅbhujāṃ raktalocanām . raktāmbaraparīdhānāṃ nānālaṅkārabhūṣitām . mahāmokṣapradāṃ nityāmaṣṭasiddhipradāyinīm . evaṃ dhyātvā yakārantu tanmantraṃ daśadhā japet . asya dhyeyasvarūpaṃ yathā yakāraṃ śṛṇu cārvaṅgi! catuṣkoṇamayaṃ sadā . pulāladhūmasaṅkāśaṃ svayaṃ paramakuṇḍalīm . pañcaprāṇamayaṃ varṇaṃ pañcadevamayaṃ sadā . triśaktisahitaṃ varṇaṃ trivindusahitaṃ tathā . praṇamāmi sadā varṇaṃ mūrtimanmokṣamavyayam kāmadhenutantram . mātṛkanyāse asya hṛdayanyāsyatā . kāvyādau asya prathamaprayoge lakṣmīlābhaḥ phalam yo lakṣmīṃ rastu dāham vṛ° ra° ṭī° .

ya pu° yā--ḍa . 1 vāyau 2 yaśasi 3 yoge, 4 gatau ca 5 yātari tri° śabdaratnā° . yama--ḍa . 6 saṃyame . 7 ādilaghuśeṣaguruke jaladaivate lakṣmīphalake yagaṇe ca .

yakāra pu° ya + svarūpe kāra . yasvarūpe varṇe .

yakṛt na° yaṃ saṃyamaṃ karoti kṛ--kvip tuk ca . 1 kukṣau dakṣiṇabhāgasthe māṃsapiṇḍe amaraḥ . 2 tadvardhake rogabhede ca adho dakṣiṇataścāpi hṛdayāt yakṛtaḥ sthitiḥ . tattu rañjakapittasya sthānaṃ śoṇitajaṃ matam bhāvapra° . tadroganidānādi tatroktaṃ yathā plīhāmayasya hetvādi samastaṃ yakṛdāmaye . kintu sthitistayorjñeyā vāmadakṣiṇapārśvayoḥ . asya śamādau bhatve ca yakannādeśaḥ .

[Page 4768a]
yakṛdātmikā strī yakṛtaivātmā svarūpaṃ yasyāḥ kap . tailapāyikāyām (telāpokā) śabdaca° .

yakṛdvairin pu° yakṛto rogabhedasya vairī hantṛtvāt . rohitakavṛkṣe śabdaca° .

yakṣa pūjāyāṃ cu° ā° saka° meṭ . yakṣayate ayayakṣata .

yakṣa pu° yakṣyate yakṣa--karmaṇi ghañ . 1 devayonibhede 2 tadīśvare kuvere medi° 3 indragṛhe sārasvataḥ . bhāve ghañ 4 pūjane ca .

yakṣakardama pu° yakṣapriyaḥ kardama iva . kuṅkumāgurukastūrīkarpūraṃ candanaṃ tathā . mahāmugandhamityuktaṃ nāmato yakṣakardama ityukte samabhāgena miśrite kuṅkumādau dhanvantariḥ . kuṅkumasthāne kakkolamuktam . yakṣavṛkṣādayo'pyatra .

yakṣataru pu° yakṣāṇāṃ vāsayogyastaruḥ . vaṭavṛkṣe rājani° yakṣavṛkṣādayo'pyatra .

yakṣadhūpa pu° yakṣe pūjane yogyo dhūpaḥ . (dhunā) sarjarase amaraḥ

yakṣarāja pu° yakṣāṇāṃ rājā ṭac samā° . kuvere . yakṣeṣu rājate rāja--kkip . yakṣarāḍapyatra pu° .

yakṣarātri tri° yakṣapriyā rātriḥ śā° ta° . kārtikapūrṇimārātrau trikā° .

yakṣāmalaka na° yakṣāṇāmāmalakamiva . priṇḍakharjūraphale śabdamā° .

yakṣāvāsa pu° 6 ta° . yakṣāṇāmāvāsaḥ . vaṭavṛkṣe rājani° .

yakṣoḍumburaka na° yakṣāṇāmuḍumbaramiva ivārthe kan . aśvatthaphale trikā° .

yakṣmaghnī strī° yakṣmāṇaṃ hanti hana--ṭak ṅīp . drākṣāyām śabdamā° .

yakṣman pu° yakṣa--manin . rogabhede amaraḥ . tannidānādi yathā vegarodhāt kṣayāccaiva sāhasādviṣamāśanāt . tridoṣo jāyate yakṣmā gado hetucatuṣṭayāt . yego'tra vātamūtra purīṣāṇāṃ . vātamūtrapurīṣāṇi nigṛhṇāti yadā naraḥ iti carakavacanāt . kṣayāt kṣīyate'neneti kṣayaḥ tenātivyavāyānaśanerṣyādayo dhātukṣayahetavaḥ kṣaya śabdenocyante . sāhasāt balavatā samaṃ mallayuddhā ditaḥ . śiṣamāśanāt bahu stokamakāle vā tadbhaktaṃ viṣamāśanam tasmāt . tridoṣaḥ sānnipātikaḥ . hetucatuṣṭhayāt anyepi hetavaḥ hetucatuṣṭaya evāntarbhavanti . yakṣmaṇaḥ paryāyāḥ rājayakṣmakṣayaśoṣāḥ . yakṣmādīnāṃ śabdānāṃ niruktimāha vaidyo vyādhimatāṃ yasmāt vyādheyaṃtnena yakṣyate . sa yakṣmā procyate loke śabda śāstraviśāradaiḥ . yakṣyate pūjyate . rājñaścandramaso yasmādabhūdeṣa kilāmayaḥ . tasmāttaṃ rājayakṣmeti kecidāhurmanīṣiṇaḥ . kriyākṣayakaratvāttu kṣaya ityucyate budhaiḥ . saṃśoṣaṇādrasādīnāṃ śoṣa ityamidhīyate . saṃprāptimāha kaphapradhānairdoṣaistu ruddheṣu rasa vartmasu . ativyavāyino vāpi kṣīṇe retasyanantarāḥ . kṣīyante dhātavaḥ sarve tataḥ śuṣyati mānavaḥ . kaphapradhānairdoṣaiḥ rasavartmasu ruddhesu anantarāḥ sarve dhātavaḥ kṣīyante tato mānavaḥ śuṣyati . kāraṇabhūtasya rasasya kṣaye kāryāṇāṃ raktādīnāmanukrameṇa kṣīyamāṇatvāt bhāvapra° .

yaja devapūjane, dāne, saṅgakṛtau ca bhvā° ubha° yajādi° aniṭ . yajati te ayākṣīt ayaṣṭa iyāja ījatuḥ .

yajati pu° yaja--atic . yāgamade . yajatiṣu ye yajāmahe nānuyājeṣu śrutiḥ . tallakṣaṇamuktaṃ kātyā° śrau° 1 . 2 . 6 tiṣṭhaddhomā vaṣaṭkārapradānā yājyāpuro'nuvākyāvanto yajatayaḥ sū° . ucyanta iti śeṣaḥ . tiṣṭhatā homo yeṣu te tiṣṭhaddhomāḥ vaṣaṭkāreṇa pradānaṃ yeṣu te vaṣaṭkārapradānāḥ tathā yājyāvantaḥ puro'nuvākyāvantasa ye te yajatayaḥ ucyante karkaḥ .

yajatra na° yaja--atra . 1 agnihotre uṇādi° 2 tadvati tri° .

yajana na° yaja--lyuṭ hotrādinā paśukṣīrājyādibhiḥ mantrapūrvakaṃ vahṇau prakṣeparūpe yāge . yajanañca śrā° vi° devaloktaṃ yathā paśukṣīrājyapuroḍāśasomauṣadhicaruprabhṛtirhavirbhiḥ khadirapalāśāśvatthanyagrodhoḍumbaraprabhṛtibhiḥ samidbhiḥ sruksruvodūkhalamūṣalakuṭhārakhanitrayūpadārudarbhacarmagrāvapavitrabhājanādibhirdravyopakaraṇairudgātṛhotradhvaryubrahmādibhiḥ ṛtvigbhiḥ kāmyanaimittikānāṃ pakṣādipūrvakāṇāṃ yathoktadakṣiṇānāṃ samāpanaṃ yajanam . lyu . uttarapadasthaḥ samabhivyāhṛtadevāderyaṣṭari tri° ādhāre lyuṭ . 3 yāgādhikaraṇe na° . yathā devayajanam .

yajamāna pu° yaja--śānac . hotrāderniyoktari pradhānakarmaphalayute . 3 mahādevamūrtibhede ca .

yaji pu° yaja--in . 1 yaṣṭari uṇā° . 2 yāge 3 yajadhātau ca .

yajurveda pu° yajuṣāṃ ṛksāmaminnānāṃ mantrāṇāṃ pratipādako vedaḥ . vedabhede sa ca śuklakṛṣṇabhedena dvidhā tadvivaraṇaṃ caraṇavyūhe bhāga° 12 . 6 adhyāye ca dṛśyam .

yajus na° yaja--usi . ṛkasāmabhinne padacchedarahite mantrabhede amaraḥ . tallakṣaṇam vṛttagītivarjitatvena praśliṣṭapaṭhitā mantrā yajūṃṣi sā° bhā° uktam .

yajña pu° yaja--bhāve na . yāge amaraḥ . sa trividhaḥ aphalākāṅkṣibhiryajño vidhidṛṣṭo ya ijyate . yaṣṭavyameveti manaḥ samādhāya sa sāttvikaḥ 1 . abhisandhāya tu phalaṃ dambhārṣamapi caiva yat . ijyate bharataśreṣṭha! taṃ yajñaṃ viddhi rājasam 2 . vidhihīnamasṛṣṭānnaṃ mantrahīnamadakṣiṇam . śraddhāvirahitaṃ yajñaṃ tāmasaṃ 3 paricakṣate gītā 17 a° . sa ca nānāvidhaḥ . dravyayajñāstapoyajñā yogayajñāstathāpare . svādhyāyajñānayajñāśca yatayaḥ saṃśitavratāḥ gītā 4 a° . pañcagṛhasthakartavyā yajñā yathā adhyāpanaṃ brahmayajñaḥ pitṛyajñastu tarpaṇam . homo daivo balirbhauto nṛyajño'tithipūjanam gāruḍe 115 a° . 2 viṣṇau ca

yajñapati pu° 6 ta° . viṣṇau yajño yajñapatiryajvā viṣṇusa° .

yajñapaśu pu° ijyate havirdīyate'tra yāgārthakayajerbhāve āghāre vā na yajñaḥ yajñārthaḥ paśuḥ . 1 aśve 2 chāgādau ca .

yajñapātra na° 6 ta° . yāgasādhane pātre tadbhedasvarūpādi kātyā° śrau° uktaṃ pātraśabde 4300 pṛ° darśitam .

yajñapuruṣa pu° yajñarūpaḥ puruṣaḥ . varāharūpe viṣṇau hemaca° . kratupuruṣaśabde 2284 pṛ° dṛśyam .

yajñabhūṣaṇa pu° yajñam bhūṣayati bhūṣa--ṇiṣṭ--lyu . śvetadarbhe rājani° .

yajñayogya pu° yajñe yogyaḥ . 1 uḍumbaravṛkṣe rājani° . tatsamidādibhirhi yajñaḥ sādhyate . 2 yāgārhe vipādau ca .

yajñavallī strī° yajñārthā vallī . somavallyām rājani° .

yajñavarāha pu° yajñarūpo varāhaḥ . ādivarāhe bhagavadavatārabhede . kratupuruṣaśabde 2284 pṛ° dṛśyam . varāhadehasya śivena vidāraṇena yajñabhedarūpatvaṃ sampāditaṃ yathoktaṃ kālikāpu° 30 a° vidārite varāhasya kāye bhargeṇa tatkṣaṇāt . brahmaviṣṇuśivā devāḥ sarvaiśca pramathaiḥ saha . ninyurjalāt samuddhṛtya tat śarīraṃ nabhaḥ prati . tadvibhejuḥ śarīrantu viṣṇoścakreṇa khaṇḍaśaḥ . tasyāṅga sandhito yajñājātāste vai pṛthak pṛthak . yasmād yasmācca ye yajñāstat śṛṇvantu maharṣayaḥ . bhrūnāsāsandhinā jāto jyotiṣṭomo mahādhvaraḥ . hanuśravaṇasandhyostu vahniṣṭomo vyajāyata . cakṣurbhruvoḥ sandhinā tu vrātyastomo vyajāyata . āyuḥ paugarbhavastomastasya potroṣṭha sandhinā . vṛddhastoma vṛhatstomau jihvāmūlādvyajāyata . atirātraṃ savairājamadhojihvāntarādabhūt . adhyāpanaṃ brahmayajñaḥ pidvayajñastu tarpaṇam . homo daivo valibhauto nṛyajño'tidhipajatam . snānaṃ tarpaṇaparvyantaṃ nityayajñāśca sāṃśaḥ . kaṇṭhasandheḥ samutpannā, jihvāto vidhayastathā yavājimedho mahāmedho naramedhastathaiva ca . prāṇihiṃsākarā ye'nye te kṣātāḥ pādasandhitaḥ . rājasūyo'tha kārīrī vājapeyastathaivaca . pṛṣṭhasandhau samutpannā grahayajñāstathaiva ca . pratiṣṭhotsargayajñāśca dānaśrāddhādayastathā . hṛtsandhitaḥ samutpannā sāvitrīyajña eva ca . sarveṣāṃ sādhakā yajñāḥ prāyaścittakarāśca ye . te meḍhṛsandhito jātā yajñāstasya mahātmanaḥ . rakṣaḥsatraṃ sarpasatraṃ sarvañcaivābhicārikam . gomedho vṛkṣajāpaśca khurebhyo hyabhavannime . māyeṣṭiḥ parameṣṭiśca goṣpatirbhogasambhavaḥ . lāṅgūlasandhau saṃjātā agniṣṭoma stathaivaca . naimittikāśca ye yajñāḥ saṃkrāntyādau prakīrtitāḥ . lāṅgūlasandhau te jātāstathā dvādaśavārṣikam . tīrthaprayogasāmauthaḥ yajuḥ saṅkarṣaṇastathā . ārkamātharvaṇaścaiva nābhisandheḥ samudgatāḥ . satrotkarṣaḥ kṣetrayajñaḥ pañcamārgo'tiyojanaḥ . liṅgasaṃsthānahairambayajñā jātāśca jānuni . evamaṣṭādhikaṃ jātaṃ sahasraṃ dvijasattamāḥ! . yajñānāṃ satataṃ lokāyairbhāvyante'dhunāpi ca . sruśasya potrāt saṃjātā nāsikāyāḥ sruvo'bhavat . anye sruksruvamedā ye te jātāḥ potranāsayoḥ . grīvābhāgena tasyābhūta prāgvaṃśo munisattamāḥ! . iṣṭāpūrtaṃ yajurdharmā jātāḥ śravaṇarandhrataḥ . daṃṣṭrābhyohyabhavan yūpāḥ kuśā romāṇi cābhavan . udgātā ca tathādhvaryurhotā samidha eva ca . agradakṣiṇavāmāṅga paścātpādeṣu saṅgatāḥ . puroḍāśāḥ sacaravo jātā mastiṣkasañcayāt . karṣūrnetrayugājjātā yajñaketustathā khurāt . madhyabhāgo'bhavadvedī meḍhrāt kuṇḍamajāyata . retodhārāstathaivājyaṃ svarānmantrāḥ samudgatāḥ . yajñālayaḥ pṛṣṭhabhāgāt hṛtpadmāt yajña eva ca . tadātmā yajñapuruṣo muñjāḥ kakṣāt samudgatāḥ . evaṃ yāvanti yajñānāṃ bhāṇḍāni ca havīṃṣi ca . tāni yajñavarāhasya śarīrādeva cābhavan . evaṃ yajñavarāhasya śarīraṃ yajñatāmagāt . yajñarūpeṇa sakalamāpyāyitumidaṃ jagat .

yajñavāṭa pu° 6 ta° . yajñasthāne hemaca° .

yajñavṛkṣa pu° yajñārthaḥ vṛkṣaḥ . vaṭavṛkṣe rājani° .

yajñaśreṣṭhā strī yajñeṣu tatsāghaneṣu śreṣṭhā . somavallyām rājani° .

yajñasāra pu° yajñeṣu yajñasāghaneṣu sāraḥ śreṣṭhaḥ . yajñoḍumbaravṛkṣe rājani° .

yajñasūtra na° yajñārthaṃ yogyaṃ saṃskṛtaṃ vā sūtraṃ śāka° ta° . yajñopavīte jaṭā° . tatsvarūpādi yathā ūrdhantu trivṛtaṃ sūtraṃ sadhavānirmitaṃ śanaiḥ . tantutrayamadhovṛttaṃ yajñasūtraṃ vidurvudhāḥ . triguṇaṃ tadgranthiyuktaṃ vedapravarasammitam . śirodharānnābhimadhyāt pṛṣṭhārdha parimāṇakam . yajurvidāṃ nābhimitaṃ sāmagānāmayaṃ vidhiḥ . vāmaskandhena vidhṛtaṃ yajñasūtraṃ valapradam kālikāpu° 4 a° . upavītamāha gobhilaḥ yajñopavītaṃ kurute sūtraṃ vastraṃ vā api vā kuśarajjvumeva . yajñopavītaṃ viśiṣṭavinyāsadhāraṇakarmatayā kurute . kiṃ tatsūtraṃ viśeṣayati chandogapariśiṣṭam ūrdhantu trivṛtaṃ kāryaṃ tantutrayamadhovṛtam . trivṛtañcopavītaṃ syāttasyaiko granthiriṣyate . vāmāvartavalitaṃ tantutrayaṃ triguṇaṃ kṛtvā dakṣiṇāvartavalitaṃ kāryam evaṃ trivṛtaṃ trivṛtam upavītaṃ syāt ekogranthiriti nānātvaniṣedhārtham . tathā ca bodhāyanaḥ kauṣāṃ sūtraṃ tristrivṛtaṃ yajñopavīmānābheḥ . kauṣaṃ kṛṃmakāṣodbhavaṃ paṭṭasūtrādimayamityathaiḥ . sautraṃ kārpāsodbhavam . tathāca manuḥ kārpāsamupavītaṃ syāt viprasyordhavṛtaṃ trivṛt . śaṇasūtramayaṃ rājño vaiśyasyāvikasautrikam . tristrivṛtamityuktatvāt manuvacane'pi trivṛnmātraṃ trirāvṛttatvena viśeṣyam . yattu paiṭhīnasivacanam kārpāsamupadhītaṃ ṣaṭtantu trivṛtaṃ brāhmaṇasya . kṣaumaṃ rājanyasya āvikaṃ vaiśyasya . tannavatantvasambhave ṣaṭtantu vidhāyakam . navatantutvaṃ vyaktamāha devalaḥ yajñopavītaṃ kurvīta sūtrāṇi navatantubhiḥ . ekena granthinā tanturdviguṇa straguṇo'thavā . ekena granthinā yukta iti śeṣaḥ . dviguṇaśtrīguṇo'tha veti tantuvalena dvisavo strisavo vā kartavyaḥ . dvisavatvaṃ trisavatvāsambhave . gobhile vā śabdo vikalpārthaḥ . apiśabdo vastrakuśarajjvoḥ sūtrānukalpatvapradarśanārthaḥ . evakāro'trisavatvavyavachedārthaḥ . dvitīyo vāśabdo'nuktamauñjavālādisamuccayārthaḥ . tathā ca nigamapariśiṣṭam vāsasā yajñopavītāni kurute tadamāve trivṛtā sūtreṇa kuśamuñjavālapratisava rajjubhirvā . vālo'tra govālaḥ yathāha devalaḥ kārpāsa kṣaumagovāla vararajjutṛṇodbhavam . sadā sambhavato dhārya mupavītaṃ dvijātibhiḥ . tadabhāva itikaraṇādvastrābhāve kuśarajjubhiriti voddhavyam . śrā° vi° .

yajñāṅga pu° yajñasyāṅgaṃ sādhanatvenāstyasya ac . 1 yajñoḍumbare amaraḥ . 2 khadire rājani° . 3 brahmayaṣṭikāyāñca śabdaca° te hi saminpattrādinā yajñaṃ sampādayanti . 4 somavallyāṃ strī rājani° ṭāp . 6 ta° . 5 yāgāṅgamātre na° .

[Page 4770b]
yajñānta pu° 6 ta° . 1 avabhṛthe yajñasamāptau snānādikriyābhede 2 yajñaśeṣe ca hema° .

yajñāyajñīya na° yajñāyajñā ityanena śabdena yuktāyāmṛci geyam cha . 1 agniṣṭome geye sāmabhede tāṇḍya° brā° 4 . 3 . 20 jyotiṣṭome geye 2 sāmabhede ca sā° sa° bhā° upedghāte .

yajñika pu° yajñaḥ yajñāṅgaṃ sādhyatvenāstyasya ṭhan . palāśe jaṭā° . tatsamidādibhirhi yajñoniṣpādyate .

yajñiya tri° yajñāya hitaḥ gha . 1 yajñakarmayogye amaraḥ . 2 dvāparayuge pu° trikā° .

yajñiyadeśa pu° karbha° . yajñakarmayogyadeśe kṛṣṇasārastu carati mṛgo yatra svabhāvataḥ . sa jñeyo yajñiyodeśaḥ manūkte deśe .

yajñīya pu° yajñāya hitaḥ tasyeda vā cha . 1 yajñoḍumbare rājani° . 2 yāgasambandhini tri° .

yajñīyabrahmapādapa pu° kame° . vikaṅkatavṛkṣe (vaici) rājani° . vaikaṅkatīṃ sruvamādatte iti śrutau tadīyasruvavidhānāt tasya tathātvam .

yajñeśvara pu° yajñasya pravartayitā īśvaraḥ . viṣṇau .

yajñeṣṭa na° 7 ta° . 1 dīrgharohitatṛṇe rājani° . 6 ba° . 2 iṣṭayajñake tri0

yajñoḍumbara pu° yajñārtha uḍumbaraḥ . svanāmakhyāte vṛkṣe śabdara0

yajñopavīta na° yajñena saṃskṛtamupavītam . yajñasūtre upanayanasaṃskāreṇa pavitrīkṛte trivṛti urdhavṛte baḥmaskandhāt dakṣiṇakukṣito lambamānatayā dhṛte sūtrabhede . yajñasūtraśabde dṛśyam .

yajvan pu° yaja--bhūte kvanip . bidhānena 1 kṛtayāge amaraḥ . 2 viṣṇau ca yajñapadiśabde dṛśyam .

yata tāḍane upaskare ca cu° sa° seṭ . yātayati . ayīyatat ta . nir + parīvarte pratīrūpaśodhane ca .

yata yatne bhvā° ātma° aka° seṭ . yatate ayatiṣṭa īdit niṣṭhāyāmaniṭ yattaḥ .

yatama tri° eṣāṃ madhye yaḥ yad + ḍatamac . eṣāṃ madhye yaityarthe .

yatara tri° . anayormadhyeyaḥ yad + ḍatarac . anayormadhye yaityarthe .

yatas avya° yad + tasil . yasmādityarthe 1

yati pu° yatate mokṣāya yata--in . 1 parivra jake saṃnyāsini amaraḥ . yamyate jihvā yatra yama--ktin . 2 chandogranthavikhyāte jihvāyā 2 viśrāmasthāne uccāraṇakālavicchede strī . sā ca kvacit chandasyāste yatirabhihitā pūrvakṛtimiḥ padānte sā śobhāṃ vrajati padamadhye tyajati ca ityādyuktyāsuptiṅantapadānte eva chandogranthānusāreṇa jihvāyāviśrāmarūpāccāraṇābhāvarūpā . 3 vidhavāyāṃ 4 rāge 5 sandhau ca śabdaca° 6 pāṭhavicchede medi° . 7 nikāre 8 viṣṇau hemaca° . 9 vādyāṅgaprabandhabhede saṅgītadā° . yad + parimāṇe--ḍati . 10 yatparimāṇe tri° ba° va° .

yaticāndrāyaṇa na° yatineva kartavyaṃ cāndrāyaṇaṃ vratabhedaḥ . aṣṭāvaṣṭau samaśnīyāt piṇḍān madhyadine gate . niyatātmā havivyāśī yaticāndrāyaṇaṃ caran manūkte vratabhede .

yatin pu° yama--bhāve kta yataṃ yamanaṃ yatamanena ini . 1 saṃnyāsini parivrājake amaraḥ . 2 vidhavāyāṃ strī ṅīp śabdaratnā° .

yatu(tū)kā strī yata--uka ūka vā . jinapatrikāvṛkṣe śabdara° .

yatna pu° yata--bhāve naṅ . 1 āyāse 2 udyoge vaiśeṣikokte pravṛttinivṛttijīvanayonirūpatraividhyāpanne 3 guṇabhede ca . sa ca ātmaguṇaḥ iti naiyāvikādayaḥ cittaguṇa iti sāṃkhyavaidāntikāḥ .

yatra avya° yad + trala . yasminnityarthe .

yatra saṅkocane vā cu° ubha° pakṣe bhvā° para° saka° seṭ idit . yantrayati te yantrati ayayantrat ta ayantrīt .

yathā avya° yad + prakāre thāl . 1 yena prakāreṇetyarthe 2 sādṛśye 3 yogyatāyām 4 ānurūpye 5 padārthānativṛttau ca si° kau° .

yathākāma avya° kāmamanatikramya avyayī° . 1 svācchandye 2 yatheṣṭatāyāñca .

yathākāmin tri° yathākāmaṃ svācchandyamastyasya ini . svecchācāriṇi jane striyāṃ ṅīp .

yathākrama avya° kramasya ānurūpyaṃ tasvānatikramo vā avyayī° . 1 kramānurūpye 2 kramānatikrame ca .

yathājāta tri° jātaṃ samayaviśeṣamanatikramya yathājātaṃ tadasvāsti ac . 1 mūrṇe amaraḥ . 2 nīce jaṭā° .

yathātatha apya° tathānatikramya anativṛttau avyayī° . yāthārthye yastha vastuno yadrūpaṃ bhavitumucitaṃ tathārūpabhāve hārā° yathāyathamavyatrārthe .

yathārtha avya° arthamanatikramya avyayī° . 1 satyatāyām arthasyāvyabhicāre satyasvarūpe . arśa ādyac . 2 satye tri° .

yathārha avya° arhaṃ yogyatāmanatikramya avyayī° . 1 yathāyogyatve tataḥ arśa ādyac . 2 satyabhūte padārthe tri° .

yathārhavarṇa pu° yathārhaṃ yavāyogyaṃ varṇayati varṇa--aṇ . care amaraḥ .

yathāśakti avya° śakterānurūpyam avyayī° . 1 śakterānurūpye 2 śaktyanusāre .

[Page 4771b]
yathāśāstra avya° śāstrasyānurūpyam anatikramo vā avyayī° . 1 śāstrānusāre 2 śāstrānatikrame ca .

yathāsthita avya° yathā yena rūpeṇa sthātuṃ yogyaṃ tathāsthitam yogyatāyām avyayī° . 1 satyatāyām hemaca° arśa ādyac . 2 satye tri° .

yathāsva avya° svasyānatikramaḥ avyayī° . 1 yāthārthye . arśa ādyac . 2 yathārthe tri° amaraḥ .

yathepsita avya° īpsitasyānatikramaḥ avyayī° . 1 khācchandye amaraḥ . arśa ādyac . 2 yathābhīṣṭe tri° yatheṣṭamapyatra .

yathocita avya° ucitasyānatikramaḥ avyayī° . 1 aucitye amaraḥ . arśa ādyac . 2 ucite tri° .

yad tri° yaj--adi ḍicca . (ye) 1 ityevaṃ buddhiviśeṣaviṣaye . asya uktārthe sarvanāmatā . ayañca śabdaḥ tacchabdārthanityāpekṣī uttaravākyasthastu na tadapekṣī iti kāvyapra° . yattacchabdayoranvaye ca na samānavibhaktestantratetyākare sthitam . 2 yasmādityarthe avya° . 3 garhāyām 4 avadhṛtau ca medi° .

yadā avya° yad + kāle dāc . yasmin kāle ityarthe .

yadi avya° yad + ṇic--in ṇilopaḥ . 1 pakṣāntare amaraḥ . 2 sambhāvanāyām 3 garhāyāṃ 4 vikalpe ca medi° .

yadu pu° yayātinṛpateḥ 1 jyeṣṭhaputre yasya vaṃśe śrīkṛṣṇavatāraḥ . tasya gotrāpatyamaṇ bahuṣu tasya luk . 2 yaduvaṃśye 3 darśārhadeśe ca va° va° hemaca° .

yadunātha pu° yadūnāṃ nātho rakṣakatvāt . śrīkṛṣṇe hemaca° . yadupatyādayo'pyatra .

yadṛcchā strī yad + ṛccha--a--ṭāp . 1 svātantrye, 2 svairatāyām amaraḥ . yadṛcchālābhasantuṣṭaḥ iti gītā .

yadṛcchāśabda pu° jātyādyavācake ḍitthādisaṃjñāśabde asammādayataḥ kañcidarthaṃ jātikriyāguṇaiḥ . yadṛcchāśabdavat puṃsaḥsajñāyai janma kevalam māvaḥ .

yadyuvā avya° yadi ca u ca vā ca dva° . yadyarthe pakṣāntaradyotane yadyubālpatarasambhārastarhi paśunaiva iti yadyuvāubhayaṃ cikīrṣediti ca gobhilaḥ .

yadvā avya° yacca vā ca dva° . 1 pakṣāntare yadvānthyudayayogyatā bhartṛhariḥ 2 buddhau saṃkṣiptasā° .

yantṛ pu° yama--tṛc . 1 sārathau 2 hastipake ca amaraḥ . 3 sayamayukte tri° hemaca0

yantra na° yatri--ac . 1 saṃyamane tantrokte devādyadhiṣṭhāne 2 cakrabhede 3 auṣadhapākārthapātrabhede, jyotiścakrādyavekṣaṇasādhane 4 padārthabhede, 5 sūtrathārāderdāruvedhakādau (turavin) (bhamara) padārthe . 6 agnyādeḥ kṣapaṇasādhane padārthe agniyantram (kāmāna dhanuka) . auṣadhapākapātraṃ ca nānāvirdha bhāvapra° darśitaṃ yathā
     vālukāyantram bhāṇḍe vitastigambhīre madhye nihitakūpike . kūpikākaṇṭaparyantaṃ vālukābhiśca pūrite . bheṣajaṃ kūpikāsaṃsthaṃ vahninā yatra pacyate . vālukāyantrametadvi yantratantravudhaiḥ smṛtam .
     dolāyantram nighaddhamauṣadhaṃ sūtaṃ bhūrje tattriguṇāntare . rasapoṭalikāṃ kāṣṭhe dṛḍhaṃ baddhvā guṇena hi . sandhānapūrṇaṃ kumbhāntaḥ svāvalambanasaṃsthitam . adhastājjvālayedagniṃ tattaduktakrameṇa hi . dolāyantramidaṃ proktaṃ svedanākhyaṃ tadeva hi . sandhānaṃ kāñjikādi .
     vidyādharayantram sāmbusthālīmukhe baddhe vastre svedyaṃ nidhāya ca . pidhāya pacyate yatra tadyantraṃ svedanaṃ param . adhaḥsthālyāṃ rasaṃ kṣiptvā saṃnidadhyānmukhopari . sthālīmūrdhamukhīṃ samyak nirudhya mṛdumṛtsayā . ūrdhasthālyāṃ jalaṃ kṣitvā cullyāmāropya yatnataḥ . adhastāt jvālayedagniṃ yāvat praharapañcakam . svāṅgaśītaṃ tato yantrāt gṛhṇīyādrasamuttamam . vidyādharābhidhaṃ yantrametattajjñairudāhṛtam .
     bhūdharayantram vālukāsu samastāṅgaṃ garte mūṣāḥ rasānvitāḥ . dīptopalaiḥ saṃvṛṇuyādyantraṃ bhūdharanāmakam .
     ḍamaruyantrama yantraṃ ḍamarusaṃjñaṃ syāttatsthālyormudrite mukhe kālajñānārthe sū° si° ukte 6 padārthabhede yathoktaṃ kālasaṃsādhanārthāya tathā yantrāṇi sādhayet . ekākī yojayedbījaṃ yantre vismayakāriṇi . śaṅkuyaṣṭidhanuścakraiśchāyāyantrairanekadhā . gurūpadeśādvijñeyaṃ kālajñānamatandritaiḥ mū° . śaṅkuyaṣṭidhanuścakraiḥ prasiddhaiśchāyāyantraiśchāyāsādhakayantrairanekadhā nānāvidhagaṇitaprakārairgurūpadeśāt svādhyāpakasya nirvyājakathanādatandritairabhramaiḥ puruṣaiḥ kālajñānaṃ dinagatādijñānaṃ vijñeyaṃ sūkṣmatvenāvagamyam . etat sarvaṃ siddhāntaśiromaṇau bhāskarācārthaiḥ spaṣṭīkṛtam
     śaṅkuyantrat samatalamastakaparidhirbhramasiddhyai dantidantajaḥ śaṅkuḥ . tacchāyātaḥ proktaṃ jñānaṃ digdeśakālānām .
     yaṣṭiyantram trijyāviṣkambhārdhaṃ vṛttaṃ kṛtvā digaṅkitaṃ tatra . dattvā'grāṃ prākpaścāt dvijyāvṛttaṃ ca tanmadhye . tatparidhau ṣaṣṭyaṅkaṃ yaṣṭirnaṣṭadyutistataḥ kendre . trijyāṅgulā nidheyā yaṣṭyāgrāgrāntaraṃ yāvat . yāvatyā maurvyā yaddvitīyavṛtte dhanurbhavet tatra . dinagataśeṣā nāḍyaḥ prāk paścāt syuḥ krameṇaivam .
     cakrayantram cakraṃ cakrāṃśāṅkaṃ paridhau ślathaśṛṅkhalādikādhāram . dhātrī ādhārāt kalpyā bhārdhe'tra khārdhaṃ ca . tanmadhye sūkṣmākṣaṃ kṣitvārkābhimukhanemikaṃ dhāryam . bhūmerunnatabhāgāstatrākṣacchāyayā bhuktāḥ . tatkhārdhāntaśca natā unnatalavasaṅguṇaṃ dyudalam . dyudalaunnatāṃśabhaktaṃ nāḍyaḥ sthūlāḥ paraiḥ proktāḥ .
     dhanuryantram dalīkṛtaṃ cakramuśanti cāpam iti . atha granthavistarabhayādeteṣāṃ nirūpaṇavistaro gaṇitādivicāraścopekṣita iti mantavyam . atha ghaṭīyantrādibhiścamatkāriyantrairvā sarvopajīvyaṃ kālaṃ sūkṣmaṃ sāthayediti kālasādhanamupasaṃharati raṅga° . toyayantrakapālādyairmayūranaravānaraiḥ . sasūtrareṇugarbhaiśca samyak kālaṃ prasādhayet mū° . toyayantraṃ ca tat kapālaṃ ca kapālākhyaṃ jalayantraṃ vakṣyasāṇaṃ tadādyaṃ prathamaṃ yeṣāṃ tairyantrairvālukāyantraprabhṛtibhiḥ sāpekṣavaṭīyantrairmayūranaravānarai . mayrākhyaṃ khayaṃvahayantraṃ nirapekṣaṃ narayantraṃ śaṅkvākhyaṃ chāyāyantraṃ pūrvoddiṣṭaṃ vānarayantraṃ svayaṃvahaṃ nirapekṣametaiḥ sasūtrareṇugarbhaiḥ sūtrasahitā rekhavo ghūlayo garbhe madhye yeṣāṃ taiḥ sūtraprotāḥ ṣaṣṭisaṅkhyākā mṛdghaṭikā mayūrodarasthā mukhād ghaṭikāntareṇa svata eva niḥsarantīti lokaprasiddhyā tādṛśairyantrairityarthaḥ . yadvā sūtrākāreṇa reṇavaḥ sikatāṃśā garbhe udare yasyaitādṛśaṃ yantraṃ vālukā yantraṃ prasiddham . tena sahitairmayūrādiyantrairmathūrādyuktayantrairvālukāyantreṇa ceti siddho'rthaḥ . cakārastoyayantrakapālādyairityanena samuccayārthakaḥ . kālaṃ dinagatādirūpaṃ samyak sūkṣmaṃ prasādhayet . prakarṣeṇa sūkṣmatvenātisūkṣmatvenetyarthaḥ . jānīyādityarthaḥ . nanu mayūrādisvayaṃvahayantrāṇi kathaṃ sādhyānītyatastatsādhanaprakārā bahavo durnamāśca santītyāha raṅga° . śāradārāmbusūtrāṇi śulvatailakṣani ca . bījāni pāṃsavasteṣu prayogāste'pi durlabhāḥ bhū° . teṣu mayūrādiyantreṣu svayaṃvahārthamete prayogāḥ prakarṣeṇa yojyāḥ . prakarṣastu yāvadabhimatasiddheḥ . te ke ityata āha . pāradārāmbusūtrāṇīti . pāradayuktā ārāḥ . tathāca siddhāntaśiromaṇau laghukāṣṭhajasamacakre samasuṣirārāḥ samāntarā nemyām . kiñcidvakrā yojyāḥ suṣirasyārdhe pṛthak tāsām . rasapūrṇe taccakraṃ hmādhārākṣasthitaṃ svayaṃ bhramati . ambu jalasya prathogaḥ . sūtrāṇi sūtracāsādhanaprayogaḥ . śulbaṃ śilpanaipuṇyam . tailajalāni tailayuktajalasya prayogaḥ . cakārāt tayoḥ pṛthak prayogo'pi . tathāca siddhāntaśiromaṇau utkīryanemimatha vā parito yadanena saṃlagnam . tadupari tāladalādyaṃ kṛtvā suṣire rasaṃ kṣipet tāvat . yāvadrasaikapārśve kṣiptajalaṃ nānyato yāti . pihitacchidraṃ tadataścakraṃ bhramati svayaṃ jalākṛṣṭam . tāmrādimalasyāṅkuśarūpanalasyāmbupūrṇasya . ekaṃ kuṇḍajalāntardvitīyamagraṃ tvadhomukhaṃ ca bahiḥ . yugapagmuktaṃ cet kaṃ nalena kuṇḍādvahiḥ patati . nemyāṃ baddhvā ṣaṭikāścakraṃ jalayantravat tathā dhāryam . nalakapracyutasalilaṃ patitaṃ yathā tadvaṭīmadhye bhramati . tatastat satataṃ pūrṇaghaṭībhiḥ samākṛṣṭam . cakracyutaṃ svayamudakaṃ kuṇḍe yāti praṇālilayā . iti . bījāni kevalaṃ tuṅgabīja prayogaḥ . pāṃsavo dhūliprayogāstairyuktāḥ prayogāḥ . apiśabdāt prayogeṣu sugamatarā ityarthaḥ . durlabhāḥ asādhāraṇatvena manuṣyaiḥ kartumaśakyā ityarthaḥ . anyathā pratigṛhaṃ svayaṃvahānāṃ prācuryāpatteḥ . iyaṃ svayaṃvahavidyā samudrāntarnivāsijanaiḥ phiraṅgyākhyaiḥ samyagabhyasteti . kuhakavidyātvādatra vistārānudyoga iti saṃkṣepaḥ raṅga° .
     atha kapālākhyaṃ jalayantram tāmrapātramadhaśchidraṃ nyastaṃ kuṇḍe'malāmbhasi . ṣaṣṭirmajjatyahorātre sphuṭaṃ yantraṃ kapālakam mū° yat tāmraghaṭitaṃ pātramadhaśchidramadhobhāge chidraṃ yasya tat . amalāmbhasi nirmalaṃ jalaṃ vidyate yasmin tādṛśe kuṇḍe vṛhadbhāṇḍe nyastaṃ dhāritaṃ sadahorātre nākṣatrāhorātre ṣaṣṭiḥ ṣaṣṭivārameva na nyūnādhikaṃ majjati . adhaśchidramārgeṇa jalāgamanena jalapūrṇatayā nimagnaṃ bhavati . tat kapālakaṃ ghaṭakhaṇḍānāṃ kapālapaḍavācyatvāt ghaṭādhastanārdhākāraṃ yantraṃ ṣaṭīyantraṃ sphuṭaṃ sūkṣmam tadghaṭanaṃ tu śulbasya digbhirvihitaṃ palairyat ṣaḍaṅguloccaṃ dviguṇāyatāsyam . tadambhasā ṣaṣṭipalaiḥ prapūryaṃ pātraṃ ghaṭārdhapratimaṃ ghaṭī syāt . satryaṃśamāṣatrayanirmitā yā hemnaḥ śalākā caturaṅgulā syāt . viddhaṃ tayā prāktanamatra pātraṃ prapūryate nāḍikathāmbubhistat mū° . iti vyaktam . bhagavatā tu sūkṣmamuktam . atha śaṅkuyantraṃ divaiva kālajñānārthaṃ nānya detyāha raṅga° . narayantraṃ tathā sādhu divā ca vimale rakau . chāvāsaṃsādhanaiḥ proktaṃ kāsasāvanasuttamam mū° . devatābhede pūjādhārayantrāṇi dhāraṇayantrāṇi ca tantrasāroktāni dṛśyāni . tallekhanadravyāṇi tatroktāni yathā kāśmīrarocanālākṣāmṛgebhamadacandanaiḥ . bilikheddhemalekhanyā yantrāṇyetāni deśikaḥ . sauvarṇe rājate patre bhūrje vā samyagālikhet . atha vā tāmrapatre vā guṭikīkṛtya dhārathet . yāvajjīvaṃ suvarṇe syāt raupye viṃśativārṣikam . bhūrje dvādaśavarṣāṇi tadardhaṃ tāmrapaṭṭake . dravyabhedasparśe tatra tasyādhāryatoktā yathā bhūmispṛṣṭaṃ śavaspṛṣṭaṃ yantraṃ nirmālyasaṅgatam . vidīrṇaṃ laṅghitaṃ mantrī yantraṃ naiva ca dhārayet .

yantraka na° yantramiva ivārthe kan (kuṃda) dārubhrāmakayantrabhede

yantragṛha na° 6 ta° . tailikayantrālaye (cānighara) hemaca° .

yantragola pu° yantramiva jyotiścakrākṛtinolayantramiva nolaḥvartulaḥ . kalāyabhede (maṭara) śabdaca° .

yantraṇa na° yatri--lyuṭ . 1 niyamane 2 rakṣaṇe 3 bandhane ca medi° yuc . 4 pīḍāyām strī ṭāp .

yantrapeṣaṇī strī yantreṇeva piṣyate'nayā piṣa--karaṇe lyuṭ ṅīp . (yāṃtā) peṣaṇayantre jaṭā° .

yabha maithune bhvā° para° saka° aniṭ . yamati ayā(ya)sīt .

yama uparatau bhvā° para° saka° aniṭ yacchati ayaṃsīt udit ktvā veṭ . yamitvā yatvā yattaḥ . ā + dīrghīkaraṇe ātma° . upa + vivāhe ātma° .

yama pariveṣaṇe cu° u° saka° seṭ vā ghaṭā° . yamayati yāmavati ayīyamat ta ayayāmat ta .

yama pu yama--ghañ . ahiṃsā satyavacanaṃ brahmacaryamakalkatā . asteyamiti pañcaite yamākhyāni vratāni ca ityukte 1 ahiṃsādau tacca dehamātrasādhyam āvaśyakamavaśyakāryaṃ nityaṃ kāryamiti amaraḥ indriyādīnāṃ 2 saṃyamane ca . yamayati ac . prāṇināṃ śubhāśubhakarmānusāreṇa daṇḍavidhāyaka īśvaraniyukte dakṣiṇasthe 3 devabhede pu° amaraḥ . tatsvāmikatvāt 4 kāke ca . bhrātṛtvena yamasambandhini 5 śanau 6 ekagarbhajāyamāne yamaje tri° medi° . 7 dvitvasaṃkhyāyāṃ 8 yamadevatāke bharaṇonakṣatre jyo° . dikpālayamabhedāḥ caturdaśa bhaviṣyapu° uktā yathā yamāya dharmarājāya mṛtyave cāntakāya ca . vaivakhatāya kālāya sarvabhūtakṣayāya ca . auḍambarāya daghnāya nīlāya parameṣṭhine . vṛkodarāya citrāya citraguptāya vai namaḥ . thogāṅgayamākṣa pāta° sū° bhā° uktā yathā yamaniyamāsanaprāṇāyāmapratyāhāradhāraṇādhyānasamādhayo'ṣṭāvaṅgāni mū° . yathākramaṃ eteṣām anuṣṭhānaṃ svarūpañca vakṣyāmaḥ bhā° . tatra ahiṃsāsatyāsteyabrahmacaryāparigrahāyamāḥ mū° . tatrāhiṃsā sarvatho sarvadā sarvabhūtānāmanatidrohaḥ . uttare ca yamaniyamāstanmūlāstatsiddhiparatayā tatpratipadānāya pratipādyante tadavadātakaraṇāyaivopādīyante . tathācoktaṃ sa khalvayaṃ brāhmaṇo yathā yathā vratāni bahūni samāditsate tathā tathā pramādakṛtebhyo hiṃsānidānebhyo nivartamānastāmevāvadātarūpāmahiṃsāṃ karoti . satyaṃ yathārthe vāṅmanuse yathādṛṣṭaṃ yathānumitaṃ yathāśrutaṃ tathā vāṅmanaśceti svabodhasaṃkrāntaye vāguktā sā yadi na vañcitā bhrāntā vā pratipattibandhyā vā bhavet ityeṣā sarvabhūtopa kārārthaṃ pravṛttā na bhūtopaghātāya yadi caivamapyamidhīya mānā mūtopaghātaparaiva syānna satyaṃ bhavet pāpameva bhavet tena puṇyābhāsena puṇyapratirūpakena kaṣṭaṃ tamaḥ prāpnuyāt tasmāt parīkṣya sarvabhūtahitaṃ satyaṃ brūyāt . steyamaśāstra pūrvakaṃ dravyāṇāṃ parataḥ svīkaraṇaṃ tatpratiṣedhaḥ punaraspṛhārūpamasteyamiti . brahmacaryaṃ guptendriyasyopasthasya saṃyamaḥ . viṣayāṇāmarjanarakṣaṇakṣayasaṅgahiṃsādoṣadarśanā dasvīkaraṇamaparigraha ityete yamāḥ bhā° . gāruḍe tu tasya daśavidhatvamuktaṃ yathā brahmacarye dayākṣāntirdhyānaṃ satyamakalkatā . ahiṃsā'steya mādhuryaṃ damaścaite yamāḥ smṛtāḥ 105 a° .

yamaka na° śabdālaṅkārabhede alaṅkāraśabde 389 pṛ° dṛśyam .

yamakoṭi puṃstrī° bhūgolasya caturthapādāntarite laṅkātaḥ pūrvasyāṃ sthitāyāṃ devanirmitāyāṃ puryām laṅkā kumadhye yamakoṭirasyāḥ prāgiṃti siddhāntaśiromaṇiḥ .

yamaghaṇṭha pu° yogaviśeṣe . dve mathāpūrvaphalgunyau puṇyaśleṣārkacandrayoḥ . jyeṣṭhānurādhā bharaṇī cāśvinī kujavāsare . hastārdrā candaje mūlā pūrvāṣāḍhā ca revatī . jīve hyuttarabhādraśca śukrāhe svātirohiṇī . śanivāre śatabhiṣā śravaṇā yamaghaṇṭhakaḥ sārasaṃgrahaḥ .

yamadagni pu° jamadagnau munibhede .

yamaja tri° dvi° va° . yamau ekadā ekatra garbhe sahacarau santau jāgete jana--ḍa . ekadā ekagarbhajātayoḥ medi° .

yamadaśana pu° ba° va° . yamasya daśanā iva carvaṇasādhanatvena hiṃsakatvāt . kārtikasya dinānyaṣṭau cāṣṭāgrahāpaṇasya ca . yamasya daśanā eta ladhvāhārī sa jīvati vaidyakokte sauradinaṣoḍaśake . yamadantaśabdo'pyukte arthe .

yamadūtikā strī yamasya dūtīva ivārthe kan . 1 tintiḍīvṛkṣe amaraḥ . yamasya dūta iva kāyati kai--ka . yamadūtaka 2 kāke puṃstrī° śabdaratnā° striyāṃ ṅīṣ .

yamadruma pu° yamasya drumaḥ iva . yamadvārasthadrumatulye śālmalivṛkṣe tattulyalauhamayakīlākīrṇavṛkṣeṇa hi nārakipīḍanāttasya yamadrumatvam .

yamadvitīyā strī 6 ta° . kārtikaśukladvitīyāyām tathā yamadvitīyāyāṃ yātrāyāṃ maraṇam ti° ta° .

yamadhāra pu° yamasaṃkhyākā dhārā'sya . ubhayapārśve dhārāyukte astre (kirīca) .

yamana na° yama--lyuṭ . 1 bandhane 2 uparame ca me da° . yamayati lya . 3 yame pu° medi0

yamapriya pu° 6 ta° . vaṭavṛkṣe śabdara° .

yamarāja pu° yamānāṃ caturdaśānāṃ rājā yamaniyāmako rājā vā ṭacsamā° . pretānāṃ rājani dharmarāje hamaca° . yameṣu rājate rāca--kvip . yamarāḍapyatra amaraḥ .

yamala na° yamaṃ yogaṃ lāti lā--ka . 1 yugme amaraḥ vṛndāvanasthe 2 vṛkṣabhede ca . tañca kṛṣṇaḥpadā babhañca harivaṃ° .

yamalapattra pu° yamalāni yugmāni pattrāṇi yasya . 1 aśmantakavṛkṣe 2 kovidāravṛkṣe rājani° .

yamavāhana pu° yamaṃ vāhayati syānāt svānāntaraṃ nayati vaha--svārthe ṇic--lyu . mahiṣe hemaca° .

yamānī strī yacchati ṣandhimāndyamanayā yama--karaṇe lyuṭ pṛṣo° āttvam . 1 ajamodāyām śabdamā° svārthe ka . yamānikā tatraiva strī .

yamunā strī yama--unan . 1 kālindyāṃ nadyāṃ 2 yamabhaginyām sūryasutāyām amaraḥ . 3 dugāyāñca devīpu° .

yamunābhrātṛ pu° 6 ta° . yame amaraḥ .

yayāti pu° yasya vāyoriva yātiḥ sarvatra rathanatirasya . nahuṣātmaje rājabhede .

yayu pu° yā--ku dvitvañca . 1 aśvamedhīye'śve 3 aśvamātre ca medi° .

yava pu° yu--ac . 1 svanāmakhyāte śūkadhānyabhede amaraḥ . vasante sarvaśasyānāṃ jāyate pattraśātanam . madamānāśca tiṣṭhanti yavāḥ kaṇiśaśālinaḥ iti mīmāṃsā . aṅgulisthe yavākāre 2 rekhābhede sāmudrakam tat phalamuktaṃ tatraiva tarjanīmūlasaṃpṛktau yavau putrārthadā kramāt . madhvamāyāṃ yavaścaivāṅguṣṭhe'pūrvadhanapradaḥ . madhyamāyāṃ yadi yavo dṛśyate ca suśobhanaḥ . tadānyasañcitaṃ dravyaṃ prāpnotyaṅguṣṭhake yave . yasyāpi cakramaṅgaṣṭhe yavapūrṇañca dṛśyate . tadā pitāmahādīnāmarjitaṃ lamate dhanam iti sāmudrakam . 3 ṣaṭsarṣapātmake parimāṇabhede śabdaca° .

yavakya na° yavānāṃ bhavanaṃ kṣetraṃ yat kuk ca . yavabhavane kṣetre amaraḥ .

yavakṣāra pu° yavajātaḥ kṣāraḥ . yavajātakṣāre lavaṇabhede śabdara0

yavaja pu° yavāt jāyate jana--ḍa . 3 yavakṣāre ratnamā° 2 yavānyāñca rājani° .

yavatiktā strī yavākāraṃ tiktaṃ phalaṃ yasyāḥ . śaṅkhinyāṃ rājani° .

yavana pu° yu--yu . 1 deśabhede so'bhijano'sya tasya rājā vā aṇ bahuṣu tasya luk . 2 taddeśastheṣu janeṣu 3 tannṛpeṣu ba° va° . 4 vege 5 adhivegayutāśve medi° 6 godhūme 7 garjaratṛṇe 8 turaṣkajātau rājani° yayātiśaptamya tatputrasya turvasorṣaśye jātibhede ca puṃstrī° striyāṃ ṅīṣ . 10 vegavati tri° .

yavanadviṣṭa pu° yavanairdviṣṭaḥ dviṣa--kta . guggulau rājani0

yavanapriya na° 6 ta° . marice hemaca° .

yavanācārya pu° tājakādijyotiḥśāstrakārake paṇḍitabhede

yavanānī strī yavanānāṃ liviḥ ṅīp ānuk ca . yavanānāṃ lipyām si° kā° .

yavanāri strī yavanasyāriḥ . śrīkṛṣṇe trikā° .

yavanāla pu° yavasyeva nālā (nāḍā) yasya . (dedhāna) dhānyabhede hemaca° .

yavanālaja pu° yavasya nālāt kāṇḍāt jāyate jana--ḍa . yavakṣāre hemaca° .

yavanikā strī yavantyasyāṃ yu--lyuṭ ṅīp svārthe ka ata ittvam (kānāt) javanikāyām amaraḥ .

yavanī strī yu--lyuṭ ṅīp . 1 yavānīnāmakoṣadhau medi° . ṅīṣ . 2 yavanabhāryāyāñca . yavanīmukhapadmānām raghuḥ .

yavaneṣṭa na° 6 ta° . 1 sīsake hemaca° . 2 marice 3 gṛñjane 4 laśuna 5 rājapalāṇḍau 6 nijye ca pu° . kharjūryāṃ strī rājani° ṭāp .

yavaphala pu° yava iva phalamasya . 1 vaṃśe amaraḥ 2 kuṭaje yasya phalamindrayavaḥ . 3 jaṭāmāṃsyāñca medi° 4 plakṣavṛkṣe śabdara° .

yavamadhya na° yava iva ṣadhyaṃ yasya . cāndrāyaṇabhede prathamadinādāpañcadaśadinamekaikagrāsavṛddhyā, taduttaraṃ ca āpañcadaśadita krameṇekaikagrāsahānyā māsasādhye vrate tasya madhyadivasānāṃ hi bahulagrāsabattvena yavamadhyatulyatvama

yavalāsa pu° yavena lasyate sajñāyāṃ kartari ghañ . yavakṣāre śabdaca° .

[Page 4775b]
yavaśūka pu° yavānāṃ śūkaḥ kāraṇatvenāstyasyaḥ śvac . yava kṣāre trikā° yavaśūkajādayo'pyatra rājani° .

yavasa na° yu--asac . 1 ghāse 2 tṛṇe ca amaraḥ .

yavāgū strī yūyate miśryate yu--āgū . ṣaḍguṇajalapakve dravabhede (yāu) amaraḥ . maṇḍaścaturdaśaguṇe yavāgūḥ ṣaḍguṇe'mbhasi vaidyakaṣaribhāṣā .

yavāgraja pu° yavasyāgrāt śūkāt jāyate jana--ḍa . 1 yavakṣāre amaraḥ . 2 yavānyāñca rājani° .

yavānī strī duṣṭo yavaḥ ṅīp ānuk ca . (joyāni) padārthe rājani° . yavānī pācanī rucyā tīkṣṇogrā kaṭukā laghuḥ . dīpanī ca tathā tiktā pittalā śukraśūlahṛt . vātaśleṣmodarānāhagulmaplīhakramipraṇut bhāvapra° .

yavāpatya na° yavasyāpatyamiva tajjātatvāt . yavakṣāre rājani0

yavāmlaja na° yavajātādamlājjāyate jana--ḍa . sauvīrake kāñjikabhede rājani° .

yavāsa pu° yu--āsa . 1 durālabhāyām amaraḥ . 2 khadirabhede ca śabdamā° 3 muṇḍāsinī tṛkhe strī rājani° ṭāp . svārthe ka . yavāsaka tatraiva .

yaviṣṭha tri° atiśayena yuvā yuvan--iṣṭhan yavādeśaḥ . atitaruṇe .

yavīyas tri° atiśayena yuvā yuvan + īyasun yavādeśaḥ . 1 atitaruṇe 2 kaniṣṭhe ca aṃśamaṃśaṃ yavīyāṃsaḥ smṛtiḥ . striyāṃ ṅīp .

yavottha na° yavāduttiṣṭhati ud + sthā--ka . sauvīrake rājani° .

yavya na° yavānāṃ bhavanaṃ kṣetraṃ yat . yavabhavanayogye kṣetre amaraḥ . yutaścandrārkāvatra yat . 2 cāndre māse pu° . yavyadvaya śrāvaṇādi sarvā nadyo rajasvalāḥ prā° ta° .

yaśaḥpaṭaha pu° yaśaḥkhyāpakaḥ paṭahaḥ śā° ta° . ḍhakkāyām vādyabhede amaraḥ .

yaśaḥśeṣa tri° yaśa eva śeṣo'sva . mṛte hemaca° . kīrtiśeṣādayo'pyatra .

yaśada na° yena vāyunā śīyate śada--ac . (dastā) khyāte dhātubhede yaśadaṃ raṅgasadṛśaṃ rītihetuśca tanmatam . yaśadaṃ tuvaraṃ tiktaṃ śītalaṃ kaphapittahṛt . cakṣuṣyaṃ paramaṃ mehān pāṇḍuṃ śvāsañca nāśayet bhāvapra° .

yaśas na° aśa--asun dhātoḥ yuṭ ca . śauryādibhūte khyātyaparaparyāye padārthe amaraḥ .

yaśasyā strī yaśase hitā yaśas + yat . 1 jīvantyām 2 ṛddhināmoṣadhau ca rājani° . 3 yaśaḥsādhane tri° . dhanyaṃ yaśasyamāyuṣyam .

[Page 4776a]
yaśasvat tri° yaśas + astyarthe matup masya vaḥ . yaśoviśiṣṭe

yaśasvin tri° yaśas + astyarthe vini . 1 yaśoyute striyāṃ ṅīp . sā ca 2 jyotiṣmatīlatāyāṃ 3 yavatiktāyāṃ rājani° 4 vanakārpāsyāñca śabdara° .

yaśoda pu° yaśo dadāti dā--ka . 1 pārade rājani° 2 yaśodātari tri° . 3 nandagopapatnyāṃ strī . nandagopagṛhe jātā yaśodāgarbhasambhavā devīmā° .

yaṣṭṛ pu° yaja--tṛc . yāgaśīle .

yaṣṭi pu° yaja--ktin ni° na samprasāraṇam . 1 dhvajādidaṇḍe 2 bhujādyavalambane daṇḍe ca medi° ktic . 3 tantau śabdarmā° . 4 hāralatāyāṃ 5 bhārgyāṃ 6 madhūkāyāṃ (yaṣṭimadhu) strī vā ṅīp . 7 śastrabhede ca medi° .

yaṣṭimadhu na° yaṣṭau madhu yasya . svanāmakhyāte latābhede halā° . kap tatrārthe strī amaraḥ .

yaṣṭīka na° yaṣṭyā kāyati kai--ka . yaṣṭīmadhau latābhede bhāvapra0

yaṣṭīpuṣpa pu° yaṣṭīva puṣpamasya . putrajīvavṛkṣe bhāvapra° .

yaṣṭīmadhu pu° yaṣṭyāṃ madhu asya . (yaṣṭimadhu) svanāmakhyāte latābhede rājani° .

yasa yatne divā° pakṣe bhvā° vā śyan para° aka° seṭ . yasyati yasati saṃyasyati saṃyasati anuyasyati . irit ayasat ayāsīt ayasīt . aya puṣādirityanye udit ktvā veṭ . yasitvā yastvā yastaḥ .

yaska pu° yasa--ka nettvam . munibhede tasya gotrāpatyaṃ śivā° aṇ . yāska tadapatye puṃstrī° niruktakārake munibhede pu° . bahuṣu aṇo luk . yaskāḥ .

gatau adā° para° saka° aniṭ . yāti ayāsīt yayau

yāga pu° yaja--ghañ . mantrakaraṇake vahnyādyadhikaraṇe devoddeśena havistyāgarūpe yajñe amaraḥ . tadbhedāḥ kātyāyanādiśrautrasūtrādau dṛśyāḥ .

yāca yācane bhvā° ubha° dvika° seṭ . yācati te ayācīt ayāciṣṭa . ṛdit caṅi na hrasvaḥ . dvit athu yācathuḥ . dvit yācitram . goṇe'sya karmaṇi sakārādayaḥ .

yācaka tri° thāca--ṇvul . yācñākārake aparaḥ .

yācana na° yāca--lyuṭ . yācñāyām . yuc . yācanā tatrārthe strī .

yācanaka tri° yāca--lyu svārthe ka . yācake amaraḥ .

yācita na° yāca--bhāve kta . yācanavṛttau amaraḥ . 2 yācyāñca . karmaṇi kta . 3 prārthite tri° .

[Page 4776b]
yācitaka na° yācitenādhigatam kan . yācñayā dhanasvāmino gṛhīte (cāoyā) dravye amaraḥ .

yācñā strī yāca--naṅ . prārthanāyām amaraḥ .

yājaka pu° yājayati yaja--ṇic--ṇvul . dhanādilābhāya parārthaṃ yajñakartari ṛtvigādau .

yājana na° yaja--ṇic--lyuṭ . dakṣiṇārthamanyasya yāgasampādane yajanaṃ yājanaṃ tathā manuḥ .

yājñavalkya pu° 1 dharmaśāstrakartari tatsaṃhitā cācāravyavahāraprāyaścittātmakādhyāyatrayānvitā . 2 śulkayajuḥpravartake munibhede tatkathā bhāga° 12 ska° .

yājñasenī strī yajñasenasya drupadarājasyāpatyaṃ strī ata iñ ṅīp . draupadyāṃ pāṇḍavabhāryāyām hemaca° .

yājñika pu° yajñāya hitaḥ yajñaḥ prayojanamasya vā ṭhak . 1 darbhabhede śabdara° . 2 yājake ṛtvigādau 3 khadire 4 palāśe 5 aśvatthe rājani° . 6 yajamāne ca .

yājya na° ijyate'tra yaja--bā ṇyat . 1 yāgasthāne 2 devapratimāyāñca yājyaṃ kṣetramalaṅkāram iti smṛtivyākhyāyāṃ dāyabhāge yājyaṃ yāgasthānaṃ devatāpratimā vetyuktam . 3 yājanīye tri° . karaṇe ṇyat . 4 ṛgviśeṣe strī . taduccāraṇaviśeṣaḥ āśva° śrau° 1 . 45 sū° uktaḥ .

yātanā strī cu° yata--yuc . tīvravedanāyām amaraḥ .

yātayāma tri° yāto gato yāma ucitasamayo yasya . 1 jīrṇa 2 paribhukte ca amaraḥ . 3 paryuṣite yātayāmaṃ gatarasam iti gītā . 3 ucchiṣṭe medi° . 4 punaḥpunaḥprayujyamāne ca saṃvatsarasādhye gavāmayane pratyahaṃ vṛhadrathantarasāmnoḥ punaḥ punaḥ prayogāt tasya tathātvam tā° brā° 4 . 3 . 13 bhāṣye dṛśyam .

yātavya pu° yāyate'sau yā--tavya . nṛpāṇāṃ yuddhārthamabhigamye 1 śatrau 2 gantavye tri° .

yātāyāta na° yātañcāyātañca yā--bhāve kta . ā + yā--bhāve kta samāhāra dva° . gamanāgamanayoḥ .

yātu na° yā--tu . 1 rākṣase amaraḥ . 2 gantari tri° uṇā° . 3 kāle pu° 4 adhvage tri° si° kau° 5 vāyau saṃkṣiptasā° yata--ṇic--uṇ . 6 yātayitari pravartayitari ca yāturyatheti tāṇḍya° brā° yāturyātayitā pravartayiteti bhā° .

yātughna pu° yātaṃ rākṣasaṃ gandhena hanti hana--ṭak . 1 guggulau rājani° .

yātudhāna puṃstrī° yātu iti dhīyate'midhīyate dhā--lyuṭ . rākṣase amaraḥ striyāṃ jātau ṅīṣ .

[Page 4777a]
yātṛ strī yā--tṛc . 1 devarapatnyām (yā) amaraḥ . yātarau yātaraḥ . tṛn . 2 gantari tri° . yātārau yātāraḥ .

yātrā strī yā ṣṭrat . 1 jigīṣayā rājñāṃ gamane amaraḥ 2 gamanamātre 3 devoddeśenotsavabhede rathayātrādau 4 yāpane ca medi° . 5 upāye viśvaḥ yātrādinādikaṃ mu° ci° yātrāprakaraṇe dṛśyam .

yātrika tri° yātrāyai hitam . 1 utsave 2 upāye 3 gamanahite nakṣatrādau ca .

yāthātathya na° tathā tadrūpasyaucityam avyayī° tasya bhāvaḥ ṣyañ . yadvastu yathā bhavituṃ yuktaṃ tasya tathābhāve .

yāthārthya na° yathārthasya bhāvaḥ . satyatve vāstavikatve .

yādaḥpati pu° yādasāṃ jalajantūnāṃ patiḥ . 1 varuṇe 2 samudre amaraḥ

yādava pu° yadorgotrāpatyamaṇ . 1 yaduvaṃśye striyāṃ ṅīp . 2 tatpradhāne śrīkṛṣṇe pu° śabdara° . yadūnāmidamaṇ 3 gomahiṣādike dhane na° abha° . 4 durgāyāṃ strī trikā° ṅīp

yādas na° yā--asun duk ca . jalajantumātre amaraḥ .

yādasāṃnātha pu° 6 ta° aluksamā° . 1 varuṇe halā° 2 samudre ca amaraḥ . yādasāṃpatyādayo'pyatra .

yādṛkṣa(śa)(ś) tri° yasyeva darśanamasya yad + dṛś--kma (ṭa) kvip vā . yatsadṛśe yathāvidhe . ṭāntāttu striyāṃ ṅīp .

yādṛcchika tri° yadṛcchayā āgataḥ ṭhak . yathecchayā prāpte .

yāna na° yā--bhāve lyuṭ . 1 gamane upacitaśakteḥ rājñaḥ mūlarāṣṭrādirarkṣā kṛtvā riporāskandanāya 2 gamane ca amaraḥ . karaṇe lyuṭ . 3 gamanasādhane rathādau amaraḥ .

yāpana na° yā--ṇic--lyuṭ . 1 kālādeḥ kṣepaṇe hemaca° . 2 nirasane ca medi° .

yāpya tri° yā--ṇic--ṇyat . 1 nindye 2 adhame amaraḥ . 3 kṣepaṇīye medi° . niḥśeṣamapratikārye upaśamanīye 4 rogabhede ca bhāvapra° tatra tallakṣaṇādikamuktaṃ yathā yāpanīyantu taṃ vidyāt kriyāṃ dhārayate hi yaḥ . kriyāyāntu nivṛttāryā sadyo yaśca vinaśyati . prāptā kriyā dhārayati susvinaṃ yāpyamāturam . prapatiṣya divāgāraṃ stambho yatnena yojitaḥ . sādhyā yāpyatvamāyānti yāvyāścāsādhyatāṃ tathā . ghnanti prāṇānasādhyāstu narāṇāmakriyāvatām .

yāpyayāna pu° yāpyaṃ kṣepyaṃ kutsitaṃ vā padaśūnyatvāt itarabāhyatvādvā yānam . (mahāpālā) śivikāyām amaraḥ .

yāma pu° yama ghañ . 1 samaye medi° 1 prahare ca amaraḥ . yāmo yātastathāpi nāyātaḥ iti sā° da° .

[Page 4777b]
yāmaghoṣa puṃstrī° yāme ghoṣo'sya . 1 kukkuṭe śabdaca° striyāṃ ṅīṣ . 2 ghaṭikāyantrabhede strī trikā° .

yāmala na° yamala + svārthe'ṇ . 1 yugale hemaca° . 2 tantraśāstrabhede ca . sṛṣṭiśca jyotiṣākhyānaṃ nityakṛtyapradīpanam . kramasūtraṃ varṇabhedo jātibhedastathaiva ca . yugadharmaśca saṃkhyāto yāmalasyāṣṭalakṣaṇam . tattu ṣaḍvidham ādiyāmalaṃ 1 brahmayāmalaṃ 2 viṣṇuyāmalaṃ 3 rudrayāmalaṃ 4 gaṇeśayāmalam 5 ādityayāmalam 6 ca iti vārāhītantram . asya varmyāditvamapi tatrārthe .

yāmavatī strī yāmāḥ bahavaḥ tritvasaṃkhyāyutāḥ santyasyāṃ bhūmni matup makha vaḥ ṅīp . 1 rātrau rājani° 2 haridrāyāñca

yāmātṛ pu° jāyāṃ māti tṛc pṛṣo° . jāmātṛśabdārthe śabdara0

yāmi strī yama--in . 1 kulastriyāṃ 2 bhaginyāṃ antaḥsthayādau rabhasaḥ . yā(jā)mayoyāni gehānīti manuḥ . 3 rātrau śabdara° . 4 yamapatnobhede vahnipu° arundhatī vasuryāmirlambā bhānurmarutvatī . saṅkalpā ca mūhūrtā ca sādhyā viśvā ca nāmataḥ . dharmapatnyo daśa tvetāstākhapatyāni me śṛṇu .

yāmitra na° jyotiṣokte lagnarāśibhyāṃ saptame sthāne .

yāmitravedhaḥ pu° yāmitre saptamasthāne vedhaḥ pāpagrahasaṃyogaḥ . vivāhādau varjye pāpāt saptamanaḥ śaśī ityādyukte yogabhede upayamaśabde 1267 pṛ° dṛśyam .

yāminī strī yāmāḥ trisaṃkhyātāḥ santyasya bāhulye ini . 1 rātrau 2 haridrāyāñca amaraḥ .

yāminīpati pu° 6 ta° . 1 candre śabdara° 2 karpūre ca . rajanīśādayo'pyatra .

yāmī strī yamasyeyam yamo devatāsyā vā tasyeyaṃ vāṃ aṇ ṅīp 1 dakṣiṇasyāṃ diśi 2 yamasambandhinyāṃ yātanāyāṃ 3 bharaṇītārāyāṃ ca . yāmi + vā ṅīp . 4 yāmiśabdārthe ca .

yāmuneṣṭaka na° yamunāyāṃ bhavaṃ yāmunaṃ tadiveṣṭakam . sīsake jaṭā° tasya kṛṣṇatvāt yāmunajalatulyatvāttathātvam .

yāmya pu° yāmī dik nivāso'sya yat . 1 agastye 2 candanavṛkṣe ca medi° . yamodevatāsya tasyedaṃ vā ṇya . 3 yamasambandhini tri° 4 bharaṇīnakṣatre ca jyo° 5 dakṣiṇadeśasthe tri° .

yāmyāyana na° yāmyāyām ayanaṃ sūryasya gatiḥ . sūryasya dakṣiṇāyane tadādhāreṣu raveḥ mṛgasaṃkrāntitaḥ pareṣu ṣaṭsu māseṣu ca .

yāmyodbhūta pu° yāmye dakṣiṇadeśe udbhūtaḥ . śrītālavṛkṣe rājani° .

[Page 4778a]
yāyajūka pu° yaja--yaṅ--ūka . punaḥpunaḥyāgaśīle amaraḥ .

yāyāvara pu° deśāddeśāntaraṃ yāti yā--yaṅ--varac . 1 aśva medhoyāśve jaṭā° tasya nānādeśagamanatvāttathātvam 2 jaratkārumunau ca trikā° . 3 bhūśavakragamanaśīle tri° .

yāva pu° yu--ap svārthe aṇ . 1 alakte amaraḥ svārthe ka . yāvaka tatra . yāva iva kan (kultīkalāi) 2 vrīhidhānyabhede amaraḥ .

yāvat tri° yat parimāṇamasya matup . 1 yatparimāṇe striyāṃ ṅīp . yā--vati . 2 sākalye 3 avadhau 4 vyāptau 5 māne 6 avadhāraṇe ca avya° amaraḥ . etacchabdayoge dvitīyā .

yāvattāvat avya° yāvacca tāvacca dva° . vījagaṇitaprasiddhe avyaktamānānayanāya kalpye prayame rāśau .

yāvatitha tri° yāvatāṃ pūraṇaḥ yāvat + ḍaṭ ithuk ca . yāvat parimāṇapūraṇe .

yāvana pu° yu--ṇic--lyu . sihlākhyagandhadravye amaraḥ .

yāvanāla pu° yavanāla eva svārthe aṇ . dhānyabhede (janāra) rājani° .

yāvanālaśara pu° ya vanāla iva śaraḥ . śarabhede rājani° .

yāvanālī strī yavanālasya vikāraḥ aṇ ṅīp . yavanālabhavāyāṃ śarkarāyām rājani° .

yāvaśūka pu° yavaśūkasya vikāraḥ aṇ . yavakṣāre ratnamā° .

yāṣṭīka pu° yaṣṭiḥ praharaṇamasya īkak . yaṣṭyā yoddhari amaraḥ .

yāsa pu° yasa--kartari saṃjñāyāṃ ghañ . 1 durālabhāyām amaraḥ bhāve ghañ . 2 prayāse .

yu miśraṇe amiśraṇe ca adā° para° saka° seṭ . yauti ayāvīt .

yu bandhe kryā° ubha° saka° aniṭ . yunāti yunīte ayauṣīt ayoṣṭa .

yu tri° ndane cu° ātma° saka° seṭ . yāvayate ayīyavat .

yukta tri° yuja--kta . 1 miṇite medi° . 2 abhyāsavaśād sadā sarvaviṣayakajñānayute yogini pu° bhāṣā° 3 ucite 4 nyāyāgatadravyādau ca na° amaraḥ 5 (elānī) vṛkṣabhede strī ratnamā° .

yuktarasā strī yukto raso yasyāḥ . rāsnāyāṃ (kāṭā āmarulī) amaraḥ .

yukti strī yuja--ktin . 1 nyāye medi° . 2 vyavahāre 3 anumāne 4 tatsādhakaliṅgajñānādau svapakṣasādhakavipakṣabādhakapramāṇopandhāse tarkapra° vyavahāre kāni cit veṣāñcilliṅgāni nāradenoktāni yathā ulkāhasto'gnido jñeyaḥ śastrapāṇiśca pātakaḥ . keśākeśigṛhītaśca yugapat pāradārikaḥ . kuddālavāṇirvijñeyaḥ setubhettā samīpagaḥ . tathā kuṭhārahastaśca vanacchettā prakīrtitaḥ . pratyakṣacihnairvijñeyo daṇḍapāruṣyakṛnnaraḥ . asākṣipratyayā hyete pāruṣye tu parīkṣaṇam . yuktirarthāvadhāraṇam sā° da° ukte 6 nāṭakāṅgaviśeṣe ca . tatra nyāye śrutyorvirodhe nyāyastu balavānarthanirṇaye . yuktihīnavicāre tu dharmahāniḥ prajāyate mīmāṃsakāḥ .

yuga varjane bhvā° para° saka° seṭ idit . yuṅgati ayuṅgīt .

yuga na° yugi--ac pṛṣo° nalopaḥ . 1 yugme dvitvasaṃkhyānvite satyatretādvāparakalirūpe 2 kālaviśeṣe 3 vṛddhināmauṣadhe 4 hastacatuṣkaparimāṇe 5 rathahalāderaṅgabhede pu° (joyāla) medi° .

yugakīlaka pu° 6 ta° . rathādyaṅgayugadhāraṇārthe kīlakākāre kāṣṭhakhaṇḍabhede amaraḥ .

yugandhara pu° yunaṃ rathasya yugakāṣṭhaṃ dharati dhṛ khac . rathasya yugakāṣṭhāsañjane kuvarākhye 1 kāṣṭhabhede amaraḥ . 2 parvatabhede ca śabdara° .

yugapad avya° yugamiva padyate pada--kvip . ekakāle ityarthe amaraḥ .

yugapattra pu° yugamiva saṃhataṃ pattramasya . kovidāravṛkṣe hemaca° vā kaṣ . tatraiva . śiṃśapāvṛkṣe strī trikā° ṭāp ata ittvam .

yugapārśvaga pu° yugapārśve gacchati gama--ḍa . abhya sārthaṃ lāṅgalapārśve baddhe vṛṣe amaraḥ .

yugala na° yugaṃ dvitvaṃ lāti lā--ka . yugme dvitvasaṃkhyānvite amaraḥ .

yugalākhya pu° yunalena varātmakena vyañjanavarṇadvayenākhyāyate ā + khyā--ka . 1 varvaravṛkṣe rājani° . 2 yugalanāmake tri° .

yugānta pu° yugānāṃ satyādīnāmantastadupalakṣito vā kālaḥ . 1 pralaye 2 tatkāle ca halā° .

yugma na° yuja--bhak pṛṣo° jasya ga . 1 dvitvasaṃkhyānvite (joḍā) yugale . yumbāgnikṛtabhūtāni ṣaṇmunyorvasurandhrayoḥ . rudreṇa dvādaśī yuktā caturdaśyādha pūrṇimā . pratipadāpyamāvasyā tivyoryugmaṃ mahāphalam ityukte 2 tithiviśeṣayoge 3 samarāśiṣu ca 4 mithunarāśau ca jyo0

yugmapattra pu° yugmāni pattrāṇyasya . 1 raktakāñcanavṛkṣe ratnamā° yugmaparṇādayo'pyatra . saṃjñāyāṃ kan . 2 śiṃśapāvṛkṣe strī śabdara° ṭāp ata ittvam .

yugmaphalā strī yugmāni phalāni yasyāḥ . 1 indracirbhaṭhyāṃ 2 vṛściphālau ca rājani° .

yugya na° yugamarhati yuga + yat . 1 vāhane yāne . yugaṃ vahati yat . 2 yugavāhake'śvādau tri° amaraḥ .

[Page 4779a]
yuccha pramāde bhvā° para° saka° seṭ . yucchati ayucchīt .

yuja yutau ru° u° saka° aniṭ . yunakti yuṅkte irit ayujat ayaukṣīt ayukta yuyoja yuyuje . ajantopasargāt udaśca parasmāt ātma° .
     anu + praśne saka° ā° . anuyuṅkte anuyogaḥ .
     abhi + vyavahāreṇāskandane (nāliśakarā) saka° ātma° abhiyuṅkte abhiyogaḥ .
     ud + āyojane saka° udyame aka° udyuṅkte udyogaḥ .
     upa + bhojane saka° sambandhabhede aka° ātma° upayuṅkte upayogaḥ .
     ni + preraṇe saka° ātma° niyuṅkte . niyogaḥ .
     pari + anu + dūṣaṇāya praśne ātma° saka° . paryanuyuṅkte paryanuyogaḥ .
     pra + uccāraṇe vyavahārabhede ca saka° ātma° prayuṅkte prayogaḥ
     prati + pratirūpe yoge saka° ā° pratiyuṅkte pratiyogaḥ .
     sam + saṃyoge saka° pa° saṃyunakti saṃyogaḥ .

yuja nindāyāṃ cu° ā° saka° seṭ . yojayate ayūyujata .

yuja samādhau di° ātma° aniṭ . yujyate . yuyuje .

yuja bandhane yutau ca vā cu° ubha° pakṣe bhvā° para° saka° seṭ . yojayati te yojati . ayūyujat ta . ayojīt .

yuj tri° di° yuja kvip . 1 samādhimati . yuk yujau . ru° yuja kvip . 2 saṃyogavati tri° yuṅ yuñjau yuñjaḥ iti bhedaḥ cu° yuja--ninde bhāve kvip . 3 nindāyām avya° .

yuñjāna pu° yuja--śānac . 1 yogaviśeṣavati bhāvanāsahakāreṇa sarvapadārthajñātari bhāṣā° . 2 rathasārathau 3 vipre ca medi° .

yuta dīptau bhvā° ā° aka° seṭ . yotate . ayotiṣṭa . ṛdit caṅi na hrasvaḥ .

yuta tri° yu--kta . 1 saṃyukte 2 milite 3 amilite ca . 4 hastacatuṣṭayamāne na° medi° .

yutaka na° yu--kta yuta--ka vā tataḥ svārthe ka . 1 saṃśaye 2 yuge 3 strīvasanāñcale 4 caraṇāgre 5 yautuke dhane medi° . 6 maitrīkaraṇe śabdara° . 7 saṃśrave 8 śūrpāgre ca nānārthamā° . 9 strīvastrabhede hema° . 10 saṃyukte tri° .

yutavedha pu° vivāhādau varjye candreṇa saha pāpagrahayoge upayamaśabde 1267 pṛ° lallavākye dṛśyam .

yuddha na° yudha--bhāvādau kta . 1 parasparābhighātārthaṃ śastrādikṣepaṇavyāpāre yodhane 2 tadādhāre saṃgrāme amaraḥ . jyotiṣokte grahāṇāṃ gatibhedakṛte yodhanarūpe 3 parasparamilana viśeṣe ca . grahayuddhaśabde 2766 pṛ° dṛśyam .

yudha yuddhe divā° ā° saka° aniṭ . yudhyate ayuddha yuyudhe .

[Page 4779b]
yudh(dhya) strī yudha--sampa° kvip vā ṭāp . 1 yuddhe yodhane 2 saṃgrāme ca amaraḥ .

yudhājit pu° kroṣṭunṛpaputre mādrīgarbhajāte nṛpabhede harivaṃ° 35 a° .

yudhāna pu° yudha--uṇā° kāna . 1 kṣatriye caṇādiko° .

yudhiṣṭhira pu° yudhi yuddhe sthiraḥ gaviyudhibhyāṃ sthiraḥ pā° ṣatvam . pāṇḍavaśreṣṭhe .

yupa vimohe divā° para° aka° seṭ . yupyati irit ayupat ayopīt .

yuyudhāna pu° yudha--kānac dvitvam . 1 indre sātyakināmani yādave kṣatriyabhede trikā° . 2 kṣatriyamātre ca saṃkṣiptasā° .

yuvakhalati strī yuvatireva khalatiḥ puṃvat . (ṭāk) rogavatyām yuvatyām .

yuvagaṇḍa pu° 6 ta° . yūno gaṇḍasthavraṇabhede . (vayasphoḍā) śabdara° .

yuva(ti)tī strī yuvan + ti ṅīp vā . 1 yauvanavatyāṃ striyām śabdara° . yuvan--ṅīp . yūnītyapyatra . 2 strīmātre bhāguriḥ 3 haridrāyāṃ śabdaca° .

yuvatīṣṭā strī yuvatīnāmiṣṭā . svarṇayūthikāyām rājani° .

yuvan tri° yu--kanin . 1 śreṣṭhe 2 nisargabalavati medi° . āṣoḍaśādbhaved bālastaruṇastata ucyate ityuktavayaske 3 taruṇe ca . jīvati tu vaṃśye yuvā pā° sūtrairukte pautrāderapatye 4 caturthādau bālādisvareṣu 5 svarabhede .

yuvanāśva pu° sūryavaṃśye māndhātṛpitari nṛpabhede .

yuvarāja pu° yuvaiva rājā ṭacsamā° . rājayogyakiyatkāryakare 1 rājaputre amaraḥ . 2 buddhabhede trikā° .

yuṣa bhajane sau° para° saka° seṭ . yoṣayati ayoṣīt . yoṣā yuṣmad

yuṣmad tri° sau° yuṣa--madik . saṃbodhyacetane bhavacchabdārthe . uktārthe'sya sarvanāmatā triṣu liṅgeṣu samarūpatā ca .

yūka puṃstrī° yū--kvip ka . matkuṇe (ukuṇa) strītve ṭāp .

yūti strī yu--ktin ni° dīrghaḥ . miśrīkaraṇe .

yūtha na° yu--thak vṛṣo° dīrghaḥ . sajātīyasamudāye amaraḥ .

yūthanātha pu° 6 ta° . vanyagajādīnāṃ pradhāne amaraḥ . yūthapādayo'pyatra .

yūthikā strī yu--thak pṛṣo° dīrghaḥ svārthe ka ata ittvam ṭāp . 1 amlānake medi° 2 pāṭhāyāṃ rājani° . 2 yūthyāñca (yui) amaraḥ .

yūthī strī yu--thak pṛṣo° dīrghaḥ ṅīp . (yui) puṣpapradhāne vṛkṣe amaraḥ .

yūpa puṃna° yu--pak pṛṣo° dīrghaḥ . 1 yajñīyapaśubandhanakāṣṭhabhede tallakṣaṇaṃ yajñapārśve dṛśyam . yāgasamāpticihnārthe 2 stambhe ca amaraḥ 3 jayastambhe pu° uṇādiko° .

[Page 4780a]
yūpakaṭaka pu° 6 ta° . yajñasamāptisūcakakāṣṭhasya śiraḥsthe valayākāre kāṣṭhamaye padārthe caṣāle amaraḥ .

yūpadru pu° yūpāya druḥ prakṛtivikṛtibhāvāt 4 ta° . khadiravṛkṣe yūpadrumādayo'pyatra trikā° .

yūṣa badhe bhvā° para° saka° seṭ . yūṣati ayūṣīt yuyūṣā .

yūṣa puṃna° yūṣa--ka . 1 mudgādikkāthe amaraḥ . aṣṭādaśaguṇe nīre śamīthānyaśṛtorasaḥ . virasānne ghanaḥ kiñcit peyāto yūṣa ucyate . uktaḥ sa eva niryūho rucikṛcca viśeṣataḥ . yūṣasya prakārāntaramāha kalkadravyapalaṃ śuṇṭhīṃ pippalīñcārdhakārṣikīṃ . vāriprasthena vipacettadbhavau yūṣa ucyate . yūṣo balyo laghuḥ pāke rucyaḥ kaṇṭhyaḥ kaphāpahaḥ . atha mudgayūṣavidhiḥ mudgānāṃ dvipalaṃ toye śṛtamardhāṭakonmite . pādasthaṃ marditaṃ pūtaṃ dāḍimasya palena tat . yuktaṃ saindhavaviśvāhvadhānyakaiḥ pādakāṃśikaiḥ . kaṇājīrakayoścūrṇācchāṇaikenāvacūrṇitam . saṃskṛto mudgayūṣo'yaṃ pittaśleṣmaharo mataḥ . atha tasya guṇāḥ mudgānāmuttamo yūṣo dīpanaḥ śītalo laghuḥ . vraṇordhvajatrūrugdāhakaphapittajvarāsrahṛt . atha mudgāmalakayūṣaguṇāḥ mudgāmalakayūṣastu bhedī pittānilāpahaḥ . tṛḍdāhaśamanaḥ śīto mūrchāśramamadāpahaḥ bhāvapra° . 2 brahmadārudṛkṣe pu° śabdara° .

yeṣa yatne bhvā° ā° aka° seṭ . yeṣate ayeṣiṣṭa . ṛdit caṅi na hrasvaḥ .

yoktra na° yujyate'nena yaja--ṣṭran . īśādaṇḍādau yugabandhanārthe dāmani (yota) amaraḥ .

yoga pu° yuja--bhāvādau ghañ . saṃyoge 1 melane 2 upāye 3 varmādidhāraṇe 4 dhyāne 5 yuktau ca amaraḥ . yogaścittavṛttinirodhaḥ iti pātañjalokte 6 sarvaviṣayemyo'ntaḥkaraṇavṛtternirodhe saṃyogaṃ yogamityāhurjīvātmaparamātmanoḥ ityukte 7 jīvātmaparamātmanoraikye . 8 asabhyārthalābhacintāyām 9 dehasthairye 10 śabdādīnāṃ prayoge 11 bheṣaje 12 viśvāsaghātake 13 dravye kārmaṇe ca medi° . 14 samudāyaśabdasyāvayavārthasambandhe yogabalaṃ samākhyā iti mīmāṃsakāḥ . yogaḥ karmasu kauśalam ityukte 15 yathāsthitavastuno'nyathārūpapratipādane yathā saṃsārabandhahetorapi karmaṇo'bandhamokṣahetutvam . 16 jyotiṣokteṣu ravicandrayogādhīneṣu viṣkumbhādiṣu saptaviṃśatau padārtheṣa . tithivāranakṣatrāṇām anyatarānyatamānāṃ 17 sambandhaviśeṣeṣu siddhiyogaḥ amṛtayogaḥ ardhodayayoga ityādi . 18 chale ca yogādhamanavikrītamiti smṛtiḥ . 19 naiyāyike 20 dhane hemaca° 21 cāre 24 sūtre trikā° . cittavṛttinirodharūpayogaśca dvividhaḥ . rājayogo haṭayogaśca . tatra rājayogaḥ patañjalinoktaḥ . haṭayogastu tantraśāstroktaḥ . tasya prakārāntareṇa traividhyam bhāga° 11 . 20 a° uktaṃ yathā śrībhagavānuvāca yogāstrayo mayā proktā nṛṇāṃ śreyo vidhitsayā . jñānaṃ karma ca bhaktiśca nopāyo'nyo'sti kṛtracit . nirviṇṇānāṃ jñānayogo nyāsināmiha karmasu . teṣvanirviṇacittānāṃ karmayogaśca kāminām . yadṛcchayā matkathādau jātaśraddhastu yaḥ pumān . na nirviṇṇo nātisakto bhaktiyogo'sya siddhidaḥ . tāvat karmāṇi kurvīta na nirvidyeta yāvatā . matkathāśravaṇādau vā śraddhā yāvanna jāyate . svadharmastho yajan yajñairanāśīḥkāma uddhava! . na yāti svarganarakau yadyanyanna samācaret . asmillāṃke vartamānaḥ svadharmasyo'naghaḥ śuciḥ . jñānaṃ viśuddhamāpnoti madbhaktiñca yadṛcchayā . 23 jyotiṣokte lagnādigṛhaviśeṣe grahabhedayoge yathā rājayogaḥ nābhasayoga ityādi . yātrāyāṃ yātrālagnāt kendratrikoṇasthite budhajīvaśukrāṇāmekasmin yathoktaṃ mu° ci° ekojñejyasiteṣu pañcamatapaḥkendreṣu yogastathā dvau cetteṣvadhiyoga eṣu sakalā yogādhiyogaḥ smṛtaḥ . yoge kṣemamathādhiyogagamane kṣemaṃ ripūṇāṃ badhaḥ

yogakṣema na° yogaśca kṣemañca samāhāraḥ dva° . alabhyalāmacintāsahite labdhaparirakṣaṇe yogakṣemaṃ vahāmyaham

yogaja na° yogāt jāyate jana--ḍa . 1 agurucandane bhāvapra° . 2 yogajātamātre tri° . 3 nyāyādyukte pratyakṣasādhane alaukikasannikarṣabhede pu° .

yogadāna na° yogena chalena upadhinā vā dānam . yogadānapratigraham iti smṛtyukte sopadhike dāne .

yoganidrā strī yogarūpā nidrā . pralaye parameśvarasya sarvajīvasaṃhārecchayā yogarūpe 1 vyāpāre yoganidrāmupeyuṣaḥ devīmā° 2 tadadhiṣṭhātryāṃ durgāyāñca .

yogapaṭṭa na° yogābhyāsārthaṃ paṭṭam . yogidhārye paṭṭasūtrabhede yogapadakamapyatra . trividhaṃ yogapadakamādyaṃ vyāghrājinodbhavam . dvitīyaṃ mṛgacarmāḍhyaṃ tṛtīyaṃ tantunirmitam . caturmātrapravistāraṃ dairghyeṇa yajñasūtravat siddhāntaśekharaḥ . caturmātraṃ caturaṅgalamātram vīrami° .

[Page 4781a]
yogapīṭha puṃna° yogayogyaṃ pīṭhamāsanam . devādīmāsanabhede

yogamāyā strī yoga eva māyā . bhagavato jagatsarjanārthāyāṃ śaktau yogamāyāmupāśritaḥ iti bhāga° 10 ska° rāsārambhe tadadhiṣṭhātryāṃ 2 durgāyāñca .

yogaraṅga pu° yogena raṅgo'tra . (nāraṅga) jambīrabhede rājani0

yogarūḍha pu° yogo'vayavaśaktiḥ rūḍhiḥ samudāyaśaktiḥ ete sto'sya ac . avayavaśaktyā samudāyaśaktyā ca arthabodhake paṅkajaśabdādau . tatra hi ubhayaśaktyā paṅkajanmakartṛtvarūpāvayavārthaviśiṣṭapadmatvaviśiṣṭasva bodhaḥ . ubhayārthabodhanācca paṅkajāte kumudādau sthalajāte padme ca na tatpadaprayogaprasaṅgaḥ .

yogarūḍhi strī yogena sahitā rūḍhiḥ . śabdasya vṛttibhede yayā paṅkajanikartṛtvaviśiṣṭapadmasya bodhaḥ .

yogavāhin pu° yogena vahati vaha--ṇini . 1 pārade 2 kṣārabhede ca hemaca° .

yogācāra pu° bauddhabhede tanmatañca buddhaśabde 4581 pṛ° dṛśyam

yogādhamana na° yogena chalenopadhinā vā''dhamanam . sopadhike chalahetuke ca bandhakadāne . yogādhamanavikrītam iti smṛtiḥ .

yogārūḍha pu° yogamārūḍhaḥ ā + ruha--kta . yadā tu nendriyārtheṣu na karmaṣvanuṣajjate . sarvasaṃkalpasantyāsī yogārūḍhastadocyate ityukte yogibhede yogārūḍhasya tasyaiva śamaḥ kāraṇamucyate iti gītā .

yogāsana na° yogārthamāsanam . 1 yogaśāstrokte svastikādau āsanamede hemaca° . atha yogāsanaṃ vakṣye yat kṛtvā yogivadbhavet . ūrvoḥ pādataladvandvaṃ svāṅke baddhvā karadvayam iti rudrajā° ukte 2 āsanabhede ca .

yogin tri° yuja--ghinuṇ . ātmaupamyena sarvatra samaṃ paśyati yo'rjunaḥ . sukhaṃ vā yadi vā duḥkhaṃ sa yogī paramo mataḥ gītādyuktayogayukte 2 saṃyogavati ca tri° striyāṃ ṅīp . sā ca tatra 3 durgāyāṃ 4 tacśaktibhedeṣu akṣobhyādiṣu catuḥṣaṣṭiprakāreṣu devatāpratimāśabde 3995 pṛ° dṛśyam . pratipannavamī pūrve rāmarudrau ca pāvake . śarastrayodaśī yāmye vedamāsau ca nairṛte . ṣaṣṭhī caturdaśī paścāt vāyavyāṃ munipūrṇime . dvitīyā daśamī yakṣe aiśānyāṃ cāṣṭamī kuhūḥ ityukteṣu pūrvādidigbhedād 5 tithibhedeṣu tatphalaṃ vāme śubhakarī proktā pṛṣṭhe sarvārthasādhinī jyo° ta° . āvaśyakatve yāmārdhabhede tasyāḥ śubhatvaṃ samayāmṛte uktaṃ yathā yasyāṃ diśyudayaṃ yāti tato yāmārdhabhuktikā . bhramantī tena mārgeṇa bhavettatkālayoginī . tena prācīdhaneśvarahutāśanakauṇapeyavāyavyavāruṇayamādhipaśaṅkareṣu . eṣu kramānnivasati pratipannavamyoḥ pṛṣṭhe sthitā śubhakarī girirājaputrī . 6 maṅgalāpiṅgalādidaśābhede ca daśāśabde 3484 pṛ° dṛśyam .

yogīśvara pu° 6 ta° . 1 yājñavalkyamugau 2 yogināṃ śreṣṭhe ca . 3 durgāyāṃ strī ṅīp .

yogeśvara pu° 6 ta° . 1 śrīkṛṣṇe yogeśvaraṃ! tato me tvaṃ darśayātmānavyayam gītā . 2 durgāyāṃ ca 3 bandhyākarkoṭyāṃ strī bhāvapra° ṅīp .

yogeṣṭa na° yogāya yojanārthamiṣṭam . sīsake amaraḥ .

yogya tri° yogamarhati yat yuja--ṇyat vā . 1 yogārhe 2 ucite 3 nipuṇe 4 śakte ca . 5 puṣyanakṣatre pu° medi° . 6 ṛddhināmauṣadhe na° amaraḥ .

yogyatā strī yogyasya bhāvaḥ tal . 1 sāmarthye 2 śābdabodhasādhane padārthe tatra tadvatā yogyatā parikīrtitā bhāṣā° ukte 3 tatpadārthe tatpadārthavattārūpe 4 parasparānvaye bādhābhāvarūpe vārthe ca .

yogyā strī yogamarhati yat yuja--ṇyat vā kutvam . 1 abhyāse sūryastriyāñca medi° 3 śāstrābhyāse hemaca° .

yogyānupalabdhi strī yogyasya pratyakṣādinā upalabdhumarhasyānupalabdhirajñānam . nyāyādyukte abhāvagrāhake sādhanabhede . tathāhi ghaṭādisattve tatra ghaṭābhāvo nānupalabhyate tasya pratiyogino ghaṭādeḥ sattvena tatpratyakṣakāraṇasāmagryasattvena tatpratyakṣasyābhāvāt kintu ghaṭāsyābhāvo gṛhyate piśācādyabhāvasya tu na pratyakṣatā tatpratiyogipiśācāderdarśanāyogyatvāt . vedāntimate iyaṃ pramāṇāntaram vedāntapa° 6 pa° .

yojana na° yuja--bhāvādau lyuṭ . 1 saṃyoge ṇic--lyuṭ . 2 saṃyogakaraṇe . 3 caturṣu krośeṣu . syād yojanaṃ krośacatuṣṭayena prathamamagamadahnā yojane yojaneśaḥ iti ca līlā° . 4 paramātmani ca medi° . 5 aṅgulau nigha° . yuja--ṇic--yuc . yasyārthasya yatrānvayaḥ tadvācakaśabdasya tadvācakaśabdena 6 āsattisampādane strī .

yojanagandhā strī yojanaṃ vyāpya gandho yasyāḥ . 1 kastūryām 2 sītāyāṃ 3 vyāsamātari satyavatyāñca medi° . svārthe kap ata ittvam tatraivārthe .

yojanaparṇī strī yojanaṃ vyāpya parṇānyasyāḥ vistīrṇaparṇatvāt . mañjiṣṭhāyām ratnamā° .

[Page 4782a]
yojanavallī strī yojanaṃ vyāpya vallīva . mañjiṣṭhāyām amaraḥ svārthe ka hrasvaḥ ṭāp . tatraiva rājani° .

yoṭaka tri° yuṭa--ṇvul . 1 melake vivāhamelakaśca upayamaśabde 1248 pṛ° dṛśyaḥ .

yotra na° yu--ṣṭran . yoktre (yota) amaraḥ .

yoddhṛ pu° yudha--tṛc . yuddhakartari amaraḥ .

yodha pu° yudha--ac . 1 yuddhakārake amaraḥ . bhāve ghañ . 2 yuddhe .

yodhana na° yudha--bhāve lyuṭ . 1 yuddhe . karaṇe lyuṭ . 2 astrādyāyudhe . kartari lyu . 3 yuddhakartari pu° .

yodhanasaṃrāva pu° yodhanasya yuddhāya saṃrāvaḥ āhvānam 4 arthe 6 ta° . yodhānāṃ yuddhārthe parasparāhvāne amaraḥ .

yonala pu° yavasya nala iva kāṇḍo'sya pṛṣo° uttvam . (dedhāna) śasyabhede hemaca° .

yoni puṃstrī° yu--ni . 1 maṇyādīnāmutpattisthāne ākare medi° . 2 kāraṇe 3 jale hema° . 4 strīṇāmasādhāraṇacihne amaraḥ . 5 taddevatāke pūrvaphalgunīnakṣatre jyo° . strītve vā ṅīp . 6 utpattisthānamātre trikā° .

yonija na° yonisthānāt jāyate jana--ḍa . dehabhede 1 jarāyuje 2 aṇḍaje ca dehe .

yonimudrā strī yonyākārā mudrā . tantrokte devatāviśeṣapūjāṅge pradarśanīye aṅgulīsanniveśaviśeṣe tallakṣaṇantu mithaḥ kaniṣṭhike baddhvā tarjanībhyāmanāmike . anāmi° kordhvasaṃśliṣṭe dīrghamadhyamayoradhaḥ . aṅguṣṭhāgradvayaṃ nyasya yonimudreyamīritā tantrasā° . 2 mūlabandharūpe yonerbandhabhede tallakṣaṇamuktaṃ padārthādarśe pārṣṇibhāgān susaṃpīḍya yonimārgaṃ tathā gudam . apānamūrdhvamākarṣet mūlabandho nigadyate . gudameḍhrāntaraṃ yonistāmākuñcya prabandhayet . yuvā bhavati vṛddho'pi satataṃ mūlabandhanāt . (yonisthānamudraṇāt yonimudrātvamasyāḥ) seyaṃ mayoktā khalu yonimudrā bandhaśca devairapi durlabho'sya . anena bandhena na sādhyate yannāstyeva tatsādhakapuṅgavasya .

yoniroga pu° 6 ta° . ṣoḍaśavidhe bhagarogabhede udāvṛttā 1 tathā vandhyā 2 viplutā 3 ca pariplutā 4 . vātalā 5 yonijo rogo vātadoṣeṇa pañcadhā . pañcadhā pittadoṣeṇa tatrādau lohitākṣarā 1 . prasraṃsinī 2 bāmanī 3 ca putraghnī 4 pittalā 5 tathā . atyānandā 1 karṇinī 2 ca caraṇā 3 nandapūrvikā 4 . atipūrvāpi 5 sā jñeyā śleṣmalā 5 ca kaphādimāḥ . ṣaṇḍyaṇḍinī 1 . 2 ca vikṛtā 3 mūcīvaktrā 4 tridoṣiṇī 5 . pañcaitā yonayaḥ proktāḥ sarvadoṣaprakopataḥ . atha tāsāṃ lakṣaṇānyāha saphenilamudāvṛttā 1 rajaḥ kṛcchreṇa muñcati . bandhyā 2 nirārtavā jñeyā viplutā 3 nityavedanā . pariplutāyāṃ 4 bhavati grāmyadharbhe tvarā bhṛśam . vātalā 5 karkaśāstabdhāśūlanistodapīḍitā . catasṛṣvapi cādyāsu bhavantyanilavedanāḥ . anilavedanāstodādayaḥ vātalāyāṃ tvati vātavedanā boddhavyā vātaletyanvayāt . sadāhaṃ kṣarate raktaṃ yasyāḥ sā lohitākṣarā 1 . prasraṃsinī 2 saṃsūte ca kṣobhitā duṣprajāyinī . kṣobhitā vimarditā sraṃsate svasthānāccyavate duṣprajāyinī duṣṭaprajananaśīlā . satata mudgiredvīryaṃ vāmanī 3 rajasā yutam . sthitaṃ hi pātayedgarmaṃ putraghnī 4 raktasaṃsravāt . putraśabdo'trāpatyopalakṣakaḥ . atyarthaṃ pittalā 5 yonirdāhapākajvarānvitā . catasṛṣvapi cādyāsu pittaliṅgocchrayo bhavet . atyānandā 1 na santoṣaṃ grāmyadharbheṇa vindati . karṇinyāṃ 2 karṇikā yonau śleṣmāsṛgbhyāṃ prajāyate . karṇikā māṃsasya karṇikākārogranthiḥ . maithune caraṇā 3 pūrba puruṣādatiricyate . atiricyate rajomuñcatītyarthaḥ . bahuśaścāticaraṇā 4 tayorvīryaṃ na tiṣṭhati . bahuśaḥ vāraṃvāramatiricyate tayoḥ caraṇāticaraṇayoḥ . śleṣmalā 5 picchalā yoniḥ kaṇḍūyuktāti śītalā . catasṛṣvapi cādyāsu śleṣmaliṅgocchrayo bhavet . anārtavā'stanī ṣaṇḍī 1 kharasparśā ca maithune . astanī īṣatstanau yasyāḥ sā atra lakṣyā ṣaṇḍī . mahāmeḍhragṛhītāyā bālāyā aṇḍinī 2 bhavet . mahāmeḍhra puruṣastena grahītāyāḥ bālāyāḥ mūkṣmayonicchidrāyāḥ aṇḍinī 3 aṇḍavallambamānā yonirbhavati . vivṛtāṃ mūcī vaktrāñcāha vivṛtā 3 ca mahāyoniḥ sūcīvaktrāti 4 saṃvṛtā . tridoṣajāmāha sarvaliṅgasamutthānaṃ sarvadoṣaprakīpajam . cataḷṣvapi ca dyāsu sarvaliṅganidarśanam . ayāsādhyāṃ yonimāha . pañcāsādhyā bhavantīha yonayaḥ sarvadoṣajāḥ . pañca ṣaṇḍīprabhṛtayaḥ atha yonikandasya nidānamāha . divāsvapnādatikrodhāt vyāyāmādatimaithunāt . kṣatācca nakhadantādyai rvātādyāḥ kupitā yathā . yathāsvanidānaṃ kupitā vātādāḥ . rūpabhāha pūyaśoṇitasaṅkāśaṃ lakucākṛtisannibham . janayanti yadā yonau nāmnā kandaḥ sa yonijaḥ . lakucākṛtisannibhaṃ lakucākāraṃ guḍakamatra viśeṣyaṃ boghyam . vātajādibhedena rūpramāha . rūkṣaṃ vivarṇaṃ sphuṭitaṃ vātikaṃ taṃ vinirdiśet . dāharāgajvarayutaṃ vidyātpittātmakaṃ tu tam . tilapuṣpapratīkāśaṃ kaṇḍūmantaṃ kaphā prakam . sarvaliṅgasamāyuktaṃ sannipātātmakaṃ vadet .

yoṣā strī yuṣa--ac ṭāp . striyām gāryām amaraḥ .

yoṣit strī yuṣa--iti . gāryām amaraḥ . halantatvādvā ṭāp . yoṣitāpyatra śabdara° .

yoṣitpriyā strī 6 ta° . 1 haridrāyāṃ bhāvapra° . 2 nārīpriyamātre tri° .

yauktika tri° yuktita āgataḥ ṭhak . 1 yuktisiddhe 2 yogye ca . yuktau adhikṛtaḥ ṭhak . 3 narmasaciye pu° śabdara° .

yaugika tri° yogāt prakṛtipratyayārthasambandhāt āgataḥ ṭhak . prakṛtipratyayalabhyārthavācake śabde yathā pācakādiśabdaḥ pākakartṛbācakaḥ . bogāya prabhavati ṭhak . 2 bogabomye

yauṭa saṃbandhe bhvā° para° saka° seṭ . bauṭati ayauṭīt . ṛdit caṅi na hrasvaḥ .

yauḍa yauṭavat sarvam . yauḍati ayauḍīt ṛdit .

yautaka na° yute vivāhakāle'dhigatam vuṇ . vivāhakāle labdhe dhane halā° . iti dāyabhāgānusāriṇaḥ . vīrami° tu yu miśraṇe iti dhātvanusārāt vivāhakāle ekāsanopaviṣṭayorbadhūvarayoryad bandhubhirdīyate tatyutayoridaṃ yautakamiti vyutpattyā yautakamityucyate ityuktam ata eva nighaṇṭau yutayoryautakamityuktam . anye tu vivāhe strīpuṃsāvekaśaroratayā miśritau bhavata iti asthibhirasthīni māṃsairmāṃsāni ityādiśrutyā tathokteḥ vivāhena yutayoridam ityāhuḥ . vastutaḥ vivāhakālottaramekāsanopraviṣṭayoreva dattaṃ dhanaṃ yautakaṃ lokaprasiddhaṃ vīrami° uktaṃ sādhīyaḥ . mātuśca yautakaṃ yat syāt kumārī bhāga eva saḥ manuḥ .

yautava na° yu--tu yotuḥ tasya bhāvaḥ aṇ . 1 parimāṇe amaraḥ .

yautuka na° yoturyogakālastatra labdhaṃ kaṇ . vivāhakāle labdhe dhane yautakaśabde dṛśyam .

yaudhājaya na° ūhagāne 1 pra° darśite sāmabhede rauravayaudhājaye vārhate bhavataḥ śrutiḥ .

yaudheya pu° yodha eva āyudhajīvisaṃghatvāt svārthe ḍhak 1 yoddhari . 2 uttarasthadeśabhede pu° vṛ° sa° 14 a° . budhāyāḥ apatyam dvyacaḥ pā° ḍhak . 2 yudhāyā apatye . tataḥsvārthe añ śārṅgara° striyāṃ ṅīn . yaudheyī .

yauna tri° yonitaḥ yonisambandhāt āgatam aṇ . 1 yonitaḥ prāpte . yonerayamaṇa . 2 vaivāhikasambandhe pu° . prā° vi° baudhāyanaḥ saṃvatsareṇa patati patitena sahācaran . yājanādhyāpanād yaunāt sadyo hi śayanāśanāt . sumantuḥ yaścaiteryaunamaukhasrauvyādīnāṃ sambandhānāmanyatamena saha samparkamiyāt tasyāpyetadeva prāyaścittaṃ vidadhyāditi .

yauvata na° yuvatīnāṃ samūhaḥ aṇ . yuvatisamudāye amaraḥ .

yauvana na° yūno bhāvaḥ aṇa . 1 tāruṇye ā ṣoḍaśād bhaved bālastaruṇastata ucyate . vṛddhaḥ syāt saptaterūrdhvam ityukte 2 avasthābhede .

yauvanakaṇṭaka puṃna° yauvanasya kaṇṭaka iva cihnam . (vayas phoḍā) vraṇabhede śabdamā0

yauvanadaśā strī karma° . tāruṇye avasthābhede .

yauvanalakṣaṇa na° 6 ta° . 1 stane 2 lāvaṇye ca medi° .

yauṣmāka tri° yuṣmākamidam yuṣmad + aṇ yuṣmākādeśaḥ . yuṣmatsambandhini . khañ . yauṣmakīno'pyatra tri° . iti śrītārānāthatarkavācaspatibhaṭṭācārya saṅkalite vācaspatye yakārādiśabdārthasaṅkalanam .


ra

ra rakāraḥ vyañjanavarṇabhedaḥ sparśavarṇoṣmavarṇayormadhyasthatvāt antasthavarṇaḥ . asyoccāraṇasthānaṃ mūrdhvā . jihvāgreṇa mūrdhvasthānasyeṣatsparśenoccāraṇādasya āmyantaraprayatna īṣatspṛṣṭam . bāhyaprayatnāśca saṃvāranādaghoṣā alpaprāṇaśca . varṇābhidhāne asya vācakaśabdā uktā yathā ro raktaḥ krodhinī rephaḥ pāvakastaijaso mataḥ . prakāśī darśano dīpā ratatṛṣṇā paraṃ balī . bhujaṅgeśo matiḥ sūryo dhātū raktaprakāśakaḥ . vyāpako revatī dānaṃ dakṣāṃso vahnimaṇḍalam . ugravegā sthūladaṇḍo vedakarṇopalāmbarā . prakṛtiḥ sugalo brahmaśabdaśca gāyako ghanaḥ . śrīkaṇṭha ūṣmā hṛdayaṃ muṇḍī tripurasundarī . savinduryonijo jvālā śrīśailo viśvatomukhī . asya vyeyarūpaṃ yathā rephañca cañcalāpāṅgi! kuṇḍalīdvayasaṃyutam . ruktavidyullatākāraṃ pañcadevātmakaṃ sadā . pañcaprāṇamayaṃ varṇa trivindusahitaṃ sadā kāmadhenuta° . asyādhiṣṭhātṛdevatārūpaṃ yathā lalajjihvāṃ mahāraudrīṃ raktāsyāṃ raktalocanām . raktavarṇāmaṣṭabhujāṃ raktapuṣpopaśobhitām . raktamālyāmbaradharāṃ raktālaṅkārabhūṣitām . mahāmokṣapradāṃ nityāmaṣṭasiddhipradāyikām . evaṃ dhyātvā brahmarūpāṃ tanmantraṃ daśadhā japet . mātṛkānthāse'sya dakṣāṃse nyāsyatā . kāvyādau prayoge rastu dāham vṛ° ra° ṭīkokteḥ dāhaḥ phalam .
     pu° rā--ḍa . 1 vahnau 2 ugre medi° . 3 kāmānale ca śabdara° . 4 chandaḥśāstraprasiddhe laghumadhye ādyantaguruyute ragaṇe kāvyādau tasya prathamaprayoge maraṇaṃ phalam asya devatā'gniḥ .

raṃha gatau ada° cu° ubha° saka° seṭ . raṃhayati te araraṃhat ta .

raṃhas na° raṃha--asun . vege amaraḥ .

raka svāde prāptau ca cu° ubha° saka° seṭ . rākayati--te arīrakat ta

rakta na° ranja--karaṇe kta . 1 kuṅkume 2 tāmre 3 prācīnāmalake medi° . 4 sindūre 5 hiṅgule 6 padmake rājani° . 7 śarīrasthe rasapākajanye māṃsahetau rudhirākhye dhātubhede amaraḥ . 8 kusumbhe 9 hijjale 10 rohitavarṇe ca pu° 11 tadvati tri° amaraḥ . 12 parāge kartari kta . 13 anurakte medi° 14 krīḍārate ca garaṇiḥ . karmaṇi kta . 15 nīlyādibhīrañjite tri° . karaṇe kta . 16 mañjiṣṭhāyāṃ 17 lākṣāyāṃ 19 guñjāyāñca strī rājani° ṭāp . bhāve kta . 20 rāge na° . dhātubhedaraktasvarūpādikaṃ bhāvapra° uktaṃ yathā yadā raso yakṛdyāti tatra rañjakapittataḥ . rāgaṃ pākaṃ śa saṃprāpya sa bhavedraktasaṃjñakaḥ . raktaṃ sarvaśarīrasthaṃ jīvasyādhāramuttamam . snigdhaṃ guru casaṃ svādu vidagdhaṃ pittavadbhavet . jīvasyādhāranuttamamiti, yata āha . jīvo vasati sarvasmindehe tatra viśeṣataḥ . vīrye rakte male yasmin kṣīṇe yāti kṣayaṃ kṣaṇāditi . vīrye rakte male ca śarīrārambhake vāgbhaṭoktaparimāṇamite śuddhe jīvo vasati na tu duṣṭe pravṛddhe raktasrāvaṇopadeśasya vaiyarthyaprasaṅgāt . pittavadbhavet amlavadbhavedityarthaḥ . atha raktasya sthānamāha yakṛt plīhā ca raktasya mukhyasthānantayoḥ sthitam . anyatra saṃsthitavatāṃ raktānāṃ poṣakaṃ bhavet . asṛkkaraśabde 559 pṛ° dṛśyam .

raktaka pu° raktaṃ rudhiramiva kāyati kai--ka ivārthe kan vā . 1 amlānavṛkṣe 2 bandhkavṛkṣe medi° . 3 raktaśobhāñjane 4 raktairaṇḍe ca rājani° . 5 rudhire 6 raktavastre ca na° . 7 anurāgiṇi medi° 9 vinodini ca tri° .

raktakanda pu° raktavarṇaḥ kando'sya . 1 vidrume pravāle hemaca° 2 raktālau 3 raktapalāṇḍau ca rājani° .

raktakamala na° raktaṃ kamalamiva . raktavarṇotpale rājani° . pṛṣo° . raktakambalamapyatra na° .

raktakaravīra pu° karma° . raktavarṇapuṣpakakaravīravṛkṣe rājani° svārthe ka tatrārthe .

raktakāñcana pu° karma° . raktavarṇapuṣpakakāñcanavṛkṣe śabdaca° .

raktakāṇḍā strī raktaḥ kāṇḍo'syāḥ . raktapunarnavāyām rājani° .

raktakumuda na° karma° . 1 raktavarṇapuṣpakakairave jaṭā° . 2 raktakairavaraktakokanade apyatra na° jaṭā° .

raktakusuma pu° raktāni kusumānyasya . pāribhadre (pāladāmādāra) rājani° .

raktakesara pu° raktāḥ kesarā asya . 1 pāribhadre rājani° . 2 punnāgavṛkṣe ca ratnamā° .

raktakhadira pu° sārato raktavarṇaḥ khadiraḥ . raktavarṇasārake khadiravṛkṣe rājani° .

raktagandhaka na° raktena gandhakabhiva . vole (gandharasa) rājani0

raktaghna pu° raktaṃ hanti hana--ṭak . 2 rohitakavṛkṣe jaṭā° . 2 dūrvāyāṃ strī śabdaca° .

raktacandana na° karma° . svanāmakhyāte candanabhede amaraḥ . raktaṃ (candanam) pītaṃ guru svādu charditṛṣṇāsrapittanut . pittanetrahitaṃ vṛṣyaṃ jvaravraṇaviṣāpaham bhāvapra0

raktacitraka na° karma° . (lālacitā) kṣapabhede rājani° .

raktacūrṇa na° karma° . 1 sindūre hārā° 2 raktavarṇacūrṇamātre ca

raktajhiṇṭī strī karma° . (nālajhāṭi) puṣpadhānakavṛkṣabhede amaraḥ .

raktatuṇḍa pu° raktaṃ tuṇḍamasya . 1 śukapakṣiṇi rājani° . 2 raktamukhake tri° kap . raktatuṇḍaka mūnāge rājani° .

raktatṛṇā strī raktaṃ tṛṇaṃ yasyāḥ . gomūtrikāyām rājani0

raktatrivṛt(tā) strī karma° . (nālateoḍi) vṛkṣabhede rājani0

raktadantikā strī raktā dantā asyāḥ kap ata ittvam . dāḍimīsthe durgāśaktibhede makṣayantyāśca tānugrān vaivracittān mahāsurān . raktā dantā bhaviṣyantīti upakrame tato māṃ devatāḥ sarve martyaloke ca mānavāḥ . stuvanto vyāhariṣyanti satataṃ daktadantikām devīmā° . iti tannāmaniruktiḥ .

raktadalā strī raktāni dalānyasyāḥ . nālikāyām (nālate) rājani° .

raktadṛś pu° raktā dṛk netramasya . kaṣote . raktanetrādayo'pyatra

[Page 4785a]
raktadhātu pu° karma° . gairike trikā° . 2 tāmre ca rājani° dehasthe rudhirarūpe rasadhātujāte māṃsadhātuhetau 3 dhātumede ca asṛkkaraśabde 559 pṛ° dṛśyam .

raktanāla pu° rakto nālo'sya . jīvaśāke rājani° .

raktapa puṃstrī° raktaṃ pabati pā--ka . 1 rākṣase medi° . striyāṃ ṅīṣ . 2 raktapānakartari tri° . 3 jalaukāyāṃ 4 ḍākinyāñca strī medi° ṭāp .

raktapattrikā strī raktāni pattrāṇyasyāḥ kap ata ittvam . 1 nākulyāṃ 2 raktapunarnavāyāñca rājani° .

raktapallava pu° 6 va° . 1 aśīkavṛkṣe rājani° . karma° . 2 raktavarṇapallave astrī° .

raktapākī strī raktaḥ pākaḥ phalaṃ yasyāḥ ṅīp . vṛhatyām rājani° .

raktapāda pu° 6 ta° . 1 śukapakṣiṇi hemaca° . 2 kajjālau latāyāṃ 3 haṃsapadyāṅka strī rājani° ṅīṣ padbhāvaśca .

raktapāyinī strī raktaṃ pātuṃ śīkamasyāḥ pā + ṇini ṅīp . jalaukāyām (joṃka) rājani° .

raktapārada na° karma° . hiṅgule hārā° . tatrārthe pu° jaṭā° .

raktapitta na° rogabhede . tallakṣaṇādikaṃ bhāvapra° uktaṃ yathā gharmavyāyāmaśokādhvavyavāyairatisevitaiḥ . tīkṣṇoṣṇakṣāralavaṇairamlaiḥ kadubhireva ca . pittaṃ vidagdhaṃ svaguṇairvidahatyāśu śoṇitam . tīkṣṇaṃ maricādi . uṣṇamagnitāpādi . kṣāroyavakṣārādiḥ . vidagdhaṃ svaguṇaiḥ svakāraṇaiḥ guṇaistīkṣṇādibhiḥ . guṇairiti bahutvena tīkṣṇa mlalavaṇakaṭūṣṇagharmādayo gṛhyante vidahati dūṣayati . atha raktapittasya sāmānyaṃ lakṣaṇamāha tataḥ pravartate raktamūrdhañcādho dvidhā'pi vā . atra raktamityupalakṣaṇam . tena saṃsṛṣṭaṃ pittañca . ataeva raktañca pittañca raktapittamiti dvandva iti suśrutaḥ . raktañca tat pittaṃ ceti raktapittaṃ rāgaprāptaṃ pittaṃ raktamityucyate raktaṃ pittaṃ karmadhārayaśca iti carakaḥ . ubhayatrāpi na doṣaḥ kāraṇatrayāt . kāraṇatrayamāha saṃyogāt dūṣaṇāt tattu sāmānyāt gandhavarṇayoḥ . raktañca pittamākhyātaṃ raktapittaṃ maṇīṣibhiḥ . mārgānāha ūrdhvaṃ nāsākṣikarṇāsyairmeḍhrayonigudairadhaḥ . kupritaṃ romakūpaiśca samastaistatpravartate . kupitaṃ pittam . pūrvarūpamāha sadanaṃ śītakāmitvaṃ kaṇṭhadhūmāyanaṃ vamiḥ . lohagandhiśca niśvāso bhavatyasmin bhaviṣyati . viśiṣṭarūpamāha sāndraṃ sapāṇḍu sasnehaṃ pilikaṃ ca kaphānvitam . vātikamāha śyāvāruṇaṃ saphetañca tanu rūkṣañca vātikam . paittikamāha raktapittaṃ kaṣāyābhaṃ kṛṣṇaṃ gomūtrasannibham . mecakāṅgāradhūmābhamañjanābhañca paittikam . mecakam cikvaṇaṃ kṛṣṇavarṇam . añjanaṃ srotoñjanaṃ tadābham . saṃsargaviśeṣeṇa mārgamedamāha saṃsṛṣṭaṃ liṅgasaṃsargādtriliṅgaṃ sānnipātikam . ūrdhvagaṃ kaphasaṃsṛṣṭamadhogaṃ mārutānugam . dvimārgaṃ kaphabātāmyāmubhābhyāṃ tat pravartate . upadravānāha daurbalyaṃ śvāsakāsajvaravamathumadāḥ pāṇḍutādāhamūrchā bhukte ghorovidāhastvadhṛtirapi sadā hṛdyatulyā ca pīḍā . tṛṣṇā koṣṭhasya bhedaḥ śirasi ca tapanaṃ pūyaniṣṭhīvanañca dveṣo bhakte'vipāko vikṛtirapi bhavedraktapitopasargāḥ . vikṛtiḥ māṃsaprakṣālanābhatādiḥ . sādhyādikamāha ekadoṣānugaṃ sādhyaṃ dvidoṣāt yāpyamucyate . yattridoṣamasādhyaṃ syānmandāgnerativegavat . ūrdhvaṃ sādhyamadho yāpyamasādhyaṃ yugapadgatam . vyādhibhiḥ kṣīṇadehasya vṛddhasyā'naśratastu yat . atha sādhyamāha ekamārgaṃ balavato nātivegaṃ navotthitam . raktapittaṃ sukhe kāle sādhyaṃ syānnirupadravam . sukhe kāle himaśiśirayoḥ . asādhyamāha māṃsaprakṣālanābhaṃ kkathitamiva ca yatkardamāmbhīnibhaṃ vā medaḥpūyāsrakalpaṃ yakṛdiva yadi vā pakvajambūphalābham . yat kṛṣṇaṃ yacca nīlaṃ bhṛśamapi kukhapaṃ yatra coktā vikārāstadvarjyaṃ raktapittaṃ surapatidhanuṣā yacca tulyaṃ vibhāti . uktā vikārā daurbalyādayaḥ . surapatidhanuṣā tulyaṃ nānāvarṇam . yena copahato raktaṃ raktapittena mānavaḥ . paśyedbhṛśaṃ viyaccāpi tadasādhyamasaṃśayam . yena raktapittenopahataḥ manuṣyaḥ dṛśyaṃ ghaṭapraṭādikaṃ raktaṃ paśyati sa naśyati viyaccāpi adṛśyamapītyarthaḥ . athāriṣṭamāha . lohitaṃ chardayedyastu bahuśo lohitekṣaṇaḥ . lohitodgāradarśī ca mriyate raktapaittikaḥ . lohitodgāradarśī vyādhimahimnodgāramapi lohitaṃ paśyatītyarthaḥ .

raktapuṣpa na° karma° . 1 rakte kusume raktaṃ puṣpamasya . 2 karavīre jaṭā° 3 rauhitakavṛkṣe 4 raktakāñcanavṛkṣe 5 dāḍimavṛkṣe 6 raktavakavṛkṣe ratnamā° 7 bandhūkavṛkṣe 8 punnāgavṛkṣe ca rājani° 9 śālmalīvṛkṣe strī jaṭā° ṭāp . raktapuṣpaka palāśavṛkṣe rohitakavṛkṣe ca jaṭā° . parpaṭe śālmalivṛkṣe ca rājani0

raktapuṣpikā strī raktāni puṣpāṇi yasyāḥ kap ata ittvam . 1 lajjālulatāyām śabdaca° 2 raktapunarnavāyām 3 bhūmipāṭalau ca rājanighaṇṭuḥ .

raktapuṣpī strī raktāni puṣpāṇyasyāḥ ṅīp . 1 pāṭalivṛkṣe (pārula) 2 javāyām 3 āvartakīlatāyām 4 nāgadamanyām 5 karuṇīvṛkṣe 6 uṣṭrakāṇḍyāṃ ca rājani° .

raktapūraka na° raktaṃ rudhiraṃ pūrayati sevanāt pūra--ṇvul . vṛkṣāmle rājani° .

raktapramava pu° raktavarṇaḥ prasavaḥ puṣpamasya . 1 karavīre 3 raktā mlāne ca rājani° .

raktaphala pu° raktāni phalānyasya . 1 vaṭavṛkṣe jaṭā° . 2 vimbikāyāṃ (telākucā) strī amaraḥ ṭāp .

raktabāluka na° karma° . sindūre hārā° raktabālukāpyatra strī

raktamañjara pu° raktavarṇā mañjarī astyasya ac . niculavṛkṣe trikā° .

raktamūlā strī 6 ta° . lajjālulatāyām . kap . devasarṣape pu° rājani° .

raktameha pu° karma° . prameharogabhede visramuṣṇaṃ salavaṇaṃ raktābhaṃ raktamehataḥ bhāvapra° .

raktamokṣaṇa na° 6 ta° . rudhirasrāvaṇe . vedanopaśamārthāya tathā'pākaśamāya ca . acirot patite śothe śoṇitasrāvaṇañcaret . caret kuryāt . ekatastu kriyāḥ sarvā raktamokṣaṇamekataḥ . raktaṃ hi vedanāmūlaṃ taccennāsti nacāpi ruk . vivarṇe kaṭhine śyāve vraṇe cātyantavedane . saviśeṣe viśeṣeṇa jalaukobhiḥ padairapi . śoṇitasrāvaṇañcaredityanenānvayaḥ bhāvapra0

raktayaṣṭi strī raktavarṇā yaṣṭirasyāḥ . mañjiṣṭhāyām jaṭā° . kap . raktayaṣṭikā tatraiva .

raktaraṇu pu° raktā reṇavo'sya . 1 palāśakalikāyām 2 sindūre ca medi° 3 punnāge rājani° .

raktalaśuna na° karma° . (lālaraśuna) mūlabheda rājani° .

raktalā strī raktaṃ rudhiraṃ hetutvenāstyasyāḥ lac tat lāti sevanāt lā--ka vā . kākatuṇḍyām rājani° .

raktavaṭī strī raktavarṇā vaṭīva . masūrikāyām trikvā° .

raktavarga pu° raktānā varmaḥ samudāyaḥ . dāḍimakiṃśukalākṣābandhūkaharidrādvayajavākusumbhapuṣpamañjiṣṭhālaktakarūpe samūhe rājani° .

raktavarṇa pu° rakto varṇā'sya . 1 indragopakīṭabhede rājani° . karma° . 2 rohitarūpe pu° 3 tadvati tri° .

raktavardhana pu° raktaṃ rudhiraṃ vardhayati bhojanāt vṛdhaṇic--lyu . vartākau śabdaca° .

raktavarṣābhū pu° varṣāyāṃ bhavati bhū--kvip karma° . raktapunarnavāyām rājani° .

rakta(bī)vīja pu° raktavarṇāni vī(bī)jānyasya . 1 dāḍime rājani° raktaṃ rudhirameva vī(bī)jamutpattiḥ kāraṇaṃ yasya . raktavinduryadā bhūmau patatyasya śarīrataḥ . samutpatati medinyāstatpramāṇastadā'suraḥ devīmā° ukte asurabhede

raktavṛntā strī raktaṃ vṛntaṃ yasyāḥ . śephālikāyām śabdaca0

raktavṛṣṭi strī 6 ta° . daivakṛtopadravabhede rudhiravarṣaṇe kṛtyacintāmaṇau rakte śastrodyogo māṃsāsthivasādibhirmarakaḥ . dhānyahiraṇyatvakphalakusumādye varṣite bhayaṃ vidyāt jyo° ta° .

raktaśāli pu° karma° . (lāladhāna) dhānyabhede bhāvapra° . dhānyaśabde 3876 pṛ° dṛśyam .

raktaśigra pu° karma° . (lālasajanā) vṛkṣabhede rājani° .

raktaśīrṣaka pu° raktaṃ śaurṣāsya kap . 1 saraladrume ratnamā° . 2 raktamastakake tri° .

raktaśṛṅgika na° raktaṃ śṛṅgamivāstyasya ṭhan . viṣabhede rājani0

raktasandhyaka na° raktā sandhyeba kan . raktavarṇe kahlāre amaraḥ

raktasaroruha na° karma° . raktapadme amaraḥ .

raktasarṣapa pu° karma° . (rāisarṣā) rājikāyām rājani° .

raktasahā strī raktaṃ sahate saha--ac . raktāmlāne rājani0

raktasāra na° raktaḥ sāro'sya . 1 raktacandane 2 amlavetase pu° rājani° .

raktasaugandhika na° karma° . (nālasudi) raktavarṇakahlāre jaṭā0

raktākāra pu° raktavarṇa ākāro mūrtiryasya . 1 prabāle rājani° 2 raktamūrtike tri° .

raktākṣa pu° rakte akṣiṇī yasya ṣacsamā° . 1 pārāvate 2 mahiṣe 3 cakore rājani° 4 raktanetravati krūre jane ca tri° 5 sārase ca medi° . striyāṃ jātau sarvatra ṅīṣ .

raktāṅga na° raktamaṅgaṃ yasya yasmādvā . 1 kuṅkume 2 maṅgalagrahe 3 kampille (ḍaharakaramacā) ca pu° 4 prabāle puṃna° medi° . 5 jīvantyām 6 mañjiṣṭhāyāñca strī bhāvapra° ṅīp .

raktāti(tī)sāra pu° raktamiśrito'ti(tī)sāraḥ . vaidyakaprasiddhe rogabhede . pittakṛttu yadātyarthaṃ dravyamaśnāti paittike . taddoṣājjāyate śīghraṃ raktātīsāra ulvaṇaḥ bhāvapra° . ati(tī)sāraśabde 106 pṛ° dṛśyam .

raktādhāra pu° 6 ta° . dehāvarake carmaṇi rājani° .

raktāpaha na° raktaṃ rudhiramapahanti apa + hana--ḍa . gandharase vole rājani° .

raktāpāmārga pu° karma° . (lāla āpāṅa) kṣupabhede rājani0

raktāmra pu° nityaka° . koṣāmre rājani° .

[Page 4787a]
raktāmlāna pu° karma° . raktamahāsahālatāyām rājani° .

raktārbuda pu° rogaviśeṣe . tallakṣaṇaṃ bhāvapra° uktaṃ yathā doṣapraduṣṭā rudhiraṃ sirāśca saṃṅkocya saṃpīddhya tatastvapākam . sasrāvamunnahyati māṃsapiṇḍaṃ māṃsāṅkurairāvṛtamāśuvṛddhim . sravatyajasraṃ rudhiraṃ praduṣṭamasādhya metadrudhirātmakantu . raktakṣayopadravapīḍitatvāt pāṇḍurbhavedarbudapīḍitaścaṃ . doṣo'tra pittaṃ, rudhiraṃ sirāśca saṅkocya saṃpīḍya saṃhatīkṛtya māṃsāsṛjoḥ sarveṣvarbudeṣu duṣyatvaṃ, raktaje tu viśeṣato raktaduṣṭiḥ evaṃ māṃsārbude viśeṣato māṃsaduṣṭirboddhavyā . tato māṃsapiṇḍamunnahyati udgataṃ karoti . apākaṃ īṣatpākaṃ yathā syādevamiti kriyāviśeṣaṇam . īṣatpākaścaikadeśapākena . raktakṣayopadravapīḍitatvāt raktakṣayopadravāḥ suśrutenoktāḥ . taiḥ pīḍitatvāt arbudapīḍitaḥ . śātatapīyakarmavipāke raktārbudavisarpādyā upapāpodbhavā gadāḥ ityuktam .

raktārśas na° arśarogabhede . tallakṣaṇaṃ bhāvapra° uktaṃ yathā raktolvaṇā gude kīlāḥ pittākṛtisamanvitāḥ . vaṭaprarohasadṛśā guñjāvidrumasannibhāḥ . te'tyarthaṃ duṣṭamuṣṇañca gāḍhaviḍbhiḥ prapīḍitāḥ . sravanvi sahasā raktaṃ tasya cātipravṛttitaḥ . bhekābhaḥ pīḍyate du khaiḥ śoṇitakṣarasambhavaiḥ . hīnavarṇavalotsāho hataujāḥ kaluṣaindriyaḥ . viṭ śyāvaṃ kaṭhinaṃ rūkṣamadhovāyurna vartate . tanu cāruṇavarṇañca phenilañcāsṛgarśasam . kaṭhyūrugudaśūlañca daurbalyaṃ yadi vā'dhikam . tatrānubandho vātasya heturyadi ca rūkṣaṇam . śithilaṃ śvetapītañca viṭ snigdhaṃ guru śītalam . yadyarśasāṃ ghanañcāsṛk tattu sat pāṇḍu picchilam . gudaṃ sapicchaṃ stimitaṃ guru snigdhañca kāraṇam . śleṣmānubandho vijñeyastatra raktārśasāṃ budhaiḥ . gude kīlā arśāṃsi pittākṛtisadṛśāḥ . duḥkhairogaiḥ tvakpāruṣyāmbuśītaprārthanādibhiḥ . kaluṣendriyaḥ vyākulasarvendriyaḥ . raktajasyāpi vātolvaṇasya lakṣaṇamāha . tatra raktārśasi anubandhaḥ ulvaṇatvam . rūkṣaṇaṃ rūkṣayatīti rūkṣaṇaṃ rūkṣaṃ dravyam . pittolvaṇasya lakṣaṇam raktolvaṇā gude kīlāḥ pittākṛtisamanvitāḥ ityādinaivoktam raktapittayoḥ samānaliṅgatvāt . kapholvaṇasya lakṣaṇamāha . sapicchaṃ picchilārdraṃ stimitamārdracarmāvaguṇṭhitamiva .

raktālu pu° karma° . (śakarakanda) ālubhede rājani° .

[Page 4787b]
raktikā strī rakteva kan ata ittvam . 1 guñjāyāṃ 2 rājikāyāṃ rājani° 3 parimāṇabhede rattikāparimāṇe ca .

raktekṣu pu° karma° . (kājalā) ikṣubhede rājani° .

raktairaṇḍa pu° karma° . (lālabheraṇḍā) vṛkṣabhede rājani° .

raktotpala na° karma° . kokanade lohitavarṇe padme amaraḥ . raktotpalamiva puṣpamastyasya ac . 2 śālmalivṛkṣe (śimuna) pu° rājani° . raktamutpalamiva . 3 nairike na° hārā0

raktotpalābha pu° raktotpalasya kokanadasyevābhā yasya . 1 raktarūpe jaṭā° 2 tadvati tri° .

rakṣa pālane bhvā° para° saka° seṭ . rakṣati arakṣīt rarakṣa . ñīt rakṣito vartate .

rakṣaḥsabha na° rakṣasāṃ rākṣasānāṃ sabhā klīvatvam . rākṣasasamūhe amaraḥ .

rakṣaka tri° rakṣa--ṇvul . rakṣākartari striyāṃ ṭāp ata ittvam

rakṣaṇi(ṇī) strī rakṣa--ani vā ṅīp . trāyamāṇālatāyām rājani° .

rakṣas na° rakṣyate havirasmāt rakṣa--apādāne'sun . rākṣase amaraḥ .

rakṣā strī rakṣa--bhāve a ṭāp . 1 rakṣaṇe 2 tadarthe rakṣasūtre ca rakṣa0! mā cala mā cala rakṣābandhamantraḥ . rakṣati rakṣa ac ṭāp . 3 jatuni medi° . 4 bhasmani ca strī śabdara° . 5 rakṣake tri° .

rakṣāpattra pu° rakṣārthaṃ pattramasya . mūrjapattravṛkṣe rājani° .

rakṣita tri° rakṣyate'tra rakṣa--kta . 1 bhāṇḍe . 2 vaidyabhede pu° .

rakṣivarga pu° rakṣiṇāṃ vargaḥ . rakṣakasainyādigaṇe (praharigaṇa)

rakṣoghna na° rakṣo hanti hana--ṭak . 1 kāñjike hemaca° . 2 hiṅguni rājani° . tadugandhasya ghrāṇasambandhāddhi rakṣasāmapasaraṇam . 3 bhallātakavṛkṣe pu° trikā° . 4 śvetasarṣape pu° ratnamā° . ṛgvedaprasiddhe kṛṣṇaṣvapāja ityādike ṛ° 4 . 4 . 10 . 5 sūktabhede na° . 6 vacāyāṃ strī . 7 rākṣasaśātakabhātre tri° ṅīp .

rakṣohan pu° rakṣo hanti hana + kvip . 1 guggulau rājani° tadgandhaghrāṇāddhi rakṣasāmapasaraṇam . 2 śvetasarṣape pu° . 3 rākṣasahantari tri° . rakṣahaṇaṃ balagahanam yaju° 5 . 23

rakṣṇa pu° rakṣa--naṅ . trāṇe amaraḥ .

rakha sarpaṇe bhvā° para° saka° seṭ idit . raṅkati araṅkhīt raṅkhyate .

rakha sarpaṇe bhvā° para° śaka° seṭ . rakhati arakhīt arāsvīt .

raga śaṅkāyām bhvā° pa° saka° seṭ . ragati edit aragīt ghaṭā° ragayati .

raga gatau bhvā° para° saka° seṭ idit . raṅgati araṅgīt .

[Page 4788a]
raga svāde āptau ca cu° ubha° saka° seṭ . rāgayati arīragat ta .

ragha dīptau cu° ubha° saka° seṭ idit . raṅghayati te araraṅghat ta .

ragha gatau bhvā° ā° saka° seṭ idit . raṅghate araṅghiṣṭa .

raghu pu° lagha--u lasya ratvam . sūryavaṃśye dilīpasūnau 1 nṛpatibhede raghorapatyamaṇ bahuṣu luk . raghuvaṃśyeṣu ajaprabhṛtiṣu 2 kṣattriyeṣu ba° ba° . tān adhikṛtya kṛto granthaḥ aṇ ākhyāyikāyāṃ tasya luk . kālidāsapraṇīte janaviṃśatisargātmake mahākāvyabhede pu° .

raghunandana pu° raghūn nandayati nanda--ṇic lyu . daśarathasya jyeṣṭhaputre 1 śrīrāme trikā° 2 bharatādau ca .

raghunātha pu° radhūṇāṃ nāthaḥ rakṣakatvāt śreṣṭhatvādvā . śrīrāme śabdara° . raghupatyādayo'pyatra .

raghuvaṃśa pu° 6 ta° . raghukule . tamadhikṛtya kṛto granthaḥ ākhyāyikāyāṃ tasya luk . kālidāsapraṇīte ūnaviṃśatisargātmake mahākāvyabhede pu° .

raghuvaṃśatilaka pu° raghuvaṃśe tilaka iva . daśarathanṛpasya jyeṣṭhaputre śrīrāme .

raghuvara pu° raghuṣu varaḥ śreṣṭhaḥ . śrīrāme .

raghūdvaha pu° raghuṣu udvahaḥ rakṣādibhāradhārakaḥ uda + vaha--ac . daśarathanṛpasya jyeṣṭhaputre śrīrāme śabdara° .

raṅka tri° raki--ac . 3 kṛpaṇe 2 mande ca medi° .

raṅku pu° raki--u . 1 mṛgaviśeṣe amaraḥ . 2 śavalapṛṣṭhe mṛge rājani0

raṅga puṃna° ragi--ac . 1 dhātubhede (rāṅa) rājani° . ranja--bhāve ghañ . 2 rāge . ādhāre ghañ . 3 raṇabhūmau 5 nāṭyasthāne ca amaraḥ . karaṇe ghañ . 4 nṛtye medi° . 6 ṭaṅkaṇe (sohāgā) 7 khādirasāre ca rājani° . raṅgadhātoḥ śo dhanaprakāro bhāvapra° ukto yathā ra(va)ṅganāgau prataptau ca galitau tau niṣecayet . tridhā tridhā viśuddhiḥ syādravi dugdhe'pi ca tridhā . tailatakrakāñjikagomūtrakulatthakvātheṣu pratyekaṃ tridhā tridhā . atha raṅgasya māraṇavidhiḥ . mṛtpātre drāvite ra(va)ṅge ciñcāśvatthatvacorajaḥ . kṣiptvā ra(va)ṅgacaturthāṃśamayodarvyā pracālayet . ciñcā(amilī) rajaścūrṇam . ayodarvī (karachulī) . tatodviyāmamātreṇa ra(va)ṅgaṃ bhasma prajāyate . atha bhasmasamaṃ tālaṃ kṣiptvāmlena vivardhayet . tato gajapuṭe paktvā punaramlena mardayet . tālena daśamāṃśena yāmamekaṃ tataḥ puṭet . evaṃ daśapuṭaiḥ pakvaṃ ra(va)ṅgaṃ bhavati māritam . evaṃ māritasya ra(va)ṅgasya guṇāḥ . raṅgaṃ laghu saraṃ rūkṣaṃ kuṣṭhamehakaphakramīn . nihanti pāṇḍuṃ saśvāsaṃ netramīṣattupittalam . siṃhogajaughantu yathā nihanti tathaiva ra(va)ṅgo'khila hemavargam . dehasya saukhyaṃ prabalendriyatvaṃ narasya puṣṭiṃ vidadhāti nūnam . tasyāśuddhasya doṣamāha raṅgovidhatte khaluśuddhihīnastathā hyapakvaśca kilāsagulmau . kuṣṭhāniśūlaṃ kila vātaśothaṃ pāṇḍuṃ pramehañca bhagandarañca . viṣopamaṃ raktavikāravṛndaṃ kṣamañca kṛcchrāṇi kaphajvarañca . mehāśmarīvidradhimukhyarogānnāgopi kuryāt kathitān vikārān tadbhedo yathā . śvetaṃ mṛdu laghu svacchaṃ snigdhamuṣṇasahaṃ himam . sūtrapattrakaraṃ kāntaṃ trapu śreṣṭhamudāhṛtam . kṣurakaṃ miśrakañcāpi dvibidhaṃ ra(va)ṅgamucyate . uttamaṃ kṣurakaṃ tatra miśrakaṃ tvahitaṃ matam . rājani° .

raṅgaja na° raṅgāt raṅgadhātorjāyate jana--ḍa . sindūre ratnamā

raṅgajīvaka pu° raṅgeṇa rañjanena jīvati jīva--ṇvul . (raṅgareja) 1 śilpibhede citrakare śabdara° . 2 nāṭyajīvini ca

raṅgada pu° raṅgaṃ rañjanaṃ rāgaṃ dadāti dā--ka . 1 ṭaṅkaṇe 2 khadirasāre ca 3 sphaṭyāṃ strī rājani° .

raṅgadāyaka pu° raṅgaṃ dadāti dā--ṇvul . 1 kaṅguṣṭhe (kāṅganī) 2 dhānyabhede rājani° .

raṅgapattrī strī raṅgāya pattramasyāḥ ṅīp . nīlīvṛkṣe rājani° tatpattrarasādinā hi nīlarāgasambhavaḥ .

raṅgapuṣpī strī raṅgaṃ puṣpyati puṣpa aṇ gaurā° ṅīṣ . nīlīvṛkṣe rājani° .

raṅgabhūmi strī rajyate'tra ranja--ādhāre ghañ karma° . 1 nāṭyabhūmau śabdara° . raṅgabhamiṃ samāsādya iti sā° 6 pa° . 2 mallabhūmau ca .

raṅgamātṛ strī raṅgasya rāgasya mātevotpādikā . 1 lākṣāyām 2 kuṭṭinyāñca medi° . sā hi nāyakayorvārtāharaṇādidvārā rāgaṃ vardhayati .

raṅgalāsinī strī raṅgaṃ rāgaṃ lāsayatyudbhāsayati vṛntarasena lasa--ṇic--ṇini . śephālikāyām śabdaca° .

raṅga(bī)vīja na° raṅgaṃ vī(bī)jamutpattisādhanaṃ yasya . rajate śabdara° . kṛtrimarūpyasya pāradayogāt raṅgajam rajataśabde dṛśyam .

raṅgaśālā strī 6 ta° . (nācaghara) nāṭyagṛhe śabdara° .

raṅgājīva pu° raṅgaṃ rañjanaṃ nāṭyasthānaṃ vā ājīvati ā + jīva--aṇ . (raṅreja) 1 śilpibhede citrakare amaraḥ . 2 naṭe ca hemaca° .

[Page 4789a]
raṅgāri pu° raṅgasyāririva jārakatvāt . karavīre ratnamā° . tadrasasaṃbandhāddhi raṅgasya jīrṇatā vaidyakaprasiddhā .

raṅgāvatāraka pu° raṅge nāṭyasthāne'vatarati veśāntaraparigraheṇa ava + tṝ--ṇvul . 1 naṭe śailūṣe jaṭā° . ṇini . uktārthe hemaca° . tadannabhojananiṣedho manunokto yathā karmārasya niṣādasya raṅgāvatārakasya ca . suvarṇakarturveṇasya śastravikrayiṇastathā . ta ete'nye tvabhojyānnāḥ kramaśaḥ parikīrtitāḥ . teṣāntragasthiromāṇi vadantyannaṃ manīṣiṇaḥ . bhuktvāto'nyatamasyānnamamatyā kṣapaṇaṃ tryaham . matyā bhuktvā caret kṛcchraṃ retoviṇmūtrameva ca .

raṅgiṇī strī raṅgamiva śumrāṇi mūlāni santyasyāḥ ini . 1 śatamūlyām jaṭā° . 2 kaivartimustake ca rājani° . 3 raṅgayukte tri° .

raṅghas na° raghi--asun . vege amare pāṭhāntaram .

raca racanāyāṃ ada° cu° ubha° saka° seṭ . racayati te araracat ta .

racanā strī raca--yuc . racane 1 puṣpapattrādervinyāse amaraḥ . bhāve lyuṭ . tatraivārthe na° .

raja na° ranja--ka . 1 strīkusume śabdara° . 2 parāge 3 reṇau 4 guṇabhede ca pu° jānte śabdaca° .

rajaka puṃstrī° rajati ranja--ṇvul nalopaḥ . vastrādeḥ rāgakārake jātibhede (dhopā) amaraḥ . sa ca tīvarakanyāyāṃ dhīvarājjātaḥ brahmavai° . striyāṃ ṅīṣ . sā ca kulanāyikā rajakī nāpitāṅganā tantram .

rajata ranja--atac nalopaḥ . 1 rūpye amaraḥ . 2 gaje 3 dante 4 rudhire 5 hāre 6 śaile 7 svarṇe 8 dhavale ca hemaca° . 9 śuklaguṇavati tri° . rūpyadhātorutpattyādi bhāvapra° uktaṃ yathā tripurasya badhārthāya nirnimiṣairvilocanaiḥ . nirīkṣayāmāsa śivaḥ krodhena paripūritaḥ . agnistatkālamapatattasyaikasmādvilocanāt . tatorudraḥ samabhavadvaiśvānara iva jvalan . dvitīyādapatannetrādaśruvindustu vāmakāt . tasmādrajatamutpannamuktakarmasu yojayet . kṛtrimañca bhavettaddhi vaṅgādirasayogataḥ . rūpyantu rajataṃ tārañcandrakānti sitaprabham . guru snigdhaṃ mṛdu śvetaṃ dāhe chede ghanaṃ kṣamam . varṇāḍhyaṃ candravat svacchaṃ rūpyaṃ navaguṇaṃ śubham . kaṭhinaṃ kṛtrimaṃ rūkṣaṃ raktaṃ pītadalaṃ laghu . dāhacchedaghanairnaṣṭaṃ kapyaṃ duṣṭaṃ prakīrtitam . tāraṃ śarīrasya karoti tāpaṃ śataṃ ghanaṃ yacchati śukranāśam . vīryaṃ balaṃ hanti tanośca puṣṭiṃ mahāgadān śoṣayati hyaśuddham . sthānāntare tatraiva tasya śodhanavidhiḥ pattalīkṛtapattrāṇi tārasyāgnau pratāpavet . niṣiñcettaptataptāni taile takre ca kāñjike . gomūtre ca kulatthānāṃ kaṣāyeca tridhā tridhā . evaṃ rajatapattrāṇāṃ viśuddhiḥ samprajāyate . athāśuddhasya rūpyasya doṣamāha rūpya tvaśuddhaṃ prakaroti tāpaṃ vibandhakaṃ vīryabalakṣayañca . dehasya puṣṭiṃ harate tanoti roṣāṃstataḥ śodhanamasya kuryāt . atha rūpyamāraṇavidhiḥ bhāgaikaṃ tālakaṃ madyaṃ yāmamamlena kenacit . tena bhāgatrayaṃ tārapattrāṇi parilepayet . dhṛtvā mūṣāḥ puṭe ruddhvā puṭet triṃśadvanopalaiḥ . samuddhṛtya punastālaṃ dattvā ruddhvā puṭe pacet . evaṃ caturdaśapuṭaistārambhasma prajāyate . athānya prakāraḥ snuhīkṣīreṇa saṃpiṣṭaṃ mākṣikaṃ tena lepayet . tālakasya prakāreṇa tārapattrasya buddhimān . puṭeccaturdaśa puṭaistārambhasma prajāyate . evaṃ māritasya rūpyasya guṇaḥ raupyaṃ śītaṃ kaṣāyañca svādu pākarasaṃ saram . vayasaḥ sthāpanaṃ snigdhaṃ lekhanaṃ vātapittajit . pramehādikarogāṃśca nāśayatyacirād dhruvam .

rajatācala pu° rajatakalpito'calaḥ . dānārthaṃ kalpite rajatamaye parvate matsyapu° 77 a° tadvidhirdṛśyaḥ . rajatamiva śubhro'calaḥ . 2 kailāsaparvate rajatagiryādayo'pyatra pu0

rajana na° ranja--kyun . 1 rāge si° kau° . 2 kusumbhe 3 haridrāyāṃ 4 rātrau ca strī ujjvalaḥ gaurā° ṅīṣ .

rajani(nī) strī rajyate'traṃ ranja--kani vā ṅīp . 1 rātrau 2 haridrāyāṃ 3 jatukāyāñca amaraḥ .

rajanīkara pu° rajanīṃ karoti kṛ--ṭa rajanyāṃ karaḥ kiraṇo'sya vā . 1 candre śabdara° 2 karpūre ca .

rajanīgandhā strī rajanyāṃ gandho yasyāḥ . svanāmakhyāte puṣpapradhāne vṛkṣe .

rajanīcara puṃstrī° rajanyāṃ carati cara--ṭa . 1 rākṣase śabdara° striyāṃ ṅīṣ . 2 caure 2 yāmikabhede ca .

rajanījala na° rajanyā jalamiva . nīhāre hārā° .

rajanīpuṣpa pu° rajanyā haridrāyā iva puṣpamasya . (pūtikaramacā) karañjabhede rājani° .

rajanīmukha na° 6 ta° . pradoṣe sūryāstakālāt caturdaṇḍātmake muhūrtātmake vā kāle amaraḥ . pradoṣaśabde dṛśyam .

rajanīhāsā strī rajanyāṃ hāso vibhāśo yasyāḥ . śephāvikāyām śabdara° .

[Page 4790a]
rajas na° ranja asun nalopaḥ . 1 kusumbhe amaraḥ . 2 puṣpareṇau 3 parāge 4 dhūlau medi° sāṅkhyokte calanādiyute 5 prakṛti guṇabhede ca sattvaṃ laghu prakāśakamiṣṭamupaṣṭambhakaṃ calañca rajaḥ sā° kā° . sattvatamasī svayamakriyatayā svasvakāryapravṛttiṃ pratyavasīdantī rajasopaṣṭabhyete avasādāt pracyāvya svakārye te utsāhaṃ prayatnaṃ kāryete tadidamuktamupaṣṭambhakaṃ raja iti . kasmādityata uktaṃ calamiti . tadanena rajasaḥ pravṛttyarthatvaṃ darśitam ta° kau° . 6 pṛthivyāṃ strī ṅīp nighaṇṭuḥ .

rajasvala tri° rajo'styasya balac . 1 rajoyukte 2 mahiṣe puṃstrī° medi° striyāṃ ṅīṣ . ārtavavatyāṃ striyāṃ strī ṭāp amaraḥ .

rajorasa na° rajasa iva raso'nubhavo'sya . andhakāre tri° .

rajovala na° raja iva valati . vala--ac . andhakāre trikā0

rajju strī sṛja--u ni° . 1 bandhanasādhane dāmani amaraḥ (daḍi) 2 veṇyāñca medi° .

rañjaka na° rañjayati ranja--ṇic--lyul . 1 hiṅgule rājani° 2 prītikārake tri° . 3 kāmpillavṛkṣe pu° (ḍaharakaramacā) rājani° .

rañjana na° rajyate'nena ranja--karaṇe lyuṭ . 1 raktacandane 2 hiṅgule 3 muñjatṛṇe rājani° 4 mañciṣṭhāyāṃ 5 nīlyāṃ 6 guṇḍarocanikāyāṃ (kamalāguḍi) strī medi° ṅīp . 6 śephālikāyāṃ śabdaca° . 7 haridrāyāṃ 8 parpaṭyāñca strī rājani° ṅīp . bhāve lyuṭ . 9 rāge . ṇic kartarilyu . 10 rāgajanake tri° . saṃjñāyāṃ kan . 11 kaṭa phale pu° rājani0

raṭa bhāṣaṇe bhvā° para° saka° seṭ . raṭati arāṭīt araṭīt reṭatuḥ māghe māsi raṭantyāpaḥ mala° ta° .

raṭantī strī raṭa--bā° jhaś ṅīp . māghe māsyasite pakṣe raṭantyākhyā caturdaśī . tasyāṃ pradoṣasamaye pūjayet muṇḍaḥ mālinīm ityuktāyāṃ māghakṛṣṇacaturdaśyām .

raṭha bhāṣaṇe bhvā° para° saka° seṭ . raṭhati arāṇīt araṭhīt reṭhatuḥ .

raṇa gatau bhvā° para° saka° seṭ . raṇati arāṇīt araṇīt reṇatuḥ . ghaṭādi° . raṇayati .

raṇa rave bhvā° para° aka° seṭ . raṇati arāṇīt araṇīt reṇatuḥ .

raṇa puṃna° ardharcā° raṇa° vaśiraṇyoḥ vārti° ap . 1 yuddhe amaraḥ . bhāve ap . 2 śabde 3 kaṇe pu° medi° 4 gatau ca pu° śabdara° .

raṇaraṇaka pu° raṇaḥ śabdastatprakāraḥ prakāre dvitvam tataḥ saṃjñāyāṃ kan . 1 udvege hemaca° 2 atiśaye ca .

raṇasaṅkula na° raṇameva saṅkulam . tumulayuddhe amaraḥ .

raṇḍa pu° rama--ḍa tasya nettvam . 1 dhūrte 2 viphale ardhāṅgaviśiṣṭatayā 3 chinnāvayave tri° saṃkṣiptasāraḥ . 4 mūṣikaparṇṭāṃ strī amaraḥ . 5 vidhavāyāñca strī . svārthe ka . aphalavṛ° kṣādau śabdaca° .

raṇḍāśramin pu° raṇḍaḥ viphalaḥ prajāhīnatvāt āśramaḥ astyasya ini . catvāriṃśadvatsarāṇāṃ sāṣṭānāñca pare yadi . striyā viyujyate kaścit sa tu raṇḍāśramī mataḥ ityuktavayasi strīviyukte puruṣe .

rata na° rama--bhāve kta . 1 ramaṇe strīpuṃsayoḥ saṅgame maithune amaraḥ . 2 guhye ca medi° . kartari kta . 3 anurakte tri° .

ratakriyā strī rataye ratirūpo vā kriyā vyāpāraḥ . strīpuṃsasaṅgamasādhye maithune .

rataguru pu° 7 ta° . vatyau trikā° .

rati strī rama--ktin . 1 rāge 2 guhye 3 ramaṇe 4 tadadhiṣṭhātryāṃ kāmadevapatnyāṃ ca medi° .

ratipati pu° 6 ta° . kandarpe amaraḥ . ratikāntādayo'pyatra .

ratipriya pu° 6 ta° . 1 kāmadeve śabdara° . 6 ba° . 2 ramaṇapriye tri0

ratibandha pu° ratau bandhaḥ . ratimañjaryukte ṣoḍaśaprakāre ramaṇabandhabhede na bhavanti yadā nāryastuṣṭā vādyaratena tāḥ . nānāvidhaistadā bandhai rantavyā kābhibhiḥ striyaḥ . padmāsano 1 nāgapāśo 2 latāveṣṭo 3 'rdhasaṃpuṭam 4 . kuliśaṃ 5 sundara 6 ścaiva tathā keśara 7 eva ca . hillolo 8 narasiṃho 9 'pi viparīta 10 stathā'paraḥ . 11 kṣubdho vai dhenuka 10 ścaivamutkaṇṭha 13 stu tataḥ param . siṃhāsano 14 ratināgo 15 vidyādhara 16 stu ṣoḍaśaḥ ratimañjarī . tattallakṣaṇaṃ tatra dṛśyam .

ratimandira na° 6 ta° . 1 ratigṛhe 2 strīṇāmasādhāraṇacihne ca jaṭā° .

ratiramaṇa pu° ratiṃ ramayati rama--ṇic--lyu . kāmadeve .

ratilakṣa na° raterlakṣaṃ padam . mathune hārā° .

ratisatvarā strī ratiṃ satvarayati satvarā + karotyarthe ṇicaṇ . (piḍiṅga) śāke śabdaca° .

ratna na° ramate'tra rama--na tāntādeśaḥ . 1 māṇikyādiprastare amaraḥ . 2 svasvajātiṣu śreṣṭhe medi° 3 māṇikye 4 hīrake ca rājani° . tadbhedādikaṃ vṛ° sa° 80 a° uktaṃ yathā ratyena śubhena śubhaṃ bhavati nṛpāṇāmaniṣṭamaśubhena . yasmādataḥ parīkṣyaṃ daivaṃ ratnāśritaṃ tajjñaiḥ . dvipahayabanitādīnāṃ svaguṇaviśeṣeṇa ratnaśabdo'sti . iha tūpularatnānāmadhikāro vajrapūrvāṇāma . ratnāni balāddaityād dadhīcito'nye vadanti jātāni . kecidbhuvaḥ svabhāvād vaicitryaṃ prāhurupalānām . vajrendranīlamarakatakarketanapadmarāgarudhirākhyāḥ . vaidūryapulakavimalakararājamaṇisphaṭikaśaśikāntāḥ . saugandhikagomedakaśaṅkhamahānīlapuṣparāgākhyāḥ . brahmamaṇijyotīrasaśasyakamuktā pravālāni .

ratnakandala pu° ratneṣu kandala iva raktatvāt . prabāle śabdara° .

ratnakūṭa pu° ratnamayaḥ kūṭaḥ śṛṅgamasya . parvatabhede śabdara° .

ratnagarbha pu° ratnayuktaṃ garbhaṃ madhyaṃ yasya śā° ta° . 1 samudre rājani° 2 kuvere ca trikā° . 3 pṛthivyāṃ strī hemaca° 4 satputrāyāṃ nāryāñca strī .

ratnadvīpa puṃna° . ratnamayo dvīpaḥ . tantrokte sudhāsamudramadhyasthitatayā dhyeye ratnamaye'ntarīpe .

ratnadhenu strī ratnakalpitā dhenuḥ . mahādānārthaṃ kalpitāyāṃ ratnanirmitāyāṃ dhenvām . matsyapu° 287 a° dṛśyam .

ratnapārāyaṇa na° ratnānāṃ pārāyaṇaṃ sākalyena sthānam . sarvaratnādhāre ratnapārāyaṇaṃ nāmnā laṅkā bhaṭṭiḥ .

ratnamukhya na° ratneṣu mukhyam . hīrake amaraḥ .

ratnavatī strī ratnāni santyasyāḥ matup masya vaḥ . 1 pṛthivyām śabdara° . 2 ratnayukte tri° .

ratnasānu pu° ratnāni sānāvasya . sumerupavata amaraḥ .

ratnasū strī ratnāni sūte sū--kvip . pṛthivyām hemaca° .

ratnākara pu° 6 ta° . 1 samudre amaraḥ . ratnotpattisthāne 2 maṇikhanau ca .

ratnācala pu° ratnanirmitaḥ acalaḥ . dānārthaṃ kalpite ratnanirmite parvate dhānyaśailaśabde 3881 pṛ° dṛśyam .

ratnābharaṇa na° ratnaghaṭitamābharaṇam śāka° ta° . (jaḍāo) bhūṣaṇabhede .

ratnāvalī strī 6 ta° . 1 ratnasamūhe tadghaṭitahāre 3 vatsarājapatnībhede ca ratnāvalīmadhikṛtya kṛtaḥ grantho'ṇ ākhyāyikāyāṃ tasya luk . śrīharṣakṛte caturaṅkātmake 4 nāṭikābhede .

ratni puṃstrī° ṛ--katnic . baddhamuṣṭihastaparimāṇe amaraḥ . strītve vā ṅīp .

ratha pu° ramyate'nena atra vā rama--kthan . 1 svanāmakhyāte yānabhede amaraḥ . 2 dehe ca ātmānaṃ rathinaṃ biddhi śarīraṃ rathameva ca iti gītā . atra rūpakamityanye 3 pāde 4 vetasavṛkṣe viśvaḥ 5 tinisavṛkṣe rājani° . vānarūparathabhedādikaṃ hemaca° uktaṃ yathā yuddhārthe cakravadyāne śatāṅgaḥ syandano rathaḥ . saṃkīḍārthaḥ puṣyaratho devārthastu, marudrathaḥ . yogyoratho vainayiko'dhvarathaḥ parighātikaḥ . karṇīrathaḥ pravahaṇaṃ ḍayanaṃ rathagarbhakaḥ . anastu śakaṭo'tha syādgantrī kambali vāhyakam . atha kāmbalavāstrādyāstaistaiḥ parivṛte rathe . sa pāṇḍukambalī yaḥ syāt saṃvītaḥ pāṇḍukambalaiḥ . sa tu dvaipo vaiyāghraśca vṛto yo dvīpicarmaṇā . jyotirvidābharaṇe tatkaraṇarkṣādi uktaṃ yathā lolamaitralaghujiṣṇukabheṣu syandanākhilavidhānamathāhuḥ . senasaddyuṣu balāmbutapaḥsthaiḥ sādhurāśimati sādhubhiraṅge . rathacakrabhāgamāha uṣṇavṛṣṇikarakarṇayugākṣāddeyamṛkṣavalayaṃ valayasya . savyabhāganicitabhramamagrādādimadhyamanaso navabhāgam . agrabhe bhavati saṅkalirantaḥ kūvaroḍuni jayo'tha rathāṅge . sandhibhe'rthahṛtirantarasandhau bhītiriṣṭamanaso nanu garbhe . atha rathakṛtyamuhūrta puṣye punarvasujyeṣṭhānurādhārevatīdvaye . śravaṇāditribhe hastatritaye rohiṇīmṛge . sārke saumyadine saumyabilagne rathakarma sat .

rathakaḍyā strī rathānāṃ samūhaḥ ratha + kaḍyac . rathasamūhe amaraḥ

rathaka(kā)ra pu° rathaṃ karoti kṛ--ac--aṇ vā . 1 rathanirmāṇakārake (sūtradhāra) 2 varṇasaṅkarabhede karaṇyāṃ māhiṣyājjāte puṃstrī° .

rathakuṭumbin pu° rathasya kuṭumbīva cālakatvāt . sārathau amaraḥ .

rathagarbhaka pu° rathasya garbhamiva ivārthe kan . 1 karṇīrathe 2 skandhabāhyayāne (pālakī) hemaca° .

rathagupti strī rathasya guptiḥ śastravāraṇārthaṃ rakṣā upacārāt tatsthānam . rathasya śastravāraṇārthe guptasthāne amaraḥ .

rathacaraṇa pu° rathasya caraṇa iva gatihetutvāt . 1 rathacakre tannāmanāmake 2 cakravākavihage puṃstrī° śabdara° striyāṃ ṅīṣ . rathapādādayo'pyatra .

rathadru pu° rathanirmāṇāya druḥ rathanāmako vā druḥ . tiniśavṛkṣe amaraḥ .

rathantara tri° rathena tarati tṝ--khac mum ca . 1 rathanetari . abhitvā śūra ityasyāmṛci gīte 2 sāmabhede na° . svarādiviśeṣānupūrvīmātrasvarūpe ṛgakṣaravyatiriktaṃ yat gānam tadrathantaram sāmārcikabhāṣyam . vāmadevyaṃ vṛhat sāma jyeṣṭhasāma rathantaram ityupakrame paścime dvārapālau tu paṭhetāṃ sāmagāviti vi° pā° .

rathayātrā strī rathena yātrā . āṣāḍhaśukladvitīyāyāṃ jagannāthasya rathena 2 yātrāyāṃ 2 tatra kartavye utsavabhede ca .

rathāṅga na° aṅgyate gamyate'nena agi karaṇe ghañ 6 ta° . 1 cakre . rathāṅgaśabdaḥ vācakatvenāstyasya ac . 2 cakravāke puṃstrī° amaraḥ striyāṃ ṅīṣ .

rathāṅgapāṇi pu° rathāṅgaṃ cakraṃ sudarśanaṃ pāṇau yasya . cakradhare viṣṇau halā° .

rathābhra pu° ratha ivābhriyate'sau ā + bhṛ--mūla° ka . vetasavṛkṣe śabdara° .

rathābhrapuṣpa pu° abhramiva puṣpamasya rathanāmako'bhrapuṣpaḥ karma° . vetasavṛkṣe bharataḥ .

rathārohin pu° rathamārohati ā + ruha ṇini . 1 rathini 2 rathena yuddhakārake ca hemaca° .

rathika pu° ratho yuddhasādhanatvenāstyasya ṭhan . 1 rathini 2 tiniśavṛkṣe ca rājani° . ira . rathira . ina . rathina . ini . rathin ete'pyatra .

rathopastha na° rathasya upastha iva . rathamadhye . rathopastha upāviśat gītā .

rathya puṃstrī° rathaṃ vahati yat . 1 rathavāhake ghoṭake amaraḥ striyāṃ ṅīṣ . rathasyeda yat . 2 rathasambandhini cakrādau tri° hemaca° . drāhyāyaṇaḥ yadrathyaṃ syādvāyoriti carmaṇyaṃ pratigṛhṇīyāt rathyaṃ rathasambandhi carmaṇyaṃ lohahiraṇyādinirmitam tāṇḍya° brā° 1 . 7 . 2 bhā° . rathasya tadgamanasya yogyā śaraṇiḥ . 3 praśastapathe abhyantaramārge strī amaraḥ . rathānāṃ samūhaḥ yat . 4 rathasamūhe ca strī amaraḥ 15 āvartanyāṃ strī medi° . 6 mārgamātre 7 catvare ca strī hemaca° .

rada utkhāte bhvā° pa° saka° seṭ . radati arādīt aradīt redatuḥ .

rada pu° radati utkhanati rada--ac . 1 dante . bhāve bā° ap . 2 utkhanane medi° .

radacchada pu° dvi° va° . radān chādayati chada--ṇic--gha hrasvaḥ . oṣṭhayoḥ hārā° . radanādicchadādayo'pyatra .

radana pu° rada--karaṇe lyu . 1 dante amaraḥ . bhāve lyuṭ . 2 vidāraṇe .

radha hiṃsane pāke ca di° para° saka° . radhyati ḷdit arandhat ūdit veṭ radhitā raddhā .

ranja rāge (varṇāntarādhāne) saka° āsaktau aka° bhvā° ubha° aniṭ . rajati te arāṅkṣīt araṅkta . ghaṭā° rañjayati mṛgaramaṇe tu rajayati .

ranja rāge āsaktau divā° ubha° saka° aniṭ . rajyati rajyate arāṅkṣīt araṅkta . ghaṭā° rañjayati rajayati .

rantideva pu° rama--saṃjñāyāṃ tik karma° . 1 viṣṇau medi° . 2 candravaṃśye nṛpabhede 3 kukkure ca puṃstrī° śabdara° striyāṃ ṅīṣ .

[Page 4792b]
rantu pu° rama--ādhāre tun . 1 bartmani 2 nadyāñca medi° .

randhana na° radha--pāke lyuṭ numāgamaḥ . pāke murahara! randhanasamaye ityudbhaṭaḥ . randhanāya sthālī si° kau° .

randhra na° rama--kvip dhṛ--mūla° ka karma° . 1 chidre 2 dūṣaṇe medi° jyotiṣokte 3 lagnato'ṣṭamasthāne ca .

randhrakaṇṭa pu° randhre randhre kaṇṭaḥ kaṇṭako'sya . jālabarburakavṛkṣe rājani° .

randhrababhru pu° randhre garte babhruriva . undurau trikā° .

randhravaṃśa pu° randhrabahulo vaṃśaḥ śāka° ta° . (talatāvāṃśa) vaṃśabhede . vaṃśau tvamlau kaṣāyau ca kiñcittiktau ca śītalau . mūtrakṛcchrapramehārśaḥpittadāhāsranāśanau . viśeṣāt randhravaṃśastu dīpano'jīrṇanāśakaḥ . rucikṛt pācano hṛdyaḥ śūlaghno gulmanāśanaḥ rājani° .

rapa vyaktavākye bhvā° pa° saka° seṭ . rapati arāpīt arapīt rarāpa repatuḥ .

rapha gatau hiṃse ca bhvā° pa° saka° seṭ . raphati . araphītarāphīt . ididapyayam . ramphati aramphīt ramphyate .

raba gatau saka° pa° śabde aka° ā° bhvā° seṭ idit . rambati te arambīt arambiṣṭa .

rabha autsukye bhvā° ā° aka° aniṭ . rabhate arabdha rebhe ā + ārambhe saka° . aliṭyajādau ārdhadhātuke mum . ārambhaḥ ārambhaṇam . liṭi tu ārebhe .

rabha śabde bhvā° ā° aka° seṭ idit . rambhate arambhiṣṭa .

rabhasa pu° rabha--asac . 1 vege 2 harṣe medi° 3 autsukye 4 paurvāparyāvicāre ca amaraḥ . arśa ādyac . 5 vegādiyukte tri° 6 koṣakārakabhede pu° . 7 mahati tri° nigha° .

rama krīḍāyāṃ bhvā° ā° aka° aniṭ . ramate viramati uparamati araṃsta upāraṃsīt . ktvā veṭ . ṇici ramayati . jvalā° ṇa ramaḥ rāmaḥ .

rama pu° rama--ac . 1 kānte 2 aśokavṛkṣe 3 kāmadeve ca medi

ramaṭha na° rama--aṭan . hiṅguni svārthe aṇ . atraiva na° amaraḥ

ramaṭhadhvani pu° ramaṭha itiśabdena dhvanyate dhvana--in . hiṅguni śabdaca° .

ramaṇa pu° ramayati--rama--ṇic lyu . 1 kāmadeve 2 patyau . ramaṇa! tvāmanuyāmi yadyapi kumā° . 3 gardabhe puṃstrī° hemaca° striyāṃ ṅīṣ . 4 vṛṣaṇe śabdaca° 5 mahāriṣṭe (nima) rājani° . jambudvīpāntargate 6 ramyakanāmni varṣe ca . rama--bhāve lyuṭ . 7 surate na° . karaṇe lyuṭ . 8 paṭolamūle na° medi° . 9 jaghane na° hemaca° . ramyate'nayā lyuṭ ṅīp . 10 nāryām 11 uttasanāryām strī medi° . 12 bālākhyavṛkṣe ca strī śabdacandrikākoṣaḥ .

ramaṇīya tri° ramyate'tra rama--ādhāre--anīyar . sundare . tato bhāve vuṇ . rāmaṇīyaka tadbhāve na° .

ramati pu° rama--atic . 1 nāyake 2 svarge medi° . 3 kāme śabdara° 4 kāle 5 kāmadeve si° kau° .

ramala na° jyautiḥśāstrabhede yatra pāśakakṣepaṇena lagnanirṇayadvārā praśnādiphalapratipādanam .

ramā strī ramayati rama--ac . 1 lakṣmyām medi° 2 kalkibhāryāyāṃ kalkipu° . 3 śobhāyāṃ rājani° .

ramāpati pu° 6 ta° . nārāyaṇe ramānāthatatkāntādayo'pyatra

ramāpriya na° 6 ta° . 1 padme śabdaca° . 2 viṣṇau pu° .

rambha pu° rabhi--ac mum . 1 reṇau 2 asurabhede ca medi° . sa ca mahiṣāsurajanakaḥ kālikāpu° . 4 kadalyām 5 apsarobhede strī medi° 6 veśyāyāṃ dharaṇiḥ . 7 gavāṃ dhvanau hemaca° . 8 gauryāñca strī śabdara° . 9 uttarasyāṃ diśi nighaṇṭuḥ .

rambhātṛtīyā strī rambhā gaurī 6 ta° 1 mārgaśīrṣaśuklatṛtīyāyām upacārāt tatra kartavye gaurīpūjāṅgake 2 vratabhede ca .

ramya tri° ramyate'tra yat . 1 sundare medi° 2 balakare jaṭā° . 3 campake pu° medi° 4 vakavṛkṣe pu° śabdaca° . 5 paṭolamūle na° medi° . saṃjñāyāṃ kan . 6 pradhānadhātau śukre na° jaṭā° . jambudvīpastheṣu navasu varṣeṣu madhye dakṣiṇena sumerostu śvetasya cottareṇa ca vāyavyaṃ ramyakaṃ nāma ityukte 7 varṣabhede .

ramyapuṣpa pu° ramyāṇi puṣpāṇyasya . śālmalīvṛkṣe rājani° .

ramyā strī ramyate'tra yat . 1 sthalapadminyām rājani° . 2 rātrau ca medi° .

raya gatau bhvā° ā° saka° seṭ . rayate arayiṣṭa . arayiḍhvam arayidhvam .

raya pu° raya--ac . 1 vege amaraḥ . 2 pravāhe ca .

rayi na° raya--in . 1 jale 2 dhane ca nighaṇṭuḥ .

rarāṭa na° lalāṭa + pṛṣo° . lalāṭe viṣṇorarāṭamami yaju° 5 . 21

rallaka pu° rama--kvip malope tuk lā--ka karma° . 1 mṛgabhede mukuṭaḥ . 2 kambale amaraḥ 3 nemalomni ca bhūbhūtiḥ .

rava gatau bhvā° ā° saka° seṭ idit . raṇvate araṇviṣṭa .

rava pu° ru--dhvanau ap . śabde amaraḥ .

ravaṇa puṃstrī° ru--yuc . 1 kokile si° kau° 3 uṣṭre ca hemaca° striyāṃ ṅīṣ . 3 kāṃsye na° hemaca° . 4 śabdakārake 5 tīkṣṇe 6 cañcale 7 bhaṇḍale ca tri° śabdara° .

ravi pu° ava--in ruṭc . 1 sūrye śabdara° . 2 arkavṛkṣe ca acirāttu prakāśena avanāt sa raviḥ smṛtaḥ matsyapu° tannāmaniruktiḥ . 3 dvādaśasaṃkhyāyām .

ravija pu° raverjāyate jana--ḍa . 1 śanau 2 sāvarṇimanau 3 vaivasvate manau 4 sugrīve vānare 5 yame ca 6 yamunāyāṃ strī ravitanayādayo'pyatra .

ravinātha na° ravirnāthaḥ prakāśakatvāt yasya . 1 padme 2 bandhūke ca śabdaca° .

ravinetra pu° ravirnetraṃ yasya . viṣṇau ravilocanādayo'pyatra . cakṣuḥ sūryo ajāyata puruṣasū° uktestasya tathātvam .

ravipriya na° 6 ta° . 1 raktakamale 2 tāmre ca 3 karavīre pu° rājani° 4 ādityapattre 5 jalacare pu° śabdaca° .

raviratna na° raveḥ priyaṃ ratnam śā° ta° . māṇikye rājani° .

ravilauha na° raveḥ priyaṃ lauhaṃ dhātuḥ . tāmre rājani° .

raśa svane sau° para° aka° seṭ . raśati arāśīt araśīt

raśanā strī aśa--yuc raśādeśaḥ . 1 kāñcyām 2 jihvāyāñca śabdara° . 3 dāmani ca imāmagṛbhnan raśanāmṛtasya śrutiḥ tatrārthe dantyamadhya evetyanye .

raśmi pu° aśa--mi dhātoruṭ raśa--mi vā . 1 kiraṇe 2 aśvādi dāmani 3 padme na° medi° . raveḥ raśmimedādikāryaṃ matsyapu° 103 a° uktaṃ yathā tejobhiḥ sarvalokebhyo hyādatte raśmibhirjalam . samudrādvāyusaṃyogād vahantyāpo gabhastayaḥ . tatastu payasāṃ kāle parivartan divākaraḥ . niyacchatyapo meghebhyaḥ śuklāśuklaistu raśmibhiḥ . kūrmapu° 4 a° vistareṇoktaṃ yathā evameṣa mahādevo devadevaḥ pitāmahaḥ . karoti niyataṃ kālaṃ kālātmā hyeśvarī tanuḥ . tasya ye raśmayo viprāḥ sarvalokapradīpakāḥ . taṣāṃ śreṣṭhāḥ punaḥ saptaraśmayo grahayonayaḥ . suṣumṇoharikeśaśca viśvakarmā tathaiva ca . viśvavyacāḥ punaścānyaḥ sampaddasurataḥ praraḥ . arvāgvasuriti khyātaḥ svarāḍanyaḥ prakīrtitaḥ . suṣumṇaḥ sūryaraśmistu puṣṇāti śiśiradyusim . tiryagūrdhvapracāro'sau suṣumṇaḥḥ parigīyate . harikeśastu yaḥ prokto raśmirnakṣatrapoṣakaḥ . viśvakarmā tathā raśmirbudhaṃ puṣṇāti sarvadā . viśvavyacāstu yo raśmiḥ śukraṃ puṣṇāṃti nityadā . sampadvasuriti khyātaṃ sa puṣṇāti ca lohitam . vṛhaspatiṃ prapuṣṇāti raśmirarvāgvasuḥ prabhoḥ . śanaiścaraṃ prapuṣṇāti saptasaśca svarāṭ tathā . evaṃ sūryaprabhāvena sarvā nakṣatratārakāḥ . vardhante vardhitā nityaṃ nityamāpyāyavanti ca . divyānāṃ pārthivānāñca naiśānāñcaiva sarvaśaḥ . ādānānnityamādityastejasā tamasāṃ prabhuḥ . ādatte sa tu nāḍīnāṃ sahasreṇa samantataḥ . nādeyāṃścaiva sāmudrān kūpāṃścaiva sahasrakam . sthāvarān jaṅgarmāścaiva yacca kulyādikaṃ payaḥ . tasya raśmisahasrantu śītavarṣoṣṇanisravam . tāsāṃ catuḥśataṃ nāddhyo varṣante citramūrtayaḥ . chandanāścaiva vāhyāśca kotanābhṛkaṇāstathā . amṛtā nāmataḥ sarvā raśmayo vṛṣṭisarjanāḥ . himodvahāśca tāmasyo raśmayastriśataṃ punaḥ . vaśyo meṣyaśca paiṣyaśca hrādinyo himasarjanāḥ . candrāstā nāmataḥ sarvāḥ pītābhāḥ syurgabhastayaḥ . śukrāśca kakubhaścaiva gāvo viśvabhṛtastathā . śukrāstā nāmataḥ sarvāstrividhā dharmasarjanāḥ . samaṃ vibharti tābhiḥ sa manuṣyapitṛdevatāḥ . manuṣyānauṣadheneha svadhayā ca pitṝnapi . amṛtena surān sarvān tviṣā trīstarpayatyasau . vasante grīṣmake caiva śataiḥ santarpati tribhiḥ . śaradyapi ca varṣāsu caturbhiḥ sa pravarṣati . hemante śiśire caiva himamutsṛjati tribhiḥ . varuṇo 1 māthamāse tu sūryaḥ pūṣā 2 tu phālgune . caitre 3 māsi bhavedīśo dhātā 4 vaiśāsyatāpanaḥ . jyaiṣṭhamāse bhavedindra 5 āṣāḍhe savitā 6 raviḥ . viva 7 svān śrāvaṇe māsi prauṣṭhapadyāṃ bhagaḥ 8 smṛtaḥ . parjanyo 9'śvayuji tvaṣṭā 10 kārtike māsi bhāskaraḥ . mārgaśīrṣe bhavenmitraḥ 11 pauṣe viṣṇuḥ sanātanaḥ . pañcaraśmisahasrāṇi varuṇasyārkakarmaṇi . ṣaḍbhiḥ sahasraiḥ pūṣā tu deveśaḥ saptabhistathā . dhātā ṣṭabhiḥ sahasraistu navabhistu śatakratuḥ . vivasvān daśabhiḥ pāti pātyekādaśabhirbhagaḥ . saptabhistapate mitrastvaṣṭā caivāṣṭabhistapet . aryamā daśabhiḥ vāti parjanyo navabhistapet . ṣaḍbhīraśmisahasraistu viṣṇustapati viśvadhṛk . vasante kapilaḥ sūryo grīṣme kāñcanasaṃprabhaḥ . śveto varṣāsu varṇena pāṇḍaraḥ śaradi prabhuḥ . hemante tāmravarṇaḥ syāt śiśire lohito raviḥ . oṣadhīṣu balaṃ dhatte svadhāmapi pitṛṣvatha . sūryo'maratvamamṛtatrayaṃ triṣu niyacchati . anye cāṣṭau grahāḥ jñeyāḥ sūryeṇādhiṣṭhitā dvijāḥ! . candramāḥ somaputraśca śukraścaiva vṛhaspatiḥ . bhaumo bhānusuto rāhuḥ ketumānapi cāṣṭamaḥ . sarve dhruve nibaddhā ye grahāste vātaraśmibhiḥ . bhrāmyamāṇā yathāyogaṃ bhramantyanudivākaram .

[Page 4794b]
rasa svane bhvā° pa° aka° seṭ . rasati arāsīt arasīt . rarāsa resatuḥ .

rasa āsvāde a° cu° u° saka° seṭ . rasayati te ararasat ta

rasa pu° rasyate rasa--ac . āsvādye rasanendriyagrāhye 1 madhuryādiguṇabhede 2 dehasthe bhuktānnādeḥ prathamapariṇāme 3 sāre ca oṣadhīnāṃ rasaḥ iti tāṇḍyabrā° rasaḥ sāraḥ bhā° . 4 dhātubhede pārade 5 mādhuryā darasavati guḍādau tri° 6 puṣpasya madhuni 7 alaṅkārokte vibhāvānubhāvasañcārikābhāvavyaṅgye ratyādisthāyibhāvake śṛṅgārādau . 8 viṣe 9 vīrye 10 rāge 11 drave amaraḥ 12 jale ca 13 gandharase puṃna° medi° 14 anne ca nighaṇṭuḥ . pāradaśabde 4311 pṛṣṭhādau rasaśodhanādi dṛśyam . dehasthadhātuheturasasvarūpādi bhāvapra° uktaṃ yathā yatpātho rasadhāturyastato'bhavadapāṃ rasaḥ . sadravaṃ sakalaṃ dehaṃ rasatīti rasaḥ smṛtaḥ . atha rasasya svarūpamāha samyak pakvasya bhuktasya sāro nigadito rasaḥ . sa tu dravaḥ sitaḥ śītaḥ svāduḥ snigdhaścalo bhavet . sāro yathā guḍamadhūkapuṣpabakulatvagvadarīmūlādibhavaḥ sāro madirā . atha rasasya sthānamāha sarvadeha carasyāsi rasasya hṛdayaṃ sthalam . samānasarutā pūrvaṃ yadayaṃ hṛdaye dhṛtaḥ . atha rasasya karmāṇyāha āruhya dhananīrgatvā dhātūn sarvānayaṃ rasaḥ . puṣṇāti tadanu svīyairvyāpnoti ca tanuṃ guṇaiḥ . guṇaiḥ śītasnigdhapoṣakatvaguṇaiḥ śītasnigdhapoṣakatvaiḥ mandavahnividagdhastu kaṭurvāmlo bhavedrasaḥ . sa kuryādbahulān rogān viṣakṛtyaṃ karotyapi . asṛkkaraśabde dṛśyam . alaṅkāraśāstrokto raso navavidhaḥ . śṛṅgārahāsyakaruṇa raudravīrabhayānakāḥ . bībhatso'dbhuta ityaṣṭau rasā śāntastathā mataḥ . sā° da° tallakṣaṇaṃ tatraiva yathā vibhāvenānubhāvena vyaktaḥ sañcāriṇā tathā . rasatāmeti ratyādiḥ sthāyī bhāvaḥ sacetasām . vibhāvādayo vakṣyante . sāttvikāścānubhāvarūpatvāt na pṛthaguktāḥ . vyakto dadhyādinyāyena rūpāntarapariṇataḥ vyaktīkṛta eva raso na tu dīpena ghaṭa iva pūrvasiddho vyajyate . taduktaṃ locanakāraiḥ rasāḥ pratīyanta iti tvodanaṃ pacatītivadyavahāra iti . atra ca ravyādipadopādānādeva prāpne sthāyitve punaḥ sthāyipadopānaṃ ratyādīnāmapi rasāntareṣvasthāyitvapratipādanārtham . tataśca hāsakrodhādayaḥ śṛṅgāravīrādau ṣyabhicāriṇa eva . taduktam rasāvasthaḥ paraṃ bhāvaḥ sthāyitāṃ pratipadyate iti . asya svarūpakathanagarbha āsvādaprakāraḥ kathyate . sattvodrekādakhaṇḍasvaprakāśānandacinmayaḥ . vedyāntarasparśaśūnyo brahmāsvādasahodaraḥ . lokottaracamatkāraprāṇaḥ kaiścit pramātṛbhiḥ . svākāravadabhinnatvenāyamāsvādyate rasaḥ . rajastamobhyāmaspṛṣṭaṃ manaḥ sattvamihocyate ityuktaprakāro bāhyameyavimukhatāpādakaḥ kaścanāntaro dharmaḥ sattvaṃ tasyodreka° rajastamasī abhibhūyāvirbhāvaḥ . aca ca hetustathāvidhālaukikakrāvyārthapariśīlanam . akhaṇḍa ityeka evāyaṃ vimāvādiratyādiprakāśasukhacamatkārātmakaḥ . atra hetuṃ vakṣyāmaḥ . svaprakāśatvādyapi vakṣyamāṇarītyā . cinmaya iti svarūpārthe mayaṭ . camatkāraścittavistārarūpo vismayāparaparyāyaḥ . tatprāṇatvañcāsmadbṛddhaprapitāmahasahṛdayagoṣṭhīgariṣṭhakavipaṇḍitamukhyaśrīmannāyaṇapādairuktaṃ . tadāha dharmadattaḥ svagranthe rase sāraścamatkāraḥ sarvatrāpyanubhūyate . taccamatkārasāratve sarvatrāpyadbhuto rasaḥ . tasmādadbhutamevāha kṛtī nārāyaṇo rasamiti . kaiściditi prāktanapuṇyaśākhibhiḥ taduktaṃ puṇyavantaḥ pramiṇvanti yogivadrasasantatimiti yadyapi svādaḥ kāvyārthasambhedādātmānandasamudbhavaḥ ityuktadiśā rasasyāsvādānatiriktatvamuktaṃ tathāpi rasaḥ svādyate iti kālpanikaṃ bhedamurarīkṛtya karmakartari vā prayogaḥ . taduktam rasyamānatāmātrasāratvāt prakāśaparīrādananya eva hi rasaḥ iti . evamanyatrāpyevaṃvidhasthaleṣūpacāreṇa prayogā jñeyāḥ . nanvetāvatā rasasyājñeyatvamuktaṃ bhavatīti vyañjanāyāśca jñānaviśeṣatvād dvayoraikyamāpatij tataśca svajñānenānyadhīhetuḥ siddhe'rthe vyañjako mataḥ . yathā dīpo'nyathābhāve ko viśeṣo'sya kārakāt ityuktadiśā ṣaṭapradīpavad vyaṅgyavyañjakāḥ pārthakyameveti kathaṃ rasasya vyaṅgyateti cet satyamuktam ata evāhuḥ vilakṣaṇa evāyaṃ gatijñāptabhedebhyaḥ svādanākhyaḥ kastidvyāpāraḥ . ata eva hi rasanāsvādanacamatkaraṇādayo vilakṣaṇā eva vyapadeśā iti abhidhādivilakṣaṇavyāpāratāyāḥ prasādhanagrahilairātābhī rasādīnāṃ vyaṅgyatvamuktaṃ bhavatīti . nanu tarhi karuṇādīnāṃ rasānāṃ duḥkhamayatvādrasatvaṃ na syādinyucyate karuṇādāvapi rase jāyate yat paraṃ ñcukham . sacetasāmanubhavaḥ pramāṇaṃ tatra kevalam . ādiśabdād vībhatsabhayānakādayaḥ . tathāpyasahṛdayānāṃ mukhamudraṇāya pakṣāntaramucyate . kiñca teṣu yadā duḥkhaṃ na ko'pi syāttadunmukhaḥ . na hi kaścit sacetā ātmano duḥkhāya pravartate karuṇādiṣu ca sakalasyāpi sābhiniveśapravṛttidarśanāt . anupapattyantaramāha . tathā rāmāyaṇādīnāṃ bhavitā duḥkhahetutā . karuṇarasasya duḥkhahetutvāt karuṇarasapradhānarāmāyaṇādiprabandhānāmapi duḥkhahetutvaprasaṅgaḥ syāt . nanu kathaṃ duḥkhakāraṇebhyaḥ sukhotpattirityāha hetutvaṃ śokaharṣādergatebhyo lokasaṃśrayāt . śokaharṣādayo loke jāyantāṃ nāma laukikāḥ . alaukikavibhāvatvaṃ prāptebhyaḥ kāvyasaṃśrayāt . sukhaṃ saṃjāyate tebhyaḥ sarvebhyo'pīti kā kṣatiḥ . ye khalu rāmavanavāsādayo loke dukhakāraṇāni ityucyante ta eva hi kāvyanāṭyasamarpitā alaukikavibhāvanavyāpāravattayā kāraṇaśabdavācyatvaṃ vihāyālaukikavibhāvaśabdavācyatvaṃ bhajante . tebhyaśca surate dantaghātādibhya iva sukhameva jāyate . ataśca laukikaśokaharṣādikāraṇebhyo laukikaśokaharṣādayo jāyante iti loka eva pratiniyamaḥ . kāvye punaḥ sarvebhyo'pi vimāvādibhyaḥ sukhameva jāyate iti niyamānna kaściddoṣaḥ . kathaṃ tarhi hariścandrādicaritasya kāvyanāṭyayerapi darśanaśruvaṇābhyāmaśrupātādayo jāyanta ityucyate . aśrupātādayastadvaddrutatvāccetaso matāḥ . tarhi kathaṃ kāvyataḥ sarveṣāmīdṛśī rasābhivyaktirna jāyata ityāha na jāyate tadāsvādo vinā ratyādivāsanām . vāsanā cedānīntanī prāktanī ca rasāsvādahetuḥ . tatra yadi ādyā na syācchrotriyajaranmīmāṃsakādīnāmapi sā syāt . yadi dvitīyā na syād yadrāgiṇāmapi keṣāñcidrasodbodho na dṛśyate tanna syāt . uktañca dharmadattena savāsanānāṃ sabhyānāṃ rasasyāsvādanaṃ bhavet . nirvāsanāstu raṅgāntaḥkāṣṭhakuḍyāśmasannibhāḥ iti . nanu kathaṃ rāmādiratyādyudbodhakāraṇaiḥ sītādibhiḥ sāmājikaratyādyudbodha ityucyate vyāpāro'sti vibhāvādernāmnā sādhāraṇīkṛtiḥ . tatprabhāvena yasyāsan pāthodhiplavanādayaḥ . samātā tadabhedena svātmānaṃ pratipadyate . nanu kathaṃ manuṣyamātrasya samudralaṅganādāvutsāhodbodha ityucyate satmāhādisamudbodhaḥ sādhāraṇyāmimāgataḥ . nṝṇāmapi samudrādilaṅghanādau na duṣyati . ratyādayo'pi sādhāraṇyena pratīyanta ityāha sādhāraṇyena ratyādirapi tadvat pratīyate . ratyāderapi hyātmagatatvena pratītau sabhyānāṃ vrīḍātaṅkādirbhavet paragatatvena tvarasyatāpātaḥ vibhāvādayo'pi prathamataḥ sādhāraṇyena pratīyante ityāha parasya na parasyeti mameti na mameti ca . tadāsvāde vibhāvādeḥ paricchedo na vidyate . nanu tathāpi kathamevamalaukikatvameteṣāṃ vibhāvādīnāmityucyate vibhāvanādivyāpāramalaukikamupeyuṣām . alaukikatvameteṣāṃ bhūṣaṇaṃ na tu dūṣaṇam . ādiśabdādanubhāvanasañcāraṇe . tatra vimāvanaṃ ratyāderviśeṣeṇāsvādāṅkuraṇayogyatānayanam . anubhāvanamevambhūtasya ratyādeḥ samanantarameva rasādirūpatayā bhāvanam . sañcāraṇaṃ tathābhūtasyaitasya samyakcāraṇam . vibhāvādīnāṃ yathāsaṅkyaṃ kāraṇa kāryasahakāritve kathaṃ trayāṇāmapi rasīdbodhe kāraṇatvamityucyate kāraṇaṃ kāryasañcārirūpā api hi lokataḥ . rasodbodhe vibhāvādyāḥ kāraṇānyeva te matāḥ . nanu tarhi kathaṃ rasāsvāde teṣāmekaḥ pratibhāsa ityucyate pratīyamānaḥ prathamaṃ pratyekaṃ heturucyate . tataḥ saṃvalitaḥ sarvo vibhāvādiḥ sacetasām . prapānakarasanyāyāccarvyamāṇoraso bhavet . yathā khaṇḍamaricādīnāṃ sammelanādapūrva iva kaścidāsvādaḥ prapānakarase saṃjāyate vibhāvādisammelanādihāpi tathetyarthaḥ . nanu yadi vibhāvānubhāvavyabhicāribhirmilitaireva rasastat kathaṃ ekasya dvayorvā sadbhāve'pi sa syādityucyate sadbhāvaścedvibhāvāderdvayorakasya vā bhavet . jhaṭityanyasamākṣepe tadā doṣo na vidyate . anyasamākṣepaśca prakaraṇādivaśāt . yathā dorghākṣaṃ śaradindukānti vadanaṃ bāhū natāvaṃsayoḥ saṅkhiptaṃ niviḍonnatastatamuraḥ pārśve pramṛṣṭe iva . madhyaḥ pāṇimino nitambi jaghanaṃ pādāvudagrāṅgulī chando nartayituryathaiva manasaḥ sṛṣṭaṃ tathāsyā vapuḥ . atra mālabikāmabhilaṣyato'gnimitrasya mālavikārūpavibhāvamātravarṇane sañcāriṇāmautsukyādīnāmanubhāvānāñca nayanavisphāra dīnāmaucityādevākṣepaḥ . evamanyākṣepe'pyūhyam . anukāryagato rasaḥ iti vadataḥ pratyāha pārimityāllaukikatvāt sāntarāyatayā tathā . anukāryasya ratyāderudbodho na raso bhavet . sītādidarśanādijo rāmādiratyādyudbodho hi parimito laukiko, nāṭyakāvyadarśanādeḥ sāntarāyaśca . tasmāt kathaṃ rasarūpatāmiyāt . rasasyaitaddharmatritayavilakṣaṇadharmakatvāt . anukartṛgatatvañcāsya ni rasyati śikṣābhyāsādimātreṇa rāghavādeḥ svarūpatam . darśayan nartako naiva rasasyāsvādako bhavet . kiñca kāvyārthābhāvane nāyamapi sabhyapadāspadam . yadi punarnaṭo'pi kāvyārthabhāvanayā rāmādirūpatāmātmano daśayet tadā so'pi sabhyamadhya eva gaṇyate . dravyagatamadhurādirasakāraṇādikaṃ suśrute uktaṃ yathā athāto rasaviśeṣavijñānīyamadhyāyaṃ vyākhyāsyāmaḥ . ākāśapavanadahanatoyabhūmiṣu yathāsaṅkhyamekotaraparivṛddhāḥ śabdasparśarūparasagandhāḥ . tasmādāpyo rasaḥ parasparasasargāt parasparānugrahāt parasparānupraveśācca sarveṣu sarveṣāṃ sānnidhyamastthutkarṣāpakakarṣāttu grahaṇam . sa khalvāpyorasaḥ śeṣabhūtasaṃsargādvibhaktaḥ ṣoḍhā vibhajyate . tadyathā madhuro'mlā lavaṇaḥ kaṭukastiktaḥ kaṣāya iti . te ca bhūyaḥparasparasaṃsargāt triṣaṣṭidhā bhidyante . tatra bhūmyambuguṇabāhulyānmadhuraḥ 1 . bhūmyagniguṇabāhulyādamlaḥ 2 . toyāgniguṇabāhulyāllavaṇaḥ 3 vāyvagniguṇabāhulyāt kaṭukaḥ 4 . vāyvākāśaguṇabāhulyāttiktaḥ 5 . pṛthivyanilaguṇabāhulyāt kaṣāyaḥ 6 iti . tatra madhurāmlalavaṇā vātaghnāḥ . madhuratiktakaṣāyāḥ pittaghnāḥ . kaṭutiktakaṣāyāḥ śleṣmaghnāḥ tatra vāyurātmanaivātmā pittamāgneyaṃ śleṣmā saumya iti . ta eva rasāḥ svayonivardhanā anyayonipraśamanāśca .

rasakarpūra na° rasena karpūramiva . (rasakapura) karpūrarase tatpākādiguṇā bhāvapra° uktāḥ karpūrarasaśabde 1743 pṛ° dṛśyāḥ .

rasakesara na° rasena kesaramiva nāgakesarasugandhitvāt . karpūre hārā° .

rasagandha puṃna° rase gandho'sya . 1 vole gandharase trikā° . kap tatrārthe śabdaca° 2 gandhake ca rājani° .

rasagarbha na° raso garbhe yasya . pittaladhātudravaje 1 rasāñjane amaraḥ . 2 hiṅgule ca rājani° .

rasaghna pu° rasaṃ pāradaṃ hanti hana--ṭhak . ṭaṅkaṇe (sohāgā) rājani° .

rasaja na° rasāt bhuktānnasārāt prathamadhātorjāyate jana--ḍa . 1 rudhire śabdaca° asṛkkaraśabde dṛśyam . rasāt ikṣuprabhṛteḥ dravāt jāyate jana--ḍa . 2 guḍe pu° rājani° . 3 madyakīṭe ca pu° hemaca° . 2 rasabhavādayo'pyatra .

rasajñā strī rasaṃ jānāti anayā jñā--karaṇe ghañarthe ka . 1 jihvāyām rasajñānasādhane jihvāsvānasthendriye amaraḥ jñā--ka . rasajñātari tri° .

rasajyeṣṭha pu° raseṣu jyeṣṭhaḥ śreṣṭhaḥ . 1 madhurarase hemaca° 2 śṛṅgārarase ca .

rasatejas na° rasasya bhuktānnasārasya tejaḥ sāraḥ . rudhire hemaca° .

rasadālikā strī rasārthaṃ dalyate dala--karmaṇi ghañ gaurā° ṅīṣ svārthe ka hrasvaḥ . puṇḍrekṣau (puḍi ākha) rājani° .

rasadhātu pu° rasākhyo dravarūpo vā dhātuḥ . pārade rājani0

rasadhenu strī dānārthaṃ kalpitāyām ikṣurasanirmitāyāṃ dhenau dhenuśabde 3909 pṛ° dṛśyam .

rasana na° rasa--lyuṭ . 1 khāde 2 dhvanau ca karaṇe lyuṭ . jihvāyāṃ ca medi° pittena dūne rasane sitapi naiṣadham .

rasanā strī rasyate'nayā rasa--karaṇe lyuṭ aṃjā° ṭāp . 1 jihvāyām amaraḥ . 2 rāsnāyāṃ medi° . 3 kāñcyāṃ hemaca° . 3 rajjau ca .

rasanetrikā strī raso netramiva astyasyāḥ ṭhan . manaḥśilāyām hemaca° .

rasapākaja pu° rasapākena jāyate jana--ḍa . 1 guḍe rājani° 2 rudhiradhātau ca asṛkkaraśabde dṛśyam .

rasaphala pu° raso jalaṃ phale yasyāḥ . nārikesavṛkṣe śabdara° .

rasamāṇikya na° rasena pāradena māṇikyamiva tat pākajatvāt . svanāmakhyāte padārthe .

rasarāja pu° raseṣu raso vā rājeva śreṣṭhatvāt rasaḥ drava iva rājate vā . 1 pārade rasanāthādayo'pyatra . 2 rasāñjane ca rājani° .

rasavatī strī rasa āsvādyadravyamannādi astyasyām matupa masya vaḥ ṅīp . pākasthāne amaraḥ .

rasaśodhana na° rasaṃ pāradaṃ dravībhūtaṃ dravyaṃ svarṇādi vā śādhakati śudha--ṇic--lyu . 1 ṭaṅkaṇe (sohāgā) hemaca° 6 ta° . 2 pāradaśodhane ca .

rasasthāna na° rasasya pāradasya sthānam . hiṅgule śabdaca° .

rasasindūra na° rasajātaṃ sindūram . pāradajāte sindūrabhede tatpākavidhiḥ bhāvapra° ukto yathā śuddhasūtasya gṛhṇīyād bhiṣagbhāgacatuṣṭayam . śuddhagandhasya bhāgaikaṃ tāvat kṛtrimagandhakam . atha vā pāradāsyārdvaṃ śuddhagandhakameva hi . tayoḥ kajjalikāṃ kurṇāddinamekaṃ vimadayet . mṛttikāṃ vāsasā sārdhaṃ kuṭṭayedati° yatnataḥ . tathā vāratrayaṃ samyak kācakūpīṃ pralepayet . nṛttināṃ śopayitvā tu kūpyāṃ kajjalikāṃ kṣipet . tāṃ kūpīṃ vālukāyantre sthāpayitvā rasaṃ pacet . agniṃ nirantaraṃ dadyād yāvaddinacatuṣṭayam . gṛhvīyādūrdhvasaṃlagnaṃ sindūrasadṛśaṃ rasam .

rasā strī pākajaḥ raso mādhuryādirūpo'styasyāḥ ac . pṛthivyām amaraḥ .

rasāgraja na° rasasya pittaladhātudravasyāgrāt jāyate jana--ḍa . rasāñjane rājani° .

rasāñjana na° rasajātaṃ pittaladhātujamañjanam . khanāmakhyāte rītyāntu dhmāyamānāyāṃ tatkiṭṭantu rasāñjanam . tadabhāve tu kartavyaṃ darvīkvāthasamudbhavam ityukte 1 padārthe rājani° tadvidhiśca bhāvapra° ukto yathā dārvīkvāthasamaṃ kṣīraṃ pādaṃ paktvā yathā ghanam . tadā rasāñjanākhyaṃ tannetrayoḥ paramaṃ hitam . rasāñjanaṃ kaṭu śleṣmaviṣanetravikāranut . uṣṇaṃ rasāyanaṃ tiktaṃ chedanaṃ vraṇadoṣahṛt .

rasāḍhya pu° rasena madhurarasenādyaḥ . 1 āmrātake rājani° . 2 rasavati tri° .

rasātala na° rasāyāstalam . pātālabhede saptame bhūmeradhobhāge amaraḥ .

rasādhika pu° rasāya dravāya svarṇādidrāvaṇāya adhikaḥ ādīyamānatvāt . 1 ṭaṅkaṇe rasenādhikā . 2 kākoḍumbarikāyāṃ strī rājani° . 3 rasenādhike tri° .

rasāntara na° anyo rasaḥ mayūra° ni° . prakṛtarasādanyasmin rase

rasābhāsa pu° rasa iva ābhāsate ā + bhāsa--ac . anaucityapravṛttatve ābhāso rasabhāvayoḥ sā° da° ukte paśvādiparanāyakādigataśṛṅgārādau rase . anaucityañcābra rasānāṃ bharatādipraṇītalakṣaṇānāṃ sāmagrīrahitatve satyekadeśayogityopalakṣaṇaparaṃ bodhyaṃ tanu bālavyutpattaye ekadeśato darśyate . upanāyakasaṃkhyāyāṃ munigurupatrīgatāyāñca . bahunāyakaviṣayāyāṃ rato tathā'nubhayaniṣṭhāyām . pratināyakaniṣṭhatve tadvadadhamapātratiryagādigate . śṛṅgāre'naucityaṃ raudre gurvādigatakope śānte ca hīnaniṣṭhe gurvādyālambane hāsye . brahmabadhādyutsāhe'dhamapātragate tathā vīre . uttamapātragatatve bhayānake jñeyamevamanyatra .

rasāmla na° rasenāmlam . 1 vṛkṣāmle rājani° . 2 cukre ca bhāvapra° (cukapāmaṅga)

rasāyana na° rasasyāyanabhiva . 1 takre hemaca° 2 kaṭyām rājani° 3 viṣabhede vaidyakaprasiddhe 4 auṣadhamede ca 5 garuḍe 6 viḍaṅge ca pu° medi° . 6 ta° . 7 rasasthāne ca . auṣadhabhedalakṣaṇadi bhāvapra° uktaṃ yathā yajjarāvyādhividhvaṃsi vayasa'stambhakantathā . cākṣuṣyaṃ vṛṃhaṇaṃ vṛṣyaṃ bheṣajaṃ tadrasāyanam . rasāyanasya phalamāha dīrghamāyuḥ smṛtīrmedhāmāromyaṃ taruṇaṃ vayaḥ . dehendriyabalaṃ kāntiṃ naro vindedrasāyanāt . tad vidhimāha pūrve vayasi madhye vā manuṣyasya rasāyayanam . prayuñjīta bhiṣak prājñaḥ snigdhaśuddhatanoḥ sadā . nāviśuddhaśarīrasasya ryukto rasāyano vidhiḥ . na bhāti vāsasi śliṣṭe raṅguyoga ivāhitaḥ .
     śītodakaṃ payaḥ kṣaudraṃ ghṛtamekaikaśo dviśaḥ . triśaḥ samastamatha vā prāk pītaṃ sthāpayedvayaḥ . maṇḍūkaparṇyāḥ svarasaḥ prabhāte prayojya yaṣṭīmadhukasya cūrṇam . raso guḍūcyāstu samūlapuṣpaḥ kalkaḥ prayojyaḥ khalu śaṅkhapuṣpyāḥ . āyuḥpradānyāmayanāśanāni balāgnivarṇasmaravardhanāni . medhyāni caitāni rasāyanāni medhyā viśeṣeṇa ca śaṅkhapuṣpī . madhvūkaparṇī brāhmī . (varamī) iti loke, tadalābhe mañjiṣṭhāpi grāhyā tasyā api rasāyanatvāt . mākṣikeṇa tugākṣīryā pippalyā lavaṇena ca . triphalā sitayā vāpi yuktā siddha rasāyanam . sindhūtthaṃ śarkarā śuṇṭhī kaṇāsadhuguḍaiḥ kramāt . varṣādiṣvabhayā prāśyā rasāyanaguṇaiṣiṇā . punarnavasyārdhapalaṃ navasya piṣṭaṃ pibed yaḥ payasārdhamāsam . māsatrayaṃ tattriguṇaṃ samāṃ vā jīrṇo'pi bhūyaḥ sa punarnavaḥ syāt . ye māsamekaṃ svarasaṃ pivanti dine dine bhṛṅgarajaḥ samuttham . kṣīrāśinaste valavīryayuktāḥ sasāśataṃ jīvanamāpnuvanti . śatāvarī muṇḍitikā guḍūcī sahastikarṇā saha tālamūlī . etāni kṛtvā samabhāgayuktānyāyyena kiṃ vā madhunā'valihyāt . jarārujāmṛtyuniyuktadehī bhavennaro vīryavalādiyuktaḥ . vibhāti devapratimaḥ sa nityaṃ prabhāmayo bhūrivivṛddhabuddhiḥ . pītāśvagandhā payasārdhamāsaṃ ghṛtena tailena sukhāmbunā vā . vīryasya puṣṭiṃ vapuṣo vidhatte vālasya śasyasya yathāmbuvṛṣṭiḥ . ayaḥpalaṃ gugguluratra yojyaḥ palatrayaṃ vyoṣapalāni pañca . palāni cāṣṭau triphalārajaśca karṣaṃ lihana yātyamaratvameva . na kevalaṃ dīrghamihā yuraśnute rasāyanaṃ yovividhaṃ viṣevate . gatiṃ sa devarṣi niṣevitāṃ śubhāṃ prapadyate brahma tathaiva cākṣayam .

rasāyanaphalā strī rasāyanamauṣadhaviśeṣa iva phalaṃ vyādhighātakatvāt yasyāḥ . haritakyām trikā° .

[Page 4798b]
rasāyanaśreṣṭha pu° rasāyaneṣu auṣadhabhedeṣu śreṣṭhaḥ . pārade rājāna° .

rasāyanī strī rasāyanaṃ rasasthānamastyasyā aca gau° ṅīṣ . 1 guḍūcyām 2 kākamācyāṃ 3 mahākarañje 4 gorakṣadugdhāyām 5 māṃsacchadāyāñca rājani° .

rasāla na° rasamālāti ā + lā--ka 6 ta° . 1 sihlake 2 gandharase medi° . 3 śikhariṇyāma (peyabhede) tatpākavidhiḥ kṛtānnaśabde 2184 pṛ° bhāvapra° ukto dṛśyaḥ . 4 rasanāyāṃ 5 dūrvāyāṃ 6 vidāryāṃ 7 drākṣāyāñca strī medi° . 8 āmre rasālaḥ sālaḥ samadṛśyatā'munā naiṣadham . 9 ikṣau amaraḥ . 10 panase śabdara° . 11 godhūme 12 puṇḍrakekṣau ca pu° rājani° .

rasālihā strī rasāṃ bhūmiṃ leṭi spṛśatiṃliha--ka (cākuliyā) kṣupabhede śabdaca° .

rasālī strī rasamālāti ā + lā--ka gaurā° ṅīṣ . (puḍi ākha) ikṣabhede rājani0

rasāśvāsā strī rasāṃ bhūmimāśvāsayati dalaiḥ ā + śvasa--ṇica aṇ . palāśīlatāyām rājani° .

rasāsvādin pu° rasaṃ puṣparasamāsvadate ā + svada--ṇini 1 bhramare śabdamā° . 2 madhuraśṛṅgārādirasāsvādake tri striyāṃ ṅīp .

rasika puṃstrī° rasaṃ vetti anubhavati ṭhan . 1 sārasapakṣiṇi rājani° 2 aśve 3 gaje sārasvataḥ . striyāṃ jātitvā ṅīṣ . 4 rasajñe tri° . raso'styasya ṭhan . 5 rasavati ca tri medi° . 6 rasālāyām 7 ikṣurase ca strī medi° 8 kāñcya 9 rasanāyāṃ strī viśvaḥ .

rasita na° cu° rasa--bhāve kta . 1 meghādiśabde 2 vihagādiśabde ca amaraḥ . kartari kta . 3 śabdavati karmaṇi--kta 4 āsvādite ca tri° .

rasuna pu° rasa--unan . laśune śabdaca° . onan rasona tatraiva svārthe ka . tatrārthe .

rasendra pu° rasa indra iva . pārade rājani° .

raseśvara pu° rasaḥ pārada īśvara iva taddeharasajātatvāt . 1 īśvaratulye rase . tattvajñānārthaṃ dehasthairyasampādanadvārā muktihetutvamasya māheśvarabhedāḥ pratipedire tanmatañca sarvadarśanasaṃgrahe pradarśitaṃ yathā apare māheśvarāḥ parameśvaratādātmyabādino'pi piṇḍasthairye sarvāmimatā jīvanmaktiḥ setsyatītyāsthāya piṇḍasthairyopāya pāradādipadavedanīyaṃ rasameva saṅgirante rasasya pāradatvaṃ saṃsāraparapāraprāpaṇahetutvena taduktam itaḥparaḥ granthaḥ pāradaśabde 4313 pṛṣṭhe pradarśitaḥ . prakārāntareṇāpi jīvanmuktau neyaṃ vācoyuktiryuktimatīti cenna ṣaṭsvapi darśaneṣu dehapātānantaraṃ mukteruktatayā tatra viśvāsānupapattyā nirvicikitsapravṛtteranupapattaiḥ . tadapyuktaṃ tatraiva ṣaḍdarśane'pi muktista dīrśatā piṇḍapātane . karāmalakavatsāpi pratyakṣā nopalabhyate . tasmāttaṃ rakṣayetpiṇḍaṃ rasaiścaiva rasāyanairiti . govindabhagavat pādācaryairapi iti dhanaśarīrabhogānmatvā'nityān sadaiva yatanīyam . muktau sā ca jñānāt taccābhyāsāt sa ca sthire dehe ityuktam . nanu vinaśvaratayā vṛśyamānasya dehasya kathaṃ nityatvamavasīyate iti cenmaivaṃ maṃsthāḥ, ṣāṭkauśikasya śarīrasyānityatve'pi rasābhrakapadābhilapyaharagaurīsṛṣṭijātasya nityatvopapatteḥ tathāca rasahṛdaye ye cātyaktaśarīrā haragaurīsūṣṭijāntaraṃ prāptāḥ . vandyāste rasasiddhā mantragaṇaḥ kiṅkaro yeṣāmiti . tasmājjīvanmuktiṃ samīhamānena yoginā prathamaṃ divyatanurvidheyā . haragaurīsṛṣṭisaṃyogajanitatvañca rasasya harajatvenābhrakasya gorīsambhavatvena tattadātmakatvamuktam abhrakastava vījantu mama vījantu pāradaḥ . anayormelanaṃ devi! mṛtyudāridryanāśanamiti . atyalpamidamucyate devadaityamunimānavādiṣu bahavo rasasāmarthyāddivyaṃ dehamāśritya jīvanmuktimāśritāḥ śrūyante raseśvarasiddhānte devāḥ kecismaheśādyā daityāḥ kāvyapuraḥsarāḥ . munayo bālakhilyādyā nṛpāḥ someśvarādayaḥ . govindabhagavatpādācāryo govindanāmakaḥ . carvaṭiḥ kapilo vyāḍiḥ kāpāliḥ kandalāyanaḥ . ete'nye bahavaḥ siddhā jīvanmuktāścaranti hi . tanuṃ rasamayīmāpya tadātmaka kathācaṇāḥ iti . ayamevāsyārthaḥ parameśvareṇa parameśvarīṃ prati prapañcitaḥ' . itaḥparo granthaḥ pāradaśabde 4313 pṛ° darśitaḥ . tatprapañcastu govindabhagavatpādācāryasarvajñarāmeśvarabhaṭṭārakaprabhṛtimiḥ prācīnairācāryairnirūpita iti granthabhūyastvabhayādudāsyate . na ca rasaśāstraṃ dhātuvādārthameveti mantavyaṃ dehabandhadvārā muktereva paramapayojanatvāt taduktaṃ rasārṇave lohavandhastvayā deva! yaddattaṃ paramīśitaḥ! . taṃ dehabandhamācakṣva yena syāt khecarī gatiḥ . yathā lohe tathā dehe kartavyaḥ sūtakaḥ satā . samānaṃ kurute devi! pratyayaṃ dehalohayoḥ . pūrvaṃ lohe parīkṣeta paścāddehe prayojayet iti . nanu saccidānandātmakaparatattvasphuraṇādeva muktisiddhau kimanena divyadehasampādanaprayāseneti cettadetadavārtaṃ vārtaśarīrālābhe tadvārtāyā ayogāt . taduktaṃ rasahṛdaye galitānalpavikalpaḥ sarvādhvavivarjitaścidānandaḥ . sphurito'pyasphuritatanoḥ karoti kiṃ jantuvargasyeti . yaṃ jarayā jarjaritaṃ kāsaśvāsādiduḥkhaviśadañca . yogyaṃ taṃ na samādhau pratihatabuddhīndriyaprasaram . bālaḥ ṣoḍaśavarṣo viṣayarasākhādalampaṭaḥ parataḥ . yātaviveko vṛddho martyaḥ kathamāpnuyānmuktimiti . nanu jīvatvaṃ nāma saṃsāritvaṃ tadviparītatvaṃ muktatvaṃ tathāca parasparaviruddhayoḥ kathamekāyatanatvamupapannaṃ syāditi cettadanupapannaṃ vikalpānupapatteḥ muktistāvat sarvatīrthakarasammatā sā kiṃ jñeyapade niviśate na vā carame śaśaviṣāṇakalpā syāt prathame na jīvanaṃ varjanīyamajīvato jñātṛtvānupapatteḥ . taduktaṃ raseśvarasiddhānte rasāṅkameyamārgokte jīvamokṣo'styadhomanāḥ . pramāṇāntaravādeṣu yuktibhedāvalambiṣu . jñānajñeyamidaṃ viddhi sarvatantreṣu sammatam . nājīvan jñāsyati jñeyaṃ yadato'styeva jīvanam iti . na cedamadṛṣṭacaramiti mantavyaṃ viṣṇutvāmimatānusāribhiḥ nṛpañcāsyaśarīrasya nityatvopapādanāt . taduktam sākārasiddhau saccinnityanijācintyapūrṇānandaikavigraham . nṛpañcāsyamahaṃ vande śrīviṣṇusvāmisammatam iti . nanvetat sāvayavaṃ rūpavadavabhāsamānaṃ nṛkaṇṭhīravāṅgaṃ saditi na saṅgacchata ityādinākṣepapuraḥsaraṃ sanakādipratyakṣeṇa sahasraśīrṣā puruṣaḥ ityādiśrutyā tamadbhutaṃ bālakamambujekṣaṇaṃ caturbhujaṃ śaṅkhagadādyadāyudham ityādipurāṇalakṣaṇena pramāṇatrayeṇa siddhaṃ nṛpañcānanāṅgaṃ kathamasat syāditi . sadādīni viśeṣaṇāni garbhaśrīkāntamiśraiḥ viṣṇusvāmicaraṇapariṇatāntaḥkaraṇaiḥ pratipāditāni . tasmādasmadiṣṭadehanityatvamatyantādṛṣṭaṃ na bhavatīti puruṣārthakāmukaiḥ puruṣaireṣṭavyam . ata evoktam āyatanaṃ vidyānāṃmūlaṃ dharmārthakāmamokṣāṇām . śreyaḥ paraṃ kimanyaccharīramajarāmaraṃ vihāyaikamiti . ajarāmarīkaraṇasamarthaśca rasendra eva tadāha eko'sau rasarājaḥ śarīramajarāmaraṃ kurute iti . kiṃ varṇyate rasasya māhātmyaṃ yasya darśanasparśanādināpi mahat phalaṃ bhavati . taduktaṃ rasārṇave darśanāt sparśanāttasya bhakṣaṇāt smaraṇādapi . pūjanādrasadānācca dṛśyate ṣaḍvidhaṃ phalam . kedārādīni liṅgāni pṛthivyāṃ yāni kānicit . tāni dṛṣṭvā tu yatpuṇyaṃ tat puṇyaṃ rasadarśanādityādinā . anyatrāpi kāśyādisarvaliṅgebhyo rasaliṅgārcanaṃ śivam . prāpyate yena talliṅgaṃ bhogārogyāmṛtājaram iti . rasani° ndāyāḥ pratyavāyo'pi darśitaḥ pramādādrasanindāyāḥ śrutāvenaṃ smaret sudhīḥ . drāk tyajennindakaṃ nityaṃ nindayā pūritāśubham iti . tasmādasmaduktayā rītyā divyaṃ dehaṃ sampādya yogābhyāsavaśāt paratattve dṛṣṭe puruṣārthaprāptirbhavati . tadā bhrūyugamadhyagataṃ yat śikhividyutsūryavajjagadbhāsi . keṣāñcit puṇyadṛśāmunmīlati cinmayaṃ jyotiḥ . paramānandaikarasaṃ paramaṃ jyotiḥsvabhāvamavikalpam . vigalitasakalakleśaṃ jñeyaṃ śāntaṃ svasaṃvedyam . tasminnādhāya manaḥ sphuradakhilaṃ cinmayaṃ jagat paśyan . utsannakarmabandho brahmatvamihaiva cāpnotīti . śrutiśca raso vai saḥ rasaṃ hyevāyaṃ labdhvānandī bhavatīti . taditthaṃ bhave nānyoduḥkhabharataraṇopāyo rasa eveti siddham . tathāca rasasya parabrahmaṇā sāmyamiti pratipādakaḥ ślokaḥ yaḥ syāt prāvaraṇāvimocanadhiyāṃ sādhyaḥ prakṛtyā punaḥ sampanno sahate na dīvyati paraṃ vaiśvānare jāgrati . jāto yadyaparaṃ na vedayati ca svasmāt svayaṃ dyotate yo brahmaiva sa dainyasaṃsṛtibhayāt pāyādasau pāradaḥ iti .

rasottama pu° rasa uttamo yasya . mudge rājani° .

rasodbhava na° rasaḥ pārada udbhavatyasmāt ud + bhū--ac udbhavo yasya . 1 hiṅgule rājani° . 5 ta° . 2 rasajāte tri° .

rasopala na° rasaḥ pārada iva upalīyate śubhratvāt upa + lī--ḍa . mauktike trikā° .

rasna na° rasa na . dravye ujjvalada° .

rasya na° rasādbhuktānnapariṇāmādāgataḥ yat . 1 rudhire śabdaca° rasvate āsvādyate rasa--yat . 2 āsvādye tri° . rasyāḥ, snigdhāḥ sthirā hṛdyāḥ gītā . 3 pāṭhāyāṃ 4 rāsnāyāñca strī rājani° .

raha gatau bhvā° para° saka° seṭ idit . raṃhati araṃhīt tadantarapratipattau raṃhati saṃpariṣvaktaḥ śārīrakasūtram

raha tyāge bhvā° pa° saka° seṭ . rahati arahīt .

raha tyāge ada° cu° ubha° saka° seṭ . rahayati te ararahat--ta

rahasa na° raha--asun . 1 nirjane amaraḥ . 2 gopye 3 yāthārthye 4 ramaṇe ca medi° . 5 nirjane avya° amaraḥ . ramante'smin rama--asun masya raḥ . 6 viśvāsayogyadeśe ujjvalada° .

rahasya tri° rahasi bhavaḥ yat . 1 gopye rahasyamasyāḥ sa mahaditi naiṣadham . 2 nirjanabhave ca 3 pāṭhāyāṃ 4 rāsnāyāñca strī rājani° ṭāp 5 nadībhede strī medi° .

rahita tri° raha--tyāge karmaṇi kta . varjite .

dāne grahaṇe ca adā° para° saka° aniṭ . rāti arāsīt .

strī rā--sampa° bhāve kvip . 1 vibhrame 2 dāne ekākṣarakoṣaḥ . karmaṇi kvip . 3 kāñcane śabdara° .

rākā strī rā--ka tasya nettvam . 1 pratipadyuktāyāṃ pūrṇamāsyāṃ sampūrṇendutithau 2 nadībhede 3 navajātarajaskāyāṃ māryāṃ 4 kacchuroge ca medi° . 5 āṅkirasaḥ kanyābhede kuhūśabde 2162 pṛ° dṛśyam .

rākṣasa pu° rakṣa eva svārthe aṇ . kvacit svārthikā api pratyayāḥ prakṛtito liṅgavacanānyativartante iti bhāṣyokteḥ puṃstvam . svanāmakhyāte nikaṣātmaje 1 jātibhede amaraḥ jātau ṅīṣ . 2 rākṣasajātistriyām strī . rakṣasa idam aṇ . 3 rākṣasasambandhini tri° striyāṃ ṅīp . rākṣasī rātriranyatra ti° ta° . 4 daṃṣṭrāyāṃ hemaca° 5 caṇḍikāyāṃ 6 cauranāmagandhadravye ca strī medi° ṅīp .

rākṣasendra pu° rākṣasa indra iva śreṣṭhatvāt . viśvaśravasaḥ jyeṣṭha putre nikaṣātmaje rāvaṇe trikā° .

rākṣā strī lakṣyate'nayā rakṣa--karmaṇi--ghañ pṛṣo° vṛddhiḥ lasya raśca . lākṣāyām amaraḥ .

rākha śoṣaṇe bhūṣaṇe nivāraṇe ca saka° sāmarthye aka° bhvā° para° seṭ . rākhati arākhīt . ṛdit caṅi na hrasvaḥ .

rāga pu° ranja--bhāve ghañ ni° nalopakutve . 1 rañjane 2 śuklādivarṇe 3 prītau 4 anurāme 5 nṛpe 6 mālavādināmabhiḥ prasiddhe niṣādādisvarayonike kharabhede medi° 7 candre 8 sūrye ca śabdara° . karaṇe ghañ . 9 lohitavarṇe 10 tadviśiṣṭalākṣādau ca tena raktaṃ rāgāt pā° anurāgalakṣaṇam ujjvalamaṇinoktaṃ yathā sukhamapyadhikaṃ citte sukhatvenaiva rajyate . yatastu praṇayotkarṣāt sa rāga iti kamyate . svarabhedaniruktiryathā yaistu cetāṃsi rajyante jagattritayavartinām . te rāgā iti kathyante munibhirbharatādibhiḥ teṣāṃ bhedāḥ saṃgītadā° matasabhede nānā tatra prasiddhā ṣaḍa bhedā yathā
     ādau mālavarāgendrastato mallārasaṃjñitaḥ . śrīrogaśca tataḥ paścāt vasantastadantaram . hindolaścātha karṇāṭa ete rāgāḥ ṣaḍe ca tu saṅgītadā° . bharatamate tu bhairavaḥ kauśikaścaiva hindolo dīpakastathā . śrīrāgo megharāgaśca rāgāḥ ṣaḍiti kīrtitāḥ .

rāgacūrṇa pu° rāgasya rateścūrṇa iva . 1 kāme . rāgāya cūrṇyate'sau cūrṇa--ghañ . 2 khadire ca medi° . 3 lākṣāyāṃ rājani° 4 rāgayuktacūrṇe pu° (phāga) śabdaca° .

rāgadāli pu° dalyate'sau dala--ṇic--in pṛṣo° vṛddhiḥ rāgeṇa raktatayā yukto dālirvā . masūre rājani° .

rāgapuṣpa pu° rāgayuktaṃ raktavarṇaṃ puṣpamasya . 1 bandhūke 2 raktāmlāne ca 3 javāyāṃ strī rājani° ṅīp .

rāgaprasava pu° rāgayukto raktavarṇaḥ prasavo'sya . 1 bandhūke 2 raktāmlāne ca rājani° .

rāgayuj pu° rāgeṇa raktavarṇena yujyate yuja--karmaṇi kvip . 1 māṇikye rājani° 2 raktavarṇayukte tri° .

rāgasūtra na° rāgayuktaṃ sūtram . paṭṭasūtre 2 tulāsūtre ca medi° .

rāgāṅgī strī rāgayuktamaṅgaṃ yasyāḥ ṅīp . mañjiṣṭhāyām rājani° 3 ta° . rāgādyāpyatra strī .

rāgiṇī strī rāgo'styasyā ini . 1 gītyaṅge svarabhede rāgapatnyāṃ saṅgītadā° . 2 vidagdhanāryāṃ jaṭā° . 3 menakākanyāyāṃ rāgavati 4 anurakte 5 kāmuke tri° viśvaḥ ranja--dhiṇun . 6 ratiyukte ca tri° . 6 tṛṇadhānyabhede medi° . ekaikarāge ṣaṭ rāgiṇya iti ṣaṭsu rāgeṣu rāgiṇībhedāśca ṣaṭtriṃśat yathā ṣaṭtriṃśadrāgiṇībhedāḥ kramaśaḥ kathitā mayā . dhāmasī 1 mālasī 2 caiva rāmakīrī 3 ca simbuḍā 4 . āśāvarī 5 bhairavī 6 ca mālavasya (1) priyā imāḥ . velāvalī 1 puravī 2 ca kānaḍā 3 mādhavī 4 tathā . koḍā 5 kedārikā 6 cāpi mallāra (2) dayitā imāḥ . gāndhārī 1 subhagā 2 caiva gaurī 3 kaumārikā 4 tathā . veloyārī 5 ca vairāgī 6 śrīrāgasya (3) priyā imāḥ . tuḍī 1 ca pañcamī 2 caiva lalitā 3 paṭamañjarī 4 . gurjarī 5 ca vibhāṣā 6 ca vasantasya (4) priyā imāḥ . māyūrī 1 dīpikā 2 caiva deśakārī 3 ca pāhiḍī 4 . varāḍī 5 morahāṭī 6 ca hillolasya (5) priyā imāḥ . nāṭikā cātha bhūpālī 2 rāmakelī 3 gaḍā 4 tathā . kāmodā 5 cātha kalyāṇī 6 karṇāṭhasya (6) priyā imāḥ . saṅgītadā° . tadgānakālabhedāḥ tatputrādayaśca tatraiva dṛśyāḥ .

rāgha śaktau bhvā° ā° aka° seṭ . rāghate arāghiṣṭa . ṛdit caṅi na hrasvaḥ .

rāghava pu° ravorgotrāpatyam aṇ . 1 raghorvaṃśye 2 tat pradhāne śrīrāme ca 3 mahāmatsyabhede 4 samudre ca medi° .

rāṅkava na° raṅkorayaṃ vikāro vā tallomajātatvāt aṇ . mṛgaviśeṣalomajāte vastrabhede amaraḥ .

rāja dīptau bhvā° ubha° aka° seṭ . rājati te--arājīt arājiṣṭa phaṇādi° rejatuḥ rarājatuḥ . ṛdit caṅi na hrasvaḥ .

rājaka na° rājñāṃ samūhaḥ kan . 1 nṛpasamudāye amaraḥ . rājaiva ka . 2 nṛpe pu° . rāja--ṇvul . 3 dīptimati tri° .

rājakadamba pu° kadambānāṃ rājā rājada° parani° . kadambabhede jaṭā° .

rājakalpa pu° īṣadasamāpto rājā rājan + kalpap . rājatulye .

rājakarkaṭī strī rājate rāja--ac karma° . cīnākarkaṭyām rājani° .

rājakaśeru pu° kaśerūṇām rājā rājada° . bhadramustāyām rājani° .

rājakīya tri° rājña idam cha kuk ca . rājasambandhikāryādau .

rājakumāra pu° rājñaḥ kumāraḥ . aprāptavayaske yuvarāja kāryānārūḍhe rājaputre .

rājakuṣmāṇḍa pu° rājñaḥ kuṣmāṇḍa iva priyatvāt . vārtākyām jaṭā0

rājakoṣātakī strī rājapriyā koṣātakī . (ghiyājhiṅgā) latābhede madanavinodaḥ .

rājakṣavaka pu° kṣavatyanena kṣu ap rājate rāja--ac karma° svārthe ka . rājasarṣape (rāisarṣā) rājani° .

rājakharjūrī strī rājapriyā kharjūrī . kharjūrībhede (piṇḍakhejura) rājani° .

rājagiri pu° rājāśramo giriḥ . 1 magadhasthe parvatabhede 2 śākabhede rājani° .

rājagha tri° rājānaṃ hanti hana--ka ni° . 1 rājahantari, 2 tīkṣṇe ca jaṭā° rarāja nīrajanayā sa rājaghaḥ naiṣa0

rājajambū strī rājñaḥ jambūriva . 1 piṇḍakharjūre medi° rājate ac karma° . 2 mahājambvām rājani° .

rājaja(ya)kṣman pu° rājñaḥ candrasya kṣayakārako ja(ya)kṣmā . rogabhede yakṣmanśabde dṛśyam rāja(ya)kṣmeva rogāṇām māghaḥ .

rājataru pu° tarūrṇā rājā rājada° parani° . 1 karṇikāravṛkṣe 2 āragvadhe ca rājani° .

[Page 4802a]
rājatāla pu° rājñastāla iva priyaḥ . 1 guvākavṛkṣe śabdara° . strītvamapi tatra ṅīp . rājatālīvanadhvaniḥ raghuḥ .

rājadanta pu° dantātāṃ rājā parani° . ūrdhvapaṅktisthe madhyavartidantadvaye hemaca° .

rājadeśīya pu° īṣadasāpto rājā rājan + deśīyar . rājatulye rājakalpe .

rājadhustūraka pu° dhustūrāṇāṃ rājā rāja° para° svārthe ka . vṛhaddhastūre rājadhastūrako'pyatra pu° rājani° .

rājadharma pu° rājño dharmaḥ . rājñāmavaśyakartavye prajāpālanādau karmaṇi . tamadhikṛtya kṛto granthaḥ aṇ . bhārataśāntiparvāntargate vyāsapraṇīte granthabhede . rājadharmāśca tatra mānave 7 a° ca uktā dṛśyāḥ .

rājadhānī strī rājā dhīyate'syāṃ dhā--ādhāre lyuṭ ṅīp . rājāvāse mahānagaryām śabdara° .

rājadhānya na° dhānyeṣu rājā rāja° para° . (śyāmā) śyāmākadhānye rājani° .

rājan pu° rāja--kanin rañjayati ranja--kanin ni° vā . 1 nṛpe, rājā prakṛtirañjanāt raghuḥ . 2 candre, 3 prabhau, 4 kṣatriye, 5 yakṣe 6 indre, ca medi° . uttarasthapadaḥ pūrvapadasthaśca samamivyāhṛtapadārthaśreṣṭhavācakaḥ . yathā rājamāṣaḥ munirāja ityādi . 7 pṛthunṛpe ca . pitrā na rañjitāstasya prajāstenānurañjitāḥ . anurāgāttatastasya nāma rājetyabhāṣata viṣṇupu° .

rājanīti strī rājñāṃ nītiḥ . 1 rājajñeye sāmāḍhyupāye, 2 upacārāt tatpratipādake--śāstre ca . sā ca kāmandakīyanītiśāstrādau dṛśyā .

rājanya pu° rājño'yam yat, jātau nalopaḥ . rāja--anya vā . 1 kṣatriye amaraḥ . 2 rājaputre 3 agnau, uṇādiko° 5 kṣīrikāvṛkṣe cajaṭā° .

rājanyaka na° rājanyānāṃ kṣatriyāṇāṃ samūhaḥ kan . kṣatriyasamūhe amaraḥ .

rājanvat tri° praśasto rājā'styasya prāśastye matuṣ masya vaḥ na nalopaḥ . sundararājayute deśe amaraḥ anyatra rājavad ityeva .

rājapaṭola pu° rājapriyaḥ paṭolaḥ . 1 paṭole ratnamā° . 2 madhurapaṭolyāṃ rājani° .

rājapaṭṭa pu° rājñaḥ paṭṭa iva . maṇibhede trikā° .

rājapatha pu° pathāṃ rājā rājagamanayogyo vā panthāḥ acsamā° . dhanūṃpi daśa vistāre śrīmān rājapathaḥ smṛtaḥ . nṛvājirathanāgānāmasaṃvādhaḥ susañcaraḥ ityukte rājamārge devīpu° .

rājapalāṇḍu pu° palāṇḍūgāṃ rājā śreṣṭhatvāt rājada° . raktavarṇapalāṇḍau rājani° .

[Page 4802b]
rājapīlu pu° rājapriyaḥ pīluḥ . mahāpīluvṛkṣe rājani° .

rājaputra pu° rājñaścandrasya, nṛpasya vā putraḥ . 1 budhagrahe śabdara° 2 nṛpakumāre 3 varṇasaṅkarabhede (rajaputa) vaiśyādambaṣṭhakanyāyāṃ rājaputrasya sambhavaḥ iti parāśaraḥ . 4 mahārājacūtavṛkṣe rājani° .

rājaputrī strī rājñaścandrasya putrīva . 1 kaṭutumbyām 2 reṇukāyāṃ 3 nṛparītau, 4 jātau 5 chuchundaryāṃ ca . 5 mālatyāñca rājani° . 6 ta° . 6 nṛpakanyāyām . saṃjñāyāṃ kan . 7 sarāṭikhage jaṭā° .

rājapuṣpa pu° rājā candra iva śubhratvāt puṣpamasya . nāgakesaravṛkṣe śabdaca° . 2 karuṇīvṛkṣe strī rājani° ṅīp .

rājaphaṇijjhaka pu° rāja ac karma° . nāmaraṅgavṛkṣe śabdamā0

rājaphala na° rājapriyaṃ phalamasya . 1 paṭole trikā° . 2 rājapriyaṃ phalamasyāḥ . 2 jambvām strī rājani° ṭāp .

rājabadara na° rājño vadaramiva priyatvāt . 1 raktāmalake 2 lavaṇe ca medi° badarāṇāṃ rājā rājada° pa° . 3 uttamakolau pu° rājani° .

rājabalā strī rāja--ac rājaṃ balaṃ yasyāḥ 5 va° . (gandhabhādāla) latābhede amaraḥ .

rājabhadraka pu° rājño bhadraṃ yasmāt kap . 1 kuṣṭhe (kuḍa) 2 nimbe ca rājani° 3 pāribhadravṛkṣe dhātupā° .

rājabhūya na° rājño bhāvaḥ rājan + bhū--kyap . rājño'sādhāraṇadharme rājatve .

rājabhogya na° rājñā bhoktu yogyam bhuja--ṇyat kutvam . 1 jātīkoṣe 2 piyālavṛkṣe pu° śabdaca° . 3 nṛpatermogyavastamātre tri° .

rājamārga pu° rājayogyaḥ mārgaḥ . 1 rājapathe rājani° .

rājamāṣa pu° māṣeṣu kalāyeṣu rājā śreṣṭhatvāt rājada° para° . 1 māṣabhede hemaca° . (varavaṭī) 2 vrīhibhede rājani° .

rājamudga pu° mudgeṣu rājā rāja° pa° ni° . (mugāni) mudgamede .

rājaraṅga na° rājayogyaṃ raṅgam . rajate śabdara° .

rājarāja pu° rājñāmapi rājāṃ prabhūtadhanatvāt ṭac samā° . 1 kuvere, amaraḥ . 2 sārvabhaumanṛpe, 3 candre ca medi° .

rājarṣi pu° rājā ṛṣiriva śreṣṭhatvāt saṃyatatvācca . 3 rājaśreṣṭhe, 2 yatātmani nṛpe ca .

rājavaṃśya tri° rājavaṃśe bhavaḥ yat . 1 rājavaṃśodbhave . 2 jātibhede puṃstrī° .

rājavartman na° rājayogyaṃ vartma . 1 rājaśabdoktalaktaṇe rājapathe hemaca° . 6 ta° . rājñaḥ 2 kartavyakarmaṇi ca .

rājavallabha pu° 6 ta° . 1 priyāte 2 rājavadare 3 rājākhe rājani° dravyaguṇapratipādake tabhrāmavidvatkṛte 4 granthabhede ca . 5 rājñaḥ priye tri° .

rājavallī strī rājate rāja--aca rājā vallī karma° . (ucchā) latābhede ratnamā° .

rājavat tri° rājā rājamātaṃ vidyata'syamatupa ptasya vaḥ . rājamātravati deśe amaraḥ .

rājavījin tri° rājā vījī kāraṇaṃ yasya . rājavaṃśye .

rājavṛkṣa pu° vṛkṣāṇāṃ rājā rājada° parani° . 1 āragbadhe (sondāla) amaraḥ . rājapriyo vṛkṣastatphalavījajātalaḍḍukasya rājapriyatvāt . 2 priyāle medi° . 3 laṅkāsthāyivṛkṣe (laṅkāsija) śabdaca° .

rājaśaṇa pu° rāja--ac rājaḥ śaṇaḥ karma° . paṭṭe (pāṭa) śabdamā° .

rājaśāka pu° śākānāṃ rājā rāja° parani° . vāstūkaśāke rājani° .

rājaśṛṅga na° rājñāṃ śṛṅgamiva ūrdhvasyitatvāt . rājacihnacchatre trikā° .

rājasa tri° rajasā nirmitaḥ aṇ . rajasoguṇāt jāte 1 karmendriyādau yenāsmin karmaṇā loke khyātimāpnoti puṣkalām . na ca śocatyasampattau tadvijñeyantu rājasam ityukte khyātyai kriyamāṇe 2 karmaṇi ca . rajāpradhāna tayāstyasya aṇ . 3 rajaḥpradhāne . sarveṣāṃ vastūnāṃ triguṇātmaphatve'pi bhūyastvāttadvyapadeśaḥ ityukteḥ kvacit tatpradhānatvena vyapadeśaḥ . 4 dūrvāyāṃ strī ṅīp śabdamā° .

rājasabha na° rājñāṃ nṛpāṇāṃ sabhā . nṛpasamāje amaraḥ .

rājasarṣapa pu° sarṣapāṇāṃ rājā śreṣṭhatvāt rājada° . (rāisarṣā) 1 sarṣapabhede hemaca° . te'ṣṭau likṣā tu tāstisro rājasarṣapa ucyate ukte 2 rimāṇabhede ca viśvaḥ .

rājasārasa puṃstrī rājñā sārasa iva . mayūre śabdamā° striyāṃ ṅīṣ .

rājasūya pu° rājñā sūyate sū--karmaṇi kyap . rājamātrakartavye yajñabhede śabdaca° . rāṃjā rājasūyena yajeta śrutiḥ .

rājasva na° rājñe deyaṃ svaṃ kararūpam dhanam . 1 rājadeye kare 6 ta° . 2 rājadhane ca .

rājasvarṇa pu° svarṇānāṃ dhustūrāṇāṃ rājā° rājada° parani° vṛhaddhūstūre rājani° .

rājahaṃsa puṃstrī° haṃsānāṃ rājā śreṣṭhatvātrājada° para° . raktavarṇacañcucaraṇayukte śvetapakṣake haṃsabhede amaraḥ . 2 kalahaṃse ca medi° . ubhayārthe striyāṃ ṅīṣ . rājā haṃsa iva sāragrahaṇāt . 3 nṛpaśreṣṭhe .

rājaharṣaṇa na° rājñaḥ nṛpān harṣayati hṛpa--ṇic--lyu . tagarapuṣpe rājani° .

rājātana pu° rājārthamātanoti phalavījam ā + tana--ac . (cīrañjīti) khyātavījahetuphalake piyāle śabdamā° .

rājādana pu° rājñā adyate tatphalavījajātalaḍḍukaḥ adakarmaṇi lyuṭ . 1 piyālavṛkṣe amaraḥ . yasya phalavījaṃ (cirañji) tena hi laḍḍuka kṛtvā rājñā bhujyate . 2 kṣīrikāyāṃ (kṣīrui) 2 kiṃśuke ca medi° . 4 kṣīriṇyāṃ strī ṅīp saratā .

rājānna na° annānāṃ rājā rājada° . 1 āndhradeśajadhānyabhede rājani° . 6 ta° . 2 nṛpasvāmikānne ca

rājāmra pu° āmrāṇāṃ rājā śreṣṭhatvāt rājada° 1 āmrabhede rājāmraṃ tuvaraṃ svādu viśadaṃ śītalaṃ guru . grāhi rūkṣaṃ vibandhādhmavātakṛt kaphaṣittanut bhāvapra° .

rājāmla pu° amlānāṃ rājā śreṣṭhatvāt rājada° . amlavetame rājani° .

rājārka pu° arkāṇāṃ rājā śreṣṭhatvāt rājada° . śvetārkavṛkṣe (sādā ākanda) rājani° .

rājārha na° rājānamarhati arha--aṇ . 1 agurucandane 2 rājayogye tri° rājani° 3 jambvāṃ strī medi° .

rājālābū strī rājate rājā alāvūḥ karma° . miṣṭālābvām madanavi° .

rājāvarta pu° rājānamāvartayati anukūlayati ā--vṛta-- ṇicaṇ . 1 uparatnabhede rājani° . 2 virāṭadeśīyahīrake hemaca° .

rājāhi pu° nityaka° . dvimukhasarpe śabdara° .

rāji(jī) strī rāja--in vā ṅīp . 1 śreṇyām paṅktau 2 rekhāyāṃ ca medi° . khārthe ka . rekhāyām . rājate rāja--ṇvul . rājikā rājasarṣape strī medi° .

rājikāphala pu° rājikāyā iva phalamamya . śvetasarṣape rājani° .

rāji(jī)phalā strī rājibhūtāni śreṇibhūtāni phalāni yasyāḥ . 1 cīnākarkaṭyām rājani° 2 paṭole pu° rājani0

rājila puṃstrī° rāja--ilac . ḍuṇḍubhasarpe (ḍhīḍāsāpa) amaraḥ striyāṃ ṅīṣ .

rājīva na° rājī davarājī astyasya va . 1 padme amaraḥ . rājīcarājīvaśakoleti māghaḥ . 2 hariṇabhede 3 matsyabhede ca puṃstrī° medi° rājīvasiṃhatuṇḍāṃśca manuḥ . 4 gaje trikā° 5 sārasapakṣiṇi ca puṃstrī° amaraḥ sarvatra jātau striyāṃ ṅīṣ .

rājendra pu° rājā indra iva śreṣṭhatvāt . caturyojanaparyantamadhikārī nṛpo bhavet . yo rājā tacchataguṇaḥ sa eva maṇḍaleśvaraḥ . tasmāddaśaguṇo rājā rājendraḥ ityuktādhikāravati bhūpatibhede vrahmavai° ja° kha° 86 a° .

[Page 4804a]
rājñī strī rājñaḥ patnī ṅīp svayaṃ vā rājate rāja--kamin ṅīp vā . (rāṇī) 1 rājapatnyām 2 khayaṃ rājakarmakartryāñca 3 sūryapatnyaṃ medi° 4 kāṃsye hemaca° .

rājya na° rājño bhāvaḥ karma vā rājan + yat nalopaḥ . 1 rājakarmaṇi 2 rājabhāve ca 3 janapade śabdara° . lakṣādhipatyaṃ rājyaṃ syāt sāmājyaṃ daśalakṣake . śatalakṣe maheśāni! mahāsāmājyamucyate varadātantrokte 4 lakṣagrāmādhipatye ca .

rājyadharā strī 6 ta° acsamā° . rājyabhāre rājakartavya prajāpālanādau .

rājyāṅga na° 6 ta° . khāmyamātyasuhṛtkoṣarāṣṭradurgabalaprakṛtirūpeṣu aṣṭasu rājyasyopāyeṣu . parasyaivopakārīdaṃ saptāṅgaṃ rājyamucyate . amātyarāṣṭre durgāṇi koṣo daṇḍaśca pañcamaḥ . etāḥ prakṛtayastadvat vijigīṣorudāhṛtāḥ . etāḥ pañca tathā mitraṃ saptama pṛthivīpatiḥ . saptaprakṛtikaṃ rājyamityuvāca vṛhasmatiḥ . pauraśreṇī tadaṅga ca bruvate śabdavedinaḥ śabdara° .

rāṭi pu° raṭa--daṇ . (śarāla) 1 vihage amaraḥ . 2 yuddhe strī hemaca° vā ṅīp . pṛṣo° ṭasya ḍatvam . rāḍirapyuktārthe

rāḍha pu° raha--ghañ paṣo° ḍhatvam . deśabhede (rāḍa) strārthe ka tatraiva .

rāḍhā strī raha--ghañ pṛṣo° ḍhatvam . purībhede gauḍaṃ rāṣṭramanuttamaṃ nirupamā tatrāpi rāḍhā purīti prabodhacandrodayaḥ .

rāḍhīya tri° rāḍho nivāso'sya vṛddhācchaḥ pā° cha . rāḍhadeśodbhave .

rātri(trī) strī rā--tripa vā ṅīp . 1 rajanyāṃ nṛṇāṃ svasvadeśāpekṣa vā sūrvamaṇḍa adarśanayogye kāle 2 haridrāyāñca amaraḥ . māsena ca manuvyāṇāṃ pitṝṇāṃ tadaharniśam . kṛṣṇapakṣe dinaṃ proktaṃ śukle rātriḥ pakīrtitāḥ ukte pitṝṇāṃ 3 śuklapakṣarūpe kāle uttarāyaṇe dinaṃ proktaṃ rātriḥ syāt dakṣiṇāyane itthukte devānāṃ dakṣiṇāyanarūpe 4 kāle ca .

rātrikara pu° rātriṃ karoti kṛ--ac rātrau karaḥ kiraṇo'sya vā . 1 candre hemaca° 2 karpū ca .

rātri(ñca)cara puṃstrī° rātrau carati cara--ṭa khac mum vā . rākṣase amaraḥ . 1 lajjātistriyāṃ  ṅīṣ . 2 niśācāriṇi tri° ṭāntasya striyāṃ ṅīp .

rātrijāgara puṃstrī° rātrau jāgarti . 1 kukkure hemaca° striyāṃ ṅīp 2 niśājāgaraṇakartari . 7 ta° . 3 rātrau jāgaraṇe pu° .

rātrijāgarada pu° rātrau jāgaraṃ dadāti dā--ka . maśake kīṭabhede rājani° .

rātripuṣpa na° rātrau puṣpyati puṣpa--ac 7 ta° . utpale rājani° .

rātrimāṇi pu° rātrau maṇiriva dīptimattvāt . 1 candre hārā° . 2 karpūre ca .

rātrivāsas na° rātrervāsa ivācchādakam . 1 andhakāre śabdamā° rātrau paridheyaṃ vāsaḥ śāka° . 2 rātrau paridheye vastre ca .

rātrivigama pu° 6 ta° . 1 rajanyavasāne tadupalakṣite 2 prabhātakāle ca śabdamālā .

rātriviśleṣagāmin pu° rātrau viśleṣaṃ vicchedaṃ gacchati gama--ṇini . cakravāke rājani° tat striyāṃ strī ṅīp .

rātriveda puṃstrī° rātriṃ rātriśeṣaṃ vedayati raneṇa vida--ṇic aṇ . kukkuṭe śabdaca° striyāṃ ṅīṣ .

rātrisattra na° rātriṣu trayodaśādidineṣu vihitaṃ sattram . trayodaśāhādiṣu vihite yāgabhede tatra ghārthavādikaṃ phalaṃ pratiṣṭhādikam na viśvajinnyāyāt svargaphalamiti jai° 4 . 3 . 17 . 18 sūtre samarthitam . yadyapi rāktiśabdena athaiṣa jyotirathaiṣa gaurityādivākyena vihitāni sautrākhikarmāṇyucyante dvādaśāhādūrdhvabhāvinastrayodaśarātracaturdaśarātrādayaśca sattraviśeṣāḥ rātrisattrapadavācyāstrayodaśasaṃkhyakā rātrayo yasmin sattraviśeṣe sa trayodaśarātra iti vyutpatteḥ tathāpi bahuvacanāntarātriśabdena rātrisattramucyate etā viṃśatiṃ rātrīḥ iti śravakhāt ta° bo° . phalamātreyo nirdeśādaśrutau hyanumānaṃ syāt jai° mū° . nirdeśādarthavādena phalasya nirdeśāt phalamarthavādoktam ātreya āha aśrutau yatrārthavādādiṣu phalāśrutistatrānumānaṃ svargaphalakalpanam vṛ° nirdeśāttu pratiṣṭhaiva phalatvena vilapyate tathā ca patiṣṭhākāma āyuṣā yajeta pratiṣṭhākāmo jyotiṣā yajeta ityādiśrutipadaghaṭitā eva vidhayaḥ kalpyante lāghavāt na tu svargakāmādipadaghaṭitāḥ tattvavo° . rātrisattranyāyo'pi ārthavādikaphalātvayārthaḥ .

rātrihāsa pu° rātrerhāsa iva śubhratvāt . śvetotpale śabdaca0

rātryandha tri° rātrābandhaḥ dṛṣṭikṣayayukta . 1 niśādṛṣṭiśūnye ṇākādau . 2 rātrau rogakṛtadṛṣṭiśūnye (rātakāṇā) ca .

rāddha tri° rādha--kartari karmaṇi vā kta . 1 siddhe 2 pakve ca hema0

rāddhānta pu° rāddhaḥ liddhaḥ anto nirṇayo yasmāt 5 ba° . saṃśayaviṣaye vādidarśitapakṣanirākaraṇapūrvakayathārthapakṣaprayipādake 2 vākye amaraḥ .

[Page 4805a]
rādha siddhau aka° niṣpādane pāke ca saka° svādi° divā° ca para° aniṭ . rādhnoti rādhyati arātsīt arāddha redhatuḥ rarādhatuḥ . śubhāśubhālocane ca . tadyoge śubhāśubhasvāminaḥ sampradānatā . gargo rādhyati rāmāya vopadevaḥ . apa + doṣakaraṇe yanmahyamaparādhyati maghaḥ .

rādha pu° rādhā viśākhā tatsamīpasthā anurādhā ca tadyuktā paurṇamāsī aṇ ṅīp rādho sā yatra māse punaraṇ . 1 cāndre vaiśāsve māsi . tādṛśe 2 pakṣe 3 guruvarṣe ca kārtikaśabde dṛśyam . 4 tatpūrṇimāyāṃ strī ṅīp .

rādhana na° rādha--lyuṭ . 1 sādhane 2 prāptau medi° . 3 toṣe ca hema° . rādha--ṇic--yuc . pūjane strī ṭāp .

rādhas na° rādha--asun . anne nighaṇṭuḥ .

rādhā strī rādha--ac . 1 viśākhānakṣatre riraṃsayā ramaṇīdehatvenāvirbhūte golokasthe parameśvarārdhāṅgasvarūpe 2 śaktibhede tatraiva śrīdāmaśāpāt vṛndāvane jātāyāṃ vṛpabhānusutāyāṃ 3 pradhānagopikāyām 4 karṇasya pālayitryāṃ mātari ca . 5 vaiśākhapaurṇamāsyāṃ strī ṅīp .

rādhākānta pu° rādhāyāḥ kāntaḥ . śrīkṛṣṇe rādhāvallabhādayo'pyatra

rādhātanaya pu° rādhāyāstanayaḥ . karṇe sa hi kanyāvasthāyāṃ sūryāt kuntīgarbhajānastayā ca tyaktaḥ rādhayā sūtapatnyā pālita iti bhārataprasiddham .

rādheya pu° rādhāyā apatyam puttratvena parigrahaṇena tatpālitatvāt ḍhak . karṇe

rāma pu° rama--kartari ghañ ṇa vā . 1 paraśurāme 2 daśarathajyeṣṭhaputre śrīrāme 3 balarāme ca bhārgavo rāghavo gopastrayo rāmāḥ pakīrtitā vahnipu° . rāmaśabdaniruktiḥ rāpabdā viśvavacano maścāpīśvaravācakaḥ . viśvānādhīśvaro yo hi tena rāmaḥ prakortita brahmava° ja° kha° 110 a° . 4 manohare 5 site 6 asite ca tri° medi° . 7 vāstūkaśāke 8 kuṣṭhe (kuḍa) na° medi° 9 tamālapatre na° rājani° .

rāmakarpūraka pu° rāmaṃ manoharaṃ karpūramiva kan . saugandhike svanāmakhyāte tṛṇabhede śabdara° .

rāmagiri pu° rāmāśritaḥ giriḥ . citrakūṭaparvate sa hi rāmeṇa vanavāsagamanakāle prathamamāśritaḥ .

rāmacandra pu° rāmaścandra ivāhlādakatvāt . daśarathajyeṣṭhaputre śrīrāme śabdara° .

rāmacchardanaka pu° rāmamabhirāmaṃ chardayati chṛda--ṇic--ṇvul . madanavṛkṣe (mayanāgācha) bhāvapra° .

rāmajanagī strī 6 ta° . 1 vasudevapatnyāṃ rohiṇyāṃ 2 jala dagnipatnyāṃ reṇukāyāṃ 3 daśarathapatnyāṃ kauśalyāyāñca .

rāmaṭha na° ramaṭha + svārthe aṇ . 1 hiṅguni amaraḥ . tattulyagandhake 2 aṅkoṭakavṛkṣe ratnamā° . nāḍīhiṅgani strī rājani° ṅīp

rāmaṇa na° ramayati rama--ṇic lyu pṛṣo° vṛddhiḥ . 1 girinimbe 2 tinduke ca (teṃda) rājani° .

rāmaṇīyaka na° ramaṇīyasya bhāvaḥ ramaṇīyameva vā yopadhatvāt vuñ . 1 ramaṇīyatve maṇihārāvalirāmaṇīyakam naiṣa° 2 ramaṇīve ca .

rāmataruṇī strī rāmā abhirāmā taruṇova . (seotī) 1 puṣpavṛkṣe rājani° 6 ta° . 2 sītāyāṃ 3 revatyāñca .

rāmadūta pu° rāmasya dūtaḥ vārtāharaḥ . hanūmati sa hi rāmavārtāṃ laṅkātaḥ sītāyā ājahāra .

rāmadūtī strī rāmā abhirāmā dūtīva gandhadvārā pracārāt . tulasībhede (rāmatulasī) śabdaca° .

rāmanavamī strī rāmasya janmādhāro navamī . caittaśuklanavamyām . caitre māsi navamyāntu jāto rāmaḥ khayaṃ hariḥ agastyasaṃhitā . prāpte śrīrāmanavamīdine martyo vimūḍhavīḥ . upoṣaṇaṃ na kurute kumbhīpākena pacyate ti° ta° .

rāmapūga pu° rāmaḥ amirāmaḥ pūgaḥ . guvākabhede trikā° .

rāmabāṇa pu° rasabhede bhāvapra° .
     pāradāmṛtalavaṅgagandhaka māgayugmamaricena miśritam . tatra jātiphalamardhabhāgikaṃ tintilīphalarasena marditam . vahnimāndyadaśavaktranāśano rāmabāṇa iti viśruto rasaḥ . saṃgrahagrahaṇikumbhakarṇakamāmavātakharadūṣaṇaṃ jayet . dīyate tu svabalānumānataḥ sadya eva jaṭharāgnidīpana . rocakaḥ kaphakulāntakārakaḥ śvāsakāsavamijantunāśanaḥ bhāvapra° .

rāmabhadra pu° rāma eva bhadraḥ maṅgaladāyakatvāt . śrīrāme rāmeti rāmacandreti rāmabhadreti vā smaranniti padmapu° .

rāmalavaṇa na° karma° . śāmbharilavaṇe ratnamā° .

rāmavallabha na° rāmasya vallabhaṃ priyam . 1 bhūrjapatre rājani° taddhi rāmeṇa vanavāsāśrame piyatayā dhṛtam . 2 tatpriye tri° .

rāmaśara pu° karma° . śaravṛkṣabhede rājani° sa hi kāṇḍadvārā vāṇahetutvāt manoharaḥ .

rāmasakha pu° 6 ta° ṭac . sugrīve vānararāje śabdaca° .

rāmā strī ramate'nayā rama--karaṇe ghañ . 1 gītādikalābhijñāyāṃ nāryāṃ 2 nārīmātre bhāvapra° 3 nadyām 4 hiṅguni medi° 5 hiṅgule pu° 6 śvetakaṇṭakāryā 7 gṛhakanyāyāṃ 8 aśoke 9 gorocanāyāṃ 10 bālāyāṃ 11 gairike ca strī śabdaca° .

rāmāyaṇa na° . rāmasyāyanaṃ caritamadhikṛtya kṛto grantho'ṇ . rāmacaritapratipādake vālmīkikṛte mahākāvyabhede tacca saptakāṇḍātmakam brahmaloke koṭiślokātmakaṃ manuṣa loke ca caturviṃśatisāhasraṃ pañcaśatasargayutam . tatpratipādyaviṣayāśca gaha° pu° 148 a° ukta yathā
     manorikṣvākuvaṃśyo'bhūt vaṃśe rājā raghuḥ smṛtaḥ ragho rajastato jāto rājā daśaratho valī . tasya putrāstu catvāro mahābalaparākramāḥ . kośalyāyāmabhūdrāmā bharataḥ kekayīsutaḥ. sutau lakṣmaṇaśatrughnau sumitrāyāṃ babhūvatuḥ . rāmo ktaḥ piturmāturviśvāmitrādavāptavān . astragrāmaṃ yato yakṣīṃ tāḍakāṃ prajathāna ha . viśvāmitrasya yajñe tu subāhuṃ nyabadhīdbalī . janaṃkasya kratuṃ gatvā upayeme'tha jānakīm . urmilāṃ lakṣmaṇo vīro bharato māṇḍavīṃ sutām . śatrughno vai kīrtimatīṃ kuśadhvajasute ca te . pitrādibhirayodhyāyāṃ gatvā rāmādayaḥ sthitāḥ . thudhājitaṃ mātulañca śatrughnabharatau gatau . gatayornṛpavaryeṇa rājyaṃ dātuṃ samudyatam . rāmāya jyeṣṭhaputrāya kaikeyyā prārthitaṃ tadā . caturdaśa samāvāso vane rāmasya vāñchitaḥ . rāmaḥ pitṛhitārthantu lakṣmaṇena ca sītayā . rājyaṃ ca tṛṇavat tyaktvā śṛṅgaverapara gataḥ . rathaṃ tyaktvā prayāgañca citrakūṭaṃ giriṃ gataḥ . rāmasya tu viyogena rājā svargaṃ samāśritaḥ . saṃskṛtya bharataścāgāt rāmaṃ mātṛgaṇānvitaḥ . ayodhyāntu samāgatya rājyaṃ kuru mahāmate! . sa naicchat pāduke dattvā rājyāya maratāya tu . visarjito'tha bharato rāmarājyamapālayat . nandigrāme sthito bhakto hyayodhyāṃ nāviśad vratī . rāmo'pi citrakūṭācca atrerāśramamāyayau . natvā sutīkṣṇaṃ cāgastyaṃ daṇḍakāraṇyamāgataḥ . tatra surpanakhā nāma rākṣasī sahasāgatā . nikṛtya karṇau nāse ca rāmeṇātha parāhitā . tatpreritaḥ kharaścāgāddūṣaṇastriśirāstathā . caturdaśasahasreṇa rakṣasāntuḥbalema ca . rāmo'pi preṣayāmāsa bāṇairyamapurañca tān . rākṣasyā prerito'bhyāgāt rāvaṇo haraṇāya hi . mṛgarūpaṃ sa mārīcaṃ latvāgre'tha tridaṇḍadhṛk . sītayā prerito rāmo mārīcaṃ prajathāna ha . mriyamāṇaḥ sa ca prāha hā sīte! lakṣmaṇetiṃ ca . sītokto sakṣmaṇo'thāgādrāmaścāśu dadarśa tam . uvā ca rākṣasī māyā nūnaṃ sītā hṛteti sā . rāvaṇo'ntaramāsādya aṅke nādāya jānakīm . jaṭāyuṣaṃ vinirjitya yayau laṅkāṃ tato balī . aśokavṛkṣacchāyāyāṃ rakṣitāṃ tāmadhārayat . āgatya rāmaḥ śūnyāñca parṇaśālāṃ dadarśa ha . śokaṃ kṛtvātha jānakyā mārgaṇaṃ kṛtavān pramuḥ . jaṭāyuṣañca saṃskṛtya tadukto dakṣiṇāṃ diśam . gatvā sakhyaṃ tataścakre sugrīpeṇa ca rācavaḥ . saptatālān vinirmidya kiṣkindhyāyā harīśvarā . sugrīvaṃ kṛtavāna rāma ṛṣyamūke svayaṃ sthitaḥ sugrīvaḥ preṣayāmāsa vānarān parvatopamān . sītāyā mārgaṇaṃ kartuṃ pūrvādau sumahābalān . pratīcīmuttarāṃ prācīṃ diśaṃ gatvā samāgatāḥ . dakṣiṇāntu diśaṃ ye ca mārgayanto'tha jānakīm . vanāni parvatān dvīpān nadīnāṃ pulināni ca . jānakīṃ te hyapaśyanto maraṇe kṛtaniścayāḥ . sampātivacanāt jñātvā hanūmān kapikuñjaraḥ . śatayojanavistīrṇa pupluve makarālayam apaśyajjānakīṃ tatra aśokavanikāsthitām . bhartsitāṃ rākṣasībhiśca rāvaṇena ca rakṣasā . bhava bhāryeti vadatā cintayantīñca rāghavam . aṅgulīyaṃ kapirdattvā sītāṃ kauśalyamabravīt . rāmasya tasya dūto'haṃ śokaṃ mā kuru maithili! . abhijñānañca me dehi yena rāsaḥ smariṣyati . tat śrutvā pradadau sītā veṇīratnaṃ hanūmate . yathā rāmo nayet śīghraṃ tathā vācyaṃ tvayā gate . tathetyuktvā tu hanumān vanaṃ divyaṃ babhañja tat . hatvākṣaṃ rākṣasāṃñcā nyān bandhanaṃ svayamāgataḥ svarvairindrajito bāṇaidṛṣṭvā rāvaṇamavrīt . rāmadūto'smi hanumān dehi rāmāya maithilīm . etat śrutvā prakupito dīpayāmāsa pucchakam . kapirjvalitalāṅgūlo laṅkāṃ dehe mahābalaḥ . dagdhvā laṅkāṃ samāyāta rāmapārśvaṃ sa vānaraḥ . jābvā phalaṃ madhuvane dṛṣṭā sītetyavedayat . maṇiratnañca rāmāya rāmo laṅkāṃ yayau purīm . sasugrīvaḥ sahanumānaṅgadādyaiḥ salakṣmaṇaḥ . vibhīṣaṇo'pi saṃprāptaḥ śaraṇaṃ rāghavaṃ prati . laṅkaiśvaryeṣvabhyaṣiñcadrāmastaṃ rāvaṇānujam . rāmo nalena setuñca kṛtvābdhau cocchritāyatam . suvelāvasthitaścaiva purīṃ laṅkāṃ dadarśa ha . atha te vānarā vīrā nīlāṅgadanalā dayaḥ . dhūmradhūmrākṣadhūmrendrājāmbavatpramukhāstadā . maindadvividamukhyāste purīṃ laṅkāṃ babhañjire . rākṣasāṃśca mahākāyān kālāñjanacayopamān . rāmaḥ salakṣmaṇo hatvā sakapiḥ sarvarākṣasān . vidyujjihvañca dhūmrākṣaṃ devāntakanarāntakau . mahodaramahāpārśvāvatikāyaṃ mahābalam . kumbhaṃ nikumbhaṃ mattañca makarākṣaṃ hyakampanam . prahastaṃ vīramunmattaṃ kumbhakarṇaṃ mahābalam . rāvaṇaṃ brahmaṇaśchittvā hyastrādyai rāghavo valī . nikṛtya bāhupaktrāṇi rāvaṇantu vyapātayat . sītāṃ śuddhāṃ gṛhītvātha vimāne puṣpake sthitaḥ . savānaraḥ samāyāto hyayodhyāṃ pravarāṃ purīm . tatra rājyaṃ cakārātha putravat pālayan prajāḥ . daśāśvamedhānāhṛtya gayāśirasi pātanam . piṇḍānāṃ vidhivat kṛtvā dattvā dānāni rāghavaḥ . putrau kuśalavau sṛṣṭvā tau ca rājye'bhyaṣecayat . ekādaśasahasrāṇi rāmo rājyamakārayat . śatrughno lavaṇaṃ hatvā śailūṣaṃ bharataḥ sthitaḥ . agastyādimunīnāñca samutpattiñca rakṣasām . svargaṃ gato janaiḥ sārdhamayodhyasthaiḥ kṛtāntakaḥ . anyadapi vyāsapraṇīte padmapu° adhyātmarāmāyaṇaṃ vālmīkikṛtamadbhutarāmāyaṇaṃ cāsti .

rāmāliṅganakāma pu° rāmāṇām strīṇāmāliṅganasya kāmo'tra . raktāmlāne rājani° .

rāmopākhyāna na° 6 ta° . 1 rāmasyopākhyāne . tadadhikṛtya kṛto granthaḥ aṇ . 2 bhāratavanaparvāntargate tadupākhyānapratipādake'vāntaraparvaṇi ca .

rāmbha pu° rambho veṇustasya vikāro'ṇ . vratabhede dhārye vaṃśabhave daṇḍabhede .

rāla pu° rā--alac . sālavṛkṣaniryāse (dhunā) bhāvapra° . rālo himo gurustiktaḥ kaṣāyo grāhako haret . dopāsrasvedavīsarpajvaravraṇavipādikāḥ . grahamagnāgnidagdhāṃśca śūlātīsāranāśanaḥ bhāvapra° .

rālakārya pu° rālaḥ kāryo yasya . sālavṛkṣe rājani° .

rāva pu° ru--ghañ . śabde hārā° .

rāvaṇa pu° ravaṇasyāpatyam śivā° aṇ rāvayati śatrūn ṇic--lyu vā . laṅkādhipatau viśvaśravasaḥ putre rākṣase .

rāvaṇagaṅgā strī rāvaṇanirmitā gaṅgā nadī . siṃhaladeśasthe nadībhede garuḍapu° 7 a° .

rāvaṇāri pu° 6 ta° . śrīrāme jaṭā° rāvaṇāntakādayo'pyatra .

rāvaṇi pu° rāvaṇasyāpatyam iñ . meghanādākhye rāvaṇajyeṣṭhaputre hemaca° .

rāśa śabde bhvā° ā° aka° seṭ . rāśate arāśiṣṭa ṛdit caṅi na hrasvaḥ .

rāśi pu° aśnute vyāpnoti aś--in dhātoruḍāgamaśca . dhānyādīnāṃ 1 puñje amaraḥ . jyotiścakrasya dvādarśāśe 2 mesādau dṛśye rāśiprasiddhaye iti līlāvatīprasiddhe 3 vyaktāvyaktagaṇabhede yathā trairāśikapañcarāśikādiśabde .

rāśicakra na° rāśithaṭitaṃ cakraṃ vṛttam . meṣādidvādaśarāśiyukte golākāre vāyuvaśena pūrvataḥ paścāt aniśaṃ baṃbhramyamāṇe jyotirmaye saptaviṃśatibhirjyotiścakraṃ stimitavāyugam ityukte jyotiścakre khagolaśabde dṛśyam mantraśuddhyaṅgarāśicakre tacca cakraśabde 280 pṛṣṭhe dṛśyam .

rāśibhoga pu° rāśīnāṃ svasvagatyā grahairbhogaḥ bhuja--ghañ kutvam . ravyādīnāṃ svasvagatyanusāreṇa rāśiṣu gatibhede . khagolaśabde dṛśyam .

rāśī(śi)kṛta pu° arāśiḥ rāśiḥ kṛtaḥ rāśi + abhūtadbhāve cvi tadarthe samāso vā . (ḍherī) puñjīkṛte ekatrasthīkṛte .

rāṣṭra na° rāja--ṣṭran . janapade gauḍaṃ rāṣṭramanuttamam iti prabodhacandrodayaḥ . 2 upadrave amaraḥ .

rāṣṭrikā strī rāja--ṣṭran ṣittvāt ṅīṣ svārthe ka . kaṇṭhakārikāyām amaraḥ .

rāṣṭriya pu° rāṣṭre bhavaḥ gha . nāṭyoktā 1 rājaśyāle . cha rāṣṭrīya tatrārthe . ubhāvapi 2 rāṣṭrabhave tri° .

rāsa śabde bhvā° ā° aka° seṭ . rāsate arāsiśca ṛdit caṅi na hrasvaḥ . rāmamaḥ . ayaṃ tālavyānta ityanye .

rāsa pu° rasa--ghañ rāsa--ghañ vā . 1 śabde, 2 dhvanau śṛṅkhalābandhavat dvayordvayormadhyasthityā 3 krīḍābhede, 4 kolāhale ca medi° .

rāsaka na° dṛśyakāvyabhede nāṭye rāsakamekāṅkaṃ bahutālalayasthiti . udāttanāyakaṃ tadvat pīṭhamaddopanāyakam . hāsyo'ṅgyatra saśṛṅgāro nārī vāsakasajjikā . mukhanivarhaṇe sandhī lāsyāṅgāni daśāpi ca . kecit pratimukhaṃ sandhimiha necchanti kevalam sā° da° .

rāsabha puṃstrī° rāsa--abhac . gardabhe amaraḥ striyāṃ ṅīṣ .

rāsabhavandinī strī rāsabhasya vandinīva . malikāyām śabdaca° .

rāsamaṇḍala na° rāsārthaṃ śṛṅkhalāvandhavat dvayordvayomadhyasthityā krīḍābhedārthaṃ maṇḍalaṃ maṇḍalākāreṇa bhramaṇaṃ yatra . 1 golokasthe rāsakrīḍādhārasthāne . tatratya maṇḍalapramāṇañca brahmavai° janmakha° 84 a° . śrīkṛṣṇasya tadutsavāṅge 2 maṇḍapabhede ca .

rāsayātrā strī 6 ta° . kārtikapaurṇamāsyāṃ bhagavadutsavabhede brahmavai° pra° 25 a° . bhagavadrāsaśca bhā° 10 ska° 28 a ādau dṛśyaḥ .

[Page 4808a]
rāsevāsa pu° 6 ta° aluk sa° . 1 goṣṭhyāṃ, 2 rāse, 3 śṛṅgāre 4 rasasiddhau, 5 rasāvāse, 6 ṣaṣṭhījāgare ca medi° . 7 utsave śabdaca° 8 parihāse jaṭā° .

rāseśvarī strī 6 ta° . rādhikāyām .

rāsnā strī rasa--ṇan . 1 svanāmakhyātāyāṃ latāyām (kāṃṭā āmarula) . tatparyāyaguṇā bhāvapra° uktā yathā rāsnā yuktarasā rasyā suvahā rasanā rasā . elāparṇī ca surasā susnigdhā śreyasī tathā . rāsnā''mapācanī tiktā gurūṇā kaphavātajit . śothaśvāsasamīrāsnavātaśūlodarāpahā . kāsajvaraviṣāśītibātikāmayasidhmahṛt bhāvapra° . 3 nākulyāṃ bhāvapra° tatparyāyaguṇā uktā yathā nākulī surasā rāsnā sugandhā gandhanākulī . nakuleṣṭā bhujaṅgākṣī sarpākṣī viṣanāśinī . nākulī tuvarā tiktā kuṭukoṣṇā vināśayet . bhogilūtāvṛścikākhuviṣajvarakramivraṇān .

rāhu pu° raha--uṇ . 1 tyaktari, jyotiścakrasthe sūryakiraṇasamparkābhāvena jāyamānapṛthivīcchāyārūpe 3 tamasi tadadhiṣṭhātari 4 grahabhede, 5 siṃhikāsute dānave ca . tamaḥśabde dṛśyam .

rāhucchattra na° rāhogrehasya chattramiva . ārdrake rājani° .

rāhudarśana na° rāhordarśanaṃ yatra . candrasūryayoruparāgarūpe 1 grahaṇe snānaṃ dānaṃ tapaḥ śrāddhamanantaṃ rāhudarśane iti ti° ta° . tena uparokte eva candresūrye ca tasya dṛśyatā nānthadā tasya chāyārūpatvāt .

rāhumūrdhabhid pu° rāhoḥ siṃhikāsutasya mūrdhvānaṃ bhinatti mida--kvip . viṣṇau . amṛtapānakāle devapaṅktau devarūpeṇa sthitvā'mṛta pibantaṃ dṛṣṭvā viṣṇustasya śiraścicchedeti bhāga° 8 . 9 a° .

rāhuratna na° rāhoḥ priyaṃ ratnam . gomedamaṇau rājani° .

rāhusparśa pu° rāhoḥ sparśā svādhiṣṭhitabhūcchāyādvārā yatra . candrasūryayoḥ uparāgarūpe grahaṇe halāyudhaḥ .

rāhūcchiṣṭa pu° 6 ta° . laśune trikā° .

rāhūtsṛṣṭa pu° 6 ta° . laśune hārā° .

ri gatau tu° para saka° aniṭ . riyati araiṣīt rirāya .

rikta na° rica--kta . 1 śunye 2 vane medi° . 3 nirarthake ca tri° śabdara° . svārthe ka . tatraiva tri° .

riktabhāṇḍa na° rikta bhāṇḍam . tailātiśūnye bhāṇḍe .

riktahasta tri° rikto dhanādiśūnyo hasto yasya . 1 nirdhane, bhūridānādinā 2 vyayitadhane ca .

riktā strī rica--kta . ubhayapakṣayoścaturthīnavamīcaturdaśītithiṣu jyo° ta° .

riktha na° rica--thak . 1 dhane amaraḥ . 2 mitākṣarādyu kte aprātabandhe dāye ca svāmī rikthakrayasaṃvibhāgetyādi gautamasmṛtiḥ .

rikthagrāhin tri° rikthaṃdāyaṃ gṛhṇāti . graha--ṇini . dāyahāriṇi putrādau . aṇ . rikthagrāho'pyatra .

rikthin tri° rikthaṃ grāhyatvenāstyaśya ini . dāyahāriṇi dāyāde ubhayorapyasau rikthī iti manuḥ .

rikha sarpaṇe bhvā° para° aka° seṭ idit . riṅkhati ariṅkhīt . anididapyayamityeke rekhati arekhīt .

riga gatau bhvā° para° saka° seṭ idit . riṅgati ariṅgīt .

riṅgaṇa na rigi--lyuṭ . skhalane . rikhi lyuṭ . riṅkhaṇamapyatra

rica samparke viyoge ca vā cu° ubha° pakṣe bhvā° para° saka° seṭ . recayati te recati . aroricat ta arecīt .

rica vireke (atiśaya purīṣotsarge) rughā° uma° saka° aniṭ . riṇakti riṅkte irit aricat araikṣīt arikta .
     ati + atikramya sthite ādhikyena sthitau aka° . atirekaḥ vi + ati bhede tadasattve tadasattvarūpe padārthe ca vyatirekaḥ .

rija bharjane bhvā° ā° saka° seṭ . rejate arejiṣṭa .

ripu pu° rapa--un pṛṣo° . 1 śatrau amaraḥ . 2 coranāmagandhadravye rājani° . jyotiṣokte lagnāpekṣayā 3 ṣaṣṭhasthāne ca . dehistheṣu ṣaṭsu 4 kāmakrodhādiṣu . kāmaḥ krodhaśca mohaśca mātsaryaṃ madalobhakau . dehisthā ripavaśceti purā0

ripughātinī strī ripuṃ hanti hana--ṇini . (kuṃcui) latābhede śabdaca° . 2 śatrudhātake tri° .

ripuñjaya tri° ripuñjayati ji--khac mum . 1 śatrūjayini, 2 nṛpabhede pu° .

rinpha badhe tu° pa° saka° seṭ . rimphati arimphīt rimphata

rippha pu° rinpha--ac pṛṣo° . lagnāpekṣayā dvādaśe khyāne jyo0

ripha kutsane sau° para° saka° seṭ . rephati arephīt .

ripha siṃsāyāṃ nindāyāṃ bodhane ca saka° ślācāyām aka° tu° para° seṭ . riphati arephīt .

riba gatyāṃ bhvā° para° saka° seṭ idit . rimbati arimbīt .

ribha rave bhvā° para° saka° seṭ . rebhati arebhīt .

riva gatau bhvā° para° saka° seṭ idit . riṇvati ariṇvīt .

riśa hisāyāṃ tu° para° saka° aniṭ . riśati arikṣat .

riśya(vya) strī riśya(ṣya)te riśa(ṣa)kyap . mṛgabhede trikā° striyāṃ yopadhatvāt ṭāp . ṣadhyastatrārthe śabdara° .

[Page 4809a]
riṣa badhe bhrā° para° saka° seṭ . reṣati areṣīt . rireṣa .

riṣṭa na° riga--kta . 1 maṅgale 2 aśubhe 3 pāpe ca amaraḥ . bhāve kta . 4 nāśe, 5 aśubhādimati tri° . upacārāt . 6 khaṅge, 7 raktaśigrau ca pu° medi° . svārthe ka . teṣu .

riṣṭi strī° riṣa--riśa--vā ktin . 1 aśubhe, 2 śastrabhede khaṅge pu° medi° . ktic . 3 randhe pu° . sā ca vṛ° jā° dṛśyāḥ

riha badhe bhvā° para° saka° seṭ . rehati arehīt .

kṣaraṇe di° ā° aka° aniṭ . rīyate areṣṭa odit niṣṭhātasya naḥ . rīṇaḥ .

gatau badhe ca saka° rave aka° kyrā° pvā° aniṭ . riṇāti araiṣīt .

rīṭhā strī rī--ṭhak ṭhasya nettvam . rīṭhākarañje rīṭhākarañjastiktoṣṇaḥ kaṭugandhaśca vātahṛt . kaṇḍūtikuṣṭhaviṣahṛt kaphavisphoṭanāśanaḥ rājani° .

rīṭhākaṃrañja pu° karma° . svanāmakhyāte vṛkṣe rājani° .

rīḍhā strī riha--kta ni° iḍabhāvaḥ . avajñāyām kamaraḥ .

rīṇa tri° rīkta . kṣarite srute amaraḥ .

rīti strī rī ktic . 1 pittale . ktin . 2 prasnāye, 3 kṣaraṇe amaraḥ 4 lauhakiṭṭe, medi° . 5 dagdhasvarṇādimale ramā° . 6 sībhāyāṃ, 7 gatau, 8 svabhāve, hemaca° . alaṅkārokte 9 gauḍyādiracanāmede ca gauḍīpāñcālavaidarbhyo rītayaḥ parikīrtitāḥ sā° da° .

rītika na° rītyā pittalena kāyati kai--ka . puṣpāñjane rājani° tatrārthe strī śabdara0

rītipuṣpa na° rīto puṣpamiva . kusumāñjane amaraḥ .

rīva grahaṇe, saṃvaraṇe ca bhvā° ubha° saka° seṭ . rīvati te arīvīt arīviṣṭa . ṛdit caṅi na hrasvaḥ .

ru dhvanau adā° para° aka° veṭ . rauti--ravīyi arāvīt--arauvīt . liṭi nitveṭ rururiva .

ru badhe gatau ca bhvā° ā° saka° aniṭ . ravate arāṣṭa . ruruviṣe .

rukpratikriyā strī rujaḥ pratikriyā pratikāraḥ prati + kṛ--bhāve śa 6 ta° . cikitsāyām amaraḥ .

rukma na° ruc man ni° kutvam . 1 kāñcane, 2 dhastūreḥ amaraḥ 3 lauhe, medi° 4 nāgakesare ca rājani° .

rukmakāraka pu° rakmaṃ tannimittabhūṣaṇaṃ karīti kṛ° ṇvul . svarṇakāre amaraḥ .

rukmin tri° rukmaṃ vidyate'sya ini . 1 svarṇavukte 2 bhīṣmakarājajyevaputre pu° rājabhede bhāga° 10 . 52 . 1 rukmirājakanyāyāṃ śrīkṛṣṇapatnyāṃ strī ṅīp .

rukṣa tri° ruha--ksa . 1 acikkaṇe 2 niḥsnehe 3 kaṭhore ca amaraḥ

[Page 4809b]
rugṇa tri° ruja--kta . 1 rogānvite rājani° 3 bhugne ca amaraḥ

ruca prītau prakāśe ca bhvā° ā° aka° seṭ . rocate luṅi u° arucat aroṣṭiṣṭa . etadyoge prīyamāṇasya sampradānatā nāradāya rocate kalahaḥ si° kau° .

rucaka na° ruca--kvun . 1 sarjikākṣāre, māṅgalye 2 dravye, 3 aśvabhūṣaṇe, 4 mālye 5 sauvacale, 6 utkaṭe tri° medi° 7 āsvādyarase, śabdaca° 8 rocanāyām, 9 viḍaṅge na° hemaca° 10 lavaṇe na° hārā° . 11 vījapūre, 12 dante, 13 niṣke pu° 14 kapote ca puṃstrī° medi° striyāṃ ṅīṣ . 15 svarṇapātrabhede ca .

ruc(cā) strī ruca sampa° kvip vā ṭap . 1 dīṃptau, 2 śosāyāṃ, 3 prakāśe, 4 śārikākhagavāci ca śabdara° .

ruci(cī) strī ruca--ki vā ṅīp . 1 anurāge 2 āsaṅge 3 spṛhāyām 4 abhilāṣe 5 kiraṇe amara . 6 śobhāyāṃ medi° 7 bubhukṣāyāṃ hemaca° . 8 gorocanāyāṃ ca rājani° . 9 prajāpatibhede pu° mārka° pu° . 10 āliṅgatabhede kāmaśāstram .

rucira tri° ruciṃ rāti dadāti rā--ka . 1 manohare sundare 1 madhure ca amaraḥ . 2 mūlake 3 kuṅkume 4 lavaṅge ca na° 5 gorocanāyāṃ strī rājani° .

rucirāñjana pu° ajyate'nena anja--karaṇe lyuṭ ruciraḥ śobhāyukto'ñjanaḥ . śobhāñjane (śajinā) rājani° .

rucya tri° rucaye hitaḥ yat . 1 sundare 2 rucikare ca amaraḥ . 2 sauvarcale na° rājani° . 3 patyau pu° hemaca° . 4 katakavṛkṣe 5 śālidhānye ca pu° rājani° .

rucyakandaṃ pu° rucyaḥ rucikaraḥ kando mūlamasya . śūraṇe (ola) rājani° .

ruja bhañjane tu° pa° saka° aniṭ . rujati araukṣīt odit niṣṭhātasya naḥ . rugṇaḥ .

ruja hiṃsāyāṃ cu° ubha° saka° seṭ . rojayati te arūrujat ta rogakartṛkasvāsya yoge karmaṇi ṣaṣṭhī . rujayati caurasyarogaḥ

ruj(jā) strī ruja--sampa° kvip vā ṭāp ruja--aṅ vā . 1 roge 2 bhaṅge medi° ruja--ka . 3 meṣyāṃ hemaca° . 4 kuṣṭhe ca (kuḍa) rājani° . etadyoge karmaṣaṣṭhyā na samāsaḥ .

rujākara na° rujāṃ rogaṃ karoti hya--ac . 1 karmaraṅgaphale (kāmarāṅgā) śabdaca° 2 rogakārake tri° . 3 vyādhau pu° hemaca° .

ruṭa caurvye bhvā° para° saka° seṭ idit . ruṇṭati aruṇṭīt .

ruṭa rodhe saka° dīptau aka° cu° ubha° seṭ . roṭayati te arūruṭat ta .

[Page 4810a]
ruṭa dīptau aka° pratighāte saka° ca bhvā° ā° seṭ . roṭata ḷdit luṅi ubha° aruṭat aroṭiṣṭa ruruṭe .

ruṭha upavāte bhvā° para° saka° seṭ . roṭhati aroṭhīt .

ruṭha pratīdhāte bhvā° ā° saka° seṭ . roṭhate ḷdit luṅi ubha° aruṭhat aroṭhiṣṭa ruruṭhe .

ruṭha gatau caurye saka° mandībhāve khañjībhāve ca aka° bhvā° para° seṭ idit . ruṇṭhati aruṇṭhīt .

ruṇḍa pu° ruṭi--ac pṛṣo° ṭhasya ḍaḥ . 1 mūrdhaśūnyadehe kabandhe jaṭā° .

ruta na° ru--kta . rave paśupakṣiprabhṛtīnāṃ śabde amaraḥ .

ruda rodane aśruvimocane adā° para° aka° seṭ rudā° sārvadhātuke halādau iṭ roditi irit arudat arodīt .

rudādi pu° sārvadhātuke halādau iḍnimitte śabdagaṇe sa ca gaṇaḥ roditiḥ svapitiścaiva śvasitiḥ prāṇitistathā . jakṣitiścaivaṃ vijñeyo rudādiḥ pañcako gaṇaḥ .

rudanti(ntī)kā strī ruda--jhaś gaurā° ṅīṣ . saṃjñāyāṃ kan vā . kṣudrakṣupabhede rājani° caṇapatrasamaṃ patraṃ kṣupaścaiva tathākṛtiḥ . śaiśire jalavindūnāṃ sravantīti rudantikā . rudantī vahnikṛdvṛṣyā pittaghno ca rasāyanā rājava° .

rudita na° ruda--bhāve kta . 1 krandane amaraḥ . kartari kta . 2 kṛtarodane tri° .

ruddha tri° rudha--kta . āvaraṇādinā veṣṭite śramaraḥ 2 kṛtagatirodhe ca .

rudra pu° roditi ruda--rak . 1 śivamūrtibhede so'rodīt yadarodīt tat rudrasya rudratvam śrutyukte 2 vahnau ca . ajaikapādarhirbudhno virūpākṣaḥ sureśvaraḥ . jayanto bahurūpaśca tryasvako'pyarājitaḥ . vaivasvataśca sāvitro haro rudrā iti smṛtāḥ 3 ityukteṣu ekādaśapu śivamūrtibhedeṣu va° va° yaju° 16 a° ukteṣu namaste! rudra manyave ityādiṣu 4 rudragaṇaṣu ca . 5 ekādaśasaṃkhyāyām 6 ārdrānakṣatre ca .

rudracaṇḍī strī rudrayāmalokte devīmāhātmapratipāpakagranthe

rudraja pu° rudrāt jāyate jana--ḍa . 1 śivavīryajāte pārade rājani° 2 kārtikādau ca .

rudrajaṭā strī rudrasya jaṭeva piṅgatvāt jaṭilatvācca . 1 svanāmakhyāte latābhede rājani° kaṭūrudrajaṭā śvāsakāsa hṛdroganāśinī . bhūtarakṣonāśinī ca rudralatāpyatra .

rudrapatnī strī 6 ta° . 1 durgāyām 2 atasyāñca (masinā) ratnamā° .

rudrapriyā strī 6 ta° 1 harītakyām 2 durgāyāñca śabdara° .

rudraviṃśati strī rudrasvāmikā viṃśatiḥ . prabhavādiṣa ṣaṣṭivatsareṣu antimeṣu viśativarṣeṣu . prabhavādiśabde 4473 pṛ° dṛśyam .

rudrasāvarṇi pu° caturdaśasu manuṣu dvādaśe manau mārka° pu° .

rudrākrīḍa na° rudrasyākrīḍā yatra . śmaśāne trikā° .

rudrākṣa pu° rudrasyākṣi kāraṇatvenāstyasya ac . khanāmakhyāte vṛkṣe tanmāhātmādi ni° si° uktaṃ yathā
     laiṅge vinā bhasmatripuṇḍreṇa vinā rudrākṣamālayā . pūjito'pi sahādevo na syāttasya phalapradaḥ . tasmānmṛdāpi kartavya lalāṭe vai tripuṇḍrakam rudrākṣaviśeṣāḥ śivarahasye ekavaktraḥ, śivaḥ mākṣād brahmahatyāṃ vyapohati . abadhyatvaṃ pratisroto vahnistambhaṃ karoti ca . dvivaktro 2 haragaurī syādgovadhādyaghanāśakṛt . trivaktro 3 hyagnijanmātha pāparāśiṃ praṇāśayet . caturvaktraḥ 4 svayaṃ vrahmā narahatyāṃ vyapohati . pañcavaktra 5 stu kālāgniragamyābhakṣyapāpanut . ṣaḍvaktra 6 stu guho jñeyo bhrūṇahatyādi nāśayet . saptavaktra 7 stvanantaḥ syāt svarṇasteyādipāpahṛt . vināyako'ṣṭavaktraḥ 8 syāt sarvānṛtavināśakṛt . bhairavo navavaktra 9 stu śivasāyujyakārakaḥ . daśavaktraḥ 10 smṛto viṣṇurbhūtapretamayāpahaḥ . ekādaśamukho 11 rudro nānāyajñaphalapradaḥ . dvādaśāsya 16 stathādityaḥ sarvaroganivarhaṇaḥ . trayodaśamukhaḥ 13 kāmaḥ sarvakāma phalapradaḥ . caturdaśāsyaḥ 1 śrīkaṇṭho vaṃśoddhārakaraḥparaḥ iti . tathā vinā mantreṇa yo dhatte rudrākṣaṃ bhuvi mānavaḥ . sa yāti narakān ghorān yāvadindrāścaturdaśa . pañcāmṛtaṃ pañcagavyaṃ snānakāle prayojayet . rudrākṣasya pratiṣṭhāyāṃ mantraṃ pañcākṣaraṃ tathā . triyambakādimantraṃ ca tathā tatra prayojayet tathā aṣṭottaraśataṃ dhāryaṃ catuḥpañcāśadeva vā . saptaviṃśatimālā vā tato hīnādhamā smṛtā . prajāpatiḥ mokṣārthī pañcaviṃśatyā dhanārthī tri śatā japet . puṣṭyarthī pañcatriṃśatyā pañcadaśyābhicārake . saptaviṃśatirudrākṣamālayā dehasaṃsthayā . yat karoti naraḥ puṇya sarvaṃ koṭiguṇaṃ bhavet . yo dadāti dvijemyaśca rudrākṣaṃ bhuvi sanmukham . tasya proto bhavedrudraḥ svapadaṃ ca prayacchati . padārthādarśe vopadevaḥ rudrākṣān kaṇṭhadeśe daśana 32 parimitān mastake viṃśatī dve 40 ṣaṭ ṣaṭ karṇapradeśe karayuguladhṛtā dvādaśadvādaśaiva . bāhvorindoḥ 16 kalābhirnayanayugadhṛtayagaṃ hyevamekaṃ śikhāyāṃ vakṣasyaṣṭādhikaṃ yaḥ kalayati śatakaṃ saḥ svayaṃ nīlakaṇṭhaḥ .

[Page 4811a]
rudrāṇī strī rudrasya patnī rudra + ṅīṣ ānuk ca . śivapatnyām durgāyām amaraḥ .

rudrāri pu° rudraḥ ariryasya . kāmadeve .

rudrāvāsa pu° 6 ta° . 1 kelāse 2 kāśyām kāśīkha° 3 śmaśāne ca

rudha kāme di° ā° saka° aniṭa prāyeṇānupūrvaḥ . anurudhyate anvaruddha .

rudha āvaraṇe ru° ubha° dvi° aniṭ . ruṇaddhi rundhe irit arudhat arautsīt

rudhira na° rudha--kirac . śarīrasthe rasapākajanye 1 dhātubhede 2 kuṅkume amaraḥ . 3 maṅgalagrahe 4 raktavarṇe ca pu° medi° 5 tadvarṇavati tri° . 6 maṇibhede na° . tadudbhavādi yathā hutabhugrūpamādāya dānavasya yathepsitam . narmadāyāṃ nicikṣepa kiñciddhīnādi bhūtale . tatrendragopakalitaṃ śukaraktavarṇaṃ saṃsthānataḥ prakarapīlusamānamātram . nānāprakāravihitaṃ rudhirākhyaratnamuddhṛtya tasya khalu sarvasamānageva . madhyandupāṇḍaramatīva viśuddhavarṇaṃ taccendranīlasadṛśaṃ paṭalaṃ tale syāt . saiśvaryabhṛtyajanana kathitaṃ tadeva pakvañca tat kila bhavet suravajravarṇam garu° pu° 78 a° .

rupa ākulīkaraṇe di° para saka° seṭ . rupyati irit arupat aropīt .

rumaṇvat pu° lavaṇa + astyarthe matup makha vaḥ āsindīvānityādinā ni° . lavaṇākare parvatabhede si° kau° .

rumā strī ru--mak . 1 sugrīvavānarabhāryāyām 2 lavaṇasmāne deśabhede ca medi0

ruru pu° ru--kru . mṛgabhede amaraḥ .

ruvu pu° ru--ku 1 eraṇḍavṛkṣe ratnamā° svārthe ka . raktairaṇḍe pu° rājani° ru--ukak . ruvuko'pyatra .

ruśa hiṃsāyāṃ tu° para° saka° aniṭ . ruśati arukṣat .

ruṣa badhe bhvā° para° saka° saṭ . roṣati aroṣīt .

ruṣa krodhe di° para° aka° seṭ . ruṣyati irit caruṣat aroṣīt

ruṣa krodhe cu° ubha° aka° seṭ . roṣayati te arūruṣat ta .

ruṣa(ṣā) strī ruṣa--sampa° kvip vā ṭāp . krodhe hemaca° .

ruṣita tri° ruṣa--kta vā iṭ . krodhayukte iḍabhāvapakṣe ruṣṭo'pyatra

ruha udbhave bhvā° para° aka° aniṭa . rohati arukṣat . jvalārohaḥ ruhaḥ .

ruha tri° ruha--ka . 1 jāte 2 dūrvāyāṃ strī amaraḥ uttarapadasthaḥ tatprādūrbhūte tri° yathā bhūruhaḥ vāriruham .

rūkṣa pārūṣye kaṭhoratāyām niḥsnehe ca ada° cu° ubha° aka° seṭ . rūkṣayati te arurūkṣat ta .

[Page 4811b]
rūkṣa tri° rūkṣa--ac . 1 acikkaṇe 2 snehaśūnthe ca 3 vṛkṣa pu° hemaca° . 4 datvīvṛkṣe strī rājani° .

rūkṣagandha pu° rūkṣo gandho yasya . guggulau rājani° .

rūkṣadarbha pu° . nityakarma° . haridarme kuśamede rājani° .

rūkṣapattra pu° rūkṣa pattramasya . śākhoṭavṛkṣe rājani° .

rūkṣapriya pu° rūkṣaṃ prīṇāti prī--ka . ṛṣabhauṣadhe rājani° .

rūḍha tri° ruha--kta . 1 jāte, 2 prasiddhe ca medi° . rūḍhirasyāsti ac . prakṛtipratyayārthamanapekṣya samudāyaśaktyārthabodhake 3 śabde . yathā ghaṭaḥ gaurityādi . śabaśa° pra0

rūḍhi strī ruha--ktin . 1 janmani, 2 prasiddhau, prakṛtipratyayārthamanapekṣya śabdena samudāyaśaktyārthasya 3 bodhane 4 śabdaśaktibhede ca śabdātmikā satī rūḍhirbhavedyogāpahāriṇī . kalpanīyā tu labhate nākānaṃ yogabādhataḥ kumārabhaṭṭaḥ . labdhātmikā kḷptā śaktiryogabādhikā, kalpanīyā tu yogabādhyā ityarthaḥ .

rūpa rūpānvitakaraṇe curā° ubha° saka° seṭ . rūpayati te arurūpat ta . ni + pramāṇopanyāsena svarūpādikathane .

rūpa na° rūpa--ka bhāve ac vā . 1 svabhāva, 2 saundarye, 3 paśau, 4 nāmni, 5 śabde, 6 granthāvṛttau, 7 dṛśyakāvye nāṭakādau 8 śloke 9 ākāre ca medi° . śabdadhātūnāṃ vibhaktiyogena 10 niṣpannaśabde, 11 śuklādivarṇe ca 12 tadgati tri° . uttarapadasthaḥ sadṛśārthe tri° yathā pitrarūpastanaya mātṛrūpā kanyā . 13 ekasaṃkhyānvite na° rūpaṃ bhajet syāt paripūrtikālaḥ līlāvatī . ekāvyaktaṃ śodhayedanyapakṣāt rūpāṇyanyasyetarasmācca pakṣāditi vaujagaṇitokte 14 avyaktarāśisahacaritavyaktasaṃkhyānvite ca . ākāravarṇarūparūpasya ṣoḍaśa bhedāḥ tatra parimāṇakṛtā rūpākārasya hrasvadīrghathaturasvavṛtteti pañca bhedāḥ . varṇasya graklakṛṣṇa nīlāruṇaraktaṣīteti pañca bhedāḥ sparśakṛtā  ākārabhedāḥ kaṭhinacikkaṇaślakṣṇapiṅgalamṛdudāraṇeti pañca bhadāḥ iti ṣoḍaśavidhā bhā° śā° uktāḥ . vaiśevikanaye cakṣurgrāhyaṃ tavedrūpaṃ dravyāderupalambhakam . cakṣuṣaḥ mahakāri syāt śuklādikamanekadhā bhāṣā° . tacca udbhūtānudbhūtabhedena dvividham udbhūtarūpaṃ nayanasya gocaraḥ bhāgokteḥ udbhūtarūpasyaiva pratyakṣaviṣayatā na paramāṇugatānudbhūtasya . tacca pṛthivyaptejasāṃ guṇaḥ rūpadravatvapratyakṣayogi syāt prathamaṃ trikama bhāṣā° ukteḥ . saundaryarūpalakṣaṇamujjvalamaṇinoktaṃ yathā aṅgāndhabhūṣitāntheva kenacit bhūṣaṇādinā . yena bhūṣitavadbhānti tadūpamiti kathyate .

rūpaka na° rūpayatyatra rūpiṇvul . 1 abhinayapradarśake dṛśyakāvyaprabhede, rūpāropāttu rūpakam taddṛśyaṃ kāvyaṃ naṭairāmādisvarūpāropāt rūpakamityucyate sā° da° . tacca daśavidham nāṭakamathaprakaraṇaṃ bhāṇavyāyogasamavakāraḍimāḥ . īhāmṛgāṅkavīthyaḥ prasahanamiti rūpakāṇi daśa sā° da° . daśarūpakagranthe'sya vivṛtiḥ . rūpamastyasya kan . 2 mūrte tri° medi° rūpa + svārthe ka . 3 śuklādi varṇe, 4 ākāre ca 5 arthālaṅkārabhede, sā° da° śralaṅkāraśabde 402 pṛ° dṛśyam . 6 guñjātrayaparimāṇe sañcālī procyate guñjā tāstisro rūpakaṃ bhavet yuktika° .

rūpatanmātra na° sāṃkhyamatādiprasiddhe tejaḥpadārthārambhave sūkṣmabhūtabhede tanmātraśabde 3229 pṛ° dṛśyaḥ .

rūpadhārin tri° rūpaṃ dhārayati dhāri ṇini . 1 rūpavati, 2 saundaryānvite, 3 veśāntaragrāhiṇi naṭe ca .

rūpavat tri° rūpa + matup masya vaḥ . 1 śubhrādirūpaviśiṣṭe, 2 saundaryayukte 3 ākāraviśiṣṭe ca .

rūpājīvā strī rūpaṃ saundaryamājīvo jīvikā yasyāḥ . veśyāyām amaraḥ .

rūpikā strī rūpamastyasya ṭhan . śvetārkavṛkṣe ratnamā° .

rūpya na° rūpāya āhanyate svarṇādi yat . alaṅkārādinirmāṇāya āhanthamāne 1 svarṇe 2 rajate ca amaraḥ . svārthe yat . 3 rajatamātre rajataśabde 4789 pṛ° dṛśyam . 4 sundare tri° medi° .

rūpyādhyakṣa pu° rūpyeṣu adhyakṣaḥ . koṣādhyakṣe amaraḥ .

rūṣa dhūlyādinā miśrīkaraṇe ada° cu° ubha° aka° seṭ . rūṣayati te arurūṣat ta .

rūṣaka pu° rūṣa--ṇvul . 1 vāsake vṛkṣe jaṭā° . 2 miśrīkārake tri° .

rūṣita tri° rūṣa--kta . 1 dhūlyādibhirmiśrite, 2 acikkaṇīkṛte ca amaraḥ .

re avya° rā--ke . nīcādeḥ sambodhane hemaca° .

reka śaṅkāyāṃ bhvā° ā° sa° seṭ . rekate arekiṣṭa . ṛdit caṅi na hrasvaḥ .

reka pu° rica--ghañ . 1 virecane . reka--ac . 2 śaṅkāyāṃ, 3 nīce medi° 4 bheke puṃstrī° jaṭā° . striyāṃ ṅīṣ . reka--māve a . 5 sandehe strī hemaca° ṭāp .

rekaṇas na° rica--asun thicca tena kutvaṃ saṭ . svarṇe si° kau0

rekhā strī likha--ac lasyaraḥ . 1 alpe, 2 chale, 3 ābhoge, vindupuñjakṛte daṇḍākāre 4 cihnamede (dāḍi) (kasā) viśvaḥ . 5 sumerulaṅkayormadhyasthasūtragasthalabhede ca .

rekhāgaṇita na° rekhāyāḥ gaṇitaṃ pramāṇasvarūpādi yatra . jagannāthapaṇḍitakṛte gaṇitagranthabhede kṣetraśabde tatparibhāṣādikaṃ 2389 pṛ° uktam .

rekhāpura na° bhuvo madhyasūtrasthaḥ puram . rākṣasālayadevaukaḥ śailayormadhyasūtragāḥ . rohitakamavantī ca tathā sannihitaṃ saraḥ sū° si° ukte pure . rākṣasālayaṃ laṅkā devānāṃ gṛharūpaḥ parvato meruranayormadhye ṛjusūtraṃ tatra sthitā deśā rekhākhyāḥ laṅkādakṣiṇasūtrasthāstvanupayuktāstatra manuṣyāgocaratvāditi noktāḥ . jñānārthamudāharati . rohītakamiti . yathā rohītakaṃ namaramavantyujjayinīsannihitaṃ saraḥ kurukṣetram . cakārastathetyavyayaparaḥ . tathānyāni parasparaṃ sannihitatayā jñeyāni raṅga° .

recaka na° recayati rica--ṇic--ṇvul . 1 kaṅguṣṭhe rājani° 2 yabakṣāre, pu° trikā° . 3 jayapāle, 4 tilakavṛkṣe pu° rājani° . 5 purīṣaniḥsārake tri° . krīḍārthajalaniḥsārayantre na° (picakirī) rājani° . 5 koṣṭhyasya vāyorniḥsārake vyāpārabhede kumbhakaśabde 2114 pṛ° dṛśyam .

recana na° ric--lyuṭ . 1 malabhedanena tanniḥsāraṇe . 2 koṣṭhāt vāyornāsikayā niḥsāraṇe ca .

recanaka pu° ricyate'nena lyuṭ saṃjñāyāṃ kan . 1 kāmpilla° vṛkṣe . kanabhāve vā ṅīp . recanī tatrārthe śabdara° . 2 dantīvṛkṣe 3 kālāñjanyāṃ rājani° . 4 śvetatrivṛtāyām strī medi° ṭāp . 5 kāmpillavṛkṣe strī śabdara° .

recī strī recayati ac gau° ṅīṣ . 1 kāmpillavṛkṣe 2 aṅkoṭhe ca rājani° .

reja dīptau bhvā° ātma° aka° seṭ . rejate arejiṣṭa . ṛdit caṅi na hrasvaḥ .

rejate strī raja + ate . uttarasyāṃ diśi nighaṇṭuḥ .

reṭa yācane vāci ca dvi° bhvā° ubha° seṭ . reṭati te areṭīt areṭiṣṭa . ṛdit caṅi na hmasvaḥ .

reṇu puṃstrī° rī--nu . 1 parāge 2 dhūlau ca amaraḥ . 3 reṇukāyāṃ strī 4 parpaṭe pu° . 5 pāṃśau ca rājani° .

reṇukā strī reṇunā kāyati kai--ka . maricākṛtau 1 sugandhidravye amaraḥ reṇukā kaṭukā ṣāke tiktānuṣṇā laghuḥ kaṭuḥ . pittalā dīpanī medhyā pācanī garbhapātinī . balāsavātavailavya tṛṭkaṇḍū viṣadāhanut pāvapra° . 2 jamadagnipatnyāṃ 3 paraśarāmamātari ca .

[Page 4813a]
reṇukāsuta pu° 6 ta° . paraśurāme reṇukātmajādayo'pyatra .

reṇurūṣita strī reṇubhiḥ rūṣitaḥ . 1 gardame trikā° striyāṃ ṅīṣ . 2 dhūlidhūsare tri° .

reṇusāra pu° reṇuriva sāro'sya . 1 karpūre trikā° . kap . tatraivārthe .

retajā strī reta iva jāyate jana--ḍa pṛṣo° . vālukāyāṃ bhāvapra° .

retasa na° rī--asun tuṭ ca . puṃsī raktādiparipākajanthe dehasthe majjahetuke caramadhātau 1 śukre śivavīrye 2 pārade ca medi° .

retra na° rī--tra . 1 retasi 2 pīyūṣe 3 paṭavāse 4 sūtrake ca medi° .

repa śabde aka° gatau saka° bhvā° ātma° seṭ . repate arepiṣṭa ṛdit caṅi na hrasvaḥ .

repa tri° repa--aca . 1 nindite 2 krūre 3 kṛpaṇe ca medi° .

repha pu° ra + ipha . 1 rakārātmake varṇe . ripha--ac . 2 kutsite tri° amaraḥ .

rephas tri° repa--asun pasya phaḥ . 1 krūre 2 adhame, 3 duṣṭe 4 kṛpaṇe ca śabdara° .

reba(va) gatau saka° plutau aka° bhvā° ā° seṭ . reba(va)te arebi(vi)ṣṭa . ṛdit caṅi na hrasvaḥ .

rebha śabde bhvā° ātma° aka° seṭ . rebhate arebhiṣṭa . ṛdit caṅi na hrasvaḥ .

revata pu° reva--atac . 1 jambīre jaṭā° 2 āragvadhe śabdaci° 3 balarāmaśvaśure rājabhede harivaṃ° .

revatī strī revatasyāpatyamaṇ revatyādīti nirdeśāta na vṛddhiḥ . 1 ravatarājakanyāyāṃ baladevapatnyām . reva--atac gau° ṅīṣ . āśvanyavadhitaḥ saptaviṃśatisaṃkhyāte 2 nakṣatre, 3 tatsaṃkhyāyāṃ, 4 mātṛkābhede medi° . 5 strīgavyāma ajayapā° 6 nadībhede, 7 durgāyāñca devīpu° . 8 revatīpadaghaṭitāyā mṛci ca etasyaiva revatīṣu vāravantīyam śrutiḥ . 9 pañcamamanupatnyām .

revatībhava pu° 7 ta° . śanaiścare hemaca° . bhagadaivataśabde 4631 pṛ° dṛśyam .

revatīramaṇa pu° revatīṃ ramayati rama--ṇic lyu . valarāme . 6 ta° . revatīśādayo'pyatra .

revatyādi pu° apatyārthe ṭhakpratyayanimitte śabdagaṇe . pā° ga° sūtre dṛśyam .

revanta pu° reva--jhac . 1 guhyakādhipatau 2 sūryaputrabhede ca vahnipu° .

revā strī reva--ac . 1 narmadākhyanadyām amaraḥ . 2 kāmapatnyāṃ 3 nīlīvṛkṣe ca medi° 4 durgāyāṃ devīpu° .

reṣa hreṣāyāṃ (ghoṭakaśabde) bhvā° ātma° aka° seṭ . reṣate areṣiṣṭa . ṛdit caṅi na hrasvaḥ .

rai śabde bhvā° para° aka° aniṭ . rāyati arāsāt .

[Page 4813b]
rai pu° rā--ḍai . 1 dhane 2 svarṇe amaraḥ . 3 śabde śabdara° asya halādau supi āttvam rābhyāmityādi .

raitya tri° rīteḥ pittalasya vikāraḥ rīti + ṇyat . pittalamaya pātrādau .

raivata pu° revatyā nadyā adūro deśaḥ añ . dvārikāsamīpasthe 1 parvatabhede 2 svarṇāluvṛkṣe, 3 śiye medi° . 4 daityabhede dharaṇiḥ . revartyā bhavaḥ aṇ . 5 caturdaśasu manuṣu pañcame manubhede . ścare ca .

raivataka pu° raivataeva svārthe ka . 1 raivataparvate hemaca° 2 pārevatavṛkṣe na° rājani° .

roka na° ru--kan tasya nettvam . 1 chidre amaraḥ tanme rokaṃ ca śokañceti ti° ta° . 2 naukāyām 3 cale tri° medi° ruca--ghañ ni° kutvam . krayakāle mūlyadānena krayātmake 4 krayabhede 5 dīptau ca pu° medi° .

roga pu° ruja--ghañ . 1 dhātuvaiṣamyajāte vyādhau rājani° 2 kuṣṭhauṣadhe ca (kuḍa) medi° .

rogaghna na° rogaṃ hanti hana--ṭak . 1 auṣadhe, 2 vaidyakaśāstre ca 3 roganāśake tri° .

rogarāja pu° 6 ta° ṭac samā° . rājayakṣmavyādhau rājani° .

rogalakṣaṇa na° rogo lakṣyate jñāyate'nena lakṣa--karaṇe lyuṭ . rogānumāpake dhātuvaiṣamyahetuke cihnabhede nidāne rājani rogastu doṣavaiṣamyaṃ doṣasāmyamarogatā . rogā duḥkhasya dātāro jvaraprabhṛtayo hi te . te ca svābhāvikāḥkekṣitkecidāgantavaḥ smṛtāḥ . mānasāḥ kecidākhyātāḥ kathi tāḥ ke'pi kāyikāḥ . tatra svābhāvikāḥ śarīrasvabhā vādeva jātāḥ kṣutpipāsāsuṣuptyādijarāmṛtyuprabhṛ tayaḥ atha vā svasvabhāvādutpatterjātā svābhāvikāḥ sahajā iti yāvat . te ca janmāndhatvādayaḥ . āganta vo'bhighātādijanitāḥ . atha vā janmottarabhāvinaḥ kāmakrodhalobhamohabhayābhimānadainyapaiśunyaśokaviṣāderṣyāsūyāmātsaryaprabhṛtayaḥ . atha vā unmādāpasmāra mūrchābhramamohatamaḥsaṃnyāsaprabhṛtayaḥ . kāyikāḥ pāṇḍurogaprabhṛtayaḥ karmajāḥ kāthitāḥ keciddoṣajāḥ santi cāpare . karmadoṣodbhavāścānye vyādhayastrividha smṛtāḥ . tatra karmajā vyādhayaḥ yatprāktananduṣkama prabalaṅkevalaṃbhoganāśyam prāyaścicanāśyaṃ vā tataṃ jātāḥ natu duṣṭa vātādidauṣeṇa janitāstathā . yathāśāstrantu nirṇīto yathāvyādhi cikitsitaḥ . na śā yāti yo vyādhiḥ sa jñeyaḥ karmajo budhaiḥ . doṣajāḥ . mithyāhāravihāraprakupitavātapittakaphajāḥ . nanu mithyāhāravihāriṇāmapi prāktanamukṛtena nairujya dṛśyata eva . tato doṣajeṣvapi prāktanaṃ duṣkarmaiva kāraṇam tat kathaṃ doṣajā ityucyate . doṣajeṣvapi vastutaḥ ādi kāraṇaṃ duṣkarma vartata eva kintu tatra mithyāhāravihāra dūṣitā doṣā hetavo dṛśyanta iti doṣajā ityucyante iti samādhiḥ . karmadoṣodbhavāḥ svalpadoṣā garīyāṃso'dharmāste kamadoṣajāḥ . atra kāraṇaṃ duṣkarma prabalaṃ yato doṣālpatve'pi vyādhergarīyastvantatkarmakṣayādeva kṣīṇaṃ bhavati . doṣāḥ svalpā api nidānatvenoktā dṛśyanta eveti doṣāṇāṃ kāraṇatā manyanta iti . karmakṣayāt karmakṛtā doṣajāḥ svasvabheṣajaiḥ . karmadoṣodbhavā yānti karmadoṣakṣaye kṣayam . doṣajāḥ svasvabheṣajairiti doṣajaṣyādikāraṇaṃ duṣkarma tadbheṣajāthaṃ dravyakṣayādijanita duḥkhabhogena kaṭutiktakaṣāyādyahṛdyabhakṣaṇādijanitaduḥkhabhogena ca kṣayaṃ yānti . śeṣā duṣṭā hetavo doṣāste svasvabhaṃṣajaiḥ kṣayaṃ yāntītyarthaṃḥ . sādhyā yāpyā asādhyāśca vyādhayastrividhāḥ smṛtāḥ . sukhasādhyaḥ kaṣṭasādhyo dvividhaḥ sādhya ucyate . yāpyalakṣaṇamāha yāpanīyantu vṛttāyāṃ sadyo yaśca vinaśyati . prāptaḥkriyā dhārayati sukhinaṃ yāyyamāturam . praṣatiṣyadivāgāra stambho yatnena yojitaḥ . sādhyā yāpyatvamāyānti yāpyāścāsādhyatāntathā . ghnanti prāṇānasādhyāstu narāṇā makriyāvatām . akriyāvatāṃ cikitsārahitānām . athopadravasya lakṣaṇam . rogārambhakadoṣasya prakopādupajātate . bo'nyo vikāraḥ sa budhairupadrava ihoditaḥ .

rogaśilā strī rogāya tannivṛttaye śilā . manaḥśilāyām rājani° .

rogaha na° rogaṃ hanti hana--ḍa . 1 auṣadhe śabdaca° . hana--kvip rogahan . rogahantari vaidyādau tri° .

rogahara tri° rogaṃ harati hṛ--ac . ādhināśake dravyādau tacca suśrutādau dṛśyam .

rogahārin pu° rogaṃ harati hṛ--ṇini . 1 cikitsake vaidye amaraḥ . 2 roganāśake tri° .

rogitaru pu° rogipriyastaruḥ śāka° . aśokavṛkṣe rājani° .

rogin tri° roga + astyarthe imi ruja--ghinuṇ vā . 1 vyādhiyukte rājani° striyāṃ ṅīp .

rocaka tri° 1 rucikārake . 2 kṣudhāyāṃ hemaca° . 3 kadalyāṃ śabda° 4 rājapalāṇḍau 5 avadaṃśe (cāṭani) ca rājani° 6 granthi rṇabhede viśvaḥ .

rocana pu° ruca--lyu rocayati vā lyu . 1 kūṭaśālmalivṛkṣe 2 śvetaśobhāñjate, 3 palāṇḍau 4 dāḍime ca rājani° 5 karañje, 6 aṅkoṭhe, 7 āragbadhe ca medi° 8 uttamāyāṃ nāryāṃ 9 raktakahlāre strī medi° ṭāp . 11 rucikārave tri° .

rocanaka pu° rocanāya rucijananāya kāyati kai--ka . jambīre rājani° .

rocanaphala pu° rocanaṃ rucikaraṃ phalamasya . 1 vījapūrake jambīrabhede 2 cirbhaṭyāṃ strī rājani0

rocanī strī rocayatīti kartari lyuṭ gaurā° ṅīṣ . 1 manaḥśilāyām hemaca° 2 gorocanāyāṃ 3 āmalakyāma, rājani° 4 śvetatrivṛti, 5 gandhadravyabhede ca (guḍārocanā) amaraḥ .

rocamāna pu° ruca--śānan . 1 aśvagrīvāstharomāvarte trikā° . 2 ruciyukte tri° .

rociṣṇu tri° ruca--iṣṇuc . 1 dīptiśīle 2 ruciśīle ca .

rocis na° ruca--isun . prabhāyām amaraḥ .

rocī strau rocayati ruc--ṇic--ac gārā° ṅīṣ . hilamocikvāyām śabdara° .

roṭikā strī ruṭa--ṇvul . godhūmādicūrṇanirmite piṣṭakabhede (ruṭī) bhāvapra° kṛtānnaśabde 2181 pṛ° dṛśām .

roḍa anādare bhvā° para° saka° seṭ . roḍati aroḍīt ṛdit caṅi na hrasvaḥ .

rodana na° ruda--lyuṭ . 1 krandane 2 aśruṇi medi° . karaṇe lyuṭ ṅīp . 3 durālabhāyām amaraḥ . saṃjñāyāṃ kan ata ittvam . rodanikā 4 yavāsāyām amaraḥ .

rodas na° ruda--asun . 1 svarge 2 bhūmau ca amaraḥ . gaurā° ṅīṣ rodasītyapyatra . 2 dyāvābhūmyoḥ strī dvi° va° amaraḥ . 3 pṛthivyā nighaṇṭuḥ .

rodha pu° rudha--ghañ . 1 rodhane 2 āvaraṇe ca 3 nadītīre bharataḥ .

rodhana tri° ruṇaddhi rudha--lyu . 1 rodhakartari . bhāve lyuṭ . 2 pratibandhe na° .

rodhas na° sadha--asun . gadyādikūle amara .

rodhavakrā strī rodhena tīreṇa vakrā . nadyāṃ nighaṇṭuḥ . rodhovakrā'pyatra trikā° .

rodhra na° rudha--ran . 1 pāpe 2 aparādhe 3 lodhravṛkṣe pu° medi° .

rodhrapuṣpa pu° rodhrasya lodhrasyeva puṣpamasya . madhūkavṛkṣe (maula) rājani° .

rodhrapuṣpiṇī strī rodhra iva puṣpyati puṣya vikāśe ṇini . dhātakīdṛkṣe (dhāiphula) rājani° .

ropa pu° ruha--ṇic--hasya paḥ karmaṇi ac . 1 vāṇe amaraḥ bhāve ac . 2 ropaṇe vānyāderjananāya 3 aṅkurāropaṇe ca medi° 4 chidre na° hamaca° .

[Page 4815a]
ropaṇa na° ruha--ṇic--hasya paḥ lyuṭ . 1 janane 2 añjanabhede rupa--lyuṭ . 3 vimohane 4 anyathābhūtasya vastunī'nyathā jñāne . añjanabhedaprakārādi bhāvapra° ukta yathā śilāyāṃ rasakaṃ pidvā samyak saṃplāvya vāriṇā . mṛhṇīyāttajjalaṃ sarvaṃ tyajeccūrṇamadhogatam . śuṣkañca tajjalaṃ sarvaṃ parpaṭīsannibhaṃ bhavet . vicūrṇya bhāvayet samyak trivelaṃ triphalārasaiḥ . karpūrasya rasaṃ tatra daśamāṃsena nikṣipet . añjayennayane tena netrākhilagadacchidaḥ .

ropaṇīvarti strī netrāñjanavaṭībhede māvapra° tatprakāra ukto yathā aśītistilapuṣpāṇi ṣaṣṭiḥ piṣpalitaṇḍulāḥ . jātīpuṣpāṇi pañcāśanmaricāni ca ṣoḍaśa . sūkṣmaṃ piṣṭvāmbu nā vartiḥ kṛtā kusumikābhidhā . timirārjunaśukrāṇāṃ nāśinī māṃsavṛddhinut . etasyā añjane proktā mātrā saha hareṇukā . (kusumikā vadī) .

ropita tri° ruha--ṇic--hasya paḥ kta . 1 vṛkṣāderjananāya kṛtāṅkurāropaṇe anyathāsthite anyarūpeṇa nirdiṣṭe yathā mukhaṃ candra ityādau mukhasya candrarūpeṇa nirdeśaḥ .

romaka na° romeva niviḍaṃ kāyati kai ka . (ruma) 1 nagare sū° si° . 2 pāṃśulavaṇe 3 ayaskānte ca rājani° .

romakanda pu° romṇā yuktaḥ kando mūlamasya . piṇḍālau rājani° .

romakapattana na° karma° . (ruma) nagarabhede sū° si° .

romakūpa pu° romṇāṃ kūpa iva . romādhāre vivare na romakūpaughamiṣāditi naiṣadham .

romakesara na° romabhiḥ kesaraḥ siṃhasaṭeva . cāmare trikā0

romaguccha na° romabhirgucchaṃ stavakamiva . romasamudāyātmake cāmare svārthe ka . avaivārthe hemara° .

roman na° ru--manin . dehajāte aṅkurākāre keśatulye padārthe (roṃyā) amaraḥ .

romantha pu° rogaṃ mathnāti mantha--aṇ pṛṣo° galopaḥ . bhuktasya thāsādeḥ paśubhirudgīrya carvaṇe . romanthamabhyasyati kyaṅ . romanthāyate .

romabhūmi strī 6 ta° . carmaṇi rājani° .

romalatā strī romāṇi lateva . romarājau hemaca° .

romavikāra pu° 6 ta° . romodgame romāñce halā° .

romaśa tri° romāṇi santyasya śa . 1 pracuraromayukte 2 meṣe puṃstrī° hemaca° striyāṃ ṅīṣ . 3 piṇḍālau 4 śūkare puṃstrī striyāṃ ṅīṣ . 5 kumbhyāñca pu° (pānā) rājani° .

[Page 4815b]
romaharṣa pu° romṇaḥ harṣa iva tadvyañjakatvāt . romāñceharṣautsukyādibhiḥ romakūpe jāyamāne kaṇṭakākāre padārthe hārā° . lyuṭ . romaharṣaṇamapyatra amaraḥ .

romaharṣaṇa pu° romāṇi harṣayati hṛṣa ṇic lyuṭ . 1 vibhītakavṛkṣe medi° 2 lomaharṣaṇe munibhede ca .

romāñca pu° romṇāmañcaḥ udgamaḥ anca--ac . romaharṣe amarā .

romāñcita tri° romāñcaḥ jāto'sya tāra° itac . jātapulake trikā° .

romālī strī 6 ta° . 1 romākalau tadudbhavasādhane tāruṇyāvavasthāyāñca śabdamā° .

romālu pu° romayukta āluḥ śāka° . 1 piṇḍālau rājani° roma + āluc . 2 romavati tri° .

romāluviṭapin strī romāluḥ romayuktaḥ viṭapī . kumbhīvṛkṣe rājani° .

romāvali(lī) strī 6 ta° . 1 romaśreṇau 2 nābherurdhvastharomapaḍktau tadupalakṣite 3 tāruṇyāvasthāyāñca hemaca° .

romodgama pu° romṇāmudgamaḥ ud--gama ghañ . romaharṣe halā° . romodbhedādayo'pyatra .

rorudā strī ruda--yaṅ bhāve a ṭāp . atiśayarodane .

rola pu° ru--lac . pānīyāmalake śabdaca° .

rolamba puṃstrī rauti ru vic rauḥ san lambate gacchati lambaac karmbha° roḍa ambac ḍasya lo vā . bhramare trikā° striyāṃ ṅīṣ .

roṣa pu° ruṣa--ghañ . krodhe amaraḥ .

roṣaṇa pu° raṣa--yuc . 1 pārade, 2 nikaṣaprastare, medi° . 3 uṣarabhūmau 4 krodhaśīle tri° hemaca° .

roha pu° ruha--ac . 1 aṅkure hemaca° 2 rohaṇakartari tri° .

rohaṇa pu° ruhyate'sau ruha lyuṭ . 1 parvatabhede jaṭā° . bhāve lyuṭ . 2 prādurbhāve na° . karaṇe lyuṭ 3 śukre rājani0

rohanta pu° ruha--jhac . 1 vṛkṣabhede, 2 vṛkṣamātre ca . 3 latābhede, 4 latāyāñca strī uṇādi° gaurā° ṅīṣ .

rohi pu° raha in . 1 vīje, 2 vṛkṣe ca uṇādi° . 3 dhārmike tri° si° vau° .

rohiṇa na° ruha--inan . pañcadaśadhā vibhaktadinasya naveme bhāge kuryādārohiṇaṃ budhaḥ iti smṛtiḥ . rohiṇī devatā'sya aṇ . rauhiṇamapyatra . 2 vaṭavṛkṣe, 3 rohitakavṛkṣe 4 bhūtṛṇe ca pu° rājani° .

rohiṇī strī ruha--inan gaurā° ṅīṣ . 1 strīgavyām amaraḥ aśvinyavadhike caturthe 2 nakṣatre jyo° 3 vasudevapatnyāṃbalabhadramātari, 4 vidyuti, 5 kaṭutumbvyāṃ, 6 sopravalake ca medi° . rohita + striyāṃ ṅīp tasya natve ṇatvam . 7 raktavarṇayatyāṃ striyām . sā ca 8 haritakyām, 9 kāśmaryām, 10 mañjiṣṭhāyāśca rājani° . 11 surabhikanyāyāṃ kālisāpu° aṣṭavarṣā bhavet gaurī navavarṣā ca rohiṇī smṛtyuktāyāṃ navavarṣāyāṃ 12 kanyāyāṃ 13 galarogabhede bhāvapra° rohiṇīnāmakagalarogāṇāṃ nāmāni saṃkhyāñcāha rohiṇī pañcaṣā proktā kaṇṭhaśālūka eva ca . adhijihvaśca valayo'lāsanāmaikavṛndakaḥ . tato vṛndaḥ śataghnī ca gilāyuḥ kaṇṭhaviḍhradhiḥ . galaughaḥ prasvaraghnaśca māṃsatālastaṣaiva ca . vidāhī kaṇṭhadeśe tu rogā hyāṣṭhāviti smṛtāḥ . tatra pañcānāmapi rohiṇīnāṃ sāmānyasaṃprāptimāha gale'nilaḥ pittakaphau ca mūrchitau pradūṣya māṃsañca tathaiva śoṇitam . galopasaṃrodhakaraistadhāṅkurairnihantya sūn vyādhiriyaṃ hi rohiṇī . anilaḥ mūrchitaḥ pavṛddhaḥ kaphapittau ca mūrchitau vittaṃ vā mūrchitaṃ kapho vā mūrchitaḥ na tu trayo'pi mūrchitāḥ pṛthagdoṣajāyā avivakṣyamāṇatvāt . tasyā vātajāyālakṣaṇamāha kihvāsamantādbhṛśavedanāstu māṃsāṅgurāḥ kaṇṭhavirodhanāḥ syuḥ . sā rohiṇī vātakṛtā pradiṣṭhā vātātyakopadrava gāḍhayuktā . jihvāsamantāt jihvāyāḥ sarvataḥ . vātātmakopadravagāḍhayuktā stambhādibhiratiśayena yuktā . pittajāmāha kṣiprodgamā kṣiprayidāhapākā tīvrajvarā pittanimittajātā . śleṣmajāmāha srotonirodhinyapi mandapākā gurvī sthirā sā kaphasambhavā tu . sroto'tra kaṇṭhasrotaḥ . sannipātajāmāha gambhīrapākimyanivārthyavīryā tridoṣaliṅgā tribhavā bhavet sā . raktajāmāha sphoṭaiścitā pittasamānaliṅgā sādhyā pradiṣṭā rudhirātmikā tu . raktajetarāsaṃhārakatvāvadhimāha sadyastridoṣajā hanti tryahāt kaphasamuddhavā . pañcāhāt pittasambhūtā saptāhāt pavanotthitā .

rohiṇīpati pu° 6 ta° . 1 candre, 2 vasudeve ca rohiṇīnāthādayo'pyatra .

rohiṇīvrata na° rohiṇīyuktāṣṭamyāṃ vratam . rohiṇyupalakṣitāyāṃ bhādrakṛṣṇāṣṭamyāṃ kartavye upavāsarūpe vrate . kṛṣṇāṣṭamīśabde 2220 pṛ° dṛśyam .

rohiṇīśakaṭa na° 6 ta° . vyomasthe tārābhede khamolaśabde 2422 pṛ° dṛśyam .

rohita pu° ruha--iti . 1 sūrye medi° 2 varṇabhede ca 3 matsya bhede pu° ujjvala° . 4 latābhede 5 mṛgyāñca strī ṅīp medi° .

rohita na° ruha itac . 1 rudhire 2 kuṅkume 3 ṛjau indracāpe medi° . 4 rohitakavṛkṣe pu° svanāmakhyāte 5 matsyabhede puṃstrī° striyāṃ ṅīṣ medi° . raktodaro raktamukho raktākṣo raktapakṣatiḥ . kṛśapakṣo jhasaśreṣṭho rohitaḥ kathito budhaiḥ . rohitaḥ sarvamatsyānāṃ varo vṛṣyo'rditārtijit . kaṣāyānurasaḥ svādurvātaghno nātipitta° kṛt . ūrdhvajatrugatān rogān hanyādrohitamuṇḍakam bhāvapra° . 6 raktavarṇe pu° 7 tadvati tri° amaraḥ . striyāṃ ṅīṣ tasya natve ṇatvam . 8 agnivāhane mṛgabhede nidhaṇṭuḥ . svārthe ka . rohitaka uktārthe 9 vṛkṣabhede amaraḥ .

rohitāśva pu° rohitī nṛtabheda aśva iva gatisādhanam yasya . vahnau nighaṇḍūktirdṛśyā .

rohiteya pu° rohita eva svārthe ḍha . rohitakavṛkṣe ratnako0

rohina pu° rohati punaḥpunaśchinno'pi prādurbhavati ruhaṇini . 1 rohitakavṛkṣe 2 vaṭavṛkṣe 3 aśvatthavṛkṣe ca . medi° . 4 rohaṇavati tri° striyāṃ ṅīp .

rohiṣa pu° ruha--iṣan . svanāmakhyāte kattṛṇe medi° .

raukṣya na° rūkṣasya bhāvaḥ ṣyañ . 1 pāruṣye 2 acikvaṇatāyāñca .

raucanika tri° rocanayā raktaḥ aṇa . rocanayā rakte .

raucya pu° . trayodaśe manubhede matsyapu° 9 a° .

rauṭa(ḍa) anādare bhvā° para° saka° seṭ . roṭa(ḍa)ti arau(ḍī)ṭīt . ṛdit caṅi na hvasvaḥ .

raudra na° rudro devatāsya aṇ . 1 sūryatāpe, 2 ugrarase ca . 3 tadvati medi° 4 bhīṣaṇe ca tri° 5 rasabhede amaraḥ . raudraḥ krodhasthāyibhāvo rakto rudrādhidaivataḥ . ālambanamaristatra tacceṣṭoddīpanaṃ matam . muṣṭiprahārapatanavikatacchedāvadāraṇaiścaiva . saṃgrāmasambhramādyairasyodvīptirbhavet prauḍhā . bhrūvibhaṅgoṣṭhanirdaṃśabāhusphoṭanatarjanāḥ . ātmāvadānakathanamāyudhotkṣepaṇāni ca . anubhāvāstakṣākṣepakrūrasandarśanādayaḥ . ugratāvegaromāñcasvedavepathavo madaḥ . mohāmarṣādayaścātra bhāvāḥ syurvyabhicārikhaḥ sā° da° . 65 durśāyāṃ 7 rudrajaṭāvṛkṣe ca strī ṅīp medi° .

raupya na° rūpyameva aṇ . rajate rājani° .

rauma na° rumāyāṃ lavaṇakhanibhede bhavaḥ aṇ . sāmbharilavaṇe . svārthe ka . tatraivārthe amaraḥ .

raurava pu° rorūyate'tra ru--yaṅ kvip tena prāpyaḥ tasmāyaṃ vā aṇ . 1 narakabhede amaraḥ . 2 cañcale, 3 dhūrte, 4 kṣore ca tri° śabdara° . 5 sāmabhede na° . tacca sāma ahagāne 3 pra° darśitam . rauravayaudhājaye vārhate tṛce bhavataḥ tā° brā° . rauravanarakasvarūpādikamuktaṃ mārkapu° 10 a° raurave kūṭasākṣī tu yāti yūtānṛto naraḥ . tasya svarūpaṃ gadato rauravasya niśāmapa . yojanānāṃ sahasve dve rauravo hi pramāṇataḥ . jānumātrapramāṇaśca tataḥ śvabhraḥ sudustaraḥ . tatrāṅgāracayopetaṃ kṛtañca dharaṇītalam . jājvalyamānantīvreṇa tāpitāṅgārabhūmigam . tanmadhye pāpakarmāṇaṃ vimuñcanti yamānumāḥ . sa dahyamānastīvreṇa vahninā tatra dhāvati . vade pade ca pādo'sya śīryate jīryate punaḥ . ahorātreṇoddharaṇaṃ pādagyāsaṃ ca gacchati . evaṃ sahasraṃ vistīrṇe yojanānāṃ vipacyate .

rauhiṇa pu° ruha--inan svārthe aṇ . 1 candanavṛkṣe trikā° . 2 rohiṇaśabdārthe ca .

rauhiṇeya pu° rohiṇyāṃ bhavaḥ ḍhak . 1 budhagrahe, 2 balarāme, ca amaraḥ . 2 marakatamaṇau ga° rājani° 4 govatse puṃstrī medi° 5 śanaiścare pu° bhagadaivataśavde 4631 pṛ° dṛśyam .

rauhiṣa na° ruha--iṣan svārthe'ṇ . 1 kattṛṇe medi° 2 mṛgabhede puṃstrī° amaraḥ . 3 rohitamatsve ca ajayapā° . 4 dūrvāyāṃ, 4 rohitamṛmyāñca strī ṅīp . iti śrītārānāthatarkavācaspatibhaṭṭācārya saṅkalite vācaspatye rakārādiśabdārthasaṅkalanam .


la

lakāro vyañjanavarṇabhedaḥ . tasyoccāraṇasthānaṃ dantamūlam . sparśoṣmavarṇayormadhyasthatvādayamantaḥsthavarṇaḥ . asyoccāraṇe ābhyantaraprayatnaḥ jihvāgreṇa dantamūlasya īṣatsparśastenāsya īṣatspaṣṭatā . bāhyaprayatnāśca saṃvāranādaghoṣāḥ alpaprāṇaśca . mātṛkāgyāse'sya kakudi nyasyatā . kāvyādau prathamaprayoge vyasanaṃ phalam . vyasanamatha lavau vṛ° ra° ṭī . tasva svarūpaṃ yathā akāraṃ cañcalāpāṅgi! kuṇḍalītrayasaṃyutam . pītavidyullatākāraṃ sarvaratnapradāyakam . pañcadevamayaṃ varṇaṃ pañcaprāṇamayaṃ sadā . triśaktisahitaṃ varṇaṃ trivindusahitaṃ sadā . ātmādisahitaṃ varṇaṃ hṛdibhāvaya pārvati kāmardhanutantram . tatparyāyā varṇābhidhāne uktā yathā laścandraḥ pūtanā pṛthvī mādhavī śakravācakaḥ . balānujaḥ pinākīśo vyāpako māṃsasaṃjñakaḥ . parāyaṇā kakudvaktraḥ khaḍgī nādo'mṛtaṃ divi . lavaṇaṃ vāruṇīpītaśikhā vāṇī kriyā'jitā . jvālinī veginīnādaḥ pradyumnaḥ śoṣaṇo hariḥ . viśātandrāyakhī ceto merurgiri kalorasaḥ . tasyādhiṣṭhātṛdhyeyarūpaṃ yathā caturbhujāṃ pītavastrāṃ raktapaṅkajalocanām . sarvadā varadāṃ bhīmāṃ sarvālaṅkārabhūṣitām . yogīndrasevitāṃ nityaṃ yogimīṃ yogarūpiṇīm . caturvargapradāṃ devīṃ nāgahāropaśobhitām . evaṃ dhyātvā lakārantu tanmantraṃ daśadhā japet varṇoddhāratantram .

la pu° lā--ka . 1 indre medi° tantrokte bhūmidaivatāke 2 mantrabhede na° 2 ekalaghuke varṇe . laḍādidaśasu lakārādi tiḍpratyayeṣu laḥ karmaṇi ca bhāve cākarmakebhyaḥ pā° .

laka āsvāde prāptau ca cu° sama° saka° seṭ . lākayati te alīlakat ta .

lakaca pu° laka--bā° acan . likucavṛkṣe (māṃdāra) śabdara° .

lakuca pu° laka--ucan . (māṃdāra) vṛkṣabhede amaraḥ . lakucaḥ kṣudrapanalo likuco ḍahurityapi . āmaṃ lakucamuṣṇañca guru viṣṭambhakṛttathā . madhurañca tathāmlañca doṣatritayaraktakṛt . śukrāgnināśanañcāpi netrayorahitaṃ smṛtam . supachaṃ tattu madhuramamlaṃ cānilapittakṛt . kaphavahnikaraṃ rucyaṃ vṛṣyaṃ viṣṭambhakañca tat bhāvapra° . lakucaṃ guru viṣṭambhi svādvamlaṃ raktapittakam . śleṣmakāri samīraghnamuṣṇaṃ śukrāgnināśanam vaidyaka° .

laktaka pu° laka--kta ni° saṃjñāyāṃ kan . 1 alaktake (ālatā) śabdara° . 2 jīrṇavastrakhaṇḍe (nekaḍā) amaraḥ .

laktakarman pu° laktaṃ karoti kṛ--mamina . raktavarṇalodhre śabdaca0

laktikā strī godhāyāṃ nighaṇṭuḥ .

lakṣa darśane aṅkane ca cu° ubha° saka° seṭ . lakṣayati te alalakṣat ta .

lakṣa na° lakṣa--ac . 1 pade 2 cihne 3 vyāje 4 śaravye ca . 5 daśāyutasaṃkhyāyāṃ strī° na° medi° .

lakṣaka tri° lakṣayati lakṣaṇayārtham lakṣa--ṇvul . lakṣaṇayārthabodhake śabde . tallakṣaṇaṃ śa° pra° uktaṃ yathā yādṛśārthasya sambandhavati śaktantu yadbhavet . tatra taddhakṣakaṃ nāma tacchaktividhuraṃ yadi . yādṛśārthasambandhavati yannāma saṅketitaṃ tadeva tādṛśārthe lakṣakaṃ yadi tādṛśārthe śaktiśūnyaṃ bhavet . sainghavādayaśca śabdāsturagādisambandhini lavaṇādāviva turagādāvapi śaktā eva . gaṅgādayastu tīrādāvasaṅketitāḥ tatsambandhinīrādiśaktatvena gṛhītā eva tīrādyanvayaṃ bodhayantīti tatra lakṣakā eva śaktatve pūrvapūrvaprayuktatvāpatteḥ tasya tadvyāpyatvāt kathañcittīrādisambandhitvena gṛhītādapi gaṅgādipadāttīrāderanvayabodhena tīrādyaśaktatva sati tatsambandhitāmātranta na lakṣaṇā gaṅgāgaṅgāyāṃ ghoṣa ityādāvapi gaṅgāgaṅgātibhāgasya niruktalakṣaṇāyāḥ sattvena vaiyarthyābhāvaprasaṅgācca . etena tīrādyaśaktatve sati tīrādiparatvaṃ tīrādi sambandhyanubhāvakatvaṃ vā tallakṣakatvamityapi pratyuktam apabhraṃśasyāpi lakṣakatvāpātācca naceṣṭāpattiḥ śaktilakṣaṇānyataravṛttimattre tasya sādhutāpatteḥ padasādhutāyāṃ vṛttimattvasyaiva tantratvāt . kiñcānubhāvakatvaṃ tadā ghoṣādipadasākāṅkṣasya gaṅgādipadasya tīralakṣakatā na syāt tena torasambandhino nīrasyānubhavānarjanāt svarūpayogyatvantu saṅgāyāmiti vākyasya durvāraṃ tasyāpyādheyatādhamikanīrānubhavaṃ prati nīrārthakanāmottara saptamītvena tathātvāt nīrādheyatvasya ca tīrasambandhitvānapāyāt . adhikaṃ lakṣaṇaśabde dṛśyam .

lakṣaṇa na° lakṣyate'nena lakṣa--karaṇe lyuṭa 1 itarabhedānumāpake cihne ṛṣayā'pi padārthānāṃ nānta yānti pṛthakatvataḥ . lakṣaṇena tu siddhānāmantaṃ yānti vipaścitaḥ . yathā pṛthivyā gandho lakṣaṇaṃ sa hi pṛthivīṃ parasmāt bhinnatayā anumāpayati . tacca dvividham svarūpa taṭasthaṃ dvidhā lakṣaṇaṃ syāt svarūpe praviṣṭaṃ svarūpādvibhinnam ityukteḥ svarūpalakṣaṇaṃ taṭasthalakṣaṇaṃ ca yathā ākāśo vilam saccidānando brahmeti svarūpalakṣaṇam . kākavat gṛham jagajjanmādikartṛ brahmeti taṭasthalakṣaṇam . 2 svarūpe yathā ghaṭalakṣaṇaṃ vastu 3 nāmni vyavahāropayogini 4 cihne ca medi° . kartari lyuṭ 5 svarūpapratipa dake nodanālakṣaṇārtho dharmaḥ iti jaiminisūtram nodanā vidhivākyameva lakṣaṇaṃ svarūpajñāpikā yasya tādṛśo'rthaḥ dharma iti tadarthaḥ . 6 śabdasādhutāpratipādake vyākaraṇādisūtre ca na° lakṣaṇaṃ tvanabhijñānām amaraḥ . karmaṇi lyuṭ . 7 pratipādye yathā itthaṃ dvādaśalakṣaṇyeti mādhavīyanyāya māsā dvādaśānāṃ lakṣaṇānāṃ pratipādyaviṣayāṇāṃ samāhāraḥ iti tadarthaḥ . lakṣa yuc . śabdaniṣṭhe vācyārthasaṃva rthibodhakatārūpe mukhyārthabādhe tadyoge yayāvyo'rthaḥ pratīyate . rūḍheḥ prathojanādvāpi lakṣaṇā śaktirarpitetyukte 8 vṛttibheda strī . yathā gaṅgāyāṃ ghoṣaḥ pratibasatītyādau gaṅgāśabdasya jalapravāharūpe svārthe'nvayāsambhavāta tatsambaddhatīrādibodhakatā . 9 lakṣmaṇe rāmānuje pu° 10 sārasapakṣiṇi puṃstrī° tat striyāṃ rājani° strī ṭāp . lakṣaṇābhedādikaṃ śabdaśaktiprakāśikāyāmuktaṃ yathā jahatsvārthājahatsvārthānirūḍhādhunikādikāḥ . lakṣaṇā vividhāstābhirlakṣakaṃ syādanekadhā . kācillakṣaṇā śakyāvṛttirūpeṇa bodhakatayā jahatsvārthetyucyate yathā tīratvādinā śaṅgādipadasya . kācicchakyalakṣyobhayavṛttinā śakyavṛttinaiva vā rūpeṇānubhāvakatvādajahatsvārthā yathā dūvyatvādinā nīlaghaṭatvādinā ca ghaṭapadasya . kācillakṣyatāvacchedakībhūtatattadrūpeṇa pūrvapūrvapratyāyakatvāt nirūḍhā yathā āruṇyādiprakāraṇa tadāśrayadravyānubhāvakatvādaruṇādipadasya . kācicca pūrvapūrvaṃ tādrūpyeṇāpratyāyakatvādādhunikī yathā ghaṭatvādinā paṭādipadasya . ādinā śakyasadṛśatvaprakāreṇa bodhakatayā gauṇyupagṛhyate yathā agnirmāṇavaka ityādāvagnisadṛśatvādinā agnyādipadasya . tadevaṃ vivadhalakṣaṇāvattvāllakṣakaṃ nāmāpi jahatsvārthādibhedādanekavidhamityarthaḥ . svādetat yadi tīrādilakṣakatayā gaṅgādipadasya jñānaṃ tīrādyanubhave bhaveddheturbhavedapyuktakrameṇa lakṣakānāṃ vibhāmaḥ natvetadasti tīrādyanvayabodhaṃ prati tīrādiśaktatvenaiva padajñānasya lāghavena hetutayā lakṣakāṇāmananubhāvakatvāt gurūṇāmagnau śaitya spṛśedityādau śakyena dahanādineva gaṅgāyāṃ ghoṣa ityādau lakṣitena tīrādinā sārdhamagṛhītāsaṃsargakasyaiva saptamyarthādheyatvāderanvayabodhapraviṣṭatvāditi cenna prakṛtyarthāvacchinnasyaiva pratyayārthasya dharmyantare'nvayabuddhervyutpannatayā tīrādyaviśeṣitasya subarthādheyatvāderghoṣādāvanvayabodhāyogāt . na ca śaktasyaiva padasya svasākāṅkṣapadāntaropasthāpyārthānvitasvārthadharmikānvayabodhaṃ prati hetutvādanvayabuddhau lakṣyārthasyāpraveśaḥ, kuntāḥ pratiśantītyādau lakṣyasya kuntadharāderanvayaviśeṣyatvānupapatteḥ kumatiḥ paśurityādau śakyalakṣyārthayoranvayabodhasyāpyānubhavi kāvācca . tasmācchakteriva bhakterapi jñānamanubhāvakaṃ bhava tyeva kāryātāvacchedakasya saṅkocācca na vyabhicāraḥ sā ca bahudhā vistarastu sā° da° 2 pa° dṛśyaḥ .

[Page 4819a]
lakṣita tri° lakṣa--karmaṇa kta . 1 lakṣaṇayā bodhite'rthe, 2 jñāte, 3 anumite ca kartari kta . 4 lakṣaṇāśraye lakṣakaśabde ca .

lakṣitalakṣaṇā strī lakṣaṇābhede yathā dvirephapadena bahubrīhilakṣaṇayopasthāpitādrephadvayayuktamramarapadādabhidhayaiva bhṛṅgopasthitiḥ . atra na rūḍhirasti prakṛte tu rūḍhiprayojanābhāvānneyārthatvaṃ iyameva lakṣitalakṣaṇeti vācyam . yatra lakṣitācchabdādarthābhidhānaṃ tatraiva lakṣitalakṣaṇāyāḥ paribhāṣitatvāt sā° da° ṭī° .

lakṣman na° lakṣa--manin . 1 cihne 2 pradhāne ca amaraḥ . svārthe aṇ pṛṣo° na vṛddhiḥ . 3 sārasapakṣiṇi puṃstrī° hemaca° daśarathapatnyāḥ sumitrāyāḥ 4 jyeṣṭhātmaje ca pu° . 5 śvetakaṇṭhakāryāṃ hemaca° strī ṭāp 6 sārasapakṣistriyām 7 auṣadhabhede ca strī medi° ṭāp .

lakṣmī strī lakṣa--ī--muṭ ca . 1 viṣṇoḥpatnyām amaraḥ . 2 śobhāyāṃ, 3 kāntau, 4 sampatau, 5 ṛddhyauṣadhe, 6 vṛddhināmauṣadhe, 7 phalinīvṛkṣe ca medi° . 8 sthalapadminyām 9 haridrāyāṃ, 10 śamyāṃ, 11 muktāyāṃ 12 dravye ca rājani° 13 pīḍāyāṃ 14 vārayoṣiti ca śabdaca° . lakṣmīpūjākālādi skandapu° uktaṃ yathā pauṣe caitre tathā bhādre pūjayeyuḥ striyaḥ śriyam . siṃhe dhanuṣi mīne ca sthite saptaturaṅgame . pratyavdaṃ pūjayallakṣmīṃ śuklapakṣe gurordine . nāparāhṇe na rātrau ca nāsite na tryahaspṛśi . dvādaśyāṃ caiva nandāyāṃ riktāyāñca niraṃśake . trayodaśyāṃ tathāṣṭamyāṃ kamalāṃ naiva pūjayet . na pūjayet śanau bhaume na budhe naiva bhārgave . pūjayettu gurorvāre cāprāpte ravisomayoḥ . guruvāre hi pūrṇā ca yatnena yadi labhyate . tatra pūjyā tu kamalā dhanaputravivardhinī . na kuryāt prathame māsi naiva kuryādvisarjanam . na ghaṇṭāṃ vādayettatra naiva jhiṇṭīṃ pradāpayet . pauṣe ca daśamī śastā caitrake pañcamī tathā . nabhasye pūrṇimā jñeyā guruvāre viśeṣataḥ . āḍhakaṃ dhānvasaṃpūrṇaṃ nānābharaṇabhūṣitam . sugandhiśuklapuṣpeṇa śuklapakṣe viśeṣataḥ . pauṣa tu piṣṭakaṃ dadyāt paraprānnañca caitrake . viṣṭakaṃ paramānnañca nabhasye tu viśeṣataḥ . guruvārasamāyuktā namasye pūrṇimā śubhā . kamalāṃ pūjaye ttatra punarjanma na vidyate . ekema kamalenaiva kamalāṃ pūjayed yadi . iha loke sukhaṃ pāpya paratra keśavaṃ vrajet . lakṣmīcaritre tu na kṛṣṇapakṣe riktāyāṃ daśamī dvādaśīṣu ca . śravaṇādicaturṛkṣe lakṣmīpūjāṃ na kārayeta . daśamīniṣedhaḥ pauṣātiriktaparaḥ prāguktaikavākyatvāt . dīpānvitāmāsyāyāṃ tatpūjādikaṃ dīpānvitaśabde 3607 pṛ° dṛśyam . kojāgaralakṣmīpūjā kojāgaraśabde 2262 pṛ° dṛśyā . māghaśuklapañcamyāṃ śrīpūjanaṃ pañcamyāṃ śrīrapi śriyam ti° ta° vihitam . pañcamyāṃ śriyaṃ pūjayet kalpaśrutirapi tatparā . garu° pu° 114 a° lakṣmyāstyāgakāraṇatoktā yathā kucelinaṃ dantamalopadhāriṇaṃ bahvāśinaṃ niṣṭhuravākya bhāṣiṇam . mūryodaye cāstamaye ca śāyinaṃ vimuñcati śrīrapi cakrapāṇinam . nityaṃ chedastṛṇāṃnāṃ dharaṇivilikhanaṃ pādayoralpamārṣṭirdantānāmalpaśaucaṃ vasanamalinatā rūkṣatā mūrdhvajānām . dve sandhye cāpi nidrā vivasanaśayanaṃ grāsahāsātirekaḥ svāṅke pīṭhe ca vādyaṃ nidhanamupanayet keśavasyāpi lakṣmīḥ . tasyā bhājanahetutā tatroktā yathā śiraḥ sudhautaṃ caraṇau sumārjitau varāṅganāsevanamalpabhojanam . anagnaśāyitvamaparvamaithunaṃ cirapranaṣṭāṃ śriyamānayanti ṣaṭ . yasya kasya tu puṣpasya pāṇḍarasya viśeṣataḥ . śirasā dhāryamāṇasya alakṣmīḥ pratihanyate . dīpasya paścimācchāyā cchāyā śayyāsanasya ca . rajakasya tu yattīrthamalakṣmīstatra tiṣṭhati .

lakṣmīkānta pu° 6 ta° . 1 viṣṇau, 2 rājani ca . lakṣmīpatyādayo'pyatra . vihāya lakṣmīpatilakṣmakārmukam kirā° . lakṣmīpatistu lavaṅge pugavṛkṣe ca viśvaḥ .

lakṣmījanārdana na° śālagrāmabhede . tasya lakṣaṇaṃ yathā ekadvāre catusakraṃ navīnanīradopamam . lakṣmījanārdanaṃ jñeyaṃ rahitaṃ vanamālayā brahmavai° pra° .

lakṣmīnārāyaṇa pu° śālagrāmabhede tasya lakṣaṇaṃ yathā ekadvāre catuścakraṃ vanamālāvibhūṣitam . navīnanīradākāraṃ lakṣmīnārāyaṇābhidham vrahmavai° pra° .

lakṣmīnṛsiṃha na° śālagrāmamede tasya lakṣaṇaṃ yathā dvicakraṃ vistṛtāsyañca vanamālāsamanvitam . lakṣmīnṛsiṃhaṃ vijñeyaṃ gṛhiṇāñca sukhapradam brahmavai° pra° .

lakṣmīputra pu° 6 ta° . 1 kāmadeve, 2 aśve medi° 3 kuśe lave ca śabdaca° . 5 gandharvabhede .

lakṣmīphala pu° lakṣmyai phalamasya . śrīphale vilvavṛkṣe rājani0

lakṣmīvat pu° lakṣmīḥ śobhāstyasya matup masya vaḥ . 1 panase śabdaca° . 2 śrīyukte tri° amaraḥ striyāṃ ṅīp . 3 śvetarīhitakavṛkṣe pu° rājani° .

lakṣmīsahaja pu° lakṣmyā saha kṣīrābdhau jāyate jana--ḍa . 1 candre, śabdaca° 2 uccaiḥśravasi 3 karpūre ca .

lakṣya na° lakṣa--yat . 1 vedhārthamuddiśyamāne śaravye amaraḥ . 2 lakṣaṇābodhye'rthe 3 uddeśye, 4 jñeye, 5 anumeye ca tri° .

lakṣyasana na° rudrajā° ukte ālanabhede . atha lakṣyāsanaṃ vakṣye liṅgāgre'ṅghritaladvayam . guhyadeśe hastayugmaṃ talābhyāmbandhayet bhuvi .

lakha gatī bhvā° para° saka° seṭ . lakhati . alakhīt--alākhīt . ididapyayam laṅkhati alaṅkhīt .

laga khañjībhāve aka° gatau saka° bhvā° pa° seṭa . laṅgati alaṅgīta

laga saṅge bhvā° para° saka° seṭ . lagati edit alagīt ghaṭā° lagayati . chāyeva tasyā lagati sma paścāt naiṣa° .

laga svāde praptau ca saka° cu° ubha° seṭ . lāgayati te alī lagat ta .

lagita tri° laga--kta . saṃsakte .

laguḍa(la)(ra) pu° laga--ulac lasya ḍarau vā . daṇḍākāre kāṣṭhanirmite padārthe (lāṭī) amaraḥ .

lagna na° lasja--kta tasya naḥ . 1 meṣādirāśīnāmudaye amaraḥ . 2 lajjite tri° . laga--kta pṛṣo° . 3 saṃsaktake tri° . 4 stutipāṭake pu° trikā° . lagna iva ivārthe kan . 5 pratibhuvi . (jāmina) khādako vittahīnaḥ syāt lagnako vittavān yadi iti smṛtiḥ . meṣādirāśyudayarūpalagnapadārthasya deśabhede kālamānaṃ khagolaśabde 2452 . 53 pṛ° darśitam . iṣṭakāle lagnasādhanañca 3802 pṛ° dṛśyam .

lagnikā strī nagneva kan pṛṣo° . adṛṣṭarajaskāyāṃ striyām amaraṭīkā .

lagha abhojane sīmātikrame gatau ca bhvā° ā° saka° seṭ idit . laṅghate alaṅghiṣṭa . kallolinīvallabhamullalaṅghe mahānā° .

lagha śoke bhvā° para° saka° seṭ idit . laṅghati alaṅghīt .

lagha prakāśe cu° ubha° sa° seṭ idit . laṅghayati te alalaṅghat ta

lagha āsvādane cu° ubha° saka° seṭ . lāghayati--te alīlaghat--ta

laghaṭ(ṭi) pu° laghi--śoṣe laṅghernalopaśca uṇā° aṭiḥ ikāra uccāraṇārthaḥ ujjvala° pārāyaṇe tu na tathā . vāyau .

laghiman pu° laghorbhāvaḥ imanic ḍicca . 1 laghutve lāghave, yenordhagatisambhavaḥ . 2 aiśvaryabhede ca .

laghiṣṭha tri° atiśayena laghuḥ iṣṭhan ḍit . atiśayalaghutvayukte . īyasun . laghīyānapyatra striyāṃ ṅīp .

laghu na° laghi--ku ni° nalopaḥ . 1 śīghre amaraḥ . 2 kṛṣṇāguruṇi medi° . 3 vīraṇamūle rājani° . 4 pṛkkānāmauṣadhau strī medi° . 5 niḥsāre, 6 lāthavaguṇānvite, 7 hrasve, 8 manohare ca tri° medi° . vyākaraṇokte hrasvasaṃjñake 9 akārādau varṇe, jyotiṣoktemu puṣyāścihastā laghuḥ ityukteṣu 10 puṣyādinakṣatreṣu ca pu° . 11 laghutāvatyāṃ striyāṃ strī vā ṅīp . tatkṛtau ṇic lacayati .

laghukāya puṃstrī° laghuḥ kāyo yasya . 1 chāge trikā° striyāṃ yopadhatvāt ṭāp . karma° . 2 kṣudraśarīre puṃna° .

laghukāśmarya pu° nityakarma° . kaṭphale vṛkṣe rājani° .

laghucirbhiṭā strī ni° karma° . mṛgervārau karkaṭībhede rājani° .

laghudantī strī karma° . kṣudradantīvṛkṣe . dantīdvayaṃ saraṃ pāke rase ca kaṭudīpanam . gudāṅkurāśma śūlāsrakaṇḍūkuṣṭhavidāhanut . tīkṣṇāsnaṃ hanti pittāsraṃ kaphaśothodarakrimīn kṣudradantīphalantu syānmadhuraṃ rasapākayoḥ . śītalaṃ sṛṣṭaviṇmūtraṃ galaśotha kaphāpaham bhāvapra0

laghudrākṣā strī karma° . kākalīdrākṣāyām rājani° .

laghunāman pu° laghuvarṇayuktaṃ nāma vācakaśabdo yasya . agurucandane śabdaca° .

laghupatraka pu° laghūni hrasvāni patrāṇyasya kap . (guḍārocanā) latābhede śabda ca° . kaba bhāve ṅīp . laghupatrī strī 2 aśvatthavṛkṣe rājani° .

laghupuṣpa pu° laghu puṣpaṃ yasya . bhūmikadambe rājani° .

laghubadara pu° karma° . 1 kṣudrakolau . 2 bhūvadaryām strī rājani° ṅīṣ .

laghubrāhmī strī karma° . kṣudrabrāhmyām rājani° .

laghumantha pu° . agnimanthaḥ manthaḥ pūrvapadalopaḥ karma° . kṣudrāgnimanthe rājani° .

laghulaya na° laghu śīghraṃ līyate lī--ac . vīraṇabhūla amaraḥ

laghusadāphalā strī sadā phalaṃ yasyāḥ karma° . kṣudrodumbarikāyām (choṭa ḍumura) rājani° .

laghuhemadugdhā strī karma° . kṣudroḍumbare (choṭa ḍumura) rājani0

laghūdumbarikā strī karma° . kṣudrodumbarabhede rājani° .

laṅkā strī laka ac mum ca . svanāmakhyātāyāṃ 1 puryām . sā ca bhūgolasya yāmye bhūvṛttapādavivare samudrabhadhye sthitā si° śi° . 2 sārivodhau 3 veśyāyāṃ 4 śākhāyāñca viśvaḥ .

[Page 4821a]
laṅkādhipa pu° 6 ta° . 1 rāvaṇe laṅkānāthādayo'pyatra . 2 kuvere ca .

laṅkā(yi)pikā strī laṅkāmayate āpnoti vā ṇvul . pṛkkāyāṃ (piḍiṅ) śākabhede śabdaca° .

laṅkāsthāyin pu° laṅkāyāṃ tiṣṭhati sthā ṇini . (laṅkāsija) vṛkṣabhede śabdaca° . 2 laṅkāvāsini tri° .

laṅkopikā strī laṅkāyāmupyata vapa--ṇvul pṛṣo° . pṛkkāyām . (piḍiṅaśāka) śabdara° .

laṅghana na° laghi° lyuṭ . 1 abhojane, 2 atikramya gamane, 3 kramaṇe, 4 plavane ca medi° . 5 karṣaṇe ca bhāvapra° laṅghanasya lakṣaṇasvarūpaguṇādikamuktaṃ yathā jvarī laṅghanaṃ kuryādityāha carako vāgbhaṭaśca āmāśayastho hatvāgniṃ sāmo mārgān pidhāpayan . vidadhāti jvaraṃ doṣastasmāllaṅghanamācaret . tathā jvarādau laṅghanaṃ proktaṃ jvaramadhye tu pācanam . jvarānte bheṣajaṃ dadyājjvaramukte virecanam . trividhaṃ trividhe doṣe tatsamīkṣya prayījayet . doṣo'pi laṅghanaṃ pathyaṃ madhye laṅghanapācanam . prabhūte śodhanaṃ tacca mūlādunmūlayenmalān . cakradattaśca taruṇaṃ tu jvaraṃ pūrvaṃ laṅghanena kṣayaṃ nayet . āmadoṣamaliṅgādvā laṅghayettaṃ yathāvidhi . vātaḥ pacati saptāhāt pittantu daśabhirdinaiḥ . śleṣmādvādaśabhirghasraiḥ pacyate vadatāṃvara! . laṅghanaṃ laṅghanīyantu kuryāddoṣānurūpataḥ . trirātramekarātraṃ vā'horātramatha vā jvare . nirvātasevanāt svedāllaṅghanāduṣṇavāriṇaḥ . pānādāmajvare kṣīṇe paścādauṣadhamācaret . ātreyeṇoktam jvarādau laṅghanaṃ prāktaṃ jvaramadhye tu pācanam . jvarānte bheṣajaṃ dadyājjvaramukte virecanam . doṣaśeṣasya pākārthamagneḥ sandhukṣaṇāya ca . laṅghitaścāpyadoṣaścet yavāgūpānamācaret . śāliṣaṣṭikamudgānāṃ yūṣaṃ vā śastamācaret . pañcakolena saṃsiddhāṃ yavāgūṃ madhyalaṅghane . atyarthaṃ laṅghitaṃ dṛṣṭvā tasya santarpaṇaṃ hitam . drākṣādāḍimakharjūrapiyālaiḥ saparuṣakaiḥ . tarpaṇārhasya kartavyantarpaṇaṃ jvaraśāntaye . atra laṅghanaśabdenānaśanamucyate . yata āha suśrutaḥ ānaddhastimitairdoṣairyāvantaṃ kālamāturaḥ . tāvattvanaśanaṃ kuryāttataḥ saṃsargamācaret . ānaddhastimitairdoṣaiḥ sambaddhaḥ . saṃsargam auṣadhānnādiprasaṅgam . yata āha carakaḥ catuḥprakārāḥ saṃśuddhiḥ pipāsā mārutātapau . pācanānyupavāsaśca vyāyāmaśceti laṅghanam . catuḥprakārā saṃśuddhirvamanañca virecanam . nirūhavastiśirovirecanāni natvanuvāsanaṃ tasya vṛṃhaṇatvāt . atra laṅghanaṃ karṣaṇamityarthaḥ . suśrutaḥ śarīralāghavakaraṃ yaddravyaṃ karma vā punaḥ . taṃ laṅghanamiti jñeyaṃ vṛṃhaṇaṃ tu pṛthagvidham . laṅghanātkarṣaṇādanyat śarorapoṣakamityarthaḥ .

lacha cihnakaraṇe bhvā° para° saka° seṭ . lacchati alacchīt .

laja vrīḍāyām bhvā° ā° aka° seṭ . lajate alajiṣṭa .

laja tiraskāre bhvā° para° saka° seṭ idit . lañjati alañjīt

laja antardhāne curā° u° saka° seṭ . lājayati--te alīlajat ta .

laja bhāṣaṇe hiṃsāyāṃ dāne ca saka° sāmathya vāsa ca aka° curā° ubha° seṭ idit . lañjayati--te alalañjat ta .

laja bhāsane ada° cu° ubha° saka° seṭ . lajayati--te alalajat--ta

lajakārikā strī lajaṃ lajjāṃ karoti kṛ--ṇvul ata ittvam . lajjālulatāyām hemaca° .

lajjā strī lasja bhāve a . akṛtyapravṛttau paradarśane duṣṭatvadhiyā tato nivṛttimādhane cittavṛttibhede amaraḥ .

lajjālu strī lasja--āluc . 1 latāmade śabdaca° . 2 lajjāvati tri° . lajjāluḥ syāt śamīpatrā samaṅgāñjalikārikā . raktapādī namaskārī nāmnā khadiraketyapi . lajjāluḥ śītalā tiktā kaṣāyā kaphapittajit . raktapittamatīsāraṃ yonirogaṃ vināśayet bhāvapra° .

lajjāśīla tri° lajjāṃ śīlayati śīla--aṇ . lajjāviśiṣṭe .

lajjirī strī lajjā + astyarthe irac gaurā° ṅīṣ . lajjālulatābhede rājani° .

lañja bhāsane ada° cu° ubha° aka° seṭ . lañjayati te alalañjat ta .

lañja pu° lañja--ac . 1 pade 2 kacchau ca hemaca° . 3 pucche jaṭā° saṃjñāyāṃ kan ata ittvam . lañjikā veśyāyām hemaca° .

laṭa bālabhāve aka° uktau dvi° bhvā° para° seṭ . laṭati . alāṭīt alaṭīt .

laṭa pu° laṭa--bā° ghañarthe ka . 1 pramādavacage 2 doṣe ca viśvaḥ .

laṭaka pu° laṭa--vun . durjane uṇādikoṣaḥ .

laṭaparṇa na° laṭaṃ duṣṭaṃ parṇamasya . tvace (dāracini) rājani0

laṭā strī laṭa--va . (nāṭākaramacā) 1 karañjabhede, 2 vādyabhede, 3 grāmacaṭake, medi° 4 kusumbhe hemaca° . 5 bhramarake ca bharataḥ . 6 lāve svage puṃstrī° jātibhede puṃstrī° 7 rāgabhede pu° uṇā° .

[Page 4822a]
laḍa vilāse bhvā° para° aka° seṭ . laḍati alā(ḍa)ḍīt

laḍa utpīḍane saka° jihvācālane aka° bhvā° para° seṭ . laḍati alāḍīt--alaḍīt ghaṭā° . laḍayati .

laḍa atyantapālane cu° labha° saka° seṭ . lāḍayati--te alīlaḍat ta .

laḍa vyāptau cu° ubha° saka° saṭ . lāḍayati--te alīlaḍat ta .

laḍa bhāṣaṇe dvika° vā cu° ubha° pakṣe bhvā° para° seṭ idit . laṇḍayati--te laṇḍati . alalaṇḍat--ta alaṇḍīt .

laḍa utkṣepaṇe vā curā° ubha° pakṣe bhvā° para° saka° seṭ idit . laṇḍayati--te laṇḍati . alalaṇḍat--ta alaṇḍīt .

laḍa kṣepaṇe ada° cu° ubha° saka° seṭ . laḍayati te alalaḍat ta

laḍḍuka pu° laḍa--ḍu tasya nettvam svārthe ka . tailādipakve godhūmādicūrṇanirmite (lāḍu) miṣṭānnabhede pṛthulaḍḍu kastanīti naiṣadham strītvamapyasya .

laṇḍa pu° laḍiran . (laṇḍana) iti khyāte deśabhede .

lata āghāte sau° para° saka° seṭ . latati alātīt alatīt .

latā strī lata--ac . śākhārahite 1 guḍūcyādau amaraḥ . 2 śākhāyāṃ 3 priyaṅgau 4 pṛkkāyām 5 asanaparṇyāṃ ca amaraḥ . 6 jyotiṣmatyāṃ 7 latākastūrikāryā 8 mādhavīla tāyāṃ 9 dūrvāyāñca medi° . 10 kaivartikāyāṃ 11 sārivoṣadhau ca rājani° .

latākarañja pu° latārūpaḥ karañja . karañjabhede rājani° .

latākastūrikā strī latāyāṃ kastūrīva sugandhatvāt ivārthe kan . kastūrīgandhayuktapatrayutāyāṃ latāyām rājavalla° . latākastūrikā tiktā hṛdyā śītāsyarogahṛt .

latājihva puṃstrī° lateva jihvā yasya . sarpe śabdamā° striyāṃ ṅīṣ .

latātaru pu° lateva dīrghastaruḥ . 1 tālavṛkṣe 2 nāgaraṅgavṛkṣa ca śabdaca° . 3 śālavṛkṣe rājavalla° . latādrumādayo'pyatra .

latāpanasa pu° latāyāṃ panasamiva sthūlaṃ phalamasya . (taramuja) latābhede trikā° .

latāpṛkkā strī lateva vistīrṇā pṛkkā . (piḍiṅga) śākabhede śabdaca° .

latāphala na° latāyāṃ phalamamya . paṭole .

latāmarut strī latāyāṃ marut vāyuryasyāḥ . pṛkvāyāṃ śabdaca° tallatāsevane hi vāyuvṛddhiriti vaidyakaprasiddham .

latāyaṣṭi strī latāpi yaṣṭiriva . mañjiṣṭhāyām śabdamā° .

latāyāvaka na° latāyā yāvakamiva . prabāle hārā° .

latārka pu° katayā'rka iva . haritpalāṇḍau amaraḥ .

[Page 4822b]
latāveṣṭa pu° bāhubhyāṃ pādayugmābhyāṃ veṣṭayitvā striyaṃ ramet . lathuliṅgatāḍanaṃ yonau latāveṣṭamucyate rasama° ukte srāliṅganabhede .

latāveṣṭitaka na° āliṅganabhede . udghaṭṭapīḍitaṃ latāveṣṭitakaṃ tathā śabdamā° .

lapa kathane bhvā° para° dvika° seṭ . lapati . alāpīt--alapīt . ṛdit caṅi na hrasvaḥ .

lapana na° lapyate ucyate'nena lapa--karaṇe lyuṭ . 1 mukhe amaraḥ . bhāve lyuṭ . 2 kathane ca .

lapita tri° lapa--karmaṇi kta . 1 kathite . bhāve kta . 2 kathane na° amaraḥ .

lapsikā strī khādyabhede kṛtānnaśabde 2 . 81 pṛ° dṛśyam .

laba ālambane saka° śabde aka° bhvā° ātma° seṭ idit . lambate alambiṣṭa .

labdha tri° labha--karmaṇi kta . 1 prāpte amaraḥ . 2 nāyikābhede strī jaṭā° . bhāve kta . prāptau 3 lābhe na° . brāhmasyādhikaṃ labdham gauta° smṛti .

labdhavarṇa pu° labdho varṇo varṇanaṃ praśaṃsā jñānavattvena yena . paṇḍite amaraḥ .

labha śabdeaka° bhvā° ātma° seṭ idit . lambhate alambhiṣṭa .

labha prāptau saka° bhvā° ātma° aniṭ . labhate . alabdha . ḍvit labdhrimaḥ . ṣit labhā . aliṭyajādāvārdadhātuke mum . ālambhaḥ upālambhaḥ . anupasargāt ghañi tu na lābhaḥ . khali ca sarvathā durlabhaḥ . ā + sparśe badhe ca upa + jñānabhede upa + ā + tiraskāre .

labhasa na° labha--asac ni° mum . vājibandhane ujjvala° .

labhya tri° labha--karmaṇi yat . 1 prāptavye medi° 2 nyāyye amaraḥ

lamaka pu° rama--vun rasya laḥ . 1 miṅge jāre si° kau° .

lampaṭa pu° rasa--aṭan puk ca rasya laḥ . parastrīṣu 1 lolupe, medi° . 2 āsakte ca .

lamba pu° lavi--ac . 1 nartake 2 kānte 3 aṅge ca uṇā° . 4 utkoce hemaca° aṅkaśāstrokte tribhujādikṣetre mujakarṇayormadhyasthe lambamāne 5 sūtre ca svābādhābhujakṛtyorantaramūlaṃ prajāyate lambaḥ . lambaguṇaṃ bhūmyardhaṃ spaṣṭaṃ tri bhuje phalaṃ bhavati līlā° . 7 dīrghe 8 lambamāne ca tri° .

lambakarṇa pu° lambaḥ karṇo yasya . 1 chāge medi° 2 aṅkoṭavṛkṣe pu° 3 hastini 4 rākṣase ca puṃstrī° śabdaca° 5 śyenapa kṣiṇi rājani° . 6 lambaśrotrayute tri° . karma° . 7 lamba māne śrotre pu° . sarvatra striyāṃ jātitvāt ṅīṣ .

lambakeśa tri° lamba dīrghaḥ keśo yasya . dīrghāmayukte kuśamaye viṣṭare . ūrdhvakeśo bhavet brahmā lambakeśastu viṣṭaraḥ . dakṣiṇāvartako vrahmā vāmāvartastu viṣṭaraḥ sa° ta° . keśo'trāgram raghu° . 2 dīrghakeśayukte tri° . karma° . 3 dīrghe keśe ca pu° .

lambadantā strī lambodīrghaḥ danta iva vījakaṇṭako yasya . 1 siṃhaladvīpabhavapiṣpalyām rājani° . 2 dīrghadantayukte tri° karma° . 3 dīrghe dante pu° .

lambana na° labi° lyuṭ . nābhideśaparyantaṃ 1 lambamāne mālyādau amaraḥ . bhāve lyuṭ . 2 ācayaṇe na° .

lambavījā strī lambaṃ dīrdhaṃ vījaṃ yasyāḥ . siṃhaladeśajātapippalyām rājani° .

lambā strī lambate labi--ac . 1 tiktatumbyāṃ (titalāu) 2 lakṣmyāṃ 3 gauryāñca medi° 4 dakṣakanyābhede 5 himālayakanyābhede ca harivaṃ° .

lambodara pu° lambaṃ dīrghamudaraṃ yasya . 1 gaṇeśe amaraḥ . 2 tārānāmnyāṃ devyāṃ strī tantram ṅīṣ . 3 dīrghodarādye tri° .

lambo(mbau)ṣṭa puṃstrī° lambau oṣṭhau yasya . uṣṭre trikā° striyāṃ ṅīṣ .

laya gatau bhvā° ātma° saka° seṭ . layate alaviṣṭa . alaviḍhvam alayidhvam .

laya pu° lī--aca . 1 saṃśleṣe 2 vimāśe 3 nṛtyagītavādyānāmekatānatārūpe sāmye ca medi° . līyate'tra . sarvabhūtakṣarakare 4 pralayakāle śabdara° 5 īśvare ca . ṇasyalayabhedāśca dvipadī syādbalatikā jhallikā chinnakhaṇḍikā . vāma bhruvastataśchinnā khaṇḍadhārā phaḍakkakaḥ . jambhaṭṭikākalatikaḥ khaṇḍakaḥ khurikastathā . kathitaścaturasro'rdhacaturasro'tha nartakaḥ . tryasraḥ ṣaṭyundālanāvakṛṣṭamandaghaṭītyapi . kādambaścarcarī ghaṭṭā miśro'rdhavalitā tataḥ . aticitraḥ samagraśca valito'rdhadalastathā . āviddhastu ṭaṅkavakastataścitravicitrakau . āntrī vikṛtadhārā ca mukulo'tha vilolakaḥ . ramaṇīyastataścaiva karakaṇṭakasaṃjñakaḥ . catvāriṃsadime proktā layā layaviśāradaiḥ . layena vaśyo bhagavān laye līno janārdanaḥ saṅgītadā° .

larva gatau bhvā° para° saka° seṭ . larvati alarvīt .

lala icchāyāṃ cu° ubha° saka° seṭa . lālayati--te alīlalat ta

lala icchāyāṃ ada° cu° ubha° saka° seṭ . lalayati te alalalat ta .

lalajjihva pu° laḍantī āsvādyāsvādanāya calantī jihvā yasya ḍasya laḥ . 1 kukkure, 2 uṣṭre, 3 hiṃsrasattve tri° medi° striyāṃ jātitvāt ṅīṣ . 4 caladrasavāyukte tri° . striyāṃ ṭāp .

lalana na° laḍa--lyuṭ ḍasya laḥ . 1 cālane . 3 kelau hemaca° 3 bāle 4 sālavṛkṣe 5 piyālavṛkṣe ca pu° rājani° . cu° lala--lyu . 6 jihvāryā 7 nāryāñca strī medi° .

lalanāpriya pu° karma° . 1 kadambe . 2 hrovere na° rājani° . 3 jihvāpriye, 5 ramaṇīvallabhe ca tri° .

lalantikā strī laḍa--jhac svārthe ka ata ittvam ḍasya laḥ . nābhideśaparyantaṃ lambamāne 1 mālyādau amaraḥ . 2 godhāyāṃ śabdaca° .

lalāṭa na° laḍa--ac ḍasya laḥ lalamaṭati aṭa--aṇ . alalādhaḥsthe'ṅgabhede (kapāla) amaraḥ .

lalāṭantapa pu° lalāṭaṃ tāpayati tapa--ṇik khac--hrasvaḥ . 1 sūrye si° kau° . 2 lalāṭatāpake tri° lipirlalāṭantapaniṣṭharākṣarā naiṣadham .

lalāṭapaṭṭa pu° lalāṭaṃ paṭṭamiva vistīrṇatvāt . paśastalalāṭe lalāṭaphalakādayo'pyatra .

lalāṭikā strī lalāṭe āvadhyate ṭhan . 1 lalāṭabhūpaṇe (ṭīkā) amaraḥ 2 lalāṭasthe cihne ca .

lalāma na° lala--ac tamamati ama--aṇ . 1 pradhāne, 2 dhvaje 3 śṛṅge 4 bāladhau 5 cihne 6 bhūṣāyāṃ 7 ramye 8 tilake 9 ghoṭake 10 prabhāve ca medi° . nāntatvamapyasya rudraḥ .

lalāmaka na° lalāmaṃ tilakamiva ivārthe kan . lalāṭaparyantaṃ sammukhanyaste mālyabhede amaraḥ .

lalita na° lala--kta . 1 śṛṅgārānuguṇe ceṣṭābhede sukumāratayā'ṅgānāṃ vinyāso lalitaṃ bhavet sā° da° . 2 sundare, 3 īpsite ca tri° amaraḥ 4 svarabhede pu° saṅgī° laḍa kta ḍasya laḥ . 5 cālane na° 6 phastūryāṃ 7 nāryāṃ ca strī rājani° . 8 nadībhede sā ca nadī kālikāpu° 81 a° uktā . 9 durgāyām yā durgā saiva lalitā padmapu° pātā° . 10 rādhāsakhībhede ca .

lalitāsaptamī strī lalitāpriyā saptamī . lalitāpūjāṅge 1 bhādraśuklasaptamyām, taddinakartavye 2 vratabhede ca .

lava pu° lū--ap . 1 leśe 2 vināśe 3 chedane śrīrāmaputre medi° 5 kālaparimāṇabhede kāṣṭhādvaye hemaca° 6 golāṅgūlalomni, 7 bāle keśe ca 8 jātīphale na° śabdaca° . 9 lavaṅge 10 lāmajjake 11 īṣadarthe rājani° . 12 lāvakhage puṃstrī° rājani° .

[Page 4824a]
lavaṅga na° lū--aṅgac . svanāmakhyāte dravye amaraḥ . lavaṅgaṃ kaṭukaṃ tiktaṃ laghu netrahitaṃ hitam . dīpanaṃ pācanaṃ rucyaṃ kaphapittāsranāśanam . tṛṣṇāṃ chardiṃ tathā dhmānaśūlamāśu vināśayet . kāsaṃ śvāsaṃ ca hikkāṃ ca kṣayaṃ kṣipati taddhruvam bhāvapra° . svārthe ka tatraiva śabdara° .

lavaṅgakalikā strī lavaṅgaṃ kalikeva . lavaṅge rājani° .

lavaṇa pu° lū--lyuṭ pṛṣo° ṇatvam . 1 rasabhede lavaṇaḥ śodhano rucyaḥ pācanaḥ kaphapittadaḥ . puṃstvavātaharaḥkāyaśaithilyamṛdutākaraḥ . cakṣurnāsāsyajaladaḥ kapolagaladāhakṛt . so'tiyukto'kṣipākāsrapittakoṭakṣatādikṛt . balīpalitakhālityaṃ kuṣṭhavīsarpatṛṭpradaḥ bhāvapra° . tatpradhāne 2 saindhavasauvarcalaviḍādirūpe padārthe ca na° . tadutpattisthāne 3 sindhudeśe 4 samudre 5 madhudaityasute asurabhede ca pu° . 6 lavaṇarasayukte medi° 7 lāvaṇyavati ca tri° 8 nadībhede 9 dīptau ca strī medi° .

lavaṇakiṃśukā strī lavaṇarasānvitaṃ kiṃśukaṃ palāśaṃ yasyāḥ . mahājyotiṣmatyām rājani° .

lavaṇakṣāra pu° lavakṣamayaḥ kṣāraḥ . lavaṇasaṃyukte kṣāre rājani0

lavaṇakhani strī 6 ta° . śāmbharilavaṇotpattisthāne hemaca° .

lavaṇadhenu strī dānārthaṃ kalpitāyāṃ lavaṇanirmitāyāṃ dhenau varāhapu° .

lavaṇācala pu° dānārthaṃ kalpite acalākāre lavaṇastūpe . dhānyaśailaśabde 3881 pṛ° dṛśyam .

lavaṇābdhi pu° lavaṇamayo'bdhiḥ . lavaṇapracurasamudre . lavaṇasamudrādayo'pyatra .

lavaṇābdhija na° lavaṇābdherjāyate jana--ḍa . sāmudūlavaṇe (karakacalavaṇa) rājani° .

lavaṇottama na° lavaṇeṣu uttamam . saindhavalavaṇe ratnamā° .

lavaṇoda pu° lavaṇamayamudakaṃ yasya udādeśaḥ . lavaṇasamudre amaraḥ .

lavana na° lū--bhāve karmaṇi ca lyuṭ . 1 chedane amaraḥ (lonā ātā) 2 vṛkṣe strī śabdaca° ṅīp .

lavalī strī° lavaṃ leśaṃ lāti--lā ka gau° ṅīṣ . (noyāḍa) vṛkṣe rājani° .

lavitra na° lūyate'nena lū--itra . 1 dātre amaraḥ .

laśa(ṣa)(sa) śilpayoge cu° ubha° aka° seṭ . lāśa(ṣa)(sa)yati te alolaśa(ṣa)(sa)t ta .

laśu(śū)na na° aśa--unan ūnan vā dhātorāderlaśca . (raśuna) . rasone bhāvapra° . tasyotpattiguṇādi bhāvapra° uktaṃ yathā laśunantu rasonaḥ syādugragandho maślauṣadham . ariṣṭo mlecchakandaḥ syāt pavaneṣṭo rasonakaḥ . yadāmṛtaṃ vainateyo . jahāra surasadmanaḥ . tadā tato'patadvindu sa rasono'patad bhuvi . pañcabhiśca rasairyuktorasenāmlena varjitaḥ tasmādrasona ityukto dravyāṇāṃ guṇavedibhiḥ . kaṭukaścāpi mūleṣu tiktaḥ patreṣu saṃsthitaḥ . nāle kaṣāya uddiṣṭo nālāgre lavaṇaḥ sthitaḥ . vīje tu madhuraḥ prokto rasa stadguṇavedibhiḥ . rasono vṛṃhaṇo vṛṣyaḥ snigdhoṣṇaḥ pācanaḥ saraḥ . rase pāke ca kaṭukastīkṣṇo madhuraso mataḥ . bhagnasandhānakṛt kaṇṭhyo gurupittāsvavṛddhidaḥ . balārṇakaro medhāhito netryo rasāyanaḥ . hṛdrogajīrṇajvarakukṣiśūla vibandhagulmārucikāsaśophān . durṇāmakuṣṭhānalasādajantusamīraṇaśvāsakaphāṃśca hanti . madyaṃ bhāṃsaṃ tathāmlañca hitaṃ laśunasevinām . dīrghamadhyaḥ śabdara° .

laṣa spṛhāyāṃ divā° bhvā° ca uma° saka° saṭ . lavyati--te laṣati te alaṣīt alāṣīt alaṣiṣṭa lalāṣa leṣe .

lasa śleṣe krīḍāyāṃ dīptau ca aka° bhvā° para° seṭ . lasatialāsīt alasīt .

lasā strī lasati lasa--ac . haridrāyām hārā° .

lasikā strī lasa ac ṭāp ata ittvam . lālāyāṃ śabdaca° .

lasja vrīḍāyāṃ bhvā° ā° aka° seṭ . lajjate alajjiṣṭa . idit niṣṭhāyāmaniṭ odit niṣṭhātasya naḥ . lagnaḥ .

lasta tri° lasa--kta ni° iḍamāvaḥ . 1 śliṣṭe, krīḍite, 2 śilpayukte ca . saṃjñāyāṃ kan . dhanurmadhyabhāge pu° amaraḥ

lahari(rī) strī lena--indreṇeva hriyate ūrdhvagamanāya hṛ--karmaṇi in vā ṅīṣ . mahātaraṅge hemaca° .

ādāne adā° para° saka° aniṭ . lāti alāsīt .

lākṣaṇika tri° lakṣaṇayā bodhayati ṭhak . 1 lakṣaṇayā arthabodhake śabde . astyarthe ṭhan svārthe aṇ . 2 lakṣaṇayukte ca .

lākṣaṇya tri° lakṣaṇaṃ vetti ñya . 1 śubhāśubhalakṣaṇajñe . astyarthe bā° ñya . 2 lakṣaṇayukte .

lākṣā strī lakṣyate'nayā lakṣa--ac pṛṣo° vṛddhiḥ . (lā)khyāte padārthe amaraḥ . 2 rañjanadravye .

lākṣātaru pu° lākṣāyonistaruḥ . (lā) dravyasādhane vṛkṣe śabdaca° . lākṣāvṛkṣādayo'pyatra .

lākṣāditaila na° lākṣādibhiḥ pakvaṃ tailam śā° ta° . vaidyakaprasiddhe tailabhede tacca dvividhaṃ svalpaṃ vṛhaccetibhedāt tatra svalpaṃ yathā lākṣā haridrā mañjiṣṭhākalkaistailaṃ vipācitam . tadguṇenāranālena dāhaśītajvarāpaham . vṛhat yathā lākṣārasāḍhake prasthaṃ tailasya vipacet bhiṣak . mastvāḍhakasamāyuktaṃ piṣṭvā cātra samāvapet . śatapuṣpāṃ haridrāñca mūrvāṃ kuṣṭhaṃ hareṇukām . kaṭukāṃ madhukāṃ rāsnāmaśvagandhāñca dāru ca . mustakaṃ candanaṃ caiva pṛthagakṣasamānakaiḥ . dravyairetaiśca saṃsiddhamabhyaṅgāt mārutāpaham . viṣamākhyān jvarān sarvānāśvevaṃ praśamaṃ nayet . kāsaṃ śvāsaṃ pratiśyāyaṃ kaṇḍūṃ daurgandhyagauravam . trikapṛṣṭhagrahaṃ śūlaṃ gātrāṇāṃ sphuṭanaṃ tathā . pāpālakṣmīpraśamanaṃ sarvagrahanivāraṇam . aśvibhyāṃ nirmitaṃ samyak tailaṃ lākṣādikaṃ mahat mukhabodhaḥ .

lākṣāprasāda pu° lākṣāyāṃ pasādo yasya . paṭṭikālodhre rājani0

lākṣāprasādhana na° prasādhyate bhūṣyate'nena lyuṭ lākṣā tadrasa eva prasādhanamasya . 2 raktalodhre amaraḥ .

lākṣārasa pu° lākṣāniḥsṛto rasaḥ dravaḥ . alaktakarase .

lākha śoṣe bhūṣaṇe dāne vāraṇe ca saka° sāmarthye aka° bhvā° para° seṭ . lākhati alākhīt ṛdit caṅi na hrasvaḥ .

lāgha sāmarthye bhvā° ā° aka° seṭ . lāghate alāghiṣṭa . ṛdit caṅi na hrasvaḥ .

lāghava na° laghorbhāvaḥ aṇ . 1 laghutve ārogye ca rājani0

lāṅgala na° lagi--kalac pṛṣo° vṛddhiḥ . svanāmakhyāte 1 bhūmikarṣake padārthe amaraḥ . 2 liṅge trikā° 3 puṣpabhede 4 tālavṛkṣe 5 gṛhadāruṇi ca medi° .

lāṅgaladaṇḍa pu° 6 ta° . lāṅgalamadhyasthe kāṣṭhamaye daṇḍa (īśa) amaraḥ .

lāṅgalapaddhati strī lāṅgalakhātā paddhatiḥ rekhā . sītāyām lāṅgalakhātakṣetrasthabhūmirekhāyām amaraḥ .

lāṅgalikī strī lāṅgalamivākāre'styasyāḥ ṭhan gau° ṅīṣ (viṣalāṅgalā) 1 vṛkṣabhede amaraḥ . tatra bhavaḥ aṇ 2 viṣabhede pu° hemaca° .

lāṅgalin pu° lāṅgalaṃ praharaṇasādhanatvenāstyasya ini . 1 balarāme śabdara° . lāṅgaladaṇḍa iva dīrghaḥ ākāro'styasya ini . 3 nārikelavṛkṣe amaraḥ .

lāṅgalī strī lāṅgalākāraḥ puṣpamastyasyāḥ ac gaurā° ṅīṣ (kāṃcaḍā) śākamede amaraḥ .

lāṅgūla na° lagi--ūlac pṛṣo° . paśūnāṃ pāścādvartini roma gucche sārasundarī 2 śephe medi° 3 kuśūle si° kau° .

lāṅgūlikā strī lāṅgūlākāro'styasyāḥ ṭhan . pṛśniparṇyām rājani° .

[Page 4825b]
lāṅgūlin pu° lāṅgūlavastyasya ini . 1 vānare śabdaca° tadākārapuṣpayute 2 ṛṣabhauṣadhe ca rājani° .

lācha aṅkane bhvā° para° saka° seṭa idit . lāñchati alāñchīt .

lāja bhartsane bhvā° para° saka° seṭ . lājati alājīt . idi dayapyayam . lāñjati jalāñjīt .

lāja na° lāja--ac . 1 uśīre 2 ārdrataṇḍule pu° medi° . 3 bhṛṣṭadhānye (khai) pu° ba° va° amaraḥ . strītvamapyatra medi° .

lāñchana na° lāñchyate lāchi--karmaṇi lyuṭ . 1 cihne 2 nāmani ca medi° bhāve lyuṭ . 3 aṅkane .

lāṭa pu° laṭa--maṃjñāyāṃ ghañ . 1 deśabhede 2 vastre amaraḥ 3 jīrṇālaṅkāre śabdara° . 4 vidagdhapuruṣe ca sā° da° .

lāṭānuprāsa pu° alaṅkārokte śabdālaṅkārabhede anuprāsaśabde 179 pṛ° alaṅkāraśabde ca 389 pṛ° dṛśyam .

lāḍa kṣepe ada° cu° ubha° saka° seṭ . lāḍayati te .

lābha pu° labhyate labha--larmaṇi ghañ . 1 mūladhanādito'dhike lamyamāne dhane amaraḥ . bhāve ghañ . 2 prāptau .

lāmajjaka na° lāyate lā--kvip lāḥ ādīyamānaḥ majjā sāro yasya kap . vīraṇamūle amaraḥ .

lālana na° cu° lala--lyuṭ . snehapūrvakapālane .

lālasā strī lasa--spṛhāyāṃ yaṅ luk bhāva a . 1 atiśayecchāyām amaraḥ . 2 garbhiṇīdohade hemaca° . 3 yācñāyāṃ autsukye ca medi° . kartari ac . 5 lole tri° hemaca° .

lālā strī cu° lala--ṇic ac--ṭāp . sukhajajalalave amaraḥ

lālāṭika tri° lalāṭaṃ prabhormāgyaṃ paśyati ṭhañ . 1 prabhubhāgyāpajīvini kāryāsamarthe amaraḥ . lalāṭāt lalāṭasthasāgyāt āgataḥ tasyedaṃ vā ṭhaṇ . 2 bhāgyādhīne tri° prāptistu lālāṭikī ityudbhaṭaḥ . 3 lalāṭasambandhini tri° .

lālāviṣa pu° lālāyāṃ viṣamasya . 1 lūtādau kīṭe hemaca° kīṭaśabde 2059 pṛ° dṛśyam .

lālāsrāva lālāṃ srāvayati sru--ṇic--aṇ . lūtākīṭe hemaca° .

lālitya na° lalitasya bhāvaḥ ṣyañ . 1 saundarpye 2 manoharatve naiṣadhe padalālityam ityudbhaṭaḥ .

lāva puṃstrī° lū--kartari saṃjñāyāṃ ghañ . 1 pakṣibhede amaraḥ . striyāṃ ṅīṣ . svārthe ka . tatraiva bhāve ghañ . 2 chedane .

lāvaṇa na° lavaṇe saṃskṛtam aṇ . lavaṇasaṃskṛte auṣadhādau

lāvaṇika na° lavaṇe saṃskṛtam ṭhaṇ . 1 lavaṇe saṃskṛtauṣadhādau hemaca° . lavaṇaṃ paṇyamasya ṭhaṇ . 2 lavaṇavikrayopajīvini vaṇigbhede ca .

[Page 4826a]
lāvaṇya na° labaṇasya bhāvaḥ ṣyañ . lavaṇatve muktāphaleṣa chāyāyāstaralatvamivāntarā . pratibhāti yadaṅgeṣu tallāvaṇyamihocyate ujjvalama syukte dehasaundaryabhede ca .

lāsikā strī lasa--ṇvul . nartakyām amaraḥ . pṛṣo° lāsakītyapyatra taṭṭīkā .

lāsya na° lasa--ṇyat . 1 nṛtye amaraḥ . 2 vādyanṛtyagītitrike medi° . strīnṛtyaṃ lāsyamucyate ityukte 3 strītṛtye ca . svārthe a . tatraiva .

likuca pu° lakuca--pṛṣo° ittvam . (māṃdāra) vṛkṣe amaraḥ .

likṣā(kkā) strī liśa--gatau ksa ṣaḍakaṣatvāni pṛṣo° vā kvaśca . 1 yūkāṇḍe śabdara° . jālāntaragate bhānau yaccāṇu dṛśyate rajaḥ . taiścaturbhirbhavellikṣā 2 ityukte parimāṇabhede ca .

likha lekhane tudā° para° saka° seṭ . likhati alekhīt . kuṭādirapyayam tena likhanamiti siddham .

likha gatau bhvā° para° saka° seṭ idit . liṅkhati aliṅkhīt

likhana na° ku° likha--bhāvādau lyuṭ! 1 lekhane 2 lipau ca

likhita na° likha--bhāve kta . 1 lekhane . ādhāre kta . 2 lipau amaraḥ . vivāde arthasādhake 3 patre ca pramāṇaṃ likhitaṃ bhaktiḥ smṛtiḥ . lekhyaśabde dṛśyam . 4 smṛtikārake śaṅkhamunibhrātari munibhede pu° .

liga gatau bhvā° para° saka° seṭ idit . liṅgati aliṅgīt .

liga citrīkaraṇe curā° ubha° saka° seṭ idit . liṅgayati te aliliṅgat ta .

liṅga pu° ligi--ac . 1 cihne 2 puso'sādhāraṇacihne upasthendriye amaraḥ . 3 anumānasādhane hetau 4 sāṃkhyokte pradhāne tasyātmavivekahetutvāt tathātvam . 5 śivamūrtibhede medi° 6 vyāpye 7 vyakte śabdānaṣṭhe padasādhutāprayojake 8 dharmabhede trikā° 9 arthaprakāśanasāmarthye ca . kṣamatā ca liṅgamiti mīsāṃsakāḥ .
     śabdadharbhaliṅgaṃ cāsmābhiḥ śabadārtharatne nirūpitaṃ yathā liṅgatvañca prākṛtaguṇagatāvasthātmako dharma eva tadviśeṣaśca puṃnapuṃsakatvādiḥ . tathā hi sarveṣāṃ triguṇaprakṛtikāryatayā śabdānāmapi tathātvena guṇagataviśeṣācchasdeṣu liṅgaviśeṣa iti kalpyate sa ca viśeṣaḥ śāstre itthamabhyadhāyi . vikṛtasattvādīnāṃ tulyarūpeṇāvasthānāt napuṃsakatvaṃ sattvasyādhikye puṃstvam alpatve(raja ādhikye) strī tvamiti . evañca liptasya śabdadharmatve'pi śabdena sahārthābhedāropāt asati bādhake arthe'pi sākṣāt tatpāratantryeṇa vā sarvatra tasya viśeṣaṇatvam śābdabodhe śabdabhānasyeṣṭatvācca śabdasya nāmārthatāvat tadgataliṅgasyāpi nāṃmārthataucityāt na so'sti pratyayo loke yaḥ śabdānugamādṛte iti haryukteḥ śabdo'pi yadi bhedena vivakṣā syāttadā tathā . no cet śrotrādibhiḥ siddho'pyasāvarthe'vabhāsate haryukteśca śabdānāṃ nāmārthatāvagateḥ . tathā prātipadikārthābhedavivakṣāyāṃ tu śrotrādibhireva siddhaḥ jñātaḥ san arthe prakāratayā bhāsate iti tadarthaḥ . yuktañcaitat puṃliṅgaḥ śabda iti vyavahārāt svamornapuṃsakāditi pā° sūtre śabdasyaiva napuṃsakatvavyapadeśāt dārānityādau puṃstvānvayabādhācca liṅgasya śabdadharmatvamanyathaiteṣu liṅgādyananvayāpattervyavahārasūtranirdeśāsaṅgatyāpatteśca . tathā arthabhedācchabdabhedavat liṅgabhedādapi śabdabheda iti kalpyate prāguktavarmaviśeṣarūpabhedakasadbhāvāt . uktañca bhāṣye ekārthe śabdānyatvād dṛṣṭaṃ liṅgānyatvamiti . evañca taṭādiśabdānāmanekaliṅgatvavyahāraḥ samānānupūrvīkatvenaiva vastutasteṣāṃ bhinnānāmeva bhinnaliṅgatvamiti dik .
     arthaprakāśanasāmarthyarūpaliṅgantu dvitīyādiśravaṇe tattanmantrapakāśyārthe viniyogasādhakaṃ yathā barhirdevasadanaṃ dānīti atra dānīti padasya dā lavane ityasmāddhāto siddhasya cchedanaprakāśanasāmarthyāt varhirityasya cāstṛtadarbhaprakāśanasāmarthyāt darbhacchedane samudāyamantrasya viniyogo'vagamyate tattvabodha° . pratyakṣadvitīyāśravaṇe tu laiṅgikaviniyogastyajyate śrutiliṅgavākyaprakaraṇasthānasamākhyānā samavāye pāradaurbalyamarthaviprakarṣāt jai° sū° . yathā aindryā gārhapatyamupratiṣṭhate śrutiḥ aindrī ca ṛk kadācana starorasi nendra! dāsuṣe asya mantrasya indraprakāśanasāmarthyam tadetat nirūpitaṃ tattvabodhanyām tathā hi gārhapatyamiti dvitīyārūpapratyakṣaśrutyā gārhapatyāgnigataṃ kriyājanyaprītiphalāśrayayatvarūpaṃ karmatvaṃ sākṣādbodhitaṃ tathā ca tasya devatātvaṃ śrutiprāptaṃ kriyājanyaprītibhāgitvenoddeśyasyaiva devatātvāditi gārhapatyāgnerupasthānasya śeṣitāvagamyate aindryeti tṛtīyayā ṛcaḥ karaṇatvabodhanādupasthānaśeṣatvamavagamyate mantraliṅgenendrasyāpi śeṣatvamityubhayorupasthānaṃ devatātvañcāvagamyate . tathā ca virodhaḥ na hyanyaprakāśakamantreṇānyopasthānaṃ vihitamiti tatparīhārāya mantrasthendrapade vidhivākyasthagārhapatyapade vā ekatra lakṣaṇāvaśyakī . tatra gārhapatya padasya indre na lakṣaṇā gārhyapatyadevatātvasya liṅgānirapekṣaśrutiprāptatvāt indradevatātvantu liṅgena vilambabodhyam . tathā hi indraprakāśanasāmarthyānyathānupattyā indramupatiṣṭhate iti kalpyate iti indrasya devatātvaṃ vilambagamyamiti śīghrabodhakatvena śrutireva valayasīti liṅgaṃ durbalam . ataeva na samuccayaḥ na vā indrasyaiveti niyamaḥ liṅgaḥ durbalatvena indropasthānasyāprāptatvāt . evañca śrutito'gne rupasthāne siddhe kathamityākāṅkṣāyāmaindryeti . tataśca mantrasyendraprakāśakatvāt tenāgnerupasthānānupapatteḥ na hyanyopasthāpakamantreṇānyasyopasthānaṃ yuktamityanupapattyāmantrasthendrapadasya idi paramaiśvarya iti dhātvanusārādaiśvaryaguṇayogādagnau lakṣaṇā yāvadeva hi mantrārtho mantreṇa pratipādyate . mantrārthaṃ mantrato buddhvā pañcācchaktirnirūpyate . mantrākāṅkṣāvaśe'nyendraśeṣatvaśrutikalpanā . śrutyā pratyakṣayā pūrvaṃ nārhapatyārthatāṃ tate . liṅgasya hi pramāṇatvaṃ mantrākāṅkṣānibandhanam . tāñca śrutirvirudhyantī hyavirodhena gacchati . virodhe ca śrutirliṅgaṃ balīyastvena bādhate . liyaṃ layaṃ gacchati pṛṣo° . 10 sāṃkhyokte mahattattve deha śabde 3754 pṛ° dṛśyam . 11 saptadaśābayave liṅgadehe .
     saptadaśaikaṃ liṅgam sā° sū° sūkṣmaśarīramapyādhārādheyabhāvena dvividhaṃ bhavati tatra saptadaśa militvā liṅgaśarīraṃ tacca sargādau samaṣṭirūpamekameva bhavatītyarthaḥ . ekādaśendriyāṇi pañca tanmātrāṇi buddhiśceti saptadaśa . ahaṅkārasya buddhāvevāntarbhāvaḥ . caturthasūtravakṣyamāṇapramāṇādetānyeva saptadaśaliṅgaṃ mantavyam . na tu saptadaśa ekaṃ cetyaṣṭādaśatayā vyākhyeyam uttarasūtreṇa vyaktibhedasyopapādyatayātra liṅgaikatve ekaśabdasya tātparyāvadhāraṇācca . karmātmā puruṣo yo'sau bandhamokṣaiḥ sa yujyate . sasaptadaśa kanāpi rāśinā yujyate ca saḥ iti mokṣadharmādau liṅgaśarīrasya saptadaśatvasiddheśca saptadaṃśāvayavā atra santīti saptadaśako rāśirityathaḥ . rāśiśabdena sthūla dehasyāvayavitvaṃ nirākṛtam avayavirūpeṇa dravyāntarakalpavāyāṃ gauravāt . sthūladehasya cāvayavitvameka tādipratyakṣānurodhena kalpyata iti . atra ca liṅgadehe buddhireva pradhānetyāśayena liṅgadehasya bhogaḥ prāguktaḥ . prāṇaścāntaḥkaraṇasyaiva vṛttibhedaḥ . ato liṅgadehe prāṇapañcakasyāpyantarbhāva ityasya saptadaśāvayavakasya śarīratvaṃ svayaṃ vakṣyati liṅgaśarīranimittaka iti sanandanācāryaḥ iti sūtreṇa . ato bhogāyatanatvameva mukhyaṃ śarīralakṣaṇam . tadāśrayatayā tvanyatra śarīratvamiti paścādvyaktībhavivyati . ceṣṭendriyārthāśrayaḥ śarīramiti tu nyāye'pi tasyaiva lakṣaṇaṃ kṛtamiti bhā° . tadadhiṣṭhānāśraye dehe tadvādād tadvādaḥ sā° sū° . tasya liṅgasya tadadhiṣṭhānamāśrayo vakṣyamāṇabhūtapañcakaṃ tasyāśnaye ṣāṭkauśikadehe tadvādo dehavādastadvādād tasyādhiṣṭhānaśabdoktasya dehasya vādādityarthaḥ liṅgasambandhādadhiṣṭhānasya dehatvamadhiṣṭhānāśrayatvācca sthūlasya dehatvamiti paryavasito'rthaḥ . adhiṣṭhānaśarīraṃ ca sūkṣmaṃ pañcabhūtātmakaṃ vakṣyate tathā ca śarīratrayaṃ siddham vāsanā bhūtasūkṣmaṃ ca karmavidye tathaiva ca . daśendriyaṃ manobuddhiretalliṅgaṃ vidurbudhāḥ iti vāśiṣṭhādivākyebhyaḥ . atra liṅgaśarīrapratipādanagaiva puryaṣṭakamapi vyākhyeyamityāśayena buddhidharmāṇāmapi vāsanākarmavidyānāṃ pṛthagupanyāsaḥ . bhūtasūkṣmaṃ cātra tanmātrā, daśendriyāṇi ca jñānakarmendriyabhedena puradvayamityāśayaḥ . yat tu māyāvādino liṅgaśarīre tanmātmasthāne prāṇādipañcakaṃ prakṣipanti puryaṣṭakaṃ cānyathā kalpayanti tadaprāmāṇikamiti bhā° . vedāntinaye pañcaprāṇamanobuddhidaśendriyasamanvitam . apañcīkṛtabhūtotthaṃ sūkṣmāṅgaṃ bhogasādhanam ityuktaṃ saptadaśāvayavaṃ liṅgaśarīramiti bhedaḥ .

liṅgaka pu° liṅgena kāyati kai--ka . kapitthavṛkṣe śabdaca° .

liṅgapurāṇa pu° vyāsapraṇīte mahāpurāṇabhede liṅgapurāṇapratipādyaviṣayā yathā vrahmovāca śṛṇu putra! pravakṣyāmi purāṇaṃ liṅgasaṃjñitam . paṭhatāṃ śṛṇvatāñcaiva bhuktimuktipradāyakam . yacca liṅgābhidhe tiṣṭhat vahniliṅge haro'bhyadhāt . mahyaṃ dharmādisiddhyarthamagnikalpakathāśrayam . tadeva vyāsadevena bhāgadvayasamācitam . purāṇaṃ liṅgamuditaṃ vahvākhyānavicitritam . tadekādaśasahasraṃ haramāhātmyasūcakam . paraṃ sarvapurāṇānāṃ sārabhūtaṃ jagattraye . purāṇopakrame praśnaḥ sṛṣṭhisaṃkṣepataḥ purā . tatra pūrvabhāge yogākhyānaṃ tataḥ proktaṃ kalpākhyānaṃ tataḥ param . liṅgodbhavastadarcā ca kīrcitā hi tataḥparam . sanatkumāraśailādisaṃvādaścātha pāpanaḥ . tato dadhīcicaritaṃ yugadharmanirūpaṇam . tato bhuvanakoṣākhyā sūryasomānvayastataḥ . tataśca vistarāt sargastripurākhyānakaṃ tathā . liṅgapratiṣṭhā ca tataḥ paśupāśavimokṣaṇam . śivavratāni ca tathā sadācāranirūpaṇam . prāyaścittānyariṣṭāni kāśīśrīśailavarṇanam . andhakākhyānakaṃ paścādvārāhacaritaṃ punaḥ . nṛsiṃhacaritaṃ paścājjalandharabadhastataḥ . śaivaṃ sahahranāmāya dakṣayajñavināśanama . kāmasya dahanaṃ paścāt girijāyāḥ karagrahaḥ . tato vināyakā khyānaṃ nṛtyākhyānaṃ śivasya ca . upamanyukathā cāpi parvabhāga itīritaḥ . uttarabhāge viṣṇumāhātmyakathanamambarīṣakathā tataḥ . sanatakumāranandīśasaṃvādaśca punarmune! . śivamāhātmyasaṃyuktasnānayāgādikaṃ tataḥ . sūryapūjāvidhiścaiva śivapūjā ca muktirdā . dānāni bahudhoktāni āddhaprakaraṇantataḥ . pratiṣṭhā tatra gaditā tato'ghorasya kīrtanama . vrajeśvarī mahāvidyā gāyatrīmahimā tataḥ . tryambakasya ca māhātmya purāṇaśravaṇasya ca . etasyoparibhāgaste laiṅgasya kathito mayā . vyāsena hi nivaddhasya rudramāhātmyasūcinaḥ . lakhitvaitat purāṇantu tiladhenusabhācitam . phālgunyāṃ pūrṇimāyāṃ yo dadyādbhaktyā dvijātaye . yaḥ paṭhecchṛṇuyādvāpi laiṅgaṃ pāpāparha naraḥ . sa bhuktabhogo loke'sminnante śivapuraṃ vrajet . liṅgānukramaṇīmetāṃ paṭhed yaḥ śṛṇuyāt tathā . tāvubhau śivabhaktau tu lokadvitayamoginau . jāyetāṃ girijābhartuḥ prasādāmrātra maṃśayaḥ nāra° pu° 102 a° .

liṅgabardhinī strī liṅgaṃ puruṣacihnabhedaṃ vardhayati vṛdhaṇic--ṇini . apāmārge śabdaca° .

liṅgavṛtti pu° liṅgaṃ saṃnyāsādiveśadhāraṇameva vṛttiḥ jīvikā yasya . jīvikārthasannyāsacihnādidhāriṇi kapaṭaparivrājake amaraḥ .

liṅgin tri° liṅgamastyasya ini . 1 cihnavati, 2 jīvikārthasaṃnyāsādicihnavati 3 praśastaliṅgavati gaje ca pu° jaṭā° . 4 liṅgajñānajñeye sādhye 5 pakṣe ca . talliṅgālaṅgijñānapūrvam sā° kā° vyākhyāne liṅgigrahaṇañcāvartanīyaṃ tena liṅgamasyāstīti pakṣadharmatājñānamapi darśitam ta° kau° .

liṅginī strī liṅgamivākāro'styasyāḥ ini ṅīp . (paṃcaguriyā) latābhede rājani° .

liṅgopahita pu° liṅgena hetunā upahitaḥ viśiṣṭaḥ . sādhyānumānāṅgahetuyukte pakṣe . ācāryamate liṅgopahita eva pakṣe laiṅgikasya sādhyasya bhānam . tathā hi vahnivyāpyo hi dhūmo vahnerliṅgaṃ tadvati pakṣe vahnermānam vahnivyāpyadhūmanān parvata iti parāmarśottaraṃ jāyamānānumāne jñānalakṣaṇayā tādṛśapakṣamānasyāvaśyakatvāt . tathā ca vahnivyāpyadhūmavān parvato vahnimān ityeva tatrānumānaprakāraḥ .

lipa lepane, tudā° ubha° mucā° saka° aniṭ . limpati te alipat alipata alipta .

lipi(pī) strī lipa--ik vā ṅīp . 1 likhitākṣarake patre, amaraḥ 2 lekhane ca .

lipika(kā)ra pu° lipiṃ karoti kṛ--ac aṇ vā . lekhake amaraṭī° .

lipta tri° lipa--kta . 1 bhukte, 2 kṛtacandanādilepe amaraḥ 3 milite si° kau° 4 vipadigdhe ca medi° . jyotiṣokte rāśeḥ ṣaṣṭibhāgātmake kalārūpe 5 bhāge strī . liptārdhahīnaṃ yadi pūrṇametat iti nī° tājakam . svārthe ka ata ittvam . liptikā daṇḍātmakakāle .

liptaka pu° kutsitaṃ liptam kan . viṣāktavāṇe amara .

lipsā strī labha san--bhāve a . 1 lābhecchāyām 2 icchāyāṃ amaraḥ . lipsāsratre tṛtīyavarṇaka dravyārjananiyamasya kratvarthatvamāpāditaṃ guruṇā mitā° .

limpāka pu° lipa ākan pṛṣo° . 1 jambīrabhede (pātilevu) 2 khare ca śabdara° .

libi(bī) lipa--ik pṛṣo° pasya baḥ vā ṅīp . lipiśabdārthe amaraḥ . libikarādayo'pi lipikarādyarthe .

liśa śleṣe alpībhāve ca di° aka° ātma° aniṭ . liśyate alikṣata .

liśa gatau tu° para° saka° aniṭ . liśati alikṣat .

liha āsvādane adā° ubha° saka° aniṭ . leḍhi līḍhe . alikṣat ta .

śleṣe divā° ā° aka° aniṭ . līyate aleṣṭa . odit niṣṭhātasya naḥ . līnaḥ .

śleṣe kryā° pā° para° aka° aniṭ . lināti alaiṣīt .

drāvaṇe vā curā° ubha° saka° seṭ pakṣe bhvā° para° a niṭ . līnayati te lāya(pa)yati te ghṛtam layati . asnehadrāvaṇe lauhaṃ vilāyatītyeva . pralambhane abhibhave pūjāyāñca saka° ātma° . tatra nityamāttve puka . jaṭābhirlāpayate pūjāmadhigacchatātyarthaḥ . śyono vartikāmullāpayate abhibhavatītyarthaḥ . vālamullāpayata vañcayatītyarthaḥ . alīlanat ta alīla(pa)yat ta . aleṣīt . alāsīt .

līḍha tri° liha--āsvāde kta . 1 āsvādite, 2 spṛṣṭe ca .

līlā strī lī--kvip liyaṃ lāti lā--ka . 1 kelau, 2 vilāme 3 śṛṅgārādijātaceṣṭāyām medi° . aprāptavallamasamāgamanāyikāyāḥ, sakhyāḥpuro'tra nijacittavinodabuddhyā, ālāpaveśagatihāsyavilokanādyaiḥ prāṇeśvarānukṛtimākalayanti līlām ujjvalamaṇyukte 4 priyānukaraṇe ca .

līlāvatī strī līlā + astyarthe matup masya vaḥ . 1 vilāsavatyāṃ striyāṃ, bhāskarācāryasya 2 putryāṃ, tatkṛte 3 aṅkagranthabhede maṇḍanācāryasya 4 bhāryāyāṃ tannāmake nyāyaśā straprasiddhe nāthaḥ sṛjatītyādike nyāyamatasiddhapadārtha pratipādake 5 granthabhede, purāṇaprasiddhe 6 veśyābhede ca ti° ta° matsyapu° .

līlodyāna na° līlārthamudyānam . 1 krīḍanārthe ārāme, 2 devavane ca trikā° .

lukkāyita tri° lucyate lunca--apanayane kvip luk kāyo yasya tādṛśa ivācarati lukkāya + kvip--kta . antarhitadehe

luja kathane aṭṭadhātorarthe ca curā° ubha° saka° seṭ idit . luñjayati te aluluñjat ta .

luñcita tri° lunca--ṇic--kta . apasārite dūrīkṛte .

luṭa dīptau aka° pratighāte saka° bhvā° ātma° seṭ . loṭate sṛdit luṅi ubha° aluṭat aloṭiṣṭa .

luṭa haraṇe bhvā° para° saka° seṭ idit . luṇṭati aluṇṭīt .

luṭa dīptau cu° ubha° saka° seṭ . loḍhayati te alūluṭat ta .

luṭa biloḍane, haraṇe ca divā° saka° para° seṭ . luṭyati aluṭat . ṛdit caṅi vā hrasvaḥ .

luṭa viloḍane sambandhe ca divā° saka° para° seṭ . luṭyati aloṭīt . atrārthe bhvādirapi . loṭati .

luṭa gatau caurye ca saka° khañjībhāve ālasye ca aka° bhvā° para° seṭ idit . luṇṭati aluṇṭīt .

luṭha pratighāte bhvā° ā° luṅi ubha° saka° seṭ . loṭhate . aluṭhat aloṭhiṣṭa . ṛdit caṅi na hrasvaḥ .

luṭha upaghāte bhvā° para° saka° seṭ . loṭhati aloṭhīt .

luṭha loṭhe tu° ku° pa° aka° seṭ . luṭhati aluṭhīt .

luṭha caurye cu° ubha° saka° seṭ . loṭhayati te alūluṭhat ta .

luṭhana na° ku° luṭha--lyaṭ . aśvāderbhūmyādau śramāpanayanārthaṃ putaḥ punaraṅgacālane (loṭā) trikā° .

luṭhita tri° luṭha--kta . bhūmau kṛtabhūridehaparāvartane .

luḍa manthane bhvā° para° saka° seṭ . loḍati aloḍīt .

luḍa saṃvṛtau saka° śleṣe aka° tu° ku° para° seṭ . luḍati aluḍīt . luḍanam .

luṇṭa avajñāya caurye ca vā cu° ubha° pakṣe bhvā° para° saka° seṭ . luṇṭhayati te luṇṭhati aluluṇṭat ta aluṇṭīt . karmaṇi luṭhyate .

luṇṭaka pu° luṇṭa--ṇvula . (naṭiyā) śākabhede śabdaca° .

luṇṭāka tri° luṭi--ṣākan . caure striyāṃ ṅīṣ .

luṇṭhaka tri° luṭhi--ṇvul . caure .

luṇḍa caurye cu° u° saka° seṭ . luṇḍayati te aluluṇḍat ta

lutha badhe saka° kleśe aka° bhvā° para° seṭ idit . lunthati alunthīta .

lunca apanayane bhvā° para° saka° seṭ . luñcati aluñcīt .

lupa chedane vināśane ca tu° mucā° ubha° saka° aniṭ . lumpati te alupat alupta . ṛdit caṅi vā hrasvaḥ . alūlupat ta alulopat ta .

lupa ākulībhāve divā° para° aka° seṭ . lupyati alupat alopīt nityamaṅ ityeke .

lupta na° lupa--kta . 1 apahṛtadhane . 2 chinne 3 naṣṭe tri° .

luba ardane vā cu° ubha° pakṣe bhvā° para° saka° seṭ idit . lumbayati te lumbati . alulumbat ta alumbīt .

lubdha pu° lubha--kta . 1 vyādhe . 2 lampaṭe śabdara° 3 lolupe ca medi° . svārthe ka . tatraiva . lubdha iva kāyati kai--ka . lubdhaka vyādhākāratārābhede khagolaśabde 2422 pṛ° dṛśyam .

lubha vimohane tu° para° aka° seṭ . lubhati alobhīt .

lubha ākāṅkṣāyāṃ di° para° saka° seṭ . lubhyati . irit alubhat--alobhīt .

lula vimardane sau° para° saka° seṭ . lolati . alolīt .

lulāpa puṃstrī° lula ghañarthe ka tamāpnoti aṇ . mahiṣe amaraḥ striyāṃ ṅīṣ .

lulita tri° lula kta . 1 āndolite, 2 cālite ca atha lulitapatattrimālam bhaṭṭiḥ .

luṣa caurye bhvā° para° saka° seṭ . loṣati aloṣīt .

luṣa hiṃsāyāṃ sau° para° saka° seṭ . loṣati aloṣīt .

luha ākāṅkṣāyāṃ bhvā° para° saka° aniṭ . lohati alukṣat .

chedane kryā° pvā° ubha° saka° seṭ . lunāti lunīte alāvīt .

lūtā strī lū--tak . kīṭabhede (mākaḍsā) amaraḥ . svārthe ka ata ittvam . tatraiva . 2 pipīlikāyāṃ 3 rogabhede (marmavraṇe) medi° .

lūna tri° lū--kta niṣṭātasya naḥ . chinne amaraḥ .

lūma na° lū--mak . lāṅgūle amaraḥ .

lūṣa badhe steye ca cu° ubha° saka° seṭ . luṣayati te alūluṣat .

lekha pu° likhyate pūja rthaṃ citrādipaṭe'sau likha--karmaṇi ghañ . dive amaraḥ . bhāve ghañ 2 lekhane . karmaṇi ghañ . 3 lekhye tri° medi° . ādhāre ghañ . 4 lekhanādhāre patre nirdhārite'rthe lekhena iti māghaḥ .

lekhaka pu° likha--ṇvul . lipikare amaraḥ . lekhakalakṣaṇādi matsyapu° 189 a° uktaṃ yathā sarvadeśa kṣarābhijñaḥ sarvaśāstraviśāradaḥ . lekhakaḥ kathito rājñaḥ sarvādhikaraṇeṣu vai . śīrṣopetān susampūrṇān samaśreṇigatān samān . akṣarān vai likhed yastu lekhakaḥ sa varaḥ smṛtaḥ . upāyavākyakuśalaḥ sarvaśāstraviśāradaḥ . bahvarthavaktā cālpena lekhakaḥ syād bhṛgūttama! . vākyābhiprāyatattvajño deśakālavibhāgavit . anāhāryo nṛpe bhakto lekhakaḥ syād bhṛgūdvaha . sakṛduktagṛhītārtho laghuhasto jitākṣaraḥ . sarvaśāstrasamālokī prakṛṣṭo nāma lekhakaḥ cāṇakyaḥ rājalekhakalakṣaṇaṃ tu patrakaumudyāmuktaṃ yathā brāhmaṇo mantraṇābhijño rājanītiviśāradaḥ . nānālipijño medhāvī nānābhāṣāsamanvitaḥ . mantraṇācaturo dhīmān nītiśāstrārthakovidaḥ . sandhivigrahabhedajño rājakārye vicakṣaṇaḥ . sadā rājño hitānveṣī rājasannidhisaṃsthitaḥ . kāryākāryavicārajñaḥ satyavādī jitendriyaḥ . svarūpavādī śuddhātmā dharmajño rājadharmavit . evamādiguṇairyuktaḥ sa eva nṛpalekhakaḥ . nṛpānuvartī satataṃ nṛpaviśvāsarakṣakaḥ . nṛpaterhitakānveṣī sa eva rājalekhakaḥ . lekhakānapi kāyasthān lekhyakṛtye vicakṣaṇān parāśareṇoktaṃ kāyasthasya lekhakatvaṃ vivādāntargataviṣayalekhane eva na pustakādau abrāhmaṇalikhitapustakasya pāṭhaniṣedhāt .

lekhana na° likha° lyuṭ . 1 patrādau varṇādivinyāse, 2 chardane ca . ādhāre lyuṭ . 3 bhūrjapatre medi° . likhyate'nayā lyuṭ . 4 kāśe rājani° 5 lekhanasādhane (kalama) strī ṅīp . masyādhāraṃ lekhanīñca iti ti° ta° . 6 rogotsāraṇārthaśastrabhede strī 7 añjanāṅge vyāpārabhede 8 cūrṇabhede ca na° . 9 lekhanasādhanavartibhede strī bhāvapra° tatra lakṣaṇakriyāṃ tatsādhanalekhanīpramāṇañcoktaṃ yathā
     lekhanaṃ kṣāratiktāmlarasairañjanamucyate . netravartmasirājālaśrotraśṛṅgāṭakasthitam . mukhalālākṣimirdopamutkleśya srāvayecca tat . tadvartimānaṃ tatraiva eraṇḍamātrāratristu lekhanī syāt pramāṇataḥ . cūrṇaṃ tu lekhanaṃ vaidyairdviśalākaṃ pradīyate . tasya śalākāsvarūpādi tatraiva mukhe sukumumākārā kalāyaparimaṇḍalā . aṣṭāṅgulā śalākā syādaśmajā dhātujā'tha vā kalāyaparimaṇḍalā agre kalāyavad vartulā . tāmralohāśmasaṃjātā śalākā lekhane matā . candrodayākhyā lekhanī vartiśca tatroktā yathā śaṅkhanābhivibhītasya majjā pathyā mataḥśilā . pippalī maricaṃ kuṣṭhaṃ vacā ceti samāṃśakama . chāgakṣīreṇa saṃpiṣya vartiṃ kuryāt yavonmitām . eraṇḍamātrāṃ saṃpiṣya jalaiḥ kuryādyathāñjanam . timiraṃ māṃsavṛddhiñca kācaṃ paṭalamarbudam . rātryandhaṃ vārṣikaṃ puṣpaṃ vartiścandrodayā haret . rasakriyā lekhanī tatraivoktā yathā tutthamākṣikasindhūtthāsitāśaṅkhamanaḥśilā . gairikaṃ sindhuphenañca maricaṃ ceti cūrṇayet . saṃyojya maghunā kuryādañjanārthaṃ rasakriyām . vartmarīgārśatibhirakācaśuklaharīṃ parām . cūrṇalekhanañca tatroktaṃ yathā dakṣāṇḍatvakśilākācaśaṅkhacandanasaindhavaiḥ . añjanaṃ harate nityaṃ sarvānakṣigadān balāt dakṣaḥ kukkuṭaḥ . akṣaralekhanīpramāṇādi yoginītantroktaṃ yathā vaṃśasūṭhyā likhed yastu tasya hānirbhaved dhruvam . tāmrasūcyā tu vibhavo bhavenna tatkṣayo bhavet . mahālakṣmīrbhavennityaṃ suvarṇasya śalākayā . vṛhannalasya sūcyā vai nātivṛddhiḥ prajāyate . tathā agnimayairdevi! putrapautraghanāgamaḥ . raityena vipulā lakṣmīḥ kāṃsyena maraṇaṃ bhavet . aṣṭāṅgulapramāṇena daśāṅgulena cātha vā . caturaṅgulasūcyā vā yo likhet pustakaṃ śubhe! . tattadakṣarasaṃkhyāte svalpāyuryāti vai dine .

lekhanika pu° lekhanaṃ śilpamasya ṭhan . lipikare medi° .

lekharṣabha pu° lekha ṛṣabha iva śreṣṭhatvāt . indre amaraḥ .

lekhahāra pu° lekhaṃ harati hṛ--aṇ . 1 patravāhake . ṇvul . lekhahārako'pyatra .

lekhā strī likha--a ṭāp . 1 rekhāyā, 2 paḍktau ca . ādhāre saṃjñāyāṃ ghañ ṭāp . 3 lipau medi° .

lekhya tri° likha--ṇyat . 1 lekhanīye . 2 vyavahāre svatvāḍhyā vedake patrabhede na° . tallakṣaṇādi vīrami° uktaṃ yathā atha lekhyaṃ nirūpyate . tatra vṛhaspatiḥ sākṣiṇāmeṣa nirdiṣṭaḥ saṃkhyālakṣaṇaniścayaḥ . likhitasyādhunā vacmi vidhānamanupūrvaśaḥ . pāṇmāsike'pi samaye bhrāntiḥ sañjāyate nṛṇām . pātrākṣarāṇi sṛṣṭāni patrārūḍhānyataḥ purā . rājalekhyaṃ sthānakṛtaṃ svahastalikhitantathā . lekhyantu trividhamproktaṃ bhinnantadvahuthā punaḥ . bhāgadānakrayādhānasaṃviddāsa ṛṇādibhiḥ . saptadhā laukikaṃ lekhyantrividhaṃ rājaśāsanam . marīci rapi sthāvare vikrayādhāne vibhāge dāna eva ca . likhitenāpnuyāt siddhimavisaṃvādameva ca vibhāgo dāyabhāgaḥ ādhānamādhīkaraṇaśa saṃvitsamayaḥ ādiśabdena viśuddhyādigrahaṇam . bhāgapatrādīnāṃ lakṣaṇamāha vṛhaspatiḥ bhrātaraḥ saṃvibhaktā ye svarucyā tu parasparam . vibhāga patraṃ kurvanti 1 bhāgalekhyantaducyate . bhūmindattvā tu yatpatraṃ kuryāccandrārkakālikam . anācchedyamanāhāryandānalekhyantu 2 tadviduḥ . gṛhakṣetrādikaṃ krītvā tulyamūlyākṣarānvitam . patraṃ kārayate yattu 3 krayalekhyantaducyate . jaṅgamaṃ sthāvarambandhaṃ dattvā lekhyaṅkaroti yaḥ . gopyabhogyakriyāyuktamādhilekhya 4 ntaducyate . grāme deśe ca yatkuryāt satyalekhyamparasparam . rājāvirodhidharmlārthaṃ saṃvitpatra 5 vadanti tat . vastrānnahīnaḥ kāntāre likhitaṃ kurute tu yaḥ . karmāṇi te kariṣyāmi dāsapatra 6ntaducyate . dhanaṃ vṛddhvyā gṛhītvā tu svayaṃ kuryācca kārayet . uddhārapatrantatproktamṛṇalekhyaṃ 7 manīṣibhiriti . viśuddhipatramuktaṃ kātyāyanena abhiśāpe samuttīrṇe prāyaścitte kṛte budhaiḥ . viśuddhipatrakandeyantebhyaḥ sākṣisamanvi tam . sandhipatramapyāha sa eva uttameṣu samasteṣu abhiśāpe samāgate . vṛttānuvādalekhyaṃ yat tajjñeyaṃ sāndha patrakam . anvādhipatramāha prajāpatiḥ dhanī dhanena tenaiva paramādhiṃ nayedyadi . kṛtvā tadādhilikhitaṃ pūrvaṃ vā'sya samarpayet . pūrvamādhipatram . sīmāpatramapyāha kātyāyanaḥ sīmāvivāde nirṇīte sīmāpatraṃ vidhīyate iti . ṛṇaśodhane kṛte ṛṇapatranāśādau sati prāptipatramuttamarṇevādhasarṇāya deyamityāha yājñabalkyaḥ dattvarṇampāṭayellekhyaṃ śuddhyai vānyattu kārayet . atra laukika saptavidhaṃ lekhyaṃ svakṛtānyakṛtabhedena dvividhannārade noktam lekhyantu dvividhaṃ proktaṃ syahastānyakṛtantathā . svakṛte sākṣyaniyamo'myakṛte tanniyama ityāhottarārdhena sa eva asākṣimatsākṣimacca siddhirdeśasthitestayoriti . asākṣimadapītyarthaḥ . yājñavalkyaḥ vināpi sākṣibhirlekhyaṃ svahastalikhitañca yat . tatpramāṇaṃ smṛtaṃ sarvaṃ balopadhikṛtāchate . ityapiśabdaḥ prāguktabalopadhikṛtatvaparthyadāsaḥ sarvalekhyaviṣayo na svakṛtamātraviṣayaḥ . tathā ca manuḥ balādbhuktaṃ balāddattaṃ balād yaccāpi lekhitam . sarvān balakṛtānarthānakṛtānmamurabravīt . nārado'pi mattābhiyuktastrībālavalātkārakṛtañca yat . tadapamāṇaṃ likhitaṃ bhayopadhikṛtantatheti . anyakṛte viśeṣāntaramāha yogīśvaraḥ yaḥ kaścidartho niṣṇātaḥ svarucyā tu parasparam . lekhyantu sākṣimatkāryaṃ tasmindhanikapūrvakam . samāmāsatadardhāharnāmajātisvagotrakaiḥ . sabrahmacārikātmīyapitṛnāmā dicihnitam . dhanikanāmapūrvakamityanenottamarṇanāmopari lekhyamadhamarṇanāma tadadha ityarthaḥ . etadadhamarṇapatrādiviṣayamanyatrā'sambhavāt . samāmāsādi yathā sambhavamanyatrāpi sabrahmacārikambahvṛcādiśākhāprayuktaguṇanāma vahvṛcaḥ kaṭha ityādi . vaśiṣṭho'pi kālaṃ niveśya rājānaṃ sthānaṃ nivasanantathā . dāyakaṃ grāhakañcaiva pitṛnāmnā ca saṃyutam . jātiḍotrañca śākhāñca dravyamādhiṃ sasaṅkhyakam . vṛddhiṃ grāhakahastañca viditārthau ca sākṣiṇau . sthānaṃ janapadaḥ . nivasanaṃ puragrāmādikaṃ grāhako'dhamarṇaḥ . tanniveśanaprakāramāha yogīśvaraḥ samāpte'rthe ṛṇī nāma svahastena niveśavet . mataṃ me'mukaputtrasya yadatropari lekhitamiti . sākṣiṇāvityanena dvayoramyanujñānāt avaratvaniyamo nātretyuktamekastu na bhavatyeveti . atra sākṣilekhakābhyāṃ syahastacihnaṃ kāryamityapyāha sa eva sākṣiṇaśca syahastena pivṛnāmakapūrvakam . atrāhamamukaḥ sākṣī likṣeyuriti te samāḥ . ubhayābhyarthitenaitanmayā hyamukasūnunā likhitaṃ hyamukeneti lekhako'nte tato likhet . samā ityanena guṇasāmya saṅkhyāsāmyañca vaiṣamyāniyamāya vivakṣitam . asamā ityakārapraśleṣastu vaiṣamyasya sāmānyata eva sākṣiṣu prāpternopādeyaḥ . ṛṇisākṣiṇoḥ sarvathā lipyanabhijñatve nārada āha alipijña ṛṇī yaḥ syāt svamataṃ sa tu lekhayet . sākṣī vā sākṣiṇānyena sarvasākṣisamīpataḥ iti . trividhaṃ rājaśāsanamityuktam traividhyaṃ vivinakti vṛhaspatiḥ dattvā bhūmyādikaṃ rājā tāmrapadde paṭe'tha vā . śāsanaṃ kārayeddharmaṃ sthānavaṃśādisaṃyutam . mātāpitrorātmanaśca puṇyāyāmukasūnave . dattammayāmukāyādya dānaṃ sabrahmacāriṇe . candrārkasamakālīnaṃ puttrapautrānvayānugam . anācchedyamanāhāryaṃ sarvabhāgavivarjitam . dātuḥ pālayituḥ svargyaṃ harturnarakameva ca . ṣaṣṭiṃ varpasahasrāṇi dānācchedaphalaṃ likhet . jñātaṃ mayeti likhita sandhivigrahalekhakaiḥ . samudraṃ varṣamāsādidhanādhyakṣākṣarānvitam . evaṃvidhaṃ rājakṛtaṃ śāsanaṃ 1 samudāhṛtam . deśādikaṃ yasya rājā likhitena prayacchati . sevāśauryādinā tuṣṭaḥ prasādalikhita 2 ntathā . pūrvottarakriyāvādanirṇayānte yadā nṛpaḥ . pradadyājjayine lekhyaṃ jayapatraṃ 3 taducyate . sabrahmacāriṇe amukaśākhā dhyāyine . sarvabhāgavivarjitam sakalarājapuruṣādi deyāṃśarahitam . yogīśvaraḥ śāsanapatramāha bhūmiṃ dattvā nibandhaṃ vā kṛtvā lekhyattu kārayet . āgāmi bhadranṛpatiparijñānāya pārthivaḥ . paṭe vā tāmrapaṭṭe vā svamudroparicihnitam . abhilekhyātmano'vaṃśyānātsānañca mahīpatiḥ . pratigrahaparīmāṇaṃ dānacchedopavarṇanam . svahastakālasampanna śāmanaṃ kārayet sthiramiti . iyanti parṇakramukabhārādāviyanti parṇakramukādīnyasmai deyānīti rājño niyatadānājñānibandhaṃ kārayet sandhivigrahādyadhikāridvāretyarthāt . tathā ca vyāsaḥ rājñā tu svayamuddeṣṭaḥ sandhivigrahalekhakaḥ . tāmrapaṭṭe paṭe vāpi pralikhedrājaśāsanamiti . pratigṛhyata iti pratigraho bhūmyādistatparīmāṇaṃ pratigrahaparīmāṇaṃ upasargasya dīrgho bāhulakaḥ . dīyata iti dānam bhūmyādi tasya cchedaḥ kṣetrādermaryādā tadupavarṇanaṃ tannirdeśam . ātmavaṃśyādīnabhilikhyetyanvayaḥ . idañca sādhuśabdaireva lekhanīyaṃ na laukikavattadaniyamaḥ . tathā ca saṃgrahakāraḥ rājā svahastacihnena rājādeśena saṃyutam . yuktaṃ rājābhidhānena maṇḍitaṃ rājamudrayā . sulipyanapaśabdoktisampūrṇāpayavākṣaram . śāsanaṃ rājadattaṃ syāt sandhipigrahalekhakaiḥ . antimapādottaraṃ likhitamiti śeṣaḥ . tasminniva laukike deśabhāṣādipratiśedho netyāha nāradaḥ deśācārāviruddha yadvyaktāpividhilakṣaṇam . tatpramāṇaṃ smṛtaṃ lekhyamaviluptakramākṣaramiti . śāsane rājñā svahastenaiva svasammataṃ lekhyamityapyāha vyāsaḥ sanniveśaṃ pramāṇañca svahastena likhetsvayam . matamme'mukaputtrasya amukasya mahīpateḥ . sanniveśaṃ pramāṇañcetyasya gūrvavākye pralikhedityatrānvayaḥ tayorājasvahastalikhanāniyamāt . idañca rājñā pratigrahītre samarpaṇīyamityāha viṣṇuḥ paṭe vā tāmrapaṭṭe vā likhitaṃ svamudrāṅkamāgāmi nṛpatiparijñānārthe dadyāditi . ataepa dattāpahāradoṣapratipādanamapi bhāvinṛpapratyāyanārthaṃ tatrāvaśyakamityapyāha vyāsaḥ ṣaṣṭivarṣasahasrāṇi dānacchedaphalattathā . āgāminṛpasāmantabodhanāyābhilekhayet iti . paṣṭivarṣasahasrāṇītyādi purāṇavacataprasiddhandāgācchedayoḥ dānāpahārayoḥ svargādrinarakādiphalaṃ lekhayedrājetyarthaḥ .

lekhyapattra pu° likhyate'tra ṇyat lekhyaṃ patraṃ yasya . 1 tālavṛkṣe bharataḥ . karma° 2 lekhye patre na0

lepa gamane bhvā° ātma° saka° seṭ ṛdit caṅi na hrasvaḥ . lepate aleṣiṣṭa .

lepa pu° lipa lepa--vā ghañ . 1 bhojane, 2 lepane ca medi° . karmaṇi ghañ . 3 sudhāyām (kalicuna) viśvaḥ . 4 pitṛdattapiṇḍaśeṣe lepabhājaścaturthādyāḥ pitrādyāḥ piṇḍabhāginaḥ smṛtiḥ .

lepaka tri° limpa ta lipa--ṇvul . 1 lepanakare 2 ja tibhede palagaṇḍe pu° amaraḥ .

lepana na° lipa--lyuṭ . (lepā) iti khyāte 1 vyāpāre . karmaṇi lyuṭ . 2 turaskanāmagandhadravye rājani° .

leya pu° siṃharāśau jyo° ta° .

lelihā strī sarvadevajīvanyāsāṅge mudrābhede tallakṣaṇaṃ yathā tarjanīmadhyamā'nāmāḥ samaṃ kuryādadhomukhīḥ . anāmāyāṃ kṣipet vṛddhāmṛjvīṃ kṛtvā kaniṣṭhikām . lelihā nāma mudreyaṃ jīvanyāse prakīrtitā tantrasā° .

lelihāna pu° liha yaṅ luk tācchīlye cānaś . 1 śive śabdara° 2 sarpe puṃstrī° hemaca° . 3 punaḥpunalehanakare tri° tārādevatāpūjāṅge aṅgulyādisanniveśaviśeṣarūpe 4 mudrābhede strī . tallakṣaṇaṃ yathā vaktraṃ vistāritaṃ kṛtvāpyadho jihvāṃ ca cālayet . pārśvasthaṃ muṣṭiyugalaṃ lelihāneti kīrtitā tantrasā° .

leśa pu° liśa alpībhāve ghañ . 1 alpe 2 lave amaraḥ . 3 alpatve ca .

leṣṭu pu° liṣa--tun . loṣṭe amaraḥ .

leṣṭughna pu° loṣṭuṃ hanti hana--ka . leṣṭabhedake mudgare śabdaca° lyu loṣṭubhedano'pyatra .

leha pu° liha--ghañ . 1 āhāre 2 āsvāde jihvayā rasādānavyāpārabhede (cāṭā) ca hemaca° . bhāve lyuṭ . lehanamapyatra na° .

lehina pu° liha--inan . ṭaṅkaṇe (sohāgā) hemaca° .

lehya tri° liha ṇyat . jihvayā 1 ākhādye . 2 amṛte na° śabdaca° .

laiṅga na° liṅgamadhikṛtya kṛto granthaḥ aṇ . aṣṭādaśasu mahāpurāṇeṣu ekādaśe 1 mahāpurāṇe . liṅgaṃ tadākāraḥ astyasyāḥ phaleṣu aṇ ṅīp . 2 liṅginīvṛkṣe strī rājani° tasyedamaṇa . 2 liṅgasambaddhe tri° striyāṃ ṅīp .

laiṅgika tri° liṅgenānumāpakacihnādinā āpāditastata āgato vā ṭhaṇa . liṅgādibhiḥ 1 kalpite 2 anumite sādhye liṅgopahitalaiṅgikabhānamityācāryāḥ . arthaprakāśasāmarthyaliṅgena kalpite 3 mantraḥdīnāṃ tattatkarmādi viniyoge ca .

loka dīptau cu° ubha° saka° seṭ . lokayati te alūlukat ta .

loka darśane bhvā° ā° saka° seṭ . lokate alokiṣṭa luloke . ṛdit caṅi na hrasvaḥ . alulokat ta .

loka pu° lokyate'sau loka--ghañ . 1 bhuvane bhuvanaśabde dṛśyam . 2 jane ca amaraḥ . bhāve ghañ . 3 darśane .

lokakāntā strī 6 ta° . 1 ṛṣabhauṣadhe rājani° 2 lokasvā° mini 3 lokapriye ca tri° .

lokajit pu° loka lokācāraṃ jitavān ji--kvipa . buddhe amaraḥ .

lokapāla pu° lokān pālayati pā--ṇica aṇa . 1 lākapālake nṛpe, 3 indrādidikapāle, 3 vināyakādiṣu pañcasu . 4 lokarakṣakamātre tri° . lokanāthādayo'pyatra .

lokabāndhava pu° lokānāṃ bāndhavaḥ sarvakarmapravartakatvāt . sūrye jaṭā° .

lokabāhya tri° bahiścarati bahisa + ṣyaña ṭilopaśca 5 ta° . lokabahirbhūte .

lokamātṛ strī lokānāṃ māteva rakṣitrī . 1 lakṣmyām amaraḥ 6 ta° . lākānāṃ jñātari tri° .

lokalocana pu° lokelācyate'nena luca lyuṭ . 1 sūrye śabdara° lokasya locanamiva . sūrye na° . lokanetrādayo'pyatra na0

lokāyata na° lokeṣu āyatam vistīrṇam anāyāsasādhyatvāt . cārvākamatasiddhadharme śabdaca° .

lokāyatika pu° lolāyataṃ tanmatam astyasya ṭhan . cārvāke .

lokāloka pu° la kyate'sau lokaḥ na lokyate'sau karma° . svanāmakhyāte sūrpyakiraṇasamparkasīmāparbate . tasya ca pārśvayorātapānātapamambandhāttathātvama .

lokeśa pu° 6 ta° . 1 brahmaṇi amaraḥ . 2 nṛpatau 3 pārada ca rājani° buddhabhede trikā° .

loca doptau cu° ubha° aka° seṭ . lācayati te ṛdit caṅi na hrasvaḥ . alulacit ta .

loca darśane bhvā° ātma° saka° seṭ . locate alociṣṭa ṛdit caṅi na hrasvaḥ .

locaka na° loca--ṇvul . 1 māṃsapiṇḍe, 2 akṣitārake 3 kajjase 4 strīṇāṃ lalāṭābharaṇe, 5 nīlavastre, 6 karṇapūre, 7 kadalyāṃ, 8 mūrvāyāṃ 9 nirbuddhau bhrūślathacarmaṇi medi° 11 sarpakañcuke śabdara° .

locana na° locyate'nena loca--karaṇe lyuṭ . 1 netre amaraḥ . bhāve lyuṭ . 2 darśanakriyāyām . yuc . 3 darśane 4 ālocane ca strī ṭāp amaraḥ . 3 mahāprāṇikīṭe strī rājani° ṅīp .

locanahitā strī 6 ta° . (tutthāñjane tuṃte) rājani° .

locamastaka pu° locyate locaṃ mastakaṃ yasya . mayūraśikhāyām amaraḥ .

loṭa(ḍa) unmāde bhvā° para° saka° seṭ . loṭa(ḍa)ti . aloṭī(ḍo)t . ṛdita caṅi na hrasvaḥ .

loṇā strī lavaṇamastyasyāḥ bhakṣaṇasapaye apekṣyatvena ac . 1 kṣudrāmlikāyām rājani° . loṇāmlāpyatra rājani0

loṇāra na° lavaṇamṛcchati kāraṇatvena ṛ--aṇ upa° sa° . pṛṣo° lavaṇaje kṣārabhede rājani° .

lota na° lū--tan . 1 coritadhane, loptre (vamāla) jaṭādharaḥ 3 cihne si° kau° . 4 netrāmbuna trikā° 5 lavaṇe ca

lotra na° lū--ṣṭran . 1 cakṣurjale, 2 coritadhane ca saṃkṣiptamā° .

lodha pu° rudha--ac rasya laḥ . svanāmakhyāte vṛkṣe ratnamā° .

lodhra pu° rudha--ran rasya laḥ . (lodha) khyāte vṛkṣe amaraḥ . lodhro rāhī laghuḥ śītaścakṣuṣya kaphapittanut . kaṣāyo raktapittāsṛgvātātīsāraśāthahṛt bhāvapra° .

lopa pu° lupa--bhāve ghañ . 1 vināśe 2 chedane, 3 ākulībhāve, 4 vyākaraṇokte adarśanarūpe nāśa ca . lopayati strīṇāṃ rūpagarvam ac . 2 agastyamunipatnyāṃ strī jaṭā° .

lopāpaka puṃstrī° lopamadarśanamāpnoti drutam āpa--ṇvul . śṛgāle śabdamā° striyām ajā° ṭāp ata ittvam .

lopāmudrā strī mudaṃ rāti rā--ka karma° . agastyamunipatnyām amaraḥ .

loptra na° lupa--ṣṭran . steyadhane strītvamapīcchati tatpakṣe ṅīṣ .

lobha pu° lubha--ākāṅkṣāyāṃ bhāve ghañ . paradravyeṣu ātaśayitābhilāṣe paravittādikaṃ dṛṣṭvā netuṃ yo hṛdi jāyate . abhilāṣo dvijaśreṣṭha! sa lobhaḥ parikīrtinaḥ padmapu° .

lobhin tri° lubha--ṇini . paradravyeṣu atitṛṣṇāvati jaṭā° .

lobhya pu° lubha--karmaṇi yat . 1 mudge hemaca° . 2 lobhanīyapadārthe tri° .

loma na° lū--man . dehajāte keśākāre 1 romākhye dravye amaraḥ . tatpradhāne 2 lāṅgūle na° jaṭā° .

lomakarṇa puṃstrī lomabahulaḥ karṇo yasya śāka° . śaśake hemaca° tatkarṇasya lomaśatpāttathātvam striyāṃ ṅīṣ .

lomakūpa pu° lomnāṃ kūpa iva . romādhāre 1 vindvākāre garte

lomaghna na° lomāni hanti hana--ṭak . (ṭāka) romabhede .

loman pu° lū--manin . dehasthe keśatulya (ro--yā) ṣadārthe amaraḥ .

lomapāda pu° lomayuktau pādāvasya śā° ta° . aṅgadeśasthe nṛpabhede rāmā0

lomaśa pu° lomāni bāhulyena santyasya śa! 1 munibhede 2 meṣe 3 lomayukte tri° medi° . 4 kākajaṅghāyāṃ 5 jaṭāmāṃsyāṃ, 6 vacāyām 7 śukaśimbyām 8 mahāmedāyāṃ 9 kāśīse 10 śākinībhede ca strī medi° 11 śaṇapuṣphyām 12 atibalāyāṃ ca strī viśvaḥ . 13 bandhamāṃsyāṃ strī rajani° .

lomaśakāṇḍā strī lomaśa iva kāṇḍo'syāḥ . karkaṭyām rājani° .

lomaśaparṇikā strī lomaśānīva parṇāni yasyāḥ kap ata ittvam . māṣaparṇyām śabdaca° .

lomaśapuṣpaka pu° lomaśamiva puṣpamasya kap . śirīṣavṛkṣe rājani° .

lomaśātana na° lomāni śātayati śada--ṇic tāntādeśaḥ lyu . lomapātane auṣadhabhede garu° pu° 185 a° tadauṣadhamuktaṃ yathā haritālaśaṅkhacūrṇaṃ kadalīdalabhasmanā . etaddravyeṇa codvartya lomaśātanamuttamam . la vaṇaṃ haritālañca taṇḍulyāśca phalāni ca . lākṣa ra sakamāyuktaṃ lomaśātanamuttamam . sudhā ca haritālañca śaṅkhañcaiva manaḥśilā . saindhavena sahaikatra chāgamūtreṇa peṣayet . tatkṣaṇodvartanādeva lomaśātanamuttamam .

lomaharṣaṇa na° lomnāṃ harṣaṇaṃ harṣajanakavyāpāra iva udbheda iti yāvat . 1 romāñce . lomāni harṣayati uttamaślokakathayā hṛṣa--ṇic--lyu . vyāsaśiṣye sūtavaṃśye svanāmakhyāte 2 paurāṇike pu° prakhyāto vyāsaśiṣyo'bhūt sūto vai lomaharṣaṇaḥ . puraṇasaṃhitāṃ tasmai dadau vyāso mahāmuniḥ viṣṇupu° .

lomahṛt pu° lomāni hasati hṛ--kvipa tuk ca . 1 haritāle hemaca° . lomaśātanaśabde tasya tathātvaṃ dṛśyam .

lola tri° loḍa--an ḍasya laḥ . 1 savṛṣṇe 2 cañcale ca amaraḥ ca 3 jihvāyāṃ 4 lakṣmyāñca strī medi° .

lolārka pu° kāśīsthe arkamūrtibhede kāśīkha° 46 a° .

lolikā strī loḍayati sevane dantān loḍa--ṇvul ḍasya laḥ . 1 cāṅgeryām (cukopālaṅga) jaṭā° .

lolita tri° lula--vimarde ṇic kta . cālite .

[Page 4834b]
lolupa(bha) tri° lubha--yaṅ ac pṛṣo° bhasya vā paḥ . atilobhayukte amaraḥ .

loṣṭa saṃhatau rāśīkaraṇe bhvā° ā° saka° seṭ . loṣṭati aloṣṭiṣṭa .

loṣṭa puṃna° loṣṭa--ac . 1 mṛtpiṇḍe (ḍhelā) amara . 2 lauhamale rājani° .

loṣṭaghna pu° loṣṭaṃ hanti sardayati hana° ka . lauṣṭabhedane mudgarādau bharataḥ .

loṣṭabhedana pu° loṣṭaṃ minatti vimardayati bhida--lyu . loṣṭabhedanasādhake mudgarādau bharataḥ .

loṣṭra pu° loṣṭa--ran . loṣṭe hemaca° .

loha puṃna° lū--vic laustaṃ jahāti hā--ka . 1 dhātubhede amaraḥ . 2 dhātumātre medi° 3 rudhire rājani° 4 agurucandane na° amaraḥ . dhātubhedasvarūpādi bhāvapra° uktaṃ yathā atha lohasyotpattināmalakṣaṇaguṇāḥ purā lomiladaityānāṃ nihatānāṃ sureryudhi . utpannāni śarīrebhyo lohāni vividhāni ca . loho'strī śastrakaṃ tīkṣṇaṃ piṇḍaṃ kālāyasāyasī . gurutādṛḍhatotkledakaphadāhasya kāritā . aśmadoṣaḥ sudugandho doṣāḥ saptāyasasya tu . lohaṃ tiktarasaṃ śītaṃ madhuraṃ tuvaraṃ guru . rukṣaṃ vayasyaṃ cakṣuṣyaṃ lekhanaṃ vātalaṃ jayet . kaphaṃ pittaṃ paraṃ śūlaṃ śothārśaḥplīhapāṇḍutāḥ . medomehakṛmīn kuṣṭhaṃ tatkiṭṭaṃ tadvadeva hi . pāṇḍutvakuṣṭhāmayamṛtyudaṃ bha hṛdrogaśūlau kurute'śmarīñca . nānārujāñcāpi tathā prakopaṃ karoti hṛllāsamaśuddhaloham . jīpahāri madakāri cāyarsa cedaśuddhimadasaṃskṛtaṃ dhruvam . pāṭavaṃ na tanute śarīrake dāruṇāṃ hṛdi rujāñca yacchati . kudmāṇḍaṃ tilatailañca māṣānnaṃ rājikāṃ tathā . madyamamlarasañcāpi tyajellohasya sevakaḥ . tatra sāralohasya lakṣaṇaṃ guṇāśca kṣamāmṛcchikharākārāṇyaṅgānyamlena lepayet . lohe syuryatra sūkṣmāṇi tatsāramabhidhīyate . lohasāro hyayaṃ hanyādgrahaṇīmatisārakam . ardhasarvāṅgajaṃ vātaṃ śūlañca pariṇāmajam . chardiñca pīnasaṃ pittaṃ śvāsaṃ kāsaṃ vyapohati . atha kāntalohasya lakṣaṇaṃ guṇāśca . yat pātreṇa prasarati jale tailavinduḥ pratapte hiṅgurgandhaṃ tyajati ca nijaṃ tiktatāṃ nimbavalkaḥ . taptaṃ dugdhaṃ bhavati śikharākārakaṃ naiti bhūmiṃ kṛṣṇāṅgaḥ syāt sajalacaṇakaḥ kāntalohaṃ taduktam . gulmodarārśaḥśūlāmamāmavātaṃ bhagandaram . kāmalāśothakuṣṭhāni kṣayaṃ kāntamayo haret . plohānamamlapittañca yakṛccāpi śirorujam . sarvān rogān vijayate kāntalohaṃ na saṃśayaḥ . talaṃ vīryaṃ vapaḥpaṣṭiṃ kurute'gniṃ vivardhayet . atha kidamya dhmāyamānasya lohasya malaṃ maṇḍūramucyate . lohasiṃhānikā kiṭṭaṃ siṃhānañca nigadyate . yallohaṃ yadguṇaṃ proktaṃ tatkiṭṭa mapi tadguṇam . atha lohasya doṣaśāntaye śodhanamabhidhīyate pattalīkṛtapatrāṇi lohasyāgnau pratāpayet . niṣiñcet taptataptāni taile takre ca kāñjike . gomūtre ca kulatthānāṃ kaṣāye ca tridhātridhā . evaṃ lohasya patrāṇāṃ viśuddhiḥ saṃprajāyate . atha lohasya māraṇavidhiḥ śuddhalohabhavaṃ cūrṇaṃ pātālagaruḍīrasaiḥ . mardayitvā puṭedvahnau dadyādevaṃ puṭadvayam . puṭatrayaṃ kumāryāśca kuṭhāracchillikārasaiḥ . puṭaṣaṭkaṃ tato dadyādevaṃ tīkṣṇā mṛtirbhavet . anyacca . kṣipeddvādaśarmāśena daradaṃ tīkṣṇacūrṇataḥ . mardayet kanyakādrāvairyāmayugmaṃ tataḥ puṭet . evaṃ saptapuṭairmṛtyuṃ lohacūrṇamavāpnuyāt . satyā'nubhūto yogīndraiḥ kramo'nyo lohamāruṇe . kathyate rāmarājena kautūhaladhiyā'dhunā . sūtakaddviguṇa gandhaṃ dattvā kuryācca kajjalīm . dvayoḥ sarma lohacūrṇaṃ mardayet kanyakādravaiḥ . yāmayugmaṃ tataḥ piṇḍaṃ kṛtvā tāmrasya pātrake . gharme dhṛtvā rūcakasya patrairācchādavedvudhaḥ . yāmadvayādbhaveduṣṇaṃ dhānyarāśo nyasettataḥ . dattvopari śarāvañca tridinānte samuddharet . piṣṭvā ca gālayedvastrādevaṃ vāritaraṃ bhavet . dāḍimasya dalaṃ piṣṭvā taccaturguṇavāriṇā . tadrasenāyasaścūrṇaṃ sannīyāt plāvayedapi . ātape śodhayettacca puṭedevaṃ punaḥ punaḥ . ekaviśativāraistanmriyate nātra saṃśayaḥ . eva sarvāṇi lohāni svarṇādīnyapi mārayet . evaṃ māritalohasya guṇāḥ lohaṃ tiktaṃ saraṃ śītaṃ kaṣāyaṃ madhuraṃ guru . rūkṣaṃ vayasyaṃ cakṣuṣyaṃ lekhanaṃ vātalaṃ jayet . kaphaṃ pittaṃ garaṃ śūlaṃ śophārśaḥplīhapāṇḍutāḥ . medomehakramīn kuṣṭhaṃ tatkiṭṭaṃ tadvadeva hi . guñjāmekāṃ samārabhya yāvat syurnava rattikāḥ . tāvallohaṃ samaśnīyādyathādoṣānalaṃ paraḥ . kuṣmāṇḍaṃ tilatailañca māṣānnaṃ rājikāntathā . madyamamlarasañcava varjayellohasevakaḥ bhāvapra° . yadā tu āyase pātre pakvamaśnāti vai dvijaḥ . sa pāpiṣṭho'pi bhuṅkte'nnaṃ raurave paripacyate matsyapu° . ayaḥpātre payaḥpānaṃ gavyaṃ siddhānnameva ca . bhṛṣṭādikaṃ madhu guḍaṃ nārikelodakaṃ tathā . phalaṃ mūlañca yat kiñcidabhakṣya manurabravīt brahmavai° .

lohakaṇṭaka pu° lohamiva kaṭhinaḥ kaṇṭhako yasya . 1 madanavṛkṣe śabdaca° . 2 lohamayavaṇṭake ca .

lohakāra pu° loha tanmayaṃ śastrādi karoti kṛ--aṇa . kama kāre . ṇvul . lohakārakā'pyatra . gopālāt tantuvāryā vai karmakāro'bhavat sutaḥ parāśarokte jātibhede puṃstrī .

lohakiṭṭa na° 6 ta° . lauhamale . (lohāra gu) . rājani0

lohacūrṇa na° 6 ta° . (lohācura) khyāta 1 padārthe 2 lohamale rājani° .

lohaja na° lohāt lohābhyāṃ vā jāyate jana--ḍa . 1 lohamale rājani° 2 dhātudvayaje kāṃsye ca hemaca° .

lohadrāvin pu° lohāni dhātudravyāṇi drāvayati dru--ṇic ṇini . 1 ṭaṅkaṇe (sohāgā) rājani° . 2 dhātudrāvake tri° .

lohapṛṣṭha puṃstrī° lohamiva kaṭhinaṃ pṛṣṭhamala . kaṅkapakṣiṇi amaraḥ striyāṃ ṅīṣ .

lohamāraka pu° lohaṃ mārayati jārayati mṛ--ṇic--ṇvul . śāliñcaśāka trikā° .

lohala pu° lohamiva lāti lā--ka . 1 avyaktavacane amaraḥ 2 lohagrāhake tri° .

lohavara na° loheṣu sarvadhātuṣu madhye varam . svarṇe medi° .

lohaśleṣaṇa na° lohāni svarṇādīni ślavayati yojayati śliṣa--ṇic--lyu . ṭaṅkaṇa (sohāgā) hemaca° .

lohasaṅkara na° lohānāṃ dhātudravāṇāṃ saṅkaro yatra . miśritadhātau 1 rītyādau 2 vartalohe ca rājani° .

lohābhisā(hā)ra pu° lohaṃ tanmayaśastrama abhisri(hri)yate'tra abhi + sṛ--(ha)--vā ādhāre ghañ . rājñāṃ yuddhayātrādau śastranīrājanāvidhau amaraḥ .

lohārmala pu° 1 tīrthabhede varāhapu° . 2 lohakīle ca .

lohita na° ruha itac rasya laḥ . 1 kuṅkume 2 raktacandana 3 raktagośīrṣakabhede medi° . 4 pattaṅge 5 haricandane śabdaca° . 6 tṛṇakuṅkume 7 rudhire ca rājani° 8 yuddhe hemaca° . 9 nadabhede 10 mardane 11 raktavarṇe ca pu° medi° . 12 raktatāyuta tri° . 13 mṛgabhede 14 rohitamatsye 15 sarpe 16 devabhede bharataḥ . 17 masūre śabdaca° 18 raktālau 19 raktaśālau rājani° . 20 vanabhede 21 sarovarabhede brahmaputraśabde dṛśyam . sarvatra jātau striyāṃ ṅīṣ . varṇe tu strītve ṅīp tasya naḥ . lohinī lāhitavarṇayutastriyām . ruha--inan rasya laḥ . rohaṇakartari striyāṃ ṭāp .

[Page 4836a]
lohitaka na° lohitamiva kāyati kai--ka . 1 pittale rājani° . lohita + ivārthe kan . 2 padmarāgamaṇau pu° hemaca° . 3 maṅgalagrahe pu° śabdamālā .

lohitacandana na° karma° . 1 kuṅkume amaraḥ 2 raktacandane ca .

lohitapuṣpaka pu° lohitāni raktāni puṣpāṇyasya kap . dāḍimavṛkṣe bhāvapra° . 2 raktavarṇapuṣpayute tri° .

lohitamṛttikā strī karma° . 1 gairike (gerimāṭī) ratnamā° 2 raktamṛdi ca .

lohitā strī ruha--itac rasya laḥ . 1 varāhakrāntāyāṃ śabdaca° 2 raktapunarnavāyāṃ rājani° . 3 raktavarṇāyāṃ striyāñca .

lohitākṣa pu° lohite akṣiṇī yasya ṣac samā° . 1 viṣṇau śabdaca° 2 kokile ca puṃstrī° śabdaca° . 3 raktanetrayute tri° striyāṃ ṅīṣ .

lohitāṅga pu° lohitamaṅgamasya . 1 maṅgalagrahe amaraḥ 2 kāmpillavṛkṣe ca rājani° .

lohitānana puṃstrī° lohitamānanamasya . 1 nakule rājani° striyāṃ ṅīṣ . 2 raktamukhe tri° striyāṃ ṭāp .

lohitāyasa na° lohitaṃ varṇameti iṇ--asun . tāmre trikā° .

lohitāyasa na° lohitamayaḥ ac sa° . 1 tāmre 2 raktavarṇāyojātimede ca .

lohottama na° loheṣu dhātuṣūttamam . svarṇe hemaca° .

laukāyatika na° lokāyataṃ cārvākaśāstraṃ vettyadhīte vā ṭhak . cārvākamatābhijñe .

laukika tri° loke viditaḥ prasiddho hito vā ṭhaṇ . 1 lokavidite 2 lokaprasiddhe . 2 lokahite ca .

laukikāgni pu° karma° . vidhānena saṃskāraśūnye vahnau .

lauḍa unmāde bhvā° para° saka° seṭ . lauḍati alauḍīt . ṛdit caṅi na hrasvaḥ .

lauha pu° lohameva svārthe aṇ . (loyā) 1 dhātubhede bharataḥ . 2 dhātumātre ca .

lauhaja na° lauhāta lauhābhyāṃ jāyate vā jana--ḍa . 1 maṇḍūre ramā° . dhātudvayaje kāṃsyapittalādau ca .

lauhabhāṇḍa pu° lohasya vikāraḥ aṇ karma° . (hāmānaṭistā) 2 lauhamaye pātrabhede śabdaca° . 3 lohamayapātramātre na° .

lauhamala na° lohasyedamaṇ karma° . lohakiṭṭe rājani° .

lauhitya na° lohitasya bhāvaḥ ṣyañ svārthe ṣyañ vā . 1 raktavarṇe 2 raktatve lohitāt saraso jāto lohityastu tato 'bhavat ukte 3 brahmaputranadabhede . tīrṇalauhitye raghuḥ .

[Page 4836b]
lpī śleṣe kyrā° pvā° para° saka° aniṭ . lpināti alpaiṣīt .

lvī gatau kyā° pā° para° saka° aniṭ . lvināti alvaiṣīt . iti śrītārānāthatarkavācaspatibhaṭṭācāryasaṅkalite vācaspatye lakārādiśabdārthasaṅkalanam .


va

vakāraḥ vyañjanavarṇabhedaḥ . sa ca sparśoṣmavarṇayorantaḥsthitatvāt antaḥsthavarṇabhedaḥ asyoccāraṇasthānaṃ dantoṣṭau dantyāṣṭhyo vaḥ smṛto budhaiḥ śikṣokteḥ . asyoccāraṇe jihvāgreṇa dantauṣṭhayorīṣatsparśāt īṣatspṛṣṭatā ābhyantaraprayatnaḥ . bāhyaprayatnāścāsya vivāranādaghoṣā alpaprāṇaśca . asya dantyauṣṭhyatvāt dantyatvaṃ kvacicca oṣṭhyatvamāśritya kāryabhedastena saṃvupūrṣatītyādau oṣṭhyatvamāśritya laḥ aṇaparaḥ . dantyatvamāśritya ca anusvārasthāne anunāsiko bo vā pakṣe anusvārasthitiḥ . asya mātṛkānyāse vāmaskandhe nyasyatā . kāvyādau prayoge vyasanamatha lavau vṛ° ra° ṭī° ukteḥ vyasanaṃ phalam . varṇābhidhāne asya vā° cakaśabdā uktā yathā vo vāṇo vāruṇī sūkṣmā varuṇo medasaṃjñakaḥ . khaḍgīśo jvālinī vaktraṃ kalaso vārivācakaḥ . utkārī śālinī śāntā vātaḥ sphika sāgaraḥ śuciḥ . indradhārā ca vāmāṃsaḥ karamūlaṃ ca nartakaḥ . jagadbhāṣī sāriṇī ca devo'liṅgo'niruddhakaḥ . girirājo nivṛttātmā vyaṅkadyā nindinī karaḥ asya dhyeyasvarūpaṃ yathā vakāraṃ cañcalāpāṅgi! kuṇḍalī mokṣamavyayama . pañcaprāṇamayaṃ varṇaṃ triśaktisahitaṃ sadā . trivindusahitaṃ varṇamātmādatattvasaṃyutam . pañcadevamayaṃ vṛrṇaṃ pītavidyullatopamam . caturvargapradaṃ varṇaṃ sarvasiddhipradāyakam kāmadhenuta° asyādhiṣṭhātṛdhyeyarūpaṃ yathā kundapuṣpaprabhāṃ devīṃ dvibhujāṃ paṅkajekṣaṇām . śuklamālyāmbaradharāṃ ratnahārojjvalāṃ parām . sādhakābhīṣṭadāṃ siddhā siddhidāṃ siddhasevitām . evaṃ dhyātvā vakāraṃ tu tanmantraṃ daśadhā japet varṇoddhāratantram .

va pu° vā--ḍa . 1 vāyau 2 varuṇe 3 sāntvane 4 mantraṇe medi° 5 rāhau 6 kalyāṇe 7 balavati 8 vasatau 9 samudre ca śabdaca° 10 vyāghre° 11 vasane 13 śālūke 13 vandane ca ekākṣarako° . 14 sādṛśye avya° medi° śātravaṃ va yaśaḥ papuḥ raghuḥ . 15 varuṇe na° medi° . 16 varuṇavīje māntamavyavam .

vaṃśa pu° vamati udgirati vama--śa tasya nettvam . 1 putrapautrādyapatyavarge 2 tṛṇajātibhede (vāṃśa) amaraḥ .
     vaṃśaḥ saro himaḥ svāduḥ kaṣāyo vastiśodhanaḥ . chedanaḥ kaphapittaghnaḥ kuṣṭhāsravraṇaśothajit . tatkarīraḥ kaṭuḥ pākarase rūkṣo guruḥ saraḥ . kaṣāyaḥ kaphakṛt svādurvidāhī vātapittalaḥ . tadyavāstu sarā rūkṣāḥ kaṣāyāḥ kaṭupākinaḥ . vātapittakarā uṣṇā baddhamūtrāḥ kaphāpahāḥ bhāvapra° . 3 pṛṣṭhāvayave 4 varge ca medi° 5 ikṣau 6 sālavṛkṣe ca rājani° . 7 vādyabhede puṃstrī° dharaṇiḥ strītve gaurā° ṅīṣ vaṃśīkalena vaḍiśena iti vṛndāvanacampūḥ . tadvivṛtiryathā
     tālena rājate gītaṃ tālo vāditrasambhavaḥ . garīyastena vāditraṃ taccaturvidhamucyate . tataṃ śuṣiramānaddhaṃ ghanamitthaṃ caturvidham . tataṃ tantrīgataṃ vādyaṃ vaṃśādyaṃ śuṣiraṃ tathā . carmāvanaddhamānaddhaṃ ghanaṃ tālādikaṃ matam . tatra śuṣiraṃ yathā vaṃśo'tha pārī madhurī
     tittirī śaṅkhabāhulā . toḍahī muralī vukkā śṛṅgikā svaranābhayaḥ . śṛṅgaṃ kāpālikaṃ vaṃśaścarmavaṃśastathā paraḥ . ete śuṣirabhedāstu kathitāḥ pūrvasūribhiḥ . vartulaḥ saralaścaiva prarvadoṣavivarjitaḥ . vaiṇavaḥ khādiro vāpi raktacandanajo'tha vā . śrīkhaṇḍajo'tha sauvarṇo dantidantamayo'pi vā . rājatastāmrajo vāpi lauhajaḥ sphāṭiko'tha vā . kaniṣṭhāṅgulitulyena garbharandhreṇa śobhitaḥ . śilpavidyāpravīṇena vaṃśaḥkāryo manohara . vaṃśenaiva mataḥprītiḥ mataṅgamuninoditama . tato'nye'pi tadākārā vaṃśā eva prakīrtitāḥ . tatra tyaktvā śirodeśādadhodvimitamaṅgulam . phutkārarandhra kurvīta mitamaṅguliparvaṇā . pañca ṅgulāni saṃtyajya tārarandhrāṇi kārayet . kuryāttathānyarandhrāṇi saptasaṃkhyāni kauśalāt . badarīvījatulyāni saṃtyajyārdhārdhamaṅgulam . prāntayobandhanaṃ kāryaṃ svarādyairnādahetave . sikthakena kalā deyā tena susvaratā bhavet . pañcāṅgulo'yaṃ vaṃśaḥ syādekaikāṅgulivṛddhitaḥ . ṣaḍaṅgulāni nāmnā syāt yāvadaṣṭādaśāṅgulam . phutkāratārarandhrasya yāvadaṅgulimantaram . tadeva nāma vaṃśasya vāṃśikaiḥ parikīrtyate . ekāṅgulodvyaṅgulaśca tryaṅgulaścaturaṅgulaḥ . atitārataratvena vāṃśikaiḥ samupekṣitaḥ . trayodaśāṅgulo vaṃśo'paraḥ pañcadaśāṅgulaḥ . nindito vaṃśatattvajñaistathā saptadaśāṅgulaḥ . mahānandastathānando vijayo'tha jayastathā . catvāra uttamā vaṃśā mataṅga munisammatāḥ . daśāṅgulo mahānandonanda ekādaśāṅgulaḥ . dṛdaśāṅgulamānastu vijayaḥ parikīrtitaḥ . caturdaśāṅgulamito jaya ityabhidhīyate . brahmā rudro ravirviṣṇuḥ kramādatra vyavasthitāḥ . naiviḍyaṃ prauḍhatācāpi musvaratvañca śīghratā . mādhuryamiti pañcāmī phutkṛteṣu guṇāḥ smṛtāḥ . śītkārabahulaḥ stabdho visyaraḥ sphuṭito laghuḥ . amadhuraśca vijñeyāḥ ṣaḍdoṣāḥ phutkṛte kramāt . vṛthā prayogabāhulyamalpatā gītavādane . ebhirdoṣairyuto'tīva nindito vāṃśiko mataḥ . sthānakā dinayābhijñogamakāḍhyaḥ sphuṭākṣaraḥ . śīghrahastaḥ kalābhijño vāṃśiko rakta ucyate . pramuktirvaddhamuktiśca yuktiścetyaṅgule guṇāḥ . susthānatvaṃ susvaratvamaṅgulīsāraṇakriyā . samastagamakajñānaṃ rāgarāgāṅgaveditā . kriyābhāṣāvibhāṣāsu dakṣatā gītavādane . svasthāne cāpi duḥsthāne nādanirmāṇakauśalam . gātṝṇāṃ sthānadātṛtvaṃ taddoṣācchādanaṃ tathā . vāṃśikasya guṇā ete mayā saṃkṣipya darśitāḥ saṅgītadā° .

vaṃśaka pu° vaṃśa iva kāyati kai--ka . (somaśāḍā) 1 ikṣubhede ratnamā° 2 matsyabhede (rāuta) śabdamā° . 3 agurucandane na° hārā° .

vaṃśakarpūrarocanā strī karpūramiva rocate ruca--lyu 6 ta° . vaṃśarocanāyām rājani° .

vaṃśakṣīrī strī vaṃśasya kṣoramivāstyasyā ac gaurā° ṅīṣ . vaṃśarocanāyām rājani° .

vaṃśaja pu° vaṃśāt jāyate jana--ḍa . 1 vaṃśavṛkṣajāte yavākāre veṇuyave rājani° 2 satkulajāte tri° . 3 vaṃśarocanāyāṃ strī ṭāp śabdara° .

vaṃśataṇḍula pu° 6 ta° . veṇujāte taṇḍulākāre veṇuyave rājani° .

vaṃśadhara tri° vaṃśaṃ dharati . kulāvicchedakārake santāne . vṛdha--ṇic lyu . vaṃśavardhanī'pyatra .

vaṃśanetra na° vaṃśasyeva netramasya . ikṣumūle rājani° .

[Page 4838a]
vaṃśapattra pu° vaṃśasya pattramiva pattramasya . 1 nalanāmake tṛṇe rājani° . 1 ta° . 2 vaṃśadale na° . kapa tatraiva . 3 nāḍīhiṅgau strī rājani° gaurā° ṅīṣ .

vaṃśapattrapatita na° saptadaśākṣarapādake chandobhede . diṅ muni vaṃśapatrapatitaṃ bharanabhananageḥ chando° .

vaṃśapīta pu° vaṃśastatpattramiva pītaḥ . kaṇaguggulau rājani° .

vaṃśapuṣpā strī vaśasya puṣpamiva puṣpamasyāḥ . sahadevīlatāyām rājani° .

vaṃśapūraka na° vaṃśasyeva pūrakaṃ yasya . ikṣumūle rājani° .

vaṃśaro(lo)canā strī vaṃśeṣu rocate ruca--lyu vā rasya laḥ . vaṃśaparvasthite śvetavarṇe karpūrākāre dravye . (vaṃśalocana) . vaṃśajā vṛṃhaṇī vṛṣyā balyā svādvī ca śītalā . tṛṣṇākāsajvaraśvāsakṣayapittāsrakāmalāḥ . haret kuṣṭhaṃ praṇaṃ pāṇḍuṃ kaṣāyavātakṛcchrajit bhāvapra° .

vaṃśaśarkarā strī vaṃśasya śarkareva . (vaṃśalocana) padārthe rājani° .

vaṃśaśalākā strī° vaṃśasya śalākeva kaṭhinatvāt . vīraṇamūle hemaca° .

vaṃśastanita na° . dvādaśākṣarapādake vaṃśasthabilāparaparyāye chandobhede śambhaḥ .

vaṃśasthabila na° . dvādaśākṣarapādake chandobhede . vadanti vaṃśasthabilaṃ jatau jarau chando0

vaṃśāgra na° vaṃśasya agraṃ mūlam . vaṃśāṅkure (koṃḍa) rājani0

vaṃśāṅkura pu° 6 ta° . (koṃḍa) iti khyāte padārthe rājani0

vaṃśika na° vaṃśo'styasya ṭhan vaṃśa iva vā kan . 1 agurucandane amaraḥ 2 vaṃśyāṃ strī śabdaca° ṭāk .

vaṃśīdhara pu° vaṃśīṃ vaṃśajavādyabhedaṃ dharati dhṛ--ac . śrīkṛṣṇe

vaṃśya tri° vaṃśe satkule jātaḥ yat . satkulajāte .

vaka kauṭilye aka° gatau saka° bhvā° ā° seṭ idit . vaṅkate avaṅkiṣṭa .

vaka puṃstrī° vaki--ac pṛṣo° nalopaḥ . svanāmakhyāte vihage amaraḥ striyāṃ ṅīṣ . 2 svanāmakhyāte puṣpavṛkṣe agastikusumaṃ śītaṃ cāturthakanivārakam . naktāndhyanāśanaṃ tiktaṃ kaṣāyaṃ kaṭupāki ca . pīnasaśleṣmapittaghnaṃ vātaghnaṃ munimirmatam bhāvapra° . 3 auṣadhādipācanayantrabhede jalakacchapapātāladolābhūdharavālukāḥ . vakādyā yantrabhedāḥ syurvajrandhvādyāśca mūṣikāḥ śabdaca° . asya lakṣaṇaṃ yathā dīrghakaṇṭhakācakupyā gilayet khalpabhāṇḍakam . tiryak kṛtvā pacet cullyāṃ vakayantramiti smṛtam . vaidyakam . 3 kuvere 4 rākṣasabhede medi° yo bhīmena hataḥ bhā° va° 14 a° . śrīkṛṣṇaina hate daityabhede ca bhāga° 10 . 11 a° .

vakajit pu° vakaṃ jitavān ji--kvip 6 ta° . 1 śrīkṛṣṇe 2 bhāmasene ca vakāntakādayo'pyatra .

vakadhūpa pu° vaka iva śubhro dhūpaḥ . vṛkadhūpe amaraḥ .

vakapañcaka na° . kārtikaśuklapakṣasyaikādaśyāditithipañcake . tatra matsyādavakairapi matsyatyāgena vratācaraṇāt tathātvam

vakapuṣpa pu° vaka iva kuṭilaṃ puṣpamasya . svanāmakhyāte puṣpavṛkṣe śabdaca° .

vakavṛtti pu° vakasyeva svārthaparā vṛttiśceṣṭā yasya . arvāgvṛṣṭirnaikṛtikaḥ svārthasādhanatatparaḥ . śaṭho mithyāvinītaśca vakavṛttirudāhṛtaḥ ityuktalakṣaṇe paravañcake jane .

vakavratapara pu° vaka iva vrataṃ dhārayati dhṛ--ac . adhodṛṣṭirnaikṛtikaḥ svārthasādhanatatparaḥ . śaṭho mithyāvinītaśca vakavratadharo dvijaḥ ityukte svārthasādhanatatpare vañcake viprādau .

vakavratin(ka) pu° vakavrata + astyarthe ini ṭhan vā . vakavratadhare .

vakula pu° vaki--kulac nalopaḥ . 1 svanāmakhyāte puṣpavṛkṣe amaraḥ . 2 kaṭukāyāṃ strī rājani° ṭāp . kākolyāṃ ṅīp pṛṣo° . vakūlo'pi vakule pu° . vakulo madhugandhaśca siṃhakesarakastathā . vakulastuvaro'nuṣṇaḥ kaṭuḥ pāke rase guruḥ . kaphapittaviṣaśvitri kṛmidantagadāpahaḥ bhāvapra° . asya oṣṭhyāditvamicchantyanye .

vakka gatau bhvā° ātma° saka° seṭ . vakkate avakkiṣṭa .

vaktavya tri° vaca--tavya . 1 kutsite 2 hīne 3 duṣṭe ca medi° divā vaktavyatā pāle smṛtiḥ . 4 kathanīye ca . bhāve kta . 5 kathane 6 dūṣaṇe ca na° .

vaktṛ tri° ucitaṃ bahu vakti vaca--tṛc . 1 ucitabahuvādini amaraḥ striyāṃ ṅīp . 2 paṇḍite pu° medi° .

vaktra na° vaktya'nena vaca--karaṇe ṣṭran . 1 mukhe amaraḥ . 2 tagaramūle śabdara° . 3 vasanabhede medi° . vaktraṃ nādyānnasau syātāmabdheryo'nuṣṭubhi khyātam vṛ° ra° ukte 4 chandobhede ca .

vaktrabhedin pu° vaktraṃ bhinatti mida--ṇini . 1 tiktarase hemaca° . 2 mukhavidārake tri° striyāṃ ṅīp .

vaktravāsa pu° vaktraṃ vāsayati surabhīkaroti vāsi--aṇ upa° sa° . 1 nāgaraṅge hemaca° . 6 ta° 2 mukhagandhe pu° .

vaktraśodhin pu° vaktraṃ śodhayati śudha--ṇic--ṇini . 1 jambīre 2 mukhaśodhake 3 tāmbūlādau tri° striyāṃ ṅīp .

[Page 4839a]
vaktrāsava pu° vaktrasyāsava iva . adhararase vikā° .

vakra na° vaki--ran pṛṣo° nalopaḥ . 1 nadīvaṅke amaraḥ 2 śanaiścare pu° medi° 3 maṅgalagrahe pu° hema° 4 rudre 5 tripurāsure pu° dharaṇiḥ 6 parvaṭe kuṭilagatau ca strī . 8 tadvati tri° . grahāṇāṃ vakragatikāraṇaṃ khagagatiśabde uktam . sāmānyataḥ jyo° ta° uktaṃ yathā vakrāḥ syuḥ pañca ṣaṣṭhe'rke ativakrā nagāṣṭage . navame daśame caiva jāyate sahajā gatiḥ . dvādaśaikādaśe sūrye bhajante śīghratāṃ punaḥ . ravisthityaṃśakatriṃśāvadheḥ saṃkhyātra kalpyate . na tu rāśyantarasparśāt pañcamādinirūpaṇam . rāhuketū sadā vakrau .

vakrakaṇṭa pu° vakraḥ kuṭilaḥ kaṇṭaḥ kaṇṭako'sya . vadaravṛkṣe rājani° . tataḥ saṃjñāyāṃ kan . khadiravṛkṣe rājani° .

vakrakhaḍga pu° karma° . karavāle rājani° .

vakragrīva puṃstrī° vakrā grīvā yasya . 1 uṣṭre trikā° striyāṃ ṅīṣ . 3 kuṭilagrīvāyute tri° striyāṃ ṭāp .

vakrapuccha puṃstrī° vakraṃ pucchaṃ yasya . 1 kukkure trikā° striyāṃ ṅīṣ . vakralāṅgūlādayo'pyatra .

vakrapuṣpa na° vakrāṇi puṣpāṇyasya . 1 vakavṛkṣaṃ śabdara° 2 palāśavṛkṣe ca rājani° .

vakraśalyā strī vakraṃ śalyamiva pattrādi yasyāḥ . kuṭumbinīvṛkṣe rājani° .

vakrāṅga puṃstrī° vakrāṇyaṅgānyasya . 1 haṃse striyāṃ ṅīṣ . 2 kuṭilāvayavayute tri° striyāṃ vā ṅīp . karma° 3 kuṭile dehe na° .

vakriman pu° vakrasya bhāvaḥ imanic . kauṭilye vaśitavakrima prekṣitam mālatīmādhavam . pṛṣo° . adanto'pyatra .

vakrokti strī karma° . 1 kuṭiloktau anyasyānyārthakaṃ vākyamanyathā yojayedyadi . anyaḥ śleṣeṇa kākkā vā sā vakroktistato dvidhā sā° da° ukte 2 arthālaṅkārabhede 3 kākuvacane ca .

vakṣa roṣe bhvā° para° saka° seṭ . vakṣati avakṣīt .

vakṣas na° vaha--asun suṭ ca . 1 hṛdaye 2 urasi ca amaraḥ .

vakṣaḥ(kṣa)sthala na° vakṣaḥsthalamiva vā visargalopaḥ . praśastavakṣasi .

vakṣoja pu° vakṣasi jāyate jana--ḍa . 1 stane vakṣojayormandatā sā° da° .

vakṣoruha pu° vakṣasi rohati ruha--ka . stane trikā° .

vakha gatau bhvā° para° saka° seṭ idit . vaṅkhati avaṅkhīt anidapyayam vakhati avakhīt avākhīt .

[Page 4839b]
vaga khañje bhvā° para° aka° seṭ idit . vaṅgati avaṅgīt .

vagāha pu° ava + gāha--ghaña avāto lopaḥ . avagāhane .

vagha gatau nindāyām ārambhe ca saka° jave aka° bhvā° ātma° seṭ idit . vaṅghate avaṅghiṣṭa .

vaṅka pu° vaki--ghañ . 1 nadīvakre bharataḥ . 2 palyayane (pālābha) strī trikā° ṭāp .

vaṅkri strī vaki--ri . 1 vārśvāstni hemaca° . 2 vādyabhede puṃna° uṇādiko° . 2 gṛhadāruṇi puṃna° si° kau° .

vaṅga na° vagi--ac . dhātubhede (rāṅ) raṅgaśabde dṛśyam . ratnākāraṃ samārabhya brahmaputrāntagaṃ priye! . vaṅgadeśa iti proktaḥ ukte deśabhede pu° ba° va° . 3 candravaṃśye nṛpabhede pu° garu° 13 a° . 4 vārtākau 5 kārpāse ca pu° medi° .

vaṅgaja na° vaṅgāt dhātoḥ jāyate jana--ḍa . 1 sindūre ratnamā° 2 vaṅgadeśajāte tri° .

vaṅgana pu° vagi--lyu . vārtākau śabdara° .

vaṅgaśulvaja na° vaṅgaśulvābhyāṃ raṅgatāmrābhyāṃ jāyate jana--ḍa . raṅgatāmramiśritajāte kāṃsye dhātau hemaca° .

vaṅgasena pu° vaṅgamiva śubhrā senā puṣpamasya . vakavṛkṣe trikā0

vaṅgāri pu° 6 ta° . haritāle hemaca° tasya vaṅgadhātujāraṇāttathātvam .

vaṅkṣaṇa pu° vakṣa--lyuṭ pṛṣo° gum . ūrusandho (kuckī) amaraḥ

vaca sandeśe saka° kathane dvika° curā° ubha° seṭ . vācayati te

vaca kathane adā° dvika° para° aniṭ . vakti . na hi vacirantiparaḥ prayujyate abhiyuktokterasmānna anti avocat ta . uvāca ūcatuḥ vaktā uktaḥ .
     amu + uktasya punaḥkathane anuvāde .
     nir + abavārthakathane niruktiḥ nirvacanam .
     pra + prakarṣeṇa kathane vākhyānārthamuktasya kathane pravacanam .

vacana na° vaca--lyuṭ . 1 kathane 2 vākye amaraḥ 3 śuṇṭhyām śabdaca° kartari lyu . vyākaraṇokte saṃkhyārthake suptiṅasvarūpe pratyaye ca . sadṛśaṃ triṣu liṅgeṣu vibhaktivacaneṣu ca .

vacanagrāhin tri° vacanaṃ gṛhṇāti tadanusāreṇācarati grahaṇini . vacane sthite vaśībhūte amaraḥ .

vacanīya tri° vaca--anīyar . 1 kathanīye 2 nindanīye lokāpavāde na° vacanīyamidaṃ vyavasthitam kumāraḥ .

vacanesthita tri° vacane vākye tadupadiṣṭācāre tiṣṭhati sthākta aluksa° . vākyapratipālake vaśībhūte amaraḥ .

vacara puṃstrī° vaca--aran . 1 kukkuṭe striyāṃ ṅīṣ . 2 śaṭhe tri° medi-

[Page 4840a]
vacas na° vaca--mrasun . vākye vākpadārthe amarakoṣaḥ .

vacasāṃpati pu° 6 ta° aluksa° . vṛhaspatau dīpikā .

vacaskara tri° vacaḥ karoti kṛ--ac kaskādi° . vākyapratipālake vaśye .

vacā strī vaca--ac . (vaca) iti khyāte dravye . vacogragandhā kadukā tiktoṣṇā vāntivahnikṛt . vibandhādhmānaśūlaghnī śakṛnmūtraviśodhanī . apasmārakaphonmādabhūtajantvanilān haret . (khurāsānī vacā) . pārasīkavacā śuklā proktā haimavatīti sava . haimavatyuditā tadvat śūlaṃ hanti viśeṣataḥ . atha (mahābharī) vacā . yasyā loke (kulīvaca iti) nāmāntaram . sugandhāpyagragandhā ca viśeṣāt kaphakāsanut . susvaratvakarī rucyā hṛtkaṇṭhamukhaśodhinī . aparā sugandhā sthūlagranthiryasyā loke mahābharā iti nāsa . sthūlagranthiḥ sugandhānyā tato hīnaguṇā smṛtā . (sopacīnīti) loke prasiddhā . tasyā guṇāḥ dvīpāntaravacā kadvī tiktoṣṇā vahnidīptikṛt . vivandhādhmāna śūlaghnī śakṛnmūtraviśodhanī . vātavyādhīnapasmāramunmādatnuvedanām . vyapohati viśeṣeṇa phiraṅgāmaya nāśinī bhāvapra° .

vaja gatau bhvā° para° saka° seṭ . vajati . avājīt--avajīta vavajatuḥ .

vaja śarasaṃskāre gatau ca curā° ubha° saka° seṭ . vājayati te avīvajat ta .

vajra puṃna° vaja--ran . 1 hīrake 2 indrasyāstrabhede ca . tacca dadhīcimunthasthito jātam bhāga° 5 . 10 a° uktam 2 brālake 3 dhātyām na° medi° 4 kāñjike jaṭā° 5 vajrapuṣpe śabdara° . 6 lauhabhede 7 abhrambhede na° bhāvapra° jyotiṣokte viṣkumbhādiṣu saptaviṃśatau yogeṣu madhye pañcadaśe yonabhede ca na° . 9 kokilākṣavṛkṣe 10 śvetakuśe pu° rājani° . 11 śrīkṛṣṇasya prapautre yaduvaṃśye nṛpabhede ca pu° bhāga° . 12 sehuṇḍukavṛkṣe bhāvapra° . hīrakavajralakṣaṇādi vṛ° sa° 80 a° uktaṃ yathā ratnāni balāddaityāddadhīcito'nye vadanti jātāni . kecidbhuvaḥ svabhāvād vaicitryaṃ prāhurupalānām . ityupakrame . veṇvātaṭe viśuddhaṃ śirīṣakusumopamaṃ ca kauśaṇakam . saurāṣṭrakamātāmraṃ kṛṣṇaṃ saurpārakaṃ vajram . pattāmraṃ himavati mataṅgaja vallapuṣpasaṅkāśam . āpītaṃ ca kaliṅge śyāmaṃ pauṇḍreṣu sambhūtam . aindraṃ ṣaḍaśriśuklaṃ yāmyaṃ sarpāsyarūpamasitaṃ ca . kadalīkāṇḍanikāśaṃ vaiṣṇavamiti sarvasaṃsthānam . vāruṇamabalāgrahyāpamaṃ bhavet karṇikārapuṣpanibham . śṛṅgāṭakasaṃsthānaṃ vyāghrākṣinibha ca hautabhujam . vrāyavyaṃ ca yavopamamaśokakusumaprabhaṃ samuddiṣṭama . srotaḥ svaniḥ pakīrṇakamityākarasambhavastrividhaḥ . raktaṃ pītaṃ ca śubha rājanyānāṃ sitaṃ dvijātīnām . śairīṣaṃ vaiśyānāṃ śūdrāṇāṃ śasyate'sinibham . sitasarṣapāṣṭakaṃ taṇḍulo bhavettaṇḍulaistu viṃśatyā . dve lakṣe mūlyaṃ dvidvyūnite caitat . pādatryaṃśārdhonaṃ tribhāgapañcāṃśaṣoḍaśāṃśāśca . bhāgaśca pañcaviṃśaḥ śatikaḥ sāhasrikaśceti . sarvadravyābhedyaṃ laghvambhasi tarati raśmivat srigdham . taḍidanalaśakracāpopalaṃ ca vajraṃ hitāyoktama . kākapadamakṣikākeśadhātuyuktāni śarkarāviddham . dvigraṇāśri digdhakaluṣatrastaviśīrṇāni na śubhāni . yāni ca budbudadalitāgnacipiṭavāsīphalapradīrghāṇi . sarvreṣāṃ caiteṣāṃ mūlyāddhāgo'ṣṭamo hāniḥ . vajraṃ na kiñcidapi dhārayitavyameke putrārthinībhirabalābhiruśanti tajjñāḥ . śṛṅgāṭakatripuṭadhānyakavatasthitaṃ yacchroṇīnibhaṃ ca śubhadaṃ tanayārthinīnām . svajanavibhavajīvitakṣayaṃ janayati vajramaniṣṭalakṣaṇam . aśaniviṣabhayārināśanaṃ śubhamurubhogakaraṃ ca mūbhṛtām . hnīrakotpattyādi gāruḍe 68 a° uktaṃ yathā tasyā(bralasyā)sthileśo nipapāta yeṣu bhuvaḥ pradeśeṣu kathañcideva . vajrāṇi vajrāyudhanirjigīṣorbhavanti nānākṛtimanti teṣu . haisamātaṅgasaurāṣṭrāḥ pauṇḍrakāliṅgaloṣalāḥ . veṇvātaṭāḥ masovīrā vajrasyāṣṭāvihākarāḥ . ātāmā himaśailajāśca śaśibhā veṇvātaṭīyāḥ smṛtāḥ sauvīre tuṣitābjameghasadṛśāstāmrāśca saurāṣṭrajāḥ . kāliṅgāḥ kanakāvadātarucirāḥ pītaprabhāḥ koṣale śyāmāḥ puṇḍrabhavā mataṅgaviṣaye nātyantapītaprabhāḥ . atyarthaṃ laghuvarṇataśca guṇavat pārśveṣu samyak samaṃ rekhāvindukalaṅkakākapadakatrāsādibhirvarjitam . loke'smin paramāṇumātramapi yat vajraṃ kvaciddṛśyate tasmin deva! samāśrayo hyavitathastīkṣṇāgradhāraṃ vadi . vajreṣu varṇayuktyā devānāmapi parigrahaḥ proktaḥ . varṇebhyaśca vibhāgaḥ kāryo varṇāśrayādeva! . harita pītapiṅgaśyāmātāmrāḥ svabhāvato rucirāḥ . harivaruṇaśakrahutavahapitṛpatimarutāṃ svakāvarṇāḥ . viprasya śaṅkhakumudasphaṭikāvadātaḥ syāt kṣattriyasya śaśababhru vilocanābhaḥ . vaiśyasya kāntakadalīdalasannikāśaḥ śūdrasya dhautakaravālasamānadīptiḥ . dvau bajravarṇau pṛthivīpatīnāṃ sadbhiḥ pratiṣṭhau na tu sārvajanyau . yaḥ syājjavā vidrumabhaṅgaśoṇo yo vā haridrārasasannikāśaḥ . īśatvāt sarvavarṇānāṃ guṇavat sārvacarṇikam . kāmato dhārayedrājā natvanyo'nthat kathañcana . adharottaravṛttyā hi yādṛk syādvaṇasaṅkaraḥ . tataḥ kaṣṭataro vajro varṇānāṃ saṅkaro mataḥ . na ca mārgavibhāgamātravṛttyā viduṣā vajraparigraho vidheyaḥ . guṇavadguṇasampadāṃ vibhūtirviparoto vyasanodayasya hetuḥ . ekamapi yasya śṛṅgaṃ vidalitamavalokyate viśīrṇaṃ vā . guṇavadapi tannadhāryaṃ vajraṃ śreyo'rthibhirbhavane . sphuṭitāgniviśīrṇaśṛṅkadesaṃ malavarṇaiḥ pṛṣatairupetamadhyam . na hi vajrabhṛto'pi vajramāśu śriyamanyāśrayalālasāṃ na kuryāt . thasyaikadeśaḥ kṣatajāvabhāso yadvā bhavelohitavarṇacitram . na tanna kuryāddhriyamāṇamāśu svacchandamṛtyorapi jovitāntam . koṭyaḥ pārśvāni dhārāśca ṣaḍaṣṭau dvādaśeti ca . uttuṅgasamatīkṣṇāgrā vajrasyākarajā guṇāḥ . ṣaṭkoṭiśuddhamamalaṃ sphuṭatīkṣṇadhāraṃ varṇānvitaṃ laghu supārśvamapeta doṣam . indrāyudhāṃśuvisṛticchuritāntarīkṣamevaṃvidhaṃ bhuvi bhavet sulabhaṃ na vajram . tīkṣṇāgraṃ vimalamapaiti sarvadoṣaṃ dhatte yaḥ prayatatanuḥ sadaiva vajram . vṛddhistaṃ pratidinameti yāvadāyuḥ śrīsampatsutadhanadhānyago, paśūnām . vyālavahniviṣavyāghrataskarāmbubhayāni ca . dūrāttasya nivartante karmāṇyātharvaṇāni ca . yadi vajramapeta sarvadoṣaṃ vibhṛyāttaṇḍulaviṃśatiṃ gurutve . maṇiśāstravido vadanti tasya dviguṇaṃ rūpakalakṣamagryamūlyam . trimāgahīnārdhatadardhaśeṣaṃ trayodaśaṃ triṃśadatordhabhāgāḥ . aśītibhāgo'tha śatāṃśabhāgaḥ sahasrabhāgolpasamānayogaḥ . yattaṇḍulairdvādaśabhiḥ kṛtasya vajrasya mūlyaṃ prathamaṃ pradiṣṭam . dvābhyāṃ kramāddhānimupāgatasya tvekāvasānasya viniścayo'yam . na cāpi taṇḍulaireva vajrāṇāṃ dhāraṇakramaḥ . aṣṭābhiḥ sarṣapairgaurestaṇḍulaṃ parikalpayet . vattu sarvaguṇairyuktaṃ vajraṃ tarati vāriṇi . ratnavargasamaste'pi tasya dhāraṇamiṣyate . anenāpi hi doṣeṇa lakṣyālakṣyeṇa dūṣitam . svamūlyāt daśamaṃ bhāgaṃ vajraṃ labhati mānavaḥ . prakaṭānekadoṣasya svalpasya mahato'pi vā . svamūlyācchataśobhāgo vajrasya na vidhīyate . spṛṣṭadoṣamalaṅkāre vajraṃ yadyapi dṛśyate . ratnānāṃ prarikarmārthaṃ mūlyaṃ tasya bhavellaghu . prathamaṃ guṇasampadābhyupetaṃ pratibaddhaṃ samupaiti tacca doṣam . alamābharaṇena tasya rājño guṇahīno'pi maṇirnabhūṣaṇāya . nāryā vajramadhāryaṃ guṇavadapi sutaprasūtimicchantyā . anyatra dīrghacipiṭahrasvādguṇairvimuktācca . ayasā puṣparāgeṇa tathā gomedakena ca . vaidūryasphaṭikāmyāñca kācaiścāpi pṛthagvidhaiḥ . pratirūpāṇi kurvanti vajrasya kuśalājanāḥ . parīkṣā teṣu kartavyā vidvadbhiḥ suparīkṣakaiḥ . sukṣārollekhaśālābhisteṣāṃ kāryaṃ parīkṣaṇam . pṛthivyāṃ yāni ratnāni ye cānye lohadhātavaḥ . sarvāṇi vilisvedvajraṃ tacca tairna vilikhyate . gurutā sarvaratnānāṃ gauravādhārakāraṇam . vajre tānvaiprarītyena sūrayaḥ paricakṣate . jātibhirajātiṃ vilikhanti vajrakuruvindāḥ . vajrairvajraṃ vilikhati nānyena likhyate vajram . vajrāṇi muktāmaṇayo yāśca kāścana jātayaḥ . na teṣāṃ pratibaddhānāṃ bhā bhavatyurdhvagāminī . tiryakkṣatatvāt keṣāñcit kathañcidyadi dṛśyate . tiryamālikhyamānānāṃ sā pārśveṣvapi hanyate . yadyapi viśīrṇakoṭiḥ savindurekhānvito vivarṇo vā . tadapi dhanadhānyaputrān karoti sendrāyudho vajraḥ . saudāminīvisphuritābhirāma rājā yathoktaṃ kuliśaṃ dadhānaḥ . parākramākrāntaparapratāpaḥ samastasāmantabhuvaṃ bhunakti . 3 vidyudagnau tannibāraṇaheturyathā pracaṇḍapavanāghāte megheṣu staniteṣu yaḥ . triḥpaṭhejjaiminīyo'khi prāṅmukho vāpyudaṅmukhaḥ . tasya mā bhūdbhayaṃ ghoraṃ vidyutīyo'vasīdati ā° ta° dhṛtabrahmapurāṇam . muneḥ kalyāṇamitrasya jaimineścāpikīrtanāt . vidyudagnibhayaṃ nāsti paṭhite ca gṛhodare . likhite ca gṛhodare iti vā pāṭhaḥ . jaiminiśca sumantuśca vaiśampāyana eva ca . pulastyaḥ pulahaścaiva pañcai te vajravārakāḥ purāṇam . tatparyāyādi bhāvapra° uktaṃ yathā
     hīrakaḥ puṃsi vajro'strī candro maṇivaraśca saḥ . sa tu śvetaḥ smṛto vipro lohitaḥ kṣattriyaḥ smṛtaḥ . pīto vaiśyo'sitaḥ śūdraścaturvarṇātmakaśca saḥ . rasāyane mato vipraḥ sarvasiddhipradāyakaḥ . kṣattriyo vyādhividhvaṃsī jarāmṛtyuharaḥ smṛtaḥ . vaiśyo dhanapradaḥ prokta stathā dehasya dārḍhyakṛt . śūdro nāśayati vyādhīn vayaḥ stambhaṃ karoti ca . puṃstrīnapuṃsakānīha lakṣaṇīyāni lakṣaṇaiḥ . suvṛttāḥ phalasaṃpūrṇāstejoyuktā vṛhattarāḥ . puruṣāste samākhyātā rekhāvinduvivarjitāḥ . rekhāvindu samāyuktāḥ ṣaḍaśrāste striyaḥ smṛtāḥ . ṣaḍaśrāḥ ṣaṭkoṇāḥ . trikoṇāśca sudīrghāste vijñeyāśca napuṃsakāḥ . teṣu syuḥ puruṣāḥ śreṣṭhā rasabandhanakāriṇaḥ . striyaḥ kṛrvanti kāyasya kāntiṃ strīṇāṃ sukhapradāḥ . napuṃsakāstvavīryā syurakāmāḥ sattvavarjitāḥ . striyaḥ strībhyaḥ pradātavyāḥ klīvaṃ klīve prayojayet . sarvabhyaḥ sarvadā deyāḥ puruṣāḥ vīryavardhanāḥ . aśuddhaṃ kurute vajraṃ kuṣṭhaṃ pārśvavyathāntathā . pāṇḍutāmpaṅguratvañca tasmāt saṃśodhya mārayet . tacchodhanavidhiryathā kulatthakodravakkāthe dolāyantre vipācayet . vyāghrīkandagataṃ vajraṃ tridinaṃ tadviśuddhyati . vyāghrī kaṇṭakārikā . anyaḥ śodhanavidhiḥ . gṛhītvāgniṃ śubhe vajraṃ vyāghrīkandodare kṣipet . māhiṣīviṣṭhayā liptā kārīṣāgnau vipācayet . triyāmāyāṃ caturyāmaṃ yāmityante'śvamūtrake . secayetpācayedevaṃ saptarātreṇa śuddhyati . atha bajrasya māraṇavidhiḥ hiṅgusaindhavasaṃyukte kṣipetkāthe kulatthaje . taptaṃ taptaṃ punarvajrambhavedbhasma trisaptadhā . anyo'sya māraṇaprakāraḥ meṣaśṛṅgabhujaṅgāsthikūrmapṛṣṭhāmlavetasam . śaśadantaṃ samampiṣṭvā vajrīkṣīreṇa bhelakam . kṛtvā tanmadhyagaṃ vajraṃ mriyate dhmātamevahi . māritasya vajrasya guṇāḥ āyuḥpuṣṭiṃ balaṃ vīryaṃ varṇaṃ saukhyaṃ karoti va . sevitaṃ sarvarogadhnaṃ mṛtaṃ vajraṃ na saṃśayaḥ . abhrabhedā tadguṇāśca bhāvapra° uktā yathā
     purā badhāya vṛtrasya vajriṇā vajramuddhṛtam . visphuliṅgāstatastasya gagane parisarpitāḥ . te nipeturghanadhvānācchikhareṣu mahībhṛtām . tebhya eva samāpannaṃ tattadgiriṣu ca bhrakam . tadvajraṃ vajrajātatvādabhramamraraghodbhavāt . gaganāt skhalitaṃ yasmādgaganañca tato matam . viprakṣattriyaviṭśūdrabhedāttat syāccaturvidham . krameṇaiṣāṃ sitaṃ raktaṃ pītaṃ kṛṣṇañca varṇataḥ . praśasyate sitantāraṃ raktaṃ tattu rasāyane . pītaṃ hemani, kṛṣṇantu gadeṣu drutaye'pi ca . pinākaṃ darduraṃ nāgaṃ vajrañceti caturvidham . muñcatyagnau viniḥkṣiptaṃ pinākandalasañcayāt . ajñānādbhakṣaṇaṃ tasya mahākuṣṭhapradāyakam . darduraṃ tvagniniḥkṣiptaṃ kurute darduradhvanim . golakān bahuśaḥ kṛtvā sa syānmṛtyupradāyakaḥ . nāgantu nāgavadvahnau phutkāraṃ parimuñcati . tadbhakṣitamavaśyantu vidadhāti bhagandaram . vajrantu vajravattiṣṭhettannāgnau vikṛtiṃ vrajet . sarvābhreṣu varaṃ vajraṃ vyāvibārdhakyamṛtyuhṛt . abhramuttaraśailotthaṃ bahusattvaṃ guṇādhikam . dakṣiṇādribhavaṃ svalpasattvamalpaguṇapradam . abhra kaṣāyaṃ madhuraṃ suśītamāyuṣkaraṃ dhātuvivardhanañca . hanyāt tridoṣaṃ vraṇameha kuṣṭhaplīhodaragranthiviṣakramīṃśca . rogān hanti draḍhayati vapurvīryavṛddhiṃ vidhatte tāruṇyāḍhyaṃ ramayati śataṃ yoṣitāṃ nityameva . dīrghāyuṣkān janayati sutān vikramaiḥ siṃhatulyān mṛtyormītiṃ harati satataṃ sevyamānaṃ mṛtābhram .

vajrakaṇṭaka pu° vajrāmava kaṭhinaṃ kaṇṭakamasya . 1 snuhīvṛkṣe jaṭā° . 2 kokilākṣe rājani° .

vajracarman vajramiva kaṭhinaṃ carma yasya . gaṇḍake khaḍgini rājani0

vajratuṇḍa pu° vajrākāraṃ tuṇḍamasya . 1 gaṇeśe 2 garuḍe trikā° 3 maśake 4 gṛdhre ca rājani° .

vajradanta pu° vajramiva kaṭhino danto'sya . 1 śūkare 2 mūṣake ca śabdamā° vajradaśanādayo'pyatra .

vajradru pu° vajrākāro druḥ .. snuhīvṛkṣe amaraḥ . vajradrumādayo'pyatra .

vajradhara pu° vajraṃ dharati dhṛ--ac . 1 indre halā° 2 pecake ca vajrabhṛdādayo'pyatra .

vajranirghoṣa pu° 6 ta° . vajrastanitaśabdādau uṇā° vajraniṣpeṣo'pyatra .

vajrapāṇi pu° vajraṃ pāṇau yasya . 1 indre 2 pecake ca trikā° vajrahastādayo'pyatra .

vajrapuṭa na° vajramiva kaṭhinaṃ puṭamasya . auṣadhapācanapātrabhede

vajrapuṣpa na° vajramiva puṣpam . tilapuṣpa amaraḥ .

vajrapuṣpā strī vajramiva puṣpaṃ yasyāḥ . śatapuṣpāyām rājani0

vajramaya tri° vajrātmakam mayaṭ . atikāṭhane striyāṃ ṅīp .

vajramūlī strī vajramiva kaṭhinaṃ mūlamasyāḥ ṅīp . māṣapaṇyām rājani° .

vajravallī strī vajramiva kaṭhinā vallī . (hāḍajīḍā) asthisañcāralatāyām hārā° .

vajravījaka pu° vajramiva kaṭhinaṃ vījamasya kap . latākarañje rājani° .

vajravṛkṣa pu° vajramiva kaṭhino vṛkṣaḥ . sehuṇḍavṛkṣe (seoḍā) rājani° .

vajrā strī vaja--rak . 1 guḍūcyām 2 snuhyāñca medi° 3 durgāyāṃ devīpu° 4 snuhībhede ṅīṣanto'pi medi° .

[Page 4843a]
vajrākṛti pu° vajrasyevākṛtirasya . jihvāmūlīyasūcake varṇabhede .

vajrāṅgī strī vajramivāṅgaṃ yasyāḥ . gavedhukādhānyabhede (gaḍagaḍe) śabdaca° 2 latābhede (hāḍajoḍā) bhāvapra° .

vajrāsthiśṛṅkhalā strī vajramivāsthni śṛṅkhalā bandhanaṃ yasyāḥ . kokilākṣavṛkṣe rājani° .

vajrin pu° vajramastyasya ini . 1 indre amaraḥ 2 pecake ca . 3 buddhe medi° .

vañcaka puṃstrī° vanca--ṇic--ṇvul . 1 śṛgāle amaraḥ striyāṃ ṅīṣ 2 gṛhababhrau ca . 3 khale 4 pratārake ca tri° medi° .

vañcana na° vanca--lyuṭ . pratāraṇe anyathāsthitasya vastuno'nyathārūpeṇa kathanādinā'nyamohotpādane . yuc . vañcanāpyatra strī .

vañcuka tri° vanca--ukañ . vañcanāśīle śabdara° .

vañjula pu° vanca--ulac pṛṣo° casya jaḥ . 1 tiniśavṛkṣe 2 aśokavṛkṣe amaraḥ . 3 vetasavṛkṣe medi° 4 sthalapadmavṛkṣe śabdaca° . 5 pakṣibhede ca halā° . 6 bahudugdhāyāṃ gavi strī hemaca° . 7 vakre tri° vañjulapriyaḥ .

vañjuladruma pu° vañjulākhyaḥ drumaḥ . aśokavṛkṣe rājani° .

vañjulapriya pu° vañjulaṃ vakraṃ prīṇāti prī--ka . vetase ratnamā0

vaṭa veṣṭane bhāge ca ada° curā° ubha° saka° seṭ . vaṭayati te . avavaṭat ta .

vaṭa veṣṭane bhvā° para° saka° seṭ . vaṭati . avaṭīt avāṭīt vavaṭatuḥ .

vaṭa vibhājane vā curā° ubha° pakṣe bhvā° para° saka° seṭ idit . vaṇṭayati te vaṇṭhati . avavaṇṭat ta avaṇṭīt .

vaṭa kathane bhvā° para° dvika° seṭ ghaṭā° . vaṭayati avāṭīt avaṭīt . vavaṭatuḥ .

vaṭa steye lau° para° saka° seṭ idit . vaṇṭati avaṇṭīt .

vaṭa pu° vaṭa--ac . 1 svanāmakhyāte vṛkṣe amaraḥ 2 śaṇanirmitatantau ca tri° . (veṃṭe) medi° . vaṭavṛkṣasya rudrarūpatvamaśvatthaśabde 517 pṛ° uktam . vaṭaḥ śīto gururgrāhī kaphapittavraṇāpahaḥ . varṇyo visarpadāhaghnaḥ kaṣāyo yonidoṣakṛt bhāvapra° . 3 sāmye hemaca° . 4 kaparde 5 gole 6 bhakṣyabhede (vaḍā) medi° .

vaṭaka pu° vaṭa--kvun . piṣṭakabhede (vaḍā) bhāvapra° kṛtānnaśabde 2182 pṛ° dṛśyam .

vaṭapatra pu° vaṭasyeva patramasya . 1 sitārjakavṛkṣe rājani° . 2 pāṣāṇabhedīlatāyāṃ strī ṅīṣa bhāvapra° . vaṭapatrī kaṣāyoṣṇā yonisūtragadāpahā 3 tripuramālīvṛkṣe ratnamā° ṭāp .

vaṭara puṃstrī° 1 kukkuṭe striyāṃ ṅīṣ . 2 śaṭhe 3 cañcale 4 caure tri° śabdara° .

vaṭī strī vaṭa--ac gaurā° ṅīṣ . 1 rajjau amaraḥ golākāre (vaḍī) padārthe bhāvapra° svārthe ka hrasvaḥ . vaṭikāpyatra vaṭikā atha kathyante tannāma guṭikā vaṭī . modako vaṭikā piṇḍī guḍo vartistathocyate . lehavat sādhyate vahnau guḍo vā śarkarātha vā . guggulurvā kṣipettatra cūrṇaṃ tannirmitā vaṭī . tatra vahnisiddhe guḍādau . kuryādavahnisiddhena kvacidguggulunā vaṭī . dravena madhunā vāpi guṭikāṃ kārayedbudhaḥ . sitā caturguṇā deyā vaṭīṣu dviguṇo guḍaḥ . cūrṇe cūrṇasamaḥ kāryo guggulurmadhu tatsamam . tatsamam cūrṇasamam dravaṃ tu dviguṇaṃ deyaṃ modakeṣu bhiṣagvaraiḥ . dravaṃ dravarūpadravyam . karṣapramāṇaṃ tanmātrā balaṃ dṛṣṭvā prayujyate . balamiti kālāderapyupalakṣaṇam . nadīvaṭākhye 2 vṛkṣabhede rājani° .

vaṭu pu° vaṭa--u . 1 māṇavake 2 brahmacāriṇi ca hemaca° .

vaṭuka pu° vaṭa--uka . 1 vālake śabdara° 2 bhairavabhede ca tantram

vaṭha asahāyakaraṇe bhvā° ātma° saka° seṭ idit . vaṇṭhate avaṇṭhiṣṭa .

vaṭha sāmarthye bhvā° para° aka° seṭ . vaṭhati . avāṭhīta avaṭhīt vavaṭhatuḥ .

vaṭhara pu° vaṭha--aran . 1 mūrkhe uṇādi° 2 ambaṣṭhe hemaca° 3 śaṭhe 4 mande ca trikā° .

vaḍa vinajane curā° ubha° saka° seṭ idit . vaṇḍayati te avavaṇḍat ta .

vaḍa veṣṭane vibhāge ca bhvā° ā° saka° seṭ idit . vaṇḍate avaṇḍiṣṭa .

vaḍa ārohaṇe sau° pala° saka° seṭ . vaḍati avāḍīt avaḍīt . vavaḍatuḥ .

vaḍabhi(bhī) strī vaḍyate kāruhyate'tra vaḍa--abhi vā ṅīp . 1 gṛhacūḍāyām (saduni) amaraḥ 2 prāsādāmasyagṛhe ca (cileghara) ratnamā° .

vaḍā strī vaḍa--ac . svanāmakhyāte piṣṭakabhede śabdaca° .

vaḍiśa na° vaḍa--in vaḍiṃ śyati śo--ka . matsyadhāraṇārthe vakralauhakaṇṭakayukte padārthe amaraḥ . vaḍiśena jhaṣīrivāsmān vṛndāvanacampūḥ .

vaḍra tri° vala--rak lasya ḍaḥ . vṛhati (vaḍa) amaraḥ .

vaṇa śabde bhvā° para° saka° seṭ . vaṇati avāṇīt avaṇīt . ṛdit caṅi vā hrasvaḥ .

vaṇṭa vibhājane ada° curā° ubha° saka° seṭa . vaṇṭayati te avavaṇṭat ta .

vaṇṭa pu° vaṇṭa--ac . 1 bhāge 2 dātrādeḥ dhāraṇasthāne (vāṃṭha) 3 akṛtodvāhe ca . (ḍeṅgo) śabdamā0

vaṇṭaka pu° vaṇṭa--ghañ svārthe ka . 1 bhāge amaraḥ ṇvul . 2 vibhājake tri° .

vaṇṭha tri° vaṇa--ṭha tasya nettvam . 1 kharve (veṃṭe) . 2 kuntāyudhe 3 akṛtodvāhe ca medi° .

vaṇṭhara pu° vaṭhi--aran . 1 sthagikārajjau 2 kukkuralāṅgūle 3 karīrakoṣe 4 tālasya pallave 5 payodhare ca medi° . aya mauṣṭhādirapi tatrārthe .

vaṇḍa tri° vaḍi--ac . 1 akṛtodvāhe 2 hastādyaṅgavikale (veṃḍe) 3 anāvṛtameḍhre hemaca° 4 pāṃśulāyāṃ striyāṃ strī medi° .

vaṇḍāla pu° vaḍi--ālac . 1 śūrayuddhe 2 naukāyāṃ khanitre ca medi° .

vat avya° vā--ḍati . sādṛśye amaraḥ vatipratyayānto'pyatrārthe avya° rājavata śūdravat ityādi .

vata avya° vana--kta . 1 khede 2 anukampāyām 3 harṣe 4 vismaye 5 āmantraṇe ca amaraḥ .

vataṃsa pu° ava + tansa--ghañ avāllopaḥ . 1 karṇabhūpaṇabhede 2 śekhare 3 śirobhūṣaṇe medi° 4 bhūṣaṇamātre ca .

vataṇḍa pu° ava + taḍi--ac avāllopaḥ . munibhede uṇādi° .

vatokā strī avagataṃ tokaṃ yasyāḥ prā° ba° avāllopaḥ . apatyahīnāyāṃ strivām amaraḥ .

vatsa na° vasa--sa . 1 vakṣaḥsthale amaraḥ . 2 gavādiśiśau dviva° . 3 vatsare pu° amaraḥ . 4 candravaṃśe rājabhede ca pu° .

vatsaka na° vatsa iva idārthe kan . 1 puṣpakāsīse rājani° 2 kuṭaje amaraḥ . 3 indrayave ca rājani° .

vatsakavīja na° vatsakasya kuṭajasya vījam . indrayave rājani0

vatsatara puṃstrī° kṣudraḥ vatsaḥ alpatve tarap . 1 kṣudravatse aprāptadamanakāle gavādau amaraḥ striyāṃ ṅīp . vatsatarī

vatsanābha pu° vatsān paśuśiśūn nabhyati hinasti nabhaaṇ vatsasya nāmirākāre'styasya ac vā . sthāvare viṣabhede amaraḥ . tallakṣaṇādi bhāvapra° uktaṃ yathā
     sindhuvārasadṛkpatrovatsanābhyākṛtistathā . yat pārśvena tarorvṛddhirvatsanābhaḥ sa bhāṣitaḥ . tasya sāmānya guṇā yathā . viṣaṃ prāṇaharaṃ proktaṃ vyavāyi ca vikāśi ca . āgneya vātakaphahṛdyogavāhi madāvaham . vyavāyi sakalakāyavyāpanapūrvakapākagamanaśīlam . vikāśi ojasaḥśoṣaṇapūrbakaṃ sandhibandhaśithilīkaraṇaśīlam . āgneyam adhikāgnyaṃśaṃ yogavāhi saṃsargaguṇagrāhakam madāvahaṃ tamoguṇādhikyena buddhividhyaṃsakam . tadeva yuktiyuktam tu prāṇadāyi rasāyanam . yogavāhi tridoṣaghnaṃ vṛṃhaṇaṃ vīryavardhanam . ye durguṇā viṣe'śuddhe te syurhīnā viśodhanāt . tasmādviṣaṃ prayogeṣu śodhayitvā prayojayet bhāvapra° .

vatsapattana na° vatsasya vatsarājasya pattanam . uttaradeśasthāyāṃ kauśāmbyāṃ nagaryām hemaca° .

vatsapāla pu° vatsān pālayati pāla--aṇ . 1 śrīkṛṣṇe 2 baladeve ca .

vatsara pu° vasa--saran . dvādaśamāsātmake kāle abdaśabde dṛśyam .

vatsarāja pu° candravaṃśye nṛpabhede . vatsarājacaritam ratnā0

vatsarāntaka pu° vatsarasyāntaṃ karoti anta + ṇic--ṇvul . phālgunamāse rājani° vatsarasya caitrādikatvāt phālagunasya tadantakālatvāttathātvam .

vatsala tri° vatsaṃ lāti lā--ka . 1 snehayukte 2 vātsalye rase pu° 3 tadvati tri° 4 viṣṇau pu° viṣṇusa° .

vatsākṣī strī vatsvasyākṣīvākṣi asya ṣacsamā° . goḍumbāyām (gomaka) jaṭā° .

vatsādanī strī vatsairadyate priyatvena ada--lyuṭ ṅīp . 1 guḍūcyām amaraḥ . vatsaḥ adanamasya . 2 vṛke puṃstrī° rājani° striyāṃ ṅīṣ .

vada nutau abhivādane saka° bhvā° ā° seṭ idit . vandate avandiṣṭa .

vada vākye sandeśe ca bhvā° ubha° saka° seṭ . vadati te avādīt avadiṣṭa . jñānayatrādāvātmanepadītyanye .

vada vāci bhvā° para° saka° seṭ yajā° . vadati avādīt uvāda ūdatuḥ uditaḥ . bhāsane upasāntvate ātma° śāstre vādate bhāsamāno vadatītyarthaḥ bhṛtyānupavadate sāntayatītyarthaḥ . jñānādyupādhau ca ātma° . tatra jñāne śāstre vadate . yatre kṣetre vadate . vimatau kṣetre vivadante . upacchandane upavadate prārthayate ityarthaḥ si° kau° . vyaktavācāṃ sambhūyoccāraṇe ātma° pravadante viprāḥ . ati + maryādātikrameṇoktau pa° ativadati . anu + uktasya paryāyāntareṇa kathane anuvādaḥ akarmakāt vyaktavācāmanuvāde tu ātma° anuvadate kaṭhaḥpralāpasya si° kau° avyaktavāci tu pa° anuvadati vīṇā sakarmakāttu para° uktamanuvadati . viruddhoktau vyaktāyāṃ vāci vā ātma° vipravadante nti vaidyāḥ .
     apa + nindāyām . apavādaḥ . viśeṣavidhāne ca apavādaḥ viśeṣavidhiḥ
     pari + nindātrāṃ mithyādūṣaṇe ca para° . parivadati varivādaḥ .
     prati + viruddhatayoktau para° prativadati prativādaḥ prativādī pratyuttaroktau ca . vi + viruddhoktau pakṣapratipakṣagrahaṇenoktau ātma° vivadante paṇḍitāḥ vādiprativādinaśca .

vada vāci sandeśe ca saka° curā° ubha° seṭ . vādayati te avīvadat . abhi + praṇāme .

vada tri° vadati vada--ac . vaktari amaraḥ .

vadana na° udyate'nena vada--karaṇe lyuṭ . 1 mukhe amaraḥ . 2 vacanendriye bhāve lyuṭ . 2 kathane na° .

vadā(da)nya pu° vada--anya pṛṣo° vā dīrghaḥ . bhūridānaśīle amaraḥ .

vadāma na° vada--āman . (vādāma) vātāde phalabhede bhāvapra° . vātādo vātavairo syānnetropamaphalastathā . vātādaḥ uṣṇaḥ susnigdho vātaghnaḥ śukrakṛdguruḥ . vātādamajjā madhuro vṛṣyaḥ pittānilāpahaḥ . snigdhoṣṇaḥ kaphahṛt śreṣṭho raktapittavikāriṇām bhāvapra° .

vadāla puṃstrī° vada--āla . pāṭhonamatsye (voyāla) trikā° striyāṃ ṅīṣ . svārthe ka tatrārthe .

vadāvada pu° atyantaṃ vadati vada--ac ni° . bahuvaktari amaraḥ .

vadhū strī uhyate pitṛgehāt patigṛhaṃ vaha--ū dhukac . 1 bhāryāyām 2 navoḍhāyāṃ 3 putrajāyāyām amaraḥ . 4 śaṭhyāñca medi° . asya oṣṭyāditvamityanye

vadhūjana pu° karma° . nārījane trikā° .

vadhūṭī strī alpā vadhūḥ ṭī . alpavayaskāyām gāryāṃ gopavadhūṭī dukūleti bhāṣāpari° .

vana sevane saka° śabde aka° bhvā° para° seṭ . vanati avānīt avanīt vavanatuḥ .

vana vyāpāre bhvā° para° saka° seṭ . vanati avānīt avanīt . jvalā° vanaḥ vānaḥ . ghaṭā° vanayati .

vana yācane dvika° tanā° ā° seṭ ktvā veṭ . vanute avaniṣṭa .

vana upakāre upatāpe ca saka° śabde aka° vā cu° ubha° pakṣe bhvā° para° seṭ . vānayati te vanati . avīvanat ta . avanīt avānīt .

vana na° strī vana--ac . 1 vṛkṣasamudāyātmake araṇye amaraḥ strotve ṅīṣ . suvanī sampraṣadatpikāpi kā naiṣa° . 2 jale 3 nivāse 4 ālaye ca medi° . 5 prastaraṇe hemaca° .

vanakadalī strī 7 ta° . kāṣṭhakadalyām rājani° .

vanakanda pu° vanajātaḥ kandaḥ . araṇyajāte śūraṇe rājani0

vanakārpāsī strī vanodbhavā kārpāsī . (vanakāpāsa) kṣupabhede ratnamā° .

[Page 4845b]
vanakoli pu° vanodbhavaḥ koliḥ . (vamakula) vṛkṣe .

vanacandana na° vanajātaṃ candanam śā° ka° . 1 agurucandane 2 devadāruṇi ca viśvaḥ .

vanacandrikā strī vane candrikeva . mallikāyām rājani° .

vanacampaka pu° 7 ta° . (vanacāṃpā) campakabhede rājani° .

vanacchāga pu° vane jātaśchāgaḥ . (vanachāgala) 1 chāgabhede rājani° . vane chāga iva . 2 śūkare puṃstrī° śabdamā° striyāṃ ṅīṣ .

vanaja na° vane jale'raṇye vā jāyate jana--ḍa . 1 padme 2 mustakabhede 3 vanaśūraṇe pu° rājani° 4 gaje viśvaḥ . 5 aśvagandhāyāṃ 6 gandhapattrāyāṃ 7 vanakārpāsyāṃ 8 vanopodakyām 9 miśreyāyāṃ 10 aindre strī rājani° . 11 mudraparṇyāṃ ca strī medi° . 12 vanajātamātre tri° .

vanatikta pu° vaneṣu vanajāteṣu madhye tiktaḥ . 1 harītakyām śabdamā° . 2 pāṭhāyāṃ (ākanādi) ca strī ratnamā° . svārthe ka tatraiva amaraḥ .

vanadīpa pu° vanasya dopa iva . vanacampake rājani° .

vanapallava pu° vanamiva niviḍa pallavo'sya . śobhāñjane jaṭā° .

vanapuṣpā strī vanamiva sahata puṣpaṃ yasyāḥ . śatapuṣpāyām rājani° .

vanapūraka pu° pūrakaḥ vījapūrakaḥ pūrvapadalopaḥ vanodbhavaḥ pūrakaḥ . vanavījapūjare rājani° .

vanapriya puṃstrī° vanaṃ vanasthaṃ prīṇāti prī--ka . 1 kokile strī medi° striyāṃ yopadhatvāt ṭāp 2 araṇyapriyamātre tri° . 3 tvace na° rājani° .

vanabhuja pu° vanaṃ bhuṅkte bhuja--kvip . 1 ṛṣabhe 2 tannāmauṣadhe śabdaca° .

vanamakṣikā strī vanodbhavā makṣikā . daṃśe kīṭabhede (ḍāṃśa) amaraḥ .

vanamallī strī vanodbhavā mallī . araṇyamallikāyām śabdara° .

vanamālā strī ājānulambinī mālā sarvartukusumojjvalā . madhye sthūlakadambādyā vanamāleti kīrtitā ityuktāyāṃ mālāyām .

vanamālin pu° vanamālā'styasya ini . 1 śrīkṛṣṇe amaraḥ 2 vārāhīlatāyām strī medi° ṅīp 3 dvārakāpuryāṃ strī trikā° .

vanamudga pu° vanodbhavaḥ mudgaḥ . 1 mudgabhede (mugāni) amaraḥ . 2 mudgaparṇyāṃ strī rājani° gaurā° ṅīṣ .

vanamūrdhajā strī vanasya mūrdhajaṃ śṛṅgamivāstyasyāḥ ac . (kākaḍāśiṅgā) karkaṭaśṛṅgām rājani° .

vanamocā strī vanodbhavā mocā . kāṣṭhakadalyām rājani° .

[Page 4846a]
vanalakṣmī strī vanasya lakṣmīriva tadadhiṣṭhānatvāt . kadalyāma rājani° .

vanavarvara pu° vanodbhavaḥ varvaraḥ . kṛṣṇārjake . (vanavāvui) vṛkṣe rājani° .

vanavāsin pu° vanaṃ vāsayati surabhīkaroti vāsi--ṇini . 1 muṣkakavṛkṣe 2 vārāhīkande 3 śālmalīkande 4 nīlamahiṣakande 5 ṛṣabhanāmauṣadhe ca rājani° . vane vasati vasa--ṇini . 6 vanavāsakartari tri° striyāṃ ṅīṣ .

vanavīja pu° vījo vījapūrakaḥ uttarapadalopaḥ 7 ta° . vanavījapūre rājani° .

vanavṛntākī strī vanasya vṛntākī vārtākī . vṛhatyām rājani° .

vanavrīhi pu° vanasya vrīhiḥ. nīvāre (uḍidhāna) hemaca° .

vanaśūkarī strī vanasya śūkarīva rāmagatvāt . 1 kapikacchvām rājani° . 7 ta° . 2 vanavarāhe pu° 3 vanaśūkarayoṣiti strī .

vanaśṛṅgāṭa pu° vanasya śṛṅāṭa iva kaṇṭakāvṛtatvāt . gokṣure amaraḥ . svārthe ka . tatraivārthe .

vanaśobhana na° vanaṃ jalaṃ śobhayati śubha--ṇica ṇvu . padme śabdaca° .

vanasaṅkaṭa pu° sam + kaṭa--ac 6 ta° . masūre śabdaca° .

vanasarojinī strī vanasya sarojinī padminīva śobhākara tvāt . vanakārpāsyām śabdara° .

vanaspati pu° vanasya patiḥ ni° suṭ . puṣpaṃ vinā jāyamānaphale 1 aśvatthādau vṛkṣe amaraḥ . 2 vṛkṣamātre medi° .

vanahāsa pu° vanasya hāsa iva prakāśakatvāt . kāśatṛṇe rājani° .

vanākhu pu° vane ākhuriva . śaśake trikā° .

vanākhuka pu° ava + nakha--ukañ avāllopaḥ . mudge trikā° .

vanāṭu pu° vanamaṭati aṭa--un . 1 varvaṇāyāṃ nīlamakṣikāyāñca śabdaca° . 2 apānadeśe ujjva° .

vanāmala pu° vanasyāmala āmalaka iva . karamarde śabdamā° .

vanāmra pu° vanasya āmra ivaḥ kośāmre rājani° .

vanāyu pu° vana--āyuc . praśastaghoṭakodbhavadeśabhede (ārava) rājani° .

vanāyuja pu° vanāyudeśe jāyate jana--ḍa . praśastaghoṭake (āravi) śabdara° .

vanāriṣṭā strī vanasya na riṣṭaṃ yasyāḥ . vanaharidrāyām rājani° .

vanālikā strī vanamalati mūṣayati ala--ṇvul . hastiśuṇḍīlatāyām hārā° .

vani pu° vana--in . 1 agnau si° kau° 2 rāśau ujjvala° . 3 yācane pu° 4 yācake tri° .

vanitā strī vana--yācane karmaṇi bā° ita . 1 yoṣiti 2 anuraktāyāṃ striyāñca medi° .

[Page 4846b]
vanin pu° vanam āśrayatayā'styasya ini . vānaprasthāśramayukte

vaniṣṇu tri° vana--iṣṇuc . yācake .

vanīpaka vanīyaka + pṛṣo° yasya paḥ . yācake ujjvala° . kṛpaṇa iva navanīpakopasevitaparvataḥ śleṣāt pamadhyatā ca

vanīyaka strī vana--in ātmano vaniṃ yācanamicchati kyac ṇvul . yācake amaraḥ pṛṣo° yalopaḥ . vanīko'pyatra sārasundarī .

vanekṣudrā strī 7 ta° aluksa° . karañje ratnamā° .

vanecara tri° vane carati cara--ṭa aluksa° . araṇyacāriṇi vyādhādau striyāṃ ṅīp .

vanesarja pu° sṛjati--sṛja--ac 7 ta° aluksa° . asanavṛkṣe ratnamā° .

vanodbhavā strī vana eva udbhavati ud + bhū--ac 7 ta° . 1 vanakārpāsyām ratnamā° 2 vanajāte tri° .

vanaukas pu° vanameva okaḥ sthānaṃ yasya . 1 vānare amaraḥ . 2 vanavāsini tri° .

vanca pratāraṇe bhvā° para° saka° seṭ ktvā veṭ . vañcati avañcīt

vandana na° vadi--lyuṭ . 1 stavane 2 praṇāme ca . yuc . vandanāpyatra strī . 3 vadane na° śabdaca° .

vandanīya tri° vadi--anīyar . 1 namanīye 2 stavanīye ca 3 pītabhṛṅgarāje pu° rājani° . 4 gorocanāyāṃ strī trikā° .

vandā strī vadi--karmaṇi ghañ . (paragāchā) latābhede amaraḥ 2 bhikṣukyāṃ 3 latābhede ca medi° .

vandākā strī vadi--ākan . vandāyām haṭṭaca° . gaurā° ṅīṣ tatrārthe strī śabdara° . tatrārthe pu° bhāvapra° vandākaḥ syāddhimastiktaḥ kaṣāyo madhure rase . maṅgalyaḥ kaphavātāsrarakṣovraṇaviṣāpahaḥ .

vandāru tri° vadi--āru . vandanaśīle śabdara° .

vandi(ndī) strī vadi--in vā ṅīp . 1 kārābaddhamanuṣyādau (kaedī) śabdara° 2 bandane 3 stutau ca . 4 sopānake uṇā° .

vandigrāha pu° vandimiva--gṛhṇāti graha--ṇa . balāvaṣṭambhena ghātake (ḍākāita) mitā° . vandigrāhāṃstathā vājikuñjarāṇāṃ ca hāriṇaḥ manuḥ .

vandipāṭha pu° 6 ta° . stutigranthe trikā° .

vandin pu° vandate stauti vadi--ṇini . rājādeḥ 1 stutipāṭhake amaraḥ .

vandya tri° vadi yat . 1 vandanīye . 2 gorocanāyām strī bhāvapra° 3 vandāyāṃ śabdaca° .

vandra na° vanda--ran . kalyāṇe si° kau° . 2 pūjake tri° uṇādi0

vanya na° vane bhavaḥ yat . 1 tvace (dāracini) rājani° . 2 vanaśūraṇe 3 vārāhīkande 4 devanale pu° rājani° . 5 vanajātamātre tri° . 6 mudgaparṇyāṃ 7 gopālakarkaṭyāṃ 8 guñjāyāṃ 9 miśreyāyāṃ 10 bhadramustāyāṃ 11 nandhapatrāyāṃ strī rājani° . vanānāmaraṇyānāṃ jalānāṃ vā samūhaḥ yat . 13 jalasamūhe 14 vanasamūhe ca strī medi° .

vapa vījavapane tantuvayane muṇḍane ca saka° bhvā° ubha° aniṭ yajā° . vapati te avāpsīt avapta uvāpa ūpatuḥ . ḍvit uptrimaḥ . pitrādipiṇḍadāne piṇḍanirvapanaṃ caret smṛtiḥ .

vapana na° vapa--lyuṭ . 1 keśamuṇḍane 2 vījādhāne 3 tantvādhāne ca medi° . prayāge bhāskarakṣetre pitṛmātṛviyogataḥ . ādhāne somapāne ca vapanaṃ pañcasu smṛtam prā° ta° .

vapanī strī upyate'nayā atra vā vapa--lyuṭ ṅīp . 1 nāpitāstre 2 tantuśālāyāṃ (tāntavara) hemaca° 2 tantuvayanayantrabhede (māku) ca .

vapā strī vapa--ac . 1 medasi (caravi) vapāyā haviṣaḥ iti śrutiḥ . 3 chidre ca amaraḥ .

vapuna pu° vapa--unac . devatāyāṃ śabdara° .

vapuṣā strī vapa--vā uṣan . havuṣāyām bhāvapra° .

vapuṣṭamā strī atiśayena vapuḥ praśastākṛtiḥ tamap ṣatvam . 1 padmacāriṇyām latāyām jaṭā° . 2 kāśīpatikanyāyāṃ 3 janamejayapatnyāṃ ca .

vapus na° upyante dehāntarabhogasādhanavījībhūtāni kamāṇyatra vapa--usi . 1 śarīre amaraḥ . 2 praśastākāre ca medi° .

vaptṛ pu° vapa--tṛc . 1 janake 2 kṛṣīvale ca medi° 3 vījādivāpake tri° .

vapra puṃna° upyate'tra ran . 1 durganagarādau parikhāyā uddhṛtamṛttikāstūpe amaraḥ . 2 kṣetre 3 reṇau 4 taṭe medi° . 5 sīsake na° hemaca° . 6 janake 7 prācīre pu° viśvaḥ . 8 prajāpatau ca pu° saṃkṣiptasā° . 9 mañjiṣṭhāyāṃ strī rājani° .

vapri pu° vapa--ri 1 kṣetre kedāre si° kau° . 2 durgatau 3 samudre ca saṃkṣiptasā° .

vabhra gatau bhvā° para° saka° seṭ . vabhrati avabhrīt .

vama udgāre bhvā° para° saka° seṭ . vamati avamīt . ṭvit vamathuḥ . jvalā° vamaḥ vāmaḥ . vamayati vāmayati upasṛṣṭasya nityaṃ hrasvaḥ . phaṇā° vematuḥ vavamatuḥ . udit vamitvā vāntvā vāntaḥ .

[Page 4847b]
vamathu pu° vama--athuc . vamane udgiraṇe amarakoṣaḥ .

vamana na° vama lyuṭ . 1 mardane 2 chardane medi° 3 āhutau viśvaḥ 4 niḥsāraṇe ca svargābhiṣyandavamanam kumāraḥ . 5 śaro pu° . 6 jalaukāyāṃ strī rājani° gaurā° ṅīṣ .

vami strī vama--in . 1 chardau chardiśabde 2980 pṛ° dṛśyam . 2 agnau pu° medi° 3 dhūrte tri° śabdara° .

vamita pu° vama ṇic kta . kṛtodgāre .

vaya gatau bhvā° ā° saka° seṭ . vayate avayiṣṭa . avayi(ḍhva)dhvam .

vayas na° aja--asun vīmāvaḥ . 1 vihage 2 vālyādyavasthāyām amaraḥ vayo'tipātodgatavāteti naiṣa° . 3 yauvane ca viśvaḥ .

vaya(yaḥ)stha puṃstrī° vayasi yauvane tiṣṭhati sthā--ka kharpare śari vā visargalopaḥ . 1 taruṇe 2 vibhītakyāṃ strī amaraḥ . vayasthā nāgarāsaṅgāt vaidyakam . 3 āmalakyāṃ 4 harītakyāṃ 5 somavallaryāṃ strī amaraḥ . 6 guḍūcyāṃ 7 sūkṣmailāyāṃ 8 kākolyām 9 ālau strī medi° . 10 śālmalau strī hemaca° . 11 kṣīrakākolyām bhāvapra° 12 atyalpaparṇyāṃ matsyākṣyāṃ 14 yuvatau ca strī rājani° .

vayasya pu° vayasā tulyaḥ yat . 1 samānavayaske amaraḥ . 2 sakhyāṃ strī amaraḥ .

vayuna na° vaya--unan . 1 jñāne bhāga° 10 . 80 śrīdharaḥ . 2 devāgāre trikā° . devāgāre pu° uṇāsū° .

vayodhasa pu° vayo yauvanaṃ dhatte dhā--asun . taruṇe uṇā° .

vayoraṅga na° vayasā raṅamiva . līsake rājani .

vara īpse ada° cu° ubha° saka° seṭ . varayati te avavarat ta .

vara na° vriyate vṛ--karmaṇi ap vari--ac vā . 1 kuṅkume 2 manāgabhīṣṭe amaraḥ varaṃ prāṇān parityakṣye iti tantram . māve ap ac vā . 3 icchāyām 4 yācane 5 āvaraṇe 6 veṣṭane ca . vṛ--karmaṇi ap . 7 abhīṣṭe 8 śreṣṭhe ca tri° amaraḥ . 9 jāre 10 jāmātari śabdara° 11 guggulau śabdaca° 12 patyau ca pu° hemaca° . tapobhiriṣyate yastu devebhyaḥ sa varomataḥ ityukte 13 padārthe .

varaka pu° vṛ--vun . 1 vanamudge hemaca° 2 parpaṭe 3 tṛṇadhānyabhede (cīnā) ca rājani° . 4 potācchādanavastre na° hārā° .

varacandana na° karma° . 1 kālīye 2 devadāruṇi ca medi° .

varaṭa na° vṛ--aṭan . 1 kundapuṣpe śabdara° . 2 kīṭamede (volatā) 2 hase puṃstrī° medi° . striyām ajādi° ṭāp amaraḥ . ṅīṣ medi° . 4 kusumbhavīje bhāvapra° . sā ca 5 gandholyāṃ medi° .

varaṇa na° vṛ--lyuṭ . kanyādidānāya jāmātrāderabhyarthanānukūle 1 vyāpārabhede 2 veṣṭane medi° . ṛtvigādeḥ kriyāsu niyonāya 3 pūjanādau 5 uṣṭre puṃstrī° hārā° . 6 prākāre 7 varuṇavṛkṣe ca . (sāṃko) khyāte 8 padārthe ca 9 kāśīsthe nadībhede strī śabdara° . varuṇaśabde dṛśyam .

varaṇḍa pu° vṛ--aṇḍac (vayasaphoḍā) 1 mukharogabhede mātaṅga yuddhārthe madhyavedau ca medi° .

varaṇḍaka puṃna° vṛ--aṇḍac saṃjñāyāṃ ka . 1 varaṇḍaśabdārthe 2 vartule medi° . 3 bhittau hemaca° . 4 viśāle 5 kṛpaṇe 6 bhīte ca tri° śabdara° .

varaṇḍālu pu° varaṇḍa ivāluḥ . eraṇḍavṛkṣe trikā° .

varatikta pu° varaḥ śreṣṭhastikto raso yasya . kuṭajavṛkṣe rājani° . 2 pāṭhāyām (ākanādi) strī rājani° svārthe ka tatraiva .

varatrā strī vṛ--atrac . hastikakṣastharajjau amaraḥ .

varatvaca pu° varā tvacā yasya . 1 nimbavṛkṣe ratnamā° . 2 śreṣṭhatvagyute tri° .

varada tri° varaṃ dadāti dā--ka . 1 abhīṣṭadātari amaraḥ . 2 prasanne ca medi° 3 taccihnasūcake hastādivinyāsarūpe mudrābhede na° abhayaṃ varadañcaiva śyāmādhyānam . 4 kanyāyām strī medi° . 5 aśvagandhāyām strī bhāvapra° 6 ādityabhaktāyāṃ strī rājani° 7 durgāyāñca strī .

varadācaturthī strī māghaśuklacaturthyām . tāmadhikṛtya caturthī varadā nāma tasyāṃ gaurī supūjitā ti° ta° bhaviṣyapu° .

varadātu pu° dā--tun 6 ta° . bhūmīsahe vṛkṣe rājani° .

varaparṇa pu° varāṇi parṇāṇyasya . kṣīrakañcu kīvṛkṣe ratnamā° .

varapradā strī varaṃ pradadāti dā--ka . lopāmudrāyāṃ hesaca° . 2 varapradātari tri° .

varaphala pu° varaṃ phalamasya . 1 nārikele vṛkṣe śabdaca° . karma° . 2 śreṣṭhe phale na° .

varamukhī strī varaṃ mukhaṃ yasyāḥ ṅīp . reṇukānāmagandhadravye śabdaca° .

varam avya° vṛ--amu . īṣadabhiṣṭe medi° .

varambarā strī varaṃ bṛṇoti vṛ--khuc mum . (cākuliyā) 1 cakraparṇyām śabdaca° . 2 patimbarāyāṃ kanyāyāñca .

vararuci tri° varā ruciyesya . 1 śreṣṭhaprītiyute . 2 pāṇinisūtravārtikakāre kātyāyanamuno trikā° . 3 vikramādityasabhāsthe paṇḍitabhede ca . navaratnaśabde 3992 pṛ° dṛśyama .

varala pu° vṛ--alac . 1 varaṭe trikā° 2 kīṭabhede śabdamā° striyāṃ gaurā° ṅīṣ varaṭāyā strī jaṭā° ajā° ṭāp .

varalabdha pu° varaḥ utkarṣaḥ puṣpeṣu labdho yena parani° . 1 campake trikā° 2 prāptavare tri° .

varavarṇinī strī varaḥ śreṣṭho varṇaḥ praśaṃsā'styasyāḥ iti . uttamastriyām amaraḥ . 2 lākṣāyāṃ 3 haridrāyāṃ 4 rocanāyāṃ 5 phalinyāṃ 6 sādhvyāṃ striyāṃ medi° . 7 gauryāṃ 8 lakṣmyāṃ 9 pārvatyāṃ ca śabdara° .

varavāhlīka na° karma° . kuṅkume amaraḥ .

varā strī vṛ--ac . haritakyāmalakīvayasthārūpe phalatrike medi° . 2 reṇukānāsagandhadravye śabdaca° . 3 muḍūcyām 4 medāyāṃ 5 brāhmyām 6 viḍaṅge 7 pāṭhāyām 8 haridrāyāñca rājani° .

varāka pu° vṛ--ṣākan . 1 śive medi° . 2 yuddhe na° hemaca° . 3 avare tri° śabdara° . 4 śocanīye ca tri° medi° khiyāṃ ṅīṣ .

varāṅga na° karma° . 1 mastake . vriyate āvriyate gupyate vṛap . 2 guhye amaraḥ . 3 yonau 4 guḍatvaci ca trikā° . 6 ba° . 5 gaje puṃstrī° trikā° striyāṃ ṅīṣ 6 viṣṇau viṣṇusa° . 7 kāmadeve ca pu° . 8 śreṣṭhāvayavayukte tri° . 8 haridrāyām strī rājani° . gaurā° ṅīṣ . saṃjñāyāṃ kan . guḍatvaci (dārācani) na° amaraḥ .

varāṅgin pu° varāṅgamastyasyā ini . 1 amlavetase ratnamā° . 2 śreṣṭhāṅgayute tri° striyāṃ ṅīp .

varāṭa pu° varamalpamaṭati aṭa--aṇ . 1 kaparde rājani° . 2 rajjau ca pu° ratnako° . svārthe ka . tatrārthe varāṭakānāṃ daśakadvayaṃ yat līlā° aṭa--ṇvul . varāṭaka padmavījādhāre koṣe pu° amaraḥ .

varāṭakarajas pu° varāṭake iva rajo'tra . nāgakeśare vṛkṣe śabdamā° .

varāṇa pu° vṛ--ānan . 1 indre trikā° . 2 varuṇavṛkṣe śabdara0

varādana na° varairnṛpairadyate ada--lyuṭ . rājādane (piyāsāla) śabdaca° .

varāmra pu° varaḥ āmra iva . karamarde ratnamā° .

varāroha pu° vara āroho madhyaṃ yasya . 1 hastini viśvaḥ 2 praśastanitambavatyāṃ striyāṃ strī amaraḥ .

varālikā strī varānāmāliryasyāṃ kap . durgāyāṃ trikā° .

varāśi pu° varamāvaraṇamaśnute aśa--in . sthūlavastre amaraḥ .

[Page 4849a]
varāsana na° varāya varaṇīyāyāsyate kṣipyate asa--lyuṭ . 1 javāpuṣpe śabdamā° . karma° . 2 uttame āsane na° . varaṃ patimasyati asa--lyu . 3 ṣiḍge jāre pu° . varān śreṣṭhānapi asyati dūrīkaroti lyu . 4 dvārapāle ca pu° viśvaḥ .

varāsi pu° varāyāvaraṇāyāsyate asa--in . 1 sthūlavastre 2 khaṅgadhare ca dharaṇiḥ .

varāha pustrī° varāya abhīṣṭhāya mustādilābhāya āhanti khanati bhūmim ā + hana--ḍa . 1 śūkare amaraḥ striyāṃ ṅīṣ . 2 yajñavarāhākhye bhagavato'vatārabhede pu° 3 parvatabhede 4 mustake 5 mānabhede medi° . 6 śiśumāre 7 vārāhīkande pu° rājani° 8 aṣṭādaśadvīpamadhye dvīpabhede ca .
     gandharvo varuṇaḥ saumyo varāhaḥ kaṅka eva ca . kumudasa kaseruśca nāgo bhadrārakastathā . candrendra malayāḥ śaṅkha yavāṅgaka gabhastipān . tāmrāṅgasa kumārī ca tatra dvīpā daśāṣṭabhiḥ śabdamā° .

varāhakanda pu° varāhapriyaḥ kandaḥ śā° ta° . svanāmakhyāte vṛkṣabhede rājani° .

varāhakāntā strī varāhāṇāṃ kāntā'bhīṣṭhā . varāhakande śabdara° .

varāhakrāntā strī varāheṇa krānteva . 1 lajjālulatāyām śabdaca° 2 vārāhyāṃ (cāmarālu) subhūtiḥ .

varāhikā strī varāho bhakṣakatvenāstyasyāḥ ṭhan . kapikacchvām rājani° .

varāhī strī varāho bhakṣakatvenāstyasyā ac gaurā° ṅīṣ . 1 bhadramustāyām 2 varāhakande ca rājani° .

varivas na° vṛ + vasun iṭ ca . 1 pūjane 2 dhane ca nighaṇṭuḥ .

varivasi(syi)ta tri° varivaḥ pūjanaṃ karoti kyac--kta vā nalopaḥ . pūjite amaraḥ .

varivasyā strī varivam + kṛtyarthe kyac--bhāve a . 1 pūjane 2 śuśrūṣāyām amaraḥ .

variṣṭha tri° atiśayena uruḥ iṣṭhan varādeśaḥ . 1 urutame 2 tittirivihage puṃstrī° striyāṃ ṅīṣ 3 nāgaraṅgavṛkṣe pu° ra jani° . 4 tāmre na° amaraḥ . 5 marice na° medi° 6 vatse ajayaḥ . 7 ādityabhaktāyāṃ strī rājani° .

varī strī varī śatāvarī pūrvapadalopaḥ . 1 śatāvaryām amaraḥ 2 sūryapatnyāñca trikā° .

varīyas tri° atiśayena uruḥ śreṣṭhaḥ īyañcat varādeśaḥ . 1 urutame viṣkandhādiṣu madhye 2 aṣṭādaśe yogabhede pu° jyo° ta° .

varī(lī)varh pu° vṛdha--yaḍ--luk ac pṛṣo° rakha vā laḥ . vṛṣabhe amaraḥ .

[Page 4849b]
varuṭa puṃstrī° mlecchajātiviśeṣe striyāṃ ṅīṣ . pulindā nāhalā niṣṭyāḥ śavarā varuṭā bhaṭāḥ . mālāḥ bhillāḥ kirātāśca sarve'pi mlecchajātaya hemaca° .

varuḍa pu° vṛ--uḍan . antyajajātibhede striyāṃ ṅīṣ . rajakaścarmakāraśca naṭovaruḍa eva ca manuḥ .

varuṇa pu° vṛ--unan . paścimāśāpatau 1 jaleśe svanāmakhyāte devabhede amaraḥ . 2 jale medi° 3 sūrye ca viśvaḥ . 5 dvīpabhede varāhaśabde dṛśyam . 6 kāśīsthe nadībhede strī . kāśīsthanadībhedasyotpattyādikaṃ vāmanapu° 3 a° uktaṃ yathā prayāge vasate nityaṃ yogaśāyī tu viśrutaḥ . caraṇāddakṣiṇāttasya viniryātā saridvarā . viśrutā varu(ra)ṇetyerva sarvapāpaharā śubhā . savyāt pādāt dvitīyā ca asirityeva viśrutā . te ubhe ca saritśreṣṭhe lokapūjye babhūvatuḥ . tayormadhye tu yo deśastatkṣetraṃ yogaśāyinaḥ . trailokyaprabhavaṃ tīrthaṃ sarvapāpapramocanam . na tādṛśo'sti gagane na bhūmyāṃ na rasātale . tatrāsti nagarī puṇyā khyātā vārāṇaso śubhā . 7 svanāmakhyātavṛkṣabhede pu° amaraḥ varuṇaḥ pittalo bhedī śleṣmakṛcchrāśmamārutān . nihanti gulmavātāsra krimīṃścīṣṇo'gnidopanaḥ . kaṣāyo madhurastiktaḥ kaṭukto rūkṣako laghuḥ bhāvapra° .

varuṇātmajā strī varuṇasya jalasyātmajeva janyatvāt . jalabhave madye amaraḥ .

varuṇānī strī varuṇasya patnī ṅīṣ ānuk ca . varuṇapatnyām jaṭā° .

varutra na° vṛ--utra . uttarīyavastre si° kau0

varūtha na° vṛ--ūthan . tanutrāṇe hemaca° 2 carmaṇi medi° . 3 rathaguptisthāne paraprahārarakṣārthamāvṛte sthāne pu° amaraḥ .

varūthinī strī varūtho'styasyāḥ ini . senāyām amaraḥ .

vareṇya na° vṛ--enya . 1 kuṅkume rājani° 2 pradhāne 3 prārthanīye ca tri° amaraḥ .

varendrī strī gauḍadeśe trikā° . sābhijamo'sya aṇ . vārendra viprabhede .

varoṭa na° varāṇyuṭāni dalānyasya . maruvakapuṣpe amaraḥ .

varola puṃstrī° vṛ--ola . varaṭe kīṭabhede trikā° . striyāṃ ṅīṣa

varkara pu° vṛka--aran . 1 taruṇapaśau amaraḥ 2 meṣaśāvake bharataḥ 3 chāgamātre puṃstrī° striyāṃ ṅīṣ 4 parihāse medi0

varga pu° vṛja--ghañ . 1 sajātīyasamūhe amaraḥ . yathā manuṣyavargaḥ paśuvargaḥ . samānadharmibhiḥ prāṇyaprāṇibhiḥ kṛte 2 saṃghe ca yathā kavargaḥ cavargaḥ . atra katvalatvādinā vijātīyatve'pi sthānasāmyamasti . 3 granthaparicchede yathā svargavargaḥ pātālavargaḥ . 4 aṅkaśāstrokte samānāṅkadvayasya paramparaguṇane yathā dvikasya catvāri, trikasya nava, catuṣkasya ṣoḍaśa ityādi . sthāpyo'ntyavargaḥ vargaṃ mūlaṃ padaṃ kṛtim iti ca līlā° . vṛja--ghañ . 5 tyāge . grantha paricchedāśca bahuvidhāḥ yathā sargovargapalicchedodghātādhyāyāṅkasaṃgrahāḥ . ucchvāsaḥ parivartaśca paṭalaḥ kāṇḍamastriyām . sthānaṃ prakaraṇaṃ parvāhṇikañca granthasandhayaḥ trikā° .

vargaprakṛti vījagaṇitokte gaṇanāprakārabhede tatra dṛśyam .

vargamūla na° varmasya samadvighātātmakakṛteḥ mūlam . aṅkaśāstraprasiddhaṃ samāṅkadvayena hatāṅkamaṅkyāyāḥ yanmūlaṃ ghātasādhanaṃ tatra . yathā ṣoḍaśānāṃ catvāri navānāṃ trayaḥ caturṇāṃ dvau ityādi .

vargottama pu° vargeṣu ṣaṭsu kṣetrādiṣu uttamaḥ mavāṃśaḥ . carāṇāṃ prathame cāṃśe sthirāṇāṃ pañcame tathā . hyātmakānāñca navame vargottama iti smṛtaḥ iti jyotiṣokte triṃśāṃśakātmakarāśernavāṃśabhede .

varca dīptau bhvā° ātma° aka° seṭ . varcate avarciṣṭa .

varcas na° varca--asuna . 1 rūpe 2 śukre 3 tejasi 4 viṣṭhāyāñca medi° . 5 candraputre pu° rohiṇyāmabhavadvarcā varcambī yena candramā vahnipu° . svārthe ka . viṣṭhāyām amaraḥ .

varcasvin tri° varcas + astyarthe vini . tejasvini striyāṃ ṅīp .

varjana na° vṛja lyuṭ . 1 tyāge 2 hiṃsāyāṃ ca 3 māraṇe medi0

varṇa stutau vistāre śuklādivarṇakaraṇe udyoge dīpane ca adu° cu° ubha° saka° seṭa . varṇayati te avavarṇat ta .

varṇa varṇane cu° ubha° saka° seṭ . varṇayati te avavarṇat ta .

varṇa na° varṇa--ac . 1 kuṅkuma na° 2 svarṇe 3 vrate 4 śuklādirūpe 5 akārādyakṣare 6 bhede 7 gītakrame 8 citre 9 tālabhede 10 aṅgarāge pu° hemaca° . 11 gajacitrakambale pu° amaraḥ 12 yaśasi 13 guṇe 14 stutau pu° medi° . bheda rūpe akṣare pu° na° medi° . 15 brāhmaṇādijātau pu° amaraḥ . cāturvarṇyaṃ mayā sṛṣṭam gītā . tatra viprādivarṇānāṃ sṛṣṭiḥ taddharmāśca manunā uktā yathā lokānāntu vivṛddhyarthaṃ sukhabāhūrūpādataḥ . brāhmaṇaṃ kṣattriyaṃ vaiśyaṃ śūdrañca niravartayat . musvavāhūrūpajjānāṃ pṛthak karmāṇyakalpayat . adhyāpanamadhyayanaṃ yajanaṃ yājanastathā brāhmaṇo'mā mukhamāsīdbāhūrājanyaḥ kṛtaḥ . ūrū tadasya yadvaiśyaḥ padbhyāṃ śūdro ajāyata yaju° 31 11 teṣāṃ brāhmaṇasya śraiṣṭhye kāraṇaṃ manunoktaṃ yathā ūrdhyanābhermedhyataraḥ puruṣaḥ parikīrtitaḥ . tasmānmedhyatamaṃ tvasya mukhamuktaṃ svayambhuvā . uttamāṅgodbhavāt jyaiṣṭyād brahmaṇaścaiva dhāraṇāt . sarvasyaivāsya sargasya dharmato brāhmaṇaḥ prabhuḥ varṇadharmāśca jātidharmaśabde 3105 pṛ° dṛśyāḥ . tatra akṣararūpavarṇotpattikramaḥ tatbhedāśca śabdārtharatne'smābhiruktā yathā atha varṇotpattiprakārastāvadabhidhīyate . cetanena jñātārthavivakṣayā tadbodhakaśabdaniṣpādanāya preritamantaḥkaraṇaṃ mūlādhārasthitamanalaṃ cālayati taccālitaścānalaḥ tatsthalasthānilacālanāya prabhavati taccālitena cānilena tatraiva sūkṣmarūpeṇotpāditaḥ śabdaḥ parā vāgityabhicīyate . tatonābhideśaparyantaṃ calitena tena taddeśa saṃyogādutpāditaḥ śabdaḥ paśyantīti vyavahriyate etadvayasya sṛkṣmasūkṣmataratayā īśvarayogimātragamyatā nāsmadoyaśrutigīcaratā . tatastenaiva hṛdayadeśaṃ parisaratā hṛdayasaṃyogena niṣpāditaḥ śabdo madhyetyucyate sā ca svakarṇapidhānena dhvanyātmakatayā sūkṣmarūpeṇa kadācidasyākabhavi samadhigamyā . tatī mukhaparyantamāgacchatā tena kaṇṭhadeśaṃ prāpya āhatya mūrdhānaṃ tatpratighātena parāvṛtya ca mukhavivare kaṇṭhādiṣu tattadaṣṭasthāneṣu svābhighātenotpāditaḥ śabdo vaisvarītyucyate . taduktaṃ śikṣāyām ātmā buddhyā sametyārthān mano yuṅkte vivakṣayā . manaḥ kāyāgnimāhanti sa prerayati mārutam . sodīrṇo mūrghnyamihato vaktramāpadya mārutaḥ . varṇān janayate teṣāṃ vibhāgaḥ pañcadhā mataḥ . svarataḥ kālataḥ sthānāt prayatnānupradānataḥ iti . saṃskārarūpeṇa svagatānarthān buddhyā buddhivṛttyā sametya vivayīkṛtyerthaḥ . tathā . prāṇāpānāntare devī vāgvai nityaṃ hi tiṣṭhati . sthāneṣu vikṛte vāyau kṛtavarṇaparigrahā . vaikharī vāk prayoktṝṇāṃ prāṇavṛttinivandhinī . kevalaṃ buddhuvrapādānā kramarūpānupātinī . prāṇavṛttimanukramya madhyamā vāk pravartate . avibhāgā tu paśyantī sarvataḥ saṃhṛtakramā . svarūpajyotirevātaḥ parā vāganapāyinīti bhārate'pyuktam . atra prāṇāpānāntare ityadhikaraṇanideśādākāśasthāyitā nityamityabhidhānāt yāvatpralayaparyantasthāyitā prāṇāpānāderapi tathaiva nityatvābhyupagamāt . na tu kṣaṇikatā madhye utpattivināśakalpane goravāt śabdārthayornityasambandhasvīkārādanityena śabdena nityārthamambandhasvīkāre'yuktatvāpatteśca . nityatve'pi teṣāṃ vyañjakasadbhāvābhāvābhyāṃ pratyayāpatyayāvityanyatra vistaraḥ . sthāneṣu kaṇṭhatālvādyaṣṭasthāneṣu vāyau mūlādhārasthe vikṛte vivakṣāpreritamanoniyuktāmbisaṃkṣobhāccalite ityarthaḥ . kṛtavarṇaparigrahā varṇabhāvāpannā, tacca sthāneṣviti vyavahitenānvitam . prāṇavṛttinibandhinītyanena vrāṇavṛttervāyostattaddeśaparyantagamanamabhihitaṃ, kebalamityanena kaṇṭhatālvādisthānānapekṣābhihitā . buddhyupādānetyanena hṛdayasthānagamanamuktaṃ buddherhṛdayasthatvāt . sarvataḥ sahṛtakrametyanena hṛdayasthānagamanānapekṣābhihitā . avibhāgetyanena madhyamāyā vibhāgarūpaviśeṣasya karṇapidhānenāpyavagamāt paśyantyāstu tadvyudāsaḥ . anapāyinī svasthānādacalitā prāṇāpānāntare mūlādhārasthiteti yāvat . ato yathāpradarśitaṃ parādīnāṃ vibhāgaṃ pratipādayatīdaṃ mahābhāratīyamalaṃ vistareṇa .
     abhighātasthānāni cāṣṭavidhāni sāmānyato veditavyāni aṣṭau sthānāni varṇānāmuraḥ kaṇṭhaḥ śirastathā . jihvāmūlañca dantāśca nāsikoṣṭhau ca tālu ceti śikṣā kṛdukteḥ . varṇāśca matabhedena triṣaṣṭiścatuḥṣaṣṭirvā śikṣāyāmabhihitā veditavyāḥ . yathā catuḥṣaṣṭistriṣaṣṭivā varṇāḥ sambhavato matāḥ . svarā viṃśatirekaśca sparśānāṃ pañcaviṃśatiḥ . yādayaśca smṛtā hyaṣṭau catvā raśca yamāḥ smṛtāḥ . anusvāro visargaśca + kaṃopau cāpi parāśritau . duḥspṛṣṭaśceti vijñeyo ḷkāraḥ pluta eva veti . asyārthaḥ a i u ṛ ityeṣāṃ hrasvadīrghaplutāḥ kālakṛtā dvādaśa bhedāḥ ḷkārasyaikau bhedo'sya dīrghābhāvāt plutastūttaraṃ pratipāditaḥ . evāṃ caturṇāṃ hrasvābhāvāt dīghaplutabhedenāṣṭau bhedāḥ ityekaviṃśatiḥ svarāḥ . sparśāḥ kādayo māvasānāḥ pañcaviṃśatiḥ . yādayo hāntā aṣṭau . yamāḥ vargeṣvādyānāṃ caturṇāṃ pañcame pare madhye pūrbasadṛśāḥ prātiśākhye prasiddhāścatvāro varṇāḥ . yathā palikṃkrī cakhṃgnatuḥ . agṃgniḥ . patighṃdhnītyādau . anusvārādayaścatvāraḥ spaṣṭāḥ . + kaṃpau cāpi parāmitāvityuktistu phakhayoḥ paravorekavidhaḥ paphayo parayoranyavidhaḥ kaṇṭhyoṣṭhyatvabhedāditi jñāpanāya . duḥspṛṣṭaḥ īṣatspṛṣṭaḥ ḷkāraḥ . aco'spṛṣṭā ṣaṇastvīṣannemaspṛṣṭāḥ śalastathā ityanena pratipāditasya yaṇpadābhidheyayavaralo dharmasya īṣatspṛṣṭatvasya ḷkāre kathanāt ḷkārasya svaratvayaṇtvobhayadharmasamāveśāt dvividhatā iti triṣaṣṭirbhedāḥ . ḷkārasya plutatve catuḥṣaṣṭirbhedāḥ . evaṃ varṇānāṃ sāmānyato bhede voghite eteṣāmutpattisthānāni bāhyābhyantaraprayatnamedāna pradarśyante . tatra sthānāni hakāraṃ pañcamairyuktamantasthābhiśca saṃyutam . aurasyantaṃ vijānīyāt kaṇṭhyamāhurasaṃyutam . kaṇṭhyāvahāvicuyaśāstālavyā oṣṭhajāvupū . syurmūrdhanthā ṛṭuraṣā dantyā ḷtulasāḥ smṛtāḥ . jihvāmūle tu kuḥ proktaḥ dantyauṣṭyo vaḥ smṛto budhaiḥ . e ai tu kaṇṭhyatālavyāvoau kaṇṭhyoṣṭhajau smṛtau . ardhamātrā tu kaṇṭhyā syādekāraikārayorbhavet . okāraukārayostadvaditi . anusvārayamānāñca nāsikā sthānamucyate . ayogavāhā vijñeyā āśrayasthāna° bhāgina iti śikṣākṛduktāni beditavyāni . yadyapi sarveṣāṃ varṇānāmuccāraṇe kaṇṭhavyāpāra āvaśyakastathāpi cakārādyuccāraṇe tālvādivyāpāro'pyapekṣita iti tanmātrāmātrakṛtatvena varṇānāṃ vailakṣaṇyam . jihvamūle tu kuḥ proktaḥ iti pāṇiniśikṣābhidhānāt kavargasya kaṇṭhyatvavyavahārastu kaṇṭaśabdasya kaṇṭamūlaparatayā bhākta eva tavargasya dattamūlīyatvena dantyatvavat anyathā bhagnadantasya tadanuccārāpatteḥ . jihvāmūlīyasya āśrayasthānabhāgitvena tadāśrayasya korapi jihvāmūlasthānatvaucityāt . dantyoṣṭhyova ityādāvubhayoreva pratyeka vakārasthānatvaṃ naṃ tu samuditayoḥ tathā sati dantoṣṭhya ityeva pariśikṣyeta . atastasya dantvauṣṭhyomayakāryanimittatā evamagrepi draṣṭavyam . yamānāṃ prātiśākhyaprasiddhānāṃ kāṃdicatuṣṭayānāṃ pūrvoditānāṃ yamsaṃjñānodhitānāñca nāsikāpi sthānamadhikamupadiśyate . tatrā ca yametyupalakṣaṇam . amo'nunāsikā nahrau ityuktya . hakārarakārabhinnānāmamānāṃ nāsikā sthānatvābhidhānāt nāsāmanugataḥ sthānatvenetyanunāsikaśabdavyutpattyā nāsikāsthānatvaprāpteśca . tatra nahrāviti punaḥ hakārarakārayoḥ paryudāsaḥ . mukhanāsikāvacano'nunāsikāḥ iti pā° sūtre mukhapadasya kaṇṭhāditattatsthānaparatayā yamānāmubhayasthānatvam . ayogavāhā visargā jihvāmūlīyopādhmānīyayorapi visargaviśeṣarūpatvenāśrayasthānabhāgitvama . āśrayasthānabhāgitvañca yamāśrityaite uccāryante tatsyānabhāgitvamataḥ visargasya kakhayoḥ parayorjihvāmūloccāryamāṇayorāśrayatvena tatsthānabhāgitvāt jihvāmūlīyarūpānvitanāmatā samunneyā . paphayoḥ parayoroṣṭhoccāryamāṇayorāśrayatvenopa dhmānīyatā . uśca paśca ādhmāyete anena sthānaneti vyutpatteḥ upādhmāna śabda oṣavacanaḥ . tatsthānayogyatvādanvitanāmatā cāvadheyā . ataeva kaumudyāṃ jihvāmūlīyasya jihvāmūlamupādhmānīyasyoṣṭhāvityuktam . yadyapi sarveṣāṃ varṇānāmākāśasthānatvaṃ karaṇatvañca kaṇṭhādīnāṃ tadutpattau yuktaṃ tathāpi teṣāṃ sthānatvavyavahāro varṇābhivyañjakatālvādau varṇajanakavāyusaṃyogādhāre varṇādhāratvāropeṇa bhākta eva . tattatsthāneṣu jihvāgrādisambandhena varṇotpattyā jihvāgrādisthite tatsambandhajanakaprayatnaviśeṣe ābhyantaraprayatnavācye spṛṣṭatādāveva karaṇatvavyavahāraḥ samucita . varṇābhivyaktyanantarabhāvinasta āntaratamyaparīkṣopayuktāḥ kaṇṭhavivaravikāśāderāsyavahirdeśāvacchinnakāryasya janakā bāhyā yatnā guṇaśabdenocyante ityādikaṃ śekharādau spaṣṭam . ābhyantaraprayatnāstu varṇotpatteḥ prāgbhāvino vāhyāstu tadutpatteḥ paścādbhāvina iti vivekaḥ . tathāhi nābhideśāt ptayatnapreritaḥ prāṇavāyurūrdhvamāgacchannuraḥpramṛtīni sthānānyāhanti utpādayati ca tato varṇān tadabhivyañjakadhvanīṃśca tatra varṇotpatteḥ prāk jihvāgropāgramadhyamūlāni tattadvarṇo tpattisthānaṃ tālvādikaṃ yadā samyak spṛśanti tadā spṛṣṭatā prayatno yadā īṣat spṛśanti tathā īṣatspṛṣṭatā samīpāvasthāne saṃvṛtatā dūrāvasthāne vivṛtatā ityevamābhyantaraprayatnabhedāt varṇānāṃ bhedāḥ . ataeva icavargayaśānāṃ tālavyatvāviśeṣe'pi cavargoccāraṇe kartavye tālusthānena saha jihvāgrādīnāṃ samyak sparśaḥ, yakāroccāraṇe tu īṣat sparśaḥ śakārekāroccāraṇe dūramanopāvasthānamiti . eteṣāṃ cābhyantaratvaṃ oṣṭhaprabhṛtikākalījanakakākalasthānaparyantarūpāsyāntargatatattatsthāneṣu jihvāgrādīnāṃ sparśādicatuṣṭayarūpābhyantarakāryakāritvāt varṇotpattyavyavahitaprāgbhāvitvācca bodhyam . vivārasaṃvārau tu galatilasya vikāśāvikāśātmakau bāhyau prayatnau vivṛtasaṃvṛtābhyāṃ bhinnāveva tayoḥ samīpadūrāvasthānātmakatvāditi vivektavyam . te ca ābhyantarāḥ prayatnāḥ keṣāṃ varṇānāṅke ityetattāvadadhīyate . kādimāvasānānāṃ spṛṣṭatā ataeva teṣāṃ sakyaksparśavattvena sparśapadavācyatā . yaṇaḥ īṣat spṛṣṭatā . teṣāñca spṛṣṭavivṛtayormadhyasthitatvena laukikavyavahāreṣvapi śasādīnāṃ vargyāṇāñca madhyasthitatvena cāntaḥsthavarṇatvam antaḥsthābhiśca saṃyutamityukterantaḥsthāśabdaḥ ādantaḥ . śaṣasahānāṃ acāñca vivṛtatā . śasahānāñca uṣmaśabdābhidheyavāyupradhānatvāt ūṣmaśabdavācyatā . acāñca svayaṃ rājamānatvāt udāttādisvaravattvācca svarābhidheyatā . acaḥ svayaṃ virājante ityukteḥ udāttaścānudāttaśca svaritaśca svarāstrayaḥ . hrasvo dīrghaḥ plutaśceti kālato niyamā acityukteśca . tatra hrasvasya saṃvṛtatā . saṃvṛtaṃ tvekamātraṃ syāt vivṛtantu dvimātrakam ityukteḥ hrasvasyaikamātratayā prayoge saṃvṛtatā prakriyāyāntu vivṛtataiva . tatra mūlaṃ acospṛṣṭā yaṇastvoṣan nemaspṛṣṭāḥ śalastathā . śeṣāḥ spṛṣṭā halaḥ proktā iti śikṣāvākyameva bodhyam . atrācaḥ sparśābhāvarūpavivṛtatvavantaḥ yaṇaḥ yavaraṇastvīṣat spṛṣṭā ityarthaḥ nemaityardhavācī . śalaḥ śaṣasahā nemaspṛṣṭā ardhaspṛṣṭā arthādardhavivṛtāḥ . svarāṇāmuśaṇāñcaiva vivṛtaṃ karaṇaṃ smṛtam ityekavākyatvāt . ete ca sthānaprayatnāḥ savarṇasaṃjñāyāmupayuktāḥ bāhyaprayatnāstu āntaratamyaparīkṣāyāsevopayogina iti tulyāsyaprayatnaṃ savaṇamiti pā° sūtrabhāṣyādau spaṣṭam . tena takārasthāne vivāraśvāsaghoṣālpaprāṇarūpabāhyaprayatnasāmyena cakāraṭakārādeśaḥ sthāne'ntaratamaḥ iti pā° sūtrabhāṣyayoḥ spaṣṭam . bahusamānagharmatvamevāntaratamye heturiti bodhyam . bāhyāḥprayatnāścāṣṭavidhāḥ kākalakādhaḥsthalagalabilasaṅkocavikāśaśvāsotpattidhvaniviśeṣaghoṣālpaghoṣaprāṇālpatvamahattva rūpakāryakarā yathākramaṃ vivārasavāraśvāsanādaghoṣālpaghoṣālpaprāṇamahāprāṇanāmāno mantavyāḥ . prayatnaprerito vāyurvarṇānabhivyañjya yatnaviśeṣeṇa galavilavikāśādīnapi sampādayati ato galabilavikāśādikaratvādāsyavahirdeśakāryakaratvāt caite bāhyā iti . te ca svayāṃ yamāḥ khayaḥ + kaṃpau visargaḥ śara eva ca . ete śvāsānupradānā aghoṣāśca vivṛṇvate . kaṇṭhamanye tu ghoṣāḥ syuḥ saṃvārā nādabhāginaḥ . ayugmā vargayamagāyaṇaścālpāsavaḥ smṛtāḥ iti siddhāntakaumudyuktadiśāvaseyāḥ . khayāṃ sthāne jātā ye yamāḥ pūrvoktāḥ prātiśākhye prasiddhāḥ . khayaḥ, śaraḥ śaṣasahāḥ . ete śvāsānupradānā aghoṣāḥ kaṇṭhaṃ vivṛṇvate ca . anye etadbhiñcāḥ sarve varṇā ghoṣasaṃvāranādabāhyaprayatnavantaḥ . vargīyaprathamatṛtīyapañcamavarṇāḥ prathamatṛtīyavargajātayamāśca pūrvoktāḥ yaṇaśca ete alpapāṇāstadbhinnāḥ sarve mahāprāṇā iti vivekaḥ . tathā udāttānudāttasvaritarūpāstrividhāḥ svarā hrasvadīrghaplutakālabhedāśca svarāṇāṃ viśeṣādhāne hetavo veditavyāḥ . tathā hi vibhāgaḥ pañcadhā mataḥ ityupakramya svarataḥ kālataḥ sthānāt prayatnānupradānataḥ iti svarakālasthānaprayatnānupradānābhidheyabāhyaprayatnān varṇavimājakān pañca sāmānyato nirdiśya śikṣākṛtā udāttaścānudāttaścetyādinā acyeva svarakālayorvibhājakatā'bhihitā . tatra tālvādiṣu sthāneṣūrdhabhāge niṣpannojudāttaḥ nīcairuccāryamāṇo'nudāttaḥ prathamamardhamudāttatayoccārya uttarārdhamanudāttatayocāryamāṇaḥ svaritaḥ iti uccairudāttaḥ nīcairanudāttaḥ samāhāraḥ svaritaḥ tasya ādita udāttamardhahrasvamiti pāṇinisūtrajātebhyaḥ . tadevaṃ parasparavibhājakasthānabāhyābhyantaraprayatnasvarakālakṛtaviśeṣāt varṇānāṃ parasparaviśeṣarūpatā . sarve hi varṇāḥ puraskṛtyaiva kiñcidviśeṣaṃ viśeṣatābhājo bhavantīti . vivāhopayogini nakṣatraviśeṣakṛte 16 varṇakūṭe upayama śabde varṇakūṭoktau 1249 pṛ° dṛśyam .

varṇaka na° varṇayati varṇa--ṇvul . 1 haritāle ratnamā° 2 anu lepanayogye amaraḥ 3 piṣṭe 4 ghṛṣṭe vā candanādau dravye ca . 5 hiṅgalādau puṃstrī° bharataḥ 6 maṇḍane śabdara° . ekasyaiva sūtrādeḥ pakṣāntaravyākhyānarūpe 5 granthabhede na° lipsāsūtre tṛtīyavarṇake mitā° . 8 cāraṇe pu° medi° .

varṇakūpikā strī varṇānāmakṣarāṇāṃ lekhanāya kṣudraḥ kūpaḥ kūpī seva kan . masyādhāre trikā° .

varṇacāraka pu° varṇaṃ śuklādirūpaṃ cārayati cara--ṇicṇvul . citrakare śabdamā° .

varṇajyeṣṭha pu° varṇeṣu jyeṣṭhaḥ prathamamutpannatvāt . 1 agraje vipre . svasvāpekṣayā 2 śreṣṭhavarṇakūṭayute tri° . varṇajyeṣṭhā ca yā nārī smṛtiḥ .

varṇatūli(lī) strī varṇānāṃ lekhanasādhanaṃ tūliḥ . lekhanyām śabdara° svārthe ka . atraiva

varṇada na° varṇaṃ dadāti dā--ka . 1 kālīyake gandhadravye . jaṭā° . 2 varṇaprade tri0

varṇadātrī strī varṇaṃ rūpaṃ dadāti dā--tuc ṅīp . 1 haridrāyām rājani° 2 varṇadātari tri° .

varṇadūta pu° varṇā eva dūto yatra . lipau trikā° .

varṇadharma puṃna° 6ta0. viprādīnāmasādhāraṇe dharme yathā viprasya yājanādhyāpanapratigrahādiḥ . kṣatriyasya prajāpālanādiḥ pu° jātidharmaśabde dṛśyam .

varṇamātṛ strī 6 ta° . varṇānāṃ māteva . lekhanyāṃ hārā° .

varṇamātṛkā strī sarasvatyāṃ śabdaca° .

varṇamālā strī 6 ta° 1 jātimālāyāṃ 2 akṣaraśreṇau 3 antaryāgakarmaṇi pañcāśadvarṇātmakamālyabhede . akṣamālā śabde 43 pṛ° dṛśyam .

varṇarekhā strī varṇān likhatyanayā likha karaṇe ghañ rasya vaḥ . kaṭhityāṃ (khaḍi) trikā° .

varṇavatī strī varṇa + matupa masya va . 1 haridrāyāṃ jaṭā° . 2 varṇaviśiṣṭe tri° striyāṃ ṅīp .

varṇaviloḍaka pu° 1 ślokacaure 2 sandhicaure medi0

varṇasaṅkara pu° sam + kṛ--ap varṇataḥ saṅkaraḥ . viprādibhyo varṇebhyo'nulomajāte pratilomajāte mūrdhāvasiktādau māgadhādau ca jātibhede jāyate varṇasaṅkaraḥ gītā . jātiśabde 3093 tadbhedādikaṃ dṛśyam .

varṇasi pu° varṇa--asic . jale uṇādi° .

varṇā strī praśastavarṇo'syastyāḥ phalapuṣpādau ac . āḍhakyām śabdaca° .

varṇāṅkā strī varṇā akṣarāṇi aṅkyante'nayā aṅki--ac . lekhanyām śabdaca° .

varṇātman pu° varṇa ātmā svarūpaṃ yasya . dhvanyātmakādvilakṣaṇe akārādyakṣare śabdabhede jaṭā° .

varṇārha pu° varṇaṃ stutimarhati arha--aṇ . mudge rājani° .

varṇikā strī varṇā akṣarāṇi lekhyatvena santyasyāḥ ṭhan . 1 lekhanyām 2 kaṭhinyāṃ hārā° 3 masyāṃ trikā° .

varṇita tri° varṇa--kta . 1 stute amaraḥ 2 kṛtavarṇane 3 rūpāntaramāpādite ca .

varṇin pu° varṇo'styasya ini . 1 citrakare 2 lekhake 3 brahmacāriṇi medi° . athāha varṇī vidito maheśvaraḥ kumāraḥ . 4 viprādijātau ca varṇināṃ hi badho yatra smṛtiḥ .

varṇinī strī varṇaḥ astyasyāḥ prāśastye ini ṅīp . haridrāyāma amaraḥ .

[Page 4854a]
varṇu pu° varṇa--un . 1 nadabhede uṇādi° 2 āditye saṃkṣipta° .

vartaka pu° vṛta--ṇvul . (bhārui) 1 pakṣibhede vartakāpyatra . 2 aśvasya kṣure ca amaraḥ . 3 vartalohe na° hemaca° .

vartana na° vṛta--lyuṭ . 1 vṛttau 2 sthitau amaraḥ . ṇicbhāve lyuṭ . 2 sthāpane ṇic karaṇe lyuṭ . 3 jīvanopāye strī ṅīp . 4 takruvīṭhe na° medi° . lyu . 6 vṛttimati vartiṣṇau ca tri° amaraḥ . 7 bāmane tri° medi° . 8 sādhāraṇavartule na° śabdara° .

vartanī strī vartyete pādāvatra vṛta--ṇic ādhāre lyuṭ . 1 pathi 2 peṣaṇe śabdara° . pṛṣo° hrasvaḥ pūrvadeśe trikā° .

vartamāna pu° vṛta--śānac . kālabhede śabdaprayogādhāre ārabdhāparisamāpte 1 kāle 2 tatkālavṛttau tri° .
     vartamānakālaśca caturvidhaḥ . yathā pravṛttotarata 1ścaiva vṛttāvirata 2 eva ca . nityaḥ pravṛttaḥ 3 sāmīpyo 4 vartamānaścaturvidhaḥ . krameṇodāharaṇāti . māṃsaṃ na khādati ādau pravṛttaṃ māṃsabhojanaṃ nivartayatītyarthaḥ . iha kumārāḥ krīḍanti 2 tadānīntamakrīḍanābhāve'pi pūrvakrīḍānāṃ buddhau vartamānatvāt . pūrvatāstiṣṭhanti 3 nitya pradṛttatvāt . kiñca parvatānāṃ sthitatvena vartamānatve'pi bhūtabhavaviṣyatkālābhyāṃ sambandhavivakṣayā parvatāstasthuḥ sthāsyanti ityapi svāt . sāmīpyo 4 dvividhaḥ . bhūta sāmīpyo bhaviṣyatsāmīpyaśca yathā kadā āgato'si itipraśne adhvasvedādervartamānatvāt eṣo'hamāgacchāmi iti āgato'pi vadati . bhavisyatsāmīpyo yathā . kadā gamiṣyāsa iti praśne eṣo'haṃ gacchāmi iti gamane kriyamāṇodyamo'pi vadati durgādāsaḥ .

vartarūka pu° 1 nadībhede 2 kākalībhede 3 jalāvarte medi° . 4 dvārapāle trikā° .

vartaloha na° vartyate vṛta--ṇic--karmaṇi ac karma° . āvartanayogyo lauhabhede .

varti(rtī) strī vṛta--in vā ṅīp . 1 lekhe 2 nayanāñjane 3 gātrānulepane 4 dīpadaśāyāṃ 5 bhiṣajāṃ nirmeyauṣadhabhede (vāti) katakasya phalaṃ śaṅkhaḥ saindhavaṃ tryūṣaṇaṃ vacā . keṇo rasāñjanaṃ kṣaudraṃ viḍaṅgāni manaḥśilā . eṣāṃ vartirhanti kārca timiraṃ paṭalaṃ tathā garuḍapu° 198 a° . 6 dīpe ca medi° .

vartika puṃstrī vṛta--tikan . (vaṭera) 1 vihagabhede rājani° striyāṃ ṅīṣ . vartmani vartate vṛta--aca vartaḥ tatra sādhuḥ hito vā ṭhan . (bhārui) 2 svage amaraḥ . 3 ajaśṛṅgyāṃ strī° rājani° 4 dīpadaśāyāṃ strī sā ca pañcavidhā yathā padmasūtrabhavā darbhagarbhasūtrabhavā'tha vā . śāṇajā vādarī vāpi phalakoṣodbhavātha vā . vartikādīpakṛtyeṣu sadā pañcavidhā smṛtā kālikāpu° 68 a° .

vartin tri° vṛta--ṇini . vartanaśīle .

vartiṣṇu tri° vṛta--iṣṇuc . vartamaśīle .

vartiṣyamāṇa pu° vṛta--śānac ḷṭaḥ sadveti syaṭ . bhaviṣyatkāle . 2 tadvṛttau tri° .

vartula tri° vṛta--ulac . 1 golākāre padārthe amaraḥ . 2 mṛñjane na° rājani° . 3 kalāyabhede pu° śabdamā° . 4 tarkupīṭhyām strī hārā° 5 gajapiṣpalyām strī rājani° ṅīp .

vartman na° vṛta--manin . 1 pathi amaraḥ 2 ācāre ā manorvartmanaḥ raghuḥ . 3 netracchade ca medi° . akṣiśabde 45 pṛ° dṛśyam . vartmalakṣaṇaṃ tadgatarogabhedāśca suśrute uktā yathā
     dvyaṅgulaṃ sarvataḥ sārdhaṃ bhiṣagnayanabudvudam . suvṛtta gostanākāraṃ sarvabhūtaguṇodbhavam . palaṃ bhuvo'gnito raktaṃ vātātkṛṣṇaṃ sitaṃ jalāt . ākāśādaśrumārgāśca jāyante netrabudvude . dṛṣṭiñcātra tathā vakṣye yathābrūyādviśāradaḥ . netrāyāmatribhāgantu kṛṣṇamaṇḍalamucyate . kṛṣṇāt saptamamicchanti dṛṣṭiṃ dṛṣṭiviśāradāḥ . maṇḍalāni ca sandhīṃśca paṭalāni ca locane . yathākramaṃvijānīyāt pañcaṣaṭ ca ṣaḍeva ca . pakṣmavartmaśvetakṛṣṇa° dṛṣṭīnāṃ maṇḍalāni tu . anupūrvantu te madhyāścatvāro'ntyā yathottaram . pakṣmavartmagataḥ sandhirvartmaśuklagato'paraḥ . śuklakṛṣṇagatastvanyaḥ kṛṣṇadṛṣṭigato'paraḥ . tataḥ kanīnakagataḥ ṣaṣṭhaścāpāṅgagaḥ smṛtaḥ . dve vartmapaṭale vidyāccatvāryanyāni cākṣiṇi . jāyante timiraṃ yeṣu vyādhiḥ paramadārūṇaḥ . pṛthagdoṣāḥ samastāśca yadā vartmavyapāśrayāḥ . sirā vyāpyāvatiṣṭhante vartmasvadhikamūrchitāḥ . vivardhyamāṃsaṃ raktañca tadaḥ vartmavyapāśrayān . vikārāñjanayantyāśu nāmatastānnibodhata . utsaṅginyatha kumbhīkā pothakyo vartmaśarkarā . tathārśovartmaśuṣkārśastathaivāñjananāmikā . bahalaṃ varvya yaccāpi vyādhirvartmāvabandhakaḥ . kliṣṭakardamavartmākhyau śyāvavartma tathaiva ca . praklikṣamapariklinnaṃ vartmavātahatantu yat . arvudaṃ nimipaścāpi śoṇitārśaśca yatsmṛtam . lagaṇo viṣanāmā ca° vakṣmakopastathaiva ca . ekaviṃśatirityete vikārā vartmasaṃśrayāḥ . nāmabhiste samuddiṣṭā lakṣaṇaistān pracakṣmahe . piḍakābhyantaramukhī vāhyādhovartmasaṃśrayā . vijñeyotsaṅginī 1 nāma tadrupapiḍakānvitā . kumbhīkavīmapratimāḥ piḍakāḥ pakṣmavartmanoḥ . ādhmāyante tu bhinnā yā kumbhīkapiḍakā 2 stu tāḥ . kaṇḍūsrāvānvitāṃ gurvyo raktasarṣapasannibhāḥ . piḍakāśca rujāvatyaḥ pothakya 3 iti saṃjñitāḥ . piḍakāmiḥ susūkṣmābhirghanābhirabhisaṃvṛtā . piḍakā yā kharā sthūlā sā jñeyā vartmaśakerā 4 . sūkṣmāḥ kharāśca vartmasthāstadardhovartma 5 kīrtyate . dīrgho'ṅkuraḥ kharaḥ stabdhā dāruṇo vartmasambhavaḥ . vyāvireṣa samākhyātaḥ śuṣkārśa 6 iti saṃjñitaḥ . dāhatodavatī tāmrā piḍakā vartmasambhavā . mṛdvī mandarujā sūkṣmā jñeyā sā'ñjananāmikā 7 . vartmopacīyate yasya piḍakābhiḥ samantataḥ . savarṇābhiḥ samābhiśca vidyādvahalavartma 8 tat . kaṇḍūmatālpatodena vartmaśophena yo naraḥ . sa samaṃ chādayedakṣi bhavedbandhaḥ 9 sa vartmanaḥ . mṛdvalpavedanaṃ tāmraṃ tadvartma samameva ca . akasmācca bhavedraktaṃ kliṣṭavartma 10 tadā diśet . kliṣṭaṃ punaḥ pittayuktaṃ vidahecchoṇitaṃ yadā . tadā klinnatvamāpannamucyate vartmakardamam 11 . yadvartma bāhya to'ntaśca śyāvaṃ śūnaṃ savedanam . dāhakaṇḍūparikledi śyāvavartmeti 12 tanmatam . arujaṃ bāhyataḥ śūnamantaḥklinnaṃ sravatyapi . kaṇḍūnistodabhūyiṣṭhaṃ klinnavartma 13 taducyate . yasya dhautāni dhautāni sambandhyante punaḥ punaḥ . vatmānyaparipakvāni vidyādaklinnavartma 14 tat . vimuktasandhi niśceṣṭaṃ vartma yanna nimīlyate . etadvātahataṃ 15 vidyāt sarujaṃ yadi vā'rujam . vartmāntarasthaṃ viṣamaṃ granthibhūtamavedanam . vijñeyamarbudaṃ 16 puṃsāṃ saraktamavalambitam . nimeṣaṇīḥ sirā vāyuḥ praviṣṭo vartmasaṃśrayāḥ . cālaye dativartmāni nimeṣaḥ 17 sa gado mataḥ . chinnāśchinnā vivardhante vartmasthā mṛdavo'ṅkurāḥ . dāhakaṇḍūrujopetāste'rśaḥśoṇitasambhavāḥ 18 . apākaḥ kaṭhinaḥ sthūlo granthirvartmabhavo'rujaḥ . sakaṇḍūḥ picchilaḥ kolapramāṇo lagaṇa 19 stu saḥ . śūnaṃ yadvartma bahubhiḥ sūkṣmaiśchadrai samanvitam . viṣamantarjala iva viṣavartmeti 20 tanmatam . pakṣmāśayagatā doṣāstīkṣṇāgrāṇi kharāṇi ca . nirva rtayānta pakṣmāṇi tairjuṣṭañcākṣi dūyate . utpāṭitaiḥ punaḥ śāntiḥ pakṣmabhiścopajāyate . vātātapānaladveṣīṃ pakṣmakopaḥ 21 sa ucyate . taccikitsā tatra dṛśyā .

vartmani strī vṛta--ani muṭ ca . pathi uṇā° .

vardha chedane pūraṇe ca cu° ubha° saka° seṭ . vardhayati te avavardhat ta .

vardha pu° vṛdha--ac . 1 brāhmyām (vāmanahāṭi) jaṭā° vardhabhāve ac . 2 pūraṇe 3 chede ca .

vardhaka pu° vṛdha--ṇvul . 1 brāhmaṇayaṣṭau (vāmanahāṭī) amaraḥ vṛdha--vā vardha--ṇvul . 2 pūrake 3 chedake 4 vṛddhikārake ca tri° .

vardhaki pu° vardha--chedane ac kaṣa--ḍi karma° . tvaṣṭari (chutāra) amaraḥ .

vardhakin pu° vardhakaḥ vardho'styasya ini . tvaṣṭari (chutāra) jātibhede śabdara° .

vardhana na° vṛdha--vardha--bhāve lyuṭ . 1 chedane 2 pūraṇe ca medi° . vṛdha ṇic--lyu . 2 vṛddhikārake tri° . karomi kṣitivardhanam bhaṭṭiḥ . vṛdha--lyu . 4 vṛddhiyukte tri° .

vardhanī strī vardhyate'nayā vṛdha--ṇic--lyuṭ ṅīp . 1 saṃmārjanyām 2 khaṭyāṃ medi° . 3 sanālapātrabhede ca (vadnā) jaṭā° .

vardhamāna pu° vṛdha--śānac . 1 eraṇḍavṛkṣe amaraḥ . 2 vṛddhiśīle tri° . 2 śarāye mṛtpātrabhede 4 viṣṇau 5 paśubhede ca medi° . 6 jinabhede hemaca° . 7 vānanā gṛhabhede halā° . 8 deśabhede vṛ° sa° 14 a° kūrmavibhāgaśabde dṛśyam . 9 nagarabhede ca . 10 vṛddhiyukte tri° .

vardhāpana na° vardhaṃ chedaṃ karoti vardha + ṇic--āp ca tato māve lyuṭ . nāḍīcchedamalarmāṅge saṃskārabhede ti° ta° raghu° .

vardhita na° vardha--kta . 1 chedite 2 pūrite 3 prastute ca .

vardhiṣṇu tri° vṛdha--iṣṇuc . vṛddhiśīle .

vardhra na° vṛdha--ṣṭran . 1 carmaṇi uṇādiko° . 2 carmarajjau strī bharataḥ ṅīṣ .

varpas na° vṛ--asun puk . rūpe nighaṇṭuḥ .

varpha gatau badhe ca bhvā° para° saka° seṭ . varphati avarphīt .

varmakaṇṭaka pu° varma iva kaṇṭako'sya . parpaṭe rājani° .

varmakaṣā strī varma--kaṣati ac . (cāmakaṣā) saptalāyām śabdara° .

varman na° vṛ--manin . 1 kavace sannāhe amaraḥ . 2 kṣatriyopādhau pu° . varmāntaṃ . kṣatriyasya tu śātātapaḥ .

varmahara pu° varma harati hṛ--ac . sannāhadhāraṇayomya avasthābhede taruṇe . varmaharaḥ kumāraḥ raghuḥ .

varmi pu° vṛ--bā° min . (vāni) matsyabhede rājani° .

varmita tri° varma karoti ṇic--kta . 1 kṛtasannāhe 2 udyukte ca

varya tri° vṛ--yat . 1 pradhāne śreṣṭhe ca amaraḥ . 2 kāmadekṣe 3 patimbarāyāṃ kanyāyāṃ amaraḥ . 4 kanyāmātre ca strī .

varvaṇā strī variti vaṇati śabdāyate vaṇa--ac . (bhaṇabhaṇe) makṣikābhede amaraḥ . ayamauṣṭhyādirityarthe .

varvara na° vṛ--arac vuṭc . 1 hiṅgule 2 pītacandane 3 gandharase ca rājani° . 4 pāmare 5 mūrkhe ca tri° . ṇatvamicchanti varvarā ityudbhaṭaḥ . 6 keśabhede (vāurī) 7 deśabhede kṛṣṇārjake (kālavāvui) vṛkṣe ca pu° rājani° . 9 makṣikābhede puṃstrī° śabdara° (vāvui) 10 vṛkṣestrī ṭāpa ṅīp vā varvarī karavī tuṅgī kharadugdhājagandhikā . parṇāsastatra kṛṣṇe tu kaṭhiñjarakuḍherakau . kālasāraḥ karālaśca malūkaḥ kṛṣṇamallikā . tatra śukle'rjakaḥ prokto vaṭīpañcastatī'paraḥ . varvarītritayaṃ rūkṣaṃ śītaṃ kaṭu vidāhi ca . tīkṣṇaṃ rucikaraṃ hṛdyaṃ dīpanaṃ laghupāki ca . pittalaṃ kaphavātāmradadrukṛmiviṣāpaham bhāvapra° . saṃjñāyāṃ kan . varvarikā candanabhede puṣpabhede strī medi° .

varvarīka pu° vṛ--īkan phurphurīkā° ni° . 1 brāhmaṇayaṣṭivṛkṣe 2 kuṭilakeśe uṇā° . 3 ajagandhikāyāṃ (vāvuitulasī) śabdaca° 4 mahākāle hemaca° .

varvā strī vṛ--va tasya nettvam . (vāvui) vṛkṣabhede śabdaca° .

varvura pu° vṛ--urac vuṭc . (vāvalā) vṛkṣabhede rājani° . oṣṭhyādirityanye .

varṣa pu° vṛṣa--bhāve ghañ kartari ac vā . 1 vṛṣṭau 2 jambudvīpāṃśabhede puṃna° amaraḥ . laṅkādeśāddhimagirirudagdhemakūṭo'tha tasmāt tasmāccānyo niṣadha iti te sindhuparyantadairghyā . evaṃ siddhādudagapi purācchṛṅgavacchuklanīlā varṣāṇyeṣāṃ jaguriha budhā antare droṇideśān . bhāratavarṣamidaṃ hyudagasmāta kinnaravarṣamato harivarṣam . siddhapurācca tathā kuru tasma dviddhi hiraṇ mayaramyakavarṣe . mālyavāṃśca yamakoṭipattanādromakācca kila nandhamādanaḥ . nīlaśailaniṣadhāvadho ca tāvantarālamana yorilāvṛtam . mālyavajjaladhimadhyavarti yat tat tu bhadraturagaṃ jagurbudhāḥ . gandhaśailajalarāśimadhyagaṃ ketumālakamilākalāvidaḥ . niṣadhanīlasugandhasumālyakairalamilāvṛtamāvṛtamāvabhau . amarakelikulāyasamākulaṃ rucirakāñcanacitramahītalam si° śi° . atra bhūgolasthārdhamuttaraṃ jambūddīpam . tasya kṣārābdheśca sandhirnirakṣadeśaḥ . tatra laṅkā romakaṃ siddhapuraṃ yamakoṭiriti puracatuṣṭayaṃ mūparidhicaturthāśāntare kila kathitam . tebhyaḥ purebhyo yasyāṃ diśi meruḥ sottarā . ato laṅkāyā uttarato himavān nāma giriḥ pūrvāparasindhuparyantadairghyo'sti . tasyāttare hebhakūṭaḥ . so'pi samudraparyantadairghyaḥ . tathā taduttare niṣadhaḥ . teṣāmantare droṇideśā varṣasaṃjñāḥ . tatrādau bhāratavarṣam . taduttaraṃ kinnaravarṣam . tato harivarṣamiti . evaṃ siddhapurāduttarataḥ śṛṅgavān nāma giriḥ . tataḥ śvetagiriḥ . tato nīlagiririti . te'pi sindhuparyantadairghyāḥ . teṣāmantare ca varṣāṇi . tatrādau kuruvarṣam . taduttare hiraṇmayam . tato ramyakamiti . atha yamakoṭeruttaratau mālyabān nāma giriḥ . sa tu niṣadhanīlaparyantadairghyaḥ . tasya jaladheśca madhye bhadrāśvaṃ varṣama . evaṃ romakāduttarato gandhamādanaḥ . tasya jaladheśca madhye ketumālavarṣam . evaṃ niṣadhanīlamālyavadgandhamādanairāvṛtamilāvṛtaṃ nāma navamaṃ varṣam . sā svargabhūmiḥ . atastatra devakroḍāgṛhāṇi . 3 dvādaśamāsātmake kāle 4 jambudvīpe ca pu° medi° . kartari ac . 5 meṣṭhe pu° hemaca° 6 prabhavādiṣu ṣaṣṭivatasareṣu pu° .

varṣakarī strī varṣaṃ tatsūcanaṃ karoti raveṇa kṛ--ṭa . jhillikāyāṃ hemaca° .

varṣaketu pu° varṣasya vṛṣṭeḥ keturiva . 1 raktapunarnavāyām rājani° 2 varṣācale .

varṣakoṣa pu° varṣasya koṣa iva . 1 daivajñe śabdara° . 2 māpe hemaca° .

varṣaṇi strī vṛṣa--ani . 1 kṛtau 2 vartane uṇā° . 3 kratau 4 varṣaṇe saṃkṣiptasā° .

varṣaparvata pu° varṣāṇāṃ cihnabhūtaḥ sīmābhūto vā parvataḥ . himavān hemakūṭaśca niṣadho merureva ca . caitraḥ karṇī ca śṛṅgī ca saptaite varṣaparvatāḥ ityukteṣu parvateṣu hārā° . dvīpabhede'nye'pi varṣaparvatā kulaparvataśabde 2132 pṛ° darśitāḥ . si° śi° uktā jambūdvīpaparvatā varṣaśabde drarśitāḥ . tatra nāmamātre bhedaḥ kalpabhedāt .

varṣapākin pu° varṣeṇa pāko'styasya ini . āmrātakavṛtta hemaca° tasya hi mukulodgamāt prāyeṇa vatsarānantaraphalapākaḥ .

varṣapuṣpā strī varṣakāle puṣpamasyāḥ . sahadevīlatāyām rājani° .

varṣapriya puṃstrī° varṣaḥ priyo'sya . cātakapakṣiṇi trikā° striyāṃ yopadhatvāt ṭāp .

varṣabara pu° varṣaṃ retovarṣaṇa bṛṇoti ābṛṇoti bṛ--ac . ye tvalpasattvāḥ prathamamātmīyāḥ strīkhabhāvinaḥ . jātyā na duṣṭāḥ kāryeṣu te ve varṣayarāḥ smṛtā ityuktalakṣaṇe rājñāmantaḥpurarakṣake ṣaṇḍe (khojā) amaraḥ . naṣṭaṃ varṣabarairiti ratnāvalī .

varṣavṛddhi pu° varṣasya vṛddhiradhikatā yasmin . 1 janmatithau 2 taddinakartavye pūjādau ca . yugādyā varṣavṛddhiśca saptamī pārvatīpriyā . raverudayamīkṣante na tatra tithi yugmatā ti° ta° . tatkṛtyaṃ ca malamāse na kartavyaṃ cāndamāsīyatvena sāvakāśatvāt na ca sauramāsīyaṃ tathātve tattitheḥ kadācidaprāptau tadvarṣe tatkṛtyalopāpatteḥ naṃ ceṣṭāpattiḥ pratisaṃvatsaraṃ caiva kartavyaśca mahotsavaḥ brahmapu° pratisaṃvatsaraṃ tadvidhānāt ti° ta° raghu° . adhikaṃ janmatithiśabde dṛśyām .

varṣā strī ba° va° . varṣanti meghā atra . śrāvaṇabhādrātmake māsadvaye ṛtau nabhaśca nabhasyaśca bārṣikāvṛtū yaju° śrutiḥ varṣāsu ca maghāsu ca manuḥ .

varṣāṅgī strī varṣāsu aṅgamasyāḥ . punarnavāyām śabdara° .

varṣāpagama pu° varṣāṇāmapagamo yatra . 1 śaratkāle 6 ta° . 2 varṣāsamāptau .

varṣābhava pu° varṣāṣu bhavati bhū--ac . raktapunarnavāyām rājani0

varṣābhū pu° varṣāṣu bhavati bhū--kvip . 1 bheke amaraḥ 2 indra gope rājani° 3 mahīlatāyām medi° 4 punarnavāyāṃ 5 bhekyāñca strī medi° amare bhekyām gaurā° ṅīṣ varṣābhvītyeva 6 varṣābhavamātre tri° .

varṣāmada puṃstrī° varṣāṣu mādyati mada--ac . mayūre striyāṃ ṅīṣ .

varṣiṣṭha tri° atiśayena vṛddhaḥ iṣṭhan varṣādeśaḥ . atiśayavṛddhe

varṣīyas tri° atiśayena vṛddhaḥ vṛddha + iyasun varṣādeśaḥ . ativṛddhe amaraḥ striyāṃ ṅīp .

varṣuka tri° vṛṣa--ukañ . varṣaṇaśīle .

varṣopala pu° varṣasya vṛṣṭerupalaḥ prastara iva . karakeṣu (śila) amaraḥ .

varsman na° vṛṣa--manin . 1 dehe 2 pāṣāṇe ca amaraḥ . 3 atisundare tri° .

varha badhe saka° dīptau aka° cu° ubha° seṭ . varhayati--te avavarhat ta .

varha utkarṣe bhvā° ā° saka° seṭ . varhate avarhiṣṭa .

varha na° varha--ac . mayūrapicche amaraḥ asya puṃstvamapi kaṃ haredeṣa varhaḥ vikramo° prayogāt . 2 granthiparṇe vṛkṣe bharataḥ . 3 patre śabdara° .

varhi(rhiḥ)kusuma na° varhiḥvahniriva kūsumamasya pṛṣo° yā salopaḥ . granthiparṇe śabdamā° .

varhiḥpuṣpa na° varhiḥ vahniriva puṣpamasya . granthiparṇa bharataḥ

[Page 4857b]
varhiḥśuṣman pu° varhi kuśaḥ śuṣma balamasya . 1 vahnau amaraḥ kuśena hi vahniruddīpyate .

varhi(rhiḥ)ṣṭha na° varhiriva tiṣṭhati sthā--ka vā visargalopaḥ ṣatvam . hrīvere amaraḥ .

varhiṇa puṃstrī° varhamasyasya ina . 1 mayūre amaraḥ striyāṃ ṅīṣ ini . varhītyapyatra .

varhirjyotis pu° varhiṣā kuśena jyotirasya . vahnau hema0

varhirmukha pu° varhirvahnirmukhaṃ yasya . deve amaraḥ . taddvāraiva hi devā haviraśnanti .

varhiṣad pu° ba° va° varhiṣi viprapāṇisthe'gnau sīdanti varhis rada--kvip pṛṣo° . pitṛgaṇabhede agniṣvāttā varhiṣada ūṣmapā ājyapāstathā manuḥ .

varhiṣkeśa pu° barha--dīptau isun varhiḥ dīptimān keśo yasya vahanu .

varhis strī vṛhi--isun ni° nalopaśca . 1 vahnau medi° varhiṣi rajataṃ na deyam śrutiḥ . 2 granthiparṇe 3 citrake ca (cite) amaraḥ . 3 kuśe pu° na° varhirdevasadanam śrutiḥ varha--dīptau isun . 4 dīptiyukte tri° .

vala saṃvaraṇe bhvā° ātma° saka° seṭ . valate avaliṣṭa . vavalatuḥ vā ghaṭā° .

vala na° valyate'nena vala--ka . sainye rāyamu° balaśabdārthe ca .

valakṣa pu° vala--kvip akṣa--ac karma° . 1 dhavale varṇe 2 tadvati tri° amaraḥ .

valana na° vala--bhāve lyuṭ . 1 sambaraṇe si° śi° ukte dṛkvarmādisaṃskārāṅge 2 kadambayāmyottarayorantara tatsvarūpādikaṃ tatroktaṃ pradarśyate tulājādyorhi yaṃpāte viṣuvatkrāntivṛttayoḥ . syātāṃ yāmyottare bhinne parakrāntyantare ca te . āyanaṃ talanaṃ tatra jināṃśajyāsamaṃ tataḥ . ekaivāyanasaṃdhau tu tayoḥ syāddakṣiṇottarā . ekaiva tadvaśāt prācī tatra no valanaṃ tataḥ . tadantare'nupātena sveṭakoṭikramajyakā . jinajyāghnī dyujīvāptāyanadigvalanaṃ bhavet . evameva hi saṃpāte viṣuvatsamavṛttayoḥ . unmaṇḍalaṃ bhavet tatra viṣuvaddakṣiṇottarā . kṣitijaṃ samavṛttasya palajyā ca tadantaram . kṣitije'kṣajyayā tulyamakṣajaṃ valanaṃ tataḥ . tayorekaiva yāmyodaṅna madhye valanaṃ tataḥ . natakramajyayā mādhyamantare tvanupātataḥ . nataṃ khāṅkāhataṃ bhaktaṃ dyudalenāptabhāgakaiḥ . kramajyākṣajyayā kṣuṇṇā dyujyābhaktākṣajaṃ mavet . prāk saumyaṃ paścime yāmya taccāpaikyāntarāt sphuṭam . evameva ca saṃpāto yaḥ krānvimamavṛttayoḥ . paramaṃ tatra tatkālavalanaikyāntaraṃ sphuṭam . agrataḥ pṛṣṭhatastasmāt krāntivṛtte tribhe'ntare . tayoryāmyottaraikatvāt tatra no balanaṃ sphuṭam . na spaṣṭabalanābhāvastatra syādutkramajyayā . kramajyayā tataḥ kāryaṃ dāṭyārthaṃ kathyate punaḥ . sarvataḥ krāntisṛtrāṇāṃ dhruve yogo bhavedyataḥ . viṣuvanmaṇḍalaprācyā dhruve yāmyā tathottarā . sarvataḥ kṣepasūtrāṇāṃ dhruvājjinalavāntare . yāgaḥ kadambasaṃjño'yaṃ jñeyo valanabodhakṛt . tatrāpamaṇḍalaprācyā yāmyā saumyā ca dik sadā . kadambabhramavṛttaṃ ca badhnīyāt parito dhruvāt . gole tu jinatulyāṃśaistatra jyā krāntiśiñjinī . sarvataḥ samavṛttācca yāmyodakkujasaṃgame . tattiryaggatasūtrāṇāṃ yogaḥ sa samasaṃjñakaḥ . samadhruvakadambānāmupari dyacarānnayet . sūtrāṇi vṛttarūpāṇi valanāni tadantare . akṣajaṃ valanaṃ madhye syāt samadhruvasūtrayoḥ . kadambadhruvasūtrāntarāyanaṃ ca tribhe grahāt . kadambasamasūtrāntaḥ sphuṭaṃ sarvadiśāṃ ca tat . atha vā paritaḥ kheṭāt khāṅkabhāgāntare nyaset . trijyāvṛttaṃ tatastatra viṣuvatsamavṛttayoḥ . madhye'kṣavalanaṃ vidyādviṣuvatkrāntivṛttayoḥ . antaraṃ cāyanaṃ krāntisamavṛttāntare sthuṭam . tatrāpamaṇḍalaṃ prācī tasyā yāmyottaraḥ śaraḥ . valanānayane kṣepaḥ kṣipto yaiste kubuddhayaḥ . nakrādiśca kadambaśca syātāṃ yāmyottare samam . āyanaṃ balanaṃ tasmānnāyanādau prajāyate . tato bhramati gole sa makarādiryathā yathā . tathā tathā bhramatyema kadambo nijamaṇḍale . kumbhādāvatha mīnādau yāmyīdagvalayasthite . jāyate valanaṃ tadyat saumyasūtrakadambayoḥ . antaraṃ śiñjinīrūpaṃ kadambabhramamaṇḍale . ayanādgatakālāṃśakramakrāntijyakā hi sā . utkramajyā yato vāṇaḥ śiñjinī tu kramajyakā . satribhārkāt kramakrāntijyāto balanamāyanam . yairuktamutkramakrāntyā bhrāntyā tairnāśitaṃ hi tat . yuktyānayaiva vijñeyamakṣajaṃ ca kramajyayā . parokteranyathā brūyādyaḥ parān na pradūṣayet . tasyaiva dūṣaṇaṃ taddhi na doṣo'to'nyaḍhūṣaṇe . utkramajyānirāso'yamanyathā vātha kathyate . jināṃśairjinavṛttākhyaṃ kadambāt parito nyaset . krāntiyāmyottaraṃ vṛttaṃ kadambadvayakīlayoḥ . protaṃ kṛtvā calaṃ nyastaṃ dvandvaḥnte syād dhruvopari . dvandvāntāccālyate'ṃśairyaistaireva calati dhruvāt . jinavṛtte tadaṃśānāṃ tatra jyā krāntiśiñjinī . āyanaṃ saiva valanaṃ dyunyāgre jāyate grahāt . grahadhruvāntare yasmāddyujyā cāpāṃśakāḥ sadā . trijyāvṛtte yato deyaṃ tatrātaḥ pariṇāmyate . evamakṣāṃśakairvṛttaṃ samākhyāt parito nyaset . samakīlakayoḥ prātaṃ tathā yāmyottaraṃ calam . tattatsveṭopari nyastaṃ yairaṃśaiḥ khārdhato natam . samavṛtte'kṣavṛtte ca taireva syānnataṃ dhruvāt . samavṛttanatāṃśajyākṣajyāpariṇatākṣajam . dyujyāgre valanaṃ prāgvat trijyāgre pariṇāmyate . upapattyānayā samyak samavṛttanatāṃśajam . valanaṃ syāt tathā vakṣye svāhorātranatādapi . agrānṛtalayoryogaḥ sasadiktve'nyathāntaram . tattrijyāvargaviśleṣapadabhaktākṣaśiñjinī . natāsudārjyayā kṣuṇṇā balanaṃ palajaṃ sphuṭam . nataṃ khāṅkāhataṃ bhaktaṃ dyudalenāptabhāgakaiḥ . kramajyākṣajyayā kṣuṇṇā sthūlaṃ vā dyujyayā hṛtā . dyujyāvṛttāpavṛttaikye nyasedvā ravimaṇḍalam . bimbāgre valanaṃ tad yadantaraṃ vṛttayāstayoḥ . bimbāntabimbamadhyotthakāntimaurvyostadanantaram . arkadorbhomyakhaṇḍaghnaṃ bimbārdhaṃ tattvadadasra hṛt . jinajyāghnaṃ tribhajyāptamevaṃ syādantaraṃ hi tat . vimbārdhahṛt tribhajyāghnamevaṃ trijyā nataṃ bhavet . guṇahārakabimbārdhatrijyānāśe kṛte sati . bhogyakhaṇḍaṃ jināṃśajyāguṇaṃ tattvāśvimājitam . satribhārkāt kramakrāntestat tulyaṃ jāyate'tha vā . kramakrānteridaṃ vīkṣya bhrāntiṃ tyajata bāliśāḥ! . nāmitaṃ chatravadbimbaṃ tiryak krāntistu sā samā . atra dyujyānupāto yastattiryakkaraṇāya saḥ mū° . atha valaneṣu dṛkkarmaṇi cotkramajyānirākaraṇāya mūlasūtre'pi bahūktaṃ tathāpi kiñcidihocyate . viṣuvadvṛttaṃ samavṛttaṃ prakalpya dakṣiṇottaravṛttasthe grahe āyanavalanasyopapattipratītyardhaṃ pṛthagadarśayet . apamaṇḍalaprācyaparāyā ekaḥ kadambā yāmyā anyaḥ saumyā dik . evaṃ viṣuvadvṛttaprācyaparāyā dhruvau . yadā makarādiryāmyottaravṛtte tadaiva kadambo'pi . ato viṣuvatkrāntivṛttayorekaiva yāmyodak . tayā dakṣiṇottaravṛttasya kumbhādeśca madhye svāhorātravṛtte pañcaguṇāṅkacandrā 1935 asavo vartante . te paṣṭyuddhṛtāḥ kālāṃśāḥ syuḥ 32 . 15 . atha kumbhādiryāvaddakṣaṇottaravṛttaṃ nīyate tāvat kadambo nijamaṇḍale cakrāṃśāṅkite tāvadbhireva kālāṃśai 32 . 15 rdakṣiṇottaravṛttasaṃpātāt pratyagavalambate . kadambayāmyottarasūtrayorantaraṃ valanam . sā ca teṣāmaṃśānāṃ kadambavṛtte jyā . ataḥ kramajyā . utkramajyā tu vāṇarūpā bhavati . kadambavṛtte yā jyā sā krāntijyā . atasteṣāmaṃśānāṃ kramakrāntijyā valanam . atha vaikarāśeḥ kramakrāntijyā trijyāguṇā dyujyāhṛtā tathāpi saiva bhavati . atha vānyaprakāreṇotkramajyānirākaraṇaṃ dyujyānupātaśca pratipādyate . krāntivṛte'rkasthāne'rkavimbaṃ mudrikākāraṃ vinyasya vimbaparidhau yatra khāhorātravṛttaṃ lagnaṃ yatra ca krāntivṛttaṃ tayorantaraṃ yaddakṣiṇottaraṃ tat tatra vimbe prācyaparayorvalanam . taccārkakrāntervimbārdhakalāyutasyārkasya krānteścāntaram . atastasyānayanam . ravidorjyāyāṃ kriyamāṇāyāṃ yadbhogyakhaṇḍaṃ tena mānārdhakalā guṇyāḥ śaradvidasrai 225 rbhājyāḥ . phalaṃ dorjyayorantaraṃ syāt . tatra tāvat sphuṭabhogyakhaṇḍajñānāyāgupātaḥ . yadi trijyātulyāyāṃ koṭau prathamaṃ jyārghaṃ śaradvidasyā bhogyakhaṇḍaṃ tadābhimatāyāmasyāṃ kimiti phalaṃ sphuṭaṃ bhogyakhaṇḍam . tena guṇitaṃ vimbārdhaṃ śaradvidasrairbhājyam . evaṃ sthite śaradvidasvamitayorguṇahārayornāśe kṛte vimbārdhasya koṭijyā guṇastrijyā haraḥ . phalaṃ dorjyayorantaram . tataḥ krāntyarthamanupātaḥ . yadi trijyayā jinajyā labhyate tadānena dorjyāntareṇa kimiti . phalaṃ krāntyantaram . tadbimbavyāsārdhavṛtte valanam . athānyo'nupātaḥ . yadi bimbavyāsārdhavṛtte etāvadvalanaṃ tadā trijyāvyāsārdhavṛtte kimiti . atra trijyātulyayorguṇaharayostathā vimbārdhamitayośca tulyatvānnāśe kṛte koṭijyāyā jināṃśajyā guṇastrijyā haraḥ . phalaṃ koṭikramakrāntijyā . tat trijyāvṛtte balanama . evaṃ viṣuvadvṛttasthita eva grahe . yato bhūmadhyāt khakhastikasthavimbamadhyaṃ prati yat sūtraṃ nīyate tat trijyāsūtraṃ daṇḍavat . taduparisthaṃ bimbaṃ chatravat samantāt samameva . yat tatparitastrijyāvṛttaṃ yatra ca balanajyā deyā tadapi bhūsamameva sthitam . atastatra yathāgatameva valanam . yadā kila meṣānte grahastadā tatkrāntyā khakhastikāduttare nataṃ bimbaṃ syāt . trijyāsūtraṃ tadā karṇarūpam . bimbamadhyācca lambasūtraṃ dhruvayaṣṭyantaṃ dyujyā . sā tatra koṭhiḥ . krāntijyā bhujaḥ . yathā kiñcit karṇasthityā dhṛte daṇḍe chatramapi tatspardhinyāṃ diśi karṇarūpaṃ bhavati . tatra valanajyayāpi karṇarūpiṇyā bhavitavyam . yat pūrvamānītaṃ krāntyantaraṃ lambasūtrapratispardhi tat koḍhirūpaṃ jātam . tasya karṇakaraṇāyānupātaḥ . yadi dyujyākoṭyā trijyā karṇastadā'nayā kimiti . pūrbaṃ koṭijyāyā jinajyā guṇastrijyā haraḥ . idānīṃ trijyā guṇo dyujyā haraḥ . atrāpi trijyātulyayorguṇaharayornāśe kṛte koṭijyā jinajyāguṇā dyujyayā bhaktā valanaṃ syādityupapannam . yuktyānayaiva vijñeyamakṣajaṃ ca kramajyayeti . yathāyanavalajñānārthaṃ dhruvāt parito jinabhāgaiḥ kadambabhramavṛttaṃ nibaddhaṃ tathā yāmyottarakṣitijayoryaḥ saṃpātaḥ sa samasaṃjñakaḥ . tasmādapyakṣāṃśaiḥ parito'kṣavalanajñānārthaṃ vṛttaṃ badhnīyāt . tat kilākṣavalayasaṃjñam . tadapi bhāṃśairaṅkyam . tatrākṣavalanopapattirdarśanīyā . tadyathā madhyahne'rkāt samacihnaṃ prati nīyamānaṃ vṛttākāraṃ sūtraṃ dhruvacihnalagnaṃ yāti . atastatra viṣuvatsamavṛttayorekaiva yāmyottarā valanābhāva ityarthaḥ . atha yadi denārdhānnataṃ sūryaṃ kṛtvā samacihnāt sūryaṃ prati nīyamānaṃ sūtraṃ yatra samamaṇḍale lagati tatkhakhastikayormadhye yāvanto'ṃśāstāvanta evākṣavṛtte samasūtradhruvayormadhye bhavanti . yatastatsamavṛttānukāraṃ baddham . teṣāṃ bhāgānāmakṣabalaye yāvatī kramajyā tāvadeva samamūtradhruvayorantaram . atha kṣitijasthe'rke kṣitijameva samasūtram . tatrākṣavṛtte ca navatirnatāṃśāḥ . teṣāṃ jyā'kṣavalaye'kṣajyātulyā syāt . ataḥ samamaṇḍalagaternatāṃśairvalanaṃ sādhayituṃ yujyate . te tu mahāyāsena jñāyante . na tu sukhena . atastajjñānāryaṃ sthūlo'nupātaḥ sukhārthaṃ kṛtaḥ . yadi dinārdhatulyena svāhorātranatena navatiḥ samamaṇḍalanatāṃśā labhyante tadeṣṭena kimiti . labdhanatāṃśānāṃ yā kramajyā sā'kṣajyāvṛtte pariṇāmyate . vadi trijyāvṛtte etāvatī jyā tadākṣajyāvṛtte kiyatīti . labdhaṃ kila valanajyā syāt . paraṃ sā dyujyāgre, na trijyāgre . yataḥ samasūtradhruvayorantaraṃ tat . grahadhruvayormadhye dyujyācāpāṃśā eva vartante . yadi dyujyāvṛtta etāvatī tadā trijyāvṛtte kiyatīti . evaṃ sati pūrvatrairāśike trijyā haraḥ . idānīṃ guṇaḥ . tulyatvāt tayornāśe kṛte natāṃśajyāyā akṣajyā guṇo dyujyā haraḥ . phalaṃ sthūlā valanajyā syāt . atha sūkṣmāpyucyate . grahaṇakālo'rkasya śaṅkuḥ śaṅkutaṇamagrā ca sādhyā . agrāśaṅkutalayoḥ samadiśīraikyamanyadhāntaraṃ sa kila bāhuḥ pūrvaṃ pratipādita eva . grahasamavṛttayorantaraṃ jyārūpaṃ dakṣiṇottaraṃ bāhutulyaṃ syāt . yathā viṣuvadvṛttāduttarato dakṣiṇato vā krāntijyāntare dyujyāvṛttaṃ tathā samavṛttādapi bāhuvaśāduttarato dakṣiṇato vā bāhutulye'ntare upavṛttaṃ kalpyam . tadrapi bhāṃśairaṅkyam . bāhuvargonatrijyāvargasya padaṃ tasmin vṛtte dyujyāpadvyāsārdham . atha dyujyāvṛttopavṛttayoryau pra kpaścātsaṃpātau tayorjīvāvad yat sūtraṃ nibadhyate tasyārdhamupavṛtte natāṃśānāṃ jyā . saivāhorātravṛttanatāṃśānāṃ bhujajyā . atha tadānayanam . natāsūnāṃ yā bhujajīvā sā dyujyāvṛtte pariṇāmyate . yadi trijyāvṛtte etāvatī tadā dyujyāvṛtte kiyatīti . evamupavṛttanatāṃśajyā bhavati . tato yadyupavṛttavyāsārdhe etāvatī tadākṣajyāvyāsārdhe kiyatīti . tato dyujyāgre etāvatī valanajyā tadā trijyāgre kiyatīti . atra prathame'nupāte trijyā haro dyujyā guṇaḥ . tṛtīye'nupāte trijyā guṇo dyujyā haro'tastulyatvāt tayornāśe kṛte natāsūnāṃ bhujajyākṣajīvayā guṇitopavṛttavyāsārdhena bhaktā sā sūkṣmā valanajyā svāt . ata uktamagrānṛtalayoryoga ityādi . atha dṛṣṭāntaḥ . yatra kila vṛṣabhāntakrāntitulyo'kṣaḥ 20 . 38 tatra vṛṣabhāntastho'rko dinārdhe khakhastike bhavati . tadā krāntivṛttaṃ dṛṅmaṇḍalākāraṃ syāt . satrigṛho'rko rāśipañcakaṃ siṃhāntaḥ . sa ca tadā kṣitije vartate . tat prākparayorantaraṃ kṣitije pratyakṣaṃ valanaṃ dṛśyate . sā ca siṃhāntasyāgrā . tat kathaṃ satrigṛhārkotkramakrāntirvalanam . ato'sat . asmadānayanaṃ vinā nedamagrārūpa valanamutpadyata ityarthaḥ . athānyo mahān dṛṣṭāntaḥ . yatra deśe ṣaṭvaṣṭibhāgāḥ 66 akṣaḥ . tatra meṣādau kṣitijasthe sarve'pi rāśayaḥ samakālameva kṣitijasthā bhavanti . tadā krāntivṛttameva kṣitija bhavatītyarthaḥ . tatra meṣādau vṛṣabhādau mithunādau vā sthite ravau paramaṃ trijyātulyameva sphuṭaṃ valataṃ syāt . yataḥ krāntivṛttaprācyuttarā jātā . tathā vikṣepābhāve sati tadā raverdakṣiṇasyāṃ diśi spaśaḥ . candrasvottarasyāmityarthaḥ . etaduktaṃ bhavati . tatra deśe tasmin kāle tasya trijyātulyasya valanasyānyathānupapattyāsmadīyameva valanānayanaṃ samīṇīnam . tatra deśe'kṣajyā 3140 . meṣādige ravau dyujyā 1438 . carajyāsavaḥ° . kṣitijasthe'rke nataghaṭikāḥ 15 . āyanavalanacāpāṃśāḥ 24 . ākṣavalanacāpāṃśāḥ 66 . sphuṭavalanasya cāpāṃśāḥ 90 . vṛṣādige ravau dyujyā 3366 . carajyāsavaḥ 1670 . nataghaṭikāḥ 19 . 38 . āyanavalanacāpāśāḥ 21 . 4 . akṣajasya 68 . 56 . sphuṭavalanasya cāpāṃśāḥ 90 . mithunādige dyujyā 1218 . carāsavaḥ 3465 . nataghaṭikāḥ 24 . 37 . āyanavalanāṃśāḥ 21 . 32 . akṣajasya 77 . 28 . sphuṭasya 90 . evaṃ sarvatra .

valabhi(bhī) strī valyate ācchādyate vala--abhi vā ṅīp . vaḍabhīśabdārthe gopānasyām amaraṭī° .

valaya puṃna° vala--ayan . 1 hastapādakaṭakādau amaraḥ . uttarapadasthaḥ tadākāraveṣṭane yathā bhūvalayam . 3 veṣṭanabhūmau 4 gole ca . 5 galarogabhede prāvapra° valāsa evāyatamunnatañca śothaṃ karotpannagatiṃ nibārya . taṃ sarvathaivāpratikāryavīryaṃ vivarjanīyaṃ valayaṃ vadanti . 6 velāyāṃ 7 kaṅkaṇe jaṭā° .

valayita tri° valayamiva ācaritam valaya + kvi--kta . veṣṭite amaraḥ .

valā strī vala--ac . (veḍyālā) oṣadhibhede rāyamukuṭaḥ . 2 balāśabdārthe ca .

valāka puṃstrī° vala--ākan . vakapakṣiṇi amaraḥ striyāṃ ajā° ṭāp .

valāhaka pu° vāri vahati pṛṣo° . 1 meghe 2 mustake ca amaraḥ . 3 parvate daityabhede 5 nāgabhede medi° śrīkṛṣṇasya hayabhede syandanastu sadānandaḥ sārathiścāsya dārukaḥ . turaṅgāḥ śaivyasugrīvameghapuṣpavalāhakāḥ trikā° .

vali pu° vala--in . upahāradravye oṣṭhyāditvamityanye .

valira tri° vala--ghañarthe ka valasaṃvaraṇamastyasya iran . kekare amaraḥ .

valiśa na° valinā upahāradravyeṇa śyati matsyān śo--ka . vaḍiśaśabdārthe .

valīka na° valyate saṃvriyate'nena īkan . vanīkaśabdārthe paṭale jaṭā° .

valūka na° vala--bā ūka . 1 asure 2 pakṣibhede si° kau° .

valka bhāṣaṇe cu° ubha° dvi° yeṭ . valkayati te avavalkat ta .

valka na° vala--saṃvaraṇe ka kasya nettvam . 1 vṛkṣādīnāṃ tvaci valkale 2 matsyānāṃ tvaci śalke (āṃisa) medi° . 3 khaṇḍe ca viśvaḥ . 4 padvikālodhre pu° rājani° .

valkataru pu° valkapradhāna taruḥ śā° ta° . guvākavṛkṣe rājani° .

valkadruma pu° valkapradhāno drumaḥ . bhūrjapattravṛkṣe rājani° .

[Page 4861a]
valkala na° vala--kalan kasya nettvam . 1 tvace (dāraciti) vṛkṣe rājani° 2 tvaci (chāla) puṃna° amaraḥ . 3 śilāvalakāyāṃ strī rājani° .

valkalīdhra pu° valkabhavā lodhraḥ . paṭṭikālodhre rājani° .

valga gatau plutagatau ca bhvā° para° saka° seṭa . valgati avalgīt .

valgā strī valga--ac . (lāgāma) aśvamukhasthe rajjubhede hemaca0

valgita na° valga--bhāve kta . 1 aśvasya gatibhede plutagatau amaraḥ . 2 gamane 3 bahubhāṣaṇe ca .

valgu pu° vala--saṃvaraṇe u--guk ca . 1 chāge 2 manohare tri° medri° . sajñāyāṃ kan . valguka candane vane paṇe ca na° . cāruṇi sundare ca tri° ajayaḥ . asyauṣṭhyāditvamityanye .

valgupattra pu° valgūli pattrāṇi yasya . vanamudge śabdara° .

valgulā strī valga--ula . 1 vāgucyāṃ somarājyāṃ 2 khagabhede rājani° saṃjñāyāṃ kan . valgulikā tailapācikāyāṃ hemaca0

valbha pakṣaṇe bhvā° ātma° saka° seṭ . valbhate avalbhiṣṭa .

valmiki pu° vala--iki muṭ ca . kīṭaviśeṣakṛte mṛttikāstūpe (uyera ḍipi) śabdara° . bala ika muṭ ca . valmika tatrārthe bharataḥ .

valmīka puṃna° vala--īka muṭ ca . kṣudrakīṭakṛtamṛtstūpe amaraḥ tanmṛṣṭā śaucaniṣedho viṣṇupu° ukto yathā valmīkamṛṣikotkhātāṃ mṛdamantarjalāṃ tathā . śaucāvaśiṣṭāṃ gehācca nādadyāt lepasambhavām . devapratimāyāḥ śilpidoṣaśāntaye tanmṛdā pratimākṣālanaṃ vihitaṃ yathā valmīkamṛttikābhiśca gomayena subhasmanā . kṣālayet śilpisaṃsparśadoṣāṇāmupaśāntaye devapra° va° . tena devamūrtīnāṃ snāpanamapi devapra° ta° vihitaṃ yathā
     snāpayet prathamaṃ devaṃ toyaiḥ pañcavidhairapi . pañcāmṛtaiḥ pañcagavyaiḥ pañcamṛtṣiṇḍakerapi . mṛttikā karidantasya parvatāśvakhurasya ca . kuśavalmīkasaṃmbhūtā mṛtpañcakamudīritam devapra° ta° . tatrāvirbhūte prācetake svanāmakhyāte rāmāyaṇakartari 2 munibhede 3 rogabhede ca viścaḥ . dadrośanidānādi bhāvapra° uktaṃ yathā
     grīvāṃsakakṣākarapādadeśe sandhau gale vā tribhireva doṣaiḥ . granthiḥ sa valmīkavadakriyāṇāṃ jātaḥ kramekhaiva gatapravṛddhiḥ . mukhairanekaistvatitodavadbhiḥ visarpavat sarpati connatāpau . valmīkamāhurmiṣajī vikāram niṣpratyanīkaṃ cirajaṃ viśeṣāt . valmīkavadityanena pracuraśikharatvamuccatvamavagāḍhamūlatvañca sūcyate niṣpratyanīkamupacārāyogyam . tataḥ bhavārtha iñ . vālmīki valmokabhave prācetase munau śabdaratna° .

valmīkaśīrṣa na° valmīkasya śīrṣamiva . sroto'ñjane rājani0

valmīkūṭa na° valmīkaṃ kūṭamiva pṛṣo° . valmīke hemaca0

valyu(lyū)la chedane pavitratākaraṇe ca ada° curā° ubha° saka° seṭ . valyu(lyū)layati te avavalyu(lyū)lat ta .

valla saṃvaraṇe bhvā° ātma° saka° seṭ . vallate avalliṣṭa .

valla pu° valla ghañ . 1 guñjatrayaparimāṇe vallastriguñja līlā° 2 guñjādvaye vaidyakam 3 sārdhaguñjāmāne godhūmadvitayonmitā tu kathitā guñjā tayā sārdhayā vallaḥ rājani° .

vallakī strī valla--kkun gaurā° ṅīṣ . 1 vīṇāyām amaraḥ . 2 sallakīvṛkṣe ca rājani° .

vallabha pu° valla--abhac . 1 dayite 2 adhyakṣe amaraḥ . 3 uttamāśve ca medi° . 4 dayitāyāṃ strī hamaca° .

vallabhapāla pu° vallamaṃ pālayati pāla--aṇ . aśvapāle

vallara na° valla aran . 1 kṛṣṇāguruṇi medi° 2 gahane 3 kuñje ca rājani° . 4 mañjaryāṃ śabdara° .

vallari(rī) strī valla--ari vā ṅīp . 1 mañjaryām amaraḥ . 2 methikāyāṃ 3 citramūle ca rājani° .

vallava puṃstrī° valla--ghañ taṃ vāti vā--ka . 1 gope amaraḥ striyāṃ ṅīṣ . 2 pācake amaraḥ 3 bhaumasene medi° .

valli(llī) strī valla--in vā ṅīp . 1 latāyām amaraḥ . 2 pṛthivyāñca śabdaca° dīrghāntastu 3 ajamodāyāṃ medi° 4 kaivartikāyām 5 cavye ca rājani° .

vallīja na° vallyāṃ jāyate--jana--ḍa . marice rājani° .

vallīdūrvā strī vallīrūpā dūrvā . mālādūrvāyām rājani° .

vallībadarī strī vallīrūpā vadarī . bhūmivadaryām rājani° .

vallīmudga pu° vallīpravānaḥ mudgaḥ . vanamudge (mugāni) rājani0

vallīvṛkṣa na° vallīva dīrgho vṛkṣaḥ . sālavṛkṣe rājani° .

vallura na° vallu--uran . 1 kuñje 2 mañjaryāṃ 3 kṣetre 4 nirjanasthāne 5 śādvale hemaca° . 6 gahane ca medi° valla--aran . vallara tatrārthe na° śabdara° .

vallūra tri° valla--ūran . ātapādinā 1 śuṣkamāṃse amaraḥ 2 śūkarabhāṃse medi° 3 vanakṣetre 4 vāhane 5 uṣarabhūmau ca hemaca° .

vallyā strī valla--yat . dhātrīvṛkṣe rājani° .

[Page 4862a]
valvaja pu° valate bhuvaṃ veṣṭayati vala--kvip tādṛśaḥ san vajati gacchati vaja--ac . 1 ulape tṛṇabhede amaraḥ . (vāvui) 2 vṛkṣabhede strī rājani° .

valha dīptau cu° ubha° aka° seṭ . valhayati avavalhat ta

valha utkarṣe bhvā° ā° saka° seṭ . valhate avalhiṣṭa .

vava pu° vā ḍa prakāre dvitvam jyotiṣokte tivyardhātmake prathame karaṇe . asya auṣṭhaprāditvamityanye .

vaśa spṛhāyām adā° para° saka° seṭa . vaṣṭi uṣṭaḥ uśanti . avaṭ avāśīt avaśīt uvāśa ūśatuḥ .

vaśa puṃna° vaśa--bhāve ap, kartari ac vā . 1 āyattatve 2 prabhutve ca āyatte tri° śabdara° .

vaśaṃvada tri° vaśaṃ vaśakaraṃ madhuraṃ, vaśo'haniti vā vadati vada--khac mum ca 1 priyavākyavādini 2 madhuravādini (tavāhaṃ vaśaḥ) iti 2 vādini ca .

vaśakriyā strī vaśasya kriyā karaṇaṃ kṛ--bhāve śa . vaśīkaraṇe .

vaśaga tri° vaśaṃ gacchati gama--ḍa . vaśībhūte .

vaśavattin tri° vaśe vartate vṛta--ṇini . vaśībhūte .

vaśā strī vaśa--ac . 1 bandhyāyāṃ 2 yoṣāyāṃ 3 sutāyāṃ 4 ka5 riṇyāṃ strīgavyāñca medi° . anena jāteḥ samāse parani° govaśā .

vaśika tri° vaśo'styasya ṭhan . 1 śūnye amaraḥ 2 agurucandane strī .

vaśitva na° vaśino bhāvaḥ tva . 1 svātantrye 2 īśaraysa aiśvaryabhede ca . tal . vaśitāpyatra strī .

vaśin tri° vaśo'styasya ini . 1 jitendriye 2 svādhīne svatantre ca .

vaśira na° vaśa--iran . 1 sāmudralavaṇe amaraḥ . 2 najapippalyām 3 cavye ca pu° rājani° .

vaśiṣṭha atiśayena vaśī iṣṭhan inerluk . atiśayajitendriyatāyukte munibhede .

vaśīkaraṇa na° avaśaḥ vaśaḥ kriyate'nena vaśa--cvi--kṛ--lyuṭ . tantrādyukte vaśatāsampādake maṇimantrādau .

vaśīra pu° vaśa--īran . gajapiṣpalyām jaṭā° .

vaśya na° vaśa--yat . 1 lavaṅge śabdara° . 2 ābatte tri° amaraḥ

vaṣa vadhe bhvā° para° saka° seṭ . vaṣati avaṣīt avāṣīt . vavaṣatuḥ .

vaṣaṭ avya° vaha--ḍaṣaṭi . devoddeśyakahavistyāge amaraḥ .

vaṣaṭkāra pu° vaṣaṭ + kṛ--ghañ 1 dīyoddeśakatyāgarūpe yajñe 23 ṣaḍiti karaṇe yajatiśabde kātya vākya dṛśyam .

vaṣaṭkṛta tri° vaṣaṭa iti kṛtva hute amaraḥ .

[Page 4862b]
vaṣka gatau bhvā° ātma° saka° seṭ . vaṣkate avaṣkiṣṭa .

vaṣkaya pu° vaṣka--ayan . ekahāyane vatse amaraḥ .

vaṣkayaṇī strī vaṣkayamekahāyanavatsaṃ nayati sthānāntaraṃ nī--ḍa gaurā° ṅīṣ ṇatvam . ciraprasūtāyāṃ gavi amaraḥ . jātyā samāse'sya parani° govaṣkayaṇo .

vaṣkayiṇī strī vaṣkaya ekahāyano vatso'styasyā ini . ciraprasūtāyāṃ gavi amaraḥ vaṣkayaṇīti vā pāṭhaḥ . vaṣkayiṇyāstridoṣaghnaṃ tarpaṇaṃ valakṛtpayaḥ bhāvapra° .

vasa snehe chedane badhe ca saka° cu° ubha° seṭ . vāsayati te avīvasat ta . adhi + gandhādināsaskāre saka° .

vasa stambhe divā° para° saka° seṭ . vasyati irit avasat avāsīt udit ktvā veṭ .

vasa nivāse bhvā° para° saka° aniṭ yajā° . vasati avātsīt uvāsa ūsatuḥ uṣitaḥ uṣitvā . adhi + anu + upa--ā + vā vasaterādhārasya karmatā adhivasati vaikuṇṭha hariḥ si° kau° anuvasati upavasati āvasati . upa + abhojane tatra nādhārasya karmatā ekādaśyāmupavaset ityādi .

vasa ācchādane adā° ā° saka° seṭ . vaste avasiṣṭa .

vasa vāsane surabhīkaraṇe ada° cu° ubha° saka° seṭ . vasayati te avavasat ta .

vasati(tī) strī vasa--ati vā ṅīp . 1 vāse 2 yāminyām vasatīruṣitvā raghuḥ . 3 niketane medi° 4 sthāne ca 5 śivire si° kau° .

vasativarī strī ba° va° somagrahanārthāṣu apsu . agnīṣomīyasya vapāmārjanānte vasatīvarīgrahaṇaṃ syandamānānāmanastamite kātyā° śrī° 897 somārthā āpo vasatīvarīśabdenocyante karka° . atha somābhiṣavopayuktānāṃ vasatīvarīsaṃjñānāmapāṃ grahaṇamamidhīyate vedadī° yaju° 6-23 .

vasana na° vasa--ācchādane karmaṇi lyuṭ . 1 vastre amaraḥ . bhāve lyuṭ . 2 chādane medi° vasa--vāse ādhāre lyuṭ . 3 nivāse 4 strīkaṭībhūṣaṇe ca śabdara° .

vasanta pu° vasa--jha . madhumādhavātmake ṛtubhede madhuśca mādhavaśca vāsantikāvṛtuḥ yaju śrutiḥ . 2 atisāre śabdara° . 3 nāṭye vidūṣakopādhau . 4 rāgabhede ca . āndolitā ca deśākhyā lolā prathamamañjarī . mandārī ceti rāgiṇyo vasantasya sadānugāḥ ityuktā asya pañca rāgiṇyaḥ ṣaṭ ityanye rāmiṇīśabde dṛśyāḥ . asya gānakālaḥ . śrīpañcamī samārabhya yāvat syācchayanaṃ hareḥ . tāvadvasantarāgasya gānamuktaṃ manīṣībhiḥ saṅgītadā° . 4 tālaviśeṣe . jayamaṅgalagandharvamakarandatribhaṅgamāḥ . ratitālo vasantaśca jagajhampo'tha gāruṇiḥ vasantatāle kartavyo nagaṇo magaṇastathā . saṅītadā° .

vasantaka pu° vasante kāyati kai--ka . śyonākavṛkṣe śabdamā0

vasantakusuma pu° vasante kusumaṃ yasya . seluvṛkṣe śabdamā° .

vasantakusumākara pu° prameharoganāśake auṣadhabhede . pravālarasamauktikāmbaramidaṃ caturbhāgabhāk pṛthak pṛthagatha smṛte rajatahemato dvyaṃ śake . ayobhujagaraṅgakaṃ trilavakaṃ vimardyākhilaṃ śubhe'hani vibhāvayet bhiṣagidaṃ dhiyā saptaśaḥ . dravairvṛṣaniśekṣujaiḥ kvamalamālatīpuṣpajaiḥ payaḥkadalikandajairmalayajaiṇanābhyudbhavaiḥ . vasantakusumākarorasapatirdvivallo'śitaḥ samastagadahṛdbhavet kila nijānupānairayam vṛddhayogataraṅgaṇī .

vasantajā strī vasante jāyate jana--ḍa . mādhavīlatāyām rājani° .

vasantatilaka na° jñeyaṃ vasantatilakaṃ tabhajā janau gaḥ chando° ukte caturdaśākṣarapādake chandobhede

vasantadūta pu° vasantasya dūta iva . 1 kokile 2 āmravṛkṣe 2 pañcamarāge ca viśvaḥ . 4 mādhavīlatāyām 5 pāṭalīvṛkṣe strī medi° gau° ṅīṣ 6 gaṇikārikāyāṃ 7 pikyāñca strī ṅīṣ rājani° .

vasantadru pu° vasantasya druḥ . āmravṛkṣe śabdara° tatkāle tasya jāyamānamukulatvāt tathātvam vasantavṛkṣādayo'pyatra .

vasantasakha pu° vasantasya sakhā acsamā° . kāmadeve halā0

vasā strī vasa--ac . 1 nāṃsajāte dehasthe dhātubhede medasi amaraḥ . asṛkkaraśabde 558 pṛ° dṛśyam . 2 māṃsarohiṇyāṃ latāyāñca rājani° .

vasāḍhya puṃstrī° vasābhiḥ āḍhyaḥ . pracuramedaṣke śiśumāre trikā° .

vasi pu° vasa--in . vasane uṇā° .

vasira na° vasa--iran . 1 sāmudralavaṇe 2 gajapippalyāṃ ca dharaṇiḥ .

vasiṣṭha pu° variṣṭha + pṛṣo° . brahmaṇaḥ mānasaputreṣu saptarṣiṣu munibhede bhā° anu° anyā'pi tanniruktiryathā variṣṭho'smi vasiṣṭho'smi vase vāsagṛheṣvapi . variṣṭhatvācca vāsācca vasiṣṭha iti viddhi mām .

vasu na° vasa--u . 1 dhane 2 ratne amaraḥ 3 vṛddhyauṣadhe 4 śyāme medi° . 5 svarṇe viśvaḥ 6 jale ca si° kau° . 7 vakavṛkṣe 8 sūrye 9 vahnau 10 raśmau 11 gaṇadevatābhede ca pu° amaraḥ . dharo dhruvaśca somaśca ahaścaivānilo'nalaḥ . pratyūṣaśca prabhāsaśca vasavo'ṣṭāviti smṛtāḥ bhā° ā° 66 a° . 12 aṣṭasaṅkhyāyāñca 13 madhure 14 śuṣke ca tri° hemaca° . 15 dīptau 16 vṛddhyauṣadhau ca strī śabdaca° . 17 vasudevatāke dhaniṣṭhānakṣatre pu° jyo° ta° . 18 cedirājākhyedevabhede

vasuka pu° vasunā sūryanāmlā kāyati kai--ka . 1 arkavṛkṣe amaraḥ . 2 vakavṛkṣe ca medi° .

vasukīṭa pu° vasuni dhane kīṭa iva . yācake hārā° .

vasucchidrā strī vasusaṅkhyātāni puṣpe chidrāṇyasyāḥ . mahāmedāyām ratnamā° .

vasudeva pu° vasunā dīvyati diva--ac . śrīkṛṣṇajanake yādave kṣatriyabhede amaraḥ .

vasudevabhū pu° vasudevāt bhavati bhū--kvip . śrīkṛṣṇe vasudevasutādayo'pyatra .

vasudhā strī vasūni dhīyante'syāṃ dhā ghañarthe ādhāre ka, vasūni dadhāti ghā--ka vā . pṛthivyām amaraḥ

vasudhārā strī vasoścedirājasya priyārthaṃ dhārā ghṛtādisravasantatiḥ . māṅgalyeṣu cedirājavasūdveśena dīyamānāyāṃ ghṛtādidhārāyām . kuḍyalagnāṃ vasordhārāṃ sapta vārān ghṛtena tu . kārayet pañca vārān vā nātinīcāṃ na cocchritām . āyuṣmā° niti śāntyarthaṃ jatyā tatra samāhitaḥ . ṣaḍabhyaḥ pitṛbhyastadanu śrāddhadānamupakramet chandogapa° . 2 jinaśaktibhede hemaca° . 3 kuverapuryā śabdamā° .

vasundharā strī vasūni dhārayati dhṛ--khac mum hrasvaśca . pṛthivyām amaraḥ .

vasuprāṇa pu° vasurdīptaḥ prāṇa iva yasya . agnau śabdara° .

vasumatī strī vasūni santyasyāṃ matup . pṛthivyām amaraḥ .

vasurocis pu° vasune dhanāya rocate ruca--isun . yajñe si° kau0

vasula pu° vasuṃ dīptiṃ lāti lā--ka . deve trikā° .

vasuhaṭṭa pu° vasūnāṃ dīptīnāṃ haṭṭa iva . vakavṛkṣe jaṭā° .

vasta badha gatau ca saka° yācane dvi° cu° ubha° seṭ . vastayati te avavastat ta .

vasta puṃstrī vastyate badhyate yajñārthaṃ vasta--karmaṇi ghañ . chāge amaraḥ striyāṃ ṅīṣ .

vastaka na° vasta iva kāyati kai--ka . kṛtrimalavaṇe hemaca° .

vastakarṇa pu° vastasya karṇaḥ patrākāre'styasya ac . sālavṛkṣe rājani° .

vastagandhā strī vastasyeva gandho'syāḥ . ajagandhāyām rājani° .

vastamodā strī vastasyeva modo yasyāḥ . ajamodāyām rājani° .

[Page 4864a]
vasti pu° vaste āvṛṇoti mūtram vasa--tic . nābheradhobhage mūtrādhāre 1 sthāne 2 vāse ca 3 vasanadaśāyāṃ puṃstrī ba° va° amaraḥ (picakārī) auṣadhadānārthe dravyabhede pu° tadvidhiḥ bhāvapra0
     vastirdvidhānuvāsākhyo nirūhaśca tataḥ param . yaḥ seho drīyate saḥ syādanuvāsananāmakaḥ . kaṣāya kṣīratailairyo nirūhaḥ sa nigadyate . vastibhidīṃyate yasmāttasmādvastiriti smṛtaḥ . vastibhiḥ mṛgādīnāṃ mūtrāśayaiḥ tatrānuvāsanākhyo hi vastiryaḥ so'tra kathyate . anuvāsanabhedaśca mātrāvastirudīritaḥ . pala dvayantasya mātrā tasmādardhāpi vā bhavet . anuvāsyastu rūkṣaḥ syāttīkṣṇāgniḥ kevalānilī . nānuvāsyastu kuṣṭhī syānmehī sthūlastathodarī . nāsthāpyā nānuvāsyāśca jīrṇonmādatṛḍarditāḥ . śothamūrchārucibhayaścāsakāsakṣayāturāḥ . netraṃ kāryaṃ suvarṇādidhātubhirvṛkṣaveṇubhiḥ . nalairdantairviṣāṇāgrairmaṇibhirvā vidhīyate . netraṃ nāḍī tathā coktaṃ viśvaprakāśe netraṃ manthaguṇe vastre tarumūle vilocane . netravandhe ca nāḍyāñca netro netari bhedyavaditi . ekavarṣāttu ṣaḍvarṣād yāvanmānaṃ ṣaḍaṅgulam . tato dvādaśakaṃ yāvanmānaṃ vyādaṣṭasammitam . tataḥ praraṃ dvādaśamiraṅgulairnetradīrghatā . mukhacchidraṃ kalāyābhaṃ chidraṃ kolāsthisannibham . yathāsaṅkhyaṃ bhavennetraṃ ślakṣṇaṃ gopucchasannibham . gopucchasannibhaṃ mūle tasmāt kramāt kramāt kṛśam . mukhacchidrādipramāṇaṃ netraṃ krameṇa paḍvarṣā yadvā daśavarṣā yadvā tadūrdhvaṃ varṣāśca jñeyāḥ . āturāṅguṣṭhamānena mūle sthūlaṃ vidhīyate . kaniṣṭhikāparīṇāhamagre ca guṭikāmukham . pariṇāho'tra sthaulyam tanmūle karṇike dve ca kārye bhāgāccaturthakāt . karṇikā gavādikarṇavat yojayettatra vastiñca bandhadvayavidhānataḥ . mṛgājaśūkaragavāṃ mahiṣasyāpi vā bhavet . vastiriti śeṣaḥ . mūtrakoṣasya vastistu tadalābhe tu carmaṇaḥ . kaṣāyaraktaḥ sa mṛdu rvastiḥ snigdho dṛḍhohitaḥ . vraṇavastestu netraṃ syāt ślakṣṇamaṣṭāṅgulonmitam . mudgacchidraṃ gṛdhrapakṣanālikā pariṇāhi ca . śarīropacayaṃ varṇaṃ valamārogyamāyuṣaḥ . kurute parivṛddhiñca vastiḥ samyagupāsitaḥ . divā śīte vamante ca snehavastiḥ pradoyate . grīṣmavarṣāśaratkāle rātrau syādanuvāsanam . na cātisnigdhagaśanaṃ gojatitvānuvāsayet . madaṃ mūrchāñca janayedvidhā snehaḥ prayojitaḥ . dvidhā bhojane vastau ca . rūkṣaṃ muktavato'nyantaṃ balaṃ varṇañca hāpayet . yuktasnehamato jantuṃ bhojayitvānuvāsayet . yuktasnehaṃ yathocitasnehaṃ bhojyaṃ bhojayitvetyarthaḥ . hīnamātrāvubhau vastī nātikāryakarau sṛtau . atimātrau tathānāhaklamātīsārakārakau ubhau vastī anuvāsananirūhākhyau . uttamā syātpalaiḥ ṣaḍbhirmadhyamā syātpalaistribhiḥ . palādyardhena hīnā syāduktamātrānuvāsane . śatāhvāsaindhavābhyāñca deyaṃ snehe ca hūrṇakam . tanmātrottamamadhyāntyā ṣaṭcaturdhayamāṣakaiḥ . virecanātsaptarātre gate jātabalāya ca . bhuktānnāyānuvāsyāya vastirdeyo'nuvāsanaḥ . athānuvāsyaṃ svabhyaktamuṣṇāmbu sveditaṃ śanaiḥ . bhojayitvā yathāśāstraṃ kṛtañcaṅkramaṇa tataḥ . utsṛṣṭānilaviṇmūtraṃ yojayet snehavastinā uṣṇāmbusveditam uṣṇāmbunā snāpitam . suptasya vāmapārśvena vāmajaṅghāprasāriṇaḥ . kuñcitāparajaṅghasya netraṃ snigdhe gude nyaset . baddhaṃ vastimukhaṃ sūtrairvāmahastena dhārayet . pīḍayeddakṣiṇenaiva madhyavagena ghīradhīḥ . jṛmbhākāsakṣayādīṃśca yastikāle na kārayet . triṃśanmātrāmitaḥ kālaḥ prokto vastestu pīḍane . tataḥ praṇihite snehe uttāno vāgyato bhavet . svajānunaḥ karāvartaṃ kuryācchoṭikayā punaḥ . eṣā mātrā bhavedekā sarvatraiveṣa niścayaḥ . nimiṣonmeṣaṇaṃ puṃsāmaṅgulyā cchoṭikātha vā . gurvakṣaroccāraṇaṃ vā syānmātreyaṃ smṛtā budhaiḥ . pramāritaiḥ sarvagātrairyathāvīryaṃ prasarṣati yathāvīryaṃ snehādi . tāḍayettalayorenantrīṃstrīnvārān śanaiḥ śanaiḥ . sphijośvaiva tathā śrīṇīṃ śayyāñcaivotkṣipettataḥ . sphijoścainaṃ svapāṇibhyāṃ pūrvavattāḍayedbudhaḥ . śayyāñca padatastasya trīn vārānnutkṣipettataḥ . jāte vidhāne tu tata kuryānnidrāṃ yathāsukham . sānilaḥ sapurīṣaśca snehaḥ pratyeti yasya tu . upadravaṃ vinā śīghraṃ sa samyaganuvāsitaḥ . jīrṇānnamatha sāyāhne snehe pratyāgate punaḥ . laghvannaṃ bhojayetkāmaṃ dīptāgnistu naro yadi . anuvāsitāya dātavyamitare'hni sukhodakam . dhānyaśuṇṭhīkaṣāyaṃ vā snehavyāpattināśanam . sukhodakamuṣṇodakaṃ vyāpattirvyādhiḥ . anena vidhinā ṣaḍvā sapta cāṣṭau navāpi vā . vidheyā vastayasteṣāmante ceva nirūhaṇam . dattastu prathamo vasti snehayedvastivaṅkṣaṇau . samyagdattī dvitīyastu mū rdhasthamanilaṃ jayet . balaṃ varṇañca sa jayettṛtīyastu prayojitaḥ . caturthapañcamau dattau snehayetāṃ rasāsṛjī . ṣaṣṭho māṃsaṃ snehayati saptamo meda eva ca . aṣṭamo navamaścāpi majjānañca yathākramam . yathākramamiti vacanādaṣṭamo'sthi snehayet . evaṃ śukragatān doṣān dviguṇaḥ sādhu sādhayet . aṣṭādaśadivasāvadhikavastiphalam aṣṭādaśāṣṭādaśakāddinād yo nā viṣevate . sa kuñjarabalo'śvasya javatulyo'maraprabhaḥ . rūkṣāya bahuvātāya snehavastiṃ dine dine . dadyādvaidyastathānyeṣāmagnyābādhabhayāt tryahāt . sneho'lpamātro rūkṣāṇāṃ ṣṭīrghakālamanatyayaḥ . anatyayaḥ abādhaḥ . tathā nirūhaḥ snigdhānāmalpamātraḥ praśasyate . atha vā yasya tatkālaṃ sneho niryāti kevalaḥ . tasyāpyalpataro deyo na hi snigdhe'vatiṣṭhate . avatiṣṭhate dattaḥ sneha iti śeṣaḥ aśuddhasya malonmiśraḥ sneho naiti yadā punaḥ . tadāṅgasadanādhmāne śūlaṃ śvāsaśca jāyate . pakvāśaye gurutvañca tatra dadyānnirūhaṇam . tīkṣṇaṃ tīkṣṇauṣadhairyuktaṃ phalavartimathāpi vā . yathānulotrano vāyurmalaḥ snehaśca jāyate . tathā virecanaṃ dadyāttīkṣṇaṃ nasyañca śasyate . yasya nopadravaṃ kuryāt snehavartiraniḥsṛtā . sarvo'lpo vyāvṛto raukṣyādupekṣyaḥ sa vijānatā . anāyātantvahorātre snehaṃ saṃśodhanairharet . snehavastāvanāyāte nānyaḥ sneho vidhīyate . guḍūcyeraṇḍapūtīsabhārgīvṛṣakarauhiṣam . śatāvarīṃ sahacaraṃ kākanāsāṃ pralonmitām . yavamāṣātasīkolakulatthān prasṛtonmitān . aturdroṇe'mbhasaḥ paktvā droṇaśeṣeṇa tena ca . pacettailāḍhakaṃ sarvairjīvanīrvai palonmitaiḥ . anuvāsanametadvi sarvavātavikāranut . pūtīkaḥ karañjaḥ rauhiṣaṃ īṣatsugandhatṛṇaviśeṣaḥ . kākanāsā (kākāṭhoṭhī) prasṛtam praladvayam . ṣoḍhā sapta vyāpadastu jāyate vastikarmaṇaḥ . draṣitān samudāyena tāṃścikitsyāttu suśrutāt . samudāyena sanucitanetrādisāmagryā . mānāhāravihārāśca parihārāśca kṛtsnaśaḥ śnehapānasamāḥ kāryā nātra kāryā vicāraṇā .

vastikarmāḍhya pu vastikarmaṇā tacchoghanavyāpāreṇāḍhyaḥ . ariṣṭavṛkṣe śabdaca° .

vastimala na° 6 ta° . mūtre hemaca° .

vastu na° vasa--tun . 1 dravye 2 padrārthe trikā° 3 satyapadrārthe ca .

[Page 4865b]
vastuka na° vastu + ivārthe kan . 1 vāstuke śākabhede 2 śvetacillīśāke ca strī rājani° .

vastya na° vastau sādhu yat . gṛhe amaraḥ .

vastra na° vasa--ṣṭran . paridhānādyupayukte kārpāsādau vasane . vastradhāraṇaguṇāḥ yathā snātasyānantaraṃ samyagvastreṇa tanumārjanam . kāntipradaṃ śarīrasya kaṇḍūyādoṣanāśanam . kauṣeyaṃ citravastrañca raktavastraṃ tathaiva ca . vātaśleṣmaharaṃ tattu śītakāle vighārayet . kauṣeyaṃ paṭṭāmbaraṃ tasaravastrañca . medhyaṃ suśītaṃ pittaghnaṃ kāṣāyaṃ vastramucyate . taddhārayeduṣṇakāle taccāpi laghu śasyate . kāṣāyaṃ (kokaṭī) iti loke . kaṣāyarāgaraktaṃ vā . śuklantu śubhadaṃ vastraṃ śītātapanivāraṇamḥ . nacoṣṇaṃ naca vā śītaṃ tattu varṣāsu dhārayet . yaśasyaṃ kāmyamāyuṣyaṃ śrīmadānandabardhanam . tvacyaṃ vaśīkaraṃ rucyaṃ navaṃ nirmalamambaram . kāmyaṃ kāmoddīpakam . kadāpi na janaiḥ sadbhirdhāryaṃ malinamambaram . tattu kaṇḍū kṛmikaraṃ glānyalakṣmīkaraṃ param . alakṣmīraśobhā dāridryaṃ vā . bhāvapra° asya paridhānavidhiryathā bhṛguḥ vikaccho'nuttarīyaśca nagnaścāvastra eva ca . śrautaṃ smārtaṃ tathā karma na nagnaścintayedapi . vikacchaḥ parīghānād galitakacchaḥ . tathā ca parīdhānātvahiḥ kacchā nibaddhā hyāsurī bhavet smṛtiḥ vāme pṛṣṭhe tathā nābhau kacchatrayamudāhṛtam . ebhiḥ kacchaiḥ parīdhatte yo vipraḥ sa śuciḥ smṛtaḥ . vaudhāyanaḥ nābhau dhṛtañca yadvastramācchādayati jānunī . antarīyaṃ praśastaṃ tadacchinnamubhayostayoḥ . pracetāḥ daśā nābhau prayojayet smṛtiḥ na syāt karmaṇi kañcukīti . uttarīyadhāraṇaṃ copavītavat yathā yajñopavītañca dhāryate ca dvijottamaiḥ . tathā sandhāryate yatnāduttarācchādanaṃ śubham smṛteḥ . atra yathā dvijottamaiḥ savyāpasavyatvādinā upavītaṃ dhāryate tathā uttarācchādanamapi dvijottamairiti pradarśanamātram prāguktabhṛguvacanena sarveṣāṃ dvivastratāpratīteḥ pāraskaraḥ ekañcedvāso bhavati tasya uttarārdheṇa pracchādayatīti ā° ta° raghu° . vastraparīdhānanakṣatrādi brahmānurādhavasutiṣyaviśākhahastacitrottarāgnipavanāditirevatīṣu . janmarkṣajīva budhaśukradinotsavādau dhāryaṃ navaṃ vasanamīśvara devatuṣṭyai . jyo ta° . sūrye cālpadhanaṃ, vraṇaḥ śaśidine, kleśaḥ sadā bhūmije, vastrāṇāṃ bahutā vudhe, suragurau vidyāgamaḥ sampadaḥ . nānābhogayutapramoda śayanaṃ vidyāṅganā bhārgave, śaurausyuḥ khalu rogaśokakalahā vastre dhṛte nūtane karmalocanam . asya kṣārasaṃyoga niṣiddhadināni yathā . mandamaṅgalaṣaṣṭhīṣu dvādaśyāṃ śrāddhavāsare . vastrāṇāṃ kṣārasaṃyogātdahatyāsaptamaṃ kulam . ā° ta° . parakīyavastradhāraṇaniṣedho yathā āsanaṃ vasanaṃ śayyā jāyāpatyaṃ kamaṇḍaluḥ . ātmanaḥ śuciretāni na pareṣāṃ kadācana . īṣaddhautādivastrasya paścimāgrādiprasāritavastrasya ca adhautatvaṃ yathā, īṣaddhautaṃ striyā dhautaṃ yaddhautaṃ rajakasya tu . adhautaṃ tadvijānīddaśādakṣiṇapaścime . karmalocanam . satyatapāḥ prāgagramudagraṃ vā ghautaṃ vastraṃ prasārayet . paścimāgraṃ dakṣiṇāgraṃ punaḥ prakṣālanāt śuci atrāgraṃ daśā vṛkṣavat . pracetāḥ svayaṃ dhotena kartavyā kriyā dharmyā vipaścitā . na ca rajakaghautena nādhautena bhavet kvacit . putramitrakalatreṇa svajātibāndhavena ca . dāsavargeṇa yaddhautaṃ tat pavitramiti sthitiḥ . snānottaraṃ uṣṇīṣavastrasya dhāryatvaṃ yathā uṣṇīṣadhāraṇaṃ śirojalāpanayanāya . tena mnānānantaraṃ dhāryam . tathā ca mahābhāratam āplutasyādhivāsena jalena ca sugandhinā . rājahaṃsanibhaṃ prāpya uṣṇīṣaṃ śithilārpitam . jalakṣayanimittaṃ vai veṣṭayāmāsa mūrdhani . śithilārpitam agāḍhabadvam . niṣiddhavastrāṇi yathā bhārate na syūtena na dagdhena pārakyeṇa viśeṣataḥ . mūṣikotkīrṇajīrṇena karma kuryādvicakṣaṇaḥ . nārasiṃhe na raktamulvarṇa vāsī na nīlañca praśasyate . malāktañca daśāhīnaṃ varjayedambaraṃ budhaḥ . ulvaṇam utkaṭaraktaviśeṣam . ācāraratne uśanā daśāhīnena vastreṇa kuryāt karmāṇyabhāvataḥ . viṣṇudharmottare vastraṃ nānyadhṛtaṃ dhāryaṃ na raktaṃ malinaṃ tathā . jīrṇaṃ vā'padaśañcaiva śvetaṃ dhāryaṃ prayatnataḥ . upānahaṃ nānyadhṛtāṃ brahmasūtrañca dhārayet . na jīrṇamalavadvāsā bhavecca vibhave sati . yogiyājñavalkyaḥ mnātvaivaṃ vāsasī dhaute aklinne paridhāya ca . pralālyorū mṛdadbhiśca hastau prakṣālayettataḥ . abhāve dhautavastrāṇāṃ śāṇakṣaumāvikāni ca . kutapo yogapaṭṭaṃ vā dvirvāsā yena vā bhavet . adhautena ca vastreṇa nityanaimittikīṃ kriyām . kurvan phalaṃ na cāpnoti dattaṃ bhavati niṣkalam . kutapo nepālakambalaḥ . tatrāpavādaḥ rāṅgave paṭṭasūtre ca sūcīviddhaṃ na duṣyati vidhānapā° nīlīraktaṃ na duṣyati iti mitā° pāṭhaḥ . tarpaṇāt pūrvaṃ mrānavastra niṣpīḍane niṣedho yathā niṣpīḍayati yaḥ pūrvaṃ snānavastrantu tarpaṇāt . nirāśāstasya gacchanti devāḥ pitṛgaṇaiḥ saha . jāvāliḥ mnānaṃ kṛtvārdravāsāstu viṇmūtraṃ kurute yadi . prāṇāyāmatrayaṃ kṛtvā punaḥ snānena śudhyati . nārdramekañca vasanaṃ paridadhyāt kathañcana . hārotaḥ ārdrañca saptavātāhatamapi śuddhamiti . saṃkrāntyādau vastraniṣpīḍananiṣedho yathā ṣaṭtriṃśanmatanigamau saṃkrāntyāṃ pañcadaśyāñca dvādaśyāṃ śrāddhavāsare . vastraṃ na pīḍayettatra naca kṣāreṇa yojayet ti° ta0

vastrakuṭṭima na° vastranimiṃtaṃ kuṭṭimaṃ yatra . 1 vastragṛhe (tāmu) 2 chatre trikā° .

vastragṛha na° vastranirmitaṃ gṛham śāka° . (tāmu) vastranirmite gṛhe trikā° .

vastragranthi pu° 6 ta° nīvyām trikā° .

vastraputrikā strī vastranirmitā putrikā . vastranirmitaputtalikāyām śabdamā° .

vastrabhūṣaṇa strī vastrasya bhūṣaṇaṃ yasyāḥ 5 ba° . 1 mañjiṣṭhāyām 2 sākaraṇḍavṛkṣe ca rājani° .

vastrayoni strī 6 ta° . tvakphalakṛmiromādau amaraḥ .

vastrarañjana pu° vastraṃ rañjayati ranja--ṇic--lyu . kusumbho rājani° .

vasna na° vasa--man . 1 vetane 2 mūlye 3 vastre 4 dravye ca viśvaḥ 5 dhane 6 mṛtyau ca amaraṭīkāyāṃ ramānāthaḥ . mūlye pu° amaraḥ .

vasnasā strī vasnaṃsyati so--ka snāyau śramaraḥ .

vasvaukasārā strī vasūnāmokasya sāro yatra . 1 indranagaryām 2 indranadyāṃ 3 kuverapuryāṃ 4 kuveranadyāñca hema° .

vaha dīptau cu° ubha° saka° seṭ idit . vaṃhayati te avaṃhiṣṭa .

vaha prāpaṇe bhvā° ubha° dvika° yajā° aniṭ . vahati te avākṣīt avoḍha uvāha ūhe ūḍhaḥ . asya pradhānakarmaṇyaṃva lakārādayaḥ .

vaha pu° uhyate'nena vaha--ac . 1 vṛṣaskandhadeśe amaraḥ . vaha--kartari ac . 2 ghoṭake 3 vāhau 4 pathi trikā° 5 nadyāṃ strī hemaca° .

vahata pu° vaha--ataca . 1 vṛṣe 2 prāndhe ca uṇādikoṣaḥ

[Page 4867a]
vahati pu° vaha--ati . 1 vāyau uṇā° . 2 gavi 3 sacive ca medi° .

vahana na° vaha--bhāve lyuṭ . 1 purabhede trikā° 2 prāpaṇe . 3 gamane ca .

vahanta pu° vaha--jha . vāyo si° kau° 2 bāle uṇā° .

vahala pu° vaha--alan . 1 pote hārā° 2 dṛḍhe tri° hema° .

vahalagandha na° vahalo dṛḍho gandho yasya . śambaracandane rājani° .

vahalacakṣus pu° vahalāni cakṣuṣīva puṣpāṇyasya . meṣaśṛṅgyāṃ (gāḍaraśiṅgā) ratnamā° .

vahalatvaca pu° vahalā dṛḍhā tvacā yasya . śvetalodhre rājani° .

vahalā strī vahalāni puṣpādīni mantyasya arśa ādyac . 1 śatapuṣpāyāṃ rājani° . 2 sthūlailāyāṃ bhāvapra° .

vahitra na° vaha--itra . 1 pote jalayāne trikā° . svārthe ka . atraivārthe .

vahiraṅga na° vahiḥ prakṛtervāhyamaṅgaṃ yasya . vyākaraṇokte pratyayādinimittake prakṛtyavayavādikārye . asiddhaṃ vahiraṅgamantaraṅge vyā° paribhāṣā .

vahirindriya na° vahirdehādbāhyasya padārthasya grāhakamindriyam . śabdādibāhyaviṣayagrāhakeṣu śrotrādiṣu .

vahirdvāra na° vahiḥsthaṃ dvāram . toraṇe amaraḥ .

vahirmukha tri° vahiḥ bāhyaviṣaye mukhaṃ pravaṇatā yasya . bāhyaviṣayāsaktamanaske viṣayāsakte 1 jane 2 vimukhe ca .

vahis avya° vaha--imun . bāhye amaraḥ .

vahaiḍaka pu° vaha--ac vahaḥ eḍuka iva vṛhat kāṇḍo yasya . vibhītṛkavṛkṣe (vaheḍā) rājani° .

vahni pu° vaha--ni . 1 agnau 2 citrakavṛkṣe amaraḥ 3 bhallātake 4 nimbūke rājani° . tantrokte 5 rakāre ca . vargādyaṃ vahnisaṃstham iti śyāmāstotram . vahnibhedādikaṃ yathā
     jṛmbhako dāpakaścaiva vibhramabhramaśobhanāḥ . āvasathyāhavanīyo dakṣiṇāgnistathaiva ca . anvāhāryo gārhapatya ityete daśa vahnayaḥ . anyairanyathoktāni yathā mrājako rañjakaścaiva kledakaḥ snehakastathā . dhārakā bandhakaścaiva drāvakākhyaśca saptamaḥ . vyāpakaḥ pāvakaścaiva śleṣmako daśamaḥ smṛtaḥ . śarīrasthavahneḥ nāmāni yathā vahnayo doṣaduṣyeṣu saṃlīnā daśa dehinaḥ . doṣaduṣyāśca yathā vātapittakaphā doṣāḥ duṣyā syuḥ saptañjatavaḥ śā° ti° . mukhyāgnayo yathā gārhapatyo dakṣiṇāgnistathaivāhavanīyakaḥ . ete'gnayastrayo mukhyāḥ śeṣāścopasadastrayaḥ vahni° pu° . tatra niṣiddhakarmāṇi yathā nāśuddho'gniṃ paricaret na devān kīrtayedṛṣīn . na cāgniṃ laṅghayeddhīmān nopadadhyādadhaḥ kvacit . na cainaṃ pādataḥ kuryāt mukhena na dhamedvudhaḥ . agnau na niḥkṣipedagniṃ nādbhiḥ praśamayettathā . na vahniṃ mukhaniśvāsairjvālayennāśucirbudhaḥ . svamagniṃ naiva hastena spṛśennāpsu ciraṃ vaset . nāpakṣipennopadhamet na sūrpeṇa ca pāṇinā . mukhenāgniṃ samunnītaṃ mukhādagnirajāyata kūrmapu° 15 a° . agnivaikṛtyaṃ tasya śāntiśca yathā anagnirdīpyate yatra rāṣṭre yasya nirindhanaḥ . na dīpyate cendhanavān sa rāṣṭraḥ pīḍyate nṛpaiḥ . prajvaledapsu māsaṃ vā tathārdhañcāpi kiñcana . prāsāda toraṇadvāraṃ nṛpaveśma surālayam . etāni yatra dahyante tatra rājabhayaṃ bhavet . vidyutā vā pradahyante tatrāpi nṛpatermayam . dhūmaścānagnijo yatra tatra vidyānmahadbhavam . vināgniṃ visphuliṅgāśca dṛśyante yatra kutracit . trirātropoṣitaścātra purodhāḥ susamāhitaḥ . samidbhiḥ kṣīravṛkṣaṣṇāṃ sarṣapaistu ghṛtena ca . dadyāt suvarṇañca tathā dvijebhyo gāścaiva vastrāṇi tathā bhuvañca . evaṃ kṛte pāpamupaiti nāśaṃ yadagnivaikṛtyabhavaṃ dvijendra! vahnipu° 105 a° . 6 taddevatāke kṛttikānakṣatre jyotipam .

vahnikarī strī vahniṃ dehasthavahniṃ karoti uddīpayati kṛ--ṭa ṅīp . 1 dhātakīvṛkṣe (dhāiphula) śabda° . 2 vahnyuddīpake tri° .

vahnikāṣṭha na° vahnerdāhyadāhāyānukūlaṃ kāṣṭham śā° ta° . dāhāguruṇi rājani° .

vahnigandha pu° vahnau dāhakāle gandho yasya . yakṣadhūpe śabdaca0

vahnigarma pu° vahnirgarbhe yasya . 1 vaṃśe 2 śamīvṛkṣe strī śabdara0

vahnijvālā strī vahnerjvāleva pīḍākārakatvāt . 1 dhātakīvṛkṣe rājani° 6 ta° . 2 vahniśikhāyām .

vahnidīpaka pu° vahniṃ dehasthavahniṃ sevanāddīpayati dīpaṇic--ṇvul vahniriva dīpyati dīpa--ṇvul vā . 1 kusumbhe śabdara° . 2 agnyuddīpake tri° . 3 ajamodāyām strī rājani° .

vahninī strī vahniṃ tatkāntiṃ nayati nī--ḍa gaurā° . ṅīṣ . jaṭāmāṃsyām ratnamā° .

vahnipuṣpī strī vahniriva tāpakaṃ puṣpaṃ yasyāḥ ṅīp . dhātakīvṛkṣe rājani° .

vahnibhogya na° 6 ta° . vṛte śabdaca° .

[Page 4868a]
vahnimantha pu° vahnaye vahnijananāya mathyate'sau mantha--karmaṇi ghañ . 1 gaṇikārīvṛkṣe jaṭā° . 6 ta° . 2 vahnermanthane rājani° .

vahnimitra pu° vahnirmitraṃ yasya . 1 vāyau śabdaca° 6 ta° . tatraiva na° .

vahniretas pu° vahnau niṣiktaṃ reto yena . 1 śive vahnau hi niṣiktāt śivavīryāt gaṅgādisaṃkrameṇa kārtikeyotpattiḥ purāṇaprasiddham . 6 ta° . 2 kāñcane ca .

vahnilohaka na° vahneḥ priyaṃ lohaṃ dhātuḥ svārthe ka . kāṃsye rājani° .

vahnivadhū strī 6 ta° . 1 agnibhāryāyāṃ svāhāyām 2 svāhātmake mantre ca . vahnijāyādayo'pyatra .

vahnivarṇa na° vahneriva varṇo'sya . raktotpale śabdaca° .

vahnivallabha pu° vahnervallabha uddīpakatvāt . sarjarase (dhunā) trikā0

vahnivīja na° vahnerdehasthavahnervījamiva uddīpakatvāt . 1 jīrake 6 ta° . vahnidevatāke tantrokte 2 rakāre ca . 3 nimbūke rājani° 4 hemaca° .

vahniśikha na° vahneriva raktatvāt śikhā'sya . 1 kusumbhe amaraḥ . 2 phalinyāṃ 3 kalikārīvṛkṣe 4 dhātakyāñca strī rājani° 6 ta° . 5 agniśikhāyāṃ strī .

vahnisakha pu° 6 ta° . 1 vāyau . dehasthavahnerudvīpake 2 jīrake rājani° .

vahya na° vaha--yat . 1 śakaṭe 2 vāhanamātre ca hemaca° . 3 munipatnyāṃ strī uṇā° .

sukhāptau aka° gatau sevane ca saka° curā° ubha° seṭ . vāpayati te avīvapat ta .

gamane hiṃsane (sūcane) ca adā° para° saka° aniṭ . vāti abāsīt .

avya° vā--kā . 1 vikalpe 2 sādṛśye 3 avadhāraṇe 4 samuccaye amaraḥ . eṣvartheṣu gaṇaratne udāhṛtaṃ yathā (vikalpe) yavairvā vrīhibhirvā yajeta . (upamāne) sindhau vādho maṇḍalaṃ gorvā rasaḥ dvandve (avadhāraṇe) sā vā śambhostadīyā vā mūrtirjalamayī mama na tṛtīyetyarthaḥ . (samuccaye) vāyurvā dahano vā . 5 vitarke 6 pādapuraṇe ca medi0

vāṃśika pu° vaṃśī tadvādanaṃ śilpamasya ṭhak . vaṃśīvādanaśīle jaṭā0

vāṃśī strī vaṃśe bhavaḥ aṇ ṅīp . vaṃśarocanāyām rājani0

vāka pu° vaca--ghañ . 1 vacane namovākaṃ praśāsmahe uttararāmattaritam . pṛṣo° sāntatvam . granthabhede vākovākyetihāsetyādi chāndogyam . vākovākyam uktipratyuktirūpam bhā° . vakasyedam teṣāṃ samūho vā aṇ . 3 vakasambandhini tri° . 4 vakasaṃghe na° amaraḥ .

vākucī khī vāti kvip vāḥ kuca--vaḍoce ka gaurā° ṅīp karma° . (hākuca) 1 oṣadhibhede 2 somarājyāṃ rājani° .

vākkīra pu° vācā kautukavācā kīra iva priyatvāt . śyālake śabdara° .

vākchala na° gauta° sūtrokte chalabhede aviśeṣābhihite'rthe vaktrabhiprāyādarthāntarakalpanam vākchalam gau° sū° . śaktyā ekārthaśābdabodhatātparyakaśabdasya śaktyā'rthāntarabodhatātparyakatvakalpanā vākchalam vṛttiḥ . yathā lepālādāgato'yaṃ navakambalavattvāt ityukte kato'sva savasaṃkhyakāḥ kambalā ityuktiḥ .

vākpati pu° 6 ta° . 1 vṛhaspatau amaraḥ 2 puṣyanakṣatre ca vācaḥ patiriva . 3 nirdoṣoddhatavacanayukte rāyamukuṭaḥ .

vākpatha pu° vācaḥ panthāḥ viṣayaḥ acsamā° . vākyaviṣaye

vākpāruṣya na° vācā kṛtaṃ pāruṣyam . 1 vākyakṛte pāruṣye tadviṣake 2 vivādabhede ca . tadvivṛtiḥ vīrami° uktā yathā tasya ca svarūpamāha nāradaḥ deśajātikulādīvāmākrośaṃ nyaṅgasaṃyutam . yadvacaḥ pratikūlārthaṃ vākṣāruṣyaṃ taducyate iti . ākrośaḥ ākṣepaḥ bhartsanamiti yāvat kalahapriyāḥ gauḍā iti deśākrośaḥ . atyantalolupā brāhmaṇā iti jātyākrīśaḥ . krūracaritā vaiśvāmitrā iti kulākṣepaḥ . nyaṅgaṃ nikṛṣṭāṅgamavadyañca tadubhayayuktaṃ yadudvegajananārthaṃ vākyaṃ tadvākpāruṣyamityarthaḥ . tasya traividhyamāha sa eva niṣṭhurāślīlatīvratvādapi tat trividhaṃ smṛtam . gauravānukramāttasya daṇḍī'pi syāt kamādgururiti niṣṭhurādīnāṃ svarūpamāha sa eva sākṣepanniṣṭhuraṃ jñeyamaślīlaṃ nyaṅgasaṃyutam . patanīyairupākrośaistīvramāhurmanīṣiṇaḥ iti . dhiṅmūrkha! jālma! ityādi sākṣepambhāṣaṇaṃ niṣṭhuram . nyaṅgasaṃyutaṃ avadyambhaginyādigamanasaṃyutam aślīlam . patanīyaiḥ surāpānādibhirupākrośaistīvraṃ vākpāruṣyamityarthaḥ . kātyāyano'pi yattvasatsaṃjñitairaṅgaiḥ paramākṣipati kvacit . abhūtairvātha bhūtairvā niṣṭhurā vāk smṛtā tu sā . nyagbhāvakaraṇaṃ vācā krodhāttu kurute yadā . vṛttadeśakulānāntu aślīlā sā budhaiḥ smṛtā . mahāpātakayoktrī ca rāmadveṣakarī ca yā . jātibhraṃśakarī vātha tīvrā sā prathitā tu vāgiyi . kalpatarau nyaṅgāvagūraṇamiti paṭhitvā nikṛṣṭāṅgaprakāśanena tiraskaraṇamiti vyākhyātam . nyagbhāvakaraṇamiti tu mādhavādisaṃmataḥ pāṭhaḥ . prathamamadhyamottamamedena traividhyamāha vahaspatiḥ do grāmakulādīnāṃ kṣepaḥ pāpena yojanam . dravyaṃ vinā tu prathamaṃ vākpāruṣyaṃ taducyate . bhaginīmātṛsambandhamupapātakaśaṃsanam . pāruṣyaṃ madhyamaṃ proktaṃ vācikaṃ śāstravedibhiḥ . abhakṣyāpeyakathanaṃ mahāpātakadūṣaṇam . pāruṣyamuttama proktaṃ tīvraṃ marmābhighaṭṭanamiti . dravyaṃ vinetyatra dravyaśabdo'bhidheyaparaḥ . tenocyamānārthavyatirekeṇaivaṃvidhamabhidhānaṃ vākpāruṣyamityarthaḥ iti kalpa tarau . dravyaṃ vinā dravyavaiśiṣṭyaṃ vineti madanaratne . abhighaṭṭanaṃ utpāṭanam . niṣṭhurākrośe daṇḍamāha yājñavalkyaḥ satyāsatyānyathāstotrairnyūnāṅgendriya rogiṇām . kṣepaṃ karoti ceddaṇḍyaḥ paṇānardhatrayodaśā niti . anyathāstotrannindāstutiḥ . nyūnāṅgāḥ karādirahitāḥ . nyūnendriyāḥ netrādirahitāḥ . rogiṇaḥ kuṣṭhyādayaḥ ardhatrayodaśān ardhādhikadvādaśapaṇānityarthaḥ . etat savarṇaviṣayam . ataeva vṛhaspatiḥ samajātiguṇānāntu vākpāruṣye parasparam . vinayovihitaḥ śāstre paṇā ardhatrayodaśāḥ iti . viṣṇurapi samavarṇākrośe dvādaśa paṇāndaṇḍya iti . parasparamiti śeṣaḥ . manunāradāvapi samavarṇe dvijātīnāṃ dvādaśaiva vyatikname . vādeṣvavacanīyeṣu tadeva dviguṇaṃ bhavediti . śaṅkha tikhitāvapi samavarṇavyatikrame dvādaśapaṇā yathārūpaviśiṣṭākṣepreṣu viśiṣṭasya caturviṃśatiraviśiṣṭasyātikrame ca viśiṣṭasya tato'rdhamiti . atra dvādaśasārdhadvādaśayorutkṛṣṭānutkṛṣṭatvena vyavasthā . kātyāyano'pi yo muṇān kīrtayet krodhānnirguṇe vā guṇajñatām . anya saṃjñāniyojo ca vāgduṣṭaṃ tannaraṃ viduriti nārado'pi duṣṭasyaiva tu yo doṣān kīrtayet krodhakāraṇāt . anyāyadeśavādī ca vāgduṣṭaṃ tannaraṃ viduriti atra kodhakāraṇādityanena duṣṭaparityāgārthaṃ doṣakīrtane na doṣa iti sūcitam . ataevoktaṃ kātyāyanena yatra svātparihārārthaṃ patitastena kīrtitaḥ . vacanāttatra na syāttu doṣo yama vibhāvayediti vacanāt doṣakīrtanāt . yatrāmiyogādau pātityādikaṃ sādhayettatrāpi vacanāddoṣo na syāditi yatra vibhāvayedityasyārtha uktaḥ smṛticandrikāyām . atrāpi daṇḍapāruṣyanyāyena yugapatpravṛttayordaṇḍatulyatvaṃ ayugapatpravṛttayoḥ pūrvapravṛttasya daṇḍādhikyamiti draṣṭavyam . jātiguṇakṛte viśeṣe daṇḍavaiṣamyamāha tiḥ nayoḥ mamo daṇḍonyūnasya ṇodamaḥ . uttamasyādhikaḥ prokto vākpāruṣye parasparamiti . hīnasyottanākṣepe dviguṇaḥ uttamasya hīnākṣepe'rdhaparimitodaṇḍa ityarthaḥ . yājñavalakyo'pi ardho'dhameṣu dviguṇaḥ parastrīṣūttameṣu ca . daṇḍapraṇayanaṃ kāryaṃ varṇajātyuttarādharairiti ardhaḥ sārdhadvāda° śapaṇātmaka ityarthaḥ pūrvavākye pañcaviṃśatiko dama iti pañcaviṃśateḥ prākṛtatvāt . varṇā brāhmaṇādayaḥ . jātayo mūrdhāvasiktādayaḥ . te ca te uttarādharāśca varṇajātyuttarādharāstairanyonyākṣepe kriyamāṇe daṇḍasya praṇayanam ūhanīyaṃ jñātavyam . uttarādharabhāvamālocya daṇḍaḥ kalpanīya ityarthaḥ . tameva kalpanīyaṃ daṇḍaṃ pradarśayati manuḥ śataṃ vrāhmaṇamākruśya kṣattriyo daṇḍamarhati . vaiśyo'dhyardhaśataṃ dve vā śūdrastu badhamarhati . vipraḥ pañcāśataṃ daṇḍyaḥ kṣattriyasyāmiśasane . vaiśye syādardhapañcāśacchūdre dvādaśako dama iti . vṛhaspatirapi kṣipan viprādikaṃ dadyāt pañcāśatpaṇikaṃ damamiti . śaṅkhalikhitāvapi ākrośe brāhmaṇasya kṣattriyaḥ paṇaśataṃ daṇḍyaḥ, śatārdhaṃ vaiśyasya pañcaviṃśatiṃ śūdrasyeti . vṛhaspatirapi . vipraḥ śatārdhaṃ daṇḍyastu kṣattriyasyābhiśaṃsane . viśastathārdhaṃ pañcāśacchūdrasyārdhatrayodaśa . sacchūdrasyāyamudito vinayo'naparādhinaḥ . guṇahīnasya pāruṣye brāhmaṇo nāparāghnuyāt . vaiśyastu kṣattiyākrośe daṇḍanīyaḥ śatambhavet . tadardhaṃ kṣattriyo vaiśyaṃ kṣipan vinayamarhati . śūdrākrośe kṣattriyasya pañcaviṃśatiko damaḥ . vaiśyasya caitaddviguṇaḥ śāstravidbhirudāhṛtaḥ . vaiśyamākṣārayan śūdrodāpyaḥ syāt prathamaṃ damam . kṣattriyaṃ madhyamañcaiva vipramuttamasāhasamiti . jihvācchedanarūpo'trottamasāhaso draṣṭavyaḥ . tathā ca sa eva dharmopadeśakartā ca vedodāharaṇānvitaḥ . ākrośakastu viprāṇāṃ jihvācchedena daṇḍyate iti śūdra ityanuṣaṅgaḥ . āpastambo'pi jihvāchedanaṃ śūdrasvāryaṃ dhārmikamākrośataḥ iti . gautamo'pi śūdro dvijātīnabhisandhāyābhihatya ca vāgdaṇḍapārupyābhyāmaṅgammocyo yenopahanyāditi . abhisandhāya buddhipūrvaṃ vācātikramya abhihatya ugreṇa daṇḍena tāḍayitvā aṅgamocyo yenāṅgenābhihanyate tena viyojamīya ityarthaḥ . gurvādyākrośe tvāhataḥ śaṅkhalikhitau tathā'dhikṛtān viprān guruśca nivāsanammuṇḍanaṃ tāḍanaṃ vā gomayānulepanaṃ kharārohaṇaṃ darpaharaṇaṃ vā daṇḍo veti . daṇḍaḥ kārṣāpaṇaśatarūpaḥ . ataeva viṣṇuḥ gurūnākṣārayan kārṣāpaṇaśatamiti . putrādibhirmātrādīnāmākrośe daṇḍamāha manuḥ mātaraṃ pitaraṃ jāyāṃ bhrātaraṃ śvaśuraṃ gurum . ākṣārayan śatandāpyaḥ panthānañcādadadguroriti . bhrātaraṃ jyeṣṭhabhrātaram . etacca sāpharādheṣu mātrādiṣu niraparādhāyāṃ jāyāyāmiti mitākṣarāyāmabhāṇi . śvaśrvādyadhikṣepe daṇḍamāha vṛhaspatiḥ kṣipan śaśvrādikaṃ dadyāt pañcāśatpaṇikaṃ damamiti . vāhvādicchedana niṣṭhurabhāṣābhibhāṣaṇe daṇḍamāha yājñavalkyaḥ bāhugrīvānetrasakthivināśe vācike damaḥ . śatyastadardhikaḥ pādanāsākarṇakarādiṣviti . bāhvādivināśe vācike kariṣyāmīti vācā pratipāditaṃ śatyaḥ śataparimito daṇḍaḥ . pādādibhaṅgaṃ kariṣyāmītyākṣepe pañcāśatparimito daṇḍa ityarthaḥ . evaṃvādino'śaktasya daśapaṇā daṇḍanīyā ityāha sa eva aśaktastu vadannevaṃ daṇḍanīyaḥ paṇāndaśeti . yaḥ punaḥ śakto'śaktasya bāhvādibhaṅgākṣepaṃ karoti na kevalaṃ sa daṇḍyaḥ kintu aśaktakṣemārthaṃ pratibhuvamapi dāpanīya ityāha sa eva tathā śaktaḥ pratibhuvandāṣyaḥ kṣemāya tasya tviti . aślīlabhāṣaṇe daṇḍamāha sa eva abhigantāsmi bhaginīṃ sātaraṃ vā taveti ha . śapantandāpayedrājā pañcaviṃśatikaṃ damamiti . tīvrākrośe daṇḍamāha sa eva patanīya kṛte kṣepe daṇḍamuttamasāhasam . upapātakayukte tu dāpyaḥ prathamasāhasamiti . patanīyaiḥ pātityahetumirbrahmahatyādibhiḥ . upapātakāni gobadhādīni . manurapi brāhmaṇakṣattriyābhyāntu daṇḍaḥ kāryo vijānatā . brāhmaṇe sāhasaḥ pūrvaḥ kṣattriye tveva madhyamaḥ . viṭśūdrayostvevameva svajātiṃ prati tattvataḥ . chedavarjaṃ praṇayanaṃ daṇḍasyeti viniścayaḥ . pāpopapātavaktāro mahāpātakaśaṃsakāḥ . ādyamadhyottamāndaṇḍāndadyustvete yathākramamiti . viṣṇurapi parasparapatanīye kṣepe kṛte tūttamasāhasaṃ upapātakayuktantu madhyamam traividyavṛddhānāṃkṣepe jātipūgānāñca grāmadeśayoḥ prathamamiti . deśādyākrośe daṇḍamāha vṛhaspatiḥ deśādikaṃ kṣipandāpyaḥ paṇānardhatrayodraśa . pāpena yojayan darpāddāpyaḥ prathamasāhasam . eṣa daṇḍaḥ samākhyātaḥ puruṣāpekṣayā mayā . samanyūnādhikatvena kalpanīyo manīṣibhiriti . yājñavalkyo'pi madhyamo jātipūgānāṃ prathamo grāmadeśayoriti . rājña ākrośe daṇḍamāha nāradaḥ avakruśya ca rājānaṃ vartmani sve vyavasthitam . jihvācchedādbhanecchuddhiḥ sarvasvaharaṇena veti . yājñavalkyo'pi rājño'niṣṭapravaktārantasyaivākrośakantathā . tanmantrasya ca bhettārañchittvā jihvāmpravāsayediti . satyadoṣābhidhāne'pi vākpāruṣyadaṇḍo'styeva tathā ca nāradaḥ patitaṃ patitetyuktvā tathā caureti vā punaḥ . vacanāculyadoṣaḥ syānmithyādvirdoṣatāṃ vrajediti . manunāradāvapi kāṇaṃ vāpyatha vā khañjamanyaṃ vāpi tathāvidham . tathyenāpi bruvandāpyo daṇḍaṅkārṣāpaṇābaramiti . viṣṇurapi kāṇakhañjādīnāntathyavācyapi kārṣāpaṇadvayamiti . etacca durvṛttaviṣayamiti mādhavīye vidyāraṇyaśrīpādairabhyadhāyi . mithyāvadanaśīlānāṃ daṇḍamāha kātyāyanaḥ anṛtākhyānaśīlānāñjihvācchedo viśodhanamiti . hārīto'pi mithyābhāṣiṇāṃ melakānāñca rājā jihvāñchindyāddaṇḍayedveti melako bhakṣakaḥ . kasyacidvākpāruṣyakṛto'rdhadaṇḍamāhośanāḥ mohātpramādātsaṅgharṣāt prītyā voktaṃ mayeti yaḥ . nāhamevaṃ punarvakṣye daṇḍārdhantasya kalpayediti .

vākya na° vaca--ṇyat casya kaḥ . vākyaṃ syād yogyatākāṅkṣāsattiyuktaḥ padoccayaḥ ityukte 1 padasaṃghe sā° da° . 2 svārthabodhasamāpte padasamudāye vaiyākaraṇāḥ .

vākṣa spṛhāyāṃ bhvā° para° saka° seṭ idit . vāṅkṣati avāṅkṣīt .

vāgīśa pu° vācāmośaḥ . 1 vṛhaspatau vāgīśādyāḥ sumanasa iti nyāyamālā . 2 sarasvatyāṃ strī vāgīśā hṛdaye yasya iti bhāga° ṭīkopakrame śrīdharaḥ . 3 puṣyarkṣe ca

vāgīśvara pu° 6 ta° . 1 vṛhaspatau 2 gurau ca 3 tatpatnyāṃ strī ṅīṣ vāgīśvarīmṛtusnātāṃ phullendīvaralocanām . vāgīśvareṇa saṃyuktām iti tantram . 4 sarasvatyāṃ strī ṅīp 5 mañju ghoṣe pu° trikā° .

vāgujī strī vācā gujyate dhvanyate guja--ka gaurā° ṅīṣ . somarājyām amaraḥ .

vāgurā strī vā--hiṃsane urac gan ca . mṛgathārthaṃ mṛgabandhanapāśādau amaraḥ .

vāgurāvṛtti pu° vāgurā mṛgabandhanapāśādireva dṛttirjīvikā yasya . vyādhe .

vāgurika pu° vāgurā praharaṇaṃ yasya vāgurayācarati vā ṭak . vyādhe amaraḥ .

vāgguda puṃstrī° pakṣibhede trikā° guḍaharake tajjātiprāptirmanunoktā godhā gāṃ vāggudo guḍam hatveti śeṣaḥ

vāgguli pu° rājñāṃ tāmbūladātari ratnamālā .

vāgḍambara pu° 6 ta° . 1 vākyastome 2 bahulavākye ca .

vāgdaṇḍa pu° vāco vāgindriyasya daṇḍaḥ saṃyamanam . 1 mita2 bhāṣaṇe 3 vākyasaṃyame ca .

vāgdattā strī vācā dattā . vidhinā vākyamātreṇa dātuṃ kṛtasaṅkalpāyāṃ kanyāyām vācā dattā manodatteti udvā° ta0

vāgdaridra tri° 6 ta° . mitabhāṣiṇi śabdamā° .

vāgdāna na° 3 ta° . kanyāyā vāṅmātreṇa dāne tato vāgdānaparyantaṃ yāvadekāhameva ca śu° ta° .

vāgduṣṭa tri° vācā durvacanena duṣṭaḥ . śuddhe'pi pastunyaśuddharūpatayā kathanena dūṣite . vāgduṣṭaṃ bhāvaduṣṭaṃ ca varjayediti smṛtiḥ .

vāgdevatā strī vācāṃ devatā . sarasvatyāṃ vāgdevatā caritacitritacittasadmā jayadevaḥ . vāgdevyādayo'pyatra .

vāgmin tri° vāc + astyarthe gmimi casya kaḥ tasya lopaḥ . 1 praśastavākyavaktari amaraḥ . 2 vṛhaspatau pu° medi° . 4 viṣṇau pu° viṣṇusa° .

vāgya tri° vācaṃ yacchati yama--ḍa . 1 vāgdaridre śabdamā° 2 nirvede 3 kalye ajayaḥ .

vāgyata tri° vāk vāgindriyavyāpāroyatā yena . maunaghāriṇi munau amaraḥ vāgyatastrisavanaṃ caret smṛtiḥ .

vāgyama tri° vācaṃ tadvyāpāraṃ yacchati yama--ac . munau amaraḥ .

vāṅmatī strī himādresvaṅgaśikharāt prodbhūtā vāṅmatī nadī ityukte nadībhede . sā ca mithilādeśasannikṛṣṭatayā vahati .

vāṅmaya tri° vāksvarūpam mayaṭ casya kaḥ tasya ṅaḥ . 1 vākyasvarūpe śāstre . 2 vākyajanite pāpabhede ca . pāruṣyamanṛtañcaiva paiśunyañcāpi sarvaśaḥ . asambaddhapralāpaśca vāṅmayaṃ syāccaturvidham manuḥ . tathā paruṣavacanamapavādaḥ paiśunyamanṛtaṃ vṛthālāpo niṣṭhuravacanam vāṅmayāni ṣaṭ . pareṣāṃ deśajātikulavidyāśilparūpavṛttācāraparicchadaśarīrakarmajīvināṃ pratyakṣadoṣavacanaṃ paruṣama . yaccānyat krodhasantāpatrāsasaṃjananaṃ vacaḥ . paruṣaṃ tacca vijñeyaṃ yaccānyacca tathāvigham . cakṣuṣmāniti luptākṣaṃ cāṇḍālaṃ brāhmaṇeti ca . praśaṃsānindanaṃ dveṣāt paruṣānna viśiṣyate . teṣāmeva paruṣavacanānāmaparokṣamudāharaṇam apavādaḥ . gurunṛpativandhubhrātṛmitrasakāśe arthopaghātārthaṃ doṣopākhyānaṃ paiśunyam . anṛtaṃ dvividhaṃ asatyamasaṃvādaśceti deśarāṣṭraprasaṅgācca parārthaparijalpanāt . narmahāsaprasaṅgācca bhāṣaṇaṃ vyarthabhāṣaṇam . guhyāṅgāmedhyasaṃjñānāṃ bhāṣaṇaṃ niṣṭhuraṃ viduḥ . yadanyad vā vaco nīcastrīpuṃsormithunāśrayam . ityevaṃ ṣaḍvikalpasya duṣṭavākyasya bhāṣaṇāt . iha cāmutra ca krūramanarthaṃ pratipadyate . praśaṃsayānindanaṃ praśaṃsānindanam . atra caturvidhaṣaḍvidhayoravirodhaḥ . samakṣatvāsamakṣatvabhedānādareṇa pāruṣyāpavādayoraikyāt niṣṭhurasya paruṣāntarbhāvācca . asambaddhapralāpavyarthabhāṣaṇayoḥ paryāyatvānnārthāntaram ti° ta° .

vāṅmukha na° 6 ta° upanyāse prathamavākyopakrame amaraḥ .

vācaṃyama tri° vācāṃ yacchati vācā + yama--kha mum hrasvasa . 1 mitabhāṣiṇi . 2 maunāvalambini munau pu° amaraḥ .

vāca puṃstrī° vaca--ṇica--ac . (vācā) iti khyāte matsyabhede rājavallabhaḥ striyāṃ ṅīṣ .

vācaka tri° vakti abhidhāvṛttyā bodhayati vaca--ṇvul . sākṣāt saṅketitaṃ yo'rthamabhidhatte sa vācakaḥ ityukte 1 śabdabhede 2 kathake tri° . vācayati vaca--ṇic--ṇvul . 3 purāṇādipāṭhake pu° vācakaḥ pūjito yeneti purā° brāhmaṇaṃ vācakaṃ vidyānnānthavarṇajamādarāt . śrutvānyavarṇajādrājan! vācakānnarakaṃ vrajet . tathā devārcāmagrataḥ kṛtvā brāhmaṇānāṃ viśeṣataḥ . granthiñca śithilaṃ kuryādvācakaḥ kurunandana! . punarbaghnīta tatsūtraṃ na muktvā dhārayet kvacit . hiraṇyaṃ rajataṃ gāśca tathā kāṃsyopadohanāḥ . dattvā tu vācakāyeha śrutasyāpnāti tat phalam . kāṃsyopadohanāḥ kāṃsyakroḍāḥ vācakaḥ pūjito yena prasannāstasya devatāḥ . tathā jñātvā parvasamāpticca pūjayedvācakaṃ budhaḥ . ātmānamapi vikrīya ya icchet suphalaṃ kratum . tathā vispaṣṭamadrutaṃ śāntaṃ spaṣṭākṣarapadaṃ tathā . kalasvarasamāyuktaṃ rasabhāvasamanvitam . budhyamānaḥ sadātyarthaṃ granthārthaṃ kṛtsnaśo nṛpa! . brāhmaṇādiṣu sarveṣu granthārthaṃ cārpayennṛpa! . ya evaṃ vācayed brahman ma vipro vyāsa ucyate . tathā saptasvarasamāyuktaṃ kāle kāle viśāmpate! . pradarśayan rasān sarvān vācayed vācako nṛpa ti° ta° . vācakalakṣaṇādi hemā° dā° nandipu° ukta yathā
     vācako brāhmaṇaḥ prājñaḥ śrutaśāstro mahāmanāḥ . abhyastākṣaravinyāso vṛttaśāsvaviśāradaḥ . śabdārthavit pragalbhaśca vinīto medhayā punaḥ . gītijño vākyalaśrāvyaḥ svareṇākhilabhāṣakaḥ ityupakrame evaṃvidhānato vācyaṃ vācakena vipaścitā . tapaḥśamātmakaṃ marvaṃ svargādiphalasādhakam . śanairvibodhya vai vācyamadhyātmādi ca yad bhavet . kruddhoktiyuddhasaṃkṣorbha dhārāvartona (vegena) vācayet . sarāgaṃ lalitairvākyairvācayet vṛddhasaṅgame . nānāvṛttānurūpeṇa lālityena ca vācayet . sargādhyāye samāpte ca kathāparyanta eva vā . praśastaśabdasaṃyoge kuryāditi virāmaṇam . samāptau vācakro bhīṣma! brūyādevaṃ vicakṣaṇaḥ . avadhārya jagacchāntimante śāntyudakaṃ sṛjet . suśrutaṃ suśrutaṃ brūyādastu vyākhyātamityadaḥ . lokaḥ pravartatāṃ dharme rājā cāstu sadā jatī . dharmavān dhanasampanno guruścātra nirāmayaḥ . iti procya yathā''yātaṃ gantavyaṃ ca vibhāvataḥ .

vācana na° vaca--ṇic--svārthe vā ṇic--lyuṭ . 1 paṭhane 2 kathane ca yuc . paṭhane strī .

vācanika tri° vacanena nirvṛttam ṭhak . vākyaniṣpādite pāpādau .

vācaspati pu° 6 ta° aluksamā° . 1 vṛhaspatau . 2 puṣyankṣatre ca

vāc(cā) strī ucyate'sau anayā vā vaca--kvip ni° vā ṭāp . 1 vākye amaraḥ 2 vāgindriye ca .

vācāṭha tri° vāk + kutsāyāṃ vāhulye'styarthe āṭac bhatvāt na kaḥ . kutsitabahubhāṣiṇi amaraḥ . ālac . vācālo'pyatra .

vācika tri° vācā kṛtam vāc + ṭhak bhatvāt na kaḥ . vākyaniṣpādite pāpādau vāṅmayaśabde dṛśyam . 2 vākyārambhabhede . ālāpaśca vilāpaśca saṃlāpaśca pralāpakaḥ . anulāpo'palāpaśca sandeśaścātideśikaḥ . apadeśopadeśau ca nirdeśo vyapadeśakaḥ . kīrtitā vacanārambhā dvādaśāmī manīṣibhiḥ ujjvalamaṇiḥ .

vācoyukti strī 6 ta° aluksa° . 1 vācādarśitayuktau 2 vākyanairmalye ca .

vācya na° vaca--bhāve ṇyat na kaḥ . 1 dūṣaṇe 2 pratipādane dharaṇiḥ . 2 kathane ca . karmaṇi ṇyat . 4 dūṣye 5 pratipādye abhidhayā bodhyārthe ca sā° da° . nacālpatvabahutvābhyāṃ prayogāṇāṃ viśiṣyate . vācyavācakabhāvo'yamakṣapādādiśabdavat . vibhītake'pyakṣaśabdo yadyapyalpaiḥ prayujyate . tathāpi vācakastasya jñāyate śakaṭāṅgavat ma° ta° bhaṭṭavā° .

vācha kāme bhvā° para° saka° seṭa idit . vāñchati avāñchīt . bhāve--a . vāñchā .

[Page 4872b]
vāja na° vaja--ghañ . 1 anne 2 ghṛte 3 jale 4 yajñe ca medi° . 5 śarapakṣe amaraḥ 6 vege pu° 8 nisvane 9 pakṣe pu° medi° 10 munau pu° viśvaḥ .

vājapeya puṃna° vājamannaṃ ghṛtaṃ vā peyamatra . yāgabhede kātyā° śrau° tatprakārādi dṛśyam .

vājapeyin pu° vājapeya + astyarthe ini . 1 vājapeyayāgakartari upacārāt 2 tadvaṃśye ca .

vājasana pu° vājamannaṃ sanoti dadāti sana--ac . 1 viṣṇau viṣṇusa° . 2 śive bhā° ānu° 17 a° .

vājasani pu° rājasya annasya sanirdānaṃ yena . sūrye ādityājjāyate vṛṣṭirvṛṣṭerannaṃ tataḥ prajāḥ ityuktestasya vṛṣṭidvārā annadātṛtvāt tathātvam .

vājasaneya pu° vājasaneḥ sūryasya chātraḥ ḍhak . yājñavalkye ādityānīmāni śuklāni yajūṃpi vājasaneyena yājñavalkyenākhyāyante vṛhadāraṇya° śrutiḥ . asyārthaḥ . ādityādadhītānyādityāni śuklāni śuddhāni . iyamatra ākhyāyikā . vyāsaśiṣyo vaiśampāyano yājñavalkyādibhyaḥ svaśiṣyebhyo yajurvedamadhyāpayat . tatra daivāt kenāpi hetunā kruddho vaiśampāyano yājñavalkyaṃ pratyuvāca madadhītaṃ tyajeti . sa yogasāmarthyān mūrtāṃ vidyāṃ vidhāyodvavāma . vāntāni yajūṃpi gṛhṇīteti gurūktā anye vaiśampāyanaśiṣyāstittirayo bhūtvā yajūṃṣyabhakṣan . tāni yajūṣi vuddhimālinyāt kṛṣṇāni jātāni . tato dukhito yājñavalkyaḥ sūryamārādhyānyāni śaklāni yajūṣi pāptavān . tāni ca jābālagaudheyakāṇvamādhyandinādibhyaḥ pañcadaśaśiṣyebhyaḥ pāṭhitavān vedadī° . evaṃstataḥ sa bhagavām vājirūpadharo raviḥ . yajūṃṣyayātayāmāni sunaye'dāt prasādataḥ . yajurbhirakarocchākhā daśapañcaśatairvibhuḥ . jagṛhurvājasanyastāḥ . kāṇvamādhyandinādayaḥ bhāga° 12 . 6 . 67 ślo0

vājasaneyin pu° ba° va° . vājasaneyena proktamadhīyate ini . yajurvedaśākhābhedādhyāyiṣu viprādiṣu . 2 taduktarītyā karmārheṣu śūdreṣu ca śūdrā vājasaneyimaḥ ma° mā° ta° .

vājidanta pu° vājināṃ danta iva puṣpamasya . 1 nāsate ratnamā° kap . vājidanvaka tatraiva .

vājin pu° vājaḥ vemaḥ pakṣo vā astyasya ini . 1 ghoṭake 2 vāṇe 3 vāsake ca śabdara° . 4 vebhavati tri° sviyāṃ ṅīp . mā ma . 5 aśvagandhāyatha 6 prāṭhakyām strī rājani° . 7 devabhede pu° . vājinaśabde dṛśyam .

vājina pu° vājibhyo deyam aṇ . āmikṣāniḥsṛtajale tapte payasi dadhyānayati sā vaiśvadevyāmikṣā vājibhyo vājinam iti śrutiḥ .

vājipṛṣṭha pu° vājina iva pṛṣṭhamasya . amlānavṛkṣe śabdaca° .

vājibhakṣa pu° bhakṣyate bhakṣa--karmaṇi ghañ 6 ta° . caṇake rājani° .

vājibhojana pu° vājibhirbhujyate bhuja--karmaṇi lyuṭ . mudge rājani° .

vājīkaraṇa na° avājī vājīva kriyate'nena vājin + cvi kṛ--lyuṭ . yaddravyaṃ puruṣaṃ kuryāt vājivat suratakṣamam . tadvājīkaraṇaṃ khyātam ityukte vīryavṛddhikaraṇe auṣadhabhede . suśrute dṛśyam .

vāñchā strī vāchi--a . icchāyām iṣṭasādhanatādhījaṃnye'bhīṣṭaviṣaye cittavṛttibhede amaraḥ .

vāṭa pu° vaṭa--ghañ . 1 pathi 2 vṛtisthāne ca medi° gaurā° ṅīṣ 4 vāstubhūmau 5 kuṭyāṃ strī medi° . 6 vāṭyālake śabdara° .

vāṭikā strī vaṭa--ṇvul . 1 vāstubhūmau (veḍiyālā) 2 kṣupe 3 hiṅgupatryāñca śabdaca° .

vāṭyā strī vāṭyai hitā tatra sādhurvā yat . (veḍiyālā) kṣupabhede ratnamā° .

vāṭyāla pu° vāṭīmalati bhūṣayati ala--aṇ . (veḍiyālā) kṣupabhede śabdara° gaurā° ṅīṣ tatraiva strī . ṇvul . vāṭyālaka tatraivārthe pu° śabdara° .

vāḍa āplāve bhvā° ā° aka° seṭ caṅi na hrasvaḥ . vāḍate avāḍiṣṭa .

vāḍha na° vaha--kta ni° . 1 atiśaye 2 tadyukte tri° amaraḥ . pṛṣo° mum . vāḍham 3 pratijñāyāṃ 4 svīkāre ca avya° amaraḥ .

vāṇa pu° vaṇa--ghañ . 1 śare amaraḥ 2 gavāṃ stane 3 daityabhede 4 kevale medi° 5 vahnau trikā° 6 kāṇḍāvayave viśvaḥ 7 bhadramuñje rājani° kādambarīgranthakārake 8 kavibhede ca pañcavāṇastu vāṇaḥ iti prasannarāghavam . 9 nīlajhiṇṭyāṃ puṃstrī° amaraḥ . asyoṣṭhyāditvamivyanye .

vāṇapura na° 6 ta° . śoṇitapure (koṭṭarī) purākhye purabhede śabdara° .

vāṇabāra pu° vāṇaṃ paramuktaśaraṃ bārayati cu° bṛ--aṇ . yodhādeścolākāre sannāhe kavace śabdaca° .

vāṇahan pu° vāṇaṃ tannāmāsuraṃ hatavān hana--tāḍane bhūte kvip . śrīkṛṣṇe vāṇajidādayo'pyatra .

vāṇi strī vaṇa--ikh vā ṅīp . 1 vayane amaraḥ 2 vayanadaṇḍe demani hemaca° . 5 vākye 6 taddevatāyānna amaraḥ ṅīp .

[Page 4873b]
vāṇinī strī vala--ṇini ṅīp . 1 nartakyāṃ 2 cheke 3 mattastriyām hemaca° . vāṇa + astyarthe ini . 4 śarayute tri° .

vāta gatau sevāyāṃ sukhīkaraṇe ca saka° ada° ca° ubha° seṭ . vātayati te avavātat ta .

vāta pu° vā--kta . sparśamātraviśeṣaguṇake bhūtabhede 1 pavane amaraḥ . anilaśabde 164 pṛ° dṛśyam . 2 dehasthe dhātubhede ca . 6 gantari tri° . jāre 5 dhṛṣṭanāyake ca prabhātavātā hatīti bhaṭṭiḥ . 6 vātajanye rogabhede bhāvapra° yathā
     kaṣāyakaṭutiktakapramitarūkṣalaghvannataḥ puraḥpavanajāgaraprataraṇābhighātaśramaiḥ . himādanaśanāt tathā nikṣuvanācca dhātukṣayāt malādirayadhāraṇāt madanaśoka cintābhayaiḥ . atikṣatajamokṣaṇāt gadakṛtātimāṃsa kṣayādatīva vamanān nṛṇāmativirecanādāmataḥ . payodasamaye dinakṣaṇadayostṛtīyāṃśayorjarāmatigate'śite śiśirasaṃjñakāle'pi ca . dehe srotāṃsi riktāni pūrayitvā'nilo valī . karoti vividhān rogān sarvāṅgaikāṅgasaṃśrayān . pramitañcātra vaiparītye prāpasargastena aparimitamityarthaḥ . prakarṣeṇa mitamatyalpaṃ vā laghvannam atipurāṇaṃ śālyādi . katicidannāni navānyaṣi vātalāni yata āha guṇaratnamālāyām nīvārastripuṭaḥ satīnacaṇakaḥ śyāmākamudgāḍhakīniṣpāvāśca makuṣṭhakaśca varaṭhāmaṅgalyakaḥ kīdravaḥ . ete vātakarā iti śeṣaḥ . nīvāraḥ prasādhikā (cīnā) iti loke . tripuṭaḥ (khasārī) . satīnaḥ kalāyaḥ . niṣpāvo rājamāṣaḥ . (varavaṭī) iti loke . makuṣṭakaḥ (māḍhā) iti loke . varaṭhā varaṭikā (vararai) iti loke . maṅgalyakaḥ (masūrī) iti loke . puraḥpavanaḥ prāgvātaḥ, āmataḥ āmena mārgāvaraṇāt . yata uktam vāyordhā tukṣayāt kopo mārgasyāvaraṇena ceti . payodasamaye varṣāsu . jarāmatigate'śite bhukte'jīrṇatāṅgate . dehe srotāṃsītyādinā saṃprāptiruktā . kaṣāyādibhirhetubhirvarṣādau samaye hetubhate balī anilaḥ pravṛddho vāyuḥ karoti vividhān rogān . te rogāḥ kathyante śirograho'lpakeśatvaṃ jṛmbhātyarthaṃ hanugrahaḥ . jihvāstambho gadgadatvaṃ minminatvañca mūkatā . vācālatā pralāpaśca rasānāmanabhijñatā . bādhiryaṃ karṇanādaśca sparśājñatvaṃ tathārditam . manyāstambho'tra vaṇito bāhuśoṣopanāḍakaḥ . carvitā caiva vikṣācī ūrdhavāta udīritaḥ . ādhmānañca pratyādhmānaṃ vātāṣṭhīlā pratyaṣṭhīlā . tūṇī ca pratitūṇī ca vahnivaiṣamyameva ca . āṭopaḥ pārśvaśūlañca trikaśūlaṃ tathaiva ca . muhuśca mūtralaṃ mūtranigraho malagāḍhatā . purīṣasyāpravṛttiśca gṛdhrasī ca tataḥ param . kalāpakhañjatā cāpi khañjatā paṅgutā tathā . kroṣṭhuśīrṣaka khalyau ca vātakaṇṭaka eva ca . pādaharṣo pādadāha ākṣepo daṇḍakābhidhaḥ . vātapittakṛtākṣepastathā daṇḍā patānakaḥ . abhighātakṛtākṣepa āyāmo dvividhaḥ smṛtaḥ . āntaraśca tathā yāhyo dhanurvātaśca kubjakaḥ . apatantropatānaśca pakṣāghāto'khilāṅgakaḥ . kampastambho vyathātīdo bhedaśca sphuraṇaṃ tathā . raukṣyaṃ kārśyañca kārṣṇyañca saityaṃ lomnāñca harṣaṇam . aṅgamardo'ṅgavibhraṃśaḥ sirāsaṅkīca eva ca . aṅgaśeṣāśca bhīrutvaṃ mohaścañcalacittatā . nidrānāśaḥ svedanāśo valahānistathaiva ca . śukrakṣayo rajonāśo garbhanāśaḥ pariśramaḥ . eta evāśītisaṃkhyārogā yogena rūḍhitaḥ . bātavyādhītināmāno munimiḥ parikīrtitāḥ . eta eva śirograhādaya eva . yogena vātena vātādvyādhirvātavyādhiriti niruktyā tadā vātajvarādiṣvapi prasaṅgaḥ syādata āha rūḍhitaḥ prasiddhitaḥ śirograhādayo'śītireva vātavyādhisaṃjñāḥ prasiddhā na tu vātajvarādayaḥ . tallakṣaṇādikaṃ tatra dṛśyam .

vātaka pu° vāta iva cañcalaḥ ivārthe kan . 1 asanaparṇyām svārthe ka . 2 jāre ca .

vātakarman na° vātānāṃ karma . apānena maruttyāge pardane .

vātakin tri° vāto'styasya ini kuk ca . vātarogayukte amaraḥ striyāṃ ṅīp .

vātaketu pu° vātasya keturiva . dhūlau rajasi trikā° .

vātagulma pu° vātena gulma iva . 1 vātule trikā° . 2 vātanimitte gulmarogabhede gulmaśabde 2626 pṛ° dṛśyam .

vātaghnī strī vāgaṃ rogabhedaṃ hanti--hana--ṭak ṅīp . 1 sālaparṇyām (sālapāni) 2 aśvagandhāyāṃ 3 śimuḍīkṣupe ca rājani° .

vātacakra na° vṛ° sa° 27 a° ukte pūrvādivātānāṃ kālabhedena śubhāśubhamūcake vahanabhede pūrvaḥ pūrvasamudravīciśikharaprasphālanāghūrṇitaścandrārkāṃśusaṭābhighātakalito vāyuryadākāśataḥ . naikāntasthitanīlameghapaṭalāṃ śāradyasaṃvardhitāṃ vāsantotkaṭasasvamaṇḍitatalāṃ vidyāttadā medinīm . yadāgneyo vāyurmalayaśikharāsphālanapaṭuḥ plavatyasminyoge bhagavati pataṅge pravasati . tadā nityoddīptā jvalanaśikharāliṅgitatalā svagātroṣmocchvāsairvamati vasudhā bhasmanikaram . tālīpatralatāvitānatarubhiḥ śākhāmṛgānnartayan yoge'smin plavati dhvanansuparuṣo vāyuryadā dakṣiṇaḥ . sarvodyogasamunnatāśca gajavattālāṅkuśairghaṭṭitāḥ konāśā iva mandavārikaṇikānmuñcanti meghāstadā . sūkṣmailālavalīlavaṅganicayān vyāghūrṇayan sāgare bhānorastamaye plavatyavirato vāyuryadā nairṛtaḥ . kṣuttṛṣṇāmṛtamānuṣāsthiśakalaprastārabhāracchadā mattā pretabadhūrivogracapalā bhūmistadā lakṣyate . yadā reṇūtpātaiḥ pravikaṭasaṭāṭopacapalaḥ pravātaḥ paścārdhe dinakarakarāpātasamaye . tadā sasyopetā pravaranṛvarābaddhasamarā dharā sthāne sthāne'pyaviratavasārmāsarudhirā . āṣāḍhīparvakāle yadi kiraṇataterastakālopapattau vāyavyo baddhavegaḥ plavati ghanaripuḥ pannagādānukārī . jānīyādvāridhārāpramuditamuditāṃ muktamaṇḍūkakaṇṭhāṃ sasyodbhāsaikacihnāṃ sukhabahulatayā bhāgyamenāmivorvīm . merugrastamarīcimaṇḍalatale grīṣmāvasāne ravau vātyāmodikadambagandhasurabhirvāyuryadā cottaraḥ . vidyudbhrāntisamastakāntikalanāmattāstadā toyadā unmattā iva naṣṭacandrakiraṇāṃ gāṃ pūrayantyambubhiḥ . aiśāno yadi śītalo'maragaṇaiḥ saṃsevyamāno bhavet punnāgāgurupārijātasurabhirvāyuḥ pracaṇḍadhvaniḥ . āpūrṇodakayauvanā vasumatī sampannasasyākulā dharmiṣṭhāḥ praṇatārayo nṛparayo rakṣanti varṇāṃstadā .

vātatūla na° vātena uḍḍīyamānaṃ tūlam . (vuḍirasutā) ākāśe uḍḍīyamāne sūtre hārā° .

vātadhvaja pu° vāto dhvaja iva yasya 1 meghe śabdamā° . 6 ta° . 2 dhūlau .

vātapotha pu° vātaṃ rogabhedaṃ puthyati hinasti putha--aṇ . palāśavṛkṣe amaraḥ .

vātapramī puṃstrī° vātaṃ pramiṇoti pra + mā--ī kicca . 1 śīghrage mṛge (vāoṭā) amaraḥ .

vātamaja puṃstrī° vātamanulakṣya ajati aja--ac vyabhāvaḥ . mṛgabhede jaṭā° striyāṃ ṅīṣ .

vātamṛga puṃstrī° vātānugo mṛgaḥ śāka° . śīghrage mṛgabhede jaṭā° striyāṃ ṅīṣ .

vātarakta na° vātajaṃ duṣṭaṃ raktam rudhiraṃ yatra . rogabhede
     lavaṇāmlakaṭukṣārasnigdhoṣṇājīrṇabhojanaiḥ . klinnaśuṣkāmbujānūpamāṃsapiṇkamūlakaiḥ . kulatthamāṣānaṣpāvaśākādipalalekṣubhiḥ . dadhyāranālabhauvīraśuktatakrasurāsavaiḥ . viruddhādhyaśanakraudhadivāsvapnātijāgaraiḥ . prāyaśaḥ sukumārāṇāṃ mithyāhāravihāriṇām . sthūlānā sukhināṃ cāpi prakuṣyedvātaśoṇitam . hastyaśvoṣṭrairgacchataścāśnataśca vidāhyannaṃ saṃvidāhāśanasya . kṣāro yavakṣārādiḥ . ajīrṇabhojanaiḥ ajīrṇāya bhojanaiḥ atimātrabhojanairityarthaḥ . klinnādīni māṃsasya viśeṣaṇāni . klinnaṃ śaṭitam . śuṣkamātape śoṣitama . ambujaṃ matsyādimāṃsam . ānūpaṃ gauḍādipūrvadeśajaṃ māsam . piṇyākaṃ tilakhaliḥ . mūlakaṃ prasiddhameva . niṣpāvaḥ (voḍā) śākam . śākaṃ patraśākam . ādiśabdena vṛntākādīni phalaśākāni gṛhyanve . palalaṃ śaṭitatvādidoṣarahitamapi māṃsaṃ vātaśoṇitaṃ prakopayet . śaṭitādi tu māṃsaṃ viśeṣato vātaśoṇitaṃ prakopayet . āranālaṃ sandhānabhedaḥ . śuktaṃ sandhānabhedaḥ . sauvīraṃ sandhānabhedaḥ . takraṃ caturthāṃśajalayuktaṃ vastrapūtaṃ dadhi . surā sandhānabhedaḥ . āsavaḥ sandhānabhedaḥ . viruddhaṃ kṣīramatsyādi . adhyaśanam . ajīrṇe bhujyate yattu tadadhyaśanamucyate . atijāgaroniśi . prāyaśaḥ bāhulyena . sukumārāṇām alpatarakāyavyāpārāṇām . atha vā . mithyāhāravihāriṇām ayathāhārabihārābhyāṃ sthūlānāṃ sukhināñca raktavṛddhyā hastāśvāṣṭrairgacchataḥ yato vāyurvivardhate rudhirañcādho gacchati . hastyādaya upalakṣaṇāni . padbhyāmapyaticalataḥ . aśnataḥ vidāhyannam . vidāhi niṣpāvakulatthasarṣapaśākādi . maṃvidāhāśanasya . savidāhe'śanaṃ yasya bhukte vidagdhe tadupari bhuñjānasyetyarthaḥ . adhyaśanamuktvāpyetadvacanaṃ vidandhājīrṇabhojanasya viśeṣato hetutvārtham . paścāt vātaśoṇitaṃ prakupyedityanenānvayaḥ . eteṣāṃ kāraṇānāṃ madhye kenañcidvāyaḥ kenacidubhayamapi prakupyet . saṃprāptimāha kṛtsnaṃ raktaṃ vidahatyāśu tacca duṣṭaṃ srastaṃ pādayoścīyate tu . tat saṃpṛktaṃ vāyunā dūṣitena tat prāvalyāducyate vātaraktam . pūrvoktairhetumiḥ kṛtsnaṃ samastaṃ raktaṃ vidahati atra dahadhāturavivakṣitakarmakaḥ . tena vidahati vidagdhaṃ bhavatītyarthaḥ tacca dudaraktam . srastam adhogatam pādayoścīyate sañcitaṃ bhavati . tadrudhiraṃ dūṣitena svahetunā saṃpṛktaṃ militaṃ vātaraktam ucyate . namu caitasya saṃprāptiruktā suśrutena śīghraṃ raktaṃ duṣṭimāyāti tacca vāyormārgaṃ saṃruṇaddhyāśu vātaḥ . kruddho'tyarthaṃ mārgarodhāt sa vāyuratyudriktaṃ dūṣayedraktamāśu . atra prathamaṃ raktasya duṣṭirato raktavātamiti ṣyapadeṣṭumucitaṃ bhavatyata āha tatprābalyāditi . tasya vātasya doṣatvena prādhānyādvātaraktamiti vyapadiśyate . pūrvarūpamāha svedo'tyarthaṃ na vā kārśyaṃ sparśājñatvaṃ kṣate'tiruk . sandhiśaithilyamālasyaṃ sadanaṃ piḍakodgamaḥ . jānujaṅghorukaṭyaṃsahastavādāṅgamandhiṣu . nistodasphuraṇaṃ bhedo gurutvaṃ suptireva ca . kaṇḍūḥ sandhiṣu rugdāho bhūtvā naśyati cāsakṛt . vaivarṇyaṃ maṇḍalotpattirvātāsṛkpūrvalakṣaṇam . āthādhi kṛtavātasya raktasya lakṣaṇamāha vāte'dhike'dhikaṃ tatra śūlasphuraṇatodanam . śothasya raukṣyaṃ kṛṣṇatvaṃ śyāvatāvṛddhihānayaḥ . dhamanyaṅgulisandhīnāṃ saṅkoco'ṅgagraho'tiruk . śītadveṣānupaśayau stambhavepathusuptayaḥ . tatra pādayoḥ śūlādikamadhikam yata āha suśrutaḥ sparśodvignau todabhedapraśophau svāpopetau vātaraktena pādāviti . atra suptiḥ sparśājñatā . adhikaraktaṃ vātaraktamāha rakte śotho'tiruk todastāmraścimicibhāyate . sigdharūkṣaiḥ samaṃ naiti kaṇḍūtakledasamanvitaḥ . adhikapittaṃ tadāha pitte vidāhaḥ saṃmohaḥ svedo mūrchāmadastathā . svarśāsahatvaṃ rugdāhaḥ śothapākau bhṛśoṣṇatā . vidāhaśca pādayoreva voddhavyaḥ yata āha suśrutaḥ pittāsṛgbhyāmugradāho bhavetāmatyarthoṣṇau raktaśothau mṛdū ca . pādāviti śeṣaḥ . adhikakaphaṃ tadāha kaphādhikye tuṃ gurutā suptiḥ snigdhatvaśītatā . gurutādayaḥ pādayoreva yata āha suśrutaḥ kaṇḍūnantau svedaśītau saśothau pīnastabdau śleṣmaduṣṭe tu rakte . apratikriyamāṇavātaraktasya upadravānāha asvapnārocakaśvāsamāṃsakorthāśarograhāḥ . mūrchā ca mandarug tṛṣṇājvaramohaprakopakāḥ . hikkāmagulma vīsarpapākatodabhrabhaklamāḥ . aṅgulīvakratāsphoṭadāha marmagrahārbudāḥ māṃsakotho māṃsagalanam . asādhyatvādikamāha etairupadravairvarjyaṃ mohenaikena vāpi yat . akṛtsnopadravaṃ yāpyaṃ sādhyaṃ syānnirupadravam . ekadoṣanugaṃ sādhyaṃ navaṃ yāpyaṃ dvidoṣajam . tridoṣajamasādhyaṃ syādyasya ca lyurupadravāḥ .

[Page 4876a]
vātaraktaghna pu° vātaraktaṃ rogabhedaṃ hanti hana--ṭak . kukkuravṛkṣe (kukurasoṅa .) śabdaca° .

vātaraktāri pu° 6 ta° . (guluñca) khyātāyāṃ latāyām śabdaca° .

vātaraṅga pu° vātasyeva satataṃ raṅgaścalanamasya . caladale aśvatthavṛkṣe amaraḥ .

vātarāyaṇa pu° vā--kvipa tatastarap vātaramayanaṃ yasya ṇatvam . 1 unmatte 2 prayojanaśūnye puruṣe 3 kāṇḍe 4 karapātre 5 kūṭe 6 parasaṃkrame medi° . 7 saraladrume ca śabdara° .

vātarūṣa pu° vātena rūṣyate rūṣa--ghañ . 1 vātule 2 utkoce 3 indracāpe ca medi° .

vātardhi pu° vātasya addhiryataḥ . 1 kāṣṭhalohanirmitamātre trikā° 6 ta° . 2 vāyuvṛddhau strī .

vātala pu° vātaṃ rogabhedaṃ lāti lā--ka . 1 caṇake śabdaca° . 2 vāyukārake dravye tri° .

vātavyādhi pu° vātena dehasthadhātubhedeva janito vyādhiḥ śāka° . vātaroge vātaśabde dṛśyam .

vātaśīrṣa na° vātasya śīrṣamiva . vastau rājani° .

vātāṭaḥ pu° vāta ivāṭati aṭa--ac . 1 sūryāśve trikā° 2 vātamṛge śabdara° .

vātāṇḍa pu° mukarogaviśeṣe tasya lakṣaṇaṃ yathā vṛṣaṇau dūṣayedvāyuḥ śleṣmaṇā yasya laṃvṛtaḥ tasya muṣkaścalatyeko rogo vātāṇḍasaṃjñakaḥ mādhavakaraḥ .

vātāda pu° vātāya vātanivṛttaye'dyate'sau ada--ghañ . (vādāma) phalapradhānavṛkṣe bhāvapra° .

vātāpi pu° agastyanāśite ilvabhātari asurabhede . ātāpirbhakṣito yenavātāpiśca mahāyalaḥ . samudraḥ śoṣito vana sa me'nastyaḥ prasīdatu iti bhojanānte pāṭhyamantraḥ .

vātāpisudana pu° vātāpi rakadayati hinasti sūda--lyu . agasthe munau trikā° bhā° ba° 1980 a° tatkathā . dṛśyā .

vātāmodā strī vātenāmodo yasyāḥ . kastūryām śabdamā0

vātāyana na° vātasyāyanaṃ gatiryena . 1 gavākṣaṃ amaraḥ . vātasyeva śīghramayanaṃ gatirasya . aśve puṃstrī° trikā° striyāṃ ṅīṣ .

vātāyu pu° vātamayate aya--uṇ . hariṇe amaraḥ

vātāri pu° vātasya rogamedasyāriḥ . 1 eraṇḍavṛkṣe 2 śata mūlyāṃ 3 śephālikāyāṃ 4 yavānnyāṃ 5 bhārgyāṃ 6 snuhyāṃ 7 viḍaṅge 8 śūraṇa 9 bhallātake 10 matakālāṃ 11 putradātrīvṛkṣe ca rājani .

[Page 4876b]
vātāśva pu° vāta iva śīghrago'ścaḥ . ājāneye uttama haye trikā° .

vāti pu° vā--ktic . 1 vāyau 2 sūrye 3 candre ca rabhasaḥ .

vātika pu° vātādāgataḥ ṭhak . dehasthadhātujanye rogabhede rājani° .

vātiga pu° vātiṃ vāyuṃ gacchati gama--ḍa . 1 vārtākau 2 dhātuvādini tri° mediga gama--aca . vātigamo'pyatra śabdara0

vātiṅgaṇa pu° vātiṃ dehasthavātaṃ sevanāt gaṇayati gaṇa--khac mum ca . vārtākau trikā° .

vātīya na° vātāya vātanivṛttaye hitaḥ cha . kāñjike śabdaca0

vātula pu° vātānāṃ sabhūhaḥ ulac . vātasamūhe bharataḥ .

vātuli puṃstrī° vā--uli tuṭ ca . (vāduḍa) khyāte khage hārā° .

vātūla tri° vāta + astyarthe ūlaca . 1 vātaromayukte unmatte amaraḥ . samūhārthe ūlac . 2 vātasamūhe na° bharataḥ .

vātonā strī vātamūnayati ūna--aṇ . 1 gojihvākṣupe rājani° vātenonaḥ . 2 vāyuhīna tri° .

vātyā strī vātānāṃ samūhaḥ yat 1 vātasamūhe amaraḥ vitatya vātyāmayacakracaṃkramān naiṣa° .

vātsaka na° vatsānāṃ samūhaḥ vuñ . vatsasaṃghe amaraḥ .

vātsalya na° vatsalasya bhāvaḥ ṣyañ . putrādisnehānuguṇe rasabhede ujjvalamaṇiḥ yaśodā vatsale smṛtā .

vātsya pu° vatsasyāpatyaṃ yañ . gotrapravartake munibhede .

vātsyāyana pu° vatsasya gotrāpatyaṃ yuvā vatsa + yañ tato yūni phala . 1 yuni vatsagotrāpatye . 2 nyāyasūtrabhāṣyakārake pakṣikṣākhye munau paṃ trikā° .

vāda puṃstrī vada--ghañ . 1 tattvabubhutsayā kathane pramāṇatarkasādhanopālambhaḥ siddhāntāviruddhaḥ pañcāvayavopapannaḥ pakṣapratipakṣaparipraho vādaḥ iti 2 tautamokte vicārātmake vākyabhede . vādaḥ pravadatāmaham gītā .

vādana na° vada--ṇic--karmaṇi lyuṭ . 1 mṛdaṅgādivādye bhāve lyuṭ . mṛdaṅgāditāḍanarūpe 2 vyāpāre .

vādara na° vadarāyāḥ kārpāsyāḥ vikāraḥ aṇa . kārpāsaūtranirmite vasvādau . vadaraśabdasya oṣṭhyāditvamityanye .

vādaraṅga pu° vādaraṃ vadarāsambandhipatrādisādṛśyaṃ gacchati mama khac ḍicca aśvatthavṛkṣe  vṛkṣe tritā° .

vādarata tri° vāde (vivāde rataḥ rama--kta . anudinavivādaśīle

[Page 4877a]
vādarā strī vātaṃ vāyuṃ rāti dadāti rā--ka pṛṣo° tasya daḥ kāpāṃsyām śabdara° .

vā(bā)darāyaṇa pu° va(bā)darīpradhānaṃ sthānaṃ vābādaraṃ tadayanaṃ sthānaṃ yasya . nityaṃ va(ba)darikāśramavāsini 1 vedavyāse . svārthe iñ . vā(bā)darāyaṇirapyatra śabdaca° . apatye iñ . vā(bā)dari vyāsaputre śukadeve .

vādala na° vātaṃ lāti gṛhṇāti lā--ka pṛṣo° tasya daḥ . madhuyaṣṭau śabdaca .

vādāma na° vātamamati hinasti ama--aṇ pṛṣo° tasya maḥ . svanāmakhyāte phalabhede bhāvapra° .

vādi tri° vada--in . viduṣi uṇādikoṣaḥ .

vādira na° vada--ṇic--kirac . va(ba)darīsadṛśaphalake vṛkṣe śabdara° .

vāditra na° vada--ṇic--itra . mṛdaṅgādivādye amaraḥ .

vādin tri° vadati vada--ṇini . 1 vaktari 2 arthini 3 vādakathākartari vicārasthale 3 prathamapakṣapratipādake ca .

vādya na° vada--ṇic--yat . vādanīye mṛdaṅgādau amaraḥ . vaṃśaśabde tatādibheda uktastatra
     tataṃ yathā alābanī brahmavīṇā kinnarī laghu kinnarī . vipañcī vallakī jyeṣṭhā citrā jyoṣavatī jayā . hastikā kubjikā kūrmī śāraṅgī parivādinī . triśavī śatacandrī ca nakulauṣṭhī ca ḍhaṃsavī . auḍambarī pinākī ca nivandhaḥ śuṣkalastathā . gadāvāraṇahastaśca rudro'tha śaramaṇḍalaḥ . kapilāsī madhusyandī ghoṇetyādi tataṃ bhavet . alāvanī yathā kaniṣṭhikāparidhyardhi madhyacchidreṇa saṃyutaḥ . daśayaṣṭimito daṇḍaḥ khādirovaiṇavā'tha vā . adhaḥkaramanānūrdhe chatrābalyābhiśobhitaḥ . navāṅgulādapaśchidroparicandrārdhasannibhām . niveśya tumbikāṃ bhadrālātukhaṇḍaṃ niveśayet . dvādaśāṅgulavistāraṃ dṛḍhapakvaṃ manoharam . tumbikāvedhamadhyena daṇḍacchidre tu nirmitām . alābumadhyagāṃ ḍovīṃ kṛtvā svalpāntu kāṣṭhikām . tathā saṃveṣṭya tannmadhye kāṣṭhikāṃ bhrāmayettataḥ . tathā syānnaścalālāburvandhaśca karabhopari . pañcāṅguliṣu saṃtyajyālābuṃ svalpāñca bandhayet . keśāntanirmitā paṭṭamathī sūtrakṛtātha vā . samā sūkṣmā dṛḍhā tatra tantro deyā vicalakhaiḥ . etallakṣaṇasaṃyoginthalāvanī prakīrtitā . vindunā na samupetaṃ tumbaṃ niḥkṣipya vakṣāsa . madhyamānāmikābhyāñca vāḍhyā dakṣiṇapāṇinā . tāre mandre ca ghoṣe ca tristhāne vindurivyate . tumbīmūlaṃ samutpatya vāmāṅguṣṭhena dhārayet . tatastābhistu sarvābhiḥ svaravyaktirvidhīyate . trisvaro dakṣiṇaḥ pāṇirvāmastatra catuḥsvaraḥ . alābanyāṃ sthitā jñeyāḥ sapta ṣaḍjādayaḥ svarāḥ . rāgavyaktiryathā rāge bhavet ṣaḍjādibhedataḥ . aṃśanyāsa vibhedācca tathātrāpi vidhīyate . iyamalāvanī proktā manaḥśravaṇarañjanī . pratyakṣā sāradā devī vīṇārūpeṇa saṃsthitā . śuṣiraṃ vaṃśaśabde uktam . ānaddhaṃ yathā
     ānaddhe mardalaḥ śreyān ityuktaṃ bharatādibhiḥ . murajapaṭahaḍhakkāvimbakodarpavādyaṃ paṇavaghanasaruñjālāvajāhvātravalyaḥ . karaṭakamaṭhabherī syāt kuḍhakkā huḍukkā jhanasamuralijhallīḍhukkalīdauṇḍiśānā . ḍanuruṭamukimaḍḍu . kuṇḍalīstaṅgunāmā raṇamabhighaṭavādyaṃ dundabhī ca rajaśca . kvacidapi ṭhuḍhukī svāt darduraṃ cāpyupāṅgaṃ prakaṭitamanubandhaṃ vādyamitthaṃ jagatyām . tripuramathanakartustāṇḍave tat prayāṇe tatamatha śuśirañcānaddhamitthaṃ ṣanañca . mardalaḥ khādiraḥ śreṣṭho hīnaḥ syādanyadārujaḥ . raktacandanajī vādyo gabhīradhvani ruccakaiḥ . sārdhahastapramāṇantu dairghyamasya vidhīyate . trayodaśāṅgulaṃ vāmamatha vā dvādaśāṅgulam . dakṣiṇañca bhaveddhīnamekenārdhāṅgulena vā . karaṇāmaddhavadano madhye caiva pṛthurbhavet . ṣaṇmāsīyo bhavet śastastaccarma karaṇaṃ matam . mṛttikānirmitaścaiva mṛrataḥ parikīrtitaḥ . pātayet kharaliṃ vādye vādanārthañca mardale . vibhūtirgairikaṃ bhaktaṃ kendukena ca saṃmatam . yadvā cipīṭakaṃ deyaṃ jīvanīsattvamiśritam . sarvamekatra piṣṭantallepaḥ . kharalirucyate . vāmāsye pūrikāṃ kṛtvā lepaṃ dadyācca dakṣiṇe . evaṃ mardalakaḥ proktaḥ sarvavādyottamo mataḥ . asya saṃyogamāsādya sarvaṃ vādyañca śobhate . etadaṅge vījakāṣṭhe dalamardhāṅgulaṃ viduḥ . mardalaḥ trayodaśāṅgula vāmamukho dvādaśāṅguladakhiṇamusvaḥ . murajastvaṣṭādaśāṅgula vāmamukhaḥ saptadaśāṅguladakṣiṇamukhaḥ mardalaṅarajayārayaṃ bhedaḥ . panaṃ yathā . anuraktaṃ viraktañca dvividhaṃ ghanavādyakam . gītānugamanuraktaṃ viraktaṃ tālasaṃśrayam . karatālaḥ kāṃsyatālo jayaghaṇṭo'tha śuktikā . kambikā pañca vādyañca paṭṭatoyaṃ ca ghargharaṃ . jhañjhātālaśca mañjīrakartaryuṅkara ityapi . dvādaśaite munīndreṇa kathitā dhanasaṃjñakāḥ . trayodaśāṅgulavyāmau śuddhakāṃsyavinirmitau . madhyamukhau stanākārau tanmadhye rajjugumphitau . padminīpatrasadṛśau karābhyāṃ rajjuyantritau . karatālāvubhau vādyau pāṭairjhanaṭakairiti . yadvā trayodaśayavavyāmaṃ vakrayabonmitam . yavapañcakagambhīraṃ madhye ca yavasaptakam . nibhṛtaṃ vartulaṃ nimnaṃ yavatrayamitaṃ tataḥ . pṛṣṭhato madhyadeśe ca śivaliṅgasamākṛti . atthamlapaiṣṭīnirdagdhaśuddhakāṃsyavinirmitam . saṃraktāṅguli susnigdhasudīrghamadhuradhvanim . ghanānusāri saṃraktaṃ dṛḍhaṃ śuṣkaṃ manoharam . kāśmīrādisamudbhūtaṃ tālamāhurmanīṣiṇaḥ . sunādaṃ dakṣiṇaṃ tālaṃ tato hīnañca vāmakam . kurvīta taddvayaṃ kāryaṃ tajjantyaṅguṣṭhayorgatam . vābhahastasthatālasya madhyamaṃ sannināditam . tiryagdakṣiṇatālasya paridhyaśena tālayet . tālādau vādayeccaiva plutadīrghalaghudrutaiḥ . anyerṣā lakṣaṇaṃ vistarabhayānnoktam . rukmiṇyāḥ satyabhāmāyāḥ kālindīmitravindayoḥ . jāmbavatyā nāgnajityā lakṣmaṇābhadrayorapi . kṛṣṇasyāṣṭamahiṣīṇāṃ purodvāhamahotsave . tataṃ sumiramānaddhaṃ ghanañca yugapajjanāḥ . avādayannasaṃkhyātamiti paurāṇikī śrutiḥ . tataṃ vādyantu devānāṃ gandharvāṇāñca śauṣiram . ānaddhaṃ rākṣasānāntu kinnarākṣāṃ ghanaṃ viduḥ saṅgotadā0

vādyabhāṇḍa na° kama° . vādanīyapātre .

vā(bā)dha vighāte bhvā° ātma° saka° seṭ . vā(bā)dhate āvā(bā)piṣṭa . caṅi na hrasvaḥ .

vā(bā)dha pu° vā(vā)dha--ghañ . 1 pratirodhe 2 pratibandhe nyāyokte svābhāvabattvena jñāne 4 hetvābhāsabhede . bhāve a . vā(bā)dhāpyatra 2 pīḍāyāñca strī amaraḥ lyuṭ . vā(bā)dhanamapyatrārthe na° śabdaca° .

vādhūkya na° vadhvāṃ sādhu yat kuk ca . vivāhe trikā° .

vārdhrīṇasa pu° vārdhī nasa + pṛṣo° . vārdhīnase khaḍgini ca .

vāna na° vana--ghañ . 1 śuṣkaphale amaraḥ . 2 śuṣke tri° medi° . vanasyedaṃ tat samūho vā aṇ . 3 vanasambandhini tri° . 4 tatsaṃghe na° . ve--bhāvakarmādau lyuṭ . 5 sīvanakarmaṇi 6 kaṭe . vā--bhāvādau lyuṭ . 7 gatau medi° . 8 jalaplutavātormau 9 suraṅgāyāṃ 10 saurabhe hemaca° 11 gokṣīraje 12 tavakṣīre rājani° . 13 vartikākhage strī jaṭā° .

vānaprasya pu° vāne vanasamūhe pratiṣṭhati sthā--ka . 1 madhūkavṛkṣe 2 palāśavṛkṣe . vanaprastha eva svārthe aṇ . gṛhasthastu yadā paśyet valīpalitamātmanaḥ . putreṣu dārān nikṣipya vanaṃ gacchet sahaiva vā ityukte 3 āśramabhede medi° . sa ca dvividhaḥ pacamānaḥ apacamānaśca . tatra pacamānaḥ aśmakuṭṭaḥ . apacamānastu dantālūkhalikaḥ . tasya dharmo yathā bhūsthā mūlaphalāśitvaṃ svādhyāyastapa eva ca . saṃvibhāgo yathānyāyaṃ dharmo'yaṃ vanavāsinaḥ . tapastapyati yo'raṇye yajeddevān juhoti ca . svādhyāye caiva nirato vanasthastāpaso mataḥ . tapasā karṣitotyarthaṃ yastu dhyānaparo bhavet . sannyāsīha sa vijñeyo vānaprasthāśrame sthitaḥ gāruḍe 49 a° yājñavalkya uvāca vānaprasthāśramaṃ vakṣye tat śṛṇvantu maharṣayaḥ . putreṣu bhāryāṃ niḥkṣipya vanaṃ gacchet sahaiva vā . vānaprastho brahmacārī sāgniḥ sopāsanaḥ kṣamī . aphālakṛṣṭenāgnīṃśca pitṛdevātithīṃstathā . bhṛtyāṃstu tarpayet śmaśrujaṭālomabhṛdātmavān . dāntaḥ striṣa vaṇasnāyī nivṛttaśca pratigrahāt . svādhyāyavān dhyānaśīlaḥ sarvabhūtahite rataḥ . ahlo māsasya ṣaṇāṃ vā kuryādvānnaparigraham . kṛtvā tyajedāśvayuje nayet kālaṃ vratādinā . pakṣe māse tu vāśnīyāddantolūkhaliko bhavet . cāndrāyaṇī svapedbhūmau karma kuryāt phalādinā . grīṣme pañcāgnimadhyastho varṣāsu sthaṇḍileśayaḥ . ārdravāsāstu hemante yogāmyāsāddinaṃ nayet . 102 a° . jaṭitvama gnahotritvaṃbhūśayyā'jinadhāraṇam . vane vāsaḥ payomūlanīvāraphalavṛttitā . pratiṣiddhānnivṛttiśca trisnānaṃ vratadhāritā . devatātithipūjā ca dharmo'yaṃ vanavāsinaḥ . 215 a° . evaṃ gṛhāśrame sthitvā dvitīyabhāgamāyuṣaḥ . vānaprasthāśramaṃ gacchet sadāraḥ sāgnireva ca . niḥkṣipya bhāryāṃ putreṣu gacchedvanamathāpi . dṛṣṭvā'patyasya cāpatyaṃ jarjarīkṛtavigrahaḥ . śuklapakṣasya pūrvāhṇe praśaste cottarāyaṇe . gatvāpyaraṇyaṃ niyamāṃttapaḥ kuryāt samāhitaḥ . phalamūlāni patrāṇi nityamāhāramāharet . yadāhāro bhavettena pūjayet pitṛdevatāḥ . pūjayedatithiṃ nityaṃ snātvā cābhyarcayet surān . grāmādānīya vāśnoyādaṣṭau prāsān samāhitaḥ . jaṭāśca vibhṛyānnityaṃ nakharomāṇi no tyajet . svādhyāyaṃ sarvadā kuryāt niyacchedvācamanyataḥ . agnihotrantu juhuyāt pañca yajñān samācaret . munyannairbividhairmedhyaiḥ śākamūlaphalena vā . cīravāsā bhavennityaṃ snāyāt striṣavaṇaṃ śuciḥ . sarvabhūtānukampī syāt pratigrahavivarjitaḥ . darśena paurṇa māsena yajeta niyataṃ dvijāḥ! . pakṣeṣṭyā śrāvaṇe caiva cāturmāsyāni cāharet . uttarāyaṇañca kramaśo dakṣasyāyanameva ca . vāsantaśāradairmadhyairmunyannaiḥ svayamāharet . puroḍāśaṃ caruṃ ceva vidhivannirvapet pṛthak . devata bhyaśca taddhutvā vanthaṃ medhyataraṃ haviḥ . śeṣaṃ samupabhuñjīta lavaṇañja svayaṃkṛtam . varjayenmadhumāṃsādi bhaumāni kavakāni ca . bhūstṛṇaṃ śigrukañcaiva śleṣmātakaphalāni ca . na phālakṛṣṭamaśnīyāt utsṛṣṭamapi kenacit . na grāmajātānyārto vā puṣpāṇi ca phalāni ca . śrāvaṇe caiva vidhinā vahniṃ paricaret sadā . na druhyet sarvabhūtāni nirdvandvo nirmamo bhavet . na naktaṃ kiñcidaśnīyāt rātrau dhyānaparo bhavet . jitendriyo jitakrodhastattvajñānavicintakaḥ . brahmacārī bhavenityaṃ na patnīmapi saṃśrayet . yastu patnyā vanaṃ gatvā naithunaṃ kāmataścaret . tadvrataṃ tasya lupyeta prāyaścittī bhavet dvijaḥ . tatra yo jāyate garbho na saṃspṛśyo dvijātibhiḥ . na hi vedādhikāro'sya tattvamapyevameva hi . adhaḥ śayīta satataṃ sāvitrījapatatparaḥ . śaraṇyaḥ sarvabhūtānāṃ saṃvibhāgaparo bhavet . parīvādaṃ mṛṣāvādaṃ nidrālasye ca varjayet . ekāgniraniketaḥ syāt prokṣitāṃ mūmimāśrayet . mṛgaiḥ saha caredvāsaṃ taiḥ sahaiva ca savaset . śilāyāṃ śarkarāyāṃ vā śayota susamāhitaḥ . sadyaḥprakṣālako vā syāt māsa sañcayiko'pi vā . ṣaṇmāsanicayo vā syāt samānicaya eva vā . naktañcānnaṃ samaṃśnīyāt divā vāhṛtya śaktitaḥ . caturthakāliko vā syāt syād vā aṣṭamakālikaḥ . cāndrāyaṇaviyānairvā śukle kṛṣṇe ca vartayet . pakṣe pakṣe samaśnīyāt yavāgūkathitāṃ tathā . puṣpamūlaphalairvāpi kevalairvartayet sadāṃ . svābhāvikaiḥ svayaṃśīṇairvaikhānasamate svitaḥ . mūmau vā parivarteta tiṣṭhed vā prapadairdinam . sthānāsanābhyāṃ viharet na kvaciddhairyamutsṛjet . grīṣme pañcatapāśca syād varṣāsvabhrāvakāśikaḥ . ārdravāsāstu hemante kramaśo vartayaṃstapaḥ . upasmṛśya triṣavaṇaṃ pitṛn devāṃśca tarpayet . ekapādena tiṣṭheta marīcīrvā pibet sadā . pañcāgnighūsapo vā svādūṣmapaḥ somapo'tha vā . payaḥ pibet śuklapakṣe kṛṣṇapakṣe tu gomayam . śīrṇaparṇāśano vā syāt kṛcchrairvā vartayet sadā . yogābhyāsarato vā syādrudrādhyāyī bhavet sadā . atharvaśirasāpeto vedāntābhyāsatatparaḥ . yamān seveta satataṃ niyamāścāpya tandritaḥ . kṛṣṇājitī sopavīttaḥ śuklayajñopavītavān . atha vāgnīn samāropya svātyani dhyānatatparaḥ . canagniraniketaḥ syānmunirmokṣaparo bhavet . tāpaseṣveva vipreṣu yātrikaṃ bhaikṣamāharet . gṛhamedhiṣu cānyeṣu dvijeṣu vanavāsiṣu . grāmādāhṛtya vāśnīyādaṣṭau grāsān vanevasan . pratigṛhya puṭenaiva pāṇinā śakalena vā . vividhāścopaniṣada ātmasaṃsiddhaye japet . vidyāviśeṣān sāvitrīṃ rudrādhyāyaṃ tathaiva ca . mahāprasthānikañcāsau kuryādanaśanantathā . agnipraveśamanyad vā brahmarpaṇavidhau sthitaḥ . ye tu samyagimamāśrama śivamāśrayantyaśubhapuñjanāśanam . te viśanti padamaiśvaraṃ paraṃ yānti caiva jagato'sya saṃsthitim kūrmapu° 26 a0

vānara puṃstrī° vānaṃ vanasambandhiphalādikaṃ rāti gṛhṇāti rā--ka . svanāmakhyāte paśubhede amaraḥ striyāṃ ṅīṣ .

vānarapriya pu° 6 ta° . kṣīrivṛkṣe ratnamā° .

vānarāghāta pu° vānarāṇāmāghāto yatra . lodhravṛkṣe śabdaca0

vānarī strī vānarasya priyam bhakṣyatvāt aṇ ṅīp . 1 śūkaśimbyām śabdara° . vānara + striyāṃ ṅīṣ . 2 vāmarayoṣiti .

vānarendra pu° vānara indra iva . 1 sugrīve śabdara° 6 ta° . 2 vānarādhīśe vānaranāthādayo'pyatra .

vānala pu° vānaṃ vanabhāvaṃ niviḍatāṃ lāti lā--ka . (vāvui) tṛṇabhede śabdaca° .

vānaspatya pu° vanaspaterayam pratirūpaḥ puṣpājjātaphalatvāt . puṣpajātaphalake āmrādau vṛkṣe amaraḥ .

vānāyu pu° vanāyu + pṛṣo° . deśabhede (ārava) śabdara° .

vānāyuja puṃstrī° vānāyudeśe jāyate jana--ḍa . ghoṭakabhede ca (āravī) amaraḥ striyāṃ ṅīṣ .

vānīra pu° vana--īran svārthe'ṇ . 1 vetase 2 vañjulavṛkṣe amaraḥ .

vānīraka pu° vānīra iva ivārthe kan . muñjatṛṇe rājani0

vāneva na° vane jase bhavaḥ ḍhak . kaivartīmustake amaraḥ .

vānta tri° vama--kta . udgīrṇe vāntāśītyucyate budhaiḥ udbhaṭaḥ .

vāntihṛt pu° vāntiṃ vamanarogaṃ harati hṛ--kvip . (mayapā) khyāte vṛkṣe śabdaca° .

vāntidā strī vāntiṃ chardiṃ dadāti dā--ka . kaṭkīvṛkṣe rājani0

vāpa pu° vapa--ghañ . 1 tanavādervījādeśca 2 vapane 3 muṇḍane ca .

[Page 4880a]
vāpadaṇḍa pu° upyate'yena vapa--karaṇe ghañ karma° . vemani tantuvapanadaṇḍe amaraḥ .

vāpita tri° vapa--ṇic kta . 1 vījākṛte 2 muṇḍite medi° . 3 dhānyabhede na° rājani° .

vāpi(pī) strī vapa--iñ vā ṅīp . droṇāt daśaguṇā ṣāpī ityuktalakṣaṇe 1 jalāśayabhede jalāśayaśabde dṛśyam 2 janāśayamaḥtre ca vāpīṃ snātubhito gatāsi iti kāvyapra° . yo vāpīmatha vā kūpaṃ deśe vārivivarjite . khānayet sa divaṃ yāti vindo vindau śataṃ samāḥ kalpa tarau vāyupu° tajjalaguṇāḥ vāpyaṃ guru kadukṣāraṃ pittala kaphavātajit rājavallabha . vāpīkūpataḍāgaṃ vā pāsādaṃ vā niketanam . na kuryādvṛddhikāmastu analānilanairṛte . āgneyyāṃ manasastāpo nairṛte krūrakarma kṛt . vāyavyāṃ balavittañca pīyamāne jale prive! . sthānasya paḥpake bhāge vāpīkūpataḍānakam . agnidāha sadā kuryāva samānuṣacatuṣpadām . nairṛte pīyamānantu ātmanā duḥkhito bhavet . kanyāpi tajjalaṃ pītvā patiṃ gṛhṇāti kāmataḥ devīpu° .

vāpīha puṃstrī° vāpīṃ tatrasthajalaṃ jahāti hā--ka . cātake vihage trikā° striyāṃ ṅīṣ .

vāpya na° vāpyāṃ bhāḥ yat . 1 kuṣṭhauṣadhe amaraḥ . 2 vāpīmava vapa--ṇyat . 3 vapanīye ca tri° .

vāma na° vā--man . 1 dhane medi° 2 vāstūke jaṭā° . 3 manohare 4 pradikūle 5 sadhyabhāgasthe tri° medi° . 6 adhame tri° si° kau° 7 sāpadehe na° . 8 kāmadeve 9 mahādeve tantrokte nadācāraviruddhe 10 madyādipānarūpācāre ca pu° kulācāraśabde 2134 pṛ° dṛśyam . 11 strīmātre strī amaraḥ 12 durgāyāṃ strī . vāmaṃ viruddharūpantu viparītantu gīyate . vāmena sukhadā devī vāmā tena matā budhaiḥ devīpu° 45 a° . vāmāntu vāmadākṣiṇyabhāvābhyāmapi pūjayet . śmaśānabhairavīṃ devīmugratārāṃ tathaiva ca . ucchiṣṭabhairavīṃ caṇḍīṃ tārāṃ triparamairarīm . etāstu bāsabhāvena yajet tripurabhairavīm . sarvatra pitṛdevādau yasmādbhavati dakṣiṇaḥ . devī ca dakṣiṇā yasmāttasmāt dākṣiṇyamucyate . yā punaḥ pūjyamānā tu devādīnāṃ tu pūrvataḥ . yajñabhāvaṃ svayaṃ dhatte sā vāmā tu prakīrtitā kālikāṣu° 77 a° .

vāmadeva pu° karma° . mahādevamartibhede amaraḥ .

vāmana tri° vama--ṇic--lyuṭ--lmu vā . 1 dakṣiṇadigayaje amaraḥ . 2 aṅkodavṛkṣe 4 valivañcanārthe prādurbhūte hareravatārabhede medi° tatkathā harivaṃ° 261 a° dṛśyā . pāṇinisūtrasya kāśikāvṛttikārake 5 paṇḍitabhede ca . 6 hrasve tri° amaraḥ striyāṃ ṅīp . vāmatīṃ mūrtimādade .

vāmalūra pu° vāma lunāti lū--rak . valamīke amaraḥ .

vāmalocanā strī vāme sundare locane yasyāḥ . strībhede amaraḥ .

vāmavedha pu° vāmaḥ pratikūno vedhaḥ . jyotiṣokte gocarastha grahāṇāṃ svasvarāśyavadhikasthānaviśeṣasthagrahabhedakṛte yogabhede vāmavedhavidhinā tvaśobhanā apyamī iti jyātiṣam gocaraśabde 2683 pṛ° dṛśyam .

vāmācāra pu° vāmaḥ vedādiviruddhaḥ ācāraḥ . tantrokte madyamāṃsādisevanarūpe ācaraṇe . kulācāraśabde dṛśyam

vāmāpīḍana pu° vāmaṃ yathā tathā āpīḍyate bhūṣyate'nena ā + pīḍa--lyuṭ . pīluvṛkṣe śabdaca° .

vāmāvarta tri° vāmenāvartate ā--vṛta--ac . 1 vāmamārgeṇāvṛttimati padārthe . bhāve ghañ . 2 vāmamārgeṇāvṛttau pu° .

vāmila tri° vāma + astyarthe svārthe vā ilac . 1 dāmbhike 2 vāme ca medi° .

vāmī strī vāma--gaurā° ṅīṣ . 1 aśvyām athoṣṭravāmīśatavāhitārthaḥ raghuḥ . 2 śṛgālyāṃ 3 rāsabhyāṃ 4 karabhyāñca medi° .

vāmorū strī vāmau sundarau ūrū yasyāḥ ūṅ . praśastāruyutāyāṃ nāryām .

vāya pu° ve--ghañ . vayane (vonā) .

vāyadaṇḍa pu° vāyate'nena ve--karaṇe ghañ . karma° . vemani vāpadaṇḍe dvirūpakoṣaḥ .

vāyavī strī vāyoriyaṃ ṇya striyāṃ ṅīp yalopaḥ . 1 vāyusambandhinthāṃ striyāṃ 2 tacchaktau 3 uttarapaścimāyāṃ diśi ca jaṭā° .

vāyavya tri° vāyurdevatā'sya vāy + ṇya . 1 vāyudevatāke paśvādā vāyavyaṃ śvetagālabheta śrutiḥ . 2 vāyusambandhini ca

vāyasa tri° vaya eva aṇ . 1 kāke vāyaṃ vapanaṃ syati so--gra . 2 agubhavṛkṣe 3 śrīvāse ca medi° .

vāyasavidyika tri° vāyasāvidyāṃ vetti ṭhak . kākaceṣṭā° bhedena sabhāśubhābhijñe .

vāyasādanī strī vāyanaiḥ kākairadyate ada--lyuṭ ṅīp . 1 kākaturaṇḍyāṃ 2 mahājyotiṣmatyāñca rājani° .

vāyasārāti pu° 6 ta° . pacake amaraḥ .

vāyasī strī pāyasasyaṃyagraṇ priyatvāt . 1 kākoḍumbarikāyāma 2 kākamācyāṃ ca medi° 3 mahājyotiṣmatyāṃ 4 kākanāsāyā 5 kākatuṇḍyāṃ ca rājani° .

vāyasekṣu pu° vāyasānāmikṣuriva priyaḥ . kāśatṛṇe rājani0

vāyasolī strī vāyasamoḍate oḍa--utkṣepe ac ḍasya laḥ śaka° gaurā° ṅīṣ . kākamācyām śabdara° . svārthe ka tatraiva .

vāyu pu° vā--uṇ . 1 sparśaguṇake pañcabhūtamadhye bhūtabhede uttarapaścimavidiśādhipatau 2 devabhede 3 dehasthadhātubhede ca anilasabde 164 pṛ° dṛśyam .

vāyugulma pu° vāyunā gulma iva . ambhasāṃbhrame trikā0

vāyudāru pu° vāyunā dīryate'sau dṝ--uṇ . meghe trikā° .

vāyuputra pu° 6 ta° . 1 hanumati 2 bhīme ca vāyusutādayo'pyatra

vāyuphala na° vāyunā phalati pratiphalati phala--ac . 1 indracāpe 2 karakāyāṃ ca medi° .

vāyubhakṣa puṃstrī° vāyuṃ bhakṣati bhakṣa--aṇ . 1 sarpe rājani° . striyāṃ ṅīṣ . lyu . vāyubhakṣaṇo'pyatra . vāyurbhakṣyo'sya . vāyubhakṣya tatrārthe puṃstrī° striyāṃ ṭāp .

vāyuvartman na° . vāyorvartma sañcāramārgo yatra . ākāśe śabdara° .

vāyuvāha pu° vāyunā uhyate vaha--ghañ . ghūme hemaca° .

vāyuvāhinī strī vāyuṃ dehasthavāyuṃ vāhayati sañcārayati vaha--ṇica--ṇini . vāyusañcāriṇyāṃ dehasthasirāyāmkāyaśabde 1919 pṛ° dṛśyam .

vāyusakha pu° vāyoḥ sakhā mahacaraḥ acsamā° . agnau bharataḥ .

vāyusakhi pu° vāyuḥ sakhā yasya . agnau amaraḥ .

vāyvāspada na° 6 ta° . vāyusañcārasthāne ākāśe dhanañjayaḥ .

vār na° cu° vṛ--kvap . apsu amaraḥ .

vāra pu° vṛ--ghañ . 1 saṅghe 2 avasare amaraḥ . svayogyakāle (pālā) vāro'ṅgarājasvasuḥ sā° 3 pa° . 4 dvāre 5 śive 6 kubjavṛkṣe 7 kṣaṇe medi° . vār + saghe aṇ . 8 jalasaghe na° sūryādigrahādhikṛte 9 dine pu° yathā ravivāraḥ ravisyāmikaṃ dinam . tadānayanañca sū° si° mandādadhaḥ krameṇa syaścaturthā divasādhipāḥ . varṣā dhipatayastadvat tṛtīyāśca prakīrtitāḥ . ūrdhvakrameṇa śaśino māmānāmadhipāḥ smṛtāḥ . horeśāḥ sūryatanayādadho'dhaḥkramatastathā . sū° śaneḥ makāśādadhaḥkakṣākrameṇa caturthasaṅkhyākā grahā dinādhipatayā vāreśvarā bhavanti . yathā śaniravicandrabhaumabudhaguruśakā iti . varṣasva ṣaṣṭyadhikaśatatrayadinātmakasya svāminastadvanmandādadhaḥ krameṇa tṛtīyasaṅkhyakā grahā uktāḥ . caḥ samuccayārthe . tatkramaśca yathā śanibhaumaśukracandragurusūryabudhā iti . candrāt sakāśādūrdhakakṣākrameṇa grahā māsānāṃ triṃśaddinātmakānāṃ svāminaḥ jathitāḥ . tatkramaśca candrabudhaśukraravibhaumaguruśanatha iti . śaneḥ sakāśādadhothaḥ kramataḥ adhaḥkrameṇa horeśāḥ horeti lagnaṃ bhagaṇasva cārdham ityuktalagnārdhabhāgātmakahorāṇāṃ dine dvādaśa rātrau dvādaśetyahorātre caturviṃśatihorāṇāmityarthaḥ . horā sārdhadvināḍikā . iti ṣaṣṭighaṭikātmake'horātre caturviṃśatihorāṇāmi tyanye svāminastathā māseśvaravadavyavahitāḥ kathitāḥ . yathā tatkramaḥ śanigurubhaumaraviśukrabudhacandrā iti . atra śaneḥ sarvordhasyatvāccandrasya sarbādhaḥ sthatvāt tābhvāmadha ūrdhvakramaḥ krameṇoktaḥ anyagrahasyāvadhitvābhyupagame vinigamanāvirahāpatteḥ . na tu śanerāṇāvadhitvena sṛṣṭyādau dinavarṣahorāṇāṃ svāmitvaṃ na vā candrasyādyāvadhitvena sṛṣṭyādau māseśatvaṃ pūrvakhaṇḍoktānītatadīśairvirodhāpatteḥ . atropapattiḥ . horārūpalagnānāṃ krāntivṛtte'dhākrameṇa meṣādīnāṃ sambhavādūrdhvakakṣāto'dhaḥ krameṇa horeśatvaṃ yuktam . evamahorātre caturviṃśatirhorāḥ . saptataṣṭāstrayo horesā gatāḥ caturtho horeśo dvitīyadinaprārambhe sa eva prathanahoreśatvād dvitīyadine horeśaḥ . evamuttaratrāpi . evametadvārakrameṇa sāvanavarṣe trayo vārā adhikā iti pūrvavarṣeśādagrimavarṣeśā'dhaḥkakṣākrameṇa tṛtīya uttarottaram . evaṃ sāvanamāse dvau vārau vārakrameṇa māseśvarasyādhikāviti kakṣordhvakrame vārakrameṇaikāntaritatvāt kakṣordhvakrameṇa māseśvara uttarottaramityupapasraṃ mandādityādi ślokadṛyam raṅganāthaḥ . vārapravṛttiśca dṛśabhedāt bhinnakālīnā yathoktaṃ si° ci° arkodayādūrdhvamadhaśca tābhi prācyāṃ pratīcyāṃ diśi tatpravṛttiḥ . ūrdhvaṃ tathā'dhaśca kalābhirābhīrayāṣudagdakṣiṇagolamātre mū° . prācyā tābhirghaṭībhirdanavārapravṛttirarkodayādūdhvam bhavati pratīcyāṃ tu tasmādadhaḥ . yato laṅkodaye vārādi ataeva ca vārāduttaragocasthe carordhvaghaṭikāmirūrdhvam yatastadā unmaṇḍalaṃ kṣitijādūrdhvam . dakṣiṇe tvadhaḥ atastatrīdayādadhaḥ vārapravṛttiḥ pramitā° . jagati tamobhūte'smin mṛṣṭyādau bhāskarāditiḥ sṛṣṭaiḥ . yasmāddinapavṛttirdinavāro'rkodayāt tasmat . śrīpatirapi sṛṣṭermukhe dhvāntamaye'pi viśve graheṣu sṛṣṭeṣvinapūrvakeṣu . dinapravṛttistadadhīśvarasya vārasya tasmādudayapravṛttiḥ . laṅkodagyāmyasūtrāt prathamamaparataḥ pūrvadeśe ca paścāt adhvotthābhirghaṭībhiḥ saviturudayato vāsare vā pravṛttiḥ . jñeyā sūryodayāt prāk caragakalabhavaiścāmubhiryāmyagole paścāt taiḥ sausyagole yutiviyutivaśāccobhayoḥ spaṣṭakālaḥ . anyo'pyāha kecidvāraṃ saviturudayāt prāhuranye dinārdhāt bhānorardhāstamaya samayādūcire kecidevam . vārasyādiṃ yavananṛpatirdiṅ muhrarte niśāyā lāṭācāryaḥ kathayati punaścārdharātre sva tantre . evaṃ matabhede vyavasthā malamā° uktā yathā dvo tithyantāvekavāre yatra sa syāt dinakṣayaḥ kūrmapu° ekasmin sāvane tvahni tithīnāṃ tritayaṃ yadā . tadā dinakṣayaḥ proktastatra sāhasrikaṃ phalam vasiṣṭhaḥ . kaurmapurāṇavāsiṣṭhavacanaikavākyatayā sāvanadinavat vārapravṛttiḥ sūryodayāvadhireva mūryasi° sūtakānāṃ paricchedo dinamāsāvdapāstathā . madhyamagrahabhuktiśca sāvanena prakīrtitā . atra dinādhipasya ravyāderbhāgyaṃ dinaṃ vārarūpaṃ sāvanagaṇanayoktam yattu rekhāpūrvāparayoḥ ityādinā jyātiṣe vārapravṛttiruktā tat jyotiṣaśāstro kālahorājñānārtham . vārāṇāṃ kṛtyaviśeṣavidhānārthaṃ saṃjñābhedā yathā caraḥ saumyo guruḥ kṣipro mṛduḥ śukro ravirdhruvaḥ . śaniśca dāruṇo jñeyo bhauma ugraḥ śaśī samaḥ . carakṣipraiḥ prayātavyaṃ praveṣṭavyaṃ mṛdudhruvaiḥ . dāruṇograiśca yoddhavyaṃ kṣattriyairbuddhakāṅkṣibhiḥ . iti sāmānyato'bhidhāya nṛpābhiṣeko'gnikāryañca sūryavāre praśaspate . some tu lepayānaṃ ca kuryāccaiva gṛhādikam . saimāpatyaṃ śauryayuddhaṃ śastrābhyāsaḥ kuje tathā . siddhikāryañca gantrañca yātrāṃ cau budhe tathā . paṭhanaṃ devapūlā ca vastra dyābharaṇaṃ gurau . kanyādānaṃ gajārohaḥ śukre syāt samayaḥ striyā . sthāpyaṃ gṛhapraveśaśca gajabandha śagau śubhaḥ garuḍapu° 62 a0

vāraka tri° vārayati vṛ--ṇic--ṇvul . 1 pravṛttinirādhake . 2 aśvabhede 3 aśvamativigeṣe śa pu° medi° . 4 kaṣṭasthāne 5 hrīvere na° hemaca° .

vārakin pu° vārakaḥ astyasya ini . 1 citrāśve 2 parṇājāvāni (vārui) 3 samudre 4 śatrau ca medi° .

[Page 4882b]
vārakīra pu° vāre kīra iva . 1 śyālake trikā° vāra grāhake 3 vāḍave 4 yūkāyāṃ 5 veṇivedhinyāṃ 6 nīrājitahaye ca medi° .

vāraṅga pu° cu° vṛ--aṅgac . khaḍgādimuṣṭau (muṭa) si° kau° .

vāraṭa na° cu° vṛ--aṭac . 1 kṣetre trikā° 2 kṣetrasamūhe śabdara° 3 haṃsyāṃ strī hemaca° ṭāp .

vāraṇa na° cu0--vṛ--lyuṭ . pravṛttipratirodhe 1 niṣedhe medi° 2 hastādivāraṇe ca jaṭā° . 3 gaje puṃstrī° amaraḥ striyāṃ ṅīṣ . 4 vāṇavāre kavace puṃna° śabdaca° .

vāraṇabuṣā strī vāraṇaṃ puṣṇāti puṣa--ka pṛṣo° pasya baḥ . kadalyām amaraḥ .

vāraṇavallabhā strī 6 ta° . kadalyām trikā° .

vāramukhyā strī vāre veśyāvṛnde mukhyā . bahujanasatkṛtāyāṃ veśyāyām amaraḥ .

vāraṃvāram avya° vṛ--ṇamul dvitvam . paunaḥpunye .

vārayitṛ pu° cu° vṛ--tṛc . 1 patyau halā° . 2 vāraṇakartari tri° .

vārayoṣā strī vārasya janasamūhasya yoṣā sādhāraṇatvāt . veśyāyām . 6 ta° . vārabadhvādayā'pyatra hemaca° .

vāraloka pu° vārjalam alīkaṃ yatra . (vāvui tulasī) kṣupe śabdara° .

vāravāṇa puṃna° vāryate vṛ--ghañ vāro vāryo vāṇe yasya . kavace amaraḥ .

vāravāṇi strī vāraṃ samūha vaṇate vaṇa--iṇ vā ṅīp . veśyāyām trikā° .

vāravṛṣā strī vāraṃ jalasaṃṣaṃ varṣatyatra vṛṣa--ka . 1 dhānye 2 kadalyāṃ śabdara° .

vāravelā strī 6 ta° . sūryādidinaviśeṣe varjyakālabhede kṛta 4 muni 7 yama 2 śara 5 maṅgala 8 rāma 3 rtuṣu 6 bhāskārādipāmārdho . prabhavati hi vāravelā na śubhā śubhakāryakaraṇāryajyo° ta° .

vārāṃnidhi strī vārāṃ jalarāśīnāṃ vidhirādhāraḥ ni + dhāki aluk sabhā° . samudre śabdara° .

vārāṇasī strī varaṇā ca asī na sosātvenāstyasyā aṇ pṛṣo° kāśīpuryāṃ hema° . parpā° varāṇasyapyatra . varaṇāśabde 4849 pṛ° dṛśyam .

vārāha pu° varāhasyedaṃ priyatvāt aṇ . 1 mahāpiṇḍītakavṛkṣe rājani° . 2 varāhasambandhini tri° .

vārāhakarṇo strī varāhasyāyaṃ vārāha iva karṇaḥ pattramasyāḥ ṅīp . aśvagandhāyām rājani° .

vārāhapatrī strī vārāhastatkarṇa iva dhattramasyāḥ ṅīp aśvagandhāyām rājani° .

[Page 4883a]
vārāhāṅgī strī vārāhamivāṅgamasyāḥ ṅīp . dantīvṛkṣe bhāvapra° .

vārāhī strī varāhasyeyamaṇ ṅīp . aṣṭamātṛkāmadhye 1 varāhaśaktau yajñavarāhamatulaṃ rūpaṃ yā vibhratā hareḥ . śaktiḥ sāpyāyayau tatra vārāhīṃ vibhratī tanum devīmā° vārāhī nārasiṃhī ca śyāmāstavaḥ . 2 yoginībhede vṛhannantikeśvarapu° . 3 varāhakrāntāyām amaraḥ 4 varāhayoṣiti ca 5 śyābhākhage rājani° .

vārāhīkanda pu° (cāmarālu) khyāte kandabhede vārāhīkanda evānyaiścarmakāra luko mataḥ . anūpe sa bhaveddeśe varāhaiva lomavān bhāvapra° .

vāri na° vṛ--iṇ . 1 jale amaraḥ 2 hrīvere ca hemaca° . vāryate'nayā vṛ--ṇic--in vā ṅīp . 3 gajavandhanyām amaraḥ . vāyyargalābhaṅga iva pravṛtta raghuḥ . 4 vāci 5 sarasvatyām ca strī ṅībantaḥ 6 kalasyāṃ dharaṇiḥ 7 vandau ca medi° .

vārikaṇṭaka puṃna° vāriṇaḥ kaṇṭaka iva . śṛṅga ṭake jaṭā0

vārikarṇī strī vāriṇi karṇa iva pattramasyāḥ ṅīp . 1 kumbhyām (pānā) śabdara° svārthe ka . tatnaiva .

vārikarpūra puṃstrī vāriṇi karpūra iva . illiśamatsye trikā° striyāṃ ṅīṣ .

vārikubja pu° vāriṇi kubja iva vakrākṛtitvāt . śṛṅgāṭake śabdara° . svārthe ka . tatraiva trikā° .

vārikrami pu° 6 ta° . jalaukāyāṃ trikā0

vāricatvara pu° vāryeva catvararūpamasyādhāratvāt . kumbhikāyām trikā° .

vāricara puṃstrī° vāriṣu carati cara--ac . 1 matsye 2 jalacarajantumātre tri° striyāṃ ṅīp .

vāricāmara na° vāriṇaścāmaramiva śobhāhetupuñjākṛtitvāt . śaivāle trikā0

vārija na° vāriṇi jāyate jana--ḍa . 1 padme 2 lavaṅge 3 gaurasuvarṇe 4 lavaṇabhede ca rājani° . 5 śaṅkhe hemaca° 6 śambūke pu° śabdaca° . 7 jalajātamātre tri° .

vāritaskara pu° vāriṇaḥ taskara ivāpahārakatvāt . 1 sūrye 2 meghe śabdamā° . 3 mustake ca .

vāritrā strī vāriṇastrāyate trai--ka . chattre trikā° .

vārida na° vāri dadāti dā--ka . 1 meghe 2 mustake ca amaraḥ . 3 jaladātari tri° 4 vālāyāṃ strī śabdaca° .

vāridhi pu° vārīṇi dhīyante'smin dhā--ādhāre ki . 1 samurdra śabdara° vārinidhyādayo'pyatra jalāṃdhāre 2 ghaṭādau ca

[Page 4883b]
vāriparṇī strī vāriṇi parṇānyasyāḥ ṅīp . kumbhikāyām (pānā) amaraḥ .

vāripālikā strī vārīṇi pālayati āstaraṇena pālaṇvul . kumbhikāyāma (pānā) śabdamā° .

vāripṛśnī strī vāriṇi pṛśniḥ parṇamasyāḥ ṅīp . kumbhikāyām (pānā) śabdamā° .

vāribadarā strī vārisamīpabhavā badareva . prācīnāmalake trikā° .

vāribālaka na° vāriṇo bālaka iva . hrīvare hārā° .

vāribhava na° vāriṇe netrajalāya vāriṇi vā bhavati prabhavati vā bhū--ac . 1 sroto'ñjane rājani° . 2 jalabhavamātre tri0

vārimasi pu° vāri jalaṃ ma sariva nīlatāpādakaṃ yasya . 1 meghe trikā° 2 mustake ca .

vārimūlī strī vāriṇi mūlamasyāḥ ṅīp . kumbhyām (pānā) trikā° .

vāriratha pu° vāriṇi ratha iva gamanasādhanatvāt . bhelake trikā0

vārirāśi pu° vārīṇāṃ rāśayo'tra . 1 samudre trikā° . 6 ta° . 2 jalasamūhe ca .

vāriruha na° vāriṇi rohati ruha--ka . 1 padme rājani° 2 jalajātamātre tri° .

vārivadana na° vāriyuktaṃ vadanaṃ yasmāt . prācīnāmalake tatsevane hi mukha vārinisrāvaḥ .

vārivara na° vāri vṛṇoti vṛ--ac . varamardake jaṭā° .

vārivallabhā strī vāri vallabhamasyāḥ janakatvāt . vida ryām rājani° .

vārivāha pu° vārīṇi vahati vaha--aṇ . 1 meghe 2 mustake ca amaraḥ . ṇvi . vārivāḍapyatra bhatve vāryūhaḥ .

vāriśa pu° vāriṇi samudrajale śete śī--ḍa . viṣṇau trikā° .

vārīśa pu° 6 ta° . 1 samudre 2 varuṇe ca . vārināthādayo'pyatra .

vāru pu° vārayati ripūn vāri--uṇ . vijayakuñjare hārā° .

vāruṇa na° varuṇasyedamaṇ . 1 jale 2 varuṇasambandhini tri° . sa devatā'sya aṇ . 2 varuṇadevatāke tri° . 4 śatatārake na° .

vāruṇi pu° varuṇasyāpatyam iñ . agastvamunau trikā° .

vāruṇī strī varuṇo devatāsya varuṇasyedaṃ vā ac ṅīp . 1 paścimaliśi 2 madirāyām hemaca° . 3 śatabhighātārāyāṃ . 4 gaṇḍadūrvāyām 5 dūrvāyāṃ medi° . 6 indravāruṇyāṃ rājani° 7 varuṇastriyāṃ 8 śatabhiṣānakṣatrayuktacaitrakṛṣṇatrayodasyāṃ ca skandapurāṇe . vāruṇena samāyuktā madhau kṛṣṇā trayodaśī . gaṅgāyāṃ yadi labhyeta sūryagrahaśataiḥ samā vāruṇaṃ śatabhiṣā . śanivārasamāyuktā sā mahāvāruṇī smṛtā . gaṅgāyāṃ yadi labhyeta koṭi sūryagrahaiḥ samā . śubhayogasamāyuktā śanau śatabhiṣā yadi . mahāmaheti vikhyātā trikoṭikulamuddharet atra saṃjñāvidheḥ sārthakatvāya nimittatvena māsapakṣatithyullekhānantaraṃ mahāvāruṇīmahāmahāvāruṇyāvullekhanīye śrāddhe pārvaṇādisaṃjñāllekhavat paurṇamāsyamāvāsyayoḥ pakṣāllekhavacca ti° ta° . atra vāraghaṭitatvāt sāvanadinameva grāhyam sṛtakānāṃ paricchedo dinamāsābdapāstathā . madhyamagrahabhuktiśca sāvanena prakīrtitaḥ sṛ° si° ukteḥ . kormapādmayoḥ dvau tithyantāvekavāre yatra smāt sa dinakṣayaḥ . baśiṣṭhaḥ ekasmin sāvane tvahni tithīnāṃ tritavaṃ yadā . tadā dinalayaḥ proktastatra sāhasrikaṃ phalam ityetayorvacanayorekavākyatayāpi tathāvagamyate . rakhāpūrvaparayorityādikantu jyotiḥśāstroktaṃ kālahorādijñānārthamiti . atra saṃkrāntiṣu vyatīpāte grahaṇaṃ candrasūryayoḥ . puṣye snātvā ca gaṅgāyāṃ kulakoṭīḥ samuddharet . iti brahmāṇḍapurāṇāt grahaṇamātra trikoṭikuloddharaṇavidhānāt tato'dhikeṣu vāruṇyādiṣūttarottaraguruṣu mahāmahāvāruṇyadiṣu yat trikoṭikuloddharaṇamuktaṃ taduddharaṇagatatāratamyenāviruddham yaṃ yaṃ kratumadhīte ca tasya tasyāpnuyāt phalam yājñavalkyoktādhyayanāt yathā tattadyārākaraṇe'dhikaphalam ataeva śiṣṭānāmādaro'pi tatheti . nacātra snānaṃ kurvanti yānāryaścandre śatabhiṣāṃ gate . saptajanma bhaveyustā durbhagāvidhavādhruvam . trayodaśyāṃ tṛtīyāyāṃ daśamyāñca viśeṣataḥ . śadraviṭkṣatriyāḥ snānaṃ nācareyuḥ kathañcana iti pracetojāvālivacanābhyāṃ strīṇāṃ śūdrādīnāñca snānaniṣedha iti vācyam bhogāya kriyate yattu snānaṃ yādṛcchikaṃ naraiḥ . tanniṣiddhaṃ daśamyādau nitya naimittike na tu iti hemādridhṛtavacanena rāgaprāptasnāna eva niṣedhāt nakṣatre'pi tathākalpanāt . atra trayodaśyāṃ pūrṇāyāṃ pūvāhṇātarakāle nakṣatrādisattve paradine pūrvāhṇa tithinakṣatralābhe'pi pūrvadina eva snānam . tathā ca kālamādhavīye nāradīyama ādityodayavalāyā ārabhya ṣaṣṭināḍikāḥ . tithistu sā hi śuddhā syāt sārvatithyā hyayaṃ vidhiḥ atra pūrvatitheḥ śuddhatvābhidhānātu tataparatitheraśuddhatvābhidhānaṃ pratīyate . rātrāvapi vāruṇyādiṣu gaṅgāyāṃ snānam . divā rātrau ca sandhyāyāṃ gaṅgāyāñca prasaṅgataḥ . snātvā'śvamedhajaṃ puṇyaṃ gṛhe'pyuddhṛtatajjalaiḥ . gṛhastharatnākare devalaḥ mahāniśā tu vijñeyā madhyamaṃ praharadvayam . tasyāṃ snānaṃ na kartavyaṃ kāmyanaimittikādṛte . atra sahāniśāyāmapi kāmyanaimittikaṃ snānaṃ pratīyate . ti° ta° raghu0

vārendrī strī deśabhede (vārendrabhūmi) (rājasāhī) vaṅgadeśa pradeśabhede .

vārca tri° vāri carati cara--ḍa . jalacare haṃsādau .

vārṇika pu° varṇastallekhanaṃ śilpamasya ṭhañ . lekhake śabdaca0

vārta na° vṛtti + aṇ . 1 ārogye 2 asāre 3 nirāmaye 4 vṛttiśīle ca tri° amaraḥ . 5 durgāyāṃ paśvādipālalāddevī kṛṣikarmāntakāraṇāt . vartanāddhāraṇādvāpi vārtā saiva pragīyate devīpu° . 6 vṛttau kṛṣikarmaṇi 7 janaśrutau amaraḥ . 8 vṛttānte 9 vātiṅgaṇe medi° . 10 kālakartṛke bhūtanāśane ca strī asmin mahāmohamaye kaṭāhe sūryāgninā rātridinendhanena . māsartudarvīparighaṭṭanena mūtāni kālaḥ pacatīti vārtā iti bhā° va° yakṣapraśnaḥ .

vārtāka pu° vārtamārogyamākayati gamayati aka--ṇicaaṇ . vārtākau trikā° . bhāvapra° strītvamasyoktaṃ ṅīpa

vārtāku strī vārtamārogyamākayati gamayati aka--ṇicuṇ . vṛntāke (veguna) śabdaca° . agnipradā 1 mārutanāśinī 2 ca śukrapadā 3 śoṇitavardhinī 4 ca . hṛllāsakāsārucināśinī ca 5 . 6 . 7 . vārtākureṣā guṇasaptayuktā . sā bālā kaphavātaghnī pakvā sakṣārapittalā . sadāphalā tridoṣaghnī raktapittaprasādanī . aṅgārapakvā vārtākaḥ kiñcit pittakarī matā . kaphamedo'nilaharā sarā laghutarā parā rājava° . vṛntākaṃ svādutīkṣṇoṣṇaṃ kaṭupākamapittalam . jvaravātanalāsaghnaṃ dīpanaṃ śukralaṃ laghu . tadbālaṃ kaphapittaghnaṃ vṛddhaṃ pittakaraṃ guru . vṛntārkaṃ pittalaṃ kiñcidaṅgāroparipācitam . kaphamedo'nilāmaghnamatyantaṃ laghu dīpanam . tadeva hi guru snigdhaṃ satailaṃ lavaṇānvitam . aparaṃ śvetavṛntāka kukkuṭāṇḍasamaṃ bhavet . tadarśaḥsu viśeṣeṇa hitaṃ hīnañca pūrvataḥ bhāvapra° . tatrārthe pu° trikā° .

vārtāyana pu° vārtāyā ayanaṃ yena . pravṛttijñe care hemaca0

vārtāvaha pu° vārtāmāvahati ā + vaha--aṇ . 1 kṛṣivāṇijyājīvini vaṇigbhede amaraḥ 2 vṛttāntavāhake tri0

vārtika na° dāttarūpeṇa kṛto granthaḥ ṭhak . uktānuktaduruktārthavyaktakāri tu vārtikam ityukte sūtrānuktādyarthāviṣkārake granthabhede hemaca° . vārtāyāṃ taddharaṇe niyuktaḥ ṭhak . 2 cara tri° . vṛttiḥ kṛṣyādiḥ prayojanamasya ṭhaña . 3 vaiśye 4 vartikākhage puṃstrī° striyāṃ ṅīṣ . rājani° 5 vārtākau śabdara° . 6 khagabhede (vaṭela) strī hārā° .

vārdara na° vāre jalāya dīryate dṛ--ap . 1 dakṣiṇāvartaśaṅkṣe 2 kākaciñcāyām 3 kṛṣṇalāvīja 4 bhāratyāṃ medi° 5 kṛmije 6 āmravīje ca . vāreva daram . 7 jale ca viśvaḥ .

vārdala na° vārdalyate'tra dala--ādhāre kra . 1 durdine 2 masyādhāre pu° medi° .

vārdhaka na° vṛddhānāṃ samūhaḥ tasya bhāvaḥ karma vā vuñ . 1 vṛddhasa mūde vṛddhasya 2 bhāve 3 karmaṇi ca medi° .

vārdhakya na° vṛddhasya bhāvaḥ karma vā ṣyañ kuk ca . vṛddhatve amaraḥ .

vārdhi pu° vāri jalāni dhīyante'tra dhā--ki upa° . samudre trikā° .

vārdhibhava na° vārdho samudre bhavati bhū--ac . sāmudralavarṇa rājani° . 2 samudrabhavamātre tri0

vārdhuṣi pu° vṛddhyā jīvati iṇ vṛddhervṛdhuṣibhāvaḥ . vṛddhyājīve amaraḥ . svārthe ka tatraiva . samārghaṃ dhānyamādāya mahārghaṃ yaḥ prayacchati . sa rva vārdhuṣiko nāma havyakavyavāhaṣkṛtaḥ smṛtiḥ . vṛddhiśca vṛddhiśabde vakṣyate tatroktānayamātikrameṇa anāpadi svayamanyadvārā vā svācchyandyena yo vyavaharati tasyaiva prāyaścittam āpadi tu svayaṃ karaṇe niyamātikrame ca na doṣaḥ prā° vi° .

vārdhuṣin tri° vṛddhi + astyarthe ini prakṛteḥ ni° vārdhuṣi bhāvaḥ . vṛddhyājīvini bhā° ā° 4826 ślo° .

vārdhuṣya na° vārdhuṣerbhāvaḥ ṣyañ . dhānyādervardhanopāye (vāḍi deyā) trikā° .

vārdhīnasa puṃstrī° vāri jalāni dhayati dhā--kvip vārdhīḥ nāsā nāsikā yasya nasādeśaḥ . 1 gaṇḍake trikā° striyāṃ ṅīṣa . triplavaṃ tvindrivakṣīṇaṃ śvetaṃ vṛddhamajāpatim . vārdhīnasaḥ prācyata'sau havye kavye ca satkṛtaḥ ityukte 2 chāgabhede vārdhīnasasya māṃsena tṛptirdvādaśavārṣikī sanuḥ . 3 pakṣibhede ca raktapādo raktaśirā raktacañcuvihaṅgamaḥ . kṛṣṇo varṇena ca tathā pakṣī vārdhīnaso mataḥ mārka° pu° ayaṃ āddhāṅgam . validānāṅgaṃ kalikā pu° 66 a° ukto yathā nīlagrīvo raktaśīrṣaḥ kṛṣṇapādaḥ sitacchadaḥ . vārdhīnasaḥ syāt pakṣīśo mama viṣṇoratipriyaḥ . pṛṣo° vārdhrīṇamo'pyatra .

vārbhaṭa puṃstrī° vāri bhaṭa iva kumbhīre trikā° striyāṃ ṅīṣ .

vārmaṇa na° varmaṇāṃ samūhaḥ aṇ na ṭilopaḥ . kavacasamūhe amaraḥ .

vārmiṇa na° varmiṇāṃ samūhaḥ aṇ na ṭilopaḥ . kavacisamūhe śabdara° .

vārmuc pu° vāri jalāni muñcati muca--kvip . 1 methe śabdara° 2 mustake ca .

vārśilā strī vārjātā śilā śāka° . karakāyāṃ śabdaca° .

vārṣaka na° pṛthivībhāgabhede . daśadhā vibhajan kṣetramakarot pṛthivīmimām . ikṣvākujyeṣṭhadrāyādo madhyadeśamavāptavān . kroṣṭave vārṣakaṃ kṣetraṃ raṇavṛṣṭirbabhūva ha agnipu° .

vārṣika tri° varṣe varṣāsu vā bhavaḥ ṭhañ . 1 vatsarabhave 2 varṣākālabhave ca . 3 trāyamāṇalatāyāṃ na° medi° tatrārthe strī rājani° strītve ṅīp . 4 varṣe varṣe kartavyāyāṃ pūjāyāṃ strī ṅīp . śaratkāle mahāpūjā kriyate yā ca vārṣikī devīmā° .

vārhata na° vṛhatyāḥ phalam aṇ tasya na lup . vṛhatīkale amaraḥ .

vārhadratha(thi) pu° vṛhadrathasyāpatyamaṇ iñ vā . vṛhadratharājaputre jarāsandhe nṛpe trikā° aṇantaḥ śabdara° .

vārhaspatya na° vṛhaspatinā proktamadhīte patyantatvāt yak . 1 cārvāke ratnamā° . tena pokaṃ tasyedaṃ vā yak . 2 nītiśāstre 3 vauddhāgame ca . 4 vṛhaspatisambandhani tri° . 5 varṣabhede guruvarṣaśabde 2619 pṛ° dṛśyama sa devatā'sya yak . 4 taddeva tāke tri° 6 puṣyanakṣatre na° śaiṣiko'ṇ . vārhaspata tatasambandhini tri° striyāṃ ṅīp .

vālava pu° vala--ghañ vālaścalanaṃ vāti gacchati vā--ka . tithyardhātmake dvitīye karaṇe jyo° ta° .

vālka na° valkena nirvṛttamaṇ . valakajātevastre . vālkala apyatra na0

vālmiki pu° valmīke bhavaḥ iñ pṛṣo° . rāmāyaṇagranthakartari munibhede dvirūpako° .

vālmīka(ki) pu° valmīke bhavaḥ aṇ iñ vā . bhārgave prācetase munibhede jaṭā° .

vāvadūka tri° vada--yaṅ luk--ūkañ . bahuvadanaśīle vaktari amaraḥ .

vāvaya pu° vaya--yaṅluk--ac . (vāvui) tulasībhede śabdaca0

vāvṛta saṃbhaktau dri° ātma° saka° seṭ ktvā veṭ . vāvṛtyate avāvartiṣṭa . tato vāvṛttyamānā sā bhaṭṭiḥ .

vāvṛtta tri° vāvṛta--kta . kṛtavaraṇe .

[Page 4886a]
vāśa tiraścāṃ śabde aka° āhvāne saka° di° ātma° seṭ ṛdit caṅi na hrasvaḥ . vāśyate avāśiṣṭa . udvāśyamānaḥ pitaram bhaṭṭiḥ .

vāśā strī vāṃ kāsanatiṃ śyati śo--ka . vāsake śabdara° svārthe ka hrasve ata ittattvam . vāśikā tatrārthe śabdaca° .

vāśiṃta na° vāśa--bhāve kta . 1 tiraścāṃ śabde amaraḥ 2 āhvāne ca .

vāśitā strī vāśa--kta . 1 kariṇyām 2 strīmātre ca amaraḥ

vā(si)śiṣṭha na° vaśi(si)ṣṭhasyedam aṇ tena proktaṃ vā aṇ . vaśiṣṭhapraṇīte 1 upapurāṇabhede 2 yogaśāstrabhede ca . 3 vaśi(si)ṣṭhasambandhini tri° . 4 gomatyāṃ nadyāṃ strī hemaca° ṅīp .

vāśra na° vāśa--rak . 1 gṛhe 2 catuṣpathe ca . 3 divase pu° medi° .

vāṣpa(spa) pu° vā--pa ṣa(su)k ca . 1 ūṣmaṇi 2 lohe medi° 3 cakṣurjale ca amaraḥ . saṃjñāyāṃ kan . 4 māriṣaśāke (naṭiyā) puṃstrī° śabdara° vā gau° ṅīṣ . vāṣpī + (spī)svārthe ka . vāṣpi(spi)kāpyatra amaraḥ . māriṣo vāṣpako mārṣaḥ śveto raktaśca sa smṛtaḥ . māriṣo madhuraḥ śīto viṣṭambhī pittakṛd guruḥ . vātaśleṣmakaro raktapittanud viṣamāgnijit . raktamārṣo gururnādisakṣāro madhuraḥ saraḥ . śleṣmalaḥ kaṭukaḥ pāke svalpadoṣa udoritaḥ bhāvapra° .

vāsa surabhīkaraṇe ada° cu° ubha° saka° seṭ . vāsayati te avavāsat ta .

vāsa pu° vasa--nivāse ācchādane vā ādhārakarmādau ghañ . 1 gṛhe 2 vastre 3 avasthāne hemaca° . vāsa--ac . 4 vāsake śabdara° . tatrārthe strītvamapi tatra ṭāp . 5 sugandhe ca . sthānabhede'vasthānaniṣedhī yathā tasmāt saṅkīrṇavṛtteṣu vāso mama na rocate . puṃso ye nābhinandanti vṛttenābhijanena ca . na teṣu ca vaset prājñaḥ śreyo'rthī pāpapuddhipu . ye tvevamabhijānanti vṛttenābhijanena ca . teṣu sādhuṣu va stavyaṃ savāsaḥ śreyase mataḥ mātsye 28 a° . dhārmikairāvṛte grāme na vyādhibahule bhṛśam . na śūdrarājye nivaset na pāṣaṇḍajanairvṛte . himavadbindhyayormadhyaṃ pūrvapaścimayoḥ śubham . muktvā samudrayordeśaṃ nānyatra nivaset dvijaḥ . ardhakrośānnadokūlaṃ varjayitvā dvijottamaḥ . nānyatra nivaset puṇyaṃ nāntyajagrāmasannidhau . na saṃvasecca patitairna caṇḍālairna pukkaśaiḥ . na mūrkhairnāvaliptaiśca nāntyairnāntyāvasāyibhiḥ kūrmapu° 15 a° . dhaninaḥ śrotriyo rājā nadī vaidyaśca pañcamaḥ . pañca yatra na vidyante tatra vāsaṃ na kārayet cāṇakya

vāsaka pu° vāsa--ṇvul . svanāmakhyāte vṛkṣe yena tena prakāreṇa vāsakaḥ kāsanāśakaḥ iti vaidyakam vāsakaḥ kāsahṛt svaryaḥ kaphapittāsranāśanaḥ . tiktastavarako hṛdyo laghuḥ śītastṛḍartihṛta . śvāsakāma jvaracchardimohakuṣṭhakṣayāpahaḥ bhāvapra° . 2 gānāṅgaviśeṣe yathā manoharo'tha kandarpaścārunandana eva ca . catvāro vāsakāḥ proktāḥ śaṅkareṇa svayaṃ purā . keṣāñcimmate nāmāntaram . vinodo varadaścaiva nandaḥ kumuda eva ca . catvāro vāsakāḥ proktā gītavādyaviśāradaiḥ saṅgītadā° .

vāsakasajjā strī kurute maṇḍanaṃ yā tu sajjite vāsaveśmani . sā tu vāsakasajjā syāt ityuktalakṣaṇe nāyikābhede vāsasajjāpyatra sā° da° .

vāsakarṇī strī vāsaṃ devavāsaṃ karṇayatyatra karṇa--ādhāre ac gaurā° ṅīṣ . yajñaśālāyām śabdara° .

vāsagṛha na° vāsayogyaṃ gṛhama śāka° . madhyagṛhe amaraḥ .

vāsata puṃstrī° vāsa--atac . gardabhe śabdara° . striyāṃ ṅīṣ .

vāsateyī strī vasataye hitā ḍhak . 1 rātrau tri° . 2 vasatiyogye tri° vaneṣu vāsateyeṣu bhaṭṭiḥ . striyāṃ ṅīp .

vāsana na° vāsa--lyuṭ . 1 surabhīkaraṇe 2 dhūpane 3 vāridhānyām 4 vastre medi° 5 vāsasthāne śabdara° 6 jñāna ca dharaṇiḥ vasa--ṇic--lyuṭ . 7 nikṣepādhāre nikṣepārthe mudrāṅkite pātre ca . vāsanasthamanākhyāya samudraṃ yannidhīyate nāradaḥ . vāsanaṃ nikṣepādhārabhūtaṃ sampuṭādikaṃ samudragranthyādiyuktam vya° ta° raghu° . vasa--ṇic bhāve lyuṭ . 8 kṣepaṇe ca .

vāsanā strī vāsi--yuc . 1 pratyāśāyāṃ 2 jñāne medi° 3 smṛtihetau saṃskāre jaṭā° . 4 surabhīkaraṇe ca . mithyājñānajanye 5 saṃskārabhede doṣaśabdārthe . 6 ālayavijñānānāmekasattānavartināṃ tattatpravṛttivijñānajananaśaktau bauddhāḥ . 7 gaṇitaśāstraprasiddhe grahaspaṣṭīkaraṇādyu payogini saṃskārabhede ca .

vāsanta puṃstrī° vasantasyedam vasante bhavaḥ vā aṇ . vasanta priye 1 uṣṭre medi° . 2 kokile ca rājani° striyāṃ ṅīṣ . vasantabhave 3 malayavāyau 4 mudge trikā° . 5 kṛṣṇamudge hemaca° . 6 madanavṛkṣe ca śabdara° . 7 tatkālabhave tri° . striyāṃ ṅīp sā ca 8 yūthyā 9 mādhavīlatāyāṃ dharaṇiḥ . 10 pāṭalāyāṃ viśvaḥ 11 navamallikāyāṃ bhāvapra° . vāsantī śītalā laghvī tiktā doṣatrayāsrajit bhāvapra° . 10 vasantakāle kartavyadurgāpūjāyām . bhavisyapu° mīnarāśisthite sūyye śuklapakṣe narāghipa! . saptamīṃ daśamīṃ yāvat pūjayedambikāṃ sadā bhaviṣyottare caitre māsi site pakṣe saptamyādidinatraye . pūjayedvidhivad durgāṃ daśamyāñca visajayet kālakaumudyāṃ ja bāliḥ cetre māsi site pakṣe saptamyādidinatraye . pūjayedvividhairdravyairlavaṅgakusumaistathā . nānāvidhaiśca balibhirmeṣādairdoṣavarjitaiḥ . vicitrābharaṇaiḥ pārtha! paṭṭavastrādibhistathā . evaṃ yaḥ kurute pūjāṃ varṣe varṣe vidhānataḥ . īpsitān labhate kāmān putrapautrādikānnṛpa! iti . atra nirupapadamāsaśabdasaṅketāt bhaviṣyapurāṇavacane mīnarāśisthita iti mīnastharavyārabdhacāndramāsīyatithiparam . sauraravyārabdhatve kadācit saptamyāditithitrayālābhāt tadvarṣe tatkṛtyalopaḥ syāt na ceṣṭāpattiḥ bhaviṣyapurāṇe sadāpadopādānāt jāvālivacane varṣe varṣe ityupadānācca nityatvam . etadvivṛtaṃ kālaviveke . evaṃ jābāliśeṣavacanaparārdhe putrādirūpa phalaśravaṇāt kāmyatvañca . tataśca kāmyatayā pūjane kṛte prasaṅgānnityasiddhi . sitāṣṭamyāntu caitrasya puṣpestatkāla sambhavaiḥ . aśokairapi yaḥ kuryāt mantreṇānena pūjanam . na tasya jāyate śoko rogo vāpyatha durgatiḥ iti kālikāpurāṇavacanāt kevalāṣṭamīkalpa uktaḥ . caitramāsamadhikṛtya navamyāṃ pūjayeddevīṃ mahiṣāsuramardinīm . kuṅkumāgurukastūrīdhūpānnadhvajatapaṇaiḥ . damanairmurapatraiśca vijayākhyapadaṃ labhet ityanena kevalanavamīkalpa uktaḥ . vyavasthā tu śāradīyapūjāprakaraṇoktā grāhyā . viśeṣastatra bodhanaprakriyā nāsti bādhitāyā bodhanāsambhavāt iti prāgvivṛtam . homādikañca pūrvavajjñeyamiti dik durgotsavavivekaḥ . tatkālapūjyatvāt durgāpi vāsantītyucyate .

vāsayoga pu° vāsena gandhena yogo yatra (āvira) cūrṇabhede amaraḥ .

vāsara puṃna° . vasa--araṇ . 1 divase amaraḥ . 2 nāgabhede pu° medi° .

vāsava pu° vasureva svārthe'ṇ vasūni santyasya aṇ vā . 1 indre vasorapatyaṃ strī aṇ ṅīp . 2 vyāsamātari matsyagandhāyām strī hemaca° . 3 dhaniṣṭhānakṣatre na° jyo

vāsavadattā strī vāsavadattāmadhikṛtya kṛto ganthaḥ aṇ ākhyāyikāyāṃ tasya luk . 1 vāsavadattācaritākhyāpake granthabhede 3 ta° . 3 indradatte tri° .

vāsas na° vasa--ācchādane asi ṇicca . 1 vastre amaraḥ 2 patrabhede rājani° .

vāsākhaṇḍa na° cakradattokte auṣadhabhede tulāmādāya vāsāyāḥ pacedaṣṭaguṇe jale . tena pādāvaśeṣeṇa pācayedāḍhakaṃ bhiṣak . cūrṇānāmabhayānāñca khaṇḍācchuddhaṃ tathā śatam . dve pale pippalīcūrṇāt siddhvaśīte ca mākṣikāt . kuḍavaṃ palamātrantu cāturjātaṃ sucūrṇitam . kṣityā viloḍitaṃ khādedraktapittī kṣatakṣayī . kāsaśvāsaparītaśca yakṣmaṇā ca prapīḍitaḥ

vāsākhaṇḍakuṣmāṇḍaka na° cakradattokte auṣadhamede pañcāśacca palaṃ svinnaṃ kuṣmāṇḍāt prasthamānataḥ . grāhyaṃ palaśataṃ khaṇḍaṃ vāsākvāthāḍhake pacet . mustāghātrī--śubhābhārgī--trisugandhaiśca kārṣikaiḥ . aileyaviśvadhanyākamaricaiśca palāṃśikaiḥ . pippalīkuḍabañcaiva maghu mānīṃ pradāpayet . kāsaṃ śvāsaṃ kṣayaṃ hikkāṃ raktapittaṃ halīsakam . hṛdrogamamlapittañca pīnasañca vyapohati

vāsāgāra na° vāsayogyamagāram śāka° . vāsayogye gṛhe gṛhamadhye trikā° .

vāsāghṛta na° cakradokte ghṛtabhede vāsāṃ saśākhāṃ sapalāśamūlāṃ kṛtvā kaṣāyaṃ kusumāni cāsyāḥ . pradāya kalkaṃ vipaced ghṛtaṃ tat sakṣaudramā śveva nihanti raktam .

vāsādyaghṛta na° cakradattokte vṛtabhede vāsāṃ guḍūcīṃ triphalāṃ trāyamāṇāṃ yavāsakam . paktvā tena kaṣāyeṇa payasā dviguṇena ca . viṣpalīmūlamṛdvīka candanotpalanāgaraiḥ . kalkīkṛtaiśca vipacet ghṛtaṃ jīrṇajvarāpaham .

vāsi(sī) strī vasa--iñ vā ṅīp . 1 kuṭhārabhede (vāima) uṇādi° .

vāsita tri° vāsa--kta . 1 surabhīkṛte amaraḥ . vāśa--kta pṛṣo° . 2 rute na° medi° . 3 jñānamātre hemaca° . 4 khagaśabde viśvaḥ 5 kariṇyāṃ 6 stromātre strī amare pāṭhāntaram vā gaurā° ṅīṣ . 7 khyāte 8 vastraveṣṭite ca tri° dharaṇiḥ .

vāsinī strī vāso'styasyāḥ ini . śuklajhiṇṭyāra śabdaca° .

vāsu pu° vasa--uṇ . 1 viṣṇau trikā° . 2 viśvarūpe 3 punarvasunakṣatre ca uṇādiko° .

[Page 4888a]
vāsuki pu° vasunā śirastharatnena kāyati kai--ka sa eva iñ . 1 sarparāje bhaginī vāsukestathā manasāstotram .

vāsudeva pu° vasudevasyāpanyam aṇa . 1 viṣṇau amaraḥ . anyāpi tanna maniruktiḥ viṣṇupu° darśitā yathā sarvatrāmo samasta ca vasatyatreti vai yataḥ . tataḥ sa vāsudeveti vidvadbhiḥ pariṇṭhyate . viṣṇusa° bhāṣye tu dvidhā paṭhitayoḥ vāsadevaśabdayordvidhā vyutpattirdarśitā tatra prathama vasudevāpatyarūpārthikā dvitīyā yathā vasati vāsaṃ gacchati vā vāsuḥ dīvyati krīḍati jigīṣate vyavaharati dyotate stūyate mumukṣubhirvā gacchatīti vā devaḥ . vāsuścāsrau devaśca vāmadevaḥ . chādayāmi jagadviśvaṃ bhūtyā (māyayā) sūrya ivāṃśubhiḥ . sarvabhūtādhivāsaśca vāsudevastataḥ smṛtaḥ vasanāt sarvabhūtānāṃ vāsutvād davayonitaḥ . vāsudevastato jñeyo yogibhistattvavādibhiḥ bhā° u° . sa ca caturvyūhasya nārāyaṇākhyasya paramātmanaḥ aśabhedaḥ iti vaiṣṇavāmanyante ekāṃśena jagat kṛtasnaṃ vyāpya nārāyaṇaḥ sthitaḥ . caturdhāvasthito vyāpo saguṇo nirguṇo'pi vā . ekābhagavatomūrtirjñānarūpā śivā'malā . vāsudevābhidhānā sā guṇātītā suniṣkalā . dvitīyā kālasaṃjñānyā tāmasī śeṣasaṃjñitā (saṅkarṣaṇākhya) . nihanti sakalāṃścāntovaiṣṇavī paramā tanaḥ . sattvādrakā tṛtīyā'nyā padyumneni ca saṃjñitā . jagat sthāpayate sarvaṃ sā viṣṇuprakṛtirdhravā . caturyī vāsudevasya mūrtirbrāhmī susaṃjñitā . rājasī cāniruddhākhyā prādyumnī sṛṣṭikārikā . yaḥ svapityakhilaṃ hṛtvā pradyunmena saha prabhuḥ . nārāyaṇākhyo brahmāsau prajāsargakaro hi saḥ . yā sā nārāyaṇatanuḥ pradyumlākhyā munīśvarāḥ! . tayā saṃmohayedviśvaṃ sadevāsuramānuṣam . saiva sarvajagat sūte prakṛtiḥ parikīrtitā . vāsudevo hyanantātmā kevalo nirguṇo hariḥ . pradhānaṃ puruṣaḥ kālastadvad trayamanuttamam . vāsudevātmakaṃ nityametata vijñānamucyate kūrmapu° 48 a° .

vāsudevapriyaṅkarī strī 6 ta° . 1 śatāvaryām, rājani0

vāsurā strī vasa--uraṇ . 1 strīmātre 2 kariṇyāṃ 3 rātrau 4 bhūmau ca hemaca° .

vāsū strī vasa--ū . nāṭyoktau vālāyām striyām amaraḥ .

vāstava na° vastveva aṇ . satyabhūte padārthe .

vāstavika tri° vastuto nirvṛstam ṭhak . svataḥsiddhe satyabhūte padārthe .

[Page 4888b]
vāstavya tri° vasati vasa--tavya ni° . vāsakartariṃ vāsayogye sthāne, 3 vasato ca na° .

vāstu pu° na° vasa--tuṇ . vāsayogyabhūmau amaraḥ . gṛhaśabde 2632 pṛ° dṛśyam . svārthe ka . svanāmakhyāte śāke rājani° . tatrārthe na° bhāvapra° .

vāstūka na° vāstu svārthe ka pṛṣo° dīrthaḥ . (vetuya) 1 śāke bhāvapra° 2 cillīśāke strī gaurā° ṅīṣ rājani° . vāstūka vāstukaṃ ca syāt kṣārapatrañca śākarāṭ . tadeva tu vṛhat patraṃ raktaṃ syād goḍavāstakam . prāyaśo yavamadhya syāta yāvat śākamataḥ smṛtam . vāstūkadvitayaṃ syādu kṣāraṃ pāke kaṭūditam . dopanaṃ pācanaṃ rucyaṃ laghu śukabalapadam . saraṃ plohāsrapittāsrakramidoṣatrayāpaham bhāvapra° .

vāsteya tri° vastaridam vastaye hitaṃ vā ḍhak . 1 vastisambandhini 2 vāsayomye ca .

vāstoṣpati pu° 6 ta° aluk samā° . 1 indraṃ, amaraḥ 2 vāstubhūmipatī ca .

vāstra pu° vastra ṇādṛta . rathaḥ aṇ . vastreṇa samyagāvṛte rathe amaraḥ .

vāspeya pu° vāspāya hitaṃ ḍhak . nāgakeśare rtnā° .

vāha yatne bhvā° ā° aka° seṭ ṛdit caṅi na hrasvaḥ . vāhate avāhiṣṭa .

vāha puṃstrī° uhyata'nana asau vā gavādinā vā vaha--ghañ . 1 aśve vāho bhāracatuṣṭayam ityakte 2 parimāṇabhede ca amaraḥ . 3 bhuje 4 vāyau pu° 5 vṛṣe ca pustrā° śabdara° striyā jātitve ṅīṣ . amaraḥ vāharipvādayo'pyatra .

vāhadviṣat pu° vāhāya dveṣṭi dviṣa--śavṛ 6 ta° . mahi0

vāhana na° vāhayati vaha--ṇic--lyu . rathādau yāne . devabhede vāhanabhedo yathā viṣṇubrahmaśivairdevairdhriyate sā jaganmayī . sitapreto mahādevo brahmā lohitapaṅkajaḥ . harirharistu vijñeyo bāhanāni mahaujasaḥ . svamūrtyā vāhanatvantu teṣāṃ yaṣmānna yujyate . tasmānmūrtyantaraṃ kṛtvā vāhanatva gatāstravaḥ . yasmin yasmin mahāmāyā prīṇāti satataṃ śivā . tena tenaiva rūpeṇa āmanānyabhavan trayaḥ kālikāpu° 57 a° . devadānavānāṃ vāhanāni yathā . pulastya uvā ca śṛṇuṣva kathayiṣyāmi sarveṣāmapi nārada! . vāhanāni samāsena ekaikasyānupūrvaśaḥ . rudrahastatalotpannaṃ mahākāyaṃ mahāgajam . śvetakarṇaṃ mahāvīryaṃ devarājasya vāhanam . rādraujaḥsambhavaṃ bhīmaṃ kṛṣṇavarṇaṃ manojavam . pauṇḍraṇaṃ nāma mahiśaṃ dharmarājasya nārada! . rudramānasasambhūtaṃ śyāmaṃ jaladhisambhavam . śiśumāraṃ divyagataṃ vāhanaṃ varuṇasya ca . raudaṃ śakaṭacakrākṣaṃ śailākāranarottamam . ambikāprādasambhūtaṃ vāhanaṃ dhanadasya tu . ekādaśānāṃ rudrāṇāṃ vāhanāni mahāmune . gandharvāśca mahāvīryā bhujagendrāḥ sudāruṇāḥ . śvetāni saurabheyāṇi vṛṣāṇyugrajavāni ca . rathaṃ candramasaścārdhasahasrahaṃsavāhanam . hayoḍha rathavāhāśca ādityā munisattama! . kuñjarasthāśca vasaṃvo yakṣāśca naravāhanāḥ . kinnarābhujagāruḍhā hayāruḍhau tathāśvinau . śāraṅgādhiṣṭhitā brahmat! maruto ghoradarśanāḥ . śukārūḍhāśca kavayo gangharvāśca padātinaḥ . āruhya vāhanānyevaṃ svāni svānyamarottamāḥ . sannahya niryayurhṛṣṭā yuddhāya sumahaujasaḥ vāmanapu° 9 a° . nighaṇṭau devabhede vāhananāmabhedā uktāstatra dṛśyāḥ .

vāhasa pu° vāhaṃ gatiṃ syati so--ka . 1 ajagare amaraḥ . 2 suniṣaṇake (susani) śāke 3 parimāṇe ca medi° .

vāhika pu° vaha--ṇica ika . 1 ḍhakkāyāṃ 2 govāhe (valade) 3 śakaṭādau dharaṇiḥ . 4 bhāravāhake tri° gaurvāhikaḥ sā° da° .

vāhittha na° vahatīti ṇini vāhī--tasmin tiṣṭhati sthā--ka pṛṣo° . gajakumbhāsyāthobhāge amaraḥ .

vāhinī strī vāho'styasyāḥ ini ṅīp . 1 senāyāṃ, 2 hastyaśvādisaṃkhyābhedānvite sainthabhede anīkinīśabde 169 pṛ° dṛśyam . vahati vaha--ṇini . 2 nadyām amaraḥ . vāhityaḥ pārśvametā na jahati bhavataḥ kāvyaprakāśaḥ .

vāhinīpati pu° 6 ta° . 1 senāpatau amaraḥ . 2 samudre ca śabdaca° .

vāhīka pu° vaha--īka . 1 jartike jātibhede (jāṭa) . 2 deśabhede ca hemaca° .
     vāhīkadeśa madrāṃśca kutsayan vākyamavravīt . pañcānāṃ sindhuṣaṣṭānāṃ nadonāṃ ye'ntarāśritāḥ . tān dharmavāhyānaśucīn vāhīkān parivarjayet . śākalaṃ nāma nagaramāpagā nāma nimragā . jartikā nāma vāhīkāsteṣāṃ vṛttaṃ suninditam bhā° karṇa° 200 a° .

vāhya na° vāhaṃ cālanamarhati yat, vaha--ṇyadvā . 1 aśvādau yāne hemaca° . vahirmavaḥ ṣyañ dilopaḥ . 2 vahirbhave tri° . 3 etatparatve oṣṭhyāditvamityanye .

vāhyendriya na° vāhyapadārthānā śabdadīnaṣṭa grahaṇayomyamindriyam śāka° . śabdādigrāhake śrotrādau indriye .

[Page 4889b]
vāhli(hlī)ka pu° . vaha--liṇ svārthe ka . 1 deśabhede bharataḥ . taddeśajāte--kuṅkume, 2 hiṅguni na° medi° .

vi avya° vā--ki . 1 niyāge, 2 viśeṣe, 3 niścaye, 4 asahane, 5 nigrahe, 6 hetau, 7 avyāptau, 8 īṣadartha, 9 paribhave, 10 avalambane, 11 jñāne medi° 12 viśeṣeṇa gatau, 13 ālasye, 14 pālane ca śabdaca° . 15 vihage pu° amaraḥ . gaṇaratne asyārthabhedānuktvā krameṇodāhṛtaṃ yathā vi nānāviyogātiśayabhṛśamoheśavāṅmṛdhapaiśunyāsvaraṇabhūṣeṣadarthābhimukhyānavasthā''mukhyasthairyadarśaneṣu . vicitraṃ 1 viyuktaḥ 2 vikīrṇaḥ 3 vitaṭā nadī 4 vimanaskaḥ 5 . vimuḥ 6 vivadati 7 vigāyati 8 vismṛtaḥ 9 vibhūṣitaḥ 10 vilopitaḥ 11 vimukhaḥ 12 vibhrāntaḥ 13 vivṛṣṭaḥ 14 viśrāntaḥ vilokayati 15 .

viṃśa tri° viṃśateḥ pūraṇaḥ viṃśati + ḍa tilopaḥ . yena viṃśatisaṅkhyāpūryate tasmin .

viṃśaka na° viṃśateravayavaḥ ḍvun tilopaḥ . viṃśatisaṃkhyāyām . viṃśatiradhikā dīyate'smit śate āyo lābho vṛddhirvāḍvun . pratiśataṃ viṃśatyadhikalābhādau sāmudrā viṃśakaṃ śatama iti yājña° .

viṃśati strī dve daśatī ni° . 1 dvidaśakasaṃkhyāyāṃ, tatsaṅkhyāta ca nityaikava° . saṅkhyāviśeṣārtha, tu dvi° ba° dva° . dve viṃśatī trimno viṃśatayaḥ iti .

viṃśatika tri° viṃśatimarhati kat . viṃśatisaṃkhyāyogye .

viṃśatitabha tri° viśateḥ pūraṇaḥ tamap . viṃśaśabdārthe striyāṃ ṅīp .

viṃśin pu° viṃśati + saṃkhyāyāṃ ḍin tilopaḥ . viṃśatisaṃkhyāyām .

vika na° viruddhaṃ vigataṃ vā kaṃjalaṃ sukhaṃ vā yatra . sadyaḥprasūtāyā goḥkṣīre peyūṣe śabdaca° . 2 vigatasusve 3 vigatajale ca tri° .

vikaṅkaṭa pu° vi + kaki--aṭan . gokṣure śabdamālā° . vikaṅkaṭaphalaṃ pakvaṃ madhuraṃ sarvadoṣahṛt bhāvapra° .

vikaṅkata pu° vi + kaki atac . (vaṃicī) 1 vṛkṣe amaraḥ 2 atibalāyāṃ strī rājani° .

vikaca pu° vigataḥ kacā yasya . 1 kṣapaṇe buddhasaṃnyāsini . viśiṣṭaḥ kaco yatra . 3 dhvaje ketau medi° . vi + kacaac . 3 vikaśite amaraḥ . 6 ba° . 4 keśaśūnye tri° medi° . 5 mahāśrāvaṇikāyām strī rājani° .

vikaṭa pu° vi + kaṭa--ac . 1 visphoṭake śabdaratnā° 2 sākaruṇḍavṛkṣe ca rājani° . vi + kaṭac . 3 viśāle tri° medi° . 4 vikṛta tri° trikā° 5 sundare tri° viśvaḥ 6 danture tri° gharaṇikoṣaḥ 7 māyādevyāṃ strī trikāṇḍaśeṣaḥ .

vikaṇṭaka pu° vigataḥ kaṇṭako'sya . 1 yavāse jaṭā° . 2 śatruhīne tri° .

vikatthana na° vi + kattha--lyuṭ . ātmaślāghāyām hemaca° . kartari yuc tatkartari tri° .

vikartana pu° vi + kṛta lyu . 1 sūrye 2 arkavṛkṣe ca amaraḥ .

vikara pu° vi + kṛ--ac . 1 roge śabdaca° . 2 lārasvatadeśe hemaca0

vikarmastha pu° tri° vikarmaṇi ninditācāre tiṣṭhati sthāka . kutsitācārarate viṣṇupu° .

vikarṣa pu° vi + kṛṣa--karmaṇi ghañ . śare vāṇe trikā° .

vikala tri° viruddhā kalā yasya . 1 vihvale, 2 svabhāvahīne trikā° . 3 kalāhīne ca . 4 ṛtumatyāṃ striyāṃ strī ratnamā° vā ṅīṣa . vibhaktā kalā yayā prā° va° ba° . 5 kalāṣaṣṭibhāge strī vikalānāṃ kalā ṣaṣṭyā jyo° ta° .

vikalāṅga tri° svabhāvahīnamaṅgamasya . svabhāvato nyūnādhikāṅge amaraḥ .

vikalpa pu° vibhinnaḥ kalpaḥ . 1 mrāntijñāne 2 kalpane medi° 3 vividhakalpane 4 saṃsargāropaṇe, 5 pakṣataḥ prāptau ca . vikalpaśca dvividhaḥ vyavasthitaḥ aicchikaśca . so'pyākāṅkṣāvirahe yuktaḥ tathā ca bhaviṣye smṛtiśāstre vikalpastu ākāṅkṣāpūraṇe sati . icchāvikalpe'ṣṭadoṣaḥ yathā pramāṇatvāpramāṇatvaparityāgaprakalpanā . pratyujjīvanahānibhyāṃ pratyekamaṣṭadoṣatā . brīhibhiryajeta yavairyajeta iti śrūyate . tatra brīhiprayoge pratītayavaprāmāṇyaparityāgaḥ . apratītayavāpramāṇyaparikalpanam . idantu pūrvasmāt pṛthak vākyam anyathā mamuccaye'pi yāgasiddhiḥ syāt . ataeva vikalpe na ubhayam śāstrārtha ityuktam . prayogāntare yave upādīyamāne parityaktayavaprāmāṇyojjīvanaṃ svīkṛtayavāprāmāṇyahāniriti catvāro doṣāḥ . evaṃ vrīhāvapi catvāraḥ ityaṣṭau doṣā icchāvikalpe . tathā coktam . evamevāṣṭadoṣāśca yad brīhiyavavākyayoḥ . vikalpa āśritastatra gatiranthā na vidyate iti . vividhaṃ kalpyate iti vikalpaḥ . tasmādaṣṭadoṣabhiyā upoṣya dve tithī ityatra na icchāvikalpaḥ kintu vyavasthitavikalpaḥ etā° ta° raghu° . pātañjalokteḥ 6 cittavṛttibhede yathā śabdajñānānupātīvastuśūnyo vikalpaḥ sū° . sa na pramāṇopārohī na vipa ryayopārohī vastuśūnyatve'pi śabdajñānamāhātntha nibandhano vyavahāro dṛśyate . tad yathā caitanya puruṣasya svarūpamiti yadā citireva puruṣaḥ tadā kimatra kena vyapadiśyate bhavati ca vyapadeśe vṛttiḥ yathā caitrasya gauriti . tathā pratiṣiddhavastudharmā viṣkriyaḥ puruṣaḥ . tiṣṭhati vāṇaḥ sthāsyati sthita iti gatinivṛttau dhātvarthamātraṃ gamyate . tathānutpāttadharmā puruṣa iti utpattidharmakhābhāvamātramavagamyate na puruṣānvayī dharmaḥ tasmādvikalpitaḥ sa dharmastena cāsti vyavahāra iti . bhā° nanu śabdajñānānupātī cedāgamapamāṇāntargato vikalpa prasajyeta nirvastukatve vā viparyayaḥ syādityata āha . sa neti . na pramāṇaviparyayāntargataḥ kasmād yato vastuśūnyatvepīti pramāṇāntargatiṃ niṣedhayati . śabdajñānamāhātmyanibandhana iti viparyayāntargatim . taduktaṃ bhavati kvacidabhede bhedamāropayati kvacit punarbhinnānāmabhedaṃ tato bhedasyābhedasya ca vastuto'bhāvāt tadābhāso vikalpo na pramāṇaṃ nāpi viparyayo vyavahārāvisaṃvādāditi . śāstraprasiddhamudāharaṇamāha tad yatheti . kiṃ viśeṣyaṃ kena vyapadiśyate viśeṣyate, nābhede viśeṣyaviśeṣaṇabhāvo na hi gavā gaurviśeṣyate . kintu bhinnena caitreṇa tadidāmāha . bhavati ca vyapadeśe vṛttiḥ . vyāpadeśyavyāpadeśakayorbhāvo vyapadeśe viśeṣaṇaviśeṣyabhāva iti yāvat tasmin vṛttirvākyasya, yathā caitrasya gauriti . śāstrīyamevodāharaṇāntaraṃ samuccinīti tatheti pratiṣiddhavastunaḥ pṛthivyādeḥ dharmaḥ parispando yasya sa tathoktaḥ ko'sau niṣkriyaḥ puruṣaḥ . na khalu sāṅkhyīye rāddhānte'bhāvo nāma kaścidasti vastu dharmo yena puruṣo viśeṣyetetyarthaḥ . kvacit pāṭhaṃ pratimiddhavastudharmā iti tasyārthaḥ pratiṣedhavyāptyā pratiṣiddhābhāvo na vastudharmāṇāṃ tadvyapyatā bhāvābhāvayorasamba ndhāṭatha ca tathā pratītiriti . laukikamudāharaṇamāha tiṣṭhati vāṇa iti . pacati bhinattītyatra pūrvāparībhūtayā pākādikriyayeva sthānakriyayā vāṇādbhinnayā vāṇasya vyapadeśa iti gatinivṛttau dhātvarthamātraṃ gamyate . gatinivṛttireva tāvat kalpitā tasyā abhāvarūpatvam . tatrāpi pūrvāparībhāva ityaho kalpanāparamparetyarthaḥ . abhāvaḥ kalpito bhāva iva cānugata iva ca sarvapuruṣeṣu ga myate na puruṣād vyatirikto dharmaḥ kaścidityudāharaṇāntaramāha . tathānutpattidharmeti . pramāṇaviparyayābhyāmanyā na vikalpa vṛttiritivādino vahavaḥ pratipedire tatpatibodhanāyodāharaṇaprapañca viva° . 7 jñāne prakāratārūpaviṣayatābhede yathā savikalpakaṃ saprakāratākaṃ jñānam . nirvikalpakaṃ niṣprakāratākaṃ jñānamitmādi 8 vaicitrye tasya kvacit sattvaṃ kvacidasattvam . yathā sādhyadṛṣṭāntayordharmavikalpāt gau° sū° vṛttau dṛśyam .

vikalpasama pu° gau° ukte jātyuttarabhede . sa ca kasya cit dharmasya kvacidvyabhicāradarśanena dharmatvāviśeṣāt prakṛtahetoḥ prakṛtasādhyaṃ prati vyabhicārāpādanarūpaḥ yathā śabdānityaḥ kṛtakatvādityatra kṛtakatvasya gurutvavyabhicāradarśanāt gurutvasyānityatvavyabhicāradarśanāt anityatvasyamūrtatvavyabhicāradarśanāt dharmatvāviśeṣāt kṛtakatvamapyanityatvaṃ vyabhicarediti vṛttiḥ . vā° bhāṣye tu sādhanadharmayukte dṛṣṭānte dharmāntaravikalpāt sādhyadharmavikalpaṃ prasajato vikalpasamaḥ . yathā kriyāhetuguṇayuktaṃ kiñcid guru yathā loṣṭaḥ kiñcid laghu yathā vāyuḥ . evaṃ kiyāhetuguṇayuktaṃ kiñcit kriyāvat syāt yathā loṣṭaḥ . kiñcidakriyaṃ yathātmā . viśeṣo vā vācyaḥ ityuktam .

vikaśva(sva)ra tri° vi + kaśa(sa)--ṣvarac . 1 prakāśaśīle amaraḥ 2 raktapunarnavāyāñca rājani° .

vikaṣā(sā) strī viśeṣeṇa kaṣyasyate'sau kaṣa(sā) ghañartha ka . 1 mañjiṣṭhāyām amaraḥ . 2 māṃsarohiṇyāṃ rājani° .

vika(śi)sita tri° vi + kaśa(sa)--kta . prakāśayukte .

vikāra pu° vi + kṛ ghañ . prakṛteranyarūpe pariṇāme . vikāraśca yadātmakaṃ dravyaṃ mṛdvā suvarṇaṃ vā tasyātmago'nyaye pūrvo vyūho nivartate vyūhāntaraṃ vopayate . taṃ vikāramācakṣmahe vā° bhā° 2 . 246 sūtre uktaḥ . svarūpatyāgena rūpāntarāpattirūpaḥ . svarūpasya vināśe avināśe vā dravyāntarārambhakatvarūpaḥ yathā dugdhāderdadhyārambhakatvam vījādervṛkṣārambhakatvarūpo vā gau° sū° vṛttāvukto vā . svarūpanāśo'pi vikāro bhāvavikāraśabde dṛśyaḥ . kāṣṭhāderavayavanāśena tasyotpādanāt tasyāpi kāṣṭhavikāra eva karmanśabde vikāryanirūpaṇe dṛśyam .

vikārya tri° vi + kṛ--ṇyat . 1 vikārajanye dravye vyākaraṇokte karmabhede karmanśabde 1731 pṛ° dṛśyam .

vikāla pu° viruddhaḥ daivarpatrādikarmānarhaḥ kālaḥ . 1 rākṣasī nāmakavelāyām 2 divasāntyakāle trikā° .

vikālikā strī vijñātaḥ kālo'gayā kap ata--ittvam . kāvajñāpake ghaṭīvantrabhede (tāṃvī) tāmyāṃ trikā° .

vikāśa na° viruddhaḥ kāśaḥ . 1 rahasi 2 viśiṣṭe kāśe prakāśe ca amaraḥ .

vikāśin tri° vi + kāśa--ṇini . prakāśaśīle vikaśvare amaraḥ .

vikira puṃstrī° vi + kṝ--ka . 1 vihage amaraḥ striyāṃ ṅīṣ . 2 vṛkṣe trikā° . vikīryate ghañarthe ka . 3 vighnopaśāntaye utkṣiptaśvetasarṣapādau lājacandanasiddhārthabhasmadūrvākuśākṣatāḥ . vikirā iti sandiṣṭā sarvavighnauthanāśanāḥ tantrasā° . 4 agnidagdhādīnāṃ pittanirvapane asaṃkṛtapramītānāṃ yogināṃ kulayopitām . ucchiṣṭaṃ bhāgadheyaṃ syāt darmeṣu vikiraśca yaḥ śrā° ta° . piṇḍanirvāparahitaṃ yattu śrāddhaṃ vidhīyate . svadhāvācanalopo'tra vikirastu na lupyate ā° ta° .

vikiraṇa na° vi + kṝ--lyuṭ ni° it raparatvam . 1 kṣepaṇe 2 hiṃsane, 2 jñāne ca . 5 arkavṛkṣe pu° amara . 6 ba° . 5 kiraṇaśūnye tri° .

vikīrṇa tri° vi + kṛ--kta . vikṣiptaṃ .

vikurvāṇa tri° vi + kṛ śānac . harṣahetunā jātaraumañcādau amaraḥ . 2 vikṛtiprāpte ca .

vikukṣi pu° sūryavaṃśye ikṣvākurājaputre nṛpabhede harivaṃ° . 11 a° .

vikusra pu° vi + kusa--rak . candre uṇādikoṣaḥ .

vikūṇikā strī vi + kū--raac svārthe ka ata ittvam . nāsāyāṃ hemaca° .

vikṛta tri° vi + kṛ--kta . 1 vīmatse 2 malinīkṛte, 3 rogayukte 4 vikārayute . hromānervyādimiryatra vocyate svaṃ vivakṣitama . vyajyate ceṣṭayaivedaṃ vikṛtaṃ tadvidurnudhāḥ ujvalamaṇyukte 5 bhāvabhede na° prabhavādiṣu 6 caturviṃśavarṣe pu° prabhavādiśabde 4474 pṛ° tadānayanaṃ dṛśyam . sarvāḥ prajāḥ prapīḍyante vyādhiḥ śokaśca jāyate . śirovakṣo'kṣirogāsa pāpāddhi vikṛte janāḥ jyo° ta° . nuruvarṣaśabde 2622 pṛ° dṛśyam .

vikṛti strī vi + kṛ--ktin vā . 1 vikāraśabdārthe amaraḥ . ktic nityaṃ ṅīp . 2 roge 2 ḍimbe hemaca0

vikeśī strī vigataḥ keśo yasyāḥ ṅīṣ . 1 keśaśūnyāyāṃ striyā 2 paṭavartau ca dharaṇiḥ . 3 mahīrūpasya śivasya patnyām sūryo jalaṃ mahī vahnirvāyurākāśaneva ca . dīkṣito brāhmaṇaḥ somaḥ ityetāstanakaḥ kramāt . suvarcalā tathaivoṣā vikeśī cāparā śivā . svāhā diśastathā dīkṣā rohiṇī ca yathākramam . svarvyādīnāmimāḥ patnyo rudrādyaṃrnāmabhiḥ saha mārka° pu° .

[Page 4892a]
vikoka pu° vṛkāsuraputrabhede kalkina° 21 adhyāve dṛśyam .

vikka pu° vikkaṇati vi + kvaṇa--ḍa . kariśāvake trikā° .

vikrama pu° viśeṣeṇa krāsati vi + krama--ac . 1 trivikrame, 2 viṣṇau, medhāvī vikramaḥ kramaḥ viṣṇusa° . 3 vikramādityanṛpe ratnāni vai vararucirnava vikramasya jyotirvidābharaṇam . bhāve ghañ . 4 kramaṇe medi° . karaṇe ghañ . 5 caraṇe, trivikramaḥ . 6 śauryātiśaye, 7 māmarthye ca rājani° . ṣaṣṭivarṣamadhye lavaṇam madhu gandhaśca mahārghaṃ vikrame priye! ityuktalakṣaṇe 8 vatsarabhede medi° . prabhavādiśabde 4474 pṛ° dṛśyam .

vikramāditya pu° vikrameṇāditya iva . svanāmakhyāte nṛpabhede vikramārko'pyatra no duṣṭaḥ śruta eva vā kṣititale śrīvikramārkopamaḥ mitā° .

vikramin pu° vi + krama--ṇini . 1 siṃhe, rājani° 2 viṣṇau viṣṇupu° . 3 vikramayukte tri° striyāṃ ṅīp .

vikraya pu° vi + krī--ac . mūlyagrahaṇena parasvatvāpādake vyāpāre amaraḥ . vikraye vihitāvihitanakṣatrāṇi yathā yamāhiśakrāgnihutāśapūrvā neṣṭāḥ kraye vikrayaṇe praśastāḥ . pauṣṇāgni citrāśatavinduvātāḥ kraye hitā vi krayaṇe niṣiddhāḥ . jyotiḥ sāraḥ . krayavikrayanirṇayo yathā mūlyaṃ dāsyāmīti niyamaṃ kṛtvā grahaṇādapi krayasiddhiḥ . tathāca vivādacintāmaṇau kātyāyanaḥ paṇyaṃ gṛhītvā yo mūlyamadattvaiva diśaṃ vrajet . ṛtutrayasyopariṣṭāt taddhanaṃ vṛddhimāpnuyāt . ataeva vṛhaspatiḥ gṛhakṣetrādikaṃ krītvā tulyamūlyākṣarānvitam . patraṃ kārayate yattukrayalekhyaṃ taducyate . krayavikraye samayaviśeṣābhyantare paścāttāpādasiddhiḥ . yathāha manuḥ krītvā vikrīya vā kiñcit yasyehānuśayo bhavet . so'ntardaśāhe taddravyaṃ dadyāccaivādadīta vā . etadyājñavalkyoktetaraparam . yathā yājñavalkya daśaikapañcasaptāhamāsatryahārdhasāsikam . vījāyovāhyaratnastrīdohyapuṃsāṃ parīkṣaṇaṃ . atra vṛhaspatiḥ ato'rvāk paṇyadoṣastu yadi saṃjāyate kvacit . vikretuḥ pratideyantat kretā mūlyamavāpnuyāt . atastaddravyaparīkṣaṇakālāt . kātyāyanaḥ avijñātantu yat krītaṃ duṣṭaṃ paścādvibhāvitam . kretrā tat svāmine deyaṃ paṇyaṃ kāle'nyathā na tu . kāle prāguktaparīkṣākālābhyantare . parīkṣite tu vṛhaspatiḥ parīkṣeta svayaṃ paṇyaṃ anyeṣāñca pradarśayeta . parīkṣitaṃ bahumata gṛhītvā na punastyajet . atra viśeṣayati nāradaḥ krītvā mūlyena yo dravyaṃ duṣakrītaṃ manyate krayī . vikretuḥ pratideyaṃ tat tasminnevāhnyavikṣatam . dvitīye'hni dadat kretā mūlyāttriṃśāṃśamāharet . dviguṇantu tṛtīye'hni parataḥ kretureva tat . āharet dadyāt vikretre iti śeṣaḥ . dviguṇaṃ triṃśāśasya . yājñavalkyaḥ rājadaivopaghātena paṇye doṣamupāgate . hānirvikreturevāsau yācitasyāprayacchataḥ . nāradaḥ upahanyeta vā paṇyaṃ dahyetāpahriyeta vā . vikretureva so'nartho vikrīyāsaṃprayacchataḥ . dīyamānaṃ na gṛhṇāti krītaṃ paṇyantu yaḥ krayī . sa evāsya bhaveddoṣo vikreturyo'prayacchataḥ prāya° ta° . nyāsaṃ kṛtvā paratrādhiṃ kṛtvā bādhiṃ karoti ca . vikrayaṃ vā kriyā tatra paścimā balavattarā . nyāsaṃ kṛtvā ādhiṃ karoti ādhiṃ kṛtvā vā vikrayaṃ karoti . vikrayapadaṃ sattvadhvaṃ sakatvāt dānaṃ lakṣayati tatra parā kriyā siddhetyarthaḥ . evañca vikretṛdātrormaraṇādinā ādhyanuddhāre vikrayadāne tatkartṛtulyasvatvajananāt tatra tatkretṛpratigrahītṛbhyāmādhyuddhāraḥ kāryaḥ iti . na caṃ sthāvarasya samastasya gotrasādhāraṇasya ca . naikaḥ kuryāt krayaṃ dānaṃ parasparamataṃ vinā . vibhaktā avibhaktā vā sapiṇḍāḥ sthāvare samāḥ . eko hyanīśaḥ sarvatra dānādhama navikraye iti vyāsavacanābhyāmekasya dānabandhakavikrayānadhikāraḥ iti vācyaṃ yatheṣṭaviniyogārhatvarūpasya svatvasya dravyāntara ivātrāpyaviśeṣāt vacanañca svāmitvena durvṛttapuruṣagācaravikrayādinā kuṭumbavirodhādadharmajñāpanārthaniṣedhakaṃ na tu vikrayādyaniṣpattyarthamiti dāyabhāgaḥ . evañca sthāvare vikrayo nāsti kuryādādhimanujñayā iti sthāvarasya kevalavikrayapratiṣedhāt evaṃ bhūmiṃ yaḥ pratigṛhṇātītyādivacane dānapraśaṃsādarśanācca vikraye'pi kartavye sahiraṇyamudakaṃ dattvā dānarūpeṇa sthāvaravikraya iti vijñāneśvaraḥ . vastutastu sthāvaravikrayaniṣedhaḥ avibhaktasthāvaraviṣayaḥ . tatrāpi yadi vikrayaṃ vinā avasthitirna bhavati tadā vikrayaḥ kartavyaḥ . pūrvapuruṣārjitanaṣṭoddhāre viśeṣayati mitākṣarāyām sthāvaraṃ dvipadañcaiva yadyapi svayamarjitam . asambhūya sutān sarvān na dānaṃ na ca° vikrayaḥ iyādi . asyāpavādamāha eko'pi sthāvare kuryāddānādhamanavikrayam . āṣatkāle kuṭumbārthe dharmārthe ca viśeṣataḥ dāyatattve raghu° . dravyaviśeṣavikrayaniṣedho yathā smṛtiḥ vikrīṇan madyamāṃsāni hyabhakṣyasya ca bhakṣaṇam . kurvannagagyāgamanaṃ śūdraḥ ṣatati tatkṣaṇāt . kapilākṣīrapānena brāhmaṇīgamanena ca . vedākṣaravicāreṇa śūdraścāṇḍālatāṃ vrajet kālikāpu° . vikrayaṃ sarvavastūnāṃ kurvan śūdro na doṣabhāk . madhu carma surāṃ lākṣāṃ tyaktvā māṃsañca pañcamam manuḥ . sadyaḥ patati lauhena lākṣayā lavaṇena ca . traheṇa śūdro bhavati brāhmaṇaḥ kṣīravikrayāt . aśaktau bheṣajasyārthe yajñahetostathaiva ca . yadyavaśyantu vikreyāstilā ghānyena tatsamāḥ āhni° ta° . gavāṃ vikrayakārī ca gavāṃ goṣṭhe kramirbhavet iti yamavacanam . gobadho'yājyasaṃyājyapāradāryātmavikrayāḥ . taḍāmārāmadārāṇāmapatyasya ca vikrayaḥ . bhṛtāccādhyayanādānamapaṇyānāñca vikrayaḥ manuḥ .

vikrayānuśaya pu° vikrayasyānuśayaḥ paścāttāpaḥ . vikrītapadārthasya parāvṛttiphalake 1 anutāpe tannimitte 2 vivādabhede

vikrayika pu° vikrayaḥ astyasya ṭhan . vikretari amaraḥ .

vikrayin tri° vi + krī--tācchīlye iti . vikrayaśīle śabdaca° striyāṃ ṅīp .

vikrānta pu° vi + krama--kta . 1 siṃhe rājani° 2 śūre ca amaraḥ . bhāve kta . 3 vikrame .

vikriyā strī vi + kṛ--bhāve śa . 1 vikāre anyathāsthitasya vastuno'nyathā pariṇāme .

vikrīyāmampradāna na° vikrīya na sampradānaṃ kretre yatra . aṣṭādaśavivādāntargate vivādaviśeṣe tatsvarūpādikaṃ vīrami° uktaṃ yathā atha vikrīyāsampradānākhyavyavahārapadam . tatsvarūpamāha nāradaḥ vikrīya paṇyaṃ mūlyena kreturyanna pradīyate . vikrīyāsampradānaṃ tadvivādapadamucyate iti tatra vikreyadravyasya dvaividhyaṣaḍvidhatve krameṇāha sa eva loke'smin dvividhampaṇyaṃ jaṅgamaṃ sthāvaraṃ tathā . ṣaḍvidhastasya ca budhairdānādānavidhiḥ spṛtaḥ . gaṇitantulimaṃ meyaṃ kriyayā rūpataḥ śriyeti . dānaṃ vikrayaḥ ādānaṃ krayaḥ . gaṇayitvā yasya krayaḥ tadgaṇitam . gaṇitaṃ saṃkhyeyaṃ kramukaphalādikam evaṃ tulimādikaṃ tulimantulādhṛtaṃ hemacandanādikam . meyaṃ vrīhyādikam kriyayā vāhanadohanādirūpayā yuktamiti śeṣaḥ . rūpataḥ rūpeṇa yuktaṃ vastu paṇyāṅganādi . śriyā dīptyā yuktaṃ padmarāgādikam . yadā vikretā mūlyaṃ gṛhītvā yācamānāya kretre vikrītaṃ vastu na dadāti tadā yatakartavyaṃ tadāha sa eva vikrīya paṇyaṃ malyena kreturyo na prayacchati . sthāvarasya kṣayaṃ dāpyo jaṅgamasya kriyāphalamiti yo gṛhītamūlyovikretā ajātānuśayāya kretre prārthayamānāya nārpayati tacca paṇyaṃ yadi syāvarātmakaṃ tadā kṣayeṇa sahitamasau dāpyaḥ . yadā tu jaṅgamātmakaṃ tadā kriyāphalena sahitam ityarthaḥ . vikrayānantaraṃ jāta upabhogo'tra kṣayaḥ kriyāphalaṃ dohanādikriyākalaṃ kṣīrādikam . idañca krayakālāpekṣayā arpaṇakāle mūlyādhikye veditavyam . mūlyahrāse tvanyathābhidhānāt . tathā ca sa eva arthaścedapahīyeta sodayampaṇyamāvahediti . arvāk cedapacīyeteti valpatarau pāṭhaḥ . arvāk vikrītasya kretre samarpaṇāt pūrvaṃ apacīyeta hīnamūlyaṃ bhavetsodayampaṇyamāvahet . vikrayakāle yāvanmūlyaṃ gṛhītaṃ tāvatā mūlyenārpaṇasamaye mūlyahrāsavaśādyāvadupacayasahitaṃ labhyate tāvaddadyādityarthaḥ . yadā tu mūlyasāmyaṃ tadā paṇyopacaya rūpasyāsambhavāt nikṣepaṃ vṛddhiśeṣañca krayaṃ vikrayameva ca . yācyamānamadattañcedvardhate pañcakaṃ śatamiti vacanokta vṛddhisahitampaṇyaṃ dāpyaḥ . ataeva yājñavalkyaḥ gṛhīta mūlyaṃ yaḥ paṇyaṃ kreturnaiva prayacchati . sodayaṃ tasya dāpyo'sau diglābhaṃ vā dināgate iti . gṛhītamūlyampaṇyaṃ vikretā yadi prārthayamānāya svadeśavaṇije kretre na samarpayati tacca paṇyaṃ yadi krayakāle bahumūlyaṃ satkālāntare alpamūlyenaiva labhyate tadā sodayaṃ vṛddhyā sahitaṃ vikretā kretre dāpanīyaḥ . yadā mūlyahrāsakṛtaḥ paṇyasvodayo nāsti kintu krayakāle yāvatā mūlyena labhyaṃ yāvatpaṇyamiti pratipannaṃ tāvadeva tadā tatpaṇyamādāya tasmin deśe vikrītasya yo lābhastegodayena sahitaṃ dāpanīyaḥ vacanatrayasyārthaḥ . caturthasya tu yo deśāntarāt krayaṇārthamāgatya krīṇāti tasmai deśāntare tatpaṇya vikraye yo lābhastena sahitaṃ tatpaṇyaṃ dāpanīya ityarthaḥ . deśāntaralābhasahitapaṇyadānanna kevalamādyaṃśasāmya eva kintu mūlyasya vṛddhau kṣaye'potyāha nāradaḥ sthāyināmeṣa niyamodiglāmaṃ digvicāriṇāmiti . sthāyināṃ vikretṛdeśakhyāyinām eṣa niyamaḥ khyāvarasya kṣayaṃ dāpya ityādivacanokto niyama ityarthaḥ . viṣṇurvikreturdaṇḍamapyāha gṛhītamūlyaṃ yaḥ paṇyaṃ kraturnaiva dadyāttattasya sodayaṃ dāpyo rājñā ca paṇaśataṃ daṇḍyaḥ iti . etaccānuśayarahitatṛptavikretṛviṣayamiti madanaratne . yastu vikrīyānuśayavaśānnārpayati yaśca krītvā'nuśayavaśānna gṛhṇāti tau pratyāha kātyāyanaḥ krītvā prāptānna gṛhṇīyādyo na dadyādadūṣitam . sa mūlyāddaśabhānantu dattvā svandravyamāpnuyāt . aprāpte'tha kriyākāle kṛte naiva pradāpayet . eṣa dharmo daśāhāttu parato'nuśayo natviti . adūṣitaṃ jalādineti śeṣaḥ . dohyavāhyādipaṇyasya dohanavāhanādirūpaḥ kālo'lpakriyākālastasminnāpte sati agrahaṇe'dāne vā kṛte sati na daśamabhānaṃ pradāpayet kintu tamadattvaiva svīyaṃ dravyaṃ prāpnuyāditi . eṣa dharmo daśāhātprāgve ditavyaḥ tata ūrdhvamanuśayo na kartavyaḥ . vikrīyāsamprayacchatī yadvikrītaṃ paṇyaṃ vikretuḥ pāśvaṃ sthitaṃ tasya yadināśaḥ syāttadā vikretureva hānirityāha yājñavalkyaḥ rājadaivopaghātena paṇye doṣamupāgate . hānirvikreturevāsau yācitasyāprayacchataḥ iti . atra yācitasyeti viśeṣaṇopādānān yācanābhāve na vikreturhānirityarthādgamyate . nārado'pi upahagyeta vā paṇyaṃ dahyetāpahriyeta vā . vikretureva so'nartho vikrīyāsamprayacchataḥ iti . yathā yācitasvāprayacchato vikrogṛhānistathā dīyamānaṃ paṇyamagṛhṇataḥ kneturapītyāha la eva dīyamānanna gṛhṇāti krītampaṇyañca yaḥ krayo . sa evāsya bhaveddoṣī vikreturyo'prayacchataḥ iti . aprayacchataḥ vikreturyā dāṣaḥ sa evāsya bhavedityanyayaḥ . kreturdoṣābhidhānasya phala paṇyasya mūlyaṃ kretre vikretrā na pratyarpaṇīyamiti . dīyamānanna nṛhṇātīti vadatā dīyavātagrahaṇe na mūlyahāniriti darśitam . krayānantaraṃ kretrā na yācitaṃ vikretrā ca na samarpitaṃ jātaścaurādyupadravastatra dvayoḥ samā hāniḥ . kretṛvikretrorubhayorapi yācanānarpaṇaśaithilyena lāparādhatvādityuktaṃ devalabhaṭṭaiḥ smṛticandrikāyām . yājñavalkyo'pi sāniścet kretṛdoṣeṇa kretureva hi sā bhavediti kretṛdoṣaḥ dāyamānasyāgrahaṇam . yatra punarjātānuśayaḥ kretā vikretrā dīyamānañca gṛhṇāti tatrāpyāha nāradaḥ dīyamānanna gṛhṇāti krītvā paṇyaṃ ca yaḥ krayī . vikrīṇānastadanyatra vikretā nāparādhnuyāditi . krayī jātānuśaya iti śeṣaḥ . yājñavalkyo'pi vikrītamapi vikreyaṃ pūrvakretaryagṛhṇatīti . yastvaduṣṭaṃ paṇyaṃ darśayitvā sadoṣaṃ vikrīṇīte yaścānyahaste vikrītaṃ tatkretranuśayābhāva evānyatra vikrīṇīte tayoḥ samānodaṇḍa ityāha nāradaḥ nirdoṣaṃ darśayitvā tu sadoṣaṃ yaḥ prayacchati . sa mūlyāddviguṇaṃ dāpyo vinayaṃ tāvadeva tu . tathānyahaste vikrīya yo'gyasmai tatprayacchati . dravyantaddviguṇaṃ dāpyo vinayaṃ tāvadeva tviti . yājñavalkyo'pi anthahaste ca vikrītaṃ duṣṭaṃ vā'duṣṭa vadyadi . vikrīṇīte damastasya mūlyāttu dviguṇo bhavediti buddhipūrvaviṣayametat . jñātvā sadoṣaṃ yaḥ paṇyaṃ vikrīṇīte vicakṣaṇaḥ . tadaiva dviguṇaṃ dāpyastatsamaṃ vinayaṃ tatheti vṛhaspatinoktatvāt . abuddhipūrvaka vikraye tu krayaparāvartanameva . anyatrāpi viṣayaviśeṣe parāvartanamāha vṛhaspatiḥ mattonmattena vikrītaṃ hīnamulyaṃ bhayena vā . asvatantreṇa mūḍhena tyājyantasya punarbhavediti . etatsarvaṃ dattamūlye paṇye draṣṭavyam . ataeva nāradaḥ . dattamūlyasya paṇyasya vidhireṣa prakīrtitaḥ iti . yatra punarmūlyaṃ na dattaṃ tatrāpi sa evāha adatte'nyatra samayānna vikreturavikrayaḥ iti . adattamūlye tu paṇye vāṅmātreṇa kraye kṛte na parāvartanīyamityevamādisamayābhāve sati pravṛttau nivṛttau na kaṇiddoṣa ityarthaḥ . yatra punarvāṅmātrakrayaparihārārthaṃ vikreturhaste kretrā kiñciddravyaṃ dattaṃ tatra kretṛdoṣa vaśena krayāsiddau tvāha vyāsaḥ satyaṅgāraṃ ca yo dattvā yathākālaṃ na dṛśyate . paṇyaṃ bhavennisṛṣṭantaddoyamānamagṛhṇataḥ iti . nisṛṣṭaṃ bhavet utsṛṣṭaṃ bhavedityarthaḥ . atra paṇyadravyasyotsargaḥ satyaṅkāradravyotsarge'bhimataḥ . anyathā vāṅmātrakrayakartṛtulyatvena vikretuḥ satyaṅkāradravyagrāhakatvakṛtamanyatra vikrayaṇādyaparādhanimittakaṃ satyaṅka radravyasya dvaiguṇyena pratidānaṃ na syāt . atrāpi vikrītamavikreyanityanusandheyam . asmiñceva viṣaye vikretṛdoṣavaśena krayāsiddhau tvāha yājñabalakyaḥ satyaṅkārakṛtaṃ dravyaṃ dviguṇaṃ pratidāpayediti satyaṅkāraḥ satyāpanaṃ kṛtasya krayasya satyatākaraṇamiti yāvat . klīve satyāpanaṃ satyaṅkāraḥ satyākṛtiḥ striyām ityamara koṣaḥbhidhānāt . satyaṅka rāya kṛtaṃ samārpataṃ satyaṅkārakṛtaṃ vrayaṃ ratyaṃ kartuṃ yadvikretṛhaste kṛtamityarthaḥ .

vikreya tri° vi + vrī--yat . vikrayaṇīye padārthe .

viklava tri° vi + klu--ac . 1 vyāvulabhūte amaraḥ . bhāve ap 2 vyākuratve

viklitti strī vi + klida--ktin . jalatejaḥsaṃyoga bhyāmavayavaśaiṣṭilye pūrvārambhakasaṃyonanāśānantaraśithilasaṃyogā pattau .

viklinna tri° vi + klida--kta . 1 ārdre 2 śīrṇe 3 jīrṇe ca medi° . 4 vikledayukte .

vikṣāva pu° vi + kṣu ghañ . 1 śabde amaraḥ . 2 kāsādirogakṛtaśabde ca vaidyakam .

vikṣipta tri° vi + kṣipa--kta . 1 viśeṣeṇa kṣipte 2 yogaśāstrokte cittasya bhūmibhede na° . yathoktaṃ pātañjalabhāṣyavivaraṇayoḥ kṣiptaṃ mūḍhaṃ vikṣiptamekāgraṃ niruddhamiti cittabhūmayaḥ . tatra vikṣipte cetasi vikṣepopasarjanī bhūtaḥ samādhirna yogapakṣe vartate bhā° . kṣiptaṃ sadaiva rajasā teṣu teṣu viṣayeṣu kṣipyamāṇam atyantamasthiraṃ, mūḍhantu tamaḥsamudrekānnidrāvṛttimat . vikṣiptaṃ kṣiptādviśiṣṭaṃ vikṣiptaṃ viśeṣo'tra sthesabahulasya kādācitkaḥ sthemā sā cāsyāḥsthemabahulatā sāṃsiddhikī vā vakṣyamāṇavyādhistyānādyantarāyajanitā vā viva° .

vikṣīra pu° viśiṣṭaṃ vigataṃ vā kṣīramasya . 1 arkavṛkṣe rājani° 2 vigatakṣīre tri° .

vikṣepa pu° vi + kṣipa--ghañ . 1 tyāge 2 preraṇe 3 dūrīkaraṇe ca . cittasya vikṣepā navavidhāḥ pāta° sūtrabhāṣyayordarśitāste ca cittavikṣepaśabde 2941 pṛ° antarāyaśabde ca dṛśyāḥ . vedānvasiddhacittavikṣepāḥ 200 pṛ° uktāḥ . vimaṇḍale yat grahasthānaṃ tasya krāntivṛttād yat tiryagantaraṃ sa vikṣepaḥ si° śi° ukte 4 śare ca . bhūṣāṇāmardharacanā vṛthā viṣvagavekṣaṇam . rahasyākhyānamīṣacca vikṣepī dayitānike sā° da° ukte strīṇāṃ 5 sattvajālaṅkārabhede 6 kathāvicchedarūpe migrahasthānabhede kāryavyāsaṅgāt kathāvicchedo vikṣepaḥ gau° sṛ° yatra kartavyaṃ vyāsajya kathāṃ vyavacchinatti . idaṃ me karaṇīyaṃ vidyate tasminnavasite kathayiṣyāmi iti vikṣepo nāma nigrahasthānam . ekanigrahāvasānāyāṃ kathāyāṃ svayameva kathāntaraṃ pratipadyate iti vā° bhā° . asambhavatkālāntarakatvenāropitaṃ kāryaṃ vyāsaṅgamudbhāvya kathāvicchedastathā vṛttiḥ .

[Page 4895b]
vikṣepaśakti strī vikṣepasya janikā śaktiḥ . vedāntokteavidyāśaktibhede . vikṣepaśaktistu yathā rajjvajñānaṃ svāvṛtarajjvau svaśaktyā sarpādikamudbhāvayati evamajñānamapi svāvṛtātmani svaśaktyā ākāśādiprapañcamudbhāvayati tādṛśaṃ sāmarthyam . taduktam vikṣapaśaktirliṅgādi brahmāṇḍāntaṃ lagatsṛjediti . yedāntasā° .

vikha tri° vigatā nāsikā yasya khādeśaḥ . gatanāsike . amaraḥ . khyādeśaḥ . vikhyo'pyatra trikā° .

vikhura puṃstrī° 1 rākṣase trikā° striyāṃ ṅīṣ . 2 caure saṃkṣipta0

vikhyāta viśeṣeṇa khyātaḥ prasiddhaḥ vi + khyā--kta . prasiddhe

vigaṇana na° viśeṣeṇa gaṇanam gaṇa--lyuṭ . ṛṇaśodhanārthe saṅkhyāgaṇane .

vigata tri° vi + gama--kta . 1 pramādarahite amaraḥ . 2 viśeṣagate rudra° 3 apagate ca hemaca° . 6 ta° . 4 khagagatau na° . vigataṃ vigatam bhaṭṭiḥ .

vigatārtavā strī vigatamārtavaṃ rajo yasyāḥ . gatarajaskāyāṃ striyām śabdaratnā° .

vigandhaka pu° viruddhaḥ gandho'sya kap . 1 iṅgudīruvṛkṣe rājani° . 2 hapuṣāyāṃ strī° ṭāpi ata ittvam .

vigama pu° vi + gama--ghañ . 1 nāśe, 2 apāye ca .

vigarhaṇa na° vi + garha--lyuṭ . nindane .

vigarhita tri° vi + garha--kta . 1 nindite 2 niṣiddhe ca . bhāve--kta . 3 nindāyām na° .

vigāḍha tri° vi + gāha--kta . 1 snāte, 2 kṛtāvagāhane ca .

vigāna na° vi + gai--lyuṭ . nindāyām hemaca° .

vigīta tri° vi + gai--kta . nindite .

vigīti strī vi + gai--ktin . nindāyām .

viguṇa tri° viruddho guṇo'sya . guṇarahite .

vigūḍha tri° vi + guha kta . 1 garhite, 2 gupte ca medi° .

vigṛhīta tri° vi + graha--kta . 1 gṛhīte, vyākaraṇokte vigrahavākyasthe 3 pade ca .

vigra tri° vigatā nāsikā'sya grādeśaḥ . vigatanāsike amaraḥ

vigraha pu° vi + graha--ac . 1 dehe, 2 vistāre, 3 yuddhe puṃna° amaraḥ . 4 samāsādivṛttisamānānārthakavākyabhede, 5 viśeṣajñāne ca avigrahā gatādisthā yathā grāmādikarmabhiḥ hari° .

vighaṭikā strī vibhaktā ghaṭikā yathā prā° va° . ghaṭikāṣaṣṭhibhāge palātmake kāle rājani° . vi + ghaṭa--ṇvyal . 2 viyojate tri0

[Page 4896a]
vighaṭita tri° vi + ghaṭa--kta . 1 viyojite 2 viśeṣeṇa racite ca

vighaṭṭita tri° vi + ghaṭṭa--kta . 1 cālite 2 viyojite ca .

vighasa pu° vi + ada--ghañ . bhojanaśeṣe medi° 2 āhāre ca śabdaca° . 3 sikthake na° rājani° . 4 daivapaitradattaśeṣe

vighasāśin tri° vighasaṃ devatādidattāvaśeṣamaśnāti aśaṇini . daivapaitrakāryānantaraṃ tadavaśiṣṭamojini .

vighāta pu° vi + hana--kta . 1 vyāghāte 2 āghāte ca .

vighātin tri° vi + han--ṇini . 1 nivārake . 2 nāśake, 3 nāśapratiyogini ca nityaścāyaṃ valnimitto vighātī iti vyākaraṇakā° . ṇvul . vighātako'pyatra .

vighna pu° vi + hana--ka . 1 vyāghātake antarāye amaraḥ . 2 kṛṣṇapākaphalāyāṃ śabdaca° .

vighnanāyaka pu° vighnānāmutpattyanutpattyoḥ nāyasaḥ . vighneśe gaṇeśe śabdara° .

vighnakārin tri° vighnaṃ karoti kṛ--ṇini . 1 ghāradarśane 2 vighātake ca medi° . striyāṃ ṅīp .

vighnanāśaka pu° 6 ta° . gaṇeśe śabdaca° lyu . vighnanāśanādayo'pyatra .

vighnarāja pu° vighne rājate rāja--ac . gaṇeśe amaraḥ . 6 ta° . vighneśādayo'pyatra .

vighnahārin pu° vighnaṃ harati hṛ--ṇini . gaṇeśe trikā° .

vighnita tri° vighno jāto'sya itac . jāvadhighne .

vighneśānakāntā strī 6 ta° . śvetadūrvāyām rājani° .

vica pṛthakkaraṇe ru° ju° vā u° aka° aniṭ . vinakti vivekti viṅkte vivikte . irit avicat avaikṣīt .

vicakila pu° vica + ka kila--ka karma° . 1 madanavṛkṣe . 2 mallībhede medi° .

vicakṣaṇa pu° vi + cakṣa--lyu na khyādeśaḥ . 1 paṇḍite amaraḥ 2 nāgadantyāṃ strī rājani° ṭāp .

vicakṣus tri° vi + cakṣa--usi na khyādeśaḥ . 1 vimanaske trikā° . vigataṃ cakṣuryasya . 2 netraśṛnye tri° .

vicayana na° vi + ci--lyuṭ . 1 anveṣaṇe śabdaca° . 2 puṣpādicayane ca .

vicarcikā strī vi + carca--ṇvul . pāmani rogamede amaraḥ . sā ca svalpakuṣṭhaviśeṣaḥ . ekaṃ kuṣṭhaṃ smṛtaṃ pūrvaṃ gajacarma tataḥ smṛtam . tataścarmadala proktaṃ tataścāpi vicarcikā . vipādikābhidhā saiva pāmā kacchastataḥ parā . tato dadruśca viṣphoṭaḥ kiṭimañca tataḥ param . tataścālasakaṃ proktaṃ śatāruśca tataḥ param . kṣudrakuṣṭhāni caitāni kathitāni bhiṣagvaraiḥ . sakaṇḍūḥ piḍakā śyāvā bahusrāvā vicarcikā piḍakā ludrapiḍakā . dālyate tvak kharā rūkṣālānvorjñeyā vicarkṣikā . pāde vipādikā jñeyā sthāna° bhedādvicarcikā . kecidvicarcikāto vipādikāṃ bhinnā māhuḥ bhāvapra° . kuṣṭhaśabde 2154 pṛ° dṛśyam .

vicāra pu° vi + cara--ghañ . 1 tattvanirṇaye sandigdhe vastuni pramāṇena tattvaparīkṣāyāṃ 2 tadanuguṇe vākyastome ca .
     viparītodbhāvakaparavijigīṣayā nyāyaprayoga iti kecit prāhuḥ . yathā padārthānumānasthale parvato vahṇimān dhūmavattvādityādi . atra ca parvate vahnau sādhanoye prativādinā ca parvato na vahnimānityādi viparītavākye prayukte madhyasthasya saṃśayī janyate . tannivṛttyarthaṃ vādinā parvato vahnimānityādipratijñādighaṭitavākyaprayogarūpaḥ vicāraḥ kriyate iti . 4 vigataścāro yasmāt prā° va° . cāraśūnye ca vicāradṛkcāradṛgapyavartata .

vicāraṇa na° vi + cara--ṇic--lyuṭ . 1 vicāre śabdara° . yuc . tatraiva strī amaraḥ . 2 mīmāṃsāśāstre hemaca0

vicārita tri° vicāro jāto'sya itac . kṛtavicāre .

vicāla tri° vi + cala--kartari ṇa . 1 abhyantare 2 antarāle--hemaca° . vi + cala--ṇic bhāve ac . 3 anyathā sthitasya vastuno viśeṣarūpatāpādane adhikaraṇavicāle ca pā° dravyasya saṃkhyāntarāpādane saṃkhyāyā dhāṃ syāt . ekaṃ rāśiṃ pañcadhā kuru si° kau° .

vici(cī) puṃstrī vica--ik . taraṅge bharataḥ . strītvapakṣe vā ṅīp .

vicikitsā strī vi + kita svārthe san a . sandehe amaraḥ .

vicitra na° viśeṣeṇa citram . 1 karvūravarṇe . 2 tadvati tri° śabdaca° 3 āścarye tri° . 4 mṛgervārau strī rājani° . 5 arthālaṅkārabhede na° alaṅkāraśabde 403 pṛ° dṛśyam . saṃjñāyāṃ kan . bhurjapatravṛkṣe pu° rājani° .

vicitravīrya pu° śāntanunṛpātmaje nṛpabhede bhā° ā° 106 a0

vicitrāṅga puṃstrī° picitramaṅgaṃ yasya . (cite) 1 vyāghrabhede śabdaca° 2 mayūre puṃstrī° śabdara° ubhayatra striyāṃ ṅīṣ 3 āścaryodehe tri° .

vicetas tri° viruddhaṃ duṣṭaṃ viśiṣṭaṃ vā ceto yasya . 1 duṣṭacitte 2 viśiṣṭavitte ca . 3 durmanaske hemaca° .

viceṣṭita tri° vigataṃ ceṣṭitamasya . 1 ceṣṭāśūnye, vi + ceṣṭabhāve kta . 2 viśeṣeṇa ceṣṭāyām na° .

viccha dīptau cu° ubha° saka° seṭ . vicchayati te avivicchat ta

viccha gatau tu° para° svārthe āya, āyapakṣe u° saka° seṭ . vicchāyati vicchāyate vicchati . avicchāyīt avicchāyiṣṭa avicchīt .

[Page 4897a]
vicchandaka pu° viśiṣṭaḥ chando yatra kap . īśvaragṛhe amaraḥ uparyupari yadgehaṃ tadvicchandakasaṃjñitam .

vicchāya na° vīnāṃ pakṣiṇāṃ chāyā napuṃsakatvam . pakṣi samūhacchāyāyām amaraḥ . vigatā chāyā yasya . 2 chāyārahite tri° medi° . 3 viśiṣṭakāntiyute maṇau bharataḥ .

vicchitti strī vi + chida--ktin . 1 aṅgarāge 2 hārabhede 3 vicchade medi° . 4 chede 5 vināśe 6 strīṇāṃ ceṣṭābhede ca . stākāpyākalparacanā vicchittiḥ kāntipoṣakṛt sā° da0

vicchinna tri° vi + chida--kta . 1 vibhakte 2 samālabdhe ca medi° 3 kuṭile hamaca° . bhāve--kta . 4 chadane na° .

viccheda pu° vi + chida--bhāve ghañ . 1 viyoge 2 santatirā hitye 3 vibhāge ca .

vija pṛthakkaraṇe ju° ubha° saka° aniṭ . vevekti vevikte irit avijat avaikṣīt avikta .

vija bhaye kamye ca ru° para° aka° seṭ . vinakti avijīt . īdit odicca vignaḥ .

vija bhaye kampe ca tu° ā° a° aniṭ . vijate avijiṣṭa . īdit odicca kta--vignaḥ .

vijana tri° vigato jano yasmāt prā° ba° . nirjane amaraḥ .

vijanana ta° vi + jana--lyuṭ . 1 garbhamīcane prasave hemaca° 3 udbhave śabdaca° .

vijapila na° vija--ka pila--ka karma° . paṅke halāyudhaḥ .

vijanman tri° viruddhaṃ janma yasya . jāraje .

vijaya pu° vi + ja--kartari ac . 1 arjune medi° . abhiprayāmi saṃgrāme yadahaṃ yuddhadurmadān . nājitvā vinivartāmi tena māṃ vijayaṃ viduḥ bhā° vi° 44 a° . 2 vimāne hemaca° 3 yame ca . 4 viṣṇoranucarabhede . jayaśabde 3050 pṛ° dṛśyam . tacchabdaśabde darśite 5 nṛpabhede 6 kalkiputrabhede kalkipu° 13 a° . bhāve ac . jaye 8 paribhavapūrvakagrahaṇe ca .

vijayakuñjara pu° vijayāya kuñjaraḥ . rājavāhanagaje trikā° .

vijayā strī 1 āśvinaśuklapakṣīyadaśamyām 2 umāyāḥ sakhībhede vāmanapu° 4 a° kathayatu vijayā iti mudrārākṣasam . 3 durgāyāṃ hemaca° vijitya padmanāmānaṃ daityarājaṃ mahābalam . vijayā tena sā devī loke caivāparājitā devīpu° 45 a° . 4 jayantyāṃ 5 śephālikāyāṃ 6 mañjiṣṭhāyāṃ 7 śamībhade, 8 agnimanthe rājani° . 9 bhaṅgāyām (siddhi) hemaca° tatparyāyaguṇādi bhāvapra° uktaṃ yathā
     bhaṅgā gañjā mātulānī mādinī vijayā jayā . bhaṅgā kaphaharo tiktā grāhiṇī pācanī laghuḥ . tīkṣṇoṣṇā pittalā mohamadavāgvahnivardhinī bhāvapra° . aṣṭadvādaśīmadhye yadā tu śukladvādaśyāṃ nakṣatraṃ śravaṇaṃ bhavet . tadā sā tu mahāpuṇyā dvādaśī vijayā smṛtā ityukte 10 dvādaśībhede śuklapakṣasya saptamyāṃ sūryavāro yadā bhavet . saptamī vijayā nāma ityukte saptamībhede ca . 11 yamabhāryāyāṃ 12 haritakyāṃ jaṭā° . 13 vacāyāṃ ratnamā° . 14 astravidyābhede vidyābhathainaṃ vijayāṃ jayāñca bhaṭṭiḥ .

vijalapa pu° vyaktayā'sūyayā gūḍhamānamudrāntarālayā . adhadviṣi kaṭākṣoktirvijalpo viduṣāṃ mataḥ ujjvalamaṇyukte vākyabhede .

vijāta tri° viruddhaṃ jātaḥ . 1 jārajāte viśeṣeṇa jātā . 2 jātāsatyāyāṃ striyāṃ strī hemaca° . dharmāvalambini .

vijātīya tri° vibhinnāṃ jātiṃ dharmamarhati cha . vibhinna-

vijigīṣā strī vijetumicchā vi + ji--san bhāve a . 1 svodarapūraṇecchayā nindanīyakarmādau pravṛttau 2 tannindā'gaṇane ramā° 3 vijayecchāyāñca . u . vijigīṣu jayecchāvati tri° śabdaca° .

vijigīṣāvivarjita tri° 6 ta° . audarike amaraḥ .

vijina(la) na° vija--inac ilac kicca . sarasavyañjaye pākarūparasāsakte vyañjane tu bhavet trayam . tailapākasusaṃskāre praśastamupasaṃskṛtam . vijinaṃ lālasīkañca vijilaṃ vijjilañca tat śabdara° .

vijula pu° vija--ulac kicca . śālmalīkande rājani° .

vijṛmbhaṇa na° vi jṛmi--lyuṭ . 1 vikāśe 2 mukhavikāśahetubhūte vāyuvyāpārabhede (hāitolā) . a vijṛmbhātra strī .

vijṛmbhita tri° vi + jṛbhi--kta . 1 vikaśite medi° 2 jṛmbhāyukte bhāve kta . 3 prakāśe 4 ceṣṭāyāṃ 5 jṛmbhāyāṃ ca medi° .

vijjana na° vid--vedhanaṃ janayati jana--ac . vāṇe trikā0

vijjala na° vyadha--tāḍe kvip vidā jaḍayati jaḍi--aca ḍasya laḥ . 1 vāṇe trikā° . 2 vijile hemaca° .

vijjula na° vija--ulac juṭ . tvace (dāracini) rājani0

vijjulikā strī vijjula + saṃjñāyāṃ kan kāpi ata rattvam . jatukāyāṃ rājani° .

vijña tri° viśeṣeṇa jānāti vi + jñā--ka . 1 pravīṇe amaraḥ . 2 paṇḍite pu° rājani° .

vijñāta tri° vi + jñā--kta . 1 khyāte amaraḥ . 2 jñāte ca .

vijñāna na° vi + jñā lyuṭ . 1 jñāne 2 karmaṇi medi° 3 śilpādijñāne amaraḥ . 4 vedāntokte avidyāvṛttimede ca . 5 bauddhamatasiddhe ātmarūpe jñāne ca . caturdaśānāṃ vidyānāṃ dharaṇaṃ hi yathārthataḥ . vijñānamitarat vidyāt yena dharmo vivardhate kūrmapu° 14 a° ukte 6 caturdaśavidyājñāne ca .

vijñānamayakoṣa pu° vijñānātmavaḥ koṣa ivāvarakatvāt . jñānendriyasahite buddhipadārthe .

vijñānaskandha pu° bauddhamatasiddheṣu rūpavijñānavedanāsaṃjñāsaṃskārarūpeṣu skandheṣu ālayavijñānapravṛttivijñānapravāhe .

vijñānika tri° vijñānamastyasya ṭhan . vijñānayukte bharataḥ .

viñjolī strī vija--ula--pṛṣo° . paṅktau trikā° .

viṭa ākrośe saka° svane aka° bhvā° para° seṭ . veṭati aveṭīt .

viṭa pu° viṭa ka . 1 ṣiḍge jāre amaraḥ . 2 śṛṅgārarasanāyakānucare sambhegahīnasampad viṭastu dhūrtaḥ phalaika deśajñaḥ . veśopacārakuśalo vāgmī madhuro'tha bahumato goṣṭhyām sā° da° . 3 dhūrte, viṭa! viṭapamamuṃ dadasva tasyai māghaḥ 4 parvatabhede 5 lavaṇabhede 6 khadirabhede 7 mūṣike ca medi° . 8 nāraṅgavṛkṣe śabdamālā .

viṭaṅka na° vi + ṭaki--ac . kapotapālikāyāṃ prāsādādyagrasthe kāṣṭhanirmite kapotāvāsasthāne . (pāyarākhopa) amaraḥ .

viṭapa puṃna° . viṭaṃ vistāraṃ vā pāti pivati vā pā° ka . 1 śākhāyāṃ, 2 pallavavistāre amaraḥ . 3 stambe 4 pahvave ca śabdara° 5 viṭapālake 6 tatpāyini ca medi° pivati ca pāti ca yāsakau rahastvād viṭa! viṭapamamundadasva tasyai māghaḥ . 7 ādityapatre pu° rājani° . 8 muṣkavaṅkṣaṇāntarasthāne hemaca° 9 viṭādhipe medi° .

viṭapin pu° viṭapa + astyarthe ini . 1 vṛkṣe amaraḥ . 2 vaṭavṛkṣe rājani° .

viṭapriya pu° 6 ta° . mudgaravṛkṣe rājani° .

viṭamākṣika pu° viṭapriyaḥ mākṣikaḥ . dhātubhede hemaca° .

viṭi(ṭī) strī viṭa--ki vā ṅīp . pītacandane śabdamālā .

viṭkhadira pu° viḍiva durgandhaḥ khadiraḥ . (guyevāvalā) vṛkṣe amaraḥ .

viṭcara puṃstrī viṣi--viṣṭha yāṃ carati cara--ac . grāmyaśūkare amaraḥ striyāṃ ṅīṣ .

viṭpati pu° viśyate viśa--kvip viśaḥ kanyāyāḥ patiḥ . jāmātari jaṭādharaḥ .

viṭsārikā strī viḍipa durgandhaḥ sārikā . (guyemālika) pakṣibhede jaṭā° .

viḍa ākrośe bhvā° para° saka° seṭ . veḍati aveḍīt .

[Page 4898b]
viḍa na° viḍa--ka . lavaṇabhede amaraḥ . viḍaṃ sakṣāramūrdhvādhaḥkaphavātānulomanam ūrdhvaṃ kaphamadhovātaṃ sañcārayatītyarthaḥ . dīpanaṃ lathu tīkṣṇoṣṇaṃ rūkṣaṃ rucyaṃ vyavāyi ca . vibandhyānāhaviṣṭambhakṛdagauravaśūlanut bhāvapra° .

viḍaṅga pu° na° viḍa--aṅgac . 1 svanāmakhyāte auṣadhabhede amaraḥ . viḍaṅgaṃ kaṭu tīkṣṇoṣṇaṃ rūkṣaṃ vahnikaraṃ laghu . śūlādhmānodaraśleṣmakramivātavibandhanut bhāvapra° . 2 abhijñe tri° medi° .

viḍambana na° vi--ḍavi + lyuṭ . 1 tiraskaraṇe 2 anukaraṇe ca . yuc . viḍambanāpyatra strī . iyañca te'nyā purato viḍambaneti kumāraḥ .

viḍāla puṃstrī viḍa--kālan . svanāmakhyāte 1 paśubhede amaraḥ striyāṃ ṅīṣ . 2 netrapiṇḍe medi° 3 nayanauṣadhabhede ca bhāvapra° 4 vidāryāṃ strī rājani° ṅīṣ . saṃjñāyāṃ kan . haritāle na° . svārthe ka . viḍāle paśau pu° strī° . saṃjñāyāṃ kan . netrauṣadhabhede tadvidhiḥ bhāvapra° ukto yathā viḍālako vahirlepo netre pakṣmavivarjite . tasya mātrā parijñeyā mukhālepavidhānavat . mukhālepastu aṅgulasya caturthāṃśo mukhālepaḥ kaniṣṭhakaḥ . madhyamastu tribhāgaḥ syāduttamo'rdhāṅgulo bhavet . sthitikālo'pi tasyokto yāvat kalko na śuṣyati . tenāpi guṇahīnaḥ syāttathā dūṣayati tvacam . sa ca yaṣṭīgairikasindhūtthadārvītārkṣyaiḥ samāṃśakaiḥ . jalapiṣṭairvahirlepaḥ sarvanetrā mayāpahaḥ . tārkṣyaṃ rasāñjanam . rasāñjanena vā lepaḥ pathyābilvadalairapi . vacāharidrāviśvairvā tathā nāgaragairikaiḥ .

viḍālapadaka na° karṣaparimāṇe bhāvapra° karṣaśabde 1774 pṛ° dṛśyam .

viḍīna na° vi + ḍī--kta . pakṣiṇāṃ gatibhede jaṭā° khagagatiśabde 2414 pṛ° dṛśyam .

viḍula pu° viḍa--kulan . vetasavṛkṣe hemaca0

vi(ḍo)ḍaujas pu° viṣa--kvip viṭ vyāpakamojo yasya pṛṣo° vā aut . indre amaraḥ .

viḍgandha na° viṣa iva gandho'sya . viḍlavaṇe ratnamālā .

viḍlavaṇa na° viḍiva durgandhaṃ lavaṇam . svanāmakhyāte lavaṇabhede ratnamālā .

viḍvarāha puṃstrī° viṭpriyo varāhaḥ śāka° . 1 grāmyaśūkare jaṭā° striyāṃ ṅīṣ . dasunaṃ viḍvarāhañca iti smṛtiḥ .

[Page 4899a]
vitaṃsa pu° vi + tansa--ac . pakṣiṇāṃ bandhanasādhane rajjuprabhṛtau bharataḥ .

vitaṇḍā strī vi + taḍi--bhāve a . svapakṣāvyavasthāpanena parapakṣamātranirākaraṇe kathābhede amaraḥ . 2 kacchīśāke lāhvaye 4 karavyāṃ medi° 5 darvyāṃ hārā° . vitaṇḍākathālakṣagaṃ gau° sū° uktaṃ yathā sa pratipakṣasyāpanāhīno vitaṇḍā sū° sa jalpo vitaṇḍā bhavati kiṃviśeṣaṇaḥ . pratipakṣasyāpanayā hīnaḥ . yau tau samānādhikaraṇau viruddhau dharmau pakṣapratipakṣāvityuktau tayorekataraṃ vaitaṇḍiko na sthāpayatīti parapakṣapratiṣedhenaiva pravartata iti . astu tarhi pratipakṣahīno vitaṇḍā yadvai khalu tatparapratiṣedhalakṣaṇaṃ vākyaṃ sa vaitaṇḍikasya pakṣaḥ na hyasau sādhyaṃ kañcidarthaṃ pratijñāya sthāpayatīti tasmāt yathānyāsamevāstu vā° bhā° . vṛttau tu sūtramanyathā vyākhyātaṃ yathā kramaprāptāṃ vitaṇḍāṃ lakṣayati sa iti . yadyapi tacchabdena jalpo na parāmarṣṭuṃ śakyate jalpasya sthāpanādvayavataḥ pratipakṣasthāpanāhīnatvasya viruddhatvāt tathāpi sthāpanādvayavattvaṃ vihāya jalpaikadeśaḥ parāmṛśyate pratipakṣo dvitīya pakṣaḥ tathāca pratipakṣasthāpanāhīnā vijigīṣukathā vitaṇḍeti . na ca svasya sthāpanīyābhāvāt kathamiyaṃ kathā pravartatāmiti vācyam parapakṣakhaṇḍanena jayasyaivoddeśyatvāt . pare tu parapakṣakhaṇḍanenaiva svapakṣasvārthādeva siddhistatsādhanābhāve'pi na pravṛttyanusapattiriti vadanti .

vitatha tri° vi + tana--kthan . mithyābhūte padārthe amaraḥ . svārthe yat . vitathya tatraiva .

vitadru strī vi + tama--ru dāntadeśaḥ . pañjāvadeśasthenadībhede uṇādiko0

vitaraṇa na° vi + tṝ--lyuṭ . dāne amaraḥ .

vitarka pu° vi + tarka--bhāve ac . 1 sandehe 2 ūhe ca medi° . 3 jñānasūcake śabdara° . 4 arthālaṅkārabhede alaṅkāraśabde 403 pṛ° dṛśyam .

vitardi strī vi + tṛda--in vā ṅīp . yedikāyām amaraḥ . pṛṣo° vitardhirapyatra strī bharataḥ vā ṅīp .

vitala na° viśeṣeṇa talam . pātālabhede śabdara° . pātālaśabde 4199 pṛ° dṛśyam . 2 talasūnye tri° .

vitasti puṃstrī° vi + tasa--ktic . dvādaśāṅgakaparimāṇe vistṛta sa kaniṣṭhāmadhyaṅguṣṭhāntaparimāṇe amaraḥ .

[Page 4899b]
vitāna na° vi + tana--karmabhāvādau ghañ . 1 vṛttibhede medi° 2 avasare viśvaḥ . 3 yajñe 4 vistāre amaraḥ 5 candrātape puṃna° 6 tucche 7 mande ca tri° amaraḥ . 8 śūnye tri° dharaṇiḥ . svārthe ka . candātape . saṃjñāyāṃ kan . māḍavṛkṣe rājani° . 9 āhanīyādyagnīnāṃ vistāre . vitānena nirvṛttaḥ ṭhak . vaitānika vitāvasādhye agnyādheyaprabhṛtau tri° agnyādheyaprabhṛtīnyāha vaitānikāni āśva° śrau° 2 sū° . vitāneṣu bhavāni vaitānikāni vitānasādhyānītyarthaḥ . vitānaśabdo'tra sūtre bhāvavacano'gnīnāṃ vistāravacanaḥ nārā° . vitāyante'gnayo'smin vi + vana° ādhāre ghañ . 10 agnihotrādikarmaṇi . athaitasya samāmrāyasya vitāne yogāpattiṃ vyākhyāsyāmaḥ ā° gṛ° 1 sū° . vitatāḥ agnayo yasminniti śrautakarmajātamagnihotrādi vitānaśabdenocyate nārā° . tatra sādhuṭhak . vaitānika agnihotrādi karmasādhane agnau pu° . vaitānike'gnau kurvīta manuḥ .

vitānamūlaka na° vitānāya mūlamasya kap . uśīre rājani° .

vitunna na° vi + tuda kta . 1 suniṣaṇṇake amaraḥ saṃjñāyāṃ kan . 2 dhānyake 3 tutthe ca na° amaraḥ . 4 bhūmyāmalakyāṃ strī rājani° . saṃjñāyāṃ kan . 5 tāmalakyāṃ pu° amaraḥ .

vitta tyāme ada° cu° ubha° saka° seṭ . vittayati te avivittat ta vittāpayatītyapi .

vitta na° vittyate tyajyate vitta--ghañ . 1 dhane amaraḥ . vidakta vā dasya na naḥ . 2 khyāte, 3 vicārite 4 jñāte hemaca° 5 labdhe ca tri° .

vitti strī vida--ktin . 1 jñāne 2 lābhe 3 vicāre ca medi° .

vitteśa pu° 6 ta° . kuvere .

vitsana pu° vida--lābhe kvip tāṃ sanoti sana--dāne ac vṛṣabhe śabdaca° .

vitha yācane bhvā° ā° dvika° seṭ caṅi na hrasvaḥ . yethate avethiṣṭa .

vithura pu° vitha--urac kicca . 1 caure 2 rākṣase ca uṇā° .

vithyā strī vitha--yat . gojihvāyām śabdaca° .

vida sukhādyanubhave ākhyāne, vāde ca saka° vāse ala° cu° ubha° seṭ . vedayati te avīvidat ta .

vida lābhe tu° ubha° saka° aniṭ mucādi . vindati te . ḷdit avidat avitta . vineda vivide . vinnaṃ vittam .

vida mīmāṃse rudhā° ā° saka° aniṭ . vinte avitta .

vida bhāve, divā° ā° vaka° viniṭ . vidyate āvitta .

[Page 4900a]
vida jñāne adā° para° saka° seṭ . vetti° veda . avedīt .

vid pu° vida--kvip . 1 paṇḍite amaraḥ 2 budhagraha ca jyo° .

vida pu° vida--ka . 1 paṇḍite amaraḥ 2 budhagraha ca jyo° .

vidaṃśa pu° vidaśyate'nena vi + danśa karaṇe ghañ . avadaṃśe (cāṭani) rājani° .

vidagdha tri° vi + daha--kta . 1 nāgare trikā° 2 nipuṇe rājani° 3 paṇḍite ca śabdaca° . 4 nāyikābhede strī rasagañjarī . parakīyaśabde 4233 pṛ° dṛśyam . 5 viśeṣeṇa dagdhe tri° .

vidatha pu° vidākathac . 1 yogini, 2 kṛtini ca medi° .

vidara na° vi + dṝ--ac . (phaṇimanasā) vṛkṣe śabdara° . bhāve ap 2 vidalīkaraṇe pu° śabdara° . prā° ba° . 3 vigatabhaye tri° .

vidarbha puṃstrī° vigatāḥ darbhāḥ kuśāyataḥ . deśabhede kuṇḍinanagare (vaḍanāgapura) .

vidala tri° viśeṣeṇa dalyate dala--ghañarthe ka . 1 dvidhābhūte 2 dāḍimakalke 3 vaṃśādipātre 4 svarṇāderavayave ca na° . 5 kalāyādau na° amarabharatau 6 raktakāñcane 7 piṣṭake na° śabdaca° . 8 trivṛti (teoḍi) strī rājani° . prā° ba° . 9 dalaśūnye tri° .

vidā strī vida--aṅ . 1 jñāne 2 buddhau ca medi° .

vidādi pu° apatyādau vidādibhyo'ñ pā° añpratyayanimitte śabdagaṇe sa ca gaṇaḥ pā° gaṇasūtre dṛśyaḥ .

vidāra pu° vi + dṛ--ṇic bhāvādī ac . 1 vidāraṇe 2 jalocchvāse ca medi° . 3 yuddhe hemaca° . 4 dvidhākaraṇe .

vidāraka pu° vi + dṝ--ṇic--ṇvul . 1 jalamadhyasthataruśilādau amaraḥ . 2 vidāraṇakartari tri° 3 śuṣkanadāderjaladhāraṇayogye garte na° sarvadhareḥ . 4 jalabandhake śabdara° .

vidāraṇa na° vi + dṝ ṇic--bhāvādau lyuṭ . 1 bhedane 2 viḍambe ca medi° . 3 māraṇe śabdara° . 4 yuddhe puṃstrī° medi° . 5 karṇikāravṛkṣe pu° śabdaca° .

vidāriṇī strī vi + dṝ--ṇini ṅīp . kāśmaryām rājani0

vidārī strī vi + dāri + karmaṇi ac gau° ṅīṣ . 1 śālaparṇyām . (śālapāna) medi° . 2 mūbhikuṣmāṇḍe ca amaraḥ vidārī vātapittaghnī balyā vṛṣyā rasāyanī rājava° . 3 kaṇṭharogabhede bhāvapra° sadāhatodaṃ śvayathuṃ sutāmbamantargale pūtiviśīrṇamāṃsam . pittena vidyāt vadane vidārīṃ pārśve viśeṣāt sa tu yena śete sa tu puruṣo yena pārśvena viśeṣāt bāhulyena śete tasmin pārśve sā vidārī bhavatītyarthaḥ .

[Page 4900b]
vidārīgandhā strī vidāryāḥ bhūmikūṣmāṇḍasyeva gandho yasvāḥ . śālaparṇyām (śālapāna) amaraḥ .

vidāru pu° vi + dṝ--un . 1 krakacapāde 2 krakalāse hemaca° .

vidāhin na° vi + daha--ṇini . dāhajanakadravye .

vidita tri° vida--kta . 1 jñāte amaraḥ 2 prārthite ca medi° 3 kavau pu° jaṭā° . bhāve--kta . 4 vikhyātau 4 upagame śabdaca° 5 jñāne ca . tadasyāsti ac . 6 jñātari tri° . viditaḥ samāyayāviti kirā° .

vidiś strī vigatā diśau . diśormadhye agninirṛtivāthvīśānakoṇacatuṣṭaye amaraḥ .

vidu pu° vida--ku . hastikumbhamadhyabhāge amaraḥ .

vidura tri° vida--kurac . 1 nāgare 2 dhīre 3 kauravāṇāṃ mantriṇi dāsīgarbhajāte dharmāvatārabhede ca medi° bhā° ā° 106 a° . 4 jñātari ca amaraḥ .

vidula pu° vida--kulac . 1 vetase 2 jalavetase medi° 3 gandharase ca ratnamā° . 4 kṣatriyabhede bhā° u° 132 a° .

vidūra na° viśiṣṭaṃ dūram . 1 atidūre 2 tatrasthe padārthe tri° . vidūre keyūre kuru iti sā° da° 3 pari° . 3 vaidūryamaṇisambhavasthāne pu° vidūrabhūmirnavameghaśabdāt kumāraḥ .

vidūraja na° vidūre deśabhede jāyate jana--ḍa . vaidūryamaṇī .

vidūratha pu° 1 dvādaśamanoḥ putrabhede 2 paurave nṛpabhede viṣṇupu° 32 a0

vidūrādri pu° vidūre deśa'driḥ parvataḥ . parvatabhede . yatra vaidūryamaṇirutpadyate .

vidūṣaka pu° vidūṣayati vi + draṣa--ṇic--ṇvul . 1 śṛṅgārarasasahāyabhade 2 paranindake tri° medi° . śṛṅgārasya sahāyā viṭaceṭavidūṣakādyāḥ syuḥ . bhaktā narmasu nipuṇāḥ kupitibadhūmānabhañjanāḥ śuddhāḥ . kusumavasantādyabhidhāḥ karmavapurveśabhāṣādyaiḥ . hāsyakaraḥ, kalaharatirvidūṣakaḥ syāt svakarmajñaḥ sā° da° 3 va° .

videśa pu° vibhinno deśaḥ . deśāntare ko videśaḥ savidyānām cāṇakyaḥ .

videha pu° vigato dehaḥ dehasambandho yasya . 1 janakākhye nṛpe asamāpte tato yajñe vaśiṣṭhaścāgamaddivaḥ . taṃ dṛṣṭā kupitaḥ prāha pratyākhyāto'smi pārthiva! . yasmāt tasmāt śapeyaṃ tvāṃ videhastva bhaviṣyasi vahnipu° . tadīye 2 janapade ca sa ca deśaḥ mithikādeśa iti khyātaḥ . kūrmavibhāge vṛ° sa° 14 uktaḥ . kūrmavibhāgaśabde dṛśyam . 2 tadvaṃ śyenṛpa ba° va° ca 3 kaivalyamuktiyute 4 dahasambandhasūnye ca tri° 4 mithilāyāṃ strī hemaca° . 5 dehaśūnye deve pāta° sūtrabhāṣyādau devasya videhatvaṃ samarthitaṃ yathā bhavapratyayo videhaprakṛtilayānām sū° . sa khalvayaṃ dvividha upāyapratyayo bhavapratyayaśca tatropāya pratyayo yogināṃ bhavati bhavapratyayo videhaprakṛtilayānām videhānāṃ devānāṃ bhavapratyayaḥ te hi svasaṃskāramātropayo(bho)gena cittena kaivalyapadamanubhavantaḥ svasaṃskāravipākaṃ tathājātīyakamativāhayanti bhāṣyam . bhavanti jāyante'syāṃ jantava iti bhavo'vidyā sa khalvayaṃ bhavaḥ pratyayaḥ kāraṇaṃ yasya nirodhasamādheḥ sa bhavapratyayaḥ . tatra tayormadhye upāyapratyayo yogināṃ mokṣamāṇānāṃ bhavati viśeṣavidhānena śeṣasya mumukṣusambandhaṃ niṣedhati . keṣāṃ tarhi bhavapratyayaḥ . ityatra sūtreṇottaram . videhāśca prakṛtilayāśca teṣāmityarthaḥ . tad vyācaṣṭe videhānāṃ devānāṃ bhavapatyayaḥ bhūtendriyāṇāmanyatamamātmatvena pratipannānāmupāsanayā tadvāsanāvāsitāntaḥkaraṇāḥ piṇḍapātānantaramindriyeṣu bhūteṣu vā līnāḥ saṃskāramātrāvaśeṣatayā ṣāṭkauṣikaśarīrarahitāḥ videhāḥ te hi saṃskāramātropayogena cittena kaivalyapadamivānubhavantaḥ prāpnuvantaḥ videhāḥ . avṛttikatvañca kaivalyena sārūpyam . svādhikārasaṃskāraśeṣatā ca vairūpyam . saṃskāramātropabhogeṇeti kvacit pāṭhaḥ tasyārthaḥ saṃskāramātramevopabhogo yasya na tu cittavṛttirityarthaḥ . prāptāvadhayaḥ saṃskāravipākaṃ tathājātīyakamativāhayanti atikrāmanti punarapi saṃskāre viśanti tathā ca vāyu proktaṃ daśa manvantarāṇīha tiṣṭhantīndriyacintakāḥ . bhautikāstu śataṃ pūrṇam vivaraṇam . teṣāṃ devāgāṃ madhye yasya vivekasākṣātkārastasya kaivalyaprāptiḥ yoyo devānāṃ pratyabudhyata sa vimucyate iti śruteḥ . mīmāṃsāsiddhe dehaśūnye 5 acetane mantrātmake deve ca . avigrahaśabde 451 pṛ° dṛśyam .

videhakaivalya na° karma° . na tasya prāṇā hyutkrāmanti ihaiva samavalīyante śrutyukte jīvanmuktasya dehapatanāntaraṃ nirvāṇamokṣe . videhakaivalyaniṣpattiprakārādi śā° sū° bhāṣyayorukta yathā bhogena tvitare kṣapayitvā sampadyate sū° . anārabdhākāryayoḥ puṇyapāpayorvidyāsāmarthyāt kṣaya uktaḥ itare tvārabdhakārye puṇyapāpe upabhogena śapayayitvā brahma sampadyate tasya tāvadeva ciraṃ yāvanna vimokṣye atha sampatasye iti . brahmaiva san brahmāpyeti iti caivamādiśrutibhyaḥ . nanu satyapi samyagadarśane yathā prāga dehapātād bhedadarśanaṃ dvicandradarśananyāyenānuvṛtameva paścādapyanuvarteta na, nimittābhāvāt upabhogaśeṣakṣapaṇaṃ hi tatrānuvṛttinimittaṃ na ca tādṛśamasti kiñcit kā raṇam . nanvaparaḥ karmāśayo'bhinavamupabhogamārapūsyate na° tasya dagdhavījatvāt . mithyājñānāvaṣṭambhaṃ hi karmāntaraṃ dehapāte upabhogāntaramārabhate tacca mithyājñāne samyagdarśanena dagdhamiti sādhvetat ārabdhakāryakṣaye viduṣaḥ kaivalyama bhā° . tatraiva 4 pāde ca sū° bhāṣyayoruktaṃ yathā sampadyāvirbhavaḥ svenaśabdāt sū° evamevaiṣa saṃprasādo'āddehāt samutthāya paraṃ jyotirupasampadya svena rūpeṇābhiniṣpadyate śrutirviṣayavākyaṃ tatra pūrvapakṣaṃ darśayitvā siddhāntitaṃ bhāṣyakṛtā yathā kevalenaivātmanāvirbhavati na dharmāntareṇeti kutaḥ? svena rūpeṇābhiniṣpadyate iti svaśabdāt bhā° . muktaḥ pratijñānāt sū° . yo'trābhiniṣpadyate ityuktaḥ sa pūrvabandhavinirmuktaḥ śuddhenaivātmanāvaviṣṭhate kutaḥ? pratijñānāt . etaṃ tveva te bhūyo'nuvyākhyāsyāmaḥ iti pratijñātam aśarīraṃ vāva santaṃ na priyāpriye spṛśataḥ iti corpanyasya svenarūpeṇābhiniṣpadyate sa uttamaḥ puruṣaḥ iti (śrutiḥ) bhā° . avibhāgena dṛṣṭatvāt sū° . avibhakta eva paraṇātmanā yukto'bhiniṣpadyate kutaḥ? dṛṣṭatvāt yathodakaṃ śuddhe śuddhamāsiktaṃ tādṛgeva bhavati evaṃ munervijānataḥ ātmā bhavati gautama! ityevamādīni muktasvarūpanirūpaṇaparāṇi vākyānyavibhāgameva darśayanti nadīsamudrādinidarśanāni ca bhā° . vivekacū° spaṣṭamuktaṃ yathā pāṣāṇavṛkṣatṛṇadhānyakaṭāmbarādyā dagdhā bhavanti hi mṛdeva yathā tathaiva . dehendriyāsumanaādisamasta dṛśyam jñānāgnidagdhamupayāti parātmabhāvam . vilakṣaṇaṃ yathā dhvāntaṃ līyate mānutejasi . tathaiva sakarla dṛśyaṃ prajñātmani vilīyate . ṣaṭe naṣṭe tathā vyoṣa vyomaiva bhavati sphuṭam . tathaivopādhivilaye brahmaiva brahmavat svayam . kṣīraṃ kṣīre yathā kṣiptaṃ tailaṃ taile jalaṃ jale . saṃyuktamekatāṃ yāti tathātmanyātmavinmuniḥ . evaṃ videhakaivalyaṃ sanmātratvamakhaṇḍitam . brahmabhāvaṃ prapadyaiva yatirnāvartate punaḥ . sadātmakatvavijñānadanpā'vidyādivardmaṇa . amuṣya brahmabhūtatvāt brahmaṇaḥ kuta udbhavaḥ . vimuktaśca vimucyate na tasya prāṇāhyutkrāmanti ihaiva samabalīyante ityādyā śrutaścātra pramāṇam .

viddha tri° vyadha° kta . 1 chidrite amaraḥ . 2 kṣipte 3 sadṛśe 4 yā dhite medi° 5 tāḍite ca .

viddhakarṇa pu° viddhaḥ karṇa iva patramasya . pāṭhāyām (ākanādi) dvirūpakoṣaḥ . strītvamapi tatraiva amaraḥ . ṅīp . svārthe ka . tatrārthe strī śabdara° .

vidyamāna pu° vida--śānaca . 1 vartamānakāle, 2 tadvṛttau padārthe° tri° .

vidyā strī vida--kyap . 1 jñāne . 2 tattvasākṣātkāre vidyayā mṛtamaśnute iti śrutiḥ . 3 durgāyāṃ śabdaca° 4 gaṇikārikāvṛkṣe śabdaca° . tantrokte 5 devīmantre ca . śatalakṣaprajaptāpi tasya vidyā na sidhyatīti śyāmāstavaḥ . 6 vidyāhetau śāstre aṅgāni vedāścatvāro mīmāṃsānyāyavistaraḥ . dharmaśāstraṃ purāṇañca vidyā hyetāścaturdaśa . āyurvedo dhanurvedo gāndharvaśceti te trayaḥ . arthaśāstraṃ caturthañca vidyā hyaṣṭādaśaiva tāḥ prā° ta° viṣṇupu° . vidyābhede devatābhedāḥ hemā° bra° viṣṇudharmottare uktā yathā ṛgvedastu smṛto brahmā yajurvedastu vāsavaḥ . sāmavedaṃ tathā viṣṇuḥ śambhuścātharvaṇo bhavet . śikṣāprajāpatirjñeyā kalpo brahmā prakīrtitaḥ . sarasvatī vyākaraṇaṃ niruktaṃ varuṇaḥ prabhuḥ . chando viṣṇustathaivāgnirjyotiṣaṃ bhagavān raviḥ . mīmāṃsā bhagavān somo nyāyamārgaḥ samīraṇaḥ . dharmaśca dharmaśāstrāṇi purāṇañca tathā manuḥ . itihāsaṃ prajādhyakṣo dhanurvedaḥ śatakratuḥ . āyurvedastathā sākṣāddevo dhanvantariḥ prabhuḥ . kalāvedo mahīdevī nṛtyaśāstraṃ maheśvaraḥ . saṅkarṣaṇaḥ pañcarātraṃ rudraḥ pāśupataṃ tathā . pātañjalamanantaśca sāṃkhyañca kapilo muniḥ . arthaśāstrāṇi sarvāṇi dhanādhyakṣaḥ prarkārtitaḥ . kalāśāstrāṇi sarvāṇi kāmadevo jagadguruḥ . anyāni yāni śāstrāṇi yatkarmāṇi pracakṣate . sa eva devatā tasya śāstraṃ karma ca devavat . śrutau tu vidyābhedaḥ dvividhaḥ parā'parābhedāt uktaḥ . yayā brahmāvagamaḥ sā parā yayā'kṣaramadhigamyate sā paretiśruteḥ . ṛgvedādilakṣaṇā aparā sā ca adhyayanādhyāpanarūpā .

vidyācana(ṇa) tri° vidyayā khyātaḥ . vidyā + cana(ṇa) vidyayā vikhyāte .

vidyācuñcu pu° vidyayā vikhyātaḥ vidyā + cañcu . vidyayā khyāte .

vidyādala pu° vidyāyai jñānāya dalvate'sau . bhūrjavṛkṣe śabdaca0

[Page 4902b]
vidyādāna ga° 6 ta° . 1 adhyāpane 2 pustakādidāne ca . vidyādānañca adhyāpanena vyākhyayā vilikhyārpaṇena ca bhavatīti jyo° ta° raghu° . tatrādhyāpanavidhi° śrutau yathā yo'dhītyārthibhyo vidyāṃ na prayacchet sa kāko vānthasyin syāt śreyaso dvāramapāvṛṇuyāt anadhyāpane doṣaścavaṇāt tasyāvaśakyatvaṃ gamyate . aṣṭavarṣaṃ mānavakamupanayīta tamadhyāpayīta ityādiśrutau ca adhyāpanāvidhilābhaḥ . vyākhyānādividhilābhastu ajñānatimiro'peṭhān sandehapaṭalānvitān . nirāmayān yaḥ kurute śāstrāñjanaśalākayā . iha kīrtiṃ rājapūjāṃ labhate sadgatiṃ ca saḥ jyo° ta° . taddhetupustakādidānañcāgre vakṣyamāṇapramāṇāt tatra jñānarūpavidyādānaprakāraḥ hemā° dā° vahnipu° ukto yathā vājapeyasahasvasya samyagiṣṭasya yat phalam . tatphalaṃ samavāpnoti vidyādānānna saṃśayaḥ . tasvāddevālaye nitya dharmaśāstrasya vā śruteḥ . paṭhanaṃ kārayet rājan! yadīcchet dharmamātmanaḥ . gomūhiraṇyavāsāṃsi śayanānyāsanāni ca . pratyahaṃ tena dattāni bhavanti nṛpasattama! . dharmādhamau na jānāti loko'yaṃ vidyayā vinā . tasmāt sadaiva dharmātman! vidyādānarato bhavet . vedaśāstrarahasyajño yadi naiva nṛpottama! . tato'jñānatamo'ndhasya kāvasthā jagato bhavet . brahmādavaḥ surāḥ sarve ṛṣayo dagdhakilviṣāḥ . manuṣyāḥ pitaraścaiva vidyādāne pratiṣṭhitāḥ . caturyugānāṃ rājendra! ekasaptatisaṃkhyayā . vedaśāstrapradaḥ svarge pūjyate surasattamaiḥ . ityupakrame dānaṃ viśesaphaladaṃ jagatīha nānyad vidyāṃ vihāya vadanābjakṛtādhivāsām . gobhūhiraṇyagajavājirathādi sarvaṃ tāṃ yacchatāṃ kimiti bhūpa! bhavenna dattam . tatraiva nandipu° adhyāpayecchubhān śiṣyānabhijātān sumedhasaḥ . evaṃ vidyāpradānaṃ hi sarvadānottamottamam . sarvadā sarvavarṇānāmayaṃ ca plava uttamaḥ . anena vidhinā dattvā vidyāṃ puṇyaparo naraḥ . svayaṃvidyādānāsāmarthye ā° ta° bhaviṣyapu° uktaṃ yathā adhyāpakasya yo vṛttiṃ dattvā'dhyāpayati dvijān . kiṃ na dattaṃ bhavettena dharmakarmārthamicchatā . taddhetubhūtapustakādidānamapi vidyādānaṃ hemā° dā° uktaṃ yathā nandipu° vidyā ca mukhyā dānānāṃ guruto'sya vidhiṃ budhaḥ . śrutvā vidyāñca vidhivat śuddhayā bhāvitā tānā . satpātrebhyaśca tāṃ dadyāt viśeṣāt gunāśāliṣu. upa yogyañca yad yasya tattasya pratipāṃdayet . tataḥ pustakalekhanaprakārastaddānavidhiśca vistareṇoktastatra dṛśyaḥ . vidyopayogidravyādidāne'pi vidyādānaṃ bhavati yathoktaṃ hemā° dā° devīpu° ātmavittānusāreṇa vidyādānaṃ karoti yaḥ . asādhyaṃ phalamāpnoti ādyatulyaṃ na saṃśayaḥ . strī tathānena vidhinā vidyādānaphalaṃ labhet . bhartrā caivā nanujñātā vidhavā ca tamuddiśet . vidhānamāha vidyārthine sadā dadyād vastrābhyaṅgañca bhojanam . chatrikā mudakaṃ dīpaṃ yasmāttailaṃ vinā ma saḥ . lekhanīthaṭitaṃ tīkṣṇaṃ masīpātrantu lekhanīm . dattvā tu labhate vatsa! vidyādānamanuttamam . pustakastaraṇaṃ dattvā supramāṇaṃ suśobhanam . vidyādānamavāpnoti sūtravandhañca buddhimān . yantrakaṃ tvāsanañcaiva daṇḍāsanamathāpi vā . vidyāvācanaśīlāya dattaṃ bhavati rājyadam . añjanaṃ netrapādānāṃ dattaṃ vidyāparāyaṇe . bhūmirgṛhañca kṣetrañca svargarājyaphalapradam . yasya bhūmyāṃ sthito nityaṃ vidyādānaṃ pravartayet . tasyāpi bhavati svargastatprabhāvānna saṃśayaḥ . ye'pi patraṃ masīpātraṃ lekhanīṃ sampuṭādikam . dadyuḥ śāstrābhiyuktāya te'pi vidyāpradāyinām . yānti lokān śubhān martyāḥ puṇyabhājo narādhipa! . nandipu° vidyādānamavāpnoti pradānāt pustakasya ca . śilpāni śikṣayed yastu pauṇḍarīkaphalaṃ labhet . śilpabhāṇḍapradāne'pi tadvidyādānajaṃ phalam . ahiteṣu pravṛttasya tathā kṛtvā nivāraṇam . vidyādānaphalaṃ proktaṃ nātra kāryā vicāraṇā . pāpavṛttasya ca tathā dattvā caiva parāṃ matim . vidyādānaphalaṃ prāpya svargaloke mahīyate . yena jīvati bhāṇḍena tasmai tadbhāṇḍadāyakaḥ . sarvakāmasamṛddhaśca yajñasya phalamaśnute viṣṇudharmo° . tatraiva skandapu° vidyādānopakrame pustakastaraṇaṃ dattvā sahasraṃ tatpramāṇataḥ . tadāsanaṃ vitānaṃ vā śivaloke mahīyate . yaḥ śrīparṇasamudbhūtaṃ nimnakhātaṃ sulakṣaṇam . dadyāt sampuṭakaṃ kṛtvā carmaṇā vāpi nirmitam . śivajñānābhiyuktāya tadadhyayanahetunā . suślakṣṇaṃ phalakaṃ vāpi vidyādānaphalaṃ labhet . yaḥ sauvarṇaṃ susampūrṇaṃ sarvaratnopaśobhitam . sapidhānaṃ samañjūṣaṃ vidyākośasamāśrayam . kārayedvāpi raupyeṇa tāmreṇa caturakhakam . kāṃvyārakūṭaṃ lohaṃ vā dāruvaṃśādinirmitam . sakavāyātiraktena carmaṇābhinavena ca . antarbahiśca maṭhayet vidyādāne navaṃ gṛham . sudṛḍhaṃ kaṭakopetaṃ dṛḍhastambhaniveśanam . kuryāttālakasaṃyuktaṃ vidyāvartikaraṇḍakam . evaṃ vittānusāreṇa kārayitvā gṛhaṃ nṛpaḥ . vidyāsiṃhāsanaṃ tatra saṃpūjya vidhivadbudhaḥ . tasmin puṇyāhaśabdena vidyākośagṛhaṃ nyaset . evaṃ yaḥ śivavidyāyāḥ kuryādāyatanaṃ śubham . sa muktaḥ pātakaiḥ sarvaividyādānaphalaṃ labhet . vidyāmaṇḍalakaṃ kṛtvā vidyāvyākhyānamaṇḍape . tatrābhyarcya śivāṃ vidyāṃ tadvyākhyāṃ śṛṇuyāttataḥ . so'pi yāti śivasthyānaṃ kāryakālasamanvitam . anena vidhinā jñānaṃ yaḥ śṛṇoti pravaktṛtaḥ . sa sāmrājyaśriyaṃ saukhyaṃ dehānte muktimāpnuyāt . tatraiva devīpu° tasmāt sarvaprayatnena vidyā deyā sadā naraiḥ . ihaiva kīrtimāpnoti mṛto yāti parāṃ gatim . yastu devyā gṛhe nityaṃ vidyādānaṃ pravartayet . sa bhavet sarvalokānāṃ pūjyaḥ pūjyapadaṃ vrajet . varāhapu° lekhāpayitvā tacchāstraṃ deyaṃ guṇavate sadā . tapasvine, dharmarate pratipālanatatpare . vastrayugmena saṃvītaṃ pustakaṃ pratipādayet . vācakaṃ pūjayeccāpi vastrālaṅkārabhūṣaṇaiḥ . anenaiva vidhānena vidyādānaphalaṃ labhet .

vidyādhana na° vidyayā labdhaṃ dhanam . vidyayā labdhe upanyaste tu yallabdhaṃ vidyayā paṇapūrvakam . vidyādhanantu tadvidyāt iti, śiṣyādārtvijyataḥ prāptaṃ sandigdhapraśnanirṇayāt . ajñānasaṃśayocchedāllabdhaṃ prādhyayanāttuyat . vidyādhanantu tat prāhuḥ iti śilpiṣvapi hi dharmo'yam ityupakramya paraṃ nirasya vādena vidyayā dyūtapūrvakam . vidyādhanaṃ tu tadvidyādityukte ca dhane . vidyādhanavibhāge viśeṣaḥ vidyādhanaṃ tu yad yasya tattasyaiva dhamaṃ bhaveta . kuṭumbaṃ vibhṛyād bhrāturyo vidyāmadhigacchataḥ . bhāgo yavīyasāṃ tatra yadi vidyānupālinaḥ dāyamā° . dāyatattve tu bhāgaṃ vidyādhanāttasmāt sa labhetetāśruto san iti pāṭhaḥ . dāyabhā° nāradavākye deyaṃ vaidyena taddhanam pāṭhaḥ . parabhaktopayogena vidyā prāptā'nyatastu yā . tayā labdhaṃ dhanaṃ yattu vidyālabdhaṃ taducyate dāya° ta° kātyāyanaḥ . anyataḥ pitṛmātṛkulavyatiriktāt raghu° . nāvidyānāṃ tu vaidyena deyaṃ vidyādhanāt kacit . samavidyādhikānāṃ ta deyaṃ vaidyena tājam kule vinītavidyānāṃ bhrātaṇāṃ pitṛto'pi vā . śauryaprāptaṃ tu yadvittaṃ tadvibhājya vṛhaspatiḥ dāyata° .

vidyādhara pu° vidyāṃ mantrādikaṃ dharati dhṛ--ac . 1 devayonibhede amaraḥ . 2 vidyādhārake tri° .

vidyārambha pu° 6 ta° . pañcamavarṣe śiśoḥ kartavye vidyāyā ārambhe tatkālādi° jyo° ta° uktaṃ yathā saṃprāpte pañcame varṣe aprasupte janārdane . ṣaṣṭhīṃ pratipadañcaiva varjayitvā tathāṣṭamīm . riktāṃ pañcadaśīṃ caiva śauribhaumadinaṃ tathā . evaṃ suniścite kāle vidyārambhaṃ tu kārayet . pūjayitvā hariṃ lakṣmīṃ devīñcāpi sarasvatīm . svavidyāsūtrakārāṃśca svāñca vidyā viśeṣataḥ viṣṇudha° . laghucaraśivamūlādhomukhatvaṣṭṛpauṣṇaśaśiṣu ca haribodhe śukrajīvārkavāre . uditavati ca jīve kendrakoṇeṣu saumyairapaṭhanadinavarjaṃ pāṭhayet pañcame'vde dopikā . vidyārambhe guruḥ śreṣṭho madhyamau bhṛgubhāskarau . maraṇaṃ śanibhaumābhyāmavidyā . budhasomayoḥ madanapā° . vidyārambhaḥ suragurusitajñeṣvamīṣṭārthadāyī kartuścāyuściramapi karotyaṃśumān madhyamo'tra . nīhārāṃśau bhavati jaḍatā pañcatā bhūmiputre chāyāsūnāvapi ca munayaḥ kīrtayantyevamādyāḥ ravergurorbhṛgorlagne tatsthe'rke'pīnduvṛddhitaḥ . gurvarkendūḍuśuddhau ca vidyārambhaḥ praśasyate . prāṅamukho gururāsīno varuṇābhimukhaṃ śiśum . adhyāpayecca prathamaṃ dvijāśīrbhiḥ samanvitam . vṛhaspatiḥ . tadvidhiḥ kṛtyatattve dṛśyaḥ . avidyā budhasomayoriti dhanurvidyāviṣayam yathoktaṃ dopikāyām aditisutayamārkasvāticitrāgnipaitradhruvaharivasumūlāśvībdumāmyāntyabheṣu . viśaniśaśibudhāhe viṣṇubodhe vipauṣe susamayatithiyoge cāpavidyāpradānam tatrākṣaragrahaṇe vidyārambhe ca lagnaśuddhirāvaśyakītyāha pī° dhā° nṛsiṃhaḥ śubhāḥ pāpāśca randhrasthāḥ sarve neṣṭāḥ sadā grahāḥ . bhrātṛṣaṣṭhāvakarmasthāḥ pāpāḥ sarve śubhāvahāḥ . śubhāḥ kendratrikoṇasthāḥ dhanabhrātṛgatāḥ śubhāḥ . sarve lābhe praśastāḥ svurakṣaragrahaṇe śiśoḥ . akṣaragrahaṇaṃ vidyāpalakṣaṇam ubhayatrāpi uttarāyaṇasyaiva grāhyatā . udaggate bhāsyati pañcame'vade vasiṣṭhokteḥ .

vidyut strī vidyotate vi + dyuta--kvip . 1 taḍiti amaraḥ 2 sandhyāyāñca vigatādyut yasya prā° va° 3 niṣprabhe tri° medi° . vidyutata ghatuvidhāḥ ariṣṭanemipatnīnāmapatyānāha ṣāḍaśa . bahuputrasya viduṣaścatasrā vidyutaḥ smṛtāḥ . tāśca vātāya kapilā 1 vidyudātapāya hi lohitā 2 . pītā 3 varṣāya vijñeyā durbhikṣāyāsitā 4 bhavet jyo° . āntarikṣopadravavidyutkāraṇañca śrīṃpatiboktaṃ yathā nirghātolkāghanasuradhanurvidyutaśca kuvāyoḥ saṃdṛśyante khanagaraparīveṣapūrvāstathānye sujalajaladhimadhye bāḍavo'gniḥ sthito'smāt salilabharanimagnāt vidyutastatsphu siṅgāḥ . tadagnipātarūpavajrāgnipātasambhavakāraṇa akasmādvaidyutaṃ tejaḥ pārthivāṃśakamiśritam . vātyāvad bhramadāṣāte patikūlānukūlayoḥ . vāthvostat patati prāyo hyakālaprāpyavarṣaṇe . yataḥ prāvṛṣi naivete pāṃsavaḥ prasaranti hi . tat tredhā pārthivaṃ cāpyaṃ taijasaṃ tattadutthitam . gato nirjharadāhaiśca bhūmisthairanubhūyate .

vidyutpriya na° 6 ta° . vidyudākarṣake kāṃsye dhātau hemaca° .

vidyunmālā strī aṣṭākṣarapādake chandobhede . mo mo go go vidyunmālā chandoma° .

vidyunmālin pu° rākṣasabhede bhāga° 1 . 7 a° . 1 rāmāyaṇaprasiddhe 2 rākṣasabhede ca .

vidra na° vyadha--rak dāntādeśaḥ . chidre śabdaca° .

vidradhi pu° vettyanena vid hṛdayaṃ ruṇaddhi rudha--ki pṛṣo° . rogabhede . tallakṣaṇādi bhāvapra° uktaṃ yathā tatra vidradheḥ samprāptipūrvakaṃ sāmānyaṃ lakṣaṇamāha . tvagraktamāṃsamedāṃsi pradūṣyāsthisamāśritāḥ . domāḥ śothaṃ śanairghorañjanayantyucchritā bhṛśam . mahāmūlaṃ rujāvantaṃ vṛttaṃ vāpyatha vāyatam . sa vidradhiriti khyāto vijñeyaḥ ṣaḍvidhaśca saḥ asthisamāśritā doṣā iti vakṣyamāṇaśothāṃd vidradherbhedārtham . yato vraṇaśothe doṣāṇāmasthisamāśrayaniyamo nāsti iti vraṇaśothāt dāruṇam . āyatandīrgham . ṣaḍavidhatva vivṛṇoti . yathā doṣaiḥ samastaiśca kṣatenāpyasṛjā tathā . ṣaṇāṃ teṣāṃ tulyameva lakṣaṇaṃ sampracakṣate atha viśiṣṭāni lakṣaṇāni . tatra vātikasya lakṣaṇamāha kṛṣṇo'rukho vā vipamo bhṛśamatyarthavedanaḥ . cirotthānaprapākaśca vidradhirvātasambhavaḥ viṣamo bhṛśam kṣaṇamalpaḥ kṣaṇaṃ mahān . cirītthānaprapākaḥ cirādvilambādutthānamudgatiḥ prapākaśca yasya sa . atha paittikamāha pakvodumbarasaṅkāśaḥ śyāvo vā jvaradāhavān . kṣiprotthānaprapākaśca vidradhiḥ pittasambhavaḥ . atha ślaiṣmikamāha . śarāvadṛśaḥ pāṇḍuḥ śītaḥ sigdho'lpavedanaḥ . cirotthāna prapākaśca vidradhiḥ kaphamabhavaḥ . tanupītāsitāścaiṣāmāsnāvāḥ kamaśomatāḥ . atha sānnipātikamāha . nānāvarṇarujāsvāvo ghāṭālo viṣamo mahān . viṣamaṃ pacyate vāpi vidradhiḥ sānnipātikaḥ . nānā anekavidhāḥ varṇāḥ kṛṣṇaraktapāṇḍurūpāḥ . rujā todadāhakaṇḍādirūpāḥ sravāḥ tanupetasitāḥ yasya saḥ . ghāṭālaḥ ghāṭākoṭiḥ sāsāstīni ghāṭālaḥ atyucchritāgra ityarthaḥ . viṣamaḥ nimnonnataḥ . viṣama pacyate cirāciragambhīrottānordhānūrdhvabhedena viṣamaṃ yathā syāttathā pacyate . athābhighātajasyāgantoḥ vidradheḥ samprāptipūrvakaṃ lakṣaṇamāha . taistairbhāvairabhihate kṣate vā'pathyakāriṇām . kṣatoṣmā vāyuvisūtaḥ saraktaṃ, pittamīrayet . jvarastṛṣā ca dāhaśca jāyate tasya dehinaḥ . āganturvidradhirhyeṣaḥ pittavidradhilakṣaṇaḥ . taistairbhāvaiḥ kāṣṭhaloṣṭrapāṣāṇādibhiḥ abhihate yadā raktasrāvo bhavati . tathābhihate kṣate kṛte vā atha vā khaḍgaśūlādibhiḥ kṣate yathāraktasrāvo bhavati tathā kṣate kṛte kṣatoṣmā . atra kṣataśabdena hatamātra ucyate tenābhihatakṣatayorubhayorapyūṣmā vāyunā visṛtaḥ abhithātāt kṣate raktakṣayāt kupitena vāyunā prasṛtaḥ . īrayet kopayet . atha raktajamāha kṛṣṇasphoṭāvṛtaḥ śyāvastīvradāharujājvaraḥ . pittavidradhiliṅgastu raktavidradhirucyate adhiṣṭhānaviśeṣeṇa liṅgaviśeṣa vodhayitumābhyantarān vidradhīnāha ābhyantarānatastūrdhvaṃ vidradhīn paricakṣate . gurvasātmyavirudvānnaśuṣkaśākāmlabhojanāḥ . ativyavāyāmavegāghātātyuṣṇavidāhibhiḥ . pṛthak sambhūya vā doṣāḥ kupitā gulamarūpiṇam . valmīkavatsamunnaddhamantaḥ kurvanti vidradhim . guda vāstamukhe nābhyā kukṣā vaṅkṣaṇayostathā . kakṣayoḥ plīhni yakṛti hadi vā klomni cāpyatha . eṣāṃ liṅgāni jānīyādpāhyavidravilakṣaṇaiḥ sambhūya vā militvā vā . samunnaddha samamantādunnatam . sthānaviśeṣeṇa rūpaviśeṣamāha gude vātanirodhastu vastau kṛcchrālpamūtratā . nābhyāṃ hikkāṃ jṛmbhaṇe ca kukṣau bhārutakopanam . kaṭipṛṣṭhagrahastīvro vaṅkṣaṇotthe tu bidravo . kakṣayoḥ pārśvasaṅkocaḥ plīhnyucchvāsāvarādhanam . sarvāṅgapragrahastīvro hṛdi kāsaśca jāyate . śvāso yakṛti hikkā ca klogni pepīṃyate payaḥ srāvamārgamāha nābheruparijāḥ pakvā bāntyūrdhvamitare tvadhaḥ. kakṣādijātāḥ yānti sravanti ūrdhvamātāt, itare vastyādijāḥ aghaḥ gudāt . nābhijastūbhābhyāṃ mārgābhyām . tathā ca hārītaḥ ūrdhvaṃ prabhinneṣu mukhānnarāṇāṃ pravartate'sṛksahito hi pūvaḥ . adhaḥ prabhinneṣu tu pāyumārgād dvābhyāṃ pravṛttistviha nābhijeṣu atha sādhyatvādikamāha adhaḥsruteṣu jīvettu sruteṣūrdhvaṃ na jīvati . hannābhivastivarjaṣu teṣu bhinneṣu vāhyataḥ . jīvetkadācit puruṣo netareṣu kadā ca na . hṛnnābhivastivarjeṣu plīhaklomādijāḥ teṣu tathābhinneṣu na jīvet hṛdādīnāṃ marmatvāt . ataeva bhojaḥ asādhyo marmajo jñeyaḥ pakvo'pakvaśca vidradhiḥ . sannipātotthito'pyevaṃ pakva eva hi vastijaḥ . tvagajo nābheraghojaśca sādhyo yaśca samīpajaḥ . apakvaścaiva pakvaśca sādhyo nīpari nābhitaḥ . ādhmānaṃ badvaniṣyandaṃ chardihikkātṛṣānvitam . rujāśvāsasamāyuktaṃ vidradhirnāśayennaram atha vāhyavidradhonāṃ sādhyāsādhyatvamāha sādhyā vidradhayaḥ pañca vivarjyaḥ sānnipātikaḥ . āmapakvavidagdhatvaṃ teṣāṃ jñeyañca śothavat śothavat vakṣyamāṇavraṇaśothavat .

vidradhināśana pu° vidradhiṃ nāśayati naśa--ṇic--lyu . śobhāñjane trikā° .

vidra(drā)va pu° vidru--ap ghañ vā . 1 palāyane amaraḥ 2 kṣaraṇe ca śabdamā° .

vidruta tri° vi + dru--kta . 1 prāptadrave 2 palāyite ca amaraḥ .

vidruma pu° viśiṣṭo drumaḥ . 1 pravālaratnahetuvṛkṣe medi° .

vidrumalatā strī vidrumasya lateva . nalīnāmagandhadravye medi° svārthe ka ata ittvam . vidrumalatikā tatraiva .

vidvatkalpa tri° īṣadasamāpto vidvān vidvasa + kalpapa . īṣadūne viduṣi

vidvattama pu° atiśayena vidvān vidvas + tamap . atipaṇḍite tarap . vidvattaro'pyatra .

vidvaddeśīya tri° īṣadasasāpto vidvān vidvas + deśīyar . vidvatkalpa

vidvas tri° vida--kvasu . 1 prājñe striyāṃ ṅīp sampra° viduṣī mūrdhvani sā vibharti yān naiṣa° . 2 paṇḍite pu° 3 ātmajñānayukte .

vidviṣ pu° viśeṣeṇa dveṣṭi vi + dviṣa--kvip . śatrau amaraḥ . ka . vidviṣo'pyatra .

vidveṣa pu° vi + dviṣa--ghañ . vairibhāve śatrutāyām amaraḥ .

vidveṣaṇa na° vi + dviṣa--ṇic--lyuṭ . tantrokte abhicārakarma bhede yena śatrūṇāṃ parasparavidveṣo bhavati tasmin vyāpāre . vi + dviṣa lyuṭ . 2 vidveṣe .

vidha vidhāne chidrakaraṇe chedane ca tu° para° saka° seṭ . vidhati . avedhīt

vidha puṃstrī vidha k ac vā . 1 vimāne 2 gajabhakṣyānne 2 prakāre 4 vedhe 5 vṛddhau rabhasaḥ 6 vetane medi° 7 karmaṇi ca strī hemaca° . tatrārthe vedhane ca strī trikā° .

vidhavā strī vigato dhavo yasyāḥ . mṛtapatikāyāṃ striyām amaraḥ . vidhavādharmāśca śu° ta° uktā yathā viṣṇusa° mṛte bhartari brahmacaryaṃ tadanvārohaṇaṃ vā . brahmacaryaṃ maithunavarjanaṃ tāmbūlādivarjanañca yathāha pracetāḥ tāmbūlābhyañjanaṃ caiva kāṃsyapātre ca bhojanam . yatiśca brahmacārī ca vidhavā ca vivarjayet . kabhyañjanamāyurvedoktam raghu° . kāśīkha° vistareṇa 4 a° uktā yathā anuyāti na bhartāraṃ yadi daivāt kadācana . tathāpi śīlaṃ saṃrakṣyaṃ śīlabhaṅgāt patatyadhaḥ . tadvaiguṇyādapi svargāt patiḥ patati nānyathā . tasyāḥ pitā ca mātā ca bhrātṛvargastathaiva ca . patyau mṛte ca yā yoṣidvaidhavyaṃ pālayet kvacit . sā punaḥ prāpya bhartāraṃ svargabhogān samaśnute . vidhavākavarībandho bhartṛbandhāya jāyate . śiraso vapanaṃ tasmāt kāryaṃ vidhavayā sadā . ekāhāraḥ sadā kāryo na dvitīyaḥ kadācana . trirātraṃ pañcarātraṃ vā pakṣavratamathāpi vā . māsopavāsaṃ kuryād vā cāndrāyaṇamathāpi vā . kṛcchraṃ parākaṃ vā kuryāt taptakṛcchramathāpi vā . yavānnairvā phalāhāraiḥ śākāhāraiḥ payovrataiḥ . prāṇayātrāṃ prakurvīta yāvat prāṇaḥ svayaṃ vrajet . paryaṅkaśāyinī nārī vidhavā pātayet patim . tasmādbhūśayanaṃ kāryaṃ patisaukhyasamīhayā . naivāṅgodvartanaṃ kāryaṃ striyā vidhavayā kvacit . gandhadravyasya sambhogonaiva kāryastayā punaḥ . pratyahaṃ tarpaṇaṃ kāryaṃ bhartuḥ kuśatilodakaiḥ . tatpitustatpituścāpi nāmagotrādipūrvakam . viṣṇostu pūjanaṃ kāryaṃ patisuddhyā na cānyathā . patimeva sadā dhyāyedviṣṇurūpadharaṃ param . yad yadiṣṭatamaṃ loke yacca patyuḥ samīhitam . tattadguṇavate deyaṃ patiprīṇanakāmyayā . vaiśākhe kārtike māghe viśeṣaniyamāṃścaret . snānaṃ dānaṃ tīrthayātrāṃ viṣṇornāmagrahaṃ muhuḥ . vaiśākhe jalakumbhāṃśca kārtike vṛtadīpakāḥ . māghe tilendhanotsargaḥ svargaloke mahīyate . prapā kāryā ca vaiśākhe deve deyā galantikā . upānadvyajanaṃ cāpi sūkṣmavāsāṃsi candanam . sakarpūrantu tāmbūlaṃ puṣpadānaṃ tathaiva ca . jalapātrāṇyanekāni tathā puṣpagṛhāṇi ca . pānāni ca vicitrāṇi drākṣārambhāphalāni ca . deyāni dvijamukhyebhyaḥ patirme prīyatāmiti . ūrje yavāgūmaśnīyāṭekānnamatha vā punaḥ . vṛntākaṃ śūraṇañcaiva śūkaśimbīñca varjayet . kārtike varjayettailaṃ kārtike varjayenmadhu . kārtike varjayet kāṃsyaṃ kārtike cāpi sandhitam . kārtike maunaniyame ghaṇṭāṃ cāruṃ pradāpayet . patrabhojī kāṃsyapātraṃ ghṛtaṃ pūrṇaṃ prayacchati . bhūmiśavyāvrate deyā śayyā ślakṣṇā satūlikā . phalatyāge phalaṃ deyaṃ rasatyāge ca tadrasaḥ . dhānyatyāge ca taddhānyamatha vā śālayaḥ smṛtāḥ . dhenuṃ dadyāt prayatnena sālaṅkārāṃ sakāñcanām . ekataḥ sarvadānāni dīpadānaṃ tathaikataḥ . kārtike dīpadānasya kalāṃ nārhanti ṣoḍaśīm . kiñcidabhyudite sūrye māghasnānaṃ samācaret . yathāśaktyā ca niyamānmāghe snānaṃ samācaret . pakvānnairbhojayedviprān yatīnapi tapasvinaḥ . laḍḍukaiḥ phāṇitaiścāpi vaṭakeṇḍarikādibhiḥ . ghṛtapakvaṃḥ samaricaiḥ śucikarpūravāsitaiḥ . garbhe śarkarayā pūrṇairnetrānandaiḥ sugandhibhiḥ . śuṣkendhanānāṃ bhārāṃśca dadyācchītāpanuttaye . kañcukaṃ tūlagarbhañca tūlikāṃ sūpavītikām . mañjiṣṭhārūpavāsāṃsi tathā tūlavatīṃ paṭīm . ūrṇāmayāni vāsāṃsi yatibhyo'pi pradāpayet . jātīphalalavaṅgaiśca tāmbūlāni vahūnyapi . kambalāni ca citrāṇi nirvātāni gṛhāṇi ca . mṛdulāḥ pādarakṣāśca sugandhyudvartanāni ca . ghṛtakambalapūjābhirmahāsnānapuraḥsaram . saṃsnāpya śāmbhavaṃ liṅgaṃ pūjayed dṛḍhabhaktitaḥ . kṛṣṇāguruprabhṛtibhirgarbhāgāre pradhūpanaiḥ . tūlavartipradīpaiśca naiyedyairvividhaistathā . bhartṛsvarūpo bhagavān prīyatāmiti coccaret . evaṃvidhaiśca vidhavā vividhairniyamairvrataiḥ . vaiśākhān kārtikān māghānevamevātivāhayet . nādhirohedanaḍvāhaṃ prāṇaiḥ kaṇṭhagatairapi . kañcukaṃ na parīdadhyādvāso na vikṛta vaset . apṛṣṭvātu sutān kiñcinna kuryād bhartṛtatparā . evaṃ caryāparā nityaṃ vidhavāpi śubhā matā . iti dharmasamāyuktā vidhavāpi pativratā . patilokānavāpnoti na bhavet kvāpi duḥkhitā . vrahmavai° ja° kha° 83 a° aścidviśeṣa ukto yathā brāhmaṇī patihīnā yā bhayenniṣkrāmaṇī sadā . ekabhaktā dinānte sā haviṣyānnaratā sadā . na dhatte divyavastrañca gandhadravyaṃ sutilakam . srajañca candanaṃ caiva śaṅkhaṃ sindūrabhūṣaṇam . tyaktvā malinavastrā syāt nityaṃ nārāyaṇaṃ smaret . putratulyañca puruṣaṃ sadā paśyati dharmataḥ . miṣṭānna na ca bhuṅkte mā na kuryādvibhava vrajam . ekādaśyāṃ na bhoktavyaṃ kṛṣṇajanmāṣṭamīdine . śrīrāmasya navamyāñca śivarātrau pāvitrayā . adhorāyāñca pretāyāṃ candrasūryoparāgayoḥ . bhṛṣṭadravyaṃ parityājyaṃ bhujyate parameva ca . tāmbūlaṃ vidhavāstrīṇāṃ yatīnāṃ brahmacāricām . sanyāsināṃ ca gomāsasurātulyaṃ śrutau śrutam . raktaśākaṃ masūrañca jambīraṃ parṇameva ca . alābūrvartulākārā varjanīyā yaterapi . paryaṅkaśāyinī nārī vidhavā pātayet patim . yānasyārohaṇaṃ kṛtvā vidhavā narakaṃ vrajet . na kuryāt keśasaṃskāra gātramaskārameva ca . kaśāṣalī jaṭārūpā na kṣauraṃ tīrthakaṃ vinā . tailābhyaṅgaṃ na kurvīta na hi paśyati darpaṇam . mukhañca parapuṃsāṃ ca yātrā nṛtyaṃ mahotsavam . nartakaṃ gāyakañcaiva suveśaṃ puruṣaṃ śubham .

vidhātṛ pu° vi + dhā--tṛc . 1 prajāpatau brahmaṇi amaraḥ . 2 kāmadeve medi° . 3 madirāyāṃ rājani° . 4 bhṛgumuniputrabhede bhāga° 5 vidhānakartari tri° striyāṃ ṅīp sā ca 6 pippalyāṃ śabdara° . 7 adharme pu° dvau dhātā ca vidhātā ca paurāṇau jagatāṃ patī . dvau śāstārau trilokve'smin gharmādharmau prakīrtitau agnipu° .

vidhātṛbhū pu° vidhāturbhavati bhū--kvip . 1 nāradamunau trikā° 2 marīcyādā ca .

vidhātrāyus pu° vidhāturāyuḥ pramāṇaṃ yasmāt . sūrye śabdaca° sūryakriyāṃ vinā vatsarādijñānāsambhavāt sūryasya tathātvam . 6 ta° . tasya vayaḥkāle 2 mahākalpe ca . tadāyuḥkālasa āyusśabde 792 pṛ° dṛśyaḥ .

vidhāna na° vi + dhā lyuṭ . 1 karaṇe 2 karmaṇi . 3 vidhau, jaṭā° 3 gajabhakṣyānne ca hārā° vaṃjñāyāṃ kan . athāyāṃ ma° śabdara° .

vidhānajña pu° vidhānaṃ jānāti jñā--ka . 1 paṇḍite . 2 vidhijñe tri° .

vidhāyaka tri° vi + dhā--ṇvul . vidhānakartari .

vidhi pu° vi + dhā--ki . 1 gajatsraṣṭari brahmaṇi, 3 bhāgye 3 krame amaraḥ cikīrmākṛtisādhyatvahetudhīviṣayo vidhiśabdaśa° ukte pravartanārūpe 4 niyoge tajjanake 5 vākye hemaca° . 6 viṣṇo halāya° 7 kamaṇi trikā° . 8 majamakṣyānne jaṭā° . 9 vaidye rājani° . 10 aprāptaprāmakarūpe vākyabhede, vyākaraṇokte 11 sūtrabhede . tatra vyākaraṇavighirnirūpyate . saṃjñā ca paribhāṣā ca vidhirniyama eva ca . atideśo'dhikāraśca ṣaḍvidhamūtralakṣaṇamityukteḥ . ṣaṭvidhibhedāḥ tatra tunyāpya prayatnaṃ savarṇam pā° savarṇamaṃjñā paribhāṣā tacchabde 4249 pṛ° uktā . aprāptaprāpako vidhiḥ yathā akaḥ savarṇe dīrghaḥ pā° ityādi . atra savarṇe pare pūrvasya dīrghasyāprāptestatprāpakatvāt tathātvam . sa ca dvividhaḥ varṇādyutpādako'bhāvarūpaśca . tatra varṇotpādaka uktaḥ abhāvo'pi dvividhaḥ loparūpo niṣedharūpaśca tatra lopo'bhyāsasyeti pā° nāśarūpaḥ . nābhyastācchaturityādau niṣedharūpaḥ . sāmānyaprāptasya viśeṣāvadhārako niyamaḥ yathā rātmasyaiva pā° ityādi . anthadharmasyāmyatrāropaṇavidhiratideśavidhiḥyathā puṃvadbhāvādiḥ . pūrvasūtrastrapadāderanyatropasthitiradhikāravidhiḥ . sa ca trividhaḥ siṃhāvalokitaṃ caiva maṇḍūkaplutameva vā . gaṅgāpravāhavaccāpi hyadhikārastridhā mataḥ . adhikāraśabde 127 pṛ° dṛśyam . vidhiśca viniyogarūpatayā śabdaśa° pra° nirūpito yathā neha kṛtyātmakaṃ vidhānam . ākhyātamātrasya tadbodhasamarthatvāt kintu pravartakacikīrṣāyāṃ yataprakārakajñānasya hetutvaṃ sa tathā, tādṛśañca kṛtisādhyatvamiṣṭasādhavatvam balavadaniṣṭānanuvandhivañca patyekameya, yāgapākādidharmikatanniścayādeva yāgādidharmikacikīrṣotpattyā tatra pravṛtteḥ . evañca yajetetyādau yāgaḥ kṛtisādhyaḥ iṣṭasādhanaṃ balavadaniṣṭānanubandhī cetyākārako bodhaḥ adhikaṃ tatra dṛśyam . mīnāṃsakamate vidhisvarūpabhedādikaṃ laugākṣibhāskareṇa darśitaṃ yathā tatrājñātārthajñāpako vedabhāgo vidhi . ma ca tādṛśaprayojanavadarthavidhānenārthavān tādṛśaṃ cārthaṃ pramāṇāntareṇaprāpuṃ vidhatte . yathāndhiṣṭhotraṃ juhuyāt svargakāma iti vidhirmānāntareṇāprāptasthargaprayojanavaddhomaṃ vidhatte . agnihotrahomena khargaṃ bhāvayediti bākyārthabodhaḥ . yatra karma mānāntareṇa prāptaṃ, tatra taduddeśena guṇamātraṃ vighatte . yathā dadhnā juhotītyatra homasyāgnihotraṃ juhuyādityanena prāptatvāddhomoddeśena dadhimātravidhānaṃ dadhnā homaṃ bhāvayediti . yatra tūbhayamaprāptaṃ tatra viśiṣṭaṃ vidhatteḥ yathā somena yajetetyatra somayāgayoraprāptatvāt somaviśiṣṭavidhānam . sāmapade matvarthalakṣaṇayā somavatā yāgeneṣṭaṃ bhāvayediti vākyārthakodhaḥ . na cābharvavidhāne vākyabhedaḥ pratyekamubhayasyāvidhānāt . na ca jyotiṣṭomena svargakāmo yajetati vipiprāptoddeśena somarūpaguṇavidhānamevāstu somena yāgaṃ bhāvayediti, kiṃ matvarthalakṣaṇayeti vācyam . tasyādhikāraṃvidhitvegotpattividhitvāsambhavāt . nanūdbhidā yajeta paśukāma ityatreva jyātiṣṭomenetyatraḥpyutpatyadhikāravidhitvamastviti cenna, dṛṣṭānte utpattibākyāntarābhāvenānyathānupapattyā tathātvāśrayaṇāt . kiñca jyotiṣṭomenetyasyobhayavidhitve tenaiva yāgastasya phalasambandho'pi bodhanīya iti sudṛḍho vākyabhedastadvaraṃ somapade matvarphalakṣaṇayā viśiṣṭavidhānam . sa ca vidhiścaturvidhaḥ utpāttavidhirviniyogavidhiḥ, adhikāravidhiḥ, prayogavidhiśceti . tatra karmasvarūpamātrabodhako vidhirutpattividhiḥ . yathāgnihotra juhotīti . atra ca vidhau karmaṇaḥ karaṇatvenānvayaḥ āgnahotrahomeneṣṭaṃ bhāgayediti . nanu yāgasya dve rūpe dravyaṃ devatā ca! tathāca rūpāśravaṇe agnidvotraṃ juhotīti kathamupattividhiḥ agnihotraśabdasya tu tatprakhyanyāyena nāmadheyatvāditi cenna rūpāśravaṇe'pyaśyotmattividhitvāt . annyathā rūpaśravaṇāddadhnā jahotīti ayamavotpattividhiḥ syāt . tayā cāgnihātra jahotīti vākyamanarthakaṃ syāt . aṅgapradhānasambandhavādhako vidhirviniyogavidhiḥ . yathā daghnā juhotīti . sa hi tṛtīyayā pratipannāṅgabhāvaṃ dadhnā homasambandhaṃ vivatte dadhnā hīmaṃ bhāvayediti . guṇavighau ca dhātvarthasya sādhyatvenaivānvayaḥ . kvacidāśrayatvenāpi yathā dadhnandriyakāmasya juhuyādityatra dadhikaraṇatvenendriyaṃ bhāvayet tacca kiṃniṣṭhamitya kāṅāyāṃ sannidhiprāptahoma āśravatvenānveti . etasya vidheḥ sahakārimūtāni ṣaṭpramāṇāni śrutiliṅgavākyaprakaraṇasthānasamākhyārūpāṇi . etatsahakṛtenānena vidhināṅgatvaṃ parodṛśapravṛttakṛtisāvyatvarūpaṃ parārthyāparaparyāyaṃ jñāpyate tataḥ tatsahakārāṇi śrutyādīni nirūpitāni tatra dṛśyāni tadevaṃ nirūpitāni saṅkṣepataḥ śrutyādīni ṣaṭ pramāṇāni . etat sahakṛtena viniyogavidhinā samidādibhirupakramya darśapūṇamāsābhyāṃ yajeta ityevaṃ rūpeṇa yāni viniyājyante tānyaṅgāni dvividhāni siddharūpāṇi, kiyārūpāṇi ceti . tatra siddhāni jātidravyasaṅkhyādīni tāni ca dṛṣṭārthānyeva . kriyārūpāṇi ca . dvabivāni . guṇakarmāṇi pradhānakarmāṇi ca . etānyeva sannipatyopakārakāṇi ārādupakārakāṇīti cocyate . karmāṅgadravyādyuddeśena vidhīyamānaṃ karma sānnapatyopakārakam . yathā'vaghātaprokṣaṇādi tacca dṛṣṭārthamadṛṣṭārthaṃ dṛṣṭādṛṣṭārthaṃ ceti . dṛṣṭārthamavarghātādi adṛṣṭārthaṃ prokṣaṇādi . dṛṣṭādṛṣṭārthaṃ paśupuroḍāśādi . taddhi dravyatyāgāṃśenaivādṛṣṭaṃ devatoddeśena ca devatāsmaraṇaṃ dṛṣṭaṃ karoti . dravyādyanuddiśya kevalaṃ vidhīyamāna karma tvārādupakārakam . yathā prayājādi . ārādupakārakañca paramāpūrvotpattāvevopayujyate . sannipatyopakārakantu dravyadevatāsaṃskāradvārā yāgasvarūpe'pyupayujyate . idameva cāśrayikarmetyucyate . tadevaṃ nirūpitaḥ saṅkhepato viniyogavidhiḥ . prayogaprāśubhāvavodhako vidhiḥ prayāgavidhiḥ . sa cāṅgavākyaikatāpannaḥ pradhānavidhireva . sa hi sāṅgaṃ pradhānamarnuṣṭhāpayanvilambe pramāṇābhāvādavilambāparaparyāya prayogaprāśubhāvaṃ vidhatte . na ca tadavilambe'pi pramāṇābhāva iti vācyaṃ vilambe hyaṅgapradhānavidhyekavākyatāvagatatatsāhityānupapattiḥ vikastena kiyamāṇayoḥ padārthayoḥ idamanena sahakatamiti sāhinyavyavahārābhāvāt . sa cāvilanvī niyate krama āśriyamāṇe bhavati . anyathā hi kimetadanantarametat kartavyamedadanantaraṃ veti prayogavikṣepāpatteḥ . ataḥ prayogavidhireva svavidheyaprayogaprāśubhāvasiddhyarthaṃ niyataṃ kramamapi padārthaviśeṣaṇatayā vidhatte . ataevāṅgānāṃ kramabodhako vidhiḥ prayogavidhirityapi lakṣaṇam . tadevaṃ saṃkṣepato nirūpitaḥ ṣaḍvidha kramanirūpaṇena prayogavidhiḥ . karbhajanyaphalasvāsyabodhakovidhiradhikāravidhiḥ . karmajanyaphalakhānyaṃ ca karmasanyaphalabhoktṛtvam . sa ca yajeta svargakāma ityādirūpaḥ, rgamuddiśya yāgaṃ vidadhatānena svagakāmasya yāgajanyaphalabhoktṛtvaṃ pratipādyate yasyāhitāgneragnirgṛhāndahetso'gnaye'ṇāmavate'ṣṭākapālaṃ puroḍāśaṃ nirvapeta ityādinā dāhādau nimitte karma vidaghatā nimittavata karmajanyapāpakṣayarūpaphalasvāmyaṃ pratipādyate . evam aharahaḥ sandhyāmupāsīta ityādinā śacivihitakālajīvinaḥ sandhyopāsanājanyapratyavāyaparihārarūpaphalasvāmyaṃ bodhyate . tacca phalasvāmyaṃ tasyaiva yo'dhikāraviśiṣṭaḥ . adhikāraśca sa eva yadvidhivākye puruṣaviśeṣaṇatvena śrūyate yathā kāmye karmaṇi phalakāmanā . naimittike karmaṇi nimittaniścayaḥ . nitye sandhyopāsanādau śucivihitakālajīvitvam ataeva rājā rājasūyena svārājyakāmoyajeta ityanena viṣivāṭhyena svārājyamuddiśya rājasūyaṃ vidadhatā na svarājyakāmamātrasya phalabhoktṛtvaṃ pratipādyate kintu rājñaḥ sata svārājyakāmasyaiva rājasūyasyāpi adhikāriviśeṣaṇatvena śravaṇāt . kiñcit tu puruṣaviśeṣaṇatvenāśrutamapyadhikāriviśeṣaṇaṃ yathādhyayanavidhisiddhā vidyā kratuvidhīnāmarthajñānāpekṣatvenādhyayanavidhisiddhārthajñānavantapratyeva pravṛtteḥ . evamagnisādhyakarmasu ādhānasiddhāgnimatā agnisādhyakarmaṇā . magnyapekṣatvena tadvighīnāmādhānasiddhāgnimantaṃ pratyeva pravṛtteḥ . evaṃ sāmarthyamapi ākhyātānāmarthaṃ bruvatāṃ śakti sahakāriṇoti nyāyāt samarthaṃ pratyeva vidhipravṛtteḥ . tadevaṃ nirūpito vidhiḥ . vidhirasāyane ca vidhibhedo'nyathā darśito yathā vidhiratyantamaprāptau niyamaḥ pākṣike sati . tatra cānyatra ca prāptau parisaṃkhyeti goyate tattacchabde viśeṣo dṛśyaḥ . 12 arthālaṅkārabhede ca . alaṅkāraśabde 403 pṛ° dṛśyam .

vidhijña tri° vidhiṃ kramaṃ jānāti jñā--ka . vidhānakramajñe .

vidhitsā strī vidhātumicchā vi + dhā--san bhāve a . vidhāgecchāyām .

vidhideśaka pu° vidhiṃ vidhānaṃ diśati diśa + ṇvul . vidhidarśini 1 madasye amaraḥ 2 gurau ca .

vidhivat avya° vidhimarhati vidhi + vati . vidhyanusāre

vidhu pu° vyadha--ka . 1 candre 2 karpūre 3 viṣṇau medi° . 4 brahmaṇi śabdara° . 5 śaṅkare 6 rākṣase viśvaḥ . 7 vāyau 8 yudhi ca saṃkṣipnasā° .

vidhuta tri° vi + dhu--kta 1 kampite . 2 tyakte ca amaraḥ .

vidhunana na° vi + dhu--ṇic--nukca . cālane jaṭā° .

vidhuntuda pu° vidhuṃ tudati tuda--khaś mumca . rāhau amaraḥ

vidhupiñjara pu° vidhoḥ piñjara iva . 1 khaḍge śabdara° .

vidhura tri° vigatā dhūryasya acsamā° . 1 viśleṣṭe amaraḥ . 2 vikale ca medi° . vigatā dhūḥ . 3 vaikalye 4 viśleṣe ca na° trikā° . 5 ramālāyāṃ strī medi° .

vidhuvana na° vi + dhu--lyuṭ . ampane amaraḥ .

vidhūta tri° vi + dhū--kta . 1 kampite 2 thakte ca hemaca° . vidhūtapāpāste yānti brahmalokamanājayama smṛtiḥ .

vidheya tri° vi + dhā--yat . 1 vidhātaṃ yogye 2 vacanasthe āyatte amaraḥ . 3 vidhinā bodhye ca . 4 uddeśyaprakāratayā jñāyayāne vilakṣaṇaviṣayatāyute padārthe yathā parvato vahnimānityādau vahnirvidheyaḥ . pacatītyādau pākakṛtiḥ ākhyātārthasya vidheyatayaiva bodhasyāṅgīkārāt . vidheyatā tu vilakṣaṇaviṣayatā anuvādyabhinnaniṣṭhā anuvādamanuktvā ca na vidheyamudīrayet iti śābdikaniyamaḥ . pratyakṣādipramitaviśeṣyatāvacchedakatābhinnā viśeṣyatānirūpitā ca setyanye .

vidheyāvimarśa pu° vidheyasyāvimarṣo yatra . avimṛṣṭavidheyāṃśarūpe kāvyadoṣabhede doṣaśabde 3763 pṛ° tasya svarūpādikaṃ dṛśyam .

vidhyābhāsa pu° arthālaṅkārabhede sā° da° alaṅkāraśabde 403 pṛ° dṛśyam .

vidhvaṃsa pu° vi + dhvansa ghañ . nāśe .

vinata tri° vi + nama--kta . 1 praṇate 2 bhugne 3 śikṣite ca medi° . garuḍamātari 4 kaśyapapatnobhede 5 piṭakābhede ca strī medi .

vinatāsūnu pu° 6 ta° . 1 aruṇe 2 garuḍe ca jaṭā° . vinatātmajādayo'pyubhayatra .

vinada pu° viśeṣeṇa nadati nada--ac . (chātiyāna) vṛkṣe śabdaca° .

vinamraka na° viśeṣeṇa namramiva ivārthe kan . tagarapuṣpe rājani° .

vinaya pu° vi + nī--bhāve ac . 1 śikṣāyāṃ . 2 praṇāme 3 anumaye ca medi° . vi + nī--kartari ac . 3 vinayayukte, jane, vinayaśca śāstrajñānajanyasaṃskāranedaḥ indriyasaṃyamā vā . 4 nibhṛte, 5 kṣipte, 6 jitendriye ca . 7 vaṇigjane pu° amaraḥ . 8 daṇḍe vyava° ta° . 9 vāṭyālake strī vedi° .

vinayagrāhin tri° vinayaṃ śikṣāṃ gṛhṇāti graha ṇini . vacanasthite āyatte amaraḥ . striyāṃ ṅīp .

vinayastha tri° vinaye tiṣṭhati sthā--ka . vacanagrāhiṇi āyatte hemaca° .

vinaśana na° vi + naśa--lyuṭ . 1 vināśe . vinaśyati padarśanaṃ gacchati sarasvatyatra vi--naśa + ādhāre lyuṭ . 2 kurukṣetrasthe tīrthabhede trikā° . himavadvindhyayormadhyaṃ yat māg vinaśanādapi manuḥ . sa ca sarasvatyantardhānadeśa eva prabhāsatīrthasannikṛṣṭaniṣādapurasamīpasthaḥ yathoktaṃ bhā° va° 130 a° . eṣā sarasvatī ramyā divyā coghavatī gadī . etadvinaśanaṃ nāka sarasyatyā viśāmpate . dvāraṃ nipādaraṣṭrasya yeṣāṃ doṣāt sarasvaī . praviṣṭā pṛthivīṃ vīra! mā niṣādā hi māṃ viduḥ . śuklapakṣasaptamyā dīkṣā sarasvatīvinaśate kātyā° śrī° 24 . 5 . 30 . sarasvatīvinaśane sarasvatī samudrasaṅgame prabhāse mārasvatasatrārthaṃ dīkṣā bhavati karkaḥ yatra sarasvatyantarbhavati tadvinaśanamucyata ityāgnasvāminaḥ . sarasvatī nāma nadā pratyaksrotā pravahāta tasyāḥ prāga parabhāgau sarvalokapratyakṣau madhyamastu māgo bhūmyantarnimagna pravahati nāsau kenācad dṛśyate tadvinaśanamucyata iti lāṭyā° 10 . 15 . 1 mādhavācāryāḥ .

vinaṣṭa tri° vi + naśa--sya . 1 vināśapatiyāgini 2 patite ca vinaṣṭe vāpyaśaraṇe pitaryuparataspṛhe nāradaḥ . vinaṣṭe patite dāyabhā° .

vinā avya° vi + nā . 1 varjane 2 antaraṃṇetyarthe ca . etadyoge 2 dvitīyā tṛtīyā pañcamī ca .

vinākṛta tri° vineti kṛtam vinā + kṛ--kta . 1 tyakte 2 rahite ca trikā° .

vināḍikā strī vibhaktā nāḍikā yayā . daśa gurvakṣaraḥ prāṇaḥ ṣaḍbhiḥ prāṇairvināḍikā . tatpaṣṭyā tu bhavennāḍī sū° si° ukte daṇḍaṣaṣṭibhāgātmake palarūpe kāle .

vināyaka pu° vi + nī--ṇvul . 1 gaṇeśe 2 buddhe amaraḥ 3 vighne 4 gurau ca . 6 ta° . 5 garuḍe medi° . 6 garuḍapatnyāṃ strī śabdamā° ṭāp kāpi ata ittvam . vināyakaśca karmavighnasiddhyarthamīśvareṇa niyuktaḥ vevabhedaḥ yathoktaṃ yājñavalakyena vināyakaḥ karmavighnasiddhyarthaṃ viniyojitaḥ . gaṇānāmādhipatya ca rudreṇa brahmaṇā tathā karmaṇāṃ puruṣārghasādhanānāṃ vighnasiddhyarthaṃ svarūpaphalasādha natvavighātasiddhyarghaṃ niyojito niyuktaḥ mitā° . tenopasṛṣṭasya lakṣaṇānyāha ma eva tenopasṛṣṭo yastasya lakṣaṇāni nibodhata . svapne'vagāhate'tyarthaṃ jalaṃ muṇḍāḥśca paśyati . kapāyavāsamaścaiva kravyādāṃścādhirohati . antyajairgardamairuṣṭraiḥ sahaikatrāvatiṣṭhati . vrajatyapi tathātmānaṃ manyate'nugataṃ paraiḥ tasya pratyakṣalakṣaṇānyāha sa eva visanā vikalārambhaḥ saṃsīdatyanimittataḥ . tenopasṛṣṭo labhate na rājyaṃ rājanandanaḥ . kumārī na ca bhartāramapatyaṃ narbhamakanā . ācāryatvaṃ śrotriyaśca na śiṣyo'dhyayanaṃ tathā . vaṇigalābhaṃ na cāpnoti kṛṣiñcāpi kṛṣīvalaḥ tannivāraṇavighiśca tatrokto dṛśyaḥ . vināyakā vighnakārā mahogrāḥ rakṣāmantraḥ .

vināruhā strī vinā mūlaṃ vinā rohati ruha--ka 1 triparṇikāyāṃ rājani° .

[Page 4910b]
vināśa pu° vi + naśa añ . 1 dhvaṃse 2 adarśane ca .

vināśonmukha tri° vināśāya unmukha udyataḥ . 1 naṣṭaprāve 2 pakve ca amaraḥ .

vi(vī)nāha pu° vi + naha--ghaña vā upasargadīrghaḥ . kūpamukhapidhāne śabdaca° .

vinidra tri° vigatā nidrā yasya . 1 prakāśite śabdamā° . 2 nidrāhīne ca . tasya bhāvaḥ . tvā vinidratva prabodhe na° hemaca° .

vinipāta pu° vi + ni + pata--ghañ . 1 nipāte 2 daivādikṛte vyasane medi° 3 apamāne ca hemaca° .

vinimaya pu° vi + ni + mi--ac . parivarte 1 tulyadravyadānena dravyāntaragrahaṇe śabdaca° . 2 bandhaka ca śabdamā° .

viniyoga pu° vi + ni--yuja--ghañ . kriyāsu pravartane lanenedantu kartavyaṃ viniyogaḥ prakīrtitaḥ ityukte 2 anuṣṭānakramaviṣṭhāne ca ārṣaṃ chandaśca devatya viniyogastathaiva ceti yogiyājña° .

vinirbhaya tri° vinirgataṃ bhayaṃ yasmāt . 1 bhayaśūnye sādhyadevagaṇabhede pu° vahnipu° .

vinīta tri° vi + nī--kta . 1 vinayayukte 2 kṛtadaṇḍe 3 kṣipte amaraḥ 4 apanīte 5 nibhṛte ca . 6 jitendriye 7 hṛte ca medi° . 8 suśikṣitāśve amaraḥ . 9 madanavṛkṣe ca pu° 10 śikṣitavṛṣādau rājani° 11 vaṇiji pu° medi° .

vinīya pu° vi + nī--kyap . 1 kalke 2 pāpe ca lyap śikṣayitvetyādyarthe avya° .

vinetṛ tri° vi + nī--tṛc . 1 śikṣake 2 nṛpe pu° medi° .

vineya tri° vi + nī--yat . 1 śikṣaṇīye 2 prāpye ca .

vinokti strī arthālaṅkārabhede alaṅkāraśabde 403 pṛ° dṛśyam

vinoda pu° vi + nuda--ghañ . 1 kautūhale halā° . 2 kroḍāyāṃ 3 khaṇḍane ca . 4 gṛhabhede dīrghe trayodaśahastāḥ pramārato dvau prathitau . vinoda eṣa dvārāṇi triṃśatkoṣṭhadvayaṃ bhavet yuktika° .

vindhya pu° vidha--yata pṛṣo° mum ca . 1 parvatabhede amaraḥ . 2 vyādhe ca . 3 lavanīvṛkṣe strī medi° . 4 sūkṣmelāyāṃ hemaca° . 5 āvantye nṛpabhede pu° anuvindhyaśabde 185 pṛ° dṛśyam .

vindhyavāsinā strī vindhye'cale vasati vasa--ṇini ṅīp . yaśodāgarbhajātāyāṃ durgāyām . mahasrākṣo'pi tāṃ (yaśodāgarbhajakanyām) gṛhya vindhyaṃ vegājjagāma ha . tatra gatvā tathovāca tiṣṭhasvātra mahāvane . pūjyamānā surairnāmnā khyātā tvaṃ bindhyavāsinī vāmanapu° 51 a° . tatastau nāśayiṣyāmi vindhyācalanivāsinī devīpā° . 2 vyāḍimunau pu° hemaca° . vindhyastho'pyatra jaṭā° .

vindhyācala pu° karma° . vindhyaparvate .

vindhyāṭavī strī vindhyasthā aṭavī . vindhyaparvatasthe vanabhede .

vindhyāvalī strī vāṇāsuramātari trikā° .

vinna tri° vida--karmaṇi kta . 1 vicārite 2 prāpte amaraḥ . 3 jñāte 4 sthite ca viśvaḥ .

vinyāka pu° vi + ni + aka--ghañ . viddhavṛkṣe (chātiyāna) śabdaca° .

vinyāsa pu° vi + ni + asa--ghañ 1 sthāpane 2 racane tantrokte mantrādyuccāraṇapūrvakaṃ hṛdayādiṣu aṅgulyādīnāṃ arpaṇabhede ca .

vipa kṣepe cu° ubha° saka° seṭ . vepayati--te avīvipat ta .

vipaktrima tri° vipākena nirvṛttaḥ vi + paca--ktri mapac . vipākādhīnajāte vipaktrimajñānagatirmanasvī bhaṭṭiḥ .

vipakṣa tri° viruddhaḥ pakṣo yasya . 1 śatrau amaraḥ . 2 pratikūlapakṣāvalambini ca . viruddhaḥ pakṣaḥ prā° sa° . 3 pratikūle pakṣe vivāde arthisamallikhitapakṣasya viruddhe 4 pakṣe ca .

vipañcī strī vi + paci--ac gaurā° ṅīṣ . 1 vīṇāyām amaraḥ . 2 kelau medi° . svārthe ka hrasvaḥ . vipañcikā tatraiva .

vipaṇa pu° vi + paṇa--ghañarthe ka . vikraye amaraḥ .

vipaṇi(ṇī) puṃstrī° vi + paṇa--in strītvapakṣe vā ṅīp . 1 paṇyavikrayaśālāyām (hāṭacālā) 2 haṭṭe ca amaraḥ . kraye medi° .

vipaṇin pu° vi + paṇa--bā° ini . vikretari vaṇiji jaṭā0

vipatti strī vi + pada--ktin . āpadi amaraḥ . 2 nāśe 3 yātanāyāñca medi° . yasmin rāśau gate bhānau vipattiṃ yānti mānavāḥ ma° ta° .

vipatha pu° viruddhaḥ panthāḥ acasamā° . ninditamārge amaraḥ

vipad(dā) strī vi + pada--sampa° kvip vā ṭāp . 1 vipattau jyo° ukte janmatārātaḥ tṛtīyadvādaśaikaviṃśatisaṃkhyāka nakṣatre ca vipattāre guḍaṃdadyāt jyo° ta° .

vipanna tri° vi + pada--kta . 1 vipadyukte medi° 2 naṣṭe ca śabdaca° . 3 sarpe puṃstrī° medi° striyāṃ ṅīṣ .

viparīta tri° vi + pari + iṇa--kta . 1 pratikūle jaṭā° . 2 tyaktakrame ca 3 kāmukyāṃ strī 4 nārīṇāṃ puruṣāyitarasaṇe naṃ mahākālena ca samaṃ viparītaratāturām karpūrastavaḥ . pādamekamūrau kṛtvā dvitīyaṃ kaṭisaṃsthitama . nārīpu ramate kāmī viparītastu bandhaka ratima° ukte 5 ratibandhabhede . saṃjñāyāṃ kam . pādamekamūrā katvā dvitīyaṃ skandhasaṃsthitam . kāminīṃ kāmayet kāmī bandhaḥ syāt viparītakaḥ smaradīpikokte ratimandhabhede .

viparṇaka pu° vigatāni parṇānyasya kap . 1 puṣpapradhāne palāśavṛkṣe śabdaca° . 2 alpapattrake tri° .

viparyaya pu° vi + pari + iṇa--ac . vyatikrame . 2 atasmiṃstadbuddhau ca . pāta° ukte 3 cittavṛttibhede viparyayo mithyājñānamatatpratiṣṭham pāta° sū° .
     saṃśayasyāpi viparyatvamatadrūpapratiṣṭhānatvāt tasya taddharmikabhāvābhāvagocaratayā ekāṃśe atadrūpapratiṣṭhatvāna pāyāt . sa kasmāt na pramāṇam? . yataḥ pramāṇana bādhyate bhūtārthaviṣayatvāt pramāṇasya, tatra pramāṇena bādhanamapramāṇasya dṛṣṭham . tadyathā dvicandradarśanaṃ sadviṣayayeṇaikacandradarśanena bādhyate bhā° . sa ca pañcavidhaḥ avidyā'smitārāgadveśāminiveśāḥ pañca kleśāḥ pāta° sū° . iti pañca viparyāyā . ityādi bhā° .

viparyasta tri° vi + pari + asa--kṣepe kta . 1 vyatikrānte 2 parāvṛtte ca

viparyāsa pu° vi + pari + asa--ghañ . 1 vaiparītye 2 vyatikrame 3 utkṣepe ca . 4 viparyaye bhrāntau ca .

vipala na° vimaktaṃ phalaṃ yena prā° ba° . phalaṣaṣṭibhāge kālabhede . lagnadaṇḍapalaṃ dvighnaṃ tatsaṃkhya kramataḥ palam . vipalaṃ ca raverbhogyamevaṃ kalpanamastame jyo° ta° .

vipaścit pu° viprakṛṣṭaṃ cetati vi + pra + cita--kvip pṛṣo° . paṇḍite amaraḥ .

vipāka pu° vi + paca--bhāve ghañ . 1 pāke 2 svede ca . karmaṇi ghañ . 2 karmaphalapariṇāme jātyāyurbhogarūpe padārthe . sati mūle tadvipāko jātyāyurbhoghāḥ pāta° sū° satasu kleśeṣu (avidyādiṣu) karmāśayo vipākārambhī bhavati nocchinnakleśamūlo'pi . yathaiva tuṣāranaddhāḥ śālitaṇḍulāḥ adagdhavījabhāvāḥ prarohasamarthā bhavanti nāpanītatuṣādagdhavījamāvā vā tathā kleśāvanaddhaḥ karmāśayo vipākaprarohī bhavati nāpanītakleśo na prasaṃkhyānadagdhavījabhāvo veti . sa ca vipākastrividho jātirāyurbhogaśceti bhā° .

vipāś(śā) strī vigataḥ pāśo vaśiṣṭhasya yasyāḥ . svanāmakhyāte nadībhede amaraḥ . vipāśayati vibhuktapāśaṃ vaśiṣṭhaṃ karoti vipāśa + ṇic--kvip . tatrārthe amaraḥ . tasyāstathātvakathā bhā° ā° 177 a° . atha pāśaistadātmānaṃ gāḍhaṃ vaddhvā mahāmuniḥ (vaśiṣṭhaḥ) tasyā jale mahānadyā nimamajja suduḥkhitaḥ . atha chittvā nadī pāśāṃstasyāribalasūdana! . sthalastha tamṛṣi kṛtvā vipāśaṃ samavāsṛjat . uttatāra tataḥ pāśairvimuktaḥ sa mahānṛṣiḥ . vipāśeti ca nāmāsyānadyāścakra mahāmunaḥ śatadrorvipāśāyujaḥ sindhunadyāḥ suśītaṃ laghu svādu sarvāmayaghnam . jalaṃ nirmalaṃ dīpanaṃ pācanañca pradatte balaṃ buddhimedhāyuṣañca rājani° .

vipina na° vapa--inan pṛṣo° . vane amaraḥ .

vipula tri° vi + pula--vistāre ka . 1 vistīrṇe amaraḥ . 2 agārdhe 3 merupaścimasthe bhūdharabhede pu° medi° 4 merau 5 himācale ca dharaṇiḥ . 6 āryāchandobhede strī . salaṅghya gaṇatrayamādimaṃ śakalayordvayorbhavati pādaḥ . yasyāstāṃ piṅgalanāgā vipulāmiti samākhyāti vṛ° ra° . vipulācalaśca merorviṣkammaparvatabhedo yathoktam viṣṇupu° meroścaturdiśaṃ tatra navasāhasravistṛtam . ilāvṛtaṃ mahābhāga! catvāra upaparvatāḥ . viṣkambhā racitā meroryojanāyutasaṃsthitāḥ . pūrveṇa mandaro nāma dakṣiṇe gandhamādanaḥ . vipulaḥ paścime bhāga supārśvaśca tathāttare tatra cihnavṛkṣādikaṃ tatrāktaṃ yathā kadamba 1 steṣu jambū 2 śca pippalo 3 vaṭa 4 eva ca . ekādaśaśatāyāmāḥ pādapā giriketavaḥ . vanaṃ caitrarathaṃ 1 pūrvaṃ dakṣiṇā gandhamādanam 2 . vaibhrājaṃ 3 paścime tadvaduttare nandanaṃ 4 smṛtam . aruṇodaṃ 1 mahābhadraṃ 2 śaśimedaṃ 3 ca mānasam . sarāṃsyeva ca catvāri devabhogyāni sarvadā . dhānyaśailaśabde darśite dānārthaṃ kalpite tilamathe 7 tannāmakaparvate hemā° dā° .

vipulāsrava strī vipula rasamāsravāta ā + sru--ac . ghṛtakumārīvṛkṣe rājani° .

vipūya pu° vi + pū--karaṇe ni° kyap . muñje mugdhabo° .

vipra pu° vapa--ran pṛṣo° ata ittvam vi + prā pūrto--ka vā . 1 brāhmaṇa amaraḥ janmanā brāhmaṇo jñeyaḥ saṃskārairdvija ucyata . vidyabayāti vipratva tribhiḥ śrotriyaucyate prā--vi° vākyam 2 aśvatthe rājani° 3 viśeṣeṇa pūrake tri0

viprakāra pu° vi + pra + kṛ--ghañ . 1 apakāre amaraḥ . 2 tiraskāre hemaca° .

viprakāṣṭha na° viśeṣeṇa prāti prā--ka vipraṃ pūrakaṃ kāṣṭhaṃ yasya . tūlavṛkṣe rājani° .

viprakarṣa pu° vi + pra + kṛṣa--ghañ . dūratve halā° .

viprakṛta tri° vi + pra + kṛ--kta . 1 upadrute, 2 tiraskṛte ca tasmin viprakṛtāḥ kāle kumāraḥ .

viprakṛṣṭa tri° vi + pra + kṛṣa--kta . dūrasthe halā° . svāthaṃ ka . tatraivārthe amaraḥ .

vipracitti pu° vi + pra + cita--ktic . dānavabhede .

[Page 4912b]
vipratipatti strī vi + prati + pada--ktin . 1 virodhe para° sparaṃ manuṣyāṇāṃ svārthe vipratipattiṣu smṛtiḥ . 2 saṃśayajanake vākye vyāhatamekārthakaṃ vipratipattiḥ gau° sū° vyāghāto virodho'sahabhāva iti . ātmā'stītyeva darśanaṃ nāstyātmetyaparaḥ vā° bha° . 3 viruddhakoṭidvayopasthāpake śabde ca vādinā parvato vahnimān prativādinā ca parvato vahnyabhāvavān iti pratijñāte madhyasthasya parvato vahnimān naveti saṃśaya udeti atastasya saṃśayādhāyakatvāttathātvam . sa ca viruddhārthapratipādakavākyadvayātmakaḥ parvato vahnimānnaveti saṃśayāpādakaḥ . viparītāyāṃ ninditāyāṃ ca 4 pratipattau 5 vikṛtāvanūhe ca śabde'vipratipattiḥ kātyā° śrau° apratipattiranūhaḥ pratinidhiśabde 4443 pṛ° dṛśyam .

vipratipanna tri° vi + prati + pada--kta . 1 saṃdehayukte 2 kṛtavirodhe ca .

viprati(tī)sāra pu° vi + prati + sṛ--ghañ vā dīrtha . 1 anutāpe, anuśaye, 2 roṣe ca medi° .

viprayukta tri° vipra + yuja--kta . 1 viyukte, 2 virahiṇi ca

viprayoga pu° vi + pra + yuja--ghañ . 1 vipralambhe amaraḥ 2 virodhe 3 visaṃvāde 4 viyoge ca . 5 rāgiṇorvicchede .

vipralabdha tri° vi + pra + labha--kta . vañcite, hemaca° priyaḥ kṛtvā'pi saṅketaṃ yasyā nāyāti sannidhim . vipralabdheti sā jñeyā sā° da° uktalakṣaṇe nāyikābhede strī .

vipralambha pu° vi + pra + labha--ghañ mum ca . 1 visaṃvāde, 2 vañcane, 3 virahe ca amaraḥ . yūnorayuktayorbhāvo yuktayorvātha vā mithaḥ . abhīṣṭāliṅganādīnāmanavāptau prahṛvyate . sa vipralambho vijñeyaḥ ujjvalamaṇyukte 4 śṛṅgārāvasthābhede .

vipralāpa pu° vi + pra + lapa--ghañ . 1 virodhoktau parasparaviruddhārthakakane amaraḥ . 2 anarthakavākye hemaca° .

vipralobhin pu° vipralobhayati vi + pra + lubha + ṇic--ṇini . kiṃkirātavṛkṣe, aśokavṛkṣe . rājani° .

vipraśnikā strī viśeṣeṇa praśnāyasyāḥ 5 ba° kap ata ittvam . daivajñāyā striyām amaraḥ .

viprasāt avya° viprasyādhīnaṃ karoti vipra + sāti . viprasyādhīnatāyām .

viprasva na° 6 ta° . viprasvāmike dhane .

vipriya pu° viruddhaṃ priyaṃ vi + prī--ka vā . 1 aparādhe hemaca° . 2 apriye ca kṛtavānasi vipriyaṃ na me kumāra prādi° 6 va° . vigatapiye tri° .

[Page 4913a]
vipruṣa strī° ba° va° vi + pruṣa--kvip . 1 vinduṣu 2 vedapāṭhakāle mukhanirgatajalavinduṣu amaraḥ . makṣikā vipruṣacchāyā gauraśvaḥ sūryaraśmayaḥ . rajo bhūrvāyuragniśca sparśamedhyāni nirdiśet śu° ta° . ācamanakāle mukhaniḥsṛtānāṃ tāsāṃ nocchiṣṭadoṣajanakatā yathāha nocchiṣṭaṃ kurvate mukhyā vipruṣo'ḍaṃ nayanti yāḥ . dantavan dantalagneṣu jihvāsparśe'śucirbhavet kūrma° u° 3 a° .

viproṣita tri° vi + pra + vasa--kta . gatapravāse .

viplava pu° vi + plu--ap . 1 paranṛpatirāṣṭrāditā bhaye . 2 rāṣṭropadrava ca amaraḥ .

viplāva pu° vi + plu--ghañ . aśvasya 1 gatibhede 2 samantāt jalaplāve ca .

vipluta tri° vi + plu--kta . 1 vyasanayukte hemaca° 2 upadrute ca aviplutabrahmacaryaḥ smṛtiḥ

viphala tri° vigata phalamasya . 1 nirarthake 2 phalarahite ca 3 ketakyāṃ strī° rājani° .

vibadha pu° vigato badho hananaṃ gatiryasmāt . saṃgṛhītadhānyataṇḍulādau niruddhavibadhāsāreti ti māghaḥ pṛṣo° . dīrghaḥ vībadha tatrārthe viśvaḥ .

vibandha pu° vibandhāti malas vi + bandha--ac . malabandhakārake rogabhede amaraḥ .

vibudha pu° vi + budha--ka . 1 paṇḍite medi° 2 deve amaraḥ vibudhasakhaḥ bhaṭṭiḥ . 3 candre ca hemaca° .

vibhakta tri° vi + bhaja--kta . 1 pṛthakkṛte 2 vibhinne kṛtavibhāge ca 3 bhāva kta . 3 vibhāge 4 bhede na° . pañcamī vibhakte pā° . yasya vibhāgaḥ kṛtaḥ 5 tādṛśe dhane avibhaktaṃ sthāvaraṃ yat savaṣāmeva tat bhavet . vibhaktaṃ sthāvaraṃ grāhyaṃ nānyodaryaiḥ kathañcana yamavacanam . tadasyāsti ac . yena dhanasya vibhāgaḥkṛtastasmin 6 jane tatra . vibhaktadharmādikaṃ dāyabhāgādau darśitaṃ yathā bhrātṝṇāṃ jīvatoḥ pitroḥ sahavāso vidhīyate . tada bhāve vibhaktānāṃ dharmasteṣāṃ vivardhate vibhaktānāṃ svamātradhanena vaidikakaraṇātanmātradharmatvena tadvṛddhiḥ dāya° ta° raghu° . dānagrahaṇapaśvannagṛhakṣetraparigrahāḥ . vibhaktānāṃ pṛthag jñeyāḥ pākadharmāgamavyayāḥ . sākṣitvaṃ prātibhāvyañca dānaṃ grahaṇameva ca . vibhaktā bhrātaraḥ kuryurnāvibhaktāḥ parasparam . yeṣāmetāḥ kriyā loke pravartante svarikyataḥ . vibhaktānavagaccheyurlekhyamapyantareṇa tān nāradaḥ bhrātṛnāmatha dampatyoḥ pitṛḥ putrasya caiva hi . prātibhāvyamṛṇaṃ sākṣyamavibhakte na tad bhavet yājña° . bandhūnāsavibhaktānāṃ bhogaṃ naiva pradāpayet kātyā bhrātṝṇāmavibhaktānāmeko dharma pravartate . vibhāge sati dharmo'pi bhavet teṣāṃ pṛthak pṛthak kātyā° avibhaktā vibhaktā vā kuryuḥ śrāddhañca daivikam . maghāsu ca tathānyatra nādhikāra pṛthag vinā śrā° ta° dhṛtavacanam . vahavaḥ syuryadā putrāḥ piturekatravāsinaḥ . sarveṣāṃ tu mataṃ kṛtvā jyeṣṭhenaiva tu yat kṛtam . dravyeṇa cāvibhaktena marvaireva kṛtaṃ bhavet śu° ta° . avibhaktā vibhaktā vā sapiṇḍāḥ sthāvare samāḥ . eko hyanīśaḥ sarvatra dānādhamanavikraye nāradaḥ . etat durvṛttapuruṣavikrayaviṣayamiti dāya° ta° raghu° .

vibhakti strī vi + bhaja--ktin . 1 vibhāge saṃkhyātvavyāpya sāmānye śaktimān pratyayastu yaḥ . sā vibhaktirdvidhā proktā sup tiṅ ceti prabhedataḥ śa° śa° pra° uktalakṣaṇe 2 pratyayabhede ca . sadṛśaṃ triṣu liṅgeṣu sarvāsu ca vibhaktiṣu viśeṣyasyaiva yalliṅgaṃ vibhaktivacane ca . ye tāni sarvāṇi yojyāni viśeṣaṇapadeṣvapi vyā° kā° .

vibhava pu° vi + bhū--ac . 1 dhane 2 mokṣe sarvamūrtasaṃyogarūpe 3 aiśvarye nedi° . ṣaṣṭisaṃvatsaramadhye subhikṣaṃ kṣemamārogyaṃ sarve vyādhivivarjitāḥ . praśāntā mānavāstatra bahuśasyā vasundharāḥ . hṛṣṭāḥ puṣṭāḥ janāḥ sarve vibhave'vade varānane! ityuktaphalake 4 varṇabhede pu° .

vibhā strī vi + bhā--acā 1 kiraṇe hemaca° 2 śomāyāṃ 3 prakāśe ca rājani° .

vibhākara pu° vibhā prakāśaṃ karoti kṛ--ac . 1 sūrye 2 arkavṛkṣa ca . 3 citrakavṛkṣe amaraḥ 4 agnau medi° .

vibhāga pu° vi + bhaja--bhāve ghañ . 1 bhāge pūrvasvāmisvatvanāśottaraṃ tatsambandhādhonajātasvatvasya 2 vyañjale vyāpārabhede dāyabhāgādi . sāmānyadharmayutānāṃ bahūnāṃ parasparaviruddhatadvyāpyadharma prakāreṇā 5 pratipādane śrīkṛṣṇaḥ . vaiśemikokte 4 guṇabhede tallakṣaṇavibhāgādi kaṇā° sū° . vṛ° darśitaṃ yathā etena vibhāgo vyākhyātaḥ kaṇā° sū° . vibhāge saṃyogotpattiprakāramatidiśannāha saṃyogavadvimāgo'pyanyatarakarmaja 1 ubhayakarmajo 2 vibhāgajaśca 3 śyenakarmaṇāsthāṇuśyenavibhāgaḥ 1 saṃyuktavormalvayormeprayorvā karmamyāṃ tadubhayavibhāgaḥ 2 sacāyaṃ karmotpattyavyahitacāṇotpattikaḥ apekṣaṇīyāntarābhāvāta taduktaṃ saṃyogavimāgayoranapekṣakāraṇaṃ karma iti vibhāge jananīye āśrayaḥ saṃyoge ca jananīye pūrvasaṃyoganāśaścāpekṣaṇīya iti cenna svotpattyanantarotpattikabhāvabhūtānapekṣatvasya karmaṇo nirapekṣatvāt . vibhāgaja 3 stu vibhāgo dvividhaḥ kāraṇamātra vibhāgajakāraṇākāraṇavibhāga 1 bhadāt kāraṇākāraṇavibhāgajakāryākāryavibhāga 2 bhedācca tatra kāraṇamātra vibhāgāt kāraṇākāraṇāvabhāgo yathā kapāladvayavibhāgāt kapālākāśavibhāgaḥ 1 kāraṇākāraṇavibhāgācca kāryākāryavibhāgo 2 yathā'ṅgulītaruvibhāgāddhastataruvibhāgastataḥ śarīrataruvibhāga iti . nanu vibhāna evana pramāṇaṃ saṃyogābhāva eva vibhāgavyavahārāditi cenna saṃyogābhāvo'tyantābhāvaścet guṇakarmaṇorapi vibhāgavyavahāraprasaṅgāt dravyayorvartamānaḥ saṃyogātyantābhāvo vibhaktapratyayaheturiti cennābayavāyavavinorapi prasaṅgāt akāryakāraṇabhūtayordravyayoriti cet yindhyahimavatorapi syāt bhvatyeva tatreti cenna bhrāntasya guṇakarmaṇorapi bhāvāt abhrāntamadhikṛtya vyavahārasya cintyamānatvāt saṃyogavināśā vibhāga iti cet ekatarasaṃyogināśena naṣṭe saṃyoge tadvyavahāraprasaṅgāt saṃyoginorvidyamānayoriti cet ekasaṃyoganāśānantaraṃ punaḥ saṃyuktayoḥ kuvalāmalakayoḥ saṃyogadaśāyāmapi vibhaktapratyayaprasaṅgāt yāvatsaṃyoganāśastatheti cidekasaṃyoganāśe tadabhāvaprasaṅgāt tatra yāvadarthābhāvāt . tasmādasti vibhāgo'rthā ntaram sa ca guṇaḥ virodhiguṇāntaranāśyaḥ virodhinaṃ samānādhikaraṇaṃ guṇamantareṇa satyāśraye guṇanāśānupapaṃtteḥ kamava saṃyoganāśakaṃ syāditi cenna virodhino guṇasya guṇanāśakatvāt . kiñca yatrāṅgulīhastabhujaśarīrāṇāṃ svasvakarmaṇā tarusaṃyogastatrāṅgulīmātre samutpannena varmaṇā'ṅgulītarusaṃyoganāśasambhave'pi hastatarumujataruśarīratarursayogānāmanāśaprasaṅgāt hastādīnāmakriyatvāt aṅgulīkarmaṇaśca vyādhakaraṇatvāt vyadhikaraṇasyāpi karmaṇaḥ saṃyoganāśakatve kvacidapyutpannena karmaṇā yugapadeva sarvasaṃyoganāśāpattaḥ . tvanmate tatra kā gatiriti cet aṅgulo taruvibhāgena janitī hastataruvibhāgo hastatarusaṃyoganāśaka ityabhyupagamāt . vyadhikaraṇenāṅgulīkarmaṇaiva hastatarusaṃyoganāśo'stu na cātiprasaṅgaḥ āśrayāśrita paramparāsaṃyogasyaiva vyadhikaraṇakarmanāṣṭyatvābhyupagamāditi sarvajñena yaduktaṃ tadapi na yuktaṃ virodhinaḥ samānādhikaraṇasyaiva sarvatra nāśakatvānubhavāt vādhakamanyareṇa tatparityāgāmupapatteḥ . śabdavibhāgau ca vibhāgakāvyau tatra vibhāgasya śabdāsamabāyikāraṇatvaṃ na mṛṣyāmahe na hi vaṃśe pāṭyamāne dale ca caraṇayantraṇābaṣṭabdhe dalāntare coparikṛṣyamāṇe yaḥ śabdojāyate tatra dalākāśavibhāgādanya dasamavāyikāraṇaṃ paśyāmaḥ . na ca davadaha nadahyamānasphuṭadveṇucītkāre vibhāgātiriktamasamavāyikāraṇaṃ paśyāmaḥ . kāraṇākāraṇavibhāgācca kāryākāryavibhāgamanumanyāmahe kathamanyathā svasvakarmajanitāṅgulītarusaṃyogabhujatarusaṃyogaśarīratarusaṃyogānāmaṅgulīmātrotpannakarmaṇā'ṅgulītaruvibhāge sati aṅgulītarusaṃyomanāśe satyapi hastatarusaṃyogādīnāṃ nāśaḥ tatra hi vibhāgajavibhāgaparamparaiva tattatsaṃyoganāśiketyuktatvāt kāraṇadvayavibhāgapūrvake tu kāraṇākāraṇavibhāge na saṃpratyayaḥ yatovaṃśadale yadutpannaṃ karma tena dalāntaravibhāgavadākāśādivibhāgasyāpi jananasambhavāt yāvadbhiḥ samaṃ taddalaṃ saṃyuktamāsīt tāvadbhistatkarmaṇā vibhāgasya darśanāt nahyaṅgulya sutpannena karmaṇā'ṅgulyantarāvabhāgavadākāśādideśebhyo'pi vibhāgā na janyante . kamakaladale cotpannena karmaṇā dalāntaravibhāgavadākāśādideśebhyo vā na vibhāgā ārabhyante dravyārambhakasaṃyogāvirodhinaḥ śatamapi vibhāmānekaṃ karmāramatām . yattu karma dravyārambhakasaṃyogavirodhinaṃ vibhāgamārabhate na tat dravyārambhakasayogāvirodhinamapi yacca dravyārambhakasayogāvirodhinaṃ tad dravyārambhakasaṃyovirodhinamiti vrūmaḥ . kuta etaditi cet kāryavaicitryeṇa kāraṇavaicitryasyāvaśyakatvāt . nanu karmaṇi vaicitryamāvaśyakaṃ tathācaikaṃ karma dravyārambhakasaṃyogavirodhinaṃ vibhāgaṃ janayatu yathā vikasat kamalakudmalādāvaparañca dravyārambhakasaṃyogavirodhinamavirodhinañcobhayamiti maivaṃ kāryavirodho hi kāraṇavaicitryakalpanāmūlaṃ sa ca viroghaḥ ekasya dravyārambhakasaṃyogapratidvaṇitvena aparasya tu tadapratidvandvitveneti tathaiva vaicitryasyāpi kalpanaucityāt taccedaṃ vaśadale vartamānaṃ karma daladvayavibhāgamātraṃ janayati sa ca vibhāgo'gre ākāśādideśādvibhāgaṃ dravyārambhakasaṃyogāpratidvandvinaṃ vibhāgamārabhate tasya ca nirapekṣasya vibhāgajanane karmatvāpattiriti dravyanāśaviśiṣṭaṃ kālamapekṣate . nanu tadānīmapi karmaiva tajjanayatu atītakālatvāt vibhāgajanane karmaṇa svotpattyamantara eva kāle natvevaṃ vibhāgena janite vibhāgāntare karma pradeśāntarasaṃyogamapi na janayet, na saṃyogajananaṃ pratikarmaṇo'natītakālatvāt anyathā karma na naśyedeva tasyottarasaṃyogamātranāśyatvāt . so'yaṃ vibhāga uttarasaṃyoga nāśyaḥ kṣaṇatrayasthāyī kvacidāśrayanāśanāśyaḥ tadyathā tantoravayave'ṃśau karma tadanantaramaṃśudvayavibhāgastadaiva tantvantare karma tato'ṃśudvayavibhāgena ntvārambhakasaṃyoganāśastantukarmaṇā ca vibhāgastato dravyārambhakasaṃyoganāśāttantukarmaṇo nāśastannāśācca tantvantarakarmajanyavibhāganāśaḥ . nanvevaṃ tantvantarotpannasya karmaṇo na nāśaḥ syādvināśakābhāvāt, uttarasaṃyogena hi tannāśyeta vibhāge ca naṣṭe nottarasaṃyoga iti cenna tantau yat karmotpannaṃ tena yathā vinaśyadavasthatantorvibhāgo janitastathā tadaṃśorapi vibhāgo jananīyaḥ so'pyārambhakasaṃyogavirodhyeva tenāṃśutantuvimāgena tantvākāśavibhāgaste na cottarasayogastena tataḥ karmanāśaḥ . yadvāyatra tantau yadā karma tadāṃśāvapiṃ tadaiva karma tacca karmavinaśyadavasthatantutadavayavākāśādideśādyugapadeva vibhāgānārabhate sarveṣāṃ vibhāgānāmārambhakasaṃyogavirodhitvāt tathā ca kāraṇasaṃśurakāraṇañcākāśādi tadvibhāgāt kāryasya tantorakāryeṇākāśādinā yo vibhāga utpannastadana ntarotpattikena saṃyogena tantusamavetasya karmaṇo vināśa iti . kvaciddvābhyāṃ tad yathā tantuvīraṇayoḥ saṃyoge sati tantvavayave'ṃśau karma vīraṇe ca karmetyekaḥ kālaḥ aṃśukarmaṇā'ṃśvantaravibhāgastena ca saṃyogasya tantvārambhakasya vināśaḥ vīraṇakarmaṇā ca tantuvīraṇavibhāgastantuvīraṇasaṃyoganāśaśca tantvārambhakasaṃyoganāśānantaraṃ tantunāśastantuvīraṇasaṃyoganāśānantaraṃ vīraṇasya pradeśāntarasaṃyogastābhyāmāśrayanāśasaṃyogābhyāṃ vibhāganāśaḥ upa° vṛttiḥ . karmaṇi ghañ . 5 aṃśe khaṇḍe ca .

vibhājya tri° vimaktumarhati vi + bhaja--ahāṃrthe ṇṭat . vibhāgayogye vibhajanīye dhanādau . kule vinītavidyānāṃ bhrātṝṇāṃ pitṛto'pi vā . śauryaprāptaṃ tu yadvittaṃ vibhājya tadvṛhaspatiḥ .

vibhāṇḍaka pu° ṛṣyaśṛṅgarṣipitari munibhede rāmā° .

vibhāṇḍī strī° vibhāṇḍa + gaurā° ṅīṣ . āvartakīlatāyāṃ rājani° .

vibhāta na° vi + bhā--kta . prabhāte śabdaratnā° .

vibhāva pu° vi + bhū--ghañ . 1 paricaye kalaṅkārokte rasasyoddīpake 2 ālambanādau ratyādyudbodhakāloke vibhāvāḥ kāvyanāṭyayoḥ . ālambanoddīpanākhyau tasya bhedāvimau smṛtāḥ . ye hi loke rāmādigataratihāsādīnāmudbodhakāraṇāni sītādayasta eva kāvye nāṭye ca niveśitāḥ santaḥ vibhāvyante āsvādāṅkuraprādurbhāvayogyāḥ kriyante sāmājikaratyādimāvā ebhiriti vimāvā ucyante sā° da° 3 pa° . vibhāvenānubhāvena vyaktaḥ sañcāriṇā tathā sā° 3 pa° .

vibhāvanā strī arthālaṅkārabhede alaṅkāraśabde 404 pṛ° dṛśyam .

vibhāvarī strī vi + bhā--kanip ṅīp vano ra ca . 1 rātrai amaraḥ . 2 haridrāyāṃ 3 kuṭṭinyām 4 vakrayoṣiti 5 vivādavastramuṇḍyāṃ medi° . 6 mukharastriyām śabdara° . 7medāvṛkṣe ca ratnamā° .

vibhāvasu vibhāyuktā vasavo'sya . 1 sūrye 2 arkavṛkṣe 3 vahnau citrakavṛkṣe amaraḥ . 5 candre 6 hārabhede ca hemaca° .

vibhāṣā strī viruddhā bhāṣā vi + bhāṣ--a vā . vyākaraṇokte pākṣikaprāptiphalake naṣeti vibhāṣā ityuktalakṣaṇe vikalpavidhāne .

vibhinna tri° vi + bhada--kta . 1 prakāśite 2 vidalite 3 vibhakte ca .

vibhītaka pu° viśeṣeṇa bhīta iva ivārthe kan . (vayaḍā) vṛkṣe amaraḥ . vibhītakaṃ svādupākaṃ kaṣāyaṃ kaphapittanut . uṣṇavīryaṃ himasparśaṃ bhedanaṃ kāsanāśanam . rūkṣaṃ netrahitaṃ keśyaṃ kṛmivaisvaryanāśanam . vibhītamajjā tṛṭchardi kaphavātaharo laghuḥ . kaṣāyo madakṛccātha dhātrī majjāpi tadguṇaḥ bhāvapra° . kābhāve vibhīto'pyatra .

vibhīṣaṇa pu° viśeṣeṇa bhīṣayate śatrūn bhī--ṇic--suk ca lyu . 1 rāvaṇabhrātari rākṣase rāmā° . 2 nalatṛṇe rājani° . 3 bhayakārake tri° .

vibhīṣikā strī vi + bhī--ṇic--suk ca dhātvarthanirdeśe ṇvul . bhayapradarśane

vibhu pu° vi + bhū--ḍu . sarvamūrtasaṃyukte 1 kālādau 2 mahādeve 3 vrahmaṇi ca medi° . 4 bhṛtye trikā° . 5 viṣṇau śabdamā° 6 vyāpake 7 nitye 8 arhaddeve hemaca° . 9 dṛḍhe tri° ajayaḥ . 10 paramamahattvayute si° muktā° .

vibhūti strī vi + bhū--ktin . 1 bhasmani aṇimā laghimā prāptiḥ prāvāmyaṃ mahimā tathā . īśitvaṃ ca vaśitvañca tathā kāmāvasāyitā ityukte 2 aiśvarye ca . aiśvaryaśabde 1549 pṛ° dṛśyam .

vibhūṣā strī vi + bhūṣa--a . 1 śobhāyāṃ hemaca° 2 bhūṣaṇe ca .

[Page 4916a]
vibhrama pu° vi + bhrama--ghañ . 1 strīṇāṃ śṛṅgārāṅge ceṣṭābhede vibhramastvarayā'kāle bhūpāsthānaviparyayaḥ ityukte 2 tvarayā bhūṣāsthānavaiparītye ca yaścāpsāro vibhramamaṇḍanānām kumāraḥ . viśeṣeṇa 3 bhrāntau medi° 4 śobhāyāṃ 5 sandehe hemaca° . 7 bhramaṇe śabdaratnā° . cittavṛttyanavasthānaṃ śṛṅgārāt vibhramo bhavet ukte 8 śṛṅgārāccittavṛttyanavasthāne . krodhaṃ smitañca kusumābharaṇādi yācañā tadvarjanañca sahasaiva vimaṇḍanañca . ākṣipya kāntavacanaṃ lapanaṃ sakhībhirniṣkāraṇotthitagataṃ vada vibhramaṃ tat ityukte strīṇāṃ 9 ceṣṭābhede ca . astyarthe ac . 1 vārdhakyāvasthāyāṃ strī śabdaratnā° .

vibhrāj tri° vi + bhrāja--kvip . bhūṣaṇādinā dīpte amaraḥ

vimata tri° vi + mata--kta . viruddhamatiyukte 1 viṣame 2 sandigve ca .

vimanas(ska) tri° vikṣiptaṃ mano yasya vā kap . cintādinā vyākulacitte amaraḥ .

vimarda pu° vimṛdyate'sau vi + mṛda--ghañ . (kālakāsundiyā) 1 vṛkṣe ratnamā° . saṃjñāyāṃ kan . cakramardake rājani° . bhāve ghañ . 3 mardane 3 kuṅkumādimardane ca .

vimarśana na° vi + mṛśa--lyuṭ . 1 parāmarśe nyāyokte sādhyavyāpyahetumattvena pakṣaniścaye 2 vitarke ca hema° . ghañ vimarśa tatraivārthe pu° .

vimarṣa pu° vi + mṛṣa--ghañ . 1 vicāre jaṭā° 2 nāṭakāṅgasandhibhede ca . sa ca antaraikārthasambandhaḥ sandhirekānvaye sati . mukhaṃ pratimukhaṃ garbho vimarṣa upasaṃhṛtiḥ . iti pañcāsya bhedāḥ syuḥ kramāllakṣaṇamucyate iti vibhajya yatra mukhyaphalopāya udbhinno garbhato'dhikaḥ . śāpādyaiḥ sāntarāyaśca sa vimarṣa iti smṛtaḥ iti sā° da° lakṣitaḥ . tadaṅgāni ca tatroktāni yathā apavādo'tha samphoṭo vyavasāyodravodyutiḥ . śaktiḥprasaṅgakhedaśca pratiṣedho virodhanam . prarocanā praharṣe syādādānaṃ chādanaṃ tathā .

vimala tri° vigato malo yasmāt . 1 svacche nirmale amaraḥ . vigato malo yasyāḥ 5 ba° . (cāmakaṣā) 2 saptalāyām amaraḥ . jagannāthakṣetrasthe 3 devībhede strī tantrasā° . 4 durgāmūrtibhede devīpu° . 5 uparasabhede na° rājani° . 6 jinadeve pu° 7 cāruṇi tri° śabdara° . cetasā sattvayuktena dānaṃ yad vimalaṃ smṛtam garuḍapu° ukte 8 sāttṭike dānabhede na° .

[Page 4916b]
vimātṛ strī viruddhā mātā . mātṛsapatnyām . mātuḥ pituḥ kanīyāṃsaṃ na namedvayasādhikaḥ . namaskuryāt guroḥ patnīṃ bhrātṛjāyāṃ vimātaram ma° ta° smṛtiḥ . tatraiva smṛtyaryasāre striyo namasyā vṛddhāśca vayasā patyureva tāḥ . yataḥ patyurvayasā tāḥ striyo vṛddhāḥ ataḥ kaniṣṭhā api api namasyāḥ ma° ta° raghu0

vimātṛja pu° vimāturjāyate jana--ḍa . sāpatne bhrātari amaraḥ .

vimāna puṃna° vi + mana--ghañ vi + mā--lyuṭ vā . 1 devayāne rathe amaraḥ . 2 sārvabhaumagṛhabhede ca 3 yānamātre 4 aśve pu° medi° 5 parimāṇe ca na° .

vimārga pu° viruddho mārgaḥ . 1 kupathe 2 ninditācāre ca .

vimukha tri° viruddhamananukūlaṃ mukhamasya . 1 vahirmukhe 2 nivṛce ca

vimudra tri° vigatā mudrā mukulībhāvo yasya . 1 vikaśite hemaca° . 2 mudrārahite ca .

vimba puṃna° . vī + bana mumahrasvau . 1 darpaṇādau bhāsamānaprativimbāśraye 2 kamaṇḍalau ca saṃkṣiptasā° . 3 sūryādimaṇḍale amaraḥ . 4 kṛkalāse puṃstrī° medi° striyāṃ ṅīṣ . vimbāyāḥ phalam aṇ tasya lup . 5 vimbikāphale na° .

vimbajā strī vimbaṃ phalaṃ jāyate'syāḥ jana--ḍa 1 vimbikālatāyāṃ (telākucā) śabdaca° .

vimbaṭa pu° vimbamaṭati aṭa--ac śaka° . sarṣape śabdaca° .

vimbā(mbī) strī vimbamastyasyāḥ ac vā gaurā° ṅīṣ . (telākucā) 1 latābhede śabdara° vimbīphalaṃ bhvādu śātaṃ guru pittāsravātajit . stambhanaṃ lekhanaṃ rucya vibandhādhmānakārakam bhāvapra° . svārthe ka kāpi ata ittvama tatrārthe . sūryadimaṇḍale pu° na° nāta ittvam .

viyat na° vi + yama--kvip malope tuk . ākāśe amaraḥ .

viyadgaṅgā strī viyatsthā gaṅgā śāka° . svargagaṅgāyāṃ mandākinyāma amaraḥ .

viyadbhūti strī viyato bhūtiriva . andhakāre trikā° .

viyanmaṇi pu° viyato maṇiriva prakāśakatvāt bhūṣakatvādvā dyumaṇau sūrye hārā° .

viyama pu° vi + yama--ghañ . 1 saṃyame amaraḥ . 2 duḥkhe kṣīrasvāmī . pakṣe vṛddhiḥ . viyāma tatrārthe

viyāta tri° vi + yā--kta yāti ac vā . 1 dhṛṣṭe 2 nirlajje ca amaraḥ . tasya bhāvaḥ ṣyañ . vaiyātya nirlajjatve na° vaiyātyaṃsurateṣvapi māghaḥ .

viyoga pu° vi + yaja--ghañ . 1 vicchede hemaca° 6 ta° 2 pakṣiyoge ca gaṇitaprasiddhe 3 rāśyorvyavakalane ca .

viyogin pu° vi + yuja--ghinuṇ . 1 cakravāke pakṣiṇi śabdaca° . 2 vicchedavati . 3 pakṣiyogavati ca tri° . striyāṃ ṅīp viyoginīmaikṣata dāḍimīmasau naiṣa° .

virakta tri° vi + ranja--kta . 1 vicchinne 2 ananurakte 3 durbhagāyāṃ striyāṃ strī trikā° .

viraṅga pu° vi + ranja--ghañ . kaṅguṣṭhe rājani° .

viracita tri° vi + raca--kta 1 kṛte 2 nirmite ca .

virajastamas tri° vigate rasastamasī yataḥ . sattvaguṇapradhāne amaraḥ .

virajas(skā) strī vigataṃ rajo yasyāḥ vā kap . 1 gatārta vāyāṃ striyām jaṭā° . 2 rajoguṇahīne tri° .

virajā strī viśeṣeṇa rajyate'tra ranja--ghañarthe ka . 1 dūrvāyāṃ hārā° golokasthe 2 rādhāsakhībhede tacchāpājjāyamāne 3 nadībhede ca brahmavai° ja° kha° 35 a° . 4 kapitthānīvṛkṣe ratnamā° . 5 yayātimātari kūrmapu° 20 a° . sā ca nadī utkaladeśasthā jagannāthasannikṛṣṭā utakale nābhideśaśca virajākṣetra ucāte . vimalā'tra mahādevī jagannāthastu bhairavaḥ pītanirṇayaḥ . tatra muṇḍanopavāsau na kāryau muṇḍanaṃ copavāsaṃśca sarvatīrtheṣvayaṃ vidhiḥ . varjayitvā gayāṃ gaṅgāṃ viśārlā virajāṃ tathā prā° ta° .

virañca(ñci) pu° vi + raca--ac in vā sum ca . jagatsraṣṭari brahmaṇi hema° .

viraṇa na° viśiṣṭo raṇo mūlamasya . uśīre (veṇāramūla) śabdara° .

virata tri° vi + rama--kta . nivṛtte .

virati strī vi + rama--ktin . 1 nivṛttau 2 viṣayasevāsu vyāpārābhāve ca amaraḥ .

virala tri° vi + rā--kalan . 1 avakāśe 2 vicchinne amaraḥ . 3 aniviḍe ca . 4 dadhni na° rājani° .

viralajānuka tri° 6 ta° . vakrajānuke hemaca° .

viraladravā strī 6 ba° . ślakṣṇāyāṃ yavāgvāṃ jaṭā° .

viraha pu° vi + cu° raha--ac . 1 vicchede 2 abhāve śṛṅgārarasasya vipralambhākhye 3 avasthābhede ca hemaca° .

virahita tri° vi + raha--kta . 1 tyakte 2 hīne ca .

virahin tri° vi + raha ṇini . 1 virahayute striyāṃ ṅīp . sā ca 2 bhṛtau śabdamā° .

virahotpaṇṭhitā strī āgantu kṛtacitto'pi daivānnāyāti yatpriyaḥ . tadanāgamaduḥkhārtā virahonkaṇṭhitā tu sā sā° da° 3 pa° lakṣite nāyikābhede .

virāga pu° ni + ranja--ghañ . 1 rāgābhāva . vigato rāgo yasya . 2 rāgaśūnye tri° . vidhayeṣvatisaṃrāgo mānaso mala ucyate . teṣveva tu virāgo hi nairmalyaṃ samudāhṛtam prā° ta° . vairāgyaśabde dṛśyam .

virāj pu° viśaṣeṇa rājate kvip . 1 kṣatriye brahmāṇḍātmakasthūladehābhimānini 2 ādipuruṣe 3 chandobhede ca . vede dvābhyāmakṣarābhyāṃ gāyatryādīnāṃ samaṣṭāvadhikatve virāṭ chando bhavati chandaḥśabde 2978 pṛ° kātyāyanavākyaṃ dṛśyam . samaṣṭirūpasthūlaśarīrābhimānī cetanaḥ virāṭsaṃjño vedāntādau prasiddhaḥ tasyotpattiḥ tadrūpañca bhāgavatādau dṛśyam . ac . virājo'pi samaṣṭisthūlābhimānini cetane . 4 svāyambhavamanau ca . tataḥ kālena mahatā tasya putro'bhavanmanuḥ . svāyambhuva iti khyātaḥ sa vivāḍitiḥ naḥ śrutam matsyapu° 3 a° . mānave tu svāyambhuvasya virāṭputratvamabhihitam . yathā dvidhā kṛtvātmano dehamardhena puruṣo'bhavat . ardhena nārī nābhyāṃ sa virājamasṛjat prabhuḥ . tapastvaptvā'sṛjad yantu sa svayaṃ puruṣo virāṭ . taṃ māṃ vittāsya sarvasya svaṣṭāraṃ dvijasattamāḥ! .

virāṭa pu° viśeṣo rāṭo yatra . 1 deśabhede, taddeśādhipe 2 nṛpe ca . bhā° virāṭaparvaṇi dṛśyam .

virādha pu° rākṣasabhede . sa ca tumburunāmā gandhaveḥ kuveraśāpāt rākṣamatvamāptaḥ rāmeṇa mocitaḥ tatkathā vahnipu° tumbururnāma gandharvaḥ praviṣṭo rākṣasīṃ tanum . abhiśāpādahaṃ ghoraṃ prāpto vaiśravaṇena vai .

virādhana na° vi + rādha--lyuṭ . pīḍāyām . śabdara° .

virāma pu° vi + rama--ghañ . 1 avasāne, 2 viratau, 3 nivṛttau ca jaṭā° . 4 madhye trikā° 5 vyākaraṇokte paravarṇābhāve ca .

virāla puṃstrī° vi + ḍala--ghañ ḍasya raḥ . viḍāle paśubhede amaraḥ striyāṃ ṅīṣ .

virāva pu° vi + ru--ghañ . 1 śabde amaraḥ . pādi° 6 va° . 2 vigatarave trikā° .

viriñca pu° bi + rica--ac mum ca . 1 viṣṇau 2 jagatmraṣṭari yedhasi, 3 śive ca śabdara° . in viriñci tatraivārthe amaraḥ .

viruddha tri° vi + rudha--kta . virodhayukte 2 hetvābhāsabhede anaikānto viruddhaścetyādrinā vibhajya yaḥ sādhyavati naiyāsti sa viruddha udāhṛtaḥ bhāṣā° lakṣitaḥ . evakāreṇa sādhyavattvāvacchedena hetvabhāva iti sūcitam tathā ca sādhyavyāpakābhāvapratiyāgitvaṃ tadarthaḥ si° muktā0 gātama 1 47 sū° anyathā lākṣatā yathā siddhāntamabhyupetya tadvirodhī viruddhaḥ taṃ (siddhāntaṃ) viruṇaddhīti tadvirodhī abhyupagataṃ siddhāntaṃ vyāhantīti . yathā so'yaṃ vikāro vyakterapaiti nityatvapratiṣedhāt apeto'pyasti vināśapratiṣedhāt na nityo vikāra upapadyate ityeva hetuvyakterapeto'pi vikāro'stītyanena svasiddhāntena virudhyate . kathaṃ? vyaktirātmalābhaḥ apāyaḥ pracyutiḥ yadyātmalābhāt pracyuto vikāro'sti nityatvapratiṣedhī nīpapadyate yat vyakterapetasyāpi vikārasyāstitvaṃ tat khalu nityatvamiti . nityatvapratiṣedho nāma vikārasyātmalābhapracyuterupapattiḥ . yad ātmalābhāt pracyavate tadanityaṃ dṛṣṭaṃ yadasti na tadātmalābhāt pracyavate . astitvaṃ cātmalābhāt pracyutiriti tadviraddhā vetau na saha sambhavataḥ . sa cāya heturyatsiddhāntamāśritya pravartate tameva vyāhantīti vā° bhā° . vṛttau tvidamanyathā vyākhyātaṃ yathā kramaprāptaṃ viruddhaṃ lakṣayati siddhāntamiti atra ca siddhāntaṃ sādhyaṃ pratijñāyāṃ hi siddhasya pakṣasyānte sādhyamabhidhīyate tathā ca sādhyamabhyupetya uddiśya prayuktastadvirodhī sādhyābhāvavyāpta iti phalitārthaḥ . yathā vahnimān hradatvāditi . etasya sādhyābhāvānumitisāmagrītvena sādhyānumiti pratibandho dūṣakatāvījam . na ca satpratipakṣāviśeṣaḥ tatra hetvantaraṃ sādhyābhāvasādhakam . iha tu hetureva sādhyābhāvasādhakaḥ sādhyasādhakatvena tvayopanyasta ityaśaktiviśeṣonnāyakatvena viśeṣāt . idañca nāsaṅkīrṇaviruddhodāharaṇam vyamicārādeḥ sattvāt . kintu upādheyasaṅkure'pyupādherasaṅkarādityukterasya dūṣakatāvījasattvāccodāharaṇatvaṃ vodhyam .

viruddhamatikṛt pu° viparītārthadhīryasmāt viruddhamatinmatam ukte kāvyadāṣabhede 3763 pṛ° dṛśyam .

virūḍha tri° viśeṣeṇa rohati vi + ruha--kta . 1 jāte 2 aṅkurite ca medi° .

virūpa tri° vikṛtaṃ rūpamasya . 1 duṣṭarūpayukte 2 nindite ca . 5 pippalīmūle na° rājani° . 4 ativiṣāyā, 5 durālabhāyāñca strī° rājani° .

virūpākṣa pu° virūpe vikaṭe akṣiṇī yasya ṣac samā° . 1 mahādeve amaraḥ . 2 vikaṭanetre tri° .

virūpin tri° vikṛtaṃ rūpamasyāstri ini . 1 kurūpe trikā° . 2 jāhakajantau pu° rājani° .

vireka pu° vi + rica--ghañ . 1 malāderadhoniḥsaraṇe, śabdara° . 2 atireke ca .

[Page 4918b]
virecana na° vi + rica--ṇic--lyuṭ . 1 malāderniḥsāraṇe, tadvidhiḥ bhāvapra° ukto yathā snigdhasvinnāya vāntāya dadyātsamyagvirecanam . avāntasya tvadhaḥsrasto grahaṇīṃ chādayetkaphaḥ . mandāgniṃ gauravaṃ kuryājjanayed vā pravāhikām . atha vā pācanairāmaṃ valāsaṃ paripācayet . ṛtau vasante śaradi dehaśuddhau virecayet . anyadātyayike kārye śodhanaṃ śīlayed budhaḥ . ātyayike prāṇasaṅkaṭe . pitte virecanaṃ yuñjyādāmodbhūte gade tathā . udare ca tathādhmāne koṣṭhaśuddhau viśeṣataḥ . doṣāḥ kadācit kupyanti jitā laṅghanapācanaiḥ . śodhanaiḥ śādhitā ye tu na teṣā punarudbhavaḥ . bālo vṛddho mṛśaṃ snigdhaḥ kṣatakṣīṇo bhayānvitaḥ . śrāntastṛṣārtaḥ sthūlaśca garbhiṇī ca navajvaro . navaprasūtā nārī ca mandāgniśca madātyayī . śalyārditaśca rūkṣaśca na virecyā vijānatā . jīrṇajvarī garavyāpto vātarogī bhagandarī . arśaḥpāṇḍūdaragrandhi hṛdrogārucipīḍitāḥ . yonirogapramehārto gulmaplīhavraṇārditaḥ . vidradhicchardivisphoṭavisū cīkuṣṭhasaṃyutāḥ . karṇanāsāśirovaktragudameḍhrāmayānvitāḥ . plīhaśothākṣirogārtāḥ kṛmikṣārānilārditāḥ . śūlino mūtraghātārtā virekārhā narā matāḥ . bahupitto mṛduḥ prokto bahuśleṣmā ca madhyamaḥ . vahuvātaḥ krūrakoṣṭho durvirecyaḥ sa kathyate . mṛdvī mātrā mṛdau kāṣṭhe madhyakoṣṭhe ca madhyamā . krūre tīkṣṇā matā dravyairmṛdu madhyamatīkṣṇakaiḥ . mṛdurdrākṣāpayaścañcutailairapi . virecyate . madhyamastrivṛtātiktārājavṛkṣairvirecyate . krūraḥ srukpayasā hemakṣīrīdantīphalādibhiḥ . cañcutailam eraṇḍatailam . rājavṛkṣaḥ (vanavaherā) hemakṣīrī (coka) dantīphalam vṛhaddantīphalam jayapāleti prasiddham mātrottamā virekasya triṃśadvegaiḥ kaphāntakaḥ . vegairviṃśatibhirmadhyā hīnoktā daśavegikā . dvipalaṃ śreṣṭhamākhyātaṃ madhyamaṃ ca palaṃ bhavet . palārdhañca kaṣāyāṇāṃ kanīyastu virecanam . kalkamodakacūrṇānāṃ karṣamadhvājyalehataḥ . karṣadvayaṃ palaṃ vāpi vayorogādyapekṣayā . pittottare trivṛccūrṇaṃ drākṣākvāthādibhiḥ pivet . triphalākvāthagomūtraiḥ pivedvyoṣaṃ kaphārditaḥ . trivṛtsendhavaśuṇṭhīnāṃ cūrṇamamlaiḥ pivennaraḥ . vātārdito virekāya jāṅgalānāṃ rasena vā . esṇḍatailaṃ triphalākvāthena dviguṇena vā . yuktaṃ pautaṃ payobhirvā na cireṇa virecyate . śoghrameva virecyata ityarthaḥ trivṛtā kauṭajaṃ vījaṃ pippalīviśvabheṣajam . samṛdvīkārasa kṣaudraṃ varṣākāle virecanam . trivṛddurālabhāmustaśarkarodīcyacandanam . drākṣāmbunā sayaṣṭyāhvaśītalañca ghanātyaye . udocyāmbālā ghanātyaye śaradi . pippalīṃ nāgaraṃ sindhuṃ śyāmāṃ trivṛtayā saha . lihyāt kṣaudreṇa śiśire vasante ca virecanam . śyāmā (kṛṣṇāsāṇḍa) (trivṛtā śarkarā tulyā grīṣmakāle virecanam . abhayāmaricaṃ śuṇṭhīviḍaṅgāmalakāni ca . pippalī pippalīmūla tvakpatraṃ mustameva ca . etāni samabhāgāni dantī tu triguṇā bhavet . trivṛtāṣṭaguṇā jñeyā ṣaḍguṇā cātra śarkarā . bhadhunā modakān kṛtvā karṣamātrān pramāṇataḥ . ekaikaṃ bhakṣayetprātaḥ śītañcānu piyejjalam . tāvadvirecyate janturyāvaduṣṇaṃ na sevate . pānāhāravihāreṣu bhavenniryantraṇaḥ sadā . viṣamajvaramandāgnipāṇḍukāsa bhagandarān . pṛṣṭhapārśvorujaghanajaṅghādararujaṃ jayet . snehābhyaṅgañca roṣaṃ ca dinamekaṃ sudhīstryajet . satataṃ śīlanādeva palitāni praṇāśayet . abhayā modakā hyete rasāyanaparāḥ smṛtāḥ . iti abhayādimodakaḥ pītvā virecanaṃ śītajalaiḥ saṃsicya cakṣuṣī . sugandhi kiñcidāghrāya tāmbūlaṃ śīlayed budhaḥ . nirvātastho na vegāṃśca dhārayenna śayīta ca . śītāmbu na spṛśet kvāpi koṣṇanīraṃ pibenmuhuḥ . valāsauṣadhapittāni vāyurvānte yathā vrajet . rekāttathā malaṃ pittaṃ bheṣajañca kapho vrajet . durviriktasya nābhestu stabdhatā kukṣiśūlaruk . purīṣavātasaṅgaśca kaṇḍūmaṇḍalagauravam . vidāho'rucirādhmānaṃ bhramaśchardiśca jāyate . taṃ punaḥ pācanaiḥ snehaiḥ paktvā snigdhantu recayet . tenāsyopadravā yānti dīptāgnerlaghutā bhavet . virekasyātiyogena mūrchā bhraṃśo gudasya ca . śūlaṃ kaphātiyogaḥ syānmāṃsadhāraṇa sannibham . medonibhañjalābhāsaṃ raktañcāpi virecyate . tasya śītāmbubhiḥ siktvā śarīraṃ taṇḍulāmbubhiḥ . madhumiśraistathā śītaiḥ kārayedvamanaṃ mṛdu . sahakāratvacaḥ kalko dadhrā sauvīrakeṇa vā . piṣṭvā nābhipralepena hantyatīsāramulvaṇam . sauvīraṃ tu yavairāmaiḥ pakvairvā nistuṣaiḥ kṛtaiḥ . sauvīraṃ sandhānam ajākṣīraṃ rasañcāpi vaiṣkiraṃ hāriṇaṃ tathā . śālimiḥ ṣaṣṭikaistulyairmasūrairvāpi bhojayet . vartikālāvavikirakapiñjalakatittirāḥ . cakorakrakarādyāśca viṣkirāḥ samudāhṛtāḥ . kapiñjala iti khyāto loke kaviśatittiraḥ . krakaraḥ . (karāṭa) iti loke . hariṇastāmravarṇaḥ mṛgaḥ . śītaḥ sagrāhibhirdravyaiḥ kuryāt saṃgrahaṇaṃ bhiṣak . lāghave manasastuṣṭāvanulomaṅgate'nile . suviriktaṃ naraṃ jñātvā pācanaṃ pāyayenniśi . indriyāṇāṃ balaṃ buddheḥ prasādo vahnidīptatā . dhātu sthairyaṃ vayasthairyambhavedrecanasevanāt . pratāpasevāṃ śītāmbu snehābhyaṅgamajīrṇatām . vyāyāmaṃ maithunañcaiva na seveta virecitaḥ . śālipaṣṭikamudgādyairyavāgūmbhojayet kṛtām . jaṅghālaviṣkirāṇāṃ vā rasaiḥ śālyodanaṃ hitam . rājīvaḥ pṛṣataścaiva jaṅghālāḥ sarabhādayaḥ . virecayati vi + rica--ṇic--lyu . 2 pīluvṛkṣe pu° rājani° . 2 bhedakamātre tri° . ṇvul virecaka tatrārthe tri° .

virepha pu° vi + ripha--ac . madamātre dhanañjayaḥ . prādi° ba° 2 rakāravarṇaśūnye tri° .

viroka pu° na° vi + ruca--ghañ casya kaḥ . 1 chidre trikā° . 2 sūryakiraṇe pu° hemaca° .

virocana pu° vi + ruca--yuc . 1 sūrye 2 arkavṛkṣe amaraḥ . 3 balipitari prahlādatanaye'surabhede 4 candre 5 vahnau ca medi° . virocayati vi + ruca--ṇic--lyu . 6 rohitakavṛkṣe 7 śyonākavṛkṣe 8 ghṛtakarañje ca pu° rājani° . 9 rucikārake tri° .

virodha pu° vi + rudha--ghañ . 1 vaire 2 viruddhatāyām nyāyokte sādhyenāsāmānādhikaraṇyarūpe 3 hetudoṣe yathā vahnimān jalādityatra jalarūpahetorvahninā sāmānādhikaraṇyaṃ nāsti atastasya duṣṭatvam . 4 arthālaṅkārabhede alaṅkāraśabda 404 pṛ° dṛśyam . 5 viparītārthakatve ca . virodhe tvanapekṣaṃ syādasati hyanumānam jaimi° prabhavādiṣu viṣamasthaṃ jagat sarvaṃ virodhe bhayasaṃplavam . vikāraḥ sarvato'pāyaḥ ityuktaphalake 6 varṣabhede .

virodhana na° vi + rudha--lyuṭ . vaire amaraḥ .

virodhin pu° vi + rudha--ṇini . 1 ripau amaraḥ . padhi saṃvatsaramadhye jāyate mānuṣe kaṣṭaṃ virodhini na saṃśayaḥ ityuktalakṣaṇe 2 vatsarabhede ca . 3 virodhakārake tri° .

virodhābhāsa pu° virodhaḥ ivābhāsate ā + bhāsa--ac . arthālaṅkārabhede alaṅkāraśabde 404 pṛ° dṛśyam .

virodhokti strī varavacanavirodhivacane amaraḥ .

[Page 4920a]
vila stṛtau tu° para° saka° seṭ . vilati avelīt .

vilakṣa pu° vi + lakṣa--ac . vismayayukte amaraḥ .

vilakṣaṇa tri° viśiṣṭaṃ lakṣaṇamasya prā° ba° . 1 vibhinne jaṭā° 2 viśeṣaṇayuktaṃ ca . 3 niṣprayojanasthitau ca na° bhāguriḥ 4 dānārthaṃ kalpitakāñcanapuruṣamūrtiyutaśayyābhede strī . aśaucāntāt dvitīye'hni śayyā dadyāt vilakṣaṇām . kāñcanaṃ puruṣaṃ tadvat phalapuṣpasamanvitam . saṃpūjya dvijadāmpatyaṃ nānāstaraṇabhūṣaṇaiḥ śu° ta° matsyapu° .

vilagna tri° viśeṣeṇa lagnaṃ lavaja--kta tasya naḥ jasya gaḥ . 1 saṃlagne medi° . madhyena sā vedi vilagnamadhyā kumā° 2 madhyabhāge hemaca° . 3 kaṭau amaraḥ . 4 uditameṣādi rāśau ca na° gocare vā vilagne vā iti jyotiṣam .

vilamba pu° vi + lavi ghañ . vilambane aśīghratve pratīkṣaṇīya kāle 2 prabhavādiṣu taskaraiḥ pārthivaiścaiva abhibhūtamidaṃ jagat . argho bhavati sāmānyo vilambe tu bhayaṃ mahat jyo° ta° uktalakṣaṇe varṣabhede .

vilambita tri° vi + lavi--kta . 1 aśīghre, 2 mande ca vilambante kaṇṭhakaracaraṇādayaḥ pratyekaṃ pradarśanāya svaraviśeṣajñānāya vā yatra ādhāre kta . madhyakālena paricchedye 3 nṛtye 4 gīte ca . 5 vilambayute tri° . tatra vedapāṭhe kālabhede vilambavṛttiḥ sāñjenīktā yathā drutāmadhyamane vṛttiṃ prayogārthe tu madhyamām . śiṣyāṇāmuparodhārthe vilambitāṃ samācaret .

vilambha pu° vi + labha--ghañ mum . atidāne amaraḥ .

vilaya pu° vi + lī--ac . 1 pralaye śabdara° 2 nāśe ca .

vilalā strī° vi + lala--ac . śvetabalāyām ratnamā° .

vilāpa pu° vi + lapa--ghañ . paridevanoktau amaraḥ .

vilāma pu° vi + lasa ghañ . tatkāliko viśeṣastu vilāso'ṅgakriyādiṣu ityukte 1 trīṇāṃ śṛṅgāraceṣṭāviśeṣe 2 dīptau ca . gatisthānāsanādīnāṃ mukhanetrādikarmaṇām . viśeṣastu vilāsaḥ syādiṣṭasandarśanādinā ukte strīṇāṃ
     sāttvikabhāvabhede sā° da° yadrupaṃ tadabhedena svarūpeṇa virājate . ākṛtyādimiranyādṛk sa tadekātmarūpakaḥ . sa vilāsaḥ svāṃśa iti dhatte bheddvayaṃ punaḥ . svarūpamanyākāra yattasya māti vilāsataḥ . pāyaṇātmamamaṃ śaktyā sa vikāso nigadyate 4 bhāgavatābhṛtokte padārthe

vilāsikā strī uparūpakarūpe nāṭikābhede śṛṅgārabahutaikāṅkā daśalāsyāṅgasaṃyutā . vidraṣahvaviṭābhyāñca pīṭhamardena bhūṣitā . hīnā garbhavimarṣābhyāṃ sandhibhya hīnanāyakā . svalpavṛttā sunepathyā vikhyātā sā vilāsikā sā° da° 6 pa° .

vilāsinī strī° vilāso'styasyā bhūmnā ini ṅīp . 1 nāryāṃ rājani° . 2 veśyāyāṃ dharaṇiḥ . 3 bhogavati tri° . 4 sarpe 5 kṛṣṇe 6 hnau ca pu° medi° 7 candre 8 jare, 9 mahādeve pu° śabdara° .

vilīna tri° vi līṃ--kta . 1 prāptadravībhāve ghṛtādau, amaraḥ . 2 viśliṣṭe 3 naṣṭe ca .

vilepana na° vilipyate'nena karaṇe lyuṭ . gātrānusepanadravyaṃ 1 piṣṭa 2 ghṛṣṭe vā candanakuṅkumādau . karmaṇi lyuṭ ṅīp . 3 yavāgvāṃ 4 suveśāyāṃ striyāñca strī° medi° .

vilepya pu° vi + lipa--yat . 1 yavāgvām śabdara° . 2 vilepanīye tri° .

vilocana na° vi + luca--karaṇe lyuṭ . 1 netre jaṭā° . bhāve lyuṭ . 2 darśane .

viloḍita na° vi + loḍa--kta . 1 takre rājani° . 2 āloḍite tri° .

viloma tri° vigataṃ loma yatra acsamā° . 1 viparīte hemaca° 2 araghaṭṭake na° 3 sarpe 4 kukkure puṃstrī° striyāṃ ṅīṣ 5 varuṇe ca pu° medi° . 6 vyastatrairāśikaphalajñāpake kriyābhede vyastavidhirvilome līlā° . 7 vyutkramānvite yathā akārādihakārāntavarṇānāṃ vyut krameṇa hakārādyakārāntatayā japaḥ . saptaśatīprayogamede mārkaṇḍeya uvācetyādikasya sāvarṇirbhavitā manurityantasya mālāmantrasya vyutkrameṇa pāṭhaḥ .

vilomakarman karma° . viparītakarmaṇi chedaṃ guṇaṃ gurṇa chedaṃ vargaṃ mūlaṃ padaṃ kṛtim . ṛṇaṃ svaṃ svamṛṇaṃ kuryāt duśye rāśiprasiddhaye līlā° ukte vyaktarāśermānajñānārthe kriyābhede

vilomajihva puṃstrī° vilomā viparītā jihvā yasya . gaje trikā° striyāṃ ṅīṣ . tasya tathātvakathā bhā° ānu° 85 a° yathā ityuktvā tāṃstato devāḥ punareva mahīmimām . parīyurjvalanasyārthe na cāvindan hutāśanam . atha tān dviradaḥ kaścit surendradviradopamaḥ . aśvathastho'gnirityevamāha devān bhṛgūdvaha! . śaśāpa jvalanaḥ sarvān dviradān krodhamūrchata . pratīpā bhavatāṃ jihvā bhavitrīti bhṛgūdvaha! .

vilomavarṇa pu° vilomajaḥ smṛtyanuktatayā vyutkramajo varṇaḥ . pratilomajāte uttamastriyāmadhamavarṇena janite saṅkīrṇe varṇe .

vilomī strī viśiṣṭaṃ loma keśo yasyāḥ 5 va° acsamā° gaurā° ṅīṣ . āmalakyām medi° .

vilola tri° vi + lula--ac . 1 cañcale 2 viśeṣasatṛṣṇe ca .

vivara na° vi + vṛ--ac . 1 chidre amaraḥ 2 doṣe ca medi° .

vivaraṇa na° vi + vṛ--lyuṭ . 1 vyākhyāne halā° vyākhyānagranthavyākhyāne 2 granthabhede ca . bhā° bhā° ṭīkāpañcapādikopari vivaraṇam . pātañjalabhāṣyopari vācaspatya vivaraṇam . kaiyaṭopari nāgeśakṛta vivaraṇamityādi .

vivaranālikā strī vivarayuktaṃ nālamastyasyāḥ ṭhan . veṇau (vāṃśa) trikā° .

vivarṇa tri° viruddho varṇo'sya . 1 adhame 2 nīce ca amaraḥ 3 maline ca .

vivarta pu° vi + vṛta--ghañ . 1 nṛtye 2 samudāye 3 apavartane vedāntokte kāraṇāt viṣamasattākatayā utpadyamāne 4 kārye ca . yathā raṅgāt rajatam brahmaṇo jagat . vedāntibhiḥ vivartavāda evāśritaḥ . na pariṇāmavādaḥ .

vivaśa tri° vigato vaśa āyattatā yasya . 1 asvatantre 2 vyākule 3 ariṣṭabuddhiyute medi° .

vivasvat pu° vi + vasa + kvip astyarthe matup masya vaḥ . 1 sūrye 2 arkavṛkṣe amaraḥ . 3 aruṇe śabdara° . 4 deve ca medi° .

vivāka pu° vi + vaca--saṃjñāyāṃ kartari ghañ . vivecake prāgvivākaśabde pṛ° dṛśyam .

vivāda pu° viruddho vādaḥ . ṛṇādidāyakalahe dvayorbahutarasya vā . vivādo vyavahāraśca ityuktalakṣaṇe vyavahāre vyavahāraśabde dṛśyam . 2 kalahe ca .

vivāha pu° vi + vaha--ghañ . dāraparigrahe tajjanake vyāpāre ca . udvāhaśabde upayamaśabde ca dṛśyam . bhāryātvasampādakajñānaṃ vivāhaḥ iti udvā° raghu° . bhāryātvasyopalakṣaṇatayā niveśaḥ . tena nānyonyāśrayaḥ caramasaṃskāro vijātīyasaṃskāro vā vivāhaḥ ityanye .

vivāhita pu° vivāho ja to'sya tāra° itac . jātavivāhe .

vivāhya tri° vi + vaha--ṇyat . 1 vivāhayogye 2 viśeṣeṇa vāhye ca .

vivikta tri° vi + vica--kta . 1 nirjane 2 pavitre amaraḥ 3 asaṃyukte ca . 4 kartari--kta . 4 vivekini tri° medi° 5 durbhagāyāṃ striyāṃ strī trikā° .

vividha tri° vibhinnā vidhā yasya . nānāprakāre .

vivīta pu° viśiṣṭaṃ vītaṃ gavādipracārasthānaṃ yatra . pracuratṛṇaṣāsādiyukte deśe . pathi grāmavivītānte kṣetre doṣo na vidyate yājñavalkyasmṛtivyākhyāne mitākṣarākṛt .

vivṛta tri° vi + vṛ--kta . 1 vistṛte medi° 2 vyākhyāte ca . 3 kṣudrarugbhede strī medi° .

vivṛtākṣa puṃstrī° vivṛte akṣiṇī yasya ṣacsamā° . kukkuṭe hemaca° . striyāṃ jātitvāt ṣittvācca ṅīṣ .

vivṛti strī vi + vṛ--ktin . 1 vistāre medi° 2 vyākhyāne ca . vākyasya śeṣādvivṛtervadanti śaktigrāhakamānam .

vivṛtta tri° vi + vṛta kta . 1 tiryakcalite 2 prakaṭite 3 kṣudrarogabhe strī bhāvapra° . vivṛttāsyāṃ mahādāhāṃ pakvoḍumbarasannibhām . vivṛttāmiti tāṃ vidyāt pittotthaṃ parimaṇḍalam paritaḥ śothavatāmiti śeṣaḥ .

viveka pu° vi + vica--ghañ . 1 yāthārthyena vastusvarūpāvadhāraṇe 2 prakṛtipuruṣayārbhadajñāne ca jaṭā° . 3 anyonyadharmavyāvartanena vastusvarūpāvadhāraṇe . vivekacūtatprakāro dṛśyaḥ . 4 vicāre 5 jaladroṇyām medi° . saṃjñāyāṃ kartari ghañ . 6 vicārake ca prāḍvivekaḥ .

vivekin tri° vi + vica--ṣṭivṛṇ . vivekaśīle mairavavaṃśye devamenaputrabhede pu° kālipu° 9 a° .

vivoḍhṛ pu° vi + vaha--tṛc . 1 jāmātari 2 patthau ca hemaca0

vivvoka pu° vi + vā--ku tasya okaḥ sthānam . garvābhimānādiṣṭe'pi vivvokī'nādarakriyā ityuktalakṣaṇe strīrṇā śṛṅgāraceṣṭābhede .

viśa praveśe tu° para° saka° aniṭ . viśati avikṣat .
     adhi + upaveśane .
     abhi + ni + manasaḥ sthitihetusaṃyogabhede ātma° etadarthe ādhārasya karmatā dharmamabhiniveśate anyatrārthe na karmatā . yā yā saṃjñā yasmin yasminnaminiviśate bhāṣyam . kvapidapavādaviṣaye'pyutsargo'bhiniviśate vyā° paribhāṣā .
     upa + āsanādau sthitibhede .
     ni + sthitibhede ātma° niviśate yadi śūkaśikhā pade maima0
     nir + upabhoge krīḍārasaṃ nirviśatīva bālye kumā° nirvepībhṛtibhogayoḥ amaraḥ nirviṣṭaviṣayasnehaḥ raghu° .
     pra + abhyantaragamane .

viśa pu° viśa--kvip . 1 manuje 2 vaiśye ca amaraḥ .

viśa na viśa--ka . 1 mṛṇāle rāyamu° . 2 praveśakartari tri° .

viśa(ṣa)(sa)kaṇṭhā strī viśa(saṃ)(ṣaṃ) mṛṇālamiva kaṇṭho'syāḥ . balākāyāṃ rājani° ṣamadhyaḥ samadhyo'pyata .

viśaṅkaṭa tri° vi + śaṅkaṭac . viśāle amaraḥ .

[Page 4922a]
viśada pu° vi + śada--ac . 1 śubhravarṇe 2 tadvati tri° amaraḥ . 3 vimale hema° . 4 vyakte ca tri° medi° .

viśaya pu° vi + śī--ac . saṃśaye viṣayo viśayaścaiveti mīmāṃsā .

viśara pu° vi + śṝ--ac . 1 badhe amaraḥ . prādi° va° . 2 vigatavāṇe tri° .

viśalyakṛt pu° viśalyaṃ tatprahāravedanānivṛttiṃ karoti kṛ--kip . (hāparamālī) 1 vṛkṣe ratnamā° . 2 viśalyakārake tri° .

viśalyakaraṇī strī viśalyaṃ kriyate'nayā kṛ--lyuṭ ṅīp . oṣadhibhede pūrvaṃ tu kathitā yāsau vīra! jāmbavatā tava . dakṣiṇe śikhare jātāṃ mahauṣadhimihānaya . viśalyakaraṇīṃ nāmnā sāvarṇyakaraṇīṃ tathā . saṃjīva karaṇīṃ vīra! sandhānīñca mahauṣadhim rāmā° laṅkā° 102 sa° .

viśalyā strī vigataṃ śalyaṃ tatprahāravedanā yasyāḥ 5 va° . 1 agniśikhavṛkṣe 2 dantīvṛkṣe 3 guḍūcyām amaraḥ 4 tripuṭyām 5 ajamodāyāñca rājani° .

viśasana na° vi + śasa--hiṃsane lyuṭ . 1 māraṇe amaraḥ . karaṇe lyuṭ . 2 khaḍge pu° trikā° asirviśasanaḥ khaḍgaḥ khagaḍpūjāmantraḥ .

viśasta tri° vi + śasa--avinaye na iṭ anyatra iṭ . dhṛṣṭe si° kau° . iṭi viśasita . mārite tri° .

viśastṛ pu° vi + śasa--tṛc na iṭ . caṇḍāle saṃkṣipta° .

viśākara pu° viśākaḥ vigataśākaḥ san rājate rāja--bā° ḍa . bhadrakūḍe (laṅkāsija) śabdaca° . tasya śākaśūnyatvāt tathātvam .

viśākha pu° viśiṣṭā śākhā'sya . 1 kārtikeye 2 dhanvināṃ vitastyantarālapādāvasthāne amaraḥ . 3 punarnavāyāṃ rājani° 4 yācake ca medi° . 5 skandāṃśajāte devabhede tannāmaniruktiḥ mā° va° 226 a° uktā yathā vajraprahārāt skandasya sajātaḥ puruṣo'paraḥ . yuvā kāñcanasannāhaḥ śaktidhṛgdivyakuṇḍalaḥ . yadvajraveśanājjāto viśākhastena kīrtitaḥ . 6 skandānujabhrātari agneḥ putraḥ kumārastu śrīmān śaravanālayaḥ . tasya śākho viśākhaśca naigame yaśca pṛṣṭhajaḥ bhā° ā° 66 a° . 7 śive bhā° ā° 17 a° .

viśākhaja pu° viśiṣṭā śākhā yasya tathā san jāyate janaka . nāraṅge śabdaca0

viśākhala na° viśālāntaravinyaste pādayumme viśākhalam śabdamālokte dhanvināmavasthānabhede .

[Page 4922b]
viśākhā strī viśiṣṭā śākhā prakāro yasyāḥ . 1 bahulanakṣatrātmake'śvinyavadhike ṣoḍaśe nakṣatre amaraḥ . viśākhayormadhyagataḥ sampūrṇa iva candramā rāmā° prayogāt tasya dvivacanāntatetyanye . bahuputro viśikhāsu bhā° a° 9 ukterbahatvaṃ bahutāratmakatveneti bodhyam . adoṣāśabde 497 pṛ° dṛśyam . 2 kaṭhillake medi° .

viśāya pu° vi + śī--paryāye ṇac . prahariṇāṃ paryāyeṇa śayane amaraḥ .

viśāraṇa na° vi + śṛ--svārthe ṇic--lyuṭ . māraṇe hemaca° .

viśārada pu° viśālaṃ dadāti dā--ka lasya raḥ . 1 bakulavṛkṣe 2 kṣudradurālabhāyāṃ strī rājani° . 3 paṇḍite pu° 4 pragalbhaṃ tri° amaraḥ 5 śreṣṭhe ca tri° ajayaḥ .

viśāla tri° vi + śālac . 1 vistīrṇe 2 vṛhati ca amaraḥ . 2 mṛgabhede 3 khagabhede puṃstrī° medi° striyā ṅīṣ . 4 nṛpabhede pu° 5 vṛkṣabhede śabdara° . 6 indravāruṇyām strī amaraḥ . 7 māhendravāruṇyām 8 upodakyāṃ ca strī rājani° . 9 ujjayinīnagaryāṃ strī medi° . 10 nadībhede ca strī viśālāṃ virajāṃ tathā muṇḍanopavāsaparyudāsaḥ virajāśabde dṛśyaḥ .

viśālatā strī viśālasya bhāvaḥ tal . 1 pārśvavistāre amaraḥ 2 vṛhattve śabdara0

viśālatailagarbha pu° viśālaṃ vistīrṇaṃ tailaṃ garbhe phalamadhye yasya . aṅkoṭakavṛkṣe rājani° .

viśālatvac pu° viśālā tvak yasya . saptacchadavṛkṣa . amaraḥ .

viśālapatra pu° viśālaṃ pattramasya . 1 kāsālau, 2 śrītālavṛkṣe ca rājani° .

viśālākṣa pu° viśāle akṣiṇī yasya ṣacsamā° . 1 mahādeve, 2 garuḍe, 3 viṣṇau ca 4 vṛhannetre, tri° medi° . 5 pārvatyāṃ 6 nāgadantyāṃ ca strī rājani° ṅīṣ . 7 varastriyāṃ strī viśvaḥ . 8 yoginībhede strī .

viśālī strī° vi + śālac gaurā° ṅīṣ . ajamodāyām . rājani° .

viśikha pu° viśiṣṭā vigatā vā śikhā yasya prādi° ba° . 1 śaravṛkṣe rājani° . 2 vāṇe amaraḥ . 3 tomare ca medi° . 4 śikhārahite tri° . 5 khanitryāṃ 6 nālikāyāma 7 rathyāyāñca strī° medi° .

viśipa na° viśa--ipak . mandire uṇādiko0

viśiṣṭa tri° vi + śiṣa--kta . 1 yukte 2 vilakṣaṇe 3 viśeṣaṇayukte ca .

viśiṣṭabuddhi strī 6 ta° . viśaṣaṇavato viśeṣyasya jñāne yathā ghaṭa ityādikaṃ jñānam atra ghaṭatvasya viśeṣaṇatayā bhāsamānasya ghaṭe viśiṣye bhānam etatkāraṇañca viśeṣaṇajñānaṃ tadanurodhenaiva ayaṃ ghaṭa ityādipratyakṣasiddhyarthaṃ tatkāraṇasya ghaṭatvajñānasya pūrvaṃ sampattyarthaṃ ghaṭaghaṭatve iti nirvikalpakajñānamagre bhavatītyaṅgīkṛtaṃ naiyāyikaiḥ .

viśiṣṭavaiśiṣṭyajñāna 6 ta° . viśeṣaṇaṃviśiṣṭe vaiśiṣṭyasya saṃsargasya jñāne yathā rūpavān ghaṭa ityādi jñānaṃ tatra ghaṭatvaviśiṣṭe rūpādeḥ saṃsargasya bhānam . tacca dvividham viśeṣaṇopalakṣitapratiyogikavaiśiṣṭyāvagāhi viśeṣaṇaviśiṣṭapratiyogikavaiśiṣṭyāvagāhi ca . ādye viśeṣaṇajñānāsaṃsargayoḥ kāraṇatā dvitīye tu viśeṣaṇatāvacchedakaprakārakaviśeṣaṇajñānasya kāraṇatā . yathākāraṇaṃ ca tayoryodhavailakṣaṇyam . tatra kvacit viśeṣye yadviśeṣaṇaṃ tatrāpi viśeṣaṇāntaramiti rītyā jñānaṃ jāyate yathā daṇḍavān puruṣa iti jñānam atra jñāne puruṣāṃśe daṇḍo daṇḍāṃśe daṇḍatvaṃ viśeṣaṇatayā bhāsate . tatra viśṛṅkhalopasthitiḥ prayojikā . kvacidekatra dvayamiti rītyā bodhaḥ . yathā daṇḍavān puruṣa iti jñānam atra ca jñāne ekasyāṃvyaktau puruṣe puruṣatvaṃ daṇḍaścetyubhayaṃ viśeṣaṇatayā bhāsate natu viśeṣaṇaviśeṣaṇatāvacchedakabhāvena . kvacit viśiṣṭavaiśiṣṭyāvagāhi jñānaṃ bhavati yathā daṇḍavān puruṣa iti jñānamatra ca jñāne viśeṣaṇatāvacchedakaprakārakaṃ viśeṣaṇajñānaṃ kāraṇama . tatra daṇḍarūpaviśeṣaṇāvacchinnpratiyogikavaiśiṣṭyarūpaḥ saṃsargaḥ puruṣāṃśe saṃsargatayā bhāsate . ataeva viśeṣaṇaviśiṣṭasaṃsargāvagāhi taditi upalakṣitajñānāt viśeṣaḥ . kvacicca viśiṣṭajñānaṃ yathā ayaṃ daṇḍīti jñānam atra ca jñāne idamarthe viśeṣye daṇḍātmakaviśeṣaṇapratiyogikaḥ saṃsargaḥ saṃsargatayā māsate upalakṣaṇe tu na tatpratiyogikatayā saṃsargasya bhānamiti bhedaḥ . viśiṣṭavaiśiṣṭyaśābdabodhe tvayaṃ bhedaḥ vyutpattivaicitryeṇa uddeśyatāvacchekavidheyatāvacchekayīḥ pāratantryeṇa parasparaṃ prayojyaprayojakabhāvenānvayaḥ . yathā dhanavān sukhītyatra vanaprayojyatvasya sukhe, surāpaḥ patatītyatra surāpānasya patane prayojyatvasyānvayaḥ .

viśiṣṭādvaita na° rāmānujādyukte prakṛtiviśiṣṭasya brahmaṇo'dvayatve . rāmānujaśabde dṛśyam .

viśiṣṭābhāva pu° 6 ta° . viśeṣaṇaviśiṣṭasyāmāve sa ca kacit viśeṣaṇābhāvaprayuktaḥ kvacicca viśiṣyābhāvaprayuktaḥ kacidubhayābhāvaprayuktaḥ .

[Page 4923b]
viśīrṇa tri° vi + śṝ--kta . 1 śuṣke, 2 jarāvasthāpanne .

viśīrṇaparṇa pu° viśīrṇaṃ parṇamasya . nimbavṛkṣa rājani° .

viśuddha tri° vi + śudha--kta . 1 doṣarahite, 2 viśade ca . tantrokte kaṇṭhasthe 3 cakrabhede cakraśabde 2808 pṛ° dṛśyama

viśuddhādvaita na° 6 ta° . vallabhācāryamataprasiddhe doṣarahitasya vrahmaṇo'dvayatve .

viśuddhi strī° vi + śudha--ktin . 1 śodhane 2 doṣarāhitye ca .

viśṛṅkhala tri° vigatā śṛṅkhalā paddhatiryasyāḥ . paripāṭīśūnye

viśeṣa pu° vi + śiṣa--ghañ . 1 prabhede, 2 prakāre, jaṭā° . 3 vyaktau hemaca° . 4 tilake, hārā° . antyonityadravyavṛttirki śeṣaḥ parikīrtita iti bhāṣā° ukte 5 padārthabhede ante avasāne tiṣṭhatīti antyaḥ yadapekṣayā viśeṣo nāstītyarthaḥ . ghaṭapaṭādīnāṃ dvyaṇukaparyantānāṃ tattadavayavabhedāt parasparaṃ bhedaḥ . paramāṇūnāṃ bhedako viśeṣa eva sa tu svata eva vyāvṛttaḥ tena tatra viśeṣātnarāpekṣā nāstīti si° muktā° . ayañca nityadravye samavāyena tiṣṭhati teṣu jāteśca sambandhaḥ samavāyaḥ prakīrtitaḥ bhāṣāyāṃ cakāreṇa nityadravyeṣu viśeṣasambandhasya samavāyatāyāḥ grahaṇāt . dravyaguṇakarmasāmānyaviśeṣasamavāyānāṃ padārthānāṃ sādharmyavaidharmyābhyāṃ tattvajñānāniḥśreyasam kaṇā° sū° uddiśya lakṣitaṃ yathā anyatrāntyebhyo viśeṣebhyaḥ sū° . antyā viśeṣā nityadravyavṛttayo ye'bhihitāstān varjayitvā sāmānyaviśeṣābhidhānamityarthaḥ . ante avamāne bhavantītyantyāḥ yato na vyāvartakāntaramastī tyācāryāḥ utpādavināśayorante'vasāne bhavantītyantyāni nityadravyāṇi teṣu bhavantītyantyā viśeṣāḥ iti vṛttikṛtaḥ te hi viśeṣā eva vyāvṛttabuddhihetavaḥ na tu sāmānyarūpā api upa° vṛ° . nityaikamātravṛttaya iti phalitārthaḥ . anyonyābhāvavirodhisāmānyarahitaḥ samaveto viśeṣaḥ sarva° au° mādhavaḥ . 6 vyāpyadharme . yathā nīlaghaṭaḥ ityādau ghaṭatvavyāpyadharmaḥ nīlatvādiviśiṣṭaṣṭatvādiḥ . 7 arthālaṅkārabhede ca alaṅkāraśabde 405 pṛ° dṛśyam .

viśeṣaka puṃna° viśeṣayati vi + śiṣa--ṇic--ṇvul . 1 lalāṭakṛte tilake amaraḥ . 2 viśeṣakartari tri° medi° tribhirjñeyaṃ viśeṣakam ityukte ekavākyatāpanne 3 ślokatraye na° . 4 tilavṛkṣe rājani° .

viśeṣaguṇa pu° karma° . buddhyādiṣaṭakaṃ rūpādicatuṣkaṃ snehabhāvane . svābhāvikadravatvañca adṛṣṭe śabda eva ca bhāṣā° ukteṣu guṇabhedeṣu .

viśeṣaṇa na° viśiṣyate'nena vi + śiṣa--lyuṭ . bhedakadharme guṇakriyādau yathā nīlam utpalaṃ calo gaurityādau guṇakriyādirbhedakadharmaḥ . viśeṣaṇañca trividhaṃ vyāvartakaṃ vidheyaṃ hetugarbhañca . tatrādyaṃ nīlo ghaṭa ityādau nīlaḥ, dvitīyaṃ parvato vahnimān atra vahnirvidheyaviśeṣaṇam . nyakkāro hyayameva me yadarayaḥ ityādau lakkārovidheyaḥ . tṛtīyaṃ yathā surāpaḥ patatītyādau surāpānaṃ hetugarbhaviśeṣaṇam . tasya bhāvaḥ tal . viśeṣaṇatāprakāratākhyaviṣatābhede svarūpasambandhaviśeṣe ca strī . sa ca tatpadajanyabodhaviṣayatvena śaktiviṣayatvarūpaḥ . abhāvapratyakṣe sannikarṣabhede ca . yathā ghaṭābhāvavad bhūtalamityādi cākṣuṣapratyakṣe bhūtalāṃśe ghaṭābhāvasya viśeṣaṇatā sannikarṣaḥ . viśeṣaṇatayā tadvadabhāvānāṃ graho bhavet bhāṣā° . sā ca nānāvidhā yathoktaṃ yadyapi viśeṣaṇatā nānāvidhā tathāhi bhūtalādau ghaṭābhāvaḥ saṃyuktaviśeṣaṇatayā gṛhyate, saṃkhyādau rūpatvādyabhāvaḥ saṃyuktasamavetaviśeṣaṇatayā, saṃkhyātvādau rūpādyabhāvaḥ saṃyuktasamavetaviśeṣaṇatayā, śabdābhāvaḥ kevalaśrotrāvacchinnaviśeṣaṇatayā . katvādau khatvādyabhāvaḥ śrotrāvacchinnasamavetaviśeṣaṇatayā . evaṃ katvāvacchinnābhāve khatvābhāvādikaṃ viśeṣaṇaviśeṣaṇatayā . evaṃ ghaṭābhāvādau paṭādyabhāvaḥ saṃyuktaviśeṣaṇaviśeṣaṇatayā . evamanyadapyūhaṃ tathāpi viśeṣaṇatātvarūpeṇaikeva sā gaṇyate . anyathā ṣoḍhā sannikarṣa iti prācāṃ pravādo vyāhanyateti si° muktā° . pratyakṣaṃ samavāyasya viśeṣaṇatayā bhavet bhāṣā° ukteḥ samavāyapratyakṣasannikarṣabhede ca .

viśeṣaṇāsiddha pu° viśeṣaṇenāsiddhaḥ . hetvābhāsabhede yo hetuḥ viśeṣaṇaviśiṣṭaḥ san pakṣe na tiṣṭhati tādṛśe hetau yathāśabdo nitthaḥ dravyatve satyaspārśatvāt ityādau dravyatvarūpaviśeṣaṇasya śabde vādhāt tathātvam .

viśeṣavidhi pu° viśeṣe vidhiḥ . sāmānyaviśeṣayormadhye viśeṣagocare vidhāne yathā brāhmaṇebhyo dadhi dīyatāṃ kauṇḍinthāya takramityatra kauṇḍinyasya brāhmaṇaviśeṣatvena tadviṣaye dadhidānāpavādena takradānavidhiḥ . alpaḥ khād viṣayo yasya sa viśeṣavidhirsataḥ vyā° kā° .

viśeṣita tri° vi + śiṣa--ṇica--kta . 1 bhedite 2 viśeṣaṇayuktī kṛtaṃ ca .

[Page 4924b]
viśeṣokti strī arthālaṅkārabhede alaṅkāraśabde 405 pṛ° dṛśyam .

viśeṣya tri° viśiṣyate bhedyate guṇādibhirasau vi + śiṣakarmaṇi ṇyat . guṇādibhirbhadye 1 vyavacchedye padārthe 2 dharmiṇi ca . tasya bhāvaḥ tal . viśeṣyatā viṣatāviśeṣe sa ca tajjñānīyayatkiñcitprakāratānirūpitaḥ saṃsargaviṣatābhinnaḥ viṣayatāviśeṣaḥ iti prāñcaḥ . tatra samānādhikaraṇā prakāratā viśeṣyatā ca ekaiveti jagadīśaḥ . tayorbhinnatvam avacchedyāvacchedakabhāvaśceti gadādharaḥ . yathā ghaṭābhāvavad bhūtalamityādau ghaṭaniṣṭaprakāratānirūpitā yā abhāvaniṣṭhā viśeṣyatā saiva tadavacchedyā vā yā abhāvaniṣṭhā prakāratā tannirūpitā bhūtalaniṣṭhaviśeṣyateti prāñcaḥ . svarūpasambandhaviśeṣa ityanye .

viśeṣyāsiddha pu° svarūpāsiddhe hetvābhāsabhede . yo hetuḥ svaghaṭakaviśeṣyasvarūpaḥ pakṣe na tiṣṭhati tādṛśe hetau yathāśabdo nityo'spārśatve sati dravyatvādityādau atra aspārśatvaviśiṣṭaṃ dravyatvaṃ hetuḥ tatra viśiṣyaṃ dūvyatvaṃ śabde'siddhamiti svarūpāsiddho hetuḥ .

viśoka pu° vigataḥ śokaḥ yasmāt yasya vā . 1 aśokavṛkṣe rājani° . 2 śokarahite tri° . yogaśāstrokte 3 cittavṛttibhede strī . viśokā vā jyotiṣmatī pāta° sū° . viśokā vividhaviṣavatīti vivaraṇam .

viśodhanī strī viśudhyate'nayā śudha--lyuṭ ṅīp . 1 dantīvṛkṣe rājani° . bhāve lyuṭ . 2 śodhane na° . vi + śudha--lyu . 2 śodhanakārake tri° . prāyaścittaṃ viśodhanam smṛtiḥ .

viśodhin tri° vi + śudha--ṇic--ṇini . 1 śodhanakārake 2 nāgadantyāṃ rājani° strī ṅīp .

viśna pu° viśa--dīptau bhāve naṅ . dīptau si° kau° .

viśra(śrā)ṇana na° vi + śraṇa--ṇic--lyuṭ vā vṛddhiḥ . dāne amaraḥ

viśrabdha tri° vi + śranbha--kta . viśvaste viśrabdhaṃ paricumbyajātapulakā sā° da° . 2 śānte 3 anuddhate tri° hemaca° 4 gāḍhe tri° medi° .

viśra(śrā)ma pu° vi + śrama--ghañ vā vṛddhiḥ . 1 virāme pravṛttavyāpārasyāvasāne ca bharataḥ .

viśrambha pu° vi + śranma--ghañ . 1 viśvāse amaraḥ . 2 praṇaye 3 kelikalahe medi° 3 badhe ca viśvaḥ .

viśrāva pu° vi + śru--ghañ . 1 prasiddhau amaraḥ 2 khyātau ca .

viśruta pu° vi + śru--kta . 1 vikhyāte amaraḥ . 2 viśeṣeṇa śrute ca

[Page 4925a]
viśliṣṭa tri° vi + śliṣa--kta . 1 viyukte 2 śithile ca .

viśleṣa pu° vi + śliṣa--ghañ . 1 viyoge 2 śaithilye ca medi° .

viśva na° viśa--va . 1 jagati saṃsāre . 2 tadabhimānini jīye pu° . vyastasthūladehe praveśāttasya tathātvam vedāntasāre uktam . 3 śrāddhadevaviśeṣe pu° ba° va° . 4 sakale tri° 3 tadarthe'sya sarvanāmatā . śrāddhadevāśca daśavidhāḥ gaṇadevatābhedāḥ yathoktam vasusatyau kratudakṣau kālakāmau dhuriḥ kuruḥ . purūravā mārdrāvāśca viśve devāḥ prakīrtitāḥ draivaśabde 3757 pṛ° dṛśyam . 5 nāgare viśvaḥ 6 dakṣakanyābhede viśvadevamātari strī matsyapu° 5 a° . 7 ativiṣāyāṃ strī amaraḥ . 8 śatāvaryāṃ strī rājani° 9 viṃśapalaparimāṇe strī . guñjāḥ ṣaṇṇavatiḥ stomo daśaghna tatpalaṃ bhavet . viśvā viṃśatpalaṃ proktaṃ jyotiṣmatī . ayaṃ parimāṇabhedaḥ kaṃsavaṇikprasiddhaḥ . 10 viṣṇau na° viṣṇusa° . 1 1 dehe na° cakraśabde 2808 pṛ° dṛśyam .

viśvakadru pu° viśvakaṃ dravati dru--ḍu . 1 mṛgayākuśalakukkure amaraḥ . 2 śabde pu° 3 khale tri° medi° .

viśvakarman pu° viśveṣu karma vyāpāro yasya . 1 sūrye 2 devaśilpini amaraḥ . 3 munibhede medi° 4 parameśvare ca .

viśvakṛt pu° viśvaṃ karoti kṛ--kvip . 1 viśvakarmaṇi 2 parameśvare ca

viśvaketu pu° viśve ketabo'sya . aniruddhe amaraḥ .

viśva(ṣva)ksena viśu(ṣu)cī senā yasya . 1 viṣṇau amaraḥ 2 priyaṅguvṛkṣe strī 3 viṣṇornirmālyadhārake tadīyagaṇabhede nirmālyadhārī viṣṇostu viśca(ṣva)ksenaścaturbhujaḥ kālikāpu° 82 a° . 4 trayodaśamanau matsyapu° 9 a° . ṣamadhya eveṣvartheṣu pā° sammataḥ bharatastu śamadhyatāmāha tanmūlaṃ cintryam .

viśvagandha na° viśvato gandho'sya . 1 vole gandharase 2 palāṇḍau ca rājani° .

viśvagandhā strī viśve sakalā gandhā yasyām . pṛthivyām śabdaca° .

viśvagranthi strī viśvato granthiryasyāḥ . haṃsapadīlatāyām rājani° .

viśva(ṣva)c avya° viṣu viśvaṃ vā añcati kvip pṛṣo° viśvasya viśuḥ tataḥ saptamyādyarthe asi tasya luk . 1 sarvata ityarthe . aserabhāve . 2 sarvatragāmini tri° striyāṃ viṣūco bhatve viṣū(śū)ca ityādi . adryāgame viṣvadryac uktārthe . bhatve viṣvadrīca ityādi . śamadhyatāṃ bharata āha tanmūlaṃ mṛgyam .

viśvacakra na° dvādaśe mahādānabhede matsyapu° tadvidhiryatha athātaḥ saṃpravakṣyāsi mahādānamanuttamam . viśvacakramitikhyātaṃ sarvapātakanāśanam . tapanīyasya śuddhasya viśvacakrantu kārayet . śreṣṭhaṃ palasahasreṇa tadardhena tu madhyamam . tasyārdhena kaniṣṭhaṃ syādviśvacakramudāhṛtam . a nyadviṃśatpalādūrdhvamaśakto'pi nivedayet . ṣoḍāśāraṃ tataścakraṃ bhūminemyaṣṭakāvṛtam . nābhipadme sthitaṃ viṣṇu bhogārūḍhaṃ caturbhujam . śaṅkhavakrasya pārśva tu devyaṣṭakasamāvṛtam . dvitoyāvaraṇe tadvat pūrvato jalaśāyinam . atrirbhṛgurvaśiṣṭhaśca brahmā kāśyapa eva ca . matsyaḥ kūrmo varāhaśca narasiṃhā'tha vāmanaḥ . rāmo rāmaśca rāmaśca buddhaḥ kalkī ca te daśa . tṛtīyāvaraṇe gaurī mātṛbhirbahubhiryutā . caturthe dvādaśādityā vedāścatvāra eva ca . pañcame pañca bhūtāni rudrāścaikādaśaiva tu . lokapālāṣṭakaṃ ṣaṣṭhe diṅmātaṅgāstathaiva ca . saptame'strāṇi sarvāṇi maṅgalyāni ca kārayet . antarāntarato devān vinyasedaṣṭame punaḥ . tulāpuruṣavat śeṣaṃ samantāt parikalpayet . ṛtviṅmaṇḍapasaṃbhārabhūṣaṇācchādanādikam . viśvacakraṃ tataḥ kuryāt kṛṣṇājinatilopari . tathāṣṭādaśa dhānyāni rasāśca lavaṇādayaḥ . pūrṇakumbhāṣṭakañcaiva vastrāṇi vividhāni ca . mālyekṣu phalaratnāni vitāna cāpi kalpayet . tato maṅgalaśabdena mnātaḥ śuklāmbarī gṛhī . homādhivāsanānte tu gṛhītakusumāñjaliḥ . imamuccārayenmantraṃ triḥ kṛtvā tu pradakṣiṇam . namo viśvamayāyeti viśvacakrātmane namaḥ . varama nandarūpī tvaṃ pāhi naḥ pāpakardamāt . tejomayamidaṃ yasmāt sadā paśyanti yoginaḥ . hṛdi tattriguṇātītaṃ viśvacakra namāmyaham . vāsudevasthitañcakraṃ cakramadhye ca māthavam . anyonyādhārarūpeṇa praṇamāmi sthitāviha . viśvacakramidaṃ yasmāt sarvapāpaharaṃ param . āyudhañcādhivāsañca bhavāduddhara māmitaḥ .

viśvajit pu° viśvaṃ jayati ji--kvip . 1 viṣṇau 2 sarmasva dakṣiṇe yajñabhede viśvajitā yajeta śrutiḥ . 3 tadadhikāreṇa aśrutaphalatve svargaphalakalpakanyāyabhede mīmāṃ° .

viśvadevā strī viśvato dīvyati diva--ac . 1 hrasvagavedhukāyām (gorakṣaṣākuliyā) jaṭā° . 2 nāgavalāyāṃ 3 raktapuṣpadalotpale ca ratnamālā . karma° . 4 viśvākhyadevagaṇe pu0

viśvadhāriṇī strī viśvaṃ dhārayati dhṛṇini . pūthivyāma

viśvaparṇī strī viśvataḥ parṇānyasyāḥ . mūmyāmalakyāṃ rājuni-

viśvapsan pu° viśva psāti bhakṣati psā--kanin . 1 sarvabhakṣake vahnau 2 candre hemaca° . 3 deve 4 viśvakarmaṇi 5 bhūmau saṃkṣiptamā° 6 sūrye śabdara° .

viśvabheṣaja na° viśveṣāṃ bheṣajam . raṇṭhyām amaraḥ .

viśvamadā strī viśvasya mado yasyāḥ . agnijihvābhede śabdamā0

viśvambhara pu° viśvaṃ vibharti bhṛ--ac mum ca . 1 indre amaraḥ 2 viṣṇau ca . 3 pṛthivyāṃ strī .

viśvarūpaka na° viśvaṃ rūpamamya kap . kṛṣṇāguruṇi rājani0

viśvaretas pu° viśvaṃ retoretojanyaṃ yasya . caturmukhe brahmaṇi hematva° .

viśvarocana pu° viśvān rocayati ruca--ṇic--lyu . nāḍīcaśāke trikā° .

viśvavedas pu° viśvaṃ vetti vida--asun . 1 indrādau deve 2 sarvajñe ca .

viśvasāra na° viśveṣāṃ sāram . 1 tantrabhede . saṃjñāyāṃ kan . (phaṇimanasa) 2 vṛkṣe pu° śabdaca° .

viśvasṛj pu° viśvaṃ sṛjati sṛja--kvin . caturmukhe brahmaṇi amaraḥ . halādau kuḥ viśvasṛk viśvasṛgbhvāmityādi

viśvasta tri° vi + śvasa--kta . 1 jātaviśvāme . 2 vidhavāyāṃ striyāṃ strī amaraḥ . vā iṭ . viśvaśita tri° jātaviśvāse

viśvasthā strī viśvataḥ tiṣṭhati sthā--ka . śatāvaryām rājani0

viśvācī strī viśvamañcati anca--kvip . 1 apsarobhede vahnipu° . 2 vāhurogabhede bhāvapra° tallakṣaṇādi° tatroktaṃ yathā atha viśvācīlakṣaṇamāha talaṃ pratyaṅgalīnāṃ yā kaṇḍarā bāhupṛṣṭataḥ . va hveḥ karmakṣayakarī vivāco sā nigadyate . kaṇḍarā mahāsnāyuḥ talaṃ hasta syoparibhāgaḥ talaśabdo'tra uparivācakaḥ yathā bhūmitalamiti . tenāyamarthaḥ bāhupṛṣṭhataḥ bāhvoḥ pṛṣṭhaṃ bāhupṛṣṭhamārabhya talaṃ pratihastatalaṃ yāvallakṣīkṛtya aṅgulīnāṃ kāṇḍarāstāḥ sandūṣya bāhvoḥ prasāraṇākuñcanādikarmakṣayakarī bhavati sā iha vātaṣyāghiṣu viśvācītyucyate va hvoriti dvitvaṃ sambhavaparam . ekasminnapi vāhau viśvācī bhavati bhāvapra° .

viśvātman pu° viśvamātma yasya . viṣṇau viṣṇusa° .

viśvadhāman pu° viśva davāti vālayati dhā--asun ṇicca pūrvardārghaḥ . deve si° kau° .

viśvānara pu° agnijanake vibhamede vaiśvānaraśabde dṛśyam .

viśvāmitra pu° viśvaṃ mitramasya pūrvapadadīrghaḥ . gādhisute nṛpe brahmarṣibhede harivaṃ° 28 a° .

viśvāmitrapriya pu° 6 ta° . 1 nārikele śabdara° 2 śrīrāme ca

viśvā(śva)rāj pu° viśveṣu rājate rāja--kvip . 1 viśveṣāṃ rājani . 2 parameśvare ca asya halādāvevāḥttvamanthatra viśvarājāvityādi .

viśvāvasu pu° viśveṣāṃ vasu yasmāt pṛṣo° dīrghaḥ . 1 gandharvabhede 2 rātrau strī medi° .

viśvāsa pu° vi + śvasa--ghañ . idamitthamevetyākāre 1 cittavṛttibhede pratyaye amaraḥ . 2 śraddhāyāñca nakhināñca nadīnāñca śṛṅgiṇāṃ śastrapāṇinām . viśvāso naiva kartavyaḥ cāṇakyaḥ

viśvedeva pu° ba° va° karma° alukasa° . kraturdakṣo vasuḥ satyaḥ kāmaḥ kālastathā ghuriḥ . rocanomādravāścaiva tathā cānyaḥ purūravāḥ . viśve daivā bhavantyete daśa śrāddheṣu pūjitā ityukte śrāddhadevabhede . 2 vahnau pu° saṃkṣipta° .

viśveśa pu° 6 ta° . śive, viśveśvarādayo'pyatra .

viśvauṣadha na° viśveṣu rogeṣu auṣadham . śuṇṭhyām . rājani0

viṣa vyāptau ju° ubha° saka° aniṭ . veveṣṭi veviṣṭe irit aviṣat avikṣat ta . viṣṇuḥ .

viṣa viprayoge kryā° para° aka° aniṭ . viṣṇāti avikṣat

viṣa secane bhvā° para° saka° aniṭ . veṣati aviṣṭat .

viṣ strī viṣa--kvip . 1 viṣṭhāyām amaraḥ 2 kanyāyāṃ ca viṭpatiḥ .

viṣa na° viṣa--ka . 1 jale amaraḥ 2 padmaveśare, rāyamukuṭaḥ . 3 gandharase bole 4 vatsanābhe--viṣe ca 5 garalamātre puṃna° rājani° . 6 mṛṇāle pu° amaraḥ . garalarūpaviṣasya nāma lakṣaṇādikaṃ bhāvapra° uktaṃ yathā viṣaṃ tu garalaḥ kṣveḍastasya bhedānudāhare . vatsanānābhaḥ sahāridraḥ saktukaśca pradīpanaḥ . saurāṣṭrikaḥ śṛṅgikaśca kālakūṭastathaiva ca . hālāhalo brahmaputro viṣabhedā amī nava . tatra vatsanābhasya svarūpanirūpaṇam . sinduvārasadṛkpatro vatsanābhyākṛtistathā . yatpārśvena tarorvṛddhirvatsa nābhaḥ sa bhāṣitaḥ . atha hāridrasya svarūpanirūpaṇam haridra tulyamūlo yo hāridraḥ sa udāhṛtaḥ . atha saktukasya svarūpam yadgranthiḥ saktukeneva pūrṇamadhyaḥ sa saktukaḥ . atha pradīpanasya svarūpam varṇato lohito yaḥ syāddīptimān dahanaprabhaḥ . mahādāhakaraḥ pūrvaiḥ kathimaḥ sa pradīpanaḥ . atha saurāṣṭrikasya svarūpam sarāṣṭraviśaye yaḥ syāt sa saurāṣṭrika ucyate . atha śṛṅgikasya svarūpam yasmin gośṛṅgake yaddhe dugdhambhavati lohitam . sa śṛṅgika iti prokto dravyatattvaviśāradaiḥ . atha kālakūṭasya svarūpam devāsuraraṇe devairhatasya pṛthumālinaḥ . daityasya rudhirājjātastaruraśvattha sannibhaḥ . niryāsaḥ kālakūṭo'sya munibhiḥ parikīrtitaḥ . so'hikṣetre śṛṅgavere koṅkaṇe malaye bhavet atha hālāhalasya svarūpam gostanābhaphalo gucchastālapatracchadastathā . tejasā yasya dahyante samīpasthā drumādayaḥ . asau hālāhalojñeyaḥ kiṣkindhāyāṃ himālave . dakṣiṇābdhitaṭe deśe koṅkaṇe'pi ca jāyate . atha brahmaputrasya svarūpam varṇataḥ kapilo yaḥ syāttathā bhavati sārataḥ . brahmaputraḥ sa vijñeyo jāyate malayācale . brāhmaṇaḥ pāṇḍurasteṣu kṣatriyo lohitaprabhaḥ . vaiśyaḥ pīto'sitaḥ śūdro viṣa uktaścaturvidhaḥ . rasāyane viṣaṃ vipraṃ kṣatriyaṃ dehapuṣṭaye . vaiśyaṃ kuṣṭhavināśāya śūdraṃ dadyāt vadhāya hi . (ete ca sthāvaraviṣāḥ) teṣāṃ śodhanavidhiḥ tatraiva sthānāntare gomūtre tridinaṃ sthāpyaṃ viṣaṃ tena viśuddhyati . raktasarṣapatailāktaṃ tathā dhāryañca vāsasi . ye guṇā garale proktāste syurhīnā viśodhanāt . tasmādviṣaṃ prayoge tu śodhayitvā prayojayet . atha viṣasya guṇāḥ viṣaṃ prāṇaharaṃ proktaṃ vyavāyi ca vikāśi ca . āgneyaṃ vātakaphahṛt yogavāhi mahāvaham . vyavāyi sakalakāyaguṇavyāpanapūrvakapākagamanaśīlam . vikāśi ojaḥśoṣaṇapūrvakasandhibandhaśithilīkaraṇaśīlam . āgneyam adhikāgnyaṃśam . yogavāhi saṃsargiguṇagrāhakam . madāvahaṃ tamoguṇaprādhānyena buddhividhvaṃsakam . tadeva yuktiyuktantu prāṇadāyi rasāyanam . yogavāhi paraṃ vātaśleṣmajit sannipātahṛt . athopaviṣāṇāṃ nirūpaṇam arkakṣīraṃ snuhīkṣīraṃ lāṅgalī karavīrakaḥ . guñjāhiphenodhattūraḥ sapto paviṣajātayaḥ . eteṣāṃ śodhanaṃ cintyaṃ guṇāstatra tatra draṣṭavyāḥ . tatra viṣasya dvaividhyamāha sthāvaraṃ jaṅgamañcaiva dvivighaṃ viṣamucyate . daśādhiṣṭhānamādyaṃ tu dvitoya ṣoḍaṣāśrayama . sthāvaraviṣasya daśāśrayānāha mūlaṃ patraṃ phalaṃ puṣpaṃ tvak kṣīraṃ sārameba ca . niryāso dhātavaḥ kandaḥ sthāvarasyāśrayā daśa . tadyathā mūlaviṣaṃ karavīrādi . patraviṣaṃ viṣapatrikādi, phalaviṣaṃ karkoṭakādi, puṣpaviṣaṃ vetrādi, tvaksāraniryāsaviṣāṇi karambhādīni kṣīraviṣaṃ snuhyādi dhātuviṣaṃ haritālādi kandaviṣaṃ vatsanābhasaktukādi . jaṅgamaviṣasya ṣoḍaśāśrayānāha dṛṣṭiniḥśvāsadaṃṣṭrā ca nakhamūtramalāni ca . śukraṃ lālānakhasparśaḥ sadaṃśaṃ svāvamarditam . gudāsthipittaśukrāṇi daśa ṣaṭ jaṅgamāśrayāḥ . tadyathā dṛṣṭiniḥśvāsaviṣāḥ divyāḥ sarpāḥ, daṃṣṭrāviṣāḥ maumasarpāḥ daṃṣṭrānakhaviṣā vyāghrādayaḥ, mūtrapurīṣaviṣāḥ gṛhagodhikādayaḥ śukraviṣā mūṣikādayaḥ, lālāviṣāḥ ucciṭikādayaḥ, lālāsparśamūtrapurīṣārtavaśukramukhasandaṃśadaṃṣṭrāsparśāvamarditagudapurīṣaviṣāścitraśīrṣādayaḥ, asthiviṣāḥ sarpādayaḥ, pittaviṣāḥ śakulamatsyādayaḥ, śūkaviṣāḥ bhramarādayaḥ . sthāvaraviṣāṇāṃ sāmānyānāṃ kāryāṇyāha . tatra mūlaviṣasya kāryamāha udveṣṭanaṃ mūlaviṣairmohaḥ pralapanaṃ tathā . patraviṣasya kāryabhāha jṛmbhaṇaṃ vepanaṃ śvāso nṛṇāṃ patraviṣairbhavet . phalaviṣasya kāryamāha śuṣkaśothaḥ phalaviṣairdāhodveṣaśca mojane . puṣpaviṣasya kāryamāha bhavet puṣpaviṣaiśchardirādhmānaṃ mūrchanaṃ tathā . tvaksāraniryāsakāryāṇyāha tvaksāraniryāsaviṣairupabhuktairbhavanti hi . āsyadaurgandhyapāruṣyaśirorukkaphasaṃśrayāḥ . kṣīraviṣakāryamāha phenāgamaḥ kṣīraviṣairviḍbhedo gurujihvatā . dhātuviṣakāryamāha hṛtpīḍanaṃ dhātuviṣairmūrchā dāhaśca tāluni . prāyeṇa kālaghātīni viṣāṇyetāni nirdiśet . etāni mūlaviṣāṇi nava kālaghātīni kālāntare mārakāṇi . kandaviṣasya kāryamāha . kandajānyugravīryāṇi yānyuktāni trayodaśa . sarvāṇyetāni kuśalairjñeyāni daśabhirguṇaiḥ . sthāvaraṃ jaṅgamaṃ vāpi kṛtrimaṃ cāpi yadvimam . sadyo nihanti tat sarvaṃ guṇaiśca daśabhiryutam . tān daśaguṇānāha rūkṣamuṣṇaṃ tathā tīkṣṇaṃ sūkṣmamāśu vyavāyi ca . vikāśi viśadañcaiva laghupāki ca te daśa tairguṇairviṣasya kāryamāha tadraukṣyāt kopayedvāyumauṣṇyātpittaṃ saśoṇitam . taikṣṇyānmatiṃ mohayati marmabandhān chinatti hi . śarīrāvayavān saukṣmyāt praviśedvikaroti ca . āśutvādāśu tat proktaṃ vyavāyāt prakṛtiṃ haret . vikāśitvāt kṣapayati doṣān dhātūnmalānapi . atiricyate vaiśadyāt duścikitsyaṃ ca lāghavāt . durjaraṃ cāvipākitvāt tasmāt kleśayate ciram . viṣaliptaśastrahatasya lakṣaṇamāha sadyaḥ pākaṃ yāti yasya kṣataṃ tat sravedraktaṃ pacyate cāpyabhīkṣṇam . kṛṣṇībhūtaṃ klinnamattharthapūtikṣatānmāṃsaṃ śīryate yasya vāpi . tṛṣṇātāpau dāhamūrche ca yasya digdhaṃ viddhaṃ taṃ manuṣyaṃ vyavasyet . liṅgānyetānyeva kuryādamitrairdattaḥ kṣveḍo vā vraṇe yasya cāpi . pacyate cāpyabhīkṣṇaṃ punaḥ punaḥ pākameti tāpaḥ vahiḥsthitaḥ, dāho'bhyantare . yaḥ kuryādityatra kṣataṃ kartṛpadaṃ boddhavyam . prāyeṇa rājādīnāmannādau śatravo viṣaṃ dadati . teṣāṃ jñānārthaṃ lakṣaṇamāha iṅgitajño manuṣyāṇāṃ vākceṣṭāmukhavaikṛtaiḥ . jānīyādviṣadātāramebhirliṅgaiśca buddhimān . na dadātyuttaraṃ pṛṣṭo vivakṣurmohameti ca . apārthaṃ bahu saṅkīrṇaṃ bhāṣate cāpi mūḍhavat . aṅgulīḥ sphoṭayedurvīṃ vilikhet prahasedapi . vepathuścāsya bhavati trastaścaikaikamīkṣate . vivarṇavaktraḥ śyāmaśca nakhaiḥ kiñcicchinatti ca . ālabhetā sakṛddīnaḥ kareṇa ca śiroruhān . niryiyāsurapadvāraiḥ vīkṣate ca punaḥ punaḥ . vartate viparītaṃ ca viṣadātā vicetanaḥ . iṅgitamabhiprāyasūcakam ākāraṃ mukhavaikṛtaṃ mukhavaivarṇyādi ebhirliṅgairvakṣyamāṇaiḥ na dadātyuttaraṃ pṛṣṭaḥ svīyāsatkarmajanitavyāmohāt saṅkīrṇam asphuṭaṃ bhayajanitaparvavyathāpanodāyāṅgulīḥ sphoṭayet prahaset . ahetāvapi śyāmaḥ dagdhasamānavarṇaḥ, ālabheta spṛśet viparītaṃ yathā syādevaṃ vartate . jaṅgamaviṣāṇāṃ sāmānyānāṃ kāryāṇyāha nidrāṃ tandrāṃ klamandāhaṃ sampākaṃ lomaharṣarama . śothaṃ caivātisāraṃ ca kurute jaṅgamaṃ viṣam . gaṅgameṣu tīkṣṇatareṣu sarpānāha vātapitakaphātmāno mābhimaṇḍalarājilāḥ . yathākramaṃ samākhyātā dvyantarā dvandvarūviṇaḥ . phaṇino bhogino jñeyā saṃkhyātāste'tra viṃśatiḥ . maṇḍalairvividhaiścitrāḥ pṛthavo mandagāminaḥ . ṣaṭ te maṇḍalino jñeyā jvalanārkaviṣāḥ ṛtāḥ . snigdhā vividhavarṇābhistiryagūrghvañca rājibhiḥ .. vicitrā iva ye bhānti rājilāste hi te'pi ṣaṭ . ete yathākramaṃ vātapittakaphātmānaḥ dvyantarāḥ dve antare bhedau yeṣāṃ te dvyantarā, yathā bhogino maṇḍaninyāṃ jātāḥ ityādi . bhogiprabhṛtikṛtadaśadeśalakṣaṇamāha daṃśo bhogikṛtaḥ kṛṣṇaḥ sarvavātavikārakṛt . pīto maṇḍalinaḥ śoyo mṛduḥ pittavikāravān . rājilottho bhaveddaṃśaḥ sthiraśothaśca picchilaḥ . pāṇḍuḥ snigdho'visāndrāsṛksarvaśleṣmavikāravān . deśaviśeṣe kālaviśete ca daṣṭasyāsādhyatvamāha aśvatthadevāyatanaśmaśānavalmīkasandhyāsu catuṣpatheṣu . yāmye ca pitrye parivarjanīyā ṛkṣe narā marmasu ye ca daṣṭāḥ . yāmye bharaṇyāṃ pitrye maghāyām darvīkarāṇāṃ viṣamāśu hanti sarvāṇi coṣṇe dviguṇīmānti . uṣṇe uṣṇasaṃyoge . darvīkaralakṣaṇamāha rathāṅgalāṅgalacchattrasvastikāṅkuśadhāriṇaḥ . jñeyā darvīkarāḥ sarpāḥ phaṇinaḥ śīghragāminaḥ . apareṣu yeṣu viṣamāśu mārakaṃ bhavati tānāha ajīrṇapittātapapīḍiteṣu bāleṣu vṛddheṣu bubhukṣiteṣu . kṣīṇe kṣate mehini kuṣṭhajuṣṭe rūkṣe bale garbhavatīṣu cāpi . śastrakṣate yasya na raktamasti rājyo latābhiśca na sambhavanti . śītābhiradbhiśca na romaharṣo viṣābhibhūtaṃ parivarjayettam . jihmaṃ mukhaṃ yasya ca keśaśāto nāsāvasādaśca sakaṇṭhabhaṅgaḥ . kṛṣṇaśca raktaḥ śvayathuśca daṃśe hanvoḥ sthiratvasu vivarjanīyam . keśaśātaḥ ākarṣaṇāt, nāsāvasādaḥ nāsāyāḥ natatvaṃ kaṇṭhabhaṅgaḥ grīvādhāraṇāśaktiḥ hanvoḥ sthiratvaṃ hanudvayastambhaḥ . aparañca vāntirghanā yasya nireti vaktrādraktaṃ sravedūrdhvamadhaśca yasya . daṃṣṭrānipātāṃścaturaśca paśyed yasyāpi vaidyaiḥ parivarjanīyaḥ . vāntiḥ rudhirasya, yasya ca nāsāmukhaliṅgagudādibhyo raktaṃ sravet unmattamatyarthamupadrutaṃ vā hīnasvaraṃ vāpyatha vā vivarṇam . sāriṣṭamatyarthamaveginañca jahyānnaraṃ tatra na karma kuryāt . atyarthamupadrutaṃ vā jvarātisārādibhiratiśayenopadrutaṃ hīnasvaraṃ vaktumakṣamaṃ vivarṇaṃ kṛṣṇavarṇaṃ sāriṣṭaṃ nāsābhaṅgādiyuktam . aveginaṃ vego viṣavegaḥ . (lahari) iti loke tadrahitam . sthāvaraṃ jaṅgamaṃ ca viṣameva jīrṇatvādibhiḥ kāraṇaiḥ dūṣīviṣasaṃjñāṃ labhate tadāha jīrṇaṃ viṣaghnauṣadhidūṣitaṃ vā dāvāgnivātātapaśoṣitaṃ vā . svabhāvato vā guṇaviprahīnaṃ viṣaṃ hi dūṣīviṣatāmupaiti . jīrṇam atipurāṇaṃ viṣaghnauṣadhidūṣitaṃ viṣaghnībhirauṣadhībhirvīryahīnīkṛtaṃ svabhāvato vā guṇaviprahīnaṃ svabhāvādeva daśānāṃ guṇānāṃ madhye ekadvitryādiguṇahīnam . dūṣīviṣasya kāryamāha vīryālpabhāvānna nipātayet tat kaphānvitaṃ varṣagaṇānubandhi . tenārdito bhinnapurīṣavarṇo vigandhivairasyayutaḥ pipāsī . mūrchāṃ bhramaṃ gadgadavāgvamiñca viceṣṭamāno'ratimāpnuyād vā . na nipātayet na mārayati kaphānvitaṃ kaphena mandīkṛtauṣṇādiguṇaṃ varṣagaṇālabandhi kaphenāgnermāndyādīṣatpākāccirasthāyi tathā dūṣīviṣajadadrurogavatāṃ bhinnapurīṣavarṇaśca bhinnapurīṣodgatamalaḥ bhinnavarṇo vivarṇaḥ . viceṣṭamānaḥ viruddhāṃ ceṣṭāṃ kurvan mūrchādīn vyādhīn labhate . sthānaviśeṣotthite duṣīviṣe liṅgaviśeṣamāha . āmāśayasthe kaphavātarogī pakvāśayasthe'nilaṣittarogī . bhavet samuddhvastaśiro'ṅgaruṭko vilūnapakṣaśca yathā vihaṅgaḥ . samuddhvastaśiro'ṅgaruṭkaḥ samuddhastāḥ śiroruhāḥ keśāḥ aṅgaruhaḥ lomāni yasya saḥ etadapi liṅgaṃ pakvāśayasthe dūṣīviṣe boddhavyam sthitaṃ rasādiṣvatha tadyathoktān karoti dhātuprabhavān vikārān . tat dūṣīviṣaṃ yathoktān suśrute vyādhisamuddeśīyoktān . dūṣīviṣasya prakopasamayamāha kopaṃ tu śītāniladurdineṣu yātyāśu pūrvaṃ śṛṇu tasya rūpam . kupitasya dūṣīviṣasya pūrvarūpamāha nidrā gurutvañca vijṛmbhaṇañca viśleṣaharṣāvatha vāṅgamardaḥ . viśleṣaḥ gātraśauthilyaṃ harṣaḥ romāñcaḥ . rūpamāha tataḥ karotyannamadāvipākāvarocakaṃ maṇḍalakoṭhajanmā . māṃsakṣayaṃ grāṇipadākṣiśothaṃ mūrchāṃ tathā chardrimathātisāram . dūṣīviṣaṃ śvāsatṛṣau jvarāṃśca kuryāt pravṛddhiṃ jaṭharasya cāpi annamadaḥ anne mukte pūgaphaleneva madaḥ . avipākaḥ annasya . dūṣīviṣabhedena vikārānāha unmādamanyajjanayettathānyadānāhamanyat kṣapayecca śukram . gādgadyamanyajjanayecca kuṣṭhaṃ tāṃstānvikārāṃśca bahuprakārān . anyat dūṣīviṣaṃ tāṃstān vikārān visarpavisphoṭādīn . dūṣīviṣasya niruktimāha dūṣitaṃ deśakālānnaṃ divāsvapnairabhīkṣṇaśaḥ . yasmāt saṃdūṣayeddhātūṃstasmāddūṣīviṣaṃ smṛtam . deśaḥ anūpādiḥ kālā durdinādiḥ annaṃ kulatthatilamasūrādi dhātudūṣakatvāddūṣīviṣam . dūṣīviṣasya sādhyatvādikamāha sādhyamātmavataḥ sadyo yāpyaṃ saṃvatsarotthitam . dūṣīviṣasasādhyaṃ syāt kṣīṇasyāhitasevinaḥ . kṛtrimaṃ viṣaṃ dvividham ekaṃ saviṣaṃ dūṣīviṣasaṃjñam aparamaviṣaṃ tadeva tarasaṃjñaṃ tathā ca kāśyapasaṃhitāyām saṃyogajañca dvivighaṃ dvitīyaṃ viṣamucyate . dūṣīviṣaṃ tu saviṣamaviṣaṅgara ucyate . saṃyogajaṃ kṛtrimaṃ viṣaṃ dvitīyaṃ svābhāvikaṃ tacca dvividham . tatra dūṣīviṣamabhidhāya garaṃ darśayitumāha saubhāgyārthaṃ striyaḥ svedarajonānāṅgajān malān . śatruprayuktāṃśca garān prayacchantyannamiśritān . garakāryamāha taiḥ syāt pāṇḍu kṛśo'lpāgnirjvaraścāsyopajāyate . marmapradhamanāghmānaṃ hastayoḥ śothasambhavaḥ . jaṭharagrahaṇīrogā yakṣmāgulmakṣayo jvaraḥ . taiḥ garaiḥ svedarajaḥprabhṛtibhiḥ jvaraścāsyopajāyata iti apākāt . marmapradhamanaṃ marmavyathā kṣayo dhātukṣayaḥ . lūtānāṃ jantuviśeṣāṇāmutpattiṃ niruktiṃ saṅkhyāñcāha yasmāllūnaṃ tṛṇaṃ prāptā muneḥ prasvedavindavaḥ . tebhyo jātāstathā lūtā iti khyātāstu ṣoḍaśa . atra suśrutaḥ viśvāmitro nṛpavaraḥ kadācidṛṣisattamam . vaśiṣṭhaṃ kopayāmāsa gatvā'śramapadaṃ kila . kupitasya munestasya lalāṭāt svedavindavaḥ . apataddarśanādeva hyadhastāttovravarcasaḥ . lūne tṛṇe maharṣestu dhenvarthe sambhṛte'pi ca . tato jātāstvime ghorā nānārūpā mahāviṣāḥ . tāsāmaṣṭau kaṣṭasādhyā varjyāstāvatya eva hi . tatra trimaṇḍalaprabhṛtayo'ṣṭau kaṣṭasādhyāḥ sauvarṇikaprabhṛtayo'ṣṭāvasādhyāḥ . tāsāṃ sāmānyānāṃ daṃśalakṣaṇamāha tābhirdaṣṭe daṃśakothaḥ pravṛttiḥ kṣatajasya ca . jvaro dāho'tisāraśca gadāḥ syuśca tridoṣajāḥ . piḍakā vividhākārā maṇḍalāni mahānti ca . śothā mahānto mṛdavo raktāḥ śyāvāścalāstathā . sāmānyaṃ sarvalūtānāmetaddaṃśasya lakṣaṇam . daṃśakothaḥ daṃśamadhye pūtibhāvaḥ . daṃśamadhye tu yatkṛṣṇaṃ śyāvaṃ vā jālakāvṛtam . dagdhākṛti mṛśampākaṃ svedarśothajvarānvitam . dūṣīviṣāmirlūtābhistaddaṣṭamiti nirdiśet . sauvarṇikādayo'ṣṭāvasādhyā praṇiharāstāsāṃ lakṣaṇamāha śoṣaḥ śvetā sitā raktā pītā ca piḍakā jvaraḥ . prāṇāntiko bhaveddāhaḥ śvāsahikkāśirograhaḥ . ākhudūṣīviṣalakṣaṇamāha ādaṃśācchoṇitaṃ pāṇḍumaṇḍalāni ro'ruciḥ . lomaharṣaśca dāhaścāpyākhudūṣīviṣārdite prāṇaharamūṣakaviṣakāryamāha mūrchāṅgaśothavaivarṇyaṃ kledaśabdāśrutijvarāḥ . śirogurutvaṃ lālāsṛk chardiścāsādhyamūṣakāt . aṅgaśotho'tra mūṣakākāro boddhavya iti . tantrāntare kṛkalāsadaṣṭasya lakṣaṇamāha śothasya kārśyamatha vā nānāvarṇatvameva ca . moho'tha varcaso bhedo daṣṭasya kṛkalāsakaiḥ . vṛścikaviṣasya lakṣaṇamāha dahatyagnirivādau tu bhinattīvordhamāśu ca . vṛścikasya viṣaṃ yāti paścāt daṃśe'vatiṣṭhate . asādhyasya vṛścikadaṣṭasya lakṣaṇamāha daṣṭo'sādhyaistu hṛdghrāṇa rasanopahato naraḥ . māṃsaiḥ patadbhiratyarthaṃ vedanārto jahātyasūn . asādhyairvṛścikaisteṣāmevānuvṛtteḥ hṛdādiṣu upahataḥ hṛdādikāryarahito bhavati atyarthaṃ vedanārta ityanvayaḥ . kaṇabhadaṣṭasya lakṣaṇamāha visarpaḥ śvayathuḥ śūlaṃ jvaraśchardirathāpi vā . lakṣaṇaṃ kaṇabhairdaṣṭe daṃśaścaivāvaśīryate . kaṇabhaḥ kīṣṭaviśeṣaḥ . ucciṭiṅgadaṣṭasya lakṣaṇasāha kṛṣṇalomocciṭiṅgena stabdhaliṅgobhṛśārtimān . daṣṭaḥ śītodakeneva siktānyaṅgāni manyate . kṛṣṇalomā adhikatarakṛṣṇaromā ucciṭiṅga(cīṭā) kīṭaviśeṣaḥ . saviṣamaṇḍūkadaṣṭasya lakṣaṇamāha ekadaṃṣṭrārditaḥ śūnaḥ sarujaḥ pītakaḥ satṛṭ . sanidraśchardamān daṣṭomaṇḍūkaiḥ saviṣairbhavet . ekadaṃṣṭrārditaḥ svabhāvādekayaiva daṣṭrayā daṣṭo bhavati . matsyaviṣasya kāryamāha matsyāstu saviṣā kuryurdāhaṃ śothaṃ rujaṃ tathā . jalaukāviṣakāryamāha vaṇḍūṃ śothaṃ jvaraṃ mūrchāṃ saviṣāstu jalaukasaḥ . kuryuriti śeṣaḥ . gṛhagodhikā viṣakāryamāha vidāhaṃ śvayathuṃ todaṃ prasvedaṃ gṛhagodhikāḥ . kuryuriti śeṣaḥ . śatapadīviṣakāryamāha daṃśe svedaṃ rujaṃ dāhaṃ kuryācchatapadīviṣa śatapadī (gijāī) iti loke . maśakaviṣakāryamāha kaṇḍūmānmaśakairīṣacchothaḥ syānmandavedanaḥ . asādhvamaśakalakṣaṇamāha asādhyakīṭasadṛśamasādhyaṃ maśakakṣatam . asādhyakīṭasadṛśaṃ asādhyaiḥ kīṭairlūtādibhiḥ kṛtaṃ yat kṣataṃ tat sadṛśavedanam . makṣikārdaśalakṣaṇamāha sadyaḥ saṃsrāviṇī śyāvādāhamūrchājvarānvitā . piḍakā makṣikā daṃśe tāsāntu sthagikā suhṛt . tāsāmityādi tāsāṃ suśrutoktānāṃ ṣaṇāṃ makṣikāṇāṃ madhye sthigikānāmnī śīghraṃ prāṇaṃ haratītyarthaḥ . vyāghrādiviṣāṇāṃ kāryamāha catuṣpādbhirdvipādbhirvā nakhairdantaiśca yat kṛtam . śūyate pacyate tattu sravati jvarayatyapi . catuṣpādbhiḥ vyāghrādibhiḥ dvipādbhiḥ vanamanuṣyādimiḥ śūyate śūno bhavati . viṣojjhitasya lakṣaṇamāha prasannadoṣaṃ prakṛtisthadhātumannābhikāmaṃ samamūtraviṭkam . prasannavarṇendriya cittaceṣṭaṃ vaidyo'vagacchedaviṣaṃ manuṣyam . prasannadoṣaṃ prakṛtisthadoṣaṃ śeṣaṃ sugamam .

viṣakaṇṭakinī strī viṣayuktaṃ kaṇṭakamastyasyā ini . bandhyākarkoṭyām rājani0

viṣakaṇṭha pu° viṣaṃ kaṇṭhe yasya . śive .

viṣaghā strī viṣaṃ hanti hana--ḍa ni° kutvañca . guḍūcyām śabdaca° .

viṣaghātin pu° viṣaṃ hanti hana--ṇini . śirīṣavṛste śabdamālā . 2 viṣanāśake tri° .

viṣaghna pu° viṣaṃ hanti hana--ṭak . 1 śirīṣavṛkṣe śabdaca° . 2 yavāse 3 vibhītake rājani° . 4 campakavṛkṣe ca jaṭā° . 5 hilamocikāyāṃ (heleñcā)strī ṅīp . 6 indravāruṇyām 7 vanavarṣarāyām 8 bhūmyāmalakyām 9 raktapunarnavāyām 10 haridrāyām 11 vṛścikālyām 12 mahākarañje ca 13 jha jjhaphalāyāṃ strī rājani° ṅīp . 14 viṣanāśake tri° .

viṣajihva pu° viṣayuktā jihveva patramasyāḥ . devatāḍavṛkṣe ratnamā° .

viṣajvara puṃstrī° viṣamiva prāṇahantā jvaro yasya . 1 mahiṣe śabdara° . striyāṃ ṅīṣ .

viṣaṇḍa na° viśeṣeṇa ṣaṇḍam . mṛṇāle śabdara° .

viṣatindu pu° viṣayuktastinduḥ . 1 kupīlau bhāvapra° . 2 kāraskaravṛkṣe rājani° .

viṣada na° vi + ṣada--ac . 1 puṣpakāsīse rājani° . 2 śukla-

viṣadaṃṣṭrā strī viṣayuktā daṃṣṭrā . 1 sarpadaṃṣṭrāyām . viṣasya daṃṣṭreva nāśakatvāt . 2 sarpakaṅkālīlatāyāṃ ratnamā° .

viṣadantaka puṃstrī° viṣaṃ dante yasya kap . 1 sarpe śabdaca° striyāṃ ṅīṣ .

viṣadarśanamṛtyuka puṃstrī° viṣasya darśanena mṛtyurasya kap . cakorakhage hemaca° striyāṃ ṅīṣ .

viṣadruma pu° viṣayukto drumaḥ . kārasvaravṛkṣe rājani° .

viṣadhara puṃstrī° viṣaṃ dharati dhṛ--ac . 1 sarpe amaraḥ striyāṃ ṅīṣ . viṣadharaviṣamaṃ vanaṃ bhavitā udbhaṭaḥ .

viṣadharman pu° viṣasyeva dharmo'sya anicsamā° . (ālakuśī) latāyām śabdaca° .

viṣanāśana pu° viṣaṃ nāśayati naśa--ṇic--lyu . 1 śirīṣavṛkṣe hārā° . 2 viṣanāśake tri° .

viṣanāśinī strī viṣaṃ nāśayati nāśi--ṇini ṅīp . sarpakaṅkālīlatāyāṃ śabdaca° .

viṣanud pu° viṣaṃ nudati nuda--kvip . śyonākavṛkṣe śabdaca° .

viṣapuṣpa na° viṣamiva nīlaṃ puṣpamasya . 1 nīlapadme śabdamā° 2 chardanavṛkṣe (manaphala) ratnamā° kap . madanavṛkṣe bhāvapra° .

viṣama tri° vigato viruddho vā samaḥ . 1 asame 2 ayugme (viyoḍa) 3 unnatānate 4 dāruṇe 5 saṅkaṭe ca bhinnacihnacatuṣpādaṃ viṣamaṃ parikīrtitam ityukte 6 padyabhede na° . ojotha yugmaṃ viṣamaḥ samaśca jyo° ta° ukte 7 meṣamithunādyasamarāśau pu° . 8 tālabhede pu° caturvidhaḥ parijñeyastālaḥ kaṅkaṇanāmakaḥ . pūrṇaḥ 1 khaṇḍaḥ 2 sama 3 ścaiva viṣama 4 ścaiva kathyate . nacatuṣkaṃ galau pūrṇe 1 khaṇḍe 2 vindudvayaṃ guruḥ . yagaṇastu same jñeyastamayaṭgaṇo viṣame bhavet saṅgīta° . viṣamādāgataḥ viṣamaya, rūpyap, viṣamarūpya cha, viṣamīya viṣamādāyate tri° si° kau° .

viṣamacchada pu° viṣamāṇi ayugmāni sapta chadāḥ yasya . saptacchade(chātima) amaraḥ .

viṣamajvara pu° viṣama ugro jvaraḥ . jvarabhede . yathoktaṃ bhāvapra° tatra viṣamajvarasya nidānakathanapūrvikāṃ saṃprāptimāha doṣo'lpo'hitasambhūto jvaro sṛṣṭasya vā punaḥ . dhātumanyatamaṃ prāpya varoti viṣa° jvaram . ayamarthaḥ jjvarotasṛṣṭasya jvaraṇa tyaktasya . sannikṛṣṭahetumāha . doṣaḥ alpaḥ, jvaramuktasya svalo'pi . viprakṛṣṭahetumāha . ahitamāhāravihārādi tena sambhūtaḥ saṃpūrṇojātaḥ anyatamandhātuṃ rasaraktādikam prāpya dūṣayitvā punarviṣamajvaraṃ karoti jvarotasṛṣṭasya veti vāśabdeneti bodhyate . prathamato viṣamajvaro bhavati yata uktam . ārambhādviṣamo yastu ityādikam rasādikandhātuṃ dūṣayitvākaṃ vi ṣamajvaraṃ karoti ityapekṣayāmāha santataṃ rasaraktasthaḥ satata raktadhātugaḥ . doṣaḥ kruddho jvaraṃ puṃsāṃ so'nyedyuḥ piśitāśritaḥ . medogatastṛtīye'hni asthimajjāgataḥ punaḥ . kuryāccāturthikaṃ ghoramantakaṃ rogasaṅkaram . antakamiva mārakatvāt . atha viṣamajvarasya sāmānyaṃ lakṣaṇamāha yaḥ syādaniyatāt kālāt śītoṣṇābhyāṃ tathaiva ca . vegataścāpi viṣamojvaraḥ sa viṣamaḥ smṛtaḥ . yaḥ syādaniyatāt kālādityasyāyamarthaḥ . yathā vātikojvaraḥ sapta dināni, paittiko daśa dināni, ślaiṣmiko dvādaśadināni, doṣāṇāṃ prābalyairvātikaścaturdaśadināni, paikiko viṃśatadināni, ślaiṣmikaścaturviṃśatidināni syāt . tathā viṣamajvaro niyataṃ kālaṃ vyāpya na syādityarthaḥ . śītoṣṇabhyāṃ guṇabhyāṃ syāt . vegataścāpi viṣamaḥ kadācidativegavān . kadācicchāntavegaḥ . viṣamajvarasya bhedānāha santataḥ satato'nyedyustṛtīyaka caturthakau . tatra santatasya lakṣaṇamāha saptāhaṃ vā daśāhaṃ vā dvādaśāhamathāpi vā . santatyā yo'visargī syāt santataḥ sa nigadyate . vikalpo vātikādibhedāt . santatthā nairantaryeṇa avisagrgī aparityāgo . nanu suktānubandhitvaṃ viṣamatvamiti viṣamalakṣaṇam . tadatra na ghaṭata iti kathamayaṃ viṣameṣu paṭhyate . ghaṭata eveti na doṣaḥ . yata uktaṃ carakeṇa visargaṃ dvādaśe kṛtvā divase vyaktalakṣaṇam . durlabhopaśamaḥ kālaṃ dīrghamevānupartate iti . yattu kharanādenoktama jvarāḥ pañca tu ye proktāḥ pūrve santatakādayaḥ . catvāraḥ santataṃ hitvā jñeyāste viṣamajvarāḥ iti taccireṇa tyāgābhiprāyeṇa . satatakakṣaṇamāha vyahorātre satatako dvau kālāvanuvartate . dvau kālau ahanyekakālaṃ rātrāvekakālam . yato doṣākṣāgahorātne pratyekaṃ dvau dvau prakopakālau . yata uktaṃ vāgmaṭena vayo'horātribhuktānāmantamadhyādikāḥ kramāditi . anyedyuṣkalakṣaṇamāha . anyedyuṣkastrahorātrādekakālaṃ pravartate . ekakālaṃ doṣāpekṣayā ekakālamapi na dvitīyaṃ, prathamakāle hṛdyeva dāṣasthiteḥ . tṛtīyakacaturthakayīrlakṣaṇamāha . tṛtīyakastṛtīye'hni caturthe'hni caturthakaḥ . tṛtīye'hni ityāgamanadinaṃ gṛhītvā yata uktam dinamekamatikramya yo bhavet sa tṛtīyakaḥ . dinadvayantvatikramya yaḥ syāt sa hi caturthakaḥ iti . atrāha vṛddhasuśrutaḥ kaphasthānavibhāgena yathāsaṅkhyaṃ karoti hi . satatānyedyuṣkatryākhya caturthakapralepakān . ahorātrādahorātrāt sthānāt sthānaṃ prapadyata . doṣa āmāśayaṃ prāpya karoti viṣamajvaram . ayamarthaḥ āmāśayoraḥkaṇṭhaśiraḥsandhayaḥ pañca kaphasthānāni eṣu tiṣṭhan doṣo yathāsaṅkhyaṃ saṃtatādīn karoti . tatra āmāśaye sthito doṣaḥ satataṃ karoti dvau kālau, ahorātre kāladvaye doṣaprakopāt . hṛdaye sthito doṣa āmāśayamāgatya anyedyuṣkaṃ karoti ekakālaṃ naikaṭyādekasminnevāhorātre doṣa āmāśayamāgatya anyedyuṣkaṃ karoti . tatra dvau doṣaprakopakālau ekasmin kāle hṛdaye tiṣṭhatyaparasminnāmāśaya iti . kaṇṭhesthito doṣo'horātrāt hṛdayamāyāti . tṛtīye dine āmāśayamāgatya svaprakopakāle tṛtīyakaṃ jvaraṃ karoti ekakālaṃ na tu dvau kālau svabhāvāt . evameva śiraḥsthito doṣaḥ ahorātrāt kaṇṭhamāyāti tataḥ punarahorātrāt hṛdayamāyāti caturthe dine āmāśayamāgatya svaprakopakāle caturthakaṃ jvaraṃ karoti ekakālannatu dvau kālau svabhāvādeva . nanu doṣasyāgamana krameṇa nijasthānagamanakramāt kathaṃ tṛtīyacaturthadivasayorjvarāgamanam . ucyate . doṣo hi prakopasamaye vegavattayā lāghavāt svasthānantu vegadina eva yāti . yata āha doṣaḥ prakopakāle hi vegavattvena lāghavāt . vegavāsara evāyaṃ svasthānamadhigacchati . sandhiṣu sthitaḥ pralepakaṃ karoti . sandhayaścāmāśaye'pi santi teṣu sthitaḥ pralepakaṃ sarvadā karoti nivṛttaḥ punarāyāti viṣamo niyate dine . svamāvaḥ kāraṇaṃ tatra manthanve munipuṅgavāḥ . svabhāvasya kāraṇatve kaphasvānavibhāganirapekṣāścaturthakādiviparyayā api jvarāḥ svasvakāle prabhavanti adhiśete yathā mūmiṃ vījaṃ kāle prarohati . adhiśete tathā dhātūn doṣaḥ kāle prakupyati . suśruto'pyāha sa cāpi viṣamaṃ dehaṃ na kadācit pramuñcati . glanigauravakārśyebhyaḥ sa yasmānna pramucyate . yege tu samatikrānte gato'yamiti lakṣyate . dhātvantareṣu lonatvāt saukṣmyānnaivopalabhyate . dvidoṣolvaṇasya tṛtīyakasya lakṣaṇamāha kaphapittāt trikagrāhī pṛṣṭhādvātakaphātmakaḥ . vātapittācchirogrāhī trividhaḥ syāt tṛtīyakaḥ . trikagrāhī vedanayā trikaṃ gṛhṇātītyarthaḥ . nanu kaphapittāt trikagrāhī vedanayā trikavyāpī trikaṃ tu vātasthānaṃ tatkathaṃ tadgṛhṇītaḥ pittakaphau anyasthānagatvena durbalatvāt durbalau ca kathaṃ vegaṃ kurutaḥ, doṣāṇāṃ sthānaniyamaḥ na tu kupitānāṃ tathā ca sūśrutaḥ kupitānāṃ hi doṣāṇāṃ śarīre paridhāyati . yatra saṅgaḥ sa vaiguṇyāt vyādhistatropajāyate . evamanyasthānagatvena caturthako vācyaḥ . vātakaphātmakaḥ pṛṣṭhāt vyathayā pṛṣṭhaṃ vyāpya bhavatītyarthaḥ . lyavlope karmaṇyadhikaraṇe ca pā° sūtreṇa pañcamī . kapholvaṇasya vātolvaṇasya caturthakasyalakṣaṇamāha caturthakā darśayati svabhāvaṃ dvividhaṃ jvaraḥ . jaṅghābhyāṃ ślaiṣmikaḥ pūrvaṃ śiraso'nilasambhavaḥ . madhyakāyantu gṛhṇāti pūrvaṃ yastu sa pittajaḥ . viṣamajvara evānyaścaturthakaviparyayaḥ . ślaiṣmikaḥ śleṣmolvaṇaḥ . tathā anilasambhavo vātolvaṇaḥ santatādīnāṃ tridoṣajatvam . yata uktaṃ carake prāyaśaḥ sannipātena pañca syurviṣamajvarāḥ iti . prāyaśograhaṇāde kadoṣajā dvidoṣajā api bhavantīti jaijjaṭaḥ . pūrvaṃ prathamaṃ jaṅghābhyām vyathayā jaṅghe vyāpya paścāt sakalaṃ śarīraṃ vyāpnoti . evamulvakhavātajātaḥ śiraṇaḥ pūrvaṃ vyathayā śirovyāpya sakalaṃ śarīraṃ vyāpnonītyarthaḥ . viṣamajvara evānthaścāturthakaviparyayaḥ . asthimajjagato doṣaścātarthakaviparyayaḥ . jāyate bhiṣajā jñeyo viṣamajvara eva saḥ . anthaḥ santatādipañcakādaparaḥ cāturthakaviparthyayākhyo jvaraḥ so'pi viṣamajvara eva vaidyena jñātavyaḥ . sa kiṃ dhātustha ityapekṣayāmāha asthītyādi . tasya cāturthakaviparyayasya lakṣaṇamāha sa madhye jvarayatyahnī ādyante ca vimucati . caturthakaviparyayaḥ ityupalakṣaṇam  santatādiviparyayo'pi boddhavyaḥ . yathā ahorātre dvau kālau sutati śeṣaṃ sarvamahorātraṃ tiṣṭhatīti satataviparyayaḥ . ahorātre ekakhālaṃ muñcati śeṣaṃ sarvamahorātraṃ tiṣṭhati anyedyuṣkaviparyayaḥ madhye ekaṃ dinaṃ jvarayati ā dāva nte ca muñcatīti tṛtīyakaviparyayaḥ . ete viṣamajvaropalakṣakāḥ anye rātrijvarādayo'pi viṣamajvarā boddhavyāḥ yathā samau vātakapho yasya kṣoṇapittasya dehinaḥ . rātrau prāyo jvarastasya divā hīnakaphasya tu . prāyaḥ bāhulyena . santatādīnāṃ śītapūrvatve dāhapūrvatve ca hetumāha tvaksthau śleṣmānilau śītamādau janayato jvaram . tayoḥ praśāntayoḥ pittamantardāhaṃ karoti caṃ . śītaṃ śītasahitam . praśāntayoḥ praśāntavegayoḥ antaḥ abhyantare . karotyādau tathā pittaṃ tvaksthaṃ dāhamatīva ca . tasmin praśānte tvitarau kurutaḥ śītamantataḥ . antataḥ hastapādāditaḥ . śītādidāhādijvarayoḥ tridoṣajatvamāha dvāvetau dāhaśītādijvarau saṃsargajo smṛtau . dāhapūrvastayoḥ kaṣṭaḥ sukhasādhyatamo'paraḥ . saṃsargajau mānnipātikau . kaṣṭaḥ kaṣṭasādhyaḥ . viṣamajvaraviśeṣamāha vidagdhe'nnarase dehe śleṣmapitte vyavasthite . tenārdhaṃ śītalaṃ dehamūrdhamuṣṇaṃ prajāyate . annarase vidagdhe āhāraje rase duṣṭe, dehe śleṣmapitte vyavasthite duṣṭe sthite . tena hetunā śītalaṃ kaphena uṣṇaṃ pittena, ardhatvaṃ cārdhanārīśvarākāreṇa narasiṃhā kāreṇa vā . kāye duṣṭaṃ yadā pittaṃ śleṣmā cānte vyavasthitaḥ . tenoṣṇatvaṃ śarīrasva śītatthaṃ hastapādayoḥ . ante hatapādādau kāye śleṣmā yadā duṣṭaḥ pitta cānte vyavasthitam . śītatvaṃ tena gātre syāduṣṇatvaṃ hastapādayoḥ . viṣamajvaraviśeṣasya pralepakasya lakṣaṇamāha pralipanniva gātrāṇi gharmeṇa gauraveṇa ca . mandajvaravilepī ca sa śīṃtaḥ syāt pralepakaḥ . goraveṇa upalakṣitaḥ . mandajvaravilepī mandavegasya vilepaḥ sadā sambandho'syāstīti mandajvarapilepī . athaṃ viṣamajvaraḥ . tathā ca suśrutaḥ pralepasākhyo viṣamaḥ prāyaśaḥ kleśaśoṣiṇām . jvarāśca viṣamāḥ sarve prāyaḥ kleśāya śoṣiṇām .

viṣamanayana pu° viṣamāṇi ayunmāni trīṇi nayanānthasya . trinetre śive . viṣamanetrādayo'pyatra .

viṣamardanī strī viṣaṃ mṛdyate'nayā mṛda--lyuṭ ṅīṣ . gandhanākulyām . svārthe ka . viṣamadenikā tatraiva rājani° .

viṣamastha tri° viṣame unnatānate saṅkaṭe vā tiṣṭhati sthāka . 1 upadravaprāpte 2 saṅkaṭasthe 3 unnatānatadeśasthe ma .

[Page 4933a]
viṣamaśiṣṭa na° viṣamaṃ śiṣṭaṃ śāsanam . anucitaśāsane .

viṣamāyudha pu° viṣamāṇi ayugmāni pañca āyudhāni vāṇā yasya . pañcaśare kāme halā° viṣameṣvādato'pyatra .

viṣamuṣṭi pu° viṣaṃ muṣṇāti muṣa--ktic . kṣupabhede (viṣadoḍi) rājani0

viṣamṛtyu pu° viṣāt viṣadarśanāt mṛtyurasya . cakorakhage jaṭā0

viṣaya pu° viṣiṇvanti svātmakatayā viṣayiṇaṃ nirūpayanti saṃbadhnanti vā vi + ṣi--ac . indriyagocare 1 śabdādau 2 deśe ca amaraḥ . 3 bhogasādhane viṣayo dvyaṇukādistu brahmāṇḍānta udāhṛtaḥ . sindhuhimādirviṣayo mataḥ . prāṇādistu mahāvāyuparyanto viṣayo mataḥ bhāṣā° . atra viṣayaḥ bhomasādhanaṃ sarvameva hi kāryamadṛṣṭādhīnaṃ yacca kāryaṃ yadadṛṣṭādhīnaṃ tat tadupabhogaṃ sākṣātparamparayā janayatyeva na hi vījaprayojanābhyāṃ vinā kasyacidutpattirasti tena dvyaṇukādibrahmāṇḍāntaṃ sarvameva viṣayo bhavatītyarthaḥ si° muktā° . viṣiṇvanti viṣayiṇaṃ badhnanti svena rūpeṇa nirūpaṇīyaṃ kurvantīti viṣayāḥ pṛthivyādayaḥ sukhādayaśca asmadādīnāmaviṣayāśca tanmātralakṣaṇāḥ yogināmūrdhvasrotasāṃ ca viṣayāḥ sāṃkhya° ta° kau° . 4 nityasevite amaraḥ . 5 avyakte 6 śukre ca ajayapālaḥ . 7 kāntādau 8 upabhomye śabdaratnā° 8 niyāmake viśabdo hi niḥśeṣārthaḥsinotirbandhanarthakaḥ . viśeṣeṇa sinotīti viṣayo 'to niyāmakaḥ bhaṭṭakā° . 9 āropāśraye sāropānyā tu yatroktā viṣayo viṣayī tathā . viṣayyantaḥkṛte'nyasmi. sā syāt sādhyavasānikā kāṣyapra° . 10 vi cārārhavākye adhikaraṇāvayavabhede viṣayo viśayaścaiva pūrvapakṣastathottaram . nirṇayaśceti siddhāntaḥ śāstre'dhikaraṇaṃ smṛtam mīmāṃsā° .

viṣayājñāna na° viṣayāṇāṃ na jñānaṃ yatra . tandrāyām rājani° .

viṣayin na° viṣayo'styasya ini . 1 jñāne viṣayī yasya tasyaiva bhāṣā° 2 indriye ca . 3 viṣayāsakte tri° medi° . 4 rājñi 5 kāmadeve pu° medi° . viṣayiṇo bhāvaḥ tal . viṣayitā jñānaniṣṭhe viṣayanirūpite padārthabhede svarūpasambandhabhede ca strī . sā ca trividhā viśeṣyanirūpitā viśeṣyitā, viśeṣaṇanirūpitā prakāritā, saṃsarganirūpitā saṃsargitā iti gadādharādayaḥ . gadādharamate viṣayitaiva pratibandhakatāvacchedikā . jagadīśamate viṣayataiveti bhedaḥ .

viṣarūpā strī viṣaṃ mūṣikaviṣaṃ rūpayati atikrāmati rūpaka . ativiṣāyām (ātaica) rājani° .

viṣalatā strā viṣa--vyāptau ac karma° . indravāruṇyām . rājani0

viṣavidyā strī viṣāya tannivṛttaye vidyā . viṣaghnamantrajñāne

viṣavidhi pu° divyabhede divyaśabde 3589 pṛ° dṛśyam .

viṣavaidya pu° viṣe viṣāpahāre vaidyaścikitsakaḥ . viṣamantravidyāyute amaraḥ .

viṣaśālūka pu° viṣasya laṇālasya śālūkaḥ . padmakande rājani° .

viṣaśṛṅgin pu° viṣaṃ śṛṅgamivāstyasya ini . bhṛṅgarole hārā° .

viṣasūcaka puṃstrī° viṣaṃ sūcakaṃ hiṃsakamasya . cakorakhage hemaca° striyāṃ ṅīṣ .

viṣasṛkkan pu° viṣaṃ sṛkkeva yasya . bhṛṅgarole trikā° .

viṣahantrī strī viṣaṃ hanti hana--tṛc ṅīp . 1 aparājitāyām rājani° . 2 viṣahārake tri° .

viṣaharī strī viṣaṃ harati hṛ--ac gaurā° ṅīṣ . 1 manasādevyāṃ śabdaca° . 2 vidyābhede tantrasā0

viṣahā strī viṣaṃ hanti hana--ḍa . devadālīlatāyām rājani° .

viṣā strī viṣaṃ mṣikaviṣaṃ nāśyatvenāstyasyāḥ ac . (ātaica) 1 ativiṣayāyām amaraḥ 2 vuddhau ca uṇādi0

viṣāṇa na° viṣa--bā° kānac . 1 paśuśṛṅge 2 hastidante 3 kuṣṭhauṣadhe medi° . 4 varāhadante hemaca° 5 kṣorakākolyām 6 ajaśṛṅgyāṃ strī medi° gaurā° ṅīṣ . sā ca 7 vṛścikālau strī rājani° . 8 tintiḍyāṃ strī śabdaca° .

viṣāṇikā strī viṣāṇamastyasyāḥ ṭhan . 1 meṣaśṛṅgyām (gāḍarāśaṅā) ratnamā° . 2 karkaṭaśṛṅgyām 3 āvartakyāṃ 4 sātalāyāṃ rājani° .

viṣāṇin pu° viṣāṇamastyasya ini . 1 śṛṅgiṇi 2 hastini ca amaraḥ . 3 śṛṅgāṭake 4 ṛṣabhauṣadhe ca pu° rājani° .

viṣāda pu° vi + ṣada--ghañ . 1 avasāde hemaca° 2 jaḍatāyāñca .

viṣādanī strī viṣāya tannivṛttaye adyate'sau ada--lyuṭ . palāśīlatāyām rājani° .

viṣāntaka pu° viṣasyāntaka iva . 1 śive hemaca° 6 ta° . 2 viṣahare tri° .

viṣāpahā strī viṣamapahanti apa + hana--ḍa . 1 muṣkakavṛkṣe rājani° . 2 indravāruṇyāṃ 3 nirviṣāyāṃ rājani° . 4 nāgadamanyāṃ bhāvapra° . 5 arkamūlāyāñca (iśaramūla) 6 sarṣakaṅkālikāyāṃ ratnamā° .

viṣāra puṃstrī° viṣamṛcchati ṛ--aṇ . sarpe śabdaca° striyāṃ ṅīp .

viṣārāti pu° 6 ta° . 1 kṛṣṇadhustūre rājani° . 2 viṣanādhake sa .

[Page 4934a]
viṣāri pu° 6 ta° . 1 ghṛtakarañje 2 mahācañcuśāke ca rājani0

viṣāsya pu° viṣamāsye yasya . 1 sarpe śabdaca° viṣānanādayo'pyatra . viṣāktamivāsyamasyāḥ . 2 bhallātake strī śabdaca° .

viṣu avya° viṣa--ku . 1 sāmye bharataḥ . 2 nānārūpe rāmāśramaḥ

viṣuva ga° viṣu dinarātryoḥ sāmyaṃ vāti vā--ka . 1 samarātridinakāle amaraḥ . ayanāṃśakramaṇe 2 raveḥ tulāmeṣarāśisaṃkrāntibhede ca
     mṛgakarkaṭasaṃkrāntī dve tūdagdakṣiṇāyane . viṣuvatī tulāmeṣe golanadhye tathāparā jyo° ta° . bhacakranābhau viṣuvaddvitayaṃ samasūtragam . ayanadvitayaṃ caiva catasraḥ prathitāstu tāḥ sū° si° . bhacakranābhau bhagolasya dhruvadvayābhyāṃ tulyāntareṇa madhyabhāge viṣuvaddvitayaṃ samasūtraga parasparaṃ vyāsasūtrāntaritaṃ dhruvamadhye viṣuvadvṛttasthānāt tadvṛtte krāntivṛttabhāgau yau lagnau tau krameṇa pūrvāparau viṣuvatsañjñau meṣatulyākhyau cetyarthaḥ raṅga° kālabhede viṣuvasaṃkramaṇarambhāṃśabhedaḥ ayanasaṃkrāntiśabde darśitaḥ satkṛtyamuktā° saṃkṣipya kālabhede viṣuvārambhaṇādyuktaṃ yathā meṣasaṃkramataḥ pūrvaṃ paścāttarādināntare . prātilomyena sāmyena viṣuvārambhaṇaṃ bhavet . trayodaśadine saure caitre nakhatithau 1520 śake . viṣuvārambhaṇaṃ tatra samaṃ mānaṃ divāniśoḥ . tataḥ pratidinaṃ velā sapādatripalātmikā . vardhate meṣaviśvāṃśaparyantaṃ sthūlamārgataḥ . tathājyaiṣṭhāntaparyantaṃ pādonatripalātmikā . tādṛśāṣāḍhaparyantaṃ palaikapramitā matā . tataḥ karkaṭaviśvāṃśaparyantaṃ pratyahakramāt . sapādapalamānena velā trudyati niścitam . tādṛgbhādrāntaparyantaṃ pādonatripalātmikā . divāmānaṃ daṇḍaṣaṣṭestyaktā rātreḥ pramāṇakam . vaiśākhādau divāmānaṃ rātrimānaṃ tulādiṣu . ṣaṭṣaṣṭitatsarānevaṃ tataḥ syāt dvādaśāṃśake . punastadvat sarāṃstadvat tata ekādaśādike .

viṣuvat na° viṣu sāmyaṃ divāniśoratrāsti matup masya vaḥ . viṣuvaśabdārthe .

viṣoṣadhī strī 6 ta° . nāgadantyām ratnamā° .

viṣka hiṃsāyāṃ cu° ā° saka° seṭ . viṣkayate aviviṣkata darśane ubha° seṭ . viṣkayati te aviviṣkat ta .

viṣkambha pu° vi + skanbha--ac . sūryacandayogajātayogamadhye prathame 1 yoge jyo° ta° 2 vistāre 3 pratibandhe 4 rūpakanāṭakāṅgamede arthopakṣepakāḥ pañca viṣkambhakaprayeśakau . cūlikāṅkāvatāro'tha syādaṅgamukhamityapi . vṛttavartimāṇānāṃ kathāṃśānāṃ nidarśakaḥ . saṃkṣiptārthastu viṣkambha ādāvaṅkasya darśitaḥ . madhyena madhyamābhyāṃ vā pātrābhyāṃ samprayojitaḥ . śuddhaḥ syāt sa tu saṅkīrṇo nīcamadhyamakalpitaḥ sā° da° . 5 yogināṃ bandhabhede medi° 6 vṛkṣe ajayaḥ 7 avaṣṭambhake amaraḥ . 8 kīlakādau ca bharataḥ . 9 parvatabhede vipulaśabde dṛśyam .

viṣkala puṃstrī° viṣaṃ viṣṭhāṃ kalayati kali--aṇa pṛṣo° . grāmyaśūkare rājani° striyāṃ ṅīṣ .

viṣkira puṃstrī° vikirati vi + kṛ--ka suṭca . 1 vihage amaraḥ striyāṃ ṅīṣ . 2 vihagabhede bhāvapra° vartalālāvavikirakapiñjalakatittirāḥ . kuliṅgakukkuṭādyāśca viṣkirāḥ samudāhṛtāḥ . vikīrya bhakṣayantyete yasmāttasmāddhi viṣkirāḥ . kapiñjala iti prājñaiḥ kathito gauratittiraḥ . kuliṅgaḥ (kaera) iti loke . viṣkirā madhurāḥ śītāḥ kaṣāyāḥ kaṭupākinaḥ . balyā vṛṣyāstridoṣaghnāḥ pathyāste laghavaḥ smṛtāḥ .

viṣṭapa na° viśa--kapan tuṭ ca . bhuvane amara .

viṣṭabdha tri° vi + stanbha--kta . pratiruddhe avaruddhe

viṣṭambha pu° vi + statbha--ghañ . 1 pratibandhe 2 ānāhe rogamede ca ānāhaśabde 729 pṛ° dṛśyam .

viṣṭambhin tri° vi + stanbha--ṇini . 1 pratibandhake 2 rogaviśeṣajanake ca .

viṣṭara pu° vi + stṛ--ap ṣatvam . ūrdhakeśo bhavedbrahmā lambakeśastu viṣṭaraḥ iti vāmāvartastu viṣṭara iti ca smṛtyukte darbhakṛte 1 āsanabhede 2 āsanamātre 3 vṛkṣe 4 kuśamuṣṭau ca amaraḥ .

viṣṭaraśravas pu° viṣṭaraḥ kuśamuṣṭiriva śravasī karṇau yasya . viṣṇau amaraḥ .

viṣṭaruhā strī viṣṭā bhūmau praviṣṭā satī rohati kaha--ka . svarṇaketakyāṃ rājani° .

viṣṭāra pu° vi + stṝ--ghañ ṣatvam . paṅkticchandobhede chandaḥśabde 2928 pṛ° dṛśyam .

viṣṭi strī viṣa--ktin ktic vā . vetanaṃ vinā bhārādivahanajanye 1 kleśe amaraḥ . 2 vetane 3 karmaṇi 4 varṣaṇe 5 tirthyardhātmakakaraṇamadhye saptame karaṇe viśvaḥ . bhadraśabde 4637 pṛ° dṛśyam . 6 preṣaṇe hemaca° . 7 karmakare bhūtye 8 vetanaṃ vinā karmakare ca tri° medi° .

viṣṭhala na° viprakṛṣṭaṃ sthalam prā° sa° ṣattvam . dūrasthasthale si° kau0

viṣṭhā strī viviṣa tiṣṭhati sthā--ka ṣatvam . 1 udare śabdamālā 2 purāṣe amaraḥ .

viṣṇu strī viṣa--vyāpane nuk . 1 vyāpake parameśvare amaraḥ yasmāt viśvamidaṃ sarvaṃ tasya śaktyā mahātmanaḥ . tasmādevocyate viṣṇurviśadhātoḥ praveśanāt ityukteḥ viśa--praveśe nu pṛṣo° ityapi bodhyam . 2 vahnu 3 śuddhe 4 vasudevatāyāṃ dharaṇiḥ . 5 dharmaśāstrakārake munibhede ca manvatriviṣṇuhārīte ti yājña° 6 taddaivate śravaṇanakṣatre jyo° ta° .

viṣṇukanda pu° viṣṇupriyaḥ kandaḥ śā° ta° . mūlabhede rājani0

viṣṇukāntā strī 3 ta° viṣṇustadvarṇaḥ krānto vā yayā . aparājitāyām amaraḥ tasyāḥ viṣṇutulyavarṇatvāt viṣṇuparityaktatvācca tathātvam .

viṣṇugupta pu° 1 cāṇakye munau ayameva vātsyāyanatvena pakṣilatvena prasiddhaḥ trikā° . 3 ta° . viṣṇunā gupte munyādau 2 devādau 3 sandabhede rājani° .

viṣṇutaila na° vaidyakaprasiddhe tailabhede tacca vividhaṃ svalpavṛhadbhedāt tattailapākaprakāraḥ bhaiṣajyaratnā° ukto yathā tatra svalpaviṣṇutailam śālaparṇī pṛśriparṇī valāgorakṣataṇḍulāḥ . eraṇḍasya ca mūlāni vṛhatyoḥ pūtikasya ca . śatāvarī sahacavī pacedetaiḥ palonmitaiḥ . tailaprasthaṃ payodattvā gavyaṃ vā''ṃjaṃ caturguṇam . asyatailasya pakvasya śṛṇu vīryamataḥ param . vātārtā naranāgāśca pītvā dṛḍhatanutvacaḥ . hṛtpārśvaśūle vātāsre galagaṇḍe'rdite kṣaye . śarkarāśmaripāṇḍutvakāmalārdhāvabhedake . kṣīṇendriye'ntravṛddhau ca jarājarjarite hitam . strīṇāmapvatarīṇāñca garbhasthitikaraṃ param . etadaṅgavaraṃ tailaṃ viṣṇunā parikīrtitam . taṇḍulaḥ gorakṣataṇḍulaḥ . vṛhatyorvṛhatīkaṇṭakāryoḥ . pūtikaṃ nāṭākarañjaḥ . sahacarī jhiṇṭī . atra kvāthāntarābhāvāt kṣīrasya caturguṇaṃ jalaṃ kaściddadāti . svarasakṣīramāṅgalyaiḥ pāko yatreritaḥ kvacit . jalaṃ caturguṇaṃ tatra vīryādhānārthamāvapet iti paribhāṣāvalāt . kvaciditi pāṭhāt kāthāstararahite kevalakṣīrādisahitatailādipāke jñātavyaṃ sa tu sarvatra . elācandanakuṅkumāgurumurākakkola māṃsī śaṭī śrīvāsacchadagranthiparṇaśaśabhṛtkṣauṇīdhvajośīrakam . kastūronakhapūtiśailajalamuṅmethīlavaṅgādikam . gandhadravyamidaṃ pradeyamakhilaṃ śrīviṣṇutailādiṣu . atha vṛhadviṣṇutelam jaladharamaśvagandhā jīvakarṣabhakau śaṭī . kākolī kṣīrakākosī jīvantī madhuyaṣṭikā . madhūrikā devadāru padmakāṣṭhañca saindhavam . māṃsī cailā tvacaṃ kuṣṭhaṃ raktacandaṃnaśaisajam . mañjiṣṭhā mṛganābhiśca śvetacandanakuṅkumam . parṇīkunduru khoṭiśca granthikañca nakhī tathā . eteṣāṃ pālikaibhāgaistailasyāpi tathāḍhakam . śatāvarī rasatamaṃ dugdhañcāpi samaṃ bhavet . viṣṇutailavaraṃ śreṣṭhaṃ sarvavātavikāranut . ūrdhvavāte hyadhovāte aṅgavigraha eva ca . śirīmadhyagatā ye ca manyāstambhe galagrahe . yasya śuṣyati caikāṅgaṃ gatiryasya ca vihvalā . ye vāta pramavārogā ye ca pittasamudbhakaḥ . sarvāṃstānnāśayatyāśu sūryastama ivoditaḥ .

viṣṇudaivata(tya) tri° viṣṇurdaivataṃ(tyaṃ) yasya . viṣṇudevatāke dravyādau gṛhantu sarvadaivatyaṃ yadanuktaṃ dvijottamāḥ! . tajjñeyaṃ viṣṇudaivatyaṃ sarvaṃ vā viṣṇudevatama śu° ta° viṣṇu° . 2 śravaṇanakṣatre ca .

viṣṇudharma pu° viṣṇūpāsanāyogyo dharmaḥ śāka° . viṣṇūpāsanocite 1 niyamabhede upacārāt tatpratipādake 2 granthe ca

viṣṇudharmottara na° viṣṇudharma uttaraḥ pradhānaḥ varṇyatvena yasya . saṃhitābhede .

viṣṇupada na° viṣṇoḥ padamiva vyāpakatvāt . 1 ākāśe amaraḥ . 6 ta° . 2 kṣīrārṇave medi° . 3 padme ca hemaca° 4 viṣṇoścaraṇai karma° . 5 viṣṇurūpasthāne ca tadviṣṇoḥ paramaṃ padam ṛ° viṣṇusūktam .

viṣṇupadī strī° viṣṇupadaṃ kāraṇatvenāstyasyāḥ ac gaurā° ṅīṣ . 1 gaṅgāyām nirgatā viṣṇupādābjāt tena viṣṇupadī smṛtā brahmavai° pra° 9 a° . 2 vṛṣasiṃhavṛścikakumbharāśau raveḥ saṃkrāntau ca . vṛṣavṛścikakumbheṣu sihe viṣṇupadī smṛtā puṇyāyāṃ viṣṇupadyāñca prākpaścādapi ṣoḍaśa jyo° ta° . ayane koṭiguṇitaṃ lakṣaṃ viṣṇupadoṣu ca ti° ta° tadantareṣu saṃkrāntidvitayaṃ dvitayaṃ punaḥ . nairantaryāt tu saṃkrānterjñeyaṃ viṣṇupadīdvayam sū° si° . tadantareṣu viṣuvāyanāntarāleṣu . atrāntarālānāṃ catuḥsthāne sadbhāvād bahuvacanam . saṃkrāntidvitayaṃ dvitayaṃ punārāśyādibhāge grahāṇāmākramaṇaṃ vāradvayaṃ bhavati tadantarāle rāśyādibhāgau dvau bhavata ityarthaḥ . tathā hi meṣākhyaviṣuvakarkākhyāyanayorantarāle vṛṣamithunayorādī . karkatulayorantarāle siṃhakanyayorādī . tulāmakarayorantarāle vṛścikadhanuṣorādī . makarameṣayorantarāle kumbhamīnayorādī iti eva viṣuvānantaraṃ saṃkramaṇadvayamanantaramayanaṃ tadanantaraṃ saṃkrāntidvayaṃ tadanantaraṃ viṣuvamanantaraṃ saṃkrāntidvayamanantaramayanamityādi paunaḥpunyena jñeyamityarthaḥ . saṃkrāntidvayamadhye prathamasaṃkrāntau viśeṣamāha . nairantaryāditi . nirantaratayā sambhūtāyāḥ saṃkrānteḥ sakāśādviṣṇupadīdvayaṃ tadantarāla ityarthaḥ raṅga0

viṣṇupurāṇa na° vyāsapraṇīte mahāpurāṇabhede tatpratipādyaviṣayāśca vṛhannāradīre 94 a° uktā yathā śṛṇu vatsa! pravakṣyāmi purāṇaṃ vaiṣṇavaṃ mahat . trayoviṃśatisāhasraṃ sarvapātakanāśanam . yatrādibhāge nirdiṣṭāḥ ṣaḍaṃśāḥ śaktṛjena ha . maitreyāyādime tatra purāṇasyāvatārikā . tatra prathamabhāgasya prathamāṃśe ādikāraṇasargaśca devādīnāñca sambhavaḥ . samudramathanākhyānaṃ dakṣādīnāṃ kathācayaḥ . dhruvasya caritaṃ caiva pṛthoścaritameva ca . prācetasaṃ tathākhyānaṃ prahlādasya kathānakam . pṛthurājyādhikārākhyaḥ prathamo'ṃśa itiritaḥ . pātālanarakākhyānaṃ saptasarganirūpaṇam . sūryādicārakathanaṃ pṛthaglakṣaṇasaṃgatam . caritaṃ bharatasyātha muktimārganidarśanam . nidāgha ṛtusaṃvādo dvitīyo'ṃśa udāhṛtaḥ . prathamabhāgasya tṛtīyāṃśe manvantarasamākhyānaṃ vedavyāsāvatārakam . narakoddhārakaṃ karma gaditañca tataḥ param . sagarasyairvasaṃvāde sarvadharmanirūpaṇam . śrāddhakalpaṃ tathoddiṣṭaṃ varṇāśramanibandhane . sadācāraśca kathito māyāmohakathā tataḥ . tṛtīyo'ṃśo'yamuditaḥ sarvapāpapraṇāśanaḥ . prathamabhāgasya caturthāṃśe sūryavaṃśakathā puṇyā somavaṃśānukīrtanam . caturthe'ṃśe muniśreṣṭha! nāmārājakathācitam . prathamabhāgasya pañcamāṃśe kṛṣṇāvatārasaṃpraśno gokulīyā kapā tataḥ . pūtanādibadho bālye kaumāre'ghādihiṃsanam . kaiśore kaṃsahananaṃ māthuraṃ caritaṃ tathā . tatastu yauvane proktā līlā dvāravatībhavā . sarvadaityabadho yatra vivāhāśca pṛthagvidhāḥ . yatra sthitvā jagannāthaḥ kṛṣṇo yoyeścareśvaraḥ . bhūbhāraharaṇaṃ cakre parasvahananādibhiḥ . aṣṭāvakrīyamākhyānaṃ pañcamo'ṃśa itīritaḥ . prathamabhāgasya ṣaṣṭhāṃśe kalijaṃ caritaṃ proktaṃ cāturvidhyaṃ layasya ca . brahmajñānasamuddeśaḥ khāṇḍikyasya nirūpitaḥ . keśidhvajena cetyeṣaḥ ṣaṣṭho'ṃśaḥ parikīrtitaḥ . tasya dvitīyabhāge ataḥparantu sūtena śaunakādibhirādarāt . pṛṣṭena coditāḥ śaśvadviṣṇudharmottarāhvayāḥ . nānādharmakathāḥ puṇyā vratāni niyamā yamāḥ . dharmaśāstraṃ cārthaśāstraṃ pedānyaṃ jyotiṣaṃ tathā . vaṃśākhyānaṃ prakaraṇāt stotrāṇi manavastathā . nānāvidyāśrayāḥ proktāḥ sarvaloko pakārakāḥ . etadviṣṇupurāṇaṃ vai sarvaśāstrārthasaṃgrahaḥ tatphalaśrutiḥ vārāhakalpavṛttāntaṃ vyāsena kathitaṃ tviha . yo naraḥ paṭhate bhaktyā yaḥ śṛṇoti ca sādaram . tāvubhau viṣṇulokaṃ hi vrajetāṃ bhuktabhogakau . tallikhitvā ca yo dadyādāṣāḍhyāṃ ghṛtadhenunā . sahitaṃ viṣṇubhraktāya purāṇārthavide dvija! . sa yāti vaiṣṇavaṃ dhāma vimānenārkavacasā . yaśca viṣṇupurāṇasya samanukramaṇīṃ dvija! . kathayecchṛṇuyādvāpi sa purāṇaphalaṃ labhet .

viṣṇumāyā strī 6 ta° . viṣṇoḥ parameśvarasya māyā . 1 aghaṭanaghaṭanapaṭīyasyām īśasyāvidyāśaktau 2 tadadhiṣṭhātyrāṃ durgāyāñca .

viṣṇuyaśas pu° kalkipitari kalkipu° .

viṣṇuratha pu° viṣṇoḥ ratha iva gatihetutvāt . 1 garuḍe amaraḥ . 6 ta° . 2 viṣṇoḥ rathe ca .

viṣṇurāta pu° viṣṇunā rātaḥ viṣṇurvā rāyājjīvanamasmai rā--kta ta vā . parīkṣidākhye nṛpe sa hi garbhastha eva aśvatthāmāstreṇa dagdho mṛtaḥ san prasavānantarañca viṣṇunā punarjīvitaḥ tatkathā mā° āśva° 7 0 adhyāye . tannāmaniruktiḥ bhāva° 1 . 12 a° yathā daivenāpratighātena śukre (vaṃśe) saṃsthāmupeyuṣi . rātovo'nugrahārthāya viṣṇunā prabhaviṣṇunā . tasmānnāmnā viṣṇurāto loke khyātaṃ gamiṣyati .

viṣṇuvallabhā strī 6 ta° . 1 tulasyām rājani° 2 agniśikhāvṛkṣe ca śabdaca° . 3 lakṣmyām .

viṣṇuvāhana pu° viṣṇuṃ vāhayati sthānāntaraṃ nayati vahaṇic--lyu . garuḍe hemaca° .

viṣṇuvāhya pu° viṣṇurvāhyo'sya . garuḍe śabdaca° .

viṣphāra pu° vi + sphura--ṇic--ac aca āt ṣatvam . dhanuguṃṇākarṣaṇaśabde ṭaṅkāre amaraḥ .

viṣya tri° viśeṣeṇa vadhyaḥ viṣa + yat . viṣeṇa badhye amaraḥ .

viṣvaksenapriyā strī 6 ta° . 1 lakṣmyām (cāmara ālu) 2 vārāhyām amaraḥ .

viṣvaṇana na° vi + svana--lyuṭ ṣatvaṇatve . bhojane jaṭā° .

viṣvāṇa pu° vi + khana--ghañ ṣatvaṇatve . bhojane hemaca° .

visa na° vi + ṣo--ka . mṛṇāle amaraḥ . vāditvamityanye

visa utsarge di° para° saka° seṭ . viṇati ṣṇavesīt .

[Page 4937a]
visaṃvāda pu° vi + sama + vada--ghañ . 1 vipralambhe amaraḥ . 2 vañcane anyathā sthitasya vastuno'nyathā kathanādau ca .

visakusuma na° visayuktaṃ kusumam . padme rājani° .

visaṅkaṭa pu° viśiṣṭaḥ saṅkaṭo yasmāt . 1 siṃhe śabdaca° 2 iṅgudīvṛkṣe ca rājani° .

visanābhi strī visaṃ nābhiriva yasyāḥ . 1 padminyām 2 padma° samūhe ca trikā° .

visara pu° vi + sṛ--ap . 1 samūhe amaraḥ . 2 vistāra ca medi0

visarga pu° vi + sṛja--ghañ . 1 dāne 2 tyāge 3 malatyāge 4 visarjanīyākhye 5 varṇabhede 6 sūryasyāyanabhede 7 mokṣe halā° . 8 pralaye 9 viśeṣasṛṣṭau śabdaralā° viśvasargavisargādinavalakṣaṇalakṣitamiti śrīdharaḥ .

visarjana na° vi + sṛja--lyuṭ . 1 dāne amaraḥ 2 tyāge ca . vi + sṛja--ṇic lyuṭ . 3 preraṇe medi° .

vi(vī)sarpa pu° vi + sṛpa--ghañ vā dīrghaḥ . rogabhede tallakṣaṇādi bhāvapra° uktaṃ yathā tatra visarpaviprakṛṣṭanidānaṃ saṃkhyāṃ niruktiñcāha lavaṇāmlakaṭūṣṇādisevanāddoṣakopataḥ . visarpaḥ saptadhā jñeyaḥ sarvataḥ parisarpaṇāt ādiśabdāccarakoktaharitaśākabhaṇḍākīprabhṛtīnāṃ grahaṇam . saptadhātvaṃ vivṛṇoti vātikaḥ paittikaścaiva kaphajaḥ sānnipātikaḥ . cātvāraḥ ete vīsarpā vakṣyante dvandvajāstrayaḥ . āgneyo vātapittābhyāṃ granthisthaḥ kaphavātajaḥ . yastu kardamako thoraḥ sa pittakaphasambhavaḥ . visarpadoṣadūṣyāṇi saṃgṛhyāha raktaṃ lasīkātvaṅmāṃsaṃ dūṣyaṃ doṣāstrayo malāḥ . visarpāṇāṃ samutpattau hetavaḥ sapta dhātavaḥ . trayo malāḥ vātapittakaphāḥ doṣā dūṣakā ityarthaḥ . anyathā doṣāmalā ityatra punaruktidoṣo lagiṣyate . vātikasya lakṣaṇamāha tatra vātātparīsarpo vātajvarasamavyathaḥ . śophasphuraṇanistodabhedāyāmārtiharṣavān . parīsarpo visarpaḥ . vātajvarasamavyathaḥ śirohṛdgātrodaraśūlādiyuktaḥ . bhedaḥ vidāraṇeneva vyathā . āyāmaḥ ākarṣaṇena vyathā . paittikamāha pittād drutagatiḥ pittajvaraliṅgo'tilohitaḥ . druvagatiḥ śīthraprasaraṇaśīlaḥ . atha ślaiṣmikamāha kaphātkaṇḍūyutaḥ snigdhaḥ kaphajvarasamānaruk . sānnipātikamāha sannipātasamutthaśca sarvarūpasamanvitaḥ . vātapaittikamāha vātapittājjvaracchardimūrchātīsāratṛḍbhramaiḥ . asthibhedo'gnimadanatamasārocakairyutaḥ . karoti sarvamaṅgañca dīptāṅgārāvakīrṇavat . yaṃ yaṃ deśaṃ visarpaśca visarpati bhavet sa saḥ . śītāṅgārāsito vīto rakto vā sūpacīyate . agnidagdha iva sphāṭaḥ śīghragatvād drutañca saḥ . marmānusārī vīsarpaḥ syādvātātivantustataḥ . vyathetāṅgaṃ haret saṃjñāṃ nidrāñca śvāsamīrayet . hidhmāñca sa gato'vasthāmīdṛśīṃ labhate naraḥ . kaciccharmā'ratigrasto bhūmiśayyāsanādiṣu . ceṣṭamānastataḥ kliṣṭo mano dehasamudbhavām . duḥprabodho'śrute nidrāṃ so'gnivīsarpa ucyate . sphoṭaḥ sūpacīyata ityanvayaḥ . marmānusārī udarahṛdayānusārī haret visarpa ityanvayaḥ highmāṃ hikkām īrayet uparyupari prerayet . manodehasamudbhavāṃ nidrāṃ maraṇarūpām . aśnute prāpnoti . vātaścaiṣmikaṃ granthivisarpamāha kaphena ruddhaḥ pavano bhittvā taṃ bahudhā kapham . raktañca vṛddharaktasya tvaksirāsnāyumāṃsagam . dūṣayitvā tu dīrghāryuvṛttasthūlakharātmanām . granthīnāṃ kurute mālāṃ raktānāṃ tīvrarugjvarām . śvāsakāsātisārāṃśca śoṣahikkāvamibhramaiḥ . mohavaivarṇyamūrchāṅgamaṅkāgnisadanairyutaḥ . ityayaṃ granthivīsarpo vātaśleṣmaprakopajaḥ . kaphena svahetuduṣṭena pavano'pi svahetuduṣṭaḥ . tenāyaṃ vātaślaiṣmikaḥ . taṃ kaphaṃ bahudhā bhittvā raktaṃ vā dūṣayayitvetyanvayaḥ . tvagādikamiti raktasya viśeṣaṇam . atha pittaślaiṣmikaṃ kardamākhyaṃ visarpamāha kaphapittajvarastammanidrātandrāśirorujāḥ . aṅgāvasādavikṣepapralāpārocakamramāḥ . mūrchāgni hānirbhedo'sthnāṃ pipāsendriyagoravā . āgopaveśanaṃ lepaḥ srotasāñca visarpati . prāyeṇāmāśayaṃ gṛhṇannekadeśaṃ na cātiruk . poḍakairavakīrṇo'tipītalohitapāṇḍuraiḥ . nvigdho'sito mecakābho malinaḥ śophavān guruḥ . gambhīrapākaḥ prājyoṣmā spṛṣṭaḥ klinno'vadīryate . paṅkatvakśīrṇamāṃsaśca spṛṣṭasnāyusirāgaṇaḥ . śavagandhī ca vīsarpaḥ kardamākhyamuśanti tam . sa ca sarpati ekadeśamityanvayaḥ . sīḍakaiḥ pīḍākāribhiḥ . avakīrṇaḥ vyāptaḥ . asitaḥ kaṇaḥ . mecakaḥ rūkṣakṛṣṇaḥ . prājyoṣmā pracuroṣmā . spṛṣṭaḥ klinno'vadīryate . spṛṣṭaḥ sannārdro bhavati vidīryate . paṅkatvak kardamavarṇatvak yatra saḥ . śīrṇamāṃsaḥ galitamāsaḥ . ata eva spṛṣṭasnāyusirāgaṇaḥ . sānnipātivakāha sannipātasamutthastu sarvarūpasamanvitaḥ . atha kṣatajaṃ visarpamāha bāhyahetoḥ kṣatāt kruddhaḥ saraktaṃ pittamīrayan . visarpaṃ mārutaḥ kuryāt kulātyasadṛśaiścitam . sphoṭaiḥ śothajvararujādāhādyaṃ śyāvaśoṇitam . vāhyahetoḥ śastraṣahāravyāladantanakhādyāgantuhetoḥ . śyāvaśoṇitaṃ kṛṣṇavarṇaraktam . upadravānāha jvarātisārau vamathustvagmāṃsadaraṇaklambhaḥ . arocakavipākau ca visarpāṇāmupadravāḥ . sādhyatvādikamāha siddhyanti vātakaphapittakṛtā visarpāḥ sarvātmakaḥ kṣatakṛtaśca na siddhimeti . pittātmako'ñjanavapuśca bhavedasādhyaḥ kṛcchrāśca marmasu bhavanti hi sarva eva .

visarpaṇa na° vi + sṛpa--lyuṭ . prasāre amaraḥ .

visala na° visa--kalac . pallave trikā° .

visāra puṃstrī° visarati sarpati vi + sṛ--ṇa . matsye amaraḥ striyāṃ ṅīṣ .

visārin tri° vi + sṛ--ṇini . 1 prasaraṇaśīle 2 matsye pu° 3 māṣaparṇyāṃ strī rājani° ṅīp .

visinī strī visānāṃ samūhaḥ tadyukto deśo vā ini . 1 padmasamūhe 2 padmalatāyāñca 3 mṛṇāle rājani° .

visūcikā strī viśiṣṭā sūcīva ivārthe kan . rogabhede tasya niruktiryathā sūcībhiriva gātrāṇi tudan santiṣṭhate'nilaḥ . yasyājīrṇena sā vaidyairvisūcīti nigadyate . tasya nidānamāha na tāṃ parimitāhārā labhante viditāgamāḥ . mūḍhāstāmajitātmāno labhante'śanalolupāḥ . viditāgamā jñātāyurvedāḥ . tasyālakṣaṇamāha mūrchātisāro vamathuḥ pipāsā śūlaṃ bhramodveṣṭanajṛmbhadāhāḥ . vaivarṇyakampau hṛdaye rujaśca bhavanti tasyāṃ śirasaśca bhedaḥ . udveṣṭanaṃ hastapādayoḥ, śirasobhedaḥ śiraḥ śūlam . tasyā upadravānāha nidrānāśo'ratiḥ kampo bhūtrāghāto visaṃjñatā . amī upadravā ghorā visūcyāḥ pañca dāruṇāḥ . amī upadravā ghorāḥ amī nidrānāśādaya upadravāḥ sarveṣāmeva rogāṇāṃ ghorāḥ bhayaṅkarāḥ . visūcyāḥ pañcadāruṇāḥ visūcyāstu pañcāmi yadi syustadā dāruṇāḥ prāṇabhayaṅkarāḥ . tasyā ariṣṭamāha yaḥ śyāvadantoṣṭhanakho'lpasaṃjñaśchardyardito'bhyantarayātanetraḥ . kṣāmasvaraḥ sarvavimuktasandhirmāsānnaraḥso'punarāgamāya . sarvavimuktasandhiḥ sarve vimuktāḥ śithilībhūtāḥ sandhayo yasya saḥ bhāvapra° .

visṛta tri° vi + sṛ--kta . vistīrṇe amaraḥ .

visṛtvara tri° vi + sṛ--kṣvarap . prasaraṇaśīle amaraḥ . striyāṃ ṅīṣ .

visṛmara tri° vi + sṛ--kmarap . visaraṇaśīle amaraḥ .

visṛṣṭa tri° vi + sṛja--kta . 1 prerite raghave visṛṣṭaḥ iti raghuḥ . 2 vikṣipte jaṭā° śatyakto ca .

[Page 4938b]
vista pu° na° visa--utsarge kta ni° na iṭ . 1 svarṇakarṣe 2 aśītirattikāparimāṇe ca amaraḥ .

vistara pu° vi + stṝ--ap . 1 śabdasamūhe amaraḥ . 2 vākyasaṅghe 3 vistāre 4 praṇaye 5 samūhe ca . ādhāre ap . 6 pīṭhe śabdaratnā° .

vistāra pu° vi + stṛ--saṃjñāyāṃ kartari ghañ . 1 viṭape bhāve ghañ . 2 vistīrṇatāyām samāsavākyasthe 3 padasamūhe ca amaraḥ . 4 stambe medi° .

vistīrṇa tri° vi + stṝ--kta . 1 vipule 2 vistārayukte 3 viśāle ca jaṭā° .

vistīrṇaparṇa na° vistīrṇāni parṇānyasya . mānake kandabhede śabdaca° .

vistṛta tri° vi + stṛ--kta . vistārayukte .

visphuliṅga pu° visphurati vi + sphura--ḍu tādṛśaṃ liṅgamasya . 1 vahnikaṇe 2 viṣabhede ca hemaca° .

visphoṭa pu° visphoṭayati vi + sphuṭa--ṇic--ac . (viṣaphoḍā) vraṇabhede svārthe ka . sphoṭakamede visphoṭakabhayāpahā śītalāstotram . tadroganidānādi bhāvapra° uktaṃ yathā tatra visphoṭasya viprakṛṣṭaṃ nidānapūrvikāṃ saṃprāptimāha kaṭvamlatīkṣṇoṣṇavidāhirūkṣakṣārairajīrṇādhyaśanātapaiśca . tathartudoṣeṇa viparyayeṇa kupyanti doṣāḥ pavanādayastu . tvacamāśritya te raktaṃ māṃsāsthīni praduṣya ca . ghorān kurvanti visphoṭān sarvān jvarapuraḥsarān . ṛtudoṣeṇa ṛtuhetukaśītoṣṇādīnāmatiyogena . viparyayeṇa atūcitāhāravihāravaiparītyena . tvacamāśritya tvaci visthoṭān kurvantītyarthaḥ . jvarapuraḥsarān jvarapūrvān . pūrvarūpamāha agnidagdhā iva sphoṭavaḥ sajvarā raktapittajāḥ . kvacit sarvatra vā dehe visphāṭā iti te smṛtāḥ . raktapittajāḥ etena sarveṣu visphoṭakeṣu raktapittayoḥ pradhānakāraṇatvam yathā śūleṣu vātasya, tathā vātānugatirapi boddhavyā . tathā ca bhojaḥ yadā raktañca pittañca vātenānugataṃ tvaci . agnidagdhanibhān sphoṭān kurutaḥ sarvadehagān . atha vātikamāha śirorukśūlabhūyiṣṭhaṃ jvaratṛṭparvavedanam . sakṛṣṇavarṇatā ceti vātavisphoṭalakṣaṇam . śūlaṃ todarūpam . atha paittikamāha jvaradāharujāpākasrāvatṛṣṇāsamanvitam . ṣītalohitavarṇañca pittavisphoṭalakṣaṇam . ślaiṣmikamāha chardhārocakajāḍyāni kaṇḍūkāṭhinyapāṇḍutāḥ . yasminnaruk cirāt pākaḥ sa visphoṭaḥ kaphātmakaḥ . jāṃvyam jaḍasvamaṅgānām . kaphapaittikamāha kaṇḍūrdāho jvaraśchardiretaiśca kaphapaittikaḥ . atha vātapittajamāha vātapittakṛtoyastu tatra syāttīvravedanā . vātaślaiṣmikamāha kaṇḍūstaimityagurubhirjānīyāt kaphavātikam . sānnipātikamāha madhye nimnonnatāntaśca kaṭhinaḥ svalpapākavān . dāharāgatṛṣāmohacchardimūrchārujājvarāḥ . pralāpo vepathurmūrchā so'sādhyaśca triḍoṣajaḥ . moho viparītaṃ jñānam mūrchā sarvathā jñānaśūnyatā . raktajamāha veditavyāśca raktena paittikena ca hetunā . guñjāphalasamā raktā raktasrāvā vidāhinaḥ . na te siddhiṃ samāyānti siddhairyogiśatairapi . paittikena hetunā pittasya hetunā kaṣṭvādināraktapittasya tulyatvāt siddhairyogiśatairapi te siddhiṃ na sa māyānti . visphoṭakabhedānāha ete cāṣṭavidhā vāhyā āntaro'pi bhavedayam . tasminnantarvyathā tīvrā jvara yuktābhijāyate . yasmin vahirgate svāsthyaṃ na vātasya vahirgatiḥ . tatra vātikavisphoṭakriyā kāryā vijānatā eteṣāmupadravānāha tṛṭśvāsamāṃsasaṅkocadāhahi kkāmadajvarāḥ . visarpamarmasaṃrodhāsteṣāmuktā upadravāḥ . māṃsasaṅkocaḥ māṃsasya śaṭhitam . marmasaṃrodho marmavyathā . teṣāṃ visphoṭānāṃ kecidupadravāṇāṃ lakṣaṇāntaraṃ paṭhanti hikkāśvāsā'rucistṛṣṇā sāṅgamardā hṛdivyathā . visarpajvarahṛñjāsāḥ visphāṭānāmupadravāḥ . sādhyatvādikamāha ekaṣṭoṣotthitaḥ sādhyaḥ kṛcchrasādhyo dvidoṣajaḥ . sarvarūpānvito ghoro hyasādhyo bhūryupadravaḥ . 2 kuṣṭhabhede sphoṭāḥ śyāvāruṇābhāsā visphoṭāstu tanutvacaḥ bhāvapra° .

vismaya pu° vi + smi--ac . 1 āścarye amaraḥ . 2 adbhutasthāyibhāvake rasabhede sā° da° . vividheṣu padārtheṣu lokasīmātivartiṣu . visphāraścetaso yastu sa vismaya udāhṛtaḥ sā° da° . 3 darpe medi° 4 sandehe śabdara0

vismayāndhita tri° 6 ta° . 1 vismayayukte 2 āścaryayukte ca amaraḥ .

vismāpana pu° vi + smi--ṇic--aca--āt vā puk ca lyu . 1 kuhake 2 kāmadeve ca . 3 gandharvapure na° medi° . ādabhāve vismāyanamapyatra .

vismita pu° vi + smi--kta . vismayayukte .

vismṛta tri° vi + smṛ--kta . smaraṇāviṣaye amaraḥ .

vismṛti strī vi + smṛ--ktin . smaraṇābhāve .

visra na° visa--rak . āmagandhau 1 citādhūmādau 2 apakvamāṃsagandhe bharataḥ . 3 āmagandhe ca

[Page 4939b]
visraṃsa pu° vi + svansa--bhāve--ghañ . 1 patane 2 kṣaraṇe ca .

visragandhā strī visro gandho'syāḥ . hapuṣāyām rājani° .

visragandhi pu° visrasyeva gandho'sya itsamā° . haritāle hemaca° .

visrambha pu° vi + sranbha--ghañ . 1 viśvāse 2 pratyaye 3 paricaye ca amaraḥ .

visrambhin tri° vi + sranbha--ṇini . 1 viśvāsayukte 2 praṇayini ca .

visrasā strī vi + sransa--ka . jarāyām amaraḥ .

visrā strī visramāmagandho'styasyāḥ ac . hapuṣāyām rājani° .

vihaga puṃstrī° vihāyasā gacchati gama--ḍa ni° . 1 pakṣiṇi amaraḥ striyāṃ ṅīṣ . 2 bāṇe 3 sūrye 4 candre 5 methe ca pu° śabdaratnā° . 6 sūryādigrahe pu° dharaṇiḥ .

vihaṅgama puṃstrī° vihāyasā gacchati gama--khac ni° . pakṣiṇi amaraḥ striyāṃ ṅīṣ . 2 bhārayaṣṭau strī (vāṃka) śabdaca° .

vihaṅgarāja pu° 6 ta° ac samā° . garuḍe halā° vihaṅgarājāṅgaruhairivāyataiḥ māghaḥ .

vihanana na° vihanyate vi + hana--lyuṭ . 1 tulapiñjule 2 vighnaṃ 3 hiṃsāyāñca medi° .

vihara pu° vi + hṛ--ap . vihāre lyuṭ . viharaṇa tatraiva na° .

vihasita na° vi + hasa--kta . madhyamahāsye amaraḥ .

vihasta tri° vigato hasto hastāvalambanaṃ yasya . 1 vyākale amaraḥ . 2 paṇḍite medi° 3 paṇḍe ca pu° śabdaca° . prā° 6 ba° . 4 hastaśūnye tri° .

vihā avya° vi + hā--ā . svarge si° kau° .

vihāpita na° vi + hā--ṇic kta . dāme amaraḥ .

vihāyas pu° na° vi + haya--asun ni° vṛddhiḥ . 1 ākāśe 2 pakṣiṇi pu° amaraḥ . svārthe ac . vihāyasamapyākāśe na° khage pu° . ādantamavyayam ākāśe hemaca° .

vihāra pu° vi + hṛ--ghañ . krīḍārthaṃ pādābhyāṃ 1 gamane amaraḥ 2 bhramaṇe 3 skandhe 4 līlāyāṃ 5 vauddhadevālaye medi° 6 vaijante ca śabdamā° 7 vindurekhakakhage puṃstrī° śabdaca° .

vihita tri° vi + dhā--kta . 1 kṛte vidhinā 2 bodhite ca .

vihīna tri° vi + hā--kta . 1 tyakte 2 varjite ca .

vihṛta na° vi + hṛ--bhāve kta . 1 vihāre 2 strīṇāṃ ceṣṭābhede hemacandre līlāvilāso vicchittirvivdhokaḥ kilakiñci tam . moṭṭāyitaṃ kuṭṭamitaṃ lalitaṃ vihṛtaṃ tathā . vibhramaścetyalaṅkārāḥ strīṇāṃ svābhāvikā daśa vihṛtamityeva pāṭhaḥ sā° da° strīṇāṃ sāttvikasvābhāvikālaṅkāramadhye pikṛtamityeva paṭhitvā vaktavyakāle'pyavaco vrāḍayā vikṛtaṃ matamiti lakṣitam vikṛtaśabde 4891 pṛ° daśitena ujjvalamaṇivākyena lakṣitavikṛtasya tulyārthatvāt atastatra vikṛtamityeva pāṭho yuktaḥ .

viheṭhana na° vi + heṭha--bhāve lyuṭ . 1 hiṃsāyāṃ 2 mardane 3 viḍambage medi° 4 vibādhāyāṃ trikā° .

vihvala tri° vi + hvala--ac . 1 bhayādinā vyākule amaraḥ . 2 vilīne ca hemaca° .

kāntau janane ca aka° gato vyāpto kṣepe bhojane ca saka° adā° para° aniṭ . yeti avaiṣīt .

vīka pu° aja--kak vyādeśaḥ . 1 vāyau 2 khage ca ujjvala° . 3 manasi saṃkṣiptasā° .

vī(vi)kāśa pu° vi + kāśa--ghañ vā dīrghaḥ . 1 rahasi 2 prakāśe ca amaraḥ .

vīkṣaṇa na° vi + īkṣa--karaṇe lyuṭ . 1 netre . bhāve lyuṭ . 2 darśane .

vīṅkhā strī vi + ikhi--ac . 1 śūkaśimbyām . bhāve a . 2 gatibhede 3 nṛtye 4 aśvagatibhede 5 sandho vaḥ śabdaca° .

vīci(cī) puṃstrī° ve--ḍīci strītve vā ṅīp . 1 taraṅge amaraḥ 2 avakāśe 3 sukhe medi° . 4 alpe hemaca° . 5 kiraṇe ca jaṭādha° .

vīcitaraṅga pu° voce rava taraṅgo yatra . vīcito yathā uttarottara taraṅgajananamevaṃ svajanyajanyādirūpeṇa prasāriviṣaye nyāyabhede nyāyaśabde 4168 pṛ° dṛśyam .

vīcimālin pu° voconāṃ mālā'styasya ini . samudre hemaca° .

vīja vyajane ada° curā° ubhaya° saka° seṭ . vījayati taṃ avivījat--ta . vījyate sa hi santaptaḥ iti kumāraḥ .

vīja na° vī--kvip jana--ḍa karma° . 1 kāraṇe 2 śukre amaraḥ . 3 aṅkure 4 tattvāvadhāne medi° . 5 majjani rājani° . 6 avyaktagaṇitabhede pūrvaṃ prāktaṃ vyaktamavyaktavījaṃ prāyaḥ praśnāno vinā vyaktayuktyā . jñātuṃ śakyā mandadhīmirnitāntaṃ yasmāttasyād vacmi vījakriyāñca . 7 mantramede tandrasā° . vījagne bhātaretat tripuraharavadhu! triḥ kṛta ya japanti karpūrastavaḥ . 7 vānyādaḥ phalādau ca .

vījaka pu° vījena kāyati kai--ka . 1 mātulaṅgake jaṭā° 2 pītasāraṃ (vijayāsāra) bhāvapra° .

vījakṛt na° vījaṃ śukravṛddhiṃ karoti kṛ--kvip . vājī karaṇe rājani° .

vījakośa pu° vījānāṃ kīśa ivādhāraḥ . 1 padmavījādhāre varāṭake amaraḥ .

vījagarbha pu° vījāni garme yasya . paṭole rājani° .

vījagupti strī vījānā guptiryasyām . śimbyām rājani° .

[Page 4940b]
vījana na° vīja--bhāve lyuṭ . 1 vyajane . karaṇe lyuṭ . 2 cāmarādau 3 vastuni pu° 4 cakravāke 5 jīvañjīvavihage ca puṃstrī° sārasvataḥ . striyāṃ ṅīṣ .

vījapādapa pu° vījapradhānaḥ pādapaḥ . 1 bhallātakavṛkṣe rājani° vījajātaḥ pādapaḥ śā° ta° . 2 vījajāte vījaprarāhivṛkṣe ca .

vījapuṣpa na° vījāt puṣpaṃ yasya . 1 marupake 2 madanavṛkṣe ca medi° .

vījapūra pu° pūryate pūra + ghañ 3 ta° . (ṭāvā levu) jambora bhede vājapūrṇo'pyatra . vījapūraphalaṃ svādu rame'mlaṃ dopanaṃ laghu . raktapittaharaṃ kaṇṭhajihvāhṛdayaśodhakam . śvāsakāsāruciharaṃ hṛdyaṃ tṛṣṇāharaṃ smṛtam . tadbhedamadhukakaṃṭī guṇā yathā vījapūro'paraḥ proktāmadhurā madhumarkaṭī . madhukakīṭakā svādvī rocanī śītalā guruḥ . raktapittakṣayaśvāsakāsahikkābhramāpahā bhāvapra° .

vījapeśikā strī vījasya śukrasya peśikeva . aṇḍakoṣe rājani° .

vījaphalaka pu° vījāni phale yasya kap . vījapūre jambīre rājani° .

vījamātṛka strī vījānāṃ māteva ivārthe kan . padmavīje hārā° .

vījaratna na° vījaṃ ratnamivāsya . māṣakalāye hemaca° .

vījaruha pu° vījana rohati ruha--ka . vījamātrajāte dhānyādau kuraṇṭyādyā agravījā mūlajāstūpalādayaḥ . parvayonaya ikṣvādyā skandajāḥ śallakīmukhāḥ . śālyādavo vījaruhāḥ saṃmūcchaṃjāstṛṇādayaḥ . syurvanaspatikayasya ṣaḍete mūlajātayaḥ hemaca° .

vījarecana na° vījaṃ recayati rica--ṇic--lyu . vījeṣu madhye recake jayapālavīje rājani° .

vījavapana na° vījāni upyante'tra vapa--ādhāre lyuṭ . 1 kṣetre . bhāve lyuṭ . 2 vījasya utpādanārthaṃ kṣetre kṣapaṇe ca . taddinādi dīpikāyāmuktaṃ yathā pūrvāgniyāmyaphaṇipitryaśivānyabhaṣu riktāṣṭamīvigatacandratithiṃ vihāya . dvyaṅgāligosamudaye vikajārkipāre śastenduyogakaraṇeṣu halapravāhaḥ . halapravāhavadvojavapanasya vidhiḥ smṛtaḥ . citrāyāñca śubhe kendre sthirarkṣamanujodaye . hemavāri viliptasya vījasyonnayataḥ śuciḥ . isa citte nidhāyātha svayaṃ muṣṭitrayaṃ vapet . kṛtvā cānyonyaprātsāhaṃ nartako hṛṣṭamānasaḥ .. prāṅmukhaḥ kavasaṃ gṛhma imaṃ mantra mudīrayet . tvaṃ vai vasundhare! sīte bahupuṣpaphalaprade . namaste me śubhaṃ nityaṃ kṛṣiṃ medhāṃ śubhe kuru! . rohantu sarvaśasyāni kāle devaḥ pravarṣatu . karṣakāstu bhavantvagryā dhānyena ca dhanena ca . uptvā vījantu tatraiva bhoktavyaṃ bāndhavaiḥ saha . parāśaraḥ vaiśākhe vapana śreṣṭhaṃ madhyamaṃ rohiṇīravau . ataḥ parasminnadhama na jātu śrāvaṇe śubham . kṛṣiśabde'dhikaṃ dṛśyam . jyotiṣe pūrvabhādrapadāmūlaṃ rokṣiṇyuttaraphalgunī . viśākhā śatabhiṣā vātha dhānyādiropaṇe varā . sadoptvā rajanīṃ nīlīṃ putravittairviyujyate . svayajāte punaste dve pālayan naiva duṣyati . ārāme gṛhamadhye vā mohāt sarṣapamāvapan . parāmavaṃ ripuryāti sasādhanadhanakṣayam . niśā nīlī palāśaśca ciñcā śvetāparājitā . kovidāraśca sarvatra sarvaṃ nighnanti maṅgalam . niśā haridrā kovidārako raktakāñcanaḥ . hemāmbhasā vṛkṣavījaṃ snāto mantreṇa ropayet . vasudheti suśīteti puṇyadeti dhareti ca . mamaste śubhage! nityaṃ drumo'yaṃ vardhatāmiti jyo° ta° eteṣu śrutivāruṇāditiviśākhoḍūni bhaumaṃ vinā vījoptirgaditā śubhā tvagubhato'ṣṭāgnīndurāmendavaḥ . rāmendvāgniyugānyasacchubhakarāṇyuptau hale'rkojjhitādbhādrāmāṣṭanavāṣṭabhāni munibhiḥ proktānyasat santi ca su° ci° . eteṣviti . śrutiḥśravaṇaḥ vāruṇaṃ śatatārakā aditiḥ punarvasuḥ viśākhā prasiddhā etairuḍubhirnakṣatrairvinaitaṣu pūrvoktanakṣatreṣu bhūlamaghāghruvamṛdukṣipradhaniṣṭhāsvātīṣu pañcadaśanakṣatreṣu vījoptirvījavapanaṃ śumam . uktañca ratnamālāyām hastāttripuṣyottararohiṇīṣu citrānurādhāmṛgarevatīṣu . svātau dhaniṣṭhāsu maghāsu mūle vījāptirutkṛṣṭaphalapradiṣṭā . vasiṣṭhenāpyetāvantyeva nakṣatrāṇyuktāni dhātṛdvaye kauṇapapaitrapuṣye hastatraye tryuttaramaitrabheṣu . pauṣṇe dhaniṣṭhāsmatha vāśvinībhe bījoptirutkṛṣṭaphalapradā syāditi . kauṇapo mūlaṃ nāradenāpyuktāni mṛdudhruvakṣiprabheṣu pitṛvāyuvasūḍuṣu . samūlabheṣu vījoptiratyutkṛṣṭaphalapradā . kaśyapenāpi vasuvāyubhanairkratyakṣipradhruvamṛdūḍuṣu . sītāṃ smṛtvātha vījoptiratyutkṛṣṭaphalapradā . atra maghā noktā . atha bhaumo maṅgulavāro niṣiddhaḥ arthāt sūryacandrabudhaguruśukraśanīnāṃ vāreṣu vījoptiḥ śuvā . atra vināyāge dvitīyā dvāmendraśrutivāruṇeṣu kuje vījoptivyevahāratattve uktatvāt neṣṭā kṛṣirityato nakāro'trānuvartate tena vījoptirneṣṭetyarthaḥ . atra kālaviśeṣaniṣedho rājamārtaṇḍe ravau raudrādyapādasthe bhūmeḥ saṃjāyate rajaḥ . tasmāddinatrayaṃ tatra vījavāpaṃ parityajet iti . atha vījoptau phaṇicakramucyate . agubhato na vidyante gāvaḥ kiraṇā yasyāsāvaguḥ yasya svarūpābhāvaḥ tasya kutastarāṃ kiraṇāḥ tādṛśo'gūrāhustasya bhaṃ nakṣatraṃ tasmādityarthaḥ . rāhvadhiṣṭhitanakṣatrādaṣṭau bhāni asadasamīcīnāni tatastrīṇi śubhāni tata ekamaśubhaṃ tatastrīṇi śubhāni tato'pyekamaśubhaṃ tatastrīṇi śubhāni tato'pyekamaśubhaṃ tatastrīṇi śubhāni tataścatvāryaśubhāni . evaṃ vījoptau saptaviṃśatinakṣatrāṇāṃ śubhāśubhatvamuktaṃ uktañca nāradena bhavedbha tritayaṃ mūrghni dhānyanāśāya rāhubhāt . gale trayaṃ kajjalāya vṛddhyai dvādaśa codare . nistaṇḍulatvaṃ lāṅgūle bha catuṣṭayamīritam . nāśo bahiḥpañcake syādvījoptā viti cintayediti . rāhuryāsmin ṛkṣe'sti tasmānnakṣatra trayaṃ mūrghni mastake sthāpyaṃ dhānyanāśakaraṃ bhavati . tatastrayaṃ gale khyāpyaṃ kajjalāya śyāmikāsaṃpādakaṃ syāt . tato dvādaśa bhāni bahirnakṣatrarahitāni udare sthāpyāni tāni dhānyavṛddhaye syuḥ tato nakṣatracatuṣṭayaṃ pucche nistaṇḍulatvakaraṃ syāt tato'vaśiṣṭaṃ bahirnakṣajapañcakaṃ dhānyanāśakaraṃ syāt . ratnamālāyānapi mūrdhni trīṇi gale trayaṃ ca jaṭhare dhiṣṇyāni ca dvādaśa sthāt pucche ca catuṣṭayaṃ bahirato bhānāṃ sthitaṃ pañcakam . kṣveḍaṃ kajjalamannavṛddhiradhikānistaṇḍulatvaṃ kramāt syādītiprabhavaṃ bhayaṃ ca phaṇibhādvījāptikāle sphuṭam iti . atra kecit phaṇibhāt sūryanakṣatrāditi vyācakhyustatra yuktiḥ sūryabhāduragaḥ sthāpyaḥ iti svarodayavākyaikavākyabhāvāt . tatra nāradavākye sākṣādrāhubhādityuktatvāt rāhudhiṣṇyāva samārabhya dhiṣṇyeṣvaṣṭasu niṣphalamiti kaśyapokteśca . sūryabhāduragaḥ sthāpyaḥ iti tu svarodayavacanaṃ deśabhedavyavasthitam . bījavāpane lagnaśuddhimāha vasiṣṭhaḥ bhavaripusahaje pāpaistrikoṇakendrasthitaiśca śubhaiḥ . kathiteṣu ca dhiṣṇyeṣvapi śubhalagne bījavāpanaṃ kāryamiti pī° dhā° .

vījavṛkṣa pu° vījamātrājjāto vṛkṣaḥ . asanavṛkṣe rājani° .

vījasañcaya pu° vījānāṃ vapanayogyadhānthādīnāṃ sañcayaḥ saṃprahaḥ sam + ci--aca . vapanayogyadhānthādisaṃgrahe . hastācitrāditisvātirevatyāṃ śravaṇadvaye . sthire lagne gurau śukre vījaṃ dhāryaṃ jñavāsare . mādhe vā phālgune vāpi sarvavījāni sañcayet . śoṣayettāpayedraudre rātrau copanidhāpayet . tataśca puṭikāṃ baddhvā śoṣayecca punaḥpunaḥ . sthāpayecca prayatnena yathā bhūmiñca na spṛśet . dīpāgninā ca saṃspṛṣṭaṃ vṛṣṭyā copahatañca yat . varjanīyaṃ tathā vījaṃ yat syāt kīṭasamanvitam jyo° ta° .

vījasū pu° vījaṃ sūte sū--kvip . pṛthivyām hemaca° .

vījasthāpana 6 ta° . dhānyādisthāpane tanmuhūrtādikaṃ jyo° ta° uktam yāmyāgnirudrāhiviśākhapūrvamāhendrapitryetarabhaiḥ śubhāhe . dhānyādisaṃsthāpanameṣa śastaṃ mṛgasthiradvyaṅgagṛhodayeṣu . saumyāditimaghājyeṣṭhātryuttareṣu ca kārayet . mīne lagne śubhe candre nidhane krūravarjite . kṣeptavyaṃ koṣṭhake dhānyaṃ gargo vadati sarvadā .

vījākṛta tri° vījena saha kṛṣṭam ḍāc + kṛ--kta . vījena maha kṛṣṭe kṣetre .

vījāmla na° vījenāmlamiva . vṛkṣāmle rājani° .

vījin pu° vījamastyasya ini . 1 utpādake pitari hemaca° 2 vījaviśiṣṭe tri° striyāṃ ṅīp .

vījodaka na° vojamiva kaṭhinatvādudakaṃ yatra . karakāyāṃ trikā° .

vījya tri° viśeṣeṇa ijyaḥ vi + yaja--kyap vā . kulīne amaraḥ

vīṭi(ṭī) strī vi + iṭa--in vā ṅīp . (pānera vīḍā) sajjitatāmbūle . svārthe ka . vīṭikā tatraiva . kañculikāgrantho ca tadvīṭikāsaṃspṛśi sā° da° .

vīṇā strī aja--nak vībhāvaḥ pṛṣo° ṇatvam . svanāmakhyāte 1 vādyabhede amaraḥ . vādyaśabde dṛśyam . 2 vidyuti medi0

vīṇādaṇḍa pu° 6 ta° . vīṇāvādyasthitālāvūparisthe kāṣṭhadaṇḍe amaraḥ .

vīṇāvāda tri° vīṇāṃ vādayati vada--ṇic--aṇ . vīṇāvādake amaraḥ .

vīta na° vi--iṇ--kta . 1 yuddhāsamarthe hastyaśvādisainye amaraḥ 2 aṅkuśakarmaṇi medi° . 3 nyāyādyukte anumānabhede ca . avītaśabde 465 pṛ° dṛśyam . 4 śānte 5 gate ca tri° hemaca° .

vītaṃma pu° vi + tanas--ghañ dīrghaḥ . 1 mṛgapakṣiṇāṃ bandhamopakaraṇe dāmaprabhṛtau amaraḥ . 2 teṣāṃ viśvāsahetuprāvaraṇe medi° .

vītana pu° viśiṣṭaṃ tanoti tana--aca pṛṣo° dīrghaḥ . kṛkapārśvadvaye kṛkastu kandharā madhyaṃ kṛkapārśvau tu vītanau hemaca° .

[Page 4942b]
vītaśoka pu° pu° vītaḥ vigataḥ śoko yasmāt yasya vā . 1 aśokavṛkṣe śabdaca° . 2 śokahīne tri° .

vīti strī vī--ktin . 1 gatau 2 dīptau 3 bhojane 4 prajanane 5 dhāraṇe ca medi° .

vītihotra pu° vītave puroḍāśādibhakṣaṇāya hūyante devā atra hu--ādhāre tral . 1 vahnau amaraḥ 2 sūrye medi° .

vīthi(thī) strī vitha--in vā ṅīp . 1 paṅaktau 2 śneṇau 3 gṛhāṅge 4 vartmani 5 dṛśyakāvyabhede ca medi° . tallakṣaṇādi sā° da° 6 pa° uktaṃ yathā vīthyāmeko bhavedaṅkaḥ kaścideko'tra kalpyate . ākāśabhāṣitairuktaiścitrāṃ pratyuktimāśritaḥ . sūcayed bhūriśṛṅgāraṃ kiñcidanyān rasānapi . mukhanirvahaṇe sandhī arthaprakṛtayo'khilāḥ . kaścidityuttamo madhyamo'dhamo vā . śṛṅgārabahulatvāccāsyāḥ kaiśikīvṛttivahulatvam . asyāstrayodaśāṅgāni nirdiśanti manīṣiṇaḥ . udghātyakāvalagite prapañcastrigataṃ chalam . vākkelyadhivale gaṇḍamavasyanditanālike . asatpralāpavyāhāramṛdavāni ca tāni tu . tatrodghātyakāvalagite prastāvanāprastāve sodāharaṇaṃ lakṣite mitho vākyasamudbhūtaḥ prapañco hāsyakṛnmataḥ . yathā vikramorvaśyām . vaḍabhīsthavidūṣakaceṭyoranyonyavacanam trigataṃ syādanekārthayojanaṃ śrutisāmyataḥ . yathā tatraiva rājā sarvakṣitibhṛtāṃ nātha! dṛṣṭā sarvāṅgasundarī . rāmā ramye vanānte'smin mayā virahitā tvayā . nepathye tatraiva pratiśabdaḥ . rājā kathaṃ dṛṣṭetyāha . atra praśnavākyamevottaratvena yojitam naṭāditritayaviṣayamevedamiti kaścit priyābhairapriyairvākyairvilobhya chalanācchalam yathā veṇyāṃ bhīmārjunau kartā dyūtacchalānāṃ jatumayaśaraṇoddīpanaḥ so'bhimānī rājā duḥśāsanādegu ruranujaśatasyāṅgarājasya mitram . kṛṣṇākeśottarīyavyapanayanapaṭuḥ pāṇḍavā yasya dāsāḥ kvāste duryodhano'sau kathayatu na ruṣā draṣṭumabhyāgatau svaḥ anye tvāhuśchalaṃ kiñcit kāryamuddisya kamyacit . udīryate yadvacanaṃ vañcanā hāsyaroṣakṛt . vākkelirhāsyasambandho dvitripratyuktitī bhavet . dvitrītyupalakṣaṇaṃ yathā mikṣo! māṃsaniṣevaṇaṃ prakuruṣe kiṃ tena madyaṃ vinā madyañcāpi tava priyaṃ priyamaho vārāṅganābhiḥ saha . veśyāpyartharuciḥ kutastava dhanaṃ dyūtena cauryeṇa vā cauryadyūtaparigraho'pi bhavato naṣṭasta kānyā gatiḥ . kecit prakrāntavākyasya sākāṅkṣa syaiva nirvṛttirvākkelirityāhuḥ . anye ca anekasva praśnasyaikamutaram . anyānyavākyādhikyoktiḥ spardhayādhivalaṃ matam . yathā mama prabhāvatyāṃ vajranābhaḥ asya yakṣaḥ kṣaṇenaiva nirmathya gadayānayā . līlayonmūlayiṣyāmi bhuvatadvayabhadya vaḥ . pradyumnaḥ . arere asurāpasada! alamamunā bahupalāpena mama khalu adya pracaṇḍabhujadaṇḍasamarpitorukodaṇḍanirgalitakāṇḍasamūhapātaiḥ . āstāṃ samastaditijakṣatajokṣiteyaṃ kṣoṇiḥ kṣaṇena piśitāśanalobhanīyā . gaṇḍaṃ prastutasambandhi bhinnārthaṃ satvaraṃ vacaḥ . yathā veṇyāṃ rājā adhyāsituṃ tava cirājjaghanasthalasya paryāptameva karabhoru! mamoruyugmam . anantaraṃ praviśya kañcukī . deva bhagnaṃ bhagnamityādi . atra rathaketanabhaṅgārthaṃ vacanamūrubhaṅgārthe sambandhe sambaddham . vyākhyānaṃ kharasoktasyānyathāvasyanditaṃ bhavet . yathā chalitarāme sītā . jāda kāllaṃ kkhu aoñjhāe gantavvaṃ tahiṃ so rāā viṇaeṇa paṇayidavyo . lavaḥ . atha kimāvābhyāṃ rājopajīvibhyāṃ bhavitavyaṃ . sītā . jāda so tuhmāṇaṃ pidā . lavaḥ . kimāvayoḥ ṣupatiḥ pitā . sītā . sāśaṅkaṃ mā aṇṇadhā saṃkadhaṃ ṇa kkhu tuhmāṇaṃ saalāe jjeva puhavī e tti . prahelikaiva hāsyena yuktā bhavati nālikā . saṃvaraṇakāryuttaraṃ prahelikā . yathā ratnāvalyāṃ susaṅgatā sahi jasma kade tumaṃ . ṇaṃcittaphalaasma . atra tvaṃ rajñaḥ kṛte āgatetyarthaḥ saṃvṛtaḥ . asatpralāpo yadvākyamasābaddhaṃ tathottaram . agṛhvato'pi mūrkhasya puro yacca hitaṃ vacaḥ . tatrādyaṃ yathā mama prabhāvatyām pradyumnaḥ sahakāravallīmavalīkya sānandam aho sā kathamihaiva . alikulamañjulakeśī parimalabahulā rasāvahā tanvī . kiśalayapeśalapāṇiḥ kokilakala bhāviṇī priyatamā me . evamasambaddhottare'pi . tṛtīyaṃ yathā veṇyāṃ duryodhanaṃ prati gāndhārīvākyam . vyāhāro yatparasyārthe hāsyalobhakaraṃ vadhaḥ . yathā mālavikāgnimitre . lāsyaprayogāvasāne mālavikā nirgantumicchati . vidūṣakaḥ . mā dāva upadeśamuddhā gamispasi ityupakrame gaṇadāsaḥ . vidūṣakaṃ prati ārya! ucyatāṃ yastvayā kramabhedo lacitaḥ . vidūṣakaḥ . pa  pakāranotigā imāra lāṅghadā . mālavikā syayate (tatra iti pāṭhāntaram) ityādinā nāyakastha viśuddhanāyikādarśanaprayuktena hāsalobhakādiṇā vacasā vyāhāraḥ . doṣā guṇā guṇā doṣā yatra syurmṛdavaṃ hi tat . krameṇa yathā priyajīvitatā krauryaṃ niḥsnehatvaṃ kṛtaghnatā . bhūyastaddarśanādeva mamaite guṇatāṃ gatā . tasyāstadrūpasaundaryaṃ bhūṣitaṃ yauvanaśriyā . sukhaikatāyanaṃ jātaṃ duḥkhāyaiva mamādhunā . iti cāṅgāni nāṭakādiṣu sambhavantyapi vīthyāmavaśyaṃvidheyāni . vispaṣṭatayā nāṭakādiṣu viniviṣṭānyapīhodāhṛtāni nānārasānāñcātra mālārūpatayā sthitatvādvīthīyam sā° da° 6 pa° .

vīthyaṅga pu° vīthyā ivāṅgamasya . 1 dṛśyakāvyabhede . 6 ta° . 2 tadaṅge vīthiśabde dṛśyam .

vīdhra tri° vi--indha--rak . 1 nirmale 2 nabhasi 3 vāyau 4 agnau saṃkṣiptasā° .

vīnāha pu° vi--naha ghañ dīrghaḥ . kūpādimukhabandhanasādhane (pāṭa) khyāte padārthe amaraḥ .

vīpsā strī vi + āpa--san--aca īt--a abhyāsalopaśca . vyāptau

vība śaurye ada° cu° ātma° aka° seṭ . vīvayate avibobata .

vībha śauryahetuke udyame vikatthane ca bhvā° aka° seṭ . ṛdit caṅi na hrasvaḥ . vībhate avībhiṣṭa .

vīra na° vīra--ac . 1 śṛṅgiṇi 2 naḍe medi° 3 garice 4 padmamūle 5 kāñcike 6 uśīre 7 ārūke rājani° . 8 śauryaviśiṣṭe śūre tri° amaraḥ . 9 jine 10 naṭe pu° hemaca° . 11 viṣṇau pu° viṣṇusa° . tantrokte 12 kulācārayute tri° kulācāraśabde pṛ° dṛśyam . 13 taṇḍulīye 14 varāhakande 15 latākarañje 16 karavīre 17 arjune pu° rājani° 18 yajñāgnau bharataḥ vīrahā . 19 uttare 20 subhaṭe ca medi° . 21 śreṣṭhe tri° hemaca° . 22 patyau 23 putre ca avīrā niṣpati sutā amaraḥ . 23 rasabhede uttamaprakṛtirvīra utsāhasthāyibhāvakaḥ . mahendradaivato hemavarṇo'yaṃ samadāhṛtaḥ . ālambanavibhāvāstu vijetavyādayo matāḥ . vijetavyādiceṣṭādyāstasyoddīpanarūpiṇaḥ . anubhāvāstu tatra syuḥ sahāyānveṣaṇādayaḥ . sañcāriṇastu dhṛtimatigarvasmṛtitarkaromañcāḥ . sa ca dānadharmayuddhairdayathā ca samanvitaścaturdhā syāt . sa ca vīraḥ . dānavīro dharmavīrā dayāvīro bhuddhavīraśceti caturvidhaḥ sā° da° 3 pa° .

vīraka pu° ki + īra--ṇvul . karavīre rājani° .

vīraṇa vi + īr--lyu . uśīra (veṇāramūla) śabdaca° .

[Page 4944a]
vīratara na° vi + īra--ac tataḥ vīra + vā tarap . 1 vīraṇe amaraḥ . 2 śūratare ca .

vīrataru pu° vi + īra--ac karma° . 1 arjunavṛkṣe amaraḥ . 2 kokilākṣe 3 bhallātake (bhelā) 4 vilvabhede ca rājani° vīravṛkṣādayo'pyatra .

vīrapatnī strī vīraḥ patiryasyāḥ vā nuk ṅīp ca . vīrabhāryāyām amaraḥ . pakṣe vīrapati tatrārthe .

vīrapatrā strī vorayati vīra--ac tathābhūta pattraṃ yasyāḥ . vijayāyām bhaṅge rājani° .

vīrapāna(ṇa) na° vīrāṇāṃ pānaṃ vā ṇatvam . yuddhāya yuddhakhedāpanuttaye vā surāpānādau amaraḥ!

vīrabhadra pu° vīro bhadro'sya . 1 aśvamedhīye'śve 2 vīreṣu bhadre 3 vīraṇe medi° . 4 śivagaṇabhede tadutpattikathā kāśīkha° 89 a° . mahāvīro'pi re bhadra! mama sarvagaṇeṣviha . vīrabhadrākhyayā hi tvaṃ prathitiṃ paramāṃ vraja . kuru me satvaraṃ karma dakṣayajñakṣayaṃ naya . svārthe ka . vīrabhadūka vīraṇe jaṭā° .

vīrabhāryā strī 6 ta° . vīrapatnyām amaraḥ .

vīramātṛ strī 6 ta° . vīrasya jananyām amaraḥ .

vīrarajas na° vīra iva rajaḥ raktatvāt . sindūre rājani° .

vīrareṇu pu° vīrayati vīro reṇurdhūlimardanaṃ yasya . bhīmasene trikā° .

vīravat tri° vīro'styasya ṣatup masya vaḥ . 1 vīrayute striyāṃ ṅīp . vīravatī na bhūmiḥ bhaṭṭiḥ . sā ca 2 māṃsarāhiṇṭāṃ bhāvapra° .

vīravatsā strī vīro vatso yasyāḥ . vīramātari jaṭā° .

vīrabāhu pu° viṣṇau viṣṇusa° .

vīraviplāvaka pu° vīraviplāvako jṛhvan dhanaiḥ śūdrasamāhṛtaiḥ hemaca° ukte śūdragṛhītadhanena homakartari .

vīravṛkṣa pu° nityakarma° . 1 bhallātakavṛkṣe amaraḥ . 2 arjunavṛkṣaṃ hemaca° 3 vilvabhede . rājani° . (dedhāna) 4 dhānyabhede ratnamālā .

vīrasū strī vīraṃ sūte sū + kvip . vīramātari amaraḥ .

vīrasena pu° vīrā senā yasva . 1 nalarājajanake nṛpabhede bhā° va° 53 a° . 2 āsyakavṛkṣe na° rājani° .

vīrahan pu° vīrayati śauryānvitaṃ karoti vīra + ṇic ac . vīrī yajñāgnistaṃ hatavān hana--kvip . naṣṭāgno vipre amaraḥ . 2 viṣṇau viṣṇusa° .

[Page 4944b]
vīrā strī vi + īra--ac, vīra--ac vā vīra + astyarthe ac vā . 1 murānāmagandhadravye 2 kṣīrakokolyām 3 āmalakyām . 4 elavālukāyāṃ 5 patiputravatyāṃ striyāṃ 6 rambhāyāṃ 7 vidāryām 8 dugdhikāyām 9 kṣīravidāryāṃ 10 malapvāṃ medi° . 11 kākolyāṃ 12 mahāśatāvaryāṃ 13 ghṛtakumāryām 14 brāhmyām 15 ativiṣāyāṃ 16 madirāyāñca rājani° . 17 śiṃśapāvṛkṣe (śiśu) ratnamā° .

vīrāmla pu° vīrayati śauryānvitaṃ karoti vīra + ṇic--ac karma° . amlavetase rājani° .

vīrāśaṃsana na° vīrairāśasyate'tra ā + śansa--ādhāre lyuṭ . bhayaṅkare yuddhakṣetre amaraḥ .

vīrāsana na° vīrasyevāsanam ekapādamathaikasmin vinyasedūrusaṃsthitam . itarasmin tathā paścāt vīrāsanamiti smṛtam ityukte āsanabhede tantram . 2 bhittyādyanavalambanena sthitau rātrau vīrāsanaṃ vaset manuvyā° kullū° .

vīrudh(dhā) strī vi + rudha--kvip dīrghaḥ vā ṭāp . vistatāyāṃ latāyām amaraḥ .

vīreśvara tri° 6 ta° . 1 vīrapatau kāśīsthe 2 śivaliṅgabhede pu° tadāvirbhavakadhā kāśīkha° 82 a° dṛśyā .

vīrojjha pu° vīro yajñāgnistamujjhati yathākālamananuṣṭhānena ujjha--aṇ . prātaḥsāyaṃ hīmākartari hemaca° .

vīropajīvika pu° vīraḥ yajñāgnistatsādhyamagnihotrādi upajīvikā yasya . dambhārthamagnihotrānuṣṭhāyini hemaca0

vīrya na° vīra--yat, vīrasya bhāvo yat vā . 1 dehasthe caramadhātau śukre 2 parākrame 3 bale 4 prabhāve amaraḥ . 5 tejasi medi° 6 dīptau 7 dravyaniṣṭhe rasavipākādi śaktirūpe prabhāvabhede suśrutaḥ vīryaṃ pradhānamiti kasmāttadvaśenauṣadhakamaniṣpatteḥ . ihauṣadhakarmāṇyūrdhvādhobhāgobhayabhāgasaṃśodhanasaṃśamanasaṃgrāhakāgnidīpanaprapīḍanalekhanavṛṃhaṇarasāyanavājīkaraṇaśvayathukaraṇavilayanadahanadāraṇamādanaprāṇaghnaviṣapraśamanāni vīryaprādhānyādbhavanti . tacca vīryaṃ dvividhamuṣṇaṃ śītaṃ cāgniṣomīyatvājjagataḥ . kecidaṣṭavidhamāhuruṣṇaṃ śītaṃ snigdhaṃ rūkṣaṃ viśadaṃ picchilaṃ mṛdu tīṣṇaṃ cetyetāni vī ryāṇi svabalaguṇot karṣādrasamāmabhūyātmakarma kurvanti yathā tāvanmahat pañcamūlaṃ kaṣāyaṃ tiktānurasaṃ vātaṃ śamayeduṣṇa vīryatvāt tathā kulatthaḥ kaṣāyakaṭukatvāt, palāṇḍuḥ sneha bhāvācca madhuraścekṣuraso vātaṃ vardhayati śītavīryatvāt . kaṭuccā piṣpalī pittaṃ śamayati mṛduśītavīryatvādamlamāmamalakaṃ lavaṇaṃ saindhavañca . tiktā kākamācī pittaṃ vardhayatyuṣṇavīryatvānmadhurā matsyāśca . kaṭukaṃ mūlakaṃ śleṣmāṇaṃ vardhayati snigdhavīryatvāt . amlaṃ kapitthaṃ śleṣmāṇaṃ śamayati rūkṣavīryatvānmadhuraṃ kṣaudrañca . tadetannidarśanamātramuktam . bhavanti cātra ye rasāvātaśamanā bhavanti yadi teṣu vai . raukṣyalāghavaśaityāni na te hanyuḥ samīraṇam . ye rasāḥ pittaśamamā bhavanti yadi teṣu vai . taikṣyoṣṇyalaghutāścaiva na te tatkarmakāriṇaḥ . ye rasāḥ śleṣmaśamanā bhavanti yadi teṣu vai . snehagauravaśaityāni balāsaṃ vardhayanti te . tasmādvīryaṃ pradhānamiti . dravyagatavīryaṃ rasādyanuguṇaśaktiviśeṣarūpam tacca cintyācintyakriyāhetutvena dvividham . tatra cintyakriyāhetuḥ prabhāvāparacaryāyo dravyāṇāṃ rasādyanurūpakāryakaraṇaśaktiḥ yathoktaṃ bhūtaprabhāvātiśayo dravye pāke rase sthitaḥ . cintyācintyakriyāheturvīryaṃ dhanvantarermatam akrada° . bhāvapra° vīryaprabhāvayorbheda ukto yathā dravye raso guṇo vīryaṃ vipākaḥ śaktireva ca . padārthāḥ pañca niṣṭhanti svaṃ svaṃ kurvanti karma ca iti sāmānyataḥ dravyagatān pañca padārthānuktvā rasaguṇānuktrā ca uṣṇaśītaguṇotkarṣāt budhairvīryaṃ dvidhā smṛtam . yat sarvamagniṣomīyaṃ dṛśyate bhuvanatrayam vāgbhaṭṭoktalaktvā ca vipākañca darśayitvā prabhāvo lakṣito yathā rasādisāmye yatkarma viśiṣṭaṃ tatprabhāvajam . dantī rasādyaistulyāpi citrakasya virecanī . madhūkasya ca mṛdvīkā ghṛtaṃ kṣīrasya dīpanam . prabhāvastu yathā dhātrī lakucasya rasādibhiḥ . samāpi kurute doṣatritayasya vināśanam . kacittu kevalaṃ dravyaṃ karma kuryāt prabhāvataḥ . jvaraṃ hanti śirobaddhā sahadevījaṭā yathā . tathā nānauṣadhiyoge phalaṃ prati svabhāva evāśrayaṇīyo na tu tatra rasādihetuvicāraḥ kartavyaḥ yata āha suśrutaḥ amī sāmānyacintyāni prasiddhāni svabhāvadaḥ . āgamenopayojyāni bheṣajāni vicakṣaṇaiḥ . pratkītakṣaṇaphalāḥ prasiddhāśca svabhāvataḥ . nauṣadhīheturbhiṣajā parīkṣyeta kadācana . viruddhaguṇasaṃyoge bhūyasālpaṃ hi jāyate . rasaṃ vipākastau vīryaṃ prabhāvastān vyāpīhati ityantena rasaguṇavīrya vivāñcakavīryaprabhāvasvarūpāṇyuktāni . atastayorbhedo yuktaḥ .

vīryavat tri° vīryamastyasya matup masya vaḥ . 1 balavati śandaca° 2 vīryayukte ca vīryavantyaupadhānīva kumāraḥ .

[Page 4945b]
vīhāra pu° vihriyate'tra vi + hṛ--ādhāre ghañ dīrghaḥ . 1 buddhamandire śabdaca° .

vuga yoge bhvā° para° paka° seṭ idit . vuṅgati avuṅgīt .

vuṭa kṣaye curā° ubha° saka° seṭ idit . vuṇṭayati avuvṛṇṭat ta

vṛ āvaraṇe cu° ubha° saka° seṭ . vārayati te avīvarat ta .

vṛ sevāyāṃ kryā° ā° saka° seṭ . vṛṇīte vṛṇate hi vimṛṣyakāriṇam kirā° . avarīṣṭa avariṣṭa avṛta .

vṛ varaṇe bhvā° ubha° saka° seṭ . varati te avārīt avari(rī)ṣṭa

vṛ varaṇe svādi° kryā° ca ubha° saka° seṭ . vṛṇoti vṛṇuta vṛṇāti vṛṇīte avārīt avariṣṭa avarīṣṭa avṛta .

vṛṃhita na° vṛhi--kta . karigarjane amaraḥ .

vṛka ādāne bhvā° ātma° saka° seṭ . varkate avarkiṣṭa .

vṛka pu° vṛka--ka . 1 kukkurākāre hariṇaghātake vyāghrabhede . (ghogha) 2 kāke uṇādi° . 3 vakavṛkṣe śabdaca° . 4 śṛgāle hārā° . 5 kṣatriye puṃstrī° 6 anekadravajanye dhūpe 7 sarasadrave ratnamā° udarasthe 8 vahnibhede vṛkodaraḥ . 9 ambaṣṭhāyāṃ strī vā gaurā° ṅīṣ . sarvatra jātau striyāṃ ṅīṣ .

vṛkadaṃśa puṃstrī° vṛkaṃ daśati danśa--ac . 1 kukkure hemaca° . striyāṃ ṅīṣ .

vṛkadhūpa pu° vṛkyate vṛka--ghañarye ka karma° . nānādravyamiśrite daśāṅgādau dhūpe amaraḥ . 2 saraladrave ca (ṭārapin) amaraḥ

vṛkadhūrta puṃstrī° vṛka iva dhūrtaḥ . śṛgāle hārā° striyāṃ ṅīṣ .

vṛkākṣī pu° vṛkasyevākṣi puṣpamasya ṣac samā° ṅīṣ . trivṛti (taoḍi) ratnamā° .

vṛkārāti pu° 6 ta° . kukkure rājani° vṛkaripvādayo'pyatra .

vṛkodara pu° vṛkanāmāgnirudare yasya . yasya tokṣṇo vṛko nāma jaṭhare havyavāhanaḥ . mayā dattaḥ sa dharmātmā tena cāsau vṛkodaraḥ matsyapu° 65 a° ukte bhīme nṛpamūce vacanaṃ vṛkodaraḥ kirā° .

vṛkṇa tri° vraśca--kta . chinne amaraḥ .

vṛkṣa varaṇe bhvā° ātma° saka° seṭ . vṛkṣane avṛkṣiṣṭa .

vṛkṣa pu° vraśca--ksa . vraścane'pi jāyamāne drume . hrasvārthe kan . vṛkṣaka hrasvavṛkṣe .

vṛkṣacara puṃstrī° vṛkṣe carati cara--ṭa . vānare dhanañjayaḥ striyāṃ ṅīṣ .

vṛkṣacchāya na° 6 ta° . bahūnāṃ vṛkṣāṇāṃ chāyāyām .

vṛkṣadhūpa pu° vṛkṣo'pi dhūpastatsādhanam . saraladrume rājani° .

vṛkṣanātha pu° 6 ta° . vaṭavṛkṣe śabdara° .

vṛkṣapāka pu° vṛkṣasya pākaḥ śiśuriva jaṭilatvāt . vaṭavṛkṣe śabdaca° .

[Page 4946a]
vṛkṣabhavana na° 7 ta° . vṛkṣasthe koṭare śabdaratnābalī .

vṛkṣabhakṣā strī vṛkṣo bhakṣo veṣṭakatvāt bhojanīya iva yasyāḥ . vandāyam (paragācha) bhāvapra° .

vṛkṣabhedin pu° vṛkṣaṃ bhinatti bhida--ṇini . vṛkṣabhedake 1 astrabhede amaraḥ . 2 ṭaṅke hemaca° .

vṛkṣamṛdbhū pu° vṛkṣasya mṛdi bhūmau bhavati bhū--kvip . jalavetase śabdaca° .

vṛkṣaruhā strī vṛkṣe rohati ruha--ka . 1 vandāyām amaraḥ 2 amṛtasravāyāñca rājani° .

vṛkṣavāṭikā strī vṛkṣairvāṭīva saṃvṛtatvāt ivārthe kan . amātyagaṇikopasevye gṛhasamīpasthe upavane amaraḥ .

vṛkṣādana pu° vṛkṣamatti bhinatti ada--lyu . 1 kuṭhārāstre (nehāli) amaraḥ . vṛkṣāntaramatti bhinatti . 2 aśvatthavṛkṣe 3 madhucchatre 4 kuṭhāre ca gedi° . 5 piyāle dharaṇiḥ . 6 vṛkṣavidārake tri° 7 vandāyāṃ strī gaurā° ṅīṣ .

vṛkṣāmla na° vṛkṣajātamamlam . (tetula) 1 vṛkṣajātā'mlapradhāne vṛkṣe amaraḥ . 2 cukrāmle ca . vṛkṣāmlamāmamamloṣṇaṃ vātaghnaṃ kaphapittalam . pakvantu guru saṃgrāhi kaṭukaṃ tuvaraṃ laghu . amloṣṇaṃ rocanaṃ rūkṣaṃ dīpanaṃ kaphavātakṛt . tṛṣṇārśograhaṇīgulmaśūlahṛdrogajantujit bhāvapra° .

vṛkṣārhā strī° vṛkṣeṣu arhā pūjyā . mahāmedāyāṃ rājani° .

vṛkṣāśrayin pu° vṛkṣamāśrayati ā + śri--ini . 1 khage 2 kṣudrolūke rājani° .

vṛkṣotpala pu° vṛkṣe utpalamiva . karṇikāravṛkṣe ratnamā° .

vṛca vṛtau ru° para° saka° seṭ . vṛṇakti . avarcīt . īdit niṣṭhā aniṭ vṛktaḥ .

vṛja tyāge adā° ātma° saka° seṭ īdit . vṛṅkte avṛñjiṣṭa nedidapyayam . vṛkte avarjiṣṭa īdit niṣṭhā aniṭ vṛktaḥ .

vṛja tyāge vā cu° ubha° pakṣe bhvā° para° saka° seṭ . varjayati te varjati . avavarjat--avīvṛjat . avarjīt īdit . varjitaḥ bhvā° niṣṭhā aniṭ . vṛktaḥ .

vṛja vṛtau, tyāge ca ru° para° saka° seṭ . vṛṇakti . avarjīt . īdit niṣṭhā aniṭ . vṛktaḥ .

vṛjana na° vṛjyate'tra vṛja--kyu . 1 pāpe uṇādi° 2 ākāśe si° kau° . 3 keśe pu° 4 kuṭile tri° uṇādi° .

vṛjina na° vṛja--ilac kicca . 1 pāpe amaraḥ . 2 bhugne tri° hemaca° . 3 keśe pu° 4 kuṭale tri° medi° .

vṛṇa bhakṣarṇa tanā° ubha° saka° saṭ . vṛṇoti varṇoti vṛṇute avarṇīt avarṇiṣṭa . udit ktvā veṭ .

vṛta dīptau cu° ubha° saka° seṭ . vartayati te avīvṛtat ta ayavartat ta .

vṛta partane bhvā° ātma° luṅi ḷṭi ḷṅi ca ubha° aka° seṭ . vartate . avṛtat avartiṣṭa ḷṭi ḷṅi ca para° neṭ vartsyati vartiṣyate . sani ca tathā vivartiṣate, vivṛtsati . udit ktvā veṭ .

vṛta saṃbhaktau, varaṇe ca di° ātma° saka° seṭ . vṛtyate avartiṣṭa . udit ktvā veṭ .

vṛt tri° vṛta + bhūte--kvip . vṛtte atīte vṛt vṛtādi pā° dhātupāṭhaḥ .

vṛta tri° vṛ--kta . 1 prārthite 2 vartule 3 karmādau prārthanādinā kṛtaniyoge 4 svīkṛte ca amaraḥ .

vṛtapatrā strī vṛtam āvṛtaṃ patraṃ yasyāḥ . putradātryāṃ latāyāṃ rājani° .

vṛti strī vṛ--ktin . veṣṭane (veḍa) vṛtiñca tatra kurvīta yājña0

vṛtiṅkara pu° vṛtiṅkaroti kṛ--khac . vikaṅkate (vaici) śabdaca0

vṛtta na° vṛta--bhāve kta . gurupūjā ghṛṇā śaucaṃ satyamindriyanigrahaḥ . pravartanaṃ hitānāñca tatsarvaṃ vṛttamucyate ityukte 1 caritrabhede 2 padyabhede padyaṃ catuṣpado tacca vṛttaṃ jātiriti dvidhā . vṛttamakṣarasaṃkhyātaṃ jātirmātrākṛtā bhavet . samamardhasamaṃ vṛttaṃ viṣamañceti tattridhā chandā° 3 vṛttau ca . vṛta--kartari kta . 4 atīte 5 dṛḍhe 6 varcule 7 kṛtāvaraṇe ca tri° bharataḥ . 8 adhīte 9 mṛte medi° 10 jāte ca tri° 11 kūrme pu° rājani° . 12 reṇukāyāṃ 13 priyaṅgau 14 rohiṇyāṃ 15 jhiñjhiriṣṭalatāyāṃ strī rājani° . tatra vartulākāravastu yathā vṛttāni bāhunāraṅga skandhadhammillamodakāḥ . ratha ṅgalāvakakakutkumbhakumbhāṇḍakādayaḥ . karṇapāśabhujāpāśākṛṣṭacāpaghaṭānanam . mudrikāparikhāyogapaṭṭahārāṅgadādayaḥ kavikalpa° 16 golākāre kṣetrabhede na° līlā° kṣetraśabde 2400 pṛ° dṛśyam .

vṛttagandhi na° vṛttasya padyabhedasya iva gandho leśo'tra it samā° . bhavatyutkālikāprāyaṃ samāsāḍhyaṃ dṛḍhākṣaram . vṛttaikadeśasambandhāt vṛttagandhi punaḥsmṛtam ityukte gadyabhede

vṛttataṇḍula pu° vṛtto vartulastaṇḍulo'sya . yāvanāle rājani0

vṛttaniṣpāvikā strī vṛttā vartulā niṣpāvikā . nakhaniṣpāvyām rājani° .

vṛttaparkī strī vṛttāni parṇānyasyāḥ ṅīp . 1 mahāśaṇapuṣpikāyām 2 pāṭhāyāñca (ākanādi) rājani° .

vṛttapuṣpa pu° vṛttāni vartulāni puṣpāṇyasya . 1 śirīṣavṛkṣe 2 kadambe 3 vāṇīre 4 kubjake 5 mudgare ca rājani° .

[Page 4947a]
vṛttaphala na° vṛttaṃ phalamasya . 1 marīce 2 dāḍime 3 vadare ca . 4 vaḥrtākyām 5 āmalakyāñca strī ṭāṣ rājani° .

vṛttamallikā strī vṛttā mallikeva . 1 śvetārke 2 modinyāṃ latāyāṃ ca rājani° .

vṛttavīja pu° vṛttāni vījānyasya . 1 miṇḍāyām 2 āḍakyām strī rājani° .

vṛttastha tri° vṛtte gurupūjādau caritre tiṣṭhati sthā--ka . vṛttaśabdokagurupūjādicāretrarate .

vṛttānta pu° vṛtto jāto'ntonirṇayo yasmāt . 1 saṃvāde 2 vācikasaṃdeśe ca amaraḥ . 2 prakriyāyāṃ 3 kātsnye 4 prastāve ca medi° . 5 avasare 6 bhāve 7 ekānte ca viśva° .

vṛtti strī° vṛta--ktin . 1 vartane 2 sthitau 3 vivaraṇe ca medi° . karaṇe ktin 4 jīvikāyām amaraḥ . 5 kauśikīsāttvatībhāratyārabhaṭyākhye nāṭakaracanāmaide śṛṅgāre kauśikī, vīre sāttvatyārabhaṭī punaḥ . rase raudre ca pībhatse vṛttiḥ sarvatra bhāratī . catasro vṛttayo hyetāḥ sarvanāḍhyasya mātṛkāḥ sā° da° . 6 vedāntokte antaḥkaraṇādeḥ pariṇāmabhede ca . antaḥkaraṇavṛttisyārūpaprayojanādikaṃ vedā° pa° darśitaṃ yathā taḍāgodakaṃ chidrānirgatya yathā kulyātmanā kedārān praviśya tadvadeva catuṣkeṇādyākāraṃ bhavati tathā taijasamapyantaḥkaraṇaṃ cakṣurādi dvārā ghaṭādiviṣayadeśaṃ gatvā ghaṭādiviṣayākāreṇa pariṇamate sa eva pariṇāmo vṛttirityucyate . anumityādisthale tu anmaḥkaraṇasya sa vahnyādideśagamanaṃ vahyādeścakṣurādyasannikarṣāt 1pa° . indriyajanyavṛttiśca āvaraṇabhaṅgārthā sambandhārthā iti matadvaidhaṃ yathoktaṃ tatraiva 7 pa° . sā cāntaḥkaraṇavṛttirāvaraṇābhibhavārthetyekaṃ matam tathā hi avidyopahitacaitanyasya jīvatvapakṣe thaṭhāḍhyaṣiṣṭhānacaitanyasya jīvarūpatayā jīvasya savedā ghaṭabhānaprasaktau ghaṭādyavacchinnacaitanyāvarakamajñānaṃ mūlāvidyāparatantramavasthāpada vācyamabhyupagantavyam . eva sati na sarvadā ghaṭāderbhāmaprasaṅgaḥ . anāvṛtacaitantasyaiva bhānaprayojakatvāt tasya cāvaraṇasya sadātanatve kadācidapi ghaṭabhānaṃ na syāditi tadbhaṅge vaktavye tadbhaṅgajanakaṃ na caitanyamātraṃ tadbhāsakasya tadanivartakatvās nāpi vṛttyupahitacaitanthaṃ parokṣasthale'pi tannivṛttyāpatteriti parokṣavyāvṛttavattiviśepasya tadupahitacaitasāsya vā āvaraṇabhañjakatvamityāvaraṇā mibhavārdhā vṛttirityucyate . sambandhārṣā kṛttirityapara matam . tatrāvidyopādhikojīvo'paricchannaḥ sa ca ghaṭādipradeśe vidyamāno'pi ghaṭādyaparokṣavṛttivirahadaśāyāṃ na ghaṭādimavabhāsayati ghaṭādinā samaṃ tasya sambandhābhāvāt tattadākāravṛttidaśāyāṃ tu bhāsayati tado samyandhasattvāta . ataevoktaṃ buddhivṛtticidābhāsau dvāvetau vyāpluto ghaṭam . tatrājñānaṃ dhiyā naśyet ābhāsāttu ghaṭaḥ sphuret idañca prathamatābhiprāyam antaḥkaraṇavṛlīnāṃ bhedādikaṃ pātañjalādidarśitaprantaḥkaraṇaśabde 195 pṛ° dṛśyam . brahmaṇyajñānanāśāya vṛttivyāptirapekṣitā ye° sā° . viprasya jīvika rūpavṛttiharaṇe doṣo yathā svadattāṃ paradattāṃ vā brahmavṛttiṃ harettu yaḥ . sa kṛtaghna iti jñeyaḥ phalaṃ tat śṛṇu bhūmipa! . yāvantoreṇavaḥ siktā viprāṇāṃ netravindubhiḥ . tāvadvarṣasahasrañca ghṛtapāke sa tiṣṭhati . taptāṅgāraśca tadbhakṣyaṃ pānañca taptamūtrakam . taptāṅgāre ca śayanaṃ tāḍyate yamakiṅkaraiḥ . tadante ca mahāpāpī viṣṭhāyāṃ jāyate kṛmiḥ . ṣaṣṭivarṣasahasrāṇi devamānena bhārate . tato bhūmivihīnaśca prajāhīnaśca mānavaḥ . daridraḥ kṛpaṇī rogī śūdro nindyastataḥ śuciḥ brahmavai° pra° 49 a° .

vṛttikarṣita tri° vṛttyā karṣitaḥ . 1 viṣamasthe 2 alpamātra vṛttike ca .

vṛttistha tri° vṛttau tiṣṭhati sthā--ka . 1 satsarmānuṣṭhāyini 2 saraṭe pu° strī rājani° striyāṃ ṅīṣ .

vṛtra pu° vṛta--rak . 1 andhakāre 2 ripau tvaṣṭṛputre 3 dānavabhede 4 meghe 5 parvatabhede medi° . 6 indre viśvaḥ . 7 śabde vi° kau0

vṛtradviṣ pu° 6 ta° . indre hemaca° . vṛtraripvādayo'pyatra .

vṛtrahan pu° vṛttaṃ hatavān hana--kvip . indre amaraḥ .

vṛthā avya° vṛ--thāl kicca . nirarthake amaraḥ .

vṛthādāna na° karma° . 1 niṣphaladāne smṛtipradarśite devapitrādyarthaminneṣu kāryeṣu 2 dānabhede ca . devapitṛvihīnaṃ yadīśvarerbhyaḥ svadoṣataḥ . dattvāmukīrta nāccaiva vedāgnivratatyāgine . anthāyopārjitaṃ dāka vyarthaṃ brahmahaṇe tathā . gurave'nṛtavaktrāya stenāya patitāya ca . kṛtaghnāya ca yaddattaṃ sarvadā brahmavidviṣe . yājakāya ca sarvasya vṛṣalyāḥpataye tathā . paricārakāya nṛtyāva sarvatra piśunāya ca . ityetāni tu rājendra! vṛthādānāni ṣoḍaśa vahnipu° . nyāyamārgeṇa yadṛttaṃ tatmaptavidhamapi punarnāpahartavyaṃ that punaranthāyena dattaṃ tadadattaṃ ṣoḍaśaprakāramapi patyāhartavyameva ityarthāduktaṃ bhavati . nāradena ca dattaṃ saptavidha--proktamadattaṃ ṣoḍaśātmakam iti pratipādya dattādattayoḥ svarūpaṃ vivṛtaṃ yathā paṇyamūlyaṃ bhṛtistuṣṭyā snehāt pratyupakārataḥ . strīśulkānugrahārthañca dattaṃ dānavido viduḥ . adattantu bhayakrodhaśokavegarujāṃnvitaiḥ . tathotkocaparihāsavyatyāsa cchalayogataḥ . vālamūḍhāsvatantrārtamattonmattāpavarjitam . kartā mamedaṃ karmeti pratilābhecchayā ca yat . apātre pātramityukte kārye vā dharmasaṃhite . yaddattaṃ syādavijñānādadattamiti tat smṛtam mitā° adattaśabde dṛśyam .

vṛthāmāṃsa na° vṛthābhūtaṃ māṃsam śā° ka° . devādyanuddeśena hatapaśūnāṃ māṃse .

vṛddha na° vṛdha--kta . 1 śailajanāmagandhadravye amaraḥ . 2 vṛddhadārake vṛkṣe pu° rājani° . 3 vṛddhiyukte tri° 4 gatayauvane vṛddhāvasthāyukte . bālyādivayaḥkālabhedaśca bhāvapra° ukto yathā bālyāderavadhimāha muśrutaḥ vayastu trividhaṃ bālyaṃ madhyamaṃ vārdhakaṃ tathā . ūnaṣoḍaśavarṣastu naro bālo nigadyate . trividhaḥ so'pi dugdhāśī dugdhānnāśo tathānnabhuk . dugdhāśī varṣaparyantaṃ dugdhānnāśī śaraddvayam . taduttaraṃ syādannāśo evaṃ bālastridhā mataḥ . madhye ṣoḍaśasaptatyormadhyamaḥ kathito budhaiḥ . caturdhā madhyamaṃ prāhuryuvā ddhātriṃśato mataḥ . catvāriṃśat samā yāvattiṣṭhedvīryādipūritaḥ . tataḥ krameṇa kṣīṇaḥ syād yāvad bhavati saptati . vīrvyādītyādiśabdena rasādisarvadhātvindriyayalotsāhā ucyante . kṣīṇaḥ savadhātvindriyabalotsāhairhīnaḥ tatastu saptaterurdhvaṃ kṣīṇadhāturasādikaḥ . kṣīyamāṇendriyabalaḥ kṣīṇaretā dine dine . balopalitakhālityayuktaḥ karmasu cākṣamaḥ . kāsaśvāsādibhiḥ kliṣṭo vṛddho bhavati mānavaḥ . bālye vivardhate śleṣmā pittaṃ syānmadhyame'dhikam . bārdhakye vardhate vāyurvicārvyaitadupakramet . upakramet cikitset . tantrāntare tu balavṛddhiśchavirmedhā tvagdṛṣṭiḥ śukravikramau . ṣuddhiḥ karmendriyaṃ cato jīvitaṃ daśato hraset . 5 paṇḍite pu° medi° .

vṛddhakāka pu° karma° . droṇakāke hemaca° .

vṛddhagaṅgā strī karma° . nadībhede asti nāṭakaśaile tu saromānasasannibham . yatra sārdhaṃ śailaputryā jalakrīḍāṃ sadā haraḥ . kurute naraśārdūla! svarṇapaṅkajaśībhite . tasya paścānmadhyapūrvabhāgebhyaśca sarittrayam . avatīrṇaṃ prayātyepa dakṣiṇaṃ sāgaraṃ prati . tasya paścimabhāge tu nado dikkarikāhvayā . diggajāḥ kṣetrasaṃjātāḥ tena dikkarikā smṛtā . madhyabhāgāt sṛtā yā tu śaṅkareṇāvatāritā . vṛddhagaṅgāhvayā sā tu gaṅgova phaladāyinī . yā niḥsṛtā pūrvabhāgāt tasmādgiricarāt nadī . svarṇagrīveti vikhyātā sā gaṅgāsadṛśī phale kālikāpu° 82 a° .

vṛddhadāraka pu° vṛddhaṃ dārayati dṛ--ṇic--ṇvul . vīratāḍavṛkṣe aṇ . vṛddhadāra tatrārthe rājavallabhaḥ . rasāyano vṛddhadāraḥ śothavātāmavātajit .

vṛddhadāru na° vṛddhaṃ dārayati dṛ--ṇic--uṇ . vṛddhadārakavṛkṣe rājani° vṛddhadārudvayaṃ gaulyaṃ picchilaṃ kaphadhātanut . valyaṃ kāsāmamedoghnaṃ dvitīyaṃ svalpavīryadam rājani0

vṛddhanābhi tri° vṛddhā nābhirasya . (gāṃḍa) vṛhannābhiyukte amasaḥ .

vṛddhaprapitāmaha pu° vṛddhaḥ prapitāmahāt rāja° . pravitāmahajanake .

vṛddhapramātāmaha pu° vṛddhaḥ pramātāmahāt rāja° . pramātāmahasya pitari .

vṛddhabalā strī vṛddhaṃ balaṃ yasyāḥ 5 ba° . mahāsamaṅgāyām rājani° . tasyābalavṛddhikaratvāttathātvam .

vṛddhavibhītaka pu° vṛddhaḥ vibhītaka iva . āmra take śabda mā0

vṛddhaśravas pu° vṛddhebhyaḥ śṛṇoti śru--asun, vṛddheṣu śravo yaśā yasyeti vā . indre amaraḥ .

vṛddhasūtraka na° karma° saṃjñāyāṃ kan . indratūle (vuḍirasutā) hārā° .

vṛddhā strī vṛdha--kta . 1 gatayauvanāyāṃ striyām . 2 aṅgu śabdaca° . 3 mahāśrāvaṇikāyāṃ rājani° . strīṇāṃ vayaḥkālavibhāgo yathā āṣoḍaśād bhavadvālā taruṇī triṃśatā matā . pañca pañcāśataḥ prauḍhā vṛddhā bhavati tatparam iti kālidāsaḥ . bāleti gīyate nārī yāvadvarṣāṇi ṣoḍaśa . tatastu taruṇī jñeyā dvātriṃśadvatsarāvadhi . tadūrdhvamadhiruḍhā syāt pañcāśadvatsarāvadhi . vṛddhā tatparako jñeyā suratotsavavarjitā bhāvapra° . tasyāḥ sambhoge doṣo yathā bālā tu prāṇadā proktā yuvatī prāṇahāriṇī . ghrauḍhā karoti vṛddhatvaṃ vṛddhā maraṇamādiśet . nidāghaśaradorbālā prauḍhā varrṣāvasantayoḥ . hemante śiśire yogyā na vṛddhvā kvāpi śasyate . nārvāk tu ṣoḍaśādvarṣāt saptatyāḥ parato na ca . āyuṣkāmo naraḥ strībhiḥ saṃbhogaṃ kartumarhati . pañcapañcāśato nārī saptasaptatikaḥ pumān . dvāvetau na prasūyete prasūyete viparyayāt rājavallabhaḥ . śuṣkaṃ māṃsaṃ striyo vṛddhā bālārkastaruṇaṃ dadhi . prabhāte maithanaṃ nidrā sadyaḥ prāṇaharāṇi ṣaṭ cāṇakyanītisāraḥ

vṛddhi strī vṛddha--ktin . 1 samṛddau 2 abhyudaye medi° 3 sampattau 4 samūhe ca . vṛdha--kartari ktic . 5 auṣadhiviśeṣe ṛddhiśabde 1447 pṛ° tallakṣaṇādi dṛśyam . (koranda) 6 rogaviśeṣe tannidānādi bhāvapra° uktaṃ yathā tatra vṛddhernidānaṃ saṃkhyāñcāha doṣāsramedomūtrāntreḥ saṃvṛddhiḥ saptadhā gadaḥ . mutrāntrajāvapyanilāddhetubhedastu kevalaḥ . vṛddhiṃ karoti koṣasthaḥ phalakoṣābhivāhinīm . chaddhvā ruddhagatirvāyurdhamanīḥ muṣkagāminīḥ . tatra vātikamāha vātapūrṇadṛtiprakhyo rūkṣo vātādahaturuk . aheturuk atreṣadarthe nañ . tena svalpādapi viprakṛṣṭāt kāraṇāt ruk pīḍā yatra saḥ . atha paittikamāha pakvodumbarasaṅkāśaḥ pittāddāhoṣmapāvakāt . dāhaḥ abhyantaraḥ ūṣmā vahistaptatā . atha ślauṣmakamāha kaphācchīto guruḥsnigdhaḥ kaṇḍūmān kaṭhito'lparuk . atha raktajamāha kṛṣṇasphāṭāvṛtaḥ pittavṛddhiliṅgaśca raktajaḥ . kṛṣṇasphoṭāvṛta iti paittikodbhavaḥ . medojamāha kaphavanmedaso vṛddhirmṛdustālaphalopamaḥ . nīlavartulaḥ . mūtrajamāha mūtradhāraṇaśīlasya mūtrajaḥ sa tu gacchataḥ . ambhobhiḥ pūrṇadativat kṣobhaṃ yāti saruṅ mṛduḥ . mūtrakṛcchramadhaḥ kuryāt sañcalan phalakoṣayoḥ . sañcalan phalakoṣayoradhaḥ mūtrakṛcchraṃ mūtreṇa vyathāṃ kuryādityarthaḥ . athāntravṛddhisāha vātakopibhirāhāraiḥ śītatoyāvagāhanaiḥ . dhāraṇeraṇabhārādhvaviṣamāṅgapravartanaiḥ . kṣobhaṇaiḥ kṣobhito'nyaiśca kṣudrāntrāvayavaṃ yadā . pavano viguṇīkṛtya svaniveśādadho nayet . kuryād vaṅkṣaṇasandhistho granthyābhaṃ śvayathuṃ tadā . dhāraṇam upasthitasya yemasya . īraṇam anupasthitasya vegasya preraṇam . viṣamāṅgapravartanaṃ vakratvenāṅgamoṭanam . anyāni kṣobhaṇāni balavadvigrahakaṭhāradhanurākarṣaṇādīni taiḥ kṣomitaḥ sanduṣya sañcālitaḥ pavanaḥ yadā kṣudrāntrāvayavaṃ viguṇīkṛtya svaniveśādadho nayet . tadāvaṅkṣaṇasandhisthaḥ antravṛddhirogaḥ . tasyāvasthāmāha . upekṣyamāṇasya marudvivṛddhimādhānaruk stambhamatova kuryāt . prapīḍito'ntaḥsvanavāna prayāti pradhmāpayanneti punaśca muṣkam . tatrādhmānamudare rug vṛddhayormuṣkayoḥ stambho gātre tadyuktāṃ kuryādityirthaḥ . bhojo'pyāha antraṃ viguṇamādāya vāto nayati vaṅkṣaṇam . vaṅkṣaṇāt tadrujāyuktaṃ phalakoṣaṃ prapadyate iti . sa muṣkavṛddhirogaḥ antaḥ udare pradhmāpayan āgamanamārgaṃ miruddhaṃ kurvan eti āyāti . athāsādhyamāha sa kīdṛk syādityākāṅkṣayāmāha yasyāntrāvayavāśleṣo muṣkayorvātasañcayāt . antravṛddhirasādhyo'yaṃ vātavṛddhisamākṛtiḥ . vātavṛddhipamākṛtiriti yo'ntravṛddhirogaḥ sā'sādhyā vātavṛddhisamākṛtiḥ . antravṛddhiśabde 208 pṛ° suśrutāktaṃ dṛśyam nītikṣayādi trivargāntargate 7 vargaghaṭakupadārthe kṣayaḥ sthānañca vṛddhiśca trivargo nītivedinām amaraḥ . kṛṣirvāṇak pathodurgaṃ setuḥkuñjarabandhatam . katyaḥkaravatādāna sainyānāñca vināśanam . eteṣāmaṣṭānāmanyatamasya kṣayaṃ sthāna vṛddhiścetyarthaḥ . 8 kalāntare (suda) vṛddhisvarūpabhedādikaṃ vīrami° uktaṃ yathā nāradaḥ vṛddhiścaturvidhā proktā grañcadhā'nyaiḥ prakīrtitā . ṣaḍvidhā'nyaiḥ samākhyātā tattvatastāṃ nivādhata iti . ṣaḍvidhā me iti kvacit pāṭhaḥ tatra me mate . tān prakārān sa evāha kāyikā 1 kālikā 2 caiva cakravṛddhi 3 rato'parā . kāritā 4 saśikhā 5 vṛddhirbhogalābha 6 stathaiva ceti . eteṣāṃ svarūpagāha kāyikā karmasaṃyuktā māsagrāhyā tu kālikā . vṛddhervṛddhiścakravṛddhiḥ kāritā ṛṇinā kṛtā . pratyahaṃ gṛhyate yā tu śikhāvṛddhistu sā smṛtā . gṛhāttoṣaḥ phalaṃ kṣetrād bha galābhaḥ prakīrtitaḥ iti . kāyikā karmasaṃyuktā yatra bandhakīkṛtasya gavāśvāderdohanavāhanādikaṃ karsa vṛddhitvena parikalpitaṃ tatra sā kāyiketyarthaḥ . tathā ca vyāsaḥ dohyavāhyakarmayutā kāyikā samudāhṛteti . madanaratne tu bhogyādhitayā sthāpitasya yo dohanavāhanādikarmarūpairmogastataphalikā yā vṛddhiḥ sā kāyiketyuktam . māsagrāhyā tu kālikā pratimāsaṃ labhyā yā vṛddhiḥ sā kāliketyarthaḥ . pratisāsaṃ sravantī yā vṛddhiḥ sā kālikā mateti nāradavacanāt . vṛddhervṛddhiścakravṛdddhiḥ . vṛddherapi pratimāsaṃ mūlabhāvena punarvṛddhirityarthaḥ . vṛddherapi punarvṛddhiścakavṛddhirudāhṛteti nāradavacanāt . kāritā ṛṇinā kṛtā . ṛṇinā'dhamarṇena svecchayā kṛtā vṛddhiḥ kāritetyarthaḥ . vṛddhiḥ sā kāritā nāma yarṇikena svayaṃ kṛteti nāradavacanāt . adhamarṇakāritaiva vṛddhirdeyā nottamarṇakāritā tathā ca vṛhaspatiḥ ṛṇikena tu yā vṛddhiradhikā samprakalpitā . āpatkālakṛtā nityaṃ dātavyā sā tu kāritā . anyathā kāritā vṛddhirna dātavyā kathañcaneti . uttamarṇapralomanārtham āpatkala śāstroktādadhikā svayaṃ kulpitā kāritā yā sā suddhirdātavyā na punaranevaṃvidhā dhanikena kāritā dātavyetyarthaḥ . pratyahaṃ gṛhyate yā tu śikhāvṛddhistu sā smṛtā . pratidinalabhyātmaśikhāsādṛśyācchisvāvṛddhiriti vyapadiśyata ityarthaḥ . kiṃpunaḥ śikhāsādṛśyaṃ vṛddherityākāṅkṣāyāṃ vṛhaspatirevāha śikheva vardhate nityaṃ śiraśchedānnivartate . mūle datte tathaivaiṣā śikhāvṛddhistu sā smṛteti . pratyahaṃ gṛhyata iti a dharmaṇapratiśrutadinasaṃkhyayā vṛddhigrahaṇakālopalakṣaṇam . tathā ca kātyāyanaḥ pratikālandadātyeva śikhāvṛddhistu sā smṛteti . gṛhāttoṣaḥ phala kṣatrād bhogalābhaḥ prakīrtitaḥ . bandhakīkṛtād gṛhānnivāsādijanitaḥ santoṣaḥ . kṣetrāt śasyādiphalañca bhogalābhākhyo vṛddhipra kāra ityarthaḥ . gṛhakṣetragrahaṇaṃ sthāvarātmakabhogyādherupasakṣaṇārtham . ataeva kātyāyanaḥ kādherbhogastva śeṣo yo vṛddhaye pārakalpitaḥ . prayoge yatra caivaṃ syādāvibhogaḥ sa ucyate iti . yasmin ṛṇādānaprayoge svāvarādhitvena parikalpitā yā vṛddhistatra sā vṛddhirādhibhoga ityucyate ityarthaḥ . aparārkādau gṛhāt stomaḥ śadaḥ kṣetrāditi pāṭhaḥ . stomo bhāṭaka iti kalpatarau . śadaḥ śasyādiphalam . vṛddheḥ parimāṇaṃ darśayati manuḥ vasiṣṭhavihitāṃ vṛddhiṃ sṛjedvittavivardhinīm . aśītibhāgaṃ gṛhṇīyāt māsādvārdhuṣikaḥ śate iti . niṣkaśate prayukte māsasya sapādaniṣkaparimitāṃ vṛddhiṃ vārdhuṣiko vṛddhyarthaṃ gṛhṇīyādityarthaḥ . etatsabandhakaviṣa yam . ataeva yājñavalkyaḥ aśītibhāgo vṛddhiḥ syānmāsimāsi savandhake . varṇakramācchata dvitricatuḥpañcakamanyatheti . sabandhake payuktasya dravyasyāśītitamo bhāgo vṛddhiḥ paṇaśate prayukte sapādaḥ paṇaḥ pratimāsa bardhata ityarthaḥ . anyathā bandhakarāhitye varṇakramāt brāhmaṇādivarṇakrameṇa dvitricatuḥpañcaka śatandharmya bhavati . dvau vā trayo vā catvāro vā iti dvitricatuḥpañcā asmin śate vṛddhirdīyate iti dvitricatuḥpañcakaṃ śatam . tadasmin vṛddhyāyalābhaśulkopadā dīyate pā° kan . tathā cāyamarthaḥ . bandhakarahite paṇaśataṃ prati pratimāsaṃ brāhmaṇāt paṇadṛya kṣatriyāt paṇatrayaṃ vaiśyāt paṇacatuṣṭayaṃ śūdrāt paṇapañcaka grāhyam . yat tu manunoktam . dvikaṃ śataṃ vā gṛhṇīyāt satāndharmamanusmaranniti tadvyavasthitavikalpaviṣayam . ataeva vyāsaḥ sabandhe bhāga āśītaḥ ṣāṣṭabhāgaḥ salagnake . nirādhāne dvikaśataṃ māsalābha udāhṛtaḥ iti . sabandhe ādhisahite . āśītaḥ aśītatamaḥ . ṣāṣṭaḥ ṣaṣṭitamaḥ . lagnakaḥ pratibhūḥ . nirādhāne bandhakarahite . ādhānagrahaṇaṃ pratibhuvorapyupalakṣaṇam . kalpatarau sāṣṭabhāga iti paṭhitvā salagnake aśītatamo bhāgaḥ svakīyāṣṭamasahito māsavṛddhirityuktam dvikantrikañcatuṣkañca pañcakañca śataṃ samam . māsasya vṛddhiṃ gṛhṇoyād varṇānāmanupūrvaśaḥ iti . dvikaṃ dvau vṛddhirdīyate yasminmūladhane tat tathā . evaṃ trikādyapi samamātraṃ prāpya nādhikam . viṣṇurapi athottamarṇe'dhamarṇakādayathādattamarthaṃ gṛhṇīyāt . dvikantrikañcatuṣkaṃ pañcakaṃ śata varṇānukrameṇa pratibhāsamiti . dhamarṇaviśeṣe'pyāha yājñavalkyaḥ kāntāragāstu daśakaṃ sāmudrā viṃśakaṃ śatamiti . ṛṇa gṛhītvā kāntāraṃ mahāvanantadgacchantoti kāntāragā durgasthalagantāro vastrādikrayakāriṇaḥ paṇaśatasya daśakaṃ pratimāsaṃ daśapaṇān dadyurityuttaravākyasthasyānupaṅgaḥ . samudrantarantīti sāmudrāḥ samudragantāraḥ pratimāsaṃ viṃśakaṃ śataṃ dadyurityarthaḥ . kāritāyāntu na niyama ityāha sa eva dadyurvā svakṛtāṃ vṛddhiṃ sarve sarvāsu jātiṣviti . sarve tra hmaṇādayo'dhamarṇāḥ sabandhake'bandhake vā sarvāsu jātiṣūttamarṇabhūtāsu svayamaṅgīkṛtāṃ vṛddhiṃ dadyurityarthaḥ . dravyaviśeṣe vṛddhiviśeṣaṣāha sa eva santatistu paśustrāṇāṃ rasasyāṣṭaguṇā parā . vastradhānyahiraṇyānāñcatustridviguṇā pareti . paśustroṇāṃ mahiṣīstroprabhṛtonāṃ vṛddhyarthaṃ prayuktānāntadīyā santatireva vṛddhiḥ . rasasya vṛtādaraṣṭaguṇā . vastrāṇāñcaturguṇā ghānyānāntraguṇā . hiraṇyānāṃ dviguṇā pareti pratyekaṃ sambandhyate . parā paramā . ataḥparamadhikā vṛddhirnāstītyarthaḥ . na ca gavādīnām ṛṇatvena dānanna sambhavatīti vācyam . tatpoṣaṇādyaśaktasya tatpuṣṭisantatyādyarṣino dānasambhavāt . grahaṇantu kṣīravāhanasevārthinaḥ . vṛhaspatirapi hiraṇye dvimuṇā vṛddhistriguṇā vastrakuṣyake . dhānye catuguṇā proktā śadavāhyalaveṣu ca . uktā pañcaguṇā śāke vījekṣau ṣaḍguṇā smṛtā . lavaṇastrehamadyeṣu vṛddhiraṣṭaguṇā matā . guḍe maghuni caivoktā prayukte cirakālike iti . kupyaṃ trapusīsakādikam . śadaḥ kṣetraphalam . tacca govalīvardanyāyāddhānyavyatiriktaṃ puṣpamūlaphalādikam . vāhyo'śvādiḥ . lavo meṣorṇācamarīkeśādiḥ . atra cirakālaśabdena pratiśrutāyāḥ aśītibhāgāyāḥ vṛddheryasmin samaye dvaiguṇyādiprāpakatvaṃsambhavati . tato'dhikaḥ kālā gṛhyate . yat tu dhānye śade lave vāhye ityādimanunoktaṃ tatpratyarpaṇasamaye samṛddhādhamarṇaviṣayam . ṣāḍguṇyaniṣedhaparamiti madanaratne . yat tu vasiṣṭhavacanam dviguṇaṃ hiraṇyaṃ triguṇaṃ dhānya dhānyenaiva rasā vyākhyātāḥ . puṣpamalaphalāni ca tulādhṛtamaṣṭaguṇamiti tattriguṇameva dhānyādika dātavyamiti yatra deśe sthiti stadviṣayam . daridrādhamarṇaviṣaya vā evamanyatrāpi nyūnādhikaparamavṛddhipratipādakāni vacanāni deśaviśeṣaviṣayatayā daridrādiviṣayatayā vā vyavasthāpanīyāni . vyāso'pi vadantyaṣṭaguṇān kāle madyasneharasāsavāniti snehastailādiḥ . rasaḥ kṣīrādiḥ . kātyāyano'pi tailānāñcaiva sarveṣāṃ madyānāṃ madhusarpiṣām . vṛddhiraṣṭaguṇā jñeyā guḍasya lavaṇasya ceti . viṣṇurapi hiraṇyasya dviguṇā vṛddhistriguṇā vastrasya dhānyasya caturguṇā rasasyāṣṭaguṇā santatiḥ strīpaśūnāmiti . vyāso'pi śākapāṣāṇavījekṣau ṣaḍguṇā parikīrtite ti . vasiṣṭho'pi vajraśuktiprabālānāṃ hemnaśca rajatasya ca . dviguṇā tviṣyate vṛddhiḥ kṛtakālānusāriṇīti . śuktiśabdenātra muktāphalaṃ lakṣyate vajrasāhacaryāt . ataeva kātyāyanaḥ maṇimuktāprabālānāṃ suvarṇarajatasya ca . tiṣṭhato dviguṇā vṛddhiḥ phalakaiṭāvikasya ceti . kaiṭaṅkīṭodbhavam paṭṭasūtrādi . ovika kambalādikam . vasiṣṭhā'pi tāmrāyaḥkāṃsyarītīnāṃ trapuṇaḥ sīsakasya ca . triguṇā tiṣṭhato vṛddhiḥ kālāccirakṛtasya tu iti . rītirārakūṭam . deśabhedena parāṃ vṛddhiṃ darśayati nāradaḥ ṛṇānāṃ sārvabhaumo'yaṃ vidhirvṛddhikaraḥ smṛtaḥ . deśācārasthitistvanyā yatrarṇamavatiṣṭhate . dviguṇaṃ triguṇañcaiva tathānyaṇi ścaturguṇam . tathāṣṭaguṇamanyāsman tat tu deśe'vatiṣṭhate iti . yatra vṛddhiviśeṣo na śrūyate tatra dviguṇaiva grāhyatyāha viṣṇuḥ anuktānāṃ dviguṇeti ayañca dvaiguṇyādirūpo vṛddhyuparamaḥ sakṛtprayoge sakṛdā haraṇe veditavyaḥ tathā ca manuḥ kusīdavṛddhirdvaiguṇyannātyeti sakṛdāhiteti . upacayārthaṃ prayuktaṃ dravyaṃ kusīdaṃ tasya vṛddhi kusīdavṛddhirdvaiguṇyannatyeti nātikrāmati . yadi sakṛdāhitā sakṛt prayuktā puruṣāntarasaṃkramaṇādinā prayogāntarakaraṇena tasminneva vā puruṣerekasekābhyāṃ prayogāntarakaraṇe dvaiguṇyamatikramya pūrvavadvardhata evetyarthaḥ . dvaiguṇyagrahaṇaṃ traiguṇyādīnāmupalakṣaṇam . sakṛdāhṛteti pāṭhe yadi pratimāsaṃ pratibatsaraṃ vā na gṛhyate kintu sakṛd gṛhyate tadā dvaiguṇyannātikrāmatītyarthaḥ . gautamo'pi cirasthāne dvaiguṇyaṃ prayogasyeti . prayogasyetyekavacananirdeśāt prayogāntarakaraṇe dvaiguṇyātikramaḥ cirasthāna iti nirdeśāt śanaiḥ śanairvṛddhigrahaṇe dvaiguṇyātikramo bhavatīti sūcitam . uktasya vṛddhyu paramasya kvacid dravyaviśeṣe'pavādamāha vṛhaspatiḥ tṛṇakāṣṭhoṣṭakāsūtrakiṇvacarmāsthivarmaṇām . hetipuṣpaphalānāñca vṛddhistu na nivartate . kiṇvaṃ surādravyāpādānakāraṇabhato malaviśeṣaḥ carma śarādinivārakaphalakaḥ varma kavacam . hetirāyudham . puṣpaphalayorvṛddheranivṛttiḥ pratidānavelāyāmatya ntasamarthādhamarṇaviṣayā deśaviśeṣaviṣayā vā veditavyā . anyathā triguṇavṛddhipratipādakavyāsavacanavirodhaḥ syāt . viṣṇurapi kiṇvakārpāsasūtravarmacarmāyudheṣṭakāṅgārāṇāmakṣayeti . kārpāse tu ṣaḍguṇavṛddhividhāyakavyāsavacanavirodhaḥ pūrvavatpariharaṇīyaḥ . vasiṣṭho'pi dantacarmāsthiśṛṅgāṇāṃ mṛṇmayānāntathaiva ca . akṣayā vṛddhireteṣāṃ puṣpamūlaphalasya ca iti . akṣayā mūlapratipāda nābhāve śataguṇāpi vardhata evetyarthaḥ . śikhāvṛddhyādīnāmanuparasamāha vṛhaspatiḥ śikhāvṛddhiṅkāyikāñca bhogalābhaṃ tathaiva ca . dhanī tāvat samādadyād yāvan mūlanna śocitam . na śodhitanna pratidattamṛṇikenetyarthaḥ kvacidanaṅgīkṛtāpi vṛddhirbhavatītyāha viṣṇuḥ yo gṛhotvā ṛṇaṃ pūrṇaṃ śvā dāsyāmīti sāmakam . na dadyāllābhataḥ paścāttadahnād vṛddhimāpnuyāt iti śva iti pratiśrutasya pratidānakālāvadherupalakṣaṇam . samameva sāmakam avṛddhikamiti yāvat . yo'mukasmin dine samamevāha tvadīyaṃ dhanaṃ pūrṇaṃ samagraṃ dāsyāmoti pratijñāya ṛṇaṃ gṛhītvā paścāllobhādvilambaṃ kuryāt so'vadhidinamārabhya vṛddhiṃ dadyādityarthaḥ . kālāvadhyanaṅgīkāreṇa gṛhītasya dhanasya ṣaṇmāsādūrdhvaṃ vṛddhirbhavatītyāha nāradaḥ na vṛddhiḥ prītidattānāṃ syādanākāritā kvacit . anākāritamapyūrdhvaṃ vatsarārdhādvivardhate iti . anākāritā anaṅgīkṛtā . protidattānāṃ pratiyācanapratidānadinānirdeśaśūnyānāmiti śeṣaḥ . anākāritetyāderayamarthaḥ . vṛddhimakṛtvā gṛhītamapi ṣaṇmāsādūrdhva prītidatta vṛddhiṃ prāpnotīti . pratiyācitasya prītidattasyā'dāne vṛddhiviśeṣamāha kātyāyanaḥ prītidattanna vardheta yāvanna pratiyācitam . yācyamānamadattañcedvardhate pañcakaṃ śatam iti . pañcakaṃ pañcādhikam pratiyācanadinamārabhya paṇaśatasya paṇapañcakaṃ pratimāsaṃ vardhate ityarthaḥ . yācitakaṃ gṛhītvā apratidattvaiva deśāntaragamane viśaṣamāha kātyāyanaḥ yo yācitakamādāya tamadattvā diśaṃ vrajet . ūrdhva saṃvatsarāttasya taddhanaṃ vṛddhimāpnuyāt iti . etaccāpratiyācitaviṣayam . pratiyācite yācitakamadattvā yadi deśāntaraṅgacchati tadā viśeṣamāha sa eva kṛtoddhāramadattvā yo yācitastu diśaṃ vrajet . ūrdhvaṃ māsatrayākṣasya taddhanaṃ vṛddhimāpnuyāt iti . kṛto ddhāraṃ yācitakaṃ gṛhītvā yācito'pyadattvetyanvayaḥ . deśāntaragamanābhāve tu yācitakālamārabhya yācitakasya vṛddhiviśeṣasāha sa eva svadeśe'pi sthito yastu na dadyāt yācitaḥ kvacit . taṃ tato kāritāṃ vṛddhimanicchantañca dāpayet iti . tataḥ pratiyācanakālādārabhyetyarthaḥ . etatkañcidavadhimaparikalpya yācañāprāpte jñeyam . avadhiṃ svīkṛtya tadatikrame tvatikramadinamārabhya taddhanasya vṛddhirjñeyā . tadahnād vṛddhimāpnuyāditi nyāyasāmyāt . gṛhītapaṇyo mūlyamadattvā deśāntaragamane vṛddhiviśeṣamāha sa eva paṇyaṃ gṛhītvā yo mūlyamadattvaiva diśaṃ vrajet . ṛtutrayasyopariṣṭāttaddhanaṃ vṛddhimāpnuyāt iti . etaccāpatiyācitaviṣayam . pratiyācane tvetasya nikṣiptavṛddhiśeṣayāśca taddinamārabhya pratimāsaṃ śate pañcakaṃ vardhata ityapyāha sa eva niḥkṣiptaṃ vṛddhiśeṣañca krayavikraya eva ca . yācyamānamadattañcedvardhate pañcakaṃ śatam iti . nanvakṛtāyāṃ vṛddhau parimāṇaviśeṣasyānukteḥ kiṃ parimāṇaṃ grāhyamiti cet . aśītibhāgo vṛddhiḥ syā dityādi yājñavalkyādyuktaparimāṇaṃ grāhyamiti brūmaḥ . ataeva viṣṇuḥ vṛddhiṃ dadyurvatsarātikrame yathāmihitāmiti . vatsarātikrama iti yatra yadatikrame vṛddhiruktā tasyopalakṣaṇam . yathābhihitāṃ dharmaśāstra iti śeṣaḥ . dharmaśāstre yathoktāṃ tathāvidhāmityarthaḥ . nanu yathābhihitāmityasyārthipratyarthinoranyatareṇa madhyasthena vāmihitāṃ dadyādityarthaḥ kasmānna bhavati atiprasaṅgāpatteḥ . kṛtānusārādadhikā vyatiriktā na siddhyati . kusīdapathamāhustaṃ pañcakaṃ śatamarhatīti manūkteśca . asyārthaḥ . śāstravidhiniyamitaśāstrakṛtavṛddhyanusārī yo vṛddhigrahaṇaṃ lokikānāṃ samācāraḥ tasmādadhikā vṛddhiruttamarṇāderakṛtavṛddhau na siddhyati yataḥ sā vyatiriktādharmaśāstravāhyā . ataeva kusīdapathamāhustanna dharmapathamiti . pañcakaṃ śatamahatoti pratiyācitaviṣayamiti smṛticandrikāyām . pūrvoktācchāstrānusārādadhikā'dhasarṇenākṛtā vṛddhirna sidhyati . yataḥ kusīdapathamāhustam . yadā tu vyavahārāvaṣṭambhāduttamarṇo'dhikamadhamarṇenākāritaṃ lābhamicchati tadā brāhmaṇe pañcakaṃ śataṃ grahītu marhati na tato'dhikasadhamarṇākāritamityarthamāha ratnākaraḥ akṛtavṛddherapavādamāha nāradaḥ paṇyamūlyaṃ bhṛtinyāso daṇḍo yaśca prakalpitaḥ . vṛthādānākṣikapaṇā vardhante nāvivakṣitāḥ iti . paṇyasya vastrādermūlyam . bhṛtirvetanam . nyāso nikṣepaḥ . vṛthādānaṃ veśyādibhyaḥ pratiśrutam . ākṣikapaṇo dyūtadravyam . avivakṣitāḥ . atra paṇyamūlyasya vṛddherabhāvoktiḥ pravāsapratiyācanayorabhāve veditavyā anyathā pūrvoktakātyāyanavacanena virodhaḥ syāt . nyāsasya ca vṛddhyabhāvavacanaṃ pratiyācanābhāve na vṛddhiḥ strīdhane lābhe niḥkṣipte ca yathāsthite . sandigdhe prātibhāvye ca yadi na syāt svayaṃ kṛtam iti saṃvartavākye yathāsthitamiti viśeṣaṇopādānād vyaktyanyathākaraṇābhāve ca jñātavyam . tathā ca nikṣiptaṃ vṛddhiśeṣañcetyādi pūrvoktakātyāyanavacanavirodho na . kātyāyano'pi varmaśasyāsavadyūte paṇyamūle ca sarvadā . strīśulkeṣu na vṛddhiḥ syāt prātibhāvyāgateṣu ca iti . sarvadetyanena pratiyācanādeḥ parastādapi vṛddhirakṛtā nāstītyuktam . yadyapi sarvadeti sarvaśeṣatvāt paṇyamūlye'pi pratiyācanādeḥ parastādakṛtavṛddhyuparamaḥ pratibhāti . tathāpi pūrvoktakātyāyanavacanavirodhāt na taccheṣatā sarvadetyasya . evañca pūrvokta eva parihāraḥ . evaṃ varsaṇo'pi vṛddhyabhāvoktiḥ pratiyācanābhāve tathā ca na taccheṣatāpi . evañca na pūrvoktākṣayavṛddhipratipādakavasiṣṭhādivacamavirodhaḥ . anyatrāpi vṛddhyabhāvaṃ vyāsa āha prātibhāvyambhuktarandhamagṛhītañca ditsataḥ . na vardhate prayatnasya damaḥ śulkaṃ pratiśru tam iti . bhuktabandhamityanena sthāpitasya guptādhervastrālaṅkārāderupabhoge vṛddhirnabhavatītyuktam . ataeva gautamaḥ bhuktādhirna vardhate vastrālaṅkārādiriti agṛhītañca ditsataḥ pratidātumicchoradhamarṇāduttamarṇovṛddhilobhādivaśānna yadā gṛhṇāti tadā tasya kṛtāpi vṛddhistaddinādārabhya na deyetyarthaḥ . tathā ca yājñavalkyaḥ dīyamānaṃ na gṛhṇāti prayuktaṃ yat svakandhanam . madhyasthasthāpitaṃ tatsyād vardhate na tataḥparam iti . madhyasthasthāpitamiti viśeṣaṇenādhamarṇo yadi svanikaṭe sthāpayati tadā bhavatyeva vṛddhiriti . 9 śaileyagandhadravye pu° . 10 dhane ca rājani° .

vṛddhikā strī vṛddhi + svārthe ka . vṛddhināmakauṣadhe śabdaca° .

vṛddhijīvikā strī vṛddhistadrūpā jīvikā . ṛṇadānādiṣu prayuktathanebhyo la bharūpajīvikāyām .

vṛddhiśrāddha vṛddhyai abhyudayāya śrāddham . putrādīnāṃ saṃskārāṅge pārvaṇavidhike nāndīśrāddhe nāndīśrāddhaśabde dṛśyam

vṛddhokṣa pu° karma° ac samā° . jaradgave amaraḥ .

vṛddhyājīva tri° vṛddhim adhamarṇataḥ prayuktadravyādhikalābhamājīvati ā + jīva--aṇ . bārdhuṣike amaraḥ .

vṛdha dīptau cu° ubha° aka° seṭ . vardhayati te avīvṛdhat ta avavardhat ta .

vṛdha vṛddhau bhvā° ātma° luṅi ḷṭi ḷṅi ca ubha° aka° seṭa vṛtā° . vardhate ṛdit avṛdhat avardhiṣṭa vṛtavat vatarsyati vardhiṣyate . udit ktvā veṭ .

vṛdhasāna puṃstrī° vṛṣa--āna asuk ca . manuṣye si° kau° . striyāṃ ṅīṣ .

vṛdhasānu pu° vṛdha--ānu asuk ca . 1 puruṣe 2 patre 3 kṛtau ca uṇādi° .

vṛnta na° vṛ--kta ni° mum ca . (vāṃṭā)phalapatrādibandhane amaraḥ

vṛntāka puṃstrī° vṛntamakati aka--aṇ . vārtākau śabdaca° . strī rājani° strītve gaurā° ṅīṣ .

vṛntitā strī vṛntaṃ jātamasyāḥ tāra° itac . kaṭukāyāṃ śabdaca0

vṛnda na° vṛtyate vṛṇute vā--vṛṇa--vṛta vā dan ni° . 1 samūhe amaraḥ . 2 daśārvudasaṃkhyāyāṃ jyoti° 3 kedārakanyāyāṃ 4 tulasyāṃ strī śabdaca° . 5 rādhikāyāṃ strī vṛndāvanam .

vṛndāra tri° vṛndamṛcchati ṛ--aṇ . manohare śabdaca° .

vṛndāraka pu° vṛndena kāyati kai--ka . 1 deve amaraḥ . svārthe ka . 2 mukhye 3 manohare ca tri° 4 yūthapatau pu° vyāḍiḥ .

[Page 4953b]
vṛndāvana strī vṛndāyāḥ tapasyārthaṃ tatkrīḍārthaṃ vā vanam śā° ta° . mathurāsannikṛṣṭe vaiṣṇave 1 tīrthabhede golokasthe dhāmabhede ca kamālāṃśā tasya (kedārasya) kanyā nāmnā vṛndā tapasvinītyupakrame vṛndā yatra tapastepe tattu vṛndāvanaṃ smṛtam . vṛndayātra kṛtā krīḍā tena vā munipuṅgava! . rādhāṣoḍaśanāmnāṃ ca vṛndā nāma śrutau śrutam . tasyāḥ krīḍā vanaṃ ramyaṃ tena vṛndāvanaṃ smṛtam brahmavai° janma° 17 a° . nityaṃ vṛndāvanaṃ dhāma brahmāṇḍopari saṃsthitam . pūrṇabrahmasukhaiśvaryaṃ nityamānandamavyayam . vaikuṇṭhādi tadaṃśāṃśaṃ svayaṃ vṛndāvanaṃ bhuvi . golokaiśvaryañca yatkiñcit gokule tat prakīrtitam . vaikuṇṭhādivaibhavaṃ yat dvārakāyāṃ prakāśayet . yadbrahma paramaiśvaryaṃ nityaṃ vṛndāvanāśrayam . tasmāt trailokyamadhye tu pṛthvī dhanyeti viśrutā . yat syānmāthurakaṃ dhāma viṣṇorekānta vallabham . svasthānamadhikaṃ nāma dheyaṃ māthuramaṇḍalam . nigūḍhaṃ paramaṃ sthānaṃ puryabhyantarasaṃsthitam . sahasrapatrakamalākāraṃ māthuramaṇḍalam . viṣṇucakraṃ paribhrāmaddhāma vaiṣṇavamadbhutam . karṇikāpatravistāraṃ rahasyakramamīritam . pradhānaṃ dvādaśāraṇyaṃ māhātmyaṃ kathitaṃ kramāt . bhadra 1 śrī 2 lauha 3 bhāṇḍīra 4 mahā 5 tāla 6 khadīrakāḥ 7 . bahulaṃ 8 kumudaṃ 9 kāmyaṃ 10 madhu 11 vṛndāvanaṃ 12 tathā . dvādaśaitā vane saṃkhyāḥ kālindyāḥ sapta paścime . pūrve pañca vanaṃ proktaṃ tatrāsti guhyamuttamam . mahāvanaṃ gokulākhya ramyaṃ madhuvanaṃ tathā . pūrve tu pañca bhadrādyāstālādyāḥ sapta paścime . anyaccopavanaṃ proktaṃ kṛṣṇakrīḍārasastha lam . kadambakhaṇḍikaṃ nandavanaṃ nandīśvaraṃ tathā nandanānandakhaṇḍañca pālāśāśokaketakam . sugandhimādaḥ kailamamṛtaṃ mojanasthalam . sukhaprasādhanaṃ vatsaharaṇa śeṣaśāyanam . śyāmapūśca dadhigrāmaṃ cakrabhānupuraṃ tathā saṅkitaṃ vipadañcaiva bālakrīḍañca dhūṣaram . kemudrumaṃ kharovīramutsukañcāpi nandanam . itthameva vane saṃkhyāstriṃ śaccopavane smṛtā . pūrvoktaṃ dvādaśāraṇyaṃ pradhānaṃ vanamuttamam . tatrottare caturthañca vanañca samudāhṛtam . nānā vidharasakrīḍānānālīlāmayasthalam . dalavispaṣṭa vistārarahasyakramamīritam . sahasrapatrakamalaṃ gokulākhyaṃ mahat padam . tatropari svarṇapīṭhe maṇimaṇḍapa maṇḍitam . tatra tatra kramāddikṣu vidikṣu dalamīritam . yaddalaṃ dakṣiṇe proktaṃ paraṃ guhyottamottamam . tasmin dane mahāpīṭhaṃ nigamāgamadurgamam . yogīndrairapi duṣprāpaṃ sarvātmā yatra gokule . dvitīyaṃ dalamāgneyaṃ tadrahasya dvidhā tathā . nikuñjakakuṭovīrakuṭīrau taddale sthitau . pūrvadalaṃ tṛtīyaṃ yat pradhānaṃ sthānamucyate . gaṅgādisarvatīrthānāṃ sparśācchataguṇaṃ bhavet . caturthadalamaiśānyāṃ siddhapīṭhepsitapradam . kāmayannūtanā gopī tatra kṛṣṇātiṃ labhet . vastrālaṅkāraharaṇaṃ taddale samudāhṛtam . uttare pañcamaṃ proktaṃ dalaṃ sarvadalottamam . dvādaśādityamatraiva dalañca karṇikāsamam . vāyavyantu dalaṃ ṣaṣṭhaṃ tatra kālīhradaḥ smṛtaṃ . dalottamottamañcaiva pradhānasthānamucyate . sarvottamadalaṃ śreṣṭhaṃ paścime saptamaṃ dalam . yajñapatnogaṇānāñca tadīpsitavarapradam . adhāsurasya nirvāṇaṃ cakre tridaśadarśitam . brahmamohanamatraiva dalaṃ brahmahṛdāvaham . nairṛtyāntu dalaṃ proktamaṣṭamaṃ vyomaghātanam . śaṅkhacūḍabadhastatra nānākelirasasthalama . śrutamaṣṭadalaṃ proktaṃ vṛndāraṇyāntarasthitam . śrīmadvṛndāvanaṃ dhanyaṃ yamunāyāḥ pradakṣiṇam . śivaliṅgamadhiṣṭhātā vṛṣṭo gāpīśvarābhidhaḥ . tadvāhye ṣoḍaśadalaṃ śriyā pūrṇaṃ tadoritam . sarvāsu dikṣu yat proktaṃ prādakṣiṇyād yathākramam . mahat padaṃ mahaddhāma pradhānaṃ ṣoḍaśaṃ dalam . prathamaikadalaṃ śreṣṭhaṃ māhātmyaṃ karṇikāsamam . tasmin madhuvanaṃ prāktaṃ tatra prādurabhūt svayam . caturbhujo mahāviṣṇuḥ sarvakāraṇakāraṇam . tatrāthiṣṭhitataddevaṃ muniśreṣṭha! sanātanam . dalaṃ dvitīyamākhyātaṃ kiñcillīlārasasthalam . khadirāraṇyamatraiva dalañca samudāhṛtam . sarvaśreṣṭhadalaṃ proktaṃ māhātmyaṃ karṇikāsamam . tatra govardhane ramye nityānandarasāśraye . karṇikāyāṃ mahālīlā tallīlārasasāgare . yatra kṛṣṇo nityavandākānanasya patirbhavet . kṛṣṇo govindatāṃ prāptaḥ kimanyairbahubhāṣitaiḥ . dalaṃ tṛtīyamākhyātaṃ sarvaśreṣṭhottamottamam . caturthadalamākhyātaṃ mahādbhutarasasthalam . hariryasya patiḥ sākṣānnityaṃ govardhanaṃ svayam . kadambakhaṇḍī tatraiva pūrṇānandarasāśrayaḥ . snigdhaṃ hṛdyaṃ priyaṃ ramyaṃ dalañca samudāhṛtam . nandīśvaradalaṃ ramyaṃ tatra nandālayaḥ smṛtaḥ . ka rṇakādalamāhātmyaṃ pañcamaṃ dalamucyate . adhiṣṭhātātra gopālā dhenupālastataḥ param . dalaṃ ṣaṣṭhaṃ yadākhyātaṃ tatra nandavanaṃ smṛtam . saptamaṃ bakulāraṇyaṃ dalaṃ ramyaṃ prakīrtitam . dalāṣṭamaṃ tālavanaṃ tatra dhenuvadhaḥ smṛtaḥ . navamaṃ kumudāraṇyaṃ dalaṃ ramyaṃ prakīrtitam . kāmyāraṇyaṃ dalaṃ hṛdyaṃ daśamaṃ sarvakāraṇam . brahmapasādanaṃ tatra viṣṇuvṛndaṃ pradarśitam . kṛṣṇakrīḍārasasthānaṃ pradhānaṃ dalamucyate . dalamekādaśaṃ proktaṃ bhaktānugrahakāraṇam . nirvāṇaṃ setubandhasya nānārasamayasthalas . bhāṇḍīraṃ dvādaśadalaṃ vanaṃ ramyaṃ manoharam . kṛṣṇakroḍārasastatra śrīdāmādibhirāvṛtaḥ . trayedaśadalaṃ śreṣṭhaṃ tatra bhadravanaṃ smṛtam . catṛrdaśadalaṃ proktaṃ sarvasiddhi pradaṃ sthalam . śrīvanaṃ tatra ruciraṃ sarvaiśvaryasya kāraṇam . kṛṣṇalīlāmayadalaṃ śrīkīrtikāntivardhanam . pañcadaśaṃ dalaṃ śreṣṭhaṃ tatra lauhavanaṃ smṛtam . kathitaṃ ṣoḍaśadalaṃ māhātmyaṃ karṇikāsamam . mahāvanaṃ tatra gītaṃ tatrāsti guhyamuttamam . bālakrīḍārasastatra vatsapālaiḥ samāvṛtaḥ . pūtanādibadhastatra yamalārjunabhañjanam . adhiṣṭhātā tatra bālagopālaḥ pañcamāvdikaḥ . nāmnā dāmodaraḥ proktaḥ premānandarasārṇavaḥ . dalaṃ prasiddhamākhyātaṃ sarvaśreṣṭhadalottamam . kṛṣṇakrīḍā ca kiñjalke vihāradalamucyate . siddhipradhānaṃ kiñjalkaṃ dalañca samudāhṛtam padmapu° pā° kha0

vṛndiṣṭha tri° atiśayena vṛndārako mukhyaḥ iṣṭhan vṛndādeśaḥ . atiśayamukhye vṛndiṣṭhamārcīt vasudhādhipānām iti bhaṭṭiḥ . īyasun vṛndīyānapyatra tri° striyāṃ ṅīp .

vṛśa vṛtau divā° para° saka° seṭ . vṛśyati avṛśat avarśīt puṣādiravamityeke tena avṛśadityeva .

vṛśa pu° vṛśa--ka . 1 vāsakavṛkṣe bharataḥ . 2 undūre puṃstrī° śabdaca° striyāṃ ṅīṣ . 3 oṣadhibhede strī uṇādi° .

vṛścika pu° vraśca--kikan . (vichā) 1 kīṭabhede rājani° . kīṭaśabde dṛśyam . 2 śukakīṭe (śuyāpokā) amaraḥ . meṣāditaḥ 3 aṣṭame rāśau jyā° 4 oṣadhibhede medi° . 5 madanavṛkṣe 6 karkaṭe 7 gomayakīṭe ca bharataḥ . 8 nālike saṃkṣiptasāraḥ . ghṛścikarāśiśca 21600 kalātmakasya rāśicakrasya 1260 kalopari 1800 kalātmakaḥ viśākhāśeṣapādānurādhājyeṣṭhānakṣatrātmakaḥ sa ca śīrṣodayaḥ śvetavaṇaḥ jalarāśiḥ uttaradikpatiḥ kaphaprakṛtiḥ jalamayaḥ bahuputraḥ bahustrīsaṅgaḥ cikvaṇavarṇaḥ vipravarṇaḥ saumyaḥ aṅganārūpaḥ samarāśiḥ sthiraḥ puṣkarasaṃjñaḥ sarīsṛpajātiḥ grāmyaḥ vṛhajjātake dṛśyam .

[Page 4955a]
vṛścikapriyā strī vṛścikasya śukakīṭasya priyā . pūtikāyām śabdaca° .

vṛścikakarṇī strī vṛścikasya karṇa iva patraṃ yasyāḥ . ākhukarṇyām rājani° .

vṛścikā strī vṛścikaḥ tadviṣamastyasyā ac . (vichātī) kṣupabhede rājani° .

vṛścikālī strī vṛścika ivālati paryāpnoti sparśane vedanāyai ac gaurā° ṅīṣ . (vichātī) kṣupabhede ratnamā° .

vṛścipattrī strī vṛścika iva patraṃ viṣāktamasya pṛṣo° kalopaḥ ṅīp . vṛścikālyāma ratnamā° .

vṛścīra pu° vraśca--kīrac . śvetapunarnavāyām ratnamā° .

vṛṣa secane saka° bhvā° para° prajananasāmarthye aiśvarye aka° seṭ . varṣāta avarṣīt . udit ktvā veṭ .

vṛṣa prajananasāmarthye aiśvarye curā° ātma° saka° seṭ . varṣayate avīvṛṣata--avavarṣata .

vṛṣa pu° vṛṣa--ka . 1 vṛṣabhe puṅgave amaraḥ 2 meṣādito dvitīye rāśau jye° ta° . 3 puruṣabhede 4 ekādaśamanukālīne 5 indre 6 dharme garuḍapu° 81 a° . 7 śṛṅgimātre 8 mūṣike 9 śukrayukte 10 vāstusthānabhede 11 vāsakavṛkṣe medi° . 12 śatrau jaṭā° . 13 kāme 14 balayukte tri° viśvaḥ 15 ṛṣabhanāmauṣadhau rājani° . 16 mayūrapicche 17 śrīkṛṣṇe ca trikā° . vṛṣarāśiśca 21600 kalātmakasya rāśicakrasya 1800 kalopari 1800 kalātmakaḥ . kṛttikāśeṣatripādarohiṇīmṛgādyārdhātmakaḥ sa ca saumyaḥ aṅganā samaḥ sthiraḥ puṣka rasaṃjñaḥ catuṣpād niśāsu grāmyaḥ divāraṇyaḥ hrasvaḥ dakṣiṇadigīśaḥ rātrisaṃjñaḥ pṛṣṭhodayaḥ śītasvabhāvaḥ vātaprakṛtiḥ sundarabhūsvāmī śvetavarṇaḥ vaiśyajātiḥ mahā° śabdakaraḥ madhyamastrosaṅgaḥ madhyamaprajaśca vṛhajjā° mūlaṃ dṛśyam . puruṣaviśeṣalakṣaṇañca bahuguṇabahubandhaḥ śīghrakāmo natāṅgaḥ sakalaruciradehaḥ satyavādī vṛṣo nā ratima° uktam . 18 ariṣṭāsure sa hi vṛṣākāreṇa vṛndāvane gohanane pravṛttaḥ kṛṣṇena hataḥ . tatkathā hariva° 78 a° . vṛṣasya śubhāśubhalakṣaṇaṃ golakṣaṇaśabde 2718 pṛṣṭhādau darśitam . vṛṣādi° ādyudāttaḥ .

vṛṣakarṇī strī vṛṣa iva sudarśanaḥ karṇo'syā ṅīp . (sudarśana guluñca) khyātāyāṃ latāyāma ratnamā° .

vṛṣagandhā strī vṛṣasya gandho leśo yatra . vastāntryāṃ rājani° .

vṛṣaṇa pu° vṛṣa--kyu . 1 aṇḍakoṣe amaraḥ . 2 vīryānvite tri° . sthūlaliṅgo daridraḥ syāt duḥkhyekavṛṣaṇobhavet . viṣame strīcapalo vai nṛpaḥ syāt vṛṣaṇe same pralambavṛṣaṇo'lpāyurnirdravyo maṇibhirbhavet garuḍapu° 63 a° .

vṛṣaṇaśva pu° karma° śaka° . sāmarthyayukte indrāśve trikā° .

vṛṣaṇvat tri° vṛṣat + matup masya vaḥ na nalopaḥ ṇatvama . varṣaṇayute striyāṃ ṅīp .

vṛṣaṇvasu tri° vṛṣā vasu yasya na nalopaḥ ṇatvam . indrasyopakaraṇe rathādau jaṭā° .

vṛṣadaṃśaka puṃstrī° vṛṣān mūṣikān daśati danśa--ṇvul . viḍāle amaraḥ striyāṃ ṅīṣ .

vṛṣadhvaja pu° vṛṣo vṛṣabho mūṣiko dharmovā dhvajo yasya . 1 śive amaraḥ vṛṣaketanādayo'pyatra . 2 herambe 3 puṇyakarmayute ca viśvaḥ .

vṛṣadhvāṅkṣī strī vṛṣo balavān dhāṅkṣaḥ kāko yasyāḥ 5 ta° . gaurā° ṅīṣ . nāgaramustāyām .

vṛṣan pu° vṛṣa--kanin . 1 indre 2 karṇe 3 duḥkhe 4 vedanājñāne medi° . 5 vṛṣe 6 aśve ca hemaca° .

vṛṣanāśana pu° vṛṣān mūṣikān nāśayati naśa--ṇic lyu . 1 viḍaṅge śabdamā° . 2 ariṣṭarūpavṛṣanāśake śrīkṛṣṇe hariva° 78 a° .

vṛṣaparṇī strī vṛṣasya mūṣikasya karṇaiva parṇamasyāḥ . (undūrakāṇī) 1 ākhukarṇyām ratnamā° . 2 sudarśanīvṛkṣe rājani° .

vṛṣaparvan pu° vṛṣe parva utsavo yasya . 1 śive 2 daityabhede ca . vṛṣaṃ balakaraṃ parva yasya . 3 bhṛṅgāravṛkṣe 4 keśarau ca viśvaḥ .

vṛṣabha pu° vṛṣa--abhac kicca . 1 vṛṣe 2 śreṣṭhe 3 vaidarbhīrītibhede medi° . 4 jinabhede hemaca° . 5 karṇacchidre 6 ṛṣabhanāmauṣadhe ca uṇādi° .

vṛṣabhagati pu° vṛṣabheṇa gatirasya . śive hārā° vṛṣabhayānādayo'pyatra .

vṛṣabhadhvaja pu° vṛṣabho dhvajo'sya . śive vṛṣabhaketanādayo'pyatra

vṛṣabhākṣī strī vṛṣabhasya akṣīva puṣpamasyāḥ ṣac samā° ṅīṣ . indrarārupayām rājani° .

vṛṣabhānu(na) pu° rādhikāyāḥ pitari . brahmavai° ja° 17 a° .

vṛṣabhānu(na)sutā strī 6 ta° . rādhikāyām .

vṛṣabhāsā strī vṛṣṇā indreṇa bhāsate bhāsa--ac . amarāvatyāṃ trikā° .

vṛṣala pu° vṛṣa--kalac . 1 śūdre 2 gṛñjane 3 ghoṭake 4 candragupte nṛpe ca medi° . 5 adhārmike jaṭā° .

vṛṣalī strī piturgehe ca nārī rajaḥ paśyatyasaṃskṛtā . bhrūṇahatyā pitustasyāḥ sā kanyā vṛṣalī smṛtā ityuktāyāṃ pitṛgṛṃhe dṛṣṭarajaskāyāmanūḍhāyāṃ 1 kanyāyām . vṛṣala + bhāryāyāṃ jātau vā ṅīṣ . 2 vṛṣalajātistriyāṃ 3 tadbhāryāyāñca . brahmahā vṛṣalīpatiḥ iti vṛṣalīphenapītasya iti ca manuḥ .

vṛṣalocana pu° vṛṣasyeva locana yasya . 1 mūṣike . 6 ta° . 2 vṛṣanetre na° . 6 ba° . 3 vṛṣatulyanetre tri° .

vṛṣavāhana pu° vṛṣo vāhanamasya . śive vṛṣabhavāhavādayo'pyatra

vṛṣaśatru pu° 6 ta° . śrīkṛṣṇe trikā° vṛṣāntakādatho'pyatra

vṛṣasyantī strī vṛṣeṇa jambhanamicchati vṛṣa + jābhārthe kyac sūk ca śatṛ--ṅīp . kāmukyām amaraḥ lakṣmaṇaṃ sā vṛṣasyantī bhaṭṭiḥ .

vṛṣā strī vṛṣaḥ mūṣikastadākaraḥ parṇe'syāḥ ac . 1 mūṣikaparṇyām amaraḥ . 2 kapikacchvāṃ hemaca° .

vṛṣākapāyī strī vṛṣākapeḥ patnī ṅīṣ aiṅ ca . 1 lakṣmyāṃ 2 gauryām amaraḥ . 3 svāhāyāṃ 4 śacyāṃ 5 jīvantyāṃ 6 śatāvaryāñca medi° .

vṛṣākapi pu° vṛṣaṃ gharmaṃ na kampayati na + kapi--in nalopaḥ . 1 mahādeve 2 viṣṇau 3 agnau medi° 4 indre kṣīrasvāmī .

vṛṣākara pu° vṛṣasya sāmarthyasyākaraḥ . māṣe rājani° .

vṛṣāṅka pu° vṛṣaḥ aṅko'sya . 1 śive 2 bhallātake 3 ṣaṇḍe ca 4 sādhau puṇyavati ca medi° .

vṛṣāhāra puṃstrī° vṛṣo mūṣika āhāro yasya . viḍāle hārā0

vṛ(bṛ)ṣi(ṣī) strī vargyāditve bruvanto'syāṃ sīdanti sadaḍaṭ bruvaḥ bṛ ādeśaḥ ṅīp pṛṣo° antaḥsthāditve vṛṣaki vā ṅīp . vratināṃ kuśamayāsanabhede amaraḥ .

vṛṣotsarga pu° ut + sṛja--ghañ 6 ta° . mṛtādyuddeśena tatputrādibhiḥ kriyamāṇe vidhānena vṛṣasya tyāge tadvidhiryathā śu° ta° kālaviveke agnipu° ekādaśāhe pretasya yasya cotsṛjyate vṛṣaḥ . pretalokaṃ parityajyasvarkalokaṃ sa gacchati . ādyaśrāddhe tripakṣe vā ṣaṣṭhe māsi ca vatsare . vṛṣotsargaśca kartavyo yāvanna syāt sapiṇḍatā . sapiṇḍīkaraṇādūrdhvaṃ kālo'nyaḥ śāstracoditaḥ . yasya pretasyeti sāmānyaśruteḥ pitṛbhinnasyāpi vṛṣotsargaḥ pratīyate . tripakṣo'tra cāndraḥ śrāddhe tathādarśanāt śrāddhapradīpe jātu° ūrdhvaṃ tripakṣāt yat śrāddhaṃ mṛtāhanyeva tadbhavet . atra pūrvamṛtatithimādāya tripakṣagaṇanā māsikānāṃ mṛtatithau vidhānāt tripakṣaśrāddhamapi mṛtāhe kāryam . atra vatsara ityupādānāt viṣṇudharmottarīye mṛtāha iti padaṃ pūrṇasaṃvatsaramṛtatithiparam . tadyathā vṛṣotsargamadhikṛtya viṣṇuḥ viṣuvadvitaye caiva mṛtāhe bāndhavasya ca . mṛtāhī yasya yasmin vā tasminnahani kārayet yasya bāndhavasya pitrāderyasminnahani mṛtāhaḥ tattithau kartavyamityarthaḥ . (tattithiśca prathamādikalā hrāsavṛddhyanyatarakriyayā sajātīyatithistena tripakṣaśrāddhe pakṣāntaratve'pi na kṣatiḥ) . chandogapa° vṛṣotsargavidhiṃ vyākhyāsyāmaḥ kārtikyāṃ paurṇamāsyāṃ revatyāśvayujyāṃ daśāhe gate saṃvatsare'tīte vā . atra mṛtatithimādāya vatsaragaṇanā daśāhavadityavirodhaḥ . ekādaśāha iti ādyaśrāddha iti ca aśaucāntadvitīyadinaparam . aśocāntāt dvitīye'hnītyupakrame vṛṣotsargaśca kartavyo deyā ca kapilā śubhā matsyapu° ekavākyatvāt . pretavṛṣotsarge vṛddhiśrāddhaṃ na kāryam nārvāk saṃvatsarāt vṛddhirvṛṣotsarge vidhīyate . sapiṇḍīkaraṇādūrdhvaṃ vṛddhiśrāddhaṃ vidhīyate uśanovacanāt . vṛṣalakṣaṇamāha karmapra° kātyā° avyaṅgo jīvavatsāyāḥ payasvinyāḥ suto balī . ekavarṇo dvivarṇo vā yo vā syādaṣṭakāsutaḥ . yūthāduccataro yastu samo vā nīca eva vā . saptāvarān sapta parānutsṛṣṭastārayedvṛṣaḥ . aṣṭakāsutaḥ aṣṭakātithiṣu jātaḥ vṛṣa eva sa moktavyo na sandhāryo gṛhe vasan matsyapu° . vatsatarorviśeṣati kātyā° agrato lohitā patnī pārśvābhyāṃ nīlapāṇḍare . pṛṣṭhataśca bhavet kṛṣṇā vṛṣabhasya ca mokṣaṇe . catasro vatsikā bhadrā dve vā sambhavato'pi vā . vatsaṃ sarvāṅgasaṃpūrṇaṃ kanyā sā vatsikā bhavet devīpu° u° . atra sambhavata ityuktyā ekayāpi vatsataryā vṛṣotsargaḥ sidhyati . aṅkitvotsṛjyate pūrvaṃ gāścālaṅkṛtya sarvataḥ . taptena vāmataścakraṃ yāmye śūlaṃ samālikhet . dhātunā hematāreṇa āyasenāthavā'ṅkayet devīpu° . pretoddeśyakavṛṣotsargastu malamāsādāvapi kartavyaḥ aśaucānto'pi kartavya vṛṣotsargādikaṃ budhaiḥ . malimlucādidoṣastu na grāhyastatra kaścana śu° ta° dhṛtavākyāt . kālamādhavīye kālādarśe ca malamāse kartavyatāniṣedhamupakramya pravṛttaṃ yathā āśrama svīkṛtiḥ kāmyavṛṣotsargaśca niṣkrayaḥ . atra kāmyeti viśeṣaṇāt nityasya na niṣedhaḥ aśaucāntāt dvitīye'hni yasya notsṛjyate vṛṣaḥ . na tasya niṣkṛtirdṛṣṭā dattaiḥ śrāddhaśatarapi ityuktestasya nityatvam candanadhenuśabde dṛśyam .

vṛṣṭi strī vṛṣa--ktin . 1 varṣaṇe amaraḥ . karmaṇi ktin . meghādibhiḥ 2 sicyamāne jale . tatkāraṇaṃ yathā bruvantu paramārthañca kimindrādvṛṣṭireva ca . sūryādvijāyate toyaṃ toyāt śasyāni śākhinaḥ . tebhyo'nnāni phalānyeva tebhyo jīvanti jīvinaḥ . sūryagrastañca nīrañca kāle tasmāt samudbhavaḥ . sūryo meghādayaḥ sarve vidhātrā te niyojitāḥ . yatrāvde yo jaladharo gajaśca sāgaromarut . śasyādhipo nṛpo mantrī vidhātrā te nirūpitāḥ . jalāḍhakānāṃ sasyānāṃ tṛṇānāñca nirūpitam . avde'vde'styeva tat sarvaṃ kalpe kalpe yuge yuge . hastī samudrādādāya kareṇa jalamīpsitam . dadyādvanāya taddadyādvātena prerito ghanaḥ . sthāne sthāne pṛthivyāñca kāle kāle yathocitam . īśvarecchayāvi° rbhūtaṃ pūrṇaṃ tatprativandhakam . bhūtaṃ bhavyaṃ bhaviṣyañca mahat kṣudrañca madhyamam . dhātrā nirūpitaṃ karma kena tāta! nivāryate brahmavai° janma° 21 a° . agnau prāstāhutiḥ samyagādityamupatiṣṭhate . ādityājjāyate vṛṣṭiḥ vṛṣṭerannaṃ tataḥ prajā gītā . āsaṃnnavṛṣṭisūcakāni yathā mayūrāḥ stanayitnūnāṃ śabdena hṛṣitā muhuḥ . kekāyanti pratibane satataṃ vṛṣṭisūcakāḥ . meghotsukānāṃ madhuraścātakānāṃ manoharaḥ . śrūyatāmatimattānāṃ vṛṣṭisannidhisūcakaḥ . gagane śakracāpena kṛtaṃ sāmpratamāspadam . dhārāsāraśaraistāpaṃ chettuṃ prati yathodgataḥ kālikāpu° 15 a° .

vṛṣṭighnī strī vṛṣṭiṃ hanti kāraṇatvena jahāti hana--ka ṅīp . sūkṣmailāyām śabdaca° .

vṛṣṭijīvana tri° vṛṣṭiḥ vṛṣṭijalameva jīvanaṃ pālanopāyo yasya . 1 vṛṣṭijalamātrājīvini cātake . 2 devamātṛke deśe hemaca° .

vṛṣṭibhū pu° vṛṣṭau tadupalakṣite kāle bhavati bhū--kvip . 1 bheke hārā° . 2 vṛṣṭibhave tri° .

vṛṣṭivaikṛta na° 6 ta° . upadravasūcake vṛṣṭivikāre yathoktaṃ vṛ° sa° 46 a° durbhikṣamanāvṛṣṭyāmativṛṣṭyāṃ kṣudbhayaṃ saparacakram . rogo hyanṛtubhavāyāṃ nṛpavadho'nabhrajātāyām . śītoṣṇavipa ryāme no samyagṛtuṣu ca sampravṛtteṣu . ṣaṇamāsādrāṣṭrabhayaṃ rigabhayaṃ daivajanita ca . anyatau saptāhaṃ prabandhavarṣe pradhānanṛpamaraṇam . rakte śastrodyogo masisthivasādibhirmarakaḥ . dhānyahiraṇyatvakphalakusumādyairvarṣitairmayaṃ vidyāt . aṅgārapāṃśuvarṣe vināśamāyāti tannagaram . upalā vinā jaladharairvikṛtā vā prāṇino yadā vṛṣṭāḥ . chidraṃ vāpyativṛṣṭau sasyānāmītisañjananam . kṣīraghṛtakṣaudrāṇāṃ dadhno rudhiroṣṇayorvā varṣe . deśavināśo jñeyo'sṛgvarṣe cāpi nṛpayuddham . yadyamale'rke chāyā na dṛśyate dṛśyate pratīpā vā . deśasya tadā sumahadbhayamāyātaṃ vinirdeśyam . vyabhre nabhasīndradhanurdivā yadā dṛśyate'tha vā rātrau . prācyāmaparasyāṃ vā tadā bhavat kṣudbhayaṃ sumahat . sūryenduparjanyasamīraṇānāṃ yogaḥ smṛto vṛṣṭivikārakāle . dhānyānnagokāñcanadakṣiṇāśca deyāstataḥ śāntimupaiti pāpam .

vṛṣṇi pu° vṛṣa--ni kicca . 1 yādavarvaśye nṛpabhede śabdaca° . 2 śrīkṛṣṇe 3 methe amaraḥ . 4 caṇḍe 5 pāṣaṇḍe ca tri° śabdara° .

vṛṣṇigarbha pu° vṛṣṇiḥ yādavakulaṃ garbho yasya . śrīkṛṣṇe hārā0

vṛṣya pu° vṛṣāya hito yat vṛṣa--kyap vā . 1 māṣe hemaca° . 2 śukravṛddhikārake tri° bhāvapra° . 3 vājīkaraṇe na° 4 āmalakyāṃ 5 śatāvaryāṃ 5 ṛṣabhanāmauṣadhau ca strī rājani° . 7 ṛddhitāmauṣadhau ratnamā° .

vṛṣyakandā strī vṛṣyaḥ śukravardhakaḥ kando yasyāḥ . vidāryām rājani° .

vṛṣyagandhikā strī vṛṣyaḥ śukravardhako gandho yasyāḥ kap ata ittvam . ativalāyām rājani° . kavabhāve vṛṣyagandhā vṛddhadārake strī śabdaca° .

vṛṣyavallī strī karma° . 1 vidāryām rājani° . svārthe ka hrasvaḥ . vṛṣyavallikā tatraiva strī .

vṛha doptau vā cu° ubha° saka° pakṣe bhvā° para° idit . vṛṃhayati te avavṛṃhat ta . vṛṃhati avṛṃhīt .

vṛha vṛddhau śabde ca aka° bhvā° para° saka° seṭ . varhati irit avṛhat avarhīt .

vṛha dhvanau hastidhvanau vṛddhau ca bhvā° para° para° aka° seṭ . idit . vṛṃhati avṛṃhīt

vṛha vṛddhau bhvā° para° saka° seṭ . varhati avarhīt .

vṛha udyame tu° para° aka° veṭ . vṛhati . avarhīt--avṛkṣat .

vṛha vṛddhau bhvā° ātma° saka° seṭ idit . vṛṃhate avṛṃhiṣṭa .

vṛhaccañcu pu° vṛhato cañcuriva mañjarī yasya . mahācañcuśāke rājani° .

vṛhaccitta pu° vṛhat udāraṃ cittaṃ yasmāt 5 ba° yasya vā 6 va° . 1 phalapūre śabdaci° . 2 udāracittayute tri° .

vṛhacchalka pu° vṛhat śalko'sya . ciṅkaṭamatsye jaṭā° .

vṛhat tri° tu° vṛha--ati . mahati amaraḥ striyāṃ gaurā° ṅīṣ .

vṛhatī strī vṛhat + gaurā° ṅīṣ . 1 mahatyāṃ striyāṃ 2 kṣudravārtākyām rājani° . 3 vāridhānyāṃ 4 vāci 5 kaṇṭikārikāyām medi° . 6 navākṣarapādake chandobhede vṛ° ra° . saṃjñāyāṃ kan hrasvaḥ . uttarīyavastre strī amaraḥ .

[Page 4958a]
vṛhatīpati pu° vṛhatīnāṃ vācāṃ patiḥ . vṛhaspatau hemaca° .

vṛhatkanda pu° vṛhat kando yasya . 1 gṛñjane ratnamā° . 2 viṣṇukande ca rājani° .

vṛhatkāśa pu° karma° . (khāgaḍā) tṛṇabhede hārā° .

vṛhatkālaśāka pu° karma° . (vaḍakālakāsunde) śākabhede trikā° .

vṛhatkukṣi pu° vṛhat kukṣiryasya . tundile (bhuṃḍe) amaraḥ .

vṛhattāla pu° karma° . hintāle rājani° .

vṛhattiktā strī karma° . pāṭhāyām (ākanādi) rājani° .

vṛhattṛṇa pu° vṛhattṛṇaṃ yatra . vaṃśe śabdaca° .

vṛhattvac pu° vṛhatī tvak yasya . (chātiyāna) vṛkṣe racamā0

vṛhatpatra pu° vṛhat pattramasya . 1 hastikande (hātikāndā) rājani° . 2 triparṇikāyāṃ strī rājani° .

vṛhatpāṭali pu° cu° paṭa--ali karma° . dhustūravṛkṣe trikā° .

vṛhatpāda tri° vṛhat pādo mūlamasya . vaṭavṛkṣe śabdaca° .

vṛhatpālin pu° vṛhataḥ pālayati pāla--ṇini . vanajīrake rājani° .

vṛhatpīlu pu° karma° . mahāpīlau rājani° .

vṛhatphalā strī vṛhat phalaṃ yasyāḥ . 1 kaṭutumbyām 2 māhendravāruṇyāṃ 3 kuṣmāṇḍyāṃ 4 mahājambvāṃ ca rājani° .

vṛhatsāma na° karma° . tvāmiddhi havāmāhe ityasyāmṛci gīyamāne sāmni vṛhatsāma tathā sāmnām gītā .

vṛhadaṅga puṃstrī° vṛhadaṅgamasya . gaje śabdaca° striyāṃ ṅīṣ .

vṛhadamla pu° karma° . (kāmarāṅgā) vṛkṣe śabdaca° .

vṛhadelā strī karma° . sthūlailāyām rājani° .

vṛhadguha pu° kārūṣadeśe trikā° . sa ca himālayasya paścāddakṣiṇasyāṃ mālavadeśasannikṛṣṭaḥ .

vṛhadgola na° karma° . (taramuja) latāphale śabdaca° .

vṛhaddala va° vṛhat dalamasya . 1 paṭṭikālodhre 2 hintāle ca rājani° .

vṛhaddhala na° karma° . mahālāṅgale trikā° .

vṛhadbhānu pu° vṛhadbhānuḥ kiraṇo yasya . 1 agnau 2 citrakavṛkṣe ca amaraḥ .

vṛhadratha pu° vṛhat ratho'sya . 1 indre 2 yajñapātrabhede 3 sāmabhede ca .

vṛhadrāvin pu° vṛhat rauti--ru--ṇini . kṣudrolūke rājani° .

vṛhadvalka pu° vṛhat valkamasya . paṭṭikālodhre rājavallabhaḥ .

vṛhadvāta pu° vṛhat vāto dhātubhedo yasmāt 5 ba° . (dedhāna) vṛkṣe ratnamālā .

[Page 4958b]
vṛhadvāruṇī strī karma° . mahendravāruṇyām rājāna° .

vṛhadvīja pu° vṛhat vījamasya . āmrātake śabdaca° .

vṛhannala pu° vṛhat nalo yasya . mahāpoṭagale medi° .

vṛhannalā(ḍā) puṃstrī° vṛhat nalo yasya vā lasya ḍaḥ . ajune hemaca° virāṭaparvaṇi tatkathā dṛśyā .

vṛhaspati pu° vṛhatyāḥ vācaḥ patiḥ pṛṣo° ni° . 1 jīve devācārye amaraḥ 2 grahabhede sū° si° khagolaśabde tatkakṣādimānaṃ tadrūpādi ca grahayajñaśabde dvaśyam . vṛhaspatinā ca vauddhadharmaḥ pravartito yathāktaṃ matsyapu° 24 a° tato vṛhaspatiḥ śakramakarodbaladarpitam . grahaśāntividhānena pauṣṭikena ca karmaṇā . gatvātha mohayāmāsa rajiputrān vṛhaspatiḥ . jinadharmaṃ samāsthāya vedavāhyaṃ sa vedavit . vedatrayī paribhraṣṭāṃścakāra dhiṣaṇādhipaḥ . vedavāhyān parijñāya hetuvādasamanvitān . jaghāna śakro vajreṇa sarvadharmavahiṣkṛtān . vṛhaspatisavaḥ yajñabhedaḥ .

vṝ varaṇe kryā° pvā° ubha° saka° seṭ . vṛṇāti vṛṇīte avārīt avariṣṭa--avarīṣṭa avūrta . vavaratuḥ .

ve syūtau bhvā° ubha° yajā° saka° aniṭ . vayati te avāsīt avāsta vā vayādeśaḥ uvāya ūyatuḥ ūvatuḥ .

vega pu° vija--ghañ . 1 pravāhe hemaca° . 2 jave amaraḥ 3 mahākālaphale medi° 4 retasi hemaca° . 5 mūtraviṣṭhādiniḥ sāraṇayatne 6 nyāyokte saṃskārabhede ca sparśādayo'ṣṭau vegākhyaḥ saṃskāro maruto guṇāḥ . kṣitirjalaṃ tathā tejaḥ pavano mana eva ca . parāparatvamūrtatvakriyāvegāśrayā amī bhāṣā° tasya kṣityādiguṇatoktā . svabhāvataḥ pravṛttānāṃ malādīnāṃ jijīviṣuḥ . na vegaṃ dhārayeddhīraḥ kāmādīnāñca dhārayet rājani° .

vegasara puṃstrī° vegena sarati sṛ--ṭa . vegagāmihaye 1 aśvatare hemaca° . striyāṃ ṅīṣ . 2 vegagāmimātre tri° striyāṃ ṅīp .

vegin pu° vega + astyarthe ini . 1 śyenavihage rājani° . 2 vegavati tri° amaraḥ striyāṃ ṅīp .

vecā strī vica--pṛthaktve ac . vetane halā° .

vejānī strī vija--ac tamānayati ā--nī--ḍa gaurā° ṅīṣ somarājyām śabdaca° .

veḍa na° viḍa--ac . 1 sāndraniśchidrabandhane hemaca° 2 naukāyāṃ strī hemaca° .

veḍamikā strī roṭikāmede bhāvapra° kṛtānnaśabde dṛśyam .

veṇa viśāmane vādyādāne gatau jñāne cintayāñca bhvā° ubha° saka° seṭ . veṇati te . aveṇīt aveṇiṣṭa . ṛdit caṅi na hrasvaḥ .

veṇa pu° veṇa--ac . 1 varṇasaṅkarajātibhede vaidehakena tva mbaṣṭyāmutpanno veṇa ucyate manuḥ . 2 pṛthūrājapitari nṛpabhede satputreṇa tu jātena veṇo'pi 3 nadībhede strī . tridivaṃ yayau viṣṇupu° . dantyāntatvamasyetyanye .

veṇi(ṇī) strī veṇa--in vā ṅīp . 1 keśaracanābhede amaraḥ 2 jalasamūhe jaṭā° . 3 tatpravāhe hemaca° . 4 devatāḍavṛkṣe amaraḥ . 5 nadībhede tadutpattikathā padmottara° 156 a° . 6 gaṅgāyamunāsarasvatīmelanasthāne ca . prayāgaśabde dṛśyam .

veṇīra pu° veṇa--īran . ariṣṭavṛkṣe (nima) śabdaca° .

veṇu pu° veṇa--uṇ . 1 vaṃśe amaraḥ . 2 tadvikāre vaṃśīvādye ca śabdaca° . mā pūraya veṇum ityudbhaṭaḥ . 3 nṛpamede medi° .

veṇuka na° veṇuriva veṇorvikāro vā kan . tottre hemaca° . (pācanavāḍi) .

veṇukarkara pu° veṇuriva karkaraḥ . karavīravṛkṣe trikā° .

veṇuja pu° veṇuto jāyate jana--ḍa . 1 veṇujāte yavākāre taṇḍule rājani° . 2 vaṃśajāte daṇḍādau tri° .

veṇudhma pu° veṇuṃ vaṃśīṃ dhamati dhmā--ka . veṇuvādake amaraḥ .

veṇuna na° veṇa--unan . marice ratnamā° .

veṇupattrī strī veṇoriva pattramasyāḥ . vaṃśapattrīvṛkṣe ratnamā° .

veṇuyava pu° veṇujāto yava iva . 1 vaṃśajāte 2 taṇḍulākāre padārthe rājani° .

veṇuvāda tri° veṇuṃ vādayati vada--ṇic--aṇ . veṇuvādake ṇvul . veṇuvādaka tatraiva tri° .

veṇuvīja na° 6 ta° . veṇujāte yavākāre padārthe rājani° .

vetana na° aja--tanan vībhāvaḥ . 1 kṛtakarmaṇomṛtau amaraḥ . mṛtiśabde dṛśyam . 2 jīvanopāye hemaca° .

vetanānapākarman na° 6 ta° . vyavahārabhede yatsvarūpādikaṃ vīrami° uktaṃ yathā nāradaḥ bhṛtānāṃ vetanasyokto dānādānavidhikramaḥ . vetanasyānapākarma tadvivādapadaṃ smṛtam . yetanaṃ karmamūlyaṃ tasyānapākarma bhṛtyāya samarpaṇaṃ samarpitasya vā parāvartanan . tatra samarpaṇe viśeṣamāha sa eva bhṛtyāya vetanaṃ dadyāt karmastvāmī yathākramam . ādau madhye'vasāne tu kamaṇo yadviniścitam . tubhyametāvadahaṃ dāsyāmīti yadvetanaṃ parimāṇato niścitaṃ tattridhā vibhajya karmaṇa ādimadhyānteṣu triṣu kāleṣvanyatamakāle vā dadyādityarthaḥ . etaccaitāvadvetanaṃ dāsyāmīti bhāṣāyāḥ sattve . asattve tvāha sa eva bhṛtāvaniścitāyāṃ tu daśabhāgamavāpnuyuḥ . lābhaṃ govīryaśasyānāṃ vaṇiggopakṛṣībalāḥ iti . daśabhāgaṃ daśamambhāgaṅgovīryaṃ pālyamānagavādibhavampayodadhyādi . yadi karmasvāmī bhṛtyāya daśamambhāganna prayacchati tadā'sau rājñā dāpya ityāha yājñavalkyaḥ dāpyastu daśamambhāgaṃ vāṇijyapaśuśasyataḥ . aniścitya bhṛtiṃ yastu kārayet sa mahīkṣitā iti . yastu syāmī vetanaparicchedamakṛtvaiva bhṛtyaṃ karma kārayati sa tasmād vāṇijyapaśuśasyalakṣaṇāt karmaṇaḥ sakāśād yallabdhaṃ tasya daśamaṃ bhāgaṃ bhṛtyāya mahīkṣitā rājñā dāpanīya ityarthaḥ . yat tu tribhāgaṃ pañcabhāgaṃ vā gṛhṇīyāt sīravāhakaḥ iti vṛhaspativacanaṃ tadbahvāyāsasādhyākṛṣṭakṣetraviṣayam . vyavasthitavikalpaścāyam . kathamatra vyavasthetyākāṅkṣāyāmāha sa eva bhaktācchādabhṛtaḥ sīrī bhāgaṃ gṛhṇīta pañcamam . jātaśasyāttribhāgaṃ tu pragṛhṇīyādathā'bhṛtaḥ iti . aśanācchādanābhyāṃ bhṛtaḥ kṛṣīyalo lāṅgalavikṛṣṭakṣetrajātaśasyāt pañcamambhāgaṃ gṛhṇīyāt . tābhyāmabhṛtastu tṛtīyaṃ bhāgamityarthaḥ . atha vā yatraitāvaddāsyāmīti nāsti paribhāṣā tatra vṛddhamanūktaṃ draṣṭavyam samudrayānakuśalā deśakālārthadarśinaḥ . niyaccheyurbhṛtiṃ yāntu sā syāt prāgakṛtā tadā iti . etāvaddāsyāmīti paribhāṣite'pi kvacittato nyūnamapi svāmimātraparikalpitaṃ deyaṃ kacittato'dhikamapi deyamitthāha yājñavalkyaḥ deśaṃ kālañca yo'tīyāllābhaṃ kuryācca yo'nyathā . tatra syāt svāminaśchando'dhikaṃ deyaṃ kṛte'dhike iti . yo bhṛtyaḥ svāmyanujñāṃ vinā svātantryeṇa vāṇijyādikarmaṇaḥ phalasādhakatvāpādakaṃ deśaṃ kālaṃ cātikrāmati lābhaṃ vā bahutaraṃ vyastena svalpaṃ karoti tasmai pūrvaparibhāṣitabhṛtimadhye svāmī svecchānusāreṇa kiñcid dadyāt . yastu svātantryeṇa bahulābhaṃ karoti tasmai paribhāṣitamūlyādadhikaṃ kiñciddeyaṃ svāminā pāritoṣikamityarthaḥ . anekabhṛtyasādhyakarmaṇi vetanārpaṇaprakāramāha sa eva yo yāvat kurute karma tāvat tasya tu vetanam . ubhayorapyasādhyaṃ cet sādhye kuryād yathāśrutam iti . ubhayorapītyapinā bahūnāṃ grahaṇam asmin gṛhādau kṛte bhavatāmetāvadvāsyāmīti parimāṣite dvibahubhirārabdhaṃ karma yadi vyādhyādivaśānna samāpitaṃ tadā teṣu yo yāvat karma karoti tasmai tatkarmānusāreṇa madhyasthaparikalpitaṃ vetanaṃ deyam . na tu sāmyena dānanna ca parisamāptyabhāvādadānam . yadi taiḥ samāpitaṃ tadā yathā paribhāśitaṃ deyanna tu pratyekaṃ kṛtsnaṃ dātavyaṃ nāpi karmānusāreṇa parikalpya dātavyamityarthaḥ . yastu vetanaṃ gṛhītvā samartho'pi na karma karoti taṃ pratyāha vṛhaspatiḥ gṛhītavetanaḥ karma na karoti yadā bhṛtaḥ . samarthaśceddamandāpyo dviguṇaṃ tacca vetanam iti . damaṃ śaktyanusāreṇa rājñā dāpyaḥ . gṛhītañca vetanaṃ dvaiguṇyena svāmine dadyādityarthaḥ . nārado'pi bhṛtiṃ gṛhītvā'kurvāṇo dviguṇāṃ bhṛtimāvahed iti . yājñavalkyo'pi gṛhītavetanaḥ karmatyajan dviguṇamāvahed iti . asminneva viṣaye yāvatā vetanena bhṛtyatvamaṅgīkṛtaṃ tāvadeva svāmine deyanna tu rājñe daṇḍamityarthaḥ . yadvāṅgīkṛtāṃ bhṛtiṃ dattvā valātkārayitavya ityāha nāradaḥ karmākurvan pratiśrutya kāryo dattvā bhṛtiṃ valād iti . pratiśrutyeti prārambhasyāpyupalakṣaṇārtham ataeva kātyāyanaḥ karmārambhaṃ tu yaḥ kṛtvā siddhinnaiva tu kārayet . balātkārayitavyo'sāvakurvan daṇḍamarhati iti . kiyad dravyaṃ daṇḍya ityapekṣāyāmāhaturvṛddha manuvṛhaspatī pratiśruttha na kuryād yaḥ sa kāryaḥ syād balādapi . sa cenna kuryāt tatkarma prāptuyād dviśataṃ damam iti . dviśataṃ kārṣāpaṇadviśatamityarthaḥ . yat tu manuvacanam bhṛto'nārto na kuryād yo darpāt karma yathoditam . sa daṇḍyaḥ kṛṣṇalānyaṣṭau na deyaṃ tasya vetanam iti . tadalpadaṇḍatvādbhāgāsiddhiviṣayamiti smṛticandrikāyām . ardhvanyūnakarmakaraṇaviṣayamiti madanaratne . kiñcinnyūnakarmakaraṇe tvāha sa eva yathoktamārtaḥ sustho vā yastatkarma na kārayet . na tasya vetanaṃ deyamalponasyāpi karmaṇaḥ iti . sustho vā karma kārayediti vadatā susthe'pi svayaṃ kartṛtvaniyamo nāstīti darśayati . ārto yadi ārtyupaśamānantaraṃ svāṅgīkṛtaṃ karma karoti tadārte dīrghakālatayā kālakṣepe'pi bhṛtyadoṣābhāvādvetanamasau nirvivādaṃ sabhata ityāha sa eva ārtastu kuryāt susthaḥ san yathābhāṣitamāditaḥ . sudīrghasyāpi kālasya tallametaiva vetanam āditaḥ ādau yathāmāṣitaṃ yathāpratijñātaṃ tathā kuryādityarthaḥ . sudīrṣasyāpi kālasya atyaye'prīti śeṣaḥ . yastu kālaviśeṣāvadhikaṃ karma pratijñāya tatkālāpūrtāveva karma tyajati taṃ pratyāha nāradaḥ kāle'pūrṇe tyajan karma bhṛtarnāśamavāpnuyād . atra daṇḍamapyāha viṣṇuḥ bhṛtakaścāpūrṇe kāle tyajan sakalameva mūlyañjahyāt rājñe ca paṇaśataṃ dadyāditi . mūlyaṃ vetanam . svāmidoṣāttyāge tu yāvati kāle karma kṛtaṃ tatkālānusāreṇa kalpitaṃ vetanaṃ labhata ityāha nāradaḥ svāmidoṣādapakrāman yāvat kṛtamavāpnuyād iti . svāmidoṣo vināparādhaṃ niṣṭhurabhāṣaṇādiḥ . atra daṇḍamapyāha viṣṇuḥ svāmo cadbhṛtakamapūrṇe kāle jahyāt tasya sarvameva mūlyaṃ dadyāt paṇyañca rājanyatra bhṛtādāṣāditi . svāmidravyasya bhṛtyadoṣeṇa nāśe yat kartavyaṃ tadāha sa eva . taddāṣeṇa yadvinaśyettat svāmine deyamanyatra daivopathātāditi . daivopaghātorājakṛtasyāpyupalakṣaṇama . svāmine deyaṃ mūlyadvāreṇeti śeṣaḥ . atra doṣaviśeṣaḥ . dviśeṣamāha vṛhanmanuḥ prāmādānnāśitaṃ dāpyaḥ samaṃ dvi rdrohanāśitam iti . pramādānnāśitamanabadhānanāśitaṃ samameva dadyāt . drohanāśitaṃ tīvraprayatnādinā droheṇa nāśitaṃ dvirdāpyo dviguṇaṃ dāpya ityathaḥ . bhṛtyadoṣābhāve yadanyata eva naṣṭaṃ tanna deyamityāha sa eva na tu dāpyo hatañcaurairdagdhamūḍhaṃ jalena veti . ūḍhaṃ nītam . yastu vāhako vāhyaṃ dravyaṃ prajñāhīnātvādinā svadoṣeṇa nāśayati taṃ pratyāha nāradaḥ bhāṇḍaṃ vyasanamāgacchedyadi vāhakadoṣataḥ . dāpyo yattatra naśyettu daivarājakṛtādṛte iti . bhāṇḍaṃ vahanīyaṃ dravyaṃ saktukādi vyasanaṃ nāśam . atra bhāṇḍavāhakayorgraharṇabalīvardakṛṣībalayorupalakṣaṇamiti madanaratne . atrāpi pramādānnāśitaṃ dāpyaḥ samaṃ dvirdrohanāśitamiti vṛddhamanūktoviśeṣo'vagantavyaḥ . yastu vāhakaḥ svadoṣaṇa prasthānavighnaṃ karoti sa dviguṇāṃ bhṛti dāpya ityāha kātyāyanaḥ vighna yo vāhako dāpyaḥ prasthāne dviguṇāṃ bhṛtim iti . vighnaṃ karotīti śeṣaḥ . vāhakagrahaṇaṃ pradarśanārthaṃ na tu vivākṣatantenāyudhīyāderyuddhavighnakāriṇī'pyetaditi mantavyam . ataeva nāradaḥ dviguṇāṃ tu bhṛtiṃ dāpyaḥ prasthāne vighnamācaran iti sāmānyenoktavān . yājñavalkyo'pi prasthānavighnakṛccaiva padāpyo dviguṇāṃ bhṛtim iti . etacca bhṛtyāntarasampādanakālāsambhavaviṣayam . aṅgīkṛtakarmakaraṇasyāpi yadā sahāyāntarālābhena prasthānavighnāpādakatvaṃ tadā tvāha sa eva prakānte saptamammāgañcaturthaṃ pathi santyajan . bhṛtimarṅghapathe sarvāṃ pradāpyastyājako'pi ca iti . prakrānte karmaṇi svāṅgīkṛtaṃ karma tyajan mṛtyo bhṛteḥ saptamambhāgaṃ dāpyaḥ . gamane prārabdhe pathi tyajan bhṛteścaturthaṃ bhāgam . ardhvapathe tyajan sarvāṃ bhṛtimityarthaḥ . tyājako'pi cetyasyāyamarthaḥ gamanārambhānantaraṃ svāmī yadi tyājayati tadā pūrvoktakrameṇa bhṛyāya saptamabhāgādikaṃ dāpanīya iti . etaccāvyādhitādiviṣayam vyādhitasyāparādhābhāvāt . yacca svāminā tyājane ca turthabhāgadāpanamuktaṃ tadavikrītabhāṇḍasvāmibiṣayam . vikrātabhāṇḍasvāminā yat kartavyaṃ tadāha vṛhanmanuḥ pathi vikrīya tadbhāṇḍaṃbaṇik bhṛtyaṃ tyajed yadi . atha tasyāpi deyaṃ syād bhṛterardhvaṃ kabheta saḥ iti . pathi bhāṇḍasya caurādibhiḥ pratirodhe rājādibhirapahṛte svāminaḥ kartavyamāha kātyāyanaḥ yadā ca pathi yadbhāṇḍamāruddhyeta hriyeta vā . yāvānadhvā gatastena prāpnuyāt tāvato dhanam iti . tena bhāravāhakasvīkṛtena yānādinā . bhāṇḍanetāraṃ pratyāha nāradaḥ anayanbhāṭayitvā tu bhāṇḍayan yānavāhanam . dāpyo bhṛticaturbhāgaṃ sarvāmardhvapathe tyajan iti . yānaṃ śakaṭādi vāhanam aśvādi . ayamarthaḥ yo yānādinā bhāṇḍanayanaṃ kartuṃ parakīyaṃ yānādikaṃ bhāṭayitvā prāpaṇādikāryopādhikaṃ parikrayaṃ kṛtvā tanna nayati sa yānasvāmine parikalpitasya bhāṭakasya caturthā'ṃśaṃ dāpyaḥ . yastu tannītvā'rdhamārge tyajati sa sarvāṃ bhṛtiṃ dāpya iti . yastu śakaṭādikaṃ bhāṭayitvā tamevopakāraśūnyamādāya deśāntaraṃ gacchati bhāṭakaṃ ca na prayacchati taṃ ghnatyāha vṛddhamanuḥ yo bhāṭayitvā śakaṭaṃ nītvā vā'nyatra gacchati . bhāṭaṃ ma dadyād dāpyaḥ syādanūḍhasyāpi bhāṭakam iti . anūḍhasyāpi akṛtopakārasyāpītyarthaḥ . yastu kṛte kṛtye samanantaraṃ vāhanādeḥ samarpaṇaṃ na karoti tasya samarpaṇaparyantabhāṭakadānamāha kātyāyanaḥ hastryaśvagokharoṣṭrādīn gṛhītvā bhāṭakena maḥ . nārpayet kṛtakṛtyaḥ saṃstāvaddāpyaḥ sa bhāṭakam . gṛha vāryāpaṇādīni gṛhītvā bhāṭakena yaḥ . svāmine nārpayed yāvattāvaddāpyaḥ sa bhāṭakam iti . vāriśabdena tadādhārabhūtaṃ pātraṃ lakṣyate . nārpayet kṛtakṛtyaḥ sannityanuṣaṅgaḥ . parabhūmau gṛhanirmāṇāya bhāṭakadātāraṃ pratyāha nāradaḥ parabhūmau gṛhaṃ kṛtvā stomaṃ dattvā vaset tu yaḥ . sa tadgṛhītvā nirgacchet tṛṇakāṣṭheṣṭakādikam iti . stomambhāṭakaṃ stomāpradāne'pyāha sa eva stomādvinā vasitvā tu parabhūmāvaniścitam . nirgacchaṃstṛṇakāṣṭhāni na gṛhṇīyāt kathañcana . yānyeva tṛṇakāṣṭhāni tviṣṭakā viniveśitāḥ . vinirgacchaṃstu tat sarvaṃ bhūmikhāmini yedayed iti . svāmine nivedayedityarthaḥ . aniścitamiti vadatā tṛṇakāṣṭhādigrahaṇāgrahaṇaparibhāṣāvihīnaviṣayametaditi darśitam . paribhāṣāviṣaye tu yathā paribhāṣitaṃ kartavyam . bhāṭake gṛhītānāṃ jalapātrādīnāṃ bhaṅge nāśe ca viśeṣamāha sa eva stomavāhīni bhāṇḍāni pūrṇakālānyupānayet . gṛhīturāharedbhagnaṃ naṣṭañcānyatra saṃplavāt iti . stomavāhīni bhāṭakagṛhītāni pūrvaparibhāṣitabhāṭakāni tatsvāminaṃ prāpayediti pūrvārdhārthaḥ . bhagnamekadeśena vikṛtaṃ naṣṭam kātsnyena vikṛtam . saṃplavaḥ parasparasaṅgharṣaḥ tadbhinnaprakāreṇa yadbhagnannaṣṭañca tadbhāṭakagṛhīturbhavati . saṃplavena tu yadbhagnannaṣṭañca tadbhāṭakadātrā pūrvavat kṛtvā mūlyadvāreṇa vā deyamityarthaḥ . vyādhitasya bhṛtyasya svāminā pathi tyāge daṇḍamāha kātyāyanaḥ tyajet pathi sahāyaṃ yaḥ śrāntaṃ rogārtameva vā . prāpnuyāt sāhasaṃ pūrvaṃ grāme tryahamapālayan iti . svāmyanujñātena bhṛtyenāparādhe kṛte so'parādhaḥ svāmina evetyāha vṛhaspatiḥ prabhuṇā viniyuktaḥ man bhṛtako vidadhāti yat . tadarthamaśubhaṃ karma svāmī tatrāparādhnuyād iti . svāmī kṛtakarmaṇe bhṛtakāya yadi na vetanaṃ dadāti tadā'sau rājñā dāpanīyaḥ ityāha sa eva kṛte karmaṇi yaḥ svāmī na dadyādvetanaṃ bhṛte . rājñā dāpayitavyaḥ syād vetanañcānurūpataḥ iti . veśyātadupabhoktṛviṣaye nārada āha śulkaṃ gṛhītvā paṇyastrī necchantī dviguṇaṃ vahet . anicchan śulkadātāpi śulkahānimavāpnuyāt iti . etadavyādhitādiviṣayam . vyādhitādiviṣaye tvāha vṛha° spatiḥ vyādhitā saśramavyathā rājakāryaparāyaṇā . ābhantritā ca nāgacchedavācyā baḍavā smṛtā iti . āmantritā āhūtā . vaḍavā dāsī tadgrahaṇamatra paṇyastrīpradarśanārtham . upabhoktāraṃ pratyāha nāradaḥ aprayacchannatho śulkamanubhūya pumān striyam . akrameṇa tu saṅgaccheda ghātadantanakhādibhiḥ . ayonau yaḥ samākrāmed bahubhirvāpi vāsayet . śulkaṃ so'ṣṭaguṇaṃ dāṣyo vinayaṃ tāvadeva tu iti . veśyāyāstvaparādhe daṇḍādikaṃ matsyapurāṇe darśitam gṛhītvā vetanaṃ veśyā lobhādanyatra gacchati . tāṃ damaṃ dāpayeddadyāditarasyāpi bhāṭakam iti . itarasya dattaśulkasya . tatraiva viśeṣāntara muktam anyamudiśya veśyāṃ yo nayedanyasya kāraṇāt . tasya daṇḍo bhavedrājñaḥ suvarṇasya ca māṣakam . nītvā bhoganna yo dadyād dāpyo dviguṇavetanam . rājñaśca dviguṇaṃ daṇḍaṃ tathā dharmo na hīyate . bahūnāṃ vrajatāmekāṃ sarve tad dviguṇaṃ dhanam . tasyai dadyuḥ pṛthak rājñe daṇḍañca dviguṇamparam iti . atra nirṇetṝnāha nāradaḥ veśyāḥpradhānā yāstatra kāmukāstadgṛhoṣitāḥ . tatsamuttheṣu kāryeṣu nirṇayaṃ saṃśaye viduḥ iti .

vetasa pu° aja--asun tuk ca vībhāvaḥ . (veta) vṛkṣabhede amaraḥ . strītvamapi śabdaca° tatra gaurā° ṅīṣ .

vetasāmla pu° vetasa eva amlaḥ . amlavetase jaṭā° .

vetasvat tri° vetasāḥ santyatra bhūmnā vetasa + ḍvtup . bahu° vetasayukte deśe amaraḥ .

vetāla pu° aja--vic vībhāvaḥ tala--ghañ karma° . 1 mallaviśeṣe 2 bhūtādhiṣṭhitaśavabhede amaraḥ 3 śivānucare bhairavabhede kālikāpu° . 4 dvārapāle ca śabdara° .

vetālabhaṭṭa pu° vikramādityasabhāsthe navaratnāntargate kavibhede

vettṛ tri° vida--ghṛc . 1 jñātari 2 voḍhari 3 labdhari ca rājani0

vetra pu° aja--tral vībhāvaḥ . (veta) vetasavṛkṣe rājani° .

vetrakīya tri° vetra + cha--kukca . 1 vetrasamūhe 2 tadyuktadeśādau ca si° kau° .

vetradhara pu° vetraṃ dharati dhṛ--ac . 1 dvārapāle halā° 2 vetrayaṣṭidhāramātre tri° .

vetra(trā)vatī strī vetrā bāhulyena santyasyāḥ matup masya vaḥ vā dīrghaḥ . 1 mālavadeśasthe nadībhede śarāvatī vetravatī candrabhāgā sarasvatī . 2 vṛttāsuramātari varāhapu° .

vetrāsana na° vetranirmitamāsanam . vetranirmite āsane (moḍa)

vetrāsura pu° sindhudvīpātmaje'surabhede varāhapu° .

vetha vācane bhvā° ātma° dvi° seṭ ṛdit caṅi na hrasvaḥ . vethate avethiṣṭa .

veda pu° vida--ac ghañ vā . 1 viṣṇau viṣṇusaṃ° . 2 jñāne 3 śāstrajñāne tatsādhane dharmabrahmapratipādake mantrabrahmā° ṇatmike grantahbhede 4 śāstrokte caritre ca medi° . 5 yajñāṅge nānārthamā° 6 kuśamuṣṭikṛte padārthabhede vedaṃ kṛtvā vediṃ kuryāt śrutiḥ yedayati vida--ac ṇic--ac vida--ac vā . 7 jñāpake 8 jñāri ca tri° vedo'si yena tvaṃ deva! veda devebhyo vedo'bhavastena mahyaṃ yedo bhūyāḥ yaju° 2 . 21 patnī vedaṃ pramuñcati vedo'sīti he kuśamuṣṭinirmitapadārtha! tvaṃ vedo'si ṛgādyātmako'si yadvā vettīti vedaḥ jñātāsi . devebhyo devānāṃ vedo'bhavaḥ jñāpako'bhūḥ karka° . tallakṣaṇañca apauruṣaṃ vākyaṃ veda iti mīmāṃsakāḥ . pauruṣeyatve pūrvapakṣaṃ dūṣayitvā'pauruṣeyatvaṃ mādhavenopanyasya samarthitaṃ yathā samayabalena samyakparokṣānubhasādhanaṃ veda iti vedalakṣaṇasya manvādismṛtyādāvativyāptimāśaṅkya apauruṣeṣatve satīti viśeṣaṇādadoṣa iti cet vedasyāpi parameśvaranirmitatvena pauruṣeyatvāt śarīradhārijīvanirmitatvābhāvādapauruneyatvamiti cet sahasraśīrṣā puruṣaḥ ityādiśrutibhirīśvarasyāpi śarīritvāt . karmaphalarūpaśarīradhārijīvanirmitatvābhāvamātreṇāpauruṣetvaṃ vivakṣitamiti cet na jīvaviśeṣairagnibāyvādityairvedānāmutpāditatvāt . ṛgdheda evāgnerujāyata, yajurvedo vāyoḥ, sāmaveda ādityāditi śruteḥ (īśvarasyāgnyādiprerakatvena nirmātṛtvaṃ draṣṭavyam) . tataḥ mantrabrāhmaṇātmakatvaṃ vedalakṣaṇamuktvā mantrabrāhmaṇayorvedanāmadheyam ityāpastambavacanaṃ pramāṇatayopanyastaṃ tataśca mantralakṣaṇamuktvā taditarat brāhmaṇamityuktam . tatraivottaratra nanvevamapi vedasya pauruṣeyatvena vipralambhakavākyavadaprāmāṇyaṃ syāt pauruṣeyatvaṃ ca 1 pāde pūrvapakṣatvena jaiminirasūtrayat yathā vedāṃścaike sannikarṣaṃ puruṣākhyeti sū° eke vādino vedān prati sannikarṣaṃ manthante . yathā raghuvaṃśādayaḥ kālidāsapraṇītā idānīntanāstathā vedo'pi na tu vedā anādayaḥ ataeva vedakartṛtvena puruṣā ākhyāyante vaiyāsikaṃ bhārataṃ bālmīkīyaṃ rāmāyaṇamityatra yathā bhāratādikartṛtvena vyāsādaya ākhyāyante tathā kāṭhakaṃ kauthumaṃ taittirīyamityevaṃ tattadvedaśāsyākartṛtvena kamadīnāmākhyātatvāt vedāḥ pauruṣeyāḥ . nanu nityānāmeva satāṃ vedānāmupādhyāyasampradāyapravartakatvena kaṭhakādisamākhyā syādityāśaṅkya yuktyantaraṃ sūtrayati anityadarśanācceti sū° anityājananamaraṇavanto vavaṃrādayo vedārthāḥ śrūyante vavaraḥ prāvahaṇirakāmayata kusujavindu auddhālakirakāmayateti tathā sati vayarādibhyaḥ pūrvamabhāvādanityāvedāḥ . vimataṃ vedavākyaṃ pauruṣeyaṃ vākyatvāt kālidāsādivākyavat ityanumānasūcakaścakāraḥ iti pūrvapakṣe siddhāntayati . uktaṃ tu śabdapūrvatvam sū° tuśabdo vedānāmanityatvaṃ vārayati . śabdasya vedarūpasya kaṭhādipuruṣebhyaḥ pūrvatvamanāditvam prācīnaiśca sūtrairuktam . autpattikastu śabdasyārthena sambandhaḥ ityatra autpattikaśabdena sarveṣāṃ śabdānāṃ vedānāṃ tadarthānāṃ tadubhayasambandhāna ca nityatvaṃ pratijñāya uttarābhyāṃ śabdādhikaraṇavākyādhikaraṇābhyāmupapāditama . kā tarhi kāṭhakādyākhyāyā gatirityāśaṅkya saṃpradāyapravartanāt seyamupapadyate ityuttarasūtrayati ākhyāḥ pravacanāditi sū° astviyamākhyayikāyāgatiḥ (iyaṃ pravacanarūpā saṃpradāyapravartanetyarthaḥ) pavarādyanityadarśanaṃ yaduktaṃ tasya kimityuttaramityāśaṅkāyāmāha paraṃ tu śrutisāmānyamātram sū° yatparaṃ vavarādikaṃ tat tacchabdasāmānyameva . na tu manuṣyo vavaranāmako'tra vivakṣitaḥ vavaradhvaniyuktapravahaṇastrabhāvasya vāyoratra vaktuṃśakyatvāt . pūrvapakṣoktasya vākyatva hetoḥ parāhateḥ . tasmānnāsti vedasya pauruṣeyatvam . atra saṃgrāhakaślokau pauruṣeyaṃ na vā tedavākyaṃ syāt pauruṣeyatā . kāṭhakādisamākhyānāt vākyatvāccānyavākyavat . samākhyānaṃ pravacanāt vākyatvaṃ tu parāhatam . tatkartmanupalambhena syāttato'pauruṣeyatā . nanu bhagavatā vādarāyaṇena vedasya brahmakāryatvaṃ sūtritaṃ śāstrayonitvāditi . ṛgvedādiśāstrakāraṇatvāt brahma sarvajñamiti sūtrārthaḥ (tadetasya mahābhūtasya niḥśvasitaṃ yadṛgvedoyajurveda ityādi śrutiḥ anādinidhanā nityā vāgutsṛṣṭā svayambhuvā smṛtiścātra mūlam) vāḍhaṃ naitāvatā pauruṣeyatvaṃ bhavati manuṣyanirmitatvābhāvāt . īdṛśamapauruṣeyatvamabhipretya vyavahāradaśāyāmākāśādivasrityatvaṃ vādarāyaṇenaiva devatādhikaraṇe sūtritam ataeva ca nityatvamiti . vedā° pa° pauruṣeyatvāpauruṣeyatve anyathā nirukte yathā nanu kṣaṇikatvābhāve'pi viyadādivadādimattvena parameśvarakartṛkatayā pauruṣeyatvādapauruṣeyatvaṃ vedānāmiti tava siddhāntobhajyeteti cenna na tāvatpuruṣeṇokāryamāṇatvaṃ pauruṣeyatvaṃ gurumate'pi pauruṣetatvāpatteḥ (pāṭhyamāna vedānāmiti śeṣaḥ) nāpi puruṣādhīnotpattimattvaṃ pauruṣeyatvaṃ naiyāyikāmimatapauruṣeyatvānumāne'smādādīnāṃ siddhasādhanāpatteḥ kintu sajātīyoccāraṇānapekṣoccāraṇaviṣayatvaṃ tathā ca sargādyakāle parameśvaraḥ pūrvasargasiddha vedasamānupūrvīkaṃ vedaṃ viracitavān na tu tadvijātīyaṃ vedamiti na sajātīyoccāraṇānapekṣoccāraṇaṣiṣayatvaṃ pauruṣeyatvaṃ vedasya, bhāratādīnāntu sajātīyoccāraṇamanapekṣyaivoccāraṇamititeṣāṃ pauruṣeyatvam . śabdacintāmaṇikṛtā tu vedalakṣaṇamanyathā nirucya pauruṣeṣatvamīdṛśameva samarthitaṃ yathā atha yedaḥ pauruṣeyo vākyatvāt bhāratādivat iti cet koveda anugatadharmābhāvena tasya śākhāsu nānārthatvāt tathā hi na mukhyavedaprayogaviṣayo yedaḥ mukhyārthākathanāt nāpi śākhāsamudāyaḥ tasya vedanirūpyatvāt samudāyasyāpratipādakatvena vākyatvāsiddheḥ . nāpi svargakāmo yajetetyādivākyaṃ smṛtibhāratāderapi tathātvāt ityādivedalakṣaṇe pūrvapakṣamuktvā pauruṣeyatvasādhye tamāha pauruṣeyatvaṃ na tadarthadhījanyatvaṃ taduccāraṇadhīprabhavatvaṃ vā adhyāpakādhyetṛdhījanyatvena siddhasādhanāt svatantrapuruṣapraṇītajātīyatvaṃ yadi sādhyaṃ tadādyabhārate smṛtau ca vākyatvamanaikāntikam ityādinā . atrottaramuktaṃ yathā śabdatadupajīvipramāṇātiriktapramāṇajanyapramityaviṣayārthakatve sati śabdajanyavākyārthajñānājanyapramāṇaśabdatvaṃ vedatvam . īśvarapramāyā ajanyatvāt vedārghasyānumānaviṣayatve'pyanumānādervedopajīvakatayā smṛtīnāṃ bhāratādibhāgasya ca vedasamānārthakatve'pi śabdajanyadhījanyatvāt vedādarthaṃ pratītyaiva tatpraṇayanāt (agnirhimasya bheṣajamityādivedavākyasaṃgrahāya satyantaṃ lakṣaṇāpraviṣṭaṃ satyantaṃ tu adṛṣṭārthakatābāhulyajñāpanārthamiti vodhyam) . mathurānāthenaitadvivṛtaṃ tatra dṛśyam . sādhyaṃ ca pauruṣeyatvaṃ sajātītoccāraṇānapekṣoccaritajātīyatvamiti nirṇītamadhikaṃ tatra dṛśyam . yedāśca catvāraḥ teṣāṃ śākhāvibhāgaścaraṇavyūhe uktaḥ tatra ṛgvedaśākhāvibhāgaḥ ṛgvedaśabde 1411 pṛ° darśitaḥ . yajurvedasya maḍaśītirbhedā bhavanti . tatra carakārṇā dvādaśa bhedā bhavanti . carakāḥ 1 āhvarakā 2 kaṭhāḥ 3 prācyakaṭhāḥ 4 kapiṣṭhalakaṭhāḥ 5 aupamanyavāḥ 6 āṣṭakakaṭhāḥ 7 cārāyaṇīyāḥ 8 pārāyaṇīyāḥ 9 vārtāntaveyāḥ 10 śvetāśvatarāḥ 11 (śvetāśvetatarā iti vā pāṭhaḥ) . maitrāyaṇīyāḥ 12 śceti . tatra maitrāyaṇīyānāṃ sapta medā mavanti . mānavāḥ 1 dandubhāḥ 2 caiveyāḥ 3 vārāhāḥ 4 hāridraveyāḥ 5 śyāmāḥ 6 śyāmāraṇīyā 7 śceti . teṣāmadhyayanam aṣṭau yajuḥsahasrāṇyadhītya śākhāpāro bhavati . tānyeva dviguṇānyadhītya padapāro bhavati . tānyeva triguṇānyadhotya kramapāro bhavati . ṣaḍaṅgānyadhītya ṣaḍaṅgavidbhavati . śikṣā 1 kalpo 2 vyākaraṇaṃ 3 niruktaṃ 4 chando 5 jyotiṣa 6 mityaṅgāni . tatra prācyodīcyāṃ nairṛtyāṃ nirṛtyaḥ . tatra vājasaneyānāṃ saptadaśa bhedā bhavanti . jābālāḥ 1 audheṣāḥ 2 kāṇvāḥ 3 mādhyandināḥ 4 śātātapīyāḥ 5 tāpāyanīyāḥ 6 kāpālāḥ 7 pauṇḍravatsāḥ 8 āpaṭikāḥ 9 pāmāvaṭikāḥ 10 (paramāvaṭikāpi pāṭhaḥ) . pārāśarīyāḥ 11 vaineyāḥ 13 autheyāḥ 14 gālavāḥ 15 vaijavāpāḥ 16 kātyāyanīyāśca 17 . pratipadamanupadaṃ chando bhāṣā dharmo mīmāṃsā nyāyastarka ityupāṅgāni . upajyotiṣam . sāṅgalakṣaṇam . pratijñānavākyama . parisakhyācaraṇam . śrāddhakalpaḥ . pravarādhyāyaśca . śastram . kratuḥ . saṃkhyānaḥ . āgamaḥ . yajñapārśvhaḥ hotrakam . (pāraṣyānuhotrakamapi pāṭhaḥ) . paśavaḥ . ukthāni . kūrmalakṣaṇamityaṣṭādaśapariśiṣṭāni . dve sahasre śate nyūne mantre vājasaneyake . ityukta parisaṃkhyātametat sakalaṃ śukriyam . grandhāśca parisaṃkhyātā brāhmaṇañca caturguṇam . ādāvārabhya vedāntaṃ brahmavyāhṛtipūrvakam . vedamadhyāya eteṣāṃ homānte tu samārabhet . tatra taittirīyakāṇāṃ dvibhedā bhavanti . okṣyāḥ 1 (khamadhyo'pi pāṭhaḥ) . khāṇḍiyāśceti 2 . tatra khāṇḍikeyānāṃ pañca bhedā bhavanti . āpastambī 1 paudhāyanī 2 satyāṣāḍhī 3 hiraṇyakeśī 4 audheyāśceti 5 (odheyī ca pāṭhaḥ) . tatra kaṭhānāntūpagānaviśaṣāḥ . camuścatvāriṃśatyupagranthāḥ . mantrabrāhmaṇayorvadṛstrivaṇī yasma paṭhyate . yajurvedaḥ sa vijñeyaḥ śeṣāḥ sākhāntarāḥ smṛtā . sāmavedasya kila sahasrabheda āsīt. amadhyāyeṣvadhīyānāste śatakratuvajreṇābhihatāḥ pranaṣṭāḥ. teṣāṃ pravakṣyāmyāsurāyaṇīyā vāsuraṇīyā vārtānsaveyāḥ prāñjalā ṛgvarṇabhedaḥ prācīnayogyā jñānayogyā rāṇāyanīścati tatra rāṇāyanīyānāṃ nava bhedāḥ bhavanti. rāṇāyanīyāḥ śāṭhyānīyāḥ pārāyāṇīyāḥ sātvalāḥ. (satvamudbhavā iti vā pāṭhaḥ). maudgalāḥ (iti tu bhāṣye nāsti). khalvalāḥ. mahākhalvalāḥ lāṅgalāḥ . kauthumāḥ jaiminīyāśceti . teṣāmadhyayanam aṣṭau sāmasahasrāṇi sāmāni ca caturdaśa aṣṭau śatāni daśeti daśasaptasu bālakhilyāḥ sasuparṇaprekṣya . etat sāmagaṇaṃ smṛtam . atharthavedasya nava bhedā bhavanti . paippalāḥ 1 . dāntāḥ 2 . pradāntāḥ 3 . snātāḥ 4 . snautā . 5 . brahmadābalāḥ 6 . śaunakī 7 devadarśatī 8 . caraṇavidyā 9 śceti . (dātā pradātā autā brahmadīpaśī vedaśī iti bhāṣye nāmāntarama) teṣāmadhyayanaṃ pañca kalpāni bhavanti . nakṣatrakalpovidhānakalpo vidhividhānakalpaḥ saṃhitā śāntikalpaśceti . sarveṣāmeva vedānāmupavedā bhavanti . ṛgvedasyāyurvedaḥ . yajurvedasya dhanurveda upavedaḥ . sāmavedasya gāndharvaveda upavedaḥ . atharvavedasya śastraśāstrāṇi bhavanti . yajurvedataroḥ śākhāḥ saptaviṃśanmahāmatiḥ . vaiśāmpāyananāmāsau vyāsaśiṣyaścakāra vai . śiṣyebhyaḥ pradadau tāśca jagṛhuste'pyanukramāt . yājñavalkyastu tasyābhūd brahmarātasuto dvijaḥ . śiṣyaḥ paramadharmajño guruvṛttiparaḥ sadā . ṛṣiryo'dya mahāmeroḥ samāje no gamiṣyati . tasya vai saptarātrantu brahmahatyā bhaviṣyati . pūrvameva munigaṇaiḥ samayo'yaṃ kṛto dvija! . vaiśampāyana ekastu taṃ vyatikraḥntavāṃstataḥ . svasrīyaṃ bālakaṃ so'tha padā spṛṣṭamadhātayat . saśiṣyānāha bhoḥ śiṣyāḥ brahmahatyāpahaṃ vratam . caradhvaṃ matkṛte sarve na vicāryamidaṃ tathā . athāha yājñavalkyastaṃ kimebhirbhagavan! dvijaiḥ . kleśitairalpatejobhiścariṣye'hamidaṃ vratam . tataḥ kruddho guruḥ prāha yājñavalkyaṃ mahāmatim . mucyatāṃ yat tvayā'dhītaṃ matto viprāvamanya ca . nistejaso vadasvaitān yastvaṃ brāhmaṇapuṅgavān . tena śiṣyeṇa nārtho'sti mamājñābhaṅgakāriṇā . yājñavalkyastataḥ prāha bhaktyaitatte mayoditam . mamāpyalaṃ tvayādhītaṃ yanmayā tadidaṃ dvija! . śrīparāśara uvāca ityuktvā rudhirāktāni sarūpāṇi yajūṃṣi saḥ . chardayitvā dadau tasmai yayau ca svecchayā muniḥ . yajūṃṣyatha visṛṣṭāni yājñavalkyena vai dvija . jagṛhustittirā bhūtvā taittirīyāstu te tataḥ . brahmahatyāvrataṃ cīrṇaṃ guruṇā coditaistuyaiḥ . carakādhvaryavaste tu caraṇānmunisattama! . yājñavalkyo'pi maitreya! prāṇāyāmaparāyaṇaḥ tuṣṭāya prayataḥ sūryaṃ yajūṃṣyabhilaṣaṃstataḥ . śrīyājñavalakya uvāca namaḥ savitre dvārāya mukteramitatejase . ṛgyajuḥsāmabhūtāya trayīdhāmavate namaḥ . śrīparāśara uvāca ityevamādibhistena stūyamānaḥ stavai raviḥ . bājirūpadharaḥ prāha vriyatāma bhivāñchitam . yājñavalkyastataḥ prāha praṇipatya divākaram . yajūṃṣi tāni me dehi yāni santi na me gurau śrīparāśara uvāca evamukto dadau tasyai yajūṃṣi bhaga vān raviḥ . ayātayāmasaṃjñāni yāni vetti na tadguruḥ . yajūṃṣi yairadhītāni tāni viprairdvijottama! . vājinaste samākhyātāḥ sūryo'śvaḥ so'bhyapadyata . śākhābhedāstu teṣāṃ vai daśa pañca ca vājinām . kāṇvādyāḥ sumahābhāga! yājñavalkyapravartitāḥ viṣṇu pu° 3 aśe 5 a° . ñjāmavedrasya saṃhitā yathā sāmavedataroḥ śākhā vyāsaśiṣyaḥ sa jaiminiḥ . krameṇa yena maitreya! vibheda śṛṇu tanmama . sumantustasya putro'bhūt sutvānapyasya vai sutaḥ . adhītavantāvekaikāṃ saṃhitāṃ tau mahāmunī . sāhasraṃ saṃhitābhedaṃ sukarmā tatsutastataḥ . cakāra tañca tacchivyau jagṛhāte mahāvratau . hiraṇya . kauśalyaḥ pauṣyañjiśca dvijottamaḥ . udīcyāḥ sāmagāḥ śiṣyāstasya pañcaśatāḥ smṛtāḥ . himaṇyanābhāttāvatyaḥ saṃhitā vai dvijottama! . gṛhītāste'pi cocyante paṇḍitaiḥ prācyasāmagāḥ . lokākṣiḥ kuthamiścaiva kuṣīdirlāṅgalistathā . pauṣyañjiśiṣyāstadbhellaiḥ saṃhitā bahulīkṛtāḥ . hiraṇyanābhaśiṣyaśca caturviṃśatisaṃhitāḥ . provāca kṛtināmāsau śiṣyebhyaḥ sumahāmatiḥ . taiścāpi sāmavedo'sau śāṇābhirbahulīkṛtaḥ . atharvavedasya saṃhitā yathā . atharvaṇāmaghovakṣye saṃhitānāṃ samuccayam . atharvavedā sa muniḥ sumanturamitadyutiḥ . śiṣyamadhyāpayāmāsa kabandhaṃ so'pi taṃ dvidhā . kṛtvā tu vedadarśāya tathā pathyāya dattavān . vedadarśasya śiṣyāstu modo brahmavalistathā . śaulkāyaniḥ pippalādastathānyo munisattamaḥ . pathyasyāpi trayaḥ śiṣyāḥ kṛtāyairdvija saṃhitāḥ . jājaliḥ kumudādiśca tṛtīyaḥ śaunako dvija . śaunakastaddvidhā kṛtvā dadāvekāntu babhrave . dvitīyāṃ saṃhitāṃ prādāt saindhavāyanasaṃjñine . saindhavo muñjakeśaśca bhindan vedaṃ dvidhā punaḥ . nakṣatrakalpo vedānāṃ saṃhitānāṃ tathaiva ca . caturthaḥ syādaṅgirasaḥ śāntikalpaśca pañcamaḥ . śreṣṭhāścātharvaṇāmete saṃhitānāṃ vikalpakāḥ . viṣṇupu° 3 aśe 6 a° . hemādri dā° kha° devīpu° 7 ya° vedavibhāgonyathokto yatha kiṃ vedarūpaṃ māmayaṃ upāṅgasaṃkhyābhedataḥ . aṅgāni caiva vedānāṃ tantro brūhi sanātana! . brahmovāca oṃkāraprabhavā padā gāyatrī vedasambhavā . ṣaḍaṅgāste samākhyātā sahopāṅgāstathaiva ca . chandolakṣaṇasaṃyuktā mātakāgarbhajāḥ smṛtāḥ . ekaeva bhavedvedaścaturvedaḥ puna kataḥ . śākhārthamalpayuktānāṃ grahaṇāyātivistarāt . saṃvibhaktā mayā vatsa! ṛgyajuḥgāmātharvakāḥ . tatra bhedāstu ṛgvede daśa caiva prakīrtitāḥ . āstayāḥ sāṅkhya carcāśca āvakā carcakāstathā . āraṇīyāvakramāṣāḥ ṣaṭkramāḥṣaḍanukramāḥ . daṇḍāśceti samāmena punarekaiva pāraṇā . śākhāśca trividhā bhūṣa! śākalā--yāṣka--mā° ṇḍukāḥ . teṣāmadhyayanaṃ proktaṃ maṇḍalāni ca saptatiḥ . carcānāṃ varasaṅkhyā tu caturviṃśacchatāni ca . ṛcāṃ daśa sahasrāṇi ṛcāṃ pañca śatāni ca . ṛcāmaśītiḥ pādaśca etat pāraṇamucyate . ṛgvede tu bhavetsaṃkhyā yajurvedasya śrūyatām . ṣaḍaśītirvibhedena mayā bhinnāḥ śivājñayā . daśadhā carakāstatra kvarakāhāridravīyāḥ, kaṭhāḥ prācyakaṭhaścaiva kapiṣṭhalakaṭhāstathā . nārāyaṇīyāḥ śvetāśca śvetāśvataramaitrāyaṇāḥ . punaḥ sapta vibhedena maitrāyaṇyaḥ prakīrtitāḥ . mānavā dundubhā vārāhāḥ chāgeyā hāridravīyāḥ, śyāmāḥ śyāmāyanīyāśca teṣāmadhyayanamucyate . aṣṭādaśa sahasrāṇi pāṭhā vedavido'vidan . dviguṇaṃ padapārīyāstriguṇaṃ kramapāragāḥ . ṣaḍaṅgāni yadādhīte sa ṣaḍaṅgaviducyate . śikṣā kalpo vyākaraṇaṃ niruktaṃ chandojyotiṣam . ṣaḍaṅgāni bhavantyetān upāṅgāni śṛṇuṣva bhoḥ . pratipadamanupadaṃ chando bhāṣāsamanvitam . mīmāṃsā--nyāyatarkaśca upāṅgāḥ parikīrtitāḥ . pariśiṣṭāśca saṃkhyātā aṣṭādaśa śṛṇuṣva tān . yūpalakṣaṇaṃ chāgalakṣaṇaṃ pratiṣṭhānuvākasaṅkhyā caraṇavyūha--śrāddha--kalpasūktāni pariṣadamṛgyajuṣamiṣṭakāpūraṇaṃ pravarādhyāyoñchaśāstraṃ kratusaṃkhyā nigamā yajñapārśvahotakam . vrataṃ prasavotthānakūrmalakṣaṇasaṃyutam . kathitāḥ pariśiṣṭāstu dvyūnaviṃśatisaṃkhyayā . kaṭhānāṃ punaryānyāhuśratvāriṃśaccaturyutān . prācyodīcyā niruhyāśca vājamapeyāstu pañca ca . daśabhedavibhinnāśca draṣṭavyā munipuṅgava . jabālābaudheyāḥkāṇvāmādhyandināśva śāpeyāḥ . supāyinaḥ kapālākhyāḥ pauṇḍravaḥ rasāravikāḥ . paramāravikāḥ pārāśarā ṛddhyābaudhāyanīyāḥ . ayodhyā ayodheyāśca teṣāmadhyayanāni ca . dvisahahre śatanyūne vede vājasaneyake . ṛggaṇīyaṃ prasaṃkhyātastato'nyāni yajūṃṣi ca . etatpramāṇaṃ yajuṣāṃ hi kevalam sakhilaṃ sakriyaṃ parisaṃkhyātaṃ brāhmaṇam . caturguṇantu jānīyāttaittirauyā dvidhā punaḥ . ṛceyāḥ khāṇḍikeyāśca khaṇḍikāḥ pañcadhā punaḥ . kāleyā baudhāyanīyā hiraṇyakeśāstathaiva ca . bhāradvājāpastambāśca teṣāṃ bhedāḥ prakīrtitāḥ . adhyayanaṃ sauptikañcaiva pravacanīyaṃ tathāparam . sāmavedastu vistīrṇaḥ sahasrabhedaśaḥ purā . anadhyāyeṣvadhīyānāḥ tadā indreṇa dhīmatā . vajreṇa nihatāḥ śeṣāṃstānvakṣye śṛṇu sattama! . rāṇāyanīyāḥ vauthumāstatra bhedān punaḥ śṛṇu . rāṇāyanīyāḥ saptaiva sugrāhyāstapatāṃvara . kālaveyā mahākālaveyālāṅgalavaidyutāḥ . kauthumānāmapi sapta asurāvānarāyaṇāḥ . prajālāvainabhṛtyāśca pariyogyāḥ parikāyaṇāḥ . adhyayanamapi teṣāntu yathāvat kathitaṃ śṛṇu . aṣṭau sāmasahasrāṇi sāmāni ca caturdaśa . aṣṭau śatāni navatīḥ daśa savālakhilyakāḥ . sasuparṇāśca prakhyāśca etaṃ sāmagaṇaṃ viduḥ . atho atharvavedasya nava bhedā bhavanti hi . pippalādā vartmadāśca bhūtāyanāḥ kātayastathā . jajvalā brahmavedāśca śonakī kanakhī tathā . vedaṛṣiścauravidyā teṣāmadhyayanaṃ śṛṇu . pañcakalpā bhavanti nakṣatrakalpovaitānaḥ saṃhitāvidhiḥ āṅgirasam . śāntikalpaśca atharvaṇo bhavanti ha . ṛgvedasyātreyaṃ gotraṃ vāsudevaṃ vidurbudhāḥ . kāśyapañca yajurvedaṃ rudradevantu taṃ viduḥ . sāmavedo'pi gotreṇa bhāradvājaḥ purandaram . adhidevaṃ vijānīyāt vaitānantu atharvaṇaḥ .

vedagarbha pu° vedogarbhe yasya . sarvavedasya prathamaṃ smartari 1 hiraṇyagarbhe 2 vipre ca hemaca° . 3 viṣṇau viṣṇusa° .

vedana na° vida--lyuṭ . 1 jñāne 2 sukhaduḥkhādyanubhave 3 vivāhe ca vasanasya daśā grāhyā śūdrayotkṛṣṭavedane iti manuḥ . yuc . vedanāpi uktārtheṣu strī . mā sa veddhamate skandha pañcakāntargataskandhabhede bauddhaśabde dṛśyam

vedanindaka pu° 6 ta° . 1 nāstike 2 bauddhe ca .

vedapāraga pu° vedānāṃ pāramantaṃ sīmāṃ gacchati gama--ḍa . samastavedādhyayini .

vedamātṛ strī 6 ta° gāyatryāṃ mantrabhede tasyāḥ svamātrapāṭhena vedarakṣakatvāttathātvam .

vedavat pu° vedā'bhyasyatvenāstyasya matup masya vaḥ . 1 vedābhyāsarate dvije . 2 kuśadhvajarājakanyāyāṃ sītādirūpeṇābhirbhūtāyāṃ strī . kṛte yuge vedavatī kuśadhvajasutā śubhā . tretāyāṃ rāmapatnī sā sīteti janakātmajā . tacchāyā draupadī devī dvāpare drupadātmajā . trihāyaṇīti sā proktā vidyamānā yugatraye brahmavai° pra° 12 a° .

vedavāsa pu° 6 ta° . brāhmaṇe tasya tatpāṭhataduktācārāśrayatvāt tathātvam vedāvāsādayo'pyatra .

vedavid pu° vedaṃ vetti vida--kvip . 1 viṣṇau viṣṇusa° 2 vedajñe tri° .

vedavyāsa pu° vedān vyasyati vibhinnaśākhatvena pṛthak karoti vi + asa--aṇ . parāśaraputre satyavatīgarbhaje 1 munibhede tathā bhūteṣu anyeṣu 2 muniṣu ca . yugabhede tadbhedāśca viṣṇupu° 3 aṃ 3 a° uktā yathā parāśara uvāca yasmin manvantare vyāsā ye ye tāṃstān nibodha me . yathā ca bhedaḥ śākhānāṃ vyāsena kriyate mune! . aṣṭāviṃśatikṛtvo vai vedā vyastā maharṣibhiḥ . viavasvate'ntare tvasmin dvāpareṣu punaḥpunaḥ . vedavyāsā vyatītā ye aṣṭaviṃśatisattamāḥ . caturdhā yaiḥ kṛto vedo dvāpareṣu punaḥpunaḥ . dvāpare prathame vyastāḥ svayaṃ vedāḥ svayambhuvā 1 . dvitīye dvāpare caiva vedavyāsaḥ prajāpatiḥ 2 . tṛtīye cośanā 3 vyāsaścaturthe tu vṛhaspatiḥ 4 . savitā 5 pañcame vyāso mṛtyuḥ 6 ṣaṣṭhe smṛtaḥ prabhuḥ . saptame ca tathaivendro 7 vasiṣṭha 8 ścāṣṭame smṛtaḥ . sārasvata 9 śca navame tridhāmā 10 daśame smṛtaḥ . ekādaśe ca trivṛṣo 11 bharadvāja 12 stataḥparam . trayodaśe cāntarīkṣo 13 dharmī 14 cāpi caturdaśe . trayyāruṇaḥ 15 pañcadaśe ṣoḍaśe tu dhanaṅgayaḥ 16 . kṛtañjayaḥ 17 saptadaśe ṛṇajyo 18 'ṣṭādaśe smṛtaḥ . tato vyāso bharadvājo 19 bharadvājāttu gautamaḥ 20 . gotamāduttaraṃ vyāso haryātmā 21 yo'bhidhīyate . atha haryātmano veṇaḥ smṛto vājaśravāstu 22 yaḥ . somo mukhyāyanastasmāt tṛṇavindu 23 riti smṛtaḥ . ṛkṣo'bhūdbhārgavastasmāt vālmīki 24 ryo'bhidhīyate . tasmādasmat pitā śaktiḥ 25 vyāsastasmādahaṃ 26 (parāśaraḥ) mune! . jātūkarṇo 27 'bhavanmattaḥ (parāśarādanantaram) kṛṣṇadvaipāyana 28 stataḥ . (tato jātūkarṇātparama aṣṭāviṃśatime yuge) aṣṭāviṃśatirityete vedavyāsāḥ purātanāḥ . ekovedaścaturdhā tu teḥ kṛto dvāparādiṣu . bhaviṣye dvāpare caiva droṇirvyāso bhaviṣyati . vyatīte mama putre'smin kṛṣṇadvaipāyane mune!

vedas pu° vida--asun . va ttari jātava dāḥ viśvavedāḥ .

[Page 4967a]
vedāṅga na° vedasyāṅgamiva . śikṣā kalpo vyākaraṇaṃ niruktaṃ chandasāṃ cayaḥ . jyotiṣāmayanañcaiva vedāṅgāni ṣaḍeva tu ityukteṣu śikṣādiṣu ṣaṭsu śāstreṣu . teṣāmaṅgaviśeṣarūpatvaṃ śikṣāyāmuktaṃ yathā chandaḥ pādau tu vedasya hastau kalpo'tha paṭhyate . jyotiṣāmayamaṃ cakṣurniruktaṃ śrotramucyate . śikṣā ghrāṇaṃ tu vedasya mukhaṃ vyākaraṇaṃ smṛtam . tasmāt sāṅgamadhītyaiva brahmaloke mahīyate .

vedādi pu° vedasyādiriva tatpāṭhe prathamocāryamāratvāt . praṇave

vedādhipa pu° 6 ta° . ṛgvedādhipatirjīvo yajurvedādhipo bhṛguḥ . sāmavedādhipo bhaumaḥ śaśijo'tharvavedapaḥ ityukteṣu jīvādiṣu 2 viṣṇau ca viṣṇusa° .

vedānta pu° 6 ta° . vedaśirobhāge brahmapratipādake upaniṣadrūpe 1 granthabhede tadupakārake 2 śārīrakasūtrabhāṣyādau ca uttarāmīmāṃsāśabde 1097 pṛ° dṛśyam . śārīrakasūtrañca bahubhisācāryaiḥ svasvamatānusāreṇa vyākhyātaṃ tatra rāmānujapūrṇaṃprajñaśabdayostattanmataṃ pradarśitaṃ śāṅkaramatānusāri matasya siddhāntavindupradarśitasya saṅkṣepo'tra pradarśyate vedāntimate sāmānyataḥ dvivadha eva padārthaḥ dṛgdṛśyaśca tatraiva sarvapadārthāntarbhāvāt . tatra dṛkpadārtha ātmā . sa ca sarvadaikarūpo'pyaupādhikabhedāt trividhaḥ īśvaraḥ jīvaḥ sākṣī ceti . tatra kāraṇībhūtājñāno pādhirīśvaraḥ . antaḥkaraṇatatsaṃskārāvacchinnājñānopahito jāvaḥ . jīveśvarānugatasarvānusaṃdhātṛ caitanyaṃ sākṣī . tatreśvaro'pi trividhaḥ svopādhibhūtāvidyāvṛttisattvādiguṇatrayabhedena viṣṇubrahmarudrabhedāt . tatra kāraṇībhūtasattvaguṇāvacchinno viṣṇuḥ pālayitā . tathā raja upahito brahmā sraṣṭā . hiraṇyagarbhastu mahābhūtakāraṇatvābhāvānna brahmā . tathāpi sthūlabhūtasraṣṭṛtvena kvacid brahmetyupacaryate . tathā tama upahito rudraḥ saṃhartā . evañcaikasyaiva tasya caturbhujacaturmukhādyāḥ pumākārāḥ śrībhāratībhavānyādyāśca stryākārā matsyakūrmādayo'pyavatārā līlayaivāvirbhavanti . tathā jīvo'pi trividhaḥ svopādhijāgradādyavasthātrayabhedena viśvataijasaprājñabhedāt . tatrāvidyāntaḥkaraṇasthūlaśarīrāvacchinno jāgradabhimānī viśvaḥ . sa eva sthūlaśarīrābhimānarahita upādhidvayopahitaḥ svapnāvasthābhimānī taijasaḥ . ayameva śarīradvayāntaḥkaraṇo, ṣādhirahito'ntaḥkaraṇasaṃskārāvacchinno'viḍhyāmātropahitaḥ suṣuptyavasthābhimānī prājñaḥ . sākṣī tu sarvānusandhātā sarvānugatasturīyākhya ekavidha eva . avidyātatkarmātmakaprapañco dṛśyapadārthaḥ tasyāpāramārthikatve'pi vyavahārikatvābhyupagamānna svapnādivadatāttvikatvam . dṛśyo'pi trividhaḥ avyākṛtamūrtāmūrtabhedāt . tatra cidābhāsasahitā'vidyā mūrtāmūrtaprapañcasthūlavījaśaktiranādiravyākṛtamityucyate . iyañcāvyākṛtākhyā'vidyeśvaropādhiḥ . sā ca svayaṃ jaḍāpyajaḍena cidābhāsenojvalitā pūrvapūrvasaṃskārajīvakarmabhyāṃ prayuktā satī śabdasparśarūparasagandhāśrayāṇyākāśavāyutejojalapṛthivyātmakāni pañca sṛkṣmamahābhūtāni janayati . tatra pūrvapūrvabhūtabhāvāpannāyā evāvidyāyā uttarottarabhūtaṃ pratikāraṇatvāt pūrvapūrvabhūtaguṇānāmuttarottarabhūteṣvanupraveśādbhūtānāmekaikavṛddhībhūtaguṇaśālitvaṃ tathā cākāśasya śabdo guṇaḥ, vāyoḥ śabdasparśau, tejasaḥ śabdasparśarūpāṇi, jala tāni rasaśca, pṛthivyāstāni gandhaśceti . ākāśasyaiva digvyavahārajanakatvena diśo na pṛthak padārthatā . kāmasya cijjaḍasambandharūpatayā tadādhārāvidyātmakatayā ca ma pārthakyam . tāni ca sūkṣmāṇi pañca bhūtāni amūrtākhyāni kāraṇābhedācca sattvarajastamoguṇātmakāni sattvarajo'ṃśaprādhānyena jñānakriyāśaktyātmakamekaṃ svacchadravyaṃ citrarūpamiva militvā janayanti . tacca samastaṃ dravyaṃ jñānaśaktiprādhānye'ntaḥkaraṇaṃ tadapi dvividhaṃ magobuddhibhedāt caturvidhaṃ manobuddhyahaṅkāracittabhedādityanye . tadeva kriyāśaktiprādhānye prāṇaḥ . sa ca pañcadhā prāṇādibhedāt . evamekaikabhūtebhyojñānakriyāśaktimedāt pratyekaṃ jñānakarmendriyadvayaṃ jāyate . yathākāśāt śrotravācau, vāyoṇvak pāṇī, tejasaścakṣuḥpādau, adbhyo rasanāpāyū, pṛthivyā dhrāṇopasthau cotpadyete . tatra śabdasparśarūparasagandhagrāhakāṇi śrotratvakcakṣuḥrasanāghrāṇākhyāgi pañca jñānendriyāṇi vacanādānagativisargānandajanakāni vākpāṇipādapāyūpasthākhyāni pañca kamendriyāṇi! etacca sarvaṃ misitvā saptadaśakaṃ liṅgaśarīram . tacca jñānaśaktiprādhānyena samaṣṭau hiraṇyagarbha iti kriyāśaktiprādhānyena samaṣṭau sūtramiti cocyate . ayaṃ bhūrtapadārthaḥ kāryatvāt . mumaṣṭivyaṣṭijīvopādhisūkṣmabhūtāni tu bhogāyatanaṃ śarīraṃ bhogyaviṣayañcāntareṇa bhogaṃ janayitumasamarthānīti jīvakarmaprayaktāni tāni sthaulyārthaṃ pañcokṛtāni ma° vanti . tathā hi sarvāṇi bhūtāni svasvārdhāṃśe svetarabhūtānāṃ caturṇāmaṣṭamāṃśaiścaturbhirthojanāt sarvāṇyeva pañcātmakāni . svasvāṃśādhikyāccākāśādivyavahāraḥ . tāni ca pañcīkṛtāni mahābhūtāni mūrtākhyāni militvaikaṃ kāryamindriyāṇāmadhiṣṭhānaṃ janayanti . tadeva sthūlaśarīra mityucyate . tatra sattvapradhānaṃ daivaṃ śarīraṃ rajaḥpradhānaṃ mānavaṃ tamaḥpradhānaṃ tiryagādisthāvarāntānām . sarveṣāṃ dehānāṃ pāñcabhautikatve'pi citre rūpāṇāmiva bhūtānāṃ kvacinnyūnātireko na viruddhyate . viṣayā apiṃ caturdaśabhuvanākhyā ṣaṭādayaśca sattvarajastamo'ṃśatāratamyena tebhya eva bhūtebhyo jāyante . etacca sarvaṃ brahmāṇḍaṃ virāḍiti cocyate . sarvaṃ ca sṛṣṭipralayādikaṃ svapnasṛṣṭi pralayavadavāstavamapi anādivāsanādārḍhyāt vyavahārakṣamamiti māyikatve'pi na tucchatvaprasaṅgaḥ . anyadākare dṛśyam .

vedāntin tri° vedānto jñeyatvenāstyasya ini . vedāntaśāstrajñe jaṭā° .

vedābhyāsa pu° 6 ta° . vedasvīkaraṇaṃ pūrbaṃ vicāro'bhyasanaṃ japaḥ . taddānañcaiva śiṣyebhyo vedābhyāso hi pañcadhā ityukteṣu vedapāṭhavicārānuśīlanatanmantrajapapāṭhaneṣu .

vedi na° vida + in . 1 ambaṣṭhāyām (ākanādi) 2 pariṣkṛtāyāṃ mūmau strī amaraḥ vā ṅīp . madhyena sā vedivilagnamadhyā kumāraḥ . 3 paṇḍite pu° 4 aṅgulimudrāyāṃ strī medi° . 5 gṛhasthitapiṇḍākāramṛttikāstūpe ca prāgdvāravediviniveśitapūrṇakumbhaḥ raghuḥ . 6 bhūmisthe deśabhede yathā antarvedi uttaravediḥ dakṣiṇavedirityādi . vediśca ḍamarukākārapiṇḍikāvatī paśuvandhanārthaṃ homīyadravyāsādānārthaṃ vā kṛtasaṃskārā pariṣkṛtā caturasrādirūpā bhūmiḥ . tulādānādyaṅgamaṇḍapasthavedilakṣaṇaṃ hemā° dā° uktaṃ yathā madhyagottamayorvedī maṇḍapasya tribhāgataḥ . caturthāṃśocchritistasyāstrisaptapañcato'pi vā . navaikādaśahārā vā iṣṭakābhiḥ prakalpayet . vaidikakarmāṅgavedilakṣaṇādikaṃ kātyā° śrau° 2 . 6 . 1 sūtrādau uktaṃ yathā apareṇāhavanīyaṃ vediṃ khanati kātyā° śrau° tryaṅgulakhātām sū° tryaṅgalaṃ khyātamasyāḥ karka° . vyāmamātrāṃ paścāt sū° aparasyāṃ diśi tiryakpramāṇena caturaratrimātrāṃ karkaḥ . tryaratniṃ prācīm sū° tryaratniṃ prācīm pūrvāparāyatāṃ dīrghām . purastāt (pūrvapārśve) tiryakpramāṇaṃ yadyapi noktam . tathāpyaratni yātmakameva darśanāt karkaḥ . aparimitāṃ vā sū° asmin sūtra granthe dvāvevāparimitaśabdau śrutivākyānusaraṇādaparimāṇavācinau aparimitā vā aparimiteṣṭakā veti ca . anthe tu aparimitaṃ pramāṇādbhūya ityuktatvāt pūrvokta parimāṇādatiśayenādhikaparimāṇavācakaḥ karka° prāk pravaṇāmudagvā sū° pravante'smināpo'nena veti prabaṇaṃ nīcam pravartate vā vanamudakamasminniti tadeva nimnam karka° . madhyasaṃgṛhītām sū° tatsādhanaprakāraśca pariśiṣṭe uktaḥ ānīya rajjuṃ pūrvārdhāt paścārdhaṃ yāvadeva tu . dviguṇīkṛtya tāṃ rajjumatve tasyāstu śaṅgukau . bhrāmayattena mānena tayā rajjvāṣṭabhāgayā . vā pṛthutvaturīyeṇa bhāgenālikhyasaṃgrahāviti kvacit vediśroṇyaṃsayormadhye tayā rajjvāṣṭabhāgayeti pāṭha karka° agnimabhito'ṃsau sū° aṃsau āgneyaiśānakāṇā āhavanīyamubhayato bhavataḥ aṃsayormadhye āhabanīyo bhavatītyarthaḥ ato'ṃsāvapi vede revāvayavau śroṇivat khananastaraṇādayaśca vedisambaddhāḥ saṃskārāstayorapi pravartatve . ṣaḍaratniṃ rajjuṃ mitvā dvitīyāratnyante lakṣaṇaṃ śroṇadakutārtham tato'ratneścaturthe bhāge lakṣaṇamākarṣaṇārthama tṛtīthāratnyante prācyantāṅkanārtham tataścaturthabhāgone('ratnau) asāṅkanārtham tataḥ sārdhe'ratnau pāśa iti ayaṃ ca pāśo'viparyāmena sādhanopāyaḥ viparyāsapakṣe tu ṣaḍaratniṃ rajjumabhayataḥ pāśau kṛtvā prathamaṃ sārdhāratnyante asāṅkanārtham tato'rdhāratnau śrauṇyaṅkanārtham tato'ratneścaturthe bhāge ākarṣaṇātham aratnitraye ca prācyāntāṅkanārthamiti . aparimitapakṣāśrayaṇe ca prācīpramāṇaṃ purastāttiryakpramāṇaṃ ca tulyam paścāttiryakapramāṇaṃ prācīpramāṇaṃ tṛtīyabhāgenādhikamiti yuktyā kalpanīyam . tatra ca prācīpramāṇāṃ rajjuṃdviguṇāṃ kṛtvā rajjormūlāt purastāttiryakpramāṇā sardhe mūlarajjoścāntimacatu bhāgasyādau ākarṣaṇārthaṃ lakṣaṇamiti . atha khananapramāṇe pakṣāntaramāha āmūlacchedanādoṣadhīmām sū° prāk pravaṇāmudagva tyaṇāt . sūtrānmaṇḍūkaplutinyāyena vāśabdo'trānuvartate adhyāhriyate vā . asmin pañca eva viśeṣamāha karka° oṣadhītāṃ mūlānyucchettavai brūyāt sū° imaṃ praiṣamadhvaryuragnīdhaṃ prati vrayāt . mūlāni ca bhūmimadhye dūramapi yāvat prasaranti tāvatparyantam karka° . āhāryapurīṣa rākāmasya sū° prāganumārjanādvedeḥ sakāśādvedi . purīṣamapaścāryānyat purīṣamānīya vedimadhye prakṣepaṇīyam etacca puruṣārtham praṇayane kāṃsyādivat ataśca vikṛtau na bhavati . niṣkāmeṇāpi vediḥ purīṣavatyeva kāryā vedipurīṣaṃ tatreva tiṣṭhati na tato niṣkāśyate vacanābhāvāt . khātā vediḥ nādbhiḥ ślakṣṇokaraṇāyā kintu pāṃśulaiva kāryā karkaḥ . vediṃ parisamuhya vitṛtīye'gnīduttarata utkaraṃ karoti sū° anvāhāryādhiśrayaṇānantaraṃ prathamaṃ vedimānamadhvaṃryuḥ karoti yathoktam tato'gnīddarbhairvedi madhyapatitaṃ tṛṇapurīṣādikamapasārya vederuttarataḥ parisamūha nāpasāritasya tṛṇapurīṣādutkaraṃ rāśiṃ karoti utkīryata ityutkaraḥ . vitṛtīyaṃ ca vedeḥ prakṛtatvāttadīyameva gārhapatyāhavanīyāntarālaṃ vitṛtīyaṃ ca śulvakṛtoktam gārhapatyāhavanīyayorantaraṃ ṣoḍhā saptadhā vāgantusamaṃ tredhā vibhajyāparavitṛtīyalakṣaṇena dakṣiṇāyamya tasminnagniṃ viparyasyottarata utkara ityekaḥ prakāraḥ . api vāntara tribhāgonayā rajjvā pūrvārdhe samacaturasraṃ kṛtvā śroṇyāmagniviparyasottarāṃsa utkara iti viparyāsaścaivam pūrvatṛtīyalakṣaṇenottarata āyamyeti prathame prakāre gārhapatyāhavanīyayorantaratribhāgonayā rajjvāparārdhe samacaturasraṃ kṛtvā tasya caturasrasyottarāṃse utkara iti dvitīya prakāraḥ . cātvālotkarābantareṇa sañcaraḥ sannihito hi cātvālotkaraḥ pūrvavitṛtīye bhavatīti karka° . tatkaraṇa prakārastatratyapaddhatau dṛśyaḥ .

vedikā strī vediriva ivārthe kan . maṅgalakarmārthaṃ gṛhadvārādau caturamlādimṛttikāstūpākāreṇa nirmite bhūkhaṇḍe vitardau amaraḥ .

vedijā strī vedyā homavedito jāyate jana--ḍa . draupadyām hemaca° .

veditṛ tri° vida--tṛc iṭ ca . jñātari hemaca° .

vedin pu° vida--ṇini . 1 paṇḍite śabdara° . 2 hiraṇyagarbhe ca . 3 jñātari tri° striyāṃ ṅīp .

vedha pu° vidha--ghañ . (veṃdā) 1 vedhane 2 unmāne (cāḍā) paridhinavamabhāgaḥ śṛkadhānyeṣu vedhaḥ iti līlā° . vivāhādau varjye nakṣatraviśeṣasthitahabhedakṛtasaṃsarge ca upayamaśabde jyo° ta° ca dṛśyam vedhaṃ sarvatra varjayet .

vedhaka pu° vidha--ṇvul . 1 karcūre trikā° . 2 amlavetase 3 dhanyāke na° rājani° 4 vedhakartari tri° .

vedhanī strī vidhyate'nayā vidha--lyuṭ ṅīp . (bhomarī) 1 maṇiratnādivedhakāraṇe astrabhede . svārthe ka . tatrārthe 2 methikāyāṃ 3 hastikarṇabedhanāstre trikāṇḍaśeṣaḥ .

vedhamukhya pu° 7 ta° . 1 karcūre rājani° . saṃjñāyāṃ ka . 2 ha. radrāvṛkṣe amaraḥ .

vedhas pu° vi + dhā--asun guṇaḥ . 1 hiraṇyagarbhe jagatsraṣṭari 2 viṣṇau amaraḥ . 3 sūrye 4 śvetārkavṛkṣe śabdaca° . 5 paṇḍite viśvaḥ 6 sūryavaśye nṛpabhede vahnipu° .

vedhita tri° vedho jāto'sya tāra° itac . 1 viddhe 2 chidrite amarā .

vedhinī strī vidha--ṇini . 1 jalaukāyām (joṃka) śabdara° . 2 methikāyāṃ rājani° .

vennā strī vana--na upadhāyā icca . nadībhede vinadīṃ piñjalāṃ vennāṃ(ṇām)tuṅgavennāṃ(ṇāṃ) mahānadīm bhā° bhī° 9 a° .

vepa kampane bhvā° ātma° saka° seṭ . veṣate avepiṣṭa . ṛdit caṅi na hrasvaḥ . ṣṭvit . vepathuḥ .

vepathu pu° vepa--athuc . kampe amaraḥ .

vepana pu° vepa--lyuṭ . kampane śabdaca° .

vepas ba° vepa--asun . anavadye uṇādikoṣaḥ .

vema pu° ve--man na ātvam . vāpadaṇḍe śabdaca° . manin na āt . veman atraivārthe pu° na° amaraḥ .

vera na° aja--ran bībhāvaḥ . 1 dehe 2 vārtākau 3 kuṅkume ca amaraḥ . saṃjñāyāṃ kan . 4 karcūre hārā° .

vela cālane bhvā° para° saka° seṭ . velati avelīt . ṛdit caṅi na hrasvaḥ .

vela kālopadeśe a° cu° u° aka° seṭ . velayati te avivesat ta .

vela na° vela--ac . 1 upavane hemaca° . 2 kāle samaye 3 maryādāyāṃ 4 samudrakūle ca strī velāmūle vibhāvarī parihīṇā bhaṭṭiḥ . 5 horātmake kālabhede caturviṃśati velābhirahorātraṃ pracakṣate agnipu° . 6 samudrajalavi kāre 7 akliṣṭamaraṇe 8 khage 9 īśvarabhojane ca medi° asyoṣṭyāditvamityanye atrārthe .

velākūla na° tāmaliptadeśe trikā° .

vella cālane bhvā° para° saka° seṭ ṛdit aṅi na hrasvaḥ . vellati avellīt .

vella pu° na° vella--ac . 1 viḍaṅge amaraḥ . ghañ . 2 calane pu0

vellaja pu° vella--ac--tathābhūtaḥ san jāyate jana--ḍa . marice amaraḥ .

vellana na° vella--lyuṭ . 1 aśvāderbhūmau luṇṭhane 2 kāṣṭhanirbhite padārthe (veluta) bhāvapra° 3 mālādūrvāyāṃ strī rājani° .

vellantara pu° vellaṃ tarati tṝ--ac . vīrataro vellantaroja tati vīrataruḥ prasiddhaḥ śvetāsitāruṇavilohitanīlapuṣpaḥ . syājjātitulyakusumaḥ śamisūkṣmapatraḥ syātkaṇṭhakī ca jaladeśaja eṣa vṛkṣaḥ . vellantaro rase pāke tiktastṛṣṇākaphāpahaḥ . mūtrāghātāśmajit grāhī yoni mūtrānilārtihṛt bhāvapra° .

vellahala pu° vellaṃ hvalayati hvala--ac--pṛṣo° . kelināgare jaṭā° .

velli strī vella--in . latāyāṃ śabdara° .

vellita na° vella--bhāve kta . 1 gamane medi° . kartari kta . 2 kampite 3 kuṭile ca tri° amaraḥ .

velli(llī) strī vella--in vā ṅīp . latāyām śabdaca° . saṃjñāyāṃ kan vellakā . (velasuṭha) vṛkṣe śabdaca° .

vevī kāntau gatau vyāptau kṣepe bhojane ca saka° prajanane aka° adā° ātma° seṭ jakṣādi° vaidika evāyam . vevīte aveviṣṭa . asya kvacidapi guṇavṛddhī na staḥ .

veśa pu° viśa--ghañ . alaṅkārādinā kṛtarūpāntare 1 nepathye ca karmaṇi amaraḥ . 2 veśyāgṛhe 3 gṛhamātre medi° 4 praveśe

veśadhārin pu° veśaṃ dhārayati dhṛ--ṇini . chalena rūpāntaradhāriṇi 1 chadmatapasviprabhṛtau śabdaca° . 2 veśakārake naṭādau ca .

veśanta pu° viśa--jhac . 1 kṣudrasarovare amaraḥ . 2 agnau uṇādi° .

veśara pu° veśaṃ rāti rā--ka . aśvatare trikā° .

veśman na° viśa--manin . gṛhe amaraḥ .

veśmabhū strī 6 ta° . gṛhakaraṇayogye sthāne amaraḥ .

veśya na° viśa--ṇyat veśāya hitaṃ vā yat . 1 veśyālaye medi° 2 pāṭhāyām (ākanādi) 3 vārayoṣiti ca strī amaraḥ . pativratā caikapatnī dvitīye kulaṭā smṛtā . tṛtīye vṛṣalī jñeyā caturthe puṃścalī smṛtā . veśyā ca pañcame ṣaṣṭhe juṅgī ca saptame'ṣṭame . tata ūrdhvaṃ mahāveśyā sā'spṛśyā sarvajātiṣu . yo dvijaḥ kulaṭāṃ gacche vṛṣalīṃ puṃścalīmapi . juṅgīṃ veśyāṃ mahāveśyāmavaṭodaṃ prayāti saḥ . śatāvdaṃ kulaṭāgāmī dhṛṣṭāgāmī caturyu ṣam . ṣaḍguṇaṃ puścalīgāmī veśyāgāmī guṇāṣṭakam . juṅgīgāmo daśaguṇaṃ basettatra na saṃśayaḥ . mahāveśyā gāmukaśca tataḥ śataguṇaṃ vaset . tadeva sarvagāmo cetyevamāha pitāmahaḥ . tatraiva yātanāṃ bhuṅkte yamadūtena tāḍiḥ ta tittiriḥ kulaṭāgāmī dhṛṣṭāgāmī ca vāyasaḥ . kākilaḥ puṃ ścasīgāmo veśyānāmī vṛkastathā . juṅgī gānā śūkaraśca saptajanmasa bhārate . mahāveśyāmāmukaśca jāyate śālmalistraruḥ brahmavai° pra° kha° 28 a

[Page 4970b]
veṣa pu° viṣa--ac ghañ vā . bhūṣaṇādinā 1 rūpāntarakaraṇe 2 veśyājanālaye ca bharataḥ .

veṣaṇa pu° viṣa--karaṇe lyuṭ . 1 kāsamarde (kālakāsunde) hārā° . 2 dhanyākavṛkṣe strī ratnamā° .

veṣṭa veṣṭane bhvā° ātma° sa ka° seṭ . veṣṭate aveṣṭiṣṭa . caṅi tu avi(va)veṣṭat ta .

veṣṭa pu° veṣṭa--ghañ ac vā . 1 veṣṭane 2 śrīyeṣṭe rājani° 3 vṛkṣaniryāse ca (āṭā) vaidyakam .

veṣṭaka na° veṣṭa--ṇvul . (pāgaḍī) 1 uṣṇīṣe śabdara° . 2 kuṣmāṇḍe rājani° . 3 prācīre pu° hemaca° . 4 veṣṭanakārake tri° .

veṣṭana na° veṣṭa--karaṇe lyuṭ . 1 karṇaśaṣkulyām 2 uṣṇīṣe 2 mukuṭe ca 4 guggulau śabdaca° . bhāve lyuṭ . 5 vṛtau medi° .

veṣṭavaṃśa pu° veṣṭa--ac karma° . (veḍavāṃśa) vaṃśabhede śabdaca° .

veṣṭasāra pu° veṣṭasya sāraḥ . śrīveṣṭe rājani° .

veṣṭita tri° veṣṭa--kta . prācorādinā 1 āvṛte amaraḥ . 2 ruddhe 4 lāsake 5 karaṇāntare na° medi° .

vesa gatau bhvā° para° saka° seṭ ṛdit caṅi na hrasvaḥ . vesati avesīt .

vesana na° vesa--lyuṭ . dālayaścaṇakānāntu nistuṣā yantrapeṣitāḥ . taccūrṇaṃ vesanaṃ proktam ityukte 1 caṇakādidvidalacūrṇe 2 gamane ca .

vesara pu° vesa--aran . aśvatare hemaca° .

vesavāra pu° vesaṃ vārayati vṛ--ac . (vāṭanā) piṣṭadhanyākasarṣapādau amaraḥ . nirasthi piśitaṃ piṣṭaṃ siddhaṃ guḍaghṛtānvitam . kṛṣṇamaricasaṃyuktaṃ vesavāra iti smṛtam ityukte 2 bhakṣyabhede asya guṇāḥ vesavāro guruḥ snigdho balopacayavardhanaṃḥ rājavallabhaḥ . asya śamadhyatvaṃ ṣamadhyatvaṃ vā rāyamukuṭa āha .

veha yatne bhvā° ātma° aka° seṭ caṅi na hrasvaḥ . vehate avehiṣṭa .

vehat strī vi + hana ati nalāpaḥ . garbhopaghātinyāṃ striyām amaraḥ . jātmā samāse parani° . govehat si° kau0

vehāra pu° vi + hṛ--ghañ pṛṣo° . svanāmakhyāte deśabhede

vehla gatau bhvā° para° saka° seṭ . vehlati avehlīt caṅi na hrasvaḥ

vai śoṣe bhvā° para° saka° seṭ aniṭ . vāyati avāsīt . odit niṣṭhātasya naḥ . vānaḥ nirvāṇaḥ .

vai avya° vā--ḍai . 1 pādapūraṇe 2 anunaye 3 sambodhane amaraḥ .

vaikakṣa na° viśeṣeṇa kakṣati vyāpnoti aṇ . tiryakkakṣāvalambini hārabhede hemaca° . vun . vaikakṣaka urasi apavītākāreṇa dhṛte mālyabhede amaraḥ .

[Page 4971a]
vaikaṅkata pu° vikaṅkata + svārthe'ṇ . (vaiṃci) 1 vṛkṣabhede . tasyedamaṇ . 2 vikaṅkatasambandhini tri° .

vaikalpika tri° vikalpena prāptaḥ tatra bhavo vāṭhak . 1 pakṣaprāpte 2 pakṣabhave ca .

vaikalya na° vikalasya bhāvaḥ ṣyañ . vikalatve .

vaikuṇṭha pu° vikuṇṭhāyāṃ bhavaḥ aṇ vividhā kuṇṭhā māyā yasya svārthe'ṇvā . 1 viṣṇau 2 indre medi° . 3 sitārjake rājani° cākṣuṣasyāntare devo vaikuṇṭhaḥ puruṣottamaḥ . vikuṇṭāyāmasau jajñe daivataiḥ saha viṣṇupu° vividhā kuṇṭhā gateḥ pratihatistasyāḥ kartā iti vaikuṇṭhaḥ . jagadārambhe viśiṣṭāni bhūtāni parasparaṃ saṃśleṣayan teṣāṃ gatiṃ pratyabaghnāditi vā vaikuṇṭhaḥ . māyā saṃśleṣitābhūmiradbhirvyomnā ca vāyunā . vāyuśca tejasā sārdhaṃ baikuṇṭhatvaṃ tato mama bhā° śāntipa° . viṣṇusa° bhā° . kuṇṭhaṃ jaḍañca viśvaughaṃ viśiṣṭañca karoti yā . vikuṇṭhāṃ prakṛtiṃ vedāścatvāraśca vadanti tām . guṇāśrayena bhagavān tasyāṃ jātaḥ svasṛṣṭaye . paripūrṇatamaṃ tena vaikaṇṭhañca vidurbudhāḥ . 4 viṣṇudhāmabhede upariṣṭāt kṣiteraṣṭau koṭhayaḥ satyamīritam . satyādupari vaikuṇṭho yojanānāṃ pramāṇataḥ . bhūrlokāt parisaṃkhyātaḥ koṭiraṣṭādaśa prabho! . yatrāste śrīpatiḥ sākṣāt sarveṣāmabhayapradaḥ padmapu° sva° 6 a° .

vaikṛta na° vikṛtasya bhāvaḥ aṇ . 1 vikāre 2 vībhatsarase tadā lambanamāṃsaśoṇitādau vikṛtita āgataḥ aṇ . 3 vikṛtito jāte tri° vaikṛtāstu tathā devāḥ .

vaikrānta na° svārthe aṇ . maṇibhede vikrāntaśabde dṛśyam .

vaikharī strī viśeṣeṇa khaṃ rāti rā--ka svārthe aṇ . arthabodhake kaṇṭhādiṣūccāryamāṇe varṇātmake śabdaviśeṣe . varṇaśabde 4850 pṛ° dṛśyam .

vaikhānasa pu° vi + khana--ḍa ana--asun karma° svārthe aṇ . vānaprasthe tāpasabhede vaikhānasebhyaḥ śrutarāmavārtāḥ bhaṭṭiḥ

vaiguṇya na° vigato viruddho vā guṇo'sya tasya bhāvaḥ ṣyañ . yatra yaducitaṃ tasya 1 rūpāntaratāpādane 2 anyāyatve 3 asampannatve ca .

vaicitrya na° vicitrasya bhāvaḥ ṣyañ . 1 nānārūpatve 2 vilakṣaṇatve ca .

vaijayanta pu° vijayate vi + ji--jha svārthe aṇ . 1 indraprāsāde amaraḥ . 2 indre medi° . 3 gṛhe śabdaca° . 4 indradhvaje medi° . 5 agnimanthavṛkṣe rājani° 6 patākāyām strī amaraḥ . 7 vaijantīvṛkṣe ca strī medi° .

[Page 4971b]
vaijika na° vījena nirvṛttaṃ ṭhak . 1 śigrutaile medi° . vījāya hitam svārthe ṭhak vā . 2 kāraṇe . 3 ātmani śabdamā° tasyedaṃ vījādāgataṃ vā ṭhañ . 4 sadyojātāṅkure medi° 5 vījasambandhini tri° .

vaijñānika pu° vijñānāya sādhu ṭhak . 1 nipuṇe amaraḥ . vi jñānamadhikṛtya kṛto granthaḥ ṭhak . 2 bauddhāgame 3 tadadhyetari 4 tatsambandhini ca tri° .

vaiḍālavrata na° viḍālasyedam aṇ tadiva vratam yasya dharmadhvajo nityaṃ śakradhvaja ivocchritaḥ . pracchannāni ca pāpāni vaiḍālaṃ nāma tadvratam ityukte prakāśena dharmācaraṇena guptapāpācāre .

vaiḍālavratika pu° vaiḍālavratamastyasya ṭhan . chalena dharmacāriṇi chadmatāpase trikā° . ini . vaiḍālavratin tatrārthe chadmanā caritaṃ tacca vrataṃ rakṣasi gacchati . aliṅgī liṅgaveśena yo liṅgamupajīvati . sa liṅgināṃ haret pāpaṃ tiryagyonau ca jāyate . vaiḍālavratinaḥ pāpāḥ sarvadharmavināśakāḥ . sadyaḥ patanti pāpeṣu karmaṇastasya tat phalam kūrmapu° 5 a° .

vaiṇava na° veṇūnāṃ phalam aṇ, tasya na lup tasyedaṃ vā aṇ . 1 veṇuphale veṇuyave amaraḥ . 2 veṇusambandhini tri° striyāṃ ṅīp .

vaiṇavika tri° veṇorvikāraḥ aṇ vaiṇavaṃ veṇuvādyaṃ śilpamasya ṭhak . vaṃśīvādake amaraḥ .

vaiṇika tri° vīṇā tadvādanaṃ śilpamasya ṭhak . vīṇāvādake amaraḥ .

vaiṇuka na° veṇorvikāraḥ ṭhak . 1 gajacālanārthe lauhamukhe vaṃśadaṇḍe amaraḥ . veṇustadvādanaṃ śilyamasya ṭhak . 2 veṇuvādake tri° śabdaca° .

vaiṇya(nya) pu° veṇa(na)syāpatyam yañ . 1 veṇasute pṛthunāmave nṛpabhede jaṭā° .

vaitaṃsika tri° vitaṃsena mṛgaṃpakṣyādibandhanopāyena carati ṭhak māṃsavikrayopajīvake vyādhe amaraḥ .

vaitanika tri° vetanena jīvati ṭhak . vetanopajīvake karmakare bhṛtyādo amaraḥ .

vaitaraṇi(ṇī) strī vitaraṇena dānena laṅghyate aṇ ṅīp vā pṛṣo° hrasvaḥ . yamadvārasthe nadībhede nadī vaitaraṇī nāma durgandhā rudhirāvahā . uṣṇatoyā mahāvegā asthikeśataraṅgiṇī prā° vi° jamadagniḥ . tasyā utapattyādi kālikāpu° 18 a° uktaṃ yathā
     śanaiścaro'pi bhūteśamāsādyāntarhitastadā . vāṣpavṛṣṭiṃ durādharṣāmavajagrāha māyayā . yadā sa nāśakat vāṣpān sandhārayitumarkajaḥ . tadā mahāgirau kṣiptā vāṣpāste jaladhārake . lokālokasya nikaṭejaladhārāhvayo giriḥ . puṣkaradvopapṛṣṭhasthastoyasāgarapaścime . sa tu sarvapramāṇena meruparvatasannibhaḥ . tasmin vinyastavān vāṣpān na dhartuṃ kṣama īśituḥ . vidīrṇastaistu vāṣpoghairmagnamadhyo'bhavaddutam . te vāṣpāḥ parvataṃ bhittvā viviśustoyasāgaram . sāgaro'pi grahītuṃ tānna śaśāka kharānati . tatastu sāgaraṃ madhye bhittvā vāṣpāḥ samāgatāḥ . toyadheḥ prāgbhavāṃ velāṃ sparśamātrādbibheda tām . vibhidyaṃ velāṃ te vāṣpāḥ puskaradvīpamadhyagāḥ . nadī vaitaraṇī bhūtvā pūrvasāgaragā'bhavat . jaladhārasya vegena saṃsargāt sāgarasya ca . avāpya saumyatāṃ kiñcid vāṣpāste nābhidan kṣitim . tadvāṣpavyākulā pṛthvī vidīrṇā syānna cecchaniḥ . avajagrāha tān vāṣpān so'pi kṛṣṇo'bhavaddhaṭhāt . śanaiścareṇa taṃ voḍhumasamarthena lotakaiḥ . kṣiptairvidāritaḥ so'sau jaladhāro mahāgiriḥ . vibhidya parvataṃ śambhorvāṣpāste sāgaraṃ yayuḥ . vaivasvatapuradvāre yojanadvayavistṛtā . adyāpi tiṣṭhatyāpagā haralotakasambhavā . bhittvā velāṃ tataḥ pṛthvīṃ vibhidyāśu taraṅgiṇīm . cakrurvaitaraṇīṃ nāmna pūrvasāgaragāminīm . nānāyānavimānena na drauṇyā syandanena ca . tartuṃśakyā sā tu nadī taptatoyā vibhīṣaṇā . duḥkhena tāṃ tu pṛthivī bibharti mahatādhunā . sadā cordhvagatairvāṣpairvikṣipanti nabhaścarān . tasyā upari no yānti devā api bhayāddharāt . yamadvāraṃ samāvṛtya yojana dvayavistṛtā . nimnaṃ vahati saṃpūrṇā bhīṣayantī jagattrayam 2 pitṛkanyābhede ayajvānaśca yajvānaḥ pitaro brahmaṇaḥ smṛtāḥ . agniṣvāttā barhiṣado dvidhā terṣā vyavasthitiḥ . tebhyaḥ svadhā, svadhā jajñe menāṃ vaitaraṇīṃ tathā kūrmapu° 12 a° . vitaratyanayā tṝ--karaṇe lyuṭ ṅīp . āsanna mṛtyukāle dātavyāyāṃ 3 gavi ca āsannamṛtyunā deyā gauḥ savatsā ca pūrvavat . tadabhāve ca gaurekā narakoddhāraṇāya ve . tadā yadi na śaknoti dātuṃ vaitaraṇīñca gām . śakto'nyo'ruk tadā dattvā śreyo dadyānmṛtasya ca . pūrvavat hemaśṛṅgādinā atra mṛtasya seti cakāraśravaṇāt ekādaśāhe'pi vaitaraṇīdānācāraḥ śu° ta° raghu° . yamadvāre mahāghore taptā vaitaraṇī nadī . tāñca tartuṃ dadāmyenāṃ kṛṣṇāṃ vaitaraṇīñca gām śu° ta° .

vaitasa pu° vetasa eva svārthe aṇ . amlavetase jaṭā° .

vaitānika pu° vitānasyāyam ṭhak . 1 śrautavidhinā'gnisthāpane 2 vitānasambandhini ca dāhādūrdhvamaśaucaṃ syāt yasya vaitāniko vidhiḥ smṛtiḥ . vitānaśabde 4899 dṛśyam .

vaitālika tri° vividhastālaḥ maṅgalagītādiśabdastena vyava harati ṭhak . maṅgalastutyādibhiḥ rājñāṃ pravodhakārake māgadhādau amaraḥ .

vaitālīya pu° mātrāvṛttabhede . ṣaḍviṣame'ṣṭau same kalāstāśca same syurno nirantarāḥ . na samā'tra parāśritā kalā vaitālīye'nte ralau guruḥ vṛ° ra° .

vaidagdha na° strī vidagdhasya caturasya bhāvaḥ aṇ vā strotvaṃ pakṣe ṅīp . 1 cāturye 2 bhaṅgo ca . ṣyañ . vaidagdhyamapyatra na0

vaidarbha pu° vidarbhāṇāṃ janapadānāṃ rājā aṇ . 1 vidarbhadeśādhipe 2 vākyasya kauṭilye na° mādhuryavyañjakairvarṇai racanā lalitātmikā . avṛttiralpavṛttirvā vaidarmī rītirucyate ityukte 3 kāvyacaranābhede strī sā° da° ṅīp . vidarbhe bhavā aṇ . 4 nalarājapatnyāṃ damayantyām strī ṅīp . 5 agastyapatnyāṃ 6 śrīkṛṣṇamahiṣībhede ca strī hariva° .

vaidala na° vidalasya vikāraḥ aṇ . 1 bhikṣukasya bhikṣāpātra bhede amaraḥ . 2 piṣṭakabhede pu° śabdaca° .

vaidika pu° vedaṃ vettyadhīte vā ṭhañ . 1 vedajñe brāhmaṇe vedeṣu vihitaḥ ṭhak . 2 vedokte karmaṇi tri° . striyāṃ ṅīp vedikī tāntrikī sandhyā yathānukramayogataḥ tantram .

vaiduṣya na° viduṣo bhāvaḥ vidvasa + ṣyañ sampra° . pāṇḍitye .

vaidūrya na° vidūre girau bhavaḥ ṣyañ . kṛṣṇapītavarṇe viḍālanetratulya varṇe maṇibhede keturatne (lasuniyā) rājani° . muktāvidrumavajrendravaidūryasphaṭikādikam . maṇiratnaṃ saraṃ śītaṃ kaṣāyaṃ svādu lekhanam . cākṣuṣyaṃ dhāraṇāttacca pāpālakṣmīvināśanam rājavallabhaḥ . tacchāyālakṣaṇaṃ yathā ekaṃ veṇupalāśakomalarucā māyūrakaṇṭhatviṣā mārjārekṣaṇapiṅgalacchavijuṣā jñeyaṃ tridhā cchāyayā . yadgātraṃ gurutāṃ dadhāti nitarāṃ snigdhantu doṣojvitaṃ vaiduryaṃ viśadaṃ vadanti sudhiyaḥ svacchañca tacchobhanam . tasya kulakṣaṇaṃ yathā vicchāyaṃ mṛcchilāgarbhaṃ laghu rūkṣañca sakṣatam . satrāsaṃ paruṣaṃ kṛṣṇaṃ vaidūryaṃ dūrato nayet . tatparīkṣā yathā . ghṛṣṭaṃ yadātmanā svacchaṃ svacchāyāṃ nikaṣāśmani . sphuṭaṃ pradarśayedetadviadūryaṃ jātyamucyate . rājani° vaidūryapuṣparāgāṇāṃ karketabhīṣmake vade . parīkṣāṃ brahmaṇā proktāṃ vyāsena kathitāṃ dvija! . kalpāntakālakṣubhitāmburāśinirhrādakalpādditikṣasya nādāt . vaidūryamutpannamanekavarṇaṃ śobhābhirāmaṃ dyūtivarṇavījam . avidūre vidūrasya gireruttaṅgarodhasaḥ . kāmabhūtikasīmānamanu tasyākaro'bhavat . tasya nādasamutthatvādākaraḥ sumahāguṇaḥ . abhūduttarito loke lokatrayavibhūṣaṇaḥ . tasyaiva dānavapaterninadānurūpaprāvṛṭpayodaravadarśitacārurūpāḥ . vaidūryaratnamaṇayo vividhāvabhāsāstasmāt sphuliṅganivahā iva saṃbabhūvuḥ . padmarāgamupādāya maṇivarṇā hi ye kṣitau . sarvāṃstān varṇaḥ śobhābhirvaidūryamanugacchati . teṣāṃ pradhānaṃ śikhikaṇṭhanīlaṃ yadvā bhavedveṇudalaprakāśam . cāṣāgrapakṣapratimaśriyo ye na te praśastā maṇiśāstravidbhiḥ . guṇavān vaidūryamaṇiryojayati svāminaṃ varabhāgyai . doṣairyuktodoṣaistasmād yatnātparīkṣeta . girikācaśiśupālau kācasphaṭikāśca bhūminirbhinnāḥ . vaidūryamaṇerete vijātayaḥ sannibhāḥ santi . likṣābhāvāt kācaṃ laghubhāvācchaiśupālakaṃ vidyāt . girikācamadīptitvāt sphaṭikaṃ varṇojjvalatvena . yadindranīlasya mahāguṇasya suvarṇasaṃkhyākalitasya mūlyam . tadeva vaidūryamaṇeḥ pradiṣṭaṃ paladvayonmāpitaṃ gauravasya . jātyasya sarve'pi maṇestu yādṛk vijātayaḥ santi samānavarṇāḥ . tathāpi nānākaraṇānumeyabhedaprakāraḥ paramaḥ pradiṣṭaḥ . sukhopalakṣyaśca sadā vicāryo hyayaṃ prabhedo viduṣā navena . snehaprabhedo laghutā mṛdutvaṃ vijātiliṅgaṃ khalu sārvajanyam . kuśalākuśalaiḥ prayujyamānāḥ prativaddhāḥ pratisatkriyā prayogaiḥ . guṇadoṣasamudbhavaṃ labhante maṇayo'rthāntaramūlyameva minnāḥ . kramaśaḥ samatītavartamānāḥ prativaddhā maṇibandhakena yasmāt . yadi nāma bhavanti dāṣahīnā maṇayaḥ ṣaḍguṇamāpnuvanti mūlyam . ākarān samatītānāmudadhestīrasannidhau . mūlyametat khanīnāntu na sarvatra mahītale . suvarṇo manunā yastu proktaḥ ṣoḍaśamāṣakaḥ . tasya saptatimobhāgaḥ saṃjñārūpaṃ kariṣyati . śāṇaścatumāṃṣamāno māṣakaḥ pañcakṛṣṇalaḥ . palasya daśamobhāgo dharaṇaḥ parikīrtitaḥ . iti mānavidhiḥ prokto ratnānāṃ mūlyaniścaye . gāruḍe 73 a° . sitañca dhūmrasaṅkāśamīṣatkṛṣṇasitaṃ bhavet . vaidūrvyanāma tadratnaṃ ratnavidbhirudāhṛtam . brahmakṣatriyaviṭśūdrajātibhedāścaturvidhāḥ . sitanīlo bhavedvipaḥ sitaraktastu vāhujaḥ . pītanīlastu vaiśyaḥ syāt nīla eva hi śūdūkaḥ . atha guṇāḥ mārjāranayanaprakhyaṃ rasonapratimaṃ hi vā . kalilaṃ nirmalaṃ vyaṅgaṃ vaidūryaṃ devabhūṣaṇam . sutāraṃ ghanamatyacchaṃ kalilaṃ vyaṅgameva ca . vaidūryāṇāṃ samākhyātā ete pañca mahāguṇāḥ . udgiranniva dīptiṃ yo'sau sutāra itīryate . pramāṇato'lpaṃ guru yad ghanamityabhidhīyate . kalaṅkādivihīnaṃ tadatyacchamiti kīrtitam . brahmaśastrakalākāraścañcalo yatra dṛśyate . kalilaṃ nāma tadrājñaḥ sarvasampattikārakam . viśliṣṭāṅgantu vaidūryaṃ vyaṅgamityabhidhīyate . karkaraṃ karkaśaṃ trāsaḥ kalaṅkā deha ityapi . ete pañca mahādoṣā vaidūryāṇāmudīritāḥ . śarkarāyuktamiva yat pratibhāti ca karkaram . sparśe'pi yattajjñeya ca karkaśaṃ bandhunāśanam . bhinnabhrāntikarastrāsaḥ sa kuryāt kulasaṃkṣayam . biruddhavarṇo yasyāṅke kalaṅkaḥ kṣayakārakaḥ . maladigdha ivābhāti deho dehavināśanaḥ . jayati yadi suvarṇatyāgahīno yadā vā bahuvidhamaṇihārī bhūpati rvā yati rvā . dadhadapi dhṛtadoṣaṃ jātu vaidūryaratnaṃ pratihataphalarūpaḥ pātameṣyatyavaśyam . yuktikalpataruḥ .

vaideha pu° viśeṣeṇa deha upacayo yasya svārthe prajñādyaṇa videhe bhavaḥ aṇ vā . 1 vaṇigjane marataḥ . śūdrāt vaiśyajāte 2 jātibhede puṃstrī° medi° striyāṃ ṅīṣ . ṭhak . vaidehiko'pi vaṇiji . videhānāṃ rājā aṇ . 3 videharāje janake nṛpe .

vaidehī strī videheṣu mithilādeśeṣu bhavā aṇ . 1 sītāyām janakātmajāyām 2 haridrāyām 3pippalyāṃ 4 vaṇik striyāñca medi° .

vaidya pu° vidyā'styasya aṇ . 1 paṇḍite nāvidyānāntu vaidyena deyaṃ vidyādhanāt kvacit dāyabhā° . 2 bhiṣaji amaraḥ . tadupakārake 3 vāsakavṛkṣe ca śabdaca° . vaidyotpattiśca vaidyo'śvinīkumāreṇa jātaśca viprayoṣiti . vaidyavīryeṇa śūdrāyāṃ babhūvurbahavo janāḥ . te ca grāmaguṇajñāśca mantroṣadhiparāyaṇāḥ . tebhyaśca jātāḥ śūdrāyāṃ te vyālagrāhiṇo bhuvi . śaunaka uvāca kathaṃ brāhmaṇapatnyāntu sūryaputro'śvinīsutaḥ . aho kena vipākena vīryādhānaṃ cakāra saḥ . sautiruvāca gacchantīṃ tīrthayātrāyāṃ brāhmaṇīṃ ravinandanaḥ . dadarśa kāmukīṃ kāntaḥ puṣpodyāne manohare . tayā nivārito yatnāt balena balavān suraḥ . atīva sundarīṃ dṛṣṭvā vīryātānaṃ cakāra saḥ . drutaṃ tatyāja garbhaṃ sā puṣpādyāne mamorame sadyo babhūva putraśca taptakāñcanasannimaḥ . saputrā svāmino gehaṃ jagāma vrīḍitā tadā . svāminaṃ kathayāmāsa yasmāddaivādisaṅkaṭam . viproroṣeṇa tatyāja tañca putraṃ svakāminīm . sarid babhūva yogena sā ca godāvarī smṛtā . putraṃ cikitsāśāstrañca pāṭhayāmāsa yatnataḥ . nānāśilpañca śastrañca svayaṃ sa ravinandanaḥ . vipraśca jyotirgaṇanāt vedanācca nirantaram . vedadharmaparityakto babhūva gaṇako bhuvi . brahmavai° pu° 10 a° . narakabhogānte vaidyajanma yathā yaḥ karotyapahārañca deva brāhmaṇayordhanam . pātayitvā svapuruṣān daśa pūrvān daśā parān . svayaṃ yāti ca dhūmāndhaṃ dhūmadhvāntasamanvitam . dhūmakliṣṭo dhūmabhogī vasettatra caturyugam . tato mūṣikajātiśca śatajanmāni bhārate . tato nānāvidhāḥ pakṣijātayaḥ kṛmijātayaḥ . tato nānāvidhāḥ vṛkṣajātayaśca tato naraḥ . bhāryāhīno vaṃśahīnaḥ śavaro vyādhisaṃyutaḥ . tato bhavet svarṇakāraḥ sa suvarṇavaṇik tataḥ . tato javanasevī ca brāhmaṇo gaṇakastataḥ . vipro daivajñopajīvī vaidyajīvī cikitsakaḥ . lākṣālohādivyāpārī rasādivikrayī ca yaḥ . sayāti nāgaveṣṭañca sarpairveṣṭita eva ca . vaset salomamānāvda tatraiva nāgadaṃśitaḥ . tato bhavet sa gaṇakī vaidyaśca saptajanmasu . gopaśca karmakāraśca raṅgakārastataḥ śuciḥ . brahmavai° pu° 28 a° . rājavaidyasya lakṣaṇaṃ yathā paraṃ pāraṅgato yaḥ syādaṣṭāṅge tu cikitsite . anāhāryaḥ sa vaidyaḥ syāddharmātmā ca kulodgataḥ . prāṇāvāryaḥ sa vijñeyo vacanaṃ tasya bhūbhujaḥ . rājan! rājñā sadā kāryaṃ yathākāryaṃ pṛthagjanaiḥ . mātsye 189 a° . cikitsāṃ kurute yastu sa cikitsaka ucyate . sa ca yādṛk samīcīnastādṛśo'pi nigadyate . tattvādhigataśāstrārtho dṛṣṭakarmā svayaṃ kṛtī . laghuhastaḥ śuciḥ śūraḥ svacchopaskarabheṣajaḥ . pratyutpannamatirdhīmān vyavasāyī priyaṃvadaḥ . satyadharmaparoyaśca vaidya īdṛk praśasyate . dṛṣṭakarmā dṛṣṭā pareṇa kṛtā cikitsā yena saḥ . svayaṃ kṛtī svayaṃ cikitsākuśalaḥ . laghuhastaḥ siddhimaddhastaḥ . niṣiddhavaidyo yathā kucelaḥ karkaśaḥ stabdhaḥ grāmīṇaḥ svayamāgataḥ . pañca vaidyā na pūjyante dhanvantarisamā api . varkaśaḥ apiyavādī . stabdhaḥ sābhimānaḥ . grāmīṇaḥ vyavahārācaturaḥ . atha vaidyasya karma āha vyādhestattvaparijñānaṃ vedanāyāśca nigrahaḥ . etadvaidyasya vaidyatvaṃ na vaidyaḥ prabhurāyuṣaḥ bhāvapra° satyatretādvāpareṣu yugeṣu brāhmaṇāḥ kila . brahmakṣatriyaviṭśūdrakanyakā upayemire . tatra vaiśyasutāyāṃ ye jajñire tanayā amī . sarve te munayaḥ khyātā vedavedāṅgapāragāḥ . teṣāṃ mukhyo'mṛtācāryastasthāvambākule hi yat . ambaṣṭha ityasāvktastato jāti pravartanād . pare sarve'pi cāmbaṣṭhā vaiśyābrāhmaṇasambhavāḥ . jananīto janurlabdhā yajjātā vedasaṃskṛtaiḥ . ambaṣṭhāstena te sarve dvijā vaidyāḥ prakīrtitāḥ . atha ruk pratikāritvādbhiṣajaste prakīrtitāḥ . satye vaidyāḥ pitustulyāstretāyāñca tathā smṛtāḥ . dvāpare kṣatravat proktāḥ kalau vaiśyopamāḥ smṛtāḥ kulaca° . āyurvedaśabde dṛśyam .

vaidyaka na° vaidyaṃ cikitsakamadhikṛtya kṛto granthaḥ kan . āyurvede ṛgyajuḥsāmātharvākhyān dṛṣṭvā vedān prajāpatiḥ . vicintya teṣāmarthañcaivāyurvedaṃ cakāra saḥ . kṛtvā tu pañcamaṃ vedaṃ bhāskarāya dadau vibhuḥ . svatantrāṃ saṃhitāṃ tasmād bhāskaraśca cakāra saḥ . bhāskaraśca svaśiṣyebhya āyurvedaṃ svasaṃhitām . pradadau pāṭhayāmāsa te cakruḥ saṃhitāstataḥ . teṣāṃ nāmāni viduṣāṃ tantrāṇi tatkṛtāni ca . vyādhipraṇāśavījāni sādhvi! matto niśāmaya . dhanantarirdivodāsaḥ kāśīrājastathāśvinau . nakulaḥ sahadevārkī cyavo janako budhaḥ . jābālo jājaliḥ pailaḥ kavatho'gastya eva ca ete vedāṅgavedajñāḥ ṣoḍaśa vyādhināśakāḥ . cikitsātattvavijñānaṃ nāma tantraṃ manoramam . dhanvantariśca bhavavāṃścakāra prathame sati! . cikitsādarpaṇaṃ nāma divodāsaścakāra saḥ . cikitsākaunudīṃ divyāṃ kāśīrājaścakāra saḥ . cikitsāsāratantrañca bhramaghnaṃ cāśvinīsutau . tantraṃ vaidyaka sarvasvaṃ nakulaśca cakāra saḥ . cakāra sahadevaśca vyādhisindhuvimardanam . jñānārṇavaṃ mahātantraṃ yamarājaścakāra saḥ . cyavano jīvadānañca cakāra bhagavānṛṣiḥ . cakāra janako yogī vaidyasandehamañjanam . sarvasāraṃ candrasuto jāvālastantrasārakam . vedāṅgasāraṃ tantrañca cakāra jājalirmuniḥ . pailo nidānaṃ kavathastantraṃ sarvadharaṃ param . dvaidhanirṇayatantrañca cakāra kumbhasambhavaḥ . cikitsāśāstravījāni tantrāṇyetāni ṣoḍaśa . vyādhipraṇāśavījāni valādhānakarāṇi ca . mathitvā jñānamanthānairāyurvedapayonidhim . tatastantrāṇyudaharan navanītāni kovidāḥ . etāni kramaśo dṛṣṭvā divyāṃ bhāskarasaṃhitām . āyurvedasarvavījaṃ sarvaṃ jānāmi sundari! brahmavai° pu° 16 a° .

vaidyanātha pu° deśaviśeṣe karavīre mahālakṣmīrumā devī vināyake . arogā vaidyanāthe tu mahākāle maheśvaro mātsye . vaidyanāthaṃ samārabhya bhuvaneśāntagaṃ śive! . tāvadaṅgābhidho deśo yātrāyāṃ na hi duṣyati śaktisaṅgamatantre 7 pa° . 2 bhairavaviśeṣe hārdapīṭhaṃ vaidyanāthe vaidyanāthastu bhairavaḥ . devatā jayadurgākhyā nepāle jānunī mama tantracūḍā° . 3 śivaliṅgabhede haridrānamare yatra vaidyanātho maheśvaraḥ . tatrākṣayo vilvavṛkṣaḥ svarṇavṛkṣaḥ udāhṛtaḥ vṛhaddharmapu° 11 a° . jhārakhaṇḍe vaidyanātho vakreśvarastathaiva ca . vīrabhūmau siddhinātho rāḍhe ca tārakeśvaraḥ iti mahāliṅgeśvaratantre .

vaidyabandhu pu° 6 ta° . āragbadhavṛkṣaṃ śabdara° .

vaidyamātṛ strī vaidyasya māteva . 1 vāsake amaraḥ tasya vaidyajīvikāprayojakarogaśāntikaratvena tatpīṣakatvāt tanmātṛtulyatvam .

vaidyasiṃhī strī vaidyasya siṃhīva . vāsakavṛkṣe śabda ca° .

vaidyā strī vaidyaḥ pālyatvenāstyasyāḥ ac . kākolyām śabdaca° .

vaidha tri° vidhita āgataḥ aṇ . vidhipratipādye .

vaidhahiṃsā strī karma° . vedavihitahiṃsāyām yā vedavihitā hiṃsā niyatā'smiṃścarācare . ahiṃsāmeva tāṃ vidyāt vedāt dharmo hi nirbabhau manuḥ . atra niyatetyupādānāt nitye paśviṣṭyādau hiṃsāyā ahiṃsātvaṃ na tu kāmye'pīti sampradāyavidaḥ . piṣṭapaśumīmāṃsāyāñca tathaivoktaṃ kuryāt ghṛtapaśuṃ saṅge kuryāt piṣṭapaśuṃ tathā manunā saṅge kāmanāyāṃ piṣṭapaśūnāmeva vidhānāt . viśeṣataḥ kalau māṃsadānaṃ tathā śrāddhe aśvālambhaṃ gavālambham iti ca kalivarjyeṣūkteḥ kāmyabalidānādi niṣedhaḥ . hisāyā anarthasādhanatve'pi vaidhahiṃsāyā arthasādhanatvam vaidyakoktasaṃskārabhedena viṣasyeveti bodhyam . ti° ta° matabhedena ca vaidhahiṃsā ubhayarūpatvaṃ nirūpitaṃ yathā mā hiṃsyāt sarvābhūtāni ityatra sarvaśabdasya vyāpakārthaparatayā etadvidhimanulaṅghya vāyavyaṃ śvetamālabhet ityādividherviṣayāprāpteragatyā vaidhātiriktaviṣayatvaṃ sarvā sarvāṇi chandasi vetyanena tatpada siddham . yadapi nānādarśanaṭīkākṛdbhirvācaspatimiśraistattvakaumudyāmabhihitaṃ na ca mā hiṃsyāt sarvā bhūtāni iti sāmānyaśāstraṃ viśeṣaśāstreṇa agnīṣomīyaṃ paśumālabheta ityanena bādhyate iti vācyaṃ virodhābhāvāt virodhe hi balīyasā durbalaṃ bādhyate . na cāsti virodhaḥ bhinnaviṣayatvāt . tathā hi mā hiṃsyāditi niṣedhena hiṃsāyā anarthahetubhāvo jñāpyate na punarakratvarthatvamapi . agnīṣomīyaṃ paśumālabhetetyanena tu paśuhiṃsāyāḥ kratvarthatvamucyate na tvanarthahetubhāvastathā sati vākyabhedaprasaṅgāt . na cānarthahetutvakratūpakārakatvayoḥ kaścidasti virodhaḥ . hiṃsā hi puruṣasya doṣamāvakṣyati kratoścopakariṣyatītyantena, tadapi sāṃkhyanaye . mīmāṃsakamate tu virodha eva tathā hi gurunaye na khalu sarvabhūtahiṃsābhāvaviṣayakaṃ kāryam iti niṣedhavidhyarthasya bādhaṃ vinā agnīṣomīyapaśvālammanaviṣayakaṃ kāryamiti bhāvavidhyartha upapadyate . bhaṭṭanaye tu aṅge yathā tathāstu . na ca mukhyapaśuyāge puruṣārthapaśuhiṃsanasyārthasādhanatvamanarthasādhanatvañcopapadyate virodhāt . vastutastu aṅge'pi virodho'styeva kuto? vidhereṣa svabhāvo yat svaviṣayasya sākṣāt paramparayā vā puruṣārthasādhanatvamavagamayati anyathā'ṅgānāṃ pradhānopakārakatvamapi nāṅgokriyeta . arthasādhanatvaṃ balavadaniṣṭāmanūbandhīṣṭasādhanatvam anarthasādhanatvaṃ balavadaniṣṭasādhanatvaṃ na cānayorekatra samāveśa iti . ataevoktaṃ tasmādyajñe badho'badhaḥ iti . nanvevaṃ śyenenābhicaran yajeta ityatra śyenasya śatrubadharūpeṣṭasādha vamavagatama abhicāro mūlakarma ca iti manūnā upapātakagaṇamadhya pāṭhādaniṣṭasāvanatvamavagatam . tadetat kathamupapadyatāmiti cenmaivaṃ ātatāyinamāyāntaṃ hanyādevāvicārayan ityeka° vākyatayā ātatāyisthale iṣṭasādhanatvam anātatāyisthale tūpapātakatvena balavadaniṣṭasādhanatvamityavirodha iti gurucaraṇāḥ .

vaidhātra pu° vidhāturapatyam aṇ . sanatkumārādau 1 munibhede amaraḥ . 2 vrāhyāṃ (vāmanahāṭi) strī rājani° .

vaidhṛti pu° vigatā dhṛtiryasmāt pṛṣo° vṛddhiḥ . viṣkambhādiṣu madhye 1 antime yoge . sūryacandrayoḥ krāntisāsyenānīte aśubhasūcake 2 vahnibhede tatra vaidhṛtaśabdo'pi yathoktaṃ sū° si° ekāyanagatau syātāṃ sūryāvandramasau yadā . tadyute maṇḍale krāntyostulyatve vaidhṛtābhidhaḥ . pātaśabde 4389 pṛ° vistarā dṛśyaḥ . upayamaśabde 1265 pṛ° dṛśyam .

vaidheya tri° vidhīyate'sau vi + dhā--yat tataḥ svārthe aṇ . mūrkhe amaraḥ .

vaidharmya na° viruddho dharmo yasya tasya bhāvaḥ ṣyañ . 1 viruddhadha . rmatve 2 anyalakṣaṇe ca .

vaidhavya na° vidhavāyā bhāvaḥ ṣyañ . pativirahe navavaidhavyamasahyavedanam iti kumāraḥ .

vainateya pu° vinatāyāḥ apatyaṃ ḍhak . 1 garuḍe amaraḥ 2 aruṇe ca matsyapu° .

vainayika tri° vinaye rataḥ ṭhak . śāstrajñānādinā vinayarate hemaca° .

vaināyika pu° vināyaṃ khaṇḍanamadhikṛtya kṛto granthaḥ ṭhak . 1 vauddhāgame trikā° upacārāt 2 tadabhijñe tri° .

vaināśika pu° vināśamadhikṛtya kṛto granthaḥ ṭhak . sarveṣāṃ kṣaṇabhaṅguratāpratipādake 1 bauddhāgame 2 tadabhijñe tri° . vināśāya hitam ṭhak . jyātiṣokte ṣaṅgāḍīcakrasthe janmanakṣatrāvadhitrayoviṃśe 3 nakṣatre 4 kṣaṇike 5 paratantre ca tri° 6 urṇanābhe pu° medi° .

vainītaka pu° na° . viśeṣeṇa nītaṃ nayanaṃ tena kāyati kai--ka svārtha aṇ . paramparayā vāhane śivikādau amaraḥ .

vaiparītya na° viparītasya bhāvaḥ ṣyañ . 1 viparyaye hemaca° . 2 lajjālau latāyāṃ strī rājani° .

vaibhava na° vibhorbhāvaḥ aṇ . 1 vibhutve 2 vibhūtau .

vaibhrāja na° vibhrāja idam aṇ . devodyānabhede trikā° . tacca meroḥ paścimaviṣkambhavipulaparvatasthaṃ vipulaśabde 4912 pṛ° dṛśyam .

vaimātra pu° vimāturapatyam aṇ . 1 sāpatne bhrātari amara 2 tathābhūtabhaginyāṃ strī ṅīp .

vaimātreya pu° vimāturapatyaṃ ḍhak . 1 sāpatne bhrātari amaraḥ 2 tathāmūtabhaginyāṃ strī ṅīp .

vaimukhya na° vimukhasya bhāvaḥ ṣyañ . vimukhatve .

vaimeya pu° vi + mi--yat svārthe aṇ . vinimaye hemaca° .

vaiyadhikaraṇya na° vyadhikaraṇasya bhāvaḥ ṣyañ . asamānādhikaraṇatve .

vaiyākaraṇa tri° vyākaraṇaṃ vettyadhīte vā aṇ . vyākaraṇābhijñe .

vaiyāghra pu° vyāghracamaṇā pharivṛto rathaḥ aṇ . vyāghracarmaparivṛte rathe amaraḥ .

vaiyāghrapadya pu° vyāghrapadasyāpatyaṃ yaña . gotrakārake munibheda vaiyātrapadyagātrāyeti bhīṣmatapeṇamantraḥ .

[Page 4976b]
vaiyātya na° viyātasya bhāvaḥ ṣyañ . nirlajjatve vaiyātyaṃ surateṣvapi māghaḥ .

vaiyāsaki pu° vyāsasyāpatyam iñ kukca . vyāsasyāpatye śukradeve .

vaiyāsikī strī vyāsena prāktā ṭhañ ṅīp . vyāsapraṇītāyāṃ saṃhitāyām .

vaira na° vīrasya bhāvaḥ aṇ . virodhe vidveṣe amaraḥ . vairaṃ pañcasamutthānaṃ munibhiḥ parikīrtitam . strokṛtaṃ vāstujaṃ vāgja sasāpatnāparādhajam . tatra strokṛta kṛṣṇacedipayoḥ . vāstujaṃ kurupāṇḍavayoḥ . vāgjaṃ droṇadrupadayoḥ . sāpatnaṃ naisagikamahinakulayoḥ . aparādhajaṃ pūjanībrahmadattayoḥ .

vairakara tri° vairaṃ karoti kṛ--ṭa . viroghakārake .

vairaktya na° viraktasya bhāvaḥ ṣyañ . virāge .

vairaṅgika tri° viraṅgaṃ virāgaṃ nityamarhati ṭhañ . virāgārhe hemaca° . vairāgika tatrārthe si° kau° .

vairaniryātana na° vairasya vairakṛtāpakārasya niryātanam nira + yata--ṇic lyuṭ . vairakṛtāpakārapratīkāre amaraḥ .

vairapratīkāra pu° 6 ta° . vairakṛtāpakārasya tulyarūpāpakārakaraṇena tasya śodhane vairapratikriyāpyatra strī .

vairaśuddhi strī 6 ta° . vairapratīkāre amaraḥ .

vairāgya na° virāgasya bhāvaḥ ṣyaña . viṣayavāsanārāhitye aihikāmuṣmikaviṣayarāgarāhitye ca . vairāgyasya mokṣahetutvādi vivekacūḍāmaṇau darśitaṃ yathā mokṣasya hetuḥ prathamo nigadyate vairāgyamatyantamanityavastuṣuṃ tataḥ śamaścāpi damastitikṣā nyāsaḥ prasaktākhilakarmaṇāṃ bhṛśam . tataḥ śrutistanmananaṃ satattvadhyānaṃ ciraṃ nityanirantaraṃ muneḥ . tato vikalpaṃ parametya vidvānihaiva nirvāṇamukhaṃ samṛcchati . yadbāddhavyaṃ tavedāṇimātmānātmavivecanam . taducyate mayā samyak śrutvātmanyavadhāraya . majjāsthimedaḥpalaraktacarmatvagāhvayairdhātubhirebhiranvitam . pādoruvakṣobhujapṛṣṭhamastakairaṅgairupāṅgairupayuktametat . ahaṃ mameti prathitaṃ śarīraṃ mohāspadaṃ sthūlamitīryate budheḥ . nabhonabhasvaddahanāmbumūmayaḥ sūkṣmāṇi bhūtāti bhavanti tāni . parasparāṃśairmilitāni bhūtvā sthūlāni ca sthūlaśarīrahetavaḥ . mātrāstadīyā viṣayā bhavanti śabdādayaḥ pañca sukhāya bhoktuḥ . ya eṣu mūḍhā viṣayeṣu baddhvā rāgorupāśena sudurdamena . āyānti niryāntyadha ūrdhvamuccaiḥ svakarmadūtena javena nītāḥ . śabdādibhiḥ pañcabhireva pañca pañcatvamāpuḥ sva guṇena baddhāḥ . kuraṅgamātaṅgapataṅgamīnabhṛṅgā, naraḥ pañcabhirañcitaḥ kim? . doṣeṇa tīvrā viṣayaḥ kṛṣṇasarpaviṣādapi . viṣaṃ nihanti bhoktāraṃ draṣṭāraṃ cakṣuṣāpyayam . viṣayāśā mahāpāśāt yo vimuktaḥ sudustyajāt . sa eva kalpate muktyai nānyaḥ ṣaṭśāstravedyapi . āpātavairāgyavato mumukṣūn bhavābdhipāraṃ pratiyātumudyatān . āśāgraho majjayate'ntarāle nigṛhya kaṇṭhe vinivartya vegāt . viṣayākhyagraho yena suviraktyasinā hataḥ . sa gacchati bhavāmbhādheḥ pāraṃ pratyūhavarjitaḥ . viṣamaviṣayamārgairgacchato naṣṭabuddheḥ pratipadamabhiyāto mṛtyu rapyeṣa siddhiḥ . hitasujanagurūktyā gacchataḥ svasya yuktyā prabhavati phalasiddhiḥ satyamityeva viddhi . mokṣasya kāṅkṣā yadi vai tavāsti tyajātidūrādviṣayān viṣaṃ yathā . pīyūṣavattoṣadayākṣamārjavapraśāntidāntīrbhaja nityamādarāt .

vairāṭa tri° virāṭasyedam aṇ . 1 virāṭasambandhini . vīra i vāṭati aṭa--ac svārthe aṇ . 2 indragopakīṭe hemaca° .

vairātaṅka pu° vīrasya arjunasyātaṅkāyai śaṅkāyai sādhu--aṇ . arjunavṛkṣe rājani° .

vairānubandhin tri° vairaṃ vidveṣamanubadhnāti ṇini . 1 vidveṣā nurūpakārake 2 vairānugate ca .

vairin tri° vairamastyasya ini . śatrau amaraḥ .

vairūpya na° virūpasya bhāvaḥ ṣyañ . 1 virūpatve 2 ananurūpatve 3 ayathābhāve 4 vastunovikārabhede ca .

vairoca(na)ni pu° virocanasyāpatyam śivādyaṇ iñ vā . 1 agniputre 2 sūryaputre 3 valirājaputre dānavabhade ca 4 buddhabhede 5 siddhagaṇe śabdara° .

vailakṣaṇya na° vilakṣaṇasya bhāvaḥ ṣyañ . vilakṣaṇatve vaiśiṣṭye

vailakṣya na° vilakṣasya bhāvaḥ ṣyañ . 1 lajjāyām amaraḥ 2 svabhāvavailakṣaṇye ca vailakṣyahetorgatimetadīyām naiṣa° .

vai(ba)vadhika tri° vī(ba)vadhena dhānyādisaṃgraheṇa vyavaharati ṭhak . vārtāvahe naigame (dokāni) amaraḥ .

vaivarṇya na° vivarṇasya bhāvaḥ ṣyañ . vivarṇatve mālinye .

vaivasvata pu° vivasvato'patyam tasyedaṃ vā aṇa . 1 yame amara2 agnau 3 rudrabhede ca jaṭā° . 4 tatsambandhini tri° vaivasvatakarakriyā ityudbhaṭaḥ . 5 dakṣiṇadiśi strī ṅīp . 6 saptame manubhede manurvivasvataḥ putraḥ śrāddhadeva iti śrutaḥ . saptamo vartamāno'yastadapatyāni me śṛṇu! . ikṣvākurna bhasaścaiva dhṛṣṭaḥ śaryātireva ca . nariṣyanto'tha nābhāgaḥ saptamo diṣṭa ucyate . vṛṣaṇaśca pṛṣadhraśca daśamo basumān smṛtaḥ . manorvaivasvatasyaite daśa putrāḥ parantapa! . ādityā vasavo rudrā viśve devā marudgaṇāḥ . aśvinī vṛṣabho rājan! indrasteṣāṃ purandaraḥ . kaśyapo'trirvaśiṣṭhaśca viśvāmitraśca gotamaḥ . yamadagnirbharadvāja iti saptarṣayaḥ smṛtāḥ . atrāpi bhagavajjanma kaśyapādaditerabhūt . ādityānāmavarajo viṣṇurvāmanarūpadhṛk . saṃkṣepato mayoktāni sapta manvantarāṇi te bhāga° 8 12 a° .

vaivāhika tri° vivāhāya hitaṃ sādhu bā ṭhak . 1 vivāhayogye vaivāhikīṃ tithiṃ pṛṣṭāḥ iti kumāraḥ . 2 vivāhena sambaddhe kanyāputrayoḥ śvaśure 3 vivāhasamba ndhini ca tri° pañcame saptame vāpi yeṣāṃ vaivāhikī kriyā smṛtiḥ .

vaiśampāyana pu° vyāsaśiṣye bhāratavaktari munibhede . sa ca vyāsādiṣṭaḥ janamejayāya bhārataṃ śrāvitavān yathoktaṃ bhā° ā° 1 a° janamejayena pṛṣṭaḥ san brāhmaṇaiśca sahasraśaḥ . śaśāsa śiṣyamāsīnaṃ vaiśampāyanamantike . sa sadasyaiḥ sahāsīnaḥ śrāvayāmāsa bhāratam . karmāntareṣu yajñasya codyamānaḥ punaḥpunaḥ . sa ca yajurvede tasya śiṣyaḥ yathāha atha śiṣyān prajagrāha caturo vedapāragān . jaiminiñca sumantuñca vaiśampāyanameva ca . pailaṃ teṣāṃ caturthañca pañcamaṃ māṃ mahāmumiḥ . ṛgvedaśrāvakaṃ pailaṃ jagrāha sa mahāmune! . yajurvedapravaktāraṃ vaiśampāyanameva ca kaurmapu° 49 a° .

vaiśasa na° viśasasya bhāvaḥ svārthe vā aṇ . 1 hiṃsane 2 hiṃsake ca .

vaiśākha pu° viśākhānakṣatrayuktā paurṇamāsī vaiśākhī sā yatra māse punaḥ aṇ . svanāmakhyāte caitrato dvitīye 1 cāndramāse 2 guruvarṣabhede ca kārtikaśabde 1949 pṛ° dṛśyam . cāndravaiśākhalakṣaṇaṃ tu meṣastharavyāvdhaśulkapratipadādidarśāntatriṃśattithitvam . meṣastharavike 3 sauratanmāse tulāmakarameṣeṣu prātaḥsnānaṃ vidhīyate . haviṣyaṃ brahmacaryañca mahāpātakanāśanam . tanmāsasya 4 paurṇamāsyāṃ strī ṅīp . viśākhā prayojanamasya añ . 5 manthānadaṇḍe pu° 6 dhanurdharāṇāmavasthānabhede na° amaraḥ .

vaiśika pu° veśe veśyālaye upacārāt veśyāyāṃ prasṛtaḥ ṭhak . vaśyābhiṣakte nāyakabhede rasama° .

vaiśiṣṭā na° viśiṣṭasya bhāvaḥ ṣyañ . viśeṣyaviśeṣaṇasambandhini viśiṣṭabuddhiniyāmake 1 sambandhe 2 bhede ca .

vaiśeṣika na° viśeṣaṃ padārthabhedamadhikṛtya kṛto granthaḥ ṭhañ . kaṇādapraṇīte 1 śāstrabhede . tadadhīte aṇ . 2 kāṇādaśāstrābhijñe tri° . tasyedam aṇ . 3 kāṇādaśāstrasambandhini tri° .

vaiśeṣya na° viśeṣasya bhāvaḥ ṣyañ . 1 vaiśiṣṭye 2 bhede ca vaiśeṣyāttadvādaḥ śā° sū° .

vaiśya puṃstrī viśati upabhuṅkte viśa--kvip svārthe ṣyañ . varṇabhede brahmaṇa ūrujāte jātibhede amaraḥ striyāṃ ṭāp . viśatyāśu paśubhyaśca kṛṣyādānaruciḥ śuciḥ . vedādhya° yanasampannaḥ sa vaiśya iti sajñitaḥ padmapu° sva° 26 a° .

vaiśyavṛtti strī 6 ta° . kṛṣivāṇijyādau vaiśyastu kṛtasaṃskāraḥ kṛtvā dāraparigraham . vārtāyāṃ nityayuktaḥ syāt paśūnāñcaiva rakṣaṇe . prajāpatirhi vaiśyāya sṛṣṭvā paridade paśūn . brāhmaṇāya ca rājñe ca sarvāḥ paridade prajāḥ . na ca vaiśyasya kāmaḥ syānna rakṣeyaṃ paśūniti . vaiśye cecchati nānyena rakṣitavyāḥ kathañcana . maṇimuktapravālānāṃ lohānāṃ tāntavasya ca . gandhānāñca rasānāñca vidyādarghabalābalam . vījānāmuptivicca syāt kṣetradoṣaguṇasya ca . mānayogañca jānīyāt tulāyogāṃśca sarvaśaḥ . sārāsārañca bhāṇḍānāṃ deśānāñca guṇāguṇān . lābhālābhañca paṇyānāṃ paśūnāṃ parivardhanam . bhṛtyānāñca bhṛtiṃ vidyād bhāṣāśca vividhānṛṇām . dūvyāṇāṃ sthānayogāṃśca krayavikrayameva ca . dharmeṇa ca dravyavṛddhāvātiṣṭhed yatnamuttamam . dadyācca sarvabhūtānāmannameva prayatnataḥ manuḥ . vaiśyasya ca prava kṣyāmi yo dharmo vedasammataḥ . dānamadhyayanaṃ śaucaṃ yajñaśca dhanasañcayaḥ . pālayecca paśūn vaiśyaḥ pitṛvaddharmamarjayan . vikarma tadbhavedanyat karma yat sa samācaret . rakṣayā sa hi teṣāṃ vai mahat sukhamavāpnuyāt . prajāpatirhi vaiśyāya sṛṣṭvā paridade prajāḥ . brāhmaṇebhyaśca rājñe ca sarvāḥ paridade prajāḥ . tasya vṛttiṃ pravakṣyāmi yacca tasyopajīvanam . ṣaṇṇāmekā pibeddhenuṃ śatācca mithunaṃ bhavet . labdhācca saptamaṃ bhāgaṃ tathā śṛṅgaikalakṣure . śasyānāṃ sarvavījāni eṣā sāṃvatsarī bhṛtiḥ pādmasva° 26 a° .

vaiśravaṇa pu° viśravaso'patyam aṇ viśravaṇādeśaḥ . kuvere amaraḥ .

vaiśravaṇālaya pu° 6 ta° . 1 vaṭavṛkṣe hemaca° 2 kuverapuryāñca . vaiśravaṇāvāsādayo'pyatra .

[Page 4978b]
vaiśvadeva pu° viśvebhyo devebhyo deyo baliḥ aṇ . vaiśvadevo ddeśena dīyamāne balau .

vaiśvānara pu° viśveṣāṃ narāṇāmayam kukṣisthatvāt aṇ pūrvadīrghaḥ . 1 vahnau 2 citrakavṛkṣe . 3 cetane ca viśvānarasyāpatyamaṇ . agnilokādhipe 4 vahnau kāśīkha° 10 a° tatkathā dṛśyā . sarvadehābhimānini 5 sarvātmayāṃmini parameśvare tadupāsanaprakāraḥ chāndo° 6 pra° darśito yathā eṣa vairayirātmā vaiśvānaraḥ ityupakrame tān hovācaite vai khalu yūyaṃ pṛthagivemamātmānaṃ vaiśvānaraṃ vidvāṃso'nnamattha yastvetameva prādeśamātramabhivimānamātmānaṃ vaiśvānaramupāste sa sarveṣu lokeṣu sarveṣu bhūteṣu sarveṣvātmasvannamatti tān yathoktavaiśvānaradarśanavato ha uvāca . eteyūyaṃ vai khalvityanarthakau yūyaṃ pṛthagivāpṛthak santamimamekaṃ vaiśvānaraṃ vidvāṃso'nnamattha paricchinnātmabuddhyā etaddhastidarśana iva jātyandhāḥ . yastvetamevaṃ yathoktāvayavairdyumūrdhādibhirviśiṣṭamevaṃ prādeśamātraṃ prādeśairdyumūrdhādibhiḥ pṛthivīpādāntairadhyātmaṃ mīyate jñāyata iti prādeśamātram . mukhādiṣu vā karaṇeṣvakartṛtvena mīyata iti prādeśamātraḥ . dyulokādipṛthivyantapradeśaparimāṇo vā prādeśamātraḥ . prakarṣeṇa śāstreṇādiśyanta iti prādeśā dyulokādaya eva tatparimāṇaḥ prādeśamātraḥ . śākhāntare tu mūrdhādiścivukapratiṣṭhaḥ iti prādeśamātraṃ kalpayanti . iha tu na tathābhipretaḥ . tasya ha vā etasyātmanaḥ ityādyupasaṃhārāt . pratyagātmatayā'bhivimīyate'hamiti jñāyata ityabhivimānastametamātmānaṃ vaiśvānaraṃ viśvānnarānnayati puṇyapāpānurūpāṃ gatima . sarvātmaiṣa īśvaro vaiśvānaro viśvo nara eva vā sarvātmatvāt . viśvairvā naraiḥ pratyagātmatayā pravibhajya nīyata iti vaiśvānaraḥ . tamevamupāste yaḥ so'dannamannādī sarveṣu lokeṣu dyulokādiṣu sarveṣu bhūteṣu carācareṣu sarveṣvātmasu śarīrendriyamanobuddhiṣu teṣu hyātmakalpanāvyapadeśaḥ prāṇināmannamatti . vaiśvānaravit sarvātmā sannannamatti . na yathājñaḥ piṇḍamātrābhimānaḥ sannityarthaḥ .

vaiṣamya na° viṣamasya bhāvaḥ ṣyañ . viṣamatve vailakṣaṇye .

vaiṣayika tri° viṣayeṇa nirvṛttaḥ ṭhak . viṣayarnivṛtte sukhādau

vaiṣṭuta na° viṣṭutyā nirvṛttam aṇ . 1 homabhasmani hemaca° . 2 viṣṭutisādhye yāgādau tri° .

vaiṣṭra na° viṣa--ṣṭran ṇicca . 1 piṣṭape uṇādi° 2 svarge 3 vāyau 4 viṣṇau ca saṃkṣiprasā° .

[Page 4979a]
vaiṣṇava tri° viṣṇurdevatā'sya tasyedaṃ vā aṇ . 1 viṣṇūpāsake 2 viṣṇusambandhini ca striyāṃ ṅīp . 3 vaiṣṇavyāṃ śaktau vaiṣṇavo samare cainam devīmā° . gāyatrī vaiṣṇavī hyeṣā smṛtiḥ . 4 viṣṇudhāmani na° . viṣṇumadhikṛtya kṛto granthaḥ aṇ . 5 mahāpurāṇabhede na° viṣṇupurāṇaśabde 4936 pṛ° dṛśyam .

vaisāriṇa puṃstrī° visarati vi + sṛ--ṇini svārthe aṇ . matsye amaraḥ striyāṃ jātitvāt ṅīṣ .

vaihārya tri° vihāraṃ parihāsamarhati ṣyañ . parihāsārhe śyālakādau yathā bāleṣu nārīṣu vaihāryeṣu takṣaiva ca . saṅkareṣu nipāteṣu tathāpadvyasaneṣu ca . anṛtaṃ noktapūrvaṃ me bhā° u° 121 a° .

vaihāsika pu° vihāse'bhiratastaṃ karoti vā ṭhak . nāṭakādau prasiddhe śṛṅgārarasanāyakasahacare 1 vidūṣake hemaca° (bhāṃḍa) iti 2 khyāte loke ca .

voḍra puṃstrī° vā--bā° uḍra . 1 gonasasarpe (voḍāsāpa) vikramādi° . 2 matsyabhede medi° . striyāṃ jātitvāt ṅīṣ . sā ca 3 palacaturthāṃśe (vuḍi) medi° .

voḍhu pu° vaha--tun . munibhede voḍhuḥ pañcaśikastathā tarpaṇamantraḥ .

voḍhṛ tri° vaha--tṛc . 1 vāhake 2 sthānāntaraprāpake bhāgīrathī nirjharaśīkarārṇā voḍhā kumāraḥ . 3 pāṇigrāhake pu° piṇḍadā voḍhureva te smṛtiḥ . 4 bhāravāhake 5 mūḍhe ca tri° śabdaca° . 6 vṛṣabhe pu° rājani° . 7 sute pu° medi° .

voda tri° avasiktamudakaṃ yatra pā° ba° udakasyodādeśaḥ avasyātolopaḥ . ārdre trikā° .

vodāla puṃstrī° voda ārdraḥ sannalati ala--ac . matsyabhede (vooyāla) śabdara° striyāṃ ṅīṣ .

voraka pu° avanataṃ lekhanakāle uro yasya prā° ba° kap avasyāto lopaḥ pṛṣo° salopaḥ . lekhake trikā° .

voraṭa pu° voiti raṭanti bhṛṅgā atra raṭa--ghañarthe ka . kundavṛkṣe trikā° .

vorava pu° vā--ura voraṃ vāti vā--ka . (voro) dhānyabhede voravastu budhaiḥ proktastridoṣasya prakopaṇaḥ . madhuraścālpapākaśca vrīhiḥ pittakaro guruḥ rābhavallabha° .

vola pu° vā--ulac . gandharase gandhadravyabhede . volastu kaṭutiktoṣṇaḥ kaṣāyo raktadoṣanut . kaphapittāmayān hanti pradarādirujāpahaḥ rājavallabhaḥ . svārthe ka . tatrārthe pu° amaraḥ .

vollāha puṃstrī° śvetakeśaralāṅgūlayute aśve hemaca° .

[Page 4979b]
vośi strī ubhayacaraśabde 1363 pṛ° darśite janmakāle sūryāt dvitīyasthe vicandragrahe . tadapekṣayā dvādaśasthe tu veśī .

vauṣaṭ avya° vaha--ḍauṣaṭ . devoddeśena havistyāge amaraḥ .

vyaṃśaka pu° viśiṣṭo'ṃśo'vayavo'sya . parvate trikā° .

vyaṃsaka pu° vigato'ṃsaḥ skandho yasya kap . 1 dhūrte hemaca° 2 skandhaśūnye . mayūravyaṃsakādayaśca pāṇinisūtram .

vyaṃsita tri° vi + aṃsa--kta . 1 vañcite 2 pratārite trikā° .

vyakta tri° vi + anja--kta . 1 sphuṭe 2 prakāśite medi° . 3 prājñe amaraḥ . 4 sthūle vyaktāvyaktajñavijñānāt sā° kā° . 5 viṣṇau pu° viṣṇuma° .

vyaktadṛṣṭārtha pu° vyaktaṃ sphuṭaṃ dṛṣṭo'rtho yena . sākṣāddraṣṭari sākṣiṇi trikā° .

vyaktarūpa pu° vyaktāni sthūlāni bhūtānyeva rūpaṃ yasya . viṣṇau viṣṇusa° . tasya vivāḍrūpeṇa sarvabhūtātmakatvāttathātvam .

vyakti strī vi + anja--ktin . 1 prakāśe ktic . 2 jane hema° . pṛthagātmatārūpe ekaikaviśeṣe ca amaraḥ . abhivyaktiśabde dṛśyam .

vyagra tri° vigatamagraṃ yasya . 1 vyākule 2 vyāsakte ca amaraḥ . viśiṣṭamagraṃ yasya . 3 viṣṇau pu° viṣṇusa° .

vyaṅga na° vigataṃ vikalaṃ vāṅgaṃ prādi karma° . 1 vikalāṅge vigatamaṅgaṃ yasya . 2 aṅgahīne tri° 3 bheke puṃstrī° medi° striyāṃ ṅīṣ . 4 mukharogabhede tannidānādi mādhavanidāne uktaṃ yathā krodhāyāsaprakupito vāyuḥ pittena saṃyutaḥ . mukhamāgamya sahasā maṇḍalaṃ visṛjatyataḥ . nīrujaṃ tanukaṃ śyāvaṃ mukhe vyaṅgaṃ tamādiśet .

vyaṅgya tri° vi + anja--ṇyat . 1 vyañjanayā vṛttyā bodhye'rthe vācyo'rtho'bhidhayā bodhyo lakṣyo lakṣaṇayā mataḥ . vyaṅgyo vyañjanayā tāḥ syustisraḥ śabdasya śaktayaḥ sā° da° . 2 prakāśye ca .

vyaca vyāje aka° sambandhe saka° tu° ku° para° seṭ . vicati avicīt vidhyāca vivicatuḥ vyacāḥ .

vyajana na° vi + aja--lyuṭ na vyādeśaḥ . tālavṛntake amaraḥ . mūrchādāhatṛṣādharmaśramanut vyajanānilaḥ . tālavyajanajo vāyustridoṣaśamano laghuḥ . vaṃśavyajanajo vāyu rūkṣāṣṇo vātapittakṛt . vetravastrakekipucchavyajanotthastridoṣahṛt . bālavyajanajo vāyurmakṣikādinivārakaḥ . tejaskaro'sau vijñeyo vidvadbhirbhiṣajāṃ varaiḥ rājava° .

vyañjaka pu° vi + anja--ṇic--ṇvul . 1 hṛdgatabhāvādiprakāśake abhigaye amaraḥ . 2 vyañjanayārthabodhake śabde ca sā° da° vyañjanaśabde dṛśyam . 3 prakāśakamātre tri° .

vyañjana na° viśeṣeṇājyate vi + anja--lyuṭa 1 sūpaśākādau odanabhojanopakaraṇe rājani° . vyañjanaṃ śākamatsyādyaṃ hṛdyaṃ vṛṣyañca puṣṭidam . dravyeṇa yena yeneha vyañjanaṃ matsyamāṃsayoḥ . tasya tasya tayoścaitadguṇadoṣairvibhāvayet rājava° . vi + anja--ṇic--lyuṭ . 2 cihne 3 śmaśruṇi 4 avayave 5 dine medi° . 6 upasthe 7 ardhamātrākālenīccārye halvarṇe ca dharaṇiḥ vyañjanaṃ cārdhamātrakam śikṣā° . 8 alaṅkāraprasiddhe śabdasya vṛttibhede ca yuc . 9 uktārthe strī viratāsrabhidhādyāsu yayārtho bodhyate'paraḥ . sā vṛttirvañjanā nāma śabdasyārthādikasya ca . abhidhāsakṣaṇāmūlāśabdasya vyañjanā dvidhā sā° da° . tatra abhidhāmūlā tacchabde 290 pṛ° dṛśyā . lakṣaṇāmūlāmāha lakṣaṇopāsyate yasya kṛte tattu prayojanam . yayā pratyāyyate sā syād vyañjanā lakṣaṇāśrayā . (gaṅkāyāṃ ghoṣaḥ) ityādau jalamayādyarthabodhanādabhidhāyāṃ viratāyāṃ tadādyarthabodhanācca lakṣaṇāyāṃ viratāyāṃ yathā śītatvapāvanatvāṣdyaviśayādirbodhyate sā lakṣaṇāmūlā vyañjanā . evaṃ śābdīṃ vyañjanāmuktvā''rthīṃ vyañjanāmāha vaktṛboddhavākyānākanyasannidhivācyayoḥ . prastāvadeśakālānāṃ kāloñceṣṭādikasya ca . vaiśiṣṭyādanyamarthaṃ yā bodhayet sā'rthalambhavā . vyañjaneti sambadhyate . tatra vaktṛvākyavostāvaddeśakālavaiśiṣṭye yathā mama kālo madhuḥ kupita eṣa ca puṣpadhanvā dhīrā vahanti ratikhedaharāḥ amīrāḥ . kelīvanīyamapi vañjulakuñjamañjurdūre patiḥ kathaya kiṃ karaṇīyamadya . atraitaṃ deśaṃ prati śīghraṃ pracchannakāmukastyayā preṣyatām iti sakhīṃ prati kayācit dyotyate . boddhvavyavaiśiṣṭye yathā niḥśeṣaṣacyutacandanaṃ stanataṭaṃ nirmṛṣṭarāgo'dharo netre dūramanañjane pulakitā tandhī taveyaṃ tanuḥ . mithyāvādini! dūti! bāndhavajanasyājñātapīḍāgame vāṣīṃ ātumito gatāsi na punastasyādhamasyāntikam . atra tadantikameva gatāsīti viparītalakṣaṇayā lakṣyam . tasya ca rantumiti vyaṅgāṃ pratipādyadūtāvaiśiṣṭyādbodhyate . a siṇīpattammi rehai balāā .  ṇapariṭhṭhi saṃ .  vema viśvastatvaṃ tenāsya deśasya vijanatvamataḥ saṅketaḥ sthānametaditi kayāpi sannihitapracchannakāsukaṃ pratyucyate. atraiva sthānanirjanatva vyaṅgārtha vaiśiṣṭyaṃ prayo janam . bhinnakaṇṭhadhvanirdhīraiḥ kākurityabhidhīyate . ityuktaprakārāyāḥ kākorbhedā ākārādibhyo jñātavyāḥ . etadvauśiṣṭya yathā guruparantratayā vata dūrataraṃ deśamudyato gantum . alikulakokilalalite naiṣyati sakhi! surabhisalaye'sau . atra naiṣyati api tu evyatyeveti kākvā vyajyate . ceṣṭāvaiśiṣṭye yathā saṅketakālamanasaṃ viṭaṃ jñātvā vidagdhayā . hasannetrārpitākūtaṃ līlāpadmaṃ nimīlitam . atra sandhyā saṅketakāla iti padmanimīlanādiceṣṭayā kayācit dyotyate . evaṃ vaktrādīnāṃ vyastasamastānāṃ vaiśiṣṭye bodhyam . traividhyādiyamarthānāṃ pratyekaṃ trividhā matā . arthānāṃ vācyalakṣyavyaṅgyatvena trirūpatayā sarvā apyanantaroktā vyañjanāstrividhāḥ . tatra vācyārthasya vyañjanā yathā kālī maghuḥ ityādi . lakṣyārthasya yathā niḥśeṣacyutacandanam ityādi . vyaṅgyārthasya yathā ua ṇiccametyādi . prakṛtipratyayavyañjanatvantu prapañcayiṣyate śabdobodhyo vyanaktyarthaṃ śabdo'pyarthāntarācayaḥ . ekasya vyañjakatve tadanyasya sahakāritā . yataḥ śabdo vyañjakatve'rthāntaramapekṣate artho'pi śabda, tadekasya vyaṅjakatve anyasya sahakāritā'vaśyamaṅgīkāryā . abhidhāditrayoprādhivaiśiṣṭyāttrividho mataḥ . śabdo'pi vācakastadvallakṣako vyañjakastathā . abhidhopādhiko vācakaḥ . lakṣaṇopādhiko lakṣakaḥ . vyañjanopādhiko vyañjakaḥ sā° da° 2

vyañjita tri° vi + anja--ṇic--kta . 1 prakāśite avyañjitaharṣalakṣaṇaḥ kumāraḥ . 2 vyañjanāvṛttyā bodhite'rthe ca .

vyaḍambaka pu° ḍavi--ṇvul viśeṣeṇa na ḍambakaḥ . eraṇḍavṛkṣe amaraḥ .

vyatikara pu° vi + ati--kṝ--ap . vyatisambandhe 2 vyasame ca medi° .

vyatikrama pu° vi + ati + krama--ghañ na vṛddhiḥ . 1 viparyaye vivāhe ca vyatikramaḥ u° ta° . 2 viśeṣato'tikrame ca .

vyatirikta tri° vi + ati + rica--kta . bhinne na vṛkṣavṛttivyatiriktasāthanam iti amāraḥ .

vyatireka pu° vi + ati + rica--ghañ . 1 viśeṣeṇa atikrame 3 abhāve 4 vinevarthe 5 arthālaṅkārabhede ca alaṅkāraśabde 404 pṛ° dṛśyam. nyāyokte 6 tadasattve tadasattvarūpe kāraṇatājāhake padārthabhede kāvyābhāvavyāpakībhūtābhāvapratiyogitvarūpe vyāptabhede ca .

vyatirekin na° vi + ati + rica--ghimuṇ . nyāyokte bādhyābhāvavyāpakībhūtābhāvapatiyāgitvarūpavyāptihetuke 1 anumānabhede taccānumānaṃ trividhaṃ kevalānvayikavalavyatitekyanvayavyatirekibhedāt cintāmaṇiḥ . yathā pṛthivī itarabhinnā gandhavattvāt ityādi . vyatirekidṛṣṭāntaśca yannaivaṃ tannaivamityādi . 2 atikrāmake ca striyā ṅīp .

vyatiṣakta tri° vi + ati + sanja--kta . 1 milite 2 grathite ca

vyatiṣaṅga pu° vi + ati + sanja--ghañ . parasparamelane .

vyati(tī)hāra pu° vi + ati + hṛ--ghañ vā dīrghaḥ . parīvarte hemaca° . 2 parasparaikajātīyakriyākaraṇe .

vyatīta tri° vi + ati + iṇ--kta . atāte vyatītakālastvahamabhyupetaḥ iti raghuḥ .

vyatīpāta pu° vi + ati + pata--ghañ dīrghaḥ . 1 mahotpātabhede 2 apamāne medi° viṣkambhādiṣu madhye 3 yogabhede jyo° ta° śravaṇāśvidhaniṣṭhārdrānāgadaivatamastake . yadyamā ravivāreṇa vyatīpātaḥ sa ucyate vṛddhamamūkte 4 tithyādiyogabhede ca pātaśabde 4297 pṛ° darśite rasi° ukte krāntisāvyātmake yāgaviyogarūpe 5 vāhnabhede
     vyatīpātatrayaṃ dhāraṃ gaṇḍāntatritaya tathā . etad bhasandhitritayaṃ savakarmasu varjayet sū° si° vyatīpātānāṃ trayaṃ yogaviyogātmako krāntilāmbarūpau dvau vyatīpātau viṣuvatsannidhau krāntisāmyāntareṇa vyatīpātastaboreva bhedaḥ na pṛthak . paścāṅgāntargatayogāntargata vyatīpātaśceti trayam raṅga° . bhaviṣyapu° caturdaśyāṃ yadā yogo vyatīpātena cārdrayā . tadā puṇyatamaḥ kālo devānāmapi durlabhaḥ . tadā yaḥ snāti gaṅgāyāṃ bhaktyā tat phalamāpnuyāt . yatra tatra vipanno hi maṅgāmaraṇajantu saḥ prā° ta° ukte 6 tithyādiyogabhede . niraṃśaṃ divasaṃ viṣṭiṃ vyatīpātañca vaidhṛtim . kendraṃ vāpi śubhairhīnaṃ pāpāhamapi vajayet . parighasya tyajedardhaṃ śubhakarma tataḥparam . gaṇḍavyāghātayoḥ ṣaṭ ca nava haṣaṇavajrayoḥ . vaidhṛti vyatīpātau ca samastaṃ parivarjayet . asya pratiprasavamāha bhīmaparākrame na viṣkambho na vā gaṇḍo na vyatāṣātavaidhṛtī . candratārābale prāpte doṣāgacchantyasaṃmukhā . navamyaṅgārako viṣṭiḥ śanaicaradinaṃ tathā . vyatīpāto na duṣyecca yasyārko dakṣiṇe sthitaḥ . yadi viṣṭivyatāpātā dina vāpyaśubhaṃ uvet . hanyate'mṛtayīgena bhāskareṇa tamo yathā jyo° ta° .

vyatyaya pu° vi + ati + iṇ--ac . 1 vyatikrame 2 viṣaryaye ca amaraḥ .

[Page 4981b]
vyatyāsa pu° vi + ati + asa--ghañ . viparyaye amaraḥ .

vyatha bhaye calane duḥsyānubhave ca bhvā° ātma° aka° seṭ . vyathate avyathiṣṭa mit ghaṭā° . vyathayati pit aṅ vyathā .

vyathā strī vyatha--bhāve aṅ . 1 pīḍāyām 2 duḥkhe ca amaraḥ .

vyadha tāḍane di° para° saka° aniṭ . vidhyati avyātsīt . vivyāda vividhatuḥ .

vyadha pu° vyadha--ac . 1 vedhe amaraḥ bhāve ap . 2 chidrīkaraṇe 3 bhedane ca .

vyadhva pu° viruddhaḥ adhvā acsamā° . kupathe amaraḥ .

vyapa kṣaye curā° ubha° saka° seṭ . vyāpayati--te avivyapat--ta .

vyapadeśa pu° vi + apa + diśa--ghañ . 1 kathane 2 saṃjñāyāṃ trikā° . 3 kāpaṭye hemaca° . 4 mukhyavyavahāre ca .

vyapadeśin tri° nimittasadbhāvād viśiṣṭo'padeśā mukhyo vyavahāro'syāsti ini . mukhyavyavahāraviṣaye padārthe vyapadeśivadekasmin vyā° pa° . vyapadeśena tulyaṃ partate iti vati . kāryaṃ prati ekāsmannasahāye'pi tat kāryaṃ kartavyamiti tadarthaḥ .

vyaparopaṇa na° vi + apa + ruha--ṇic--lyuṭ hasya paḥ . 1 chedane 2 utpāṭane .

vyaparopita tri° vi + apa + ruha--ṇic--kta hasya paḥ . 1 chinne 2 utpāṭite ca .

vyapākṛti strī vi + apa + ā + kṛ--ktin . 1 nirākaraṇe 2 asvīkāre 3 nihnave ca .

vyapāśraya pu° vi + apa + ā śri--ac . āśraye .

vyapekṣā strā vi + apa + īkṣa--a . apekṣāyāṃ vyākaraṇokte avayapārthāpekṣaṇe ca .

vyabhicāra pu° vi + abhi + cara--ghañ . 1 ninditācāre 2 striyāḥ parapuruṣasaṃrge 3 puṃsaśca parastrāsaṅgame nyāyādiprasiddhe 4 hetudoṣabhede ca . hetudoṣabhedaśca anaikāntarūpaḥ . sādhāraṇāsādhāraṇānupasaṃhāriṇāmapyatamatva ca anaikāntikatvam si° mu° ādyaḥ lādhāraṇastu syādanyo'lādhāraṇo mataḥ . tathaivānupasaṃhārī tridhā naikāntiko bhavet māṣā° . sādhāraṇaḥ sādhyavadananyavṛttirhetuḥ . tena ca vyāptigrahapratibandhaḥ kriyate . asādhāraṇaḥ sādhyāsamānādhikaraṇo hetuḥ . tena sādhyasāmānāthikaraṇyagrahaḥ pratibadhyate . satpratipakṣe tu pratihetuḥ sādhyābhāvasādhakā atra tu hetureveti viśaṣaḥ . sādhyābhāvasādhaka eva sādhyasādhakatvena upanyasta ityaśaktiviśeṣopasthāpakatvācca viśeṣaḥ . satpratipakṣaḥ sādhyābhāpavyāvyavān pakṣaḥ . amṛhātāprāmāṇyakasādhyavāpyavattvenopasthitikālīnasādhyābhāvavyāpyavattvenopasthitiviṣayastathā ityanye . atra ca parasparābhāvavyāpyavattājñānāt parasparānumitiprativandhaḥ phalam si° mu° . maṇikṛtā tu sādhyavanmātravṛttyanyatve sati sādhyābhāvanmātravṛttyanyatvam anaikāntikatvamiti lakṣitam .

vyabhicārin pu° vi + abhi + cara--ṇini . 1 alaṅkārokte rasaprādurbhavāṅge nirvedādau sañcāribhāve tallakṣaṇabhedādikaṃ sā° da° uktaṃ yathā viśeṣādābhimukhyena caranto vyabhicāriṇaḥ . sthāyinyunagnaniraṃgnāstrayastriṃśattu tadbhidāḥ . nirvedāvegadainyaśramamadajaḍatā augryamauhau vibodhaḥ svapnāṣasmāragarvāmaraṇamalasatāmarṣanidrāva hitthāḥ . otsukyonmādaśaṅkā smṛtimatisahitā vyādhisantrāsalajjā harmāsūyāviṣādāḥ sadhṛticapalatā glānici ntāvitarkāḥ iti vibhajya lakṣitā yathā tattvajñānāpadīrṣyādernirvedaḥ 1 svāvamānanā . dainyacintāśruniśvāsavaivarṇyocchasitādikṛt . āvegaḥ 2 sambhramastatra varṣaje pīḍitāṅgatā . utpātaje srastatāṅge dhūmādyākulatāgnije . rājavidravajādestu śastranāgādiyojanam . gajādeḥstambhakampādiḥ pāṃśvādyākulatānilāt . iṣṭāddharṣāḥ śuco'niṣṭājjñeyāścānye yathāyatham . daurgatyādyairanaujasyaṃ dainyaṃ 3 malina tādikṛt . khedoratyadhvagatyādeḥ śvāsanidrādikṛcchramaḥ 4 . sammohānandasambhedo mado 5 madyopayogajaḥ . amunā cottamaḥ śete madhyā hasati gāyati . adhamaprakṛtiścāpi paruṣaṃ vakti roditi . apratipattirjaḍatā 6 syādiṣṭāniṣṭadarśanaśrutibhiḥ . animiṣanayananirīkṣaṇatūṣṇīṃbhāvādayastatra . śauryāparādhādibhavaṃ maveccaṇḍatvamugratā 7 . tatra svedā śiraḥkampatarjanātāḍanādayaḥ . moho 8 vicittatā bhītiduḥkhāvegānucintanaiḥ . ghūrṇanāmātrapatanabhramaṇādarśanādikṛt . nidrāpagamahetubhyo vibodha 9 ścetanāgamaḥ . jṛmbhāṅgabhaṅganayanamīlanāṅgāvalokakṛt . svapno 10 nidrāmupetasya viṣayānubhavastu yaḥ . kopāvegabhayaglānisukhaduḥkhādikārakaḥ . manaḥkṣepastvapasmāro 11 grahādyākeśanādinnaḥ . bhūpātakampaprasvedaphenalālādikārakaḥ . garvo 12 madaḥ prabhāvaśrīvidyāsatkulatādijaḥ . avajñāsavilālāṅgadarśanāvinayādikṛt . śarādyairmaraṇaṃ 13 jīvatyāgo'ṅgapatanādikṛt . ālasyaṃ 14 śramagarbhādyairjāḍyaṃ jṛmbhākṣutādikṛt . nindākṣepāpamānāderamarṣo 15 'bhiniviṣṭatā . netrarāgaśiraḥkampabhrū bhaṅgottarjanādikṛt . cetaḥsammīlanaṃ nidrā 16 śramaklamamadādijam . jṛmbhākṣimīlanocchāsagātrabhaṅgādikārakam . bhayanīravalajjāderharṣādyākāraguptiravahitthā 17 . vyāpārāntarasaktyanyathābhāṣaṇavilokanādikarī . iṣṭānavāpte rautsukyaṃ 18 kālakṣepāsahiṣṇutā . cittatāpatvarāsvedadīrghaniśvasitādikṛt . cittasammoha unmādaḥ 19 kāmaśokabhayādibhiḥ . asthānahāsaruditagītapralapanādikṛt . parakrauryātmadoṣādyaiḥ śaṅkā 20 'narthasya tarkaṇam . vaivarṇyakampavaisvaryapārśvālokāsyaśoṣakṛt . sadṛśajñānacintādyaiṃrbhrūsamunnamanādikṛt . smṛtiḥ 21 pūrvānubhūtārthaviṣayajñānamucyate . nītimārgānusṛtyāderarthanirdhāraṇaṃ matiḥ 22 . smeratā dhṛtisantoṣau bahumānaśca tadbhavāḥ . vyādhi 23 rjvarādirvātādyairbhūmīcchotkampanādikṛt . nirghātavidyudulkādaistrāsaḥ 24 kampādikārakaḥ . dhārṣṭyābhāvo vrīḍā 25 vadanānamanādikṛd durācārāt . harṣa 26 stviṣṭāvyāptermanaḥprasādā'śrugadgadādikaraḥ . asūyā 27 'nyaguṇardhīnāmauddhatyādasahiṣṇutā . doṣodvoṣabhrūvibhedāvajñākrodheṅgitādikṛt . upāyābhāvajanmā tu viṣādaḥ 28 sattvasaṅkṣayaḥ . niḥśvāsocchāsahṛttāpasahāyānveṣaṇādikṛt . jñānābhīṣṭāgamādyaistu sampūrṇaspṛhatā dhṛtiḥ 29 . sauhityavacanollāsasahāsapratibhādikṛt . mātsaryadveṣarāgādeścāpalyaṃ 30 tvanavasthitiḥ . tatra bhatrsanapāruṣyasvacchandācaraṇādayaḥ . ratyāyāsamanastāpakṣutpipāsādisambhavā . glāni 31 rgiṣprāṇatākampakārśyānutsāhatādikṛt . dhyānaṃ cintā 32 hitānāpteḥ śūnyatāśvāsatāpakṛt . tarko 33 vicāraḥ sandehād bhrūśiro'ṅgulinartakaḥ . ratyādayo'pyaniyate rase syurvyabhicāriṇaḥ . śṛṅgāravīrayorhāso vīre krodhastathā mataḥ . śānte jugupsā kathitā vyabhicāritayā punaḥ . ityādyanyatsamunneyaṃ svayambhāvitabuddhibhiḥ . nyāyokte 2 vyabhicārarūpadoṣavati hetupadārthe ca . 3 parapuruṣagāminyāṃ striyāṃ strī ṅīp . hṛtādhikārāṃ malināṃ piṇḍamātropajīvinīm . paribhūtāmadhaḥśayyāṃ vāsayedvyabhicāriṇīm . somaḥ śaucaṃ dadau tāsāṃ gandharvaśca śubhāṃ giram . pāvakaḥ sarvabhakṣatvaṃ medhyā vai yoṣito hyataḥ iti tu strīsāmānyaviṣayam . vyabhicārādṛtau śuddhirgarbhe tyāgo vidhīyate . garbhabhartṛvadhe tāsāṃ tathā mahati pātake garuḍe 95 a° . tasyāḥ parityāgādi hetumāha hārītaḥ garbhiṇīmadhovarṇagāṃ śiṣyasutagāminīṃ pāpavyasanāsaktāṃ dhanadhānyakṣayakarīṃ varjayet . yamaḥ svacchandagā hi yā nārī tasyāstyāgo vidhīyate . na caiva strīvadhaḥ kāryo na caivāṅgaviyojanam . vṛhaspatiḥ hīnava rṇopabhuktā yā tyājyā badhyāpi vā bhavet . viśeṣayati mitākṣarāyāṃ smṛtiḥ brāhmaṇakṣatriyaviśāṃ bhāryāḥ śūdreṇa saṅgatāḥ . aprajāstāviśuddhyanti prāyaścittena netarāḥ . etat balātkāraviṣayam udvā° ta° .

vyaya gatau tyāge ada° cu° ubha° saka° seṭ . vyavayati te avavyayat ta .

vyaya gatau bhvā° ubha° saka° seṭ . vyayati te avyayīt avyayiṣṭa avyayiḍhvam (dhvasa) .

vyaya nāde cu° ubha° saka° seṭ . vyāyayati te avivyayat ta .

vyaya pu° vi + iṇa--ac . 1 vigame 2 dhanādestyāge śabdara° . jyotiṣokte lagnāt 3 dvādaśasthāne ca jyo° ta° .

vyartha tri° vigato'rthaḥ prayojanaṃ vā'sya . 1 niṣpayojane 2 viphale jaṭā° 3 arthaśūnye ca .

vyalīka na° vi + ala--īkak . 1 akārye 2 vailakṣye medi° 3 aparādhe hemaca° 4 apriye 5 anṛte ca amaraḥ . 6 tadvati tri° . 7 pratāraṇāyāṃ halā° 8 gativiparyaye bharataḥ .

vyavakalana na° vi + ava--kala--lyuṭ . 1 viyojane hemaca° 2 vigamane 3 hīnatāsampādane ca vyavakalanamārge'si . kuśalā līlā° .

vyavakalita tri° vi + ava + kala--kta . viyojita .

vyavacchinna tri° vi + ava + chida--kta . 1 chinne 2 viśeṣi trikā° .

vyavaccheda pu° vi + ava + chida--ghañ . 1 pṛthakkaraṇe 2 viśeṣakaraṇe 3 mocane ca 4 vāṇamuktau hemaca° .

vyavadhā strī vi + ava + dhā--a . vyavadhāne amaraḥ .

vyavadhāna na° vi + ava + dhā--lyuṭ . 1 tirodhāne 2 dravyā ntareṇa dravyāntarasyācchādane ca hemaca° .

vyavadhāyaka tri° vi + ava + dhā--ṇvulu . 1 vyavadhānakartari 2 ācchādake ca

vyavadhi pu° vi + ava + dhā--ki . vyavadhāne śabdaca° .

vyavasāya pu° vi + ava + so--ghañ . 1 udyame maraṇavyavamāyabuddhim kumāraḥ . 3 upajīvikāyām 3 anuṣṭhāne 4 avadhāraṇe ca vyavasāyātmikā buddhiḥ gītā . 5 viṣṇau viṣṇusa° .

vyavasthā strī vi + ava + sthā--ṅa . 1 śāstravihitasya viṣayāntaraparihāreṇa vipayaviśiṣe sthāpane 2 śāstramaryādāyā

vyavasthāna na° vi + ava + sthā--lyuṭ . 1 vyavasthāyām . kartari lyu . 2 viṣṇau pu° viṣṇusa° .

[Page 4983b]
vyavasthita tri° vi + ava + sthā--kta . viṣayāntaraparihāreṇa viṣayaviśeṣe avasthite 1 śāstravihite padārthe 2 avasthitamātre ca .

vyavasthitavibhāṣā strī karma° . vyākaraṇokte viṣayāntara parihāreṇa viṣayaviśeṣe'vasthitarūpe vikalpe .

vyavahartṛ tri° vi + ava + hṛ--tṛc . vyavahārakartari .

vyavahāra pu° vi + ava + hṛ--ghañ . 1 arthaviśeṣavādhanāya śabdaviśeṣaprayoge 2 ṛṇādānādiṣvaṣṭādaśasu vivādeṣu 3 sahāsanabhojanādau ca vivādarūpavyavahāralakṣaṇaṃ vīra° mi° uktaṃ yathā atha ko'yaṃ vyavahāraḥ pramāṇatarkopraṣṭavyaḥ pakṣapratipakṣaparigrahaḥ iti cenna vādāderapi tattvāpatteḥ . likhitādiḥ pramāṇaviśeṣaḥ parigṛhyata iti cet tatrāpi tatpravṛttyavirodhāt . anumānādyavahirbhāvācca teṣāmavyāvartakatvāt . ataevānyavirodhena svasambandhitayā kathanamityapi parāstam . pramāṇāntarbhāveṇa svarūpanirūpaṇānaucityācca kathanādervyavahārapadavācyatve vyavahārānnṛpaḥ paśyedityādyananvayācca . ucyate . ṛṇādānādilaukikārthavimayā kathaiva vyavahāraḥ . kathāvyapadeśābhāvastu śāstrīyapadārthāviṣayatvāt adhikaraṇādivyapadeśo yathā vaidikārthaviṣayakakathāyāntathātvavyavahāravyapadeśaḥ . ataeva yathāyathaṃ hetvābhāsanigrahasthānādiyojanamapi yuktam . tacca tatra tatra pradaśayiṣyate . catuṣpāttvamapi tasya tadavirodhyevetyupapādayiṣyate . yat tu gopālena tattvanirṇayeṣu kathātvādvādatvamevāsyeti miśramatatvenopanyasya jayabhaṅgaphalakatvāt sthāpanāvasānatvācca jalpaevāyamiti tannirastam . tasyaikavidhatvamayuktam . śaṅkātattvābhiyogabhedena ubhayarūpatvasyaiva yuktatvāt . vaitaṇḍikasya vyavahārāyogyatvādasya vitaṇḍatvamparamasammavi . anyavirodhena svasambandhitayā kathanamiti vijñānayogivaco'pyevaṃ sati nāyuktam . na ca paśyedityananvayaḥ nirṇayārthakathanatayā sarvanibandhṛbhistadvyākhyānāt . smṛtyācāravyapetena mārgeṇādharṣitaḥ paraiḥ . āvedayati cedrājñe vyavahārapadaṃ hi tat yājñavalkyavacanaṃ yadyapi vyavahārapadānyṛṇādānādīni sāmānyena lakṣayati tathāpi vyavahārasāmānyalakṣaṇamapi samānasambandhisaṃbedyatayā tataḥ pratīyate . tasyāhyayamarthaḥ smṛtyācārādidharmapramāṇātikrāntarītyā'nyairabhibhūtaḥ puruṣorājādibhyo vyavahāradarśibhyo yadyāvaidayati tarhi tadā''vedyamānañcatuṣpādvyavahārasya padaṃ viṣayaḥ . hīti prasiddhamṛṇādānādilakṣyatvena manvādyuktamupakṣiptamiti . evañcādharṣitasyārthitvamādharṣakasya pratyarthitvantayorvivādaśca vyavahāra iti pratīyate . idameva ca mitākṣarāyāmanyavirodhenetyādinā niṣkṛṣṭamuktam . anyavirodhenetthanukte praśnottarādirūpeṇa svasambandhikathanamapi vyavahāraḥ syāt . svasambandhitayetyanukte ekasambandhitayā sākṣiṇā kathanamanyavirodhi bhavatyevetyasyāpyarthitvāpattirataḥ svasambandhitayeti . idaṃ cottaracatuṣṭaye'pyanugatam . na ca sampratipattāvavyāptiḥ tatrāpi sādhyatayā vādinā nirdiṣṭasya siddhatayā nirdeśe tadviroghaparyavasānāt anyathottaratvabhaṅgaprasaṅgāt . yatrāpi dvāvapi bhāṣāvādinau tatrāpi parasparavirodhāvaśyambhāvānnāvyāptiḥ . idaṃ cāgre vyaktībhaviṣyati . yacca kātyāyanenoktam prayatnasādhye vicchinne dharmākhye nyāyavistare . sādhyamūlastu yo vādo vyavahāraḥ sa ucyate iti etacca vyavahārahetuvyavahārasvarūpoktiparatayā, mādhavīyapārijātādiṣvevaṃ vyākhyātam vihitāca raṇaniṣiddhavarjanādiprayatnasādhye dharmākhye vastuni vicchinne viplute satīti vyavahāraheturuktaḥ dharmāvarmaviplavasyaiva vyavahārahetutvāt . tathā ca nāradaḥ manuḥ prajāpatiryasmin kāle rājyamabūbhujat . dharmaikatānāḥ puruṣāstadāsan satyavādinaḥ . tadā na vyavahāro'bhūnna dveṣo nāpi matsaraḥ . naṣṭe dharme manuṣyeṣu vyavahāraḥ pravartate iti . vṛhaspatirapi dharmapradhānāḥ puruṣāḥ pūrvamāsanna hiṃsakāḥ . lobhadveṣābhibhūtānāṃ vyavahāraḥ pravartate iti . nyāyetyādinā vyavahārasvarūvamuktam . tatra mādhavīyavyākhyānam . nyāyaḥ śiṣṭasampratipannaṃ laukikamācaraṇaṃ tasya vistaraḥ idaṃ yuktamidamayuktamiti upapattipuraḥ saro nirṇayaḥ . tasmin viṣayabhūte tatpravartako'rthipratyarthinoḥ sādhyamūlaḥsādhyamṛṇādānādipadaṃ tanmūlastadviṣayako yo vivādaḥ sa vyavahāra iti . madamaratne tu nyathiḥ pramāṇantasya vistaraḥ pravṛttiryatra tasmin viṣaya iti . smadhyamūletādi tulyam . madanaratnākarasmṛticandrikākalpatarukāraiḥ sarvamevedaṃ vacanaṃ vyavahāsyarūpaparatayāpi vyākhyātam . prayatnasādhye kaṣṭasādhye parābhibhavena svecchaya . bhoktumaśakye gṛhakṣetrādau sati nyāyaḥ pramāṇaṃ vistāryate prapañcyate yasmin tasmin dharmādhikaraṇa sadasi sādhyamūletyādi pūrvavat . tenāpi prāguktameva vivakṣitamatastatratyapadakṛtye nātīva yatitavyam . vayantu sarvaṃ saptamyantasāmānādhikaraṇyena vyācakṣmahe! vihitānuṣṭhānādigocaraprayatnasādhye dharmākhye nyāyavistare nīyate'rtho'neneti nyāyaḥ pramāṇaṃ śrutismṛtyādi vistāryate pravartate'smina śrutya diprameya ityarthaḥ . vicchinne pramāṇāparijñānatātparyānavadhāraṇādinā dujñeye sati . yadvā . dharma ākhyāyate'neneti dharmākhyo dharmapratipādaka iti vāpat . nyāyavistare pramāṇasamūhe śrutismṛtyādau pramādādinā vicchinne luptaprāye sati sādhyamūletyādi gatārthamiti . hārotaḥ svadharmasya yathā prāptiḥ paradharmasya varjanam . nyāyena kriyate yat tu vyavahāraḥ sa ucyata iti . nyāyena pramāṇena . etasyāpi pūrvokta eva tātparyam . tanniruktirmedāśca tatra darśitā yathā niruktimapi vyavahārapadasyā'mumevārthamupalakṣayati . sā ca kātyāyanenoktā vinā nārthena sandaho haraṇaṃ hāra ucyate . nānāsandehaharaṇād vyavahāra iti smṛta iti . atha vyavahārabhedānāha nāradaḥ sottaronuttaraśceti sa vijñeyo dvilakṣaṇaḥ . sottaro'bhyadhiko yatra vilekhapūrvakaḥ paṇaḥ iti . yadi parājaye'ha tadā parājayadaṇḍābhyadhikametāvadrājñe dāsyāmīti yatra lekhanapūrvaka pratijña yate sa sāttara ityaryaḥ . tadrahitā'nuttara ityarthāduktaṃ bhavati . sa eva trayādaśaprakāranivandhanānavāntarabhedānuddiśya vivṛtavān yathā catuṣpāśca catuḥsthānaścatuḥsādhana eva ca . caturhitaścaturvyāpī catuṣkārī ca kīrtitaḥ . triyonirdhyabhiyogaśca dvidvārodvigatistathā . aṣṭāṅgo'ṣṭādaśapadaḥ śataśa khastathaiva ca . dharmaśca vyavahāraśca caritraṃ rājaśāsanam! catuṣpād vyavahāro'yamuttaraḥ pūrvabādhakaḥ . tatra satye sthito dharmo vyavahārastu sākṣiṣu . caritraṃ tu svīkaraṇe rājājñāyāntu śāsanam . sāmyādyupāyasādhyatvāccatuḥsādhana ucyate . caturṇāmapi varṇānāṃ rakṣaṇācca caturhitaḥ . kartṛnatho sākṣiṇaśca sabhyān rājānameva ca . vyāpnoti tādṛśo yasmāccaturvyāpī tataḥ smṛtaḥ . dharmasyārthasya yaśalolokapaṅaktestathaiva ca . caturṇāṅkara ṇādeva catuḥkārī prakīrtitaḥ . kāmāt krodhācca lobhācca tribhyo yasmāt pravartate . triyoniḥ kīrtyate tena trayametadvivādakṛt . dvyabhiyogastu vijñeyaḥ śaṅkātattvābhiyogataḥ . śaṅkā'satāntu saṃsargāttatvaṃ hoḍābhidarśanāt . pakṣadvayābhisambandhāt dvigatiḥ samudāhṛtaḥ . pūrvavādastayoḥ pakṣaḥ pratipakṣastaduttaraḥ . bhūtacchalānusāritvāt dvigatiḥ samudāhṛtaḥ . bhūtantattvārthasaṃyuktaṃ pramādābhihitaṃ chalam . rājā 1 sapuruṣaḥ sabhyaḥ 2 śāstraṃ 3 gaṇakalekhakau 4 5 . hiraṇya 6 magni 7 rudaka 8 maṣṭāṅgaḥ samudāhṛtaḥ . ṛṇādānaṃ 1 hyupanidhiḥ 2 sambhūyotthāna 3 meva ca . dattasya punarādāna 4 maśuśrūṣā 5 bhyupetya ca . yetanasyānapākarma 6 tathaivāsvāmivikrayaḥ 7 . vikrīyāsampradānaṃ 8 ca krītvānuśaya 9 eva ca . samayasyānapākama 10 vivādaḥ kṣetraja 11 stathā . strīpuṃsayośca sambandho 12 dāyabhāgo 13 'tha sāhasaḥ 14 . vākpāruṣyaṃ 15 tathaivoktaṃ daṇḍapāruṣya 16 meva ca . dyūta 17 mprakīrṇaka 18 ñcaive tyaṣṭādaśapadaḥ smṛtaḥ . kriyābhedānmanuṣyāṇāṃ śataśākho nigadyate iti .

vyavahārapada na° 6 ta° . vyavahāraviṣaye .

vyavahāramātṛkā strī vyavahārasya vivādanirṇayasya māteva poṣakatvāt paricchedakatvādvā ivārthe kan . vyavahāranirṇayārthaṃ prāḍvivākādikārye kriyāsamudāye vyavahārānnṛpaḥ paśyet ityukto vyavahāraḥ so'yamitthaṃ catuṣyāccaturaṃśakalpanayā vivādeṣu ṛṇādānādiṣūpadarśito varṇitaḥ tatra pratyarthino'grato lekhyam iti bhāṣāpādaḥ prathamaḥ . śrutārthasyottaraṃ lekhyam ityuttarapādo dvitīyaḥ . tato'rtho lekhayetsadya iti kriyāpādastṛtīyaḥ . tatsiddhau siddhimāpnoti iti sādhyasiddhipādaścaturthaḥ . yathoktam parasparaṃ manuṣyāṇāṃ svārthavipratipattiṣu . vākyānnyāyādvyavasthānaṃ vyavahāra udāhṛtaḥ . bhāṣottarakriyāsādhyasiddhibhiḥ kramavṛttibhiḥ . ākṣiptaścaturaṃśastu catuṣpādabhidhīyata iti . samprati pratyuttare tu sādhanānirdeśādbhāṣārthasyāsādhyatvācca na sādhya siddhilakṣaṇaḥ pādo'stīti dvipāttvameva . uttarābhidhānānantaraṃ sabhyānāmarthipratyarthinoḥ kasya kriyā syāditi parāmarśalakṣaṇasya pratyākalitasya yogīśvareṇa vyavahārapādatvenānabhidhānāt vyavahartṛsambandhābhāvācca na vyavahārapādatvamiti sthitam iti vyavahāramātṛkā . evaṃ sarvavyavahāropayoginīṃ vyavahāramātṛkāmabhidhāyādhunā kvacit vyavahāraviśeṣe kañcidviśeṣaṃ darśayitumāha mitā° .

[Page 4985b]
vyavahārika tri° vyavahāraḥ prayojanatayā'styasya ṭhan . 1 vyavahārayogye lokaprasiddhe ghaṭapaṭādau striyāṃ ṅīp . 2 iṅgadavṛkṣe 3 lokayātrāyāṃ 4 sammārjarnyā strī medi° .

vyavahārikasattā strī karma° . 1 vyavahāropayike sattve vedāntakalpite brahmabhinnapadārthamātrasya vastuto'sattve'pi vyavahārayogye sattve yena ghaṭādi vyāhriyate . tatkāryakaraṇopayogitvena kalpite ghaṭāderarthakriyākāritvalakṣaṇe 2 sattve ca .

vyavahārya tri° vi + ava + hṛ--ṇyat . idamitthamevetyevaṃrūpeṇa 1 vyavahāraviṣaye yena saha bhojanādikamekapaṅktau kriyate 2 tasmiṃśca jane .

vyavahita tri° vi + ava + dhā--kta . vyavadhānavati padārthe .

vyavāya pu° vi + ava + iṇa--ghañ . 1 grāmyadharme maithune amaraḥ . 2 antardhāne ca 3 tejāsa na° medi° . 4 śuddhau pu° jaṭā° .

vyavāyin tri° vi + ava + iṇa--ṇini . grāmyadharmakārake striyāṃ ṅīp .

vyasana na° vi + asa--lyuṭ . 1 vipattau 2 bhraṃśe kāmajāte kopajāte ca strībhogamadyapānādau 3 doṣe 4 daivādikṛte upadrave ca 5 pāpe 6 niṣphalādyame medi° . vyasanānyāha manuḥ kāmajeṣu prasakto hi vyasaneṣu mahīpatiḥ . viyujyate'rthadharmābhyāṃ krodhajeṣva tmanaiva tu . mṛgayā 1 kṣo 2 divāsvapnaḥ 3 parīvāda 4 striyo 5 madaḥ 6 . tauryatrikaṃ 7 . 8 . 9 vṛthāḍhyā 10 ca kāmajo daśakogaṇaḥ . paiśunyaṃ 1 sāhasaṃ 2 droha 3 īrṣā 4 'sūyā 5 rthadūṣaṇam 6 . bāgdaṇḍajañca pāruṣyaṃ 7 . 8 krādhajo'pi gaṇo'ṣṭakaḥ . tauryatrikaṃ nṛtyagotavādyāni trīṇīti daśa . paiśu nyamavijñātaparadoṣāviṣkaraṇam . sāhasaṃ sādhorbandhanādinā nigrahaḥ . droho jighāṃsā . īrṣā anyaguṇāsahiṣṇutā . asūyā paraguṇeṣa doṣāviṣkaraṇam . arthadaṣaṇam arthānāmapaharaṇaṃ deyānāmadānañca mala° raghu° .

vyasanārta tri° vyavasanenārtaḥ . 2 daivādyupadravayukte .

vyasanin tri° vyasanamasyāsti ini . 1 vyasanayukte kāmajādimadyapānādirūpadoṣayukte 2 daivādyupadrute ca hemaca° .

vyasu tri° vigatāḥ asavo yasya . 1 mṛte śeṣe jāto bhavedvyasuḥ jyotiṣam .

vyasta tri° vi + asa--kta. 1 vyākule 2 vyāpte medi° 3 vibhakte ca vyastarātriṃdivasya te kumāraḥ . 4 viparīte etadvyastaṃ mahāghoram ti° ta° . vyastavidhirvilome līlā° 5 sasuditapadārthamadhye ekaikasmin . ete vyastā samastā vā viśvāmitraḥ . 6 samastabhinne ca bhāve kta . 7 vyatikrame tri0

vyākaraṇa pu° vyākriyante vyutpādyante arthavattayā pratipādyante śabdā yena vi + ā + kṛ--karaṇe lyuṭ! vedāṅge śabdasādhutāvodhake 1 śāstrabhede vedāntokte nāmarūpābhyāṃ 2 jagatovikāśane ca
     atha vyākaraṇaṃ vakṣye kātyāyana! samāsataḥ . siddhaśabdavivekāya bālavyutpattihetave . suptiṅntaṃ padaṃ khyātaṃ supaḥ sapta vibhaktayaḥ . svojasaḥ prathamā proktā sā prātipadikārthake . sambodhane ca liṅgādāvukte karmaṇikartari . arthavat prātipadikaṃ dhātupratyayavarjitam . amauṭśaso dvitīyā syāt tatkarma kriyate ca yat . dvitīyā karmaṇi proktā uktānuktāvibhedataḥ . ṭābhyābhisastṛtīyā syāt karaṇe kartarīritā . yena kriyate tatkaraṇaṃ tatkartā yaḥ karoti saḥ . ṅebhyāṃbhyasaścaturthī syāt sampradāne ca kārake . yasmaiditsā dhārayate rocate sampradānakam . pañcamī syāt ṅasibhyāṃbhyohyapādāne ca kārake . yato'paiti samādatte apādānaṃ bhayaṃ yataḥ . ṅasosāmaśca ṣaṣṭhī syāt svāmisambandha ukhyate . ṅyos supaśca saptamī syāt sā cādhikaraṇe bhavet . ādhāraścādhikaraṇaṃ rakṣārthānāṃ prayogataḥ . īpsitaṃ cānīpsitaṃ yattadapādānakaṃ smṛtam . pañcamī paryupāṅ yoga itarartenyadiṅmukhe . enabyoge dvitīyā syāt karmapravacanīyakaiḥ . lakṣaṇavīpsetthaṃbhūte'bhirbhāge ca paripratī . anusteṣu sahārthe ca hīne'nūpau ca kīrtatau . dvitīyā ca caturthī syācceṣṭāyāṃ gatikarmaṇi . aprāṇehi vimaktī dvemanyakarmaṇyanādare . namaḥsvastisvadhāsvāhālaṃvaṣaṭyoga īritā . caturthī caiva tādarthye tumarthādbhāvavācinaḥ . tṛtīyā sahayoge syāt kutsite'ṅge viśeṣaṇe . kāle bhāve saptamī syādetairyoge ca ṣaṣṭhyapi . svāmīśvarādhipatibhiḥ sākṣidāyādasūtakaiḥ . nirdhāraṇe dve vibhaktī ṣaṣṭhī hetuprayogake . smṛtyarthakarmaṇi tathā karoteḥ pratiyatnake . hiṃsārthānāṃ prayoge ca kṛti karmaṇi kartari . na kartṛkarmaṇoḥ ṣaṣṭhī niṣṭhādau pratipāditā . dvividhaṃ prātipadikaṃ prātipadikamajjhalam . bhuvādimyastiṅo laḥ syāllakārā daśa vai smṛtāḥ . tiptasantayaḥ prathamo madhyaḥ sipthasthāsa uttamaḥ . mibvasmasaḥ parasmai tu padānāñcātmanepadam . tāmātāmantāṃ prathamo madhyakhyāsāthāṃdhvaṃ tathā . uttama irvahimahī ṅitaḥ kartari dhātutaḥ . nāmni prayujyamāne'pi prathamaḥ puruṣo bhavet . madhyamo yusmadi prokta uttamaḥ puruṣo'smadi . bhuvādyā dhātavaḥ proktāḥ sanādyantāstu dhātavaḥ . laḍīrito vartamāne smenātīte ca dhātutaḥ . bhūtānadyatane liṭ ca liṅāśiṣi ca dhātutaḥ . vidhyādāvevānumatau liṅvidhirmantraṇe bhavet . nimantraṇādhīṣṭa saṃpraśna prārthaneṣu tathā''śiṣi . liḍatīte parokṣe syāllaṅluṅ, ḷṭ ḷṅ bhaviṣyati . syādadyatane ḷṭ ca bhaviṣyati ca dhātutaḥ . dhātorḷṅkriyātipattau liṅarthe loṭ prakīrtitaḥ . kṛtastriṣvapi vartante bhāve karmaṇi kartari . śatṛ śānac tavyaṇyad yadanīyar kya tṛcādayaḥ gāruḍe 209 a° .

vyākula tri° vi + ā + kula--ka . rogādinā itikartavyatāniścayavihīne amaraḥ .

vyākṛta tri° vi + ā + kṛ--kta . 1 prakāśite 2 nāmarūpābhyāṃ prakaṭīkṛte .

vyākṛti strī vi + ā + kṛ--ktin . 1 bhaṅgau halā° 2 prakāśane . karaṇe ktin . 3 vyākaraṇe ca . śa vyākriyā tatrārthe vyākriyāvyañjanīyā vā jātiḥ kāpīha sādhutā harikā0

vyākośa(ṣa) tri° vi + ā + kuśa(ṣa) ac vyāgataḥ kośā(ṣā)t prā° sa° vā . 1 praphulle amaraḥ vyākośe(ṣe)ndīvarākṣī iti tantram .

vyākhyā strī vi + ā + khyā--ac . vivaraṇātmake śabdasamūharūpe 1 granthabhede 2 kathane ca .

vyākhyāta tri° vi + ā + khyā--kta . 1 kathite 2 vivṛte ca .

vyāghāta tri° vi + ā + hana--ghañ . 1 antarāye 2 prahāre medi° 3 arthālaṅkārabhede alaṅkāraśabde 405 pṛ° dṛśyam . 4 pratibandhe vyāghātāvadhirāśaṅkā kusuñjaliḥ . viṣkambhādisaptaviṃśatiyogamadhye 5 trayodaśe yoge ca .

vyāghra puṃstrī° vi + ā + ghnā--ka . 1 jantubhede amaraḥ striyāṃ ṅīṣ . 2 raktairaṇḍe 3 karañje ca pu° medi° .

vyāghradala pu° vyāghrastatpāda iva dalamasya . eraṇḍavṛkṣe śabdaca° .

vyāghranakha na° vyāghrasya nakho'styasya ākāre ac . 1 nakhīnāmagandhadravye amaraḥ . vyāghrasya nakha iva dalā° nyasya . 2 snuhīvṛkṣe śabda ca° . 3 kandabhede . 4 nakhakṣate ca medi° 6 ta° . 5 vyāghrasya nakhe .

vyāghranāyaka puṃstrī° vyāghraṃ nayati sthānāntaraṃ prāpayati paścāt krāśanena nī--ṇvul . śṛgāle (pheu) rājani° tasya paścātkrośanena vyāghrasya sthānāntaraprāpakatvena tadhātvaṃ striyāṃ ṅīṣ .

[Page 4987a]
vyāghrapāda(d) pu° vyāghrasya pādaiva mūlamasya vā antyalopaḥ . 1 vikaṅkatavṛkṣe amaraḥ . 2 munibhede ca 3 vikaṅkaṭavṛkṣe rājani° .

vyāghrapuccha pu° vyāghrasya pucchaiva dalamasya . 1 eraṇḍavṛkṣe amaraḥ . 6 ta° . 2 vyaghralāṅgūle ca .

vyāghrāṭa puṃstrī° vyaghra ivāṭati aṭa--ac . bharadvājakhage amaraḥ striyāṃ ṅīṣ .

vyāghrādanī strī vyāghreṇādyate ada--lyuṭ ṅīp . trivṛtāyām amaraḥ .

vyāghrāsya puṃstrī° vyāghrasyevāsyaṃ yasya . viḍāle śabdaca° . striyāṃ ṭāp .

vyāghrī strī vyāghrastannakhākāraḥ kaṇṭako'styasyāḥ ac gaurā° ṅīṣ . 1 kaṇṭhakārikāyām amaraḥ . jātau ṅīṣ . 2 vyāghrayoṣiti .

vyāja pu° vi + aja + ghañ vībhāvābhāvaḥ . 1 kapaṭe bañcanāphale 2 asatyavyavahāre kāraṇāntareṇa 3 pravṛttasya kāraṇāntaratvenodbhāvanarūpe apadeśe ca amaraḥ .

vyājanindā strī 3 ta° . 1 kapaṭanindāyām 2 arthālaṅkārabhede ca alaṅkāraśabde 404 pṛ° dṛśyam .

vyājastuti strī° 3 ta° . 1 kapaṭastutau 2 arthālaṅkārabhede ca alaṅkāraśabde dṛśyam .

vyājokti strī 3 ta° . 1 chalenoktau 2 arthālaṅkārabhede ca alaṅkāraśabde 404 pṛ° dṛśyam .

vyāḍa pu° vi + ā + aḍa--ac . 1 māṃsabhakṣake vyāghrādau paśau 2 sarpe amaraḥ . 3 indre śabdaca° . 4 vañcake tri° rāyamu° .

vyāḍāyudha na° vyāḍasya vyāghrasyāyudhaṃ nakha ivāstyamya ac . vyāghranakhākhye gandhadravye amaraḥ .

vyāḍi pu° vyākaraṇasya saṃgrahākhyagranthakārake 1 koṣakārake ca 3 munibhede trikā° .

vyātyukṣī strī vi + ati + ukṣa--bhāve vyatirāre ṇac svārthe aṇ ṅīp . parasparasecanarūpe jalakrīḍābhede .

vyādiśa pu° vi + ā + diśa--ka . 1 viṣṇau viṣṇusa° 2 viśeṣeṇa ādeśake tri° .

vyādha puṃstrī° vyadha--ṇa . mṛgahiṃsake kṣatriyāt sarvasvipatnyāṃ jāte 1 saṅkīrṇajātibhede puṃstrī° striyāṃ ṅīṣ . nāpitāt gopakanyāyāṃ sarvasvī tasya yoṣiti . kṣattrād babhūva vyādhaśca balavān mṛgahiṃsakaḥ brahmavai° vra° 10 a° . 2 duṣṭe tri° medi° . bhāve ghañ . 3 vedhane 4 pīḍane ca .

vyādhabhīta puṃstrī° vyādhādbhītaḥ bhī--kta . mṛge śabdaca° . striyāṃ ṅīṣ .

vyādhāma pu° vyādhena pīḍanena amayati ama--ṇic--ac . vajre hemaca° .

vyādhi pu° vi + ā + dhā--ki . 1 roge vyādhiśca yogāntarāyabhedaḥ cittavikṣepaśabde 2941 pṛ° dṛśyam . 2 kuṣṭharoge amaraḥ . 3 kāmakṛte nāyakayoravasthābhede sā° da° .

vyādhighāta pu° vyādhiṃ hanti--hana--aṇ . āragbadhe (sondāla) amaraḥ .

vyādhita tri° vyādhirjāto'sya tāra° itac . vyādhiyukte amaraḥ .

vyādhihantṛ pu° vyādhiṃ hanti hana--tṛc . 1 vārāhīkande rājani° 2 roganāśake tri° striyāṃ ṅīp .

vyādhu(dhū)ta tri° vi + ā + dhu--(dhū)--kta . kampite śabdara° .

vyāna pu° vi + ana--ghañ . dehasthe sarvaśarīravyāpake prāṇādimadhye vāyubhede viṣvagananavān vāyurvyāna ityabhidhīyate vedāntamatam vyāno vyānayatyannaṃ sarvavyādhiprakopanaḥ . mahārajatasuprakhyo hānopādānakāraṇam . sa cākṣikarṇayormadhye kaṭyāṃ vai gulphayorapi . dhrāṇe galesphiguddeśe tiṣṭhatyatra nirantaram . skandhayatyadharaṃ vaktraṃ gātranetre prakopanaḥ padārthādarśaḥ .

vyāpaka tri° viśeṣeṇāpnoti vi + āpa--ṇvul . 1 adhikadeśavṛttau vyāpakatvāt parāpi syāt bhāṣā° . nyāyokte svādhikaraṇavṛttyabhāvāpratiyogini ca 2 padārthe 3 tantrokte sarvāṅgasambandhini nyāsabhede pu° aṅgulivyāpakanyāsau tantrasā° . 4 ācchādake tri° amaraḥ .

vyāpanna tri° vi + ā + pada--kta . 1 mṛte hemaca° 2 vipadyukte ca amaraḥ .

vyāpāda pu° vi + ā + pada--ghañ . 1 drohacintane hemaca° .

vyāpādana na° vi + ā + pada--ṇic--lyuṭ . 1 māraṇe hemaca° 2 parāniṣṭacintane amaraḥ .

vyāpāra pu° vi + ā + pṛ--ghañ . vyāpāro bhāvanā saivotpādanā saiva ca kriyā haryuktāyāṃ 1 bhāvayituḥ utpādanakriyāyām . baṇijo 2 vyavasāye ca . karaṇajanye karaṇajanyakriyājanake 3 padārthe yathā dātrarūpakaraṇajanyaḥ tajjanyacchedajanakaḥ chedyasaṃyogādi evamindriyasya vyāpāraḥ viṣayasaṃyogā . viṣayendriyasaṃyogo vyāpāraḥ so'pi ṣaḍvidhaḥ bhāṣā° . evaṃ yāgādeḥ vyāpāraḥ adṛṣṭam . vyāpāravat kāraṇaṃ karaṇamiti . kriyāyāḥ pariniṣpattiryaḍyāpārādanantaram . vivakṣyate yadā yatra karaṇaṃ tattadā smṛtam harikārikā .

vyāpārin tri° vyāpāro'styasya ini . 1 vyāpāravati kara ṇādau na hi vyāpāreṇa vyāpāriṇo'nyathā siddhi . 2 vyavasāyavati vaṇigjane pu° .

vyāpin tri° vi + āpa--ṇini . 1 vyāpake striyāṃ ṅīp . śavaṣṇau pu° viṣṇusa° .

[Page 4988a]
vyāpṛta tri° vi + ā + pṛ--kta . 1 vyāpārayukte 2 karmasacive hemaca° .

vyāpta tri° vi + āpa + --kta . 1 pūrṇe hemaca° . 2 samākrānte 2 khyāte ca medi° . 4 sthāpite 5 vyāptiyute ca samena yadi no vyāptaḥ udayanācāryaḥ .

vyāpti strī vi + āpa--ktin . 1 aiśvaryabhede nyāyamate tada bhāvavati avidyamānatvarūpe 2 padārthe yathā vahnerabhāvavati jalādau dhūmo nāstīti dhūmādau vahnervyāptiḥ . vyāptiḥ sādhyavadanyasminnasambandha udāhṛtaḥ . atha vā hetuvanniṣṭhavirahāpratiyoginā . sādhyena hetoraikādhiraṇyaṃ vyāptirucyate bhāṣā° . prameyatvavadbhinnasyāprasiddhe dvitīyalakṣaṇamuktam . pratiyogyanadhikaraṇībhūtahetvadhikaraṇavṛttyabhāvapratiyogitānacchedakasādhyatāvacchedāvacchinnasāmānādhikaraṇyaṃ vyāptiriti dvitīyalakṣaṇārthaḥ . vyāptiśca dvividhā anvayavyāptirvyatirekavyāptiśca tatrānvayavyāptiḥ pūrvoktā . sādhyābhāvavyāpakatvaṃ hetvabhāvasya yat bhavet bhāṣā° uktā aparā sā ca sādhyābhāvavyāpakībhūtābhāvapratiyogitārūpā . tatrānvayavyāptijñāne vyabhicārajñānābhāvaḥ sahakārajñānañca kāraṇam . vyatirekavyāpti jñāne ca sādhyābhāve hetvabhāvasya sahacārajñānaṃ vyabhicārajñānabhāvaśca kāraṇam . vyabhicārasyāgraho'pi sahacāragrahastathā . heturvyāptigrahe, tarkaḥ kvacicchaṅkānivartakaḥ . dvaividhyantu bhavet vyāpteranvayavyatirekataḥ bhāṣā° . dhūmo yadi vahnivyabhicārī syāt tadā vahnijanyo na syādityāditarkeṇa vyabhicāraśaṅkā nirvartyate ityākare dṛśyam . upādhistu vyabhicāronnāyakatayā vyāptijñānavighaṭakatayā anumitivirodhī upādhiśabde 1348 pṛ° dṛśyam .

vyāpya tri° vi + āpa--ṇyat . 1 vyāpte 2 alpadeśavṛttau vyāpyatvādaparā'pi ca bhāṣā° . 3 anumitisādhane liṅge na° 4 sāghanamātre 5 kuṣṭhauṣadhau ca amaraḥ .

vyāma pu° vi + ama--ghañ . tiryakpārśvato vistṛtayorbāhvorantarālaparimāṇe hemaca° .

vyāyata tri° vi + ā + yama--kta . 1 dīrghe 2 vyāpṛte 3 dṛḍhe 4 atiśaye ca medi° . bhāve--kta . 5 dairghye 6 āyāme ca na° medi° .

vyāyāma pu° vi + ā + yama--ghañ . 1 śrame 2 śramasādhane vyāpāre 3 pauruṣe 4 durgasaskāre 5 viṣame medi° 6 mallānāṃ śramakārake vyāpāre (kusti) 7 vyāmaparimāṇe ca hemaca° .

vyāyoga pu° vi + ā + yuja--ghañ . dṛśyakāvyabhede sā° da° tallakṣaṇamuktaṃ yathā khyātetivṛttovyāyogaḥ svalpastrojanasaṃyutaḥ . hīnogarbhavimarṣābhyāṃ narairbahubhirāśritaḥ . ekāṅkaśca bhavedastrīnimittasamarodayaḥ . kauśikīvṛttirahitaḥ prakhyātastatra nāyakaḥ . rājarṣirathavā divyo bhaveddhoroddhataśca saḥ . hāsyaśṛṅgāraśāntebhya itare'trāṅginorasāḥ yathā saugandhikāharaṇadhanañjayavijayādi .

vyāla puṃstrī° vi + aḍa--ghañ ḍasya laḥ . 1 sarpe 2 hiṃsakapaśau amaraḥ . striyāṃ ṅīṣ . 3 duṣṭagaje ca medi° 4 citrake vyāghre puṃstrī° rājani° striyāṃ ṅīṣ . nṛpe pu° 5 mathureśaḥ . 6 śaṭhe tri° amaraḥ 7 dhūrte tri° .

vyālagandhā strī vyālasyeva gandho leśo'syāḥ . nākulyām rājani° .

vyālagrāha pu° vyālān sarpān gṛhṇāti graha--aṇ . (sāpuḍe) sarpadhāriṇī bharataḥ . ṇini . atraiva śabdara° . vyālagrāhī yathā vyālaṃ balāduddharate bilāt śu° ta° kāśīkha° .

vyālajihvā strī vyālasya sarpasya jihveva patramasyāḥ . mahā . samaṅgāyām rājani° .

vyāladaṃṣṭra pu° vyālasya vyāghrasya daṃṣṭreva kaṇṭhakamasya . gokṣure rājani° .

vyālanakha pu° vyālasya vyāghrasya nakhaiva . gandhadravyabhede vyāladalo'pyatra .

vyālapatrā strī vyālasya pāda iva pattramasyāḥ . evāro karkaṭībhede rājani° .

vyālamba pu° viśeṣeṇa ālambate vi + ā + lavi--ac . 1 raktairaṇḍe vaidyakam . viśeṣeṇa 2 lambamane tri° .

vyālāyudha na° vyālasya vyāghrasyāyudhaṃ nakha iva . 1 nakhīnāmagandhadravye mathureśaḥ . 2 vyālanakhākhye gandhadravye pu° rājani0

vyāvakrośī strī vi + ava + kruśa--ṇac svārthe aṇ ṅīp . parasparākrośe .

vyāvarta pu° viśeṣeṇa āvartate vi + ā + vṛta--ac . nābhikaṇṭake śabdara° .

vyāvahārī strī vi + ava + hṛ--ṇac svārthe aṇ ṅīp . parasparaharaṇe .

vyāvahāsī strī vi + ava + hasa--ṇac svārthe'ṇ ṅīp . parasparahasane .

vyāvṛtta tri° vi + ā + vṛta--kta . 1 vṛte hemaca° 2 nivṛtte ca vyāvṛttagatirudyāne kumāraḥ .

vyāvṛtti strī vi + ā + vṛta--ktin . nivāraṇe .

vyāsa pu° vyasyati vedān vi + asa--ghañ . 1 parāśarasute munibhede vyāsaśca nārāyaṇasya pañcakalāvatārabhedaḥ yathoktaṃ brahmavai° pu° 4 a° vyāsaḥ purāṇasūtrañca papraccha bālmikaṃ yadā . maunībhūtaḥ sa sasmāra tvāmeva jagadambikām . tadā cakāra siddhāntaṃ tvadvareṇa munīśvaraḥ . saṃprāpa nirmalaṃ jñānaṃ bhramāndhadhvaṃsadīpakam . purāṇasūtraṃ śrutvā sa vyāsaḥ pañcakalodbhavaḥ . tvāṃ siṣeve pradadhyau ca śatavarṣañca puṣkare . tadā tvattovaraṃ prāpya sa kavīndro vabhūva ha . tadī vedavibhāgañca purāṇañca cakāra ha . sa ca kanyākāle satyavatyāṃ parāśarājjātaḥ kālīnaśabde 1993 pṛ° dṛśyam vedavyāsaśabdokteṣu munibhedeṣu ca 2 samāsādisamānārthake vigrahavākye 4 visvāre amaraḥ vṛttakṣetrasya madhyastharekhāyām vyāse bhanandāgnihate līlā° kṣetraśabde 2401 pṛ° dṛśyam . yaevaṃ vācayedviprā sa brahman! vyāsa ucyate ityukte 5 purāṇapāṭhake vipre ca 6 mānabhede śabdara° .

vyāsakta tri° vi + ā + sanja--kta . 1 āsakte tatpare 2 saṃlagne ca .

vyāsaṅga pu° vi + ā + sanja--ghañ . 1 kāryāntaratyāgenaikaparatve 2 āsaktau ca .

vyāsiddha tri° vi + ā + sidha--kta . 1 rājājñayāvaruddhe medi° 2 niṣiddhe ca .

vyāhata tri° vi + ā + hana--kta . vyāghātayukte .

vyāhāra pu° vi + ā + hṛ--ghañ . 1 vākye 2 uktau amaraḥ .

vyāhṛti strī vi + ā + hṛ--ktin . 1 uktau 2 bhūrbhūvaḥsvarādiṣu saptaṣu bhūrbhūvaḥsvarādilokasaptātmakeṣu mantrabhedeṣu ca sapta lokāḥ punaretāḥ sapta vyāhṛtaya eveti yogiyājñavalkyena pratipāditam yadāha bhūrādyāścaiva satyāntā sapta vyāhṛtayastathā . lokāstā eva saptaite uparyuparisaṃsthitāḥ . tathā sapta vyahṛtayaḥ proktāḥ purā ya stu svayambhuvā . tā eva sapta chandāṃsi lokāḥ sapta prakīrtitāḥ yayā ca vāsanayā sapta vyahṛtayaḥ sapta lokāḥ sā ca vāsanā yogiyājñavalakyenaiva niruktyā vivicya pratipāditāḥ yadāha bhavanti cāsmin bhūtāni sthāvarāṇi carāṇi ca . tasmādbhūriti viṃjñeyā prathamā vyāhṛtiḥ smṛtā . bhavanti bhūyo bhūtāni upabhogakṣaye punaḥ . kalpānte upabhāgāya bhuvastasmāt prakīrtitā . śītoṣṇavṛṣṭitejāṃsi jāyante tāni vai sadā . ālayaḥ sukṛtīnāñca svarlokaḥ sa udāhṛtaḥ . adharottaralokebhyā mahāṃstu paripālitaḥ . hṛdayaṃ sarvalokānāṃ mahastena nigadyate . kalpadāhapralīnāstu prāṇinastu punaḥ punaḥ . jāyante tu punaḥ sarge janastena nigadyate . sanakādyāstapaḥsiddhā ye cānye brahmaṇaḥ sutāḥ . adhikāra nivṛttāśca tiṣṭhantyasmiṃstatastapaḥ . satyantu saptamo loko brahmaṇastadanantaram . sarveṣāñcaiva lokānāṃ mūrdhni satiṣṭhate sadā . jñānakarmasu niṣṭhānāṃ tathā satyasya bhāṣaṇāt . prāpyate copabhogārthaṃ prāpya na cyavate punaḥ . tatsatyaṃ saptamo lokastasmādūrdhvaṃ na vidyate .

vyutkrama pu° vi + ud + krama--ghañ . 1 kramavaiparītye 2 atikrame ca hemaca° .

vyutthāna na° vi + ud + sthā--lyuṭ . 1 virādhakaraṇe 2 svātintryakaraṇe medi° 3 pratirodhane 4 yogaśāstvākte samādhyavasthāpracyave hemaca° 5 nṛtyabhede śabdaca° . 6 viśeṣeṇa utthāne ca . vi + ud + sthā--ktin . vyutthitirapyatra strī .

vyutpatti strī vi + ud + pada--ktin . 1 viśeṣeṇa utpattau śāstrajanyeśabdārthajñānādisampādye saṃskārabhede 3 śabdā° nāmarthāvabodhakaśaktau ca .

vyutpanna tri° vi + ud + pada--kta . 1 vyutpattiyukte śabde tatasaṃskārayukte 2 puruṣe ca . 3 viśeṣeṇotpanne ca .

vyudasta tri° vi + ud + asa--kta . nirākṛte .

vyudāsa pu° vi + ud + asa + ghañ . nirākaraṇe .

vyuṣṭa tri° vi + uṣa--kta vā° iḍabhāvaḥ . 1 dagdhe 2 paryuṣite 3 prabhāte ca 4 phale 5 divase ca na° hemaca° .

vyuṣṭi strī vi + uṣa--ktin . 1 samṛddhau 2 stutau 3 phale ca medi° vyuṣṭitrirātraṃ yāgabhedaḥ yuktarohyādi .

vyūḍha tri° vi + vaha--kta . 1 niveśanaviśeṣeṇa sthāpitevyūhayukte sainyādau vyūḍhāṃ drupadaputreṇa gītā . 2 vinyaste 3 sahate amaraḥ vyūḍhorasko vṛṣaskandhaḥ raghuḥ . 4 pṛthule tri° medi° 5 parihite 6 vivāhite ca tri° vyūḍhā kācana kanyakā prabodhacandrodayaḥ .

vyūḍhakaṅkaṭa tri° vyūḍhāparihitaḥ kaṅkaṭaḥ varma yena . sannaddhakavace amaraḥ .

vyūta tri° vi + ve--kta . tantubhirgrathite .

vyūti strī vi + ve--ktin . 1 vastrādivapanakarmaṇi 2 tadvetane (vāni) padārthe amaraḥ .

vyūha pu° vi + jaha--ghañ . 1 samūhe 2 nirmāṇe ca 3 samyakatarke 4 dehe 5 sainye 6 yuddhārthaṃ sainyasanniveśanaviśeṣe amaraḥ . samagrasya tu sainyasya vinyāsaḥ sthānabhedataḥ . sa vyūha iti vikhyāto yuddheṣu pṛthivībhujām . vyūhabhedāśca catvāro daṇḍobhogastu maṇḍalam . asaṃhataśca nirṇītā nītisārādisammatāḥ . anye'pi prakṛtivyūhāḥ krauñca cakrādayaḥ kvacit . tiryagvṛttiśca daṇḍaḥ syād bhogo'nvāvṛttireva ca . maṇḍala sarvato vṛttiḥ pṛthagvṛttirasaṃhataḥ śabdara° . śukranītisāre tadbhedādikamuktaṃ yathā nadyadrivanadurgaṣu yatra yatra bhayaṃ bhavet . senāpatistatra yatra tacched vyūhakṛtairvalaiḥ . yāyād vyūhena mahatā makareṇa purobhaye . śyenenobhayapakṣeṇa sūcyā vā dhīravaktrayā . paścādbhaye tu śakaṭaṃ pārśvayorvajrasaṃjñakam . sarvataḥ sarvatobhadraṃ cakraṃ vyālamathāpi vā . yathāderśa kalpayed vā śatrusenāvibhedakam . vyūharacanasaṅketān vādyabhāṣāsamīritān . svasainikairvinā ko'pi na jaḥnīyāt tathāvidhān . niyojayecca matimān vyūhān nānāvidhān sadā . aśvānāñca gajānāñca padātīnāṃ pṛthak pṛthak . uccaiḥ saṃśrāvayed vyūhasaṅketān sainikān nṛpaḥ . vāmadakṣiṇasaṃstho vā madhyastho vā'grasaṃsthitaḥ . śrutvā tān sainikaiḥ kāryamanuśiṣṭaṃ yathā tathā . sammīlanaṃ prasaraṇaṃ paribhramaṇameva ca . ākuñcanaṃ tathā yānaṃ prayāṇamapayānakam . paryāyeṇa ca sāmmukhyaṃ samutthānañca luṇṭhanam . saṃsthānaṃ cāṣṭadalacaccakravadgolatulyakam . sūcotulyaṃ śakaṭavadardhacandrasamantu vā . pṛthagbhavanamalpālpaiḥ paryāyaiḥ paṅktiveśanam . śastrāstrayordhāraṇañca sandhānaṃ lakṣyabhedanam . mokṣaṇañca tathā'strāṇāṃ śastrāṇāṃ paridhātanam . drāk sandhānaṃ punaḥ pāto graho mokṣaḥ punaḥ punaḥ . svagūhanaṃ pratīghātaḥ śastrāstrapadavikramaiḥ . dvābhyāṃ tribhiścaturbhirvā paṅktito gamanaṃ tataḥ . tathā prāgbhavanaṃ cāpasaraṇaṃ tūpasarjanam . apasṛtyāstrasiddhyarthamupasṛtya vimokṣaṇam . prāgbhūtvā mocayedastraṃ vyūhasthaḥ sainikaḥ sadā . āsīnaḥ syādvimuktāstraḥ prāgvā cāpasaret punaḥ . prāgāsīnaṃ tūpasṛto dṛṣṭvā svāstraṃ vimocayet . ekaikaśo dviśo vāpi saṅghaśo bodhito yathā . krauñcānāṃ khe gatiryādṛk paṅktitaḥ samprajāyate . tādṛk sañcārayet krauñcavyūhaṃ deśabalaṃ yathā . sūkṣmagrīvaṃ madhyapucchaṃ sthūlapakṣantu paṅktitaḥ . vṛhatpakṣaṃ madhyagalapucchaṃ śyenaṃ mukhe tanu . catuṣpānmakaro dīrghasthūlavaktradviroṣṭhakaḥ . sūcī sūkṣmamukho dīrghasamadaṇḍāntarandhrayuk . cakravyūhaścaikamārgo hyaṣṭadhā kuṇḍalīkṛtaḥ . caturdikṣvaṣṭaparidhiḥ sarvatobhadrasaṃjñakaḥ . amārgaścāṣṭavalayī golakaḥ sarvatomukhaḥ . śakaṭaḥ śakaṭākāro vyālo vyālākṛtiḥ sadā . sainyamalpaṃ vṛhadvāpi dṛṣṭvā mārgaṃ raṇa sthalam . vyūhairvyūhena vyūhābhyāṃ saṅkareṇāpi kalpayeta .

[Page 4990b]
vyūhapārṣṇi pu° 6 ta° . yuddhārthamavasthānaviśeṣeṇa sthitasainyānāṃ paścādbhāge amaraḥ .

vyṛddhi strī viruddhā ṛddhiḥ . viruddhasampattau tatrārthe avyayo° . duryavanam yavanānāṃ viruddhasampattau si° kau° .

vye syūnau vṛtau ca bhvā° ubha° saka° aniṭa yajā° . vyayati te avyāsīt avyāsta vivyāya vivyatuḥ . ktaūtaḥ .

vyo avya° vye--ḍo . 1 lauhe vyokāraḥ 2 vīje ca

vyokāra pu° vyo + kṛ--aṇ . lauhakārake amaraḥ .

vyomakeśa pu° vyomaiva keśo yasya . śive mahādeve amaraḥ .

vyomakeśin pu° vyomākāraḥ keśo'styasya ini . mahādeve

vyomacārin pu° vyomni carati cara--ṇini . 1 vihage 2 deve 3 grahanakṣatrādau ca 4 ākāśagāmini tri° vyomacāripuraṃ śaubhanagaram .

vyomadhūma pu° vyomnaḥ dhūmaiva nīlatvāt . meghe trikā° .

vyoman na° vye--manin pṛṣo° . 1 ākāśe amaraḥ . 2 abhrake (āva) rājani° . 3 jale ca 4 sūryārcāśraye medi° .

vyomamaṇḍala na° vyāma maṇḍalamiva . maṇḍalākāre 1 ākāśe . vyomno maṇḍalamiva . 2 patākāyām śabdaca° .

vyomamudgara pu° vyomnomudgara iva āthātahetutvāt . gaganāt akasmādutthite vāyornirghāte hārā° .

vyomayāna na° 7 ta° . ākāśagamanayogye vāhane vimāne amaraḥ .

vyoṣa na° vi + uṣa--ac . śuṇṭhīmarīcapiṣpalīrūpe trikaṭuni amaraḥ .

vraja gatau bhvā° para° saka° seṭ . vrajati avrājīt .

vraja saṃskāre gatau ca cu° u° saka° seṭ . brājayati te avivrajat .

vraja pu° vraja--ghañarthe ka . 1 samūhe amaraḥ . 2 goṣṭhe 3 pathi medi° mathurāsamīpasthe deśabhede ca
     mātsye vrajamaṇḍalabhūgolaṃ śeṣanāgaphaṇāmbaram . kumādākhyaṃ mahāśreṣṭhaṃ sarveṣāṃ madhyasaṃsthitam . tasyoparisthitaṃ lokaṃ sarvasthānaṃ mahāphalam . kṛṣṇalīlā vihārārthamuccasthānavirājitam . caturaṣṭaka 84 krośena paripūrṇavirājitam . asya pradakṣiṇāṃ kurvan dhanadhānyasukhaṃ labhet . dānārcāvāsato loko viṣṇulokamavāpnuyāt . āvasan mriyate cettu punarjanma na vidyate . puṇyaṃ lakṣaguṇaṃ labdhvā kṛte'smin vrajamaṇḍale . kṛṣṇena nirmitāstīrthāḥ sārdhadvayasahasrakāḥ . tatrādau vanopavana prativanādhivanānyaṣṭacatvāviṃśat tāni caturaṣṭakrośaparimāṇasthitāni caturbhāgaśo'bhyantarasthitāni kramaśa āha . pādme vanāni dvādaśānyāhuryamunottaradakṣiṇe . mahāvanaṃ 1 mahāśreṣṭhaṃ varaṃ kāmyavanaṃ 2 śubham . kokilākhyaṃ tṛtīyañca 3 turyaṃ tālavanaṃ 4 tathā . pañcamaṃ kumudākhyañca 5 ṣaṣṭhaṃ bhāṇḍīrasaṃjñakam 6 . nāmnā chatravanaṃ 7 śreṣṭaṃ sa ptamaṃ parikīrtitam . aṣṭamaṃ khadiraṃ 8 proktaṃ navamaṃ līhajaṃ vanam 9 . nāmnā bhadravarna 10 śreṣṭhaṃ daśamaṃ bahupuṇyadam . ekādaśaṃ samākhyātaṃ bahulāvanasaṃjñakam 11 . nāmnā vilvavanaṃ 12 śreṣṭhaṃ dvādaśaṃ kāmanāpradam . iti dvādaśasaṃjñāni vanāni śubhadāni ca . dvādaśopavanānyāha nārāhe ādau brahmavanaṃ 1 nāma dvitīyaṃ tvapsa° rovanam 2 . tṛtīyaṃ vihvalaṃ 3 nāma kadambākhyaṃ 4 caturthakam . nāmnā svarṇavanaṃ 5 śreṣṭhaṃ pañcamaṃ parikīrtitam . surabhīvananāmā 6 pi ṣaṣṭhamāhlādavardhanam . śreṣṭhaṃ premavanaṃ 7 nāma saptamaṃ śubhadaṃ nṛṇām . mayūravana nāmā 8 pi cāṣṭamaṃ parikīrtitam . māneṅgitavanaṃ 9 śreṣṭhaṃ navamaṃ mānabardhanam . śeṣaśāyivanaṃ 10 śreṣṭhaṃ daśamaṃ pāpanāśanam . ekādaśaṃ samākhyātaṃ nāradākhyaṃ 11 śubhoditam . dvādaśaṃ paramānandavanaṃ 12 sarvārthadāyakam . iti dvādaśasaṃjñāni vanānyupavanāni ca . dvādaśaprativanāni bhaviṣye ādau raṅgavanaṃ 1 śreṣṭhaṃ purasaṃjñāvirājitam . vārtāvanaṃ 2 dvitīyañca 2 karahāṭaṃ 3 tṛtīyakam . caturthaṃ kāmyanāmāpi 4 vanaṃ kāmapradaṃ nṛṇām . vanamañjananāmāpi 5 pañcamaṃ strīśubhapradam . nāmnā karṇavanaṃ 6 śreṣṭhaṃ ṣaṣṭhaṃ svapnavarapradam . kṛṣṇākṣipalakaṃ 7 nāma vanaṃ saptasamīritam . nandaprekṣaṇakṛṣṇākhyaṃ vanaṃ nandana 8 maṣṭamam . vanamindravanaṃ 9 nāma navamaṃ kṛṣṇapūjitam . śikṣāvanaṃ 10 śubhaṃ proktaṃ daśamaṃ nandabhāsitam . candrābalīvanaṃ 11 śreṣṭhamekādaśamudāhṛtam . nāmnā lohavanaṃ 12 śreṣṭhaṃ dvādaśaṃ śubhadaṃ nṛṇām . iti prativanānyāhurmārge vāme ca dakṣiṇe . iti dvādaśasaṃjñāste devāvāsaphalapraṣṭāḥ . dvādaśādhivanānyāha viṣṇupu° mathurā 1 prayamaṃ nāma rādhākuṇḍaṃ 2 dvitīyakam . nandagrāma 3 stṛtīyaśca gūḍhasthānaṃ 4 caturthakam . pañcamaṃ lalitāgrāmaṃ 5 vṛṣabhānupura 6 ñca ṣaṭ . saptamaṃ gokulaṃ sthāna 7 maṣṭamaṃ baladevakam 8 . govardhanavanaṃ 9 śreṣṭhaṃ navamaṃ kāmanāpradam . vanaṃ jāvavaṭaṃ 10 nāma daśamaṃ parikīrtitam . mukhyaṃ vṛndāvanaṃ 11 śreṣṭhamekādaśaṃ prakīrtitama . saṅketavaṭakaṃ 12 sthānaṃ vanaṃ dvādaśaṃ kīrtitam . iti dvādaśasajñāni vanānyadhivanāni ca . vanānāmadhipāḥ proktā vrajamaṇḍalamadhyagāḥ . eṣāṃ naiva vilokena vanayātrā ca niṣphalā eṣāñca darśanenaiva vanayātrā dhubhapradā . ādau lolāṃ yadā paśyedvanayātrāṃ tataścaret . sarvān kāmānavāpnoti viṣṇulokamavāpnuyāt . sarvatra vijayī bhūyādvanayātrāprabhāvataḥ .

vrajanātha pu° 6 ta° . śrīkṛṣṇe vrajapālādayo'pyatra .

vrajamohana pu° vrajān vrajasthān māhayati muha--ṇic--lyu . śrīkṛṣṇe

vrajavara pu° vrajānāṃ tatsthānāṃ varaḥ prārthanoyaḥ . śrīkṛṣṇe .

vrajavallabha pu° 6 ta° . śrokṛṣṇe .

vrajāṅganā strī 6 ta° . vrajasya striyāṃ gopyām .

vrajyā strī vraja--kyap . 1 paryaṭane 2 gamane 3 jigīṣoryuddhārthaṃ prayāṇe ca amaraḥ .

vraṇa śabde bhvā° para° aka° seṭ . vraṇati avrāṇīt avraṇīt .

vraṇa aṅgakṣatau ada° cu° u° saka° seṭ . vraṇayati te avavraṇat ta

vraṇa pu° na° cu° vraṇa--ac . kṣate amaraḥ . tatsvarūpanidānādi bhāvapra° uktaṃ yathā vraṇo dvidhā parijñeyo doṣa jāgantubhedataḥ . doṣajo duṣṭadoṣaiḥ syādanyaḥ śastrādisambhavaḥ . tatra vātikasya lakṣaṇamāha stabdhaḥ kaṭhinasaṃsparśo mandasrāvo mahārujaḥ . tadyutaḥ sphuṭitaśyāvo vraṇo mārutasambhavaḥ . stabdhaḥ acalaḥ . paittikamāha tṛṣṇāmohajvarakledadāhaduḥkhāvadāraṇaiḥ . vraṇaṃ pittakṛtaṃ vidyāt srāvairmandaiśca pūtikaiḥ . kleda ārdratā . duḥkhaṃ vyathārūpam . avadāraṇaṃ vraṇe vidāraṇavat pīḍā . ślaiṣmikamāha bahupiccho guruḥ snigvastimito mandavedanaḥ . pāṇḍuvarṇo'lpasaṃkledaścirapākī kaphavraṇaḥ . bahupicchaḥ bahupicchilaḥ . alpa saṃkleda īṣadārdraḥ . raudhiraṃ dvandvajaṃ sānnipātikamāha rakto raktasrutīraktād dvitrijaḥ syāt tadanvayaḥ . tadanvayaḥ dvitridoṣaliṅgasambandhaḥ . śuddhavraṇaliṅgamāha jihvātalābho'timṛduḥ svasthaḥ snigdho'lpavedanaḥ . suvyavastho nirāsrāvaḥ śuddhavraṇa iti smṛtaḥ . jihvātalābhaḥ talaśabdo'tra svarūpārthaḥ tena jihvāvadraktaḥ . suvyavasthaḥ ucchūnatārahitaḥ . duṣṭavraṇaniṅgamāha pūtipūyādiduṣṭāsṛksrāvyūtasaṅgī cirasthitiḥ . duṣṭavraṇo'tigandhādiḥ śuddhaliṅgaviparyayaḥ . utsaṅgī koṭaravān . atigandhādiḥ ādiśabdena srāvavedanāvivarṇatādayaḥ saṃgṛhyante . saṃrohivraṇasya liṅgamāha kapotavarṇapratimā yasyāṃ tālodavarjitāḥ . sthirāśca piḍakāvanto rohantīti tamādiśet . kapotavarṇapratimaḥ pāṇḍughūsaraḥ . sthirāḥ vidīrṇatārahitāḥ . piḍakāvantaḥ saṃrohaṇārthā ye māṃsāṅkurāstadyuktāḥ . saṃrūḍhaliṅgamāha rūḍhavartmānamagranthimaśūlamarujaṃ vraṇam . tvaksavarṇaṃ samatalaṃ samyagrūḍhaṃ vinirdiśet . rūḍhavartmānaṃ saṃrūḍhasrāvamārgam . samatalaṃ animnam . sukhasādhyatvādikamāha tvaṅmāṃsajaḥ sukhe deśe taruṇasyānupaduvaḥ . dhīmato'bhinavaḥ kāle sukhe sādhyaḥ sukhavraṇaḥ . sukhe deśe marmarahite . anupadravaḥ jvaratṛṣṇā śvāsakāsārocakādirahitaḥ . dhīmataḥ pathyasevinaḥ . sukhe kāle hemante śiśire ca . guṇairanthatarairebhirhīnaḥ kṛccho vraṇaḥ smṛtaḥ . sarvairvihīno vijñeyastvasādhyo nirupakramaḥ . ebhistvaṅmāṃsajatvādibhiḥ . nirupamakramaḥ anupakrāntaḥ ciramupekṣita iti yāvat . vasāmedo'thamajjānaṃ mastuliṅgañca yaḥ sravet . āgantujo vraṇaḥ si dhyenna sidhyeddoṣasambhavaḥ . mastuliṅgaṃ mastukābhyantarasnehaḥ kuṣṭhināṃ viṣajuṣṭānāṃ śauṣiṇāṃ madhumehinām . vraṇāḥ kṛcchreṇa sidhyanti yeṣāṃ cāpi vraṇe vraṇaḥ . ariṣṭamāha dahyante cāntaratyarthaṃ vahiḥśītāśca ye braṇāḥ . dahyante bahiratyarthaṃ bhavantyantaśca śītalāḥ . prāṇamāṃsakṣayaśvāsakāsārocakapīḍitāḥ . pravṛddhapūyarudhirā vraṇā ye cāpi marmasu . kriyābhiḥ samyagārabdhā na sidhyanti ca ye vraṇāḥ . cikitsennaiva tān vaidyaḥ saṃrakṣannātmano yaśaḥ . madyāgurvājyasumanaḥ padmacandanacampakaiḥ . sagandhā divyagandhāśca mumūrṣūṇāṃ vraṇāḥ smṛtāḥ . marmasu pāyunābhihṛdayādiṣu . sumanā jātiḥ . divyagandhāḥ pārijātādigandhāḥ . athāgantuvraṇasya nidānamāha nānādhārāmukhaiḥ śastrairnānāsthāna nipātitaiḥ . bhavanti nānākṛtayo vraṇāstāṃstānnibodha me . nānā dhārā mukhāni yeṣāṃ taiḥ śastraiḥ ardhacandra khaṅgabhallakuntaśūlaśarādibhiḥ . nānākṛtayaḥ ṣaḍākṛtayaḥ . tā ākṛtīrāha chinnaṃ bhinnaṃ tathā viddhaṃ kṣataṃ piccitameva ca . ghṛṣṭamāhustathā ṣaṣṭhaṃ teṣāṃ vakṣyāmi lakṣaṇam . tatra chinnasya lakṣaṇamāha tiryakkinna ṛjurvāpi yo vraṇastvāyato bhavet . gātrasya pātaraṃ taddhi chinnamityabhidhīyata . yo vraṇaḥ tiryakchinnaḥ khaḍgādikṛtatiryakchedayutaḥ . ṛjurvāpi athavā khaḍgādikṛtarakto vraṇaḥ āyataḥ dīrghaḥ . āyata iti tiryakchinnasya ṛjośca viśeṣaṇam . gātrasya pātana gātrasyaikadeśasya chedena pṛthakkaraṇaṃ vā chinnamityabhidhīyate . bhinnamāha śaktikunteṣukhaḍgāgraviṣāṇairāśayo hataḥ . yat kiñcit prasarettaddhi bhinnamityabhidhīyate . āśayaḥ koṣṭhaḥ . koṣṭhabhedasya lakṣaṇamāha sthānānyanagnipakvānāṃ mūtrasya rudhirasya ca . hṛduṇḍukaḥ phuphusaśca koṣṭha ityabhidhīyate . tasmin bhinne raktapūrṇe jvarodāhaśca jāyate . mūtramārgagudāsyebhyo raktaṃ thrāṇācca gacchati . mūrchā śvāsastṛṣādhmānamabhaktacchanda eva ca . viṇmūtravātasaṅgaśca svedaśyāvo'kṣiraktatā . lohagandhi tvamāsyasya gātradaurgandhyameva ca . hṛdi śūlaṃ pārśvayośca viśeṣaścābhidhīyate . tasmin koṣṭhe . minne śaktyādibhiḥ . raktapūrṇe koṣṭhe tasmādaṅgādbhinnāt srutena raktena pūrṇe vā jvarādayo jāyante . āmāśaye pakvāśaye ca raktapūrṇe lakṣaṇabhedamāha āmāśayasthe rudhire rudhiraṃ chardayatyapi . ādhmānamatimātrañca śūlañca bhṛśadāruṇam . pakvāśayagate rakte rujā gauravameva ca . adhaḥkāye viśeṣeṇa śītatā ca bhavediha . rujāśūlam . gauravaṃ pakvāśaye . adhaḥkāye nābheradhodeśe viśeṣeṇa gauravamityanvayaḥ . śītatā ca bhavediha iha nābheradhodeśe śītatā ca syāt sā ca vyādhisvabhāvāt . viddhamāha sūkṣmāsyaśalyābhihataṃ padaṃ gatvāśayaṃ vinā . uttuṇḍitaṃ nirgataṃ vā tadviddhamiti nirdiśet . āśayaṃ vinā koṣṭhaṃ vinā . uttuṇḍitaṃ anirgataśalyam . nirgataṃ vā nirgataśalyaṃ vā . saśalyasya vraṇasya lakṣaṇamāha . śyāvaṃ saśothaṃ piḍakāyutañca muhurmuhuḥśoṇitavāhanañca . mṛdūdgataṃ budbudatulyamāṃsaṃ vraṇaṃ saśalyaṃ sarujaṃ vadanti . muhurmuhuḥśoṇitavāhanaṃ yadā yadā śalyaṃ calitaṃ tadā tadā rudhiraṃ vahati . udgataṃ utthitamukham . koṣṭhasthitasya śalyasya lakṣaṇamāha tvaco'tītya sirādīni bhittvāṅgaṃ parihṛtya vā . koṣṭhe pratiṣṭhitaṃ śalyaṃ kuryāduktānupadravān . tvacaḥ saptāpi atikramya uktānupadravān āṭopānāhau vraṇamukhenātra purīṣadarśanañca . asādhyasya koṣṭhastharaktasya puroṣasya lakṣaṇamāha koṣṭhāntarlohitaṃ pāṇḍu śītapādakarānanam . śītocchāsaṃ raktanetramānaddhañca vivarjayet . ānaddhaṃ ānāhavantam . kṣatamāha nāticchinnaṃ nātibhinnamubhayorlakṣaṇānvinam . viṣamaṃ vraṇamaṅge yattat kṣataṃ parikīrtitam . nāticchinnaṃ nātidīrghaghātam . nātibhinnaṃ nātigambhīraghātam . ubhayośchinnabhinnayoḥ viṣamaṃ praṇamaṅge yat yadvraṇamaṅgavaiṣamyakaram . piccitamāha prahārapīḍanābhyāntu yadaṅgaṃ pṛthutāṃ gatam . sāsthi tat piccitaṃ vidyādraktamajjapariplutam . prahāro mudgarādinā . pīḍanaṃ kapāṭādinā . pṛthutāṃ cipiṭatām . ghṛṣṭamāha gharṣaṇādapi ghātād vā yadaṅgaṃ vigatatvacam . ūṣmasrāvānvitaṃ tat tu ghṛṣṭamityabhidhīyate . gharṣaṇāt karkaśeṣṭikāpāṣāṇādibhiḥ . māṃsa sirāsnāyusandhyasthimarmasu kṣateṣu sāmānyalakṣaṇamāha bhramaḥ pralāpaḥ patanaṃ pragoho viceṣṭanaṃ glānirathoṣṇatā ca . srastāṅgatā mūrchanamūrdhvavātastīvrā rujo vātakṛtāśca tāstāḥ . māṃsodakābhaṃ rudhirañca gacchet sarvendriyārthoparamastathaiva . daśārdhasaṃkhyeṣpatha vikṣateṣu sāmānyato marmasu liṅgamuktam . patanaṃ bhūmau . viceṣṭanaṃ viruddhaṃ ceṣṭanaṃ hastapādādiprakṣepaṇādikam . mūrchanaṃ indriyamohaḥ . pramoho manomātramohaḥ . tīvrā rujo vātakṛtāśca tāstāḥ daṇḍāpatānakādayaḥ . rudhirañca ga cchet mehanabhagagudāsyaghrāṇedhyaḥ sravet . sarvendriyārtho paramaḥ indriyāṇāṃ kāryanāśaḥ . atha marmasirāsnāyusandhyasthnāṃ viddhānāṃ pṛthaglakṣaṇamāha surendragopa pratimaṃ prabhūtaṃ raktaṃ sravettatkṣayajaśca vāyuḥ . karoti rogān vividhān yathoktān sirāsu viddhāsvatha vā kṣatāsu . surendragopo vārṣikotthitakīṭaviśeṣaḥ . (vīrabahuṭī) iti loke pusiddhaḥ . prabhūtaṃ bahu . rogān śirobhitāpāndhatākṣavakādīn . viddhāsu śarādinā . kṣatān khaḍgādinā . kaubjyaṃ śarīrāvayavāvasādaḥ kriyāsvaśaktistumulā rujā ca . cirād vraṇo rohati yasya cāpi taṃ snāyuviddhaṃ puruṣaṃ vadanti . kaubjyaṃ viddhasyāṅgasya vakratā . tumulā mahatī . śothātivṛddhistumulārujaśca balakṣayaḥ sarvata eva śothaḥ . kṣateṣu sandhiṣvacalābaleṣu syāt sandhikarmoparamaśca liṅgam . sarvata eva śothaḥ sarvasandhīn vyāpya śothaḥ . uparamaḥ nāśaḥ . ghorārujo yasya niśādineṣu sarvāsvavasthāsu na caiti śāntim . bhiṣagvipaścidviditārthasūtrastamasthividdhaṃ puruṣaṃ pravakti . sarvāsvarasthāsu śayanāsanādikāsu . viditārthasūtreḥ jñātaśalyatantraḥ . atha mameṣirādi viddhaliṅgāni pṛthagabhidhāya sarmasirādīnāṃ viddhānāṃ pṛthakliṅgānthatideśenāha yathāsvametāni vibhāvayecca liṅgāni marmasvapi tāḍiteṣu . yathāsvaṃ sirādīnāṃ viddhānām etāni liṅgāni pṛthaguktāni liṅgāni cakārāt bhramapralāpādīni ca . marmasviva sirādiṣu tāḍiteṣu viddheṣu vibhāvayet jānīyāt . sarvavraṇānāmupadravānāha visarpaḥ pakṣaghātaśca sirāstambhā'patānakaḥ . mohonmādau braṇe pīḍā jvarastṛṣṇāhanugrahaḥ . kāsaśchardiratīsāro hikkā śvāsaḥ savepathuḥ . ṣoḍaśopadravāḥ proktā vraṇānāṃ vraṇacintakaiḥ . athāgnidagdhasya nidānamāha tatrāgnirdvividho jñevaḥ sneharūkṣaprabhedataḥ . snehastatra tu tailādi rūkṣaṃ lauhādikathyate . agnidagdhaṃ caturvidhamāha agnidagdhaṃ caturdhā syāt pluṣṭaṃ durdagdhameva ca . samyagdagdhaṃ tathātīvradagdhañca parikīrtitam . teṣāṃ lakṣaṇabhāha yadvivarṇamatipluṣṭaṃ tatpluṣṭamabhidhīyate . tīvradāho vyathāvanto yatra sphoṭā bhavanti hi . cireṇa te praśāmyanti taddurdagdhamudāhṛtam . tāmravarṇamagambhīraṃ dāhapīḍāsamanvitam . susasthitañca kathitaṃ samyagadagdhaṃ bhiṣagvaraiḥ . tvaṅmāṃsaṃ yatra dagdhaṃ syādviśleṣo vapuṣastathā . sirāsnāyvasthisandhīnāṃ taṃ vadantyatidagdhakam . atyarthaṃ vedanādāho jvarastṛṇmūrchayā saha . syād vruṇastu cirād rohet rūḍho yāti vivarṇatām . duṣṭavraṇanāḍī vraṇaśabdayostadbhedau dṛśyau . vraṇaśabdaniruktiḥ suśrute uktā yathā vṛṇoti yasmādrūḍho'pi vraṇavāṃstu na naśyati . ādehadhāraṇāttasmāt vraṇa ityucyate budhaiḥ . suśrutoktā viśeṣāḥ dvivraṇaśabde vraṇāsrāvaśabde ca dṛśyāḥ .

vraṇakṛt pu° vraṇaṃ karoti kṛ--kvip . 1 mallātake ratnamā° . 2 vraṇakārake tri° .

vraṇadviṣ pu° vraṇaṃ dveṣṭi dviṣa--kvip . 1 brāhmaṇayaṣṭikāyām 2 vraṇaghātake tri° .

vraṇaśotha pu° 6 ta° . vraṇasya sphītatākārake rogabhede tallakṣaṇādi bhāvapra° uktaṃ yathā pṛthak samastadoṣotthā raktajāgantujau tathā . vraṇaśothāḥ ṣaḍete syuḥ saṃyuktāḥ śothalakṣaṇaiḥ śīthalakṣaṇaiḥ pūrvoktaiḥ . viśiṣṭaṃ rūpamāha viṣamaṃ pacyate vātāt pittotthaścācirañciram . kaphajaḥ pittavacchotho raktāgantusamudbhavau . apakvasya vraṇaśothasya lakṣaṇamāha mandoṣmatā'lpaśothatvaṃ kāṭhinyaṃ tvaksavarṇatā . mandavedanayā cā'pi śothasyāsasya lakṣaṇam . tasya pacyamānasya lakṣaṇamāha dahyate dahaneneva kṣāreṇeva prapacyate . pipīlikāgaṇeneva daśyate chidyate tathā . bhidyate caiva śastreṇa daṇḍeneva ca tāḍyate . pīḍyate pāṇinevāntaḥsūcībhiriva tudyate . ūṣacoṣī vivarṇaḥ syādaṅgulyevāvapīḍyate . āsane śayane sthāne śāntiṃ vṛścikaviddhavat . na gacchedātataḥ śotho bhavedādhmātavastivat . jvarastṛṣṇā'ruciścaitat pacyamānasya lakṣaṇam . chidyate dvidhā kriyata iva . bhidyate vidāryata iva . ūṣodāhaḥ . coṣaḥ pārśvasthāgnineva santāpaḥ tābhyāṃ yuktaḥ ātataḥ tvaksaṅkocarahitaḥ vastirmūtrāśayaścarmapuṭo vā . pakvasya lakṣaṇamāha vedanopaśamaḥ śotho lohito'lpo na connataḥ . prādurbhāvo valīnāñca todaḥ kaṇḍūrmuhurmuhuḥ . upadravāṇāṃ prathamo nimnatā sphuṭanantvacām . vastāvivāmbusañcāraḥ syācchothe'ṅgulipīḍite . pūyaśca pīḍayedekamantamante ca pī ḍite . bubhukṣā vraṇaśothasya bhavet pakvasya lakṣaṇam . vedanopaśamaḥ dāhādiduḥkhopaśamaḥ . alpalohita ityanvayaḥ . na connataḥ pacyamānāpekṣayā . upadravāṇā jvarādīnām . nimnatā svarūpato'ṅgulipīḍanādvā avanatatvam . sphuṭanam kiñcidvidāraṇam . vastāvivetyādi śothe'ṅgulīpīḍite sati aṅgulipīḍitadeśādanyadeśe ambusañcāraḥ kiñcit . vastau carmapuṭake . evam anyaikadeśe pīḍite eka mantamaparamantamāpūrya pīḍayati . ekadoṣārabdhe'pi śothe pākakāle sarvadoṣasambandha māha ṛte'nilānnoṣma vinā na pittaṃ pākaḥ kaphañcāpi vinā na pūyaḥ . tasmāddhi sarve paripākakāle pacanti śothāstribhireva doṣaiḥ . pacanti pākaṃ prāpnuvanti . evaśabdo'trāpyarthaḥ avyayānāmanekārthatvāt . pāke matāntaramāha kālāntare nābhyuditantu pittaṃ kṛtvā vaśe vātakaphau prasahya pacatyataḥ śoṇitameṣa pāko mataḥ pareṣāṃ vidaṣāṃ dvitīyaḥ . vaśe kṛtvā hīnīkṛtya śoṇitaṃ karma pūrvatra kaphāt pūyo'tra śoṇitāt pūya iti bhedaḥ . gambhīrapāke śothe pākajñānārthalakṣaṇāntaramāha suśrutaḥ kaphajeṣu ca śotheṣu gambhīraṃ pākametyasṛk . pakvaliṅgaṃ tataḥ spaṣṭaṃ yataḥ syācchothaśītatā . tvaksāvarṇyaṃ rujo'lpatvaṃ ghanasparśatvamaśmavat . kaphajeṣu ca śotheṣu gambhīramasṛk pākameti tatra kathaṃ pākajñānamityāha tatra tataḥ kāraṇāt pakvaliṅgaṃ spaṣṭam . yataḥ pacyamānāvasthāntargatarāgadāhavyathāghanāntare śotha śītādayo bhavanti . ghanasparśatvaṃ sparśe vyathāyutatvam . anirhatasya pūyasya dīṣamāha kakṣaṃ samāsādya yathaiva vahnirvātaritaḥ sandahati prasahya . tathaiva pūvohyavini sṛtastu māṃsaṃ sirāḥ snāyumapīha khādet . kakṣaṃ tṛṇavanam . śothasyāmapakvalakṣaṇajñānājñāne bhiṣajāṃ guṇadoṣāvāha āmaṃ vidahyamānañca samyakpakvantu yo miṣak . jānīyāt sa bhaved vaidyaḥ śeṃṣāstaskaravṛttayaḥ . vidahyamānaṃ vipacyamānam . taskaravṛttayaḥ teṣāṃ taskarāṇāmiva dravyalābhamātraprayojanaṃ bhavati . na tu dharmayaśomaitrīlābhaḥ yaśchinattyāmamajñānādyaśca pakvamupekṣate . śvapacāviva vijñeyau tāvaniścityakāriṇau .

vraṇāsrāva pu° 6 ta° . suśrutokte vraṇasya pūyādikṣaraṇe . tadvijñānaṃ ca tatroktaṃ yathā athāto vraṇāsrāvavijñānīyamadhyāyaṃ vyākhyāsyāmaḥ . tvaṅmāṃsasirāsnaḥyvasthisandhikoṣṭhamarmāṇītyaṣṭau vraṇasthānāni . atra sarvavraṇasanniveśaḥ . tatrādyaikavāstusanniveśo tvagbhedī vraṇaḥ sūpracaraḥ śeṣāḥ svayamavadīryamāṇā durupacārāḥ . tannāyataścaturasro vṛttastripuṭaka iti vraṇākṛtisamāsaḥ . śeṣāstu vikṛtākṛtayo durupakramā bhavanti . sarva eva vraṇāḥ kṣipraṃ saṃrohantyātmavatāṃ subhiṣagbhiścopakrāntāḥ . anātmanāmajñaiścopakrāntāḥ pravṛddhatvāddoṣāṇām . tatrātisaṃvṛto'tivivṛto'tikaṭhino'timṛdurutsanno'vasanno'tiśīto'tyuṣṇaḥ kṛṣṇaraktapītaśuklādīnāṃ varṇānāmanyatamavarṇo bhairavaḥ pūtipūyamāṃsasirāsnāyuprabhṛtipūrṇaḥ pūtipūyasrāyyunmārgyutsaṅgyamanojñadarśanagandho'tyarthaṃ vedanāvān dāhapākarāgakaṇḍūśothapiḍakopadruto'tyarthaṃ duṣṭaśīṇitāsrāvī dīrghakālānubandhī ceti duṣṭavraṇaliṅgāni . tasya doṣocchrāyeṇa ṣaṭtvaṃ vibhajya yathāsvaṃ pratīkāre prayateta . ata ūrdhvaṃ sarvāsrāvān vakṣyāmaḥ . tatra vṛṣṭāsu chinnāsu vā tvakṣu sphoṭeṣu bhinneṣu vidāriteṣu vā salilaprakāśo bhavatyāsnāvaḥ kiñcidvisraḥ pītāvabhāsaśca . māṃsagataḥ sarpiḥ prakāśaḥ sāndraḥ śvetaḥ picchilaśca . sirāgataḥ sadyaśchinnāsu sirāsu raktātipravṛttiḥ pakvāsu ca toyanāḍī bhiriva toyāgamanaṃ pūyasyāsrāvaścātra tanurvicchinnaḥ picchilo'valanvo śyāvo'vaśyāyapratimaśca . snāyugataḥ snigdho ghanaḥ siṃhāṇakapratimaḥ saraktaśca . asthigato'sthūnyabhihate sphuṭite minne doṣāvadārite vā doṣāvakṣitatvādasthiniḥsāraṃ śuktidhautamivābhāti . āsrāvaścātra majjamiśraḥ sarudhiraḥ snigdhaśca . sandhigataśca pīḍyamāno na pravartate ākuñcanaprasāraṇonnamanavinamanapradhāvanotkāsanapravāhaṇaiśca sravati . āsrāvaścātra picchilo'valambī saphenapūyarudhironmathitaśca . koṣṭhagato'sṛṅmūtrapurīṣapūyodakāni sravati . marmagatastvagādiṣvavaruddhatvānnācyate . tatra tvagādigatānāmāsrāvāṇāṃ yathākramaṃ pāruṣyaśyāvāvaśyāyadadhisastukṣārodakamāṃsadhāvanapulākodakasannibhatvāni mārutādbhavanti . pittādgomedogomūtrabhasmaśaṅkhakaṣāyodakamādhvīkatailasannibhatvāni . pittavadraktādativisratvañca . kaphānnavanītakāsīsamajjapiṣṭatilanārikelodakavarāhavasāsannimatvāni . sannipātāttilanārikelodakervārukarasakāñjikavasādārukodakapriyaṅguphalayakṛnmudgayūṣasavarṇatvānīti . ślokau cātra bhavataḥ . pakvāśayādasādhyastu pulākodakasannibhaḥ . kṣārodakanimaḥ srāvo varjyo raktāśayātsravan . āmāśayātkalāyāmbhonibhaśca trikasandhijaḥ . srāvānetān parīkṣyādau tataḥ karmācaredbhiṣak . ata ūrdhvaṃ sarvavraṇavedanā vakṣyāmaḥ . todanabhedanatāḍanacchedanāyamanamanthanavikṣepaṇacumcumāyananirdahanāvabhañjanasthoṭanavidāraṇotpāṭanakampanavividhaśūlaviśleṣaṇavikiraṇapūraṇastambhanasvapnāvakuñcanāṅguśikāḥ sambhavanti . animittavividhavedanāprādurbhāvo vā muhurmuhuryatrāgacchanti vedanāviśeṣāstaṃ vātikamiti vidyāt . ūpacoṣaparidāhadhūmāyanāni yatra gātramaṅgārāvakīrṇamiva pacyate yatra coṣmābhivṛddhiḥ kṣate kṣārāvasaktivacca vedanāviśeṣāstaṃ paittikamiti vidyāt . pittavadraktasamutthaṃ jānīyāt . kaṇḍūrgurutvaṃ suptatvamupadeho'lpavedanatvaṃ stambhaḥ śaityañca yatra taṃ ślaiṣmikamiti vidyāt . yatra sarvāsāṃ vedanānāṃ samutpattistaṃ sānnipātikamiti . ata ūrdhvaṃ vraṇavarṇān vakṣyāmaḥ . bhasmakapotāsthivarṇaḥ paruṣo'ruṇaḥ kṛṣṇa iti mārutajauktaḥ . nīlaḥ pīto haritaḥ śyāvaḥ kṛṣṇo raktaḥ kapila iti raktapittasamutthayoḥ . śvetaḥ snigdhaḥ pāṇḍuriti śleṣmajasya . sarvavarṇopetaḥ sānnipātikasya iti . bhavati cātra na kevalaṃ vraṇeṣūkto vedanāvarṇasaṃgrahaḥ . sarvaśothavikāreṣu vraṇavallakṣayedbhiṣak .

vraṇaha pu° vraṇaṃ hanti hana--ḍa . 1 eraṇḍavṛkṣe 2 guḍūcyām vī śabdaca° .

[Page 4995b]
vraṇāśa pu° vraṇamaśnāti aśa--aṇ . 1 vole gandharase 2 agakhyavṛkṣe ca rājani° .

vrata na° vraja--gha jasya taḥ . 1 bhakṣaṇabhede uṇādi° 2 puṇyasādhane 3 upavāsādiniyamabhede ca
     vratañca sabhyaksaṅkalpajanitānuṣṭheyakriyāciśeyarūpaṃ tacca pravṛttinivṛttyubhayarūpaṃ tatra dūṣyaviśeṣabhojanapūjādikaṃ pravṛttirūpam upavāsādikañca nivṛttirūpaṃ tacca nityaṃ naimittikaṃ kāmyañca . nityamekādaśyādivratam naimittikaṃ cāndrāyaṇādivrataṃ kāmyaṃ tattattithyupavāsādirūpaṃ sattvake sasādhanaṃ karma kartavyamadhikāriṇā . niṣkāmeṇa savīra! kāmyaṃ kāmānvitena ca bhaviṣyapu° . samyak pravama kalpādinā saṃsādhanaṃ yathāvihitaṃ sādhanaṃ yasya . adhi kāriṇā arthinā samartheṇa vidūṣā cetyarthaḥ . tatra vratārambhakālaḥ hemā° vra° darśito yathā atha vratārambhakālaḥ . tatra satyabrataḥ udayasthā tithiryā hi na bhaveddinamadhyabhāk . sā khaṇḍā na vratānāṃ syādārambhe ca samāpane iti . etadvyatiriktāyāmakhaṇḍāyāṃ prārammamāha vṛddhavaśiṣṭhaḥ akhaṇḍavyāpimārtaṇḍā yadyakhaṇḍā bhavettithiḥ . vrataprārambhaṇantasyāmanaṣṭaguruśukrayugiti . tithiryadyanaṣṭaguruśukrayuk anastamitaguruśukrayuktā tasyāṃ vratamārambhaṇīyamityarthaḥ, idamupalakṣaṇam . guruśukrayorbālye vārdhakye'pi vratannārambhaṇīyamityarthaḥ . tathā ca vṛddhamanuvṛhammatī agnyādhānaṃ pratiṣṭhāñca yajñadānavratāni ca . vedavratavṛṣotsargacūḍākaraṇamekhalāḥ . māṅgalyamabhiṣekañca malamāse vivarjayet . vāle vā yadi vā vṛddhe śukraṃ vāstaṅgate gurau . malamāsa ivaitāni varjayed devadarśanam iti . gārgyo'pi nāmānnaprāśanañcauḍaṃ vivāhaṃ mauñjivandhanam . niṣakramaṃ jātakarmāpi kāmyaṃ vṛṣavisarjanam . astage ca gurau śukre bāle vṛddhe malimluce . udyāpanamupārambhaṃ vratānāṃ naiva kārayed iti . lallaḥ nīcasthe vakrasaṃsthe vyaticaraṇagate bālavṛddhāstage vā saṃnyāso devayātrā vratacaraṇavidhiḥ karṇavedhastu dīkṣā . mauñjībandho'tha cūḍā pariṇayanavidhirvāstudevapratiṣṭhā varjyāḥ sadbhiḥ prayatnāt tridaśapatigurau siṃharāśisthite ca iti . nīcalakṣaṇantu jyotiḥśāstre sūryādiṣūccamajagomukarāḥ kṛmāt syuḥ . strīkarkimīnavaṇijostagamañca nīcam iti . uccasthānāt saptamaṃ nīcamityarthaḥ . tathā ca nīcasye gurau makaragate ityarthaḥ . śaunakaḥ pūrtāgāravivāhayāgagamanaṃ kṣaurādyakarṇavyadhaṃ vidyādevavilokanopavayavaṃ dīkṣāparīkṣā vratam . snānaṃ tīrthagamaṃ raṇaṃ puramahādānapratiṣṭhāpanam . siṃhasthe vibudhārcite na śubhadaṃ kartustathā sūryage . astalakṣaṇantu brahmasisiddhānte raviṇāsattiranyeṣāṃ grahāṇāmasta ucyate . tato'rvāk bārdhakaṃ vidyādūrdhvaṃ bālyaṃ prakīrtitam iti . etayoravadhiḥ jyotiḥśāstre'nekavidhodarśitaḥ bālaḥ śukro divasadaśakaṃ pañcakañcaiva vṛddhaḥ paścādahnastritayamuditaḥ pakṣamauḍhyaḥ krameṇa . jovo vṛddhaḥ śiśurapi ladā pakṣamanyaiḥ śiśū tau vṛddhau proktau divasadaśakañcāparaiḥ saptarātram iti . eteṣāṃ pakṣāṇāṃ vyavasthā deśāntaraviṣayā āpadviṣayā vā . tathā ca gārgyaḥ śukro guruḥ prākparāk caiva vālo bindhye daśāvantiṣu saptarātram . vaṅgeṣu hūṇeṣu ca ṣaṭ ca pañca śeṣe ca deśe tridinaṃ vadanti iti . varāhamihiro'pi vahavo darśitāḥ kālā ye bālye vārdhake'pi ca . grāhyāstatrādhikāḥ śeṣā deśabhedādutāpadi iti . vratānāṃ mānasādibhedastatra darśito yathā varāhapurāṇe ahiṃsā satyasasteyaṃ brahvacaryamakalmaṣam . etāni mānasānyāhurvratāni vratadhāriṇām . ekabhaktaṃ tathānaktamupavāsādikañca yat . tatsarvaṃ kāyikaṃ puṃsāṃ vrataṃ bhavati nānyathā . upavāso'trāhorātrābhojanam, ādiśabdādiyācitādi . tathā kiñcid vrata vā kriyate pūjyate yat trilocana! . viprebhyodīyate sarvametajjanmataroḥ phalam . vratabhedaphalādikaṃ tatroktaṃ yathā garuḍapurāṇe tapogatirhi bhūtānāṃ tapa eva parāyaṇam . tapasā vijitā lokāstapasā nirvṛtiḥ satām . tapasā dhūta° pāpmāno nirvāṇaṃ parasaṅgatāḥ . tapasā paramāyuśca śāntiṃ vāpi tathāpnuyāt . tapasā vindate lokānakhilānapi pūruṣaḥ . tapasā paramṛcchanti nirvāṇamapi śāśvatam . tapasā caihikīṃ siddhiṃ vipulāsapi vindati . labhante ca sutādīṃstu tapasā martyajātayaḥ . akṣayañca dhanañcāpustapantaśca narā bhuvi . vratīpavāsūniyamaiḥ śarīrottāpanantapaḥ . utthitastu divā tiṣṭhedupaviṣṭastathā niśi . etadvīrāsanaṃ proktaṃ mahāpātakanāśanam . ekabhaktena cekena tathaivāsācicena ca . upavāsena caikena pādakṛcchaḥ prakīrtitaḥ . kūrmapurāṇe vratopavāsaniyamairhomabrāhmaṇatarpaṇaiḥ . ārādhaya mahāyorgeryogināṃ hṛdisaṃsthitam . brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrāścaiva dvijottama! arcayanti mahādevaṃ yajñadānasamādhibhiḥ . vratīpavāsaniyamairhomaiḥ svādhyāyatarpaṇaiḥ . teṣāṃ vai rudrasāyujya sāmīpyañcātidurlabham . salokatā ca sārūpyaṃ jāyate tatprasādataḥ . garuḍapurāṇe dhundhumārastu rājarṣirlebhe putraśataṃ purā . dānena niyamenaiva tapasā ca vratena ca . sagaro nāma rājarṣirdikṣu sarvāsu viśrutaḥ . putrāṇāñca śata prāptaṃ tena rājñā mahātmanā . tathā daśaratho rājā vrateṣu nirataḥ sadā . yajñadānatapīyogaiḥ santuṣṭaḥ puruṣottamaḥ . svayaṃ putratvamāpede tasya rājño mahātmanaḥ . janako nāma rājarṣistapīvratanidhiḥ svayam . aiśvaryamatulaṃ prāpya yogināṃ gatimāptavān . evameva mahārāja! rājāno brāhmaṇāstathā . aiśvaryalakṣaṇaṃ prāpurgatiṃ vai vratavibhavāt . ataḥ kuruṣva satataṃ tapaḥsañcayamātmavān . vratopavāsaniratastrīrthāni nṛpasattama! . tathā vinigrahañcendriyāṇāṃ kurvīta niyamātmavān . upavāsajapa, dhyānatīrthasnānādikairapi . vratairyajñena dānena tapasā tīrthasevayā . anekajanmasaṃsiddhimenaḥkṣapayati dvijaḥ . vratādīnāṃ cāturvarṇasādhāraṇatvābhidhānāt dvijagrahaṇasatra varṇamātropalakṣaṇārtham . na caivaṃ sati śūdrasya yajñe'nadhikārādyajñaśabdavirodha iti vācyam . yajeranekārthatvena devatāpūjādyarthasambhavāt . kāyikaṃ mānasañcaiva vācikañca tridhā matam . yajñodānaṃ tapaścaiva vaidatastacchṛṇuṣva me . ahiṃsā vratacaryā ca tapaḥ kāyikamucyata . vācikaṃ satyavacanaṃ bhūtadrohavivarjitama . mānasaṃ manasaḥ śāntiḥ sarvavairāgyalakṣaṇam . ādityapurāṇe vratopavāsān khalu yo vidhatte dāridyrapāśaṃ sa bhinatti cāśu . vratopavāseṣu ratasya puṃsaścaivāpadaḥ śāntimuśanti tajjñāḥ bratasāmānyadharmāstadadhikāriṇaśca tatra darśitā yathā skandapurāṇe nijavarṇāśramācāranirataḥ śuddhamānasaḥ . vrateṣvadhikṛto rājannanyathā viphalaḥ śramaḥ . alubdhaḥ smatyavādī ca sarvabhūtahite rataḥ . vrateṣvadhikṛto rājannanyathā viphalaḥ śramaḥ . śradvāvānnyāyabhīruśca madadambhavivarjitaḥ . vrateṣvadhikṛto rājannanyathā viphalaḥ śramaḥ . samaḥ sarveṣu bhūteṣu śivabhakto jitendriyaḥ . vrateṣvadhikṛto rājannanyathā viphalaḥ śramaḥ . pūrvaṃ niścitya śāstrārtha
     yathāvat karmakārakaḥ . avedanindako dhīmānadhikārī vratādiṣu . mahābhārate śrāddhakarma tapaśceva satyamakrodha eva ca . sveṣu dāreṣu santoṣaḥ śaucaṃ nityānasūyatā . ātmajñānaṃ titikṣā ca dharmaḥ sādhāraṇo nṛpa! devalo'pi vratopavāsaniyamaiḥ śarīrottāpanaistathā . vaṇāḥ sarve'pi mucyante pātakebhyo na saṃśayaḥ iti . tadevaṃ vacanasandarbheṇoktaniyamavatāṃ caturṇāmapi varṇānāṃ strīpuṃsādhāraṇyena vrateṣvadhikāra iti pratipādyate . tathā ca bhārate(gītā) māmupāśritya kaunteya! ye'pi syuḥ pāpayonayaḥ . striyo vaiśyāśca śūdrāśca te'pi yānti parāṅgatim iti . tatrāyaṃ paroviśeṣo yat strīṇāṃ bharturājñāṃ vinā na khātantryeṇa vratādiṣvadhikāra iti . tathā ca mārkaṇḍeyapurāṇe nāsti strīṇāṃ pṛthag yajño na vrataṃ nāpyupopaṇam . bhartṛśuśrūṣayaivaitā lokāniṣṭān vrajanti hi . yaddevebhyo yatra pitrādikebhyaḥ kuryādbhartābhyarcanaṃ satkriyāñca . tasyārdhaṃ vai sā phalaṃ nānyācattā nārī bhuṅkte bhartṛśuśrūṣayaiva . dharmārthakāmasaṃsiddhau bhavedbhartuḥ sahāyinī . ādityapurāṇe nāsti strīṇā pṛthagyajño na vrataṃ māsyupoṣaṇam . patiṃ śuśrūpate yattu tena svarge mahīyate . patyurabhyadhikaṃ nārī nopavāsavratañcaret . anāyuṣyaṃ dvija śreṣṭha! pratyustasyāstaducyate . devatārādhanaṃ kuryāt kāmaṃ vā brāhmaṇottamaḥ . nārī pativratā nāma prāpyānujñāntu bhartṛtaḥ . nārī khalvananujñātā pitrā bhartrā sutena vā . viphalaṃ tadbhavettasyā yatkarotyaurdhadehikam . pitreti kanyātve . bhartreti saubhāmyadaśāyām . suteneti vaighavyadaśāyām . aurdhadehikaṃ vratādi . atha vā sarvasu° vasṛjya patipūjanatatparā . keśavārādhanaṃ kuryāt sādhvī strī puruṣarṣabha! . tenaiva svargamāpnoti yat kiñcinmanasecchati . aphala sarvameva syāt bhartranujñāṃ vinā kṛtam . keśavārādhanaṃ yacca tathāpi saphalaṃ striyaḥ . harivaṃśe bratītvadharmacaraṇaṃ yasyā nityamakhaṇḍitam . puṇyakānāṃ vidhistasyāḥ purāṇe parikīrtitaḥ . dānopavāsapuṇyāni sukṛtānyapyarundhati! . niḥphalānyasatīnā hi puṇyakāni tathā śubhe . puṇyakāni vratāni . yā nārcayanti bhartāraṃ yoniduṣṭāśca yāḥ striyaḥ . yonidoṣāt puṇyaphalaṃ nāśnānta nirayaṅgatāḥ . sādhvyo jagaddhārayanti suśālāḥ patidevatāḥ . ananyadharmanityāśca satāṃ panthānamāśritāḥ . avāgduṣṭhāḥ śaucayuktāḥ dhṛtimatyaḥ śucivratāḥ . satataṃ sādhuvādinyo dhārayanti jagat śvalu . vyādhitaḥ patito vāpi nirdhano vā kathañcana . na vaktavyaḥ striyā bhartā dharma eṣa sanātanaḥ . akāryakāriṇaṃ vāpi nirguṇaṃ strī patiṃ tathā . tārayatyeva sādhvī sā tathātmānaṃ śubhānane! . yoniduṣṭastriyo nāsti prāyaścittaṃ hataiya sā . vāgadaṣṭe vihitaṃ sadbhiḥ prāyaścittaṃ purātanaiḥ . bhartuśchandena kartavyaṃ vratakaṃ sarvadā striyā . upavāso'pi vā satye! kāṅkṣantyā tu śubhāṃ gatim . kalpāntarasahasreṣu na strī sā labhate gatim . tiryagyonisahasreṣu pacyate yonivibhramāt . yadi syānnāma mānuṣyaṃ strī labhedasatī satī . caṇḍālayonau durmedhā jāyate kukkurānanā . bhartā devaḥ sadā strīṇāṃ strībhirdṛṣṭaḥ sanātane . yasyā hi tuṣyate bhartā sā satī dharmacāriṇī . kotūhalahatānāntu strīṇāṃ loko na śobhanaḥ . bhartaryeva mano yāsāṃ sadbhāvena vyavasthitam . karmaṇā manasā vācā patiṃ nāticaranti yāḥ . tāṣāṃ puṇyaphalaṃ saumye! puṇyakaiḥ samudāhṛtam . puṇyakānā vidhiṃ kṛtsnaṃ svarlokaṃ prati śobhane! . nibodha sa hi sarvo hi dṛṣṭo'yaṃ tapasā mayā . snātvā strī prātarutthāya patiṃ vijñāpayet satī . upavāsārthamatha vā vratakārye dhṛtavrate! . spṛṣṭvā karābhyāṃ caraṇau satataṃ sattamasya ca . gṛhītvaudumbaraṃ pātraṃ sakuśaṃ sākṣataṃ tathā . gośṛṅgaṃ dakṣiṇāsicya pratigṛhṇīta tajjalam . tato bhartuḥ satī dadyāt snātasyaprayatasya ca . ātmanā'tha nisektavyaṃ tataḥ śirasi tajjalam . trailokye sarvatīrtheṣu snānametadudāhṛtam . upavāseṣu kartavyameyaddhi vratakeṣu ca . svānametaddhi sāmānyaṃ strīṇāṃ puṃsāñca bhāmini! . arundhati! mayā dṛṣṭaṃ tapasā haratoṣakam . aśūnyaṃ viddhi śayanamāsanañca tathāvigham . svayaṃ prakṣālanaṃ cāpi pādayoranuśabditam . anaśabditaṃ vratopayogitayā kathitam . aśruprapāto roṣaśca salahasya kṛtiḥ sati! . upavāsāt vratādvāpi sadyobhraṃśayati striyam . śuklameva sadā vāsaḥ paśastaṃ candrasambhave! . antarvāso'parañcaiva upavāsavrate tathā . pādukārthastṛṇaiḥ kāryaḥ sarvadā vratake sati! . upavāse'pi ca vidhireṣa eva prakīrtitaḥ . añjanaṃ rocanañcāpi gandhān sumanasastathā . vratake copavāse ca nityameva vivarjayet . rocanaṃ kuṅka mādinā, muccojvalīkaraṇam . dantakāṭha śiraḥ snānamudvartanamathāpi vā . vivarjitāṃ mṛdaṃ sarvāṃ śaucārthantu vidhīyate . tilāmalaphalairnityaṃ śrīphalaiśca samācaret . prakṣālanañca śirasaḥ sadā mṛṇmiśritairjalaiḥ . śirasā'bhyañjanaṃ saumye! naivametat praśasyate . na pādayorna mātrasya sneheneti sthitiḥ smṛtā . goyānamuṣṭrayānañca kathañcidapi nācaret . kharayānañca satataṃ vrate cāpyupavāsake . nadījalaṃ prasvavajaṃ śastaṃ vai somanandini! . śubhe taḍāge vāpyādau vistīrṇe jalajāplute . gatvā snānaṃ praśastantu sadaiva khalu sarvathā . alābhe tvavaruddhā strī ghaṭasnānaṃ samācaret . navaiśca kummaiḥ snātavyaṃ vidhireṣa sanātanaḥ . snānañca kāryaṃ śirasā tapaḥphalamavāpnuyāt . bhaviṣyatpurāṇe kṣamā satyaṃ dayā dānaṃ śaucamindriyanigrahaḥ . devapūjāgnihavanaṃ santoṣaḥ steyavarjanam . sarvavrateṣvayaṃ dharmaḥ sāmānyo daśakaḥ sthitaḥ . atra kṣamādīnāṃ svatantratayā caturvargasādhanatvena vihitānāṃ vratāṅgatayā'bhidhānaṃ khādiraṃ vīryakāmasyetyādivat saṃyogapṛthaktvanyāyādupapannam . matsyapurāṇe tasmāt kṛtopavāsena snānamabhyaṅgapūrvakam . varjanīyaṃ prayatnena rūpaghnaṃ tatparaṃ nṛpa! . yattūktaṃ garuḍapurāṇegandhālaṅkāravastrāṇi puṣpamālānulepanam . upavāse na duṣyanti dantadhāvanamañjanam iti yacca vyāsoktam dantadhāvanapuṣpāṇi vrate'pi syurna duṣyati . tadetatsabhartṛkopavāsaviṣayam . bhaviṣyatpurāṇe añjanañca satāmbūlaṃ sindūraṃ raktabāsasī . bibhṛyātsopavāsāpi avaidhavyakaraṃ param . vidhavā yatimārgeṇa kumārī vā yadṛcchayā padmapurāṇe garbhiṇī sūtikādiśca kumārī vātha rogiṇī . yadā śuddhā tadānyena kārayet prayatā svayam . garbhiṇyādirupavāse kartavye naktaṃ kuryāt . sūtakādibhiraśuddhā anyena vrataṃ kārayet . prayatā śuddhā, svayaṃ kuryāt, pūṃso'pyeṣa vidhiḥ liṅgasyāvivakṣitatvāt tadevaṃ strīṇāṃ kanyādaśāyāṃ pitrāderājñayā, vinnānāṃ bhartūrājñayā, vidhavānāṃ putrādyājñayaiva vratādhikāronānyayeti siddham . agnipurāṇe vrīhiṣaṣṭikamudgāśca kalāyāḥ salilaṃ payaḥ . śyāmākāścaiva nīvārā goghūmādyā vrate hitāḥ . kūṣmāṇḍālābuvārtākīpālaṅkya jyotsnakākhyajet . carurmaikṣyaṃ śaktukaṇāḥ śākandadhi ghṛtaṃ madhu . śyāmākāḥ śālinīvārā śākaṃ mūlapatrādikam . haviṣyavratanaktādāvagnikāryādikaṃ hitam . madhu māṃsaṃ vihāyānyad vrate ca hitamīritam . vra° kha° dayādīnāmupavāsaguṇatayātadaṅgatvam ekā° ta° darśita yathā vrate guṇānāha gotamaḥ dayā sarvabhūteṣu kṣāntiranasūyā śaucamanāyāso maṅgalamakārpaṇyamaspṛhā ceti . dayādilakṣaṇānyāha vṛhaspatiḥ pare vā bandhuvarge vā mitre dveṣṭari vā sadā . ātmavadvartitavya hi dayaivaiṣā prakīrtitā . pare udāsīne . āpatsu rakṣitavyantviti kalpatarau pāṭhaḥ . ātmavaditivyaktamāha dakṣaḥ yathaivātmā parastadvaddraṣṭavyaḥ sukhamicchatā . sukhaduḥkhāni tulyāni yathātmani tathā pare . vṛhaspatiḥ bāhye cādhyātmike caiva duḥkhe cotpādite kacit . na kupyati na vā hanti sā kṣamā parikīrtitā . na guṇān guṇino hanti stauti mandaguṇānapi . nānyadoṣeṣu ramate sā'nasūyā prakīrtitā . abhakṣyaparihārastu saṃsargaścāpyaninditaiḥ . svadharme ca vyavasthānaṃ śaucametat prakīrtitam . śarīraṃ pīḍyate yena suśubhenāpi karmaṇāṃ . atyantaṃ tanna kurvīta anāyāsaḥ sa ucyate . praśastācaraṇaṃ nityamapraśastavivarjanam . etaddhi maṅgalaṃ proktamṛṣibhistattvadarśibhiḥ . stokādapi ca dātavyamadīnenaiva cātmanā . ahanyahani yat kiñcidakārpaṇyaṃ hi tat smṛtam . yathotpannena santoṣaḥ kartavyo'pyalpavastunā . parasya cintayitvārthaṃ sā'spṛhā parikīrtitā . devīpurāṇam . taddhyānaṃ tajjaṣaḥ snānaṃ tatkathāśravaṇādikam . upavāsakṛto hyete guṇā proktā manīṣibhiḥ . vratakālaviveke'tra viśeṣa ukto yathā dīrghakālānupālanīyatattaditikartavyatākalāpopahitaniyatasaṅkalpaviṣayo vratamiti vratalakṣaṇam . vratānāṃ saṅkalpasambhavatvamāha manuḥ saṅkalpamūlaḥ kāmo vai yajñāḥ saṅkalpasambhavāḥ . vratā(puṃstvamārṣam) niyamadharmāśca sarve saṅkalpajāḥ smṛtāḥ . vratārambhapratiṣṭhākālamāha jyotiṣam gurorbhṛgorastabālye bārdhakye siṃhage gurau . gurvāditye daśāhe tu vakrijīvāṣṭaviṃśake . dine, prāgrāśyanāyātāticāriguruvatsare prāgrāśigantṛjīvasya cāticāre tripakṣake . kalpādya dbhuta saptāhe nīcasthejye malimluce . mānutalaṅghitave māsi kṣaye rāhuyute gurau . pauṣādikacaturmāse caraṇāṅkitavarṣaṇe . ekenāhnā caikadine dvitīyena dinatraye . tṛtīyena tu saptāhe māṅgalyāni jijīviṣuḥ . vidyārama karṇavedhau cūḍāpanayanodvahān . tīrthayānamanāvṛttaṃ tathā nādisurekṣaṇam . parīkṣārāmayajñāṃśca purasaraṇadīkṣaṇe . vratārambhapratiṣṭhe ca gṛhārambhapraveśane . pratiṣṭhārambhaṇe devakūpādervarjayanti ca . dvātriṃśaddivasaścāste jīvasya bhārgavasya ca . dvāsaptatirmahatyaste pādāste dvādaśa kramāt . astāt prāk parayoḥ pakṣaṃ gurorbārdhakabālate . pakṣaṃ vṛddho mahāste tu bhṛgurbālo daśāhikaḥ . pādāste tu daśāhāni vṛddho bālo dinatrayam . siṃhastha gurau
     viśeṣastu jyotiḥkaumudyām gaṇḍakyā uttare tīre girirājasya dakṣiṇe . siṃhasthaṃ makarasthañca guruṃ yatnena varjayet iti . atha vratānuṣṭhānaṃ tatra devalaḥ abhuktvā prātarāhāraṃ snātvācamya samāhitaḥ . sūryādidevatābhyaśca nivedya vratamācaret . atra prātarvratamacāredityanvayaḥ tataścāhāramabhuktvā iti pūrvadine ekabhakta kṛtvā ityarthakam divārātribhojanadvayasyaikataranivṛttyaikataratyāvasīyamānatvāt . gṛhotavatākaraṇe chāgaleyaḥ yo gṛhītvā vrataṃ mohāt mācaret kāmamohitaḥ jīvan bhavati cāṇḍālo mṛtaḥ śvā caiva jāyate . atra prāyaścittaṇāha śāntapurāṇam lobhānlohāt pramādādvā vratabhaṅgo bhavedyadi . upavāsatrayaṃ kuryāt kuryādvā keśamuṇḍanam . prāyaścittamidaṃ kṛtvā punareva vratī bhavet . śabdaḥ samuccaye tena muṇḍanañca kuryādityarthaḥ . pramādāt sakṛdakaraṇe pratiprasavamāha devalaḥ sarvabhūtabhayaṃ vyādhiḥ pramādo guruśāsanam . avrataghnāni kathyante sakṛdetāni śāstrataḥ . ārambhānantaramaśaucaṃ na pratibandhakam vratayajñavivāheṣu śrāddhe home'rcane jape . ārabdhe sūtakaṃ na syādanārambhe tu sūtakam viṣṇūkte . vratārambhaḥ saṅkalpa eva tatraivoktaḥ . ārabdhavratasya samāpanaṃ vinā maraṇe tatphalaprāptirapītyāhāṅgarāḥ yoyadarthaṃ careddharmamasamāpyamṛto yadi . sa tatpuṇyaphalaṃ pretya prāpnoti manuravravāt . pretya paraloke . aśaktau jalādipāne doṣābhāvamāha bodhāyanaḥ aṣṭau tānyavrataghnāni āpo mūlaṃ phalaṃ payaḥ . havirvrāhmaṇakāmyā ca gurorvacanamauṣadham . garbhiṇyādau viśeṣamāha śāmbapurāṇam garbhiṇī sūtikaḥ naktaṃ kumārī ca rajasvalā . yadā śuddhā tadānyena kārayet kriyate tadā . aśuddhā pūjādikaṃ kārayet kāyikamupavāsādikaṃ sadā aśuddhāśuddhā vā svayaṃ kuryāt . upavāsāśaktau naktaṃ kurvīta . upavāseṣvaśaktānāṃ naktaṃ bhojanamivyate iti vacanāt . vratadine vajyānyāha hārītaḥ patitapāṣaṇḍanāstikasambhāṣānṛtābhidhānādika supavāsadine varjayet . tathā kūrmapurāṇam bahirgrāmānyajaṃ sūtiṃ patitañca rajasvalām . na spṛśennābhibhāṣeta nekṣeta harivāsare . vratānuṣṭhānakālaśca tattattithivihitapūjāpradhānakālapūrvāhṇe prāptatithirgrāhyā yathā narasiṃhapurāṇam daivakṛtyantu pūrvāhṇe manuṣyāṇāñca madhyame . aparāhṇe pitṝṇāñca kāryāṇyetāni yatnata iti tathā śrutirapi pūrvāhṇo vai devānāṃ madhyandinaṃ manuṣyāṇāviti . ubhayadine pūrvāhṇalābhe viśeṣavacarna vinā yunmādivacanādvyavasthā . saṃkrāntinimittaṃ tattatsaṃkrāntipuṇyakāla eva kārvyam . truṭeḥ sahasrabhāgo yaḥ sa kālo ravisaṃkramaḥ ityukteḥ saṃkrāntikālasyātisūkṣmatvena karmānarhatayā saṃkrāntipadasya lakṣaṇayā tatparatvāt . atra tu vṛścikasya tu saṃkrāntyāṃ putrakāmā vrataṃ caret iti maviṣyapurāṇīyena kārtikeyavratasya saṃkrāntivihitatve'pi sāyaṃkāle samāromba prātaḥkāle visarjayet iti bhaviṣyapurāṇīyena pūjāyā rātrimātrakartavyatvābhighānāt tadaṅgopavāsasya cāhorātrasādhyatayā puṇyakāle tadasambhavāt tadyuktāhorātra eva kartavyatvam . tataśca saṃpūrṇārdharātrāt paraṃ vṛścikasaṃkrāntau paradine pūrvayāmadvayasya puṇyakālatvena tadyuktāhorātra eva kārtikeyavrataṃ kartavyam divā tadaṅgasnānādeḥ vratatvena prātarorambhārhatvāt tadaṅgopavāsasya prātarārambhārhatvācca . uktānyavrateṣu yummavacanena śuklapakṣakṛṣṇapakṣādibhedena vā tithivivekoktā vyavasthā'nusaraṇīyā . vratapratiṣṭhākālaśca pūrvoktena gurorbhṛgorastavālye vārdhakye siṃhage gurau ityādivacanonoktaguruśukrāstamayādibhinnaḥ śuddhasamaya eva kālaḥ . tatra sarveṣūkteṣu kartavyā pratiṣṭhā vidhinā budhaiḥ . phalārthibhistvapratiṣṭhaṃ yasmānniṣphalamucyate iti hayaśīrṣapañcarātrīyavacane'karaṇe niṣphalatvaśruteḥ pratiṣṭhā nityā sā ca na vratāṅgaṃ kintu karmāntaram . samāpte tu vate tatra pratiṣṭhā tadanantaram brahmapurāṇāt . itthañca taddine'śaucādau yathā na ārtānuṣṭhānaṃ tathā samayāśuddhāvapi nānuṣṭhānam . yattu samāpte tu vrate tatra pratiṣṭhā tadanantaram . na kālaniyamastatra tatra vighne parāvdike iti tatsampūrṇadivase samayāśuddhāvapi pratiṣṭhāvidhāyakaṃ sacanaṃ tata kāmadhenukalpatarukārādibhiralikhitatvādanākaram . yadava vrata māsavarṣādikālaviśeṣaniyantritaṃ kāmyaṃ tasyaiva pratiṣṭhā yat punarnityaṃ kālaviśeṣāniyantritañca na tasya pratiṣṭhā pūrvokta hayaśīrṣīye kāmyaphalārthibhirityanena kāmyasyaiva pratiṣṭhāvidhānāt kālaviśeṣāniyantrite tadasambhavāt . vratabhedāśca nānāpurāṇoktāstatra hemā° vra° svaṇḍoktā akārādivarṇādyakṣarapūrvakaśabdānusāreṇātra kartavyakālasahitāḥ pradarśyante teṣāmitikartavyatā tu tatra dṛśyā
     akṣayatṛtīyāvrataṃ bhaviṣyottaroktam . vaiśākhasya sitāmekāṃ tṛtīyāmakṣayāṃ śṛṇu . tasyāṃ snānaṃ japo homaḥ svādhyāyaḥ pitṛtarpaṇam . dānañca kriyate kiñcit tat sarvaṃ syādihākṣayam . ādiḥ kṛtayunasyeyaṃ yugādistena kathyate . sarpapāpapraśamanī sarvasaukhyapradāyinī .
     akṣayaphalāvāptiphalakākhyatṛtīyāvrataṃ viṣṇudharmottaroktam . vaiśākhaśuklapakṣe tu tṛtīyāyāmupoṣitaḥ . akṣayaṃ phalamāpnoti sarvasya sukṛtasya tu . sā tathā kṛttikopetā viśeṣeṇa ca pūjitā . tatra dattañca japtañca sarvamakṣayamucyate . akṣayā sā tithistasmāttasyāṃ sukṛtamakṣayam . akṣataiḥ pūjitoviṣṇustena sā cākṣayā smṛtā . akṣataistu naraḥ snāto viṣṇordattvā tathā'kṣatān . saktūn susaṃskṛtāṃścaiva hutvā caiva tathākṣatān . vipreṣu dattvā tāneva tathā saktūn susaṃskṛtān . pakvānnantu mahābhāga! phalamakṣayamaśnute . ekāmapyuktāṃ kṛtvā ca tṛtīyāṃ bhṛgunandana! . etāvattu tṛtīyānāṃ sarvāsāntu phalaṃ labhet .
     akhaṇḍaikādaśīvrataṃ vāmanapu° uktam . māsi cāśvayuje brahman! yadā padmajasannidhiḥ . nābhyāṃ niryāti jagatāmīśituścakradhāriṇaḥ . tasmin ramye śubhe kāle yā śuklaikādaśī bhavet . tasyāṃ samyagyajedviṣṇuṃ yena khaṇḍaṃ prapūryate . yena viṣṇuprapujanena khaṇḍamasampūrṇaṃ dharmādibhiḥ paripūrṇambhavatītyarthaḥ .
     agnicaturthīvrataṃ viṣṇudharmottaroktam . idamanyat pravakṣyāmi caturmūrtivrataṃ tava . . caturātmā hariḥ proktasatvāraśca hutāśanāḥ . āhitāgnirdvijo yasya vidyate'gnicatuṣṭayam . sopavāsaścaturthyāntu śuklapakṣasya phālgune . abhyarcya caturātmānaṃ vāsudevamatandritam . taṇai dadyād dvijendrāya tilaprasthāni ṣoḍaśa . suvarṇañca suvarṇañca vastraṃ ghṛtatulāmapi . suvarṇaṃ karṣānthūnam evaṃ saṃvatsaraṃ kṛtvā vratametadatandrita . sarvakāmasamṛddhasya yajñasyalaphamaśnate .
     aghorākhyacaturdaśīvrataṃ bhaviṣyottare bhādre māsyasite pakṣe aghorākhyācaturdaśī . tāmupoṣya naroyāti śivalokamayatnataḥ ti° ta° .
     aṅgārakacaturthīvrataṃ matsyapu° uktam . caturthyaṅgārakadine yadā bhavati bhārata! . mṛdā snāna tadā kuryāt padmarāgavibhūṣitaḥ . agnirmūrdhnā divo mantraṃ japaṃstiṣṭhedudaṅmukhaḥ . śūdrastuṣṇīṃjapan jopamāste bhogavivarjitaḥ .
     acalāsaptamīkṛta bhaviṣyottaroktam . māghasya sitasaptamyāṃ sarvakāmaphalapradam . rūpasaubhāgyajananaṃ snānaṃ kuru varānane! . kṛtvā ṣaṣṭhyāmekabhaktaṃ saptamyāṃ niścalaṃ jalam . rātryante cālayethāstvaṃ dattvā śiraśi dīpakam . māghasya sitasaptagyāmacalañcālitañca yat . ekabhaktena santiṣṭhet ṣaṣṭhyāṃ sampūjya bhāskaram . saptamyāṃ tu vrajet prātaḥ sugambhīrajalāśayam .
     adāridryaṣaṣṭhīvrataṃ skandapu° uktam . ṣaṣṭhī nāma tithiryājyā sāmānyā daivatairapi . ekabhaktena naktena tathaivāyācitena ca . upabāsena dānena tailakṣāravivarjitaḥ . ayaṃ hi bhagavān devo bhāskaraśca paradyutiḥ . yena śīghreṇa dṛśyeta tadaguhyaṃ kathatāmyaham . mopanīyaṃ vrataṃ divyami ha lāke phalapradam . yasmin kṛte vrate caiva daridro na bhayet kule . ṣaṣṭhītithiṃ samuddiśya brāhmaṇasya ca bhojanam . śālyodanañca payasi kṛtvā ca śarkarāyutam . bāhulyaghṛtasaṃyuktaṃ varṣamekaṃ pradāpayet . kule tasyaiva ye jātā ye bhaviṣyanti mānavāḥ . iha taṇaiva ye santi tān dāridryaṃ na gacchati .
     anaghāṣṭamīvrata bhaviṣyottaroktam . kṛṣṇāṣṭhamyāṃ mārgaśīrṣe dāmpatyaṃ darbhanirmitam . anaghaṃ cānaghīñcaiva bahuputraiḥ samanvitam . sthāpayitvā śubhe deśe gomayenānulepite . snātvā samarcayet puṣpaiḥ sugandhaiścānulepanaiḥ . ṛgvedenoktamantraiśca daṇḍakaṃ manasā smaran . anaghaṃ vāsudevantu patno tasyāsthisambhavā . pradyumnādiputravargaṃ harivaṃśe yathoditam . varṣamekaṃ tataḥ kṛtvā idaṃ tadanagha smṛtam .
     anaṅgatrayodaśīvrataṃ bhaviṣyottaroktam . anaṅgo bhagavān śambhustejomūrtiragocaraḥ . sa eva devoyenāsyāṃ tenānaṅgatrayodaśī . prasiddhā samanuprāptā nityā sarvaphalapradā . mārgaśīrṣe'male pakṣe trayodaśyāṃ samāhitaḥ . snānaṃ nadyāṃ taḍāge vā gṛhe vā kūpato'pi vā . kṛtvābhyarcya mahādevaṃ vidhānācchaśibhūṣaṇam . liṅkaṃ svāyambhuvaṃ bhūtamabhāve yatpratiṣṭhitam . tadanaṅgamiti proktaṃ pūjayedbhaktitovratī . etat vrataṃ tadavadhi varṣasādhyam .
     anaṅgatrayodaśīvrataṃ kālottaroktam . caitraśuklatrayodaśyāmanaṅgaṃ tu paṭe lisvet . nīladūrvāṅkuraśyāmaṃ hastamātraṃ pramāṇataḥ . ratiprītyubhayopetaṃ pauṣpasāyakacāpadhṛk . paṭeṣu susthitaḥ kāryaḥ sarvaiścāpsarasāṃ gaṇaiḥ .
     anantacaturdaśīvrataṃ bhaviṣyoktam anantavratamapyanyattithāvasyāmanuttamam . sarvapāpaharaṃ nṛṇāṃ strīṇāṃ caiva yudhiṣṭhira! . śuklapakṣe caturdaśyāṃ māsi bhādrapade bhavet . tasyānuṣṭānamātreṇa sarvapāpādvyapohati .
     anantatṛtīyāvrataṃ padmapu° uktam . śṛṇuṣvāvahitā devi! tathaivānantapuṇyakṛt . narāṇāmatha nārīṇāmārādhanamanuttamam . nabhasye vātha vaiśākhe mārgaśīrṣe'tha vā punaḥ . śuklapakṣe tṛtīyāyāṃ srātaḥ san gaurasarṣapaiḥ . gorocanā'tha gomūtraṃ mustāgośakṛtaṃ dadhi . candanena ca saṃsiśrya lalāṭe tilakaṃ nyaset . saubhāgyārogyakṛdyasmāt sadā ca lalitāpriyam . pratipakṣatṛtīyāyāṃ pumān vātha suvāsinī . dhārayedraktavastrāṇi kusumāni sitāni ca .
     anantadvādaśīvrataṃ viṣṇurahasyoktam . dvādaśyāṃ śuklapakṣe ca māsi bhādrapade naraḥ . naivedyaganghapuṣpādyairarcayejjalaśāyinam . na cā''lapedvikarmasthān pāṣaṇḍān patitānnarān . snātvā japannananteti śatamaṣṭottaraṃ budhaḥ . vrajaṃstiṣṭhan svapan bhuñjan budhyan praskhalite kṣute . vedanārtaḥ arennityamanantaṃ manasā girā . vratametadvidhānena kuryāt saṃvatsaraṃ naraḥ .
     anantapañcamīvrataṃ skandaprabhāsoktam . yo naraḥ pūjayed nāgaṃ pañcamyāṃ phālgune site . pañcopacāravidhinā mitāhāro jitendriyaḥ . na taṃ daśanti phaṇino daśa varṣāṇi pañca ca . viṣaṃ na kramate tasya kule mātṛkūle'pi ca . tasmāt taṃ pūjayed yatnāt pañcamyāñca viśeṣataḥ .
     anantaphalasaptamīvrataṃ bhaviṣyoktam . śuklapakṣe tu saptamyāṃ māsi bhādrapade'cyuta! . praṇamya śirasā devaṃ pūjayet saptavāhanam . puṣpadhūpādibhirvīraḥ kutaprānāñca tarpaṇaiḥ . kutapānāṃ brāhmaṇādīnām . pāṣaṇḍādibhirālāpamakurvanniyatātmavān . viprāya dakṣiṇāṃ dattvā naktaṃ bhuñjīta vāgyataḥ . tiṣṭhan bravan prasthitaśca kṣutapraskhalitādiṣu . ādityanāmasmaraṇaṃ kuryāduccāraṇaṃ tathā . anenava vidhānena māsān dvādaśa vai kramāt . upoṣya pāraṇe pūrṇe samabhyarvya jagadgurum . puṇyena śravaṇeneha praṇamet puṣṭimāptuyāt . evaṃ yaḥ puruṣaḥ kuryādādityārādhanaṃ śuciḥ nārī vā svargamabhyetya sānantyaṃ phalamaśnute .
     anodanasaptamīvrataṃ bhaviṣyoktam . śuklapakṣe tu vaiśākhe ṣaṣṭyāṃ samyapupoṣitaḥ . pūjayed bhāskaraṃ bhaktyā puṣpadhūpādilepanaiḥ . yena tat pūjayeddevaṃ sa vidhiḥ kathyate tava . tadā vaiśravaṇo yena vidhinā'pūjayannṛpa . dantakhādyaṃ bhaved yaddhi tadodanamiti smṛtam . bhakṣvaṃ cūṣyaṃ tathā lehyamodanantriḥ prakīrtitam . toyaṃ cā'nodanai proktaṃ tasmāt tatparivarjaṃyet . tat parivarjayediti tacchabdena codanaḥ parāmṛgate tasmādodanameva varjayenna tu peyamapi tasyātodanatvāt . ityeṣānodanā nāma saptamī maratarṣabha . . yāmupoṣpa narī bhaktyā dhanadhānyamavāpnuyāt .
     aparājitāsaptamīvrataṃ bhaviṣyapu° māsi bhādrapade śuklā saptamī yā gaṇādhipa! . aparājiteti vikhyātā mahāpātakanāśinī . caturthyāmekabhaktantu pañcamyāṃ naktamādiśet . upavāsastathā ṣaṣṭhyāṃ saptamyāṃ pāraṇaṃ bhavet . prāraṇānyatra catvāri kathitāni manīṣibhiḥ . puṣpāṇi karavīrāṇi tathā raktañca candanam . dhūpakriyā guggulunā naivedyaṃ guḍapūpakāḥ . nabhasyādiṣu māseṣu vidhireṣa prakīrtitaḥ . idaṃ vrataṃ varṣasādhyam .
     amāvasyāvrataṃ kūrmapu° uktam . amāvasyāmanuprāpya brāhmaṇāya kuṭumbine . yat kiñcit vedaviduṣe dadyāduddiśya śaṅkaram . prīyatāmīśvaraḥ somo mahādevaḥ sanātanaḥ . saptajanmakṛtaṃ pāpaṃ tatkṣaṇādeva naśyati .
     abhīṣṭasaptamīvrataṃ viṣṇudharmottaroktam . saptamyām ityupakrame pūjayitvā samudrāṃśca dvīpānnava tadā naraḥ . pātālāṃśca mahābhāga! bhuvamāpnotyabhīpsitām .
     amuktabharaṇasaptamīvrataṃ bhaviṣyāktam . bhadre! bhādraṣade māsi saptamyāṃ salilāśaye . snātvā śivaṃ maṇḍalake lekhayitvā tathāmbikām . bhaktyā sampūjya samayaṃ kuryādbaddhvā kare guṇam . yāvajjīvaṃ mayātmā tu śivasya viniveditaḥ .
     arunghatīvrataṃ skandapu° uktam . arundhatīvrataṃ vakṣye sadā saubhāgyadāyakam . yena cīrṇena vai samyak nārī saubhāgyabhājanam . jāyate rūpasampannā putrapautrasamanvitā . valantartuṃ samāsādya tṛtīyāyāṃ surarṣabha! . ñcānaṃ kṛtvā tu vidhivattrirātrāpoṣitā satī . mithunāni ca catvāri samāhūya yatavratā . pūjavet puṣpatāmbūlaiścandanaiśca tathākṣataiḥ .
     arkavrataṃ bhaviṣyoktam . saptamyāṃ ca tathā ṣaṣṭhyāṃ pakṣayorubhayorapi . yo'vdamekaṃ naktabhojī niyatātmā jitendriyaḥ . yatpuṇyaṃ paramaṃ proktaṃ satataṃ satrayājinām . satyavādiṣu yat puṇyaṃ yat puṇṭamṛtugāminām . tatphalaṃ sakalaṃ prāpya mama lokamupaiti saḥ .
     arkasaptamīvrataṃ brahmapu° uktam . arkasaṃpuṭasaṃyuktamudakaprabhṛtiṃ pivet . kramād vṛdyā caturṣiṃśamekaikaṃ kṣiyate punaḥ . dvābhyāṃ saṃvatsarābhyāṃ tu samāpya niyaṣobhavet . sarvakāmapradā hyeṣā prasīdatyarkasaptamī .
     arkasampuṭasaptamīvrataṃ bhaviṣya pu° kālgunāmalapakṣasya ṣaṣṭhyāṃ samyagupoṣitaḥ . pūjavedbhāskaraṃ snātvā puṣpagandhānulepanaiḥ . arkapuṣpairbhaṣahāvāho! guggulena sugandhinā . sitena bhūṣayan devaṃ candanema divākaram . guḍodanañca naivedyaṃ palānāṃ tritayaṃ rayeḥ . evaṃ pūjya divā bhānuṃ rātrau tasyāgrataḥ svapet .
     arkāṣṭamīvrataṃ laviṣyottaroktam . yadāṣṭamyāṃ śuklapakṣe ravivāro'bhijāyate . upoṣyā sā prayatnena tenaiva vidhinā nṛpa! . arcayeddevadeveśaṃ saha devyā maheśvaram . viśeṣa eva evātra śivasya nayanesmitam . bhānuṃ sampūjayed maktyā gandhapuṣpākṣataiḥ śubhaiḥ . śivañca sitapuṣpaistu raktapuṣpaistathāmbikām . ratnairaktasitairdivyairbhaktimānarcayedvibhum . kuṅkumenālabheddevī candranena maheśvaram .
     ardhaśrāvaṇikavrataṃ brahmāṇḍapu° uktam . prāpte tu śrāvaṇe māsi śuklapakṣe manohare . saṃsyāpya pārvatīṃ devīṃ pūjavedbhaktiśaktitaḥ . māsaṃ yāvanniyamataḥ saṃsmaran pārvatīṃ hṛdi . śvetārghyaiḥ śvetakusumaiḥ śvetacandanakena ca . gandhairdhūpaiśca naivedyairyathākālodbhavaiḥ phalaiḥ . arghyaṃ dadyāt phalenaiva kusumākṣatacandanaiḥ . namo'rdhaśrāvaṇi! devi! sarvaṣāpakṣayaṅkari! . gṛhāṇārvyaṃ hi deveśi! śaṅkareṇa salaṃ mam .
     ardhīdayavrataṃ skandapu° uktam . māghāmāyāṃ vyatīpāta āditye viṣṇudaivate . ardhodayaṃ tamityāhuḥ sahasrārkagrahaiḥ samam . purākṛtaṃ ṣasiṣṭhena jāmadagnena suvrata! . sanakādyaimenuṣayaiśca bahubhirbāhujairaśrutaiḥ . anyaiḥ śatasahasraiśca dṛṣṭaṃ bhavati kumbhaja! . dānānāṃ yajñatīrthānā phalaṃ yena kṛtaṃ bhavet . māghamāse kṛṣṇapakṣe pañcadaśyāṃ raverdine . vaiṣṇavena ca ṛkṣeṇa vyatīpāte sudurlabhe . vaiṣṇavarkṣaṃ śravaṇam pūrvāhṇe saṅgame snātvā śucirmūtvā samāhitaḥ . sarvapāpaviśudhyarthaṃ niyamastho bhavennaraḥ . tridaivatyaṃ vrataṃ devāḥ kariṣye bhuktimuktidam . bhavantu sannidhau me'dyatrayodevāstrayo'gnayaḥ .
     alavaṇatṛtīyāvrataṃ bhaviṣyoktam . chavaṃvidhā priyayuktā śucisambhojanā satī . sopabāsā tṛtīyāyāṃ lavaṇaṃ parivarjayet . sopavāseti vratārambhe dvitīyāyāṃ kṛtopavāsā tṛtīyāyāṃ lavaṇaṃ parivarjayet sā saṃgṛhṇīta vai bhaktyā vratamāmaraṇāntikam . gaurī dadāti santuṣṭā rūpasaubhāmyameva ca . lāvaṇyalavaṇaṃ hṛdyaṃ ślāghyaṃ puṃsāṃ mano'nugam . patiṃ manoramaṃ nārī bhattāṃ bhāryāṃ manoramām . gaurīvratena labhate rājan! lavaṇavarjanāt
     avighnavināyakacatuthīvrataṃ varāhapu° atha vighnaharaṃ rājan! kathayāmi tavānagha! . yena samyak kṛteneha na vighnamupajāyate . caturyā phālgune māsi grahītavyaṃ vratantridam . naktāhāreṇa rājendra! tilānnaṃ pāraṇaṃ smṛtam . pāraṇaṃ naktabhojanam tadeva vahnau hotavyaṃ brāhmaṇāya ca tadbhavet . caturmāsaghratañcaiva kṛtvetyaṃ pañcame tathā . sauvarṇaṃ rājataṃ vāpi kṛtvā viprāya dāpayet .
     aviyogatṛtīyāvrataṃ kālikāpu° uktam . avaidhavyapradaṃ strīṇāmaviyogavratantvidam . mārgaśīrṣe site pakṣe srātā śuklāndharānvitā . dṛṣṭvā candraṃ dvitībāyāṃ naktaṃ bhuñjīta pāyasam . ācamya ca śucirbhūtvā daṇḍavacchaṅkarannamet . mudānvitā samaskṛtya vijñāpya parameśvaram .
     aviyogadvādaśīvrataṃ maviṣyapu° śukle prauṣṭhapade māsi dvādaśyāṃ samupoṣitaḥ . mnātvā jalāśaye svacche śuklāmbaradharaḥ śuciḥ . jalānte maṇḍalaṃ kṛtvā gomayenātiśobhanam . godhūmacūrṇaistanṛdhye salakṣmīkaṃ janārdanam . lekhayitvā haraṃ gaurīṃ sāvitrīṃ brahmaṇā saha . rājñā (candreṇa) saha raviṃ rājaṃstrailokyoddyotakārakam . gandhapuṣpaistathādhūpairnaivedyairbhaktito'rcayet . aviyogavrataṃ pārtha! mantreṇānena tadgataḥ . aviyogād dṛḍhamanā śirasyādhāya keśavam .
     adhyaṅgasaptamīvrataṃ bhaviṣyapu° śuddhapakṣe tu saptamyāṃ māsi bhādrapade'ṣyuta! . praṇamya śirasā devaṃ pūjayet saptavāhanam . puṣpadhūpādibhirvīra! kutapaniñci tarmaṇaiḥ . pāṣaṇḍādibhirālāpamakurvanniyatātmavān . viprāya dakṣiṇāṃ dattvā naktaṃ bhuñjīta vāgyayataḥ . tiṣṭhan bruvan prasthitaśca kṣutapraskhalitādiṣu . ādityanāmasmaraṇaṃ kuryāduccāraṇaṃ tathā . anenaiva vidhānena māsān dvādaśa vai kramāt . upoṣya pāraṇe pūrṇe samabhyarcya jagadgurum . puṇyena śravaṇeneha praṇamet puṣṭimāpnuyāt . evaṃ yaḥ puruṣaḥ kuryādādityārādhanaṃ śuciḥ . nārī vā svargamabhyetya sānantyaṃ phalamaśnute . śuklapakṣe samabhyarcya puṣpadhūpādibhiḥ śuciḥ . śrāvaṇe māsi saptamyāṃ devāgraṃ saptavāhanam . prāpyeha vipulaṃ devaṃ dharmānantaramakṣayam . amūtra lokamāyāti divyaṃ khagapateḥ śubham . ityādi
     aśūnyaśayanadvitīyāvrataṃ bhaviṣyapu° cāturmāsye bhavedrājan! varṣāyāṃ vratasuttamam . śrāvaṇasya dvitīyāyāṃ kṛṣṇapakṣe narādhipa! . śrāvaṇādikārtikāntaṃ kuryāt tat vratamuttamam . puṣpaṃ dhūpañcanaivedyaṃ dīpamālāṃ viśeṣataḥ . tato bhādrapade māse yavadānaṃ dadāti ca . tataścāśvidvitīyāyāṃ śayyādānaṃ viśeṣataḥ . na tasya śūnyaṃ śayanamaputro na bhavennaraḥ . tataśca kārtike māsi dvitīyāyāṃ narādhipa! . śarkarāsvaṇḍasvādyāni dadhikṣīraghṛtāni ca . upahāraṃ bhagavate dadyāt sarvaṃ prayatrataḥ ityādi .
     aśokatrirātravūtaṃ bhaviṣyottaroktam . tacchṛṇu tvamaśokākhyaṃ trirātravratamuttamam . māsi mārgaśire caiva jyaiṣṭhe bhādrapade tathā . śuklapakṣe pañcadaśyāmekabhaktantu kārayet . tataḥ prātaḥsamutthāya snānaṃ kuryāt tato vratī .
     aśokapūrṇimāvrataṃ viṣṇudharmottaroktam . aśokapūrṇimāmetāṃ śṛṇuṣva gadato mama . upāṣyāsyāṃ naraḥ śokaṃ nāpnoti strī tathāpi vā . phālgunāmalapakṣasya paurṇamāsyāṃ bhṛpottama! . mṛjjalena naraḥ snātvā dattvā śirasi vai mṛdam . mṛtprāśanaṃ tataḥ kṛtvā kṛtvā ca sthaṇḍilaṃ mṛdā . puṣpairgandhaiḥ samabhyarcya bhūdharaṃ nāma nāmataḥ . gharaṇoñca tathā devīmaśoketi ca kīrtayet . yathā viśokā gharaṇiḥ kṛtakṛtyā janārdanāt . tathā māṃ sarvaśokebhyo mocayāśeṣadhāriṇi! .
     aśokapratipadvrataṃ bhaviṣyottaroktam aśvayukśuklapakṣasya prathame'hni dinodaye . ṇaśokaṃ pūjayet vṛkṣaṃ prarūḍhaśubhapallavam . prarūḍhaiḥ saptadhānyaiśca guṇakairmodakaiḥ śubhaiḥ . phalaiḥ kālodbhavairdivyairnārikelaiḥ sadāḍimaiḥ . ghūpadīpādinā tatra pūjayettarumuttamam . aśokaṃ pāṇḍavaśreṣṭha! śokaṃ nāpnoti kutracit . pitṛbhrātṛpatiśvaśrūsuta jāmātṛṇāṃ tathā .
     aśokāṣṭamīvrataṃ liṅgapurāṇoktam akokakalikāścāṣṭau ye pibanti punarvasau . caitre māsi tathāṣṭamyāṃ na te śokamavāpnayuḥ . atra punarbasuyośaḥ prāśastyārthaḥ . kūrmapurāṇe'pi aśokasyāṣṭakalikā mantreṇoktena bhakṣayet . śokaṃ naivāpnuyānmartyo rūpavānapi jāyate . śuklāṣṭamyāṃ tu saṃprāpte māsi bhādrapade tathā . dūrvāpratānaṃ suśvetamuttarāśābhigāminam . pūjayedgṛhamānīya gandha mālyānulepanaiḥ . phalamūlaistathā caiva dīpaṃ dhūpairvisarjayet . agnipakvaṃ tathā sarvaṃ nivedya ca kathañcana . bhoktavyañca tathā brahman! vahnipakvavivarjitam . dūrvāṅkurasthāṃ sampūjya vidhinā yauvane priyam . yauvanaṃ sthiramāpnoti yatra yatrābhijāyate . aṣṭamīṣu ca sarvāsu pūjanīyāpyaśokikā . gandhamālyanamaskāradīpadhūpānnasampadā . tasminnahani yā bhuṅkte naktaminduvivarjite . bhavatyatho viśokā sā yatra yatrābhijāyate . aṣṭamīṣu ca sarvāsu nacecchukleti vai mune . proṣṭhapadyāmatītāyāṃ yā syāt kṛṣṇāṣṭamī dvija! . tasyāmavaśyaṃ kartavyaṃ devīṃ pūjya yathāvidhi . idaṃ vratāntaram .
     ahiṃsāvrataṃ padmapu° varjayitvā pumānmāṃsamavdānte goprado bhavet . tadvaddhemamṛgaṃ dattvā so'śvamedhaphalaṃ labhet . ahiṃsāvratamityuktaṃ kalpānte bhūpatirbhavet .
     āgneyavrataṃ bhaviṣyottaroktam . sakṛnnavamyāṃ bhaktena pūjayed bindhyabāsinīm . puṣpairdhūpaistathā dīpairnaivedyairvividhairapi . pūjayitvā tato vidyāt pañjaraṃ sukasaṃyutama . hemaṃ viprāya dadyād yaḥ sa vāgmī jāyate naraḥ . sakṛdbhaktena naktena agnilokapradāyakam .
     ājñāsaṃkrāntivrataṃ skandapu° saṅkrāntidivase puṇye prārabhenniyamaṃ vrate . padmamaṣṭadalaṃ kṛtvā kuṅkumena tu bhāskaram . pūjayanmantramuccārya vidhivad gurusannidhau . ājñā tejaskarī yatte pramādīptiyaśaskarī . ājñāṃ sarvatragāṃ deva! bhama dehi nāmo'stu te . pūjyaivaṃ kuṅkumenātha dadyād viprāya bhojanam . udyāpane tu caṇḍāṃśuṃ sauvarṇaṃ sarathaṃ tathā . ekacakrañca saptāśvamaruṇena samanvitam . yaḥ kuryādvidhinānena ājñāsaṃkrāntibhuttamām . athājñā'skhalitā loke sūryatastasya jāyate .
     ādityavrataṃ bhaviṣyapurāṇoktam yo'vdamekaṃ prakurvīta nakta hi maddine naraḥ . brahmacārī jitakrodho mamārcanaparaḥ khaga! . saṃvatsarāntamāsādya madbhaktāṃśca dvijottamān . bhojayitvā vratī brūyāt prīyatāṃ me divākaraḥ . yaśca bhaktisamāyukto mama lokaṃ sa gacchati . sa ca bhānukṛtaṃ lokaṃ dhruvaṃ samprāpnuyānnaraḥ . ye tvādityadine prāpte śrāddhaṃ kurvanti mānavāḥ . saptajanmāni te prāptāḥ sambhavanti virogatām . vairāgyamiha vai prāpya mama lokaṃ vrajanti te . upavāsantu kurvanti ye tvādityavrate sadā . japanti tu mahāśvetāmīpsitaṃ labhate phalam . viśeṣādādityadine japamāno gaṇādhipān . ṣaḍakṣaraṃ mahāśvetaṃ japan vairocanaṃ padam .
     ādityaśayanavrataṃ ādityapu° ādityaśayanaṃ nāma yathāvacchaṅkarārcanam . yeṣu nakṣatrayogo'tra purāṇajñāḥ pracakṣate . yadā hastena saptamyāmādityasya dinaṃ bhavet . sūryasya vātha saṃkrāntau lā tithiḥ sarvakāmiko . umāmaheśvarasyārcāmarcayet sūryanāmabhiḥ . sūryārcāṃ śivaliṅgañca ubhavaṃ pūjayettataḥ . umāpate ravervāpi na bhedaḥ kvacidiṣyate . yasmāt tasmānnṛpaśreṣṭha! gṛhe śambhuṃ samarcayet ityādi .
     ādityanandādivrataṃ bhaviṣyapu° dvādaśyāṃ hastabhe vāro ādityasya mahātmanaḥ . nando bhadūstathā saumyaḥ kāmadaḥ putradastathā . jayo jayanto vijaya ādityānāmupāsthitaḥ . hṛdayo rogahā caiva mahārogavināśanam . mālatīkusumānīha śvetacandanamuttamam . dhūpaṃ gugguluśreṣṭhena naivedyaṃ pūpameva tu . dattvā pūpāṃstu viprāya tato bhuñjīta vāgyataḥ .
     ānandavrataṃ matsya pu° caitrādicaturo māsān jale kuryādayācitam . vratānte maṇikandadyānnavavastrasamanvitam . tilapātraṃ hiraṇyañca brahvaloke mahīyate . kalpānte bhapatirnāmnā hyānandavratamucyate .
     ānandapañcamīvrata bhaviṣyapu° pañcamī dayitā rājan! nāgānāṃ nandavardhinī . pañcamyāḥ kila nāgānāṃ bhavatītyutsavo mahān . vāsukistakṣakaścaiva kāliyo maṇibhadrakaḥ . dhṛtarāṣṭraścairāvataḥ karkoṭakadhanañjayau . ete prayacchantyabhayaṃ prāṇināṃ prāṇadāḥ sadā . pañcamyāṃ snāpayantīha nāgān kṣīreṇa ye narāḥ . teṣāṃ kule prayacchanti abhayaṃ prāṇadakṣiṇām .
     ānandānavamīvrataṃ bhaviṣyapu° ānandā nandinī nandā mahānandā mahīpate! . tathādyā navamī puṇyā pañcasī mahatī smṛtā . phālgunāmalapakṣasya navamī yā mahīpate! . ānandā sā mahāpuṇyā sarbapāpaharā śubhā . kṛtvaikabhaktaṃ pañcamyāṃ ṣaṣṭhyānnaktaṃ tathā nṛpa! . ayācitantu saptamyāmupavāsaḥ pare'hani . ya evaṃ pūjayedbhaktyā nabamyāṃ vidhivannṛpa! . sopavāso'rcayed devīṃ dhūpaṃ dadyāt tathāgurum . māsaiścaturbhirādīyaṃ dvitīyaṃ pāraṇaṃ śṛṇu! . ādīyam ādyam bhojayed viprakanyāśca navamyāṃ brahmaṇastriyaḥ . māsi māsi mahābāho! yathā śaktyā yathāvidhi . āṣāḍhe śrāvaṇe māsi māsi bhādrapade tathā . tathācāśvayuje māsi pūjyā bhagavatī vibho! . kṛtvaikabhaktaṃ pañcamyāṃ ṣaṣṭhyāṃ naktaṃ tathā nṛpa! . ayāvitaṃ tu saptamyāmupavāsaḥ pare'hani . sopavāso navamyāṃ tu pūjayedavidhivacchivām . so'śvamedhaphalaṃ prāpya viṣṇuloke mahīyate .
     āyudhavrataṃ viṣṇudharmottaroktam . idamanyat pravakṣyāmi caturmūrtivratantava . śaṅkhacakragadāpadmacaturātmā prakīrtitaḥ . vāsudevaḥ smṛtaḥ śaṅkhaḥ cakraṃ saṅkarṣaṇastathā . pradyumnaśca gadā padmamaniruddho jagadguruḥ . śrāvaṇādiṣu māseṣu vahiḥsnātastu naktabhuk . teṣāntu pūjanaṃ kuryāt pratimāsamanukramāt . gandhamālyanamaskāradīpadhūpānnasampadā . tatastu kārtikasyānte samāpte tu tathā vrate . brāhmaṇān bhojayedbhaktyā dadyācchraktyā ca dakṣiṇām . kāṃsyapātrañca saghṛtaṃ sasuvarṇaṃ tathaiva ca . kṛtvā vrataṃ māsacatuṣṭayañca prāpnoti lokaṃ tridaśeśvarasya . mānuṣyamāsādya tathaiva paścāt vasundhareśo bhavatīha vīraḥ .
     ārogyavrataṃ viṣṇudharmottaroktam . proṣṭhapadyāmatītāyāṃ pratipatprabhṛti kramāt . yādavañca divā'rcāyāmaniruddhaṃ prapūjayet . pūrvoktena vidhānena yāvadāśvayujī bhavet . pūrvoktena rūpāvāptivratoktena sārasairarcayed devaṃ jātopuṣpaidiṃne dine . sārasaiḥ kamalaiḥ ghṛtena juhuhād vahniṃ ghṛtaṃ dadyād dvijātaye . bhojanaṃ gorasaprāyaṃ tathā viprāṃśca bhājayet . trirātropoṣitaḥ samyagāśvayujyāntato naraḥ . aparaṃ varāhapu° athāparaṃ mahārāja vratamāragyasaṃjñitam . kathayāmi paraṃ puṇyaṃ sarvapāpapraṇāśanam . tasyaiva māghamāsasya saptamyāṃ samupoṣitaḥ . pūjayedbhāskaraṃ devaṃ viśvarūpaṃ sanātanam . āditya! bhāskara! rave! bhāno! sūrya! divākara! . prabhākareti saṃpūjyo devaḥ sarveśvarovibhuḥ . ṣaṣṭhyāṃ caiva kṛtāhāraḥ saptamyāmupavāsakṛt . aṣṭamyāñcaiva muñjīta eṣa eva vidhiḥ kramaḥ . anena vatsaraṃ pūrṇaṃ vidhinā yo'rcayedravim . tasyārogyaṃ dhanaṃ dhānyamiha janmani jāyate . paratra ca sukhaṃ sthānaṃ yadgatvā na nivartate .
     ārogyadaśamīvrataṃ garuḍapu° vratametanmahābuddhe! kāryamārogyamicchatā . sarvakāryārthametaddhi lipsunā jīvitaṃ ciram . upavāsaśca kartavyo navamyāmiha suvrata . daśamyāṃ tu kṛtasnāno maṅgalāyatanaṃ harim . devattindirayā sārdhaṃ dhyātvā ca jagatāṃ patim . śaṅkacakra gadāpadmaśārṅgāsidharamuttamam . indirayā lakṣmyā phalairdhūpaiśca puṣpaiśca pāyasena samarcayet .
     āyurvrataṃ maruḍapu° atastacchāntijananamāyuḥpradamanākulam . sarvasaukhyapradaṃ bhadraṃ tādṛgbratamihocyate . caturdaśyāṃ śuciḥ snātvā dantadhāvanapūrvakam . paurṇamāsyāntathā kṛtvā devapūjāṃ samācaret . maṇḍalaṃ caturasrantu kārayet kusumākṣataiḥ . tasmin śrīśaṃ śriyaṃ devīmarcayet susamāhitaḥ .
     āyuḥsaṃkrāntivrataṃ skandapu° athānyāṃ sampravakṣyāmi āyuḥsaṃkrāntimuttamām . saṃkrāntidivase pūjya pūrvavacca divākaram . kāṃsyaṃ kṣīraghṛtaṃ dadyāt sahiraṇyaṃ svaśaktitaḥ . mantra eṣa pṛthagdāne pūjā saiva prakīrtitā . sakṣīraṃ surabhojātaṃ pīyūṣasamarūpaghṛk . āyurārogyamaiśvaryaṃ mama dehi dvijārpitam . anena vidhinā samyak sarvaṃ dadyādatandritaḥ .
     āśādityavrataṃ skandapu° trāsamāśvayujaṃ prāpya yaṭādityadinaṃ bhavet . tadā vratamidaṃ grāhyaṃ naraistrobhirviśeṣataḥ . yāvat rsavatsaraṃ tāvadvidhinānena putraka! . gomayena kṣitau kuryāt maṇḍalaṃ vartulaṃ punaḥ . raktapuṣpairakṣatādyairarghyaṃ tatra pradāpayet . yathāśā vimalāḥ sarvāḥ sūrya! bhāskarabhānubhiḥ . tathāśāṃ saphalāṃ mahyaṃ kuru nityaṃ mayārcitaḥ . evaṃ yaḥ kurute samyaka vratametanuttamam . āśādityeti vikhyātaṃ tasya puṇyaphalaṃ mahat . ityādi
     āśramavrataṃ viṣṇudharmottaroktam . idamanyat pravakṣyāmi caturmūrtivrataṃ tadā . caitrasyāmalapakṣe tu sopavāso jitendriyaḥ . caturthyāṃ vāsudevasya kṛṃtvā saṃpūjanaṃ śubham . kāñcanaṃ dakṣiṇāṃ dadyāt dvijāya brahmacāriṇe . tathā saṅkarṣaṇaṃ devaṃ pūjayitvā jagadgurum
     āṣāḍhavratāni mahābhārate āṣāḍhamekabhaktena syitvā māsamatandritaḥ . bahudhānyo bahudhano bahuputraśca jāyate . āṣāḍhamekabhaktena pūjayedviṣṇutatparaḥ .
     indrapaurṇamāsāvrataṃ bhaviṣyottaroktam . triṃśatsaṃpūjya dampatyānyupavāsī vibhūṣaṇaiḥ . paurṇamāsyāmavāpnoti mokṣamindraḥ bratādiha .
     īśānavrataṃ kālikāpu° athopoṣya caturdeśyāṃ gurordine . pūjayedvidhinānena liṅgaṃ sārvaṃ nibogha me . brahmāṇaḥ paścime bhāge vāme liṅgasya vai harim . khakholkaṃ dakṣiṇe raudramīśvaraṃ prāgdiśi sthitam . khakholkamarthak
     īśvaravrataṃ bhaviṣyapu° īśvarasya caturdaśyāṃ sarvaiśvaryasamanvitaḥ . bahuputro bahudhanastathā syānnātra saṃśayaḥ . mūlamantrasvasaṃjñābhiraṅgamantrāśca kīrtitāḥ . pūrvavatpadmapatrasthaḥ kartavyaśca tithīśvaraḥ . gandhapuṣpopahāraiśca yathāśakti vidhoyate . pūjā'śādyena śādyena kṛtāpi tu phalapradā . ājyadhārāsamidbhiśca dadhikṣīrānnamākṣikaiḥ . pūrvoktaphalado homaḥ kṛtaḥ śāntena cetasā . etadvrataṃ vaiśvānara pratipadvratavadvyākhyeyam .
     udakasaptamībrataṃ bhaviṣyapu° udakaprabhṛtiṃ pītvā kriyate yā tu saptamo! sā jñeyā sukhadā vīra! sadevodakasaptamī .
     ubhayadvādaśīvrataṃ bhaviṣyottaroktam . śreṣṭhaṃ vratānāṃ sarveṣāmubhayadvādaśībratam . tatte'ha saṃpravakṣyāmi samāhitamanāḥ śṛṇu! . tato'parāhṇe santarpya kṛtamandhyādikaḥ śuciḥ . prāpyājñāṃ vedaviduṣaḥ purāṇajñāt jitendiyāt . saṃpūjya devadeveśandantadhāvanapūrbakam . kuryācca niyamaṃ pārtha gurudevāgnisannidhau . ekādaśyāṃ nirāhāraḥ sthitvā hamapare'hani . bhīkṣyāmi puṇḍarīkākṣa! śaraṇaṃ me bhavācyuta! . ityuktvātha guruṃ natvā pūjayitvā janārdanama . mūmau svapejjitakrodhaḥ śabdādiviṣayojjhitaḥ . anena vidhinā māsi tasmin kṛṣṇāmupoṣayet . dvādaśīṃ puruṣavyāghra! dhyāyan saṅkurṣaṇaṃ vibhum . prāgvatsarvaṃ tataḥ kṛtvā brāhmaṇāya nivedayet . idañca brataṃ mārgaśīrṣādikārtikāntadvādaśamāsasādhyaṃ tacca ubhayapakṣayoḥ kāryam .
     ubhayanavamīvrataṃ bhaviṣyapu° yo'vdamekaṃ prakurvīta navamyāṃ naktamādarāt . iha bhogānavāpyāgryān paratra ca divaṃ vrajet . pauṣe māse ca samprāpte yaḥ kuryānnaktabhojanam . jitendriyaḥ satyavādī kāmakrodhavivarjitaḥ . pakṣayārnavamīṃ yatnādupavāsena pālayet . idaṃ vrataṃ varṣasādhyam .
     ubhayasaptamīvrataṃ bhaviṣyapu° pauṣe māse ca saptamyāṃ yaḥ kuryānnaktabhojanam . jitendriyaḥ satyavādī snāto go mūtragorasaiḥ . pakṣayoḥ saptamīṃ yatnādupavāsena yo nayet . trisandhyamarcayedbhānuṃ śāṇḍileyañca suvrata! . tadavadhivarṣasādhyam . vratāntaraṃ viṣṇudharmottaroktam anenaiva vidhānena pratimāsantu yo naraḥ . saptamīdvitayaṃ kuryādyāvat saṃvatsaraṃ raveḥ . so'śvamedhamavāpnoti sūryalokaṃ ca gacchati . kulamuddharate rājan! sarvān kāmānupāśnute .
     umāmāheśvaratṛtīyāvrataṃ bhaviṣyottaroktam . loke hitārthaṃ pārvatyā ubhāmāheśvaravratam . samākhyātaṃ purā pārtha! nādyāpi prāthataṃ bhuvi . mārgaśīrṣe site pakṣe tṛtīyāyāṃ samāhitā . kṛtopavāsā rājendra! sarvabhogavivarjitā . saṃveṣṭya śvetavastreṇa śivaṃ raktena cāmbikām . paścāddhaṃ dahennārī bhaktibhāvena bhāvitā . bhojayecchivabhaktāṃśca brahmaṇān vedapāragān . bhaktebhyo dakṣiṇāṃ dadyādbhaktyā śāṭhyavinākṛtām . kṛtopavāsā saṅkalpitopavāsā haimīmumāṃ rajatapiṇḍamayaṃ maheśam ropye surūpavṛṣabhe samupasthitau tau . saṃpūjya raktasitavastrayugopagūḍhau nārī bhavatyavidhavā sutasaukhyayuktā . paurṇamāsyāmamāvāsyāṃ caturdaṣyāṣṭamīṣu ca . naktamavdantu kurvīta haviṣyairbrahmacāriṇī . umāmaheśapratimāṃ hemnā kṛtvā suśobhanām . rājatīṃ vāpi karṣārdhe snāpayitvā ghṛtādibhiḥ . gandhapuṣpairalaṅkṛtya vastrayugmaiśca śomanaiḥ . bhakṣabhojyairaśeṣaiśca vitānadhvakṣacāmaraiḥ . bhojayecchivabhaktāṃśca dīnānāthān pratarpayet . vratāntaraṃ śivadharmottaroktam . aṣṭamyāñca caturdaśyāṃ niyatabrahmacāriṇī . varṣamekaṃ na bhuñjīta mahībhīgajigīṣayā . varṣānte pratimāṃ kṛtvā pūrvavadvidhimācaret . snānārghyaistadvrataṃ prāpya pūrvoktāṃstu guṇān labhet . atrāpyu māmaheśvara pratimā kartavyā . pūrbavaditi pūrbavratoktavadityarthaḥ . devīpu° vratāntaraṃ yadīcchasi subhartāramiha janmanyathāpare . kanyā kuryānnṛpaśreṣṭha! viṣṇunā kathitaṃ vratam . sarvapāpaharaṃ puṇyaṃ sarvakāmaphalapradam . umāmaheśvaraṃ nāma kartavyaṃ vidhinā yathā . proṭhāśvine tathā māse gṛge bhāgye 12'tha vā mune! . maitre 17 śākre 18'tha vā kārya maṣṭamyāñcātha śāṅkare 6 . vratāntaraṃ bhṛgusaṃhitoktam . umāmāheśvaraṃ nāma yā ca strī kurute vratam iti pakrame umāmāheśvarī kāryā pratimā kāñcanīdbhavā . trikarṣasya tadardhasya karṣasyāpi mitasya ca . dravyaśāṭhyaṃ na kartavyaṃ sarvathā phalakāmyayā . sthāpayet śvetavastrākṣe rājate vṛṣabhe śubhe . vyāghrājine suvistīrṇe saṃsthāpyābhyarcya yatnataḥ . sopavāsā ca kuryāttu caturdaśyāṃ samāhitā . śaivaṃ sāhasrakaṃ homaṃ gauryā homañca yatnataḥ . prāpte prabhātasamaye snātvā saṃpūjya pūrbavat . āhūya vedavidvāṃsaṃ brāhmaṇaṃ pūjya bhaktitaḥ! . arcayet pratimāṃ śammoḥ karmadoṣāpaśāntaye . vākyena brāhmaṇaṃ toṣya tataḥ pāraṇamācaret .
     ulakānavamīvrataṃ bhaviṣyottaroktam . ulkākhyā navamī rājan! kathayāmi nibodha tām . yā kāśyapena kathitā tārakasyārti nāśinī . aśvayukśuklapakṣe yā navamī lokaviśrutā . nadyāṃ snātvā samabhyarcya pitṛdevān yathāvidhi . paścāt saṃpūjayeddavīṃ cāmuṇḍāṃ bhairavapriyām . puṣpairdhūpaiḥ sanaivedyaiḥ māṃsamatsyasurāsavaiḥ . pūjayitvā stavaṃ kuryānmantreṇānena mānavaḥ . saurapu° vratena yena devendra! prasīdatyāśu pārvatī . taccolkānavabhīsaṃjñaṃ śṛṇu! sarvaphalapradam . tasyāṃ navamyāṃ sarvāṇī mahiṣādīn mahāsurān . jaghāna samare śatrūn tena sā navamī priyā . aśvayukśuklasya navamyāṃ prayatātmavān . snātvābhyarcya pitṝn devān manuṣyāṃśca yathākramam . japet paścānmahādevīṃ mahiṣāsuraghātinīm . puṣpairdhūpaiḥ sanaivedyaiḥ payādadhiphalādibhiḥ . bhaktyā saṃpūjayitvaivaṃ devīṃ samprārthayettataḥ .
     ṛtuvrataṃ viṣṇudharmottaroktam . athātaḥ saṃpravakṣyāmi ṣaṇmūrterarcanaṃ param . vasante pūjayennityaṃ dvau māsau munipuṅgava! . phalaiḥ puṣpaiḥ kaṣāyaistu grīṣme graiṣmaiśca pūjayet . madhureṇa mahārāja! prāvṛṭkāle ṛtuṃ yajet . anena pūjayennityaṃ śaradaṃ lavaṇena ca . kaṭvamlena ca hemantaṃ tiktena śiśiraṃ tathā . naktāśanastathā tiṣṭhet pañcakaṃ varjayedrasam . brāhmaṇān bhojayeccāpi prabhūtavasanādimiḥ . saṃvatsaramidaṃ kṛtvā vrataṃ paramapāvanam . aśvamedhamavāpnoti rājasūyañca vindati . caitre samārabhya site tu ṣaṣṭhīṃ sampūjayedyastvṛtuṣaṭakamevam . kṛtopavāsaḥ sa naro yathoktaṃ labhet phalaṃ śāśvatameva śīghram .
     ṛṣipañcamīvrataṃ brahmāṇḍapu° śṛṇu rājan! pravakṣyāmi vratānāmuttamaṃ vratam . ṛṣipañcamīti vikhyātaṃ sarvapāpaharaṃ param . nabhasye śuklapakṣe ta yadā bhavati pañcamī . nadyādiṣu tadā snānaṃ kṛtvā niyamameva ca . vidhāya nityakarmādi gatvā dvāravatīmṛṣīn . mnāpayedvidhivadbhaktyā pañcāmṛtarasaiḥ śubhaiḥ . dvāravatīṃ, agnihotraśālāṃ dhūmanirgamadvārairbahubhiryutatvāt . ṛṣayo'tra saptarṣayaḥ .
     ekabhaktavrataṃ viṣṇu dharbhoktam . caitraṃ viṣṇuparo māsamekabhaktena yaḥ kṣipet . suvarṇamaṇimuktāḍhyaṃ gārhasthyaṃ samavāpnuyāt . ahiṃsraḥ sarvabhūteṣu vāsudevaparāyaṇaḥ . namo'stu vāsudevāyetyahaścāṣṭaśataṃ japet . atirātrasya yajñasya tataḥ phalamavāpnuyāt . yastu saṃvatsaraṃ pūrṇamekabhakto bhavennaraḥ . ahiṃsaḥ sarvabhūteṣu vāsudevaparāyaṇaḥ . namo'stu vāsudevāyetyahaścāṣṭaśataṃ japet . pauṇḍarīkasya yajñasya tataḥ phalamāpnuyāt . daśa varṣasahasrāṇi svargaloke mahīyate . tatkṣayādiha cāgatya māhātmyaṃ pratipradyate .
     aiśvaryatṛtīyāvrataṃ viṣṇudharmoktam . tṛtīyāyāṃ tathābhyarcya brahmaviṣṇumaheśvarān . pṛthak pṛthak nāmamantrairnaivedyādi niveṭayet . trīn lokāṃśca tadā nāma samyak saṃpūjayennaraḥ . aiśvaryaṃ mahadāpnoti gatimagryāñca vindati .
     kadalīvvataṃ bhaviṣyottaroktam . śukle pakṣe caturdaśyāṃ māsi bhādrapade nṛpa! . deyamarghyaṃ varastrībhiḥ phalairnānāvidhaistathā . virūḍhaiḥ saptadhānyaiśca dīpālaktakacandanaiḥ . dadhidūrvākṣatairvastrairnaivedyairghṛtapācitaiḥ . jātīphalaiḥ pūgaphalairlavaṅgakadalīphalaiḥ . tasminnahani dātavyaṃ strībhīramyābhirapyalam . mantreṇānena caivārghyaṃ tacchṛṇuṣva narādhipa! . cittasthā kadalī nityaṃ kadalī kāmadāyinī . śarīrārogyālāvaṇyaṃ dehi devi! namo'stute .
     kanducaturthīvrataṃ devīpu° māghabhāse tu samprāpte caturthī kandusaṃjñitā . sopoṣyā tu suraśreṣṭha! tato rājyaṃ bhaviṣyati . sarvopahārasampannaṃ sarvopaskaramāharet . kandupakvaṃ phalaṃ śākaṃ labaṇaṃ guḍaśarvarā . khaṇḍa kustumbarī jīraṃ dhānyāni vividhāni ca . dātavyāni raghuśreṣṭa! kanyakānāntu bhaktitaḥ .
     kapilāṣaṣṭhīvrataṃ skandapu° prauṣṭhapado'site pakṣe ṣaṣṭhī bhaumena saṃyutā . vyatīpātena rohiṇyā sā ṣaṣṭhī kapilā smṛtā . proṣṭhapado, bhādūpadasya sa cātra darśāntogrāhyaḥ, rohiṇīyogasya tatraiva sambhavāt .
     dvitīyā (anyā) tu mahāpuṇyā durlabhā vratinaḥ kvacit . ṣaṣṭhī saṃvatsarasyānte sā punastena saṃyutā . caitravaiśāsvayormadhye site pakṣe śubhodayā . vaiśākhe'pi ca rājendra! dvāravatyāṃ parā smṛtā . yadi haste sahasrāṃśustadā kāryaṃ vrataṃ bradhaiḥ . asvāṃ caiva hutaṃ dattaṃ yatkiñcit pratipāditam . tasya sarvasya puṇyasya saṃkhyāṃ vaktuṃ na śakyate . yasmin kāle bhavedetairguṇaiḥ ṣaṣṭho yutā tadā . paṃñcamyāmekabhaktantu kuryāttatra vicakṣaṇaḥ . ṣaṣṭhyāṃ prātaḥ samutthāya kṛtvādau dantadhāvanam ityādi .
     karaṇavrataṃ brahmāṇḍapu° śṛṇu rājan! pravakṣyāmi karaṇavratamuttasam . vavākhyaṃ bālavañcaiva kaulavantaitilaṅgaram . baṇijaṃ viṣṭirityāhuḥ karaṇāni purāvidaḥ . māghamāse tu samprāpte śuklapakṣe yadā bhavet . vavābhidhānakaraṇamupavāsastadā mavet . evaṃ sapta vidheyāni bavākhyānyatha saptame . bave tu karaṇe prāpte pūrvaṃ pūrvaṃ samācaret . brāhmaṇān bhojayeccātra saptasaṃkhyān sadakṣiṇam . athaivaṃ bālavādīni viṣṭhyantāni yathākramam . uṣitvā sapta saptaiva pūrvoktavidhinā nṛpa! . samāpayedvrataṃ bhūrigobhūhemādidānataḥ . evaṃkṛte vrate rājan! rājasūyāśvamedhayoḥ . samastaṃ phalamāptoti sukhaṃ kīrtiṃ mahāśriyam .
     kamalasaptamīvrataṃ padmapu° ataḥparaṃ pravakṣyāmi vrataṃ kamalasaptamīm . yasya saṃkīrtanādeva tuṣyatīha divākaraḥ . vasantāmalasaptamyāṃ snātaḥ san gaurasarṣapaiḥ . tilapātre tu sauvarṇaṃ nidhāya kamale ravim . vastropavītābharaṇagandhapuṣpairathārcayet .
     kalkidvādaśīvrataṃ dharaṇivratoktam tadvadbhādrapade māsi śuklapakṣe tu dvādaśīm . saṅkalpya vighinā devamarcayet parameśvaram . namo'stu kalkine pādau hṛṣīkeśāya vai kaṭim . mlecchapradhvaṃsanāyorū jaganmūrtistathodaram . śrīkaṇṭhāyeti kaṇṭhantu khaḍpāṇīti vai bhujau . svanāmnā śaṅkhacakre tu viśvamūrtestathā śiraḥ . evamabhyarcyamedhāvī prāgvattasyāgrato ghaṭam . vinyasya kalkinaṃ devaṃ sauvarṇaṃ tatra dhārayet .
     kalpavṛkṣavrataṃ padmapu° tryahaṃ payovrate sthitvā kāñcanaṃ kalpapādapam . palādūrdhaṃ yathāśaktyā taṇḍulaṃ sūrpasaṃsthitam . sūrpaṃ droṇadvayam dattvā brahmapadaṃ yāti kalpavṛkṣavratī smṛtam .
     kalyāṇasaptamīvrataṃ padmapu° sauradharmaṃ pravakṣyāmi pārtha! kalyāṇasaptamīm . tasyā vidhānaṃ vakṣyāmi yathāvadanupūrbaśaḥ . yadā tu śuklasaptamyāmādityasya dinaṃ bhavet . sā tu kalyāṇinī nāma vijayā ca nigadyate . prātargavyena payasā snānamasyāṃ samācaret . śuklāmbaragharaḥ padmamakṣataiḥ parikalpayet . prāṅmukho'ṣṭadalaṃ madhye tadvṛttañca sakarṇikam . sarveṣvapi daleṣvīśaṃ vinyaset pūrvataḥ kramāt ityādi .
     kāñcanapurīvrataṃ garuḍapu° kāñcanākhyā purī nāma vrataṃ trailokyapāvanam . śuklatṛtīyā kṛṣṇā ca ekādaśya'tha pūrṇimā . saṃkrāntirvā mahābhāge kuhūrvā cāṣṭamī tithiḥ . parvasveteṣu dātaghyā kāñcanākhyā purī śubhā .
     kāmavrataṃ bhaviṣyapu° puṣpāditastrayodaśyāṃ kṛtvā naktaṃ madhau madhau . aśokakāñcanaṃ dadyādikṣuyuktaṃ daśāṅgulam . viprāya vastrasaṃyuktaṃ pradyumnaḥ prīyatāmiti . kalpaṃ viṣṇu pure sthitvā viśokaḥ syāt pumān nṛpa! . etat kāmavrataṃ nāma sadā śokavināśanam .
     kāmadāsaptamīvrataṃ bhaviṣyāttaroktam . phālgunāmalapakṣasya saptamyāṃ ca ghanāghana! . uposito naro nārī samabhyarcya tamopaham . sūryanāma japan bhaktyā bhāvayukto jitendriyaḥ . tiṣṭhannupaviśaṃścaiva sūryamevānukīrtayet . tato'nyadivase prāpte aṣṭabhyāṃ niyato ravim . snātvā samyak samabhyarcya dadyādviprāya dakṣiṇām .
     kāmadevavrataṃ viṣṇudharmoktam . śuklapakṣe mahārāja! trayodaśyāmupoṣitaḥ . pūjayet kāmadevantu vaiśākhāt prabhṛti prabho! . gandhamālyanamaskāradīpadhūpānnasampadā . dadyād bratānte viprāya gandhavastrayugaṃ tathā . kṛtvā vrataṃ vatsarametadiṣṭamāsādya nākaṃ suciraṃ manuṣyaḥ . bhānuṣyamāsādya bhavatyarogaḥ sukhānvitorūpasamanvitaśca .
     kāmadhenuvrataṃ vahnipu° kārtikaḥ khalu māso vai sarvadevamayo mahān . kṛṣṇapakṣe viśeṣeṇa tatra pañca dināni tu . puṇyāni teṣu yaddattamakṣayaṃ sarvakāmikam ityupakrame amāvasyādiṣu tatra viśeṣamuktvā nandā sunandā surabhī suśīlā sumanāstathā . nirgatā mathyamānābdhau ūṣaḥ snānaṃ śubhapradam . kāmadhenorāvirbhāvabhāvitasvadehāt ūṣaḥ praśastamityarthaḥ tatra snātvā samabhyarcya dhenuṃ pūjya prayatnataḥ . godānaphalamāptoti naro vigatakalamaṣaḥ . ekādaśyāmupoṣyātha naro dinacatuṣṭayam . vṛvana snāpayedviṣṇuṃ gavyena payasāpi vā . naktāśī norasairhavyaiḥ pūjayenmadhusūdanam . gandhapuṣpaiḥ sanaivedyairbastrālaṅkārakuṇḍalaiḥ . tasmāttvamatraiva ca kāmadhenuṃ tadyāḥ mamuddiśya tu keśavantu . viprāya vai sarbaguṇāya yatra katvā vrataṃ kṛtsnamato harestu .
     kāmavrataṃ padmapu° kāmaṃ pūjya trayodaśyāṃ surūpo jāyate dhruvam . iṣṭāṃ rūpavatīṃ bhāryāṃ labhet kāmāṃśca puṣkalān . mūlamantrāḥ svasaṃjñābhiraṅgamantrāśca kīrtitāḥ .
     kāmaṣaṣṭhīvrataṃ varāhapu° kāmavrataṃ mahārāja! śṛṇu me gadato'dhunā . yena kāmāḥ samṛdhyante manasā cintitā api . ṣaṣṭhyāṃ phalāśano yastu varṣamekaṃ vrataṃ caret . māthamāse site pakṣe pañcamyāṃ naktabhojanaḥ . ṣaṣṭhyāntu prāśayeddhīmān! phalamekantu pārthiva! . tato bhuñjota yatnena vāgyataḥ śuddhamodanam . brāhmaṇaiḥ saha rājendra! atha vā kevalaṃ phalam . tamekaṃ divasaṃ sthitvā saptamyāṃ pāraṇaṃ nṛpa! . agnikāryaṃ ca kurvīta guharūpeṇa keśavam . pūjayitvā vidhānena varṣamekaṃ vrataṃ caret .
     kāmāvāptivrataṃ viṣṇudharmottaroktam . kṛṣṇapakṣe caturdaśyāṃ mahākālamathārcayet . tasmātkāmamavāpnoti yatheṣṭaṃ nātra saṃśayaḥ .
     kārtikamāsavrataṃ nāradoktam . māhātmyamabhidhāsyāmi māsa syāsya varānane! . yena te jāyate bhaktirbhaktyā yenārcyate hariḥ . kārtike kṛcchrasevī yaḥ prājāpatyarato'pi vā . ṣaḍadvādaśāhaṃ pakṣa vā māsaṃ vā varavarṇini! . kṣapayitvā naro yāti tadviṣṇoḥ paramaṃ ṣadam . ekabhakto'tha vā nakte tathā subhru! ayācite . kṛte naraiddhairāprāptirbhaved vai dīpamālayā . tasmin haridinaṃ puṇyaṃ tathā vai bhīṣmapañcakam . pravodhanīṃ naraḥ kṛtvā jāgareṇa samanvitām . na māturjaṭhare yāti api pāpānvito naraḥ .
     kārtikeyaṣaṣṭhīvrataṃ bhaviṣyottaram mārgaśīrṣe site pakṣe ṣaṣṭhī bharatasattama! . puṇyā pāpaharā jñeyā śivagītā guhapriyā . nihatya tārakaṃ ṣaṣṭhyāṃ guhastārakarājavat . rarāja tena dayitā kārtikeyasya sā tithiḥ . snānadānādikaṃ karma tasyāmakṣayamucyate . ye'syāṃ paśyanti gāṅgeyaṃ dakṣiṇāśāṃ samāśritam . brahmahatyādipāpaiste mucyante nātra saṃśayaḥ . tasmādasyāṃ sopavāsaḥ kumāraṃ parṇasambhavam . rājatañca mahārāja mṛṇmayañcātha dārujam . kārayitvārthasāreṇa kāmāmarṣavivarjitaḥ . aparāhṇe tataḥ snātvā samyagācamya buddhimān . padmāsanasthaṃ gāṅgeyaṃ dhyāyaṃstiṣṭhecca śaktitaḥ .
     kālarātrivrataṃ kālikāpu° sādhu bhakto'si dharmajña! kālarātrivrataṃ mama . śṛṇu! vakṣyāmyahante'dya kartarvyaṃ vidhivadyathā . māsi cāśvayuje'ṣṭamyāṃ śuklapakṣe jitendriyaḥ . satyavāk sthiracittātmā niyamastho bhavetsudhīḥ . kālīvratamidaṃ khyātaṃ kartavyaṃ satkulodbhavaiḥ . kālarātri kālī .
     kālāṣṭamīvrataṃ vāmanapu° nabhasye māsi ca tathā yā syāt kṛṣṇāṣṭamī śubhā . yuktā mṛgaśiraiṇaiva sā tu kālāṣṭamī smṛtā . tasyāṃ sarvaikaliṅgeṣu tithau svapiti śaṅkaraḥ . vasantasannidhāne tu tatra pūjā'kṣayā smṛtā . idaṃ vrataṃ bhādrādivarṣasādhyam .
     kīrtivrataṃ padmapu° aśvatthaṃ bhāskaraṃ gaṅgāṃ praṇamyaikatra vāgyataḥ . ekabhaktaṃ naraḥ kuryādaṣṭamyāṃ vai vimatsaraḥ . vratānte vipramithunaṃ pūjya dhenutrayānvitam . vṛkṣaṃ hiraṇmayaṃ dadyāt so'śvamedhaphalaṃ labhet . divi devavimānastho gīyate'psarasāṅgaṇaiḥ . etatkīrtivrataṃ nāma bhūmikīrtipradāyakam .
     kukkuṭīvrataṃ bhaviṣyoktaṃ 2063 pṛ° ti° ta° dṛśyam .
     kuberatṛtīyāvrataṃ bhaviṣyapu° tṛtīyāyāntu vitteśaṃ vittādyo jāyate dhruvam . pūjayitveti śeṣaḥ krayādivyavahāre ca lābho divyaguṇo bhavet .
     kumāraṣaṣṭhīvrataṃ kālottaroktam . caitraśukalāt samārabhya vratārthamadhunocyate . upoṣya vidhinā ṣaṣṭhīṃ viśeṣāt ṣaṇmukhaṃ yajet .
     kumbhīvrataṃ skandapu° ekādaśyāṃ kārtikasya śukaupakṣe tu kārayet . kumbhyādinarakebhyastu uddharet svamaśeṣataḥ . prayatnāt kārtike māsi biṣṇāragre tu jāgaram . suśukalaikādaśīṃ rātrau viśeṣādarcayanti ca . caturasraṃ caturdhāraṃ gomayenopalipya ca . caturbhiḥ śāligodhūmavarṇakairupaśobhitam . snātvā nārāyaṇaṃ pūjya sthaṇḍile pratimāsu ca . hutvā diśāṃ valiṃ dattvā vidhānamavadhārayet . dīpamālānvitaṃ gandhapuṣpādyaiḥ pūjayettataḥ . kumbhīṃ deva mayīṃ dhyātvā mucyate sarvakilviṣai .
     kūrmadvādaśīvrataṃ dharaṇīvratoktam pauṣamāsasya yā puṇyā dvādaśī śuklapakṣataḥ . tasyāṃ prāgiva saṅkalpaṃ kuryāt snānādikāḥ kriyāḥ . nirvartyārādhayedrātrāvekādaśyāṃ janārdanam . pṛthaṅamantrairdvijaśreṣṭha! devadevaṃ janārdanam . kūrmāya pādau prathamantu pūjya nārāyaṇāyeti kaṭiṃ harestu . maṅkarṣaṇāyetyudaraṃ harestu uro viśokāya bhavāya kaṇṭhama . suvāhave caiva bhujau śiraśca namo viśālāya rathāṅgaśaṅkhau . khanāmamantraiśca sadhūpagandhairnānānivedyairvividhai phalaiśca . abhyarcya deva kalaśa tadagre saṃsthāpya mālyāstṛtadāmakaṇṭham . taṃ ratnagarbhantu pureva kṛtvā svaśaktito hemamayañca devam . samandaraṃ kūrmarūpeṇa kṛtvā saṃsthāpayettāmrapātre ghṛtasya . pūrṇe ghaṭe paryatha sanniveśyātho brāhmaṇāyaiva sarvaṃ tu dadyāt . ghṛtasya pūrṇe tāmrapātre samandaraṃ kūrmarūpaṃ nidhāya ghaṭopari niveśya prabhāte dadyādityarthaḥ .
     kṛcchravratāni viṣṇurahasye supuṇye kārtike māsi devarṣipitṛsevite . kriyamāṇe vrate nṝṇāṃ svalpe'pi syānmahāphalam . kṛtsnaḥ savatsaraḥ puṇyastasmādvarṣāsu pūjitaḥ . varṣāyāḥ kārtikaḥ puṇyaḥ kārtikādbhoṣmapañcakam . naivedyaṃ puṣpadhūpañca arcanaṃ suvilepanam . dattvaikakārtike viṣṇoḥ phalaṃ sāṃvatsaraṃ labhet . ataḥ kārtikamāsādya sadaiva śubhakāṅkṣibhiḥ . harimuddiśya kartavya suśaktyā sukaraṃ vratam . kārtikasyāsite pakṣe vāyubhakṣaścaturdaśīm . samupoṣya naro bhaktyā pūjayed garuḍadhvajam . upavāsastu kartavyo vārimadhye sthitena ca . jalakṛcchramidaṃ kṛtvā viṣṇulokaṃ vrajennaraḥ . daśamyāṃ pa° ñcagavyāśī ekādaśyamupāṣitaḥ . arcayeccācyutaṃ devaṃ niyataśca vratañcaret . kārtikasyāsite kṛtvā naro devavratañcaret . dāmodaraṃ samabhyarvya devo vaimāniko bhacet . apaḥ kṣīraṃ dadhi ghṛtaṃ saptamyādicaturdinam . kārtikasyāsite pītvā ekādaśyāmupoṣitaḥ . kṛcchraṃ paitāmahaṃ nāma kurvan saṃpūjayeddharim . prāpnoti paramaṃ viṣṇoḥ sthānaṃ trailokyapūjitam . trirātraṃ ṣayasaḥ pānamupavāsaparasya ca . ṣaṣṭyādau kārtike śukle kṛcchro māhendra ucyate ityādi .
     kṛcchracaturthīvrataṃ skandapu° mārgaśīrṣe śubhe māsi site pakṣe tu ṣaṇmukham . caturthyāṃ niyamaṃ gṛhya vighneśaṃ pūjya bhaktitaḥ . puṣpergandhaiśca naivedyaiḥ laḍḍukaiśca susaṃskṛtaiḥ . palalaistilapiṣṭaiśca tatha sohānakaiḥ prabhum . pūjayitvā vidhānena prārthayettatra mānavaḥ .
     kṛttikāvrataṃ bhaviṣyottaroktam . kārtikyāṃ paurṇamāsyāntu gṛhṇīyāt kṛttikāvratam . ṣaṭ māsāṃstu vrataṃ yāvadidaṃ sañcintya cetasi . pāraṇe pāraṇe cāpi purāṇajñe dvijottame . udyāpanaṃ prayacchata yathā vibhavasārataḥ . kṛttikāsu svayaṃ somaḥ kṛttikāsu vṛhaspatiḥ . yadā syāt somayāreṇa sā mahākāttikī smṛtā . īdṛśī bahubhirvarṣairbahupuṇyaṃna labhyate . labdhāpi na vṛthā neyā yadīccheccheya ātmanaḥ . anyāpi kārtikī pārtha! samupoṣyā vidhānataḥ . tasyā vidhānaṃ rājendra! śṛṇuṣvaikāgramānasaḥ . kārtike śuklapakṣasya paurṇamāsyāṃ dinodaye . naktena niyamaṃ kuryād dantadhāvanapūrvakam . upavāsena vā śaktyā tataḥ snātvā jalāśaye ityādi .
     kṛṣṇacaturdaśīvrataṃ bhaviṣyapu° bālavṛddhāturāṇāñca bhogināṃ strīṣu vāliśe . vidhānanteṣu vakṣyāmi mucyate te yathā suta! . bhūtāyāṃ phālgune kuryāt kṛṣṇapakṣe'tibhaktitaḥ . daridrāṇāmanāthānāmakṣamāṇāṃ viśeṣataḥ . sarvakāmapradaṃ kṛṣṇacaturdaśyāṃ śivavratam . rātrau viśeṣapūjā tu mahāsrapanasaṃyutā . mahādīpadvayaṃ deyaṃ śatamaṣṭottaraṃ punaḥ . saghṛtaṃ guggulaṃ dhūpaṃ śivaṃ praśupatiṃ yajet . khaṇḍakhādyānyanekāni bhakṣyāṇi vividhāni ca . yathā samarpyayet bhaktyā vittaśādyaṃ vinā suta! rātrau jāgaraṇaṃ kāryaṃ śivasyāgre śivaṃ japet . śivadharbhoktam nārī copavasedabdaṃ vṛṣṇāmekāñcaturdaśīm . varṣānte pratimāṃ kṛtvā śālipiṣṭamayīṃ śubhām . gītānulepanairmālyaiḥ pītavastraistu pūjayet . pūrvoktamakhilaṃ kṛtvā śivāya vinivedayet .
     kṛṣṇadvādaśīvrataṃ varāhapu° ekabhaktena naktena tathaivāyācitena ca . upavāsena dānena na nirdvādaśiko bhavet . mārgaśīrṣasya māsasya śrutaṃ sarvaṃ tvayā brudha! . aśrīyānmāsimāsyevaṃ kuryātsaṃvatsaraṃ vratī . nāmāni debadevasya keśavasya pṛthak pṛthak . kṛṣṇo'nanto'cyutaścakrī vaikuṇṭho'tha janārdanaḥ . upendro yajñapuruṣo vāsudevastathā hariḥ . yogeśaḥ puṇḍarīkākṣomāsanāmānyanuktamāt . viṣṇudharmottaroktam māghyāntu samatītāyāṃ dvādaśī yā bhavennṛpa! . tataḥ prabhṛti kartavyaṃ vratametadupoṣitā . dvādaśīṣu ca kṛṣṇāsu nāma kṛṣṇasya kīrtayet . tenaiva nāmnākartavyau japahomau tathaiva ca . tilairnivedanaṃ kāryaṃ homaḥ kāryastathā tilaiḥ . pauṣyāntu samatītāyāṃ kṛṣṇā yā dvādaśo bhavet . tasyāṃ vratāvasāne tu tilān dadyād dvijātipu . suvarṇañca mahīpāla! raktavastraṃ tathaiva ca . saṃvatsaramidaṃ kṛtvā vrataṃ manujapuṅgava! . tiryagyoniṃ na cāptoti myargalokañca gacchati . yāvajjīvaṃ vratamidaṃ yaḥ karoti samāhitaḥ . na sa duḥkhamavāpnoti nārakaṃ manujottama! . yatra vaitaraṇī durgā kṣuradhārā saparvatā . pāyānāṃ yātanā yatra tatrāsau na gamiṣyati .
     kṛṣṇavrata pradhmapu° ekādaśyāṃ tu naktāśī mañcakaṃ vinive da yet . viprāyeti śeṣaḥ kṛtvā martye ca sauvarṇaṃ sa viṣṇoḥ padamāpnuyāt . etat kṛṣṇavrataṃ nāma kalpānte sukhalābhakṛt .
     kṛṣṇaṣaṣṭhīvrataṃ bhaviṣyottaroktam . kṛṣṇaṣaṣṭhyāṃ prayatnena kṛtvā naktaṃ vidhānataḥ . māso mārgaśirasyādāvaṃśumāniti pūjayet . vidhivat prāśya gomtramanāhāro niśi svapet . atirātrasya yajñasya phalaṃ prāptoti mānavaḥ . ityādi tadavadhivarṣasādhyamidam .
     kṛṣṇāṣṭamīvrataṃ devīpu° kṛṣṇāṣṭamyāṃ vidhānaṃ vai nikhilaṃ kriyate yathā . krameṇa me tathā brūhi tat kartavyaṃ sureśvara . īśvara uvāca hemante tvatha samprāpte māsi mārgaśire tathā . naktaṃ kṛtvā śucirbhūtvā gomūtraṃ prāśayenniśi . naktaṃ kṛtvā naktamanukalpam āharedvāśanaṃ yatra yathānnañca tathāśayet . tena naktaṃ samuddiṣṭaṃ prāśitā prāśitena ca iti . tena naktaṃ samuddiṣṭaṃ prāśitenaceti kvacitprāśitena kvacidaprāśitenetyarthaḥ . kṛṣṇāṣṭamyāṃ vidhānaṃ vai śaṅkaraṃ pūjya bhaktitaḥ . atirātrasya yajñasya phalamaṣṭaguṇaṃ bhavet . smarecca śāṅkaraṃ nāma sāyaṃ rātrau divā yathā ityādi . tadavadhi varṣasādhyam kṛṣṇāṣṭamyāṃ caitramāse snāto niyatamānasaḥ . kṛṣṇamabhyarcya pūjāñca devakyāṃ kurutetuyaḥ . nirāhāro japannāma kṛṣṇasya jagataḥ pateḥ . upaviśya japan snātaḥ kṣutapraskhalitādiṣu . pūjāyāñcāpi kṛṣṇasya saptavārān prakortayet . pāṣaṇḍino vikarmasthān nālapennaiva nāstikān . prabhāte vāmbunā snāto dadyādviprāya dakṣiṇām . bhuñjīta kṛtapūjaśca kṛṣṇasyaiva jagatpateḥ ityādi . idaṃ tadavadhi varṣasādhyam . bhaviṣyottaroktam . kṛṣṇāṣṭamīvrataṃ pārtha! śṛṇu pāpaharaṃ param . dharmasya jananaṃ loke rudraprītikaraṃ param . mārgaśīrṣe'tha vai māsi dantadhāvanapūrbakam . upavāsasya niyamaṃ kurvannaktasya ca vratī . samarthāsamarthabhedena vyavasthito vikalpaḥ . ityādi tadavadhi varṣasādhyamidam . vratāntaraṃ kṛṣṇāṣṭamīśabde dṛśyam .
     kṛṣṇaikādaśīvrataṃ viṣṇudharmottaroktam . ekādaśī tathā kṛṣṇā phālgune māsi bhārgava! . chandodevasya kartavyā pūjā dhamaṃbhṛtāmbara . pūjanācchandadevasya yenāyaṃ guṇavarjitam . na prāpnoti tathā prītiṃ guṇavantaṃ na saṃśayam .
     kokilāvrataṃ bhaviṣyottaroktam . āṣāḍhapaurṇamāsyāntu sandhyākāle hyupasthite . saṅkalpayenmāsamekaṃ śrāvaṇīprabhṛti hyaham . snānaṃ kariṣye niyatā brahmacarye sthitā satī . bhokṣyāmi naktaṃ bhūśayyāṅkariṣye prāṇināndayām . iti saṅkalpya puruṣo nārī vā brāhmaṇāntike . prāpyānujñāntataḥ prāhṇe sarvasāmagrisaṃyutaḥ ityādi .
     koṭīśvarītṛtīyāvrataṃ skandapu° śṛṇu bhadre! paraṃ guhyaṃ sarbakāmaphalapradam . durbhagāṇāñca nārīṇāṃ saubhāgyakaraṇaṃ param . lakṣeśvarīti vikhyātaṃ tataḥ koṭīśvarīvratam . tṛtīyā śuklapakṣe tu māsi bhādrapade bhavet . tasyāṃ brataṃ tu saṃgrāhyaṃ yāvadvarṣacatuṣṭayam . upavāsena kartavyaṃ varṣe varṣe tu sundari! . akhaṇḍānāṃ taṇḍulānāṃ tilānāṃ vā sulocane! . lakṣamekaṃ viracyātha kṣipet payasi śobhane . kṣīrasaṃmiśritaiḥ kāryā devyāmūrtiḥ sulocanā . kṛtvā tu puṣpaprākāraṃ puṣpamālābhimaṇḍitam . saṃsthāpya pārvatīṃ devīṃ pūjayedbhaktiśaktitaḥ ityādi .
     kaumudīvrataṃ viṣṇurahasyoktam . māsi cāścayuje śukla ekādaśyāmupoṣitaḥ . gṛhṇīyāt tu vrataṃ śreṣṭhaṃ kaumudākhyaṃ mahāphalam . ahiṃsakaḥ śucirbhūtvā dhautavāsā jitendriyaḥ . dvādaśyāmarcayet snātvā vāsudevaṃ jagadgurum .
     kṣemavrataṃ viṣṇudharmottaroktam . yakṣāṇāṃ rākṣasānāñca caturdaśyāñca pūjanam . kṛtvā kṣemamavāpnoti kriyāsāphalpameva ca .
     gaṇapaticaturthīvrataṃ bhaviṣyapu° caturthyāntu mahārāja! nirāhāro vratānvitaḥ . dattvā tilānnaṃ bhuṅkte yaḥ khayaṃ bhuṅkte tilodakam . divā nirāhāro rātrau bhūṅkte iti virodhaparihāraḥ . varṣadvaye samāsiddhirvratasya tu yadā bhavet . vināyakastasya tuṣṭo dadāti phalamīpsitam .
     gandhavrataṃ śivadharmoktam paurṇamāsyāmupavasedvadamekaṃ suyantritaḥ . varṣānte sarvagandhāḍhyāṃ pratimāṃ vinivedayet . suvicitrairmahāyānairdivyagandhavibhūṣitaiḥ . yugakoṭiśataṃ sāgraṃ śivaloke mahīyate .
     galantikāvrataṃ śivarahasyoktam pavitratoyayuktairyaḥ kumbhaiḥ grīṣme śivopari gālayed yaḥ payodhārāṃ sa brāhmapadamaśnute .
     gāyatrīvrataṃ garuḍapu° athottamaṃ paraṃ brahmannaparaṃ śṛṇu! bhadradam . caturdaśyāṃ mahābhāga! sarvarogārtiśāntaye . jvaragulmaplīhaśūlakuṣṭhātisārasaṃyutaḥ . martye nityamidaṃ kāryaṃ tadārtivyapranuttaye . snātvā tu dhṛtasaṅkalpaḥ sarvakāmavivarjitaḥ . ādityamupatiṣṭheta gāyatrīñca° jaṣanmuhuḥ . udayāt pūrvamārabhya yāvadastaṃ gato raviḥ . nirāhāro jitakrodho tāvattiṣṭhet samāhitaḥ . ravāvastaṅgate devamarcayet puruṣottamam . upoṣya vidhivat . snātvā tathā parvaṇi suvrataḥ . parvaṇi, paurṇamāsyām . etacca śuklacaturdaśīvrataṃ, purāṇe śuklapakṣasya vrataprakaraṇe paṭhitatvāt .
     guḍatṛtīyāvrataṃ bhaviṣyapu° guḍapūpāstu dātavyā māsi bhādrapade tu yā . tṛtīyā pāyasenāpi vāmadevasya prītaye .
     guṇāvāptivrataṃ viṣṇupu° ataḥparaṃ pravakṣyāmi caturmūrtivrataṃ tava . dvidhā tu devadevasya mūrtirbhavati yādava . thorā saumyā śivā cānyā ghorā bhavati pāvakā . śivā cāgnipatiryasmādagnīṣomātmakaṃ jagat . dvidhā ghorā vinirdiṣṭā dvidhā saumyā tataḥ punaḥ . ghorā vahniśca sūryaśca saumyā somajalādhipau . teṣāṃ ca pūjanaṃ kāryaṃ pratipatprabhṛti kramāt . śuklapakṣāt tathārabhya phālgunasya dvijottama! . ādityaṃ pūjayedrājan! prathame'hni paraḥ śuciḥ . dvitīye'hni tathā vahniṃ tṛtīye'hni jalādhipam . caturthe'hni śaśāṅkañca yathāvanmānavottamaḥ .
     guruvrataṃ bhaviṣyoktam anurādhāsvathācāryaṃ devānāṃ pūjya bhaktitaḥ . pūrvoktakramayogena sapta naktānyathācaret . hairma hemamaye pātre sthāpayecca vṛhaspatim . pītāmbarayu gacchannaṃ pītayajñopavītakam . pādukācchatrasahitaṃ sudaṇḍaṃ sakamaṇḍalum . saṃpūjya puṣpanikarairdhūpairdīpākṣatādibhiḥ . khaṇḍakhādyopahārañca dvijāya pratipādayet .
     gurvaṣṭamīvrataṃ bhaviṣyapu° māsi bhādrapade rājan! śuklapakṣe yadāṣṭamī . guruvāreṇa saṃyuktā sā tithirdharmavardhinī . sampūrṇā sarvapāparghnī pretayonivināśanī . gṛhṇīyānniyamaṃ samyak dantadhāvanapūrvakam . ekabhaktena rājendra! tasyāṃ devī vṛhaspatiḥ . snānaṃ nadyāṃ taḍāge vā gṛhe vā niyamātmanā . sauvarṇaṃ kārayejjīvaṃ rājataṃ vā narottama! tasyābhāve yathāśaktyā śrīkhaṇḍenāpi kārayet .
     guhyakadvādaśīvrataṃ bhaviṣyottare dvādaśyāṃ guhyakānarcya palalākṣatasaṃyutaiḥ . haimaṃ viprāya vai dadyādupavāsaparāyaṇaḥ . etadvai guhyakaṃ proktaṃ vrataṃ pāpaharaṃ śubham .
     gṛhapañcamovrataṃ bhaviṣyottare sarvauṣadhyudakasnātaḥ pañcamyāṃ pūjya padmajam . sarvopaskaradānañca yaḥ karoti gṛhāśrame . gṛhāṭodūkhalaṃ śūrpaṃ śilāṃ sthālīñca pañcabhīm . gṛhāṭaḥ peṣaṇayantramudūkhalaṃ dhānyakaṇḍakam . udakumbhañca pūrṇañca eteṣāmanugañca yat . etāni gṛhiṇāṃ gehe prasthāpya puruṣottama! . upaskarakṛte nārī na sīdati kadācana . etadgṛhavrataṃ nāma marvasaukhyapradāyakam .
     gopadatrirātravrataṃ bhaviṣyoktam pārtha! bhādrapade mābhi śuklapakṣe dinodaye . tṛtoyāyāṃ caturthyāñca śraddhayā parivatsaram . upavāsena gṛhlīyāt vrata nāmnā tu gopadam . snātvā naro'tha nārī vā puṣpadhūpavilepanaiḥ . dadhnā ca ghṛtamiśreṇa piṣṭakairvanamālayā . abhyañjayedgavāṃ śṛṅge sapucche caiva bhārata! . dadyādgavāhnikaṃ bhaktyā vāsaḥ pūrvāparāhayoḥ . anagnipakvaṃ bhuñjīyāt tailakṣāravivarjitam .
     gopālanavamīvrataṃ garuḍapu° tathā samudragāminyāṃ navamyāṃ snānamācaret . śucau tatpuline tīre sikatābhiralaṅkṛte . vasudeṣasutaṃ viṣṇuṃ gopīgaṇaniṣevitam . vanamālācitoraskaṃ vanyapuṣpairalaṅkṛtam . barhibarhakṛtāpīḍaṃ pītakauṣeyavāsasam . samānaveṣairatulaiḥ krīḍadbhiritaretaram . vṛtaṃ gopakumāraiśca nīlākuñcitamūrdhajam . dhyātvā devaṃ paraṃ viṣṇuṃ sarvalokeśvareśvaram . vanyapuṣpaiśca gandhādyaiḥ śucibhiśca yathāvidhi .
     gomayādisaptamīvrataṃ bhaviṣyapu° yaḥ kṣipedgomayāhāraḥ dvādaśa saptamoḥ kramāt . rājendra! yāvakāhāraḥ śīrṇaparṇāśano'pi vā . kṣīrāśīvaikabhakto vā bhikṣāhāro'tha vā punaḥ . jalāhāro'tha vā bhūtvā pūjayitvā divākaram . puṣpāpahārairvividhaiḥ padmasaugandhikotpalaiḥ . nānāprakārairgandhaistu dhūpairguggulacandanaiḥ . śarkarāpāyasādyaiśca vicitraiśca vibhūṣaṇaiḥ . arcayitvā naraśreṣṭha! hiraṇyānnādibhirnaraḥ . yathoktaphalamāpnāti kratubhirmūridakṣiṇaiḥ . tadatra prāpyate vīra! saptamyāṃ kevalaṃ raveḥ .
     gaurīcaturthīvrataṃ padmapu° umācaturthyāṃ māghe tu śuklāyāṃ yoginīgaṇaiḥ . prāgbhakṣayitvā sṛṣṭvā ca bhūyaḥ svāṅgāt svakairguṇaiḥ . tasmāt sā tatra sapūjyā naraiḥ strībhirviśeṣataḥ . kundapuṣpaiḥ grayatnena samyagbhaktyā samāhitaiḥ . kuṅkumālaktakābhyāñca raktasūtraiḥ sakaṅkaṇaiḥ . arghaiḥ puṣpaistathādhūpairdīpairvalimirava ca . guḍārdrakābhyāṃ panasalavalībhyāñca ghālakeśa . pūjyā striyaśca vidhavāstagrā viprāśca ghābhanāḥ . saumāgyavṛddhaye paścāt bhoktavyaṃ bandhabhiḥ saheti .
     gaurīvrataṃ kārīnaroktama gaurīghatamatho vakṣye strīṇāṃ saubhāgyavardhanam . caitraśuklatṛtīyāyāṃ gaurīvrataṃ samācaret . japoṣya tu prayatnena vidhānamidamācaret .
     govatsadvādaśīvrataṃ bhaviṣyottare saṃprāpte kārtike māsi śuklapakṣe nṛpottama! . dvādaśyāṃ kṛtasaṅkalpaḥ snātvā śuddhe jalāśaye . naro vā yadi vā nārī naktaṃ saṅkalpya cetasi . tato madhyāhnasamaye kṛtvā devācanādikam . pratīkṣetāgamaṃ bhaktyā gavāṃ godhyānatatparaḥ . savatsāṃ tulyavarṇāñca śīlinīṃ gāṃ payasvinīm . candanādibhirālipya puṣpamālābhirarcayet .
     govindadvādaśīvrataṃ viṣṇurahasye dvādaśyāṃ bhojayedviprān tebhyo dadyācca dakṣiṇāma . pratimāsaṃ tithau tasyā ṅgobhyā dadyādgavāhnikam . gavāṃ kṣīreṇa saṃyuktaṃ dadhnā vā'tha ghṛtana vā . mṛtpātre ca samaśnīyādakṣāralavaṇaṃ vratī . saṃvatsaramupoṣyaiva govindadvādaśīṃ naraḥ . punargobhyo yathā śaktyā bhūyo dadyādgavāhnikam . govindadvādaśī yā tu upoṣya vidhivannaraḥ . prāpnoti vidhivaddattvā gosahasrasya yat phalam .
     caṇḍikāvrataṃ maviṣyottaroktam aṣṭamyaḥñca caturdaśyāṃ pakṣayorubhayorapi . yo'bdamekaṃ na bhuñjīta caṇḍikārādhane rataḥ . sa yāti paramaṃ sthānaṃ yatra sā caṇḍikā sthitā .
     caturdaśījāgaraṇavrataṃ kālikāpu° kārtike śuddhabhūtāyāṃ haraṃ snāpya ghṛtādibhiḥ . śuddhabhūtāyāṃ śukla caturdaśyām samālabhya nyasedbhūyaḥ sauvarṇaṃ vā praprañcakam . surabhibhistataḥ puṣpairabhyarcya guggulaṃ dahet . naivedyañca punardattvā valiṃ vāhye viniḥkṣipet . vitānaṃ dopamādarśaṃ vastrayugmaṃ dhvajāstathā . dhūpotkṣepañca ghaṇṭāñca dattvā devāya śambhave . pradakṣiṇaṃ tataḥ kuryāddaṇḍavadbhairavasya hi . tatastasyopaviṣṭācca jāgaraṃ parikalpayet .
     caturdaśīvrataṃ bhaviṣyottare caturdaśyāṃ nirāhāraḥ samabhyarcya trilācanam . puṣpadhūpādinaivedyai rātrau jāgaraṇena ca . pañcagavyaṃ niśi prāśya svapedbhūmau vimatsaraḥ .
     caturdaśyaṣṭamīnaktavrataṃ bhaviṣyottare śṛṇu! naktopavāsasya pidhānaṃ pāṇḍunandana! . yena vijñānamātreṇa naro mokṣamavāpnuyāt . yeṣu keṣu ca māseṣu śuklapakṣe caturdaśīna . brāhmaṇaṃ bholayitvā tu pārabhet śrutito vratam . māpi māsi bhavanti dve aṣṭhamī ca caturdaśī . śivā rcanarato bhūtvā śivadhyānaikamānasaḥ . vasudhāṃ bhājanaṃ kṛtvā bhuñjīyāntakrabhojanam . upavāsātparaṃ bhaukṣyaṃ bhaikṣyā tṛparaprayācivam . ayācitāt paraṃ naktaṃ tasmānnaktena bhājayet . devaiśca bhukta pūrvāhla madhyāhne munibhistathā . aparāhṇe ca pitṛbhiḥ sandhyāyāṃ guhyakādibhiḥ . sarvavelāmatikramya naktabhījī sadā bhavet . haviṣyabhojanaṃ mnānaṃ satyamāhāralāghavam . agnikāryamadhaḥśaryāṃ naktabhojī sadā bhavet .
     caturmāsī(cāturmāsya) vrataṃ bhaviṣyottare śṛṇu pārtha! pravakṣyāmi govindaśayanavratam . kaṭidānaṃ samutthānaṃ catu māṃsīvratakramam . mithunasthe sahasrāṃśau svāpayanmadhusūdanam . tulāṃ prāpte mahārāja! punarutthāpayecca tam . adhiśayite ca deve eṣa eva vidhikramaḥ . nānthathā svāpavet kṛṣṇaṃ nānyathotthāpayettathā . āṣāḍhasya site pakṣe ekādaśyāmupāṣitaḥ . svāpayet pratimāṃ viṣṇoḥ śaṅkhacakramadādharām . kāñcanīṃ rājatīṃ tāmramayīṃ pittalajāṃ tathā . pītāmbaradharāṃ saumyāṃ paryaṅke cāśrite śubhe . śuklavastrapaṭacchanne sopadhāna supūjite . prabhāṣecca grato viṣṇāḥ kṛtāñjalipuṭastathā . caturo vārṣikān māsān devasyotthāpanāvadhi . imaṃ kariṣye niyamaṃ nirvighnaṃ kuru me'cyuta! . strī vā naro vā madbhakto dharmārthaṃ sudṛḍhavrataḥ . gṛhṇāyānniyamānetān dantadhāvanapūrbakān . teṣāṃ phalāni vakṣyāmi tatkartṛṇāṃ pṛthak pṛthaka . madhusvaro bhavedrājā! puruṣo guḍavarjanāt . tailasya varjanādeva sundarāṅgaḥ prajāyate . kaṭutailaparityāgācchatrunāśamavā yāt . madhūkataitatyāgena saubhāgyamatula labhet . yogābhyasī bhavedyastu sa brahmapadamāpnuyāt . kaṭukāmlatiktamadhukṣārakaṣāyasañcayam . yo varjayet sa vairūpyaṃ daurgandhyaṃ nāpnuyāt kvacit . tāmbūlaṃ varjayet bhogī raktakaṇṭhaśca jāyate . ghṛtatyāmācca lābaṇyaṃ sarvasnigdhatanurbhavet . phalatyāgācca matimān bahuputraśca jāyate . śākapatrāśanādbhogī apakvādamalo bhavet . pādābhyaṅgaparityāgācchiro'bhyaṅgaṃ vivarjayet . dāptimān dīptakāyena so'pi kṣodrapatirbhavet . dadhidugdhaikaniyamī gobhaktī gopatirbhavet . indrātithitvamāpnoti sthālīpākasya varjanāt . labhate saṅgatiṃ dīrghāṃ tailapakvasya varjanāt . bhūmau prastaraśāyī ca bipro munivaro bhavet . sadā muniḥ sadā yogo madhumāṃsasya varjanāt . nirvyādhirnīrugojasvī sūrāmadyaṃ vivarjayan . evamādiparityāgāt dharmaḥ syāt abhinandana! . ekāntaropavāsena brahmaloke mahīyate . dhāraṇānnakharomnāñca gaṅgāsrātaphalaṃ labhet . maunavratī bhavedyastu tasyājñā'skhalitā bhavet . ayaṃ cāturmāsyavratārambho gurvastamayādāvapi kāryaḥ . yadāha vṛddhagargaḥ na śaiśavanna maudyañca śukragurvorna bālate . khaṇḍatvaṃ cintayeccādau cāturmāsyavidhau naraḥ . pādābhivandanādviṣṇorlabhedgodānajaṃ phalam . bhūmo bhuṅkte sadā yastu sa pṛthivyāḥ patirbhavet . namonārāyaṇāyeti japanyajñaphalaṃ labhet . viṣṇupādābjasaṃsparśāddinapāpāt pramucyate . pādodakābhiṣekād vai gaṅgāsnānaṃ dine dine . parṇeṣu ca naro bhuṅkte kurukṣetraphalaṃ labhet . nityaṃ śāstrasamākhyānāllākān yastu prabodhayet . vyāsastuṣyati tasyāśu viṣṇu lokaṃ sa gacchati . kṛtvā prekṣa° ṇakaṃ viṣṇorlokamapsarasāṃ labhet . torthāmbusnāpanādviṣṇānirmalaṃ dehamāpnuyāt . pañcagavyāśanāt pārtha! cāndrāyaṇaphalaṃ labhet . ayācitena prāpnāti putrān dharmyānaśeṣataḥ . ṣaṣṭhānnakālabhoktā yaḥ kalpasthāyī bhaveddivi . ṣaṣṭhānnakālabhoktā upavāsadvayāntaritaikabhaktaḥ śiloñchilena bhuñjānaḥ prayāgasnānamāpnuyāt . viṣṇudevakule kuryādupalepanamārjane . kalpasthāyī bhavedrājā sa naro nātra saśayaḥ . pradakṣiṇaśata yastu karoti stutipāṭhakaḥ . hasayuktavimānena sa tu viṣṇupuraṃ vrajet . gītavādyakaro viṣṇorgāndharvaṃ lokamāpnuyāt . yāmadvayaṃ jalatyāgānna rogairabhibhūyate . guḍavratī naro dadyāḍhadbhutaṃ tāmra° bhājanam . sahiraṇyaṃ nṛpaśreṣṭha! lavaṇasyāpyayaṃ vidhiḥ .
     caturmūrticaturthīvrataṃ viṣṇudharmāttarāktam idamanyat pravakṣyāmi caturmūrtivrataṃ tava . vāsudevāṃśakāt jātāḥ sarve devagaṇā nṛpa! . adhikena tu leśena sādhyā jātāstathā surāḥ . tatrāpi ttādhikāṃśena caturātmā hariḥsmṛtaḥ . narī nārāyaṇaścaiva hariḥ kṛṣṇaśca vīryavān . caturātmā harirjāto gṛhadhamalya yādava! . ādityeṣu tu yāvuktau mitrāruṇasaṃjñakau . tābeva nānyau jānīhi harikṛṣṇau ca yādava . ādityeṣu yāvuktau śakraviṣṇū surottamau tāveva siddhasādhyeṣu naranārāyaṇau punaḥ . caitraśuklacaturthyāntu sopavāsastu pūjayet . deveśaṃ caturātmānaṃ vitta śaktyā narādhipa! . bratametannaraḥ kṛtvā pūrṇadvādaśavatsaram . na dugatimavāpnoti mokṣopāyañca vindati .
     aturyugavrata viṣṇudharmoktam idamanyat pravakṣyāmi caturyugavrataṃ tava . kṛtādikaṃ caturyugaṃ pūjayet sumamāhitaḥ . prathame caitraśuklasya dine pūjyaṃ kṛtaṃ yugam . śvetena vastrayugmena gandhamālyādinā tathā . caitraśuklasamārambhe ṣathame'hani pūjayet . kṛtaṃ śuklena sarveṇa gandhamālyādinā dvija! . dvitīye'hani raktena tathā tretāntu pūjayet . tṛtīye'hani pītena dvāparaṃ pūjayed budhaḥ . caturthe'hani kṛṣṇena tiṣyaṃ saṃpūjayed yugam . sirdhārthakaiḥ kuṅkumena tathaiva ca haridrayā . tathaivāmalakaiḥ snānamamasairdivasakramāt . kṣīreṇa prāṇayātrāntu kuryāt pratyahameva ca . kṛtvā vrataṃ vatsarametadekaṃ caturyugaṃ modati nākapṛṣṭhe . saṃpūjya devaṃ yugamūrtisaṃjñaṃ caturyugaṃ śāsti mahīṃ samagrām .
     candavrata varāhapu° candravrataṃ pañcadaśyāṃ śuklāyāṃ naktabhojanam . daśa pañca ca varṣāṇi vratametat samācaret . aśvamedhasahasrāṇi rājasūyaśatāni ca . iṣṭāni tena rājendra! etadvrataṃ samācaret . padmapu° cāndrāyaṇañca yaḥ kṛtvā haimañcandraṃ nivedayet . candravratamidaṃ proktaṃ candralokapradāyakam .
     candrarohiṇīśyanavrataṃ padmapu° rohiṇīcandraśayanai soma vratamihottamam . tasminnārāyaṇasyāṃśamarcayedindunāmabhiḥ . yadā somadine yuktā bhavetpañcadaśī kvacit . atha vā bra hyanakṣatraṃ paurṇamāsyāṃ prajāyate . tadā snānaṃ naraḥ kuryāt pañcagaghyena sarṣapaiḥ .
     candrārkavrataṃ viṣṇudharmottaroktam amāvāsyāntavelāyāṃ sopavāso narottama! . pakṣadvaye pūjayanti carndrāvekarāśigau . ādityamaṣṭadalake śaśinaṃ ṣoḍaśārake . ādityaṃ sarvarakteva candraṃ śuklena yādava! . mālyādinā mahābhāga! homayet tilataṇḍulān . ghṛtakṣīrayutān rājan! tathārcayedyathāvighi . vratānte brāhmaṇendrāya! kanakaṃ pratipādayet . raṃjataṃ vā mahābhāga! ya icchedbhūtimātmanaḥ . kṛtvā vrataṃ vatsarametadiṣṭaṃ dadyācca dopān vidhivat prabhūtān . cāndraṃ padaṃ prāpya vivardhate sadā dhanānvitaḥ syāt lidive ihaiva .
     campāṣaṣṭhīvrataṃ skandapu° yadi labhyeta jīve'hni daivena nṛpasattama . ṣaṣṭhī bhādrapade śuklā vaidhṛten rumanvitā . viśābhā bhomayogena sā campetīha viśrutā . devāsuramanuṣyāṇāṃ durlabhā ṣaṣṭihāyanī . kṛte tretāyāṃ pañcāśaddhāyano dvāpare punaḥ . catvāriṃśat kalau triṃśaddhāyanī durlabhā tataḥ .
     cāndrāyaṇavrata brahmapu° atha śuklacaturdaśyāṃ pauṣamāse samāhitaḥ . cāndrāyaṇavrataṃ māsaṃ grāhayet sarvapāpajit . pūrṇendupaurṇamāsyāntu pūjayet pratyahaṃ jalaiḥ .
     citrabhānusaptamīvrataṃ bhaviṣyapu° saptamyāṃ pūjya ṛkṣeśaṃ citrabhānuṃ divākaram . raktaiśca gandhakusumairmahadārogya māpnuyāt .
     caitrabhādramāthatṛtīyāvrataṃ bhaviṣyottare caitre māsi tṛtīyāyāṃ dantadhāvanapūrvakam . upavāsasya niyamān gṛhṇīyādbhaktibhāvataḥ . añjanaṃ ca satāmbūlaṃ sindūraṃ raktavāsasī . bibhṛyāt sopavāsāpi avaidhavyakara param . bidhavā gatimārgeṇa kumārī ca yadṛcchayā . kuryādāryārcanavidhiṃ śrūyatāmatra ca kramaḥ . vidhirbhādrapade hyeṣa sarvasaukhyapradāyakaḥ . saptadhānyavidhānena śūrpasyāṃ pūjayedumām
     caitraśuklapratipadvihitaṃ tilakavratam bhaviṣyapu° vasante kiṃśukāśokaśobhite pratipattithiḥ . śuklātasyāṃ prakurvīta snānaṃ niyamamāsthitaḥ . nārī naro vā rājendra! saṃtarpya piṭṛdevatāḥ . nadyāstīre taḍāge vā gṛhe vā tadalābhataḥ . piṣṭātakena vilikhedvatsaraṃ puruṣākṛtim . tataḥ prabhṛtyanudinaṃ tilakālaṅkṛtaṃ mukham . dhāryaṃ sevatsaraṃ yāvacchaśineva nabhastalam . evaṃ naro vā nārī vā bratametat samācaret . sadaiva puruṣavyāghra! bhogān bhuvi bhunaktyasau .
     jayantīsaptamīvrataṃ bhaviṣyapu° māthasya śuklapakṣe tu saptamī yā trilocanā . jayantī nāma sā proktā puṇyā pāpaharā tathā . upoṣyā yena vidhinā śṛṇutaṃ pārvatīpriya! pāraṇāni tu catvāri kathitāni ca paṇḍitaiḥ . paścamyāmekamaktantu ṣaṣṭhyāṃ naktaṃ prakīrtitam . upavāsastu saptamyāmaṣṭamyāṃ pāraṇambhavet ityādi idaṃ varśasādhyam .
     jayapaurṇamāsīvrataṃ bhaviṣyapu° paurṇamāsī mahārāja! somasya dayitā tithiḥ pūrṇamāsī bhaved yasyāṃ pūrṇamāsī tataḥ smṛtā . tasyāṃ tu srotasi snātvā santarpya pitṛdevatāḥ . ālikhya maṇḍale somaṃ nakṣatraiḥ sahitaṃ vibhum . pūjayet kusumairhṛdyairnaibedyairthṛtapācitaiḥ . śuklavastrairdakṣiṇābhiḥ pūjayitvā kṣamāpayet . śākāhāreṇa munyannairnaktaṃ bhuñjīta vāgyataḥ ityādi .
     jayāpañcamīvrataṃ bhaviṣyapu° māhātmyamapi vakṣyāmiṃ pañcamyāstave bhārata! . jayeti yā ca vikhyātā bratinā jayadāyino . yasmājjayā jayāśabdaṃ kurvanti vratino budhāḥ . paripūrṇaṃ vrataṃ yasyāṃ sā jñeyā jayapañcamī . jayā ca vijayā caiva jayantī pāpanāśinī jayā, kārtikaśuklapañcamī .
     jayāvāptivrataṃ viṣṇudharmottaroktam āśvayujyāmatītāyāṃ pratipatprabhṛtikramāt . pūrvavat pūjayeddevaṃ lokanāthaṃ trivikramam . pūrvavaditi rūpāvāptivratavat trirātryante tu kārtikyāṃ yadyād bhakṣaṇamuttamam . sarvaśasyadharaṅkṛtvā śaktyā ratnairalaṅkṛtam . kṛtvā vrataṃ bhāsamidaṃ yathoktaṃ prāpnoti lokaṃ suciraṃ nṛvīra . tatroṣya kālaṃ suciraṃ manuṣyaḥ prāpnoti sarvatra jayaṃ trilokyām .
     jayāsaptamīvrataṃ bhaviṣyapu° jayā ca vijayā caiva jayantī cāparājitā . mahājayā ca nandā ca bhadrā vāmā prakīrtitā . śuklapaṇasya saptamyāṃ nakṣatraṃ pañcatārakam . yadā bhavet tadā jñeyā jayānāmeti saptamī . pañcatārakamiti rohiṇyaśleṣāmaghāhastāśca . tasyāṃ dattaṃ hutaṃ japtaṃ tarpaṇaṃ devapūjanam . sarvaṃ śataguṇaṃ proktaṃ pūjāñcāpi divākara . haṃse hasta prārūḍhe śuklā yā saptanī parā . haṃsaḥ sūryaḥ varṣamekantu kartavyaṃ bidhinānena bhāskaram . sauvarṇaṃ kārayedbhaktyā dvibhujaṃ padma dhāriṇām . pāraṇatritayaṃ tasyāṃ kriyate gopateḥ puraḥ .
     jātitrirātravrataṃ bhaviṣyottare jvaiṣṭhe māsi ca kartavyaṃ trayodaśyāntu pāṇḍava! . niyamaśca grahītavya ācāryā nujñayā tataḥ . kṛtvaikabhaktaṃ dvādaśyāmupavāsatrayañcaret . maṇḍapaṃ kārayet tatra sapatākaṃ manoharam . tatra jātiḥ prakartavyā svarṇādvibhavasārataḥ . raupyapuṣpāṇi kāryāṇi vaṃśapātre mithāpayet . tatra devāstrayaḥ pūjyā brahmaviṣṇu, maheśvarāḥ . sapatnīkāḥ śubhaiḥ puṣpaiḥ phalaiśca vividhaistathā .
     jāmadagnyadvādaśīvrataṃ dharaṇīvratoktam vaiśākhasyaivamevantu saṃkalpavidhinā naraḥ . tadvat snānaṃ mṛdā kṛtvā tato devālayaṃ vrajet . tatrārādhya hariṃ bhaktyā ebhirmantrairvicakṣaṇaḥ . jāmadagnyāya pādau tu udaraṃ sarvadhāriṇe ityādi .
     jñānāvāptivrataṃ viṣṇudharmoktam bhagavan! karmaṇā kena buddhiyukto bhavennaraḥ . etadeva manuṣyāṇāṃ manuṣyatvamudāhṛtam . mārkaṇḍeya uvāca . caitryāntu samatītāyāṃ yāvanmāsaṃ dine dine . pūrvavat pūjayeddevaṃ nṛsiṃhamaparājitam . pūrvavaditi caitramāsoktarūpāvāptivratavadekabhaktavahiḥsnānabhūśavyādikaṃ kartavyamityarthaḥ . homañca pratyahaṃ kuryāt tathā siddārthavairnṛpa! . brāhmaṇān bhojayeccātra tathā trimadhuraṃ nṛpa! . trimadhuraṃ madhughṛtaśarkarāḥ vaiśākhyāṃ kanakandadyāt trirātropoṣito naraḥ . jñānāvāptipradantvetadvrataṃ buddhivivardhanam . kṛtvā vrataṃ māsamide yathoktamāsādya nākaṃ suciraṃ manuṣyaḥ . mānuṣyamāsādya tu buddhiyukto jñāneva yuktaśca tathā bhavecca .
     jyeṣṭhāvrata bhaviṣyottare māse bhādrapade śuklepakṣe jyeṣṭhā yadā bhavet . rātrau jāgaraṇaṃ kṛtvā gītavāditraniḥsvanaiḥ . evaṃvidhavidhānena ebhirmantraiḥ supūjayet . ehyehi tvaṃ mahābhāge! surāsuranamaskṛte! . jyeṣṭhe tvaṃsarvadevānāṃ matsamāpe sadā bhava .
     jyaiṣṭhavratāni mahābhārate jyeṣṭhāmūlantu vai māsamekabhaktastu yaḥ kṣipet . aiśvaryamatulaṃ śreṣṭhaṃ pumān strī vābhijāyate . viṣṇudharme kṛṣṇārpitamanā jyaiṣṭhamekabhaktena yaḥ kṣipet . ahiṃsraḥ sarvabhūteṣu vāsudevaparāyaṇaḥ .
     tapaścaraṇasaptamīvrataṃ bhaviṣyottare śṛṇuṣvāvahito bhūtvā yudhiṣṭhira! tapovratam . mārgaśorṣādimāseṣu kartavyaṃ bhūtimicchatā . tasmin sthito vrate vipro bahvṛco vedapāragaḥ . brahmavit kṛṣṇasaptamyāṃ dadyādarghyaṃ mahītale . ṛgvedavargatritayaṃ paṭhitvā sūryavallabham ityādi .
     tapovrataṃ padmapu° māthe niśārdravāsāḥ syāt saptamyāṃ goprado bhavet . svargalokamavāpnoti tapovratamihocyate .
     tāmbūlasaṃkrāntivrataṃ skandapu° athānyāṃ sampravakṣyāmi tāmpūlākhyāmanuttamām . vidhānaṃ pūrvavat kuryāddhānyasaṃkrāntivacca tat . tāmbūlacandanādyañca pragṛhyājñāṃ dvijottamāt . yāvat saṃvatsuraṃ pūrṇaṃ rātrau rātrau tataḥ ṣaram . tāmbūlaṃ bhakṣayed viprān kārayeccaiva nāntaram . vatsarānte tu kamalaṃ kṛtvā caiva tu kāñcanam . patrakośañca kurvīta tathā pūgīphalālayam ityādi .
     tārakadvādaśīvrataṃ bhaviṣyottare kathaṃ tat kṛṣṇa! kartavyaṃ tārakadvādaśīvratam . pāpo'pi sadgatiṃ prāpto yatprabhāvāt svagadhvaja! . kṛṣṇa uvāca mārgaśīrṣe site pakṣe gṛhītvā dvādaśīvratam . akṛttime jale snānamaparāhṇe samācaret . praṇamya bhāskaraṃ bhaktyā kṛtvā devārcanaṃ tathā .
     tithinakṣatravāravratāni kālottare nakṣatratithiyogena tithīnāṃ vārayogataḥ . punareva pravakṣyāmi bratāni tu yathāsthitam . rohiṇyāñcāṣṭamīyogo yadā bhavati saumyake . viśeṣapūjā kartavyā putrakāmeṇa yatnataḥ . puṣye śuklacaturdaśyāṃ guruyogo yadā bhavet . atha vā somasaṃyogo viśeṣāt pūjya śaṅkaram . pāyasaṃ ghṛtasaṃyuktaṃ śivāya vinivedayet . dhūpadīpopahārādyaiḥ pūrvabat pūjayecchivam . prāśanantu ghṛta kāryaṃ sarvakāmaprada vratam . ādityarevatīyogaścatudeśyāṃ yadā bhavet . aṣṭamyāṃ vā maghāyogo śivaṃ saṃpūjya pūrvavat . tilāstu prāśane śastā ādityavratamīritam . ārogyaṃ jāyate tasya putravandhugaṇaiḥ saha . rohiṇīcandrayogaśca caturdaśyāṃ yadā bhavet . aṣṭamyāṃ somasayogāt tadā candravrataṃ caret . prāguktena vidhānena śivaṃ saṃpūjya yatnataḥ . dadhi kṣīrantu naivedyaṃ prāśanaṃ kṣīrameva ca . kīrtimārogyabhaiśvaryaṃ prāpnuyānnānṛtaṃ vacaḥ . aśvinībhaumasaṃyogaścaturdaśyāṃ yadā bhavet . aṣṭamyāṃ bharaṇīyogastadā bhaumavrata caret . sapūjya parayā bhaktyā śivaṃ pañcopacārataḥ . raktotpalaprāśanantu sāmrājyaṃ prāpnuyācchubham . rohiṇībudhasaṃyogaścaturdaśyāṃ yadā bhavet . aṣṭamyāṃ vā samāsena budhavrata samācaret . śivā pūjyā vidhānena mahāsnānapuraḥsaram . mahāvartisamīpe tu prāśanaṃ pāyasaṃghṛtam . putrārthadārāśca yaśo vardhate tasya nānyathā . revatīgurusaṃyogaścaturdaśyāṃ yadā bhavet . aṣṭamyāṃ tiṣyasaṃyogād guruvrataṃ tadā caret . prāśanaṃ kapilājyantu brahmārasasamanvitam . vāgīśatvamavāpnoti vratasyāsya pabhābataḥ . śravaṇaṃ bhārgavayutaṃ catudaśyāṃ yadā bhavet . śakravrataṃ tadā viddhipunarvasvaṣṭamī yadā . saṃpūjya parameśānaṃ yathāvibhavavistaraiḥ . prāśanaṃ madhu caivātra kartavyaṃ saṃyatātmanā . mahāphalamavāpnoti vratasyāsya prabhāvataḥ . bharaṇīśaniyogastu caturdaśyāṃ yadā bhavet . ārdrāyogastathāṣṭamyāṃ tadā śanivrataṃ caret . śivaṃ saṃpūjya vidhivat prāśanaṃ sasyameva ca . śanirekādaśastho hi phalaṃ ya cchati śobhanam . viruddha naśyate vatsa! tadarthaṃ vratamācaret . hemakupyapravālañca kambalantu krameṇa ca . śaṅkhañca tīkṣṇalauhañca kramād yatnana dāpayet . yathā sambhavato vatsa! ācāryāya prayatnataḥ .
     tithiyugalavrata yamasmṛtau dvedhāṣṭamyau tu māsasya caturdaśyau tu dve tathā . amāvasyāpaurṇamāsyau saptamyaudvādaśādvayam . saṃvatsaramabhuñjānaḥ satatañca jitendriyaḥ . brahmacarya phalaṃ yacca yatphalaṃ satrayājinām . ṛtugābhi phala yacca tadavāpnotyabhojanāt
     tindukāṣṭamīvrataṃ bhaviṣyapu° jyaiṣṭhe māsi dvijaśreṣṭha! śuklāṣṭamyāṃ trilocanam . yaḥ pūjayati deveśamośalokaṃ brajannaraḥ . jyaiṣṭhe māsi tathāṣāḍhe śrāvaṇe ca tathā pare . pūjayeccaturomāsān nīlotpalakadambakaiḥ . tripurāntakaraṃ śambhuṃ tryambakāndhakasūdanam . gandhānāñca kadambana pūjayet guggulena ca . ṭemburukaphalaṃ vipra! prāśayet kāyaśādhanam ṭemburukantindukaphalam .
     tiladāhīvrataṃ skandapu° vidhinā kena kartavyaṃ tila dāhīvratāttamam . kasmitmāse tithau caiva vidhinā kena tadbhavet śrībhagavānuvāca pauṣamāse ca yā kṛṣṇā tithi rekādaśī śubhā . tāmupoṣya tadā snānaṃ kṛtvā nārāyaṇaṃ japet ityādi .
     tiladvādaśīvrataṃ viṣṇudharmoktam māghamāse tu samprāpte āṣāḍharkṣaṃ bhaved yadi . mūlaṃ vā kṛṣṇapakṣasya dvādaśyāṃ niyatavrataḥ . gṛhṇīyāt puṇyaphaladaṃ vidhānaṃ tasya me śṛṇu! . devadevaṃ samabhyarcya susnātaḥ prayataḥ śuciḥ . kṛṣṇanāmnā tu sampūjya ekādaśyāṃ mahāmatiḥ . upāṣito dvitīye'hni punaḥ sampūjya keśavam . saṃstūya nāmnā tenaiva kṛṣṇākhyena punaḥ punaḥ . dadyāttilāṃstu viprāya kṛṣṇāṃ me proyatāmiti . snānaprāśanayoḥ śastāstathā kṛṣṇatilā mune! . viṣṇuprīṇanamantraiśca samāpte varṣapāraṇe . kṛṣṇakumbhāstilaiḥ sārdhe pakvānnena ca saṃyutāḥ . chatropānadyugaiḥ sārdhaṃ saṃvītā ratnagarbhiṇaḥ . brāhmaṇānāṃ pradeyāste yathāvanmāsasaṃkhyāyā ityādi . viṣṇudharme vratāntaram māghyāntu samatītāyāṃ śravaṇena tu saṃyutā . dvādaśī yā bhavet kṛṣṇā proktā sā tiladvādaśī . tilaiḥ snānaṃ tilairhomaṃ naivedyaṃ tilamodakaiḥ . dīpaiśca tilatailena tathā deya tilodakam . tilāśca deyā vipreṣu tasminnahani pārthiva . upavāsadine rājan! hātavyāśca tathā tilāḥ . upoṣitanāpare'hni hotavyaśca viśeṣataḥ . inghanañca pradātavyaṃ brāhmaṇeṣu tathā nagha! . tilaprasthaṃ tadā hutvā sopavāso jitendriyaḥ . na durgatimavāpnoti nātra kāryā vicāraṇā ityādi .
     tībravrata saurapu° athātmacaraṇau bhittvā śivakṣetre vasennaraḥ . dehānte śivasāyujya labhate nātra saṃśayaḥ .
     turagasapnamīvrataṃ viṣṇudharmottare caitramāsasya saptamyāṃ śuklapakṣe narādhipa! . gomayenopalipte tu mṛdā kuryāt tu saṇḍalama . tatrāṣṭapatraṃ kamalaṃ karcavyaṃ varṇakaiḥ śubhai kṛtoṣavāsastanmadhye bhāskaraṃ pūjayennaraḥ . vrate samāpte dātavyāsturagā brāhmaṇāya tu . prāpyāśvamedhasya phalaṃ yathāvallokānavāpyātha purandarasya . upoṣya rājan! mucirañca kāla sāyujyamāyāti divākarasya .
     tuṣṭiprāptivṛtīyāvrataṃ viṣṇudharmottare tṛtīyā śrāvaṇe kṛṣṇāyā ca śravaṇasaṃyutā . śrāvaṇo'tra pauṇemāsyantomāso grāhyaḥ ataḥ śravaṇakṛṣṇavṛtīyāyāḥ śravaṇayuktatvaṃ na durghaṭam . tasyāṃ saṃpūjya govindaṃ tuṣṭimagryāmavāpnuyāt .
     tejaḥsaṃkrāntivrataṃ skandapu° athānyāṃ sampravakṣyāmi tejaḥsaṃkrāntimuttamām . saṃkrāntivāsaraṃ prāpya snānaṃ kṛtvā vicakṣaṇaḥ . śālitaṇḍulasaṃyuktaṃ kāraṇaṃ kārayecchubham . tanmadhye dīpakaṃ sthāpya prajvalantaṃ svatejasā . tanmukhe mādakaṃ sthāpya brāhmaṇāya nivedayet . arghyañca pūrvavat kāryamekabhaktantu pūrvavat . saṃvatsare tu saṃpūrṇe kuryādudyāpanaṃ budhaḥ ityādi .
     trayādaśadravyakamaptamīvrataṃ bhaviṣyottare bhānordine site pakṣe atīte cāttarāyaṇe . savrohibhistilayavān saha māṣamudgairgodhūmamāṃsamadhumaithunakāṃsyapātraiḥ . abhyañjanāñjanaśilātalacūrṇitāni ṣaṣṭhīvratī paraharedahanīṣṭasiddhyai . devān pitṛn munigaṇān sajalāñjalībhiḥ santarpya pūjya gaganāṅganahastadopama . hutvānale tilayavān bahuśoghṛtāktān bhūmau svapet hṛdi nidhāya dineśavimbam . yāni trayodaśadinairiha varjitāni dravyāṇi tāni parihṛtya dine ca ṣaṣṭyām . saṃprāśya śuddhacaṇakāniha varṣamekaṃ prāpnoti bhārata! pumān manasepsitāni .
     trigatisaptamīvrataṃ bhaviṣyapu° saptamyāṃ śuklapakṣe tu phālgunyāṃ yo yajennaraḥ . japedbalīti nāma bhaktyā punaḥ punaḥ . devārcanaṃ vāṣṭaśataṃ kṛtvaivaṃ tu japecchuciḥ . snātaḥ prasyānakāle tu utthāne skhalite kṣute . pāṣaṇḍān! patitāṃścaiva tathaiyāntyāvasāyinaḥ . nālāpayet tathā bhānumarcayecchaddhayānvitaḥ . idañcoccārayedbhānormanasā dhyānatatparaḥ . haṃsa haṃsa kṛpālo! tvaṃ agatīnāṃ gatirbhava . saṃsārārṇavamagnānāṃ trātā bhā divākara . eka prasādyopavāsaṃ kṛtvā niyatamānasaḥ . pūrvāhṇe eva vānyedyuḥ sakṛt prāsyārjunīyakam ārjunīyaka, gośakṛdgāśrayam
     trivikraṣatṛtīyāvrataṃ viṣṇudharmottaraṃ śuklapakṣe tṛtīyāyāṃ sopavāso jitendriyaḥ . maṇḍalatritayaṃ kuryād varṇakena pṛṣṭvak pṛthak . maṇḍalaṃ dakṣiṇaṃ bhāge śvetaṃ kuryāt tato naraḥ . raktaṃ madhye raveḥ kuryāt tādṛkśvetaṃ dhruvasya tu . viṣṇoḥ padatrayaṃ teṣu pūjyaṃ syāt maṇḍalena tu . bhūmau tu prathama pādaṃ dvitoyaṃ sūrthabhaṇḍale . tṛtīye tu dhruve deve pūjayet prayataḥ śuciḥ . vratāntaraṃ viṣṇudharmottare dvitoyañca pravakṣyāmi śṛṇu! traivikrama bratam . bhūmistu prathamaḥ pādaḥ antarikṣaṃ tathā paraḥ . tṛtīyo divi vijñeyā devadevasya cakriṇaḥ . bhuvaḥ patiḥ smṛtā vahnirantirikṣasya cānalaḥ . diśāṃpatistathā sūryastasya viṣṇoḥ padatrayam . jyaiṣṭheśuklatṛtīyāyāṃ sopavāsā jitendriya . kalye kūpajale snātā vahniṃ saṃpūjayennaraḥ . etat savatsaraṃ kṛtvā narastraivikramaṃ vratam . sarvakāmasamṛddhasya yajñasya phalamaśrutaṃ . vratāntaraṃ viṣṇudharmottare vakṣyāmi te mahābhāga! tava traivikramavratam . tṛtīya nṛpaśārdula! tanme nigadataḥ śṛṇu! . jyaiṣṭhe śuklatṛtīyāyāṃ naraḥ samyagupoṣitaḥ . bhuvaḥ sampūjana kuryāddhūpamālyānulepanaiḥ . dopaiḥ ratnaiśca vividhairdadyād vipreṣu dakṣiṇām . vījapūṇāṃni pātrāṇi sahiraṇyāni bhaktitaḥ . pūjaivamantarikṣasya māsyāṣāḍhe vidhīyate . dakṣiṇā tatra dātavyā tathā vāsāyuga dvije . divaḥ pūjā ca kartavyā śrāvaṇa prāgvadeva tu . chatrañcopānahaṃ yugma dakṣiṇā tatra dāpayet . evaṃ māsatrayeṇeha pāraṇaṃ prathamaṃ bhavet . māsatrayeṇa cānyena tato māsatraye punaḥ . tato māsatraye cānyaṭavamanyannacānyathā . vijñethamitthaṃ dharmasya pāraṇānāṃ catuṣṭayam ityādi .
     trivikramatrirātraśatavrataṃ viṣṇurahasye yattvirātraśataṃ kuryāt samuddiśya janārdanam . kulānāṃ śatamādāya sa yāti bhavanaṃ hareḥ . navamyādisite pakṣe naromārgaśirasya ca . prārabheta trirātrāṇāṃ śataṃ tu vidhivat bratī . śraddhadhāno jitakrodho nityasnāyī kṣamānvitaḥ . abhyarcayet sadā viṣṇuṃ karmaṇā manasā girā . aṣṭottarasahasrantu śataṃ vānudinaṃ japet . aṣṭamyāmekabhaktāśī dinatrayamupāvaset . ekādaśyāṃ śuci snātī vāsudevārcane rataḥ . dvādaśyāṃ pūjayeddevaṃ gandhamālyavileptanaiḥ . naivedyadhūpadīpārdyairgītanṛtyaiśca keśavam . anena vidhinā kṛtvā trirātrāṇāṃ śataṃ naraḥ . nirvāpayet tato bhaktyā viśeṣabidhinā vratam . saṃprāpte kārtike māsi vratametadanuttamam . pratimāsaṃ trirātradvayamiti pañcāśatā māsaiḥ śataṃ taccādhimāsadvatayotāccaturbhirvarṣairiti kārtike samāptiḥ .
     trivikramavrataṃ viṣṇudharmottare karoti keśavaprītyai kārtikaṃ māsamāptavān . pūrve vayasi yattena jānatā'jānatāpi vā . pāpamācaritaṃ tasmān mucyate nātra saṃśayaḥ . anenaiva vidhā nena mārgaśīrṣe'pi mādhavam . samarbhyarcyaikabhaktaṃ vai varṇibhyo yaḥ prayacchati ityupakrame . traimāsikaṃ vratamidaṃ yaḥ karoti nareśvara! . saviṣṇuprīṇanāt pāṣairlaghubhiḥ parimucyate . dvitīye batsare rājan! mucyate copapātakaiḥ . tadvat tṛtīye'pi kṛtaṃ mahāṣātakanāśanam . bratametannaraiḥ strībhistribhirmāsairanuṣṭhitam . tribhiḥ saṃvatsaraiścaiva pradadāti phalaṃ nṛṇām . tribhirmāsaistryavasthābhistrividhāt pātakānnṛpa! . trīṇi nāmāni devasya mocayanti trivārṣikaiḥ . yatastato bratamidaṃ trivikramamudāhṛtam . sarvapāpapraśamanaṃ keśavārādhanaṃ param . sauratrivikramavrataṃ bhaviṣyottare samabhyarcyajagannāthaṃ devamarkamathāpi vā . ekamaśnāti yo bhaktaṃ dvitīyaṃ brāhmaṇārpaṇam . karoti bhāskaraprītyai kārtikaṃ māsamāptavān . pūrve vayasi yattena jānatā'jānatā'pi vā . pāpamācarita tasmān mucyate nātra saṃśayaḥ . vratametannaraistrībhistrimirmāsairanuṣṭhitam . tribhiḥ saṃvatsaraiścaiva pradadāti phalaṃ nṛṇām . tribhirmāsaistryavasthāsu trividhāt pātakānnṛpa! . trīṇi nāmāni devasya mocayanti trivārṣikāt . yatastato vratamidaṃ trivikramamudāhṛtam . sarvabhūtapraśamanaṃ bhāskarārādhanaṃ param .
     tryambakavrataṃ padmapu° caturdaśyāntu naktāśī samānte goyugapradaḥ . sa śaivaṃ padamāproti yajantraiyambakaṃ vratam .
     daśādityavrataṃ brahmāṇḍapurā° vakṣye sauravrataṃ puṇyaṃ durdaśāntakaraṃ paraṃ . daśākaraṃ hi bhūtānāṃ manorathakaraṃ paraṃ . bhānuvāre site pakṣe daśamyāṃ caiva nārada! . prātaḥ kāle'tha madhyāhne mnānaṃ kuryādyathāvidhi ityādi .
     daśāvatāravrataṃ viṣṇupu° ekādaśyāṃ nirāhāro dvādaśyāṃ puruṣottamam . arcayed brāhmaṇamukhe sa gacchetparamaṃ padam . eṣā tithirvaiṣṇavī syāddvādaśīśuklapakṣagā . tasyāmārādhayeddevaṃ prayatnena janārdanam .
     dānyatthāṣṭamovrataṃ bhaviṣyapu° kārtike māsi viprendra! putrakāmo narosune! . aṣṭamyāṃ kṛṣṇaprakṣasya pūjayedvidhivaddvija! umāñca tāṃ satīṃ devīṃ vidhiyadbrahmasattama! . ya etat kurute bhaktyā umāmaheśvara vratam . samaikamevaṃ viprendra! sa yāti paramāṃ gatim . samaimekaṃ saṃvatsaram caturbhiḥ pāraṇairevaṃ samaikameka kīrtitaṃ budhaiḥ . prathamantu tribhirmāsaiḥ pāraṇaṃ kārtikādibhiḥ . kārtike mārgaśīrṣe tu pauṣe māsi tathā pare . unmattakasya puṣpaistu phalairbhakṣyairane kaśaḥ .
     divākaravrataṃ bhaviṣyapu° ādityavāraṃ hastena yuktaṃ gṛhṇīta pāṇḍava! . tataḥ pratyādityadinaṃ sapta vārān praṣūjayet . ekabhaktena naktāśī brāhmaṇān pūjayet divā . dakṣiṇāṃ tu yathā śaktyā dadyāt viprāya bhaktitaḥ
     dīptivrataṃ padyapu° sanghyādīpaprado yastu samāṃ tailañca varjayet . samānte dīpakān dadyāccakraṃ śṛlañca kāñcanam . vasvayugmañca viprāya sa tejasvī bhavediha . rudralokamavāpnoti dīptivratamidaṃ smṛtam .
     durgandhadaurbhāgyanāśanatrayodaśīvrataṃ bhaviṣyottare jyaiṣṭhe māsi site pakṣe trayodaśyāṃ yudhiṣṭira! . srātvā puṇyanadītīye pūjayechubhadeśajam ityādi .
     durgānavamīvrataṃ bhaviṣyapu° navamyāṃ tu site pakṣe niyataḥ sañjitendriyaḥ . māsi cāśvayuje vīra! kārtike kārtikottare . puṣye ca pūjayed dūrgāṃ jātipuṣpairvidhānataḥ . dhūpārthaṃ guggulaṃ dadyānnaivedyaṃ guḍapūpakān . durgeti nāma japtavyaṃ prayato'ṣṭaśataṃ nṛpa! . māghe ca phālgune māsi caitre caitrottare nṛpa! . śuklapakṣe tu aṣṭamyāmupavāsaparāyaṇaḥ ityādi varṣasādhyam .
     durgāvrataṃ devīpu° devīvrataṃ pravakṣyāmi sarvakāmaprasādhanam . śrāvaṇe śuklapakṣe tu aṣṭamyāṃ vāyubhojanaḥ . snātvā sārdhapuṭobhūtvā jitakrodhaḥ kriyānvitaḥ . devīṃ sasnāṣpa toyena punaḥkṣīreṇa vāriṇā . tatau gugguladhūpañca satu ruṣkantu dāpayet ityādi tadavadhivarṣasādhyam .
     dūrvāgaṇapaticaturthīvrataṃ saurapu° cīrṇametad vrataṃ sarvaiḥ purākalpe ṣaḍānana! . caturthī yā bhaveduktā nabhomāsasya puṇyadā . tasyāṃ vratamidaṃ kuryāt kārtikyāṃ vā ṣaḍānana ! . gajānanaṃ caturvāhumekadattaṃ vipāṭinam . tathā haimīmatho dūrvāṃ tadādhāre vyavasyitām . tadādhāre, vighneśāsane saṃsthāpya vighnahantāraṃ kalase tāmrabhājane . veṣṭitaṃ raktavastreṇa sarvato bhadramaṇḍale . pūjayecchuklakusumaiḥ patrikāmiśca pañcabhiḥ . vilvapatramaṣāmārgaḥ śamī dūrvā haripriyā . sopoṣyā tu suraśreṣṭha! tato rājyaṃ bhaviṣyati . sarvopahārasampannaṃ sarvopaskaramāharet . kandupakvaṃ phalaṃ śākaṃ lavaṇaṃ guḍaśarkarā . khaṇḍaṃ vustumbarī jīraṃ dhānyāni vividhāni ca . dātavyāni raghuśreṣṭha! vanyakānāntu bhaktitaḥ .
     dūrvātrirātravrataṃ padyapu° śṛṇu! dūrvātrirātrasya vidhiṃ kātrsnyena suvrata! . māsi mādrapade caiva śuklapakṣe trayodaśīm . trirātraṃ samupoṣyantu yāvat pūrṇā tithirbhavet . umāmaddeśvaraṃ devaṃ sāvitrīṃ dharmameva ca . dūrvāmūle tu saṃsthāpya maṇḍapaṃ kārayettataḥ ityādi .
     dūrvāṣṭamīvrataṃ bhaviṣyapu° brahman! bhādrapade māsi śuklāṣṭamyāmupoṣitaḥ . pūjayecchaṅkaraṃ bhaktyā yo naraḥ śraddhayānvitaḥ . sa yāti paramaṃ sthānaṃ yatra devastrilocanaḥ . gaṇeśaṃ pūjayedyastu dūrkayā yo hi taṃ mune! . kṛtvopavāsaṃ saptamyāmaṣṭamyāṃ pūjayecchivam . dūrvāsametaṃ viprendra! dadhyakṣataphalaiḥ śubhaiḥ . vratāntaraṃ dūrvāṣṭamīśabde dṛśyam .
     davamūrtivrata viṣṇadharbhottaroktam īśānañca tathā vahniṃ virū pākṣaṃ samīraṇam . jānīhi yaduśārdūla! daivamūrticatuṣṭayam . teṣāntu rūpanirmāṇaṃ kṛtvā tānarcayed budhaḥ . gandhamālyanaḥskāradīpaghūpānnasampadā . caitraśukle mahābhāga! pratipatābhṛtikramāt . kaupa--nādeya tāḍāgakāsāraiḥ snānamācaret . dadhnā tilairyavairhomo dhṛtena ca tathā bhavet . karpūraṃ vuṅkumañcaiva tathaivāgurucandanam . brāhmaṇeṣu pradātavyaṃ tathā rājan! dinakramāt . dinatrayaṃ tathā'śnīyāt sāyaṃ prātarathārcitam . dinamekantu nāśnīyāt vratacārī nare ttamaḥ . etat saṃvatsaraṃ kṛtvā vrataṃ puruṣasattama . sarvakāmasamṛddhasya yajñasya phalamaśnute .
     devavra ta padmapu° naktamadañcatvā tu gavā sārdhaṃ kuṭumbine . haimañcakraṃ triśūlañca dadyādviprāya vāsasī . praṇamya maktyā śakraśca priyatāṃ śivaveśavau . etaddevavrataṃ nāma mahāpātakanāśanam . yastu saṃvatsaraṃ pūrṇamekabhakto bhavennaraḥ . ahiṃsaḥ sarvabhūteṣu bāsudevaparāyaṇaḥ . namo'stu vāsudevāyetyahaścāṣṭaśataṃ japet . pauṇḍarikasya yajñasya tataḥ phalamavāpnuyāt . daśavarṣasahasrāṇi svargaloke mahīyate . tatkṣayādiha cāgatya māha tmyaṃ pratipadyate . kālottare vratāntaraṃ vṛhaspati maghāyogaścaturdaśyāṃ yadā mavet . uṣoṣya pūjayettasyāṃ devadevaṃ maheśvaram . mahāsnānaprakāreṇa mahāvartipuraḥsaram . aṅgarāgaścandanena śuklapuṣpaiḥ prapūjayet . dhūpastu saphalo deyaḥ madhunā candrasaṃyutaḥ . sitavastrāṇi vastañca ācayyāya pradāṣayet . jātīphalaiḥ prāśanañca rātrau jāmaraṇaṃ hitam . etaddevavrataṃ nāma āyuḥśrīkīrtivardhanam .
     devīvrataṃ padmapu° payovrataṃ pañcadaśyāṃ vratānte goyugapradaḥ . lakṣmolokamavāpnoti devīvatamudāhṛtam devīpu° vratāntaraṃ kṣīrāśī kārtike yastu devyā bhaktirato naraḥ . śākapācakanaktāśī prātaḥsnāyī śivārataḥ . pūjayettilahomastu madhukṣīraghṛtādibhiḥ . kāryastu devīmantreṇa śṛṇu puṇyaphalaṃ hare ityādi .
     dvādaśasaptamīvrataṃ bhabiṣyottare māthamāsāt samārabhya śuklapakṣe yudhiṣṭhira! saptanyāṃ kṛtasaṅkalpo vaṃṣamekaṃ vratī bhavet māsabhede niyamabhedāstatroktā dṛśyā° .
     dvāḍhaśasādhyatṛtīyāvrataṃ viṣṇudharmottare mano'numantā prāṇaśca narayānaśca vīyyavān . vittirhayo nayaścaiva haṃso nārāyaṇastathā . prabhavo viṣṇurviśvaśca sādhyā dvādaśa jajñire . tṛtīyāyāṃ mahābhāga! pūjayettānupoṣitaḥ . pratyekatṛtīyāyāṃ yāvadvarṣaṃ sopavāsa iti śeṣaḥ .
     dvādaśādityavrataṃ viṣṇudharmottare dhātā mitro'ryamā pūṣā śakro'ṃśovaruṇobhagaḥ . tvaṣṭā vivasvān sabitā viṣṇurdvādaśakastathā . pūjayed dvādaśādityān śuklapakṣe upoṣitaḥ . bhārgaśīrṣādathārabhya dvādaśyāṃ niyatavrataḥ .
     dvādaśīvrataṃ kūrmapu° ekādaśyāṃ nirāhāro dvādaśyāṃ puruṣottamam . arcayed brāhmaṇamukhe sa gacchetparamaṃ padam . eṣā tithirvaiṣṇavī syād dvādaśī śuklapakṣagā . tasyāmārādhayeddevaṃ prayatnena janārdanam .
     dvīpavrataṃ viṣṇudharmottare athātaḥ saṃpravakṣyāmi dvīpavratamanuttamam . caitraśuklāttathārabhya pratyahaṃ dinasaptakam . jambūśākakuśakrauñcaśālmalidvīpasaṃjñitam . gomedaṃ puṣkarañcaiva pratyahaṃ pūjayet kramāt . nityameva mṛdā snānaṃ bahireva samācaret . adhaḥśāyī bhavennityaṃ tadeva dinasaptakam ityādi .
     dhanasaṃkrāntivrataṃ skandapu° dhanamaṃkrāntimāhātmyaṃ śṛṇu skabda! vidhānataḥ . yatkṛtvā sarvapāpebhyo mucyate nātra saṃśayaḥ . saṃkrāntivāsaraṃ prāpya śucirbhūtvā samāhitaḥ . kalaśaṃ nirvraṇaṃ gṛhya vāripūrṇa nidhāpayet . suvarṇayuktantaṃ kṛtvā pretimāsantu dāpayet . vidhinānena varṣānte prīyatāṃ me divākaraḥ .
     dhanāvāptivrataṃ dharmottaroktam bhagavan! karamaṇā kena dhanavān puruṣo mavet . putravān devalokeṣu pūjyo bhavati mānavaḥ . iti praśne śrāvaṇyaṃ samatītāyāṃ pratipatprabhṛti kramāt . pūrbavat pūjayedviṣṇuṃ devaṃ saṅkarṣaṇaṃ vibhum ityādi .
     dhanyavrataṃ varāhapu° athātaḥ sampravakṣyāmi dhanyavratamanuttama! . yena sadyo bhaveddhanyo hyadhanyo'pi hi yo bhavet . mārgaśīrṣe'male pakṣe pratipad yā tithirbhavet . tasyāṃ naktaṃ prakurvīta rātrau viṣṇuñca pūjayet ityādi .
     dharāvrataṃ padmapu° yo viṃśatipalādūrdhvaṃ mahīṃ kṛtvā tu kāñcanīm . dinaṃ payovrataṃ dadyādrudraloke mahīyate . dharāvratamidaṃ proktaṃ saptakalpaśatānugam . dinaṃ devānāmuttarāyaṇam . payovratamityanantaraṃ kṛtvetyanusaṅgaḥ . rudro devatā dharādānaṃ pāraṇam ityādi
     dharmavrataṃ viṣṇudharmottare śuklapakṣe daśamyāṃ tu sopavāsastu bhānavaḥ . dharmaṃ sampūjayed devaṃ sarvalokasukhāvaham .
     dhānyavrataṃ skandapu athātaḥ saṃpravakṣyāmi dhānyavratamanuttamam . yat kṛtvā hi naro rājan! sarbakāmānavāpnuyāt . ayane viṣuve caiva snānaṃ kṛtvā vicakṣaṇaḥ . vratasya niyamaṃ kuryāddhyātvā devaṃ divākaram . ravindhyātvā tato dadyāddhānyaprasthaṃ dvijātaye . pratimāsaṃ punastadvat pūjyo devaḥ sahasrapāt . evaṃ sadā pradātavyaṃ dhānyaprasthaṃ dvijanmane . evaṃ saṃvatsare pūrṇe kuryādudyāpanakriyām .
     dhānyasaptamīvrataṃ bhaviṣyapu° saṃpūjya sitasaptamyāṃ bhānuṃ dhānyāni sapta ca . dadāti naktabhuk gārhaṃ lavaṇena samagvitam . gārhaṃ gṛhasyopakaraṇam sa tārayati saptānyān kulyānātmānameva ca . suta! dhānyavrataṃ nāma vrataṃ dhānyasukhapradam .
     dhāmatrirātravrataṃ padmapu° trirātropoṣito dadyāt phālgunyāṃ bhavanaṃ śubham . ādityalokamāptoti dhāmavratamidaṃ smṛtam .
     dhārāvrataṃ bhaviṣyottaroktam caitrārambhāt piṣaṃstoyañjaladhārāṃ prapātayet . varṣānte ghṛtasaṃpūrṇāndadyādvardhanikāṃ navām . etaddhārāvrataṃ nāma sarvodvegaharaṃ param . kāntisaubhāgya jananaṃ sapatnīdarpyanāśanam .
     jīnavamīvrataṃ bhaviṣyottare pauṣasya śuklapakṣe tu navamī śaṅkarī śrutā . tasyāṃ snātvā śubhaiḥ puṣpairarcanīyā hareḥ svasā . kumārī bhagavān devī siṃhasyandanagā minī . dhvajān nānāvidhān kṛtvā puratastañca pūjayet . mālatokusumairdīpairgandhadhūpavilepanaiḥ . balibhiḥ paśubhirṣedhyaiḥ surāmāṃsasragindhanaiḥ . dadhicandanacūrṇaiśca phalaiścānagnipācitaiḥ . devīṃ svarṇamayīṃ kṛtvā siṃhārūḍhāṃ caturbhujām . khaḍṣaśaktidharāṃ śūladharāṃ netratrayānvitām . (pūjayetu)
     dhvajavrataṃ viṣṇudharmottaroktam caitre tu pratyahaṃ māsi garuḍaṃ pūjayennaraḥ . pītena gandhanaivedyamālyavastrādinā dvija! . vaiśākhe ca tathā māsi tālaṃ saṃpūjayetsadā . nīlena gandhanaivedyamālyavastrādinā dvija! . jyaiṣṭhe ca pratyahaṃ māsi makaraṃ pūjayet sadā . śvetena gandhanaivedyamālyavastrādibhirdvija! . ṛṣyaṃ saṃpūjayeddevaṃ māsyāṣāḍhe yathāvidhi . raktena gandhanaivedyamālyavastrādinā dvija! . bahiḥ snānaṃ tathā kuryādvahnisaṃpūjanaṃ tathā . nityañca kuryāddharmajña! tathā brāhmaṇabhojanam . pāraṇārthe tathā kuryānnaktaṃ tailavivarjitam . adhaḥśāvī tathā ca syād brahmacārī sadā bhavet . vratametannaraḥ kuryāt samyaṅmāsa catuṣṭayam . brāhmaṇān pūjayecchaktyā āṣāḍhe carame'hani . vastrāṇyuktāni dharmajña! dadyādvipreṣu dakṣiṇām . kṛtvaikaṃ pāraṇaṃ rājan! svargaloke mahoyate . dvitīyaṃ pāraṇaṃ kṛtvā śakraloke mahīyate . tṛtīśaṃ pāraṇaṃ kṛtvā brahmaloke mahīyate . kṛtvā tūryaṃ pāraṇantu rudraloke mahīyate . viṣṇulokamavāpnoti kṛtvā dvādaśapāraṇam . dhvajavrataṃ dvādaśa vatsarāṇi kṛtvā narā bhārgavavaṃśasukhya! . sāyujyabhāyāti janārdanasya debasya viṣṇoḥ parameśvarasya .
     naktacaturthīvrataṃ skandapu° vināyakacaturthyākhya vrata vakṣyāmi te'nagha! . dhanyaṃ yaśasyamāyuṣyaṃ samīhitaphalapradam . bivnāpaśamanāyālaṃ sarvasiddhipradāyakam . priyaṃ gaṇapaternityamṛṣibhiścāpyupāsitam . mārgaśuklacaturthyāntu grāhyaṃ vratamidaṃ mahat . naktāhāreṇa viprendra . tilānnaṃ pāraṇaṃ smṛtam . tadeva vahnau hotavyaṃ brāhmaṇāya dadet sadā . nadyāṃ nade vā taivedyaṃ vighnarājāya saṃyamī . pūjayet . gaṇapatiṃ rātrau gandheḥ puṣpaiyathākramam
     nakṣatrapuruṣavrataṃ bhatsyapu° nakṣatrapuruṣaṃ nāma paraṃ nārāyaṇārcanam . pādau hi kuryādvithivadviṣṇunāmāni kīrtayet . pratimāṃ vāsudevasya mūlarkṣādyabhipūjayet . caitramāsa samāsādya kṛtvā brāhmaṇavācanam . mūle namo viśvadharāya pādāvanantadevāya ca rohiṇīṣu . jaṅghe ca pūjye varadāya caiva dve jānunī cāśvikumārakarkṣe . pūrvottarāṣāḍhayuge ca pādau namā śivāyetyamipūjanīyyu ityādi .
     nakṣatrārthavrataṃ devīpu° ataḥparaṃ pravakṣyāmi rūpasaubhāgyakārakam . nakṣatravidhigā vatsa! yathā tuṣyati śaṅkarī . mṛgādārabhya mūlena pādau jātisrajā purā . pūjayetsopavāsastu nakṣatrānte tu pāraṇam . yavānnaṃ haviṣā siddhaṃ brāhmye jaṅghe prapūjayet ityādi .
     nadīvrataṃ viṣṇudharmottare caitraśuklādathārabhya pratyahaṃ dinasaptakam . hradinīṃ hrādinīñcaiva pāvanīṃ caiva pūjayet . sotāṃ cekṣuṃ tathā sindhuṃ tathā bhāgorathīṃ kramāt . vahiḥsnānaṃ tathā kuryānnityaṃ naktāśano bhavet . jale ca juhuyāt kṣīraṃ śāntātmā ca dine dine . kṣīrapūrṇāśca dātavyā vāridhānyo dvijātiṣu . kṣīrāśanaśca tiṣṭheta tattathā dinasaptakam . evaṃ saṃvatsaraṃ kṛtvā pūrṇe saṃvatsare naraḥ . dvijātiṣu tato dadyādrajatasya palaṃ śubham . phālgunasyāsite pakṣe saptamyāṃ divase kramāt . taṃ lokamavāpnoti naro yatra pāyasakardamāḥ ityādi .
     nandavrataṃ viṣṇudharmottare śuklapakṣe mahārājaṃ trayodaśyāmupoṣitaḥ . phālgunāttu samārabhya nityaṃ saṃpūjayennaraḥ . mahārājantu dhanadam . gandhamālyanamaskāradīpadhūpānnasampadā . suvarṇaṃ brāhmaṇendrāya vratānte pratipādayet . kṛtvā vrataṃ vatsarametadiṣṭaṃ pakṣeṣu rājan! suciraṃ hyupoṣya . mānuṣyamāsādya dhanānvitaḥ syāt saubhāgyayuktaśca tathā virogaḥ .
     nandādivrataṃ bhaviṣyottare yastvādityagraheśasya vāro devasya suvrataḥ . pūjayet sa priyo nityaṃ khyāto gośrutibhūṣaṇaḥ (śivaḥ) . yastu saṃpūjayennityaṃ pataṅgaṃ pannagādhipam . gandhapuṣpādidhupaistu stotrairvā vividhaistathā . sopabāso gaṇaśreṣṭha! ādityagrahaṇe śuciḥ . japamāno mahāśvetāṃ svaśākhoktagrahādhipam . brāhmaṇān bhojayitvā tu tato bhuñjīta vāgyataḥ . ādityagrahayukte'smin vāre tripurasudanaḥ . tatra karma kṛtaṃ puṇyaṃ tatsarvaṃ śubhadaṃ bhavet .
     nandāvrataṃ devīpu° māse nabhasi saṃprāpte naktāhāro jitendriyaḥ . prātaḥsnāyī sadādhyāyī agnikāryaparāyaṇaḥ . devīṃ saṃpūjayedvatsa! bilvapunnāgacampakaiḥ . dhūpantu guggula dadyānnaivedyaṃ ghṛtapācitam . kṣīrānnaṃ dadhibhaktañca athavā śākayāvakam . japañca kuryānmantrasya sahasramathavā śatam . devyāstatra samarpye tat yāvat pūrṇaṃ vratambhavet .
     nanda saptamīvrataṃ bhaviṣyottare yā ta bhārgaśire māsi śuklapakṣe tu saptamī . nandā sā kathitā vīra! sarvānandakarī śubhā . pañcamyāmekabhaktaṃ tu ṣaṣṭhyāṃ naktaṃ prakīrtitam . saptamyāmupavāsañca kīrtayanti manīṣiṇaḥ . mālatīkusumānīha sugandhaṃ candanaṃ tathā . karpūrāgurusaṃmiśraṃ dhūpañcātra vinirdiśet . dadhyodanaṃ sakhaṇḍañca naivedyaṃ bhāskarapriyam . tadeva dadyādviprebhyo hyaśrīyācca svayaṃ yathā .
     nayanapradasaptamīvrataṃ bhaviṣyapu° yo mārgaśīrṣe sitasaptame'hni hastarkṣayoge jagataḥ prasūtim . saṃpūjya bhānuṃ vidhinopavāso sraggandhadhūṣānnavanopahāraiḥ . gṛhītagavyaṃ pratiyatnapūjādānādiyuktaṃ bratamavdamekam ityādi .
     narakapūrṇimāvrata viṣṇudharmottaroktam pratimāsantu nāmāni pañcadaśyāṃ jagatpateḥ . kṛtopavāsaḥ susnātaḥ pūjayitvā jagadgurum . uñcārayannaroyāti sumukhenaiva gacchati . yadvā māsagataṃ nāma prīyatāmiti kīrtayet . keśavaṃ mārgaśīrṣe tu pauṣe nārāyaṇaṃ tathā . māghavaṃ māghamāse tu govindamapi phālgune . caitre viṣṇuñca vaiśākhe kīrtayenmadhusūdanam . jyaiṣṭhe trivikramaṃ devaṃ tathāṣāḍhe ca vāmanam . śrīdharaṃ śrāvaṇe māsi hṛṣokeśaṃ tataḥparam . nāma bhādrapade tadvat jñāyate puṇyakāṅkṣibhiḥ . tadvadaśvayuje māsi padmanāmeti kīrtayet . dāmodaraṃ kārtike ca sarvāntarati durgatim . evaṃ māsakrameṇaiva yadi dātuṃ na śakyate . tadā saṃvatsarasyānte dadyāccaiva samāgatam .
     narasiṃhacaturdaśīvrataṃ narasiṃhapu° vaiśākhaśuklapakṣe tu caturdaśyāṃ samācaret . majjanmasambhavaṃ puṇyaṃ vrataṃ pāpapraṇāśanam . varṣe varṣe tu kartavyaṃ mama santuṣṭikārakam . mahāguptamidaṃ śreṣṭhamānuṣairbhavabhīrubhiḥ . tenaiva kriyamāṇena sahasradvārdaśīphalam . jāyate matsasvā vacmi mānuṣāṇāṃ mahātmanām . svātonakṣatrayāgena śanivāreṇa saṃyute . siddhiyogasya saṃyoge vāṇije karaṇe tathā . puṇyasaubhāgyayogena labhyate daivayogataḥ . sarvairaitestu saṃyuktaṃ hatyākoṭivināśanam . etadanyatare yoge taddinaṃ pāpanāśanam . kevale tat prakartavyaṃ maddine vratamuttamam . anyathā narakaṃ yāti yāvaccandradivākarau . yathā yathā pravṛttiḥ syātpātakasya kalau yuge tathā tathā praṇaśyanti tadavratasya prabhāvataḥ . madvratasya prabhāvena matirna syād durātmanām . vicāryetthaṃ prakartavyaṃ mādhave māsi madvratam .
     narasiṃhatrayodaśīvrataṃ narasiṃhapu° guruvāre trayodaśyāmaparāhṇe jalaplutaḥ . tarpayitvā devapitṛn ṛṣīṃśca tila taṇḍulaiḥ . narasiṃhaṃ samarbhyarcya yaḥ karotyupavāsakam . sarvapāpavinirmuktoviṣṇuloke mahīyate .
     narasiṃhavrataṃ garuḍapu° athāṣṭamīvrataṃ brahman! procyamānamidaṃ śṛṇu! . bhavavidhvaṃ sanaṃ nṝṇāṃ sarvārtiharaṇaṃ param . rājā vā rājaputro vā yadi cedripunāśanam . tadāṣṭamyāntu susnāto yavāśañca pakārayet . kuryādaṣṭadalaṃ padmaṃ taṇḍulairvā prasūnakaiḥ . karṇikāyāmatheśānaṃ narasiṃhākṛtiṃ smāt ityādi .
     navamyādyupāsavrata matsyapu° navamī cāṣṭamī caiva paurṇamāsī caturdaśī . yo bhuṅkte devi . naiteṣu suparvasu naraḥ sa mām . gāṇapatyaṃ sa labhate niḥsapatnamaninditam .
     navarātrivrataṃ devīpu° saubhāgyārthaṃ striyā kāryamādyaiśca ghanakāṅkṣibhiḥ . mahāvrataṃ mahāpuṇyaṃ śaṅkarādyairanuṣṭhitam . kartavyaṃ devarājendra! devībhaktisamanvitaiḥ . kanyāsaṃsthe ravau śakra! śuklādārabhya nandikām . nandikām pratipadam yavāśītyathavaikāśī naktāśītyatha vā punaḥ . prātaḥsnāyī jitadvandvastrikālaṃ śivapūjakaḥ . japahomasamāsaktaḥ kanyakā bhojayet sadā . aṣṭamyāṃ navagehāni dārujāni śubhāni ca . ekaṃ vā dvitribhāgena kārayet surasattama! . tasmin devī prakartacyā haimī vā rājatī ca vā . yuddhakālakṣaṇopetakhaḍagaśūlena pūjayet . sarvopahārasampannavastraratnaphalādibhiḥ . kārayedrathadolādipūjāñca validaivikīm ityādi .
     nāgadaṣṭoddharaṇapañcamīvrataṃ bhaviṣyottare upoṣya pañcamīṃ samyak nāgānāṃ balabardhanam . svamaikamekaṃ yāvacca vidhānaṃ śṛṇu bhārata! . samaikaṃ saṃvatsaram māsi bhādrapade rājan! śuklapakṣe tu pañcamī . sāpi puṇyatamā proktā grāhyāsau gatikāmyayā . caturthyāmekabhaktañca tasyāṃ naktaṃ prakīrtitam . tasyāṃ pañcamyāmupoṣyeti divā bhojanavarjanāt kuryāccāndramasaṃ nāgamatha vā kaladhautajam . atha dārumayaṃ bhavyaṃ mṛṇmayaṃ vāpyaśaktitaḥ . cāndramasaṃ sauvarṇaṃ kaladhautajaṃ rūpyabhayam . pañcamyāmarcayed dbhyaktyā nāgaṃ pañcaphaṇantathā . karavīraistathā padmaiḥ jātīpuṣpaiḥ sugandhibhiḥ . gandhairdhūpaiḥ sanaivedyaiḥ snāpya kṣorādibhirnṛpa! . brāhmaṇān bhojayetpaścāt dhṛtapāyasamodakaiḥ . anantaṃ vāsukiṃ śaṅkhaṃ padmaṃ kambalameva ca . tathā karkoṭagaṃ nāgaṃ nāgamaśvataraṃ nṛpa! . dhṛtarāṣṭraṃ śaṅkhapālaṃ kāliyaṃ takṣakaṃ tathā . piṅgalañca mahāmāgaṃ māsi māsi kramād yajet .
     nāgapañcamīvrataṃ bhaviṣyapu° nāgāniṣṭvā tu pañcamyāṃ na viṣairabhibhūyate . striyaṃ ca labhate puṃtraṃ paramāṃ śriyamāpnuyāt . mūlamantrāḥ svasaṃjñābhiraṅgamantrāśca kīrtitāḥ . pūrvavat padmapatrasthaḥ kartavyaśca tithīśvaraḥ . tithīśvaro'tra nāgaḥ gandhapuṣpāpahāraśca yathāśakti vidhīyate . pūjā'śāṭhyena śāṭhyena kṛtāpi tu phalapradā . ājyadhārāsamidbhiśca dadhikṣīrānnamākṣikaiḥ . pūrvoktaphalado homo yataḥ śāntena cetasā . etadvrataṃ vaiśvānaraprātapadvatavad vyākhyeyam .
     nāgavrataṃ kūrmapu° kārtikaśuklapakṣamupakramya tithau yugāhvayāyāntu samupoṣya yathābidhi . śaṅkhapālādinogānāṃ śeṣasya ca mahātmanaḥ . pūjā kāryā puṣpagandhakṣīrāpyāyanapūrvakamiti . yugāhvayāyāñcaturthyāṃ prātarmadhyāhna vyāpinyāñca kartavyam tathā ca skandapurāṇe prātarmadhyandine tatra tatropoṣya phaṇīśvarān . kṣīreṇāpyāyya pañcamyāṃ pārayet prayato naraḥ . viṣāṇi tasya naśyantina taṃ hiṃsanti pannagāḥ .
     nānāphalapūrṇimāvrataṃ viṣṇudharmottare prāpya pañcadaśīṃ rāma! tathā śuklāñca kārtikīm . ārāmagṛhabhittiṃ vai umeśauca samālikhet . tasya dvāri gṛhe cāśu nānāvarṇaistu varṇikam . gṛhopakaraṇe śaktyā tayoścaivābhito likhet . pītaṃ yadvāsasācchādya sakaṭīmukhanāsikam . tatastau pūjayennārī snātvā bhartṛparā śuciḥ .
     nāmatṛtīyāvrataṃ bhaviṣyottare upavāsasya niyamaṃ gṛhṇīyāt bhaktibhāvitā . devīṃ saṃvatsaraṃ yāvat tṛtīyāyāmupoṣitā . pratimāsaṃ kariṣyāmi pāraṇañcāpare'hani . tadavighnana me yātu samāptiṃ vratamuttamam . śaraṇaṃ tvāṃ prapannāsmi daurbhāgyāduddharasva mām . evaṃ saṅkalpya vidhivat kaunteya! kṛtaniścayā . bhaktyā nārī dhyānaparā snāna kṛtvā jitendriyā . nadyāṃ taḍāge vāpyā vā gṛhe vā niyatendriyā . pūjayet pārvatīṃ nāmnā rātrau prāśya kuśodakam . prabhāte bhojayet viprān śivabhaktān viśeṣataḥ . pauṣe māse tratīyāyāṃ nirijāṃ nāma pūjayet . gomūtraṃ prāśayedrātrau prabhāte bhojaved dvijān ityādi . bhaviṣyapu° vratāntarama gaurī1 kālī2 umā3 bhadrā4 durgā5 kāntiḥ6 sarasvatī7 . maṅgalā8 vaiṣṇavī9 lakṣmīḥ10 śivā11 nārāyaṇī12 kramāt . mārgatṛtīyāmārabhya pūjayet svargabhāk bhavet . mārgaśīrṣatṛtīyāmārabhya pratimāsamekaikena nāmnā pūjayedityarthaḥ ardhanārīśvaraṃ rudramatha vā umāśaṅkaram . pūjayedvidhivannārī aviyogamavāpnuyāt .
     nāmadvādaśīvrataṃ viṣṇurahasye mārgaśīrṣe śubhe māsi śuklapakṣe yatavrataḥ . prathamañcaiva gṛhṇīyāt dvādaśīṃ vidhivannaraḥ . kārayecca hareryajñamācāryādyairvidhānataḥ . arcayitvā hariṃ tatra labdhvānujñāṃ dvijanmanaḥ ityādi .
     nāmanavamīvrataṃ bhavisyapu° navamyāṃ śukhapakṣe tu kṛte nakte viśeṣataḥ . māsi cāśvayuje vīra! durgādevīti pūjayet . vilvapatraistathādbhiśca droṇapuṣpaistu sarvaśaḥ . guggulenātha dugdhena bhakṣyabhojyairanekaśaḥ . paramānnena ratnena mahiṣājairvighātitaiḥ . samprīṇanaṃ tathā kuryāddevyā vai bhaktimācaran . bhojayitvā navamyāṃ tu brāhmaṇānāṃ tu kanyakāḥ . brāhmaṇānāṃ sustriyaśca yathā bhavati śaktitaḥ . pañcagavyaṃ tataḥ prāśya naktaṃ bhuñjīta vāgyataḥ . ya evaṃ pūjayedatra durgāṃ bhaktyā samanvitaḥ . so'śvamedhasahasrasya phalaṃ prāpya divaṃ vrajet . kāryamāśvinavat sarvaṃ kārtike'pi hi sattama! . kṛtvopavāsamaṣṭamyāṃ māsi mārgaśire nṛpa! . navamyāṃ pūjayedvastu śaktyā bhagavatīṃ budhaḥ ityādi . varṣasādhyamidam .
     nāmasaptamīvrataṃ bhaviṣyottare caitrāt prabhṛti kartavyā sarvadā nāmasaptamī . ghāteti madhumāse tu pūjanīyo divākaraḥ . aryameti ca vaiśāsve jyaiṣṭhe mitraḥ prakīrtitaḥ . āṣāḍhe varuṇo jñeya indro nabhasi kathyate . vivasvāṃśca nabhasye tu parjanyo'śvayuji smṛtaḥ . pūṣā kārtikamāse ca mārgaśīrṣe tu kathyate . bhagaḥ, pauṣe vivasvāṃśca tvaṣṭā māthe tu kathyate . viṣṇustu, phālgune māsi pūjyo vandyaśca bhāskaraḥ . saptamyāṃ caiva saptamyāṃ bhojayedbhojakān budhaḥ .
     nikṣubhārkasaptamīvrataṃ prathamaṃ bhaviṣyapu° sūryabhaktā tu yā nārī dhruvaṃ sā puruṣo bhavet . strī caivāpyuttamaṃ nāthaṃ yat kṛtvā labhate śṛṇu . nikṣubhārkabrataṃ bhānoḥ sadā prītivivardhanam . aviyogakaraṃ vīra! dharmakāmārthasādhakam . saptamyāmatha ṣaṣṭhyāṃ vā saṃkrāntau bhānave dine . haviṣā haviṣā homaṃ sopavāsaḥ samācaret . nikṣubhārkasya caivārcāṃ kṛtvā svarṇamayīṃ śubhām . rājatīṃ vātha vākṣīṃ vā snāpayecca ghṛtādibhiḥ . nikṣubhā sūryapatnī tayā sahito'rkaḥ . dvitīyam yā nāryupavasedevaṃ kṛṣṇāmekāntu saptamīm . sā gacchet paramaṃ sthānaṃ bhānoramitatejasaḥ . varṣānte pratimāṃ kṛtvā śālipiṣṭamayīṃ śubhām . pītānulepanaimāṃlyaiḥ pītavastraiḥ prapūjayet . pūrvoktaṃ nikhilaṃ kṛtvā bhāskarāya nivedayet . sarvabhūmau mahīpālo ghātucāmīkaraprabhaḥ . varṣakoṭisahasrāṇi sūryaloke mahīyate . tṛtīyam saptamyāṃ yā nirāhārā bhavedavdaniyantritā . gajaṃ piṣṭamayaṃ kṛtvā varṣānte vinivedayet . vidhāya rājataṃ padmaṃ suvarṇakṛtakarṇikam . bhaktyā vinyasya tatpṛṣṭhe sarvaṃ pūrvavadācaret . kāmato'pi kṛtaṃ pāpaṃ bhrūṇahatyādi yadbhavet . tat sarvaṃ gajadānena kṣīyate nātra saṃśayaḥ . caturtham kṛṣṇapakṣe tu māghasya saptamyāṃ yā dṛḍhavratā . varṣaikamupavāsena sarvabhogavivarjitā . varṣānte sarvagandhotthaṃ nikṣubhārkaṃ nivedayet .
     nirjalaikādaśīvrataṃ bhaviṣyoktam vṛṣasthe mithunasthe'rke śuklā hyekādaśī bhavet . jyaiṣṭhe māsi prayatnena sopoṣyā jalavarjitaiḥ . snāne cācamane caiva varjayitvodakaṃ budhaḥ . upabhuñjīta daivādyadvratabhaṅgo'nyathā bhavet . udayādudayaṃ yāvadvarjayitvā jalaṃ budhaḥ . aprayatvādavāpnoti dvādaśyāṃ dvādaśīparaḥ . tataḥ prabhāte vimale dvādaśyāṃ snānamācaret . jalaṃ suvarṇaṃ dattvā tu dvijātibhyo yathāvidhi . muñjīta kṛtakṛtyastu brāhmaṇaiḥ sahito vaśau . evaṃ kṛte tu yat puṇyaṃ bhīmasena! śṛṇuṣva tat . saṃvatsarasya yā madhye ekādaśyo bhavantyuta . tāsāṃ phalamavāpnoti atra me nāsti saṃśayaḥ .
     nīrājanadvādaśīvrataṃ bhaviṣyottare kārtike śuklapakṣasya dvādaśyāṃ rajanīmukhe . samutthite vinidre tu deve dāmodare tathā . doṣānte naramālābhiramye strī vā nurantike . janayitvā navaṃ viṣṇuṃ hutvā mantrairdvijottamaiḥ . sārdhamānatapuṣpābhirdīpikābhirhutāśanam . kṛtvā mahājanāḥ sarve hariṃ nīrājayecchanaiḥ . puṣpairabhyarcitaṃ devaṃ samālabhya ca candanaiḥ . badaraiḥ karvaraiścaiva trapusai° rikṣubhistathā . gandhaiḥ puṣpairalaṅkārairvastrairatnaiśca pūjitaiḥ . tasyaivānugatāṃ lakṣmīṃ brahmāṇaṃ caṇḍikāṃ tathā . ādityaṃ śaṅkaraṃ gaurīṃ yakṣaṃ gaṇapatiṃ grahān . mātaraḥ pitaro gāvaḥ sarvā nīrājayet kramāt . gavāṃ nīrājanaṃ kuryāt mahiṣyādeśca maṇḍacam . bhrāmayettrāsayecchabdairghaṇṭāvādanacchādanaiḥ .
     nṛsiṃhadvādaśīvrataṃ dharaṇīvratoktam tadvattu phālgune māsi kṛṣṇapakṣe tu dvādaśī . upāṣyā proktavidhinā harimāvāhayed budhaḥ . narasiṃhāya pādau tu govindāyodaraṃ tathā . kaṭiṃ viśvabhuje tadvadanirudvāya codaram . kaṇṭhantu śitikaṇṭhāya piṅgakeśāya vai śiraḥ . asuradhvaṃ sanāyeti cakravodhrātmane tathā . śaṅkhamityeva sampūjya ganghapuṣpaphalaistathā . ratnagarbhaṃ ghaṭe sthāpya taṃ saṃpūjya vidhānataḥ . dvādaśyāṃ vedaviduṣe brāhmaṇāya nivedayet . evaṃ kṛte phalaṃ prāptaṃ yat purā pārthivena ca ityādi .
     pakṣasandhivrataṃ padmapu° pratipadyekabhaktāśī sāmante kapilāpradaḥ . vaiśvānarapuraṃ yāti vrataṃ vaiśvānarantvidam . pṛthivīṃ bhājanaṃ kṛtvā yī bhuṅkte pakṣasandhiṣu . ahorātreṇa caikenātirātraphalamaśnute .
     pañcaghaṭapūrṇimāvrataṃ bhaviṣyottare pañca pañcadaśīḥ sthitvā ekabhaktena mānavaḥ . saṃpūjya pūrṇimāṃ devīṃ likhitāṃ candanādinā . pūrṇimāpratimā tu praribhāṣāyāṃ draṣṭavyā . tataḥ pañca ghaṭān pūrṇān payodadhighṛtena ca . madhunā sitakhaṇḍena brāhmaṇāyopapādayet . manorathān pūrayasva yathā tvaṃ pūrṇimā hyasi . pañcaku mbhapradānena bhūtānāṃ tuṣṭirastu me . dvijānevaṃ namaskṛtya sarvān kāmānavāpnuyāt . etat pañcavaṭaṃ nāma vrataṃ tuṣṭipradāyakam .
     pañcapiṇḍikāgaurīvrataṃ skandapu° māgarakha° nabhasye ca site pakṣe tṛtīyādivase sthite . prātarutthāya paścācca bhakṣayet dantadhāvanam . tataśca niyama kuryādupavāsasamudbha dbhavam . gaurīnāma samuccārya addhāpūtena cetasā . tato niśāgame prāpte kṛtvā gaurīcatuṣṭayam . mṛṇmayaṃ yādṛśañcaiva tadihaikamanāḥ śṛṇu! . ekā gauro prakartavyā pañcapiṇḍā yathācitā . prahare prahare prāpte tāsu pūjāṃ ret . samāca
     pañcamahāpāpanāśanadvādaśovrataṃ bhaviṣyapu° yat kṛtvā mucyate lantarprahataḥ pañcapātakāt . pañcapātakinaḥ pretān pitṝṃstārayate tathā . niśākṛdāpyāyanaśca pūrṇimādevatā imāḥ . agannātho mahīdhārī devendro devakosutaḥ . caturbhujo gadāpāṇiḥ surabhīśaḥ sulocanaḥ . sarvagataścakrapāṇiḥ śūraścāpyasurāntakaḥ . śrīśaśca dvādaśa imā devatāḥ pariṃkīrtitāḥ . svāhākārānvitairetaiścaturthyantaiśca nāmabhiḥ . śrāvaṇādau devatānāṃ pūjāṃ ca kurute vratī . śrāvaṇādeva kurvīta dvādaśyāṃ parikīrtitā . pūrṇimāyāntu devebhyaḥ pāyasañjuhuyāttataḥ . amāvāsyāṃ devatānāṃ tilamudgaguḍodakam . pañca ratnāni deyāni pañcapātakaśāntaye . pañcamrtiṃ svarṇamayīṃ pañcāmṛtasamanvitām . bhojayed brāhmaṇān rājan! pañcadvādaśasaṃkhyayā .
     pañcamahābhūtapañcamīvrataṃ viṣṇudharmoktam ataḥparaṃ pravakṣyāmi pañcamūrtestathārcanam . pṛthivyāpastathātejo vāyurākāśameva ca . etā vai devadevasya kathitāḥ pañca mūrtayaḥ . caitre tu pañcamīṃ śuklāṃ samāsādya vicakṣaṇaḥ . sopavāso hariṃ devaṃ pañcātmānaṃ samarcayet . pañcamaṇḍalakāḥ kāryāḥ pañcabhirvarṇakaiḥ pṛthak . pārthivaṃ maṇḍalaṃ kāryaṃ nīlavarṇaṃ mahīpate! . vāruṇañca tathā śvetaṃ raktamāgneyamiṣyate . pītaṃ bhavati vāyavyaṃ kṛṣṇamākāśadaivatam . samānavarṇagandhaiśca puṣpaistānarcayet pṛthak . śaktyā ca dhūpadīpānnairyathālābhamarindama! . yavairmāṣaistilaiścaiva ghvapāyasena ca . tena
     pañcamūrtivrataṃ viṣṇudharmottare athāparaṃ pravakṣyāmi pañcamūrtivrataṃ tava . śaṅkhacakragadāpadmaṃ pṛthivīñca mahābhūja! . gandhairmaṇḍalikāṃ kṛtvā pañca pañcasu pūjayet . caitraśuklā dimāṃ prāpya pañcamīpramṛtiṃ naraḥ . sopavāso vahiḥsnātastathā śuklāmbaraḥ śuciḥ . ganghamālyanamaskāradīpadhūpānnasampadā . sarveṣāṃ pūjanaṃ kṛtvā juhuyājjātavedami . sarveṣāmeva devānāṃ nāmabhistu tathā gṛhān . brāhmaṇān bhojayeccātra tadā ca surabhojanam . saṃvatsaramidaṃ kṛtvā vratānte vastrapañcakam . pañca vedavidāṃ dadyāt pañcavarṇaṃ narādhipa! . vratenānena cīrṇena rājasūyaphalaṃ labhet .
     pañcāgnisādhanarambhātṛtīyāvrataṃ bhaviṣyottare bhadre kuruṣva yatnena rambhābratamanuttamam . mano'bhilaṣita kāma yena prāpnoti śaṅkaram . jyaiṣṭhaśuklatṛtīyāyāṃ snātā niyamatatparā . kuru! pārśveṣu pañcāgnon jvālāmālākulākṛtīn . nārhapatyaṃ dakṣiṇāgniṃ samyakāhavanīyakam . pañcamaṃ bhāskaraṃ teja ityete pañca bahnayaḥ . ityeṣāṃ madhyamā bhūtvā tiṣṭha pūrvasukhī satī . caturmukhaṃ dhyāyamānaṃ paṅkajāparisaṃsthitam . mṛgājinacchannakucāṃ jaṭāvalkaladhāriṇom . sarvāmaraṇasampannāṃ devīmabhimukha kuma .
     patravrataṃ maviṣyottare tāmbūlabhakṣaṇādau yā gaurāpatraṃ dadāti ca . gaurīpatraṃ tāmbūlapatram pūgacūrṇasamāyuktaṃ striyo vā puruṣasya vā . varṣasyānte tu sauvarṇaṃ phalapatrantu rājatam . muktāphalamayaṃ cūrṇaṃ sampūrṇaṃ vā prayacchati . na sā prāpnoti daurbhāgyaṃ na daurgandhyaṃ sukhasya vā . etatpatravrataṃ nāma gaurīlokapradāyakam .
     padārthavrataṃ viṣṇu dharmottare śuklapakṣe daśamyāṃ tu sopavāsastithā naraḥ . mārgaśīrṣe tathārabhya yāvat saṃvatsaraṃ bhavet . ganghamālyanamaskāradhūpadīpānnasampadā . dikpālapūjanaṃ kuryāt diśāṃ saṃpūjanaṃ tathā . gāṃ vatsarānte dadyācca tathaiva ca payasvinīm . brāhvaṇāya mahābhāga! tathā ca manujottama! . etadvrataṃ naraḥ kṛtvā yatra kvacana gacchati . tatreṣṭaṃ kāmamāpnoti putreṣṭiphalamaśnute . vāṇijyasaktaśca naraḥ sasiddhiṃ yāyāt tathānyāṃ vijīgīṣavaśca . vidyārthino vā ripunāśanaṃ vā hitaṃ padārthavratametadiṣṭam .
     padmanābhadvādaśīvrataṃ tadvadāśvayuje māsi dvādaśīṃ śuklapakṣi ṇom . saṅkalpyābhyarcayeddeghaṃ padmanābhaṃ sanātanam . padmanābhāya pādau tu kaṭiṃvai padmayonaye . udaraṃ sarvadevāya puṣkarākṣāya vai uraḥ . avyapāya tathā bāhū prāgvadasrāṇi pūjayet . prabhavāya śiraḥ pūjya prāgvadagre ghaṭaṃ nyamet . tasmin hemamayaṃ devaṃ padmanābhaṃ tu vinvaset . padmanābhastu dakṣiṇādhohastādārabhya savyena ca śaṅkhapadmagadācakradhārī kāryaḥ .
     payovrataṃ padmapu° varṣamekaṃ bhavedayastu pañcadaśyāṃ payovrataḥ . pañcadaśyāmityamāvāsyāyāṃ purāṇāntarasaṃvādāt samānte śrāddhakṛd dadyāt yañca pañca payastrinīḥ . vāsāṃsi ca piśaṅgāni jalakumbhayutāni ca . sa yāti vaiṣṇavaṃ lokaṃ pitṝṇāṃ tārayecchatam . janmāntare bhavedrājā! payovratamidaṃ smṛtam .
     parvanaktavrataṃ bhaviṣyapu° yo'vdamekaṃ prakurvīta naktaṃ parvaṇi parvaṇi . parva pañcadaśī brahmacārī jitakrodhaḥ śivācenarataḥ sadā . vatsarānte ca viprendra! śivabhaktān samāhitān . bhojayitvā tato brūyāt prīyatāṃ bhagavān prabhuḥ . evaṃvidhisamāyuktaḥ śivalokañca gacchati
     pavagājanavrataṃ padmapu° pṛthivībhājane bhuṅkte nitya pavasu yo naraḥ . atirātraphalaṃ devi! ahorātreṇa vindati . pṛthivībhānnane bhūmābannaṃ nidhāyetyarthaḥ śivo'tra devatā .
     pātālavrataṃ viṣṇudharmottare cetramāsa datha rabhya kṛṣṇapakṣe dine dine . pātālapūjanaṃ kuryāt pratipatprabhṛtikramāt . raukṣaṃ bhaumaṃ snigdhabhaumaṃ pātālaṃ nīlamṛttikam . raktabhaumaṃ pītabhoma śvetakṛṣṇamṛdāvapi . suvarṇairgandhamālyaiśca naivedyena ca bhūriṇā . ghṛtadopapradānena vahnisantarpaṇena ca . evaṃ naktāśanaḥ kṛtvā vrataṃ saṃvatsaraṃ sadā . vratāvasāne dadyāt tu dīpakān dvijaveśmasu .
     pātravrataṃ narasiṃhapu° upaṣyaikādaśīṃ śuklāṃ māṣamāme'tha pūrṇimān . kuryādvidhimimaṃ samyak sadā tasya vrajetpadam . taddvirūpapradañcaitada vrata saubhāgyadāyakam . putradaṃ veśmadañcaiva vidhinā caritaṃ tvidam . vratasyāsya pravaktāraṃ samayuktaṃ guṇānvitam . pūjayedbhūmikāmo'tha pādukādyaiḥ subhāvitaḥ . rukmaprājyayutañcātha pātraṃ nīlāñca gāmapi . abhāve ca tathā hemraḥ karṣārdhena tu rājatam . vastrayugmaṃ navaṃ sūkṣmaṃ puṣpaprakaracitritam . āśritya tatra tat pātraṃ śucau deśe niveśayet . tato jāgaraṇaṃ kuryāt gotavādyādimaṅgalaiḥ . prabhāte tu nayetpātraṃ harerāyatanaṃ mahat . snāpya kṣīrādibhirdevaṃ viṣṇuṃ sampūjya vai svayam . nivedayet tu tatpātraṃ prīyatāmityudīrayet .
     pāpanāśanīsaptamīvrataṃ bhaviṣyapu° śuklapakṣasya saptamyāṃ yadā ṛkṣaṅkaro bhavet . tadā puṇyatamā proktā saptamī pāpanāśinī . karo, hastaḥ ayaṃ hi yogo bahule śrāvaṇe māsi sambhavati . tasyāṃ sampūjya deveśaṃ citramānuñjagadgurum . saptajanmakṛtātpāpānmucyate nātra saṃśayaḥ . yaścopavāsaṃ kurute tasyāṃ niyatamānasaḥ . sarvapāpanirmuktaḥ sūryaloke mahīyate . dānaṃ yaddīyate kiñcit samuddiśya divākaram . homo vā kriyate tatra tat sarvañcākṣayaṃ bhavet . kararkṣā saptamī kṛṣṇā tenoktā pāpanāśinī . asyāṃ samabhyarcya raviṃ yāti saumanasaṃ puram .
     pāpamocanavrataṃ saurapu° vilvavṛkṣaṃ samāśritya dvādaśāhamamojanam . yaḥ kuryād bhrūṇahāt pāpānmukto bhavati nārada! .
     pāpāttrāṇasakrāntivrataṃ skandapu° vakṣyātyapāṣasaṃkrāntiṃ śṛṇu skanda! cidhānataḥ . saṃkrāntyāṃ niyato bhūtvā tilaiḥ śvetaiḥ samanvitaiḥ . karaka vardhamānañca pratimāsaṃ nive dayet . vardhamānaḥ śarāvaḥ . mantreṇānena tu snāyādbhaktibhāvasamanvitaḥ . tilo māmpātu pāpebhyastava deva prasādataḥ . tvañca māṃ rakṣa deveśa! vāṅmanaḥkāyakalmaṣāt . udyāpane ca devasya sauvarṇamāṣakeṇa tu . dvibhujā pratimā kāryā rajatenātha kārayet .
     prālīcaturdaśīvrataṃ bhaviṣyottare māsi bhādrapade pakṣe śuklebhūtatithaau nṛpa! . tadā bhaktyā pradātavyaṃ varuṇāyārghya muttamam . brāhmaṇaiḥ kṣatriyairvaiśyaiḥ śūdraistrībhistathaiva ca . phalapuṣpaistathā vastrerdīpālaktakacandanaiḥ . virūḍhaiḥ saptadhānyaiśca dadhipiṣṭāmbucandanaiḥ . anagnipākasiddhaistaistilataṇḍulamiśritaiḥ . kharjūrairnārikelaiśca bījapūrṇāvṛpaistathā . ātṛpaṃ (ātā) phalaviśeṣaḥ drākṣādāḍimapūgaiśca puṣpaiścāpi prapūjayet . saṃruddhaśuddhasalilātibalāṃ viśālāṃ pālīmupetya bahubhistanubhiḥ kṛtālom . ye pūjayanti varuṇaṃ sahitaṃ samudre teṣāṃ gṛhe bhavati bhūtiranarthagādhā .
     pāśupatavrataṃ bahnipu° śibaṃ ye pūjayiṣyanti dānaṃ dāsyanti suvratāḥ . savepāvavinirmuktā divameṣyanti te dvijāḥ . yathā paśupatirnitya hatvā sarbamidaṃ jagat . na lipyate punaḥ so'pi yo nityaṃ vratamācaret . iha janma kṛtaṃ pāpaṃ pūrvajanma kṛtañcayat . vrataṃ pāśupataṃ nāma kṛtvā hanti dvijottama! dvādaśyāmekabhaktāśī trayodaśyāmayācitam . caturdaśyāṃ tathā naktaṃ upavāsaṃ pare'hani . kālasaṃhitoktam rahasyaṃ yat pravakṣyāmi sarvapāpanikṛntanam . brataṃ pāśupataṃ śreṣṭhaṃ mayā ca śirasi (vede) śrutam . kālaścaitrapaurṇamāsī deśaḥ śivaparigrahaḥ! kṣetrārāmādiranyo vā praśastaḥ śubhalakṣaṇaḥ . tatra pūrvatrayodaśyāṃ susnātastu kṛtāhnikaḥ . atulārthaṃ samācarya saṃpūjya praṇipatya ca . pūjāṃ svaśāṇikīṃ kṛtvā śuklāmbaradharaḥ svayam . śuvlayajñopavītī ca śuklamālyānulepanam . darbhāsane samāsīno darbhamuṣṭiṃ pragṛhya ca . prāṇāyāmatrayaṃ kṛtvā prāṅmukhovā'pyu daṅmukhaḥ . dhyātvā devañca devīñca bhūtavijñānavartmanā . bratametat karomīti bhavetsaṅkalpya dīkṣitaḥ . yāvat śarīrapātañca dvādaśāvdamathāpi vā . tadardhaṃ vā tadardhaṃ vā māsadvāśakantu vā . tadardhaṃ vā tadardhaṃ vā māsamekamathāpi bā . dinadvādaśakaṃ vātha vratasaṅkalpanaṃ vidhiḥ . vratāntaraṃ malavyapohanaṃ liṅga pu° kṛtvā kanīyasaṃ liṅgaṃ snāpya candanavāriṇā . caitramāsādi viprendrāḥ śivaliṅgavrataṃ śubham . kṛtvā haimaṃ śubhaṃ padmaṃ karṇikākesarānvitam . navaratnaistu khacitamaṣṭapatraṃ yathāvidhi . karṇikāyāṃnyaselliṅgaṃ sphāṭikaṃ pīṭhasaṃyutam . tatra bhaktyā yathānyāyamarcayedbilbapatrakaiḥ .
     pitṛvrataṃ viṣṇudharmottare ataḥparaṃ pravakṣyāmi saptamūrtivrataṃ tava . caitramāsādathārabhya pratipatprabhṛti kramāt . subhāsvarā varhiṣado'pyagniṣvāttāstathaiva ca . kravyādāpahatāścaiva ājyapāśca sukālinaḥ . pūjayet pratyahaṃ rājan! gandhamālyānulepanaiḥ . naivedyaṃ kṛśaraṃ kuryāt tilānagnau ca homayet . kṛśaraṃ bhojayedviprān tilān dadyācca dakṣiṇām . naktāśanastathā tiṣṭheddhaviṣyāśī narādhipa! saṃvatsaramidaṃ kṛtvā vrataṃ puruṣasattama! . vratāvasāne dadyāttu rajatasya phalaṃ dvije . vratenānena corṇena saptalokagatirbhavet . tridaśaiḥ pūjyamānastu kāmacārī vihaṅgamaḥ .
     pipītakīdvādaśīvrataṃ ti° ta° uktaṃ vaiśākhaśukladvādaśyāṃ kāryam .
     puṇḍarīkaprāptivrataṃ viṣṇudharmottare dvādaśyāṃ devadeveśaṃ ṣūjayitvā jalādhipam . puṇḍarīkamavāpnoti varuṇaṃ yādasāmpatim .
     putrakāmabrataṃ padmapu° namasyamāsasya tu paurṇamāsyām . bhāryādvitīyaḥ sahasā ya eva putreṣṭimādau svagṛhe'pi kṛtvā . gacchrettataḥ sarvasamṛddhiyukto homaiḥ sajāpyairvalinā ca rudūm . śailendrakanyāgajavaktrayuktam sadbhāvaśaktyā pyatha vārcayitvā . saṃpūjya viprānatha devapūrvān kṛtopavāso jitaroṣadoṣaḥ . tataḥ sahāyānapi bhojayitvā bhāryāñca paścāt svayamatra bhuṅkte . tṛptāñca bhāryāmatha gopayitvā pradakṣiṇīkṛtya guhāṃ suguhyām . gṛhāṃstu gacchetparipūrṇakāmo vṛṣaḥ prahṛṣṭaḥ kṛtabhojataśca . kathāśca diṣyāstvatha nandinīśca bhāryāṃ tataḥ śrāvaṇayoḥ prayuktām . kṣīrodanaṃ tridinaṃ bhojayecca bandhyāñca bhāryāmapi putrakāmām . tato gṛhe sarvasamṛddhikāmaḥ santarpya bhāryāṃ prayato vidhāya . umāṃ śivaṃ nandinaṃ cārcayitvā tato bhavet putravatī ca bandhyā . vratāntaraṃ vṛścikasaṃkrāntyāṃ kārtikapūjārūpam .
     putraprāptiṣaṣṭhīvrataṃ viṣṇudharmottare vaiśākhamāsādārabhya pañcamyāṃ ya upoṣitaḥ . bhavantaṃ pūjayet ṣaṣṭhyāṃ saṃvatsaramatandritaḥ . putrārthī prāpnuyāt putrān dhanakāmo dhanī bhavet . svargārthī prāpnuyāt svargamapi tuṣṭo tamātmajaḥ . stotreṇa ca madīyena ye stoṣyanti narāḥ prabho! . lokadvaye'pi te kāmān prāpnuvanti manaḥpriyān . kumāraśca tathā skando viśākhaśca guhastathā . caturātmā vinirdiṣṭo bhagavān krauñcasūdanaḥ . tamabhyarcya naraḥ ṣaṣṭhyāṃ putrān prāpnotyabhīpsitān .
     putraprāptivrata devīpu° brahmaṇā yo vidhiḥ śakre kathito vijayāvahaḥ . jayeti pūrṇimā tāta! śrāvaṇasya śubhāvahā . śakra uvāca vijayā yā samākhyātā sarvakāmaprasiddhaye . tāmahaṃ śrotumicchāmi tattvataḥ surasattama! . brahmovāca putrārthaṃ rājyavidyārthaṃ yaśaḥsaubhāgyato'pi vā . vijayārthaṃ grāmakāmo jayāṃ kurvīta pūrṇimām . haimaṃ vā rājataṃ vāpi khaḍgaṃ vā atha pāduke . pratimāṃ vāpi kuvīṃta sarvalakṣaṇasaṃyutām . śāṅkaryā iti śeṣaḥ tāmādāya śubhe ṛkṣe śuklavastravibhūṣitām . yavaśālyaṅkuropetāṃ pānapātravibhūṣitām . dīvīṃ suśobhanāṃ vastraiḥ kalpayettatra vinyaset .
     putrasaptamīvrataṃ varāhapu° māsi bhādrapade prāpte śuklapakṣe sureśvaraḥ! . saptamyāmuṣavāsena putraprāptiprada bratam . ṣaṣṭyāṃ caiva susaṃkalpya saptamyāṃ pūjayeddharim .
     putrīyabrataṃ viṣṇudharmottare prauṣṭhapadyāmatītāyāṃ kṛṣṇapakṣāṣṭamī tu yā . sopavāsonaro'ṣṭamyāṃ yoṣidvā tanayārthinī . snātā sarasi dharmajñā toye'vāpyatha sārase . pūjanaṃ vāsudevasya yathā kuryāttathā śṛṇu! .
     putrīyasaptamībrataṃ viṣṇudharmottare mārgaśīrṣe śubhe māsi śuklapakṣe dvijottama! . putrīyāṃ saptamīṃ rāma! gṛhṇīyāt prayataḥ śuciḥ . atha vā putrakāmaśca vidhinā yena tat śṛṇu . putrīyāṃ putradām . haviṣyāśī śiraḥsnānaṃ kṛtvā bhāskarapūjanam . adhaḥśāyī dvitīye'hni govṛṣāṇodakena tu . snātvā saṃlipya ca tathā śubhe deśe tu maṇḍalam . tatrāṣṭapatrakamalaṃ vinyaset varṇakaiḥ śubhaiḥ . tasyaiva karṇikāmadhye bhāskaraṃ candanena tu . raktena pūjayeddevaṃ ganghamālyānulepanaiḥ .
     putrotpattivrataṃ ādityapu° kuru saṃvatsaraṃ snānaṃ śravaṇe śravaṇe mune! so'pi putrānavāpāṣṭau cakāra śraddhayāndhitaḥ . pārāśaryaḥ sutaṃ lebhe vratasyāsya prabhāvataḥ . evamanyo'pi rājendrastāvat siddhimavāpnuyāt . putrān pautrāṃśca labhate sukhañcātyantamaśnute .
     puraścaraṇasaptamīvrataṃ skandapu° nāgarakhaṇḍe māthamāse vare pakṣe makarasthe divākare . saptamyāṃ sūryavāreṇa vratametat samācaret . pāṣaṇḍaiḥ patitaiḥ sārdhaṃ tasminnahani varjayet . kṣapāyatvā nṛpaśreṣṭha! prabhāte dantadhāvanam . mantreṇānena pānācca kartavyo niyamo nṛpa! . puraścaraṇakṛt pāpāt saptamyāṃ divasādhipa! . upavāsaṃ kariṣyāmi adya tvaṃ śaraṇaṃ mama . tato'parāhṇasamaye snātvā dhautāmbaraḥ śuciḥ . pratimāṃ pūjayedbhaktyā dinādhipasamudbhavām . raktaiḥ puṣpairmahāvīrapādau sampūjayettataḥ .
     puṣpadvitīyābrataṃ bhaviṣyapu° kārtike śuklapakṣe tu dvitīyāyāṃ narādhipa! puṣpāhāro varṣamekaṃ vaset suniyatātmavān . kārtikaśuklapakṣadvitīyāyāṃ vratamārabhyānyāsyapi śuklapakṣadvitīyāsveva varṣaparyantaṃ puṣpāhāravrataṃ kuryādityarthaḥ . kālaprāptāni yāni syurhaviṣyakusumāni tu . bhuñjīta tāni dattvā tu brāhmaṇebhyo narādhipa! . haviṣyakusumāni pūjārhāṇi bhakṣaṇe cāviruddhāni aśvinau cātra nāmabhantreṇa pūjanīyau tayoḥ phaladātṛtvena śravaṇāt . suvarṇasya ca puṣpāṇi gavā saha dadāti yaḥ . vratānte tasya santuṣṭau devau tribhuvaneśvarau . dattaḥ kāmāṃstathā divyānvimānamapi taijasam . suciraṃ devanārībhirlokaṃ ramayato'śvinau .
     pūrṇimāvrataṃ viṣṇudharmottare yā prerayati karmāṇi lokeṣu dvijasattama! . tasyāḥ saṃpūjanaṃ kāryaṃ śuklapañcadaśīṃ sadā . mālyānulepanaiḥ śuklairdhūpena ca sugandhinā . raktavastrapradānena dīpadānena cātha vā . vaidalaiśca tathā bhakṣyairapūpaiśca tathaiva ca . pūjayitvā ca tāṃ devīṃ bhoktavyaṃ niśi bhāryayā . yadi pañcadaśīṃ sarvāṃ na śaknoti kathañcana . devyāḥ saṃpūjanaṃ kāryaṃ avaśyamapi kārtike . umāntu pūjayed yā tu sā tu nārī pativratā . sadā dharmaratā nārī loke bhavati bhārgava! . vahnipu° vratāntaram śrāvaṇyāṃ paurṇamāsyāñca sopavāso jitendriyaḥ . prāṇāyāmaśataṃ kṛtvā mucyate sarvakilviṣaiḥ .
     pṛthivīpañcamīvrataṃ viṣṇudharmottare pañcamyāṃ pṛthivīṃ śukle devīṃ saṃpūjayennaraḥ . tāmavāpnoti yatnena nātra kāryā vicāraṇā .
     paurandapañcamībrataṃ bhaviṣyottare tilapiṣṭamayaṃ kṛtvā gajaṃ haimavibhūṣitam . kakṣāṅkuśayutaṃ tadvadārohakasamandhitam . tadvaditi anantavratoktamatra gajasvarūpaṃ gṛhyate . nakṣatramālāsahitaṃ cāmarāpīḍadhāriṇam . daśanāgrabadbanetraṃ raktavastrayugāvṛtam . tāmrapātryāṃ kuṇḍake vā kṛtadantāgramodakam . pradadyād dvijadampatyoḥ pūjya mālāvibhūṣaṇaiḥ . karṇābharaṇakaṃ dadyāt vastrañca malavarjitam . kāntāratārakaṃ hyetat kathitaṃ hi yudhiṣṭhira! . kāntāragiridurgeṣu tārayatyapi duḥkhitān . iha loke pare caitannātra kāryā vicāraṇā . ye kurvanti dine puṇye vrataṃ paurandarāhvayam . teṣāṃ paurandare loke vāsaḥ syāt suciraṃ nṛpa! dine puṇye, pañcamyāṃ brakaraṇavaśāt .
     prakṛtipuruṣadvitīyāvrataṃ viṣṇudharmottare puruṣaḥ prakṛtiścobhau jagat sarvaṃ prakīrtitam . agnīṣomātmakaṃ sarvaṃ tathā tacca prakīrtitam . vāsudevaśca lakṣmīśca tāveva parikīrtitau . caitraśukladvitīyāyāṃ sopavāso jitendriyaḥ . pauruṣeṇa ca sūktena vahniṃ saṃpūjavennaraḥ . sopavāsa iti pratipadi kṛtopravāso dvitoyāyāṃ vahniṃ pūjayedityathaḥ upariṣṭācca kṣīraghṛtabhojanasya vihitatvāta gandhamālyanamaskāradīpadhūpānnasampadā . lakṣmīñca varadaṃ devaṃ pūjayedudakaṃ harim . śrīsūktena ca dharmajña! tathārcanmanujottamam . harisomau vahniṃ jalakumbañca pratiṣṭhāpya paruṣamagniṃ bāsudevañcaikopari pūjayet ityādi .
     prajāpativrataṃ atha vaṭorvratam ityupakrame nekṣetodyantamādityamityādikamuktam .
     pratipadkṣīrapāṇavrataṃ bhaviṣyapu° kārtikyāmatha saptamyāṃ vaiśākhyāṃ vā yugādiṣu . niyamopavāsaṃ prathamaṃ grahayeta vidhānavit . kārtike vaiśākhe vā māsi pratipattithau vratasyārambhaḥ . yugāditithivratasya māghavaiśākhabhādrapada kārtikeṣvanyatame ārambhaḥ yā tithirniyamaṃ kartuṃ śakyā samanugacchati . tasyāṃ tithau vidhānaṃ yattannibodha janādhipa! . niyamopavāsaṃ prathamaṃ grāhayed vidhi vannaraḥ . yadā vai pratipadyādau gṛhṇīyānniyamaṃ nṛpa! . caturdaśyāṃ kṛtāhāraḥ saṅkalpya parikalpayet . amāvāsyāṃ na bhañjīta trikālaṃ snānamācaret . pavitrāṇi japennityaṃ gāyartnī śirasā saha . arcayitvā vidhānena gandhamālyairdvijottamān . śaktyā kṣīraṃ pradadyāt tu brahmā me prīyatāṃ vibhuḥ . teto bhūñjīta gokṣīramanena vidhivā nṛpa! . eṣa eva vidhiḥ proktaḥ sarvāsu tithiṣu nṛpa .
     pratimāvrataṃ kālottare adhunā tu pravakṣyāmi pratimāvratamuttamam . mahāsnānaṃ mahāvartidīpamālāśataṃ tathā . vilepanaṃ kuṅkumena dhūpaṃ vai guggulena tu . śatenāṣṭottareṇaiva naivedyaṃ payasā ghṛtam . tālamātrā caturviṃśat trinetrā ca caturbhujā . śūlāsiyugdhanurvāṇā nānābharaṇabhūṣitā . śālipiṣṭamayo kāryā vṛṣapṛṣṭhe ca śobhanā . cāmarairvījyamānantu śivaṃ tatra prakalpayet . darpa ṇañcaiva tāmbūlaṃ vyajanaṃ pādukāsanam . vaijayantīdhvaja yānamācāryāya prayatnataḥ . māsi māsi prakartavyaṃ caturdaśyāṃ dine dine . kārtikantu samārabhya yāvadāśvayujāvadhi . etad bratottamaṃ nāma pratimāvratamīritam .
     pradoṣavrataṃ bhavigyapu° trayodaśyāntathā rātrau sopahāraṃ trilocanam . iṣṭveśaṃ prathame yāme mucyate sarvapātakai .
     prabhāvrataṃ padmapu° pakṣopavāsī yo dadyādviprāya kapilādvayam . brahmalokasavāpnoti devāsurasupūjitaḥ . tadante rājarājaḥ syāt prabhābratamidaṃ smṛtam .
     prājāpatyavrataṃ padmapu° kṛcchrānte goyugaṃ dadyāt bhojanaṃ śaktitaḥ padam . viprāṇāṃ śāṅkara yāti prājāpatyamidaṃ smṛtam śāṅkaraṃ padaṃ yātītyanvayaḥ . kṛcchraśabde dṛśyam .
     prāptivrataṃ padmapu° vatsaraṃ tvekabhaktāśī sabhakṣyaphalakumbhadaḥ . śivaloke vasetkalpaṃ prāptivratamidaṃ smṛtam .
     phalavrataṃ padmapu° mahāphalāni yastyaktvā caturmāsyāṃ dvijātaye . haimāni kārtike dadyād goyugena samaṃ naraḥ . sitavastrayugenātha sampūrṇājyaghṛtena ca . etat phalavrataṃ nāma sarvakāmaphalapradam .
     phalatṛtīyāvrataṃ padmapu° prabhāsakha° phalavṛtīyāṃ yā nārī kurute tatra bhāvitā . varṣamekaṃ site pakṣe devīṃ pūjya vidhānataḥ . phalāni brāhmaṇe dadyādabhīṣṭāni ca yāni tu . phalāni varjayet naktamatrātti surasundari! . niṣpāvānāḍhakīṃ mudgān māṣāṃścaiva kulatthikān . masūrān rājamāṃṣāśca godhūmāṃstripuṭāṃstathā . caṇakān vartulān vāpi mukuṭān śaktito'tti yaḥ . narā vā yadi vā nārī yāvadgaurīvrataṃ caret . tasyāḥ puṇyaphalaṃ vakṣye kathyamānaṃ śṛṇaṣva me . dhanaṃ dhānyaṃ gṛhe tasya na kadācit kṣaya vrajet . duḥkhitā durbhagā dīnā sadā janmani no bhavet . kathānakañca śnotavyaṃ devyā māhātmṛ saṃyutam . kṛtapātakanāśāya sarvakāmasamṛddhaye .
     phalaṣaṣṭhīvrataṃ bhaviṣyāttare anyāmapi pavakṣyāmi phalaṣarṣṭha śubhāṃ tathā . yāmupoṣpa naraḥ pāṣairnisakta° phalabhā bhavet . mārgaśīrṣe site pakṣe pañcamyāṃ niyamasthitaḥ kṛtvā dantadhāvanaṃ tu svapedrātrau vimatsaraḥ . tataḥ prabhāte vibhale kārayitvā tu kāñcanam . kamalañca phalantvekaṃ svaśaktyā śāṭhyavarjitaḥ . tatastu saṅgame snāto madhyāhne kṛtanityakaḥ . āgatya bhavanaṃ devaṃ pūjayitvā jagadgurum . kṛtvā tu kamalaṃ pātre saphalaṃ śarkarānvitam . auḍambare mṛṇamaye vā yathāśaktyā nṛpottama! . pūjayet puṣpadhūpādyairnaivedyairvividhaiḥ phalaiḥ ityādi .
     phalabhaṃkrāntivrataṃ skandapu° athānyāmapi te vacmi phalasaṃkrāntimuttamām . saṃkrāntivāsaraṃ prāṃpya snānaṃ kṛtvā tu pūrvavat . saṃpūjya pūrvavadbhānuṃ puṣpadhūpādinā tathā . śakarāsahitaṃ pātraṃ phalāṣṭakasamanvitam . saṃkrāntivāsaraṃ prāpya brāhmaṇāya nivedayet . tadante tu raviṃ kuryāt suvarṇena ca nārada! . kumbhasyopari saṃsthāpya gandhapuṣpaiḥ prapūjayet . phanāṣṭakaṃ tato dadyād bhakṣyabhojyasamanvitam .
     phalasaptamīvrataṃ bhaviṣyapu° atha bhodrapade māsi site pakṣe mahīpate! . kṛtvāpavāsaṃ saptamyāṃ vidhivat pūjayedravim . māheśvareṇa vidhinā pūjayedatra bhāskaram . aṣṭamyāṃ tu punaḥ prātaḥ pūjayitvā divākaram . dadyāt phalāni viprebhyo mārtaṇḍaḥ prīyatāmiti . svarjaraṃ nātikelañca mātulaṅgaphalāni ca . brāhmaṇān bhojayitvā tu phalāhāraḥ svayaṃ bhavet . pūrvamekantu samprāśya susūkṣmaṃ phalamādarāt . mantreṇa bharataśreṣṭha! tataḥ śeṣāṇi bhakṣayet . padmapu° anyāmapi pravakṣyāmi nāmnā tu phalasaptamīm . yāmupoṣya naraḥ pāpairvimuktaḥ svargabhāgbhavet . mārgaśīrṣe śubhe māsi pañcamyāṃ niyatavrataḥ . ṣaṣṭhyāmupoṣya kamalaṃ kārayitvā tu kāñcanam . śarkarāsaṃyuktaṃ dadyāt brāhmaṇāya kuṭumbine . rūpantu kāñcanaṃ kṛtvā phalasyaikasya dharmavit . dadyādvikālavelāyāṃ bhānurme prīyatāmiti . bhaktyā tu viprān saṃpūjya saptamyāṃ kṣīrabhojanam . kṛtvā kuryāt phalatyāga yāvatsyāt kṛṣṇasaptamī . tāmupoṣya vidhiṃ kuryādanenaiva krameṇa tu . tadvaddhemaphalaṃ dadyāt suvarṇakamanānvitam . śarkarāpātrasaṃyuktaṃ vastramālāvibhūṣitam . maṃvatsaramanenaiva vidhinobhayasaptamom . upoṣya dadyāta kramaśaḥ sūryamantramudīrayet ityādi .
     phālgunavrataṃ mahābhārate bhagadevantu yomāsamekabhaktena vikṣipet . aiśvaryamatulaṃ śreṣṭhaṃ pumān strī vā prapa dyane . striyo vallabhatāṃ yānti tasyāścaiva bhavanti te . viṣṇudharme kṣapayedekabhaktena śuśrūṣuryaśca phālgune . śuśrūṣuḥ viṣṇuśuśrūpāparaḥ saubhāgyaṃ svajanānāñca sarvaṣāmeva sonnatiḥ . ahiṃsṛḥ sarvabhūteṣu vāsudevaparāyaṇaḥ . namo'stu vāsudevāyetyahaścāṣṭaśataṃ japet . atirātrasya yajñasya tataḥ phalamavāpnuyāt .
     vāṇijyalābhavrata viṣṇudharmottare kāmyaṃ karma samācakṣya vāṇijyaṃ yena sidhyati . kṛṣiñca vahulāñcaiva karmaṇā kena vāśnute . puṣkara uvāca mūleṣūpoṣitaḥ kuryādida karma purohitaḥ . upoṣitasya dharmajña! yajamānasya nityaśaḥ . prāptāsu pūrvāṣāḍhāsu prāṅmukha snāpayennaram . yugmairvaitasamūlaiśca śaṅkhamuktāphalaistathā . maṇibhiśca yathālābhaṃ kanakena tathaiva ca . akālamalaiḥ kalaśaiścaturbhirbhṛgunandana! . kṛtvaitat siddhiṣāpnāti vāṇijye nātra saṃśayaḥ . samudrayāne ca tathā karṣaṇe ca na sīdati . nīlāni sapta vāmāṃsi dakṣiṇā cātra śasyate . śaṅkhaṃ suvarṇaṃ rūpyañca tathā muktāphalāni ca . hartra kartra dvijebhyastu sarvametadvidhīyate .
     buddhadvādaśīvrata dharaṇīvrate evameva śrāvaṇe tu māsi saṃkalpya dvādaśīm . arcayetparameśānaṃ gandhapuṣpanivedanaiḥ . buddhāya pādau saṃpūjya śrīdharāyeti vai kaṭim . evamabhyarcya medhāvī tasyāgre pūrvavadghaṭam . sthāpayettatra sauvarṇaṃ buddhaṃ kṛtvā vicakṣaṇaḥ . baddhasvarūpamuktaṃ purāṇāntare buddhastu dvibhujaḥ kāryodhyānastimitilocā iti . tamapyevantu saṃpūjya brāhmaṇāya nivedayet . anena vidhinā pūrva dvādaśī samupoṣitā . śuddhodanena, buddho'bhūt svayaṃ putro janārdanaḥ . mahatīñca śriyaṃ prāptaḥ putrapautrasamanvitaḥ . bhaktvā rājyaśriyaṃ so'tha gatiṃ paramikāṃ gataḥ .
     budhavrataṃ bhaviṣyottare viśākhāsu budhaṃ prāpya sapta naktāni cācaret . budhaṃ hemamaya kṛtvā sthāpitaṃ kāṃsyabhājane . śuklamālyāmbaradharaṃ śuklagandhānulepanama . guḍodanopahārantu brāhmaṇāya nivedayet .
     budhāṣṭamīvrataṃ bhaviṣyottare śṛṇaṃ pāṇḍava! yatnena budhāṣṭamyāṃ vidhiṃ śubham . yadā yadā sitāṣṭamyāṃ budhavāro bhavedyadi . tadā tadeva sā grāhyā ekabhaktāśanairnṛbhiḥ . mnātvā nadyā tu pūrvāhṇe gṛhītvā karakaṃ navam . jalapūṇaṃ sahemānaṃ kṛtvā khādyaiḥ samanvitam . dadmādviprāya taṃ gatvā gṛhaṃ caiva kramaṇa tu . aṣṭamyaṣṭavidhānena vicitrānnaiḥ pṛthak pṛthak . prathamā modakairbhakṣyaiḥ dvitoyā dhāmakaistathā . tṛtīyā ghṛtapūrauśva caturthī vaṭakairnṛpa . pañcamī śubhrakāsāraiḥ ṣaṣṭhī sohānakaiḥ śubhaiḥ . aśokavartibhiḥ śubhreḥ saptamī cātivāhayet . aṣṭamī pha ṇitāpūrṇai khaṇḍaveṣṭeryudhiṣṭhira! . evaṃ krameṇa kartavyāḥ suhṛtsvajagabandhavaiḥ . sahaikatra sthitairbhojyaṃ bhoktaṣyaṃ prītipūrvakam . upākhyānāntamāsādya bhojanaṃ sahasā tyajet . tāvadeva hi bhoktavyaṃ yāvat sā kathyate kathā . natobhūtvā budhasyāgre ācamya ca samāhitaḥ . viprāya vedaviduṣe vācakāya pradāpayet . sākṣataṃ sahiraṇyaṃ ca jātarūpamayaṃ śubham . arcitaṃ carcitaṃ gandhaiḥ puṣpairdhūpaiḥ sugandhibhiḥ . pītavastraiḥ samācchannaṃ budhaṃ somātmajaṃ tathā . māpakeṇa suvarṇasya tadardhārdhena vā kṛtam ityādi
     brahmavrataṃ bhaviṣyapu° brahmāṇañca dvitīyāyāṃ saṃpūjya brahmacāriṇam . bhojayitvā tu vidhinā sarvāsāṃ pārago bhavet . mūlamantrāḥ svasaṃjñābhiraṅgamantrāśca kīrtitāḥ . pūrvavatpadmapatrasthaḥ kartavyaśca tithīśvaraḥ . tithīśvaro brahmā .
     brahmakūrcabrataṃ brahmapu° upoṣitaścaturdaśyāṃ pañcadaśyāmanantaram . pañcagavyaṃ samaśnīyāddhaviṣyāśī tvanantaram . brahmakūrcamidaṃ kuryāduktapraśamanāya vai . pakṣānte tvatha vā kāryaṃ māsamadhye'tha vā punaḥ . brahmakūrcaṃ naraḥ kuryāt paurṇamāsīṣu yaḥ sadā . tasya pāpaṃ kṣayaṃ yāti durbhuktādi na saṃśayaḥ . māsena dvirnaraḥ kṛtvā brahmakūrcaṃ samāhitaḥ . sarvapāpavinirmukto yatheṣṭāṅgatimāpnuyāt . brahmabhūtamamāvāsyāṃ paurṇamāsyāṃ tathaiva ca . yogabhūtaṃ paricaran keśavaṃ sahasāpnuyāt .
     brahmaṇyaprāptivrataṃ viṣṇu dharmottare idamanyat pravakṣyāmi caturmūrtivrataṃ tava . śakrakīnāśavaruṇadhanādhyakṣā yadūttama! . caturātmā vinirdiṣṭo vāsudevo jagatpatiḥ . teṣāntu rūpanirmāṇaṃ kṛtvā tānarcayed budhaḥ . gandhamālyanamaskāradīpadhūpānnasampadā . ādye'hni caitraśuklasya yajeta tridaśeśvaram . dvitīye'hni yamaṃ devaṃ tṛtīye salilādhipam . caturthe'hni dhanādhyakṣa pratyahaṃ snānamācaret . nadīpradeśamāsādya devadikpravahakramāt . yavaistilaistathājyena homaḥ syāt tilataṇḍulaiḥ . raktaṃ pītaṃ tathā kṛṣṇaṃ śveta vastraṃ dinakramāt . śubhametad vrataṃ kṛtvā pūrṇasaṃvatsaraṃ naraḥ . nākalokamavāpnoti yāvadābhūtasaṃplavam .
     bahmavrataṃ padmapu° brahmāṇaṃ kāñcanaṃ kṛtvā tilarāśisama nvitam . tryahaṃ tilaprado bhūtvā vahniṃ santarpya ca dvijān . saṃpūjya vipradampatyaṃ mālyavastravibhūṣitam . śaktitastripalādūrdhvaṃ viśvātmā prīyatāmiti . puṇye'hni dadyātsa paraṃ brahma yātyapunarbhavam . etad brahmavrataṃ nā ma nirvāṇaphaladaṃ nṛṇām .
     brahmasāvitrīvrataṃ bhaviṣyottare śrūyatāṃ pāṇḍavaśreṣṭha! sāvitrīvratamādarāt . kathayāmi yathā cīrṇaṃ tayā satyā yudhiṣṭhira! . ityupakrame trayodaśyāṃ bhādrapade dantadhāpūvavarna kam . trirātraṃ niyamaṃ kuryādupavāsasya bhaktitaḥ . aśaktā ca trayodaśyāṃ naktaṃ kuryājjitendriyā . ayācitaṃ caturdaśyāṃ paurṇamāsyāmupoṣaṇam . nityaṃ snātvā mahānadyāṃ taḍāge nirjhare'pi vā . viśeṣataḥ pūrṇamāsyāṃ snānaṃ sarṣapamṛjjalaiḥ . gṛhītvā bālukāṃ pātre prasthamātrāṃ yudhiṣṭhira! . atha vā dhānyamādāya yavaśālitilāḍhakam . tato vaṃśamaye pātre vastrayugmena veṣṭite . sāvitrīpratimāṃ kṛtvā brahmaṇaścaiva śodhanam . sauvarṇīṃ mṛṇmayīṃ vāpi svaśaktyā raupyanirmitām . raktavastrayugaṃ dadyāt sāvitryā, brahmaṇaḥ sitam . sāvitrīṃ brahmaṇāsārdhamevaṃ bhaktyā prapūjayet ityādi .
     brāhmaṇyāvāptibrataṃ prabhāsakha° jyaiṣṭhasya paurṇamāsyāntu dampatī yastu bhojayet . paridhāya yathā śaktyā daurbhāgyairmucyate naraḥ . gandhapuṣpopahāraiśca ṣaurṇamāsyāntu yo'rcayet . brāhmaṇyaṃ jāyate tasya saptajanmani sundari! .
     bhartṛprāptivrataṃ bhaviṣyapu° vasante śuklapakṣasya dvādaśī yā mavecchubhā . tasyāmupoṣya vidhivat saśrīkaṃ harimarcayet . paryaṅkāstaraṇaṃ kṛtvā nānāstaraṇasaṃyutam . tatra lakṣmyā yutaṃ devaṃ raupyaṃ kṛtvā nivedayet . tasyopari tataḥ puṣpairmaṇḍapaṃ kārayed budhaḥ . nṛtyavāditragītaiśca jāgaraṃ tatra kārayet . evaṃ kṛtvā prabhāte tu dāpayet brāhmaṇāya tam . vedavedāṅgayuktāya saṃpūrṇāṅgāya dhīmate . brāhmaṇāṃśca tathā bhojya vratametat samāpyate . vratasyānte tato viṣṇurbhartā vai bhavati dhuvam .
     bhadrakālībrataṃ viṣṇudharmottare navamyāṃ sopavāsastu bhadrakālīṃ prapūjayet . śuklapakṣe mahārāja . kārtikāt prabhṛti kramāt . gandhamālyanamaskāradhūpadīpānnasampadā . saṃvatsarānte saṃpūjyaṃ vratānte brāhmaṇāya tu . vastrayugmaṃ naro dattvā yatheṣṭaṃ kāmamāpnuyāt . vidhinā pūjayet kanyāṃ bhadūkālīṃ narādhipa! . navamyāmāśvine māṃsi śuklapakṣe narottama! . puskara uvāca pūrvottare tu digbhāge likhet vāstumanohare . bhadrakālīṃ nṛpagṛhaṃ citravastrairalaṅkṛtam . bhadrakālīṃ paṭe kṛtvā tatra sampūjayed dvija! .
     bhadracatuṣṭayavrataṃ bhaviṣyapu° śṛṇu rājannavahito bhadrāṇāṃ vistaraṃ param . kathayiṣye na kathitaṃ yanmayā kasyacit purā . śuklā mārgaśirasyādau catasrastithayo varāḥ . dvitīyā ca tṛtīyā ca caturthī pañcamī tathā . ekabhaktāśanastiṣṭhet pratipadi jitendriyaḥ . prabhāte tu dvitīyāyāṃ kṛtvā yat karaṇīyakam . prahare vai samadhike gate snānaṃ samācaret . mṛdgomayaṃ tu saṃgṛhya mantrairebhirvicakṣaṇaḥ . snātvā caiva tato nāma dvitīyādau caturdine . namaḥ kṛṣṇācyutānantahṛśīkeśeti ca kramāt . caturdine dvitīyādidevamabhyarcayed vratī . prathame'hni smṛtā pūjā pādayoścakrapāṇinaḥ . nābhipūjā dvitīye'hni kartavyā vidhivannaraiḥ . puradviṣastatīye'hni pūjāṃ vakṣasi vinyaset . caturthe'hni jagadvātuḥ pūjāṃ śirasi vinyaset ityādi .
     bhadrātṛtīyāvrataṃ padmapu° kārtikādi tṛtīyāyāṃ prāśya gomūtrayāvakam . naktañcaredavdamekaṃ tadante goprado bhavet . gaurīloke vaset kalpaṃ tato rājā bhavediha . etad bhadrāvrataṃ nāma sarvakalyāṇakārakam .
     bhadrāsaptamīvrataṃ bhaviṣyapu° śuklapakṣe tu saptamyāṃ nakṣatraṃ saviturbhavet . sadā prāpyamaśeṣeṇa sadā tāṃ bhadratāṃ brajet . savitṛnakṣatraṃ hastā . caturthyāmekabhaktantu pañcamyāṃ naktamādiśet . ṣaṣṭhyāmayācitaṃ proktaṃ upavāsastataḥ param . anena vighinā yastu kuryādvai bhadrasaptamom . bhadrā dadāti saptamyāṃ bhadraṃ tasya vrataṃ bhavet . tasya bhadrāḥ sarva eva gacchanti jñātayaḥ sadā . tadaśaktaḥ phalaṃ tasyāṃ vidhinā kena dīyate . vyomabhadramiti proktaṃ devacihnaṃ manoramam . śālipiṣṭamayaṃ proktaṃ catuḥkoṇaṃ manoramam . gavyena sarpiṣā yuktaṃ khaṇḍaśarkarayānvitam . caturjātakacūrṇena drākṣābhiśca viśeṣataḥ .
     bhavānītṛtīyāvrataṃ pudmapu° ālepanañca yaḥ kuryāt tṛtīyāyāṃ śivālaye . samānte dhenudo yāti bhavānībratamityuta .
     bhavānīvrataṃ liṅgapu° paurṇamāsyāmamāvasyāṃ varṣamekamatandritā . upavāsaratā nārī naro vā dvijasattamāḥ! . varṣānte sarvagandhādyāṃ pratimāñca nivedayet . sā bhavānyāstu sāyujyaṃ sārūpyaṃ vātha suvratā . labhate nātra sandehaḥ satyaṃ satyaṃ munī dharāḥ!
     mādrapadavrataṃ mahābhārate prauṣṭhapādantu yo māsamekāhāro bhavennaraḥ . dhanāḍhyasphītamatulamaiśvaryaṃ pratipadyate . rājasūyasya yajñasya phalaṃ daśaguṇaṃ labhet .
     bhānuvrataṃ pudmapu° saptamyāṃ naktabhuk dadyātsamānte gāṃ sakāñcanām . sūryalokamavāpnoti bhānuvratamidaṃ smṛtam .
     bhāskaravrataṃ kālikāpu° kṛtoṣavāsaḥ ṣaṣṭhyāntu samyamyāṃ yastu mānavaḥ . karoti vidhitaḥ śrāddhaṃ bhāskaraḥ proyatāmiti . sarvarogavinirmuktaḥ svargalokamavāpnuyāt .
     bhīmadvādaśīvrataṃ padmapu° yadyaṣṭamyāṃ caturdaśyāṃ dvādaśīṣvatha bhārata! . anyeṣvapi dinarkṣeṣu na śaktastvamupoṣitum . tataḥ puṇyāmimāṃ bhaimīṃ sarvapāpapraṇāśanīm . uṣoṣya vidhinānena gaccha viṣṇoḥ paraṃ padam . māghamāsasya daśamī yadā śuklā bhavettadā . ghṛtenābhyañjanaṃ kṛtvā tilaiḥ snānaṃ samācaret . tathaiva viṣṇumabhyarcya namo nārāyaṇeti va ityādi . śṛṇu rājan! pravakṣyāmi vratānāmuttamaṃ vratam . yāmupoṣya na duḥkhānāṃ bhājanaṃ bhajate janaḥ . māghamāse site pakṣe dvādaśī pāvanī smṛtā . tasyāṃ jalārdravasana upoṣya sukhabhāg bhavet . bhīmākhyā dvādaśī ceti kṛtakṛtyā narā yataḥ . eṣā pulastyamuninā kathitā kurunandana! . yaścaināṃ kathitāṃ yatnāt kuryādvā bhaktibhāvataḥ . sarvapāpavinirmukto viṣṇuloke mahīyate . daridreṇāpi vā pārtha! vittaśāṭhyaṃ vivarjayet . viṣṇubhaktena kartavyā saṃsārabhayabhīruṇā . bhīmena yā kila purā samupoṣitatvādrātrau galatsthirasuśītalavāridhārā . tāṃ dvādaśīṃ tridaśavedyamukhāṃ smared yaḥ samyak samācarati yāti sa viṣṇulokam .
     bhīmavrataṃ padmapu° māsopavāso yo dadyāddhenuṃ viprāya śībhanām . sarveśvarapadaṃ yāti bhīmavratamidaṃ smṛtam .
     bhīṣmapañcavavrataṃ nāradapu° pravakṣyāmi mahāpuṇyaṃ vrataṃ vratavatāṃ vara! . bhīṣmeṇaitadyataḥ prāptaṃ vrataṃ pañcadinātmakam . sakāśādvāsudevasya tenoktaṃ bhīṣmapañcakam . vratasyāsya guṇānvaktuṃ kaḥ śaktaḥ keśavādṛte . vratañcaitanmahāpuṇyaṃ mahāpātakanāśanam . ato naraiḥ prayatnena kartavyaṃ bhīṣmapañcakam . kārtikasyāmale pakṣe snātvā samyagyatavrataḥ . ekādaśyāntu gṛhṇīyād vrataṃ pañcadinātmakam . prātaḥ snātvā vidhānena madhyāhne ca tathā vratī . nadyāṃ nirjharagarte vā samālabhyañca gomayam . yavavrīhitilaiḥ samyaka pitṝn santarpayet kramāt . snātvā maunaṃ tataḥ kṛtvā dhautavāsā dṛḍhavrataḥ . ityādi arcayitvā hṛṣīkeśamekādaśyāṃ samāhitaḥ . triḥprāśya gomapa samyak ekādaśyāmupāvaset . gomutraṃ mantravadbhūyo dvādaśyāṃ pūjayed vratī . kṣīrañcaiva trayodaśyāṃ caturdaśyāṃ tathā dadhi . saṃprāśya kāyaśuddhyarthaṃ laṅghanīyañcaturdinam . prāśanaṃ, homamantraṇa . pañcame tu dine snātvā vidhivat pūjya keśavam . bhojayed brāhmaṇān bhaktyā tebhyo dadyācca dakṣiṇām . tathopadeṣṭāramapi pūjayed vastrabhūṣaṇaiḥ . tato naktaṃ samaśnīyāt pañcagavyapuraḥsaram . evaṃ samyak samāpyaṃ syāt yathoktaṃ vratamuttamam . sarvapāpaharaṃ puṇyaṃ prakhyātaṃ bhoṣmapañcakam . janmaprabhṛti yanmāṃsa tyaktvā puṇyamavāpnuyāt . tatphalaṃ samavāpnoti saṃtyajya bhīṣmapañcake . madyapo yaḥ pivenmadyaṃ janmatomaraṇāntikam . tadbhīṣmapañcake tyaktvā samprāpnotyadhikaṃ phalam .
     bhūbhājanavrataṃ padmapu° saṃvatsarantu yo bhuṅkte nityameva hyatandritaḥ . nivedya pitṛdevemthaḥ pṛthiṣyāmekarādbhavet yo bhuṅkte pṛthivyāmityanvayaḥ .
     bhūmivrataṃ kālottare śuklapakṣe caturdaśyā yadā tithyārkasaṅakramaḥ . pūjayet pūrvavidhinā upavāsena śūlinam . pūrvavidhinā liṅgavratoktenetyarthaḥ . kuṅkumenāṅgarā . gantu gandhapuṣpaiḥ prapūjayet . pāyasaṃ ghṛtasaṃyuktaṃ kuryāt prasthapramāṇataḥ . bhūmidānaṃ prakartavyaṃ śivabhaktāya yatnataḥ . anena vratamukhyena pṛthvīpālatvamāpnuyāt . etadbhūmivrataṃ nāma pṛthvīpālastu kārayet .
     bhogasaṃkrāntivrataṃ skandapu° vakṣye'haṃ bhogamaṃkrāntiṃ sarvalokavivardhanīm . sakrāntivāsaraṃ prāpya yoṣitastu samāhvayet . kuṅkumaṃ kajjalañcaiva sindūraṃ kusumāni ca . sugandhīni ca sarvāṇi tāmbūlaṃ śaśisaṃyutam . śaśimaṃyutaṃ karpūramaṃyutam taṇḍulān phalasaṃyuktān pradadyācca vicakṣaṇaḥ . anyānyapi hi vastūni bhogasādhanakāne ca . dadyāt prahṛṣṭamanasā mithunebhyaḥ prayatnataḥ . bhojayitvā yathā śaktyā vastrayugmaṃ pradāpayet . eva saṃvatsarasyānte raviṃ sampajya pūrvavat . svarṇaśṛṅgīṃ raupyakharāṃ sarvopaskarasaṃyutāma . dhenuṃ sa dakṣiṇāṃ dadyāt sapatnomadvijātaye . evaṃ yaḥ kurute bhaktyā bhogasaṃkrāntimādarāt . syāt sukhī sarvamartyepu bhogo janmani janmani
     bhogāvāptivrataṃ viṣṇudharmottare jyaiṣṭhyāntu samatītāyāṃ pratipatprabhṛtikramāt . pūrvavat pūjayeddevaṃ viśvarūpadharaṃ harim . atrāpi pūrvavaditi rūpāvāptivratavadityarthaḥ kṛtvā vratānte ca tathā trirātraṃ dattvā suyuktaṃ śayanaṃ dvijāya . svarlokamāsādya ciraṃ narendra! mānuṣyamāsādya ca bhogavān syāt .
     bhaumavāravrataṃ skandapu° bhaumo'yamaiśvaraḥ putraḥ pṛthivyāṃ janito mahān . rūpeṇaiva sadā ramyo varadānāddivaukasām . asyaiva divase prāpte tāmrapātraṃ suśobhanam . paripūrṇaṃ guḍenaiva varṣamekaṃ pradāpayet .
     bhaumavrataṃ bhaviṣyottare svātyāmaṅgārakaṃ gṛhya kṣapayennaktabhojanaḥ . saptame tvatha saṃprapte sthāpitaṃ tāmrabhājane . haimaṃ raktāmbaracchannaṃ kuṅkumenānulepanam . naivedyaṃ śubhraka māraṃ pūjya puṣpākṣatādibhiḥ . mantreṇānena ta dadyāt brāhmaṇāya kucumbine . padmapu° grahāṇāmadhipaṃ bhaumaṃ pūjayedbhaumavāsare . maṅgalo bhūmiputraśca ṛṇahartā dhanapradaḥ . sthirāmano mahākāyaḥ sarvakāmārthasādhakaḥ . lohito lohitāṅgaśca sāmagānāṃ kṛpākaraḥ . dharātmajaḥ kujo bhaumo bhūtidā bhūminandanaḥ . aṅgārako yamaścaiva sarvarogāpahārakaḥ . sṛṣṭikartā prahartā ca sarbhakāmaphalapradaḥ . etāni kujanāmāni prātarutthāya yaḥ paṭhet . ṛṇaṃ na jāyate tasya dhanaṃ prāpnotyasaśayam . trikoṇañca sadā kāryaṃ madhye chidraṃ prakalpayet . kuṅkumena sadā lekhyaṃ raktacandanakena ca . koṇe koṇai prakalpyāni trīṇi nāmāni bhūmipa! . āraṃ vakraṃ bhūbhijañca raktagandhaiśca pūjayet .
     maṅgalāvrataṃ devīpu° āśvine cātha māghe vā caitre vā śrāvaṇe'pi ca . kṛṣṇādārabhya kartavyaṃ vrataṃ śuklāvadhiṃ caret . śuklāvadhiṃ śuklapakṣāvadhim . etaccoktamāseṣveva vakṣyamāṇaprakāreṇa kṛṣṇāṣṭamyāmārabhya śuklāṣṭamīṃ yāvat kartavyam aṣṭamīmāśvinīṃ kṛṣṇāmekabhaktena kārayet . maṅgalārūpiṇīṃ devīmatha vā rurughātinīm . pūjayennavabhedena gandhamālyanivedanaiḥ . navabhedena navakṛtvo gandhagharṣaṇena . kanyakā bhājayed vatsa! devībhaktāṃśca mānavān . atha vā navarātrañca saptapañcatrikaṃ hi vā . ekabhaktena naktenāyācitopoṣitaiḥ kramāt . navarātramekabhaktena sapta naktena pañcāyācitena tisra upavāmeneti kramaḥ . aṣṭamīmante kṛtvā navādigaṇana pūrtatrāsamarthasyaite pakṣāḥ kṣapayetāśvine śakra! yāvatcchuklā tu aṣṭamī . pūjayenmaṅgalāṃ tatra maṇḍale vidhivatkṛte . sarvasambhārasampanne sarvasiddhividhāyake . sarvakāmānavāpnuyāt ityādi .
     maṅgalyasaptamīvrataṃ guruḍapu° maṅgalyaṃ paramicchantī maṅgalāyatanaṃ harim . arcayedvinatā devaṃ saptamyāṃ samupoṣitā . māṅgalyaṃ paramicchantī vratenānena cāpnuyāt . pumānapi yaśaḥ kīrtiṃ balamāyuśca vindati .
     matsyadvādaśīvrataṃ dharaṇīvrate mārgasya śuklapakṣe tu daśamyāṃ niyatātmavān . snātvā devārcanaṃ kṛtvā agnikāryaṃ yathāvidhi . śucivāsāḥ prasannātmā havyaṃ cānna susaṃskṛtam . bhuktvā pañcapadaṃ gatvā punaḥ śaucaṃ tu pādayoḥ . kṛtvā'ṣṭāṅgulamānantu kṣīravṛkṣasamudbhavam . bhakṣayeddantakāṣṭhaṃ tu tata ācamya yatnataḥ . spṛṣṭvā khāni tathādbhiśca ciraṃ dhyātvā janārdanam . khānīndriyāṇi śaṅkhacakragadāpāṇiṃ pītavastraṃ kirīṭinam . prasannavadanaṃ devaṃ sarvalakṣaṇalakṣitam . dhyātvā jalaṃ gṛhītvā tu bhānurūpaṃ janārdanam . dṛṣṭvārghyaṃ dāpayet paścāt karatoyena mānavaḥ . evamuccārayedvācaṃ tasmin kāla mahāmune! . ekādaśyāṃ nirāhāro bhūtvāhamapare'hani . bhokṣyāmi puṇḍarīkākṣa! śaraṇaṃ me bhavācyuta! . teṣāṃ bhadhye śubhaṃ pīṭhaṃ sthāṣayedvastrasaṃyutam . tasmiṃśca raupyaṃ sauvarṇaṃ tāmraṃ vā dāravaṃ tathā . alābhatastoyapūrṇaṃ kṛtvā pātraṃ tato nyaset . alābhataḥ sauvarṇādīnāmalābhe dāravamapi kuryādityarthaḥ sauvarṇaṃ matsyarūpeṇa kṛtvā devaṃ janārdanam . vedavedāṅgasaṃyuktaṃ śrutismṛtivibhūṣaṇam . toyapūrṇaṃ pātraṃ kṛtvā tatra matsyarūpaṃ janārdanaṃ nyasedityanvayaḥ tatrānekavidhairbhakṣyaiḥ phalaiḥ puṣpaiśca śobhitam . gandhairannaiśca dhūpaiśca arcayitvā yathā vidhi . rasātalagatā vedā yathā deva tvayā''hṛtāḥ . matsyarūpeṇa tadvanmāṃ bhavāduddhara keśava! . evamuccārya tasyāgre jāgaraṃ tatra kārayet . yathāvibhavasāreṇa pramāte vimale tathā . caturṇāṃ brāhmaṇānāṃ ca caturo dāpayet ghaṭān .
     madanadvādaśīvrataṃ matsyapu° caitre māsi site pakṣe dvādaśyāṃ niyatavrataḥ . sthāpayedavraṇaṃ kumbhaṃ sitataṇḍulapūritam . nānāphalayutaṃ tadvadikṣudaṇḍasamanvitam . sitavastrayugacchannaṃ sitacandanacarcitam . nānābhakṣyarasopetaṃ sahiraṇyaṃ tvaśaktitaḥ . tāmrapātraṃ guḍopetaṃ tasyopari niveśayet . tadabhāve kuthāṃ kuryāt kāmakeśavayornaraḥ . kāmanāmnā harerarcāṃ snāpayedgu ḍavāriṇā . śuklapuṣpākṣatatilairarcayediti keśavam . anena vidhinā sarvaṃ māsi māsi samācaret . upavāsī trayodaśyāmarcayed viṣṇumavyayam . phalamekañca samprāśya dvādaśyāṃ bhūtale svapet . tatastrayaudaśe māsi ghṛtadhenusamanvitām . śayyāṃ dadyād dvijendrāya sarvopaskarasaṃyutām . kāñcanaṃ kāmadevaṃ ca śuklāṃ gāñca payasvinīm . vāsobhirdvi jadāmpatyaṃ pūjya śaktyā vibhūṣaṇaiḥ . sarvagandhādikaṃ dadyāt prīyatāmityudīrayet .
     madhukatṛtīyāvrataṃ bhaviṣyottare phālgunasya site pakṣe tṛtīyāyāmupoṣitā . snātā sthitā brahmacarye tato'nyasmit dine punaḥ . vrajenmadhuvanaṃ, gaurīṃ pūjayet madhumānasā . mantreṇānena dhyāyantī pārvatīpratimāṃ śubhām . mṛgājināvṛtakuṣāṃ jaṭāmukuṭaśobhitām . godhārathagatāṃ devīṃ rudradhyānaparāyaṇām . pūjayet gandhakusumairdīpālaktakacandanaḥ . paryaṅkalabdhamukharālikulopagītaṃ dattvā phalākṣatayutaṃ madhupādapasya . gaurīva kāmasadṛśā bhavatīha nārī ityādi .
     manorathadvādaśīvrataṃ padmapu° phalgunāmalapakṣasya ekādaśyāmupoṣitaḥ . naro vā yadi vā nārī samabhyarcya jagatpatim . harernāma japan bhaktyā sapta vārān janeśvara! . uttiṣṭhan prasvapaṃścaiva harimevāṃśu kīrtayet . ataḥ prabhāte vimale dvādaśyāṃ niyatā harim . snātvā samyak samabhyarcya dattvā viprāya dakṣiṇām . harimuddiśya caivāgnau ghṛtahomaṃ samācaret . phālgunaścaitravaiśākhau jyaiṣṭhamāsaśca pārthiva! . caturbhiḥ pāraṇaṃ māsairobhirniṣpāditaṃ bhavet . raktapuṣpaiśca caturomāsān kurvīta cārcanam . jātīpuṣpāṇi dhūpaśca śastaḥ sarjarasena tu . prāśya darbhodakaṃ cātra śālyannaṃ ca nivedayet . svayameva tadaśrīyāccheṣaṃ pūrvabadācaret . kārtikādiṣu māseṣu gomūtraṃ kāyaśodhanam . sugandhraṃ svecchayā dhūpaṃ pūjāṃ bhṛṅgārakeṇa ca . bhṛṅgārako mākandaḥ kṛsaraṃ cātra naivedyaṃ bhuñjīyāttacca vai svayam . pratimāsañca viprāya dātavyā dakṣiṇā tathā . prīṇanaṃ devadevasya pāraṇe pāraṇe gataṃ varṣasādhyamidam .
     manorathapūrṇimāvrataṃ viṣṇudharmottare kārtikyāntu tathārabhya saṃpūrṇaṃ śaśalakṣaṇam . pūjayedudaye rājan! sadā naktāśano bhavet . lāvaṇaṃ maṇḍalaṃ kṛtvā candanenānulepitam . dvidignakṣatrasahitaṃ tataḥ somantu pūjayet . lavaṇaṃ saindhavalavaṇakṛtam kṛttikārohiṇīyuktaṃ kārtike māsi pūjayet . saumyārdrāsahitaṃ rājan! māsi saunye tathaiva ca . ādityapuṣyasahitaṃ māsi pauṣe ca yādava! . mathāsarṣayutaṃ māghe phālgune śṛṇu pārthiva! . āryamṇenā 'tha sāvitraiḥ sahitaṃ pūjayedvibhum . citrāsvātiyutañcaitre vaiśākhe śṛṇu pārthiva! . viśākhayā ca maitreṇa yutaṃ saṃpūjayettathā . jyeṣṭhāmūlayutaṃ jyaiṣṭhe āṣāḍe salilottare . śrāvaṇe śravaṇopetaṃ vāruṇena śraviṣṭhayā . tathā bhādrapade pauṣṇyā ajāhibradhnasaṃyutam . aśvino bharaṇīyuktaṃ tathācāśvayuje vibhum ityādi .
     manorathasaṃkrāntivrataṃ skandapu° ataḥ paraṃ pravakṣyāmi saṃkrāntiñca manorathām . guḍena pūrṇakumbhañca savastrañca svaśaktitaḥ . saṅkrāntivāsare dadyādbrāhmaṇāya kuṭumbine . evaṃ saṃvatsare pūrṇe svaśaktyodyāpanaṃ śubham . guḍena parvataṃ kārṣyaṃ vastraratnaiśca bhūṣitam . ayane cottare dadyādvittaśāṭhyaṃ na kārayet . yaṃ yaṃ prārthayate kāmaṃ taṃ taṃ prāpnoti puṣkalam . sarvapāpavinirmuktaḥ sūryaloke mahīyate .
     mandāraṣaṣṭhīvrataṃ bhaviṣyottare śṛṇu pārtha! pravakṣyāmi sarvapāpaprāṇāśinīm . sarvakāmapradāṃ puṇyāṃ ṣaṣṭhīṃ mandārasaṃjñitām . māṣasyāmalapakṣe tu pañcamyāṃ laghubhuk naraḥ . dantakāṣṭhaṃ tataḥ kṛtvā svapedbhūmau jitendriyaḥ . sarvabhogavihīnastu ṣaṣṭhīmupavasennaraḥ . prāpyānujñāṃ dvijaśreṣṭhāta mandāraṃ pārthayenniśi ityādi .
     mandārasaptamīvrataṃ padmapu° athātaḥ sampravakṣyāmi sarvapāpapraṇāśinīm . sarvakāmapradāṃ puṇyāṃ nāmnā mandārasaptamīm . māghasyāmalapakṣe tu pañcamyāṃ laghubhuk naraḥ . dantakāṣṭhaṃ tataḥ kṛtvā ṣaṣṭhīmupavasennaraḥ . viprān samyag bhojayitvā tu mandāraṃ prāśayenniśi . tataḥ prabhāte ṣṭatthāya kuryāt snānaṃ punardvijān . bhojayecchaktitaḥ kṛtvā mandārakusumāṣṭakam . mandārorājārkaḥ sauṣarṇaṃ puratastadvat padmahastaṃ suśobhanam . padmaṃ kṛṣṇatilaiḥ kṛtvā tāmrapātre'ṣṭapatrakam . haimaṃ mandārakusumaṃ sthāpya madhye ca pūjayet ityādi varṣasādhyam .
     marīcasaptamīvrataṃ bhaviṣyapu° tathā saṃpūjya deveśaṃ mānuṃ lābhapradaṃ nṛpa! . bhojayitvā yathāśakti brāhmaṇāṃśca viśeṣataḥ . saptamyāṃ prāśayeccāpi marīcaṃ manujādhipa . gṛhītvā marīcaśatamavraṇaṃ sudṛḍhaṃ param . marīcaṃ prāśayedrājan mantreṇānena vā spṛśan ityādi .
     marutsaptamīvrataṃ viṣṇudharmottare caitrasya śuklapakṣe tu samyak ṣaṣṭhyāmupoṣitaḥ . saptamyāmarcanaṃ kṛryādṛtūnāṃ tatra tatra ca . tatra śreṇīgataṃ saptamaṇḍalaṃ nṛpa! kārayet . śreṇī tathā kāryasamā saptamaṇḍalakānvitā . ityādi varṣasādhyam
     malladvādadīvrataṃ bhaviṣyottare mañjairviśeṣataḥ kāryāstathānyairapi bhaktitaḥ . pūjayanti krameṇaiva māsi māsi tanūrmama . mārgaśīrṣādibhiḥ pārtha! pūjayenmāsanāmabhiḥ . pāraṇe pāraṇe dadyānmallikāni dvijātaye . gandhaiḥ puṣpaistathādīpairgītavādyairmanoharaiḥ . mallayuddhaiśca vividhairjāgaraṃ kārayenniśi . ghṛtadānaiḥ kṣīradānairdādhidānaiḥ pṛthak pṛdhak . sarvatra devadeveśaḥ kṛṣṇo me prīyatāmiti . evameva bidhiḥ prokto mantradānasamanvitaḥ . dvādaśīyaṃ mayādyāpi kriyate balavṛddhaye . mallānāṃ jayadā yasmānmalladvādaśisaṃjñitā . tasmānmallaiḥ prakartavyā mallayuddhajayārthibhiḥ . anyeṣāmapi kaunteya! sarvārthajayadāyinī . imāṃ cīrtvā pāpasaṅghairmucyate nātra saṃśayaḥ . bhaṇḍīrapādapatale militairmahadbhirmallairanākulabāhubalaṃ niyuddhaiḥ . sampūjitaḥ sapadi yatra tithau tataśca sā dvādaśī bhuvi gatā balamallasaṃjñā .
     mahājayāsaptamīvrataṃ bhaviṣyapu° śuklapakṣe tu saptamyāṃ yadā saṃkramate raviḥ . mahājayā tadā syād vai saptamī bhāskarapriyā . snānaṃ dānaṃ japo homaḥ pitūdevābhipūjanam . sarvaṃ koṭiguṇaṃ proktaṃ tapanena mahaujasā . yastvasyāṃ mānavo bhaktyā ghṛtena snāpayedravim . so'śvamedhaphalaṃ prāpya tataḥ sūryapadaṃ vrajet .
     mahātapovrataṃ mahābhārate māsi māsi trirātrāṇi kṛtvā tu niyatendriyaḥ . gaṇādhipatyaṃ prāptoti niḥsapatnamanāvilam . yastu saṃvatsaraṃ pūrṇamekāhāro bhavennaraḥ . atirātrasya yajñasya mavai phalamupāśnute . daśavarṣasahasrāṇi svargaloke mahīyate . tatkṣayādiha cāgatya māhātmyaṃ pratipadyate . yastu maṃvatsaraṃ pūrṇañcaturthaṃ bhaktamaśnute . ahiṃsānirato nityaṃ satyavāgvijitendriyaḥ . vājapeyasya yajñasya sa phalaṃ samupāśnute . triṃśadvarṣasahasrāṇi varṣāṇāṃ divi modate . aṣṭamen tu bhaktena jīvet saṃvatsaraṃ naraḥ . gavāṃ medhasya yajñasya phalaṃ prāpnoti mānavaḥ . haṃsasārasayuktena vimānena sa gacchati . pañcāśattu sahasrāṇi karṣāṇi divi modate . pakṣe pakṣe gate rājan! yo'śnoyādvarṣameva tu . ṣaṇmāsānaśanantasya bhagavānaṅgīrābravīt . ṣaṣṭivarṣasahasrāṇi divamāvasate sa ca . aśnīyādvitīye pakṣe yastu sarvadineṣviti . vīṇānāṃ vallakīnāñca veṇūnāñca viśāmpate! . sughoṣairmadhuraiḥ śabdeḥ sa suptaḥ pratibudhyate . saṃvatsaramihaikantu māsi māsi pibet payaḥ . phalaṃ viśvajitastāta! prāpnoti sa narottamaḥ . siṃhavyāghraprayuktena vimānena sa gacchati . śatañcāṣṭau surakanyā ramayanti ca tannaram . saptatiñca sahasrāṇi varṣāṇāṃ divi modate . māsādūrdhvaṃ naravyāghra! nopavāso vidhīyate .
     mahāphaladvādaśīvrataṃ viṣṇurahasye pauṣe kṛṣṇe viśāsvāsuyuktā caikādaśī bhavet . tasyāṃ saṃpūjayedviṣṇu mupoṣya vivivannaraḥ . sugandhapuṣpanaive dyairvastrabhūṣaṇasambhavaiḥ . māsānumāsampūjayet vidhinā jagatīpatim . prāśanaṅkāyaśuddyartha kārya māsaktameṇa tu . gomūtramudakaṃ sarpirācasya kāmataḥ param . tatodūrvādadhibrīhitilāṃścaiva yavāṃstathā . jalamarkakaraistaptaṃ darbhāṃśca kṣīrameva ca . dvādaśyāṃ bhojayedviprān dadhikṣīraguḍaudanaiḥ . māsa° krameṇa viprebhyo dadyātsamyakkṛte vrate . ghṛtaṃ tilavrīhiyavasuvarṇasaṃyutaṃ ghaṭam . modakaiśca yutaṃ kumbhamātapatrantu pāyasam . phāṇitaṃ candanaṃ mālāḥ saganthāśceti dakṣiṇāḥ . vratametanmahāpuṇyaṃ dṛṣṭādṛṣṭaphalapradam . kartavyaṃ dharmaniratairviṣṇupūjanatatparaiḥ . vratametannaraḥ kṛtvā biprāṇāṃ pravare kule . sujanmā jāyate dhīmān yedavedāṅgapāragaḥ .
     mahāphalavrataṃ bhaviṣyapu° śṛṇu kaurava! karmāṇi tithiguhyācitāni tu . śrutvaiva pāpahāniḥ syāt kṛtvānantaṃ phalaṃ tvabhet . kṣīrāśanaḥ pratipadi . puṣpāhāro dvitīyāyām . lavaṇabarjitaṃ tṛtīyāyām . tilānnāśī caturthyāma . kṣīrāśavaḥ pañcamyām . phalāśanaḥ ṣaṣṭhyām . śākāśanaḥ saptamyām . vilvāhāro'ṣṭamyām . piṣṭāśano navamyām . anagnipakāhāro daśamyām . ekādaśyāmupavāsaḥ . ghṛtāśano dvādaśyām . pāyasāhārastrayodaśyām . yāvānnāhāraścaturdaśyām . gomūtāhāraḥ kuśodakaprāśanaḥ paurṇamāsyāṃ evaṃ prāśanavidhiḥ . uktāni prāśanānyevaṃ vidhipūrvamudāhṛtam . kṣīraṃ pratipadāyāntu sarvāsu ca vidhīyate .
     mahattamavrataṃ skandapu° vaidikena vidhānena vrataṃ puṇyaṃ mahattamam . kasmistithau tu kartavyaṃ vidhānaṃ tadvadasva me . skanda uvāca māsi māsi bhādrapade śukle ca prati pattithau . naivedyantu pacenmaunī ṣoḍaśatriguṇāni ca . phalāni piṣṭapakvāni dadyādviprāya ṣoḍaśa . devāya ṣoḍaśaitāni dātavyāni prayatnataḥ . bhuñjate ṣoḍaśa tathā vratasya niyamāśrayāt . sauvarṇaṃ kārayeddevaṃ yathā śaktyā hiraṇmayam ityādi .
     mahārājavrataṃ skandapu° yadāgastya! caturdaśyāmārdrā bhādrapadātha vā . sitāyāmasitāyāṃ vā na viśeṣo yathā gavi . tadā labdhaikabhūrbhūtvā trayodaśyāṃ yathāvidhi . sarvavrataṃ mahārājaṃ tadā saṃkalpayennaraḥ . caturdaśyāṃ tataḥ kuryāttilagomūtragomayaiḥ . mṛdātha gañcagavyena snānaṃ śuddhāmbunā tataḥ . śivasaṃkalpamantrasya tato daśaśate paṭhet . śivasaṃkalpamantro yajrāgrato dūramityādiryajuḥśākhāprasiddhaḥ pañcākṣarastu śūdasya janmakoṭikṛtaistataḥ . mucyate pātakai marvaistatkṛtvā nātra saṃśayaḥ .
     mahālakṣmīvrataṃ sakandapu° mahārāja! nibodhedaṃ mahālakṣmīvrataṃ śubham . bhadra! bhādrapade māsi śuklāṣṭamyāṃ narottama! . stutvābhyarcya mahālakṣmīmekabhaktaṃ prakalpya ca . kuṅkumāktaghṛtaṃ sūtraṃ ṣoḍaśagranthisaṃyutam . tantubhistatpramāṇaiśca badhīyāttu are guṇam . dūrvākṣatapravālānāṃ ṣoḍaśaiva tu ṣoḍaśa . punarevāśvine māsi kṛṣṇāṣṭamyāṃ dine śubhe . utsavaṃ kārayeddevyāstūryopaśatanāditam .
     mahāvrataṃ kālikāpu° mahāvratamatho vakṣye yenārohati tat padam . surāsuramutīnāñca durlabhaṃ vidhinā śṛṇu . parvaṇyāśvayujasyānte pāyasañca ghṛtaplutam . naktaṃ bhuñjīta śuddātmā candanañcaikṣavāndhitam . āśvayujasyānte kārtike . parvaṇi amāvasyāyāṃ kārtikyanta ityarthaḥ . aikṣava ikṣurasaḥ . liṅgapu° aṣṭamyāñca caturdaśyāṃ pakṣayorumayorapi . varṣamekaṃ tato bhuktvā naktaṃ yaḥ pūjayecchivam . sarvayajñaphalaṃ prāpya sa yāti paramāṅgatim . viṣṇudharmottare yogabhūtaṃ hariṃ devaṃ cāturmāsyamupoṣitam . arcayet paurṇamāsyāntu so'śvamedhapālaṃ lamet . yogabhūtaṃ sakalam brahmabhūtamamāvāsyāṃ pūjayettāmupopitaḥ . rājasūyamavāpnoti kalamuddharati svakam . brahmabhūtaṃ niṣkalam brahmabhūtamamāvāsyāṃ paurṇamāsyāṃ tathaiva ca . yogabhūtaṃ paricaran keśavaṃ madamāpnuyāt . atyarthaṃ prītimāpnoti māsapakṣāṃstayoḥ sadā . pūjitaḥ sopavāsena bhaktyā devavaro hariḥ . mahāvratamidaṃ khyātaṃ sarvakalmaṣanāśanam . saṃvatsaramidaṃ kṛtvā nākapṛṣṭhe mahīyate ityādi .
     mahāsaptamīvrataṃ bhaviṣyapu° māghasya śuklapakṣe tu pañcamyāñca kurūdvaha! . ekabhaktaṃ samākhyātaṃ ṣaṣṭhyāṃ naktamudāhṛtam . saptamyāmuṣavāsañca kecidicchanti suvrata! . ṣaṣṭhyāṃ keciduśantīha saptamyāṃ rādhanaṃ kila . kṛtopavāsaḥ ṣaṣṭhyāntu pūjayed bhāskaraṃ budhaḥ . raktacandanamiśraistu karavīraiḥ samāhṛtai . guggulena mahābāho! sugandhena ca suvrata! . pūjayeddevadeveśaṃ graheśaṃ śaṅkaraṃ ravim . śaṅkaraṃ sukhakaramityarthaḥ evaṃ hi caturomāsān māghādīt pūjayedravim . ātmanaścāpi śuddhyarthaṃ prāśarnaṃ gomavasva ca . snānañca gomayeneha kartavyañcātmaśuddhaye . brāhmaṇān divyabhaumāṃśca bhojayeccāpi śaktitaḥ . divi devakule bhavāḥ divyā itare bhaumāḥ . jyaiṣṭhādiṣvasi māseṣu śvetacandanamucyate . śvetāni cāpi puṣpāṇi śubhagandhānvitāni vai . kṛṣṇāguru tathā dhūpaṃ naivedyaṃ pāyasaṃ smṛtam . tenaiva vāhmaṇān sādhūn bhojayecca mahāmate! . prāśayet pañcagavyantu snānaṃ tegaiva suvrata! . kārtittādiṣu māseṣu anastikusumaiḥ smṛtam . pūjanaṃ kuruśārdūla! dhūpaścaivāṣarājitaḥ . nainedyaṃ guḍapūpāśca tathaivekṣurasaḥ smṛtaḥ . tenaiva brāhmaṇān snāto bhojayecca svaśaktitaḥ . kuśodakaṃ prāśayecca snānañca kuru siddhaye . tṛtīyapāraṇasyānte māśe māsi mahāmate! . bhojanaṃ tatra dānañca dviguṇaṃ samudāhṛtam . devadevasya pūjā ca kartavyā śaktito budhaiḥ . rathasya cāpi yānantu rathayātrā ca suvrata! . rathasya prā prahetorvai kartavyā vimave sati . dānaṃ kāryarathasyeha yathoktaṃ vimave sati . ityeṣā kathitā putra! rathāṅkasaptamī śubhā . saptamītti mahākhyātā mahāpuṇyā mahādayā . yāmupoṣya dhanaṃ putrān kīrtiṃ vidyāṃ samaśnute .
     maheśvaravrataṃ viṣṇudharmottare śuklapakṣādathārabhya phāsgunasya narādhipa! . pūjayet tu caturdaśyāṃ sopavāso praheśvaram . gandhamālyanamaskāradīpadhūpānnasampadā . vratānte gāṃ tathā dattvā vahniṣṭomaphalaṃ labhet . etadeva vrataṃ kṛtvā śuklapakṣe tu vatsaram . pauṇḍarīkamavāpnoti kulamuddharati svakam . caturdaśādvayañcetat kṛtvā saṃvatsaraṃ naraḥ . māsi bhāsi yathāśaktyā sarvān kāmānayāpnute . āsādya kāmāṃśca maheśvarasya tatrāpi kālaṃ sucirahu rājan! . sāyujyamāyāti maheśvarasya sarveśvarasyāpatimasya tasya .
     maheśvarāṣṭamīvrataṃ viṣṇudharmottare śuklapakṣāttathārabhya saumyāṣṭamyāṃ narādhipa! . pūjayet sopavāsastu devadevaṃ trikocanam . saumyāṣṭamyāṃ gārgaśīrṣāṣṭavyām liṅge vāpyatha cārcāyāṃ kamale yadi vā sthale . ghṛtakṣīrābhiṣekena svātena vividhena vā . gandhamālyanamaskāradīpadhūpānnasampadā . gītena nṛtyavādyena vahnimantarpana ca . brāhmaṇānāñca pūjābhiryathāvanmanujottama! . vratāvasāne dattvā tu tathā dhenuṃ payasvinīm . poṇḍarīkamavāpnoti svargalokañca gacchati .
     mahotsavavrataṃ skandapu° śālipiṣṭabhavairdīpaiḥ pañcabhirnavamistathā . kuryādārātrikaṃ śambhoḥ svarṇapātraiḥ samujjyalaiḥ . vicitravastrapūjā ca kartavyā mahatī śive . puṣpamaṇḍalikāṃ citrāṃ savitāmojjvalo śubhām . mahotsavena vidhivadveyaṃ tūryaraveṇa ca . vividhairbhakṣyabhojyaiśca naivedyañjopakalpayat . samyak sampādanīyā syāt rathayātrā pinākinaḥ . premaṇīyaistathā nṛtyairvādyairyantaiśca śobhanaiḥ . pūjayecchivabhaktāśca viprānanyāṃśca bhaktitaḥ . prīyatāṃ śiva ītyuktvā naktaṃ bhuñjīta ca svayam . varṣevarṣe prakartavyaṃ etaccaitrotsavaṃ mahat . śivabhaktaistathānyaiśca kīrtiśreyovivṛddhaye .
     māghamāsavrataṃ bhaviṣyottare etasmāt kāraṇāt subhru! māghasnānaṃ viśiṣyate . ahanyahani dātavyāstilāḥ śarkarayārnvitāḥ . trimāgastu tilānāṃ hi caturṣaḥ śarkarāgvitaḥ . anabhyaṅgo varāroha sarvaṃ māsaṃ nayed vratī . sūryo me prīyatāṃ devo viṣṇumūrtirnirañjanaḥ . māghāvasāne tabhage! ṣaḍrasaṃ sampadāpayet . dampatyorvāsasī śukle saptadhānyasamanvita . triṃśattu modakā deyāḥ kṛtāstilamayāḥ śubhaḥ . maricairnirmitāḥ ślakṣṇāḥ nāraṅgāṇi ca dāpayet .
     nātṛnabamīvrataṃ bhaviṣyottare mātaraścaiva saṃpūjyāḥ yathā śaktyā prayatnataḥ . tadagre kṣivabhaktāṃstu yatāvāryaṃ vigetataḥ . evaṃ kṛtvā viṣānena sarvatra jayamāpnuyāt . ityupakrame mātṛpāmānyamidhāya uktam navarayāṃ pūcayed yastu māti cāśvayuje sadā . akhaṇḍitaprabhāvastu bhavate nātra saṃśayaḥ .
     mātṛvrataṃ varāhapu° mātṝṇāmaṣṭamī dattā brahmaṇā tithiruttamā . etāḥ kṣamāpayedbhaktyā nirāhāro naraḥ sadā . tasya tāḥ parituṣṭāstu kṣemāromyaṃ dadatyapi .
     mārgaśirṣavratāṃ mahābhārate mārgaśīrṣantu yo māsamekabhaktena saṃkṣipet . bhojayettu dvijān bhaktyā mucyata vyādhikilviṣaiḥ . sarvakalyāṇasampūrṇaḥ sarvaduḥkhavivarjitaḥ . upoṣya vyādhirohito vīyyavānabhijāyate . kṛpibhāgī bahuvano bahudhānyaśca jāyate .
     mārtaṇḍasaptamīvrataṃ bhaviṣyapu° mārtaṇḍasaptamīṃ kṛṣṇa! athānyāṃ vacmi te'natha! . pauṣamāse site pakṣe saptamyāṃ samupoṣitaḥ . samyak saṃpūjya mārtaṇḍaṃ mārtaṇḍa iti vai japan . pūjayet kutapaṃ bhaktyā śraddhayā parayānvitaḥ . kutapaḥ sūryaḥ puṣpadhūpopahārādyairupavāsaiḥ samāhitaḥ . mārtaṇḍeti japañcāma punastadgatamānalaḥ . viprāya dakṣiṇāṃ dadyāt yathāśaktyā sugajvaja . dvitīye'hni punastāta! tatraivābhyarcanaṃ raveḥ . tenaiva nāmnā saṃbodhya dattvā viprāya dakṣiṇām . tato bhuñjīta godehasamūdbhūtasamanvitam . evamevāsvilān māsān upoṣya prayataḥ śuciḥ . dadyādgavāhnikaṃ vidvān pratimāsañca śaktitaḥ . pārite ca punarvarṣe yathāpūrvaṃ gavāhnikam . dattvā paragave bhūyaḥ śṛṇu yat phalamaśnute . strarṇaśṛṅgyaḥ pañcagāvaḥ ṣaṣṭhañca vṛṣabhannaraḥ . pratimāsaṃ dvijātibhyo dattvā yat phalamaśnute . tadāpnotyakhilaṃ samyagvratametadupoṣitaḥ . tañca lokamavāpnoti mārtaṇḍo yatra tiṣṭhati .
     māsavrataṃ devīpu° mārge rasottamaṃ dadyād ghṛtaṃ paurṣe mahāphalam . rasottamaṃ lavaṇam tilānmāghe muniśreṣṭha! sapta dhānyāni phālgune . vicitrāṇi ca vastrāṇi caitre dadyād dvijātaye . vaiśākhe dvija! godhūmān jyaiṣṭhe noyabhṛtaṃ ghaṭam . āṣāḍhe candanaṃ deyaṃ sakarpūraṃ mahā phalam . navanītaṃ nabhomāsi chatraṃ prauṣṭhapade matam . guḍaśarkaravarṇāsān laḍḍukānāśvine mune! . dīpadānaṃ mahāpuṇyaṃ kārtike yaḥ prayacchati . sarvakāmānavāpnoti krameṇa tu udāhṛtam .
     māsopavāsavrataṃ viṣṇudharmottare āśvigasyāmale pakṣe ekādaśyāmupoṣitaḥ . vratametat tu gṛhnīyād yāvat triṃśaddināmi tu . vāsudevaṃ samuddiśya kārtikaṃ sakalaṃ naraḥ . māsañcopavasedyastu sa muktiphalabhāgbhavet . acyutasyālaye bhaktyā trikālaṃ kusumaiḥ śubhaiḥ . mālatīndīvaraiḥ padmaiḥ kamarauḥ samugandhibhiḥ . kuṅkumośīrakarpūrairbilipya varaścandanaiḥ . naivedyadhūpadīpādyairarcayeta janārdagam ityādi .
     muktidvārasaptamīvrataṃ matsyapu° aśvamedhādiyajñānāṃ lakṣakoṭyarbudairapi . tat phalaṃ labhyate puṃsā muktidvāravratena yat . yogamārgamanabhyasya yatheṣṭācāravānapi . atha yukto mṛtaścāpi vratenānena mucyate . saptamīṃ prāpya hastena dantadhāvanamācaret . namorkāyetyudīryātha arkakāṣṭhena bhaktimān . atha vā puṣya ṛkṣeṇa jalenāplāvanaṃ tathā . hutvā pavitraṃ devānāṃ mantreṇākasamit sthitam . raktacandanapadmantu likhedgomayavāriṇā . prāṅgaṇe ṣoḍaśadalaṃ samarbhadalakarṇikam ityādi .
     mukhavrataṃ padmapu° mukhavāsaṃ parityajya samānte goprado bhavet . yakṣādhipatyamāpnoti mukhavratamihocyate .
     munivrataṃ viṣṇudharmottare saptamyāṃ muniśārdūla! iṣṭānabhyarcayenmunīn . svādhyāyaphalamāpnoti taddhāmaphalamaśnute .
     mṛgaśīrṣavrataṃ padmapu° śrāvaṇe māsi kṛṣṇe ca śaṅkaraḥ prathame'hani . triparvaṇā triśalyena trimukhena śareṇa ca . mukhāni trīṇi ciccheda yajñasya mṛgarūpiṇaḥ . taiḥ śirobhistapastaptaṃ varaḥ prāpto'tha śaṅkarāt . triśalyena trimukhena śalyarūpatrimukhenetyarthaḥ . mṛgarūpiṇastrimukhamṛgarūpiṇa ityarthaḥ strībhiḥ pūjyāni tānīti na manuvyaiḥ kadācana . mṛgaśīrṣaṃ tataḥ kṛtvā liṅgākārantu mṛṇmayam . kṣīreṇa tapanīyaṃ vai pūjanīyaṃ yathāvidhi . arghaiḥ puṣpeśca dhūpaiśca naivedyairvividhairapi . yākaiḥ sauvarcalābhiśca kṛtaiḥ piṣṭamayaiḥ śubhaiḥ . sauvarcalābhiḥ atasīmiśrapiṣṭavikṛtibhiḥ . kāṃsyabhājanavādyaiśca paścāt kārvyañca bhojanam .
     meghapālītṛtīyāvrataṃ bhaviṣyapu° aśvayukaśuklapakṣe ca tṛtauyāyāṃ yudhiṣṭhira! . meghapālo pradātavyā bhaktyā strībhirnṛbhistathā . arcyaiḥ virūḍhairgodhūmaiḥ saptadhānyasamanvitaiḥ . tilataṇḍulamiśraiśca dātavyā dharmalipmubhaḥ . yudhiṣṭhira uvāca kīdṛśī sā bhavedvallī meghapālī janārdana! . lakṣaṇaṃ kīdṛśaṃ tasyāḥ ko mantra iti me ṣada . śrīkṛṣṇa uvāca tāmbūlasadṛśaiḥ patrairaktā vallī samañjarī . vāṭīṣu yā na mārgeṣu prekṣitā parvateṣu vā . yatra vā dṛśyate rājan! śucau deśe samutthitā . meghapālī samabhyarcyā phalaiḥ puṣpaistathākṣataiḥ . kharjūrairnālikeraiśca nāraṅgairdāḍimaistathā . vījapūraiḥ kapitthaiśca saptadhānyairvirūdakaiḥ .
     maunavrataṃ skandapu° nabhasyatra vyatikraunte nabhasye ca pravartite . nabhāḥ, śrāvaṇaḥ, nabhasyo bhādrapadaḥ tau cātra pūṇiṃmāntau grāhyau . evaṃ kālakrameṇaiva śrāvaṇī pūrṇimā gatā . taddinaṃ prāpya vipreṇetyagreṇābhidhānāt . vratametat tu kartavyaṃ ṣoḍaśaiva dināni tu . etacchrutvā tato devī prahṛṣṭā vākyamabravīt . pārvatyuvāca kiṃ vidhānaṃ purā proktaṃ vrataṃ maunavratātmakam . tatsamastaṃ samācakṣva prasādaṃ kuru me prabho! . īśvara uvāca tadvinañcava samprāpya sabhāryaḥ saha bāndhavaiḥ . gatvā prabhātasamaye snānārthaṃ jalasannidhau . taḍāge vā nadīdeśe gatvā prasravaṇe'tha vā . snānaṃ kāryaṃ tadā sarvaiḥ śivadhyānaparāyaṇaiḥ . dūrvākāṇḍaṃ susaṃgṛhya ṣoḍaṣagranthisayutam . tatsūtrañca kare nyasya striyā vāme nṛdakṣiṇe . evaṃvidhānaṃ kartavyaṃ yāvat syāt pratipaddinam . taddine caiva saṃprāpte samāptyarthaṃ vratasya tu . maunenaivānayettoyaṃ maunāt gaudhūmapeṣaṇam . maunenaiva ca kartavyaṃ nevedyaṃ bhojanādikam . sarvopaskaramādāya gatvā
     jalasannidhau . snānaṃ kāryaṃ tadā tatra nityakarma tataḥ param . devarṣimanujānāñca pitṝṇāñcaiva tarpaṇam . paścāddevādhideveśaṃ mantraiḥ sampūjayet tataḥ . yamacaturthīvrataṃ kūrmapu° bharaṇyāntu caturthyāntu śanaiścaradine yamam . pūjayan saptajanmotthairmucyate pātakairnaraḥ .
     yamadvitīyāvrataṃ bhaviṣyottare kārtike śuklapakṣasya dvitīyāyāṃ yudhiṣṭhira! . yamo yamunayā pūrvaṃ bhojitaḥ svagṛhe sadā . dvitīyāyāṃ mahotsarge nārakīyāśca tarpitāḥ . pāpebhyo'pi vimuktāste muktāḥ sarvanibandhanāt . bhraṃśitāścātisantuṣṭāḥ sthitāḥ sarve yadṛcchayā . teṣāṃ mahotsavī vṛtto yamarāṣṭramukhāvahaḥ . ato yamadvitīyā sā vroktā loke yudhiṣṭhira! asyāṃ nijagṛhe pārtha! na bhoktavyamatobudhaiḥ . snehena bhaginīhastādbhoktavyaṃ puṣṭivardhanam .
     yamavrataṃ bhaviṣyapu° daśamyāṃ yamarāḍiṣṭaḥ sarvavyādhiharo dhruvam . mūlamantrāḥ svasaṃjñābhiraṅgamantrāśca kīrtitāḥ . pūrvavat padmapatrasthaḥ kartavyaśca tirthīśvaraḥ . idaṃ vrataṃ vaiśvānarapratipadvratavadvyākhyeyam . kūrmapu° upoṣitaścaturdaśyāṃ kṛṣṇapakṣe samāhitaḥ . yamāya dharmarājāya mṛtyave cāntakāya ca . vaivasvatāya kālāya sarvabhūtakṣayāya ca . pratyekaṃ tilasaṃyuktān dadyāt saptodakāñjalīn . snātvā nadyāñca pūrvāhṇe mucyate sarvapātakaiḥ . mahābhārataṃ yajiṣṇuḥ pañcamīṃ ṣaṣṭhīṃ yamān yo bhojayed dvijān . aṣṭamīmatha kaunteya! śuklapakṣe caturdaśīm . upoṣya vyādhirahito rūpavāniti jāyate . viṣṇudharmottare yatra kacana nadyāñca yatra kṛṣṇā caturdaśī . anarkābhyudite kāle devaṃ sampūjayeda yamam . dhūmravarṇaṃ citraguptaṃ kālapāśañca yādava! . mṛtyuṃ svargañca dharmajñaṃ gandhamālyānnasampadā . yamodadhāra ityuktvā tilāṃśca juhuyāt tataḥ . namo yamāyeti tathā strīśṛdrasya vidhīyate . kṛśaraṃ bhojayedviprān yathāśakti narottamaḥ . dadyād vratānte viprāya tathaiba ca payasvinīm . kṛtvā vrataṃ vatsarametadiṣṭaṃ na yāti rājan! narakaṃ manuṣyaḥ . pāpakṣaya prāpya sa yāti nākaṃ mānuṣyamāsādya sa dharmavān syāt .
     yamādarśanatrayodaśīvrataṃ bhaviṣyottare pūrvāhṇe mārgaśīrṣādau varṣamekaṃ nirantaram . trayodaśyāṃ saumyadine sūryāṅgārakavarjite . mama nāmrā dvijānaṣṭau pañca caiva samāhvayet . purāṇavedatattvajñān svācārāṃstantradarśanān . sūryaikaśaraṇāt sādhūn sarvabhūtahite ratāt . śucau deśe śubhe paṭṭe prāṅmukhānuṣaveśayet . antarvāsoyutān bhaktyā yatnenābhyañjayeta tān . trayodaśyāṃ trayodaśyāṃ ye kariṣyanti bhūtale . ekabhaktena naktena upavāsena vā punaḥ . yamādarśananāmnā vai vrataṃ sarvavratottamam . te sarvapāpanirmuktā vimānenārkabarcasā . yāsyantīndrapurīṃ ramyāmapsarogaṇasaṃvṛtām .
     yugādivratam ādipu° vaiśākhasya tṛtīyāyāṃ śrīsametaṃ jagadgurum . nārāyaṇaṃ pūjayethāḥ puṣpadhūpavilepanaiḥ . vastrālaṅkārasambhārairnaivedyairvividhaistathā . tatastasyāgrato dhenurlavaṇasyāḍhakena tu . kāryā kurukulaśraṣṭha! caturbhāgeṇa vatsakam . avicarmopari sthāpya kalpāyatvā vidhānataḥ . śāstroktakramayogena brāhmaṇāyopapādayet . śrīdharaḥ śrīpatiḥ śrīmān śrīśaḥ saṃprīyatāmiti . anena vidhinā dattvā dhenuṃ viprāya bhārata! . gosahasrapradānasya phalaṃ prāpnotyasaṃśayam . tathaika kārtike māsi navamyāṃ naktabhug naraḥ . snātvā nadyāṃ taḍāge vā devasvāte'tha vā dhunaḥ . umāmahāyaṃ varadaṃ nīlakaṇṭhamathārcayet . puṣpadhūpādinaivedyairdīpagandhādibhistathā . dhenuṃ tilamayīṃ dadyāt purāṇoktavidhānataḥ . aṣṭabhūrtirnīlakaṇṭhaḥ prīvatāmiti kīrtayet . tadanu prāpyate puṇyaṃ pārtha! na kena varṇyate . dattvā tilamayīṃ dhenuṃ śivalokamavā pnuyāt . trayodaśī nabhasye yā pitṛn tatra samarcayet . pitan pāyasadānena sumanobhirghṛtena ca . bhojayed brāhmaṇān bhaktyā vedavedāṅgapāramān . pitṝnuddiśya dātavyā savatsā kāṃsyadohanā . pratyakṣā gaurmahābhāga! naruṇī supayasvinī . pitā pitāmahaścaiva tathaiva prapitāmahaḥ . mātāmahaprabhṛtayastathaivātra trayo mama . prīyantāṅgopradānena iti dattvā visarjayet . kṛtenānena rājendra! yat puṇyaṃ prāpyate punaḥ . tadanyena na śakyantu vaktuṃ varṣaśatairapi . putrāṃśca pautrāṃśca dhanaṃ sarvaṃ sumahadīpsitam . ihaivāpnoti puruṣaḥ parutra ca parāṅgatim . ṣañcadasyāntu bhāvasya pūjayitvā pitāmaham . gāyatryā sahita devaṃ vedavedāṅgabhūṣitam . navanītamayīṃ dhenuṃ phalairnānāvidhairyutām . sahiraṇyā savatsāntu brāhmaṇāya nivedayet . kīrtayet prīyatāṃ me'dya vadmayoniḥ pitāmahaḥ . yatsvarge yacca pātāle yanmartye kiñciddurlabham . tadavāpnotyasandigdhaṃ padmayāneḥ prasādataḥ . yāni cānyāni dānāni dīyante suvahūnyapi . yugādiṣu mahārāja! akṣayāṇi bhavanti hi . vittahīnaḥ svaśaktyā yo dadāti svalpakaṃ vasu . tadapyakṣayatāṃ yāti nātra kāryā vicāraṇā .
     yugāvatāravrata bhaviṣyapu° māsi proṣṭhapade yat tu kṛṣṇapakṣe trayodaśī . avatīrṇaṃ yugaṃ tasyāṃ tretāyāntu samāhita! . tretāyāṃ vinikṛttāyāṃ etasyāṃ tithau yuga mavatīrṇamiti sambandhaḥ arthād dvāparamiti labhyate gomūtraṃ gāmayaṃ dūrvāṃ samālabhya ca mṛttikāma . snāyāddhrade taḍāge vā tithau tasyāṃ samāhitaḥ . kṛtantena bhavecchāddhaṃ gayāyāntu na saṃśayaḥ . yumādau yastilokaśaṃ snāpayedgaṇḍadhyajam . takṣārajalaiḥ puṇyaiḥ sa śacchedvaiṣṇavīṃ purīm . svāpitā'tha vilipto'tha pūjitotha namaskṛtaḥ . yugādau yugakartā tu nṛṇāṃ muktiprado hariḥ . vrate vai sarvayatnena yugādau jagatīpatiṃ . pūjatīyo janai rbhaktya sarkaduḥkhaharo hariḥ .
     yogavrataṃ maviṣyottaroktam viṣkumbhādiṣu yāgeṣu bhavedekāśano naraḥ . yo dadāti kramāt pārtha! ghṛtatailapalaikṣavam . yavagodhūmavaraṇaṃ niṣpāvācchālitaṇḍulān . lavaṇaṃ dadhi dusdhayu vastraṃ kanakameva ca . kambalaṃ govṛṣaṃ chatramupānadyugalaṃ tathā . karpūraṃ kaṅkumañcaiva candanaṃ kusumāni ca . lauhaṃ tāmrañca kāsyañca ropyañcoti yudhivira! . snātaḥ svaśaktyā vidhivat sarvapāpaiḥ prasucyake . na viyogamavāpnoti yogavratamidaṃ smṛtam .
     yogeśvaradvādaśīvrataṃ dharaṇīvrate śṛṇuṣva bhaktito rājan . kārtikaikādaśīṃ tathā . upoṣya bidhinā yena sarvāsāṃ prāpnutāt phalam . prāgvidhānena saṃkalpya tadvat snānaṃ samācaret . vilomenārcayeddevaṃ nārāyaṇamakalmaṣam
     rakṣābandhanapaurṇamāsīvrataṃ bhaviṣyottare ghavāvṛte'mbage pārtha! śādbale dharaṇītale . saṃprāpte śrāvaṇe māsi paurṇamāsyāṃ dinodaye . snānaṃ kurvīta matimān śrutismṛtividhānataḥ . tato devān pitṛṃścaiva tarṣaṃyet paramāmbhasā . upākarmādi caivoktamṛṣīṇāñcaiva tarṣaṇam . kurvīga brāhmaṇaḥ śrāddhaṃ vedānuddiśya subrata! . śūdāṇāṃ mantrāhitaṃ srānaṃ dānañca śasyate . tato'parāhṇasamaye rakṣāpoṭalikā śubhām . kārayedakṣataiḥ śastaiḥ siddhārthairhemabhūṣitās . ṣastrairvicitraiḥ kārpāsaiḥ kṣomairvā malavarjitaiḥ . dūrvāvarṇasahitaiścitrā duritopaśamanāya . upalipte gṛhoddeśe dattacatuṣke nyaset kumbham . pīṭha dattvoparī viśet rājāmātyairyutaśca sumuhūrte . veśyājanena sahito maṅgalaśabdaiḥ samucchitaiścihnaiḥ . rakṣābandhaḥ kāryaḥ śāntidhvaninā narendrasya . devadvijātiśastrāṇyastrai rakṣābhirarcayet prathamam . tadanu purodhā nṛpateḥ rakṣāṃ badhrīta mantreṇa ityādi .
     sthanavamīvrataṃ bhaviṣyapu° kṛtvaivāśvayuje māsi kṛṣṇapakṣe narādhipa! . navamyāmupavāsantu durgādevīṃ prapūjayat . puṣpadhūpopahāraistu brāhmaṇānāṃ ca tarpaṇaiḥ . pūjayitvā rathaṃ kṛtvā nānāvastrāpaśobhitam . śobhitaṃ dhvajamālāmiḥ chatracāmaradarpaṇaiḥ . mānāpuṣpasrajāmiśca siṃhairyuktaṃ manoramam . kṛtvā svarṇamayīṃ durtā mahiṣāsanaśobhitām . vinyasya rathamadhye tu pūjayet kṛtalakṣaṇam . taṃ rathaṃ rājamārgeṇa śaṅkhabheryādinisvanaiḥ . navamyāṃ bhrāmayitvā tu nayet durgālayaṃ nṛpa! . tatra jāparapūrvantu pradīrpādyupaśobhitam . nānāprakṣepakairvīra! bhṛtyamānaiśca bālakaiḥ . jāgaraṃ kārayettatra pūjayānaśca caṇḍikām . prabhāte snapanaṃ kṛtvā tadbhaktānāñca bhojanama . rathaṃ śobhāsamāyuktaṃ bhagavatyai nivedayet!
     raśamaptamīvrataṃ bhaviṣyottere śuklapakṣa tu māghasya ṣaṣṭhyāmāmantraet gṛhī . snānaṃ śuklatilaiḥ kāryaṃ nadyabhāve tu kutracit . vimale salile rājan! vidhivad varṇadharmataḥ . devādīn pūjayitvā tu matvā sūryālayaṃ tataḥ . sūryaṃ samyak namaskṛvya puṣpadhūpākṣataiḥ śubhaiḥ . āgatya bhavanaṃ paścāt pañca yajñāṃśca nirbapet . saṃmojyātithibhṛtyāṃśca bālavṛddhāśritān svayam . vidyamāne dine'śnoyādvāgyatastailavarjitam . rātrau vipraṃ samāhūya vidhijñaṃ yedapāragam . saṃpūjya niyamaṃ kuryāt sūryamādhāya cetasi . saptamyāntu nirāhārā bhūtvā bhogavivarjitaḥ . bhakṣye'ṣṭamyā jagannetra nirvighnaṃ tatra me kuru! . ityuccārya nṛpaśreṣṭha! toyaṃ toyeṣu nikṣipet . tato visarjya taṃ vipraṃ svapedbhūmau jitendriyaḥ . tataḥ prātaḥ samutthāya kṛtāvaśyaḥ śucirnaraḥ . kārayitvā rathaṃ divyaṃ kiṅkiṇījālamālinama . sarpopaskarasaṃyuktaṃ ratnaiḥ marvāṅgacitritam . kāñcanaṃ rājatañcātha hayasārathisaṃyutam . tato madhyāhnasamaye kṛtasnānādiko vratī . atīrṣya gavīkṣyamāṇastu pāṣaṇḍālāpavrjitam . saurasṛktaṃ japan prājñaḥ samāgacchet samālayam .
     rathāāṅgasaptamīvrataṃ bhaviṣyapu° māghe māsi mahādeva! site pakṣe jitandriyaḥ . ṣaṣṭhyāmupoṣito bhūtvā gandhapuṣpopahāralaiḥ . pūjayitvā dinakaraṃ rātrau tamyāgrataḥ svapet . vibuddhastvatha saptamyāṃ bhaktyā bhānuṃ samarcayet . brāhmaṇān bhojayedbhaktyā vittaśāṭhyaṃ vivarjayet . khaṇḍaveṣṭairmodakaiśca tathekṣuguḍapūpakaiḥ . prathamaṃ vatsare pūrṇe saptamyāṃ kārayed vudhaḥ . devadevasya vai yātrāṃ pūrvoktavidhinā tathā . parvoktaḥ vidhinā nānātithiprakaraṇasyitarathayātrāvidhinatyarthaḥ . kṛcchrapādaṃ vrataṃ kuryādrathārūḍhaṃ ravi tathā . paśyedbhektyā jagannāthaṃ sa yāti paramāṃ gatim . yatīyāyāmekabhaktaṃ caturthyāṃ naktamucyate . ayācitantu pañcamyāṃ ṣaṣṭhyāñcaiva upoṣitaḥ . saptamyāṃ pāraṇaṃ kuryāt dṛṣṭvā devaṃ rathesthitam . pūjayitvā ca vidhinā bhuktyāṭevaṃ trilaucanam . sauvarṇantu rathaṃ kṛtvā tāmrapātro paristhitama . rathamadhye nyasedvyoma pūjitaṃ maṇibhirnavabhiḥ .
     rambhātrirātravrataṃ skandapu° śuklapakṣe trayodaśyāṃ māsi jyaiṣṭhe ca suvrata! . trirātraṃ vratamuddiśya bhaktyā tā kadalīṃ śubhām . snātvā caiva śucirbhūtvā vratī siścedbahūdakaiḥ . sūtreṇa veṣṭayedbhaktyā gandhapuṣpādi dāpayet . rātrau kurvīta naktaṃ ca avadamekaṃ samāhitaḥ . tathaiva kadalīvṛkṣa nityameva prasecayet . jyaiṣṭhe māsi . tataḥ prāpya dvādaśyāñcaiva suvrata! . nadyāṃ vātha taḍāge vā śivaṃ saṃpūjya cākṣataiḥ . mnātvā ca pūjayennandinnumādehārdhadhāriṇam . ekabhaktaṃ tataḥ kṛtvā niyamaṃ kārayet vrate . bhākṣye'ha tridinaṃ laṅghya samyagiṣṭvā saraśvarom . tvatprasādāt brataṃ me'stu nirvighnena maheśvari . rambhāyāḥ sthaṇḍilaṃ kṛtvā vicitrañca suśobhavama . rambhāyā nikaṭe sthitvā gītavādyasamanvitam . maṇḍapaṃ kārayettatra puṣpamālāvibhūṣitam . vitānena ca sayukta sarvaśobhāsamanvitam . madhye kurvīta kadalīṃ phala ṣyādi saṃtayutām . rājatīṃ śobhanākārāṃ jātarūpaphalācitām . vastrayugmantato dadyāt sarvālaṅkārabhūṣitām .
     ravivrataṃ bhaviṣyapu° māghamāsi samudyuktastrisandhyaṃ yo'rcayadravim . bhavet ṣāṇmāsikaṃ puṇyaṃ māsenaiva na saṃśayaḥ .
     rasakalyāṇinītṛtīyāvrata brahmapu° . anyāmapi pravakṣyāmi tṛtīyāṃ pāpanāśanīm . rasakalyāṇinīmetāṃ purākalpavido viduḥ . māghamāse tu samprāpya tṛtīyāṃ śuklapakṣataḥ . prātargavyena payasā tilaiḥ snānaṃ samācaret . snāpayenmadhunā devīṃ tathaivekṣurasena ca . gandhodakena ca punaḥ pūjanaṃ kuṅkumena vai . dakṣiṇāṅgāni sampūjya tato vāmāni pūjayet . anena vidhinā devīṃ māsi māsi sadārcayet . lavaṇaṃ varjayenmāghe phālgune ca guḍaṃ punaḥ . tavarājaṃ tathā caitre varjyañca madhu mādhave . pānakaṃ jyaiṣṭhamāse tu tathā''ṣāḍhe ca jīrakam . śrāvaṇe varjayet kṣīraṃ dadhi bhādrapade tathā . ghatamāśvayuje tadvadūrje varjyātha sarjikā . ūrje, kārtike . sarjikā, rasālā loke śikhariṇītiprasiddhā . dhānyakaṃ mārgaśīrṣe tu pauṣe varjyātha śarkarā . vratānte karakaṃ pūrṇameteṣāṃ māsi māsi ca . dadyādvikālacelāyāṃ bhakṣyapātreṇa saṃyutam .
     rāthavadvādaśīvrataṃ dharaṇīvrate jyaiṣṭhamāgeṣvevameva saṃkalpya vidhinā naraiḥ . arcayet parama devaṃ puṣpairnānāvidhaiḥ śubhaiḥ . namīrāghavāvetyuktvā prādau pūrvaṃ samarcayet . evamabhyacyaṃ vidhivat dhṛtakumbhaṃ prakalpayet . prāgvadvastrayuga cchanno sauvarṇau rāmalakṣaṇau ityādi .
     rājarājeśvaravrata kālottare budhasvātyātmikoyogo yadāṣṭamyāṃ prajāyate . upoṣitastu vidhinā mahāmnānapuraḥ saram . sampūjayedvirūpākṣamaṅgarāgaṃ catuḥsamam . mahāvartidvaya dārghadīpaṃ māṣṭottaraṃ śatam . laghukuṅkumadhūpantu sitapuṣpaistu pūjayet . khaṇḍasvādyānyanekāni naivedyāni prakalpayet . ācāryāya śivasyāgre graiveyamukuṭāṭikama . rasanākuṇḍale caiva kaṅkaṇaṃ mudrikādvayam . vāhanantu gajañcaiva tadamāvāddhayottamam . sampūjya parayā bhaktyā annañca śarkarāghṛtam . rājarājeśvarapadaṃ prāpnuyādromasaṅkhyayā . rājarājeśvaraṃ tena vratametat prakāśitam .
     rājyatṛtīyāvrataṃ viṣṇudharmottare jyaiṣṭhe śuklatṛtīyāyāṃ nirāhāro naraḥ śuciḥ . trimūrtipūjanaṃ kṛtvā tṛtīyāyāṃ yathāvidhi . trimūrtipūjanaṃ tisṛṇāṃ mūrtīnāṃ vāyusūryacandramasāṃ pūjanam . kūpanadataḍāgādyairmiśraiḥ prāta śucirjalaiḥ . pratyūṣe pūjayedvāyumanulipte śubhasthale . gandhamālyanamaskāradīpadhūpānnasambadā . hīmaṃ kuryādyavairmukhyarvastra dadyād dvijātaye . madhyāhne pūjavedvahnau tathā sūryamatandritaḥ . tilāṃśca juhuyādvahnau dadyādvipreṣu kāñcanam . sūryāstamanavelāyāṃ jale candrañca pūjayet . jale candramasamabhidhyāya pūjayediti . vahnāvamidhyāya madhyāhne sūryaṃ prapūjayediti yāvat ghṛtena homaṃ kurvīta rajataṃ dakṣiṇā smṛtam . nakta bhuñjīta dharmajñaḥ tailahīnaṃ tato naraḥ . pūrṇaṃ saṃvatsaraṃ kṛtvā vratametadatandritaḥ . svargalokamadhāpnoti sahasraṃ parivatsaram . mānuṣyamāsādya tato rājā bhavati bhūtale . vrataṃ kṛtvā mahābhāga! pūrṇaṃ saṃvatsaratrayam . pañcavarṣamahasrāṇi svargaloke mahīyate .
     rājyadadvādaśīvrataṃ dhaṣṇudharme śṛṇuṣvāvahito rājan! dvā--ṭaśīṃ rājyadāṃ śivāma! yāmupoṣya naroloke rājyamāpnotyakaṇṭakam . mārgaśīrṣasya māsasya śuklapakṣe narādvipa! . daśamyāṃ prayataḥ śuddhaḥ snānamabhyaṅgapūrvakam . haviṣyabhuk prāśāntātmā dantadhāvranapūrvamam . upavāsasya saṅgalpaṃ śvobhūtasya tu kārayet . devāṅgaṇe kuśastorṇāmekavastrottaracchadām . adhyāsīta mahīṃ tatra tāṃ rātrīṃ saṃyato nayet . dvitīye'hni tataḥ kuryādadbhi snānamatandritaḥ . pūjanaṃ caiva sarvasya sarvamuktena kārayet ityādi .
     rājyāptidaśamīvrataṃ viṣṇudharmottare kraturṭakṣo muniḥ satyaḥ kālaḥ kāmovasustathā . kuravān manujo vipro romamāraśca te daśa . viśvedevāḥ samākhyātā daśātmā keśayo bibhuḥ . tasya sampūjanaṃ kāryaṃ sitapakṣe narādhipa! . ārabhya kārtikānmāsādṛśamyāṃ nṛpapuṅgava! . maṇḍaleṣvapa puṇyeṣu yadi vārcāsu yādava! . gandha, mālya, namaskāra, dīpa, ghūpānnaḥ sampadā! arcā pratimā sā ca yathāsambhavaṃ suvarṇādidhātumayī vidheyā vratānte kanakaṃ dadyād yathāśakti dvijātaye . kṛtvā vrataṃ kevalametadiṣṭaṃ prāpnoti teṣāṃ sucirantu lokān . tatroṣya loke puruṣottamasya rājā bhaved brāhmaṇapuṅgavo vā .
     rāmanavamīvrataṃ agastyasaṃhitoktam caitrai navamyāṃ prākpakṣe divā puṣpe punarvasau . udaye gurugaurāṃśvoḥ svoccasye grahapañcake . meṣe pūṣaṇi samprāpte lagne kakaṃṭakāhvaye . āvirāsītsa kalayā kauśalyāyāṃ paraḥ pumān . tasmin dine tu kartavyamupavāsavrataṃ sadā . tatra jāgaraṇaṃ karyādraghunāthavaro bhuvi . prātardaśamyāṃ kṛtvā tu sandhyādyāḥ kālikīḥ kriyāḥ . saṃpūjya vidhivadrāmaṃ bhaktyā vittānusārataḥ . brāhmaṇān bhojayed bhaktyā dakṣiṇābhiśca toṣayet . gobhūtilahiraṇyādyairvastrālaṅkaraṇaistathā . rāmabhaktān prayatnena prīṇayetparayā mudā . evaṃ yaḥ kurute bhaktyā śrīrāmanavamīvratam . anekajanmasiddhāni pātakāni bahūnyapi . bhaṣmīkṛtya vrajantyeva tadviṣṇoḥ paramaṃ padam .
     rāśivrataṃ bhaviṣyapu° kārtikyāṃ naktabhuk dadyānmeṣaṃ hemavinirmitam . mārgaśīrṣe nṛpaṃ paśyenmithunaṃ tadvadeva hi ityādi . evaṃ krameṇa yo dadyāddāsīṃ vastravibhūṣitām . paurṇamāsyāṃ paurṇamāsyāṃ kaunteya! bahudakṣiṇam . etadrāśivrataṃ nāma grahopadravanāśanam . marvāśāpūrakaṃ tadvatsomalokapradāyakam .
     rukmiṇyaṣṭamīvrataṃ skandapu° māsi mārgaśire kṛṣṇapakṣe'ṣṭamyāṃ ṣaḍānana! . rukyiṇyaṣṭamisaṃjñā sā sarvakāma kalapradā . tasyāṃ prātaḥ śucirbhūtvāṃ nārī niyamakāriṇī . varṣe ca prathame kuryādekadvāraṃ gṛhaṃ mṛdā . gṛhopakaraṇaṃ sarvaṃ tasminnikṣipya sādaram . vrāhīn stūpaprakārānnairghṛtādīṃśca rasāṃstathā . vastraiḥ nāṣṭhaistathā dalaistitresma likhitāstathā . kāryāḥ puttalikāstatra tāsāṃ nāmāni me śṛṇu! . kṛṣṇaśca rukmiṇī caiva valadaivaśca revatī . pradyumnaścaiva tadbhāryā aniruddha uṣā tathā . devakīvasudevādīn sarvāṃstatra prakalpayet . tato'nupūjayet sarvānaṣṭadhūpākṣatādibhiḥ . candrodaye tu sañjāte dadyādarghyantadindave . arghyaṃ dattvā tu bhuñjīta bhitrasvajanabandhubhiḥ . tataḥ prabhātasamaye kumāryai tadgṛhaṃ śubham . dadyāt prītaṃna manasā sarvavastuprapūritam . tato dvitīye avde tu kuryād dvimukhamandiram . pūrvavat pūritaṃ kṛtvā kumāryai vinivedayet . tatastṛtīye avde tu kṛtvā trimukhasandiram . sampūrṇaṃ pūrvabat kṛtvā kumāryai vinivedayet . tataścaturthe avde tu kṛtvā mukhacatuṣṭayam . pañcame'vde pañcadvāraṃ ṣaṣṭhe ṣaṇmukhasaṃyutam . kṛtvā dadyāt prayatnena kumāryai tacca mandhiram . tatastu saptame varṣe kuryā dudyāpanaṃ śubham . saptadvāraṃ gṛhaṃ kṛtvā sudhādhavalitaṃ mahat . śayyāṃ tūlīñca yānaṃ ca chatrīpānahameva ca . ādarśaṃ cāmarañcaiva muśalolūkhalaṃ tathā . kāṃsvabhājanapātrāṇi tāmrasya tu mahānti ca . nānāvidhāni vastrāṇi tathaivābharaṇāni ca . gṛhopakaraṇaṃ sarvaṃ gṛhe nikṣipya sarvataḥ . kṛṣṇañca rukminīñcaiva pradyumnañca ṣanoharam . kṛtvā svarṇamayān śaktyā pītavastrāvaguṇṭhitān . pūjayitvopavāsena rātrijāgaraṇena ca . tataḥ prabhātasamaye nadgṛhe samupāgatam . sapatnīkaṃ dvijaṃ pūjya vastrālaṅkārabhūṣaṇaiḥ . tasmādetadgṛhaṃ dadyādgāñcaivātha suśīlinīm .
     rudravrataṃ padmapu° yastvekabhaktena samāṃ kṣipeddhenuṃ pṛṣānvitām . dhenuṃ tilamayīṃ dadyāt sa padaṃ yāti śāṅkaram . etadrudravrataṃ nāma pāpaśokavināśanam . jyaiṣṭhe pañcatapāḥ sāyaṃ hemadhenuprado divam . yātyaṣṭamīcaturdaśyau rudravratamidaṃ smṛtam . aṣṭamīcaturdaśyāviti ca catvādi dināni pañcāgnisādhanaṃ taccaturthe dine sāyaṃ suvarṇadhenuṃ dadyāt .
     rūpanavamīvrataṃ bhaviṣyapu° pauṣe māsi mahābāho! caturdantaṃ gajaṃ śubham . kṛtvā rukmamayaṃ bhaktyā nyasya pātre hirasmamaye . indrāṇyai vidhivaddadyānnānāmaṇivibhūṣitam . evaṃ pūjayate bhaktyā indrāṇīṃ vidhivattataḥ . sa airāvatamārūḍhaḥ somaloke mahīyate .
     rūpasatravrataṃ viṣṇudharmotaroktam phālgunyāṃ samatītāyāṃ kṛṣṇapakṣāṣṭamī tu yā . samūlāṃ tāṃ tu saṃprāpya vrataṃ gṛhṇīta mānavaḥ . upoṣitavyaṃ nakṣatraṃ nakṣatrasya ca daivatam . baruṇañca tathā candraṃ pūjayed vidhinā naraḥ . pūjayeddevadevañca bhagavantaṃ janārdanama . upoṣyāṅgāni devasya prayatnena ca pūjayet . tato'gnihavanaṃ kṛtvā pūjayitvā tathā guruṣ . upavāsastu kartavyo dvitīye'hani pārthiva . upoṣya ṛkṣe vigate mrātvā saṃpūjya keśavam . kṛtvāgnihavanaṃ śaktyā pūjayitvā dvijottamān . haviṣyānnañca bhoktavyaṃ śṛṇu cāṅgakrayaṃ mama . pādayoḥ kathitaṃ mūlaṃ prājāpatyanta jaṅghayoḥ . aśvinau jānuyugalaṃ ūruyugme ca pārthiva . . sahite dve tathāṣāḍhe guhyañca sahite smṛte . pūrvottare ca phālgunyau kṛttikā ca kaṭirbhavet . pārśvayoḥ kukṣiyutayornakṣatratritayaṃ samam . ubhe proṣṭhapade rājan! revatī ca tathā bhavet . uro'nurādhāsu pṛṣṭhaṃ dhaniṣṭhāsu prakīrtitam . bhujau jñeyau viśākhāsu haste proktau tathā karau . aṅgulyañca tathā proktā rājasiṃha! punarvamau . aśleṣāyāṃ nakhāḥ proktā jyeṣṭhāyāṃ nṛpa! kandharaḥ . śravaṇe śravaṇau jñeyau jñeyau mukhaṃ puṣye prakīrtitama . dantāḥ svātau śatabhiṣā hanuḥ proktā tathā nṛpaḥ! maghāyāṃ nāsike prokte mṛgaśīrṣe ca locane . citrā lalāṭe vijñeyā bharaṇyāñca tathā śiraḥ . śiroruhāstathādrāṃsu vratasyānte narādhipa! . caitraśuklāvasāne tu satraṃ parisamāpyate .
     rūpasaṃkrāntikrataṃ skandapu° athānyadapi te vacmi rūpasaṃkrāntimuttamām . saṃkrāntivāsare snānaṃ tailaṃ kṛtvā cicakṣaṇaḥ . haimapātre ghṛtaṃ kṛtvā hiraṇyena samantitam . svarūpaṃ vīkṣya tatpātraṃ brāhmaṇāya nivedayet . ekabhaktaṃ tataḥ kṛtvā bhaktyā caiva samanvitam . vratānte kāñcanaṃ dadyāddhṛtadhenusamanvitam . aśvamedhasahamrāṇāṃ phalamāpnoti mānavaḥ .
     rupāvāptivrataṃ viṣṇudharmottare phālgunyāṃ samatītāyāṃpratipatprabhṛti kamāta . yāvaccaitrīṃ mahārāja! tāvatsnāto dine dine . baṣṭiḥ saṃpūjayeddevaṃ kaśavaṃ bhogaprāyigam . ekamaktāśano nityamadhuḥśāyī tathā bhavet . trirātropoṣitaḥ pūjāñcaitryāṃ kuryāttathaiva ca . svaśaktyā rajataṃ dadyādvastrayugyaṃ tathaiva ca . rūpārthino māsamidaṃ mayoktaṃ vratottamaṃ nityamadīnasattvam . kṛtvā tu nākaṃ manujastvavāpya mānuṣyamāsādya ca rūpavān syāt .
     rohiṇīdvādaśīmataṃ bhaviṣyottare prakṛte śrāvante kṛṣṇapakṣe samāhitaḥ . ekādaśyāṃ śucirbhūtvā snātvā sarvauṣadhījalaiḥ . māṣacūrṇena rājendra! kuryādindurikāśatama . mādakāṃśca tathā pañca ghṛtaprasthaḥ sunirmalaḥ . ātmopayāgamuddiśya tato gatvā jalāśayam . duṣṭayādovirahitaṃ abjopetajalairvṛtam . tasyaiva puline ramye jalānte gomayādinā . kṛtvā maṇḍalakaṃ vṛttaṃ piṣṭakādibhirarcitam . carcitaṃ gandhakusubhairdhūpadīpākṣataiḥ śubhaiḥ . tatra candraṃ likhet pārśve rohiṇyā sahitaṃ bhuvi . arcayīta śubhārthena mantreṇānena bhaktitaḥ . eva muccārya tad dattvā tajjalaṃ svayamāviśet . kaṇṭhāntaṃ jalamātraṃ vā jānugulphāntameva vā . dhyāyate somarājañca rohiṇīsahita vibhum . jalasthameva bhuñjīta svayamindurikāśatam . khe rohiṇī śaśibhṛtā vihṛtā hitā ca yat kāraṇaṃ śṛṇu narendra! nivedayāmi . satpiṣṭamāṣaracitendirikāśataṃ yadbhuktaṃ jale gaḍaghṛtena phala tadeva .
     rohiṇovrataṃ skandapu° rohiṇī janmanakṣatraṃ sākṣād devasya cakriṇaḥ . tāmrarukmamayīṃ kṛtvā pañcaratnena saṃyutām . sthāpayedvastrayugmena puṣpadhūpaiḥ prapūjayeta . kālodbhavaphalairdivyairnaivedyairghṛtapācitaiḥ . dvitīye'hni samāpyaitadbrāhmaṇāyopapādayet . śrotriyāya surūpāya bhikṣukāya kuṭumbine . khaya naktena bhuñjīta rohiṇyā darśane kṛte . evaṃvidhaṃ vrataṃ divyaṃ divi devāśca cakrire . varṣe varṣe samāyāte devāścādyāpi kurvate . yaṃ yaṃ kāmamabhidhyāyan taṃ tamāpnotyasaṃśayam .
     lakṣaṇārdrāvrata matsyapu° asti vatsa! vratañcaikaṃ tithinakṣatrayogataḥ . nabhasye māsi rājendra! yadārdrā jāyate tadā . vratametadvidhātavyamumāmāheśvaraṃ bhuvi . ārogyaiśvaryasaubhāgyarūpasampatpradāyakam . kārayitvā yathāśakti sauvarṇaṃ mithunaṃ tayoḥ . gaurīgiriśayorbhaktyā naktaṃ saṅkalpya pūjayet . nabhasye bahulāṣṭamyāmevaṃ yaḥ kurutaṃ vratam . lakṣaṇārdretivikhyātamidaṃ tasya phalaṃ śṛṇu . sarvapāpaviśuddhātmā sarvaiśvaryasamanvitaḥ . bhuktvā bhogānmaheśena tataḥ kālaviparyaye . rājā bhavati dharmātmā vālavīryasamanvitaḥ . māsyārdrarkṣayutāṣṭamī bhavati yā kṛṣṇā nabhasye tadā sauvarṇaṃ mithunaṃ śivāgiri śayo rūpaṃ tayorṇakṣaṇaiḥ . pūrṇaṃ piṣṭhamayairdadāti gurave sārdhaṃ rasairbhojanaṃ bhuktvā yogayutotsavaṃ padamatho śambhorvrajecchāśvatam .
     lakṣmīnārāyaṇavrataṃ viṣṇuṣarmottare pañcadaśyāṃ śuklapakṣe phālgunasya narottama! . pāṣaṇḍapatitāṃścaiva tathaivāntyāvasāyinaḥ . nāstikān bhinnavṛttāṃśca pāpinaścāpi nālapet . nārāyaṇe gatamanāḥ puruṣo niyatendriyaḥ . tiṣṭhan bruvan praskhalaṃśca kṣute vāpi janārdanam . kīrtayettatkriyākāle samaṃ kṛtvā punaḥ punaḥ . lakṣmyā samanvitaṃ devamarcayeta janārdamam . sandhyāvyuparame candrasvarūpaṃ harimīśvaram . rātriñca lakṣmīṃ sañcitya svasvagarbheṇa cintayet . śrirniśā candrarūpa! tvaṃ vāsudeva! jagatpate! . mano'bhilaṣitaṃ deva! pūrayasva namonamaḥ . mantreṇānena dattvārghyaṃ devadevasya bhaktitaḥ . naktaṃ bhuñjīta maunaṃta tailakṣāravivarjitam . tathaiva caitravaiśākhe jyaiṣṭhe ca munisattama! . arcayecca yathāproktaṃ māsi māsi ca taddine . niṣpāditaṃ bhavedekaṃ pāraṇaṃ dālbhya! bhaktitaḥ . dvitīyaṃ tatra vakṣyāmi pāraṇantat nibodha me . āṣāḍhe śrāvaṇe māsi māsi bhādrapade tathā . tathaivāśvayuje'bhyarcya śrīdharañca śriyā saha . samyak candramasandattvā bhuñjītārcya yathāvidhi . dvitīyametadākhyātaṃ tṛtīyaṃ pāraṇaṃ śṛṇu . kārtikādiṣu māseṣu tathaivābhyarcya keśavam . bhūtyā samanvitaṃ dadyācchaśāṅkāyāhaṇa niśi . bhuñjīta ca yathākhyātaṃ tṛtīyamapi pāraṇam . pratipūjya tato dadyāt brāhmaṇe'bhyarcya dakṣiṇām . pratimāsaṃ ca vakṣyāmi prāśanaṃ kāyaśuddhaye . prathamaṃ caturo māsān pañcagavyamudāhṛtam . kuśīdakaṃ tathaivānyaduktaṃ māsacatuṣṭayam . gotavādyādikaṃ rātrau tathā kṛṣṇakathāḥ śubhāḥ . kārayeddevadevasya pāraṇe pāraṇe gate . janārdanaṃ salakṣmīkamacaṃyet prathamaṃ tathā . saśrīkaṃ śrīdharaṃ tadvattṛtoyaṃ bhūtikeśavam . evaṃ saṃpūjya vidhivat sapatnīkaṃ janārdanam . nāpnotīṣṭaviyogārtiṃ pumānnāryapi vā punaḥ .
     lakṣmīpañcamīvrataṃ yamapu° lakṣmīmabhyarcya pañcamyāmupavāsī bhavennṛpaḥ . samānte hemakamalaṃ dadyāddhenusamanvitama . sa vaiṣṇavaṃ padaṃ yāti lakṣmīrjanmani janmani . etallakṣmīvrata nāma duḥkhaśokavināśanam .
     lalitātṛtīyāvrataṃ bhaviṣyāttare māghamāse site pakṣe tṛtīyāyāṃ yatavratā . pādau prakṣālpa hastau ca mukhañcaiva samāhitaḥ . upavāsañca niyamaṃ dantadhāvanapūrvakam . gadhyāhne tu nadīṃ gatvā tilairāmalakaiḥ śubhaiḥ . snātvottīrvya jalāt śukle vāsalī paridhāya ca . sugandhaiñca supuṣpaiśca manojñaiḥ kuṅkumādibhiḥ . arcayīta tathā tathā devīṃ tvāṃ bhaktyā bhaktivatsale! ityādi .
     lalitāvrataṃ skandapu° śṛṇu tvamanavadyāṅgi! lalitārādhanakriyām . āśvinasya site pakṣe daśamyāṃ naktabhojanam . pratimāṃ hemamayīṃ divyāṃ sarvālaṅkārabhūṣitām . vāpī kāryā śubhe deśe tanmavye vedikā śubhā . hastamātrā vitastyardhā daśadhānyasamanvitā . vedīkoṇeṣu saṃsthāpyā mṛṇmayaḥ pañca devatāḥ . siktvā jalena tanmadhye devī sthāpyā prayatnataḥ . avraṇaṃ sajalaṃ kurmbha tāmrapātrasamanvitam . tatra svarṇamayī devī sthāpyā ca lalitā śubhā . candrantu rohiṇīyuktaṃ rājataṃ kārayet puraḥ . dakṣiṇe hīśvaraṃ sthāpya vāmato vidhnanāśanam . mūlamantreṇa gāyatryā sarvaṃ tatra prapūjayet ityādi .
     lalitāṣaṣṭhīvrataṃ bhaviṣyottare bhadra! bhādrapade māsi śukle ṣaṣṭhyāṃ susaṃyatā . nārī snātvā prabhāte ca śuklamālyāmbarapriyā . suveṣābharaṇopetā bhūtvā saṃgṛhya vālukāḥ . nave veṇumaye pātre gṛhaṃ gacchedavāṅmukhī sopavāsā prayatnena tatra devīṃ prapūjayet . kṛtvā vastrayugaṃ ramyaṃ puṣpamālāvicitritam . tatra saṃsthāpya tāṃ devīṃ puṣpaiḥ sampūjayeddharim . tāṃ devīmiti jalāntaragatāṃ vālukāmānīya vaṃśapātre pañcapiṇḍākṛtiṃ vālukāmayīṃ pūjayediti dhyātvā tu lalitāṃ devīṃ tapovananivāsinīm . paṅkajaṃ karavīrañca nepālīṃ mālatīṃ tathā . nepālīṃ puṣpaviśeṣaṃ, gṛhītvā pūjayeditiśeṣaḥ . nīlotpalaṃ ketakīñca saṃgṛhya tagaraṃ varam . ekaikāṣṭaśataṃ grāhyamaṣṭāviṃśa tireva vā . akṣatāḥ kalikā gṛhya tābhirdevīṃ samarcayet .
     lāvaṇyāvāptivrataṃ viṣṇudharmauttaroktam kārtikyāṃ samatītāyāṃ pratipatprabhṛtikramāt . paṭe vā yadi vārcāyāṃ pradyumnaṃ pūjayedvibhum . bahiḥsnānaṃ tataḥ kuryānnaktamaśnota vāgyataḥ . ekabhaktaṃ mahārāja! haviṣyaṃ prayataḥ sadā . mārgaśīrṣaṃ tataḥ prāpya trirātropoṣitaḥ śuciḥ . sampūjya devaṃ pradyumnaṃ hutvāgnau ghṛtameva ca . bhojayedbrāhmaṇāṃścātra bhojanaṃ lavaṇotkaṭam . cūrṇitasya tataḥ prasthaṃ lavaṇasya dvijātaye . mahārajataraktañca vastrayummaṃ tathā guroḥ . dadyācca kanakaṃ rājan! kāsyapātraṃ tathaiva ca . māsena lāvaṇyakaraṃ pradiṣṭaṃ vratottama nākagatipradañca . na kevalaṃ yādava! sarvakāpān narasya dadyātpuruṣaprakṣānatām .
     lokavrataṃ viṣṇu dharmottaroktam ataḥparaṃ pravakṣyāmi tava lokavrataṃ śubham . yāstu vyāhṛtayastatra sapta lokāḥ prakīrtitā! ācaret pratyahaṃ snānaṃ vahirnityamatandritaḥ . caitraśuklāttathārabhya krameṇa dinasaptakam . gomūtraṃ gomayaṃ kṣoraṃ dadhi sarpiḥ kuśādakam . ekarātropavāsaśca krameṇairva samācaret . mahāvyāhṛtibhirhomastilaiḥ kāryā dine dine . saṃvatsarānte dadyācca tathā vipreṣu dakṣiṇām . suvarṇaṃ sumahadvāsaḥ kāṃsyadhenūstathaiva ca . saṃvatsaramidaṃ kṛtvā vrataṃ puruṣasattama! . sarvalokavaraḥ śrīmān svecchayā syānnarādhipaḥ .
     vaṭasāvitrīvrataṃ skandapu° gharbharājavarapradānānantaraṃ sāvitryuvāca madīyantu vrataṃ deva! bhaktyā nārī kariṣyati . bhartuḥ sābhihitā sādhvī samastaphalabhājanā . dharmarāja uvāca nārī vā vidhavā vāpi aputrā pativarjitā . sabhartṛkā saputrā vā kāryaṃ vratamidaṃ śṛṇu . jyaiṣṭhamāse tu saṃprāpte paurṇamāsyāṃ pativratā . snātvā caiva śucirbhūtvā vaṭaṃ sicya bahūdakaiḥ . sūtreṇa veṣṭayedbhaktyā gandhapuṣpākṣataiḥ śubhaiḥ . namo vaivasvatāyeti bhramayantī pradakṣiṇam . rātrau kurvīta naktañca avdamekaṃ samāhitā . tathaiva vaṭavṛkṣañca pakṣe pakṣe ca pūjayet . saṃprāpte ca punarjyaiṣṭhe laghubhuk dvādaśīrnayet . danmānī dhāvanaṃ kṛtvā niyamaṃ kārayettataḥ . trirātraṃ laṅghayitvā ca caturthe divase hyaham . candrāyārghyaṃ pradattvā ca pūjayitvā ca tāṃ satīm . miṣṭānnāni yathāśaktyā pūjayitvā dvijottamān . bhokṣye'hantu jagaddhātri! nirvighnaṃ kuru me mune . niyamamantraḥ kṛtvā vaṃśamaye pātre vālukāprasthameva ca . saptadhānyadhṛtaṃ pātraṃ prasthaikena dvijottama! . vastradvayopari sthāpya sāvitrīṃ brahmaṇā saha . haimīṃ kṛtvā tayoḥ prītyai trirātramupavāsayet . nyagrodhasya tale tiṣṭhedyāvaccaiva dinatrayam . sauvarṇīñcaiva sāvitrīṃ satyena saha kārayet . rāpyaparyaṅkamāropya rathopari niveśayet . palādardhaṃ yathāśaktyā rathaṃ raupyabhayaṃ śubham . tathā ca kāṣṭhabhāre ca vaṭe caiva suvistaram . evañca mithunaṃ kṛtvā pūjayedgatamatsarā . vartulaṃ maṇḍalaṃ kṛtvā gomayena tapodhana! . pañcāmṛtena snapanaṃ gandhapuṣpodakena ca . candanāgurukarpūrairmālyavastravibhūṣaṇaiḥ . saṃpūjya tatra sāvitrīṃ maṇḍale sthāpayedbudhaḥ . pītapiṣṭena padmañca atha vā candagena ca . nyaseccaiva tato devīṃ rūmale kabhalāsanāma . anena vidhinā sthāpya pūjayedgatamasasarā ityādi .
     varacaturthīvrataṃ skandapu° caturthyāṃ mārgaśīrṣe tu śuklapakṣe nṛpottama! prārabhya pratimāmañca caturthyāṃ gaṇanāyakam . maṃpūjya vidhinā kuryādekamaktaṃ samāhitaḥ . akṣāralavaṇaṃ tvevaṃ pūrṇasaṃvatsare tataḥ . dvitīye vatsare cātha naktaṃ praticaturthi ca . kuryādgaṇeśamabhyarcya tṛtīye'yācitaṃ tathā . evameva prakurvīta caturthe syādupoṣaṇam . tataścaturthaṃ saṃyāpya tadudyāpanamācaret . idaṃ varacaturthyākhyaṃ vrataṃ sarvārthasādhakam .
     varavrataṃ padmapu° saptarātromito dadyāt ghṛtakumbhaṃ dvijātaye . varavratamidaṃ proktaṃ brahmalokapradāyakam .
     varāṭikāsaptamīvrataṃ bhaviṣyapu° yā kācit saptamī proktā tato vakṣyāmi śobhanam . varāṭikātrayakrītaṃ yat kiñcit prāśayennaraḥ . anena dehi mūlyena yallabdhaṃ tacca bhakṣayet . abhakṣyaṃ vāpi bhakṣyaṃ vā nātra kāryā vicāraṇā . anena vidhinā kāryā varākāhvayasaptamo .
     varāhadvādaśīvrataṃ dharaṇīvratte erva māghe site pakṣe dvādaśī dharaṇībhṛtaḥ . varāhasya śṛṇuṣvānyāṃ puṇyāṃ paramadhārmikaḥ . prāguktena vidhānena saṅkalpya snānameva ca . kṛtvā devaṃ samabhyarcya ekādaśyāṃ vicakṣaṇaḥ . puṣpairnai vedyagandhaiśca hyarcayitvācyutaṃ naraḥ . paścāttasyāgrataḥ kumbhañjalapūrṇantu vinyaset . evaṃ vidhānato dattvā hariṃ vārāharūpiṇam . brāhmaṇāya ca tad dadyāt phalaṃ tasya niśāmaya . iha janmani saubhāgyaṃ śrīḥ kāntistuṣṭireva ca . jñānavān vittavān bhogī aṣutraḥ putravān bhavet .
     varuṇavrataṃ pudmapu° niśi kṛtvā jale vāsaṃ prabhāte goprado bhavat . vāruṇaṃ lokamāpnoti varuṇavratamucyate .
     vasuvrataṃ viṣṇudharmottare dhruvo'dhruvaśca somaśca āpaścaivānilā'nalaḥ . pratyūṣaśca prabhāsaśca aṣṭau te vasavaḥ smṛtāḥ . aṣṭātmā vāsudevo'yaṃ prabhāvenodayena ca . aṣṭamyāṃ pūkṣayed yastu sopavāso narādhipa! . caitramāsādathārabhya śuklapakṣācca yādava! . maṇḍale'pyatha vārcāsu japecca manujādhipa! . gandhamālyanamaskāradīpadhūtānnasampadā . vahiḥsnānena rājendra! tathādhaḥśayanena ca . vratānte tu sadā dadyāddhenuṃ viprāya śaktitaḥ . padmapu° yathobhavamurkhī dadyāt prabhatakanakānvitām . dinaṃ pabovratī tiṣṭhet sa vāti paramaṃ padam . etadvasuvrataṃ vāma punarāvṛttidurlabham .
     vastatrirātravrataṃ bhaviṣyottaroktam caitre tu kumudairdevaṃ tribhiḥ prayatamānasaḥ . trirātraṃ tatra naktāśī nadyāṃ snātvā dvijātaye . payastrinīrajāḥ pañca pradadyāt sa suvarṇakāḥ . na jāyate punarasau jīvaloke kadācana . etadvastavrataṃ proktaṃ sarvavyādhivināśanam .
     vahnivrataṃ viṣṇu pu° kṛṣṇapakṣe pañcadaśyāṃ caitrādārabhya yādava! . vahnisaṃpūjanaṃ kṛtvā gandhamālyānnasampadā . tilahomantathā kuryānnāmnā vahnernarādhipa! . saṃvatsarānte dadyācca suvarṇaṃ brāhmaṇāya ca . kṛtvā vrataṃ vatsarametadiṣṭaṃ prāpnoti vittaṃ satata yaśaśca . dharme matīrūpamanuttamañca kāmān yatheṣṭān puruṣapradhānaḥ .
     vāmanadvādaśāvrataṃ dharaṇīvrate evameva mune! māsi caitre saṃkalpya dvādaśīm . upoṣya dhārayedbhaktyā devadevaṃ janārdanam . vāmanāyeti pādau tu viṣṇave kaṭimarcayet . vāsudevāya jaṭharaṃ uraḥ saṅkarṣaṇāya ca . kaṇṭhaṃ viśvabhṛte pūjya śiro vai vyomarūpiṇe . bāhū viśvajite pūjya svamāmnā śaṅkhacakrake . anena vidhinābhyarcya devadevaṃ janārdanam . prāgvaṃśenodaraṃ kummaṃ sayugmaṃ purato nyaset . yugmaṃ vastrayugmam . prāguktapātre saṃsthāpya vāmanaṃ kāñcanaṃ budhaḥ . yathāśakti kṛtaṃ hrasvaṃ sitayajñopavītinam . kuṇḍikāṃ sthāpayet pārśve chatrikāpāduke tathā . akṣamālāñca saṃsthāpya yaṣṭikāṃ ca viśeṣataḥ . etairupaskarairyuktaṃ prabhāte prāhmaṇāya tu . dāpayet prīyatāṃ viṣṇuḥ hrasvarūpīti kīrtayet . māsanāmnā tu tu saṃyuktaṃ prādurbhāvābhidhānakam . prīyatāmiti sarvatra vidhireṣa prakīrtitaḥ . māsanāmnā mārgaśīrṣādimāsaveśavādināmnā prādurbhāvābhidhānakaṃ matsyarūpī kūrmarūpītyevamādi .
     vāyughrataṃ viṣṇudharmottare śuklapakṣe caturdaśyāṃ jyaiṣṭādārabhya yādava! . vāyuṃ sampūjayeddevaṃ sopavāso jitendriyaḥ . gandhamālyanamaskāradīpadhūpānnasampadā . saṃvatsarānte dātavyaṃ vastrayugmaṃ dvijātaye . kṛtvā vrataṃ vatsarametadiṣṭamāsādya lokaṃ suciraṃ manuṣyaḥ . sukhāni muktvā suciraṃ mahīpo mānuṣyamāsādya bhavetpurogaḥ .
     bārivrataṃ padmapu° caitrādicaturo māsān jale kuryādavyācitam . jyaiṣṭhāṣāḍhe tathā māghe pauṣe vā rājasattama! . vratānte maṇikaṃ dadyādannavastrasamanvitam . tilapātraṃ hiraṇyañca brahmaloke mahīyate . tadante rājarājaḥ syād vāribratamihocyate .
     vāsudevadvādaśīvrataṃ dharaṇīvrate āṣāḍhe'pyevamevantu saṅkalpya vidhinā tataḥ . arcayetparamaṃ devaṃ gandhapuṣpairvidhānataḥ . bāsudevāya pādau tu kaṭiṃ saṅkarṣaṇāya ca . pradyumnāyeti jaṭharamaniruddhāya vai uraḥ . cakrapāṇaye ca bhujau kaṇṭhaṃ bhūpataye tathā . svanāmnā śaṅkhadhartre tu puruṣāyeti vai śiraḥ . evamamyarcya medhāvī prāgbattasyāgrato ghaṭam . vinyasedvastrayummaṃ tu tasyopari tato nyaset . kāñcanaṃ vāsudevaṃ tu caturvāhuṃ sanātanam . tamabhyarcya vidhānena gandhapuṣpādibhiḥ kramāt . prāgvattu brāhmaṇe dadyādvedavādini suvrate ityādi .
     vijayādvādaśīvratam ādityapu° puṣyarkṣeṇa samāyuktā śuklā vai dvādaśī bhavet . sā prāktā vāsudevena sarvapāpapraṇāśinī . ye'rcayanti narāstasyāṃ bhaktyā devaṃ janārdanam . samupoṣya vimucyante pāpaiste śatajanmajaiḥ . karmaṇā manasā vācā yatpāpaṃ samupārjitam . tat kṣālayati govindastithau tasyāṃ samarcitaḥ . snānaṃ japo'tha vā homaḥ samuddiśya janārdanam . narairyat kriyate tasyāṃ tadanantaphalaṃ bhavet . yasmānnāśayate jantoḥ pāpaṃ janmaśatodbhavam . puṣyarkṣaikādaśī tasmāt proktā pāpapraṇāśinī . evameva purā prāha bhānuḥ sārathinaṃ prati . bhānuruvāca dvādaśī yā parā bradhna! puṣyeṇaiva ca saṃyutā . upoṣyā tu prayatnena dvādaśī pāpanāśanī . puṣyeṇa dvādaśīyuktā śuklā vai phālgunasya ca . vijayā dvādaśī proktā svayaṃ sā viṣṇunā purā . tasyāṃ dattaṃ tapastaptaṃ koṭikoṭiguṇottaram . ekādaśyāṃ nirāhāro dvādaśyāṃ viṣṇumarcayet . raupyasauvarṇapātre vā dāruvaṃśamaye'pi vā . ācchādya pātraṃ vāsobhirahataiḥ suparīkṣitaiḥ . mārgaiśca meḍhajaiścaiva siddhiḥ syācchaktyapekṣayā . tilāḍhakena vittādyaiḥ prasthena kuṭajena yā . alābhe caiva godhūmaiḥ phalaṃ mukhyaṃ tilairbhavet . brahmavaivarte māsi bhādrapade śukle pakṣe yadi harerdinam . budhaśravaṇayogaśca prāpyate tatra pūjitaḥ . prayacchrati sutān kāmān vāmano manasi sthitān . vijayā nāma sā proktā tithiḥ prītikarī hareḥ . saṅgamaḥ sarvatīrthānāṃ saṅgame tatra jāyate . śuklā bhādrapade svarge kṛṣṇā kaluṣasaṃkṣayam . gaṅgāyamunayoḥ puṇye narṣadāsaritsaṅgame . sarasvatyaruṇayoścaikva saṅgame pāpanāśane . brahmavalmīkābhyāse saptadhāre'tha vā dvija! . anyeṣu saṅgameṣvaiva svayamāyāti vāmanaḥ . tatra sampūjito'thāsau jāyate pretamokṣadaḥ . dadhyodanasamāyuktāṃ vāridhānīṃ pradāpayet . pūjaya tvaṃ jagannāthaṃ vāmanaḥ prīyatāmiti . mahāpuṇyapradā hyeṣā saṅgame vijayā tithiḥ . sarvapāpakṣayo nūnaṃ jāyate ca upoṣaṇāt . gṛhītvā niyama prātargatvā nadyādisaṅgame . sauvarṇaṃ vāmanaṃ kṛtvā sauvarṇamāṣakeṇa vā . yathā śaktyā tu vinyasya kumbhopari jagatpatim . pūrṇapātre sthāpayitvā mantraireteḥ prapūjayet . evaṃ kṛte tu vijayāvrate'smin vijayā dine . na durlabhataraṃ kiñcidiha loke paratra ca . dulebhā vijayā nṝṇāṃ durlamastatra saṅgamaḥ . agnipu° vidhānaṃ śṛṇu rājendra! yathādṛṣṭaṃ manīṣibhiḥ . yathīktaṃ niyama kuryādekādaśyāmupoṣitaḥ . dantakāṣṭhaṃ pragṛhyādau vāgyato niyatendriyaḥ . śravaṇadvādaśīyoge samupoṣya janārdanam . arcayitvā vidhānena ahaṃ bhokṣye pare'hani . nadīnāṃ saṅgame snāyādarcayet yatra vā manaḥ . sauvarṇaṃ raktasaṃyuktaṃ dvādaśāṅgulamucchritam . pītavastraiḥ śubhairvaṣṭya bhṛṅgāraṃ nirvraṇaṃ navam . hiraṇmayena pātreṇa ardhyapātra prakalpayet . dadhyakṣataphalaiścaiva sahiraṇyaṃ sacandanam . namaste padmanābhāya namaste jalaśāyine . tubhyamarghyaṃ prayacchāmi bālaṣāmanarūpiṇe . māyāvī vāmanaḥ śrīśaḥ sautrāmā tu jagatpatiḥ . evaṃ sampūjayitvā tu dvādaśyāmudaye raveḥ . bhṛṅgārasahitaṃ vastraṃ saṃvatsaraṃ prapūjayet . vāmanaḥ pratigṛhṇātu vāmano'haṃ dadāmi tam . vāmanaṃ sarvatobhadraṃ vijayārthaṃ nivedayet . jaladhenuṃ tathā dadyācchatraṃ caiva tu pāduke . sahiraṇyāni vastrāṇi dhenuṃ cānuḍuhaṃ nṛpa! . yatkiñcid dīyate tatra tadānantyāya kalpate . śravaṇadvāṭaśīyoge sampūjya garuḍadhvajam . dattvā dānaṃ dvijātibhyo viyoge pāraṇaṃ tataḥ . siṃhasthite tu mārtaṇḍe śravaṇasthe niśākare . śravaṇadvādaśī jñeyā na syād bhādrapadādṛte . daśamyekādaśī yatra sānupoṣyā bhavettithiḥ . catraṇena tu saṃyuktā sā śubhā sarvakāmadā . śravaṇena yuktāyā daśamī sāpyupoṣyerthaḥ . pāraṇaṃ tithivṛddhau tu dvāḍhasyāmuḍusaṃkṣayāt . vṛddhau kuryāttrayodamyāṃ tatra dauṣo na vidyate . dvādaśītralye nakṣatre dvādaśyāṃ pāraṇam adhike trayodaśyāmityarthaḥ .
     vijayāsaptamīvrataṃ bhaviṣyottare śuklapakṣe tu saptamyāṃ yadādityadinaṃ bhavet . saptamī vijayā nāma tatra dattaṃ mahāphalam . snānaṃ dānaṃ japo homa upavāsastathaiva ca . sarvaṃ vijayasaptasyāṃ mahāpātakanāśanam . pradakṣiṇaṃ yaḥ kurute phalaiḥ puṣpairdivākaram . sa sarvaguṇasampannaṃ putraṃ prāpnotyasaṃśayam . prathamā nārikeraistu dvitīyā vījapūrakaiḥ . tṛtīyā raktanāraṅgaiścaturthī kadalīphalaiḥ . pañcamī ṛjukuṣmāṇḍaiḥ ṣaṣṭhī pakvaiśca tendukaiḥ . vṛntākaiḥ saptamī jñeyā śatenāṣṭottareṇa tu . mauktikaiḥ padmarāgestu tilaiḥ karkaṭakaistathā . gomedairvajravaidaryaiḥ śatenāṣṭādhikena tu . iṅgudairvadarairbilvaiḥ karamardaiḥ sacirbhadaiḥ . āmrātakaiśca jambīrairjambūkarkaṭikaiḥ phalaiḥ . puṣpairdhūpaiḥ phalaiḥ patrairmodakairghṛtapācitaiḥ . ebhirvijayasaptamyāṃ bhānoḥ kuryāt pradakṣiṇam . anyaiḥ phalaiśca kālotthairakhaṇḍairgranthivarjitaiḥ . raveḥ pradakṣiṇaṃ deyaṃ phalena phalamādiśet . nārī vā kurute yā tu sāpi tatphalabhāgino . nityaṃ mahītalajayapratipādayitrī yā saptamī munivaraiḥ pravarā tithīnāma . sā bhānupādakamalārcanacintakānāṃ puṃsāṃ sadaiva vijayā vijayaṃ dadāti . bhaviṣyottare māghe māsi site pakṣe saptamyāṃ kurunandana! . nirāhāro raviṃ bhaktyā pūjayedvidhinā nṛpa! . pūrvoktena japejjapyaṃ devasya purataḥ sthitaḥ . śuddhaikāgramanā rājan! jitakrodho jitendriyaḥ . ityādi evaṃ saṃvatsaraṃ yāvat kuryād vijayasaptamīm . sa jayedakhilāñchatrūn sūryalokaṃ sa gacchati . bhaviṣyapu° śuklapakṣasya saptamyāṃ sūryavāro bhaved yadi . saptamī vijayā nāma tatra dattaṃ mahāphalam . snānaṃ dānaṃ japo homa upavāsastathaiva ca . sarvaṃ vijayasaptamyāṃ mahāpātakanāśanam . pañcamyāmekabhaktaṃ syāt ṣaṣṭyāṃ naktaṃ pracakṣate . upavāsastu saptamyāmaṣṭamyāṃ pāraṇaṃ bhavet . upavāsaparaḥ ṣaṣṭhyāṃ avjasthaṃ pūjayedravim . upavāsaparaḥ vijayasaptamyāmupavāsaṃ kariṣyan . ganghapuṣpopahāraiśca bhaktyā śraddhāsamanvitaḥ . prakalpya pūjāṃ bhūmau ca devasya purataḥ svapet . japamānastu gāyatrīṃ saurasūktamathāpi vā . tryakṣaraṃ vā bhahāśvetaṃ ṣaḍakṣaramathāpi vā . vibuddhastvatha saptamyāṃ kṛtvā snānaṃ gaṇādhipam . graheśaṃ pūjayitvā tu homaṃ kṛtvā vidhānataḥ . brāhmaṇān bhojayet paścādbhaktyā ca gaṇagāyakam . śālyodanamapūpāṃśca khaṇḍaveṣṭāṃśca śaktitaḥ . dattvā tu dākṣaṇāṃ śaktyā tato viprān visarjayet . ityeṣā kathitā deva . puṇyā vijayasaptamī . yāmupoṣya naro gacchet paraṃ vairocanaṃ padam .
     vijayāsaptamīsatravrataṃ bhaviṣyapu° naimittikān tato vakṣye yajñāṃścātra samāhitaḥ . saptamyāṃ grahaṇe caiva saṃkrāntiṣu viśeṣataḥ . naimittikān tato vakṣye ityanena ślokena grahaṇasaṃkrāntiṣu sādhāraṇyena yajñapratijñā kṛtā satrasaptamīyajñaṃ tāvadāha śuklapakṣasyetyādinā śuklapakṣasya saptamyāṃ havirbhuktvaikadā divā . samyagācamya sandhyāyāṃ varuṇaṃ praṇipatya ca . varuṇo'tra sūryaḥ indrivāṇi tu saṃyamya sa taṃ dhyātvā svaped budhaḥ . darbhaśayyāgato rātrau prātaḥ snātaḥ susaṃyutaḥ . sarvasyādau tathevānte pūrvavadvaruṇaṃ yajet . juhuyādvahvṛcastvagniṃ sūryāgniṃ parikalpya vai . sūryāgnikaraṇaṃ vakṣye tarpaṇaṃ ca samāsataḥ . astreṇoṅkāramullikhya sāvitryābhyukṣya vānale . astreṇa astramantreṇa sāvitryā sūryagāyatryā etacca sarvaṃ nikṣubhāsaptamyāmevābhihita veditavyam . prakṣipyāstīrya darbhāṃśca deśe bhūmau yathepsitam . prāgagrairudgagraiśca pātrāṇyālabhya cakravat . pavitraṃ dvikuśaṃ kṛtvā sāgraṃ prādeśasammitam . tena pātrāṇi saṃprokṣya saṃśodhya ca viloḍya ca . udgabhāgasthite pātre sāgninā colmukena ca . paryagnikaraṇaṃ kṛtvā tataścotpavanaṃ tridhā . parimṛjya srucādīṃśca darbhaiḥ samprokṣitaiśca taiḥ . juhuyāt prokṣite vahnau tatrārkaṃ pūrvavat yajet . bhūmau sthitena pātreṇa vistareṇa tu pāṇinā . vāmena yaduśārdūla . nāntarikṣe tu hūyate . antarikṣe trikādau dakṣiṇena srucau gṛhya juhuyātpāvakaṃ budhaḥ . hṛdayena kriyāḥ sarvāḥ kartavyāḥ pūrva coditāḥ . hṛdayena hṛdayamantreṇa anena hutvā santarpya dadyāt pūrṇāhutiṃ tataḥ . varuṇāyādarānmāghe saptamyāṃ varuṇaṃ yajet . yathā śaktyā tu viprebhyaḥ pradadyāt khaṇḍaveṣṭakān . dadyācca dakṣiṇāṃ śaktyā prāpyate yāgajaṃ phalam . evañca phālgune sūryaṃ caitre caivāṃśumālinam . vaiśākhe māsi dhātāraṃ indraṃ jyaiṣṭhe yajedravim . āṣāḍhe śrāvaṇe māsi bhagaṃ bhādrapade tathā . āśvine cāpi parjanyaṃ tvaṣṭāraṃ kārtike yajet . mārgaśīrṣe tu mitrañca pauṣe viṣṇuṃ yajed yadi . saṃvatsareṇa yat proktaṃ phalamiṣṭvā dine dine . tat sarvaṃ prāpnuyāt kṣipraṃ bhaktyā śraddhāsamanvitaḥ . evaṃ saṃvatsare pūrṇe kṛtvā vai kāñcanaṃ ratham . saptabhirvājibhiryuktaṃ nānāratnopaśomitam . ādityapratimāṃ madhye śuddhahemnā kṛtāṃ śubhām . ratnairalaṅkṛtāṃ kṛtvā hemapadmoparisthitām . tasmin rathavare kṛtvā sārathiṃ cāgrataḥ sthitam . vṛtaṃ dvādaśabhirvipraiḥ kramānmāsā dhipātmabhiḥ . sarvakalpajñamācāryaṃ pūjayitvā rathāgrataḥ . māsādhipāḥ pratimāsoktāḥ sūryāḥ . atastadbhaktibhāvitairdvādaśabhirvipairvṛtamācāryaṃ pūjayedityarthaḥ .
     vidyāpratipadvrataṃ garuḍapu° atha tvaṃ pratipatkṛtyaṃ śṛṇu mampatkara vratam . yat kurvāṇaḥ śriyaṃ vindeddurlabhaṃ mānuṣairiha . śālitaṇḍulasaṃsiddhe maṇḍale caturasrake . śrīśaṃ śriyamathāvāhya pūjayet sapuraḥsaram . apracchannadasaiḥ padmairayutaistaṃ prapūjayet . apracchannadalaiḥ vikasitaiḥ sahasrairvā yathāyāgaṃ payasā pāyasena ca . tataśca vidhinābhyarcya pārśve devīṃ sarasvatīm . athātaḥ pūjayedinduṃ guruṃ paścādvanyadhīḥ . parivāraniyogena tāṃśca satkārayedatha . prārthanāmantraḥ mama vidyāṃ pradiśatu devo vāgīśṛro hariḥ . vidyādhidaivataṃ devī vidyāṃ diśatu me sthirām . sarasvatī pradiśatu vāgvṛddhimatiśālinīm ityādi . yastvevaṃ kurute virute vidvān vidyā vratamanyadhīḥ . samastavidyānipuṇo vaiṣṇavaṃ padamṛcchati .
     vidyāvāptivrataṃ viṣṇudharmottare pauṣyāntu samatītāyāṃ pratipatpabhṛtikramāta . prāgvatu pūjayeddevaṃ turaṅgaśirasaṃ harim prāgvaditi rūpāvāptivratoktavidhivat turaṅgaśirasaṃ havagrīvam . trilāṃśca juhuyād vahnau tilaidevaṃ samarcayet . trirātrīpoṣito māghaṃ tilān kanakameva ca . dadyād brāhmaṇamukhyāya samyakprayatamānasaḥ . mukhyān yajñopavītāṃśca prabhūtamapi candanam . kṛtvā vrataṃ māsamidaṃ yathāktaṃ vidyānvitaḥ syāt puruṣaḥ sadaiva . svarlokamāsādya sukhāni bhuktvā kāmānabhīṣṭāta puruṣo'śnute ca .
     vidhānadvādaśasaptamīvratam ādityapu° niruktasaptamīnāntu śṛṇu nārad! . nirṇayam . yaḥ śāntimavigacchata smarasvāt sarvakilviṣaiḥ . śātanāṃ sarvapāpānāṃ śātanāṃ namatāṃ viduḥ . tatropavāsavidhinā dhātāraṃ ya upāsate . catramāse tu saptamyāmatirātraphalaṃ labhet . vaiśāsyamāse maptamyāṃ parjanyaṃ yastu pūjayet . cāturmāsasya yajñasya phalaṃ prāptoti tatra vai vibhā vibhāvalordṛṣṭā bhāśabdo vyāptidīptiṣu . vibhānāma niruktañca svayameva vibhāḥ vasoḥ . saptamyāṃ jyaiṣṭhamāsantu varuṇaṃ yaḥ samarcayet . āptoryāmadaśānāntu phalaṃ vindati mānavaḥ . amṛtārthe yadā devā jayaśabdena niryayuḥ . pūjayanti jayāṃ devāmṛtamasyāśca tat smṛtam . āṣāḍhamāse sūryantu saptamyāṃ pūjayennaraḥ . aśvamedhamavāpnoti kulañcaiva samuddharet . sa ptamyāṃ nirjitā devairasurā dānavāstathā . samārādhya suraiḥ sendraiḥ saṃgrāme tārakābhaye . trailokye vijayaprāpte tasmādvijayasaptamī . yaḥ pūjayati māṃ bhaktyā tasminnahani mānavaḥ . snātvā samyagupaspṛśya śuklavāsāḥ kṛtāñjaliḥ . sadā yajñopavītī ca brahmacārī jitendriyaḥ . akrodhano hyacapalaḥ sthiracittaḥ samāhitaḥ . dhyāyamānastathā sāmba! tatparaḥ sajitendriyaḥ ityādi .
     vibhūtidvādaśīvrataṃ matsyapu° śṛṇu rājan! pravakṣyāmi viṣṇorvratamanuttamam . vibhūtidvādaśī nāma sarvābharaṇa bhūṣitā . kārtike cātha vaiśākhe mārgaśīrṣe'tha phāl gune . āṣāḍhe vā daśamyāntu śuklāyāṃ laghubhuṅnaraḥ . kṛtvā sāyantanīṃ sandhyāṃ gṛhṇīyānniyamaṃ budhaḥ . ekādaśyāṃ nirāhāra samabhyarcya janārdanam . dvādavyāṃ dvijasaṃyuktaḥ kariṣye bhojanaṃ tataḥ . tadavighnena me yātu sāphalyaṃ madhusūdana! . tataḥ prabhāte cotthāya kṛtvā snānajapaṃ śuciḥ . pūjayet puṇḍarīkākṣaṃ śuklamālpānulepanaiḥ .
     vi(bi)lvatrirātravrataṃ skandapu° jyaiṣṭhe māsi ca saṃprāpte pūrṇamāmyāṃ dvijottama! . jyeṣṭhāṛkṣadine kuryāt siddhārthaiḥ snānamuttamam . śrīghṛkṣaṃ siñcayet paścādgandhapuṣpaiśca pūjayet . vatsarantvekabhaktantu haviṣyānnena kārayet . śvaśūkarasvarādīnāṃ darśane bhojanaṃ tyajet . anena vidhinā samyak māsi māsi samācaret . tataḥ saṃvatsare pūrṇe gatvā vi(bi)lvasamīpataḥ . gṛhītvā vālukāṃ pātre prasthamaḥtraṃ mahāmune! . atha vā dhānyamādāya yavaśālitilādikam . tato vaṃśamaye pātre vastrayugmena veṣṭayet . umāmaheśvaraṃ haimaṃ śaktyā kuryāt subhūṣitam ityādi .
     viśokadvādaśīvrataṃ padmapu° puṇye cāśvayuje māsi viśokadvādaśīvratam . yaccotvāṃ śokadaugatyabhājanaṃ na naro bhavet . daśamyāṃ laghubhuk rātrau kṛtvā vai dantadhāvanam . udaṅmukho prāṅmukho vā vākyametadudīrayet . ekādaśyāṃ nirāhāraḥ samabhyarcya ca keśavam . thiyaṃ ca jagatāṃ bhūtiṃ bhokṣyāmītyapare'habhi . pūkaṃniyamamāsthāya supvā rātrau jitendriyaḥ . prabhāte vimale gatvā madhyāhne tu jalāśayam . snānaṃ sarvauṣadhaiḥ kuryāt pañcagavyajalena ca . śuklamālyāmbaradharaḥ samabhyetya gṛhaṃ tataḥ . pūjayejjagatāṃ nāthaṃ lakṣmīdayitamutpalai ityādi .
     viśokaṣaṣṭhīvrataṃ bhaviṣyottare viśākaṣaṣṭhīmadhunā vakṣyāmi manujottama! . yāmupoṣya naraḥ śokaṃ na kadācidiha spṛśet . māghe kṛṣṇatilaiḥ snānaṃ pañcamyāṃ śuklapakṣataḥ . kṛtāhāraḥ kṛśarayā dantadhāvanapūrvakam . kṛśarayā, tilataṇḍulānnena upavāsavrata kṛtvā brahmacārī bhavenniśi . tataḥ prātaḥ samutthāya kṛtasnānajapaḥ śuciḥ . kṛtvā tu kāñcanaṃ padmamarko'yamiti pūjayet . karavīreṇa raktena raktavastrayugena ca . yathā viśokaṃ bhuvanamudite tvayi jāyate . tathā viśākatā me syāttvadbhakteḥ pratijanmani . evaṃ samprūjya ṣaṣṭyāntu dvijān śaktyā prapūjayet . supyātsaṃprāśya gomūtraṃ samutthāya tataḥ śuciḥ . sapūjya viprān dānena guḍapātreṇa saṃyutam . vastreṇācchādya gurave sarvametannivedayet ityādi .
     viśokasaṃkrāntivrata skandapu° ataḥparaṃ pravakṣye viśokasaṃkrāntimuttamām . ayane viṣuve puṇye vyatīpāto bhavedyadi . ekabhaktaṃ naraḥ kuryāttilaiḥ snānantu kārayet . kāñcanaṃ bhāskara kṛtvā yathāvibhavaśaktitaḥ . snāpavetpañcagavyena gandhapuṣpaiḥ supūjayet . veṣṭayedraktavastrābhyaṃ tāmrapātre nidhāpayet ityādi .
     viśokasaptamīvrataṃ bhaviṣyapu° viśokasaptamīṃ tadvat vakṣyāmi munipuṅgava! . yāmupoṣya naraḥ śokaṃ na kadācidihāśrute . māghe kṛṣṇatilaiḥ, snātaḥ pañcamyāṃ śuklapakṣataḥ . kṛtāhāraḥ kṛśarayā dantadhāvanapūrvakam . upavāsavrataṃ kṛtvā brahmacārī bhavenniśi . tataḥ prabhāte cotthāya kṛtasnānajapaḥ śuciḥ . kṛtvā tu kāñcanaṃ padmamarko'yamiti pūjayet . karavīraiśca puṣpaiśca raktavastrayugena ca . yathā viśokaṃ bhuvanaṃ tvayaivāditya! sarvadā . tathā viśoko me cāstu tvadbhakteḥ pratijanmani . evaṃ saṃpūjya ṣaṣṭyāṃ tu bhaktyā saṃpūjayed dvijān . sutvā saṃprāśya gomūtramutthāya kṛtanityakaḥ . saṃpūjya vipraṃ yatnena guḍapātrasamanvitam . susūkṣmaṃ vastrasaṃyuktaṃ brāhmaṇāya nivedayet . atailalavaṇaṃ bhuṅkte saptamyā maunasaṃyutaḥ . tataḥ purāṇaśravaṇaṃ kartavyaṃ bhūtimicchatā . anena vidhinā savamubhayorapi prakṣayāḥ kuryāt yāvat punarmādhaśuklapakṣasya saptamīm . vratānte kalasaṃ dadyāt suvarṇakamalānvitam .
     viśvavrataṃ bhaviṣyapu° ekādaśyāṃ yathoddiṣṭā viśvedevāḥ prapūjitāḥ . prajāṃ paśūn dhanaṃ dhānyaṃ prayacchanti mahīṃ tathā . mūlamantraḥ svasaṃjñābhiraṅkhamantrāḥ prakīrtitāḥ . pūrvavat padmapatrasthaḥ kartavyaśca tithāśvaraḥ . gandhapuṣpopahāraiśca yathāśakti vidhīyate . pūjā'śāṭhyena śāṭhyena kṛtāpi tu phalapradā . ājyadhārāsamidbhiśca dadhikṣīrānnamākṣikaiḥ . pūrvoktaphalado homaḥ kṛtaḥ śāntena cetasā . etadvrata vaiśvānarapratipadvratavadvyākhyeyam .
     viśvarūpavrataṃ kālottare revatīśaniyogastu sitāṣṭamyāṃ yadā bhavet . bhūtāyāṃ vā mahāsena! tadā jātamidaṃ śṛṇu! mahāsnānaṃ prakartavyaṃ nityakṛtyādanantaram . candreṇaivāṅgarāgantu ratnapūjāntu kalpayet . sitapadmāni deyāni bhūṣaṇāni vahūnyapi . candramevaṃ daheddhūpaṃ naivedyaṃ pāyasaṅghṛtam . śvetāśvantaruṇaṃ saumyaṃ śivāya vinivedayet . aśvāṣṭamaṃ kuñjarañca ācāryāya pradāpayet . ṛgyajuḥsāmātharvāṇaḥ pratyaśvakuñjaraṃ tathā . rājyārthīṃ lamatai rājyaṃ yāvadāhūtasaṃplavam . putrārthī labhate putrān vāyutulyaparākramān . bhogārthī labhate bhogān vidyātattvena śāśvatān . yān yān kāmayate kāmān tā stān kāmānavāpnuyāt . viśvarūpamananta na vratametadudāhṛtam . kuśodakaprāśanantu rātrau jāgaraṇaṃ tataḥ .
     viṣṭivrataṃ bhaviṣyottare viṣṭisvarūpamuktvā evameṣā samutpannā viṣṭiriṣṭavināśinī . tasmānnareṇa kaunteya! varjanīyā phalārthinā . yenopavāsavidhinā vratena ca yudhiṣṭhira! . pūjitā toṣamāyāti tadeva kathayāmi te . yasmin dine bhavedbhadrā tasminnahati bhārata! . upavāsasya niyama kuryānnārī narī'tha vā . yadi rātrau bhavedviṣṭirekabhaktaṃ dinadvayam . kāryastenopavāsaḥ syāditi paurāṇiko vidhiḥ . praharasyopari yadā syādviṣṭiḥ praharatrayam . upavāsastathā kārya ekabhaktamato'nyathā . sarvauṣadhijalasnāna sugandhāmalakairatha . nadyāntaḍāge'tha gṛhe snānaṃ savetra śasyate . devān pitṝn samabhyarcya tato darbhamayīṃ śubhām . viṣṭiṃ kṛtvā puṣpaghūpairmaivedyādibhirarcayet . homantu nāmabhirviṣṭeḥ śatamaṣṭauttaraṃ nṛpa! . bhuñjīta dattvā viprāya tilān pāyasameva ca . satailaṃ kṛśaraṃ bhuktvā paścādbha ñjīta kāmataḥ . chāyāsūryasute! devi! viṣṭiriṣṭārthatāśini! . pūjitāsi yathāśarktyā bhadre! bhadrapradā bhava . upoṣya vidhinānena daśa sapta yathā kramāt . udyāpanaṃ tataḥ kuryāt pūrvavat pūjya bhāminīm . sthāpayitvāyase pīṭhe kṛśarānnaṃ nivedya ca . paridhāya kṛṣṇavastrayugaṃ mantreṇa taṃ punaḥ . brāhmaṇāya punardadyād lauhataile tilāṃstathā . kṛṣṇāṃ savatsāṃ gāmekāntathaiva kṛṣṇakambalām . dakṣiṇāñca yathāśaktyā dattvā bhadrāṃ visajaiyet . ya evaṃ kurute pārtha! samyagabhadrāvrataṃ naraḥ . vighnaṃ na jāyate tasya kāryārambhe kathañcana .
     viṣṇudevakīvrataṃ viṣṇudharmottare prathame kārcikasyāhni samprāpte devaki! svayam . pañcagavyakṛtasnānaḥ pañcagavyakṛtāśanaḥ . vāṇapuṣpaiḥ samabhyarcya vāsudevamajaṃ vibhum . dattvā ca candanaṃ ghūpaṃ paramānnaṃ nivedayet . ghṛtaṃ nivedayedvipre gṛhṇīyācca tato vratam . adyaprabhṛtyahaṃ māsaṃ virataḥ prāṇināṃ badhāt . asatyavacanātsteyānmadhumāṃsādibhakṣaṇāt . svapan vibudhyan gacchaṃśca smariṣyāmyahamacyutam . parāpavādaṃ paiśūnyaṃ parapīḍākarantathā . sacchāstradevatāyajñanindāmanyasya vā bhuvi . na vakṣyāmi jagatyasmin paśyan sarvagataṃ haris . aśakto bā'dhiśakto'pi yasmin voduṃ yaśasvini! . kurvīta niyamaṃ tasya tyāgādharmopavṛddhaye . kṛtvaivaṃ purato viṣṇārnirvṛtiṃ pāpataḥ śubhe . naivedyaṃ svayamaśnīyānmaunī nityamudaṅmukhaḥ . mārgaśīrṣe tathā māsi jātīpuṣpairjanārdanam . samabhyarcya punardhūpaṃ candanañca nivedayet . parama nnañca devāya viprāya ca punarghṛtam . dattvā tathaiva gṛhṇīyānniyamo yo'sya rocate . tathaiva naktaṃ bhuñjīta naivedya kulanandini! . sarveṣveva caturmāsaṃ pañcagavyādikaṃ samam . puṣpadhūpopahāreṣu viśeṣo dakṣiṇāsu ca . snānaprāśanayoḥ sāmyaṃ tathaiva naktabhojanam . arcayet pratimāsañca yaiḥ puṣpaistāni me śṛṇu! . ye ca dhūpāḥ pradātavyā naivedyānnañca yattathā . vāṇaiśca jātikusumai tathaiva ca mukundajaiḥ . kundātimuktakai raktai rakta vīraiśca raktakaiḥ . śvetaiḥ śubhrairmallikāyāstathā mallikayā tataḥ . dadhipadmābhaketakyāḥ padmaraktotpalena ca . krameṇābhyarcito viṣṇurdadāti manasi sthitam . kārtike mārgaśīrṣe ca dhūpaṃ pauṣe ca candanam . māghaphālgunacaitreṣu dadyādviṣṇostathā'gurum . vaiśākhādiṣu māseṣu triṣu devaki! bhaktitaḥ . karpūraṃ devadevāya guggulaṃ śrāvaṇādiṣu . kārtikādiṣu māseṣu paramānnaṃ śubhe! triṣu . kāmāraṃ māghaṃprvaiṣu yavānnañca tatastriṣu . ghṛtaṃ tilān jalaghaṭaṃ hi raṇṭamatha vā vratī . pratimāsaṃ tathā dadyād brahmaṇāya śubhavrate! . yathoktaniyamānāñca grahaṇaṃ pratimāsikama kurvan jagatpatirviṣṇu prīyatāmiti mānavaḥ . yoṣidapyacalaprajñā vratametad yathāvidhi . karoti māsān sakalān avāpnoti manorathān . vratenārādhito viṣṇuranena jagataḥpatiḥ . dadātyabhimatān kāmān kṣiprakālena bhāmini! . dhanyaṃ yaśasyamāyuṣyaṃ saubhāgyāraugyadantathā . vratametat priyataraṃ vratebhyo'vyaktajanmanaḥ .
     viṣṇupadavrataṃ viṣṇudharmottare ācaṣṭa duḥkhakṣayadaṃ vrataṃ viṣṇupadatrayam . sarvārambhaviniṣpattikārakaṃ pāpanāśanam . saṃsārocchedakairdhīrairyatheṣṭaṃ sthirabuddhibhiḥ . tadah tava rājendra! vratānāmuttottamam . kathayāmi samācaṣṭa yathāpūrvaṃ samāsataḥ . āṣāḍhe māsi rājendra! pūrvāṣādāṣu pārthiva! . samabhyarcya jagannāthamacyutaṃ niyataḥ śuciḥ . puṣpairdhūpaistathā hṛdyairgandhaiḥ sāgurucandanaiḥ . yathāvibhataścānyairatnairvāsobhireva tu . kṣīrasnehasthitaṃ tadvaddravyairviṣṇupadatrayam . samabhyarcya yathāśaktyā keśavasyāgrato nyasait . yavāṃśca dadyādviprāya śrīpatiḥ proyatāmiti . naktaṃ bhuñjīta rājendra! haviṣyānnaṃ suśobhanam . tathaivottaraṣāḍhāsu śrāvaṇe māsi mānavaḥ . tathaivābhyarcya govindaṃ tathā viṣṇupadatrayam . viprāyātra ghṛtaṃ dattvā prīṇayitvā bhuvaḥpatim . bhuñjīta gorasaprāyaṃ mānavo maunamāsthitaḥ . strī vā rājendra! pūrvāsu tathā bhādrapadāsu vai . phālgune phālgunīpūrvā bhavediti yadā nṛpa! . tribikramaṃ tadā devaṃ pūrvoktavidhinārcayet . padatrayantu devasya samabhyarcya tu pārthiva! . hiraṇyaṃ dakṣiṇāṃ dadyāt svargatiḥ prīyatāmiti . naktaṃ bhuñjīta rājendra! ājyapākavivarjitam . eṣa evottarāyoge caitre māsi vidhiḥ smṛtaḥ . aputro labhate putramapatirlabhate patis . samāgamaṃ pravāsācca tathā prāptoti bāndhavaiḥ . bhadravaiścaryamārogyaṃ saubhāgyaṃ cānurūpatām . prāpnuyādakhilānetān pūjayitvā padatrayam . yān yān kāmānnaraḥ strī vā hṛdayenābhivāñchati . tāṃstānāpnoti niṣkāmo viṣṇulokaṃ prapadyate . pūrvaṃ kṛtvāpi pāpāni naraḥ strī vā narādhipa! . padatrayavrataṃ kṛtvā mucyate sarvakilviṣaiḥ .
     viṣṇuprāptidvādaśīvrataṃ bhaviṣyapu° dvādaśyāmupacāsantu ye yai kurvanti te narāḥ . māmeva pratipadyante mama bhaktiparāyaṇāḥ . kṛtvā caivopavāsantu gṛhītvā ca jalāñjalim . namo nārāyaṇāyeti ādityaṃ cāvalokayet . yāvanto vindavaḥ kecit patantyañjalito jalāt . tāvadbarṣasahasrāṇi svargaloke mahīyate . tathaiva tasyāṃ dvādaśyāṃ kṛtvā ka rma yathāvidhi . pāṇḍuraiścaiva puṣpaistu mṛṣṭairgandhaiśca dhūpanaiḥ . ya evaṃ kārayedbhūme! tasyāpi śṛṇu yāṃ gatim ityādi .
     viṣṇuvrataṃ bhaviṣyapu° dvādaśyāṃ viṣṇumiṣṭveha sarvadā vijayī bhavet . pūjyaśca sarvalokānāṃ yathā gopatigākaraḥ . gopatiḥ sūryo gokaro netraraśmiryasya sa gopatigokaro viṣṇuḥ mūlamantrāḥ svasaṃjñābhiraṅgamantrāśca kīrtitāḥ . pūrvavat padmapatrasthaḥ kartavyaśca tithīśvaraḥ . gandhapuṣpopahāraiśca yathāśakti vidhīyate . pūjā'śāṭhyena śāṭhyena kṛtāpi tu phalapradā . ājyadhārāsamidbhiśca dadhikṣīrānnamākṣikaiḥ pūrvoktaphalado homaḥ kṛtaḥ śāntena cetasā . etattu vrataṃ vaiśvānarapratipadvratavadvyākhyeyam . padmapu° dvādaśa dvādaśīryastu samāpyopoṣaṇairnaraḥ . gīvatasaṃ kāñcanaṃ viprānarcayedbhaktitaḥ . paraṃ padamavāpnoti viṣṇuvratamidaṃ smṛtam . viṣṇudharmottare viṣṇuvratamiti khyātaṃ darśitaṃ viṣṇunā syayam . pauṣaśukladvitīyādi kṛtvā māsacatuṣṭayam . ṣaṇmāsapāraṇaprāyaṃ gṛhṇīyāt paramaṃ vratam . pūrvaṃ siddhārthakaiḥ stānaṃ tataḥ kṛṣṇatilaiḥ smṛtam . vacayātha tṛtīve'hni sarvauṣadhyā tataḥparam . nāmnā kṛṣṇācyutākhyena tathā taṃ tena pūjayet . tathaiva ca caturthe'hni hṛṣīkeśaṃ ca keśavam . devamabhyarcya puṣpaiśca patrairdhūpānuṇepanaiḥ . udgacchataśca bālendīrdadyādarghya samāhitaḥ . puṣpaiḥ patraiḥ phalaiścaiva sarvadhānyaiśca bhaktitaḥ . dinakrameṇa caitāni candranāmāni kīrtayet . śaśī candraḥ śaśāṅkaśca niśāpatiriti kramāt . naktaṃ bhuñjīta satataṃ yāvattiṣṭhati candramāḥ . astaṅgate na bhuñjīta vratabhaṅgabhayācchubhe! . evaṃ sarveṣu māseṣu jyaiṣṭhānteṣu yaśasyini! . kartavyaṃ vai vrataśreṣṭhaṃ dvitīyādicaturdinam . viprāya dakṣiṇāṃ dadyāt pañcabhyāṃ ca yaśasvini! . evaṃ samāpayenmāsaiḥ ṣaḍbhiḥ prathamapāraṇam . pāraṇānte ca devasya prīṇanaṃ bhaktitaḥ śubhaiḥ . yathāśaktyā tu kartavyaṃ vittaśāṭhyaṃ vivarjayet . svāṣāḍādidvitīyāñca ṣaṇmāsena tapodhana! . pāraṇaṃ vai samākhyātaṃ vrayasyāsya śubhapradam .
     vṛṣavrataṃ padmapu° kārtikyāṃ yo vṛṣotsargaṃ kṛtvā naktaṃ samācaret . vaiṣṇavaṃ padamavāpnoti vṛṣavratamidaṃ smṛtam .
     vedavrataṃ viṣṇudharmottare idamanyat pravakṣyāmi caturmūrtivratantava . vidyākāmena yatkāryaṃ nareṇa suvipaścitā . bahiḥsnānaṃ naraḥ kṛtvā kṛtaṛgvedapūjanaḥ . ṛgvedaṃ śṛṇuyānnityaṃ māsadvayamatandritaḥ . caitrādārabhya dharmajña! nityaṃ naktāśano bhavet . tato nṛpavara! prāpte jyaiṣṭhasya carame'hani . vāsoyugaṃ hiraṇyañca tathā dhenuṃ patasvinīm . ghṛtapūrṇaṃ kāṃsyapātraṃ sahiraṇyantu dakṣiṇām . āṣāḍhādiṣu māseṣu yajurvedavrataṃ caret . āśvinādiṣu māseṣu sāmavedavrataṃ caret . tathātharvavrata nāma pauṣādiṣu vidhīyate . sarveṣu sarvaṃ kartavyamṛgvedavratakaurtitam . vedātmano vāsudevasya pūjāṃ kṛtvā naro dvādaśavatsarāṇi . viṣṇorlokaṃ yāti lokairviśiṣṭaṃ yasmin prāpte sarvaduḥkhaṃ jahāti . vedagrahaṇārthaṃ vedavrataṃ vidhānapā° dṛśyam .
     beśyāvrataṃ padmapu° athāpyanyat vrataṃ samyak upadekṣyāmi tattvataḥ . avicāreṇa sarvābhiranuṣṭheyañca tat punaḥ . saṃsārottarāṇāyālametadvedavido viduḥ . yadā sūryadine hastaḥ puṣyo'vātha punarvasuḥ . bhavet sarvauṣadhīsnānaṃ samyaṅgārī samācaret . tadā pañcaśarasyāpi sannidhānamiheṣyate . arcayet puṇḍarīkākṣamanaṅgasyāpi kīrtanam . tasmādviprāya dātavyaṃ hṛcchrayaḥ prīyatāmiti . yathecchāhārabhugnaktaṃ tameva dvijasattamam . ratyarthaṃ kāmadevo'yamiti cittena dhārayet . yadyadicchati viprendrastattat kuryāt vilāsinī . sarvābhāyena cātmānamarpayet smitabhāṣiṇī . evamādityavāreṇa sadā tadvratamācaret . taṇḍulaprasyadānādi yāvanmāsāstrayodaśa . tatastrayodaśe bhāsi saṃprāpte tasya kāminī . viprasyopaskarairyuktāṃ śayya dadyādvilakṣaṇām . sopadhānakaviśrāma svāstarāvaraṇāṃ śubhām . dīpakopānahṛcchatrapādukāsanasaṃyutām . sapatnīkamalaṅkṛtya hemasūtrāṅgulīyakaiḥ . sūkṣmavastraiḥ sakaṭakairdhūpamālyānulepanaiḥ . kāmadevaṃ sapatnīkaṃ guḍakumbhoparisthitam . kāmadevarūpantu madanatrayodaśīvratoktaṃ vijñeyam . tāmrapātrāsanagataṃ haimasūtrapaṭāvṛtam sukāṃsyabhājanopetamikṣudaṇḍasamanvitam . dadyādayathoktavidhinā tathaikāṃ gāṃ payāsvanīm .
     vaitaraṇīvrataṃ bhaviṣyottare ekādaśī tithiḥ kṛṣṇā mārgaśīrṣagatā nṛpa! . tāmāsādya nara sambaka gṛhṇīyānniyamaṃ śuciḥ . ekādaśī tithiḥ kṛṣṇā nāmnā vaitaraṇī śubhā . sā vratena mayā kāryā varṣaṃ naktaparā yaṇaḥ . gadhyāhne tu naraḥ hātvā nityaṃ nirvartitakriyaḥ . rātrau surabhimānīya kṛṣṇāmarcat yathāvidhi . pūrvābhimukhyapi dhātavyā kṛṣṇā gaurliptabhūtale . agrapādāditaḥ pūjyā pañcātpādadvayāvadhi . gopucchantu samāsādya kuryāt vai pitṛtarpaṇam . tataḥ pūjā prakartavyā śāstradṛṣṭavidhānataḥ . gāñcaiva śraddhayā yuktaścandanenānulepayet . gandhatoyena caraṇau śṛṅge prakṣālya bhaktitaḥ . tato'nupūjayedbhaktyā puṣpairgandhādivāsitaiḥ . mantraiḥ purāṇasamproktairyathāsthānaṃ yathāvidhi . mārgaśīrṣādike bhaktaṃ yāvanmāsaṃcatuṣṭayam . anyanmāsucatuṣkantu yāvakāśanameva ca . śrāvaṇādiṣu māseṣu caturṣvadyācca pāyasam . tadannasya trayobhāgāḥ gogurasvārthameva ca . naivedyaṃ hi mayā dattaṃ surabhī prīyatāmiti . dvitīyaṃ gurave dadyāt tṛtīyaṃ svayameva ca . māsāmmāsaṃ prakurvīta māsadvādaśakaṃ vratam . udyāpanantataḥ kuryāt pūrṇe saṃvatmare tadā . śayyā satūlikā bhāryādampatyoḥ paridhānakam . savatsāṃ kṛṣṇavarṇā tu dhenuḥ kāryā payasvinī . sauvarṇīṃ surabhīṃ kṛtvā sthāpayet tūlikopari . suranīṃ pūjayenmantrauḥ pūrvoktairbhaktisaṃyutaiḥ . tatastu gurape dadyāt sarvaṃ tatra kṣamāpayet . nārī vā puruṣo vāpi vratasyāsya prabhāvataḥ . rājyaṃ bahuvidhaṃ bhuktvā svargaloke mahīyate . bhāro lohasya dātavyaḥ kāryo'sau droṇasambhitaḥ . vaitaraṇyāḥ samāptyarthaṃ brāhmaṇāya kuṭumbine .
     vaināyakacaturthīvrataṃ bhaviṣyottare caturthyāṃ naktabhugdadyādavdānte hemavāraṇam . vāraṇaḥ, karī . vrataṃ vaināyakaṃ nāma savavighnopaśāntidam .
     vaiśākhavratāni padmapu° vaiśākhe puṣpalavaṇaṃ varjayitvā tu gopradaḥ . viṣṇulokamavāpnoti tato rājā mavediha . mahābhārate nirantaraikabhaktena vaiśākhaṃ yo jitendriyaḥ . naro vā yadi vā nārī jñātīnāṃ śreṣṭhatāṃ vrajet . viṣṇudharmottare yaḥ kṣipedekabhaktena vaiśākhaṃ pūjayeddharim . naro vā yadi vā nārī jñātīnāṃ śreṣṭhatāṃ vrajet . ahiṃsraḥ sarvabhūteṣu vāsudevaparāyaṇaḥ . namo'stu vāsudevāyetyahaścāṣṭaśataṃ japet . atirātrasya yajñasya tataḥ phalamavāpnuyāt .
     vaiśvānarapatipadvrataṃ bhaviṣyottare agnimiṣṭvā hutvā ca pratipadyāmiti smṛtam . haviṣā sarvadhānyāni prāpnuyādamṛtaṃ dhanam . iṣṭvā pūjayitvā . pratipadyāṃ pratipadi . iti smṛta kāmānusāreṇa hiraṇyaretaskatayā viditam . haviṣā ghṛtena . sarvaghānyāni hutvetranvayaḥ . mūlamantrāḥ svasaṃjñābhiraṅgamantrāśca kīrtitāḥ . pūrvavat padmapatrasthaḥ kartavyaśca tithīśvaraḥ . mūlamantrāḥ pradhānamantrāḥ aṅgamantrāḥ parivāradevatāmantrāḥ agnaye hṛdayāya nama ityevamādayaḥ . svasaṃjñābhiḥ oṃ agnaye nama ityādipūjāyām . oṃ agnaye svāhā ityādi home . pūrvavat sūryavratavat . padmamadhyasthaḥ karṇikāyāṃ svamūrtyā patreṣu parivāramūrtyā sthitaḥ . tithośvaro'tra vahniḥ . sa ca śmaśrudhārī trilocano raktāṅgaścaturvāhuḥ dakṣiṇe śūlaṃ tadapare jvālā . utsaṅgagatāyā annapātrahastāyāḥ svāhāyāḥ skandhe ca nyastakaro'paro varaḥ . catvāraḥ śukā rathasya voṭhāraḥ . vāyuḥ sārathirityevaṃ viṣṇudharmottarābhihito yeditaṣyaḥ . ganghapuṣpoṣahāraiśca yathāśakti vidhīyate . pūjā'śādyena śādyena kṛtāpi tu kalapadā . aśāḍhyena akapaṭena śāṭhyeneti stutiḥ . ājyaghārāsamidbhiśca dadhi kṣīrānnamākṣikaiḥ . pūrvoktaphalado homo vihitaḥ śāntacetasā . ājyadhārādibhiḥ ṣaḍbhiḥ pṛthakkṛto homaḥ pūrvoktaphaladā dhanadaḥ . mākṣikaṃ madhu . ādau pūjā tato ghṛtāktadhānyahomastato ājyadhārādihomaḥ .
     vaiśvānaravrataṃ padmapu° yaścendhanandadedvipre varṣādicaturastvṛtūn . ghṛtadhenuprado'nte ca sa paraṃ brahma gacchati . vaiśvānaravrataṃ nāma sarvapāpapraṇāśanam .
     vaiṣṇavavrataṃ padmapu° āṣāḍhādicaturmāsān prātaḥ snāyī bhavennaraḥ . viprāya bhojanaṃ dattvā kārtikyāṃ goprado bhavet . ghṛtakumbhaṃ tathā dadyāt sarvakāmānavāpnuyāt . vaiṣṇavavratamityuktaṃ viṣṇulokapradāyakam .
     vyatīpātavrataṃ varāhapu° śubhe vyatīpātadine vigāhayet sa pañcagavyena mahānadījalam . upāvasedvai evamānajāpako japettu śuddho vyatipāta! te namaḥ . chādite tāmrapātreṇa śarkarāpūrite ghaṭe . kāñcanābje pratiṣṭhāpya haimumaṣṭabhujannaram . aṣṭabhujaṃ aṣṭādaśabhujam utpattivākye vyatīpātamūrteraṣṭādaśabhujatvāt utpattivākyānusāratvācca viniyogavākyasya yathā bhagavadgītāsu catvāromanavastatheti catvāraścaturdaśa . gandhapuṣpākṣatairdhūpadīpavastranivedanaiḥ . bhakṣyairbhojyaiḥ phalaiścitrairmāsi mārgaśire'rcayet . namaste'stu vyatīpāta! sūryasomasuta! prabhā! . yaddānādi kṛtaṃ kiñcit tadanantamihāstu me . ityuktrā pañcaratnāḍhyaṃ sapuṣpākṣatamañjalim . prakṣipya tatkṣaṇādeva sarvapāpakṣayo bhavet . yadi dvitīye'pi dine vyatīpāto bhavenmahi! . tadā pūrṇopavāsastu dadyāttat sakalaṃ guroḥ . pāraṇaṃ vyatipātānte kuryāt saṃprāśya gomayam . athai kasminneva dine vyatīpātī bhaved yadi . tatraivāhni tadā dattvā upavāsaṃ samācaret . kuryādevaṃ māsi māsi vyatīpātastrayodaśa . vyatīpāte tu saṃprāpte kuryādudyāpanaṃ budhaḥ . vyatopātāya svāheti kṣīravṛkṣasamanvitam . ājyakṣoratilānāñca hotavyaṃ vai śataṃ śatam . nāraṭoyapu° vyatīpātavratasyāsya vidhānaṃ śṛṇu tattvataḥ . māghe vā phālgune vāpi anyasminmāsi vā bhavet . vyatīpāto dine yasmin prārabhedvratamuttamam . tilaiḥ pūrṇaṃ śarāvañca saguḍaṃ gurave'rpayet . evaṃ dvitīye dātavyaṃ tṛtīye tu samāpayet . saghṛtaṃ pāyasañcaiva dātavyaṃ cottarottaram . evaṃ saṃvatsarasyānte devasyārcāntu kārayet . śaṅkhacakragadāpāṇiṃ padmahastaṃ hiraṇmayam . vastrayummena saṃveṣṭya pūjayedgaruḍajvajam . gokṣīreṇa ca saṃpūrṇaṃ kāṃsyabhājanamuttamam . sthāpayeddevadevasya sthānantatraiva kalpayet . śayyā ca sannidhau tasya sthāpyā devamanusmaran . anantaśāyinaṃ devamanantaphaladaṃ śubham . lakṣmyā sahānvitaṃ viṣṇuṃ bhaktyā saṃpūjayedgurum . vai dikenaiva mantreṇa jātīpuṣpaiḥ samarcayet . pāyasenaiva naivedyaṃ śarkarāsaṃyutena ca . dattvā nivedyaṃ devasya prārthanaṃ prārthayedvratī .
     vyomavrataṃ bhaviṣyapu° agastyārghyadānā'nantaram sitacandanatīyena vyoma sthāpya bilipya ca . karṇikākalpitaiḥ padmaiḥ saṃpjya prasipatya ca . karṇikākalpitaiḥ karṇikāmaṇḍitaiḥ bakule vimale saumye nicchidre puṣpite sati . puṣpite vikasite . madhye kesarajālasya vyoma sthāpyaṃ suśobhanam . aṅguṣṭhaparvapātrantu sarvagandhasamanvitam . agre sasthāpayitvā ca bhāskarasya surottama! . pūjayet karavīraistu tathā raktaiśca candanaiḥ . dhūpañca guggulaṃ dadyāt praṇamya śiramā ravim . kuṅkumaṃ pūrvapārśve tu dadyādvyomnaḥ samāhitaḥ . dakṣiṇe cāguruṃ dattvā paścime candanaṃ sitam . catuḥsamañcottare tu dadyādvyomavicakṣaṇaḥ . dadyānmadhye śubhaṃ puṇyaṃ raktacandanamādarāt . pūjayedvividhaiḥ puṣpestathā sā'gurucandanaiḥ . dhūpaṃ kṛṣṇāguruṃ dadyāt saghṛta vāpi guggulum . vāsāṃsi ca susūkṣmāṇi vikeśāni nivedayet . pāyasaṃ ghṛtasaṃyuktaṃ ghṛtadīpāṃśca dāpayet . sarvaṃ nivedya mantreṇa tato gacchet pradakṣiṇam . praṇamya śirasā bhānumutthāyaina kṣamāpavet . sarvopahārasaṃyuktaṃ baliṃ devāya cāharet . khakholkāyeti mantreṇa sūryāyāmitatejase . anena vidhivaddevañcārcayitvā purā ravim . ahaṃ brahmatvamāpannaḥ prasādādbhāskarasya tu .
     vyomaṣaṣṭhīvrataṃ bhaviṣyapu° bhājanaṃ tatra saṃpūrṇaṃ madhunā ca samanvitam . dadyāt kṛṣṇatilānāṃ tu prasthamekantu māgadham . trituṇaṃ taṇḍulānāṃ ca pṛyaka prasthaṃ ca kārayet . bhājanaṃ prasthacatuṣṭayapūraṇoyaṃ pātraṃ triguṇaṃ prasthatrayam pṛthagiti ghṛtamadhutilataṇḍulapātrāṇi pṛthak kuryāt . gandhapuṣpaistathā dhūpairnānāvādyairviśeṣataḥ . tataḥ saṃpūjayet sūryaṃ nānāvādyasamanvitam . sūryaṃ gaganastham . pūjayecca tato vyoma baliṃ dikṣu prapūjayet . vyāmadevagṛhe caiva savabhūtāni yājayet . vyomadeva gṛhe tatra yatra vyoma pratiṣṭhitam . vyomanimāṃṇaṃ viṣṇudharmottarāt caturasraṃ bhavenmūle tatra vṛttaṃ mahābhujam . tato'nyat caturasrañca prathame saṃsthitaṃ śubham . bhadrapīṭhamaye prokto vyomabhāgasturīyakaḥ . stambhe vaiśvānaro'thāsya madhyabhāgaḥ prakīrtitaḥ . bhadrapīṭhaṣadanyacca tatra padmaṃ niveśayet . śubhāṣṭapatraṃ tanmadhye karṇikāyāṃ divākaraḥ . patrāṣṭake nyasettasya dikpālān sarvato diśam . ya evaṃ kurute ṣaṣṭhyāṃ sandhyākāle baliṃ raveḥ . sa sūryalokamāsārdya modate śāśvatīḥ samāḥ .
     vratarājatṛtīyāvrataṃ devīpu° tṛtīyāyāntu śuklāyāṃ likhedvastrayuge śubhe . rocanāsitakarpūraiḥ śivomāṃ pūjayettataḥ . hemaratnasrajairvatsa! mantrayugmamudīrayet . samastakāmaphaladaṃ yattat pūrvamudāhṛtam . tato japārcanaṃ hoṣaṃ kartavyaṃ dvijasattama! . aviyogāya nārīṇāṃ vratarājaṃ sadā hitam . sahemapuṣparatnādyaṃ savastraṃ dāpayettu tatha . mahāpuṇyaṃ mahābhāgyaṃ sarvakāmapradāyakama . sutabhrātṛ viyogastu na bhavettena bho dvija! . na vyādhirnopasarbhādha yāvattanturajo bhavet . tāvatkālasupāsoke rākṣate modate ciram .
     śakravrataṃ viṣṇudharmottare āśvayujyāṃ sapūrvantu paurṇamāsyāṃ naro bhuvi . sopavāsaḥ surendrañca devaṃ saṃpūjayettathā . śacīmairāvataṃ vajraṃ mātaliñca narādhipaḥ . gandhamālyanamaskāradīpadhūpānnasampadā . saṃvatsarānte kanakañca dattvā prāpnoti lokaṃ sa purandarasya . mānuṣyamāsādya narendrapūjyo rājā bhaved vā dvijapuṅgavo vā . padmapu° ākāśāśī samāṃ dadyāddhenumante payasvinīm . śakralokamavāpnoti śakravratamida smṛtam .
     śaṅkaranārāyaṇavrata devīpu° kathitaṃ śaṅkaromākhyaṃ vrataṃ bhanasi tuṣṭidam . śrotumicchāmyahantāta viṣṇuśaṅkarasaṃjñitam . manuruvāca yathā umeśvarantāta tathā kāryamidaṃ vratam . kintu pītāni vāsāṃsi keśavāya prakalpayet . gandhapuṣpaṃ tathā dhūpaṃ sugandhañca janārdane . kāryaṃ pūjanasambhāre laḍḍukādirasaṃ dadhi . evantau pūjayitvā tu pratimāsthaṇḍile'pi vā . āhūya brāhmaṇau vatsa! vedavedāṅgapāragau . yatī vā vratasampannau jaṭākāṣāyadhāriṇau . tau bhojayedvidhānena śūlapāṇijanārdanau . kṣabhāpya vidhinā vatsa! sarvakāmaprasādhakau . bhūmātraṃ dakṣiṇāṃ viṣṇārmauktikaṃ śaṅkarāya ca . dattvānuvrajato lokau kramāddehakṣaye tataḥ .
     śaṅkarārkavrataṃ kālikāpu° atha cānena mārgeṇa śubhāṃ tāmeva cāṣṭamīm . samprāpyādityayogena prāgvidhānena vā naraḥ . kintu dakṣiṇanetrasthaṃ bhāskarañcārcayedbudhaḥ . padmarāgeṇa haimena yojyedaṃ sepanaṃ śṛṇu . netre nyasya lalāṭādhaḥ kuṅkumaṃ raktacandanam . vṛttantu yojya madhye tu haraṃ pūrvavadarcayet . ardhacandrākāraṃ tanmadhye vṛttañca kṛtvā hemanibaddhaṃ padmarāgaṃ vṛttamadhye nidhāya sūryarūpanetraṃ kuryādityarthaḥ . abhāve padmarāgāderhema sarvatra yojayet . rudravījaṃ paraṃ pūtaṃ yatastaccaiva sarvadā . śuklamālyāmbaraṃ valkaṃ naivedyaṃ ca ghṛtaplutam . śeṣaḥ pūrvavidhānena kartavyo vidhivistaraḥ . kintūpoṣya prakurvīta saptamyāṃ vijitendriyaḥ . śaṅkarārkayutaṃ pūjya ghṛtaṃ gavyañca pārayet .
     śanivrataṃ bhaviṣyottare ato yamasya divase snānamabhyaṅgapūrvakam . kāryaṃ deyañca viprāya tailamabhyaṅkhahetave . yastu saṃtvatsaraṃ yāvat prāpte śanidine naraḥ . tailaṃ dadāti viprāṇāṃ svaśaktyānyajanasya tu . tataḥ saṃvatsarasyānte prāpte tasya dine punaḥ . lauhapaṭārpitaṃ sauriṃ tailakumbhe vinikṣipet . lauhe vā mṛṇmaye cātha kṛṣṇavastrayugānvitam ityādi .
     śarkarāsaptamīvrataṃ padmapu° śarkarāsaptamīṃ vakṣye sarvakalmaṣanāśinīm . āyurārogyamaiśvaryaṃ yayānantyaṃ prajāyate . mādhavasya site pakṣe saptamyāṃ śraddhayānvitaḥ . prātaḥmnātastilaiḥ śuklaiḥ śuklamālyānulepanaḥ . sthaṇḍile padmamālikhya kuṅkumena sakarṇikam . tasminniyamaḥ savitre dhūpaṃ puṣpaṃ nivedayet . sthāpayedavraṇaṃ kumbha śarkarāpātrasaṃyutam . śuklavastreṇa saṃveṣṭya śuklamālyānulepanaiḥ . sahiraṇyaṃ yathāśaktyā mantreṇānena pūjayet ityādi .
     śākasaptamīvrataṃ bhaviṣyapu° saptamyāṃ sopavāsastu rātrau bhuṅkte tu yo naraḥ . kṛtopavāsaḥ ṣaṣṭhyāṃ tu pañcamyāmekakālabhuk . dattvā tu saṃskṛtaṃ śākaṃ bhakṣyabhojyaiḥ susaṃskṛtam . devāya brāhmaṇebhyaśca rātrau bhuñjīta vāgyataḥ . yāvajjīvaṃ naraḥ kaścidvratametaccariṣyati . tasya śrīrvijayaścaiva trivargaśca vivardhate . mṛtaḥ svargamavāpnoti vimānavaramāsthitaḥ . śākaṃ susaṃskṛtaṃ kṛtvā bhakṣyabhojyasamanvitam . dattvā vipre yathāśaktyā paścādbhuṅkte niśi vratī . kārtike śuklapakṣasya grāhyo'yaṃ kurunandana! . caturbhirapi māsaistu pāraṇaṃ prathamaṃ smṛtam . agasti kusumaiścāvra pūjā kāryā vibhāvasoḥ . kārtikaśuklasaptamyāmārabhya pratimāsaṃ kurvatā punarmāsacatuṣṭayam yāvat śuklasaptamī tasyāṃ tasyāñca pāraṇaṃ kāryam . ekasmin varṣe vāratrayaṃ pāraṇaṃ bhavati evameva varṣāntareṣu tādṛśaṃ vrataṃ yāvajjīvaṃ kartavyam .
     śāntācaturthīvrataṃ bhaviṣyatpu° māghamāsi tathā śuklā yā caturthī mahīpate! . lā sarvaśāntidā nityaṃ śāntiṃ kuryāt sadaiva hi . mnāmaṃ dānaṃ baliḥ karma sarvamasyāṃ kṛtaṃ vibho! . bhavetsahasraguṇitaṃ prasādāddantinaḥ sadā . kṛtvopavāsaṃ yastasyāṃ pūjayedvighnanāyakam . tasyāṃ homādikaṃ karma bhavetsāhasnikaṃ nṛpa! . lavarṇa guḍapūrṇañca ghṛtāktaṃ tacca bhārata! . dattvā bhaktyā tu bighneśaṃ phalaṃ sāhasnikaṃ labhet .
     śāntitṛtīyāvrataṃ garuḍapu° tṛtīyāyāṃ mahāmāga! kartavyañca vrataṃ śṛṇu . yenānantabhavārabdhamenaḥ kṣapayati dvija! . grahapīḍādikairanyairupasargaiḥ prapīḍitaḥ . asyāṃ śāntiṃ prakurvīta yatavākkāyamānasaḥ . sthaṇḍilaṃ racayitvā tu narovījaprasūnakaiḥ . cakrābjaṃ maṇḍalaṃ kuryādasvinnasitataṇḍulaiḥ . tatra cāvāhayed devaṃ narasiṃhākṛtiṃ vibhum . prasannamadhurodāravīkṣaṇakṣapitārtikam . aśeṣabhayavidhvaṃsacaturaṃ puruṣaṃ harim . abhayaṃ bhayatapnānāṃ dadataṃ dadataṃ varam ityādi . homācca dviguṇaṃ prāhustarpaṇaṃ mantraniścayaḥ . tasya tad dviguṇaṃ prāhurjapa eṣa vidhikramaḥ . niyogārambhasamaye niyamān pratipālayet . trayaṃ cāharahaḥ kurvan naktakālaṃ samāpayet . niyamān maunādīn . trayañcāharahaḥ pūrvaṃ naktakālaṃ samāpayet . trayaṃ homatarpaṇajapān aharahaḥ pratidinaṃ saṃkhyā ca saṅkalpitahomasaṃkhyāpekṣayā . haviṣyāśī jitakrodho yatavākkāyamānasaḥ . nityaṃ triḥṣavarṇa snāyāt sadācārarato muniḥ . na cānṛtakatho'nagnirbrahmacārī jitaśramaḥ . yastvetat kurute martyaḥ śraddhābhaktisamanvitaḥ . sa sarvārtivinirmukto śāntimāpnoti naiṣṭhikīm .
     śāntipañcamīvrataṃ bhaviṣyapu° taddhadbhādraṣade māsi pañcamyāṃ śraddhayānvitaḥ . yatnāllikhya naro nāgān kṛṣṇavarṇādivarṇakaiḥ . pūjayedgandhadhūpaistu sarpirguggulapāyasaiḥ . tasya tuṣṭiṃ samāyānti pannagāstakṣakādayaḥ . āsahasrañjalāttasya na bhayaṃ nāgato bhavet . tasmāt sarvaprayatnena nāgān saṃpūjayedbudhaḥ . tathaivāśvayuje māsi pañcamyāṃ kurunandana! . kṛtvā kuśamayānnāgānindrāṇyā saha pūjayet . yastasyāṃ vidhivannānān śucirbhaktyā samanvitaḥ . pūjayet kuruśārdūla! tasya śeṣādayo nṛpa! . nāgāḥ prītā bhavantīha śāntimāpnoti vā vibho! . praśāntilokamāsādya modate śāśvatīḥ samā .
     śāntivrataṃ varāhapu° śāntivrataṃ pravakṣyāmi śṛṇuṣvaikamanā nṛpa! . yena cīrṇena śāntiḥ syāt sarvadā gṛhamedhinaḥ . pañcamyāṃ śuklapakṣasya kārtike māsi pārthiva! . ārabhya barṣamekantu bhuñjīyādamlavarjitam . naktantu pūjayeddevaṃ hariṃ śeṣoparisthitam . evaṃ yaḥ kurute bhaktyā vratametannarādhipa! . tasya śāntirbhavennityaṃ nāgebhyaścābhayaṃ tathā . śeṣāhibhogaśayanasthamapāṃprasūtiṃ sapūjya yajñapuruṣaṃ patagendraketum . yenamlamattyamadhuraṃ sitapañcamīṣu teṣāṃ na nāgajanitaṃ bhayamasti kiñcit .
     śāmbharāyaṇīvrataṃ bhaviṣyottare tasmāt portha! prayatnena pratimāsaṃ samāhitaḥ . māsi māsyacyutaṃ pūjya bhavethāstanmanāstathā . ye śāmbharāyaṇikathācaritavratena varṣāṇi sapta vidhinā sudhiyo nayanti . te svargalokamabhilabhya kṛtādhivāsāḥ kalpāyutaṃ sutaśatairapi na cyavanti .
     śilācaturthīvrataṃ bhaviṣyottare lavaṇairdhānyakairyuktaṃ jīrakaṃ maricāni ca . hiṅgaṃ śūṇṭhīṃ haridrāñca sarvaṃ parikaraṃ tathā . caturthyāmekabhaktāśī sakṛd dattvā kuṭumbine . gṛheṣu saptasu tathā śilāyuktāni bhārata! . etacchilāvrataṃ nāma lakṣmīlokapradāyakam .
     śivacaturdaśīvrataṃ matsyapu° śṛṇuṣyābahito brahman vakṣye māheśvaraṃ vratam . triṣu lokeṣu vikhyātaṃ nāmnā śivacaturdaśī . mārgaśīrṣe trayodaśyāṃ sitāyāmekabhojanaḥ . prārthayeddevadeveśaṃ tvāmahaṃ śaraṇaṅgataḥ . caturdaśyāṃ nirāhāraḥ samabhyarcya ca śaṅkaram . suvarṇavṛṣabhaṃ kṛtvā bhojayeccāpare'hani . evaṃ niyamakṛt sutvā prātarutthāya mānavaḥ . kṛtamnānajapaḥ paścādumayā saha śaṅkaram . pūjayet kamalaiḥ śuklaiḥ gandhadhūpānulepanaiḥ . pañcadaśyāṃ tataḥ pūjya viprān bhuñjīta vāgyataḥ . tadvatkṛṣṇacaturdaśyāmetat sarvaṃ samācaret . caturdaśīṣu sarvāsu kuryāt pūrvavadarcanam . ye tu māsaviśeṣāstu tānnibodha kramādiha . rmārgarśīrṣādimāseṣu kramādetadudīrayet . āśvinānteṣviti jñeyam ityādi .
     śivanaktavrataṃ bhaviṣyapu° kṛṣṇāṣṭamīṃ tu naktena kṛtvā kṛṣṇacaturdaśīm . iha bhogānavāpnoti paratra śivamṛcchati .
     śivarathavrataṃ viṣṇudharmottare kṛtvaikabhaktaṃ hemante māghamāse tu yantritaḥ . mādhānte ca rathaṃ kuryāccitravastropaśībhitam . śvetaiścaturbhiḥ saṃyuktaṃ vṛṣabhaiḥ samalaṅkṛtam . śobhitaṃ dhvajamālābhiścitracāmaradarpaṇaiḥ . taṇḍulāḍhakapiṣṭena liṅgaṃ kṛtvā savedikam . vinyasya rathamadhye tu pūjayet kṛtalakṣaṇam . tadrātrau rājamārge ca śaṅkhabheryādibhiḥ svanaiḥ . bhrāmayitvā tataḥ paścācchivāyatanamānayet . tatra jāgarapūjābhiḥ pradīpādyupaśobhitaiḥ . prekṣaṇīyapradānaiśca kṣapayeta śanairniśām . prabhāte snāpana kṛtvā tadbhaktānāñca bhojanam . dīnāndhakṛpaṇānāñca yathāśaktyā ca dakṣiṇām . rathaṃ śobhāsamāyuktaṃ śivāya vinivedayet . bhuktvā ca vāndhavaiḥ sārdhaṃ praṇamyeśaṃ gṛhaṃ vrajet .
     śivarātrivrataṃ skandapu° nāgarakhaṇḍe māghasya kṛṣṇapakṣīya tithiścaiva caturdaśī . tasyā rātriḥ samākhyātā śivarātririti dvijāḥ! . tasyāṃ sarveṣu liṅgeṣu sadā saṃkramate haraḥ . viśeṣādamaraiḥ sarvaiḥ khyātā saivaṃ kaṇeśvare . māthamāsasya kṛṣṇāyāṃ caturdaśyāṃ sureśvara! . ahaṃ yāsyāmi bhūmiṣṭho rātrau naiva divā kalau . liṅgeṣu ca samasteṣu caleṣu sthāvareṣu ca . prapūjayet sampadicchuḥ sarvapāpaviśuddhaye . tasyāṃ rātrau hi me pūjāṃ yaḥ kariṣyati mānavaḥ . mantrairetaiḥ suraśreṣṭha! vipāpmā sa bhaviṣyati . skandapu° māghamāse tu yā kṛṣṇā phālgunādau caturdaśī . sā tu puṇyā tithirjñeyā sarvapāpavināśinī . śāntātmā krodhahīnastu tapasvī hyanasūyakaḥ . tasmai deyamidaṃ devi! gurupādānuge sadā . anyathā yo dadātīdaṃ sa dātā narakaṃ vrajet . varṣe varṣe mahādevi! naronārī pativratā . vīkṣayāmi jagat sarvaṃ komāṃ bhaktyā prapūjayet . śivamantrairjapaṃ kṛtvā homamarcanadīpanam . jāgaraṃ śivarātryāntu śivaṃ paśyet samāhitaḥ . mama bhakto naro devi! śivarātrerupoṣakaḥ . gaṇatvamakṣayaṃ divyamakṣayam śivaśāsanam . sarvaṃ kṛtvā tu bhajate gogānamṛtasambhavān . evaṃ dvādaśa varṣāṇi śivarātrerupoṣakaḥ . yomāṃ jāgarate rātriṃ manujaḥ svargamāpnuyāt . akṛtvā māṃ na jānāti vratametadudāhṛtam . śivañca pūjayitvā yo jāgarti ca caturdaśīm . mātuḥ payodhararasaṃ na pibet sa kadācana . yadīccheccākṣayān bhogān divi devasamaḥ pumān . āgamoktavidhiṃ kṛtvā prāpnoti sakalaṃ phalam .
     śivaliṅgavrataṃ śivadharmottare sitacandanatoyena snāpya liṅgaṃ vilepya ca . śvetairvikasitaiḥ padmaiḥ saṃpūjya praṇipatya ca . paṅkaje vimale saumye nicchidre puṣpite ghane . saumye ramye madhye kemarajālasya sthāpya liṅgaṃ katīyasam . aṅguṣṭhamātraṃ vidhivat sarvagandhamayaṃ śubham . sthāpya dakṣiṇamūrtau tu bilvapatraiḥ samarcayet . evaṃ yo'rcayate liṅgaṃ padme gandhamayaṃ śubham . sarvapāpavinirmuktaḥ śivamevābhigacchati . etadvratottamaṃ guhyaṃ śivaliṅgaṃ mahāvratam . bhaktasya te mayākhyātaṃ na deyaṃ yasya kasyacit .
     śivavrataṃ kālottare ataḥparaṃ pravakṣyāmi vratānāntu yathākramam . aṣṭamyāntu caturdaśyāṃ pakṣayorubhayostathā . upoṣya saṃyato mūtvā trividhenāntarātmanā . tato'parāhle śucinā viśeṣāt pūjayecchivam . pūrvoktena vidhānena japacomādimācaret . pūjavet parayā bhaktyā guruvāk sādhanādikaiḥ . tatastu pañcagavyaiśca prāśayecculukatrayam . amattaścopasamspṛśya haviṣyānnena vartanam . anena vidhinā yatnād yāvajjīvaṃ brataṃ caret . pitā pitāmahaścaiva tathaiva prapitāmahaḥ . vasanti śivalokeṣu śivavrataprabhāvataḥ . etacchivavrataṃ nāma vratānāmuttamottamam . tatraivānyavra pauṣamāse tu samprāpte pakṣayorubhayoḥ suta! . caturdaśyāmathāṣṭamyāṃ paurṇamāsyāmathāpi vā . nityaṃ nivaṃrtya vidhivat tataḥ kāmyaṃ samācaret . viśeṣapūjā tatraiva kartavyā śuddhacetasā . naivedyaṃ yāvakaprasthaṃ khaṇḍaṃ kṣīrājyasaṃskṛtam . rudrasaṃkhyāṃstu vai viprān bhojayeccaiva dakṣayet . vitastimātrāṃ prakṛtiṃ yāvapiṣṭena nirmitām . saśṛṅgakhuralāṅgūlakṛtabhūṣāntu kārayet . śivāya tu pradātavyā kapilā gurave tataḥ . svavāhanasamāyuktā vratapuṇyamataḥ śṛṇu! . varṣasādhyam anena vidhimā māghe khaḍgaṃ piṣṭamayaṃ śive . samapyaṃ ca vidhāneṃna cakravartipadaṃ labhet . phālgune tu tathā cakraṃ nivedya tatpadaṃ labhet . caitre śivaṃ piṣṭamayaṃ nivedya ca śivāgrataḥ . sa muñcati brahmahatyāṃ śivalokamavāpnuyāt . vaiśāsve māsi daṇḍāgraṃ śivasyāgre nivedayet . hastārdhaṃ piṣṭakaṃ kāryaṃ pūjānte tu nivedayet . sucyate sarvapāpebhyo rudraloke mahīyate . jyaiṣṭhe piṣṭamayaṃ khaḍga śivāya vinivedayet . mucyate tu kṛtaghnatvādrudraloke tu gacchati . āṣāḍhe piṣṭajaṃ pātraṃ śivāya vinivedayet . mucyate duṣkṛtaiḥ sarvairiha janmani sañcitaiḥ . dhvajaṃ piṣṭamayaṃ yastu śivasyāgre nivedayet . śrāvaṇe tu vidhānena so'kṣaya mokṣamāpnuyāt . māse bhādrapade yastu gadāṃ piṣṭamayīṃ dadet . nidhīśatvaṃ sa samprāpya śivaloke mahīyate . māsi cāśvayuje śūla dattvārdhapiṣṭasambhavam . śivāya purato deya bhrūṇahatyāṃ vyapohati . kārtike tu gadācakraṃ śivasyāgre nivedayet . saptajanmakṛtaṃ pāpa dahatyagnirivendhanam . māse vai mārgaśīrṣe tu kamalaṃ piṣṭasambhavam . śivāya vidhinā deyaṃ sarvaiśvaryamavāpnuyāt . sarveṣāñcaiva naktantu vratānāṃ kīrtitaṃ mayā . nityapūjāntu nirvartya kāmyapūjāntu kārayet . tatraivānyatra aśvaṃ vai mārgaśīrṣe tu yastu piṣṭamayaṃ dadet . śivaṃ sampūjya vidhivat sūryaloke mahīyate . divyaṃ varṣasahasrantu tadante syānmahīpatiḥ . pauṣe piṣṭamayī dantī śivasyāgre nivedyate . triḥsaptakulasayuktaḥ śivaloke mahīyate . divyaṃ varṣasahasrantu tadante syānmahīpatiḥ . cakravartī mahāvīraḥ sarvaiśvaryasamanvitaḥ . māghe cāśvarathaṃ yastu śivāya vinivedayet . uddharetso'pi narakāt svapitṝn rauravāditaḥ . śivaloke tu vasati divyavarṣāyutatrayam . tadante tu mahīṃ kṛtsnāṃ na ca khaṇḍāṃ bhunakti saḥ . phālgune vṛṣayūthantu piṣṭotthaṃ rudrasaṃkhyayā . nivedya tu śivasyāgre trailokyādhipatirbhavet . divyaṃ varṣasahasrantu tadante syānmahīpatiḥ . cakravartī mahāvīraḥ sarvaiśvaryasamanvitaḥ . caitre gṛhamindumayaṃ dāsadāsīsamanvitam . gṛhopakaraṇairyuktaṃ vicitrāṅgaṇacarcitam . pūjānte parayā bhaktyā śivāya vinivedayet . divyavarṣaśatānyaṣṭau rudraloke mahīyate . jātismarastadante tu cakravartitvamāpnuyāt . māsi vaiśākhasaṃjñe tu saptavrīhiśarāvakān . śivāya purato dadyāt pūjānte prītacetasā . sa yāti śivasāyujyaṃ bandhubhiḥ sahito naraḥ . palānāṃ dve śate yastu guggulantu dahet sudhīḥ . jyaiṣṭhe māsi śivasyāgre pūjānte bhaktisaṃyutaḥ . triḥmaptakulasaṃyuktaḥ śivaloke mahīyate . tadante pṛthivīṃ bhuṅkte na ca khaṇḍāṃ sasāgarām . balimaṇḍalakaṃ kāryaṃ āṣāḍhe śūlapāṇinaḥ . nānābhakṣyairviracitaṃ nānābhakṣyasasanvitam . nānācitrasamākīrṇaṃ kartavyaṃ balimaṇḍalam . saṃpūjya parameśānaṃ tatastasya nivedayet . pitṝn pitāmahāṃścaiva uddhṛtya prapitāmahān . putrapautrasamāyuktaḥ śivaloke mahīyate . divyavarṣasahasrāṇi tadante pṛthivīpatiḥ . śrāvaṇe māsi devasya vimānaṃ puṣpasambhavam . pūjāvasāne dātavyaṃ vicitraracanākulam . varṣāyutapramāṇantu rudraloke mahīyate . yogīśo jāyate śānto yena mokṣaṃ vrajettu saḥ . māsi bhādūpade yastu rudrapūjāṃ caret tadā . guggulaṃ prathamaṃ dhūpaṃ suradāru tato dahet . bilvavījaṃ ghṛtaṃ tadvat tathā nānāghṛtānvitam . pañcamaṃ hyaguruṃ dadyāt dhūpaṃ sarvātmanā vibhoḥ māsamekandahed yastu nairantaryeṇa bhaktitaḥ . yāti sāyujyatāṃ śambhoḥ saputraḥ sahabāndhavaḥ yastvarkapatrapuṭakaṃ pūrayet kṣīrasarpiṣā . māsamaśvayujaṃ śambhornairantaryeṇa bhaktitaḥ . tasya puṇyaphalaṃ vaktuṃ na śakto'smi ṣaḍānana! . tatkule patitā ye tu ḍimbhāḍimbhāhatā punaḥ . te prayānti māhābhāgā rudraloke yathāsukham . varṣāyutāyutaṃ sāgraṃ tadante tu nareśvarāḥ . jāyante śivabhaktāśca jñānino vītakalmaṣāḥ . śivadīkṣāṃ samāsādya te yānti paramāṅgatim . vastrāvṛtamikṣurasaṃ puṭakantu śivāgrataḥ . pūjānte dāpayed yastu māsi prāpte ca kārtike . dehānte rudraloke tu mādate saha bāndhavaiḥ . vratān te caiva saṃpūjya śivabhaktān yathāvidhi . haimavastrānnapānaiśca vittaśāṭhyaṃ vinā suta! . padmapu° āṣāḍhādicaturmāsyāṃ varjayennakhakṛntanam . vṛntākabhakṣaṇañcaiva madhusarpirghaṭānvitam . kārtikyāntat punarhaimaṃ brāhmaṇāya nivedayet . rudralokamavāpnoti śivavratamanuttamam .
     śivācaturthīvrataṃ bhaviṣyapu° śivā śāntā sukhī rājan! caturthī trividhā smṛtā . māsi bhādrapade śuklā śivā lokeśapūjitā . tasyāṃ snānaṃ tathā dānamupavāsojapastathā . kriyamāṇaṃ śataguṇaṃ prasādāddantino nṛpa! . guḍalavaṇaghṛtānāṃ dānaṃ śubhakaraṃ smṛtam . guḍapūpāstathā vīra! puṇyaṃ brāhmaṇabhojanam . caturthyāṃ naraśārdūla! pūjayeta sadā sriyaḥ . guḍalavaṇapūjābhiḥ śvaśrūśvaśuramātaraḥ . tāḥ sarvā subhagā, syurvai vighneśasyānumodanāt . kanyakāśca viśeṣeṇa vidhinānena pūjayet .
     śivāpavītavrataṃ śivadharmottare paurṇamāsyāṃ tathāṣāḍhyāṃ śivaṃ saṃpūjya yatnataḥ . upavītaṃ śive dadyācchivabhaktāṃśca bhojayet . punareva ca kārtikyāṃ pūjya śambhuṃ kṣamāpayet . yatīnāṃ dakṣiṇāṃ dattvā sūtravastrādipūrvikām . yaḥ kuryāt sakṛdapyevaṃ cāturmāsyāṃ pavitrakam . kalpakoṭisahasrāṇi rudraloke mahīyate .
     śīlatṛtīyāvrataṃ padmapu° anagnipakvamaśnāti tṛtīyāyāntu yo naraḥ . gāṃ dattvā śivamabhyeti punarāvṛttidurlabham . vṛhadānandakṛt puṃsāṃ śolavratamida smṛtam .
     śīlāvāptivrataṃ viṣṇudharmottare bhagavan! karmaṇā kena śīlavān puruṣo bhavet . kulajātiśrutebhyastu śīlameva viśiṣyate . mārkaṇḍeya uvāca āgrahāyaṇyatīte tu māsamekaṃ dine dine . pūrvavat pūjayeddavaṃ varāhamaparājitam . ghṛtena snāpayeddevaṃ ghṛtena juhuyāddharim . ghṛtaṃ dvijebhyo dadyācca ghṛtameva nivedayet . trirātropoṣitaḥ pauṣyāṃ ghṛtapātreṇa ca dvijam . pūjayecca suvarṇena yathāśakti narādhipa! . kṛtvā vrataṃ māsamidaṃ yathoktamāsādya nākaṃ suciraṃ manuṣyaḥ . mānuṣyamāsādya ca śīlavān syāt prāpnoti puṣṭiṃ cirajīvitañca .
     śukravrataṃ bhaviṣyottaroktam śukraṃ jyeṣṭhāsu saṃprāpya pūjayennaktabhojanaḥ . pūrvoktakramayogeṇa dvijasantarpaṇena tu . saptame tvatha saṃprāpte sauvarṇaṃ kārayetsitam (śukram) . raupye vā kāṃsyapātre vā sthāpayitvā bhṛgoḥ sutam . saṃpūjya parayā bhaktyā śvetavastrānulepanaiḥ . agre tasya pradātavyaṃ pāyasaṃ platasaṃyutam .
     śuddhivrataṃ vahnipu° evaṃ vā dvādaśa māsānupoṣyaikādaśīṃ budhaḥ . sa yaḥ karoti śuddhātmā kṛtakṛtyaḥ sukhī bhavet . sunāmadvādaśī pūjyā nāmnā dvādaśabhistathā . dvādaśa dhenavo deyā hariḥ kāmān prayacchati . divi devāḥ sa devendrāḥ kṛtvā karmāṇyanekaśaḥ . paścādārādhayantīha hariṃ śurdhivratena hi .
     śubhadvādaśīvrataṃ varāhapu° śṛṇu rājan! mahābhāga! śubhavratamanuttamam . yena samprāpyate viṣṇuḥ śubhenaiva na saṃśayaḥ . māsi mārgaśire puṇye prathamāvdāt samācaret . ekabhaktaṃ site pakṣe yāvat syāddaśamī tithiḥ . tato daśamyāṃ madhyāhne snātvā keśavamarcayet . bhuktvā saṅkalpataḥ prāgvad dvādaśyāṃ śuddhamānasaḥ . keśaveti hariṃ pūjya dadyāttatprītaye tilān . sahiraṇyaṃ tathā kṛṣṇadvādaśyāṃ prayato nṛpa! . tāmapyevamuṣitvā ca yavān dadyād dvijātaye . kṛṣṇāyeti harirvācyo dāne home tathārcane . cāturmāsyāmathaivantu kṣapitvā rājasattama! . caitrādiṣu punastadvadupoṣya prayataḥ śuciḥ . saktupātrāṇi viprāṇāṃ sahiraṇyāni dāpayet . śrāvaṇādiṣu māseṣu tadvadgovindamarcayet . triṣu māseṣu yāvattu kārtikaḥ syādihāgataḥ . tamapyevaṃ kṣapayitvā daśamyāṃ prayataḥ śuciḥ . arcayitvā hariṃ bhaktyā māsanāmnā vicakṣaṇaḥ .
     śubhasaptamīvrataṃ padmapu° anyāmapi pravakṣyāmi śobhanāṃ śubhasaptamīm . yāmupoṣya narorogāt śokaduḥkhāt pramucyate . śukle cāśvayuje māsi kṛtasrānajapaḥ śuciḥ . vācayitvā dvijaśreṣṭhānārabhecchubhasaptamīm . kapilāṃ pūjayedbhaktyā gandhamālyānulepanaiḥ . namāmi sūryasambhūtāmaśeṣabhuvanālayām . tvāmahaṃ sarvakalyāṇaśarīrāṃ sarvamiddhaye . athāhṛtya tilaprasthaṃ tāmrapātre kṛtaṃ navam . kāñcanaṃ vṛṣabhaṃ tadvadvastramālyaguḍānvitam . phalairnānāvidhairbhakṣyaiḥ sarvopaskarasaṃyutaiḥ . dadyādvikālavelāyāmayya mā prīyatāmiti . pañcagavyaṃ tu saṃprāśya svapedbhūmau vimatsaraḥ . tataḥ prabhāte susnāto bhaktyā santarpayed dvijān . anena vidhinā dadyāt māsi māsi sadā naraḥ . vāsasī vṛṣabhaṃ haimaṃ tadvacchando'śvapūjanam . vatsarānte ca śayanamikṣudaṇḍaguṇānvitam . sopadhānakaviśrāmabhājanāsanasaṃyutam . tāmrapātre tilaprasthaṃ sauvarṇavṛṣabhairyutam . dadyādvedavide sarvaṃ viśvātmā prīyatāmiti .
     śūladānavrataṃ śivadharmottare amāvasyāṃ nirāhāraḥ avdamekaṃ niyantritam . śūlaṃ piṣṭamayaṃ kṛtvā varṣānte vinivedayet . śivāya rājataṃ padmaṃ sauvarṇakṛtakarṇikam . bhaktyā ca vinyaset mūrdhni śeṣaṃ pūrvavadācaret . kāmato'pi kṛtaṃ pāpaṃ bhrūṇahatyādikañca yat . tat marvaṃ śūladānena naśyatyeva na saṃśayaḥ . mahāpadmavimānena naro nārīsamanvitaḥ . yugakoṭiśataṃ sāgraṃ śivaloke mahīyate .
     śailavrataṃ viṣṇudharmottare athātaḥ saṃpravakṣyāmi tava śailavrataṃ śubham . mahendro malayaḥ sahyaḥ śuktimānṛkṣavānapi . bindhyaśca pāripātraśca saptaite kulaparvatāḥ . caitraśuklamamārambhāt pratyahaṃ dinasaptakam . teṣāṃ saṃpūjanaṃ kṛtvabahiḥsnānaṃ samācaret . gandhamālyanamaskāradhūpadīpānnasampadā . yavairhomaṃ tathā kuryād dadyādvipre yavānapi nityaṃ yavānnamaśnīyāt kuryāt saṃvatsaraṃ vratam . tasyāvasāne dadyāttu yavaprasthāṃśca viṃśatim . vāvacakāya dvijendrāya suvarṇaṃ kāñcanasya tu .
     śaivanakṣatrapuruṣavrataṃ viṣṇudharmottare upavāseṣvaśaktānāṃ nakta bhojanamiṣyate . yasmin vrate tadapyatra śrūyatākṣayaṃ mahat śivanakṣatrapuruṣaṃ śivabhaktimatāṃ nṛṇām . tasminnakṣatrayoge ca purāṇajñāḥ pracakṣate . phālgunasyāmale pakṣe yadā hastaḥ prajāyate . tadā grāhyaṃ vrataṃ caitannaktenābhyarcya śūlinam . śivāyeti ca hastena pādau saṃpūjayedvibhoḥ .
     śaivamahāvrataṃ viṣṇudharmottare pratimāsaṃ pravakṣyāmi śaivavratamanuttamam . dharmakāmārthamokṣārthaṃ naranāryādidehinām . pauṣe māse tu samprāpte yaḥ kuryānnaktabhojanam . satyavādī jitakrodhaḥ śāligodhūmagorasaiḥ . pakṣayoraṣṭamīṃ yatnādupavāsena vartayet . trisandhyamarcayedīśamagnikāryañca bhaktitaḥ . varṣasādhyam trisnānañcāgnihavanaṃ bhūśayyā naktabhojanam . pakṣayorupavāsena caturdaśyaṣṭamīṃ kṣipet . ityevamādiniyamairācareta śivavratam . śivabhaktā tu yā nārī dhruvaṃ sā puruṣo bhavet . strītvamatyuttamaṃ sā cet kāṅkṣate śṛṇuyād vratam .
     śaivopavāsavrataṃ bhaviṣyapu° caturdaśyāṃ tathāṣṭamyāṃ pakṣayoḥ śuklakṛṣṇayoḥ . yo'vdamekaṃ na bhuñjīta śivārcanarato naraḥ . yat puṇyamakṣayaṃ proktaṃ satataṃ satrayājināma . tat puṇyaṃ sakalaṃ tasyāṃ śivalokañca gacchati .
     śaurṇavrataṃ varāhapu° ataḥparaṃ pravakṣyāmi śauryavratamanuttamam . yena bhīrorapi mahat śauryaṃ bhavati tatkṣaṇāt . māsi cāśvayuje śuddhā navamī samupoṣitā . saptamyāṃ kṛtasaṅkalpaḥ sthitvāṣṭamyāṃ nirodanaḥ . navamyāṃ prāśayet piṣṭaṃ prathamaṃ bhaktito nṛpa! . brāhmaṇān bhojayedbhaktyā devīñcaiba tu pūjayet . durgāṃ devīṃ mahābhāgāṃ mahāmāyāṃ mahāprabhām . evaṃ saṃvatsaraṃ yāvadupoṣya vivivannṛpa! . vratāṃnte bhojayeddhīmān yathāśaktyā kumārakān . hemavastrādimiḥ snātān pūjayitvā tu śaktitaḥ . paścāt kṣamāpayetkṣāntuṃ devī me prīyatāmiti . evaṃ kṛtvā bhraṣṭarājyolabhedrājyaṃ na saṃśayaḥ . cavidyo labhate vidyāṃ bhīruḥ śauryañca vindati .
     śradvāvrataṃ padmapu° kṛtvāpralepanaṃ śambhoragrataḥ keśavasya ca . sa sarvapāpanirmuktaḥ śivaloke mahīyate . rājā bhavati sambhūtaḥ sārvabhaumo maheśvaraḥ . etat śraddhāvrataṃ nāma bahukalyāṇakārakam .
     śravaṇadvādaśīvrataṃ bhaviṣyottare ekādaśau yadā śuklā śravaṇena samanvitā . vijalā sā tithiḥ poktā maktānāṃ vijayapradā . ekādaśyāṃ sopavāso rātrau saṃpūjayeddharim . rauppasauvarṇapātre vā dāruvaṃśamaye'pi vā . ācchādya pātraṃ vāsobhirakṣataiḥ palasaṃmitaiḥ . mārgacarmeṇa gandhaiśca bhaktyā vā śaktyapekṣayā . tilāḍhakena vittāḍhyaḥ prasthena kuḍavena vā . alāme yavagodhūmaiḥ phalaiḥ śuddhatilairbhavet . puṣpairgandhaiḥ phalairdhūpaiḥ kālotthairarcayeddharim . nānāvicaiśca naivedyairbhakṣyabhojyairguḍodanaiḥ . mravittasyāsulāreṇa sahirakhyañca kārayet . mantreṇa tu śataguṇaṃ bhaktyā lakṣaguṇottaram . bhaktimantraguṇopetaṃ koṭikoṭiguṇottaram . ebhirmantrapadaistatra pūjayedgaruḍadhvajam . upahārairnaraśreṣṭha! śucirbhūtvā samāhitaḥ . eṣā vyuṣṭiḥ samākhyātā ekādaśyāṃ mayā tava . pūrvameva samākhyātā dvādaśī śravaṇānvitā . upoṣyaikādaśīṃ paścād dvādaśīmapyupoṣayet . macātra vidhilopaḥ syādubhayordevatā hariḥ . ekādaśyāṃ dvādasyāṃ cāmbatarasyāṃ vā śravaṇayuktāyāṃ śravaṇayuktopaṣāsemaiva vratadvayasiddhiḥ ekasmin vrate pūrvamanyāṃ tithimupoṣya paścādapārayitvā nānyopoṣyā iti yo vidhilopaḥ sa ekadevatākatvena na bhavatītyarthaḥ . budha śravaṇasaṃyuktā dvādaśī saṅgamodakam . snānaṃ dadhyodanaṃ samyagupavāsaḥ paro vidhiḥ . sagareṇa kakutsthena dhundhumāreṇa gādhinā . etaiścānyaiśca rājendra! kāmācca dvādaśīvratam . sā dvādaśī budhayutā śravaṇena sākaṃ sāsau jayeti kathitā ṛṣibhirnabhasye . tāmādareṇa samupoṣya naro'maratvamāpnoti pārtha! aṇimādiguṇopapannam . viṣṇudharmottare upavāsāsamarthānāṃ kiṃ syādekamupoṣitam . mahāphalaṃ mahādeva! tanmamācakṣva pṛcchataḥ . kṛṣṇa uvāca yā rāma! śravaṇopretā dvādaśī mahatī tu sā . tasyāmupoṣitaḥ snātaḥ pūjayitvā janārdanam . prāptotyayatnāt dharmajña! dvādaśadvādaśīphalam . dadhyodanayutaṃ tasyāṃ jalapūrṇaṃ ghaṭaṃ dvije . vastrasaṃveṣṭitaṃ dattvā chatropānahameva ca . na durgatimavāptoti jātimagryāñca vindati . akṣayyaṃ syānamāpnoti nātra kāryā vicāraṇā . śravaṇadvādaśīyoge budhavāro bhaved yadi . atyantaṃ mahatī nāma dvādaśī sā prakīrtitā . snānaṃ japyaṃ tathā dānaṃ homaḥ śrāddhaṃ surārcanam . sarvamakṣayamāpnoti tasyāṃ bhṛgukulodvaha! . tasmin dine tathā snāto yatra kvacana saṅgame . svargaṅgāsrānajaṃ rāma! phalaṃ prāpnotyasaṃśayam . śravaṇe saṅgamāḥ sarve parapuṣṭipradāḥ sadā . viśeṣāt dvādaśīyukte budhayukte viśeṣataḥ . tathaiva dvādaśī proktā budhaśravaṇasaṃyutā . tṛtīyā ca tathā proktā sarvakāmaphalapradā . tathā tṛtīyā dharmajña! tathā pañcadaśī śubhā .
     śrīpañcamīvrataṃ garuḍapu° yadindreṇa purā cīrṇaṃ śrīviyuktena pārthiva! . śrīsamṛddhikare taddhi śṛṇu śrīpañcamīvratam . mārgaśīrṣe site pakṣe pañcamyāṃ pannagotsave . upavāsasya niyamaṃ kuryāt padmāṃ smareddhṛdi . svarṇaraupyāṃ yathā śaktyā tāmrāṃ mṛtkāṣṭhajāmatha . citrapaṭṭagatāṃ devīṃ lakṣmīṃ kṣmāpāla! kārayet . padmāsanāṃ padmahastāṃ padmāṃ padmadalekṣaṇām . diggajendraiḥ snāpyamānāṃ kāñcanaiḥ kalamauttamaiḥ . lakṣmīrūpanirmāṇantu viṣṇudharmottaroktaṃ veṭitavyam . tadyathā samutthitā śrīḥ kartavyā śaṅkhāmbujakarā śubhā . sukhasthitā mahābhāga! padme padmakarā śubhā . dvibhujā cārusarvāṅgī sarvābharaṇabhūṣaṇā . dvau ca mūlakarau mūrghni kāryau vidyādharo subhāviti . tato yāmatraye yāte nimnagāyā mṛdātha vā . snānaṃ kuryādasaṃbhrāntaḥ śaktimaduṣacārataḥ . devān pitṛṃśca santarpya tato devagṛhaṃ brajet . tatrasthāṃ pūjayeddevīṃ puṣpaistatkālasambhavaiḥ . phalāni ca yathālābhaṃ virūḍhaṃ dhānyasañcayam . tataḥ suvāsinī pūjyā kuṅkamaiḥ kusumena ca . mojayenmadhurānnena praṇipratya visarjayet . tatastu taṇḍulaprasthaṃ dhṛtapātreṇa saṃyutam . brāhmaṇāya pradātavyaṃ sā śrīrme prīyatāmiti . nirvartyaitadaśeṣeṇa tato bhuñjīta vāgyataḥ . māsānumāsaṃ kartavyaṃ vidhinānena bhārata! . śrīrlakṣmīḥ kamalā sampat padmā nārāyaṇī tathā . padmadhṛtiḥ sthitiḥ puṣṭistuṣṭiḥ siddhiḥ kṣamā kramāt . māsānumāsaṃ rājendra! prīyatāmiti kīrtayet . vastramaṇḍapikāṃ kṛtvā puṣpagandhādivāsitām . śayyāyāṃ sthāpayellakṣmīṃ sarvopaskarasaṃyutām . saubhāgyāṣṭakasaṃyuktāṃ netrapaṭṭāvṛtastanīm . saptadhānyasamopetāṃ rasadhātusamanvitām . pādukopānahacchatrabhājanāsamasaṃskṛtām . devīṃ saṃpūjya vidhivad brāhmaṇāya kuṭumpine . vyāsāya dedaviduṣe yasme vā rocate svayam . sopaskarāṃ savatsāñca dhenuṃ dattvā kṣamāpayet . yaḥ pañcamīvratamidaṃ dayitaṃ murārerbhaktyā samācarati pūjya mṛgostanūjām . rājyaśriyaṃ sa bhuvi bhavyajanopabhogyaṃ bhuktvā prayāti bhavanaṃ madhusūdanasya . māhātmyamāpa vakṣyāmi pañcamyāstava bhārata! . jayeti yā ca vikhyātā bratināṃ jayadāyinī . yasmājjayā jayāśabdaṃ karoti vratino budhāḥ! . paripūrṇaṃ vrataṃ yasyāṃ sā jñeyā jayapañcamo . jayā ca vijayā caiva jayantī pāpanāśinī . jayā, kārtikaśuklapañcamī śravaṇena yadā yuktā śuklapakṣe tu pañcamī . uttarāphālgunī yasyāminduvārasamāgamaḥ . ārabheta narastasyāṃ vrata pūrvamupoṣitaḥ . caturthyāmekabhaktāśī brahmacārī jitendriyaḥ . dhṛtimān kṛtasakalpo bhavenniyamavānnaraḥ . tataḥkalyaṃ samutthāya snātvā niyatamānasaḥ . dhṛtasaṅkalpayā patnyā kuryād bilvasya cārcanam . bilvamūle tataḥ kuryād vediṃ puṣpākṣatairyutām . sthāpayet kalasānaṣṭau tasyāmaṣṭasu dikṣu vā . tanmadhye bilvamūle tu sthāpayecca mahāghaṭam . sauvarṇaṃ rājataṃ tāmraṃ mārtikaṃ vā śubhānvitam ityādi .
     vrīprāptivrataṃ viṣṇudharmottaroktaṃ śrīvihīnasya loke'smin jīvitasyāpi kiṃ phagam . tasmādvrataṃ samācakṣva yema syācchrīyuto naraḥ . mārkaṇyeta jatāca vaiśākhyāṃ samatītāyāṃ pratipatprabhṛti kramāt . pūrvavat pūjayeddevaṃ śrīsahāyaṃ dine dine . pūrvavaditi caitryādirūpāvāptivratavat . puṣpamūlaiḥ phalaiścaiva juhuyādakṣatāni ca . bilvāṃśca vahnau satataṃ gorasairbhojayed dvijān . trirātropoṣito jyaiṣṭhyāṃ kanakaṃ pratipādayet . vastrayugmañca rājendra! tena sāphalyamaśnute . kṛtvā brataṃ māsamidaṃ yathoktamāsādya māsaṃ suciraṃ manuṣyaḥ . manuṣyamāsāḍhya vivṛddhatejāḥ śriyā yutaḥ syājjagati pradhānam .
     śrīvṛkṣanavamīvrataṃ bhaviṣyottare tasmādbhādrapade caiva śuklapakṣe kurūttama! . navamyāmarcayedbhaktyā īṣatsūryodaye'nadha! . śrīvṛkṣaṃ vividhairatnairanagnipatitaiḥ phalaiḥ . tilapiṣṭānnagodhūmairdhūpagandhānulepanaiḥ . īṣadbhānukarākrānta! śrītaro vai nabhastale . mantreṇānena rājendra! pūjayedbhaktisaṃyutaḥ . saptakṛtvastato'bhyarcya śrīvṛkṣaṃ praṇipatya ca . brāhmaṇān bhojayedbhaktyā śrīdevī prīyatāṃ mama . tato bhuñjīta maunena tailāhāravivarjitam . anagnipakvaṃ mṛtpātre dadhidhānyaphalaṃ śubham . evaṃ yaḥ kurute pārtha! śrīvṛkṣābhyarcanaṃ naraḥ . nārī va duḥkhaśokābhyāṃ mucyate nātra saṃśayaḥ .
     śrīvrataṃ viṣṇudharmottare caitraśuklasya pañcamyāṃ pūjayitvā tathā śriyam . sakṛdevāpluyādetat phalaṃ saṃvatsaroditama . athātaḥ saṃpravakṣyāmi śrīvrataṃ nāma te vratam . cetraśuklatṛtīyāyāṃ snānamabhyaṅgapūrvakam . kṛtvā śuklāmbaro rājacchraklamālyānulepanaḥ . tiṣṭhed ghṛtodanāhāro bhūmau supyānniśāṃ ca tām . caturthyāñca tathā snānaṃ bahireva samācaret . pañcamyāñca viśeṣeṇa śuklāmbaradharaḥ śuciḥ . lakṣmīṃ saṃpūjayet padmaiḥ kṛtake'kṛtake'pi vā . śuklena gandhamālyena ghṛtadīpena vāpyatha ityādi .
     ṣaṣṭhīvrataṃ brahmapu° kṛtopavāsaḥ pañcamyāṃ ṣaṣṭhyāṃ yo'rcayate ravim . niyamavratacārī ca raverbhaktisamanvitaḥ . saptamyāṃ vā mahābhāga! so'śvameghaphalaṃ labhet . viṣṇudharmottare ṣaṣṭhyāñca śuklavakṣasya ye narā bhaumavāsare . vratañcarati yatnena tathā tāsāṃ pṛthav pṛthak . na teṣāṃ durlabhaṃ ki ñcit bhaviṣyati surottama! . dviyoge hi guṇaṃ teṣā phalaṃ skanda! bhaviṣyati . triyoge pūjanaṃ kṛtvā māseṣu surasattama! . akṣayaṃ jāyate puṇyaṃ nātra kāryā vicāraṇā .
     saṃvatsaravrataṃ viṣṇudharmottare idamanpat pruvakṣyāmi pañcamūrtivrataṃ tava . saṃvatsaraḥ smṛto vahnistathārkaḥ parivatsaraḥ . idāpūrvastathā somo hyanupūrvaḥ prajāpatiḥ . utpūrvaśca tathā prokto devadevo maheśvaraḥ . teṣāṃ maṇḍalavinyāsaḥ prānvadeva vidhīyate . prāgyaditi nīlaśvetaraktapīta kṛṣṇakaiḥ maṇḍalavinthāsāḥ kartavyāḥ prāgvat prapūjanaṃ kāryaṃ homaḥ kāryo yathāvidhi . tilairbrīhiyavaiścaiva ghṛtena sitasarṣapaiḥ . talliṅgairatha vā mantrairnāmabhiḥ pratyahaṃ kramāt . naktāśanastathā tiṣṭhet prāgbaddivasapañcakam . caitraśuklaṃ samārabhya pañcamīprabhṛtikramāt . saṃvatsarākhye varṣetu vratametat samācaret . pūjāvasāne dātavyāḥ suvarṇāḥ pañca yādava! . caturvedavide deyaṃ śākhābhedena yādava! . ekaikaṃ pañcakaṃ deyaṃ yathākālamidaṃ bhavet . yatheṣṭaṃ lokamāpnoti kāmacārī vihaṅgamaḥ .
     saṅghāṭakavrataṃ varāhapu° śṛṇuṣvaikamanā bhadre! saṅghāṭakamidaṃ vratam . kathayāmi mahā pūrvaṃ brahmaṇā kathitaṃ mama . māsasya kārtikasyāpi śuklapratipadi vratam . gṛhṇīyādekabhaktantu kṛtvā dantādiśodhanam . sāyaṃ saṅkalpamādhāya dvitīyāyāmupāvaset . tṛtīyāyāmapi tathā caturthyāṃ pāraṇaṃ bhavet . śivaṃ saṃpūjayedbhaktyā upavāsadvaye'pi ca . yatra vinopacāreṇa rātrau dadyāttato bhuvi . svapet prātaḥ samutthāya smṛtvā devaṃ samarcayet .
     santānadavrata bhaviṣyottaroktam kārtikyāmupavāsī yaḥ kanyāṃ dadyāt svalaṅkṛtāma . svakīyāṃ parakīyāṃ vā nadīsaṅgamake śubhe . etata santānadaṃ nāma vrataṃ sugatidāyakam .
     santānāṣṭamīvrataṃ viṣṇudharmottare kṛṣṇāṣṭamyāṃ caitramāse snāto niyatamānasaḥ . kṛṣṇamabhyarcya pūjāñca devakyāḥ kurute ca yaḥ . nirāhāro naraḥ paścāt kṛṣṇāsya jagataḥ pateḥ . upoṣito japanmantraṃ rātrau prayatamānasaḥ . pūjāyāñcāpi kṛṣṇasya sapta vārān prakīrtayet . pāṣaṇḍinovikarmasthān vaiḍālān vakanāstikān . prabhāte ca tataḥ snāto dattvā viprāya dakṣiṇām . bhuñjīta kṛta pūjastu kṛṣṇasyaiva jagatpateḥ . vaiśākhajyaiṣṭhayoścaiva pāraṇaṃ hi trimāsikam . upoṣya devadeveśaṃ ghṛtena snāpayeddharim . āṣāḍhe śrāvaṇe caiva māsi bhādrapade tathā . upoṣito dvitīyaṃ vai pāraṇaṃ pūrvavadbhavet . āśvine kārtike saumye tṛtīyaṃ pāraṇaṃ tathā . pauṣe māghe krālaguge ca caturthaṃ dvijasattapa! . pāraṇe vāraṇe pūrṇe ghṛtena snāpayeddharim . brāhmaṇebhyo ghṛtaṃ dadyāttathaiva pratipāraṇam . kṛtvā vrataṃ nākamanuprayāti mānuṣyamāsādya ca nirvṛtaḥ syāt . santānavṛddhiñca tathāpnute'sau yāvanmahīṃ sāgaramekhalāntām .
     saptarṣivrataṃ viṣṇudharmottare caitraśuklādathārabhya pratyahaṃ dinasaptakam . marācimatryaṅgirasaṃ pulastyaṃ pulahaṃ kratum . vaśiṣṭhañca mahābhāgaṃ pūjayet divasakramāt . kālodbhavaiḥ phalaiḥ puṣpaiḥ gorasaiśca phalānvitaiḥ . ācaret pratyahaṃ snānaṃ bahirnaktāśano bhavet . mahāvyāhṛtibhirhomaṃ tilairnityaṃ samācaret . tarpayedbrāhmaṇāṃścātra phalamūlaiśca gorasaiḥ . vāridhānyaśca dātavyāḥ kṣīrapūrṇā dvijātiṣu . evaṃ saṃvatsaraṃ kṛtvā vratānte cā''hitāgnaye . dadyāt kṛṣṇājinaṃ rājan! yathāpūrvaṃ mayeritam . vratametannaraḥ kṛtvā mokṣopāyañca vindati .
     saptasārasvatavrataṃviṣṇu dharmottaroktam caitraśuklādathārabhyu pratyahaṃ dinasaptakam . suprabhāṃ kāñcanākṣīñca viśālāṃ mānasodbhavām . meghanādāṃ suveṇuñca tathaiva vimalodakām . nityaṃ saṃpūjayedbhaktyā bahiḥsnānaṃ samācaret . tāsāñca pratyahaṃ nāmnā dadhnā homaṃ samācaret . brāhmaṇān bhojayeccātra dadhnā yuktaṃ subhojanam . ghṛtodanaṃ tathāśnīyātsakṛdeva tathā niśi . evaṃ saṃvatsaraṃ kṛtvā vrataṃ sārasvataṃ naraḥ . tatroṣya suciraṃ kālaṃ mānuṣye jāyate yadā ityādi .
     saptasundarakavrataṃ bhaviṣyottaroktam ekabhaktā ca saptāhaṃ pauriṇīratra bhojayet . saṃpūjya pārvatīṃ bhaktyā gandhapuṣpavilepanaiḥ . tāmbūlasindūravarairnārikelaphalena ca . prīyatāṃ kumudā devī praṇṇipatya visarjayet . ekaikāṃ pūjayeddevīṃ saptāhaṃ yāvadeva tu . punaśca saptame prāpte tāḥ saptaiva nimantrayet . ṣaḍbhyaḥ sambhojayitvānnaṃ yathāśaktyā vibhūṣaṇaiḥ . bhūṣayitvā mālyavastraiḥ karṇaveṣṭhāṅgulīyakaiḥ . kumudā mādhavī gaurī bhavānī pārvatī ubhā . ambikā ceti saṃpūjyā darpaṇaṃ dāpayet pṛthak . brāhmaṇaṃ pūjayettvekaṃ vācyaṃ sampannamastu me . saptasundarakaṃ nāma vrataṃ pāpaharaṃ śubham . kṛtvā prāpnoti saundaryaṃ saubhāgyamatulaṃ tathā .
     samudravrataṃ viṣṇudharmottare athātaḥ sapravakṣyāmi samudravratameva te . caitraśuklādathārabhya pratyahaṃ dinasaptakam . lavaṇaṃ kṣīraṃ saghṛtaṃ dadhimaṇḍaṃ surodakam . tathaivekṣurasodaka svādudadhnaiba pūjayet . ācaret pratyahaṃ snānaṃ śucirbhūtvā tathā bahiḥ . ghṛtena homaṃ kurvīta saptamyāñca pradāpayet haviṣyāśī bhabennaktaṃ kuryāt saṃvatsaraṃ vratam . saṃvatsarānte dadyāka tathā dhenuṃ payasvinīm . vratenānena cīrṇena saptasāgaramekhalām . bhuvakti basudhāṃ rājā! saptajanmāntarāṇi tu .
     sampūrṇavrataṃ bhaviṣyottare saṃpūrṇaṃ nāma taccāpi vrataṃ samyak phalapradam . yaccīrṇaṃ naranārībhiryāvat saṃpūrṇakālakam . avaśyantacca kartavyaṃ saṃpūrṇaphalakāṅkhibhiḥ . kiñcidbhagnaṃ pramādena yadvrataṃ vratināṃ bhavet . tat saṃpūrṇaṃ bhavet sarvaṃ vratenānena pāṇḍava! . upadravairbahuvidhairmahāmohācca pārthiva! . yadbhagnaṃ kiñcideva syāt vrataṃ vighnavināyakaiḥ . tat saṃpūrṇaṃ bhavet sarvaṃ satye satyaṃ na saṃśayaḥ . kāñcanaṃ raupyakaṃ rūpaṃ śilpinā tu dhaṭāpayet . bhagnavratasya yodevastat svarūpaṃ sunirmitam . rūpaṃ strīpuṃsayorvāpi prārabdhaṃ tadvrataṃ kila . na ca niṣpāditaṃ kiñciddaivāt sarvaṃ tathā sthitam . dvibhujaṃ paṅkajārūḍhaṃ saumyaṃ prahasitānanam . dvibhujādīni strīpuṃsayorūpasya viśeṣaṇam tacca rūpamajñāteṣu vrateṣu, janmāntarakṛtānāṃ vismṛtānāñca jñātatve teṣvapīdaṃ prāyaścittamiti . niṣpāditaṃ śilpinā ca tasminneva dine punaḥ . tasmānmāse punaḥ prāpte brāhmaṇo vidhinā gṛhe . tāpayet payasā dadhnā ghṛtakṣīrarasāmbubhiḥ . gandhacandanapuṣpaistu pūjayet kusumādinā . toyapūrṇasya kumbhasya mukhe vinyasya candanaiḥ . dhūpadīpākṣatairvastrairnānābalyupahārakaiḥ . arghyaṃ dadyācca tannāmnā mantreṇānena pāṇḍava! . upavāmena hīnasya prāyaścittaṃ kṛtāñjaleḥ . śaraṇañca prapannasya kuruṣvāgha dayāṃ punaḥ . paratra bhayabhītasya bhagnavarjyavratasya ca . kuru prasādaṃ saṃpūrṇamastu me tvatprasādataḥ .
     sambhogavrataṃ bhaviṣyapu° dve pañcamyau hi māsasya dve ca pratipadau naraḥ . sopabāsaḥ sugandhāścaḥ śayīta priyayā saha . khaganiścalacittastu ratiprītivivarjitaḥ . khaganiścalacittaḥ sūryadhyānaparaḥ samaśca smṛtiśīlaśca tasya puṇya phalaṃ śṛṇu . divyaṃ varṣasahasraṃ tu divyaṃ varṣaśataṃ tathā . tatastu bhāvayatyenaṃ mahādevaṃ na saṃśayaḥ .
     sarpañcamīvrataṃ bhaviṣyapu° payovratantu pañcamyāṃ dattvā nāgaṃ dvijātaye . sauvarṇaṃ sarpajanitaṃ bhayaṃ tasya na jāyate . etat sarpavrataṃ proktaṃ sapemaitrīkaraṃ param .
     sarpaviṣāpahapañcamīvrataṃ skanda° prabhāsakha° śrāvaṇe māsi pañcamyāṃ śuklapakṣe varānane! . ārabhyobhayato lekhyāḥ gomayena viṣolvaṇāḥ . kṛtvā ca kausurmānnāgānnidrālīṃ ca prapūjayet . ghṛtodakābhyāṃ payasā snāpayitvā varānane! . godhūmaiḥ payasā pūjya lājādyairvividhaistathā . pūjayet vidhivaddevi! dadhidūrvāṅkuraiḥ kramāt . gandhapuṣpopahāraiśca brāhmaṇānāśca tarpaṇam . atha vā śrāvaṇe māsi pañcamyāṃ śraddhayānvitaḥ . yaścālekhya naro nāgān kṛṣṇavarṇādivarṇakaiḥ . gurukalpān tathā vīśyāṃ svagṛhe vilikhet budhaḥ . pūjayedgandhadhūpaiśca payasā pāyasena ca . tasya tuṣṭiṃ samāyānti padmakāstakṣakādayaḥ . āsaptamāt kulaṃ tasya na mayaṃ nāgato bhavet . prajapyate tatra mantro viṣasya pratiṣedhakaḥ . tasya prajapamātre tu na viṣaṃ kramate sadā .
     sarvakāmavrataṃ viṣṇudharmottaroktam aṅgārakaṃ tathā sūryaṃ nirṛtiṃ vā khageśvaram . havanaṃ veśvaraṃ mṛtyuṃ kapālakaṣakiṅkiṇīm . tatra vaikādaśān yastu devān tribhuvaneśvarān . ekādaśyāṃ sopavāsaḥ somaṃ sampūjayettathā . gandhamālyanamaskāradīpadhūpānnasampadā . mārśaśīrṣādathārabhya yāvat saṃvatsaraṃ bhavet . saṃvatsarānte dadyācca brāhmaṇāya payasvinīm . kṛtvā vrata vatsarametadiṣṭaṃ rudratvabhāpnoti narastu rājan! . rudreṇa sārdhaṃ suciraṃ vasitvā kāmānaprāpnoti mano'bhirāmān . tathā sarvagatān rudrān sudā sarvatra pūjayet . sarvakāmānavāpnoti sarvagānaparājitān . viṣṇudharmottare māghamāse caturdasyāṃ kṛṣṇapakṣe viśeṣataḥ . tathā pitṛgaṇān rājan! kṣīṇacandre ca pūjayet . sarvakāmasamṛddhasya yajñasya phalamaśrute . śrāddhaṃ kṛtvā tathā rājan! sarvakāmānavāpnuyāt .
     sarvakāmāptivrataṃ viṣṇu dharmottare kṛttikāsvarcaddevaṃ kārtikīprabhṛtikramāt . yāvat syāt kārtikī bhūyo naramiṃhamupoṣitaḥ . anulepanapuṣpādyaiḥ sarvaratnaiḥ sadaiva tu . vratākalāne dadyād gāṃ tathā śvetāṃ dvijātaye . śvetavatsayutāścaiva rajatañca tathā nṛpa! . upoṣitaḥ sadā kuryādvrataṃ syācchatruvarjitaḥ .
     sarvavrataṃ saurapu° mandavārayutā puṇyā śuklapakṣe tryodaśī . tasyāmupoṣya vidhivat sampūjya nirijāpatim . brahmahasyādimiḥ pāvairsukto bhavati mātavaḥ .
     sarvāptisaptamīvrataṃ bhaviṣyapu° kṛṣṇapakṣe tu māghasya sarvāptis aptamīṃ śṛṇu . yāmupoṣya samāpnoti sarvān kāmān dharādhara! . pāṣaṇḍādibhirālāpamakurvan bhānutatparaḥ . pūjayet praṇato devamekāgramatiraṃśupam . māghādi pāraṇaṃ māsaiḥ ṣaḍbhiḥ śucyantakaṃ smṛtam . śucyantakam āṣāḍhāntakam . mārtaṇḍaḥ prathamaṃ nāma dvitīyo'rkaḥ prakīrtitaḥ . tṛtīyaṃ citrabhānustu vibhāvasurataḥparam . bhageti pañcamo jñeyaḥ ṣaṣṭho haṃsaḥ prakīrtitaḥ . pūrveṣu ṣaṭsu māseṣu snānaprāśanayostilāḥ . śrāvaṇādiṣu māseṣu pañcanavyamudāhṛtam . snāne ca prāśane caiva praśastaṃ pāpanāśanam . pratimāsantu devasya kṛtvā pūjāṃ yathāvidhi . viprāya dakṣiṇāṃ dadyāt śraddadhānaḥ straśaktitaḥ . pāraṇānte ca devasya prīṇanaṃ bhaktipūrvakam . kurvīta śaktyā vidhivadraviṃ bhaktyā divaspatim
     sarvāvāptivrataṃ viṣṇudharmottaroktam idamanyat pravakṣyāmi caturmūrtivrataṃ tava . balaṃ jñānaṃ tathaiśvaryaṃ śaktiśca yadunandana! . vikhyātaṃ devadepasya tasya mūrticatuṣṭayam . yadeva rūpaṃ kūrmasya valasyoktaṃ tathaiva tu . rūpaṃ jñānasya te proktaṃ nārasiṃhaṃ tathā nṛpa! . rudrarūpaṃ tathaiśvaryaṃ kathitantu mayā tava . pūrvaṃ balamukhaṃ tasya vāsudevamusyaṃ bhavet . dakṣiṇaṃ vadanaṃ jñānaṃ devaṃ saṅkarṣaṇaṃ viduḥ . aiśvaryaṃ paścimaṃ vaktraṃ raudraṃ pāpaharaṃ tathā . vārāhañca tathā vaktramaniruddhaṃ prakīrtitam . trirātropoṣitaścaitre pūrvaṃ raṃpūjayenukham śuklapakṣapratipadi vaiśāsve māsi dakṣiṇam . jyaiṣṭhe ca paścimaṃ vaktramāṣāḍhe ca tathottaram . gṛhopayogi dātavyaṃ caitre māse dvijātaye . raṇopayogi dātavyaṃ vaiśākhe yādavottama! . yogopayogi dātavyaṃ jyaiṣṭhe māsi dvijātaye . yajñopayogi dātavyaṃ māsyāṣoḍhe tathaiva ca . vratametannaraḥ kṛtvā pūrṇamāsacatuṣṭayam . pāraṇa prathamaṃ kṛtvā svargaloke mahīyate . śrāvaṇādiṣu māseṣu dvitīyaṃ pāraṇaṃ bhavet . daśavarṣasahasrāṇi svargaṃ bhuktvā yathoditam . saubhāgyādiṣu bhogeṣu tṛtīyaṃ pāraṇaṃ bhavet . tṛtīyaṃ pāraṇaṃ kṛtvā bhojayedbrāhmaṇāñchuciḥ . bhojanaṃ gorasaprāyaṃ mṛdvīkāśarkarāyutam . prāpte dvitīye vratapāraṇe tu prāpnoti devasya salokatāṃ saḥ . svargendraloke ca yathokta kārṇa bhuṅkte sukhaṃ sarvasamṛddhikāmaḥ .
     sarṣapasaptamīvrataṃ bhaviṣyapu° saṃpūjya vidhivaddevaṃ puṣpadhūpādi bhirbudhaḥ . yathāśakti tataḥ paścānnaivedyaṃ bhaktito nyamet . puṣpāṇāṃ pravarā jātirdhūpānāṃ vilavaḥ paraḥ . nandhānāṃ kuṅkumaṃ śreṣṭhaṃ lepānāṃ raktacandanam . dopadāne dhṛta śreṣṭhaṃ naivedyaṃ modakaṃ param . etaistuṣyati deveśaḥ sānnidhyaṃ cāpi gacchati . evaṃ saṃpūjya vidhivat kṛtvā cāpi pradakṣiṇam . praṇamya śirasā deva! devadevaṃ divākaram . sukhāsīnastataḥ paśyedraverabhimukhasthitaḥ . eva siddhārthakaṃ kṛtvā haste pānīyasaṃyutaḥ . siddhārthakaṃ paśye dityanyayaḥ kāmaṃ yatheṣṭaṃ hṛdaye kṛtvā taṃ vāñchita naraḥ . pivet santoṣayan vipramaspṛ śan daśanaiḥ sakṛt . rātrāviti śeṣaḥ dvitīyāyāntu saptamyāṃ dvau gṛhītvā tu suvrata! . tṛtīyāyāṃ tu saptamyāṃ pātavyāstraya eva hi . caturthyāṃ vāpi catvāraḥ pañcamyāṃ pañca eva ca . ṣaṭ piveccāpi ṣaṣṭhyāṃ tu itīyaṃ vaidikī śrutiḥ . saptamyāṃ vārisaṃyuktāṃ sapta caiva pibennaraḥ . bāriśabdaḥ dravavācī pañcagavyasya vakṣyamāṇatvāt udakaprabhṛtiṃ yāvat pañcagavyena saptamī . ekaṃ toyena sahitaṃ dvau vāpi ghṛtasaṃyutau . tṛtīyaṃ madhunā sārdhaṃ dadhnāpi ca catuṣṭayam . yuktāstu payasā pañca ṣaṭ ca gomayasaṃyutāḥ . pañcagavyena vai sapta pivet siddhārthakān dvija! . anena vidhinā yastu kuryāt sarṣapasaptamīm . bahuputro bahudhanaḥ siddhārthaścāpi sarvadā . iha loke naro bhūtvā pretya yāti vibhāvasum .
     sāgaradhrataṃ viṣṇudharmottaroktam idamanyat pravakṣyāmi caturmūrtivratantava . nityañcaturṣu māseṣu śrāvaṇādyeṣu bādava! . catuḥsāgaracihnāni pūrṇakumbhāṃstu pūjayet . caturātmā harirjñeyaḥ sāgarātmā vicakṣaṇaiḥ . snānaṃ ṇamācarennityaṃ nadītoyena yādava! . homañca pratyahaṃ kuryāt satataṃ tailavarjitam . kārtikasyāvasāmāhni pūjayitvā dvijottamān . tailaṃ dattvā tu viprāya nākapṛṣṭhe mahīyate . sarvakāmasamṛddhasya yajñasya labhate phalam .
     sādhyavrataṃ viṣṇudharmottaroktam manomanastathā pāṇo naro jātaśca vīryavān . vītirhayo'naghaścaiva haṃso nārāyaṇastathā . vibhuścāpi prabhuścaiva sādhyā dvādaśa kīrtitāḥ . pūjayecchuklapakṣe tāna dvādaśyāṃ mārgaśīrṣataḥ . kṛtvā vataṃ vatsarametadiṣṭa prāpnoti teṣāṃ tu sa salokameva . tatroṣya kālaṃ suciraṃ manuṣyo rājā bhavedva dvijapuṅgavo vā .
     sāmavrataṃ padmapu° dhṛtena snāpanaṃ kṛtvā keśaṣasya śivasya ca . brahmaṇo māskarasyāpi gauryā mambodarasya ca . kaṇataiśca śubhaṃ kuryāt padmaṃ gomayamaṇḍale . samānte hemakamalaṃ tiladhenusamanvitam. samā varṣam . śuddhamaṣṭhāṅgulaṃ dadyācchivaloke mahīyate . sāma gāpayataścaitat sāmavratamihocyate .
     sārasvatapañcamīvrataṃ padmapu° samyak pṛṣṭaṃ tvayā rājan! śṛṇu sārasvataṃ vratam . yasya saṅkīrtanādeva tuṣyatīha sarasvatī . yo yadbhaktaḥ pumān kuryādetadbratamanuttamam . tadvāsarādau saṃpūjya viprānetat samārabhet . athavādityavāreṇa grahatārāvalena ca . pāyasambhojayitvā tu kuryād brāhmaṇavācanam . śuklavastrāṇi dadyācca sahiraṇyāni śaktitaḥ . gāyatrīṃ pūjayedbhaktyā śuklamālyānulepanaiḥ . ebhirmantrapadaiḥ paścāt sarvaṃ kuryāt kṛtāñjaliḥ . evaṃ saṃpūjya gāyatrīṃ vīṇākṣamaṇidhāriṇīm . śuklapakṣe'kṣatairbhaktyā sakamaṇḍalupustakām . maunavratena bhuñjīta sāyaṃ prātaśca dharmavit . pañcamyāṃ pratiprakṣe ca pūjayitvā suvāsinīḥ . tasyāṃ tu taṇḍulaprasyaṃ ghṛtapātreṇa saṃyutam . kṣīraṃ dadyāt hiraṇyañca gāyatrī prīyatāmiti . sandhyayośca tathā maunametat kurvan samārabhet . nāntarā bhojanaṃ kuryād yāvanmāsāstrayodaśa . samāpte tu vrate dadyāt bhājanaṃ śubhataṇḍulaiḥ . pūrṇaṃ savastrayummantu gāṃ savatsāṃ suśobhanām . viprāya vedaviduṣe . vācakāyātha pārthiva! anena vidhinā yastu kuryāt sārasvataṃ vratam . vidyāvān dhanayuktaśca raktakaṇṭhaśca jāyate . sarasvatyāḥ prasādena vyāsavat sa kavirbhavet . nārī vā kurute yā tu sāpi tatphalabhāginī .
     sārasvatavrataṃ padmapu° sandhyāmaunaṃ naraḥ kṛtvā samānte ghṛtakumbhakam . vastrayugmaṃ tilān dhaṇṭāṃ brāhmaṇāya nivedayet . lokaṃ sārasvataṃ yāti punaratraiva jāyate . etat sārasvataṃ nāma rūpavidyāpradāyakam .
     sārvabhaumavrataṃ varāhapu° sārvabhaumavrataṃ cānyat kathayāmi mamāsataḥ . yena samyakkṛtenāśu sārvabhaumo bhavennaraḥ . kārtikasya tu māsasya daśamī śuklapakṣagā . tasyāṃ naktāśanomartyodikṣu śuddhabaliṃ haret . śuddhabaliḥ pavitradravyaiḥ pūjopahāraḥ . vicitrairkusumairbhakṣyaiḥ pūjayecca dvijāṃstathā . sarvā bhavatyaḥ sidhyantu mama janmani janmani . evasuktvā valiṃ tāsu dattvā śuddhena cetasā . tatoddhipatre bhuñjīta dadhyannañca susaṃskṛtam . sarvaṃ paścādyatheṣṭañca evaṃ maṃvatsaraṃ nṛpaḥ . yaḥ karoti nṛponityaṃ tasya dimbijayo bhavet .
     sitasaptaṣotataṃ viṣṇudharmottare mārgaśīrṣasya māsasya narādhipa! . sopavāsantu saptamyāṃ kamalaiḥ pūjayedravim . arcāyāṃ vā sthale vāpi śuklaiḥ puṣpairyathāvidhi . candanena tu śuklena vaṭakaiḥ pūrakeṇa ca .
     siddhārthakādisaptamovrataṃ maviṣyapu° vainateya! śṛṇuṣva tvaṃ vidhānaṃ saptamīvratam . etaddhi paramaṃ guhyaṃ raverārādhanaṃ param . siddhārthakaistu prathamā dvitīyā cārkasampuṭaiḥ . tṛtīyā maricaiḥ kāryā cṛturthī nimbasaptamī . ṣaḍyutā pañcamī kāryā ṣaṣṭhī ca phalasaptamī . saptamyanodanā vīra! saptamī parikīrtitā . ṣaḍyutā iti siddhārthakādiṣadbhiḥ prakārairyutā . ityetāḥ saptasaptamyaḥ kartavyā bhūtimicchatā . tathā cānukrameṇāsāṅkaraṇaṃ kathayāmyaham . māghe vā mārgaśīrṣe vā kāryā śuklā tu saptamī . na ca syānniyamabhraṃśaḥ pakṣamāsakṛto bhavet . ārtivaśādanyasmin māse pakṣe ca kāryetyarthaḥ ityādi
     siddhivināyakacaturthīvrataṃ skandapu° gajavaktrantu śuklāyāṃ caturthyāṃ pūjayennṛpa! . yadā votpadyate bhaktirmāse pūjyo gaṇādhipaḥ . prātaḥ śuklatilaiḥ snātvā madhyāhne pūjayennṛpa! . svaśaktyā gaṇanāthasya svarṇaraupyāṃ tathākṛtim . kṛtvā pūjāṃ prayatnena snāpya pañcāmṛtaiḥ pṛthak ityādi .
     sukalatraprāptivrataṃ viṣṇu dharmottare yajñaṃ parisamāsādya nārīha sukhamedhate . duḥśīle'pi hi kāmārthau nārī prāpnoti bhartari . anāhārā jagannāthaṃ sarvalokeśvaraṃ harim . kathamāpnoti cennārī sarvalokaguṇānvitam . sukalatrayutantasmādvratamacyutatuṣṭidam . kartavyaṃ lakṣaṇaṃ tasya śrūyatāṃ varavarṇini! . yaccīrtvā sarvanārīṇāṃ śreyaḥ prāpnotyasaṃśayam . aihikañca sukhaṃ prāpya mṛtā svargasukhānyapi . anujñāpya svapitṛtī mātṛtaśca kumārikā . pūjayettu jagannāthaṃ bhaktyā pāpaharaṃ harim . triṣuttareṣvatharkṣeṣu patikāmā kumārikā . mādhavāyeti vai nāma japennityamatandritā . priyaṅguṇā raktapuṣpairmadhukaiḥ kusumaistathā . samabhyarcyācyute dadyāt kuṅkumenānuleṣanam . sarvauṣadhibhiḥ susnātā tamārādhya jagatpatim . namo'stu mādhavāyeti homayenmadhusarpiṣā . sadaivamuttarāyoge samabhyarcya janārdanam . śobhanaṃ patimāpnoti pretya svargañca gacchati . atibālye ca yatkisit tayā pāpamanuṣṭhitam . tasmādvimucyate pāpāt sukhini caiva jāyate . dainaikena tanvaṅgi! vrataṃ prāpya yadicchati . tadeva prāpnuyādbhadre! nārāyaṇaparāyaṇā . ṣaṇmāsaprīṇanaṃ kāryaṃ yathāśaktyā ca vai hareḥ . pāraṇānte mahābhāge! bhojayed brāhmaṇottamān .
     sukulatrirātravrataṃ viṣṇudharmottare tryahaspṛgdivasaṃ prāpya trirātropoṣito naraḥ . mārgaśīrṣāttathārabhya pūjayet tu trivikramam . trivarṇaiḥ kusumairdevaṃ tribhiḥ prayatamānasaḥ . trivarṇaiḥ śvaitapītaraktaiḥ trayo'nulepanā deyāstrisāraṃ dhūpame ca . trisāraṃ guggulukaṭukaśrīveṣṭakāḥ valiṃ trimadhuraṃ dadyāt trīṃśca dīpānnarottama! . yavaistilaistathā homaḥ kartavyaḥ sarṣapānvitaiḥ . dadyātrilohañca tathā dvijebhyaḥ tāmraṃ suvarṇaṃ rajatañca rājan! . na kevalaṃ sukuladaṃ vatantu yatheṣṭakāmāptikaraṃ pradiṣṭam .
     sukṛtadvādaśīvrataṃ viṣṇudharmottare tatheyaṃ dvādaśī śastā nṛṇāṃ sukṛtakarmaṇām . yāmupoṣpa dvijaśreṣṭha! na yāti narakaṃ naraḥ . phālgunāmalapakṣasya ekādasyāmupoṣitaḥ dvādaśyāṃ ca dvijaśreṣṭha! pūjayenmaghusūdanam . ekādaśyāṃ samuttiṣṭan viṣṇornāmānukīrtanam . pūjāyāṃ vāsudevasya kurvīta susamāhitaḥ .
     sukhavrataṃ bhaviṣyapu° kṛṣṇāṣṭamīṃ tu naktena yastu kṛṣṇāṃ ca saptamīm . upavasediti śeṣaḥ ihaiva sukhamāptoti paratra ca śubhāṃ gatim . viṣṇudharmottare devānāṃ mānavānāṃ vā tatpakṣāye tathā pare . teṣāṃ saṃpūjanaṃ kṛtvā caturdaśyāṃ sukhī bhavet . bhaviṣyapu° caturthī tu caturthī tu yadāṅgārakasaṃyutā . upoṣya tatra tatraiva pradeyo vidhivat kujaḥ . upoṣya naktena vibho! catasraḥ kujasaṃyutāḥ . caturthyāntu caturthyāntu vidhānaṃ śṛṇu yādṛśam . ekaścaturthīśabdaḥ tithiviśeṣavacanaḥ, aparastat saṃkhyāpara iti daśasauvarṇike mukhyaṃ daśārdhārdha mathāpi vā . sauvarṇapātre raupye vā bhaktyā tāmramaye'pi vā . viṃśatpalāni pātrāṇi viṃśatyardhapalāni ca . viṃśatkarṣāṇi vā vīra! atīhīnaṃ na kārayet . śaktyā vittasya bhaktyā ca pātre tāmrabhaye'pi vā . pratiṣṭhāpya kujapātre raktavastreṇa veṣṭayet . puṣpamaṇḍapikāṃ kṛtvā divyairdhūpaistu dhūpitām . tattatsthamarcayeddevaṃ pūrvamantraiḥ krameṇa tu .
     sukhaṣaṣṭhīvrataṃ viṣṇudharmottare ṛṣīṇāṃ pūjanaṃ kṛtvā ṣaṣṭhyāṃ sukhamavāpnuyāt .
     sukhasaptavrataṃ ādityapu° amāvāsyāntu devāśca kārtike māsi keśavam . abhayaṃ prāpya suptāstu sukhāt kṣo da sānuṣu . lakṣmīrdaityabhayānmraktā sukhaṃ suptā bhujodare . caturbhūjasya hastānte brahmā suptastu paṅkaje . ato'rthaṃ vidhivat kāryā manuṣyaiḥ sukhasuptikā . divā tatra na bhoktavyamṛte bālāturān janān . pradoṣasamaye lakṣmīṃ pūjayitvā tataḥ kramāt . dīpavṛkṣāśca dātavyāḥ śaktyā devagṛheṣu ca . catuṣpathe śmaśāneṣu nadīparvataveśmasu . vṛkṣamūleṣu goṣṭheṣu catvareṣu guhāsu ca . vastraiḥ puṣpaiḥ śobhitavyāḥ krayavikrayabhūmayaḥ . dīpamālāparikṣipte pradaiśe tadanantaram . brāhmaṇān bhojayitvādau vibhajya ca bubhukṣitān . svalaṅkṛtena bhoktavyaṃ navavastropaśominā . snigdhairmugdhairvidagdhaiśca bāndhavairnibhṛtaiḥ saha . śaṅkarastu purā dyūtaṃ sasarja sumanoharam . kārtike śuklapakṣe tu prathame'hani suvrata! . jitaśca śaṅkarasyatra jayaṃ lebhe ca pārvatī . ato'rthaṃ śaṅkaro duḥkhī umā nityaṃ sukhoṣitā . tasmād dyūtaṃ prakartavyaṃ prābhāte tatra mānavaiḥ . tasmin bhavejjayoyasya tasya saṃvatsaraṃ śubham . parājaye viruddhantu labdhanāśastato bhavet . śrotavyaṃ gītavādyādi svanuliptaiḥ svalaṅkṛtaiḥ . viśeṣavacca moktavyaṃ praśastairbāndhavaiḥ saha . tasyāṃ niśāyāṃ kartavyaṃ śayyāsthānaṃ suśobhanam . gandhapuṣpaistathā vastrairatnairmālyairalaṅkṛtam . dīpamālāparikṣiptaṃ tathā dhūpena dhūpitam . dayitābhiśca sahitairneyā sā ca bhravenniśā . navairvastraiśca saṃpūjya dvijasambandhibānghavān ityādi .
     sugativrataṃ padmapu° naktāśī tvaṣṭamīṣu syād vatsarānte tu gopradaḥ . paurandarapadaṃ yāti sugativratamucyate .
     sugatidvādaśīvrataṃ viṣṇudharmottare ekādaśyāṃ śuklapakṣe phālgune māsi yo naraḥ . japan kṛṣṇeti devasya nāma bhaktyā punaḥ punaḥ . devārcanaṃ vāṣṭaśataṃ kṛtvaitattu japecchuciḥ . snāne prasthānakāle ca utthāne skhalite kṣaye . pāṣaṇḍān! patitāṃścaiva tathaivāntyāvasāyinaḥ . nālapettu tathā devamarcayecchraddhayānvitaḥ . idañcodāharet mantraṃ manaścādhāya tatparaḥ . caitravaiśākhayoścaivaṃ taddvajjyaiṣṭhe ca pūjayet . martyaloke gatiṃ śreṣṭhāṃ dālbhya! prāptīti vai naraḥ . utkrāntikāle kṛṣṇasya araṇañca tathāpnuyāt . āṣāḍhe śrāvaṇe caiva māsi bhādrapade tathā . tathaivāśvayuje devamanena vidhinā naraḥ . upoṣya saṃpūjya tathā keśaveti ca kīrtayet . gomūtraprāśanāt pūtaḥ svargaloke mahīyate . ārādhitasya jagatāmīśvarasya mahātmanaḥ . utkrāntikāle smaraṇaṃ keśavasya tathāpnuyāt . kṣīrasya prāśanaṃ śreṣṭhaṃ vidhinedaṃ yathoditam . kārtikādi yathānyāyaṃ kuryānmāsacatuṣṭayam . tenaiva vidhinā brahman! tatra viṣṇu prakīrtayet . sa yāti viṣṇusālokyaṃ viṣṇuṃ smarati tatkṣaye . pratimāsaṃ dvijātibhyo dadyāddānaṃ yathecchayā . sugatidvādaśīmetāṃ śraddadhānaśca yo naraḥ . upoṣyeti tathā nārī prāpnoti trivighāṃ gatim .
     sujanmadvādaśīvrataṃ viṣṇudharmottare pauṣe māsi site pakṣe dvādaśyāṃ śakradaivate . nakṣatrayogage viṣṇuṃ prathamaṃ tu samacayet . tataḥ prabhṛti viprendra! māsi sāsi janārdanam . upoṣitaḥ pūjayeta yāvat saṃvatsaraṃ gatam . māse ca māse vighinoditena tasyāṃ tithau dānamiti bravīmi . prāśyaṃ yathāvadvidhivat krameṇa taducyamānaṃ nikhilaṃ nibodha . ghṛtaṃ tathā vrīhiyavaṃ hiraṇyaṃ yavānnamambhaścaṇakānnapānam . chatraṃ payo'nnaṃ guḍaphāṇitādyaṃ sucandanaṃ vastramanukrameṇa . ekaikamāsoktamathaikadānaṃ gomūtramambho ghṛtamāmaśākam . dūrvādadhivrīhiyavaṃ tilāṃśca sūryāṃśutaptaṃ jalamambu dārbham .
     sujanmāvāptivrataṃ viṣṇudharmottare meṣasaṃkramaṇe bhānoḥ sopavāso narottama! . pūjayedbhārgavaṃ devaṃ rāmaṃ śaktyā yathāvidhi . vṛṣasaṃkramaṇe prāpte tathā kṛṣṇañca pūjayet . tathā mithunasaṃkrāntau pūjayedbhogaśāyinam . tathā kulīrasaṃkrāntau varāhamaparājitam . narasiṃhaṃ tathā devaṃ siṃhasaṃkramaṇe bibhum . kanyāsaṃkramaṇe devaṃ tathāśvaśirasaṃ yajet . tulāsaṃkramaṇe kūrmaṃ pūjayet bhaktibhāvataḥ . alisaṃkramaṇe kalki devaṃ saṃpūjayet naraḥ . dhanuḥsaṃkramaṇe buddhaṃ devamabhyarcayet budhaḥ . tathā makarasaṃkrāntau rāmaṃ daśarathātmajam . kumbhasaṃkramaṇe rājan! rāmaṃ yādavanandanam . mīnasaṃkramaṇe matsyaṃ vāsudevantu pūjayet . paṭe vā yaṃdi vārcāyāṃ ganghamālyānnasampadā . prādurbhāvasya nāmnā ca ca homaṃ kurvīta pārthiva! . vratānte jaladhenuntu chatropānatsamanvitām . vastrayugmayutāṃ dadyāt pratimāsaṃ makāñcanām . rātrau tu dīpamālābhirdevadevaṃ prapūjayet . kṛtvā vrataṃ vatsarametadiṣṭaṃ mleccheṣu tiryakṣa na cāpi janma . prāpnotyavāpnoti cirañca nākaṃ kāmantathāpnoti manobhimirāmam .
     sudarśanaṣaṣṭhīvrataṃ garuḍapu° atha ṣaṣṭhyāntu rājanyaḥ samupomā yathāvidhi . cakrābjamaṇḍalaṃ kṛtvā karṇikāyāṃ sudarśanam . daleṣu lokapālānāmāyudhāni samarcayet . cakrābjaṃ cakranābhighaṭitābjam . svānyāyudhāni purataḥ pratiṣṭhāpya prapūjakaḥ . raktacandanasiddhārtharaktapadmāṅkurairapi . raktavastraiḥ sugandhāṭyairbhūṣaṇādibhirarcayet ityādi .
     sunāmadvādaśīvrataṃ vahnipu° śṛṇuṣvaikamanā bhūpa! sunāmadvādaśī śubhā . sarvapāpaharā svargyā bhuktimuktipradāyikā . manasā ca cikīrṣanti dvādaśīṃ ye narottamāḥ . te'pi ghoraṃ na paśyanti punaḥ sasārasāgaram . ādyaṃ sarvavratānāṃ tu vaiṣṇavānāṃ nṛpottama . ! naraistribhiśca kartavyaṃ viṣṇostuṣṭikaraṃ param . mārgaśīṣe śubhe māsi śuklapakṣe yatavrataḥ . prathamañcaiva gṛhṇīyād dvādaśīṃ vidhivannaraḥ . manovākvāyaceṣṭābhiḥ suviśuddho jitendriyaḥ . daśamyāṃ niyataḥ snātvā praṇipatya janārdanam . haviṣyānnakṛtāhāraḥ śrucirbhūtvā bhavedvratī . upalipte śucau deśe bhakṣayeddantadhāvanam . upoṣyaikādaśīṃ samyak pūjayitvā janārdanam . sunāmadvādaśīṃ deva! ahaṃ bhokṣye pare'hani . evaṃ sakalpya niyamaṃ praṇamya garuḍadhvajam . daśamyāmekabhaktvāśī saṃyataḥ saṃvasenniśām . ekādaśyāṃ tataḥ prātarekacittaḥ samāhitaḥ . pūrvaṃ saṃpūjayet sūryaṃ tato devaṃ prapūjayet varṣasādhyamidam .
     surūpadvādaśīvratam umāmaheśvarasaṃvāde pauṣamāsaṃ tu saṃprāpya puṣyarkṣe tu suśodhayet . tasyāṃ rātrau saṃyatātmā dhyātvā viṣṇuṃ sanātanam . śvetā gaurekavarṇā ca tasyā grāhyañca gomayam . antarikṣāt prapatitaṃ śucirmaunamavāsthitaḥ . tasyāḥ kṛtvā''hutīnāñca śatamaṣṭottaraṃ tilaiḥ . pratīcyaikādaśīṃ kṛṣṇāmupavāsaparāyaṇaiḥ . bhāvyaṃ niyamasaṃyuktairviśe ṣāt saṃyatātmabhiḥ . snātvā nadyāṃ taḍāge vā viṣṇu mevātha cintayet . sauvarṇakaṃ hariṃ kṛtvā raupyaṃ vāma svaśaktitaḥ . tilapātroparisthe ca nyaset kumbhe sadravyake ityādi . evaṃ yaḥ kurute devi! surūpadvādaśīvratam . naro vā yadi vā nārī tasya puṇyaṃ śṛṇuṣva me . daurbhāgya naśyate tasya api janmāntarājitaṃ . api bhuvyasya samparko jāyata kāraṇāntarāt . tasyāpi na bhaved duḥkhaṃ vairūpyaṃ tasya janmani .
     sūryavrataṃ viṣṇudharmottare śirasovapanaṃ kṛtvā yo'rcayeta divākaram . tapanastoṣamāyāti vahniṣṭomañca vindati . apūpaiḥ saguḍairbhaktyā tathā lavaṇapācitaiḥ . sahiraṇyaiḥ samabhyarcya vahniṣṭāmaphalaṃ labhet . sūryāhni yastu naktāśī saṃpūjayati bhāskaram . iṣṭān kāmānavāpnoti sūryalokañca gacchati . kālottare āśvinyādityavāre tu yadi śuklā caturdaśī . snānaṃ viśeṣataḥ kāryaṃ śivasya paramātmanaḥ . aṅgarāgaṃ rocanayā raktapuṣpaiḥ prapūjayet . kapilājyaṃ tathā kṣīraṃ naivedyaṃ parikalpayet . padmapu° māghamāsyuṣasi snānaṃ kṛtvā dampatthamarcayet . bhojayitvā yathāśaktyā bālavastravibhūṣaṇaiḥ . saubhāgyapadamāpnoti śarīrārogyamuttamam . sūryalokapradaṃ nūnaṃ sūryavratamidaṃ smṛtam . bhaviṣyapu° kṛcchraikabhaktaṃ hemante māghamāsamatandritaḥ . māsānte ca rathaṃ kuryāccitravastropaśobhivam . śvetaiścaturbhiryu ktantu turagaiḥ samalaṅkṛtam . śveta dhvajapatākābhiḥ chatracāmaradarpaṇam . taṇḍulāḍhakapiṣṭena kṛtvā bhānuṃ narādhipa! . vinyasya taṃ rathaprasthe saṃjñayā saha bhūpate! taṃ rātrau rājamārgeṇa śaṅkhabheryādibhiḥ svanaiḥ . bhrāmayitvā śanaiḥ paścāt sūryāyatanamānayet . tatra cāgurupiṣṭhena pradīpādyupaśobhitam . prekṣaṇīyapradānaiśca kṣapayitvā śanaiḥ śanaiḥ . prabhāte snapanaṅkṛtvā payasā vā ghṛtena vā . dīnāndhakṛpaṇānāñca yathāśaktyā ca dakṣi ṇām . rathaṃ saṃvāhanopetaṃ bhāskarāya nivedayet . bhuktvā ca brāhmaṇaiḥ sārdhaṃ praṇamyārkaṃ gṛhaṃ vrajet . sauradharmottare śṛṇu rājan! pravakṣyāmi yadguhyaṃ vratamuttamam . sarvakāmapradaṃ puṃsāṃ kuṣṭhādivyādhināśanam . bhānostuṣṭikaraṃ rājan! bhuktimuktipradāyakam . tasya devasya vakṣyāmi vrata rājan! savistaram . pūjārghyaprāśanaṃ dānaṃ naivedyaṃ śṛṇu tattvataḥ . sarvatīrtheṣu yat puṇyaṃ sarvayajñeṣu yatphalam . sarvadānena tapasā yat puṇyaṃ samavāpyate . prātaḥ snānena yat puṇyaṃ yat puṇyaṃ ravivāsare . mārgaśīrṣādimāseṣu dvādaśasvapi bhūpateṃ! . sūryavrataṃ kariṣyami yāvadvarṣaṃ divākara! . vrataṃ saṃpūrṇatāṃ yātu tvatprasādāt prabhākara! ityādi .
     sūryanaktavrataṃ matsyapu° tasmādādityavāreṇa sadā naktāśano bhavet . yadā hastena saṃyuktamādityasya ca vāsaram . utpadyate yadā bhaktirbhānorupari śāśvatī . tadādityadine kuryādekabhaktaṃ vimatsaraḥ . tadārabhya sadā kāryaṃ takamādi yavāsare . naktamādityavāreṇa bhojayitvā dvijottamān . tato'stasamaye bhāno raktacandanapaṅkajam . vilikhya dvāṃdaśadalaṃ pūjya sūryeti pūrvataḥ . ityanena vidhānena varṣamekantuṃyo naraḥ . naktamādityavāreṇa kuryāt sa nīrujo bhavet . dhanadhānyasamāyuktaḥ putraṣautrasamanvitaḥ . martye sthitvā ciraṃ kālaṃ sūryalokamavāpnuyāt .
     sūryaṣaṣṭhīvrataṃ bhaviṣyottare māsi bhādrapade śukle ekabhaktāśano bhavet . dantadhāvanapūrvantu ṣaṣṭhyāmupavasennaraḥ . gaurasarṣapakalkena snāyāt kāyaviśuddhaye . rocanākṛṣṇagomūtramustācandanagosakṛt . dadhikālāguruñcaiva lalāṭe tilakaṃ nyaset . śilāruṇadalaiścaiva saubhāmbārogyakṛdyataḥ . srajaṃ kuṅkumatāmbūlaṃ sindūraṃ raktamāsalī . vitaret sopavāsā hi nārī maṅgalyavardhanam . vidhavā tu viraktāni kumārī śuklavāsalī . tataḥ svabhavame bhānuṃ pūjayet śītalodakaiḥ . aparāhle tataḥ snātvā sunaunī niyatavrataḥ . pratimāṃ stapayedbhānoḥ pañcagandhyena vāriṇā . raktacandanapaṅkena kuṅkumena samābhet . agastyakusumairaktaiḥ karavīraiḥ prapūjayet .
     sūryasaptamīvrataṃ viṣṇudharmottare caitre śuklasya pakṣe tu samyak ṣaṣṭhyāmupoṣitaḥ . saptamyāmarcanaṃ kuryāddevadevasya rbhūpate! . vahiḥsnānaṃ naraḥ kṛtvā gomayenopalepitaḥ . lepayetsthaṇḍilaṃ samyak tato gauramṛdā nṛpa! . tatrāṣṭadalakamalaṃ varṇakaistu samaṃ likhet ityādi .
     somadvitīyāvrataṃ padmapu° dadyātsitadvitīyāyāṃ sindhorkavaṇabhojanam . samāpte goprado yāti viprāya śivagandiram viprāya sindhorlavaṇabhojanaṃ dadyādityanvayaḥ . soṣaścātra devatā somavratamidaṃ smṛtamiti somasya devatātvaṃ gamyate . kalpānte rājarājasya momavratamidaṃ smṛtam .
     somavrataṃ kālottare candrāṣṭamyāṃ rohiṇī syāttadā candra vratañcaret . śivaṃ sampūjya vidhivat snāneḥ pañcāmṛtādibhiḥ . vilepanantu candreṇa candanena tu vā hitam . śuklavastraistathā puṣpaiḥ pūjayet parameśvaram . naivedyaṃ kṣīrakumbhantu sitaśarkarayā yutam . prāśanaṃ candanenaiva rātrī jāgaraṇaṃ hitam . āyuḥkāmaiḥ sadā kāryaṃ kīrtiśrīsādhane hitam . iti candravrataṃ nāmodāradānena jā yate . kālikāpu° vāre somasya vāṣṭamyāṃ pakṣobhau sāmamarcayet . vidhinā candracūḍāṅke prājyānnena sacandrakam . pakṣobhau atrobhayatra pakṣe niyabho'ṣṭhamīsomayārayoḥ saṃyogamātraṃ vivakṣitaṃ, prājyānnaṃ ājthabahulamannam . da kṣiṇārdhaṃ harandhyāyedvāmordhantu hariṃ vibhum . ityādi aṣṭamyāṃ pitarāvarcya vidhinānena suvrata! . pitarau tāveva devīdevau vatsarantu tadante tu kartavyaṃ yannibodhata . prāguktavidhinā pūjya sitaṃ pītaṃ yugadvayam . dadyādvitānake caiva patākāthaṇṭike tathā . dhūpasañcāraṇe cāṣi dīpavṛkṣau suśobhinau . bhaviṣyapu° tāmrapātra payaḥpūrṇaṃ kṛtvā tatsthañca śaṅkaram . pracchādyoparivastreṇa ganghapuṣpārcitaṃ mahat . śivabhakte dvije dadyādbhojayitvā vidhānataḥ . prācyāṃ samudite some gatocyāñca ravā gate . paurṇamāsyāṃ tu vaiśākhyāṃ gṛhapātraṃ śiṣāya tu . prīyatāṃ me mahādevaḥ somamūrtirjagatpātaḥ . tasmai viprāya tatpātramarcayedbhaktitaḥ śanaiḥ . evaṃ somavrataṃ nāma kṛtvā somāntikaṃ vrajet .
     somavāravrataṃ maviṣyottare tadvaccitrāsu saṃprāpya somavāraṃ vicakṣaṇaḥ . naktoktavidhinā sarvaṃ kuryāt pūjādikaṃ vidhoḥ . saptame tu tataḥ prāpte dattvā brāhmaṇabhojanam . kāṃsyapātre tu saṃsthāpya somaṃ rajatasambhavam . somarūpantu caturdaśīsthamahārājavratoktaṃ veditavyam pātre kṛtvā somarāja śvetavastraiḥ prapūjitam . pādukopānahacchatrabhājanāsanasaṃyutam . homaṃ ghṛtatilaiḥ kuryāt somanāmrā tu mantravit . samidho'ṣṭottaraśatamaṣṭāviṃśatireva vā . hotavyā madhusarpibhyāṃ dadhnā ceva ghṛtena tu ityādi .
     somāṣṭamīvrataṃ skandapu° vāre somasya cāṣṭamyāṃ pakṣayorumaryārapi . vidhivaccandracūḍābhaṃ somaṃ sampūjayenniśi . somaṃ umāsahitam rūpantu kṛṣṇāṣṭhamyāmeva vyākhyātam . tilasarṣapakalkena snāto'malajalāśaye . gṛhe yāyatane vāpi śivaikāhitamānasaḥ . brahmakūrcena deveśaṃ prāśayitvā tato vratī . brahmakūrcaṃ pañcagavyama vāmādiyāmamantraiśca devaṃ devīṃ tathārcayet . candanenenduyukten dakṣiṇārdhaṃ vileṣayet ityādi .
     sauṇyavrataṃ bhaviṣyapu° ekādaśyāṃ māṣamāse caturdaśyaṣṭamīṣu ca . ekabhaktena yo dadyāt celakānyarjunāni ca . upānahī kambalañca pātraṃ citraṃ tathodakam . karapātrādikaṃ vatsa! yathāśaktyārthine nṛpa! . ārtatrāṇaparo nityamañcamedhaphalaṃ labhet . etatsīkhyavrataṃ nāma ārta trāṇakaraṃ param .
     saugandhyavrataṃ padmapu° varjayed yastu puṣpāṇi hemantamiśire vratī . patratrayañca phālgunyāṃ kṛtvā śaktyā ca kāñcanam . dadyādvaikālavelāyāṃ prīyetāṃ śivakeśavau . śiraḥsaumandhyajananaṃ sadānandaprada nṛṇām . kṛtvā paraṃ padaṃ yāti saugandhyavratamuttamam .
     saubhāgyatṛtīyāvrataṃ varāhapu° ataḥparaṃ mahārāja! saubhāgyakaraṇaṃ vratam . śṛṇu yenāśu saubhāgyaṃ strīpuṃ sāmabhijāyate . phālagunasya tu māmasya tṛtīyā śuklapakṣataḥ . upoṣitena naktena śucināsatyabhāṣiṇā . saśrīkañca hariṃ pūjya rudraṃ vā umayā saha ityādi . garuḍapu° phālgunādivṛtīyāyāṃ lavaṇaṃ yastu varjayet . samānte śayanaṃ dadyāt gṛhaṃ sopaskarānvitam . samānte vatsarānte saṃpūjya vipramithunaṃ bhavānī prīyatāmiti . gaurīlokapradaṃ nityaṃ saubhāgyavratamucyate .
     saubhāgyavrataṃ bhaviṣyapu° paurṇamāsyāṃ tu yaḥ somaṃ pūjayed bhaktimānnaraḥ . saubhāgyañca bhavettasya iti me niścita matiḥ . mūlamantrāḥ srasaṃjñābhiraṅgamantrāśca kīrtitāḥ ityādi .
     saubhāgyaśayanavrataṃ matsyapu° tathaivānyat pravakṣyāmi sava kāmaphalapradam . saubhāgyaśayanaṃ nāma yat purāṇavidobiduḥ . ityupakrame vasantamāsamāsādya tṛtīyāyāṃ janapriyām . śuklapakṣasya pūrvāhṇe tilaiḥsnānaṃ samācaret . tasminnahani sā devī kila viśvātmanā satī . pāṇigrahaṇakaiḥ mantrairudūvā varavarṇinī . tayā sahaiva deveśaṃ tṛtīyāyāṃ samarcayet ityādi . evaṃ saṃvatsarāṃ yāvat tṛtīyāyāṃ sadā mano! . prāśane dānamantre ca viśeṣo'yaṃ nisādha me . gośṛṅgodakamāḍhyaṃ syād vaiśākhe gomayaṃ punaḥ . jyaiṣṭhe mandārakusumaṃ vilvapatraṃ śucau smṛtam . śrāvaṇe dadhi mamprāśya nabhasye ca kuśodakam . kṣīramāśvayuje māsi kārtike pṛṣadājyakam . pṛṣadājyaṃ dadhimiśraṃ dhṛtam mārgaśīrṣe tu gomūtraṃ pauṣe samprāśayed vṛtam . māṣe kṛṣṇatilāṃstadvat pañcagavyañca phālgule . lacitā vijayā bhadrā bhavānī kumudā śivā . vāsudevī tathā gaurī maṅgalā kamalā satī . ubhā ca dānakāle tu prīyatāmiti kīrtayet . mallikā'śokakamalakadambotpalamālatīm . kulatthaṃ karavīrañca vāṇamamlānakuṅkumam . sinduvārañca sarveṣu māseṣu kra bhataḥ smṛtam ityādi .
     saubhāgyasaṃkrāntivrata skandapu° athārmyā pravakṣyāmi saubhāgyasaṃkrāntimuttamām . śṛṇu nārada! yatnena dhanaiśvaryapradāyinīm . ayane viṣuve yukte vyatīpātena bhānunā . saṃkrāntidivase kuryādekabhaktaṃ bimatsaraḥ . pūrvavadbhānumabhyarcya tathā caiva suvāsine . saubhāgyāṣṭakasaṃyuktaṃ vastrayugmaṃ sayoṣite . viprāya vedaviduṣe bhaktyā tat vratipādayet . evaṃ saṃvatsare pūrṇe kṛtvā brāhmaṇabhojanam . parvataṃ lavaṇaṃ kṛtvā yathāvibhavasārataḥ . kāñcanaṃ kamalaṃ kṛtvā bhāskarañcaiva kārayet . gandhapuṣyādinā pūjya viprāya pratipādayet .
     saubhāgyāvāptivrataṃ viṣṇudharmottare māghyāntu samatītāyāṃ patipatprabhṛtikramāt . paṭe vā yadi vārcāyāṃ kṛṣṇaṃ saṃpūjayet sadā . pūrboktaṃ sakala kuryād vidhiṃ cātra narādhiṣa! . pūrvoktamiti caitramāsasambandhirūpāmāpivratoktamityarthaḥ . nityaṃ samācaret snāna tathā gandhapriyaṅguṇā . caruṃ priyaṅguṇā kuryāddhomaṃ kuryāt priyaṅgaṇā . ṣiyaṅguḥ kaṅgusadṛśagandhadravyam kālagunyāntu tato dadyāt trirātropoṣito naraḥ . vastre ca deye nṛpa! kuṅkumākte kṣādrasya pātrañca tathaiva kāṃsyam . saubhāgyada hyetadanu ttamante vrataṃ mamaitatkathita nṛvora . .
     sauranaktavrataṃ nṛsiṃhapu° hastayukte vārkadine sauranaktavrataṃ caret . snāvvābhyarcya tu viprān vai virogo jāyate naraḥ .
     saurasaptamīvrataṃ padmapu° yaścopabāsī saptamyāṃ samānte hemapaṅkajam . gāścaiva śaktitodadyāddhomānte ghaṭasaṃyutāḥ . etat sauravrataṃ nāma sūryalokapradāyakam .
     strīputrakāmāvāptivrataṃ bhaviṣyapu° ekabhaktena yā nārī kārtikantu kṣapennṛpa! . kṣamāhiṃsādiniyamaiḥ sañjātā brahmacāriṇī . guḍānnamiśraṃ śālyannaṃ bhāskarāya nivedayet . puṣpāṇi karavīrāṇi guggulaṃ sājyamādarāt . saptamyāñcātha ṣaṣṭyā vā upavāsaratirbhavet . pakṣayorubhayoreva śraddhayā parayānvitaḥ . indranīlapratīkāśairvimānaiḥ sārvakāmikaiḥ . nārī yuṃnaśataṃ sāgraṃ sūryaloke mahī yate varṣasādhyamidam .
     snehavrataṃ padmapu° āṣāḍhādicaturmāsānabhyaṅgaṃ varjayennaraḥ . pārite ca punardadyāttilatailayuta ghaṭam . bhojanaṃ pāyasājyañca sa yāti bhavanaṃ vibhoḥ . lokaprītikaraṃ hyetat snehavratihocyate .
     hayapañcamīvrataṃ śālihotre aśvarāḍamṛtājjāto vātaraṃhā manojavaḥ . uccaiḥśravāḥ pūjanīyaścaitraśukusya pañcamī . tatraiva pūjyā gandharvāsturaṅgāṇāntu bāndhavāḥ . patravāṇa dharāḥ kecit kecit patraiśca saṃyutāḥ . bhīmaścitrarathaścaiva vikhyātaḥ sarvavidayam . tathā sāliśirāḥ śrīmān pradyumnaśca mahāyaśāḥ . nāradaśca kalindaśca gandharvaśca hāhā huhūḥ . suvāhustumburuścaiva tathā citrarathaḥ prabhuḥ . citrāṅgadaśca vikhyātaścitrasenaśca vīryavān . siddhapūrṇaśca vadarī parṇāśaśca mahāyasāḥ . brahmacārī ratiguṇaḥ suparṇo'tibalastathā . viśvāvasuḥ surendraśca gandharvo'viparākramaḥ . ityete pūjanīyāḥ syugīrtiruccāvacaiḥ śubhaiḥ . modakaiḥ polikābhiśca paramānnena cākṣataiḥ . dadhnā guḍena payasā śālipiṣṭena bhūriśaḥ . dhūpairmālyaistathā dīpairdvijānāṃ svāstavācanaiḥ . evaṃ hi pūjitāḥ samyak turagāṇāṃ hi bāndhavāḥ . balamāyuḥ prayacchanti saṃgrāmeṣvaparājayam . ārogyaṃ paramā puṣṭistathaiva ca vidhīyate .
     haratṛtīyāvrataṃ skandapu° māghe śuklatṛtīvāyāmupavāsantu kārayet . rātrau sambhāramāhṛtya gaurīyāgasya maṇḍape . atha patra likhet padmaṃ maṇḍape munipuṅgava! . umāmaheśvaraṃ tatra pūjayet susamāhitaḥ . pūrvapatre nyased gaurīmāgneyyāṃ lalitāṃ nyaset . dakṣiṇe tu damāṃ nāma nairṛtyāṃ ca svadhāṃ tathā . paścime vāmadevīntu vāyavyāṃ mūlagaurikām . uttare tu subhagāntu aicāmyāṃ girijāṃ tathā . umāmaheśvaraṃ madhye gandhapuṣpaiḥ prapūjayet . bhṛṅgārañcaiva saṃsthāpya taṇḍulaiḥ paripūrayet . evaṃ kṛtvā vidhānena mune! varṣacatuṣṭayam . ārādhanantu devyāśca saubhāgyajananaṃ param . udyāpanaṃ tataḥ kuryāt tasminneva tato dine . umāmaheśvaraṃ haimaṃ svacchande mañcake sthitam . vastrairgandhaiśa dhūpaśca dīpamālādibhistayā . bhakṣyaitāṃnāvidhaiḥ samyak pūjya bhaktyā tato mune! . tadvadguruṃ sabhāryañca pūjayet dvijasattamam . gāñcaiva gurave tadvat yastrālaṅkārarsayutām . mithunānīha catvāri bhojayet susamāhitaḥ . umāmaheśvaraṃ haimaṃ dattvā bhaktyā kṣamāpayet .
     haravrataṃ bhaviṣyapu° aṣṭamyāṃ pūjito devī gośrutābharaṇo haraḥ . jñānaṃ dadātiṃ vipulāṃ kāntiṃ jātiṃ bala tathā . gośrutābharaṇaḥ cakṣuḥśravobhūṣaḥ śiva ityarthaḥ . mṛvyuhā jñānadaścaiva pāpahāḥ prapūjitaḥ . mūlamantraḥ svasajñābhi raṅgamantrāśca kīrcitāḥ . pūrvavat padmapatrasthaḥ kartavyaścatithośvara . gandhapuṣpopahāraiśca yathāśakti vidhīyate .
     harivrate varāhapu° trailokyagāminī devī lakṣmīste'stu sadā priyā . dvādaśī ca tithiste'stu kāmarūpī ca jāyate . hariṃ pratīdaṃ bacanam ghṛtāśano bhaved yastu dvādaśyāṃ tatparāyaṇaḥ . sa svargavāsī bhavati pumān strī nā viśeṣataḥ .
     harikālovrataṃ bhaviṣyottare śukle bhādrapadasyaivaṃ tṛtīyāyāṃ samācarat . ratnadhānyaiḥ savairūḍhaiḥ kṛtvā vihitaśādvale . kharjūrairnārikelaiśca phalaiśca madhuraistathā . mātulāṅgakusurmaidhānyakairjambukaistathā . gandhaiḥ puṣpaiḥ phalairdhūpairnaivedyairmodakādibhiḥ . prīṇayitvā samāsādya padmarāgeṇa bhāvitā . ghaṇṭāvādyādibhirgītaiḥ śubhairdivyaiḥ kathānakaiḥ . pūjanīyā mahārāja! mantreṇānena bhaktritaḥ . harernāmnaḥ samutpanne! harikāli! haripriye! . sarvadā śasyamūrtisthe! praṇatārtihare! namaḥ . itthaṃ saṃpūjya tāṃ devīṃ dadyādviprāya dakṣiṇām . kṛtvā jānaraṇaṃ rātrau prabhāta kiñcidudgate . rātrau suvāsinībhiśca sā neyā tu jalāśaye . tato jalāpaye ramye mantreṇaiva visarjayet . acitā ca mayā bhaktyā gaccha devi! surālayam . mama daurbhāgya nāśāya punarāgamanāya ca . evaṃ yaḥ pāṇḍavaśreṣṭha! haṃrikāvīvrataṃ caret . prativarṣaṃ vidhānena nārī vā bhaktitatparā . nītvā yat phalamāpnoti tadanyena na labhyate .


pariśiṣṭam .
     āmalakaikādaśodhataṃ skandapu° prabhāsakha° phālgunasya site pakṣe ekādaśyāmupoṣitaḥ . snātvā nadyāṃ taḍāge vā vāpyāṃ kūpe gṛhepi vā . gatvā girau vane vāpi yatra sā prāpyate śivā . kṣorode mathyamāne tu yadā vṛkṣaḥ samutthitaḥ . āmardandevadaityānāṃ tena sāmalakī smṛtā . tasmin vṛkṣe sthitā lakṣmīḥ sadā pitṛgṛhe nṛpa! . śivālakṣmīsthino vṛkṣaḥ mevyate surasattamaiḥ . devairbrahmādibhiḥ sarvairvṛkṣo'sau vaiṣṇavaḥ kṛtaḥ . tatra gatvā hariḥ pūjyo vṛkṣamūle'tha vā śivā . pūjyā pumbaiḥ śubhairātrau kāryaṃ jāgaraṇaṃ naraiḥ . aṣṭādhikaśataiḥ kāryā phalaistasyāḥ pradakṣiṇā . pradakṣiṇīkṛtya tato° bhoktavyaṃ tu phalaṃ naraiḥ . karakaṃ jalapūrṇaṃ tu kartavyaṃ pātrasaṃyutam . haviṣyānnantu kartavyaṃ kathāśravaṇatatparaiḥ . mucyante dehinaḥ pāpaiḥ kalijaiḥ kāyasambhavaiḥ . dehānte ye narāḥ pūrvaṃ pūjyante harimandiram . etāni vratāni prāyeṇa hemādrivratakhaṇḍoktāni prasaṅgāṃgatānyapi kāniciduktāni . anyānyapi vratārkādāvuktāni dṛśyāni naimittikāni prājāpatyādīni vratāni tu tattacchabde uktāni dṛśyāni .

vratati strī vṛta--ati pṛṣo° vā ṅīp . 1 latāyām . 2 vistāre ca amaraḥ .

vratabhikṣā strī vratāṅgaṃ bhikṣā . upanayanakālavihitabhikṣāyāṃ tadvidhiḥ saṃskāratattve darśito yathā atha bhaikṣyañcarati . atha śabdastūṣṇīmādityopasthānamagnipradakṣiṇañca śaṃsati . pratigṛhyepsitaṃ daṇḍamupasthāya ca bhāskaram . pradakṣiṇaṃ parītyāgniṃ caredbhaikṣyaṃ yathāvidhi iti manuvacanāt . bhikṣāsamūhaṃ bhaikṣyaṃ taccarati āharati ityarthaḥ . mātaramevāgre ye cānye suhṛdo yāvatyo vā sannihitāḥ syuḥ . yācate ityadhyāhāryam . suhṛdaḥ snigdhahṛdayaḥ svasrādayaḥ tathāca manuḥ mātaraṃ vā svasāraṃ vā māturvā bhaginīṃ nijām . mikṣeta bhikṣāṃ prathamaṃ yācainaṃ nāvamānayet . sannihitāstaddeśasthāḥ na tu pratigṛhaṃ gatvā . (bhavati! bhikṣāṃ dehīti) brāhmaṇabhikṣā prayogaḥ . tathā ca manuḥ bhavatpūrvaṃ caret bhaikṣyamupavīto dvijottamaḥ . bhavanmadhyantu rājanyo vaiśyastu bhavaduttaram . ādimadhyāvasāneṣu bhavacchabdopalakṣitā . brāhmaṇakṣatriyaviśāṃ bhaikṣyacaryā yathākramam iti yājñavalkyavacanācca . ācāryāya bhaikṣyaṃ praṇipatya vedayati (samarpayati) bhoriti . ācāryāya nivedya pratigṛhṇīyāditi gṛhyāntaravacanāt . bhaikṣyaṃ bhoriti nivedanamantraḥ . bhaikṣyasya saṃskārārthatvāt ācāryāya nivedya svathaṃ tadeva bhuñjīta . tathā ca manuḥ samāhṛtyātha tadbhaikṣyaṃ yāvadannamamāyayā . nivedya gurave'śnīyāt ācāryaḥ prāṅmukhaḥ śuciḥ . ācāryaśca māṇavakāya bhaikṣyaṃ pradāya karmaśeṣaṃ samāpayet .

vratasaṃgraha pu° 6na° . vratagrahaṇārthaṃ kṛtadīkṣāyām . hemaca0

vratādeśa pu° vratamādiśyate'tra ā + diśa ādhāre lyuṭ . upanayane tatra hi ācāryeṇa māṇavakasya vratamādiśyate .

vratin pu° vratamasyāsti ini . 1 vratadhārake 2 yajamāne ca . amaraḥ .

[Page 5071a]
vraśca chede tu° para° saka° ūdit veṭ . vṛścati avraścīt avrākṣīt .

vraścana pu° vṛścyate'nena vraśca--lyu . (cheni) 1 svarṇādicchedanārthe astrabhede amaraḥ . bhāve lyuṭ . 2 chedane na° amaraḥ .

vrāta pu° vṛ--atac pṛṣo° . samūhe amaraḥ .

vrātīna tri° vrātena carati kha . saṃghajīvini . vrātīnavyā ladīprāstraḥ bhaṭṭiḥ .

vrātya pu° vrātāt samūhāt cyavati yat . avyavahārye, saṃskārahīne, jātimātropajīvini, ata ūrdhvaṃ trayo'pyete yathākālamasaṃskṛtāḥ . sāvitrīpratitā krātyā bhavantyāryavigarhitāḥ manuḥ . tatra prāyaścittaṃ mitā° uktaṃ yathā tatra vrātyatāyāṃ manunedamuktam yeṣāṃ dvijānāṃ sāvitrī nānūcyeta yathāvidhi . tāṃścārayitvā trīn kṛcchrān yathāvidhyupanāyayediti . yacca yamenoktam sāvitrīpatitā yasya daśa varṣāṇi pañca ca . saśikhaṃ vapanaṃ kṛtvā vrataṃ kuryāt samāhitaḥ . ekaviṃśatirātrañca pibet prasṛtiyāvakam . habiṣā bhojayeccaiva brāhmaṇān sapta pañca vā . tato yāvakaśuddhasya tasyopanayanaṃ smṛtam iti . tadubhayamapi yājñavalkīyamāsapayovrataviṣayam . yattu vaśiṣṭhenoktam patitasāvitrīka uddālakavratañcaret . dvau māsau yāvakena vartayenyāsaṃ payasā pakṣamāmikṣayāṣṭarātraṃ ghṛtena ṣaḍrātramayācitena trirātrasabsakṣo'horātrasupavasedaśvamedhāvabhṛthaṅgacchedvātyastomena vā yajeteti . tatreyaṃ vyavasthā yasyopanayane āpadbhāvena tatkālātikramastasya yājñavalkīyavratānāmanyatamat śaktyapekṣayā bhavati anāpadyatikrame tu mānavaṃ traimāsikam . tatraiva pañcadaśavarṣādūrdhamapi kiyatkālātikrame tūddālakavratam brātyastomo veti . yeṣāntu pitrādayo'pyanupanītāsteṣāmāpastamboktam yasya pitā pitāmahāvanupanītau syātāntasya saṃvatsaraṃ traividyakaṃ brahmacaryam . yasya prapitāmahādernānusmaryate upanayanantasya dvādaśa varṣāṇi traividyakaṃ brahmacaryamiti .

vrātyastoma pu° vrātyayogyaḥ stomaḥ . yajñabhede sa ca yajñaścaturvidhaḥ kātyā° śrau° 22 . 4 . 1 sūtrādau darśito yathā vrātyastomāścatvāraḥ sū° vrātyastomasaṃjñakāścatvāraḥ kratavo bhavanti vrātyāḥ prasiddhā eva tripuruṣaṃ patitasāvitrīkāḥ . prāyaścittārthatvācca laukike'gnau bhavanti na hyetairādhānaṃ prayujyate atadaṅgatvāt taduktamācāryeṇa sthapatīṣṭiṃ prakṛtya laukika iti . dvitīya ukthyaḥ sū° vrātyagaṇasya ye sampādayeyuste prathamena yajeran sū° sampādanaṃ ca gāyananartakādīnām teṣāṃ prathame'dhikāraḥ . ye vrātyā nṛtyagītavādyaśastradhāraṇādau svayaṃ pravīṇāḥ santa upadeṣṭāro bhūtvā svāṃ vidyāṃ vrātyasabhūhasya sambādayeyuḥ śikṣeyuḥ pāṭhayeyuḥ te prathamena yajeran . dvitoyena ninditā nṛśaṃsāḥ sū° . nṛśaṃsatvena ye ninditāsteṣāṃ dvitīye'dhikāraḥ saṃ° . ye nṛśaṃsā ninditānṛbhirmanuṣyairabhiśaṃsanena pāpādhyāropaṇena ninditāḥ garhitāḥ jñātibhirvahiṣphṛtāḥ te dvitīyena yajeran karkaḥ tṛtīyena kaniṣṭhāḥ sū° kaniṣṭhāḥ laghavaḥ . jyeṣṭhāścaturthena sū° adhikriyante . jyeṣṭhaśabdārthamāha apetaprakṣananāsthavirāstadākhyāsteṣāṃ ye nṛśaṃsatamaḥ syāddravyavattamo vānūcānatamo vā tasya gārhapatye dīkṣeran sū° . sa gṛhapatiḥ kartavyaḥ saṃ° . apagataprajanendriyasāmarthyā yauvanāpagame . nirvīryaprajanāḥ sthavirā vṛddhāstadākhyāḥ . nṛśaṃsatamaḥ atyantaṃ krūrakarmā bhā° .

vrī vṛtau kryā° pvā° para° saka° aniṭ . vri(vrī)ṇāti avraiṣīt .

vrī gatau divā° ā° saka° aniṭ . vrīyate avreṣṭa . odit vrīṇaḥ .

vrīḍa kṣepe diṃvā° para° saka° lajjāyāṃ aka° seṭ . vrīḍyate avrīḍiṣṭa .

vrīḍa pu° vrīḍa--ghañ . lajjāyām . a . tatraiva strī amaraḥ .

vrīsa badhe vā cu° ubha° pakṣe bhvā° para° saka° seṭ . vrīsayati te vrīsati .

vrīhi pu° vrī--hi kicca . 1 dhānyabhede 2 āśudhānye ca amaraḥ . tadbhedādikaṃ bhāvapra° uktaṃ yathā vārṣikāḥ kaṇḍitāḥ śuklāḥ vrīhayaścirapākiṇaḥ . kṛṣṇavrīhiḥ pāṭalaśca kukkuṭāṇḍaka ityapi . śālāmukho jatumukha ityādyāḥ vrīhayaḥ smṛtāḥ . kṛṣṇavrīhiḥ sa vijñeyo yaḥ kṛṣṇatuṣataṇḍulaḥ . pāṭalaḥ pāṭalāpuṣpa varṇako vrīhirucyate . kukkuṭāṇḍākṛtirvrīhiḥ kukkuṭāṇḍaka ucyate . śālāmukhaḥ kṛṣṇaśūkaḥ kṛṣṇataṇḍula ucyate . lākṣāvarṇaṃ mukhaṃ yasya jñeyo jatumukhastu saḥ . vrīhayaḥ kathitāḥ pāke madhurā vīryato hitāḥ . alpābhiṣyandino baddhavarcaskāḥ ṣaṣṭikaiḥ samāḥ . kṛṣṇavrīhirvarasteṣāṃ tasmādalpaguṇāḥ pare . tataḥ astyarthe vrīhyā° iniṭhanau . vrīhin vrīhika tadviśiṣṭe tri° bilghā° purāḍāśabhinne avayavārthe aṇ . vraiha tadavayave .

[Page 5072a]
vrīhikāñcana pu° vrīhiṣu kāñcanaṃ tadrūpamastyasya ac . mamūre trikā° .

vrīhiparṇī strī vrīhīṇāmiva parṇānyasyāḥ ṅīṣ . (śālapāni) kṣupabhede rājani° .

vrīhibheda pu° 6 ta° . 1 dhānyabhede (cinā) amaraḥ . 2 dhānyabiśeṣe ca .

vrīhimaya pu° vrīhevikāraḥ puroḍāśaḥ mayaṭ . vrīhivikāre puroḍāśe . anyatra bilvā° aṇ .

vrīhirājikā pu° vrīhiṣu rājikākāre astyasyāḥ ac . kaṅkudhānye (kāṅnī) medi° .

vrīhiśreṣṭha pu° vrīhiṣu śreṣṭhaḥ . śālidhānye rājani° .

vrīhyagāra na° 6 ta° . dhānyasthāpanasthāne kusūle trikā° .

vrīhyādi pu° vikārādyarthe iniṭanpratyayanimitte pā° ga° sū° ukte śabdagaṇe sa ca vrīhi māyā śālā śikhā mālā mekhalā kekā aṣṭakā patākā carman karman varman daṃṣṭnā saṃjñā vaḍavā kumāro nau vīṇā balākā yavakhada naukumārī (śīrṣānnañ) naukumāryorikārtho gaṇe dvidhā pāṭhaḥ si° kau° . ata iniṭhanau vrīhyādibhyaśca pā° vrīho vrohikaḥ . na ca sarvebhyo vrīhyādibhya iniṭhanāviṣyete kiṃ tarhi śilāmālāsaṃjñādibhya iniḥ yavakhadādibhyaḥ ṭhan . anyebhya ubhayam si° kau° .

vruḍa saṃvaraṇe saka° saṃvāte majjane ca aka° cu° kuṭā° . para° seṭ . vruḍati avruḍīt .

vrūsa badhe vā cu° ubha° pakṣe bhvā° para° saka° saṭ . brūsayati te brūsati .

vraiheya tri° vrohīṇāṃ bhavanaṃ kṣetram ḍhak . brīhibhavanayogye kṣetrādau .

vlī gatau vṛtau ca kryādi° pā° pa° saka° aniṭ . (vli)vlīnāti avlaiṣīt .


pariśiṣṭam.

vajra pu° sāmavedaprasiddhe yajñabhede si° kau° .

vijayā strī śacyādiṣu mātṛṣu mātṛbhede

vijayābhinandana pu° kaliyugīyaśakakartṛ nṛpabhede śakaśabde dṛśyam . iti śrītārāthatarkavācaspatibhaṭṭācārya saṃkalite vācaspratyābhidhāne vakārādiśabdārthasaṅkalanam .


śa

śakāraḥ ūṣmavarṇabhedaḥ . asyoccāraṇasthānaṃ tālu . tasyoccāraṇe ābhyantaraprayatnaḥ vivṛtam . bāhyaprayatnā vivāraśvāsāghoṣā mahāprāṇaśca . asya dhyeyasvarūpam śakāraṃ parameśāni! śṛṇu varṇaṃ śucismite! . raktavarṇaprabhākāraṃ svayaṃ paramakuṇḍalī . caturvargapradaṃ devi! śakāraṃ brahmavigraham . pañcadevamayaṃ varṇaṃ pañcaprāṇātmakaṃ priye . rajaḥsattvatamoyuktaṃ trivindusahitaṃ sadā . triśaktisahitaṃ gharṇamātmāditattvasaṃyutam kāsadhenutantram . asya vācakaśabdā yoginītantroktā yathā śaḥ savyaśca kāmarūpī kāmarūpo mahāmatiḥ . saukhyanāmā kumāro'sthi śrīkaṇṭho vṛṣaketanaḥ . vṛṣaghnaḥ śayanaṃ śāntā subhagā visphuliṅginī . mṛtyurdevo mahālakṣmīrmahendraḥ kulakaulinī . bāhurhaṃso viyadvaktraṃ hṛdanaṅgo'ṅkuśaḥ khanaḥ . vāmoruḥ puṇḍarīkākṣaḥ kāntiḥ kalyāṇavācakaḥ . mātṛkānyāse'sya hṛdādidakṣakare nyāsyatā . kāvyādau prathamaprayoge sukhaṃ phalam . śaḥ sukhaṃ ṣastusvedam vṛ° tta° ṭī° .

śa na° śī--ḍa . 1 maṅgale trikā° . 2 mahādeve, 3 śastre ca pu° śabdara° .

śaṃyu tri° śamastyasya śam + yus . śubhānvite trikā° .

śaṃva tri° śamastyasya śam + va . 1 śubhayukte trikā° . 2 sūsalāgralohe 3 vajre ca pu° dharaṇiḥ .

śaṃvara na° śaṃvṛṇoti śam + vṛ--ac . jale amaraḥ .

śaṃsā strī śansa--a . 1 vākye . 2 vāñchāyāṃ medi° . 3 praśaṃsāyāñca śabdara° .

śaṃsita tri° śansa--kta . 1 niścite halā° . 2 hisite . 3 kathite 4 stute ca .

śaṃsya tri° śansa--ṇyat . 1 hiṃsye 2 stutye 3 vācye ca .

śaka trāme aka° saṃśaye saka° bhvā° ā° seṭ idit . śaṅkate aśaṅkiṣṭa .

śaka kṣamāyāṃ saka° di° ubha° seṭ . śakyati te aśākītaśakīt aśakiṣṭa śakyo'sya manyu rbhavatā vinetum raghuḥ .

śaka sāmarthye svā° pa° aka° irit veṭ . śaknoti aśakat--aśākṣīt . puṣādirityeke tena aśakadityeva .

śaka pu° śaka--ac . 1 jātibhede sa ca brātyakṣatriyaḥ 1907 pṛ° dṛśyama . 2 deśabhede svarājyāvadhivatsarāṅkapravartake 2 nṛpabhede 4 tadīye vatsare ca . kaliyuge śakakartṛṣu ṣaṭsu yudhiṣṭhiraḥ vikramādityaḥ śālivāhanaśceti trayogatā vijayābhinandanādayastayo bhaviṣyanti . tathā hi kalau ṣaṭ śakakartāraḥ tallakṣaṇādi jyotirvi° 10 a° ukta yathā kalau bhaviṣyantyatha bhāratāvanau mahībhujo bāhumṛto'pyanekaśaḥ . śakāstathaiṣāmabhiṣecanādikaṃ hitaṃ sadodīritakālasādhitam . dharādhibhūrbhillaśakādijātijastadāsanastho'bhijanairnamaskṛtaḥ . statau sa rājādhijanaiḥ pratiṣṭhito na mantrabhedādyabhiṣecanocitaḥ . nihanti yo bhūtalamaṇḍale śakān sapañcakoṭyabjadalapramān kalau . sa rājaputraḥ śakakārako bhavet nṛpādhirājye hyutaśākakartṛ hā . (tatra śakakārakasya vikramādityasya hananāt śālivāhavasya śakakartṛtvam) yadhiṣṭhiro vikramaśālivāhanau narādhināthau vijayābhinandanaḥ . ime'nu nāgārjunamedinībibhurvaliḥ kramāt ṣaṭ śakakārakāḥ kalau . tatpravṛttikālāṃstatrāha yudhiṣṭhirāt vedayugāmbarāgnayaḥ (3044) kalambaviśve (135) 'bhrakhakhāṣṭabhūmayaḥ 18000 . tato'yutaṃ 10000 lakṣacatuṣṭayaṃ kramāt dharādṛgaṣṭāviti (821) śākavatsarāḥ . yughiṣṭhiro'bhūdbhuvi hastināpure tathojjayinthāṃ puri vikrasāhvayaḥ . śāleyabhūmībhṛti śālivāhanaḥsucitrakūṭe vijayābhinandanaḥ . nāgārjuno rohitake kṣitau balirbhaviṣyatīndro bhṛgukacchapattane . kṛtapravṛttistadanantaraṃ bhavettadā bhaviṣyantyabanībhṛto'rkataḥ . atra yudhiṣṭhirāt prāk kalau śakakartrantarābhāvāt kaliyugārambhakālādeva tasya śakakāla uktaḥ varāhasaṃhitāyāṃ 13 a° tu tadrājyāvadhita eva tacchakakāla ityabhiprāyeṇa āsan madhāsu munayaḥ śāsati pṛthvīṃ yudhiṣṭhire nṛpatau . ṣaḍdvikapañcadviyutaḥ (2526) śakakālastasya rājñaśca tena kaleḥ (518) varṣeṣu gateṣu yudhiṣṭhirasya rājyapravṛttiḥ . ṣaṭkartṛvatsarasamaṣṭiśca
     yudhi° 3044 . iti na kalimānasaṃkhyāvirodhaḥ
     vikra° 135 ataeva jyotirvidābharaṇaśeṣe grantha-
     śāli° 18000 kṛtaiva varṣaiḥ sindhuradarśanāmbaragaṇai-
     vijayā° 10000 yāṃte kalau sambhitaiḥ iti kali-
     nāgā° 400000 yugasyaiva 3068 varṣaṃṣu gateṣu grantha-
     bali° 821 karaṇamuktam . 332000

śakaṭa pu° na° śaka--aṭan . 1 yānabhede (gāḍi) amaraṃḥ . 2 asurādhiṣṭhite nandānayasthe śakaṭaviśeṣe śakaṭabhañjanaḥ kṛṣṇaḥ . 1 dvisahasrapalaparimāṇe hemaca° . svalpārthe ṅīp . kṣudraśakaṭe svārthe ka . śakaṭikā tatraiva strī .

śakaṭahan pu° śakaṭamasurādhiṣṭhitaśakaṭabhedaṃ hatavān hana--bhūte kvip . śrīkṛṣṇe tatkathā harivaṃ° 62 a° .

śakaṭāhvā strī śakaṭākāratvāt tadāhvā yasyāḥ . rohiṇīnakṣatre tasyāḥ śakaṭākāracatustārātmakatvena tathātvam .

śakandhu pu° 6 ta° śakandhvā° . paranighātaḥ śakānāṃ kūpe .

śakala pu° na° śaka--kalak . 1 khaṇḍe 2 ekabhāge . 3 tvaci 4 valkale medi° 5 śalke (āṃsa) ca na° .

śakalin pu° śakalaṃ śalkamasyāsti ini . matsye amaraḥ .

śakābda pu° śakakakartṛnṛpasaṃbandhī avdaḥ . 1 śakapravarta kanṛparājyāvadhivatsare 2 tatsaṃkhyāyāñca .

śakāra pu° madamūṃrkhatābhimānī duṣkulataiśvaryasaṃyuktaḥ . so'yamanūḍhābhrātā rājñaḥ śyālaḥ śakāra uddiṣṭaḥ sānda° uktalakṣaṇe 1 rājño'nūḍhabhāryābhrātari . śa + svarūpe--kāra śasvarūpe 2 varṇe ca .

śakāri pu° śakānāṃ mlecchajātibhedānāmariḥ . vikramāditye

śakuna na° śaka--unan . 1 śubhāśubhasūcakanimitte--bāhusyandanakākādidarśanādau . duḥśakunaśabde 361 pṛ° dṛśyam 2 pakṣimātre 3 pakṣibhede gṛdhre ca puṃ strī° medi° .

śakunajña tri° śakunaṃ jānāti jñā--ka . 1 nimittābhijñe 2 jyeṣṭhyāṃ strī trikā° .

śakuni pu° śaka--uni! 1 pakṣimātre amaraḥ . 2 cillapakṣiṇi hemaca° . 3 suvalarājaputre duryodhanamātule ca . 3 śyāmāpakṣiṇi strī ṅīp rājani° . 4 vavādiṣu karaṇabhede pu° 5 duḥsahanṛpaputre pu° mārkaṇḍe yapu° . vikṛtinṛpaputrabhede pu° vahnipu° .

śakuniprapā strī° 6 ta° . pakṣiṇāṃ pānīyaśālāyām hārā° .

śakunta pu° śaka--unta . 1 pakṣimātre . 2 bhāsapakṣiṇi 3 kīṭabhede ca bhedi° .

śakuntalā strī° śakuntaiḥ lāyate lā--ghañarthe--ka . menakāgarbhajātāyāṃ viśvāsitrasutāyām sā ca jātamātrā mātrotsṛṣṭā śakuntalālitā paścāt kaṇvamuninā pratipālitā duṣmantanṛpeṇa gāndharvavidhinā vyūḍheti nirjane tu vane yasmāt śakuntaiḥ paripālitāḥ . śakuntalota lāmāsyāḥ kṛtaṃ cāpi tato mayā bhā° ā° 72 a° . śakuntalāmadhikṛtya kṛto granthaḥ . aṇ ākhyākikāyāṃ tasya vā luk . kālidāsapraṇīte śakantalādhikāreṇa kṛte 2 nāṭakabhede ca aṇā'e ki tu śākuntala tatrārthe na° .

[Page 5074a]
śakuntalāṅgaja pu° 6 ta° . śakuntalāsute maratanṛpe hemacandra° .

śakunti pu° śaka--unti . 1 pakṣimātre amaraḥ . 2 bhāsapakṣiṇi uṇādikoṣaḥ .

śakula puṃstrī° śaka--ulac . matsyabhede (śaula) amaraḥ . striyāṃ ṅīṣ .

śakulākṣī pu° śakulasyākṣīva ṣac samā° ṅīṣ . gaṇḍadūrvāyām rājani° .

śakulādanī strī° śakulairadyate ada--lyuṭ . kaṭkī) śākabhede amaraḥ . 2 jaṭāmāṃsyāṃ, 3 jalapippalyāṃ, kaṭphale ca viśvaḥ .

śakulārbhaka pu° śakulasyārbhaka iva kṣudratvāttadākārātvādvā . (gaḍui) matsye . amaraḥ .

śakṛt na° śaka--ṛtan . viṣṭhāyām amaraḥ .

śakṛtkari pu° śakṛt kirati kṝ--in . 1 gavādīnāṃ 2 vatse 2 vatsāyāṃ strī ṅīp .

śakṛddvāra na° 6 ta° . maladvāre apānasthāne hemaca° .

śakk(v)ara pu° śaka--kvip kṛ--ac karma° śaka--kvarap vā . 1 vṛṣe medi° . caturdaśākṣarapādake 2 chandobhede . 3 nadībhede 4mekhalāyāñca strī ṅīp . 5 aṅgulau si° kau° . pṛṣo° śarkarītyapi caturdaśākṣarapādake chandasi .

śakta tri° śaka--kta . samarthe hemaca° .

śakti strī śaka--ktin . 1 sāmarye 2 strīdevatāyāṃ devīmūrtau . nyāyādyukte kāraṇaniṣṭhe kāryotpādanayogye 3 dharmabhede . 3 śavdaniṣṭhe arthavodhakatārūpe bodhyatvaprakārakecchāviṣayatvarūpe vṛttibhede śarvalākhye 4 astrabhede ca amaraḥ . mīmāṃsakamate śaktiḥ padārthāntaram yathoktam anumā° ci° . syādet īśvaravat kāryeṇaiva śaktirapyanumīyate tathā hiyādṛśādeva karānalasaṃyogāddāho jāyate tādṛśādeva sati pratibandhake na jāyate ato yadabhāvāt kāryābhāvastadvahnyādāvabhyupeyaṃ tena vinā tadabhāvāt yattadbhāvānupapattervyatirekamukhena śaktisiddhiḥ . nyayamate tannirāsastatraiva īśvaravādagranthe darśito yathā tṛṇāraṇimaṇiphutkārādivyaktīnāmānantyena prativyakti bhāvahetujānantaśaktisvīkāre gauravaṃ tāvadanantavyaktijanyāvāntaravahnivyaktiṣu jātitrayakalpane lāghavamiti tadeva kalpyate . na ca jātau yogyānupalandhibādhaḥ gomayaprabhavavṛścikayorvā pāṭalatvakapilatvavyaṅgyavaijātyasya pratyakṣasiddhatvāt tṛṇajanyanānāvahniṣu tṛṇajanyatvajñānānantaraṃ maṇijanyavyāvṛttyā'nugatabuddhirastri jātiviṣayā . tṛṇajanyatvenopādhinā'sāviti cenna bāghakaṃ vinānugatabuddhestadvyaṅgyajātiviṣayatvaniyamāt . na ca gomayavṛścikaprabhavavṛścikajātiparamparāyāmanagatajātyāpattiḥ gomayajanyavṛścikaprabhavatvajāteḥ sattvāt vahnimātre ca dāhasparśa vānavayakaḥ tatsaṃyogaḥ sevanādiśca kāraṇāni na tu tṛṇādikaṃ vināpi, tadutpattiprasaṅgaḥ viśeṣasāmagrīmādāyaiva sādhyasāmagryājanakatvāt . evamādheyaśaktirapi mīmāṃsakamatena pūrvapakṣīkṛtya tatra nirastā yathā tacca prokṣaṇapratiṣṭhāśabdayordarśitam adhikaṃ kiñcidatra pradarśyate yathā kāminīcaraṇāmighātadohadādibhiraśokapuṣpotkarṣadarśanādapi nādheyaśaktiḥ samayaviśeṣāvacchinnacaraṇadohā disaṃyogadhvaṃsasyaiva kāraṇatvāt caraṇābhidhātākṛṣṭabhāgāntajanitavṛkṣādeva vā tadupapattiḥ kālāntare puṣpādyutkarṣāt . duḥkhāvayavopacayāvaśyambhāvena vṛkṣabhedāvaśyakatvāt . nāpi tāmbakāṃsyādāvamlabhasmasaṃyogādijanyaśuddhirūpā ādheyaśaktiḥ tatsaṃyogadhvaṃsasya saṃyogasamānakālīnāspṛśyasparśādipratiyogikayāvadanādisaṃsaṃrgābhāvasahitasya śuddhipadārthatvāt . bhasmādisaṃyogajanitaḥ kāṃsyādyupabhoktṛ niṣṭhaḥ saṃskāra eva śuddhirityanthe . abhimantritapayaḥ pallavādāvapi samayaviśeṣāvacchinnābhimantraṇadhvaṃsa eva vyathādyapanāyakaḥ tattanmantradevatāsannidhireva vā . kalamavījāṭīnāmāparamāṇvantabhaṅge tatra cāvāntarajātyabhāve niyatakalamajātīyādisiddhirapi . paramāṇuṣākajaviśeṣādeva kāryavṛttirūpādi sajātīyasya pūrbarūpādivijātīyasya paramāṇau pākajarūpādairubhayāsiddhatvāt yathā hi kamalavījaṃ yavādijātyā vyāvartyate tathā tatparamāṇavo'pi pākajaireva . evaṃ māghakarṣaṇajanitāt paramāṇupākaparamparāviśeṣādeva haimantikaśasyotpattiḥ . etena lākṣārasāvasekādayo vākhyātāḥ . nimittaviśeṣajanitapākajāttatphalaviśeṣaḥ yathā hārītamāṃsaṃ haridrāmalasādhitamupayogāt sadyoṣyāpādayati nānyathā sādhitamityādi . yatra ca toyatejovāyuṣu na pākajoviśeṣastatrodbhavānudgavadravakaṭhinatvādayoviśeṣāstattadupanāyakādṛṣṭaviśeṣādeva . tulādau cādhivāsapūrvakatulārohaṇasāmagrī tulyasya satyāsatyapratijñatvasahitā prācīnādharmādharmaphale tajjayamaṅgau janayati . yadvā ayaṃ niṣpāpaḥ pāpavān veti tulārūḍhābhiśastajñānaviśeṣasahitā sā tathā, tadāhuḥ, tāṃstu devāḥ prapaśyanti svaścaibāntarapuruṣaḥ iti atha vā pratijñāśuddhyaśuddhī apekṣya tayā gharmādharmau janyete tābhyāñca jayaparājayau satyāsatyapratyabhijñābhiśastatulārohaṇasyeṣṭāniṣṭaphalatve nārthato vidhiniṣedhāt . abhiśastaḥ satyapatijñovijayakāmastulāmārohedityasatyapratijño na tulāmārohediti śruterunnayanāt . yadvā tayā davatāsannidhiḥ kriyate tāśca karmānurūpaliṅgamabhivyañjayanti . tatra ca śaktipadārthasvarūpādikamuktaṃ yathā kastarhi śaktipadārthaḥ kāraṇatvaṃ tacca svasvavyāpyetarasakalasaṃpattau kāryābhāvavyāpakābhābāpratiyonitvam . atha vā yatra kāryābhāvavyāpyatā itarābhāvāvacchinnā tatkāraṇavīje aṅkurābhāvavyāpyatā na vojatvenāvacchidyate itarasamavadhāne sati vojādaṅkurasattvāt, kintvi tarābhāvenāvacchidyate itarābhāvāvacchinnā tatkāraṇavīje aṅkurābhāvavyāpyatā na vījatvenāvacchiṭyate itarābhāve vījasyāṅkurābhāvaniyamāt . śilāśakaleṣvaṅkurāmāvavyāpyatā śilātvenaiṣāvacchidyate . yadvā anyāsamavadhānāvacchinnakāryānutpattivyāpyatvaṃ kāraṇatvaṃ, rāsabhādeḥ kāryābhāvavyāpyayā anyāsamavadhānasya vaiyarthyenānavacchedakatvāt . ananyaṣāsiddhaniyatapūrvavartijātīyatvaṃ vā tattvam . anyathāsiddhañca tridhā yena sahaiva yasya yaṃ prati pūrvavartitvamavagamyate, yathā ghaṭaṃ prati daṇḍarūpasya, (1) anyaṃ prati pūrvavartitve jñāte eva yaṃ prati yasya pūrvavartitvamavagamyate yathā śabdaṃ prati pūrvavartitve jñāba eva jñānaṃ pratyākāśasya (2) . anyatra kḷptaniyatapūrvavartina eva kāryasambhave tatsahabhūtatvam (3) yathā gandhavati gandhāgutpādādugandhaṃ prati tatprāgabhāvasya niyatapūrvavartitvakalpanāt pākajasthale ganghaṃ prati rūpādiprāgabhāvādīnāmapyanyathāsiddhatvam etattritayavyatireke niyatapūrvavartitvaṃ kāraṇatvam . yāgāpūrvayostu yāgapūrvavartitve'vagate na tvagamyamāne yatra janyasya pūrvavartitve'vagate janakasya pūrvabhāvo'vagamyate tatra janyena janakasyānyathāṃsiddhiḥ . yatra ca janakasya tathātve'vagate janyasya pūrvabhāvāvagatistatra taddvārā tasya janakatvameva . daṇḍasaṃyogabhramaṇayostu yugapadeva pūrvabhāvitatvagrahaḥ . svasvānantarotpattikasakalasamavadhāne satyapi yasyābhāvāt kāryaṃ na jāyate sati ca jāyate tajjātīyaṃ prati tadananyathāsiddham . ananyathāsiddhaniyatapūrbavartitvaṃ kāraṇatvamityanyai tanna īśvaratadbuddhyādīnāmasaṃgrahāt tadjvatirekasya tatsamavadhānavyatirekasya vā'bhāvāt . kāryasyānyathānupapadyamānatāvyavasthāpyatvaṃ vā'nanyathāsiddham . nanvevamatiriktaśaktau sādhakabādhakapramāṇābhāvānnityaṃ saṃśayaḥ na ca sādhakābhāvasya bādhakatvaṃ bādhakābhāvasya sādhakatvāditi cenna sādhakābhāvena vahnāvanyatra sidhyatīndriyadharmābhāvasādhane lādhavaṃ bādhakābhāvenātīndriyadharmasādhane gauravamiti sādhakābhāvāttadabhāva eva sidhyatīti . icchā kriyā tathā jñānaṃ gaurī brāhmī tu vaiṣṇavī . tridhā śaktiḥ sthitā yatra tatparaṃ jyotiromati gorakṣasaṃ° . sattvarajastamoguṇatrayādhīne īśvarasya krameṇa jñānecchākriyārūpe 7 śaktitraye . eṣā triśaktiruddiṣṭā narasiddhāntagāminī . eṣā śvetā parā sṛṣṭiḥ sāttviko brahmasaṃsthitā . eṣaiva raktā rajasi vaiṣṇavī parikīrtitā . eṣaiva kṛṣṇā tamasi raudrī devī prakīrtitā . paramātmā yathā deva ekaeva tridhārpitaḥ . prayojanavaśācchaktirekaiva trividhā'bhavat varāhapu° . prakṛtiśaktiśca īśvarasya sṛṣṭikartṛtvapravartitā śivaḥ śaktyā yukto yadi bhavati śaktaḥ prabhavitum āmandala° . tantrokte 5 pīṭhādhiṣṭātṛdevatābhede devabhede pīṭhaśaktayo bhinnāstantrasārādau uktāḥ . rājñāṃ prabhāvotsāhamantrajāte 6 sāmardhye ca amaraḥ . 8 gauryāṃ medi° 9 lakṣmyāṃ śabdamā° . vṛttibhedaśaktiśca arthabodhānukūlaḥ padapadārthasambandhaḥ sa ca idaṃ padamamumarthaṃ bodhayatu, asmāt śabdādayamartho boddhavya ityevaṃrūpaḥ icchātmakaḥ saṅketaḥ, ghaṭādipadārthaviśeṣyaka ghaṭādipadajanyabodhaviṣayatāprakārakecchāṣiṣayovā . mīmāṃsakāstu abhidhā nāma padārthāntaraṃ saṅketagrāhyaṃ śaktirityāhuḥ . padapadārthayoḥ sambandhāntaraṃ śaktiriti śābdikāḥ . sā ca śaktistrividhā rūḍhiryogaḥ yogarūḍhiśceti tatrādyā ghaṭādipadeṣu, dvitīyā pācakādipadeṣu, tṛtīyā paṅkajādipadeṣu . prābhākaramate śaktirdvividhā anubhāvikā smārikā ca tatrādyā kāryatvānvite, dvitīyā tu jātau . tatra gavādipadānāṃ jātyākṛtiviśiṣṭavyaktau śaktiriti naiyāyikāḥ . vyaktāveva śaktiriti navyāḥ . jātthākṛtivyaktiṣu tisṛṣu śaktiriti vaiyākaraṇāḥ jātāveva śaktirvyakterbhānaṃ tvākṣepāditi bhāṭṭādayaḥ . jātau thyaktau cobhayatra śaktiḥ kintu jātyaṃśe jñātā vyaktyaṃśe svarūpasatī pratyāyiketi . kāryānvitavyaktau śaktiriti prābhākarāḥ . dhātostu phalāvacchinnavyāpāre śaktiriti naiyāyikāḥ . phala eva śaktiriti maṇḍanādayaḥ . vyāpāre śaktiriti ratnakoṣakṛt . ākhyātasya kṛtau śaktiriti naiyāyikāḥ . kartari śaktiriti śābdikāḥ . vyāpāramātre śaktiriti mīmāṃsakāḥ . caturvidhaviṣayatvāt tasyāścāturvidhyaṃ śabdaśa° pra° alaṅkārimate darśitaṃ yathā jātidravyaguṇaspandairdharmaiḥ saṅketavattayā . jātiśabdādibhedena cāturvidhyaṃ pare jaguḥ . gogavayādīnāṃ gotvādijātyā, paśvādyādīnāṃ lāṅgūladhanādidraghyeṇa, dhanyapiśunādīnāṃ puṇyadveṣādiguṇena calacapalādīnāñca śabdānāṃ karmaṇāvacchinnaśaktimattvāccāturvidhyameba rūḍhānāmiti taduktaṃ daṇḍyācāryaiḥ śabdaireva pratīyante jātidravyaguṇakriyāḥ . cāturvidhyādamīṣāntu śabda uktaścaturvidhaḥ iti . tadetannirāsitaṃ tatraiva tadetajjaḍamūkamūrkhādīnāmanyaśūnyādīnāñca śabdānāmaparigrahāpattyā parityaktamasmābhiḥ .

śaktigraha pu° 6 ta° . śakteḥ arthabodhakatārūpavṛtterjñāne .

śaktigrāhaka pu° śarkti gṛhlāti graha--ṇvul . 1 kārtikeye śaktiṃ grāhayati yodhayati graha--ṇic ṇvul . śaktigrahaṃ vyākaraṇopamānāt koṣāptavākyāt vyavahārataśca . vākyasya śeṣādvivṛtervadanti sānnidhyataḥ siddhapadasya vṛddhāḥ ityukte śaktibodhake 2 hetau . śaktigrahaprakāraśca śabdaśaktiprakāśikāyāṃ darśito yathā saṅketasya grahaḥ pūrva vṛddhasya vyavahārataḥ . paścādevopamānādyaiḥ śaktidhīpūrvakairasau . prathamaṃ ṣadeṣu saṅketagrahovṛddhasya vyutnnasya śabdādhīnadhyavahārādeva bālānāṃ tathāhi gāmānayeti kenacinnipuṇena niyuktaḥ kaścana vyutpannastadvākyato'rthaṃ pratītya gavānayanaṃ karoti taccopalabhamāno bāla idaṃ gavānaryanaṃ svanocarapravṛttijanyaṃ ceṣṭātvānmadīyastanapānādivadityanumāya sā gavānayanapravṛttiḥ svaviṣayadharmikakāryatājñānajanyā pravṛttitvānnijapravṛttivaditi pravṛttergavānayanadharmikakāryatājñānajanyatvaṃ prasādhya gavānayanagocaratajjñānamasādhāraṇahetukaṃ kāryatvāddhaṭavadityevamanuminvānaḥ samupasthitatvāllāghavācca śrutaṃ vṛddhavākyameva tadasādhāraṇakāraṇatvenāvadhārayati tadanantarañca gavādipadānāṃ pratyekamāvāponāpena gavādibuddhau janakatvamavagatyānatiprasaktaye gavādisaṅketasya tadanukūlatvaṃ kalpayati . paścāttu kvacidupamānācchaktigraho yathā gavādipadaśaktidhīsāciṣyena gosādṛśyātideśavākyāt gavayapadavācyatvabodhottaraṃ gavayatvajātyavacchinne gosādṛśyagrahāt gavayo gavayapadavācya ityākāraḥ . kvacicca vyākaraṇāt yathā karmaṇi dvitīyā kartari parasmaipadamityānuśāsanāt karmatvādau dvitīyādeḥ . kvacit koṣādapi yathā guṇe śuklādayaḥ puṃsi guṇiliṅgastu tadvati . suśīmaḥ śiśaro jaḍaḥ . cūrṇe kṣodaḥ samutpiñjalau bhṛśamākule ityādi koṣebhyaḥ śvaityādau śuklādiśabdasya . kvacidviraṇādapi yathā pacati pākaṃ karotīti tulyārthakavākyāt kṛtyādau tiṅādeḥ . kvacit prasiddhārthaśabdasāmānādhikaraṇyādapi yathā nīrūpasparśavān vāyurnisparśamūrtimanmana ityādau rūpaśūnyasparśavadādiṣu vāyvādipadasya . vāyutvādijāteratīndriyatvena svarūpatastadavacchinnasyānupasyityā tatra śaktigrahāyāgāt yathā vā satkṛtyālaṅkṛtāṃ kanyāṃ dadānaḥ kṛkudaḥ smṛtaḥ ityādāvuktarītyā kanyādātrādiṣu kukudādipadasya . sahakāra . tarau maghuraṃ rauti pika ityādikantu na yuktapamuktakrameṇa śaktigrahasyodāharaṇaṃ tiṅarthe dharmiṇyabhedena nāmārthānvavasyāvyutpannatvāt pratyakṣasiddhakaukilatvajātyavacchinna eva lāghavena pikaśabdasma śaktyavacchedācca . kvacidvākyaśeṣādapi yathā yavapadasya kaṅguprabhṛtau slecchānāṃ dīrghaśūke ca śiṣṭānāṃ ghyavahārādekamātraśakteḥ paricchettumaśakyatvāt nānārthatvasya cānyāyyatvāt yavamayaścarurbhavatītiśrutau yavapadasyārthasandehe vasante sarvaśasyānāṃ jāyate patraśātanam . sodamānāstu tiṣṭhanti yavāḥ kaṇiśaśālina ḥ iti vidhyarthākāṅkṣayā pravarta mānādvākyaśeṣāddīrghaśūka eva yavapadasya śaktigrahaḥ . yathā vā svārājyakāmo'gniṣṭomena yajetetyādividhiśeṣībhūtebhyaḥ yanna duḥkhena sambhinnaṃ na ca grastamanantaram . amilāmopanītaṃ ca tatsukhaṃ khaḥpadāspadama ityādivākyebhyaḥ svarādipadasya .

śaktidhara pu° śaktiṃ dharati ghṛ--ac . 1 kārtikeye 2 sāmarthyadhare tri° śaktidharaḥ kumāraḥ iti raghuḥ . bhṛ--kvip 6 ta° . śaktibhṛdādayo'pyatra .

śaktiparṇa pu° śaktiriva parṇaṃ yasya . saptaparṇe jaṭā° .

śaktipāṇi pu° śaktiḥ pāṇau yasya . kārtikeye halā° śaktihastādayo'pyatra .

śaktihetika pu° śaktirhetiḥ praharaṇāstraṃ yasya kap . śaktyā yoddhari .

śa(sa)ktu pu° ba° va° śa(sa)ca--tun (chātu) bhṛṣṭhayavādicūrṇe amaraḥ . kṛtānnaśabde 2185 pṛ° tadbhedādi dṛśyama .

śaktuphalā(lī) strī śaktava iva sūkṣmāṇi phalānyasyāḥ vā ṅīp . śamīvṛkṣe śabdaca° .

śaktri(kithra) pu° vaśiṣṭhamuneḥ putre parāśarasya pitari munibhede

śaknu tri° śaka--nu . priyabhāṣiṇi amaraḥ .

śakya tri° śaka--yat . 1 śaktiyukte 2 śaktyā baudhye'rthe . 3 samarthanīye . 4 sādhayituṃ yogye ca .

śakyatāvacchedaka tri° 6 ta° . śakyapadārthasyāsādhāraṇadharbhe yena dharmeṇa arthasya śabdasaṅketaviṣayatā tasmin dharme . yathā ghaṭaśabdaḥ ghaṭatvavantaṃ padārthaṃ vodhayati atastadasādhāraṇadharmo ghaṭatvaṃ ghaṭaśabdasya śakyatāvacchedakam .

śakra pu° śaka--rak . 1 indre amaraḥ . 2 kuṭajavṛkṣaṃ 3 arju navṛkṣe medi° . 4 jyeṣṭhānakṣatre 5 pecake ca . indrasya caturdaśavidhatvam bhanvantarabhedena indraśabde darśitamataḥ tatsaṃkhyāsāmyāt 6 caturdaśasaṃkhyāyām .

śakragopa pu° śakraṃ śakradhanurgopāyati samavarṇatvāt gupa--aṇ . indragope kīṭe jaṭā° .

śakraja pu° śakrāt jāyate jana--ḍa . 1 kāke trikā° . 2 indrajanye tri° . śakrajātādayo'pyatra .

śakrajit pu° śakraṃ jitavān ji--kvip tuk ca . 1 rāvaṇātmaje meghanāde rākṣase . 2 indrajetari tri° .

śakradhanus na° 6 ta° . methalāñchane dhanurākāre sūryakiraṇasamparkaje padārthabhede (rāmadhanuka) amaraḥ .

śakradhvaja pu° 6 ta° . bhādraśukladvādaśyāṃ pūjye indradaivate dhvajākāre padārthe . indradhvajaśabde 946 pṛ° dṛśyam .

śakranandana pu° 6 ta° . arjune jaṭā° . 2 indragandake tri° .

śakraparyāya pu° śakrasya paryāyo nāma nāma yasya madhyapadalopaḥ . 1 kuṭajavṛkṣe ratnamālā 6 ta° . indrasya 2 vācakaśabde ca .

śakrapādapa pu° 6 ta° . 1 devadāruvṛkṣe amaraḥ . 2 kuṭajavṛkṣe rājani° .

śakrapuṣpī strī śakrasyeva puṣpamasyāḥ ṅīp . agniśikhāvṛkṣe amaraḥ . svārthe ka . tatraiva ratnamā° .

śakrabhavana na° 6 ta° . svarge trikā° . śakrāvāsādayo'pyatra .

śakrabhūbhavā strī śakrarūpabhubi bhavati bhū--ac . indravāruṇyām śabdaca° .

śakramātṛ strī śakrasya māteva . 1 bhārgyām rājani° . 6 ta° . 2 indrajananyām adityām .

śakramūrdhan pu° śakrasyeva śikhāvān mūrdhā yasya . 1 valmīke trikā° . 6 ta° . 2 indramastake . śakraśīrṣādayo'pyatra .

śakravallī strī śakrapriyā vallī . indravāruṇyām rājani° .

[Page 5077b]
śakravāhana pu° śakraṃ vāhayati vaha--ṇic--lyu . meghe śabda ca° indravāhanādayo'pyatra .

śakravīja na° śakrasya kuṭajasya vījam . indrayave rājani° .

śakraśākhin pu° śakranāmakaḥ śākhī . kuṭajavṛkṣe bhāvapra° .

śakrasārathi pu° 6 ta° . indramārarathau mātalau .

śakrasuta pu° śakrasya sutaḥ . 1 vālināmake vānararāje halāyu° . 2 indraputre arjune ca .

śakrasudhā strī śakrasya sudheva . pālaṅkyām śabdaca° .

śakrasṛṣṭā strī 6 ta° . harītakyām trikā° .

śakrākhya pu° śakrasyevākhyā yasya . 1 pecake trikā° .

śakrāṇī strī śakrasya patnī ṅīṣ ānuk ca . pulomajāyāmindrapatnyām śabdamā° .

śakrāśana na° śakreṇāśyate aśa--karmaṇi lyuṭ . bhaṅgāyām śakrāśanantu tīkṣṇoṣṇaṃ mohakṛt kuṣṭhanāśanam . balamedhāgnida śleṣmadoṣahāri rasāyanam rājava° .

śakrāśana pu° śakraṃ tannāmaśnute ṣyāpnoti aśa--lyu . kuṭajavṛkṣe ṣabdaca° .

śakri pu° śaka--krin . 1 meghe 2 vajre 3 gaje 4 patre ca saṃkṣiptasāraḥ .

śakrotthāna na° śakrasya taddhvajasya utthānam . bhādraśukladvādaśyāṃ kartavye 1 śakradhvajasthotthāne tadupalakṣite 2 utsave ca . indradhvajaśabde 946 pṛ° dṛśyam .

śakva pu° śaka--van . gaje si° kau° .

śaṅka pu° śaka--ac vā + sum . śakaṭādivāhakavṛṣe hārā° .

śaṅkara pu° śaṃ karoti kṛ--ac . 1 mahādeve 2 kalyāṇakare tri° 3 śivatnyāṃ strī ṅīṣ . 4 sā ca mañjiṣṭhāyāṃ śabdaca° . 5 śamyāṃ rājani° .

śaṅkarāvāsa pu° 6 ta° . 1 kailāsācale . śaṅkarasyāvāsa iva śubhratvāt . 2 karpūre rājani° .

śaṅkā strī śaki--a . 1 trāse 2 vitarke medi° 3 saṃśaye ca .

śaṅkita tri° śaṅkā jātāsya tāra° itac . 1 bhīte trikā° 2 sandigdhe 3 titarkite ca .

śaṅku pu° śaki--uṇ . 1 svāṇau . 2 bhatsyabhede . 3 śalyāstre amaraḥ . 4 kīlake . 5 daśakoṭisaṃkhyāyām 6 tatsaṅkyāte . 7 mahādeve . 8 kaluṣe medi° . 9 pattraśirājāle 10 meḍhre hemaca° . 11 nakhīnāmadravye jaṭā° . 12 chāthāparibhāṇārthe kāṣṭhādinirmite, arkāṅgulā tu sūcyagrā kāṣṭhī dvyaṅgugamūlikā . śaṅkusaṃjñā bhaveccaiva tacchāyāṃ parikalpayet ityukte 13 kīlabhede ca jyo° ta° . 14 janamejayaputrabhede bhā° ā° 95 a° . 15 navaratnāntargatakavibhede . diksādhanārthaṃ sū° si° śaṅkuśca darśito yathā śilātale'mbusaṃśuddhaṃ vajralepe'pi vā same . tatra śaṅkvaṅgulairiṣṭaiḥ samaṃ maṇḍalamālikhet . tanmadhye sthāpayecchaṅkuṃ kalpanāddvādaśāṅgulam . tacchāyāgraṃ spṛśed yatra vṛtte pūrvāparārdhayoḥ . tatra vindū vidhāyobhau vṛtte pūrvāparā bhidhau . tanmadhye timinā rekhā kartavyā dakṣiṇottarā . yāmyottaradiśormadhyā timinā pūrvapaścimā . diṅmadhyamatsyaiḥ saṃsādhyā vidiśastadvadeva hi . tatra diksādhanodhakrame prathamamambu saṃśuddhe jalavat samīkṛte śilāpradeśe api vātha vā tadabhāve'nyatra vajralepe catvarādau ghuṇṭanādinā samasthāne kṛte śaṅkvaṅgulaiḥ śaṅkasthāṅgulavibhāgamānagṛhītairabhīṣṭasaṃkhyākāṅgulairvyāsārdharūpairvṛttabhavakramāt likhet . sarvataḥ kendrādvṛttaparidhirekhā tulyā syāt tathetyarthaḥ . tatastanmadhye tasya vṛttasya kendrarūpamadhye kalpanayā dvādaśasaṃkhyākāṅgulāni tulyāni yasmiṃstaṃ dvādaśavibhāgāṅkitamityarthaḥ . śaṅkuṃ samatalamastakaparidhikāṣṭhadaṇḍaṃ sthāṣayet . tataḥ pūrvāparārdhayordinasya prathamadvitīyabhāgayostacchāyaḥgraṃ sthāpitaśaṅkośchāyāntapradeśo maṇḍalaparidhau yasmin vibhāge spṛśet . dinasya prathamavibhāge'nukṣaṇaṃ chāyāhrādvṛtte yatra praviśati dinasyāparārdhe chāyānukṣaṇavṛddhervṛttaṃ yatra nirgacchatītyarthaḥ . tatra nirgamanapraveśasthānayorubhau dvau vindū pūrvāparasañjñau krameṇa vṛtte paridhiresvāyāṃ kṛtvā tanmadhve pūrvāparavindvantaramadhye timinā matsyena rekhā kāryā sā dakṣiṇottararekhā bhavati . matsyastu vindvantarālasūtramitena vyāsārdhena vindudvayakendrakalpanena vṛttadvayaṃ niṣpādya vṛttadvaayasaṃyogābhyāṃ vṛttadvayaparidhivibhāgābhyāmantargataṃ matsyākāraṃ sthānaṃ bhavati . tatraikaḥ saṃyogo mukhaṃ bāhyavṛttabhāgasammārjanenāparasaṃyogastu pucchamitaravṛttabhāgadvayasammārjanena sukhapucchāvadhyṛjvī rekhā dakṣiṇottararekhā . tatra vindoḥ savyaṃ rekhāgraṃ dakṣiṇā dik . paścimavindoḥ savyaṃ rekhāgramuttarā dik . anantaraṃ pūrvavṛttaṃ matsyaśca sammārjanīyaḥ . śaṅkurapi tatsthānānniṣkāsya iti kevalā dakṣiṇottararekhā sthiteti tātparyam . dakṣiṇottaradiśormadhyasthāne timinā dakṣiṇottararekhāmiteta vyāsārdhena dakṣiṇottarasthānābhyāṃ pūrvavat pratyekaṃ vṛttaṃ vidhāya pūrvavat siddhena matsyetetyarthaḥ . pūrvapaścimā rekhā kāryā . tatra pūrvavindorāsannaṃ rekhāgraṃ pūrvā paścimavindorāsannaṃ rekhāgraṃ paścimeti matsyasammārjane kevalā pūrvāpararekhāpi siddhā . atha rekhāsaṃyogasthānāt diksādhanopakramoktaṃ pūrvavṛttamullikhet . tadvṛttaparidhau yatra rekhā lagnā tatra digiti tadvṛttamadhyasya dikcatuṣṭayaṃ vṛtte siddham . tadvat yathā dakṣiṇottarābhyāṃ pūrvāparā sādhitā tatprakāreṇetyarthaḥ . evakāro'nyaprakāranirāsārthakaḥ . hi niścayena . vidiśaḥ koṇadiśo diśāṃ pūrvādisiddhadiśāṃ ye madhyamatsyā aghyavahitadigdvayāntarotpannā laghavastaiḥ saṃsādhyāḥ samyakprakāreṇa sādhyāḥ . rekhāvṛttasaṃyogasthatvena jñeyāḥ raṅganā° . chāyāśabde 2986 pṛ° dṛśyam .

śaṅkukarṇa pu° śaṅkuriva karṇāvasya . 1 gardabhe trikā° . dānavabhede harivaṃ° 3 a° . 3 skandānucarabhede bhā 47 a° .

śaṅkutaru pu° śaṅkuyogyastaruḥ . sālavṛkṣe śabdara° . śaṅkuvṛkṣādayo'pyatra .

śaṅkulā strī śaki--ulac . 1 utpalapatrikāyām saṃkṣiptasā° pūgacchedakāstrabhede (jāṃti) śaṅkulākhaṇḍaḥ iti si° kau° .

śaṅkoca(ci) pu° śaki--uca--(uci) vā . matsyabhede jaṭā° .

śaṅkha pu° na° śama--kha . 1 svanāmakhyāte samudrajāte padārthe amaraḥ . 2 lalāṭāsthni, 3 nidhibhede, 4 nakhīnāmagandhadravye medi0, 5 karṇasamīpasthe--asthni, 6 nāgabhede, 7 hastidantamadhye trikā° . 8 daśanikharvasaṃkhyāyāṃ, 9 tatsaṃkhyāte ca . tasya śaṅkhacūḍāsurāsthitastadutpattiḥ brahmavai° prakṛ° 18 a° uktā yathā . atha śambhurhareḥ śūlaṃ jagrāha dānavaṃ prati . grīṣmamadhyāhnamārtaṇḍasamānarucamuttamam . śūlañca bhramaṇaṃ kṛtvā papāta dānavopari . cakāra bhasmasāttañca sarathañcābalīlayā . sa śivastena śūleba dānavasyāsthijālakam . premṇā ca prerayāmāsa lavaṇode ca sāgare . asthibhiḥ śaṅkhacūḍasya śaṅkhajātirbabhūva ha . mānāprakāra rūpā ca śaśvat pūtā sarārcane . praśastaṃ śaṅkhatoyañca devānāṃ prītidaṃ param . torthatoyasvarūpañca pavitraṃ śambhunā vinā . śaṅkhaśabdo bhavedyatra tatra lakṣmīśca susthirā . sa snātaḥ sarvatīrtheṣu yaḥ snātaḥ śaṅkhavāriṇā . śaṅkhe hareradhiṣṭhānaṃ yataḥ śaṅkastato hariḥ . tatraiva satataṃ lakṣmīrdūrībhūtasamaṅkhalam . strīṇāñca śaṅkhadhvanibhiḥ śūdrāṇāñca viśeṣataḥ . bhītā ruṣṭā yāti lakṣmīḥ sthalamanyat sthalāttataḥ 10 mudrābhede tantrasā° . 11 prastarabhede . yuktikalpatarau tallakṣaṇādi yathā kṣīrodakūle'pi surāṣṭradeśe tadanyato'pi prabhavanti śaṅkhāḥ . aruṣkavarṇāḥ śaśiśubhrabhāsaḥ susūkṣmavaktrā guruvo mahāntaḥ . te vāmadakṣiṇāvartabhedena dbividhā matāḥ . dakṣiṇāvartaśaṅkhastu kuryādāyuryaśodhanam . tenaiva śirasā yastu śraddadhānaḥ pratīcchati . vāri hitvā sa pāpāni puṇyamāpnoti mānavaḥ . vṛttatvaṃ snimdhatācchatvaṃ śaṅkhasyeti guṇatrayam . āvartabhaṅgadoṣo hi hemayāgādvinaśyati . brahmādijātibhedena sa punaścaturvidhaḥ . ye snigdhamasṛṇākārā mṛdavo laghavastathā . brāhmaṇāḥ prastarājñeyāḥ sarvakarmasu śobhanāḥ . ye dṛḍhāṅgāḥ suguravatathāṃśāṃśavibhāginaḥ . aśmānaḥ kṣatriyājñeyāḥ karkaśāṅgāstathaiva ca . mṛdavo guruvo ye tu ye sneheneva rakṣitāḥ . te vaiśyāḥ svavibhaktāṃśā yujante sarvakarmasu . ye karkarāvṛtāṅgāśca karkarā ye pratiṣṭhitāḥ . ye'tyantaguruvaḥ snigdhāste śūdrāḥ prastarādhamāḥ . iti proktamaśeṣeṇa samyak pāṣāṇalakṣaṇam . vicārya matimān kārye niyoktavyaṃ vicakṣaṇaiḥ .

śaṅkhaka na° śaṅgasya vikāraḥ vun . 1 śaṅkhajāte valayākāre padārthe medini° 2 śiroroge pu° tasya lakṣaṇādi yathā pittaraktānilāduṣṭāḥ śaṅkhadeśe vimūrchitāḥ . tīvra rugdāharogaṃ hi śothaṃ kurvanti dāruṇam . saśiroviṣavadvegānnirudhyāśu galaṃ tathā . trirātrājjīvitaṃ hanti śaṅkhako nāma nāmataḥ . tryahājjovitabhaiṣajyaṃ pratyākhyeyasya kārayet . pittaraktānilā ityatra kapho'pi yojyaḥ kṛtānutāpaḥ kaphapittaraktairiti suśrutavacanāt . vimūrchitāḥ pravṛddhāḥ trirātrāt trirātramadhye mārayati bhāvapra° .

śaṅkhakāra pu° śaṅkhaṃ tadvikāraṃ valayākāraṃ padārthaṃ karoti kṛ--aṇ . varṇasaṅkarajātibhede (rśākhārī) . sa tu śūdrāgarbhe viśvakarmato jātaḥ vrahmavai° .

śaṅkhacarī strī śaṅkha lalāṭāsthni carati cara--ṭa . lalāṭi kāyāṃ trikā° .

śaṅkhacarcā strī śaṅkhasya carcā bhūṣā yataḥ . lalāṭikāyāṃ śabdara° .

śaṅkhacūrṇa na° 6 ta° . śaṅkhajāte cūrṇe . śaṅkhacūrṇaṃ kaṭu kṣāramuṣṇaṃ kṛmiharaṃ param rājava° .

śaṅkhadrāvaka pu° ārṣadhaviśeṣe . tatpākādi yathā arkasnuhī tathā ciṅkṣā tilāragbadhacitrakam . apāmārga bhasmasamaṃ vastrapūtaṃ jalaṃ haret . mṛdvagninā pacedttattu yāścallavaṇatāṅgatam . lavaṇena samau grāhyau dvau kṣārau ṭaṅgaṇaṃ tathā . samudraphenagodantakāśīśaṃ sorakā tathā . dviguṇaṃ pañcalavaṇaṃ mātuluṅgarasena ca . kācakūpyāntu saptāhaṃ vāsayedamlayogataḥ . śaṅkhacūrṇapalaṃ dattvā vāruṇī yantramuddharet . sarvadhātūn harecchīdhraṃ varāṭīśaṅkhakādikān . udarādikarogāṇāṃ sadyo hi nāśakaḥ paraḥ bhaiṣajyara° yoginībhairavābhyāñca balimādau pradāpayet . paścād yantrañca kartavyamevāha parameśvarī . rasaḥ śaṅkhadravo nāma śambhudevena bhāṣitaḥ . guhyād nuhyatamaṃ guhyamidānīṃ kathyate mayā . śaṅkhacūrṇaṃ yavakṣāraṃ sarjikākṣāraṭaṅgaṇam . samañca pañcalavaṇaṃ sphaṭikārī nṛśādaraḥ . kācakūpyāṃ tatra kṣipvā vāruṇī yantramuddharet . yāmārdhaṃ drāvayatyeṣa śaṅkhaśuktivarāṭakān . arśāṃsi nāśayet ṣaṭ ca mūtrakṛcchrāśmarīṃ tathā . udarāṣṭavidhaṃ hanti gulmaplīhodarāṇi ca . ajīrṇaṃ nāśayecchīghraṃ grahaṇīñca visūcikām . bhuktaśeṣe ca bhoktavyo māṣamātrorasottamaḥ . kṣaṇamātrādbhavet bhasma punarbhojanamicchati . pratyahaṃ bhojanānte ca saṃseghyo'yaṃ rasottamaḥ . na rujāyāṃ bhayaṃ kvāpi satyaṃ satyaṃ vadāmyaham . na deyaṃ yasya kasyāpi sadā gopyañca kārayet . rasaḥ śaṅkhadravo bāsa vaidyānāmupakārakaḥ .

śaṅkhadrāvin pu° śaṅkhaṃ drāvayati dru--ṇic--ṇini . amlavetase rājani° .

śaṅkhadharā strī ghṛ--ac 6 ta° . hilamocikāyām ratnamā° .

śaṅkhadhma pu° śaṅkhaṃ ghamati dhmā--ka . śaṅkhavādake . kvip . śaṅkhadhmā ityapyatra .

śaṅkhanakha pu° śaṅkhasya nastra iva . 1 kṣudraśaṅkhe (joṅgaḍā) amaraḥ . 2 nakhīnāmagandhadravye śabdara° strītvamapi tatra ṅīṣ .

śaṅkhapuṣpī strī śaṅkha iva puṣpamasyāḥ ṅīṣ . (śaṅkhālī) vṛkṣe rājani° . śaṅkhapuṣpī tu tīkṣṇoṣṇā medhyā kṛmiviṣāpahā . rājavallabhaḥ śaṅkhapuṣpī sarā medhyā kṛṣṇā mānasaroganut . rasāyanī kaṣāyoṣṇā smṛtikāntivalāgnidā . doṣāpasmarabhūtāsṛkkuṣṭhakramiviṣapraṇutaḥ bhāvapra° .

śaṅkhabhṛt pu° śaṅkhaṃ bibharti bhṛ--kvip tuk ca . viṣṇau hemaca° .

[Page 5080a]
śaṅkhamukha puṃstrī° śaṅkha iva mukhamasya . kumbhore hemaca° . striyāṃ ṅīṣ .

śaṅkhikā strī śaṅkhastadākāraṃ puṣpamastyasyāḥ ṭhan . (corakācakā) kṣupabhede śabdaca° .

śaṅkhin pu° śaṅkha + astyarthe ini . 1 viṣṇau, 2 samudre ca medi° .

śaṅkhinī strī śaṅkhastadākāraṃ puṣpamastyasyāḥ ini . 1 corapuṣpyām, amaraḥ . 2 śvetapannāge 3 viśvaḥ . 4 śvetabuhnāyāṃ 5 śvetacukrāyāṃ, 6 yavatiktāyāṃ, rājani° . 7 strībhede, 8 upadevatābhedeḥ, (śākacinnī) 9 śaṅkhavatyāṃ striyāñca . strobhedalakṣaṇaṃ ratimañjaryāmuktaṃ yathā dīrghā sudīrghanayanā varasundarī yā kāmopabhogarasikā guṇaśīlayuktā . rekhātrayeṇa ca vibhūṣitakaṇṭhadeśā sambhogakelirasikā kila śaṅkhinī sā . śaśake padminī tuṣṭā citriṇī ramate mṛge . vṛṣabhe śaṅkhinī tuṣṭā hastinī ramate haye . padminī padmagandhā ca mīnagandhā ca citriṇī . śaṅkhinī kṣāragandhā syāt madagandhā ca hastinī .

śaṅkhinīphala pu° śaṅkhinyā iva phalamasya . śirīṣavṛkṣe rājani° .

śaṅkhinīvāsa pu° 6 ta° . śākhoṭakavṛkṣe śabdaca° .

śaca gatau bhvā° ātma° saka° seṭ idit . śañcate, aśañciṣṭa .

śaca vāci bhvā° ātma° saka° seṭ . śacate aśaciṣṭa .

śaci(cī) strī śaca--in vā ḍīp . 1 indrapatnyām amaraḥ . 2 karaṇāntare medi° .

śacīpati pu° 6 ta° . indre amaraḥ . śacībhartrādayo'pyatra .

śaṭa(ṭha) ślāghāyāṃ cu° ā° saka° seṭ . śāṭa(ṭha)yata aśīśaṭa(ṭha)ta .

śaṭa śāde aka° rogajanane gatau bhede ca saka° para° bhvā° śaṭati . aśāṭīt aśaṭīt .

śaṭa pu° śaṭati rujati dantaṃ śaṭa--ac . 1 amle si° kau° . 2 siṃhakesare 3 jaṭāyāñca strī amaraḥ ṭāp .

śaṭi(ṭī) strī śaṭa--in vā ṅīp . (vana ādā) svanāmakhyāte oṣaghibhede śaṭī palāśī ṣaḍgranthā suvratā gandhamūlikā . gandhārikā gandhavadhūrvadhūḥ pṛthupalāśikā . bhavedgandhapalāśī tu kaṣāyā grāhiṇī laghuḥ . tiktā tīkṣṇā ca kaṭu kā'nuṣṇāsyamalanāśinī . śoṣakāsavraṇaśvāsaśūlādhmāna grahāpahā bhāvapra° .

śaṭṭaka na° śaṭa--kvip ṭaka--ac karmadhā° . ghṛtajalamiśritaśālicūrṇe . śālicūrṇaṃ ghṛtaṃ toyaṃ miśritaṃ śaṭṭakaṃ vadet bhāvapra° .

[Page 5080b]
śaṭha badhe saka° kaitave kleśe ca aka° bhvā° para° seṭ . śaṭhati aśāṭhīt aśaṭhīt .

śaṭha ālasye cu° para° aka° seṭ . śāṭhayati te aśīśaṭhat ta .

śaṭha duṣṭavacane ada° cu° ubha° saka° seṭ . śaṭhayati te aśaśaṭhat ta

śaṭha na° śaṭha--ac . 1 tagare 2 kuṅkume 3 lauhe ca rājani° . 4 dhūstūre 5 madhyasthapuruṣe ca pu° . priyaṃ vakti puro'nyatra vipriyaṃ kurutaṃ bhṛśam . vyaktāparādhaceṣṭaśca śaṭho'yaṃ kathito budhaiḥ viṣṇapu° ukte 6 dhūrte tri° medi° 7nāyakabhede pu° tallakṣaṇaṃ yathā śaṭhā'yamekatra baddhabhāvo yaḥ . darśitabahiranurāgo vipriyamanyatra gūḍhamācarati sā° da° .

śaṭhatā strī śaṭhasya bhāvaḥ tal . śāṭhye vañcanāyāñca .

śaṭhambā strī śaṭha--ac abi--ac karma° śaka° . ambaṣṭhāyām rājani0

śaḍa saṃghāte roge ca aka° bhvā° para° seṭ idit . śaṇḍati aśaṇḍiṣṭa .

śaṇa dāne bhvā° para° saka° seṭ . śaṇati aśāṇīt aśaṇīt śaśāṇe śeṇatuḥ .

śaṇa pu° śaṇa--ac . svanāmakhyāte kṣupabhede hemaca° .

śaṇaghaṇṭikā strī śaṇaḥ ghaṇṭeva tattulyaravaphalakatvāt ivārthe kan . ghaṇṭāravatulyaphalāyām śaṇapuṣpyāṃ rājani° .

śaṇaparṇī strī śaṇasyeva parṇyānyasyāḥ ṅīp . asanaparṇyām rājani° .

śaṇapuṣpī strī śaṇasyeva puṣpamasyāḥ ṅīp . (jhājhane) vanaśaṇe svārthe ka . tatraiva .

śaṇasūtra na° śaṇājjātaṃ sūtram . śaṇajātaṃ jāle amaraḥ .

śaṇāluka pu° śaṇa ivālukaḥ . ārevatavṛkṣe (śoṇālu) śabdara0

śaṇikā strī śaṇastatpuṣpamastyasyāḥ ṭhan . śaṇapuṣpyāṃ rājani0

śaṇḍa na° śaḍi--ac . 1 padmādisamūhe śabdara° . 2 napuṃsake 3 vṛṣe ca dvirūpako° .

śaṇḍila pu° śaḍi--ilac . śāṇḍilyasya pitari munibhade tasyāpatyaṃ gargā° ghañ śaṇḍilya .

śaṇḍha na° śaṇa--ḍha tasya nettvam . 1 antaḥpurarakṣake kṛtrimaklīve 2 klīvamātre bharataḥ . 3 vṛṣe medi° 4 bandhyapuruṣe jaṭā° 5 unmatte dhanaṅgayaḥ .

śata na° eka° va° śo--ḍatac . 1 svanāmakhyātasakhyāyām 2 bahusaṃkhyāyāṃ 3 tatsaṃkhyāte ca . svārthe ka . tatraiva na° śatavācakaśabdāśca dhārtarāṣṭraḥ1 śatabhiṣā tārā2 puruṣāyuṣam3 rāvaṇāṅguliḥ4 padmadalaṃ5 indrayajñaḥ6 abdhiyojanam7 kavikalpalatā .

śataka tri° śataṃ parimāṇamasya lan . 1 śatasaṃkhyāyukte .

śatakumbha pu° śataṃ kumbhāyatra . svarṇasvaniparvatabhede bharataḥ .

[Page 5081a]
śatakoṭi pu° śataṃ koṭayo'grāṇi yasya . 1 vajre amaraḥ . śataguṇitā koṭiḥ śāka° . 2 śataguṇitakoṭisaṃkhyāyāṃ strī .

śatakratu pu° śataṃ kratavo'sya . indre amaraḥ .

śatagranthi strā śataṃ granthayo'sya . dūrvāyām rājani° .

śataghnī strī śataṃ hanti hana--ṭak . 1 astrabhede ayaḥkaṇṭakasaṃchannā śataghnī mahatī śilā vijayarakṣitaḥ . 2 vṛścikālyāṃ 3 karañje ca medi° .

śatatama tri° śatasya pūraṇaḥ tamap . śatasaṃkhyāpūraṇe .

śatatārā strī śataguṇitā tārāḥ śāka° . śatabhiṣānakṣatre .

śatadantikā strī śataṃ dantā iva santyasya ṭhan . nāgadantyām rājani° .

śatadru pu° śatadhā dravati--dru--ku ni° . nadībhede tannāmaniru ktiryathā śoke buddhiṃ tadā cakre nacaikatra vyatiṣṭhata . so'gacchat parvatāṃścaiva saritaśca sarāṃsi ca . dṛṣṭvā sa (vasiṣṭhaḥ) punarevarṣirnardī haimavatīṃ tadā . caṇḍagrāhavatīṃ bhīmāṃ tasyāḥ srotasyapātayat . sā tamagnisamaṃ vipramanucintya saridvarā . śatadhā vidrutā yasmācchatadruriti viśrutā . tataḥ sthalagataṃ dṛṣṭvā tatrāpyātmānamātmanā . martuṃ na śakyābhītyuktvā punarevāśramaṃ yayau bhā° ā° 177 a° .

śatadhā strī śataṃ granthīn dhatte dhā--ka 1 dūrvāyām . śata + prakāre dhāc . 2 śataprakāre avya° .

śatadhāman pu° śataṃ dhāmāni yasya . viṣṇau jaṭā° .

śatadhāra pu° śataṃ dhārā agrāṇi yasya . 1 ṣajre trikā° . 2 śatadhārāyukte tri° vasoḥ pavitramasi śatadhāram yarjurvedaḥ 13 . 49 .

śatadhṛti pu° śataṃ dhṛtayo'sya . 1 indre 2 brahmaṇi medi° 3 svarge ca viśvaḥ .

śatapattra na° śataṃ bahūni pattrāṇi sumasthadalānyasya . 1 padme amaraḥ . 2 mayūre 3 sārasakhage 4 dārvāghaṭakhage medi° 5 rājakīre hemaca° .

śatapattrī strī śataṃ pattrāṇi dalānyasyāḥ ṅīp . (seoti) puṣpavṛkṣabhede . svārthe ka . tatraiva .

śatapatha pu° śataṃ panthāno yatra acsamā° . yajurvedīyabrāhmaṇātmakagranthabhede .

śatapathika tri° śatapathaṃ vettyadhīte vā ṭhan . śatapathabrāhmaṇātmakagranthādhyāyini .

śatapada na° śataṃ padāni yatra . jyotiṣyokte nakṣatrapādānusāreṇa nāmakaraṇopayogiprathamavarṇasūcake 1 cakrabhede cakraśabde 2817 pṛ° dṛśyam . śataṃ pādāḥ yasyāḥ ṣādbhāvaḥ samā° ṅīṣ padbhāvaḥ . śatapadī 2 kīṭabhede (kāṇḍāi) strī amaraḥ . 3 śatamūlyāṃ rājani° .

śatapadma na° śatadalayuktaṃ padmam . 1 śatadalakamale 2 śvetapadmaṃ ca ratnamā° .

śataparvan yu° śataṃ parvāṇi granthayo yasya . 1 vaṃśe amaraḥ 2 ikṣubhede ca śataparvā bhavet kiñcit kośakāraguṇānvitaḥ . viśeṣāt kiñciduṣṇaśca sakṣāraḥ pavanāpahaḥ bhāvapra° . 3 kaṭukāyāṃ rājani° . 4 vacāyāṃ 5 dūrvāyāṃ ca strī 6 bhārgyāṃ medi° . 7 kojāgarapūrṇimāyāṃ śabdaratnā° . kap . tāsu medi° 8 yave śabdara° .

śatapād strī śataṃ pādā asyāḥ pādbhāvaḥ . kīṭabhede (kāṇḍāi) jaṭā° .

śatapādikā strī śataṃ pādā mūlānyasyāḥ kap . 1 kākolyāṃ jaṭā° . 2 jalaukāyāṃ ca śabdara° .

śatapuṣpā strī śataṃ puṣpāṇi yasyāḥ . (sulphā) 1 śākabhede (maurī) 2 kṣupabhede ca . kaṣ . tatraiva . śatapuṣpā kaduḥ snigdhā tiktoṣṇā kaphavātakṛt . rucyāvastihitā netryā baddhaviṭ kṛmiśukrahṛt . saṃgrāhiśītalā tiktā dāhanut vātalā laghuḥ bhāvapra° . kirātārjanīyagranthakārake bhāravikavau pu° trikā° .

śataprasūnā strī śataṃ prasūnāni yasyāḥ . (sulphā) śāke rājani° .

śataprāsa pu° śataṃ prāsā iva phalāni yasya . karavīrakṣe amaraḥ

śatabhiṣaj strī śataṃ bhiṣaja iva tārāḥ yatra . śatatārātmake aśvinyādiṣu caturviṃśe nakṣatre . śatabhiṣāpyatra strī

śatabhīru strī śataṃ bahavo viyogino bhīravo yasyāḥ 5 ta° . mallikāyām amaraḥ taddarśane hi bahuviyogināṃ kāmoddīpanāt tato bhīrutvama .

śatamakha pu° śataṃ makhā yajñā yasya . 1 indre halāyudhaḥ . 2 pecake ca .

śatamanyu pu° śataṃ manyavo yajñā yasya śate daityaṃṣu manyuḥ krodho vā yasya . 1 indre amaraḥ . 2 pecake ca .

śatamāna pu° na° śatena mīyate mi--lyuṭ . 1 rūpyapale 2 āḍhake 2 tatparimite ca amaraḥ .

śatamārin pu° śataṃ mārayati mṛ--ṇic--ṇini . viśiṣṭacikitsake .

śatamukhī pu° śataṃ mukhāni yasyāḥ ṅīṣ . 1 saṃmārjatyāṃ 2 śatamukhayukte tri° .

śatamūlā strī śataṃ mūlānyasyāḥ ṭāp . 1 dūrvāyāṃ 2 svanāmakhyātāyāṃ latāyāñca ṅīvantaḥ amaraḥ .

śatayaṣṭika pu° śataṃ yaṣṭayo gucchā yasya . śatagucchake hārabhede amaraḥ .

śatarudrīya na° śataṃ rudrānadhikṛtya kṛto granthaḥ cha . 16 a° yajurvedokte namaste rudra! manyava ityādike rudrādhyāye .

[Page 5082a]
śatarūpā strī śata rūpāṇyasyāḥ . 1 vrahmaṇaḥ patnyāṃ 2 tatkanyāyāṃ sāvitryāṃ ca tataḥ saṃjapatastasya bhittvā dehamakalmaṣam . strārūpamardhamakarodardhaṃ puruṣarūpavat . śatarūpā ca sā khyātā sāvitrī ca nigadyate . sarasvatyatha gāyatrī vrahmāṇī ca parantapa . dṛṣṭvā tāṃ vyathitastāvat kāmavāṇārdito vibhuḥ . upayeme sa viśvātmā śatarūpāmaninditām . tataḥ kālena mahatā tataḥ putro'bhavanmanuḥ . khāyambhuva iti khyātaḥ sa virāḍiti naḥ śrutam mātsye 3 a° .

śatavīryā strī śataṃ vīryāṇi yasyā 5 ba° . 1 śvetadūrvāyām 2 śatāvaryāṃ 3 kapiladrākṣāyāṃ ca rājani° .

śatavedhin pu° śataṃ vidhati vidha--ṇini . amlavetase amaraḥ

śatasahasra na° śataguṇitaṃ sahasraṃ śāka° . lakṣasaṃkhyāyām .

śatasāhasra tri° śataṃ sahasrāṇi parimāṇamasya aṇ uttarapadavṛddhiḥ . lakṣasaṃkhyāte .

śatahnadā strī śataṃ hrādāḥ śabdāyasyāḥ pṛṣo° hrasvaḥ . 1 vidyuti amaraḥ . 2 vajre medi° 3 dakṣakanyābhede vahnipu0

śatākṣī strī śatamakṣīṇīva puṣpāṇyasyāḥ ṣac samā° ṅīṣ . 1 rātrau 2 śatapuṣpāyām . śabdaca° 3 durgāyāñca bhūyaśca śatavārṣikyāmanābṛṣṭyāmanambhasi . munibhiḥ saṃstutā bhūmau sambhaviṣyāmyayonijā . tataḥ śatena netrāṇāṃ nirīkṣipyāmi yanmunīn . kīrtayiṣyanti manujāḥ śatākṣīmiti māṃ tataḥ debīmāhātmye .

śatāṅga pu° śatamaṅgānyavayavāyasya . 1 rathe amaraḥ 2 tinisavṛkṣe ca rājani° .

śatānanda pu° śatamānandayati aṇ . gotamaputre ahalyāgarbhaje 1 munibhede . sa ca janakarājapurohitaḥ . 3 devakīnandane medi° 4 brahmaṇi hemaca° 5 viṣṇurathe trikā° . 6 śatajanānandake tri° .

śatānīka pu° śatamanīkāni yasya . 1 vyāsaśiṣye munibhede 2 candravaṃśye nṛpabhede medi° . 3 sudāsarājaputre bhāga° 9 12 a° .

śatāra na° śatamarāṇyasya . vajre trikā° .

śatārus na° śataṃ arūṃṣi yatra . kuṣṭhabhede raktaṃ śyāvaṃ sadāhārti śatāruḥ syād bahuvraṇam bhāvapra° .

śatāyus tri° śatamāyurvarṣakālo'sya . śatavarṣamitavayaske śatāyurvai puruṣaḥ śrutiḥ .

śatāvarī strī śatamāvṛṇoti ā + vṛ--ac gaurā° ṅīṣ . 1 śatamūlyām amaraḥ . śatāvarī guruḥ śītā tiktā  rasāyanī . medhāgyipuṣṭidā snigdhā netryā gulmātisārajit . śukrastanyakarī balyā vātapittāsraśothajit bhāvapra° . 2 indrabhāryāyāṃ śabdaca° . 3 śaṭyāṃ trikā° .

śatāvarta pu° śatamāvartā yasya . viṣṇau hemaca° . śatadhā vartate ṇini . tatraiva . śatāvartin .

śatāhvā strī śataṃ śatamūlī śatapuṣpā veti āhvā yasyāḥ madhyapadalopaḥ . 1 śatamūlyāṃ rājani° 2 śatapuṣpāyāñca jaṭā0

śatika tri° śatena krītaḥ, tasya vikāraḥ tasyedaṃ vā ṭhan . 1 śatena krīte padārthe . 2 tadvikāre 3 tatsambandhini ca . śatamasmai vṛddhiḥ āyaḥ lābhaḥ śulakam upadā vā dīyate ṭhan . 4 vṛddhyādirūpaṇa śatadānasampradāne . pakṣe yat śatya tatrārthe .

śatya tri° śatena krītaḥ śatikaśabdavat yat . śatasaṃkhyātadravyeṇa krītādau śatikaśabdārthe .

śattru pu° śada--trun . 1 ripau rājñāṃ 2 viṣayānantarasthe nṛpe amaraḥ 3 jyotiṣokte lagnāvadhikaṣaṣṭhasthāne 4 kāmādiṣu ca . 5 śātake tri° .

śattrughna pu° śatrūn hanti hana--ka . daśarathātmaje sumitrāgarbhajelakṣmaṇānuje 2 ripunāśake tri° .

śada śātane śīrṇatāyāṃ bhvā° para° aka° aniṭ ḷdit . śīyate aśadat . śatsyati

śada gatau bhvā° ṣara° sārvadhātuke ātma° saka° aniṭ . śīyate

śada pu° śada--ac . phalabhūlādau siddhāntakau° .

śadri pu° śada--kri . 1 meghe 2 jiṣṇau medinī° 3 gaje uṇā0

śadru tri° śada--kru 1 patanakakartari 2 gantari ca .

śanakāvali(lī) strī śanaiḥ kāyati kai--ka pṛṣo° teṣāmāvaliryatra vā ṅīp . gajapippalyāṃ śabdaca° .

śanaparṇī strī śaṇasyeva parṇānyasyāḥ pṛṣo° ṇasya naḥ . kaṭukyām śabdaca° .

śani pu° śā--ani kicca . 1 sūryaputre chāyāgarbhajāte grahabhede śanirvihaṅgo'nilavanyavandhyā śūdrāṅganā dhātuḥsamosthiraśca . kruraḥ pratīcītuvaro'tivṛddho'karaḥ kṣitīṭ dīrghasunīlalauham . nīla° tāja° . mando'lasaḥ kapilakuntaladīrghagātraḥ sthūladvijaḥ paruṣaromakaconilātmā vṛhajjā° . 2 tatsvāmikadine ca śanau bandhyāṃ vijānīyāt jyo° ta° .

śanivāra pu° śanisvāmikovāraḥ . sūryādivāramadhye saptamevāre .

śanaiścara pu° śanaiścarati cara--ac . śanigrahe tasya grahāṇāṃ madhye sarvoparikakṣasthitatvāt bahuphālenaikaikarāśibhogāt bhṛdugatitvam .

śanais avya° śaṇa--ḍaisi pṛṣo° nuk ca . mande 2 aśaighyre ca amaraḥ .

[Page 5083a]
śansa hiṃsāyāṃ stutau kathane ca bhvā° para° saka° seṭ ktvā veṭ . śaṃsati aśaṃsīt .

śapa ākrośe vā bhvā° pakṣe divā° ubha° saka° aniṭ . śapati te śapyati te aśāpsīt .

śapatha pu° śapa--athan . satyatākaraṇāya divyabhedakaraṇe yathā etat yadi mithyā syāt tadā me etadaniṣṭaṃ syādityādi

śapana pu° śapa--lyuṭ . 1 śapathe amaraḥ . 2 gālau trikā° .

śapta tri° śapa--kta . 1 abhiśāpagraste 2 ulapākhye tṛṇabhede pu° śabdaca° .

śapha na° śama--ac pṛṣo° pasya phaḥ . 1 gavādīnāṃ khure 2 vṛkṣamūle ca medi° .

śaphara puṃstrī° śaphaṃ rāti rā--ka . (puṃṭī) matsyabhede amaraḥ striyāṃ ṅīṣ .

śapharādhipa pu° 6 ta° . illisamatsye trikā° .

śabda śabdakaraṇe a° cu° ubha° saka° seṭ . śabdayati te aśaśabdat ta .

śabda pu° śabda--ghañ . 1 dhvanyātmake 2 varṇātmake ca śrotrendriyagrāhye ākāśasthe guṇabhede .

śabdagraha pu° śabdaṃ gṛhvāti graha--ac . 1 śrotrendriye ghañarthe ap 6 ta° . 2 śabdajñāne .

śabdatanmātra na° karma° . sāṃkhyamatasiddhe ākāśakāraṇe sūkṣmabhūtabhede tanmātraśabde 3229 pṛ° dṛśyam .

śabdana tri° śabda--lyu . śabdakārake amaraḥ .

śabdabrahman na° śabdātmarka brahma . 1 vedātmake 2 sphoṭātmake ca nitthe śabdarūpe brahmaṇi .

śabdabhedin pu° śabdānusāreṇa bhinatti lakṣyam bhida--ṇini . 1 vāṇabhede 2 arjune trikā° .

śabdavedhin pu° śabdānusāreṇa vidhati lakṣyaṃ vidha--ṇini . 1 vāṇabhede 2 arjune ca dhaṃnañjayaḥ .

śabdaśakti strī 6 ta° . śabdānāmarthāvabodhakatārūpe abhighālakṣaṇādau vṛttirūpe sāmarthye .

śabdādhiṣṭhāna na° 6 ta° . karṇe hemaca° .

śabdānuśāsana na° anuśiṣyate'nena anu + śāsa--lyuṭ 6 ta° . śabdasādhutājñāpaka vyākaraṇe . atha śabdānuśāsanam mahābhāṣyam .

śabdālaṅkāra pu° śabdamātrakṛto'laṅkāraḥ . alaṅkāraśāstraprasiddhe'nuprāsādau alaṅkāre . alaṅkāraśabde tadbhedādikaṃ dṛśyam .

śabdita tri° śabda--kta . āhūte .

śama śāntau aka° śāntīkaraṇe saka° di° śamā° para° seṭ . śāmyati irit aśamat--aśamīt . udit ktvā veṭ . śāntaḥ . śamayati śāmavati .

[Page 5083b]
śama ālocane cu° uma° saka° seṭ . śāmayati te śamayati te aśīśamat ta .

śama pu° śama--ghañ . 1 śāntau antarindrivadamane amaraḥ . 2 mokṣe trikā° 3 pāṇau rāmāśramaḥ . 3 upacāre rājani° .

śamatha pu° śama--athac . 1 śāntau amaraḥ . 2 mantriṇi medi° .

śamana pu° śamayati śama--ṇic--lyu . lokārnā puṇyāpuṇyaphaladātṛtvena daṇḍakārake 1 yame amaraḥ . śama--ṇicbhāve lyuṭ . 2 śāntīkaraṇe na° . 3 yajñārthapaśudhāte amaraḥ 4 carvaṇe dharaṇiḥ 5 hiṃsāyāṃ hemaca° 6 mṛgabhede śabdaca° .

śamanasvasṛ strī 6 ta° . yamunāyām amaraḥ .

śamala na° śama--kalac . 1 viṣṭhāyām amaraḥ . 2 pāpe saṃkṣipta0

śami(mī) strī śama--in vā ṅīp . (śāṃva) 1 vṛkṣabhede śamī tiktā kaṭuḥ śītā kaṣāyā recanī saghuḥ . kampakāsaśramaśvāsakuṣṭārśaḥkṛmijit smṛtā māvapra° . 2 śimbāyācca (śuṃṭi) hemaca° . 3 bāṅkhajau medi° .

śamin tri° śāmyati śama--ṇini . śānye .

śamīka pu° śama--bā° īka . munibhede .

śamīgarbha pu° śamīgarbha ādhāratvenāstyasya ac . 1 vahnau 2 vipre ca śabdaca° .

śamīdhānya na° śamī śigyaiva dhānyam . śimbātmake mādhamudgādau dhānye amaraḥ . śamījāḥ śimbijāḥ śimbā tarāḥ sūpyāśca vaidalāḥ. vaidalāmadhurā rūkṣāḥ kaṣāyāḥ kaṭupākinaḥ . pātalāḥ kaphapittaghnā badvamūtramalā himāḥ . ṛte sudgamasṛrābhyāmanye tvādhmānakārakāḥ . sudgamasūrasoranāṣmānadāritvamanyavaidalāpekṣayā na tu sarvatā etayorapi kiñcidādhmānakāritvadarśanāt bhāvapra° śūkadhānyaṃ śamīdhānyaṃ samātītaṃ praśasyate . parato vātakṛdrūṇaṃ dhrāyeṇābhinanaṃ guru . yavagodhūmamāṣāśca tilāścābhinayā hitāḥ . purāṇāvirasārūkṣā na tathārdhakarā katāḥ rākṣavasubhaḥ .

śamīpattrī strī śamyā iva pattramasyāḥ ṅīp . sajjādulatāyāṃ jaṭā° .

śamīra pu° alpā śamī alpārthe ra kvacit svārdhidhā api pratyayāḥ prakṛtito liñjavacanānyativartante iti bhāṣyokteḥ puṃstvam . kṣudrāyāṃ śabhyām amaraḥ .

śampā strī śaṃ pāti pā--ka . vidyuti amaraḥ .

śampāka pu° śaṃ śivaṃ pāke phale vā yasya . 1 āragbadhe amaraḥ . 2 vipāke 3 yāvake ca hemaca° .

śamba gatau bhvā° para° saka° seṭ . śambati aśambīt .

[Page 5084a]
śamba pu° śamba--ac . 1 vajre 2 mūsalāgrasthitalauhe medi° . 2 lauhakāñcyāṃ helaca° . 4 anulomakarṣaṇe bharataḥ . 5 daridre ca saṃkṣiptasā° 6 bhāgyabati tri° rāmāśramaḥ .

śambara na° śamba--aran . 1 jale 2 dhane 3 vrate ratnamā° . 4 citre ca 5 bauddhavratabhede hemaca° . 6 mṛgabhede 7 daityabhede pu° medi° 8 matsyabhede 9 parvatabhede 10 jinabhede pu° viśvaḥ . 11 yuddhe pu° 12 śreṣṭhe tri° dharaṇiḥ 13 citrakavṛkṣe 14 lodhre 15 arjunavṛkṣe ca pu° rājani° .

śambarakanda pu° śambaraḥ śreṣṭhaḥ kando yasya . vārāhīkande rājani° .

śambaracandana na° 6 ta° . śambaraparvatajāte candanabhede rālani0

śambarasūdana pu° śambaramasuraṃ sūdayati hinasti cu° sūdalyu . kāmadeve halā° tadvananakathā harivaṃ° 163 . 164 a° dṛśyā .

śambarāri pu° 6 ta° . kāmadeve amaraḥ . śambararipvādayo'pyatra .

śambarī strī śambaraṃ jalaṃ bāhulyenāstyasthā ac gaurā° ṅīṣ . 1 ākhuparṇyāṃ medi° . 2 māyāyāṃ śabdara0!

śambala pu° na° śamba--kalac . 1 kūle 2 prātheye 3 matsare ca medi0

śambākṛta tri° śambaṃ kṛṣṭamapyanulomamākṛṣyate śamba + karṣaṇārthe ḍāc + kṛ--kta . anulomena dvirāvṛtte kṛṣṭe kṣetre amaraḥ .

śambu(mbū) puṃstrī° śamba--un kūvā . 1 jalaśuktau (śāmuka) hemaca° svārthe ka . tatrārthe . saṃjñāyāṃ kan . gajakumbhāntabhāge ca . rāmāyaṇaprasiddhe śūdratāpase, śaṅkhe hemaca° daityabhede ca pu° .

śambha tri° śamastyasya śam + bha . kalyāṇayukte .

śambhala pu° śambhaṃ kalyāṇadāyakaṃ tīrthaṃ lāti--lā ka . 1 grāmabhede yatra kalkī bhaviṣyati tasmin . 2 kuṭṭinyāṃ strī amaraḥ gaurā° ṅīṣ .

śambhu pu° śam + mū--ḍu . 1 mahādele amaraḥ . 2 brahmaṇi 3 vṛddhe medi° 4 viṣṇau halā° 5 siddhe śabdara° . 6 śvetārke śabdara0

śambhutanaya pu° 6 ta° . 1 gaṇeśe 2 kārtikeye ca śabdamā° śambhusutādayo'pyatra .

śambhupriyā strī 6 ta° . 1 āmalakyāṃ hemaca° 2 durgāyāñca .

śambhuvallabha na° 6 ta° . 1 śvetapadme rājani° 2 mahādevapriye ca

śamyā strī śama--yat ṭāp . 1 yugakīlake amaraḥ . 2 dakṣahastadattatālabhede saṃgītadā° .

śaya pu° śī--ac . 1 haste amaraḥ . 2 sarpe 3 śayyāyāṃ medi° 4 nidrāyāṃ 5 paṇe ca viśvaḥ .

śayatha pu° śo--athac . 1 ajagarasarpe 2 mṛtyau 3 nidrāśīle tri° hemaca° . 4 varāhe 5 matsye ca puṃstrī° saṃkṣiptasāraḥ .

śayana na° śī--lyuṭ . 1 nidrāyāṃ 2 śayyāyām amaraḥ 3 maithune ca medi° . devabhede śayanakālabhedādi vāmanapu° 16 a° uktaṃ yathā mithunā bhagate sūrye śuklapakṣe tapodhana! . ekādaśyāṃ jagatsvāmiśayanaṃ parikalpayet . śeṣāhibhogaparyaṅkaṃ kṛtvā saṃpūjya keśavam . kṛtvopavītakañcaiva samyak saṃpū ca dvijān . anujñāṃ brāhmaṇebhyaśca dvādaśyāṃ prayataḥ śuciḥ . labdhvā pītāmbaradharaṃ svasti nidrāṃ samānayet . trayīdaśyāṃ tataḥ kāmaḥ svapate śayane śubhe . kadambānāṃ sugandhānāṃ kusumaiḥ parikalpite . caturdaśyāṃ tato yakṣāḥ svapanti sukhaśītale . suvarṇapaṅkajakṛte sukhāstīrṇopadhānake . paurṇamāsyāmumānāthaḥ svapate carmasaṃstare . vaiyāghre ca jaṭābhāraṃ sabhudgrathyānyacarmaṇā . tato divākare rāśiṃ saṃprayāti ca karkaṭam . tato'marāṇāṃ rajanī bhavate dakṣiṇāyanam . brahmā pratipadi tathā nīlotpaladale'nagha! . talpe svapiti devānāṃ darśayan mārgamuttamam . viśvakarmā dvitīyāyāṃ tṛtīyāyāṃ gireḥ sutā . vināyakaścaturthāntu pañcamyāmapi dharmarāṭ . ṣaṣṭhyāṃ skandaśca svapiti saptamyāṃ bhagavān raviḥ . kātyāyanī tathāṣṭamyāṃ navamyāṃ kamalālayā . daśamyāṃ bhujagendrāśca svapanti vāyubhojanāḥ . ekādaśyāntu kṛṣṇāyāṃ sādhyā brahman svapanti hi . eṣa kramaste sadito niśāyāṃ śayane mune! . svapatsu teṣu deveṣu prāvṛṭkālaḥ samāyayau . atha lokānāṃ śayanaprakārādi pradarśyate upāsya paścimāṃ sandhyāṃ hutvāgnīṃstānupāsya ca . bhṛtyaiḥ parivṛto bhuktvā nānitṛpto'tha saṃviśet . śuciṃ deśaṃ viviktantu gomayena tu lepayet . prāgudakpravaṇaṃ caiva saṃkhapeta sadā budhaḥ . prākśirāśca svapennityaṃ tathā vai dakṣiṇāśirāḥ . svapedudakśirā naiva tathā pratyakśirā na ca . na cāntardhānahīne tu na tiryaka ca kadācana . śūnyālaye śmaśāne tu ekavṛkṣe catuṣpathe . mahādevagṛhe cāpi mātṛveśmani na svapet . na yakṣa nāgāyatane skandasyāyatane tathā . darbheṣu ca vinā dīkṣāṃ na svapecca kathañcana . dhānyagehe ca viprāṇāṃ gurūṇāñca tathopari . nāśucau parṇakīrṇe tu nāśucirnāśikhastathā . dine sandhau na nagnañca nottarāparamastakaḥ . nākāśe parvate śūnye na ca caityadrume tathā . na tu dvāre'mbhasākīrṇe nārdrapādastvadhāvitaḥ . pālāśe śayane naiva bahudārukṛte na ca . na dagdhe vidyutā caiva vahnipluṣṭe jale tathā . na svapet sandhyayornityaṃ na śivasyāsane kaṭe . evaṃ svapan naro nityaṃ sukhasyeha paratra bhāk . vyatyaye ca bhavedduḥkhī mṛto narakamaśnute vahnipu° . sati sūrye śayyā na pātanīyā sūryodayāt pūrvamuttolanīyetyāha smṛtiḥ bhāskarādṛṣṭaśayyāni nityāgnisalilāni ca . sūryāvalokidīpāni lakṣmyā veśmāni bhājanam . āsanaṃ vasanaṃ śayyā jāyāpatyaṃ kamaṇḍaluḥ . ātmanaḥ śuciretāni na pareṣāṃ kadācana . na kadācana ityanumatiṃ vinā anyathā''tithyānupapatteḥ raghu° . vyāsaḥ śucau deśe vivikte tu gomayenopaliptake . prāgudakpravaṇe caiva saṃviśettu sadā budhaḥ . māṅgalyaṃ pūrṇakumbhañca śirasthāne nidhāpayet . vaidikairgāruḍairmantrairakṣāṃ kṛtvā svapettataḥ . gargaḥ svagṛhe prākśirāḥ śete āyuṣye dakṣiṇāśirāḥ . pratyakśirāḥ pravāse tu na kadācidudakśirāḥ mārkaṇḍeyapu° prākśiraḥśayane vidyāt dhanamāyuśca dakṣiṇe . paścime prabalāṃ cintāṃ hāniṃ mṛthraṃ tathottare tathā namaskṛtyāvyayaṃ viṣṇuṃ samādhisthaḥ svapenniśi mārkaṇḍeyapu° śṛnyāgāre śmaśāne ca ekavṛkṣe catuṣkaye . mahādevagṛhe cāpi śarkarāloṣṭrapāṃśuṣu . dhānyagovipradevānāṃ gurūṇāñca tathopari . na cāpi bhagnaśayane nāśucau nāśuciḥ svayam . nārdravāsā na nagnaśca nottarāparamastakaḥ . nākāśe sarvaśūnye ca na ca caityadrume tathā . na svapedityarthaḥ ā° ta° . bhuktvā ca vidhivanmantrairdvijo bhuktvā'baśiṣṭakam . sasuhṛdbāndhavajanaḥ svapet śuṣkapado niśi . nottarābhimukhaḥ svapyāt paścimābhimukho na ca . na cākāśe na nagno vā nāśucirnāsane kvacit . na śīrṇāyāntu khadvāyāṃ śūnyāgāre na caiva hi . nāpi vaṃśye ca pālāśe śayane vā kadācana kaurmapu° 18 a° kṛtapādādiśaucaśca bhuktvā sāyaṃ tato gṛhī . gacchet śayyāṃ sayantrāñca athavā dārunirmitām . śālmalasya kadambasya nīpamandārakasya ca . kiṃśukasya vaṭasyātha tathā kuśamayasya ca . ārohaṇāt bhavet pāpaṃ tasmātteṣu na ca svapat . praroha śayyāṃ sūtrevā arpaṇe parameśvari! . na śukre nāpavitre ca na tṛṇe na ca bhūtale . tūlikāyāṃ tagrā vastre śayyābhāve svaped gṛhī . svapenna paṭṭavastre ca kalaṅkī kambaleṣu ca matsyapu° 44 pa° . śvāsānaṣṭau sasuttānastān dvi16 pārśve ca dakṣiṇe . tatastaddviguṇān32 vāme paścāt svapyāt yathāsukham . vāmadiśāyāmanalo nābhe rūrdhvo'sti jantūnām . tasmāttu vāmapārśve śayīta bhukta prapākārtham bhāvapra° .

śayanīya na° śī--ādhāre anīyar . śayyāyām svārthe ka . tatraiva .

śayanaikādaśī strī 6 ta° . āṣāḍhaśuklaikādaśyām .

śayālu tri° śī--āluc . nidrāśīle amaraḥ . 2 ajagare, 3 kukkure ca pu° hārā° .

śayita tri° śo--kartari kta . 1 nidrite . bhāve--kta . ni drāyāṃ na° .

śayu pu° śī--u . 1 ajagare sarpe amaraḥ . unan . śayuno'pyatra uṇādiko° .

śayyā strī śī--ādhāre kyaṣ . 1 khaṭvāyām amaraḥ . bhāve kyap . 2 śayane 3 gumphane medi° . tridoṣaśamanī khadvā tūlau vātakaphāpahā . bhūśayyā vṛṃhaṇī vṛṣyā kāṣṭhapaṭṭī tu vātalā . bhūśayyā vātalātīva rūkṣā pittāsvanāśinī . suśayyāśayanaṃ hṛdyaṃ puṣṭinidrādhṛtipradam . śramānilaharaṃ vṛṣyaṃ viparīta mato'nyathā bhāvapra° . tadvamanavidhānaṃ yathā kṛtapādāvaśaucaśca bhuktvā sāyaṃ tato gṛhī . gacchet śayyāmasphuṭitāmeva dārumayīṃ nṛpa! . nāviśālāṃ na vai bhagnāṃ nāsamāṃ malināṃ na ca . na ca jantumayīṃ śayyāmadhigacchedanāstṛtām . viṣṇupu° 3 aśe 11 a° .

śara na° śṝ--ac . 1 jale 2 vāṇe 3 dadhidugdhāgrasāre pu° medi° 4 iṣusādhane tṛṇabhede pu° . bhadramuñjaḥ śaro vāṇastejanaścakṣuveṣṭanaḥ . muñjo muñjātako vāṇaḥ sthūladarbhaḥ sumedhasaḥ . nuñjadvayantu madhuraṃ tuvaraṃ śiśiraṃ tathā . dāhatṛṣṇāvisarpāsramūtravastyakṣirogajit . doṣatrayaharaṃ vṛṣyaṃ mekhalāsūpayujyate bhāvapra° . bhāve ap . 5 hiṃsāyām .

śarakāṇḍa pu° 6 ta° . 1 śarastambe 2 tannimittakavāṇe ca .

śaraja na° śarāt dadhidugdhapārāt jāyate jana--ḍa . 1 haiyaṅgavīne hemaca° śaravaṇe jāte 2 kārtikeye pu° . agni kumāraśabde 54 pṛ° dṛśyam .

śarajanman pu° śaravaṇe janma yasya . kārtikeye amaraḥ .

śaraṭa pu° śṝ--aṭan . 1 kṛkalāse amaraḥ 2 kusumbhaśāke ca bharataḥ

śaraṇa na° śṝ--lyuṭ . 1 gṛhe 2 rakṣake amaraḥ . 3 rakṣaṇe 4 badhe medi° . 5 ghātake śabdaca° . 6 prasāraṇyāṃ strī śabdara° ṭāp .

śaraṇāgata tri° śaraṇamāgataḥ ā + gama--kta . śaraṇāpanne .

śaraṇāpanna tri° śaraṇamāpannaḥ ā + pada kta . śaraṇamāgate .

śaraṇārthin tri° śaraṇamarthayate artha--ṇini . śaraṇakāme .

śa(sa)raṇi(ṇī) strī śṝ(sṛ)--ani vā ṅīp . 1 pathi, paṅkṭau medi° 2 prasārarṇyāṃ śabdara° . 3 jayantyāñca strī śabdara° . 4 pṛthvyām ajayaḥ .

śaraṇḍa pu° jṝ--aṇḍac . 1 khage kāmuke śabdaratnā° . 2 dhūrte 3 dharade 4 bhūṣaṇabhede medi° . 5 catuṣpadi saṃkṣiptasā° .

śaraṇya tri° śaraṇāya sādhuḥ yat . 1 śaraṇāgatatrāṇakaraṇaṣomye 2 durgāyāṃ strī . viṣāmnibhayaghoreṣu śaraṇaṃ smaraṇād yataḥ . śaraṇyā tena sā devī purāṇe paripaṭhyate devīpu° .

śaraṇyu pu° śṝ--anthu . 1 meghe 2 vāte ca viśvaḥ .

śaratkāmin pu° śaradi kāmayate kama--ṇini . kukkure śabdara0

śaratpadma na° śaradiva śubhraṃ padmam . śvetapadme rājani° .

śaratparvam na° 7 ta° . kojāgarapūrṇimānimittotsave jaṭā° .

śarad strī ghṛ--adi . 1 vatsare, 2 āśvirakārtikamāsātmake ṇṛtau ca amaraḥ . tadvāriguṇā bhāvapra° uktā yathā varṣasu nābhasaṃ vāri sevetaudbhidameva vā . sarvaṃ śaradi hemante taḍāgaṃ sārasantu vā . śāradaṃ cānabhiṣyandi laghu tat parikīrtitam . haimantikajalaṃ snigdhaṃ balyaṃ vṛṣyaṃ hitaṃ dhṛsa rājava° . tatrottaravāyusevanaṃ hitaṃ yathā vasante dakṣiṇo vāto bhavet varṣāsu paścimaḥ . uttaraḥ śārade kāle pūrṣo hemantaśaiśire rājani° . ṛtuśabde hṛ° dṛśyam . śaradṛtuśca vaidyakamate bhādrāśvinamāsātbhayaḥ . tatra varṇanīyāni candrapaṭutā jalaśuṣkatā agastyaḥ haṃsaḥ vṛṣaḥ kavikalpa° .

śaradhi pu° śarā dhīyante'tra dhā--ādhāre ki . tūṇe hemaca0

śarapuṅkhā strī śarasyeva puṅkho yasyāḥ . nīlīdhṛkṣākṛtau kāṇḍapuṅkhāvṛkṣe śarapuṅkhā yakṛtplīhagulmavraṇaviṣāpahā . tiktā kaṣāyā kāsāsnajvaraśvāsaharī laghuḥ bhāvapra° .

śarabha pu° śṛ--abhac . aṣṭapādūrdhanayana ūrdhvapādacatuṣṭayaḥ ityuktalakṣaṇe 1 mṛgabhede amaraḥ . 2 karabhe, 3 vānarabhede amaraḥ . 3 uṣṭre ca jaṭā° . 4 śiśupālaputrabhede bhā° āśva° 83 a° . 5 dānababhede mā° ā° 65 a° . aṣṭapādūrdhanayanaḥ śarabho vanagocaraḥ . taṃ siṃhaṃ hantumāgacchanmunestasya niveśanam . taṃ muniḥ śarabhañcakre valotkaṭamarindamam . tataḥ sa śarabho vanyo muneḥ śarabhamagrataḥ . dṛṣṭvā balinamatyugraṃ drutaṃ samprādravadvanāt . sa evaṃ śarabhasthāne saṃnyasto muninā tadā . muneḥ pārśvagato nityaṃ śarabhaḥ sukhamāptavān . tataḥ śarabhasantrastāḥ sarve mṛgagaṇāstadā . diśaḥ samprādravan rājan! bhayājjīvitakāṅkṣiṇaḥ . śarabho'pyatisaṃhṛṣṭo nityaṃ prāṇivadhe rataḥ . phalamūlāśanaṃ kartuṃ naicchat sa piśitāśanaḥ . tato rudhiratarṣeṇa valinā śarabho'nvitaḥ . iyeṣa taṃ muniṃ hantumakṛtajñaḥ śvayonijaḥ . tatastena tapaḥśaktyā viditī jñānacakṣuṣā . vijñāya sa mahāprājño muniḥśvānaṃ tamuktavān . śvā tvaṃ dvīpitvamāpanno dvīpī vyāghratvamāgataḥ . vyāghrānnāgo madapadurnāgaḥ siṃhatvamāgataḥ . siṃhastvaṃ valamāpanno bhūyaḥ śarabhatāṃ gataḥ . mayā snehaparītena visṛṣṭo nakulānvayaḥ . yasmādevamapāpaṃ māṃ pāpa! hiṃsitumicchasi . tasmāt śvayonimāpannaḥ śvaiva tvaṃ hi bhaviṣyasi . tato munijanadveṣṭā duṣṭātmā prākṛto'budhaḥ . ṛṣiṇā śaramaḥ śaptastadrūpaṃ punarāptavān bhā° śā° 117 a° .

śarabhū ṣu° śare śaravaṇe bhavati bhū--kvip . kārtikeye hemaca0

śaramaya tri° śarasya vikāraḥ mayaṭ . śarajāte pradārthe .

śa(sa)rayu(yū) strī śṝ--(sṛ)--ayu vā ūṅ . ayodhyānagarīnimnavāhinyāṃ nadyām . tasyāṃ bhavaḥ aṇ ni° . sā (śā) rava tatra bhave tri° amaraḥ .

śa(sa)rala tri° śṝ(sṛ)--alac . 1 sugame, 2 akuṭilacitte (sarala) 3 vṛkṣabhede ca .

śaravaṇodbhava pu° śaravaṇam udbhavaḥ utpattisthānamasya . kāttikeye .

śaravya na° śarave vāṇaśikṣāyai hitaṃ śaru + yat . lakṣye, śareṇa vedhanāyoddeśye amaraḥ .

śarāṭi(ḍiṃ)(li) strī śaramanalakṣya aṭati aṭa--in pṛṣoṭasya ḍo lo vā . (śarāla) pakṣibhede amaraḥ .

śarābhyāsa pu° 6 ta° . vāṇamocanaśikṣāyān amaraḥ .

śarāru tri° śṝ--āru . hiṃsre amaraḥ .

śarāropa pu° śarāḥ āropyante'tra ā + ruha--ṇic . aṇ dhanuṣi jaṣṭā0

śarāva pu° śaraṃ dadhyādisāramavati ava--aṇ . 1 mṛṇmaye pātrabhede, (śarā) amaraḥ . 2 kuḍavadvayaparimāṇe ca vaidyakam .

śarāvatī strī śarāḥ antyasyām matup yasya vaḥ pūrvadīrghaśca . nadībhede amaraḥ .

śarāśraya pu° 6 ta° . tūṇe hemaca° .

[Page 5087a]
śarāsana pu° śarāḥ asyante'nena asa--lyuṭ . 1 dhanuṣi amaraḥ . śarāṇāmāsanam . 2 tūṇe ca .

śariman pu° śṝ--uṇā° imanic . prasave si° kau0

śarī strī śīryate śṛ--ī . erakātṛṇe bhāvapra° .

śarīra na° śṝ--īran . pratikṣaṇaṃ kṣīyamāṇe 1 dehe . tasya aṅgapratyaṅgabhedā bhāvapra° uktā yathā garbhāśayagabaṃ śukramārtavaṃ jīvasaṃjñakaḥ . prakṛtiḥ savikārā ca tat sarvaṃ garbhasaṃjñakam . kālena vardhito garbho yadyaṅgopāṅgasaṃyutaḥ . bhavettadā sa munibhiḥ śarīrīti nigadyate . aṅgopāṅgasaṃyutaḥ vyaktāṅgopāṅgaḥ . tasya tvaṅgānyu pāṅgāni jñātvā suśrutaśāstrataḥ . mastakādabhi dhīyanve śiṣyāḥ! śṛṇuta yatnataḥ . ādyamaṅgaṃ śiraḥ proktaṃ tadupāṅgāni kuntalāḥ . tasyāntarmastuluṅgaṃ ca lalāṭaṃ bhrūyugantathā . netradvayaṃ tayorantarvartete dve kanīnike . dṛṣṭidbayaṃ kṛṣṇagolau śvaitabhāgau ca vartmano . pakṣmāṇyapāṅgau śaṅkhau ca karṇau tacchaṣkulīdvayam . pālidvayaṃ kaṣolo ca nāsikā ca prakīrtitā . oṣṭhādharau ca sṛkiṇyau mukhaṃ tālu hanudvayam . dantāśca dantaveṣṭāśca rasanā civukaṅgalaḥ . dvitīyamaṅgaṃ grīvā tu yayā mūrdhā bidhāryate . tṛtīyaṃ bāhuyugalaṃ tadupāṅgānyatha bruve . tatroparigatau skanghau pragaṇḍau bhavatastvadhaḥ . kaphoniyumbhaṃ tadadhaḥ prakoṣṭhayugalantathā . maṇibandhau tale hastau tayoścāṅgulayo daśa . nakhāśca daśa te sthāpyā daśa cchedyāḥ prakīrtitāḥ . caturthamaṅgaṃ vakṣastu tadupāṅgānyatha bruve . stanau puṃsastathā māryā viśeṣa ubhayorayam . yauvanāgamane nāryāḥ pīvarau bhavataḥ stanau . garbhavatthāḥ prasūtāyāstaviva kṣīrapūritau . hṛdayaṃ puṇḍarokeṇa sadṛśaṃ syādadhomukham . jāgratastadvikasati svapatastu nimīlati . āśayastattu jīvasya cetanāsthāmaguttamam . atastasmiṃstamovyāpte prāṇinaḥ prasvapanti hi . cetanāsthānamuttamamityasyābhiprāyaḥ keśalomanakhāgraṃ ca malaṃ, dravyaguṇairvinā ityuktavatā carakeṇa ptakalaṃ śaroraṃ cetanāsthānamuktam tadapekṣayā hṛdayaṃ viśeṣataścetanāsthānamiti kakṣayorvakṣasaḥ sandhī jatruṇī samudāhṛte kakṣe ubhe samākhyāte tayoḥ syātāṃ ca vaṅkṣaṇau . udaraṃ pañcamañcāṅgaṃ ṣaṣṭhaṃ pārśvadvayaṃ matam . sapṛṣṭhavaṃśaṃ tu tathā samastaṃ saptamaṃ smṛtam . upāṅgāni ca kathyante tāni jānohi yatnataḥ . śoṇitājjāyate plīhā bāmato hṛdayādadhaḥ . raktavāhisirāṇāṃ sa mūlaṃ khyāto maha rṣibhiḥ . hṛdayādvāmato'dhaśca phupphuso raktaphenajaḥ . adho dakṣiṇataścāpi hṛdayāt yakṛtaḥ sthitiḥ . tatturañjajapittasya sthānaṃ śoṇitajaṃ matam . adhastu dakṣiṇebhāge hṛdayāt kloma tiṣṭhati . jalavāhisirāmūlaṃ tṛṣṇācchādanakṛnmatam . kloma tilakam etattu vātaraktajam . atra vṛdvavāgbhaṭaḥ raktādanilasaṃsaktātkālīyakasamudbhava iti medaḥśoṇitayoḥ sārādbukvayoryugalaṃ bhavet . tau tu puṣṭikarau proktau jaṭharasthasya medasaḥ . uktāḥ sārdhāstrayo vyāmāḥ puṃsāmantrāṇi sūribhiḥ . ardhavyāmena hīnāni yoṣito'ntrāṇi nirdiśet . undukaśca kaṭī cāṣi trikaṃ vastiśca vaṅkṣaṇau . kaṇḍarāṇāṃ prarohaḥ sthāt sthānaṃ tad vīryamūtrayoḥ . sa eva garbhasyādhānaṃ kuryādvarbhāśaye striyāḥ . śaṅkhanābhyākṛtiryonistryāvartā sā ca kīrtitā . tasyāstṛtīye tvāvarte garbhaśayyā pratiṣṭhitā . vṛṣaṇau bhavataḥ sārātkaphāsṛgbhyāṃ ca medasām . vīryavāhisirādhārau tau matau pauruṣāvahau . gudasya mānaṃ sarvasya sārdhaṃ syāccaturaṅgulam . tatra syurvastavastisraḥ śaṅkhābartanibhāstu tāḥ . pravāhiṇī bhavet pūrvā sārdhāṅgulamitā matā . utsarjanī tu tadaghaḥ sā sārdhāṅgulasammitā . tasyāghaḥ sañcaraṇī syādekāṅgulasamā matā . ardhāṅgulapramāṇa tu budhairgudamukhaṃ matam . malotsargasya mārgo'yaṃ pāyurdehe vinirmitaḥ . puṃsaḥ prothau smṛtau yau tu tau nitambau ca yoṣitaḥ . tayoḥkakundare snātāṃ sakthinī tvaṅgamaṣṭamam . tadupāṅgāni ca brūmo jānuno piṇḍikādvayam . jaṅghe dve ghuṇḍike pārṣṇītale ca prapade tathā . ṣādāvaṅgulathastatra daśa tāsāṃ nasvā daśa .

śarīraka pu° śarīraṃ kāyati ātmatvenābhimanyate kai--ka . jīve . svārthe vuñ . śārīrako'pyatra .

śarīraja pu° śarīrāt jāyate jana--ḍa . 1 roge 2 kāmadeve 3 putre ca dharaṇiḥ . 4 dehajātamātre tri° .

śarīrāvaraṇa na° śarīramāvṛṇoti ā + vṛ--yuc . dehavyāpini 1 carmaṇi rājani° . 2 dehāvarake tri° . lyuṭ . 3 dehācchādane na° .

śarīrin pu° śarīramātmābhimānāśrayatvenāstyasya ini . jīve jaṭā° .

śaru pu° śṝ--un . 1 krodhe 2 vajre medi° . 3 vāṇe hemaca° . 4 āyudhe ca saṃkṣiptasā° .

[Page 5088a]
śareṣṭa pu° śṝṇāti kāminaṃ śṝ--ac śaraḥ kāmaḥ tasya iṣṭa iṣa--kta . āmre jaṭā° .

śarkaraka pu° śarkarāyāḥ rasaḥ aṇ vṛddhyabhāvaḥ śarkaraḥ rasa iva kāyati madhuratvāt kai--ka . madhurajambīre rājani° .

śarkarajā strī śarkarāt jāyate jana--ḍa . sitākhaṇḍe rājani0

śarkarā strī śṝ--karan kasya nettvam . 1 khaṇḍavikāre (cini) amaraḥ . 2 upalakhaṇḍe 3 karparakhaṇḍe ca (khāparā) medi° . śarkarāḥ santasya matup tasya luk . 4 bahuśarkarāyute deśe amaraḥ . 5 rogabhede aśmarīśabde 495 pṛ° dṛśyam . 6 śakale ca medi° . śarkarābheda guṇā rājani° uktā yathā snigdhā paṇḍrakaśarkarā hitakarī kṣīṇe kṣaye'rocake cakṣuṣyā balavardhanī sumadhurā rūkṣā ca vaṃśekṣujā . vṛṣyā tṛptibalapradā śramaharā śyāmekṣujā śītalā snigdhā kānti karīrasālajanitā raktekṣujā pittajit yāvanālī himotpannā himālī himaśarkarā . kṣudraśarkarikā kṣudrā guḍajā jalabindujā . himajā śarkarā gaulyā soktā° tiktā'tipicchalā . vātaghnī sārikā rucyā dāhapittāsradāyinī . śītajānyākarkarajā mādhvī ca madhuśarkarā . mākṣikā° śarkarā proktā sitākhaṇḍaśca khaṇḍakaḥ . sitākhaṇḍo'timadhuraścakṣuṣyaśchardināśanaḥ . kuṣṭhavraṇakaphaśvāsahikkāpittāsnadoṣanut . yavāsaśarkarā tvanyā sudhāmodakamodakaḥ . tavarājaḥ khaṇḍasāraḥ khaṇḍajā khaṇḍamodakaḥ . matsyaṇḍīkāḥ khaṇḍasitā guṇaśreṣṭhā yathottaram . vimalāḥ śītalāḥ snigdhāḥ gurvyaḥ svādutarāḥ sarāḥ . vṛṣyāstṛṣākṣata kṣoṇaraktapittānilāpahāḥ . matsyaṇḍī grāhiṇī balyā kaṣāyā vātajit guruḥ . khaṇḍaṃ guru saraṃ rucyaṃ vātaghnaṃ valapuṣṭidam . sitopalā sarā gurvī vātaghnī na kaphapradā . payyāpathyavivekaḥ śarkarā jvarapittāsṛṅmūrchā ccharditṛṣāpahā . tṛṣṇāghnasvavarājastu jvaradāhāsrapittanut . lasikā phāṇitaguḍakhaṇḍamatsyaṇḍikāsitāḥ . nirmalā laṣavo jñeyāḥ śītavīryā yathottaram . yathā yathaiṣāṃ vemalyaṃ bhavecchaityaṃ tathā tathā rājavallabhaḥ . khaṇḍantu sikatārūpaṃ suśvetaṃ śarkarā sitā . sitā sumadhurā rucyā vātapittāsradāhajit . mūrchācchardijvarān hanti suśītā śukrakāriṇī . bhavenmadhusitā śītā raktapittaharo guruḥ . chardyatīsāratṛḍadāharaktakṛttuvarā himā . yathā yathaiṣāṃ nairmalyaṃ madhuratvaṃ yathā tathā . snehalāghava śetyāni rasatvañca tathaḥ tathā bhāvapra° guṇagranthe .

śarkarācala pu° dānārthaṃ kalpite śarkarākṛte parvate . tadvidhiḥ hemā° dā° padmapurāṇe ukto yathā athātaḥ saṃpravakṣyāmi śarkarācalamuttamam . yasya pradānādviṣṇvarkarudrāstuṣyanti sarvadā . aṣṭabhiḥ śarkarāmārai ruttamaḥ syānmahācalaḥ . caturbhirmadhyamaḥ prokto bhārābhyāmadharaḥ smṛtaḥ . bhāreṇa bārdhabhāreṇa kuryād yaḥ svalpavittavān . viṣkambhaparvatān kuryāt turīyāṃśena mānavaḥ . dhānyaparvatavatsarvamāsādyāmarasaṃyutam . merorupari tadvacca sthāpya hematarutrayam . mandāraḥ pārijātaśca tṛtīyaḥ kalpapādapaḥ . etadvṛkṣatrayaṃ mūrdhni sarveṣvapi niveśayet . haricandanasantānau pūrvapaścimabhāgayoḥ . niveśyau sarvaśaileṣu viśeṣāccharkarācale . mandāre kāmadevaśca pratyagvaktraḥ sadā bhavet . gandhamādanaśṛṅge ca dhanadaḥ syādudaṅmukhaḥ . prāṅmukho vedamūrtiśca haṃsaḥ syādvipulācale . haimī supārśve surabhī dakṣiṇābhimukhī bhavet . dhānyaparvatavat sarvamāvāhanamakhādikam .

śarkarādhenu strī dānārthaṃ kalpite śarkarākṛte dhenvākāre stūpabhede hemā° dā° skandapurāṇoktastadvidhiryathā tadvacca śarkarādhenuṃ rājan! kuryāt yathārthataḥ . anulipte mahīpṛṣṭhe kṛṣṇājinakuśottare . dhenuḥ śarkarayā rājan! sadā bhāracatuṣṭayam . uttamā kathyate sadbhiścaturthāṃśena vatsakaḥ . tadardhaṃ madhyamā proktā caturthāṃśena kanyasā . tadvadvatsaṃ prakurvīta caturthāṃśena mānavaḥ . atha vā dhenutaḥ kuryādaṣṭāṃśena tu vatsakam . svaśaktyā kārayeddhenuṃ yathātmānaṃ na pīḍayet . sarvavījāni saṃsthāpya caturdikṣu samantataḥ . sauvarṇamukhaśṛṅgāṇi mauktikairnayanāni ca . guḍena ca mukhaṃ kāryaṃ jihvā piṣṭamayī tathā . kambalaṃ paṭṭasūtreṇa ghaṇṭābharaṇabhūṣitā . ikṣupādā raupyakhurā navanītamayastanā . praśastapatraśravaṇā sitacāmarabhūṣitā . pañcaratnasamāyuktā darbharomasamanvitā . kāṃsyopadohanā samyak gandhapuṣpeḥ samanvitā . īdṛk vidhānasaṃyuktāṃ vastrairācchāditāṃ tathā . gandhapuṣpairalaṃkṛtya brāhmaṇāya nivedayet .

śarkarārbuda pu° rogabhede tallakṣaṇaṃ bhāvapra° uktaṃ yathā prāpya māṃsaṃ sirāḥ snāyuṃ medaḥ śleṣmā tathānilaḥ . granthiṃ karotyasau bhinno madhusarpivasānibham . sravatyāsrāvamatyarthaṃ tatra vṛrdhi gato'nikaḥ . māṃsaṃ viśopya grathitāṃ śarkarāṃ janayatyataḥ . durgandhakliṃnnamatyarthaṃ nānāvarṇaṃ tataḥ sirāḥ . svavanti sahasā raktaṃ taṃ vindyāccharkarārbudam . śarkarā bālukātulyā bhāvapra° .

śarkarāvat tri° śarkarāḥ santyasmin matup masya vaḥ . bahuśarkarāyuktadeśe .

śarkarāsaptamī strī vaiśākhaśuklapakṣasaptamyām . tadvidhānaṃ matsyapu° 72 a° uktaṃ yathā śarkarāsaptamīṃ vakṣye tadvat kalmaṣanāśinom . āyurārogyamaiśvartyaṃ yathānantaṃ prajāyate . mādhavasya site pakṣe saptamyāṃ śuklapakṣataḥ . prātaḥsnātvā tilaiḥ śuklaiḥ śuklamālyānulepanaiḥ . syaṇḍile padmabhālikhya kuṅkumena sakarṇikam . tasmai namaḥ savitre tu gandhapuṣpaṃ nivedayet ityādi .

śarkarodaka na° śarkarāmiśritamudakam . (cinira pānā) śarkarāmiśrite jale tatkaraṇaprakāraguṇādikaṃ bhāvapra° uktaṃ yathā jalena śītalenaiva gholitā śubhraśarkarā . elālavaṅgakarpūramaricaiśca samanvitā . śarkarokakanāmnaitat prasiddhaṃ viduṣāṃ matam . śarkarodakamākhyātaṃ śukralaṃ śiśiraṃ saram . balyaṃ rucyaṃ laghu svādu vātapittāsranāśanam . mūrchāccharditṛṣādāha jvaraśāntikaraṃparam bhāvapra0

śarkarika tri° śarkarāḥ santyasya ṭhak . bahuśarkarāyuktadeśe ilac . śarkarila--tatraiva ubhayatrāmaraḥ .

śardha pu° śṛdha--thañ . apānavāyūtsarge . lyuṭ . tatraiva na° .

śardhañjaha pu° śardhamapānavāyūtsargaṃ jahāti hā--khaś mumca . māṣe . tadbhojane hi apānavāyurniḥsaratīti tasya tathātvam .

śarba hiṃsāyāṃ gatau ca bhvā° para° saka° seṭ . śarbati aśarbīt .

śarmada tri° śarma dadāti dā--ka . 1 sukhadāyake 2 viṣṇau pu° viṣṇusaṃ° .

śarman śṝ--manin . 1 sukhe 2 tadvati tri° 3 brāhmaṇopādhau pu° . śarmā devaśca viprasya varmā trātā ca bhūbhajaḥ . bhṛtirdattaśca vaiśyasya dāsaḥ śūdrasya kārayet yamaḥ . śarmāntaṃ brāhmaṇasya sthāt varmāntaṃ kṣattriyasya tu . dhanāntañcaiva vaiśyasya dāsāntaṃ cāntyajanmanaḥ śātātapaḥ .

śarmarā strī śarma--rāti rā--ka . 1 dāruharidrāyāṃ 2 vastrabhede pu° dharaṇiḥ 3 sukhadāyake tri° .

śaryā strī śṝ--yat . rātrau vācaspatiḥ .

śaryāti pu° vaivasvatamanoḥ putrabhede .

śarva hise bhavā° para° saka° seṭ . śarvati aśarvīt .

[Page 5089b]
śarva pu° śarva--ac . 1 mahādeve hemaca° . 2 viṣṇau viṣṇusa° .

śarvara pu° śarva--aran . 1 kāmadeve 2 tamasi na° uṇādi° . 3 sandhyāyāñca saṃkṣiptasā° 4 striyāṃ medi° .

śarvarī strī śṝ--vanip ṅīp vano ra ca . 1 rātrau amaraḥ . śarvarīśaścandraḥ . 2 haridrāyāṃ viśvaḥ .

śarvalā strī śarva--ghañ śarvaṃ lāti lā--ka . tomarāstre hemaca° .

śarvāṇī strī śarvasya patnī ṅīṣ ānuk ca . gavānyāṃ hemaca0

śala cālane bhvā° ātma° saka° seṭ . śalate aśaliṣṭa . aśaliḍhva(dhva)m śele

śala gatau bhvā° para° saka° seṭ . śalati aśālīt . jvalādi° śalaḥ śālaḥ .

śala ślāghāyāṃ cu° ātma° saka° seṭ . śālayate aśīśalata .

śala vege bhvā° para° saka° seṭ . śalati aśālīt .

śala na° śala--ac . 1 śallakīlomni (sajārukāṃṭā) amaraḥ 2 śṛṅgiṇi 3 kṣetrabhede 4 brahmaṇi ca pu° medi° 5 kuntāstre trikā° 6 uṣṭre puṃstrī° hemaca° striyāṃ ṅīṣ .

śalaka pu° śala--vun . (mākaḍsā) koṭabhede trikā° .

śalaṅa pu° śala--aṅgac . 1 lokapāle 2 lavaṇabhede uṇādi° .

śalabha pu° śala--abhac . kīṭabhede ṣataṅge amaraḥ .

śalala na° strī śala--kalac . śallakīlomni (sajārukāṃṭā) amaraḥ . strotve gaurā° ṅīṣ .

śalākā strī śala--ākan . 1 śalye 2 madanavṛkṣe (mayanā) 3 śārikāyāṃ 4 śallakyāṃ 5 śare medi° 6 ālekhyatūlikāyāṃ hemaca° . 7 asthni ca śabdaca° . suśrutokte śṛkādyudvāraṇārthe yantrabhede śastraśabde dṛśyam .

śalākāpari avya° avyayī° . śalākāsāghanakrīḍāyāṃ parājaye

śalākāpuruṣa pu° hemacandokte vauddhānāṃ triṣaṣṭidevapuruṣabhede

śalāṭu tri° śala--āṭu . 1 apakvaphale amaraḥ . 2 mūlabhede uṇādi° 3 bilve ca pu° rājani° .

śalālu pu° śala--āluc . sugandhidravyabhede si° kau° .

śalāluka tri° śalālunā krītaṃ ṣṭhan . śalāludravyeṇa krīte padārthe striyāṃ ṅīṣ .

śalka na° śala--ka kasya nettvam . 1 khaṇḍe 2 vṛkṣayalkale amaraḥ . 3matsyatvaci ca (āṃsa) koṣāntaram .

śalkala na° śala--kalan kasya nettvam . 1 matsyavalkale 2 vṛkṣatvaci ca si° kau0

śalkalin pu° śalkalamastyasya ini . matsyaṃ śabdara0

śalkin pu° śalkamastyasya ini . matsye hemaca° .

śalpadā strī śala--ac tādṛśaṃ padaṃ mūlaṃ yasyāḥ . medāyāmoṣadhau rājani° .

[Page 5090a]
śalbha prarśasāyāṃ bhvā° ā° saka° seṭ . śalbhate asalbhiṣṭa .

śa(śā)lmali pu° śala--malac svārthe in iñ vā . śālmalivṛkṣe (śimula) dvirūpakīṣaḥ strītvamapi tatra nā ṅīp tatrārthe .

śalya na° śala--yat . 1 vāṇe 2 tomare 3 kṣveḍe medi° 4 vaṃśakavikāyāṃ viśvaḥ . 5 duḥsahe 6 durvākye śabdara° 7 pāpe trikā° śalyaṃ nāma vividhatṛṇakāṣṭhapāṣāṇapāṃśuloṣṭrabālanakhapūyāsrāvāntargarbhaśalyoddhāraṇārthaṃ yantraśastrākṣārāgnipraṇidhānaṃ vraṇaviniścayārthañca suśrutokte 8 cikitsāṅge yantrabhede 9 asthni jyo° ta° . vāstubhūmistha śalyajñānaṃ praśnākṣareṇa yathā bhavati tathoktaṃ jyo° va° suniścitāṃ mandirabhūmimādau nikhāya toyāvadhi yatnatastām . kuryādviśalyāmatha vā nṛmānaṃ khātvātha vā praśnavaśādvidhijñaḥ . dūrvāpravālākṣatapuṣpapāṇiḥ śuciḥ śuciṃ daivavidaṃ sametya . pṛcchedvinīto madhurasvareṇa śalyasya tattvaṃ bhavane tadīśaḥ . tataḥ praśnādimo varṇaḥ sandhāryo yatnato'tha vā . kramāt puṣpāpagādevaphalāmāṃ brāhmaṇādivaḥ . praṇavo dharaṇī dhāriṇī karau tadanantaram . na bhūtyai nama ityeṣa mantro vahnipriyātmakaḥ vahnipriyā svāhā mantreṇānena kaṭhinīmabhimantrya vibhājayet . navadhā sadanakṣetraṃ tayā paścādvilekhayet . vakacata ehāḥ śapayā nava cet praśnākṣarāṇi jāyante . prāgādikoṣṭhanavake varṇāste śalyamākhyānti . praśne vakāraḥ purato narāsthi bravīti śalyaṃ marakapradāyi . kṣauṇīśadaṇḍoragahetumṛtyupradaṃ kakāraḥ kharaśalyamagnau . yāmyaṃ cakāraḥ plavagāsthiveśma prabhorvināśaṃ prakaroti śalyam . rakṣodiśi śvāsthi gṛhasthitānāṃ mahadbhayaṃ bakti suniścitaṃ taḥ . eḥ pāśidiśyasthi śiśorbravīti mṛtyuṃ pravāsād mṛhameva śalyam . hovāyukoṇe nararūpamasthi dāridryamitrakṣayakṛdvidhatte . dhanapadiśi śakāraḥ prāha viprāsthi vittakṣayakṛdatha pakāro vakti ṛkṣāsthi śambhau . tadiha kulavigāśaṃ godhanānāñca hāniṃ vitarati gṛhanāthasyāpi guptasya devaiḥ . yo madhyabhāge bhasitaṃ kapālaṃ kālāyasaṃ cāha kulakṣayāya . yatnādapāsyānyadhunā pramāṇaṃ sarvatra tathyaṃ kathayāmi śalye . candrarakṣojaleśāne śalyaṃ sārdhakare kaṭau . vahnyantakakubereṣu puruṣe madhyavātayoḥ . devīpu° puruṣādhaḥsthitaṃ śalya na gṛhe doṣadaṃ bhavet . prāsāde doṣadaṃ śalyaṃ bhavet yāvajjalāntakam . gṛhāṃrambhe'tikaṇḍūtiḥ syāmyaṅge yadi jāyate . śalyaṃ tvapanayettatra prāsāde bhavane'pi bā . 10 madanavṛkṣe 11 śvāvidhi ca pu° amaraḥ 12 nakulamātula madrādhipe nṛpabhede pu013 sīmni 14 śalākāyāṃ pu° hemaca° 15 bilvavṛkṣe pu° 16 matsyabhede rājani° . 17 śastrabhede pu° trikā° .

śalyaka pu° śalya iva kāyati kai--ka . 1 madanavṛkṣe (mayanā) śabdaca° . 2 śallakīkhage ca puṃstrī° striyāṃ ṅīṣ rājani° .

śalyaloman na° śalyamiva loma . śallakīlomni rājani° .

śalyāri pu° 6 ta° . śalyanṛpahantari yudhiṣṭhire taddhananakathā bhā° śalya° dṛśyā .

śalla gatau bhvā° para° saka° seṭ . śallati aśallīt .

śalla na° śalla--ac . 1 tvaci 2 bhekai pu° śabdaca° . svārthe ka tvaci na° . 3 śoṇavṛkṣe pu° jaṭā° . (sajāru) 4 pakṣibheḥ strī gaurā° ṅīṣ . sā ca 5 gajabhakṣyāvṛkṣe amaraḥ .

śallakīdrava pu° śallakyādrava iva svādutvāt . sihlake jaṭā0

śalva pu° śala--va . śālvadeśe uṇā° .

śava vikāre gatau ca bhvā° para° saka° seṭ . śavati° aśāvīt aśavīt .

śava pu° na° śava--ac . mṛtadehe gataprāṇe 1 dehe amaraḥ . 2 jale pu° medi° .

śavakāmya ma° śavaḥ kāmyo yasya . kukkure śabdara° .

śavayāna na° śavavāhanaṃ yānam śāka° . mṛtadehavāhanārthe talpe hārā° .

śavara na° śava--aran . 1 mlecchajātibhede amaraḥ . 2 pānīye 2 śive ca pu° medi° 3 tatpatnyāṃ stro ṅīṣ . 4 śāstrabhede 5 haste pu° uṇādiko° mīmāṃsābhāsyakārake 6 vidvadbhede .

śavaratha pu° śavavāhanārthaṃ rathaḥ śāka° . śavavāhanārthe yāne śabdara° .

śavaralodhra pu° śavarapriyaḥ lodhraḥ . śyetalodhre ratnamā° .

śavarālaya pu° 6 ta° . śavarāvāsasthāme amaraḥ .

śavala pu° śava--kalan . 1 karvūravarṇe 2 tadvati tri° amaraḥ . 3 tadvarṇavatyāṃ dhenau strī amaraḥ .

śavasāna pu° śava--ānac sukc . pathike si° kau° .

śaśa plutagatau bhvā° para° saka° seṭ . śaśasti . aśāśīt aśaśīt

śaśa puṃ strī° śaśa--ac . paśubhede (kharagośa) amaraḥ . svārthe ka . tatraiva . śaśaḥ śīto laghurgrāhī rūkṣaḥ svāduḥ sadā hitaḥ vahnikṛt kaphapittaghno vātasādhāraṇaḥ smṛtaḥ . jvara tisāraśoṣāmraśvāsāmayaharaścasaḥ bhāvapra° . śrāddhe tanmāṃsa dāne phalabhedaḥ śrā° ta° ukto yathā aiṇaraurava vārāhaśāśairmāṃsairyathākramam . māsavṛddhyābhitṛpyanti datteneha pitāmahāḥ tanmāsaṃ viṣṇave deyaṃ yathoktaṃ mārgaṃ māṃsaṃ tathā chāgaṃ śāśaṃ samanuṣajyate . etāni me priyāṇi syuḥ prapadyāni vasundhare! . varāhapu° 2 candrāṅkarūpemṛge dharaṇiḥ . 3 bole 4 lodhre 5 narabhede medi° . tallakṣaṇaṃ yathā mṛduvacanasuśīsaḥ komalāṅgaḥ sukeśaḥ sakalaguṇanidhānaṃ satyavādī śaśo'yam ratima° .

śaśaka puṃstrī° śaśa--svārthe ka . (svaragośa) pañcanasyeṣu bhakṣye paśubhede śaśakaḥ śallakī godhā khaḍgī kūrmaśca pañcamaḥ . bhakṣyān pañcanakheṣvāhuranuṣṭrāṃścaikatodataḥ manuḥ .

śaśadhara pu° śaśaṃ mṛgabhedaṃ dharati dhṛ--ac . 1 candre 2 karpūre ca amaraḥ . bhṛ--kvip śaśabhṛdādayo'pyatra .

śaśalāñchana pu° śaśaḥ mṛgabhedo lāñchanaṃ vasya . 1 candre 2 kapūre ca śaśāṅkādayo'pyatra .

śaśabindu pu° 1 rājabhede 2 viṣṇau ca medi° .

śaśaśimbikā strī śaśa iva śimbī tayā kāyati kai--ka . jīvantyāṃ rājani° .

śaśasthalī strī śaśavāsayomyā syalī . antarvedyāṃ gaṅgāyamunayormadhyasye deśabhede trikā° .

śaśāṇḍuli strī aḍi--uli 6 ta° vā ṅīp . karkaṭībhede rā° jani° . śaśāṇḍulī tiktakaṭuśca komalā kaṭvamlayuktā madhurā kaphāpahā . pāke tu sā'mnā madhurā vidāhakṛt kaphe tu śuṣkā rucikṛcca dīpanī rājani° .

śaśāda pu° śaśamatti ada- aṇ . śyenavihage rājani° . lyu . tatraiva .

śaśikalā strī 6 ta° . 1 candrasya ṣoḍaśabhāge gurunighanamanulaghuriha śaśikalā chandobha° uktalakṣaṇe 2 pañcadaśākṣarapādake chandobhede .

śaśikānta na° śaśī kānto yasya . 1 kumude 2 candrakāntamaṇau pu° rājani° .

śaśin pu° śaśo'styasya ini . 1 candre 2 karpūre ca śabdamā° .

śaśiprabha na° śaśinā prabhā syeva vā prabhā yasya . 1 kusade . 2 muktāyāṃ rājani° . 6 ta° 3 jyotsnāyāṃ jaṭā° .

śaśibhūṣaṇa pu° śaśī bhūṣaṇaṃ yasya . 1 mahādeve śaśimaṇḍanādayo'pyatra .

śaśilekhā strī śaśino rekhā rasya laḥ . 1 candrakalāyāṃ śaśino lekheva amūtāspadatvāt . 2 guḍūcyāṃ medi° . mrau mo yau cet bhavetāṃ saptāṣṭakaiścandralekhā chandoma° uktalakṣaṇe 3 pañcadaśākṣarapādake chandobhede .

śaśivāṭikā strī śaśino vāṭāva ivārthe kan . punarnavāyāṃ rājani° .

[Page 5091b]
śaśiśekhara pu° śaśī śekharaṃ yasya . mahādeve halā° śaśimardhādayo'pyatra .

śaśorṇa na° 6 ta° . śaśasya lomni amaraḥ .

śaśvat avya° śaśa--vati . 1 nairantarye 2 punaḥpunarityarthe ca amaraḥ .

śaṣa vadhe bhvā° para° saka° seṭ . śaṣati aśāṣīt aśaṣīt .

śaṣkula pu° śaṣa--kulac kasya nettvam . (ḍaharakaramacā) 1 vṛkṣe 2 apūpabhede strī śabdaca° gaurā° ṅīṣ . 3 karṇarandhre avalambitakarṇaśaṣkulī naiṣa° . 4 matsyabhede ca bhāvapra° dantyamadhyo'pyayamatrārthe .

śaṣpa na° śaṣa--pak . 1 bālatṛṇe ghāse amaraḥ 2 pratibhākṣaye pu° medi° .

śasa badhe bhvā° para° saka° seṭ udit ktvā beṭ . śasati . aśāsīt aśasīt .

śasa āśiṣi bhvā° ātma° saka° idit seṭ . prāyeścāṅpūrvaḥ . āśaṃsate āśaṃsiṣṭa .

śasa svapte adā° para° aka° seṭ idit . śaṃsti aśaṃśat .

śasana na° śasa--badhe lyuṭ . yajñārthaṃ paśuhanane .

śasta na° śansa--kta . 1 kalyāṇe 2 tadvavi amaraḥ . 3 lute 4 praśaste ca tri° medi° . 5 dehe na° trikā° saṃjñāyāṃ kan . 6 aṅgulitrāṇe śabdaca0!

śastra na° śasa--ṣṭran . 1 lauhe 2 khaṅgādau astrai ca hemaca° svārthe ka . tatraiva . tatra muktamastramamuktaṃ śastramiti bhedaḥ śaṃsa--tan . 3 pragīte mantrabhede cikitsāṅgaśastrāṇāṃ ścakṣaṇādi suśrutoktaṃ yathā athātaḥśastrāvacāraṇīyamadhyāyaṃ vyākhyāsyāmaḥ viṃśatiḥ śastrāṇi . tadyathā maṇḍalāgrakarapatravṛddhipatranakhaśastramudrikotpalapatrakārdhadhārasūcīkuśapatrāṭīmukhaśarārīmukhāntarmukhatrikūrcakakuṭhārikāvrīhimukhārāvetasapatrakvaḍiśadantaśaṅkkeṣaṇya iti . tatra maṇḍalāgrakarapatre syātāṃ chedane lekhane ca . vṛddhipatranakhaśastramudrikotpalapatrakārdhadhārāṇi chedane bhedane ca . sūcīkuśapatrāṭīmukhaśarārīmukhāntarmukhatrikūcekāni visnāvaṇe . kuṭhārīkāvrīhimukhārāvetasapatrakāṇi ghyadhane sūcī ca . vaḍiśo dantaśaṅkuścāharaṇe . eṣaṇyeṣaṇe ānulobhye ca . sūcyaḥ sevane ityaṣṭavidhe karmaṇyupayogaḥ śastrārṇā vyākhyātaḥ . teṣāmatha yathāyogagrahaṇasamāsopāyaḥ karmasu vakṣyate . tatra vṛddhipatraṃ vṛntaphalasādhāraṇe bhāge gṛhṇīyādbhedanānyevaṃ sarvāṇi . vṛddhipatraṃ maṇḍalāgrañca kiñciduttānapāṇinā lekhane bahuśo'vattārvyaṃ vṛntāgre visrāvaṇāni viśeṣeṇa bālavṛddhasukumārabhīrunārīṇāṃ rājñāṃ rājaputrāṇāñca trikūrcakena visrāvayet . talapracchāditavṛntamaṅguṣṭhapradeśinībhyāṃ vrīhimukham . kuṭhārīkāṃ vāmahastanyastāmitarahastamadhyamāṅguṣṭhaviṣṭabdhayābhihanyāt . ārākarapatraiṣaṇyo mūle . śeṣāṇiṃ tu yathāyogaṃ gṛhṇīyāt . teṣāṃ nāmabhirevākṛtayaḥ prāyeṇa vyākhyātāḥ . tatra nakhaśastraiṣaṇyāvaṣṭāṅgule sūcyo vakṣyante . vaḍiśo dantaśaṅkuścānatāgre tīkṣṇakaṇṭakaprathamayavasantamukhe . eṣaṇī gaṇḍūpadākāramukhī . pradeśinyagraparvapradeśapramāṇā mudrikā . daśāṅgulā śarārīmukhī sā kartarīti kathyate . śeṣāṇi tu ṣaḍaṅgalāni . tāni sugrahāṇi sulohāni sudhārāṇi surūpāṇi susamāhitamukhāgrāṇyakarālāni ceti śastrasampat . tatra vakraṃ kuṇṭhaṃ khaṇḍaṃ kharadhāramatisthūlamatyalpamatidīrghamatihrasvamityaṣṭau śastradoṣāḥ . ato viparītaguṇamādadītānyatra karapatrāttaddhi ñcaradhāramasthicchedanārtham . tatra ghārā bhedanānāṃ māsūrī . lekhanānāmardhamāsūrī . vyadhanānāṃ visnāvaṇānāñca kaiśikī . chedanānāmardhakaiśikīti . teṣāṃ pāyanā trividhā kṣārodakataileṣu tatra kṣārapāyitaṃ śaraśalyāsthicchedaneṣu . udakapāyitaṃ māṃsacchedanabhedanapāṭaneṣu tailapāyitaṃ sirāvyadhanasnāyucchedaneṣu . teṣāṃ niśāṇārthaṃ ślakṣṇaśilā māṣavarṇā . dhārāsaṃsyāpanārthaṃ śālamalophalakamiti . bhavati cātra yadā suniśitaṃ śastraṃ romacchedi susaṃsthitam . sugṛhītaṃ pramāṇena tadā karmasu yojayet . anuśastrāṇi tu tvaksārasphaṭikakācakuruvindajalaukāgnikṣāranakhagojīśephālikāśākapatrakarīrabālāṅgulaya iti . śiśṛnāṃ śastrabhīrūṇāṃ śastrābhāve ca yojayet . tvaksārādi caturvargaṃ chedye bhedye ca buddhimān . āhāryacchedyabhedyeṣu nakhaṃ śakyeṣu yojayet . vidhiḥ pravakṣyate paścāt kṣāravahnijalaukasām . ye syurmukhagatā rogānetravartmagatāśca ye . gojīśephālikāśākapatrairvisvāvayettu tān . eṣyeṣveṣaṇyalābhe tu bālāṅgulyaṅkurā hitāḥ . śastrāṇyetāni matimān śuddhaśekyāyasāni tu . kārayetkaraṇaiḥ prāptaṃ karmāraṃ karmakovidam . prayogajñasya vaidyasya siddhirbhavati nityaśaḥ . tasmātparicayaḥ kāryaḥ śastrāṇāmāditaḥ sadā .

śastrakoṣataru pu° śastrakoṣasya hitastaruḥ . mahāpiṇḍīvṛkṣe rājani° .

[Page 5092b]
śastrajīvin pu° śastreṇa jīvati jīva--ṇini . śastravyāpāreṇa yuddhādinā vṛttisati hemaca° .

śastrapāṇi pu° śastraṃ pāṇau yasya . 1 śastradhārake 2 ātatāyibhede ca śastrapāṇirdhanāpahaḥ iti smṛtiḥ .

śastramārja pu° śastraṃ mārṣṭi mṛja--aṇ (śikalakara) śastramārjanakare śilpibhede amaraḥ .

śastrahata tri° 3 ta° . 1 śastraghātena mṛte pakṣipatsyamṛgairye tu daṃṣṭriśṛṅginakhairhatāḥ . patanānaśanaprāyairvajrāgni viṣabandhanaiḥ . mṛtā jalapraveśena te vai śastrahatāḥ smṛtāḥ devīpu° paribhāṣite 2 khagādihate ca . tasyāśaucādi śuddhita° uktaṃ yathā śastraghāte tryahādūrdhvaṃ yadi kaścit pramīyate . aśaucaṃ prākṛtaṃ tatra sarvavarṇeṣu nityaśaḥ vyāghraḥ kṣatena mriyate yastu tasyāśaucaṃ bhaveddvidhā . āsaptāhāt trirātraṃ syāt daśarātramataḥparam . atra śastraghātaparaṃ kṣatetaraśastraghātaparaṃ pāribhāṣikaśastraṣātaparañca . na ca śāstrīyavyavahāre'ntaraṅgatvena pāribhāṣikasyaiva grahaṇaṃ yuktamitivācyam śrāddhe pāribhāṣikāparibhāṣikaśastraghātagrahaṇavadatrāpi tathā yuktatvāt pāribhāṣikatvādeva na prakaraṇaniyamaḥ śu° ta° raghu° .

śastrahatacaturdaśī strī śastrahatoddeśyakaśrāddhāṅgaṃ caturdaśī . gauṇāśvinakṛṣṇapakṣacaturdaśyāṃ tatra kartavyaṃ āddhavi° darśitaṃ yathā atha śastrahatacaturdaśī . viṣṇuḥ yuddhahatānāṃ śrāddhakarmaṇi caturdaśī praśastā . śastrayuddhahatānāmeveti na niyamārtham brahmapurāṇe prāyā'naśanaśastrāgnibiṣodvandhanināṃ tathā . caturdaśyāṃ tu kartavyaṃ tṛptyarthamiti niścayaḥ prāyomahāpathagamanam . vāyupurāṇe yuvānastu gṛhe yasya mṛtāsteṣāntu dāpayet . śastreṇa ca hatā ye vai teṣāṃ dadyāccaturdaśīm . yuvāna eva putrādayo mṛtā ityarthaḥ . marīciḥ viṣaśastraśvāpadāhitiryagbrāhmaṇaghātinām . catudaiśyāṃ kriyā kāryā anyeṣāntu vigarhitā . brāhmaṇakṛtaghāto'syāstīti brāhmaṇaghātī teṣāṃ, ye ca brāhmaṇairhatāḥ iti brahmapurāṇavacanāt na tu kṛtavrāhmaṇāghātasya patitatvāt . anyeṣām aśastrādihatānām etacca śastrahataśrāddhaṃ viṣṇvādibhiḥ sāmānyaprakaraṇalikhanāt sakalakṛṣṇapakṣasādhāraṇam pitrādīnāmeya pārvaṇavidhiprakaraṇāt pārvaṇavidhinā kāryaṃ sapiṇḍīkaraṇādūrdhvaṃ yatra yatra pradīyate . tatra tatra trayaṃ kuryādvarjayitvā mṛtāhani iti śaṅkhavacanācca . manu anyeṣāntu vigarhitā iti śravaṇāt kathaṃ traipuruṣikapārvaṇavidhiḥ na yasya puruṣāstraya eva śastrahatāstasya traipuruṣikavidhirupapadyata eva yasya dvau śastrahatau eko vā tenāpi dvaipuruṣikaikapuruṣikameva pārvaṇaṃ kartavyaṃ yathā manuḥ pitā yasya tu vṛttaḥ syājjīvedvāpi pitāmahaḥ . pituḥ sa nāma saṃkīrtya kīrtayet prapitāmaham tathā hārotaḥ pitāmaho'pi jīvedvai pitaryeva samāpayet . nanvekoddiṣṭamātraṃ śrūyate yathāha gārmyaḥ sapiṇḍīkaraṇādūrdhvaṃ mṛte kṛṣṇacaturdaśīm . pratisaṃvatsarādanyadekoddiṣṭaṃ na kārayet yamaḥ sapiṇḍīkaraṇādūrdhvaṃ yat pitṛbhyaḥ pradīyate . ekoddiṣṭavidhānena pradeyaṃ śastraghātine bhaviṣyapurāṇe samatvamāgatasyāpi pituḥ śastrahatasya ca . caturdaśyāṃ tu kartavyamekoddiṣṭaṃ na pārvaṇam . caturdaśyāṃ tu yat śrāddhaṃ sapiṇḍīkaraṇe kṛte . ekoddiṣṭavidhānena pradeyaṃ śastraghātine ucyate . eṣāṃ vacanānāmamūlatvāt samūlatve'pi pārvaṇāśaktaviṣayakāṇyevaitāni viṣṇādivacaneṣu pārvaṇāvagateḥ . bhrātrādībāntu śastrahatāvām ekoddiṣṭavidhinā kāryam . aputrā ye mṛtāḥ kecit striyo vā puruṣāśca ye . teṣāmapi ca deya syādekoddiṣṭaṃ na pārvaṇam ityāpastambavacane pārvaṇaniṣedhāt tacca na sakalakṛṣṇapakṣasādhāraṇaṃ viṣṇvādivacane śrāddhaśabdasya pārvaṇavaratvokteḥ . kintvāśvinamāsīyakṛṣṇapakṣavipayam . brahmapurāṇe prāyāmaśanetyādinā sakalakṛṣṇapakṣasādhāraṇaṃ śrāddhamabhidhāyāśvine tarpaṇīyāścaturdaśyāṃ luptapiṇḍodakakriyāḥ iti punarabhidhānaṃ tacchastrahatabhrātrādiviṣayam ataeva tatraiva amābāsyāryā pitaraḥ pūjyā nāndīmukhā apīti vṛddhaprapitāma hādīnāmapi śrāddhaṃ darśitam . iyañca caturdaśyāmaśastrahataśrāddhanindā āśvinamāsīyakṛṣṇayapakṣaśrāddhādikalpavyatiriktamāmānyakṛṣṇapakṣavihitaśrāddhakāmyaśrāddhavighayā prakaraṇabhedena śrāddhakarmabhedāt sāmānyaviśeṣanyāyācca itarathā caturdaśyāṃ saṃkrāntiśrāddhe'śastrahatanindāsyāt ataeva kṛṣṇapakṣe daśamyādau varjayitvā caturdaśīmiti bhanuvacane'pi caturdaśīvarjanaṃ pakṣaśrāddhādivyatiriktaviṣayam . nanu śastrādihatānāṃ śrāddhaniṣedhaḥ śrūyate yathā chāgaleyaḥ śastraviprahatānāñca śṛṅgidaṃṣṭri sarīsṛpaiḥ . ātyanastyāgināñcaiva śrāddhameṣāṃ na kārayet . satyaṃ buddhipūrvakamṛtānāmeva . pramādamṛtānāñca śrāddhādikamāha aṅgirāḥ atha kaścit prabhādena mriyate 'gnyudakādibhiḥ . aśaucaṃ tasya kartavyaṃ kartavyā codakakriyā . abuddhipūrvakamapi śṛṅgyādimiḥ krīḍāṃ kurvatāṃ mṛtānāṃ na kartavyam . brahmapurāṇe śṛṅgidaṃṣṭrinakhivyālaviṣavahnistriyā jalaiḥ . ādarāt parihartavyaḥ kurvan krīḍāṃ mṛtastu yaḥ . parihartavyaḥ śrāddhādau . śāstrānumatyā buddhipūrvakamṛtānāmapi kartavyam . gargyaḥ naṣṭaśaucasmṛtirluptapratyākhyatabhiṣakkriyaḥ . ātmānaṃ ghātayedyastu bhṛgvagnyanaśanādibhiḥ . tasya trirātramāśaucaṃ dvitīye tvasthisañcayaḥ . tṛtīye tūdakaṃ kṛtvā caturthe śrāddhamiṣyate . evaṃ krīḍāvyatirekeṇā'vuddhipūrvamṛtāḥ śāstrānumatyā ca buddhipūrvakamṛtā api śrāddhārhāḥ . katham luptapiṇḍodakatvam iti cedgauṇamiti brūmaḥ buddhipūrvakamṛte piṇḍodakakriyālopāt .

śastrābhyāsa pu° 6 ta° . śastraprayogaśikṣāyāṃ trikā° .

śastrāyasa śastrayogyamayaḥ acsamā° . lohabhede (iṣpāta) rājani° .

śastrin tri° śastramastyasya ini . śastraviśiṣṭe .

śastrī strī svalpaṃ śastraṃ ṅīp . churikāthām medi° .

śaspa na° śasa--pa . bālatṛṇe ghāse amare pāṭhāntaram .

śasya na° śasa--yat . vṛkṣādīnāṃ phale śasyaṃ kṣetragataṃ prāhuḥ satuṣaṃ dhānyamucyate ityukte kṣetrasthe dhānyādau ca asya dantyāditvamapi navaśasyasambhoganakṣatrāṇi jyo° ta° uktāni yathā anurādhā mṛgaśiro revatī cottarā trayama . hastā citrā yaghā puṣyā śravaṇā ca punarvasuḥ . rohiṇī navaśasyādinavadravyāśanādiṣu . praśastaṃ navapīṭhādisambhoge grahavidvadet .

śasyadhvaṃsin pu° śasyaṃ dhvaṃsayati dhvansa--ṇic--ṇini . 1 tunnavṛkṣe (tuṃda) śabdaca° 2 śasyanāśake tri° .

śasyamañjarī strī 6 ta° . abhinavathānyādiśīrṣe amaraḥ .

śasyaśūka na° dhānyādeḥ śīrṣe amaraḥ .

śasyasambara pu° śasyaṃ saṃvṛṇoti sam + bṛ--ac . sālavṛkṣe amaraḥ .

śasyāru pu° śasyamṛcchati ṛ--uṇ . kṣudraśamīvṛkṣe śabdaca° .

śāka pu° na° śaka--ghañ . 1 patrapuṣpādau amaraḥ 2 vṛkṣanede pu° (seguṇa) vṛkṣe ca 3 śaktau 4 śirīṣavṛkṣe pu° śabdaratnā° . 5 svarājyāvadhi vatsarapravartake rājabhede 6 tadīye vatsare ca pu° medi° . śyati sāmarthyaṃ śo--ka tasya nettvam . mūlapattre karīrāgre phalakāṇḍādhirūḍhakam . tvakpuṣpaṃ kavakañcaiva śākaṃ daśavidhaṃ smṛtam ityukteṣu 7 vṛkṣādīnāṃ pattrādiṣu na° . tatra 1 mūlaṃ bhūlakādeḥ . 2 patraṃ vāstūkādeḥ . 3 karīraṃ vaṃśādeḥ . 4 agraṃ vetrādeḥ . 5 phalaṃ kuṣmāṇḍādeḥ . 6 kāṇḍaṃ utpalādeḥ . 7 adhirūḍhaṃ tālāsthimajjādeḥ . 8 tvak mātulāṅgādeḥ . 9 puṣpaṃ kovidārādeḥ . 10 kavakaṃ chatrikādeḥ . bhāvapra° anyathoktaṃ yathā patraṃ puṣpa phalaṃ nālaṃ kandaṃ saṃsvedajaṃ tathā . śākaṃ ṣaḍvidhamuddiṣṭaṃ guru vidyādyathottaram . prāyaḥ śākāni sarvāṇi viṣṭambhīni gurūṇi ca . rūkṣāṇi bahuvarcāṃsi sṛṣṭaviṇmārutāni ca . śākaṃ bhinnatti vapurasthi nahanti netram varṇaṃ vināśayati raktamathāpi śukram . prajñākṣayaṃ ca kurute palitañca nūnam hanti smṛtiṃ gati miti pravadanti tajjñāḥ . 8 dvīpabhede matsyapu° 121 a° tatpramāṇādyuktaṃ yathā śākadvīpasya vakṣyāmi yathāvadiha niścayam . kathyamānaṃ niyodhadhvaṃ śākaṃ dvīpaṃ dvijottamāḥ! . jambūdvīpasya vistārāddviguṇastasya vistaraḥ . vistārāt dviguṇaścāpi parīṇāhaḥ samantataḥ . tenāvṛtaḥ samudro'yaṃ dvitīyo ṇavaṇodakaḥ . tatra puṇyā janapadā cirācca mriyate janaḥ . kuta eva ca durbhikṣaṃ kṣapātejoyuteṣviha . tatrāpi parvatāḥ śubhrāḥ saptaiva maṇibhūṣitāḥ . śākadvīpādiṣu syeṣu sapta sapta nagāstriṣu . ṛjvāyatāḥ pratidiśaṃ niviṣṭāḥ parvatottamāḥ . ratnākarādrināmānaḥ sālumanto mahācitāḥ . samoditāḥ pratidiśaṃ dvīpavistāramānataḥ . ubhavatrāvagāḍhau ca lavaṇakṣīrasāgarau . śākadvīpre tu vakṣyāmi sapta divyān mahācalān . devarṣigandharvayutaḥ prathamo merurucyate . prāgāyataḥ sa sauvarṇa cadayo nāma parvataḥ . tatra meghāstu vṛṣṭyarthaṃ prabhavantyapayānti ca . tasyāpareṇa sumahān jaladhāro mahāgiriḥ . sa vai candraḥ samākhyātaḥ sarvauvadhisamanvitaḥ . tasmānnityamupādatte vāsavaḥ paramañjalam . nārado nāma caivokto durgaśailo mahācitaḥ . tatrācalau samutpannau pūrvaṃ nāradaparvatau . tasyāpareṇa sumahān śyāmo nāma mahāgiriḥ . yatra śyāmatvamāpannāḥ prajāḥ pūrvamimāḥ kila . sa eva dundubhirnāma śyāmaparvatasannibhaḥ . śabdamṛtyuḥ purā tasmin dundubhistāḍitaḥ suraiḥ . ratnamālāntaramayaḥ śālmalaścāntarālakṛt . tasyāpareṇa rajato mahānastogiriḥ smṛtaḥ . sa vai somaka ityukto devairvatrāmṛtaṃ purā . amṛtañcāhṛtañceva māturarthe garutmatā . tasyāpare cāmbikeyaḥ sumanāścaiva sa smṛtaḥ . hiraṇyākṣo varāheṇa tasmin śaile niṣūditaḥ . āmbikeyāt paro ramyaḥ sarvāṣadhiniveśitaḥ . vibhrājastu samākhyātaḥ sphāṭikastu mahān niriḥ . yasmādvibhrājate vahnirvibhrājastena sa smṛtaḥ . saiveha keśavetyukto yato vāyuḥ pravāti ca . teṣāṃ varṣāṇi vakṣyāmi parvatānāṃ dvijottamāḥ . śṛṇudhvaṃ nāmatastāni yathāvadanupūrvaśaḥ . dvināmānyeva varṣāṇi yathaiva girayastathā . udayasyodayaṃ varṣaṃ jaladhāreti viśrutam . nāmnā gatabhayaṃ nāma varṣaṃ tat prathamaṃ smṛtam . dvitīyaṃ jaladhārasya sukumāramiti smṛtam . tadeva śaiśiraṃ nāma varṣaṃ tat parikīrtitam . nāradasya ca kaumārantadeva ca sukhodayam . śyāmaparvatavarṣaṃ tadanīcakamiti smṛtam . ānandakamiti proktaṃ tadeva munibhiḥ śubham . somakasya śubhaṃ varṣaṃ vijñayaṃ kusumotkaram . tadevāsitamityuktaṃ varṣaṃ somakasaṃjñitam . āmbikeyasya mainākaṃ kṣemakañcaiva tat smṛtam . tadeva dhruvamityuktaṃ varṣaṃ vibhrājasaṃjñitam . dvīpasya pariṇāhañca hrasvadīrghatvameva ca . jambūdvīpena saṃkhyātaṃ tasya madhye vanaspatim . śāko nāma mahāvṛkṣaḥ prajāstasya sahānugāḥ . eteṣu devagandharvāḥ siddhāśca saha cāraṇaiḥ . viharanti ramante ca dṛśyamānāśca taiḥ saha . tatra puṇyā janapadāścāturvarṇyasamanvitāḥ . teṣu nadyaśca saptaiva prativarṣaṃ samudragāḥ . dvināmnā caiva tāḥ sarvā gaṅgā saptavidhā smṛtā . prathamā sukumārīti gaṅgā śivajalā śubhā . munitaptā ca nāmnaiṣā nadī samparikīrtitā . sukumārī tapaḥsiddhā dvitīyā nāmataḥ satī . nandā ca pāvanī caiva tṛtīyā parikīrtitā . śivikā ca catuthī syāt dvividhā ca punaḥ smṛtā . ikṣuśca pañcamī śvethā tathaiva ca punaḥ kuhūḥ . veṇukā cāmṛtā caiva ṣaṣṭho samparikīrtitā . sukṛtā ca gabhastī ca saptamī parikīrtitā . etāḥ sapta mahābhāgāḥ! prativarṣaṃ śivodakāḥ . bhāvayanti janaṃ sarvaṃ śākadvīpanivāsinam . abhigacchanti tāścānyā nadanadyaḥ sarāṃsi ca . bahūdakaparisrāvā yato varṣati vāsavaḥ . tāsāntu nāmadheyāni parimāṇaṃ tathaiva ca . na śakyaṃ parisaṃkhyātuṃ puṇyāstāḥ sariduttamāḥ . tāḥ pibanti sadā hṛṣṭā nadīrjanpadāstu te . ete śāntabhayāḥ prīktāḥ pramodā ye ca vai śivāḥ . ānandāśca sukhāścaiva kṣemakāśca naraiḥ saha . varṇāśramācārayutā deśāste sapta viśrutāḥ . ārogyā balinaścaiva sarve maraṇavarjitāḥ . avasarpiṇī na teṣvasti tathaivot sarpiṇī punaḥ . na tatrāsti yugāvasthā caturyugakṛtā kvacit . tretāyugasamaḥ kālastathā tatra pravartate . śāka dvīpādiṣu jñeyaṃ pañcasvaṃtaṣu sarvaśaḥ . deśasya tu vicāreṇa kālaḥ svābhāvikaḥ smṛtaḥ . na teṣu saṅkaraḥ kaścit varṇāśvamakṛtaḥ kvacit . dharmasya cāvyabhīcārādekāntasukhino janāḥ . na teṣu māyā lobho vā īrṣyāsūyā bhayaṃ kutaḥ . viparyayo na teṣvasti tadvai svābhāvikaṃ smṛtam . kālo maiva ca teṣvasti na daṇḍo na ca dāṇḍikaḥ . svadharmeṇa ca dharmajñāste rakṣanti parasparam .

śākacukrikā strā śākeṣu madhye cukrikā . ciñcāyāṃ rājani° .

śākaṭa na° śakaṭāya hitam aṇ . 1 śakaṭasambandhiyugādau 2 śakaṭayoddhari ca medi° . 2 śleṣmātaka vṛkṣe rājani° . 4 dhavavṛkṣe ca pu° ratnamā° .

śākaṭāyana pu° vyākaraṇakārake munibhede indraścandraḥ kāśa kṛtstnyāpiśalī śākaṭāyanaḥ . pāṇinyamarajainendrāḥ jayantyaṣṭādiśāvdikāḥ kavikalpadrumaḥ .

śākaṭika pu° śakaṭena carati ṭañ . śakaṭena gantari .

śākaṭīna pu° śakaṭaḥ parimāṇamasya khañ . viṃśatitulāparimāṇe hemaca° .

śākataru pu° śākākhyaḥ taruḥ . (seguṇa) vṛkṣe śabdaca° . śākavṛkṣādayo'pyatra .

śākapattra pu° śākasyeva pattramasya . śigruvṛkṣe rājani° .

śākabāleya pu° valaye hitam ḍhak śākapradhāno bāleyaḥ . brahmayaṣṭikāyām śabdaca° .

śākabilva pu° śāko'pi bilya iva . vārtākau jaṭā° svārthe ka . tatraiva trikā° .

śākambharī strī śākairvibharti bhṛ--svac mum ca . bhariṣyāmi surāḥ śākairāvṛṣṭeḥ prāṇadhārakaiḥ . śākambharīti vikhyātiṃ tadā yāsyāmyahaṃ bhuvi devīmā° niruktāyām 1 durgāyām . 2 romakāntargataśākambharanagaryāṃ na° tatra bhavaṃ cha . śākambharīya lavaṇabhede na° śākambharīyaṃ kathitaṃ gaḍākhyaṃ romakaṃ tathā! gaḍākhyaṃ laghu vātaghnamatyuṣṇaṃ bhedi pittalam . tīkṣṇaṃ vyavāyi sūkṣmañcābhiṣyandi kaṭupāki ca bhāvapra° .

śākayogya pu° śāke tadbhakṣaṇe yogbraḥ . dhanyāke rājani° .

[Page 5095b]
śākarāja pu° śākeṣu rājate ac, śākānāṃ vā rājā ṭac samā° . vāstūkaśāke rājani° .

śākala pu° ba° va° śakalena ṛṣiṇā proktamadhīyate aṇ . 1 śakalarṣiproktakalpādigranthādhyetṛṣu . teṣāṃ saṃgho'ṅko ghoṣo vā punaraṇ vun vā . śākala śākalaka vā . 1 tatsamūhe 2 tadaṅke . 3 taddhoṣe ca pu° . aṅkaḥ parasparā sambandhaḥ si° kau° .

śākalika tri° śakalasyedaṃ ṭhak kātyā° vārti° . śakalasambandhini pakṣe aṇ śākala tatrārthe .

śākavīra pu° śākeṣu voraḥ vīryādhāyakatvāt . 1 vāstūkaśāke trikā° .

śākaśākaṭa na° śākasya kṣetraṃ śākaṭac . śākakṣetre . śākaṭinac śākaśākaṭina atrārthe hemaca° .

śākaśreṣṭha pu° śākeṣu śreṣṭhaḥ . 1 vāstūkaśāke śabdara° . 2 jīvantyāṃ 3 vārtākau strī hemaca° .

śākāṅga na° śākasya tadbhaṇasyāṅgamupayogi . 1 marice 2ḍoḍīkṣupe rājani° .

śākāmla na° śākamevāmlam . vṛkṣāmle rājani° .

śākāmlabhedana na° śākarūpam amla bhinatti bhida--lyu . 1 cukre (cukopālaṅga) rājani° .

śākālābu strī śākapradhānālābuḥ . alābubhede rājālābu vṛkṣe rājani° .

śākāṣṭakā strī śākena kartavyā aṣṭakā . gauṇaphālgunakṛṣṇāṣṭamyām aṣṭakāśabde 516 pṛ° dṛśyam .

śākinī strī śākamastyasyāḥ utpadyatvena ini . 1 śākabhavanayogyāyāṃ mūmau gṛhavāṭikāyām 2 devīsahacarībhede ca . ḍākinī yoginī caiva khecarī śākinī tathā . dikṣu pūjyā imā devyaḥ susiddhiphaladāyikāḥ kātyā° kalpa° . kaṇṭhadeśasthe viśuddhākhye cakre sthitāyāṃ 3 devīśaktau ca viśuddhākhye mahācakre ṣoḍaśasvarasaṃyute . sadāśivaṃ śākinīñca vinyaset pūrvavattataḥ tantrasā° .

śākuṇa pu° śaka--vā° uṇan . paratāpake śabdamā° .

śākuna pu° śakunaṃ śubhāśubhasūcakaṃ nimittamadhikṛtya kṛto granthaḥ aṇ . śakunajñānasādhane granthe (kākacarita) . śubhāśubhajñānavinirṇayārtho heturnṛṇāṃ yaḥ śakunaḥ sa uktaḥ . gatisvarālokanabhāvaceṣṭāṃ saṃkīrtayāmodvipadādikānām . loko'munā śākunasaṃjñakena jñānena vijñātasamastakarmā . nāpāyakūpe patati prasarpan śāstraṃ hi divyā dṛgatīndriyeṣu vasantājiḥ .

śākunika pu° śakunena pakṣivadhādinā jīvati ṭhañ . pakṣithātake amaraḥ .

[Page 5096a]
śākuntaleya pu° śakuntalāyā apatyaṃ ḍhak . duṣmantātmaje śakuntalābhaje bharate nṛpe jaṭā° .

śākta tri° śaktirdavatā'sya aṇ . tantrokte śaktidevatopāsake tasya praśaṃsā muṇḍamālāta° 2 paṭale uktā svarge martye ca pātāle nāsti śāktāt paraḥ priyaḥ . saurāṇāṃ gāṇapatyānāṃ vaiṣṇavānāṃ tathaiva ca . śaivānte caiva śāktaśca kramaśaḥ kramaśaḥ priye! śāktā eva dvijāḥ marve na śaivā na ca vaiṣṇavāḥ . upāsate yato devīṃ gāyatrīṃ paramākṣarām nirvāṇata° 2 paṭale . asyāścārādhanaṃ kṛtvā nānyasyārādhanaṃ caret . anyasya smaraṇāddevi! yoginī śāpamālabhet gangharvata° . tarjanyā rajataṃ dhāryaṃ svarṇaṃ dhāryamanāmayā . eṣa eva kuśaḥ śākto na darbho vanasambhavaḥ śyāmāra° .

śāktīka pu° śaktiḥ praharaṇamasya īkak . śaktyā yoddhari amaraḥ .

śākya pu° śaka--thañ tatra sādhuḥ yat . buddhe . śākyaśabdaniruktiranyathoktā yathā
     śākavṛkṣapraticchannaṃ vāsaṃ yasmāt pracakrire . tasmādikṣvākuvaṃśyāste bhuvi śākyā iti śrutāḥ bharatadhṛtavacanam . iyamatrākhyāyikā pitṛśaptāḥ kecidikṣvākuvaṃśyā gotamavaṃśajakapilamunerāśrame yogābhyāsāya śākavṛkṣe kṛtavāsāḥ śākyā iti khyātimāpannāḥ .

śākyamuni pu° śākyo muniḥ . buddhabhede amaraḥ!

śākyasiṃha pu° śākyavaṃśe siṃha iva . buddhabhede amaraḥ .

śākra tri° śakrasyeda sa devatā'sya vā aṇ . 1 indrasambandhini 2 indradevatāke havirādau . striyāṃ ṅīp . śakrastattulyaparākramaḥ astyasyā aṇ . 3 śakratulyaparākramāyāṃ durgāyāñca indrāṇī indrajananī śākrī śakraparākramā devīpu° .

śākvara pu° śaka--ṣvarap svārthe aṇ . vṛṣe hemaca° .

śākha vyāptau bhvā° para° saka° seṭ ṛdit caṅi na hrasvaḥ . śākhati aśākhot .

śākha pu° śākha--ac . kṛttikāputre skandānuje 1 kumārānucaragaṇabhede agniputraḥ kumārastu śarastambe vyajāyata . tasya śākho viśākhaśca naigameyaśca pṛṣṭhajāḥ matsyapu° 5 a° . 2 granthaparicchede sargasthānīve granthāṃśabhede śabdaca° . vṛkṣasyāṃśabhede (ḍāla) strī amaraḥ . 3 pakṣāntare 4 rāhau 5 vedaikadeśe ca strī medi° . 6 antike viśvaḥ . 7 dehāṃśabhede ca .

śākhākaṇṭa pu° śākhāvyāpī kaṇṭaḥ kaṇṭako yasya . snuhī vṛkṣe rājani° .

śākhānagara na° śākheva nagaram . mūlanagarasamīpasthe kṣadapure amaraḥ . śākhāpurādayo'pyatra

śākhāpitta pu° śākhāsu pittaṃ yataḥ . pāṇipādādidehaśākhādāhe rājani° .

śākhāmṛga puṃstrī° śākhāstho mṛgaḥ paśuḥ . vānare amaraḥ . striyāṃ ṅīṣ .

śākhāmlā strī śākhāsvapyamlā . vṛkṣāmle rājani° .

śākhāraṇḍa pu° śākhāyāṃ vedaśākhāyāṃ raṇḍaḥ tadvihitakarmānācaraṇāt . svaśākhātyāgenāparaśākhoktakarmakartari hemaca° .

śākhāla pu° śākhāḥ bāhulyena santyasya lac . vānīravṛkṣe rājani° .

śākhāśiphā strī śākhārūḍhā śiphā mūlam śāka° . vaṭādīnāṃ śākhājāte 1 mūle amaraḥ . 2 śiphāmārabhya śākhā yutāyāṃ guḍūcyādilatāyām bharataḥ .

śākhin pu° śākhā'styasya ini . 1 vṛkṣe amaraḥ . 2 vedaikadeśavati, 3 nṛpabhede, 4 mlecchabhede ca medi° .

śākhoṭa pu° śākha--vyāptau oṭan (śyāḍā) vṛkṣe trikā° svārthe ka . tatraiva .

śāṅkhika puṃstrī° śaṅkhastadvikārabalayanirmāṇaṃ śilpamasya ṭhañ . jātibhede (śāṃkhārī) amaraḥ striyāṃ ṅīṣ .

śāṅguṣṭhā strī śyati śo--ka śaḥ aṅguṣṭha iva yasyāḥ . guñjāyāṃ ratnamā° .

śāṭa pu° śaṭa--thañ . vastre amaraḥ . strītvamapi gaurā° ṅīṣ .

śāṭaka pu° na° śaṭa--ṇvul . vastre amaraḥ strītvamapi ṭāp .

śāṭyāyana pu° 1 munibhede, tena proktam aṇ . 2 prakṛtahomakarmaṇi vaiguṇyasamādhanārthaṃ vihite homabhede na° bhavadavaḥ .

śāṭhya na° śaṭhasya bhāvaḥ ṣyañ . śaṭhatāyām .

śāḍa ślāghāyāṃ bhvā° ā° saka° seṭ . śāḍate aśāḍiṣṭa ṛdit caṅina hrasvaḥ .

śāṇa na° śaṇena nirvṛttam aṇ . śaṇasūtranirmite 1 vastrādau śaṇa--dāne (tejane) ghañ . (kaṣṭipāthara) 2 kaṣapāṣāṇe 3 astrādīnāṃ nikaṣaṇe tīkṣṇakaraṇayantrabhede medi° 4 karapatre (karāta) viśvaḥ . 5 māṣacatuṣkamāne bhāvapra° .

śāṇājīva pu° śāṇamājīvati ā + jīva--aṇ . astratīkṣṇatākārake śilpini hemaca° .

śāṇi pu° śaṇa--iṇ . 1 paṭṭavṛkṣe śabdaca° . śaṇena nirvṛttā iñ vā ṅīp . 2 śaṇanirmite paṭṭikāvastre 3 sacchidravastre ca hemaca° 4 hastakaṭākṣādisūcanāyāṃ śabdara° . 5 vastramaṇḍape (tāṃvu) medi° .

śāṇita tri° śaṇa--dāne (tejane) ṇic--kta . tīkṣṇīkṛte .

śāṇīra na° śaṇa--bā° īraṇ . śoṇanadamadhyasthatale viśvaḥ .

[Page 5097a]
śāṇḍilya tri° śaṇḍilasyāpatyam yañ . gotrapravartake bhaktiśāstrakārake 1 munibhede medi° . bhaktiśabde tanmataṃ digmātraṃ darśitam . tatpriyatvāt 2 bilye amaraḥ 3 vahnibhede ca medi° .

śāta na° śo--kta . 1 sukhe 2 tadvati tri° amaraḥ . 3 chinne 4 kṛśe tri° viśvaḥ . 5 durbale 6 niśite ca tri° medi° . 7 dhūstūre pu° amaraḥ .

śātakumbha na° śatakumbhe girau bhavaḥ aṇ . 1 hiraṇye amaraḥ 2 dhūstūre 3 karavīre ca pu° medi° .

śātakaumbha na° śatakumbhe bhavam aṇ dvipadavṛddhiḥ . 1 hiraṇthe 2 dhūstūre ca dvirūpakoṣaḥ .

śātana na° śo--ṇic--taṅ ca lyuṭ . 1 tanūkaraṇe 2 vināśate ca vasante sarvaśasyānāṃ jāyate pattraśātanam iti adhikaraṇamālā .

śātapattraka pu° śatapattramiva hāyati kai--ka svārthe aṇ . candraprakāśe śabdaca° .

śātabhīru pu° śātā durbalāḥ pānvā bhīravo yasyāḥ 5 ba° . 1 mallikābhede ratnamālā .

śātamāna tri° śatamānena krītama aṇ . śatamānena krīte si° kau° .

śātalā strī śātaṃ kārśyaṃ lāti lā--ka . (cāmakaṣā) vṛkṣe bharataḥ .

śātātapa pu° smṛtikārake munibhede . tena proktaṃ cha . śātātapīya tatprokte karmavipākagranthe .

śātrava pu° śatrureva svārthe'ṇ . 1 ripau amaraḥ . tasya bhāvaḥ teṣāṃ saṃgho bā aṇ . 2 vaire 3 ripusamūhe ca na° .

śāda pu° śada--ghañ . 1 kardame 2 haritatṛṇe ca amaraḥ .

śādaharita pu° śādena haritastadvarṇayuktaḥ . śādvale deśe amaraḥ

śādvala pu° śādāḥ santyatra ḍvalac . bahulaharitatṛṇayukte deśe amaraḥ .

śāna tejane bhvā° ubha° saka° seṭ svārthe san . śīśāṃsati te aśīśāṃsīt aśīśāṃsiṣṭa .

śāna pu° śāna--ac śo niśāne ityukteranityaḥ san . astrādīnāṃ tīkṣṇatākārake yantrabhede bharataḥ .

śānī strī śāna--in ṅīp . indravāruṇyāṃ śabdaca0

śānta tri° śama--kta . 1 śamayukte 2 abhiyukte ca śamaṇic--kta ni° . 3 śāntiṃ gamite tri° . 4 nirvedasthāyi° bhāvake rasabhede pu° medi° . 5 lomapādarājakanyāyām, ṛṣyaśṛṅgapatnyāṃ 6 śamībhede ca strī rājani° . śāntarasanirūpaṇaṃ sā° da° 3 pa° yathā śāntaḥ śamasthāyibhāva uttamaprakṛtirmataḥ . kundendusundaracchāyaḥ śrīnārāyaṇadaivataḥ . anityatvādinā'śeṣavastuniḥsāratā tu yā . paramātmasvarūpaṃ vā tasyālambanamiṣyate . . puṇyāśramaharikṣetratīrtharabhyavanādayaḥ . mahāpuruṣasaṅgādyāstasyoddīpanarūpiṇaḥ . romāñcādyāścānubhāvāstathā syurvyabhicāriṇaḥ . nirvedaharṣasmaraṇamatibhūtadayādayaḥ . nirahaṅkārarūpatvāddayāvīrādireṣa no . dayāvīrādau hi jīmūtavāhanādau antarā malayavatyādyanurāgāderante ca vidyādharacakravartitvādyāpterdarśanādahaṅkāropaśamo ma dṛśyate . śāntastu sarvaprakāreṇāhaṅkārapraśamaikarūpatvānna tatrāntarbhāvamarhati . ataśca nāgānande śāntarapradhānatvamapāstam . nanu na yatra duḥkhaṃ na sukhaṃ na cintā ba dbeṣarāgau na ca kācidicchā . rasaḥ sa śāntaḥ kathito munīndraiḥ sarveṣu bhāveṣu śamapramāṇaḥ ityevaṃrūpasya śāntasya mokṣāvasthāyāmevātmarūpāpattilakṣaṇāyāṃ prādurbhāvāt tatra sañcāryādīnāmabhāvāt kathaṃ rasatvamityucyate . yuktaviyuktadaśāyāmavasthito yaḥ śamaḥ sa eva yataḥ rasatāmeti tadasmin sañcāryādeḥ sthitiśca na viruddhā . yaścāsmin sukhābhāvo'pyuktastasya vaiṣāyikasukhaparatvānna virodhaḥ . uktaṃ hi yacca kāmasukhaṃ loke yacca divyaṃ mahāsukham . tṛṣṇākṣayasukhasyaite nārhataḥ ṣoḍaśīṃ kalām . sarvākāramahaṅkārarahitatvaṃ vrajanti cet . atrāntarbhāvamarhanti dayāvīrādayastadā . ādiśabdāt dharmabīradānavīradevatāviṣayaratiprabhṛtayaḥ .

śāntanava pu° śāntanorapatyam aṇ . bhīṣme bhīṣmaḥ śāntanava iti tattarpaṇamantraḥ .

śāntanu pu° dvāparayugabhave candravaṃśye pratīparājaputre nṛpabhede

śāntam avya° śānti + bā° ḍamu . nivāraṇe medi° .

śānti strī śama--ktin . 1 kāmakrodhādijaye 2 viṣayebhyo manaso nivāiṇe amaraḥ . 3 upadravanivāraṇe 4 nivāraṇe ca yatkiñcidvastu saṃprāpya svalpaṃ vā yadi vā bahu . yā tuṣṭirjāyate citte sā śāntiḥ kathyate budhaiḥ padmapu° kriyāyo ukte 5 santoṣabhede 6 durgāyām sarvajñā sarvavettṛtvāt śāntitvācchāntirucyate devīpu° . 7 pūjāhomajapadānādidvārā gocaravilagnādisthagrahadauḥsthyaduḥsvapnādisūcitaihikāniṣṭahetupāpanivṛttau ca yathā śastraprahārāṇāṃ kavacaṃ vinivārakam . tathā daivopaghātānāṃ śāntirbhavati vāraṇam malamāsadhṛtavākyam . sā ca malamāse'pi kāryā naimittikatvāt naimittikāni kāmyāni nipatanti yathā yathā . tathā tathaiva kāryāṇi na kālastu vidhīyate iti mala° ta° vākyāt . adbhutādiśāntiśca hemādriśāntikāṇḍe śāntimayūsrādau dṛśyā .

śāntika tri° śāntaye hitaṃ ṭhak . śāntisādhane homādau tatkaraṇamurhūrtādikaṃ mu° ci° uktaṃ pī° dha° yathā kṣipraghruvāntyacaramaitramaghāsu śastaṃ syācchāntikañca saha maṅgalapauṣṭikābhyām . khe'rke vidhau sukhagate tanuge gurau, nomaudyādiduṣṭasamaye, śubhadaṃ nimitte . atha śāntikapauṣṭikādikṛtyeṣu muhūrtaṃ vasantatilakenāha . kṣipreti kṣiprādoni maghāntāni prasiddhāni teṣu pauṣṭikaṃ maṅgalaṃ vināyakaśāntyādi śāntikaṃ duṣṭaphaladamūlavakṣatrādyutpannaśāntyādi etāni karmāṇi kāryāṇi uktañca dīpikāyām . mitrādityamaghottarāśatabhiṣaksvātīvirañcyacyutasvargādhīśvarapūjyapauṣṇaraviṣu sphīte tuṣāratviṣi . riktāṃ parva vihāya saumyadivase śaste nṛṇāṃ bhūbaye sarvaiḥ śāntikapauṣṭikaṃ nigaditaṃ gargādibhirbiścayāt atha lagnaśuddhiḥ tatrārke sūrye khe daśame sati vidhau candre sukhagate caturthasthe gurau tanuge lambasthe sati śāntyādikaṃ karma kāryaṃ uktañca ratnamālāthām . pūrṇe candre veśma4ge'rke'mbara 10 sthe lagne jīve, vākpatervāsare ca . śrīmatyāyuṣyāṇi kāryāṇi kāryāṇīti notacchāntikādi maudye guruśukrayorastādike bālyabārdhakasiṃhasyagurvādirūpeduṣṭasamaye'pi na śubhadam . tathā nimitte ketvādyutpātadarśane sati śubhadaṃ uktañca dīpikāyām . śāntikarmāṇi kurvītaroge naimittike tathā . gurubhārgavabhaudye'pi doṣastatra na vidyate . uktañcaitat yato'stīdaṃ śāntikaṃ naimitti kam animittakṛtā śāntirnimittāyopajāyate iti smaraṇāt . tatra nimitte saṃgarūpe ketvādyutpātāntaradarśanarūpe ca bhavati naimittikaṃ tacca bahudinavyāpake guruśukrāstādidoṣe'pyavaśyaṃ vidheyaṃ yato janmāntarīyaduraduṣṭasūcakamidaṃ nimittamutpannaṃ tasya śāntyā nirāsādaśubhādṛṣṭasyāpi nirāsaḥ . bahudinaprāpye nirdūṣaṇe kāle kriyamāṇaṃ śāntikaṃ kiñciddūraduṣṭajñāpakaṃ yadyapi bhavati tathāpi tāvadbhirdinairduraduṣṭasya prābalyād duḥkhaprāptiḥ yathālpo'pyagniralpenaiva jalena śānto bhavati tathā sakalanagaradāhako manuṣyairbahubhiryugapad gṛhītajalapūrṇaghaṭairekadeśanirvāpito'pi sakalo'gnirnanirvāpyate ityarthaḥ sarvathā maudyādidoṣaṃ vinaiva yathā kathañcitkathitaprakāreṇa dinaśuddhimaṅgīkṛtya śāntikādyavaśyaṃ vidheyam .

[Page 5098b]
śāpa pu° śapa--ghañ . (aniṣṭaṃ bhūyādityevam) 1 ākrośa rūpe 2 śapathe ca medi° .

śāpāstra pu° śāpa evāstraṃ yasya . munau trikā° .

śābdabodha pu° śabdena nirvṛttaḥ aṇ karma° . anvayabodhe śabdajñānajanye padārthasmṛtidbārake jñānabhede nyāyamatam . śābdatvaṃ tvanubhavatvavyāpyaṃ jātibhedaḥ tadbodhaprakārādi bhāṣā° uktaṃ yathā padajñānantu karaṇaṃ dvāraṃ tatra padārṣadhīḥ . śābdabodhaḥ phalaṃ tatra śaktidhoḥ sahakāriṇī . lakṣaṇā śakyasambandhastātparyānupapattitaḥ . āsattiyogyatākāṅkṣātātparyajñānamiṣyate . bhāṣā° si° mu° vivṛtametat yathā śābdabodhaprakāraṃ darśayati . padajñānantvite . na tu jñāyamānaṃ padaṃ karaṇam padābhāve'pi mauniślokādau śābdavodhāt . padārthadhīriti . padajanyapadārthasmaraṇaṃ vyāpāraḥ . anyathā padajñānavataḥ pratyakṣādinā padārthopasthitāvapi śabdabodhāpatteḥ . tatrāpi vṛttyā padajanyatvaṃ bodhyam . anyathā ghaṭādipadāt samavāyasambandhena yatrākāśasmaraṇaṃ jāyate tatrākāśasyāpi śābdamodhāpatteḥ . vṛttiḥ śaktilakṣaṇānyataraḥ sambanghaḥ . atraiva śaktijñānasyoṣayogaḥ . pūrvaṃ śaktigrahābhāve padajñāne'pi tatsambandhena smaraṇānupapatteḥ . padajñānasya sambandhijñānavidhayārthasmārakatvam . śaktiśca padena saha padārthasya sambandhaḥ . sā cāsmācchabdādayamartho boddhavya itīśvarecchārūpā . ādhunike nāmni śaktirastyeva . ekādaśe'hani pitā nāma kuryāt itīśvarecchāyāḥ sattvāt . ādhunike tu saṅkete na śaktiriti sampradāyaḥ . naghyāstu īśvarecchā na śaktiḥ kintvicchaiva . tena ādhunikasaṅkete'pi śaktirastīti vadanti .

śābdika pu° śabdaṃ śabdasāghutājñāpakaṃ śāstraṃ vettyadhīte vā ṭhak . ṣyākaraṇaśāstrabhijñe .

śāmitra na° śama--ṇic itrac . 1 paśubandhane . śamituḥ karma--aṇ . yajñārthapaśuhananakartṛbhāve 2 taddhanane ca .

śāmīna na° śama--īnañ . 1 bhasmani 2 sruci strī ṅīṣ si° kau0

śāmbarī strī śambareṇa nirvṛttā aṇ ṅīp . māyāyām indrajālādau amaraḥ .

śāmbavika tri° śambūḥ paṇyamasya ṭhak . śāṅkhike (śāṃkhārī) jaṭā° .

śāmbu(mbū)ka pu° śa(mbu)mbuka + svārthe aṇ . śambuke (śāmuka) bharataḥ .

[Page 5099a]
śāmbhava pu° śambhorayam aṇ . 1 guggulau 2 karpūre 3 śivamallikāyāṃ rājani° . 4 viṣabhede śabdaca° 5 śambhuputre pu° 6 devadāruṇi ca na° ra javi° 7 śivasambandhini 8 tadupāsake ca tri° . 9 durgāyāṃ strī śāmbhavī kupitā tasyeti tantram .

śā(sā)yaka pu° śo (so) vā--ṇvul . 1 vāṇe khaṅge ca jaṭā0

śāra daurvalye ada° cu° uma° saka° seṭ . śārayati--te aśaśārat ta .

śāra na° śāra--ac, śṛ--ghañ vā . 1 karvūravarṇe 2 tadvati tri° amaraḥ 3 vāyau pu° amaraḥ 4 akṣopakaraṇe medi° .

śāraṅga puṃstrī° śāraṃ karvuramaṅgaṃ yasya śaka° . 1 cātakapakṣiṇi 2 hariṇe 3 gaje 4 bhṛṅge 5 mayūre ca . rāyamukuṭaḥ jātitvāt striyāṃ ṅīṣ . 6 hiṃsre 7 vādyayantrabhede strī ṅīp śabdārthaci° .

śārada na° śaradi bhavam--ṛtvaṇ . 1 śvetapadme rājani° . 2 kāse 3 bakule 4 harinmudge ca pu° rājani° . 5 śaradbhavamātre tri° striyāṃ ṅīp . śāradaṃ śvetapadmamastyasyāḥ ac . 5 sarasvatyāṃ strī trikā° . 7 nūtane 8 apratibhe tri° medi° . 9śālīne tri° viśvaḥ . 10 durgāyāṃ strī ṭāp śāratkāle purā yasmāt navamyāṃ bodhitā suraiḥ . śāradā sā samākhyātā pīṭhe loke ca nāmataḥ ti° ta° . 11 vānarabhede śabdara° . 12 toyapippalyāṃ 13 saptacchade strī medi° ṅīp evaṃ 14 kojāgarapurṇimāyāṃ strī śabdaratnā° śaratkālone pūjādau tri° striyāṃ ṅīp . śāradī caṇḍikāpūjā trividhā parikīrtitā . sāttvikī rājasī caiva tāmasī ceti tāṃ śṛṇu bhaviṣyapu° .

śāradika na° śaradi bhavaṃ śrāddhaṃ rogo vā ṭhañ . śaratkāle bhave 1 śrāddhe 2tatkālaje roge pu0

śāradīya tri° śaradi bhavaḥ chaṇ . 1 śaratkāle kartavye utsavādau tathābhūtāyāṃ durgāpūjāyāṃ strī adūre jagadambāyāḥ śāradīyo mahotsavaḥ . śāradīyā mahāpūjā catuḥkarmamayo śubhā ti° ta° .

śāri(rī) strī śṝ--iñ vā ṅīp . 1 pāśakādiguṭikāyāṃ 2 akṣopakaraṇe ca medi° . 3 pakṣibhede ca śārīṃ carantīṃ sakhi! bhārayeti naiṣadham . 4 yuddhārthagajaparthyāṇe 5 vyavahārabhede medi° . 6 kapaṭe dharaṇiḥ . svārthe ka . pakṣibhede vīṇāvādane ca hemaca° .

śāriphala pu° na° śāreḥ phalamivādhāraḥ . śāriphalake pāśakakrīḍāsādhane 2 dravye (chaka) amaraḥ svārthe ka . tatraiva .

[Page 5099b]
śārivā strī śāririva vanati vana--ḍa . śyāmālatāyām amaraḥ . ekaṃ vai śārivāmūlaṃ sarvavraṇaviśoṣaṇam vaidya° .

śāriśṛṅkhalā strī śāreḥ śṛṅkhaleva . pāśakabhede tadbhedāśca cuñcurī tintiḍī dyūtaṃ pañcamī śāriśṛṅkhalā . naya pīṭhī cāṣṭakākṣo nayaḥ syājjayaputrakaḥ . ete pāśakabhedāḥ syurjayakolāhalo'pi ca śabdara° .

śārīra tri° śarīrasyedam aṇ . 1 dehasambaddhe sukhaduḥkhādau tatsoḍhamasya punaḥ aṇ . 2 vṛṣe pu° medi° . śarīramātmatvenābhimanyate aṇ . 3 jīve . svārthe ka . tatrārthe . śārīraṃ jīvaṃ duḥkhaṃ vā adhikṛtya kṛto granthaḥ kan . vyāsakṛte vedāntasūtre cikitsāṅge suśrutagranthādyekadeśe ca śārīrañca duḥkhaṃ rogādikaṃ yathoktaṃ viṣṇupu° 65 a° . ādhyātmiko'pi dvividhaḥ śārīro mānasastathā . śārīro bahubhirbhedairbhidyate śrūyatāñca saḥ . śiroroga pratiśyāyajvaraśūlabhagandaraiḥ . gulmārśaḥśvayapuśvāsa chardyādibhiranekadhā . tathākṣirogātisārakuṣṭhāṅgāmayasaṃjñakaiḥ . bhidyate dehajastāpo mānasaṃ śrotumarhasi suśrutāntargataśārīrakasthānañca tatra dṛśyam .

śārīrika tri° śarīre bhavaḥ ṭhak . dehajāte duḥkhādau .

śāruka tri° śṝ--ukañ . hiṃsake .

śārkara tri° śarkarā astyasya aṇ . 1 śarkarāyukte deśe śarkarāyā vikāraḥ aṇ . 2 phāṇite 3 dugyapheṇe ca pu° medi° . śarkarīchando'sya aṇ . śarkarīchandoyukte 4 mantrādau .

śārṅga tri° śṛṅgasya vikāraḥ aṇ . 1 śṛṅgajāte padārthe . 2 viṣṇudhanuṣi 3 dhanurmātre ca pu° medi° 4 ārdrake na° rājani° .

śārṅgin pu° śārṅgaḥ astyasya ini . 1 viṣṇau amaraḥ . 2 dhanvimātre tri° .

śārdūla puṃstrī° śṝ--jalañ dukaca . 1 vyāthrabhede amaraḥ . 2 paśubhede 3 śarabhe 4 rākṣasabhede ca medi° uttarapadasthaḥ . 5 śreṣṭhārthe amaraḥ . 6 pakṣibhede dharaṇiḥ 7 citrake rājani° . striyāṃ sarvatra jātitve ṅīṣ .

śārdūlalalita na° aṣṭādaśākṣarapādake chandobhede tallakṣaṇaṃ yathā saḥ so jaḥ satasā dineśaṛtubhiḥ śārdūtralalitama chandoma° .

śārdūlavikrīḍita na° ūmaviṃśatyakṣarapādake chandonede takvakṣaṇaṃ yathā sūryāśvairmasajastatāḥ saguravaḥ śārdūlavikrīḍitam chandoma° .

śārvara na° śavaryā idaṃ śaiṣiśco'ṇ . 1 atyantatamasi . 2 ghātuke ca tri° medi° . 3 rātrisambandhini tri° . śārvarasya tamaso niṣiddhaye kirā° bhavārthe tu kālāṅ ṭhañ śārvarika ityeva rātribhave .

śāla kathane bhvā° ātma° saka° seṭ caṅi na hrasvaḥ . śālate aśāliṣṭa .

śāla pu° śala--ghañ . 1 matsyabhede 2 prākāre svanāmakhyāte 3 vṛkṣabhede amaraḥ . 4 bṛkṣamātre rājani° dantyādistu vṛkṣamātre rasālaḥ sālaḥ samadṛśyatāmunā iti naiṣadhama . 5nadabhede śabdaca° . 6 śālivāhananṛpe viśvaḥ .

śālagrāma pu° śālānāṃ vṛkṣāṇāṃ grāmaḥ samaho yatra . 1 parvatabhede tatra jātaḥ aṇ . tatra jāte 2 viṣṇormūrtibhede gaṇḍakaśabde 2511 pṛ° darśite gaṇḍakyā ekadeśastha labhedajāte 3 viṣṇvādidevacakrayuktaśilābhede ca tadutpattirlakṣaṇabhedena tannāmabhedāśca yathā kīṭayoniṃ prapadyethā iti gaṇḍakyāḥ surān ptatiśāpe tena karmavipākena jaḍā kṛṣṇā nadī bhayeti devānāṃ gaṇḍakīṃ prati śāpe ca jāte viṣṇunā tatsamādhānāyoktaṃ yathā śṛṇu brahman! mahādeva! śṛṇu deva! gajānana! . madgaṇo brāhmaṇau grāhamātaṅgau śāpato'tra vai . bhaviṣyatastayormakṣaṃ maviṣyāmi kalevaram . śīrṇaṃ bhaviṣyati yadā tanmedomajjasaṃbhavāḥ pāṣāṇāntargatāḥ kīṭā vajrākhyāḥ prabhaviṣyatha iti adyaiva gaṇḍakī puṇyā gaṅgātulyā mahānadī . gaṇḍakyāṃ girirājasya dakṣiṇe daśayojanam . vistorṇaṃ tanmahākṣetraṃ puṇyaśetraṃ mahītale . cakratīrthamiti khyātaṃ triṣu lokeṣu viśrutam . śālagrāmagatā devā devo dvārāvatīṃ gataḥ . ubhayoḥ saṅgamo yatra muktistatra na saṃśayaḥ . sarvadevaprīti karā bhuktimuktipradāyinaḥ . bhavantvasyāṃ tu pāṣāṇāmetadantargatā surāḥ . prārthitaṃ svaṃ vinā sarve vajrakīṭā bhavantviti . anenaiva tu gaṇḍakyāḥ putratvaṃ bhavatāmapi . maviṣyati tadantaśca cihnaṃ taddaivatodbhavam . vijñāya ye'rcaviṣyanti prīṣatāṃ sā ca devatā iti viṣṇūktau brahmaṇā tallakṣaṇasya praśne viṣṇūktiryathā syoyavarṇā śilā pūjyā brāhmaṇādyaiḥ sukhāptasye . srigdhā śilā mantrasiddhiṃ rūkṣā'siddhiṃ karoti ca . mecakā kortihā dhautāṅgāravat sā yaśoharā . pāṇḍurūpārthaśamani malinā pāpadhīkarī . pītā putraphalaṃ dadyāravarṇā sutān haret . nīlā saṃdiśate lakṣmīṃ dhūmrābhā harate matim . rogapradā raktavarṇā sindūrābhā mahā kalim . dāridryakāriṇī vakrā samā sarvārthasādhikā . sthūlā nihanti caivāyuḥ sūkṣmā svalpamatiṃ haret . pūjāphalaṃ lāñchitayā niṣphalā lāñchanaṃ vinā . kapilā cittavaikalyaṃ netrayogañca karvurā . bhagnā bhaṅgakarojñeyā bahucakrāpamānadā . lakṣaṇāntarahīnā ca devacakrā viyogadā . vṛhanmukhī kalatraghnī vṛhaccakrā sutān haret . saṃlagnacakrā tvasukhaṃ baddhacakrā mahāgadam . bhagnacakrā tu dāridryaṃ sarvanāśaṃ tvadhomukhī . kuṣṭhādikaṃ vyālamukhī viṣamā vividhāpadaḥ . vikṛtābartanābhiśca vikārān kurute vahūn . vaṃśacchedo gṛhasthānāṃ nārasiṃhyāṃ prajāyate . rekhārtā duḥkhadātrī ca yathā sūkṣmā tathā sukham . yathā snigdhā tathā lakṣmīstadvibhedānataḥ śṛṇu . lakṣmohariḥ 1 sa vijñeyo yatra padmaṃ sacakrakam . kevalā vanamālā ca gṛhasthānāmabhīṣṭadā . vāsudevaḥ 2 sa vijñeyo yaddvāre cakrayugmakam . nirantaraṃ samaṃ cāpi sa śvetaḥ pāpanāśanaḥ . saṅkarṣaṇaḥ 3 sa vijñeyaḥ prākpaścāccakrayugmakam . saṃlagnapūrvabhāgasthaṃ mahāratnaṃ suśobhanam . pradyumnaḥ 4 sūkṣmacakraṃ syācchidraṃ dīrghaṃ suvistaram . susthirānvabehiśchidraḥ pīta iṣṭapradāyakaḥ . aniruddhastu 5 nīlābho vartulaścātiśobhanaḥ . rekhādvayaṃ tu taddvāri pṛṣṭhaṃ padmena lāñchitam . keśavaḥ6 sa tu vijñeyastvekaṃ vā dvayameva vā . prāgvā paścācca cakraṃ syāt catuṣkāṇaḥ sa bhāgyakṛt . nārāyaṇaḥ 7 śyāmavarṇo nābhau cakraṃ tathonnatam . dīrgharekhāsamāyuktaṃ dakṣiṇe śuṣiraṃ pṛthu . harirūpā 8 śilā sā syāt yathā ūrdhaṃ sukhaṃ bhavet . harivad dṛśyate dvāraṃ bhuktimuktipradā tu sā . parameṣṭhī 9 sa vijñeyaḥ padmacakrānvitastu yaḥ . yilvākṛtiśca śukrābhaḥ pṛṣṭhe ca śuṣiraṃ mahat . viṣṇustu 10 kṛṣṇavarṇaḥ syāt sthūlacakre suśobho . dvāropari tathā rekhā dṛśyate madhyadeśataḥ . nārasiṃhastu 11 kapilaḥ pṛthucakro vṛhanmukhaḥ . trayo vā pañca cā yatra bindavo gṛhiṇāṃ na san . kapilanārasiṃhastu 12 guḍalākṣānibho bhavet . sthūlacakradvayaṃ madhye dvāre rekhā suśobhanā . mahānṛsiṃho 13 vijñeyaḥ pūrvoktairlakṣaṇairyutaḥ . resyāśca keśarākārā mukhaṃ dīrthaṃ bhayānakam . lakṣmīnṛsiho 14 vijñeyaścatuścakraḥ sabindukaḥ . pūrvoktalaṃkṣaṇairyukto vanamālāvibhūṣitaḥ . varāho'sau15 śaktiliṅge cakre ca viṣame tathā . indralīlanibhaḥ sthūlastrirakhālāñchitī bhavet . pṛthvevarāhanāmnī 16 sā yā varāhākṛtiḥ śilā . ābhugnā caiva rekhaikā gatarājyapradāyikā . matsyākhyā 17 sā śilā jñeyā bindutraya vibhūṣitā . kāṃsyadvārā svarṇanibhā dīrghā sā bhukti° muktidā . kūrmākhyā 18 tu śilā pṛṣṭhe vartulā connatā bhavet . haritaṃ varṇamāyātā kaustubhena ca cihnitā . śilākūrma 19 sa vijñeyaḥ kūrmākārastu yo bhavet . cakrāṅkitā tathā vṛttā pūjitā sā padapradā . hayagrīvo 20 'ṅkuśākāro rekhā cakrasamīpagā . bahubindusamāyuktaṃ pṛṣṭhaṃ nīradanīlabham . jñeyaḥ saumyahayagrīvo 21 hayagrīvāsamā śilā . dīrghayā lekhayā yuktā rekhā vā tādṛśī bhavet . hayaśīrṣaḥ 22 sa vijñeyo mukhaṃ yasya hayākṛti . padmākṛti bhavedvāpi sākṣamālaṃ śirastathā . vaikaṇṭha 23 stilavarṇābhaścakramekaṃ tathā dhvajam . dvārāpari tathā rekhā pūjyākārā suśobhanā . środharastu 24 tathā devaścihnito vanamālayā . kadambakusumākāro rekhā pañcakabhūṣitaḥ . vāmanaḥ 25 sa tu vijñeyo yo'tihrakhaśca vartulaḥ . atasīkusumaprakhyā bindunopariśomitaḥ . ṭadhivāmananāmā 26 tu jarghādhaścakrasaṃyutaḥ . mahādyutiratihrasyaḥ subhikṣakṣemadāyakaḥ . sudarśana 27 stathā devaḥ śyāmavarṇo mahādyutiḥ . vāmapārśve tathā cakraṃ rekhaikaiva tu dakṣiṇe . sahasrārjunanāmā 28'sau nānārekhāmayo bhavet . cakrākārā yantrapaṅktiḥ sa naṣṭadravyadāyakaḥ . sthūladāmodaro 29 yasya madhye cakraṃ pratiṣṭhitam . dūrvābho dvārasaṃkīrṇaḥ pītarekho dhanapradaḥ . rādhādāmodaro 30 jñeya ūrdhvādhaścakravadbilam . nātidīrghamukhaṃ madhye lambarekhā sa bhogadaḥ . dāmodaraḥ 21 sa vijñeyo yaścakradvayalāñchitaḥ . sūkṣmaṃ bhaveccāvayavaṃ pūjitaḥ sukhadaḥ sadā . ananto 32 bahuvarṇaḥ syānnāgabhogena cihnitaḥ . anekacakrasaṃminnaḥ sarvakāmaphalapradaḥ . puruṣottamanāmā 33'sau yasya dikṣuvidikṣu ca . ūrdhvānyāsyāni dṛśyante purupārthaphalapradaḥ . yogeśvaraḥ 34 sa vijñeyo liṅgaṃ yasya śirogatam . brahmahatyādipāpānāṃ nāśako yogasi ddhidaḥ . padmanābha 35 stathā raktaḥ paṅkajacchatrasaṃyutaḥ . tulasyā pūjito nityaṃ daridrastvośvarobhayet . raśmi jālī hiraṇyākṣa 36 ścandrābhaḥ sphaṭakopamaḥ . atha vā jāyate nānāsvarṇarekhābhiranvitaḥ . garuḍa 37 sa tu vijñeyā madhye pakṣadvayānvite . sudīrdhā dṛśyate rekhā sa sarpaviṣanāśakaḥ . janārdanaḥ 38 sa vijñeyaḥ kevalāni sphuṭāni ca . yasyodare tu cakrāṇi catvāri pitṛtṛptikṛt . lakṣmīnārāyaṇo 39 jñeyo vanamālāṅkitodaraḥ . sūkṣmadvāraścatuścakau bhuktimuktipradāyakaḥ . hṛśīkeśaḥ 40 savijñeyo yo'rdhvaṃcandrākṛtirbhavet . tamabhyarcya labhet svargaṃ viṣayāṃśca samohitān . lakṣmīnarahari 41 rjñeyaḥ kṛṣṇavarṇaḥ sabindukaḥ . vāmapārśve same cakre gṛhasthārbhāṣṭadāyakaḥ . trivikramastu 42 vijñeyaḥ śyāmavarṇo mahādyutiḥ . vāmapārśve cakrayugmamekarekhā tu dakṣiṇe . kṛṣṇo 43 jñeyaḥ śilā kṛṣṇā sacakrā vā vicakrikā . pradakṣiṇāvartakṛtavanamālāvibhūṣitā . caturmukhaḥ 44 sa vijñeyo dve cakre madhyadeśataḥ . catasraḥ pārśvagā rekhā vedaśāstrāgamapradaḥ meruta° . śivādiśilābhedāstatraivoktā yathā śivoktiḥ śālagrāmā matasvarūpāḥ śṛṇu teṣāntu lakṣaṇam . yatsevanādbhavediṣṭamiha lāke paratra ca . śivanābhaḥ 1 sa vijñeyaḥ saliṅgākāratāṃ gataḥ . svayambhuliṅgākṛtimān mantrasiddhividhāyakaḥ . tryamcakaḥ 2 sa tu vijñeyā vindūttaravibhūṣitaḥ . śūlākārā tathā rekhā gatapuṃstvapradāyakaḥ . dhūrjāṭiḥ 3 sa tu vijñeyo yatra rekhā jaṭāsamā . tisro yatra pradṛśyale so'rcitā jñānadāyakaḥ . śambhubhtu 4 pāṇḍurā jñeyo vinduḥ kṛṣṇastu mastake . bilvamamāṇastejasvī pūjitaḥ strī 2 śaṅkaraḥ . īśvaraḥ 5 sa tu vijñeyo raktā vindustu mastake . ekacakro dvicakro vābhyantare'paśca goṣpadam . mṛtyuñjayaḥ 6 sa vijñeyastvapamṛtyuvināśakaḥ . adhaścakraṃ tadūrdhañca śvetā rekhā triśūlavān . candraśekhara 7 nāmā'sāvardhacandrākṛtistu ke . madhye cakradvayaṃ tasya sevanādroganāśanam . rudraḥ 8 sa eva vijñeyaḥ kapilo mūrdhni lakṣitaḥ . cakramadhye bhavedrekhā mārayedripusantatim . śālagrāmānathā vakṣye śaktikīṭasamudgavān . yeṣāṃ pūjanato devī bhavānī suprasīdati . śrīvidyā 1 sā tale cakramūrdhve chatraṃ pravṛśyate . bāhye ghaṇṭāṅkito mūrdhā snigdhā śyāmākhileṣṭadā . mahākālī 2 tu sā jñeyā yonicihnasamanvitā . dvicchidrāḍhyā sarvaśilā trikoṇenāṅkitā ca yā . yadāyudhākṛtiścordhvaṃ tāṃ devīṃ tatra nirdiśet . devīśilā sacakrā yā dakṣamārgeṇa tāṃ yajet . sārcitā vāmamārgaṇa lokadvayasukhāvahā . yā cakrarahitā devīśilāṃtāṃ vāmato'rcayet . saurī śilā durlabhaiva prāyaḥ kaliyuge punaḥ . sphaṭikābhā bhavet sā tu dharmaṃ nityaṃ vimuñcati . gaṇeśaḥ sa tu vijñeyaḥ svalpaśuṇḍāṅkito bhavet . śuṇḍākārā śilā vāpi gajānanasamāpi vā . yasyā madhye mahaccakraṃ sūkṣmacakrañca yaddiśi . sā śilā tasya dikpasya sevyā yaddiśi rājyadā . ardhacandrākṛtiryatra dṛśyate śakalaivam . sā tu candraśilā tryasrayuktā bhaumaśilā matā . vāṇākāreṇa cihnena jñeyā budhaśilā surāḥ! . dīrgheṇa caturasreṇa yuktā guruśilā matā . pañcakoṇā tu śukrasya cāpākārā śanermatā . sarpākārā tu rāhoḥ syāt ketostu dhvajarūpiṇī meruta° . tulasīṃ prati bhagavaduktiḥ ahañca śailarūpī ca gaṇḍakītīrasannidhau . adhiṣṭhānaṃ kariṣyāmi bhārate tava śāṣataḥ . vajrakīṭāśca kṛmayo vajradaṃṣṭrāśca tatra vai . tacchikākuhare cakraṃ kariṣyanti madīyakam . ekadvāre caturakraṃ vanamāsāvibhūṣitam . navīnanīradākāraṃ lakṣmīnārāyaṇāmidham 1 . ekadvāre catuścakraṃ navīnanīradopamam . lakṣmījanārdanaṃ 2 jñeyaṃ rahitaṃ vanamālayā . dvāradvaye caturakraṃ śoṣpadena samanvitam . raghunāthābhidhaṃ 3 jñeyaṃ veṣṭittaṃ vanamālayā . atikṣudraṃ dvicakrantu navīnanīradopamam . dadhivāsanaṃ 4 vijñeyaṃ gṛhiṇāñca sukhapradam . atikṣudraṃ dvicakrañca vanamālāvibhūṣitam . śrīdharaṃ devi! vijñeyaṃ śrīpadaṃ gṛhiṇāṃ sadā . sthūlañca vartulākāraṃ rahitaṃ vanamālayā . dvicakraṃ sphuṭamatyantaṃ jñeyaṃ dāmodarāmidham 6 . madhyabhaṃ bartulākāraṃ dvicakraṃ bāṇavikṣatam . balarāmābhidhaṃ 8 jñeyaṃ śaratūṇasamanvitam . sthūlaṃ caturdaśacakraṃ navīnajaladaprabham . anantākhyakaṃ 9 vijñeyaṃ caturvargaphalapradam . madhyamaṃ saptacakrañca chatratūṇasamanvitam . rājarājeśvaraṃ 10 jñeyaṃ rājasampatkaraṃ nṛṇām . cakrākāraṃ dvicakrañca saśrīkaṃ jaladaprabham . sagoṣpadaṃ madhyamañca vijñeyaṃ madhusūdanam 11 . sudarśanaṃ 12 caikacakraṃ guptacakraṃ gadādharam 13 . dvicakraṃ hayavaktrabhaṃ hayagrīvaṃ 14 prakīrtitam . atīva vistṛtāsyañca dvicakraṃ vikaṭaṃ sati! . narasiṃhābhidhaṃ 15 jñeyaṃ sadyo vairāgyadaṃ nṛṇām . dvicakraṃ vistṛtāsyañca vanamālāsamagvitan . lakṣmīnṛsiṃhaṃ 16 vijñeyaṃ gṛhiṇāṃ sukhadaṃ sadā . dvāradeśe dvicakrañca saśrīkañca samaṃ sphuṭam . vāsudevañca 17 vijñeyaṃ sarvakāmaphalapradam . pradyumnaṃ 18 sūkṣmacakrañca navīnanīradaprabham . śuṣire chidra bahulaṃ gṛhiṇāñca sukhapradam . dve cakre caikalagne tu pṛṣṭe yatra tu puṣkalam . saṅkarṣaṇantu 19 vijñeyaṃ sukhadaṃ gṛhiṇāṃ sadā . aniruddhañca 20 pītābhaṃ vartulamatiśobhanam . sukhapradaṃ gṛhasthānāṃ pravadanti manīṣiṇaḥ brahmavai° pra° 19 a° . śālagrāmaśilādvāragatalagnadvicakradhṛka . śuklābho vāsudevākhyaḥ 1 so'vyāt yaḥ śrīgadādharaḥ . lagnadvicakroraktābhaḥ pūrvabhāge tu puṣkalaḥ . saṅkarṣaṇo 2 'tha pradyumnaḥ 3 sūkṣmacakrastu pītakaḥ . sudīrghaśuṣiracchidraḥ so'niruddhastu 4 vartulaḥ . nīlodvāri trirekhaśca atha nārāyaṇo 5'sitaḥ . madhye gadākṛtī rekhā nābhicakramahonnataḥ . pṛthucakro nṛsiṃho (6) 'tha kapilo'vyāt trivindukaḥ . atha vā pañcabindustatpūjanaṃ brahmacāriṇām . varāhaḥ 7 śubhaliṅgo'vyāt viṣamasthadvicakrakaḥ . nīlastrirekhaḥ sthūlo'tha kūrmamūrtiḥ 8 sabindumān . kṛṣṇaḥ sa vattulāvartaḥ pātu connatapṛṣṭhakaḥ . śrīdharaḥ 9 pañcarekho'vyāt vanamālī gadānvitaḥ . vāmano 10 vartulo hrakhaḥ vāmacakraḥ sureśvaraḥ . nānāvarṇo'nekamūrtirnāgabhogī tvanantakaḥ 11 . sthūlā dāmodaro 12 nīlo madhyecakraḥ sa nīlakaḥ . saṃkīrṇadvārakaḥ so'vyādatha brahmā 13 sulohitaḥ . sadīrgharekhaśuṣira ekacakrāmbujaḥ pṛthuḥ . pṛthucchidraḥ sthūlacakraḥ kṛṣṇo viṣṇustu 14 bindumān . hayagrīvo 15 'ṅkuśākāraḥ pañcarekhaḥ sakaustubhaḥ . vaikuṇṭho 16 maṇiratnābhaḥ ekacakrāmbujo'sitaḥ . matsyo 17 dīrghāmbujākāro dvārarekhaśca pātu vaḥ . vāmacakro dvārarekhaḥ śyāmo vo'vyāt trivikramaḥ 18 . ekena lakṣito yo'vyāt gadādharī sudarśanaḥ 19 . ekadvāre catuścakraṃ vanamālāvibhūṣitam . svarṇarekhāsamāyuktaṃ goṣpadena virājitam . kadambakumumākāraṃ lakṣmīnārāyaṇaṃ viduḥ garuḍa pu° 45 a° purāṇāntareṣvapi lakṣaṇāntarāṇi uktāni dṛśyāni . tatra lakṣaṇabhedastu vikalpārthaḥ . varāhapu° bhūmiṃ prati varāhoktiḥ gṛhe liṅgadvayaṃ nārcyaṃ śālagrāmadvayaṃ tathā . dvecakre dvārakāyāstu nārcyaṃ sūryadvayaṃ tathā . śālagrāmaśilā bhagnā pūjanīyā sacakrikā . khaṇḍitā sphuṭitā vā'pi śālagrāmaśilā śubhā . śālapāmo na spraṣṭaghyo hīnavarṇairvasundhare! . strīśudrakarasaṃsparśo vajrasparśādhiko mataḥ . sohāt yaḥ saṃspṛśet śūdro yoṣidvāpi kadācana . sa patennarake ghore yāvadāhūtasaṃśvavam . yadi bhaktirbhavettasya strīṇāṃ vāpi vasundhare! . dūrādevāspṛśan pūjāṃ kārayet susamāhitaḥ . tatpūjane tatsparśe ca strāṇāṃ nādhikara na jātucit striyāḥ kāryaṃ śālagrāmasya pūjanam . bhartṛdīnā'tha subhagā sarvalākahitaiṣayā . mehāt spṛśettu mahilā janmaśīlaguṇānvitā . hitvā puṇyalamūhaṃ tu satvaraṃ narakaṃ vrajet brahmavai° pā° 20 a° . abhakṣyaṃ śivanirmālya patraṃ puṣpa phalaṃ jalam . śālagrāmaśilāsparśāt pāvanaṃ tat bhavet sadā .
     dadyāt bhaktāya yo devi! śālagrāmaśilāṃ naraḥ . suvarṇasahitāṃ, pṛthvī saparvatavanānvitā . sasamudrā bhaveddattā satpātre ca vasundhare! . śāmagrāmaśilāyāstu mulyamudghāṭayet kvacit . vikretā krayakartā vā narake vai patet dhruvam varāhapu° . tasyākārādibhede phalabhedo yathā chatrākāre bhavedrājyaṃ vartula ca labhet śriyam . duḥkhañca śakaṭākāre śūlābhe maraṇaṃ bhavet . vikṛtāsye ca dāridryaṃ piṅgale hānireva ca . lagnacakre bhaveddhānirvidīrṇe maraṇaṃ dhruvam . tatsparśena mithyādivyādikaraṇādau doṣo yathā śālagrāmaśilāṃ dhṛtvā mithyāvākyaṃ vadettu ca . sa yāti kūrmadaṃṣṭrañca yāvadvai brahmaṇo vayaḥ . śālagrāmaśilāṃ dhṛtvā svīkāraṃ yona pālayet . sa prayātyasipatrañca lakṣamanvantarāvadhi . tulasīpatravicchedaṃ śālagrāme karoti yaḥ . tasya janmāntare kānte! strīviśleṣo bhaviṣyati . śālagrāmañca talasīṃ śaṅkhañcaikatra eva ca . yo rakṣati sa ca jñānī sa bhavet śrīharipriyaḥ brahmavai° pra° 190 a° . śālagrāmo harermūrtirjagannāthaśca bhāratam . kalerdaśasahasnānte yāti tyaktvā hareḥ padam brahmavai° pra° 6 a° . śālagrāmāḥ samāḥ pūjyāḥ sameṣu dvitayaṃ na hi . viṣamā naiva pūjyāḥ syurekaiva viṣameṣvapi padmapu° pā° 20 a° . śālagrāmaśilārūpī yatra tiṣṭhati keśavaḥ . tatra devā'surā yakṣā bhuvanāni caturdaśa padmapu° . atra sarvasānnidhyādatra teṣāṃ pūjā pratīyate tatrāvāhanavisarjane na staḥ śālagrāme sthāvare vā nāvāhanavisarjane iti rāghavabhaṭṭadhṛtavākyāt dīkṣā° raghu° . 4 kṣetrabhede na° tannāmakāraṇaṃ varāhapu° uktaṃ yathā atha dīrṣeṇa kālena sa (śālaṅkāyanaḥ) muniḥ saṃśitavrataḥ . tapyamāno yathānyāyaṃ paśyate śālamuttamam . viśrāma kurute tatra dūṣṭukāmo'tha māṃ (harim) muniḥ . māyayā mama mūḍhātmā śakto draṣṭuṃ na māmabhūt . tataḥ pūrveṇa pārśvana tasya śālasya sundari! . vaiśākhamāsadbādaśyāṃ maddarśanamupāgataḥ . dṛṣṭvā māṃ tatra sa munistapasvī saṃśitavrataḥ . tuṣṭāva vaidikaiḥ sūktaiḥ praṇamya ca putampunaḥ . tato'haṃ stūyamāno vai ṛṣimukhyena sundari! . prāpto'smi paramāṃ prītiṃ tamavocaṃ tato munim . atrāśrame mahābhāga! sthitvā tvaṃ tapasāṃ nidhe! . putreṇa paramaprīto matkṣetre matsamo bhava . anyacca guhyaṃ vakṣyāmi śālaṅkāyana! tacchṛṇu . tava protyā pravakṣyāmi yenaitat kṣetramuttamam . śālagrāmamiti khyātaṃ tannibodha mune! śubham . yo'yaṃ vṛkṣastvayā dṛṣṭaḥ so'hameva ma saṃśayaḥ varāhapu° .

śālagrāmagiri pu° parvatabhede varāhapu° kathayiṣyāmi te guhyaṃ śālagrāmamiti śrutam . tasmin kṣetre haro devo matsvarūpeṇa saṃyutaḥ . śālagrāme girau tasmin śilārūpeṇa tiṣṭhati . ahaṃ tatraiva tiṣṭhāmi śilārūpeṇa nityadā . tasmin śilāḥ samagrāstu matsvarūpā na saṃśayaḥ . pūjanīyāḥ prayatnena kiṃ punaścakralāñchitāḥ . liṅgarūpeṇa tu harastatra devālaye girau . śivanāmāḥ śilāstatra cakranābhāstathā śilāḥ . someśvarādhiṣṭhitastu śivarūpo giriḥ smṛtaḥ . śālagrāmagirirviṣṇurahaṃ someśvarābhidhaḥ varāhapu° .

śālaṅkāyana pṛ° ṛṣibhede śālagrāmaśabde dṛśyam .

śā(sā)laja pu° śā(sā)lāt jāyate jana--ḍa . sarjarase (dhunā)śabdara° .

śālaniryāsa pu° 6 ta° . sarjarase (dhunā) ratnamā° .

śālaparṇī strī śālasyeva parṇānyasyāḥ ṅīṣ . (śālapānī) vṛkṣabhede rājani° . śālaparṇī garacchardijvaraśvāsātisārajit . śoṣadoṣatrayaharī vṛṃhaṇyuktā rasāyanī . tiktā viṣaharī svāduḥ kṣatakāsakramipraṇut bhāvapra° .

śālabhañjikā strī śālena bhajyate nirmīyate bhanja--ṇvul . 1 kāṣṭhanirmitaputtalikāyāṃ, 2 veśyāyāñca jaṭā° .

śālava pu° śālaḥ tanniryāsa iva valati vahirgacchati bala--ḍa . lodhre śabdara° .

śālaveṣṭa pu° śālasya veṣṭa iva . sarjarase (dhunā) trikā° .

śālasāra pu° śālasya sāraḥ . 1 hiṅgani śāleṣu sāraḥ . vṛkṣaśreṣṭhe viśvaḥ .

[Page 5104a]
śālā strī śāla--ac . 1 gṛhe amaraḥ . vṛkṣasya 2 skandasthaśākhāyāñca . 3 gṛhakaideśe (cāla) medi° .

śālāṅka pu° pāṇinau munau jaṭā° .

śālājira pu° na° śālasyājiramivākāre'styasya ac . yavāse hemaca° .

śālāñci pu° śāla ivāñcati anca--in . śākabhede (śāñcya) śabdaca° .

śālāturīya pu° śālāture bhavaḥ . tadgrāmavāsini pāṇinimunau jaṭā° śālottarīya iti pāṭhāntaram .

śālānī strī śālamānayati ā + nī--ḍa gaurā° ṅīṣ . vidāryām śabdaca° .

śālāmṛga puṃstrī° śālāyāṃ gṛhe mṛga iva . śṛgāle hārā° . striyāṃ ṅīṣ .

śālāvṛka puṃstrī° śālāyāṃ gṛhe, śākhāyāṃ vā vṛka iva vā . 1 kukkure 2 śṛgāle amaraḥ . 3 viḍāle 4 mṛge rājani° 5 vānare ca śabdaca° . sarvatra striyāṃ ṅīṣ .

śāli pu° śala + iñ . kalamādidhānye, 2 ṣaṣṭhikādidhānye, amaraḥ . 3 gandhamārjāre ca medi° . śālibhedādikaṃ kaṇḍanena vinā śuklāḥ hemantāḥ śālayaḥ smṛtāḥ ityādi bhāvapra° uktam . dhānyaśabde dṛśyam .

śālikā strī śāliriva kāyati kai--ka . vidāryām .

śāliñca pu° śāliṃ camati cama--ḍa pṛṣo° mum . śākabhede śabdara0

śālinīkaraṇam aśālīnaḥ śālīnaḥ lajjitaḥ kriyate'nena śa līna + cvi--kṛ--karaṇe lyuṭ . tiraskāre trikā° .

śāliparṇī strī śāleriva parṇānyasyāḥ ṅīp . māṣaparṇyām rājani° .

śālipiṣṭa na° śāleḥ piṣṭamiva śubhratvāt . sphaṭike trikā0

śālivāhana pu° vikramādityaṃ hatvā śakāvdapravartake nṛpabhede śakakartṛśabde dṛśyam .

śālihotra puṃstrī° śālayo hūyante'tra hu--ṣṭran . 1 ghoṭake trikā° striyāṃ ṅīṣ . 2 aśvaśāstrapravartake nṛpabhede pu° rājani° .

śālī strī śāla--ac gaurā° ṅīṣ . kṛṣṇajīrake rājani0

śālīna tri° śālāmarhati sya . 1 dhṛṣṭe alajje, amaraḥ . 2 miśreyāyāṃ strī rājani° .

śālu na° śāla--uṇ . 1 śālūke śabdara° . 2 kaṣāyadravye, 3 coranāmagandhadravye ca medi° . 4 bheke pu° 5 gṛhe hemaca° .

śālu(lū)ka na° śāla--ukañ . kumudādimale śabdara° . ūkañ . tatrārthe amaraḥ . 2 jātophale rājani° .

śālūra puṃstro śāla--ūrac . 1 bheke amaraḥ striyāṃ ṅīṣ .

[Page 5104b]
śāleya pu° śālāyāṃ bhavaḥ ḍhak . 1 madhurikāyām amaraḥ . 2 miśreyāyāṃ strī rājani° ṭāp .

śālottara pu° grāmabhede .

śālottarīya pu° śālottare grāme bhavaḥ cha . pāṇinimunau jaṭā° .

śālmala pu° śāla--malac . (śimula) 1 vṛkṣe śabdara° 2 taccihnitadvīpabhede ca viṣṇupu° śālmasyeśvarodhīro vapuṣmāṃstatsutān śṛṇu . teṣāntu nāmasañcāraiḥ sapta varṣāṇi tāni vai . śveto'tra haritaścaiva jīmūto lohitastathā . vaidyuto mānasaścaiva suprabhaśca mahāmune! . śālmalena samudro'sau dvīpenekṣurasodakaḥ . vistarodviguṇenāyaṃ sarvataḥ saṃvṛtaḥ sthitaḥ . tatrāpi parvatāḥ sapta vijñeyā ratnayonayaḥ . rasābhivyañjakāste tu tathā saptaiva nimnagāḥ . kumudaśconnataścaiva tṛtīyaśca balāhakaḥ . droṇo yatra mahauṣadhyaḥ sa caturtho mahīdharaḥ . kaṅkastu pañcamaḥ ṣaṣṭho mahiṣaḥ saptamastathā . kumudvān parvatavaraḥ sarinnāmāni me śṛṇu . yonito yā vitṛṣṇā ca candrā śuklā vimocanī . nivṛttiḥ saptamī tāsāṃ smṛtāstāḥ pāpaśāntidāḥ . śvetañca lohitañcaiva jīmūta haritaṃ tathā . vaidyutaṃ mānasañcaiva suprabhaṃ nāma saptabham . saptaitāni tu varṣāṇi cātuvarṇyayutāni vai . śālmale'pi ca ye varṇā vasantyete mahāmune! . kapilāścāruṇāḥ pītāḥ kṛṣṇāścaiva pṛthak pṛthak . brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrāścaiva yajanti tama . bhagavantaṃ samastasya viṣṇumātmānamavyayam . vāyubhūta makhaśreṣṭhairyajvino yajñasaṃsthitim . devānāmatra sānnidhyamatraiva sumanorame . śālmaliśca mahāvṛkṣo nāma nirvṛtikārakaḥ . eṣa dvīpaḥ samudreṇa surodena samāvṛtaḥ .

śālmali(lī) puṃ strī° śāla--malic vā strotve vā ṅīp . (śimula) 1 vṛkṣe 2 mocarase hemaca° . śālmaliguṇādikaṃ bhāvapra° uktaṃ yathā śālmalī śītalā svacchā rase pāke rasāyanī . śeṣmalā snigdhavījā ca vṛ haṇo raktapittajit . śālmalīpuṣpaśākantu dhṛtasaindhavasādhitam . pradaraṃ nāśayatyeva duḥsādhyañca na saṃśayaḥ . rase pāke ca madhuraṃ kaṣāyaṃ śātalaṃ guru . kaphapittāsrajit grāhi vātalaṃ ca prakortitam . 3 narakabhede yatra śālmalīkaṇṭhakairnārakiṇaḥ pīḍyante narakaśabde dṛśyam .

śālmalika pu° śālmaliriva kāyati kai--ka . rohitavṛkṣe rājani° .

[Page 5105a]
śālmalīkanda pu° 6 ta° . tadvṛkṣamūle rājani° .

śālmalīphala pu° śālmalyā iva phalamasya . tejaḥphalavṛkṣe rājani° .

śālmalīveṣṭa pu° śālbhalīṃ veṣṭayati veṣṭa--aṇ . śālmalīniryāse mocarame ratnamā° . ṇvul . tatraiva .

śālva pu° śāla--va . 1 deśabhede hemaca° . tasya 2 mṛpe ca bhārate dṛśyam .

śālvaṇa pu° kākolyādiḥ sa vātaghnaḥ sarvāmladravyasaṃyutaḥ . sānupodakamāṃsastu sarvāmlaiśca samanvitaḥ . sa coṣṇaḥ spaṣṭa lavaṇaḥ śālvaṇaḥ parikīrtitaḥ suśrutokte oṣadhabhede .

śāva pu° śava--ghañ . 1 śiśau śabdara° . svārthe ka . tatraiva śavasyedam aṇ . 2 śavasambaddhe tri° trirātraṃ śāvamāśaucam iti smṛtiḥ .

śāvara pu° śāvayati vikārayati śava--ṇic aran . 1 pāpe 2 aparādhe 3 lodhradrume ca medi° . śavareṇa proktamaṇ . 4 śabarasvāmikṛte mīmāṃsābhāṣye . śavarasyedam aṇ . 5 śavarasambandhini tri° .

śāvarabhedākṣa na° śāvarabhedasyākṣīva ṣacsamā° svārthe aṇ . tāmre hemaca° tasya tattulyaraktavarṇatvāttathātvam .

śāvarī strī śavarasya priyā aṇ ṅīp . 1 śūkaśimbyāṃ medi° . 2 vidyābhede tantrasā° .

śāśvata tri° śathad bhavaḥ aṇ . satate nitye amaraḥ striyāṃ ṅīṣ .

śāṣkula tri° śaṣkulamiva māṃsaṃ bhakṣyamasya aṇ . māṃsāśini hemaca° .

śāṣkulika na° śaṣkulīnāṃ saṅghaḥ ṭhañ . śaṣkulīsamūhe amaraḥ .

śāsa āśīrvāde adā° ātma° saka° seṭ ktvā veṭ . pāyeṇāṅ pūrvaḥ . āśāste āśāsiṣṭa ida kavibhyaḥ pū° rvebhyonamovākaṃ praśāsmahe uttaracaritokteranyapūrvo'pi .

śāsa śāsane adā° para° dvika° seṭ ktvā veṭ . śāsti aśāsat

śāsana na° śāsa--lyuṭ . nikṛṣṭasya hitasādhanādau 1 pravartane 2 rājadattabhūmau 3 rājalekhyabhede 4 śāstau ca medi° .

śāsanahara pu° śāsasaṃ harati hṛ--ac . ājñāhārake dūte .

śāsitṛ tri° śāma--tṛc iṭ . śāsagakartari .

śāstṛ tri° śāsa--tṛc iḍabhāvaḥ . 1 śāsanakartari trikā° . 2 buddhe amaraḥ 3 upādhyāye 4 nṛpe 5 pitari saṃkṣiptasā° .

śāstra na° śiṣyate'nena śāsa--ṣṭrat . 1 hitāmuśāsane granthe śāstraṃ ca vedamūlakaṃ sadbhirādaraṇīyaṃ nānyat yathoktaṃ ato vedavirurdhārthaśāstroktaṃ karma saṃtyajet . svabuddhiracitaiḥ śāstrai . pratāryeha ca vrāliśān . vidhnanti śreyaso mārgaṃ lokanāśāya kevalam . nindanti devatā vedāṃstapo nindanti saddvijān . tena te nirayaṃ yānti hyasacchāstraniṣevaṇāt . śrutismṛtisadācāravihitaṃ karma śāśvatam . svaṃ svaṃ dharmaṃ prayatnena śreyo'rthīha samācaret . svabuddhiracitaiḥ śāstrairmohayitvā janaṃ narāḥ . tena te nirayaṃ yānti yugānāṃ saptaviśatim padmapu° 17 a° . purāṇaṃ bhārataṃ vedadharmaśāstrāṇi yāni ca . āyuṣaḥ kṣapaṇāyaiva dharmataścenna cācaret . putradārādisaṃsāraḥ puṃsāṃ saṃmūḍhacetasām . viduṣāṃ śāstrasambhāraḥ sadyogābhyāsavighnakṛt . idaṃ jñeyamidaṃ jñeyaṃ yaḥ sarvaṃ jñātumicchati . api varṣaśatenāpi śāstrāntaṃ nādhigacchati . vijñāyākṣaratanmātraṃ jīvituñcāpi sañcalan . vihāya śāstrajālāni pāralaukikamācaret . paṇḍito'pi hi mūrkho'sau śaktiyukto'pyaśaktikaḥ . yaḥ saṃsārānna cātmānaṃ samuttārayituṃ kṣamāḥ vahnipu° . tāmasaśabde 3271 pṛ° dṛśyam . bahuśāstrālokane'pi sārādānaṃ ṣaṭpadavat sāṃkhyapra° sū0

śāstrakṛt pu° śāstraṃ karoti kṛ--kvip . manvādiṣu ṛṣiṣu trikā° .

śāstragata pu° śāstre gata iva . pradhaṭāvidi tri° .

śāstracāraṇa pu° śāstraṃ cārayati pracārayati cara--ṇiclyu . śāstroktācaraṇapracārakartari śabdara° .

śāstratattvajña tri° śāstratattvaṃ jānāti jñā--ka . 1 śāstratātparyavettari 2 jyotiṣajñe śabdara° .

śāstradarśin tri° dṛśa--ṇini 6 ta° . śāstrajñe śabdara° . śāstravidādayo'pyatra .

śāstraśilpin tri° śāstraṃ tajjñānaṃ śilpamivā'styasya ini . 1 śāstrajñānopajīvini 2 kāśmīradeśe pu° trikā° .

śāstrin tri° śāstraṃ vettyadhīte vā ini . śāstrajñe .

śāstrīya tri° śāstreṇa vihitaḥ cha . śāstrākte dharmādau .

śāsya tri° śāsa--ṇyat . anuśāsanīye śiṣyādau .

śi tejane bhvā° ubha° saka° aniṭ . śinoti śinute aśaiṣīt aśeṣṭa .

śiṃśapā strī śivaṃ pāti pā--ka pṛṣo° . (śiśu) vṛkṣe amaraḥ śiṃśapā kaṭukā tiktā kaṣāyā śomakāriṇī . uṣṇavīyāṃ harenmedaḥkuṣṭhacitrayamikramīn . vastijyāvraṇadāhāsnabalāsagabhaipātinī bhāvapra° .

śikku tri° śic--ku kasya nettvam . adhyavasāyini trikā° .

[Page 5106a]
śi(si)ktha na° śica--thak kuk ca pṛṣo° sasya śovā . (moma) madhūcchiṣṭe amaraḥ . svārthe ka . tatraiva .

śikya na° śi--yat kuk ca . (sikā) rajjukṛte padārthe śabdara0

śikyita tri° śikyaṃ śikyasthaṃ karoti śikya + ṇickarmaṇi kta . śikyādhāre sthāpite padārthe .

śikṣa abhyāse bhvā° ā° saka° seṭ . śikṣate aśikṣiṣṭa .

śikṣā strī śikṣa--bhāve a . 1 abhyāse 2 varṇānāmuccāraṇapradarśake vedāṅge 3 granthabhede amaraḥ . 4 śyonākavṛkṣe śabdaca° . varṇasvarādyuccāraṇaprakāro yatropadiśyate sā śikṣā tathā ca taittirīyā upaniṣadārambhe samāmananti . śikṣāṃ vyākhyāsyāmaḥ . varṇaḥ svaraḥ mātrā balaṃ sāma santāna ityuktaṃ śikṣādhyāya iti ṛ° bhā° . atha śikṣāṃ pravakṣyāmi pāṇinīyamataṃ yathā . śāstrānupūrvaṃ tadvidyād yathoktaṃ lokavedayoḥ . prasiddhamapi śabdārthamavijñātamabuddhibhiḥ . punarvyaktīkariṣyāmi vāca uccāraṇe vidhim . triṣaṣṭiścatuḥṣaṣṭirvā varṇāḥ sambhavato matāḥ . prākṛte saskṛte cāpi svayaṃ proktāḥ svayambhuvā . svarā viṃśatirekaśca sparśānāṃ pañcaviṃśatiḥ . yādayaśca smṛtā hyaṣṭau catvāraśca yamāḥ smṛtāḥ . anusvāro visargaśca + kuṃpau cāpi parāśritau . duḥṣpṛṣṭaśceti vijñeya ḷkāraḥ pluta eva ca . ātmā buddhyā sametyārthānmano yuṅkte vivakṣayā . manaḥ kāyāgnimāhanti sa prerayati mārutam . mārutastūrasi caranmantraṃ janayati svaram . prātaḥsavanayogantaṃ chandogāyatrabhāśritam . kaṇṭhe mādhyandinayutaṃ madhyamaṃ traiṣṭubhānugam . tāraṃ tārtīyasavanaṃ śīrṣaṇyaṃ jāgatānugam . sodīrṇo mūrdhnyabhihato vaktramāpadya mārutaḥ . varṇāñjanayate teṣāṃ vibhāgaḥ pañcadhā smṛtaḥ . svarataḥ kālataḥ sthānāt prayatnānupradānataḥ . iti varṇavidaḥ prāhurnipuṇāstaṃ nibodhata . udāttaścānudāttaśca svaritaśca svarāstrayaḥ . hrasvo dīrghaḥ plata iti kālato niyamā aci . udātte niṣādagāndhārāvanudātte ṛṣabha dhaivatau . svaritaprabhavā hyete ṣaḍjamadhyamapañcamāḥ . aṣṭau sthānāni varṇānāmuraḥ kaṇṭhaḥ śirastathā . jihvāmūlañca dantāśca nāsikauṣṭhau ca tālu ca . obhāvaśca vivṛttaśca sa--ṣa--sārepha eva ca . jihvāmūlamupādhmānaṃ gatiraṣṭavidhoṣmaṇaḥ . yadyobhāgaprasandhānamukārādi paraṃ padam . kharāntaṃ tādṛśaṃ vidyād yadanyadvyaktamūṣmaṇaḥ . hakāraṃ pañcamairyuktabhantaḥsthābhiśca saṃyutam . aurasyaṃ taṃ vijānīyāt kaṇṭhyamāhurasaṃyutam . kaṇṭhyāvahāvicuyaśāstālavyā oṣṭhajāvupū . syurmūrdhanyā ṛṭuraṣā--dantyā ḷ--tu--la--sāḥ smṛtāḥ . jihvāmūle tu kuḥ prokto dantyauṣṭhyo vaḥ smṛto budhaiḥ . eai tu kaṇṭhatālavyāvoau kaṇṭhauṣṭhajau smṛtau . ardhamātrā tu kaṇṭhyā syādekāraikārayorbhavet . okāraukārayormātrā tayorvivṛtasaṃvṛtam . saṃvṛtaṃ mātrakaṃ jñeyaṃ bivṛtantu dvimātrakam . ghoṣā vā saṃvṛtāḥ sarve aghoṣā vivṛtāḥ smṛtāḥ . svarāṇāmūṣmaṇāñcaiva vivṛtaṃ karaṇaṃ smṛtam . tebhyo'pi vivṛtāveṅau tābhyāmaicau tathaiva ca . anukhārayamānāñca nāsikā sthānamucyate . ayogavāhā vijñeyā āśrayasthānabhāginaḥ . alāvuvīṇānirghoṣo dantyamūlastarānanu . anusvārastu kartavyo nityaṃ hroḥ śaṣaseṣu ca . anusvāro vivṛtyastu virāme cākṣaradvaye . dviroṣṭhyau tu vigṛhṇīyād yatraikāravakārayoḥ . vyāghrī yathā haret putrān daṃṣṭrābhyāṃ na ca pīḍayet . bhītāpatanabhedābhyāṃ tadvat varṇān prayojayet . aco'spaṣṭāyaṇastvīṣannemaspṛṣṭāḥ śalastathā . śeṣāḥ spṛṣṭāhalaḥ proktā nibodhānupradānataḥ . yamo'nunāsikā na hrau nādino haṛṣaḥ smṛtāḥ . īṣannādāya nañjaśca śvāsinaśca kaphādayaḥ . īṣacchvāsāṃścaro bidyāt gordhāmaitat pracakṣate . dākṣīputrapāṇininā yenedaṃ vyāpitaṃ bhuvi . chandaḥpādau tu vedasya hastau kalpo'tha paṭhyate . jyotiṣāmayanaṃ cakṣurniruktaṃ śrotramu cyate . śikṣā ghrāṇantu vedasya mukhaṃ vyākaraṇaṃ smṛtam . tasmāt sāṅgamaṃdhovyaiva brahmaloke mahīyate . mantrohīnaḥ svarato varṇato vā mithyā prayukto na tamarthamāha . sa vāgvajraṃ yajamānaṃ hinasti yathendraśatruḥ svarato'parā dhāt . anakṣaraṃ hatāyuṣyaṃ visvaraṃ vyādhipīḍitam . akṣatā śastrarūpeṇa vajraṃ patati mastake . hastahīnantu yo'dhīte svaravarṇavivarjitam . ṛgyajuḥsāmabhirdagdho viyonimadhigacchati pāṇiniśikṣā . nāradaśikṣā vyāsaśikṣādayo granyāḥ santi vistarabhayānnoktāḥ .

śikṣākara pu° śikṣāṃ karoti kṛ--ac . 1 vyāse śabdamā° 2 śisyaśikṣākartari .

śikṣāguru pu° vidyādātari .

śikṣita tri° śikṣā jātā'sya tāra° itac śikṣa--kta vā . 1 kṛtābhyāse 2 nipuṇe 3 vijñe ca amaraḥ .

[Page 5107a]
śikṣitākṣasa pu° śikṣitānyakṣarāṇi yena . 1 chātre 2 śikṣādātari gurau ca trikā° .

śikha gatau bhvā° para° saka° seṭ idit . śiṅkhati aśiṅkhīt .

śikhaṇḍa pu° śikhāmamati ama--ḍa tasya nettvam, 6 ta° . śaka° vā . 1 mayūrapicche amaraḥ . 2 cūḍāyāñca medi° .

śikhaṇḍaka pu° śikhaṇḍa iva kan . 1 kākapakṣe amaraḥ . (kāṇajulpī) strītvamapi tatra . sā ca 2 cūḍāyāñca hemaca° .

śikhaṇḍika puṃstrī° śikhaṇḍo'styasya ṭhan . kukkaṭe hemaca° striyāṃ ṅīṣ .

śikhaṇḍin pu° śikhaṇḍo'styasya ini . 1 mayūre 2 drupadarājasya putrabhede medi° . 3 mayūrapucche 4 kukkaṭe 5 vāṇe ca hemaca° . 6 druñjāyāṃ 7 svarṇayathikāyāṃ rājani° . 8 viṣṇau viṣṇu sa° 9 yūthikāyāṃ strī ṅīp medi° .

śikhara na° śikhā astyasya arac ālopaḥ . 1 parvatāgre 2 antamātre ca . 3 vṛkṣāgre pu° na° amaraḥ . 4 pulake 5 śuṣkatṛṇādau pakvadāḍimavīkṣābhe 6 ratnabhede 7 sakalāgre medi° . 8 koṭau trikā° . 9 mūrvāyāṃ strī śabdaca° .

śikharavāsin tri° śikhare dhasati basa--ṇimi 7 ta° . śarvatāgnavāsini striyāṃ ṅīp . devī śikharavāsinī udbhaṭaḥ sā ca himācalavāsiyyāṃ 2 durgāyāṃ trikā° .

śikharin pu° śikhā'styasya ini . 1 parvate 2 vṛkṣe 3 apāmārme medi° 4 koṭṭe 5 koyaṣṭau hemaca° . 6 vandāke 7 kunduruke 8 yāvavāle 9 karkaṭaśṛṅgyāṃ rājani° . rasālāyāṃ khādyabhede strī . 11 saptadaśākṣarapādake chandībhede strī rasairudraiśchinnā yamananabhalā gaḥ śikhariṇī vṛ° ra° 12 mallikāyāṃ 13 romāvalyāṃ 14 nārīratne ca strī medi° sarvatra ṅīp .

śikhalohita pu° śikhāstyaśca ac tathāmūtaḥ san lohitaḥ . (kukuramuḍā) kṣupayede ratnamā° .

śikhā strī śī--khak tasya nettvam pṛṣo° . 1 agnijvālāyāṃ 2 mastakamadhyakeśapuñje ca amaraḥ . muṇḍayet sarva gātrāṇi kakṣopasthaśikhāṃ bahiḥ prā° ta° . 3 śākhāthāṃ 4 bahicūḍāyāṃ 5 kāṅgalikyām 6 agramātre 7 cūḍāmātre 8 prapade ca medi° . 9 pradhāne śikṣāyāṃ 10 ghṛṇau hemaca° . 11 smarajvare śabdaca° . śikhī tilakī karma kuryāt jrutyā śikhāvata eva karmaṇyadhikāraḥ tatrāpi baddhaśikhasya kabhaṇyadhikāraḥ na muktaśivasya yathoktaṃ gāyatryā tu śikhāṃ baddhvā mairkṛtyāṃ larabdhataḥ . jūṭikāta tato  tataḥ karma samārabhet . nibaddhaśisya āsīno dvija āsamanaṃ caret . kṛtvopavītaṃ savye'se vāṅmanaḥkāyasaṃyataḥ . muktaśikhasyācamane doṣo yathā śiraḥ prāvṛtya kaṇṭhaṃ vā muktakacchaśikho'ṣi vā . akṛtvā pādayoḥ śaucamācānto'pyaśucirbhavet ā° ta° .

śikhākanda na° śikheva kando'sya . gṛñjane rājani° .

śikhātaru pu° śikhāyā dīpaśikhāyāstaruriva . dīpavṛkṣe (delako) trikā° .

śikhādhara puṃstrī° śikhāṃ cūḍāṃ dharati dhṛ--ac . 1 mayūre ratnamā° striyāṃ ṅīṣ . 2 śikhādhārake tri° striyāṃ ṭāp . 3 mañjudhoṣe pu° trikā° .

śikhāmūla na° śikheva malamasya . gṛñjale (gāṃjara) rājani0

śikhālu pu° śikhāstyasya āluc . mayūraśikhāvṛkṣe rājani0

śikhāvat pu° śikhā jvālā'styasya matup masya vaḥ . 1 vahnau 2 citrakavṛkṣe ca amaraḥ . 3 ketugrahe śabdaca° . 4 śikhāyute tri° striyāṃ ṅīp . sā ca 5 mūrvāyāṃ śabdaca0

śikhāvara pu° śikhāṃ vṛṇoti vṛ--ac . panasavṛkṣe śabdaca0

śikhāvala puṃstrī° śikhāstyasya valac . 1 mayūre amaraḥ . striyāṃ ṅīṣ . 2 mayūraśikhāvṛkṣe strī rājani° ṭāp .

śikhāvṛddhi strī pratidinagrāhyavṛddhau vṛddhiśabde dṛśyam .

śikhikaṇṭa na° śikhino mayūrasya kaṇṭhastadvarṇo'styasya arśa ādyac . tutthe (tuṃte) ratnambha° .

śikhigrīva pu° śikhino mayūrasya grīvā tadvarṇo'styasya ac . tutthe (tuṃte) amaraḥ .

śikhidhvaja śikhino vahnerdhvaja iva . 1 dhūme trikā° . śikhī mayūrodhvajo yasya . 2 kārtikeye śabdaca° .

śikhin pu° śikhā astyasya ini . 1 mayūre 2 vahnau 3 citrakavṛkṣe amaraḥ . 4 ketugrahe 5 kukkuṭe 6 vṛkṣe 7 vṛṣe 8 śare ca medi° . 9 aśve hemaca° 10 ajalomni ratnamā° 11 parvate 12 brāhmaṇe 13 sitāvare 14 methikāyāṃ rājani° 15 śi khāyukte tri° 16 mayūraśikhāvṛkṣe rājani° strī ṅīp .

śikhipriya pu° śikhinaṃ prīṇayati prī--ka . laghuyadare rājani° .

śikhimaṇḍala pu° śikhināṃ maṇḍalamiva yatra . varuṇavṛkṣe śabdara° .

śikhimodā strī śikhinaḥ ajalomra iva modo yasyāḥ . ajamodāyāṃ rājani° .

śikhiyūpa pu° śikhī śikhāvān yūpa iva . śrīkāriṇi mṛge rājani° .

śikhivardhaka pu° śikhinaṃ vardhayati vṛdha--ṇic--ṇvul . kuṣmāṇḍe śabdara0

[Page 5108a]
śikhivāhana pu° śikho layūro vāhana yasya . kārtikeye amaraḥ .

śikhivrata na° pratipadyekabhaktāśī samānte kapilāpradaḥ . vaiśvānarapaṭaṃ yāti śikhivratamidaṃ smṛtam garupu° 129 a° ukte vahnipadadāyake vratabhede .

śigru pu śi--ruk guk ca . (sajinā) 1 vṛkṣe 2 śākamātre ca amaraḥ . śobhāñjano bīlaśigrustīkṣṇagandho janapriyaḥ . mukhaṣodaḥ kṛṣṇaśigruścakṣuṣyo rucirāñjanaḥ . śobhāñjanastīkṣṇakaṭuḥ svādaṣṇaḥ picchilastathā . jantuvātārtiśūlaghna ścakṣuṣyo rocanaḥ paraḥ . śvetaśigruḥ sutīkṣṇaḥ syānmukhabhaṅgaḥ sitāhvayaḥ . sasūlaḥ śvetamarico rocano maghuśigrukaḥ . śvetaśigruḥ kaṭustīkṣṇaḥ śokābilanikṛntanaḥ . aṅgavyathāharā rucyo dīpano mukhajāḍyanut . raktako raktaśigruḥ khānmaghuro bahulacchadaḥ . sugandhi keśarī siṃho mṛgāriśca prakīrtitaḥ . raktaśigrumahāvīryo madhuraśca rasāyanaḥ . śophādhmānasamīrārtipittaśleṣmāpa hārakaḥ rālani° .

śigruja na° śigruto jāyate jana ḍa . śvetamariceśobhāñjanavīje amaraḥ 6 ta° . śigruvījamapyatra śabdaca° .

śigha āghnāṇe bhvā° para° paka° seṭ idit . śiṅghati aśiṅghīt .

śiṅghāṇa na° śighi--ānaca pṛṣo° ṇatvam . 1 kācapātre 2 lāhamale 3 nāsikāmale śleṣmaṇi ca medi° . svārthe ka . nāsikāmale ma° .

śija asphuṭadhvanau idit vā cu° ubha pakṣe adā° ātma aka° seṭ . śiñjayati te śiṅkte aśiśiñjat ta aśiñjiṣṭa . bhvādirapyayaṃ para° ityeke tena śiñjati aśiñjīt

śiñjā strī śiji--bhāve a . 1 bhūṣaṇaśabde śabdara° . śijiac . 2 dhanurguṇe hemaca° .

śiñjita na° śiji--bhāve kta . bhūṣaṇadhvanau amaraḥ .

śiñjinī strī śiñjati śiji--ṇini . dhanurguṇe amaraḥ . 2 nūpure hemaca° .

śiṭa anādare bhvā0para° saka° seṭ . śeṭati aśeṭīt .

śiṇḍākī strī khādyadravyabhede yathā śiṇḍākī rājilāyuktaiḥ syānmūlakadaladravaiḥ . sarvapasvarasairvāpi śālipiṣṭakasaṃyutaiḥ . śiṇḍākī rocanī gurvī pittaśleṣmakarī smṛtā rājani° .

śita tri° śo--kta . 1 durbale 2 śākite ca medi° 3 kṛśe viśvaḥ

[Page 5108b]
śitadru pu° śataṃ dravati dru--ku--ni° . (śataluja) nadībhede amaraḥ .

śitaśūka pu° śitastīkṣṇaḥ śūko'graṃ yasya . 1 yave amaraḥ . 2 godhūme trikā° .

śiti pu° śi--ktic . 1 bhujapattravṛkṣe 2 śuklavarṇe 3 kṛṣṇavarṇe ca medi° 4 tadvarṇavati tri° . 5 sāre pu strī° śabdara° .

śitikaṇṭha pu° śitiḥ nolaḥ kaṇṭho yasya . 1 śive amaraḥ 2 dātyūhavihage puṃstrī° trikā° striyāṃ ṅīṣ .

śiticāra pu° śitiḥ san carati cara--saṃjñāyāṃ kartari ghañ . (suṣani) śākabhede jaṭā° .

śiticchada pu° śitiḥ śubhraḥ chado yasya . haṃse śabdara° .

śitisāraka pu° śitiḥ śubhraḥ sāro yasya kap . tindukavṛkṣe rājani° .

śithila tri° ślatha--kilac pṛṣo° . 1 ślathe 2 adṛḍhe saṃyogabhede 3 mande ca śithilasaṃyogaśca pracayaḥ . pracayaḥ śithilākhyo yaḥ saṃyogastena janyate bhāṣā° bhūyo'vayavāvacchedetrāvayavāntarasaṃyoginyavayave vartamānaḥ saṃyogaḥ pracayaḥ iti dīnakarī yathā tūlakādau .

śini pu° śi--nik . yaduvaṃśye kṣatriyabhede yasya sātyakirnaptā

śipi pu° śī--kvip tāṃ pāti pā--ki pṛṣo° hrasvaḥ . 1 raśmau 2 jale na° śaityāt śayanayogācca śipi vāri pracakṣate . tat pānādrakṣaṇāccaiva śipayo raśmayo matā . teṣu praveśāt viśveśaḥ śipiviṣṭa ihocyate vyāsaḥ .

śipiviṣṭa pu° 7 ta° . 1 khalatau 2 duścarmaṇi ca 3 maheśvare amaraḥ . 4 viṣṇau śipiśabde dṛśyam . nekarūpo vṛhadrūpaḥ śipiviṣṭa prakāśanaḥ viṣṇusa° . pṛṣo° śiṣaviṣṭa tatrārthe ramānāthaḥ .

śipra pu° śi--rak puk ca . 1 sarovarabhede 2 padībhede strī . evaṃ vivāhya vidhivat sauvarṇe mānasācale . arunthatīṃ vaśiṣṭhastu modamāpa tayā saha . tatra yat patitaṃ toyaṃ mānasācalakandare vivāhāvabhṛtārthāya śāntyarthaṃ vasudhātale . brahmaviṣṇumahādevapāṇibhiḥ samudīritam . tattīya saptadhā bhūtvā patitaṃ mānasācayāt . himādreḥ kandara sānau sarasyāñca pṛthak pṛthak . tatīyaṃ patita śipre devabhogye sarovare . tena śiprā nadī jātā viṣṇunā preritā kitim kālikhā° 23 a° . tato himavataḥ prasthe pratīcyāṃ tatpurasya ca . śipraṃ nāma saraḥ pūrṇaṃ dadṛśurdruhiṇādayaḥ . tadrahaḥ sthānamāmādya brahmaśakādaya sarāḥ . upaviṣṭaḥ yathānyākaṃ suraskṛtya maheśvaram . taṃ śiprasaṃjñakāsāraṃ manojñaṃ savadehinām . śotāmalajala sarvairguṇairmānasasāmsatam . dṛṣṭvā kṣaṇa harastasmin sautsukyo'bhūdavekṣaṇe . śiprāṃ nāma nadīṃ tasmānniḥsṛtā dakṣiṇodadhim . gacchantīñca dadarśāsau pāvayantīṃ jagajjanān . tatraiva 19 a° .

śiphā strī śi--phak . vṛkṣāṇāṃ 1 jaṭākāre mūle . (śiphaḍa) amaraḥ . 2 nadyāṃ 3 māṃsikāyāṃ 4 mātari medi° . 5 śatapuṣpāyāṃ 6 haridrāyāṃ rājani° . 7 padmakande mukuṭaḥ . jāṭākāre mūle pu° vidyāvinodaḥ .

śiphāka pu° śipheva ivārthe kan padmamūle śabdaca° .

śiphākanda pu° śipheva kandaḥ . padmamūle amaraḥ .

śiphādhara pu° śiphā adharā yasmāt 1 śāmlāyāṃ śabdaca° .

śiphāruha pu° śiphāyāṃ rohati ruha--ka . vaṭavṛkṣe rājani0

śimuḍī strī (caṅgoni) khyāte kṣupabhede rājani° .

śi(si)mbā strī śāmyati samati vā śama--sama--vā vā° ḍambac pṛṣo° . (chinī) khyāte 1 padārthe śabdaca° . 2 cakramarde pu° śabdaca° .

śi(mbi)mbī strī śama--bi ni° vā ṅīp . 1 śimbāyāṃ (śima) latāyāṃ hemaca° mahāpāṣakarī śimbī ti° ta° 2 erakāyāñca bhāvapra° . svārthe ka . tatraiva .

śimbīdhānya na° śimbījātaṃ dhānyaṃ śā° ta° . mudgādau dhānyabhede bhāvaghra° .

śimbīparṇī strī śimbīva parṇamasyāḥ ṅīp . mudgaparṇyāṃ śabdara° kap tatraiva .

śira na° śṝ--ka . 1 mastake jaṭā° piṇḍaṃ dadyāt gayāśire vāyupu° . 2 pippalīmūle medi° . 3 śayyāyām 4 ajagare ca saṃkṣiptasā° .

śiraḥphala pu° śira iva phalamasya . nārikele trikā° .

śiraḥśūla na° śirasaḥ śūlamiva tāpakatvāt . śūlarogabhede gāruḍe

śiraja pu° śire jāyate jana--ḍa . keśe śabdaca° .

śiras na° śṝ--asun ni° . 1 mastake 2 śikhare amaraḥ . 3 pradhāne 4 senāgre medi° .

śirasija pu° śirasi jāyate jana ḍa vā aluk samāsaḥ . keśe jaṭāgha° luki śirojo'pyatra .

śirasiruha pu° śirasi rohati ruha--ka vā aluk samā° . keśe śabdaca° .

śiraska na° śirasi kāyati prakāśate kai--ka . śirastrāṇe hemaca0

śirastra na° śirastrāyate trai--ka . śirorakṣake uṣṇīṣe amaraḥ

śirastrāṇa na° śirastrāyate anena trai--karaṇe lyuṭ . śirorakṣaṇa uṣṇīṣe hemaca° .

[Page 5109b]
śirasya pu° śirasi bhavaḥ yat . 1 nirmalakeśe amaraḥ 2 śirobhavamātre tri° .

śirā strī śṛ--ka . nāḍyāṃ (śira) medi° . śṛ--kirac ḍicca . asya dantyāditvamapītyanye .

śirāpattra pu° śireva pattraṃ yasya . hintālavṛkṣe rājani° .

śirāla na° śiro'styasya lac . 1 karmaraṅge śabdaca° . tat phalamya śirāyuktatvāttathātvam . 2 śirāyukte tri° .

śirālaka pu° śirāyāmalati paryāpnoti ala--ṇvul . (hāḍayoḍā) vṛkṣabhede śabdaca° .

śirāvṛtta na° śireva vartate vṛta--kta . sīsake rājani° .

śiri pu° śṛ--ki . 1 khaḍge 2 śare 2 hiṃstre tri° uṇādi° . 4 śalabhe si° kau° .

śirīṣa pu° śṝ--īṣan kicca . khanāpakhyāte vṛkṣe amaraḥ . kṣirīṣo maghuro'nuṣṇastiktaśca tuvaro laghuḥ . doṣaśotha visarpaghnaḥ kāsavraṇaviṣāpahaḥ bhāvapra° .

śirīṣapatrikā strī śirīṣasyeva pratramasyā kap kvāpi ata ittvam . śvetakiṇīhavṛkṣe rājani° .

śirogṛha na° śiraḥsthamuparisthaṃ gṛham . (cileghara) candraṇālāyāṃ hemaca° .

śirograha pu° raktamāśritya pavagaḥ kuryāt śṛṅgadharāḥ śirāḥ . rūkṣāḥ savedanāḥ kṛṣṇāḥ so'sādhyaḥ syācchirograhaḥ bhāvapra° ukte vātarogabhede śṛṅgadharā grīvāgatāḥ sa pavanaḥ śirograhaḥ syādityanvayaḥ bhāvapra0

śirodharā strī śiromastakaṃ dharati dhṛ--ac . grīvāyāṃ hemaca° .

śirodhi strī śiro dhīyate'tra dhā--ki . grīvāyām amaraḥ

śiromaṇi puṃstrī° śirasi dhārthyomaṇi śā° ta° . śirodhāyya ratne cūḍāmaṇau śabdaca° . strīpakṣe vā ṅīp . śiroratnādayo'pyatra na° .

śiromarman pu° śirasi marma yasya . śūkare hemaca° .

śirorujā strī śiro rujati vyathayati ruja--ka . 1 saptacchadavṛkṣe trikā° . 6 ta° . 2 mastakaroge ca .

śiroruha pu° śirasi rāhati ruha--ka . keśe amaraḥ .

śiroroga pu° 6 ta° suśrutokte mastakarogabhede tallakṣaṇaṃ yathā athātaḥ śirorogavijñānīyamadhyāyaṃ vyākhyāsyāmaḥ . śiro rujati gartyānāṃ vātapittakaphaistribhiḥ 3 . sannipā tena 4 raktena 5 kṣayeṇa 6 krimibhi 7 stathā . sūryāvartā 8 ntabātā 9 rdhāvabhedaka 10 śaṅkhakaiḥ 11 . ekādaśaprakārasya lakṣaṇa sapravakṣyate . yasyānimitta śiraso rujaśca bhavanti tīta niśi cātimātram . bandhopatāpraiśca bhavedviśeṣaḥ śiro'bhitāpaḥ sa samoraṇena 1 . yasyoṣṇamaṅgāracitaṃ yathaiva mavecchiro dhūmavatī ca nāsā . śītena rātrau ca bhavedviśeṣaḥ śiro'bhitāpaḥ sa tu pittakopāt 2 . śironalaṃ yasya kaphopadigdhaṃ guru pratiṣṭabdhamatho himañca . śūnākṣikūṭaṃ vadanaṃ ca yasya śiro'bhitāpaḥ sa kaphaprakopāt 3 . śiro'bhitāpe tritayapravṛtte 4 sarvāṇi liṅgāni samudbhavānta . raktātmakaḥ 5 pittasamānaliṅgaḥ sparśāsahatvaṃ śiraso bhavecca . vasābalāsakṣatasambhavānāṃ śirogatānāmiha saṃkṣayeṇa . kṣayapravṛttaḥ 6 śiraso'bhitāpaḥ kaṣṭo bhavedugrarujo'timātram . saṃsvedanacchardanadhūmanasyairasṛgvimokṣaiśca vivṛddhimeti . nistudyate yasya śiro'timātraṃ santakṣyamāṇaṃ sphuratīva cāntaḥ . dhrāṇācca gacchetsalilaṃ saraktaṃ śiro'bhitāpaḥ kṛmibhiḥ 7 sa ghoraḥ . sūryodayaṃ yā pratimandamandamakṣibhruvaṃruk samupaiti gāḍham . vivakana cāṃśumatā sahaiva sūryāpavṛtau vinivartate ca . śātena śāntiṃ labhate kadāciduṣṇena jantuḥ sukhamāpnuyācca . taṃ bhāskarāvarta 8 mudāharanti sarvātmakaṃ kaṣṭatamaṃ vikāram . doṣāstu duṣṭāstraya eva manyāṃ saṃpīḍya ghāṭāṃ sarujāṃ sutīvrām . kurvanti sākṣibhruvajakhadeśe sthitiṃ karotyāśu viśeṣatastu . gaṇḍasya pārśveṣu karoti kampaṃ hanugrahaṃ locanajāṃśca rogān . anantavātaṃ 9 tamudāharanti doṣatrayotthaṃ śirasovikāram . yasyottamāṅgārdhamatīva jantoḥ sambhedatodabhramaśūlajuṣṭam . yakṣāddaśāhādatha vāpyakasmāttasyārdhabhedaṃ 10 tritayādvyavasyet . śaṅkhāśrito vāyurudorṇavegaḥ kṛtāmuyātraḥ kaphapittaraktaiḥ . rujaḥ sutībrāḥ pratanoti mūrdhri viśe ṣataścāpi hi śaṅkhayostu . sukaṣṭamenaṃ khalu śaṅkhakākhyaṃ 11 maharṣayo vedavidaḥ purāṇāḥ . vyādhi vadantyudgatamṛtyukalpaṃ bhiṣaksahasrairapi durnivāram .

śirovallī strī śirasā vallīva . mayūracūḍāyāṃ śabdaca° .

śirovṛtta na° śira iva vṛttaṃ vartulam . marice rājani° .

śirovṛttaphala pu° śirovṛttaṃ maricamiva phalamasyāḥ . raktāpāmārge bhāvapra° .

śiroveṣṭa pu° veṣṭa--ghañ śiraso veṣṭaḥ . (pākaḍī) uṣṇīṣe trikā° lyuṭ . tatraiva na° .

śila uñche kaṇaśa ādāne tudā° para° saka° seṭ . śilati aśelīt .

śila na° śila--ka . gṛhītaśasyāt kṣetrātkaṇaśomañjaryā dānarūpāyāṃ 1 vṛttau uñchaśabde 1070 pu° dṛśyam . 2 pāṣāṇe 3 dvārādhaḥsthitakāṣṭhakhaṇḍe ca (govarāṭa) strī amaraḥ . 4 stambhaśīrṣe 5 manaḥśilāyāṃ strī medi° 6 karpūre rājani° .

śilagarbhajaḥ pu° śilāyā garbhe jāyate saṃjñāyāṃ hrasvaḥ . pāṣāṇabhedavṛkṣe strī rājani° .

śilākarṇī strī śileva karṇamasya ṅīp . śallakīvṛkṣe śabdaca0

śilākuṭṭaka pu° śilāṃ kuṭṭayati kuṭṭa--ṇvul . 1 pāṣāṇabhedake astrabhede śabdaca° . śilayā kuṭṭati vituṣīkaroti . 2 aśmakuṭṭake vānaprasthabhede .

śilāja na° śilāto jāyate jana--ḍa . 1 śaileye gandhadravye śabdaca° . 2 lauhe rājani° .

śilājatu na° śilājātaṃ jatu . 1 parvatajāte upadhātubhede amaraḥ . tadutpattyādikaṃ bhāvapra° uktaṃ yathā nidādhe dharmasantaptā dhātusārandharādharāḥ . niryāsavat pramuñcanti tacchilājatu kīrtitam . sauvarṇaṃ rājatantāmramāyasantaccaturvidham . śilājatvadrijatu ca śaila niryāsa ityapi . gaireyamaśmajañcāpi girija śailadhātujam . śilājaṃ kaṭu tiktoṣṇaṃ kaṭupākaṃ rasāyanam . chedi yogavahaṃ hanti kaphamedāśmaśakarāḥ . mūtrakṛcchra kṣayaṃ śvāsaṃ vātāśāṃsi ca pāṇḍutām . apasmārantathonmāda śothakuṣṭhodarakramīn . sauvarṇantu javāpuṣpavarṇaṃ bhavati tadrasāt . madhura ṭutiktañca śītalaṃ kaṭupāki ca . rājata pāṇḍuraṃ śītaṃ kaṭuka svādupāki ca . tāmraṃ mayūrakaṇṭhābhaṃ tīkṣṇamuṣṇañca jāyate . lauhaṃ jaṭāyupakṣābhaṃ tattiktaṃ labaṇaṃ mabet . vipāke kaṭukaṃ śītaṃ sarvaśreṣṭhamudāhṛtam .

śilāñjanī strī śilā ajyate'nayā anja--karaṇe--lyuṭ ṅīp . kālāñjanīvṛkṣe rājani° .

śilāṭaka pu° śileva aṭati śilāmaṭati vā aṭa--ṇvul . 1 aṭṭe 2 bile ca medi° .

śilātmaja na° śilāyā ātmaja iva . lohe rājani° .

śilātmikā strī śileva ātmā yasya kap . (mūci) mūṣāyāṃ śabdaca° .

śilādadru pu° śilāyā dadruriva . śeleye gandhadravye rājani0

śilādhātu pu° śilāyā dhātuścaramadhāturiva śubhratvāt . 1 śvetopale (khaḍī) trikā° . 2 pītavarṇe gairikabhede ca rājani° .

śilāputra pu° śilāyāḥ putra iva . (loḍī) peṣaṇasādhane pastarakhaṇḍabhede śabdaca° .

śilāpuṣpa na° śilāyāḥ puṣpamiva . śaileye gandhadravye rājani0

śilābhava na° śilāyāṃ bhavati bhū--ac 7 ta° . śaileye jaṭādha0

[Page 5111a]
śilābheda pu° śilāmapi bhinatti bhida--aṇ . 1 pāṣāṇabhedivṛkṣe ratnabhā° 2 pāṣāṇabhedakāsve ca .

śilārambhā strī śileva rambhā . koṣṭhakadalyāṃ rājani° .

śilāvalkā strī śileva kaṭhinaḥ valko yastāḥ . (śistāvāk) iti prasiddhe vṛkṣabhede śilātvagapyatra rājani° .

śilāvyādhi pu° śilāyā vyādhiriva . śaileye gandhadravye trikā° .

śilāsana na° śilā āsanaṃ yasya . śaileye gandhadravye śabdara° 2 śilānirmite āsane ca .

śilāsāra na° śilāyāḥ sāra iva . lauhe hemaca° .

śili pu° śila--ki . 1 bhūjapattravṛkṣe śabdamā° . dvārādhaḥsthe 2 kāṣṭhe (govarāṭa) strī śabdara° . 3 bhekyāṃ 4 chatrākapuṣpe 5 stambhaśīrṣe ca medi° strī ṅīp .

śilinda puṃstrī° śiliṃ dadāti dā--ka pṛṣo° . svanāmakhyāte matasyaviśeṣe śilindaḥ śleṣmako balyo vipāke madhuro guruḥ . āmavātakaro hradyo vātapittaharo mataḥ rājavallabhaḥ . striyāṃ ṅīṣ .

śilīndhra na° śilīṃ dharati dhṛ--ka pṛṣo° mum . 1 kadalīpuṣpe 2 kavake ca medi° 3 tripuṭāyāṃ viśvaḥ .

śilīndhraka na° śilīndhra iva ivārthe--kan . gomayacchatrāke hārā° .

śilīpada pu° śilo dvārādhaḥkhakāṣṭhamiva padamaṇāt . rogabhede (goda) śabdara° pṛṣo° . ślīpadamapyatra na° bhāvapra° . tannidānādi bhāvapra° uktaṃ yathā purāṇodakabhūyiṣṭhāḥ sarvartuṣu ca ghītatrāḥ . ye deśāsteṣu jāyante ślīpadāni viśeṣataḥ . viśeṣata iti vacanenānyatrāpi ślīpadaṃ bhavatīti bodhyate . atha ślīpadasya sāmānyalakṣaṇamāha yaḥ sajvarovaṅkṣakṣaṇajo bhṛśārtiḥ śotho nṛṇāṃ pādagataḥ krameṇa . tat ślīpadaṃ syātkarakarṇanetraśiśnauṣṭhanāsāsyapi kecidāhuḥ . tattrividham vātikaṃ paittikaṃ ślaiṣmikañceti . tatra teṣāṃ kameṇa lakṣaṇānyāha vātajaṃ kṛṣṇarūkṣaṃ hi sphuṭitaṃ tīvravedanam . animittarujañcāsya bahuśo jvara eva ca . pittajaṃ pītasaṅkāśaṃ dāhajvarayutaṃ bhṛśama . ślaiṣmikantu bhavet snigdhaṃ tathā pāṇḍuramasthiram . trīṇyapyetāni jānoyāt ślīpadāni kaphāt punaḥ . gurutvañca mahattvañca yasmātāsti vinā kaphāt . athāsādhyamāha balamīkamiva sañjātaṃ kaṇṭakairupacoyate . avdātmakanmahattattu varjanīyaṃ viśeṣataḥ . yat ślaiṣmikāhāravihāratvātairjātaṃ tathābharikaphastha puṃsaḥ . vāstāvamatyunnatabharvaliṅgaṃ sakaṇḍukañcāpi vivarjanīyam acikitsyatvāditi śeṣaḥ .

śilīmukha pu° śilīva mukhamasya . 1 bhranare 2 vāṇe amaraḥ . 3 yuddhe 4 jaḍībhūte ca śabdara° .

śiloccaya pu° śilānāmuccayo yatra . vavaite amaraḥ .

śiloñcha pu° śilenoñcha uchi--ghañ . upāttaśasyāt kṣetrāt śeṣāvacayane .

śilottha na° śilāyā uttiṣṭhati ud--sthā--ka . śaileye gandhadravye rājani° . śilodbhavādayo'pyatra .

śilpa na° śila--pak . citrakalādikarmasu amaraḥ . 2 sruci medi° . tadārambhamuhūrtaḥ mu° ci° ukto yathā mṛdudhruvakṣipracare jñe gurau vā kha 10 lagnage . vidhau jñajīvabargasthe śilpārambhaḥ praśasyate .

śilpakārin tri° śilpaṃ citrādikalāṃ karoti kṛ--ṇini . citrādikartari .

śilpakā strī śilpamiva kāyati kai--ka . tṛṇabhede rājani0

śilpaśālā strī 6 ta° . citrakarādonāṃ citrakaraṇagṛhe amaraḥ

śilpaśāstra na° śilpajñāpanaṃ śāstram . vāstuvidyādijñāpake śāstre .

śilpin tri° śilpaṃ vettyadhīte vā ini . 1 citrādikarmakare amaraḥ . 2 koladalauṣadhau strī medi° ṅīp .

śiva na° śo--van pṛṣo° . 1 maṅgale amaraḥ . 2 sukhe 3 jale uṇādi° . 4 sainghave sāmudre ca 5 lavaṇe 6 śvetaṭaṅkaṇe ca rājani° . 7 maṅgalavati tri° 8 sahādeve pu° amaraḥ . evaṃ 9 mokṣe 10 kīlagrahe 11 vāluke 12 guggulau 13 vede 14 puṇḍarīkavṛkṣe 15 kṛṣṇadhustūre 16 pārade rājani° . 17 deve śabdara° 18 liṅge uṇādi° 19 viṣkumbhādiṣu madhye viṃśatitame yoge ca pu° jyo° ta° . śivamadvaitaṃ turīyaṃ manyante śrutyukte 20 advaitabrahmaṇi na° .

śivaka pu° śiva--iva ivārthe kan . 1 kīlake amaraḥ gavāṃ gātrakaṇḍūyanārthe goṣṭhe nikhāte 2 kāṣṭhe ca bharataḥ .

śivakāñcī strī 6 ta° . purībhede .

śivagharmaja śivagharmājjāyate jana--ḍa . maṅgalagrahe purā dakṣavināśāya kupitasya triśūlinaḥ . apatat mīmavaktrasya svedavindurlalāṭajaḥ ityādinā vīrabhadrotvattimuktvā tasyaiva maṅgalagraharūpatāmāha śāntipradānāt sarveṣāṃ grahāṇāṃ prathamo bhava . prekṣiṣyanto janāḥ pūjāṃ kariṣyanti mataṃ mama . aṅgāraka iti khyātiṃ gamiṣyati dharātmaja! matsyapu° 68 a° .

[Page 5112a]
śivajñāna na° māsanede taṇḍabhedena māhendrādiyogajñāpake śāstrabhede māhendre vijayo nityamamṛte kāryaśomanam . vakre kāryavilambaḥ syāt śūnye ca maraṇaṃ bhavet . vaiśākhādiśrāvaṇāntamekabhāvena saṃvadet . amṛtādi divārātrau caturmāsaṃ yathākramam . yāmamānaṃ divāmāne jñeyaṃ sarvatra māsake . tatprāmāṇena jñātavyaṃ daṇḍamāna vicakṣaṇaiḥ . rātrimānapramāṇena jñeyaṃ daṇḍapramāṇakam . na vāratithinakṣatra na yogaḥ karaṇaṃ tathā . śivajñānaṃ samāsādya sarvaṃ munivicāraṇam . bhādrādimārgaparyanta saptavāre samādiśet . śūnyavakrādiyogaṃ hi pauṣādicaitratastathā jyoti° .

śivacaturdaśī strī śivapriyā caturdaśī . phālgunakṛṣṇacatudasyām . vrataśabde śivacaturdaśīvrataṃ dṛśyam .

śivatāti strī śiva + tātil . maṅgalaparasparāyāṃ hemaca0

śivadāru na° śivo devastadādikaṃ dāru . devadāruvṛkṣe rājani0

śivadūtī strī śivo dūto yasyāḥ . 1 durgāmūrtibhede trikā° 2 yoginībhede ca yadā jaghāna jagatāṃ raktavījaṃ hitāya vai . mahādevī mahāmāyā tadāsyāḥ kāyataḥ sṛtā . dūta prasthāpayāmāsa śivaṃ śumbhāya sāmbikā . tena sā śivadūtīti devaiḥ sarvaiḥ pragīyate kālikāpu° 60 a° . yaḥ śivāvirutaṃ śrutvā śivadūtīṃ śivapradām . praṇamet sādhako bhaktyā tasya kāmāḥ kare sthitāḥ tatraiva . bra hmāṇā prathamā proktā tato māheśvarī parāḥ . komārī vaiṣṇavī caiva vārāhī pañcamī tathā . nārasiṃhī tathaivaindrī śivadūto tathāṣṭabhī . etāḥ pūjyā mahābhāgāḥ yoginyaḥ kāmadāyikāḥ tatraiva . kauṣikyāḥ hṛdayāddevī niḥsṛtā dhyānatā hareḥ . śivadūtīti vikhyātā śivāśatasusaṃvṛtā tatraiva .

śivadruma pu° śivapriyaḥ drumaḥ . bilvavṛkṣe rājani° .

śivadviṣṭā strī 3 ta° . ketakyāṃ rājani° .

śivadharma na° śivasya tadupāsanārtho dharmo yatra . upapurāṇabhede caturthaṃ śivadharmārayaṃ sākṣānnandāśabhāṣitam kūrmapu° .

śivadhātu pu° 6 ta° . pārade pāradaśabda dṛśyam .

śivanābhi pu° śivasya nābhiriva . śivaliṅgabhede śivanābhi mayaṃ liṅgaṃ pratipūjyaṃ maharṣibhiḥ . śreṣṭhañca sarvaliṅge bhyastasmāt pūjyaṃ vidhānataḥ vīrami° . aca samā° . śivanābhaḥ śālagrāmaśilābhede śālagrāmaśabde dṛśyam .

śivapurī strī 6 ta° . kāsyāṃ hemaca° śivanagaryādavo'pyatra .

[Page 5112b]
śivapriya na° 6 ta° . 1 rudrākṣe 2 mahādevavallabhe tri° rājani° . 3 vakavṛkṣe jaṭā° . 4 dhustūre 5 sphaṭike ca pu° rājani° . 6 durgāyāṃ strā śabdamā° .

śivamallaka pu° śivaḥ kalyāṇakaraḥ malla iva kāyati kai--ka . ajunavṛkṣa rājani° .

śivamallī strī śivasya mallova priyatvāt . vakavṛkṣe amaraḥ .

śivarātri strī śivapriyā tadupāsanārthā rātriḥ . māghātaḥ parasyāṃ kṛṣṇacaturdaśyām . tadrātrau hi śiva pūjanavratādikaṃ kriyate iti tasyā rātrestatpriyatvam . 2 taddivasakartavyevrate ca . tadvidhānakālādi ti° ta° uktaṃ yathā kālamādhavīye skānde nāgarakhaṇḍam māghamāsasya śeṣe yā prathame phālagunasya ca . kṛṣṇā caturdaśī sā tu śivarātriḥ prakīrtitā . atraikasyāstithemāṃghīyatvaphālgunīyatve mukhyagauṇavṛttibhyām aviruddhe . tatastu māghyanantarā caturdaśī śivarātriḥ . asyāmupavāsaḥ pradhānam na snānena na vastreṇa na dhūpana na cārcayā . tuṣyāmi na tathā puṣpairyathā tatropavāsataḥ iti śaṅkarokteḥ . skānde tato rātrau prakattaṃvyaṃ śivaproṇanatatparaiḥ . prahare prahare snānaṃ pūjā caiva viśeṣataḥ . atra vīpsayā praharacatuṣṭayasādhyaṃ pratīyate . narasiṃhācāryadhṛteśvarasahitāyām śaivo vā vaiṣṇavo vāpi yo vā syādanyapūjakaḥ . sarvaṃ pūjāphalaṃ hanti śivarātribahirmukhaḥ . saṃvatsarapadīpe dugdhena prathame snānaṃ daghnā caiva dvitīyake . tṛtīye ca tathājyena caturthe madhunā tathā . īśānasaṃhitāyām māghe kṛṣṇacaturdaśyāṃ ravivāro yadā bhavet . bhaumo vāpi bhaved devi! kartavyaṃ vratamuttamam . śivayogasya yogena tadbhaveduttamottamam . śivarātrivrataṃ nāma sarvaṣāpapraṇāśanam . ā cāṇḍālāt manuṣyāṇāṃ bhuktimuktipradāyakama . nāgarakhaṇḍe upavāsaprabhāveṇa balādapi ca jāgarāt . śivarātrestathā tasya liṅgasyāpi prapūjayā . akṣayān labhate lokān śivasāyujyamāpnuyāt . pādme varṣa varṣe mahādevi! narī nārī patativratā . śivarātrau mahādevaṃ kāma bhaktyā prapūjayet . īśānasaṃhitāyām evameva vrataṃ kuryāt pratisaṃvatsaraṃ vratī . dvādaśāvdikametaddhi caturviṃśāvdikaṃ tathā sarvān kāmānavāpnāti pretya ceha ca mānavaḥ . hemādridhṛtā smṛtiḥ pradoṣavyāpinī grāhyā śivarātricaturdarśī . pradoṣamāha vatsaḥ pradoṣo'dhagrayādūrdhvaṃ vadikādvayasiṣyate . ūrdhvamanantaram . vāyupurāṇe trayodaśyastage sūrye catasṛṣvapi nāḍaṣu . bhūtāvaddhā tu yā tatra śivarātrivratañcaret-- . īśānasaṃhitāyām māghe kṛṣṇacaturdaśyāmādidevo mahāniśi . śivaliṅgatayodbhūtaḥ koṭisūryasamaprabha . tatkālavyāpinī grāhyā śivarātri prate tithiḥ ardharātrādadhaścordhvaṃ yuktā yatra caturdaśī . vyāptā sā dṛśyate yasyāṃ tasyāṃ kuryāt vrataṃ naraḥ . atra mahāniśā dve ghaṭike rātrermadhyamayāmayoḥ iti devaloktā mahāniśā grāhyā . ghaṭikā ekadaṇḍaḥ . evañca yaddine pradoṣaniśīthobhayavyāpinī caturdaśī taddine vratam ubhayavyāptyanurādhāt . kālamādhavīyo'pyevam . etena paradine ubhayavyāpitve'pi pūrvadivasīyarātridvitīya yāmaprabhṛticaturdaśīsattva bahupraharavyāpitvena pūrvadina eva vratabhiti nirastam yadā tu pūrvadyurniśīthamātra vyāptiḥ paredyuḥ gadāṣamātravyāptistadā pūrvedyurvrataṃ pradhānaḥ kālavyāptyanurodhāt . pūrvedyuraparedyurvā mahāniśi caturdaśī . vyāptā sā dṛśyate yasyāṃ tasyāṃ kuryāt vrata naraḥ itīśānasaṃhitāvacanācca . etadviṣaya eva bhaviṣyapu° ardharātrāt purastāttu jayāyogā bhaved yadi . pūrvaviddhaiva kartavyā śirātriḥ śivapriyaiḥ . viṣṇu dharmottare jayantī śivarātriśca kārya bhadrajayānvite .kṛtvopavāsaṃ tithyante tadā kuryācca pāraṇam . tithyantepāraṇa jayantīmātraparaṃ tatra caturdaśyāmeva tat vrahmā ṇḍodaramadhye tu yāni tīrthāni santi vai . pūjitānibhavantīha bhūtāyāṃ pāraṇe kṛte iti skāndāt . dina mānapramāṇena yā tu rātrau caturdaśī . śivarātristu sā jñeyā caturdaśyāntu pāraṇam iti gautamīyācca . yadā ta pūrvadine na niśīthavyāptiḥ paradine pradoṣamātra vyāpinī tadā parā grāhyā pradoṣavyāpinīti prāguktatvāt tithestrisandhyavyāpitvācca . etadviṣaya eva liṅgapurāṇam śivarātrivrate bhūtāṃ kāmaviddhāṃ virjayet . eke naivopavāsena brahmahatyāṃ vyāpohati . atrāmāvasyāyāmeva pāraṇam śivā'ghārā tathā petā sāvitrī ca caturdaśī . kuhūyuktaiva kartavyā kuhvāmeva hi pāraṇam . iti vacanāt . tadayaṃ saṃkṣepaḥ . yaddine pradoṣanithīthobhayavyāpinī caturdaśī taddine vratam . yadā tu pūrvedyurniśīthavyāpinī paredyuḥ pradoṣamātravyāpinī tadā pūrvedyurvatam . yadā tu na pūrvedyurniśoghavyāptiḥ paradine pradoṣavyāpinī tadā paradine . pāraṇantu paradime caturdaśīlābhe caturdaśyāṃ, tadalābhe amāvāsyāyām ti° ta° raghu0

śivaliṅga na° 6 ta° . śivasya liṅgākāre prastarādimaye padārthe tadāvirbhāvapūjyatādika yathā ptatrāṣi gatvā madano dadarśa vṛṣaketanam . dṛṣṭvā prahartu kāmo'tha tataḥ sa prādravaddhara . tato dāruvanaṃ ghoraṃ madanābhisṛto haraḥ . viveśa ṛṣayo yatra sapatnīkā vyavasthitāḥ . te cāpi ṛṣayaḥ sarve dṛṣṭvā mūrdhnā natābhavan . tatastān prāha bhagavān bhikṣāṃ me prati dīyanām . tataste mauninastasthuḥ sarva eva maharṣayaḥ . tadāśramāṇi puṇyāni paricakrāma nārada! . taṃ praviṣṭaṃ tadā dṛṣṭvā bhārgavātreyayoṣitaḥ . prakṣobhamagaman sarvā hīnasattvāḥ samantataḥ . ṛte tvarundhatīmekāmanasūyāñca bhāvinīm . etābhyāṃ bhartṛpūjāsu kṛtaṃ ve susthiraṃ manaḥ . tataḥ saṃkṣubhitāḥ sarvā yatra yāti maheśvaraḥ . tatra prayānti kāmārtā madavihvalitendriyāḥ . tyaktvāśramāṇi śūnyāni svāni tā muniyoṣitaḥ . anujagmuryathā martaṃ kariṇya iva kuñjaram . tatastu ṛṣayo dṛṣṭvā bhārgavāṅgiraso mune! . krodhānvitābruvan sarve liṅgo'sya patatāṃ bhuvi . tataḥ papāta devasya liṅgaṃ pṛthvīṃ vidārayat . antardhānaṃ jagāmātha triśūlī nīlalohitaḥ . tataḥ sa patito liṅgo vibhidya vasudhātalam . rasātalaṃ viveśāśu brahmāṇḍaṃ cordhvato'bhinat . tataścacāla pṛthivī girayaḥ sarito nagāḥ . pātalabhuvanāḥ marve jaṅgamā'jaṅgamāḥ sthitāḥ . saṃkṣubdhān bhuvanān dṛṣṭvā bhūrlokādīn pitāmahaḥ . jagāma mādhavaṃ draṣṭuṃ kṣīrāṭaṃ nāma sāgaram . tatra dṛṣṭvā hṛṣīkeśaṃ praṇipatya ca bhaktitaḥ . uvāca deva! bhuvanāḥ kimarthaṃ kṣubhitā vibho! . athovāca harirbrahman śārvo liṅgo maharṣibhiḥ . patitastasya bhārārtā sañcacāla vasundharā . tatastadadbhutamayaṃ śrutvā devaḥ pitāmahaḥ . tatra gacchā deyeśa evamāha punaḥ punaḥ . tataḥ pitāmaho devaḥ keśavaśca jagatpatiḥ . ājagāma tamuddeśaṃ yatra liṅgaṃ bhavasya tat . tato'nantaṃ harirliṅgaṃ dṛṣṭvāruhya khageśvaram . pātālaṃ praviveśātha vismayāt tvarito vibhuḥ . brahmā padmavimānena urdhvamākramya sarvanaḥ . naivāntamalabhad brahmā vismitaḥ punarāgamaḥ . viṣṇurgatvātha pātālaṃ saptalokaparāyaṇaḥ . cakrapāṇiviṃniṣktānto sebhe'ntaṃ na mahāmune! ityupakrame harā uvāca yadyarcayanti tridaśā mama liṅgaṃ surottamau! . tadetatpratigṛhṇīyāṃ nānyathati kathañcana . tataḥ provāca bhagavānevamastviti keśavaḥ . brahmā svayañca jagrāha liṅgaṃ kanakapiṅgalam . tataścakāra bhagavāṃścāturvarṇyaṃ harārcane . śāstrāṇi caiṣāṃ sukhyāni nānoktividitāni ca . ādyaṃ śaivaṃ 1 parikhyātamanyat pāśupataṃ 2 mune! . tṛtīyaṃ kālavadanaṃ 3 caturthañca kapālikam 4 . śaiva āsīt svayaṃ śaktirvaśiṣṭhasya priyaḥ sutaḥ . tasya śiṣyo babhūvātha gopāyana iti śrutaḥ . mahāpāśupatastvāsīdbhāradvājastapodhanaḥ . tasya śiṣyo'pyabhūdrājā ṛṣabhaḥ somakeśvaraḥ . kālāsyo bhagavānāsīdāpastambastapodhanaḥ . tasya śiṣyo vako vaiśyo nāmnā krātheśvaro mune . mahāvratī ca dhanadastasya śiṣyaśca vīryavān . kundodara iti khyāto jātyā śudro mahātapāḥ . evaṃ sa bhagavān vrahmā pūjanāya śivasya ca . kṛtvā tu cāturāśramyaṃ svameva bhavanaṃ gataḥ . gate brahmaṇi sarvo'pi tataḥ saṃhṛtya taṃ tadā . liṅgaṃ citravanaṃ, sūkṣmaṃ pratiṣṭhāpya cacāra ha . vāmanapu° 6 a° . ekagṛhe liṅgadvayārcananiṣedho yathā gehe liṅgadvayaṃ nārcyaṃ śālagrāmadvayaṃ tathā . dve cakre dvārakāyāstu nārcyaṃ sūryadvayaṃ tathā . tannirmālyabhakṣaṇavidhiniṣedhau yathā abhakṣyaṃ śivanirmālyaṃ patraṃ puṣpaṃ phalaṃ jalam . śālagrāmaśilāyogāt pāvanaṃ tadbhavet sadā . liṅgapūjāṃ vinā devi! anyapūjāṃ karoti yaḥ . viphalā tasya pūjā syādante narakamāpnuyāt . tasmālliṅgaṃ prayatnena prathamaṃ paripūjayet . tatpūjanapraśaṃsā yathā yadrāṣṭraṃ liṅgapūjāyāṃ rahitaṃ saṃtataṃ priye! . tadrāṣṭra patitaṃ manye viṣṭhābhūmisamaṃ smṛtam . brahmā viṭ kṣatriyo devi! yadi liṅgaṃ na pūjayet . tatkṣaṇāt parameśāni! trayaṃ cāṇḍālatāṃ vrajet . śūdraśca parameśāni! sadā śūkaravat priye! . pūjayet parameśāni! catvāro brahmaṇādayaḥ . śivārcanantu pūjāsu yadgṛhe varjitaṃ sadā . viṣṭhāgarta samaṃ devi! tadgṛhaṃ viddhi pārvati! . śākto vā vaiṣṇavo vāpi śaivo vā parameśvari! . ādau liṅgaṃ samabhyarcya bilvapatrairvarānane! . paścādanyaṃ maheśāni! śivaṃ prārthyaprapūjayet . śivapūjāṃ vinā devi! anyapūjāṃ karoti yaḥ . sa eva rasanāhīnaḥ kumbhīro jāyate priye! . nirmāya pārthivaṃ liṅgaṃ rudraṃ saṃhārarūpiṇam . āśutoṣaṃ mahādevaṃ śaṅkaraṃ vṛṣabhadhvajam . nirmāya pāṣitaṃ liṅgaṃ vidhivat pūjayet śivam . śivapūjā maheśāni! yadugṛhe satataṃ priye! . kāśīpuraṃ maheśāni! tad gṛha varavarṇini! . śivaliṅgaṃ prapūjyātha sarvapūjāphala labhet . caturvidhaliṅgaṃ yathā caturdhā pārthivaṃ liṅga mṛtasnābhedena pārvati! . śuklaṃ raktaṃ tathā pītaṃ kṛṣṇañca parameśvari! . śuklantu brāhmaṇe śastaṃ, kṣatriye raktamiṣyate . pītaṃ ca vaiśyajātau tu kṛṣṇaṃ śūdre prakīrtitam . cāndanañca maheśāni! sarvajātiṣu śasyate . liṅgārcanatantre 1 . 2 . 3 pa° . asya pañca vaktrāṇi yathā tat sarvaṃ śṛṇu cārkaṅgi pārthivasya mukhaṃ priye! . vibhāvya mukhapadmaṃ hi śivasya varavarṇini! . sadyojātaṃ vāmadevamaghorañca tataḥ param . tatpuruṣaṃ tatheśānaṃ pañcavaktvaṃ prakīrtitam . sadyojātañca vai śuklaṃ śuddhasphaṭikasannibham . pītavarṇaṃ tathā saumyaṃ vāmadevaṃ manoharam . kṛṣṇavarṇamaghorañca samaṃ bhīmavivardhanam . raktaṃ tatpuruṣaṃ devaṃ divyamūrti manoharam . śyāmalañca tatheśānaṃ sarvadeva śivātmakam . cinvayet paścime cādyaṃ dvitīyantu tathottare . aghoraṃ dakṣiṇe devaṃ pūrve tatpuruṣaṃ tathā . īśāno madhyatodhyeyaṃ cintayet bhaktitatparaḥ . tatraiva 6 praṭalaḥ . atha raudraliṅgalakṣaṇam, vīramitrodayadhṛte nadīsamudbhavaṃ raudramanyonyasya vitharṣaṇāt . nadīvegāt samaṃ snigdhaṃ saṃjātaṃ raudramucyate . samuccaye'pi saritpravāhasaṃsthānaṃ vāṇaliṅgasamākṛti . tadanyadapi boddhavyaṃ raudraliṅgaṃ sukhāvaham . nadīsāranarmadāyāṃ vaṇa liṅgasamākṛti . tadanyadapi voddhavyaṃ liṅgaṃ raudūṃ bhaviṣyati . raudraliṅgaṃ tathākhyātaṃ vāṇaliṅgasamākṛti . śvetaṃ raktaṃ tathā ṣītaṃ kṛṣṇaṃ viprādipūjitam . svabhāvāt kṛṣṇavarṇaṃ vā sarvajātiṣu siddhidam . narmadāsambhavaṃ raudraṃ vāṇaliṅgavadīritam . daivaliṅgamadhikṛtya siddhāntaśekhare karasaṃpuṭasaṃsparśaṃ śūlaṭaṅkendubhūṣitam . rekhākoṭarasaṃyuktaṃ nimnonnatasamanvitam . dīrvākārañca yalliṅgaṃ brahmabhānādivarjitam . atha golaliṅgalakṣaṇam liṅgaṃ golamiti proktaṃ golakaṃ procyate'dhunā . kuṣmāṇḍasya kalākāraṃ nāgaraṅgaphalopamam . kākaḍimbaphalākāraṃ golaliṅgamitīritam . athārṣaliṅgalakṣaṇam . tatraiva mālākolaphalākāraṃ brahmasūtravivarjitam . mūle sthūmañca galiṅgaṃ kapitthaphalasannibham . tālasya vā phalākāraṃ madhye sthūlañca yadbhavet . madhye sthūstaṃ varaṃ liṅga mṛṣiliṅgamudīritam . liṅgaṃ ca dvividhamakṛtrimaṃ kṛtrimañca akṛtrimaṃ svayambhuvāṇaliṅgādi svayambhūtam . kṛtrimaṃ dhātuliṅgādinirmitam . siddhāntaśekhare talliṅgaṃ dvividhaṃ jñeyamacalañca calaṃ tathā . pratyekaṃ trividhaṃ jñeya liṅgaṃ tadubhayātmakam . prāsāde sthāpitaṃ liṅgamacalaṃ tacchilādijam . sthāpitamacalaṃ gehe sthiraṃ liṅgamayojite . pañcadhā tata sthitaṃ liṅgaṃ svayambhu daivapālitam . ārṣañca māmasaṃ liṅgaṃ teṣāṃ lakṣaṇamucyate . nānācchidrasusaṃyuktaṃ nānāvarṇasamanvitam . adṛṣṭamūlaṃ yalliṅgaṃ karkaśaṃ bhuvi dṛśyate . talliṅgantu khayambhūtamaṣaraṃ lakṣaṇacyutam . svayambhuliṅgamityuktaṃ tacca nānāvidhaṃ matam . śaṅkhābhamastakaṃ liṅgaṃ vaiṣṇavaṃ tadudāhṛtam . padmābhamastakaṃ brāhmaṃ chatrābhaṃ śākramucyate . śiroyugmaṃ tathāgneyaṃ tripadaṃ yāmyamoritam . khaḍgābhaṃ nairṛtaṃ liṅgaṃ vāruṇaṃ kalasākṛti . vāyavyaṃ dhvajaballiṅgaṃ kauverantu gadānvitam . īśānasya triśūlābhaṃ lokapālādi niḥsṛtam . sayambhuliṅgamākhyātaṃ sarvaśāstra viśāradaiḥ . matsyasūkte dṛṣṭvā liṅgaṃ maheśasya svayambhūtasya pārvati! . sarvapādhavinirmuktaḥ pare brahmaṇi līyate . eteṣāṃ pūjāphalantu tatraiva viśeṣācchailajaṃ muktyai bhuktaye cānuṣaṅgataḥ . pārthivaṃ bhuktaye śastaṃ muktaye cānuṣaṅgataḥ . evaṃ vai dārujaṃ jñeyaṃ dhātuliṅgaṃ tathā punaḥ . sthiralakṣmīpradaṃ jñeyaṃ haimaṃ rājyapadañca tat . putravṛddhikaraṃ tāmraṃ rāṅgabhāyuḥpravardhanam padmapu° pāradañca mahābhūtyai saubhāmyāya ca mauktikam . cāndra kāntaṃ mṛtyujit syāddhāṭakaṃ sarvakāmadam . vī° mi° dhṛta kalpottare'pi sarvā phalapradā bhūmirmaṇayastadvadeva hi . anantādyāḥ smṛtā hyaṣṭau maṇayo vidyudujjvalāḥ . rātrau prakāśakāḥ sarve viṣādyādhātakāriṇaḥ . nānāvarṇāstu vijñeyā rasairgandhaiśca rūpataḥ . vajrādyāḥ sphāṭikādyāśca guḍānnādivinirmitam . sarvakāmapradaṃ puṃṣāṃ liṅgaṃ tātkālikaṃ matabh . lakṣaṇasamuccaye gāndhaṃ saubhāgyadaṃ liṅgaṃ pauṣpaṃ muktipradāyakam . tathā nānāguṇodbhavaṃ liṅgaṃ nānākāmapradāyakam . saikataṃ guṇadaṃ liṅgaṃ saubhāgyāya ca kāvaṇam . uccāṭanai tu pālāśaṃ bhāsmaṃ śatrukṣayāvaham . tātkālikaṃ daridraśca kṛtvā bhaktyā samarcayet . tathā kustūrikāyā dvau bhāgau catvāraścandamasya ca . kuṅkumasya travaścaiva śaśinā ca catuḥsamam . etadvai gandhaliṅgantu kṛtvā saṃpūjya bhaktitaḥ . śivasāyujyamāptoti bandhubhiḥ sahito naraḥ . kāryaṃ puṣpabhayaṃ liṅgaṃ hayagandhasamanvitam . navakhaṇḍāṃ dharāṃ bhuktvā gaṇeśo'dhipatirbhavet . rajobhirnirmitaṃ liṅgaṃ yaḥ pūjayati bhaktitaḥ . vidyādharapadaṃ prāpya paścāt śivasamī bhavet . śrīkāmo gośakṛlliṅgaṃ kṛtvā maktyā prapūjayet . svacchena kāpilenaiva gomayena prakalpayet . kāryaṃ ca ṣaṣṭijaṃ liṅgaṃ yavagodhūmaśālijas . śrīkāmaḥ puṣṭikāmaśca putrakāmastadarcayet . sitākhaṇḍamayaṃ liṅgaṃ kāryamāromyavardhanam . vaśye lavaṇajaṃ liṅgaṃ tale trikaṭukānvitam . gavyadhṛtamayaṃ liṅgaṃ saṃpūjya buddhivardhanam . lavaṇena ca saubhāgyaṃ pārthivaṃ sarvakāmadam . kāmadaṃ tilapiṣṭotthaṃ tuṣotthaṃ māraṇe smṛtam . bhasmotthaṃ sarvaphaladaṃ guḍotthaṃ prītivardhanam . gandhotyaṃ guṇadaṃ bhūriśarkarotthaṃ sukhapradam . vāṃśāṅkuraṃ vaṃśakaraṃ gomayaṃ sarvarogadam . keśāsthisambhavaṃ liṅgaṃ sarvaśatruvināśanam . kṣobhaṇe māraṇe piṣṭasambhavaṃ liṅgamuttamam . dāridryadaṃ drumodbhūtaṃ paiṣṭaṃ sparasvatapradam . dadhidugdhodbhavaṃ liṅgaṃ kīrtilakṣmī sukhapradam . dhānyadaṃ dhānyajaṃ liṅgaṃ phalotthaṃ phaladaṃ bhavet . puṣpotthaṃ divyabhonāyurmuktyai dhātrīphalodbhavam . navanītodbhavaṃ liṅgaṃ kīrtisaubhāgyavardhanam . dūrvākāṇḍasamudbhūtamapamṛtyuvināśanam . karpūrasambhavaṃ liṅgaṃ kalāyairbhuktimuktidam . āyakhyāntaṃ caturdhyaṃ tu jñeyaṃ sāmānyasiddhiṣu garuḍapu° . sarva maṇibhavaṃ śreṣṭhaṃ tatra vājramaricchide . yamaliṅgaṃ bhahābhūtyai saubhāgyāya ca mauktikam . puṣṭibhūlaṃ mahānīlaṃ jyotistīrasamudbha vam . sparśakaṃ kulasambattyai taijasaṃ sūryakāntajam . candrāpīḍaṃ mṛtyujite sphāṭikaṃ sarvakāmadam . śūlākhyamaṇijaṃ śatrukṣayārthaṃ mauktikaṃ tathā . āvatthaṃ hīrakaṃ jñeyaṃ rogahṛnmauktikodbhavam . śubhakṛt puṣkalaṃ tīrthe vaidūryaṃ śatrudarpahṛt . nīlaṃ sakṣmīpradaṃ jñeyaṃ sphāṭikaṃ sarvakāmadam . sārasaṃgrahe mahābhuktipradaṃ haimaṃ rājataṃ bhūtivardhanam . ārakūṭaṃ tathā kāṃsyaṃ śṛṇu sāmānyamuktidam . trapusīsāyasaṃ liṅgaṃ śatrūṇāṃ nāśane hitam . kīrtidaṃ kāṃsyajaṃ liṅgaṃ rājataṃ putravardhanam . paittalaṃ bhuktimuktyarthaṃ miśrajaṃ sarvasiddhidam kālottaratantram . tatraiva śivanāradasaṃvāde pitṝṇāṃ muktayeṃ liṅgaṃ pūjyaṃ rajatasambhavam . haimajaṃ satyalokasya prāptaye pūjayet pumān . pūjayettāmrajaṃ liṅgaṃ puṣṭikāmo hi mānavaḥ . matsyasūkte tāmralaṅgaṃ kalo nārcyaṃ raityasya sīsakasya ca . raktacandanaliṅgañca śaṅkhakāṃsyāyasaṃ tathā . mātṛkābhedatantre 12 paṭale pārthive śivapūjāyāṃ sarvasiddhiyuto bhavet . pāṣāṇe śivapūjāyāṃ dviguṇaṃ phalamīritam . svarṇaliṅge ca pūjāyāṃ śatrūṇāṃ nāśanaṃ matam . sarvasiddhīśvaro raupye phalaṃ tasmāccaturguṇam . tāmrepuṣṭiṃ vijānīyāt kāṃsye ca dhanasaṃkṣayaḥ . gaṅgāyāñca lakṣaguṇaṃ lākṣāyāṃ rogavān bhavet! . sphāṭike sarvasiddhiḥ syāt tathā mārakate priye! . lauhaliṅge ripornāśaṃ kāmadaṃ bhasmaliṅgakam . bālukāyāṃ kāmyasiddhirgomaye ripuhaṃsanam . sarvaliṅgasya māhātmyaṃ dharmakāmārthamokṣadam . saṃskāreṇa vinā devi! pāṣāṇādau na pūjayet . mṛttikātolakaṃ grāhyamatha vā tolakadvayam . etadanyanna kurvīta kadācidapi pārvati! mātṛkābhedatantre 7 pa° . mṛttikātolakaṃ grāhyamatha vā tolakadvayam . trisūtrasya pramāṇena ghaṭanaṃ kārayed budhaḥ . aṅguṣṭhaparvamānantu kṛtvā liṅgaṃ prapūjayet viśvasāratantram . trisūtrīkaraṇamuktaṃ kālāttare liṅge vedyāṃ tathā pīṭhe samasūtranipātanāt . samañcaiva vijānīyāt trisūtrīkaraṇantvidam . brāhmaṇādīnāṃ bhṛttikābhedena pūjāphala praśaṃsā tatroktā yathā śuklaṃ hi pārthivaṃ liṅgaṃ nirmāya yastu pūjayet . sa eva vipro deveśi! trivargaphalabhāgbhavet . kṣatriyastu varārohe! raktaṃ nirmāya pārthivam . pūjayet satataṃ yastu trivargaphalabhāgbhavet . pītaṃ tu pārthivaṃ devi! nirmāya yastu pūjayet . sa ca vaiśyo maheśāni . trivargaphalabhāgbhavet . kṛṣṇaṃ hi pārthivaṃ liṅgaṃ nirmāya yastu pūjayet . sa śūdraḥ parameśāni! trivargaphalabhāgbhavet . śilādau ca maheśāni! sthūlañca phaladāyakam . aṅguṣṭhamānaṃ deveśi! yadvā hemādrimānakam . krameṇa devadeveśi! phalaṃ bahubidhaṃ smṛtam . sthūlāt sthūlataraṃ liṅgaṃ rudrākṣa parameśvari! . pūjanā ddhāraṇādvāpi phalaṃ bahuvidhaṃ smṛtam . sthūlataramiti pārthivaliṅgetaraparam mṛttikātolakaṃ grāhyamityā divacanāt . śilāsphāṭikamarakatādīnāṃ pañcasūtrīkaraṇamuktam laiṅge śivaliṅgasya yanmānaṃ tanmānaṃ dakṣa savyayoḥ . yonyagramapi yanmānaṃ tadadho'pi tathā bhavet . liṅgasya yādṛgvistāraḥ pariṇāmo'pi tādṛśaḥ . liṅgasya dviguṇā vedī yonistadardhasaṃmitā . kurvītāṅguṣṭhato hrasvaṃ na kadācidapi kvacit . ratnādiśivanirmāṇe mānamicchāvaśādbhavet . tantrāntaram . liṅgaśabdavyutpattiryathā ākāśaṃ liṅgamityāhuḥ pṛthivī tasya pīṭhikā . ālayaḥ sarvadevānāṃ layanālliṅgamucyate skandapu° . ekahastena nirmāya prārthivaṃ liṅgamarcayet . lakṣaliṅgapūjanasya phalamāpnotyasaṃśayam . tadeva syācchataguṇaṃ vāmahastena nirmitam . mṛdāharaṇakeśādi śodhanañcaiva pāṇinā . evaṃ kṛte tu gṛhiṇāṃ saṃsārāt sa vimuñcatiḥ . dvyādhikairviṃ śatipalairmṛdbhiḥ śaivaṃ prayatnataḥ . liṅgaṃ nirmāya deveśi! pūjayedbhaktisaṃyutaḥ tantrasāraḥ .

śivaloka pu° 6 ta° . kailāsanāmake sthāne .

śivavallabha tri° 6 ta° . 1 mahādevapriye 2 śatapattryāṃ strī rājani° .

śivavallī strī° śivapriyā vallī śā° ta° . 1 liṅginīlatāyāṃ 2 śrīvallyāṃ ca rājani° .

śivavāhana na° śivaṃ vāhayati vaha--ṇic--lyu . vṛṣabhe rājani° .

śivavīja na° 6 ta° . 1 pārade rājani° . śivavīryādayo'pyatra . 2 śivasya śukre ca .

śivaśekhara pu° śivasya śekhara iva . 1 dhustūre rājani° . 2 vakapuṣpe ca jaṭā° .

śivasundarī strī 6 ta° . dugāyāṃ tantrasā° .

śivā strī śī--van ni° . 1 maṅgalavatyāṃ striyāṃ 2 durgāyāṃ śivā muktiḥ samākhyātā yogināṃ mokṣadāyinī . śivāyai yāṃ yajeddevīṃ śivā loke tataḥ smṛtā devīpu° 45 a° . 3 muktau 4 śṛgāle 5 harītakyāṃ 6 śamīvṛkṣe 7 tāmalakyām amaraḥ . 8 āmalakyāṃ medi° . 9 haridrāyāṃ 10 dūrvāyāṃ 11 goracanāyāñca rājani° 12 śṛgālyām amaraḥ .

śivāṭikā strī śivāyāṭati aṭa--ṇvul . vaṃśapattryāṃ rājani° .

śivātmaka na° śivo maṅgala ātmā yasya kap . 1 saindhave lavaṇe rājani° . 2 śivamaye tri° .

śivānī strī śivaṃ kalyāṇamānayati ā + nī--ḍa gaurā° ṅīṣ . 1 jayantīvṛkṣe śabdaca° 2 durgāyāñca .

śivāpriyā pu° 6 ta° . 1 chāge tri° 2 tasyāḥ priyamātre tri° .

śivāpīḍa pu° 6 ta° . vakavṛkṣe rājani° .

śivāphalā strī śivāyā iva phalaṃ yasyāḥ . śamīvṛkṣe rājani° .

śivābali pu° śivābhyo devī baliḥ śā° ta° . tantrasāravihite sandhyāyāṃ śivābhyo deye māṃsādibalau tadvidhistantrasāre dṛśyaḥ .

śivārāti pu° śivāyā śṛgālasyārātiḥ . 1 kukkure śabdamā° 2 śivaśivayārdveṣṭari pāṣaṇḍe ca .

śivāruta na° 6 ta° . śṛgālīśabde digbhede tasya śubhāśubhaphalaṃ vasantarājaśākune uktaṃ yathā śobhanaṃ śubhaphalāptisūcakaṃ kathyate tvavitathaṃ śivārutam . śāntadīptakakubhāṃ viśeṣato jñānamatra ca sadāpayujyate . dagdhā diguktā dinanāthayuktā vivasvatāptā bhavati pradīptā . sā dhūmitā yāṃ savitā prayātaḥ śeṣā digantāḥ phila pañca śāntāḥ . dagdhā digaiśī jvalitā digaindro pradhūmitā cānaladikkrameṇa . ādye dinasya prahare pravṛtte maheśadeveśahutāśadikṣu . śivā raṭantī kurute narāṇāṃ saṃtrāsakāyavyayabandhanāni . ahno dvitīye praharasya bhāge sahasranetrānalakāladikṣu . śivā raṭantī kurute ityādi . brāhmye tṛtīye prahare dinasya hutāśavaivasvatayātudikṣu . śivā raṭantī kurute ityādi . samāgate'hnaḥ prahare turīve preteśarakṣaḥpatipāśidikṣu . śivā raṭantī kurute ityādi . ādye niśāyāḥ praharepravṛtte rakṣā'dhiyādaḥpativātadikṣu . śivā raṭantī kurute ityādi . tato dvitīyaprahare rajanyāstoyādhināthānilasomadikṣu . śivā raṭantī kurute ityādi . yāmentṛtīye'pi ca yāmavatyāḥ samīradoṣākaraśambhudikṣu . śivā raṭantī kurute ityādi . samāgate rātriturīyayāme niśākareśānasureśadikṣu . śivā raṭantī kurute ityādi . itīritaṃ diktrayayāmayogāt phalaṃ viruddhaṃ virutaiḥ śivāyāḥ . brūmo'tha dikpañcakayāmayogāt phalāni puṃsāṃ kramataḥ śubhāni . kṛtāntarakṣovaruṇānilendudikṣvādyayāme ravitaiḥ śṛgālyāḥ . syādiṣṭavārtāśrutiriṣṭasiddhirlābhaḥ subhikṣaṃ priyalokasaṅgaḥ . rakṣaḥpraceto'nilasomaśambhudikṣu dvitīye prahare rutena . syādiṣṭavārtāśrutirityādi . jaleśavātenduśivāmareśadikṣvāraveṇa prahare tṛtīye . syādiṣṭavārtāśrutirityādi . samīrasomeśasureśavahnidikṣu svareṇa prahare caturthe . syādiṣṭavārtāśrutirityādi . śaśāṅkarudrendrahutāśakāladikṣvāravaiḥ pañcamayāmabhāge . syādiṣṭavārtāśrutirityādi . īśānaśakrāgnikṛtāntarakṣodikṣu svareṇa prahare ca ṣaṣṭhe . syādiṣṭavārtāśrutirityādi . indrāgnikālāsūpapāśapāṇidikṣvāravaiḥ saptamayāmakāle . syādiṣṭavārtāśrutirityādi . atyantakṛnnairṛtaṣāśivātadikṣvaṣṭame ca prahare raveṇa . syādiṣṭavārtāśrutirityādi . ekādikānāṃ nidhanāṣṭamānāṃ śivārutānāmadhunā yadartham . prācyādikāsvaṣṭasu dikṣvaśeṣaṃ yadyat phalaṃ tattadudīrayāmaḥ . dhanānyabhīṣṭāptimabhīṣṭalābhaṃ dhruvaṃ tato'rthasya phalaṃ śubhañca . bhayaṃ pralāpaṃ sakalañca sokhyamekādiśabdaiḥ kurute praśānte . bhayānyaniṣṭaśrutirarthahāniriṣṭairviyogo mahatī ca bhītiḥ . syādvigrahāptirmaraṇañca dīpte tvekādinā cet kṛtasaptakena . aiśyāṃ nināde prathame'rthalābho bhaveddvitīye nidhidarśanañca . kanyāṃ tṛtīye labhate caturthe tvadhvāgamaṃ pañcamake'tha siddhim . ṣaṣṭhe rave kupyati bhūmināthā bhoḥ saptame syādviphalo'ṣṭayastu . trāso'gnibhāge prathame dvitīye narādhipaḥ kupyati bhīstṛtīye . ghātaścaturthe nagarasya śabde śivākṛte pañcamake ca yuddham . vadanti tajjñāḥ kalahaśca ṣaṣṭhe bhīḥ saptame syādviphalo'ṣṭamastu . ādye śubha syādaśubha dvitīye yāmye mahāvyādhibhayaṃ tṛtīye . svare caturthe svajanāgamaḥ syāt putrā bhavet pañcasu phetkṛteṣu . jāyeta kanyā raṭite ca ṣaṣṭhe bhīḥ saptame syādviphalo'ṣṭamastu . grāmasya ghāto diśi rākṣasānāmādye dvitīye'pi ca gokulasya . mṛtyustṛtīye dvicatuṣpadānāṃ hāniścaturthe'pi ca pañcame'tra . caurādbhayaṃ rājabhayañca ṣaṣṭhe bhīḥ saptame syādviphalo'ṣṭamastu . śabde śivāyā varuṇasya bhāge ādye bhayaṃ hāniratha dvitīye . syādrājadūtāgamanaṃ tṛtīye vādaścaturthe khalu caurabhītiḥ . syāt pañcame rājabhayañca ṣaṣṭhe bhīḥ saptame syādviphalo'ṣṭamastu . vāyavyabhāge bhayamekaśabde bhayātireko bhavati dvitīye . vṛṣṭistṛtīye bhahatī caturthe medhāgame varṣati pañcame ca . krodhaṃ vighatte nṛpateśca ṣaṣṭhe bhīḥ saptame syādviphalo'ṣṭamastu . diśyuttarasyāṃ bihite virāve mriyeta kaścit prathame dvitīye . mahābhayaṃ, viprabadhastṛtīye kṣatraṃ caturthe khalu hanyate ca . viṭ pañcame ṣaṣṭharave ca śūdrā bhīḥ saptame syādviphalo'ṣṭamastu . rāhostathā darśanamādyaśabde ketordvitīye ca tathottareṇa . ulkāpapātastriṣu durdinañca caturṣu bhadraṃ khalu pañcame ca . saṅgo bhavedvairijanaiśca ṣaṣṭhe bhoḥ saptame syādviphalo'ṣṭamastu . ādye bhaveddurdinamośadeśe vṛṣṭirdvitīye ca rave śivāyāḥ . vātastṛtīye tvaśaniścaturthe mriyeta kaścit khalu pañcame ca . labheta pṛthvīṃ ninade ca ṣaṣṭhe bhīḥ saptame syādviphalo'ṣṭamastu kṣemalābhapunarāgamanānāṃ niścayaṃ yamadhigamya viśaṅkaḥ . yena yāti pathikaḥ paradeśa taṃ śivārutamatha prathayāmaḥ . yaṃ yaṃ deśaṃ gantumabhyudyatānāṃ puṃsāṃ śabdānuccarantī śṛgālī . śāntāyāṃ sā siddhaye vāñchitānāṃ dīptāyāntu syādabhīṣṭakṣayāya . prācīṃ diśaṃ sammukhabhānuvimbaṃ pratiṣṭhamānasya narasya yasya . śabdaṃ sṛgālī purataḥ karoti bandhaṃ badhaṃ vā prakaroti tasya . prācīdigīśābhimukhasya puṃsaḥ vrasthānakāmasya śivā saśabdā . bhiye'rthanāśātha ca da kṣiṇā syādvāmā punarvāñchitakāryasiddhyai . pratyarkamāśāṃ calitasya pūrvāṃ śivā virāvaṃ puruṣasya yasya . karoti pṛṣṭhe prakaroti tasya sarvaprakārāmabhilāṣasiddhim . prasthāyino yasya ca dakṣiṇāśāṃ śivā rataṃ muñcati dakṣiṇena . ādityamuktā yadi no tadānīṃ dhruvaṃ bhavettasya mahīpatitvam . vaivasvatāśācalitasya yasya divākarastiṣṭhati dakṣiṇena . śivā ca vāmā kurute virāvaṃ sampadyate tasya samastamiṣṭam . pumān yadā yāmyakakuppravāsī karoti śabdaṃ purataḥ śṛgālī . āste vivasnānapi sambhukhaścet bhavet tadānīmacireṇa mṛtyuḥ . narasya yāmyāṃ kakubhaṃ yiyāsoḥ śṛgālabhāryā yadi pṛṣṭhabhāme . phetkāramāmuñcati mānavasya mṛtyuśca putreṇa bhavatyavaśyam . diśaṃ pratīcīṃ vrajataḥ śṛgālī narasya yasyābhimukhī virauti . śāntāsthitā śāntaphalādātrī dīptāsthitā dīptaphalaṃ tanoti . prācetasīṃ sañcalitasya kāṣṭhāṃ śṛgālikā jalpati dakṣiṇena . yadā vadānīṃ subahūnanarthān karoti cārthānapi hanti puṃsaḥ . diśaṃ pracetaḥparipālyamānāṃ narasya yasya vrajataḥ śṛgālī . vāmā virārva prakaroti śāntā bhavantyabhipretaphalāni tasya . yo vāruṇīṃ yāti diśaṃ bhanuṣyaḥ śṛṇvan śivāyāraṭitāni pṛṣṭhe . gatasya tasyāśu hṛtāśabhītirasaṃśayaṃ syāt draviṇakṣayaśca . yasyottarāśāṃ calitasya puṃsaḥ prācyāṃ śivā muñcati phetkṛtāni . bhānuḥ pratīcyāṃ vihitasthitiścedapekṣitaṃ sidhyati tatkṣaṇena . muñcatyudīcīṃ calitasya pṛṣṭhe śivā virāvaṃ puruṣasya yasya . āste ca madhye nabhaso vivasvāṃstasyārthahānirmaraṇaṃ pradiṣṭam . kuverakāṣṭhāṃ prati yaḥ prayāti jvālāmukhī cābhimukhī virauti . tasyādhvagasyābhimatyarthasiddhirbhavecca sampat punarāgamaśca . tiṣṭhati tīvrakarodiśi yasyāṃ phet kurute yadi tatra śṛgālī . tad vrajataḥ pathikasya bhavetāṃ niścayato dhanajīvitanāśau . dakṣiṇataḥ prathamaṃ yadi paścāt vāmagatā pathikasya śṛgālī . phet kurute kurute tadavaśyaṃ kṣemadhanāptigṛhāgamanāni . athāsya śāntāṃ kakubhaṃ narasya vāmā śṛgālī yadi vā raṭantī . tadārthalābhaṃ vitaratyavaśyamarthakṣayaṃ dakṣiṇatī raṭantī . vāmā pradīpte kakubhaḥ pradeśe'lābhaṃ tathānarthamupādiśanti . śivā raṭantī pathi dakṣiṇā tu kṣipatyanarthānathasaṅkaṭeṣu . śānte digante yadi vā pradīpte pṛṣṭhe prayāṇe pratiṣedhayitrī . śabdāyamānā tu śivā purastāt nimajjayatyāpadagādhasindhau . vāme'pasavye purato'tha pṛṣṭhe puṃsaḥ śivā jalpati yatra tatra . āyānti caurāḥ prathame virāve dvayorbhavettaskaradarśanañca . nṛpādaro'rthāgamanaṃ tṛtīye turye kṣatiḥ pañcamake'rthalābhaḥ . vāṇijyasevādiphalāya ṣaṣṭhe bhīḥ saptame syādviphalo'ṣṭamastu . hāhāravaṃ muñcati hṛṣṭabhāvā hāsyaṃ tu tasyāstadudāharanti . agresarā vā pathi yā yiyāsoḥ sā dbiprakārāṣi manorathāptyai . nṛpasya yātrāsamaye purastāt prāyāti cedvartmani vedayantī . kuryācchivā vairiparābhavaṃ tajjayaśriyañcābhimataṃ vidadhyāt . kāryāntareṣvapyanugamyamānā śreyaḥpradā śāntadiśi pradiṣṭā . śivā pradīpte tu diśi pradeśe samāraṭantī mahate bhayāya . bhavodgame dīptadiśi pradīptairnādairnṛṇāṃ hanti bhayāni devī . mahānti sarvāṇyapi, śāntanādā śāntasthitā sarvabhayapradātrī . yadā ca nadyuttaragā narāṇāṃ śabdaṃ śṛnālī kurute kadācit . taṭadvaye tatparirakṣaṇīyaṃ mahadbhathaṃ bhāvi jalecarebhyaḥ . sthānaspitānāmapi yogabhājāṃ naimittikānāsupadiśyate tu . śivāvirāvairaśivaṃ śivañca suniścitārthaṃ munisammatena . karoti phe phe iti sarvadikṣu yadā tadā sthānavighātayuddhe . śivo vidhatte kṣudhitā tvasaṃkhyān raudrān svarān muñcati cedupekṣām . nirantaraṃ rauti vidikṣudikṣu samandakāruṇyavarāturā cet . apatyamohena yadā śṛgālī tyaktaspṛhā sā kathiteha tajjñaiḥ . sthitvā pradīpte kakubho vibhāge jvālāmukhī phetkurute'tiraudram . grāmasya tasya prakaroti nāśaṃ tasyātha vā tiṣṭhati yasya madhye . grāmasya madhyaṃ samavāpya yasya jvālāmukhī muñcati phetkṛtāni . sa śūnyatāṃ gacchati niścayena lokasya vā syādasukhaṃ prabhūtam . grāmāntike saptadināni yāvat mahābhayotpāditaphetkṛtāni . virauti cettat kurute śṛgālo tadvāsilokasya bhayaṃ prabhūtam . madhyaṃdine yāvadahāni pañca śivā samīpe nagarasya yasya . virauti ghātaṃ vidadhāti tasya bhayañca bahniprabhavaṃ prabhūtam . pañcārdharātrāṇi kathañcideṣā krūrāravā vyāharate śṛgālī . yasyāntike taṃ bahavo haṭhena muṣṇanti caurā janasanniveśe . sthānasya yasyopagatā samīpaṃ dināni pañcoccarati prabhāte . svareṇa raudreṇa śṛgālabhāryā syāttatra hānirmahatī narāṇām . surakṣitasyāpi manuṣyalakṣairgrāmasya śīghraṃ haraṇaṃ vidhatte . trayaṃ dibānāṃ divasāvasāne śivāraṭantī paruṣasvareṇa . dikṣvāraṭantī sakalāsu raudraṃ bhramatyakhinnā paritaḥ puraścet . śṛgālabhāryā khalu tadbravīti yuddhaṃ mahattatra mahābhighātam . jvālāṃ vimuñcatyatiraudranādā samākulā dhāvati yā samantāt . kaumāraka thā janayatyakasmāt kuryācchivā sā yuvarājapātam . romodgamaṃ yā janayatyakasmāt pheityatikrūraravā narāṇām . mūtraṃ purīṣantu turaṅgamāṇāṃ sā sarvadā syādaśivā śiveha . taraṅgiṇorodhasi saumyarūpāṃstrīn pañca vā muñcati yā ninādān . śivāṃ śivāṃ tāṃ nṛpatitvadātrīṃ vandeta devīmabhivandanīyām . śmaśānabhūmau dinamadhyabhāge madhye rajanyāḥ svagṛhapradeśe . sā rauti tasyai balimarghyayuktaṃ bhaktyā pradadyād yadi bhaṣṭramicchet . sarveṣu kāryeṣu samudyateṣu baliḥ śivāyā vimiyedanīyaḥ . gṛhṇāti yasmin viṣaye'bhyupetya devī baliṃ jalpati tatra siddhim kathyate balividhānamidānīṃ śākunāgamamatena śivāyāḥ . divyamantrabalibādhitadoṣaṃ sādhitākhilasamudyatakāryam . śūnyālayaṃ rudragṛhaṃ śmaśānaṃ catuṣpathaṃ mātṛgṛhaṃ jalāntam . bandhyāvaniścatvaramevamādyā valipradānāya matāḥ pradeśāḥ . teṣāñca madhyāducitapradeśe viśodhitaṃ maṇḍalikaṃ vidadhyāt . paurāṇikaślokaparīkṣitāyāḥ sagṛhya gorgomayamantarīkṣāt . atyantajīrṇadehāyā bandhyāyāśca viśeṣataḥ . rogārtanavasūtāyā na gorgomayamāharet . tasmin vicitraṃ vitataṃ vidadhyāt piṣṭāktakenāṣṭadalaṃ sarojam . saṃpūjayet tatra surādhipādīn krameṇa sarvānapi lokapālān . madhye sutaiḥ pañcabhirabhyupetā śivānvitā piṣṭamayī prasannā . pūjyā śivā tuṣyati bhaktiyogāt prabhūtapuṣpākṣatadhūpadīpaiḥ . sājyaguḍaudanamāṣakulatthaṃ ryāvakapūpalikāmiṣamadyaiḥ . saṃbhṛtiratra narāśanamātraṃ buddhimatā balikarmaṇi kāryā . prāpyāṣṭamīṃ vāmacaturdaśīṃ vā saṃmantrya mantreṇa ca sapta kṛtvaḥ . baliṃ śivāyā niśi niścayena dadyānmanuṣyo yadi bhadramicchet .

śivālaya na° śiva ālīyate'tra lī--ac . 1 śmaśāne hārā° . 6 ta° . 2 raktatulasyāṃ śabdara° . 3 mahādevagṛhe ca pu° .

śivālu pu° śivāyālati ala--un . śṛgāle rājani° .

śivāsmṛti strī śivāyāḥ smṛtiryasyāḥ 5 ba° . jayantīvṛkṣe śabdaca° tannāmoccāraṇe hi jayantīnāmakadurgāyāḥ smaraṇamiti tasyāstathātvam .

śivāhlāda pu° śivamāhlādayati ā + hlada--ṇic--aṇ . 1 vakavṛkṣe rājani° . 6 ta° . 2 tatasantoṣe ca .

śivāhvā strī śivasyevāhvā yasyāḥ . rudrajaṭāvṛkṣe rājani° . 6 ta° . 2 mahādevāhlāne ca .

śivi pu° śi--vi ni° na guṇaḥ . 1 hiṃsrapaśau trikā° . 2 bhūrjavṛkṣe 3 uśīnararājasute nṛpabhede ca medi° .

śivikā strī śivaṃ karoti śiva + ṇic--ṇvul ata ittvam . yānabhede (ḍulī) amaraḥ .

śivira na° śo + kirac vuk ca . kaṭake sainyanivāsasthāne . śiviralakṣaṇamuktaṃ yathā śiviraṃ parikhāyuktamuccaiḥprākāraveṣṭitam . yuktadvādaśadvārañca siṃhadvārapuraskṛtam . yuktaṃ citrairvicitraiśca kṛtrimaiśca kapāṭakaiḥ . niṣiddhavṛkṣarahitaṃ prasiddhaiśca puraskṛtam . sulakṣaṇaṃ candravedhaṃ prāṅgiṇañca tathaiva ca . tatra vihitaniṣiddhavṛkṣādi yathā āśrame nārikelaśca gṛhiṇāñca dhanapradaḥ . śivirasya yadīśāne pūrve putrapradastaruḥ . sarvatra maṅgalārhaśca tarurājī manoharaḥ . rasālavṛkṣaḥ pūrvasminnṛṇāṃ sampatpradastathā . śubhapradaśca sarvatra surakāro! niśāmaya . bilvaśca panasaścaiva jambīro badarī tathā . prajāpradaśca pūrvasmin dakṣiṇe dhanakastathā . sampatpradaśca sarvatra yato hi vardhate gṛhī . jambuvṛkṣaśca dāḍimbaḥ kadalyāmrātakastathā . bandhupadaśca pūrvasmin dakṣiṇe mitradastathā . sarvatra śubhadaścaiva dhanaputraśubhapradaḥ . harṣaprado guvākaśca dakṣiṇe paścime tathā . īśāne sukhadaścaiva sarvatraiva niśāmaya . sarvatra campakaḥ śuddho bhuvi bhadrapradastathā . alābuścāpi kuṣmāṇḍaṃ māyāmbuśca sukāmukaḥ . kharjurī karkaṭī cāpi śivire maṅgalapradāḥ . vāstūkaḥ kāravellaśca vārtākuśca śubhapradāḥ .. latāphaddhañca śubhadaṃ sarvaṃ sarvatra niścitam . praśastaṃ kathitaṃ kāro! niṣiddhañca niśāmaya . vanyavṛkṣā niṣiddhaśca śivire nagare'pi ca . vaṭo niṣiddhaḥ śivire nityaṃ caurabhayaṃ tataḥ . nagareṣu prasiddhaśca darśanāt puṇyadastathā . he kāro! tintiḍīvṛkṣo yatnāttaṃ parivarjaya . śareṇa dhanahāniḥ syāt prajāhānirbhavet dhruvam . śivire'tiniṣiddhaśca nagare kiñcideva ca . na niṣiddhaḥ prasiddhaśca grāmeṣu nagaraṣu ca . vṛkṣaśca caṇakādīnāṃ dhānyañca maṅgalapradama . grāmeṣu nagare cāpi śivire ca tathaiva . ikṣuvṛkṣaśca śubhadaḥ santataṃ śubhadastathā . aśākaśca śirīṣaśca kadambaśca śubhapradāḥ . . kaccī haridrā śubhadā śubhadaścārdrakastathā . harītakī ca śubhadā grāmeṣu nagareṣu ca . na vāṭhyāṃ bhadradā nityaṃ tathā cāmalakī dhruvam . gajānāmasthi śubhadamaśvānāñca tathaiva ca . kalyāṇamuccaiḥśravasāṃ vāstau sthāpanakāriṇām . na śubhapradamanyeṣāmucchannakāraṇaṃ param . vānarāṇāṃ narāṇāñca gardabhānāṃ gavāmapi . kukkurāṇāṃ śṛgālānāṃ mārjārāṇāmabhadrakam . bheṭakānāṃ śūkarāṇāṃ sarveṣāñcā śubhapradam . īśāne cāpi pūrvasmin paścime ca tathottare . śivirasya jalaṃ bhadramanyatrāśubhameva ca . dīrghe prasthe samānañca na kuryānmandiraṃ budhaḥ . caturasre gṛhe kāro! gṛhiṇāṃ dhananāśanam . dīrghaprasthaḥ parimito netrāṅkenāpi saṃhṛtaḥ . śūnyena rahitaṃ bhadraṃ śūnyaṃ śūnyapradaṃ nṛṇāma . prasthe hastadvayāt pūrvaṃ dīrghe hastatrayaṃ tathā . gṛhirṇā śubhadaṃ dvāraṃ prākārasya gṛhasya ca . na madhyadeśe kartavya kiñcinnyūnādhike śubham . caturasraṃ candravedhaṃ śiviraṃ maṅgalapradam . abhadraṃ sūryavedhañca prāṅgaṇañca tathaiva ca . śivirābhyantare bhadrā sthāpitā tulasī nṛṇām . dhanaputrapradātrī ca puṇyadā haribhaktidā . prabhāta tulasīṃ dṛṣṭvā svarṇadānaphalaṃ labhet . mālatī yūthikā kundomādhavī ketakī tathā . nāgeśvaraṃ mallikā ca kāñcanaṃ vakulaṃ śubham . aparājitā ca śubhadā teṣāmudyānamīpsitam . pūrve ca dakṣiṇe caiva śubhadaṃ nātrasaṃśayaḥ . ūrdhvaṃ ṣoḍaśahastabhyo naivaṃ kuryād gṛhaṃ gṛhī . ūrdhvaṃ viśatihastebhyaḥ prākāraṃ na śubhapradam . sūtradhāraṃ tailakāraṃ svarṇakārañca hīrakam . vāṭīmūle grāmamadhye na kuryāt sthāyinaṃ budhaḥ . brāhmaṇaṃ kṣatriyaṃ vaiśyaṃ sacchūdraṃ gaṇakaṃ śubham . bhaṭṭaṃ vaidyaṃ puṣpakāraṃ sthāpayet śivirāntike! prasthe ca parikhāmānaṃ śatahastaṃ praśastakam . paritaḥ śivirāṇāñca gambhīraṃ daśahastakam . saṅketapūrvakañcaiva parisvādvāramīpsitam . śatroragamyaṃ mitrasya gamyameva sukhena ca . śālmalīnāṃ tintiḍīnāṃ hintālānāṃ tathaiva ca . nimbānāṃ sindhuvārāṇāṃ uḍambarāṇāmabhadrakam . dhustūrāṇāṃ vaṭānāñcāpyeraṇḍānāmavāñchitam . eteṣāmatiriktānāṃ śivire kāṣṭhamīpsitam . vṛkṣañca vajrahetakaṃ dūrato varjayed budhaḥ . putradāradhanaṃ hanyādityāha kasalodbhavaḥ brahmavai° kha° 102 a° .

śiveṣṭa pu° 6 ta° . 1 vakavṛkṣe 2 dūrvāyāṃ strī rājani° . 3 mahādevapriye tri° .

śivīratha śiverbhurjavṛkṣasya īḥ śobhā yatra tādṛśo rathaḥ . yāpyayāne hārā° .

śiśira na° śaśa--kirac ni° . 1 hime māghaphālgunamāsadvayātmake 2 ṛtubhede amaraḥ . tatra ṛtau varṇyādivastūni karīṣaḥ dhūmaḥ kundaḥ padmadāhaḥ śiśirotkarṣaḥ kavika° la° 3 śītale sparśe ca na° 3 tadvati tri° amaraḥ .

śiśu pu° śo--ku sanvadbhāvaḥ dvitvam . 1 bālake amaraḥ 2 svalpe ca .

śiśuka puṃstrī° śiśuriva ivārthe kan . 1 jalajantubhede (śuśuka) rājāni° striyāṃ ṅīṣ . 2 bālake medi° . 3 vṛkṣabhede hemaca° jātamātraḥ śiśustāvat yāvadaṣṭau samā vayaḥ . sa hi garbhasamojñeyo vyaktimātrapradarśakaḥ . bhakṣyābhakṣye tathā peye vācyāvācye tathā'nṛte . tasmin kāle na doṣaḥ syāt sa yāvannopanīyate manuḥ .

śiśugandhā strī śiśuḥ khalpo gandhā yasyāḥ . mallikābhede śabdamā° .

śiśucāndrāyaṇa na° caturaḥ prātaraśnīyāt piṇḍān vipraḥ samāhitaḥ . caturo'stamite sūrye śiśucāndrāyaṇaṃ smṛtam manūkte vrate .

śiśutva na° 6 ta° . śiśorbhāvaḥ tva . bālye tal . śiśutā'pyatra strī .

śiśupāla pu° cedideśīyarājabhede damaghoṣātmaje trikā° .

śiśupālahan pu° śiśupālaṃ hatavān hana--bhūte kvip . śrīkṛṣṇe hemaca° .

śiśumāra puṃstrī° śiśuṃ mārayati mṛ--ṇica . 1 jalajantubhede amaraḥ striyāṃ ṅīṣ . gaganasthe 2 tārācakrabhede ca śiśumārastu yaḥ proktaḥ sa dhruvo yatra tiṣṭhati . sanni veśañca tasyāpi śṛṇuṣva munisattama! . yadahnā kurute pāpaṃ dṛṣṭvā tanniśi mucyate . tāvatyaścaiva tārāstāḥ śiśumārāśritā divi . tāvantyeva tu varṣāṇi jīvanyabhyadhikāni tu . uttānapādastasyātha vijñeyo'pyuttarī halaḥ . yajño'dharaśca vijñeyo dharmo murdhānamāśritaḥ . hṛdi nārāyaṇaścāste aśvinau pūrvapādayoḥ . varuṇaścāryamā caiva paścime tasya sakthinī . śiśnaṃ saṃvatsarastasya mitro'pānaṃ samāśritaḥ . pucche'gniśca mahendraśca kaśyapo'tha tato dhruvaḥ . tārakāḥ śiśumārasya nāstameti catuṣṭayam viṣṇupu° 2 aṃ 12 a° . bhāga° 23 a° anyathoktaṃ yathā kecidetat jyotiranīkaṃ śiśumārasaṃsthānena bhagavato vāsudevasya yogadhāraṇāyāmanuvaṇayanti . yasya pucchāgre'vākśirasaḥ kuṇḍalībhūtadehasya dhruva upakalpitaḥ tasya lāṅgūle prajāpatiragnirindro dharma iti . pucchamūle dhātā vidhātā ca kaṭyāṃ saptarṣayaḥ yasya dakṣiṇāvartakuṇḍalībhūtaśarīrasya yānyudgamanāni dakṣiṇapārśve nakṣatrāṇi upakalpayanti . dakṣiṇāni tu savye yathā śiśumārasya kuṇḍalābhogasanniveśasya pārśvayorubhayorapyavayavāḥ samasaṃkhyā bhavanti . pṛṣṭhe tvajavīthī ākāśa gaṅgā codarataḥ . punarvasupuṣyau dakṣiṇavāmayoḥ śroṇyorārdrāśleṣā ca dakṣiṇavāmayoḥ pādayorabhijiduttarāṣāḍhe dakṣiṇavāmapārśvabadhriṣu yuñjīta . tathaiva bhṛgaśīrṣādīnyudgamanāni dakṣipārśve prātilomyena pratiyuñjīta . śatabhiṣājyeṣṭhe skanghayordakṣiṇavāmayornyaset . uttarāhanāvagastyaḥ adharāhanau yamaḥ mukhye cāṅgārakaḥ śanaiśvara upasthe vṛhaspatiḥ kakudi vakṣasyādityo hṛdaye nārāyaṇo manasi candronābhyāmuśanāstanayoraśvinau budhaḥ prāṇāpānayo rāhurgale ketavaḥ sarvāṅgeṣu romasu sarve tārāgaṇāḥ . etaduhaiva bhagavato viṣṇoḥ sarvadevatāmayaṃ rūpam aharahaḥ sandhyāyāṃ prayato vāgyatonirokṣamāṇa upatiṣṭherta .

śiśuvāha puṃstrī° śiśuṃ vahati vaha--ṇvul . vanacchāge hemaca° striyāṃ ṅīṣ . śiśurvāhyo'sya . śiśuvāhya tatrārthe trikā0

śiśna pu° śaśa--nak ni° . meḍhre puṃcihnabhede amaraḥ .

śiśvidāna tri° śvida--kānac dvitvam . pāpakārake amaraḥ

śiṣa badhe bhvā° para° saka° seṭ . śeṣati aśeṣīt .

śiṣa pariśeṣīkaraṇe vā cu° ubha° pakṣe bhvā° para° saka° seṭ . śeṣayati te śeṣati aśiśīṣat ta aśeṣīt .

śiṣa viśeṣe rudhā° para° saka° aniṭ . śinaṣṭi ḷditaśiṣat śeṣṭā .

śiṣṭa tri° śāsa--kta śiṣa--kta vā . 1 śānte 2 vedabākye viśvāsayute 3 subodhe 4 dhīre ca na pāṇipādacapalo na netracapalo muniḥ . na ca vāgaṅgacapala iti śiṣṭalasya kṣaṇam bhā0āśva° dharmo nātigatoyaistu vedaḥ sa parivṛṃhitaḥ . te śiṣṭā brahmaṇā proktā nityamātmaguṇānvitāḥ kūrma° upa° 24 a° . viśeṣaśabdaniṣṭhastu śeṣaḥ śiṣṭaḥ prakīrtyate . manvantareṣu ye śiṣṭāḥ iha tiṣṭhanti dhārmikāḥ . manuḥ saptarṣayaścaiva lokasantānakāraṇāt . tiṣṭhantīha ca dharmārthaṃ tān śiṣṭān paricakṣate . taiḥ śiṣṭaiḥ sthāpito dharmaḥ sthāpyate vai yuge yuge matsyapu° 120 a° . 5 kṛtaśāsane 6 avaśiṣṭe ca .

śiṣṭācāra pu° śiṣṭānāmācāraḥ . sahyavahāre tataḥ smārtaḥ smṛto dharmo varṇāśramavibhāgaśaḥ . evaṃ vai vividho dharmaḥ śiṣṭācāraḥ sa ucyate . trayī vārtā daṇḍanītiḥ prajā varṇāśramejyayā . śiṣṭairācaryate yasmāt śiṣṭācāraḥ sa śāśvataḥ . dānaṃ satyaṃ tapo'lobho vidyejyā pūjanaṃ damaḥ . aṣṭau tāni caritrāṇi śiṣṭācārasya lakṣaṇam . śiṣṭamasmāccarantyenaṃ manuḥ saptarṣayaśca ye . manvantareṣu sarveṣu śiṣṭācārastataḥ smṛtaḥ . śrutismṛtibhyāṃ vihito dharmo varṇāśramātmakaḥ . śiṣṭācāravivṛddhastu dharmaḥ sa sādhusammataḥ matsyapu° 125 a° . ācāraścaiva sādhūnāmiti manunā tasya dharme prāmāṇyamuktaṃ sa ca vedāviruddha eva pramāṇam śrutismṛtyorbhinnaviṣayatve sadācāreṇa tatra dharmanirṇayaḥ . śrutivirādhe smṛteraprāmāṇyavat smṛtivirodhe sadācārasya na dharmanirṇāyakatvam . tena dākṣiṇātyānāṃ mātulakanyāvivāhasya śiṣṭairācaryamāṇatve'pi na pramāṇatā . tadetat virodhe tvanapekṣaṃ syādasati hyanusānaṃ jaimi° sūtreṇa nirṇītam . vaśiṣṭhenāpi tadabhāve śiṣṭācāraḥ pramāṇam ityuktam . tataśca śiṣṭācāreṇa sūlasmṛtiranumīyate yathā holakādyācārāt . tataḥ smṛtyā mūlaśrutiranuyātavyeti adhikaraṇamālā . ataeva avigotaśiṣṭācāraparamparāprāptaṃ granthādau maṅgalācaraṇaṃ maṅgalavādādau vyavasthāpitam .

śiṣṭi strī śāsa--ktin . 1 ājñāyāṃ 2 śāsane amaraḥ . 3 tāḍane ca śiṣyaśiṣṭirabadhena smṛtiḥ .

śiṣya tri° śāsa--kyap . 1 śikṣaṇoye 2 chātre amaraḥ 3 upadeśye ca . śiṣyalakṣaṇādi tantrasā° uktaṃ yathā
     śānto vinītaḥ śuddhātmā śraddhāvān dhāraṇe kṣamaḥ . samarthaśca kulīnaśca prājñaḥ saccarito dhanī . evamādiguṇairyuktaḥ śiṣyo bhavati nānyathā . gurutā śiṣyatā vāpi tayorvatsaravāsataḥ tathā coktaṃ sārasaṃgrahe sad° guruḥ svāśritaṃ śiṣyaṃ varṣamātraṃ pratīkṣayet . varṣaikena bhavedyogyo viproguṇasamanvitaḥ . varṣadvayena rājanyo vaiśyastu vatsaraistribhiḥ . caturbhirvatsaraiḥ śūdraḥ kathitā śiṣyayogyatā tatraiva rājñi cāmātyajo doṣaḥ patnī pāpaṃ svabhartari . tathā śiṣyārjitaṃ pāpaṃ guruḥ prāpnoti niścitam devyāgame śivavākyaṃ guruśayyāsanaṃ yānaṃ pādukopānahaṃ pīṭham . snānodakaṃ tathā chāyāṃ laṅghayenna kadācana . guroragre pṛthak pūjāmauddhatyañca vivarjayet . dīkṣāṃ vyākhyāṃ prabhutvañca guroragre parityajet . atha niṣiddhaśiṣyāḥ agastyasaṃhitāyāmuktā yathā
     alasrā malināḥ klinnāḥ dāmbhikāḥ kṛpaṇāstathā . daridrā rogiṇo ruṣṭā rāgiṇo bhogalālasāḥ . asūyāmatsaragrastāstathā paruṣavādinaḥ . anyāyopārjitadhanāḥ paradāraratāśca ye . bhraṣṭavratāśca ye kaṣṭavṛttayaḥ piśunāḥ khalāḥ . bahvāśinaḥ krūraceṣṭā durātmānaśca ninditāḥ . ityevamādayo'pyanye pāpiṣṭhāḥ puruṣādhamāḥ . evaṃbhūtāḥ parityajyā śiṣyatvenopakalpitāḥ . pāpine krūraceṣṭāya kṛpaṇāya tathaiva ca . dīnāyācāraśūnyāya mantradveṣakarāya ca . mindakāya ca mūrkhāya tīrthadveṣaparāya ca . bhaktihīnāya deveśi! na deyā malinasya ca ācāre śāsayedyastu sa ācārya udāhṛtaḥ . ya ācārvyaparādhīnastadvākyaṃ dhāryate hṛdi . śāsane sthiravṛttiśca śiṣyaḥ sadbhirudāhṛtaḥ . evaṃ lakṣaṇasaṃyuktaṃ śiṣyaṃ sarvaguṇānvitam . adhyāpayedvidhānena mantraratnamanuttamam padmapu° u° 25 a° .

śi(si)hla pu° siha--lak ni° sasya śo vā . (śilārasa) gandhadūvyabhede śabdaca° . svārthe ka . tatraiva amaraḥ .

śī śayane adā° ātma° aka° seṭ . śete śerate aśayiṣṭa . ñīt vartamāne kta śayitaḥ . śayitvā .

śī strī śī--bhāve kvip . 1 śayane 2 śāntau ca śabdara° .

śīka meke sarpaṇe ca bhvā° ātma° saka° seṭ . śīkate aśīkiṣṭa . ṛdit caṅi na hrasvaḥ .

śīka āmarṣe seke ca vā cu° ubha° pakṣe bhvā° para° saka° seṭ . śīkayati te śīkati aśīśikat--ta aśīkīt .

śīkara na° śīka--aran . 1 saraladrave 2 vāyau pu° medi° . 3 jalakaṇe amaraḥ .

śīghra na° śighi--rak pṛṣo° . 1 vilambābhāve 2 tvarite ca 3 tadvati tri° amaraḥ . 4 dantīvṛkṣe strī rājani° .

[Page 5122b]
śīghracetana puṃstrī° śīghrā cetanā yasya . 1 kukkure śabdamā° striyāṃ ṅīṣ . 2 drutacetanāyute tri° 5 ba° . 4 arkavṛkṣe pu° . 5 atibalāyāṃ strī rājani° .

śīghrajanman pu° śīghraṃ janma yasya . karañjabhede (kāṃṭākaramacā) śabdaca° .

śīghrapuṣpa pu° śīghraṃ puṣpaṃ yasya . vakavṛkṣe rājani° .

śīghravedhin pu° śīghra vidhati vidha--ṇini . śīghralakṣyavedhanakartari hemaca° .

śīta na° śyai--kta sparśe sampra° . 1 śītale sparśe 2 jale śabdamā° 3 hime ca amaraḥ 4 tvace rājani° 5 bahuvāravṛkṣe 6 vetasavṛkṣe ca pu° amaraḥ . 7 asanaparṇyāṃ śabdara° . 8 parṣaṭe 9 nimbe 10 karpūre rājani° . 11 himartau ca pu° 12 śītasparśayute tri° amaraḥ . 13 alase tri° medi° . 14 kvathite śabdaca° .

śītaka pu° śītamiva karoti kṛ--ḍa . 1 dīrghasūtriṇi ālasyahetunā kāryākaraṇāya śītavādhāmabhinoya 2 susthite medi° . śīta + svārthe ka . 3 śītapadārthe 4 śītakāle medi° 5 vṛścike śabdamā° 6 asanaparṇyāṃ śabdara° .

śītakara pu° śītaḥ śītalaḥ karo yasya . 1 candre 2 karpūre ca śītakiraṇādayo'pyatra tri° . śīta karoti kṛ--ac . 3 śītakārake .

śītakāla pu° 6 ta° . himartau mārgagrauṣamāsadvayātmake kāle

śītakumbha pu° śītaṃ skubhnāti skunbha--ac ni° . 1 karavīre ratnamā° . 2 jalajavṛkṣabhede strī rājani° gaurā° ṅīṣ .

śītakṛcchra pu° tryahaṃ śītaṃ pibet toyaṃ tryahaṃ śītaṃ payaḥ pibet . tryahaṃ śītaṃ ghṛtaṃ pītvā vāyubhakṣaparastryaham yamokte vrate .

śītakṣāra na° karma° . śvetaṭaṅkaṇe rājani° .

śītagandha na° śītaḥ śītalaḥ gandho yasya . śvetacandane rājani0

śītagu pu° śītā gāvaḥ kiraṇāḥ yasya . 1 candre 2 karpūre ca

śītacampaka pu° śītaścampaka iva . 1 darpaṇe 2 pradīpe ca medi0

śītaparṇī strī śīta parṇaṃ yasyāḥ ṅīp . arkaparṇikāyāṃ ratnamā° .

śītapallavā strī śītaḥ pallavo yasyāḥ . bhūmijambāṃ ratnamā0

śītapākinī strī śīte pāko'styasyāḥ ini ṅīp . kākolyāṃ śabdaca° .

śītapākī strī śītena pāko yasyāḥ ṅīp . 1 vāṭyālake śabda ca° . 2 kākolyāṃ rājani° .

śītapuṣpa pu° śītaṃ śītavīryakaraṃ puṣpaṃ yasyāḥ . 1 śirīṣavṛkṣe rājani° 2 atibalāyāṃ strī ṭāp . śaileye na° arkavṛkṣe pu° rājani° .

śītaprabha pu° śītasya himasyeva prabhā yasya . karpūre rājani0

śītapriya pu° 6 ta° . parpaṭe rājani° .

śītaphala pu° śītaṃ śītavīryakaraṃ phalamasya . 1 udumbare 2 śelau ca rājani° .

śītabalā strī śītaṃ balaṃ vīryaṃ yasyāḥ 5 ba° . mahāsabhaṅgāyāṃ rājani° .

śītabhānu pu° śītāḥ śītalābhānayo'sya . 1 candre 2 karpūre ca śabdara° .

śītabhīru strī 5 ta° . 1 mallikāyām amaraḥ . 2 śītabhīte tri0

śītamañjarī strī śītakāle mañjarī yasyāḥ na kap . śephā° likāyāṃ rājani° .

śītamayūkha pu° śītā mayūkhā yasya . 1 candre 2 karpūre ca medi° . śītamarīcyādayo'pyatra śabdara° .

śītamūlaka na° śītaṃ śītavīryakaraṃ mūlanasya kap . 1 uśīre (veṇāraṣūla) rājani° . 2 śītalamūlayute tri° .

śītaraśmi pu° śītāraśmayo'sya . 1 candre 2 karpūre ca jyo° ta

śītala pu° śītaṃ lāti lā--ka śītamastyasya lac vā . 1 śī° tasparśe 2 tadvati tri° . 3 makayodbhave candane na° 4 śaileye5 puṣpakāsīse ca medi° . 6 padmake 7 mauktike rājani° . 8 vīraṇamūle na° śabdaca° . 9 asanaparsyām amaraḥ . 10 ba huvāravṛkṣe 11 catpake 12 rāle 13 candre 14 karpūre pu° rājani° .

śītalaka na° śītalamiva ivārthe kan . 1 śvetotpale 2 maruvake pu° rājani° .

śītalacchada pu° śītalaḥ śītalasparśavān chado'kha . 1 campakerājani° . karma° . 2 śītale pattre pu° .

śītalajala na° śītalaṃ jalaṃ yasmāt 5 ba° . 1 utpale rājani° . karma° . 2 śītale vāriṇi na° .

śītalavātaka pu° śītalovāto dhātubhedo yasmāt kap . asanaparṇyāṃ śabdaca° . tatsevane hi vāyoḥ śītalatā .

śītalā strī 1 devībhede namāmi śītasāṃ devīṃ rāsabhasyāṃ digambarīm . mārjanīkalasopetāṃ sūrpālaṅkṛtamastakām skandapu° . sā ca visphoṭakabhedanāśinī . 2 jalajavṛkṣabhede ratnamā° tatra ṅīp . 3 kuṭumbinīvṛkṣe 4 ārāmaśītalāyāṃ 5 bālukāyāṃ strī rājani° ṭāp .

śītavalka pu° śītaḥ śītakaraḥ balko'sya . udumbure rājani0

śītavīryaka pu° śītaṃ śītalakara vīryaṃ yasmāt 5 ba° . kap . 1 plakṣavṛkṣe rājani° . 2 śītalavīryakare tri° .

śītaśiva na° śītaṃ śītalamapi śivam . 1 saindhavalavaṇai 2 śaileyanāmagandhadravye amaraḥ . 2 miśrekāyāṃ 4 śamīvṛkṣe ca strī rājani° 5 saktuphalavṛkṣe medi° 6 madhurikāyāṃ pu° amaraḥ .

śītasaha pu° śītaṃ sahate saha--ac . 1 pīluvṛkṣe śabdaca° . 2 nīlasindhuvāre 3 bāsantyāṃ strī rājani° ṭāp .

śītā strī śyai--kta sampra° . 1 lāṅgalapaddhatau bharataḥ 2 rāmapatnyāṃ śabdaca° 3 atibalāyāṃ 4 kuṭumbinyāṃ 5 dūrvāyā 6 śilpikātṛṇe rājani° .

śītāṃśu pu° śītāḥ aṃśavo yasya . 1 candre 2 karpūre ca rājani

śītāṅgī strī śītamaṅgamasyāḥ ṅīṣ . 1 haṃsapadīvṛkṣe rājani° 2 śītaladehayute tri° striyāṃ ṅīṣ .

śītāda pu° śītamādatte ā + dā--ka . dantamūlagate rogabhede dantarogaśabde 3466 pṛ° dṛśyam .

śītārta tri° śītena ṛtaḥ . śītālau jaṭā° .

śītālu tri° śīta + astyarthe āluc . śītabādhāyukte jaṭā° .

śītāvalā strī śītamāvalayati ā + val--ṇic--aṇ . mahāsamaṅgāyāṃ rājani° .

śītāśman pu° karma° . candrakāntamaṇau rājani° .

śītībhāva pu° śīta + abhūtatadbhāve cvi--bhū--bhāve ghañ . mokṣe trikā° . tatra tāpatrayaśūnyatvāttathātvam .

śītottama na° śītamuttamaṃ yatra . jale śabdaca° .

śītkāra pu° śīdityasya kāraḥ śīt + kṛ--ghañ . strīṇāṃ rati kāle avyakte dhvanibhede jaṭā° .

śī(sī)tya tri° śī(sī)tām arhati yat . halakṛvye kṣetrādau amaraḥ .

śīdhu pu° na° . śī--dhuk . ikṣurasajāte madyabhede amaraḥ .

śīdhugandha pu° śīdhoriva gandho'sya . bakulavṛkṣe trikā° .

śīna tri° śyai--kta sampra° tasya naḥ . 1 dhanībhūte ghṛtādau 2 mūrkhe 3 ajagare ca pu° medi° .

śībha kathane bhvā° ātma° saka° seṭ ṛdit caṅi na hrasvaḥ . śībhate aśībhiṣṭa .

śīra puṃstrī° śī--rak . ajagarasarpe śabdaca° striyāṃ ṅīṣa .

śīrin pu° śīrastadākāro'styasya . haridarbhe rājani° .

śīrṇa tri° śṝ--kta . 1 kṛśe 2 śuṣkatāprāpte ca medi° . 3 sthau ṇeyake bhāvapra° .

śīrṇapattra pu° śīrṇaṃ pattramasya . 1 karṇikāravṛkṣe śabdaca° . 2 nimbe 3 paṭṭikālodhre ca rājani° 4 viśīrṇapattrayukte tri° . karma° . 5 viśīrṇe parṇe na° .

śīrṇaparṇa pu° śīrṇaṃ parṇamasya . 1 nimbe rājani° 2 viśīrṇapattravukte tri° karma° . 3 viśīrṇe parṇe na° .

śīrṇapāda pu° śīrṇaḥ pādo'sya nātṛśāpāt . śanaiścare trikā° tatkathā chāyāśabde 2986 pṛ° dṛśyā . śīrṇāṅghriprabhṛtayo'pyatra .

śīrṇapuṣpī strī śīrṇaṃ puṣpamasyāḥ ṅīp . avākpuṣpyāṃ śabdaca° vā kap . śīrṇapuṣpikā tatraiva .

śīrṇamālā strī śīrṇānāṃ mālā yatra . 1 pṛśniparṇyāṃ śabdaca° . karma° . 2 viśīrṇe mālye .

śīrṇavṛnta na° śīrṇaṃ vṛntamasya . (taramuja) phalavṛkṣe śabdaca° .

śīrvi tri° śa--kvin na valopaḥ . 1 apakārake 2 hiṃsake ca si° kau° .

śīrṣa na° śiras + pṛṣo° śīrṣādeśaḥ śṛ--ka sukca vā . 1 mastake amaraḥ . 2 kṛṣṇāguruṇi rājani° . śasādau śīṣṇaḥ śīrṣṇā ityādi .

śīrṣaka na° śīrṣe kāyati kai--ka . 1 śirastrāṇe (ṭopara) 2 śiro'sthni rājani° . 3 jayaparājayapattrajñāpyadaṇḍabhede śīrṣakasthe'bhiyoktari yājña° smṛtiḥ . svārthe ka . 4 mantake na° . tena kāyati kai--ka . 5 rāhugrahe śabdara0

śīrṣacchedya(dika) tri° śīrṣacchedamarhati yat ṭhan vā . badhye śīrṣacchedyamato'haṃ tvām bhaṭṭiḥ .

śīrṣaṇya pu° śīrṣe badhyate śīrṣa + yat śīrṣannādeśaḥ . 1 śirastrāṇe amaraḥ . śīrṣe bhavaḥ yat . 2 viśadakeśe pu° amaraḥ 3 piśadakeśayute tri° .

śīrṣarakṣa na° śīrṣaṃ rakṣati rakṣa--aṇ . śirastrāṇe hārā° .

śīla samādhau bhvā° para° saka° seṭ . śīlati aśīlīt . saramīḥ pariśīlituṃ mayā naivadham . mamādhiratra mevā tatra saka° pravṛttibhedo vā tatra aka° ñīt vartamānekta .

śīla abhyāse atiśāyane ca ada° cu° ubha° saka° seṭ . śīlayati te aśiśīlat ta .

śīla na° śīla--ac . 1 svabhāve 2 sadvṛtte medi° 3 caritrabhede 4 ajagarasarpe puṃstrī° śabda ca° striyāṃ ṅīṣ . sadvṛttaśīlañca trayādaśavidhaṃ hārītoktaṃ yathā brahmaṇyatā 1 devapitṛbhaktatā 2 saumyatā 3 aparopatāpitā 4 anasūyatā 5 mṛdutā 6 apāruṣya 7 maivatā 8 piyavāditā 9 kṛtajñatā 10 śaraṇyatā 11 kāruṇyatā 12 śāntiśceti 13 trayodaśavidhaṃ śīlam . 4 rāgadveṣaparityāge manuṭī° govindarājaḥ . 5 kauṇḍinyamunipatnyāṃ strī .

śīlana na° śī--lyuṭ . 1 abhyāse 2 atiśāyane 3 pravartane ca

śīlita tri° śīla--kta . 1 abhyaste 2 cīrṇe ca trikā° .

śīvan pu° śī--kranip . ajagarasarpe si° kau0

[Page 5124b]
śuka gatau bhvā° para° saka° seṭ . śokati aśokīt .

śuka na° śuka--ka . 1 granthiparṇe amaraḥ . 2 vastre 3 vastrāñcale 4 śirastrāṇe hemaca° . 5 vyāsasute parāśarakulotpannaḥ śukonāma mahāyaśāḥ . vyāsādaraṇyāṃ saṃbhūto vidhūmo'gniriva jvalan vahnipu° . (śuyā) iti khyāte 6 khagabhede pu° strī striyāṃ ṅīṣ . śukadarśanaśubhādikaṃ vasantarājaśākune uktaṃ yathā vāmaḥ paṭhan rājaśukaḥ prayāṇe śubhaṃ bhaved dakṣiṇataḥ praveśe . vanecarāḥ kāṣṭhaśukāḥ prayātuḥ syursiddhidāḥ saṃmukhamāpatantaḥ . 7 rāvaṇamantrabhede 8 śirīṣavṛkṣe (śeyālakāṃṭā) 9 vṛkṣe ratnamā° 10 kaśyapatnyāstāmrāyāḥ kanyābhede strī ṅīṣ . kākīṃ śyenīṃ tathā bhāsīṃ dhṛtarāṣṭrīṃ tathā śukīm . tāmrā tu suṣuve devī pañcaitā lokaviśrutāḥ bhā° ā° 66 a° .

śukacchada na° śukasya chadaiva chado dalamasya . granthiparṇe jaṭā0

śukajihvā strī śukasya jihveva parṇamasyāḥ . (śuyāṭhoṃṭī) vṛkṣe ratnamā° .

śukataru pu° śukapriyastaruḥ . śirīṣavṛkṣe ratnamā° . śukadrumādayo'pyatra .

śukadeva pu° vyāsaputre munibhede .

śukanāman pu° śukaḥ śukajihvā nāmāsya madhyapadalopaḥ . śukajihvāvṛkṣe ratnamā° .

śukanāśana pu° śukaṃ nāśayati naśa--ṇic--lyu . dadrughne vṛkṣe rājani° .

śukanāsa pu° śukasya nāseva pattramasyāḥ . śyoṇākavṛkṣe amaraḥ . 2 śukatulyanāsāyukte tri° . 3 kādambarīgranthaprasiddhe tārāpīḍanṛpamantribhede pu° .

śukapiṇḍī pu° śukānāṃ priyā piṇḍīva . śukaśimbyāṃ śabdaca° .

śukapuccha pu° śukasya pucchaiva . 1 gandhake hemaca° . 6 ta° . 2 śukasya pucche pu° .

śukapuṣpa pu° śukaiva harit puṣpamasya . 1 śirīṣavṛkṣe rājani° .

śukapriya pu° 6 ta° . 1 śirīṣavṛkṣe bhāvapra° . 2 jambāṃ strī rājani° .

śukaphala pu° śukaiva phalamasya . arkavṛkṣe rājani° .

śukavarha na° śukasyava varho'sya . gandhadravyabhede (gāṃṭiyālā) śabdaca0

śukavallabha pu° 6 ta° . 1 dāḍimavṛkṣe rājani° 6 ta° . tasya 2 priya tri° .

śukaśi(si)mbī strī śukaiva śi(si)mbvī . kapikacchāṃ śabdara° .

śukādana pu° śukairadyate ada--lyuṭ . dāḍime śabdaca° .

śukānanā strī śukasyānanamiva pattrapasyāḥ . (śuyāṭoṃṭī) vṛkṣe ratnamā° .

[Page 5125a]
śukodara na° śukasyodaramiva . 1 tālośapattre rājani° . 6 ta° . 2 śukasyodare ca .

śukta na° śuca--kta . 1 māṃse śabdaca° . 2 kāñjike hārā° . 3 amiṣūtadrapadravyabhede kandamūlaphalādīni sasnehalavaṇāni ca . yaddravye abhisūyante tacchuktamabhidhīyate śaktaṃ tīkṣṇoṣṇalavaṇaṃ pittakṛt kaṭukaṃ laghu . rūkṣaṃ kṛmyudarā nāhaśāthārśoviṣakuṣṭhanut rājani° śuktaṃ yanmadhuraṃ kālavaśādamlatvamāgatam ityukte 4 padārthe ca . śuktabhakṣaṇaniṣedho yathā apūpāśca karambhāśca dhānāvaṭakasaktavaḥ . śākaṃ māṃsamapūpaṃ ca sūpaṃ kṛśarameva ca . yavāgūḥ pāyasaścaiva yaccānyat snehasambhavam . sarvaṃ paryuṣitaṃ makṣyaṃ śuktañca parivarjayet yamaḥ . tatpratisavo yathā dadhi śukteṣu bhoktavyaṃ sarvañca dadhisambhavam manuḥ . 6 niṣṭhūre tri° medi° 7 pūte 8 amle tri° viśvaḥ . 9 śliṣṭe 10 nirjane śabdaca° 11 cukrikāyāṃ strī śabdara° .

śukti strī śuca--ktin . 1 jalajantubhede (jhinuka) rājani° 2 kapālakhaṇḍe 3 śaṅkhe 4 śaṅkhanakhe 5 nakhyām 6 arśoroge 7 aśvāvartake medi° . 8 netrarogabhede hemaca° . cakṣūrogaśabde 2844 pṛ° dṛśyam . 9 karṣadvayaparimāṇe śabdamā° 10 catuṣkarṣamāne vaidyakam .

śuktikā strī śuktireva kan . (jhinuka) 1 muktāsphoṭe jaṭā° 2 cukriyāyāñca śabdara° .

śuktija na° śuktau jāyate jana--ḍa . muktāyāṃ hemaca° .

śuktimat pu° śuktirastyasya matup . 1 kulācalaparvatabhede 2 nadībhede strī ṅīp .

śukra na° śuca--rak ni° kutvam . 1 majjajāte 2 caramadhātau amaraḥ . 3 netrarogabhede 2844 pṛ° dṛśyam . 5 daityagurau grahabhede amaraḥ . 6 agnau 7 citrakavṛkṣe 8 jyaiṣṭhamāse amaraḥ viṣkambhādiṣu yogeṣa madhye 9 caturviṃśe yoge ca pu° jyo° ta° . dhātubhedaśukrasyotpattikāraṇasvarūpādikaṃ bhāvapra° uktaṃ yathā rasādraktaṃ tato māṃsaṃ māṃsānmedaḥ prajāyate . medaso'sthi tato majjā majjñaḥ śukrasya sambhavaḥ . tataḥ sthūlo bhāgo raso māsenaṃ puṃsāṃ śukraṃ strīṇāñcārtavaṃ śukrañca bhavati . uktañca suśrute evaṃ māsena rasaḥ śukro bhavati strīṇāñceti . cakārāt strīṇāmapi śukraṃ bhavati . ataevoktaṃ suśrute yoṣito'pi snavatyeva śukraṃ puṃsaḥ samāgame . tatra garbhasya kiñcittu karotīti na cintyate . gabhasya śuddhasya vikṛtasya tu garmasya kāraṇaṃ tadapi bhavati . yata uktam yadā nāryāvupeyātāṃ vṛṣasyantyau kathañcana . muñcantyo śukramanyo'nyamanasthi tatra jāyate iti . etena strīṇāṃ saptamo dhāturārtavaṃ śukramaṣṭama iti bodhitam āśayādhikyavat . strīṇāṃ garbhopayogi syādārtavaṃ sarvasammatam . tāsāmapi bale varṇaṃ śukraṃ puṣṭiṃ karoti hi . evaṃ rasa eva kedārakulyānyāyena sarvān dhātūn pūravan māsena navadaṇḍottareṇa śukramārtavaṃ ca bhavatīti siddhāntaḥ . evaṃ sati sādraktamiti saṅgatameva . tato māṃsantato raktotpatteranantaraṃ māṃsaṃ jāyate rasādevetyarthaḥ . māṃsānmedaḥ prajāyata iti . māṃsādanantaraṃ medaḥ prajāyate rasādevetyarthaḥ . medaso'sthi jāyate rasādevetyarthaḥ . evaṃ tato majjā agre śuddhaṃ śukraṃ sambhavatītyarthaḥ . rasaḥ śarīre tridhā sañcarati . tathā coktam rasaḥ śarīre śabdārcirjalasantānavat tridhā . sañcaratyanurūpo'yaṃ nityameva hi dehinām . asyāyamabhiprāyaḥ . puruṣāstīkṣṇāgnayo madhyamāgnayo mandāgnayaśca bhavanti . tatra tīkṣṇāgnīnāṃ sa rasaḥ śabdasantānavat śīghraṃ sañcarati . madhyamāgnīnāmarciḥsantānavanmaghyavegena carati mandāgnīnāṃ jalasantānavanmandaṃ carati . tena māsena rasaḥ śukraṃ bhavatīti yaduktam tanmadhyavagena carati . mandāgnīnāṃ jalamantānavanmanda carati . tena māsena rasaḥ śukraṃ bhavatīti raduktaṃ tanmadhyamāgnīnadhikṛtyoktam . dīptāgnīnāntu rasaḥ kiñcinthnena māsena śukraṃ bhavati . mandāgneḥ kiñcida° kena māseneni siddhāntaḥ . tarhi vājīkaraṇānāmoṣadhīnāṃ kiṃ prayojanamityāha vājīkariṇya āṣadhyaḥ svaprabhāvaguṇocchrayāt . virecavanti tāḥ śukraṃ virekidravyavannṛṇām . vājīkariṇyaḥ yābhiḥ oṣadhībhiḥ puruṣaḥ śukrādhikyāt stroṣu vājivat sāmaryaṃ prāpnoti tāḥ vājīkariṇyaḥ svaprabhāvaguṇocchrayāt . tatra kāścidīṣadhyaḥ svaprabhāvādhikyāt, kāścit svaguṇādhikyāt, kāścit svaprabhāvaguṇādhikyāt . tatra saṅkalpapādalepaviśiṣṭakāntāsparśādayaḥ svaprabhāvādhikyāt śukraṃ virecayanti . ghṛtakṣīrādayaḥ svaguṇādhikyāt . snigdhatvādhikyāt māṣādayaḥ svaprabhāvasnigdhatvādiguṇādhikyāt . vājīkaraṇya iti bahuvacanamādyārthānuvartanam . balyaṃ vṛṃhaṇaṃ jīvanīyagaṇādayaḥ tadvadbāddhavyāḥ . virecayanti svaprabhāvaguṇāvikyāt śīghramevaṃ rasādyutpādanapūrvakaṃ śukraṃ janayitvā pravartayanti . yata āha dugdhaṃ māṣāśca bhallātaphalamajjāmalāni ca . janakāni nigadyante recanāni ca retasaḥ . nanu vālānāṃ kathaṃ śustaṃ na dṛśyate ityata āha bālānāṃ śukramastyeva kintu saukṣmyānna dṛśyate . puṣpāṇāṃ mukule gandho yathā sannapi nāpyate . teṣāṃ yadeva tāruṇye puṣṭatvādvyaktimeti hi . kusumānāṃ praphullānāṃ gandhaḥ prādurbhavedyathā . romarājyādayaḥ puṃsāṃ nārīṇāmapi yauvane . jāyate'tra ca yo bhedo jñeyo vyākhyānataḥ sa ca . vyākhyānaṃ yathā puṃsāṃ ronorājīśmaśruprabhṛtayaḥ nārīṇāntu rīmarājīstanastanyārtavaprabhṛtayaḥ . nanu, annaraso vṛddhasya dhātuvṛddhiṃ kathaṃ na karotītyāha vārdhake vardhamānena vāyunā rasaśoṣaṇāt . na tathā dhātuvṛddhiḥ syāttatastatrānilaṃ jayet . atha śukrasya svarūpamāha śukraṃ saumyaṃ sitaṃ snigdhaṃ balapuṣṭikaraṃ smṛtam . garbhavījaṃ vapuḥsāro jīvasyāśraya uttamaḥ . jīvasyāśraya uttama ityāha jīvī vasati sarvasmin dehe tatra viśeṣataḥ . vīrye rakte male yasmin kṣīṇe yāti kṣayaṃ kṣaṇāt . atha garbhasañjananaśukrasya lakṣaṇamāha sphaṭikābhaṃ dravaṃ snigdhaṃ madhuraṃ madhugandhi ca . śukramicchanti kecittu tailakṣīranibhañca tat . atha śukrasya sthānamāha yathā payasi sarpistu gūḍhaścekṣau raso yathā . evaṃ hi sakale kāye śukraṃ tiṣṭhati dehinām . atra sarpirdṛṣṭānto bahuśukre'lpamathanena sarpiḥśukrayorlābhāt . ikṣurasadṛṣṭāntastu svalpaśukre puṃsi atipīḍanenekṣurasaśukrayorlābhāt . atha śukrasya kṣaraṇamārgamāha dvyaṅgule dakṣiṇe pārśve vastidvārasya cāpyadhaḥ . mūtrasrotapathe śukraṃ puruṣasya pravartate . vṛddhavāgbhaṭo'pyāha saptamī śukradharā dvyaṅgule dakṣiṇe pārśve vastidvārasya cāpyadhomūtramārgamāśritā sakalaśarīravyāpinī śukraṃ pravartayatīti . saptamī kalā . atha śukrakṣaraṇakāraṇamāha kṛtsnadehasthitaṃ śukraṃ prasannamanasastathā . strīṣu vyāyacchataścāpi harṣāttat sampravartate . strīsuratarūpaṃ vyāyāmaṃ kurvataḥ . anyacca śukraṃ kāmena kāminyā darśanāt sparśanādapi . śabdasaṃśravaṇātu dhyānāt saṃyīgācca pravartate . daityaguroḥ śukranāmakāraṇaṃ kāśīkha° 17 a° uktaṃ yathā nandinā'pahṛte śukre gilite ca viṣādinā ityupakrame tena śabdena mahatā śukraḥ śambhūdare sthitaḥ . chidrānveṣī bhraman so'tha viniketo yathāniśam . sapta lokān sapātālān rudradehe vilokayan . brahmanārāyaṇendrāṇāṃ sādityāpsarasāṃ tathā . bhuvanāni vicitrāṇi yuddhañca pramathāsuram . savarṣāṇāṃ śataṃ kukṣau bhavasya parito bhraman . tataḥ sa dadṛśe randhraṃ śucerandhraṃ khalo yathā . śāmbhavenātha yogena śukrarūpeṇa bhārgavaḥ . caskanda ca sanāmāpi tato devena bhāṣitaḥ . jaṭharānnirgate śukre devo'pi mumudetarām . mūyaḥ śreyo bhaved yanme na sthito jaṭhare dvijaḥ . śukravanniḥsṛto yasmāttasmāttvaṃ bhṛguvandana . karmaṇānena śukro'pi mama putro'si gamyatām . śukragrahasvarūpādi vṛhajjātake grahayonyadhyāye ukta dṛśyam . tatkakṣādimānaṃ khagolaśabde 2425 pṛ° dṛśyam .

śukrakara pu° śukraṃ vīryaṃ karoti kṛ--ac . majjadhātau hemaca° asṛkkaraśabde 558 pṛ° dṛśyam . vīryakārake tri° .

śukrabhuj strī śukraṃ bhuṅkte bhuja--kvip . mayūrajātistriyāṃ śabdaca° .

śukrabhū pu° bhavatyasyāt bhū--apādāne kvip . majjadhātau śabdaca° asṛkvaraśabde taddhetutā dṛśyā .

śukralā strī śukraṃ lāti lā--ka . uñcaṭāvṛkṣe bharataḥ .

śukraśiṣya pu° 6 ta° . daitye asure amaraḥ .

śukriya tri° śukrodevatā'sya tasyedam vā gha . 1 śukrasambandhini 2 taddaivate yajurvedīye ṛcaṃ vācami tyādike ṣaṭtriṃ śattame 3 śāntyadhyāye na° .

śukla na° śuca--lak kutvam . 1 rajate medi° . 2 navanīte śabdaca° . 3 akṣirogabhede cakṣūrogaśabde 2844 pṛ° dṛśyam . 4 śvetavarṇe 5 śvetavarṇayute tri° amaraḥ . 6 śuddhe ca tri° . 7 viṣkambhādiṣu yogabhede medi° . 9 śvetairaṇḍe rājani° 10 śuklapakṣe jyo° ta° . tatra pakṣāvubhau māse śuklakṛṣṇau krameṇa hi . candravṛddhikaraḥ śuklaḥ kṛṣṇaścandrakṣayātmakaḥ ṣaṭtriṃśanmatam . śuklavarṇapadārthāstu kavikalpalatāthāṃ katicit uktā yathā sudhāṃśūccaiḥśravāḥ śambhuḥ kīrtirjyotsnā śaradghanāḥ . prāsādasaudhatagaramandāradruhibhādrayaḥ . sūryendukāntakarpū karambhā rajataṃ halī . nirmokabhasmahiṇḍīracandanaṃ karakā himam . hārorṇanābhastantvasthi svargaṅgebharadābhrakam . śeṣāhiḥ śarkarā dugdhaṃ dadhi gaṅgā sudhā jalam . mṛṇālasikatāhaṃsavakakairavacāmaram . rambhāgarbhaṃ puṇḍarīkaṃ ketakīśaṅkhanirjharāḥ . lodhrasiṃha dhvajacchatraṃ cūrṇaśuktikapardakā . muktākusumanakṣatradantapuṇyośanoguṇāḥ . kailāsakāsakārpāmahāsavāsavakuñjarāḥ . nāradaḥ pāradaḥ kundakhaṭikāsphaṭikādayaḥ .

śuklakaṇṭha puṃstrī° śuklaḥ kaṇṭho yasya . dātyūhakhage śabdamālā . striyāṃ ṅīṣ .

śuklakanda pu° śuklaḥ kando yasya . 1 mahiṣakande 2 ativiṣāyāṃ strī rājani° . karma° . 3 śvete kande .

śuklakṣīrā strī śuklaṃ kṣīraṃ niryāso yasyāḥ . kākolyāṃ rājani° .

śuklakarman tri° śuklaṃ śuddhaṃ karma yasya . pavitre śubhacaritre jaṭā° .

śuklakuṣṭha na° karma° . śvetakuṣṭhe (dhavala) .

śukladugdha pu° śuklaṃ dugdhamasya . 1 śṛṅgāṭake śabdaca° 2 śvetaniryāsayute tri° .

śukladhātu pu° karma° . kaṭhinyāṃ (khaḍi) hemaca° 2 śvetadhātau ca

śuklapakṣa pu° karma° . 1 vṛddhyanuguṇacandrakalākriyāpañcadaśakātmake cāndramāsārdhe śyetacchade 2 vake puṃstrī° . striyāṃ ṅīṣ .

śuklapuṣpa pu° śuklaṃ puṣpamasya . 1 chatrākavṛkṣe 2 kundavṛkṣe 3 maruvake ca ratnamā° . 4 śyetapuṣpayute tri° . 5 nāgadantyāṃ 6 śītakumbhyāṃ strī ratnamā° ṅīp . karma° . 7 śubhre puṣpe na° .

śuklapṛṣṭhaka pu° śuklaṃ pṛṣṭhamasya kap . sindhukavṛkṣe śabdaca° .

śuklayajus na° karma° . iṣetvetyādi catvāriṃśadadhyāyātmake yajrvedabhede .

śuklarohita pu° varṇovarṇeneti karma° . 1 śvetarakte varṇe 2 tadvati tri° . 3 tathābhūtavṛkṣe pu° rājani° .

śuklalā strī śuklaṃ lāti lā--ka . uccaṭāyāṃ ratnamā° .

śuklavāyasa puṃstrī° karma° . 1 vake trikā° 2 śvetakāke ca . striyāṃ ṅīṣ .

śuklaśāla pu° karma° . 1 girinimbe rājani° 2 śvetavarṇavṛkṣe ca

śuklā strī śukla + arśa ādyac ṭāp . 1 sarasvatyāṃ trikā° . 2 śarkarāyāṃ śabdaca° . 3 kākolyāṃ 4 vidāryāṃ 5 snuhyāṃ rājani° . 6 śvetavarṇavatyāṃ striyāñca .

śuklāṅgī strī śuklamaṅgamasyāḥ ṅīṣ . 1 śephālikāyāṃ rājani° . 2 śvetāṅgayukte tri° .

śuklāpāṅga puṃstrī° śuklaḥ apāṅgo yasya . mayūre hemaca° . striyāṃ ṅīṣ .

śuklāmla na° karma° . amlaśāke rājani° .

śuklārman na° netrarogabhede bhāvapu° 4428 pṛ° dṛśyam .

śukliman pu° śuklasya bhāvaḥ imanic . śvetavarṇe .

śuklopalā strī karma° sa astyasyāḥ ac . śarkarāyāṃ ratnamā0

śuṅga pu° śama--ga tasya nettvaṃ ni° ata uttvañca . 1 vaṭavṛkṣe 2 āmrātake 3 śūke ca medi° . 4 parpaṭīvṛkṣe 5 dhānyādiśūke ca strī rājani° .

śuṅgākarman na° śuṅgaiḥ vaṭapallavaiḥ ā samyak karma° yatra . garbhamātrasaṃskārabhede puṃsavane candranāmā śuṅgākarmaṇi śībhanaḥ ti° ta° .

śuṅgin pu° śuṅgo'styasya ini . 1 vaṭapṛkṣe 2 plakṣavṛkṣe jaṭā° 3 śuṅgavati tri° .

śuca śoke klede ca divā° ubha° aka seṭ . śucyati te irit aśucat aśocīt aśociṣṭa īdit śuktaḥ . anu + kiñciṭuddeśena paścāttāpe saka° . anuśocati .

śuca śoke bhvā° para° saka° seṭ . śocati aśocīt .

śuc strī śuca--kvip . śoke amaraḥ . vā ṭāp . tatraiva .

śuci pu° śuca--ki . 1 vahnau 2 citrakavṛkṣe 3 āṣāḍhamāse 4 śṛṅgārarase amaraḥ . 5 jyaiṣṭhamāse medi° 6 śuddhācaraṇe 7 grīṣme 8 ṛtau 9 śuddhamantriṇi medi° . 10 agnibhede pāvakaḥ pavamānaśca śuciragniśca te trayaḥ . nimathyaḥ pavamānaḥ syāt vaidyutaḥ pāvakaḥ smṛtaḥ . yaścāgnau tapate sūryaḥ śuciragnistvasau smṛtaḥ kūrmapu° 12 a° . 11 śvetavarṇe 12 tadvati tri° amaraḥ . śucitvañca śaucaṃ śuddhatā vaidikakarmārhatvaprayojakaḥ saṃskāraviśeṣaḥ . śucistatkālajīvī karma kuryāt śrutau śaucasya karmāṅgatvaṃ, sa ca snānādijanyaḥ puṇyabhedo vā . 13 mūrye ca tapanastāpanaścaiva śuciḥ saptāśvavāhanaḥ sūryastavaḥ . 14 arkavṛkṣe 15 kāśyapatnyāstāmrāyāḥ kanyābhede strī ṣaṭsutāśca mahā sattvāstāmrāyāḥ parikīrtitāḥ . śukī śyenī ca bhāse ca sugrīvī śucigṛdhrike garuḍapu° 6 a° . 16 śuddhe 17 anupahate tri° medi° .

śucidruma pu° karma° . aśvatthavṛkṣe rājani° .

śucimallikā strī karma° . navamallikāyāṃ rājani° .

śucya snāne aka° abhiṣave manyane pīḍane sandhāne ca saka° bhvā° para° seṭ īdit niṣṭhā aniṭ . śucyati aśucyīt .

śuṭīra pu° śauṭīra + pṛṣo° . vīre trikā° .

śuṭha gativighāte bhvā° para° saka° seṭ . śoṭhati aśoṭhīt .

śuṭha ālasye cu° ubha° saka° seṭ . śoṭhayati te aśūśuṭhat ta .

śuṭha śodhane bā cu° ubha° pakṣe bhvā° para° saka° seṭ idit . śuṇṭhayati te śuṇṭati aśuśuṇṭhat ta aśuṇṭhīt .

śuṇṭi(ṇṭhī) strī śuṭhi--in vā ṅīp . (śuṃṭa) śuṣkārdrake śuṇṭhī rucyāmavātaghnī pācanī kaṭukā laghuḥ . snigdhoṣṇā madhurā pāke kaphavātavibandhanut . vṛvyā svaryā ca niśvāsaśūlakāsahṛdāmayān . hanti ślīpadaśothārśastoyāṃśaṃ pariśodhayet bhāvapra° .

śuṇṭhya na° śaṭhi--yat . śuṇṭhyām śabdaca° .

[Page 5128a]
śuṇḍa pu° śuna--ḍa tasya nettvam . 1 madanirjhare hemaca° . 2 gaja haste puṃstrī° strītve ṭāp . 3 madyapānagṛhe 4 veśyāyāṃ 5 surāyāṃ 6 jalahastinyāñca strī medi° . 7 nalinyāṃ viśvaḥ . 8 kuṭṭinyāñca strī śabdamā° .

śuṇḍāpāna na° śuṇḍā surā pīyate'tra pā--ādhāre lyuṭ . 1 madyapānagṛhe amaraḥ . 6 ta° . 2 madyapāne ca .

śuṇḍāra pu° śuṇḍā astyarthe ra . 1 śauṇḍike śabdaca° 2 hastini ca . apakarṣe ra . 3 apakṛṣṭaśuṇḍāyām strī . lac . śuṇḍāla hastini dhanañjayaḥ .

śuṇḍin pu° śuṇḍā'styasya ini . 1 hastini 2 śauṇḍike śabdaca° .

śuṇḍimūṣikā strī śuṇḍinī mūṣikeva . chuchundaryāṃ (chuṃcha) rājani° .

śuṇḍī strī śuṇḍākāro'styasyāḥ ac gaurā° ṅīṣ . (hātiśuṃḍā) vṛkṣe rājani° .

śuddha na° śudha--kta . 1 saindhavalavaṇe 2 marice ca rājani° . 3 kevale 4 nirdoṣe 5 pavitre medi° . 6 śubhre ca tri° . śuddhyaśuddhī śāstrajñāpye saṃskārarūpe yathoktaṃ śuddhyaśuddhyoḥ saṃskārarūpatvena ekapuruṣasyaikadobhayasthiti rghaṭate . śuddherbhāvarūpatve aśuddhestadabhāvarūpatve naitat virodhāt . ataeva śaṅkhaḥ tataḥ śrāddhamaśuddhau tu kuryādekādaśe tathā . kartustātkālikī śuddhiraśuddhaḥ punareva saḥ aśuddhau caturthāhādau . kathamaśuddhau śrāddhaṃ? kālāśaucayoradhikāriviśeṣaṇatvādata āha kartustātkālikī śuddhiriti . śrāddhavidhānākṣepāt tanmātraniṣṭhā śuddhiḥ kalpyate sa punaraśuddhaḥ karmāntare śrā° vi° . śuddhitattve ca evaṃ śuddherbhāvarūpatve aśaucasya tadabhāvarūpatve virodhaḥ tathātve aśaucasaṅkaro'pi na syāt . ekasmin śuddhyabhāvarūpe aśauce satyaparasya tadrūpasya tadānīṃ tatpuruṣīyaśuddhirūpapratiyogyantarābhāvāt anupapatteḥ . tasmāt śuddhyaśuddhyorbhāvarūpatvam . padmapu° utta° kha° 19 a° katicidaśuddhā uktāḥ . tadbhinnasyaiva śuddhatā yathā
     jātake mṛtake'snāte jalaukobhiḥ kṣate tathā . apavitro dvijātīnāṃ dehaḥ sandhyādikarmasu . apūtatanurutsarge naro mūtrapurīṣayoḥ . aspṛśyasparśane caiva brahmayajñajapādiṣu . raktapāte nakhaśṛṅgadantakhaṅgādibhiḥ kṣate . viprāderaśuciḥ kāyaḥ śastrāstraiḥ kaṇṭakādibhiḥ . bhuktvā hastānanocchiṣṭe'pavitraḥ kṛtamaithune . śayane brāhmaṇādīnāṃ śarīraṃ curakarmaṇi . jvarādibhiścatuḥṣaṣṭirogairyukta dvijanmanām . vaghuraprayataṃ pūjādānahomajapādiṣu . dhūmodgāre vamau śrāddhapatitānnādibhojanaiḥ . tathā ca retaḥskhalane martyadehā'pavitratā . apavitraṃ dvijātīnāṃ vapuḥ syādrāhudarśane . garhitadānagrahaṇe patite pātakādibhiḥ . aśaucāntena śuddhiḥ syāt jātake mṛtake'pi ca . sarvavarṇāśramādīnāṃ tanoḥ sandhyādikarmasu . mṛtakādibhinne snānāpaneyateti . aśaucaśabde dravyaśuddhiśabde ca dṛśyam .

śuddhajaṅgha puṃstrī śuddhā jaṅghā yasya . gardabhe trikā° striyāṃ ṅīṣ .

śuddhamāṃsa na° 2183 pṛ° kṛtānnaśabdadarśite pakvamāṃsabhede

śuddhavallī strī karma° . 1 guḍūcyāṃ śabdaca° 2 pavitrāyāṃ latāyāñca śabdaca° .

śuddhānta pu° śuddhaḥ nirdoṣaḥ antaḥ paryanto yasya . 1 nṛpāntaḥpure upacārāt tatra sthitāyāṃ 2 rājayoṣiti puṃstrī° śuddhāntasambhāganitāntatuṣṭe iti naiṣadham . śuddhaṃ śuddhiḥ 6 ta° 3 aśaucānte .

śuddhāpahnuti strī karma° . śuddhāpahnutiranyasyāropārtho dharmanihnavaḥ candrālokokte arthālaṅkārabhede .

śuddhi strī śudha--ktin . 1 mārjane jaṭā° 2 nairmalyasampādane 3 vaidikakarṇayogyatvāsampādakasaṃskārabhede ca . 4 durgāyāṃ smaraṇāccintanādvāpi śodhyate yena pātakāt . tena śuddhi samākhyātā devī rudratanau sthitā devīpu° tannāmaniruktiḥ

śuddhodanasuta pu° bauddhabhede hemaca° .

śudha śauce śodhane saka° niḥśeṣabhavane aka° ca di° para° aniṭ . śudhyati ḷdit aśudhat . bhaktoharaḥ śudhyaki yadguṇaḥ syāditi līlā° .

śuna gatau tu° para° saka° seṭ . śunati aśonīt .

śuna pu° śuna--ka . kukkure . ki . tatraiva vācaspatiḥ .

śunaḥśepha pu° śunaiva śepho'sya aluksamā° . viśvāmitraśiṣye munibhede .

śunaka pu° śunaiva kan . 1 munibhede svārthe ka . 2 kukkure rājani° .

śunakacañcukā strī śunakasyeva cañcuḥ patre yasyāḥ kap . kṣudracañcukṣupabhede rājani° .

śunakacillī strī śunakapriyā cillī . śākabhede rājani° .

śunāsīra pu° suṣṭhunāsīraṃ yasya pṛṣo° . 1 indre 2 pecake ca pṛṣo° tasya rūpatrayam dvirūpakoṣe uktaṃ yathā śunāśoro dvitālavyaḥ sunāsīro dvidantyakaḥ . tālavyādirdantyamadhyaḥ śunāsīraśca dṛśyate .

śunī strī śvan + striyāṃ ṅīṣ . 1 kukkurayomiti amaraḥ . 2 kuṣmāṇḍyāṃ latāyāṃ rājanighaṇṭukoṣaḥ .

śunīra pu° śunī + saṃghārthe ra . kukkurausamūhe trikā° .

śundha śuddhau aka° śīdhane saka° cu° ubha° seṭ . śundhayati te aśuśundhat ta .

śundha śuddhau aka° śuddhīkararṇe saka° bhvā° ubha° seṭ . śundhati te aśundhīt aśundhiṣṭa . āpaḥ śundhantu mainasaḥ iti sandhyāmantraḥ .

śundhyu pu° śundha--yuca tasya na anādeśaḥ . vāyau uṇā° .

śunbha dīptau aka° mardane saka° tu° para° seṭ . śubhati aśubhambhīt prāgaprāptaniśumbhaśāmbhavadhanu riti vī° ca0

śunya na° śunīnāṃ samūhaḥ yat . 1 kukkurīsaṃke trikā° śūnya + pṛṣo° . 2 rikte jaṭā° .

śubha dīptau aka° hiṃsane saka° tu° mucā° para° seṭ . śumbhati aśībhīt .

śubha dīptau bhvā° ā° aka° seṭ . śobhate ḷdit aśubhat śuśubhe

śubha na° śubha--ka . 1 maṅgale 2 śubhayukte tri° amaraḥ . 2 pannakāṣṭhe rājani° 4 viṣkambhādiṣu madhye trayoviṃ śayoge pu° 5 svecarapurabhede na° medi° .

śubhaṃyu tri° śubham + astyarthe yus . śubhānvite amaraḥ kṣitipaḥ śubhaṃyuḥ iti bhaṭṭiḥ .

śubhagandhaka na° śubhogandhī'sya kap . 1 vole rājani° 2 śubhagandhayute tri° .

śubhagraha pu° śubhaḥ śubhadāyakaḥ grahaḥ . 1 saumyagrahe 2 gurau śukre ardhādhikacandre pāpagrahāyukte budhe ca .

śubhaṅkara tri° śubhaṃ karāti kṛ--khac mum ca . 2 maṅgalakārake 2 durgāyāṃ strī śabdamā° ṅīp .

śubhada pu° śubhaṃ dadāti dā--ka . 1 aśvatthavṛkṣe rājani° . 2 maṅgaladātari tri° .

śubhadantī strī śubhā dantā asyāḥ ṅīṣ . 1 sudatyāṃ striyāṃ 2 puṣpadantadiggajayoṣiti ca medi° .

śubhapattrī strī° śubhāni pattrāṇyasyāḥ ṅīṣ . (śālapāna) kṣupe vā kap . śubhapattrikā tatrārthe rājani° .

śubham avya° śubha--kasu . maṅgale śubhaṃyuḥ .

śubhavāsana pu° śubhaṃ vāsayati mukham vāsi--lyu . mukhavāsane dravye śabdaca° .

śubhasūcanī strī devībhede (suvacanī) raktā padmacaturmukhī trinayanā cāmīkarālaṅkṛtā pīnottuṅkakucā dukūlavasanā haṃsādhirūḍhā parā . brahmānandamayī kamaṇḍalukarākṣābhītihastā śivā dhyeyā sā śubhamūcanī trijagatāgambāpaduddhāriṇī . sā ca strībhiḥ pūjyā .

śubhā strī śubha--ka . 1 śobhāyāṃ 2 kāntau 3 icchāyāṃ medi° . 4 rācanāyāṃ 5 gorocanāyāṃ 6 śamyāṃ 7 priyaṅgau 8 śvetadūrvāyāṃ rājani° . 9 devasabhāyāṃ śabdaca° 10 umāsakhī bhede śabdaca° .

śubhācāra tri° śubha ācāroyasya . 1 śobhanācārayute 2 umāsakhībhede strī śabdamā° .

śubhāñjana pu° śubha--ka śubham añjanaṃ yasmāt 5 ba° . śobhāñjanavṛkṣe śabdara° .

śubhra na° śubha--rak . 1 abhrake medi° 2 raupye 3 kāsīse 4 śubhralavaṇe rājani° . 6 candane śabdaca° . 6 śvetavarṇe pu° 7 tadvati tri° amaraḥ .

śubhrakara pu° śubhraḥ karo'sya . 1 candre 2 karpūre ca . śubhrakiraṇaśubhrāṃśuprabhṛtayo'pyatra .

śubhradantī strī śubhro danto yasyāḥ ṅīṣ . puṣpadantadiggajayoṣiti amaraḥ

śubhrālu pu° karma° . 1 mahiṣakande rājani° . 2 śvetālau ca .

śubhri pu° śubha--kri . caturmukhe brahmaṇi si° kau° .

śumbha pu° śunbha--ac . dānavabhede . śumbhaśca prahlādaputravirocanātmajagaveṣṭhinaḥ putraḥ ekaḥ virocanaśca prāhlādiḥ pañca tasyānujāḥ smṛtāḥ . gaveṣṭhī kālanemiśca jambho vāskala eva ca . śumbhaścaiva niśumbhaśca viṣvav seno mahaujasaḥ . gaveṣṭhinaḥ sutā hyete vahnipu° . aparaśca kaśyapasya danurnāma bhāryāsīt dvijasattama! . tasyāstu dvau sutāvāstāṃ sahasrākṣādbalādhikau . jyeṣṭhaḥ śumbha iti khyāto niśumbhaścāparo'suraḥ vāmanapu° . devīmāhā° aparo'pi devyā nihataḥ . tadanyo'pi tatraiva 12 a° śumbho niśumbhaścaivānyāvupatsyete mahāsurau . tatastau nāśayiṣyāmi vindhyācalanivāsinī ityuktaḥ .

śumbhamardinī strī śumbhaṃ mṛdgāti mṛda--ṇini . durgāyāṃ hemaca° . hana--ṇini . śumbhadhātinī śabdaca° .

śumbhapurī strī 6 ta° . (śambhalapura) ekacakrākhye pure trikā° .

śura māraṇe stambhane ca di° ā° saka° seṭ . śūryate aśoriṣṭa .

śulka kathane, sarjane, varjane ca cu° ubha° saka° seṭ . śulka° yati te aśuśulkat ta .

śulka pu° na° śulkyate atisṛjyate karmaṇi ghañ . 1 ghaṭṭādideye rājakare medi° 2 rājagrāhyakarabhede amaraḥ . varapakṣāt kanyāpakṣīyaiḥ 3 grāhye dhane 4 strīdhanabhede bhaginīśulkaṃ sodaryāṇām iti smṛtiḥ . sambhogārthaṃ strībhyaḥ deye 5 ghane aśulkopahṛtāyāstu piṇḍadāvoḍhureva te iti smṛtiḥ 6 paṇe ca .

śulkasthāna na° 6 ta° . (ghāṭi) 2 ghaṭṭe bhūpānāṃ krayavikrayayogya dravyakarādānasthāne .

śulla na° śulva--ac pṛṣo° . 1 tāmne 2 rajjau ca amaraṭīkā .

[Page 5130a]
śulva māne dāne ca cu° ubha° saka° seṭ . śulvayati te aśuśulvat ta .

śulva na° śulva--ac . 1 tāmre 2 rajjau ca amaraḥ 3 jalasamīpe 4 ācāre 5 yajñakārye ca medi° .

śulvāri pu° 6 ta° . 1 gandhake hemaca° tasya tāmrādijārakatvāt tathātvam .

śuśrū strī mātari śiśoḥ śuśrūṣaṅāt śuśrūḥ bhā° śā° a0

śuśrūṣaṇa na° śru--san--lyuṭ . sevāyāṃ śabdaca° . yuc . tatraiva strī 2 śravaṇecchāyāñca .

śuśrūṣā strī śru--san--a . 1 śravaṇecchāyām 2 upāsane 3 kathane ca .

śuṣa śoṣaṇe di° para° saka° aniṭ . śuṣyati ḷdit aśuṣat .

śuṣa pu° śuṣa--ka . 1 garte 2 bile ca ajayapālaḥ .

śuṣi strī śuṣa--ki . 1 pāṣāṇe 2 vile ca medi° .

śuṣira na° śuṣa--kirac . 1 chidre 2 vaṃśyādivādye 3 sacchidre tri° amaraḥ 4 mūṣike puṃstrī° medi° striyāṃ ṅīṣ . 5 agnau pu° viśvaḥ . 6 citrakavṛkṣe 7 nadyāṃ strī dharaṇiḥ . 8 nalīnāmagandhadravye strī amaraḥ .

śuṣka tri° śuṣa + kta . ātapādinā 1 kṛtaśoṣaṇe . bhāve kta . 2 śoṣaṇe na° .

śuṣkapattra na° śuṣkaṃ pattramasya . (nālatā) 1 śākabhede . śuṣkapatraṃ payomiśraṃ pittaśleṣmajvarāṣaham . tat śuṣkapatraṃ jaladoṣanāśanaṃ viśeṣataḥ pittakaphajvarāpaham . jalañca tasyāpi ca pittahārakam surocanaṃ vyañjanayoyakārakam rājavallabhaḥ . karma° . 2 śuṣke parṇe na0

śuṣkamāṃsa na° karma° . ātaṣādinā śuṣkamāṃse tadguṇā bhāvapra° uktā yathā tridoṣakṛt vyālajuṣṭaṃ śuṣkaṃ śūlakaraṃ guru māṃsamityanuṣaṅgaḥ .

śuṣkarevatī strī mātṛkābhede asthibhyaśca tathā kālī sṛṣṭā pūrvaṃ mahātmanā . tayā tadrudhiraṃ pītamandhakānāṃ mahātmanām . sā cāsmin kayitā loke nāmataḥ śuṣkarevatī vahnipu° 154 a° .

śuṣkala na° śuṣkaṃ śoṣaṇaṃ lāti lā--ka . 1 śuṣkamāṃse . śuṣa--kalac kicca . 2 āmiṣe uṇādi° .

śuṣkavṛkṣa pu° karma° . dhavavṛkṣe rājani° .

śuṣkavera na° śuṣkaṃ phalaśūnyaṃ vairam . uddeśyaśūnye kalahe .

śuṣkavraṇa pu° karma° . (ghaṃṭā) kiṇarūpe vraṇe trikā° .

śuṣkākṣipāka pu° netrarogabhede tallakṣaṇaṃ bhāvapra° uktaṃ yathā yat kūṇitaṃ dāruṇarūkṣavartma sandahyate cābiladarśanaṃ yat . sudāruṇaṃ yatpratibodhane ca śuṣkākṣipākopahata yadakṣi . kūṇitaṃ saṅkocitaṃ sudritamiti yāvat . dāruṇarūkṣavartma dāruṇaṃ vikṛtaṃ rūkṣaṃ ca vartma yasya tat . idamakṣṇāviśeṣaṇaṃ sandahyate sadāhaṃ bhavati . ābila darśanam ābilasya anacchasya darśanaṃ vaina tat . tatpratibodhane udvāṭane, sudāruṇam atiśayana vikṛtam .

śuṣkāṅga pu° śuṣkamaṅgamasya . 1 dhavavṛkṣe (dhagācha) 2 śuṣkāvayavayute tri° striyāṃ ṅīṣ . sā ca 3 godhikāyāṃ śabdaca0

śuṣkārdraka na° śuṣkamārdrakam . śuṇṭhyāṃ (śuṃṭha) śabdaca° .

śuṣma na° śuṣa--man kicca . 1 tejasi medi° 2 parākrame hemaca° . 3 sūrye pu° medi° 4 agnau trikā° 5 citrakavṛkṣe 6 vāyau 7 pakṣiṇi saṃkṣiptasā° 8 arciṣi ca pu° bharataḥ .

śuṣman na° śuṣa--ṅmanip . 1 tejasi jaṭā° . 2 śaurye hemaca° 3 agnau 4 citrakavṛkṣe ca pu° amaraḥ .

śūka pu° na° śvi--kak sampra° . (śuṅgā) 1 tīkṣṇāgre amaraḥ . 2 śikhāyāṃ 3 dayāyāṃ medi° 3 saviṣajalamalodbhave jantubhede bhāvapra° taddoṣādhikāreṇa tajjātarogāstatra darśitā yathā atha śūkadīṣādhikāraḥ . tatra śūkadoṣasva nidānamāha akramācchephaso vṛddhiṃ yo'mivāñchati mūḍhadhīḥ . vyādhayastasya jāyante daśa cāṣṭau ca śūkajāḥ . akra māt anucitavṛddhikramāt . anucitā ca vṛddhiḥ bhūrivikārajanakasva yogena śūkajāḥ śūkojalaśūkaḥ saviṣo jalajantuviśeṣaḥ sa tu jalamalodbhavaḥ alpaḍuṇḍubha ityādikaḥ . tathā śūkapradhāno liṅgavṛddhikare vātsyāyanādyukto rogaḥ śūka ucyata . śūkadoṣā daśa cāṣṭau ca bhavanti . teṣvādau sarṣapikāmāha gaurasarṣapasaṃsthānā śūkadurbhagahetukā . piḍakā śleṣmavātābhyāṃ jñeyāsarṣapikā tu sā . śūkadurbhagahetukā śūkaduṣṭayoninimittā ca . athāṣṭīlikāmāha kaṭhinā viṣamairbhugnairvāyunāṣṭīlikā 2 bhavet . aṣṭīlā lauhakārasya bhāṇḍaviśeṣaḥ (nihāra) iti loke . tathā kaṭhinetyaṣṭīlikā viṣamairbhugnairiti vakṣyakāṇaṇūkaviśeṣaṇam . viṣamairhrasvadīrghaiḥ . bhugnaiḥ vakraiḥ . grathitamāha śūkairyat pūritaṃ śaśvadgrathitaṃ 2 nāma tadbhavet . yalliṅgaṃ sadā śūkaiḥ pūritaṃ tadgrathitatvādgrathitam . kumbhikāmāha kumbhikā 4 raktapittāt syājjāmbavāsthinibhā sitā kumbhikā kumbhīphalatulyatvāt . alajīmāha alajī 5 syāttathā yādṛkpramehapiḍakā tathā . sā ca raktā'sitā sphoṭācitā ca kathitā budhaiḥ . eṣā raktapittanimittā jñeyā . mṛditamāha mṛditaṃ 6 pīḍitaṃ yattu saṃrabdhaṃ vātakopataḥ . śūkadoṣe jāte pīḍitaṃ sadyat saṃrabdham saśothaṃ bhavati talliṅgaṃ mṛditamucyate . saṃmūḍhapiḍakāmāha pāṇibhyāṃ bhṛśasaṃmūḍhe samūḍhaṇḍikā 7 bhavet . śūkadoṣe jāte pāṇibhyāṃ mṛśasaṃbhūḍhe piśite liṅge . atrāpi vātakopata ityanuvartate . athāvamanthamāha dīrghā vahvyaśca pi ḍakā dīryante madhyatastu yāḥ . so'vamanthaḥ 8 kaphāsṛgbhyāṃ vedanā romaharṣakṛt . dīrghā dīrghāṅkarāḥ . puṣkārakāmāha piḍakā piḍakāvyāptā pittaśoṇitasambhavā . padmakarṇikasaṃsthānā 9 jñeyā puṣkariketi sā . piḍakāvyāptā pārśvataḥ kṣudrapiḍakāvyāptā . ataeva padmakarṇikasaṃsthānā . sparśahānimāha sparśahānintu 10 janayecchoṇitaṃ śūkadūṣitam atra sparśāsahatvameva lakṣaṇam . uttamāmāha mudgamāṣopamā raktā raktapittodbhavā ca yā . eṣottamākhyā piḍalā 11 śṛkājīrṇasamudbhavā . śataponakamāha chidrairaṇumukhairliṅgaṃ ciraṃ yasya samaṃntataḥ . vātaśoṇitajo vyādhiḥ vijñeyaḥ śataponakaḥ 12 . śataponakaścālanī tattulyatvācchataponakaḥ . tvakpākamāha vātapittakṛto jñeyastvakṣāko 13 jvaradāhakṛt . śoṇitārbudamāha kṛṣṇaiḥ sphoṭaiḥ saraktābhiḥ piḍakābhirnipīḍitam . liṅgaṃ vāsturujāścogrā jñeyaṃ tacchoṇitārbudam 14 . vāsturujaḥ sphoṭapiḍakādhiṣṭhānayedanāḥ . atha māṃsārbudamāha māṃsaduṣṭaṃ vijagnīyādarbudaṃ māṃsasambhavam 15 . māṃsapākamāha śīryante yasya māṃsāni yasya sarvāśca vedanāḥ . vidyāttaṃ māṃsapākantu 16 sarvadoṣakṛtaṃ bhiṣak . śīryante galanti . sarvāśca vedanāḥ vātapittakaphajāḥ . atha vidradhimāha vidradhiḥ 17 sannipātena yathoktamabhinirdiśet . yathoktaṃ sānnipātikaṃ vidradhitulyaṃ kathayet . tilakālakānāha kṛṣṇāni citrāṇyatha vā śuklāni saviṣāṇi tu . patanti pātayantyāśu meḍhraṃ niravaśeṣataḥ . kālāni bhūtvā māṃsāni śīrvyante yasya dehinaḥ . sannipātasamutthāṃśca tān vidyāttilakālakān 18 . citrāṇi nānāvarṇāni . śuklāni śuklavarṇāni mañcāḥ krośantīti vat . saviṣāṇi saviṣaśūkākhyajantuviśeṣakṛtatvāt . śīrvyante galanti . kṛṣṇatilatulyatvāttilakālakāḥ . athāsādhyamāha tatra māṃsārbudaṃ yacca māṃsapākaśca yaḥ smṛtaḥ . vidradhiśca na sidhyanti ye ca syustilakālakāḥ .

śūkaka pu° śūkaiḥ jalajantubhedai kāyati kai--ka . 1 prāvṛṭkāle 2 rase ca medi° .

śūkakīṭa pu° śūkākāraromayuktaḥ kīṭaḥ śā° ta° (ślayāpokā) kīṭabhede amaraḥ . sa hi śūkābharomavān .

śūkadhānya na° śūkayuktaṃ dhānyam śāka° . yavādau dhānye amaraḥ . vrīhyādikaṃ yadiha śūkasamanvitaṃ syāt tat śūkadhānyamatha mudgamakuṣṭhakādi . śimbīnigūḍhamiti tat pravadanti śimbīdhānyaṃ tṛṇodbhavamatho tṛṇadhānyamanyat . tatra tridoṣaśamanaṃ laghu śūkadhānyaṃ tejobalātiśayavīrya vivṛddhidāyi . deśe deśe śūkadhānyeṣu saṃkhyā jñātuṃ śakyā no narairdaivatairvā rājani° . śūkadhānyaṃ śamīdhānyaṃ samātītaṃ praśasyate . parato vātakṛdrūkṣaṃ prāyeṇābhinavaṃ guru rājavallabhaḥ .

śūkapiṇḍī strī śūkasya piṇḍīva . śūkaśimbyāṃ śabdaca° .

śūkara puṃstrī° śū ityavyaktaṃ śabdaṃ karoti kṛ--ac śūka + astyarthe ra vā . svanāmakhyāte paśau amaraḥ striyāṃ ṅīṣ .

śūkarakanda pu° śūkara iva rāmaśaḥ kando'sya . vārāhīkande rājani° .

śūkadaṃṣṭraka pu° gudabhraṃśe kṣudrarogabhede sadāho raktaparyantastvakpākī tīvravedanaḥ . kaṇḍūmān jvarakārī ca sa svācchūkaradaṃṣṭrakaḥ bhāvapra° tallakṣaṇamuktam .

śūkarapādikā strī śūkarasyeva pādāḥ mūlānyasyāḥ kap ata ittvam . kolaśimbyāṃ rājani° .

śūkarākrāntā strī śūkareṇākramyate sma ā + krama--kta 3 ta° . varāhakrāntāyāṃ śabdaca° .

śūkarī strī śūkara ākrāmakatvenāstyasyāḥ ac gaurā° ṅīṣ . 1 varāhakrāntāyāṃ śabdaca° . śūkara + jātau ṅīṣ . 2 tajjātistriyāñca .

śūkareṣṭa pu° 6 ta° . 1 kaserunāmakande rājani° . 2 varāhapriyadravye tri° .

śūkavatī strī śūkastīkṣṇa gramastyasyāḥ bhatup bhasyavaḥ ṅīp . 1 kapikacchvāṃ śabdaca° . 2 śūkayute tri° striyāṃ ṅīp .

śūkaśimbā strī śūkayuktā śimbā śāka° . kapikacchvāṃ śabdaca° .

śūkaśimbi(mbī) pu° śūkayuktā śimbiḥ śāka° vā ṅīp . kapikacchvāṃ śabdaca° .

śūkā strī śūko'styasyāḥ ac . kapikacchvāṃ śabdaca° .

śūkāpūṭṭa pu° tṛṇamaṇibhede hārā° .

śūtiparṇa pu° śvi--ktic śūti sphītaṃ parṇaṃ yasya . āragbadhe śabdara° .

śūdra puṃstrī° śuca--rak pṛṣo° casya daḥ dīrghaśca . 1 caturthe varṇe striyāṃ ṭāp . śūdrā śūdrajātistriyām . puṃyoge ṅīṣ . śūdrī śūdrabhāryāyām . śucā dravati dru° ḍa pṛṣo° . 2 śokahetukagatiyukte śūdrādhikaraṇaśabde dṛśyam . atha śūdradharmādi viprāṇāmarcanaṃ nityaṃ śūdradharmo vidhoyate . taddveṣo taddhanagrāhī śūdraścāṇḍālatāṃ vrajet . nṛdhraḥ koṭisahasrāṇi śatajanmāni śūkaraḥ . śvāpadaḥ śatajanmāni śūdro vipradhanāpahā . yaḥ śūdro brāhmaṇīgāmo mātṛgāmī sa pātakī . kumbhīpāke pacyate sa yāvadvai brahmaṇaḥ śatam . kumbhīpāke taptataike daṣṭaḥ sarpairaharniśam . śabdañca vikṛtākāraṃ kurute yamatāḍanāt . tataścāṇḍālayoniḥ syāt saptajanmasu pātakī . saptajanmasu sarpaśca jalaukāḥ saptajanmasu . janmakoṭisahasrañca viṣṭhāyāṃ jāyate kṛmiḥ . yonikrimiḥ puṃścalīnāṃ sa bhavet saptajanmasu . gavāṃ vraṇakṛmiḥ syācca pātakī saptajanmasu . yonau yaunau bhramatyevaṃ na punarjāyate naraḥ brahmavai° pu° 83 a° . dvijānāṃ pādaśuśrūṣā śūdraiḥ kāryā sadā tviha . pādaprakṣālanaṃ gandhairbhojyamucchiṣṭamātrakam . te tu cakru stadā caiva tebhyo bhūyaḥ pitāmahaḥ . śuśrūṣārtha mayā yūyaṃ turīye tu pade kṛtāḥ . dvijānāṃ kṣāttravargāṇāṃ vaiśyānāñca bhavadvidhāḥ . tribhyaḥ śuśrūṣaṇā kāryā ityavādīdvacastadā pādme sṛ° sva° 16 a° . śuśrūṣaiva dvijātīnāṃ śūdrāṇāṃ dharmasādhanam . kārukarma tathā''jīvaḥ pākayajño'pi dharmataḥ gāruḍe 49 a° . tathā madyasya pānena brāhmaṇīgamanena ca . vedākṣaravicāreṇa śūdraścā° ṇḍālatāṃ vrajet iti śūdrakamalākaradhṛtaparāśaravākyam . brāhmaṇasya tadannabhojananiṣedho yathā śūdrānnaṃ brāhmaṇo'śnan vai māmaṃ bhāsārdhameva vā . tadyonāvabhijāyeta satyametadvidurbudhāḥ . athodarasthaśūdrāmno mṛtaḥ śvā caiva jāyate . ddhādaśa daśa cāṣṭau ca gṛdhraśūkarapuṣkarāḥ . udarasthitaśūdrānno hyadhīyāno'pi nityaśaḥ . juhvan vāpi japan vāpi gatimūrdhvāṃ na vindati . amṛtaṃ brāhmaṇasyānnaṃ kṣatriyānnaṃ payaḥ smṛtam . vaiśyasya cānnamevānnaṃ śūdrānnaṃ rudhiraṃ smṛtam . tasmāt śūdraṃ na bhikṣeyuryajñārthaṃ saddvijātayaḥ . śmaśānamiva yacchūdrastasmāttaṃ parivarjayet . kaṇānāmatha vā bhikṣāṃ kuryāccātivikarṣitaḥ . sacchūdrāṇāṃ gṛhe kurvan tatpāpena na lipyate . viśuddhānvayasaṃjāto nivṛtto sadyamāṃsataḥ . dvijabhakto baṇigvṛttiḥ śūdraḥ san parikīrtitaḥ vṛhatparāśaraḥ . śūdrakṛtyavicāraṇatattve matsyapurāṇam evaṃ śūdro'pi sāmānyaṃ vṛddhiśrāddhantu sarvadā . nabharaśā reṇa gantreṇa kuryādāmānnavadbudhaḥ . dānapradhāmaḥ śūdraḥ syādityāha bhagavān prabhuḥ . dānena sarvakāmāptiraska saṃjāyate yataḥ . tato dānamevāpekṣita na tu mojanamapi . sāmānyaṃ sarvajanakartavyatvena pratimāsakṛṣṇapakṣādivihitaśrāddham ābhyudayikaśrāddhañca evaṃ dvijātivat śūdro'pi kuryādityanvayaḥ . namaskāreṇa mantreṇa na tu paṭhitamantreṇa . āmānnavadityanena jalasekasiddhānnavyāvṛttiḥ sminnamannamudāhṛtam iti vaśiṣṭhena syinnasyaivādbhatvasyābhidhānāt kandupakvasya bhraṣṭatvaṃ na tu svinnatvaṃ hārītena svedanabharjanayoḥ pṛthaktvamuktaṃ yathā ādīpanatāṣanasvedanabharjanapacanādibhiḥ pañcamīti . asyārthaḥ ādīpanaṃ kāṣṭhānāṃ, tāpanaṃ toyādeḥ, svedanaṃ dhānyāderbharjanaṃ yavādeḥ, pacanaṃ taṇḍulādeḥ iti pañcamī sūnā iti kalpataruḥ . ataeva svinnadhānyena vyavahriyate . kandupakvāni tailena pāyasaṃ dadhisaktavaḥ . dvijairetāni bhojyāni śūdūgehakṛtānyapi iti kūrmapurāṇavacane śūdrakartṛka kandupakvāderbrāhmaṇabhakṣyatvena śrāddhe deyatvamuktam . kandupakvaṃ jalopasekaṃ vinā kevalapātreṇa yadvahninā pakvam . pāyasaṃ pākena kāṭhinyavikārāpannaṃ dugdhaṃ paramānnaparatve puṃliṅganirdeśāpatteḥ tathā cāmaraḥ paramānnantu pāyasaḥ iti . dine trayodaśe prāpte pākena bhojayedghijān . ayaṃ vidhiḥ prayoktavyaḥ śūdrāṇāṃ mantravarjitaḥ iti śrāddhacintābhaṇidhṛtavarāhapurāṇavacanamapi kandupakvaparam evantu etadvacanaṃ sacchūdraparaṃ maithiloktaṃ heyam . evam āmamāṃsasyāpi śrāddhe deyatvaṃ sāmagaśrāddhatattve'nusandheyam . tatra dgavyadevatāprakāśārthaṃ brāhmaṇena mantrāḥ pāṭhyāḥ ayameva vidhiḥ proktaḥ śūdrāṇāṃ mantravarjitaḥ . amantrasya tu śūdrasya vipromantreṇa gṛhyate iti varāhapurāṇāt ayaṃ śrāddhetikartavyatākovidhiḥ śadrakartṛkamantrapāṭharahitaḥ śūdrasya mantrapāṭhānadhikārasiddhau yadamantrasyeti punarvacanaṃ tatstriyāgrahaṇārthaṃ paribhāṣārthañca tataśca tatkarmasambandhimantreṇa viprastadīyakarmakārayitṛbrāhmaṇo gṛhyate tena brahmaṇena tatra mantraḥ paṭhanīya iti tātparyaṃ tatra yajurvediko mantraḥ tathā ca smṛtiḥ ārṣakrameṇa sarvatra śūdrā vājasaneyinaḥ . tasmācchūdraḥ svayaṃ karma yajurvedīva kārayet . ārṣakrameṇa śrutyuktakrameṇa yajurvedisambandhigṛhyādinā caturṇāmapi varṇānāṃ yāni proktāni vedhasā . dhabhaśāstrāṇi rājendra! śṛṇu tāni gaprottama! . viśeṣatastu śūdrāṇāṃ pāvanāmi manīpibhiḥ . aṣṭādaśa purāṇāni caritaṃ rāghavasya ca . rāmasya kuruśārdūla dharmakāmārthasiddhaye . tathoktaṃ bhārataṃ bīra! pārāśaryeṇa dhīmatā . vedārthaṃ sakalaṃ yojya dharmaśāstrāṇi ca prabho! iti bhaviṣyapurāṇavacanātteṣāṃ paurāṇikādibidhiḥ . yojya yojayitvā . atra ca śrāddhaṃ vedamantravarjaṃ śūdrasya iti vacane vedetyupādānāt śrāddhe purāṇamantraḥ śūdreṇa paṭhanīya iti maithiloktaṃ tanna varāhapurāṇe śūdrāṇāṃ mantravarjita ityanena mantramātraniṣedhāt matsyapurāṇe namaskāreṇa mantreṇa ityupādānācca paurāṇikasyāpi śrāddhe niṣeṣaḥ pratīyate . evaṃ snāne'pi brahmakṣatraviśāmeva mantravat snānamiṣyate . tūṣṇāmeva hi śūdrasya sanamaskārakaṃ matam itthanena namaskāravidhānāt pañcayajñe'pi . śūdrasya dvijaśuśrūpā tayā jīvanavān bhavet . śilpaivāṃ vividhairjīvet dvijātihitamācaran . bhāryāratiḥ śucirbhṛtyabhartā śrāddhakriyārataḥ . namaskāreṇa mantreṇa pañca yajñānna hāpayet iti namaskāramātravidhānāt śrāddhādiṣu paurāṇikamantraniṣedhaḥ . tataśca snānaśrāddhatarpaṇa pañcayajñetaratra śūdrasya paurāṇikamantrapāṭhaḥ pratīyate . atra ṣaṣṭhe'nnaprāśanaṃ māsi yadveṣṭaṃ maṅgalaṃ kule iti manuvacanāt cūḍā kāryā yathākulam iti yājñavalkyavacanācca saṃskāramātre kuladharmānurodhena kālāntarasya nāmaviśeṣoccāraṇasyābhidhānācca śūdrādīnāṃ nāmakaraṇe vasughoṣādikapaddhatiyuktanāmakaraṇasya ca pratītervaidikakarmaṇi śūdrāṇāṃ paddhatiyuktānāmābhidhānaṃ kriyate iti . śūdrastvācamane daivatīrthena oṣṭhe jalaṃ sakṛtkṣipet na pibet tathā ca yājñavalkyaḥ hṛtkaṇṭhatālugādbhistu yathāsaṃkhyaṃ dvijātayaḥ . śundharan strī ca śūdraśca sakṛt spṛṣṭābhirantataḥ . antato hṛdayādisamīpena oṣṭhena uttarāttaramapakarṣāt ataeva spṛṣṭābhirityuktaṃ na tu bhakṣitābhiriti strīśūdraḥ śudhyate nityaṃ kṣālanācca karothayoḥ iti brahmapurāṇavacanācca . yājñavalkyaḥ prāgvā brāhmeṇa tīrthena dvijo nityamupaspṛśet atra dvijasyaivācamane brāhmatīrthopādānāt strīśūdrayorna tenācamanam evameva mitākṣarāyāṃ vyaktamuktaṃ marīcinā striyāstraidaśikaṃ tīrthaṃ śūdrajātestathaiva ca . sakṛdācamanācchuddhiretayoreva cobhayoḥ iti . etadanantaram indriyādispaśanantu brāhmaṇavadeva pramāṇāntarantu vājasaneyisāmagaśrāddhāhnikatattvaryoranusandheyam ā° ta° raghu° .

[Page 5133b]
śūdrakarman na° śūdrasya śāstravihitaṃ karma . śūdrakartavye dvijasevādau śūdrakṛtyādayo'pyatra .

śūdrapriya pu° 6 ta° . palāṇḍau rājani° .

śūdrādhikaraṇa śūdrasya vidyāyāmadhikāro'sti naveti sandehe nādhikāra iti nirṇāyake śārīrakasūtrokte adhikaraṇabhede taccādhikaraṇa tatra darśitaṃ yathā śugasya tadanādaraśravaṇāttadādravaṇāt sūcyate hi sū° yathā manuṣyādhikāraniyamamapodya devādīnāmapi vidyāsvadhikāra uktastathaiva dvijātyadhikāraniyamāpavādena śūdrasyāpyadhikāraḥ syādityetāmāśaṅkāṃ nivartayitum idamadhikaraṇamārabhyate . tatra śūdrasyāpyadhikāraḥ syāditi tāvat prāptam, arthitvasāmarthyayāḥ sambhavāt, tasmācchudro yajñe'navakḷptaḥ itivat śūdro vidyāyāmanavakḹpta iti niṣedhāśravaṇāt . yacca karmasvanadhikārakāraṇaṃ śūdrasyānagnitvaṃ na tadvidyāsvadhikārasyāpavādakam . na hyāhavanīyādirahitena vidyā bedituṃ na śakyate . bhavati ca liṅgaṃ śūdrādhikārasyopodbolakaṃ, saṃvargavidyāyāṃ hi jānaśrutiṃ pauvrāyaṇaṃ śuśrūṣuṃ śūdraśabdena parāmṛśati aha hāre tvā śūdra! tavaiva saha gobhirastu iti . vidūraprabhṛbayaśca śūdrayoniprabhavā api viśiṣṭavijñānasampannāḥ smaryante . tasmādadhikriyate śūdro vidyāsvityevaṃ prāpte brūmaḥ . na śūdrasyādhikāro vedādhyayanābhāvāt . adhītavedā hi viditavedārtho bedārtheṣvadhikriyate, na ca śūdrasya vedādhyayanamasti, upanayanapūrvakatvādvedādhyayanasya upanayanasya ca varṇatrayaviṣayatvāt . yattvarthitvaṃ na tadasati sāmarthye'dhikārakāraṇaṃ bhavati . sāmarthyamapi na laukikaṃ kevalamadhikārakāraṇaṃ bhavati śāstrīye'rthe śāstrīyasya sāmarthyasyāpekṣitatvāt śāstrīyasya ca sāmarthyakhādhyayananirākaraṇena nirākṛtatvāt . yaccedaṃ śūdro yajñe'navakḷpta iti tat nyāyapūrvakatvādvidyāyāmapyanavakḷptatvaṃ dyotayati nyāyasya sādhāraṇatvāt . yat punaḥ saṃvargavidyāyāṃ śūdraśabdaśravaṇaṃ liṅgaṃ manyase na talliṅgam, nyāyābhāvāt . nyāyokte hi liṅgadarśanaṃ dyotarka bhavati, na cātra nyāyo'sti kāmañcāyaṃ śūtraśabdaḥ saṃvargavidyāyāmeṣaikasyāṃ śūdramadhikuryāt tadviṣayatvāt na sarvāsu vidyāsu, arthavādasthatvāt na tu kvacidapyayaṃ śūdramadhikartumutsahate . śakyate cāyaṃ śūdraśabdo'dhikṛtaviṣaye yojayitum . kathamityucyate . kaṃ vara evametat santaṃ sayugvānamiva raikkamāttheti asmārdhasavākyādātmano'nādara śrutavato jānaśruteḥ pautrāyaṇasya śugutpede tāmṛṣī raikka śūdraśabdenānena sūcayāmbabhūvātmanaḥ parokṣajñānasya khyāpanāyeti gamyate, jātiśūdrasyānadhikārāt . kathaṃ punaḥ śūdraśabdena śugutpannā sūcyate iti, ucyate, tadā dravaṇācchucamabhidudrāva śucā vābhidudruve śucā vā raikkamabhidudrāveti śūdrāvayavārthasambhavāt rūḍhārthasya cāsambhavāt . dṛśyate cāyamartho'syāmākhyāyikāyām .

śūdrārtā strī śūdreṇārtā pīḍitā . priyaṅgau śabdaca° .

śūdrāvedin strī śūdrāṃ vindati vida--ṇini upa° . śūdrajātistriyā vivāhakartari . śūdrāyedī patatyatreḥ manuḥ kāmatastu pravṛttānāmimāḥ syuḥ kramaśo'varāḥ . śūdraiva bhāryā śūdrasya sā ca khā ca viśaḥ smṛte . te ca svā caiva rājñaśca tāśca svā cāgrajanmanaḥ iti manunā kāmataścāturvarṇyavivāhe vihite'pi śūdrāvedītyasyādhikadoṣārthatā dvijātistrīlābhe śūdrastrīvivāhaniṣedhārthatā ca . sa ca vivāhaḥ yugāntaraviṣathaḥ kalau asavarṇastrīvivāhaniṣedhāt kaliśabde 1803 pṛ° dṛśyam .

śūdrānna na° 6 ta° . śūdrasvāmikānne tasya dvijairabhakṣyartvaṃ yathā hārītaḥ śūdrānnena tu bhuktena udarasthena yo mṛtaḥ . sa vaikharatvamuṣṭratvaṃ śūdratvañcādhigacchati ma° ta° dhṛta vākyaṃ śūdrānnaṃ śūdrasvāmikānnaṃ raghu° . āmaṃ śūdrasya pakvānnaṃ pakvamucchiṣṭamucyate iti tatpakvānnasya sarvathā niṣedhādatra asminnameva śūdrasvāmikānnaṃ gṛhyate . taddattamapi bhojanakāle tadgṛhāvasthitaṃ tadapi śūdrānnaṃ tadāhāṅgirāḥ śūdaveśmani vipreṇa kṣīraṃ vā yadi vā dadhi . nivṛttena na bhoktavyaṃ śūdrānnaṃ tadapi smṛtam tena śūdraveśmasthitakṣīradadhyādikamapi śūdrānnaṃ pāribhāṣikamita bodhyam . nivṛttena śūdrānnānivṛttena . tadapīti apiśabdāt sākṣāddattaghṛtataṇḍulādi na tu taddattakapardakādinā krītamapi . svagṛhāgate śūdrānne aṅgirāḥ yathā yatastato hyāpaḥ śuddhiṃ yānti nadīṃ gatāḥ . śūdrādvipragṛheṣvannaṃ praviṣṭantu sadā śuci praviṣṭaṃ svatvāpādakapratigrahādineti śeṣaḥ . ataeva parāśaraḥ tāvadbhavati śūdrānnaṃ yāvanna spṛśati dvijaḥ . dvijātikarasaṃspṛṣṭaṃ sarvaṃ taddhavirucyate . spṛśati pratigṛhṇātīti kalpataruḥ . tacca saṃprokṣya grāhyamityāha viṣṇupu° saṃprokṣya pratigṛhlīyā śūdrānnaṃ gṛhamāgatamra tacca pātrāntare grāhyamityāhāṅgirāḥ svapātre yattu vinyastaṃ śūdro yacchati nityaśaḥ . pātrāntaragataṃ grāhyaṃ dugdhaṃ svagṛhamāgatam . etena svagṛhamāgatasyaiba śuddhatvaṃ pratīyate tataścaitādṛgapi murmūṣuṇā śūdrānnaṃ sarvathā na bhoktavyam prāguktahārītavacane tannindāśravaṇāt śu° ta° . nādyāt śūdrasya vipro'nnaṃ mohādvā yadi vānyataḥ . sa śūdayoniṃ vrajāta yastu bhuṅkte hyanāpadi . ṣaṇmāsān yo dvijo bhuṅkte śūdrasyānnaṃ vigarhitam . jīvanneva bhavet śūdro mṛtaḥ śvā cābhijāyate . brāhmaṇakṣatriyaviśāṃ śūdramya ca manīṣiṇaḥ . yasyānnenodarasthena mṛtastadyonimāpnuyāt vyāsavākyam ārtvijaḥ kulamitrañca gopālo dāsanāpitau . ete śūdreṣu bhojyānnā yaścātmānaṃ nivedayet . kṛṣīvalaḥ kumbhakāraḥ kṣetrakarṣaka eva ca . ete śūdreṣu bhojyānnā dattvā khalpapaṇaṃ budhaiḥ . pāyasaṃ snigdhapakvañca yāvakañcaiva saktavaḥ . pinyākañcaiva tailañca śūdrād grāhyaṃ dvijātibhiḥ kūrmapu° 7 ta° bhāge 16 a° . kandupakvāni tailena pāyasaṃ dadhisaktavaḥ . dvijairetāni bhojyāni śūdragehakṛtānyapi . kulamitrādīnāṃ bhojyānnatā tu kalītatparā . śūdreṣu dāsagopālakulamitrārdhasīriṇām . bhojyānnatā mṛhasthasya tīrthasevā'tidūrataḥ ṣarāśareṇa kalau varjyasyokteḥ śūdro'pi brāhmaṇadvārā pakvānnena naivedyaṃ dātumarhati vṛṣotsargāṅgacarupākādivat tatrāpi tasyādhikāra iti ti° ta° durgotsavaprakaraṇe raghunandanena vyavasthāpitam tatra dṛśyam .

śūdrāsuta pu° śūdrāyāḥ dvijātibhiḥ ūḍhāyāḥ sutaḥ . dvijātijāte śūdrajātistriyāḥ sute putrabhede .

śūnā strī śvi--adhikaraṇe--kta sampra° dīrghaḥ . 1 prāṇibadhasthāne halā° pañca śūnā gṛhasthasya cūllī peṣaṇyupaskaraḥ . kaṇḍanī codakumbhaśca badhyate yāstu vāhayan manuḥ . taddoṣanivṛttaye kārkā manunā pañca yajñā vihitā yathā adhyāpanaṃ brahmayajñaḥ pitṛyajñastu tarpaṇam . haumo daivau valirbhotī nṛyajñā'tithipūjanam . pañcaitān yo mahāyajñān na hāpayati śaktitaḥ . sa gṛhe'pi vasannityaṃ śūnādoṣairna lipyate . (ālajibha) 2 adhojihvāyāṃ hārā° .

śūnya tri° śūnāyai prāṇibadhāya hitam rahasyasthānatvāt yat . 1 nirjanasthāne medi° . 2 ākāśe śabdaca° . 3 bindumātre hemaca° . 4 abhāve ca amaraḥ . 5 asampūrṇe 6 ūne 7 tucche ca tri° amaraḥ .

[Page 5135a]
śūnyamadhya pu° śūnyamākāśo madhye yasya . 1 gale rājani° . 2 śūnyamadhyayukta tri° .

śūnyavādin pu° śūnyamabhāvamātraṃ sarvakāraṇatayā vadati bada--ṇini . bauddhabhede buddhaśabde 4581 pṛ° dṛśyam .

śūnyā strī śūnyamastyasyāḥ ac . 1 nalyāṃ viśvaḥ . 2 mahākaṇṭakinyām . (phaṇimanasā) rājani° .

śūra hiṃse stambhe ca di° ā° saka° seṭ . śūryate aśūriṣṭa . īdit śūrṇaḥ

śūra vikrame ada° cu° ubha° saka° seṭ . śūrayati te aśuśūrat ta .

śūra pu° śūra--ac . 1 vīre vikramavati amaraḥ . 2 vasudevanāmake yādave medi° . 3 sūrye trikā° 4 arkavṛkṣe 5 siṃhe 6 śūkare puṃstrī° striyāṃ ṅīṣ . 7 citrakavṛkṣe 8 sāle 9 nikuce 10 masūre ca pu° rājani° .

śūraṇa pu° śūra--lyu . (ola) 1 mūlabhede amaraḥ śūraṇo dīpano rūkṣaḥ kaṣāyaḥ kaṇḍukṛt kaṭuḥ . viṣṭambhī biśado rucyaḥ kaphārśaḥkṛntano laghuḥ . viśeṣādarśase pathyaḥ plohagulnavināśanaḥ . sarveṣāṃ kandaśākānāṃ śūraṇaḥ śreṣṭha ucyate . dadrūṇāṃ raktapittānāṃ kuṣṭhānāṃ na hito hi saḥ . sandhānayogasaṃprāptaḥ śūraṇo guṇakṛttamaḥ bhāvapra° . 2 śoṇākavṛkṣe ca śabdamālā .

śūrasena pu° śūrā senā yatra, yasya vā . 1 deśabhede 2 nṛpabhede ca .

śūrpa māne cu° ubha° saka° seṭ . śūrpayati te aśuśūrpat ta .

śūrpa pu° śūrpyate dhānyādikamanena śūrpa--ghañ . (kulā) dhānyādisphoṭake 1 vaṃśamayapātre 2 droṇadvayaparimāṇe ca śabdaca° .

śūrpakarṇa puṃstrī° śūrpa iva karṇo yasya . 1 gaje trikā° . striyāṃ ṅīṣ . 2 śūrpaśrutirapyatra hārā° .

śūrpaṇakhā(khī) strī śūrpa iva nakhā asyāḥ ṇatvam vā ṅīṣ . rāvaṇabhaginyāṃ śabdamā° .

śūrpaparṇī strī śūrpa iva parṇānyasyāḥ ṅīp . śimbībhede śabdaca° .

śūrpavāta pu° 6 ta° . śūrpajavāyau phullaphāle trikā° .

śū(sū)rma pu° suṣṭhu urmirastyasyāḥ ac vā pṛṣo° sasya śaḥ . lauhapratimāyām amaraḥ .

śū(sū)rmi(rmī) strī suṣṭhu ūrmiḥ yasyāḥ vā śatvam vā ṅīp . lauhādipratimāyāṃ śabdaca° .

śūla rujāyāṃ bhvā° para° aka° seṭ . śūlati aśūlīt .

śūla pu° na° śūla--ka . 1 rogabhede 2 triśūle ca amaraḥ . 3 vyathāyāṃ 4 mṛtyau 5 sutīkṣṇe ayaḥphāle dharaṇiḥ . 6 cihne medi° . 7 munibhede viṣkambhādiṣu 8 navame yoge ca pu° . 9 vikretavye aṭṭaśūlā janapadāḥ śivaśūlāścatuṣpathāḥ . keśaśūlāḥ striyo rājan! bhaviṣyan yugakṣaye bhā° va° 188 a° . aṭṭaśabde 95 pṛ° dṛśyam . śūlarogabheda nidānādikaṃ bhāvapra° uktaṃ yathā atha śūlādhikāraḥ . tatra śūlasya sannikṛṣṭaṃ nidānamāha doṣaiḥ pṛthaksamastāmadvandvaiḥ śūlo'ṣṭadhā bhavet . sarveṣveteṣu śūleṣu prāyeṇa pavanaḥ prabhuḥ (kartā) . atha vātikasya viprakṛṣṭaṃ nidānaṃ samprāptipūrvakaṃ lakṣaṇañcāha vyāyāmayānādatimaithunācca prajāgarācchītajalātipānāt . kalāyamudgāḍhakakoradūṣādatyartharūkṣādhyaśanābhidhātāt . kaṣāyatiktātivirūḍhajānnaviruddhavallūrakaśuṣkaśākaiḥ . viṭcchukramūtrānilasannirodhācchokopavāsādatihāsyabhāṣāt . vāyuḥ pravṛddho janayeddhi śūlaṃ hṛtpṛṣṭhapārśve trikavastideśe . jīrṇe pradoṣe ca ghanāgame ca śīte ca kopaṃ samupaiti gāḍham . muhurmuhuścopaśamaprakopau viṇmūtrasaṃstambhanatodabhedaiḥ . saṃsvedanābhyañjanamardanādyaiḥ sigdhoṣṇabhojyaiśca śamaṃ prayāti . vyāyāmo mallayuddhādiḥ yānaṃ turagarathādi maithunaṃ strīsevā prajāgaro rātrau, eṣāmatiyogāt śītalajalaprabhūtapānāt kalāyastripuṭaḥ āḍhakaḥ tuvarī koradūṣaḥ kodravaḥ . atirūkṣadravyasevā, adhyaśanaṃ bhuktasyopari mojanam abhidhāto loṣṭādibhiḥ, kaṣāyatiktarasasevā virūḍhajānnam virūḍhamaṅkuritamannam kalāyacaṇakādi tajjamannaṃ bhakṣyam . vallūrakaṃ śuṣkamāṃsam . tasya śūlasya deśamāha hṛdādiṣu tatra hṛcchūlasya pṛthagapi lakṣaṇaṃ ṣaṭhanti kaphapittāvaruddhastu māruto rasavardhitaḥ . hṛdisthaḥ kurute śūlamucchāsasyāvarodhakam . sa hṛcchūla iti khyāto rasamārutakopajaḥ . atha pārśvarśūlasyāpi lakṣaṇamāha kaphaṃ nigṛhya pavanaḥ sūcībhiriva nistudan . pārśvasthaḥ pārśvayoḥ śūlaṃ kuryādādhmānasaṃyutam . tenocchasiti vaktreṇa naro'nnañca na kāṅkṣati . nidrāñca nāpnuyādeva pārśvaśūlaḥ prakīrtitaḥ . vastiśūlasyāpi lakṣaṇamāha saṃrodhāt kupito vāyurvastiṃ saṃśritya tiṣṭhati . vasteradhvani nāḍīṣu tataḥ śūlo'sya jāyate . viṇmūtravātasaṃrodhī vastiśūlaḥ sa ucyate . prakṛtamanusarati jīrṇe bhukte pradoṣe rātryāgame rātri bhavaśītena vātaprakopāt . ghanāgame varṣāsu meghodaye ca tathaiva . paittikamāha kṣārātitīkṣṇoṣṇavidāhitailaniṣpāvapiṇyākakulatthayūpaiḥ . kaṭvamlasauvīrasurāvi kāraiḥ krodhānalāyāsaravipratāpaiḥ . grāmyātiyogādaśagairvidagdhaiḥ pittaṃ prakupyātha karoti śūlam . tṛṇūmoha dāhārtikaraṃ hi nābhyāṃ saṃsvedamūrchābhramaśoṣayuktam . madhyaṃdine kupyati cārdharātre nidāghakāle jalaṭātyaye ca . śīte ca śītaiḥ samupaiti śāntiṃ susvāduśītairati bhojanaiśca . niṣpāvo rājamāṣaḥ . sauvīraṃ sandhānabhedaḥ . surāvikāraiḥ paripakvānnasandhānasamutpannā surā matā . tasyā vikāraiḥ . ravipratāpaḥ ātapaḥ . grāmyātiyogo maithunādhikyam . vidāhītyuktvāpi aśanairvidagdhairiti vodhayati avidāhivastuno'pri pittavaśāddidāhitvaṃ bhavati . jaladātyaye śaradi . śītairvātādibhiḥ . ślaiṣmikamāha ānūpabārijakilāṭapayovikārairmāṃsekṣupiṣṭakṛśarātilaśaṣkulībhiḥ . anyairbalāsajanakairapi hetubhiśca śleṣmā prakopamupagamya karoti śūlam . hṛllāsakāsasadanārucisamprasekairāmāśaye stimitakoṣṭhaśirogurutvaiḥ . bhukte sadaiva hi rujaṃ kurute'timātram sūryodaye'tha śiśire kusumāgame ca . ānūpaṃ bahulajaladeśajaṃ bhakṣyam . vārijaṃ śālūkādi pakvaṃ dadhnā samaṃ kṣīraṃ vijñeyā dadhikūrcikā . takreṇa takrakūrcīsyāttayoḥ piṇḍaḥ kilāṭakaḥ . payovikāraḥ pāyasādiḥ piṣṭaṃ māṣādiḥ . anyaiḥ gurvādibhiḥ . stimitamārdrapaṭāvaguṇṭhitamiva yatkopaṃ śiraśca tayorgurutvaiḥ saha . sūryodaya iti tridhā vibhaktadivasa prathamabhāgasyopalakṣaṇam . śiśire tatra kaphasyātisañcayāt . kusumāgame vasante . dvandvajamāha dvidoṣalakṣaṇairetairvidyācchūlaṃ dvidoṣajam . sarveṣu deśeṣu ca sarvaliṅgaṃ vidyādbhiṣak sarvabhavaṃ hi śūlam . sukaṣṭamenaṃ viṣavajrakalpaṃ vivarjanīyaṃ pravadanti tajjñāḥ . sarveghu deśeṣu hṛtpṛṣṭhapārśvatrikavastinābhyāmāśayeṣu . sarva bhavaṃ tridoṣajam . āmajamāha āṭopahṛllāsavamī gurutvastaimityamānāhakaphaprasekaiḥ . kaphasya liṅgena samānaliṅgamāmodbhavaṃ śūlamudāharanti . atrāmaśūle jāte paścād doṣasambandhaḥ ataevāsya śūlasyāṣṭamatvamuktam . ma ca prathamamāmāśaye bhavati paścāt sambandhibhirdoṣairvastinābhihṛtpārśvakukṣiṣu bhavati yathā doṣasambandhaḥ . āmaśūlasya doṣaviśeṣeṇa deśaviśeṣamāha vātātmakaṃ vastigataṃ vadanti pittātmakañcāpi vadanti nābhyām . hṛtpārśvakukṣau kaphasanniviṣṭaṃ sarveṣu deśeṣu ca sannipātāt . hṛtpārśvakukṣau hṛtpārśvābhyāṃ sahite kukṣau . kaphasanniviṣṭaṃ kaphanāviṣṭam vastau hṛtkaṭipārśveṣu sa śūlaḥ kaphavātikaḥ 4 kukṣau hṛnnābhimadhye tu sa śūlaḥ kaphapaittikaḥ 5 . dāhajvarakarā ghāro vijñeyo vātapai ttikaḥ . tantrāntaroktamāmaśūlamāha atimātraṃ yadā bhuktaṃ pāvake mṛdutāṅgate . sthirīkṛtantu tatkoṣṭhe vāyurāvṛtya tiṣṭhati . yadānnaṃ na gataṃ prākaṃ tacchūlaṃ kurute bhṛśam . mūrchādhmānaṃ vidāhāṃśca hṛtkleśaṃ sa vilambikam . kampaṃ vāntimatīsāraṃ pramehaṃ janayedapi . avipākodbhavaṃ śūlametamāhurmanīṣiṇaḥ avipākodbhavam āmodbhavamityarthaḥ . atha ślasyopadravānāha bedanāti tṛṣā mūrchā ānāho gauravārucī . kāsaḥ śvāso vamirhikkā śūlasyopadravāḥ smṛtāḥ . athāsādhyatvādikamāha ekadoṣānugaḥ sādhyaḥ kṛcchrasādhyo dvidroṣajaḥ . sarvadoṣānvito ghorastvasādhyo bhūryupadravaḥ . athāriṣṭamāha vedanātitṛṣā mūrchā ānāho gauravaṃ jvaraḥ . bhvamo'ruttiḥ kṛśatvañca balahānistathaiva ca . upadravā daśaivete yasya śūleṣu, nāsti saḥ . atha śūlasyaiva bhedaṃ parimāṇamāha svairnidānaiḥ prakupito vātaḥ sannihito yadā . kaphapitte samāvṛtya śūlākāro bhavedbalī . bhukte jīryati yacchūlaṃ tadeva pariṇāmajam . svairnidānairityādrinā nidānapūrvikā saṃprāptiruktā bhukte jīryatītyādinā lakṣaṇamuktam . samāvṛtya vyāpya . tasya lakṣaṇamapyetat samāsenābhidhīyate . āghmānāṭopaviṇmūtravibandhārativepanaiḥ . snigdhoṣṇopaśamaprāyaṃ vātikaṃ tadvadet bhiṣak . tṛṣṇādāhāratisvedakadvamlalavaṇottaram . śūlaṃ śītaśamaprāyaṃ paittikaṃ lakṣayet budhaḥ . chardihṛllāsasammoha svalparuk dīrghasantati . kaṭutiktopaśāntau ca vijñeyañca kaphātmakam . saṃsṛṣṭalakṣaṇaṃ buddhvā dvidoṣaṃ parikalpayet . tridoṣajamasādhyaṃ syāt kṣīṇamāṃsabalānalam . athānna dravanāmānaṃ śūlaviśeṣamāha jīrṇe jīryati cāpyanne yacchūlamupajāyate . pathyāprathyaprayogeṇa bhojanābhojanena vā . na śamaṃ yāti niyamātso'nnadrava udāhṛtaḥ . nedaṃ śūlamasādhyaṃ cikitsābhidhānāt . atha śūle pathyāpathye bhāvapra° darśite yathā kalāyayavagodhūmāḥ śyāmākāḥ koradūṣakāḥ . rājamāṣāśca kulatthāḥ kaṅguśālayaḥ . dadhiluptarasaṃ kṣīraṃ sarpirgavyaṃ samāhiṣam . vāstukaṃ kāravallī ca karkoṭaka phalāni ca . varhiṇo hariṇāmatsyā rohitādyāḥ kapiñjalāḥ . etasyinnāmaye śastāmatāmunicikitsakaḥ dadhiluptarasaṃ dadhnā luptaḥ kṛto raso yasya tatkṣīraṃ dadhiyuktaṃ kṣīrabhityarthaḥ . vyāyāmaṃ maithunaṃ madyaṃ lavaṇaṃ kaṭukaṃ rasam . vegarodhaṃ śuca krokaṃ vidalaṃ śūlavān tyajet . sa ca upapātakacihnaṃ yathoktaṃ śātā° karmavi0
     jalodarayakṛtplohaśūlarogavraṇāni ca . śvāsājīrṇajvaracchardibhramamohagalagrahāḥ . raktārbudavisarpādyā upapāpāpodbhavā gadāḥ .

śūlaka puṃstrī° śūla + saṃjñāvāṃ kan . 1 durvibhāgye hemaca° . striyāṃ ṅīṣ . svārthe ka . 2 śūlaśabdārthe .

śūlagranthi pu° śūlākāraḥ granthirasya . mālādūrvāyāṃ rājani0

śūlaghātana na° śūlaṃ rogabhedaṃ ghātayati hana--ṇic--lyu . maṇḍūre śabdaca° .

śūlaghna pu° śūlaṃ hanti hana--ka . tumburavṛkṣe ratnamā° .

śūladviṣa pu° 6 ta° . hiṅgau ratnamālā .

śūladhanvan pu° śūlaṃ dhanurāyudhamasya anaṅ samā° . śive śabdaca° .

śūladhara pu° śūlaṃ dhārayati dhāri--ac hrasvaḥ . śive śabdaca° . bhṛ--kvip . śūlabhṛdapyatra .

śūladhārin pu° śūlaṃ dharati dhṛ--ṇini . 1 śive 1 durgāyāṃ strī ṅīp śabdaca° .

śūladhṛṣ pu° śūlena dharṣati daityān dhṛṣa--kvip . 1 śive 2 durgāyāṃ strī . dhṛja--kvin . śūladhṛj tatrārthe .

śūlanāśana na° śūlaṃ nāśayati naśa--ṇic--lyu . sauvarcalavaṇe hemaca° .

śūlapattrī strī śūlamiva pattraṃ yasyāḥ ṅīp . śūlītṛṇe rājani° .

śūlapāṇi pu° śūlaṃ pāṇau yasya . śive śūlahastādayo'pyatra .

śūlaśatru pu° śūlasya rogasya śatruḥ . eraṇḍavṛkṣe śabdaca° .

śūlahantrī strī śūlaṃ rogaṃ hanti hana--tṛc ṅīp . yavānyāṃ rājani° .

śūlahṛt pu° śūlaṃ rogaṃ harati hṛ--kvip . hiṅguli trikā° .

śūlā strī śūlaṃ tadākāro'styasya śūlaṃ svayauvanavikreyatayā'styasyā vā ac . 1 duṣṭabadhārthakīlake 2 veśyāyāñca trikā° .

śūlākṛta tri° śūlena viddhā kṛtaṃ pakvam śūla + ḍāc + kṛkta . lauhādikīlakena viddhā pakve māṃse (kāvāva) amaraḥ

śūlika tri° śūlaṃ pākasādhanatvenāstyasya ṭhan . 1 śūlākṛte śabdaca° 2 śaśake hemaca° 3 śūlayute tri° .

śūlin pu° śūlamastyasya ini . 1 śūlarogayukte 2 śūlāstra dhārake tri° 3 śive pu° 4 śaśake bhāvapra° .

śūlin pu° śūlaṃ tadākāra phalamastyasya inan . bhāṇḍīravṛkṣe śabdaca° .

[Page 5137b]
śūlī strī śūlaṃ pattrākāre astyasya ac gaurā° ṅīṣ . śūlākārapattrayute svanāmakhyāte tṛṇabhede rājani° .

śūlotkhā strī śūlaṃ rogabhedamutkhanati ud + khana--ḍa . sāmarājyāṃ śabdaca° .

śūlya tri° śūle saṃskṛtaṃ yat . śūlākṛte māṃse bhāvapra° kṛtānnaśabde tatpākādi 2183 pṛ° dṛśyam .

śūṣa prasave bhvā° para° saka° seṭ . śūṣati aśūṣīt .

śṛ(sṛ)gāla puṃstrī° asṛjaṃ lāti lā--ka pṛṣo° . (śeyāla) 1 paśau amaraḥ striyāṃ ṅīṣ . 2 daityabhede medi° . 3 vāsudeve 4 niṣṭhure 5 khale ca pu° sārasvatābhidhānam . pṛṣo° . śṛkāla tatrārthe śabdaca° . 6 bhīrau amarārthakoṣaḥ . śṛgālaśabdaśākunaṃ śivārutaśabde dṛśyam .

śṛgālakaṇṭaka pu° śṛgālastaddanta iva kaṇṭako yasya . (śeyālakāṃṭā) kṣupabhede śabca° .

śṛgālakoli pu° śṛgāla iva kaṇṭakitaḥ koliḥ . (śeyākula) kṣupabhede ratnamālā .

śṛgālaghaṇṭī strī śṛgāla iva kaṇṭakinī ghaṇṭī . kokilākṣe kṣupabhede rājani° .

śṛgālajamba strī śṛgālapriyā jamburiva . 1 goḍumbe (gomuka) 2 ghoṇṭāphale medi° .

śṛgālavinnā strī śṛgālairvidyate vida--kta . pṛśniparṇyāṃ rājani° .

śṛgālikā strī śṛgālasya bhāryā ṅīp svārthe ka . 1 śṛgālayoṣiti śṛgālīva ivārthe kan . 2 bhayāt palāyane medi° .

śṛgālī strī śṛgālastatpalāyanaṃ sādṛśyenāstyasya ac ṅīp . 1 palāyane trikā° . 2 kokilākṣe 3 vidāryāṃ rājani0

śṛṅkhala pu° śṛṅgāt prādhānyāt skhalyate'nena pṛṣo° . nigaḍe 2 lauhamaye 3 pādabandhane ca hemaca° . 4 kaṭyābharaṇe amaraḥ 5 puṃskaṭīvastrabandhane medi° . tatrārthe strītvamapi ṭāp .

śṛṅkhalaka puṃstrī° śṛṅkhala iva kāyati kai--ka . 1 uṣṭre rājani° striyāṃ jātitvāt ṅīṣ svārthe ka . 2 śṛṅkhalaśabdārthe .

śṛṅkhalita tri° śṛṅkhalā jātā'sya itac . vaddhanigaḍedhanañjayaḥ

śṛṅkhalī strī śṛṅkhalaḥ tadākāro'styasyāḥ ac gaurā° ṅīṣ . 1 kokilākṣe vṛkṣe 2 puṃskaṭhīvastrabandhane ca rājani° .

śṛṅga na° śṝ--gan pṛṣo° mum hrasvaśca . 1 parvatoparibhāge sātau amaraḥ . 2 prabhutve 3 cihne 4 jalakrīḍārthayantrabhede (picakārī) 5 paśvādīnāṃ viṣāṇe (śiṅā) 6 utkarṣe ca medi° . 7 ūrye 8 tīkṣṇe 9 padme ca śabdara° 10 mahiṣaśṛṅganirmitavādyabhede (śiṅga) 11 kāmodreke sā° da° śṛṅgāraśabde dṛśyam . 12 kūrcaśīrṣakavṛkṣe pu° medi° 13 munibhede pu° .

śṛṅgaka pu° śṛṅgamiva kāyati kai--ka . jīvakavṛkṣe jaṭhā° .

śṛṅgakanda pu° śṛṅgamiva kando'sya . śṛṅgāṭake (pānīphala) rājani° .

śṛṅgaja na° śṛṅge parvatāgre jāyate jana--ḍa . 1 agurucandane ratnamā° . 2 vāṇahetuvṛkṣe pu° saṃkṣiptasā° 3 śṛṅgajātamātre tri0

śṛṅgamūla pu° śṛṅgamiva mūlamasya . śṛṅgāṭake rājani° .

śṛṅgamohin pu° śṛṅgāya kāmodrekāyu mohayati muhaṇic--ṇini . campake rājani° .

śṛṅgalā strī śṛṅgaṃ tadākāraphalaṃ lāti lā--ka . ajaśṛṅgyāṃ (gāḍaraśiṅā) śabdaca° .

śṛṅgavat pu° śṛṅgaṃ prāśastyenāstyasya matup masya vaḥ . 1 sīmāparvatabhede tanmānādibhāga° 15 . 16 a° uktaṃ yathā uttarottareṇelāvṛtaṃ nīlaḥ śvetaḥ śṛṅgavān iti trayoramyakahiraṇmayakurūṇāṃ varṣāṇāṃ māryādāgirayaḥ prānāyatā ubhayataḥ kṣārodāvadhayaḥ dvisahasvayojanapṛthava ekaikaśaḥ pūrvasmāt pūrbasyāduttarottaraṃ daśāṃśādhikāṃśenā dairghye eva hrasvanti . 2 śṛṅgayute tri° .

śṛṅgavera na° śṛṅgamiva veramavayavo yasya . 1 ārdrake amaraḥ . 2 śuṇṭhyāṃ 3 rāmamitraguhakacaṇḍālapure ca . svārthe ka . ārdrake hemaca° .

śṛṅgaverābhamūlaka pu° śṛṅgavereṇa tulyaṃ mūlasasya kap . erakāvṛkṣe bhāvapra° .

śṛṅgāṭa pu° śṛṅgaṃ prādhānyamaṭati aṭa--aṇ . 1 uttarastha parvatabhede 2 catuṣpathe 3 jalakaṇṭakivṛkṣe ca 4 tatphale na° . śṛṅgāṭakaṃ himaṃ svādu guru vṛvyaṃ kaṣāyakam . grāhi śukrānilaśleṣmapradaṃ pittāsradāhanam bhāvapra° . svārthe ka . tatra, catuṣpathe alaṅkārokte bandhabhedarūpe śabdālaṅkāre ca . sa ca parvataḥ kāmākhyādeśasthaḥ yathoktaṃ kālikāpu° 82 a° yathā dvīvavatyāḥ pūrvatastu śṛṅgāṭo nāma parvataḥ . tatra bhargasya devasya liṅgamekaṃ pratiṣṭhitam . sarittu siddhā tristotā dakṣiṇodadhigāminī . śṛṅgāṭakasya satataṃ svatantī grāvṇi pātataḥ . dakṣiṇaṃ sāgaraṃ yāti bhargasya priyakāriṇī . pakvamāṃsabhede tatmākavidhiryathā śuṣkabhāsaṃ tanūkṛtya kartitaṃ sveditaṃ jale . lavaṅgaṃ hiṅgusahita lavaṇārdrakasaṃyutam . elājīrakadhamyākanimbūrasasamanvitam . vṛte sagandhe tadbhraṣṭaṃ pūraṇaṃ procyate budhaiḥ . śṛṅgāṭakaṃ samitayā kṛtaṃ pūraṇapūritam . punaḥ sarpiṣi saṃbhṛṣṭaṃ māṃsaṃ śṛṅgāṭakaṃ vadet . māṃsaṃ śṛṅgāṭakaṃ rucyaṃ vṛṃhaṇaṃ balakṛt guru . vātapittaharaṃ vṛṣyaṃ kapharghna vīryabardhanam bhāvapra° .

śṛṅgāra pu° śṛṅga kāmodrekamṛcchatyanena ṛ--aṇ . 1 rasabhede amaraḥ . 2 lavaṅge 3 sindūre 4 cūrṇe ca medi° . śṛṅgaṃ kāraṇatvena ṛcchati aṇ . 5 kālāguruṇi rājani° 6 ārdrake śabdaca° . śṛṅgaṃ prādhānyamṛcchatyanena aṇ . 7 bhūṣaṇe 8 gajabhūṣaṇe ca . svārthe ka . sindūre puṃsaḥ striyāṃ striyaḥ puṃsi saṃyogaṃ prati yā spṛhā . sā śṛṅgāra iti khyātā ratikrīḍādikāraṇam ityukte 9 strīpuṃsayoranyonyasaṃyogaṃ pratīcchābhede ca rasabhedalakṣaṇādikaṃ sā° da° uktaṃ yathā śṛṅgaṃ hi manmathodbhedastadāgamanahetukaḥ . uttasaprakṛtiprāyo rasaḥ śṛṅgāra iṣyate . paroḍhāṃ varjayitvātra veśyāñcānanurāgiṇīm . ālambanaṃ nāyikāḥ syurdakṣiṇādyāśca nāyakāḥ . candracandanarolambarutādyuddīpanaṃ matam . bhūvikṣepakaṭākṣādiranubhāvaḥ prakīrtitaḥ . tthaktvogryamaraṇālasyajugupsā vyabhicāriṇaḥ . sthāyī bhāvo ratiḥ śyāmavarṇo'yaṃ viṣṇudaivataḥ . śūnyaṃ vāsagṛhamityādi . atra uktasvarūpaḥ patiruktasvarūpā ca bālā ālambanavibhāvau . śūnyaṃ vāsagṛhamuddīpanavibhāvaḥ . cumbanamanubhāvaḥ . lajjāhāsau vyabhicāriṇau . etai° rabhivyaktaḥ sahṛdayaratibhāvaḥ śṛṅgārarūpatāṃ bhajate . tadbhedāvāha . vipralambho'tha sambhoga ityeṣa dvividho mataḥ . tatra vipralambho vipralambhaśabde uktaḥ sambhogastu darśanasparśanādīni niṣevete vilāsinau . yatrānuraktāvanyonyaṃ sambhogo'yamudāhṛtaḥ . ādiśabdādanyonyādharapānacumbanādayaḥ . yathā śūnyaṃ vāsagṛhamityādi . saṃkhyātumaśakyatayā cumbāparirambhaṇādibahubhedāt . ayameka eva dhīraiḥ kathitaḥ sambhogaśṛṅgāraḥ . tatra syādṛtuṣaṭkaṃ candrādityau tathāstamayaḥ . jalakelivanavihāraprāyamadhupānayāminīprabhṛtiḥ . anulepanabhūṣādyā vācyaṃ śuci medhyamanyacca . tathā ca bharataḥ yatkiñcilloke śuci medhyamujjvalaṃ darśanīyaṃ vā tatsarvaṃ śṛṅgāreṇopanīyate upayujyate . kiñca kathitaścaturvidho'sā° vānantaryāttu pūrbarānādeḥ . yaduktam na vinā vi pralambheṇa sambhogaḥ puṣṭimaśnute . kaṣāyite hi vastrādau bhūyānrāgo vivardhate .

śṛṅgārabhūṣaṇa na° śṛṅgāre tadarthaṃ bhūṣaṇam . sindūre hemaca° .

śṛṅgārayoni strī 6 ta° . kāmadeve halā° .

śṛṅgārin pu° śṛṅgāraḥ uddīpyatvenāstāsya ini . 1 pūge tatphalabhakṣaṇe hi kāmodreka iti tasya tathātvam . 2 gaje meṭi° . 3 suveśe tri° . 4 māṇikye pu° rājani° .

śṛṅgika na° śṛṅgaṃ tadākāro'styasya ṭhan . 1 viṣabhede 2 ativiṣāyāṃ strī śabdara0

śṛṅgiṇa pu° śṛṅgaṃ yuddhasādhanatvenāstyasya inan . meṣe hemaca° striyāṃ ṅīṣ .

śṛṅgin pu° śṛṅgapastyasya ini . 1 meṣe 2 kulācalamede śṛṅgavacchabde dṛśyam . 3 parvatamātre 4 munibhede 5 vṛkṣe ca . 6 śṛṅgayukte tri° medi° . 7 dhenvāṃ strī ṅīp . 8 śleṣmaghnīvṛkṣe 9 mallikāyāṃ 10 jyotiṣmatyāṃ ca strī medi° . munibhedaśca śamīkarṣiputraḥ sa hi parikṣitaṃ prati takṣakadaṃśanaśāpamadāt iti viṣṇupu° sthitam .

śṛṅgī strī śṛṅgamastyaḍā ac gaurā° ṅīṣ . 1 madgurasya priyāyām amaraḥ . pṛṣo° hrasvaḥ . śṛṅgirityapi tatrārthe śabdara° . 2 ativiṣāyāṃ 3 vṛṣabhoṣadhau amaraḥ . 4 karkaṭaśṛṅgyām 5 plakṣe 6 viṣe ca° rājani° . 7 bhūpaṇasvarṇe ratnakoṣaḥ madgurasyapiyā śṛṅgī ityamare madgurasī apriyeti nāmadvayam . tena (śiṅī) matsyasyaivedaṃ nāma iti bharataḥ .

śṛṅgīkanaka na° śragi--ki yā° sampra° ṅīp śṛṅgī alaṅkārastadarthaṃ kanakam . bhūṣaṇārthasvarṇe amaraḥ .

śṛ(sṛ)ṇi strī śṝ--sṛ vā ktin tasya niḥ pṛṣo° . aṅkuśe amaraḥ .

śṛta tri° śṛ--kta . 1 pakve amaraḥ 2 kvathite jalādau ca dravyādutthāpitāttoyāt vahninā paritāpitāt . giḥsṛto yo rasaḥ pūtaḥ sa śṛgaḥ samudaḥhṛtaḥ vaidyakokte 3 dravyakvāthaje rase pu° .

śṛdha apānaśabde bhvā° ā° vṛtā° luṅi ḷṭi ḷṅi ca ubha° aka° seṭ ktvāveṭ . śardhate aśṛdhat śatrsyati śardhiṣyate .

śṛdha chedane bhvā° ubha° saka° seṭ ktvā veṭ . śardhati te aśardhīt aśardhiṣṭa .

śṛdha grahaṇe cu° ubha° saka° seṭ . śardhayati te aśaśardhat ta

śṛdhu pu° śṛdha--ku . 1 buddhau biśvaḥ . 2 kutsite 3 apāne saṃstiptamā0

śṝ hiṃsane kryā° pvā° para° seṭ . śṛṇāti aśārīt . śīrṇaḥ .

[Page 5139b]
śekhara pu° śikhi--gatau aran pṛṣo° . 1 śikhāyāṃ 2 mūrdhasthitamālye ca amaraḥ . 3 vandāyāṃ strī śabdara° ṅīp . 4 gītāṅge dhruvabhede pu° tallakṣaṇaṃ yathā dvādaśākṣarapādaḥ syāt sa cālpaśubhakṛt prabhoḥ . hāsake ca rase vīre gīyate śekharo dhruvaḥ . laghurgururbhavedyattra sa bhavellaghuśekharaḥ saṃgītadā° .

śepa pu° śī--pan . 1 śephe śiśne śabdaca° . 2 śayanakartari tri° .

śepāla pu° śepaḥ śayita ivālati ala--ac . śaibāle śabdara0

śepha pu° na° . śī--phan . 1 śiśne amaraḥ 2 śayanakartari tri° . śukrapāte sati śete śī--asi phuk ca śepho'tra na° gaurliṅgaṃ cihnaśephasoḥ amaraḥ . śephasaśephasī śepha śepau śevaśceti pañcaśabdāstatrārthe tatra pṛṣo° sādhuteti bharataḥ .

śephāli(lī) strī śephāḥ śayanaśālinaḥ alayo yatra vā ṅīp . śephālikāyāṃ śabdamā° .

śephālikā strī śerate iti śepāḥ alayo yatra vā kap . (śiuli) puṣpavṛkṣe amaraḥ śephālikā kaṭūṣṇā ca tiktā rūkṣā ca vātahṛt . kaphāṅgasandhivātaghnī śṛtavātādidoṣahṛt rājani° .

śemuṣī strī śī--vic śeḥ mohastaṃ muṣṇāti muṣa--ka . buddhau amaraḥ .

śela gatau cālane ca bhvā° para° saka° seṭ . śelati aśelīt . ṛdit caṅi na hrasvaḥ .

śelu pu° śela--uṇ . bahuvāravṛkṣe amaraḥ .

śeva pu° śukrapāte sati śete śī--an . puṃcihne 2 unnate 3 ahau ca uṇādikoṣaḥ .

śevadhi pu° śeḥ dhanādimohastasya avadhiḥ . padmo'striyāṃ mahāpadmaḥ śaṅkhomakarakacchapau . mukundakundanīlāśca nidhayo nava śevadhi ityukte navapidhe nidhau amaraṭīkā .

śevalu na° śī--vic tathābhūtaḥ san valate bala--ac . śaivāle (śeāṃlā) śabdaca° .

śevāla na° śete vic o--san valate vala--saṃjñāyāṃ kartari ghañ . 1 śaivāle śabdara° . 2 ākāśabhāṃsyāṃ strī rājani° .

śeṣa pu° śiṣa--ac . 1 anante sarparāja sarpabhede 2 baladeve ca medi° . 3 avaśeṣe amaraḥ . 4 gaje 5 upayuktetaravastūni ajayapālaḥ . 6 bhagavato kālasaṃjñamūrtau ekā bhagavato mūrtirjñānarūpā śivāmalā . vāsudevābhidhānā sā guṇātītā suniṣkalā . dvitīyā kālasaṃjñā ca tāmasī śeṣasaṃjñitā . nihanti sakalāṃścānte vaiṣṇavī paramā tanuḥ kūrmapu° 48 a° . śeṣe paṣṭhī pā° sū° uktādanyaḥ śeṣaḥ bhāṣyādayaḥ . paroddeśena pravartamāne 7 maṇībhūte asya lakṣaṇaviṣayādi mīmāṃsāsūtrabhāṣyādau darśitaṃ yathā śeṣaḥ parārthatvāt sū° iha sūtre śeṣasya lakṣaṇam, yena ca hetunā śeṣaḥ ityucyate, tadubhayamākhyāyate . yaḥ marasyopakāre bartate, sa śeṣaḥ ityucyate, yathā, ye parārthāḥ, te vaktāro bhavanti, śeṣabhūtā vayamiha iti . nanu yo'pi pradhānabhūtaḥ so'pi kadācit parārthe vartate, yathā upādhyāyaḥ pradhānabhūtaḥ śiṣyāṇāṃ vidyāvinayādhāne vartate . satyaṃ vartate, yasta atyantaṃ parārthaḥ, taṃ vayaṃ śeṣaḥ iti brūmaḥ, yathā, garbhadāsaḥ karmārtha eva stāmino'naḍvāṃśca krīyate, vakṣyati itya va . nanu garbhadāsasyāpi svāmī saṃviṭaghāno guṇabhāvamāyāt . na iti brūmaḥ, ātmana evāsau saṃvidadhāno guṇabhāvaṃ gacchati, nānturīyakatvāt garbhadāsasyopakaroti, anaḍuho vā, yastvatyanta parārthaḥ, taṃ vayaṃ śeṣaḥ iti brūmaḥ . atha tatra kiṃ vṛttam? . yaistu dravyaṃ cikīrṣyate guṇaḥ tatra pratīyeta iti, tatra apūrvārthatā vyāvartitā, dṛṣṭaprayojanānāmā khyātānām . iha tu sarveṣāmeva śeṣāṇāṃ lakṣaṇamucyate śava° bhā° . tasya lakṣyāṇi tatrāha dravyaguṇasaṃskāreṣu vādariḥ sū° vādarirācāryaḥ atra dravyaguṇasaṃskāreṣveva śeṣaśabdaḥ iti mene, na yāgaphalapuruṣeṣu! dravyaṃ kriyārthaṃ, yadi prayojanavatī kriyā, vyaktaṃ sā dravyeṇa nirvartayitavyā, tasyā niṃrvṛttirdravyādṛte na bhavati iti tannirvṛttaye dravyameṣitavyaṃ bhavati, tasmāt kriyārthaṃ dravyam . guṇaḥ śaknoti viśiṣṭaṃ dravyaṃ coditaṃ lakṣayitum, lakṣitena ca tena prayojanam, viśiṣṭasya kriyāsādhanatvāt, tasmāt so'pi dravyadvāreṇa kriyāyā upakaroti iti kriyārtha eva . saṃskāro nāma sa bhavati, yasmin jāte padārtho mavati yogyaḥ kasyacit arthasya, tenāpi kriyāyāṃ kartavyāyāṃ prayojanam iti so'pi parārthaḥ . tasmāt dravyaguṇasaṃskārāḥ parārthatvāt śeṣabhūtāḥ . na tu yāgaphalapuruṣāḥ . yāgaḥ tāvat kartavyaḥ puruṣasya, na hi, tasmin nirvartite kiñcit aparamasti kartavyam . sa hi puruṣārthaḥ, yadanyat dravyādi, tat tadarthaṃ tasya śeṣabhūtam, sa tu na kiñcidabhinirvartayitum kriyate . phalamapi na tena kriyate, tasmita tu kṛte svayameva tat bhavati . tasmin kṛte phalamasya bhavati pṛtyetāvat gamyate, nāsti śabdo yāgena kriyate phalamiti . tasmāt yāgo na śeṣabhūtaḥ kasyacit arthasya . phalamapi na puruṣa pratyupadiśyate, yaḥ svargaṃ kāmayate, sa yāgaṃ kuryādityetāvat śabdenīpadiśyate, nātmanaḥ parasya vā iti, svargaṃ pratīcchāmātreṇa svarbhakāmaḥ iti bhavati, tasmāt puruṣaṃ prati guṇabhāvena na śrūyate svargaḥ, tasmāt so'pi na śeṣabhūtaḥ . na cet phalayāgau guṇabhāvena codyete, kasya puruṣaḥ pradhānabhūtī bhavati? pratyakṣaścāsya dravyatvāt karma prati guṇabhabhāvaḥ . tasmāt dravyaguṇasaṃskāreṣveṣa śeṣabhāvaṃ vādarirmene śaba° bhā° . karmāṇyapi jaiminiḥ, phalārthatvāt sū° jaiministu svalvāścāryaḥ karmāṇyapi śeṣabhūtāni manyate a, na vādaririvāvadhāraṇāmanumene, sa hi dadarśa, yāgaḥ kartavyatayā codyate, phalakāmasya tu tatsādhanopāvatvena iti . evaṃ śruto'rthaḥ parigṛhīto bhaviṣyati, arthavāṃścopadeśaḥ . etabhevārthaṃ ṣaṣṭhe'dhyāye sūtraireva sādhayiṣyati . iha tu tatsiddhenaiva phalārthatvena śeṣabhāvaṃ yāgasyāpādayati sma . tasmāt anavadhāraṇā dravyaguṇasaṃskārāḥ śeṣabhūtāḥ yāgo'pi śeṣabhūtaḥ phalamprati bhā° . phalaṃ ca puruṣārthatvāt sū° . phalamapi puruṣaṃ pratyupadiśyate, yaḥ, svargo me bhavet ityevaṃ kāmayate, tasya yāgaḥ na yaḥ svargaḥ, sa ātmānaṃ labheta iti . ātmanepadaprayogāt, kartrabhiprāye etat bhavati, kriyāphalamanubhavet kathaṃ puruṣaḥ? iti yāgaḥ prayujyate . tasmāt phalaṃ puruṣārthaṃ yāgāt śrūyate nātmanirvṛttyartham . tasmāt śeṣabhūtam iti bhā° . puruṣaśca karmārthatvāt sṛ° . puruṣo'pyaudambarīsambhānādiṣu guṇabhūtaḥ śrūyate . tasmāt anavadhāraṇā eṣā, dravyaguṇasaṃskāreṣu śeṣatvaṃ vārdarirmene iti . atha idānīmatrānuśayavān vṛttikāraḥ pariniścikāya, dravyaguṇasaṃskāreṣveva niyato yajimprati śeṣabhāvaḥ, āpekṣika itareṣām . yāgasya dravyamprati pradhānabhāvaḥ, phalamprati guṇabhāvaḥ, phalasya yāgamprati prādhānyam, puruṣamprati guṇatā, puruṣasya phalamprati pradhānatā, audumbarīsammānādi prati guṇatvam tasmāt sammatā avaghāraṇā, dravyaguṇasaṃskārā yāgamprati niyamatā guṇabhūtā eva bhā0
     kasyacit śeṣarakṣaṇaniṣedho yathā ṛṇaśeṣaṃ cāgniśeṣaṃ śatruśeṣaṃ tathaiva ca . punaḥpunaḥ pravardhante tasmāt śeṣaṃ na kārayet garuḍapu° prasādānnijanirmālyadāne śeṣeti kīrtitā viśvokte khāminā prasādadatte 8 mālye strī tatheti śeṣāmiva bharturājñām kumāraḥ .

[Page 5141a]
śeṣarātri strī° śeṣaṃ rātreḥ ekadeśisa° . rātriśeṣe śabdaca0

śeṣaśayana pu° śeṣaḥ anantaḥ śayanamasya . nārāyaṇe tacchayana° prakārakālādi kālikāpu° 27 a° uktaṃ yathā anantastatra gatvā tu yatra kṣīrodasāgaraḥ . tatra svayaṃ striyā yuktaṃ suṣupsantaṃ janārdanam . tasyopadhānamakaro dananto dakṣiṇāṃ phaṇām . uttarāṃ pādayoścakre upadhānaṃ mahābalaḥ . tālavṛntaṃ tadā cakre sa śeṣaḥ paścimāṃ phaṇām . svayantu vījayāmāsa śeṣarūpī janārdanam . śaṅkhaṃ cakraṃ nandakādimiṣudhī dve mahābalaḥ . aiśānyā phaṇayā cātha sa dadhre garuḍaṃ tadā . gadāṃ padmañca śārṅgaṃ ca tathaiva vividhāyudham . yāni cānyāni tasyāsannāgvyeyyā phaṇayā dadhau . evaṃ kṛtvā svakaṃ kāyaṃ śayanīyaṃ tadā hareḥ . bhūtabhavyajagannāthaṃ parāparagatiṃ harim . dadhāra śirasātantaḥ svayameva svakāṃ tanum . evaṃ brahmadinasyaiva prasāṇena niśāṃ hariḥ . sandhyāṃ ca samadhiprāpya śete nārāyaṇo'vyayaḥ . manunā śarvarī nasya tāvato ityuktam . yadā sa devojāgarti tadedaṃ ceṣṭhata jagata . yadā svapiti śāntātmā tadā sarvaṃ praṇaśyati ityuktaṃ tena pralayakāle eva tasya śayanam .

śaikṣa pu° śikṣāṃ tannāmagranthamaghīte yetti vā aṇ . 1 śikṣāgranthādhyāyini 2 tadvettari ca . vun . śikṣako'pyatra .

śaikharika pu° śikhare prācīrādyagre bhavaḥ ṭhak . apāmārge amaraḥ .

śaikhareya pu° śikhare bhavaḥ ḍhak . apāmārge ratnakoṣaḥ .

śaitya na° śītasya bhāvaḥ ṣyañ . śītalatve .

śaithilya na° śithilasya bhāvaḥ ṣyañ . adṛḍhe saṃyogabhede .

śaineya pu° śinergotrāpatyam ḍhak . sātyakināmni yādave .

śairīya pu° śirā + chaṇ . nīlajhiṇṭhyāṃ ratnamā° . ḍhakañ śaireyaka tatrārthe .

śaila na° śilāyāṃ bhavaḥ aṇ . 1 śaileye gandhadravyabhede . 2 tārkṣyaśaile medi° . 3 śilājatuni ca rājani° . śilāḥ santyasya prajñā° aṇ . 4 parvate pu° amaraḥ .

śailagandha na° śailasya śailajasyeva gandho'sya . śāvaracandane rājani° .

śailaja na° śaile parvate jāyate jana--ḍa . 1 svanāmakhyāte gandhadravyamede ratnamā° . 2 gajapippalyāṃ 3 saiṃhalyāṃ 4 durgāyāñca strī rājani° .

śailadhanvan pu° śailaṃ giritulyaṃ dhanurasya anaṅsa° . mahādeve trikā° .

śailadhara pu° śailaṃ gāvardhanaṃ dharati dhṛ--ac . śrīkṛṣṇe vanañjayaḥ .

[Page 5141b]
śailapattra pu° śailamiva sugandhi pattramasya . bilvavṛkṣe rājani0

śailabhitti pu° śalaṃ bhinatti mida--ktic . ṭaṅke pāṣāṇadāraṇāstre jaṭā° .

śailarāja pu° śailānāṃ nagānāṃ rājā ṭac samā° . himācale śailādhirājādayo'pyatra .

śailarājasutā strī 6 ta° . haimavatyāṃ pārvatyāṃ jātā śai lendragṛhe sā śailarājasutā tataḥ devīpu° 45 a° .

śailavīja pu° śilāṃ tatparyantaṃ dūraṃ dhāvati aṇ śailaṃ vīja yasya . bhallātake rājani° .

śailaśivira na° śailānāṃ nagānāṃ śiviramiva . samudre trikā° .

śailasāra na° pu° na° śailasya sāra iva . śilājatuni rājani0

śailasutā strī 6 ta° . 1 pārvatyām 2 gaṅgāyāṃ ca .

śailāgra na° śailasyāgram . parvataśṛṅge trikā° .

śailāja na° śilāyāṃ jāyate jana--ḍa svārthe aṇ . śailaje rājani° .

śailāṭa puṃstrī° śailaṃ parvatamaṭati aṭa--aṇ . 1 siṃhe 2 kirāte ca striyāṃ ṅīṣ . 3 śuklavarṇakāce 4 devale ca pu° medi° .

śailādi pu° śilādasyāpatyam iñ . śivapārśvacare nandini

śailālin pu° ba° va° śilālinā muninā proktaṃ naṭasūtramadhīyate ṇini . śailūṣeṣu naṭeṣu amaraḥ .

śailikya pu° garhitaṃ śīlamastyasya ṭhan śīlikaḥ svārthe ṣyañ . sarvaliṅgini pāṣaṇḍe jaṭā° .

śailī strī° śīlameva svārthe ṣyañ ṅīpi yalopaḥ . 1 cāritre 2 saṅketabhede ca trikā° ācāryāṇāmiyaṃ śailī yatsāmānyenābhidhāya viśeṣeṇa vivṛṇotīti prāñcaḥ .

śailūṣa pu° śilūṣasyāpatyam aṇ . 1 naṭe 2 vilvavṛkṣe amaraḥ 3 dhūrte 4 tāladhārake ca śabdara° .

śailūṣika pu° śailūṣaṃ tadvṛttimanveṣṭā ṭhak . vṛttyanveṣī naṭāvāntu sa tu śailūṣikaḥ smṛtaḥ brahmapu° ukte 1 naṭavṛttyanveṣiṇi naṭapradhāne 2 tatpatnyāṃ strī ṅīṣ naṭīṃ śailūṣikīṃ caiva rajakīṃ veṇujīvinīm . gatvā cāndrāyaṇa kuryāt tathā carmopajīvinīma saṃvartaḥ .

śailendra pu° śailaḥ indra iva . himālaye . 6 ta° . śaileśādayo'pyatra .

śailendrastha pu° śailendre himālaye tiṣṭhati sthā--ka . bhūrjavṛkṣe rājani° .

śaileya na° śilāyāṃ bhavaḥ ḍhak . 1 śailajākhye gandhadravyamede hemaca° . śaileyaṃ śītala hṛdyaṃ kaphapittaharaṃ laghu . kaṇḍūkaṣṭhāśmarīdāhaviṣahṛdgudaraktahṛt bhāvapra° . 2 parvatajātamātre tri° . striyāṃ ṅīṣ . 3 siṃhe 4 bhramare ca puṃstrī° śabdara° striyāṃ ṅīṣ . 5 śilātulye śabdara° . 6 pārvatyāṃ strī ṅīp .

śailodbhavā strī śailaṃ parvatamudbhidya bhavati ud + bhū--ac . 1 kṣudrapāṣāṇabhedini vṛkṣe rājani° 2 pārvatyāñca .

śaiva na° śivamadhikṛtya kṛto granyaḥ aṇ . vedavyāsapraṇīte śivaprabhāvavarṇanātmake 1 mahāpurāṇabhede . śivo devatā'sya aṇ . 2 śivabhakte tri° . tasmedamaṇ . 3 śivasambandhini tri° 4 śaivale na° śabdaca° . śaivañca mahāpurāṇaṃ vāyunā proktatvāt vāyavīyanāmnākhyātam ataeva aṣṭādaśa purāṇāni purāṇajñāḥ pracakṣate . brāhma pādmaṃ vaiṣṇavañca śaivaṃ bhāgavataṃ tathā hemā° vra° viṣṇupu° śaivaṃ yadvāyunā proktam tatraiva kālikāpu° uktam . hemā° dā° matsyapurāṇe tu caturthaṃ vāyavīyatvena paṭhitvā śvetakalpaprasaṅgena dharmān vāyurihābravīt . tatra yadvāyavīyaṃ syādrudramāhātmyasaṃyutam . caturviṃśatimāhasraṃ purāṇaṃ tadihocyate . śrāvaṇyāṃ śrāvaṇe māsi guḍadhemusamanvitam . yo dadyāddadhisaṃyuktaṃ brāhmaṇāya kuṭumbine . śivaloke sa gūḍhātmā kalpamekaṃ vasennaraḥ tathā ca śivamāhātmavedakatvācchaivamiti tasya nāmāntaraṃ viṣṇupu° uktam . vāyunā proktatvācca vāyavīyamiti nāmāntaramiti bādhyam . tatpratipādyaviṣayāśca nāradīyapu° uktā yathā śṛṇu vatsa! pravakṣyāmi purāṇaṃ vāyavīyakam . yasmin śrute labheddhāma rudrasya paramātmanaḥ . caturthaviṃśatisāhasraṃ tatpurāṇaṃ prakīrtitam . śvetakalpaprasaṅgena dharmāgaṭatrāha mārutaḥ . tadvāyavīyamuditaṃ bhāgadvayasamācitam tatra pūrvabhāge sargādilakṣaṇaṃ yatra proktaṃ vipra! savistaram . manvantareṣu vaṃśāśca rājñāṃ ye tatra kīrtitāḥ . gayāsurasya hananaṃ vistarāt yatra kīrtitam . māsānāṃ cātra māhātmyaṃ pāthasyoktaṃ phalādhikam . dānadharmā rājadharmā tristareṇoditāstathā . bhūpātālakakubvyomacāriṇāṃ tatra nirṇayaḥ . vratādīnāṃ ca pūrvyo'yaṃ vibhāgaḥ samudāhṛtaḥ . uttarabhāge uttare tasya bhāge tu narmadātīrthavarṇanam . śivasya saṃhitākhyā vai vistareṇa munīśvara! . yo devaḥ sarvadevānāṃ durvijñeyaḥ sanātanaḥ . sa tu sarvātmanā yasyāstīre tiṣṭhati santatam . idaṃ brahmā hariridaṃ sākākṣedaṃ paro haraḥ . idaṃ brahma nirākāraṃ kaivalyaṃ varmadājanam . ghruvaṃ lokahitārthāya śivena svaśarīrataḥ . śaktiḥ nāpi saridrūpā lekheyamavatāritā . ye vasantyuttare kūle rudrasyānucarā hi te . vasanti yāmyatīre, ye lokaṃ te yānti vaiṣṇavam . oṅkāreśvaramārabhya yāvat paścimasāgaram . saṅgamāḥ pañca ca triṃśannadīnāṃ pāpanāśanāḥ . daśaikamuttare tīre trayoviṃśatirdakṣiṇe . pañcatriṃśattamaḥ proktorebāsāgarasaṅgamaḥ . saṅgamaiḥ sahitānyevaṃ revātīra dvaye'pi ca . catuḥśatāni tīrthāni prasiddhāti ca santi hi . paṃṣṭitīrthasahasrāṇi ṣaṣṭikoṭyo munīśvara! . santi cānyāni revāyāstīrayugme pade pade . saṃhiteyaṃ mahā puṇyā śivasya paramātmanaḥ . narmadācaritaṃ yatra vāyunā parikīrtitam . likhitvedaṃ purāṇantu guḍadhenusamanvitam . śrāvaṇyāṃ yo dadet bhaktyā brāhmaṇāya kuṭumbine . rudraloke vaset so'pi yāvadindrāścaturdaśa . yaḥ śrāvayedvā śṛṇuyāt vāyavīyamidaṃ naraḥ . niyamena haviṣyāsī sa rudro nātra saṃśayaḥ . 5 vasuke 6 dhastūre pu° rājani° 7 ācārabhede pu° aṣṭāṅgayogasaṃyukto yajeddevīṃ vidhānataḥ . yāvad dhyānaṃ samādhiñca tāvat śaivaṃ pracakṣate ca vārabhedatantram . tadupāsakabhedāśca śivaliṅgaśabde vāmanapu° uktā dṛśyāḥ .

śaivala na° śī--valañ . 1 padmakāṣṭhe 2 śaibāle ca pu° medi° . vahato bahuśaivalakṣmatām naiṣadham

śaivalinī strī śaivalāni santyasyāḥ ini . nadyām amaraḥ

śaivāla na° śī--bālañ . (śeoyālā) jalajāte pūdārthabhede amaraḥ . asya pṛṣo° dantyāditvamapi saivālakāṅkuralatāmadhunā bibhatti iti śleṣāt .

śaivya pu° śivergātrāpavyam ñya . 1 śivigotraje rājabhede śaivyaśca narapuṅgavaḥ iti gītā . śivito'dhigataḥ ñya . 2 ghoṭakamātre 3 śrīkṛṣṇasya ghoṭake ca trikā° .

śaiśava na° śiśorbhāvaḥ aṇ . śiśukāle avasthābhede amaraḥ

śaiśira puṃstrī° śiśira priyatvenāstyasya aṇ . 1 śyāmaca° ṭake rājani° striyāṃ ṅīṣ . śiśire bhavaḥ ṛtvaṇ . 2 śiśirajāte tri° . svārthe aṇ . 3 śiśire na° . tapastapasyau śaiśirāvṛtuḥ śrutiḥ .

śaiṣyopāyikā strī śiṣyopādhyāyayoḥ karma vuñ . śiṣyādhyāpanāyāṃ si° kau° .

śo tīkṣṇīkaraṇe di° pa° saka° aniṭ . śyati aśāt aśāsīt .

śoka pu° śuca--ghañ . iṣṭaviyogajāte duḥkhānuguṇe cittavṛttibhede amaraḥ . lyuṭ śocanamapyatra na° .

śokanāśa pu° śokaṃ nāśayati naśa--ṇic--aṇ . 1 aśokavṛkṣe rājagi° . gaśa--bhāve ṣañ 6 ta° 2 śokadhva se .

[Page 5143a]
śokahārī strī śokaṃ harati hṛ--aṇ ṅīp . vanavarvarikāyāṃ rājani° .

śokāri pu° 6 ta° . kadambavṛkṣe śabdaca° .

śociṣkeśa pu° śociḥ keśaiva yasya . 1 vahnau 2 citrakavṛkṣe ca amaraḥ .

śocis na° śuca--isi . 1 prabhāyāṃ 2 rociṣi ca amaraḥ .

śocya tri° śuca--ṇyat . 1 kṣudre 2 avare śabdaca° 3 anukampanīye ca . svārthe ka . tatraiva .

śoṭīrya na° śuṭīrasya bhāvaḥ yat . vīrye śabdaca° . śauṭīrya ityeva pāṭhaḥ sādhuḥ .

śoṭha tri° śuṭha--ālasye sphoṭane vā ac . 1 mūrkhe 2 alase medi° . 3 dhūrte 4 mīce 5 pāsvavate puṃstrī° śabdaca° . striyāṃ ṅīṣ .

śoṇa gato saka° varṇe aka° bhvā° para° seṭ . śoṇati aśīṇīt ṛdit caṅi na hrasvaḥ .

śoṇa na° śoṇa--ac . 1 sindūre 2 rudhire ca rājani° . 3 raktekṣau 4 śoṇākabhede rājani° . 5 maṅgale grahe 6 agnau 7 citrake 8 nadabhede sa ca amarakaṇṭakadeśagataḥ pāṭaliputrasannikṛṣṭe gaṅkāyāṃ militaḥ . 9 raktavarṇe pu° 10 tadvati tri° medi° . 11 samudrabhede dharaṇiḥ .

śoṇaka pu° śoṇaiva kāyati kai--ka . śoṇākavṛkṣe amaraḥ .

śoṇajhiṇṭikā strī karma° . 1 śoṇajhiṇṭyāṃ 2 raktasaireye rājani° .

śoṇajhiṇṭī strī śoṇā jhiṇṭīva . 1 kuruvake 2 kaṇṭaki nyāñca rājani° .

śoṇapattra pu° śoṇaṃ pattramasya . 1 raktapunarnavāyāṃ rājani° . 2 raktapattrayute tri° .

śoṇapuṣpaka pu° śoṇaṃ puṣpamasya kap . 1 kopidāre rājani° 2 raktakusuyānvite tri° .

śoṇapuṣpī strī śoṇaṃ puṣpamasyāḥ ṅīp . sindūrapuṣpyāṃ rājani0

śoṇaratna na° karma° . padmarāgamaṇī amaraḥ .

śoṇāka na° śoṇaṃ raktavarṇabhakati aṇ . (śoṇā) kṣupabhede . śabdamā° .

śoṇita na° śoṇa--itac . 1 rudhire tadvadvarṇe 2 raktavarṇe pu° 3 tadvati tri° amaraḥ . 4 kuṅkume na° rājani° .

śoṇitacandana na° śoṇitaṃ rudhiramiva candanam . raktacandane rājani° .

śoṇitapura na° śoṇitamiva raktaṃ puram . vāṇāsuranagare trikā° .

śoṇopala pu° karma° . māṇikye ṣaṇau rājani° .

śotha pu° śu--than . hastapādādeḥ sphītatākārake rogabhede tasya lakṣaṇādikaṃ bhāvapra° uktaṃ yathā atha śothādhikāraḥ . tatra śothasya viprakṛṣṭaṃ nidānamāha śuddhyāmayābhaktakṛśābalānāṃ kṣārāmlatīkṣṇīṣṇa gurupasevanāt . dadhyāmamṛcchākavirodhipiṣṭagaropasūṣṭānnaniṣevaṇācca . arśāṃsyaceṣṭā vapuṣohyaśuddhirmarmābhidhātī viṣamā prasūtiḥ . mithyopacāraḥ pratikarmaṇāñca nijasya hetuḥ śvayathoḥ pradiṣṭaḥ . śuddhirvamanavikārekādiḥ . āmayāḥ pāṇḍurogādayaḥ . abhaktam agojanam . āmaḥ apakvo bhuktasya rasaḥ . piṣṭagaropasṛṣṭānnam piṃṣṭo yo garaḥ saṃyogajaṃ viṣaṃ tena saṃsṛṣṭamannam . vapuṣohyaśuddhiḥ śodhanārhasya vapuṣo'śodhanam . marmopadhātaḥ dīpakṛta eva jñeyaḥ . vāhyahetukṛtastu marmopaghāta āgantujaśotha hetureva . viṣamā prasūtiḥ āmagarbhapatanādikā . pratikarmaṇāṃ vamanādipañcakarmaṇām niyyopacāraḥ asamyakkaraṇam . śvayathoḥ śothasya nijasya ātmīṣasya sannikṛṣṭasya heturghātātmakasyoktaḥ . atha śothavya saṃprāptipūrvakaṃ sāmānyaṃ lakṣaṇamāha raktapittakaphān vāyurduṣṭo duṣṭān bahiḥsirāḥ . nītvā ruddhamatistairhi kuryāttvagmāṃsa saṃśrayam . utsedhaṃ saṃhataṃ śothaṃ tamāhurnicayādataḥ . sagauravaṃ syādanavasthitatvaṃ sotsedhamuṣmāpya sirātanutvam . salomaharṣañca vivarṇatā ca sāmānyaliṅgaṃ śvayathoḥ pradiṣṭam . utsedhaṃ unnatatvam . kiṃviśiṣṭamutmedhaataḥ pūrvoktāt nicayāt raktapittakaphavātānāṃ samudāyāt saṃhatam ghanam . tamutsedhaṃ śothamāhurityavayaḥ . tasya śothasya kiṃ syādityākāṅkṣa yācāha . anavasthitatvaṃ syāt aniṣatā sthitiḥ svādityarśaḥ cikitsāvyatirekeṇāpi nivṛtteḥ . taccānavasthivatyaṃ sagauravaṃ syādgauravamapyanavasthitaṃ syāt . atha ca sotmegha syāt . unnatatvamapyanavasthitaṃ svādivyarthaḥ . vātikaṃ śoyamāha carastanutvakparuṣo'ruṇo'sinaḥ praluptiḍarṣārtiyuto nimittataḥ . praśāmyati pronnamati prapīḍigo divā valī syātśvayathuḥ samoraṇāt . caraḥ lajārī . pranuptiḥ sparśājñatā! harpo'tra (phini phinī) romāñco vā . ārtiḥ pīḍā etadyutaḥ divā balī vikṛtiviṣama samaprāyārabvatvād . cataeboktam slehoṣṇavamanādyairyaḥ praśāṣyeta sa vātikaḥ . yasāpyarupavaṇaḥ syāmnāpo naktaṃ praśāmyati . atha paidhikamāha svaduḥ sagandho'sitapītarāgavān bhramajvarasvedaṭaṣāmadānvitaḥ . ya uṣyate sparśasaho'kṣirāgamān sa vittaśotho bhṛṇṭāhapākatān . uṣyate santapyate . bhṛśadāhabhākavān bhṛśaṃ pākastadyuktaḥ . ślaiṣmikamāha puruḥ sthiraḥ pāṇḍurarocakānvitaḥ prasekanidrāvamivahnimāndyakṛs . sakṛcchrajanmapraśamo nipīḍito nacānnamiḍrātrivalī kakātmakaḥ . dvandvajamāha nidānākṛtisaṃsargāt jñeyaḥ śotho dvidoṣajaḥ . sānnipātikamāha sarvākṛtiḥ sannipātācchāthovyāmiśralakṣaṇaḥ . vyāmiśralakṣaṇa ityukteḥ sarvākṛtiriti uktavātajādiśothasakalasakṣaṇaniyamārtham . athābhidhātajamāha abhighātena śastrādicchedabhedakṣatādimiḥ . hiṣānilodadhyanilairmallātakapikacchajaiḥ . rasai śūkaiśca saṃsparśācchayathuḥ syādvisarpavān . bhṛśoṣma lohitābhāsa prāyaśaḥ pittalakṣaṇaḥ . chedaḥ snaḍgādinā bhedaḥ pāṣāṇādinā . kṣataṃ śarādibā nāḍīvraṇādi ca . ādiśabdena laguḍaprahārādi gṛhyate . bhallātajaiḥ rasaiḥ kapikacchujaiḥ śūkaiḥ visarpavān prasaraṇaśālaḥ pittalakṣaṇaḥ paittikaśothalakṣaṇaḥ . atha viṣajamāha viṣajaḥ saviṣaprāṇiparisarpaṇamūtraṇāt . daṃṣṭrādanta nakhādhātādaviṣaprāṇināmapi . viṇmūtraśukropahatamalavadvastusaṅkarāt . viṣavṛkṣānilasparśādgarayogāvadhūnanāt . mṛduścalo'valambī ca śīghro bahurujākaraḥ . parisarpaṇāt śarīropari sañcaraṇāt . daṃṣṭrā dviguṇīkṛtā dantābaliḥ . (coha) iti loke . danvāḥ āsye bhabāḥ . aviṣaprāṇināmapītyanena daṃṣṭrādantabakhānāṃ svabhāvādeva saviṣatvaṃ kintu sarṣādiviṣaṃ mārakaṃ bhavati aviṣaprāṇināṃ daṣṭrādiviṣaṃ śothavyathādikaraṃ bhavatīti viśeṣaḥ . viṇmutretyādi . viḍādyupahataṃ malinañca yadvastu tathā saṅkaraḥ sanmārjanībhiḥ kṣipto dhūlyādiḥ teṣāṃ samparkāt . garayogāvadhūnanāt garaḥ saṃyogajaṃ viṣaṃ tasya yogā yasya tena vastunā'vadhūnanāt . avalambī lambamānaḥ . ayamapyāgantujastathāpi sāmānyā gantujaśothacikitsāto'sya viśiṣṭacikitsābhidhānāya pṛthak paṭhitaḥ . yatra sthitā doṣā yatra śothaṃ kurvanti tadāha doṣāḥ śvayathumūrdhvaṃ hi kurvantyāmāśaye sthitāḥ . pittāśayasthā madhye tu varcaḥsthānagatāstvadhaḥ . kṛtsnaṃ dehṛmanughrāpya kuryuḥ sarvasaraṃ tathā . ūrdham uraḥprabhṛtyūrdham . madhye uraḥpakkāśayamadhye . adhaḥ pakkāśayādadhaḥ . upadravānāha chardiśvāso'rucistṛṣṇā jyaro'tīsāra eva ca . sampāka āmaṭaurbalyaṃ śotha ete uvadravāḥ . tatra śothāmādhyatvamāha śvāsaḥ pipāsā chadiśca daurbalya jvara eva ca . yasya cānne rucirjñāsti śāthinantu vivarjayet . svārthe ka . tatrārthe śabdaca° .

[Page 5144b]
śothaghnī strī śothaṃ hanti hana--ṭak ṅīp . 1 punarnavayām amaraḥ . 2 śālaparṇyāñca rājani° . 3 śothanāśake auṣadhamātre tri° .

śothaji(ha)t pu° śothaṃ jayati harati vā ñi--hṛ--vā kip . bhallātake ratnamā° .

śothajihma pu° śothe jihmaḥ viparotācaraṇaśālī . punarnavāyāṃ trikā° .

śodhana na° śudha--ṇic--lyuṭ . 1 śauce 2 viṣṭhāyāṃ śabdaca° . 3 kāsīse rājani° . 4 malādervirecane 5 doṣavivāraṇe 6 ṛṇādiniryātaye ca . śudha--ṇic--lyu . 7 ninyūke pu° rājani° . 8 śuddhikārake tri° . śudhyatyanayā karaṇe lyuṭ ṅīp . 9 sammārjanyām strī amaraḥ . 10 tāmbūlavallyāṃ 11 nīlyāñca strī ṅīp . 12 vihitāvihitamāsādivicāraṇe na° sūryagrahaṇakālena samāno nāsti kaścana . tatra yadyat kṛtaṃ sarvamabantaphaladambhavet . na māsatithivārādiśodhanaṃ sūryaparvaṇi mala° ta° . doṣanivāraṇañca dhātuviśeṣasya dravyāntareṇa saṃyojanam pattalokṛtapattrāṇi hemno vahnau pratāpayet . niṣiñceta taptataptāni rtale takre ca kāñjike . gobhūtre ca kuna tthānāṃ kaṣāye tu tridhā tridhā . evaṃ hemna pareṣaḥñca dhātūnāṃ śodhanaṃ bhavet ityādipakāreṇa dhātvādīnāṃ doṣanivāraṇam . 13 vraṇādeḥ kledapūyādyapasāraṇe ca vraṇasya tvavithuddhasya kvāthaḥ śuddhikaraḥ smṛtaḥ . paṭolanimbapattrasya sarvatraiva prayujyate . vātike daśamūlānāṃ kṣīriṇāṃ paittike vraṇe . āragbadhādeḥ kaphaje kaṣayāḥ śodhanaṃ matam . 14 pāṇḍulekhyāderdoṣanivāraṇe bhāṣāśabde dṛśyam . 15 bhājyāṅgāt bhājakasya haraṇe .

śodhanīvīja na° 6 ta° . jayapāle rājani° .

śodhita tri° śudha--cic--kta malādyapasāraṇena 1 kṛtasaṃskāre 2 mārjite amaraḥ .

śopha pu° śu--phan . śothe amaraḥ . śothaśabde dṛśyam .

śophaghnī strī śophaṃ hanti hana--ṭak ṅīp . 1 śālaparṇyāṃ 2 raktapunarnavāyāñca rājani° .

śophanāśana pu° śopha nāśayati naśa--ṇic--lyu . nīlavṛkṣe rājani° .

śophahṛta pu° śophaṃ harati hṛ--kvip . bhallātake bhāvapra° .

śobhana na° śobhate śubha--lya . 1 padme śabdamā° . viṣkambhādiṣu 2 pañcame yoge pu° jyo° ta° . 3 śobhāyukte tri° . 4 sundare tri° 5 grahe pu° dharaṇi .

śobhanaka pu° śobhanāya kāyati ka--ka . śobhāñjanavṛkṣe śabdaca0

[Page 5145a]
śobhanā strī śobhayati lepanāt śubha--ṇic--lyu . 1 haridrāyāṃ 2 gorocanāyāñca rājani° .

śobhā strī śubha--a . 1 dīptau sā śobhā rūpabhogādyairyat syādaṅgavimūṣaṇam . śobhaiva sāntirākhyātā manmathāpyāyanojjvalā ujjvalamaṇyuktārthe ca 3 gopībhede brahmavai° pra° 9 a° . 4 haridrāyāṃ 5 gorocanāyāṃ rājani° .

śobhāñjana pu° śobhāyai ajyate anja--lyuṭ . (śajanā) vṛkṣe amaraḥ tadvījaṃ śvetamaricaṃ madhuśigruḥ sa lohitaḥ . śigruḥ kaṭuḥ kaṭuḥ pāke tīkṣṇoṣṇo madhuro laghuḥ . dīpano roścano rūkṣaḥ kṣavastikto vidāhakṛt . saṃgrāhyaśukralo hṛtyaḥ pittaraktapakopaṇaḥ . cakṣuṣyaḥ kaphavātaghno vidradhi śvapayakramīn . medo'pacīviṣaplīhamulmagaṇḍavraṇān haret . śvetaḥ proktaguṇo jñeyo viśeṣāt dāhakṛt bhavet . plīhānaṃ vidradhiṃ hanti graṇaghnaḥ pittaraktakṛt . raktaśigruḥ proktaguṇo viśeṣādvipanaḥ saraḥ . śigruvalkalapattrāṇāṃ svarasaḥ paramārtihṛt . cakṣuṣyaṃ śigrujaṃ vījaṃ tīkṣṇoṣṇaṃ viṣanāśanam . suvṛṣyaṃ kaphavātaghnaṃ tannasyaṃ tu śirortinut . śigruśākaṃ himaṃ svādu cakṣuṣyaṃ vātapittahṛt . vṛṃhaṇaṃ śrukrakṛt snindhaṃ rucyaṃ gadakramipraṇut . śigroḥ puṣpantu kaṭukaṃ snigdhoṣṇaṃ snāyuśothanut . chamihṛt kaphavātaghnaṃ vidradhiplīhagulmajit . śomāñjanaphalaṃ svādu kaṣāyaṃ kaphapikṣanut . śūlakuṣṭhakṣayaśvāsa gulmahṛt dīpanaṃ param bhāvapra° . adhikaṃ śigruśabde dṛśyam .

śolī strī śūla--ac pṛṣo° ṅīṣ . vanaharidrāyāṃ rājani0

śoṣa pu° śuṣa--ghañ . 1 vātādinā rasādyapahāreṇa kaṭhinatākaraṇe . śoghayati śuṣa--ṇic--ac . 2 yakṣmaroge medi° .

śoṣaṇa na° puṣa--lyuṭ . 1 coṣaṇena rasākarṣaṇe hemaca° . 2 śoṣaśabdārthe ca śoṣayati śuṣa--ṇicu--lyu . unmādanaḥ śoṣaṇaśca tāpanaṃ stambhanastathāṃ . māraṇaśceti vijñeyāḥ kāmasya pañca sāyakāḥ ityukte 3 smaraśarabhede jaṭā° . 4 śoṇākavṛkṣe bhāvapra° . 5 śuṇṭhyāṃ rājani° .

śoṣasambhava na° sambhavatyasmāt sam + bhū--ap 6 ta° . pippalīmala rājani° .

śoṣāpahā strī śoṣamapahanti apa + hana--ḍa . 1 klītanake rājani° . 2 śoṣanāśake tri° .

śauka na° śukāna samūhaḥ aṇ . 1 śukasamudāye amaraḥ . śūko'styatra ṇaḥ . strīṇāṃ 2 karaṇamede rājani° .

śaukara na° śūkarasya varāhasyedam aṇ . 1 śaukarave tīrthabhede varāhapurāṇam . 2 śūkarasambandhini tri° . striyāṃ ṅīp .

śaukaraba na° tīrthabhede paraṃ śaukaravaṃ sthānaṃ sarvasaṃsāramokṣaṇam . yatra saṃsthā ca me devi hyuddhṛtāsi rasātalāt . yatra māgīradhī gaṅgā nama śaukarave sthitā barāhapu° .

śauktikeya na° śuktikāyāṃ bhavam ḍhak . muktāyā rājani0

śaukteya na° śuktau bhavam ḍhak . muktāyāṃ rājani° .

śauklya pu° śukasya bhāvaḥ ṣyañ . śvetatāyāṃ śvetavarṇe .

śauca na° śucerbhāddhaḥ aṇ . 1 śuddhau pavitratāyām abhakṣyaparihāraśca saṃsargaścāpyaninditaiḥ . svadharme ca vyapasthānaṃ śaucamityabhidhīyate iti vṛhaspatyukte 2 dharmaviśeṣe ca sarveṣāmeva śaucānāmarthaśaucaṃ viśiṣyate . yo'thārthairaśuciḥ śaucānna mṛdā bāriṣṇā śuciḥ . malaśaucaṃ manaḥśaucaṃ śaucamindriyanigrahaḥ . sarvabhūtadayā śaucaṃ jalaśaucantu pañcamam . yasya satyañca śaucaṃ ca tasya svargo na durlabhaḥ gāruḍe 110 a° . mṛdādiśaucaprakārastu ā° ta° darśito yathā debalaḥ dharmaviddakṣiṇaṃ hastamavaḥ śautte na yojayet . tathaiva vāmahastena nābherurdhvaṃ na śodhayet . prakṛtisthitireṣā syāt kāraṇādubhayakriyā . kāraṇādrogādeḥ . brahmāṇḍapu° uddhṛtodakamādāya mṛttikāñcaiva vāgyataḥ . udaṅmukho divā kuryāt rātrau ceddakṣiṇāmukhaḥ . sunirṇikte mṛdaṃ dadyāt mṛdante tvapa eva ca . dātavyamudaka tāvad yāvat syāt mṛttikākṣayaḥ . kuryāt śaucamiti śeṣaḥ . sunirṇikte naradvājoktaloṣṭradipramṛṣṭe gude . udakapātrābhāve kareṇa jalāśayādudakagrahaṇamāha ādityapu° ratrimātraṃ jalaṃ tyaktvā kuryāt śaucamanuddhṛte . paścācca śodhayettīrthamanyathā na śucirbhavet . yasmin pradeśe śaucaṃ kartavyaṃ tasmādaratnimātravyavahitaṃ jalaṃ tat sthalameva tīrthaṃ jalasamīpatvāt . viṣṇupu° balmīkamūṣikotkhātāṃ mṛdamantarjalāṃ tathā . śaucāvaśiṣṭāṃ gehācca nādadyāt lepasambhavām . antaḥprāṇyavapannāñca halotkhātāṃ sakardamām . manudakṣau ekā liṅge gude tisro daśa vāmakare tathā . ubhayoḥ sapta dātavyā mṛdaḥ śaddhimabhīpsatā . ubhayoḥ karayoḥ . viṣṇuṃpu° ekāliṅge gude tisro daśa vāmakare tathā . hastadgaye ca saptānyā mṛdaḥ śaucopapādikāḥ . yamaḥ liṅge tvekā gude tisro vāmahaste caturdaśa . tataḥ punarubhābhyāta dātavyāḥ sapta mṛttikāḥ . praiṭhīnasiḥ mṛttikāṃ saṃgṛhya ekā liṅge'pāne pañca ekasmin haste daśa ubhayoḥ sapta ivyādi . etāsāṃ saṃkhyānāṃ dakṣādyuktādhikyaṃ gandhādyanuvṛttimanurudhya vyavastheyam . vāmahaste daśadānānantaraṃ tatpṛṣṭhe ṣaḍdānamāha hārītaḥ daśa madhye ca ṣaṭpṛṣṭhe iti . śaṅdakṣau tisrastu mṛttikā deyāḥ kṛtvā nakhaviśodhanam . tisrastu pādayordeyāḥ śuddhikāmena nityaśaḥ . nakhaśodhanaṃ tṛṇādinā nakhāntarmalaśodhanam, tisra iti hastayoriti śeṣaḥ . pādaprakṣālanaṃ kāṃsye na kartavyamityāha viṣṇudharmottaram darbhairna mārjayet pādau na ca kāṃsyena dhāvayet . dakṣaḥ liṅge tatra samākhyātā triparvī pūryate yayā . ardhaprasṛtimātrā tu prathamā mṛttikā smṛtā . dvitīyā ca tṛtīyā ca tadardhārdhā prakīrtitā . yadā tu uktapramāṇayā mṛdā gandhalepakṣayo na bhavati tadā adhikayāpi kartavyam . gandhalepakṣayakaraṃ śaucaṃ kuryādatantritaḥ iti yājñavalkyāt . gudādatthatra parimāṇamāha yamaḥ mṛttikā tu samudviṣṭā triparvī pūryate yayā . triparvī tarjanīmadhyamānāmi kānāmagratrayam . mūtramātreti smṛtiḥ ekāṃ liṅge mṛdaṃ dadyāt vāmahaste tu mṛtatrayam . ubhayorhastayordve ca mūtraśaucaṃ prakīrtitam . vrahmapurāṇe pādayordve gṛhītvā ca suprakṣālitapāṇimān . dvirācamya tataḥ śuddhaḥ smṛtvā viṣṇuṃ sanātanam . pādayordve ekaikā . idaṃ mūtrotsarge, purīṣotsarge tisṛṇāṃ vidhānāt . dakṣaḥ yathoditaṃ divā śaucaṃ ardhaṃ rātrau vidhīyate . āture tu tadardhaṃ syāttadarsaṃ tu pathi smṛtam . yathoktakaraṇāśaktāvevedaṃ na tu niśādipuraskāreṇaiva vākyasyādṛṣṭārthatāpatteḥ . āpastambaḥ pathi pādastu vijñeya ārtaḥ kuryād yathābalam . etayorvirodha ārtānārtābhyāṃ pariharaṇīyaḥ . dakṣabaudhāyanau deśaṃ kālaṃ tathātmānaṃ dravyaṃ dravyaprayojanam . upapattimavasthāñca jñātvā śaucaṃ prakalpayet . brahmapurāṇe ma yāvadupanīyena dvijaḥ śūdrastadhāṅganā . gandhalepakṣayakaraṃ śaucaṃ teṣāṃ vidhīyate . pramāṇaṃ śaucasaṃkhyā vā na śiṣṭairupadiśyate . yāvat śuddhiṃ ma gramyeta tāvat śaucaṃ samācaret . myūmādhikaṃ na kartaṣyaṃ śīcaṃ śuddhimamīpsatā . prāyaścittaṃ prasajyeta vihitātikrame kṛte . śaucācāravihīnasya samastā nispatvāḥ kiyāḥ . gandhalepakṣaye satyadhikaṃ na kartavyaṃ grājñavalkyavirodhāt . gandhalepākṣaye tvadhikasaṃkhyayāpi yājñavalkyavacanamanupanītādiparaṃ vā . vyāghrapādaḥ śaucantu dvividhaṃ proktaṃ vāhyamabhyantarantathā . mṛjjalābhyāṃ smṛtaṃ bāhyaṃ bhāvaśuddhistathāntaram . gaṅgātoyena kṛtsnena mṛdbhāraiśca nagopamaiḥ . āmṛtyoḥ snātakaścaiva bhāvaduṣṭo na śuddhyati . smṛtiḥ dhāvantañca pramattañca mūtro ccārakṛtantathā . bhuñjānamācamanārhañca nāstikaṃ nābhivādayet . janmaprabhṛti yatkiñcit cetasā dharmamācaret . sarvaṃ tanniṣphalaṃ yāti ekahastābhivādanāt . ṛṣyaśṛṅgaḥ yasmin sthāne kṛtaṃ śaucaṃ vāriṇā tadviśodhayet . na śuddhistu bhavettasya mṛttikāṃ yo na śodhayet . śaucānantaraṃ hārītaḥ gomayena mṛdā vā kamaṇḍaluṃ pramṛjya pūrvavadupaspṛśya ādityaṃ somamagniṃ vā vīkṣeta iti . atra mārjanānantaraṃ kṣālanamanyatra tathā darśanāt . ācamanānantaraṃ sūryādidarśanaṃ yathāsambhabam .

śauṭa garve bhvā° para° aka° seṭ . śauṭati aśauṭīt . ṛdit caṅi na hrasvaḥ .

śauṭīra pu° śauṭa--īran . 1 tyāgini 2 vīre ca 3 garvānvite tri° si° kau° .

śauṭīrya na° śauṭīrasya vīrasya bhāvaḥ ṣyañ . 1 vīrye 2 parākrame 3 sarve ca .

śauḍa garve bhvā° para° saka° seṭ ṛdit caṅi na hrasvaḥ . śauḍati aśīḍīt .

śauṇḍa tri° śuṇḍāyāṃ surāyāmamirataḥ aṇ . 1 matte amaraḥ . 2 dakṣeca saptamī śauṇḍaiḥ pā° . 7 ta° . dāmaśauṇḍa dānadakṣe .

śauṇḍika pu° śuṇḍā surā paṇyamasya ṭhak . 1 madyavikretari 2 jātibhede puṃstrī amaraḥ striyāṃ ṅīṣ . tato gāndhikakanyāyāṃ kaivartādeva śauṇḍikaḥ parāśarapaddhatiḥ .

śauṇḍin tri° śuṇḍā suraiva aṇ śauṇḍaṃ tatpaṇyamastyasya pani . śauṇḍike śabdara° .

śauṇḍī strī śuṇḍā karikarastadāktāraḥ astyasyā aṇ gaurā° ṅīṣ . 1 cavye 2 gajapippalyāñca piśvaḥ .

śauṇḍīra pu° śuṇḍā śarvo'stvasya īran svārthe aṇ . garānvite tri° dhatañjayaḥ .

śaudra puṃstrī śūdrāyāṃ dilātibhikaḍhāyāṃ bhavaḥ aṇ . dvādaśaputtramavye śūdrāśāte dvijātiputtrabhede pāraśabādau jaṭā° . striyāṃ ṅīṣ . idamarthe aṇ . 2 śūdramasvandhini tri° .

śauddhodani na° śuddhodanasyāpatyam iñ . bodhamunibhede amaraḥ

śaudhikā strī śodhaḥ śodhanaṃ malavirekastasme hitaḥ ṭhak . raktakaṅgau hemaca° .

[Page 5147a]
śaunaka pu° śunakasyāpatyam aṇ . sunimede naimiṣe'nimiṣakṣatre ṛṣayaḥ śaunakabhadayaḥ iti bhāgavatam 1 . 1 .

śaunika pu° śūnā prāṇibadhasthānaṃ prayojanamasya ṭhak . 1 māṃsavikretari (kasāi) hemaca° . 2 mṛgayāyāṃ śabdamā° . 3 mṛgayāśīle ca .

śaubha na° śobhāyai hitam aṇ . 1 vyomagāmini purabhede hariścandrapure 2 deve pu° trikā° . 3 guvāke śabdamā° .

śaubhāñjana pu° śobhāñjanaeva svārthe aṇ . (śajanā) vṛkṣamede dvirūpakoṣaḥ .

śaubhika tri° śaubhaṃ vyomapuraṃ śilpamasya ṭhak . indrajālike śabdamā° .

śauri pu° śūrasya yādavabhedasya vasudevasya sūryasya vā aṣatyam iñ . 1 viṣṇau 2 śanaiścare ca amaraḥ .

śaurya na° śūrasya bhāvaḥ ṣyañ . 1 vīrye 2 śaktau 3 ārabhaṭyāṃ ca medi° .

śaulkika pu° śulke rājādideye kare tadādāne adhikṛtaḥ ṭhak . śulkādānādhikṛte hemaca° .

śaulkikeya pu° śulkikaḥ deśabhedaḥ tatra bhavaḥ ḍhak . viṣabhede amaraḥ .

śaulvika puṃstrī° śulvaḥ tāmraṃ tanmayapātrādi paṇyamasya ṭhak . kāṃsyakāre (kāsārī) jātibhede amaraḥ striyāṃ ṅīṣ .

śauva na° śunaḥ saṅkocaḥ śvan + aṇ ṭilopaḥ . śunaḥ saṅkoce anyatra na ṭilopaḥ śauvana ityeva śunaḥ sambandhini saṃkṣiptasā° .

śauvastika tri° śva paradine bhavaḥ śvas + ṭhak--tuṭ ca . bhāvidinasthāyini padārthe .

śauvāpada tri° śvāpadasyedam aṇ . śvāpadasambandhini

śauṣkala pu° śuṣkalaṃ śuṣkamāṃsaṃ paṇyamasya aṇ . 1 śuṣkamāṃsavikretari medi° . tadbhakṣyamasya aṇ . 2 śuṣkamāṃsabhakṣake tri° amaraḥ .

ścuta kṣaraṇe bhvā° para° aka° seṭ . ścotati irit aścutat aścotīt .

ścyuta kṣaraṇe bhvā° para° aka° āsecane saka° seṭ . ścyotati irit aścyutat aścyotīt .

ścyota pu° ścyuta--ghañ . samantāt mecane ādhāre amaraḥ .

śman na° śete śī--manin ḍicca . 1 puṃmukhe 2 śaye kālikāpu° adanto'pyatra sarve nāntāḥ adantā syu rityukteḥ .

śmaśāna na° śmānaḥ śavāḥ śerate'tra śī--ānac ḍicca . śman śabdena śavaḥ proktaḥ śānaṃ śayanamucyate . nirvacanti śmaśānārthaṃ mune! śabdārthakovidāḥ . mahāntyapi ca bhūtāni pralaye samupasthite . śerate'tra śavo bhūtvā śmaśānanta ttato'bhavat mahābhūtalayasthāne mahāśmaśāne 1 kāśyām kālikāpurāṇe 30 a° . 2 śavadāhasthāne amaraḥ .

śmaśānakālī strī śmaśānasthā kālī . kālikābhede .

śmaśānavāsin pu° śmaśāne vasati vasa--ṇini . 1 mahādeve 2 vaṭukabhairave ca . śmaśānabāsakartari caṇḍālādau tri° .

śmaśru na° śma puṃsukhaṃ śrūyate lakṣyate'nena śru--ḍ . gurupasukhasthe lomasaṅghe amaraḥ . keśāmaśrudhārayatāmagryā bhavati santatiḥ śu° ta° .

śmaśrumukhī strī śmaśru mukhe yasyāḥ ṅīp . 1 puruṣalakṣaṇayuktāyāṃ 2 poṭākhyāyāṃ striyāṃ jaṭā° .

śmaśrula pu° śmaśruvidyate'sya lac . śmaśruyukte

śmaśruvardhaka pu° śmaśru vardhayati chinatti vṛdha--ṇvul . nāpite kṣurakarmakārake .

śmīla nimeṣaṇe bhvā° para° aka° seṭ . śmīlati aśmīlīt .

śyāna tri° śyai--kta . saṅkocaviśeṣaprāpte ghanībhūte pathaścāśyānakardamān raghuḥ .

śyāma pu° śyai--mak . 1 vṛddhadārakavṛkṣe 2 prayāgatīrthasthe vaṭe 3 kokile 4 meghe 6 kṛṣṇavarṇe 6 haridvarṇe ca . 7 tadvati tri° medi° . 8 dhustūre 9 pīluvṛkṣe 10 śyāmāke rājani° . 11 marice 12 sindhujalabaṇe ca na° medi° . 13 damanakavṛkṣe 14 gandhatṛṇe pu° viśvaḥ . īṣadbhede'pi kṛṣṇaśyāmanīlādīnāmamarādau paryāyatā tatra kṛṣṇavastūni katicit kavikalpalatāyāṃ darśitāni yathā kṛṣṇāni keśavaḥ sīricīraṃ candrāṅkarāhavaḥ . vindhyāñjanādrivṛkṣāhivanabhairavarākṣasāḥ . śivakaṇṭhadhanadvaipāyanarāmadhanañjayāḥ . śaniḥ drupadajā kālī kalikolayamā'surāḥ . keśakajjalakastūrīrājapaṭṭavidurajam . viṣakoṣakuhūśastrāgurupāpatamoniśāḥ . masopaṅkamaṭāmbhodhiyamunādhūmakokilāḥ . golāṅgūlāsyaguñjāsye kaṇṭhaḥ ṇañjanakekinoḥ . śabalaṃ tālatāpiñjatilendīvaravallayaḥ . rasāvadbhutaśṛṅgārau kaṭākṣo'liḥ kanīnikā . nīlī jambūphalaṃ mustā kākakṛtyākukīrtayaḥ . bhinnacchāyā gajāṅgārakhalāntaḥkaraṇādavaḥ .

śyāmaka na° śyāma + saṃjñāyāṃ kan . 1 rohiṣatṛṇe rājani° . 2 śyāmāke (śāmā) dhānyabhede pu° hemaca° .

śyāmakaṇṭha pu° śyāmaḥ kaṇṭo'sya . 1 mayūre hemaca° . 2 śive 3 nīlakaṇṭhavihage ca .

śyāmakandā strī śyāmaḥ kando'syāḥ . atibiṣāyāṃ rājani° .

śyāmakāṇḍā strī śyāmaḥ kāṇḍo'syāḥ . gaṇḍadūrvāyāṃ rājani° .

[Page 5148a]
śyāmagranthi strī śyāmo granthirasyāḥ . gaṇḍadūrvāyāṃ rājani0

śyāmapattra pu° śyāmāni pattrāṇi yasya . tamālavṛkṣe śabdaca0

śyāmala pu° śyāmavarṇaṃ lāti lā--ka . 1 pippale 2 kṛṣṇavarṇayute tri° medi° . 3 aśvagandhāyāṃ 4 kaṭabhyāṃ 5 jambvāṃ 6 kastūryāñca strī rājani° . 7 śyāmavarṇe pu° amaraḥ .

śyāmalacūḍā strī śyāmalā cūḍā'syāḥ . guñjāyāṃ rājani0

śyāmalatā strī karma° . 1 svanāmakhyāte śārivauṣadhau śabdara° . śyāmalasya bhāvaḥ tal . 2 kṛṣṇavarṇe 3 haridvarṇe ca

śyāmalikā strī śyāmalovarṇo'styasyāḥ ṭhan . nīlyāmauṣadhau rājani° .

śyāmalekṣu pu° karma° . (kājalā) ikṣubhede rājani° .

śyāmasundara pu° śyāmo'pi sundaraḥ . śrīkṛṣṇe śyāmasundara! te dāsyaḥ iti bhāgavate 10 ska° 22 a° . dhyāyanti yoginastañca śuddhaṃ jyātiḥsvarūpiṇam . hastapādādirahitaṃ nirguṇaṃ prakṛteḥ param . vaiṣṇavāstanna manyante tadbhaktāḥ sakṣmadarśinaḥ . kuto babhūva tajjyoti raho tarnākhana vinā . jyotirabhyantare nityaṃ śarīraṃ śyāmasundaram brahmavai° gaṇapatikha° 41 a° .

śyāmā strī śyai--man . 1 śārivauṣadhau 2 aprasūtāṅganāyāṃ 3 priyaṅgau 4 yamunāyāṃ 5 vāgujau 6 rātrau 7 kṛṣṇatrivṛti 8 nīlyāṃ medi° 9 guggulau 10 somalatāyāṃ 11 gundrāyāṃ 12 kṛṣṇāyām 13 ambikāyāṃ viśvaḥ . 14 guḍūcyāṃ 15 kastūryāṃ 16 ṣaṭapattryāṃ 17 vandāyāṃ 18 nīlapunarnavāyāṃ 19 pippātyāṃ 20 haridrāyāṃ 21 nīladūrvāyāṃ 22 tulasyāṃ 23 padmavīje 24 gavi 25 chāyāyāṃ 26 kṛṣṇaśārikāyāṃ 27 śiśapāyāṃ 28 pakṣibhede (śāmā) rājani° . śītakāle bhaveduṣṇā grīṣme ca sukhaśītalā . taptakāñcanavarṇābhā sā strī śyāmeti kīrtitā ityuktalakṣaṇe 29 strīviśeṣe ca . 30 himālayasutāyāṃ kālyāṃ ca tataḥ sā kālikā devī yoganidrā jaganmayī . pūrvatyakta satīrūpā janmārthaṃ menakāṃ yayau . samayasyānurūpeṇa menakā jaṭhare śivā . sambhūya ca samutpannā sā lakṣmī riva sāgarāt . vasantasamaye devī navamyāṃ mṛgayogataḥ . ardharātrau samutpannā gaṅgeva śaśimaṇḍalāt . tāntu dṛṣṭvā yathā jātāṃ nīlotpaladalānumām . śyāmāṃ sā menakā devī mudamāpātiharṣitā kālikāpu° 40 a° .

śyāmāka pu° śyāmeva kāyati kai--ka . (śyāmā) dhānyabhede śyāsākaḥ śoṣaṇo rūkṣo vātalaḥ kaphapittakṛt bhāvapra0

[Page 5148b]
śyāmāṅga pu° śyāmaṃ haridvarṇamaṅgamasya . 1 budhagrahe trikā° . 2 kṛṣṇadehe tri° striyāṃ ṅīṣ . śyāmāṅgīṃ vigatāmbarām tantram .

śyāmāmlī strī karma° . nīlāmlīkupe rājani° .

śyāmikā strī śyāma + vā° bhāva ṭhan . 1 śyāmatke 2 svarṇādimālinye ca hemnaḥ saṃlakṣyate hyagnau viśuddhiḥ śyāmikā'pi vā raghu

śyāla pu° śyai--kālana . patnībhātari amaraḥ . svārthe ṭhak . śyāliko'pyatra .

śyālikā strī śyai--kālat saṃjñāyāṃ kan . ata ittvam . patnībhaginyām śabdaca° .

śyāva pu° śyai--van . 1 kṛṣṇapītamiśravarṇe 2 tadvati tri° amaraḥ

śyāvadat tri° śyāvo danto yasya davādeśaḥ . śyāmavarṇadantayukte striyāṃ ṅīp .

śyāvadanta pu° karma° . 1 svabhāvataḥ kṛṣṇavarṇayukte dante 6 ba° kap . 2 tadyukte tri° surāpaḥ śyāvadantakaḥ viṣṇusmṛ0

śyeta pu° śyai--itac . 1 śullabarṇe 2 tadvati tri° striyāṃ ṅīp tamya naśca . śyenī .

śyetakolaka puṃstrī° śvetaḥ kola iva . (puṃṭi) matsyabhede hārā° striyāṃ ṅīṣ .

śyena puṃstrī° śyai--inan . 1 pakṣibhede (vāja) amaraḥ . 2 pāṇḍuravarṇe ca 3 tadvati tri° medi° . tatkhagasya śubhāgubhasūcanaṃ yathā pradakṣiṇīkṛtya naraṃ vrajanto yātrāsu vāmega gatāḥ praveśe . śyenāḥ praśastāḥ prakṛtasvarāste śāntāḥ pradīptā vittatasvastaste . śyeno nṛṇāṃ dakṣiṇavāmapṛṣṭhabhāgeṣu bhāgyaiḥ sthitimādadhāti . tiṣṭhan purastānmṛtaye kaṇeti yuddhe jayaṃ channarathadhvajasthaḥ iti vasantarājaḥ . śyenenābhicaran yajeta śrutivihite 2 yāgabhede abhicāraśabde dṛśyam .

śyenaghaṇṭā strī śyenī ghaṇṭeva . dantīvṛkṣe rājani° .

śyai gatau bhvā° ā° saka° aniṭ . śyāyate aśyāsta .

śyainampātā strī śyenasya pāto yatra aṇ mum ca . mṛga yāyām amaraḥ .

śyo(ṇā)māka pu° śye--onā(ṇā)ka . (śoṇā) kṣupebhede . śyonāko dīpanaḥ pāke kaṭukastuvaro himaḥ . grāhī tikto'nimaleṣmapittakāsāmanāśanaḥ . kaṭu tasya phalaṃ bālaṃ rukṣaṃ vātakaphāpaham . hṛdyaṃ kaṣāyaṃ madhuraṃ rocanaṃ laghu dīpanam . gulmārśaḥkṛmihṛt proktaṃ guruvātaprakopaṇam bhāvapra° .

śraka sarpaṇe bhvā° ā° saka° seṭ idit . śraṅgati aśraṅgīt .

[Page 5149a]
śraga gato bhvā° para° saka° seṭ idit . śraṅgati aśraṅgīt .

śraṇa dāne bhvā° para° saka° seṭ . śraṇati aśrāṇīt aśraṇīt mit ghaṭādi° śraṇayati .

śraṇa dāne cu° ubha° saka° seṭ . śrāṇayati te aśiśraṇat ta .

śrat avya° śro--ḍati . śraddhāyām .

śratha yatne aka° pratiharṣe saka° cu° ubha° seṭ . śrāthayati te aśiśrayat ta .

śratha daurbalye a° cu° u° aka° seṭ . śrathayati te asaśrathat ta .

śratha badhe bhvā° para° saka° seṭ . śrathati aśrathīt aśrāthīt .

śratha bandha mokṣe badhe ca vā cu° u° pakṣe bhvā° para° saka° seṭ . śrāthayati te śrathati aśiśrathat ta aśrathot--aśrāthāt .

śratha śaithilye aka° tatkaraṇe saka° bhvā° ā° seṭ idit . śranthate aśranthiṣṭa .

śrathana na° śratha--lyuṭ . 1 badhe 2 yatne 3 pratiharṣe ca .

śraddhā strī śrat-dhā--aṅ . 1 ādare 2 śuddhau śabdaca° . 3 guruvedāntavākyādiṣu viśvāme vedāntasā° 4 spa hāyāṃ 5 cittaprasāde pratyayo dharmakāryeṣu sā śraddhetyabhidhīyate iti smṛtyukte dharmakāryeṣu 6 pratyaye ca amaraḥ . pratyayo dharmakāryeṣu tathā śraddhetyudāhṛtā . nāsti hyaśraddadhānasya dharmakṛtye prayojanama iti smṛtiḥ . sā trividhā yathoktaṃ gītāyām 17 a° . trividhā bhavati śraddhā dehināṃ sā svabhāvajā . sāttvikī rājasī caiva tāmasī ceti tāṃ śṛṇu . sattvānurūpā sarvasya śraddhā bhavati bhārata! . śraddhāmayā'yaṃ puruṣo yo yacchaddhaḥ sa eva saḥ . yajante sāttvikā devān yakṣarakṣāṃsi rājasāḥ . pretān bhūtagaṇāṃścānye yajante tāmamā janāḥ . śruddhāpūrvā ime dharmāḥ śraddhā madhyāntaḥsaṃsthitā . śraddhā nityā pratiṣṭhāśca dharmāḥ śnaddhaiva kīrtitāḥ . śrutimātrarasāḥ sūkṣmāḥ pradhānapuruṣeśvarāḥ . śraddhāmātreṇa gṛhyante na kareṇa na cakṣuṣā . kāyakleśairna bahubhistathaivārthasya rāśibhiḥ . dharmaḥ saṃprāpyate sūkṣmaḥ śraddhāhīnaiḥ sturerapi . śraddhādharmaḥ paraḥ sūkṣmaḥ śraddhā jñānaṃ hutaṃ tapaḥ . śraddhā svargaśca mokṣaśca śraddhā sarvamidaṃ jagat . sarvasvaṃ jīvitaṃ vāpi dadyādaśraddhayā yadi . nāpnuyāttatphalaṃ kiñcita śraddhādānaṃ tato bhavet . evaṃ śraddhānvayāḥ sarye sarvadharmāḥ pakīrtitāḥ . keśavaḥ śraddhayā gamyo dhyeyaḥ pūjyaśca sarvadā vahnipu° . devalaḥ arthānāmudite pātre śraddhayā pratiṣādanam . dānamityaminirdiṣṭa vyākhyānantasya vakṣyate . udrita śāstrakathite . devalenāmyāpyuktā yathā satkṛti ścānasūyā ca sadā śraddheti kīrtitā . ataeva bhaga vadgātāsu aśraddhayā hutaṃ datta tapastaptaṃ kṛtantu yat . asadityucyate pārtha! na ca tatpretya neha ca . harivaṃ° aśrātriya śrāddhamadhītamavrataṃ tvadakṣiṇaṃ yajñamanṛtvijā hutam . aśraddhayā dattamasaskṛta havirbhāgāḥ ṣaḍate tava daityapuṅgava! śu° ta° . thājñavalakyaḥ śraddhāvidhisamāyuktaṃ karma yat kriyate nṛbhiḥ . suviśuddhena bhāvena tadānantyāya kalpyate yāgiyājñavalkya vidhihīnaṃ bhavedduṣṭaṃ kṛtamaśraddhayā ca yata . taddharantyasurāstasya mūḍhasya duṣkṛtātmanaḥ

śraddhālu strī śraddhā + āluc . 1 spṛhāvatyāṃ striyāṃ 2 śraddhāyukte tri° .

śrantha granthane badhe ca vā cu° ubha° pakṣe bhvā° para° saka° seṭ . śranthayati-te śranthati aśaśranthat ta aśranthīt .

śrantha mācane pratiharṣe ca kryā° pa° saka° seṭ . śrathnāti aśranthīt

śrantha pu° śrantha--bhāve ghañ . 1 khathane kartari ac . sarvasīvanakartari 2 viṣṇau trikā° .

śranthana na° śrantha--lyuṭ . granthate .

śrapita tri° cu° śrā--kta--ṇic-puk hrasvaśca . ghṛtādiminne pakve māṃsādau jaṭā° .

śrama tapasi, āyāsa khaṭe ca aka° bhvā° śamādi° para° seṭ udit ktvā veṭ . śrāmyati irit aśramat aśramīt . śrāntvā śra matvā śrāntaḥ .

śrama pu° śrama--ghañ na vṛddhi . 1 tapasi 2 svede 3 āyāse 4 śastrābhyāse ca hemaca° .

śramaṇa pu° śrama--yuc . 1 yatibhede 2 bhikṣājīvini tri° . 3 jaṭāmāṃsyāṃ 4 muṇḍyīvyāṃ 5 śavarībhede 6 sudarśanāyāṃ striyāṃ ca strī medi° .

śramin tri° śrama--ini . śramaktakte .

śrambha pramāde bhvā° ā° aka° seṭ . śrambhate aśrambhiṣṭa . śranbha ityeke .

śraya pu° śri--ac . āśraye . lyuṭ . tatraiva na° amaraḥ .

śrava pu° śṛṇotyanena śru--ap . 1 karṇe 2 khyātau ca bharataḥ .

śravaṇa na° śṛṇotyanena śru--varaṇe lyuṭ . 1 karṇe śabdagrāhakendriyabhede amaraḥ . bhāve lyuṭ . 2 śrutau aśvanyādiṣu dvāviṃśe 3 nakṣatre puṃstrī° jyo° ta° klīvatvamapi amārkapāte avaṇaṃ yadi syāditi smṛtiḥ . 4 muṇḍarikāvṛkṣe strī ratnamā° .

śravaṇadvādaśī strī śravaṇena yuktā dvādaśī śāka° . māsi bhādrapade śukle dvādaśī śravaṇāḥnvatā ityuktāyāṃ bhādraśukladvādṛśyām . vrataśabde dṛśyam .

[Page 5150a]
śravaṇaśīrṣikā strī śravaṇamiya śīrṣamasyāḥ kap ata ittvam . śrāvaṇīvṛkṣe rājani° .

śravas na° śrūyate'nena śru--karaṇe asi . 1 karṇe amaraḥ . karmaṇi asi . 2 kīrtau .

śravāyya pu° śru--āyya . yajñiyapaśau si° kau° . śabdakalpadrume śravāpya iti pāṭha kalpanaṃ prāmādikameva .

śraviṣṭhā strī śrūyate śru--ap śravaḥ prasiddhirastyasyāḥ matup ṅīp atiśayena śravavatī iṣṭan matupo luk . 1 dhaniṣṭhānakṣatre amaraḥ 2 śravaṇanakṣatre ca .

śraviṣṭhāja pu° śraviṣṭhāyāṃ śravaṇanakṣatre jāyate jana--ḍa . budhagrahe trikā° . bhagadaivataśabde 4631 pṛ° dṛśyam .

śrā vikḷttau adā° para° aniṭ . śrāti aśrāsīt .

śrā pāke adā° para° saka° aniṭ ghaṭā° . śrāti aśrāsīt śrapayati .

śrāṇa tri° śrā--kta . 1 ghṛtādibhinne pakve māṃsādau jaṭā° . 2 yavāgvāṃ strī amaraḥ .

śrāddha na° śraddhā--hetutvenāstyasya aṇ . śraddhayā dīyate yasmāt śrāddhaṃ tena nigadyate ityukte pitrādibhyaḥ śraddhayā depe 1 dravye . astyarthe aṇ . 2 śraddhāyukte tri° . śrāddhalakṣaṇaṃ tatprayojanañca gayāśrāddhādipaddhatau hemādri śrāddhakalpāsusāreṇāsmābhiḥ pradarśitaṃ yathā sambodhanapadopanītān pitrādīn caturthyantapadenoddiśya puttrādibhirmantradvārā śraddhayānnāderdānaṃ śrāddham athaitanmanuḥ āddhaśabdaṃ karma provāceti śrāddhavivekadhṛtāpastambavacanena śrāddhaśabdasya karmasāmānyavacanatāvagamāt saskṛtaṃ vyañjalāḍhyaṃ ca payodadhighṛtānvitam . śraddhayā dīyate yasmāt tena śrāddhaṃ nigadyate iti śrāddhatattvadhṛtapulastyavacanena śraddhāhetukadānarūpakarmaviśeṣasya śrāddhapadārthatāvanamācca . śrāddhamiti śabdo vācako yasya tatkarmetyartha iti śrāddhaviyekaḥ . tasmiṃśca karmaṇi yāgādāvindrādī nāmiva pitrāderdevatātvaṃ taduddeśena mantradvārā dravyatyā gāt . tathā ca yāgādau mantrāhūtā indrādayaḥ śakti mātreṇa tattatsthale āvirbhūtā yajamānatyaktadravyadarśanena tṛpyantasteṣāmamīṣṭaphalaṃ yathā sādhayanti tathā śrāddhe'pi mantrāhūtāḥ pitrādayaḥ samāgatāḥ puttrādityaktadravyabhogena tṛpyanto viśiṣṭaphalapradā ityeva kalpanīyam . kintu sarvo hi lokaḥ saphale karmaṇyeva pravartate nāphale . tatra yajñādau yathā devānāṃ phaladātṛtvamevaṃ śrāddhadevānāṃ pitrādonāṃ phaladātṛtve sambhavatyeva śrāddhasya saphalatvaṃ bhavettadeva nopapadyate . tathā hi indrādayo hi devāścetanā viśiṣṭajñānakriyāśaktimanto mantramātrāhūtāḥ śaktiviśe ṣeṇa yajñadeśe āvirbhavituṃ śaknuvanti āvirbhūya ca yajñadattadravyadarśanamātreṇa tṛpyanto viśiṣṭaphaladānāya samarthāḥ . naivaṃ pitrādayo bhavitumarhanti . te hi svasvakarmānumāreṇa nānāyonitatayā ativiprakṛṣṭadeśasthitāḥ viśiṣṭaśaktirahitāśca kathaṃ mantramātrāhūtāḥ śrāddhadeśe āgaccheyuḥ . āgatā vā kuto na dṛśyeyuḥ devānāmiva teṣāmatīndriya bhāvāt darśanamātreṇa tṛpterabhāvācca . bhojanenaiva teṣāṃ tṛptisambhavācca bhojanamantareṇa kathaṃ tṛpteyuḥ . atūptāśca kṛto vā phalaṃ dadyuḥ . paśvādigatā vā kuto viśiṣṭaphalapradāḥ syuḥ . aparañca iha dattasya cānnāderacetanatayā netṛpuruṣābhāvenānyatra gamanāsambhavaḥ . śrāddhadattadravyasya yathāpūrvamavasthānānna bhoktṛdeśagamanamityanumīyate . evamiha dattenānnenānyatra sthitānāṃ bhogastu naiva sambhavī . pātrīyabrāhmaṇena śrāddhānnasya bhojanānna pitrāditṛptisambhavaḥ bhogatṛptyoḥ sāmānādhikaraṇyaniyamāt . kiñca devayonigatānāmamṛtāndhasāṃ mānuṣayogyenānnena kathaṃ tṛptiḥ kathaṃ vā paśuyonigatānāṃ tṛṇāhārayogyānāṃ tena tṛptiḥ . teṣāṃ paśvādibhāvamāpeduṣāṃ phaladātṛtvāsambhavastu viśiṣṭaśakterabhāvāt sarvānubhavasiddhaḥ . etena yathā goṣu pranaṣṭo vai vatso vindati lātaram . evaṃ śrāddhe'nnamuddiṣṭaṃ mantraḥ prāpayate pitṝn . nāmagotraṃ pitṝṇāntu prāpakaṃ havyakavyayoḥ . nāmamantraistathoddeśo bhavāntaragatānapi . prāṇinaḥ prīṇayantyete tadāhāratvamāgatāḥ . devo yadi pitā jātaḥ śubhakarmānusārataḥ . śrāddhānnamamṛtaṃ bhūtvā devatve'pyanugacchati . daityatve bhogyarūpeṇa paśutve ca tṛṇaṃ bhavet . śrāddhānnaṃ vāyurūpeṇa nāgatve'pyanugacchati . pānaṃ bhavati yakṣatve gṛdhratve ca tathāmiṣam . danujatve tathā māṃsaṃ pretatve rudhirodakam . mānuṣatve'nnapānādi nānābhogarasaṃ tatheti ca hemādriśrāddhakalpādidhṛtamārkaṇḍeyavacanairiha dattānnādereva mantraśaktyā viprakṛṣṭadeśanayanaṃ pitṛprāptayoniyogyāmṛtādirūpeṇa pariṇāmaśca kalpyate ityapi na vicāracāru acetanānāmapi mantrāṇāṃ cetanadharmakalpanāpi tadaiva sādhīyasī syāt yadi dattānnāderiha yathāpūrvamavasthitirna syāt syācca pūrvarūpānyathābhāvaḥ . tathā ca evamādivacanānāṃ stutyarthavādaparatāyā agre darśayiṣyamāṇatvānnādhikakalpanā . kiñca pātradhrahmaṇena bhogādinā vinaṣṭasya vastunaḥ kathaṃ sthānāntaranayanaṃ kathaṃ vā tattadāhāratārūpeṇa pariṇāmaḥ dharmiṇi satyeva sthānāntaragamanādisambhavo na vinaṣṭasyātaḥ śrāddhasya kathaṃ prayojanavattvamityevaṃ sthite . ucyate . brāhmaṇādisampradānakriyāyā iva śrāddhakarmaṇa eva svajanyayuṇyadvārā viśiṣṭaphalajanakatā tatra ca kālāntarabhāvitattatphaladānāya tatkarmasākṣiṇaḥ parameśvarasyaiva tatsādha° natvam . ataeva bhagadgītāyām yo yo yāṃ yāṃ tanuṃ bhaktaḥ śraddhayārcitumicchati . tasyatasyācalāṃ śraddhāṃ tāmeva vidadhānyaham . sa tayā śraddhayā yuktastasyārādhanamīhate . labhate ca tataḥ kāmān mayaiva vihitān hi tān iti bhaktānāṃ tattadiṣṭotpādanasya svakartṛkatvaṃ bhagavatoktam . yuktañcaitat śrutismṛtyorośvarānujñāsvarūpatayā tattadarthānuṣṭhānena tadājñāpratipālane īśvarasya sammānanārūpā tṛptistataścābhīṣṭalābhaḥ . tathaivoktaṃ gītāyām sve sve karmaṇyabhirataḥ saṃsiddhiṃ labhate bharaḥ . khakarmanirataḥ siddhiṃ yathā vindati tacchṛṇu . yataḥ pravṛttirbhūtānāṃ yena sarvamidaṃ tatam . khakarmaṇā tamabhyarcya siddhiṃ vindati mānavaḥ iti . svakarmaṇā svasvavarṇāśramavihitakarmānuṣṭhānena, tam parameśvaram abhyarcya tadājñāpratipālanena sammānya tatsammānena ca tatkṛtāṃ siddhim tattadabhīṣṭasiddhaṃ labhate iti tadarthaḥ . asmin pakṣe ca pitrādīnāṃ śrāddhānnādervā na sthānāntaraṃgamanakalpanā . atha vā devadattādiśabdasya yathā na kevalaṃ dehamātraṃ, na bā jīvamātramarthaḥ kintu tattaddehābhisānī jīva evārthaḥ . tathā pitrādiśabdasya utpādakadehābhimānī kevalaṃ jīvo'pi nārthaḥ kintu vasurudrādityadevādhiṣṭhitamādṛśajīva evārthaḥ, vasavaḥ pinaro jñeyā rudrā jñeyāḥ pitāmahāḥ . prapitāmahāścādityāḥ śrutireṣā sanātanī . pretānuddisya yat karma kriyate mānuṣairiha . tuṣyanti devatāstena na pretāḥ pitaraḥ smṛtāḥ . iti śrāddhakalpadhṛtadevalavacane pitrādipadānāṃ pāribhāṣikatvokteḥ . pretāḥ mṛtāḥ na pitaraḥ na kevala pitṛpadābhidheyāḥ kintu tadadhiṣṭhitavasava eva pitṛpadābhidheyāsta eva tuṣyanvītyaryaḥ . ataeva śrāddhakāle pitrādīnāṃ tena tena rūpeṇa dhyeyatā'grehabhidhāsyamānopapadyate . evañca vasvādidevānāmindrādivat viśiṣṭaśakti jñānatampannatayā santamātrāvāhane yāgādāvindrādivadāgamanasambhavācca tyaktadravyadarśanamātreṇa tṛptiḥ, na vai devā aśnanti pivanti etadevāmṛtaṃ dṛṣṭvā tṛpyantīti chāndogyavākyāt . ataeva bhagavadgītāyām saha yajñāḥ prajāḥ sṛṣṭā purāvāca prajāpatiḥ . anena prasaviṣyadhvameṣa vo'stviṣṭakāmadhak . devān bhāvayatānena te devā bhāvayantu vaḥ . parasparaṃ bhāvayantaḥ śreyaḥ paramavāpasyatheti prajākṛtayajñena tṛptanāṃ devānāṃ yajamānaphaladātṛtvam prajāḥ prati prajāpativacanatvenoktam . anena yajñena devān bhāvayata tarpayata te ca yajñatarpitā devāḥ vaḥ yuṣmān bhāvayantu tarpayantvityarthaḥ . yajñapadañca karmamātropalakṣaṇam . evañca yathā kācit garbhiṇī suhṛdā dattaṃ dohadaṃ bhuñjānā svayaṃ tṛpyati syāśrayaṃ garbhañca tarpayantī dohadadātāramapyupakaroti tathā vasvādayo'pi śrāddhānnadarśanamātratṛptāḥ svādhiṣṭhitapitrādipuruṣān tarṣayantaḥ śrāddhakarturapīṣṭadātāro bhavanti . prāguktavacanajāteṣvapi mantraśaktyānnāderdeśāntaranayanakathanasyāpi svasvakarmānusāreṇa paśvādibhāvāpannapitrādīnāṃ tadupabhogayogyānnāditulyatṛptirvasvādikṛtā taddirna bhavatītyetatparatvaśrāddhapraśasāparatvayoḥ kalpane na vaiyarthyam . yatra ca kāśyāvimaraṇena pitrādīnāṃ muktatvam tatra vasvādimātrasyaiva tṛptirna viśiṣṭasya, viśeṣaṇasyāsattve viśeṣyasyaiva viśiṣṭakāritvāt kuṇḍalaviśiṣṭasya narasya kuṇḍalāpagame'pi manuṣyakarmakāritvavyāhativat . tathā ca ta eva tṛptā viśiṣṭaphalaṃ dadyuriti siddhā śrāddhasyārthavattā . śrāddhabhedāśca viśvāmitrādyuktāḥ prā° vi° darśitā yathā nityaṃ naimittikaṃ kāmyaṃ vṛddhiśrāddhaṃ sapiṇḍanam . ṣārvaṇañceti vijñeyaṃ goṣṭhyāṃ śuddhyarthamaṣṭamam . karmāṅgaṃ navama proktaṃ daivikaṃ daśamaṃ smṛtam . yātrāsvekādaśaṃ proktaṃ puṣṭyarthaṃ dvādaśaṃ smṛtam . etadbhaviṣyapurāṇe vivṛtam . yathā ahanyahani yat śrāddhaṃ tannityamabhidhīyate . vaiśvadevavihonaṃ tadaśaktāvudakena tu . ekoddiṣṭantu yat śrāddha tannaimittikamucyate . tadapyadaivaṃ kartavyamayugmānāśayeddvijān . kāmāya tu hitaṃ kāmyamabhipretārthasiddhaye . pārvaṇena vidhānena tadapyuktaṃ khagādhipa! . vṛddhau yat kriyate śrāddhaṃ vṛddhiśrāddhaṃ taducyate . sarvaṃ pradakṣiṇaṃ kāryaṃ pūrvāhṇe tūpavītinā . gandhodakatilairyuktaṃ kuryāt pātracatuṣṭayam . arghyārthaṃ pitṛpātreṣu pretapātraṃ prasecayet . ye samānā iti dvābhyāmetajūjñeyaṃ sapiṇḍanam . nityena tulyaṃ śeṣaṃ syādekoddiṣṭaṃ striyā api . amāvāsyāṃ yat kriyate tat pārvaṇamudāhṛtam . kriyate parvaṇi yattat pārvaṇamiti ca sthitiḥ . goṣṭhyāṃ yat kriyate śrāddhaṃ goṣṭhośrāddhaṃ taducyate . bahūnāṃ viduṣāṃ sampatsukhārthaṃ pitṛtṛptaye . kriyate śuddhaye yattu brāhmaṇānāntu bhājanam . śuddhyarthamiti tat proktaṃ vainateya! manīṣimiḥ . niṣekakāle some ca sīmantonnayane tathā . jñeyaṃ puṃsavane caiva śrāddhaṃ karmāṅgameva ca . devānuddiśya yat śrāddhaṃ taddaivikamihocyate . haviṣyeṇa viśiṣṭena saptabhyādiṣu yatnataḥ . gacchan deśāntaraṃ yattu śrāddhaṃ kuryāttu sarpiṣā . yātrārthasiti tat proktaṃ praveśe ca na saṃśayaḥ . śarīropacaye śrāddhamannopacaya eva ca . puṣṭyarthametadvijñeyamaupacārikamucyate . vṛha° nitya naimittikaṃ kāmyaṃ vṛddhiśrāddhaṃ tathaiva ca . pārvaṇañceti manunā śrāddhaṃ pañcavidhaṃ smṛtam . kūrmapurāṇe ahanyahani nityaṃ syāt kāmyaṃ naimittikaṃ punaḥ . ekoddiṣṭatā vijñeyaṃ vṛddhiśrāddhañca pārvaṇam . etat pañcaviñcaṃ śrāddhaṃ manunā parikīrtitam . svarūpato ddādaśavidhatve'pi pañcavidhavidhānopādhibhedāt pañcathidhatvaṃ gorṣṭhāśrāddhādīnāṃ pārvaṇakāmyavṛddhiśrāddhairapṛthagvidhānāt eteṣvavāntarbhāva ityabhiprāyaḥ . sapiṇḍīkaraṇasyāpyaṃ śataḥ pārvaṇavidhānādaṃśataekoddiṣṭavidherubhayātmakatvāt na pṛthaktvaṃ nityapārvaṇāt kāmyasya devatābhedāt pṛthagvidhānam . vastutaḥ prapañcārthameva dvādaśavidhatvam . yugādyādiśrāddhānāmapi sattvāt . yattu matsyapurāṇe nityaṃ naimittikaṃ kāmyaṃ trividhaṃ śrāddhamucyate . iti tatra nityapadamuktārthameva naimittikapadamāgantukanimittotpannatvena pārvaṇaikoddiṣṭayoḥ parigrahārtham . kāmyapadaṃ dṛṣṭaphalatvena tithiśrāddhādīnāmabhyudayasya ca grahaṇārthamityavirodhaḥ . viṣṇunā tu nityakāmyarūpatayā dvaividhyaṃ vakṣyate tatra nityapadamāvaśyakatayā pārvaṇaikoddiṣṭayorapi parigrahārtham . kāmyapadamanāvaśyakārthaṃ sarvamidamupādhibhedādaviruddham . śrāddhe vihitā deśāḥ prā° vi° darśitā yathā tatra viṣṇuḥ puṣkareṣvakṣayaṃ śrāddhaṃ japahomatapāṃsi ca . puṣkare snātamātrastu sarvapāpebhyaḥ pūto bhavati ityabhidhāya gracamayeṣutīrtheṣu saridvarāsu saṅgameṣu prabhaveṣu pulineṣu nikuñjeṣu prasravaṇeṣu upavaneṣu gomayayenopalipteṣu gṛheṣu manojñeṣu ca āhasya . prabhavo'tra nadīnāmutpattideśaḥ saridvarāsu saṅgameṣu ceti prastutya prabhaveṣvityabhidhānāt . pulinaṃ nadītoyotthitapradeśaḥ . nikuñjolatādiveṣṭitapradeśaḥ prasravaṇaṃ nirjharaḥ . upavanaṃ gṛhavāṭikā manojñaṃ ramaṇīyam . debalaḥ śrāddhasya pūjito deśo gayā gaṅgā sarasvatī . kurukṣetraṃ prayāgaśca nimiṣa puṣkarāṇi ca . nadītaṭeṣu tīrtheṣu śaileṣu pulineṣu ca . vivikteṣu ca tuṣyanti datteneha pitāmahāḥ . viviktaṃ vijanam . vṛhaspatiḥ kāṅkṣanti pitaraḥ putrānnarakāpātabhīravaḥ . gayāṃ yāsyati yaḥ kaścit so'smān santārathiṣyati . kariṣyati vṛṣotsargamiṣṭāpūrtaṃ tathaiva ca . prālayiṣyati vārdhakye śrāddhaṃ dāsyati cānvaham . gayāyāṃ dharmapṛṣṭhe ca sarasi brahmaṇastathā . gayāśīrṣe'kṣayavaṭe pitṛṇāṃ dattamakṣayama . dharmāraṇyaṃ dharmapṛṣṭhaṃ dhenukāraṇyameva ca . dṛṣṭvaitāni pitṝṃścārcya vaṃśān viṃśatimuddharet . gayāmupādāya gayāsthānaviśeṣopanyāso'dhikaphalārthaḥ . iha śrāddhadeśatvena kathitā nānādeśīyatīrthaviśeṣasvarūpaviśeṣāstattaddenivāsibhyo'vagantavyā atra puṣkareṣyakṣayaṃ śrāddhamityādiviṣṇvādivākyaiḥ sāmānyatastīrthaprāptinimitte'māvāsyādiśrāddhe ca prāpte puṣkarādideśākhyaguṇaphalaśrāddhavidhiḥ godohenāpaḥ praṇayet paśukāmasyeti vat na tu viśiṣṭaśrāddhāntaravidhānaṃ vidhigauravāpatteḥ agatyā tu momena yajetetyādau tathā . tathā manuḥ śuciṃ deśaṃ viviktañca gomayenopalepayet . dakṣiṇāplavanañcaiva prayatnanopapādayet . avakāśeṣu cokṣeṣu nadītīreṣu caiva hi . vivikteṣu ca tuṣyanti drattena pitaraḥ sadā . aśucimaviviktamadakṣiṇāplavanaṃ yatrataḥ śucitvādinā upapādayet . viviktaṃ vijanaṃ cokṣeṣu manojñeṣu vivikteṣu vanādiṣu . yamaḥ dakṣiṇāplavanaṃ snigdhaṃ viviktaṃ śubhalakṣaṇam . śucideśaṃ prarīkṣyāśu gomayenopalepayet . āgāreṣu vivikteṣu tīrtheṣu ca nadīṣa ca . vivikteṣu ca tuṣyanti deśeṣu pitaraḥ sadā . pārakye bhūmibhāge tu pitṝṇāṃ nirvapettu yaḥ . tadbhūmisvāmipitṛbhiḥ śrāddhakarma vihanyate . tasmāt śrāddhāni deyāni puṇyeṣvāyataneṣu ca . nadītīreṣu tīrtheṣu svabhūmau tu prayatnataḥ . upahvaranitambeṣu tathā parvatasānuṣu . gomayenopalipteṣu vivikteṣu gṛheṣu ca . snigdhaṃ stimitaṃ vivikteṣu deśeṣu svabhāvato vanādiṣu . upahvaramatra parvatāntikam . śrāddhaninditadeśāstatroktā yathā viṣṇu na mṛecchaviṣaye śrāddhaṃ kuryānna ca gacchettathā . cāturvarṇyavyavasthānaṃ yasmin deśe na vidyate . taṃ mlecchadeśaṃ jānīyādāryāvartamataḥparam . vāyupurāṇe triśaṅkorvarjayeddeśaṃ sarvaṃ dvādaśayojanam . uttareṇa mahānadyā dakṣiṇena tu kīkadāt . deśastraiśaṅkavonāma śrāddhakarmaṇi garhitaḥ . pāraskarāḥ kaliṅāśca sindhoruttarameva ca . pranaṣṭāśramadharmāśca deśāvajyoḥ prayatnataḥ . pāraskārādeśaviśeṣāḥ . kīkaṭomagadhaḥ . sindhurnadīviśeṣaḥ . vrahmapurāṇe parakāyagṛhe yastu svān pitṝstarpayejjaḍaḥ . tadbhūmisvābhinastasya haranti pitaro balāt . agrabhāgantatastebhyo dadyāsmūlyañca jīvatām . gṛha iti bhūbhāgamātropalakṣaṇaṃ pārakye bhūmisāge ca iti yamavacanāt svabhūmyabhāve kathaṃ śrāddhamityāha agrabhāgamiti śrāddhīyadravyasyeti tebhyastadbhūmisvāmipitṛbhya utsṛjya deyaṃ jīvatāṃ svāmināṃ mūlyaṃ vā deyama . yamaḥ aṭavyaḥ parvatāḥ puṇyā nadyastīrthāni yāni ca . sarvāṇyasvāmikānyāhuna hi teṣu purigrahaḥ . svāmyamāve hetumāha na hi tekhiti . parigraho dānavikrayaṇādiyatheṣṭaviniyāgalaṭyaṇaḥ . tathā rūkṣaṃ kṛmiyuta klinnaṃ saṃkīrṇāṃniṣṭagabdhikama . deśantvaniṣṭaśabdañca varjayet śrāddhakarmaṇi . rūkṣaṃ dhūliyuta klinna paṅkilam aniṣṭagandham asurabhigandham aniṣṭaśabdaṃ pratikūlaśabdam .

śrāddhadeva pu° śrāddhāddeśyānāṃ pitṝṇāṃ devaḥ śāka° . 1 yame amaraḥ . 2 vaivasvatamanau hariva° 15 a° .

śrāddhadevatā strī śrāddhe devatā tyaktavyadravyasyoddeśyā . pitaraḥ śrāddhadevatā iti smṛtyutyuṣu 1pitṛṣu .

śrāddhaśāka na° śrāddhayogyaṃ śākam . kālaśāke bhāvapra° .

śrāddhika tri° śrāddhe deyaṃ, śrāddhaṃ daddravya bhakṣyatvenāstyasya vā ṭhan . 1 śrāddhaddheye bhakṣye 2 śrāddhadeyadravyabhoktari ca .

śrāddhin tri° śrāddhaṃ taddravyaṃ bhakṣyatvenāstyasya ini . ddhadayānnabhoktarimi° au° .

śrānta tri° śrama--kta . 1 śramayukte 2 śānte 3 jitendriye ca hemaca° . bhāva kta . 4 śramena0

śrāntasaṃvāha na° śrāntasya śramasya laṃvāhaḥ dūrīkaraṇam . pādyāsanādinā śramanivāraṇe .

śrāma mantraṇe a° cu° labha° saka° seṭ . śrāmayati te aśaśrāmat ta .

śrāma pu° śrama--ac . 1 kaḥle 2 maṇḍape 3 māse ca medi° .

śrāvaka pu° tri° śru--ṇvul . 1 śravaṇakartari 2 śākyamuniśivye munibhede 3 kāke puṃravī° trikā° .

[Page 5153b]
śrāvaṇa pu° śravaṇena yuktā ṣaurṇamāsī śrāvaṇī sāsmit māse aṇa . vaiśākhādiṣu caturthe śrāvaṇīyukte cāndre 1 māse 2 tathābhūte pakṣe śravaṇanakṣatreṇa parvāntakāle udayāstasambandhāt vārhapatye 3 varṣabhede ca . guruvarṣaśabde 2619 pṛ° dṛśyam upacārāt karkaṭastharavike saure 4 māse 5 pāṣaṇḍe ca medi° . śravaṇena karṇena nirvṛttaḥ aṇ . 6 karṇasādhye pratyakṣabhede śravaṇanakṣatreṇa yuktā paurṇamāsī aṇ ṅīp . 7 cāndraśrāvaṇamāsīyapaurṇamāṃsyāṃ strī . sā ca (thulakuḍi) 8 vṛkṣabhede rājani° . 9 dadhyālīvṛkṣe medi° ṭāp . 10 muṇḍatikāvṛkṣe bhāvapra° ṅīp . muṇḍitikā kaṭuḥ pāke vīryoṣṇā madhurā laghuḥ . medhyāgaṇḍāpacīkṛcchra kṛmiyonyartipāṇḍunut . ślīpadārucyāpasmāraplīhamedogudārtihṛt . mahāmuṇḍī ca tattulyā guṇairuktā maharṣibhiḥ bhāvapra° .

śrāvaṇika pu° śrāvaṇī śravaṇanakṣatrayukta pūrṇimā'styaṇin māse ṭhan . 1 cāndraśrāvaṇamāse amara 2 tathābhūte pakṣe

śrāvantī strī śru--jhic pṛṣo° ṅīp . dharmapattanākhye nagarībhede trikā° .

śri sevane bhvā° ubha° saka° seṭ . śrayati te aśiśriyat ta .

śrita tri° śri--kta . 1 sevite 2 āśrite ca .

śriya dāhe bhvā° para° sa° seṭ ktrā veṭ . śreyati aśreyīt .

śrī pāke kryā° u° saka° seṭ . śroṇāti--te aśrāyīt aśrāyiṣṭa

śrī strī śri--kvip ni° . 1 lakṣmyāṃ 2 lavaṅge amaraḥ . 3 śobhāyāṃ 4 vāṇyāṃ 5 veśaracanāyāṃ 6 saralavṛkṣe 7 dharmārthakāmemu 8 sampattau 9 prakāre 10 upakaraṇe 11 buddhau 12 vibhūtau medi° . 13 adhikāre 14 prabhāyāṃ 15 kīrtau dharaṇiḥ . 16 vṛddhau 17 siddhau śabdara° 18 kamale 19 bilvavṛkṣa 20 vṛddhināmauṣadhau rājani° devaṃ guruṃ gurusthānaṃ kṣetraṃ kṣetrāghidevatām . siddhaṃ siddhādhikārāṃśca śrīpūrvaṃ samudīrayet etyukte devādīnāṃ 21 nāmoccāraṇāyopādhibhede ca siddhādhikārān svargagāmitvādinā siddho'dhikāro yeṣāṃ narāṇāṃ tān siddhādhikārān . tena jīvatāṃ śrīśabdāditvaṃ na mṛtānāmiti saṃskārata° raghu° . 21 rāgabhede pu° . śrīrāgaśca sundarapuruṣākṛtiḥ hemante aparāhṇe geyaḥ . tasya pañca rāgiṇya mānaśrīḥ māravī dhanāśrīḥ vasantarāgiṇī āśācarī saṃgītadā° . patre śrīśabdanyāsasaṃkhyābhedāḥ patraśabde 4220 pu° haśyā

śrīkaṇṭha pu° śrīḥ śobhā kāṇṭhe'pya . 1 śive amaraḥ sarvataḥ dhetatya kaṇṭhe kṛṣṇavarṇaviṣasannikarṣe śobhādhikyāttathātvam . 2 hastināpurasya uttarapaścimasthe kurujāṅgalākhye deśe ca hemaca0

śrīkaṇṭhapadalāñcana pu° bhavabhūtau śabdamālā .

śrīkanda strī śrīḥ śobhā tayā yuktaḥ kando'syāḥ . bandhyā karkaṭyāṃ rājani° .

śrīkara na° śriyaṃ śobhāṃ karoti kṛ--ac . 1 raktotpale trikā° 2 viṣṇau pu° 3 dāyanibandhamedakārake paṇḍitabhede ca pu° . 4 śobhākārake tri° .

śrīkaraṇa na° śrīyuktaṃ kriyate'nena ki--karaṇe lyuṭ . lekhanyāṃ śabdaca° .

śrīkānta pu° 6 ta° . viṣṇau śabdaca° śrīnāthaśrīpatyādayo'pyatra . śrīpatistu mūmipāle ca medi° .

śrīkārin pu° śriyaṃ karoti kṛ--ṇini . jaṅghāle mahājave 1 mṛgabhede rājani° . 2 śobhākāriṇi tri° striyāṃ ṅīp .

śrīkhaṇḍa na° śriyaḥ śobhāyāḥ khaṇḍa iva yatra . candane trikā0

śrīgarbha pu° śrīrgarbhe'sya . 1 viṣṇau trikā° 2 khaṅgeca śrīgarbho vijayaścaiva iti khaṅganāmāṣṭakam .

śrīgraha pu° śriyaḥ graha iva yatra . pakṣiṇāṃ pānīyaśālāyāṃ hārā° .

śrīghana pu° śriyā buddhyā dhanaḥ . 1 buddhabhede amaraḥ . 2 daghni na° jaṭā° .

śrīcakra na° śriyāḥ cakraṃ yantrabhedaḥ . bindutrikoṇavasukoṇadaśārayugmaṃ manvasranāgadalasaṅgataṣoḍaśāram . vṛttatrayañca dharaṇīsadanatrayañca śrīcakrametaduditaṃ paradevatāyāḥ iti tantrokte tripurāsundarīpūjāṅge yantrabhede .

śrīja pu° śriyo jāyate jana--ḍa . kāmadeve śrīnandanādayo'pyatra .

śrītāla pu° śrīyuktastālaḥ śāka° . tālavṛkṣatulye vṛkṣabhede rājani° .

śrīda pu° śriyaṃ ghanaṃ dadāti dā--ka . 1 kuvere amaraḥ 2 dhanadātari tri° .

śrīdhara pu° śriyaṃ dharati dhṛ--ac . 1 viṣṇau atikṣudraṃ dvicakrañca vanamālāvibhūṣitam . śrīdharaṃ devi! vijñeyam ityukte 2 śālagrāmamūrtibhede na° .

śrīniketana pu° śriyaṃ niketayati nitarāṃ vāsayati ni + kita--ṇic--lyu . 1 viṣṇau śabdaca° 6 ta° . 2 śrīlakṣmī nivāse .

śrīnivāma pu° nivasāyasmin ni + vasa--ghañ 6 ta° . 1 viṣṇau tri° 6 ta° . 2 śriya ālaye ca .

śrīpañcamī strī śriyaḥ pūjāṅgaṃ pañcamī śāka° . mādhaśuklapañcamyām . māghopakrame caturthī varadā śuklā tatra gaurī supūjitā saubhāgyamatulaṃ kuryāt pañcamyāṃ śrīrapi śriyam . sarasvatīpūjādine'nadhyāyaśca gauḍācāraḥ . atra śrīpañca myāmārabhya pratimāsaṃ ṣaḍabdasamāpyaṃ śrīpañcamīvrataṃ striyaḥ kurvanti tatpramāṇaṃ saṃvatsarakaumudīdhṛtabrahmapu° .

śrīpatha pu° śrīyuktaḥ panthāḥ ac samā° śāka° . rājapathe hārā° .

śrīparṇa na° śrīrlakṣmīḥ parṇe dale'sya . 1 padme śrīyuktaṃ parṇamasya . 2 agnimanthavṛkṣe pu° medi° .

śrīparṇikā strī śrīyuktaṃ parṇamasyāḥ saṃjñāyāṃ kan ata ittvam . kaṭphalavṛkṣe amaraḥ .

śrīparṇī strī śrīyuktāni parṇānyasyāḥ ṅīp . 1 gāmbhārīvṛkṣe amaraḥ . 2 kaṭphalavṛkṣe medi° . 3 śālmalīvṛkṣe 4 haṭhavṛkṣe hemaca° . 5 agnimanthavṛkṣe rājani° .

śrīpiṣṭa pu° śriyai śobhāyai piṣyate piṣa--kta . saralavṛkṣe rāmāśramaḥ .

śrīputtra pu° 6 ta° . 1 kāmadeve śriyaḥ puttro bhrātā sahajatvāt . 2 uccaiḥśravasi aśve trikā° 3 candre ca .

śrīpuṣpa na° śrīyuktaṃ puṣpam śāka° . 1 lavaṅge rājani° . 2 padmakāṣṭhe ratnamālā .

śrīphala pu° śrīyuktaṃ phalamasya . 1 bilvavṛkṣe amaraḥ . 2 rājādanyāñca rājani° . 3 nīlyāṃ 4 kṣudrakāravellyāṃ strī rājani° ṭāp . svārthe ka ata ittvam . 5 tatrārthe rājani° . 6 āmalakyāṃ medi° strī gaurā° ṅīṣ .

śrībhadrā strī śrīyuktaṃ bhadramasyāḥ . bhadramustake śabdaca° .

śrībhāgavata na° śrīmat bhāgavatam śāka° . aṣṭādaśapurāṇeṣu sadhye dvādaśaskandhayukte aṣṭādaśasāhasre vyāsapraṇīte purāṇe bhāgavataśabda dṛśyam . śrīmadbhāgavatamapyatra śrīmadbhāgavate mahāmunikṛte bhāga° 1 . 1 .

śrībhrātṛ pu° śriyaḥ lakṣmyāḥ bhrātā anujatvāt . 1 aśve rājani° 2 candre ca .

śrīmat pu° śrīrastyaṃsya matup . 1 tilavṛkṣe amaraḥ . 2 aśvatthavṛkṣe rājani° . 3 viṣṇau śabdara° . 4 śive trikā° . 5 kubere śabdaca° . 6 śobhāyukte 7 dhanini ca tri° striyāṃ ṅīp . sā ca 8 rādhikāyāṃ hrasvāntatā'pi pṛṣo° rādhikāyām nāradapañcarātram .

śrīmalāpahā strī śriyā śobhayā malamapahanti apa + hanaḍa . dhūmrāttrāyāṃ latāyāṃ rājani° .

śrīmastaka pu° śrīyuktaṃ mastakamasya . rasone (lasuna) rājani0

śrīmūrti smī śrīpūrvakakathayogyā mūrtiḥ . devatāpratimāyāṃ rājani° . viṣṇormūrcibhedāścaturviṃśati mūrtiśabde dṛśyā . śrīmūrtayaścāṣṭavidhāḥ bhāga° 11 skande darśitā yathā śailī dārumayī lau hī lepyā lekhyā ca saikatī . manomayī maṇimayī pratimāṣṭabidhā matā . calācaleti dvividhā pratiṣṭhā jīvamandiram . udvāsāvāhane na staḥ sthirāyāmuddhavārcane . asthirāyāṃ vikalpaḥ syāt sya ṇḍile tu bhavet dvayam . svapanaṃ tvavilepyāyāmanyatra parimārjanam . gopālamantrāddiṣṭatvāt tacchrīmūrtirapekṣitā . tathāpi vaiṣṇavaprītyai lekhyāḥ śrīmūrtayo'khilāḥ .

śrīraṅgapattana na° śriyā raṅgasya pattanamiva . dakṣiṇasthe deśabhede

śrīrasa pu° śriyai raso'sya . śrīveṣṭe gandhadravye rājani° .

śrīrāma pu° śrīśabdayukto rāmaḥ . daśarathātmaje bhagadavatārabhede śabdaca° .

śrīla tri° śrī + astyarthe lac . 1 śobhāyukto 2 sampadādiyukte ca amaraḥ .

śrīlatā strī śrīyuktā latā . mahāñyotiṣmatyā rājani° .

śrīvatsa pu° vadati mahattvaṃ vada--sa śrīyukto vatsaḥ . 1 vakṣasthe mahattvalakṣaṇaśvetaromāvartaviśeṣe . sa astyasya ac . 2 viṣṇau hemaca° . 3 suraṅgābhede trikā0.

śrīvatsaka pu° śrīvatsaḥ cihabhetaḥ tena kāyati kai--ka . hṛṭayasthaśvetalāmayukte aśvabhede .

śrīvatsabhṛt pu° śrīvatsaṃ bibharti bhṛ--kvip . viṣṇau hemaca0

śrīvatsalāñchana pu° śrīvatsolāñchanaṃ yasya . viṣṇau amaraḥ śrīvatsāṅkādayo'pyatra .

śrīvarāha pu° śriyā yukto varāhaḥ . viṣṇordaśasvavatāreṣuvarāhāvatāre trikā° .

śrīvallī strī śrīyuktā vallī . kaṇṭakapradhānavṛkṣabhede rājani° .

śrīvāṭī strī śriyā vāṭīva . nāgavallībhede rājani° .

śrīvāraka pu° śriyaṃ vārayati kāmayate ṇvul . sitāvaraśāke rājani° .

śrīvāsa pu° śriyai vāsayati vasa--ṇic--ac . saralavṛkṣarase (ṭārapina) . śrīvāsaḥ saralaḥ pūtiḥ kundururgranthiparṇakam . sihlakaḥ paramābhāṃsī devadāru surā nakhī . sarve 'mī paramā'lakṣmīrakṣoghnā jvaranāśanāḥ rājava° . 5 ta° . 2 padme 3 viṣṇau medi° 4 śive śabdaca° .

śrīvāsas na° śriyai vāsayati vasa--ṇic asi . saralavṛkṣarāse amaraḥ .

śrīvidyā strī śriyai trivargāya vidyā . tripurāsundaryāṃ tantrasā° .

śrīvṛkṣa pu° śriyaḥ śobhāyāḥ vṛkṣa iva . 1 aśvasya hṛdayasthe śvotaromāvartabhede 2 aśvatthavṛkṣe hemaca° . śrīnāmakovṛkṣaḥ śāka° . 3 vilvavṛkṣe śrīvṛkṣe bodhayāmi tvām ti° ta° .

śrīveṣṭa pu° śriyai veṣṭyate'sau veṣṭa--karmaṇi ghañ . saralavṛkṣaniryāse (tārapina) rājani° .

śrīśa pu° 6 ta° . 1 viṣṇau 2 śrīrāme śabdaca° . śrīśvarādayo'pyatra .

[Page 5155b]
śrīsaṃjña na° śriyaḥ saṃjñā saṃjñā'sya . savaṅkṣe amaraḥ .

śrīsahodara pu° 6 ta° . 1 candre 2 uccaiḥśravasi aśve ca 3 karpūre ca .

śrīhastinī strī śrīyuktā hastinīva . (hātiśuṃḍā) vṛkṣabhede amaraḥ .

śru gatau bhvā° para° saka° aniṭ . śravati aśrauṣīt .

śru śravaṇa bhvā° para° saka° aniṭ . śṛṇoti aśrauṣīt . ṇiṃna caṅi aśiśravat . ṇici sani śi (śu)śrāvayipati .

śru(sru)ghna pu° deśabhede .

śru(sru)ghnikā strī śru(sru)ghnaḥ deśabhedaḥ kāraṇatvenā'styasyāḥ ṭhan . sarjikākṣāre ratnamā° .

śruta na° śrūyate śru--kta . 1 śāstre amaraḥ 2 tajjñāte ca śrutānvitaḥ iti bhaṭṭiḥ . 3 śravaṇena gṛhīte tri° medi° 4 avadhṛte

śrutakīrti strī 1 kuśadhvajakanyāyāṃ śatrughnapatnyām . śrutā vikhyātā kīrtirasya . 2 vikhyātayaśaske tri° .

śrutadevī strī śrutasya śāstrasya devī . sarasvatyāṃ hemaca° .

śrutabodha pu° śrutamātraṃ bodhayati budha--ṇic--aṇ . 1 kālidālakṛte chandogranthabhede . 2 sugamārdhake granthe ca .

śrutaśravas pu° śrutaṃ śravo yaśo'sya . śiśupālapitari nirvartyate'riḥ kriyayā sa śrutaśravasaḥ sutaḥ iti māghaḥ .

śrutaśroṇi strī śrutā vikhyātā śroṇīva! svavantyāṃ bhāvapra° .

śrutādāna na° 6 ta° . brahmavāde hārā° .

śrutāyus sūryavaṃśye nṛpabhede nāmāgasyāmbarīṣo'bhūt sindhudvīpastato'bhavat . tataḥ śrutāyuḥ putro'bhūt matsyapu° .

śruti strī śru--karmādau ktin . 1 vede vedasya sarvaiḥ śrūyamāṇatvāt śrutitvam . 2 karṇe karṇasya śravaṇahetutvāt taghātvam . 3 śravaṇendriyajanye jñāne ca . aṅkaśāsrokte tribhujakṣetrādau bhujakoṭyoḥ saṃyujyamāne 4 resvābhede ca līlā° . karṇasya śubhāśubhatvaṃ yathā raktāmlaparuṣaśmaśrukarṇāḥ syuḥ pāpamṛtyavaḥ . nirmāṃsacipiṭairmogāḥ kṛpaṇā hrasvakarṇakāḥ . śaṅkukarṇāśca rājāno romakarṇāḥ śatāyuṣaḥ . vṛhatkarṇāśca rājāno dhaninaḥ parikīrtitāḥ garuḍapu° 66 a° . 5 śravaṇakriyāyāṃ 6 vārtāyāṃ medi° . 7 śravaṇanakṣatre śabdara° . 8 ṣaḍjarāgādyārambhakāvayave śabdabhede mallinā° prathama śravaṇācchabdaḥ śrūyate hrasvamātrakaḥ . sā śrutiḥ samparijñeyā svarāvayavalakṣaṇeti . śrutisaṃkhyāniyamaśrutatra darśitaḥ catuyatuścatuścaiva ṣaḍjamadhyamapañcamāḥ . dve dve niṣādagāndhārau tristrirṛṣabhadhaivatauḥ . tadbhedāstu nāndī cālānakārisā ca sumukhī citrā vicitrā ghanā mātaṅgī sarasāmṛtā madhukarī maitrī śivā mādhavī . bālā śārṅgaravī kalā kalaravā mālā viśālā jayā mātreti śrutayaḥ purāṇakavibhirdvāviṃśatiḥ kīrtitāḥ . śratisthāne svarāna vaktu nālaṃ brahmā'pi tattvataḥ . jale ca sutarāṃ mārgo mīnānāṃ nopalakṣyate . gagane pakṣiṇāṃ yadvat tadvat svaragatā śrutiḥ . śrutirnādavaśā proktā tathāḍhyā ca kalā matā . yathā tailgata sarpiryathā kāṣṭhagato'nalaḥ . jñāyate'tropadeśena tathā svaragatā śrutiḥ . vīṇādestu śrutirjñānaṃ svarajñānaṃ tu vaṃśajamaṃ saṃgītadā° . saṃgītaratnākare na ṣaḍjādibhede anyavidhāḥ śrutaya uktā yathā tīvrā kumudvatī mandā chandovatyastu ṣaḍjagāḥ . dayāvatī rañjanī ca ratikā ṛṣabhe sthitā . raudrī krodhā ca gāndhāre vajrikā ca prasāriṇī . prītiśca mārjanītyetāḥ śrutayo madhyamāśritāḥ . kṣitiraktā ca sāndīpinyālāpī caiva pañcame . madantī rohiṇī ramyetyetā dhaivatasaśruyāḥ . ugrā ca kṣobhiṇīti dve niṣāde vasataḥ śrutī .

śrutikaṭa puṃstrī° śrutiṃ karṇaṃ kaṭati kaṭa--ac . 1 sarpe tasya guptakarṇatvāt tathātvam striyāṃ ṅīṣ . 2 prāñcallohe 3 pāpaśodhane ca pu° medi° .

śrutikaṭu pu° śrutau śravaṇe kaṭuḥ kaṭhorā . alaṅkārokte kaṭhoraśabdaviśeṣarūpe 1 kāvyadoṣabhede 2 kaṭhoraśabde ca .

śrutijīvikā strī śrutiṃ jīvayati mūlatayānusarati jīvalyuṭ . smṛtiśāstre śabdara° .

śrutidhara tri° śrutyā śravaṇamātreṇa dharati dhārayati dhṛ--ac . śravaṇamātreṇa dhāraṇāyukte .

śrutimūla na° śrutireva mūlaṃ dharmaprāmāṇye kāraṇam . 1 vedrarūpe dharmabodhanapramāṇe 6 ba° . 2 yajñādau vedaśāstrabodhite dharmādau ca 6 ta° . 3 karṇamūle .

śrutivarjita tri° śrutyā vedādhyayanena karṇendriyeṇa vā varjitaḥ 1 vedapābhṭhahīne 2 badhire ca kamā° .

śrutivedha pu° śruteḥ karṇasya vedhī yatra . karṇavedhākhye saskārabhede karṇavedhaśabde 1710 pṛ° dṛśyam .

śrutisphoṭā strī śrutāvisa patre sphoṭo yasyāḥ . karṇasphoṭālatāyāṃ rājani° .

śrutyanuprāsa pu° śrūyatai iti śrutiḥ śabdastasyānuprāsaḥ . alaṅkārokte śabdālaṅkārabhede anuprāsaśabde 178 pṛ° dṛśyam

śrutyukta tri° śrutau vede ukta vihitaḥ . vedavihite dharmādau .

śruda pu° śrūyate ka . 1 yāge jadā° śrutivihitatvāt tasya tathātvam

[Page 5156b]
śru(sru)vā strī śru(sra)ka . yajñapātrabhede rājani° . kātyā° śrau° 1 . 3 . 38 ayaṃ dantyāditayā puṃstvena coktaḥ aratnimātraḥ sruvo'ṅguṣṭhaparvavṛttapaṣkaraḥ sū° . aratniḥ pramāṇamasyāsāvaratnimātraḥ sruvo'ratnipramāṇo bhavati aṅguṣṭhaparvaṇo vṛttamaṅguṣṭhaparvavṛttam aṅgaṣṭhaparvavṛttaṃ puṣkaraṃ mukha yasyāsāvaṅguṣṭhaparvavṛttapuṣkaraḥ purvaśabdaḥ sandhivācī sandhirgranthiḥ taduktam aṅguṣṭhāṅgulimānaṃ tu yatra yatropadiśyate . tatra tatra vṛhatparva granthibhirminuyāt budhaḥ . ato'ṅguṣṭhasya vṛhatparvagranthipramāṇaṃ caturasraṃ kṛtvā tadeva maṇḍalaṃ caturasraṃ cikīrṣannitthu pāyena vṛttaṃ vidhāya tatpramāṇaṃ sruvasya puṣkaraṃ nāsikāvat svātaṃ syāt karka° . karmapradīpe kātyā° svādirī vātha pālāśo vitastistu sruvaḥ spṛtaḥ . srugbāhumātrā vijñeyā vṛttastu prāgrahastayoḥ . sruvāgre ghrāṇavat khātaṃ dvyaṅguṣṭhaparimaṇḍalam .

śru(sru)vāvṛkṣa pu° śru(sru)vārtho vṛkṣaḥ . (vaṃici) vikaṅkatavṛkṣe rājani° .

śreḍhī strī śreṇyai rāśīkaraṇāya ḍhaukate ḍhauka--ḍa pṛṣo° gorā° ṅīṣ . bhinnajātīyadravyāṇāṃ miśrakaraṇāya līlā° ukte gaṇanāṅgabhede .

śreḍhīvyavahāra pu° śreḍhyā vyavahāraḥ . śreḍhīgaṇanārthe līlāvatyukte upāyabhede .

śreṇi(ṇī) strī śri--ṇi vā ṅīp . vicchedarahitāyāṃ paṅaktau amaraḥ .

śreyas na° atiśayena praśasyam iyasu śrādeśaḥ . 1 dharme 2 mokṣe amaraḥ . 3 śubhe na° 4 atipraśaste tri° medi° striyāṃ ṅīp . sā ca 5 harītakyāṃ 6 pāṭhāyāṃ 7 gajapippalyām amaraḥ 8 rāsnāyāṃ viśvaḥ . 9 śubhayukte tri° amaraḥ .

śreṣṭha pu° atiśayena praśasyaḥ iṣṭhan śrādeśaḥ . 1 kubere 2 nṛpe 3 vipre śabdara° 4 viṣṇau viṣṇusa° . 5 godugdhe na° trikā° 6 atyantaśaste tri° amaraḥ . 7 svalapadminyāṃ strī 8 medāyāñca rājani° .

śreṣṭhakāṣṭha pu° śreṣṭha kāṣṭhamasya . śākavṛkṣe (śeguṇa) rājani° .

śreṣṭhāmla na° śreṣṭhamamlamasya . vṛkṣāmle rājani° .

śreṣṭhin pu° śreṣṭhaṃ dhanādikamastyasya iti . 1 śilpivaṇijāṃ śreṣṭhe jaṭā° sa hi śreṣṭhicatvare prativasatīti mṛcchakaṭikaṭīkā .

śrai svede bhvā° pa° aka° aniṭ . śrāyati aśrāsīt . vikḷttau ghaṭādi° śrapayati .

śroṇa saṃdhāte bhvā° para° aka° seṭ ṛdit caṅi na hrasvaḥ . śroṇaṃti aśroṇīt .

[Page 5157a]
śroṇa pu° śroṇa--ac . 1 paṅgau amaraḥ . 2 kāñjike strī .

śroṇi(ṇī) strī śroṇa--in vā ṅīp . 1 kaṭyām amaraḥ 2 pathi śabdara° .

śroṇiphalaka na° śroṇiḥ phalakamiva . 1 praśasyakaṭau 6 ta° . 2 kaṭipārśve .

śroṇisūtra na° śroṇo sthitaṃ sūtram . śroṇisthe khaḍgādi bandhanasūtre .

śrotas na° śru--asun tuṭ ca . 1 karṇe 2 nadīvege amaraḥ . 3 indriye hemaca° . atrārthe dantyāditvamityanye .

śrotra na° śryate'nena śru--karaṇe ṣṭran . 1 śabdajñānasādhane indriyabhede amaraḥ . 2 tadādhāre golake ca karṇaśabde 1706 pṛ° dṛśyam .

śrotriya pu° chando vedamadhīte vetti vā chandas + gha śrotrādeśaḥ . 1 vedādhyayanānurate amaraḥ . ekāṃ śākhāṃ sakalpāṃ vā ṣaḍbhiraṅgairadhītya ca . ṣaṭkarmanirato vipraḥ śrotriyo nāma dharmavit ityukte 2 viprabhede janmanā brāhmaṇo jñeyaḥ saṃskārairdvija ucyate . vidyābhyāsī bhavedvipraḥ śrotriyastribhirucyate mabhūktalakṣaṇe 3 brāhmaṇabhede ca .

śrauta tri° śrutau vihitamaṇ . 1 vedavihite dharmādau śrautaṃ krarma svayaṃ kuryāt kātyā° smṛtiḥ . 2 gārhapatyāhavanīyadakṣiṇāgniṣu pu° .

śrautra na° śrotra--svārthe aṇ . 1 karṇe . śrotriyasya bhāvaḥ karma vā aṇ yalopaḥ . vaidikasya bhāve śrautrārhantīcaṇairguṇyaiḥ siddhāntakau° .

śrauṣaṭ avya° śru--ḍauṣaṭi . yajñādau havirdāne amaraḥ .

ślaka sarpaṇe bhvā° ā° saka° seṭ idit . ślaṅkate kaślaṅkiṣṭa .

ślakṣṇa tri° śliṣa--ksna ni° . 1 alpe amaraḥ 2 cikkaṇe . saṃjñāyāṃ kan . 3 manohare uṇā° 4 pūge rājani° .

ślakṣṇatvac pu° ślakṣṇā tvagasya . aśmantakavṛkṣe rājani° .

ślaga gatau bhvā° para° saka° seṭ idit . ślaṅgati aślaṅgīt .

ślatha daurvalye ada° cu° aka° seṭ . ślathayati te aśaślathat ta

ślatha pu° ślatha--ac . 1 viralasaṃyoge śithive jaṭā° 2 durbale ca

ślākha vyāptau bhvā° para° saka° seṭ ṛdiṃt caṅi na hrasvaḥ . ślāsvati aślākhīt .

ślāgha ātmaguṇāviṣkaraṇe bhvā° ā° aka° seṭ ṛdit caṅi na hrasvaḥ . ślāghate aślāghiṣṭa .

ślāghā strī ślāgha--a . 1 praśaṃsāyāṃ 2 varicaryāyām 3 abhimāṣe ca medi° . 4 vijaguṇāviṣkakaraṇe .

ślāghya tri° ślāgha--ṇyat . praśasye ślāghyastvanmṛtyurāvayīriti devīmā° .

[Page 5157b]
śliku na° śliṣa--ku nettvam pṛṣo° . jyotiḥśāstre uṇā° .

ślikyu pu° śliṣa--kyu nettvam pṛṣo° . 1 bhṛtye si° kau° 2 jāre uṇādi° .

śliṣa dāhe bhvā° para° saka° seṭ udit ktvā veṭ . śleṣati a śleṣīt .

śliṣa āliṅgane saṃsarge ca saka° di° aniṭ . śliṣyati ḷdit aśliṣat . āliṅgane tu aślikṣat .

śliṣa śleṣaṇai cu° ubha° saka° seṭ . śleṣayati te aśiśleṣat ta .

śliṣṭa tri° śliṣa--kta . 1 āliṅgite 2 saṃsṛṣṭe 3 śleṣarūpaśabdālaṅkārayukte śabde ca .

ślīpada na° śrīyuktaṃ vṛddhiyuktaṃ padamasmāt pṛṣo° . (goda) 1 rogabhede 6 ba° . 2 tadrogayukte tri° . śilīpadaśabde 5111 pṛ° dṛśyam .

ślīpadaprabhava pu° ślopadāya rogabhedāya prabhavati pra + bhū--ac . āmravṛkṣe śabdamā° . tatphalasevane rasasañcayāt tadvṛddhiḥ .

ślīpadāpaha pu° ślīpadaṃ rogabhedamapahanti apa + hana--ḍa . puttrajīvavṛkṣe trikā° .

ślīla tri° śrīrastyasya lac pṛṣo° rasya laḥ . śobhāyukte tadviparīto hi aślīlaḥ .

śleṣa pu° śliṣa--ghañ . 1 saṃsarge amaraḥ . 2 dāhe 3 āliṅgane 4 śabdālaṅkārabhede ca alaṅkāraśabde 405 pṛ° dṛśyam .

śleṣmaghnā strī śleṣmāṇaṃ hanti hana--ka ṭāp . 1 mallikāyāṃ 2 ketakyāñca viśvaḥ . 3 jyotiṣmatyāṃ jaṭā° ṅīp . sā ca 4mallikāyāṃ medi° 5 trikaṭuni śabdaca° .

śleṣmaṇa pu° śleṣmā'styasya na . kaphaviśiṣṭe amaraḥ .

śleṣman pu° śliṣa--manin . kapha amaraḥ . śleṣmasvarūpādikaṃ māvaprakāśādyuktaṃ kaphaśabde 1676 pṛ° dṛśyam . tatprakṛtikalakṣaṇam gambhorabuddhiḥ sthūlāṅga snigdhakeśo mahābalaḥ . supno jalāśayālokī śleṣmaprakṛtiko naraḥ . tatkarmāṇi yayā snoho bandhaḥ sthiratvañca gauravaṃ dṛṣyatā balam . kṣamādhṛtiralobhaśca kaphakarmāvikārajam . śleṣmakaradravyāṇi kaphakaraśabde 1677 pṛ° dṛśyāni . anyāni yathā mojanānantaraṃ snānaṃ jalapānaṃ vinā tṛṣā . tilatailaṃ svigdhatailaṃ snigdhamāmalakīdravam . paryuṣitānnaṃ takrañca pakvarambhāphalaṃ dadhi . māṣāmbuśarkarātoyaṃ susnigdhasthalasevanam . nārikelodakaṃ rūkṣasnānaṃ paryuṣitaṃ jalam . tarumuñjāpakvaphalaṃ supakvakarkaṭīsmalam . svātasnānañca varṣāsu mūlakaṃ śleṣmavāraṇam tajjala brahmarandhre ca mahāvīryavināśanam . śleṣmanāśakadravyāṇi kaphaghnīśabde 1677 pu° dṛśyāni . anyāni ca yamā vahnisvedaṃ bhṛṣṭabhaṅgaṃ pakvatailaṃ viśoṣakam . bhramaṇaṃ śuṣkamakṣyañca śaṣkapakvaharītakī . piṇḍārakamapakvañca rambhaḥphalamapaka kam . veśavārasindhuvāramanāhāramapāmakam . saghṛtaṃ rocanācūrṇaṃ saghṛtaṃ śuṣkaśarkaram . marīcaṃ pippalīṃ śuṣkamārdrakaṃ jīrakaṃ madhu . dravyāṇyetāni gandharvi! sadyaḥ śleṣma harāṇi ca brahmavai° brahma° 16 a° .

śleṣmala tri° śleṣma + astyarthe lac . 1 kaphayukte (bahuyāra) 2 vṛkṣe pu° śabdaca° .

śleṣmaha pu° śleṣmāṇaṃ hanti hana--ḍa . 1 kaṭphalavṛkṣe śabdaca° 2 śleṣmanāśake tri° . kaphaghnīśabde 1677 pṛ° dṛśyam .

śleṣmāta pu° śleṣmaṇā atati ata--ac . śleṣmātakavṛkṣe śabdara0

śleṣmātaka pu° śleṣmaṇā svasevanajanitakaphena atati ata--ṇvul (vahuyāra) bahuvāravṛkṣe amaraḥ bahuvārastu śītaḥ syādudālo bahuvārakaḥ . śeluḥ śleṣmātakaścāpi picchilo bhūtavṛkṣakaḥ . bahuvāro viṣasphoṭavraṇavīsarpakuṣṭhanut . madhurastuvarastiktaḥ keśyaśca kaphapittahṛt . phalamāmantu viṣṭambhi rūkṣaṃ pittakaphāsrajit . tat pakvaṃ madhuraṃ snigdhaṃ śleṣmalaṃ śītalaṃ guru bhāvapra° .

śleṣmāntaka pu° śleṣmaṇā stasevanajakaphena antaka iva nāśakatvāt (vahuyāra) vṛkṣabhede rājani° .

śloka vardhane saṃghāte ca bhvā° ā° ma° seṭ ṛdit caṅi na hrasvaḥ . ślokate aślokiṣṭa .

śloka pu° śloka--ac . catuḥpadātmake kavikṛte 1 vākyabhede 2 yaśasi ca amaraḥ ka uttamaślokaguṇānuvādāt bhāga° 1 . 1

śloṇa saṃghāte bhvā° para° saka° seṭ ṛdit caṅi na hrasvaḥ . śloṇati aśloṇīt .

śvaḥśreyasa na° śvaḥ paradine bhāvikāle śreyo yasmāt ac samā° . 1 maṅgale amaraḥ 2 sukhe 3 paramātmani ca medi° . 4 kalyāṇayukte tri° .

śvaka sarpaṇe bhvā° ā° saka° seṭ idit śvaṅkare aśvaṅkiṣṭa .

śvaca gatau bhvā° ā° saka° seṭ . śvacate aśvaciṣṭa ididapyayam

śvaṭha gatau saṃskāre ca cu° ubha° saka° seṭ . śvaṭhayati--te aśiśvaṭhat ta . ididapyayam śvaṇṭayati .

śvaṭha durvacane ada° cu° ubha° saka° seṭ . śvaṭhayati te aśaśvaṭhat ta .

śvadaṃṣṭraka pu° śuno daṃṣṭreva kaṇṭako'sya kap . gokṣure kṣupa rājāna° .

śvadaṃṣṭrā strī śuno daṃṣṭrevṛ kaṇṭakāvṛtatvāt . gokṣure kṣupe amaraḥ .

śvadhūrta puṃstrī niśūno vañcanārthaṃ dhūrtaḥ . śṛgāle śabdaca° striyāṃ ṅīṣ .

śvan pu° śvi--kanin ni° . kukkure tajjātistriyāṃ ṅīp nī .

[Page 5158b]
śvaniśa na° strī śunāṃ kukkurāṇāṃ niśā vā hrasvaḥ . kukkuramādakarātrau .

śvapaca puṃstrī° śvānaṃ pacati bhojanāya paca--ac . śvapāke jātibhede . sa ca antyāvasāyisajñaḥ caṇḍālaḥ śrapacaḥ kṣattā sūtī vaidehakastathā . māgadhāyogavau caiva saptaute'ntyāvasāyinaḥ . antyāvasāyināmannamaśnīyād yastu kāmataḥ . sa tu cāndrāyaṇaṃ kuryāt tapraghṛcchamathāpi vā prā° ta° aṅgirāḥ .

śvapāka pu° śvānaṃ pacati kartari saṃjñāyāṃ ghañ . jātibheda kṣatturjātastathogrāyāṃ śvapāka iti kīrtyate manuḥ . taddharmaśca caṇḍālaśabde 2849 pṛ° ukto dṛśyaḥ .

śvaphala pu° śunaḥ priyaṃ phalamasya . vījapūravṛkṣe ratnamā° .

śvaphalka pu° . vṛṣṇivaṃśye akrūrapitari kṣatriyabhede viṣṇupu° .

śvabhīru pu° śvabhyī bhīruḥ . śṛgāle śabdamā° .

śvabhra gatau chidrakaraṇe saka° dīḥsthye aka° cu° ubha° seṭ . śvabhrayati te aśaśvabhrat ta .

śvabhra na° śvabhra--ac . chidre amaraḥ .

śvayathu pu° śvi--vṛddhau athuc . śothe amara .

śvayīcī strī śvi--īci ṅīp . pīḍāyām si° kau° .

śvala vege bhvā° para° aka° seṭ . śvalati aśvālīt .

śvalka bhāṣaṇe cu° u° sa° seṭ . śvalkayati te aśaśvalkat ta .

śvalla vege bhvā° para° aka° seṭ . śvallati aśvallīt .

śvavṛtti strī śuna iva parādhīnā vṛttiḥ . dāsye saivā śvavṛttarākhyātā tasyāttāṃ parivarjayet manuḥ . dīnadṛṣṭisandarśanasvāmitarjananīcakriyādidharmayogāt śvatulyāsiti kullū° na śvavṛttyā kadācana manuḥ .

śvavyāghra pu° śuno vyāghraḥ . kukkuraghātake vyādhrabhede (cite) jaṭā° .

śvaśura pu° śu āśu aśnute āśu + aśa--urac pṛṣo° . 1 patyuḥ pitari 2 bhāryāyāḥ pitari ca amaraḥ .

śvaśurya pu° śvaśurasyāpatyam yat . 1 devare 2 śyāle ca amaraḥ .

śvaśrū strī śvaśurastha patnī ūṅ ukārākāralopaśca . śvaśurabhāryāyām amaraḥ . śvaśrūsnu ṣayoraviśvāsakāraṇaṃ varāhapu° uktaṃ yathā evamuktvā sa cotthāya śaptā nārī tadā dhare! . yā snuṣābhiḥ samaṃ śaptā viśvāso bhavatu kvacit . sā ca snuṣā kadācit syāt yā śvaśrūṃ jīvatīmiṣet .

śvas avya° āgāmi ahaḥ pṛṣo° ni° . āgāmini divase amaraḥ .

śvasa jīvane adā° jakṣā° dhara° saka° seṭ . śvadhiti aśvasīt . na viśvasedaviśvaste ityādau tu gaṇavyatyāsāt bhvāditvam niṣṭhā veṭ . śvasitaḥ śvastaḥ .

śvasa svapre adā° pa° aka° vaidiko'yas . śvasti aśvasīt .

śvasana pu° śvasityanena śvasa--lyuṭ . 1 vāyau 2 madanavṛkṣe ca amaraḥ . bhāve lyuṭ . 3 niśvāme na° medi° .

śvasanāśana puṃ strī° śvasanovāyuraśanamasya . sarpe hārā° . striyāṃ ṅīṣ

śvasaneśvara pu° śvasano vāyurīśvaro'sya . arjunavṛkṣe śabdaca° .

śvasanotsuka puṃstrī° 7 ta° . sarpe śabdara° striyāṃ ṅīṣ .

śvasita na° śvasa--kta . niśvāse mukhanāsikābhyāṃ bahirgamanarūpe hṛdayasthaprāṇavāyuvyāpāre .

śvasuna pu° śvasa--unan . (kukuraśoṅgā) vṛkṣe śabdamā° .

śvastana tri° śvobhavaḥ śvas--ṭhyul tuṭ ca . bhāvidinasyāyi vastuni striyāṃ ṅīṣ .

śvastya tri° śvobhavaḥ śvas + tyap . bhāvidinasthāyivastuni .

śvāgaṇika pu° śvagaṇena carati ṭhañ . kukkurādinā mṛgayākartari vyādhe si° kau° .

śvādanta tri° śuna iva danto'sya ni° dīrgha . kukuratulyadaśana yute .

śvāna puṃstrī° śveva aṇ na ṭilopaḥ . kukure śabdamā° . tajjātistriyāṃ ṅīṣ .

śvānacillikā strī śvāna iva cillikā . śunakacillyāṃ rājani° .

śvāpada pu° śuna ivāpadasmāt acasamā° . 1 hiṃsapaśau hemaca° 2 vyāghre ca śabdara° .

śvāvidh pu° śunā āvidhyate ā--vyadh kvip 6 ta° . śalyake (śajāru) amaraḥ . ka . śvāvidho'pyatra pu° .

śvāsa pu° śvasa--ghañ . 1 vāyughyāpāre 2 rogabhede 3 śikṣokte varṇoccaraṇārthe bāhyaprayatnabhede ca . śvāsaroyasya nidānādi bhāvapra° uktaṃ yathā śvāsanidānamāha yaireva kāraṇairhikkā dehināṃ sampravartate . tairevabahubhiḥ śvāso vyādhirghoraḥ prajāyate . śvāsasya bhedānāha mahordhvachinnatamakakṣudrabhedaistu pañcadhā . bhidyate sa mahāvyādhiḥ śvāsa eko viśeṣataḥ . tasya pūrva rūpamāha prāgrūpaṃ tasya hṛtpīḍā śūlamādhmānameva ca . ānāho vaktravairasyaṃ śaṅkanistoda eva ca . samprāptimāha yadā srotāṃsi saṃrudhya mārutaḥ kaphapūrvakaiḥ . viṣvak brajati saṃruddhastadā śvāsaṃ karoti sāḥ . viṣvak brajati sarvato vimārnān yāti saṃruddhaḥ kaphānādinā ruddhamārgaḥ . mahāśvāsasya lakṣaṇamāha ūrdhvāyaṣānavātoyaḥ śabdavat duḥkhito naraḥ . uccaiḥ śvasiti sannaddho mattarṣabha ivāniśam . pranaṣṭajñānavijñānastathā bibhrāntalocanaḥ . vivṛtākṣyānano bavumūtravarcī viśīṇavāk . dīnasya śvāsatañcāsya dūrādvijñāyate bhṛśam . ahāśvāsopasṛṣṭastu kṣiprameva vipadyate 1 . ūrdhvāyamānavātaḥ ūrdhvaṃ nīyamāne vāto yasya saḥ śabdavat saśabdaṃ yathā sthāt . kīdṛk sa śabdastadbodhayitumāha mattarṣabha iva . uccaiḥ śvīsatītthanvayaḥ . sannaddhaḥ ānaddhaḥ ānāhayukta iti yāvat . jñānaṃ tattadarthaviniścayaḥ . viśīrṇavāk skhalitavacanaḥ . dīnaḥ mlānaḥ . mārakaścāyaṃ mahāśvāsaḥ . ūrdhvaśvāsamāha ūrdhaṃ śvasiti yo'tyarthaṃ na ca pratyāharatyadhaḥ . śleṣmāvṛtamukhasrotaḥkruddhagandhabahārditaḥ . ūrdhvadṛṣṭirvipaśyaṃstu bibhrāntākṣa itastataḥ . pramuhyan vedanārtaśca śuṣkāmyo ratipīḍitaḥ . ūrdhvaśvāsa prakupite hyadhaḥśvāmo niruddhyate . muhyatastāmyataścordhaśvāsastasya nihantyasūn 2 . sarveṣu śvāseṣu ūrdhvaśvāso'tra atyarthamiti viśeṣaḥ . na ca pratyāharatyadhaḥ na śvāsamadhaḥ karoti śleṣmāvṛtetyādiśleṣmaṇāvṛtaṃ yanmukhaṃ srotāṃsi ca teḥ kruddho yo gandhavahaste nārditaḥ . vipaśyan itastato vikṛtaṃ yathā syādevaṃ paśyan adhaḥśvāso niruddhyata śvāso nādhaḥ pravartata ityarthaḥ . muhyato mohaṃ prāpnuvatastāpyato glāniṃ prāpnuvatañca ūrdhvaśvāsaḥ asūn prāṇān hanti . chinnaśvāsasyāriṣṭaṃ lakṣaṇañcāha yastu śvasiti vicchinna sarvaprāṇena pīḍitaḥ . na vā śvasiti duḥkhārto marmacchedarujārditaḥ . ānāhasyedamūrchārto dahyamānena vastinā . viplutākṣaḥ parikṣīṇaḥ śvasan raktaikalocanaḥ . vicetāḥ pariśuṣkāsyo vivarṇaḥ pralapannaraḥ . chinnaśvāsena vicchinnaḥ sa śīghra vijahātyasūn 2 . vicchinnaṃ savicchedaṃ sarvaprāṇena sarvavalena marmacchedarujārditaḥ hṛdayaśiraśchedavedanayaiva pīḍitaḥ . dahyamānena vastinā upalakṣitaḥ . viplutākṣaḥ aśrupūrṇanetraḥ . vicetāḥ udvignacittaḥ chinnaśvāsena vicchinnaḥ yastu śvasiti vicchinnamityādilakṣaṇayukto yaḥ sa naraḥ chinnaśvāsena vicchinna pīḍito boddhavyaḥ . mārakaścāyaṃ chinnaśvāsaḥ . tamakaśvāsamāha pratilomo yadā vāyuḥ srotāṃsi pratipadyate . grīvāṃ śiraśca saṃgṛhya śleṣmāṇaṃ samudīrya ca . karoyi pānasaṃ tena kaṇṭhe ghurtharakaṃ tathā . atīva tīvravegañca śvāsaṃ prāṇaprapīḍakam . pratāmyati sa vegena trasyate sannirudhyate . pramohaṃ kāsamānaśca sa gacchati muhurmuhuḥ . śleṣmaṇā mucyamānena bhṛśaṃ bhavati duḥkhitaḥ . tasyaiva ca vimokṣānte muhūrtaṃ labhate sukham . tathāsyoddhvaṃsate kaṇṭhaḥ kṛcchrācchaknoti bhāṣitum . na cāpi nidrāṃ labhata śayānaḥ śvāsapīḍitaḥ . pārśve tasyāvagṛhṇāti śayānasya samīraṇaḥ . āsīno labhate saukhyamuṣṇañcaivābhinandati . ucchri tākṣo lalāṭena svidyatā bhṛśamārtimān . viśuṣkāsyo muhuḥ śvāso muhuścaivāvadhamyate . meghāmbu śītaprāgvātaiḥ śleṣmalaiśca vivardhate . sa yāpyastamakaḥ śvāsaḥ sādhyo vā syānnavotthitaḥ 4 . saṃgṛhya vyathayā samudīrya vardhayitvā . pīnasaṃ nāsāsrāvaṃ tena śleṣmaṇā ghardhuraṃ ghurghuraśabdaṃ prāṇaprapīḍakam . pratāmyati tamasi praviśatīva vegena śvāsavegena sannirudhyate niśceṣṭo bhavatīti cakraḥ . sanni rudhyate śvāsa iti jaijjaṭaḥ . . śleṣmaṇā mucyabhānena sukhaṃ sustamiva uddhvaṃsate vyathito bhavati . śayānaḥ śayananihitāṅgo'vagṛhṇāti pīḍayati uṣṇaścaivābhinandati ityanena tamakī vātakaphārabdha iti boddhavyaḥ . ucchritākṣaḥ śūnākṣaḥ . lalāṭena svidyatā upalakṣitaḥ ava dhamyate gajārūḍhasyeva savagātrañcālyate . tamakasyaiva pittānubandhajanitajvarādiyogena pratamakasaṃjñāmāha jva ramūrchāparītañca vidyāt pratamakaṃ miṣak . tasyaivāparalakṣaṇamāha udāvartarajo jīrṇakalinnakāyanirodhajaḥ . tamasā vardhate'tyarthaṃ śītalaiśca praśāmyati . majjatastama sīvāsya vidyāt pratamakantu tam . udābarto rogaviśeṣaḥ rajo dhūliḥ atrājīrṇamāmādiklinnaṃ vidagdhaṃ kāyanirodhā aṅgavegānāṃ nirodhaḥ tasmādutpannaḥ . kṣudraśvāsamāha rūkṣāyāsodbhavaḥ koṣṭhe kṣudrovāta udīrayan . kṣudraśvāso na so'tyarthaduḥkhenāṅgapravādhakaḥ . hinasti na ca gātrāṇi na ca duḥkhaṃ yathetare . na ca bhojanapānānāṃ niruṇaddhyucitāṃ gatim . nendriyāṇāṃ vyathāñcāpi kāñcidutpādayedrujam . sa sādhya ukto valinaḥ sarve cāvyaktalakṣaṇāḥ 5 . kṣudraḥ alpanidānaliṅgaḥ udīrayan ūrdhvaṃ gacchan duḥkhaḥ duḥkhapradaḥ . sarve mahāśvāsādayo'pi . avyaktakakṣaṇāḥ santaḥ sādhyāḥ . śvāsānāṃ sādhyatvādikamāha kṣudreḥ sādhyatamasteṣāṃ tamakaḥ kṛcchra ucyate . traya śvāsā na sidhyanti tamako durbalasya ca . kāma prāṇaharā rogā bahavo na tu te tathā . yathā śvāsaśca hikkā ca harataḥ prāṇamāśu vai . vahavo jvarādayaḥ tathā yathā śvāsahikve harato jīvamāśute . teṣāṃ nidānakarmavipākāstu bhṛgubhāra° uktā yathā śvāsarogo mahānugro dehidehābhighātakaḥ . karmaṇā yena bhavati tanme nigadataḥ śṛṇu . mahordhvacchinnatamakakṣudrābhedo'sya pañcadhā . śvāsaḥ saṃjāyate nṝṇāṃ pṛthak karmānusārataḥ . yastu yajñaṃ samāsādya paśuśvāsaṃ nirudhya ca . hanti svādanti vātañca mahāśvāsena gṛhyate1 . paurāṇika kathā madhye yastu vācānyathā vadet . sa ūrdhvaśvāsamāsādya dunotyaharaharniśam 2 . niṣiddhadānagrahaṇācchinnaśvāsena gṛhyate3 . martyaḥ śāstrārthanirṇītavākya yo dūṣayatyapi . pīḍyate tamakaśvāsaiḥ 4 kṣudraiḥ pākasya vighnataḥ 5 . paratra karmato dehī narakeṣu vipacyate . narakānte punarvyāghrayoniṃ śṛkaravāyasīm . pṛthak karmavaśād yonau gatvā saṃprāpya tapyate . mānuṣatvamanuprāpya pūrvoktenopagṛhyate .

śvāsakāsa pu° śvāsayuktaḥ kāsaḥ . śvāsayukte kāsaroge piśuno narakasyānte jāyate śvāsakāsavān . ghṛtaṃ tenu pradātavyaṃ sahasrapalasammitam śātā° karma° .

śvāsakuṭhāra pu° śvāse kuṭhāra iva . śvāsarogoṣadhabhede raso gandho viṣañcāpi ṭaṅkaṇañca manaḥ śilā . etāni karṣamātrāṇi maricañcāṣṭakarṣakam . kaṭutrayaṃ karṣayugmaṃ pṛthagatra viniḥkṣipet . rasaḥ śvāsakuṭhāro'yaṃ sarvaśvāsa nivārakaḥ bhāvapra° .

śvāsadhāraṇa na° śvāsaḥ prāṇavāyuḥ dhriyate'nena . prāṇadhāraṇavyāpāre prāṇāyāma

śvāsaheti strī śvāsasya hetiriva . nidrāyāṃ hemaca° .

śvāsāri pu° śvāsasya rogabhedasyāriḥ nāśakatvāt . puṣkaramūle rājani° .

śvāsin pu° śvāsayati śvasa--ṇica ṇini . vāyau śabdaca° .

śvi gatau saka° vṛddhau aka° bhvā° para° yajā° seṭ . śvayati aśiśvat--aśvat--aśvayāt . ṭvit śvayathuḥ odit niṣṭhā tasya naḥ śūnaḥ .

śvita śuklatāpādane bhvā° ā° ḷdit luṅi ubha° saka° seṭ . śvetate aśvitat aśvetiṣṭa .

śvitra na° śvita--rak . śvetakuṣṭhabhede (dhavala) amaraḥ . tannidānādi bhāvapra° uktaṃ yathā kuṣṭhaikamambhanaṃ ścitraṃ kilāsa cāruṇaṃ bhavet . nirdiṣṭamaparisāṃvi tridhātūdbhavasaṃśrayam . kuṣṭhaikasambhavaṃ kuṣṭhena saha sambhavo nidānaṃ yasya tat . atha śvitrasya bhadamāha kilāsañcāruṇaṃ bhavet śvitrameva raktamāṃsāśrayātkilāsamaruṇañca bhavedityarthaḥ . nanu kuṣṭhāt śvitrasya ko bheda ityata āha nirdiṣṭamaparisrāvīti śvitramaparisrāvi bhavati kuṣṭhantu srāvi atha ca tridhātūdbhavasaṃśrayamiti śvitrama trayodhātavo raktavāṃsamedāṃsi saśrayo'dhiṣṭhānaṃ yasya tat . kuṣṭhantu sānnipātikaṃ marvadhātugataṃ bhavatīti bhadaḥ . doṣabhedeva lakṣaṇabhedānyāha vātādrūkṣāruṇaṃ pittāt tāmraṃ kamalapatrava! . sadāhaṃ romavidhvaṃsi kaphāt śvetaṃ ghanaṃ guru sakaṇḍūkaṃ kramādraktamāṃsamedaḥsu cādiśet . varṇenevedṛgubhaya kuṣṭhaṃ taccottarottaram . aruṇamīṣalnohitam . kamalapattravadityanena madhye śvetamante lāhita bodhayati . ghanaṃ puṣṭam . kramādraktamāṃsamedaḥsu ādiśet . tathā ca carakaḥ aruṇaṃ raktage vāte tāmraṃ pitte palaṅgate . śvetaṃ śleṣmaṇi medaḥsthe śvitraṃ kuṣṭhaṃ paraṃparam iti . ubhayaṃ dvividhamapi śvitraṃ varṇena īdṛgeva . aruṇaṃ tāmraṃ śvetañca doṣabhedāt . dvividhaṃ doṣajaṃ vraṇajaṃ ca . tathā ca bhojaḥ śvitraṃ tu dvividhaṃ vidyāddoṣajaṃ vraṇajaṃ tathā iti . śvitraṃ sādhyamasādhyañcāha aśuklaromābahalamasṛgyuktamatho nabam . anagnidagdhajaṃ sādhyaṃ śvitraṃ varjyamato'nyathā . abrahalaṃ tanu . anyacca guhyapāṇitalāṣṭheṣu jātamapyacirantanam . varjanīyaṃ viśeṣeṇa kilāsaṃ siddhimicchatā . guhyaṃ mehanam bhagañca talamatra padatalaṃ suśrutenānte jātamiti sāmānyato nirdiṣṭatvāt . apyacirantanam navamapi .

śvitraghnī strī śvitraṃ hanti hana--ṭak ṅīp . pītaparṇyām (vichutī) śabdaca° .

śvitrin tri° śvitramastyasya ini . śvetakuṣṭhayukte śvitrī vastra śvā rasaṃ ca cīrī lavaṇahārakaḥ yājña° .

śvida śuklatāpādane bhvā° ātma° saka° seṭ idit . śvindati aśvindīt .

śveta pu° śvita--aca ghañ vā . 1 dvīpabhede 2 parvatabhede 3 kapardake hemaca° . 4 śukragrahe 5 pubhrābhre śabdaca° . 6 śaṅkhe rājani° . 7 jīvake jaṭā° . 8 śuklavarṇe 9 tadvati tri° amaraḥ striyāṃ ṅīp tasya naśca śvenī . 10 kaliyugīyaśivāvatāraviśeṣe yathā vedadhyāsāvatārāṇi dvāpare kathitāni tu . mahādevāvatārāṇi kalau śṛṇuta suvrata! . ādau kaliyuge śveto devadevo mahādyutiḥ . nāmrā hitāya viprāṇāmabhūdvaipakhate'nmare . himavacchisvare ramye chagale parvatottame . tasya śiṣyāḥ śikhāyuktā bubhūvaramitaprabhāḥ . śvetaḥ śvataśikhaścaiva śvetāsyaḥ śvetalohitaḥ . catvāraste mahātmāno brāhmaṇā vedapāragāḥ . subhāvo damanaścātha suhotraḥ kaṅkaṇastathā . lokākṣiratha yogāndro jaigīṣavyastu saptame . aṣṭame dadhibāhuḥ syānnavame vṛṣabha prabhuḥ . bhṛgustu daśame proktastasmādugraḥ paraḥ smṛtaḥ . dvādaśe'triḥ samākhyāto vālī cātha trayodaśe . caturdaśe gautamastu vedaśīrṣā tataḥ param . gākaṇaścāmavattasmāt guhāvāsaḥ śikhaṇḍyatha . jaṭāmālyaṭṭahāsaśca dāruko lāṅgalī kramāt . śvotastathā paraḥ śūlī tiṇḍo muṇḍī ca vai kramāt . sahiṣṇuḥ somaśarmā ca naṣkulīśo'ntime prabhuḥ . vaivasvate'ntare śambhoravatārāstriśūlanaḥ . aṣṭāviṃśatirākhyātāhyante kaliyage prabhoḥ kaurma 50 a° . śvetaparvatasya parimāṇādi yathā uttarottareṇelāvṛtaṃ nīlaḥ śvetaḥ śṛṅavān iti trayo ramyakahiraṇamaya kurūṇāṃ maryādāgirayaḥ prāgāyatāḥ ubhayataḥ kṣārodāvadhayo dvisahasnayojanapṛthava ekaikaśaḥ pūrvasyāt pūrvasyāduttarodaśāṃśādhikāṃśena dairghya eva hrasanti bhāga° . 5 . 16 . 11 rājabhede vahnipu° . saṃjñāyāṃ kan . rūpye na° rājani° . kapardake pu° .

śvetakaṇṭakārī strī karma° . śubhravarṇakaṇṭakārikāyām rājani° .

śvetakandā strī śvetaḥ kandā'syāḥ . ativiṣāyāṃ rājani° .

śvetakiṇihī strī karma° . girikarṇikāyāṃ kṣupabhede rājani0

śvetakuñjara pu° karma° . 1 airāvatagaje śabdara° . 2 śvetagajamātre ca śvetagajādayo'pyatra .

śvetakuśa pu° karma° . śuklavarṇeṃ kuśabhede rājani° .

śvetaketu pu° karma° 1 vāruṇe ketugrahabhede 2 chāndogyavasiddhe vāruṇau ṛṣibhede 3 buddhe trikā° . ketabo hyatra dṛśyante vāruṇāstraya eva te . ūrmiketuḥ śvetaketusa makatustṛtīyakaḥ . śvataketurayadā dṛśyaḥ śvetāsthiṃ karuta mahīm . tadā mānuṣamāṃsāni bhakṣayantīha mānuṣāḥ kṣudbhayārtaṃ jamat kṛtsnaṃ cakravadrabhramate tadā . api ca śvetaḥ śastrākulaṃ kuryāt lohitastvagnija bhayam . kṣudbhaya pītakaḥ kuryāt kṛṣṇo rogamatholvaṇam . anyacca avantī puṣkarāraṇyaṃ yāvaddhanyāttathāparān . deśān kvacit kvaccidrogadurbhikṣaiḥ paripīḍitān . śvetākhyastu jaṭākārī śyaḥmo vyoma tribhāgagaḥ . nivartate'pasavye na tribhāgī kurute prajāḥ iti samayāmṛtadhṛtavākyam .

śvetakeśa pu° śvetaḥ keśa iva yasya . 1 raktaśigrau jaṭāka . 2 śuklavarṇakeśayute vṛddhe tri° . karma° . 3 śukle keśe pu° .

śvetakola puṃstrī° 6 ba° . śapharabhatsye trikā° striyāṃ ṅīṣ

śvetakhadira pu° karma° . śukle svadirabhede .

śvetagaja pu° karma° . 1 airāvate gaje hemaca° 2 śubhragaje ca .

śvetagarut pu° śvetogarudasya . 1 hase amaraḥ 3 śubhrapakṣayukte tri° pṛṣo° adanto'pyatra .

śvetaguñjā strī karma° . śubhraguñjāyāṃ rājani° . guñjāśabde 259 pṛ° dṛśyam .

śvetacillī strī karma° . śākabhede (śādācirui) rājani° .

śvetacchada puṃstrī° śvetaḥ chadaḥ pakṣo'sya . 1 haṃse halā° . striyāṃ ṅīṣ . 2 śubhrapakṣayukte tri° .

śvetajīraka pu° karma° . śuklajīrake rājani° .

śvetaṭaṅkaṇa na° karma° . 1 śubhraṭaṅkaṇe 2 mālatīnadītīrasambhave kṣārabhede rājani° .

śvetadūrvā strī karma° . śubhradūrvāyāṃ rājani° .

śvetadvīpa pu° karma° . vaikuṇṭhākhyaviṣṇudhāmni kṣīrodheruttarasthe dvopabhede ca kṣīrodadheruttarataḥ śvetodvīpo mahāprabhaḥ . ekāntinaste puruṣāḥ śvetadvīpanivāsinaḥ bhā° śā° 338 a° .

śvetadhātu pu° karma° . 1 khaṭikāyāṃ 2 śubhravarṇadhātudravye ca .

śvetadhāman pu° śvetaṃ dhāma yasya . 1 candre 2 karpūre 3 samudraphene ca medi° . śvetakarādayo'pi . 4 karpūre ca .

śvetanīla pu° varṇovarṇena pā° sa° . 1 śvetakṛṣṇavarṇe 2 tadvati tri° . 3 medhe śabdara° .

śvetapattra puṃstrī° śvetaṃ pattraṃ pakṣo'sya . 1 haṃse striyāṃ ṅīṣ 2 śubhrapakṣadalabhyāṃ yukte tri° .

śvetapatraratha pu° śvetapatro haṃso ratha iva vāhanaṃ yasya . catu rmukhe brahmaṇi śabdaca° .

śvetapadma na° karma° . sitakamale rājani° .

śvetaparṇā strī śvetaṃ parṇaṃ yasyāḥ . vāriparṇyāṃ (pānā) rājani° .

śvetaparṇāsa pu° karma° . śubhratulasyāṃ ratnamālā .

śvetapāṭalā strī karma° śubhrapāṭalāvṛkṣe (śādāpārula) jaṭā0

śvetapiṅgala puṃstrī° dehena śvetaḥ jaṭayā piṅgalaḥ varṇovarṇana pā° sa° . 1 siṃhe trikā° striyāṃ ṅīṣ . 2 śvetapiṅgalavarṇe pu 3 tadyute tri° .

śvetapiṇḍītaka pu° karma° . mahāpiṇḍītakavṛkṣe rājani° .

śvetapuṣpa pu° śvete puṣpamasya . 1 sinduvāravṛkṣe jaṭā° 2 śubhravarṇapuṣpayukte tri° karma° . 3 śubhre puṣpe na° . 4 nāgadantyāṃ 5mṛgevāṃrau strī rājani° . 6 ṣomātakyāṃ strī ratnamā° . sajñāyā kan . 7 śubhrakaravīre pu° rājani° .

[Page 5162b]
śvetapuṣpikā strī śvetaṃ puṣpamasyāḥ kap ata ittvam . 1 mahāśaṇavṛkṣe 2 puttradātryāṃ ca rājani° .

śvetaprasūnaka pu° śvetaṃ prasūnaṃ yasya kaṣ . śākatarau rājani0

śvetabhaṇḍā strī karma° . śvetāparājitāyāṃ ratnamā° .

śvetamandāra pu° karma° . śubhramandāre rājani° .

śvetamarica kama° . 1 śobhāñjanavīje amaraḥ 2 śubhramarice ca

śvetarakta pu° śveto raktaḥ varṇo varṇeneti pā° sa° . 1 pāṭalavarṇe 2 tadvati tri° amaraḥ .

śvetarañjana na° śvetaṃ sitābhra° rajyate'nena ranja--lyuṭ . sīsake

śvetaratha pu° śveto ratho yasya . 1 śukragrahe śabdaca° karma° . 2 śubhre rathe .

śvetarājī strī śvetena varṇana rājate rāja--ac gaurā° ṅīṣ . caceṇḍāyāṃ rājani° .

śvetarocis pu° śvetaṃ rocirasya . 1 candre 2 karpūre ca halā0

śvetarohita pu° varṇovarṇena pā° sa° . 1 pāṭalavarṇe 2 tadvati tri° puṣpeṇa śvetaḥphalena lohitaḥ . 3 śuklarohite vṛkṣa bhede rājani° .

śvetalodhra pu° karma° . paṭṭikālodhre rājani° .

śvetavacā strī śvetā vaceva . ativiṣāyāṃ (ātaica) rājani° pārasīkavacā śuklā proktā haimavatīti sā . haimavatyuditā tadvacchūlaṃ hanti viśeṣataḥ bhāvapra° .

śvetavalkala pu° śvetaṃ valkalamasya . 1 udumbaravṛkṣe jaṭā° . 2 śabhratvagyute tri° .

śvetavājin pu° śveto vājī yasya . 1 candre hemaca° 2 arjune jaṭā° . śvetāśvādavo'pyatra . 3 karpūre ca .

śvetavāsas pu° śvetaṃ vāso'sya . 1 santyāsibhede 2 śuklavastrayukte tri° .

śvetavāh pu° śvetena śvetāśvena uhyate vaha--ṇvi . 1 indre 2 arjune 3 candre ca . 4 karpūre . bhatve ūṭha śvetauhaḥ . hali ḍasaṅa śvetavāḥ śvetobhisityādi .

śvetavāhana pu° śvetaṃ vāhanaṃ yasya . 1 candre 2 indre 3 arjune ca medi° . 4 karpūre ca .

śvetavuhnā strī karma° . vanatiktāyāṃ ratnamālā .

śvetavṛkṣa pu° karma° . 1 varuṇavṛkṣe rājani° 2 śubhravṛkṣe ca .

śvetavṛhatī strī karma° . śubhravarṇakṣudravṛhatyāṃ rājani° .

śvetaśiṃśapā strī karma° . śubhraśiśapāyāṃ rājani° .

śvetaśigru pu° karma° . sitaśobhāñjane rājani° .

śvetaśuṅga pu° śvetā śuṅgā'sya . 1 yave rājani° . 2 śubhravarṇaśuṅgāyukte tri° .

[Page 5163a]
śvetaśūraṇa pu° karma° . vanaśūraṇe rājani° .

śvetasarpa pu° śvetaḥ san sarpati sṛpa--ac . 1 varuṇavṛkṣe jaṭā° karma° . 2 śubhrabhujage puṃstrī° . striyāṃ ṅīṣ .

śvetasarṣapa pu° karma° . gaurasarṣape .

śvetasāra pu° śvetaḥ sāro'sya . śubhrakhadire ūṭā° .

śvetasurasā strī karma° . śubhraśephālikāyām amaraḥ .

śvetaspandā strī śvetā satī spandate spanda--ac . sitāparājitāyāṃ rājani° .

śvetahaya pu° śvetohayaḥ . 1 uccaiḥśravasi haye trikā° 2 sitabarṇayukte 3 haye ca . 6 ba° . 4 arjune hemaca° . 5 indra ca

śvetā strī śvita--ac . 1 varāṭikāyāṃ 2 kāṣṭhapāṭalāyāṃ 3 śaṅkhinyāṃ medi° . 4 ativiṣāyāṃ ratnamā° . 5 sitāpurājitāyāṃ 6 śubhrakaṇṭakāryāṃ 7 pāṣāṇabhādanyā 8 śubhradūrvāyāṃ 9 vaṃśarocanāyāṃ 10 śarkarāyāṃ 11 śilāvalakalāyāṃ 12 śvetavṛhatyāṃ ca rājani° .

śvetārka pu° karma° . śubhravarṇapuṣpake arkavṛkṣe rājani° .

śvetāvara pu° śvetaṃ śvetavaṇamāvṛṇoti ā + vṛ--ac . sitāvaraśāke rājani° .

śvetāśvatara pu° vedaśākhābhede .

śvetekṣu pu° karma° . śukle ikṣau rājani° .

śvetodara pu° śvetamudaraṃ yasya . kubere trikā° .

śvetauhī strī śvetauhaḥ patnī ṅīṣ . indrāṇyāṃ śacyām .

śvetya na° śvetasya bhāvaḥ ṣyañ . śubhravarṇe .

śvovasīyasa na° atiśayena vasuḥ praśastaḥśvo vasīyaḥ ni° ac sabhā° . 1 paradine bhāviṃkāla praśaste maṅgale 2 tadvati tri° iti śrītārānāthatarkavācaspatibhaṭṭācāryasaṅkalite vācaspatyābhidhāne śakārādi śabdārthasaṅkalanam . aśuddhaśodhanam . 6000 pṛṣṭhāvadhi 6034 pṛṣṭhaparyantapatrāṅke 900 navaśatāṅādhikatayāḥ pramādāt mudritāḥ tatra tatra pṛṣṭheṣu navabhiḥ śatairūnitā aṅkasaṃstyā bodhyāḥ .


ṣa

ṣakāraḥ mūrdhanyaḥ ūṣmavarṇabhedaḥ . askoccāraṇasthānaṃ mūrdhā asyoccāraṇe ābhyantaraprayatra vivṛtathardhaspṛṣṭatā yemaspṛṣṭāḥ śalastadhā śikṣākteḥ . bāhyapravatyāñca vivārāśvāsādhoṣā mahāprāṇaśca . ūṣmarūpavāyapradhānatvādasya ūdmavarṇatā . asya dhyeyasvarūpaṃ yathā ṣakāraṃ śṛṇu cārvaṅgi aṣṭakoṇamayaṃ sadā . raktacandrapratīkāśaṃ svayaṃparamakuṇḍalī . caturvargamayaṃ varṇaṃ sudhānirmitavigraham . pañcadevaṣayaṃ varṇaṃ pañcaprāṇamayaṃ sadā . rastaḥsattvatamoyuktaṃ triśaktisahitaṃ sadā . tribindusāhataṃ varṇamātmāditattvasaṃyutam . sarvadevamayaṃ varṇaṃ hṛdi bhāvaya pārvati! kāmadhenutantram . etādhaṣṭhānadevatādhyānaṃ yathā caturbhujāṃ cakorākṣīṃ cārucandanacarcitām . śuklavarṇāṃ trinayanāṃ varadāñca śucismitām . ratnālaṅkāramūṣāḍhyāṃ śvetamālyopaśobhitām . devavṛndairabhibandyāṃ sevitāṃ mokṣakāṅkṣibhiḥ . eva dhyātvā ṣakārantu tanmantraṃ daśadhā japet varṇoddhāratantram . asya vācakaśabdā yathā ṣaḥ śveto vāsudevaśca pitā prajñā vināyakaḥ . parameṣṭho vāmabāhuḥ śreṣṭho garbhavimocanaḥ . lambodaro yamo'jeśaḥ kāmadhuk kāmacūmakaḥ . suśrīrūṣmā vṛṣo lajjā marudbhakṣyaḥ priyaḥ śivaḥ . sūryātmā jaṭharaḥ koṣo mātā rakṣovidāriṇī . kalakaṇṭho madhyabhinnā yuddhātmā malapūḥ śivāḥ varṇābhidhānam makāraḥ śveta ākhyāto mūrdhanyo vṛṣasaṃjñaruḥ . pittaṃ śaktiśca māyā ca mahāyāniḥ svabindumat bhantrāniṣanam . mātṛkānyāse'sya jaṭhare nyāsyatā . kāvyādau prayoge'ṇa phalam svedaḥ śaḥ mukhaṃ ṣastu sveṭam vṛ° ra° ṭī0
     atra ṣādiśabdeṣu ṣāditayā ye dhātavaḥ paṭhitāsteṣāṃ prayogakāle dantyasāditvaṃ sati ca nimittaṃ punaḥ ṣatvam yathā ṣidha sedhati nidhedhati paṭṭavargastavargasvaḥ ityukteḥ yasya prayogakāle satve tannimittaṭavargala tavargāvirbhavaḥ yathā ṣṭu stu stauti . ṣṭhāsthā vasthau ṣṇā snā snāti . nimitte sati ṣatve ca ṭutve ca pratiṣṭauti pratiṣṭhā niṣṭhā niṣṇāti . tatra ṣṭyaiṣvakkaṣṭhivāntu na sādeśastena ṣṭyāyati ṣvakkati ṣṭhīvatītyevetetti bhedaḥ . ṣṭhivaparyudāse ṣṭhīvadhātorapi paryudāsaḥ .

ṣa pu° ṣo--ka pṛṣo° ṣatvam . 1 keśe medi° 2 garbhavimocane mānaye ca 3 sarve 4 śreṣṭhe ekākṣarakoṣaḥ . 5 vijñe ca tri° medi° .

ṣakāra pu° ṣa + svarūpe kāra . ṣasvarūpavarṇe kāmadhenutantre udā0

ṣaga saṃvaraṇe bhvā° para° saka° seṭ edita sici na vṛddhiḥ . sagati asagīt mit ghaṭādi sagayati . asauṣagat ta .

ṣagha hiṃsāyāṃ svā° para° saka° seṭ edit sici na vṛddhiḥ . kavoti kasaghīt asīṣaghat ta .

ṣaca secane bhvā° ātma° saka° seṭ . pañcate asaciṣṭa asīḥ ṣacat ta .

[Page 5164a]
ṣaca sambandhe bhvā° para° saka° seṭ . sacati . asacot--asācīt

ṣaṭa vibhājane bhvā° pā saka° seṭ . saṭati asaṭīt asāṭīt

ṣaṭkarman na° ṣaṭprakāraṃ karma° . 1 tantrokteṣu śāntivaśīkaraṇastambhanavidveṣoccāṭanamāraṇarūpeṣu ṣaṭsu prayogabhedeṣu tāni ca karmāṇi tantrasārādyuktāni uccāṭanaśabde 1062 pṛ° dṛśyāni . tatratyabhūtamaṇḍalāni ca bhūtamaṇḍalaśabde 4685 . 86 pṛ° dṛśyāni . 2 yajanayājanādhyayanādhyāpanadānapratigraharūgeṣu ṣaṭsu viprakarmasu ca . ṣaṭkarmāṇi yasya . 3 yāgādiyukte vipre pu° . haṭhayo gāṅge 4ṣaṭkriyābhede yathoktaṃ ṣeraṇḍasaṃ° 1 a° . dhautirvastistathā netirnaulikī trāṭakastathā . kapālabhātiścaitāti ṣaṭ karmāṇi samācaret . antardhau tirdantadhautirhṛddhītirmalaśodhanam . dhautyaścaturvidhāḥ prāktā ghaṭaṃ (veha) kurvanti nirmalam . vātasāraṃ vārisāraṃ vahnisāra bahiṣkṛ ma . ghaṭasya nirmalārthāya antardhautiruturvidhā . kākacañcuvadāsvena pibedvāyuṃ śanaiḥ śanaiḥ . cālayedudaraṃ paścādvartmanā recayet śanaiḥ . vātasāraṃ paraṃ gopyaṃ dehanirmalakārakam . sarvarogakṣayakaraṃ dehānalavivardhakam . ākaṇṭhaṃ pūrayedvāri vaktreṇa ca pivet śanaiḥ . cālayedudareśaiva codarādrevayedadhaḥ . vārimāraṃ paraṃ dhotaṃ dehanirbhalakārakam . sādhayed yaḥ prayatnena devadehaṃ prapadyate . nābhigranyiṃ merupṛṣṭhaṃ śatavārañca kārayeva . udarāmayajaṃ tyaktvāṃ jaṭharāgniṃ vivardhayet . ṣahnisāramidaṃ dhautaṃ yogināṃ yogāsaddhidam . kākīṃ mudrāṃ sādhavitvā pūrayetudaraṃ marut . dhārayedardhayāmastu cālavedadhavartmanā . idaṃ dhautaṃ paraṃ gopyaṃ na prakāśya kadācana . nābhimagnajale syitvā śaktināḍīṃ visarjayet . karābhyāṃ kṣālayennāḍīṃ yāvanmalavisarjavam . tāvat pakṣālya nāḍīñca udare veśayet punaḥ . idaṃ prakṣālanaṃ gopyaṃ devānāmagi durlabham . kevalaṃ dhautimātreṇa devadeho bhavet dhruvam . yāmārdha dhāraṇāt śāktaṃ yāvanna sādhayennaraḥ . vahiṣkṛtamahādhauti tāvannaiva na jāyadhe . dantamūlaṃ jihvāmūlaṃ ranghre ca karṇayugmayoḥ . kapālarandhaṃ pañcaite dantadhorvidhīyate . khāḥdāṇa rasenātha mṛttikābhiśca śuddhibhiḥ . mārkṣayeddantamūlañca yāvat kilviṣamāharet dantamūlaṃ paraṃ ṣautiryo ganāṃ yogayādhana . nityaṃ kuryāt prabhāte ca dantarakṣāya yogavit . dantamūlaṃ dhāraṇādikāryeṣu yogināṃ yataḥ . spapātaḥ sapravakṣyāmi jihvāśodhanakāraṇam . jarāmaraṇaromādi nāśayat dirghalambikā . tarjanīmadhyamānāmā aṅguka trayayogataḥ . vaśayedgalamadhye tu mārjayella mbakāmalam . śanaiḥ śanairmārjayitvā kaphadoṣaṃ nivārayet . mārjayennavanītena dehayecca punaḥ punaḥ . tadagraṃ lauhayantreṇa gharṣayitvā punaḥ punaḥ . nityaṃ kuryāt prayatnena raverudayake'stake . evaṃ kṛte tu nitye'valambikā dārghatāṃ gatā . tarjanyaṅgulyakāgreṇa mārjayet karṇaranghrayoḥ . nityamabhyāsa yogena nādāntaraprakāśanam . vṛddhāṅguṣṭhena dakṣeṇa mārjayedbhālaranghrakam . emabhyāsayogena kaphadoṣaṃ nivārayet nāḍī nirmalatāṃ yāti divyadṛṣṭiḥ prajāyate . nidrānte bhojanānte ca divānte ca dine dine . hṛddhau tiṃ trividhaṃ kuryāt daṇḍavajjalavāsasā . rambhādaṇḍaṃ hariddaṇḍaṃ vetraddaṇḍantathaiva ca . hṛnmadhye cālayitvā tu punaḥ pratyāharet śanaiḥ . kaphapittaṃ tathā kledaṃ recayedūrdhvavartmanā . daṇḍavautividhānena hṛdrogaṃ nāśayet dhruvam . hariddaṇḍaṃ (vaṭajhuri) bhojanānte ṣibedvāri ākaṇṭhapūrṇitaṃ sudhīḥ . ūrdhvadṛṣṭiṃ kaṇa kṛtvā tajjasraṃ vamayet punaḥ . nivyamayāsayogo'yaṃ kaphapittaṃ nivārayet . caturaṅgalavistāraṃ sūkṣmavastraṃ śanairgramet . punaḥ pratyāharedetat procyate dhautakarmakam . gulmjvaraplīhakuṣṭhaṃ kaphapittaṃ vinaśyati . cārogyaṃ balapuṣṭiśca bhavettasya dine dine . apānakrūratāṃ tāvanmalaṃ yāvanna śodhayet . tasmāt sarvapayatnena malaśodhanamācarat . pītamūlasya daṇḍena madhyamāṅgulināpi vā . yatnena kṣālayed guhyaṃ vāriṇā ca punaḥ punaḥ . vārayet kāṣṭhakāṭhinya māmājorṇaṃ nivārayet . kāraṇaṃ kāntipuṣṭyośca dīpanaṃ vahnimaṇḍalam . jalavastiḥ śuṣkavastirvastī ca dvividhau smṛtau . jalavastiṃ jale kuryāt śuṣkavastiṃ kṣitau sadā . nābhipagnajale pāyuṃ nyastanālotkaṭāsanam . ākuñcanaṃ prasārañca jakavasti samācaret . pramehañca gudāvartaṃ krūravāyuṃ nivārayet . bhavet svacchandadehaśca kāmadevasago bhayet . nyastanālotkaṭāsanam ūrudvaya hastaṃ dattvā śāraṅgavadudaraṃ kuryādityarthaḥ . vastiṃ paścimatānena cālayitvā śanaiḥ śanaiḥ . aśvinīmudūyā pāyumākuñcecca prasārayeta . evamabhyāsayogena koṣṭhadāṣo na vidyate . vardharyet jaṭharāgniñca āmavātaṃ vināśayet . vitastima sūkṣmasataṃ nāsānāre praveśayet . mukhannirgamayet paścāt procyate netikarmakam . sādhanānnetikarmaṇaḥ khecarīṃ siddhimāpnuyāt . kaphadoṣā vinaśyanti divyadṛṣṭiśca jāyate . āmandavege tundañca bhramayedatha pārśvayoḥ . savarāgānnihantīha dehānalāvavardhanam . iti nauli kī nimeṣonmeṣaka tyaktvā sūkṣmalakṣyaṃ nirīkṣayet . yāvadaśru nipatati trāṭaka prāvyate yudhaiḥ . evabhamyāsayogena śāmbharī jāyate dhruvam . na jāyate getrarogā divyadṛṣṭi pradāyakam . sītkṛtya pītvā vaktreṇa nāsānālaurvarotvayet . vyutkrameṇa vyutakrameṇa sītkrameṇa viśeṣataḥ . bhālabhāti tridhā kuryāt kaphadoṣaṃ nivārayet . iḍayā pūrayedvāyuṃ recet . piṅgalayā punaḥ . piṅgalayā pūrayitvā punaścandreṇa recayet . pūrakaṃ racakaṃ kṛtva vagena na tu dhārayet . evamabhyāsayogana kaphadoṣaṃ nivārayet . nāsābhyāṃ jala mākṛṣya vaktreṇa recavet punaḥ . pāyaṃ pāya prakurvaścet śleṣmadāṣa nivārayet . na jāyate vārdhakañca jvarī naiva prajāyate .

ṣaṭkūṭā strī bhairavīmede tantrasā° .

ṣaṭkoṇa na° ṣaṭ koṇā yasya . 1 vajre rājani° . tantroke ūrdhāḥ dhasye trikoṇavayasyape yantramede . 2 jyātiṣokte tagnanaḥ śaṣṭhasyāme ca dayā° ta° .

ṣaṭcakra na° ṣaṇāṃ cakrāṇāṃ samāhāraḥ pātrādi° . tantrokteṣu dehasyeṣu supumṇānāḍītadhyavartiṣu dvidalacaturdalādiṣu ṣaṭ su padmeṣu cakśabde 2808 pṛ° dṛśyasu . tadaghikṛca kṛtogranthaḥ aṇ tasya luk . 2 ṣaṭcakrapratipādikagrandhageve .

ṣaṭcatvāriṃśat strī ṣaḍadhikā catvāriśat . (cheyālliśa) 1 saṃṅkhyābhede 1 tatsaṃkhyāntite ca .

ṣaṭcaraṇa puṃstrī° ṣaṭ caraṇā yasya . 1 bhramare halā° striyāṃ ṅīṣ . ṣaṭśadādayo'pyatra . 2 yūkāyāṃ rājani° .

ṣaṭṭa nivāme vale ca aka° hiṃsāyāṃ dāne ca saka° curā° ubha° meṭ . saṭṭayati te asasaṭṭata ta . siṣaṭṭathiṣati .

ṣaṭtilin pu° ṣaṭ tilāḥ tilodvartanādayaḥ karbhāṇyasya . tilādvartī tilasnāyī tilahālā tilapradaḥ . tilamuk tilavāpī ca ṣaṭatilī bhāvasīdati ityukta tiloddhartanādikāriṇi .

ṣaṭtriṃśat strī ṣaḍadhikā triṃśat śāka° . (chatriśa) 1 saṃkhyābhede 2 tatsaṃkhyānvite ca .

ṣaṭtriṃśadupacāra (chatvraśa) deṣapūjāṅgeṣūpacāreṣu āsanābhyañjana tadvaduvattanavirukṣaṇe . sammājanaṃ sarpirādi snasunāvāhane tathā . pāghyāṃ yañca snaḥnīyamadhuparkakau . punarācamagīyañca vastrayajñopavītake . alaṅkāro gandhapuṣpe dhūpadīpau tathaiva ca . tāmbūlādikanaivedyaṃ puṣpamālā tathaiva ca . atulepaśca śayyā ca cāmaravyajana tathā . ādarśadarśanañcaiva namaskārā'tha nartanam . gītavādye ca dānāni stutihomapradakṣiṇam . dantakāṣṭhapradānañca tato devavisajanam . upacārāṃ ime jñeyāḥ ṣaṭtriṃśat surapūjane ekā° ta° .

ṣaṭtriṃśanmata na° manurviṣṇuryamo daso hyaṅgiro'trivṛhaspatī . āpastambaścośanā ca kātyāyapraparāśarau . vaśiṣṭhavyāsasaṃvartā hārotagotamābapi . pracetāḥ śaṅkhalikhitau yājñavalkyaśca kāśyapaḥ . śāṃtātapo lomaśaśca jamadagniḥ prajāpatiḥ . tiśvāmitrapaiṭhānasī baudhāyanapitāmahau . chāgaleyaśca jāvālo marīciścyavano bhṛguḥ . ṛṣyaśṛṅgā nāradaśca ṣaṭtriṃśat smṛtikārakāḥ . eteṣāntu mataṃ yattu ṣaṭa triṃśanmatamucyata iti śaṅkhalikhitoktamunibhedamate .

ṣaṭpañcāśat strī ṣaḍghikā pañcāśat śāka° . (chāppānna) 1 saṅkhāśade 2 tatmaṅkhyānvite ca .

ṣaṭpañcāśikā strī ṣaṭpañcāśat parimāṇamasya ṅina saṃjñāyāṃ kan . varāhamihirātmajapṛthuyaśiviracita maśnagrandabhede .

ṣaṭpadapriya pu° 6 ta° . nāgakeśare śabdamā° . tasya hi pracuramadhayuvatvārva bhramarapriyatvam .

ṣaṭpadātithi pu° ṣat padaḥ atithiriva yasya . ṣaka 1 āmravṛkṣe trikā° .

ṣaṭpadānandavardhana pu° ṣaṭpadasyānanda vardhayati vṛdha--ṇiclyu upa° aśākavṛkṣe rājani° .

ṣaṭpadī strī ṣaṭdhāṭā casyāḥ pādasya pādbhāva ṅoṣi ca dbhāva . 1 yatāyāṃ bhrabharayoviti ca . sa° dviguḥ . 3 ṣaṭcaraṇayuka chandobhede ca . 4 paṭaślokātmakapadyasaṃghāte .

ṣaṭprajña pu° ṣaṭ ghu prajña yasya . gharmārthakāmamokṣeṣu lokattvarthayāra pa . paṭa sa prajñā tu yasyāsau paṭa prajñaparikīrtataḥ ityukte 1 dharmārthādyabhijñe 2 bauddhe 3 kāmuke trikā° .

ṣaḍaṅkha pu° ṣaṇābhaṅānāṃ samāhāraḥ pātrā° . jaṅgha bāhū śiro madhyaṃ ṣaḍaṅkhadamuyat ityukte 1 dehāvayaśaṣatrkabhede śabdaca° tantrākte 2 hṛdayādyapayatabhede yatra hradayādiṣu ṣaṭstu aṅgeṣu mantra vaśeṣomyasyata taṣu . ṣaṭa aṅgānīva yasya . śikṣākalpo vyākaraṇaṃ niruktaṃ chandasāṃ citiḥ jyātipaḥmayamañcīva  pu° 4 kṣudragokṣurakṣupe ca pu° rājani° gomūtraṃ gomaya kṣīraṃ sarpirdadhi ca rocanā . ṣaḍaṅgametanmāṅgalyaṃ paṭhitaṃ sarvadā gavām smṛtyukte rocanāsahite 5 pañcagavye na° .

ṣaḍabhijña pu° divyaṃ cakṣuḥśrotraṃ 1 paricittajñānaṃ 2 pūrvanivāsānusmṛtiḥ 3 mātmajñānabh 4 viyadgatiḥ 5 kāyavyūhamiddhi 6 śceṣvetāni ṣaṭ abhijñā abhijñāyamānāni yasya . voddhabhede amaraḥ .

ṣaḍavatta na° labhayatraṃ svātavatiṃ vāruṇe yajñapātrabhede kātyā° 1 . 3 . karkapaddhatiḥ .

ṣaḍaśīti strī ṣaḍadhikā aśītiḥ śāka° . (cheyāśi) 1 sa ṅkhyābhade 2 tatsaṅkhyānvita ca . ṣaḍanītimukhavatasu mithanakanyādhanurmīneṣu raveḥ saṃkrāntau ca ayanaviṣṇupadī ṣaḍaśīta yo viṣuvaviṣṇupadoṣaḍaśītayaḥ iti jyotiṣam .

ṣaḍaśīticakra na° mithunakanthādhanurbhīnarāśistharave saṃkrame śubhāśubhaphalajñānāthaṃ nakṣatrāṅganarākāre cakre . yathā mukhe caikaṃ kare vedāḥ pādayumme dvayaṃ dvayam . kroḍe vāṇastathā vedāḥ kare savyetare'pi ca . dvayaṃ dvayaṃ tathā netre mastake tritayaṃ tathā . dvayañcaiva tathā guhye ṣaḍaśītyāṃ svabhe sthite . mukhe duḥkhaṃ kare lābhaḥ pādayorbhramaṇaṃ hṛdi . kāntā syād bandhanaṃ bāme haste syāt khoyabhe nṛṇām . sammāno netrayoścaiva apamānaśca mastake . guhye caiva bhavenmṛtyuḥ ṣaḍaśītiphalaśrutiḥ jyo° ta° .

ṣaḍaśītimukha na° ṣaḍaśīteḥ tannāmasaṃkrāntormakhañ . tulādiṣaḍaśītyahnāṃ ṣaḍaśotimukhaṃ kramāt . taccatuṣṭayameva syāt dvisvabhāveṣu rāśiṣu ṣaḍviṃśe dhanuṣo bhāge dvāviṃśe'nimiṣasya ca . mithana'ṣṭādaśe bhāge kanyāyāstu caturdaśe iti sūyasiddhāntokte tulāditaḥ ṣaḍaśītidi nāntaritakāle

ṣaḍaṣṭaka na° jyā° ta° ukte varakanyayoḥ svasvarāśyapekṣayā parasparaṣaṣṭhāṣṭamarāśisambandhe upayamaśabde pṛ° dṛśyam .

ṣaḍānana pu° ṣaṭ ānanāni yasya . kārtikeye amara . ṣaḍvadanādayo'pyatra .

ṣaḍānāya pu° ṣaḍaguṇita āmnāyaḥ śāka° . śivasya ṣaḍavaktravinirbhate ṣaṭprakāratantrabhede athedānīṃ pravakṣyāmi āmrāyakathanaṃ pṛthak . pūrvāmnāyo yadā mantrastadā prācyāṃ diśi svitaḥ . sadāśibo'ha bhagavānācāraḥ parikīrtitaḥ . evaṃ vai daliṇāmnāyo dakṣiṇasyāṃ diśisvitaḥ . evaṃ hi paścimāmnāyaḥ pañcimāyāṃ diśi sthitaḥ . evamevottarāmnāya uttarasrāṃ diśi syitaḥ . sukhamūrdhvakṛtaṃ devi! yat proktaṃ tava sannidhau . ūrdhvāmrāyaśca kathito devānāmapi durlabhaḥ . yadā cādhomukhaṃ devi! yat proktaṃ girija! priye! . adha āmnāya ityuktaḥ satyaṃ satyaṃ sumadhyame! . ṣaḍāmnāyāñca kathitāścotpattikramanāmataḥ . yasmin yaṇiṃśca yedevāḥ kathitāśca varānane .. tāndevāṃśca pravakṣyāmi sādhakānāṃ hitāya vai . śrīvidyābhedasahitā tārā ca tripurā tathā . bhuvaneśī cānnapūrṇā ṣūrvāmnāye prakīrtitāḥ . vagalāmukhī ca vaśinī tvaritā dhanadā tathā . vaśinī vālabhairavītyarthaḥ mahiṣaghnī mahālakṣmārdakṣiṇāmnāyakīrtitāḥ . mahāsarasvatī vidyā tathā vāgvādinā para° . pratyaṅgirā bhavānī ca paścimāmnāyakārtitāḥ . kālikā bhedasahitā tārā bhedaiśca saṃyutā . mātaṛgī bhairavī cchinnā tathā dhūmāvatī parā . uttarāmnāyakathitāḥ kakau śauṣraphalapradāḥ . samastabhedasahitāḥ lālikā yāḥ prakīrtitāḥ . dvāviṃśatyakṣarī tāsāṃ dakṣiṇāmnāyakīrtitā . ekajaṭā ṣaḍāmnāye mahāmokṣapradāyinī . tatparā paramā vidyā na vidyāntaragopitā . parapradhānamantrāśca ūrdhvāmnāye prakīrtitāḥ . ūrdhāmnāyo hyadhaścaiva kevalaṃ mokṣado bhavet . dharmārthakāmamokṣārthe āmnāyānye prakīrtitāḥ . yathoktavidhinā bhadre! kṛtvā phalamavāpruyāt . pūrvāmnāyādisarveṣāṃ vighānaṃ śṛṇu sundari! . kṛtvā yenāśu labhate phalaṃ yaduttamottamam . ṣaṭa karma phaladā nṛṇāṃ ṣaḍāmnāyāḥ prakīrtitāḥ . uttarāmanāyo deveśi . teṣāmāśu phalapradaḥ iti samayācāratantre ṣaṭale . āmanāyabhedenācārabheda ukto yathā pūrvāmnāyoditaṃ karma pāśavaṃ kathitaṃ priye! . yaduktaṃ dakṣiṇāmnāye tadeva pāśakaṃ smṛtam . paścimāmnāyajaṃ karma paśuvīrasamāśritam . uttarāmnāyajaṃ karma divyavīrāśritaṃ priye! . divyo'pi vīrabhāvena sādhayet pitṛkānane . vīrāsanaṃ vinā divyaḥ pūjayet pitṛkānane . ūrdhvāmnāyoditaṃ karmadivyabhāvāśritaṃ priye! iti niruktatantre 1 paṭale .

ṣaḍūrmi pu° ṣaṭa ūrmayaḥ bubhukṣādayo'sya . jīve jarmiśabde 1393 pṛ° dṛśyam .

ṣaḍūṣaṇa na° ṣaṭasaṃkhyam ūṣaṇam . kaṭudravyabhede pañcakolaṃ sabharicaṃ ṣaḍūṣaṇamudāhṛtam . ṣañcakolaguṇaṃ tatta rūṇamurṇa visāpaham bhāvapra° .

ṣaḍgayā strī gayāgajo gayādityo gāyatrī ca gadādharaḥ . gayā gayāsuraścaiva ṣaḍgayā muktidāyikāḥ vāyu° pu° . ukte gayāgajādi ṣaṭke .

ṣaḍgava tri° ṣaḍbhirgobhirākṛṣṭaḥ śakaṭaḥ halo va śāka° ac samā° . ṣaḍbhargobhirākṛṣṭe 1 halādau aṣṭāgavaṃ dharmyahalaṃ ṣaḍgavaṃ jīvikārthinām iti smṛtiḥ . ṣaṇāṃ gavāṃ samāhāraḥ ṣacsamā° . 2 ṣaṭaṣugoṣu na° .

ṣaḍguṇa pu° ṣaḍbhiḥ guṇitā guṇāḥ śāka° . rājñāṃ sandhyādiṣu ṣaṭsu guṇeṣu ṣāḍguṇyaśabde dṛśyam .

ṣaḍgranthā strī ṣaṭ granthayaḥ santyasyā ac . 1 vacāyāṃ bhāvapra° 2 śaṭhyāṃ 3 mahākarañje 4 śvetavacāyāñca rājani° .

ṣaḍgranthi na° ṣaṭ granthayo'sya . 1 pippamīmūle vaidyakam . 2ṣaṭ parvayukte tri° . 3 vacāyāṃ strīḥvā ṅīp . saṃjñāyāṃ kan ṭāp ata ittvam . śaṭhyāṃ strā amaraḥ .

ṣaḍja pu° ṣaḍbhyo nāsādisthānebhyo jāyate jana--ḍa . nāsāṃ kaṇṭhamurastālu jihvāṃ dantaści saṃśritaḥ . ṣaḍbhyaḥ saṃjāyate yasmāta tasmāt ṣaḍja iti smṛtaḥ ityukte svarabhede ṣaḍjasaṃvādinīḥ kekāḥ iti raghuḥ . ṣaḍjaṃ rauti mayūro hi gāvo nardanti cārṣabham . ajā virauti gāndhāra krauñco nadati madhyamam bharataḥ .

ṣaḍdarśana na° ṣaḍguṇitaṃ darśanam . 1 āstikamatasiddhe pūrvamīmāṃsāvedāntasāṃkhyapātañjalanyāyavaiśepikākhye darśane śāstrabhede ṣaṭsu 2 bīddhadarśaneṣu ca .

ṣaḍdīrgha pu° ṣaḍbhirguṇitā dīrghāḥ . tantrokteṣu vā, ī, ū, ai, au, aḥ ityevaṃ rūpeṣu ṣaṭ su dīrgheṣu .

ṣaḍdurga na° ṣaḍguṇitaṃ durgam . dhanvadurgaṃ mahīdurgamabdurgaṃ rvārkṣameva vā . nṛdurgaṃ giridurgaṃ vā sabhāśritya vaset puram manūkte durgaṣaṭke .

ṣaḍdhā avya° ṣaṣ + prakāre--dhāc . ṣaṭprakāre .

ṣaḍbindu pu° ṣaḍbindavo yatra . 1 kīṭabhede medi° . 2 viṣṇau trikā° .

ṣaḍbhujā strī ṣaṭ bhujā iva yasyāḥ . (kharamuja) phalalatābhede rājani° . 2ṣaḍhastayukte tri° . 3 raudre jvare pu° śrīmāṃstripādastriśirāḥ ṣaḍbhujo navalocanaḥ brahmavai° .

ṣaḍrasa na° ṣaṇṇāṃ rasānāṃ samāhāraḥ pātrā° . madhuro lavaṇastiktaḥ kaṃṣāyo'mlaḥ kaṭustathā iktukteṣu madhuraṃ laulyamityāhurikṣvādau sa ca lakṣyate . lavaṇastu paṭuḥ proktaḥ saindhavādau sa iṣyate . tiktastu picumardādau vyaktamāsvādyate rasaḥ . kaṣāyastuvarastūktaḥ sa ca pūgīphalādiṣu . kaṭustu tīkṣṇarsajñaḥ syāt marīcādau sa ceṣyata ityuktasthāneṣu lakṣyeṣu ṣaṭsu raseṣu . ṣaḍaguṇitorasaḥ . tatrārthe pu° .

ṣaḍlavaṇa na° ṣaḍguṇitaṃ lavaṇam . mṛjjātayutapañcalavaṇe trikā° .

ṣaḍvarga pu° 6 ta° . 1 kāmakrodhalobhamohamadamātsaryeṣu vyājeṣṭa ṣaḍvargamiti bhaṭṭiḥ . kṣetraṃ horātha drekkāṇo navāṃśo dvādaśāṃśakaḥ . triṃśāṃśakaśca ṣaḍvargastryādiprāptyā phalapradaḥ jyotiṣākteṣu kṣetrādiṣu ṣaṭsu . sa ca jyo° ta° ukto yathā kujaśukrabudhendarkasaumyaśukrāvanībhuvām . jīvārkibhānujejyānāṃ kṣetrāṇi 1 syurajādayaḥ . viṣamarkṣeṣu prathamā horāḥ 2 syuścaṇḍarociṣa . dvitīyāḥ śaśinoyukṣu vyatyayādgaṇayet sadā . svapañcanavamānāṃ ye rāśīnāmadhipāgrahāḥ . te drekkāṇādhipārāśau drekkāṇā 3 straya eva hi . meṣakesaridhanuṣāṃ meṣādyāśca navāṃśakāḥ 4 . mṛgakanyāvṛṣāṇāñca mṛgādyāstu navāṃśakāḥ . tulāmithunakumbhānāṃ tulādyāḥ samudāhṛtāḥ . karkivṛścikamīnānāṃ karkaṭādyā navāṃśakāḥ . carāṇāṃ prathame cāṃśe sthirāṇāṃ pañcame tathā . navame dyātmakānāñca vargottama iti smṛtaḥ . svanavāṃśastu rāśīnāṃ vargottama iti smṛtaḥ . sarveṣāṃ meṣapūrvāṇāṃ svarkṣādyā dvādaśāṃśakāḥ 5 . kujārkigurusaumyānāṃ bhāgāḥ śukrasya ca kramāt . pañcapañcāṣṭasapteṣu jñeyamojaḥsu rāśiṣu . triśāṃśā 6 vyatyayādete yugmarāśiṣu kīrtitāḥ . tryadhikaśubhāśubhaprāptyā śubhāśubhada iti bodhyam .

ṣaṇa(na) sambhakto bhvā° para° saka° seṭ ṣasya satve ṇasya natvam . sanati asanīt asānīt . dantyānto'yamityeke .

ṣaṇa(na) dāne tanā° ubha° saka° . seṭ ṣasya satve ṇasya natvam udit . dantyānta ityeke sanoti sanu asanīt--asānīt asaniṣṭa--asāta . siṣaṇiṣati sisāṃsati ityeke .

ṣa(śa)ṇḍa pu° sana--ḍa ḍasya nettvam pṛṣo° ṣatvaṃ śatvaṃ vā . 1 vṛṣe amaraḥ 2 napuṃsake jaṭā° . 3 padmādisamūhe pu° na° amaraḥ .

ṣaṇḍha pu° saṇa--ḍha tasya nettvam pṛṣo° ṣaḥ . napuṃsake amare pāṭhāntaram .

ṣaṇmukha pu° ṣaṭmukhāni yasya . 1 kārtikeye halā° ṣaḍmujāyāṃ strī rājani° ṭāp .

ṣada gatau cu° ubha° saka° seṭ . sādayati te asīṣadat .

ṣada viṣāde ākulībhāve aka° hiṃsāyāṃ gatau ca saka° tu° pa° aniṭ . sīdati ḷdit asadat . jvalā° . sadaḥ sādaḥ .

ṣanca gatau bhrā° para° saka° seṭ . sañcati asañcīt .

[Page 5168a]
ṣanja saṅge sambandhe ca bhvā° para° saka° aniṭ sajati asāṅkṣīt

ṣapa sambandhe bhvā° para° saka° seṭ . sapati asāpīt asapīt . asīṣapat .

ṣama vaikalye ada° cu° ubha° aka° seṭ . samayati ge asasamat ta . siṣamayiṣati .

ṣamba sarpaṇe bhvā° para° saka° seṭ . sambati asambīt .

ṣarja sarjane bhvā° para° saka° seṭ . sarjati asarjīt .

ṣarba(rva) gatau bhvā° pa° saka° seṭ . sarba(rva)ti asarbī(rvī)t .

ṣarṣapī strī sarṣapa + pṛṣo° . svañjanākṛtau khagabhede śabdara° .

ṣala gatau bhvā° para° saka° seṭ . salati asālīt asīṣalat

ṣaṣ tri° ba° va° . ṣo--kvip pṛṣo . (chaya) saṅkhyābhede vyākaraṇokte 1ḍatipratyayāntakatyādau ṣānte nānte saṅkhyāvācake ca 2 śabde ca ṣṇāntāḥ ṣaṭ ḍati ca pā° . ṣajbhyo luk pā° na ṣaṭasvāsradibhyaḥ pā° stiyāṃ na ṅīp . ṣaṭsaṃjñakā striṣu samāyuṣmadasmattiṅavyayam amaraḥ . triṣvityadhikāreṇa triṣu samā iti siddhe punaḥ kathanaṃ triṣu samānarūpatāpratipādanārtham . tathā hi vaiyākaraṇamate tiṅaḥ pathamāntasāmānādhikaraṇyaniyamāt viśeṣyaviśeṣaṇayāḥ samānaliṅgatve prāpte tataḥ striyāṃ ṭābādiprasaktau tannidhedhaḥ tena strī pacati ityādau ikāntaratvāt na ṅīp . striyaḥ apacan ityādau ca na ṅīp . strī apacata ityādau na ṭāp . kulaṃ pacate ityādau klovatvena na hrasvaḥ . avyayasya liṅgaśūnyatve'pi hrasva ṭābādiśūnya tvārthaṃ triṣu samānarūpoktiḥ . tena hāśabdasya nindanīyaparatve hā pāpamityādau na hrasvaḥ . kaṣṭasādhyaparatve ahaha saṃsārapāragatirityādau na ṭāp iti bodhyam ityantasya kati striyaḥ ityādau na ṅīp .

ṣaṣṭi strī ṣaḍguṇitā daśatiḥ ni° . (ṣāṭ) 1 saṅkhyābhede 2 tatsaṅkhyānvite ca .

ṣaṣṭika pu° aṣṭyā ahobhiḥ pacyate kan . (ṣāṭiyā) 1 dhānyabhede amaraḥ . tatrārtha strītvamapi ṣaṣṭikā kālaśākañca mūlañca kemu tarat ti° ta° . ṣaṣṭyā krītaḥ kan . 2 ṣaṣṭimaṃkhyātadravyakrīte tri° .

ṣaṣṭikya na° ṣaṣṭikadhānyasya bhavana kṣetram yat . dhāṣṭikadhānyotpattiyogye kṣate amaraḥ .

ṣaṣṭitama tri° ṣaṣṭeḥ pūraṇaḥ tamap . yena ṣaṣṭisaṅkhyā pūryate tasmin . striyāṃ ṅīp .

ṣaṣṭimatta pu° ṣaṭyā varṣaimettaḥ . ardhavayaske gaje śabdamā° taduttara hi tasya mattatāyogyatvāt tathāttham .

[Page 5168b]
ṣaṣṭilatā strī ṣaṣṭyā lateva . bhramaranāryāṃ rājani° .

ṣaṣṭisaṃvatsara pu° ba° va° ṣaṣṭiguṇitā saṃvatsarāḥ . jyatiṣaprasiddheṣu 1 prabhavādiṣu ṣaṣṭau vatsareṣu . prabhavādiśabde 473 . 474 pṛ° tadānayanaṃ dṛśyam . 2 nārāyaṇādikeṣu ṣaṣṭivarṣeṣu guruvarṣaśabde 2622 pṛ° dṛśyam . ṣaṣṭyavdādayo'pyatra .

ṣaṣṭihāyana pu° ṣaṣṭirhāyanā vayo'sya . 1 ṣaṣṭivarṣavayaske gaje ṣaṣṭidinapacyohāyano vrīhiḥ śāka° . 2 ṣaṣṭikadhāmye ca medi° .

ṣaṣṭha tri° ṣaṇṇāṃ pūraṇaḥ ṣaṣ + ḍaṭ thuk ca . yena ṣaṭsaṃkhyā pūryate tasmin striyāṃ ṅīp .

ṣaṣṭhaka tri° ṣaṣṭho bhāgaḥ kan . ṣaṣṭhe bhāge .

ṣaṣṭhāṃśa pu° karma° . rakṣaṇapratirūpatayā prajābhyo grāhye utpannaśasyasya ṣaṣṭhāṃśarūpe nṛpakare .

ṣaṣṭhānna tri° ṣaṣṭho divasasya ṣaṣṭhakālaḥ annasya tadbhojanamya kālo yasya . divasasya ṣaṣṭhabhāge annabhojanakālayute puruṣe .

ṣaṣṭhānnakāla pu° ṣaṣṭhe divase bhakṣyānnakālo yatra . vratabhede .

ṣaṣṭhī strī ṣaṇṇāṃ pūraṇī ḍaṭ thuṭ ṅīp . candramasaḥ ṣaṣṭhakalāyā hrāsavṛddhirūpakriyārūpe 1 tithibheda skandabhāryārūpe 2 mātṛkābhede mātṛkāsu pūjyatamā sā ca ṣaṣṭhī prakīrtitā . śiśūnāṃ prativiśveṣu pratipālanakāriṇī tapasvinī viṣṇubhaktā kārtikeyasya kāminī . ṣaṣṭhāṃśarūpā prakṛte stena ṣaṣṭhā prakīrtitā . putrapautrapradātrī ca dhātrī trijagatāṃ satī . sundarī yuvatī ramyā santataṃ bharturantike . sthāne śiśūnāṃ paramā vṛddharūpā ca yāginī . pūjā dvādaśamāseṣu yasyā viśveṣu santatam . pūjā ca sūtikāgāre purā ṣaṣṭhadine śiśoḥ . ekaviṃśatime caiva pūjā kalyāṇahetukī . śaśvanniyamitā caiṣā nityā kāmyāhutiḥ parā . mātṛrūpā dayārūpā śaśvadrakṣaṇarūpiṇī . jale sthale cāntarīkṣe śiśūnāṃ svapnagocare brahma° vai° pra° 1 a° . brahmaṇo mānasī kanyā devasenā halīśvarī . dṛṣṭvā māṃ manasā dhātā dadau skandāya bhūmipa . mātṛkāsu ca vikhyātā skandabhāryā ca suvratā . viśve ṣaṣṭhiti vikhyātā ṣaṣṭhāṃśāt prakṛteryataḥ 40 a° . prasūtyā dvādaśe māsi sampūjyā'patyavṛddhaye . sute jāte tathā ṣaṣṭyāṃ ṣaṣṭho dvādaśarūpiṇī . vaiśākhe cāndanī ṣaṣṭhī jyaiṣṭhe cāraṇyasaṃjñitā . āṣāḍhe kārdamī jñeyā śrāvaṇe luṇṭhanī tathā . bhādre capeṭī vikhyātā durgākhyāśvayuje tathā . nādyākhyā kārtike māsi mārge mūlakarūpiṇī . pauṣe māsyannarūpā ca śītalā tapasi smṛtā . gorūpiṇī phālgune ca caitre'śokā prakīrtitā skandapu° . ṣaṣṭhīvihitakālavyaṣasthā tithiśavde dṛśyā .

ṣasa svapre adā° para° aka° seṭ vaidikaḥ . sasti asāsīt asasīt

ṣasja sarpaṇe bhvā° para° saka° seṭ . sajjati asajjīt . ayamātmanepadītyanye vaco'pi paruṣākṣaraṃ na ca padeṣu saṃsajjate iti śakuntalā .

ṣasta svapne adā° svapā° para° aka° seṭ . vaidikaḥ idit . saṃsto asaṃstīt

ṣaha kṣamāyāṃ vā cu° ubha° pakṣe di° para° saka° seṭ . sāhayati te sahyati asīṣahat asahīt .

ṣaha kṣamāyāṃ bhvā° ṣmā° saka° seṭ . sahate asahiṣṭa jvalā° . saha sāhaḥ . tīṣasaheti pā° takārādāvardhadhātuke vā iṭ . soḍhā sahitā . sahitavyaḥ soḍhavyaḥ . kta . soḍha ityeva . tatra pakṣo nimitte sati na ṣatvam parisoḍhā ityeva pakṣe pariṣahitetyādau ṣatvam .

ṣahasānu pu° saha--ānu asuk ca pṛṣo° ṣatvam . 1 yajñe 2 mayūre ca saṃkṣiptasāraḥ .

ṣāṭ avya° saha--ṇvi--pṛṣo° ṣatvaṃ ṭatvañca . sambodhane śabdārthakalpa° .

ṣāḍava pu° ṣaḍavati ava--ac svārthe aṇ . 1 gāne 2 rase ca medi° tayoḥ tatsaṃkhyakasvarādimattvāt kathātvam . 3 maṭsvaramilitarāge ca auḍavaḥ pañcabhiḥ proktā ṣaḍbhistu ṣāḍavaḥ smṛtaḥ . sampūrṇaḥ saptabhirjñeya evaṃ rāgastridhāmataḥ saṃgītadarpaṇaḥ .

ṣāḍguṇya na° ṣaṭguṇā eva ṣyañ . rājñāṃ sandhivigrahādiṣu ṣaṭsu guṇeṣu ṣāḍguṇyamupayuñjate iti māghaḥ . ṣāḍguṇyamiti yat prāktaṃ tannibodha yudhiṣṭhira! . sandhā nāsanamityeva yātrāsandhānameva ca . vigṛhyāsanamityeva yātrāṃ samparigṛhya ca . dvaidhībhāvastathānyeṣāṃ saṃśrayo'tha parasya ca bhā° śā° 69 a° sandhānāsanaṃ 1 sandhiṃ kṛtvā'vasthitiḥ yātrāsandhāna yānam2 . vigṛhya vairaṃ kṛtvāvasthānaṃ vigrahaḥ3 yātrā samparigṛhyāsanaṃ śatrorbhayapradarśanārthaṃ yānaṃ pradarśya svasthāne'vasthāna4 dvaidhībhāva ubhayatra sandhikaraṇaṃ 5 parasyā'nyasyāśrayā 6 durgādemahārājasya vā nī° ka° . sandhiñca vigrahaṃ yānamāsanādi vadāmi te . yalavad vigṛhītena sandhi kuryācchivāya ca . kapāla upahāraśca santānaḥ saṅgatastathā . upanyāsaḥ pratīkāraḥ saṃyogaḥ puruṣāntaraḥ . adṛṣṭanara ādiṣṭa ātmāpi sa ḍapagrahaḥ . parikramastathā chinnastathā ca paradūṣaṇam . skandhopaneyaḥ sandhiśca sandhayaḥ ṣoḍaśeritāḥ . parasparopakāraśca maitraḥ sambandhakastathā . upahārāśca catvārasteṣu mukhyāśca sandhayaḥ . bālo vṛddho dīrgharogastathā bandhubahiṣkṛtaḥ . bhīruko bhīrukajano lubdho lubdhajanastathā . viraktaprakṛtiścaiva viṣayeṣvatiśaktimān . anekacittamantraśca devabrāhmaṇanindakaḥ . daivopahatakaścaiva daivanindaka eva ca . durbhikṣavyasanopeto balavyasanasaḍkulaḥ . svadeśastho bahuripurmuktaḥ kālena yaśca ha . satyadharmavyapetaśca viśatiḥ puruṣā amī . etaiḥ sandhiṃ na kurvīta vigṛhṇīyāt tu kevalam . parasparāpakāreṇa puṃsāṃ bhavati vigrahaḥ . ātmano'bhyudayākāṅkṣī pīḍyamānaḥ pareṇa vā . deśakālabalopetaḥ prārabheteha vigraham . rājyastrīsthānadeśānāṃ jñānasya ca valasya ca . apahāro mado mānaḥ pīḍā vaiṣayikī tathā . jñānātmaśaktidharmāṇāṃ vighāto daivameva ca . mitrārthañcāpamānaśca tathā bandhuvināśanam . bhūtānugrahavicchedastathā maṇḍaladūṣaṇam . ekārthābhiniveśitvamiti vigrahayonayaḥ . sāpatnyaṃ vāstujaṃ strījaṃ vāgjātamaparādhajam . vairaṃ pañcavidhaṃ proktaṃ sādhanaṃ praśamaṃ nayet . kiñcitphalaṃ niṣphaṃ vā sandigdhaphalameva ca . tadātve doṣajananamāyatyāñcaiva niṣphalam . āyatyāñca tadātve ca doṣasañjananaṃ tathā . aparijñātavīryeṇa pareṇa strījito'pi vā . parārthaṃ strīnimittañca dīrghakālaṃ dvijaiḥ saha . akāladaivayuktena baloddhatasakhena ca . tadātve phalasaṃyuktamāyatyāṃ phalavarjitam . āyatyāṃ phalasaṃyuktaṃ tadātve niṣphalaṃ tathā . itīmaṃ ṣāḍaśavidhaṃ na kuryādeva vigraham . tadātvāyatisaṃśuddhaṃ karma rājā sadācaret . hṛṣṭaṃ puṣṭaṃ balaṃ matvā gṛhṇīyād viparītakam . mitramākranda āsāro yadā syurdaḍhabhaktayaḥ . parasya viparītañca tadā vigrahamācaret . vigṛhya sandhāya tathā sambhūyātha prasaṅgataḥ . upekṣayā ca nipuṇairyānaṃ pañcavidha smṛtam . paramparasya sāmarthyavighātādāsanaṃ smṛtam . areśca vijigīṣośca yānavat pañcaghā smṛtam . balinordviṣatormadhye vācātmānaṃ samarpayan . dvaidhībhāvena tiṣṭheta kākākṣivadalakṣitaḥ . ubhayorapi sampāte seveta balavattaram . yadā dvāvapi necchetāṃ saṃśleṣaṃ jātasaṃvidau . tadopasarpet tacchutru madhikaṃ vā svayaṃ vrajet . ucchidyamāno kasinā nirupāvapratikriyaḥ . kuloddhataṃ satyamāryamāseveta balotkaṭam . taddarśanopāstikatā nityaṃ tadbhāvabhāvitā . tatkāritapraśrayitā vṛttaṃ saṃśrayiṇaḥ śrutam agnipu° 23 a° . adhikaṃ kāmanda° nītiśāstre dṛśyam .

ṣāṇmātura pu° ṣaṇṇāṃ mātṝṇāmapatyam aṇ udādeśe raparaḥ . kārtikeye tasya kṛttikātrikaṃ, gaṅgā pṛthivī pārvatī ceti ṣaṭa mātaraḥ purāṇeṣu prāsaddhāḥ . agnikumāraśabde tu tasya ṣaṇṇa mṛṣipatnīnāṃ mātṛtvaṃ darśitam .

ṣātvaṇatvika tri° ṣatvaṇatve adhikṛtya kṛto granthaḥ ṭhak . ṣatvaṇatvapratipādake granye si° kau° .

ṣāṇmāsika na° ṣaṣṭhe māse bhavaḥ ṭhaña . mṛtasya ekāhona ṣaṣṭhamāse kartavye śrāddhabhede ādyaṃ ṣāṇmāsike tatheti smṛtiḥ ekāhanyūnaṣaṇmāse tasya vidhānam ti° ta° raghu° .

ṣādha siddhau svā° di° ca para° aka° aniṭ . sādhnoti sādhyati asātsīt siṣādhayiṣati .

ṣāntva sāmayuktasampādane ada° cu° ubha° saka° seṭ . sāntvayati te asasāntvat ta .

ṣi bandhe svā° kryā° ca u° saka° aniṭ . sinoti sinute sināti sinīte asaiṣīt . aseṣṭa .

ṣica ārdrīkaraṇe tu° mu° ubha° saka° aniṭ . siñcati te asicat ta . siktaḥ

ṣiṭa anādare bhvā° para° saka° seṭ . seṭati aseṭīt .

ṣiḍga pu° ṣiṭa--gan tasya nettvam pṛṣo° . 1 viṭe (lampaṭa) 2 kāmuke hemaca° .

ṣidha māṅgalye aka° śasane saka° udit veṭ . sedhati asedhīt--asaitsīt . siddhaḥ .

ṣidha gatau bhvā° para° saka° seṭ . sedhati asedhīt sedhitaḥ .

ṣidha siddhau divā° para° aka° aniṭ ktvā veṭ . sidhyati asaitsīt ṇici sādhayati . siṣādhayiṣati .
     ā + rājājñayā'varodhe saka° . āsedhaḥ .
     ut + uccatāyām aka° . utsedhaḥ .
     ni + nivāraṇe saka° . niṣedhaḥ .
     pari + nivāraṇe saka° . pariṣedhaḥ .
     prati + nivāraṇe saka° . pratiṣedhaḥ .
     vi + ā + viśeṣeṇa niṣedhe . vyāṣedhaḥ .
     vi + prati + viruddhatve vyāghāte . vipratiṣedhaḥ .

ṣimbha hiṃsane saka° dīptau aka° bhvā° para° seṭ ktvā veṭ . simbhati asimbhīt .

ṣima hiṃsane bhvā° para° saka° seṭ . semati asemot .

ṣila uddhṛtaśasyakṣetrāt kaṇaśa ādāne tudā° para° saka° seṭ . silati aselīt .

ṣiva tantuvistāre di° pa° aka° ṣeṭ ktvā veṭ . ovyati asevīt syūtaḥ sīvanaṃ sevanam .

[Page 5170b]
ṣu surācyāvanarūpe sandhāne somādeḥ pīḍane manthane ca svā° u° saka° snāne aka° aniṭ luṅi para° seṭ . sunoti sunute asāvīt asoṣṭa . sātā

ṣu gatau bhvā° ubha° saka° aniṭ . savati te asoṣīt asoṣṭa .

ṣu prasave aiśvarye ca bhvā° pa° saka° aniṭ . savati asauṣīt .

ṣu aiśvarye prasave ca adā° para° saka° yeṭ liṭi nityeṭ . sauti asāvīt--asauṣīt . suṣuviva .

ṣu pu° su--bā° ḍu pṛṣo° ṣatvam . garbhavimocana ekākṣarakoṣaḥ

ṣuṭṭa anādare cu° ubha° saka° seṭ . suṭṭayati ta asuṣuṭṭat ta .

ṣunbha dīpane aka° hisane sa° bhvā° pa° seṭ . sumbhati asumbhīt

ṣura dīptau aka° aiśvarye sa° tu° pa° seṭ . surati asorīt .

ṣuha tṛptau aka° kṣamāyāṃ saka° di° para° seṭ . suhyati ḷdit asuhat .

ṣū prasave garbhavimocane ca adā° ātma° saka° veṭ . sūte suvai asaviṣṭa asoṣṭa .

ṣū prasave di° ā° sa° veṭ . sūyate asaviṣṭa--asoṣṭa aodit sūnaḥ

ṣū kṣepe pretaṇe ca tudā° para° saka° veṭ . suvati asāvīt .

ṣūda nivāraṇe bhvā° ā° saka° seṭ . sūdate asūdiṣṭa .

ṣūda māraṇe bhvā° para° saka° seṭ . sūdati asūdīt .

ṣūda kṣaraṇe aka° pratijñāyāṃ nirāse ca saka° ada° cu° ubha° seṭ . sūdayati teṃ asuṣūdat ta .

ṣūra stambhe aka° hiṃsane sa° di° ā° seṭ . sūryate asūriṣṭa īdit sūrṇaḥ .

ṣūrkṣa anādare bhvā° para° saka° seṭ . sūrkṣati asūrkṣīt .

ṣūrkṣya īrṣāyāṃ bhvā° para° saka° seṭ . sūkṣyati asūrkṣyīt .

ṣūṣa prasave bhvā° para° saka° seṭ . sūṣati asūṣīt .

ṣṛnbha hiṃsane bhvā° para° saka° seṭ . sṛmbhati . asṛmbhīt .

ṣṛbha hiṃsane bhvā° para° saka° seṭ . sarbhati asarbhīt . ṣṛnbha ṣṛbhadhātū poṇinīyagaṇapāṭhe mūrdhanyāditayā paṭhitau . tena sopadeśatvāt sati nimitte ṣatvam . kavikalpadru me tu dantasāditayā paṭhitau . tena sati nimitte na ṣatvam . tanmatam apāṇinīyatvādupekṣyam .

ṣeka sarpaṇe bhvā° ātma° saka° seṭ ṛdit caṅi na hrasvaḥ . sekati asekīt .

ṣela cālane gatau ca bhvā° para° saka° seṭ ṛdit caṅi na hrasvaḥ . selati aselīt .

ṣeva orādhane upabhoge āśraye ca bhvā° ubha° saka° seṭ ṛdit caṅi na hrasvaḥ . sevati sevate asevīt aseviṣṭa .

ṣai kṣaye bhvā° para° aka° aniṭ . sāyāta asāsīt .

ṣo nāśe di° para° aka° aniṭ . syati asāt--asāsīt . ava + samāptau avasānam jñāne saka° avasoyate .
     adhi + ava + utsāhe aka° niścaya jñāne saka° adhyavasyati .
     vi + ava + viśeṣeṇa niścaye saka° udyame aka° vyavasyati .
     anu + vi + ava jñānajñāne anuvyavasāyaḥ thaṭamahaṃ jānāmītyādirūpaḥ .

ṣoḍat pu° ṣaṭ dantā yasya dantasya datṛ ṣaṣauttvaṃ dasya ṭutvam . ṣaḍdantayogyavayavaske vṛṣādau .

ṣoḍaśan tri° ba° va° ṣaḍadhikā daśa ṣaṣauttvaṃ dasya ṭutvam . (ṣola) 1 saṃkhyābhede 2 tatsaṅkhyānvite ca .

ṣoḍaśa pu° ṣoḍaśānāṃ pūraṇaḥ ḍaṭ . yena ṣoḍaśasaṅkhyā pūryate 1 tasmin . candramaṇḍalasya 2 ṣoḍaśabhāgarūpakalāyāṃ 3 tripurāsundaryāñca strī ṅīp . kālī tārā mahā vidyā ṣoḍaśī bhuvaneśvarī tantrasā° .

ṣoḍaśaka na° ṣāḍaśa parimāṇānyasya kan . ṣoḍaśasaṅkhyāte vastuni bhūmyāsanaṃ jalaṃ vastraṃ pradīpo'nnaṃ tataḥ param . tāmbūlacchatragandhāśca mālyaṃ phalamataḥ param . śayyā ca pādukā gāvaḥ kāñcanaṃ rajataṃ tathā . dānametat ṣoḍaśakaṃ petamuddiśya dīyate śu° ta° ukteṣu pretoddeśena dīyamāneṣu 2 ṣoḍaśasu bhūmyādiṣu svarṇaṃ raupyaṃ tathā tāmraṃ kāṃsyaṃ gāvo gajā hayāḥ . gṛhaṃ bhūmirvṛṣo vastraṃ śayyā kṣetramupānahau . dāsyannaṃ pitṛyajñeṣu dānaṃ ṣāḍaśakaṃ matam iti vāyupurāṇokteṣu pitṛkṛtyeṣu deyeṣu 3 svarṇādiṣu ṣoḍaśasu ca .

ṣoḍaśabhujā strī ṣīḍaśa bhujā yasyāḥ . durgāmūrtibhede yadā tu ṣoḍaśabhujāṃ mahāmāyāṃ prapūjayet . durgātantreṇa bhantreṇa viśeṣaṃ tatra vai śṛṇu . kanyāyāṃ kṛṣṇapakṣasya ekādaśyāmupoṣitaḥ . dvādaśyāmekabhaktantu naktaṃ kuryāt pare'hani . caturdaśyāṃ mahāmāyāṃ bodhayitvā vidhānataḥ . gītavāditranirghoṣairnānānaivedyavedanaiḥ . ayājitaṃ budhaḥ kuryāt uvavāsaṃ pare'hani . evameva vrataṃ kuryāt yāvadvai navamī bhavet kālikāpu° 59 a° .

ṣoḍaśamātṛkā strī ba° va° ṣoḍaśasaṃkhyā mātaraḥ svārthe ka . gaurī padmā śacī medhā sāvitrī vijayā jayā . devasanā svadhā svāhā mātaro lokamātaraḥ . śāntiḥ puṣṭirdhṛtistuṣṭiḥ kuladevātmadevatā ityuktāsu gauryādiṣu ṣoḍaśasu mātṛkāsu .

ṣoḍaśartvij pu° karma° . hītrādiṣu ṣoḍaśasu ṛtvikṣu te ca acchāvākaśabde 85 pṛ° darśitāḥ . tatsādhyaścayāgaḥ somayāgādiḥ satrayāgaśca .

ṣoḍaśāṅga pu° ṣoḍaśa dūvyāṇi aṅgānyasya . gugaguluṃ saralaṃ dāru pattraṃ malayasambhavam . hrīveramaguraṃ kuṣṭhaṃ guḍaṃ sarjarasaṃ ghanam . harītakīṃ nakhīṃ lākṣāṃ jaṭāmāṃsīśca śailajam . ṣoḍaśāṅgaṃ vidurdhūpaṃdaive paitre ca karmaṇi ityukte guggulvādiṣoḍaśadravyaracite dhūpe tantrasā° .

ṣoḍaśāṅghri pu° ṣoḍaśa aṅghrayaścaraṇā yasya . karkaṭe hemaca0

ṣoḍaśāṃśu pu° ṣoḍaśa aṃśavo yasya . śukragrahe śabdamā° . ṣoḍaśārcirapyatra .

ṣoḍaśāra na° ṣoḍaśa araḥ koṇāsta iva vā asya . 1 ṣodaśadatayukte kamale tantrokte 2 yantrabhede ca . tulādānādyaṅge 2 cakrabhede ṣāḍaśāracakranirmāṇaprakārastu tulādānādipaddhatau vidhānapārijātādyukto'smābhirdarśito yathā gururvedimadhye trihastadīrghavistāraṃ caturasraṃ prasādhya tatra prākpaścimayordakṣiṇottarataśca nava nava rekhāḥ kṛtvā catuḥṣaṣṭikoṣṭhakaṃ maṇḍala kuryāt . tatra ca sarvāṇi koṣṭhāni navāṅguladīrghāyāmāni sampadyante . tatra bāhyāsu paṅktiṣu caturdikṣu madhye pārśvayoḥ dve dve koṣṭhe parityajya catvāri koṣṭhāni mārjayitvā catuḥkoṣṭhānāmekatāṃ sampādya svasvasaṃlagnopāntyapaṅktiṣu dve dve madhyakoṣṭhe pārśvayoḥ trīṇi trīṇi koṣṭhāni tyaktvā mārjayettena caturdikṣu ṣaṭ ṣaṭ koṣṭhātmakāni catvāri dvārāṇi jāyante . tato madhyasthāni ṣoḍaśa koṣṭhāni pratidiśaṃ catvāri catvāri koṣṭhāni parityajya mārjayet . tato bāhyapaṅktiṣu ekaikaṃ koṇagaṃ koṣṭhamutsṛjya koṇakoṣṭhadvārapīṭhāntarālavartīni pañca pañca koṣṭhāni pratidiśaṃ mārjayet . tena madhyacaturasrapīṭhasya pādāḥ mavanti . tato madhyapīṭhamārabhya kramaśaścatvāri vṛttāni kuryāt . tatrādye caturaṅgulī dvitīye'ṣṭāṅgalastṛtīye caturvi śatyaṅgulaḥ caturthe ca ṣaḍaviṃśatyaṅgalo vyāsaḥ . tatrādyaṃ caturaṅgacavyāsakaṃ vṛttaṃ karṇikārūpaṃ pītena rajasā pūrayitvā karṇikāvadhi rekhāṃ sitena rajasā vidadhyāt . tadbahiraṣṭāṅgulavyāse dvitīyavṛtte krameṇa pītaraktasitarajobhiḥ sampāditamavyamūlāgrāṇi ṣoḍaśa kesarāṇi kṛtvā kesarāvadhirekhāṃ sitenaiva rajasāṅgulonnatāṃ kuryāt . tatastadvahiścaturviṃśatyaṅgulavyāse tṛtīyavṛtte aṣṭasu dikṣvaṣṭau patrāṇi sitarajasā vidhāya raktāgrāṇi kuryāt . tato dalāntareṣu sitena rajasā rekhāṃ vidhāya dalamadhyāni kṛṣṇena rajasā pūrayet . tadvahirekāṅgulāntarālāṃ bahirvṛttastha caturtharekhāṃ sitarajasā saṃpādya tatīyacatuthavṛttadvayāntarasthāneṣu parito'ṣṭadalāgratatsandhiṣu ṣoḍaśabhiḥ patraiḥ ṣoḍaśadhā vibhajya pratibhāgaṃ yavākārān ṣoḍaśārān śyāmapītāruṇaśvetarajobhiḥ kalpayitvā tanmadhyaṃ yaṃthāyogaṃ rajobhiḥ pūrayet . tadbahiḥ sitapītāruṇaśyāmaharitāḥ pañca rekhāḥ kramaśo likhet . tadbahiḥ pīṭhakṣetracaturasraṃ yathāśobhaṃ rajobhiralaṅkṛtya pīṭhāvadhirekhāṃ sitena rajamā kṛtvā dvārakṣetrāṇi pūrvāditaḥ pītaśvetaśyāmaharitarajobhiḥ pūrayet . tata āgneyādikokhasthakoṣṭhacatuṣṭayaṃ krameṇa lohitaharitaśyāmadhavalaiḥ pūrayitvā āgneyādipīṭhapādacatuṣṭayaṃ pañcakoṣṭhātmakaṃ kramāt pitaraktapītakṛṣṇarajobhiḥ pūrayet . tataḥ sitena rajasāṅgulīnnatena bahiścaturasnarekhāṃ kuryāt . tataḥ prācyāṃ vajram, āgneyyāṃ śaktiṃ, dakṣiṇe daṇḍaṃ, nairṛtyāṃ khaṅgaṃ paścimāyāṃ pāśaṃ, vāyavyāṃ dhvaja, kauveryāṃ gadām, aiśānyāṃ śūlaṃ tahāme cakraṃ, pāśadakṣiṇe padmañca likhet .

ṣoḍaśin pu° ṣoḍaśa kalā vidyante'sya ini . 1 some 2 yajñāṅge tannāmasomarasasthāpanapātre ca atirātre ṣoḍa śimaṃ gṛhvātoti śrutiḥ ṣoḍaśinaḥ pātraṃ svādira caturasram ātyā° śrau° 1 . 3 karkapaddhatiḥ .

ṣoḍaśopacāra pu° ya° va° ṣoḍaśasaṅkhyātā upacārāḥ . āsanaṃ svāgataṃ pādyamarghya mācamanīyakam . madhuparkā° camaplānaṃ vasanābharaṇāni ca . gandhapuṣpre dhūpadīpau naivedyaṃ vandanaṃ tathā ityukteṣu ṣoḍaśaṣu pūjāṅgadravyeṣu .

ṣoḍhā avya° ṣaṭ prakārāḥ dhāc ṣamauttvaṃ dhasya ṭutvam . ṣaṭasu prakāreṣu .

ṣoḍhānyāsa pu° ṣoḍhā ṣaṭprakāro nyāsaḥ . tantrokte ṣaṭprakāranyāsamede ṣoḍhānyāsaprakāro yathā vīratantre kevalā bhātṛkāṃ kṛtvā mātṛkāṃ tārasaṃpuṭām . mātṛkāpuṭitaṃ tāraṃ nyaset sādhakasattamaḥ . śrīvījapuṭitāṃ tāntu sātṛkaspuṭitaṃ tu tat . kāmena puṭitāṃ devīṃ tatpuṭaṃ kāmameva ca . śaktyā ca puṭitāṃ devīṃ śaktiñca tatpuṭāṃ tyaset . krīṃ dvandvañca punarnyasya . ṛlṛlṛkhañca pūrvavat . mūlena puṭitāṃ devī tatpuṭaṃ mantrameva ca . anulomavilāmena nyasya mantraṃ yathāvidhi . mūlenāṣṭaśata kuryāt vyāpakaṃ tadanantarat . kālītārādiṣoḍhānyāsāstantrasāre dṛśyāḥ .

ṣṭaka pratīghāte bhvā° para° saka° seṭ . stakati astā (sta) kīt ghaṭādi° akayati .

ṣṭaga saṃvaraṇe bhvā° pa° saka seṭ edit sici na vṛddhiḥ ghaṭā° . stagati astagīt .

ṣṭana śabde bhvā° para° saka° seṭ vā ghaṭā° . stanati astānīt astanīt stā(sta)nayati .

ṣṭabha stambhe aka° stambhane saka° bhvā° ātma° seṭ iḍhi . stambhate astambhiṣṭa .

ṣṭama vaikalye ada° cu° u° sa° seṭ . stamayati te atastamat ta

ṣṭama vaikalye aka° bhvā° para° seṭ . stamati astamīta .

ṣṭigha abhiyāge svā° ātma° saka° seṭ . stighnate astoghaṣṭa .

ṣṭipa kṣaraṇe bhvā° ātma° aka° seṭ ṛdit caṅi na hrasvaḥ . stepate astepiṣṭa . atiṣṭepat ta .

ṣṭima klede di° pa° aka° seṭ . stimyati astemīt stemanam

ṣṭīma klede di° pa° a° seṭ . stīmyati astīmīt stīmanam .

ṣṭu stutau adā° u° saka° aniṭ sici seṭ liṭi nityeṭ stauti stavīti stutaḥ stuvātaḥ stute stuvīta si° kau° mugdhabodhamate apiti na īṭ stute ityevati bhedaḥ . astāvīt astoṣṭa . tuṣṭuviva . tādāvardhadhātuke veṭ . stotā stavitā . stoṣyati stutaḥ .

ṣṭuca prasāde aka° bhvā° ātma° seṭ . stocate astociṣṭa .

ṣṭubha stambhe aka° stambhane saka° bhvā° ātma° seṭ ktvā veṭ . stobhate astobhiṣṭa .

ṣṭūpa ucchrāye ada° cu° ubha° aka° seṭ . stūpayati te atuṣṭūpat ta stūpaḥ .

ṣṭūpa ucchāye di° para° aka° seṭ . stūpyati irit astūpat astūpīt .

ṣṭṛkṣa gatau bhvā° pa° sa° seṭ . stṛkṣati astṛkṣīt tarīṣṭṛkṣyate

ṣṭṛha badhe tu° pa° saka° veṭ . stṝhati astarhīt astṝkṣat .

ṣṭṝha badhe tu° ātma° saka° veṭ . stṝhati astṝhīt astṝkṣat

ṣṭepa kṣaraṇe bhvā° ā° aka° seṭ ṛdat caṅi na hrasvaḥ . stepate astepiṣṭa .

ṣṭai veṣṭane saka° bhvā° para° aniṭ . stāyati astāsīt .

ṣṭyai saṃhatau dhvatau ca aka° bhvā° para° aniṭ . styāyati . astyāsīt ityeke . ṣatyāyati ityeveti .

ṣṭhaga saṃvaraṇe bhvā° para° saka° seṭ ghaṭā° sici na vṛddhiḥ . sthagati asthagīt .

ṣṭhala sthitau bhvā° pa° aka° seṭ jvalā° . sthavati asthālīt .

ṣṭhasa nirāse di° pa° sa° seṭ . sthasyati asthāsīt--asthasīt .

ṣṭhā gatiniṣṭhattau bhvā° para° aka° aniṭ tiṣṭhati asthāt .
     adhi + ādhāratayāvasthitau aka° .
     anu + karaṇe anuṣṭhānam .
     ava + avasāne avasthāne
     ud + ūrdhaceṣṭāyāṃ pā° āsanāduttiṣṭhati utprattau ā° grāmāduttiṣṭhate (utpadyate) .
     upa + sevane saka° ā° upatiṣṭhate devam .
     ni + nitarāṃ sthitau aka° nitaṣṭhau maraṇe ca niṣṭhā .
     pra + gamane saka° prasthānam .
     prati + saskārabhede pratiṣṭhā .
     prati + ava + pratipakṣatayā'vasthāne ātma° pratyavatiṣṭhate .
     vi + ava + niyamabhede ā° vyayatiṣṭhate vyavasthā .
     sama + samyak sthitau nāśe ca saṃsthā saṃsthitaḥ .

ṣṭhiva nirāse (mukhena śleṣmādervamane) bhvā° para° saka° seṭ ṣṭhīvati aṣṭhevīt . ṣṭhe (ṣṭhī)vanam udit ktvā veṭ . atrārthe divāditvamapi ṣṭhīvyati . ṣopadeśaparyudāse hrasva dīrghamadhyayorgrahaṇam .

ṣṭhīva nirāse (śleṣmādermukhena vamane) bhvā° para° aka° seṭ . ṣṭhīvati aṣṭhīvīt ṣṭhīvanam .

ṣṭhyūta tri° ṣṭhiva--kta ūṭh . 1 niraste 2 vānte ca .

ṣṇasa nirāse di° para° saka° seṭ udit ktvā veṭ vā ghaṭā° ḷdit . snasyati asnasat . sna (sna) sayati .

ṣṇā śādhane adā° para° aka° aniṭ . snāti asnāsīt .

ṣṇiha prītau di° para° saka° udana vaṭ . snihyati ḷdit asnehat snehitā sneḍhā--bhnegdhā .

ṣṇiha snehayuktabhavane cu° ubha° aka° seṭ . snehayati te . asiṣṇihat ta .

ṣṇu stutau adā° u° saka° seṭ . snauti asnāvīt asnaviṣṭa .

ṣṇuca secane bhvā° ā° saka° seṭ . snocate asnociṣṭa suṣṇuce

ṣṇusa makṣe di° pa° saka° seṭ . snusyati asnosīt suṣṇosa .

ṣṇuha udgāre di° para° saka° ūdit vaṭ . snuhyati ḷdit asnuhat . snohita snaḍhā .

ṣṇai vaṣṭe bhvā° para° saka° aniṭ . snāyati asnāsīt . ṣṇyai ityeke ṣṇyāyati aṣṇyāsīt . sna (snā) payati upasṛṣṭasya pramnāpayati .

ṣmi īṣaddhāsye bhvā° ā° a° aniṭ . smayate asmeṣṭa siṣmiye . kartṛjanye vismaye ṇici ita āt pulca ā° viṣmāyate tadanyatra viṣmāyayatītyeva .

ṣvakka sarpaṇe bhvā° ātma° saka° seṭ . ṣvakkate aṣpakkiṣṭa .

ṣvada svāde chedane ca cu° ubha° saka° seṭ . svādayati te asiṣvadat ta .

ṣvada prītau lehane ca bhvā° ā° saka° seṭ . svadate asvadiṣṭa .

ṣvanja āliṅgane bhvā° ā° sa° aniṭ . svajate asvaṅkta .

ṣvapa śayane nidrāyāñca adā° svapā° jakṣā° para° aka° aniṭ . svapiti asvāpsīt suṣvāpa .

ṣvarta gatau saka° duḥkhena jīvane aka° cu° u° seṭ . svartayati te asasvartat ta .

ṣvaṣka gatau bhvā° ātma° saka° seṭ . ṣvaṣkate aṣvaṣkiṣṭa . ṣopadeśa paryudāse srakkavat ṣvaṣkasyāpi grahaṇāt ṣvaṣkate ityevetyāhuḥ .

ṣvida mohe mnehe ca aka° mocane saka° bhvā° ā° luṅi u° seṭ . svedate asvidat asvediṣṭa .

ṣvida gātraprakṣaraṇe aka° di° para° aniṭ . svidyati ḷdit asvidat . iti śrītārānāthatarkavācaspatibhaṭṭacāryasaṅkalite vācaspatyābhidhāne ṣakārādi śabdārthasaṅkalanam .


sa

sakāra ūṣmavarṇabhedaḥ tasyoccāraṇasthānaṃ dantamūlaṃ tasyoccāraṇe ābhyalaraprayatnaḥ vivṛte jihvāgreṇa addhaṃsparśanena cocāryamāṇatvāt ardhaspṛṣṭam . bāhyapayatnā vivāraśvāsāghoṣāḥ mahāprāṇañca asya dhyeyarūpaṃ yathā sakāraṃ śṛṇu cārvaṅgi! śaktivījaṃ parātparam . koṭividyullatākāraṃ kuṇḍalītrayasayutam . pañcadevamayaṃ devi! pañcapāṇātmakaṃ sadā . rajaḥsattvatamoyuktaṃ tribindusahitaṃ sadā kāmadhenuta° . tasyādhiṣṭhātṛdevatārūpaṃ yathā śuklāmbarāṃ śuklavarṇāṃ dvibhujāṃ raktalīcanām . śvetacandanaliptāṅgī muktāhāropaśābhitām . gandharvagoyamānāñca sadānandamayīṃ parām . aṣṭasiddhipradāṃ nityāṃ bhaktānandavivardhinīm . evaṃ dhyātvā sakārantu tanmantraṃ daśadhā japet varṇoddhārata° asya vācakaśabdāḥ sāhaṃsaḥ suyaśā viṣṇurbhṛgvīśaścandrasaṃjñakaḥ . jagadvījaṃ śaktināmā sohaṃ veśavatī bhṛguḥ . prakṛtirīśvaraḥ śuddhaḥ prabhā śvetā kulojvalaḥ . dakṣapādo'mṛtaṃ brāhmī paramātmā paro'kṣayaḥ . surūpā ca guṇeśo gauḥ kalakaṇṭho vṛkādarī . prāṇādyā ca parā devī lākṣmīḥ somo hiraṇyapū . durgottāraṇasammohā jīvo mūrtirmanoharaḥ varṇābhidhā° . mātṛkānyāme 'sya dakṣapāda nyāsyatā . kāvyādo prayoge phalaṃ sukham saḥ saukhyaṃ hastu svaṃdam vṛ° ra° ṭī° . ṣopadeśadhātūnāṃ prayāge dantyāditvam sakārajaḥ ṣakāraścetyukteḥ sati nimitte punaḥ ṣatvam .

sa pu° sā--ḍa . 1 viṣṇo ekārthasaṃgrahaḥ . 2 sarpe 3 īśvare śabdara° 4 . vahage puṃstrī° ekākṣarakoṣaḥ . samāse pūrvapadasthaḥ 5 sahārthe 6 samānārthe ca yathā saṣitka sarūpa ityādi . so'ntaguruḥ kathito'ntalaghustaḥ chanda° śāstrakte 7 antaguruke ādilaghudvayake 8 varṇagaṇe pu° . sagaṇo'pyatra .

saṃkṣepa pu° sam + kṣipa--ghañ . bhūyasī'rthasyālpavākyādināprakāśane bharataḥ . lyuṭ . tatrārthe na° . sarvatra samaḥ sthāne jharipare vā parasavarṇaḥ pañcamavarṇaḥ .

saṃkṣobha pu° sam + kṣubha--ghañ . cāñcalye kṣobhe ca vā ṅa .

saṃgrāhin pu° sam + graha--ṇini . 1 kuṭajavṛkṣe rājani° . 2 sañcayakārake 3 dhārake ca . vā ṅ saṅgrāhīti rūpam .

saṃgha pu° sam + hana--ḍa ni° . 1 samūhe 2 jantusamūhe ca amara asya vā ṅ . saṅgha iti vā rūpam .

saṃghaṭṭa pu° sam + ghaṭṭa--bhāve ac . 1 anyonyavimarde 2 gaṭhane ca mṛdāharaṇasaṃghaṭṭa pratiḍhāhvānameva ca ti° ta° . 3 latāyā strī śabdaca° . lyuṭ . tatrārthe na° .

saṃgharṣa pu° sam + ghṛṣa--ghañ . 1 anyonyadṛḍhasaṃyoge 2 spardhāyāṃ 3 saṃmardane ca śabdara° vā ṅ .

saṃjña na° sam + jñā--ka . 1 pītakāṣṭhe kālīyake ganghadadhye śabdaca° . sam + jñā--aṅ . 2 cetanāyāṃ 3 buddhau 4 ākhyāyāṃ 5 hastādyairathasūcane ca strī amaraḥ . 6 gāyatryāṃ 7 sūrya patnyāñca strī medi° . vā ñ . 8 saṃhatajānuke tri° māhasāṅgaḥ .

saṃjñajñāpana sama + jñā--ṇic--puk māraṇe hrasyaḥ lyuṭ . 1 māraṇe amaraḥ . 2 jñāpane na hrasvaḥ . ktin . saṃjñaptirapyatra strī hemaca° vā ñ .

saṃjñāsuta pu° saṃjñāyāḥ sūryapatnyāḥ sutaḥ . śanaiścare .

saṃjñu tri° sahate jānunī yasya jānusthāne jñuḥ . saṃhatajānuke amaraḥ . vā ñ .

saṃjvara pu° sam + jvara--ap . agnijāte tāpe amaraḥ vā ñ .

saṃmarda pu° sam + mṛda--ghañ . anyonyadṛḍhasaṃyogarūpe saṃkṣarṣe vā maḥ

saṃya pu° sa + yam--ḍa . kaṅkāle śabdamā° .

saṃyata tri° sam + yama--kta . 1 baddhe amaraḥ 2 kṛtaśāstroktani yame ca .

saṃyat strī saṃyamyate'tra sam + gama--ādhāre kvip tuk ca . 1 yuddhe amaraḥ . kartari kvip . 2 saṃyamanakartari tri° .

saṃyatvara pu° sam + yama--kvarap tukca . 1 jantusamūhe 2 vāgyate tri° saṃkṣiptasā° .

saṃyadvara pu° 6 ta° . niyantṛṇāṃ vare nṛpe uṇādi° .

saṃyadvāma pu° vāmaṃ saṃyāti sam + yā--śatṛ pṛṣo° pūrvanipatiḥ . akṣipuruṣe etaṃ hi akṣiṇi puruṣa saṃyadvāma ityā cakṣate etaṃ hi sarvāṇi vāma nyabhimaṃyanti cha ndegyopa° .

saṃyantṛ tri° saṃyacchati sam + yama--tṛc . niyantari .

saṃya(yā)ma pu° sam + yama--ghañ vā vṛddhiḥ . vratāṅgatayā pūrvadinakartavye 1 niyamabhede amaraḥ 2 indriyanigrahe 3 bandhane ca

saṃyamana na° sam + yama--lyuṭ . 1 bandhane 2 vratabhede medi° 3 ca tuḥśāle gṛhe ca bharataḥ . yama--ṇic--lyu . 4 yame pu° vaivasvataḥ saṃyamanaḥ śrutiḥ .

saṃyamanī strī saṃyamyate vadhyate'tra sam + yama--ādhāre lyuṭ . yamādhikṛtapuryām medi° anye'pi ye saṃyaminaḥ saṃyamanyāmuśanti te kāśīkha° 8 a° . yamasabhāvarṇanaṃ bhā° sa° 8 a° dṛśyam . saṃyamananagaraparatve na° etat saṃyamanaṃ puṇyamatīvādbhutadarśanam bhā° va° 163 a° .

saṃyamin pu° sam + yama--ṇini na vṛddhiḥ . 1 hunimede dharaṇiḥ 2 indriyasaṃyamayute tri° gītā .

saṃyāva pu° samyak ghṛtādibhiryūyate miśryate godhūmacūṇādyatra sam + yu--ādhāre ghañ . saṃyāvastu ghṛtakṣīraguḍagodhūmapākajaḥ ityukte ghṛtādinā pakvagodhūmacūrṇe śabdaca° .

saṃyuj tri° samyak yunakti sam + yaja--kvin . 1 guṇāḍhye trikā° 2 saṃyukte ca .

saṃyukta tri° sam + yuja--kta . 1 saṃyogayute padārthe 2 acānantarite halvarṇe ca pā° .

saṃyuga na° saṃyujyate'tra sam + yuja--ka nyaṅkvā° jasya gaḥ . yuddhe amaraḥ . tatra sādhu° khañ . sāṃyugīna raṇesādhau .

saṃyuta tri° sam + yu--kta . saṃyukte .

saṃyoga pu° sam + yuja--ghañ . 1 melane kriyājanye dravyāśrite guṇabhede 2 sambandhamātre ca aprāptayostu yā prāptiḥ saiva saṃyoga īritaḥ . kīrtitastrividhakhyeṣa ādyo'myatara karmajaḥ . tathobhayoḥ karmajanyo bhavet saṃyogajo'paraḥ . ādimaḥ śyenaśailādisaṃyogaḥ parikīrtitaḥ . meṣayoḥ sannipātoyaḥ sa dvitīya udāhṛtaḥ . kapālatarusaṃyogāt saṃyogastarukumbhayoḥ . tṛtīyaḥ syāt karmajo'pi dvidhaiva parikīrtitaḥ . abhighāto godanaśca śabdaheturihādimaḥ . śabdāheturdvitīyaḥ syāt bhāṣā° udayāt prāk daśamyāstu śeṣaḥ saṃyoga ucyate . upariṣṭāt praveśastu tasmāt tat parivarjayet ti° ta° ukte udayāt prākdaśamyāḥ śeṣe ca .

saṃyogapṛthaktva na° saṃyogena phalasambandhabhedena pṛthaktvaṃ nānārūpatvaṃ yatra . ekasyaiva karmaṇo nityānityatvapratipādake mīmāsakokte nyāyabhede sa ca ta ttvabo° darśito yathā agnīṣomīyapaśau śrūyate khādire paśuṃ vaghnāti khādiraṃ vīryakāmasya yūpaṃ kurvīta . atra paśubandhanāyayūpovihataḥ sa ca nityatvenāvaśyakaḥ yāgasādhanatvāt paśukāmanāvataśca anyoyūpovihitaḥ sa ca kāmanādhīnatvānnāvaśyakaḥ . atra saṃsayaḥ kiṃ kāmya eva khādiro nitye'pi syāt uta ekaḥ khādiraḥ kratupuruṣobhayārthaḥ uta kāmya eva khādiro nityastvanyakāṣṭhanirmita iti . tatra kāmyanityaprayogāṅgatā na sambhavati kāmanādhīnatvena tasyānāvaśyakatvāt nityaścāvaśyakaḥ nahyekasyāvaśyakatva manāvaśyakatvañca sambhavati virodhāt . tasmāt kāmya eva khādiraḥ nityaścānyakāṣṭhanirmitaḥ . taduktaṃ śāstradīpikāyām etadadhikaraṇīyodāharaṇāntare daghnā juhoti dadhnendriyakāmasyetyadhikṛtya pūrvādhikaraṇanyāyāt kāmyatvena śrutaṃ dadhi . anityārthasupādeyamato'nyannityamiṣyatām . anyaddravyāntaraṃ pūrvādhikaraṇanyāyāt prāguktāpa praṇayananyāyāt . mādhavācāryo'pi nitye'gnihotre pūrvādhikaraṇanyāyena dadhi na prayoktavyaṃ kintu anyadeva kiñcit dravyam ityāha . nanu nitye'pi khādira eva śrūyate ṇato nitya ekaḥ svādiraḥ kāmyaścānyaḥ svādira iti yūpadvayaṃ vidhoyate anyathā nitye khādiratvaḥbhidhānaṃ vyarthaṃ syāt tathā ca kva virodhaḥ yenaikasyobhayārthatve virodhamāśaṅkya samāhitamiti cenna svādireṇa vīryaṃ kuryādityarthakatvaṣaryavasannaṃ svādiratvābhidhānaṃ vyarthamiti tasmānnitye svādirāvidhānāt kāmya eva svādiraḥ nityastu kāṣṭhāntarīya iti prāpte āha ekasya tūbhayatve saṃyogapṛthaktvam sū° saṃyogaḥ sambandhaḥ ekasya khādirasya nityatvakāmyatvobhayarūpatve saṃyogasya paśusambandhasya pṛthakatvaṃ parasparanirapekṣeṇa pṛthagabhidhānaṃ niyāmakamiti śeṣaḥ . ayambhāvaḥ yadi dvayorekasya vākāṅkṣā tadā dvayorekavākyatā iha tu ubhayameva nirākāṅkṣaṃ tathā hi nityavākyaṃ yūpasya paśubandhanasamyandhe alaukikaṃ kimapi nāpekṣate paśubandhanadṛṣṭaphasatvāt ccāmbarvākyāmanupanyasyābhidhānācca . kāmyavākyamapi āśrayasambandhakaraṃ kimapi pramāṇaṃ nāpekṣate sannidhānādevāśrayalābhe hi tathā syāt pṛthakpṛthak saṃyogasya nirapekṣeṇa vākyadvayenābhidhānāt kāsanāsattve ca khādiraṃ dṛṣṭaphaladvārā kratorupakarivyati puruṣasya vī ryamapyāvakṣyati . kistvayaṃ viśeṣaḥ kāmanāsattve tatsahakāreṇa puruṣārthastadabhāvena ca katpartha iti . taduktam dvayorekasya vākāṅkṣā bhaved yadi tayostataḥ . prakalpyetaikavākyatvaṃ nirākāṅkṣantvihobhayamiti tasmādubhayārthā khādirateti . nanu nitya eva khādiro'stu khādiramityādinā'ṅgasya praśaṃsārthaṃ phalaśrutyarthavādo'stu yathā yasya parṇamayī juhūrbhavati na sa pāpaślokaṃ śṛṇoti ityatreti kimekasyobhayārthatvāṅgīkāreṇeti cenna tatra jūhuprāptāvapi tanniṣyādakadravyaviśeṣaṇāmāvāt tatparicāyakatvenaiva stutyarthavādasyaucityāt na cātra tathā pūrvavākyata eva khādiratvaprāptau punaḥ khādirapadāpanyāsenānyasya vīryasāmarthyakatvabodhanenaikaprayojanakatvāt . evaṃ dadhnā juhoti dadhnendriyakāmasya juhūyādityādāvapi ubhayārthatā dadhno bodhyā ubhayatra dadhnaḥ kīrtanāt .

saṃyogaviruddha na° saṃyogena viruddham . dravyāntarasaṃyogena viruddhaguṇāśraye dravyabhede tacca rājavallabhena darśitaṃ yathā śākāmlapalapiṇyākakulatthalavaṇāmiṣaiḥ . karīradadhimāṣaiśca prāyaḥ kṣīraṃ virudhyate . prāṇahārī tu hārīto haridrālavaṇaiḥ śṛtaḥ . rurostailānalairbhṛṣṭaṃ viṣaṃ māyūramāmiṣam . varāhavasayā bhṛṣṭā balākā tu haratyasūn . saṃyuktā saiva vāruṇyā kulmāṣaiśca virudhyate . aviṃ kṛsumbhaśākena matsyatailaiḥ kaṇāṃ tyajet . māṃsairikṣuvikārāṃśca kāñjikaistilaśaskulīm . kapotaḥ sārṣape bhṛṣṭo ghṛtaṃ kāṃsye daśāhikam . viṣaṃ ghṛtasamaṃ kṣaudraṃ madhunā gaganāmbu ca . mūlakaṃ māṣasūpena madhunā ca na bhakṣayet . ekatra sarvamāṃsāni virudhyante prasparam . rātryandhavīsarpadakodarāṇāṃ visphoṭikonmādabhagandarāṇām . mūrchāmadādhmānagalagrahāṇāṃ pāṇḍvāmayasyā''maviṣasya caiva kilāsakuṣṭhagrahaṇīgadānāṃ śothātisārajvarapīnasānām . santānadoṣasya tathaiva mṛtyorviruddhamannaṃ pravadanti hetum . viruddhāhārajān rogāt vigihanti virecanam . vabhanaṃ śamanaṃ vāpi pūrvaṃ vā hitasevanam .

saṃyojana na° sam + yuja--ṇic--ādhārādau lyuṭ . 1 maithune hārā° . 2 samyagyojane ca .

saṃyojita tri° sam + yuja--ṇic kta . kṛtamelane padārthāntareṇa kṛtayojane padārthe

saṃrambha pu° sam + rabha--ghañ--mum ca . 1 kope śabdara° . 2 āṭope tridvā° . 3 latsāhe medi° 4 vege ca avrṣṭisaṃrambhamidhāmbuham iti kumāraḥ .

saṃrādhana na° sam + rādha--lyuṭ . 1 savyak mevane 2 samyak cintane ca .

saṃrāva pu° mam + ru--dhañ . śabde amaraḥ .

[Page 5176a]
saṃrūḍha tri° sam + ruha--kta . 1 prauḍhe 2 jātāṅkure ca medi° .

saṃrodha pu° sama + rudha--ghañ . 1 rodhane 2 kṣepe ca medi° .

saṃlagna tri° sam + laga--kta . milite .

saṃlaya pu° saṃlīyate indriyavyāpāro'tra sam + lī--ādhāre ac . 1 nidrāyāṃ hemaca° . bhāve ac . 2 pralaye ca .

saṃlāpa pu° sam + lapa--ghañ . 1 parasparakathane amaraḥ . prītyā anyonyāktipratyuktibhyāṃ 2 bhāṣaṇe 3 rahasi kathane ca .

saṃvatsara pu° saṃvasanti ṛtavo'tra sam + vasa--saran . 1 vatsare jyātiṣokte idādipañcaka ntargate 2 vatsarabhede ca . idāvatsaraśabde 906 pṛ° dṛśyam .

saṃvat avya° sam + vaya--kvip yalope tuk . vikramādityarājyāvadhike tatpravartitavatsare .

saṃvadana na° sam + vada--lyuṭ . 1 ālocane 2 vaśīkaraṇe ca medi° . sam + van--lyuṭ . saṃvananamapyatra rāmāśramaḥ .

saṃvara na° sam + vṝ--karaṇe ap . 1 jale . kartari ac . 2 daityabhede 3 matsyabhede 4 mṛgabhede ca puṃstrī° .

saṃvarta pu° samyak vartyate parāvartyate'tra sam + vṛta--ṇicādhāre ac . 1 pralayakāle amaraḥ . 2 smṛtikārakamunibhede 3 karṣaphalavṛkṣe medi° 4 medhe śabdaca° 5 meghanāyakabhede ca . triyute śākavarṣe tu caturbhiḥ śeṣite kramāt . āvartaṃ viddhi saṃvartaṃ puṣkaraṃ drāṇamambudam . āvarto nirjalo meghaḥ saṃvartaśca bahūdakaḥ . puṣkaro duṣkarajalo droṇaḥ śamyapapūrakaḥ jyā° ta° .

saṃvartaka na° sam + vṛta--ṇic--ṇvul . 1 baladevalāṅgale 2 bāḍavānale pu° hemaca° . tataḥ astvarthe ac . 3 baladeve śabdara° .

saṃvartakin pu° saṃvartakaṃ lāṅgalabhedo'styasya ini . bularāme trikā° .

saṃvartikā strī samyakavartikā mam + vṛta--ṇvul ṭāpi ata ittvaṃ vā . 1 dīpādeḥ śikhāyāṃ 2 padmādeḥ kesarasamīpasthe dale amaraḥ 3 navapattre madhusūdanaḥ .

saṃvardhaka tri° sam + vṛdha--ṇic--ṇvul . sammānanākāriṇi hemaca° 2 vṛddhikārake ca .

saṃvalita tri° saṃsa + vaca--kta . milite .

saṃvasagha pu° sīvasatyammit mam + vasa--āghāre athac . grāme janamamūhanivāsasthāne amaraḥ .

saṃvaha pu° mamyak vahati sama + vaha--ac . saptavāyumadhyavartini vāyumade āvahaśabde 164 pṛ° dṛśyam .

saṃvāra pu° sama + vañ . śikṣāgrathokte varṇośvāraṇārthe galanilasaṃkodhātmaka bāhyapayatnamede 2 saṅgopane ca .

[Page 5176b]
saṃvāsa pu° saṃvasatyatra sam + vasa--ghañ . 1 gṛhe śabdaca° . puravāsināṃ purādvahirvāmayogye anāvṛte 2 stāne jaṭā° .

saṃvāha pu° saṃvāhayati sam + vaha--ac . aṅgasaṃmardake bhṛtthe jaṭā° . ṇvul . saṃvāhaka tatraiva .

saṃvāhana na° sam + vaha--ṇic--lyuṭ . 1 bhārādevāṃhane 2 aṅga saṃmardane ca medi° .

saṃvigna tri° sam + vija--kta . 1 udvigne iṣṭavastulābhāya tadaprāptyā bhayādinā vā jātautkaṇṭhe .

saṃvitti strī sam + vida--ktin . 1 jñāne śabdamā° 2 pratipattau 3 cetanāyāṃ 4 aṅgokāre 5 buddhau ca medi° .

saṃvid strī sam + vida--sampa° kvip . 1 jñāne 2 pratipattau medi° . 3 sambhāṣāyāṃ 4 buddhau 5 kriyākaraṇe 5 yuddhe 6 aṅgīkāre ca amaraḥ . 7 nāmani 8 ācāro 9 saṅkate 10 toṣe 11 samādhau ca śabdaca° .

saṃvidā strī saṃvidyate'nayā sam + vida--kvip ṭāp . bhuṅga raṃ (siddhi) saṃvidāsavayormadhye saṃvidaiva garīyabhī tantram .

saṃvidita tri° sam + vida--kta . 1 aṅgīkṛte 2 samyagjñāta ca .

saṃvidvyatikrama pu° saṃvidā'ṅgīkārasya vyatikramā yatra . kṛtāṅgīkārasyollaṅghanahetuke vivādabhede vīrami° tannirūpaṇaṃ yathā tasya svarūpa vyatirekaskhena darśayati nāradaḥ pāṣaṇḍanaigamādīnāṃ sthitiḥ samaya ucyate . samayasyānapākama tadvivādapadaṃ smṛtamiti . pāṣaṇḍāḥ vaidikamārgadveṣiṇaḥ kṣapaṇakādayaḥ . naigamāḥ sārthikā vaṇija iti madanaratne . naigamāḥ ṣedaprāmāṇyābhyu pagantāraḥ pāśupatādaya iti mitākṣarāyām . ādiśabdena vidvadbrahmaṇasamūhādīnāṃ grahaṇam . samayasyānapākarma vyatikramaḥ saṃmayāparipālanamiti yāvat tadvyatikramyamāṇaṃ vivādapadambhavatītyarthaḥ . tadrūpayogyārthamāha vṛhasyatiḥ vedavidyāvidā viprāḥ teṣāṃ vṛtti° prakalpayet iti . yājñavalkyo'pi rājā kṛtvā pure sthānaṃ brahmaṇyaṃ nyasya tatra tu . traividyaṃ vṛttimad brūyāt svagharmaḥ pālyatāmiti . brahmaṇānāṃ samūho brahmaṇyam . brāhmaṇamānavavāḍavādyaditi pā° sūtreṇa yat . vidyā vedā tisṛṇāṃ vidyānāṃ samāhārastrividyam . trividyamadhīte iti . teṣāṃ vṛttiṃ prakalyayedityasyā'rtho vṛhaspatinaiva vivṛtaḥ anācchedyakarāstebhyaḥ pradadyād gṛhabhūmikāḥ . yuktabhāvyaśca nṛpatirlekhayitvā svāśāsanam iti . anācchedyakarāḥ agrāhyakarāḥ . etaduktambhavati . āgāminṛpatibhiragrāhyakarāḥ tebhyo sisṛṣṭakarāśca gṛhabhūmikāḥ pradadyāditi . evaṃ niyuktairyatkartavyaṃ tadāha yājñavalkyaḥ nijadharmāvirodhena yastu sāmayiko bhavet . so'pi yatnena sarakṣyo dharmo rājakṛtaśca yaḥ iti . nijadharmāvirodhena śrautasmārtakarmāvirodhena sāmayikaḥ samayānniṣpanno yo dharmo gopracārodakarakṣaṇadevagṛhapālanādirūpaḥ so'pi yatnena rakṣaṇīyaḥ . yaśca rājñā kṛto nijadharmāvirodhenaiva yaḥ sāmayiko dharmo yāvatpathikambhojanandeyamasmadarātimaṇḍale turagādayo na prasthāpanīyā ityevaṃrūpaḥ so'pi yatnena rakṣaṇīya ityarthaḥ . vṛhaspatirapi nityaṃ naimi ttikaṃ kāmyaṃ śāntikampauṣṭikantathā . paurāṇāṃ karma kuryuste sandigdhe nirṇarya tatheti . paurāṇāṃ puravāsināmityarthaḥ . evaṃ rājaniyuktasamudāyaviśeṣasya kāryaviśeṣa uktaḥ . sarvasamudāyātāñca kāryamāha sa eva grāsaśreṇigaṇānāñca saṅketaḥ samayakriyā . bādhākāle tu sā kārthyā dharmakārye tathaiva ca . cāṭacorabhaye vādhāḥ sarvasādhāraṇāḥ smṛtāḥ . tatropaśamanaṃ kāryaṃ sarveścaikena kenaciditi . gaṇānāñcetyatra caśabdaḥ pāṣaṇḍanaigamādīnāṃ samuccayārthaḥ . tataśaca gaṇapāṣaṇḍanaigamādīnāṃ lamayakaraṇamantareṇa yadyupadravo duḥpariharaḥ dharmakāryaṃ ca duḥsādhyantadā pāribhāṣikī samayakriyā sarvormalitaiḥ kāryā . cāṭovṛkaḥ . cāṭacorādibhyo bhaye prāpte tadupaśamanaṃ sarvaiḥ kārvyamityarthaḥ . dharmakāryamapi sambhūya kāryamityuktaṃ tenaiva mabhāprapādevagṛhataṭākārāmasaṃ skatiḥ . tathā'nāthadaridrāṇāṃ saṃskāro yajanakrivā . kulāyananirodhaśna kāryamasmābhiraṃśataḥ . yatraitallikhitaṃ patre dharmyā sā samayakriyā . pālanīyāḥ samastaistairyaḥ samartho visaṃvadet . sarvasvaharaṇaṃ daṇḍastasya nirvāsanaṃ yurāditi . samā maṇḍapaḥ . prapā pānīyaśālikā . ārāsaḥ upavanama . saṃskatiḥ jīrṇoddhāraḥ . saṃskāra upanayanādikaḥ predadahamādikaśca . yajanakriyā somayāgādikartṛbhyo dānama . kulāyananirodhaḥ . kulāyanasya durbhikṣādyapagamaparyantasya dhāraṇam . kulyāyanavirodhaśceti kalpatarau pāṭhaḥ . kulyāyananirodhaḥ kulyāyāḥ pravartanamapratisandhaśca . evaṃ kṛtā samuyakriyā na kevalaṃ sayudāyibhireva pālanīyā api tu rājñāpi ityāha nāradaḥ pāṣaṇḍanaiganaśreṇipūgavrātagaṇādiṣu . saṃrakṣet samayaṃ rājā ṣṭurgaṃ janapade tatheti . pāṣaṇḍā . vedoktaliṅgadhāraṇavyatiriktāḥ sarve liṅgimaḥ . teṣu vihitabhikṣācaraṇādyāḥ santi . naigamāḥ sārthikā vaṇikprabhṛtayaḥ . teṣu sakañcukasandeśaharapuruṣatiraskāriṇo daṇḍyā ityevamādayobahavaḥ samayā vidyante . atha vā naigamāḥ āptapraṇetṛtvena ye vedaprāmāṇyamicchānta pāśupatādayaḥ . śreṇayaḥ ekaśilpopajīvinaḥ . tāsvidabhanayaiva śreṇyā vikreyamityevamādikāḥ samayā varīvartante . pūgā hastyaśvārohādayaḥ . vrātagaṇaśabdayārarthamāha kātyāyanaḥ nānāyudhadharā vrātāḥ samavetāstu kīrtitāḥ . kulānāṃ hi samūhastu gaṇaḥ samparikīrtitaḥ iti . pūge vrāte vāstramutsṛjya samare na gantavyamityevamādayaḥ samayā vartante . gaṇe tu pañcame dine pañcame varṣe vā karṇavedhaḥ kartavya ityevamādi samayaḥ samasti . gaṇādītyatrādiśabdena brahmapurīniviṣṭasya mahājanādeḥ parigrahaḥ . tatra gurudakṣiṇādyarthamāgatā mānanīya ityādiḥ samayo'sti . durge tu dhānyādikaṃ gṛhītvā anyatra na tadvikreyamityādirasti samayaḥ . janapade tu kvacidvikretṛsakāśācchulkagrahaṇamityādyanekavidhaḥ samayo varovartate . tadevaṃ samayajātaṃ yathā na bhraśyati tathā rājā kuryādityarthaḥ . samūhādipuruṣaviṣaye viśeṣamāha vṛhaspatiḥ kośena lekhyakriyayā madhyasthairvā parasparam . viśvāsaṃ kṛtvā yaḥ kuryuḥ kāryāṇi samanantaram iti . kośena devatāsnānodakapānena . lekhyakriyayā samayapatreṇa . madhyasthaiḥ pratibhūbhiḥ kāryāṇi samūhatāryāṇi . etadaktaṃ bhavati . samudāyibhiḥ parasparaṃ samayātikramābhāvāya kośādibhirviśvāsamutpādya sāmayikakāryāṇi kartavyānīti . kātyāyano'pi samūhānāṃ tu yo dharmastena dharmeṇa te sadā . prakuryuḥ sarvakarmāṇi svadharmeṣu vyavasthitāḥ iti . sāmayikadharmanijadharmānatikrameṇa sarvakāryāṇi samudāyinaḥ kuryurityaryaḥ . yājñavalkyo'ṣi nijadharmāvirodhena yastu sāmayiko bhavet . so'pi yatnena saṃrakṣyī dharmo rājakṛtaśca yaḥ iti . nijagharmāvirodhenetyanena nijadharmāvirodhī sāmayiko dharmā yathā sanvyāvandanavelāyāṃ sarvaireva svavyāpāraprarihāreṇa, rājabhavanaṃ pratyāgantavyaṃ yo nāyāsyati prathamasāhasaṃ daṇḍyaḥ iti nāsau rakṣya ityarthāduktam . kātyāyano'pi avarodhena dharmasya nirjitaṃ rājaśāsanam . tasyaivācaraṇaṃ pūrvaṃ sartavyantu nṛpājñayeti . dharmasya śrautasmārtādi dharmasya nirjitaṃ kṛtamityarthaḥ rājñā pravartitān dharmān yo naro nānupālayet . garhyaḥ sa pāpo daṇḍyaśca lopa yan rājaśāsanam iti . vicitrabuddhibhiḥ samudā yibhiranekairaikamatyena kāryakaraṇāsambhavāt dvitrāḥ pañca vā kāryacintakāḥ kartavyā ityāha vṛhaspatiḥ dvau trayaḥ pañca vā kāryāḥ samūhāhatavādinaḥ . kartavyaṃ vacananteṣāṃ grāmaśreṇigaṇādibhiriti . kāryacintakeṣu heyopādeyāndarśayati sa eva vidveṣiṇo vyasaninaḥ śālīnālasabhīravaḥ . lubdhātivṛddhabālāśca na kāryāḥ kāryacintakāḥ . śucayo vedadharmajñāḥ dakṣā dāntāḥ kulodbhavāḥ . sarvakāryapravīṇāśca kartavyāñca mahāttamāḥ iti . śālīnāḥ adhṛṣṭāḥ kāryacintakāḥ sa mudāyakāryasādhakavicārakāḥ . kāryācintakānāmapi samūhahitavādināṃ vacanaṃ sarvaiḥ samūhibhiḥ kāryāmityāha yājñavalkyaḥ kartavyaṃ vacanaṃ sarvaiḥ samūhahitavādinām iti . samūhapratikūlasya prathamasāhasaṃ daṇḍa ityāha sa eva yastatra viparītaḥ syāt sa dāpyaḥ prathamaṃ damam iti . prathamaṃ pūrvasāhasam . kātyāyano'pi yuktiyuktaṃ vaco hanyād vakturyo'navakāśataḥ . ayuktañcava yo vrūyāt sa dāpyaḥ pūrvasāhasam iti . vṛhaspatirapi yastu sādhāraṇaṃ hiṃsyāt kṣipettraividyameva vā . sandhikriyāṃ vihanthācca sa nirvāsyastataḥ purāt iti . sādhāraṇam samudāyagrāhyaṃ daṇḍādi dravyam . hiṃsyāt . daṇḍyādeḥ sāhāyyakaraṇānnāśayet kṣipet vā tiraṣkuryādityarthaḥ . samūhināmapyadharmeṇa dveṣādinā kāryakaraṇe daṇḍamāha sa eva bādhāṃ kuryurya ekasya sambhūtā dveṣasaṃyutāḥ . rājñā tu vinivāryāste śāsyā ścaivānuvandhataḥ iti . anubandhataḥ nigrahatāratamyānu sāreṇa . mukhyānāmnaparākṣaviśeṣe daṇḍaviśeṣamāha yājñavalkyaḥ gaṇadravyaṃ haredyasvu sa vidaṃ laṅghavecca yaḥ . sarvasvaharaṇaṃ kṛtvā taṃ rāṣṭrādvipravāsayet iti . mukhya daṇḍane samūhasyaivādhikāraḥ . ataeva kātyāddhanaḥ sāhasī bhedakārī ca gaṇadravyavināśakaḥ . ucchedyāḥ sarva evaite vikhyāpyaiva nṛpe bhṛguriti . nṛpe vikhyāpya gaṇenocchedyā ityaryaḥ . samūhāśaktau tasya daṇḍo rājñā vidhayaḥ . ataeva mamuḥ yo grāmadeśamaṅghananāṃ kṛtvā satyena saṃvidam . visaṃvadennaro lobhāttaṃ rāṣṭrādvipravāddhayet . nigṛhya dāpayeccaigaṃ samayaṣyabhivāriṇam . catuḥsuvarṇān ṣaṇṇiṣkāśchatamānañca rājatam . evaṃ daṇḍavidhiṃ kuryāddhārmikaḥ pṛthivīpatiḥ . grāmajātisamūheṣu samayavyabhicāriṇām iti . eteṣāṃ pravāsanacatuḥ suvarṇaṣaṇṇiṣkaśatamānarūpāṇāñcaturṇāṃ daṇḍānāñcāti vidyāguṇādyapekṣayā vyavasthā kalpanīyā . yattu kañcideteṣāñcaturṇāṃ daṇḍānāṃ krameṇa brāhmaṇādicaturvarṇaviṣayatvamityāha tadajñānavilasitam . etādṛśavyavasthāyāṃ pramāṇābhāvāt . brāhmaṇasya pravāsana kṣatriyādīnāñcatuḥsuvarṇādi daṇḍa ityasyānucitatvācca . marmodghāṭakādīnāṃ purānnirvāsanameva daṇḍa ityāha vṛhaspatiḥ aruntudaḥ sūcakaśca bhedakṛtsāhasī tathā . śreṇipūganṛpadviṣṭaḥ kṣipraṃ nirvāsyate tataḥ iti . aruntudaḥ marmodghāṭakaḥ . sūcakaḥ piśunaḥ . piśunau khalasūcakāvityabhidhānāt . bhedakṛt samudāyiṣu vaimatyakṛt . samūhasthānānnirvāsyate samūheneti śeṣaḥ . na ca samūhasya daṇḍakaraṇe'nadhikārāt samūheneti śeṣakaraṇamayuktamiti vaktavyam . pūrvoktakātyāyanavacanena samuhasyaiva mukhyadaṇḍane'dhikārasya pratipāditatvāt pūgaśreṇigaṇādhyakṣāḥ puradurganivāsinaḥ . vāgdhigdaṇḍaparityāgaṃ prakuryuḥ pāpakāriṇam . taiḥ kṛtaṃ yat sadharmeṇa nigrahānugrahaṃ nṛṇām . tadrājña manumantavyaṃ nisṛṣṭārthā hi te smṛtāḥ iti vṛhaspatināmabhidhānācca . vāgdaṇḍaḥ pāpiṣṭho'sītyādi bhāṣaṇam . dhigdaṇḍodhiktvāmiti bhāṣaṇam . parityāgo'sadvyavahāryatva karaṇaṃ nirvāsanaṃ vā . ubhayatrāpi loke parityāgaśabdaprayogadarśanāt . etaccārthadaṇḍāderupalakṣaṇārtham . nigrahānugrahamityetena punaḥ sāmyenābhidhānāt nisṛṣṭārthā ajñātakāryāḥ . nārado'pi pṛthaggaṇāṃstu ye bhindyuste vineyā viśeṣataḥ . āvaheyurbhayaṃ ghoraṃ vyādhivattehyupekṣitā iti . gaṇān śreṇyādirūpān . vṛhaspatirapi tatra bhedamupekṣāṃ vā yaḥ kaścitkurute naraḥ . catuḥghavarṇaṃ ṣaṇiṣkāṃstakha daṇḍo vidhīyate iti . muvarṇacatuṣṭayaṣaṇṇiṣkayoḥ śaktyāditāratanyānunāreṇa guṇavadaguṇavadviṣayatvena vā vyavasvā mantavyā . pāṣaṇḍādisavasamūheṣu rājñā yathā vartitavyantadāha nāradaḥ yo dharmaḥ karma yaccaiṣāmupavyāṭavidhiśca yaḥ . yaccaiṣāṃ pratyupādānamabhumatyet tattatheti . dharmaḥ satyavadanādiḥ . karma prātaḥprardhu ṣitamikṣādanādiḥ upasyanabidhiḥ ṣamūhakārthārthaṃ mṛdaṅgādidhvanimākarṇyaṃ maṇḍapādau mesanam . pratthupādānañjīvanāya tāpasaveṣaparigrahaḥ . eṣāṃ pāṣaṇḍināmityarthaḥ . anyadapi rājakṛtya māha sa eva pratikūlaru yadrājñaḥ prakṛtyā ca matañca yat . bādhakañca yadarthānāṃ tattembo'pi nivartayet iti . yadrājñaḥ pratikūlam yathā yasya rājñarstu kurute śūdrodharma vivecagam . tasya prakṣubhyate rādraṃ balaṃ kośaśca naśyati iti . evañca sārthikādiśūdravivāde gharmavivecanaṃ ca yadrājña ityasyodāharaṇammantavyam . prakṛtyā svabhāvata eva matam avajñātārthaṃ pāṣaṇḍādiṣu tāmbūlabhakṣaṇādikam . yaccārthānāṃ vādhakandhananāśakacaurādisaṃbādhādikaṃ tattebhyo'pi nivartayet . yathā te na kurvanti tathā kurvyādityarthaḥ . anyadapi nivartyamāha sa eva doṣaṃvatkaraṇaṃ yatsyādanābhrāyaprakalpitam . pravṛttamapi tadrājā śreyaskāmo nivartayet . lomādidoṣavatkaraṇa śrutismṛtiviruddhaṃ vidhavādau veśyātvādikaṃ pāṣaṇḍādibhiḥ prakalpitam . tadbahukālapravṛttamapi rājñā nivartanīyamityarthaḥ . traividyānāṃ pratipāditaṃ dharmaṃ śreṇyādiṣvatidiśati yājñavalkyaḥ śroṇinaigamapāṣaṇḍigaṇānīmapyayaṃ vidhiḥ . bhedañcaiṣāṃ nṛporakṣet pūrvavṛttiṃ ca pālayet iti . samūhakāryārthamāgatāya yadrājñā samūha pūjārthaṃ dattantadyadi samūhāyāsau na dadāti tadā taddattaṃ ekādaśaguṇaṃ dāpya ityāha sa eva samūhakārya āyātān kṛtakāryān visarjayet . sadānamānasatkāraiḥ pūjayitvā mahīpatiḥ . samūhakāryaṃ prahitā yallabheta tadarpayet . ekādaśaguṇaṃ dāpyo yadyasau nārpayet svayam . iti . yallabheta samūhasambhānanārthamiti śeṣaḥ . yato rājadattaṃ sarvasādhārāṇamato yathāṃśato vibhāgaṃ kṛtvā grāhyaṃ nisvādibhyo vā dātavyamityāha vṛhaspatiḥ tato labhyeta yatkiñcit sarveṣāmeva tatsamam . ṣaṇmāsikaṃ māsikaṃ vā vibhaktavyaṃ yathāṃśataḥ . deyaṃ vā niḥspavṛddhānghastrīyālā turarogiṣu . sāntānikādiṣu tathā dharma eva satātanaḥ iti . ekasya puruṣasya ṣaṇmāsanirvāhāya paryāptaṃ kuṭumbasya vaikasya ṣaṇmāsanirvāhāya paryāptaṃ, labdhaṃ vā yathāṃśataḥ svasvāṃśānurūpeṇa vibhajanīyannisvādibhyo vā deyamiti tātparyārthaḥ rājaprasādalabdhavadṛṇamapi sarveṣāṃ samamitpāha sa eva yattaiḥ prāptaṃ rapitaṃ vā gaṇārthaṃ vā vā ṛṇaṃ kṛtam . rājaprasādalabdhañca sarveṣāmeva tatsamam iti . ayamarthaḥ . taiḥ samūhakāryārthaṃ prahitairyatsīmāvivādāvadhiṃ kṣetrārāmādikaṃ dharmādhikaraṇe tyāyataḥ pāptam . yacca parairapahriyamāṇaṃ rakṣitaṃ yacca lamūhaprayojanārthamupāttamṛṇam, yacca rājaprasādalabdhaṃ tat sarvaṃ sarveṣāṃ samudāyināṃ samamiti . gaṇakṛtamṛṇaṃ sarveṣāṃ samamityasya kvacidapavādamāha kātyāyanaḥ gaṇamuddiśya yatkiñcit kṛtvarṇaṃ bhakṣitaṃ bhavet . ātmārthaṃ viniyuktaṃ vā daiyaṃ taireva tadbhavet iti . taiḥ mukhyaiḥ . ye tu samudāyānugrahāttadantarbhāvaṃ prāptāḥ ye ca samudāyakṣobhādinā tato bahirbhūtāstān pratyāha sa eva gaṇānāṃ śreṇivargāṇāṃ gatāḥ syurye'pi madhyatām . prākṛtasya ghanarṇasya samāśāḥ sarva eveti . tathaiva bhojyavaibhavyadānadharmakriyāsu ca . samūhastho'ṃśabhāgī syāt prāggatastvaṃśabhāṅnatviti .

saṃvidhāna na° sam + vi + dhā--lyuṭ . 1 upāye 2 āyojane 3 racanāyāñca .

saṃviṣā strī sa marditaṃ viṣaṃ yathā prā° ba° dhātujasya uttarapadalopaḥ . ativiṣāyām (ātaic) śabdaca° .

saṃvīkṣaṇa na° samyagvīkṣyate anviṣyate vā sam + vi + īkṣa--bhāve lyuṭ . 1 samyagdarśane 2 iṣṭavastuīlābhāya agveṣaṇe ca .

saṃvīta tri° sam + vyeñ--kta . 1 āvṛte 2 ruddhe ca amaraḥ . sam + vi + iṇa--kta . 3 saṅgate .

saṃvṛta tri° sam + vṛ--kta . 1 āvṛte 2 kṛtagopane 3 saṃvāharūpe varṇoccāraṇābhyantayatne ca

saṃvega pu° sam + vija--ghañ . 1 bhayādinā tvarāyām amaraḥ 2 samyag vege ca .

saṃveda pu° sam + vida--ghañ . jñāne amaraḥ . svārthe ṇicyuc . saṃvedanāpyatra strī .

saṃveśa pu° samyak viśatyatra sam + viśa--ādhāre ghañ . 1 nidrāyām amaraḥ . saṃpūrvakasya tasya nidrārthakatvāttathātvam . yathā saṃviṣṭaḥ kuśaśayane niśāṃ nināyeti radhuḥ . 2 pīṭhe hemaca° 3 strīratibandhabhede medi° .

saṃveśana na° sam + viśa--ṇic--lyuṭ . ratikriyāyāṃ hemaca° taduttaraṃ hi nidrādhikyena tasyā nidrāhetutvāttaṣātvam .

saṃvyāna na° saṃvīyate sam + vyeñ--karmaṇi lyuṭ . 1 uttarīyavastre amaraḥ . 2 vastramātre medi° .

saṃśaptaka pu° samyak śaptamaṅgīkāro yasya kap . pratijñāya saṃgrāmādanivartini sainye nārāyaṇīye sainyabhede ca teṣāṃ pratijñā yathā brāhmaṇāṃstarpayitvā ca niṣkandattvā pṛthak pṛthak . gāśca vāsāṃsi ca punaḥ samābhāvya parasparam . prajvālya kṛṣṇavartmānamupagamya raṇe vratam . tasminnagnau tadā cakruḥ pratijñāṃ dṛḍanilayāḥ . śṛṇvatāṃ sarvabhūtānāmuccairvācovabhāṣire . te ca canañjayavadhe pratijñāñcāpi cakrire . ye vai lokāścānṛtināṃ ye ca vai brahmavātinām . madyapasva ca lokā ye gurudāraratasya ca . brahmasvahāriñcaścaiva rājapiṇḍāpahāriṇaḥ . śaraṇāgataṃ vā tyajatā yācamānaṃ tathā ghnataḥ . agāradāhināñcaiva ye ca gāṃ nighnatāmapi . apakāriṇāñca ye lokā ye ca brahmadvivāmapi . svabhāryāmṛtukāleṣu yo mohānnābhigacchati . śrāddharmathunikānāñca ye cāpyātmā pakāriṇām . nyāsāpahāriṇāṃ ye ca śrutaṃ nāśayatāñca ye . klīvena yudhyamānānāṃ ye ca dīnānusāriṇām . nāstikānāñca lokā ye'gnimātṛparityajām . tānāpnuyāmahe lokān ye ca pāpakṛtāmapi . yadyahatvā vayaṃ sarve nivartema dhanañjayam . tena cābhyarditāstrāmuṅkhibe mahi parāṅmukhāḥ . yadi tvamukaraṃ loke karma kuryāma saṃyuge . iṣṭān lokān prāpta yāma vayamadya na saṃśayaḥ . evamuktrā tato rājaṃste'myavartanta saṃyuge . āhvayanto'rjunaṃ vīrāḥ pitṛjuṣṭāṃ diśaṃ prati bhā° dro° 17 a° .

saṃśaya pu° sam + śī--ac . sandehe ekasmin dharmiṇi bhāvābhāvayoḥ viruddhadharmadvayasya vā sandehe . yathā parvato vahnimanni vā, ayaṃ sthāṇurvā puruṣoveti . sa saṃśayo bhavedyā dhīrekatrānāvabhāvayoḥ . sādhāraṇādidharmasya jñānaṃ sa śayakāraṇam bhāpā° ekadharmikaviruddhabhāvābha vapra kārakaṃ jñānaṃ saṃśayaḥ ityarthaḥ . sādhāraṇeti . ubhayasādhāraṇo yo dharmastajjñānaṃ saṃśayakāraṇam . yathā uccaistaratvaṃ sthāṇutvasādhāraṇaṃ jñātvā ayaṃ sthāṇurna beti sandigdha . evam asādhāraṇajñānaṃ tatkāraṇam . yathā śabdatvaṃ nityānityavyāvṛttaṃ śabde gṛhītvā śabdo nityo ṇa veti sandigdhe . vipratipattistu śabdo nityo na vetyā diśabdātmikā na saṃśayakāraṇas . śabdavyāptijñānādinākh niścayamātrajanakatvasvābhāvyāt . kintu tatra śabdena koṭidvayajñānaṃ janyate . saṃśayastu tatra mānasa eveti . evaṃ jñāne prāmāṇyasaṃśayād viṣayasaṃśaya iti . evaṃ vyāpyasaṃ śayādapi vyāpakasaṃśaya ityādika bodhyam . kintu sa śaye dharmijñānaṃ dharmīndrisannikarṣo vā kāraṇamiti si° mu° . samānānekadharmopapattervipratipatterupamaśyanupalabdhyavyavasthātaśca viśeṣāpekṣo vimarśaḥ saṃśayaḥ nyāyasū° samānadharmopapatterviśeṣāpekṣo vimarśaḥ saṃśaya iti sthāṇupuruṣayoḥ samānaṃ dharmamārohapariṇāho paśyan pūrvadṛṣṭañca tayorviśeṣaṃ bubhutsamānaḥ kiṃsvidityanyatarannāvadhārayati yadanavadhārayati tadanaścadhāraṇaṃ jñānaṃ saśayaḥ samānayordharmamupalabhe viśeṣamanyatarasya nopalabhe ityeṣā buddhirapekṣyā saṃśayasya pravartikā vartate, tena viśeṣāpekṣo vimarśaḥ saṃśayaḥ . anekadharmopapatteriti samānajātīyamasamānajātīyañcānekaṃ tasyānekasya dharmopapatterviśeṣasyobhayathā dṛṣṭatvāt samānajātīyebhyo'samānajātīyebhyaścārthā viśeṣyante . śandhavattvāt pṛthivī abādibhyo viśeṣyate guṇakarmabhyaśca, asti ca śabde vibhāgajatvaṃ viśeṣaḥ, tasmin dravyaṃ guṇaḥ karma veti sandehaḥ viśeṣasvobhayathā dṛṣṭatvāt kiṃ draghyasya sato guṇakarmabhyo viśeṣa āhosvidguṇasya sata iti atha karmaṇaḥ sata iti viśeṣāpekṣā anyatamasya vyavasthāpakaṃ dharmannopalabhe iti buddhiriti . vipratipatteriti vyāhatamekārthadarśanaṃ vipratipattiḥ vyāghāto virodho'sahabhāva iti . āstyātmetyekaṃ darśanam nāstyātmetyaparam, va ca ladbhāvāsadbhāvau sahaikatra sambhavataḥ, na cānyatarasādhako heturupalabhyate tatra tattvānavadhāraṇaṃ saṃśaya iti . upalabdhyavyavasthātaḥ svalvapi saccodakamupalabhyate taḍānādiṣu marīciṣu vā'vidyamānamudakamiti tataḥ kvacidupalabhyamāne tattvapyavasyā pakasya pramāṇasyānupalabdheḥ kiṃ sadu palabhyate athāsaditi saṃśayo bhavati . anupalabdhyavyavasthātaḥ sacca nopakabhyate mūlakīlakodakādi, asaccānutpannaṃ viruddhaṃ vā, tataḥ kvacidanupalabhyamāne saṃśayaḥ kiṃ sannopalabhyate latāsaditi saṃśayo bhavati viśeṣāpekṣā pūrvavat, pūrvaḥ samāno'nekaśca dharmo jñeyakhyaḥ, upalabdhyanupalabdhī punarjñātṛsthe, etāvatā viśeṣeṇa punarvacanam, samānadharmādhigamāt samānadharmopapatterviśeṣasmṛtyapekṣo vimarśa iti, sthānavartā lakṣaṇavacanamiti sasāmam vā° bhā° . saṃśaya iti sakṣyanirdeśaḥ vimarśa ityatra viśabdo virodhārthaḥ maśirjñānārthaḥ ekasmin dharmiṇīti pūraṇīyaṃ tena ekadharmiṇi virodhena bhāvābhāvaprakārakaṃ jñānaṃ saṃśayaḥ tata kāraṇamukhena viśesalakṣaṇānthāha samānetyādi upapattirjñānaṃ tathā ca samāsasya viruddhakoṭidvayasādhāraṇadharmasya jñānādityarthaḥ . anekadharmaḥ asādhāraṇadharmaḥ tajjñānādityarthaḥ . tathā ca sādhāraṇadharmavaddharsijñānajanyo'sādhāraṇadharbhavarbhavallarmijñānajanyaścetyarthaḥ, viprātipattirviruddhakoṭidvayoparadhāvataḥ śabdarakhādityarthaḥ yadāpi śabdarava ga saṃśayakatvaṃ tapāpi śabdātkāṭidvayopasthitau mānasaḥ saśaya iti vadanti . upalabdherjñānasya anupalabdhervyatirakajñānasya yā'vyavasthā madhimayakatvānirdhāraṇa prāmāṇya saṃśaya iti phalito'rthaḥ, nanye tu upalabdhyavyavasthā prāmāṇyasaṃśayaḥ anupalabdhirvirodhibhvāmaḥ tadavyavasthā tataḥ saṃśaya ityāhuḥ . vastutastu grāmāṇyasaṃśayasya na saṃśayahetutvaṃ kiṃ tvagṛhītāpāmāṇyakaścāvrasya virodhitayā sati prāmāṇyasaṃśaye tajjñānasthācirodhitayā sādhāṇadharmadarśanādita eva saṃśayotpattiriti . upalabdhītyādikaṃ tādṛśasthale saṃśayo na bhavatītyetāvanmātrapara cakāro vyāpyasaṃśayasya vyāpakaśasaṃśayahetutvaṃ samuccivotīti vadanti viśeṣāpekṣaḥ koṭismaraṇasāpekṣaḥ . vastutastu saṃśayadhārāvāhikatvaṃ syādata āha viśeṣeti viśeṣaṃ viśeṣadarśanam apekṣate viavārtakarvaṃna tathā ca viśeṣadarśananivartyatvakathanamukhena viśeṣādarśanyasaṃśaya itmuktama vṛtitiḥ sa ca saṃśayo dvividhaḥ yathoktama dvividhaḥ saṃśayo vahirviṣayako'ntarviṣayakaśca bahirviṣayaśco'pi dṛśyāmānadharmiko'dṛśyamānadharmikaśca tatra ḍaśyaṣānadhārmako yathā ūrdhatvaviśiṣṭasya dharmiṇo darśanāt ayaṃ ravāṇuḥ puruṣo yeti . adṛśyamānadharmiko yathā araṇye jhāṭādyantarite yogavaṃyādiviṣāṇamātradarśanāt ayaṃ gaurgavayo veti . vastutastatrāpi viṣāṇadharmika eva sandeho viṣāṇabhidaṃ gosambandhi gavayasambandhi saṃti vivakṣāmātrāddvaividhyābhidhānam . yat sāmānyaṃ saṃśayāhetustaḍhanekatra dṛṣṭaṃ saṃśāyakama ekatra dharmiṇi vā dṛṣṭaṃ saṃśayaheturityatra prathamāṃ vidhāmāha upa° vṛttiḥ . idrantu vodhyaṃ saṃśayaśca pratyakṣarūpaḥ sannikarṣajanyatvāt ataevoktaṃ parīkṣajñānamanāhāryaṃ niścayaśceti siddhāntāditi . saṃśaye ca ubhayaprakāratānirūpitā viśeṣyatā ekaiva . samuccaye tu viśeṣyatādvayamiti gaḍhādharaḥ .

saṃśayasama pu° jātyuttarabhede sāmānyadṛṣṭāntayauraindriyakatve samāne nityābnuatyāsāṃdharmyāt saṃśayasamaḥ nyāyasū° . anityaḥ śabdaḥ prayatyātrānāntarāyatvāta ghaṭavaṣṭityukte hetau saṃśayena pratyavatiṣṭhate sati prayatnanāntarīyakastre a khyevāsya nityena sāmāsyena sādharmyamaindriyakatvasasti ca ghaṭenānityena . ato lityānityasādharmyādanivṛttaḥ saṃśaya iti vā° bhā° .

saṃśayastha tri° saṃśaye tiṣṭhati sthā--ka . saṃśayayukte .

saṃśayātman pu° saṃśaya ātmani yasya . mandigdhāntaḥkaraṇe saṃśayātmā vinaśyatīti saṃśayātmā nibadhyate .

saṃśayālu tri° saṃśaya + atyarthe āluc . saṃśayayukte hemaca0

saṃśayitṛ tri° sam + śī--tṛc . saṃśayakartari hemaca° .

saṃśaraṇa na° saṃśīryate'nena sam + śṝ--karaṇe lyuṭ . raṇārambhe śabdamā° .

saṃśita tri° sams + śo orate ittvama . 1 sampāditavrataviṣayakayatne 2 tadvati tri° sai° kau° .

saṃśitavrata tri° saṃśitaṃ samyak sampāditaṃ ghratamanena . samyaksampāditavrate .

saṃśuddhi strī sama + śudha--ktin . 1 samyakśodhane 2 dehādimārjane ca ratnabhā° .

saṃśca(śva)t sam + śyu--śvi--vā vā° ḍati . kuhake uṇādi° .

saṃśyāna tri° sam + syau--kta na sampra° . saṅkucite .

saṃśraya pu° sam + śri--bhāve ac . āśraye .

saṃśrava pu° sam--śru--ap . aṅgīkāre amaraḥ . ghañ . saṃśrāvī'pyatra pu° .

saṃśruta tri° sama + śru--ka . 1 aṅgīkṛte amaraḥ . 2 mamyakaśrute .

saṃśliṣṭa tri° sam + śliṣa--kta . 1 ākhiṅgite 2 sambaddhe ca .

saṃśleṣa pu° sam + śliṣa--ghañ . 1 ākhiṅgane amaraḥ 2 sampandhamātre ca .

saṃsakta tri° sam + sanja--kta . 1 milite 2 saṃbaddhe 3 avyavahite amaraḥ 4 samantādvistīrṇe ca pānteṣu śvaṃsaktanameruśāsyajiti kumāraḥ .

saṃsad strī saṃsīdatyātyām sum + sada--sampra° ādhāre kvip . sabhāyāṃ amaraḥ .

saṃsaraṇa na° sam + sṛ--lyuṭ . svādṛṣṭanibaddhadesvīkārarūpe 1 saṃsāre 2 asaṃvādhamenāgane 3 ghaṇṭāpathe amaraḥ . 4 raṇārambhe medi° . 5 saṅgatau śabdaca° .

saṃsarga pu° sam + sṛja--ghañ . 1 sambabdhe vibhāgānantaraṃ yattava dhanaṃ tanmaneti kṛtasamayena ekatrābasthānarūpe 2 dhanasambandhe ca pāpiṣṭhasaṃsargasya pāpabhade kālabhedena pātityādijanakatvaṃ pra° vi° darśitaṃ yathā
     tatra pātakisa agasya pāpahetutvamāha manuḥ bratahatyā surāpānaṃ steyaṃ gurvaṅganāgamaḥ . mahānti pātakānyāhuḥ saṃsargaścāpi taiḥ maha iti . nanu taiḥ saheti nirdeśāt mahyapātakisaṃsargasthaiva pāpahetutvaṃ labhyate na tu pātakyantarasaṃsargasya prāyaścittamapi mahāpātakisaṃsa eva manunā darśitaṃ yathā manuḥ eṣāṃ pāpakṛtāmbhuktaḥ caturṇāsapi niṣkatiḥ . patitaiḥ samprayuktrānāmimāḥ śṛṇuta niṣkṛtīḥ . yo yena patitenaiṣāṃ saṃsarśaṃ yāti sānavaḥ . sa tasyava vrataṃ kuyāt tatsaṃsargaviśuddhaye iti atra caturṇāmityanena brahmahatyādimahāpātakacatuṣṭayamupasāṃhṛtya yo yena patitenetyuktaṃ mahāpātakaparameva . ucyate prāyaścittīyatāṃ prāpya daivāt pūrvakṛtenaṃ vā . na saṃsargaṃ vrajet sadbhiḥ pāyaścitte'kṛte dvijaḥ . enakhibhiranirṇiktairnārthaṃ kiñcit samācaret . kṛtanirṇe janāṃścaiva na jugupaseta karhicit iti manunā sāmānthataḥ pāpiṣṭhasaṃ sagasya niṣiddhatvāt niṣiddhācaraṇāt pāpotpattiḥ pāpiṣṭhasaṃsarga eva darśitā prāyaścittamapi sāmānthena darśitam yo yena patitenaiṣāṃ saṃsargam iti nirdeśāt caturṇāmiti hiṃsā'bhakṣyabhakṣaṇateyāgamyāgamanākhyaprakāracatuṣṭayānāṃ na tu brahmahatyādiviśeṣārthaṃ ladhīyasāmapi hisābhakṣyabhakṣaṇasteyāgamyāgamanādīnām manunā pūrvasuktatvāta api ca saṃsargapāpasmṛtyā śrutiḥ kalpyamānā pāpiṣṭhasaṃścagīṃ pāpī bhavatīti sāmānyasmṛtireva kalpānīyā lāghavāt holākādhikaraṇanyāya evātra jāgarti . viṣṇunāpi sāmānyenaiva smṛte yaśca yena pā pātmanā saha saṃsṛjet sa tasyaiva prāyaścittaṃ kuryāt . gotamo'pyāha brahmahasurāpagurutalpagamātṛpitṛyonisambandhāgastenābhakṣyabhakṣakanāstikaninditakarmābhyāsapatitātyāgā'patitatyāninaḥ patitāḥ pātakasaṃyojakāśca taiścābdaṃ samācaran . atra patitātyāgeti sāmānthenaiva darśayati . taiścāvdaṃ samācaranniti dvitīthasaṃ sargiṇo'pi patitatvamuktam . nanvekagrāmanivāsādināpi patitena saṃsarniṇaḥ patitatvaṃ syāt na saṃsargaviśeṣāṇāṃ nidhedhāt niṣiddhapatitasaṃ sarnāt patatīti śrutiḥ kalpyā . ke te saṃsargaprakārā ityāha vṛhaspatiḥ ekaśayyāsanaṃ ṣaṅktirbhāṇḍapakvannamiśraṇam . yājanādhyāpanaṃ yoniranayā ca saha bhojanam . navadhā saṅkaraḥ prokto na karta vyīdhamaiḥ saha . uttanīruttamainityaṃ kartavyastu samena vā ekaśavyāśayanaikapīṭhādyupayeśanaikapaṅktibhojanapakvānnādisamyandhibhāṇḍamiśraṇapakvannamiśrākhyāḥ pañca laghusaṃsargāḥ . tathā yājanaṃ patitena ṛtvijā yajanaṃ yajajānasya, patitayajamānārtvijyakaraṇamṛtvijaśca . adhyāyagaṃ oatitamāṇavakavedādhyāpanamācāryasya, patitācāryādvā vedādhyabanaṃ māṇavakasya . yoniḥ yonisambandhaḥ sa ca patitapuruṣasambhāgaḥ striyāḥ, patitastrīsambhogo vā purutasya, tathā patitakanyāpariṇayanaṃ varasya, patitavaraparikhayanaṃ vā kanyāyāḥ . tathā ca manuḥ naitairapūtairvidhi vadāpadyapi hi karhicit . brahmyān yaunāṃśca sandhandhānācaret brāhmaṇaḥ saha . jikanakalpatarukārādayastu patitavarāya kanyādānaṃ dātuḥ, patitāddāturādānaṃ vā kanyāyā varasya, sarvatra vyavahitayīnisambandha, yonisambandhasya strīpuruṣamātraniṣpādyatvāt nātra dātṛvarayoḥ sākṣāt yonisabhbandhaḥ dānapatigrahalakṣaṇipyayaṃ sambandho dātṛsampradānayoryonyantarbhāvāt yauna ityucyate prāyaścittagauravārthaḥ . kintvayamanārṣaḥ prāyaścittaviśe ṣāśravaṇāt anupādeyaśca patitajātā kanyā patitaiva vakṣyate tatpariṇayanaṃ patitakanyāpariṇayanameva nātra vyavahitayonisambandhaḥ . saha bhojanaṃ svasyānnasya parasya vā ekapātre bhojanaṃ nocchiṣṭabhojanam ucchiṣṭena sahocchiṣṭabhojanāt tasya laghutvāt ete catvāro gurusaṃsargābhavanti evaṃ militvā nava saṃsargāḥ . nanveka yānālāpagātrasparśaniśvāsahādhyayanādikamapi saṃsargāntaramasti tatkathaṃ navavidhatyaṃ yathā parāśaraḥ āsanācchayanādyānāt bhāṣaṇāt saha bhojanāt . saṃkrāmanti hi pāpāni tailabindurivāmbhasi . bhāṣaṇamapi anyonyasaṃkathanaṃ sahabhojanamekapaṅktibhojanaṃ laghusaṃsargasāhacaryāt . tathā devalaḥ saṃlāpasparśaniśvāsasahaśayyāsanāśanāt . yājanādhyāpanāt yaunāt pāpaṃ saṃkramate nṛṇām . sahāśanamekapaṅktibhojajanam . tathā chāleyaḥ ālāpāt gātrasaṃsparśāt niśvāsāt sahabhojanāt . sahaśayyāsanādhyāyāt pāpaṃ saṃkramate nṛṇām . sahādhyāyaḥ patitena brahmācāriṇā sahaikasmādguroradhyayanam . satyaṃ navadhetyatra prakāravācinā dhāpratyayena prakārāntaraṃ sūcitam anyathā navetyuktaṃ syāt . tena tadannabhojana tatsaṃspṛṣṭānnabhojanatatpratigrahādīnāmupasaṃgrahaḥ . nanvanekavacaneṣu pāpasaṃkrāntiḥ śrūyate pūrvadeśatyāgena deśāntarasambandhe saṃkrāntiśabdasya sukhyatvāt mūlapāpakartuḥ pāpaṣaricchede bhūte kimarthaṃ prāyaścittāmuṣṭhānamiti . tathā hārītaḥ hanyādaśuddhaḥ śuddhantu śuddho'śuddhantu śoghayet . maśudmagra tamobhūtaḥ śuddhavāsena śuddhyati . tathā ca manuḥ addhāda bhrūṣṇadā mārṣṭi patyau māryāpacāriṇī . gurau śiṣyaśca yājyaśca steno rājani kilpiṣam . mārṣṇīti proñchayati saṃkrāmayatītyarthaḥ . tathā yamaḥ duṣkṛtaṃ hi manuṣyāṇāmannamāśritya tiṣṭhati . yo yasyānnamihāśnāti śca taskāśnāti kilviṣam . tatra kilviṣam aśnāti ivyanenāpi pāpābhāvo gamyate . ucyate na pūrvapāpavyakterāśrayatyāgena āśrayāntarasambandhaḥ sambhavati guṇasya tadrūpādarśanenāyogyatvāt kintu tattulyavyaktisambandhe gauṇo'yaṃ saṃkrāntyādiśabdaḥ . tathā ca debalaḥ bāndhavo'pi pṛthag bhūtvā tatpāpaṃ nāpnuyāt kvacit . pṛthagjano'pi saṃyogāt bhajate tulyadoṣatām . tatpāpaṃ tajjātīyaṃ pāpamityarthaḥ . tulyadoṣatāṃ tatsamānapāpatāmityarthaḥ . śuddho'śuddhantu śodhayediti yatra brāhmaṇādisamparka eva pāpakṣayahetustatra voddhavyam . yathośanāḥ kṛtalakṣaṇairdarśanasparśanasambhāṣaṇāni varjayet ityuktvā sambhāṣaṇe ghrāhmaṇasambhāṣaṇamityādi . kṛtalakṣaṇo rājñā kṛtapāpacihnaḥ . kintu yadi pāpiṣṭhasyānyasaṃsargaḥ pāpakṣayahetustadetaraprāyaścittavadidamapi kenāpi muninā prāyaścittarūpatayā paṭhitaḥ svāt pratyuta niṣedha eva śrūyate yathā manuḥ prāyaścittīyatāṃ prāpya daivāt pūrvakṛtena vā . na saṃsargaṃ vrajet sadbhiḥ prāyaścitte'kṛte dvijaḥ iti . kiñca miśritastena so'vdānte svayañca patito bhavediti ṣṭhebalavacane caśabdānmūlapāpakarturapi pāpasthitiravagamyate mūluṣāpakartā patitaḥ svayamapi patati ityarthaḥ . idānīścā kiyatā kālena katamasya saṃsargasya patitasāmyāpādanamiti nirūpyate . tatra debalaḥ patitena sahoṣitvā jānan saṃvatsaraṃ naraḥ . miśritastena so'vdānte svayañca pratito bhavet . vājanaṃ yonisambandhaṃ svādhyāyaṃ sahabhojanam . kṛtvā sadyaḥ patantyete patitena na saṃśayaḥ . yānādiladhusaṃsargaiḥ jñānakataiḥ saṃvatsareṇa patati yājanādibhirgurubhiḥ sadyaḥ patatītyarthaḥ . tathā baudhāyanaḥ saṃvatsareṇa patati patitena sahācaran . yājanādhyāpanād yaunāt sadyo na śayanāsanāt . śayanādinā sadyāpātaniṣedhāt sākāṅkṣasya saṃvatsureṇa patatītyasya śayanādinā sambandhaḥ . yājanādipadaṃ sahanojanamapyupalakṣayati . viṣṇuḥ . āsaṃ vatsarāt patati patitena sahācaran . saha yānāsanābhyāṃ yaunāt jauvāt maukhāt sambandhāt . sadya eva . yānāsanābhyāmidhi khasusaṃsargopalakṣaṇam . yaunāt ityādhi sahabhojagopalakṣaṇam . kūrmapurāṇe ścāsaḥ ghrahmamā madyāpaḥ steno gurutaspaga eva ca . mahāpātakinastvete yaśca taiḥ saha saṃvaset . saṃvatsarantu patitaiḥ saṃsargaṃ kuru tu yaḥ . yānaśayyāsanairnityaṃ jānan vai patito bhavet . ebhirvacanairyājanādinā sadyaḥ pāto yānādinā jñānataḥ saṃvatsareṇetyavagamyate . nanu yājanādinā saṃvatsareṇa patati na tu yānādinetyāha manurbiṣṇuśca saṃvatsareṇa patati patitena sahācaran . yājanādhyāpanād yaunāt na tu yānāsanāśanāt . yānāsanāśanādutpannasaṃyogamācarannityarthaḥ . tathā paiṭhonasiḥ saṃvatsareṇa pratati patitena sahācaran . yājanādhyāpanāt yaunāt natvevaṃ śayanāsanāt . atra mavadevakalpatarukārādayaḥ devalabaudhāyanādivacanairyājanādīnāṃ sadyaḥ pātahetutvāvagateḥ manupaiṭhīnasivacanayornatviti madhyapaṭhitasya pūrveṇa yājanādinā sambandho na tu pareṇa yānādinā, yājanādhyāpanāt na tu saṃvatsareṇa patati kintu yānādibhirityāhuḥ . tadasaṅgatam sumantuvacanavirodhāt yathā patitānabhidhāyāha sumantuḥ yaścaitairyaunamaukhasrauvāṇāṃ sambandhānāmanyatamena saha saṃvatsaraṃ samparkamiyāt nasyāpyetadeva prāyaścittaṃ vidadhyāt iyāt kuryāt etadeva dvādaśavārṣikavratam ityarthaḥ . atra yājanādīnāmanyatamena saṃvatsareṇa patatītyavagamyate . tathā hārītaḥ saṃvatsareṇa patati patitena sahācaran . yājanādhyāpanād yaunādekaśayyaikabhojanāt . ekabhojanamekapātre kālabhedena bhojanaṃ jalapānañca . tathā vṛhaspatiḥ ṣāṇmāsike tu saṃyoge yājanādhyāpanādinā . ekatrāśanaśayyābhiḥ prāyaścittārdhamācaret . tathā vatsarasaṃsarge yoniyukte viśeṣataḥ . pūrvoktena vidhānena patitavratamācaret . anena yājanādinā ṣāṇmāsikasaṃsarge prāyaścittārdhaṃ vadatā vatsareṇa samūrṇaprāyaścittamarthāduktam uttaravacane punaḥ sphaṭīkṛtam . yoniyuktapadena yājanādīnāmapyu pasaṃgrahaḥ . ekatrāśanaśavyādiriti pāṭho'nākāraḥ rājñā'likhitatvāt . jikagādayastu yadi pratyekaṃ vibhaktinirdeśāt bhojanaṃ kṛtvā patati yonisambandhaṃ kṛtvā patatīti evaṃ sambandho'bhidhīyate tadā kṛtvā patatīti padathoranvayāvṛttitātparyāvṛttibhyām āstāṃ vākyabhedaḥ catvāri vākyāni sthuḥ . ataḥ kṛtveti padena tantreṇa vājanādikarmacatuṣṭamādāya patatīti sambandhe vodhite na vākyamedaḥ saṃvatsarapadena pṛthagupadvītānāmapi kṛnteti padena tantreṇopanayanāt . darśapaurṇamāsābhyāṃ svargakāmī yajetetyāgneyādiyāgaṣaṭkānāmiva . ata ekavākyānurodhādyājanādīnāṃ tantreṇa samuccitopanītānāṃ patatītyanena sambandhe bodhite yājanādīnāṃ samuccitānāṃ sadyaḥ pātahetutvaṃ pūrvoktasumantvādivacanādekaikeṣāṃ saṃvatsareṇaiva atraivasaṃsargatraya catumirmāsaiḥ saṃsargadvaye'ṣṭabhirmāsairbhāgahāreṇa pātahetutvamūhanāyam . tanna kṛtveti padasya yājanādikarmatve'śaktatvāt kintvanvitābhidhānalabhyaṃ tat tadā ca nirapekṣāṇāmevānvitābhidhānaprāptatvādanuṣaṅgādhikaraṇanyāyānna tantratā satyapi tantratābhidhāne na samuccayaḥ sarvebhyo darśapaurṇamāsāvityatreva samuccayabodhakasya dvanyasamāsāderabhāvāt . na vā tantratāyāṃ samuccayo niyataḥ gargābhaijyantāṃ saptadaśaprājāpatyān paśūnālabhedityatra vyabhicārāt patatīti pāṭhasya rājñā'likhitatvācca kathaṃ patatīti padāvṛttiḥ . na ca sumantuvacane yājanādīnāmanyatamena vatsareṇa pātāvagamādarthānmilitaiḥ sadyaḥ pāta iti kalpanīyaṃ nirapekṣaśrutivirodhāt vakṣyamāṇaprakāreṇa vacanadvayasāmañjasya sambhavāt . ucyate . gurulaghubhedena dvividhaṃ yājanādikaṃ bhavati tatra guruṇā jñānakṛtena yājanādinā ekaikena sadyaḥ prātaḥ tenaivājñānakṛtena vāradvayābhyāsāt . laghuyājanādāvajñānakṛte vatsareṇa pātaḥ tasminneva jñānakṛte vatsarārdheneti vyavasthā . tathā hi yājanaṃ yonisambandhamityatra devalavacane patitena sahoṣitvā pūrvavacane jānanniti paṭasambandhājjñānakṛtatvaṃ darśitam . gurutvaṃ ca devalavacanenaiva yājanādhyāpanayorupasaṃhārāddarśitam . yathā devalaḥ ācāryādvrataniyamaśuśrūṣādibhistrayīvidyopādānasadhyayanaṃtasya cācārānvayaḥ prakramasāmarthyabhaktiśīlaśuśrūṣopanatāya śiṣyaya pradānasadhyāpanam . paśukṣīrājyapuroḍāśasomauṣadhicaruprabhṛtibhirhavirbhiḥ khadirapalāśāśvatthanthagrodhoḍumbaraprabhṛtibhiḥ samidbhiḥ sruksruvodūkhalamuṣalakuṭhārakhanitrayūpadārucamadarbhagrāvapavitrapātrabhājanādibhirdrajyoparaṇairudgātṛhotradhvaryubrahmādibhirṛtvimbhiḥ kāmya naimittikānāṃ pakṣādipūrvakāṇāṃ yathoktadakṣiṇānāṃ vajñānāṃ samāparna yajanam etena yājanaṃ vyākhyātag . prakramaḥ vṛdyabhaḥ . ata upanayanapūrvakamadhyāpanaṃ jyotiṣṭomādiyajñānāṃ yājanaṃ ca guru, tatsāhacaryādyaunaṃ pariṇayanarūpaṃ guru mantrahomādimādhyatvāt, steyādinā patitānyabrāhnaṇyāgamanaṃ vā brāhmaṇasya, tadaprekṣayā patitasvabrāhmaṇīgamanapatita śūdrāgamanayorlaghutvāt . saha bhojanaṃ patitānnasya patitena sahaikapātre bhojanaṃ guru . upasayanaṃ vinā vedādhyanam, aṣṭakādiyajñayājanaṃ patitasvabrāhmaṇīgamanaṃ apatitānnasya patitena sahaikapātre bhojanaṃ patitocchiṣṭabhojanaṃ vā pūrvoktayājanādyapekṣayālaghu . devasavacane jñānato guruṇā yājanādinā saṃbatsareṇa patamiti gamyate . jñānataḥ sakṛtkṛtena yena patanaṃ tenājñānato vāradvayābhyāsena . ajñānato vatsareṇa yena patanaṃ tena cānataḥ ṣaṇmāsairiti vacanadvayasāmañjasyaṃ tathā ca laguyājanaviṣaye saṃvartaḥ ebhiḥ saṃsargamāyāti yaḥ kacit kāmamohitaḥ . ṣaṇamāsānavḍhamekaṃ vā brahmahatyāvratañcaret . kalpatarukārasyāpyeṣa svarasaḥ . ataeva kūrmapurāṇaṃ yājanaṃ yonisambandhaṃ tathaivādhyāpanaṃ dvijaḥ . kṛtvā sadyaḥpatet jānan saha bhojanameva ca . ajñānādatha vā mohāt kuryādadhyāpanaṃ dvijaḥ . saṃvatsareṇa patati sahādhyayanameva ca . atra pūrvavacanaṃ guruyājanādiparaṃ dvitīyavacanaṃ laghuyājanādyartham . na ca jñānājñānābhyā° meva sadyovacanasaṃvatsaravanayoḥ sāmañjastyaṃ bhaviṣyatra kiṃ gurulaghuvyavasthāpaneneti vācyaṃ jñānakṛtādajñāsakṛtasyārdham ajñānakṛtācca jñānakṛtasya dvaiguṇyaṃ yuktaṃ yataḥ syāttvakāmakṛte yattaddviguṇaṃ buddhipūrvake iti vacanāt atyantaviprakarṣasyādṛṣṭatvācca . devalena yājanādivacanasya guruyājanādāvupasaṃ hṛtatvānmanuvacane cārthāllaghuyājanādyavagatestasmāduktaiva vyavasthā . atha gurusaṃ sargakālaṃ nirūṣyādhunā laghusaṃsargakālo nirūpyate . tatra bhavadevenoktaṃ yājanādimyo laghūnāṃ yānāsanaśayanaikapaṅktibhosvanānāṃ caturṇāṃ laghutarāṇāñcālāpasparśaniśvāsānāṃ militvā maptānāṃ jñānatī vatsareṇa pātahetutvamajñānato vatsaradvayeneti tadetatpramāṇaśūnyaṃ dvandvānardeśāderabhāvāt . jikanastu āsaṃvatsarāt patati patitena sahācaran . saha yāgāsanābhyāmiti viṣṇuvacane dvayordvanirdeśāt yānāsanādīnāñcaturṇāṃ madhyādayena kenacit saṃsargadvayena vatsareṇa pāta ekaikaśastu vatsaradvayena ebhyo'pi saṃlāpāderlaghusrāt sahathānāderdviguṇakālena sāmyāpādakatvam etacca jñānataḥ jānan saṃvatsaraṃ nara iti vacanāt ajñānādetaddviguṇakāleteti . tanna trayāṇāmapi dvandvanirdeśāt . yathā manuḥ saṃvatsareṇa patati patitena sahācaran . yājanāsyāpanād yaunāt na tu yaniśanāsanāt . yathā yājanādinā pratyekamajñānādvatsareṇa pātaḥ tathā na yānādibhiḥ ebhigha misitairjñānādityardhaḥ . tathā sa kūrmapurāṇe brahmāhvā madhyapasteno gurutalpaga eva ca . mahāpātakinastvete yaśca taiḥ saha saṃvaset . saṃvatsarantu patitaiḥ sasaṃrgaṃ kurute tu yaḥ . yānaśayyāsanairnityaṃ jānan vai patito bhavet . tathā vṛhaspatiḥ ṣāṇmāsike tu saṃyoge yājanādhyāpanādinā . ekatrāsanaśayyābhiḥ prāyaścittārdhamācaret . atrāsanaśayyāpadena laghusaṃsargāntare lakṣyate anyathā yahuvacanānupapatteḥ . yathā prodgātṛrṇā bhakṣyaḥ phalacamasaḥ ityatra prodgātṛśabdasya prodgārtra prīdgātṛparatvamuktam . yadā rvekatrāsanaśayyādiriti pāṭhastadādiśabdāta saṃsargāntaralābhaḥ ayantvapapāṭhaḥ rā jñā'likhitatvāt . ucyate . yānādīnāṃ laghusaṃsargāṇāṃ samuccitānāṃ pātajetutvaṃ dvandvanirdeśāt trayāṇāṃ dvanva nirdeśī vahuṣu bacaneṣvavagamyate . atra ca yānādīnāmaniyataśravaṇāt lāghavāt ebhistribhiḥ laghusaṃsargairvatsareṇa patatītyekaiva śrutiḥ kalpanīyā saha yānāsanābhyāmityatra mahaśabdādekakālatvamavagabhyate ekakāle caikapīṭhādyupaveśanaṃ sparśaniśvāsālāpaladhutarasaṃsargatrayaniyatamatastadapyarthādeva gamyate ebhistribhirlaghutarasaṃsargaireko laghusaṃsargaḥ samānaḥ atastatrāpi laghusasargatrayameva manvādivacaneṣu sahaśabdābhāvāt kālapabhedena satatapatitopabhuktāsanādyupaveśanaṃ grāhyamatastribhilaghusaṃsargervatsareṇa sāmyam etacca jñānataḥ jānan saṃvatsaram iti debalavacanāt ajñānato vatsaradvayena ekaikaśo jñānādvatsaratrayeṇa ajñānāt vatsaraṣaṭkena saṃlāpādīnām ekaikayānādisamānatvāt jñānatī vatsaratrayeṇa pātaḥ . ajñānato vatsaraṣaṭkena jñānādekaikaśī vatsaranavakena . ajñānādekaikaśo'ṣṭādaśabhirvatsarairityarthaḥ . nanu saṃlāpādīnāṃ kathaṃ yānādibhyo laghutvam . ucyate laghu prāyaścittaśravaṇāt yathośanā chatalakṣaṇakairdarśanasambhāṣaṇādīni varjayet darśane jyotiṣāṃ darśanaṃ sparśane hṛdayālambhanaṃ sambhāṣaṇe brāhmaṇasambhāṣaṇamapāṃ sparśanañcoti kṛtralakṣaṇakaiḥ partitaiḥ padādicihnitaiḥ, darśanañca na saṃsargaḥ prakaraṇe'pāṭhāt patitasya rśanamatra paramparayā grāhyaṃ sākṣāt sparśane snānaśravaṇāt tathā manuḥ divākīrtimudakyāñca patitaṃ sūtikāntathā . śavaṃ tatspṛṣṭinaṃ ceva spṛṣṭvā snānena śudhyati . patitānnabhījanapatitadravyapratigrahayośca pratyaka jñānataḥ ṣaḍbhirmāsairajñānādvarṣeṇa pātiṣāpādakatvaṃ yathā pātitānamidhāyāha saṃvartaḥ ebhiḥ saṃsargamāyāti yaḥ kaścit kāmamohitaḥ . ṣaṇmāsānavdamekaṃ vā brahmahatyāvratañcaret . na cāsya jñānājñānakṛtayonasaṃsargaviṣayatvam aviśeṣaśruteryaunatulyatvādetayoḥ tathā ca patitānnabhojanasya savatsareṇa pātahetutvamāha debalaḥ sa vatsareṇa patati patitena sahācaran . bhījanāsanaśayyādi kurvāṇaḥ sārvakālikam . bhojanaṃ tadannabhojanaṃ sārvakālikamanavacchinna bhojane ca tathā darśanāt pratigrahe'pi tathātvamūhanīyaṃ tayoḥ samānatvadarśanāt sāmye hetusāha vṛhaspatiḥ patitānāṃ gṛhaṃ gatvā bhuktvā ca pratigṛhā ca . māsopavaṃsaṃ kurvīta cāndrāyaṇamathāpi vā . māsopavāso jñānābhyāse tatra ca pañcadaśa dhenavaḥ . cāndrāyaṇamajñānābhyāse tatra sārdhasapta dhemavaḥ . gṛhaṃ gatveti anekasaṃvatsareṇeti . tathā manuḥ cāṇḍālāntyastriyo gatvā bhuktvā ca pratigṛhya ca . patatyajñānato vipro jñānāt sāmyantu gacchati . tathā rajakādīnabhidhāyāha yamaḥ bhuktvā caiṣāṃ striyo gatvā pītvāpaḥ pratigṛhya ca . kṛcchramavdaṃ carejjñānādajñānādaindavadvayam . patitānnabhakṣaṇaprāyaścittāt patitaspṛṣṭānnabhakṣaṇaprāyaścittārdhena hrāsadarśanādatrārdhahāniḥ tena jñānataḥ pavitaspṛṣṭānnabhojane saṃvatsareṇa sāmyamajñānatī vatsadvayeneti . tathā pracetāḥ pratitānnantu yī bhuḍkte saptāhasudake vaset . pānīyapānataścai kuśavāri pibettryaham . saptāhodakavāse dhenudvayaṃ vakṣyate etat sakṛdajñānaviṣayaṃ sakṛjjñānakṛtapatitaspṛṣṭānnabhakṣaṇe śaṅghaḥ bhuktocchiṣṭo'ntyajaiḥ spṛṣṭaḥ prājāpatyaṃ samācaret . ardhocchiṣṭe smṛtaḥ pādaḥ pāda āmāśane tathā . amedhyapatitacāṇḍālapukkaśarajasvalābadhūtakuṇikuṣṭhikunakhispṛṣṭānnāni bhuktvā kṛcchramācaret . pātakispṛṣṭapākānnabhojane tu saṃsargasya kiñcidvyavadhānāt pādahāniḥ tena jñānataḥ sapādavatsareṇājñānataḥ sārdhavatsaradvayena sāmyam . pātakisakīrṇapākānnabhojane tu tato'pi vyavahitatvādaparapādahāniḥ . tenātra jñānakṛte sārdhavatsareṇājñānato vatsaratrayeṇa sāmyam . patitāmānnabhakṣaṇe patitasiddhānnabhakṣaṇasya caturthabhāgaḥ evaṃ patitapānīyapāne'pi cāṇḍālānnabhakṣaṇe tathā darśanāt . yathā viṣṇuḥ cāṇḍālānnaṃ bhuktvā trirātramupavahet siddhānnaṃ bhuktvā parākaḥ . iti atrānnamāmānnam uttaratra siddhānnadarśanāt parāke ca dvādaśopavāsāḥ . tathā pracetāḥ: patitānnantu yo bhuṅkte saptāhamudake vaset . pānīyapānataścaiva kuśavāri tryahaṃ pivet . trirātropavāse caturviṃśatipaṇalabhyaṃ kāñcanaṃ deyam . etadeva kuśavāripāne kiñcidūnaṃ deyam . patitocchiṣṭabhakṣaṇe tu patitānnabhakṣaṇāddvaiguṇyena pāpādhikyam . yathāṅgirāḥ cāṇḍālapātatādīnāmucchiṣṭānnasya makṣane . dvijaḥ śudhyet parākeṇa śūdraḥ kṛcchreṇa śudhyati . etat sakṛdajñānaviṣayam . parāke pañca dhenavaḥ . sakṛdajñānakṛtapatitānnabhojane dhenudvayaṃ pracetovacane vyākhyātam . tena jñānataḥ patitocchiṣṭānnabhakṣaṇe māsatrayeṇa patitasāmyam ajñānato māsaṣaṭkena . ucchiṣṭānnabhakṣaṇavaducchiṣṭaproñchane'pi vyavasthā ucchiṣṭabhojana ñcaiva tathā tasya ca mārjanam iti devalavacane sāhacaryadarśanāditi . atra kṛtānekapātakapuruṣasaṃsargādekaiva pāpavyaktirutpadyate na bhinnā kalpanāgauravāpatteḥ . puruṣāparādhasya ca saṃsargalakṣaṇasya nimittakāraṇasya tadviśiṣṭātmanaḥsaṃyogasyāsamavāyikāraṇasyaikatvāt . prāyaścittantu gurusaṃsargasyaiva karaṇīyaṃ guruṇā prāyaścittena laghunaḥ pāpasya kṣayābhidhānāt . tathānekamahāpātakipuruṣasaṃsargapāpavyaktibhede'pi deśakālakartraikye tantratāyā uktatvāttantreṇaiva prāyaścittam . jikanastu yugapadanekabrāhmaṇabadhavadyugapadanekapātakisaṃsarga eva tantratā . kramakṛte tu brāhmaṇabadhavadāvṛttireva prāyaścittasyeti tanna brahmavadhe'pi kramakṛte prāyaścittatantratāyā uktatvāt . yugapadanekavrahmabadha eva jñānājñānābhyāṃ viśiṣṭamaraṇayāvajjīvavratasakṣaṇaprāyaścittabhedena tantratā'bhāvasya śrībhahādevapādairdarśitatvāt . iha tu tadvat prāyaścittavaiśiṣṭye pramāṇaṃ nāsti tathā śuddhasveva mahāpātakino'pi pātakyantarasaṃsarge pāpasutpadyate eva āvṛttavahmadhavaddhetośca samatvāt . atyathā pātakinaścāṇḍālānnabhakṣaṇe'pyadoṣaḥ syāt . tathā pratikṣaṇaṃ pūrvapūrvotpannapāpavyaktisahakṛtīttarottarasaṃsargādanyānyā eva pāpavyaktayo mahatya utpadyatte pūrvāpūrvā cotpadyaiva vinaśyati vatsareṇaiva mūlapāpakartṛpāpasumānaduritāpūrvavyaktirutpadyate . sā ca sampūrṇanarakaṃphalā vatsarābhyantare'lpālpanarakaphalikā ataeva prāyaścittavākyamapyekam . na tu bhinnabhinnāḥ samānāḥ pāpaghyaktayaḥ samadāyāt samparṇanarakaṃ phalam . sampūrṇanarakaphalasya brahmavathādāvekapāpavyaktiphalatvadaśanāditi . atredaṃ yodhyam . mahāpātakisasargasyait kalau pāpahaṃtutvaṃ nānyapāsaṃsargasya yathoktaṃ parāśareṇa kṛte sambhāṣaṇāt pāpaṃ traitāyāñcaiva sparśanāt . dvāpare cānnamādāya kalau patati karmaṇā . kalau sambhāṣaṇādinā na pātitya kintu kartureva karmamātreṇaiva pātityaṃ na saṃsparśanādinā . ālāpāt gātrasaṃsparśādityādi parāśaravacanaṃ mahāpātakiviṣayamiti parāśarabhāṣye mādhavācārya āha sma .

saṃsargābhāva pu° saṃsargeṇa sambandhenāvacchinnapratiyogitākobhāvaḥ . dhvaṃsaprāgabhāvātyantābhāvarūpe bhedabhinne 1 amāve 2 sambandhābhāve ca prāgabhāvastaśrā dhvaṃso'pyantābhāvaḥeva ca . evaṃ traividhyamāpannaḥ saṃsargābhāva iṣyate bhāṣā° . saṃsargābhāvatvaṃ ca anyīnyābhāvabhinnābhāvatvaṃ tatra anyonyābhāvasya tādātmyasambandhāvacchinnapratiyogitākābhāvarūpatayā tadbhinnasya saṃsargābhāvatvokteḥ . tādātmyātiriktasaṃsagāvacchinnapratiyogitākatvena saṃyargābhāvasya yaugikatā'pi . saṃsargapratiyogikābhāvatvaṃ tu na lakṣaṇaṃ tathātve khaṇḍanakāroktaṃ dūṣaṇamāpatet tathā hi abhāvasya saṃsargapratiyogikatve ghaṭādipratiyogikatvaṃ vādhyeya dravyaguṇakarmaṇāṃ samavāyikāraṇeṣu saṃsargasya saṃmavāyasambandharūpatayā tasya nityatvena dhvaṃsādhāre tatsaṃsargābhāvasya asambhavāt . samavāyāvacchinnapratiyogitākatvena bodhane tu pratiyīgyasattvadaśāyāṃ samavāyasya nityatvena tabuddherasambhavāt . saṃsargābhāvaśca nañādinipātena dhātunā ca bodhyate tatra nipātena prātipadikārthābhāvasya bodhane anuyogini saptamyapekṣā yathā gehe ghaṭo nāstīti . vibhaktyarthasaṃ sargābhāvasyaṃ dhātvarthādau bodhane tu nāyaṃ niyamaḥ yathā gaganaṃ na paśyati na kalañjaṃ bhakṣayedityādau tatra darśane gaganakarmatvasya kalañjabhakṣa balavadaniṣṭāsādhanatvasya nañā saṃsargābhāvasya bodhanānna tatra saptamyapekṣeti vivekaḥ . kaṇā° sū° vṛttyoścānyathoktaṃ yathā
     nāsti ghaṭo gehe iti sato ghaṭasya gehasaṃsargapratiṣedhaḥ kaṇā° sū° gehe ghaṭasya yaḥ saṃsargaḥ saṃyogasya pratiṣedhaḥ sa ca yadi kadācidapi na ghaṭastadātyantabhāva eva bhaviṣyataḥ prāgabhābo bhūtasya pradhvaṃsābhāvaḥ, tarhi ghaṭasaṃsargo gehe nāstīti pratītyā bhavitavyamati cet pratītyā bhavitavyamityasya ko'rthaḥ yadi tadviṣayayā pratītyā bhavitavyamitpapādanārthastadeṣṭāpattiḥ atha tadullesyinyeti tadā gehe ityadhikaraṇoślekhasyaiva saṃsargollekhaparyavasānamādhāratvasyaiva dharmasambandhākāratvāt tata kiṃ ghaṭastatrākhye? astyeveti ko'rthastatra samavetaḥ saṃuukto vā vādyaḥ samavetaghaṭasya tatrābhāvāt na . dvatāyaḥ saṃyogasya niṣedhāt nanvevaṃ ghaṭādīnāṃ kevalānvayitvaprasaṅgaḥ tatsaṃyāgasamavāyānyatarasyaiva sarvatra niṣedhāditi cenna tadabhayaniṣedhasyaiva ghaṭaniṣedhātmakatvāt tat kā ghaṭastatsaṃyogaścetyekaṃ tattvaṃ yena ghaṭasa yoganiṣedho ghaṭastatsaṃyogaścekiṃ ghaṭastatsaṃyogasamavāyāvekaṃ tattvaṃ yena tadvidhireva ghaṭavidhiḥ syāt na hi tau yatra niṣedhyete tatra ghaṭānvayo yena kevalānvayitvaṃ tasya syāt tathā ca yasya yo vidhistanniṣedha eva tanniṣedha iti . yaddhā ghaṭasya samavāyitayā gehe'tyantābhāva eva sa eva gehe ghaṭo nāstīti pratīti viṣayaḥ kapāle saṃyogitayaiva . evaṃ sati kevalānvayyatyantābhāvapratiyogitayā ghaṭo'sana syāditi cet bhavedevaṃ yadi saṃyogitvasamavāyitvābhyāṃ sarvatrāsan syāditi .

saṃsargin tri° sam + sṛja--ghinuṇ . 1 saṃsargayukte vibhāgānantaram (yattava dhanaṃ tanmameti) kṛtasamayena ekatrāvasthā narūpasaṃsargayukte 2 bhrātrādau 3 sambaddhe ca .

saṃsāra pu° saṃsaratyakhāt sam + sṛ--ghañ . 1 mithyājñānajanya saṃskārarūpavāsanāyāṃ 2 dehārambhakādṛṣṭabhede 3 svādṛṣṭopanivaddhadehaparigrahe ca ādhāre ghañ . 4 viśve . bhāve ghañ . 5 saṅgatau . saṃsāragatiprakāraḥ śā° sū° bhā° darśito yathā tadantarapratipattau raṃhati sampariṣvaktaḥ praśnanirūpaṇābhyām sū° pañāścāgnividyāmāśritya saṃsāragatiprabhedaḥ pradarśyate, vairābhyahetostasmājjugupsetāti cānte śravaṇāt . jovo mukhyaprāṇabhacivaḥ sendriyaḥ samanasko vidyākarmapūrvaprajñāparigrahaḥ pūrvadehaṃ vihāya dehāntaraṃ pratipadyate ityetadavaśagatam . athainamete prāṇā vyagisumāyanti ityevamādeḥ anyannavataraṃ kalyāṇataraṃ rūpaṃ kurute itye vamantāt saṃsāraprakāraṇasthācchabdāt, dharmāṣarmaphalopabhogasambhavācca . sa kiṃ dehavījairbhūta sūkṣmarasampāraṣvakto gacchati āhosvit sampariṣvakta iti cintyate . kintāvat prāptaṃ asampariṣvakta vati . kutaḥ karaṇopādamavadubhūtopādānasyāśrutatvāt . sa etāstojobhātrāḥ sanabhyādadānaḥ ityata tejomātvāśabdona karaṇāpā saṃvādānaṃ saṅkīrtayati, vākyaśeṣe cakṣurādisaṅkīrtanāt . naivasyūnamātopādānasaṅkīrtanamasti . sulabhāśca sarvatra bhūtamātrāḥ, yatraiva deha ārabhravyātsatrava santi . tataśca tāsā nayana niṣprayojanaṃ, tasmādasampāriṣvaktā yātotyevaṃ prāpte paṭhatyācāryaḥ tadantarapratipattau rahati sampariṣvaktaḥ iti! tadavarapratipattau dehavījairbhūtasūkṣmaiḥ sampariṣvakto raṃhati gacchatītthavagantavyam . kutaḥ praśnanirūpaṇābhyām . tathā hi praśnaḥ vettha yathā pañcamyāmāhutāvāpaḥ puruṣavacaso bhavanti iti . nirūpaṇañca prativacanaṃ dyuparjanyapṛthivīpuruṣayoṣitsu pañcasvagniṣu śraddhāsomavṛṣṭyannaretorūpā ātīruktvā iti tu pañcamyāmāhutāvāpaḥ puruṣavacasā bhavanti iti . tasmādadbhiḥ pariveṣṭito jīvo raṃhati vrajatīti gamyate . sā° kā° tatprakāro darśitā yathā saṃsarati nirupabhīgaṃ bhāveradhivāsita liṅgam kā° nanvastvetadeva śarīraṃ bhāgāyatana puruṣasya, kṛtaṃ dṛśyamānena ṣāṭkauśikena śarāraṇatyataāha saṃsaratīti upāttamupāttaṃ ṣāṭkauśikaṃ śarīraṃ jahāti hāyaṃ hāyaṃ copādatte, kasmāt? nirupabhogaṃ yataḥ ṣāṭkauśikaṃ śarīraṃ vinā hakṣmaṃ śarīraṃ nirupabhogaṃ, tasmāt saṃsarati . nanu dharmādharmanimittaḥ sasāraḥ na ca sūkṣmaśarīrasyāsti tadyogaḥ, tatkathaṃ saṃsaratītyata āha bhāvairadhivāsitaṃ dharmādharmajñānājñānavairāgyāvairāgyaiśvaryānaiśvaryāṇi bhāvāstadanvitā buddhiḥ tadanvitañca sūśmaśarīramiti tadapi bhāvairadhivāsitaṃ yathā surabhicampakasamparkādvastraṃ tadāmīdavāsitambhavati tasmādbhāvairevādhivāsitatvāt saṃsarati . kasmāt punaḥ pradhānamiva mahāpralaye'pi taccharīraṃ na tiṣṭhatītyata āha liṅgam layaṃ gacchatīti liṅgaṃ hetumattvena cāsya liṅgatvamiti bhābaḥ . syādetadbuddhireva sāhaṅkārendriyā kasmānna saṃsarati kṛtaṃ sūkṣmāśarīreṇāprāmāṇikenetyata āha citraṃ yathāśrayamṛte syāṇvādibhyovinā yathā chāyā . tadvadvinā viśeṣairna tiṣṭhati nirāśraya liṅgam kā° liṅganāt jñāpanās buddhyādayoliṅgaṃ tat anāśritaṃ na tiṣṭhati . janmaprayāṇāntarāle vaddhyādayaḥ pratyutpannadharīraśritāḥ pratyutpannapañcadanmātravattve sati buddhyādisyāt dṛśyamaḥnaśarīravṛttiyuddhyādavat . pinā viśevairiti sūkṣmaiḥ śarīraityarthaḥ . āgamaścātra bhavati aṅguṣṭhamātraṃ puruṣaṃ niścakarṣa yamīvaāditi . nyaṅgaumātratvena sūkṣmatāmupalakṣayati ātmato niṣkarmāsambhavena sūkṣmameva śarīraṃ gūrumastadapi hi pura sama aśārīre śete ta° kau° .

saṃsāraguru pu° 6 ta° . 1 kāsadeve tikā° 2 sagātatau ca .

saṃsāracakrana samārakramiva . punapanarjanmabharakṣātmke jīvasya vyāpārabhede tūmakamaṇā dehagrahaṇānantaraṃ tatra0parbhukosānakarmaṇo nāśe maraṇaṃ taḍhanantaraṃ ca svakarmānusāreṇa devatiryagādibhāvāpattirityevaṃ satatagatāgatapracuratvāt saṃsārasya cakratulyatvāt tathātvam . tadetat viṣṇupu° saṃsāracakranirūpaṇe nirūpitaṃ tatra dṛśyam .

saṃsāramārga pu° 6 ta° . yonidvāre trikā° . tata eva hi vahirnimane māyāmugdhateti tasya tathātvam .

saṃsārin tri° saṃsarati adṛṣṭavaśāt dehabhedamanugacchati mam + sṛ--ṇini . śarīrābhimānini jīve .

saṃsiddha tri° samyak svabhāvena vā siddhaḥ sama + sidha--kta . 1 svabhāvasiddhe 2 samyagniṣpanne ca .

saṃsiddhi strī sam + sidha--ktin . 1 svabhāve prakṛtau 2 samyag niṣpattau . samyaksiddhiryatra . 3 muktau ca karmaṇaiva hi saṃsiddhimāśritājanakādayaḥ gītā .

saṃsṛti strī sam + sṛ--ktin . 1 saṃsāre 2 pravāhe ca trikā° . 3 saṅgatau śabdaca° .

saṃsṛṣṭa pu° sam + sṛja--kta . vibhāgānantaraṃ maitryāt punaḥ svasvadhaneṣu kṛtasaṃsargayute bhrātrādau vibhakto yaḥ punaḥ pitrā bhrātrā caikatra saṃsthitāḥ . pitṛvyeṇātha vā prītyā sa tu saṃsṛṣṭa ucyate vṛhaspatiparigaṇitavyatirikteṣu saṃsargakṛto viśeṣo nādaraṇīyaḥ parigaṇanānarthakyāt dāyabhā° . taddhanavibhāgastatra darśito yathā vibhaktāḥ saha jīvanto vibhajeran punaryadi . samastatra vibhāgaḥ syāt jyaiṣṭhyaṃ tatra na vidyate manuḥ . samastatreti savaṇerbhrātṛsaṃsargābhiprāyeṇa brāhmaṇakṣattriyayostu pūrvakḷluptabhāgānusāreṇa bhāgavyavasthā boddhavyā . pūrvakḷptajyaiṣṭhāśaniṣedhamātraparaṃ hi samavacanam ataeva vṛha° vibhaktā bhrātraro ye tu saṃprītyaikatra saṃsyitāḥ . putarvibhāgakaraṇe teṣāṃ jyaiṣṭhyaṃ na vidyate iti jyeṣṭhāṃśabhātraṃ niṣedhati na tu bhāgasāmyam dāyabhā° . tatra bhrātradhikāre viśeṣastatrokto yathā anyodaryastu saṃsṛṣṭī nānnadaryadhanaṃ haret . asasṛṣṭyapi cādayāt saṃsṛṣṭo nānyamātṛjaḥ yājña° asyāyamarthaḥ . saṃsṛṣṭī punaranyodaryaḥ prathamaṃ haret na punaranyodaryamātram . prathagraṃ ca haran odaraṃ bādhitvaiva vā tena saha vetyapekṣāyāmuktam asaṃsṛṣṭyapi sodaro gṛhṇīyāt sodarapadamanuvartate (sodarasya tu sodaraḥ iti vacanāt) . nānyamātṛja eva saṃsṛṣṭīṃ gṛhṇīnāt saṃsṛṣṭapadameva vā sīdaramabhidhatte ataeva bṛhadyājña° sodaro nānyamātṛjaḥ iti jitendriyeṇa likhitam . tathā ca pūrvārdhasya saṃsṛṣṭītyanuvartate na ca kevalamanyodarya eva saṃsṛṣṭī gṛhṇīyāt kintvasaṃsṛṣṭyapi sodaro gṛhṇīyādityarthaḥ . tana asaṃsṛṣṭinā sodareṇa saṃsṛṣṭinā cāsodareṇa vibhajya grahītavyamataevāpiśabdaṃ prayuktavān dāyabhā° . tasmāt sodarāsodaramātra sadbhāve sodarāṇāmeva . sodarāṇāmeva madhye ekasya saṃsṛṣṭatve tasyaiva asaṃsṛṣṭasodarasaṃsṛṣṭāsodarasadbhāva ca dvayoreva sāpatramātrasadbhave prathamaṃ saṃsṛṣṭasya tadabhāve cāsaṃsṛṣṭāsādarasyeti dāyamā° eva bhrātṛputre'pi . 2 vamanādinā saṃśuddhe mādi° 3 saṃyukte ca . bhāve kta . 4 sambandhe .

saṃsṛṣṭi strī sam + sṛja--ktin . 1 saṃsarge 2 alaṅkārabhede alaṅkāraśabde 405 pṛ° dṛśyam .

saṃsṛṣṭin pu° saṃsṛṣṭamanena iṣṭā° ini . saṃsṛṣṭabhrātrādau saṃsṛṣṭasya tu saṃsṛṣṭī yājña° .

saṃskartṛ tri° sam + kṛ--tṛc° suṭa ca . 1 saṃkhvārakārake 2 pācake ca saṃskartau copahartā ca ṣaḍete ghātakāḥ smṛtāḥ manuḥ .

saṃskāra pu° sam + kṛ--suṭ ca . satoguṇāntarādhānarūpe 1 pratiyatne yathā alaṅkārāderastrādervastrādeśca uddīpanaliśānamārjanādayaḥ, darpaṇādernirmalīkaraṇādiḥ brāhmādeśca yajñāṅgatāsampadānāya vaidikamārgeṇa prokṣaṇādiḥ . sa ca saṃskāraḥ puṃsa eveṣṭaḥ prokṣabhya kṣaṇādiṣu kusumā° ukteḥ puruṣasyaiva dharmaḥ nyāyabhatam . prokṣitā eva brīhayaḥ puroḍāśāya kalpante nāprokṣitā iti prokṣaṇādijanyasaṃskāroyajñāṅgapuraḍāśeṣviti dravyadharmaḥ mīmāṃsakāḥ . evaṃ snālācamanādijanyāḥ saṃskārā dehe utpadyamānā api tadabhimānijīve kalpyante iti vedāntinaḥ . 2 smṛtihetau anubhavajatye ātmavṛttiguṇabhede pṛthivyādicatuṣṭayasthe 3 vegākhye guṇe, yathāvasthitatayāsthāpanaprayojaphe sthitisthāpanākhye 4 guṇabhede ca
     saṃskārabhedo vego'tha sthitisthāpakabhāvane . mūrtamātre tu vegaḥ syāt karmajo vegajaḥ kvacit . sthitisthāpakasaṃskāraḥ kṣitau keciccaturpvapi . atīndriyaḥ sa vijñevaḥ kvacit smande'pi kāraṇam . bhāvanākhyastu saṃskāro jovavṛttiratīndriyaḥ . upekṣānātmakastasya niścapaḥ kāraṇaṃ bhavet . smaraṇe pratyanijñāyāmapyasau heturucyata bhāṣā° nityaḥ saṃskāro nāsti vegastu dvividhaḥ karmajavegajabhedāt tatra śarādau nodanajanitena karmaṇā vego janyate tega ca pūrvakarmanāśāduttaraṃ karma evamuttarottaramapi karma jāyate . vegaṃ vinā karmaṇaḥ karmāntarājanakatvāt ṣūrvakarmanāśe uttarakarmotpattiśca na syāt . yatra vegavatā kapālena janite ghaṭe vego janyate tatra vegajo vegaḥ . sthitisthāpakasaṃskāraścātīndriyaḥ ākṛṣṭaśākhādīnāṃ parityāge yat pūrvadeśagamanaṃ tatra sthitisthāpakohetuḥ . upekṣānātmakānaścayena bhāvanākhyasaṃskāro janyate sa ca smaraṇe pratyabhijñāyāṃ ca hetuḥ jīvavṛttiḥ ratīndriyaśca sa ca caramaphalanāśyaḥ kvacitṃrogādināśyaḥ kvacit kālanāśyaḥ si° mu° anye tu samānaviṣayakaṃ smaraṇameva saṃskāranāśakam ataeva jāyate ca punaḥpunaḥsmaraṇādadṛḍhatamasaṃskāraḥ iti dīdhikṛt ityāhuḥ .
     saṃskāratvaṃ tu na jātiriti caṣakādau vyavasthāpitam . 5 śāstrābhyāsajanyavyutpattau, vyākaraṇoktadiśā śabdānāṃ 6 sādhanaprakāre, viprādīnāṃ vaidikakarmārhatvaprayojake 7 garbhādhānādau kriyākalāpe 8 pāke ca . viprādīnāṃ dehasaṃskārāśca aṣṭācatvāriṃśat tacchabde 510 pṛ° darśitāḥ . hūdānīntanānāṃ tu garbhādhānādyāvivāhāntāḥ daśavidhāḥ prasiddhāḥ . teṣāṃ ca deha doṣanāśakatā yathoktaṃ hārītena garbhādhānavadupeto brahmagarbhaṃ saṃdaṃdāti puṃsavanāt puṃsīkaroti phalasthāpanāt mātāpitṛjapāṣmānamapohati retoraktamarbhopaghātaḥ pañcaguṇo jātakarmaṇā prathamamapohati nāmakaraṇena dvitīyaṃ prāśanena tṛtīyaṃ cūḍākaraṇena caturthaṃ snāpanena pañcamametairaṣṭābhiḥ saṃskārairgarbhāpaṣṭhātāt pūto bhavati . snāpanaṃ samāvartanam upatayanasya vedagrahaṇārthatvam vivāhasyāgnisādhyasmārtakāryārthatvamitiviṣekaḥ ato daśavidhāḥ . garbhādhānamṛtau puṃsaḥ karaṇaṃ spandanāt purā . ṣaṣṭhe'ṣṭame vā sīmantaḥ prasave jātakarma ca . ahanyekādaśe nāma caturthe māsi niṣkamaḥ . ṣaṣṭhe'nnaprāśanaṃ māsi cūḍā kāryāyathākulam . evamenaḥ śamaṃ yati vījagarbhasamudbham yājña° . atra jātakarmaniṣkrāmāvadhikau saṃskārau bījādidoṣanivārakatayoktau . agnisthāpanārthaśca pañcavidhaḥ bhūsaskāraḥ gṛhye darśitaḥ te ca samūhanamupalepanamullesyanaṃ sikatoddharaṇamabhyukṣaṇañceti . dīkṣaṇīyatāntrikamantrasaṃskārāśca draśavidhāḥ dīkṣā° ta° darśitā yathā śāradāyām mantrāṇāṃ daśa kathyante saṃskārāḥ siddhidāyinaḥ . jananaṃ jīvana paścāttāḍanaṃ bodhanaṃ tathā . athābhiṣeko vimalīkaraṇāpyāyane tathā . tarpaṇaṃ dīpanaṃ guptirdaśaitā mantrasaṃskriyāḥ mantrāṇāṃ, māntrikāyantrāduddhāro jananaṃ smṛtam praṇavāntaritān kṛtvā mantravarṇān japet sudhīḥ . etajjīvana2 mityāhumantratantraviśāradāḥ . mantravarṇān samālikhya tāḍayeccandanāmbhasā . pratyekaṃ vāyunā mantrī tāḍana 3 tadudāhṛtam . vāyunā vāyuvījana yamityanena taṃ mantrī prasūnai karavīrajaiḥ . tanmantrākṣarasaṃkhyātaihanyād yāntena bodhanam 4 . yānte na ramimanana iti svatantroktavidhānena mantro mantrārṇasaṃkhyayā . asatthapallavairmantramabhiṣiñcedviśuddhaya . svatantro vidhānena mūrdhni toyena deśikaḥ . namo'ntaṃ mantramuccārya tadante devatābhidhām . dvitīyāntāmahaṃ paścādabhiṣiñcāmyanena tu . tauyairañjalibaddhaiścāpyaniṣiñcet svamurdhani 5 . svatantroktavidhānena puraścaryāprakaraṇoktavihitāñjalinā ityabhihitena sabhintya manasā mantraṃ jyotirmantreṇa nirdahet . mantre malatrayaṃ mantrī vimalīkaraṇa 6 ntvidam . malatrayaṃ māyikaṃ kārmiṇaṃ mānasarūpam tāravyomāgnimanuyugdanto jyotirmanurmataḥ . tāraḥ praṇavaḥ vyoma hakāraḥ agnīrephaḥ manurīkāraḥ tadyuktodanto'nusvāraḥ . tena om hrauṃ itimantraḥ . kuśodakena mantreṇa pratyarṇa prokṣaṇaṃ manoḥ . pratyarṇaṃ pratyakṣarama tena mantreṇa vidhivadetadāpyāyana 7 matam . mantreṇa vāriṇā mantratarpaṇaṃ tarpaṇaṃ 8 matam . mantreṇa mūlamantreṇa . mūlamantraṃ samuccārya tadante devatābhidhām . dvitīyāntāmahaṃ paścātta rpayāmi namo'ntakam . iti puraścaryokṣakrameṇa likhitamantrādhārarūpayantre . tāramāyāramāyogomanordīpana 9 mucyate . tāraḥ om māyā hrīṃ ramā śrīm japyamānasya mantrasya gopana 10 ntvavakāśanam . saṃskārā daśasaṃkhyātāḥ marvatantreṣu gopitāḥ . yān kṛbhā sampradāyālaṃ mantrī vāñchitamaśnute . devapratiṣṭhāṅgasaṃskārāśca devatāpratiṣṭhāśabda 3723 pṛ° dṛśyāḥ . anye'pi tattatkratvaṅgasaṃskārāstattadgranthe dṛśyāḥ .

saṃskāravarjita tri° 3 ta° . 1 garbhādhāmādisaṃskāhīne 2 śāstradau vyutpattihīne ca saṃskārahīnādayo'pyatra .

saṃskṛta tri° sam + kṛ--kta suṭ ca . 1 kṛtasaṃskāre padārthe vyākaraṇalakṣaṇādhīnasadhinayukte 2 śabde 3 pakve 4 mūṣite 5 śāstrabhede medi° 6 śodhite jaṭā° .

saṃstara pu° sam + stṝ--ap . 1 yajñe 2 śathyāyāṃ hemaca° 3 pallavādiracitaśayyāyāṃ ca nabapallavasaṃstare yatheti kumāraḥ

saṃstava pu° sm + stu-ap . 1 paricaye amaraḥ 2 samyakastutau ca

saṃstāva pu° saṃstūyate'tra sam + stu--ghañ . yajñārtha saṃstāvakaviprāṇāṃ vāsabhasau amaraḥ .

[Page 5190a]
saṃstuta tri° sam + stu--kta . 1 ṣaricite 2 samyakstute ca .

saṃstryāya pu° sam + stryai--ghañ . 1 saṃcāte 2 niviḍasaṃyogarūpe sanniveśe amaraḥ . 3 vistṛtau 4 saṃsthāne ca medi° karaṇe dhañ . 5 gṛhe hemaca° .

saṃstha tri° san + sthā--ka . 1 avasthite medi° 2 mṛte śabdara° 3 care pu° medi° 4 nivārake 5 vyavaṃsthite 6 vyaktau 7 kratuprakārabhede 8 samāpte ca hemaca° . 9 prakāre naimittikaḥ prākṛtiko nitya ātyantikolayaḥ . saṃstheti kavibhiḥ poktaścaturdhā'sya svabhāvataḥ ityukte 10 pralaye ca .

saṃsthā strī sam + sthā--aṅ . 1 nyāyyapathāvasthitau amaraḥ . 2 sthitau 3 nāśe medi° 4 yajñabhede 5 vyavasyāyāṃ 6 vyaktau 7 sādṛśye 8 prānte ca .

saṃsthāna na° sam + sthā--lyuṭ . 1 catuṣpathe amaraḥ . 2 sanniveśe medi° 3 ākāre 4 avayaṣyārambhakasaṃyogabhede 5 mṛtyau 6 cihne ajayaḥ . 7 samyaksthitau ca .

saṃsthita tri° sap + sthā--kta . 1 mṛte amaraḥ 2 amyaksyite ca

saṃsparśā strī saṃspṛśyate sam + spṛśa--karmaṇi ghañ ṭāp . rajanīgandhāvṛkṣe amaraḥ .

saṃsphāla pu° samyak sphāla spharaṇaṃ yasya . methe trikā° .

saṃsphuṭa tri° sam + sphuṭa--ka . vikaśite śabdaca° .

saṃspheṭa na° sam + sphuṭa--ādhāre ghañ pṛṣo° . yuddhe bharataḥ

saṃsphoṭa pu° sam + sphuṭa--ādhāre ghañ . yuddhe amaraḥ .

saṃhata tri° sam + hana--kta . 1 dṛḍhasandhau amaraḥ . 2 milite 3 dṛḍhe medi° . 4 parārthaṃ milite saṃhaparārthatvāditi sāṅkhyasū° . 4 dṛḍhasaṃyogayukte 5 samyag hate ca . bhāve kta . 6 saṃghāte na° .

saṃhatala pu° saṃ hataṃ saṃhananaṃ saṅgātaṃ lāti--lā--ka . militapāṇidvaye amaraḥ .

saṃhatapuṣpikā strī saṃhatāni dvaḍhasaṃyuktāni puṣpāṇyukhāḥ kap ata ittvam . miśreyāyāṃ rājani° .

saṃhatajānu tri° saṃhade jānunī yasya . lagnajānuke amaraḥ vā kap . tatrārthe .

saṃhati strī sam + hana--ktin . 1 samūhe amaraḥ . 2 samyaghanane ca .

saṃhanana na° saṃhanyate parārthaṃ saṃsrajyate sam + hana--lyuṭ . 1 dehaṃ amaraḥ 2 saṅghāte 3 badhe ca .

saṃharṣa pu° samyak harṣaḥ prā° sam + hṛṣa--ghañ vā . 1 ānande 2 spardhāvāñca saṃhṛṣyatyanena karaṇaṃ dham . 3 pātho medi° .

saṃhāra pu° sam + hṛ--ghañ . 1 pralaye hemaca° 2 gīśe 3 saṃkṣape 4 narakabhede amaraḥ . 5 vitarjane 6 kāsikābhairavabheda pṛ jaṭā° . asitāṅgoruruścaṇḍaḥ krodha unmatta eva ca . kapālī bhīṣaṇaścaiva saṃhāraścāṣṭa bhairavāḥ tantrasā° .

saṃhāramudrā strī saṃhārārthā visarjanārthā mudrā . tantrokte mudrābhede tallakṣaṇam adhomukhe vāmahaste ūrdhvāsyaṃ dakṣahastakam . kṣiptvāṅgulīraṅgalībhiḥ saṃgṛhya parivartayet . proktā saṃhāramudraivamarpaṇe tu praśasyate padārthā° dhṛtavākyam . arpaṇe ātmani devārṣaṇe ti° ta° .

saṃhitā strī samyak hitaṃ pratiṣādyaṃ yasyāḥ . 1 manvādipraṇīte dharmaśāstre 2 purāṇe 3 itihāsādau 4 karmakāṇḍapratipādake vedabhāge ca saṃhitāpāṭhaprakārastu ti° ta° matsyasūktoktaḥ caṇḍīśabde 2850 pṛ° darśitaḥ . paraḥ sannikarṣaḥ sahitā pā° ukte 5 pūrvāparavarṇayoḥ atyantasannikarṣe tatra niyamaviśeṣaḥ sparyate saṃhitaikapate nityā nityā dhātūpasargayoḥ . nityā samāse vākye tu sā vivakṣāmapekṣate .

saṃhūti strī sam + hveñ--ktin . bahumiḥ kṛte āhvāne amaraḥ .

saṃhṛta tri° sam + hṛ--kta . 1 kṛtasaṃhāre 2 saṅkucite ca .

saṃhṛti strī° sam + hṛ--ktin . saṃhāre .

saṃhrāda pu° sam + hrada--ghañ . śabdabhede .

saṃhrādin tri° sam + hrada--ṇini . śabdāyahvāne .

saṃhlāda pu° sam + hlada--ghañ . ānandabhede .

sakaṇṭaka pu° saha kaṇṭakena sahasya ṣaḥ . 1 karañjabhede (nāṭākaramacā) ratramā° . 2 śebāle gabdaca° . 3 kaṇṭakayukte tri0

sakarṇa tri° saha karṇena śravaṇena tadvyāpāreṇa vā . 1 śrutiśīle jaṭā° 2 karṇayukte ca .

sakarmaka tri° saha karmaṇa sahasya saḥ kap . hyākaraṇokte karmayuktakriyābodhake dhātau phalavyāpārayorekaniṣṭhatāyāmakarmakaḥ . dhātustayordharmibhede sakarmaka udāhṛtaḥ ityuktadiśā dhātoḥ sakamakatvamavaseyam .

sakala tri° saha kalayā avayavamātrayā catuṣaṣṭhyā kalābhirvā sahasya saḥ . 1 samūrṇe 2 samagre amaraḥ 3 kalārsāhate ca

sakāraṇa tri° saha kāraṇena . kārye .

sakāśa pu° kaśanaṃ pīḍanaṃ kāśaḥ kaśa--ghañ saha kāśena . antike samīpe .

sakuruṇḍa pu° saha samānaḥ kuruṇḍena . sāpharaṇḍakṣe rājani0

sakula puṃstrī° saha samānaṃ kulamasya . 1 śakulamatsyaṃ (śala) sprotve ṅīṣ . 2 samānavaṃśe tri° .

sakulya tri° samāne kule mavaḥ yat . aśaucaviṣaye smāvavadhyūrdhvādhastanāṣṭamapuruṣamātre daśāhena sapiddhāsta śadhyanti pretasūtake . trirātreṇa sakulyāstu syatvā śudhyanti bāndhavāḥ vṛha° . sapiṇḍaśabde dṛśyam .

sakṛt avya° eka + ni° . 1 ekavāre amaraḥ . 2 viṣṭhāyāṃ strī anye .

sakṛtpraja puṃstrī° sakṛt ekavāraṃ prajāyate pra + jana--ḍa . 1 kāke amaḥ striyāṃ ṅīṣ . 2 ekavārajātāpatye ca .

sakṛtphalā strī sakṛt phalati phala--ac . kadalīvṛkṣe rājani0

sakṛdgarbha pu° sakṛd garbho yasya . khesare rājani° ekavāra garbhavatyāṃ striyāṃ strī .

sakṛdvīra pu° karma° . ekavīravṛkṣe rājani° .

sakta tri° sanja--kta . 1 āsakte 2 avcirate ca hemaca° .

saktu pu° sanja--tun kicca . bhraṣṭayavādicūrṇe (chātu) śabdaca° meṣādau saktavī deyā vāripūrṇā ca gargarī ti° ta° .

saktuphalā(lī) strī saktava iva kṣudrāṇi phalānyasyāḥ vā ṅīp . śamāvṛkṣe amaraḥ ṅībantaḥ tatrārthe śabdara° .

sakthi na° sanja--kithan . 1 ktarau amaraḥ 2 śakaṭāvathavabhede ca uṇādi° . bahu° svāṅge ac--samā° . mṛgasaktha ityādi .

sakhaṇḍopādhi pu° karma° . bahupadārthathaṭite dharme yathā indriyatvadehatvādigharmaḥ .

sakhi tri° saha samānaṃ khyāyate khyā--ḍin ni° . sauhārdayukte amaraḥ . sakhāyau sakhyā sakhyurityādi .

sakhī strī sakhi + strītve ṅīp . 1 sahacaryāṃ hemaca° 2 vāyasyāyām amaraḥ .

sakhya na° sakhyurbhāvaḥ yat . 1 mitratāyāṃ 2 sauhārde ca .

sagandha pu° saha gandhena leśena vā sahasya saḥ . 1 jñātau trikā° 2 gandhāyute tri° .

sagara pu° saha gareṇa viṣeṇa jātaḥ . 1 sūryavaṃśye nṛpabhede sagarāt sāgarojātaḥ iti purāṇam . sa ca subāhunāmarājataḥ yādavyāṃ jātaḥ tatasapatnyā garadāne'pi sa na samāra tatkathā tasyā (aurvasyā) śrame ca sā gabhaṃ suṣuve jvalanaprabham . vyajāyata mahābāhurgareṇaiva saha dvija! . sagaro nāma tenābhūt bālako'timanoharaḥ padmapu° 13 a° . 2 viṣayukte tri° .

sagarbha pu° saha samāno garbho'sya . 1 sahodare bhrātari śabdara° . saha garbheṇa . 2 garbhayukte madhyavartisūkṣmapattra yukte kuśadūrvādau tri° striyāṃ ṭāp .

sagarbhya pu° samāne garbhe bhavaḥ yat sahasya saḥ . sahodare bhrātari .

sagoca na° saha sanānaṃ gotram sahasya saḥ . 1 kule śabdaca° saha samaṃ gotramasya . 2 jñātau tri° amaraḥ .

[Page 5191b]
sagdhi strī ada--ktin ni° sahagndhyā sahasya saḥ . sagabhojane amaraḥ .

saṅkaṭa tri° sama + kaṭac sam + kaṭa--ac vā . 1 alpāvakāśe sthāne amaraḥ . 2 saṃbādhe 3 duḥkhe naromucyeta saṅkaṭāditi devīmā° . 4 devībhede strī jyotiṣokte daśābhede ca strī ṭāp . daśāśabde 3484 pṛ° dṛśyam .

saṅkathā strī sam + katha--bhāve a . parasparakathane hemaca° .

saṅkaṭākṣa pu° saṅgaṭaṃ saṃbādhamakṣati akṣa--aṇ . dhavavṛkṣe viśvaḥ

saṅkara pu° sam + kṝ--karmaṇi ap . 1 sammārjanyādibhiḥ kṣipte rajasi amaraḥ . itarajātipuruṣeṇa itarajātistriyāṃ 2 jāte jātibhede . bhāve ap . 3 melane 4 parasparābhāvasājādhikaraṇye satyekādhikaraṇavṛttitve ca sa ca jātibācakaḥ . vyakterabhedastulyatvaṃ saṅkaro'thānavasthitiḥ . rūpahānirasaṃbandho jātibādhakasaṃgrahaḥ si° mu° . yathā bhūtatvābhāvavati manasi mūrtatvapya sattvāt mūrtatvābhābavati ca ghagane bhūtatvasya sattvāt bhūmyādibhūtacatuṣṭaye cobhayoḥ sāmānādhikaraṇyāt tayorna jātitvam . varṇasaṅkarajātiśca nānāvidhā diṅamātramatrocyate vakṣye saṅkarajātyādi ityupakrame viprānmūrdhvāvasikto hi kṣatriyāyāṃ, viśaḥ striyām . jāto'mbaṣṭhastu śūdrāyāṃ niṣādaḥ pārṣado'pi ca ityādi garu° 96 a° . strīṣu duṣṭāsu vārṣṇeva! jāyate varṇasaṅkaraḥ gītā . 5 alaṅkārabhede asaṅkāraśabde 405 pṛ° dṛśyam . 6 saṃsarge sparśādisambandhe caṇḍālādisaṅkare bhavanādidahanādi tatra ca prāyaścittādi pā° vi° uktaṃ yathā atha cāṇḍālasaṅkaraprāyaścittam . tatra cyavanaḥ cāṇḍāsasaṅkareṣu bhavanadahanaṃ pūraṇaṃ sarvabhāṇḍabhedarnaṃ dārabāṇām takṣaṇaṃ śaṅkhaśuktirajatacelānāmadbhiḥ prakṣālanaṃ kāṃsyatābhrāṇāmākaraśuddhi . sauvīrapayodadhitakrāṇāṃ parityāgaḥ śeṣarasayavasadravyarakṣaṇaṃ gomūtrayāvakāhāro māsaṃ kṣapayet bālavṛddhastrīṇāmardhaṃ prāyaścittam āṣoḍaśādvālaḥ saptatyūrdhaṃ sthaviraḥ cīrṇe prāyaścitte brāhmaṇabhojanaṃ gośatañca dadyādabhāve sarvasvam . pūraṇaṃ pūrvamṛttikākarṣaṇena mṛttikāntaradānam takṣaṇaṃ vāsyādināṃśaviyojanam bhāṇḍabhedanaṃ mṛṇmayabhāṇḍabhedanam . ākare agnāvityarthaḥ agnisaṃyogāttāmrādīnāmutpatteḥ . śeṣarasānāṃ lākṣādānā yavasadūvyāṇāṃ ca dhānyānāṃ rakṣaṇam . tathā ca parāśaraḥ ākare tu bhavecchudvirārakūṭe sakāṃsyake . jalaśaucantu vastrāṇāṃ parityāgastu mṛṇmaya . kusumbhaguḍakārpāsalavaṇaṃ saha sarpiṣā . dvāri kurvīta dhānyāni gṛhe dadyāddhutāśanam . hutāśajvālāsaṃspṛṣṭaṃ śuca tanmanurabravīta . tena rakṣaṇaṃ ghṛtādīnām agnijvālāpavitrīkṛtānāṃ kartavyam . etacca prāyaścittaṃ sadyaḥpātahetuyaunādivarjitaiḥ saṃsargarjñānato yāvatā kālena pātityaṃ bhavati ajñānatastāvatkālasaṃsarge sati veditavyam iti tena saṃvatsaraikaścāṇḍālasambandhe māsaikagomūtrayāvakāhāraḥ kartavyaḥ . anena ca dvādaśa dhenavo māsopavāsāt pañcamabhāgāpakarṣād . gośatañca dakṣiṇā . etacca prāyaścittaṃ vrāhmaṇakātriyaviśāṃ tulyameva . tathā cāpastambaḥ antyajātiravijñāto nivased yasya veśmani . sa vai jñātvā tu kāle tu kuryāttatra viśodhanam . cāndrāyaṇaṃ parākaṃ vā dvijātīnāṃ viśodhanam . prājāpatyantu śūdrāṇāṃ tathā saṃsargadūṣaṇe . yaistatra bhuktaṃ pakvānnaṃ kṛcchraṃ teṣāṃ vidhīyate . teṣāmapi ca yairbhaktaṃ tadardhaṃ teṣuvidyate . teṣāmapi ca yairbhuktaṃ kṛcchrapādo vidhīyate . kūpaikapānaduṣṭānāṃ tathā saṃsargadūṣaṇe . upavāsena śuddhiḥ syāt pañcagavyena caivāhi . bālāpatyā tathā rogī garbhiṇī vṛddhaeva yaḥ . teṣāṃ naktaṃ pradātavyaṃ bālānāṃ praharadvayam . atha vā kriyamāṇe tu yeṣāmārtiḥ pradṛśyate . śeṣaṃ sampādayetteṣāṃ vipartirne bhavet yathā . tatra pūīrvoktakālādalpakālasaṅkare cāndrāyaṇam . svalpatare parākaḥ . śūdrasya prājāpatyam . kūpaikapānaduṣṭānāmiti ekasmi nneva kūpe dvijānāṃ cāṇḍālādīnāṃ sahajalapānaṃ kurvatāṃ saṃsargaduṣṭānāṃ sopavāsapañcagavyaṃ viśodhanamityarthaḥ . saṃvattaḥ cāṇḍālasaṅkare vipraḥ śvapāke pukkaśe'pi vā . gomūvayāvakāhāro māsārdhena viśudhyati . etadapi svalpakālasaṅkaraviṣayaṃ māsārdhayāvakāhārāśaktau ṣaḍadhenavaḥ . sumantuḥ agamyāgamanastrībadhacāṇḍālasamparkeṣu kṛcchratrayam . etadatyantasvalpakālaviṣayaṃ kṛcchratrayāśaktasya dhanutrayam . tathā avijñātastu cāṇḍālo nivaseda yasya veśmani . vijñāte tūpasaṃnyasya dvijāḥ kuryuranugraham ityupakramyāha parāśaraḥ dadhisarpiḥpayo bhuktaṃ yadā gomūtrayāvakam . bhañjota saha bhṛtyaistu trisanvyamavagāhanam . bhāvaduṣṭaṃ na bhañjīta bhoktavyaṃ gorasaplutam . tripalaṃ kṣāradaghrośca palamekantu sarpiṣaḥ . tathā sa pūtaḥ saha bhṛrthaya kuryādbrāhmaṇabhojanam . anaḍutsahitāṃ gāñca dadyādviprāya dakṣiṇām . dadhisarpiḥprayo bhuktaṃ yada gomūtrayāvaka dvādaśāhaṃ bhuñjītetyarthaḥ . tatra parimāṇāmataṣām trayāṇāmuktam . camakārādīnāmāvajñāta saṅkare tu cāṇḍālasaṅkaraprāyaścittasya ṣaṣṭhī bhāgaḥ karaṇīyaḥ cāṇḍālaspaśaprāyaścittāccarmakārādisparśe prāyaścittasya ṣaṣṭhabhāgadarśanāt . yathā svalpayamaḥ cāṇḍālaiḥ śvapacaiḥ spṛṣṭo viṇamūtre ca kṛte dvijaḥ . trirātraṃ samprakurvīta ūrdhvocchiṣṭaḥ ṣaḍācaret . carmakārādisparśa tuṃ saṃvartaḥ etaḥ spṛṣṭastathocchiṣṭa ekarātra payaḥ pibet devalaḥ cāṇḍālasaṃyoge jātaścāṇḍāla eva syāt brahyāhatyoddiṣṭaṃ prāyaścittaṃ vāṣiṃkaṃ ṣāṇmāsikaṃ kṛcchraṃ vā brahyaṇasya . catustriśadhyekamāsāḥ śeṣāṇām . avijñātacāṇḍālasamparke vidyamāna eva dampatyoḥ saṃyoge yo jāto brāhmaṇaḥ sa vārṣikaṃ brahmahatyāvrataṃ prājāpatyaṃ vā ṣāṇmāsān kuryāt vārṣikavrahmatyāvratāśaktau pañcadaśa dhenavo deyāḥ . ṣāṇmāsikabrahmahatyāvratāśaktāvapītyarthaḥ . aspṛśyasparśanaprāyaścittamabhihitamidānīṃ sparśa eva nirūpyate . kiṃ sākṣāt sparśa eva sparśaśabdasyārthaḥ uta paramparāsparśo'pi na prathamaḥ paramparayā cāṇḍālasparśe snānādyabhāvaprasaṅgāt nāpi dvitīyaḥ saṃyoge saṃyuktasaṃyoge caikasparśapadapravṛttinimittābhāvāt ākāśādidvāreṇa sarveṣāmeva tatsambhavācca kiñcaivam auḍumbarī sarvā veṣṭayitavyā auḍumbarīṃ spṛṣṭvodgāyet ityatra sarvaveṣṭanasparśayoravirodhaḥ syāt upasparśasyāpi sparśaśabdavācyatvāt tathā ca virodhādhikaraṇodāharaṇaṃ bhāṣyakārasyāpyasaṅgataṃ syāt . tathā ca vṛddhaśātātapaḥ aśuciṃsaṃspṛśed yastu eka eva sa duṣyati . tatspṛṣṭo'nyona duṣyeta sarvadravyeṣyaṃ vidhiḥ . tathā saṃhatānāntu pātrāṇāṃ yadyekamupahanyate . tasyaiva śodhanaṃ proktaṃ na tu tatspṛṣṭināmapi . ucyate . satyam upasparśo yadyapi na sparśaśabdārthastathāpyatra vacanādekāvayabidvārakaparamyarāsvarśo'pi grāhyaḥ . tathā cāpastambaḥ ekaśākhāṃ samārūḍhaścāṇḍālādiryadā bhavet . vrāhmaṇastatra nivasan snānena śucatāmiyāt . ādiśabdādudakyādīnāṃ grahaṇam . śākhāgrahaṇamekāvayavyupalakṣaṇārthaṃ tenakapāṣāṇādarapi grahaṇam . tathā sa eva ekavṛkṣaṃ samārūḍhau cāṇḍālabrāhmaṇī yadi . phalaṃ bhakṣayatastatra prāyaścitta katha bhavet . brahmaṇānapyanujñāpya savāsāḥ snānamāvaret . ahorātroṣitī bhūtvā pañcagavyena śudhyati . tathā sa eva ekaśākhāṃ samārūḍhaḥ phalānyaśnātyasau yadi . prāyaścittaṃ trirātraṃ syāt pañcagavyaṃ viśodhanam . atra vyavadhānasannibhānābhyāmekarātratrirātre . cānaviṣayaṃ caitadubhayam . tathā ca brahmapurāṇam vipraṇḍālasahito yatrakasmin vanaspatau . ajñānāttu phalaṃ bhaṅkte carettatrāghamarṣaṇam . upasparśatvāt . pāda āmāśane tatheti purvoktāpastambena na virodhaḥ . tathācāpastamba mūḍhaḥ srastare vā saṃspṛśan aprayatān prayato manyeta . tṛṇasrastarādī cāṇḍālādibhiḥ sahāvasthito'pi spṛśannapi tān prayatatvamātmano mūḍho manyeta vastutastu aśucirevāsau iti pūrvavākyopāttaṃ snānameva kuryāt tathā tṛṇakāṣṭhādiṣu nikhāteṣ ca . saṃkramādau nikhāteṣutṛṇakāṣṭheṣu cāṇḍālena sahābasthito'pyaśucireva tathā prokṣya vāsa upayojayet . na sacelaṃ snānamityarthaḥ . ayameva viśeṣaḥ sākṣātsparśādasya . atovacanādekāvayavidvārā paramparāsparśe snānādikaniti . naukādiṣu na doṣa ityāha parāśaraḥ . rathyākardamatoyāni nāvaḥ panthāstṛṇāni ca . sparśanānna praduṣyanti pakveṣṭakacitāni ca . tṛṇasamūhaḥ pakveṣṭakacitāni maṭhādīni . nanvevaṃ yājñavalkyavacanavirodhaḥ tada yathā udakyāśaucibhiḥ snāyāt saṃspṛṣṭastairupaspṛśet . abliṅgāni lapeccaiva gāyatrī manasā smaran . atra paramparayodakyayā aśucibhiśca sparśe ācamanamavagamyate . tathā śavaṃ tatspṛṣṭināñcaiveti manuvacate tatspṛṣṭītyabhidhīyate tadanarthakaṃ syāt cāṇḍālādispṛṣṭaspaṣṭinīrapi snānābhyugamāt śavaspṛṣṭyupasparśe sarvodakasparśācchuddhiriti gautamavirodhaḥ śavaspṛrśe divākīrtim ityādi vṛhaspativacana śavaspṛśañca spṛṣṭvetyādiviṣṇuvacanābhyāñca virodhaḥ vyāta tacchabdena sarveṣāmeva cāṇḍālādīnāṃ parāmarśāt eṣu sarveṣu śavaspṣṭigrahaṇāta . ucyate . ekaśākhāṃ samārūḍha ityādyāpastambavacanaṃ vartamānāśucisaṃsargisparśaviṣaya yājñavalkyādivacanañcātautasa sargisparśaviṣayami tyavirīdhaḥ . ataeva saṃspṛśyāśucisaṃspṛṣṭaṃ tṛtīyaṃ vāpi mānavaḥ . hastau pādau ca prakṣālya toyenācamya śudhyati iti devalabacanamapi vartamānāśucisaṃ sargispṛṣṭī mūlābhūtāśucyapekṣayā tṛtīyo bhavati taṃ spṛṣṭvā khācamanamātraṃ caturthe netyarthaḥ . atītaviṣaye dvitīyameva spṛṣṭvācamanamiti vyavasthitavikalpavācivāśabdārthaḥ . tṛtīyasparśe na kiñcit . cāṇḍālādisparśaviṣayañcaitat atītāntyajasparśaviṣaye tu dvitīya eva nācamanam . tathā ca śātātapaḥ aśuciṃ saṃspṛśed yastu eka eva sa duṣyati . tatspṛṣṭo'nyona duṣyottu sarvadravyeṣvayaṃ vidhiḥ . etallaśunādyaśucidravyādhaūrdhvocchiṣṭasparśaviṣayamapi . atrāpi vartamānāntyajasaṃsargisparśe sākṣātsparśa ivācamanameveti sarvamupapannam . parāśareṇā'tra kaścidviśeṣa ukto yathā ucchiṣṭena tu saṃspṛṣṭo dravyahastaḥ kathañcana . anidhāyaiva taddravyamācāntaḥ śucitāmiyāt . mārjanopāñjanairveśma prokṣaṇena ca pustakam . sammārjanenāñjanena sekenīllekhanena ca . dāhena ca bhuvaḥ śuddhirvāsenāpyatha vā gavām . atrāpi laghugurusaṃsargaviṣayabhedāt vyavasthā . nityaṃ śuddhaḥ kāruhastaḥ paṇyaṃ yacca prasāritam . brāhmaṇāntaritaṃ bhokṣyamākarāḥ sarva eva hi .

saṅkarī strī saṅkīryate sam + kṝ--karmaṇi gha gaurā° ṅīṣ . navadūṣitakanyāyāṃ medi° .

saṅkarīkaraṇa na° saṅkaraḥ kriyate'nena cvi + kṛ--karaṇe lyuṭ . pāpabhede tatsvarūpaprāyaścittādikaṃ prā° vi° darśitaṃ yathā
     atha saṅkarīkaraṇāpātrīkaraṇamalāvahaprāyaścittam . tatra manuḥ kharoṣṭrāśvamṛgebhānāmajāvikabadhastathā . saṅkarīkaraṇaṃ jñeyaṃ mīnāhimahiṣasya ca . ninditebhyo dhanādānaṃ bāṇijya śūdrasevanam . apātrīkaraṇaṃ jñeyamasatyasya ca bhāṣaṇam . kṛmikīṭavayohatyāmadyānugatabhojanam . phalaidhaḥkusumasteyamadhairyañca malāvaham . madyānugatabhojanaṃ madyapānasamaye yadupasthāpitaṃ phalamūlādi . adhairyaṃ gītaśravaṇādi alpe'pyacaye atyantavairakṛtyamiti kalpataruḥ . saṅkarāpātrakṛtyāsu māsaṃ śodhanamaindavam . malinīkaraṇīye tu taptaḥ syāt yāvakastryaham . tathā viṣṇuḥ grāmyāraṇyānāṃ paśūnāṃ hiṃsā saṅkīrṇakaram . saṅkīrṇakaraṇaṃ kṛtvā māsamaśnota yāvakam . kṛcchrātakṛcchramatha vā prāyaścittantu kārayet . ninditebhyo dhanādānaṃ bāṇijyaṃ kuśīdajīvanam . asatyaṃ śūdrasevanamityapātrīkaraṇaṃ kṛtvā taptakṛccheṇa śuddhyati . śītakṛcchreṇa vā bhūyomāhāsāntapanena vā . pakṣiṇāṃ jalacarāṇāñca ghātanaṃ kṛmikīṭaghātanaṃ madyānugatabhojanamiti malāvahāni malinīkaraṇīye tu taptakṛcchra samācaret . kṛcchrātikṛcchramatha vā prāyaścittaṃ vimodhanam . atra saṅkarīkaraṇe sakṛtkaraṇe māsavakama abhyāse kṛcchrātikṛccham . atyantābhyāse cāndrāyaṇam . apātrīkaraṇe ca sakṛtkaraṇe taptakṛcchraṃ caturahasādhyam . śītakṛcchro vā śītakṛcchre taptakṛcchretikartavyataiva kintu tadeva dravyamatra śātalamiti viśeṣaḥ . abhyāse tu mahāsāntapanam atyantābhyāse cāndrāyaṇam . malāvahetu sakṛ dācaraṇe tryahayāvakam abhyāsa tu taptakṛcchram atyantā bhyāse kṛcchrātikṛcchramiti yathāyogyamūhyam . eṣu ca turṣuyatra yatra prāyaścittaviśeṣo noktastatraiva eṣa boddhavyaḥ .

saṅkarṣaṇa pu° saṃkṛṣyate garbhāt garbhāntaraṃ nīyate'sau sam + kṛṣayuc . 1 yaladeve amaraḥ . tatkathā harivaṃ° 58 a° saptamo devakīgarbhaḥ yo'ṃśaḥ saumyo mamāgrajaḥ . sa saṃkrāmayitavyaste saptame māsi rohiṇīm . saṅkarṣaṇāttu garbhasya sa tu saṅkarṣaṇo yuvā . bhavivyatyagrajo bhrātā mama śītāṃśudarśanaḥ nidrātmikāṃ viṣṇumāyāṃ prati bhagavaduktiḥ . bhāve lyuṭ . 2 ākarṣaṇe 3 sthānāntaranayane ca na° .

saṅkalana na° sam + kala--lyuṭ . 1 ekatrasyīkaraṇe 2 yojane (ṭhikadethā) līlā° 3 saṃgrhe ca . yojanaṃ ca nānāsaṅkhyāsūcakāṅkānāmekasaṅkhyāpādakāṅkakaraṇaṃ tacca dvividhaṃ śuddhasaṅkalanaṃ bhinnasaṅkalanañca tatra śuddhasaṅkalanaṃ tu kāryaḥ kramādutkramato'tha vāṅkayogo yathāsthānamathāntaraṃ vā līlā° uktyā yathāsthānam ekādisthāne ekādyaṅkayoga eva daśaśatādisthāne daśaśatādyaṅkayogaḥ . bhinnasaṅkālanañca chedasahitāṅkayojanam . tatrāṃśasamavarṇanaṃ tatroktaṃ yathā anyonyahārābhihatau harāṃśau rāśyīḥ samacchedavidhānamevam . nyāsaḥ (3/1) (1/5) (1/3) samacchede jātam (45/15) (3/15) (5/15) yogo'ntaraṃ tulya harāṃśakānāṃ kalpyo haro rūpamahāra rāśeḥ ityuktadiśā yojane jātam (53/15) evaṃ prabhāgabhāgānubandhabhāgāpavāheṣu samacchedakaraṇaṃ tatra dṛśyam .

saṅkalita tri° sam + kala--kta . 1 yojite 2 rekhādinā saṃvṛte amaraḥ . 3 saṃgṛhīte ca bhāve kta . 4 saṃyījane na° .

saṅkalitaikya na° 6 ta° . saikapadaghnapadārdhamathaikādyaṅkayutiḥ kila saṅkalitaikyam līlā° ukte ekādyaṅkānāṃ yīge

saṅkalpa pu° sam + kṛpa--ghañ guṇe rasya laḥ . 1 abhīṣṭasiddhaye (idamitthameva kāryama) ityevaṃrūpe matamovyāpārabhede amaraḥ . 2 karmasādhanāya abhilāpavākye saṅkalpena vinārājan! yat kiñcit kuñcit kurute naraḥ . phalasyālpālpakaṃ tasya dharmasyārdhakṣayo bhavet brahmapu° . dharmasya ardhakṣayokteḥ phalasyālpālpakatvamapyardhaparatvaṃ yuktaṃ dharmādhīnatvāt phalasya . āśāsya ca śubhaṃ kāryamuddiśya ca manogatam agastyapūjane uktam manogataṃ śubhaphalamāśāsya manasā saṅkalpya, uddiśya vācā abhilapya, kāryaṃ karmaṇā upapādyam ti° ta° raghu° . manasā saṅkalpayati vācā abhilapati karmaṇā copapādayati hārītaḥ . tatprakāro yathā śuktiśaṅkhāśmahastaiśca kāṃsyarūpyādibhistathā . saṅkalpo naiva kartavyo mṛṇmayena kadācana . gṛhītvaudumbaraṃ pātraṃ vāripūrṇaṃ guṇānvitam . darbhatrayaṃ sāgramūlaṃ phalapuṣpatilānvitam . jalāśayārāmakūpe saṅkalpe pūrvadiṅmukhaḥ . sādhāraṇe cottarāsya aiśānyāṃ nikṣipejjalam bhaviṣyapu° . atra kevalahastaniṣedhastu pātrāntarasadbhāvaviṣayaḥ ekahastaparo vā ekā° ta° raghu° . mānasasaṅkalpaśca dvividhaḥ bhāvābhāvaviṣayabhedāt tatrādyaḥ mayaitatkartavyamityevarūpaḥ dvitīyaḥ mayaitanna kartavyamityevaṃ rūpaḥ . tatra pūjādisaṅkalpobhāvaviṣaya upavāsādisaṅkalpo'bhāvaviṣaya iti bhedaḥ . dhyam . saṅkalpabhūlaḥ kāmo vai yajñāḥ saṅkalpasambhavāḥ . vratāniyamadharmāśca sarve saṅkalpajāḥ smṛtāḥ ekā° ta° .

saṅkalpajanman pu° saṅkalpāt janma yasya . 1 kāmadeve halā° saṅkalpajādayo'pyatra . saṅkalpajātamātre yajñādau ca tri0

saṅkalpayoni pu° saṅkalpoyonirutpattikāraṇaṃ yasya . kāmadeve saṅkalpayonerabhimānabhūtamiti kumāraḥ .

saṅkasūka tri° sam + kasa--ūkan . 1 asthire amaraḥ . 2 mande si° kau° 3 durbale uṇādi° . 4 saṅkīrṇe 5 apavādaśīle ca saṃkṣiptasā° .

saṅkāra pu° sam + kṝ--karmaṇi bā° ghañ . 1 sammārjanādikṣiptadhūlyādau śabdara° . 2 navadūṣitakanyāyāṃ strī medi° gaurā° ṅīṣ . bhāve ghañ . 3 agnicaṭatkāre medi° .

saṅkāśa tri° samyak kāśate kāśa--ac . 1 sadṛśe taruṇādityasaṅkāśamiti tantram . atrārthe nibhādivadasya nityasamāsatā . 2 antike ca viśvaḥ .

saṅkila pu° sam + kila--ka . vahnerulkāyāṃ trikā° .

saṅkīrṇa tri° sam + kṝ--kta . bahujanasaṅgharṣeṇa niravakāśe 1 sthāne bharataḥ . 2 militanānājātīye uṇā° 3 vyāpte 4 miśrite 5 saṅkaṭe ajayaḥ . ekatra 6 nisitayoḥ parasparavijātīyayośca . itaravarṇena itaravarṇastriyāṃ jāte 7 jātibhede pu° 8 aśuddhe amaraḥ . 9 miśritarāge saṅgīta0

saṅkīrtana na° sam + kīrta--lyuṭ . 1 stutau 2 devādernāmoccāraṇe 3 gānena devaguṇādyutkīrtane ca śrīkṛṣṇarasasaṅgītaṃ vīṇādhvanisamanvitam . kuru vatsāghunātraiva śṛṇvantu munayaḥ surāḥ . gopīnāṃ vastraharaṇaṃ paraṃ rāsamahotsavam . tābhiḥ sārdhaṃ jalakrīḍāṃ harerutkīrtanaṃ kuru . kṛṣṇasaṅkīrtanasthāne ye ca nṛtyanti vaiṣṇavāḥ . teṣāṃ pādarajaḥ sparśāt sadyaḥ pūtā vasundharā nāradapañcarātram .

saṅkucita tri° sam + kuca--kta . 1 kṛtasaṅkīce 2 saṃkṣipte 3 apraphulle ca hemaca° . 4 supte rājani° .

saṅkula na° sam + kula--ka . 1 parasparavarāhate yāvajjīvamahaṃ maunī brahmacārī ca me pitā . mātā tu mama bandhyaiva puttrahīvaḥ pitāmahaḥ ityevaṃ vākye amaraḥ . 2 paraspaparahananarūpe yuddhe 3 bahujanādibhiḥ saṃbādhena niravakāśe sthāne 4 saṅkīrṇe tri° amaraḥ .

saṅketa pu° sam + kita--ghañ . manogatabhāvavyañjanāya kṛte hastādicālanarūpe 1 vyāpāre (isārā) trikā° . asnācchabdādayamarthobodhyaḥ, ayaṃ śabdaḥ amumarthaṃ bodhayatu vā ityevaṃśabdaniṣṭhe 2 arthabodhanāśaktiviśeṣe saṅketaśca jātyādicatuṣke iti vaiyākaraṇāḥ . śabdaireva pratīyante jātidūvyaguṇakriyāḥ . cāturvidhyādamīṣāntu śabda uktaścaturvidhaḥ kāvyādarśaḥ . saṅketo gṛhyate jātau guṇadravyakriyāsu ca hariḥ jātidūvyaguṇaspandairdharmaiḥ saṅketavattayā . jātiśabdādibhedena cāturvidhyaṃ pare jaguḥ vaiyākaraṇamatam śabdaśa° pra° uktam . rūḍhaṃ saṅketavannāsa saiva saṃjñeti kīrtyate śabdaśa° . śaktiśabde 5076 pṛ° dṛśyam . 3 priyasaṅgamārthe guptasthāne ca .

saṅketita tri° saṅketo jāto'sya tāra° itac . saṅketayute vācye arthe sākṣāt saṅketitaṃ yo'rthamabhidhatte sa vācakaḥ kāvyapra° .

saṅkoca pu° sam + kuca--ghañ . bahuviṣayakavākyasyālpaviṣayakatayā 1 vyavasthāpane sāmānyaśabdasya 2 viśeṣaparatāyām śrāddhavi° 3 jaḍībhāve 4 bodhe 5 bandhe ca medi° . sam + kuca--ac . 6 matsyabhede puṃstrī° medi° striyāṃ ṅīṣ . 7 kuṅkume na° amaraḥ .

saṅkocanī strī sam + kuca--lyu--gaurā° ṅīṣ . lajjaḥlulatāyāṃ ratnamā° .

[Page 5195b]
saṅkrandana pu° saṅkrandayatyasurān sar + kranda--ṇic--lyu . 1 indre amaraḥ . bhāve lyuṭ . 2 samyakkrandane na° .

saṅkra(krā)ma pu° saṅkrāmatyanena sam + krama--ghañ vā vṛddhiḥ . 1 jalabandhanasthāne (sāṃko) amaraḥ ātmānaṃ saṅkramaṃ kṛtveti smṛtiḥ . bhāve ghañ . 2 ravyādeḥ rāśyantarasañcāre dharaṇiḥ . truṭeḥ sahasrabhāgo yaḥ sakālo ravisaṃkramaḥ ti° ta° . 3 ekatrasthitavastunaḥ tat sthānatyāgenānyatragamane ca .

saṅkramaṇa na° sam + krama--lyuṭ . 1 saṅkrāntau 2 ravyādīnāṃ rāśyantaragamane ca .

saṅkrānta tri° saṅkrāntirasyāsti ac, sam + krama--kta vā . 1 saṅkrāntiyukte 2 saṅkamakamaṇartari 3 prāpte dāyarūpeṇa bhartrādita āgate striyā 4 prāptadhane ca . dāyabhā° mate strīṇāṃ saṃkrāntadhate uṣabhogamātraṃ tanmaraṇe svapatyādi dāyādānāṃ taddhanam bhuñjītāmaraṇāt kṣāntā dāyādaḥ ūrdhvamāpnuyuḥ kātyā° vacanāt . mitā° mate svadāyādānāmiti vivekaḥ .

saṃkrānti strī sam + krama--bhāve ktin . saṃkramaṇaśabdārthe saṃkrāntipadārtharavisaṃkrāntināmabhedaphalabhedādi mu° ci° pī° dhā° nirūpitaṃ yathā ghorā 1 'rkasaṃkramaṇamugraravau hi śūdrāt, dhvāṅkṣī 2 viśo, laghuvidhau ca cararkṣabhaume . caurān, mahodarayutā 3 nṛpatīn, jñamaitre mandākinī 4 sthiragurau sukhayecca, mandā . 5 . viprāṃśca, miśrabhabhṛgau tu paśūṃśca miśrā 6 tīkṣṇarkaje'ntyajasukhā khalu rākṣasī 7 ca . tryaṃśe dinasya nṛpatīn prathame nihanti madhye dvijānapi viśo'parake ca śūdrān . aste niśāpraharakeṣu piśācakādonnaktañcarānapi naṭān paśupālakāṃśca . sūryodaye sakalaliṅgijanañca saumyayā° myāyanaṃ makarakarkaṭarniruktam . ṣaḍaśītyānanañcāpamṛyukvanyājhaṣe bhavet . tulājau viṣuvaṃ, viṣṇupadaṃ siṃhāligo ghaṭe . saṃkrāntikālādubhayatra nāḍikāḥ puṇyā manāḥ ṣoḍaśaṣoḍaśoṣṇagoḥ . niśīthato'rvāgaparatra saṃkrame pūrvāparāhāntimapūrvabhāgakau . pūrṇe niśīthe yadi saṃkramaḥ syāddinadvayaṃ puṇyamathodayāstāt . pūrvaṃ parastād yadi yāmyasaumyāyane dine pūrvapare tu puṇye . sandhyā trināḍīpramitārkabimbādardhoditāstādadhaūrdhvamatra . cedyāmyasauvyeayane kramātstaḥ puṇyau tadanīṃ parapūrvaghasrau . thābhyāyane viṣṇupade cādyā madhyāstunājāyīḥ . ṣaḍaśītyākane saumye parā nāḍyo'tipuṇyadāḥ mu° ci° . tatra grahāṇāṃ prāgrāśito'pararāśau saṃkramaṇaṃ saṃkrāntiriti saṃkrāntilakṣaṇaṃ sā ca dvividhā madhyamā spaṣṭā ca . ṣaṭkarmasaṃskṛto madhyamagrahorāśyantaraṃ yadā saṃkrānati sā madhyamasaṃkrāntirucyate . yadā tu spaṣṭīkṛtasaṃskāraviśiṣṭo graho rāśyantaraṃ gacchet sā spaṣṭasaṃkrāntirucyate . tatra madhyamamānasya spaṣṭokaraṇārthatvādeva tajjanitasaṃskārānupayogādatrā tattyāgena spaṣṭasaṃ krāntireva gṛhyate . sāpi dvividhā sāyanāṃśā nirayanāṃśā ceti . tatra yadā siddhāntagaṇanāgatāyanāṃśasaṃskṛtā grahārāśyantaragamanamurarīkurvate sā sāyanāṃśasaṃkrāntirucyate . yadā tvayanāṃśasaṃskārarahitāgrahārāśyantaragāstadā nirayanāṃśā saṃkrāntirucyate . tatrānyāsāṃ candrāṃdisaṃkrāntīnāntu devadvyaṅkartavo'ṣṭāṣṭau nāḍyo'ṅkāḥ khanṛpāḥ kramāt . varjyāḥ saṃkrāmaṇe'rkādeḥ prāyo'rkasyātininditā iti varjyadhaṭītvameva vivāhaprakaraṇe vakṣyati na tu phalakathane āsāṃ saṃkrāntīnāṃ kaścidupayogaḥ . sūryasaṃkrāntīnāntu nakṣatravārasamayabhedena vavādikaraṇabhedena ca śubhāśubhaphalakathanayogyatā puṇyakālatā saṃkrāntiviśeṣe varjyaghaṭīnyūnādhikabhāvaścāstītyato bahuvaktavyatvāt svatantrameva sūryasaṃkrāntiprakaraṇara ripsurnakṣatravārabhedena phala tāvat sārdhavasantatilakayāha . ghoreti arkasya sūryasya saṃkramaṇaṃ nirayanāśā saṃkrāntirugraravāvugrasaṃjñakanakṣatre ravivāre'rkavāre vā syāt tadā ghorānāmnī sā śūdrān sukhayet sukhina utpādayet . atrārkasaṃkramaṇamiti padaupādānasāmarthyāt sūryasaṃ krāntiṣvevāyaṃ vicāro nākhilagrahasaṃkrāntiṣviti phalito'rthaḥ . atha laghunakṣatre vidhau candravāre vā sūryasaṃkrāntirdhyāṅkṣīnārmnā viśī vaiśyān sukhayet . cararkṣa caranakṣatre bhaume maṅalavāre vā saṃkrāntirmahodarayutā mahodarīnāmnī corān sukhayet jñamaitre budhe maitrasaṃjñakanakṣatre vā saṃkrāntirmandākinīnāmnī nṛpatīn rājñaḥ sukhayet . sthiranakṣatre guruvāre vā saṃkāntirmandānāmnī viprān suṇayet . miśranakṣatre bhṛguvāre vā saṃkrāntirmiśranāmnī paśūn sukhayet . tīkṣṇanakṣatre arkaje śanivāre vā saṃkrāntiḥ khalu niścayena rākṣasīnāmnī antyajāṃścāṇḍālān sukhayatītyantyajasukhā syādityarthaḥ . yadrāha kaśyapaḥ ghorāṣvāṅkṣīmahodaryo mandā mandākinī tathā miśrārākṣasikā sūryasaṃkrāntaṣvarkavāsarāt . vasiṣṭha ghorograrkṣe dhvāṅkṣī laghubhe carame mahodarī mṛdubhe . mandākinī cararkṣe mandā miśrā miśre ca rākṣasī tīkṣṇe . atra chandībhaṅgastvārṣaḥ . devīpurāṇe mandā dhruveṣu vijñeyā mṛdau mandākinī tathā . kṣipre dhvāṅkṣīṃ vijānīyā dugre ghorā prakīrtitā . care mahīdarī jñeyā krūrairu graistu rākṣasī . miśritā caiva vijñeyā miśraṛkṣaistu saṃkrame iti . ratnamālāyām ugrakṣipracare mitradhruvamiśrākhyadāruṇaiḥ . ṛkṣaiḥ saṃkrāntirarkasya ghorādyā kramaśo bhavet . nāradakaśyapau śūdūtaskaravaiśye kṣmādavabhūpagavāṃ kramāt . anuktānāñca sarveṣāṃ dharidyāḥ sukhadāḥ smṛtāḥ . kṣmādevāḥ brāhyaṇāḥ anuktānāṃ cāṇḍālādīnām . nanūktaṃ vakṣyamāṇaṃ vā śubhāśubhaphalaṃ sāyanāṃśasaṃkrāntitaḥ kuto na vicāryate iti cet ucyate sāyanāṃśasaṃkrānteḥ snānadānajapādāveva kāryaṃ na sarvatra yadāha pulastyaḥ snānadānajapaśrāddhavratahomādikarmasu . sukṛtaṃ calasaṃkrāntāvakṣayaṃ puruṣo'śnute iti . calasaṃkrāntiḥ sāyanāṃśasaṃkrāntiḥ . ataścalasaṃkrānteḥ parigaṇitasnānādikaviṣayatvādeva kṛtyāntareṣu vivāhādiśubhakarmasu saṃkrāntimāsāṅīkāre śubhāśubhaphalakathanañca nāsyā upayīga iti yuktamutpaśyāmaḥ . idaṃ cāgre samyaktatayā nirṇeṣyate . atha dinarātrivibhāgena saṃkrāntyaśubhaphalamuttarāyaṇadakṣiṇāyanasaṃjñāñca sārdhavasantatilakayyāha . tryaṃśe iti atrārkasaṃkramaṇamityanuvartate dinapramāṇaṃ tribhirbhaktaṃ ghaṭyātmakastṛtīyāṃśo bhavati tatra dinasya prathama tryaṃśe'rkasaṃkramaṇaṃ nṛpatīn hanti madhye dvitīyatryaṃśe dvijān brāhmaṇān hanti aparake tṛtīyatryaṃśe vaiśyān ityevaṃ sarvetra vyākhyeyam . aste sūryāstasamaye'rkasaṃkramaṇaṃ śūdrān . atha rātrisaṃ krāntiphala tatra rātriprathamaprahare piśācakādīn ādiśabdena bhūvādīn . dvitīyaprahara naktañcarān rākṣasān tṛtīyaprahare nadān nartakān, caturthaprahare paśupālakān ābhīrān . sūryodayasamayakāle'rkasaṃkramaṇaṃ sakalaliṅgijanaṃ pākhaṇḍādikaṃ hantītyarthaḥ pākhaṇḍāḥ sarvaliṅgina ityabhidhānāt . yadāhaturnāradakaśyapau pūrvāhṇe nṛpatīn hanti viprān madhyadine viśaḥ . aparāhṇe'stage śūdrān pradoṣe ca piśācakān . niśi rātriñcarānnāṭyakārānapararātrake . gocāriṇaśca sandhyāyāṃ liṅginaṃ ravisaṃkramaḥ iti . saṃkrānteḥ krūrasaumyavāraparatvena phalaviśeṣamāha vasiṣṭhā raviravijasamavāre saṃkrāntau dinakarasya tanmāme . pittakaphānilajāmayanarapatikalahastvavṛṣṭiśca . budhagurusitacandrāhe sati saṃkrāntāvanāmayaṃ nṝṇām . kṣitipatinikarakṣemaṃ sasya vivṛddhirvidharmiṇāṃ pīḍā . atra meṣasaṃkrāntau viśeṣamāha kaśyapaḥ yadā meṣagataḥ sūryo bharaṇyādicatuṣṭaye . sasyavṛddhirbhavettatra vṛddhirārdrācatuṣṭaye . maghādi daśake hāniḥ kṣemaṃ cānuktabheṣu ca . asyārthaḥ . yasmin dine meṣasaṃkramastaddine candro yadi bharaṇyādinakṣatracatuṣṭaye syāt tadā sasyavṛddhiḥ evamagre'pi vyākhyeyam . atha janmanakṣatre saṃkrāntiphalaṃ dīpikāyāṃ yasya janmarkṣamāsādya ravisaṃkramaṇaṃ bhavet . tanmāsādyantare tasya rogaḥ kleśo dhanakṣayaḥ iti . tatra śāntikamapi dipikāyāmuktam tagarasaroruhapatrairajanīsiddhārthalodharasaṃyuktaiḥ . snānaṃ janmanyṛkṣe ravisaṃkrāntau nṛṇāṃ śubhadamiti . atha saṃkrāntiṣu vṛṣṭau jātāyāṃ phalamuktam vasiṣṭhena ajakanyājhaṣakarkiṇi saṃkrāntau yadi bhavedvarṣam . atulaṃ kṣemasubhikṣaṃ nṛpasajjanagokulakṣemam . ghaṭacāpasiṃhamithunasaṃkrāntau yadi bhavedvarṣam . āmayaḍāmarabhūbhṛdyuddhamanarthaṃ tvavṛṣṭiśca . vṛṣavṛścikatulamakare vṛṣṭiḥ syāt saṃkrame samaye . visphoṭāmayataskarapīḍāvṛṣṭiḥ kṛśānubhayamiti . atha saumyeti makarakarkaṭayoḥ saṃkrāntiścet tadā krameṇa saumyayāmyāyanaṃ niruktaṃ kathitaṃ makare uttarāyaṇaṃ karkaṭe yāmyāyanaṃ syādityarthaḥ . yadāha nāradaḥ saumyayāmyāyane nūnaṃ bhavato mṛgakarkiṇi iti . athāvaśiṣṭatādṛśasaṃkrāntīnāṃ ṣaḍaśītimukhādikāḥ saṃjñā anuṣṭabhāha ṣaḍaśītīti dhanurmithunakanyāmīneṣu saṃkrāntiścet tadā ṣaḍaśītimukhānāmnī saṃkrāntiḥ, tulāmeṣayoḥ saṃkrāntirviṣuvanāmnī . siṃhavṛścikavṛṣakumbheṣu saṃkrāntirviṣṇupadākhyā . uktañca nāradena sthirabheṣvarkasaṃkrāntirjñeyā viṣṇupadāhvayā . ṣaḍaśītimukhaṃ jñeyaṃ dvisvamāveṣu rāśiṣu . tulādharājayorjñeyaṃ viṣuvaṃ sūryasaṃkramaḥ . saṃjñāprayoṃjanañca yābhyāyane viṣṇupade cādyā madhyāstulājayoḥ . ṣaḍaśītyānane saumye parā nādyo'tipuṇyadāḥ . iti granthakṛdagre vakṣyati . atra manuḥ saṃkrāntau yāni dattāni havyakavyāni dātṛbhiḥ . tāni nityaṃ dadātyarkaḥ punarjanmani janmani . ravisaṃkramaṇe puṇye na snāyād yadi mānavaḥ . saptajanmasu rogī syāt duḥkhabhāgī hi jāyate iti śātātapokteḥ snānadāśrāddhādikṛtyasya saṃkrāntikāle'vaśyakartavyatā pratīyate tatra śrāddhāderanekakṣaṇasādhyatvādananuṣṭhāna lakṣaṇamaprāmāṇyamāpadyeta saṃkrāntikālasyātisūkṣmamatvāt taduktam devīpurāṇe susthe nare sukhāsīne yāvat spandati locanam . tasya triṃśattamobhāgastatparaḥ parikīrtitaḥ . tasmācchatatamobhāgastruṭirityabhidhīyate . truṭeḥ sahasrabhāgī yaḥ sa kālī ravisaṃkramaḥ iti . devalo'pi saṃkrāntisamayaḥ sūkṣmo durjñeyaḥ piśitekṣaṇaiḥ iti piśitekṣaṇaiḥ manuṣyaiḥ . atomukhyakālānupalabdhau gauṇakāle'pi kāryaṃ vacanaprāmāṇyāt . sa ca gauṇakālaḥ pratinidhirityato gauṇakālamuṣajātikācchandaḥ pūrvārdhenāha saṃkrāntīti . gaṇitamārgeṇa yaḥ uṣṇagoḥ sūryasya saṃkrāntikāla āgatastata ubhayatra pūrvataḥ parataśca ṣoḍaśa nāḍyaḥ puṇyasampādakatvāt puṇyā matāḥ sammatā sūryasaṃkrāntisamayāt pūrvaṃ ṣoḍaśa paścācca ṣoḍaśaghaṭikāḥ puṇyakāla iti dvātriṃśadghaṭikā bhavantītyarthaḥ . tadāha vasiṣṭhaḥ dinapatisaṃkramaṇāt prāk ṣoḍaśa nāḍyaśca puṇyakālaḥ saḥ . parataḥ ṣoḍaśa nāḍyaḥ sarvatra snānadānakāryeṣu . brahmasiddhānte'pi sakrānteḥ prākparastācca sārdhāḥ ṣoḍaśa nāḍikāḥ . trayastriṃśat saṃkramasya puṇyāḥ sarvasya nāḍikāḥ . anena saṃkrānteḥ puṇyakālastu ṣoḍaśobhayataḥ kalāḥ iti smṛtivākye yaiḥ pūrvataḥ parataścāṣṭāvaṣṭau ghaṭikāḥ puṇyakālaṃ ityevaṃ ṣoḍaśeti vyākhyātaṃ tadapākṛtaṃ bhavati . kiñcāyamarthovāsanāsiddhaḥ sūryasiddhānte'bhihitaḥ arkamānakalāḥ ṣaṣṭyā guṇitā bhuktibhājitāḥ . tadardhanāḍyaḥ saṃkrānterarvāk puṇyaṃ tathā pare . siddhāntaśiromaṇāvapi ṣaṣṭighnabimbaṃ grahabhūktibhaktaṃ saṃkrāntināḍyo'khiladharmakṛtye . ravestu tāḥ puṇyatamā grahaḥ svasaṃkrāntigomiśraphalaṃ vidhatte . iti vāsanā ceyaṃ yadi grahaspaṣṭagatitulyakalābhirahorātramānarūpāḥ ṣaṣṭighaṭikālabhyante tadā grahabimbakalābhiḥ kimiti trairāśikena grahe bimbakalānāṃ ṣaṣṭirguṇako jahābhuktirbhājako niṣpanna ityarthaḥ . evaṃ sarvagrahāṇāmapi saṃkrāntiḥ syāt taduktaṃ siddhānta eva . atra tu vistarabhayādanupayuktatvācca nāsmābhiralekhi . ataeva triṃ śad ekatriṃśatsārdhadvātriṃśattrayastriṃśadādibhedena smṛtiṣu puṇyaghaṭikābhivadhāna spaṣṭīkṛtyā bhedasaṃbhavādbhinnaṃ tadeva sāmānyataḥ saṃkrāntiṣu dvātriṃśat ghaṭikārūpaḥ puṇyakālo nirṇītaḥ . devīpurāṇe tu mandādisaṃjñābhedāt puṇyakālaviśeṣa evoktaḥ dvicatuḥpañcasaptāṣṭanapadvādaśa eva ca . krabheṇa ghaṭikāhyetāstat puṇyaṃ pāramārthikam iti . asyārthaḥ mandāyāmantarālavartighaṭikādvayaṃ mandākinyāñcatasro ghaṭikāḥ dhvāṅkṣyāṃ pañca, ghorāyāṃ sapta, mahodaryāmaṣṭau, rākṣarsyā nava, miśrāyāṃ daśa prāgabhihitadevīpurāṇoktamandādisaṃjñāvākyānnakṣatrajanitasaṃjñāsu mandādiṣvayaṃ vicāro na vāraprayuktāsvacanāt evaṃ saṃkrāntiṣu puṇyakālamabhidhāya idānī rātrisaṃkrāntau viśeṣamupajātyuttarārdhenāha niśīthata iti . niśītho'rdharātraṃ tasmādavāk pūrvatra aparatra paścācca saṃ krame saṃkrāntikāle sati pūrvāparayorahnoḥ krameṇāntimapūrvabhāgau puṇyau syātāṃ bhāgakāviti svārthe kaḥ . yadyardharātrāt prāksaṃkrāntistadā pūrvadinasyottarārdhaṃ puṇyaṃ yadyardharātrādupari saṃkrānti stadīttaradinasya pūrvārdhameva puṇyamityarthaḥ . uktañca brahmasiddhānte bhavanāntaṃ bimbamadhyaṃ rātryardhāt prāguveti cet . snānadānādi madhyāhāt kuryādūrdhvaṃ gate dine . rātryardhādupari kṣetraṃ yāti cedanyathāryamā . ahnyāgāmini madhyāhnāt pūrvaṃ snānādi puṇyadam . bhavanaṃ rāśiḥ bimbamadhyaṃ raveḥ, kṣetraṃ rāśiḥ . vṛddhavasiṣṭho'pi ahnisaṃkramaṇe puṇyamahaḥ kṛtsnaṃ prakīrtitam . rātrau saṃkramaṇe bhānordinārdhaṃ mnānadānayīḥ . ardharātrādadhāstasmin madhyāhnasyoparikriyā . ūrdhvaṃ saṃkramaṇe cordhvamudayāt praharadvayam iti . nanu rātrau śeṣadinasaṃkrāntau vā rātrāvapi ghuṇyakālasattvāt tadā srānādi kuto na kriyate yadarthamayasudyama ārabdha ucyate rātrau mnānaṃ na kurvīta dānaṃ caiva viśeṣataḥ iti sumantuvākyādrātrau mnānādyadhikārāsattvāt . yat tu naimittikaṃ grahaṇādiprayuktaṃ tadbhavatyeva naimittikañca kurvīta mnānaṃ dānañca rātriṣu iti sumantuvākyaśeṣāt ardharātrasamaye saṃkramaṇe makarakarkayośca viśe ṣamupajātikayāha . pūrṇe iti . ardharastraniśīthau dvau dvau yāmapraharau samau itthabhidhānādardharātro niśīthaśabda vācyaḥ taṇinniśīthe pūrṇe rātridvitīyapraharāntimakalāvacchinne yadi saṃkramaḥ syāt tadā prāgaparaṃ divadvaye puṇya muktam . uktañca vṛddhavasiṣṭhena pūrṇe cedardharātre tu yadā saṃkramate raviḥ . prāhuḥ dinadvayaṃ puṇyaṃ muktvā makarakarka ṭāviti . brahmasiddhānte'pi yadyardharātra eva syāt saṃpūrṇe saṃkramo raveḥ . tadā dinadvayaṃ puṇya mnānadānādi karmasu . atra muktvā makarakarkaṭāvitya ktaṃ tatraḥ makarakarkaṭayostu kathamityata āhātheti athānantaramudayāstāt sūryodayāt sūryāstācca pūrvaṃ parastācca yadi yāmyasaumyayane karkaṭamakarasaṃkrāntī bhavatastadā pūrvaparadine puṇye syātāṃ yadi sūryodayāt pūrvaṃ karkaṭasaṃkramaṇaṃ syāt tadā pūrvadina eva puṇyakālo na paradine . tadāha vṛddhagārgyaḥ yadāstamayavelāyāṃ makare yāti bhāskaraḥ pradoṣe cārdha rātre vā snārna dānaṃ pare'hani . ardharātre tadūrdhvaṃ vā saṃkrāntau dakṣiṇāyane . pūrvameva dinaṃ grāhyaṃ yāvannodayate raviḥ iti . astamayavelāyā iti pañcamyantaṃ padaṃ vāśabda ivārthe . bhaviṣyottarapurāṇe'pi kārmukantu parityajya mṛgaṃ saṃkramate raviḥ . pradoṣe cārdharātre vā kuryādahani pūrvataḥ iti . pradoṣalakṣaṇaṃ skandapurāṇe tri muhartaḥ pradoṣaḥ syādravāvastaṃ gate sati iti . athārdhodayāstāditi vacanasyāpyavādamindravajrāchandasāha ardhoti ardhoditādardhāstāccādha ūrdhvaṃ ca kramāttrighaṭikāstābhiḥ pramitā sandhyāsandhyākālaḥ syāt ardhoditārkavimbātpūrvaṃ trighaṭīpramitā prātaḥsandhyā tathārdhāstādarkabimbādupari trināḍīpramitā sāyasandhyetyarthaḥ . tadāha varāhaḥ ardhāstamitānuditāt sūryādaspaṣṭabhaṃ nabho yāvat . tāvat sandhyākālañcihnairetaiḥ phalaṃ brūyāditi . tatpramāṇamāha nāradaḥ ardhāstamanasandhyā hi ghaṭikā trayasanmitā . tathaivārdhodayāt prātarghaṭikātrayasammitā iti . skandapurāṇe'pi udayāt prāktanī sandhyā ghaṭikatrayamucyate . sāyasandhyā trighaṭikā hyastādupari bhāsvataḥ iti . atra sandhyāṃlakṣaṇe ardhāstamitānuditavākyasya skandapurāṇīyavākyasya ca vrīhiyayavadvikalpaḥ . athaḥ sandhyālakṣaṇaprayojanamāhātreti . atha sandhyāyāṃ pātaḥsandhyāyāṃ sāyaṃsandhyāyāṃ ca kramāccedu yāmyasaumye ayane dakṣiṇottarāyaṇe tadānīṃ parapūrvau ghasrau divasau puṇyā yāmyasaumye ayane ityatra yadi prātaḥsandhyāyāṃ dakṣiṇāyanapravṛttistadā sūryoda yādanantara sampūrṇamahaḥ puṇyaṃ tathā yadi sāyaṃsandhyāyāmuttarāyaṇapravṛttistadā sūryāstātpūrvaṃ sampūrṇa mahaḥ puṇyaṃ syādirthaḥ . yadāha nāradaḥ sūryasyodayasandhyāyāṃ yadi yāmyāyanaṃ bhavet . tadodayādahaḥpurṇya pūrvāhaḥ pūrvato yadi . sūryāstamanasandhyāyāṃ yadi saumyāyanaṃ bhavet . tadāhaḥ puṇyakālaḥ syāt parataścottare'hani iti . atra yadyudayasandhyātaḥ prākkarkasaṃkramastadā prāgadina eva puṇyakālo nottaradine . tathā yadyastasandhyāmatikramya makarasaṃkrāntisvadottaradina eva puṇyakālonottaradine iti niṣkṛṣṭo'rthaḥ . ato vṛddhagārgyā divākyanāradavākyayoḥ pradoṣasandhyāpadopādānena sāmānyaviśaṣamāvo'vagantavyaḥ . yattu hemādrau skandapurāṇīyaṃ vākyam dhanurmīnāvatikramya kanyāṃ ca mithunaṃ tataḥ . pūrvāparavibhāgena rātrau saṃkramate yadā . dinānānte pañca nāḍryastu tadāḥ puṇyatamāḥ smṛtāḥ . udaye ca tathā pañca daive pitrye ca karmaṇi iti . tadapi sandhyāviṣayakamevetyāhurabhiyuktāḥ . vaṣuve tu yathāśrutam eveti, anyadapi sandhyālakṣaṇaprayojanaṃ prāksandhyāgarjita ityādiṣu vakṣyati . nanu nāyamayanapuṇyakāloktyudyamaḥ saphalaḥ śāstrāntaraviruddhatvāttathā hi ahni saṃkramaṇe puṇyamahaḥ kṛtsnaṃ prakīrtitam . rātrau saṃkramaṇe bhānordinārdhaṃ snānadānayoḥ . ardharātrādadhastasmin madhyāhnasyoparikriyā . ūrdhaṃ saṃkramaṇe cordhvamudayāt praharadvayam . pūrṇe cedardharātre ca yadā saṃkramate raviḥ . prāhurdinadvayaṃ puṇyaṃ muktvā makarakarkaṭau iti vṛddhavasiṣṭhenāyanavyatirikteṣu daśasu saṃkrameṣu rātrigateṣu yāyāḥ sannihitā nāḍyastāstāḥ puṇyatamāḥ smṛtāḥ iti kaśyapoktasāmānyavākyādrātrāvevānuṣṭhānaṃ prasaktamahaḥ saṃkrama ityādināpyetadevānuṣṭhānaṃ vihitaṃ tasyāpi paryudāsaḥ kriyate muktvā makarakarkaṭāviti tasmān makarakarkaṭayoḥ saṃkramaṇe rātrāvevānuṣṭhānaṃ kartavyamityuktaṃ bhavati ataevāha yājñavalkyaḥ rāhudarśanasaṃkrāntivivāhātyayavṛddhiṣu . snānadānādikaṃ kāryaṃ niśi kāmyavrateṣu ca iti vasiṣṭho'pi sutajanane saṃkrāntāvuparāge candrasūryayorniyatam . rātrā vapi kartavyaṃ snānaṃ dānaṃ viśeṣato nṝṇāmiti sumantuśca
     grahaṇodvāhasaṃkrāntiyātrārtiprasaveṣu ca . śravaṇe cetihāsasya rātrau dāna praśasyate iti . eṣu vākyeṣu sāmānyavācino'pi saṃkrātipadasya makarakarkaṭasaṃkrāntiparatvamavasīyate yastu rātrau snānaṃ na kurvīta dānaṃ caiva viśeṣataḥ iti niṣedhaḥ sa saṃkrāntyantare vyavatiṣṭhate ataevoktaṃ kaśyapena snānaṃ dānaṃ grahaṇavat saumyayāmyāyanadvaye iti . tasmādayanasaṃkrame rātrau satyāṃ tatraiva snānadānādyanuṣṭhātavyamitiḥ . atrāhuḥ śāstradvayena tulyabalatvādvikalpasiddhau tattaddeśaprasiddhaśiṣṭācāreṇa vyavasthā daṣṭavyā . tatra gaurjarāstu kaśyapādivākyamabhyupetya rātrāvayanasambhave sati rātrau eva snānadānādikaṃ kurvanti . dākṣiṇātyāstu vṛddhagārgyādivākyamaṅgīkṛtya divasa eva snānadānādi kurvantītyalamatiprasaṅgena . yadā tu dine karkamakarasaṃkramastadā krameṇa pūrvottaraghaṭikāniyamamāha vṛddha vasiṣṭhaḥ atītānāgate puṇye dve tūdagdakṣiṇāyane . triṃśat karkaṭake nāḍyo makare viṃśatiḥ smṛtā iti . uttarāyaṇamatītaṃ sat puṇyaṃ karkaṭāyanamāgāmi puṇyaṃ tatra karkaṭasaṃkrānteḥ prāktriśat ghaṭakiḥ puṇyāḥ makare tūttaraviṃśatirghaṭikāḥ puṇyā ityarthaḥ . atra vākye yadyapi dinapadānupādānaṃ tathāpi yadāstamayavelāyāmiti rātri paraviśeṣavākyālocanādidaṃ dinaparaṃ pratibhāti tathasati kenāpi hetunā samīpathaṭīṣu śrāddhādyanuṣṭhānāsambhave paramāvadhitvena triṃśadādayo ghaṭikā atrānujñāyante yadā tu pratibandhastadā yāyāḥ sannihitā nāḍyastāstāḥ pūṇyatamāḥ smṛtā iti kaśyopokteḥ samīpaghaṭikāsveva śrāddhādi vidheyaṃ sannihitaparityāge kāraṇābhāvāditiṃ nyāyacci . atha pūrvāparāḥ ṣoḍaśa ghaṭikāḥ puṇyā iti pūrvaṃ sāmānyenoktamidānīṃ viṣṇu padādiṣu sa krameṣu viśeṣamanuṣṭa bhāha yāmyati . yāmyāyane karkamaṃkrāntau tathā viṣṇupade vṛṣasiṃhavṛścikakumbhasaṃ krāntikāle ādyāḥ nāḍyaḥ prathamāḥ ṣoḍaśaghaṭikāḥ atipuṇṭadāḥ snānadānādāvanantaphaladājñeyāḥ apimāstu na tatheti niṣkṛṣṭo'rthaḥ . tulājayostulāmeṣayoḥ madhyā ubhayataḥ ṣoḍaśa ṣoḍaśa ghaṭikāḥ puṇyāḥ atha vā ṣoḍaśaiva ghaṭikāḥ puṇyā . ṣaḍaśītyānane mithunakanyādhanurmīnasaṃkrāntiṣu tathā saumye makarasaṃkrātau saṃkrāntikāla tparā agrimāḥ ṣoḍaśa ghaṭikāḥ atipuṇyadāḥ prathamāstu na tatheti niṣkṛṣṭo'rthaḥ . yadāha śrīpatiḥ yāmyāyane viṣṇupadetathādau dānādyanantaṃ viṣuve ca madhye . vadantyatīte ṣaḍaśītivaktre maharṣayaḥ khalvayane ca saumye . tatra karke prāgeva makarasaṃkrāntau paścādeva puṇyakāla iti tu prāṅniraṇāyi . viṣṇupade tu agrimādighaṭīnāṃ puṇyakāle taratamabhāvaḥ puṇyāyāṃ viṣṇupadyāṃ ca prākapaścādapi ṣoḍaśeti vṛddhavasiṣṭhokteḥ . viṣuve tu sāmānyanirṇaya eveti kecit dīpikāṭīkākārastvevamāha meṣe tulāyāṃ saṃkrānti madhya eva saṃkrāntikālātpūrvamaṣṭau ghaṭikāḥ parataścāṣṭau ghaṭikā puṇya iti . yuktaṃ caitat . viṣuve ca madhyapadopadānān madhye ṣoḍaśa dhaṭikāḥ puṇyāḥ ityucyate aspāt kālān madhya ityapekṣāyāṃ saṃkrāntikālādevetyataḥ pūrvabhaṣṭau paścāccāṣṭau ghaṭikāḥ puṇyā ityarthaḥ . yattūktaṃ vṛhaspatinā vartamāne tulāmeṣe nāḍyastūbhayato daśa iti . tulāmeṣasakrāntikālāt prākpaścācca pañca pañca ṣṭaṭyaḥ puṇyā ityuktam yadapyuktam ādyantasāpekṣatvān madhyaśabdasya gaṇitāgatapuṇyakālaghaṭikānāṃ madhye tribhāgaḥ sthūladṛśā daśaghaṭikātmako bhavatīti . yāyāḥ sannihitā nāḍya iti kaśyapokteḥ . ṣaḍaśītimukhe'pyādyāgrimaghaṭīnāṃ puṇyakāle taratamabhāvaḥ . yattu ṣaḍaśītyāṃ vyatītāyāṃ ṣaṣṭistulyāstu nāḍikā iti vṛddhavasiṣṭhavākyaṃ tat prāgghaṭīṣu prativandhavaśāt śrāddhāderasambhave satyantimaghaṭīṣu śrāddhādikriyābhyanujñāyāḥ paramāvadhikāleyattārtham . idaṃ sarvaṃ dinasaṃkrāntiviṣayaṃ veditavyam ahni saṃ kramaṇe puṇyamahaḥ kṛtsvaṃ prakīrtitam iti sāmānyavākyasya saumyāyane viṣṇupade ityasya ca viśeṣavākyasyaikavākyatā . ataeva rātrau saṃkramaṇe bhānordinārdhaṃ snānadānayoḥ iti rātriparaviśeṣasya sattvācca . evaṃ nirṇīte puṇyakāle snānadānādyavaśyaṃ vidheyamiti phalito'rthaḥ . tatra snānadānādyakurvataśca pratyavāyamāha vasiṣṭhaḥ iti sañcintyavinirṇayamādeṣṭavyaṃ sadaiva daivajñaiḥ . viṣuvatyasane grahaṇe saṃkrāntau puṇyadivase'pi . pitṛtṛptiṃ yo na kurute dattvā śāpaṃ vrajati tasya pitā . āgatagatasamaye'pi ca karoti yaddānajapahomādyam . ūṣaravāpitavoja yadvat tadvacca niṣphalaṃ bhavatīti . ayate ayanaghravṛttyākhye hala saṃkramaṇe āgatasamaye nirṇīte puṇyakālātikramasamaye snādi niṣphalamityarthaḥ . saṃkrāntiṣu snānadānādeḥ phalamāha bharadvājaḥ ṣaḍaśītyāṃ tu yaddānaṃ viṣuvadvitaye tathā . dṛśyate sāgarasyāntastasyānto naiva dṛśate . vṛddhavasiṣṭho'pi ayane koṭiḥ puṇyāni sahasraṃ yiṣuve phalam . ṣaḍaśītyāṃ sahasrantu phalaṃ viṣṇupadeṣu ca ityalamatiprasaṅgena . iti sūyasaṅkrāntinirṇayaḥ . atha nāyaṃ kevalaṃ sūryasaṅkramaṇa eva puṇyakālaḥ kintu candrādīnāṃ grahāṇāṃ nakṣatrasaṅkrame rāśisaṅkrame ca puṇyakālo bhavati so'pi sopapattikaḥ prasaṅgataḥ procyate asmābhiḥ yadāha jaiminiḥ nakṣatrarāśyo ravisaṅkrame syurarvāk paratrāpi ramendunādyaḥ 16 . puṇyāstathendostrigharāpalairpuk śubhaikanāḍī 1 . 13 sunibhiḥ śubhoktā . nāddhyaścatasraḥ ṣapalāḥ kujasya 4 . 1 budhasya tisro manavaḥ palāni 314 abdhyabdhināḍyaḥ palasaptayuktā gurau ca 44 . 7 śukre sapalāścatasraḥ 4 . 1 . dvināganāḍyaḥ palasaptayuktāḥ 82 . 7 śanaiścarasyābhihitāḥ supuṇyāḥ . ādyantamadhye japadānahomaṃ kurvannavāpnoti surendradhāma . asyārthaḥ sūryasya nakṣatrasaṃkrame rāśisaṃkrame ca prākparataśca ṣoḍaśa ghaṭikāḥ puṇyāḥ evaṃ candrasyaikadhaṭī trayodaśa palāni . bhaumasya catasro ghaṭikā ekaṃ palam . budhasya tisro ghaṭikāścaturdaśa palāni, guroścatuścatvāriṃśatghaṭikāḥ sapta palāni śukasya catasro ghaṭikāḥ palamekaṃ, śanerdvyaśītighaṭikāḥ sapta palāni cobhayataḥ puṇyakāla ittharyaḥ . atropapattiḥ . bhānorgatiḥ svadaśabhāgayutārdhitā vā bimbaṃ vidhostriguṇitāyugaśailabhaktā 74 . tithyadri 715 hīnaśaśibhuktiriṣu dvi 25 bhaktā nandākṣi 29 yugbhavati vā vidhuvimbamevamiti siddhāntaśiromaṇyuktaprakāreṇa ravicandrayormānakalā āneyāḥ vyaṅghrīṣavaḥ sacaraṇā ṛtavastribhāgayuktādrayo nava ca satrilaveṣavaśca . syurmadhyamāstanukalāḥ kṣitijādikānāṃ trijyāśukarṇavivareṇa pṛthagvinighnā . iti tatraivoktāḥ bhaumādūnāṃ mānakalāstatra krameṇa mānakalāḥ . tatra ṣaṣṭighnavidhbaṃ grahabhuktibhaktaṃ saṃkrāntināḍyo'khiladharmakṛtye . ravestu tāḥ puṇyatamāgrahaḥ svasaṃkrāntigomiśraphalaṃ vidhatte iti bhāskaroktadiśā saṃkrāntināḍgyaḥ syuḥ tatra grahabhuktayastebaivīktāḥ nandākṣābhujagāraveḥ śaśigatiḥ khārkādrayaḥ kṣmāgnayastuṅgasyāṅgakalāḥ kurveda 44 vikalāḥ pātasyarāmābhavāḥ . māheyasya mahīguṇārasakarā jñasyeṣusiddhāradāḥ pañcejyasya sitasya ṣaṇṇavamitā aṣṭau śane rdve kale iti budhaśukrayostu saṃkrāntighaṭikānayane sūryagatireva hāraḥ kalpyastadgatitulyatvāttayoḥ, vāsanābhāṣye hi budhaśukrau tu raverāsannāveva kadācidagrataḥ kadācit pṛṣṭhatastasyānucarāviva sadāvrajantau dṛśyete . tatastayorapi ravibhagaṇatulyā eva bhagaṇā ityupapannamiti bhāskareṇābhihitatvāt . paṭhyamānānugatistacchīghrayoḥ śīghraphalānayānārthaṃ vāsanāsiddhajīrṇaiḥ kalpitā tadevaṃ grahagataya imāstriprakāreṇa sādhitāḥ puṇyakālaghaṭikāḥ sūryasya yathā triṃśat ghaṭikā evaṃ candrasya dve dhaṭike ṣaḍviṃśatipralāni bhaumasya navaghaṭikāścatvāriṃtpalāni budhasya ṣaṭghaṭikāḥ viṃśatipalāni guroraṣṭāśītirghaṭikā evaṃ śukrasya nava ghaṭikā aṣṭau palāni śaneḥ ṣaṣṭyadhikaṃ śataṃ ghaṭikāḥ . pūrvāparakālau militvā puṇyakāla ityarthaḥ . atra vāsanā prāguktā etadardhā nāddhya prākparataścapuṇyā . atra gaṇitāgataghaṭīpaleṣu likhitajaiminivākye ca kvacit kiñcitpalabhedo ghaṭikābhedaśca sagatispaṣṭakṛtivaśataḥ . yuktaṃ caitat ākāśe hi vedhādinā spaṣṭā eva svagā dṛśyante na madhyamāḥ dinadvayaspaṣṭakhagāntarālakālaḥ sphuṭastu sphuṭabhuktibimbairiti spaṣṭagatyaiva bimbasaṃkrāntighaṭyānayanamucitam uktañca keśavārkeṇa kujādikānāmapi bimbaliptāḥ ṣaṣṭyāguṇāḥ svasvajavena bhaktāḥ . nāḍyādikaḥ saṃkramaṇāntarāla kālaḥ sphuṭastu sphuṭabhuktivimbairiti apiśabdāt sūryacandramasorgrahaṇaṃ tathā sati madhyamāgrekṣayā spaṣṭagatibimbayorupacayāpacayāmyāṃ sāmyaistattadghaṭikānāmapyupacayāpacayasāmyātikrameṇāpatati teṣāṃ cāniyatatvātpadye upanibandhāyogājjīrṇairniyatamadhyagatyā sūryādīnāṃ grahāṇāṃ puṇyakālaghaṭīrānīyopanibandhaḥ kṛtaḥ . atra matkṛtaṃ padyam nāḍyo rāmaguṇā 33 raveratha vidhoḥ ṣaṭdoḥ palairyugdvayaṃ 2 . 26 bhaumasyābdhipalairyutānava 9 . 4 vido 6 . 20 yuktāḥ palaiḥ khāśvibhiḥ . ṣaṇṇāddhyo'ṣṭagajā 88 guroratha bhṛgornandā 9 . 8 palairaṣṭabhiḥ puṇyāḥ syuḥ khanṛpāḥ śane 160 rubhayato rāśyṛkṣayoḥ saṃkrame . ato yo jaiminivākye sārdhāścatasraḥ palasaptayuktā guroritipāṭho mādhavādibhirapāṭhi tathā hemādriṇāpi dvināganāḍyaḥ iti padai nāgā aṣṭau dvirāvṛttā nāgā dvināgāḥ ṣoḍaśanāḍikāḥ śanaiścarasaṃkrāntau puṇyakāla iti yat vyākhyātavān tadubhayamapākṛta bhavati tathā rāmacandrācāryā api kālanirṇayadīpikāyāṃ hemādryādimūlakamamumarthaṃ svapadyenopānibadhnāt ataścintyoktayojñeyāḥ . tasmātsarvagrahāṇāṃ rāśinakṣa trayoḥ saṃkrāntiṣu puṇyakālatāpyāsta . bhāskaro'pi ravestu tāḥ puṇyataṣāḥ itivadaṃścandrādisaṃkrāntiṣu nāḍyaḥ puṇyā ityasūcayat . atiśāyane tamaviṣṭhanāviti pāṇinivacanāt grahaḥ svasaṃkrāntigomiśraphalaṃ vidhatte iti . sūryādisaṃkrāntisādhāraṇaṃ tatra sakalasaṃkrāntiṣu dinarātriviṣṇupadādibhedena sūryasaṃkramavannirṇayodhyeyaḥ . etatsaṃkrāntimānyatā hi gurjaradeśe'stotyalaṃ prasaktānuprasaktena . iti sakalagrahasaṃkrāntinirṇayaḥ pī° dhā° karaṇabhede'rkasaṃkrāntiphalaṃ tatraiva nāradaḥ niviṣṭo vaṇije viṣṭyāṃ vālave ca yave gare . kaulave śakunau bhānuḥ kiṃstutre corṅgasaṃsthitaḥ . catuṣpāttaitile nāge suptaḥ krāntiṃ karoti saḥ . dhānyārdhavṛṣṭiṣu samaṃ śreṣṭhaṃ hīnaṃ bhavetkramāt krāntiṃ saṃkrāntima . ratnamālāyāmapi catuṣpade taitilanāgayośca supto raviḥ saṃkramaṇaṃ karoti . viṣṭyāṃ vavākhye ca garāhvaye ca sa bālavākhye baṇije nibiṣṭaḥ . kiṃstughnanāmni śakunāvapi kaulavākhye cordhvasthitasya khalu saṃkramaṇaṃ raveḥ syāt . dhānyārghavṛṣṭiṣu bhavet kramaśastvaniṣṭamadhyeṣṭateti munayaḥ pravadanti pūrve iti .
     saṃkrāntau grahaṇarkṣaṃ vā janmanyubhayapārśvayoḥ . neṣṭaṃ trayaṃ ṣaṭśubhadaṃ paryāyācca punaḥpunaḥ . hānirvṛddhiḥ sthānahānistathā prāptiriti kramāt nāradenoktam . saṃkrānteryannakṣatraṃ grahaṇanakṣatraṃ vā yadi janmabhaṃ bhavedatha vā tābhyāmubhayapārśvagataṃ janmabhaṃ bhavettadā aniṣṭameva nakṣatratrayaṃ niṣiddhaṃ tatro nakṣatraṣaṭkaṃ śubhaṃ tatastrike'rthahānistataḥ ṣaṭke vṛddhiḥ tatastrike sthānahānistataḥ ṣaṭsu vṛddhiḥ ṣaṭsu sthāna° prāptiriti . ataeva paṭhanti dākṣiṇātyāḥ saṃkrāntyadharanakṣatrādgaṇathejjanmabhāvadhi . trikaṃ ṣaṭkaṃ trikaṃ ṣaṭkaṃ trikaṃ ṣaṭkamiti kramāt . panthābhogo vyathā vastraṃ hāniśca vipulaṃ dhanam iti trikaṃ śubhaṃ ṣaṭkamaśubhamiti phalito'rthaḥ pī° dhā° . adhikamayanasaṃkrāntiśabde 339 pṛ° dṛśyam . sthūlatayā meṣādau ravisaṃkrāntervāradaṇḍādyānayanaprakāraḥ jyo° ta° ukto yathā navāṣṭaśakra 1489 hīnena śakāvdāṅkena pūritāḥ . bhūrvāṇacandrāvekāmnī kurāmau vedayugmake . 1 . 15 . 31 . 31 . 24 aṅkā anupalādestu ṣaṣṭyā labdhāṅkamiśritāḥ . daṇḍāt khāgnī hayeṣū ca 30 . 57 palāddhitvā tataḥ punaḥ . saptāvaśiṣṭā vārāḥ syustato daṇḍādikāḥ pare . meṣasa kramaṇe bhānoḥ siddhāntasphuṭasammatāḥ . bhujau ṣaḍiṣūrāmāgnī 2 . 56 33 kālojātirgajāvanī . 6 . 22 . 18 rāmaścandro'gniyummañca 3 1 23 tarko'ṅkadṛk navāśugau . 629 59 dvāvaṅkadṛg vedavāṇā 2 . 29 . 54 abdhirvāṇaśarau surāḥ . 4 . 55 . 33 ṣasmāgavedau śūnyendū 6 48 10 ekaṃ śailabhuvau śarāḥ . 1 . 17 . 5 . dvau ṣaḍagnī tathā kālā 2 . 36 . 6 abdhīrāmaḥ śarācanī . 4 . 3 . 15 . pañcāgnīṣū tathā rudrā 5 . 53 . 11 . meṣasaṃkramavārataḥ . aṅkairyojyā vṛṣādestu vārādyāḥ saṃkrame raveḥ . rāśibhede saṃkrāntināmabheda tatsaṃkramakāle svanakṣatrasya puruṣākṛtisaṃkrānticakrasthānaviśeṣasthitau phalabhedaśca tatrokto yathā mṛgakarkaṭasaṃkrāntī dve tūdagdakṣiṇāyane . viṣuvatī tulā meṣe golamadhye tathāparāḥ . dhanurmithunakanyāsu mīne ca ṣaḍaśītayaḥ . vṛṣavṛścikakumbheṣu siṃhe viṣṇupadī smṛtā . mūrdhni sapta mukhe trīṇi hṛdaye pañca vinyaset . tritayaṃ hastapādeṣu mahāviṣuvabhakramāt . mastake bhūpateḥ saukhyaṃ vadane paṭutā śubhe . hṛdaye ca dhanādhyakṣo'rthaprāptirdakṣiṇe kare . vāme kare mahadduḥkhaṃ sukhaṃ pāde ca dakṣiṇe . bhramaṇaṃ vāmapāde ca kathitaṃ viṣuvat phalam . ṣaḍmūrdhni vadane pañca catvāri hṛdaye tathā . tritayaṃ karapādeṣu payoviṣuvataḥ kramāt . mānaṃ mūrdhni mukhe vairaṃ hṛdaye sukhasambhavaḥ . doḥpadordakṣayorbhogastrāsaśca vāmayoḥ svabhe jalaviṣuvaphalam . śīrṣe pañca mukhe trīṇi hastayośca trayaṃ trayam . hṛdi pañca śaśī nābhau gude ca pādayorasāḥ . uttarāyaṇabhājjñeyaṃ svanakṣatrasthiteḥ phalam . śīrṣe'tha lābho vadane sukhāni dakṣe kare'ṅghrau hṛdaye ca saukhyam . nābhau śubhaṃ vāmakare'rthanāśo guhye bhayaṃ vāmapade pravāsaḥ uttarāyaṇaphalam . śīrṣe trīṇi mukhe trīṇi hṛdaye pañca hastayoḥ . aṣṭau pādadvaye'pyaṣṭau dakṣiṇāyanasaṃkramāt . śīrṣe māno mukhe vidyā hṛdaye vittasañcayaḥ . pravāsaḥ syāt kare vāme bhikṣālābhaśca dakṣiṇe . niṣphalaṃ vāmapāde ca kiñcillābhaśca dakṣiṇe dakṣiṇāyanaphalam . ṛkṣe saṃkramaṇaṃ yatra viṣṇupadyāṃ mukhe tu tat . catvāri dakṣiṇe vāhau trīṇi trīṇi padadvaye . catvāri vāmavāhau ca hṛdaye pañca nirdiśet . akṣṇordvayaṃ dvayaṃ yojyaṃ mūrdhni dve caikakaṃ gude rogo bhogastathā yānaṃ bandhanaṃ lābha eva ca . aiśvaryaṃ rājapūjā ca apamṛtyuriti kramāt viṣṇupadīphalam mukhe caikaṃ kare vedāḥ pādayugme dvayaṃ dvayam . kroḍe vāṇastathā vedāḥ kare savyetare'pi ca . dvayaṃ dvayaṃ tathā netre mastake tritayaṃ tathā . dvayañcaiva tathā guhye ṣaḍaśītyāṃ svabhe sthite . mukhe duḥkhaṃ kare lābhaḥ pādayorbhramaṇaṃ hṛdi . kāntā syādbandhanaṃ vāme haste syāt strīyabhenṝṇām . sammāno netrayoścaiva apamānaśca mastake . guhye caiva bhavenmṛtyuḥ ṣaḍaśītiphalaśrutiḥ ṣaḍaśītiphalam . gurusaṃkrāntiphalamuktaṃ jyo° ta° yathā śīrṣe catvāri rājyaṃ jaladhirapi kare dakṣiṇe cāpi saukhyaṃ caikaṃ kaṇṭhe vibhūtiṃ madanaśarasitaṃ vakṣasi prītisaṅgam . pādasthāḥ ṣaṭ ca pīḍā punarapi jaladhirvāmahaste ca mṛtyuṃ netre trīṇi pradadyuḥ sukhamatha nijabhe vākapate saṃkramarkṣāt . saṃkrāntipuṇyakālavyavasthā ti° ta° saṃkṣepato darśitā yathā tadayaṃ saṃkṣepaḥ . dinasaṃkamaṇe kṛtsnaṃ dinaṃ puṇyaṃ ṣaḍaśīti mukhe ityādyuktaṃ puṇyataraṃ mandāmandākinītyādi rūpeṇa tricaturādighaṭikāḥ puṇyatamāḥ . dinavṛttottarāyaṇādivihitaviṃśatidaṇḍādīnāṃ rātripraviṣṭabhāgasyāpi puṇyatvaṃ rātrisaṃkramaṇe tu kalānyūna prathamārdhagate taddivasīyaśeṣayāmadvayaṃ puṇyam . kāladvayātmakamadhyarātragate taddivasīyatitherabhede taddivasīyaśeṣayāmadvayaṃ puṇyaṃ bhede tu taddivasīyaśeṣayāmadvayaṃ paradivasīyādyayāmadvayañca puṇyam . ubhayadine puṇyakāle'pi pūrvadinākaraṇa eva paradine tadvihitaṃ kāryam . tithibhedābhedayordakṣiṇāyane taddivasīyaśeṣayāmadvayam uttarāyaṇe tu paradivasīyādyayāmadvayaṃ puṇyamiti madhyarātrīyakalottara śeṣārdharātrasaṃkramaṇamātre tu paradinādyayāmadvayaṃ puṇyamiti sandhyāsaṃkramaṇe tu dinadaṇḍe dinasya rātridaṇḍe rātrervyavasthitiḥ . tatpramāṇaṃ ti° ta° dṛśyam . saṃkrāntau kālāśuddhidoṣādikaṃ nāsti yathoktaṃ ti° ta° skānde ekāntato mayā proktāḥ kālāḥ saṃkrāntisaṃjñakāḥ . naiteṣu vidyate'niṣṭaṃ yataścākṣayasaṃjñitāḥ . aśraddhayāpi yaddattaṃ kupātrebhyo'pi mānavaiḥ . akāle'pi hi tatsarvaṃ satyamakṣayatāṃ vrajet .

saṅkhya na° saṃkhyāyate parasparanāmoccāraṇaṃ kriyate'tra sam + khyā--ghañarthe ka . 1 yuddhe amaraḥ . aṅ . 2 vicāre strī amaraḥ . evaṃ 3 samyagbuddhau rājani° 4 dravyāśrite ekatvadvitvādau guṇabhede ca strī ṭāp . ekādisaṃkhyāvācakasya saṃkhyāsaṃkhyeyobhayaparatā dvyekayordvivacanaikavacane iti pā° mahābhāṣye uktā . tena ghaṭānāṃ pañcetyapi syāt vārtākurekā guṇasaptayuktā ityādi vaidyake saṃkhyāparatayā nirdeśo'pi sādhuḥ . kintu saṃkhyātva jātāneva śaktiḥ saṃkhyāyukte nirūḍhalakṣaṇeti vivakaḥ tatra ekādidaśāntāḥ śabdāstriliṅgā viṃśatyādyāsu niyatastrīliṅgādikāḥ . tatrāpi viṃśatyādiśabdānā bahutvasaṃkhyāvācakatve'pi ekavacanāntataiva . tadāvṛttai bahuvacanāntā api pañca viṃśatayaḥ ṣaṭ śatānītyāṣṭi . teṣāṃ viśeṣasaṃjñā līlā° darśitā yathā ekadaśaśatasahasrāyatalakṣaprayutakoṭayaḥ kramaśaḥ . arbudamabjaḥ (śaṅkhaḥ) kharvanikharvau mahāpadmaśaṅkavastasmāt . jaladhiścāntya madhyaṃ parārdhamiti daśaguṇottarāḥ saṃjñāḥ saṃkhyāyā vyavahārārthaṃ kṛtāḥ pūrvaiḥ . vrahmāṇḍapu° nāmāntarāṇyuktāni yathā ekaṃ daśa śataṃ caiva sahasramayutaṃ tathā . lakṣaṃ ca niyutañcaiva koṭirarvudameva ca . vṛndaḥ kharvo nikharvaśca śaṅkhapadmau ca sāgaraḥ . antyaṃ madhyaṃ parārdhañca daśavṛddhyā yathottaram . saṃkhyā ca gaṇanavyavahāre hetuḥ yathoktaṃ gaṇanavyavahāre tu hetuḥ saṅkhyābhidhīyate . nityeṣu nityamekatvamanitye'nityamucyate . dvitvādayaḥ parārdhāntā apekṣābuddhijāmatā . anekāśrayaparyāptā ete tu parikīrtitāḥ . apekṣāvuddhināśācca teṣāṃ nāśo nirūpitaḥ . anekaikatvabuddhiryā sāpekṣābuddhirucyate bhāṣā° paryāptisambandhenaiva anekāśritā samavāyena tu pratyekāśriteti bodhyam .

saṅkhyāta tri° sam + khyā--kta . 1 kṛtasaṅkhye 2 gaṇite 3 samyakkhyāte ca tena rātriśabdasya samāse ac sakhyā° . saṃkhyātarātraḥ .

saṅkhāvat pu° saṃkhyā vicāraṇā'styasta matup masya vaḥ . 1 paṇḍite amaraḥ . 2 saṃkhyāyukte tri° .

saṅkhyeya tri° saṃkhyāyate'sau sam + khyā--vat . 1 gaṇanīye 2 saṃkhyākaraṇayogye .

saṅga pu° sanja--bhāve ghañ . 1 melane 2 samyandhe 3 viṣayādirāge ca dhyāyato viṣayān puṃsaḥ saṅgasteṣūpajāyate gītā .

saṅgaṇikā sam + gaṇa--bhāve ṇvuc . apratirūpakathāyāṃ trikā0

saṅgata na° sam + gama--bhāve kta . 1 sauhārde 2 saṅgatau ca . kartari kta . 3 milite tri° . 4 saṅgatiyute 5 yuktisaṃsiddhe amaraḥ .

saṅgati strī sam + gama--ktin . 1 saṅgame 2 melane nyāyokte anantarābhidhānaprayojakajijñāsājanakajñānaviṣaye saprasaṅga upodbāto hetutāvasarastathā . nirvāhakaikakāryatve ṣoḍhā saṅgatiriṣyate ityukte 3 prasaṅgādau padārthe ca .

saṅgama pu° sam + gama--ghañ ga vṛddhiḥ . 1 saṅgatau 2 strīpuṃsayoḥ saṃbhoge pu° na° amaraḥ . 3 nadyādernadādiyotasyāne ca gaṅgāsāgarasaṅgamaḥ iti purāṇam .

saṅgara pu° saṅgīryate sam + gṝ--bhāvādau ap . 1 āpadi 2 pratijñāyāṃ 3 yuddhe ca amaraḥ . kartari ac . 4 kriyākā rake 5 vipre medi° 6 śamīvṛkṣaphale na° medi° .

saṅgava pu° saṅgatā gāvo dāhanāyātra kāle ni° . prātaḥkālo muhūrtāṃstrīn saṅgavastāvadeva tu iti dakṣīkte prātaḥkālānantaraṃ muhūrtatrayātmake kālabhede .

saṅgin stri° sanja--vituṇ . saṅgayukte striyāṃ ṅīp .

[Page 5203b]
saṅgīta na° sam + gai--kta . 1 darśanārthe nāṭyagītavāgratike hemaca° . 2 tatpatipādakagranthe ca . karmaṇi kta . 3 samyaggīte tri° . saṅgītaśāstrāṇi ca nānāvidhāni tatra mūlagranthakartāraścatvāraḥ bharatahanumatsomeśvarakalanāthāstatra hanūmadgranthasyaiva loke'dhunā bahulapracāraḥ . tadgranthatya ca svarādhyāyaḥ rāgādhyāyaḥ tālādhyāyaḥ nṛtyādhyāyaḥ bhāvādhyāyaḥ kokādhyāyaḥ hastādhyāyaśceti saptādhyāyaḥ . saṅgītasārādau vistaro dṛśyaḥ .

saṅgīti strī sam + ge--ktit . 1 samyagjñāne 2 kālāme halāḥ .

saṅgīrṇa tri° sam + gṝ--kta . svīkṛte amaraḥ .

saṅgraha pu° sama + graha--ap . 1 sañcaye 2 vahvaryakavākyānāmekatra saṅkalane ca vistareṇopadiṣṭānāmarthānāṃ sūtrabhāṣyayoḥ . nibandhīyaḥ samāsena saṃgrahaṃ taṃ vidurbudhāḥ . 3 vṛhati 4 uttuṅge 5 grahaṇe 6 saṃkṣepe medi° 7 muṣṭau viśvaḥ 8 svīkāre 9 mahodyoge nānārtharatnamā° . 10 vyāḍipraṇīte vyākaraṇagranthabhede saṅgrahe'stamumāgate vākyapadīyam .

saṅgrahaṇī strī sañcitā grahaṇī . grahaṇīrogabhede .

saṅgrāma yuddhe ada° cu° ubha° saka° seṭ . saṅgrāmayati se asasaṅgrāmat ta . asyāphalavatkartaryapi ā° ityeke

saṅgrāma pu° saṅgrāma--bhāve ac . yuddhe amaraḥ .

saṅgrāmapaṭaha pu° 6 ta° . raṇavādyabhede trikā° .

saṅgrāha pu° saṃgṛhyate sam + graha--karmaṇi ghañ . phanakasya muṣṭibandhanasthāne amaraḥ .

saṅgrāhin pu° samyak gṛhṇāti malam sam + graha--ṇivi . 1 kuṭajavṛkṣe rājani° . 2 malāvaṣṭambhake 3 saṃgrahakārake ca tri° .

saṅgha pu° saṃghavat sarvam . 1 samātīyajantusamūhe 2 samūhe ca amaraḥ . 3 saṃhate tri° .

saṅghacārin pu° saṅghībhūya carati cara--ṇini . 1 samavye hemaca° . 2 saṅghībhūyacāriṇi jantumātre tri° striyāṃ ṅīp

saṅghajīvin pu° saṅghena jīvati jīva--ṇini . maṃghopajīvini vrātīne hemaca° .

saṅghaṭṭa pu° sam + ghaṭṭa--bhāve ac . 1 parasparasaṅgharṣaṇe 2 gadṛseca . kartari ac . 3 latāyāṃ śabdara° . 4 cālake tri° .

saṅghaṭṭana na° sam + ghaṭṭa--lyuṭ . 1 melane 2 gaṭhane 3 rattanāyāñca . yuc . tatraiva strī .

saṅghatala pu° saṅghe saṃhate milite tale yatra . saṃyojitaprataladvaye (yoḍahāta) amaraḥ

saṅghapuṣpī strī saṅghanani saṃhāṃtāni puṣpāṇyasyāḥ ṅīp . ṣātakī puṣpyām (dhāi phula) rājani° .

[Page 5204a]
saṅgharṣa pu° sam + ghṛṣ--ghañ . 1 parasparagharṣaṇe 2 spardhāyāṃ 3 saṃsarṣe ca śabdara° .

saṅghaśas avya° saṅgha + vīpsārthe--śas . bhūriśaḥ ityarthe .

saṅghāṭikā strī saṅghaṭayati sam + ghaṭa--ṇic--ṇvul . 1 yugme 2 kuṭṭanyāṃ 3 jalakaṇṭake medi° . 4 ghrāṇe viśvaḥ .

saṅghāta pu° sam + hana--ghañ . 1 samūhe 2 narakabhede amaraḥ . 3 samyaghanane medi° 4 dṛḍhasaṃyoge 5 kaphe ca rājani° .

saṅghātapattrikā strī saṅghātayuktaṃ pattramasyāḥ kap ata ittvam . śatapuṣpāyāṃ rājani° .

saci(cī) strī saca--in vā ṅīp . indrāṇyāṃ rāmāśramaḥ

sacillaka pu° saha klinnena sahasya saḥ kap ni° . klinnanetre (picuḍiyuktanetre) śabdaca° .

saciva pu° saca--in tathā san vāti--ka . 1 sahāye 2 mantriṇi amaraḥ  321 pṛ° dṛśyam . 3 kṛṣṇadhustūre rājani° .

sacivāmaya pu° sacivaḥ sahāya āmayo yasya . visarpe rogabhede rājani° .

sacīnandana na° 6 ta° . vaiṣṇavasampradāyapravartake navadvīpāvirbhūte vaiṣṇavācāryabhede tadāvirbhāvaśca śāke munivyomayugendumāne(1407) puṇye tithau phālgunapaurṇamāsyām . trailokyabhāgyodayapuṇyakīrtirdevaḥ sacīnandana āvirāsīt caitanyacandrodayaḥ . asya kalau guptabhagavadavatāratvaṃ vaiṣṇavāmanyante tatra na kiñcit pramāṇamupalabhāmahe

sacetana tri° saha cetanayā sahasya saḥ . viśiṣṭajñānayukte .

saceṣṭa pu° sacate saca--ac tathābhūtaḥ san iṣṭaḥ . 1 āmre śabdamā° . saha ceṣṭayā sahasya saḥ . 2 ceṣṭānvite tri° .

saccārā strī san cāro gātrānulepane viṣvaggatirasyāḥ . haridrāyāṃ śabdaca° .

saccidānanda pu° san nityaḥ cit caitanyamānandaḥ tripada karma° . 1 nityajñānasukhamaye brahmaṇi vedā° . 6 ba° . 2 tadyute īśvarādau tri° nyāyamatam .

sacchūdra pu° karma° . gopanāpitādau śūdrabhede sacchūdrau gopanāpitāviti smṛtiḥ .

sajambāla tri° saha jambālena sahasya saḥ . paṅkayukte deśe amaraḥ .

sajāti pu° samānā jātirasya samānasya saḥ . savarṇena savarṇāyā mūḍhāyām utpādite puttre . 2 tulyajātau tri° savarṇebhyaḥ savarṇāsu jāyante ca sajātayaḥ mitā° smṛtiḥ .

sajātīya tri° samānāṃ jātimarhati cha samānasya saḥ . samānadharmayukte amaraḥ .

[Page 5204b]
sajuṣ avya° saha juṣate kvip sahasya saḥ . 1 sahārthe juṣāhalādau ra . sajuḥ uryā° . sajuḥkṛtya ratiṃ vasediti bhaṭṭiḥ . 2 prītiyukte 3 sevāyukte ca tri° 4 tāpase saṃkṣiptasā0

sajja tri° sasja--ac . 1 udyukte 2 saṃnaddhe amaraḥ . 3 sambhṛte viśvaḥ 4 nibhṛte śabdara° . bhāve a . 5 āyojane 6 veśe ca strī satojāyate jana--ḍa . 7 sādhujāte tri° .

sajjana na° sasja--ṇic--lyuṭ . 1 raṇārthaṃ sainyasthāpane amaraḥ 2 ghaṭṭe (ghāṭī) medi° . 3 āyojane . san janaḥ . 4 saujanyavati jane pu° nijācāragrāhiṇo ye kurvanti vedasammatam . pāpābhilāṣarahitāḥ sajjanāste prakīrtitāḥ padmapu° kuru sajjanarañjanamiti udbhaṭaḥ . 5 satkulodbhave ca pu° . sasja--ṇic--yuc . 6 nṛpādīnāmārohaṇārthaṃ gajabhūṣākaraṇādau strī amaraḥ .

sajjita tri° sajjā jātāsya tāra° itac masj ṇic--karmaṇi kta vā . 1 kṛtaveśe 2 bhūṣite 3 saṃnaddhe ca .

sañca sañcīyate'tra sam + ci--ḍa . lekhanārthe patrabhede (sāṃca) . devīpu° .

sañcat tri° sam + cata--kvip . pratārake si° kau° .

sañcaya pu° sam + ci--ac . 1 samūhe amaraḥ . 2 saṃgrahe ca . lyuṭ . sañcayana . saṅgrahe na° .

sañcayin pu° sam + ci--ini . saṅgrahakārake sañcayī nāvasīdatīti purāṇam

sañca(ñcā)ra pu° sañcaratyanena sam + cara--ghañarthe karaṇe ka ghañ vā . 1 setau ratnamā° 2 dehe hemaca° . bhāve ghañ . 3 grahādeḥ rāśyantaragamane 4 samyaggatau ca .

sañcāyya pu° sañcīyate'gniratra sam + ci--ṇyat ni° . yajñabhede .

sañcārikā strī sañcārayati nāyakayorvārtām sam + caraṇic--ṇvul . 1 dūtyām amaraḥ . 2 kuṭṭinyāṃ 3 yugme 4 ghrāṇe ca medi° .

sañcārin pu° sam + cara--ṇini . 1 dhūpe trikā° 2 vāyau śabdaca° . alaṅkārokte śṛṅgārādirasādyanuguṇe 3 bhāva bhede ca bhāvabhedaśca vyabhicāribhāvaḥ . nānābhinayasambandhāt māvayanti rasān yataḥ . tasmādbhāvā amī proktā sthāyisañcārisāttvikāḥ . vyaktaḥ sañcāriṇā tatheti sā° da° . 4 sañcārakārake tri° striyāṃ ṅīṣ . sañcāriṇī dīpaśikheveti raghuḥ . sā ca 5 haṃsapadyāñca rājani° .

sañcālī strī sañcalati sam + cala--ṇa gaurā° ṅīṣ . guñjāyāṃ yuktikalpataruḥ .

sañcitrā strī prā° sa° . mūṣikaparṇyāṃ śabdara° .

sañcita tri° sam + ci--kta . 1 sa hīte 2 anārabdhaphalake karmabhede ca

[Page 5205a]
sañja pu° sam + jana--ḍa . caturmukhe 1 vrahmaṇi 2 śive ca medi° 3 chāgyāṃ strī trikā° .

sañjaya pu° bhārataprasiddhe dhṛtarāṣṭrasārathibhede .

sañjavana na° sam + ju--yuc . parasparābhimukhatayā sthite catuḥśāle gṛhe amaraḥ .

sañjīvana na° sam + jāva--lyuṭ . 1 catuḥśālagṛhe śabdara° . 2 samyakpāṇadhāraṇe ca . saṃjīvayati sam + jīva--ṇiclyuṭ . 3 oṣadhībhede strī ṅīp .

saṭa na° strī saṭha--ac gṛṣo° ṭhasya ṭaḥ . 1 vratināṃ keśasaṅghāte 2 jaṭāyām śabdara° . 3 śikhāyāṃ 4 siṃhādeḥ keśare ca medi° saṭacchaṭābhinnaghaneneti māghaḥ .

saṭāṅka puṃstrī° saṭā aṅko yasya . siṃhe śabdara° striyāṃ ṅīṣ .

saṭi(ṭī) strī saṭha--in vā ṅīp pṛṣo° . 1 śaṭyāṃ śabdaratnā° svārthe ka . 2 gandhapattravṛkṣe rājani° . saṭha--in ṅīp . pṛṣo° . saṭītyatra . ṭhāntaḥ tatrārthe rājani° .

saṭvā strī saṭha--va pṛṣo° . 1 pakṣibhede 2 vādye saṃkṣiptasā° .

saṭha śvaṭhārthe gatau saṃskāre asaṃskāre ca curā° ubha° saka° seṭ . sāṭhayati te popadeśatvameva nyāyyam .

saṇasūtra na° śaṇasūtra + pṛṣo° . śaṇasūtre rāyamukuṭaḥ .

saṇḍiśa pu° saṃdaśa + pṛṣo° . sandaśe (sāṃḍāsi) saṇḍiśairapakṛṣyante narairyāmyairmukhāttataḥ mārkaṇḍeyapu° 14 a° .

saṇḍīna na° sam + ḍī--kta . pakṣiṇāṃ saṅgatya gamanarūpe gati° bhede amaraḥ .

sat tri° asa--śatṛ . 1 satye 2 sādhau 2 pūjite 4 dhīre 5 praśaste 6 vidyamāne ca amaraḥ . striyāṃ ṅīp . sā ca 7 pativratāyāṃ striyāṃ 8 dakṣakanyābhede satī satī yogavisṛṣṭadeheti kumāraḥ . 9 saurāṣṭramṛdi hemaca° 10 brahmaṇi na° oṃtatsaditirnirdeśo vrahmaṇastrividhaḥ smṛtaḥ iti gītā . 11 ādare avya° sadasatī ādarānādarayoriti pāṇiniḥ upa° sa° satkṛtya si° kau° . pativratāparatve saṃjñātvāt tasyābhāvaḥ tva tvatalorguṇavacanasya pā° na hrasvaḥ satītvam tena nārada! nārīṇāṃ satītvamupajāyate purāṇam .

satata na° sam + tana--kta samo'ntyalopa . 1 nirantare 2 tadvati tri° amaraḥ .

satattva na° saha sadṛśaṃ tattvena . 1 svabhāve hemaca° 2 yathārthe satattvatā'nyathā prathā vedā° pa° .

satānanda pu° gautamaputre ahalyāgarbhaje munibhede śabdaca° .

satīna pu° satīṃ nayati nī--ḍa . 1 vaṃśabhede śabdaca° (kṣudra maṭara) 2 kalāyabhede bharataḥ . svārthe ka . tatraiva amaraḥ .

satīrthya pu° samāne tīrthe gurau vasati yat samānasya saḥ . parasparaikaguruke chātre amaraḥ . 6 ba° . niryakāro'pyayamatrārthe .

satīla pu° satīṃ lakṣayati lakṣa--ḍa . (kṣudramaṭara) 1 kalāye vyāḍiḥ . 2 vaṃśe hārā° 3 vāyau rāyamu° .

satīlaka pu° satīlaiva kāyati kai--ka, saha tilena tilaci hnena kap pṛṣo° dīrghaḥ . 1 vaṃśe (kṣudramaṭara) 2 kalāyabhede ca amaraḥ .

satīlā strī saha tilena tilacihnena sahasya saḥ pṛṣo° dīghaḥ . kalāyabhede (teoḍā) amaraḥ .

satera pu° sana--era tāntādeśaḥ . satuṣe saṃkṣiptasā° .

satkadamba pu° nityaka° . kelikadamve śabdaca° .

satkartṛ pu° sat + kṛ--tṛc . 1 viṣṇau viṣṇusa° 2 satkārake tri° .

satkarman na° karma° vedādivihite yāgādau karmaṇi .

satkāñcanāra pu° karma° . raktakāñcane śabdaca° .

satkāṇḍa puṃstrī° satkāṇḍaṃ śabdaṣyāpāro'sya . cille śabdaca° striyāṃ ṅīṣ

satkāra pu° sat + kṛ--ghañ upa° sa° . 1 sambhānane 2 pūjane ca .

satkāryavāda pu° 6 ta° . kāryasya sattvanirṇāyake vāde kathābhede sa ca vādaḥ utpattiśabde 1108 pṛ° dṛśyaḥ .

satkṛta tri° sat + kṛ--kta . 1 pūjite 2 kṛtasammāne ca .

satkriyā strī sat + kṛ--śa . 1 satkāre 2 sammānane 3 pūjane ca

sattama tri° atiśayena san tamap . atiśayasādhau amaraḥ .

sattā strī satobhāvaḥ tal . 1 dravyaguṇakarmavṛttau 2 jātibhede dravyāditrikavṛttistu sattā paratayocyate bhāṣā° . jātiśabde 30 93 pṛ° dṛśyam . 3 vidyamānatāyāñca vidyamānatvaṃ ca kālasambandhaḥ . ātmadhāraṇānukūlavyāpāra iti śabdikāḥ ātmānamātmanā bibhradastīti vyapadiśyate . antarbhāvācca tenāsau karmaṇā na sakarmakaḥ hariḥ . tatra vidyamānatā ca vedāntamate trividhā pāramarthikī 1 brahmaṇaḥ traikālikābādhyatvarūpā vyāvahārikī 1 ghaṭādīnāṃ sā ca tattvajñānanāśyā prātītikī 3 śuktirajatādeḥ sā cādhiṣṭhānasākṣātkāranāśyā . brahmasattayaiva sarveṣāṃ saktāvyavahāraḥ sadutpannatvāt iti vedāntinaḥ .

sattra na° sada--ṣṭra . 1 sthāne 2 yajñabhede 3 sadādāne 4 ācchādane 5 araṇye 6 kaitave medi° 7 dhane 8 gṛhe 9 dāne 10 sarasi nānārthakoṣaḥ . sadādānañca sadakṣiṇaṃ satatānnadānam . yajñabhedaśca dvādaśāhādisādhyaḥ jyotiṣṭomādiḥ yathoktaṃ kātyā° śrau° 12 . 1 . 4 . sūtrabhāṣyādau dvāḍhaśāhaḥ sattramahīnaśca sū° sattrarūpaḥ ahīnarūpaśca bhavati dvividhaḥ . āsata upayantīti sattrasya siṅgaṃ yajate ityahīnasya . atra viśeṣamāha dvādaśāhamṛddhikāmā upeyuriti tathā trayodaśarātramāsīranniti sattraliṅgam dvādaśāhena prajākāmaṃ yājayedityahīnaliṅgam . asyāmukathanaprayojanam sattre satrātmako dharmo dātṛtvena pravartate ahīne cāhīnātmakaḥ . ubhayato'tirātraṃ sattramupariṣṭādahīnasya sū° ubhayata ityādāvante'tirātro yasya tadubhayato'tirātram upariṣṭāt antaeva . yajamānāḥ sarve sattreṣu sū° . kartāro bhavanti ya ṛtvijaste yajamānā ityanenārtvijīnān padārthān lakṣaṇayānūdya yajabhānāḥ kartṛtvena vidhīyante . adakṣiṇāni ca svāmiyogāt sū° . satrāṇi bhavanti na hi kaścidātmanaivātmānaṃ parikrīṇāti . atra hi svāmina evārtvijyam anupapannaātmaparikrayaḥ gṛhapatiryājamānamayuktatvāt sū° yājamānaṃ yatkarma tadmṛhapatiḥ karoti karmāntare tasyāyuktatvāt itareṣāṃ cādhvaryavādiṣu yogāt . darśanācca sū° dṛśyate cāyamarthaḥ tasmād yadi bahavo prayaccheyuriti . sarve saṃskārān mū° yadyatsaṃskārakaṃ yājamānaṃ yathā vapanādi tatsarve kuryuḥ tena hi yajamānā . saṃmkriyante . darśane vacanāt sū° yattu darśanamuktam tadvacanam gṛhapataye ekasmai danimuktam vacanaṃ kimiva na kuryāt . avibhavati gṛhapatyanvārambha sū° na saṃbhavatyanekakartṛke padārthe vedabandhanāgnyanvādhānādau gṛhapateranvārambhaḥ sarvaiḥ kartavyaḥ . padārtheṣvekaḥ kṛtatvāt sū° yat punaḥ kratvabhinirvṛttyarthameva karma yathā pātrāsādanamājyāvekṣaṇaṃ vā tatrāvāsyaiva kartṛtvam kṛtatvāt padārthasya . parārthe yajamānakartṛke ājyāvekṣaṇādau eko gṛhapatiḥ kutaḥ kṛtatvāt ekenāpi kṛtaḥ kṛta eva yataḥ . agniṃ ceṣyamāṇāḥ samārohya gṛhapatirmadhye manyatyardhaśa itare dakṣiṇottarāḥ sū° samārohyeti ca pūrvakāsatāmātre lyabādeśo na samānakartṛkatāyām . gṛhapatyāhavanīye'ṅgāraprāsanam sū° . tatra prājāpatyaḥ paśuḥ sū° . tatra vihāre prājāpatyaḥ paśurbhavati . punargrahaṇāccāhargaṇe prājāpatyasya niyamaḥ tathā cāśvamedhe niyamadarśanaṃ bhavati prājapatyamālabheteti . tatra sādhāraṇīkṛte vihāre . ājyena patnīsaṃyājā gṛhapativarjam sū° .

sattram avya° sada--tram . 1 sahārthe jaṭā° . trā . sattrāpyatrārthe amare pāṭhāntaram .

[Page 5206b]
sattraśālā strī 6 ta° . annajalāderdānārthe kalpite gṛhe hemaca° .

sattrājit pu° sattreṇājayati lokān ā + ji--kvip . śrīkṛṣṇaśvaśure satyabhāmājanake rājabhede .

sattri pu° sada--bā° tri . 1 meghe 2 gaje 3 jayaśīle tri° ṭhaṇādikoṣaḥ .

sattrin pu° sattvaṃ gṛhaṃ yajño vā vidyate'sya ini . 1 gṛhapatau amaraḥ 2 gṛhasthe ca .

sattva na° satobhāvaḥ tva . 1 sāṃkhyasiddhe prakāśādisādhane prakṛtyavayave padārthe prakṛtiśabde dṛśyam sattvaṃ laghu prakāśakamaṣṭam sāṃ° kā° . ayaṃ dvitakāraḥ pṛṣo° ekatakāraḥ . 2 dravye 3 prāṇeṣu 4 vyavasāye 5 bale 6 svabhāve 7 piśācādau śabdaca° 8 citte medi° sattve tapyamāne tatsaṃkrāntaḥ puruṣo'pi tapyata iva pāta° bhā° . 9 rase 10 āyuṣi 1 1 dhane . 12 ātmani ca śabdaca° 13 sattārūpe 14 jātibhede 14 vidyamānatāyāñca dvitakāraḥ . 15 jantuṣu pu° na° amaraḥ .

satpattra na° sat śobhanaṃ pattram . 1 padmasya nabadale śabdaca° . karma° . 2 sundaradale tri° .

satpatha pu° karma° acsamā° . śobhanamārge amaraḥ 2 vedādivihitācāre ca .

satputtra pu° karma° vedādivihitakāryakartari puttre punnāmno narakād yasmāttrāyate pitaraṃ sutaḥ . mukhasandarśanenāpi tadutpattau yateta saḥ vṛhaspatyuktanarakatāraṇāya ṛṇamasmin sannayati amṛtatvañca vindati . pitā putrasya jātasya paśyeccejjīvato mukham iti vasiṣṭhoktarṇāpanayanāya ca yat paśyediti niyamavidhānaṃ tadakṛtaputrakāryaputraparam . satputrastu mukhadarśanaṃ vināpi narakanistārakaḥ . tathā ca viṣṇupu° satputreṇa tu jātena veno'pi tridivaṃ yayau . punnāmno narakāttrātaḥ sa tena sumahātmanā . brahmapurāṇe'pi samutpannena bho viprāḥ satputreṇa mahātmanā . tvātaḥ sa (venaḥ) puruṣavyāghraḥ punnāmno narakāttadā śu° ta° .

satpratigraha pu° sadbhyaḥ pratigrahaḥ . sādhudattadhanasya pratigraha sapta vittāgamā dharmyā dāyolābhaḥ krayojayaḥ . vibhāgaḥ samprayogaśca satpratigraha eva ca iti smṛtiḥ .

satpratipakṣa pu° karma° . tulyavirodhini 1 pratiyogini 2 nyāyokte hetudoṣe hetvābhāsabhede . sa ca bādhopasthiti samarthaparāmarśakālīnasādhyasiddhisamarthaparāmarśaviṣayaḥ . yasya sādhyābhāvasādhakaṃ hetvantaraṃ vidyate saḥ . yathā śabdonityaḥ śrāvaṇatvācchabdatvavat . śabdo'nityaḥ kāryatvāt paṭavat . anye tu agṛhotāprāmāṇyakasādhyavattvenopasthitiviśraya iti vadanti . sādhyābhāvadhyāpyavatpakṣaḥ . sādhyavadanyatvavyāpyavatpakṣaḥ . pakṣaniṣṭhaḥ sādhyābhāvayāpyaḥ pakṣaniṣṭhaḥ sādhyavadbhedavyāpyo vā . sādhyavadavṛttivyāpyavatpakṣaḥ . pakṣaniṣṭhaḥ sādhyavadavṛttivyāpyaḥ . pakṣavṛttya bhāvaprātayonitvaṣyāpyavatsādhyam . sādhyaniṣṭhaḥ pakṣavṛttyabhāvapratiyogitvavyāpyo vā . viruddhayoḥ parāmarśo hetvoḥ satpratipakṣitā bhāṣā° . tulyabalayoreva satpratipakṣatvaṃ nātulyabalayoḥ tenaikataratra tarkādivalasattve tasyaivānyataravādhakateti bādhyam .

satphala pu° santi śobhanāni phalānyasya . 1 dāḍimakṣe śabdaca° . 2 suphalayute tri° .

satya na° sata hita yat . 1 satyayuge 2 śapathe 3 yāthārthyeca 4 tadvati tri° madi° . yayārthakathanaṃ yacca sarvalokasukhapradam . tat satyamiti vijñeyamasatyaṃ tadviparyayaḥ padmapu° sarvalokasukhapradamiti na lakṣaṇaghaṭaka satyasyāpyapriyatve kathananiṣedhāt ataeva manunoktaṃ satyaṃ brūyāt priyaṃ brūyāt na brūyāt satyamapriyam . 5 aśvatthavṛkṣe 6 nāndīmukhaśrāddhīyadevabhede ca pu° iṣṭiśrāddhe kraturdakṣaḥ satyo nāndīmukhe vasuḥ śrā° ta° dhṛtavacanam . 7 siddhānte śabdara° . śaphatharūpasavyāpālane dāṣo yathā kṛtvā śaphatharūpaṃ yaḥ satyaṃ hanti na pālayan . sa kṛtaghnaḥ kālasūtre vasedeva caturyugam . saptajanmasu kākaśca saptajanmasu pecakaḥ . tataḥ śūdrā mahāvyādhiḥ saptajanmakhataḥ śuciḥ brahmavai° pra° 38 a° . 8 paramātmani satyaṃ jñānamānandaṃ vrahmeti śrutiḥ . 9 śrīrāme pu° śabdara° . 10 viṣṇo auttame'pyantare viṣṇuḥ satyaḥ sahasvadhottaraiḥ . satyāyāmabhavat satyaḥ satyarūpo janārdanaḥ kūrsapu° 48 a° . 11 tanmātari strī . 12 tapolokādūrdhvasthe loke satyalokaśabde dṛśyam . santi pṛthivyaptejāṃsi ca tyau vāyvākāśau ca samā° dva° ni° ḍa samā° dvitakāraḥ . 13 bhūtapañcake sañca tyacca bhūtapañcakaṃ taṃ sattyamityācakṣate śrutiḥ . satyatvañca trikālāvādhyatvamiti vedāntinaḥ yathārthajñānaviṣayatvaṃ satyatvamiti naiyāyikāḥ . sandhisandhyaśābhyāṃ sahitasatyayugamānaṃ daivamānena 1200 varṣāḥ mānuṣyamānena 172800 varṣāḥ .

satyaṅkāra pu° satya + kṛ--ghañ ni° mum . mayaitat aveśyaṃ keyamityevam satyakaraṇe satyāpane (vāyanādeoyā) amaraḥ

satyatapas pu° satyaṃ tapo'sya . munibhede tasyaṃva durvāsaso vareṇa vedavyāsarūpeṇāvirbhāvaḥ tatkathā varāhapu° .

satyaghṛti pu° śatānandaputre ṛṣibhede matsyapu° 48 a° .

satyanārāyaṇa pu° karma° . saṃkrāntyādiṣu pūjye nārāyaṇamūrtibhede skandapu° revā° 4 a° tatkathā dṛśyā .

satyapura na° satyayuktaṃ puram . viṣṇuloke .

satyaphala pu° satyaṃ sadātanaṃ phalamasya . vilvavṛkṣe rājani° .

satyabhāmā strī satrājitonṛpasutāyāṃ śrīkṛṣṇasya bhāryābhede śabda ca° .

satyabhārata pu° vedavyāse trikā° .

satyam avya° sat + yamu . svīkāre .

satyayuga na° satyapradhānaṃ yugama śāka° ta° . satyapracure prathame yuge

satyayauvana pu° satyaṃ yauvanamasya . vidyādhare devayonibhede jaṭā0

satyarata tri° 7 ta° . satyavākyāsakte hariścandranṛpapitari pu° matsyapu° 12 a° .

satyaloka pu° satyapracuro lokaḥ . ūrdhvasthasaptalokamadhye sarvoparisthe tapolokādūrdhvasthe loke . ṣaḍguṇena tapolokāt satyaloko virājate . apunarmārakā yatra brahmalokābhidhaḥ smṛtaḥ viṣṇupu° aṃ 7 a0

satyavacas pu° satyaṃ vaco'sya . 1 munau amaraḥ . 2 satyavacanayukte tri° . satyavacanādayo'pyatra .

satyavat pu° satyaṃ vidyate'sya matup masya vaḥ . 1 sāvitrīpatau nṛpabhede bhā° va° 293 a° . 2 munibhede ca . 3 satyayukte tri° striyāṃ ṅīp . sā ca 4 vyāsasya mātari śabdara° . 5 nāradapatnyāṃ 6 ṛcīkamunipatnyāṃ medi° kālikāpu° 84 a° .

satyavatīsuta pu° 6 ta° . satsyagandhāputtre vyāse munibhede śabdara° .

satyavāc pu° satyā vāk yasya . 1 ṛṣau śabdaca° . 2 kāke trikā° . tasya śabdena hi śubhāśubhaniścayena tasya tathātvama . 3 satyavadanaśīle tri° .

satyavādin tri° satyaṃ vadati vada--ṇini . yathārthavākya vaktari .

satyavrata pu° satyaṃ vratamasya . 1 triśaṅkunāmake rājabhede matsyapu° 12 a° . 2 satyatatpare tri° .

satyasaṅgara satyaḥ saṅgaraḥ pratijñā yasya . 1 kubere trikā° . 2 satyapratijñe tri0

satyasandha tri° satyā sandhā sandhāna yasya . 1 satyābhisandhau satyasandhasya taptaparaśugrahaṇa chāndogye darśitam 3 śrīrāme 4 tadanuje bharate 5 janamejayanṛpe ca pa° śabdara° .

satyā strī 1 rāmapatnyāṃ 2 vyāsamātari satyavatyāṃ śabdara° . 3 durgāyāṃ brahmavai° pu° pra° . 4 dro padyāṃ śabdaca° .

[Page 5208a]
satyākṛti strī satya + ḍāc + kṛ--ktin . (avaśyametanmayākreyam) ityevaṃ pratijñārūpe satyakaraṇe (vāyanādeoyā) amaraḥ .

satyāgni pu° 6 ba° . agastyamunau śabdara° . tajjaṭharānalasya samudrādisarvabhakṣaṇe'pi avādhitatvāt tathātvam .

satyānṛtaṃ na° satyasahitamanṛtaṃ yatra . baṇigvṛttau bāṇijyeamaraḥ

satyāpana na° satya + ṇic--pukca lyuṭ . satyākṛtau amaraḥ yuc . satyāpanāpyatra strā .

satyodya tri° satyamudyaṃ yasya vada--kyap . 1 satyavādini śabdamālā . karma° . 2 satyavākye na° .

satra sambandhe santṛtau ca ada° cu° ā° saka° seṭ . satrayate asasatrata . satrāpayate ityanye anekāckatvāt aṣopadeśatvena sati nimitte na ṣatvam .

satra na° satryate santanyate satra--ac ghañ . 1 bahudinasādhye yajñabhede 2 śrīkṛṣṇaśvaśure nṛpabhede ca .

satrājit pu° satreṇājayati lākān ā + ji--kvip . śrīkṛṣṇaśvaśure rājabhede .

satrijātaka na° pakvamāṃsabhede māṃsaṃ bahughṛte bhṛṣṭaṃ siktvā coṣṇāmbunā muhuḥ . jīrakādyaiḥ samāyuktaṃ pariśuṣkaṃ taducyate . tadeva dhṛtatakrāḍhyaṃ susrigdhaṃ satrijātakam śabdara° .

satvara na° saha tvarayā sahasya saḥ . 1 śīghre 2 tvarānvite tri° amaraḥ .

sathūtkāra na° saha thūtkāreṇa sahasya saḥ . ambukṛte saniṣṭheve kathane .

sadaṃśaka pu° saha daṃśena sahasya saḥ kap . 1 karkaṭake rājani° 2 daṃśayukte tri° .

sadaṃśavadana puṃstrī sa ha daṃśena daṃśākāreṇa sahasya saḥ tathābhūtaṃ vadanamasya . kaṅkabihage rājani° striyāṃ ṅīṣ .

sadañjana na° karma° . puṣpāñjane rītijāte añjanabhede śabdaca° .

sadana na° sīdatyasmin + sada--ādhāre lyuṭ . 1 gṛhe amaraḥ . 2 jale medi° . bhāve lyuṭ . 3 sthitau na° .

sadaya pu° san ayaḥ karma° . 1 sādhuśubhāvahavidhau . saha dayayā . sahasya saḥ . 2 dayānvite amaraḥ .

sadas strī na° . sīdatyasyām sada--asi . sabhāyām amaraḥ

sadasya pu° sadasi sādhurvasati vā yat . yajñādau nyūnātiriktatāviparyayaparihārārthaṃ 1 vidhānadarśini amaraḥ . 2 mabhasidi tri° amaraḥ .

sadā avya° sarvasmin kāle dāc sādaśaḥ . sarvasmin kāle ityarthe amaraḥ .

sadāgati pu° sadā gatirasya . 1 vāyau 2 sarvadāgatiyukte tri° 3 sūrye 4 nirvāṇe 5 sadīśvare medinikoṣakāraḥ .

sadācāra pu° karma° 6 ta° vā sarasvatīdṛṣadvatyordevanadyoryadantaram . taṃ devanirmitaṃ deśaṃ brahmāvartaṃ pracakṣata . tasmin deśe ya ācāraḥ pāramparyakramāgataḥ . varṇānāṃ sāntaralānāṃ sa sadācāra iṣyate iti manūktadeśapracalite ācāre sādhavaḥ kṣīṇadāṣāśca sacchabdaḥ sādhuvācakaḥ . teṣāmācaraṇaṃ yattu sadācāraḥ sa ucyate ityukte sādhūnāṃ 2 śubhācaraṇe ca . sadācāranirūpaṇam ācāraśabde 6 32 pṛ° dṛśyam . viprasya cāturāśramyamuktvā gārhasthya brahmacaryañca vānaprasthaṃ trayāśramāḥ . kṣatriyasyāpi gaditā ya ācāro dvijasya hi . vaikhānasatvaṃ gārhasthyamāśramadvitayaṃ viśaḥ . gārhasthyamuttamaṃ tvekaṃ śūdrasya kṣaṇadācara! . svāni varṇāśramoktāni dharmāṇīha na hāpayet . yo hāpayati tasyāsau parikupyati bhāskaraḥ . kupitaḥ kulanāśāya deharogavivṛddhaye . varṣmāśu patate tasya narasya kṣaṇadācara! . tasmāt svadharmaṃ na hi santyajecca na hāpayeccāpi tathātmabaṃśam . yaḥ santyajeccāpi nijaṃ hi dharmaṃ tasmai prakupyeta divākaraśca vāmanapu° 14 a° .

sadātana pu° sadā bhavaḥ sadā + ṭyul tuṭac . 1 viṣṇau trikā° 2 nitye tri° amaraḥ striyāṃ ṅīp .

sadātoyā strī sadā toyāni peyāni yasyām . 1 karatoyānadyām 2 elāparṇyāñca śabdaca° . sadānīrāśabde dṛśyam

sadātman tri° san sādhurātmā cittaṃ yasya . sādhucitte .

sadādāna pu° sadā dānaṃ madajalaṃ tyāmo vā yasya . 1 airāvate gaje 2 gaṇeśe 3 gaje medi° 4 sarvadātyāgini tri° .

sadānanda pu° sadā ānando yasya . 1 sadāśive 2 anavaratānandayukte tri° .

sadānarta puṃstrī° sadā nṛtyati nṛta--ac . 1 khañjanavihage śabdaca° striyāṃ ṅīṣ . 2 sadā nṛtyayute tri° .

sadānīrā strī sadā nīraṃ peyamasyāḥ . karatoyānadyām amaraḥ . athādau karkaṭe devī tryahaṃ gaṅgā rajasvalā . sarvā raktavahā nadyaḥ karatoyāmbuvāhinī smṛtyukteḥ tannadījalasya sadāpeyatvāt tasyāstathātvam .

sadāpuṣpa pu° sadā puṣpaṃ yasya . 1 nārikelavṛkṣe śabdamā° . 2 raktārke strā ratnamā° ṅīp . 2 sadāpuṣpayukte tri° .

sadāprasūna pu° sadā prasūnamasya . 1 rohitakavṛkṣe 2 arkavṛkṣe 3 kunde ca rājani° .

sadāphala pu° sadā phalamasya . 1 nārikelavṛkṣe 2 uḍumbaravṛkṣe 3 skandaphalavṛkṣe ca medi° . 4 vilve° jaṭā° . 5 vārtākubhede strī rājani° ṭāp . sadāphalā tridoṣaghnī raktapittaprasādanī . kaṇḍūkacchūharī caiva vārtākī guṇavattamā rājava° .

sadābhadrā strī sadā bhadramasyāḥ 5 ba° . māmbhārīvṛkṣe ratnamā° .

sadāyogin pu° sadā yujyate yuj--ghinuṇ . 1 viṣṇau trikā° 2 sadāyogayute tri° striyāṃ ṅīp .

sadāśiva pu° sadā śivamasmāt 5 ba° . mahādeve .

saduttara na° kama° . 1 vyavahāre pratijñāpattrānusāriṇyuttare pṛṣṭasya 2 samyaguttare ca . 6 ba° . 3 tadvati tri° .

sadṛkṣa tri° samānaṃ darśanamasya dṛśa + ksa samānasya sādeśaḥ . tulyarūpe amaraḥ .

sadṛś tri° samānaṃ darśanamasya samāna + dṛśa--kvip sādeśaḥ . tulyarūpe amaraḥ .

sadṛśa tri° samānaṃ darśanamasya samāna + dṛśa--ṭak . tulyarūpe striyāṃ ṅīp .

sadṛśaspandana tri° ṛśa--gatau ka sat ṛśaṃ gataṃ spandanaṃ yasmāt 5 ba° . niṣpande trikā° .

sadeśa pu° saha deśena sahasya saḥ . 1 nikaṭe amaraḥ 3 deśānvite tri° .

saddhetu pu° karma° . nyāyokte hetvābhāsadoṣarahite hetau . pakṣasattvaṃ 1 sapakṣasattvaṃ 2 vipakṣāsattvaṃ 3 abādhitaviṣayatvaṃ 4 asatpratipakṣitatvaṃ 5 iti pañcarūpopanno hetuḥ saddhetuḥ vyāptyādiviśiṣṭo hetuḥ saḥ nīlakaṇṭaḥ pramitavyāptipakṣatāko hetuḥ saḥ gadā° . 2 vṛttimaddhetau ca avyāpyavṛttisādhyakasaddhetāvavyāptimāśaṅkyāha dīdhitiḥ . atra saddhetau vṛttimati hetāvityarthaḥ gaganādeḥ sayogena vṛttimattvābhāvāt tatrāvyāptirna sambhavatītyuktaṃ saditi .

sadbhāva pu° satobhāvaḥ, san vā bhāvaḥ . 1 vidyamānatve 2 sādhubhāve ca sadbhāvamāgataḥ iti maṭṭiḥ .

sadbhūta na° asat sat bhūtam sat + cvi--bhū--kta . 1 yathārthe 2 tadvati tri° hemaca° .

sadman na° sīdatyasmin sada--manin . 1 nṛhe amaraḥ 2 jale ca medi° .

sadyaḥkṛta tri° sadyastatkṣaṇāt kṛta kṛ--kta . tatkṣaṇakṛte .

sadyaḥprāṇakara tri° sadyohaṭhāt prāṇaṃ balam āyurvṛddhiñca karoti kṛ--ac . sadyomāṃsaṃ navānnaṃ ca bālā strī kṣīrabhojanam . ghṛtamuṣṇodakañcaiva sadyaḥprāṇakarāṇi ṣaḍ iti cālakyākte dravyasamūha

sadyaḥprāṇahara tri° sadyaḥ prāṇamāyurbalaṃvā harati hṛ--ac . śuṣkaṃ māṃsaṃ striyo vṛddhā bālārkastaruṇa dadhi . prabhāte maithunaṃ nidrā sadyaḥprāṇaharāṇi ṣaḍ iti cāṇakyokta śuṣkamāṃsādidravyasamūhe .

sadyaḥśothā strī sadyaḥ śotho yasyāḥ 5 ba° . kapikacchvāmśabdaca0

sadyaḥśauca na° sadyaḥ śīghramapaneyamaśaucam . 1 smṛtyukte śīghranāśye aśauce 6 ba° . 2 tadvati śilpinṛpaśrotriyādau tri° . aśaucaśabde 488 pṛ° dṛśyam .

sadyas avya° same'hni ni° . 1 tatkṣaṇe amaraḥ . 2 samāna divase ekasmin dine ityarthe ca .

sadyaska tri° sadyobhavaḥ kan kaskā° . sadyojāte .

sadyaskrī pu° sadyaḥkrīṇāti somam yatra krī--ādhāre kip kaskā° . sadyaḥsomakrayasādhye yāgabhede ekarātro'tirātraḥ sadyaḥkrīḥ prakrīrukthyaḥ atharva° 11 . 7 . 10 . nānāyajñoktau . bhāve kvip . 2 sadyaskraye strī . tayā sādhyaḥ aṇ . sādyaskra sadyaḥsomakrayeṇa ekāhasādhye yajñabhede . sādyaskrāśca ṣaṭ kātyā° śrau 022 . 2 . 9 . uktā yathā ṣaṭ sādyaskrā sū° svargakāmapaśukāmabhrātṛvyavatāṃ prathamaḥ sū° . 1 sādvyaṣkra khyakraturbhavati . dīrghavyādhipratiṣṭhākāmānnādyakāmānāṃ dvitīyaḥ sū° . sādyaṣkro 2 bhavati eṣāmatrādhikāraḥ . hīnasyānukrīḥ sū° anukrīrnāma 3 sādyaṣkraḥ sa hīnasya bhavati yaḥ karmaṇā hīna tasyāsau bhavati . viśvajicchilpaḥ sū° nāma sādyaskraḥ 4 . śyeno'bhicarataḥ sū° . śyeno 5 nāma sādyaṣkraḥ pañcamaḥ so'bhicarato bhavati . ekatrikaḥ sū° ṣaṣṭhaḥ 6 sādyaṣkraḥ . tatra ṣaṭ ṣaṣṭiśataṃ dakṣiṇā . sādyaḥkradharmāḥ vyākhyāsyanta iti sūtraśeṣaḥ . dīkṣādi sadyaḥ sarvaṃ kriyate bhāṣyam tāṇḍyabrā° bhāṣye coktaṃ yathā
     atha sādyaskrā nāma pañca ekāhāsteṣu pathamadvitīyayordīkṣāprabhṛtyavabhṛthāntaṃ, sarvamekasminnevāhanyanuṣṭheya tṛtīyasya tu ekasmin divase dīkṣā parasmin divase somakrayādyavabhṛthāntaṃ, caturthapañcamayorapyevaṃ yadvā ekā dīkṣā somakrayaprabhṛti upavasathāntaṃ dvitīye'hani sutyeti evaṃ sūtra kāramataṃ pañcasvapi sādyaskrānvayāt sadya eva ekasminnevāhani dīkṣādyavabhṛthāntaṃ kartavyamiti matāttaram . etatsarvaṃ sādyamkreṇa vakṣyamāṇe mahārātre prātarāhutiṃ hutvetyādinā sūtrakāreṇa vispaṣṭamuktam . tatra prathamasya yadurkta sarvaṃ sadyo'nuṣṭheyamiti tadvidhitsurāha ādityāścāṅgirasaścādīkṣanta te svarge loke'spardhanta te'ṅgirasa ādityebhyaḥ śvaḥ sutyāṃ prābruvaṃ sta ādityā etamapaśyaṃstaṃ sadyaḥ parikrīyāyāsyamuddhātāraṃ vṛtvā tena statvā svargaṃ lokabhāyannahīyantāṅi rasaḥ tāṇḍya° brā° 16 . 12 . 1 . purā ādityāścāṅgi rasaśca adīkṣanta yajñāya dīkṣāṃ kṛtavantaḥ te ubhe svarge loke svargalokatimittamaspardhanta vayaṃ prathamaṃ gamiṣyāmo bayaṃ prathamaṃ gamiṣyāma iti spardhāṃ kṛtavantaḥ evaṃ spardhamānāste'ṅgirasa ādityebhyaḥ sutyāṃ śvaḥ parasmindīkṣānantaradine kariṣyamāṇaṃ somayāgaṃ prābruvan proktavantaḥ atha te ādityā eva vakṣyamāṇayajñamapaśyan taṃ yajñaṃ sadyaḥ ekasminnevāhani parikrīya somaṃ krītvā ayāsya mṛṣimudgātāraṃ vṛtvā stāvayitvā samāpayan dokṣādyavabhṛdhantaṃ sarvaṃ karma ekasminnevāhani anvatiṣṭhannityarthaḥ . yajñasamāptyanantarameva te svargalokamāyan prāpnuvan āṅgiraṣastvahīyanta dīkṣānantaradivase sutyeti tairuktatvāt etasvin dine dīkṣādyavabhṛthāntasya sarvasyānanuṣṭhānena svargaprāptābhāvāt dīkṣitairādityaiḥ vadyo'nuṣṭhānena svargagateḥ hīnāḥ bhūmāyeva parityaktā āsan bhā° .

sadyojāta pu° sadyojāyate jana--kartari kta . 1 vatse śabdaca° . 2 śivamūrtibhede ca 3 āśujāte tri° .

sadyobhāvin pu° sadyobhavati bha--ṇini . 1 vatse śabdaca° . 2 āśujāte tri° . striyāṃ ṅīp .

sadru tri° sada--gato ru . gantari si° kau° .

sadvṛtta na° vṛta--bhāve ktva karma° . 1 sādhusvabhāve jaṭā° 2 sādhuvartane . 6 ba° . 3 saccaritṛyate tri° . sadvṛttasannikarṣo hi kṣaṇārdhamapi śasyate iti ti° ta° .

sadvṛtti strī karma° . 1 uttamacaritre 2 uttamavyākhyānarūpe granthaṃ ca satī vṛttiḥ yasya . 3 sadvṛttiyute tri° sadvṛttiḥ sannibandhanati mādha° .

sadharman tri° samāno dharmo'sya anica samā° samānasya saḥ . sadṛśe striyāṃ vā ḍāp .

sadharmacāriṇī strī saha dharmaṃ carati cara--ṇini . sahadharmakāriṇyāṃ bhāryāyāṃ halā° .

sadharmin tri° samānaṃ dharmaṃ carati ini . 1 tulyadharmacaraṇakartari . striyā ṅīp . sā ca 2 patnyāñca hamaca0

sadhavā strī saha dhavena sahasya saḥ . jīvatpatikāyāṃ striyāṃ jaṭā0

sadhi pu° sādhayati sādhi--in pṛṣo° hrasvaḥ . vahnau trikā° .

sadhis pu° saha--isin hasya dhaśca . vṛṣabhe si° kau° .

sadhryac tri° saha--añcati anaca--kvip sahasya sadhriḥ . 1 sahacare amara satve sadhrācaḥ . striyāṃ ṅīp sadhrīcī sā ca 2 bhāryāyāṃ 3 sakhyāñca hemaca° .

sana pu° sana--aca . 1 dhaṇṭāpārulivṛkṣe . 2 hastikarṇāsphāle śabdaca° .

sanaka pu° sana--vun . brahmaṇo mānasaputtra munibhede
     bhagavaddhyānapūtena manasā'nyāṃstatā'sṛjat . sanakañca sanandaṅka sanātanamathātmabhūḥ . sanatkumārañca munīn niṣkriyānūrdhvaretasaḥ . tān vabhāṣe svabhūḥ putrān prajāḥ sṛjata putrakāḥ! . tannaicchanmokṣadharmāṇo vāsudevaparāyaṇāḥ bhāga° 3 13 a° dharmasya bhāryā hiṃsākhyā tasyāṃ putracatuṣṭayam . samprāptaṃmuniśārdūlaṃ yogaśāstravicārakam . jyeṣṭhaḥ sanatkumāro'bhūt dvitīyaśca sanātanaḥ . tṛtīyaḥ sanako nāma caturthaśca sanandanaḥ vāmanapu° 5 7 . 5 8 a° ukte dharmaputrabhede .

sanata pu° sana--ati . 1 caturmukhe brahmaṇi trilā° sadetyarthe avya° rāmāśramaḥ .

sanatkumāra pu° 6 ta° . brahmaṇaḥ puttre munibhede amaraḥ . tasya nityakumāratvādapi tannāmatā yathoktam sṛṣṭeḥ pūrvañca vayamā yathaiva pañcahāyanaḥ . acūḍo'nupavītaśca vedasandhyāvihīnakaḥ . kṛṣṇeti mantraṃ japati yasya nārāyaṇo guruḥ . anantakālakalpañca bhrātṛbhiśca tribhiḥ saha . vaiṣṇavānāmagralīśo cānināñca gurorguruḥ brahmava° śrīkṛṣṇajanmakha° 129 a° .

sananda pu° saha nandena . 1 sanakaśabdākte munibhede 2 ānandayukte tri° .

sanaparṇī strī sanasyeva parṇānyasyāḥ ṅīp . asanaparṇyāṃ śabdaca0

sanasūtra na° śaṇasya sūtramastyasya ac pṛṣo° . matsyavāraṇārthaṃ śaṇasatrakṛte jāle amare pāṭhāntaram .

sanā avya° sadā--ni° dasya naḥ . sadetyarthe amaraḥ .

sanātana tri° sadā + bhavārthe ṭyul tuṭ ca ni° dasya naḥ . 1 sadābhave nitye vastuni amaraḥ . 2 niścala viśvaḥ . striyāṃ ṅīp . sā ca 3 durgāyāṃ sarvakāle sanā proktā vidyamāne tanīti ca . sarvatra sarvakāleṣu vidyamānā sanātanī brahmavai° pra° 54 a° . tannāmaniruktiḥ . 4 sarasvatyāṃ 5 lakṣmyāñca śabdamā° . 6 śive 7 viṣṇau 8 brahmaṇi 9 divyamanuṣya brahmaṇomānasaputrabhede 10 pitṝṇāmatithau ca pu° hemaca° .

sanāt pu° sanā nityamatati ata--kvip . viṣṇau viṣṇusa° sadatyarthe avya° amaraṭīkāyāṃ rāmāśramaḥ .

sanātha tri° saha nāthena sahasya saḥ . 1 yukte 2 jīvadbhartṛkastrayā strī .

sanābhi pu° samānā nābhiyasya . 1 jñātau amaraḥ . tasya ekadehotpannatyena tulyanābhitayā tathātvam . 2 madhyayukte 3 snehayukte 4 tulye ca tri° medi° .

[Page 5211a]
sanāmaka pu° sanā sadā amayati ama--ṇvul . 1 śobhāñjanavṛkṣe śabdaca° . tasya pattrādibhojanasya rogahetutvāttathātvam . saha nāmnā kapa . 2 nābhayukte tri° .

sani pu° sana--bhāva in . 1 pajāyāṃ 2 dāne ca si° kau° . 3 satakārapūrvakaniyoge puṃstrīṃ° amaraḥ striyo vā ṅīp . 4 ṅībattaḥ hastikarṇāsphāle śabdara° 5 diśi strī śabdamā0

sanita tri° sana--bā° ita . pratipanne hemaca° .

saniṣṭhī(ṣṭhe)va ne° saha niṣṭhī(ṣṭhe)vena . 1 samukhacyutavārikaṇe mathūtkāre amaraḥ .

sanīḍa tri° samānaṃ nīḍaṃ saha nīḍena vā sādeśaḥ . 1 nikaṭasthe amaraḥ . 2 nīḍayukte tri° .

santa pu° sana--bā° ta . sahatale śabdara° .

santata na° sam + tana--kta . 1 matate nirantare . 2 nairantarya yute tri° amaraḥ 3 vistīrṇe ca .

santati strī santanyate sam + tana--ktic . 1 gotre amaraḥ . 2 putre 3 kanyāyāñca viśvaḥ . bhāve ktin . 4 vistāre 5 pa ṅaktau 6 avicchinnadhaḥrāyāñca viśvaḥ . malatiśca daiśikī kālikī ca . tatra daiśikī tailādīnāṃ, kālikī jñānasukhādīnām . tatra daiśikasalatitvaṃ svādhikaraṇadeśīyanānāvacchedakavṛttidharmatvaṃ tacca mūrtānāmeva kālikasalatitvañca nānākālīnakāryamātravṛttidharmatvam, muktivāde gaṅgeśaḥ tacca mūrtāmūrtayorata eva vṛkṣa du svajñānādisantatirbhavatīti taduktaṃ tatraiva daivadattavṛttiduḥkhatvaṃ duḥkhatvaṃ vā svāśrayasamānakālīnadhvaṃ sapratiyogivṛtti kāryaṃmātravṛttidharmatvāt santatitvādvetyuktvā santatitvaṃ ca nānākālīnakāryamātravṛttidharmatvam ityuktam .

santapta tri° sam + tapa--kta . 1 adhvagatyādinā pariśrānte 2 agnitapte 3 tena viśuddhe ca santaptacāmīkaravalgu vajra miti bhaṭṭiḥ .

santamasa na° santataṃ tamaḥ prā° sa° ac samā° . 1 gāḍhāndhakāre amaraḥ . 2 mahāmohe ca mohasya sarvauparatvāt tamastvena mahāmohasya gāḍhāndhakārarūpatvāttathātvam .

santarpaṇa na° santṛpyatyanena sam + tṛpa--karaṇe lyuṭ . drākṣā dāḍisakharjūrīśarkarāmadhusaṃyutam . lājācūrṇantu sājyaṃ yat tacca santarpaṇaṃ biṭuḥ rājani° ukte drākṣādibhiryute lājācūrṇe khādyabhede . sam + tṛpa--ṇic lyu . 2 samyakatarpake tri° .

santāna pu° sam + tana--ghañ . 1 vaṃśe anvaye amaraḥ . 2 kalpavṛkṣe 3 apatye 4 vistāre ca medi° .

[Page 5211b]
santānikā strī sama + tana--ṇvul ṭāp ata ittvam . 1 kṣorasarai santānikā guruḥ śītā dravyāḥ pittāsravātajit rājava° . 2 markaṭajale 3 keme 4 churikāphale ca hārā° .

santāpa pu° samyak tāpaḥ prā° sa° . 1 vahnijāte tāpe amaraḥ . 2 samyavyatāpe ca .

santāpana pu° salāpayati sam + taś--ṇic--lyu . kāmadeśma 1 pañcaśarāntargate śarabhede trikā° . 2 santāṣakāraka stri° .

santi strī sana--ti . 1 ṭāpe 2 avamāne ca mugdhaṣoṭīkā .

santoṣa pu° sama + tuṣa--karaṇādau ghañ . 1 dhairye 2 sva syo gha hemacaḥ . 3 samyaktuṣṭau santoṣamūlaṃ hi sukham manuḥ .

sandaṃśa pu° sam + danśa--ac . (sāṃḍāśo) yantramede hemaca° .

sandaṃśapatita pu° sandage tanmadhye patita iva . mīmāṃsakokte nyāyabhede nyavyaśabde 4166 pṛ° dṛśyaga .

sandarbha pu° sam + dṛbha--ghañ . 1 racanāyāṃ halā° . 2 graghate 3 pabandhe trikā° gūḍhārthasya prakāśaśca sāroktiḥ śreṣṭhavā girā . nānārthavattvaṃ vedyatvaṃ sandarbhaḥ kathyate ghudhai ityukte 4 kathamabhede 5 vaktṛtātparyaviśeṣe ca .

sandāna na° mam + do--karaṇādau lyuṭ . 1 dāmni 2 bandhane amaraḥ 3 samyakkhaṇḍane ca . dā--lyuṭ . 4 samyagdāne na° 5 gajasyāṣṭhīvatoradhobhāge pu° trikā° .

sandānikā strī sandānaṃ saṃkhaṇḍatamastyasya ṭhat . viṭkhādare rājani° .

sandānita tri° sandānaṃ jātamasya tāra° itac . badve amara raśanāmandānitacaraṇe ti mālavikāgnimitram .

sandāninī strī sandānaṃ bandhanaṃ gavāmatra bā° . ini ṅīp . gāśālāyām hamaca° .

sandāva pu° sam + da--bhāve ghañ . palāyane amaraḥ .

sandāha pu° sam + daha--karaṇādā ghañ . 1 mukhādiśoṣe rājani° . 2 samyagadāhe ca .

sandigdha tri° sama + dih--kartari kta . 1 sandehayukte . karmaṇi kta . 2 sandehavigraye 3 samyagalipte ca . bhāve kta . 4 mandehe 5 saṃlepa ca .

sandita tri° sama + do--kta . baddhe amaraḥ .

sandiṣṭa na° sam + diśa--bhāve kta . 1 vācikārthakathane vārtāyāma śabdara° . karmaṇi--kta . 2 upaṭibe tri° .

sandihāna tri° sam + ḍiha--śānec . sandehayukte jaṭā° .

sandī strī sam + do--ḍa gaurā° ṅīṣ . khaṭvāyāṃ trikā° .

sandīpya pu° mandīpyate'sau sam + dīpa--kartari śa . gayūraśikhāvṛkṣe śabdaca° .

[Page 5212a]
sandeśa pu° sam + diśa--ghañ . vācikāthakathane vārtāyām amaraḥ . madarthasandeśamṛṇālamantharaḥ naiṣa° .

sandeśahara pu° sandeśaṃ harati abhīṣṭasthānaṃ kathanāya nayati hṛ--ac . 1 dūte tavaiva sandeśaharāditi raghuḥ . ṇvul . sandeśahārako'pyatra .

sandeha pu° sam + diha--ghañ . 1 saśayaśabdasyārthe amaraḥ . 2 alaṅkārabhede alaṅkāraśabde 405 pa° dṛśyam . sandehaviśeṣaśca pakṣatetyācāryāḥ sa ca prakṛtapakṣaviśeṣyakasādhyabattāniścayapratibandhakatānirūpitapratirudhyatāśātisaṃśayaḥ .

sandoha pu° sam + duha--ghañ . 1 samūhe amaraḥ . 2 samyagdohe karmaṇi ghañ . 3 dugdhe ca sandohaścāṣṭhame'hani mitā° .

sandrāva pu° sam + dru--ghañ . palāyane amaraḥ .

sandhā strī sam + dhā--aṅ . 1 sthitau 2 pratijñāyāṃ medi° . 3 sandhāne surotpādanānuguṇe vyāpa rabhede śabdara° 4 anusandhāne 5 sandhyāyāṃ vācaspatiḥ .

sandhāna na° sam + dhā--lyuṭ . 1 surādisampādanānuguṇe vyā pāre 2 somarasakaṇḍanātmake abhiṣave 3 anusandhāne 4 saṅghaṭṭane ca medi° . mandhāne strītvamapi tatra ṅīp . sā ca 5 kupyaśālāyāṃ śabdara° . saṃghaṭṭanaṃ ca yojanam . yadardhe vicchinnaṃ bhavati kṛtasandhānamiva tat śaku° . 5 kāñjike halā° . 6 madirāyām 7 avadaṃśe 6 saurāṣṭre rājani° 9 dhanuṣi śarasya yojane ca .

sandhi pu° sam + dhā--ki . 1 nṛpāṇāṃ ṣaḍguṇāntargate melanārthaṃ maitrīkaraṇarūpe vyāpāre ṣāḍaguṇyāntargatasandhiviṣayādikaṃ śukranītipari° uktaṃ yathā balīyaṣā'bhiyuktasta nṛpo'nanyapatikriyaḥ . āpannaḥ sandhimantricchet kurvāṇaḥ lākayāpunam . eka evopahārastu sandhireṣa mato hitaḥ . upahārasya bhedāstu sarve'nye maitravarjitāḥ . abhiyoktā balīyastyādalabdhvā na nivartate . upahārāvṛte yasmāt sandhireṣa na vidyate . śatrorbalānusāreṇa upahāraṃ prakalpayet . sevāṃ vāpi ca strīkuryād dadyāt kanyāṃ bhuvaṃ dhanam . svasāmantāṃśca sandhīyāt mantreṇānyajavāya vai . sandhiḥ kāryo'pyanāryeṇa saṃprāpyotsāḍhayeddhi saḥ . saighātavān yathā veṇurniviḍaiḥ kaṇṭakairvṛtaḥ . na śakyate samucchettuṃ veṇuḥ saṃghātavāṃstathā . sandhiścātibale, yuddhaṃ sāmye, yānantu durbale . balinā saha sandhāya maye sādhāraṇe yadi . ātmānaṃ gopayet kāle bahumitreṣu buddhimān . rājā na gacchedviśvāsaṃ sandhito'pi hi buddhimān . adrohasamayaṃ kṛtvā vṛttamindraḥ sadā'badhīt . sandhāyānyatra yātrāyāṃ pārṣṇigraheṇa śatruṇā . sandhāya gamanaṃ proktaṃ tajjigīṣoḥ phavārthinaḥ . tadbhedalakṣaṇādikaṃ hitopadeśe nyarūpi yathā kapāla upahāraśca santānaḥ saṅgatastathā . upanyāsaḥ pratīkāraḥ saṃyogaḥ puraṣāntaraḥ . adṛṣṭanara ādiṣṭa ātmādiṣṭa upagrahaḥ . parikrayastathocchinnastathā ca parabhūṣaṇaḥ . skandhopaneyaḥ sandhiśca ṣāḍaśaite prakīrtitāḥ . iti ṣoḍaśakaṃ prāhuḥ sandhiṃ bandhivicakṣaṇāḥ . kapālasandhi 1 viṃjñeya, kevalaṃ samasaṃjñitaḥ . sampradānādbhavati ya upahāra 2 sa ucyate . santānasandhi 3 rvijñeyo dārikādānapūrvakaḥ . sadbhistu saṅgataḥ 4 sandhiryaitrīpūrva udāhṛtaḥ . yāvadāyuḥpramāṇastu samānārthaprayolanaḥ . sampattau vā vipattau vā kāraṇairyo na bhidyate . saṅgataḥ sandhirevāyaṃ prakṛṣṭatvāt suvarṇavat . tadhānyaiḥ sandhikuśalaiḥ kāñcanaḥ sa udāhṛtaḥ . dravyātmakāryasiddhiṃ tu samuddisya kriyeta yaḥ . sa upanyāsakuśalairupagyāha 5 udāhṛtaḥ . paścāstopakṛtaṃ pūrvaṃ bhamāpyeṣa kariṣyati . iti yaḥ kriyate sandhiḥ pratīkāraḥ 6 sa ucyate . upakāraṃ karopyasya mahāpyeṣa kariṣyati . ayaṃ cāpi pratīkāro rāmasugrīvayoriva . ekārthāṃ samyaguddiśya kriyāṃ yatra hi gacchati . susaṃhitaprayāṇastu sa ca saṃyoga 7 ucyate . āvayorbodhamukhyaistu madarthaḥ sādhyatāmiti . yasmin paṇastu kriyate sa sandhiḥ puruṣāntaraḥ 8 . tvayaikena madīyo'rthaḥ samprasādhyastvasāviti . yatra śatruḥ parṇa kuryāt so'dṛṣṭapuruṣaḥ 9 smṛtaḥ . yatra bhūmyekaṭeśena praṇena ripuvartitaḥ . sandhīyate sandhividbhiḥ ādiṣṭaḥ 10 sa udāhṛtaḥ . svasainyena tu sandhānamātmādiṣṭa 11 udāhṛtaḥ . kriyate prāṇarakṣārthaṃ savadānādupagrahaḥ 12 . koṣāṃśenārdhakoṣeṇa sarbakoṣeṇa vā punaḥ . śiṣṭasya pratirakṣārthaṃ parikraya 13 udāhṛtaḥ . bhuvāṃ sāravatīnāṃ tu dānāducchinna 14 ucyate . bhūmyutthaphaladānena sarveṇa parabhūṣaṇaḥ 15 . paricchinnaṃ phalaṃ yatra pratiskandhe dīyate . khandhopaneyaṃ 16 taṃ prāhuḥ sandhiṃ sandhivicakṣaṇāḥ . parasparopakārastu maitrī sambandhakastathā . upahāraśca vijñeyaścatvāraścaiva sandhayaḥ . eka evopahāraśca sandhireva mato mama . upahāravibhinnāstu sarve maitrāvavarjitāḥ . abhiyoktā balīyastvādalabdhvā na nivartate . upahārāddate tasmāt sandhirantho na vidyate . sandhilakṣaṇādikaṃ yuktikalpatarau pradarśitaṃ yathā paṇabandhā bhavet sandhiḥ svayaṃ hīnastamācaret . maryādollaṅghanaṃ nāsti yadi śatroriti sthitiḥ . maryādollaṅghanaṃ yatra śatro saṃśayitaṃ bhavet . na taṃ saṃśayitaṃ kuryādityuvāca vṛhaspatiḥ . ṣāḍguṇyaśabde 5179 pṛ° dṛśyam 2 saṃyoge amaraḥ . 3 asthidvayasaṃyogasthāne 4 caurādikṛta suraṅgāyāṃ sandhiṃ kṛtvā tu ye cauryamiti smṛtiḥ . 5 bhage 6 saṅghaṭṭane 7 nāṭakāṅgaviśeṣe 8 savikāśe medi° 9 vyākaraṇokte varṇadvayajāte 10 varṇavikārabhede 11 bhede viśvaḥ . nāṭakāṅga sandhiśca antaraikārthasamyandhaḥ sandhirekānvaye sati . ekārthena sambandhaḥ sandhiḥ . tadbhedānāha mukhaṃ pratimukhaṃ garbho vimarṣa upasaṃhṛtiḥ . iti pañcāsya bhedāḥ syuḥ kramāllakṣaṇamucyate sā° da° . sukhādilakṣaṇam tattacchabde dṛśyam . 12 satyādiyugānāmādyantayoḥ kālayoḥ sandhyāśabde dṛśyam sasandhayaste manavaḥ kalpe jñeyāścaturdaśa . kṛtapramāṇaḥ kalpādau sandhiḥ pañcadaśaḥ smṛtaḥ manuḥ . tena sandhisandhyaṃśasahitaṃ satyayugamānam 4800 daivavarṣāḥ . kṛtāvdasaṅkhyastasyānte sandhiḥ prokto jalaplavaḥ . tatra yugānāmādau sandhiḥ ante sandhyaṃśa . manvantarāṇāmādau sandhiḥ kalpānāmante sandhiriti bhedaḥ . 13 tithyāderādyantabhāga bhede ca upayamaśabde 125859 pṛ° dṛśyam .

sandhikā strī svārthe ka . madyasandhāne śabdaca° .

sandhicaura pu° sandhinā kṛtasuraṅgayā cauraḥ . sandhiṃ kṛtvā cauryakārake (siṃdhela) śabdamālā .

sandhijīvaka pu° sandhinā abhisandhinā jīvati jīva--ṇvul śāṭyena parārthahārake trikā° .

sandhita tri° sandhā jātā'sya tāra° itac . 1 kṛtasandhe 2 milite ca .

sandhinī stī sandhā vṛṣabhasaṃyogastajjagarbho'styasyāḥ ini ṅīp . 1 vṛṣabhasaṃyogena dhṛtagarbhāyāṃ strīgavyām amaraḥ . 2 akāladugdhāyāṃ gavi medi° . taddugdhapānaniṣedhaḥ na pivet sandhinīkṣīram smṛtiḥ .

sandhipūjā strī sandhau aṣṭamyāḥ śeṣe navamyāśca ādye daṇḍe pūjā . āśvinaśuklāṣṭamīnavamīsandhikāle vihitapūjāyām aṣṭamī navabhīsandhau tṛtīyā khalu kathyate . tatra pūjyā tvahaṃ putra! yoginīgaṇasaṃyutā . jyotiṣe aṣṭamyāṃ sandhiyoge sakalaparijanaiḥ pūjayet satvabhāvaiḥ . kāmarūpīya nibandhe smṛtisāgare ca aṣṭamyāḥ śeṣadaṇḍaśca navamyāḥ pūrva dava ca . atra yā kriyate pūjā vijñeyā sā mahākalā matsyasūkte'pi aṣṭamīnavamīyogo rātribhāge viśiṣyate . ardharātre daśaguṇaṃ sandhyāyāṃ triguṇaṃ bhavet . āśvinādhikāre aṣṭamī navamīyuktā navamī cāṣṭamīyutā . ardhanārīśvaraprāyā umāmāheśvarī tithiḥ . iti viṣṇudharmottarīyamapye tadviṣayaṃ na tu mahānavamīpūjāparam . tasyā aṣṭamyuvavāsaparadinabidhānena saptamīvadyugmānādarāt . tataśca saptamīpūjāvanmahāṣṭamyādikṛtyamapi ṣaṣṭidaṇḍātmikāyāmeva na tu paradivasīya khaṇḍatithau kintu pūrvoktasandhyanurodhānniśādāvita khaṇḍatithāvapi sandhipūjeti . evañca yasmin dine mahāṣṭamīpūjā tasmin dina eva upavāsaḥ . na tu sandhipūjā dine aṣṭamītvenopavāsavidheḥ pūrvamuktatvāt . evañca pūrṇāṣṭamyāmaṣṭamīpūjā tataparadine aṣṭamīnavamyoḥ sandhau sandhipūjā tatparadine mahānavamīpūjā prāguktanandikeśvarapurāṇādyuktodaygāmitithyanurodhāt tatparadine daśamyāṃ visarjanaṃ pūjānurodhenādhikadinalābhāt ti° ta° .

sandhibandha pu° sandhiṃ badhnāti saṃyunakti sam + bandha--ac 1 1 bhūmicampake śabdaca° . tatsarvane hi bhagnasandhiyojanaṃ vaidyake prasiddham . 2 nṛpāṇāṃ sandhyarthaniyamavandhane ca .

sandhilā strī sandhiṃ lāti lā--ka . 1 nadyāṃ svārthe lac . 2 suraṅgāyāṃ 3 madirāyāñca medi° .

sandhivigrahādhikārin pu° sandhivigraheṣu adhikaroti adhi + kṛ--ṇini . nṛpāṇāṃ sandhivigrahādyadhikāriṇi mantribhede .

sandhivelā strī sandhiyuktā velā samayaḥ . ahorātrasandhisamaye . sandhyāśabde dṛśyam . tataḥ sandhivelādi° bhavārthe aṇ nakālāṭṭhañ . sāndhivela tatra bhave tri° .

sandhihāraka pu° sandhināṃ suraṅgayā harati paradravyam hṛṇvul . sandhicaure (siṃdhela) hārā° .

sandhukṣita tri° sam + dhukṣa--kta . uddīpite .

sandheya tri° sam + dhā--yat . 1 saṃyojye 2 melanīye 3 sandhikaraṇayogthe ca sandheyā asandheyāśca hitopa° darśitā yathā satyāryau dhārmiko'nāryo bhrātramaṅghātavān nalī . anekayuddhavijayī sandheyāḥ sapta kīrtitāḥ . satyo'nupālayan satyaṃ sandhito naiti vikriyām . pāṇanāśe'pi suvyaktamāryo 2 nāyātyanāryatām . dhārmikasyā 3 miyuktasya sarva eva hi yujyate . prajānurāgāddharmācca duḥkhacchedyo hi dhārmikaḥ . sandhiḥ kāryo'pyanāryesta° vināśe samupasthite . vinā tasyāśrayeṇānyāḥ kurvānna kālayāpanam sahatatvādyathā veṇurmividaḥ . kaṇṭakairvṛtaḥ . na śakyate samucchettuṃ bhrānasaṅghātavāṃ 5 stathā . balinā 6 saha yoddhapyaniti nāsti nidarśanam . prativātaṃ na hi samaḥ kada ciṭūpasarpati . jamadagneḥ sutasyeva sarvaḥ sarvatra sarvaṭā anekayuddhajayinaḥ 7 pratāpādeva bhujyate . anekayuddhavijayo sandhānaṃ yasya gacchati . tatpratāpena tasmāśu vaśamāyānti śatravaḥ . bālo vṛddho dīrgharogī tathā jñātibahiṣkṛtaḥ . bhīruke bhīrukajano lubdhī lubdhajanastathā . viraktaprakṛtiścaiva viṣayeṣvatiśaktimān . anekacittamantraśca devabrāhmaṇanindakaḥ . daivopahatakaseva daivacintaka eva ca. durbhikṣavyasanopeto balavyasanasaṅkulaḥ . adeśastho adeśastho bahuripuryuktaḥ kālena yaśca na. satyadharmavyapetaśca viṃśatiḥ puruṣā amī eteḥ sandhiṃ na kurvīta vigṛhṇīyāt tu kevalam . ete vigṛhyamāṇā hi kṣipraṃ yānti riporvaśam strī sam+dhyai-aṅ ganḹau bhavaḥ yat vā . 1 ekarūpakālottarabhāvipararūpa kālayoravakāśabhede divārāṃtrasya 2 madhyavartikāle amaraḥ. sa ca divāśeṣadaṇḍasahitarātriprathama daṇḍātmakaḥkālaḥ tayoścaturdaṇḍātmakaḥ kālaśca triyāmāṃ rajanīṃ pāhustyaktvādyantacatuṣṭaye . nāḍīnāṃ tadubhe sandhye divasādyantasaṃjñite iti dakṣaḥ . ahorātrasya yaḥ sandhiḥ sūryanakṣatravarjitaḥ . sā ca sandhyā samākhyāteti smṛtiḥ . 3 sāyāhne 4 sandhyākāle upāsyadevatābhede 5 tadupāsanāyām vyāsaḥ . sandhyāmupāsate ye tu niyataṃ śaṃsitabratā iti smṛtiḥ prātaḥ sandhyāṃ tataḥ kṛtvā saṅkalpaṃ budha āca ret smṛtiḥ . anarhaḥ karmaṇāṃ vipraḥ sandhyāhīno yataḥ smṛtaḥ . etat sandhyātrayaṃ proktaṃ brāhmṇāya yadadhiṣṭhitam . yasya nāstyādarastatra na sa brāhmaṇa ucyate chandogapa° . anāgatāntu yaḥ pūrvāṃ sādityāñcaiva paścimām . nopāsita dvijaḥ sandhyāṃ sa praṣṭho'brahmāṇaḥ smṛtaḥ śātā° atra sandhyātrayasya nityatvābhidhānāt sarvakālamupasthānaṃ ga ndhyāyāḥ pārthiveṣyate . anyatra sūtakāśaucavibhramāturapotitaḥ iti viṣṇupurāṇīye sandhyāyā ityekavacanālapāṭho garmakoṣokto yuktaḥ . evameva navyavardhamānaḥ . sarvakālaṃ prātarmadhyāhnasāyarūpakālatraye . anyathā tadupārānaṃ vyarthaṃ syāt vibhramaścittavikṣepaḥ . tana kṣatādāvapi sandhyāmācaranti ata eva yājñavalakyaḥ sarvāvastho 'pi yo vipraḥ sanandhyyopāsanatatparaḥ . brāhmaṇyācca na hīyate vyantyajanmagato'pi san . savāvasyā nityaṃ sevakādikarmarato'pi . yathocitaśaucetyaśakto'pīti ratnākaraḥ. andhādyavasthāpanno'pīti yuktam . sandhyātrayasādhāraṇalakṣaṇamāha yogiyājñavalakyaḥ trayāṇāñcaiva devānāṃ brahmādīnāṃ samāgamaḥ . sandhiḥ sarvasurāṇāñca tena manthyā prakītitā sandhyādvayakālastu ahorātrasambandhimuhartātmakaḥ . tathāca dakṣaḥ ahorātyasya yaḥ sandhiḥ sūrya° kṣatravarjitaḥ . sā ca sandhyā samākhyātā munimistattvaḥ . dibhiḥ sūryanakṣatravarjitaḥ ardhāstamitārdhoditasūryamaṇḍalaprakṛṣṭatejaunakṣatravarjitaḥ . tathā ca varāhaḥ ardhāstamayāt sandhyā vyaktībhūtā va tārakā yāvat . tejaḥparihānirūpā bhānārardhodayaṃ yāvat . atra ādyantatā uktā parimāṇamāha dakṣaḥ rātryantakāle nāḍyo dve sandhyādiḥ kāla ucyate . darśanādravirekhāyāstadanto munibhiḥ smṛtaḥ . nāḍī daṇḍaḥ yogiyājñavalkyaḥ hrāsavṛddhī ca satataṃ dinarātryoryathākramam . sandhyā muhūrtamākhyātā hrāsavṛddhau samā smṛtā . atropāsanāyā api sandhyātvamāha vyāsaḥ upāste sandhivelāyāṃ niśāyā divasasya ca . tāmeva sandhyāṃ tasmāttu pravadanti maṇīṣiṇaḥ . upāste yad vakṣyamāṇaprāṇāyānādikriyayeti yāvat . tatkāle upāsyāpi devatā sandhyā tathā ca yājñavalakyaḥ sandhau sandhyāmapāsīta nāstage nodgate ravau . upāsanopakramamāha saṃvartaḥ prātaḥ sandhyāṃ sanakṣavāmupāsīta yathāvidhi . sādityāṃ paścimāṃ sandhyāṃ ardhāstamitabhāska rām . sanakṣatrāmityanena tadyuktakāle upakramya prātaḥ sandhyāmupāsīta evamavārdhāstamitabhāskarārabdhāṃ paścimāṃ sādityāmityanena tadyuktakāle upakramya upāsotetyarthaḥ . madhyāhnasandhyāyā aṣṭamamuhūrtaṃ kālamāha smṛtiḥ pūrvāpare tathā sandhye sanakṣatre prakīrtite . samasūrye'pi madhyāhne muhūrte saptamopari . sāṅkhyāyanagṛhyam araṇye samitapāṇiḥ sandhyāmupāste nityaṃ vāgayata uttarāparābhimukho'nvaṣṭamadiśamānakṣatra° darśanāt atikrāntāyāṃ mahāvyāhvatīḥ sāvitrīṃ svastyayanādi japtvā evaṃ prātaḥ  prāṅmukhastiṣṭhan āmaṇḍaladarśanāditi . uttarapirābhimukho vāyukoṇābhimukhaḥ koṇaṃ vivṛṇoti anvaṣṭamamiśamiti . ubhayadigaṣṭamabhāgamiti yāvat ā° ta° . adhikaṃ gāyatrīśabde dṛśyam . 6 yugasandhikāle 7 nadībhede medi° . 8 brahmapatnībhede strī . 9 cintāyāṃ 10 saṃśrave 11 sīmāyāṃ 12 sandhāne 13 puṣpabhede hemaca° catrāryāhuḥ sahasrāṇi varṣāṇāntukṛtaṃ yugam . tasya tāvacchatī sandhyāṃ sandhyāṃśaśca tathāvidhaḥ . itareṣu samandhyeṣu sasandhyāṃśeṣu ca triṣu . ekāpāyena vartante sahasrāṇi śatāni ca manuḥ . catvāryāhuriti catvāri varṣasahasrāṇi kṛtayugaṃ kālaṃ manvādayo vadanti . tasya tāvadvarṣaśatāni sandhyā sandhyāṃśaśca bhavati yugasya pūrvā sandhyā uttaraśca sandhyāṃśaḥ . taduktaṃ viṣṇupurāṇe tatpramāṇaiḥ śataiḥ sāndhyā pūrvā tatrābhidhīyate . sandhyāṃśakaśca tattulyo yugasyānalarohi saḥ. sandhyāsandhyāṃśayorantaryaḥ kālo munisattama . yogākhyaḥ sa tu vijñeyaḥ kṛtatretādisaṃjñakaḥ ekāpāyeneti . trīṇi sahasrāṇi tretāyugaṃ trīṇi śatāni tasya sandhyā sandhyāśatha dve sahasre dvaparayuga dve śate tasya sandhyā sandhyāṃśatha . ekasahasraṃ kaliyugamekaśataṃ tasya mandhyā sandhyāṃśaśca bhavatītyarthaḥ . 14 prabodhasamprasādayoḥ sandhibhave svapne sandhye sṛṣṭirāha hi śā° sū° sandhyamiti svapnasthānamācaṣṭe vede prayogadarśanāt sandhyaṃ tṛtīyaṃ svapnasthānam dvayorlokasthānayoḥ ṣabodhasamprasādasthānayoḥ sandho bhavatīti sandhyam bhā° . tasmin sandhye sthāne tiṣṭhannete ubhe sthāne paśyati idañca paralokasthānañca ratnapra° śrutiḥ mumūrṣoḥ sarvendriyopasaṃhārādetallokānanubhave sati vāmanāmātreṇa ima lokaṃ smarataḥ karmavaśāt hṛdaye mānasaṃ paralokasphūrtirūpaḥ svapno bhavati so'yaṃ lokadvayasandho bhavatīti sandhyaḥ svapnaḥ ratnapra° .

sandhyāṃśa pu° sandhyā tatpramāṇaḥ satyayugāderaṃśa . satyayugāderaṃśabhede tatpramāṇam sandhyāśabde manūktam dṛśyam sandhyāsandhyāṃśasahitaṃ vijñeyaṃ taca caturyuga miti manuḥ .

sandhyācala pu° sandhyāṃ vaśiṣṭhaḥ kṛtavān tatra tasmādvatheḥ sutaḥ . tataḥ sandhyācalaṃ nāma tasya gāyanti devatāḥ kālikāpa° 50 a° nirukte parvatabhede .

sandhyānāṭin sandhyāyāṃ naṭati naṭa--ṇini . 1 śive trikā0

sandhyāpuṣpī strī sandhyāyāṃ puṣpamasyāḥ ṅīp . jātivṛme rājani° .

sandhyābala puṃstrī° sandhyāyā sandhyopalakṣite rātrikāle bala yasya . rātrī balayuktaṃ rākṣase trikā° striyāṃ ṅīp .

[Page 5215b]
sandhyābhra pu° sandhyākālīnamabhramiva . 1 suvarṇagairike rājani° . 2 sandhyākālīnameghe ca .

sandhyārāga pu° sandhāyā iva rāgo'sya . 1 sindūre rājani° . 6 ta° . sandhyākālīne 2 raktavarṇe ca .

sandhyārāma pu° sandhyāyāṃ tadākhyabhāryāyāṃ ramate ramasaṃjñāyāṃ kartari ghañ . caturmukhe brahmaṇi śabdamā° .

sanna pu° sīdati sada--kta . 1 piyālavṛkṣe bharataḥ . 2 avasanne tri° svārtha ka . kharve bharataḥ .

sannakadru pu° sanna eva sannakaḥ karma° . 1 piyālavṛkṣe amaraḥ . 2 kharvavṛkṣe ca .

sannata tri° sam + nama--kta . 1 praṇate 2 dhvaniyute ca .

sannati strī sam + nama--ktin . 1 praṇāme 2 dhvanau medi° . 3 namratāyāñca . 4 homabhede ga ca atha° 4 . 39 . ekādimiraṣṭānarmagtrairvidheya . taittirīyavrā° 3 . 9185 vihitaśca .

sannaddha tri° sam + naha--kta . 1 kṛtasannāhe dhṛtavarmaṇi 2 vyūharacanayāvasthite sainyādau medi° . 3 ātatāyini rāyamu4 mantrādiyukte śabdara° .

sannaya pu° sam + nī--ac . 1 samūhe 2 pṛṣṭhasthite--bale ca amaraḥ

sannahana na° sam + naha--lyuṭ . 1 varmagrahaṇe 2 udyoge 3 samyagbandhana ca .

sannāha pu° sannahyata sam + naha--karmaṇi ghañ . (sāṃjoyā) varmaṇihemaca° . bhāve ghañ . saṃbandhane .

sannāhya pu° sam + naha--ṇyat . samarocite gaje hemaca° .

sannikarṣa pu° sam + ni--kṛṣa--ghañ . 1 sānnidhye hamaca° sadvṛttasannikarṣo hi kṣaṇārdhamapi śasyatāṃiti purāṇam nyāyamate 2 viṣayendriyasambandhe jñānalakṣaṇāsāmānyalakṣaṇāyogajadharmaviśeṣātmake 3 alaukikapratyakṣasādhane upāyabhede ca . indriyārthasannikarṣotpannaṃ jñānaṃ pratyakṣam gī° sū° . sannikarṣo dividhaḥ laukikālaukikabhedāt laukiko'pi ṣaḍvidhaḥ alaukikastu trividhaḥ yathoktaṃ bhāṣāpra° mahattvaṃ ṣaḍvidhe heturindriyaṃ karaṇaṃ matam . viṣaye ndriyasambandhā vyāpāraḥ so'pi ṣaḍvidhaḥ . dravyagrahastu saṃyogāt 1 saṃyuktasamavāyataḥ 2 . dravyeṣu samavetānāṃ, tathā tatsamavāyataḥ 3 . tatrāpi samavetānāṃ, śabdasya samavāyataḥ 4 . tadvṛttīnāṃ samavetasamavāyena 5 tu grahaḥ . viśeṣaṇatayā 6 tadvadabhāvānāṃ graho bhavet . yadi syādupalabhyetetyevaṃ yatra prasajyate . pratyakṣaṃ samavāyasya viśeṣeṇatayā bhavet . alaukikaḥ sannikarṣastrividhaḥ parikīrtitaḥ . sāmānyalakṣaṇā 1 jñānalakṣaṇā 2 yogaja 3 stathā bhāṣā° yadyapi viśeṣaṇatā nānāvidhā tathāhi bhūtalādau ghaṭābhāvaḥ saṃyuktaviśeṣaṇatayā gṛhyate saṃkhyādau rūpādyabhāvaḥ saṃyuktasamavetasamavetaviśeṣaṇatayā, śabdābhāvaḥ kevalaśrotrāvacchinnaviśeṣaṇatayā, kādau khatvādyabhāvaḥ śrītrāvacchinnasamavetaviśeṣaṇatayā . evaṃ katvāvacchinnābhāve khatvābhāvādikaṃ viśeṣaṇaviśeṣaṇatayā . evaṃ ghaṭābhāvādau paṭādyabhāvaḥ saṃyuktaviśeṣaṇaviśeṣaṇatayā . evamanyadapyūhyaṃ tathāpi viśeṣaṇatātvarūpeṇaikaiva sā gaṇyate anyathā ṣoḍhā sannikarṣa iti prācāṃ pravādo vyāhanyateti si° mu° .

sannikarṣaṇa na° sam + ni + kṛṣa--lyuṭ . sannidhāne amaraḥ .

sannikṛṣṭa tri° sam + ni + kṛṣa--kta . 1 nikaṭasthe amaraḥ 2 indriyasambandhaviṣaye ca .

sannidha na° sam + ni + dhā--ka . 1 naikaṭye vopālitaḥ . 2 samīpasthite tri° .

sannidhāna na° sam + ni + dhā--lyuṭ . 1 naikaṭye sāmīpye hemaca° . 2 āśraye ca .

sannidhi pu° sam + ni + dhā--ki . 1 sāmīpye amaraḥ karmaṇi phi . 2 indriyaviṣaye medi° karma° . 3 sādhunidhau . 6ta° . 4 satāṃ nidhau .

sannipatita tri° sam + ni--pata--kta . 1 milite 2 upasthite 3 mṛte ca .

sannipāta pu° sam + ni + pata--ghañ . 1 melane sannipātalakṣaṇo vidhiranimittaṃ tadvighātasyeti vyā° pari° . 2 kaphādidhātutrayasya vaiṣamyarūpatridoṣaje jvarabhede 3 nāśe 4 upasthitau ca . 5 tālabhede eka eva gururyatra sannipātaḥ sa ceṣyate saṅgītadā° . jvarabhedasānnidānabhedādikaṃ bhāvapra° uktaṃ yathā tatra sannipātajvarasya viprakṛṣṭasannikṛṣṭakāraṇakathanapūrvikāṃ saṃprāptimāha tridoṣajanakairvātapittaśleṣmāmagehagāḥ . vahirnirasya koṣṭhāgniṃ rasagājvarakāriṇaḥ . pūrvarūpamāha prāgrūpāṇi tridoṣāṇāṃ syustridoṣajvare nṛṇām . atha sannipātajvarasya sāmānyāni lakṣaṇānyāha kṣaṇe dāhaḥ kṣaṇe śātamasthisandhiśirorujā . sāsrāve kaluṣe rakte nirbhugne cāpi locane . sasvanau sarujau karṇau kaṇṭhaḥ śūkairivāvṛtaḥ . tandrā mohaḥ pralāpaśca kāsaḥ śvāso'rucirbhramaḥ . pariṭagdhā kharasparśā jihvā srastāṅgatā parā . ṣṭhīvanaṃ raktapittasya kaphenonmiśritasya ca . śiraso loṭhanaṃ tṛṣṇā nidrānāśo hṛdivyathā . svedamūtrapurīṣāṇāṃ cirāddarśanakalpaśaḥ . kṛśatvaṃ nātigātrāṇāṃ satataṃ kaṇṭhaphūjanam . kodānāṃ śyāvaraktānāṃ maṇḍalānāñca darśanam . mūkatvaṃ srotasāṃ pāko gurutvamudarasya ca . cirātpākaśca doṣāṇāṃ sannipātajvarākṛtiḥ . locane sāsrāve sāśruṇī kaluṣe asvacche nirbhugne nirgate kuṭile ca kaṇṭhaḥ śūkairivāvṛtaḥ dhānyāgrairivāvṛtaḥ . jihvā paridagdhā paridagdheva jñāyate . athavā paridagdhā iva kṛṣṇā dṛśyate srastāṅgatāṃ śithilāṅgatā . ṣṭhīvanamityādi kaphasayuktasya raktasya ṣṭhīvanaṃ śiraso loṭanamitastataścālanaṃ kṛśatvannātigātrāṇāmiti gātrāṇām atiśayitaṃ kārśyaṃ na vyādhiprabhāvāt satataṃ nirantaraṃ koṭhaḥ . varaṭīdaṃṣṭrasaṃsthānaṃ koṭha ityabhidhīyate śyāvaḥ kapiśo varṇaḥ . mūkatvamavacanatvamalpavacanatvaṃ vā srotasāṃ karṇanāsādīnām . atha sāmānyasannipātajvarasya trayodaśa viśeṣānāha ekolvaṇāstrayasteṣu dvyulvaṇāśca tatheti ṣaṭ . tryulvaṇaśca bhavedeko vijñeyaḥ sa tu samamaḥ . pravṛddhamadhyahīnaistu vātapittakaphaiśca ṣaṭ . sannipātajvarasyaivaṃ syurviśeṣāstrayodaśa . tatra pravṛddhavātaḥ madhyapitto hīnakaphaḥ 1 madhyavātaḥ pravṛddhapitto hīnakaphaḥ 2 hīnavātaḥ pravṛddhapitto bhadhya kaphaḥ 3 pravṛddhavātaḥ hīnapittā madhyakaphaḥ 4 madhyavātaḥ hīnapittaḥ pravṛddhakaphaḥ 5 hīnavāto madhyapittaḥ pravṛddhakaphaḥ 6 iti ṣaṭ . teṣāṃ nāmāni kramādāha visphārakaścāśukārī kampano babhrasaṃjñakaḥ . śīghrakārī tathābhalluḥ saptamaḥ kūṭapālakaḥ . saṃmohakaḥ pālakaśca yāmyaḥ krakaca ityapi . tataḥ karkaṭakaḥ proktastato vaidārikābhidhaḥ tantrāntare visphāraka ityatra visphoraka iti pāṭhaḥ . babhrasthāne babhruṃritipāṭhaḥ kutrāpi baddha iti pāṭhaḥ bhallurityatra phassuriti pāṭhaḥ yāmya ityatra saṃgrāma iti pāṭhaḥ karkaṭaka ityatra karkoṭaka iti pāṭhaḥ . tatra vātolvaṇasya lakṣaṇamāha śvāsaḥ kāso bhramo mūrchā pralāpo mohavepathū . pārśvasthavedanā jṛmbhā kaṣāyatvaṃ mu khasya ca . vātolvaṇasya liṅgāni sannipātasya lakṣayet . eṣa visphārako 1 nābhnā sannipātaḥ sadāruṇaḥ . atha pittottvaṇasya lakṣaṇamāha atisāro bhramo mūrchā mukhapākastathaiva ca . gātre ca bindavo raktā dāho'tīva prajāyate . pittolvaṇasya liṅgāni sannipātasya lakṣayet . bhiṣagabhiḥ sannipāto'yabhāśukārī 2 prakīrtitaḥ . atha kapolvaṇasya lakṣaṇamāha jaḍatā gadgadā vāṇī rātrau nidrā bhavatyapi . prastabdhe nayane caiva mukhata mādhuryameva ca . kapholvaṇasya liṅgāni sannipātasya lakṣayet . munibhiḥ sannipāto'yamuktaḥ kampanasaṃjñakaḥ 3 . atha vātapittolvaṇasya lakṣaṇamāha vātapittādhiko'yanta sannipātaḥ prakupyati . tasya jvaro madastṛṣṇā mukhaśothaḥ pramīlakaḥ . ādhmānārucitandrāśca kāsaśvāsabhramaśramāḥ . munibhibabhranāmāyaṃ 4 sannipāta udāhṛtaḥ . atha vātaśleṣmolvaṇasya lakṣaṇamāha bāvatseṣmādhiko yasya sannipātaḥ prakupyati . tasya śītajvaro mūrchā kṣut tṛṣṇā pārśvanigrahaḥ . śūlamakhidyamānasya tandrā śvāsaśca jāyate . asādhyaḥ sannipāto'yaṃ śīghrakārīti 5 kathyate . nahi jīvaṃtyahorātramagenāviṣṭavigrahaḥ . atha pittaśleṣmolvaṇasya lakṣaṇamāha pittaśleṣmādhiko yasya sannipātaḥ prakupyati . antarṭāho bahiḥśītaṃ tasya tṛṣṇā pravardhate . tudyate dakṣiṇe pārśve ura śīrṣamalagrahaḥ . ṣṭhauvati śleṣmapittañca kṛcchrātkaṭiśca jāyate . viḍabhedaśvāsahikrāśca vardhante sapramīlakāḥ . ṛṣibhirbhalla nāmāyaṃ 6 sannipāta udāhṛtaḥ . atha vātapittaśleṣmolvaṇasya lakṣaṇamāha sarvadoṣolvaṇo yasya sannipātaḥ prakupyati . trayāṇāmapi doṣāṇāṃ tasya rūpāṇi lakṣayet . vyādhibhyo dāruṇaścaiva vajraśastrāgnisannibhaḥ . kevalocchvāsapara mastabdhāṅgaḥ stabdhalocanaḥ . trirātrāt parametasya jantorharati jīvitam . tadavasthantu taṃ dṛṣṭvā mūḍho vyāharate janaḥ . dharṣito rākṣasairnūnamavelāyāṃ caranti ye . ambayā bruvate kecid yajiṇyā brahmarākṣasaiḥ . piśācairguhyakaiścaiva tathānyairmastake hatam . kuladevārcanāhīnaṃ dharṣinaṃ kuladevataiḥ . nakṣatrapīḍāmapare garakarmeti cāpare . sannipātamimaṃ prahubhiṣajaḥ kūṭapālakam 7 . atha pravṛddhamadhyahīnavātādijanitasannipātajvarāṇāṃ lakṣaṇānyāha pravṛddhamadhyahīnaistu vātapittakaphaiśca yaḥ . tena rogāsta evoktā yathādoṣabalāśrayāḥ . pralāpāyāsasamāhakampamūrchā'ratibhramāḥ . ekapakṣābhighātaśca tatrāpyate viśeṣataḥ . eṣa saṃmohako' nāmnā sannipātaḥ ñcadāruṇaḥ . rogāstaevoktāḥ uktā eva te rogāḥ vyathātepathunidrānāśaviṣṭambhādayo vātajāḥ dāhalaṣṇauṣṇatāsvedādayaḥ pittajāḥ gauravāgnipāndyotkāsa tāmikāmukhaprasekādayaḥ kaphajāḥ . tatrāpi pralāpādayaḥ pakṣa ghātāntāṃ viśeṣādbhavanti . nanu vātaḥ pravṛddhaḥ sajvaraṃ kariṣyati pittantu madhyasamamiti yāvat tatkathaṃ jvaraṃ kariṣyati yata āha dhātavastanmalā doṣāḥ syurnāśāyā'sakāstanau . samāḥ sukhāya vijñeyā balāyopacayāya ca . iti ucyate . atra pittaṃ madhyamapi aprakṛtameva yato'prakṛtayorvātaśleṣmaṇorapekṣayā madhyaṃ tena madhyakuṣitanityarthaḥ . nanu kaphakṣīṇaḥ sa kathaṃ jvaraṃ kariṣyati hīnaśaktitvāt ucyate doṣāḥ kṣīṇā api vyādhīn kurvatyeva yata āha vātakṣaye'lpaceṣṭatvaṃ mandavāktvaṃ visaṃjñatā . pittakṣave'dhikaḥśleṣmā bahnirmandaḥ prabhākṣayaḥ . śithilāḥ sandhayomūrchāraukṣyaṃ dāhaḥ kaphakṣaye . ityāśaṅkāsiddhāntaścātra paratrāpi . madhya pravṛddhahīnaistu vātapittakaphaiśca yaḥ . tena rogāsta evoktā yathādoṣabalāśrayāḥ . mohapralāpamūrchāḥ syurmanyāstambhaḥ śirograhaḥ kāsaḥ śvāso bhramastandrā saṃjñāvāśo hṛdivyathā . svebhyo raktaṃ visṛjati saṃraktaṃ stabdhane tratā . tatrāpyete viśeṣāḥ syurmṛtyurarvāk trivāsarāt . bhiṣagbhiḥ sannipāto'yaṃ kathitaḥ pākalābhidhaḥ 9 . hīnapravṛddhamadhyaistu vātapittakaphaiśca yaḥ . tena rogāstaevoktā yathārogabalāśrayāḥ . hṛdayaṃ dahyate cāsya yakṛtplīhāntraphupphusāḥ . pracyante'tyarthamūrdhādhaḥpūyaśoṇitanirgamaḥ . śīrṇadantaśca mṛtyuśca tatrāpyetad viśeṣataḥ . bhiṣagbhiḥ sannipāto'yaṃ yāmyo 10 nāmnaḥ prakīrtitaḥ . pravṛddhahīnamadhyaistu vātapittakaphaiśca yaḥ . tena rogāsta evoktā yathādoṣabalāśravāḥ . pralāpāyāsasaṃmohāḥ kampamūrchā'ratibhrabhāḥ . sanyāstambhena mṛtyuḥ svāt tatrāpyetadviśeṣataḥ . bhiṣagbhiḥ sannipāto'yaṃ krakacaḥ 11 saṃprakīrtita . madhyahīnapravṛddhaistu vātapittakaphaiśca yaḥ . tena rogāsta evoktā yathādoṣa balāśrayāḥ . kantardāho viśeṣo'tra na ca vaktuṃ sa śakyate . raktamālaktakeneva lakṣyate mukhamaṇḍalam . pittenākarṣitaḥ śleṣmā hṛdayānna prasicyate . iṣuṇevāhataṃ pārśvaṃ tudyate khanyate hṛdi . pramīlakaḥ śvāsahikvā vardhate tu dine dine . jihvā dagdhā kharasparśā galaḥ śūkairivāvṛtaḥ . visargaṃ nābhijānāti kūjeccāpi kapotavat . atīva śleṣmaṇā pūrṇaḥ śuṣkavaktauṣṭhatālukaḥ . tandrānidrātiyogārto hatavāgnihatadyutiḥ . na ratiṃ labhate nitya viparītāni cecchati . āyamyate ca bahuśo rakta ṣṭhīvati cālpaśaḥ . eva karkaṭako 12 nāmrā sannipātaḥ sudāruṇaḥ . hīnaṃmadhyapravṛddhaistu vātapittakaphaiśca ya . tena rogāstaevoktā yathādoṣabralāśrayāḥ . alpaśūlaṃ kaṭītodo madhye dāho rujā bhramaḥ . bhṛśaṃ klamaḥ śirovastimanyāhṛdayavāgrujaḥ . pramīlakaḥ śvāsakāsahikvā jāḍyaṃ visaṃjñatā . prathamotpannamenantu sādhayanti kadācana . etasmin sannivṛtte tu karṇamūle sudāruṇaḥ . piḍakā jāyate jantoryathākṛcchreṇa jīvati . sa vaidārikasaṃjño 13'yaṃ sannipātaḥ sudāruṇaḥ . trirātrāt parametasya vyarthamauṣadhakalpanam . tantrāntare vātolvaṇādīnāṃ sannipātajjvaraviśeṣāṇāṃ trayodaśānāṃ śītāṅgādīni trayodaśa nāmāntarāṇi lakṣaṇāntarāṇi cāha śītāṅgastrimalodbhavajvaragaṇe tandrī pralāpī tato raktaṣṭhīvayitā ca tatra gaṇitaḥ sambhugnanetrastathā . sābhinyāsakajihvakaśca kathitaḥ prāgsandhi go'thāntako rugdāhaḥ sahacittavibhrama iha dvau karṇakaṇṭhagrahau . tandrī tandrikā pralāpī pralāpakaḥ raktaṣṭhīvayitā raktaṣṭhīvī saṃbhugnanetraḥ bhugnanetraḥ . abhinyāsakaḥ abhinyāsaḥ karṇakaṇṭhagrahau karṇagrahaḥ karṇikaḥ kaṇṭhagrahaḥ kaṇṭhakubjakaḥ . atha teṣāṃ pratyekaṃ lakṣaṇāni himaśiśiraśarīraḥ sannipātajvarī yaḥ śvasanakasanahikvāmohakampapralāpaiḥ . klamabahukaphavātā ṭāhavamyaṅgapīḍāḥ svaravikṛtibhirārtaḥ śītagātraḥ 1 sa uktaḥ . tandrātīva tatastṛṣānisaraṇaṃ śvāso'dhikaḥ kāsaruk santaptātitanurgale śvayathunā sārdhañca kaṇḍūkapham . suśyāmā rasanā klamaḥ śravaṇayormāndyañca dāhastathā yatra syātsahi tandriko 2 nigaṃdito doṣatrayottho jvaraḥ . yatra jvare nikhiladoṣanitāntaroṣa jāte pralāpabahulā sahasotthitāśca . kampavyathāpatanadāhavisaṃjñatāḥ syurnāmnā pralāpaka 3 iti pathitaḥ pṛthivyām . niṣṭhīvo rudhirasya, raktasadṛśaṃ kṛṣṇaṃ tanau maṇḍalam lauhityaṃ nayane tṛṣā'rucivamiśvāsāti sārabhramāḥ . adhmānañca visaṃjñatā ca patanaṃ hikkāṅgapīḍā bhṛśam . raktaṣṭhīvini 4 sannipātajanite liṅgaṃ jvāṃ jāyate . bhṛśaṃ nayanavakratāśvasanakāsatandrā bhṛśam . pralāpamadavapathuśravaṇahānimohāstathā . puro nikhiladoṣaje bhavati yatra liṅga jvare purātanacikitsakaiḥ sa iha bhugvanetro 5 mataḥ . doṣāstīvratarā bhavanti balinaḥ sarve'pi yatra jvare moho'tīva viceṣṭatā vikalatā śvāso bhṛśaṃ mūkatā . dāhaścikkaṇamānanañca dahanomandobalasya kṣayaḥ so'bhinyāsa 6 iti prakīrtitaḥ iha prājñairbhiṣagbhiḥ purā . tridoṣajanite jvare bhavati yatra jihvā bhṛśam vṛtā kaṭhinakaṇṭakaistadanu nirbharaṃ mūkatā . śrutikṣatibalakṣatiśvasanakāsasantaptayaḥ purātanabhiṣagvarāstamiha jihvaka 7 ñcakṣate . vyathātiśayitā bhavecchayathusaṃyutā sandhiṣu prabhūtakaphatā mukhe vigatanidratā kāsaruk . samastamiti kīrtitaṃ bhavati lakṣma yatra jvare tridoṣajanite budhaiḥ sahi nigadyate sandhigaḥ 8 . yasmin lakṣaṇame dadasti sakalairdoṣairudīrṇe jvare'jasraṃ mūrdhavidhūnane sakasanaṃ sarvāṅgapīḍādhikā . hikvāśvāsasadāhamohasahitā dehe'tisantaptatā vaikalyañca vṛthā vacāṃsi munibhiḥ saṃkīrtitaḥ so'ntakaḥ 9 . dāho'dhiko bhavti yatra tṛṣā ca tīvrā śvāsapralāpavirucibhramamohapīḍāḥ . manyāhanavyathanakaṇṭharujaḥ śramaśca rug dāhasaṃjña 10 udita stribhavī jvaro'yam . gāyati nṛtyati hasati pralapati vikṛtaṃ nirīkṣatemuhyet . sadāhavyathābhayārto narastu cittabhrame 11 jvare bhavati . doṣatrayeṇa janitā kila karṇamūle tīvrā jvare bhavati tu śvayathurvyathā ca . kaṇṭhagraho badhiratā śvasanaṃ pralāpaḥ prasvedamohadavanāni ca karṇikākhye 12 . kaṇṭhaḥ śūkaśatāvaruddhavadatiśvāsaḥ pralāpo'rucirdāhodeharujā tṛṣāpi ca hanustambhaḥ śirārtistathā . moho vepathunā saheti sakalaṃ liṅga tridoṣajvare yatra syāt sa hi kaṇṭhakubja 13 uditaḥ prācyeścikitsābudhaiḥ . sandhigasteṣu sādhyaḥ syāt tandrikañcittavibhramaḥ . kaṃrṇiko jihvaka kaṇṭhakubjaḥ pañcāpi kaṣṭataḥ . rugdāhastvatikaṣṭena saṃsādhyasteṣu bhāṣitaḥ . raktaṣṭhīvī bhugnanetraḥ śītagātraḥ pralāpakaḥ . abhinyāso'ntakaścaite ṣaḍasādhyāḥ prakīrtitāḥ . atha tantrāntare vātolvaṇādīnāṃ sannipātajvaraviśeṣāṇāṃ trayodaśānāṃ kumbhīpākādīni trayodaśa nāmāntarāṇyāha kumbhīpākaḥ prorṇunāvaḥ pralāpī hyantardāho daṇḍapāto'ntakaśca . eṇodāhaścātha hāridrasaṃjño bhedā ete sannipātajvarasya . ajaghoṣabhūṃtahāsau yantrāpīḍaśca saṃnyāsaḥ . saṃśoṣī ca viśeṣāstasyaivoktāstrayodaśānyatra . athaiṣāṃ lakṣaṇāni ghoṇāvivarajharadbahuśoṇāsitalohitaṃ sāndram . viluṭhanmastakamabhitaḥ kumbhīpākena 1 poḍitaṃ vidyāt . utkṣipya yaḥ stramaṅga kṣipatyadhastānnitāntamucchasiti . taṃ prorṇunāva 2 juṣṭaṃ vicitrakaṣṭaṃ vijānīyāt . svedabhramāṅgabhedāḥ kampodavathurvamirvyathā kaṇṭhe . gātrañca gurvatīva pralāpi 3 juṣṭasya jāyate liṅgam . antardāhaḥ śaityaṃ bahiḥ, śvayathuraratirapi tathā śvāsaḥ . aṅgamapi dagdhakalpaṃ so'ntardāhā 4 rditaḥ kathitaḥ . naktaṃ divā na nidrāmupaiti gṛhṇāti mūḍhadhīrnabhasaḥ . utthāya daṇḍapāto 5 bhramāturaḥ sarvato bhramati . nabhaso gṛhṇāti ākāśātkiñcit grahītuṃ karau prasārayatītyarthaḥ . saṃṣūryate śarīraṃ granthibhirabhitastathodaraṃ marutā . śvāsāturasya satataṃ vicatanasyāntakā 6 rtasya . paridhāvatīva gātre rukpātre bhujaṅgapataṅgahariṇagaṇaḥ . ṣepathumataḥ sadāhasyaiṇodāha 7 jvarārtasya . rukapātre pīḍābhājane gātrasya viśeṣaṇametat . yasyā'tipītamaṅgaṃ nayane sutarāṃ malastato'pyadhikam . dāho'tiśītatā bahirasya sa hāridrako 8 jñeyaḥ . chagalakasamānagandhaḥ skandharujāvānniruddha galarandhraḥ . ajathoṣa 9 sannipātādātāmrākṣaḥ pumān bhavati . śabdādīnadhigacchati na svānviṣayān yadi ndriyagrāmaiḥ . hasati pralapati paruṣa sa jñeyo bhūtahāsā 10 rtaḥ . yena muhurjvaravegāt yantreṇevāvapīḍyate gātram . raktaṃ pītañca vabhedyantrāpīḍaḥ 11 sa vijñeyaḥ . atisarati vamati kūjati gātrāṇyabhitaściraṃ naraḥ kṣipati . sannyāsā 12 sannipāte pralapatyugrākṣimaṇḍalo bhavati . mecakavapuratimecakalocanayugalo malotsargāt . saṃśoṣiṇi 13 sitapiḍakāmaṇḍalayukto jvare naro bhavati . nārāyaṇa eva bhiṣak bheṣajameteṣu jāhnavīnīram . nairujyahetureko nityaṃ mṛtyuñjayo vyeyaḥ . athāsādhyasya sannipātajvarasya lakṣaṇamāha sannipātajvarasyānte karṇamūle sudāruṇaḥ . śothaḥ saṃjāyate tena kaścideva pramucyate . suṭāruṇaḥ mārakatvāt yatastena śothena kaścideva pramucyate ko'pi jīvitaṃ tyajati ityarthaḥ . sannipātajvarān kaṣṭānasādhyānapare jaguḥ . doṣe pravṛddhe naṣṭe'gnau sarvasampūrṇalakṣaṇaḥ . sannipāta jvaro'sādhyaḥ kaṣṭasādhyastato'nyathā . sarvāṇi dāhaśītādīni sampūrṇāni āturagatāni proktāni yāvallakṣaṇāni yasya saḥ . tato'nyathā doṣe pakve agnau dīpte svalpalakṣaṇakaḥ kaṣṭasādhya ityarthaḥ .

sannipātajvara pu° sannipātajo jvaraḥ . sannipātaśabdokte tridoṣajavikārajāte jvare .

[Page 5219b]
sannipātanud pu° sannipātaṃ tridoṣajavikāraṃ nudati nudakvip . nepālanimbe rājani° .

sannibandhana na° samyaka nibandhanaṃ prā° sa° . 1 nānāsthānasthavākyānāmekatra saṅkalane 2 taduvayogigranthabhede ca . 7 ba° . 3 samyagnibandhanayute tri° sadvṛttiḥ sannibandhaneti māghaḥ

sannibha tri° sam + ni + bhā--kaṃ . sadṛśe jaṭā° . nibhādi vadasya nityasamāsatā .

sanniveśa pu° sama + ni + viśa--ādhāre ghañ . 1 purādervāhyasthe vihārārthe deśe amaraḥ . bhāve ghañ . 2 samyaksthitau .

sannihita tri° sam + ni + dhā--kta . 1 nikaṭasthe sannihita buddhirantaraṅgam nyāyaḥ yā yāḥ sannihitā nāḍyastāstāḥ puṇyatamāḥ smṛtāḥ ti° ta° . 2 samyaksthāpite ca . bhāve kta . 3 naikaṭye na° .

sannyasta tri° sam + ni + asa--kta . 1 nikṣipta 2 kṛtasamyakathāge 3 yukte 4 arpite ca .

sannyāsa pu° sam + ni + asa--ghañ . kāmyānāṃ karmaṇāṃ tyāgaṃ sannyāsaṃ kavayoviṭuḥ gītokte vihitakarmaṇāṃ vidhānena 1 samyaktyāge 2 tadupayogicaturthāśrame āśramaśabde 842 pṛ° dṛśyam . 3 caitre māsi kṣatriyādikartavye purāṇaprasiddhe śivavratabhede ca . caitre śivotsavaṃ kuryāt nṛtyagītamahotsavaiḥ . snāyāt trisandhyaṃ rātrī ca haviṣyāśī jitendriyaḥ . śivasvarūpatāṃ yāti śivaprītikaraḥ paraḥ . kṣatriyādiṣu yo martyo dehaṃ saṃpīddhya bhaktitaḥ . aśvamedhaphalaṃ tasya jāyate ca pade pade . sarvakarmavarityāgī śivotsavaparāyaṇaḥ . bhaktairjāgaraṇaṃ kuryādrātrau nṛtyakutūhaleḥ . nānāvidhairmahāvādyairnṛtyaiśca vividhairapi . nānāveśadharairnṛtyaiḥ prīyate śaṅkaraḥ prabhuḥ . kimalabhyaṃ bhagavati prasanne nīlalohite . tasyāt sarvaprayatnena toṣaṇīyo maheśvaraḥ . śaṅkhavādyaṃ śaṅkhatoyaṃ vajaṃyet śivasannidhau . grāmādbahirimaṃ śambhārutsavaṃ kārayenmudā . upoṣya hutvā saṃkrāntyāṃ vratametat samāpayet vṛhaddharmapu° uttarakha° 4 a° . 4 jaṭāmāṃsyāṃ śabdaca° .

sannyāsin pu° sam + ni + asa--ṇini . 1 sannyāsayute 2 caturthāśramayute teṣāṃ dharmabhedena nāmabhedo yathā
     tīrthāśramavanāraṇyagiriparvatasāgarāḥ . sarasvatī bhāratī ca purīti daśa kīrtitāḥ . teṣāṃ lakṣaṇāni yathā triveṇīsaṅgame tīrthe tattvamasyādilakṣaṇe . srāyāttattvārthabhāvena tīrthanāmā 1 sa ucyate . āśramagrahaṇe proḍha āśāpāśavivarjitaḥ . yātāyātavinirmukta etadāśramalakṣaṇam 2 . suramye nijhare deśe vane vāsaṃ karoti yaḥ . āśāpāśavinirmukto vananāmā 3 sa ucyate . araṇye saṃsthito nityamānandanandane vane . tyaktvā sarvamidaṃ viśvamaraṇyalakṣaṇaṃ 4 kila . vāso girivare nityaṃ gātābhyāse hi tatparaḥ . gambhīrācalabuddhiśca girināmā 5 sa ucyate . vamet parvatamūleṣu proḍho yo dhyānadhāra ṇāt . sārātsāraṃ vijānāti parvataḥ 6 parikīrtitaḥ . vaset sānaragambhīro na ca ratnaparigrahaḥ . maryādāśca na laṅgheta sāgaraḥ 7 parikīrtitaḥ . svarajñānavaśo nityaṃ svaravādī kavīśvaraḥ . saṃsārasāgare sārābhijño yo hi sarasvatī 8 . vidyābhāreṇa sampūrṇaḥ sarvabhāraṃ parityajet . duḥkhabhāraṃ ma jānāti bhāratī 9 parikīrtitā . jñānatattvena sampūrṇaḥ pūrṇatattvapade sthitaḥ . paravrahmarato nityaṃ puronāmā 10 sa ucyate iti vṛhacchaṅkaravijaye vidyāraṇyasvāmidhṛtam . 3 caitre kartavyaśivavratakartari ca .

sapakṣa pu° samānaḥ pakṣeṇa . 1 tulyarūpe 2 niścitasādhyake pakṣe ca

sapattrākaraṇa na° saha pattreṇa pakṣeṇa sapattraḥ tathā kriyate sapattra + ḍāc + kṛ--lyuṭ . pakṣeṇṇa saha śaravedhanarūpe atyantavyathane . karmaṇi kta . sapattrākṛtaḥ . tathā pīḍite tri° .

sapatna pu° saha ekārthe patati patate pata--na sahasya saḥ . śatrau amaraḥ .

sapatnāri pu° sapatnasya aririva . (veḍavāṃśa) vaṃśabhede śabdaca° .

sapatnī strī samānaḥ patiryasyāḥ ṅīp na ca . 1 ekabhartṛkāyāṃ striyām 2 samasvāmikāyāṃ bhūmyādau ca . tatra sapatirityapi .

sapadi avya° saha padyate pada--in sahasya saḥ . tatkṣaṇe ityarthe sapāda mukulitākṣīmiti kumāraḥ .

sapara pūjāyāṃ kaṇḍvādi° para° saka° seṭ . saparyati asaparyīta .

saparyā strī sapara--yak a ṭāp . pajāyām so'haṃ saryāviśibhājaneneti raghuḥ .

sapāda strī saha pādena caraṇena caturthāṃśena vā . 1 pādasahite 2 caturthāṃśasahite ca .

sapiṇḍa tri° samānaḥ piṇḍaḥ svadehārambhakāṃśabhedaḥ śrāddhe deyapiṇḍo vā yasya samānasya saḥ . ekadehārabhyadehe jñātibhede asapiṇḍā ca yā māturiti smṛtiḥ . jñātīnāñca sākṣāt paramparayā atiparamparayā vā ekadehārabhyatvāttaghātvam mitā° . 2 dātatvabhokta tvenaikapiṇḍayute ṭāyabhā° . etacca dāyagrahaṇopayogisāpiṇḍyāmiti . sapiṇḍatā hi viṣayabhedena trividhā aśaucopayoginī vivāhopayoginī dāyopayoginī ceti . tatra samānadehasambandhe yā sapiṇḍatā sā'śaucagrahaṇārthā vivāhārthā ca . śrāddhe deyapiṇḍasambandhāt sapiṇḍatā tu dāyagrahaṇopayoginīti vivekaḥ . yathoktaṃ śu° ta° raghunandanena matsyapurāṇe lepabhājaścaturthādyāḥ pitrādyāḥ piṇḍabhāginaḥ . piṇḍadaḥ saptamasteṣāṃ sāpiṇḍyaṃ sāptapauruṣam . nanvevaṃ bhrātrādibhiḥ saha piṇḍatallepabhoktṛtvāsambhavāt kathaṃ sapiṇḍatvamiti ceducyate teṣāmapi piṇḍalepayoḥ sambandho'sti tathāca baudhāyanaḥ prapitāmahaḥ pitāmahaḥ pitā svayaṃ, sodaryabhrātaraḥ savarṇāyāḥ putraḥ pautraḥ prapautro vā etānavibhaktadāyādān sapiṇḍānāsakṣate . vibhaktadāyādān sakulyānādhakṣate sada svaṅgajaṣu tadgāmī hyartho bhavati iti asyārthaḥ pitrādipiṇḍatrayeṣu sapiṇḍanena bhoktṛtvāt putrādibhistribhistatpiṇḍadānāt . yaśca jīvan yasya piṇḍadātā sa mṛtaḥ san sapiṇḍanena tat piṇḍabhoktā evaṃ sati madhyasthitaḥ puruṣaḥ pūrveṣā jīvan piṇḍadātā mṛtaḥ san tatpiṇḍabhoktā'pareṣāṃ jīvatāṃ piṇḍasampradātā āsīt . mṛtaśca taiḥ saha dauhitrādideyapiṇḍabhoktā ato yeṣā° mayaṃ piṇḍadātā ye cāsya piṇḍabhoktāraste'vibhaktaṃ piṇḍarūpaṃ dāyamaśnantīti avibhaktadāyādāḥ sapiṇḍā iti . idañca sapiṇḍatvaṃ sakulyatvañca dāyagrahaṇārtham aśaucādyarthantu piṇḍalepabhujāmapi lepabhājaścaturthādyāḥ pitrādyāḥ piṇḍabhāginaḥ iti prāguktamatsyapurāṇāt . vakṣyamāṇakūrmapurāṇaśaṅkhalikhitavacanācca . piṇḍe yathāparasparaṃ bhāktṛtvaṃ tathā lepe tulyanyāyāt . hāralatāyāṃ kūrmaṃpurāṇam sapiṇḍatā tu puruṣe saptame vinivartate . samānodakabhāvastu janmanāmnoravedane . pitā pitāmahaścaiva tathaiva prapitāmahaḥ . lepabhājaścaturthādyāḥ sāpiṇḍyaṃ sāptapauruṣam . lepabhāgibhyastūrdhvaṃ yāvajjanmanāmnoravedanaṃ yāvadamukanāmno'smāt pūrvapuruṣādayaṃ jāta iti viśeṣaḥ ayamasmat kule jāta iti sāmānyato vā smaryate tāvat samānodakatvamiti hāralatā . atra paravacanenaiva sāpiṇḍyasiddhau pūrvavacanapūrvārdhaṃ jīvatpitṛkatvādinā adhikapuruṣeṣu piṇḍalepasambandhe'pi sapiṇḍatānivṛttijñāpanāya . sarvadeśīyācāro'pi tathā . atha yaḥ khalāpaṇḍān dattvaiva mṛtaḥ parataścāprāptapitṛbhāvaḥ sa kathaṃ sapiṇḍaḥ . ekapiṇḍadātṛtvabhāktṛtvalakṣaṇasambandhābhāvāditi cet tadyogyatayeti brūmaḥ . yogyatāprayojakañca sāmānyaśāstraviṣayatvam . tataścātyativṛddhaprapitāmahāvadhikādhastanānāṃ ṣaṇṇāṃ puṃsāṃ pratyekāpekṣayā saptānāmekagotrāṇāṃ svāvadhiparatanānāṃ saptānāñca sāpiṇḍyaṃ piṇḍalepayordātṛtvabhoktṛtvasambandhāditi . strīṇāntu bhartṛsāpiṇḍyena sāpiṇḍyam prattānāṃ bhartṛsāpiṇḍyamiti vacanāt . nanvevaṃ kanyāyāḥ kathaṃ sapiṇḍateti cet ādipurāṇavacanāt traipuruṣaṃ sāpiṇḍyam . yathā sapiṇḍatā tu kanyānāṃ savarṇānāṃ tripauruṣī . atra kanyānāmūḍhānām apattānāṃ tripauruṣamiti vaśiṣṭhavacanāt . tena ātmapañcame vṛddhaprapitāmahe sāpiṇḍyaṃ nivartate iti pratipāditam . ata eva kanyāyāḥ prapitāmahabhrātrā tatsantatimiḥ saha sāpiṇḍyābhāvāt kanyāmaraṇajananayosteṣāṃ sapiṇḍāśaucaṃ nāsti kintu samānodakanimittamevāśaucamiti evaṃ teṣāmapi jananamaraṇayoḥ kanyānāmiti śūlapāṇimahāmahopādhyāyaḥ . yattu kūrsapurāṇam aprattānā tathā strīṇāṃ sāpiṇḍyaṃ sāptapauruṣam . prattānāṃ bhartṛsāpiṇḍyaṃ prāha devaḥ pitāmahaḥ iti ratnākaradhṛtam . tadvivāhe pitṛpakṣaviṣayam . yathā viṣṇupurāṇam saptamīṃ pitṛpakṣācca mātṛpakṣācca pañcamīm . udvaheta dvijo bhāryāṃ nyāyena vidhinā nṛpa! saptamīṃ pañcamīṃ hitveti śeṣaḥ . bhartṛsāpiṇḍyamityatra sāptapauruṣamityanuṣajyate . tena bhartṛsamānasāpiṇḍyamityarthaḥ . śaṅkhalikhitau sapiṇḍatā tu sarveṣāṃ gotrataḥ sāptapauruṣī . piṇḍañcodakadānañca śaucāśaucaṃ tadānugam . gotrataḥ gotraikye tena mātāmahakule kadācit ṣaṭpuruṣaparyantaṃ piṇḍasambandhe'pi na sapiṇḍatā . tān saptapuruṣān ā samantāt piṇḍādikamanugacchatīti tadānuśam . etena sapiṇḍatā ekaśarīrāvayavānvayena bhavati tathāhi pituḥ śarīrāvayavānvayena pitrā saha evaṃ pitāmahādibhirapi pitṛdvāreṇa taccharīrāvayavānvayāt . evaṃ mātṛśarīrāvayavānvayena bhrātrādibhiriti . evaṃ patyā saha patnyā ekaśarīrārambhakatayā sāpiṇḍyam . tathāca garmopaniṣadi etat ṣāṭkauṣikaṃ śarīraṃ trīṇi pitṛtaḥ trīṇi mātṛtaḥ asthisnāyumajjānaḥ pitṛtaḥ, tvaṅmāṃsarudhirāṇi mātṛtaśceti tatra tatrāvayavānvayapratipādanāt . nirvāpyapiṇḍānvaye tu sāpiṇḍye bhrātṛpitṛvyādisāpiṇḍyaṃ na syāt . atiprasaṅgastu saptānyatamatvena prayogopādhinā nirasanīyaḥ . yadyevaṃ mātāmahādīnāmapi maraṇe sapiṇḍatvena daśāhāśaucaṃ prāpnoti, syādetat yadi mātāmahādīnāṃ maraṇe trirātraṃ syādaśaucakam ityādiviśeṣavacanaṃ na syāt . yatra tu viśeṣavacanaṃ nāsti tatra daśāhamiti mitākṣarāratnākarādimatamapāstaṃ lepabhājaityādi vācanike'rthe sāpaṇḍye ekaśarīrāvayavānvayarūpasvakapolaracitārthānavakāśāt nirvāpyapiṇḍasambandhena bhrātrādīnāṃ sāpiṇḍyasya matsyapurāṇabaudhāyanābhyāṃ pūrvamuktatvāt kāmadhenuhāralatākalpatarupārijātakārādibhistathaiva vyākhyātatvācca . retaḥśoṇitapariṇāmarūpatvādapatyaśarīrasya bhavatu vā tathā patyā saha patnyā ekaśarīrārambhakatāyāḥ pratyakṣabādhitatvāt kathaṃ sāpiṇḍyaṃ pramātāmahādīnāṃ viśeṣavacanābhāvāt sapiṇḍatvena daśāhādyaśaucaprasaṅgācca mātāmahādau sāpiṇḍyasya lokaviruddhatvācca . bhavatu vā tathā śarīradvārā sāpiṇḍyaṃ tathāpi vacanāt yathāsaptāntargatratvaṃ tantraṃ tathā gotrataḥ sāptapauruṣīti vacanāt gotraikyamapi prāguktavacanāt kanyāyāstrīpauruṣam uḍhāyāśca bhartṛsapiṇḍanena sāpiṇḍyamiti cet tadetanmate'pi vyavasthāyāṃ na kṣatiriti ataeva sumantuvacanābhihitaṃ yaddaśamapuruṣaparyantamaśaucaṃ tat saptamapuruṣābhyantarāśaucānnyūnaṃ trirātraṃ yathā brāhmaṇānāmekapiṇḍasvadhānāmādaśamāddharmavicchittirbhavati āsaptamāt ṛkthavicchittirbhavati ātṛtīyāt svadhāvicchittirbhavati anyathā piṇḍaśaucakriyādyucchedāt brahmahatyātulyo bhavati asyārthaḥ . ekā samānā piṇḍasvadhāyeṣāṃ te tathā yathaikoddiṣṭasya piṇḍe tu anuśabdo na yujyate ityatrānuśabdenānuśabdayuktamantro lakṣyate anuyuktamantrastu ve cātra tvāmanu yāṃśca tvamanu tasmai te svadhā iti tathā piṇḍasvadhāśabdena piṇḍasambandhisvadhāśabdayuktamantrakaraṇakadeyajalaṃ lakṣitam . tathā ca ūrjaṃ vahantīramṛtaṃ ghṛtaṃ payaḥkīlālaṃ parisrutaṃ svadhāstha tarpayata me pitṝn ityanena piṇḍān siñcedityuktam . tataśca ekapiṇḍasvadhānāṃ samānodakānāmityarthaḥ . ataeva manuḥ . janmanyekodakānāntu trirātrāt śuddhiriṣyate . viṣṇupurāṇaṃ mātṛpakṣasya piṇḍena sambaddhāḥ ye jalena vā mātṛṣakṣasya mātāmahapakṣasya ye jalena mambaddhāḥ samānodakā iti śrāddhaviveke'pi vyākhyātam . asambandhā bhaved yā tu piṇḍenaivodakena vā iti vivāhe'pyuktam . atra putrikāyāḥ pārvaṇe piṇḍodakayoḥ sambandhāt kanyāmātre'pi tadyogya tāyāḥ sattvāt . kanyā piṇḍodakasambandhocyate etadanusārādapi tasyāḥ sapiṇḍatā boddhavyā tasmādekapiṇḍakhadhānāmityanena samānodakabhāvaḥ samākhyātaḥ na tu daśama paryantaṃ, pitrādijīvanādinā sāpiṇḍyasambandhe'pi sāpiṇḍyaṃ vihitaṃ prāguktayukteḥ svadhetyasya tadanuprayuktatvena vaiyarthyāpatteḥ . aputradhavādhikārastu sannihitatarābhāve saptamapuruṣaparyantaṃ bhūtapitṛkasya syadhopalakṣitaśrāddhādhikāraḥ puruṣatrayaparyantamiti atra svadhāśabdo mantraparaḥ pitṛbhakṣaparo'pi . tadhā ca guṇaviṣṇudhṛtā śrutiḥ svadhā vai pitṝṇāmannamiti . daśamapuruṣaparyantaṃ samānodakatve'pi na trirātraṃ kintu pakṣiṇyādi tathāhi udakakriyāmadhikṛtya pāraskaraḥ sarve jñātayo bhāvayanti āsaptavāddaśamādvā samānagrāmavāsena yāvat sambandhamanusmareyurvā iti bhāvayanti niṣpādayanti atra yāvatsambandhamanusmareyurekakulajātāvayamiti smaraṇaṃ bhavatītyanenaiva sarveṣāmudakadāne prāpte yad āsaptamāddaśamādityuktaṃ tatsannikarṣatāratamyenāśaucabhede'pyudakakarmasamānārthamiti . aśaucabhedastu saptamaparyantaṃ sapiṇḍatvāddaśāhaḥ . tataśca daśamapuruṣaparyantaṃ tryahaḥ . tathāca viṣṇuvṛhaspatī . daśāhena sapiṇḍāstu śudhyanti mṛtasṛtake . trirātreṇa sakulyāstu snātvā śudhyanti gotrajāḥ . tataścaturdaśapuruṣaparyantaṃ pakṣiṇī tataśca janmanāmasmṛtiparyantamekāhaḥ . tathāca mitākṣarāvivādacintāmaṇyorvṛhanmamuḥ . sapiṇḍatā tu puruṣe saptame vinivartate . samānodakabhāvastu nivartetācaturdaśāt . janmanāmasmṛtereke tatparaṃ gotramucyate . atra samānodakatve dvividhe pūrvatra gotamaḥ pakṣiṇīmasapiṇḍe paratra hārītaḥ . mātāmahe trirātraṃ svādekāhastvasapiṇḍake iti . atraiva gotrajānāmahaḥ smṛtamiti jāvālavacanaṃ tataḥ paraṃ sarvathā samānodakatānivṛtteḥ . snānamātramiti snātvā śuddhyanti gotrajāḥ iti vṛhaspatyuktatvāditi . tathā ca gotraikye sati piṇḍalepayordātṛtvabhoktṛtvānyataravattvam aśaucasāpiṇḍyam . sākṣātparamparayā saptamaparyantadehasambandhavattvaṃ vivāhasāpiṇḍyaṃ tripuruya paryantaṃ deyapiṇḍadātṛtvabhoktṛtvānyatvaravattvaṃ dāyagrahaṇe sāpiṇḍyamiti vivekaḥ mitā° mātṛsapatnyā api sāpiṇḍyaṃ svīkṛtya dhanādhikāro'bhihitaḥ tanmate samānadehasambandhayogyatayaiva sāpiṇḍyāt . dāyamāgamate tu śrāddhe deyapiṇḍadātṛtvabhoktṛtvābhāvāt na tasyāḥ sāpiṇḍyaṃ tadyogyatve'pi strīmātrasya viśeṣavacanābhāve dhanādhikāraparyudāsāt iti vivekaḥ evaṃ snuṣāyā api .

sapiṇḍīkaraṇa na° saha piṇḍena sapiṇḍaḥ tataḥ abhūtatadbhāke cvi + kṛ--lyuṭ . pretatvavimocanāya pretoddeśena artavye pitrādipiṇḍasamanvayakaraṇarūpe śrāddhabhede sapiṇḍīkaraṇaprakārastatkālādikaṃ śrā° ta° nirūpitaṃ yathā atha sapiṇḍīkaraṇam . tatra mobhilaḥ pūrṇe saṃvatsare ṣaṇmāse tripakṣe yadaharvā vṛddhirāpadyeta tadahaścatvāryudakapātrāṇi satilagandhapuṣpodakāni pūrayitvā trīṇi pitṝṇāmennaṃ pretasya pretapātraṃ pitṛpātreṣvāsiñcati . ye samānāḥ samanasaḥ pitaro yamarājye teṣāṃ lokāḥ svadhā namo yajño deveṣu kalpatām . ye samānāḥ samanaso jīvājīveṣu māpakāḥ . teṣāṃ śrīmayi kalpatāmasvin loke śataṃ samāḥ iti etenaiva piṇḍo vyākhyātaḥ iti . pūrṇe saṃvatsare iti mukhyaḥ kalpaḥ . tadaśaktau nabamo māsaḥ saṃvatsarānte vijarjanaṃ navamamāsyamityeke iti paiṭhīnasivacanāt . tadaktau ṣaṣṭho māsaḥ . tatrāpyaśaktau tripakṣaḥ tatrāpyaśaktau aśaucāpagame prathamamāsasya dvādaśabhirdibhairdvādaśamāsikāni śrāddhāni nirvartya trayodaśāhaḥ sapiṇḍokaraṇakālaḥ śūdrasyudvādaśāho na tu trayodaśāha eva māsikārthavat dvādaśāhaśrāddhaṃ kṛtvā trayodaśe'hni vā tatkuryānmantravarjaṃ hi śūdrāṇāṃ dvādaśe'hnīti viṣṇuvacanāt . māsikārthavaditi māsikārtho māsi māsi kriyamāṇaśrāddhaprayojanaṃ pretāpyayanādi tadyuktaṃ dvādaśāhakriyamāṇaśrāddha sityarthaḥ . yatra tvejādaśamāsābhyantare'dhimāsapātastatra trayodaśasu dineṣu trayodaśa māsikāni kṛtvā caturdaśe'hni sapiṇḍanaṃ kāryamiti saṃbatsarābhyantare yadyadhimāso bhavati tadā māsikārthaṃ dinamekaṃ vardhayet iti viṣṇuvākyāt śūdrasya trayodaśa dineṣu trayodaśaṃ māsikāni trayodaśe'hni sapiṇḍanaṃ dṛṣṭaparikalpanānyāyāt . evañca vṛddhimātre na dinavṛddhiriti miśroktaṃ hevam . taddhṛtaviṣṇuṃsūtre dinamekaṃ vardhayediti śruteḥ . śvāddhādhikyamāha satyavrataḥ saṃvatsarasya madhye tu yadi syādadhimāsūkaḥ tadā trayodaśe śrāddhaṃ kāryantadadhikaṃ bhavet . tatrāpyaśaktau prathamamāsasyaikāha eva dvādaśamāsikasahitasapiṇḍīkaraṇakālaḥ . mukhyaṃ śrāddhaṃ māsimāsi aparyāprāvṛtuṃ prati . dvādaśāhena vā kuryādekāhe dvādaśātha vā iti marīcivacanāt . aparyāptau aśaktau ṛturmāsadvayam . atra kalpe ṣaṣṭhamāsikadine pañcamamāsikaṃ kṛtvā prathamaṣāṇmāsikaṃ kāryaṃ tadādyutkarṣanyāyāt . na tu tat pūrvaṃ ṣāṇmāsikaṃ vyutkramāpatterna ca pañcapamāsi kamapi pūrvadine mṛtatithyabhāvāt evameva vācaspati miśraḥ . apakakarṣaviṣittamāhaṃ vyāghraḥ ānantyāt kuladharmāṇāṃ puṃsāñcaivāyuṣaḥ kṣayāt . asthiteśca śarīrasya dvādaśāhaḥ praśasyate . etacca dvādaśāhapadaṃ śāvāśaucāntatṛtīyadinamātraparamiti prācīnamaithilāḥ ajahatasvārthalakṣayā svajātyuktāśaulāntatṛtīyadinamātrīpalakṣakamiti śrāddhapradīpaśrāddhacintāmaṇī . taddvayamapyayuktaṃ dvādaśāhena vā kuryāt iti marīcivacana dvādaśāhe śrāddhaṃ kṛtvā trayodaśe'hni vā kuryāt iti viṣṇuvacanābhyāmeḍavākyatayā dvādaśadinaparatvāt . kuladharmāṇāmiti kuladharmajyotirāgamādisiddhānantaraṣāvināśaparacakrabhayotpannamlecchadeśagamanādibhirnimittairaśaucāpagame dvādaśa dināni ṣoḍaśaśrāddhāpakarṣakāla iti śūlapāṇyupādhyāyavyākhyānāt marīcineva ekāhe dvādaśātha veti sāmānyata eva ekāhavidhānācca . ataeva ekāhāpekṣayā prāśastyāmidhānamapi saṅgacchate ataeva prathamamāsasya ekāha eva dvādaśamāsikasahitasapiṇḍīkaraṇakāla iti śrāddhavivekaḥ . atra yāni ekāhakartavyatayā dvādaśamāsikaśrāddhānyuktāni tāni śūdre ṇāpi ādyamāsikadina eva kāryāṇi natvādyamāsikaṃ kṛtvā tatparadine ekādaśa māsikānīti jñeyam . evañca tevāmapakarṣe tanmadhye tadantakāle ca kartavyatayā ṣaṇmāṣikadvayasapiṇḍīkaraṇāpakarṣaḥ siddhyatīti sudhībhirbhāvyam . yadaharvā vṛddhiriti vṛddhirāśāsyamānaṃ puṃsavanādi . āpadyeta āsannā bhavati taddite'pi sapiṇḍīścaraṇam . tathāhi prāgāvartanādahnaḥ kālaṃ vidyāt iti gobhilagṛhyasūtreṇa puṃsavanādikarūpavṛddheryāmadvayābhyantare vidhānāt sapiṇḍīkaraṇasya cāparāhṇe vidhānāttayoḥ kālayorabādhāya vṛddhipūrvadine apakarṣaḥ . nanu sapiṇḍīkaraṇasyāparāhṇikakatve kiṃ pramāṇamiti cet aparāhṇe tu paitṛkam ityutsargavacanam . kiñca yadyapyadantakaḥ pūṣā paiṣṭamatti sadā carum . agnīndreśvarasādharmyāttaṇḍulo'tra vidhīyate iti chandogapariśiṣṭavacane yathā bahūnāmanurodhāttaṇḍulacarurnaikānurodhāt paiṣṭacaruḥ viruddhadharmasavavāye bhūyasāṃ syāt sadharmakatvam iti jaiminisūtrāt . tadvadatrāpi bahudevatāka prārvaṇānurodhāt ekoddiṣṭavidhānena kāryantadapi pārthiva! iti viṣṇupurāṇīyamekoddiṣṭāṃśe taditikartavyatāparaṃ na tu tatkālaparam . tathā ca pariśiṣṭaprakāśaghṛtam śrāddhadvayamupakramya kurvīta sahapiṇḍatām . tavoḥ pārvaṇavat pūrvamekoddiṣṭamathāparam iti . evañca śuddhitattva lakhitasyamantakopākhyānavat vṛddhiṃ niścitya kṛtaṃ sapiṇḍīkaraṇaṃ tadānīṃ vighnena vṛddhyabhāve'pi vṛddhyārambhakālāntaraṃ pūrṇasaṃvatsaraṃ vā prāpya pitṛtvaprāpakamiti na sapiṇḍanāntaram . atra śvaḥkartāsmīti niścitya dātā vipāsnimantrayet . itivanniścityeti utkaṭaṃkoṭikasambhāvanopalakṣaṇaṃ bhaviṃṣyannimittasya karmaṇaḥ pratyūhārhatvāt  evañca vṛddhiśrāddhaṃ yadarthaṃ kṛtaṃ tat karma cet vighnāttaddine na kriyate tadā dināntare tat karmaṇi kriyamāṇe tadaṅgatvāt punarvṛddhiśrāddhaṃ kartavyameva . pradhānasyākriyā yatra sāṅgraṃ tatkriyate punaḥ . tadaḍgasyākriyāyāntu nāvṛttirna ca tatkriyā . iti chandogapariśiṣṭena sāṅgakaraṇābhidhānāt . hemādridhṛtaṃ pūrṇesaṃvatsare śrāddhaṃ ṣoḍaśaṃ parikīrtitam . tenaiva ca sapiṇḍatvaṃ tenaivāvdikamiṣyate . atra pūrṇasaṃvatsarakriyamāṇaśrāddhād yathobhayanirvāhaḥ tathāpakṛṣṭasapiṇḍanādapyubhayanirvāhānna pūrṇasaṃvatsare āvdikāntaraṃ kāryam . tatrāyaṃ viśeṣaḥ tatrokto yathā evañca pārvaṇe prāguktavacanena śeṣadravyeṇa piṇḍavidhānāt tadvikṛtāvapi sapiṇḍīkaraṇe tanniyamāt yadyapi śeṣābhāve'pi piṇḍanivṛttirāyāti tathāpi yathoktavastvasaṃprāptau grāhyaṃ tadanukāri yat . yavānāmiva godhūmā vrīhīṇāmiva śālayaḥ iti chandogapariśiṣṭavacanāt mukhyābhāve'pi pratinidhiḥ śāstrārthaḥ iti nyāyācca madhvādyamāve guḍādigrahaṇavat dravyāntareṇāpi piṇḍadānaṃ śeṣadravyaniyamastu tatsambhave dravyāntaratyāgāya . anyathā tadaṅgābhāve karmavaiguṇyaṃ syāt sahapiṇḍakriyāyām iti manūkteḥ piṇḍasya petapiṇḍena saha miśrīkaraṇaṃ yatreti sapiṇḍīkaraṇasamākhyāsiddharthaṃ sutāṃ tatra tathācaraṇaṃ pratipattirūpakarmāṅga eva pratipādyābhāve tannivṛttiḥ paśuyāge lāhita nirasyati sakṛnnirasyati ityādāvuktā . ataeva yajñavāsturūpapratipattiyāge'pi yajño yatra vasati iti yajñavāstusamākhyānurodhenāstṛtakuśavināśe'pi kuśāntarapratinidhirbhaṭṭanārāyaṇairgobhilabhāṣye uktaḥ prāk sviṣṭikṛta āvāpaḥ iti gobhilasūtrasya vyākhyāne'pi āupyate ityāvāpaḥ pradhānahomaḥ sa tu sviṣṭikṛddhomāt prāk na paścādityarthaḥ . evañca mukhyahome tvakṛte yadi carurnaṣṭo duṣṭo vā bhavati tadānyaḥ pācyaḥ mukhye kṛte cennāśaduṣṭī tadājyainaiva sviṣṭikṛddhoma iti saralā . etena śeṣanāśe piṇḍanivṛttiriti vācaspatimiśroktaṃ heyam . etenārghyadānavidhānena piṇḍamiśraṇaprakāro vyākhyāta uktaḥ . pitari pūrvaṃ mṛte tadvaṣābhyantare pitāmahe prapirāmahaṃ mṛte yathā kartavyaṃ tathāha chandogapariśiṣṭe kātyāyanaḥ pituḥ sapiṇḍatāṃ kṛtvā kuryānmāsānumāsikam . asaṃskṛtena saṃskāryau pūrvau pātraprapautrakaiḥ . pitaraṃ tatra saṃskuryāditi kātyāyanī'vravīt . pāpiṣṭhamapi puddhena śuddhaṃ pāpakṛtāpi vā . pitāmahena pitaraṃ kuryāditi viniścayaḥ . pituḥ sapiṇḍatāṃ kṛtvā pretībhūtayorapi pitāmahaprapitāmahayoḥ sattve pratimāsavihitaṃ pārbaṇaṃ pitṛvṛddhaprapitāmahātivṛddhaprapitāmahānāṃ kartavyaṃ na tu tayoḥ sapiṇḍīkaraṇāpekṣā kāryā manu sapiṇḍanenāsaṃskṛtābhyāṃ saha piṇḍaiḥ kathaṃ sapiṇḍanākhyasaṃskārastasmāttadarthaṃ tayoḥ sapiṇḍīkaraṇamapakarṣaṇīyaṃ pitureva vā sapiṇḍana mutkarmaṇīyamityata āha asaṃskṛteneti . utkaṣīpakarṣau na kāryāvityanena vacanenoktaṃ kathamasaṃskṛtena saha saṃskāra ityatrāha pāpiṣṭhamapīti pāpiṣṭhamakṛtasapiṇḍīkaraṇa śuddhena kṛtasapiṇḍīkaraṇena pitāmahena pāpakṛtā akṛtasapiṇḍīkaraṇenāpi śuddhaṃ kuryāditi śāstraniścayaḥ . ato vacanabadhādadoṣa iti tātparyam . atra tu pretībhūta pitāmahena pituḥ sapiṇḍane pitāmahaikoddiṣṭhameva . asapiṇaḍakṛtaṃ pretamekoddiṣṭena tarpayet iti prāguktajābāla vacanāt . evamanyatrāpi bodhyaṃ vṛddhaprapitāmahasya pretatve tena maha na kāryamiti tātparyam . atra mātuḥ sapiṇḍane śvaśurāryaśvaśurayoḥ piṇḍo kuśairācchādyau . tathā ca gārgyaḥ pratinaikena kartavyaṃ sapiṇḍokaraṇaṃ striyāḥ . sā gatā hi mṛtaikatvaṃ kuśairantayan pitṛn . śvaśurasyāgrato yasmācchiraḥpacchādanakriyā . putrairdarbheṇa sā kāryā māturabhyudayārthibhiḥ . antarayantītyarthe antarayanniti liṅgavyatyayena puṃstvamiti halāyudhaḥ . parācanaṃ gobhilaśrāddhasūtrabhāṣyakṛtāpi likhitam . ataeva pravrajite patite vā pitari mṛte'pi na pitāmahādibhirmātuḥ sapiṇḍīkaraṇaṃ kintu pitāmahyādibhireva . svena bhartrā sahaivāsyāḥ sapiṇḍokaraṇaṃ striyāḥ . ekatvaṃ sā gatā yasmāccarumantrāhutivrataiḥ . tasmin sati sutāḥ kuryuḥ pitābhahyā sahaiva tu . ityatra tasmin satīti śrāddhānarhabhartrupalakṣaṇam . ataeva tasyāñcaiva tu jīvantyāṃ tasyāḥ śvaśreti niścayaḥ iti laghuhārītana śvaśrūjīvane tasyāḥ śvaśrvoktaṃ na tu śvaśureṇeti kvacidapyuktam . evaṃ pitāmahyādibhirmātuḥ sapiṇḍīkaraṇe'pi sāmagena ye cātra tvāmanuyāṃśca tvamanu tasmai te svadhā iti mantro ka pāṭhyaḥ mantraliṅgavirodhāt ataeva ābhya dayike mātṛpakṣe śrīdattādibhimantrāntaraṃ likhitaṃ na tu ye cātratvāmiti vastutastu ābhyudayike chandogānāṃ mātṛpakṣa eva nāstīti vakṣyate . laghuhārītaḥ sapiṇḍīkaraṇāntāni yāni śrāddhāni ṣoḍaśa . pṛthaṅnaiva sutāḥ kuryuḥ pṛthabhdravyā api kvacit . pretasaṃskārakarmāṇi yāni śrāddhāni ṣoḍaśa . yathākālantu kāryāṇi nānyathā mucyate tataḥ . pṛthagdravyā api vibhaktadhanā api pṛthak na kuryuḥ sutarāmapṛthagdhanāḥ pṛthak na kuryu kintvapṛthak kuryuḥ atra viśeṣayati marīciḥ . mṛte pitari putreṇa kriyā kāryā vidhānataḥ bahavaḥ syuryadā putrāḥ piturekatravāsinaḥ . sarveṣāntu prataṃ kṛtvā jyeṣṭhenaiva tu yat kṛtam . dravyeṇa cāvibhaktena sarvaireva kṛtaṃ bhavet . putreṇatyaviśeṣāt sarveṣāmadhikāre prāpte jyeṣṭhasya sālāt kartavyatāmāha vahava iti . jyeṣṭhenāpi sarveṣāṃ bhrātṝṇāṃ matkaraṇenaiva karaṇaṃ bhavatu iti mataṃ jñānaṃ kṛtvā vibhaktatve dravyasaṃśleṣeṇa ca kṛtaṃ karma sarvereva kṛtameva bhavet . tadānīṃ dravyāsaṃśleṣeṇa ca tasmāt dravyaṃ prāptavyamiti kṛtvā kartavyam . yadi tena tanna pariśudhyate tadā sa ṛṇī bhavati pratyavāyī ca bhavatīti . na tu tena śrāddhāntaraṃ kartavyamiti śrāddhavivekoktaṃ yuktam . pṛthaṅnaiva sutāḥ karyarityanena pṛthakkaraṇasya paryudasta nadhikārāt . yathākālamiti aśaucāntadvitīyadinadvādasamāsamṛtatithyekāhanyūnaṣaṇmāsadvitīyasaṃvatsareṣu . na ca vidhānasāmarthyādeva tattatkālaprāpteranarthakamidamiti vācyam tattatkālānāṃ dvādaśāhādyapekṣayā prādhānyabodhanārthatvāt atra ānantyāt kuladharmāṇāṃ puṃsāñcaivāyuṣaḥ kṣayāt . asthiteśca śarīrasya dvādaśāhaḥ praśasyate iti vyāghravacanoktapraśasyata ityanena kulācārajyotiḥśāstrādijñātajhaṭitimaraṇarāṣṭropaplavādimlecchadeśādigamamānusārādeva śapiṇḍīkaraṇāpakarṣe dvādaśāhāpekṣayā prāguktanavamamāsādinauṇakālaparigrahaḥ . atha vā yathākālamityāderyadaharvā vṛddhirāpadyetetyanebhāvaśyakanāpakaraṇādivṛddhyarthamevāpakarṣo na tvanāvaśyakeṣṭapūrtādyarthāpakarṣaḥ kārya iti tātparyam . ataeva laghuhārītena tathaiva kāmyaṃ yat karma vatsarāt prathamāvṛte ityanena kāsyasyāpakarṣanimittatā nāstītyuktam padi tvādhaśyakavṛddhinimittenāpakarṣaḥ kṛtastadā iṣṭāpūrtādi kāmyaṃ vatsarābhyantare'pi kartavyamiti śrāddhaviveko'pyevaṃ yadyapi gomilasūtrādau sapiṇḍīkaraṇasyaivāpakarṣaḥ prāguktastathāpi sapiṇḍīkaraṇāpakarṣe tatpūrvakartavyaśrāddhānāmapi tadāditadantanyāyādapakarṣaḥ . sapiṇḍīkaraṇāntā tu jñeyā pretakriyā budhaiḥ iti śātātapavacane pretakriyāyāḥ sapiṇḍīkaraṇāntatvaṃ pratīyate . atra vṛddhinimittaṃ vinā sapiṇḍanāpakarṣe kṛte pūrṇasaṃvatsarakālaṃ prāpya pretatvaparīhāramāha viṣṇudharmottaram kṛte sapiṇḍokaraṇe naraḥ saṃvatsarāt param . pretadehaṃ parityajya bhogadehaṃ prapadyate vṛddhinimittakasapiṇḍīkaraṇāpakarṣe kṛte tatkṣaṇādeva pretatvaparīhāraḥ tadarthaevāpakarṣāt evañcānyanimittāpakarṣe vṛddhikālaṃ prāpya pretatvaparīhāraḥ tatkālasya pūrṇasaṃvatsarakālatulyatvāt . arvāk saṃvatsarāt vṛddhau pūrṇe saṃvatsare'pi vā . ye sapiṇḍīkṛtāḥ pretā na teṣāntu pṛthakakriyā iti śātātapavacanāti .

sapiṇḍīkṛta tri° saha piṇḍaiḥ pitrādipiṇḍaiḥ sapiṇḍaḥ tataḥ cvikṛ--karmaṇi kta . yaduddeśena sapiṇḍīkaraṇaṃ śrāddhaṃ kṛtaṃ tasmin mṛte jane ye sapiṇḍīkṛtāḥ pretāḥ iti śātā° smṛtiḥ .

sapītaka pu° saha samānaḥ pītakena sahasya saḥ . rājadhīṣātakīvṛkṣe rājati° .

sapīti strī pā--ktin pītiḥ pānam saha ekatra pītiḥ . jñātyādīnāṃ saha bhojane śabdara° .

sapītikā strī saha pītena kap atra ittvam . hastighoṣātakīvṛkṣe rājani° .

saptaka na° saptānāmavayavam kan . 1 saptasaṅkhyāyām . sapta pramāṇamasya kan . 2 saptasaṅkhyānvite tri° . pūraṇe kan . 3 saptānāṃ pūraṇe ca .

saptakī strī saptabhiḥ svarairiva kāyati śabdāyate kai--ka . mekhalāyām amaraḥ .

saptacatvāriṃśat strī saptādhikā catvāriṃśat śāka° . (sātacalliśa) 1 saṅkhyāṃ 2 tatsaṃkhyānvite ca . evaṃ saptadaśādayaḥ saptādhikatattatsaṃkhyāyāṃ tatsaṃkhyānvite ca . pūraṇe ḍaṭ . saptacatvāriśa tattatsaṃkhyāpūraṇe tri° khyiyāṃ ṅīṣ evaṃ saptadaśādayo'pi tatpūraṇe evaṃ tamap saptacatvāriṃśattama tatpūraṇe tri° striyāṃ ṭāp .

saptacchada pu° sapta sapta chadāḥ pratipattram yasya vṛttau saṃkhyāśabdasya vīpsārthatā bhāṣyoktā . (chātima) vṛkṣe rājani° .

saptajihva pu° sapta jihvā iva āsvādasādhanāni arñciṣo yasya . vahnau trikā° . kālī karālī ca manojavā ca sulohitā caiva sudhūbhravarṇā . ugrā pradīptā ca kṛpīṭayoneḥ saptaiva kīlāḥ kathitāśca jihvāḥ ityuktānāṃ saptānāmagnijvālānāmeva tajjihvātvamuktam . vahnijihvānāṃ varṇabhedaḥ avasthānadigbhedaśca gaṇaśavimarṣiṇyāṃ darśito yathā hiraṇyā taptahemābhā śūlapāṇerdiśi sthitā . vaidūryavarṇā kanakā prācyāṃ diśi samāśritā . taruṇādityasaṅkāśā raktā jihvāgnisaṃsthitā . kṛṣṇā nīlābhrasaṅkāśā nairṛtyāṃ diśi saṃsthitā . atiraktā javā° bhāsā vāthavyāṃ diśi saṃsthitā . bahurūpā tathā khyātā dakṣiṇottarasaṃsthitā .

saptajvāla pu° sapta kālītyādayaḥ jvālā yasya . 1 vahnau hemaca° . 2 saptārcirādayo'pyatra amaraḥ .

saptatantu saptabhiḥ bhūrādibhirmahāvyāhṛtibhistanyate tana--tuna . yajñe amaraḥ .

saptati strī saptaguṇitā daśatiḥ ni° . (sattara) 1 saṃkhyāyāṃ 2 tatsaṃkhyānvite ca . tataḥ pūraṇe ḍaṭ . saptata tatsaṃkhyāpūraṇe tri° striyāṃ ṅīp .

saptatitama tri° saptateḥ pūraṇaḥ tamap . yena saptatisaṃkhyā pūryate tasmin arthe striyāṃ ṭāp .

saptadvīpā strī sapta jambūprabhṛtayodvīpāḥ yasyāḥ . jambūprabhṛtisaptadvīpayutāyāṃ pṛthivyām . jambūdvīpaśabde 3043 pṛ° dṛśyam

saptadhā avya° saptan + prakāre dhāv . saptaprakāre .

saptadhātu pu° ba° va° . saptayukṣitā dhātavaḥ . dehasyeṣu rasāmna māṃsamedo'sthimajjānaḥ śukrasaṃyutāḥ . śarīrasthā ime jñeyāḥ paṇḍitaiḥ sapta dhātava ityukteṣu rasādiṣu dhātuṣu rājani° .

[Page 5226a]
saptan pu° tri° . sapa--tanin . (sāta) 1 saṃkhyānvite 2 tatsaṃkhyāyāṃ mahābhāṣyam .

saptanāḍīcakra na° vṛṣṭijñānārthe cakrabhede cakraśabde 2832 pṛ° dṛśyam .

saptanāmā strī sapta nāmāni yasyāḥ ḍāp . ādityabhaktāyām rājani° .

saptapattra pu° sapta sapta pattrāṇi pratipattraṃ yasya . 1 mudgaravṛkṣe rājani° . 2 saptacchadavṛkṣe ca .

saptapadī strī saptānāṃ padānāṃ samāhāraḥ ṅīp . vivāhakāle maṇḍalikāsu gantavyeṣu saptasu padeṣu . tatprakāro bhavadevabhaṭṭokto yathā tato jāmātā prāgudīcīṃ gatvā vadhūṃ saptabhirmantraiḥ saptasu maṇḍalikāsu sapta padāni nayet . ṣabhūśca dakṣiṇapādaṃ nītvā paścāt vāmapādaṃ maṇḍalikāṃ nayet . jāmātā ca vadhūṃ brūyāt vāmena pādena dakṣiṇaṃ pādamākramayeti ityādi . asyaiva karmaṇo vivāhaniṣṭhākaratvamuktaṃ manunā pāṇigrahaṇikāmantrā niyataṃ dāralakṣaṇam . teṣāṃ niṣṭhā tu vijñeyā vidvadbhiḥ saptame pade .

saptaparṇa pu° sapta sapta parṇānṛsya pratiparṇam . (chātima) vṛkṣe amaraḥ . saptaparṇo vraṇaśleṣmavātakuṣṭhāsrajantujit . dīpanaḥ śvāsagulmaghnaḥ snigdhoṣṇastuvaraḥ smṛtaḥ bhāvapra° tadguṇā uktāḥ . 2 lajjālulatāyāṃ strī ratnamā° ṅīp . drākṣādāḍimakharjūramṛditāmraṃ saśarkaram . lālācūrṇaṃ samadhvājyaṃ saptaparṇamudāhṛtam śabdaca° ukte 3 khādyabhede na° .

saptapātāla na° samāhāradviguḥ pātrādi . atalaṃ vitala ñcaiva nitalañca gabhastimat . mahātalañca sutalaṃ pātālaṃ sapta kīrtitam ityukteṣu saptasu bhūmeradhaḥsthalokeṣu .

saptaprakṛtivikṛti strī ba° va° saptasaṃkhyātāḥ prakṛtivikṛtayaḥ . sāṃkhyasiddhe mahadahaṅkārasahitasūkṣmapañcabhūtahetuśabdāditanmātrātmake padārthasaptake mahadādyāḥ prakṛtivikṛtayaḥ sapta iti sāṃkhyakārikā . ṣoḍaśakapadārthahetutvāt prakṛtitvam prakṛtikāryatvācca vikṛtitvamāsām .

saptabhadra pu° saptasa sthāneṣu bhadramasya . śirīṣavṛkṣe śabdaca° .

saptama tri° saptānāṃ pūraṇaḥ maṭ . yena saptamaṃkhyā pūryate tasminnarthe striyāṃ ṅīp . sā ca candrasya saptamakalāyā hrāsavṛddhirūpāyāṃ tithau ca tithiśabde 2295 pṛ° dṛśyam .

saptarakta pu° sapta raktāni praśastānyasya . pāṇipādatale rakte netrāntaranakhāni ca . tālukādharajihvāśca praśastā saptaraktatā ityuktasthāneṣu raktatāvati jane .

saptarṣi pu° ba° va° . sapta ṛṣayaḥ saṃjñātvāt karma° . marīciratriḥ pulahaḥ pulastyaḥ kraturaṅgirāḥ . vaśiṣṭhaśca mahābhāga! saptaite brahmaṇaḥ sutāḥ ityukteṣu saptasu ṛṣiṣu . manvantarabhede teṣā nāmabhedā ṛṣiśabde uktā 1453 pṛ° dṛśyā .

saptarṣimaṇḍala tri° 6 ta° . ākāśe nityaṃ dhruvanakṣatraparibhra make nakṣatrasaptakātmake nakṣatramaṇḍalabhede saptarṣimaṇḍalaṃ tasmāddṛśyate sarvakoparīti purāṇam taccārādi ṛṣiśabde 1452 pṛ° dṛśyam .

saptalā strī saptadhā lāti lā--ka . 1 navamālikāyām amaraḥ 2 carmakaṣāyāṃ 3 guñjāyāṃ 4 pāṭalāyāñca medi° .

saptaśatī strī saptānāṃ śatānāṃ samāhāraḥ . mārkaṇḍeyapurāṇāntargatasaptaśatamantrasamudāyarūpe devīmāhātmyabodhake trayodaśādhyāyātmake granthabhede tanmantravibhāgaḥ caṇḍīśabde 2855 pṛ° dṛśyaḥ . madhye saptaśatīṃ japediti tatra darśitavākyam .

saptaśalāka pu° sapta śalākākārā rekhā vatra . jyotiṣokte vivāhādau varjyadoṣasūcake saptaśalākākāritacakrabhede cakraśabde 2830 pṛ° dṛśyam . upayamaśabde 1263 pṛ° dṛśyam .

saptaśirā strī sapta śirā asyāḥ . tāmbūlavallyāṃ rājani° .

saptasapti pu° sapta saptayo'śvā yasya . 1 sūrye hemaca° 2 arkavṛkṣe ca . saptāśvādayo'pyatra .

saptasāgara pu° ba° va° . saptasaṃkhyātāḥ sāgarā . navanītasurāsarpirdadhidugdhajalāntakā ityukteṣu saptasu sāgareṣu sapta ghṛtādikalpitāḥ sāgarā iva deyapadārthāyatra kap . matsyapurāṇokte svanāmakhyāte mahādānabhede matsyapu° 286 a° tadvidhānaṃ dṛśyam .

saptāṃśu pu° sapta aṃśavojvālāyasya . saptajihvaśabde kālīkarāsī cetyādyuktasaptajvālāyute vahnau .

saptāṃśupuṅgava pu° saptabhiraṃśubhiḥ puṅgava iva śreṣṭhatvāt . śanigrahe jaṭā° .

saptārcis pu° sapta arcīṣi yasya . 1 vahno amaraḥ 2 citrakavṛkṣe 3 śanigrahe hemaca° . 4 krūranetre tri° medi° .

saptāśva pu° sapta aśvā asya . 1 sūrye 2 arkavṛkṣe amaraḥ .

saptāśvavāhana pu° sapta aśvāḥ vāhanānyasya . 1 sūrye 2 arkavṛkṣe ca śuciḥ saptāśvavāhanaḥ sūryastavaḥ .

sapti pu° sapa--ti . aśve amaraḥ .

saphara puṃstrī° sapa--aran pṛṣo° pasya phaḥ . (puṃṭī) matsye strītve ṅīṣ . tramyantī calasapharīvighaṭṭhitocaḥ bhāghaḥ asya tālavyāditetyanye .

[Page 5227a]
saphala tri° saha phalena sahasya saḥ . 1 avyarthe 2 phalayukte ca jaṭā° .

sabala tri° saha balena sāmarthyena senyena vā sahasya saḥ . 1 sāmarthyānvite 2 sainyayukte 3 jyo° uktabalādye sabale'vdapatau svasthe rājyāpti sukhakīrtayaḥ nīla° tā° .

sabrahmacārin pu° samānaṃ brahma vedagrahaṇakālīnaṃ vrataṃ carati cara--ṇini samānasya saḥ . ekagurusakāśāt vedādhyayanakāle tannibandhanasamānavratācārayute amaraḥ .

sabhartṛkā strī saha bhartrā patyā sahasya saḥ kap . vidyamānapatikāyāṃ striyām amaraḥ .

sabhā strī saha bhānti abhīṣṭaniścayārthamekatra yatra gṛhe . bahūnāṃ samāveśanasthāne 2 tadadhiṣṭhāyijanasamūhe ca amaraḥ yasmin deśe niṣīdanti viprā vedavidastrayaḥ . rājñaḥ pratikṛto vidvān brāhmaṇastāṃ sabhāṃ viduḥ . vidvatasaṃhatāvapi sabhāparyāyapariṣacchabdamāha traividyā° haitukastarkī nirukto dharmapāṭhakaḥ . trayaścāśramiṇaḥ pūrve pariṣat syāddaśāvarā manuḥ . 3 drūte 4 gṛhe medi° 5 samūhe hemaca° . samūhaparatve 6 ta° na° . dāsīsabhaṃ nṛpasabhamityādi . vyavahāradarśanārthasamāsthānañca vīrami° darśitaṃ yathā vṛhaspatiḥ durgamadhye gṛhaṃ kuryājjalavṛkṣanvitaṃ pṛthak . prāgdiśi prāṅmukhīṃ tasya lakṣaṇyāṅkalpayetsabhām . pratimālekhyadevaiśca yuktāmagnyambunā tathā iti lakṣaṇyāṃ vāstuśāstroktalakṣaṇena lakṣitām . agnyambuneti samāhāradvandvaḥ . sabhāyā dharmābhikaraṇatvaṃ kātyāyana āha dharmaśāstrānusāreṇa arthaśāstraviyecanam . yatrādhikriyate sthāne dharmādhikaraṇaṃ hi taditi . tatra sabhyopaveśanamāha manuḥ yasmin deśe ityādi prāguktam traya ityupalakṣaṇam adhikānāmapi smṛtatvāt . tacca vakṣyate . adhikṛto vidvān prāḍvivākaḥ atra praviśet sabhām sabhāmeva praviśyetyādivacanāt samā sukhyavyavahāradarśanakhyānam . anyānyamukhyāni vyavahārasthanānāvākyādavagantaṣyāni . daśa sthānāni vādānāṃ pañca caivābravīd bhṛguḥ . nirṇayaṃ yena gacchanti vivādaṃ prāpya vādinaḥ . āraṇyāstu svakaiḥ kuryuḥ mārthikāḥ sārthikaistathā . sainikāḥ sainikaireva grāme'pyubhayavāsibhiḥ . ubhayānumatañcaiva mṛhyate sthānamīpsitam . kulikāḥ sārthamukhyāśca puragrāmanivāsinaḥ . grāmapauragaṇaśreṇyāścāturvidyaya vargiṇaḥ . kulāni kulikāścaiva niyuktā nṛpatistathā iti . svakairāraṇyavaiḥ grāme'pītyapiśabdād ve grāme'raṇyādau ca nivasanti te ubhayavāsibhirnirṇayaṃ kuryurubhayavyavaharābhijñatvātteṣām kulikāḥ kulaśreṣṭhāḥ . sārtho śrāmadevayātrādau milito janasaṅghaḥ tanmukhyāḥ sārthavāhādayaḥ . puraṃ mukhyanagaram tasmādarvācīno grāma iti puragrāmanivāsinorbhedaḥ sārthakulikādīni pañca sthānāni tāni cāraṇyākādīnāmeva, grāmādīni daśa sthānāni sādhāraṇāni . grāmo grāmākāreṇāvasthitojanaḥ . pauraḥ puravāsināṃ samūhaḥ śreṇyo rajakādyaṣṭādaśa hīnajātayaḥ . cāturvidyaḥ ānvikṣikyādividyācatuṣṭayopetaḥ vargiṇā gaṇaprabhṛtayaḥ . rājñaḥ sabhāpraveśastatraiva darśitaḥ . tatra manuḥ vyavahārān divakṣustu brāhmaṇaiḥ saha pārthivaḥ . mantrajñairmantribhiścaiva vinītaḥ praviśet sabhām . tatrāsīnaḥ sthito vāpi pāṇimudyamya dakṣiṇam . vinītaveṣābharaṇaḥ praśyet kāryāṇi kāryiṇām . pratyahaṃ deśadṛṣṭaiśca śāstradṛṣṭaiśca hetubhiḥ . aṣṭādaśasu mārgeṣu nibaddhāni pṛthak pṛthak . dharmāsanamadhiṣṭhāya saṃvītāṅgaḥ samāhitaḥ . praṇamya lokapālebhyaḥ kāryadarśanamārabhet iti

sabhāja sevane darśane ca saka° prītau a° ada° cu° ubha° seṭ . sabhājayati te asasabhājat--ta . anekācatvānna ṣopadeśaḥ

sabhājana na° sabhāja--bhāve lyuṭ . gamanāgamanādikāle sukhānandaprītisādhane sambhāṣaṇe 3 pūjane ca amaraḥ .

sabhāsad pu° sabhāyāṃ sodati--kvip . sāmājike sabhye amaraḥ tallakṣaṇamāha yājña° śrutādhyayanasampannāḥ dharmajñāḥ satyavādinaḥ . rājñā sabhāsadaḥ kāryā ripau mitre ca ye samāḥ iti . śrutena mīmāṃsādhyākaraṇādiśravaṇena veṭādhyayanena ca sampannāḥ . dharmajñāḥ satyavādinaḥ satyavadanaśīlāḥ ripau mitre ca samāḥ dveṣarāgaśūnyāḥ evaṃvidhā sabhāsadaḥ sabhāyāṃ sadapi yathā sīdanti tathā dānamānasatkāraiḥ rājñā kartavyāḥ sabhyatvena varītavyā ityarthaḥ . atasteṣāmupādeyatvāt svādhyāyo'dhyetavyo yūpaṃ chinatti purohitastaṃ prakurvītetyādivat satyapi karmatve'nuddeśyatvāt tadgataikatvavadbahutvaṃ vivakṣitam . tacca yadyapi kapiñjalanyāyena tritvamātreṇāpi caritārthaṃ tathāpi smṛtyantaroktabahutvavikalpaparam . tathā ca vṛhaspatiḥ lokavedajñadharmajñāḥ sapta pañca trayo'pi vā . yatropaviṣṭā viprāḥ syuḥ sā yajñasadṛśī sabhā iti . manunā tu traya evoktāḥ . yasmin deśe niṣīdanti viprā vedavidastraya iti . atra tribhyo'nyūnāḥ saptabhyo'dhikāśca na kāryā ityatra tātparyaṃ saṅkhyāvaiṣamyantu bhūyo'lpavirodhe bhūyasāṃ syāt sadharmakatvamiti nyāyena vipratipattāvadhikasaṅkhyāvacanamādaraṇīyaṃ guṇasāmyaiḥ . tadvaiṣamye tu śatamapyandhānānna paśyatīti nyāyena guṇavattaravacanameveti pradarśanārtham . yattu catvāro dharmajñāḥ parṣattraividyameva vā . sā brūte yaṃ sa dharmaḥ syādeko vā'dhyātmavittamaḥ iti yogīśvareṇa viṣamasaṅkhyatvamapi bahutvamapi cānādṛtam . tattu pūrvoktānāṃ gharmakārakajñāpakahetūnāṃ sandehanirṇayaviṣayaṃ prakramāt . vyavahāraviṣaye tu tryavarāṇāṃ viṣamasaṅkhyānāmeva sabhyatvaṃ viśeṣavidhānādityavaseyam . ete ca brāhmaṇā eva . manuvṛhaspatibhyāṃ viprapadopadānāt . sa tu sabhyaiḥ sthirairyuktaḥ prājñairmaulairdvijottamaiḥ . dharmaśāstrārthakuśalairarthaśāstraviśāradairiti dvijottamapadasya ca kātyāyanenopādānāt . nāradena rājā tu dhārmikān sabhyānniyuñjyāt suparīkṣitān . vyavahāradhurāṃ voḍhuṃ ye śaktāḥ puṅgavā iva . dharmaśāstreṣu kuśalāḥ kulīnāḥ satyavādinaḥ . samāḥ śatrau ca mitre ca nṛpateḥ syuḥ sabhāsadaḥ iti . vicārya śreṇibhiḥ kāryaṃ kulairyanna vicāritam . gaṇaiśca śreṇyavijñātaṃ gaṇājñātaṃ nṛyuktakaiḥ . kulādimyo'dhikāḥ sabhyāstebhyo'dhyakṣo'dhikaḥ kṛtaḥ . sarveṣāmadhiko rājā dharmaṃ yatnena niścitam . uttamādhamamadhyānāṃ vivādānāṃ vicāraṇāt . uparyupari buddhīnāñcarantīśvarabuddhayaḥ varṇabhedo'nādṛtaḥ . śukranītipariśiṣṭe'pi tathaivoktaṃ yathā yadvarṇajo bhavedrājā yojyastadvarṇajaḥ sadā . tadvarṇa eva guṇinaḥ prāyaśaḥ sadbhavanti hi . vyavahāravidaḥ prājñā vṛttaśīlaguṇānvitāḥ . ripau mitre samā ye ca camajñāḥ satyavādinaḥ . nirālasā jitakrodhakāmalobhāḥ priyaṃvadāḥ . rājñā te ca niyojyāḥ syuḥ sabhyāḥ sarvāsu jātiṣu rājā tu dhārmikān sabhyān niyuñjyāt suvarīkṣitān . vyavahāradhurāṃ voḍhuṃ ye śaktāḥ puṅgavā iva . lokavedajñadharmajñāḥ sapta pañca trayo'pi vā . yatropaviṣṭā viprāḥ syuḥ sā yajñasadṛśī sabhā . śrotāro baṇijastatra kartavyāḥ suvicakṣaṇāḥ . aniyukto niyukto vā dharmajño vaktu marhati . ekaḥ śāstramadhīyāno vindya nna kāryanirṇayam . tasmād bahvāgamaḥ kāryo vivādeṣūttamo nṛpaiḥ . sa brūte yaṃ sa dharmaḥ syādeko vādhyātma cintakaḥ . ekadvitricaturvāraṃ vyavahārānucintanama . kāryaṃ pṛthak pṛthak sabhyai rājñā śreṣṭhāttaraiḥ saha . arthipratyarthinau sabhyān lekhakaprekṣakāṃśca yaḥ . dharmavākyai rañjayati sa sabhāstāratāmiyāt . nṛpo'dhikṛtasabhyāśca smṛtigaṇakalekhakau . hemāgnyambu khaṃ puruṣaḥ sādhanāṅgāni vai daśa . evaddaśāṅgakaraṇaṃ yasyāmadhyāsya pārthivaḥ . nyāyān paśyet kṛtamatiḥ sā sabhā'dhvarasannibhā .

sabhāpati pu° 6 ta° . sabhāyāḥ sthāpake nṛpe sabhāpatiśca nṛpatireva durgamadhye gṛhaṃ kuryodityādinā vṛhaspatyādibhiḥ sabhānirmāṇatadrakṣaṇādestatra sabhyopaveśanādeśca tampratyeva vidhānāt vīrami° .

sabhāstāra pu° sabhāṃ stṛṇāti stṛ--aṇ . 1 sabhye amaraḥ . arthipratyarthinau sabhyān lekhakaprekṣakāṃśca yaḥ . dharmavākyairañjayati sa sabhāstāratāmiyāt śukranotipariukte 2 sabhyabhede ca .

sabhika pu° sabhā dyūtasabhā āśrayatvenāstyasya ṭhat . dyūtakāsake amaraḥ .

sabhīka pu° sabhā dyūtaṃ prayojanamasya īka . dyūtakāraṃ śabdaca0

sabhocita pu° sabhā ucitā paricitā yasya . 1 paṇḍhite dhanañjayaḥ . 2 sabhāyogye tri° .

sabhya pu° sabhāyāṃ sādhuḥ yat . 1 sāmājike 2 dyūtakāre ca 3 viśrabdhe tri° jaṭā0

sam avya° so--vā° kamu . 1 samyagarthe 2 prakarṣe 3 saṅgatau 4 śobhane śabdaca° . 5 samuccaye hemaca° .

sama tri° sama--ac . 1 samāne tulye 2 sarve amaraḥ 3 sādhau medi° . (yoḍa) 4 yugme same'rdhite vargaḥ iti līlā° samatayākhyāteṣu dvitīyacaturthaṣaṣṭhādiṣu 5 rāśiṣu ca . atulye'sya sarvanāmatā . gītavādyayorekakālabhave gāyukahastādicālanarūpe 6 tālabhede na° 7 śatrumitrabhinnograhe prakṛtyā° abhede tṛtīyā . samena yāti mamaṃ yātītyarthaḥ .

samakṣa avya° akṣṇaḥ samīpam avyayī° ac . 1 cakṣuḥsannikarṣe tadasyāsti ac . 2 pratyakṣaviṣaye tri° .

samakoṇa tri° samaḥ koṇo yasya . rekhāgaṇitokte sama° koṇayukta trikoṇādau . kṣetraśabde 2390 pṛ° 15 aṅkacihnite dṛśyam .

samakola puṃstrī° 6 va° . sarpe trikā° striyāṃ ṅīṣ .

samagandhaka pu° samāstulyabhāgena niveśitāgandhāḥ gandhayuktadravyāṇyatra kap . kṛtrimadhūpabhede śabdamā° .

samagandhika pu° samaḥ sarvadā tulyarūpaḥ gandho'styasya ṭhan . uśīre° (veṇāramūla) rājani° .

samagra tri° samaṃ sakalaṃ yathā syāttathā gṛhyate graha--ḍa . 1 sakale amaraḥ 2 pūrṇe . ca

samaṅgā strī samajyate'nayā sam + anja--karaṇe ghañ ṭāp . mañjiṣṭhāyām amaraḥ .

samacitta tri° samaṃ sarvatra samabhāvaṃ cittaṃ yasya . sarvatra tulyadarśake tattvajñānini .

samaja na° samajatyatra sam + aja--ādhāre ap vyabhāvaḥ . 1 vane medi° 2 samūhe 3 paśūnāṃ saṃghe 4 mūrkhavṛnde ca amaraḥ .

samajñā strī samasmin sarvatra jñāyate'nayā jñā--ka . kīrtau amaraḥ .

samajyā strī sam + aja--kyap na vībhāvaḥ . 1 sabhāyām amaraḥ 2 kīrtau ca ramānāthaḥ .

samañjasa tri° samyak añja aucittraṃ yatra ac samā° . 1 ucite amaraḥ 2 yukte ca . prā° sa° . 3 aucitye na° . 4 samādhāne trikā° 5 atyante amaraḥ .

samaṇṭha pu° gaṇḍīre hārā° .

samatraya na° samaṃ trayaṃ yatra . samabhāgayute harītakīnāgaraguḍatraye rājani° .

samadarśin tri° samasmin sarvatra brahmabhāvenā'bhinnatayā paśyāta dṛśa--ṇini . sarvatra samadarśake tattvajñānini . vidyāvinayasampanna brāhmaṇe gavi hastini . śuni caiva śvapāke ca paṇḍitāḥ samadarśina iti gītā .

samadṛṣṭi strī karma° . 1 sarvatra tulyadarśane . duḥkhe sukhe ca viprendra . yā dṛṣṭirvartate sadā . tathā śatrau ca mitre ca samadṛṣṭiśca sā smṛtā padmapu° kriyā° 16 a° . 6 va° . 2 samadarśini tri° .

samadhika tri° samyak adhikaḥ prā° . atyantādhike amaraḥ .

samaniyata tri° samena niyataḥ . vyāpakatve sati vyāpya tvayute gadā° . samavyāptādayo'pyatra .

samanta pu° samyak antaḥ, sa yatra vā . 1 samyagante 2 sīmāyāñca

samantatas avya° samanta + tasil . sarvatra vyāptau amaraḥ .

samantadugdhā strī samantato dugdhanasyāḥ . snuhīvṛkṣe amaraḥ .

samantapañcaka na° samantāt pañcakaṃ hradapañcakaṃ yatra . kurukṣetra sthe tīrthabhede triḥsaptakṛtvaḥ pṛthivīṃ kṛtvā niḥkṣattriyāṃ prabhuḥ . samantapañcake pañca cakāra raudhirān hradān . sa teṣu tarpayāmāsa bhṛgūn bhṛgukulodvahaḥ bhā° va° 117 a° . tarantukārantukayoryudantaraṃ rāmahradānāñca macakrukasya ca . etat kurukṣetra samantapañcakaṃ pitāmahasyottaravedirucyate bhā° va° 83 a° .

samantabhadra pu° samantāt bhadramasya . buddhe amaraḥ .

samantabhuj pu° samantāt bhuṅkte bhuja--kvip . vahnāṃ trikā0

[Page 5229b]
samantāt avya° samanta + āti . 1 samantataityarthe śabdamā° . 2 sarvatravyāptau ca .

samanvita tri° sama + anu + iṇa--kta . saṅgate .

samapada na° samaṃ pada yasmin . dhanvināṃ samapadaniveśanapūrvake sthānāni dhanvināṃ pañca ityupakramya anvarthasyāt samapadami tyukte avasthānabhede amaraḥ . 2 ratibandhabhede pu° koṣitpādau hṛdi sthāpya karābhyāṃ pīḍayet stanau . yatheṣṭaṃ tāḍayet yoniṃ bandhaḥ samapadaḥ smṛtaḥ ratimañja° .

samabhivyāhāra pu° sam + abhi + vi + ā + hṛ--ghañ . 1 sāhitye 2 pūrvāparībhāvi 3 śeṣaśeṣivācakayoḥ sahoccāraṇe ca mīmāṃsakāḥ .

samabhivyāhṛta tri° sam + abhi + vi + ā + hṛ--kta . 1 sahite 2 sahoccarite . 3 avyavahite ca .

samabhihāra pu° sam + abhi + hṛ--ghañ . 1 paunaḥpunye kriyā sātatye 2 bhṛśārthe medi° kriyāsamabhihāreṇa virādhyantaṃ saheta kaḥ māghaḥ .

samam avya° sama--amu . 1 sāhitye amaraḥ . 2 ekadetyarthe samameva samākrāntaṃ dvayaṃ dviradagāminā raghuḥ

samaya pu° sama + iṇa--ac . 1 kāle 2 śapathe 3 ācāre 4 siddhānte 5 aṅgīkāre ca amaraḥ . 6 kriyākārake 7 nirdeśe 8 saṅkete 9 bhāṣāyāṃ medi° 10 sampadi 11 niyame 12 avasare hemaca° 13 kālavijñāne śabdaca° . 13 niyamabandhe asya śabdasyedamabhidheyamityabhidhānābhidheyaniyamabandhe vātsyā° 14 śāstre ca .

samayā avya° sama + iṇ--ā . naikaṭye 2 madhye ca amaraḥ .

samayākāra pu° samayasya saṅketasyākāraḥ . saṅkete trikā° .

samayādhyuṣita na° samayaḥ adhyuṣito yatra . sūryatārārahitakāle tathā prabhātasamaye naṣṭe nakṣatramaṇḍale . raviryāvanna dṛśyeta samayādhyuṣitañca tat karma° kātyā° . udite'nudite caiva samayādhyuṣite tathā iti manuḥ .

samayāśuddhi strī 6 ta° . kālāśuddhau kālāśuddhiśabde dṛśyam

samara pu° na° sam + ṛ--ādhāre ap . yuddhe amaraḥ .

samarabha ratibandhabhede svajaṅghādvayasaṃyuktaṃ kṛtvā yoṣitpadadvayam . stanau dhṛtvā ramet kāmī bandhaḥ samarabhaḥ ṇṛtaḥ ratimañju° .

samaramūrdhan pu° 6 ta° . samarasyāgre .

samarcana na° samyak arcanaṃ prā° sa° . sasyakpūjane .

samarṇa tri° sam + parda--kta . samyakpīḍite .

[Page 5230a]
samartha tri° sam + artha--ac . 1 śakte 2 hite ca amaraḥ . samyagarthaḥ prā° sa° . 3 praśastābhīṣṭe pu° . saṅgatī'rtho yasya prā° sa° . samarthaḥ padavidhiḥ pā° paribhāṣite maṅgatārthe samasādau samāsaśabde dṛśyam .

samarthana na° sam + artha--lyuṭ . idamitthameveti niścayahetūpanyāsena niścāyakavyāpārabhede amaraḥ . yuc . tatra, aśakye'dhyavasāye ca strī .

samardhaka tri° samardhayati sam + ṛdha--ṇvul . iṣṭaphaladātari devādau amaraḥ .

samaryāda tri° saha maryādayā sahasya saḥ . 1 sīmāyute 2 samīpe pu° medi° .

samala na° samyak malam . 1 viṣṭhāyāṃ śabdaca° . saha malena sahasya saḥ . 2 kaluṣe tri° trikā° .

samavatāra pu° samabatīryate'nena sam + ava + tṝ--ghañ . jalāvataraṇasopāne .

samavartin pu° sama vartate vṛta--ṇini . 1 yame dharmarāje amaraḥ . 2 sarvatra samabhāvena vartini tri° .

samavakāra pu° sam + ava + kṝ--ādhāre ghañ . nāṭakabhede sā° da° ukto yathā vṛttaṃ samavakāre tu khyātaṃ devāsurāśrayam . sandhayo nirvimarṣāstu trayo'ṅkāstatra cādime . sandhī dvāvantyayostadvadeka eko bhavet punaḥ . nāyakā dvādaśodāttāḥ prakhyātā devadānavāḥ . phalaṃ pṛthak pṛthak teṣāṃ vīramukhyo'khilo rasaḥ . vṛttayo mandakauśikyo nātra vindu praveśakau . vīthyaṅgāni ca tatra syuryathālābhaṃ trayodaśa . gāyatryuṣṇiṅmukhānyatra chandāṃsi vividhāni ca . triśṛṅgārastrikapaṭaḥ kāryaścāyaṃ trividravaḥ . vastu dvādaśanāḍībhirniṣpādyaṃ prathamāṅkagam . dvitīye'ṅke ca tisṛbhirdvābhyāmaṅke tṛtīyake . nāḍikā ghaṭikādvayamucyate . vindupraveśakau ca nāṭakoktāvapi neha vidhātavyau . tatra dharmārthakāmaistrividhaḥ śṛṅgāraḥ kapaṭaḥ punaḥ . svābhāvikaḥ kṛtrimaśca daivajo vidravaḥ punaḥ . acetanaiścetanaiśca cetanā cetanau kṛtaḥ . tatra śāstrāvirodhena kṛto dharmaśṛṅgāraḥ arthalābhārthakalpitaḥ arthaśṛṅgāraḥ . prahasanaśṛṅgāraḥ kāmaśṛṅgāraḥ . tatra kāmaśṛṅgāraḥ prathamāṅka eva . anyayostu na niyama ityāhuḥ . cetanācetanā gajādayaḥ . samavakīryante bahavo'rthā asminniti samavakāraḥ . yathā samudramanthanam .

samavāya pu° sam + ava--kṣaṇa--ac . 1 samūhe amaraḥ 2 melane nyāyokte nityadravyādiṣu jātyādīnāṃ 3 saṃbandhabhede ca ghaṭādīnāṃ kapālādau dravyeṣu guṇakarmaṇoḥ . teṣu jāteśca sambandhaḥ samavāyaḥ prakīrtitaḥ bhāṣā° samavāyaṃ darśayati . ghaṭādīnāmiti avayavāvayavinoḥ jātivyaktyorguṇaguṇinoḥ kriyākriyāvatornityadravyaviśeṣayośca yaḥ sambandhaḥ sa sa mavāyaḥ samavāyatvaṃ nityasambandhatvaṃ tatra pramāṇantu guṇa kriyādiviśiṣṭabuddhirviśeṣaṇaviśeṣyasambandhaviṣayā viśiṣṭabuddhitvāt ityanumāne saṃyogādibādhāt samavāyasiddhiḥ . na ca svarūpasambandhena siddhasādhanam arthāntaraṃ vā, anantasvarūpāṇāṃ sambandhatvakalpane gauravāt lāthavādekamamavāyasiddhiḥ . na ca samavāyasyaikatve vāyau rūpavattābuddhiprasaṅgaḥ tatra rūpasamavāyasattve'pi rūpābhāvāt . na cevam abhāvasya vaiśiṣṭyaṃ sambandhāntaraṃ sidhyediti vācyaṃ tasya nityatve bhūtale ghaṭānayanānantaramapi ghaṭābhāvabuddhipramaṅgāt ghaṭābhāvasambandhasya tatra sattvāt tasya nityatvāt anyathā deśāntare'pi tatpratītirna syāt vaiśiṣṭyasya ca tatra sattvāt, mama tu mate ghaṭe pākaraktatādaśāyāṃ śyāmarūpasya naṣṭatvānna tadvattābuddhiḥ . vaiśiṣṭyasyānityatve tvanantavaiśiṣṭyakalpane tavaiva gauravam itthañca tattatkālīnatattadbhūtalādikaṃ tattadabhāvānāṃ sambandhaḥ . ayutasiddhayoḥ sambandhaḥ sa iti vaiśeṣikāḥ sa ca sambandho nānā nityaśceti navyanaiyāyikāḥ prābhākarāścāhuḥ . samavāyaśca pratyakṣaḥ pratyakṣaṃ samavāyasya viśeṣaṇatayā bhavet bhāṣā° . atīndriyo'numeyaśceti vaiśeṣikāḥ, svarūpasyaiva sambandhatvopapatteḥ samavāyo na padārthāntaramiti bhāṭṭāḥ .

samavāyijanaka na° kāraṇabhede yat samavetaṃ kāryaṃ bhavati jñeyaṃ tu samavāyijanakaṃ tat samavāyikāraṇatvaṃ dravyasyaiva vijñeyam bhāṣā° . idameva upādānakāraṇamiti sāṅkhyāvedāntinaścāhuḥ .

samavāyin tri° samavāyo'styatra . samavāyasambandhānuyogini yathā ghaṭādīnāṃ kapālādi guṇakriyayordravyāṇi .

samaveta tri° sam + ava--iṇa--kta . 1 milite 2 samūhānvite nyāyoktena samavāyasambandhena 3 sthite ca .

samaśanīya pu° samyagaśanāya hitaṃ cha . vivāhottaraṃ dampatyoḥ samyagaśanāya vihite sthālīpāke tadvidhānādi saṃ° ta° gobhiloktaṃ yathā śvobhūte vā samaśanīyaṃ sthālīpākaṃ kurvīta yadi vivāhe yajñādinā mahāniśā bhūtā tadā tatparadine samyagaśanārthaṃ kriyate iti samyagaśanīyaṃ sthālīpākaṃ kurvīta raghu° . taddhomavidhānādi tatraṃ dṛśyam .

[Page 5231a]
samaṣṭi strī sam + aśa--vyāptau ktin . 1 samyagvyāptau 2 samastatāyāñca . kartari ktic . 3 saṃghīgūte samaste padārthe vedāntasā° samaṣṭirīśaḥ sarveṣāṃ svātmatādātmyavedanāt . tadabhāvāttadanye tu jñāyante vyaṣṭisaṃjñayā pañcada° .

samaṣṭhi(ṣṭhī)la pu° samaṃ tiṣṭhiti sthā--ilac pṛṣo° ṣatvaṃ vā dīrghaḥ . (guṃḍiyā) śāke amaraḥ .

samasana na° sam + asa--lyuṭ . 1 samāse 2 saṃkṣepe amaraḥ .

samasūtrapātanyāya pu° nyāyabhede samatayā sūtrasya pātane yasya tallagnatvamevamuparyadhaḥsthitānāṃ grahāṇāṃ tatsūtrasaṃlagnaikadeśakālāvacchedena sahāvasthānaṃ yena jñāpyate tādṛśe nyāye paraḥ sannikarṣaśca uparyadhobhāvāpannasamasūtrapātanyāyena rāśyekāṃśavacchedena sahāvasthānarūpaḥ ti° ta° raghu° .

samasta tri° sam + asa--kta . 1 saṃkṣipte 2 sakale amaraḥ . 3 vyākaraṇokte kṛtasamāse śabdabhede ca .

samastha tri° samaṃ tiṣṭhati sthā--ka . samabhāvena tulyatayā sthite

samasthalī strī karma° . antarvedideśe hemaca° .

samasyā strī samasyate saṃkṣipyate'nayā sam + asa--karaṇekyap . saṃkṣepeṇa uktasya ślokapādādeḥ parakṛtena svakṛtena vā ava śeṣeṇa bhāgāntareṇa saṃghaṭanārthaṃ kṛte paśne amaraḥ .

samā strī samayati vikalayati bhāvān sama--ac--ṭāp . vatsare amarakṛtāsya nityabahuvacanāntatāṅgīkṛtā pāṇininā tu samāṃsamāṃ vijāyate iti sūtre ekavacanāntatā nirdiṣṭā .

samāṃsamīnā strī samāṃ samāṃ vijāyate prasṛte kha ni° atra samāṃsamāmityatra kālādhāre dvitīyā . prativarṣaṃ prasūtāyāṃ gavi amaraḥ .

samākarṣin pu° sam + ā + kṛṣa--ṇini . 1 atidūragāmini gandhe amaraḥ . 2 samyagākarṣaṇakartari tri° striyāṃ ṅīṣ .

samākhyā strī samākhyāyate'nayā sam + ā + khyā--aṅ . 1 kīrtau amaraḥ 2 saṃjñāyāñca . 3 yogenārthabodhane sthānaṃ kramo yogabalaṃ samākhyā śāstradīpikā .

samāghāta pu° samāhanyate'tra sam + ā + hana--ādhāre ghañ . 1 yuddhe amaraḥ . bhāve ghañ . 2 samyagāthāte ca .

samāja pu° sam + aja--ghañ na vībhāvaḥ . paśubhinnānāṃ 1 samūhe amaraḥ . 2 sabhāyāṃ hemaca° 3 hastini nānārthakoṣaḥ .

samādāna na° sam + ā + dā--bhāve lyuṭ . 1 samyagādāne karbhaṇi lyuṭ . 2 bauddhānāṃ nijakarmaṇi medi° .

samādhā strī sam + ā + dhā--aṅ . 1 niṣpattau 2 vivādabhañjane 2 pūrvapakṣasya samyaguttarānuguṇasiddhāntānukūlatarkādinā samyagarthāvadhāraṇe ca . lyuṭ . samādhānamapyatra na° . tacca dhyeyavastuni cittasya nirantarasthāpanarūpe samādhau ca .

samādhi pu° sam + ā + dhā--ki . 1 samādhāyāṃ dhyeyavastuni ekāgratayā manasaḥsthāpanarūpe 2 dhyānabhede 2 vacanābhāve 4 niyame ca amaraḥ . dhyānabhedaśca samādhiḥ yathoktaṃ pāta° sū° tatra pratyayaikatānatā dhyānam sū° tasmin deśe dhyeyālambanasya pratyayasyaikatānatā sadṛśapravāhaḥ pratyayāntareṇāparāmṛṣṭo dhyānam bhā° tadevārthamātranirbhāsaṃ svarūpaśūnyamiva samādhiḥ sū° dhyānameva dhyeyākāranirbhāsaṃ pratyayātmakena svarūpeṇa śṛnyamiva yadā bhavati dhyeyasvabhāvāveśāttadā samādhirityucyate bhā° vyānasādhyaṃ samādhiṃ lakṣayituṃ vyācaṣṭe dhyānameveti . dhyeyākāranirbhāsamiti dhyeyākārasya nirbhāso na dhyānākārasyeti ataevāha śūnyamiti . nanu śūnyaṃ cet kathaṃ dhyeyaprakāśaka ityata āha iveti . atraiva hetumāha dhyeyasvabhāvāveśāditi . atrāpi purāṇam tasyaiva kalpanāhīnaṃ svarūpagrahaṇaṃ hi yat . manasā dhyānaniṣpādyaṃ samādhiḥ so'bhidhīyate iti . dhyeyāt dhyānasya bhedakalpanā taddhīnamityarthaḥ vivara° . ekāgratātmakasamādhilakṣaṇaṃ purāṇāntaroktaṃ yathā nityaṃ śuddhaṃ buddhiyuktaṃ satyamānandamadvayam . turīyamakṣaraṃ brahma ahamasmiparaṃ paraṃ padam . ahaṃbrahmetyavasthānaṃ samādhiriti gīyate gāruḍe 44 a° . dvādaśadhyānaparyantaṃ mano brahmaṇi yo naraḥ . tuṣyeta saṃyato muktaḥ samādhiḥ so'bhidhīyate . dhyeyameva hi sarvatra dhyātā tallayatāṃ gataḥ . paśyati dvaitarahitaṃ samādhiḥ so'bhidhīyate 240 a° . imaṃ guṇasamāhāramanātmatvena paśyataḥ . antaḥśītalatā yasya samādhiriti kathyate yogavāśiṣṭhe upaśamapraka° . 5 arthālaṅkārabhede alaṅkāraśabde 406 pṛ° dṛśyam . 6 indriyanirodhe śabdara° . 7 kāvyaguṇabhede medi° śleṣaḥ prasādaḥ samatā mādhuryaṃ sukumāratā . arthavyaktirudāratvamojaḥkāntisamādhayaḥ . iti vaidarbhamārgasya prāṇā daśa guṇāḥ smṛtāḥ . eṣāṃ viparyayaḥ prāyo dṛśyate gauḍavartmani kāvyāda° tasyaujasyantarbhāvaḥ sā° da° ukto yathā śleṣaḥ samāghiraudāryaṃ prasāda iti ye punaḥ . guṇaścirantanairuktā ojasyantabhavanti te . samādhirārohāvarohakramarūpaḥ . āroha utkarṣaḥ . avarohī'prakarṣastayoḥ kramo vairasyānāvaho vinyāsaḥ . yathā cañcadbhujetyādi . atra pādatraye krameṇa bandhasya gāḍhatā . caturthapāde trapakarṣaḥ .

samādhmāta tri° sam + ā + dhmā--kta . 1 samyaggarvite 2 samyakaśabdite ca .

samāna tri° samamānayati ana--aṇ . 1 tulye 2 sādhau 3 eka° sminnityarthe samānatantrasiddhaḥ gauta° yatsamānādhikaraṇe ti cintāmaṇiḥ . sam + ana--ṇic . bhuktānnādeḥ samīkaraṇe nābhideśasthe prāṇādipañcakāntargate 4 vāyubhede pu0

samānavibhaktika tri° samānāvibhaktiryasmāt kap . svaprakṛtivibhaktisajātīyavibhaktike pade sājātyañca prathamātvādā dinā . tena vedāḥ pramāṇamityādau samānavibhaktikatvam .

samānaviṣayaka tri° samāno viṣayo yasya ṇap . tulyarūpaviśeṣyaviśeṣaṇatāśāliti jñāne sa ca samānanisūpyanirūpakabhāvāpannaviṣayatāśālī bodhaḥ samānākārako'pyatra .

samānādhikaraṇa tri° samānamekamadhikaraṇaṃ yasya . ekādhi1 karaṇavṛttike svādhikaraṇavṛttimati padārthe . 2 vibhinnavibhaktirāhitye sati abhedenaikāthabodhajanakatvayute pade ca laṭaḥ śatṛśānacāvaprathamāsamānādhikaraṇe pā° laṭo'pi prathamāsāmādhikaraṇya vibhinnavibhaktirāhityādbodhyam . samānādhrikaraṇastatpuruṣaḥ karmadhārayaḥ pā° .

samānāśauca na° karma° . aghavṛddhikālābhyāṃ tulye aśauceyathā sapiṇḍajananāśaucatulyaṃ sapiṇḍāntarajanāśaucam evaṃ trirātrāṅgāspṛśyatvasahitasapiṇḍamaraṇāśaucatulyaṃ tathāvidhasapiṇḍāntaramaraṇāśaucaṃ, jananamaraṇāśaucayorna tulyatā nāpi snānāpaneyāṅgāspṛśyatvayuktaputrajananāśaucena sapiṇḍajananāśaucasya tulyatā na vā yāvadaśaucākṣāralavaṇānnāśitāyuktamahāgurubharaṇāśaucasya sapiṇḍamaraṇāśaucasya tulyatā .

samānodaka pu° samānamekaṃ tarpaṇādau deyamudakaṃ yasya . samānodakabhāvastu nivartetā caturdaśāt ityukte ekādaśāvadhicaturdaśapuruṣaparyante jñātirbhade sapiṇḍaśabde dṛśyam .

samānodarya pu° samāne udare bhavaḥ yat vā na sādeśaḥ . 1 ekodarajabhrātrādau 2 bhaginyā khī amaraḥ .

samāpa pu° samyaka āpoyatra ac samā° ni° . devayajanasthāne si° kau° .

samāpana na° sama + āpa--lyuṭ . 1 samāptau caramakālasambandhe 2 paricchede 3 badhe ca medi° 4 samādhāne viśvaḥ . 5 labdha dharaṇiḥ .

[Page 5232b]
samāpanna tri° sam + ā--pada--kta . 1 samāpte 2 prāpte 3 kliṣṭhe 4 badhe ca viśvaḥ . bhāve kta . 5 samāptau na° .

samāpta tri° sam + āpa--kta . 1 avasānaprāpte 2 samyakprāpte ca

samāptapunarāttatā strī samāpte vākyasamāptau punarāttatā grahaṇam . kriyānvayena nivṛttākāṅkṣasya viśeṣyavācakapadasya viśeṣaṇāntarārthānvayārthaṃ punaruccāraṇarūpe kāvyadoṣabhede doṣaśabde 3764 pṛ° dṛśyam .

samāptāla pu° samāptāya alati paryāpnoti ala--ac . patyo saṃkṣiptasā° .

samāpti strī sam + āpa--ktin . 1 avahāne 2 samarthane medi° . 3 prāptau śabdaca° .

samāyoga pu° sam + ā + yuja--ghaj . 1 saṃyogasamavāyarūpādisambandhe kṛṣervṛṣṭisamāyogāditi purāṇam . 2 prayojane medi° .

samālambin pu° samālambate sam + ā + lavi--ṇini . bhūtṛṇe rājani° . 2 samālambanakartari tri° .

samālambha pu° sam + ā + labha--ghañ mum ca . kuṅkumādinā gātralepane amaraḥ . lyuṭ . tatraivārthe na° .

samāvartana na° samāvartate gurukulādanena sam + ā + vṛtakaraṇe lyuṭ . vedādhyayanānantaraṃ gārhasthyāya gurukulādāgamanahetuke saṃskārabhede tadvidhiḥ saṃskāratattve gobhilokto dṛśyā .

samāviṣṭa tri° sam + ā + viśa--kta . 1 yukte 2 mano'bhiniveśayute abhīṣṭakartavyakarmaṇi cittaikāgryaviśeṣayukte ca .

samāvṛtta pu° sam + ā + vṛta--kta . kṛtasamāvartanasaṃskāre ataḥparaṃ samāvṛttaḥ kuryāddāraparigraham yājña° .

samāveśa pu° sam + ā + viśa--ghañ . 1 bahūnāmarthānāmekatra vākyādau vyavasthāpane 2 kartavye'bhiniveśe ca .

samāveśita tri° sam + ā + viśa--ṇic--kta . kṛtasamāveśane

samāsa pu° sam + asa--ghañ . 1 saṃkṣepe 2 samarthane medi° . 3 samāhāre 4 vyākaraṇokte dvyādipadānāmekapadatāsampādake padasādhutārthake 5 saṃskārabhede ca yathā samarthaḥ padavidhiḥ pā° samarthaḥ saṃsṛṣṭārthaḥ saṅgatārtha iti yāvat . sāma rthyañca dvivigham vyapekṣāvattvamekārthībhāvaśca . tatra svārthavaryavasāyipadānāmākāṅkṣādivaśāt yaḥ parasparaṃ sambandhaḥ sā vyapekṣā . rājñaḥ puruṣaityādau vākye satyāmākāṅkṣāyāṃ yo yo yasmin sannihito yogyaśca sa tena tena sambadhyate yathā rājñaḥ puruṣo'śvaśca rājño devadattasya ca puruṣaḥ ṛddhasya rājño'śvo dhanañcetyādi . vṛttau tu naivam vṛttīnāmekārthībhāvāt . ekārthībhāvaśca viśeṣyaviśeṣaṇabhāvāvanāhyekopasthitijanakatvam . tathā ca rājapuruṣādiśabdena viśiṣṭaikārthabodhakatayā na tadaikadeśe ṛddhāderanvayaḥ puruṣāṃśe viśeṣaṇatayopasthitasya nāśvādisambandhitā rājādīnām janitānvayācca nirākāṅkṣatayā na devadattādeḥ svāmitayā puruṣādāvanvaya iti draṣṭavyam . devadattasya gurukulamityādau devadattādestu pradhānībhūtakulādinaivānvayaḥ sambandhastūpasthitagurudvāraka eva ṣaṣṭhyarthaḥ yathoktaṃ hariṇā samudāyena sambandho yeṣāṃ gurukulādinā . saṃspṛśāvayavāste tu yujyante tadvatā saha iti . yadvā sambandhiśabdārthasya padārthaikadeśatve'pi bhavatyeva keṣāñcit sambandhānvayaḥ taduktaṃ tenaiva sambandhiśabdaḥ sāpekṣo nityaṃ sarvaṃ samasyate . vākyavat sā vyapekṣāpi vṛttāvapi na hīyate . ataeva vārtikakṛtā saviśeṣaṇānāṃ vṛttirna vṛttasya vā viśeṣaṇaṃ na prayujyata iti vaktavyamiti sāmānyato vṛttimato viśeṣaṇasya svātantryeṇa prayogābhāvamabhidhāya agurukulaputrādīnāṃ vaktavyam ityanena gurukulaguruputrādīnāṃ viśeṣaṇatve'pi pṛthakprayogāya nañā paryudāsaḥ kṛtaḥ . samānādhikaraṇaviśeṣaṇasya tu samānādhikaraṇamasamarthavadbhavatītyanena sarvathā svātantryeṇa sāmarthyābhāvāt prayogābhāvo bhaṅgyā'bhihitaḥ . etanmūlakameva prācāṃ gāthā sāpekṣe pratyayo na syāt samāso vā kathañcana . sāpekṣaṃ tadvijānīyādasamastaviśeṣaṇam . pratiyogipadādanyat yadanyat kārakādapi . vṛttiśabdaikadeśasya sambandhastena neṣyate iti . atrāyaṃ viśeṣaḥ bhavati praghānasya sāpekṣatve'pi samāsa ityukteḥ pradhānasya vṛttyupasthāpyaviśeṣyasya rājapuruṣādeḥ sundarādiviśeṣaṇāpekṣāyāmapi samāsaḥ . samāse cāvayavaśaktyaiva tattadarthapadārthopasthityā viśeṣyaviśeṣaṇabhāvādyabhyupagame sāpekṣatvādau samāsābhāvādikaṃ vācanikaṃ kalpyam tathānyāpyadhikakalpanā syādataḥ samudāyaśaktikalpanam yathoktaṃ hariṇā bahūnāṃ vṛttidharmāṇāṃ vacanaireva sādhane . syānmahadgauravaṃ tasmādekārthībhāva āśritaḥ . cakārādiniṣedho'tha bahuvyutpattibhañjanam . kartavyaṃ te nyāyasiddhaṃ tvasmākaṃ taditi sthitamiti . tathāhi dvaṇādivigrahavākye cakārādi prayujyate samaste tu na tatra vacanaireva tanniṣedhaḥ kalpanīyaḥ samudāyaśaktipakṣe tu uktārthānāmaprayoga ityuktanyāyādeva siddham . nāmārthayoramedānvayaḥ kḷptaḥ sa ca rājapadādupasthāpitarājādeḥ puruṣe svasvāmibhāvasambandhenānvaye parityaktaḥ syāt . sambandhalakṣaṇāyāntu kimaparāddham viśiṣṭalakṣaṇayā . prakṛtipratyayārthayoḥ pratyayārthaḥ pradhānamiti niyamaśca kḷptaḥ sa ca prāptānandādau bhajyeta ānandakartṛkaprāptikarmetyarthabodhasyobhayasammatatvena kartṛvihitaktāntārthasya karturviśeṣya taucityena prakṛte tadvaiparītyāt ānandasambandhyādilakṣaṇāsvīkāre samudāyaśaktipakṣe eva praveśaḥ . tathā prāpta ānando yamiti vigrahe ānandādau atyantādiviśeṣaṇayogavat samāse tadvāraṇāya vṛttasya na viśeṣaṇayoga iti vācanikatvakalpanā'dhikā etanmate nyāyasiddhā ityādi bahuviplavāpattirataḥ samudāye śaktirityanyatra vistaraḥ . vārtikakṛtā tu avaśyaṃ kasyacit nañsamāsasyāsamarthasamāsasya gamakasya sādhutvaṃ vaktavyamityuktatvāt asūryampaśyetyādau asamarthena nañā bāṇena hatamārīco rāma ityādau vāṇādervigrahārthasya gamakavṛttau sāpekṣatve'pi tadarthabodhakatayaiva samāsa iti draṣṭavyam matkṛtasaralā padasambandhī yo vidhiḥ sa samarthāśrito bodhyaḥ si° kau° padasya padayoḥ padānāṃ vā vidhiḥ padavidhiriti vacanaviśeṣasyāvivakṣitatvaṃ dyotayannāha padasambandhīti . tatra padeti kim varṇāśraye kārye'samarthe'pi yathā syāt tathā ca tiṣṭhatu dadhi ānayānnamityatra dadhyānayeti padayoḥ sāmarthyābhāve'pi varṇāśrayaṃ yaṇādikaṃ bhavatyeva . mūtre samarthapadaṃ sākṣaṇikamiti dyotayannāha samarthāśrita iti samartheti kiṃ paśyati kṛṣṇaṃ śrito rāmamityādau samāso mā bhūt vastraṃ kṛṣṇasya apatyaṃ devadattasyetyādau mā bhūcca kṛṣṇaśabdādapatyārthakataddhitaḥ . iyañca paribhāṣā samāsakṛttaddhitādivṛttimātre pravartate iti bodhyam matkṛtasaralā . sa ca samāsaḥ ṣaḍvidhaḥ . supāṃ supā tiṅā nāmnā dhātunā'tha tiṅāṃ tiṅā . subanteneti ca jñeyaḥ samāsaḥ ṣaḍvigho budhaiḥ (supāṃ supā) padadvayamapi subantam . rājapuruṣa ityādiḥ . (supāṃ tiṅā) . pūrvaṣadaṃ suvantamuttaraṃ tiṅantam . paryabhūṣayat . gatimatodāttavatā tiṅāpi samāsaḥ iti vārtikāt samāsaḥ . (supāṃ nāmnā) kumbhakāra ityādi . upapadamatiṅi ti samāsaḥ . sa ca gatikārakopapadānāṃ kṛdbhiḥ samāsavacanaṃ pāk subutpatteriti paribhāṣayā bhavati subutpatteḥ prāk . atrottarapade subatpatteḥ prāgityarthaḥ . anyathā carmakrītītyādau nalopānupapatteḥ . (supāṃ dhātunā) uttarapadaṃ dhātumātraṃ na tiṅantam . kaṭaprūḥ āyatastūḥ . kvibvacipracchyāyatastukaṭaprujuśrīṇāṃ dīrghaśceti vārtikāt samāsaḥ . tiṅāṃ tiṅā pivatakhādatā . pacatabhṛjjatetyādi . ākhyātamākhyātena kriyāsātatye iti mayūravyaṃsakādyantargaṇasūtrāt samāsaḥ tiṅāṃ suvantena pūrvapadaṃ tiṅantamuttaraṃ subantam . jahistambaḥ . jahikarmaṇā bahulamābhīkṣṇye kartārañcābhi dadhātīti mayūravyaṃ sakādyantargaṇasūtrāt samāsaḥ . ayaṃ ṣaḍvidho'pi samāsa, saha supā ityatra yogavibhāgena bhāṣye vyutpāditaḥ spaṣṭaḥ śabdakaustubhādau . svayaṃ bhāṣyādisiddhatadbhedaṃ vyutpādya prācīnavaiyākaraṇoktavibhāgasyāvyāptyādibhistallakṣaṇasya prāyikatvaṃ darśayati . samāsastu caturdheti prāyovādastathā'paraḥ . yo'yaṃ pūrvapadārthādiprādhānyaviṣayaḥ sa ca . bhautapūrvyāt so'pi rekhāgavayādivadāsthitaḥ . caturdhā avyayībhāvatatpuruṣadvandvabahubrīhibhedāt . ayaṃ prāyovādaḥ . bhūtapūrvaḥ dṛnbhūḥ ayatastūḥ vāgarthāvivetyādyasaṃgrahāt . tathā pūrvapadārthapradhāno'vyayībhāvaḥ . uttarapadārthapradhānastatpuruṣaḥ sarvapadārthapradhāno dvandvaḥ . anyapadārthapradhāno bahuvrīhirityādi lakṣaṇamapi prāyikam . unbhattagaṅgaṃ sūpaprati ardhapippalī dvitrāḥ kuśapalāśamityādau parasparavyabhicārāt . tathāhi unmattagaṅgamityavyayībhāve pūrvapadārthapradhānyādbahubrīhilakṣaṇātivyāptiravyayībhāvalakṣaṇāvyāptiśca . anyapadārthe ca saṃjñāyāmiti pā° samāsaḥ . sūpapratītyavyayībhāve uttarapadārthaprādhānyāt tatpuruṣalakṣaṇātivyāptiravyayībhāvāvyāptiśca . sūpaḥ pratinā mātrārthe pā° samāsaḥ . ardhapippalīti tatpuruṣe pūrvapadārthaprādhānyasattvādavyayībhāvātivyāptistatpuruṣāvyāptiśca ardhaṃ napuṃsakamiti pā° samāsaḥ . evaṃ pūrvakāya ityādau draṣṭavyam . dvitrā iti bahuvrīhāvubhayapadārthaprādhānyāt dvandvātivyāptiḥ bahuvrīhyavyāptiśca . śaśakuśapalāśamityādidvandhe samāhārāvyapadārthaprādhānyādvahuvrīhyativyāptirdvandvāvyāptiśca syāditi bhāvaḥ . siddhānte tvavyayīmāvādhikārapaṭhitatvamavyayībhāvatvamityādi draṣṭavyam . asambhavaścaiṣāmityāha bhautapūrvyādityādi . rekhāgavayādiniṣṭhalāṅgūlādervāstavapaśvalakṣaṇatvavadeteṣāmapi na samāsalakṣaṇatvam . bodhakatā tu tadvadeva syāditi bhāvaḥ vaiyā° . śabdaśaktiprakāśikāyām anyathā samāsalakṣaṇādikamuktaṃ yathā yādṛśasya mahāvākyatyāntastvādirnijārthake . yādṛśārthasya dhīhetuḥ sa samāsastadarthakaḥ . yādṛśamahāvākyottarastvatalādiḥ svārthasya yādṛśārthāvacchinnaviṣayatāśālibodhe hetustāvṛśaṃ tadvākyaṃ tathāvidhārthe samāsaḥ . pācakādikantu pākakartrādyarthakaṃ vākyamapi svaghaṭakālekanāmalarbhyatādṛśārthakatvavirahānna mahāvākyaṃ prakṛtyarthamātrāvacchinnapratyayārthasyānvayabordha pratyayogyatvaṃ vā prakṛte vākyasya mahattvaṃ vācyaṃ tena upakumbhādau nāvyāptirna vā nīlaghaṭatvatvamityādau nīlaghaṭatvādibhāge'tiprasaṅgaḥ . kṣīrapāyītyādikastu prakṛtyarthāvacchinnakṛdarthasyānvayabodha samartho 'pi na prakṛtyarthamātrāvacchinnasya tataḥ pānaśīlasāmānyasyāpratyayāt . rājanyeva puruṣabhāvaḥ pratīyate na tu rājapuruṣasya bhāvaḥ taddhitānāṃ prakṛtyarthamātrānvitasvārthabodhakatvādato rājñaḥ puruṣetyādibhāge na prasaṅgaḥ . pāyaṃ pāyamityādiṇamantabhāgastu svārthāvacchinnasya dhātvantarārthasyaivānvayabodhako na tu tvādipratyayārthasya prasthāyetyādau samāsavyapadeśolyavādiśabdasaṃskāraprayojanako gauṇaḥ vibhajate sa cāyaṃ ṣaḍvidhaḥ karmadhārayādiprabhedataḥ . yaścopapadasaṃjño'nyastenāsau saptadhā mataḥ . sa cāryaḥ niruktasamāsaḥ karmadhārayadvigutatpuruṣāvyayībhāvabahuvrīhidvandvabhedāt ṣaḍvidhaḥ yaśca kumbhakārādirapyupapadasaṃjñakaḥ samāso'sti tena samaṃ samāsaḥ saptavidhaḥ . saṅkāśanibhanīkāśādīnāmiva kārādīnāmapi śabdānāmupapadārthānvitasyaiva svārthasya bodhakatayā tathāvidhanāmāntatvameva caitasya samāsāntarādviśeṣaḥ . nanu yadi ṣaḍvidhaḥ sapta° vidho vā samāsastadāsya pañcavidhatvoktiḥ prācāmasaṅgatetyatastāmupapādayati . pūrvamadhyāntasarvānyapadaprādhānyataḥ punaḥ . prācyaiḥ pañcavidhaḥ proktaḥ samāso vābhaṭādibhiḥ . kaścitsamāsaḥ pūrvapadārthadharmikānvayabodhajanakatayā pūrvapadapradhāna ucyate yathā prāptajāyārdhapippalīpūrvakāyādikastatpuruṣaḥ yathā vā upakumbhādyavyayībhāvaḥ puruṣasiṃhādikarmadhārayaśca . kaścinmadhyapadārthadharmikadhījanakatayaiva madhyapadapradhāno yathā paṭānadhikaraṇapratiyogitābhavacchedaketyādikastatpuruṣaḥ paṭasya nādhikaraṇamityādivigrahe madhyapadārthasyaiva viśeṣyatvāt bahupade bahuvrīhirevetyasta tatpuruṣāderbahunāmagarbhatvābhāve tātparyamityagre vyutpādyatvāt . kaścidantyapadārthadharmikadhīhetutvādantyapadapradhānaḥ yathā rājapuruṣādikastatpuruṣo nīlotpalādikaḥ karmadhārayo dvigārgyādiravyayībhāvaśca . kaścit sarvapadārthadharmikabuddhihetutvāt sarvapadapradhānaḥ yathetaretaradvandvo dvandvamātraṃ vā . kaścit svaghaṭakānyapadārthadharmikajñānajanakatvādanyapadārthapradhānaḥ yathā bahuvrīhiḥ svaleyavādyavyayībhāvañca . tadevaṃ pañca bhedānādāyaiva pañcavidhatvaṃ prācyairuktamato na virodhaḥ . nityānityabhedena samāsasya dvaibidhyamapyasti yaduktaṃ jayādityena vibhaktimātraprakṣepānnijāntargatanāmasu . svārthasyābodhavodhābhyāṃ nityānityau samāsakāviti . svāntargatanāmasu vibhaktimātraprakṣepeṇa yallabhyārthasthābodhaḥ sa nityaḥ samāsaḥ yathā kṛṣṇasarpanirmakṣikāsurāḍhiḥ kṛṣṇaḥ sarpo makṣikāyā niḥ na sura ityāditastallabhyasya vaijājātyāderagrahāt . yallabhyasya ca bodhaḥ so'nityo yathā rājapuruṣapūrvakāyādiḥ tallabhyārthasya rājñaḥ puruṣaḥ pūrvaṃ kāyasyetyādivākyādapi pratīteḥ . skuradvāṇī calaccaitra ityādikaḥ karmadhārayo'pyanitya eva samāsaḥ sphurantī vāṇītyādivigrahasya vāṇyādau sphuradādividheyakabodhājanakatve'pi sphuradabhinnavāṇyādāvekatvādibodhakatvamādāyaiva tadarthaprakāśakatvāt sphurantīṃ bāṇīmityādivākyasyaiva tatra vigrahatvasambhavācca . vigraha eva samāsalabhyārthasya modhakatvaṃ tantraṃ na tu samāse vigrahārthasya . vigrahalabhyayorliṅgasaṅkhyayorvyañjakavaidhuryeṇa prāyaśaḥ samāsābodhyatvāt . ataeva yatra samāse tayorvyañjakasadbhāvastatrāvanamo'pi yathā jaratīcitragurjanaḥ priyatisā puruṣa ityādau strītvasya strīpratyayatisnādeśayostadabhivyañjakayoḥ sattvāt tathā akṣapari priyayuvā hastyaśvamityādāveka tvādeḥ akṣaśalākayārekatva evānyayībhāvasya yuṣmadasmadordvitva eva yuvādyādeśasya senāṅgānāṃ bahutva eva samāhāradvandvasya vidhānāt . taduktamabhiyuktaiḥ laṅkhyā tu vyañjakābhāvādavyaktā prātarādivat . yatra tu vyañjaka kiñcittatra saṅkhyā prakāśate . śalākāpari hastyaśvaṃ pūrvakāyo'rdhapippalīti . pūrvāderardhasya ca ṅasarthaikatvamantarbhāvyaivāvayavinā tatpuruṣasya vyutpannatvāt sarasijādau kaṇṭhekālādau cāluk samāse supaḥ saṅkhyāvagame'pi na kṣatiḥ tatra vyañjakasupaḥ sattve'pi saṅkhyā na budhyate iti samānaśaktivādinaḥ pātañjalāḥ . adhikaṃ tatra dṛśyam

samāsakta tri° sam + ā + sanja--kta . 1 saṃyukte 2 atyantāsakte 3 abhiniviṣṭe ca .

[Page 5235b]
samāsaṅga pu° sam + ā + sanja--ghañ . 1 saṃyoge 2 samyagabhiniveśe ca .

samāsavat pu° samāsa + astyarthe matup masya vaḥ . 1 vyākaraṇoktasamāsayukte śabde 2 sakṣepayukte tri° 3 tundavṛkṣe pu° śabdaca° . samāsena tulyaṃ vati . 4 samānatulyakriyāyāṃ avya° .

samāsādita tri° sam + ā + sada + ṇic--kta . 1 samyagāhṛte° nikaṭasthite 3 prāpte tri° .

samāsānta pu° 6 ta° . vyākaraṇoktasamāsasya śeṣāvayave tatratyottaravihitavidhiśca anityaḥ samāsāntavidhiranityaḥ paribhā° .

samāsārthā strī samāsena saṃkṣepeṇārtho'bhihitīyasyāḥ . 1 samamyāyām abharaḥ . 6 ta° . 2 samāsabodhyārthe pu° .

samāhāra pu° sam + ā + hṛ--ghañ . 1 samuccaye amaraḥ 2 anudbhūtāvayavabhede samūhe samāhāre dvandve tu dvitvatritvādinaiva samūhasya bodhāt samūhatvameva pravṛttinimittam . dvandvaśabde 3792 pṛ° dviguśabde ca 3813 pṛ° dṛśyam .

samāhāradvandva pu° vyā° ukte samāsabhede 3792 pṛ° dṛśyam .

samāhāradvigu pu° vyā° ukte samāsabhede dviguśabde 3813 pṛ° dṛśyam .

samāhita tri° sam + ā + dhā--kta . 1 kṛtasamādhau 2 āhite 3 pratijñāte medi° 4 niṣpanne dharaṇiḥ 5 śuddhe śabdaca° . 6 kṛtasamādhāne . bhāve kta . 6 samādhāne na° .

samāhṛta tri° sam + ā + hṛ--kta . 1 saṃgṛhīte 2 ekatrasthīkṛte .

samāhṛti strī sam + ā + hṛ--ktin . 1 saṃkṣepe 2 samahe amaraḥ . 3 samuccaye ca .

samāhvaya pu° samāhūyate sam + ā + hve--svac cātvābhāvaḥ . 1 āhvāne 2 prāṇikaraṇakadyūte ca prāṇibhiḥ kriyamāṇastu sa vijñeyaḥ samāhvayaḥ iti manuḥ . 3 tadadhikāreṇa pravṛttavivādabhede ca dyūtaśabde 3774 pṛ° dṛśyam .

samāhvā strī samā--āhvā yasyāḥ . 1 gojihvāvṛkṣe śabdaca° . prā° sa° . 2 samākhyāyāñca .

samika na° sam--iṇa--ḍi saṃjñāyāṃ kan . śelāstre (vaḍaśā) śabdara° .

samit strī samīyate'tra sam + iṇ--ādhāre kvip . yuddhe amaraḥ

samitā strī sam + iṇ--kta . 1 godhūmacūrṇabhede godhūbhā dhavalā dhautāḥ kṛṭṭitāḥ śoṣitāstataḥ . prakṣiptāstā viniṣpiṣṭāścālitāḥ samitāḥ smṛtāḥ rājani° . 2 saṅgate tri° .

samiti strī sam + iṇa--ādhāre ktin . 1 samāyām amaraḥ 2 yuddhe 3 saṅkete ca medi° . ārhatamatasiddhe prāṇipīḍāparihāreṇa samyaggamane sā ca pañcavidhā arhataśabde 385 pṛ° dṛśyā .

samitha pu° sama + iṇa--thak . 1 vahnau 2 yuddhe ca si° kau° . 3 āhutau sakṣiptasā° .

samidh strā samindhata'nayā sam + indha--karaṇe kvip . 1 kāṣṭhe 2 homīyakāṣṭhabhede ca tallakṣaṇaṃ chandoga° nāṅguṣṭhādadhikā nonā samit sthūlatayā kvacit . na nirmuktatvacā caiva na makīṭā na pāṭitā . prādeśānnādhikā nonā na tathā syādviśākhikā . na sapatrā na nirvīryā hemeṣu ca vijānatā iti . tasya niṣiddhalakṣaṇaṃ yathā viśīṇāṃ vidalā hrasvā vakrāḥ sthūlā dvidhākṛtāḥ . kṛmidaṣṭāśca dīrghāśca samidho naiva kārayet tatra domo yathā viśīrṇāyuḥkṣayaṃ kuryādvidalā putranāśinī . hrasvā nāśayate patnīṃ vakrā bandhuvināśinī kṛmidaṣṭā rogakarī vidveṣakaraṇī dvidhā . paśūn mārayate dīrghā sthūlā cārthavināśanī tantrasā° .

samidha pu° samidhyate sam + indha--ka . 1 kāṣṭhe 2 bahnau ca trikā° .

samindhana pu° sam + indha--karaṇe lyuṭ . 1 kāṣṭhe śabdaca° . bhāve lyuṭ . 2 samyagdīptau ca .

samīka na° sama--īkak . yuddhe amaraḥ .

samīkaraṇa na° asamaḥ samaḥ kriyate'nena sama--cvi + kṛ lyuṭ . vījagaṇitaprasiddhe ajñātasaṃkhyānāṃ yāvattāvadādīnāmavyaktarāśīnāṃ saṃkhyā jñānārthaṃ 1 prakriyābhede 2 tulyarūpatāpādane ca .

samīkṣa na° samyagīkṣate'nena ghañ . 1 sāṅkhyadarśane trikā° . bhāve ghañ . 2 paryālocane 3 samyagjñāne ca pu° . a . samīkṣāpyatra . 4 sattve 5 buddhau medi° 6 mīmāṃsāśāstra 7 yatne ca strī śabdaca° .

samīkṣyakārin tri° samīkṣya paryālocya karoti kṛ--ṇini upa° . vastusvarūpaparyālocanapūrvakakāryakārake .

samīca pu° sam + iṇa--caṭ kit dīrghaśca . 1 saṃyukta 2 hariṇyāṃ strī ṅīp ujjvalada° . 3 bandanāyāṃ strī trikā° .

samīcīna tri° samyagbhavaḥ sam + anca--kvip tataḥ kha samaḥ samiḥ añcerakāralope pūrvapadadīrghaḥ . 1 yathārthe 2 sādhau 3 satya na° hemaca° . 4 satyayute tri° .

samīnikā strī samāṃ prāpya prasūte kha tataḥ svārthe ka . prativarṣaṃ prasūtāyāṃ samāṃsamīnāyāṃ gavi śabdaca° .

samīpa tri° saṅgatā āpo'tra ac samā° āta īttvam . nikaṭe amaraḥ

[Page 5236b]
samīra pu° samyak īrayati nodayati sam + īra--aca . 1 vāyau amaraḥ . 2 śamīvṛkṣe rājani° . pṛṣo° . samiro'pyatra rājani° .

samīraṇa pu° sam + īra--lyu . 1 vāyau 2 maruvakavṛkṣe amaraḥ 3 pathike medi° . bhāve lyuṭ . samyaguktau na° .

samīrita tri° sam + īra--kta . 1 kathite 2 uccārite caturmukhasamīritā kumāraḥ .

samīhita tri° sam + īha--kta . 1 abhīṣṭe 2 samyakceṣṭhite na° .

samukha tri° saha mukhana mukhavyāpāreṇa vā sahasya sādeśaḥ . 1 vāvadūke hemaca° . 2 vāgmini ca .

samucita tri° sam + uca--kta . samyag upayukte samañjase .

samuccaya pu° sam + ud + ci--ac . 1 dvitrādīnāṃ rāśau amaraḥ parasparanirapekṣāṇāmanekeṣāmekasmin 3 kriyādāvanvaye ca yathā devadatto yajñadattaśca gacchatītyatra devadattayajñadattayoḥ parasparasāpekatābhāve'pi ekasmin gamane anvayaḥ . tadvācakaśca prāyeṇa cakāraḥ kvacit tathādiśabdo'pi . 3 sahāhāre śabdaca° .

samuccita tri° sam + ud + ci--kta . kṛtasamuccaye samuccitaphalakāmanānāmi ti vidhikharūpe gadādharaḥ .

samucca(ccā)ra pu° sam + ud + cara--ap ghañ vā . samyaguccāraṇe 2 samyaktyāge ca .

samuccheda pu° sam + ud + chida--ghañ . 1 vināśe 2 samūlotpāṭana ca .

samucchra(cchrā)ya pu° sam + vad + śri--ac ghañ vā . 1 atyunnatau 2 virodhe 3 utsedhe ca medi° .

samucchrita tri° sam + ud + śri--kta . atyunnate .

samucchalita tri° samyak + ucchvalitam sam + ud + śval--kta vā . samantāt vistīrṇe (chayalāpi) samucchvālatabibhramā gatiḥ kāvyapra° .

samucchvasita tri° sam + ud + śvasa--kta . 1 samyagucchvāsayukte 2 pratyujjīvite ca .

samucchāsa pu° sam + ud + śvasa--ghañ . mukhanāsikābhyāṃ prā° ṇavāyorvyāpāre .

samujjhita tri° sam + ujjha--kta . vyakte amaraḥ . gudgamane .

samutkrama pu° sam + ṭhad + krama--ghañ na vṛddhiḥ . 1 ūrdhvagamane 2 samyagudgamane .

samutkrośa puṃstrī° samyam utkrośati uccaiḥ śabdāyate sam + ud + kruśa--ac . 1 kuraravihage śabdaca° striyāṃ ṅīṣ . bhāve ghañ . 2 atyuccaiḥśabde

samuttha tri° samyaguttiṣṭhati sam + ud + sthā--ka sasya thaḥ . 1 samyagutpanne 2 utthite ca .

samutthāna na° sam + ud + sthā--karaṇe lyuṭ masya thaḥ . 1 samudyoge 2 uttālane 3 vyādhimirṇaye ca medi° .

[Page 5237a]
samutpatti strī sam + ud + pada--ktin . samudbhave .

samutpanna tri° sam + ud + pada--kta . mamudbhūte .

samutpāṭa pu° sam + ud + ca° paṭa--ac . unmūlīkaraṇe .

samutpāṭita tri° sam + ud + cu--paṭa--kta . unmūlite .

samutpiñja tri° sam + ud + piñja--aca . 1 atyākule hemaca° 2 ākalasainye pu° amaraḥ .

samutsarga pu° sam + ud + sṛja--ghañ . samyaktyāge .

samutsuka tri° samyagutsukaḥ pā° sa° . 1 atyantotsuke iṣṭavastulābhāya tvarānvite .

samutsṛṣṭa tri° sam + ud + sṛja--kta . samyaktyakte .

samutsedha pu° sam + ud + sidha--ghañ . 1 atyunnatau 2 atisphītatāyāñca .

samudakta tri° sam + ud + anaca--kta . kūpāderuddhṛtajalādau amaraḥ .

samudaya pu° sam + ud + iṇa ac . 1 samūhe abharaḥ 2 yuddhe 3 samudgame medi° 4 divame śabdara° . jyotiṣokte 5 lagne na° . 3 ṣaḍnāḍīcakramye janmatāravadhike aṣṭādaśanakṣatre cakraśabde pṛ° dṛśyam . ghañataḥ samahe yuddhe pu° amaraḥ . pṛṣṭhasthasainye ajayaḥ atyunnatau medi° .

samudāgama gu° sam + ud + ā + gama--ghaña na vṛddhiḥ . samya gjñāne trikā° .

samudācāra pu° sam + ud + ā--cara--ghaña . 1 abhiprāye trikā° . 2 samyagācāre ca .

samudita tri° sam + ud + iṇ--kta . 1 prāptasaṃbhūtau padārthe sama + vada--karmaṇi kta . 2 samyakkathite .

samudīraṇa na° sam + ud + īra--kta . samyakkathane .

samudīrita pu° sam + ud + īra--kta . samyakkathite .

samudga pu° sam + ud + gama--ḍa . 1 sampuṭake hemaca° 2 saśleṣakārakadārthe 3 mudgena sahite . svārthe ka . tatraiva amaraḥ

samudgama pu° sam + ud + gama--ghañ na vṛddhiḥ . 1 ūrdhagatau 2 samudbhave ca .

samudgīta tri° sam + ud + gai--kta . uccairgīte .

samudgīrṇa tri° sam + ud + gṛ--kta . 1 vamite 2 uttolate 3 kathite ca .

samuddiṣṭa tri° samyak uddiṣṭam ud + diśa--kta . samyaguddeśaviṣaye padārthe tatsamuddiṣṭaṃ karmeti sakṣiptasāraḥ .

samuddeśa pu° samyak uddeśaḥ uda + diśa--ghañ . samyagabhisandhau . 2 samyaguddeśe ca yathā vākyapādā jātisamuddeśe mañjūṣā

samudvata tri° sam + uṭ + hana--kta . 1 atyantapragalbhe atyantāvinīte amaraḥ 3 samudgīrṇa hemaca° .

samuddharaṇa na° sam + uṭ + hṛ--lyaṭ . 1 uttolane kūpāderjalonnayane 2 bhuktānnasya vamane 3 unmūlane ca . karmaṇi lyuṭ . 4 vānte annādau 5 sanmūlite ca amaraḥ .

samuddhṛta tri° sam + ud + hṛ--kta . 1 apanīte 2 samutkīrṇe medi° . 3 uttolite 4 unmūlite ca .

samuddhartṛ tri° sam + ud + hṛ--vṛc . 1 vamanakāriṇi 2 unmalayitari utthāpake 4 hṛtadravyasya punarādānakartari ca

samudbhava pu° sam + ud + bhū--ap . samutpattau .

samudbhūta tri° sam + ud + bhū--kta . samutpanne .

samudyata tri° sam + ud + yama--kta . samyagudyamayute .

samudyama tri° sam + ud + yama--ghañ na vṛddhiḥ . samyakprayatne .

samudra pu° sam + unda--kledane raka, sam + ud + rā--ka vā . 1 svanāmakhyāte pracurajale sāgara amaraḥ . saha mudrayā 2 mudrāsahite tri° babhau marutvān vikṛtaḥ samudraḥ babhau marutvān vikṛtaḥ samudraḥ iti bhaṭṭiḥ . 3 śaṭyāṃ 4 śamyāñca strī ṭāp rājani° . sāgarasya vrahmaṇo meḍhrāt udbhavaḥ āsyāt vāk, sindhavo mreḍhrāt bhāga° 3 . 12 a° . sa ca saptavidhaḥ lavaṇekṣusurāsarpirdaghidugdhajalārṇavāḥ samudranāmaniruktiḥ tadvṛddhyādikāraṇañca matsyapu° 122 a° uktaṃ yathā apāñcaiva samudrekāt samudra iti saṃjñitaḥ . udayatīndau pūrṇa tu samudraḥ pūryate sadā . prakṣīyamāṇe bahule kṣīyate'stamite ca vai . āpūryamāṇo hyudadhirātmanaivāpi pūryate . tato vai kṣīyamāṇe tu svātmanyeva hyapāṃ kṣayaḥ . uddīpyante'gnisaṃyogā dukhāsvāpo yathā svayam . tathā svataḥ samudro'pi vardhate śaśinodraye . anyūnānatiriktātvāt vardhantyāpo hrasanti ca . udaye'stamaye cendoḥ pakṣayoḥ śuklakṛṣṇayoḥ . kṣayavṛddhī samudrasya śaśivṛddhikṣaye tathā . daśottarāṇi pañcāhuraṅgulānāṃ śatāni ca . apāṃ vṛddhiḥ kṣayo dṛṣṭa samudrāṇāntu parvasu .

samudrakapha pu° samudrasya kapha iva . jalaviphene trikā° .

samudrakāntā strī 6 ta° . 1 pṛkkāyāṃ rājani° . 2 nadyāñca halā° samudrapiyādayonadyām .

samudragā strī samudraṃ gacchati gama--ḍa . 1 nadyāṃ hemaca° . sarvā nadyaḥ samudragā iti purāṇam . sākṣāt paramparayā vā sarvāsāṃ jaladhigāmitvāt tathātvam . sākṣāt samudragā ca gaṅgādiḥ sarvā nadyo rajāyuktā varjayitvā samudragāḥ iti prā° ta° . gaṅgāyā eva cattastro dhārāḥ sītālakanandāvaṅkṣubhadrārūpatayā khyātāḥ jamyūdvopaśabde 3044 pṛ° darśitāḥ . bhāratavarṣasthāḥ samu dragāśca nadīṃ pivanti vipulāmityādinā yamunāñca mahānadīmityantena bhā° bhī° uktāḥ 3046 pṛdiśitāḥ . kṣadanadīnāmapi mahānadyāmilitānāṃ samudragāmitvaṃ yathoktaṃ māghe sāmbhūyāmbhādhimabhyeti mahānadyā na śāpagā .

samudragṛha na° samudra iva pracurajalaṃ gṛham . jalayantragehe trikā° .

samudraculuka pu° samudraśculukaḥ gaṇaḍūṣajalamitajalamiva anāyāmena pītatvādyasya . agastye munau trikā° .

samudranavanīta na° samudrasya navanītamiva . samudramanthanodbhūtasārāṃśe 1 amṛte 2 candre ca medi° .

samudraphala na° oṣadhibhede samudranāma prathamaṃ paścāt phala mudīrayet . samudraphalamityādi nāma vācyaṃ bhipagvaraiḥ . phalaṃ samudrasya kaṭūṣṇakāri vātāpahaṃ bhūtanirodhakāri . tridoṣadāvānaladoṣahāri kaphāmayabhrāntivirādhakāri rājani° tadguṇāḥ uktāḥ .

samudraphena pu° 6 ta° . samudrasya phene amaraḥ samudraphenaścakṣuṣyo lekhanaḥ śītalaśca saḥ . kaṣāyo viṣapittaghnaḥ karṇarukkaphahṛllaghuḥ bhāvapra° tadguṇā uktāḥ .

samudramekhalā strī samudraḥ mekhaleva veṣṭanākāratvāt yasyāḥ . pṛthivyāṃ trikā° . samudraraśanādayo'pyatra .

samudrayāna na° yāyate'nena yā--karaṇe lyuṭ 6 ta° . pote samudrataraṇasādhane naukābhede varāhapu° .

samudrayātrā strā 6 ta° . samudrasya tīrthatvena gamane . kalau tanniṣeṣaḥ kaliśabde 1804 pṛ° dṛśyam .

samudraramaṇa strī samudraḥ ramaṇa iva veṣṭakatvāt yasyāḥ . pṛthivyāṃ halā° .

samudralavaṇa na° samudrajalajātaṃ lavaṇam . (karakaca) sāmudre lavaṇe rājani° . sāmudraṃ yattu lavaṇamakṣīvaṃ vaśiraṃ ca tat . sāmudraṃ madhuraṃ pāke satiktaṃ madhuraṃ guru . nātyuṣṇaṃ dīpanaṃ bhedi vyakṣīvamavidāhi ca . śleṣmalaṃ vātanuttiktamarūkṣaṃ nātiśītalam bhāvapra° .

samudravahni pu° 6 ta° . samudrasthe agnau bāḍavānale halā0

samudravelā strī 6 ta° . samudrasya kūle .

samudrasubhagā strī 6 ta° . gaṅgāyāṃ rājani° .

samudrānta na° samudrasyāntaḥ paryantadeśaḥ utpattisthānatvenāstyasya ac samudraḥ anto yasya vā . 1 jātīphale śabdaca° 2 durālabhāyāṃ strī amaraḥ . 3 kārpāsyāṃ 4 pṛkkāyāṃ medi° 5 yavāse strī rājani° . 6 ta° . 6 samudraparyante tri° .

samudrāmbarā strī samudraḥambaramiva veṣṭanākāratvāt yasyāḥ . pṛthivyāṃ trikā° . sāgarāmbarādayī'pyatra .

samudrāru pu° samudramṛcchati ṛ--kartarikaraṇe vā uṇ . 1 kumbhīre 2 metubandhe 3 timiṅgalamatsye medi° .

samudri(drī)ya tri° samudra + bhavārthe gha cha vā . samudrabhave padārthe .

samudvaha tri° sam + ud + vaha--ac . śreṣṭhe samyagudvahanakartari ca .

samundana na° sam + unda--lyuṭ . samyagārdrībhāve (bhijā)amaraḥ .

samunna na° sam + unda--kta . 1 klinne 2 ārdre amaraḥ .

samunnata tri° sam + ud + nama--kta . 1 atyucce 2 stambhamede pu° paraṇiḥ

samunnati tri° sam + ud + nama--ktin . 1 uccatāyām prāyaḥ payādharasamunnatiratra hetuḥ utyudbhaṭaḥ . 2 utsedhe sphītayāyāṃ jaṭā° .

samunnaddha tri° sam + ud + naha--kta . 1 garvite 2 paṇḍitanmanye amaraḥ . 3 prabhau ajayaḥ . 4 samuddhṛte medi° 5 utkṣipya baddhe hemaca° . 6 samudbhūte ca . bhāve kta . 7 uttolyabandhane na° .

samunnaya pu° sam + ud + nī--ac . 1 ūrdhvanayane 2 samyagnītau 3 utkṣepaṇe 4 samudbhāvane ca .

samupacita tri° samyak upacitam upa + ci--kta . 1 subahulīkṛte 2 saṃvardhite ca .

samupajoṣam avya° sam + upa + juṣa--amu . atyantānande rāmāśramaḥ .

samupeyivas tri° sam + upa + iṇa--kvasu . samīpagate .

samupoḍha tri° sam + upa + vaha--kta . 1 saṅgate 2 sañjāte ca .

samullekha pu° sam + ud + likha--ghañ . pādādinā bhūmyādeḥ khanane .

samūḍha tri° sam + ūha + vaha--vā kta . 1 rāśaukṛte 2 anapaplute samūḍhanasya pāṃsure iti ṛgvedaḥ . 3 bhugne 4 sadyojāte medi° 5 damite 6 kṛtavivāhe dharaṇiḥ 7 śīdhite jaṭā° . saha mūḍhena . 8 mūḍhasahite tri° .

samūru pu° saṅgatau sandhihīnatvāt ūrūyasya . mṛgabhede amaraḥ pṛṣo° . samūra tatrārthe pustrā° hamaca° striyāṃ ṅīṣ .

samūla tti° rsaha mūlena . mūlasahite samūle upapade kaṣādibhyaḥ ṇamul tatprakṛtidhātoranuprayogaśca samūlakāṣaṃ ca kaṣuḥ samūlaghātaṃ nyabadhāt iti ca bhaṭṭiḥ .

samūha pu° sama + ūha--ghañ . 1 samudaye amaraḥ . samūhatvañca apakṣābuddhiviṣayaviṣayatvaṃ tritvādiparyāptasaṃkhyāviśeṣo vā . 2 samyaga ūhe tarke ca .

[Page 5239a]
samūhanī strī samuhyate'nayā sam + ūha--karaṇe lyuṭ ṅīp . 0 1 sammārjanyāṃ hemaca° bhāve lyuṭ . 2 sampārjane parisamūhanaśabde 4258 pṛ° dṛśyam . 3 samyagūhakaraṇe ca na° .

samūhālambana tri° samūhamālambate viṣayatayā ā + layilyu . nānāprakāratānirūpitanānāviśeṣyatāśālini jñāne . tatra saṃśaye nānāprakāratānirūpitāyā ekaviśeṣyatāyāḥ sattvāt na samūhālambanatvam . dhavakhadirau dvāvityādau daṇḍī kuṇḍī ca devadatta ityādau vākyajanitabādhasyāpi samūhālambanatvaṃ tatrobhayaniṃrūpitayoḥ viśeṣyatayordvayorevāṅgokārāt dvandvātparaśrūyamāṇaśabdasya pratyekānvayaniyamena prathamārthadvitvasma pratyekavṛttitvāt tacca samavāyenaiveti bodhyam . ataeva śabdacintāmaṇau maṇikṛtā dhavakhadirapalāśāṃśchinattotyādau pratyekakarmatāyā eva vibhinnakriyāyāvanvaya ityuktam . ata uktasthale viśeṣyatādvayam . dhavakhadirau dvāvityādāvapi dvitvasya sama vāyasambandhena dhavādivṛttitvāt viśeṣyatādvayāṅgīkāre'pi nakṣatyabhāvāt . tenaiva dhavakhadirau na dvāviti pratītivāraṇasambhavāt . ghaṭaṃ paṭañca paśyatītyādau ca darśanakriyāyāṃ ghaṭapaṭayoranvayasambhave tu na samūhālambanamiti bhedaḥ ityādibodhyam . yadi ca ātmaghaṭayornātmatvamityādi prayogasādhutvārthaṃ paryāptisambandhenaiva dvitvādervogho'ṅgīkriyate tadā tasya na samūhālambanatvam .

samūhin tri° samūho'styasya ini sam + ūha--ṇini vā . samūhāvayave pratyekavastuni yathā ghaṭapaṭasamūhāntargatā ghaṭaḥ paṭaśca samūhī . 2 samyaktarkayute tri° striyāṃ ṅīp

samūhya pu° sam + ūha--ṇyat . 1 yajñiyāgnau amaraḥ 2 mamyak tarkye tri° 2 yajñāgnisaṃskārabhede si° kau° .

samṛddha tri° samyak ṛddhaḥ ṛdha--kta . 1 adhikasampattiyukte amaraḥ . 2 ativṛddhe ca śabdamā° .

samṛddhi strī samyak ṛddhiḥ sam + ṛdha--ktin vā . 1 atisampattau amaraḥ 2 samyagvṛddhau ca madhusamṛddhisamedhita yā medhayā māghaḥ .

sameta tri° sam + ā--iṇa kta . 1 samāgate 2 saṅgate ca .

samedhita tri° sam + egha + ṇic--kta . saṃvardhite madhusamṛddhi samedhitamedhayayeti māghaḥ .

samodaka na° samam ardhabhāgena tulyamudakaṃ yatra . ardhāmbu saṃyogena mathitadadhijāte 1 takrabhede hemaca° . saha modavena sahasya saḥ . 2 modakasahite trikāṇḍaśeṣaḥ .

[Page 5239b]
sampatti strī sam + pada--ktin . 1 ativibhave amaraḥ 2 anurūpātmabhāve yasya yadrūpatā ucitā tasya tathābhavane ca si° kau° 3 vibhūtau medi° .

sampad strī sam + pada--sampa° bhāve kvip . 1 vibhave 2 sampattau ca amaraḥ . 3 guṇotkarṣe . karaṇe kvip . 4 hārabhede pu° medi° . ghañarthe ka . sampada tatrārthe na° śabdamā° .

sampanna tri° sam + pada--kta . 1 sādhite 2 sampadyukte ca medi0

samparāya pu° sam + parā + iṇa--ādhāre ac . 1 yuddhe 2 āpadi 3 uttarakāle ca amaraḥ .

samparāyika na° samparāyāya āpade hitam ṭhan . 1 yuddhe tadarthe ṭhaṇ . 2 sāmparāyikamayyatra amaraḥ .

samparka pu° sam + pṛca--ghañ . 1 sambandhe 2 ratau 3 melake ca medi° .

samparkin tri° sam + pṛca--cinuṇ . sambandhayukte .

sampā strī samyak atakiṃtaṃ patati pata--ḍa . vidyuti asaraḥ .

sampāka pu° samyak pāko yasmāt 5 va° . āragbadhavṛkṣe amaraḥ tadbhojane hi bhuktānnādeḥ samyakpāko bhavatīti vaidyake prasiddham . 2 dhṛṣṭe 3 tarkake medi° 4 lampaṭe 5 alpe ca tri° dharaṇiḥ .

sampāta pu° sam + pata--ghañ . 1 pakṣigatibhede jaṭā° 2 samyakpatane ca . 3 rekhāsūtrādeḥ sampatane ca .

sampāti pu° sam + pata--ṇic--in . jaṭāyuyo jyeṣṭhabhrātari pakṣibhede rāmā° . svārthe ka . tatraiva . sāmpatiriva kāyati kai--ka . sampātika garuḍajyeṣṭhatanaye śabdamā° .

sampuṭa pu° sam + puṭa--ka . 1 kuruvakavṛkṣe amaraḥ . samyak puṭamiva ubhayavārśvavarti yasya . 2 ekajātīyapadārthena bhinnajātīyasya ubhayato vyāpte tri° sakāmaiḥ sampuṭojāpyaḥ iti tantram .

sampuṭaka pu° sampuṭayati sam + puṭa--ac svārthe vun . sampudgake mañjūṣākhye (peṭārā) padārthaviśeṣe amaraḥ .

sampūrṇa tri° sam + pūra--kta . 1 paripūrṇe 2 samagre ca ādityodayavelāyāḥ prāṅmūhūrtadvayānvitā . ekādaśī hi sampūrṇe ti smṛtyukte 3 ekādaśībhede strī ti° ta° . śuddhe 4 ṣaṣṭidaṇḍātmakatithimātre strī tithiśabde 3293 pṛ° dṛśyam .

sampṛkta tri° sam + pṛca--kta . 1 miśrite hemaca° 2 sambaddhe ca

sampraṇayana na° sam + pra + ṇī--lyuṭ . 1 samyagvahnighṛtādeḥ śodhanāya saṃskāraviśeṣe 2 vidhāne ca .

samprati avya° sam + prati + samāhāradvandvaḥ . idānīmityarthe amaraḥ .

sampratipratti strī sam + pratipadyate ktin . 1 vādyuktārthavimayasvīkaraṇa śrutvābhiyogaṃ pratyarthītyadi taṃ pratipadyate . sā tu sampatipattiḥ syādi ti 2 smṛtyukte vyavahāre uttarabhede ca mithyā sampratipattiśca pratyavaskandanaṃ tathā . prāṅtyāyaścottarāḥ proktāścatvāraḥ śāstravedibhiḥ uttaraśabde 1019 pṛ° dṛśyam .

sampradātṛ tri° sam + pra + dā--tṛc . dānakartari striyāṃ ṅīp

sampradāna na° sam + pra + dā--bhāve lyuṭ . 1 samyakpradāne . sampradīyate'smai lyuṭ . karmaṇā yamabhipraiti sa sampradānamiti pāṇinyukte 2 dānakarmoddeśye . tacca trividham . anirākaraṇātkartustyāgāṅgakarmaṇepsitam . preraṇānumatibhyāñca labhate sampradānatām ityukteḥ . tatra viṣṇave vastraṃ dadātītyādau anirākartṛ sampradānam, yācakāya dhanaṃ dadātītyādau prerayitṛ sampradānam, gurave dhanaṃ dadātītyādau anumantṛ sampradānam . gauṇamukhyasādhāraṇe sampradāne caturthī pā° . tallakṣaṇaṃ tu śabdaśa° pra° darśitaṃ yathā gatyādiminne dhātvarthe caturthyā vigrahasthayā . yaḥ svārtho bodhanīyastatsampradānatvatīritam . gatyādiminne yaddhātūpasthāpye yādṛśārthe vigrahasthacaturthyā yaḥ svārtho bādhayituṃ śakyate sa taddhātūpa sthāpyatādṛśakriyāyāṃ sampradānatvamucyate . brāhmaṇāya dānaṃ vanasyetyādau dadāteḥ svatvajanakatyāgā'rthastanniviṣṭe ca svatve brāhmaṇādeḥ pratiyogitvaṃ nirūpitatvaṃ vā caturthyā bodhyate iti tadeva tatra sampradānatvaṃ brahmaṇapratiyogikaṃ brāhmaṇanirūpitaṃ vā yaddhanavṛtti svatvaṃ tajjanakastyāga ityevaṃ tatra pratyayāt ghātvarthatāvacchedakībhūtasvatvākhya phalavattayā ghanāderdānakarmatvāt . na caivaṃ paśukāmanayā yāgakaraṇadaśāyāṃ caitraḥ svātmane paśuṃ dadātītyapi pravīgāpattistādṛśayāgasya cetrīyaṃ yat paśuniṣṭhaṃ svatvaṃ tajjanakatyāgatvāditi vācyaṃ svatvadhvaṃ sajanakakriyāparyavasannasya tyāgasyaikadeśe svatvadhvaṃse'pi dvitīyādyarthasyānvayena paśuphalakayāge paśuniṣṭhasya svatvadhvaṃsasya janakatvavirahādeva tadvākyasvāpramāṇatvāt . grāmāya gata ityādau vigrahasthacaturthyā dhātvarthe bādhyamapi karmatvaṃ na gatyādiminne caturthyā bodhanīyam . saṃvardhayitumityādi tumartho na vigrahasthayeti na tatra prasajñaḥ . gampradānaśabdastu svāśrayagocaratyāgajanyasvatvasya pratiyoginyeva śakta iti stratapratiyogitya sampradānatvamityādiko na prayogaḥ . na ca dānasya satvahetutve pramāṇāmāvaḥ . sapta vittāgamā dharmyā dāyo lābhaḥ krayo jayaḥ . vibhāgaḥ samprayomaśca satpratigraha eva ca ityādimanvādivacanaistasya svatvahetutva'pratipādanāditi vācyaṃ vrāhmaṇāya tyaktāyāṃ gāva gauriyaṃ brāhmaṇasya na tu mametyādisarvajanīnapratītereva tatra pramāṇatvāt pradānaṃ svāmyakāraṇamiti vacanācca . ataeva videśasthaṃ pātramuddiśya tyaktadhane svīkāramantareṇaiva pātrasya maraṇasthale pitṛdāyatvena taddhanaṃ putrādibhirvibhajya gṛhyate anyathā tairiva udāsīnairapi taddhanasyāraṇyakuśāderivopādāne yatheṣṭaniyoge ca pratyavāyo na syāt . nanvevaṃ dānādeva svatvasiddherdakṣavastuni svīkāro vyartha iti cenna lavdhvā cāṣṭaguṇaṃ phalam ityādismṛteḥ pratigṛhītadravyadānasya phalaviśeṣaṃ pratihetutvena tādṛśaphalasampattyarthameva pratigrahasyopayogāt yājanādhyāpanapratigrahairdvijo dhanamarjayedityādi śrutyā prāguktasmṛtyā ca pravigrahasyāpi svatvahetutvabodhanācca svatvajanakavyāpārasyaivārjana padārthatvāt . dāsāya bhakṣyaṃ dadāti bhṛtakāya vetanaṃ dadātītyādāvapi svatvajanakatyāgaṃ pratipāṭayan dadātirmukhya eva puṇyajanakantu na tādṛśaṃ dānamavaidhatvāt . yuttu svīkārajanyasya svatvasya janakastyāgo dānaṃ manasā pātramuddiśya dhanatyāgastu na dānaṃ kintūtsargamātraṃ pratigrahajanyasvatvaṃ prati hetubhūtavaidhatyāgasyaiva tathātvāt, upekṣā tu khatvadhvaṃsamātrajanakastyāgo na tu tatra svatvajanakatvasyāntarbhāva iti maithilairuktaṃ tanna yuktaṃ lāghavena svatvajanakatyāgasyaiva dadātyarthatvāt . tilānasmai pratiyacchati turagamasmai vikrīṇīte ityādau dravyāntaragrahaṇapūrvakaṃ dānameva pratidāna mūlyagrahaṇapūrvakaṃ dānameva ca vikraya iti tatrāpi mukhyameva sampradānatvaṃ caturthyā bodhyate tilādikañca na mūlyaṃ paṇapurāṇādereva śāstre tathātvopadeśāt . adṛṣṭārthaṃ dattasyaiva ca svīkāraḥ pratigraha iti pareṇa prītidattasya vikrītasya vā tilaturagādeḥ svīkāro na doṣābahaḥ . maitrāya rocate modaka ityatra caturthyā dhātvarthānvitamāgheyatvaṃ dhātunā ca bhakṣyatvaprakārakecchopasthāpyate tiṅā tu prakāśata ityādādiva viṣayatvalakṣaṇaṃ kartṛtvaṃ tathāca maitraniṣṭhāyā bhakṣyatvaprakārakecchāyā viṣayatāvānmodaka ityākārakastatra bodhaḥ . gurave gāṃ dhārayate ityatra dhṛṅā gṛhāvasthitirdvitīyayā tadanvitaṃ kartṛtvaṃ caturthyā ca tanniviṣṭagṛhānvitaṃ sambandhitvasupasthāpyate tena gokartṛkāyā gurusambandhigṛhāvasthiteranukūlavyāpāravānityākārastatra bodhaḥ dhṛdhātūttaraṇicā vyāpārabodhanāditi kālāpāḥ . pāṇinīyāstu ghāreruttamarṇaḥ iti sūtrānusāreṇa caitrāya śataṃ dhārayate ityādāviva gurave gāṃ dhārayate ityādāvapi ṛṇagrahaṇaṃ ghāraṇaṃ dattatvañca caturthyarthaḥ tathāca gurudattāṃ gā ṛṇatvena gṛhṇātītyākārastatra vākyārthaḥ paścācchodhyatvenāṅgīkṛtya gṛhītañca dravyamṛṇamityāhuḥ . putrāya rādhyati putrāyekṣate ityādau daivanirūpaṇaṃ dhātvarthastanniviṣṭe ca daive su varthamya sambandhasyānvayastena putrasya daivaṃ nirūpayatīvyeva tatra vovaḥ . gurave gāṃ pratiśṛṇoti āśṛṇotītyādau deyatvenābhyupabhamaḥ śṛṇīterarthastatra gorviśeṣyatvena tadeka deśe ca dāne guroruddeśyatvenānvayastena gurūddeśyakadānakarmatvena gāmabhyupagacchatītyevaṃ tatraṃ bodhaḥ . hotre pratigṛṇātītyādau harṣānukūlavyāpāralakṣaṇaṃ protsāhanaṃ gṛṇāterarthastadekadeśe ca harṣe hotrāderanvayastena hotṛniṣṭhaharṣānukūlavyāpāravānityākārakastatra bodhaḥ . caitrāya kṛpyati krudhyatītyādau dhātvartha utkaṭadveṣastatra viṣayitvalakṣaṇaṃ sampradānatvaṃ caturthyā bodhyate tena ca caitraviṣayakotkaṭadveṣavānityākārakastatra bodhaḥ . putre kopo na yujyate ityādau kṛdantasya kopapadasyaivārthe putra ityasyāsvayā na tu dhātvartha . paṭāya ghaṭate ityādāvapi ghātvarthakṛtau supā paṭasya viṣayitva bodhyate tatroddeśyatvameva caturyarthaḥ kathamanyathā paṭecchayā tantunirmāṇadaśāyāṃ paṭāya yatate ityādikaḥ prayogaḥ ityapi vadanti . mitrāya druhyatītyatra dviṣṭācaraṇaṃ drohastena mitrasya dviṣṭamācaratītyarthaḥ . śiṣyāyerṣyatītyatrāniṣṭānupekṣaṇamīrṣyā tathāca śiṣyāniṣṭaṃ nopekṣata ityarthaḥ . putrāyāsūyatītyatra asūyā guṇadveṣastena putrasya guṇaṃ dveṣṭītyākārastatra bodhaḥ . mitraṃ druhyati śiṣyamīrṣyati putramasūyatītyapi prayogāt druhādikarmaṇaḥ sampradānatvaṃ vaikalpikamityunnīyate . kopapūrvakasya drāhāderdruhādidhātuvācyatve tatkarmaṇaḥ sampradānatvaṃ drohādimātrasya tathātve tu karmatvameveti punaḥ komārāḥ . sopasargayosta krudhadruhoḥ karmaṇaḥ karmataiva na tu sampradānatā ataeva śiṣyasyābhikroddhā mitrasyābhidroḍhetyādau kṛdyoge karmaṇi ṣaṣṭhyeva pramāṇam .

sampradāya pu° sam + pra + dā--bhāve ghañ . 1 guruparamparāgate sadupadeśe amaraḥ . upacārāt 2 tadupadeśayute jane ca . īśvarasyaiva sarvasampradāyapradyotakatvamiti nirmāṇakāyamadhiṣṭhāya sarvasampradāyapradyotaka iti pātañjalāḥ kusumā° . īśvaravāde ca maṇikṛtā''śaṅkya tathaiva vyavasthāpitaṃ yathā nanvaśarīrāt kathaṃ vedaghaṭādiśabdavyavahārasampradāyaḥ ucyate sargādāvadṛṣṭopagṛhītabhūtabhedānmīnaśarīrotpattā vadṛṣṭavadātmasaṃyāgādadṛṣṭasahakṛtaprayatnavadīśvarasaṃyogādvā sakalavadārthagocarajñānādvibakṣāsahitānmīnakalevarakaṇṭhatālvādikriyājanyasaṃyogādvedotpattiḥ . evaṃ kulālādiśarīrāvacchedenādṛṣṭasahakṛtaprayatnavadīśvarasaṃyogāttadbuddhīcchāsahitaceṣṭotpattau sakalaghaṭānukūlavyāpāro ghaṭotpattiḥ . evaṃ prayojyaprayojakajñānāya vyāpārābhimataśarīrāvacchedenāpi adṛṣṭasahakṛteśvarajñānecchāprayatnādeva vyavahāraḥ tatastatsuśīlo bālo vyutpadyate so'yaṃ bhūtāveśanyāyaḥ . yattu yathā lipyādinā mauniślāko'numāya paṭyate tathā sargāntarātpannatattvajñānavatā bhogārthaṃ sargādāvutpannena manvādinā sarvajñena, īśvarābhiprāyasthavedaḥ sākṣātkṛtyānūdyate tato'gninasampradāyaḥ sa eva kāyavyūhaṃ kṛtvā vāgvyabahāraṃ karotīti mataṃ tanna pratisargādyanantasarvajñakalpanāyāṃ gauravāt taṣāmeva kṣityādikartṛtvasambhavena īśvarānanugamācca . etena sargādau sargāntarasiddhayogina eva kṣitikartāraḥ santviti nirastaṃ sargādāvanantasarvajñasiddhiśca kiṃ pramāṇāntarāt kṣityādikartṛgrāhakādvā nādyastadabhāvāt nāntyaḥ anādidvyaṇukādikāryapravāhasya sakartṛkatvānumānāt lāghavasahakṛtādekasyaiva sarvajñasya siddheḥ . sampradāyapravartakabhedāśca padmapu° uktā yathā śrīmannārāyaṇo brahmā nārado vyāsa eva ca . śrīlamadhvaḥ padmanāmo nṛharirmāghavastathā . akṣobho jayatīrthaśca jñānasindhurmahānidhiḥ . vidyānidhiśca rājendro jayadharmamunistathā . puruṣottamo brahmaṇyo vyāsatīrthamunistathā . śrīmāllakṣmīpatiḥ cīmān mādhavendrapurī tathā . sampradāyavihīnā ye mantrāste niṣphalā matāḥ . ataḥ kalau bhaviṣyanti catvāraḥ sampradāyinaḥ . śrīmādhva rudra sanakā vaiṣṇavāḥ kṣitipāvanāḥ padmapu° . tantrokta vaiṣṇavasampradāyā yathā śrośiva uvāca vaikhānasaḥ sāmavedī śrīrādhāvallabhī tathā . gokuleśo maheśāni! tathā vṛndāvanī bhavet . pañcarātraḥ pañcamaḥ syāt ṣaṣṭhaḥ śrīvīravaiṣṇavaḥ . rāmānandī haviṣyāśī nimbārkaśca maheśvari! . tato bhāgavato devi! daśa bhedāḥ prakī rtitāḥ . śikhī muṇḍī jaṭī caiva dvitridaṇḍī krameṇa ca . ekadaṇḍī maheśāni! vīraśaivastathaiva ca . sapta pāśupatāḥ proktā daśadhā vaiṣṇavā matāḥ . eteṣāṃ vāsanaṃ devi! śṛṇu yatnena śāmbhavi! . veveṣṭi sarvaṃ saṃvyāpya yastiṣṭhati sa vaiṣṇavaḥ . vaikhānasādidakṣādyairbhūṣitaḥ smārtavaiṣṇavaḥ . śrīrādhāvallabhaṃ devi! śṛṇu yatnena śāmbhavi! . vaiṣṇavācāranirato viṣṇutantraikapāragaḥ . ananyacetāḥ śāntātmā viṣṇucintāparāyaṇaḥ . śrīrādhāvallabho devi! gokuleśaṃ śṛṇu priye! . nānābhūṣaṇasampanno nānāsugandhibhūṣitaḥ . gavāṃ kulaṃ prīṇayitā kelikṛṣṇasvarūpadhṛk . śarīramarthaṃ prāṇāṃśca saṃnivedatīha yaḥ . antaḥśaktiparo devi! vahirvaiṣṇavarūpadhṛk . gandharvācāranirato latāveṣṭanatatvaraḥ . sampradāyo gokuleśaḥ sarvasiddhikaro bhuvi . vṛndā vanākhyaṃ deveśi! śṛṇ yatnena sāmpratam . vigatāśaḥ prasannātmā viṣṇubhaktiparāyaṇaḥ . kāminīsaṅgacapalo vanakrīḍāvinodadhṛk . saugandhabhūṣitatanuḥ strīdhyānaikaparāyaṇaḥ . viṣṇusārūpyatattvajñaḥ prokto vṛndāvanī śive! . pāñcarātro maheśāni tathaiva vīravaiṣṇavaḥ . pūrvameva maheśāni kīrtitaḥ parameśvari! . rā śaktiriti vikhyātā maḥ śivaḥ parikīrtitaḥ . tadānandī śāntacittī prasannātmā vicāradhṛk . sarvatra samarūpā ca rāmānandī prakīrtitā . haviṣyāśī maheśāni! yathāvadavadhāraya . pāpasaṃharaṇāsakto viṣṇubhakto jitendriyaḥ . yamādiniyamairyukto bhaktācāraparāyaṇaḥ . svopayoga phalagrāhī parakāryaparāyaṇaḥ . haviṣyāśī maheśāni! śivabhaktisvarūpadhṛk . nimbārkākhyaṃ sampradāyaṃ śṛṇu yatnena sāmpratam . nityārcanakramāsaktaḥ svatantraikaparāyaṇaḥ . bāhyapūjādinirato nānyabhaktaḥ prasannadhīḥ . āryapakṣānvitaḥ svacchaḥ svacchandācāratatparaḥ . svatantraḥ smārtavidveṣī nimbārko bhagavān hariḥ . atha bhāgavataṃ devi! kathyate śṛṇu sāmpratam . viṣṇubhaktaikanipuṇo vijitātmā prasannadhīḥ . smārtagarvānvito devi! tadanyācāratatparaḥ . āryapakṣānvito devi! tathā surūpaveśadhṛk . śaivadveṣī tasya saṅgāt punaḥ snānaparāyaṇaḥ . kevalaviṣṇutattvajñaḥ prākto bhāgavataḥ śive śaktisaṅga° ta0

sampradhāraṇā strī sam + pra + ghṛ--ṇic--yuc . yuktāyaktatvavivacanārthasamarthane amaraḥ .

samprayoga pu° sam + pra + yuja--ghañ . 1 vṛddhyādilābhecchayā dhanādiviniyoge vibhāga samprayogaśce ti smṛtiḥ . 2 ra° maṇe 3 nidhuvane 4 anvaye 5 arthite tri° ajayaḥ 6 sandindhe 7 kārmaṇe vaśīkaraṇādau medi° 8 indriyaviṣayasambandhe ca

samprayogin tri° sam + pra + yuja--cinuṇ . 1 kāmuke 2 kalākelikārake 2 sambaglābhārthaṃ dhanāṃdiviniyojake . 3 saṃprayojake tri° medi° .

samprasanna tri° . 1 samyakprasanne 2 suṣupte ca samprasādaśabde dṛśyam

samprasāda pu° sam + pra + sada--karaṇe° ghañ . 1 yogādiśākhokte cittasya nairmalyasampādake prayatnabhede . bhāve ghañ . 2 samyakprasannatāyām . ādhāre ghañ . 3 suṣuptau tadyatraitatsuptaḥ samastaḥ samprasannaḥ svapnaṃ vijānātīti śrutiḥ . sandhyaśabde ca suṣuptiśabde dṛśyam .

samprasādhana na° sam + pra + sādhaṃ--ṇic karaṇe lyuṭ . 1 kaṭakādo bhūṣaṇe . bhāve lyuṭ . 2 bhūṣaṇakriyāyām .

samprasāraṇa na° sam + pra + sṛ--ṇic--lyuṭ . 1 samyagvistāraṇe vyākaraṇokte yaṇaḥ sthāne jāyamāne 2 iksaṃjñavakarṇe ca . ik yaṇa samprasāraṇam pā° .

samprahāra pu° samprahriyate'tra sam + pra + hṛ--ādhāre ghañ . 1 yuddhe amaraḥ . bhāve ghañ . 2 samyakpraharaṇe 3 gamane ca medi° .

samprāpti strī sam + pra + āpa--ktin . 1 samyakprāptau 2 vaidyakokte rogotpattibhede ca tallakṣaṇaṃ bhāvapra° uktaṃ yathā atha saprāptelaṃkṣaṇamāha yathā duṣṭena doṣeṇa yathā cānuvisarpatā . utpattiryā'mayasyāsau samprāptirjātirāgatiḥ . yathā duṣṭena doṣeṇa yathā kāraṇabhedena doṣeṇa yathā cānuvisarṣatā anekadhā doṣāṇāṃ visarpatā mūrdhvādhastiryagādigatibhedena tathā ca visarvatā . āmayasya yā utpattiḥ asau samprāptiḥ . śāstravyavahārāya samprāpteḥ paryāyāvāha jātirāgatiriti . saṃprāpte raupādhikabhedānāha saṅkhyāvikalpaprādhānyabalakālaviśeṣataḥ . sā bhidyate yathātraiva vakṣyante'ṣṭau jvarā iti . saṅkhyādikālaviśeṣāntebhyaḥ sā saṃprāptirmidyate bhedavatī kriyataṃ ityarthaḥ . tatra saṅkhyāṃ vivṛṇoti . yathā jvaro'ṣṭadhā atīsāraḥ ṣaḍvidha ityādi vikalpaṃ vivṛṇoti . doṣāṇāṃ sabhavetānāṃ vikalpo'śāṃśa kalpanā samavetānāṃ samuditānāṃ doṣāṇām aṃśāṃśakalpanāhīna madhyādhikabhedairbhāgakalpanā vikalpaḥ . prādhānyaṃ vivṛṇoti . khātantryapāratantryābhyāṃ vyādheḥ prābhānyamādiśet . jyāpteḥ svātantryeṇa prādhānyaṃ pāratantryeṇāprādhānyañca vadedityarthaḥ . yathā svatantrasya jvarasya prādhānyaṃ jvarādhīnānāṃ śvāsādīnāmaprādhānyama . balaṃ vivṛṇoti hetvādikārtsnyāvayavairbalābalaviśeṣaṇam . atrāpi vyādherityanuvartate hetvādīnāṃ hetupūrvarūparūpāṇām . kārtsnyena sākalyena avayavaiḥ ekadeśena vyādherbalābalayorviśeṣaṇam . viśeṣaṇaṃ bodhaḥ . kālaṃ vivṛṇoti . naktaṃ dinartubhuktāṃśairvyādhikālo yathāmalam naktamatrāvyayaṃ rātrivācakam . ghatenaitaduktaṃ yasminnaktādiraṃśo yasya doṣasya prakopa ukto'sti so'śastasya doṣajasya vyādheḥ kāla ityarthaḥ . naktā deraṃśeṣu vātādiprakopa ukto vāgbhaṭena te vyāpino'pi hṛnnābhyoradhomadhyordhvasaṃśrayāḥ . vayo'horātri bhuktānāmantamadhyādigāḥ kramāditi te vātapittakaphāḥ . ṛtuṣu vātādiko yathā . varṣāsu śiśire vāyuḥ, pittaṃ śaradi grīṣmake . vasante tu kaphaḥ kupyedeṣā prakṛtirārtavī . saṃprāptirvyādhīnāṃ jñānāya hetuḥ, yathā mithyāhāravihārakapitavātādyāmāśayagamanarasadūṣaṇakoṣṭhāgnibahirnirasanarūpaṃ jvarotpattiprakāraṃ bodhayati . tathā vyādhīnāṃ saṅkhyādoṣāṃśakalpanā prādhānyabalakālāṃśca bodhayati .

sa(mpre)mpraiṣa pu° sam + pra + iṣa--ghañ vā vṛddhiḥ . 1 niyoge 2 vidhau hemaca° . vidhiśabde 4907 pṛ° dṛśyam .

samprokṣaṇa na° sam + pra + ukṣa--lyuṭ . jalādisecanena saṃskārabhede abhyukṣaṇaśabde 313 pṛ° dṛśyam .

samprokṣita tri° sam + pra + ukṣa--kta . jalādisecanena kṛtasaṃskāre padārthe .

samphāla pu° sam + phala--jvalā° ṇa . medhe hemaca° .

samphulla tri° sama + phulla--ac . vikasite . sam + phala--kta ata uttvam . sampulta iti lakāramadhyo'pi tatraiva .

samba sarpaṇe bhvā° pa° sa° seṭ . sambati asambīt ṣopadeśaḥ sāghuḥ

samba sambandhe cu° ubha° saka° seṭ . sambayati te asasambat ta .

samba na° samba--ac . 1 kṛṣṭakṣetrasya pratilomakarṣaṇe 2 jale jaṭā0

sambaddha tri° sam + bandha--ka . 1 sambandhini . bhāve kta . 2 samyagbandhane na° .

sambandha pu° sam + bandha--ghañ . 1 saṃyogādī 2 saṃsarge 3 samṛddhau ajayaḥ . 4 samyagbandhane 5 nṛṇāṃ saṃsargabhede ca . sa ca sambandhastrividhaḥ sambandhastrividhaḥ pusā viprendra! jagatītale . vidyājāyātijayaiva prītijaśca prakīrtitaḥ . maitrantu prītijaṃ proktaṃ sa sambandhaḥ sudurlabhaḥ vrahmavai° brahmakha° 10 a° . saṃsargaśca nānāvidhaḥ śeṣe ṣaṣṭhī pā° mahābhāṣye darśitastatrāvagantavyaḥ . nyāyamate saṃyogasamavāyādiruktaḥ . samyagbandhī yataḥ . 6 hite tri° ajayaḥ .

sambara na° samba--aran . 1 jale amaraḥ ayaṃ tālavyādi ajayaḥ . 2 bauddhavratabhede medi° . 3 saṃyame tri° 4 setau hemaca° 5 daityabhede 6 mṛgabhede 7 mīnabhede puṃstrī° striyāṃ ṅīṣ . 8 parvatabhede ca pu° śabdara° . 9 jainabhede 10 jinamataprasiddhapadārthabhede . sa ca āsravanirodharūpaḥ guptisamityādiḥ arhatśabde 384 pṛ° tasyoddeśaḥ 385 pṛ° ca tallakṣaṇaṃ dṛśyam . saṃvara ityeva antasthavamadhyaḥ pāṭhaḥ tatrārthe .

sambarāri pu° sambarasya daityaviśeṣasya ariḥ . kāmadeve amaraḥ

sambarī strī samba--aran ṅīp . 1 mūṣikaparṇyām amaraḥ . 2 śatāvaryāñca tālavyādirayamiti bharataḥ .

sambala na° samba--kalac samyakbalaṃ yato vā . 1 jale śabdara° 2 pātheye pu° na° amaraḥ tālavyādi tatrārthe bharataḥ .

sa(śa)mbākṛta tri° sa(śa)mbena prātalomena kṛṣṭaṃ kṣetraṃ sa(śa) mba + ḍāc--kṛ--kta . 1 anulomakarṣānantaraṃ pratilomakṛṣṭe dviḥkṛṣṭe kṣetrādau amaraḥ . bhāve kta . 2 pratilobhakarṣaṇe na0

sambādha na° samyak bādhā yatra . 1 narakavartmabhaye śabdamā° . sam + bādha--bhāve ghañ . 2 anyonyasaṃgharṣe pu° 3 saṅkaṭe 4 bhage medi° .

sambādhana pu° sam + bādha--lyu karaṇe lyuṭ vā . 1 dvārapāle 2 śūlāgre 3 madanadvāre bhage ca medi° . bhāve lyuṭ . 4 samyagpīḍane .

sambuddha pu° prā° sa° . 1 buddhāvatāre trikā° . 2 sabhyagbodhāśraye tri° .

sambuddhi strī sam + budha--ktin samyagbuddhiryatra vā . 1 samyagabodhe 2 sambodhanaśabdārthe ca .

sambodha pu° sam + budha--ghañ . 1 kṣepe 2 bodhane medi° . 3 nāśe ajayaḥ 4 samyakjñāne ca

sambodhana na° sam + budha--lyuṭ . 1 samyakjñāne . budha--ṇicyuc . tatrārthe strī bharataḥ . lyuṭ . 2 samyagjñāpane sthitasyābhimukhībhāvamātraṃ sambodhanaṃ viduḥ . prāptābhimukhyaḥ purūṣaḥ kriyāsu viniyujyate iti vyākaraṇokte anyatrāsaktasyāmimukhīkaraṇāya amīṣṭakriyāsu viniyogāya jñāpanādirūpe 3 vyāpārabhede na° sambodhanapadaṃ yacca tat kriyāyā viśeṣaṇam . vrajāni devadattetyādau nighāto'tra tathā sati hariḥ . samānavākye eva nighātasya (anudāttasya) vidhānāt . vrajāni devadatta ityādau tasya nighātaḥ . sambodhanāntaṃ kṛtvorthāḥ kārakaṃ prathamo vātaḥ . dhātusambandhādhikāravihitabhasamastanañ . tathā tatsa ca bhāvena ṣaṣṭhī cetyuditaṃ dvayam . sambandhaścāṣṭakasyāsya kriyayaivādhāryatām haryuktestasya kriyāyāmevānvayaḥ . sambodhanārthe ca prathamā .

sambhalī strī samyak bhavate sam + bhala--ac gaurā° ṅīṣ . kuṭṭinyām parapuruṣeṇa saha anyastriyā yojayitryām amaraḥ . tālavyādi tatrārthe bharataḥ .

sambhava pu° sam + bhū--ap . 1 utpattau 2 ādheyasyādhāre samāveśanayogyatvarūpe vyāpāre 3 utkaṭakoṭikasandahe gadā° . 4 saṅkate . apādāne ap . 5 hetau . kartari ac . 6 melake tri° medi° . 7 apāye ca ajayaḥ . paurāṇikamatasiddhe 8 baddhibhede 9 tatpramāṇe ca tadetanmatam tattvakaumudyāṃ pradarśya sambhavastu yathā khāryāṃ drāṇāḍhakaprasthādyavagamaḥ sacānumānameva khārītvaṃ hi droṇādyavināmūtaṃ pratītaṃ khāryāṃ droṇādisattvamava gamayatīti anunāvāntargatayā pramāṇāntaratvaṃ dūṣitam . khārītvaṃ khārīparimāṇaṃ mahāparimāṇe svāvāntaraparimāṇasamāviśā'nubhavasiddhaḥ tathā ca khārīparimāṇaṃ droṇādiparimāṇavyāpakamiti vyāpakasthityā vyāpyasthiterāvaśyakatvādanumānenaiva gatārthatatyarthaḥ . na catuṣṭramaitihyārthāpattisambhavābhāvaprāmāṇyāt gau° sū° bhāṣye sambhavonāma avinā bhāvino'rthasya sattvagrahaṇam . yathā droṇasya sattvagra haṇāt āḍhakasya sattvāgrahaṇam evam ādakasya sattvagrahaṇāt prasthādisattvagrahaṇam uktam . tadvṛttau ca avinābhāvavṛttyā ca sambaddhayoḥ samudāyasamudāyinoḥ samudā yena itarasya grahaṇaṃ sambhavaḥ taccānumānameva ityuktam .

sambhavya pu° sam + pū--kartari yat . 1 kapitye śabdaca° 2 samya gbhāvini tri° .

sambhāra pu° sam + bhū--ghañ . 1 paripūrṇatāyāṃ trikā° 2 sambhūtau 3 samūhe 4 sāmagryāṃ ca medi° .

sambhāvana na° sam + mū--ṇic--lyuṭ . 1 arthālaṅkārabhede ala ṅkāraśabde 407 pṛ° dṛśyam . 2 vyākaraṇokte kriyāsu yomyatādhyasāye 2 liṅarthabhede 3 utkaṭakoṭikasaṃśayarūpe 4 jñānabhede ca gadādharaḥ . yuc . sambhavanāpi uktāthaṃ strī

sambhāvita tri° sam + bhū--ṇic--kta . sambhavayukte padārthe .

sambhāṣaṇa na° sam + bhāṣa--lyuṭ . 1 samyakkathane 2 parasparakathane ca .

sambhinna tri° sam + bhida--kta . 1 vidalite 2 bhedānvite 3 samyaṇvikasite ca karairindorantaścarita iva sambhinnasukulaḥ iti veṇīsaṃhāraḥ .

[Page 5244b]
sambhūti strī sam + bhū--ktin . 1 vibhave 2 īśvarasyaiśvaryabhedeśca sambhūtiṃ ya upāsate iti śrutiḥ .

sambhūyasamutthāna na° sambhūya militvā samyamuttiṣṭhantyanena sam + ud + sthā--karaṇe lyud . 1 militvā baṇijāṃ vāṇijyādikarmakaraṇe 2 tadviṣayake vivādamede ca tatkharūpādikaṃ vīrami° uktaṃ yathā atha sambhūyasamutthānākhyavyavahārapadam . tasya svarūpasāha nāradaḥ baṇikvabhṛtayo yatra karma sambhūya kurvate . tat sambhūyasamutthānaṃ vyavahārapada smṛtam iti . vaṇikprabhṛtaya ityanena ṛtviṅgaṭanartakakarṣakādīnāṃ grahaṇam . yadyapi phalabhūtasya svargasya ṛtviggāmitvāmāvādātmanepadasyānupapannatvena prabhṛtiśabdena ṛtviggrahaṇamanucitam . tathāpi ātmanepadā'vivakṣayedamuktanna ca ṛtviṅmātre ātmanepadāvivakṣaṇe anyāṃśe ca vivakṣaṇe vairūpyaprasaṅga iti vācyam . sambhūyakartṛtvamātrasya lakṣaṇatvenānyatra vāstavatatsattve'pi lakṣaṇavaiyarthyaprasaṅgābhāvāt . na ca cintāmaṇikṛtā katnabhiprāya ityasya kartrabhiprāyaviṣaye kartricchāviṣaye kriyāphala iti vyākhyātatvādṛtvijāmapi saphalaṃ yajamānasya karma bhavatviti vetanoparāgeṇecchā sambhavatyevetyātmanepadavivakṣāyāmapi kā kṣatiriti vācyam . kartramiprāye kartṛgāminītyasyaiva vyākhyānasya sahābhāṣyādyanekagranthasammatatvenānyādṛśavyākhyānasya mahābhāṣyādiviruddhatvāt . saha vaṇijyādikaraṇe adhikāriṇo darśayati vṛhaspatiḥ kulīnadakṣānalasaiḥ prājñairnāṇakavedisiḥ . āyavyayajñaiḥ śucimiḥ śūraiḥ kuryāt saha kriyām iti . kriyāṃ kratukṛṣiśilpasteyabāṇijyarūpām . nāṇakavijñānaṃ bāṇijyakriyāna yāmupaṃyujyate . āyavyayajñānamātraṃ kṛṣikriyāyām . śilpikriyāyāṃ saṅgītakriyāyāṃ ca prājñatvam . krato kulīnatvaprājñatvaśucitvāni . steye tu śūratvamātramupayujyate . dakṣatvānalasatve sarvatropayujyete . ataevādakṣādīnniṣaṃdhayati sa eva asaktālasarogārtamandabhāgyā nirāśrayāḥ . bāṇijyādyāḥ sahaitaistu na kartavyā budhaiḥ kriyāḥ iti . nirāśrayāḥ mūladhanarahitāḥ . ye tu sambhūya bāṇijyādikriyāṃ kurvanti te dravyānurodhena lābhādibhājo bhavantītyāha nāradaḥ samo'tirikto hīno vā tatrāṃśā yasya yādṛśaḥ . kṣayavyayo tathā vṛddhistatra tasya taṣāvidhā iti . vṛhaspatirapi prayogaṃ kurvate ye tu hemaghānyarasādinā . samanyūnādhikairaṃśairlābhasteṣāṃ tathāvidhaḥ . samo nyūno'dhiko vāṃśo yena kṣiptastathaiva saḥ . vyayaṃ dadyāt kamaṃkuryāllābhaṃ gṛhṇīta caiva hi iti . yatra punarasya dvau bhāgau asyaika iti saṃvit kṛtā tatra tadanurodhena vyayalābhau prakalpyāvityāha yājñavalkyaḥ samavāyena baṇijāṃ lābhārthaṃ karma kurvatām . lābhālābhau yathādravyaṃ yathā vā saṃvidā kṛto iti . sambhūyakāriṇāṃ kartavyamāha vyāsaḥ samakṣamasamakṣaṃ vā'vañcayantaḥ parasparam . nānāpaṇyānusārāstre prakuryuḥ krayavikrayau . agopayanto bhāṇḍāni dadyuḥ śulkañca te'dhvani . anyathā dviguṇaṃ dāpyāḥ śulkasthānādbahiḥsthitāḥ iti . nārado'pi bhāṇḍapiṇḍavyayoddhārasārāsāratvavīkṣaṇam . kuryuste'vyabhicāreṇa samaye sve vyavasthitāḥ iti . atha vā sarvānujñayā sarveṣāṃ kāryameka eva kuryāt . ataeva vṛhaspatiḥ bahūnāṃ sammato yastu dadyādeko dhanannaraḥ . karaṇaṃ kārayedvāpi sarveṇaiva kṛtaṃ bhavet iti . karaṇaṃ keṇyādikam . sambhūyakāriṇāmmithovivāde nirṇayaprakāranāha sa eva parīkṣakāḥ sākṣiṇaśca ta evoktāḥ parasparam . sandigdhe'rthe vañcanāyā na ced vidveṣasaṃyutaḥ iti . yadā tu vidveṣasaṃyuktāstadāpyāha sa eva yaḥ kaścidvañcakasteṣāṃ vijñātaḥ krayavikraye . śapathaiḥ so'pi śodhyaḥ syāt sarvavādeṣvayaṃ vidhiḥ iti . sarvavāde'pi vañcanarahitavāde'pi . vañcakatve siddhe sati kiṃ kāryamityapekṣite āha yājñavalkyaḥ jihmaṃ tyajeyurnirlābham iti . jihmaṃ vañcakannirlābhaṃ kṛtvā tyajeyurvahiḥ kuryuritare sambhūyakāriṇa ityarthaḥ . sambhūyakāriṣvasamarthaṃ pratyāha sa eva aśakto'nyena kārayet iti . svāṃśānurūpaṃ karmeti śeṣaḥ . daiprarājakṛtadravyahāniviṣaye sarvān pratyāha vṛhaspatiḥ dravyahāniryadā tatra daivarājakṛtā bhavet . sarveṣāmeva sā proktā kalpanīyā yathāṃśataḥ iti . sambhūyakāribhiḥ sarvairiti śeṣaḥ . kṣayahāniriti pāṭhe kṣayāyaiva hāniḥ kṣayahānirupacayyārthavyatiriktā hānirityarthaḥ . prātisvikadoṣeṇa dravyanāśe sa evāha anirdiṣṭo vāryamāṇaḥ pramādādyastu nāśayet . tenaiva tadbhaveddeyaṃ sarveṣāṃ samavāyinām iti . anirdiṣṭaḥ samavāyyananujñātaḥ . yājñavalkyo'pi pratiṣiddhamanādiṣṭaṃ pramādrādyacca nāśitam . sa tad dadyāt . pālane tvāha sa eva viplavācca rakṣitāddaśamāṃśabhāk iti . vṛhaspatirapi daivarājabhayād yastu svaśaktyā paripālayet . tasyāṃśaṃ daśamaṃ dattvā gṛhṇīyuste'śato'param iti . tasya tasmau daśamamaṃśante samavāyidravyamiti śeṣaḥ . pratipālayet samāharet svaśaktyā pratyāharedityarthaḥ . nārado'pi daivataskararājāgnivyasane samupasthite . yastat svaśaktyā rakṣeta tasyāṃśo daśamaḥ smṛta iti . yastu samavāyidravyaṃ samavāyibhiḥ saha pratiyācanādinā na sādhayati tasya lābhahānirityāha vṛhaspatiḥ samavetaistu yaddattaṃ prārthanīyaṃ tathaiva tat . na yācate ca yaḥ kaścillābhāt sa parihīyate iti . yocanagrahaṇaṃ yena yatkarma svāṃśānurūpaṃ kartavyaṃ tasyāpyupalakṣaṇārthaṃ tena tatkarmākaraṇe'pi lābhahānirityasvādeva vacanāt pratipattavyamiti smṛticandrikāyām . sambhūyakāriṇāmṛtvijāṃ kartavyamāha manuḥ ṛtvijaḥ samavetāstu yatra satre nimantritāḥ . kuryuryathārhaṃ tatkarma gṛhṇīyurdakṣiṇāṃ tathā iti . atra satraśabdo thajñamātravivakṣayā prayukto na punarbahuyajamāna kasatrākhyayajñaviśeṣavivakṣayā . tatra yajamānānāmevādhvaryavādikarmakāritve dakṣiṇārhāṇāmṛtvijāmabhāvāt . tathā karmānusāreṇa dakṣiṇāṃ gṛhṇīyurityarthaḥ . tathā ca sa eva sambhūya svāni karmāṇi kurbadbhiriha mānavaiḥ . anena karmayāgena kartavyāṃśaprakalpanā iti . svāni karmāṇi yājamānavyatiriktānīti śeṣaḥ . iyaṃ cāṃśakalpanā dvādaśaśataṃ gāvo dakṣiṇetyevaṃ kratusambandhitvena vidhīyamānāyāṃ dakṣiṇāyāmeva na ṛtvigviśeṣollekhanena vihitāyāstadvidhāyakaśrutivirodhāpatteḥ ataevāhaturmanu vṛhaspatī rathaṃ hared tathaḥdhvaryurvrahmādhāne ca vājinam . hotā nividdharaṃ cāśvamudgātā cāpyanaḥ kraye iti . nividvaraṃ nivicchaṃsanalabdhaṃ varam . udgātṛśabdenodgātṛgaṇamadhyasthaḥ subrahmaṇyo gṛhyata iti madanaratne . anaḥ śakaṭam kraye somakraye . dakṣiṇāṃśakalpanāyāḥ prakāramāhatuḥ manuvṛhaspatī sarveṣāmardhino mukhyāstadardhenārdhino'pare . tṛtīyimastṛtīyāṃśāścaturthāṃśāśca pādinaḥ iti . sarveṣāṃ ṣoḍaśānāmṛtvijāṃ madhye ye mukhyā gaṇasyāgrāḥ hotṛ brahmādhyaryūdgātāraste'rdhinaḥ uktadakṣiṇāyāḥ kiñcit nyūnamardhaṃ 48 gṛhṇīyuḥ samagrārdhagrahaṇe vakṣyamāṇavibhāsakalpanāvirodhaḥ syāt . apare dvitīyā maitrāvaruṇapratiprasthātṛbrāhmaṇāśchaṃsiprastotārastadardhena 24 mukhyabhāgārdhenārdhino'ddhaṃgrāhiṇaḥ, tṛtīyino'cchāvākāgnīdhronnetṛpratihartāro mukhyabhāgasya tṛtīyāṃśa 16 bhājaḥ . pādino'ntyāḥ grāvastotṛpotṛneṣṭṛsubrahmaṇyākhyā mukhyabhāgasya caturthāṃśa 12 grāhiṇa ityarthaḥ . mukhyānāṃ caturṇāṃ mithovibhāgaśca samaḥ evaṃ dvitīyādīnāmapi sa eva vibhāgaḥ . tathā ca gośataṃ dakṣiṇeti pakṣamāśritya kātyāyanasūtram dvādaśa dvādaśa mukhyebhyaḥ ṣaṭṣaṭ dvitīyebhyaścatasraścatasrastṛtīyebhyastisrastisra itarebhyaḥ iti . saṃgṛhītametradbaudhāyanakārikāyāmapi pañcaviṃśatidhā kṛtvā vargīyā dakṣiṇā kramāt . dvādaśaivātha ṣaṭkaṃ ca catrāstisra eva ceti dvādaśādhikanośatarūpāyā dakṣiṇāyāḥ prathamañcatvāro bhāgāḥ kartavyāḥ . tatraiko bhāgo hotṛvargasyāparo bhāgo brahmavargasyāparo'dhvaryuvargasyāpara udgātṛvargasya . punarekaikasya bhāgasya pañcaviṃśatirbhāgāḥ kartavyāḥ . teṣvādyānāṃ hotrādīnāṃ dvādaśa bhāgāḥ, dvitīyānāṃ ṣaṭ, tṛtīyānāṃ catvāraścaturthānāṃ traya ityarthaḥ paśubandhādau tu viṣamavibhāgānabhidhānāt samaṃ syādaśrutatvāditi nyāyena samatvenaiva vibhāga iti mantavyam . svakīyakarmakalāpāṃśakartṛṣu kṛtānusāreṇa bhāgo deya ityāha manuḥ ṛtvigyadi vṛto yajñe svakarma parihāpayet . tasya karmānurūpeṇa deyo'ṃśaḥ saha kartṛbhiḥ iti . sahakartṛbhiḥ sambhūyakāribhirityarthaḥ . yadvā kartṛbhiḥ saha deyaḥ dakṣiṇākāle deyo yajamānanenetyarthaḥ . atha vā karma pariṃtyaktaṃ saha kartṛbhirityarthaḥ . yadā tu ṛtvik karmaikadeśaṃ dakṣiṇādānānantaraṃ tyajati tadā'vaśiṣṭaṃ tadgaṇavartināṃ madhye sannihitenānyena kārayedityāha sa eva dakṣiṇāsu ca dattāsu svakarma parihāpayet . kṛtsmameva labhetāṃśamanyenaiva ca kārayan iti . karmamadhye ṛtviṅmaraṇe kartavyamāha nāradaḥ ṛtvijāṃ vyasane'pyevamanyena karma nistaret . labheta dakṣiṇādānaṃ sa tasmāt samprakalpitam iti . anyena svasvagaṇamadhyavartināṃ madhye pratyāsannena, yena kenacidanyena kāryamāṇe tvadhvaryādi samākhyābādhāpatteriti dhyeyam . yattu śaṅkhalikhitayorvacanam atha cedanuprāpte savane ṛtvik mriyate tasya sagotro'tha śiṣyo vā tatkāryamanupūrayet . atha cedabāndhavastato'nyamṛtvijaṃ vṛṇuyāt iti . yacca vṛhaspativacanam . evaṃ kriyāpravṛttānāṃ yadā kaścidvipadyate . tadvandhunā kriyā kāryā sarvirvā sahakāsibhiḥ iti . tadekāntagaṇarahitartvikkartṛkadarśapaurṇamāsādiyāgaviṣayamityabhihitaṃ smṛticandrikāyām . jīvatyeva tu ṛtviji yajamānena ṛtvigantarakaraṇe kasya dakṣiṇeti vīkṣāyāmāha śaṅkhaḥ atha ṛtviji vṛte paścādanyaṃ vṛṇuyātpūrvāhūtasyaiva dakṣiṇā paścādāhūtaḥ kiñcillabhate iti . yadā tvakāraṇamṛtvig yājya tyajati yājyo vā ṛtvijaṃ, tadā tayordaṇḍamāha manuḥ ṛtvijaṃ yastyajed yājyo yājyamṛtvik tyajed yadi . śaktaṃ karmaṇyaduṣṭañca tayordaṇḍaḥ śataṃ śatam iti . nārado'pi ṛtvik ca trividho dṛṣṭaḥ pūrvairjuṣṭaḥ svayaṃkṛtaḥ . yadṛcchayā ca yaḥ kuryādārtvijyaṃ prītipūrvakam . ṛtvigyājyamaduṣṭaṃ yastyajedanapakāriṇam . aduṣṭañcartvijaṃ yājyo vineyau tāvubhāvapīti . ye kṛṣisādhane svasamānāstaiḥ saha kṛṣiḥkāryetyāha vṛhaspatiḥ vāhyakarṣakavījādyaiḥ kṣetropakaraṇena ca . ye samānāstu taiḥ sārdhaṃ kṛṣiḥ kāryā vijānatā iti . vāhyāḥ lāṅgalādivāhakāḥ valīvardāḥ . karṣakāḥ kṛṣyarthaṃ svīkṛtāḥ puruṣāḥ ādiśabdena kṛṣisādhanānāmanyeṣāṃ grahaṇam . sambhūyakāriṇāṃ kṛṣakāṇāṃ kartavyamāha vṛhaspātaḥ parvate nagarābhyāse tathā rājapathasya ca . ūṣaraṃ mūṣakavyāptaṃ kṣetraṃ yatnena varjayet iti . parvate parvatasamīpe kalpatarukṛtā tu vivīta iti paṭhitvā vivītaśabdena yavamādyarthaṃ rakṣitaḥ pradeśa iti vyākhyātam . nagarābhyāse nagarasamīpe . rājapathasya samīpa iti śeṣaḥ . etaduktaṃ bhavati pavatādyāsannamanāsannamapi ūṣaraṃ mūṣakavyāpnañca kṣetraṃ varjayediti . vāhyeṣvapi varjanīyānāha sa eva kṛśātivṛddha kṣudrañca rogiṇaṃ prapalāyinam . kāṇaṃ khañjañca nādadyādvāhyaṃ prājñaḥ kṛṣīvalaḥ iti . kāṇaḥ ekākṣaḥ khañjaḥ bhagnacaraṇaḥ . kvacidatraikasyaiva hānimāha sa eva vāhyavījātyayādyasya kṣetrahāniḥ prajāyate . tenaiva sā pradātavyā sarveṣāṃ kṛṣijīvināmi ti . sambhūyakāriṇāmiti śeṣaḥ . vāhyavījagrahaṇaṃ kṛṣisādhanānāmupalakṣaṇārtham . sambhūyakāriṇā śilpināṃ svarūpaṃ darśayaṃsteṣāṃ lābhavibhāge'ṃśaparikalpanāprakāramāha sa eva hiraṇyakupyasūtrāṇāṃ kāṣṭhapāṣāṇacarmaṇām . saṃskartā tatkalābhijñaḥ śilpī prokto manīṣibhiḥ . hemakārādayo yatra śilpaṃ sambhūya kurvate . karmānurūpaṃ nirveśaṃ labheraṃste yathāṃśataḥ iti . kupyaṃ hemarūpyavyatiriktatrapusīsādikam . hemarūpye iti prastutya tābhyāṃ yadanyatkupyamityamarasiṃhenoktatvāt . nirveśo bhṛtiḥ . kātyāyano'pi śikṣakābhijñakuśalā ācāryāśceti śilpinaḥ . ekadvitricaturbhāgān hareyuste yathottaram iti . harmyādinirmātṝṇāṃ madhye mukhyasya bhāgadvayamāha vṛhaspatiḥ harmyaṃ devagṛhaṃ vāpi vāṭikopaskarāṇi ca . sambhūya kurvatāṃ teṣāṃ pramukhyo dvyaṃśasarhati iti . nartakeṣvapi mukhyasyāṃśadvayabhāgitvamatidiśan viśeṣāntaramāha sa eva nartakānāmeṣa eva dharmaḥ sadbhirudāhṛtaḥ . kālajño labhate 'dhyardhaṃ gāyanāstu samāṃśinaḥ iti . adhyardham ardhādhikamekamaṃśam . sambhūyakāriṇāñcaurāṇāṃ lābhabhāge'ṃśaparikalpanāprakāramāha kātyāyanaḥ pararāṣṭrāddhanaṃ yat syāccoraiḥ svāmyājñayā hṛtam . rājñe daśāṃśānuddhṛtya vibhajeran yathāvidhi . caurāṇāṃ mukhyabhūtastu caturo'ṃśāṃstato haret . śūro'ṃśāṃstrīn samartho dvau śeṣāstvekaikameva ca iti . etaddhanaṃ durbalavairideśādāhṛtaviṣayam pravalavairideśādāhṛte tvāha vṛhaspatiḥ svāmyājñayā tu yaccauraiḥ paradeśāt samāhṛtam . rājñe dattvā tu ṣaḍbhāgān bhajeyuste yathāṃśataḥ . caturo'ṃśān bhajenmukhyaḥ śūrastryaṃśamavāpnuyāt . samarthastu haretdvyaṃśaṃ śeṣāstvanye samāṃśinaḥ iti . samarthaḥ śaktaḥ . eteṣāṃ hānirapyevamevetyāha kātyāyanaḥ teṣāṃ cet prasṛtānāñca grahaṇaṃ samamāpnuyāt . tanmokṣaṇārthaṃ yaddattaṃ vaheyuste yathāṃśataḥ iti . iyamaṃśaparikalpanā ṛtvigbhinnasambhūyakāriṇāṃ samayābhāvaviṣayā kṛte tu samaye tadanusāreṇaiva . ataeva tenaivoktam vaṇijāṃ karṣakāṇāñca caurāṇāṃ śilpināntathā . aniyamyāṃśakartṛṇāṃ sarveṣāmeṣa nirṇayaḥ iti . aniyamya lābhahānyoḥ samayena pratipuruṣamaśamakṛtvetyarthaḥ .

sambhṛti strī sam + bhṛ--ktin . samyak poṣaṇe .

sambheda pu° saṃbhidyate saṃśliṣyate'tra sam + bhida--ādhāre ghañ . 1 nadyoḥ saṅgamasthāne amaraḥ . bhāve ghañ . 2 saṅgame 3 samyagbhedane 4 sphuṭane 5 milane medi° 6 aikarūpye ca sambhede nānyataravaiyarthyam iti mīmāṃsāyāṃ nyāyaḥ .

sambhoga pu° sam + bhuja--ghañ . 1 samyagbhoge 2 surate 2 mitra śāsanabhede medi° 4 harṣe śabdaca° 5 kelināgare jaṭā° darśanasparśanādīni niṣevete vilāsinau . yatrānuraktāvanyonyaṃ sambhogaḥ sa udāhṛtaḥ uktalakṣaṇa 6 śṛṅgārasyāvasthāmede sā° da° .

sambhrama pu° sam + bhrama--ghañ na vṛddhiḥ . 1 bhayādijanite vege amaraḥ . 2 tvarāyāṃ 3 taddhetuke 4 maye 5 ādare medi° . 7 atiśayabhrame 7 sūtre ajayaḥ .

sammati strī sam + mana--ktin . 1 anumatau 2 abhilāṣe ca medi° . 3 ātmajñāne ajayaḥ .

sammada pu° sam + mada--ghañarthe ka . 1 harṣe amaraḥ . kartari ac 2 harṣayukte tri° .

sammarda pu° saṃmṛdyate'tra sam + mṛda--ādhāre ghañ . 1 yuddhe . bhāve ghañ . 2 anyonyasaṃgharṣe ca .

sammātura pu° samīcyāḥ satyā māturapatyam aṇ ut raparaḥ bā° na vṛddhiḥ . satītanaye bhādramāture hemaca° .

sammāna pu° sam + mana--ghañ . ādare .

sammānita strī sama + mana--ṇic° kta . 1 kṛtagaurave 2 samādṛte ca .

sammārjana strī sam + mṛja--lyu . saṃśodhane ratnamā° .

sammārjanī strī saṃmṛjyate'nayā sam + mṛja--karaṇe lyuṭ ṅīp . dhūlyādyapasāraṇārthe padārthe (jhāṃṭā) amaraḥ . ṇvul . sammārjaka tatrārthe pu° śabdara° .

sammita tri° sam + mā--kta . 1 sadṛśe 2 tulyaparimāṇe ca jaṭā0

sammukha tri° saṅgataṃ mukhaṃ yena prā° ba° . abhimukhāgate trikā° .

sammukhīna tri° sammukha patati kha . abhimukhe pātini .

sammūrchaja na° sammūcchāt jāyate jana--ḍa . tṛṇādau hemaca0

sammūrchana na° sam + mūrcha--lyuṭ . 1 samyagavistāre amaraḥ . 2 unnatau 3 mohe ca medi° . 4 samyakmūrchane kharabhede .

sammūrjanodbhava pu° sammūrjanādudbhavati ud + bhū--ac 5 ta° . matsye hemaca° .

sammṛṣṭa tri° sam + mṛja--kta . 1 kṛtamārjane amaraḥ . makṣikādyapasāraṇena 2 śodhite'nnādau ca bharataḥ .

sammoda pu° sam + muda--ghañ . 1 harṣe 2 prītau ca śabdaca° .

samyac avya° sam + anca--kvip samyādeśaḥ . 1 śobhane 2 saṅgate 3 manojño ca medi° . 4 satyavākye na° bharataḥ 5 tadvati tri° bhatve samīca ityādi . striyāṃ ṅīp samīcī .

samrāja pu° samyak rājate rāja--kvip nānusvāraḥ . kṛtarājasūyayajñe sarvamūmīśvare nṛpatau amaraḥ .

sayyaṃma pu° sam + yama--karaṇe ghañ samo vā parasavarṇo'nunāsiko yaṃḥ pakṣe saṃyamaḥ . pāta° sū° paribhāṣite dhāraṇādhyānasamādhitraye trayamekatra saṃyamaḥ pāta° sū° tadetasya dhāraṇādhyānasamādhitrayasyaikatra saṃyamaḥ ekaviṣayāṇi trīṇi sādhanāni saṃyama ityucyate tadasya trayasya tāntrikī paribhāṣā saṃyamaḥ iti bhā° .

sara na° sarati sṛ--ac . 1 sarovare śabdaca° . 2 jale jaṭā° . 3 lavaṇe 4 vāṇe ca hamaca° . 5 dadhyagre dadhimastau ratnamā° . 6 tajjāte navanīte ca . bhāve ac . 7 bhedane 8 gamane ca . kartari ac . 9 sārake 10 bhedake rājani° .

saraka pu° na° sṛ--vun . 1 madyapānapātre bharataḥ 2 madyapariveśane 3 ikṣujamadye 4 tatpātre 5 aviralapathikapaṅaktau ca medi° 6 gatiśīle tri° śabdara° .

saraghā strī saraṃ madyabhedaṃ hanti hana--ḍa ni° . madhumakṣikāyām amaraḥ .

saraṅga puṃ strī° sṛ--aṅgac . 1 catuṣpādjantau 2 khage ca saṃkṣiptasā° striyāṃ ṅīṣ .

saraja na° sarāt jāyate jana--ḍa . navanīte hārā° .

sarajas strī saha rajasā sahasya saḥ . 1 ṛtumatyāṃ striyām 2 rajoyukte tri° . avyayī° ac samā° . sarajasya 3 rajaḥsāhitye avya° amaraḥ .

saraṭa puṃstrī° sṛ--aṭan . kṛkalāse (kāṃkalāsa)amaraḥ . striyāṃ ṅīṣ . dehe tatprarohaṇādiphalaṃ yathā vallyāḥ prapāte ca phalaṃ saraṭasya prarohaṇe . śīrṣe rājaśriyo'vāptirbhāle caiśvaryameva ca . karṇayorbhūṣaṇāvāptirnetrayorbandhudarśanam . nāsikāyāñca saugandhyaṃ vaktre miṣṭānnabhojanam . kaṇṭhe caiva śriyo'vāptirbhujayorvibhavo bhavet . dhanalābho vāhumūle karayordhanavṛddhayaḥ . stanamūle ca saubhāgyaṃ hṛdi saukhyavivardhanam . pṛṣṭhe nityaṃ mahī lābhaḥ pārśvayorbandhudarśanam . kaṭidvaye vastralābho guhye mṛtyusamāgamaḥ . jaṅghe cārthakṣayo nityaṃ gude rogabhayaṃ bhavet . ūrvośca vāhanāvāptirjānujaṅghe'rthasakṣayaḥ . vāmadakṣiṇayoḥ padorbhramaṇaṃ niyataṃ bhavet . vallyāḥ prarohaṇe caiva panane saraṭasya ca . vyatyāsāñca phalaṃ caiva tadvadevaṃ prajāyate . vallyāḥ prarohaṇaṃ rātrau saraṭasya prapātanam . nidhanārdhāya bhavati vyādhipīḍāviparyayau . patanānantaraṃ caivārohaṇaṃ yadi jāyate . patane phalamutkṛṣṭaṃ rohaṇe'nyat phalaṃ bhavet . ārohaṇañcordhvavaktre adhovaktre ca pātagam . bhavediṣṭaphalaṃ tasya tatphalaṃ jāyate dhruvam . spṛṣṭamātreṇa vā sadyaḥ sacelaṃ jalamāviśet . pañcagavyaprāśatañca kuryādarkāvalokanam divākaraḥ

saraṭ pu° sṛ--aṭi . 1 vāyau 2 meghe uṇādikoṣaḥ . 3 sarathāyāṃ siddhāntakaumudī . 4 kṛkalāse amaraṭīkā .

saraṭi pu° sṛ--aṭin . 1 vāyau 2 meghe ca uṇādi° .

saraṭu pu° sṛ--aṭu . kṛkalāse uṇādikoṣaḥ .

saraṇa na° sṛ--lyuṭ . 1 gamane 2 lohamale hemaca° . (gandhabhādāla) 3 latāyāṃ strī amaraḥ ṭāp . 4 trivṛtāyāṃ śabdamā° .

saraṇi(ṇī) strī sṛ--ani vā ṅīp . 1 pathi 2 paṅktau medi° 2 prasāraṇyāṃ bharataḥ . 3 trivṛtāyāṃ strī śabdamā° .

saraṇḍa pu° sṛ--aṇḍac . 1 khage 2 kāmuke śabdaca° 3 dhūrte 4 saraṭe 5 bhūṣaṇabhede medi° sarvatra jātau striyāṃ ṅīṣ .

saraṇyu sṛ--anyu . 1 vāyau 2 meghe 3 jale śabdara° 4 vasante 5 agnau uṇādikoṣaḥ .

sarat tri° sṛ--śatṛ . 1 gantari striyāṃ ṅīp sarantī . 2 sūtre na° śabdamālā .

saratni pu° saha ratninā . ratniśabdārthe amaraṭīkā .

sarapattrikā strī sare jale pattramastyasyāḥ ṭhan . 1 padmapattre 2 padme ca śabdaca° .

saramā strī saha ramate rama--ac . 1 kukkurayoṣiti 2 ṭabaśūnyāṃ 3 rākṣasībhede vibhīṣaṇapatnyāñca medi° . 4 kaśyapārṣakanyābhede golāṅgūlaścakoraśca śyenyāpatyaṃ tathaiva ca . apatyaṃ saramāyāśva gaṇo vai bhramarādayaḥ vahnipu° .

sarayu pu° sṛ--ayu . 1 vāyau trikā° . ūṅ . 2 ayodhyāntika° vāhinadībhede strī . tadutpattiḥ kālikāpu° 23 a° yathā evaṃ vivāhya vidhivat sauvarṇe mānasācale . tatra yat patitaṃ toyaṃ mānasācalakandare . tattoyaṃ saptadhā bhūtvā mānasācalakandarāt . hemādreḥ kandare sānau sarasyāñca pṛthak pṛthak ityupakrame tenābhūt sarayūrnāmnā nadī puṇyatamā śubhā . tasyāṃ bhavaḥ aṇ ni° . sārava tatra bhave tri° amaraḥ .

sarala pu° sṛ--alac . 1 pītaśāle amaraḥ saralo madhukastikta kaṭupākaraso laghuḥ . snigdhoṣṇaḥ karṇakaṇṭhākṣirogarakṣoharaḥ smṛtaḥ . kaphānilasvedayūkakāmalākṣivraṇāpahaḥ bhāvapra° tadguṇoktiḥ . 2 dhūpakāṣṭhabhede śabdara° 3 udāre 4 ṛjau ca tri° medi° 5 tripuṭāyāṃ strī amaraḥ

saraladrava pu° 6 ta° . saralavṛkṣaniryāse (ṭārapona) amaraḥ .

saralāṅga pu° saralo vṛkṣo'ṅaṃ sādhanaṃ yasya . śrīveṣṭe gandhadravye rājani° .

saras na° sṛ--asun . 1 jale rudraḥ . 2 sarovare amaraḥ . gaurā° ṅīṣ . 3 sarasītyapyatra strī amaraḥ sarasīḥ pariśīlituṃ mayā naiṣadham .

[Page 5249a]
sarasa na° saha rasena jalena ākhādena ca sahasya saḥ . 1 sarovare śabda ca° 2 rasānvite 3 sārdre ca tri° . sarasāṃ sarasāṃ parimuvya tanum bhaṭṭiḥ . 3 śvetatrivṛtāyāṃ strī rāyamu° .

sarasamprata na° saramiva niryāsaṃ sampratanoti sam + pra + tanaḍa . trikaṇṭakavṛkṣe (tekāṭāsiju) śabdaca° .

sarasija na° sarasi jāyate jana--ḍa alk samā° . 1 padme rājāna° sarasijamanuviddhaṃ śaivalenātiradyam śaku ntalā . 2 sārasakhage puṃstrī° striyāṃ ṅīṣ . luki sarojamapyatra .

sarasīka puṃstrī° sarasyāṃ kāyati kai--ka . sārasakhage śabdara° striyāṃ ṅīṣ .

sarasīruha na° saramyāṃ sarovara rohati ruha--ka . 1 padme 2 sārasakhage ca puṃstrī° amaraḥ striyāṃ ṅīṣa .

sarasvat pu° sarāṃsi jalāni santyasya matupa masya vaḥ . 1 sarāvare 2 sāgare 3 nade 4 rasike tri° medi° 5 nadyāṃ 6 bāṇyāṃ 7 gavi 8 strīratne strī medi° ṅīp . sā ca 9 jyotiṣmatyāṃ 10 brāhmyāṃ śaktau rājani° . 11 devībhede medi° 12 sīmalatāyāṃ śabdaca° . 13 buddhaśaktibhede trikā° 14 durgāyām sarāḥ saraṇaśīlatvāt geyākhye sapta kīrtitāḥ . ati prāpaṇadāne vā tena devī sarasvatī devīpu° 45 a° tannāmaniruktiḥ . pṛṣo° . 15 vāgadhiṣṭhātṛdevyām āvirbabhūva tatpaścāt mukhataḥ paramātmanaḥ . eṣā devī śuklavarṇā vīṇāpustakadhāriṇī . vāgadhiṣṭhātṛdevī sā kavīnāniṣṭadevatā . śuddhasattvasvarūpā ca śāntarūpā sarasvatī brahmavai° bra° kha° 3 a° . tatraiva gaṇe° 70 a° vāgadhiṣṭhātrī yā devī śāstrajñānapradā sadā . kṛṣṇakaṇṭhodbhavā yā ca sā ca devī sarasvatī . bandhujīvañca droṇañca sarasvatyai na dāpayet matsyasū° tatpūjādikaṃ tantrasā° dṛśyam . 16 sandhyākāle upāsyadevatāyāṃ gāyatrīśabde 2583 pṛ° dṛśyam . saraḥ brahmasaraḥ utpattisthānatvenāstyasyāḥ matup masya vaḥ ṅīp . 17 nadībhede sarasvatīnadyā tathotpattikathā ca prasnutāsi mahābhāge saraso brahmaṇaḥ purā . jānanni tvāṃ saricchreṣṭhe munayaḥ saṃśitavratāḥ bhā° śa° 5 a° . tasyāśca saptanomatvaṃ yathā rājan! sapta sarasvatyo yābhirvyāptamidaṃ jagat . āhūtā balavadbhihi tatra tatra sarasvatī . taprabhā 1 kāñcanākṣo 2 ca viśālā 3 ca manoramā 4 . sarasvatī 5 coghavatī 6 sureṇu 7 rbimalodakā bhā° śa° 29 śa° . tāsāṃ nāmakāraṇañca tatrādhyāye dṛśyam tasyā māhātmyaṃ tatraiva sārasvatopākhyāne dṛśyam .

sarā strī sṛ--ac . 1 prasāraṇyāṃ rājani° 2 nirjhare dvirūpakoṣaḥ .

sarāva pu° sara jalamavati ava--aṇ . 1 jalādhāre mṛṇmaye pātrabhede(śarā)dvirūpakoṣaḥ . saha rāveṇa . 2 saśabde tri0

sari puṃstrī° sṛ--in strītvapakṣe vā ṅīp . nirjhare hemaca° .

sarikā strī saro'styasyāḥ ṭhan sṛ--vun vā . hiṅgupattrikāyām śabdara° .

sarit strī sṛ--iti . 1 nadyām amaraḥ 2 sūtre śabdamā° . kriyākārakarūpatvāt saraṇācca sarinmatā devīpu° 45 a° niruktāyāṃ 3 durgāyām .

saritpati pu° 6 ta° . samudre amaraḥ . sarinnāthādayo'tyatra

saritvat pu° sarit svāmityenāstyasya matup masya vaḥ tāntatvena padatvābhāvāt na tasya daḥ . samudre .

saritsuta pu° 6 ta° . gaṅgāputtre bhīṣme .

saritāmpati pu° 6 ta° aluk samā° . 1 samudre śabdara° . saritāṃnāthādayo'pyatra .

saridvarā strī saritsu varā śreṣṭhā . gaṅgāyām hemaca° .

sarila na° sṛ--ilac . jale amaraṭīkāyāṃ bharataḥ .

sariman pu° sṛ--imani . 1 vāyau 2 gatau ca uṇādi° .

sariṣapa pu° sarṣapa + pṛṣo° . marṣape trikā° .

sarīsṛpa puṃstrī° vakraṃ sarpati sṛpa--yaṅo luk, ac . 1 sarpe amaraḥ . 2 vṛścikādau . jyotiṣokteṣu 3 mīnavṛścikakarkaṭarāśiṣu vṛścikarāśirmunibhiḥ sarīsṛpatvena nirdiṣṭaḥ jyo° ta° . sṛgapativaśe tiṣṭhantyete vihāya sarīsṛpān jyo° ta° bahuvacanāt mīnakarkaṭayorgrahaṇam

saru pu° sṛ--un . khaṅgādimuṣṭau sārasundarī .

sarūpa tri° samānaṃ rūpamasya samānasya saḥ . tulyarūpe sadṛśe jaṭā0

saroja na° sarasi jale jāyate jana--ḍa . 1 padme hemaca° . 2 sārasakhage puṃstrī° striyāṃ ṅīṣ . 3 sarojātamātre tri° .

sarojanman na° sarasi jale janma yasya . 1 padme hemaca° . 2 sārasakhage 3 taḍāgajātamātre tri° .

sarojin pu° sarojaṃ viṣṇunābhipadmamutpattisthānatvenāstyasya ini . caturmukhe brahmaṇi trikā° .

sarojinī strī sarojānāṃ samūhaḥ sannikṛṣṭadeśo vā ini ṅīp . 1 padmasamahe ratnamā° 2 tadyuktadeśarūpāyāṃ padmalatāyām 3 padmādhāradīrghikāyāñca medi° .

sarotsava puṃstrī° sare jale utsavo'sya . sārasakhage śabdara° striyāṃ ṅīṣ .

saroruh(ha) sarasi rohati ruha--kvip ka vā . 1 padme hemaca° . kāntastatrārthe ratnamā° 2 sārasakhage ca puṃstrī° .

saroruhāsana pu° saroruhaṃ padmamāsanaṃ yasya . catumuṃkhe brahmaṇi hemaca° tasya viṣṇunābhipadmasthitatvāttathātvam . 2 padmāpaviṣṭamātre tri° .

sarovara pu° sarobhirjalairbrayate'sau vṛ--ap . taḍāge śabdara° . taḍāgaśabde 3240 pṛ° dṛśyam .

sarka pu° sṛ--ka tasya nettvam . 1 vāyau 2 manasi 3 prajāpatau ca saṃkṣiptasā° .

sarga pu° sṛja--ghañ . 1 svabhāve 2 sṛṣṭau 3 nirmohe kāvyādeḥ 4 paricchede sargo'yamādirgataḥ iti naiṣadham . 5 niścaye amaraḥ yadi sarga eṣa te iti raghuḥ . 6 mokṣe 7 utsāhe medi° 8 anumato hemaca° . sṛṣṭirūpaḥ sargaśca navavidhaḥ bhāga° 3 . 10 a° ukto yathā sargo navavidhastasya prākṛto vaikṛtastu yaḥ . kāladravyaguṇairasya trividhaḥ pratisaṃkramaḥ . ādyastu mahataḥ sargo guṇavaiṣabhyamātmanaḥ . dvitīyastvahamo yatra dravyajñānakriyodayaḥ . bhūtasargastṛtīyastu tanmātro dravyaśaktimān . caturtha aindriyaḥ sarto yastu jñānakriyātmakaḥ . vaikāriko devasargaḥ pañcamo yanmayaṃ manaḥ . ṣaṣṭhastu tamasaḥ sargo yastvabuddhikṛtaḥ prabhoḥ . ṣaḍime prākṛtāḥ sargā vaikṛtānapi me śṛṇu . rajobhājo bhagavato līleyaṃ harimedhasaḥ . saptamo mukhyasargastu ṣaḍvidhastasthuṣāñca yaḥ . vanaspatyoṣadhilatātvaksārāvīrudho drumāḥ . utsrotasastamaḥprāyā antaḥsparśāviśeṣiṇaḥ . tiraścāmaṣṭamaḥ sargaḥ so'ṣṭaviṃśadvidho mataḥ . avido bhūritamaso ghrāṇajñā hṛdyavedinaḥ . gaurajo mahiṣaḥ kṛṣṇaḥ śūkaro navayo ruruḥ . dviśaphāḥ paśavaśceme aviruṣṭraśca sattama! . kharo'śvo'śvataro gauraḥ śarabhaścamarī tathā . ete caikaśaphāḥ kṣattaḥ! śṛṇu pañcanakhān paśūn . śvā śṛgālo vṛko vyāvro mārjāraḥ śaśaśallakau . siṃhaḥ kapirgajaḥ kūrmo godhā ca makarādayaḥ . kaṅkagṛdhravakaśyenabhāsabhallūkavarhiṇaḥ . haṃsasārasacakrāṅgakākolūkādayaḥ khagāḥ . arvāksrotāstu navamaḥ kṣattarekavidho nṛṇām . rajo'dhikāḥ karmaparā duḥkhe ca sukhamāninaḥ . vaikṛtāstraya evaite devasargāśca sattama! . vaikārikastu yaḥ prokta kaumārastūbhayātmakaḥ . devasargaścāṣṭavidho vibudhāḥ pitaro'surāḥ . gandharvāpmarasaḥ siddhā yakṣarakṣāṃsi cāraṇāḥ . bhūtapretapiśācāśca vidyādhrāḥ kinnarādayaḥ . daśaite vidurākhyātā sargāste viśvasṛkkṛtāḥ .

[Page 5250b]
sargabandha pu° bandha--bhāve ghañ sargairbandhaḥ 3 ta° kṛdabhihitabhāvo dravyavat prakāśate iti nyāyāt sargabandhasya karmaparatā na karmaṇi ghañ tathaḥtve mahākāvyaviśeṣaṇatayā klīvatāpatteḥ . mahākāvye tallakṣaṇaṃ mahākāvyaśabde'nuktatvāt atra darśyate sā° da° sargabandho mahākāvyaṃ tatraiko nāyakaḥ suraḥ . sadvaṃśaḥ kṣatriyo vāpi dhīrodāttaguṇānvitaḥ . ekavaṃśabhavā bhūpāḥ kulajā bahavo'pi vā . śṛṅgāravīraśāntānāmekā'ṅgī rasa iṣyate . aṅgāni sarve'pi rasāḥ sarve nāṭakasandhayaḥ . itihāsodbhavaṃ vṛttamanyadvā sajjanāśrayam . catvārastasya vargāḥ syusteṣvekañca phalaṃ bhavet . ādau namaskriyāśīrvā vastunirdeśa eva vā . kvacinnindā khalādīnāṃ satāñca guṇakīrtanam . ekavṛttamayaiḥ padyairavasāne'nyavṛttakaiḥ . nātisvalpā nātidīrghāḥ sargā aṣṭādhikā iha . nānāvṛttamayaḥ kvāpi sargaḥ kaścana dṛśyate . sargānte bhāvisargasya kathāyāḥ sūcanaṃ bhavet . sandhyāsūryendurajanīpradoṣadhvāntavāsarāḥ . prātarmadhyāhnamṛgayāśailartuvanasāgarāḥ . sambhogavipralambhau ca munisvargapurādhvarāḥ . raṇaprayāṇopayamamantraputrodayādayaḥ . varṇanīyā yathāyogaṃ sāṅgopāṅgā amī iha . kavervṛttasya vā nāmnā nāyakasyetarasya vā . nāmāsya sargopādeyakathayā sarganāma tu .

sarja sarjane bhvā° para° saka° seṭ . sarjati asarjīta sṛjivarjane sarjasyāpi varjanaṃ tena ṣopadeśatvābhāvānna ṣatvam . tatra pramāṇābhāvāt ṣopadeśa eva nyāyyaḥ .

sarja pu° sṛja--ac . 1 śālavṛkṣe amaraḥ . 2 tadrase (dhunā) 3 pītaśāle śabdaca0

sarjaka pu° sṛja--ṇvul . 1 pītaśāle amaraḥ 2 śālavṛkṣe jaṭā0

sarjagandhā strī sarjasyeva gandho yasyāḥ . rāsnāyāṃ ratnamā° .

sarjana na° sṛja--lyuṭ . 1 sainyapaścādbhāge śabdara° 2 sṛṣṭau ca .

sarjaniryāsaka pu° sarjasya niryāsa iva kāyati kai--ka . rāle (dhunā) rājani° .

sarjamaṇi pu° sarjasya śālavṛkṣasya maṇiriva . (dhunā) sarjarase trikā° .

sarjarasa pu° 6 ta° . śālavṛkṣarase (dhunā) amaraḥ .

sarji(rjī) strī sṛja--in vā ṅīp . 1 nadībhede 2 tatkūlaje sarjikākṣāre (sājimāṭi) ratnamā° .

sarjikā strī sṛja--ṇvul ṭāp ataittvam . 1 sarjikākṣāre pākyakṣāro yavakṣāro yāvaśūko yavāgrajaḥ . sārjiko'pi smṛtaḥ kṣāraḥ kāpotaḥ sukhavarcakaḥ . kathitaḥ sajikābhedo viśeṣajñaiḥ suvarcikā . yavakṣāro laghuḥ snigdhaḥ susūkṣmo vahnidīpanaḥ . nihanti śūlaṃ vātāmaśleṣmaśvāsagalāmayān . pāṇḍvarśograhaṇīgulmānāha plīhahṛdāmayān . sarjikālpaguṇā tasmādviśeṣādgulmaśūlahṛt . suvarcikā sarjikāvad boddhavyā guṇato jatai bhāvapra° . 2 nadībhede ca jaṭā° .

sarjikākṣāra strī sarjikāyāḥ kṣāraḥ . svanāmakhyāte kṣārabhede (sājimāṭi) rājani° .

sarjikṣāra pu° 6 ta° . (sājimāṭi) sarjikākṣāre rājani° .

sarju pu° sṛja--un . baṇigjane medi° .

sarjū strī sṛja--ū . 1 vidyuti medi° 2 abhisāre śabdara° .

sarjya pu° sarjasyedaṃ yat . 1 sarjarase ratnamā° . sṛja--ṇyat . 2 sarjanīye tri° .

sarpa pu° sṛpa--ac . 1 nāgakeśare uṇā° . 2 bhujaṅgame puṃstrī° amaraḥ striyāṃ ṅīṣ . 3 sarpadaivate aśleṣānakṣatre jyo° ta° sarpaṇāda'bhavan sarpā hīnatvādahayaḥ smṛtāḥ vahnipu° tannāmaniruktiḥ . bhāve ghañ . 4 gamane suśrutoktaṃ tadbhedādikam ahiśabde 581 pṛ° dṛśyam . taddaṃśane tasya daṃṣṭra bhedena viṣādikaṃ ca bhaviṣyapu° uktaṃ yathā daṣṭrā śuklā ca kṛṣṇā ca raktā pītā ca dakṣiṇā . samāsena tu vakṣyāmi yathā vai varṇataḥ smṛtāḥ . śuklā tu brāhmaṇī jñeyā raktā tu kṣatriyā smṛtā . vaiśyā tu pītikā jñeyā kṛṣṇā śūdrā tu kathyate . atāparaṃ pravakṣyāmi daṃṣṭrāṇāṃ viṣalakṣaṇam . daṃṣṭrāyāntu viṣaṃ nāsti nityameva bhujaṅgame . dakṣiṇaṃ netramāsādya viṣaṃ sarpasya tiṣṭhati . saṃkruddhasyaiva sarpasya viṣaṃ gacchati mastake . mastakāddhamanīṃ yāti tato nāḍīṣu tiṣṭhati . nāḍībhyo gacchate daṃṣṭre viṣaṃ tatra pravartate . tatsarvaṃ kathayiṣyāmi yathāvadanupūrvaśaḥ . aṣṭamiḥ kāraṇaiḥ sarpo daśate nātra saṃśayaḥ . ākrānto daśate pūrvaṃ dvitīyaṃ pūrvavairiṇam . tṛtīyaṃ daśate bhītaścaturthaṃ madadarpitaḥ . pañcamantu kṣudhāviṣṭaḥ ṣaṣṭhañceha viṣolvaṇaḥ . saptamaṃ putrarakṣārtham aṣṭamaṃ kālacoditam . yastu sarpo daśitvā tu udaraṃ parivartayet . balabhugnākṛtirdaṃṣṭrā ākrāntaṃ taṃ vinirdiśet . yasya sarpeṇa daṣṭasya gambhīraṃ dṛśyate vraṇam . vairadaṣṭaṃ vijānīyāt kaśyapasya vaco yayā . ekadaṃṣṭrā pade yasya avyaktaṃ na ca kopitam . bhītadaṣṭaṃ vijānīyāt yathovāca prajāpatiḥ . yasya sarpeṇa daṣṭasva rekhā daṇḍasya jāyate . madadaṣṭaṃ vijānīyāt kaśyaprasya vaco yathā . dve ca daṃṣṭrāpade yasya dṛśyete ca mahākṣatam . kṣughāviṣṭaṃ vi jānīyāt yathovāca prajāpatiḥ . dve daṣṭre yasya dṛśyete kvacidrudhirasaṃkule . viṣolvaṇaṃ vijānīyādvaṃśaṃ taṃ nātra saṃśayaḥ . dyapatyarakṣaṇārthāyaṃ jānīyānnātra saṃśayaḥ . yattu kākapadākāraṃ tribhirdantairvichidritam . mahānāga iti proktaḥ kāladaṣṭaṃ vinirdiśet . dvividhaṃ daṣṭajātestu lakṣaṇaṃ samudāhṛtam . daṣṭa daṣṭvā tu pītañca daṣṭvoddhṛtaṃ tathaiva ca . yastu sarpo daśitvā tu pibate tu vicakṣaṇaḥ . daṣṭvā tu pītaṃ vijñeyaṃ kaśyapasya vaco yathā . viṣabhāgo tu sarpasya tribhāgastatra saṃkramet . udaraṃ darśayed yastu uddhṛta taṃ vinirdiśet . charditaṃ viṣapegena nirviṣaḥ pannago bhavet . amādhyaścāpi vijñeyaścaturdaṃṣṭrābhi pīḍitaḥ . pīvābhaṅgo bhavet kiñcit sadaṣṭo viṣayogataḥ . ārdrā'śleṣāmaghāyāmyakṛttikāsu viśeṣataḥ . viśākhāsu tripūrvāsu mūlāsvātiśatātmake . sarpadaṣṭā na jīvanti viṣaṃ pītañca yaistathā . śūnyāgāre śmaśāne ca śuṣkavṛkṣe tathaiva ca . na jīvanti narā daṣṭā nakṣatre tithisaṃyute . hato daṃśastataḥ śudvovyantaraḥ parikīrtitaḥ bhaviṣyapu° ataḥparaṃ pravakṣyāmi kāladaṣṭasya lakṣaṇam . jihvābhaṅgo hṛdiśūlaṃ cakṣurbhyāñca na paśyati . daśañca dagdhasaṅkāśaṃ pakvajambūphalopamam . vaivarṇyaṃ caiva ṭalānāṃ śyāmo bhavati varṇataḥ . sarveṣvaṅgeṣu śaithilyaṃ purīṣasya ca bhedanam . bhagnaskandhakaṭigrīva ūrdhvadṛṣṭirayomukhaḥ . dahyate vepate caiva svapate ca muhurmuhuḥ . śastreṇa chidyasānasya rudhiraṃ na pravarcate . daṇḍena tāḍyamānasya daṇḍarājī na jāyate . daṃśe kākapade sunīlamasakṛjjambūphalābhaṃ ghanam ghacchūnaṃ rudhirāṅgasekabahulaṃ kṛcchrānnirodho bhavet . hikkāśvāsagalagrahasa sumahān yā dustvacā dṛśyate saṃsthānaṃ pravadanti śāstranipuṇāstaṃ kāladaṣṭaṃ piduḥ . daṃśe yasyātha śothaḥ pracalitavalitaṃ maṇḍalaṃ vā sunīlaṃ prasvedo ṇātramedaḥ srayāṃta ca rudharaṃ sānunāsañca jalpeta . daloṣṭhābhyāṃ viyoso mrasati ca hṛdayaṃ sannirodhaśca tījño divyānāmeva daśarathalavipulamayo kiddhi taṃ kāladaṣṭama . dalairdantān spṛśati bahulo dṛṣṭirāyāsakhinnā sthūlo daṃṣṭraḥ sravati rudhiraṃ kekaraṃ cakṣurekam . pratvādiṣṭaḥ śvasiti satataṃ sānunāsañca bhāṣet yad yad brūte sakalanaditaṃ kāladaṣṭaṃ tamāyuḥ . vepate vedanātastu raktanetraśva jāyate . prīyābhaṅgaśca lālābhiḥ kāladaṣṭaṃ vinirdiśet . darpaṇe salile vāpi ātmacchāyāṃ na paśyati . mandaraśmi tathā dīpaṃ tejohīnaṃ divākaram . vepate vedanātastu raktanetraśca jāyate . sa yāti nidhanaṃ jantuḥ kāladaṣṭa vinirdiśet . aṣṭamyāñca navamyāñca kṛṣṇapakṣe caturdaśīm . nāgapañcamīdaṣṭānāṃ jīvitasya ca saṃśayaḥ . ārdrā'śleṣāmathāyāmyakṛttikāsu viśeṣataḥ . viśākhāsu tripūrvāsu mūlāsvātiśatātmake . sarpadaṣṭā na jīvanti viṣaṃ pītañca yaistathā . śūnyāgāre śmaśāne ca śuṣkavṛkṣe tathaiva ca . na jīvanti narādaṣṭā nakṣatre tithisaṃyute . aṣṭottara marmaśataṃ prāṇināṃ samudāhṛtam . teṣāṃ madhye tu marmāṇi daśa dve cāpi kīrtite . śaṅkhe netre bhruvormadhye vastibhyāṃ vṛṣaṇāntare . kakṣe skandhe hṛdimadhye tāluke civuke gude . eṣu dvādaśakarmasu daṣṭaḥ śastreṇa vā hataḥ . na jīvanti narā loke kāladaṣṭān vinirdiśet . dūto vā daṇḍahasto bhavati ca yugalaṃ pāśahastastathā vā raktaṃ vastrañca kṛṣṇam hyatha śirasi gatam caikavastraśca dūtaḥ . tailābhyaktaśca tadvat tvaritagatiyuto yuktakeśaśca yāti, yaḥ kuryāt ghoraśabdaṃ karacaraṇayugaiḥ prāptakālasya dūtaḥ . nāgodayaṃ pravakṣyāmi īśānena tu bhāṣitam . brahmaṇā tu purā sṛṣṭā grahā nāgāstvanekaśaḥ . ananta bhāskara vidyāt soma vidyāttu vāsukim . takṣakaṃ bhūmiputrantu karkoṭañca budhaṃ viduḥ . padma vṛhaspatiṃ vidyānmahāpadmañca bhārgavam . kulikaḥ śaṅkhapālaśca dvāvetau tu śanaiścaraḥ . pūrvapādaḥ śaṅkhapālo dvitīyaḥ kuliko'sya ca . netrabhāge yamau diṣṭau dinarātrī tathaiva ca . śukrasomau ca sadhyāhne udaye tu kṣamāsutam . prāṇaḥ prāgaṣṭame bhāge divāsandhāvihocyate . grahāśca bhuñjate° rājan! pathi mṛtyu vrajatyadhaḥ . adho gatvā bhavet sarpo nirviṣo nātra saṃśayaḥ bhaviṣyapu° māsyāṣāde tathā jyaiṣṭhe pramādyasti bhujaṅgamāḥ . tato nāgo nāginī ca maithunaṃ saṃprapadyo . caturo vārṣikān māsān nāgī garbhamadhārayat . tataḥ kārtikamāse tu aṇḍakāni prasūyate . aṇḍakānāntu vijñeyaṃ dve śate dve ca viṃśatī . tānyeva bhakṣayet sā tu bhāgaikaṃ ghṛṇayā tyajet . suvarṇārkavarṇanibhāt pumāt saṃjāyate'ṇḍakāta . tāneva khadate sapī ahorātrāṇi viśatim . arkodakasuvarṇābhāt dīrgharājīvasannimāt . tasmādutpādyate strī vai aṇḍād vrāhmaṇasattama! . śirīṣapuṣpavarṇābhādaṇḍakātsyānnapu sakam . tato bhinatti cāṇḍāni ṣaṇamāsena tu gautama! . tataste prītisambandhāt snehaṃ vadhnanti bālakāḥ . tato'sau saptarātreṇa kṛṣṇo bhavati yatnataḥ . āyuḥpramāṇaṃ sarpāṇāṃ śataṃ viṃśottara smṛtam . mṛtyuścāṣṭavidho jñeyaḥ śṛṇuṣyātra yathākramam . mayūrāt mānuṣādvāpi cakorāṅgokhurāttathā . viḍālānnakulāccaiva varāhādvṛścikāttathā . etabhyo yadi mucyeta jīvedvi śottaraṃ śatam . saptāhe tu tataḥ pūrṇe daṃṣṭrāṇāntu virohaṇam . viṣasyāgamanaṃ tatra vikṣapaśca punaḥ punaḥ . eva jñātvā tu tattvena viṣakarma samārabhet . ekaviṃśatirātreṇa viṣaṃ daṃṣṭāsu jāyate . nāgī pārśvasamāvartī bālasarpastu ucyate . pañcaviṃśatirātrastu sadyaḥ prāṇaharo bhavet . ṣaṇmāsājjātamātrastu kañcukaṃ vai pramuñcati . pādānāñcāpi vijñeyā dve śate dve ca viṃśatī . golomasadṛśāḥ pādāḥ praviśanti kramanti ca . sandhīnāṃ cāsya vijñeyaṃ dve śate viṃśatī tathā . pāṃśulya ścāpi vijñeyā dve śate viṃśatistathā . akālajātā ye sarpā nirviṣāste prakīrtitāḥ . pañcasaptativarṣāṇi āyusteṣāṃ prakīrtitam . raktapītaśukladantā ānīlā mandaveginaḥ . ete alpāyuṣo jñeyā alpāhārāśca bhīravaḥ . ekañcāsya bhavedvaktraṃ dve jihve ca prakīrtite . daṃṣṭrāścatasro vijñeyā prajāpativaco yathā . prathamā brahmadaivatyā dvitīyā viṣṇudaivatā . tṛtīyā rudradaivatyā caturthī yamadaivatā . hīnā pramāṇataḥ sā tu vāmanetraṃ samāśritā . nāsyāṃ mantrāḥ prayoktavyā nauṣadhaṃ naiva bheṣajam . vaidyaḥ parāṅmukho yāti mṛtyu stasyā vilekhanāt . cikitsā na budhaiḥ kāryā tadantaṃ tasya jīvitam . makarīṃ māsikīṃ vidyāt karālīñca dvimāsikīm . kālarātrī bhavet trīṇi caturo yamadūtikā . makarīṃ śastrakaṃ vidyāt karālī kākapādikā . ḍhakakākṛtiḥ kālarātrī yāmyā kūpākṛtiḥ smṛtā . makarī vātulā jñeyā karālī paittikī smṛtā . kaphātmikā kālarātrī yamadūtī tridoṣikā . śuklā tu makarī jñeyā karālī raktasannibhā . kālarātrī bhavet pītā kṛṣṇā ca yamadūtikā bhaviṣyapu° . kaśyapa uvāca saviṣā daṃṣṭrayormadhye yamadūtī tu cedbhavet . na cikitsā budhaiḥ kāryā taṃ gatāsuṃ vinirdiśet . praharārdhaṃ divārātrau ekaikaṃ bhuñjate tvahiḥ . ekasya ca samānañca dvitāya ṣoḍaśaṃ tathā . nāgodaye ya uddaṣṭo hato viddho vidāritaḥ . kāladaṣṭaṃ vijānīyāt kaśyapasya vaco yathā . yanmātraḥ patatebindurvālāgrasaliloddhṛtaḥ . tanmātraṃ sravate daṃṣṭrāviṣaṃ sarpasya dāruṇam . jvālāśate tu saṃpūrṇe dehe saṃkramate viṣam . yāvat saṃkrāmayedabāhuṃ kuñcitaṃ vā prasārayet . anena kṣaṇamātreṇa viṣaṃ gacchati mastake . edhate viṣavegastu śataśo'tha sahasraśaḥ . vardhate raktamāsādya tato vāte śikhī yathā . tailabindurjalaṃ prāpya yathā vegena vardhate . śikhaṇḍī āśrayaṃ prāpya mārutena samīritaḥ . tatastālāśataṃ prāpya tvacāsthānaṃ viceṣṭitam . tvacāsu dviguṇaṃ vidyācchoṇiteṣu caturguṇam . pitte tu triguṇaṃ yāti ṣmeṣme vai ṣoḍaśaṃ bhavet . vāyau triṃśadguṇañcaiva majje ṣaṣṭiguṇaṃ tathā . prāṇe caikārṇavībhūte sarvasroto nirodhayet . snātasā rudhyamānena yāti sādhyamasādhyatām . tato'sau mriyate janturniśvāsācchvāsavarjinaḥ . niṣkrānte tu tato jīve bhūte pañcatvamāgate . tāni bhūtāni gacchanti yasya yasya yathālayam . pṛthivyāpastathā tejo vāyurākāśameva ca . ityeṣāmeva saṃkṣātaḥ śarīramabhidhīyate . pṛthivī pṛthivīṃ yāti āpastīyeṣu līyate . tejo gacchati cāditya māruto mārutaṃ vrajet . ākāśañcaiva ākāśe saha tenaiva gacchati . svasthānaṃ te prapadyante parasparaniyojitāḥ . na jīvedāgataḥ kaścidiha janmani suvrava! . viṣātha na upekṣeta tvaritaṃ tu cikitsayet . ekamasti viṣaṃ loke dvitīyañcopapadyata . yathā calaviṣañcaiva sthāvarantu tathaiva ca . prathame viṣayege tu romaharṣaḥ prajāyate . dvitīye viṣavege tu svedo gātreṣu jāyate . tṛtīye viṣayege tu kampo gātreṣu jāyate . caturthe viṣavege tu śrotrāntaranirodhakṛt . pañcame viṣavage tu hikkā gātreṣu jāyate . ṣaṣṭhe tu viṣavege tu grīvābhaṅgastu jāyate . saptame viṣavege tu prāṇabhyo vipramucyate saptadhātuvahā hyete vainateyena bhāṣitāḥ . tvacāsthāne viṣaprāpte tasya rūpāṇi me śṛṇu . aṅgāni timirāyante yatante ca muhurmuhuḥ . etāni yasya cihnāni tasya tvacagataṃ viṣam . tasyāgade pravakṣyāmi yena sammadyate sukham . arkamūlasapāmārgaṃ priyaṅguṃ tagara tathā . etadāloḍya dātavyaṃ tataḥ sampadyate sukham tatastasmin kṛte vipra! na nivarteta cedviṣam . tvacaḥsthānaṃ tato bhittvā raktasthānaṃ pradhāvati . viṣe ca raktasaprāpte tasya rūpāṇi me śṛṇu . dahyate muhyate caiva śītalaṃ bahumanyate . etāni yasya rūpāṇi tasya raktaṃ gata viṣam . tatrāgadaṃ pravakṣyāmi yena sampadyate sukham . uśīraṃ candanaṃ kuṣṭhamutpalaṃ tagaraṃ tathā . kahākālasya mūlāni sindhuvāramṛgasya ca . hiṅguñca maricañcaiva pūrvayege tu dāpayet . vṛhatī vṛścikālī ca indravāruṇimūlakam . sarpagandhā ghṛtaṃ caiva dvitīye parikīrtitam . sindhuvāraṃ tathā hiṅgu tṛtīye kārayedbudhaḥ . nasyaṃ pānañca kūrvīta añjanaṃ lepanaṃ tathā . etenaivopacāreṇa tataḥ sampadyate sukham . raktasthānaṃ tato gatvā pittasyānaṃ pradhāvati . pittasthānagate vipra! viṣe rūpāṇi me śṛṇu . uttiṣṭhate nipatate dahyate muhyate tathā . gātrataḥ pītatā syādvai diśaḥ paśyati pītikāḥ . dhavalāśca bhavenmūrchā na cātmānaṃ vijānate . viṣakriyāṃ tasya kuryāt yathā sampadyate sukham . pippalaṃ madhukaṃ caiva madhukhaṇḍaghṛtaṃ tathā . madhusāramalābūñca jātiśarkarabālukām . indravāruṇi mūlañca gavāṃ mūtreṇa peṣayet . nasyaṃ tasya prayuñjīta pānamālepamañjanam . etenaivopacāreṇa tataḥ sampradyate sukham . pittasthānamatikramya śleṣmasthānañca gacchāta . śleṣmasthāne tataḥ prāpte tasya rūpāṇi me śṛṇu . gātrāṇi tasya rudhyante niśvāsaśca na jāyate . lālā ca sravate tasya kaṇṭo ghuraghurāyate . etāni yasya rūpāṇi śleṣmasthānagataṃ viṣam . tasyāgadaṃ pravakṣyāmi yena sampadyata sukham . trikaṭukaṃ kośātakī lodhrañca madhusārakam . eteṣāṃ saptabhāgāni gavāṃ mūtreṇa peṣayet . nasyaṃ pānañca kurvīta añjanaṃ lepanaṃ tathā . etenaivopacāreṇa tataḥ sampadyate sukham . śleṣmasthānmatikramya vāyusthānañca gacchati . tatra rūpāṇi vakṣyāmi vāyusthānagate viṣe . ādhmāyate ca jaṭharaṃ yatnavāṃśca na paśyati . īdṛśaṃ kurute rūpaṃ dṛṣṭibhaṅgaśca jāyate . etāni yasya rūpāṇi tasya vāyugataṃ viṣam . tasyāgada pravakṣyāmi yena sampadyate sukham . śoṇabhūlaṃ piyālañcā raktā ca gajapippalī . hiṅguñca piṣṭvā guḍikāñca kuryāddadyācca tasyāñjanalepādīn . eṣo'gadaḥ sarvaviṣāṇi hanyāt svayambhuvā devavareṇa sṛṣṭaḥ . añjanañcaiva nasyañca kṣipraṃ dadyādviṣānvite . vāyusthānaṃ tato muktvā majjasthānaṃ pradhāvati . viṣe majjagate vipra! tasya rūpāṇi me śṛṇu . dṛṣṭiśca hīyate tasya bhṛśamaṅgāni muñcati . etāni yasya rūpāṇi tasya majjagata viṣam . tasyāgadaṃ pravakṣyāmi yena sampadyate sukham . vṛta madhu śarkarāñca uśīraṃ candanaṃ tathā . etadālāḍya dātavyaṃ prānaṃ tasya ca suvrata! . tataḥ praṇaśyate duḥkhaṃ tataḥ sampadyate sukham . atha tasmin kṛte yoge viṣaṃ tasya nivartate . majjasthānaṃ tato gatvā marmasthāna pradhāvati . viṣe ca marmasaṃpra pte śṛṇu rūpaṃ yathā bhavet . niśceṣṭaḥ patate bhūmau karṇābhyāṃ vadhiro bhavet . vāriṇā sicyamānasya rāmaharṣo na jāyate . daṇḍena hanyamānasya daṇḍarājī na jāyate . śastreṇa chidyamānasya rudhiraṃ na pravartate . keśeṣu lucyamāneṣu naiva ktra śaṃpravedane . yasya karṇau ca pārśvau ca hanūprādau ca sandhayaḥ . śithilāni bhavantīha sa gatāsuriti śrutiḥ . etāni yasya rūpāṇi viparītāni gautama! . mṛtantu taṃ vijānīyāt kaśyapasva vaco yathā . vaidyāstasya na paśyanti ye paśyanti kuśikṣitāḥ . vicakṣaṇāstu paśyanti mantrauṣadhisamanvitāḥ . tasyāgadaṃ pravakṣyāmi svayaṃ rudreṇa bhāṣitam . mayūrapittaṃ mārjārapittaṃ nakulapittakam . matsyamahiṣapittañca dhānālīmūlameva ca . kuṅkumaṃ bhārgavaṃ kaṣṭhaṃ kāśmarī ca tvacaṃ tathā . udpalasya ca kiñjalkaṃ padmasya kumudasya ca . etāni samabhāgāni gāmūtreṇa ca peṣayet . eṣo'gado yasya haste daṣṭena mriyate na vai . kālāhināpi daṣṭo'pi kṣipraṃ bhavati nirviṣaḥ . kṣiprameva pradātavyaṃ mṛtasañjīvabauṣadham . añjanañciva nasvañca kṣipraṃ dadyāt vicaṇaṇaḥ bhaviṣyapu° . kaśyapa uvāca ataḥpara pravakṣyāmi nānānāṃ rūpalakṣaṇam . sarpadaṣṭasva ca tathā sanāmāddvijapuṅgava! . atha sarpeṇa daṣṭasya ūrdhvā vṛṣṭiḥ prajāyate . sarpādaṣṭasya ca tathā vyadhodṛṣṭiḥ prajāyate . napuṃsakena daṣṭasya adgamardaḥ prajāyate . rupā daṣṭakha vā sāmyā dṛṣṭirvijavarottama! . kumāreṇāpi daṣṭasya dakṣiṇā eva jāyate . gurviṇyā vātha daṣṭasya tathā svedaśca jāyate . rosāñcaḥsyāt hūtikayā vepayuścāpi jāyate . patranī pramavadātnau divā sarpo vivāghikaḥ . napuṃsakasvu makhyāyāṃ kaśyapena tu bhāpitam . candhakāre tu daṣṭānāmudake gahane vane . saptasya vai pramattakha pade sarpo na dṛśyate . daṣṭarūpāṇyajānan vai kayaṃ vaidyaścikitsati catuviṃghāstu sapoktāḥ pannagāstu mahātmanā . darvīkarā maṇḍatino rājilā vyantarāstathā . darvīkarā vātavipā maṇḍalāḥ maittikāḥ smṛtāḥ . śleṣmalā rājilā jñeyā vyantarāḥ sānnipātikāḥ . raktaṃ parīkṣayedgāḍhaṃ sarpāṇānta pṛthak pṛthak . kṛṣṇaṃ dapīṃkarāṇāntu jāyate vātamulvaṇam . raktaṃ ghanañca bahuśaḥ śoṇitaṃ maṇḍalikṣate . picchilaṃ rājile svalpaṃ tadvadvyantarake tathā . jñeyāḥ sarpāstu catvāraḥ pañcamī nopalāyate . brahmaṇaḥ kṣakṣitro vaiśyaḥ śūdraścaiva caturthakaḥ . brāhmaṇe madhuraṃ dadyāt tiktaṃ dadyāttathottare . vaiśyaṃ karṣaphalaṃ dadyāt śūdre triphalameva vā . vrāhmaṇena tu draṣṭasya dāho gātreṣu jāyate . marchā ca prabalā syādvaina jñānamabhijāyate . śyāmavarṇaṃ mukhañca syānmanyāstambhaśca jāyate . tasya kuryāt pratīkāraṃ yena sampadyata sukham . aśvagandhāmapāmārgaṃ sindhuvāraṃ surālayam . etat sarpiḥ samāyuktaṃ pānaṃ nasyañca dāpayet . etenaivopacāreṇa sukhī bhavati mānavaḥ . kṣatriyeṇa tu daṣṭasya kampo gātreṣu jāyate . mūrchā mohastathā syādvai na jñānamabhijāyate . jāyate vedanā tasya ūrdhvañceva nirīkṣate . tasya kuryāt pratīkāraṃ yena sampadyate sukham . arkamūlamapānārgaṃ priyaṅgumatha vāruṇīm . etat sarpiḥsamāyuktaṃ pānaṃ tasya pradāpayet . etenaivopacāreṇa mukhī bhavati mānavaḥ . vaiśyenāpi hi daṣṭasya śṛṇu rūpāṇi yāni tu . śleṣmamakopo lālā ca navodvahati vedanā . mūrchā ca prabalā yasya ātmānaṃ nābhinandati . tasya kuryāt pratīkāraṃ yena sampadyate sukham . aśvagandhāṃ sa gomūtrāṃ gṛhadhūbhaṃ saguggulam . śirīṣārkapalāśañca śvetāṃ ca girikarṇikām . gomūtreṇa samāyuktaṃ pānaṃ nasyañca dāpayet . eṣa vaiśyena daṣṭānāmagadaḥ parikīrtivaḥ . śūdreṇāpi hi daṣṭasya śṛṇu tattvena gotama! . kupyate vepate caiva jvaraḥ śītañca jāyate . aṅgāni culuculāyante śūdradaṣṭasya lakṣaṇam . tasyāgadaṃ pravakṣyāmi yena sampadyate sukham . padmañca lodhrakañcaiva kṣaudraṃ padmasya kesaram . madhu madhūkasārañca śvetā ca girikarṇikā . etāni samamāgāni peṣayet śītavāriṇā . pāna lepāñjanaṃ nasyaṃ sukhī bhavati mānavaḥ . pūrvāhṇe carate vipro madhyāhṇe kṣatriyaścaret . aparāhṇe caredvaiśyaḥ śūdraḥ sandhyācaro bhavet . āhāraścātra puṣpāṇi brāhmaṇānāṃ vidurbudhāḥ . mūṣikāḥ kṣatriyāṇāñca āhāro dvijasattama! . vaiśyā maṇḍūkamakṣyāśca śūdrāḥ sarvāśinakathā . agrato daśate vipraḥ kṣatriyo dakṣiṇena tu . vāmapārśve sadā vaiśyaḥ paścādvai śūdra ādaśet . madakāle tu saṃprāpte pīḍyamānā mahāviṣāḥ . avelāyā daśante vai maithunārtā bhujaṅgamāḥ . puṣpagandhāḥ smṛtā viprāḥ kṣatriyāścandanābahāḥ . vaiśyāśca ghṛtagandhā vai śūdrāḥ śūrmasya gandhinaḥ . vāsaṃ teṣāṃ pravakṣyāmi yathāvadanupūrvaśaḥ . nadīkūpataḍāgeṣu giriprasravaṇeṣu ca . ārāmeṣu pavitreṣu śuciṣvāyataneṣu ca . vasanti brāhmaṇāḥ sarpā grāmadvāre catuṣpathe . kṣatriyo vasate nityaṃ toraṇeṣu pureṣu ca . gośālāsvaśvaśālāsu palāleṣu taṭeṣu ca . goṣṭheṣu pathi vṛkṣeṣu vipra! vaiśyā vasanti ca . avivikteṣu sthāneṣu nirjhareṣu vaneṣu ca . śūnyāgāre śmaśāne ca śūdrā vipra! vasanti ca . śvetāśca kapilāścaiva ye sarpāstvanalaprabhāḥ . manasvinaḥ sāttvikā ye brāhmaṇāste budhaiḥ smṛtāḥ . raktavarṇasuvarṇābhāḥ prabālamaṇisannibhāḥ . sūryaprabhāstathā vipra! kṣatriyāste bhujaṅgamāḥ . nānāvicitrarājībhiratasīvarṇasannibhāḥ . māṇapuṣpasuvarṇābhā vaiśyāste ca bhujaṅgamāḥ . kākodaranibhāḥ kecit ye ca añjanasannibhāḥ . kākavarṇā dhūmravarṇāste śūdrāḥ parikīrtitāḥ . yasya sarpeṇa daṣṭasya daṃśamaṅgulamantaram . bāladaṣṭaṃ vijānīyāt kaśyapasya vaco yathā . yasya sarpeṇa daṣṭasya daṃśaṃ dvyaṅgulamantaram . yovanasthena daṣṭasya etadbhavati lakṣaṇam . yasya sarpeṇa daṣṭasya sārdhadvyaṅgulamantaram . vṛddhadaṣṭaṃ vijānīyāt kasyapasya vaco yathā bhaviṣyapu° . sthānāmyādau pravakṣyāmi nadyāṃ daṣṭo na jīvati . citāvalmīkaśailādau kūpe ca vivare taroḥ . daṃśe rekhātrayaṃ yasya pracchannaṃ sa na jīvati . ṣaṣṭhyāñca karkaṭe meṣe mūlāśleṣā maghādiṣu . kakṣāśroṇigale sandhau śaṅkhakarṇodarādiṣu . daṇḍī śastradharo bhikṣurnagnādiḥ kāladūtakaḥ . vaktre vāhau ca grīvāyāṃ pṛṣṭhe ca na hi jīvati . pūrvaṃ dinapatirbhuṅkte hyardhayāmantato pare . śeṣāḥ grahāḥ pratidinaṃ ṣaṭsaṃkhyāparivartanaiḥ . nāgabhogakramo jñeyā rātrau bāṇavivartanaiḥ . śeṣo'rkaḥ phaṇipraścandrastakṣako bhauma īritaḥ . karkoṭojño guruḥ padmo mahāpadmaśca bhārgavaḥ . śaṅkhaḥ śanaiścaro rāhuḥ kulikaścāhayo grahāḥ . rātrau divā suragurorbhoge syādamarāntakaḥ . paṅgoḥ kālo divā rāhuḥ kulikena saha sthitaḥ . yāmārdhasandhisaṃsthaḥ sa velāṃ kālayatīñcaret . bāṇa dviṣaḍ vahnivājiyugabhūrekabhāgataḥ . divā maḍvedanetrādipañcatrivasukhāṃśakaiḥ . pādāṅguṣṭhe pādapṛṣṭhe gulaphe jānuni liṅgake . nāmau hṛdi stanataṭe kaṇṭhe nāsāpuṭekṣaṇe . karṇayośca bhruvoḥ śaṅkhe mastake pratipat kramāt . tiṣṭheccandraśca jīvena puṃso dakṣiṇabhāgake . kāyasya vāmabhāge tu striyā vāyuvahakramāt . amavattvakṛto moho nivarteta ca mardanāt gāruḍe 19 a° . āṣāḍhāditrimāsaiḥ syād garbho māsacatuṣṭaye . aṇḍakānāṃ śatedve ca catvāriṃśat prasūyate . sarpā grasanti sūtau tāna vinā strīṃ, puṃnapuṃsakān . unmīlate'kṣi saptāhāt hṛṣṭo māsādbhavedbahiḥ . dvādaśāhāt subodhaḥ syāddantāḥ syuḥ sūryadarśanāt . dvātriṃśaddinaviṃśatyā catarasrasteṣu daṃṣṭrikāḥ . karālī makarī kālarātrī ca yamadūtikā . etāstāḥ saviṣā daṃṣṭrā vāmadakṣiṇapārśvagāḥ . ṣaṇmāsānmuñcate kṛttiṃ jīvet ṣaṣṭisamādvayam . nāgāḥ sūryādivāreśāḥ sapta uktā divāniśi . teṣāṃ ṣaṭ prativāreṣu kulikaḥ sarvasandhiṣu . śaṅkhena vā mahābjena saha tasyodayo'tha vā . dvayoścaiva nāḍikayorantaraṃ kulikodayaḥ . duṣṭaḥ sakālaḥ sarvatra sarvadaṃśe vinirdiśet . kṛttikā bharaṇī svātirmūlaṃ pūrvatrayāśvinī . viśākhārdrā maghāśleṣā citrā śravaṇarohiṇī . hastā mandakujau vārau pañcamī cāṣṭamī tithiḥ . ṣaṣṭhī riktā śivā nindyā pañcamī ca caturdaśī . sandhyācatuṣṭayaṃ duṣṭaṃ dagdhayogaśca rāśayaḥ . ekadvibahavo daṃśā daṣṭaviddhañca khaṇḍitam . adaṃśamavaguptaṃ syāddaṃśamevaṃ caturvidham . trayo dvyekakṣatā daṃśā vedanā rudhiraṃ nṛṇām . naktaṃ dvyekāṅghrikūrmābhā daṃśāśca yamacoditāḥ . dāhī pipīlikāsparśī kaṇṭhaśoṣarujānvitaḥ . satodo granthito daṃśaḥ saviṣo nyastanirviṣaḥ . devālaye śūnyamṛhe valmīkodyānakoṭare . sathyā sandhyā ramaśāne ca śuṣkadrau sindhusaṅgame . dvīpe catuṣpathe sauṣṭhe gṛhe'bje parvatāgrataḥ . biladvāre jīrṇakūpe jīrṇaveśmani kuḍyake . śigruśleṣmātakākṣeṣu jambūḍumbarakeṣu ca . vaṭe ca jīrṇaprākāre khāsyahṛtakakṣajatruṇi . tālau śaṅkhe gale mūrdhni civuke nābhipādayoḥ . daṃśo'śubhaḥ agnipu° . suśrute taddaṃśalakṣaṇabhedādirdarśito yathā tatra sarveṣāṃ sarpāṇāṃ sāmānyata eva daṣṭalakṣaṇaṃ vakṣyāmaḥ . kiṃ kāraṇaṃ viṣaṃ hi niśitanistriṃśāśanihutavahadeśyakāri muhūrtamapyupekṣitamāturamatipātayati . na cāvakāśo'sti vāk samūhamanusartum . pratyekamapi daṣṭalakṣaṇe'bhihite sarvatra traividhyaṃ bhavati . tasmātraividhya meva vakṣyāmaḥ . etaddhāturahitamasammohakarañca . api cātraiva sarvasarpavyañjanāvabodhaḥ .
     tatra darvīkaraviṣeṇa tvaṅnayananakhadaśanamūtrapurīṣadaṃśakṛṣṇatvaṃ raukṣyaṃ śiraso gauravaṃ sandhivedanākaṭīpṛṣṭhagrīvādaurbalyaṃ jṛmbhaṇaṃ vepathuḥ svarāvasādo ghurghurako jaḍatā śuṣkoṅgāraḥ kāsaśvāsau hikkā vāyorūrdhva gamanaṃ śūlodveṣṭanaṃ tṛṣṇā lālāsrāvaḥ phenāgamanaṃ sroto'varodhastāstāśca vātavedanā mavanti .
     maṇḍaliviṣeṇa tvagādonāṃ pītatvaṃ śītābhilāṣaḥ paridhūpanaṃ dāhastṛṣṇā mado mūrchā jvaraḥ śoṇitāgamanamūrdhvamadhaśca māṃsānāmavaśātanaṃ śvayathurdaṃśakothaḥ pītarūpadarśanamāśukopastāstāśca pittavedanā bhavanti .
     rājimadviṣeṇa śuklatvaṃ tvagāṭīnāṃ śītajvaro romaharṣastabdhatvaṃ gātrānāmodaṃśaśophaḥ sāndrakaphaprasekaśchardirabhīkṣṇamakṣṇoḥ kaṇḍūḥ kaṇṭhe śvayathurghurghuraka ucchāsanirodhastamaḥpraveśastāstāśca kaphavedanā bhavanti .
     puruṣābhidaṣṭa ūrdhvaṃ prekṣate'dhastāt striyā sirāścottiṣṭhanti lalāṭe . napuṃsakābhidaṣṭastiryakprekṣī bhavati . garbhiṇyā pāṇḍumukhodhmātaśca . sūtikayā śūlārto rudhiraṃ mehatyupajihvikā cāsya bhavati . grāsārthinānnaṃ kāṅkṣati . vṛddhena mandā vegāśca . bālenāśu mṛdavaśca nirviṣeṇāviṣaliṅgam . andhāhikenāndhatvamityeke . grasanādajagaraḥ śarīraprāṇaharo na viṣāt . tatra sadya prāṇaharāhidaṣṭaḥ patati śastrāśanihata iva bhūmau srastāṅgaḥ svapiti . tatra sarveṣāṃ sarpāṇāṃ viṣasya sapta veśā bhavanti tatra darvīkarāṇāṃ prathame vege viṣa śoṇitaṃ dūṣayati tat praduṣṭaṃ kṛṣṇatāmupaiti tena kārṣṇyaṃ pipīlikāparisarpaṇamiva cāṅge bhavati . dvitīye māṃsaṃ dūṣayati tenātyarthaṃ kṛṣṇatā śopho granthayaścāṅge bhavanti . tṛtīye medo dūṣayati tena daṃśakledaḥ śirogauravaṃ svedaścakṣurgrahaṇañca . caturthe kīṣṭhamanupraviśya kaphapradhānān doṣān dūṣayati . tena tandrāprasekasandhiviśleṣā bhavanti . pañcame'sthīnyanupraviśati prāṇamagniñca dūṣayati tena parvabhedo hikkā dāhaśca bhavati . ṣaṣṭhe majjānamanupraviśati grahaṇoñcātyarthaṃ dṛṣayati tena gātrāṇāṃ gauravamatīsāro hṛtpīḍā mūrchā ca savati . saptame śukramanupraviśati vyānañcātyartha kopayati kaphañca sūkṣmasrotobhyaḥ pracyāvayati tena śleṣmavartiprādurbhāvaḥ kaṭīpṛṣṭhabhaṅgaśca sarvaceṣṭāvighāto lālāsvedayoratipravṛttirucchāsanirodhaśca bhavati .
     tatra maṇḍalināṃ prathame vege viṣaṃ śoṇitraṃ dūṣayati tattatra praduṣṭaṃ śītatāmupaiti tatra paridāhaḥ pītāvabhāsatā cāṅgānāṃ mavati . dvitīye māṃsaṃ dūṣayati tenātyarthaṃ pītatāparidāhau daṃśe śvayathuśca bhavati . tṛtīye medo dūṣayati tena pūrvavaccakṣurgrahaṇaṃ tṛṣṇā daṃśe kledaḥ svedaśca . caturthe koṣṭhamanupraviśya jvaramāpādayati pañcame paridāhaṃ sarvagātreṣu karoti . ṣaṣṭhasaptamayā pūrvavat .
     rājimatāṃ prathame vege viṣaṃ śoṇitaṃ dūṣayati tatpraduṣṭaṃ pāṇḍutāmupaiti tena romaharṣaḥ śuklāvabhāsaśca puruṣo bhavati . dvitīye māṃsaṃ dūṣayati tena prāṇḍutātyarthaṃ jāḍyaṃ śiraḥśophaśca bhavati . tṛtīye medo dūṣayati tena cakṣurgrahaṇaṃ svedo ghrāṇākṣimrāvaśca bhavati . caturthe koṣṭhamanupraviśya manyāstambhaṃ śirogauravaṃ cāpāiyati . pañcame vākasaṅgaṃ śītajvarañca karoti ṣaṣṭhasaptamayoḥ pūrvavaditi .
     bhavanti cātra . dhātvantareṣu yāḥ sapta kalāḥ saṃparikīrtitāḥ . tāsvekaikāmatikramya vegaṃ prakurute viṣam . yenāntareṇa hi kalāṃ kālakalpaṃ bhinatti hi . samīraṇenohyamānaṃ tattu vegāntaraṃ smṛtam . śūnāṅga prathame vege paśurdhyāyati duḥkhitaḥ . lālāsrāvo dvitīye tu kṛṣṇāṅgaḥ pīddhyyate hṛdi . tṛtīye ca śiro duḥkha kaṇṭhagrīvañca takṣyate . caturthe vepate mūḍhaḥ khādan dantān jahātyasūn . kecidvegatrayaṃ prāhurantaścaiteṣu tadvidaḥ . dhyāyati prathame vege pakṣī muhyatyataḥ param . dvitīye vihvalaḥ proktastṛtīye mṛtyumṛcchati . kecidekaṃ vihaṅgeṣu viṣavegamuśanti hi . mārjāranakulādīnāṃ viṣaṃ nātipravartate . athātaḥ sarpadaṣṭacikitsitakalpaṃ vyākhyāsyāmaḥ . sarvairevāditaḥ sarpaiḥ śākhādaṣṭasya dehinaḥ . daṃśasyopari badhnīyādariṣṭā(tāgā)ścaturaṅgule . plotacamāntavalkānāṃ mṛdunā'nyatamena ca . na gacchati viṣaṃ dehamariṣṭābhirnivāritam . daheddaṃśamathotkṛtya yatra bandho na jāyate . ācūṣaṇacchedadāhāḥ sarvatraiva tu pūjita . pratipūrya mukhaṃ vastrairhitamācūṣaṇaṃ bhavet . sa daṣṭavyo'tha vā sarpo loṣṭo vāpi hi tatkṣaṇam . atha maṇḍalinā daṣṭaṃ na kathañcana dāhayet . sa pittaviṣabāhulyāddaśo dāhādvisarpati . ariṣṭāmapi mantraiśca badhnīyānmantrakovidaḥ . sā tu rajjvādibhirbaddhvā viṣaghnatikaro matā . devabrahmarṣibhiḥ proktā mantrāḥ satya tapomayāḥ . bhavanti nānyathā kṣipraṃ viṣaṃ hanyuḥ suduntaram . viṣaṃ tejomayairsantraiḥ satyabrahmatapomayaiḥ . yathā nivāryate kṣipraṃ prayuktairna tathauṣadhaiḥ . mantrāṇāṃ grahaṇaṃ kāyya strīmāṃsamadhuvarjinā . jitāhāreṇa śucinā kuśāstaraṇaśāyinā . gandhamālyopahāraiśca balibhiścāpi devatāḥ . pūjayenmantrasiddhyarthaṃ japahomaiśca yatnataḥ . mantra stu vidhinā proktaḥ hīnā vā svaravarṇataḥ . yasmānna siddhimāyānti tasmād yojyo'gadakramaḥ . samantataḥ sirādaṃśādviddheṣu kuśalo bhiṣak . śākhāgre vā lalāṭe vā vedhyāstā visṛte viṣe . rakte nirhriyamāṇe tu kṛtsnaṃ nirhriyate viṣama . tasmādvisāvayedraktaṃ sā hyasya paramā kriyā .

sarpakaṅkālī strī° sarpasyeva kaṅkālamaṅgaviśeṣo yasyāḥ gaurā° ṅīṣa . sarpaviṣaghātinyāṃ latāyāṃ śabdaca° .

sarpagandhā strī sarpaṃ tadviṣaṃ gandhayati hinasti gandha--aṇ . viṣahāriṇyāṃ latāyāṃ jaṭā° .

sarpaghātinī strī sarpaṃ tadviṣaṃ hanti hana--ṇini . sarpaviṣaharīlatāyāṃ ratnamā° .

sarpatṛṇa puṃstrī° sarpastṛṇamivānāyāsacchedyo yasya . nakule hemaca° .

sarpadaṃṣṭra pu° sarpasya daṃṣṭreva puṣpamasya . 1 nāgadantīvṛkṣe śabdaca° . sarpasya daṃṣṭreva sparśane duḥkhadatvāt . 2 vṛścikālīlatāyāṃ strī (vichāti) ratnamā° .

sarpadaṃṣṭrikā strī sarpadaṃṣṭrā''kāre'styasyāḥ ṭan . ajaśṛṅgyāṃ rājani° .

sarpadaṇḍī strī sarpaṃ tadviṣaṃ daṇḍayati daṇḍa--aṇ . 1 yorakṣīvṛkṣe rājani° .

sarpadantī strī sapasya danta iva puṣpamastyasyā aca gaurā° ṅīṣa . nāgadantīvṛkṣe rājani° .

sarpanāmā strī sarpasya nāmātra vācakaśabde . sarpakaṅkālībhade śabdaca° .

sarpadamanī strī sarpān damayati anayā dama--ṇica--karaṇe lyaṭ ṅīp . bandhyākarkoṭyāṃ rājani° .

sarpapuṣpī strī sarpaḥ sarpadanta iva puṣpabhasyāḥ . nāmadantyāṃ rājani° .

sarpaphaṇija pu° sarpasya phaṇe jāyate jana--ḍa . sarpaphaṇajāta praṇau śabdamā° .

sarpabhuj pu° sarpaṃ bhuṅkte bhuja--kvip . 1 mayūre hemaca° . 2 sarpabhakṣake garuḍādī ca .

sarparāja pu° sarpāṇāṃ rājā ṭac samā° . vāsukau nāgabhede amaraḥ .

[Page 5257b]
sarpalatā strī sarpa iva latā . nāgavallyāṃ tāmbūlyāṃ rājani0

sarpasatra na° sarpeṇa homyadravyeṇa tannāśanārthaṃ vā satram . janamejayānuṣṭhite mahābhārataprasiddhe sarpanāśanārthe yajñabhede bhā° ā° 51 a° 58 a° tatkathā dṛśyā .

sarpasahā strī sarpaṃ sahate saha--ac . sarpakaṅkālolatāyā rājani° .

sarpahan pu° sapa hanti hana--kvip . 1 nakule hemaca° 2 garuḍe ca .

sarpākṣī strī sarvasyevākṣi puṣpaṃ yasyāḥ ṣac samā° . 1 gandhanākulyām rājani° .

sarpākhya pu° sarpasyākhyā''khyā yasya . 1 nāgakeśare ratnamā° . 2 mahiṣakandabhede ca rājani° .

sarpāṅgī strī sarpasyevāṅgaṃ yasyāḥ ṅīṣ . 1 sarpakaṅkālīlatāyāṃ ratnamā° . 2 siṃhalyāṃ rājani° .

sarpādanī strī sarpaṃ sarpaviṣamattya'nayā ada--lyuṭ ṅīp . nākulyāṃ rājani° .

sarpārāti pu° 6 ta° . 1 garuḍe hemaca° 2 nakule ca sarpāriprabhṛtayo'pyatra .

sarpāvāsa na° sarpānāmāvāsā yatra . 1 candanavṛkṣa rājani° . 6 ta° . 2 sarpāṇāmāvāse pu° .

sarpāśana pu strī° sarpamaśnāti aśa--lyuṭ . 1 mayūre halā° . striyāṃ ṅīp . 2 garuḍe pu° .

sarpis na° sṛpa--isi . ghṛte amaraḥ .

sarpiṇī strī sṛpa--ṇini ṅīp . 1 sarpayoṣiti śabdara° . 2 kṣupabhede rājani° . 3 gamanakartari tri° striyāṃ ṅīp .

sarpīṣṭa na° sarpīṇāṃ bhujagīnāmiṣṭam . candane ratnamā° .

sarpeṣṭa na° sarpāṇāmiṣṭam . candane jaṭā° 2 sarpābhīṣṭe tri° .

sarba sarpaṇe bhvā° para° saka° seṭ . sarbati asarbīt aṣopadeśatvān na ṣatvamityeke ṣopadeśa eva nyāyyaḥ .

sarva pu° sṛ--va tasya nettvam . 1 śive 2 viṣṇau ca viṣṇusa° . asataśca sataścaiva sarvasya prabhavāpyayau . sarvasya sarvadājñānāt sarvameta pracakṣate viṣṇupu° tannāmaniruktiḥ . tathā ca sarvaṃ jñeyatvena utpādyatvādinā vā'styasya ac . 3 sampūrṇe 4 sakale ca tri° amaraḥ . asaṃjñāyāmasya sarvanāmasajña tatkāryayā . sarvaśabdārthastu svārthānvayitāvacchedakadharmavyāpakatādṛśadharmāvacchinnānvayitāvacchedakāvacchinnavyāpyaparyāptikadharmāvacchinnaḥ gā° śa° . vyāpakatvāvacchinnaḥ dinakarī . yathā sarve ghaṭā rūpavanta ityādau marvapadārthaḥ . vuddhiviṣayayāvattvāvacchinnasamūhatvavān iti śābdikā vadanti .

sarvasahā strī sarvaṃ sahaṃte khaca mum ca . 1 pṛthivyām amaraḥ 2 sarvasoḍhari tri° .

[Page 5258a]
sarvakartṛ pu° sarvaṃ karoti kṛ--tṛca . 1 caturmukhe vrahmaṇi śabdara° . 2 parameśvare ca .

sarvakarmīṇa tri° sarvakarmabhyo'laṃ kha . sarvakaraṇasamarthe padārthe saṃgrāme sarvakarmīṇāvi ti bhaṭṭiḥ .

sarvakeśin pu° abhineyānāṃ sarveṣāmiva keśo'styasya ini . naṭe śabdara .

sarvakṣāra pu° sarvaḥ kṣāramayaḥ . (sāvāna)khyāte padārthe rājani0

sarvaga na° sarva gacchati gama--ḍa . 1 jale 2 śive 3 parameśvare pu° medi° . 4 vāyau 5 ātmani ca pu° śabdamā° . 6 sarvagāmini tri° . 7 priyaṅguvṛkṣe strī śabdaca° ṭāp .

sarvagandha na° sarve gandhā atra . cāturjātakakarpūrakakkolāgurukuṅkumam . lavaṅgasahitañcaiva sarvagandhaṃ prakīrtitam bhāvapra° ukte 1 gandhadravyasamūhabhede . sarvān gandhayati hinasti saṃhārakāle gandhatyac sarvagandhā utpādyatayā santyasya vā . 2 parameśvare sarvanāśakatvāt sarvagandhahetutvādvā'sya tathātvam .

sarvagranthi pu° sarvatra granthirivātra . 1 pippalīmūle rājani° .

sarvaṅkaṣa pu° sarvaṃ kaṣati kaṣa khac mumca . 1 pāpe 2 sarvātirekiṇi tri° .

sarvajanīna tri° sarvajaneṣu viditaḥ kha . sarvatra vikhyāte si° kau° .

sarvajña pu° sarvaṃ jānāti jñā--ka . 1 śive 2 buddhe amaraḥ . 3 parameśvare ca yaḥ sarvajñaḥ sarvavid śrutiḥ . 4 sarvajñānakartari tri° . 5 durgāyāṃ strī sarvajñā sarvavettṛtvāt devīpu° 48 a° .

sarvataḥśubhā strī sarvataḥ śumaṃ yasyāḥ . priyaṅguvṛkṣe śabdaca° .

sarvatas avya° sarva + tasil . samantata ityarthe amaraḥ .

sarvatiktā strī sarvataḥ tiktā . kākamācyāṃ rājani° .

sarvatobhadra pu° na° sarvato bhadrāṇi mukhāni yasya . 1 caturdvārayukte 1 gṛhabhede pratiṣṭhādau pūjyadevatānāṃ 2 maṇḍalabhede sarvatobhadramaṇḍalaśabde dṛśyam . jyotiṣokte 3 śubhāśubhajñānārthe cakrabhede cakraśabde 2815 pṛ° dṛśyam . alaṅkārokte bandhabhedātmake 4 citrakāvye ca . alaṅkāraśabde 407 pṛ° dṛśyam sarvato bhadramasyāt . 5 nimbavṛkṣe pu° amaraḥ . 6 gāmbhāryāṃ 7 naṭayoṣiti ca strī medi° .

sarvatobhadracakra na° sarvato bhadra yatra tādṛśaṃ cakram . jyotiṣokte śubhāśubhajñānārthe cakrabhede cakraśabde 2815 pṛ° dṛśyam .

sarvatobhadrabandha pu° sarvato bhadrākāreṇa bandhaḥ . citrakāvyabhede alaṅkāraśabde 407 pṛ° dṛśyam .

sarvatobhadramaṇḍala na° sarvato bhadranāmakaṃ maṇḍalam . śāradātilakādyukte patiṣṭhādo--pūjyadevatāmaṇḍalabhede tallekhanaprakārastu hemādrau skānde prāgudīcyāṃ gataḥ rekhāḥ kuryādekonaviṃśatim . khaṇḍenduvattripāt koṇe śṛṅkhalā pañcabhiḥ padaiḥ . ekādaśapadā vallī bhadrantu navabhiḥ padaiḥ . caturvi śatpadā vāpī paridhirviṃśatyā padaiḥ . madhye ṣoḍaśabhiḥ koṣṭhaiḥ padmamaṣṭadalaṃ smṛtam . śvetenduḥ śṛṅkhalā, kṛṣṇāṃ vallīṃ nīlena pūrayet . bhadrāruṇā sitā vāpī paridhiḥ pītavarṇakaḥ . bāhyāntaradalaiḥ śvetā karṇikā pītabarṇikā . paridhyāveṣṭitaṃ padma bāhye satvarajastamaḥ . tanmadhye sthāpayeddevān brahmādyāṃśca surāsurāniti . śāradāyāmanyathoktaṃ yathā
     caturasracatuḥkoṣṭhe karṇasūtrasamanvite . caturṣvapi ca koṣṭheṣu kāṇasūtracatuṣṭayam . tataḥ koṣṭheṣu matsyāḥ syusteṣu sūtrāṇi pātayet . yāvat śatadvayaṃ mantrī ṣaṭpañcāśat padānyapi . tāvattenaiva vidhinā tatra sūtrāṇi pātayet . ṣaṭtriṃśatā padairmadhye likhet padmaṃ sulakṣaṇam . vahiḥpaṅktyā bhavet pīṭhaṃ paṅktiyugmena vīthikā . dvāraśobhopaśobhāsān śiṣṭābhyāṃ parikalpayet . śāstrīktavidhinā mantrī tataḥ padma samālikhet . padmakṣetrasya santyajya dvādaśāṃśaṃ bahiḥ sudho . tanmadhya vibhajedvṛttaistribhiḥ samavibhāgataḥ . ādyaṃ syāt karṇikāsthānaṃ kesarāṇāṃ dvitīyakam . tṛtīyaṃ padmapatrāṇāmuktāṃśena dalāgrakam . bāhyavṛttāntarālasya mānena vighinā sudhīḥ . nidhāya kesarāgreṣu parito'rdhaniśākarān . likhitvā sandhisasthāni tatra sūtrāṇi pātayet . dalāgrāṇāñca yanmānaṃ tanmānād vṛttamālikhet . tadantarālatanmadhyasūtrasyobhayataḥ sudhīḥ . ālikhed bāhyahastena dalāgrāṇi samantataḥ . dalamūleṣu yugaśaḥ kesarāṇi prakalpayet . etat sādhāraṇaṃ prokta paṅkajaṃ tantravedibhiḥ . padāni trīṇi pādārthaṃ pīṭhakoṇeṣu mārjayet . avaśiṣṭaiḥ padairvidvān pīṭhagātrāṇi kalpayet . padāni vīthisaṃsthāni mārjayet paṅktyabhedataḥ . dikṣu dvārāṇi racayet dvicatuḥkoṣṭhakaistataḥ . padaistribhirathaikena śobhāḥ syurdvārapārśvayoḥ . upaśobhāḥ syurekena tribhiḥ koṣṭhairanantaram . avaśiṣṭaiḥ padaiḥ ṣaḍbhiḥ koṇānāṃ syāccatuṣṭayam . rañja yet pañcabhirvarṇairmaṇḍalaṃ tanmanoharam . pītaṃ haridrācūrṇa syāt sitaṃ taṇḍulasambhavam . kusumbhacūrṇamaruṇa kṛṣṇa dagdhapulākajam . bilvādipatrajaṃ śyāmamityukta vaṇapañcakam . aṅgulotsedhavistārāḥ sīmārekhā sitāḥ śubhāḥ . karṇikāṃ pītavarṇena kesarāṇyaruṇena ca . śuklavarṇāni patrāṇi tatsandhīn śyāmalena ca . rajasā rañjayenmantrī yadvā pītaiva karṇikā . kesarāḥ pītaraktāḥ syuraruṇāni dalānyapi . sandhayaḥ kṛṣṇavarṇāḥ syuḥ sitenāpyasitena vā . rañjayet pīṭhamārgāṃśca pādāḥ syuraruṇaprabhāḥ . gātrāṇi tasya śuklāni vīthīṣu catasṛṣvapi . ālikhet kalpalatikādalapuṣpaphalānvitāḥ . varṇairnānā vidhaiścitrāḥ sarvadṛṣṭimanoharāḥ . dvārāṇi śvetavarṇāniṃ śobhā raktāḥ samīritāḥ . upaśobhāḥ pītavarṇā koṇānyasitabhāni ca . tisro rekhā bahiḥ kāryāḥ sitaraktāsitāḥ kramāt . maṇḍalaṃ sarvatobhadrametat sādhāraṇaṃ smṛtam . aparañca caturasrāṃ bhubaṃ bhittvā digbhyo dvādaśadhā sudhīḥ . pātayet tatra sūtrāṇi koṣṭhānāṃ dṛśyate śatam . catuścatvāriṃśadāḍhyaṃ paścāt ṣaṭtriṃśatāmbujam . koṣṭhaiḥ prakalpayet pīṭhaṃ paṅktyā naivātra vīthikāḥ . dvāraśobhe yathā pūrvamupaśobhā na dṛśyate . avaśiṣṭaiḥ padaiḥ kuryāt ṣaḍabhiḥ koṣṭhāni tantravit . vidadhyāt pūrvavat śeṣamevaṃ vā maṇḍalaṃ smṛtam . caturasre catuḥṣaṣṭiṃ padānyāracayet sudhīḥ . padaiścaturbhiḥ padmaṃ syāt madhye tat pūritāḥ punaḥ . vīthīścatasraḥ kurvīta maṇḍalāntaraśālikāḥ . diggateṣu catuṣkeṣu paṅkajāni samālikhet . vidiggatacatuṣkāṇi bhittvā ṣoḍaśadhā sudhīḥ . mārjayet svastikākāraṃ śvetapītāruṇāsitaiḥ . mārjanamāha rāthavabhaṭṭadhṛtam vidiggataścatuṣkoṇān bhittvā ṣoḍaśadhā sudhīḥ . vahnyādikoṣṭhatritaye madhyordhvamapi mārjayet . rajobhiḥ pūrayettāni svastikāni śivāditaḥ . prāk proktenaiva mārgeṇa śeṣamanyat samāpayet . navanābhamidaṃ proktaṃ bhaṇḍalaṃ sarvasiddhidam . pañcābjamaṇḍalaṃ proktametat khagnikavarjitam . dīkṣāyāṃ devapūjāyāṃ maṇḍalānāṃ catuṣṭayam . sarvatantrānusāreṇa proktaṃ sarvasamṛddhidam .

sarvatomukha na° sarvatomukhamasya . 1 jale amaraḥ 2 ākāśe medi° 3 śive 4 bahmaṇi 5 parameśvare 6 ātmani ca pu° medi° . 7 brāhmaṇe śabdaca° 8 svarge 9 agnau śabdamā° . sarvataḥpāṇipādāntaḥ sarvato'kṣiśiromukhaḥ . viśvarūpo mahānagniḥ praṇītaḥ sarvakarmasu ti° ta° ukteḥ vahnestathātvam .

sarvatra avya° sarva--tral . sarbasmin kāle deśe sarvāyāṃ diśi cityarthe .

sarvatraga pu° sarvatra gacchati gama--ḍa . 1 vāyau śabdaca° 3 sarvatragāmini tri° .

sarvatragāmin pu° sarvatra gacchati gama--ṇini . 1 vāyau 2 sarvatra gantari tri° striyāṃ ṅīp .

sarvathā avya° sarvaprakāram thāl . 1 sarvaprakāre 2 bhṛśe 3 pratijñāyāṃ 4 hetau ca śabdara° .

sarvadama pu° sarvān damayati dama--ṇic--aṇ . sarvadamane śākuntale bharatanṛpe hemaca° .

sarvadamana pu° sarvān damayati dama--ṇic--lyu . 1 duṣmantaputre bharatanṛpe trikā° . 2 sarvadamanakartari tri° .

sarvadarśin pu° sarvaṃ samabhāvena paśyati dṛśa--ṇini . 1 buddhe 2 parameśvare ca . 3 sakaladraṣṭari tri° striyāṃ ṅīp .

sarvadā avya° sarvasmin kāle dāc . sarvasmin kāle ityarthe .

sarvaduḥkhakṣaya pu° sarveṣāmādhyātmikādhidaivikādhibhautikānāṃ duḥkhānāṃ kṣayaḥ . ātyantikaduḥkhatrayanivṛttau mokṣe hemaca° atha trividhaduḥkhātyantanivṛttiratyanta puruṣārthaḥ sā° sū° svasamānādhikaraṇaduḥkhāsamānakālīnatva duḥkhadhvaṃsarūpanivṛtterātyantikatvam .

sarvadevamukha pu° sarveṣāṃ devānāṃ mukhaṃ yatra . agnau ratnamā° .

sarvadryanc tri° sarvamañcati pūjayati anca--kvip adryāgamana nalopaḥ . sarvasya pūjake . bhatve sarvadryañca ityādi . gatyarthasya nalope sarvadryac ityeva sarvagāmini . bhatye savaṃdrīca iti medaḥ .

sarvadhurāvaha tri° sarveṣāṃ dhūḥ acsamā° sarvadhurā tāṃ vahati baha--ac . sarvabhāravāhake vṛṣādau amaraḥ .

sarvadhurīṇa tri° sarvāṃ dhuraṃ vahati kha . sakalabhāravāhake vṛṣādau amaraḥ .

sarvanāma pu° sarveṣāṃ nāma vācakaṃ saṃjñātve'pi kṣubhnā° na ṇatvam . vyākaraṇokte kāryaviśeṣārthaṃ kṛtasaṃjñāyute sarvādiśabdabhede sarvādīni sarvanāmāni pā° sarvanāmaśabdārthastu vaktṛbuddhiviṣayatāvacchedakadharmopalakṣitadharmaviśiṣṭaḥ .

sarvapūrṇatvaṃ na° sarvaiḥ pūrṇatvam . sambhāre sāmagryāma trikā° .

sarvapraharaṇāyudha pu° sarveṣāṃ praharaṇāni sarvāṇi vā praharaṇāni āyudhānyasya . viṣṇau sarvapraharaṇāyudhaḥ viṣṇusa° vyutpattidvayayogāt nāmadvayam tena nāmasahasa pūrtiḥ bhā° .

sarvabhakṣā strī bhakṣa--aṇ upa° . 1 ajāyāṃ hemaca° 2 sarvabhakṣake tri° 3 vahnau pu° .

sarvamaṅgalā strī sarvāṇi maṅgalānyasyāḥ 5 ba° sarvāṇi maṅgalāni deyatvenāstyasyāḥ ac vā . durgāyām amaraḥ . sarvāṇi hṛdayasthāni maṅgalāni śubhāni ca . dadāti kṣepasitān loke sā tena sarvamaṅgalā devopa° 45 a° .

sarvamaya tri° sarvātmakaḥ mayaṭ . 1 sarvātmake 2 parameśvare pu° .

sarvamūlya na° 6 ta° . kapardake trikā° .

sarvamūṣaka pu° sarvaṃ muṣṇāti muṣa--vun pṛṣo° . kāle hemaca° .

sarvarasa pu° sarvorasamayaḥ . (dhunā) 1 śālarase amaraḥ 7 va° . 2 voṇādivādye medi° . 3 paṇḍite śabdaca° . karma° . 4 lavaṇe rase . sarvāṇi rasayati rasi--aṇ . 5 parameśvare saindhavaghanavad tasya sarvata ānandamayatvāt tathātvam .

sarvarasottama pu° sarveṣu raseṣu uttamaḥ . lavaṇe rase hemaca° .

sarvarātra pu° sarvā rātriḥ ac samā° . rātrāhnāntāḥ pusīti pā° puṃstvam . sakalarātrau si° kau° .

sarvarī strī sṛ--vanip ṅīp ra ca . rātrau dharaṇiḥ tālavyādirayam .

sarvartuparivarta pu° sarvartūnāṃ parivarto yatra . vatsare jaṭā0

sarvalā(lī) strī sarvaṃ lāti lā--ka vā gaurā° ṅīṣ . tomarāstre amaraḥ .

sarvaliṅgin pu° sarveṣāṃ liṅgāni santyasya ini . vedavirudvācāriṇāṃ boddhādīnāṃ liṅgavatsu pāṣaṇḍeṣu amaraḥ

sarvaloha pu° sarvaḥ lohamayo'vayavo yasya . lauhamaye bāṇe hemaca° .

sarvavarṇikā strī sarvaṃ varṇayati varṇa--ṇvul ata ittvamṛ . gāmbhārīvṛkṣe jaṭā° .

sarvavid pu° sarvaṃ vetti vida--kvip . 1 parameśvare 2 sarvajñātari tri° .

sarvaveda pu° sarvo vedān adhīte uktthā° ṭhak . sarvādeḥ sādeśca luk vaktavyaḥ vārti° tasya luk . 1 sarvavedādhyayanakartari . sarvā vetti vida--aṇ upa° . 2 sarvajñe tri° .

sarvavedas sa° sarvāṇi dhanāni vedayate lambhayati pātrāya dakṣiṇārtha dadāti vida--lābhe ṇic--asi . sarvasvadakṣiṇakavihajinnāmakādiyāgakartari amaraḥ .

sarvavedasa na° sarvaṃ adaḥ gṛhe vidyamānaṃ dhanaṃ ni° acsamā° . sarvasve gṛhe vidyamāne sarvadhane tacca viśvajidyāge dakṣi ṇātvena vihitama . sahasra sarvavedasaṃ viśvajitaḥ kātyā° śro° 22 . 1 . 9 sahasrasarvavedasayorviśvajiti vikalpaḥ . sarvavedasapakṣe idamucyate . jyeṣṭha putrakapa bhajya bhūmiśūdravarjaṃ yogāviśeṣāt sarveṣām sū° . jyeṣṭhaputrasya vibhāgaṃ dattvāṃ bhūmiśūdradvarjaṃ dadāti kuta patat sarvamanuṣyāṇāṃ hi bhūmyā yogo'viśiṣṭaḥ dhāraṇacaṅkramaṇadvāreṇa śūdrasya ca śuśrūṣopanataneti karka bhūmestāvaddhāraṇaśayanāsanavaṅkramaṇādisambandhaḥ sarveṣaḥ . maviśiṣṭā yaḥ śūdro dharmārthaṃ sevāṃ kurute sa marveṣāmaviśiṣṭa eva saṃgra° vyāḥ śūdradānaṃ vā darśanāvirodhābhyām sū° vāśabdaḥ pakṣavyāvṛttau śūdrasya dānaṃ ca bhavati dṛśyate hi śūdrasya dānaṃ puruṣamedhe sapuruṣaṃ prācī digghāturiti na ca virodho garbhadāsasya . tasmācchūdro dīyata eva anena ca nyāyena bhūmerapyekadeśadānenaiva na virodhaḥ parimāṇe savamaviśeṣāt sū° . sarvasvaparimāṇe yasya yāvat sva tatsarvaṃ gṛhyate sarvaṃ vedaḥ sarvavedasamiti tena prāgapi sahasrāt sarvavedasaṃ bhavati evaṃ prāpta āha . sarva svaparimāṇe apekṣite sarvasvaṃ yasya yāvaddhanaṃ gṛhe suvarṇādi tatsarvaṃ deyam kutaḥ aviśeṣāt na ca sarvasvaṃ dadātīti (asya) vākyaśeṣaḥ śrutaḥ yena sahasrānnyūnamatiriktaṃ veti viśeṣa āśrīyate . adhikaṃ vā prakṛtyanugrahāt sū° . adhikaṃ vā sahasrāt sarvavedasaṃ grahītavyam . prakṛtya hi sarvavedasaṃ saṣṭamreṇānugrahaṃ darśayati ko'rhati madaṣyaḥ sarvavedasaṃ dātuṃ tasmāt sahasraṃ deyamiti etacca sahasrādadhika upasadyate netaratheti evaṃ tāvadatra (viśvajiti) sahasrādadhikaṃ sarvavedasamityuktam karkaḥ . sarvaṣva pratinidhirvā sū° dīyate aprasiddhatvāduvyate karka° dhenvanaḍutasāradhānyapalyadāsamithunamahānasārohaṇavimitaśayanāni sū° . dhenvādīni dāsamithunāntāni prasiddhāni mahānasopayogikaṃ dravyaṃ tāmracarvādimahānasaśabdenocyane ārohaṇaṃ ca yugyaṃ vimitaśayane prasiddhe pava . dhenuḥ prasiddhā anaḍudvalīvardaḥ sīraṃ halam dhānyaṃ godhūmādipalya palādimānārham . dāsamithunaṃ dāsīkamau mahānasaṃ tāmracarvādigṛhopakaraṇam ārīhaṇa hastvaśva da vimitaṃ gṛham śayanaṃ khaṭvādaṃ etā . na dadyāt karkaḥ .

sarvaveśin pu° sarveṣāṃ veśo dhāryatvenāstyasyaṃ ini . naṭe hemaca° .

sarvasaṅgata pu° sarvaṃ saṅgatamucitaṃ yasya . 1 ṣāṣṭidhānye śabdaca° sarvetrocita tri° .

sarvasaṃsargalavaṇa na° sarvasaṃsargeṇa jātaṃ lavaṇam . auṣarake lavaṇe rājani° .

sarvasannahana na° sarveṣāṃ sannahanaṃ yuddhārthaṃ sajjīkaraṇaṃ yatra . caturaṅgasainyasajjīkaraṇena yuddhayātrāyām amaraḥ .

sarvasaha pu° sarvaṃ sahate ac . 1 guggulo ratnamā° 2 sarva° mahiṣṇau tri° .

sarvasiddhi pu° sarveṣāṃ siddhirasmāt . 1 śrīphale śabdaca° . 2 sakalārthasādhane tri° .

sarvasva na° karma° . sakaladhane sarvavedasaśabde dṛśyam .

[Page 5261a]
sarvasvadakṣiṇa pu° sarvasvaṃ dakṣiṇā yatra . viśvajinnāmakayāgabhede sarvavedasaśabde dṛśyam .

sarvahita na° sarveṣāṃ hitam . 1 marice rājani° 5 ba° . 2 sakalahitahetau tri° .

sarvāṅgasundara pu° auṣadhabhede ramagandhakatulyāṃśo dvau bhāgau ṭaṅaṇasya ca . mauktikaṃ vidrumaṃ śaṅkhamavanīya samāṃśataḥ . hemabhasmārdhabhāgañca sarvaṃ khalle nidhāpayet . nimbudravasya yogena piṣṭikāṃ kārayedbhiṣak . paścāt gajapuṭaṃ dadyāt śītalañca samuddharet . haimabhasmasamaṃ tīkṣṇaṃ tīkṣṇārdho darado mataḥ . ekīkṛtya samastāni sūkṣmacūrṇāni kārayet . tataḥ pūjāṃ prakurvīta bhakṣayet divase śubhe . sarvāṅgasundaro hyeṣa rogarājanikṛntanaḥ . vātapittajvare ghore sannipāte sudāruṇe . arśaḥ tu grahaṇīroge mehe gulme bhagandare . nihanti vātajān rogān ślaiṣmikāṃśca vi śeṣataḥ . piṣapalīmadhusaṃyuktaṃ ghṛtayuktamavāpi vā . makṣayet parṇakhaṇḍena sitayā cārdrakeṇa vā . guḍūcīrasa kahitaṃ pramehe ca viśeṣataḥ . rasaratnākaraproktaḥ siddhayogo ramottamaḥ . rājikāhiṅgutailāmlaṃ labaṇādyaṃ vivarjayet bhaiṣajyaratnā° . hemabhasyavaḥ sarvadravyārdhatvamiti matāntaram .

sarvāṅgīṇa tri° sarvāṇyaṅgāni vyāpnoti kha . sarvāvayavavyāpake sarvāṅgīṇe tarutrace iti maṭṭiḥ .

sarvāṇī strī sarvebhya ānayati mokṣaṃ ā--nī--ḍa pūrvapaṭāditi ṇatvam . durgāyām sarpān mohyān prāpayati janma mṛtyujarādikam . carācarāṃśca vipasthān sarvāṇī tena kīrtitā brahmavai° pa° 54 a° tanniruktiḥ .

sarvānukāriṇī strī sarvamanukaroti amu + kva--ṇini ṅīp . 1 śālaparṇyām rājani° 2 sakalasadṛśe tri° striyāṃ ṅīp .

sarvānubhūti strī sarveṣāmanubhūtiryatra . 1 śvevatrivṛtāyām abharaḥ 2 tattvajñānini tri° 3 jinabhede hemaca° .

sarvānnabhojin tri° sarvaṣāmannaṃ sarvāṇyannāni vā bhuṅkte bhuja--ṇini . sarvānnabhakṣaka amaraḥ .

sarvānnīna tri° sarveṣāmannaṃ sarvamannaṃ vā bhuṅkte kha . sarvānnabhakṣake amaraḥ

sarvābhisandhin pu° sarvatra āsaraṇe abhisandhāstyasya ini . 1 mantrābhasandhimati jane 2 chadmatāpame trikā° .

sarvābhisāra pu° abhisriyate atra abhi + sṛ--bhāve ghañ 6 ta° . caturaṅgasainyamannāhena yuddhayātrābhede .

sarvārthasiddha pu° sarveṣu artheṣu siddhaḥ . 1 buddhe amaraḥ 6 ba° . 2 sattalābhīṣṭasiddhiyute tri° .

[Page 5261b]
sarvārthānusādhinī strī dharmādīn cintitān yasmāt sarvalokeṣu yacchati . tato devī samākhyātā sā sarmārthānusādhinī devīpu° 45 a° niruktāyāṃ durgāyām .

sarvāvasara pu° sarveṣāṃ karmaṇāmavasaro'paharaṇaṃ yatra . ardharātre trikā° .

sarvāstrā strā sarvāṇi astrāṇi yasyāḥ . 1 devībhede hemaca° 2 sakalāstrayute tri° .

sarvāhṇa pu° sarvamahaḥ ṭacsamā° hrādeśaḥ ṇatvam . sakaladine

sarvaugha pu° sarveṣāṃ caturaṅgasainyānāmogho vṛndamamisāre yatra . āghobhūtasarvasainyābhisāre amaraḥ karma° . 2 sarvajalavege medi0

sarvauṣadhi strī karma° . kuṣṭhamāṃsīharidrābhirvacāśaileyacandanaiḥ . murācampakakarpūrairmustaḥ sarvauṣadhiḥ smṛtā ityukte kuṣṭhādidravyavarge rājani° . hemādrau chandogapariśiṣṭe kuṣṭhaṃ māṃsī haridre dve murāśaileyacandanam . vanā camyakamustañca sarvauṣadhyo daśa smṛtāḥ tā evoktāḥ . śabdacandrikāmetā eva sarvauṣadhigaṇatrenoktāḥ .

sarvauṣadhigaṇa pu° sarvāsāmoṣadhīnāṃ gaṇaḥ . murā māṃsī vacā kuṣṭhaṃ śaileyaṃ rajanīdvayam . śaṭhīcampakamustañca sarvau ṣaghigaṇaḥ smṛtaḥ śabdaca° ukte dravyagaṇe .

sarṣapa pu° sṛ--apa suk ca . (sariṣā) 1 sakhabhede amaraḥ . sarṣapastu rase pāke kaṭurhṛdyaḥ sabhaktikaḥ . tīkṣṇoṣṇaḥ kaphavātano raktapittāgnivardhanaḥ . rakṣāharojayet kaṇḍūkaṣṭhacoṭhakṛmigrahān . yathā raktastathā gauraḥ kintu gaurovaro mataḥ tacchākaguṇāḥ kaṭukaṃ sārṣapaṃ śākaṃ nahumūtramalaṃ guru . amlapākaṃ vidāhi syāduṣṇaṃ rūkṣaṃ tridoṣakṛt . sakṣāraṃ lavaṇaṃ tīkṣṇaṃ svādu śākeṣu ninditam . tīkṣṇāṣṇaṃ sārṣapaṃ nālaṃ vātaśleṣmavraṇāpaham . kaṇḍūkṛmiharaṃ dadrukuṣṭhaghnaṃ rucikārakam bhāvapra° . jālāntaragate bhāmau vaccāṇu dṛśyate rajaḥ . taiścaturbhirbhavellikhyā likhyā ṣaḍabhiśca sarṣapaḥ śabdaśca° ukte 2 mānamede . 3 khañjanikāyāṃ strī trikā° ṅīṣ .

sarṣapataila na° sarṣapayya snehaḥ sarṣapa + snehārśe--tailatta . sarṣapasneharūpe tailamede sarṣapatailaṃ tiktaṃ kaṭukaṃ vātakaphavikāraghnam . pittāsradoṣadaṃ kṛmikuṣṭhaghnaṃ tilajavaccakṣuṣyam rājani° .

sala na° sala--aca . jale bharataḥ .

salila na° sala--ilaca . 1 jale amaraḥ . badvaikṛtye bhalaṃ jalavaikṛtaśabde 3071 pṛ° dṛśapram . jyā° ukte 2 jaladavatāke uttarāśādānakṣatre lagnāvapike 3 caturthasthāme ca

[Page 5262a]
salilakuntala pu° salilasya kuntala iva . śaivāle trikā° .

salilaja na° salile jāyate jana--ḍa . 1 padme rājani° . 2 jalajātamātre tri° .

salilanilaya pu° salilaṃ nilayo yasya . 1 jalacare 2 mīnakarkaṭarāśau ca salilanilayābhakṣyā vaśyāḥ sarīsṛ pajātayaḥ jyo° ta° .

salilarāśi pu° 6 ta° . samudre salilanidhyārdayo'pyatra .

salilendhana pu° salilamindhanasiva dāhyaṃ yasya . baḍavānale trikā° .

sallakī strī śala--vun lukca pṛṣo° śasya saḥ gaurā° ṅīṣ . śallakyāṃ gajabhakṣyāyām amare pāṭhāntaram .

sava pu° sūyate su--ac . 1 yajñe amaraḥ . 2 santāne medi° . ac . 4 sūrye 4 arkavṛkṣe 5 jale na° jaṭā° .

savana na° su--sū--vā lyuṭ . yajñāṅge 2 snāne amaraḥ . somaniṣpīḍane 4 abhiṣave amaraḥ 5 somapāne bharataḥ . 6 yajñe 7 prasave ca 8 madyasandhāne . yajñiyasavanāni ca trīṇi prātarmadhyatṛtīyabhedāt . havīṃṣi nirvapatyāgneyamaindraṃ vaiśvadevaṃ caruṃ savanakāleṣvekaikam kātyā° śrau° 24 . 7 . 5 . sū° kutaetat āgneyaṃ prātaḥsavanam, aindraṃ mādhyandi namavanam, vaiśvadevaṃ tṛtīyasavanamityarthavādāt . prātamaidhyandināparāhṇeṣu ekaikaṃ havirnirvapati karkaḥ .

savayas tri° samānaṃ vayo yasya samānasya saḥ . vayasye amaraḥ savayobhiranvitaḥ iti raghuḥ .

savarṇa pu° samānovarṇo yasya . 1 tulyarūpe hemaca° 2 ekajātyāśraye yathā viprasya viprajātiḥ kṣatriyasya kṣatriyajātiḥ tulyāsyaprayatnaṃ savarṇamiti pā° ukte sthānaprayatnābhyāṃ 3 tulye varṇe ca yathā kakārasya sthānena tulyo gakārādiḥ, prayatnasāmyena takārasya cakārādiḥ, jakārasya sakāraḥ sakārasya ṣakāraḥ . hakārasya vargyāścaturthā varṇāḥ . saha varṇena . 4 varṇasahite tri° .

savarṇana na° savarṇa + kṛtau ṇic--bhāve lyuṭ . tulyarūpatā sampādane aṃśasavarṇanaṃ syāt līlā° .

savahā strī saha bahena . trivṛtāyāṃ bharataḥ .

savāsas tri° saha vāsasā . 1 vastratyāgavilambasyākṣame vegavati saṃvāsā jalamāplavet smṛtiḥ .

savikalpaka na° saha--vikalpena kap . vedāntokte jñātṛjñeyabhedādikalpanāsahite 1 samādhibhede nyāyokte ekasmin dharmiṇyaparasaṃsargāvagāhini 2 jñānabhede ca pāta° ukte samprajñāte 3 samādhibhede asamprajñātaśabde 47pṛ° dṛśyam . nirvikalpakaśabde 4103 pṛ° dṛmyam .

savikāśa tri° saha vikāśena . 1 praphulle vikaśite 2 asaṅkoce ca jaganti yasyāṃ savikāśamāsata māghaḥ .

savicārā strī pāta° ukte samāpattirūpasamādhibhede nirvicāraśabde 4103 pṛ° dṛśyam .

savitarkā strī pāta° ukte samāpattirūpasamādhibhede tatra śabdārthajñānavikalpaiḥ saṅkīṇāṃ savitarkā samāpattiḥ sū° tadyathā gauriti śabdo gaurityartho nauriti jñānamityavibhāgena vibhaktānāmapi grahaṇaṃ dṛṣṭaṃ vibhajyamānāścānye śabdadharmā anye'rthadharmā anye vijñānadharmā ityeteṣāṃ vibhaktaḥ panthāḥ, tatra samāpannasya yoginoyogavāhyarthaḥ samādhiprajñāyāṃ samārūḍhaḥ sa cetśabdajñānavikalpānuviddha upāvartate sā saṅkīrṇā samāpattiḥ savitarketyucyate . yadā punaḥ śabdasaṅketasmṛtipariśuddhau śrutānumānajñānavikalpaśūnyāyā samādhiprajñāyāṃ svarūpamātreṇāvasthito'rthastatsvarūpākāramātratayaivāvacchidyate sā ca nirvitarkā samāpattiḥ tat yogināṃ paraṃ pratyakṣaṃ, tacca śrutānumānayorvījaṃ tataḥ śrutānumāne prabhavataḥ . na ca śrutānumānajñānasahabhūtaṃ taddarśanaṃ tasmādasaṅkīrṇaṃ pramāṇāntareṇa yogino nirvitarkasamādhijaṃ darśanamiti bhā° .

savitṛ pu° sū--tṛc . 1 jaṅkatsraṣṭari parameśvare tatsaviturvareṇyami ti śrutiḥ . 2 sūrye 3 arkavṛkṣe amaraḥ . 4 taddevatāke hastanakṣatre jyo° . 5 mātari strī hemaca° ṅīp . savituridaṃ gha savitriya tatsambandhini tri° . sa devatā'sya aṇ . sāvitra taddevatākacarvādau tri° striyāṃ ṅīp .

savidha tri° saha vidhyati vidha--ka sahasya saḥ . 1 nikaṭe amaraḥ savidhe'pi na sūkṣmasākṣiṇī naiṣadham . saha ṣidhayā . 2 prakārayute 3 vidhānayukte ca tri° .

savismaya tri° saha vismayena . vismayāpanne hārā° .

savīja pu° pāta° ukte samādhibhede tāeva savījaḥ samādhiḥ sū° tāścatasraḥ samāpattayo bahirvastu vījarūpā iti samādhirapi savījaḥ tatra sthūle'rthe savitarkā tirvitarke sūkṣme'rthe savicāranirvicāre iti caturdho pasaṃkhyātaḥ samādhiriti bhā° .

saveśa tri° viśatyatra veśodeśaḥ saha veśena . 1 nikaṭe amaraḥ 2 veśānvite dharaṇiḥ .

[Page 5263a]
savya tri° sū--preraṇe yat . 1 vāme 2 dakṣiṇe ca amaraḥ . 3 pratikūle hemaca° 4 viṣṇau śabdamā° .

savyabhicāra pu° saha vyabhicāreṇa sahasya saḥ . anaikāntike duṣṭahetubhede tallakṣaṇaṃ tu anaikāntikaḥ savyabhicāraḥ gau° sū° vyabhicāra ekatrāvyavasthā saha vyabhicāreṇa vartate iti savyabhicāraḥ nidarśanaṃ nityaḥ śabdo'sparśatvāt vā° bhā° . tattvañca sādhyavanmātravṛttyanyatve sati sādhyābhāvavanmātravṛttyanyatvam cintā° . savyabhicāragranthadīdhityādau dṛśyam .

savyasāṃcin pu° savyena vāmenāpi sacati sandaghāti bāṇaṃ saca--ṇini . arjune hemaca° ubhau me dakṣiṇau pāṇī gāṇḍīvasya vikarṣaṇe . tena daivamanuṣyeṣu savyasācīti māṃ vidu bhā° vi° 44 a° .

savyeṣṭha pu° savye tiṣṭhati sthā--ka aluksa° ambaṣṭhādi° ṣatvam . sārathau halā0

savyeṣṭhṛ pu° savye tiṣṭhati sthā--ṛn kicca aluksa° ṣatvam . sārathau amaraḥ .

saśasyā strī saha śasyena . 1 nāgadantyāṃ ratnamā° 2 śasyayukte tri° .

sasatvā strī saha satvena . 1 garbhavatyāṃ striyāṃ 2 prāṇiyukte tri° na masatveṣu garteṣvi ti manuḥ .

sa(śa)sana na° sa(sa)sa° hiṃsane lyuṭ . yajñārthaṃ paśuhanane amaraḥ

sasya na° sasa--yat . 1 vṛkṣādīnāṃ phale amaraḥ 2 kṣetragate dhānye ca hemaca° sasyaṃ kṣetraṃ gataṃ proktam smṛtiḥ . sasyañca gṛhamāgatam cāṇakyaḥ tālavyādirayamityeke . 3 śastre 4 guṇe viśvaḥ .

sasyaka pu° sasyamiva kāyati kai--ka . sasyako nārikelāntaḥsasyābho maṇikhaḍgayoḥ medi° ukte 1 maṇibhede 2 khaḍge ca .

sasyamārin pu° sasyaṃ mārayati sṛ--ṇic ṇini . 1 mūṣake rājani° 2 sasyaghātake tri° .

sasyasaṃvara pu° sasyaṃ saṃvṛṇoti sam + vṛ--ac . śālavṛkṣe amaraḥ .

sasyasaṃvaraṇa pu° sasyaṃ saṃvṛṇauti sam + vṛ--lyuṭ . aśvakarṇavṛkṣe rājani° .

sasvedā strī saha svedena sahasya saḥ . 1 dūṣitakanyāyāṃ śabdara° 2 gharmayukte tri° .

saha avya° saha--ac . 1 sāhitye amaraḥ 2 sākalye 3 sādṛśye 4 yaugapadye 5 vidyamānatve 6 samṛddhau 7 sambandhe medi° . 8 sāmarthye śabdamā° . sahaśabdārthastu samabhivyāhṛtakriyākālaḥ svakriyākālīnakriyā vā . tatra gauṇakriyānvavini tṛtīyā . putreṇa sahāgatā pitā .

[Page 5263b]
saha pu° sahate saha--ac . 1 agrahāyanamāse 2 bhārādisahiṣṇau tri° hemaca° 3 gandhalavaṇe 4 bale pu° na° medi° .

sahakāra pu° saha yugapat kirati saurabham dūrāt kṛaṇ . atidūragāmisaurabhānvite 1 āmre amaraḥ . bhāve ghañ . 2 sahakarmakaraṇe pu° .

sahakārin tri° saha sambhūya karoti kāryaṃ kṛ--ṇini . hetubhede svabhinne svakāryakārake hetau .

sahagamana na° saha + gama--lyuṭ . 1 patyāsahapatnyāmaraṇe 2 mahagatau ca

sahacara pu° saha carati cara--ac . 1 pītajhiṇṭyāṃ 2 nīla jhiṇṭyāñca ratnamā° . 3 vayasye 4 pratibandhake 5 jhiṇṭyāṃ hemaca° . 6 sahāṃye 7 anucare tri° medi° sahacaramadhuhastanyastacūtāṅkurāstraḥ kumāraḥ . striyāṃ ṅīp .

sahacarī strī saha carati cara--ṭa ṅīp . 1 pītajhiṇṭyāṃ 2 sakhyāṃ jaṭā° . saha carati dharmam cara--ṭa ṅīp . dharmapatnyāṃ hemaca° .

sahacāra pu° saha + cara--ghañ . sāmānādhikaraṇye tadadhikaraṇavṛttitve .

sahaja pu° saha jāyate jana--ḍa . 1 sahodare amaraḥ 2 nisargaje svabhāvasiddhe ca sahajaprākṛtāvapi māghaḥ . 3 sahotthite tri° medi° jyotiṣokte janmalagnāt 4 tṛtīyasthāne . tatra bhrātuḥ śubhādicintanāttathātvam .

sahajamitra na° sahajaṃ svabhāvasiddham mitram . svabhāvato mitre bhāgineyādau mitā° . katicit sahajamitrāṇi śukranī° pari° uktāni yathā kecit svabhāvato'mitrāmitrāṇi santi sarvadā . mātā mātṛkulaṃ caiva pitā tatpitarau tathā . pitṛpitṛvyātmakanyā patnī tatkulameva hi . pitṛmātrātmabhaginī kanyakā santatistathā . prajāpālo guruścaiva mitrāṇi sadajāni tu . 2 vidyādau ca vidyā śoryañca dākṣyaṃ ca balaṃ dhairyañca pañcamam . mitrāṇi sahajānyāhurvartayanti hitairbudhāḥ śukranītipariśiṣṭam .

sahajāri pu° sahajaḥ svabhāvasiddhaḥ ariḥ . sāpatnabhrātṛpitṛvyaputrādau mitā° . śukranītipariśiṣṭe anye'pyuktā yathā svabhāvato bhavantyete'rayo durvṛtta eva ca . ṛṇakārī pitā śatrurmātā strī vyabhicāriṇī . ātmapitṛ bhrātaraśca tatstrīputrāśca śatravaḥ . snuṣā śvaśrū sapatnī ca nanāndā yātarastathā . mūrkhaḥ putraḥ kuvaidyaścārakṣakaśca patiḥ prabhuḥ . caṇḍaścaṇḍā prajā śatruradātā dhanikaśca yaḥ . duṣṭānāṃ bhūpatiḥ śatruḥ kulaṭānāṃ pativratā . sādhuḥ khalānāṃ śatruḥ syāt mūrkhānāṃ bodhako ripuḥ .

sahaṇḍuka na° pakvamāṃsabhede chāgādermāṃsamūrdhvādeḥ kuṭṭitaṃ khaṇḍitaṃ punaḥ . śuddhamāṃsavidhānena pacedetat sahaṇḍukam bhāvapra° .

sahadeva pu° saha dīvyati diva--ac . 2 mādrīsute pāṇḍavabhede medi° 2 balāyāṃ 3 daṇḍotpale 4 śāriroṣadhau ca strī medi° ṭāp . 5 sarpākṣyāṃ strī medi° ṅīṣa ṅīṣantaḥ . 6 pītadaṇḍītpalāyāṃ ratnamā° .

sahadevyādi pu° sahadevī balā caiva śatamūlī śatāvarī . kumārī ca guḍūcī ca siṃhī vyāghrī tathaiva ca garu° pu° 48 a° pratiṣṭhāṅgadevasbānīyadravyagaṇabhede .

sahadharmiṇī strī saha samāno vā dharmo'styasyā ini . 1 patnyām amaraḥ sahadharmaṃ careyātām iti manūkteḥ sahadharmacāritvāt śarīrārdhaṃ smṛtā jāyā puṇyāpuṇyaphale samā dāyabhā° ukteśca tasyāḥ patikṛtadharmaphalabhāgitvācca tathātvam .

sahana na° saha--lyuṭ . 1 kṣamāyāṃ titikṣāyāṃ śītoṣṇādidvandvadharmasahane hemaca° . saha--lyu . 2 sahiṣṇau amaraḥ 3 jamāgīle tri° medi° .

sahapāna na° saha pānam . ekatra madyādipāne hemaca° . 2 tulyapāne amaraḥ .

sahapāṃśukila pu° saha pāṃśubhiḥ kilati kila--ka . vayamye trikā° .

sahabhāvin tri° saha bhavati bhū--ṇini . sahāye striyāṃ ṅīp .

sahabhojana na° saha ekatra bhājanam . ekatrasthāne'śanādau amaraḥ .

sahama na° nīla° tā° ukte divārātribhedena parasparaṃ yogaviyogayutagrahaviśeṣeṇa yutena lagnādinānīte puṇyādi śubhādicintanasthāne rāśibhede tāni ca pañcāśat tadānayanaṃ tatphalāni ca tatroktāni yathā puṇyaṃ gururjñānayaśo'tha mitraṃ sādhye kṛte yatra na yoga uktaḥ . kasyāpi tatraiva yutaṃ vilagna māhātmyamāśā ca samarthanā ca . bhrātā tato gauravarājyatātā mātā suto jīvitamambu karma . māndyaṃ ca manmathakamī parataḥ kṣamoktā śāstrañca bandhusahama tvatha bandhakañca . mṛtyośca madma paradeśadhanānyadārā syādanyakarma sabaṇik tvatha kā ryasiddhiḥ . udvāhasūtimantāpaśraddhāprītirbalaṃ tanuḥ . jādyavyāpārasahame pānīyapatanaṃ ripuḥ . śauryopāyadaridratvaṃ gurutāmbupathābhidham . bandhanaṃ duhitaitāni pañcāśat sahamāni hi . sūryonacandrānvitamagni lagnaṃ ravīnduyuktaṃ niśi puṇyasaṃjñam 1 . śodhyarkṣaśuddhyāśrayamāntarāle lagnaṃ na cet saikabhametaduktam . vyatyastamasmāt guru 2 vidyayo 3 stu saṃsādhanaṃ puṇyaviyuk surejyaḥ . divā vilomaṃ niśi pūrvavattu yaśobhidhaṃ 4 tat sahamaṃ vadanti . puṇyasadma gurusadmatastyajet vyatyayo niśi sitānvitaṃ ca tat . saikatātanuvadaktarītito mitralāmasahamaṃ 5 jagurbudhāḥ . puṇyādbhomaṃ śodhayeduktarītyā māhātmyaṃ 6 gannaktamasmādvilomam . śukraṃ mandādahni naktaṃ vilomamāśākhyaṃ 7 syāduktavaccheṣamūhyam . sāmarthya 8 mārāttanupa viśodhya naktaṃ vilomaṃ tanupe kuje tu . jīvādviśuddhe satataṃ purāvat bhrātā 9 rkihīnāt gurutaḥ sadohyaḥ . dine guroścandramapāsya naktaṃ raviṃ kramādarkavidhū ca deyau . rītyoktayā gaurava 10 markamārkerapāsya vāmaṃ niśi rājyatātau 11 . 12 . māte 12 nduto'pāsya sitaṃ vilomaṃ naktaṃ suto 14'harniśamindumījyāt . syājjīvitākhyaṃ 15 gurumārkito'hni vāmaṃ niśīdaṃ samamambayāmbu 16 . karma 17 jñamārānniśi vāmamuktaṃ rogākhya 18 minduṃ tanuvaḥ sadaiva . syānmanmatho 19 lagnapaminduto'hni vāmaṃ niśīnduṃ tanupaṃ sadārkāt . kali 20 kṣame 21 sto guruto viśuddhe kuje vilomaṃ niśi pūrvarītyā . śāstraṃ 22 dine saurimapāsya jīvāt vāmaṃ niśi jñena yute purāvaka . divāniśaṃ jñācchaśinaṃ viśodhya bandhvākhya 23 metanniśi vandhakaṃ 24 syāt . vāmaṃ divaitat mṛti 25 raṣṭamarkṣādinduṃ viśodhyoktavadārkiyogāt . deśāntarākhya 26 navamādviśodhya dharmeśvaraṃ mantatamuktavat syāt . aharniśa vittapamarthabhāvādviśodhya pūrvoktavadarthasaṃjñam 27 . sitādapāsyārkamathānyadārohvayaṃ 28 sadā prāgvadathānyakarma 29 . candrācchaniṃ vāmamatho niśāyāṃ śaśvadbaṇijyaṃ 30 dinabandhakoktyā . śanerdivārkaṃ niśi candramākerviśodhya sūryendubhanāthayogāt . syāt kāryamiddhiḥ 31 satataṃ viśodhya mandaṃ sitāt syāttu vivāhasaṃjñam 32 . gurorbudhaṃ proddya bhavet prasūti 33 rvāmaṃ niśīnduṃ śanito viśādhya . ṣaṣṭhaṃ kṣipeduktadiśā sadaiva santāpasadmā 34''ramapāsya śukrāt . śraddhā 35 sadā proktadiśātha puṇyaṃ vidyākhyataḥ prohya sadā puroktyā . protyākhya 36 mukte bala 37 deha 38 saṃ 39 jñe yaśaśca 40 jāḍyaṃ samapāsya bhaumāt. śani vilomaṃ niśi candrayogāt vyāpāra 41 ārājjñamapāsya śaśvat . pānīyapātaḥ 42 śaśinaṃ viśādhya saurervilomaṃ niśi pūrvavat syāt . mandaṃ kujāt prohya ripu 43 rvilomaṃ rātrau bhavedbhaumavihīnapuṇyāt . śauryaṃ 44 vilomaṃ niśi pūrvavat syādupāya ijyaṃ 45 śanito viśodhya . vāmaṃ niśi jñaṃ tu viśodhya puṇyāt jñayug vilomaṃ niśi naddaridram 46 . sūryauccataḥ sūryamapāsya nakta candraṃ taduccāt gurutā 47 puroktyā . karkārdhataḥ śaniṃ pāhyaṃ syājjalādhvā . 48 nyathā niśi . puṇyācchaniṃ viśodhyāhni vāmaṃ niśi tu bandhanam 49 . candraṃ sitādapāsyoktaṃ sadā . kanyākhya 50 muktavat . puṇyādarkamapāsyāyaṃ yogo dṛśyo'nyathā niśi . svanāthahīnaṃ sahamaṃ tadaṃśāḥ mvāyodayaghnā vihṛtāstriśatyāṃ . tatsadmapāko divamairhi labdhaiḥ syāt taddaśāyāṃ tadasambhave vā . athaiṣāṃ phalāni . svoccādisatpadagato yadi lagnadarśī vīryānvitaḥ sahaṣapā yadi nekṣate'ṅgam . nāsau balī raviśaśiśritabheśadarśī pūrṇastu lagnapabalasya vicāraṇettham . pañcavargībalenono na harṣasthānamāśritaḥ . abalo'yaṃ lagnadarśī balī svalpe'sti cet pade . svasvāminā śubha khagaiḥ sahitaṃ ca dṛṣṭaṃ svāmī balī ca yadi tatsahamasya vṛddhiḥ . yatsvāminā śubhakhagaiśca na yuktadṛṣṭaṃ tatsambhavo na hi bhavediti cintyamādo . aṣṭamādhipatinā yute kṣita pāpadṛgyutamathetthaśāli taiḥ . sambhave'pi vilayaṃ prayāti tat tana janmani puradabhīkṣyatāma . ādau janmani sarveṣāṃ sahamānāṃ balābalam . vimṛśya sambhavo yeṣāṃ tāni varṣe vicārayet . sabale puṇyasahase dhamasiddhirdhanāgamaḥ . śubhasvāmīkṣitayute vyatyaye vyatyayaṃ viduḥ . lagnāt ṣaṣṭhāṣṭaripphasthaṃ dharmabhāgyayaśoharam . śubhasvāmidṛśā prānte sukhadharmādisambhavam . pāpayuk śubhadṛṣṭaṃ cedaśubhaṃ prāk tataḥ śubham . śubhayuktaṃ pāpadṛṣṭapado śubhamasat pare . yatrāvade puṇyasahame śumaṃ sovdaḥ śubhāvahaḥ . aniṣṭe'smin śubho neti puṇyamādau vicārayet . sūtau ṣaṣṭhāṣṭaripphasthamavade pāvaṇḍataṃ yutam . puṇyadharmārthasaukhyaghnaṃ patyo dagdhe phalaṃ tathā . sahamānyakhilānītthaṃ sūtau varṣe ca cintayet . māndyārikalimṛtyūnāṃ vyatyayādādiśet phalam . yaśo'bhidhāne sahame khanena yutakṣite sadyaśaso vināśaḥ . pāpārjitasyāyaśaso'sti lābho naṣṭaujasi syāt kulakīrtināśaḥ . kāryasiddhisahamaṃ yutaṃ śubhairdṛṣṭabhūthasilagaṃ jayapradam . saṅkare'tha śubhapāpadṛṣṭiyuk kleśato jaya udīrito budhaiḥ . kalisadma miśrakhagadṛṣṭamaṃyutaṃ yadi pāpamūthaśilagaṃ kalermṛtim . atha tatra saumyasahitāvalokite jayameti miśradṛśitaḥ kalivyayau . vivāhasadmādhipasaumyadṛṣṭaṃ yutaṃ śubhairmūthaśilaṃ tadāptim . kuryāttadā miśrasametadṛṣṭaṃ kaṣṭādatha kraramṛtīśvarairna . āśā tadīśaśca ṣaḍaṣṭaripphavivarjitaḥ saumyayutekṣitaśca . vyādvāñchitārthāmbaravāhanādilābhaḥ khalekṣāyutito'tiduḥkham . māndyādhipaḥ pāpayutekṣitaśca pāpā svayaṃ rogakaro vicintyaḥ . ceditthaśālī mṛtipena mṛtyustadā bhaveddhīnabale'tikaṣṭāt . svasvāmisaumyekṣaṇabhājimāndye nāthe savīrye'ṣṭaṣaḍantyavarje . rogastadā naiva bhavedvimiśraṃ yutekṣita rugbhayamasti kiñcit . arthākhyaṃ śubhanāthadṛṣṭasahita dravyāgamāt saukhyadaṃ pāpairdṛṣṭayutaṃ ca vittavilayaṃ kuryādatho pāpayuk . saddṛṣṭaṃ ca śubhetthaśālasahitaṃ pūrvaṃ hi tannāśanaṃ paścādarthasamudbhavaṃ ca susukhaṃ vyatyā sato vyatyayaḥ . ripudṛṣṭyā riporbhī tastaskarāderdhanakṣayaḥ . mitradṛṣṭyā mitrayogāddhanamānau yaśaḥ sukham . satsvāmidṛṣṭaṃ yutamātmajasya lābhaṃ sukhaṃ yacchati putrasadma . pāpānvitaṃ saumyakhagetthaśālaṃ prāgduḥkhadaṃ putrasukhīya paścāt . pāpānvitaṃ kra rakṛteśarāphaṃ nāśāya putrasya gataujasīśe . sūtau suteśaḥ sahameśvaro'vde putrasya labdhyai śubhabhitra° dṛṣṭaḥ . pitryaṃ sadīkṣitayutaṃ patidṛṣṭayuktaṃ tātasya yacchati dhanāmbaramānasaukhyam . patyau gataujasi mṛtau khalapravarophe nāśaḥ pituścaragṛhe paradeśayānāt . śubhetthaśāle khalakheṭayoge gadaprakopaḥ prathame mahān svāt . paścāt sakhaṃ vindati pūrṇavīrye nāthe nṛpānmānayaśobhitavṛddhiḥ . bandhanākhyasahama yutekṣitaṃ svāminā śubhakhagau sukhāptaye . rājagauravayaśotharāptayaḥ pāpavīkṣaṇayute padācyutiḥ . śubhāśubhaiṭa ṣṭayutaṃ khalaiścet kṛtetthaśālaṃ dhanamānanāśam . parvaṃ vidhatte carame śubhetthaśāle sukhaṃ vāhanaśāstranābhm . karmabhāvasahamādhipaḥ śubhaiḥ svāminā bhūthaśilo balānvitaḥ . hemavājigajabhūmilābhadaḥ pāpadṛṣṭiyutito'śubhapradaḥ . dagdhā vakrāḥ karmavaikalyadāste yuktā dṛṣṭāḥ śauriṇā te viśeṣāt . rājyabhraṃśaḥ koṣalāśaśca rājakarmeśau cet maśarāpho khalena . upadeṣṭā gururjñānaṃ vidyā śāstra śrutiḥ smṛtiḥ . moho jāḍyaṃ balaṃ sainyamaṅgaṃ deho jalaṃ dyutiḥ . gurutā maṇḍale śatvaṃ gauravaṃ mānaśālitā . nigrahānugrahavibhūrājacihnādilāñchanam . māhātmyaṃ mantragāmbhīryaṃ dhṛtirbuddhyādiśālitā . sāmarthyaṃ dehajā śaktiḥ śauryaṃ tejo vinigrahe . āśecchoktā matirdharme śraddhā, bandhaḥ parāśrayaḥ . pānīyapatanaṃ vṛṣṭirjale'kasmācca majjanam . ādhivyādhī tāpamāndye sapiṇḍā bandhavaḥ smṛtāḥ . satyānṛtaṃ baṇinavṛttirādhānaṃ prasavaḥ smṛtaḥ . dāsatvaṃ parakarbhoktamanyat spaṣṭaṃ svanāmataḥ . nirūpyāṇi yathāyogaṃ kulajātisvarūpataḥ . śubhayogekṣaṇāt saukhyaṃ patyurvīryānusārataḥ . dāridryamṛtimāndyārikaliṣūkto viparyayaḥ . praśnakāle'pi sahamaṃ vicāryaṃ praṣṭuricchayā . sarveṣāmupayogo'tra citraṃ yacchanti yajjanāḥ .

sahamaraṇa na° saha mṛtena patyā saha ekacitārohaṇena maraṇam . mṛtapaticitārohaṇena tatsahitamaraṇe śu° ta° aṅgirāḥ mṛte bhartari yā nārī samāroheddhutāśanam . sā'rundhatīsamācārā svargaloke mahīyate . tisraḥ koṭyo'rdhakoṭī ca yāni lomāni mānave . tāvantyavdāni sā svarge bhartāraṃ yā'nugacchati . vyālagrāhī yathāvyālaṃ balāduddharate bilāt . tadvad bhartāramādāya tenaiva saha modate . mātṛkaṃ paitṛkañcaiva yatra kanyā pradīyate . punāti trikulaṃ nārī bhartāraṃ yā'nugacchati . tatra sā bhartṛparamā parā paramalālasā . krīḍate patinā sārdhaṃ yāvadindrāścaturdaśa . brahmaghno vā kṛtaghno vā mitraghno vāpi yo naraḥ . taṃ punāti ca sā nārī ityāṅgirasabhāṣitam . sādhvīnāmeva nārīṇāmagniprapatanādṛte . nānyo dharmo hi vijñeyo mṛte bhartari karhicit yā nārītyupadānāt sahamaraṇābhāvapakṣo'pi sūcitaḥ nānyo dharma iti tu sahamaraṇastutyartham . tathāca viṣṇuḥ mṛte bhartari brahmacaryaṃ tadanvārohaṇaṃ vā iti . brahmacaryaṃ maithunavarjanaṃ tāmbūlādivarjanañca yathā pracetāḥ tāmbū lābhyañjanañcaiva kāṃsyapātre ca bhojanam . yatiśca brahmacārī ca vidhavā ca vivarjayet smṛtiḥ ekāhāraḥ madā kāryo na dvitīyaḥ kadācana . paryaṅkaśāyinī mārī vidhavā pātayeta patim . gandhadravasya sambhogo maiba kāryastathā punaḥ . tarṣaṇaṃ praṣyahaṃ kāryaṃ bhartusrilakuśodakaiḥ etatta tarpaṇaṃ putrapautrādyabhāvaviṣayamiti madanapārijātaḥ . vaiśākhe kārtike sāghe vi° śeṣaniyamañcaret . snānaṃ dānaṃ tīrthayātrāṃ viṣṇornāmagrahaṃ muhuḥ . tatra sādhvīmāha hārītaḥ . ārtārte muditā hṛṣṭe proṣitā malinā kṛśā . mṛte mriyeta yā patyau sādhvī jñeyā pativratā iti chandogavariśiṣṭīyamiti kalpataruḥ . sādhvīprasādena lokadhāraṇamapyāha matsyapu° tasmāt sādhvyaḥ striyaḥ pūjyāḥ satataṃ devavajjanaiḥ . tāsāṃ rājñā prasādena dhāryate ca jaga trayam . mahābhārate avamatya ca yāḥ pūrvaṃ patiṃ duṣṭena cetasā . vartante yāśca satataṃ bhartṝṇāṃ patikūlataḥ . bhartranumaraṇaṃ kāle yāḥ kurvanti tathāvidhāḥ . kamāt krodhāt bhayān mohāt sarvāḥ pūtā bhavanti tāḥ . atra caihikabrahmaghnapaterdāhaniṣedhāt janmāntarīṇatatpāpavata eva sahamaraṇenoddhāraḥ śu° ta° . brahmapu° deśāntaramṛte patyau sādhvī tatpādukādvayam . nidhāyorasi saṃśuddhā praviśejjātavedasam . ṛgvedavādāt sādhvī strī na bhavedātmaghātinī . tryahāśauce nivṛtte tu śrāddhaṃ prāpnāti śāstravat . ṛgvedavandāt imā nārīravidhavāḥ ityādimantrāt . vṛhannāradīye bālāpatyāñca garbhiṇyo hyadṛṣṭaṛtavastathā . rajasvalā rājasute! nārohanti citāṃ śubhe! rājasute! iti sagaramātuḥ sambodhanam . vṛhaspatiḥ balasambardhanaṃ tyaktvā bālā patyā na gacchati . rajasvalā sūtikā ca rakṣed garbhañca garbhiṇī . evamanyataśced bālasambardhanaṃ syāttadā tasyā apyadhikāraḥ . vyāsaḥ dinaikagamyadeśasyā sādhvī cet kṛtanirṇayā . na dahed svāminaṃ tasyā yāvadāgamanaṃ bhavet . bhaviṣyapurāṇe tṛtīye'hni udakyāyā mṛte bhartari vai dvijāḥ . tasyānumaraṇārthāya sthāpayedekarātrakam . tasya bhartuḥ . tathā ekāṃ citāṃ samāsādya martāraṃ yānugacchati . tadbharturyaḥ kriyākartā sa tasyāśca kriyāñcaret . etacca piṇḍadānam . evañca aṅgirobrahmapurāṇavacanālocanayā brāhmaṇyādisakalabhāryāṇāṃ svagatabhartṛgataphalaviśeṣārthinīnāṃ garbhavatībālā'patyādivyatiriktānāṃ sahamaraṇānumaraṇayoradhikāraḥ na cātra yogasiddhyakaraṇavirodhānna samuccitaphalasiddhiriti vācyam . yogasi° ddhadhikaraṇe hi yaḥ putrakāmo yaḥ paśukāma ityādinā yajñakratūnupakramya ekasmai vā kāmāyānye yajñakratava āhriyante sarvebhyo darśapaurṇamāsau ityuktaṃ tatra tattadvidhivākyeṣu nirapekṣaphalaśruteḥ kāmanābheda nna kartraikyaṃ tataśca sarvaśabdena prakṛtavācinā nirapekṣāṇāmeva putrādiphalānāṃ darśapaurṇamāsasambandhe'vagate prayogabhedādeva bhavatu tatra tattatphalasiddhiḥ tathāca taṃdadhikaraṇasiddhāntasūtraṃ yogasiddhirvā arthasyotpattyayogitvāt jaimi° . asyārthaḥ vāśabdaḥ siddhāntadyotanārthaḥ sarvebhyī darśapaurṇamāsāvityatrārthasya tattatphalasya yogena prayogabhedena siddhiḥ utpattyayogitvāt sarvaśabdānukarṣaṇoyānāṃ yaḥ putrakāmo yaḥ paśukāma ityādādyutpattivākye phalānāṃ yugapadasambandhāt . na cārthasya nānāvidhasya utpattyayogitvāt mahendrāditattallokavāsādīnāṃ ekadotpattyasambhavāditi vyākhyānaṃ yuktāmiti vācyaṃ taḍāgotsargādau ekasmāt karmaṇaḥ kramikanānāphalokteḥ tathahāpi sarvanāmapadābhāvādārthavādikaphalāni samuccitānyeva kāmanāviṣayī lāghavāt ārthavādikasamuccitanānāphalaviṣayakavidhirapyeka eva kalpyata lāghavāt na hi nimittasādhāraṇye bādhakaṃ vinā naimittikānāṃ paryāyatā sambhavati vahnisāmīpye dāhaprakāśayoḥ paryāyatāyā adarśanāt . tasmāt sakṛdanuṣṭhitena karmaṇā yathaikaṃ phala niṣpādyate tathā bādhakaṃ vinā phalāntaramapi vinigamakābhāvāt . jyotiṣṭomādestu ṣaṣṭivarṣāvacchinnaphalaśruteḥ pṛthaganuṣṭhānādeva pṛthak phalasiddhiḥ anyathā ṣaṣtisakhyādyarbhidhānaṃ vyarthaṃ syāt . yatra tu karmaphale kālaviśeṣo noktastatrāpi tatkarmasampādakānurūpeṇa kālaviśeṣo bodhyaḥ phalasya karmaniṣpattesteṣāṃ lokavat parimāṇataḥ phalaviśeṣaḥ syāditi gyāyāt . teṣā karmaṇāṃ lokavat kṛṣyādivat . tathāca bhavadevabhaṭṭāḥ ekasmai vā kāmāyānye yajñakratava āhriyante iti saṃkīrtya sarvebhyodarśapaurṇamāsāviti prayogabhedavidhānād bhavatu tatra pṛthaganuṣṭhānasādhyatvaṃ brahmabadhaprāyaścitte tathābhūtapṛthaganuṣṭhānasādhyatvaprātapādakavacanābhāvāt anekaphalānāñca tantreṇa daśaharānyāyena ekakāmanāviṣayatāsambhavāta tantratvam ityāhuḥ . harināthodhyāyāstu vṛṣotsargaphalānyuddiśyaitāni cārthavādikaphalāni samuccitā nyeva kāmanākiṣayaḥ, puruṣaviśeṣaṇatvasya kalpyatvāt tathāca militānāmekakāsanāviṣayatvakalpanā agnīṣībhayoriva devatātve lāghavanyāyasya viśiṣṭatvād ityāhuḥ . atha vā ya etā rātrīradhīyīta tasya pitaro ghṛtakulyāḥ madhukulyāḥ vā kṣarante ityatrāpi vaikalpikānvayoṣagame jāteṣṭinayabhaṅgaprasaṅgāt lāghavādvikalpe'ṣṭadoṣācca ekasya kāryasya niyojyākāṅkṣāyāṃ sakalārthavādopasthitaphalakāmo yathaika eva niyojyaḥ svīkṛtastathātrāpīti . athānutpannavrahmahatyādipātakāyāstatpūtatvarūpaphalabādhāt tattatkāmanāviraheṇānadhikāraḥ syāditi cet uktayuktyā samuccitaphalasiddherananyathāsiddhārthavādabalena sandigdhapāpakāmanayā evādhikāro maṅgalavat . sati janmāntarīye tādṛśapātake saṃsargādikṛta vā taddhvaṃso'pi jāyate asati tu na tathā pratiyogirūpasahakārivirahāt niviṃghnasya kṛtamaṅgalavat śu° ta° raghu° . samuccitaphalakakarmaṇo'pi pratyekaphalakāmanayā karaṇe tattatkāmanāsahakāreṇa pratyekaphalajanakatvam vidhisvarūpe gadā° .

saharasā strī saha rasena . 1 mudgaparṇyāṃ śabdara° 2 rasānvite tri° .

saharṣa pu° saha harṣeṇa samāno vā harṣo yatra . 1 spardhane 2 harṣe ca trikā° . 3 harṣayukte tri° .

sahas na° saha--asi . 1 bale 2 jyotiṣi ca śabdara° 3 bhārgaśīrṣe māse pu° amaraḥ . sahasā sahasā kṛtabepathuriti māghaḥ .

sahasā avya° saha + so--ḍā . 1 haṭhādityarthe asuraḥ . 2 akasmādityarthe śabdara° . 3 hāsyayute tri° na sahasā sahasā parirabhya tam māghaḥ .

sahasya pu° sahase balāya hitaḥ yat . pīṣamāse amaraḥ .

sahasra na° samānaṃ hasati hasa--ra . 1 daśaśatasaṅkhyāyāṃ 2 bahusaṃkhyāyā 3 tatsaṃkhyānvite ca hemaca° . sahasrasaṃkhyakāśca kecit padārthāḥ kavikalpa° yathā gaṅgāvaktraṃ śeṣamūrdhvā padmadalam ravikaraḥ kārtavīryavāhuḥ bedaśākhā śakranayanam . tatra bahusaṃkhyatve sahasraśīrṣā puruṣaḥ sahasrākṣaḥ sahasrapād śrutiḥ . bahuśīrṣādi paratvamatra bhāṣyādāvuktam . saṃkhyāsaṃkhyayayoḥ paratve'sya sarvadaikavacanatvam yathā ghaṭānāṃ sahasraṃ suhasraṃ ghaṭā ityādi āvṛttau tu dvitvādikaṃ yathā dve sahasre trīṇi sahasrāṇīti catvāryāhuḥ sahasrāṇi manuḥ .

sahasrakara pu° sahasaṃ karāḥ kiraṇā asya . 1 sūrye saha srakiraṇādayo'pyatra halā° . 2 arkavṛkṣe va .

sahasrakāṇḍā strī sahasra bahavaḥ kāṇḍā yasyāḥ . śvetadūrvāyāṃ rājani° .

sahasradaṃṣṭra puṃstrī° sahasraṃ bahusaṃkhyā daṃṣṭrā asya . pāṭhīnama tsye (voyāla) amaraḥ striyāṃ ṅīṣ .

sahasradaṃṣṭrin pu° sahasraṃ daṃṣṭrāḥ santyasya ini . pāṭhīnamatsye śabdara0

sahasradhārā strī sahasraguṇitā dhārā . devasnānārthaṃ bahu cchidayantraniḥsṛprabahujalādidhārāyām .

sahasranayana pu° sahasraṃ nayanānyasya . 1 indre halā° sahasranetrādayo'pyatra . 2 pecake ca .

sahasrapattra na° sahasraṃ bahusaṃkhyakāni pattrāṇi yasya . 1 padme amaraḥ . sahasradalādayo'pyatra . 2 sārase khage ca .

sahasrapāda pu° sahasraṃ bahavaḥ pādā asya antalopaḥ samā° . 1 viṣṇau 2 parameśvare ca sahasrākṣaḥ sahasrapād puruṣasūktam .

sahasrapāda pu° sahasraṃ pādāḥ kiraṇaścaraṇā vā santyasya ac . 1 viṣṇau 2 sūrye 3 arkavṛkṣe ca . 4 kāraṇḍakhage puṃstrī medi° striyāṃ ṅīṣ .

sahasrabāhu pu° sahasraṃ bāhavo'sya . 1 vāṇāsure bāṇaḥ putra śatajyeṣṭho balerāsonmahātmanaḥ . sahasrabāhurvādyena tāṇḍave'toṣayat śivam bhāga° 10 . 62 a° . 2 kārtavīryājune . 3 biṣṇau ca sahamravāho bhava viśvamūrte! gītā0

sahasrabhuja pu° sahamraṃ bahavī bhujā asya . 1 viṣṇau 2 kārta vīryārjune ca . 5 mahānakṣmyāṃ strī aṣṭādaśabhujā pūjyā sā mahasrabhujā raṇe mārkaṇḍeyapu° .

sahasramūrdhan pu° sahasraṃ bahavo mūrdhvāno'sya . 1 viṣṇau puruṣasṛktam 2 sahasraśīrṣādayo'pyatra .

sahasramūlī strī sahamraṃ bahūni mūlānyatyā ṅīp . dravantīlatāyāṃ rājani° .

sahasravīryā strī sahasraṃ bahūni vīryāṇyasyāḥ . 1 dūrvāyām amaraḥ . 2 mahāśatāvaryāñca rājani° .

sahasravedha na° sahasraṃ vahavo vedhā yasya . 1 cukre 2 kāñjikabhede rājani° .

sahasravedhin na° sahasraṃ dhidhyati bidha--ṇini . 1 hiṅgau 2 ambuvetase ca medi° . 3 kastūryāṃ pu° rāttani° . 4 sahasravedhakartari tri° .

sahasrā strī sahasraṃ valāni santyasyāḥ ac . ambaṣṭhāyāṃ bhāvapra° .

sahasrāṃśu pu° sahasramaśavo yasya . 1 sūrye 2 arkavṛkṣe ca amaraḥ

sahasrāṇīka pu° 6 va° saṃjñātvāt ṇatvam . śatānīkanṛpasute rājabhede vahnipu° .

sahasrākṣa pu° sahasramakṣīṇi yasya ṣac samā° . 1 indre 2 pecake amaraḥ . 2 viṣṇau puruṣasū° 4 īśvare ca .

sahasrāra na° sahasramārāḥ koṇā yasya . śiraḥsthite suṣumṇā nāḍīmadhyasthe sahasradalakamale tantrasā° .

sahasrin pu° sahasraṃ sainyāni santyasya ini . 1 sahasrasainyayukte nṛpādau amaraḥ 2 sahasradaṃṣṭrāpāṭhīne matmye ca

sahā strī sahate saha--ac . 1 mudgaparṇyāṃ 2 ghṛtakumāryām amaraḥ . 3 khaṇḍotpalāyāṃ 4 pṛthivyāṃ 5 nakhabheṣaje medi° . 6 śuklajhiṇṭyām 7 sarpakaṅkālyāṃ śabdara° 8 rāsnāyāṃ svarṇakṣīryāṃ ratnamā° 10 nārīpuṣpe rājani° .

sahācara pu° sahā śuklajhiṇṭīva ācarati ā + cara--ac . pītajhiṇṭyāṃ śabdara° .

sahāya pu° saha eti iṇa--ac . 1 sahacare 2 anukūle amaraḥ .

sahāyatā strī sahāyānāṃ samūhaḥ tasya bhāvo vā tal . 1 sāhāyye 2 sahāyasamudāye ca amaraḥ .

sahāra pu° saha ekadaiva ṛcchati dūraṃ gacchati saurameṇa ṛ--ac . 1 sahakāre āmre uṇā° . hāroharaṇaṃ saha hāreṇa . 2 mahāpralaye hārā° . 3 hāreṇa sahite tri° .

sahārogya tri° saha ārogyeṇa . rogaśūnye hemaca0

sahāsana na° saha āsyate'tra āsa--lyuṭ . ekāsane .

sahita tri° samyak hitaḥ samo'ntyalopaḥ . 1 samyagahite saha--kta vā iṭ saha + itac vā . 2 samabhivyāhṛte si° kau° 3 hitena sahite ca .

sahitṛ tri° saha--tṛc vā iṭ . sahanaśīle . iḍamāve sīḍhāpyatra striyāṃ ṅīp .

sahitra na° sahyate'nena saha--itra . sahanasādhane dharmabhede .

sahiṣṇu tri° saha--iṣṇuc . sahanaśīle amaraḥ .

sahiṣṇutā strī sahiṣṇorbhāvaḥ tal . 1 kṣamāyām 2 śītoṣṇādiviruddhadharmadvayasahane .

sahuri pu° saha--uri . 1 sūrye uṇādikoṣaḥ . 2 arkṣavṛkṣe ca .

sahṛdaya tri° saha--hṛdayena . 1 praśastacitte 2 kāvyārthabhāvanādhīnaparipakvabuddhau sā° da° pariṣkarvantvarthān sahṛdayadhurīṇāḥ katipaye rasagaṅgādharaḥ .

sahṛllekha pu° hṛdayasya lekhaḥ kāluṣyakaraṇaṃ hṛdbhāvaḥ saha hṛllekhena . vicikitsā tu hṛdaye anne yasmin prajāyate . sahṛllekhantu vijñeyaṃ purīṣantu svabhāvataḥ ityukte dūṣitānne prā° vi° . 2 hṛllekhā sahite santre ca tantra0

sahokti strī saha uktiḥ . sahakathane 1 ekoktau sahaśabdasyoktiryatra . 2 arthālaṅkārabhede alaṅkāraśabda 407 pṛ° dṛsyam

sahoṭaja puṃna° . sahate ātapādyatra saha--acaṃ karma° . munīnāṃ parṇaśālāyām hārā° .

sahoḍha pu° saha ūḍhayā yā garbhiṇī saṃskriyate jñātā'jñātāpi vā'satī . voḍhuḥ sa garmo bhavati sahoḍha iti cocyate iti manakte ajñātagarbhāyāḥ pariṇītāyāḥ striyāḥ garbhe . sahoḍhe garbhe . jāyate jana--ḍa . sahoḍhaja tajjāte putrabhede .

sahodara na° saha samānamudaraṃ yasya . ekagarbhajāte bhrātari jaṭā° 2 bhaginyāṃ stro ekapivṛjāte 3 bhrātayyapi upacārāt . deśe deśe kalatrāṇi deśe deśe ca bāndhavāḥ . tantu deśaṃ na paśyāmi yatra bhrātā sahodaraḥ rāmāyaṇe lakṣmaṇavicchede rāmeṇa tasya bhinnodarajātatve'pi tathoktam

sahora tri° saha--ora . sādhau uṇādikoṣaḥ .

sahya na° sahāyasya bhāvaḥ yat ni° . 1 sāhāyye tatrārthe sahyamakarot purāṇam . saha bhāve yat . 2 ārogye 3 sāmye 4 mādhurye ca śabdara° . karmaṇi yat . 5 soḍhavye tri° 6 punākhyadeśasamīpasthe parvatabhede pu° medi° . sa ca parvataḥ bhāratavarṣasya kulācalabhedaḥ māhendro malayaḥ sahyaḥ śuktimānṛkṣaparvataḥ . bindhyaśca pāripātraśca saptai vātra kulācalāḥ mārkaṇḍeyapu° 57 a° . sa ca aparāntadeśasannikṛṣṭo labaṇasamudrāt kiyaddūrasthaśca tadatikrameṇaiva raghau aparāntadeśagamanokteḥ . asahyavikramaḥ sahyaṃ dūrānmuktasudanvatā . nitambamiva medinyāḥ srastāṃśukamalaṅghayat . tasyānīkairvisarpadbhiḥ aparāntajayodyataiḥ . rāmāstrītsārito'pyāsīt sahyalagna ivārṇavaḥ raghu° . tatparvatapādajā nadyaśca tāpo payoṣṇī nirbindhā kāvepī pramukhā nadī . godāvarībhīmarathīkṛṣṇaveṇvādikāstathā . sahyapādodbhavā nadyaḥ smṛtāḥ pāpabhayāpahāḥ viṣṇusa° uktāḥ godāvarī bhīmarathī kṛṣṇaveṇvāstathā'parā . tuṅgabhadrā supayogā sahyāt kāveryathāpagāḥ mārkaṇḍeyapu° .

sahyātmajā strī sahyasya ātmajeva tatprabhavatvāt . kāveryāṃ hemaca° . sahyaśabde dṛśyam .

strī so--ḍa . 1 gauryāṃ 2 lakṣmyāñca śabdara° .

sāṃkramika tri° saṃkrame sādhuḥ guḍā° ṭhañ . saṃkramasādhane kuṣṭhādiroge . vā parasavarṇaḥ . sāṃkramikarogāścaṃ bhāvapra° darśitā yathā prasaṅgādgātrasaṃsparśānniḥśvāsāt mahabhojanāt . ekaśayyāsanāccāpi vastramālyānulepanāt . kaṇḍūkuṣṭopadaṃśāśca bhūtonmādavraṇajvarāḥ (vasanta) aupasagikarogāśca saṃkrāmanti narānnaram . sūyate yadi kuṣṭhena punarjātasya tadbhavat . ato ninditarogo'yaṃ kuṣṭhaṃ kaṣṭaṃ prakīrtitam . prasaṅgo'tra maithunam bhāvapra° .

sāṃkhya na° saṃkhyāyate'tra saṃkhyā samyagjñānaṃ sā'styatra aṇ . 1 samyagadarśane eṣā te'bhihitā sāṃkhye iti gītā saṅkhyā mūlaprakṛtyādipadārthānāṃ gaṇanātra prajñādyaṇ . 2 kapilapraṇīte darśanaśāstrabhede parasavarṇe sa ṅkhyamapyubhayatra 3 sāṃkhyoktayāge pu° pañcamaḥ kapilo nāma siddheśaḥ kāla viplutam . provācāsuraye sāṃkhya tattvagrāmavinirṇiyam bhāga° 1 ska° 3 a° . sāṃkhyaṃ saṃkhya tmakatvācca kapilādibhirucyate mātsye 3 a° .

sāṃkhyapravacana na° sāṃkhyoktamarthaṃ pravakti vistareṇa kathaya tyanena pra + vaca--karaṇe lyuṭ . tattvasamāsākhyasūtrārthasya vistareṇa jñāpake 1 kapilapraṇīte . 2 pātañjalapraṇīte granthabhede yathoktaṃ sāṃkhyapa° bhā° yathā nanvevamapi tattvasamāsākhyasūtraiḥ sahāsyāḥ ṣaḍadhyāyyāḥ paunaruktyamiti cet . maivam . saṅkṣepavistararūpeṇobhayorapyapaunaruktyat . ata pavāsyāḥ ṣaḍadhyāyā yogadarśanasyeva sāṃkhyapravacanasaṃjñā yuktā . tattvasamāsākhyaṃ hi yat saṅkṣiptaṃ sāṃkhyadarśanaṃ tasyaiva prakarṣeṇāsyāṃ nirvacanamiti . viśeṣastvayaṃ yat ṣaḍadhyāyyāṃ tattvasamāsākhyoktārthavistaramātraṃ yogadarśane tvābhyāmabhyupagamavādapratiṣiddhasyaiveśvarasya nirūpaṇena nyūnatāparihāro'pīti saṃkhyāṃ prakurvate caiva prakṛti ca pracakṣate . caturviṃśati tattvāni tena sāṃkhyāḥ prakīrtitāḥ bhā0

sāṃgrāmika tri° saṃgrāmaḥ prayojanamasya ṭhañ . yuddhasādhane rathādau . paramavarṇe sāṅgrāmika tatrārthe .

sāṃghātika tri° saṅghātāya hitam ṭhaṅ . 1 saṅghātakārake maḍnāḍīcakrasthe 2 janmanakṣatrāvadhiṣoḍaśanakṣatre ca dehadraviṇabandhūnāṃ nāśaḥ sāṃghātike tathā iti jyotiṣam . parasavarṇe sāṅghātikamapi ubhayatra .

sāṃdṛṣṭika na° saṃdṛṣṭaṃ pratyakṣadṛṣṭamanusarati ṭhak . 1 dṛṣṭānusārinyāyabhede saṃdṛṣṭaṃ dṛṣṭamātraṃ phalamasya ṭhaṇ . 2 sadyaphale tri° amaraḥ . parasavarṇe sāndaṣṭikamapyubhayatra .

sāṃyātrika pu° samyak yātrāyai dvīpāntaragamanāya alag ṭhañ . potena bāṇijyakārake amaraḥ .

sāṃyugīna tri° saṃyuge yuddhe sādhuḥ pratijanā° khañ . raṇakuśale amaraḥ .

sāṃrāviṇa na° sam + ru--bhāve ṇini tataḥ svārthe'ṇ . vyāptehaṭṭādikolāhale .

sāṃvatsara pu° saṃvatsaraṃ tajjñānopayogiśāstraṃ vetti aṣṭīte vā aṇ . jyotirvettari 1 gaṇake amaraḥ . 2 varṣasambandhini tri0

sāṃvatsarika tri° saṃvatsare bhavaḥ ṭhañ . prativarṣaṃ mṛtāhakartavye śrāddhabhede gobhilaḥ ata ūrdhvaṃ saṃvatsare saṃvatsare pretāyānnaṃ dadyāt yasminnahani pretaḥ syādivi . ata ūrdhvaṃ sapiṇḍīkaraṇānvaśrāddhanibhittādādyasaṃvatsarādūrdhvaṃ saṃvatsara savatsare prativarṣaṃ yasminnahani mṛtastasminnahani mṛtāya dadyāt . vyāghraḥ pratisaṃvatsarañcaivamekoddiṣṭaṃ mṛtāhani . etena sapiṇḍīkaraṇāpakarṣe ādyasaṃvatsare'pi mṛtāhe śrāddhāntaraṃ kartavyamiti maithiloktaṃ heyam . vyaktamāha hemādridhṛtavacanam pūrṇe saṃvatsare śrāddhaṃ ṣoḍaśaṃ parikīrtitam . tenaiva ca sapiṇḍatvaṃ tenaivāvdikamiṣyate atra parṇasaṃvatsarakriyamāṇaśrāddhād yathobhayanirvāhastathāpakṛṣṭasapiṇḍīkaraṇaśrāddhādapyubhayani rvāho na pūrṇasaṃvatsare āvdikāntaram . eva pañcadaśa śrāddhe'pyunneyam . matsyapu° tataḥ prabhṛtisakrāntāvuparāgādipavesu . tri piṇḍamācaret śrāddhameko daṣṭaṃ mṛtāhani . tataḥ pretatvaparihārāt, tripiṇḍaṃ traipuruṣam . nirupapadamṛtāhaśabdaḥ mṛtasambandhimāsapakṣatithiviśeṣaparaḥ . upapadāttu kvacittithiviśeṣamātraparaḥ . yathā mṛtāhe pratimāsaṃ kuryādityādau . śaṅkhaḥ sapiṇḍīkaraṇādūrdhvaṃ yatra yatra pradīyate . tatra tatra trayaṃ kuryāt varjayitvā mṛtāhani . amāvāsyā kṣayo yasya pretapakṣe 'tha vā punaḥ . sapiṇḍīkaraṇādūrdhvaṃ tasyoktaḥ pārvarṇo vidhiḥ śrā° ta° . adhikam ekoddiṣṭaśabde 1521 pṛ° pārṣaṇaśabde 4318 pṛ° ca dṛśyam .

sāṃvādika pu° samyagvādāyālaṃ ṭhañ . 1 naiyāyike jaṭā° . savādadātari ca .

sāṃśayika tri° saṃśayamāpannaḥ ṭhañ . 1 sandihāne saṃśayayukte amaraḥ . 2 saṃśayaviṣaye ca .

sāṃsārika tri° sasārāya hitama tatra bhavo vā ṭhak . 1 masārabhave 2 saṃsāropayogini vā padārthe .

sāṃsiddhika tri° saṃsiddhiḥ svabhāvasiddiḥ tayā nirvṛttaṃ ṭhañ . svabhāvasidhe sāṃsiddhikamudāhṛtam bhāṣāpa° .

sākam avya° saha akati aka--amu sādeśaḥ . 1 sāhitye 2 sahārthe amaraḥ . tadyoge gauṇakriyānvayini tṛtīyā .

sākalya na° sakalasya nāvaḥ ṣyañ . 1 samudāye . svārtheṃ ṣyañ . 2 sakale homārthaṃ miśriteṣu 3 tilādidravyeṣu ca .

sākāṅkṣa tri° sahākāṅkṣayā sahasya saḥ . 1 sābhilāṣe śābdavodhopayomyākāṅkṣāyukte 2 padabhede ca .

sākāra tri° saha ākāreṇa mūrtyā . 1 mūrtaviśiṣṭe devādau 2 sāvayave ca .

sākaruṇḍa pu° sakuruṇḍa eva svārthe aṇ . sakuruṇḍavṛkṣe (panthiphale vṛkṣe) rājani° .

[Page 5270b]
sāketa na° ākityate āketaḥ sahāketena . ayodhyāpure śabdara° janasya sāketanivāsinastau iti raghuḥ .

sāktuka pu° saktave hitaḥ guḍā° ṭhañ . 1 yave si° kau° . saktūnāṃ samāhāraḥ tasyedam vā ṭhañ . 2 saktusamūhe na° 3 tatsambandhini ca tri° .

sākṣāt avya° saha akṣati akṣa--āti sādaśaḥ, saha akṣa matati ata--kvip vā . 1 laukikapratyakṣe 2 tulye ca amaraḥ sākṣādā° kṛñi vā upa° samāsaḥ . sākṣātkṛtya kṛtvā vā . 3 tadrūpe caitanye ca yatsākṣāta daparokṣādbrahma śrutiḥ .

sākṣātkāra pu° sākṣāt + kṛ--ghañ sākṣādi° upa° . lokikasannikarṣajanye pratyakṣe .

sākṣin tri° saha--akṣi asya ini sākṣād draṣṭari pā° ini vā ni° . 1 sākṣāddraṣṭari . stri aṃ ṅīp . 2 parameśvare pu° sākṣī cetāḥ kevalonirguṇaśca śrutiḥ . ayameva sākṣicaitanyatvena vedāntaparibhāṣādau svīkṛto'nupadaṃ vakṣyate . vyavahāre sākṣilakṣaṇādikaṃ vīra° mi° nirūpitaṃ yathā tatra pramāṇabhedapramāṇaviṣayavyavasthe kriyāpādaprastāve vivikte . adhunā sākṣyipramāṇasyāvāntarabhedaḥ prastūyate . tatra sākṣisvarūpamāha manuḥ samakṣadarśanāt sākṣyaṃ śravaṇāccaiva siddhyati . samakṣadarśanasya sāṃkṣyahetutvaṃ pāṇinirapi smarati . sākṣād draṣṭari saṃjñāyāmiti . tattu vyutpattimātramavyāpakatvāt . śrutasākṣyādīnāmapi sākṣitvavyavahāraviṣayatvāt . ataeva śravaṇādityupalakṣaṇaṃ pramāṇamātrasya° vivādaviṣayapramātā sākṣīti vivakṣitam . sākṣiprayojanamāha nāradaḥ sandigdheṣu tu kāryeṣu dvayorvivadamānayoḥ . dṛṣṭaśrutānubhūtatvātsākṣibhyo vyaktidarśanam iti . dṛṣṭaśrutābhyāmanubhūtatvādityarthaḥ . yadvā dṛṣṭatvāt śrutatvādanubhūtatvāccetyarthaḥ . anubhūtatvādityanena ca govṛṣabhanyāyena pramāṇāntarajanyo'nubhavā gṛhyate . vyaktidarśanaṃ vivekajñānam . kātyāyanaḥ arthipratyarthisānnidhyādanubhūtantu yadbhavet . tadgrāhyaṃ sākṣiṇo vākyamanyathā na vṛhaspatiḥ arthipratyarthisānnidhyādanubhūtamiti mukhyaḥ kalpaḥ . tadasānnidhye'pi śravaṇādinā sākṣyasya vacanāntarairanumatatvāt . tacca sākṣibhedanirūpaṇe vyaktīmaviṣyati . gautamaḥ vipratipattau sākṣinimittā vyavasthā . sa ca sākṣī prathamaṃ dvividhaḥ kṛto'kṛtaśca . sākṣitvenārthipratyarthibhyānnirūpataḥ kṛtaḥ . anirūpito'kṛtaḥ . punaśca kṛtastha pañcavidhatvātakṛtasya ṣaḍvidhatvādekādaśavidhaḥ . yathāha nāradaḥ ekādaśavidhaḥ sākṣī śāstre dṛṣṭo manīṣibhiḥ . kṛtaḥ pañcavidhasteṣāṃ ṣaḍvidho'kṛta ucyate . likhitaḥ smāritaścaiva yadṛcchābhijña eva ca . gūḍhaścottarasākṣī ca sākṣī pañcavidhaḥ kṛtaḥ iti . pañcānāmapi kātyāyanena svarūpamabhihitama arthinā svayamānīto yo lekhye sanniveśyate . sa sākṣī likhito nāma smāritaḥ patrakādṛta iti . smāritaḥ patrakādṛte ityapi vivṛtaṃ tenaiva yastu kāryaprasiddhyarthaṃ dṛṣṭvā kāryaṃ punaḥ punaḥ . smāryate hyarthinā sākṣī sa smārita ihocyate dṛṣṭveti darśayitvetyantarmāvitaṇyartham . kāryaṃ vyavahārapadaṃ darśayitvā pramāpathya kāryaprasiddhyarthaṃ kālāntare vyavahāranirṇayasiddhyarthaṃ punaḥ punaḥ smāryate kāryate ca vismaraṇanirāsāya yaḥ sa smārito nāma sākṣītyarthaḥ . yastu yadṛcchayā prasaṅgādāśatastvamatra sākṣī bhaveti sākṣitvena nirūpitaḥ sa yadṛcchābhijñaḥ smāritasyāsya ca patrānārūḍhatvena sāmye'pi svarūpabhedaḥ spaṣṭo'pi tenaiva vivṛtaḥ prayojanārthamānītaḥ prasaṅgādāgataśca yaḥ . dvau sākṣiṇau tvalisritau pūrvapakṣasya sādhakau . gūḍhamāha arthinā svārthasiddhyarthaṃ pratyarthivacanaṃ sphuṭam . yaḥ śrāvyate sthito gūḍho gūḍhasākṣī sa ucyata iti . ustarasākṣisvarūpamāha sākṣiṇāmāpa yaḥ sākṣyamuparyupari bhāṣate . śravaṇācchrāvaṇādvāpi sa sākṣyuttarasaṃjñitaḥ iti . ṣaḍvidhasyāpyakṛtasya bhedo nāradenaiva darśitaḥ grāmadya prāḍvivākaśca rājā ca vyavahāriṇām . kārye . ṣvadhikṛto yaḥ syādarthinā prahitaśca yaḥ . kulyāḥ kulavivādeṣu vijña yāste'pi sākṣiṇaḥ . prāḍavivākagrahaṇaṃ lekhakasabhyopalakṣaṇam lekhakaḥ prāḍvivākaśca sabhyāścaivānupūrvaśaḥ . nṛpe paśyati tatkāryaṃ sākṣiṇaḥ samudāhṛtāḥ iti vacanāt . vṛhaspatista lekhitama dhikamādāyaitāneva dvādaśa sākṣiṇa āha likhito lekhito gūḍhaḥ smāritaḥ kulyadūtakau . yādṛcchaścottaraścaiva kāryamadhyagato'paraḥ . nṛpo'dhyakṣastathā grāmaḥ sākṣī dvādaśaghā smṛtaḥ iti . tallakṣaṇānyapi kānicidvisvakṣaṇāni kānicitpūrvasaṃvādīnyāha sa eva prabhedameṣāṃ vakṣyāmi yathāvadanupūrvaśaḥ . jātināmābhilikhitaṃ yena svaṃ pitryameva ca . nivāsaśca sa vijñeyaḥ sākṣī likhitasaṃjñakaḥ . arthinā ca kriyābhedaistasya kṛtvā ṛṇādikam . pratyakṣaṃ likhyate yastu lekhitaḥ sa udāhṛtaḥ . kuḍyavyavahito yastu śrāvyate ṛṇibhāṣitam . vinihnute yathāmūtaṃ gūḍhasākṣī sa kīrtitaḥ . āhūya yaḥ kṛtaḥ sākṣī ṛṇanyāsakriyādike . smāryate yo muhuścaiva smāritaḥ so'bhidhīyate . vibhāgadāne vipaṇe jñātiryatropadiśyate . dvayoḥ samāno dharmajñaḥ sa kulyaḥ parikīrtitaḥ . arthipratyarthivacanaṃ śṛṇuyāt preṣitastu yaḥ . ubhayoḥ sammataḥ sādhurdūtakaḥ sa udāhṛtaḥ . kriyamāṇe ca kartavye yaḥ kaścit svayamāgataḥ . atra sākṣī tvamasmākamukto(1) yādṛcchikastu saḥ . yastu sākṣī diśaṃ gacchan mumūrṣuvīṃ yathāśrutam . anyaṃ saṃśrāvaye ttantu vidyāduttarasākṣiṇam . sākṣiṇāmapi yaḥ sākṣyasuparyupari bhāṣatāma . śravaṇācchrāvaṇādvāpi sa sākṣyuttarasaṃjñitaḥ . ubhābhyāṃ yasya viśvastaṃ kāryaṃ vāpi niveditam . gūḍhacārī sa vijñeyaḥ kāryamadhyagatastadhā . arthipratyarthinorvākyaṃ yacchrutambhūbhṛtā svayam . sa eva tatra sākṣī syādvisaṃvāde dvayorapi . nirṇīte vyavahāre tu punarnyāyo yadā bhavet . adhyakṣaḥ sabhyasahitaḥ sākṣī syāt tatra nānyathā . dūṣitaṃ ghātitaṃ yacca sīmāyāstu samantataḥ . akṛto'pi bhavetsākṣī grāmastatra na saśayaḥ iti . likhitalakhitayoḥ svaparalikhanamātrabhedādekādaśadvādaśasaṃkhyayoravirodhaḥ . sarva ca yathāsambhavaṃ dṛṣṭaśrutarūpadvividhasākṣibhedā jñeyāḥ . kriyābhedairvyavahāraprakārabhedaiḥ, tasya pratyarthinaḥ . ṛṇādikamityādiśabdāt yathāsambhavaṃ sarvavivādapadanidarśanam . kuḍyagrahaṇaṃ vyavadhāyakopalakṣaṇam . vinihnute iti bhāve ktaḥ nihnave sambhāvita iti śeṣaḥ . ukta(1) ityukta itītiśabdādhyāhāraḥ . diśaṃ deśāntaramanyāmityarthaḥ . ubhāmyāmarthipatyarthibhyāṃ yasya viśvastaṃ yadīyo viśvāsaḥ kṛta iti sambandhasāmānyavivakṣayā ṣaṣṭhī, bhāvektaṃ cābhyupetya vyākhyeyam . gaḍhacārī kāryamadhyagataścetyekasyaiva saṃjñādvayamiti dvādaśatvāvirodhaḥ . dūtagrahaṇaṃ lekhakasyāpi pradarśanāryaṃ dūtakaḥ khaṭikāgrahāditi vṛhaspativacanādgrāmagrahaṇamapyakṛtasākṣyupalakṣaṇam . yena yo'rthaḥ pramitastatra sākṣitvena prāganirūpito'pi paścāta sākṣityena vijñāyopanyantaḥ pṛṣṭaśca sabhāyāṃ sākṣya dātumarhatīti phalito'rthaḥ . itarathā vetanādānādiṣu gikhitādyasambhava mākṣyabhāvaprasaṅgaḥ . idamevābhisandhāyāha manuḥ yatrānibaddho'pīkṣeta śṛṇuyādvāpi kiñcana . pṛṣṭastatāpi tadbrūyāt yathādṛṣṭaṃ yathāśrutam . anibaddho'kṛtaḥ . kalpatarumadanaratnayorarthikriyāṃ kriyābhedairiti paṭhitaṃ tatrārthikriyāmarthivyavahārakriyābhedaiḥ pramāṇaviśeṣairāptavākyādibhistasya kṛtvā tatsambandhitayāvadhārya ṛṇādike vivādaviṣaye yaḥ patyakṣaṃ pratyarthisamakṣaṃ lekhyate'rthinetyarthāt sa tatra lekhitaḥ sākṣīti vyākhyeyam . kālāvadhirapi sākṣye smaryate sudīrgheṇāpi kālena likhitaḥ siddhimāpnuyāt . sañjānannātmano lekhyam kuryāditi śeṣaḥ . ajānantaṃ lipyanabhijñamātmānamanyadvārā sākṣyahamatreti lekhayet . sa dvividho'pi likhitaḥ sākṣī cirakālenāpi siddhinnirṇāyakatāmāpnuyādityarthaḥ . kātyāyanaḥ atha svahastenārūḍhastiṣṭhaṃścaikaḥ sa eva tu . na cet pratyabhijānīyāt tatsvahastaiḥ prasādhayet . nāradaḥ aṣṭamāt vatsarāt siddhiḥ smāritasyeha sākṣiṇaḥ . āpañcamāt tathā siddhiryadṛcchopagatasya tu . ā tṛtīyāt tathā varṣāt siddhirgūḍhasya sākṣiṇaḥ iti . idañca prāyovādena, yataḥ sa evāha atha vā kālaniyamo na dṛṣṭaḥ sākṣiṇaḥ prati . smṛtyapekṣaṃ hi sākṣitvamāhuḥ śāstravedo janāḥ . yasya nopahatā buddhiḥ smṛtiḥ śrotrañca nityaśaḥ . sudīrgheṇāpi kālena sa vai sākṣitvamarhati . te ca sākṣiṇaḥ kīdṛśāḥ kāryā vyavahāreṣvasākṣiṇaḥ . tādṛśān saṃpravakṣyāmi yathā vācyamṛtañca taiḥ . gṛhiṇaḥ putriṇo maulāḥ kṣatraviṭśūdrayonayaḥ . aryuktāḥ sākṣyamarhanti na ye kecidanāpadi . āptāḥ sarveṣu varṇeṣu kāryāḥ kāryeṣu sākṣiṇaḥ . sarvadharmavido lubdhā viparotāṃstu varjayet . maulāḥ prakhyātakulodbhavā iti kalpataruḥ . mūlaṃ pūrvavṛttāntastadvidantīti maulāḥ . tadadhīte tadvedetyaṇiti madanaratne . vakṣyamāṇayājñavalkyavacanasaṃvādāt sākṣitvenaiva pūrvavṛttāntaveditva kṣepāttadarthakamaulapadānathekyaprasaṅgācca kalpataruvyākhyānameva samyak . ratnākarā'pi maulāḥ kulīnā ityeva vyākhyātam . mūlaṃ pratiṣṭhā mā yeṣāmasti te maulāḥ arthakathanametat . taddhitastu bhavārtha eva kartapyaḥ yo hi yatra bhavaḥ mā'pi tasyāstītyaviruddhamiti vadan medhātithirapīdṛśamarthamanumanyate pratiṣṭhāntarasya sākṣilakṣaṇānupayogāta . putrādipratiṣṭhāyāḥ padānnarairavopādānāt . atra kṣatriyādigrahaṇa nātyayantikabrāhmaṇavyudāsaparaṃ, kintu sati sambhave'nekādhyāpanāgnihotrādikāryavyagrasya tasya na sākṣitva, sākṣyantarāsambhave tu tasyāpi sākṣitvaṃ sambhavatyeva . ataeva brūhīti brāhmaṇaṃ pṛcchediti tasyāpi sākṣitvena praśnaprakāravidhirupapadyata iti dhyeyam . arthyuktā arthinā mamaite sākṣiṇaḥ santīti nirdiṣṭā na tu svayamevāgatya vayamatra sākṣiṇaḥ sma iti vadantaḥ . yājñavalkyaḥ tapasvino dānaśīlāḥ kulīnāḥ satyavādinaḥ . dharmapradhānā ṛjavaḥ putravanto dhanānvitāḥ . tryavarāḥ sākṣiṇo jñeyāḥ śrautasmārtakriyāparāḥ . yathājāti yathāvarṇaṃ sarve sarveṣu vā smṛtāḥ . tryavarāstribhyā nyūnā na bhavanti paratastu yathecchaṃ bhavantītyarthaḥ . jātayo mūrdhāvasiktādayaḥ . varṇā brāhmaṇādayaḥ . tathā ca mūrdhāvasiktādīnāṃ mūrdhāvasiktādayo brāhmaṇādayo brāhmaṇādīnāṃ sākṣitvenopādeyāḥ . asambhave sarve sarvajātīyāḥ sarveṣu jātīyeṣu vādiprativādiṣu sākṣiṇo grāhyā ityarthaḥ . vyāsaḥ dharmajñāḥ putriṇo maulāḥ kulīnāḥ satyavādinaḥ . śrautasmārtikriyāyuktā vigatadvepamatsarāḥ . śrotriyā naparādhīnāḥ sūrayaścāpravāsinaḥ . yuvānaḥ sākṣiṇaḥ kāryā ṛṇādiṣu vijānatā iti . kātyāyanaḥ prakhyātakulaśīlāśca lobhamohavivarjitāḥ . āptāḥ śiṣṭā bibuddhā ye teṣāṃ vākyamasaṃśayam . vibhāvyo vādinā yādṛk sadṛśaireva bhāvayet . notkṛṣṭaścāva kṛṣṭastu sākṣibhirbhāvayet sadā iti . āptāḥ yathārthaṃvādinaḥ . vibuddhā vivādaviṣayībhūtārthajñānavantaḥ śāstrārthajñānavantaśca matibuddhipūjārthebhyaśceti pā° kartari ktaḥ . ādikarmaṇīti madanaratne . teṣāṃ vākyamasaṃśayaṃ yathā bhavati tathā vādino vibhāvyo'ṅgīkārayitavyo'rthāt prativādī . tatra viśeṣamāha yādṛk prativādī tatsadṛśaistvajjātīyaireva bhāvayet . vādinetyupalakṣaṇam . vādyapi prativādinā tajjātīyaireva vibhāvyaḥ tathā ca nāradaḥ śreṇīṣu śreṇipuruṣāḥ sveṣu vargeṣu vargiṇaḥ . bahirvāmiṣu bāhyāḥ syuḥ striyaḥ strīṣu ca sākṣiṇaḥ iti . punarapi strīṇāṃ sākṣyaṃ striyaḥ kuryurdvijānāṃ sadṛśāḥ dvijāḥ . śūdrāśca santaḥ śūdrāṇāmantyānāmantyayonayaḥ śreṇipuruṣāṇāṃ satyapi bargitve pṛthaṅnirdeśo govṛṣabhanyāyenaṃ . prayojanaṃ cātrāpyabhyarhitatvabodhanam . vargiṇaśca darśitāḥ kātyāyanena liṅginaḥ śreṇipūgāśca baṇigvrātāstathā'pare . samūhastha śca ye cānye vagāṃstānabravīd bhṛguḥ . dāsacāraṇamallānāṃ hastyaśvāyudhajīvinām . pratyekaikasamūhānāṃ nāyakā vargiṇaḥ smṛtāḥ . teṣāṃ vādaḥ svavargeṣu vargiṇasteṣu sākṣiṇaḥ . atra sarvatra nyūnādhikaviśeṣaṇopādānanna doṣāya anṛtabhāṣaṇabhīrutvasatya vadanaśīlatvasya ca sākṣitvaprayojakasyopalakṣaṇārthatvāt teṣām . te ca sākṣiṇaḥ kiyatsaṅkhyakāḥ kutra grāhyā ityapekṣāyāmāha vṛhaspatiḥ nava sapta pañca vā syuścatvāra straya eva vā . ubhau vā śrotriyau khyātau naikaṃ pṛcchet kadācana . likhitādiṣu sa evāha likhitau dvau tathā gūḍhau tricatuḥpañca lekhitāḥ . yadṛcchāḥ smāritāḥ kāryāstathā cottarasākṣiṇaḥ . dūtakaḥ khaṭikāgrāhī kāryamadhyagatastathā . eka eva pramāṇaṃ syānnṛpo'dhyakṣastathaiva ca . khaṭikāgrāhī lekhakaḥ eka evetye vakāro vādyapekṣayā naikaṃ pṛcchet kadācana ityukteḥ anāvaśyakatvārtho na niyamārtho'dṛṣṭārthatvaprasaṅgāt . tryavarāḥ sākṣiṇo jñeyā iti yogīśvarīyamapyetadabhiprāyakameva . likhitādīnāmubhayānumatatve grāhyatvamekasyāpītyāha yogī śvaraḥ cabhayānumateḥ sākṣī bhavatyeko'pi dharmavit . yadyapi śrītasmārtakriyāparā dharmapradhānā ityādiviśeṣṇopādānāta tryavarāṇāmapi dharmavittvaṃ samānantathāpi teṣāmubhūyānanumatau na bhavatyeva sākṣitvaṃ, dvayorekasya cobhayānumatyaiceti bheda iti mitākṣarā . nārado'pi ubhayānumato yaḥ syāddvayorvivadamānayoḥ . sa sākṣyeko'pi sākṣitve praṣṭavyaḥ syāttu sasadi . āptatvena rājādibhiravadhārito'pyekaḥ sākṣītyāha vyāsaḥ śucikriyaśca dhamajñaḥ sākṣī yastvanubhūtavāk . pramāṇameko'pi bhavet sāhaseṣu viśeṣataḥ iti . anubhūtā yathārthatvena pramitacarā vāgyasyetyanubhūtavāk . kātyāyanaḥ abhyantarastu niḥkṣepe sākṣyameko'pi vācyate . arthinā prahitaḥ sākṣī bhavedeko'pi yācite . yācita iti niḥkṣepaviśeṣaṇam . nyāyataulyādatyatrāpīti vācaspatiḥ . madanaratnakārastu yācitaṃ vivāhādyarthaṃ yācitaṃ gṛhītamābharaṇādikaṃ yācitakamiti yāvadityāha . niḥkṣepaviśeṣaṇavaiyaryādayācite tasminnabhyantarasyaikasyāsākṣitvaprasa ṅgādvyāhitānvayaprasakteścottaraiva vyākhyā praśastā . kuṇḍa lādipaṇyavivāde tannirmātaiko'pi sākṣītyāha sa eva saṃskṛtaṃ yena yatpaṇyaṃ tattenaiva vibhāvayet . eka pava pramāṇaṃ sa vivāde tatra kīrtitaḥ . idañca bahūnāmasambhave satyavādinordvayorekasya vānumatipadarśanārthaṃ na niyamārtham adṛṣṭārthatvaprasaṅgāditi dhyeyam . ukta lakṣaṇasākṣyasambhave pratiṣedharahitānāṃ sākṣyanukalpānāṃ sūcanāthamasākṣiṇo'pi smṛtiṣūktāḥ . te ca asākṣinśabde 549 pṛ° . darśitāḥ . sākṣiṇo mithyākathane akathane ca doṣo yathā pṛṣṭo hi sākṣī yaḥ sākṣyaṃ jānannapyanyathā vadet . ya pūrvānātmanaḥ sapta kule hanyāttathā parān . yaśca kāryārtha tattvajño jānannapi na bhāṣate . so'pi tenaiva pāpena lipyate nātra saśayaḥ bhā° ā° brahmasvasthāpyahārī ca mithyāsa kṣyapradāyakaḥ . mitradrohī kṛtaghnaśca vṛṣavāhakasūpakṛt . eta mahāpātakinastriṣu lokeṣu ninditāḥ . kālasūtre ca narake patanti brahmaṇaḥ śatas brahma° vai° gaṇa° kha° 44 a° . mithyāsākṣya yo dadāti kāmāta krodhāttathā bhayāt . sabhāyāṃ pākṣikaṃ vakti sa kṛtaghna iti smṛtaḥ . mithyāsākṣyaṃ pākṣikaṃ vā bhārate vakti yo nṛpa! . yāvadindra sahamrañca sarpakuṇḍe vaseddhruvam . santata veṣṭitaiḥ sarpairbhītaśca bhakṣitastathā . bhuṅkte ca sarpaviṇmūtraṃ yamadūtena tāḍitaḥ . kṛkalāso bhavettatra bhārate saptajanmasu . saptajanmasu maṇḍūkaḥ pitṛbhiḥ saptabhiḥ saha . tato bhavecca vṛkṣaśca mahāraṇye ca śālmaliḥ . tato bhavennaro mūkastataḥ śūdrastataḥ śuciḥ brahmavai° pra° 49 a° .
     sākṣiṇo yathā vivāde kartṛtvādyabhāva evaṃ jīvesākṣiṇo kartṛtvābhāvaḥ īśvarasākṣinśabde 1048 pṛ° dṛśyam tayorvṛttyādiprakāśakatvāt tathātvam antaḥkaraṇamāyayorjaḍatvena viṣayābabhāsakatvābhāvena caitanyopādhitvameva na tu viśeṣaṇatvaṃ viṣayāvabhāsakatve tadanvayāyogāt . ataeva svasvopādhivṛtticittavṛttimukhāderevāvabhāsakatvānnātiprasaṅgaḥ iti vedāntaparibhāṣāpratyakṣapari° dṛśyam . sākhyasū° bhāṣyayoścetanasya sākṣitva samarthita yathā nanu sākṣitvasyānityatvāt puruṣāṇāṃ kathaṃ sadaikarūpatvaṃ tatrāha sākṣātsambandhāt sākṣitvam sū° puruṣasya yat sākṣitvamuktaṃ tat sākṣātsambandhamātrāt na tu pariṇāmata ityarthaḥ . sākṣātsambandhana buddhimātrasākṣitāvagamyate sākṣāddraṣṭari saṃjñāyāmiti pā° sākṣiśabdavyutpādanāt . sākṣāddraṣṭṛtvaṃ cāvyavadhāgena draṣṭṛtvam . puruṣe ca sākṣātmambandhaḥ svabuddhivṛttereva bhavati . ato buddhareva sākṣī puruṣo'jyeṣāṃ tu draṣṭṛma tramiti śāstrīyo vibhāgaḥ . jñānaniyāmakaścārthākāratāsthānīyaḥ prativimbarūpa eva sambandho na tu saṃyogamātramatiprasaṅādityasakṛdāveditam . viṣṇvādeḥ sarvasākṣitva tvindriyādivyavadhānābhāvamātreṇa gīṇam . akṣasambandhāt sākṣitvamiti pāṭhe tvakṣamatrabaddhiḥ karaṇatvasāmānyāt . tasyā yathoktāt prativimbarūpāt sambandhādityarthaḥ bhā° . tatraiva anyatra suṣuptyādyasākṣitvam suṣuptyādyasyāvasthātrayasya buddhiniṣṭhasya sākṣitvameva puṃsītyarthaḥ . taduktam jāgrat svapnaḥ suṣuptaṃ ca guṇato buddhivṛttayaḥ . tāsāṃ vilakṣaṇo jīvaḥ sākṣitvena vyavasthitaḥ . iti tāsāṃ buddhivṛttīnāṃ sākṣitvena tadvilakṣaṇo jāgradādyavasthārahito nirṇīta ityarthaḥ . tatra jāgrannāmāvāsthendriyadvārā buddherviṣayākāraḥ pariṇāmaḥ . svapnāvasthā ca saṃskāramātrajanyastādṛśaḥ pariṇāmaḥ . suṣuptyavasthā ca dvividhā'rdhasamagralayabhedena . tatrārdhalaye viṣayākārā vṛttirna bhavati . kintu svagatasukhaduḥkhamohākāraiva buddhivṛttirbhavati anyayotthitasya sukhamahamasvāpsamityādirūpasuṣuptikālīnasukhādismaraṇānupatteḥ . taduktaṃ vyāsasūtreṇa mugdhe'rdhasampattiḥ pariśeṣāditi . samagralaye tu buddhervṛttisāmānyābhāvo maraṇādāviva bhavati . anyathā samādhisuṣuptimokṣeṣu brahmarūpatetyāgāmisūtrānupapatteriti . sā ca samagrasuṣuptirvṛttyabhāvarūpeti puruṣastatsākṣī na bhavati puruṣasya vṛttimātrasākṣitvāt . anyathā saṃskārāderapi dharmasya sākṣibhāsyatāpatteḥ . suṣuptyādimākṣitvaṃ tu tādṛśabuddhivṛttīnāṃ prakāśanamiti vakṣyāmaḥ .

sākṣibhāsya tri° 3 ta° . sākṣimātraprakāśye buddhivṛttyādau vedāntapa° .

sākṣya na° sākṣiṇo bhāvaḥ karma vā ṣyañ . 1 vyavahāraviṣayavṛttavṛttāntakathanarūpe sākṣikarmaṇi 2 tadbhāve ca samakṣadarśanāt sākṣyaṃ śravaṇāccaiva sidhyati manuḥ .

sāgara pu° sagareṇa nirvṛttaḥ aṇ . 1 samudre amaraḥ . 2 mṛgabhede puṃstrī° śabdaca° . 3 saṃkhyābhede saṃkhyāśabde dṛśyam .

sāgaragāminī strī sāgaraṃ gacchati gama + ṇini na ṇatvam . 1 nadyāṃ 2 sūkṣmailāyāñca rājani° .

sāgaranemi strī sāgaraḥ nemiriva veṣṭanākāro yasyāḥ . pṛthivyāṃ hemaca° .

sāgaramekhalā strī sāgaro mekhaleva yasyāḥ . pṛthivyāṃ hemaca° .

sāgarālaya pu° sāgara ālayo yasya . varuṇe śabdaca° .

[Page 5274b]
sāgarottha na° sāgarād uttiṣṭhati ud + sthā ka . sāmudralavaṇe rājani° .

sāgni(ka) pu° sahāgninā agnihotreṇa vā kap . 1 śrautasmārtāgniyukte 2 agnihotriṇi dvije! .

sāṅkarya na° saṅkarasya bhāvaḥ ṣyañ . 1 parasparābhāvasāmānādhikaraṇye satyekādhikaraṇavṛttitvarūpe nyāyokte jātivāṣake doṣabhede saṅkaraśabde 5191 pṛ° dṛśyam 2 saṅkarasya dharme ca .

sāṅkala tri° saṅkalena nirvṛttaḥ saṅkalā aṇ . saṅkalanajāte si° kau° .

sāṅkṛti pu° vaiyāghrapadyagotrasya pravare munibhede vaiyāghapadyagotrāya sāṅkṛti pravarāya ca bhoṣmatarpaṇamantraḥ .

sāṅga tri° sahāṅgena . aṅgayukte tasmāt sāṅgasadhītyaiva sāṅgaṃ tat kriyate punaḥ iti ca smṛtiḥ .

sāṅgatika tri° saṅgatyā nivṛttaḥ ṭhak . saṅgatisiddhe yukte .

sāci avya° saca--iṇ . 1 vakre 2 tiryagarthe ca amaraḥ .

sācivāṭikā strī° sāci yathā tathā vaṭati vaṭa--ṇvul . 1 śvetapunarṇavāyāṃ ratnamā° .

sācīkṛta tri° asāci sāci kriyate smaci--kṛ--kta dīrghaḥ . vakrīkṛte si° kau° sācīkṛtā cārutareṇa tasthau kumā0

sāṭa prakāśane ada° cu° u° sa° seṭ . sāṭayati te asasāṭat ta

sāṭopa tri° sahāṭopena sahasya saḥ . 1 sagarve 2 vikaṭe ca .

sāta sukhe upādāne ada° cu° ubha° aka° seṭ . sātayati te asasātat ta . ayaṃ sautra ityeke .

sāta na° sāta--ac . 1 sukhe bharataḥ . sana--kta . 2 datte 2 naṣṭe ca .

sātalā strī sātaṃ sukhaṃ lāti lā ka . 1 carmakaṣāyām amaraḥ . 2 sehuṇḍabhede rājāna° .

sātavāhana pu° śālivānanṛpe hamaca° .

sāti strī sana--ktin . 1 avasāne 2 dāna 3 tīvrapīḍāyāñca amaraḥ .

sātīna(la)ka pu° satīna(la)eva svārthe aṇ . satīna(la) kavṛkṣe (kṣudramaṭara) rāyamukuṭaḥ .

sātyaki pu° satyakasya vṛṣṇivaṃkṣyabhedasyāpatyam aṇ . śine° rnaptari svanābhakhyāte vṛṣṇivaṃśye kṣattriyabhede trikā° .

sātyavata pu° satyavatyāṃ matsyagandhāyāṃ bhavaḥ aṇ . 1 vedavyāse trikā° . 2 satyavataḥ sambandhini ca .

sātyavateya pu° satyavatyā apatyam ḍhak . satyavatīyute vyāse halā° .

sātvat pu° sātayati sukhayati sāta--kvip sāt parameśvaraḥ sa upāsyatvenāstyasya matup masya vaḥ . viṣṇūpāmake bhagavān sātvatāṃ patiḥ bhāgavatam . śrīghareṇa sanneva aṇ sātaḥ viṣṇurupāsyatkenāstyasya matupi alopaśchondamaḥ ityuktam .

sāttvata tri° sattvameva sāttvaṃ tattanoti tana--ḍa . 1 viṣṇau trikā° yaduvaṃśye aṃśuputre 2 nṛpabhede athāṃśoḥ sāttvato nāma viṣṇubhaktaḥ pratāpavān kūrmapu° 22 a° . tadvaṃśye 3 balarāme hemaca° . sattvaṃ sattvāśrayaṃ sattvaguṇaṃ seveta keśavam . yo'nanyatvena manasā sāttvataḥ sa udāhṛtaḥ ityukte 4 viṣṇubhaktabhede . 5 sāttvatanṛpādhiṣṭhitadeśe so'bhijano'sya aṇ . pitrādikrameṇa 6 taddeśavāsini ca trikā° . yadurvaśyotpannatvena 7 śiśupālamātari strī ṅīp . na dūye sāttvatīmūnuḥ māghaḥ . sā ca nāṭakasya 8 vṛttibhede ca . tasyā lakṣaṇādi sā° da° uktaṃ yathā sāttvatī bahulā sattvaśauryatyāgadayārjavaiḥ . saharṣā kṣudraśṛṅgārā viśokā sā smṛtā tathā . utthāpako'tha soghātyaḥ saṃlāpa parivartakaḥ . viśeṣa iti catvāraḥ sāttvatyāḥ parikīrtitāḥ . uttejanakarī śatrorvāgutthāpaka ucyate . mantrārthadaivaśaktyādeḥ sāṃghātyaḥ saṅghabhedanam . saṃlāpaḥ syād gabhīroktirnānābhāvasamāśrayaḥ . prārabdha danyakāryāṇāṃ karaṇaṃ parivartakaḥ . talope ekatakāro'pi . 9 jātibhede puṃstrī° sudhanvācāryaśabde dṛśyam .

sāttvika pu° sattvāt sattvaguṇapradhānāt viṣṇorbhavati ṭhañ . 1 caturmukhe brahmaṇi hemaca° . tasya viṣṇunābhikamalajatvāt tathātvam . sattvameva sāttvamastyasya ṭhan . 2 viṣṇau . sattvaguṇena tatkāryeṇa manasā vā nirvṛttaḥ ṭhañ . 3 sattvaguṇajāte 4 sattvapradhānamanoviśeṣajāte ca . 5 śṛṅgārādirasānuguṇe bhāvabhede sā° da° uktāḥ strīṇāmalaṅkārā aṅgajāśca svabhāvajāḥ . tadrūpāḥ sāttvikā bhāvāstathā ceṣṭāḥ parā api . vikārāḥ sattvasambhūtāḥ sāttvikāḥ parikīrtitāḥ . sattvamātrodbhavatvātte bhinnā apyanubhāvataḥ . stambhaḥ svedo'tha romāñcaḥ svarabhaṅgo'tha vepathuḥ . vaivarṇyamaśru pralaya ityaṣṭau sāttvikā smṛtāḥ . eteṣāṃ lakṣaṇāni tattacchabde dṛśyāni . strīṇāṃ yauvane sattvajāte 6 alaṅkārabhede sā° da° yauvane sattvajāstāsāmaṣṭāviṃśatisaṃkhyakāḥ . alaṅkāraśabde 408 pṛ° dṛśyam . 7 sattvapradhāne tri° . 8 devīpūjābhede strī śāradī caṇḍikāpūjā trvidhā parikīrtitā . sāttviko rājasī caiva tāmasī cati tāṃ śṛṇu . sāttviko japayajñaiśca naivedyaiśca nirāmiṣaiḥ ti° ta° . 9 bhāvabhede pu° sattvotkaṭe manasi ye prabhavanti bhāvāste sāttvikā iti vidurmunipuṅgavāstu sarvāna° . 10 sattvapradhāne purāṇabhede vaiṣṇavaṃ nāradīyañca tathā bhāgavataṃ śubham . gāruḍañca tathā pādmaṃ vārāhaṃ śubhadarśane! . sāttvikāni purāṇāni vijñeyāni śubhāni vai . sātvikeṣu purāṇeṣu viṣṇumāhātmyavarṇanam upapurāṇaśabde dṛśyam . 11 smṛtibhede strī vāsiṣṭhaṃ caiva hārītaṃ vyāsaṃ pārāśaraṃ tathā . bhāradvājaṃ kāśyapañca sāttvikyo muktidāḥ śubhāḥ padmapu° utta° 43 a° . 12 durgāyāṃ strī ṅīp . 13 gītokteṣu śraddhādibhedeṣu yathāyathaṃ tri° yathā sattvānurūpā sarvasya śraddhā bhavati bhārata! . śraddhāma yo'yaṃ puruṣo yo yacchraddhaḥ sa eva saḥ . yajante sāttvikā devān (śraddhā) āhārastvapi sarvasya trividho bhavati priyaḥ . yajñastapastathā dānaṃ teṣāṃ bhedamimaṃ śṛṇu ityupakrame āyuḥsattvabalārogyasukhaprītivivardhanāḥ . rasyāḥ snigdhāḥ sthirā hṛdyā āhārāḥ sāttvika priyāḥ (āhāraḥ) aphalākāṅkṣibhiryajño vidhidṛṣṭo ya ijyate . yaṣṭavyameveti manaḥ samādhāya sa sāttvikaḥ (yajñaḥ) śraddhayā parayā taptaṃ tapastattrividhaṃ naraiḥ . aphalākāṅkṣibhiryuktaiḥ sāttvikaṃ paricakṣate (kāyikādi trividhaṃ tapaḥ) dātavyamiti yaddānaṃ dīyate'nupakāriṇe . deśe kāle ca pātre ca taddānaṃ sāttvikaṃ matam (dānam) sarvabhūteṣu yenaikaṃ bhāvamavyayamīkṣate . avibhaktaṃ vibhakteṣu tajjñānaṃ viddhi sāttvikam (jñānam) niyataṃ saṅgarahitamarāgadveṣataḥ kṛtam . aphalaprepsunā karma yattat sāttvikamucyate (karma) muktasaṅgo'nahaṃvādī dhṛtyutsāhasamanvitaḥ . siddhyasiddhyornirvikāraḥ kartā sā ttvika ucyate (kartā) pravṛttiṃ ca nivṛttiṃ ca kāryākārye bhayābhaye . bandhaṃ mokṣaṃ ca yā vetti buddhiḥ sā pārtha! sāttvikī (buddhiḥ) dhṛtyā yayā dhārayate manaḥ prāṇendriyakriyāḥ . yogenāvyabhicāriṇyā dhṛtiḥ sā pārtha! sāttvikī (dhṛtiḥ) yattadagre viṣamiva pariṇābhe'mṛtopamam . tat sukhaṃ sāttvikaṃ proktamātmabuddhiprasādajam (sukham) kāryamityeva yat karma niyata kurute'rjuna! . saṅgaṃ tyaktvāphalaṃ caiva sa tyāgaḥ sāttviko mataḥ (tyāgaḥ) . tatra sāttvikāhārasya cittaśuddhau hetutvaṃ chāndo° uktaṃ yathā āhāraśuddhau satavaśuddhiḥ sattvaśuddhau dhruvā smṛtiḥ . sattvaṃ manaḥ . annamayaṃ hi saumya! manaḥ ityādinā tasya annamayatvasya tatroktestathātvam . sākhyamatāsaddhe sattvapradhāne 14 mahattattave 15 ahaṅkāratattave ca sāttivakī rājasaścaiva tāmasaśca tridhā mahān sāṃ° pra° dhṛtavākyam . sāttvikamekādaśakaṃ pravartate vaikṛtādahaṅkārāt sāṃ° sū° ekādaśānāṃ pūraṇamekādaśakaṃ manaḥ ṣoḍaśātmagaṇamadhye sāttivakam . atastadvaikṛtāt sāttivakāhaṅkārājjāyata ityarthaḥ . vaikārikastaijasaśca tāmasaścetyahaṃ tridhā . ahantattavādvikurvāṇānmano vekārikādabhūt . vaikārikāśca ye devā arthābhivyañjanaṃ yataḥ sā° pra° dha° vākyam . 16 adhyavasāyādau ca adhyavasāyo buddhirdhamo jñānaṃ virāga aiśvaryam . sāttivakametadrūpaṃ tāmasamasmādviparyastam sāṃ° kā° . sāttvika ekādaśakaḥ pravartate vaikṛtādahaṅkārāt . bhūtādestanmātraḥ sa tāmasastaijasādubhayam sāṃ° kā° prakāśalāghavābhyāmekādaśaka indriyagaṇaḥ sāttviko vaikṛtāt sāttivakādahaṅkārāt pravartate tattavakau° .

sādanī strī sādyante rogā anayā sada--ṇic--karaṇe lyuṭṅīp . kaṭukyāṃ rājani° .

sādi pu° sada--iṇ . 1 sārathau hemaca° 2 yoddhari uṇādi° 3 avasanne tri° 4 vāyau pu° saṃkṣiptasāraḥ .

sādin pu° sada--ṇini . 1 aśvārohaṇakartari amaraḥ . 2 gajārohiṇi 3 rathārohiṇi ca medi° . 4 avasanne tri° striyāṃ ṅīp .

sādṛśya na° sadṛśasya bhāvaḥ ṣyañ . tadbhinnatve sati tadgatabhūyodharmarūpe upamānadharme . tacca sādṛśyaṃ saptapadārthātiriktaḥ padārtha iti mīmāṃsakāḥ . tanmatamuktaṃ muktāvalyāṃ sādṛśyamatiriktaḥ padārtha iti mīmāṃsakāḥ . tanmatañca upamānacintāmaṇau nirākṛtam upamānaśabde 1235 dṛśyam . sādṛśyavācakā ivādinipātāḥ padṛśādi śabdāśca tatra ivādibhiḥ nipātaiḥ sādṛśyasyābhidhāne pratiyogyanuyoginoḥ samānavibhaktikatvaṃ, gauriva gavaya candramiva mukhaṃ vaśyatītyādi . anye tu gavādiśabdā eva gosadṛśe lākṣaṇikāḥ ivādiśabdāstathālakṣaṇāyāṃ tatparyagrāhakā ityāhuḥ tulopamābhinnanāmnā tasyābhidhāne pratiyīgini tṛtīyā ṣaṣṭhī ca . tulopamābhyāṃ yoge tu ṣaṣṭhyeva . sādṛśye ca ekasya pratiyogitā'nyastānuyogitā tatra pratiyogina upamānatvamanuyogina upameyatvamiti . upamānopameyabhāvasya dvayoḥ sambhave'pi prasiddhasyevopramānatā . tatra kāvye keṣādvistūnāṃ kutracidupamānatayā varṇanaṃ yuktaṃ tannirṇītaṃ kavikalpalatāryā yathā veṇyāḥ sarpādibhṛṅgālyaḥ keśaṣāśasya cāmaraḥ . nīlaṇṭhakalāpo'pi, dhammillasya vidhuntudaḥ . sīmantasya cādhvadaṇḍau lalāṭasvāṣṭamī vidhuḥ . makaraśca, kapolasya candraḥ syāt mukuraḥ sthalī . bhruvoḥ khaḍgadhanuryaṣṭī resvāpallavallayaḥ . dṛśaścakorahariṇamadirākhañjanāñjanam . kumudaṃ nīlamagbhājaṃ, śruterdīpaḥ sapāśakaḥ . nāsāyāḥ syustu vaṃśādhomukhatūṇīracañcavaḥ . tilaprasūnadaṇḍau cādharasya navapallavaḥ . vimbīphalaṃ pravālaṃ ca, dantānāṃ mauktikvāvaliḥ . kundadāḍimavījāni hīrakāśca, smitasya ca . jyotsnā puṣpāṇi pīyūṣaṃ, śvāsasyāmbhojasaurabham . jihvāyāścauḍralole ca vāṇyā bhṛṅgāpakadhvanī . vīṇāvādyaṃ madhu sudhā, mukhasya candramāstathā . ambhojadarpaṇau cāpi civuke darpaṇāgrakam . kaṇṭhasya kambūrasasya kumbho vāhvostu vallarī . mṛṇālalaharīśākhāpāśāḥ, pāṇitalasya tu . pallavaścāṅgulīnāṃ tu pallavī'mbhojapatrakam . dīpo navadalaṃ caiva cambakaṃ, nakhasantateḥ . ratnatārendupuṣpāṇi, stanayoḥ kudmalau ghaṭau . kumbhikumbhau girī cakrau bilve, madhyasya vedikā . siṃhamadhyaṃ vajramadhyaṃ kṣīṇadravyañca kathyate . upamānāni romālyāḥ rekhāśevālavallayaḥ . nīlakāntamaṇīdhūmalatādviradaśuṇḍakāḥ . nābherambhojamāvarto hrado vivarakūpakau . tribalyā vīcisopānaniḥśreṇyo, jaghanasya tu . pulinaṃ pīṭhaphalake, nitambasya sthalaṃ punaḥ . parvataḥ pṛthivī sthūlopalaṃ vastu ca yanmahat . ūrvoḥ kadalikāstambhebhakaro karabhastathā . jaṅghādvayasya stambhaśca pādasya navapallavaḥ . ambhojaṃ ca gaterhaṃsakhañjanadvidatāṃ gatiḥ . imānyanyānyapi strīṇāṃ puṃsāmapi samāni tu . pu so rūpopamānānāṃ viśeṣaḥ ko'pi kathyate . skandhasya vājivṛṣabhaskandhau bāhvora hīśvaraḥ . hastihastastathā stambhārgaladaṇḍāśca, vakṣasaḥ . śilāpaṭṭakapāṭe ca pramattākṣagatirgateḥ . yaśasaḥ kundacandrādyāḥ śubhravarṇāstathā matāḥ . pratāpasyāgnisūryau ca vāḍavāgnī raṣeḥ karaḥ . javāpuṣpādayaścaiva raktavarṇapadārthakāḥ . puṇyasya gaurvṛkṣavījaṃ saskāro'ṅkura eva ca . śuklavarṇāḥ padāthāṃ ve te'pyatra parikīrtitāḥ . sāmarthyasya mahadvastu pañcāsyavikramādikam . nīterlatādiḥ sādhvīstrī jvālā dīpasya kīrtitā . ādeśasyotkaṭecchādirvedavākyaṃ gurorvacaḥ . śāsanasya sthirārthāśca prārandhakarma kīrtitam . pāpasya kardamo'kīrtiḥ kalaṅkaḥ kṛṣṇavarṇakaḥ . andhakāraḥ keśamasopragṛtiścopamānakam . akītteḥ kṛṣṇavastūni mālinyaṃ tamasāṃ tatiḥ . kastūrikāyā bhramaro nīlakānta maṇirghanaḥ . sugandhidravyadāhotthadhūmaḥ kajjalakaṃ tathā . kṛṣṇapuṣpaprabhṛtayaḥ kāmākīrtiḥ sthalāntare . kāminorayaśastadvat kajjalasyāpi tāni ca . karpūrasya tathā candraḥ śaśāṅkākaraṇastathā . yūthikākundakusumaṃ virahigaṇḍakastathā . hiṇḍīrapiṇḍaḥ prathita upamānatayā bhavi . manorathasya vijñeyaḥ phalapuṣpādiyuktaruḥ . kavibuddhikalpanā syādānandasya sudhārṇavaḥ . brahmasākṣa tkṛtistadvat, kaminīdarśanasya tu . atipriyatamaprāptirbrahmasākṣātkṛtistathā . sudhāraso nityasukhasākṣātkārastathā mataḥ . pūrṇacandrādikasyāpi sākṣātkāraḥ prakīrtitaḥ . amṛtasya tu satkāvyaṃ kāminyadharapānakam . vrahmasākṣātkṛtistadvat, viṣasyāgha prakīrtyate . sādhvīstrī virahaḥ pāpaṃ malinaṃ duḥkhadaṃ ca yat . grīṣmāgniḥ śītakālīnaśītodaṃ parikīrtitam . vyabhicāriṇī ca yā nārī sāpi tadvat prakīrtitā . virahasyāgnirādhiśca yātanā ca prayonidhiḥ . du khadāni ca vastūni taptāni kathitāni ca . puṣpāṇāṃ kāminī candraḥ karpūrañca yaśastaśā . candrasya pramadāvaktramatiśubhrañca yadbhavet . yaśaḥ puṇyādikaṃ vastu copamānatayeṣyate . sūryasya śivanetrāgniḥ kāñcanakṣmāruhastathā . bāḍabāgnirjavāpuṣpaṃ vasantotthapalāśakaḥ . padmasya kāminīvaktvaṃ pāṭala raktavastu ca . indīvarasya kastūrī nīlakāntamaṇistathā . kāminīnayanaṃ tadvat kairavasya tu candramāḥ . kundādipuṣpamanyacca śubhravarṇañca yadbhavet . rājña indraḥ kuveraśca candramā bhāskarastathā . nalaprabhṛtayo ye tu prasiddhāścakravartinaḥ . meghaṃsya kālī kṛṣṇaśca nīlapāthojasaṃhatiḥ . indīvaraṃ vanaṃ dātā kṛṣṇārtho bhramarāvalī . śaranmedhasya candrādiśuklavarṇapadārthakāḥ . kandarpasya nalaścandra āśvinau ca purūravāḥ . dīpasyarṣiścampakañca pratāpaḥ śāstrakaṃ tathā . vāyoḥ śīghragavastūni kīrtitāni purātanaiḥ . aśvasya vāyurhariṇo manaśca, hastino giriḥ . medhastamālavṛkṣaśca tamasāñca samucayaḥ . saudhasyoccaiḥśravāścandraḥ kailāsairāvatau matau . śivasya saudhavat sarvaṃ kṛṣṇasya sajalī ghanaḥ tamālavṛkṣo bhramaraśreṇīndīvarakaṃ nabhaḥ . nīlakāntamaṇirnīlapadmaṃ rāmasya pūrvavat . navadūrvādalaṃ vṛkṣapallavaṃ cādhikam punaḥ . lakṣmyāstu pārvatī candrakāntiḥ sītā ratistathā . draupadī padmakāntiśca purāṇaiḥ parikīrtitā . sarasvatyāścandrakalā kailāsācalakāntayaḥ . śuklavarṇapadārthāśca, vipaṇestu samudrakaḥ . brahmāṇḍaṃ paṇḍitamanastathā nārāyaṇodaram . samudrasya ca meghādi vastu kṛṣṇaṃ ca yadbhavet . vidūrakṣmā bhāratañca tathāpasmārirogavān . purasya svargaḥ kailāso yat vṛhat syāt manoramam . rathasya pṛthvī vaikuṇṭhapurī potaśca puṣpakam . kāminyāstu taḍittārā svarṇavarṇā ca ketakī . upamānatayā svarṇalatāpi parikīrtitā . nāyakasya tu kandarpa ailaścandrī'śvinau tathā . sabhāyāstu sudharmā syāt gaṅgā sūryasya maṇḍalam . gaṇḍakī parvatī merurupamānatayā mataḥ . paṇḍitasya surācārya ṛṣiḥ śukraḥ sarasvatī . śrīrāmastu virahiṇaḥ śivo'jo duḥkhito janaḥ . unmattaścandanataruḥ śivaśekharacandramāḥ . bāḍavāgniyutābdhiśca valmīko'drīnduśekharaḥ . dātuḥ karṇaḥ kalpavṛkṣaḥ kāmadhenuruśīnaraḥ . rohaṇo'bdhiravdavalī jaiminiśca yudhiṣṭhiraḥ . vasantartormataṃ madyamunmādo malayānilaḥ . yamo'gnirviṣasarpau ca sa syāt virahiṇaṃ prati . grīṣmartoragnirviraho'hiniśvāsastathā punaḥ . virahiṇyāśca niśvāsa upamānatayā mataḥ . varṣartorajanī vyoma nārāyaṇasamudrakāḥ . śaradaḥ kāśapuṣpādirūpaśītāṃśucāmārāḥ . sairāvatagajā jñeyā upamānatayā budhaiḥ . śītartorupa mānaṃ syāt rājyaśūnyastu bhūpatiḥ . tathāpasmārarogādyā vidvadbhiḥ parikīrtitaḥ . śiśirartostu guṇinaḥ samudro'drirdharāśvinau . rājāgabhanakālaśca madano'pi mato vidām . sacivasyopamānaṃ tu surācāryaḥ prakīrtitaḥ .

sādhaka tri° sādha--ṇvul, sidh--ṇic--ṇvul sādhādeśaḥ vā . 1 sādhanakartari 2 kārake tantrokte 3 mantrādisiddhikārake śiṣye ca sādhakaḥ siddhimāpnuyāt iti tantram . striyāṃ ṭāp ata ittvam . sādhikā sā ca 4 durgāyāṃ sādhanāt siddhirityuktā sādhikā vā'tha īśvarī devīpu° 45 a° . 5 janmatārāvadhikeṣu ṣaṣṭhapañcadaśacaturviṃśanakṣatreṣu pu° janmasampadvipat kṣema pratyariḥ sādhakī badhaḥ . mitraṃ paramamitrañca janmarkṣāt gaṇayet tridhā jyo° ta° . 6 anumāpake tri° .

[Page 5278a]
sādhakatama na° atiśayena sādhaka tamap sādhakatamaṃ karaṇam pā° paribhāṣite karaṇe kāsakabhede .

sādhana na° sidha--ṇic--sādhādeśe yathāyathaṃ karaṇe bhāve lyuṭ kartari lyu vā . 1 karaṇarūpe kārakabhede 2 māraṇe 3 mṛtasaṃskāre agnidāne 4 gatau 5 dravye 6 dhane 7 arthadāpane 8niṣpādane 9 upakaraṇe 10 hastyaśvādiyuddhasāmagryām 11 anugamane amaraḥ . 12 sainye 13 upāye 14 siddhauṣadhe 15meḍhre medi° 16maitre 17 ūdhasi 18 middhau dharaṇiḥ . 19kārake 20 pramāṇe hemaca° . 21 vyāpye trikā° . 22 mohane 23 jave ajayaḥ 24 brahmavidyāhetau nityānitya vastuvivekavairāgyaśamādiṣaṭkamokṣecchācatuṣṭayeṃ ca . yuc . sādhanā'pi upāsanāyāṃ niṣpādanāyāñca strī .

sādhanāprasiddhi strī hetudoṣabhede sā ca sādhane sādhanatā vacchedakadharmābhāvarūpā yathā parvato vahnimān kāñcanadhūmādityādau dhūmaniṣṭhaḥ kāñcanatvābhāvaḥ sādhanāprasiddhiḥ .

sādharmya na° sadharmasya samānadharmasya bhāvaḥ ṣyañ . 1 svakīyasādhāraṇadharmarūpe lakṣaṇe 2 anugatadharme yaduktaṃ yasya sādharmyam bhāṣā° . samāno dharmo yasya tasya bhāvaḥ ṣyañ . 3 samānadharme yathā pradmamiva sundaraṃ sukhamityādau maundaryamubhayoḥ samānadharmaḥ .

sādharmyasama pu° sādharmyeṇa samaḥ . sthāpanāhetudūṣake jātyuttarabhede sādharmyeṇopasaṃhāre taddharmaviparyayopapatteḥ sādharmyasamaḥ gau° vādinā'nvayena vyatirekeṇa vā sādhye sādhite prativādinā sādharmyamātrapravṛttahetunā tadabhāvasyā pādanam yathā śabdo'nityaḥ kṛtakatvād ghaṭavat vyatirekeṇa vā vyogravadityupasaṃhṛte naitadevaṃ yadyanityaghaṭasādharmyāt nityākāśavaidharmyādvā'nityaḥ syāt nityākāśasādharmyādamūrtatvāt nityaḥ syāt viśeṣo vā vaktavyaḥ vṛttiḥ bhāṣye tu nidarśanāntaramuktvā vyākhyātaṃ yathā krithāvānātmā dravyasya kriyāhetuguṇayogāt dravyaṃ loṣṭaḥ kriyāhetuguṇayuktaḥ kriyāvān tathā cātmā tasmāt kriyāvāniti evamupasaṃhṛte paraḥ sādharmyeṇaiva pratyavatiṣṭhate . niṣkriya ātmā vibhuno dravyasya niṣkriyatvāt vibhu cākāśaṃ niṣkriyaṃ ca tathā cātmā tasmānniṣkriya iti na cāsti viśeṣahetuḥ kriyāvatsāgharmyāt kriyāvatā bhavitavyaṃ na punarakriyasādharmyāt niṣkriyeṇeti viśeṣahetvabhāvāt sādharmyasamaḥ pratiṣedho bhavati .

sādhāraṇa tri° saha dhāraṇayā svārthe'ṇ . 1 sadṛśe amaraḥ . 2 anekasvatvavatyekasmin 3 dhane sādhāraṇaṃ samāśritya yatkiñcidvāhanādikam smṛtiḥ . striyāṃ gaurā° ṅīṣ . sā ca 3 kuñcikāyāṃ 4 veśyādināyikāyāñca yaḥ sapakṣe vipakṣe ca bhavet sādhāraṇastu saḥ bhāṣā° ukte 5 hetvābhāsabhede pu° . yathā vahnimān dravyatvādityādau dravyatvahetuḥ sapakṣe parvate vipakṣe hradādau ca vartate iti sādhāraṇaḥ . sa cānaikāntikabhedaḥ ādyaḥsādhāraṇastuḥ syādanyo'sādhāraṇo mataḥ . tathaivānupasaṃhārī tridhā'naikāntiko mataḥ bhāṣā° .

sādhāraṇadharma pu° karma° . ahimsā satyamasteyaṃ śaucamindriyanigrahaḥ . damaḥ kṣamārjavaṃ dānaṃ dharmaṃ sādhāraṇaṃ viduḥ ityukte ahiṃsādau sarvavarṇāśramatalye 1 dharme . nyāyādyukte 2 saṃśayahetau samānadharme ca tathāhi raṅgaṃ rajataṃ naveti saṃśaye raṅgarajatayoḥ sāminyadharmaścākacikyaśubhratvādirhatuḥ . 3 prajāsarjanarūpe jantumātradharme ca prajanārthaṃ striyaḥ sṛṣṭāḥ santānārthañca mānavāḥ . tasmāt sādhāraṇodharmaḥ śrutau patnyā sahoditaḥ manuḥ . sa ca dharmaḥ sarveṣāṃ janta nāṃ sādhāraṇa iti mānavā ityupalakṣaṇam .

sādhāraṇastrī strī karma° . veśyāyāṃ hemaca° . sā ca nāyikābhedaḥ . atha nāyikā trividhā svā'nyā sādhāraṇastrīti sā° da° nāyikāśabde 4042 pṛ° tallakṣaṇaṃ dṛśyam . sāmānyastrīprabhṛtayo'pyatra .

sādhāraṇī strī sādhayati sādhā araṇīva . 1 kuñjikāyāṃ hemaca° sādhāraṇasvatvāspade strīprabhṛtī strī ṅīṣ svārthe ṣyañ . sādhāraṇya kuñjikāryā na° . bhāve ṣyañ . sādharmanyadharme ca .

sādhikā strī sādhayati gamayati sarvopaśamam gama--ṇicsādhādeśaḥ ṇvul . 1 supupto hemaca° . sidha--ṇic ṇvul . 2 kāryasādhikāyāṃ striyāñca .

sādhita tri° sidha--ṇic--kta . 1 dāpite amaraḥ 2 pramāṇādinā udbhāvite ca sādhitāt daśakaṃ śatami tiḥ smṛtiḥ 3niṣpādite 4 śodhite ca .

sādhidaiva tri° saha adhidevena svārthe aṇ dvipadavṛddhiḥ . adhidevatāsahite . sādhibhūtasādhiyajñāvapi parameśvare .

sādhiṣṭha tri° atiśayena sādhuḥ vāḍho vā iṣṭhan sādhādeśaḥ ṭilopo vā . 1 atyantadṛḍhe amaraḥ 2 atisādho 3 atiśobhane ca . 4 atyārye medi° 5 nyāyye hemaca° .

[Page 5279a]
sādhiṣṭhāna tri° saha adhiṣṭhānena . 1 sannihite tantrokte ṣaṭcakramadhye suṣumṇāmadhyasthe cakrabhede na° cakraśabde 2808 pṛ° dṛśyam .

sādhīyas tri° atiśayena sādhuḥ vāḍho vā ṭilopaḥ sādhādeśā vā . 1 sādhutare ca 2 atyantadṛḍhe amaraḥ . 3 nyāyye hemaca° striyāṃ ṅīp .

sādhu tri° sādha--un . 1 uttamakulajāte amaraḥ . 2 sundare 3 ucite ca . striyāṃ vā ṅīp . 4 munau 5 jine ca pu° hemaca° na prahṛṣyati sammāne nāpamāne ca kupyati . na kruddhaḥ puruṣa brūyādetaddhi sādhulakṣaṇam garuḍapu° uktadharmayute 6 jane 7 bārdhuṣike 8 manohare medi° . sādhu lakṣaṇāntaraṃ yathā yathālabdhe'pi santuṣṭaḥ samacitto jitendriyaḥ . haripādāśrayo loke vipraḥ sādhuranindakaḥ . nirvairaḥ sadayaḥ śānto dambhāhaṅkāravarjitaḥ . nirapekṣo munirvītarāgaḥ sādhurihocyate . lobhamohamadakrodhakāmādirahitaḥ sukhī . kṛṣṇāṅghriśaraṇaḥ sādhuḥ sahiṣṇuḥ samadarśanaḥ padmātta° kha° 99 a° tyaktātmasukhabhogecchaḥ sarvasatvasukhaiṣiṇaḥ . bhavanti paraduḥkhena sādhavo nityaduḥkhitāḥ . paraduḥkhāturā nityaṃ svasukhāni mahāntyapi . nāpekṣante mahātmanaḥ sarvabhūtahite ratāḥ . parārthamudyatāḥ santaḥ santaḥ kiṃ kiṃ na kurvate . tādṛgapyambudhervāri jaladaistat pradīyate . eka eva satāṃ mārgo yadaṅgīkṛtapālanam . dahantamakarot krāḍe pāvakaṃ yadapāṃpatiḥ . ṣātmānaṃ ṣīḍayitvāpi sādhuḥ sukhayate param . hlādayannāśritān vṛkṣo duḥkhañca sahate strayam vahnipu° . 9 vyākaraṇavyaṅgyasādhutājātyāśraye śabde anapabhraṃśatā'nādiryadvā'bhyudayayogyatā . vyākriyāvyañjanīyā vā jātiḥ kāpīha sādhutā hariḥ . tathā ca apabhraṃśabhinnatvamanāditvam abhyudayasādhanaprayogabiṣatvaṃ vyākaraṇavyaṅgyajātirvā sādhutā iti tadarthaḥ . sa ca īśvarasaṅketāśrayaḥ śabda iti naiyāyikāḥ . tathā ca yaḥ śabdo yasminnarthe īśvareṇa saṅketitaḥ sa śabdastadarthe sādhuḥ . vaiyākaraṇamate yaḥ śabdaḥ yasminnarthe vyākaraṇe vyutpāditaḥ sa śabdastatra sādhuḥ yathā karmaṇi dvitīyā pā° dvitīyā karmārthe sādhuḥ .

sādhuja tri° sādhau satkule jāyate jana--ḍa . uttamakulodbhave śabdara° .

sādhudhī strī 6 ba° . 1 śvaśrāṃ hārā° . 2 sundarabuddhiyute tri° . karma° . 3 sādhubuddhau strī .

[Page 5279b]
sādhupuṣpa na° sādhu puṣpaṃ yasya . 1 sthalapadme śabdamā° . karma° . 2 uttamakusume .

sādhuvāha pu° karma° . vinīte suśikṣite ghoṭake hemaca° .

sādhuvāhin pu° sādhu yathā tathā vahati ṇini . 1 vinīte'śve amaraḥ 2 sundaravahanakartari tri° .

sādhuvṛkṣa pu° nityakarma° . 1 kadambavṛkṣe śabdamā° . 2 baruṇavṛkṣe rājani° . 3 śobhanavṛkṣamātre ca .

sādhṛta na° sahādhṛtena sahasya saḥ . 1 āśupattre 2 mayūrasamūhe 3 parṇabīthyāñca ajayaḥ .

sādhya pu° sidha--ṇic--yat . manomantā tathā prāṇo bharo'pānaśca vīryavān . nirmayo narakaścaiva daṃśo nārāyaṇo vṛṣaḥ . prabhuśceti samākhyātāḥ sādhyā dvādaśa devatāḥ ityukte dvādaśasaṃkhyake 1 gaṇadevatābhede jyo° ukte viṣkambhādiṣu yogeṣu 2 ekaviśe yoge ca . 3 sādhanīye tri° medi° . 3 aṣṭādaśavivādeṣu pramāṇādinā udbhāvye padārthe pratijñādoṣanirmuktaṃ sādhyaṃ satkāraṇānvitam . niścitaṃ lokasiddhañca pakṣaṃ pakṣavidoviduḥ ityukte vyavahāre sādhanārhe pratijñeye 4 pakṣe pu° ṛṇādiṣu vivādeṣu sthiraprāyeṣu niścitam . une vāpyadhike cārthe prokte sādhyaṃ na sidhyati kātyā° . 5 anumityā sādhanīye vahnyādau ca yathā vahnimān dhūmādityādau siṣādhayiṣito vahniḥ sādhyaḥ . sādhyamasyāsti arśa ādyac . 6 sādhyavati pakṣe pu° sādhyanirdeśaḥ pratijñe ti gau° sūtram . sādhyavattayā pakṣanirdeśa iti dīdhitikāraḥ tantrokte 7 mantramātre grāhyamantrasya svānukūlatāgrāhake 38 pṛ° ukte akathahacakrasthe dvitīyapañcamādikoṣṭhasthādyakṣarake siddhaḥ sādhyaḥ susiddho'riḥ kramāt jñeyā manīṣibhiḥ ityukte 8 mantrabhede . 10 devamātre medi° . vyākaraṇokte liṅgasaṃkhyānanvayikriyābhede kriyāśabde 2317 pṛ° dṛśyam . sādhyarūpā kriyā tatra dhāturūpanibandhanā hariḥ . sādhyasya sādhanākāṅkṣā hariḥ .

sādhyatā strī sādhyasyānumitividheyasya bhāvaḥ tal . anumitividheyatārūpe nyāyokte 1 viṣatābhede . 2 icchāviṣayatābhede ca . yathā ghaṭojāyatāmityatra ghaṭīyā sādhyatākhyā viṣayatā .

sādhyatāghaṭakasambandha pu° 6 ta° . karma° . yena sandhena--sādhyasya anumeyatā tādṛśe sambandhe yathā parbataḥ saṃyogena vahnimāma dhūmāt ityādau saṃyogaḥ .

sādhyatāvacchedaka pu° sādhyatāmavacchinatti viśeṣayati ava + chida--ṇvul . yena rūpeṇa sambandhena vā yasya sādhyatārūpā viṣayatā . tasmin 1 sambandhe 2 dharme . yathā vahnivān dhūmādityatra vahniḥ sādhyaḥ tasya sādhyatāṃ vahnitvamavacchinattīti vahnitvaṃ sādhyatāvacchedakam . evaṃ saṃyogasambandho'pi .

sādhyasama pu° 1 hetvābhāsabhede sādhyāviśiṣṭaḥ sādhyatvāt sādhyasamaḥ gau° sū° dravyaṃ chāyeti sādhyam . gatimattvāditi hetuḥ . sādhyenāviśiṣṭaḥ sādhanīyatvāt sādhyasamaḥ . ayamapyasiddhatvāt sādhyavat pratijñāpayitavyaḥ . sādhyaṃ tāvadetat kiṃ puruṣavacchāyāpi gacchati? āho svidāvarakadravye saṃsarpatyāvaraṇasaṃtānādasaṃnighisaṃtāno'yaṃ tejaso gṛhyata iti? sarpatā khalu dravyeṇa yo yastejobhāga āvriyate tasya tasyāsaṃnidhirevāvacchinno gṛhyata iti . āvaraṇaṃ tu prāptipratiṣedhaḥ vātsyā° 2 jātyuttarabhede ubhayasādhyatvāt sādhyasamaḥ gau° sū° hetvādyavayavasāmarthyayogī dharmaḥ sādhyaḥ . taṃ dṛṣṭānte prasajataḥ sādhyasamaḥ . yadi yathā loṣṭastathātmā prāptastarhi yathātmā tathā loṣṭa iti . sādhyaścāyamātmā kriyāvāniti kāmaṃ loṣṭo'pi sādhyaḥ . atha naivam . na tarhi yathā loṣṭastathātmā vātsyā° . tacca pakṣadṛṣṭā nvādeḥ prakṛtasādhyatulyatāpādanam gau° pṛ° dṛṣṭāntasyapakṣatulyatākathanam . yathā, ātmā sakriyaḥ kriyāhetuguṇavattvādityādau yadi yathā loṣṭastathātmeti tvayocyate tadā yathātmā tathā loṣṭa ityapyāyātam . tathā ca yadyātmani kriyāvattvaṃ sāvyate . tarhi loṣṭe'pi tatsādhanīyam . neti cettarhi yathā loṣṭastathātmeti na vācyama . loṣṭasadṛśa ātmātmamadṛśo loṣṭa ityatra niyāmakābhāvāditi nīlakaṇṭhaḥ .

sādhyasiddhi strī sādhyasya siddhiḥ vinirṇayaḥ . sādhyasya vahnyādeḥ anumityādinā sādhanādhīne 1 nirṇaye 2 tanniṣpattau . sādhyasya pratijñeyārthasya siddhirnirṇayo yatra . vyavahāre pratijñātārthasya prāḍvivākādibhiḥ vinirṇayarūpe 3 vyavahārapādanede ca .

sādhyāprasiddhi strī 6 ta° sādhye sādhyatāvacchedakasyābhāvarūpe hetvābhāmabhede . yathā parvataḥ kāñcanamayavahnimān dhūmādityādau vahniniṣṭhaḥ kāñcanamayatvābhāvaḥ mādhyāprasiddhiḥ .

sādhvasa na° sādhu + astati ama--ac . bhaye amaraḥ .

sādhvī strī sādhu--ṅīp . 1 medāyāṃ rājani° ārtārte muditā hṛṣṭe proṣite malinā kṛśā . mṛte mriyeta yā patyau sādhvī jñeyā pativratā uktalakṣaṇāyāṃ 2 striyāṃ tatrārthe saṃjñātvāt na puṃvadbhāvaḥ . sādhutāyukte 3 strīmātre ca . tatrārthe puṃvadbhāva iti bhedaḥ .

sānanda tri° saha ānandena . 1 ānandasahite sānandaṃ nandihastāhatamurajaravāhūttakaumārabarhi mālatīmā° . 2 dhruvakabhede aṣṭādaśākṣarairyukto thaśoharṣaprado dhruvaḥ . kahaskasaṃjñake tāle sānando vīrake rase saṅgītadā° . 3 gucchakarañje pu° rājani° .

sānandūra pu° tīrthaviśeṣe sānandūreti vikhyātaṃ bhūme! guhyaṃ paraṃ mama . uttare tu samudrasya malayasya ca dakṣiṇe . tatra tiṣṭhābhi vasudhe! udīcīṃ diśamāśritaḥ . pratimā vai madīyāsti nātyuccā nātinīcakā . āyasīṃ tāṃ vadantyeke anye tāmramayīṃ tathā . kāsyāṃ rotimayīmanye kecit sīsakanirmitām . śilāmayīmityapare mahāścaryasvarūpiṇīm varāhapu° .

sānasi pu° sana iṇ asukca . suvarṇe uṇādikoṣaḥ .

sānikā strī sana--ṇvul ṭāpi ata ittvam . vaṃśyāṃ śabdaca0

sānu puṃna° sana--ñun . 1 parvatasthe samabhūmideśe prasthe amaraḥ 2 vane 3 vātasamūhe 4 pathi 5 agre 6 kovide 7 arke medi° . 8 pallave ca jaṭā° .

sānuja na° sānau jāyate jana--ḍa . 1 prapauṇḍarīke rājani° 2 tumburuvṛkṣe pu° rājani° . sahānujena . 3 anujasahite tri0

sānumat pu° sānurastyasya matup . parvate hemaca° .

sāneyī strī saha āneyena svareṇaṃsahasya saḥ gaurā° ṅīṣ . vaṃśyāṃ śabdara° . svārthe ka hrasvaḥ . sāneyikā'pyatra .

sāntapana na° santāpayati sam + tapa° ṇic lyuṭ--svārthe'ṇ santapanāya sādhu aṇ--vā . gomūtraṃ gomaya kṣīraṃ dadhi sarpiḥ kuśodakam . ekarātropavāsaśca kṛcchraṃ sāntapanaṃ viduḥ manūkte dvyahasādhye vratabhede ekadine gomūtrādiṣaṭkamātrapānaṃ paradine upavāsa iti dvyahasādhyatā'sya .

sāntara na° saha antareṇa sahasya sādeśaḥ . 1 virale jaṭā° 2 vyavaghānasahite tri° .

sāntrānika tri° santānaḥ prayojanamasya santanā° ṭhak . santānasāghane vidhānabhede .

sāntva ānukūlyakaraṇe ada° cu° ubha° saka° seṭ . sāntvayati te asasāntvat ta sāntvāpayatītyanye anekackatvāt na ṣopadeśaḥ .

[Page 5281a]
sāntva na° sāntva--ac . 1 atyarthamadhure 2 ānukūlye medi° . 3 śrotramanaḥprītidavākye priyavākyādinā krodhopaśamanarūpe sāmani ca amaraḥ .

sāntvana na° sāntva--lyuṭ . 1 ānukūlyakaraṇe priyavādādinā krodhādyupaśamane ca . yuc . atraiva strī .

sāndīpani pu° sandīpanasyāpatyam . iñ . rāmakṛṣṇayorācārye avantipuravāsini munibhede . viditākhilavijñānau tattvajñānamayāvapi . śiṣyācārya kramaṃ bīrau khyāpayantau yadūttamau . tataḥ sāndīpaniṃ kāśyamavantipuravāsinam . astrārthaṃ jagmatuvīṃrau baladeva janārdanau viṣṇupu° 5 aśe 21 a° .

sāndra tri° adi--rak saha andreṇa . 1 niviḍe amaraḥ 2 mṛdau medi° . 3 snigdhe 4 manījñe śabdara° . 5 vane na° medi° .

sāndrapuṣpa pu° sāndraṃ puṣpamasya . vibhītakavṛkṣe śabdara° .

sāndrasnigdha tri° sāndraṃ snigdhaḥ . 1 atihṛdye śabdara° . 2 atimanohare ca .

sāndhika pu° sandhā surācyāvanam śilpaṃ vetti ṭhak . 1 śauṇḍike śabdamā° . sandhiḥ prayojanamasya ṭhañ . 2 sandhikartari tri° .

sāndhya tri° sandhyāyāṃ bhavaḥ sandhivelā° aṇ na ṭhañ . sandhyākālike .

sāndhyakusumā strī 6 ba° . trisandhipuṣpavṛkṣe rājani° .

sānnāyya na° sannīyate sam + nī--ṇyat ni° . mantrādinā saṃskārye ghṛtādau amaraḥ .

sānnidhya na° sānnidhireva ṣyañ . naikaṭye sānnidhyamiha kalpaya āvāhanamantraḥ .

sānnipātika tri° sannipātāt tridoṣavikārāt āgataḥ tena nirvṛtto vā ṭhañ . sānnipātājjāte roge sannipātaśabde 5216 pṛ° dṛśyam vikāre sannipātake kumāraḥ .

sānnyāsika pu° sannyāsaḥ prayojanamasya ṭhak . sannyāsini hemaca0

sāpatnya pu° sapatna eva svārthe ṣyañ . 1 śatrau amaraḥ . sapatnyāṃ bhavaḥ tasyā apatyaṃ vā yañ . 1 sapatnīputre . aṇ . sāpatno'pyubhayatra .

sāpiṇḍya na° sapiṇḍasya bhāvaḥ ṣyañ . dāyāśaucagrahaṇādyupayogini jñātidharmabhede sāpiṇḍyaṃ sāptapauruṣami ti smṛtiḥ . sapiṇḍaśabde 5 220 pṛ° dṛśyam .

sāptapadīna na° saptabhiḥ padaiḥ uccāritairnirvṛttam khañ . sakhye sauhārde amaraḥ sāptapadīnaṃ sakhyam pā° .

sāptapauruṣa tri° sapta puruṣān vyāpnoti aṇ ubhayapadavṛddhiḥ saptapuruṣavyāpake .

[Page 5281b]
sāphalya na° saphalasya bhāvaḥ ṣyañ . sāmarthye sampūrṇatāyāñca

sāma sāntvane ada° cu° u° sa° seṭ . sāmayati te asasāmat ta anekāckatvāt na ṣopadeśaḥ .

sā(ṣā)ma sāntve cu° ubha° saka° seṭ . sāmayati ayaṃ ṣopadeśa eva nyāyyaḥ durgādāsena dantyāditvamasyoktamapramāṇam .

sāmaka pu° sāma--ṇvul . ṇe trikā° . samakameva aṇ . 2 vṛddhirahite mūlamātre ṛṇe mitā° .

sāmaga pu° sāma tadvedaṃ gāyati . sāmavedādhyāyini jaṭā° .

sāmagarbha pu° sāma garbhe yasya . viṣṇau śabdara° .

sāmagrī strī samagrasya bhāvaḥ ṣyañ strītvapakṣe ṅīṣ ṅīṣi yalopaḥ . 1 samastatāyām . strotvābhāvapakṣe sāmagrya tatrārthe na° . prāyeṇa sāmagyravidhau guṇānām kumāraḥ . svārthe ṣyañ . 2 karaṇasamūhe 3 dravye ca strī .

sāmaja puṃstrī° sāmno vedabhedāt jāyate jana--ḍa . 1 gaje . striyāṃ ṅīṣ . tasya tajjanmakathā pālakāvye uktaṃ tacca sāmayoniśabde dṛśyam . 2 sāmapāṭhaje svarādau tri° medi0

sāmañjasya na° samañjasasya bhāvaḥ ṣyañ . aucitye .

sāman na° so--manin . agne āyā hi ityādike 1 vedabhede tatroktāmṛcamadhikṛtya geye 2 gānabhede ṛcyadhyūḍhaṃ sāma gīyate chāndogyopa° . sāmno gonarūpatvaṃ gānaśabde 2572 pṛ° dṛśyam tadbhedādikaṃ vedagāne ūhagānādau mūlagranthe ca dṛśyaṃ sāmavedasya vibhāgādi caraṇavyūhe dṛśyam . tacchākhābhedāḥ bedaśabde 4934 pṛ° dṛśyāḥ . rājñāṃ sāmabhedastathā dāno daṇḍaścetyukte 3 upāyabhede tasya viṣayādikaṃ matsyapu° 221 a° uktaṃ yathā matsya uvāca sāmabhedastathā dāno daṇḍaśca manujeśvara! . upekṣā ca tathā māyā indrajālañca pārthiva .! prayogāḥ kathitāḥ sapta tanme nigadataḥ śṛṇu . dvividhaṃ kathitaṃ sāma tathyañcātathyameva ca . tatrāpyatathyaṃ sādhūnāmākrośāyaiva jāyate . tatra sādhuḥ prayatnena sāmasādhyo narottama! . mahākulīnā ṛjavo dharmanityā jitendriyāḥ . sāmasādhyā na cātathyanteṣu sāma prayojayet . tathyaṃ sāma ca kartavyaṃ kulaśīlādivarṇanam . tathā tadupacārāṇāṃ kṛtānāñcaiva varṇanam . anayaiva tathā yuktyā kṛtajñākhyāpanaṃ svakam . evaṃ sāmnā ca kartavyā vaśagāḥ dharmatatparāḥ . sāmnā yadyapi rakṣāṃsi gṛhṇantīti parāśrutiḥ . tathāpyetadasādhūnāṃ prayuktaṃ nopakārakam . atiśaṅkitamityevaṃ puruṣaṃ sāmavādinam . asādhavo vijānanti tasmāttatteṣu varjayet . ye śuddhavaṃśā ṛjavaḥ praṇītā dharme sthitāḥ satyaparā vinītāḥ . te sāmasādhyāḥ puruṣāḥ pradiṣṭā mānonnatā ye satatañca rājan . tatra mitrādisāmaprakāraḥ śukranītipariśiṣṭe tatra viśeṣaścokto yathā tvatsamastu mama nāsti mitre sāma idaṃ smṛtam . parasparamaniṣṭaṃ na cintanīyaṃ tvayā mayā . susāhāyyaṃ ca kartavyaṃ śatrau sāma prakīrtitam . viṣayabhedenopāyabhedālambanaṃ tatroktaṃ yathā sarvopāyaistathā kuryānnītijñaḥ pṛthivīpatiḥ . yathā svābhyadhikā na syurmitrodāsīnaśatravaḥ . sāmaiva prathamaṃ śreṣṭhaṃ dānastu tadanantaram . sarvadā bhedanaṃ śatrordaṇḍanaṃ prāṇasaṃśaye . prabale'rau sāmadānau sāma bhedo'dhike smṛtau . bhedadaṇḍau same kāryau daṇḍaḥ pūjyaḥ prahīṇake . mitre ca sāmadānau sto na kvacit bhedadaṇḍane . riṣoḥ prajānāṃ sambhedaḥ pīḍanaṃ svajayāya vai . ripuprapīḍitādyaṃ ca sāmnā dānena saṃgrahaḥ . svaprajānāṃ na bhedena naiva daṇḍena pālanam . kurvīta sāmadānābhyāṃ sarvadā yatnamāsthitaḥ . 4 śatruvaśīkaraṇopāyabhede 5 priyavākyādinā sāntvane ca . 5 paśubandhanarajjvāṃ strī ṅīp .

sāmanta pu° saṃśliṣṭo'ntaḥ ekadeśo yasya samantastasyeśvaraḥ aṇ . svaviṣayānantaravartideśādhipe 1 nṛpe amaraḥ . samantādbhavaḥ aṇ ṭilopaḥ . 2 śreṣṭhaprajāyām (maṇḍala) yaṃ paramparayā maulāḥ sāmantāvā samāgatam smṛtiḥ .

sāmayika tri° samaye kāle niyame vā bhavaḥ ucito vā ṭhañ . 1 samayabhave 2 samayocite 3 niyamabaddhe ca nijadhamāvirodhena yastu sāmayiko bhavet smṛtiḥ .

sāmayikābhāva pu° atyantābhāve ta° dī° . kecittu, utpādavināśaśīlo'tyantābhāvādatiriktvo'yamabhāva ityāhuḥ .

sāmayoni pu° sāma sāmagānaṃ yonirutpattisthānaṃ yasya . hastini, teṣāñca sāmayonitvamuktaṃ pālakāvye sūryasyāṇḍakapāle dve samānīya prajāpatiḥ . hastābhyāṃ parigṛhyātha sapta sāmānyagāyata . gāyato vrahmaṇastasmāt samutpeturmataṅgajāḥ iti . 6 ta° . 1 caturmukhebrahmaṇi strī .

sāmarthya na° samarthasya bhāvaḥ ṣyañ . 1 dehaje bale 2 śaktau 3 yogyatāyāṃ medi° . 4 saṅgatārthatāyāñca . samāsaśabde 5232 pṛ° dṛśyam . yogyatā ca kāryajanayogthatvaṃ yathā parāmarśasyānumitiyogyatvam . 5 ākāṅkṣāyogyatvādimattve gau° vṛ° yathā āptoktasya vacanasya . saṅgatārthatārūpaṃ ca sāmarthyaṃ dvividham vyapekṣārūpam ekārthībhāvaśceti vaiyāka° . tatrādyaṃ rājñaḥ puruṣa ityādivākye hyupayujyate . dvitījaṃ rājapuruṣa ityādi vṛttāvupayujyate .

sāmavāyika pu° samavāye prasṛtaḥ ṭhañ . 1 mantriṇi hemaca° tasyedam ṭhañ . 2 samavāyasambandhini tri° .

sāmājika pu° samājaḥ sabhāveśanaṃ prayojanamasya . 1 sabhye amaraḥ . 2 samājasambandhini tri° .

sāmānādhikaraṇya na° samānādhikaraṇasya bhāvaḥ ṣyañ . 1 tadadhikaraṇavṛttitva 2 tadvadanuyogikapratiyogikatve siddhāntalakṣaṇe gadā° yathā vahnidhūmayoḥ sāmānādhikaraṇyam . svāvacchedakībhūto yaḥ kālastadavacchinnā yā svaviśiṣṭanirūpitā yatkiñcidvyaktiniṣṭhā''dheyatā sā . yathā yadā siṣādhayiṣā nāsīt paraṃ tu siddhirāsīttadā siddhisiṣādhayiṣāvirahayoḥ sāmānādhikaraṇyam . 3 abhedānvayabodhakatve . yathā nīloghaṭa ityādau nīlapadaghaṭapadayoḥ sāmānādhikaraṇyam 4 dharmitāvacchedakayatkiñcidvyaktiviṣayakatve yathā parvato vahnimān ityādau yatkiñcitparvatavyaktiviṣayikānumitiḥ sāmānādhikaraṇyenānumitiḥ .

sāmānya na° samānasya bhāvaḥ ṣyañ . 1 sādṛśyaprayojakadharme yathā mukhaṃ padmamiva sundaramityādau saundaryādi . samānameva svārthe ṣyañ . dravyaguṇakarmasu tulyatayā sthitāyāṃ 2 jātau bhāṣā° . jātiśabde 3092 dṛśyam . sāmānyañca dvividhaṃ sakhaṇḍamakhaṇḍañca sāmānyalakṣaṇāśabde dīdhityuktiḥ . sāmānyaṃ viśeṣa iti buddhyapekṣam kaṇā° . anugatadharmatvam sāmānyamiti tallakṣaṇaṃ tena 3 anugatadharmasvarūpaṃ yathā pratiyogitāsāmānye yaddharmāvacchinnatvādīti dīdhitiḥ . 4 adhikaviṣayakatve yathā brāhmaṇāya dadhi dīyatāṃ kauṇḍinyāya takram ityādau dadhidānasyādhikabrāhmaṇaviṣayakatā . sāmānyaviṣayakaśāstrañca viśeṣaśāstreṇa bādhyate yathā mā hiṃsyāt sarvābhūtānīti hiṃsāniṣedhaḥ sarvaviṣayaḥ vāyavyaṃ śvetamālabheta ityādi viśeṣaḥ hiṃsāśāstraṃ tena sāmanyathāstraṃ vaidhetaraviṣayaeva prasarati . 5 arthālaṅkārabhede 407 pṛ° dṛśyam .

sāmānyacchala na° chalabhede sambhavato'rthasyātisāmānyayogādasambhūtārthakalpanā gau° sū° aho khalvasau brāhmaṇo vidyācaraṇasampanna ityukte kaścidāha . sambhavati hi brāhmaṇe vidyācaraṇasampadityasya vacanasya vidyāto'rthavikalpopapattyā sambhūtārthakalpanayā kriyate . yadi brāhmaṇe vidyācaraṇasampat sambhavati . vrātye'pi sambhavet . brātyo'pi brāhmaṇaḥ . so'pyastu vidyācaraṇasampanna iti . sāmānyanimittaṃ chalaṃ sāmānyacchalamiti vātsyā° sāmānyaviśiṣṭasambhavadarthābhiprāyeṇoktasyātisāmānyayogādasambhavadarthakatvakalpanayā dūṣaṇābhidhānam . yathā brāhmaṇo'ya vidyācaraṇasampanna ityukte brāhmaṇatvena vidyācaraṇasampadaṃ sādhayati iti kalpayitvā paro vadati . kuto vrahmaṇatvena vidyācaraṇasampat? bālyevyabhicārāt vṛttiḥ .

sāmānyatodṛṣṭa na° sāmānyataḥ sāmānyasya sāmānyāt vā dṛṣṭaṃ darśanam . 1 anumānabhede atha tatpūrvakaṃ trividhamanumānaṃ pūrvavaccheṣavat sāmānyato dṛṣṭañca gau° sū° pūrvavaditi yatra kāraṇena kāryamanumīyate yathā meghonnatyā bhaviṣyati vṛṣṭiriti śeṣavattat yatra kāryeṇa kāraṇamanumīyate pūrvodakaviparītakamudakaṃ nadyāḥ pūrṇatvaṃ śīghratvañca dṛṣṭvā srotaso'numīyate bhūtā vṛṣṭiriti . sāmānyato dṛṣṭam vrajyāpūrvakamanyatra dṛṣṭasyānyatra darśanamiti . tathā cādityasya . tasmādastyapratyakṣāpyādityasya vrajyeti atha vā yatrāpratyakṣe liṅgaliṅgino sambandhe kenacidarthena liṅgasya sāmānyādapratyakṣo liṅgī gamyate . yathecchādibhirātmā . icchādayo guṇāḥ, guṇāśca dravyasaṃsthānāḥ, tad yadeṣāṃ sthāna sa ātmeti vātsyā° . 2 kāryakāraṇabhinnaliṅgake anumānabhede yathā pṛthivītvena dravyatvānumānam . 3 anvayavyatirekyanumāne ca . yathā vahnimān dhūmādityādi ubhayavyāptisambhavena atrobhayānumānasambhavāt gau° sū° vṛ° .

sāmānyapratyāsatti sāmānyaṃ tajjñānaṃ vā pratyāsattiḥ . alaukikapratyakṣasannikarṣabhede sāmānyalakṣaṇāśabde dṛśyam .

sāmānyalakṣaṇā strī sāmānyaṃ sādhāraṇadharmaḥ lakṣaṇaṃ yasyāḥ . nyāyokte alaukikapratyakṣasādhane upāyabhede sannikarṣaśabde dṛśyam . yathā ekaghaṭajñāne ghaṭatvarūpasāmānyadharmajñānāt sakalasya ghaṭatvavato jñānam . tasyāḥ pratyāsattitva maṇikṛtā vyavasthāpitaṃ yathā vyāptigrahaśca sāmānyalakṣaṇāpratyāsattyā sakaladhūmādiviṣayakaḥ kathamanyathā parvatīyadhūme vyāptyagrahe tasmādanumitiḥ sā cendriyasambaddhaviśeṣaṇatātiriktaiva vā tadviśeṣyakapratyakṣe tadindriyasannikarṣasya hetutvenānāgatādau saṃyogāderabhāvāditi vadanti . tasyāḥ apratyāsattitvamāśaṅkya siddhāntitaṃ tatraiva cintamaṇikṛtā ucyate yadi sāmānyalakṣaṇā nāsti tadānukūlatarkādikaṃ vinā dhūmādau vyabhicārasaṃśayo na syāt prasiddhadhūme vahnisambandhāvagamāt kālāntarīyadeśāntarīyadhūmasya mānābhāvenājñānāt sāmānyena tu sakaladhūmopāsthitau dhūmāntare viśeṣādarśanena saṃśayo yujyate . atra dodhitiḥ atra ca sāmānyaṃ lakṣaṇaṃ svarūpaṃ yasyā ityarthe sāmānyameva pratyāsattiḥ sāmānyaṃ lakṣaṇaṃ nirūpakaṃ yasyā ityarthe tu tajjñānam . tatrādyamāha sā cendriyeti indriyeṇa sambaddhaṃ dhūmādi tasya viśeṣaṇaṃ tadviśeṣyakajñānaprakāro dhūmatvādirityarthaḥ . viśeṣaṇatetyatra bhāvārtho na bivakṣitaḥ tatra viśeṣaṇatvaṃ yasyā iti bahuvrīhivāṃ sambaddhapadasyaiva vā paramparāsambandhastatsambandhaviśeṣyakajñānaprakāro'rthaḥ tathāca saiva viśeṣaṇatetyarthaḥ . atra ca bahirindriyasya laukikaḥ sambandho jñānasya tadindriyajanyatvañca niyāmakam evañcāṇutvena yatkiñcidaṇūpasthitāvapi sakalāṇugocaro mānalo bodha iti vadanti etena dhūlīpaṭale dhūmabhrame tatra ca vahnivyāptigrahe tatrāsatā dhūmatvena dhūmeṣu vyāptyagrahāddhūmadarśanādvahnyanumitirna syāt hetvabhāvena parāmarśānutpādāt kiñca dharmiśi doṣavaśānnayanenāgṛhyamāṇena smaraṇaprakārībhavatā sāmānyena gṛhyamāṇena vā laukikasannikarṣavigame'pi cākṣuṣajñānāpattiriti parāstam . sāmānyañca sakhaṇḍākhaṇḍabhedena dvedhā sakhaṇḍe cākhaṇḍameva paramparayā sambaddhaṃ pratyāsattiḥ yena sambandhena cendriyasambaddhe sāmānyaṃ jñāyate tena sambandhenādhikaraṇānāṃ gratyāsattiriti . dīdhītikṛtā tu svamate sāmānyalakṣaṇāyāḥ pratyāsattitvaṃ nirākṛtaṃ tatra dṛśyam . tacca vistarabhayādiha noktam .

sāmānyā strī samānaiva svārthe ṣyañ ajā° ṭāp . sādhāraṇastriyāṃ veśyāyām dhanamātralābhārthaṃ sakalapuruṣābhilāṣā . sā tridhā . anyasambhogaduḥkhitā bhānavatī vakroktigarvitā ca sāpi dvividhā . premagarvitā saundarya garvitā ca rasamañjarī .

sāmi avya° sāma--in . 1 ardhe sāmighaṭitā naiṣadham . 2 nindāyāñca amaraḥ .

sāmidhenī strī sam--indha--karaṇe lyuṭ ni° . agnisamindhanasādhane 1ṛgbhede amaraḥ . 2 samitkāṣṭhe medi° . sāmidhenauśabdaniruktiśca śata° brā° 1351 samindhe sāmadhenībhirhotā tasmāt sāmidhenyonām . idhmenāgvisamindhanahetubhūtāḥ sāmidhenīrvidhāsyan tāsāṃ nāma nirvakti sāmadhenībhiḥ pravo vājā ityādibhirṛgbhiḥ bhā° tāścarcaḥ āśva° śrau° 1 . 2 . 7 . atha sāmidhenyaḥ pravo vājā abhidyavo1 'gna āyāhi vītaye gṛṇānaḥ 2 īḍenyo namasyavastiro3'gni dūtaṃ vṛṇīmahe4 samidhyamāno adhvare 5 samiddho agna āhuteṃti 6 . 7 dve .

sāmīpya na° samāpasya bhāvaḥ svārthe vā ṣyañ . 1 naikaṭye 2nikaṣṭe ca sāmīpyāśle ṣaviṣayairvyāptyādhāraścaturvidhaḥ sagdha° vyākaraṇam .

sāmudra na° samudre bhavaḥ aṇ . (karakaca) 1 lavaṇe hemaca° . 2 samudrabhave tri° .

sāmudraka na° samudreṇarṣiṇā proktam vuṇ . hastādirekhādinā strīpuruṣaśubhāśubhalakṣaṇajñāpake samudrarṣikṛte 1 granthabhede vāmabhāge tu nārīṇāṃ dakṣiṇe puruṣasya ca . tirdiṣṭaṃ lakṣaṇaṃ teṣāṃ samudreṇa yathoditam iti sāmudrakasāramudraṇā naiṣa° . sāmudra svārthe ka . 2 samudralavaṇe rājani0

sāmudrika tri° samudreṇa proktaṃ vettyadhīte vā ṭhañ . 1 strīpuruṣaśubhāśubhalakṣaṇajñāpakagrandhādhyetari 2 tadvettari ca .

sāmparāyika na° samparāyāya āpade paralokāya vā hitam ṭhak . 1 yuddhe amaraḥ 2 paralokasādhane tri° .

sāmpratam avya° sam + pra + tana--ḍasu . yukte . 1 ucite 2 idānīmityarthe amaraḥ .

sā(ṣā)mba sambandhe cu° ubha° saka° seṭ . sāmbayati te asasāmbat ta . ayaṃ ṣopadeśaeva nyāyyaḥ .

sāmbara na° sambaradeśe bhavam aṇ . sambaradeśodbhave lavaṇe rājani° .

sāmbhavī strī sambhavaḥ astyaṃsva prajñādyaṇ gaurā° ṅīṣ . raktalodhre śabdaca° .

sāmya na samasya bhāvaḥ gyañ . tulyatvaprayojake sādhāraṇadharme .

sāmrājya na samrājā bhāvaḥ ṣyañ . 1 sārvabhaumatve bheje sāmrājyadokṣitam raghuḥ lakṣādhipatyaṃ rājyaṃ syāt sāmraḥjyaṃ daśalakṣake ityukte 2 daśalakṣagrāmādhipatye ca

sāya pu° so--ghañ . 1 dinānte amaraḥ . 2 vāṇe medi° .

sāyaṃsandhyā strī sāyam dinānte sandhyā, tatra sandhyāyate sam + dhyai--ghañarthe ka vā . 1 dināntasandhyāyām amaraḥ . 2 dinānte upāsyadevatābhede ca . bhāve aṅ . 3 tatropāsanāyām .

sāyaka pu° so--ṇvul . 1 vāṇe 2 khaṅge ca amaraḥ .

sāyakapuṅkhā strī sāyakasya puṅkho yasyāḥ 5 va° . śarapu vṛkṣe rājani° .

[Page 5284b]
sāyantana tri° sāyambhavaḥ sāyam + ṭyul tuṭ ca . tināntabhave . striyāṃ ṅīp . sāyantanīṃ tithipraṇyaḥ iti bhaṭṭiḥ . sandhyāṃ sāyantanīṃ kuryāt dvādaśyādiṣvapi priye! . akurvannirayaṃ yāti yato nityāgamakriyā vṛhannolatantre 1 paṭale

sāyikā strī so--ṇvul ṭāp . kramasthitau śabdaram .

sāyam avya° so--ñamu . dinānte sāyaṃ samprati vartate ityadbhaṭaḥ .

sāyāhna pu° sāyo'hnaḥ eka° ta° ṭac samā° a hrādeśaḥ . 1 dinānte samyāhna stramuhūrtaḥ syāt śrāddhaṃ tatra na kārayedu dakṣokte pañcadhāvibhaktadinasya trimuhūrtātmake pañcame 2 śeṣe'ṃśe ca .

sāyujya na° saha yunakti--yuja--kvip sādeśaḥ sayuṅ tasya bhāvaḥ ṣyañ . 1 sahayoge pañcavidhamuktimadhye 2 ekatvarūpe muktibhede ca sālokyasārṣṭisāmīpyasārūpyaikatvamapyuta . dīyamānaṃ na gṛhṇanti vinā matsevana janāḥ bhāga° 3 ska° 29 a° .

sāra daurbalye ada° cu° ubha° saka° seṭ . sārayati te asasārat ta anekāckatvānna ṣopadeśaḥ

sāra na° sṛ--ghañ, sāra--ac vā . 1 jale 2 dhane 3 nyāyye tri° medi° . 4 navanīte na° rājani° . 5 lauhe bhāvapra° . 6 vane śabdara° . 7 bale 8 sthirāṃśe 9 majjani pu° amaraḥ 10 sarjakṣāre 11 vāyau jaṭā° . 12 roge dharaṇiḥ 13 atidṛde 14 pāśake pu° śabdara° 15 dadhyagre pu° hemaca° 16 śreṣṭhe 17 vare ca tri° amaraḥ . 1ṣaparameśvare ekaṃ śivaṃ śāntamanantamacyutaṃ parātparaṃ jñānamayaṃ viśeṣam . advaita mavyagramacintyarūpa sārantvekaṃ nāsti sāraṃ tatonyat . yasmādetajjāyate viśvamagryaṃ yasmin līnaṃ syācca paścātsthitañca . ākāśavanmeghajālañca dhṛtyā yadviśvaṃ vai dhriyate tacca sāram . aṣṭāṅgayogairyadavāptumicchan yogī yunaktyātmarūpaṃ sadaiva . nivartate prāpya yanneha loke tadvai sāraṃ sāramanyanna cāsti kālikāpu° 27 a° .

sāraka pu° sārayati recayati sṛ--ṇic ṇvul . 1 jayapāle rājani° . 2 recakadravyamātre tri° .

sārakhadira pu° karma° . viṭakhadire rājeni° .

sāragandha pu° sāraḥśreṣṭhogandho yasya . candane śabdaca° .

sāragha na° saraghābhirnirvṛttam aṇ . madhuni kṣodre jaṭā° .

sāraṅga puṃstrī° sṛ--aṅgac . 1 cātakasvage amaraḥ . 2 hariṇaṃ 3 gaje medi° . 4 bhṛṅge 5 khagabhede viśvaḥ . 6 chatre 7 rājahaṃse 8 citramṛge 9 vādyabhede 10 vastre śabdara° 11 nānāvarṇe 12 mayūre 13 kāmadebe 14 cāpe 15 keśe 16 svarṇa 17 ābharaṇe 18 padme 19śaṅkhe 20candane 21 karpūre 22 puṣpe 23 kokile 24 meghe 25 siṃhe 26 rātrau 27 bhūmau 28 dīptau ca nānārthakoṣaḥ . śāramaṅgamasya śaka° . śāraṅgo'pi citramṛgādau . citravarṇa tri° amaraḥ . savatra jātau striyāṃ ṅīṣ

sāraṅgika pu° sāraṅgaṃ mṛgaṃ hanti ṭhak . vyādhe si° kau° .

sārajaṃ na° sārāt dadhyagrāt jāyate jana--ḍa . navanīte śabdaca° .

sāraṇa na° sṛ--ṇica--lyu . 1 gandhadravye dharaṇiḥ . 2 atīsāraroge 3 rāvaṇasacivabhede ca hemaca° . 4 bhadrabalāyāṃ dharaṇiḥ 5 āmrātake śabdaca° .

sāraṇi(ṇī) strī sṛ--ṇic--ani vā ṅīp . 1 kṣudranadyāṃ 2 prasārinayām uṇādi° saṅkṣepeṇāṅkabheda sūcitagrahagatyādibodhake jyotiṣagranthabhede ca .

sāraṇḍa pu° sṛ--ṇic vā° aṇḍa . sarpāṇḍe jaṭā° .

sārataru pu° sārapradhānaḥ jalapradhānastaruḥ . kadalīvṛkṣe dhanañjayaḥ .

sārathi pu° sṛ--athiṇa, saha rathena sarathaḥ ghoṭakaḥ tatra niyuktaḥ iñ vā . rathādivāhanaprerake niyantari amaraḥ . tallakṣaṇaṃ mātsye 189 a° yathā nimittaśakunaprajño hayaśikṣāviśāradaḥ . hayāyurvedatattvajño bhūmibhāgaviśeṣavit . svāmibhakto mahotsāhī sarvaṣāṃ ca priyavadaḥ . śūraśca kṛtavidyaśca sārathiḥ parikīrtitaḥ .

sāradā strī sāraṃ dadāti dā--ka . 1 sarasvatyām śabdar° . likhati yadi gṛhītvā sāradā sarvakālam śivastavaḥ . 2 sāradātari tri° .

sāradruma pu° sārapradhāno drumaḥ . khadiravṛkṣe rājani° .

sārapādapa pu° sārayati sāraḥ nityaka° . dhāmanivṛkṣe ratnamā0

sārabhāṇḍa na° karma° . 1 akṛtrimapātre 2 śreṣṭhapātre ca .

sāramiti pu° sāraṃ yathārthaṃ minotyanena mā--karaṇe ktic . 1 vede hemaca° bhāve ktic . 2 sārajñāne strī .

sāramūṣikā strī sāre mūṣikevāpahārakatvāt . devadālīvṛkṣe rājani° .

sārameya puṃstrī saramāyāḥ kaśyapapatnyāḥ apatyam ḍhak . 1 kukkure° 2 tadayoṣiti strī ṅīṣ .

sāralauha na° lauheṣu sāraḥ rāja° . lohasāre (iśpāta)

sārava tri° sarayvāṃ bhavaḥ aṇ ni° . sarayūnadībhave amaraḥ

sārasa na° saro niyatavasatirasya aṇ . 1 padme amaraḥ 2 kaṭyāmaraṇe ca . sahaṃ rasena svārthe aṇ . 3 candre 4 svanāmakhyāte pakṣiṇi puṃstrī° striyāṃ ṅīṣ sarasa idam aṇ . 5 sarovarasambandhini tri° . nadyaśailavarāccāmbhā yatra saṃsrutya tiṣṭhati . tatsaroja jalaṃ channaṃ sārasaṃ parikīrtitam bhāvapra° ukte 6 jalabhede sārasaṃ salilaṃ balyaṃ tṛṣṇāghnaṃ madhuraṃ ladhu . rocanaṃ tuvaraṃ rūkṣaṃ vaddhamūtramalaṃ hitam tatroktāstadguṇāḥ .

sārasana na° sāraṃ sanoti sana--ac . 1 strokaṭyābharaṇe kāñcyāṃ kañcukadādyārthaṃ madhyakāye nibaddhe 2 paṭṭikādau ca amaraḥ .

sārasvata pu° sarasvatī devatā'sya, sarasvatyā idaṃ vā aṇ . 1 balvadaṇḍe 2 deśabhede hemaca° . pañcagauḍamadhye 3 vrahmaṇabhede 4 sarasvatīpratipālitamunibhede 5 brāhmadinarūpe kalpabhede ca sārasvatasya kalpasyeti matsyapurāṇam 6 sarasvatīsambandhini tri° tasyāṃ pūrvāhṇasamaye kuryāt sārasvatotsavam ti° ta° . 7 sarasvatīdevatāke ca tri° . tatpāvanāya nirvāpyaścaruḥ sārasvatodvijairiti smṛtiḥ . munibhedajanmakathā ca bhā° śa° 52 a° brahmaṣaṃ! (dadhīca!) teva putro'yaṃ tvadbhaktyā dhārito mayā . dṛṣṭvā te'psarasaṃ reto yat skannaṃ prāgalambuṣām . tat kukṣiṇā vai vrahmarṣe! tvadbhaktyā dhṛtavatyaham ityupakrame tasmāt sārasvataḥ putro mahāṃste varavarṇini! . tavaiva nāmnā prathitaḥ putraste lokabhāvanaḥ . sārasvata iti khyāto bhaviṣyati yathātapāḥ . eṣa dvādaśa vārṣikyāmanāvṛṣṭyāṃ dvijarṣabhān . sārasvato mahābhāgo vedānadhyāpayiṣyati iti sarasvatīṃ prati dadhīcoktiḥ tasya vedādhyāpanakathā ca tatraiva adhyāyaśeṣe anāvṛṣṭiranuprāptā rājan dvādaśavārṣikī . tasyāṃ dvādaśavārṣikyāmanāvṛṣṭau maharṣayaḥ . vṛttyartha prādravanrājan! kṣudhārtāḥ sarvato diśam . digbhyastān pradrutān dṛṣṭvā muniḥ mārasvatastadā . gamanāya matiñcakre tamuvāca sarasvatī . na gantavyamitaḥ putra! tavāhāranahaṃ sadā . dāsyāmi matsyapravarānuṣyatāmiha bhārata! tataḥ taddattamatsyāhāreṇa prāṇānadhārayat vedāṃścādhārayat atītāyāmanāvṛṣṭau annābhāvena naṣṭavedā anye munayastato vedān lebhire tatkathā tasmādvedānanuprāpya punardharmaṃ pracakrire . ṣaṣṭirmunisahasrāṇi śiṣya tvaṃ pratipedire . sārasvatasya viprarṣervedasvādhyāyakāraṇāt . deśabhedaśca madhye sārasvatā matsyāḥ sūrasenāḥ samāthurāḥ . pāñcālaśālvamāṇḍavya kurukṣetragajāhvayam ityuktermadhyadeśabhedaḥ so'bhijano'sya aṇ . 8 taddeśavāsistane . tatratyabrāhmaṇabhedaśca sārasvatāḥ kānyakubjā gauḍamaithilakotkalāḥ . pañca gauḍā iti khyātā vindhyasyottaravāsinaḥ purāṇāntaram .

sārasvatakalpa pu° karma° . 1 tantrokte sarasvatyā upāsanāthake vidhānabhede 2 tannāmake brahmadine ca . kalpaśabde 1816 pṛ° dṛśyam .

sārā strī sārayati sṛ--ṇic--ac . 1 kṛṣṇatrivṛtāyām śabdara° 2 dūrvāyāñca śabdaca° .

sārāla pu° sāramālāti ā + lā--ka . tilavṛkṣe śabdara° .

sāri(rī) puṃstrī° sṛ--iṇ strītvapakṣe vā ṅīp . 1 pāśakesārīṃ carantīṃ sakhi! mārayeti naiṣadham . 2 pakṣi bhede ca (śālika) śabdaca° . ṅoṣantaḥ 3 saptalāyāṃ rājani0

sārikā strī sarati gacchati sṛ--ṇvul . pakṣibhede (śālika) amaraḥ .

sāriṇī strī sṛ--ṇini . 1 sahadevīlatāyāṃ 2 kārpāsyāṃ 3 durālabhāyāṃ 4 kapilaśiṃśapāyāṃ 5 prasāriṇyāṃ 6 raktapunarṇavāyāñca rājani° .

sārivā strī sāririva vāti vā--ka . (anantamūla) latābhede sā ca dugdhagarbhā jambuvatpatrāṃ sugandhā ca . sā ca kṛṣṇaśuklabhedāt dvipidhā sārivāyugalaṃ svādu snigdhaṃ śukrakaraṃ guru . agnimāndyāruciśvāsakāsāmavipranāśanam . doṣatrayāsrapradarajvarātīsāranāśanam bhāvapra° .

sāroṣṭrika pu° sāraḥ śreṣṭha uṣṭro yatra sāroṣṭraḥ deśabhedastatra bhavaḥ ṭhak . viṣabhede amaraḥ .

sārtha pu° sṛ--than svārthe aṇ . 1 samūhe 2 jantusamūhe amaraḥ sa jayatyarisārthasārthakīkṛtanāmā naiṣadham . saha arthena vācyena vā . 3 baṇiksamūhe medi° . 4 dhanini tri° . kap . sārthaka . 5 arthasahite tri° 6 śabde pu° sārthakaḥ svārthabodhakṛditi śabdaśaktiprakāśikā .

sārthavāha pu° sārthaṃ vahati vaha--aṇ . baṇigjane amaraḥ

sārdra tri° saha ārdreṇa . ārdratāyukte amaraḥ .

sārdham avya° saha + ṛdha--amu . 1 sāhitye amaraḥ . saha ardhena . sārdha 2 ardhayukte tri° .

sārpa na° sarpodevatāsya śraṇ . aśleṣānakṣatre .

sārpiṣka tri° sarpiṣā saṃskatam ṭhak . ghṛtasaṃskṛte vyañja nādau hemaca° .

sārvajanīna tri° sarveṣu janaṣu viditaḥ khañ . sarvalokavidite .

sārvatrika tri° sarvatra bhava ṭhak . sarvasmin kālādau bhave .

[Page 5286b]
sārvadhātuka na° sarvadhātūn vyāpnoti ṭhak . vyākaraṇokta sarvadhātuprakṛtike laṭ loṭa laḍ vidhiliṅ ityākhyake . catulakāre

sārvabhautika tri° sarvāṇi bhūtāni vyāpnoti ṭhañ dvipadavṛddhiḥ . sarvabhūtavyāpake .

sārvabhauma pu° sarvasyā bhūmerīśvaraḥ sarvāsu bhūmiṣu vidito vā aṇ dvipadavṛddhiḥ . 1 cakravartini nṛpe 2 uttaradiksthe gaje ca amaraḥ . 3 vidūrathanṛpaputre pu° bhāga° 9 . 28 a° . 4 sakalabhūmisambaddhe tri° .

sārvalaukika tri° sarveṣu lokeṣu viditaḥ ṭhañ dvipadavṛddhiḥ . sarvatralokeṣu vidite sa rāmaḥ sārvalaukikaḥ maṭṭiḥ .

sārvavibhaktika tri° sirvāsu vibhaktiṣu tadarthe bhavaḥ--ṭhañ . sarvavibhaktyarthe vihite tasilādo pratyaye pā° .

sārṣapa tri° sarṣapasya vikāraḥ aṇ . sarṣapavikāratailādau aduṣṭaṃ sārṣapa tailam smṛtiḥ .

sāla pu° sala--ghañ . 1 vṛkṣamātre rasālasālaḥ samadṛśyatāmunā naiṣadham . 2 svanāmakhyāte vṛkṣabhede sālastu sarjakāryaśvakarṇakaḥ sasyasaṃvaraḥ . aśvakarṇaḥ kaṣāyaḥ syād vraṇasvedakaphakramīn . bradhnavidradhibādhiryayonikarṇa gadān haret . sarjako'nyo'jakarṇaḥ syāt sālo marica pattrakaḥ . ajakarṇaḥ kaṭustiktaḥ kaṣāyoṣṇo vyapohati . kaphapāṇḍuśrutigadān mehakuṣṭhaviṣavraṇān bhāvapra° . etatparatve tālavyāditā'vi . 3 prākāre medi° 4 sālamatsye bharataḥ° 5 rāle rājani° .

sālana pu° sālaḥ kāraṇatvenā'styasya pāmāditatvāt na . sālaniryāse (dhunā) ratnamā° .

sālaniryāsa pu° 6 ta° . sarjarase (dhunā) ratnamā° .

sālaparṇī strī sālasyeva parṇānyasyāḥ ṅīp . (sālapāni) vṛkṣe śabdara° .

sālapuṣpa na° sālasyeva puṣpaṃ yasya . sthalapadme śabdara° .

sālabhañjikā strī sālaṃ bhanakti bhanja--ṇvul . 1 kāṣṭhāṭinirmite kṛtrimakrīḍāsādhane puttalikābhede 2 veśyāyāñca jaṭā° .

sālarasa pu° 6 ta° . (dhunā) rāle rājani° .

sālaveṣṭa pu° sālaṃ veṣṭayati veṣṭa--aṇ . rāle (dhunā) rājani0

sā(śā)lā strī sālaḥ prākāro'styasyāḥ ac . gṛhe bharataḥ

sā(śā)lāvṛka puṃstrī° sālāyā vṛka iva . kukkure . striyāṃ ṅīṣ .

sā(śā)lūra puṃstrī° sa(śa)la--ūrac ṇicca . bheke maṇḍūke śabdara° striyāṃ ṅīṣ .

[Page 5287a]
sā(śā)leya pu° sā(śā)lāyāṃ bhavaḥḍhak . madhurikāyām amaraḥ

sālokya na° samānoloko'sya tasya bhāvaḥ ṣyañ . sāyujyaśabdokte pañcavidhamuktimadhye ekalokasahavāsarūpemuktibhede .

sā(śā)lva pu° ba° va° saumadeśe . teṣāṃ rājā aṇ . taddeśādhipe nṛpabhede sa ca śrīkṛṣṇena hataḥ bhā° va° 14 a° dṛśyam .

sā(śā)lvahan pu° sālvaṃ nṛpaṃ hatavān hana--kvip . viṣṇau hemaca° .

sāvadhāna tri° saha avadhānena . 1 sa cetane satarke 2 manobhiniveśayukte ca .

sāvana na° savanaṃ yāgāṅgaṃ snānaṃ somaniṣpīḍanaṃ vā tasyedamaṇ . ahorātreṇa caikena sāvano divasaḥ smṛtaḥ brahmasiddhāntokte 1 ahorātrātmake divase, savanatrayasya ahorātrasādhyatvādahnastatsambandhitvam . tattriṃśaddibasātmake 2 māsabhede ca pu° cāndraḥ śuklādidarśāntaḥ sāvanastriṃśatā dinaiḥ viṣṇudha° sāvane ca tathā māsi triṃśatsūryodayāḥ smṛtāḥ ma° ta° . sūtakādiparicchedo dinamāsāvdapastathā . madhyamagrahabhuktiśca sāvanena prakīrtitaḥ iti sūryasiddhāntaḥ . sāvanamāsakṛtyāni ca viśeṣataḥ kānicit ma° ta° pitāmahenoktāni vivāhādau smṛtaḥ sauro yajñādau sāvano mataḥ ādipadena satrabhṛtivṛddhiprāyaścittāyurdāyāśaucagarbhādhānapuṃsavanasīmantonnayananāmakaraṇānnaprāśananiṣkramaṇacūḍādigrahaṇam ma° ta° raghu° . eṣu sāvanena mānenaiva sarvatra gaṇanā satrāṇyupāsyānyatha sāvanena lokyañca yat syādvyavahārakarma viṣṇudha° 3 varṣabhede saureṇāvdastu mānena yadā bhavati bhārgava! . sāvanena ca mānena dinaṣaṭkaṃ prapūryate . sauravarṣe dinaṣaṭkādhikasāvanavarṣo bhavatīti raghu° . dinaṣaṭkamiti prāyikam sauravarṣe sāvanasya 5 15 . 31 . 30 . 24 dinādyādhikyasyaiva siddhāntokteḥ . 4 yajñānte 5 yajamāne 6 varuṇe ca pu° medi° .

sā(śā)vara pu° sa(śa)vareṇa nirvṛttaḥ aṇ . 1 pāpe 2 apavāde ca viśvaḥ . 3 lodhre śabdaca° .

sāvarṇa pu° savarṇāyāṃ sūryapatnyāṃ saṃjñāyāṃ bhavaḥ aṇ . savarṇāgarbhaje sūryaje aṣṭame manau iñ . sāvarṇirapyatra sāvarṇiḥ sūryatanatho yo manuḥ kathyate'ṣṭamaḥ sūryājjanma samāsādya sāvarṇirbhavitā manuḥ devīmā° . chāyāsaṃjñā suto yo'sau dvitīyaḥ kathito manuḥ . pūrbajasya savarṇo'sau sāvarṇastena kayyate devībhāga° tannāmaniruktyantaramuktam vivasvataśca dve bhārye viśvakarmasute ubhe . saṃjñā chāyā ca rājendra! ye prāgahite tava . tṛtīyāṃ baḍavāmeke tāsāṃ saṃjñāsutāstrayaḥ . yamoyamī śrāddhadevaśchāyāyāśca sutān śṛṇu . sāvarṇistapatī kanyā bhāryā saṃvaraṇasya yā . śanaiścarastṛtīyo'bhūt aśvinau baḍavātmajau . aṣṭame'ntara āyāte sāvarṇirbhavitā manuḥ bhāga° 8 . 13 a° . kalpabhedādavirodhaḥ .

sāvitra pu° savitā devatā'sya aṇ . 1 vipre hemaca° . 2 ṛgviśeṣe strī ṅīp . sāvitrīmātrasāro'pīti manuḥ . sā ca 3 satyavatobhāryāyām strī 4 savitṛdevatāke carvādau tri° . 5 yajñopavīte na° śabdaca° . svārthe aṇ . 6 sūrya pu° śabdaca° . tasyedam aṇ . 7 mahādeve 8 vāsau ca pu° medi° . 8 garbhe śabda° 10 vrahmapatnyāṃ strī 11 durgāyāṃ ca strī medi° . tannāmaniruktiḥ devīpu° 44 a° tridaśairarcitā devī vedabhāgeṣu pūjitā . bhāvaśuddhasvarūpā tu sāvitrī tena sā smṛtā vahnipu° . anyā niruktiḥ sarvalokaprasavanāt savitā sa tu kīrtyate . yatastaddevatā devī sāvitrītyucyate tataḥ . vedaprasavanā ccāpi sāvitrī procyate budhaiḥ . brahmapatnī ca śatarūpā tataḥ saṃjapatastasya bhittvā dehamakalmaṣam . strīrūpā mardhamakarodardhaṃ puruṣarūpavat . śatarūpā ca sā khyātā sāvitrī ca nigadyate . sarasvatyatha gāyatrī brahmāṇī ca parantapa! matsyapu° 3 a° . gāyatrīśabde dṛśyam .

sāvitrīvrata na° sāvitrīpūjanamuddiśya kartavyaṃ vratam . jyaiṣṭhakṛṣṇacaturdaśyāṃ sāvitropūjanārthe vrate tadvidhiyethā śivā'ghorā tathā pretā sāvitrī ca caturdaśī . kuhūyuktaiva kartavyā kuhvāmeva hi pāraṇam ti° ta° dhṛtavacanam yamaḥ dattvā jalāñjalīn sapta kṛṣṇapakṣe caturdaśīm . dharmarājaṃ samuddiśya sarvapāpaiḥ pramucyate . liṅgapurāṇe upavāsaścaturdaśyāṃ mahāpātakanāśakaḥ . parāśaraḥ meṣe vā vṛṣabhe vāpi sāpitrīṃ tāṃ vinirdiśet . tāṃ caturdaśīm jyaiṣṭhe kṛṣṇacaturdaśyāṃ sāvitrīmarcayanti yāḥ . vaṭamūle sopavāsā na tā vaidhavyamāpnuyuḥ . rājamārtaṇḍakṛtyacintāmaṇyoḥ jyaiṣṭhe māsi caturdaśyāṃ sāvitrīvratamuttamam . avaidhadhyāya kurvanti striyaḥ śraddhāsamanvitāḥ . vratamātre tu anantatṛtīyāvratoktamācaranti dṛṣṭaparikalpanānyāyāt taduktaṃ matsyapurāṇe garbhiṇīsūtikā naktaṃ kumārī ca rajasvalā . yadā'śuddhā tadānyena kārayet kriyate sadā . upavāsāśaktā naktaṃ bhojanaṃ kuryāt upavāse tvaśaktānāṃ naktaṃ bhojanamiṣyata iti taddhṛtavacatāntarāt . aśuddhā cet pūrjā kārayet . kāyikañcopavāsādikaṃ sadā śuddhayā aśuddhayā ca svayaṃ kriyate . evaṃ smṛtiparibhāṣikāyāṃ vardhamānopādhyāyāḥ . nāradaḥ divābhāge trayodaśyāṃ yadā caturdaśī bhavet . tatra pūjyā sahāsādhvī devīsatyavatā saha . divābhāge daṇḍadvayamātrasattve'pi ataeva pradoṣe vratamācaranti . pūrvāhṇe tadvidhatve'pi . parāhṇe trisandhyavyāpitve parāha eva trisandhyavyāpi noti vacanāt . yadā tu pūrvaparayorna tathāvidhā tadāpi parāha eva yathā jyotiṣe caturdaśyāmamāvāsyā yadā bhavati nārada! . upoṣyā pūjanīyā sā caturdaśyāṃ vidhānataḥ . sā sāvitrī . tataścāmāvāsyāyāṃ sāvitrīvratavidhānaṃ śivāghoreti vacanañcaitatparam . parāśaraḥ sāvitrīmarcayitvā tu phalāhārā pare'hani . tataścāvipavā nārī vittabhogān labheta sā .

sāvitrīsūtra na° sāvitrīdīkṣākālikaṃ sūtram śāka° . yajñāpavīte pabdaca° .

sāśrudhī strī sāśru dhyāyati dhyai--kvip sampra° . śvaśrvām trikā

sāsnā strī° sasa--na ṇicca . gogalasthite lomasaṃghātātmake kambale amaraḥ .

sāsra tri° saha asreṇa . cakṣurjalānvite .

sāsthitāmrārdha na° sāsthi asthisahitaṃ tāmrārdhaṃ yatra . kāṃsye trikā° tasya raṅgasahitatāmrārdhajātatvāt tathaḥtvam sāhitāmrārdha ityeva pāṭhaḥ samyak ahirnāgo raṅgaḥ

sāhacarya na° sahacarasya bhāvaḥ vyañ . 1 samabhivyāhāre, 2 sāhitye 3 sānanādhikaraṇye ca .

sāhasa na° sahasā balena nirvṛttam aṇ . 1 malena kṛte caurya strāsaṃgrahādau duṣṭakarmaṇi, sahasā kriyate yattu tat sāhasamiti smṛtamiti smṛtiḥ . tadvivṛtiḥ vīrami° tasya svarūpamāha nāradaḥ sahasā kriyate kama yatkiñcidbaladarpitaiḥ . tatsāhasamiti proktaṃ sahobanamihocyate iti . tasya cāturvidhyamāha vṛhaspatiḥ manuṣyamāraṇañcauryaṃ paradārābhimaśanam . pāruṣyamubhayañceti sāhasaṃ syāccaturvidham iti . ubhaya pāruṣyaṃ vāgdaṇḍapāruṣye . tatra traividhyamāha nāradaḥ tatpunastrividhaṃ jñeyaṃ prathamaṃ madhyamantathā . uttamañceti śastreṣu tasyoktaṃ lakṣaṇaṃ pṛthag iti . eteṣāṃ svarūpamāha sa eva phalamūla dakādīnāṃ kṣetropakaraṇasya ca . bhaṅgākṣepopamardādyaiḥ prathamaṃ sāhasaṃ smṛtam . vāsaḥpaśvannapānānāṃ gṛhopakaraṇasya ca . etenaiva prakāreṇa madhyama sāhasaṃ smṛtam . vyāpādo viṣaśastrādyaiḥ paradārābhimarśanam . prāṇoparodhi yaccānyaduktamuttamasāhasam iti . bhaṅgaḥ phalādi svarūpanāśanam . ākṣepa ākrośaḥ vāktiraskaraṇamiti yāvat . upamardaḥ svarūpāvaśeṣeṇa pīḍanam . etenaivaṃprakāreṇetyarthaḥ . trividhe'pi sāhase daṇḍamāha nāradaḥ tasya daṇḍaḥ kriyāpekṣaḥ prathamasya śatāvaraḥ . madhyamasya tu śāstrajñairdṛṣṭaḥ pañcaśatāvaraḥ . uttame sāhase daṇḍaḥ sahasrāvara iṣyate . badhaḥ sarvasvaharaṇa purānnirvāsanāṅkane . tadaṅgaccheda ityukto daṇḍa uttamasāhase iti . brāhmaṇasya tu mahatyapyaparādhe śārīradaṇḍābhāvamāha sa eva aviśeṣeṇa sarveṣāmeṣa daṇḍavidhiḥ smrataḥ . badhādṛte brāhmaṇasya na badham vrāhmaṇo'rhatīti . yamo'pi na śārīrā brāhmaṇasya daṇḍābhavati kasyacid iti . mahatyaparādha brāhmaṇasya daṇḍamāha sa eva kṣityā tu bandhane baddhvā rājā bhakṣaṃ pradāpayet iti . nāradā'pi śirasomuṇḍanaṃ daṇḍastasya nirvāsanaṃ purāt . lalāṭe cābhiśastāṅkaḥ prayāṇa ṅgardhabhena ca iti . paradraṣyāpaharaṇarūpasāhasasvarūpaṃ tatra ca daṇḍamāha yājñavalkyaḥ sāmānyadravyaprasabhaharaṇa sāhasaṃ smṛtam . tanmūlyād dviguṇo daṇḍo nihnava tu caturguṇaḥ iti . bahubhirjanaiḥ praharādikālakrameṇa rakṣyamāṇasya dravyasya balātkāreṇa haraṇaṃ sāhasarūpaṃ steyamiti pūrvārdhārthaḥ . tanmūlyādapahṛtadravyamūlyāt . nihnave apalāpe . yaḥ sāhasaṃ taroti taddviguṇandamam . yastu sāhasaṃ kṛtvā nihnute sa caturguṇandāpya ityuttarārdgārthaḥ . sāhasikasya payojayitāraṃ pratyāha maeva yaḥ sāhasaṃ kārayati sa dāpyo dviguṇandamam . yaścaivamuktvāhandātā kārayetsa caturguṇam iti . dviguṇandamaṃ sāhasikadaṇḍāddviguṇaṃ daṇḍam . sāhasikaviśeṣaṃ pratyāha sa eva adhyāṃkrośātikramakṛdbhātṛbhāryāṃprahāradaḥ . gaṃdithasyāpradātā ca samudragṛhabhedakṛt . sāmantakulikādīnāmapakārasya kārakaḥ . pañcāśatpaṇiko daṇḍa eṣāmiti viniścayaḥ . svacchandaṃvidhavāgāmī vikruṣṭenābhidhāvakaḥ . akāraṇena vikroṣṭā cāṇḍālaścottamān spṛśan . śūdrapavajitānāñca daive pitrye ca bhojakaḥ . ayuktaṃ śapathaṃ kurvan ayogyo yogyakarmakṛt . vṛṣakṣadrapaśūnāñca puṃstvasya pratighātakṛt . sādhāraṇasyāpalāpī dāsīgarbhavināśakṛt . pitṛputrasvasṛbhrātṛdampatyācāryaśiṣyakāḥ . eṣāmapatitānyonyatyāgī ca śatadaṇḍabhāg iti . ajñānakartṛke sāhasike pitrādibāndhavāḥ . praṣṭavyā rājapuruṣaiḥ sāmādibhirupakramaiḥ . vijñeyo'sādhusaṃsargāccihnerhoḍhena vā naraiḥ . eṣoditā ghātakānāntaskarāṇāñca bhāvanā . gṛhītaḥ śaṅkayā yasta na tatkāryaṃ prapadyate . śapathenāvaboddhavyaḥ sarvavādeṣvayaṃ vidhiḥ iti . cihnaṃ raktalepādi hāḍhīmṛtasya dhanādikam . jñānānantarakartavyamāha vyāsaḥ jñātvā tu ghātakaṃ samyak sasahāya sabāndhavam . hanyāccitrabadhopāyairudbejanakarairnṛpaḥ iti . vṛhaspatiḥ prakāśaghātakā ye tu tathā copāṃśughātakāḥ . jñātvā samyagdhanaṃ hṛtvā hantavyā vividhairbadhaiḥ iti . vrahmaghna kṣatriyādiviṣayametat . yata āha baudhāyanaḥ kṣatriyādīnāṃ brāhmaṇasya badhe badhaḥ sarvasvaharaṇañca teṣāmeva tulyāpakṛṣṭabadhe yathābalamanurūpaṃ daṇḍañca kalpayoditi teṣāṃ kṣatriyādīnāntulyāpakṛṣṭabadhe sajātīyahīnajātīyabadhe daṇḍaṃ śārīradaṇḍam . ekaghātārthapravṛttānāṃ bahūnāndoṣānurūpaṃ daṇḍamāha kātyāyanaḥ ekañcedbahavo hanyuḥ saṃruddhāḥ puruṣannarāḥ . marmaghātī tu yasteṣāṃ sa ghātaka iti smṛtaḥ . yo marmaghātakaḥ sa eva badhāpanādhaṭaṇḍabhāgityarthaḥ . sa eva ārambhakṛtsahāya dāṣavaktā'nudeśakaḥ . āśrayaḥ śāstradātā ca bhaktadāyo vikarmiṇām . yuddhopadeśakaścaiva tadvināśapravartakaḥ . upekṣākāryayuktaśca doṣavaktānumodakaḥ . aniṣeddhā kṣamo yaḥ syāt sarve te kāryakāriṇaḥ . yathāśaktyanurūpantudaṇḍameṣāṃ prakalpayet iti . vṛhaspatirapi ekañca bahavo yatra praharanti ruṣānvitāḥ . marmaprahārako yastu ghātakaḥ sa udāhṛtaḥ . marmaghātī tu yasteṣāṃ yathoktaṃ prāpayeddamam . ārambhakṛtsahāyaśca doṣabhāgī tadardhataḥ . kṣatasyālpamahattvañca marmasthānañca yatnataḥ . sāmarthyañcānuvandhañca jñātvā cihnaiḥ prasādhayet iti . viṣayaviśeṣe manuṣyabadhakatturdaṇḍābhāvaṃ doṣābhāvapradarśanaparānāha manuḥ śastraṃ dvijātibhirgrāhyaṃ dharmo yatroparudhyate . dvijātīnāñca varṇānāṃ viplave kālakārite . ātmanaśca paritrāṇe dakṣiṇānāñca saṅgare . strīviprābhyupapattau ca ghnan dharmeṇa na duṣyati iti . yatra deśe kāle ca dharmastaṭākādirūpobhedatacchedanadinā'parudhyate tathā śūdretaravarṇasaṅgare paradārākramaṇādirūpe rājābhāvakālakārite . tathātmanaḥ parataḥ prāṇasaśaye . tathā dakṣiṇānāṃ saṅgare gograhaṇanimittake yuddhe . tathā strīviprābhyupapattau durbalahiṃsānivāraṇe . dharmāddhetorghran na duṣyati yataḥ . atastatra dvijārtibhiḥ kṣatradharmāśrayaṇarahitairapi samarthaiḥ śastraṃ grāhyamityanvayaḥ . atra dvijātigrahaṇaṃ brāhmaṇavaiśyaviṣayam . prajāpālanārthaṃ kṣatriyasya vacanāntareṇaiva śastra grahaṇasya prāptatvādityabhisandhāyaiva baudhāyana āha brāhmaṇārthe gavārthe ca varṇānāṃ vāpi saṅgare . gṛhṇīyātāṃ vipraviśau śastraṃ dharmavyatikrame iti . yattu parīkṣārthamapi brāhmaṇa āyudhannādadīta ityāpastambavacanam . yacca bodhāyanavacanam hāsyārthamapi brāhmaṇa āyudhaṃ nādadīteti taddvayamapi dharmoparodhādibhinnaviṣayam . sāhasasteyasya krodhalobhakṛtatvamāha vṛhaspati sāmprataṃ sāhasasteyaṃ śrūyatāṃ krodhalobhajam iti . strīsaṃgrahaṇākhyasāhasasvarūpamāha sa eva anicchantyā yat kriyate suptonmattapramattayā . pralapantyā vā rahasi balātkārakṛtantu tat iti . anicchantyā parapuruṣeṇa saheti śeṣaḥ . anicchantyā yāni cihnāni tasyāḥ kartavyaṃ rājakatavyaṃ cāha saṃvartaḥ necchantyā yāni cihnāni balātkārakṛtāni ca . parapuṃsaḥ prasaṅgeṣu nārīṇāntāni śṛṇvataḥ . nakhadantakṣatakṣāmāsakacagrasavīkṣitā . sadyo niśvāsitā nārī balātkāreṇa dūṣitā . uccairvikrośayantī ca rudantī lokasannidhau . tasya nāmavadantī ca yathāhantena dūṣitā . śocedevaṃvidhairliṅgairvraṇokṛtapayodharā . cihnālaṅkārakeśaiśca vyākulīkṛtalocanā . rājñā sabhyaiḥ sabhāṃ nītvā svayamanviṣya tatkṣaṇāt . yad brūyāt sahajaṃ tatra tat kartavyaṃ prayatnataḥ . vivāde sākṣiṇāmatra prakurvīta parigraham . prārthanādabhiśastasya na divyaṃ dātumarhati iti . atra daṇḍamāha manuḥ sahasraṃ brāhmaṇo daṇḍyo viprāṃ guptāṃ valādvrajan iti . guptāṃ svaniyamena rakṣitām . kṣatrivādiṣavarṇaviṣaye daṇḍamāha vṛhaspatiḥ sahasā kāmayed yastu dhanantasyākhilaṃ haret . utkṛtya liṅgavṛṣaṇau bhrāmayed gardhabhena tu iti . kāmayet parastriyaṅgacchet . ayameva daṇḍo'nulomapratilomajātyoḥ sajātīyaparabhāryāgamane veditavya iti madanaratne . hīnajātīyaparastrīgamane brāhmaṇādiṣvetadardhaparimito daṇḍaḥ . utkṛṣṭajātīyaparadāragamane ayameva daṇḍo badhasahitaḥ kārya ityāha sa eva damoneyaḥ samāyāntu hīnāyāmadhikastataḥ . puṃsaḥ kāryo'dhikāyāntu gamane sapramāpaṇam iti . damaḥ sahasā kāmayediti vākyoktaḥ . neyaḥ prāpaṇīyaḥ . yattu badhamātrābhidhāyakaṃ kātyāyanavacanam strīṣu kṛtopabhogaḥ syāt prasahya puruṣo yadā . badhe tatra pravarteta kāryātikramaṇaṃ hi tad iti . tannirguṇasya bhāryāgamane veditavyam . sahasā avivekena kṛtaṃ karma . 2 avimṛṣyakṛtakarmaṇi, tri° . tena sāhasamanuṣṭhitaṃ punaḥ kāvyapra° 3 sāhasamanusarati aṇ . smṛtyukte 3 daṇḍaviśeṣe pu° sāśītipaṇamāhasrodaṇḍa uttamasāhasaḥ . tadardhaṃ madhyamaḥ proktastadardhamadhamaḥ smṛtaḥ smṛtiḥ . pākayajñe tu sāhasa ityukte 4 agnibhede ca pu° .

sāhasika tri° sāhase prasṛtaḥ ṭhak . 1 manuṣyamāraṇādyabhirate 2 core 3 pāradārike 4 pāruṣyakāriṇi ca .

sāhasra na° sahasrāṇāṃ samūhaḥ aṇ . 1 sahasrasamūhe . svārthe aṇ . 2 sahasrasaṅkhyāyām na° . sahasraṃ parimāṇamasya aṇ . 3 sahasrasaṃkhyānvite tri° . 4 sahasrasaṃkhyakagajasamūhe pu° amaraḥ .

sāhāyaka na° sahāyasya bhāvaḥ vuṇ . sāhāyye .

sāhāyya na° sahāyasya bhāvaḥ ṣyañ . sahāyatāyām .

sāhitya na° sahitasya bhāvaḥ ṣyañ . 1 melane 2 parasparasāpekṣāṇāṃ tulyarūpāṇāmekakriyānvayitve śrāddhavi3 tulyavadekakriyānvayitve 4 ekakriyānvayitvamātre 5 buddhiviśeṣaviṣayatve śabda° pra° 6 padyātmake kāvye ca .

sāhya na° sahyasya bhāvaḥ aṇ saha--ṇyat vā . 1 sahyatve 2 melane dharaṇiḥ 3 sahanīye tri° .

sāhvaya pu° āhvayenābhidhānena . 1 abhidhānasahite jagāma gajasāhvayam bhāratam . meṣādiprāṇikaraṇadyūnarūpe samāhvaye ca śabdara° .

siṃha puṃstrī° hinsa--ac pṛṣo° siṃho varṇavipayyayāt ityukteḥ varṇavipryayaḥ . svanāmakhyāte 1 paśubhede amaraḥ striyāṃ ṅīṣ . guhāśayaśabde siṃhamāṃsaguṇā dṛśyāḥ . 2 raktaśobhāñjane rājani° 3 meṣāditaḥ pañcame rāśau jyo° siṃharāśiśca 21600 kalaḥtmakarāśicakrasya 7200 kalopari 1800 śatakalātmakaḥ maghāpūrvaphalgunyuttaraphalgunyādyapādātmakaḥ . pumān sthiro'gnidinapittarūkṣapītoṣṇapūrveṇa dṛḍhaścatuṣpād . samodayo dīrgharavo'lpasaṅgaprajo hariḥ śailanṛpo'tha dhūmraḥ mīla° tā° tatsvabhāvādi uktam . tasya svāmī sūryaḥ . 4 jinadhvaje hemaca° . 5 uttarapadasthaḥ 5 śreṣṭhārthe amaraḥ . naraḥsiṃha iveti vigrahe upamitaṃ vyāghrādibhiḥ sāmānyāprayoge pā° upamitasamāse narasiṃhādiśabdāt siṃhatulyaśauryādiyukto nara iti bodhāt narasya śreṣṭhatvaṃ dyotyate iti bodhyam . 6 nāḍyāṃ strī rājani° . 7 prāsādabhede devagṛhaśabde 3681 pṛ° dṛśyam 8 siṃhāsanabhede tacchabde dṛmyam

siṃhakeli pu° siṃhasyeva kelirasya . mañjughoṣe trikā° .

siṃhakeśara pu° siṃhasyeva keśaro'sya . bakule trikā° .

siṃhatala pu° saṃhatala + pṛṣo° . karadvayamelanarūpe añjalau . rāmāśramaḥ .

siṃhatuṇḍa pu° siṃhasyeva tuṇḍaḥ puṣpamasya . sehuṇḍavṛkṣe rājani° .

siṃhadvāra na° siṃhacihnitaṃ dvaram śāka° . purapraveśanayogye dvāre hemaca° .

siṃhadhvani pu° siṃhamyeva dhvaniḥ . 1 siṃhatulyanāde siṃhanādādayo'pyatra amaraḥ . 6 ta° . 2 siṃhasya śabde .

siṃhanardikā pu° siṃha iva nardati nardaśavul . (siṅgā) vādyabhede hārā° .

siṃhanādikā strī siṃhamapi nādayati nada--ṇic--ṇvul 1 durābdayām śalabhāca° . 2 siṃhanardikāyāṃ hārā° .

siṃhaparṇī strī sihasya puccha iva parṇamasyā ṅīp . vāsakavṛkṣe jaṭā° .

siṃhapucchikā strī siṃhasya puccha iva puttrāṇyasyāḥ--kap, ava ittvam . citraparṇikāyāṃ (kṣudracākule) vṛkṣe ratnamā0

siṃhapucchī strī siṃhasya puccha iva puṣpāṇi parṇāni vāsyāḥ ṅīp . 1 citraparṇyāṃ 2 pṛśniparṇyām amaraḥ 3 māṣaparṇyāñca ratnamā° .

siṃhapuṣpī strī siṃhasya puccha iva puṣpāṇyasyāḥ ṅīṣ pṛśniparṇyām rājani° .

siṃhamukhī strī siṃhasya mukha mukhasthadanta iva puṣpamasyāḥ ṅīp . vāsake rājani° .

siṃhayānā strī siṃho yānaṃ bāhanaṃ yasyāḥ . durgāyām hemaca° siṃhavāhanādayo'pyatra .

[Page 5291a]
siṃhala pu° siṃho'styatra lac . deśabhede . taddeśaprabhavatvāt 2 raṅge dhātau hemaca° . 3 rītau 4 tvace ca na° rājani° . sihaladeśaśca kūrmavibhāgaśabde 2168 pṛ° dakṣiṇasyāmuktaḥ .

siṃhalasthā strī siṃhale tiṣṭhati sthā--ka . siṃhalyāṃ la tāyāṃ rājani° .

siṃhalāsthāna pu° siṃhala āsthānaṃ yasya . tālasadṛśe vṛkṣabhede śabdara° .

siṃhalīla pu° ratibandhabhede liṅgopari sthitā nārī bhūmau dattvā padadvayam . hṛdaye dattahastā cet siṃhalīlaḥ prakīrcitaḥ . liṅgopari sthitā nārī kāntorusthapadadvayā . hṛdaye dattahastā cet siṃhalīlo'pyasāvapi ratima° .

siṃhavāhinī strī siṃharūpo vāho vidyate'syā ini . durgāyām siṃhamāruhya kalpānte nihato mahiṣī yataḥ . mahiṣaghnī tato devī tathā vai siṃhavāhinī devīpu° 45 a° .

siṃhavikrānta puṃstrī° siṃha iva vikrāntaḥ . 1 aśve hārā° striyāṃ ṅīṣ 2 siṃhatulyavikrame tri° .

siṃhavinnā strī siṃha iva vinnā vida--kta . māṣaparṇyām rājani° .

siṃhasaṃhanana tri° siṃhasyeva saṃhananamaṅgamasya . 1 varāṅgayukte amaraḥ 2 siṃhatulyadṛḍhāṅge ca . siṃhasaṃhanano yuvā raghuḥ .

siṃhā(śiṅghā)na na° śighi--ānac pṛṣo° . 1 lauhamale amaraḥ . 2 nāsikāmale (sikanī) śabdara° .

siṃhāvaloka pu° nyāyabhede nyāyaśabde 4169 pṛ° dṛśyam .

siṃhāsana na° siṃhacihnitamāsanam . 1 rājāsanabhede tallakṣaṇaṃ yuktikalpatarau darśitaṃ yathā rājño varāsanaṃ nāma śrīsiṃhāsanamucyate . śubhe muhūrte śubhamāsavarṣe suvāravelātithicandrayoge . kāle nirutpāta nirotibhāve siṃhāsanāvasthavidhiṃ vadanti . sthirarāśi sthite bhānau candre ca sthirabhodite . āsanārambhamicchanti gṛhārambho'pi yeṣu ca . etena gṛhārambhasiṃhāsanayorārambha eka eva kālaḥ . tatra kramaḥ vāṇavedāgnipakṣāṇi sopānāni yugaiḥ kramāt . catvāriṃśattathā triṃśat viṃśatiḥ ṣoḍaśaiva ca . siṃhānvitāni jñeyāni caraṇāni yugaiḥ kramāt . padmaḥ śaṅkho gajo haṃsaḥ siṃho bhṛṅgo mṛgo hayaḥ . aṣṭau siṃhāsanānīti nītiśāstravido viduḥ . ādityādi daśājāgāṃ bhūpatīnāṃ yathākramam . rājñaḥ svahasteraṣṭābhirāyāmapariṇāhayoḥ . rājapātramidaṃ nāma sopānaṃ puruṣonnatam . tadardhamānaṃ tanmadhye rājāsanamudāhṛtam . ardhonnatamidaṃ ramyaṃ proktaṃ kalimahībhujām . digaṣṭardhyabdhikoṇaḥ syāt brahmādīnāṃ yathāyatham . athāṣṭānāṃ lakṣaṇāni gambhārīkāṣṭhaghaṭitaḥ padmamālopacitritaḥ . padmarāgavicitrāṅgaḥ śuddhaḥ kāñcana saṃvṛtaḥ . caraṇāgre padmakoṣāt padmarāgavicitritāḥ . dikṣvaṣṭau putrikā rājadvādaśāṅgalisammitāḥ . rājāsanaṃ catasraśca evaṃ dvādaśaputrikāḥ . ratnaiśca navabhiḥ kāryaṃ nirmāṇaṃ cāntarāntarā . raktavastrāvṛtaṃ hyetat padmasiṃhāsanaṃ1 matam . atroṣitvā narapatiḥ pratāpamati vindati . bhadrendrakāṣṭhaghaṭitaḥ śaṅkhamālopaśobhitaḥ . śuddhasphaṭikacitrāṅgaḥ śuddharūpyopaśobhitaḥ . caraṇāgre śaṅkhanābhyaḥ putrikāḥ sapnaviṃśatiḥ . sthāne sthāne vidhātavyāḥ śuddhasphaṭikasaṃskṛtāḥ . śuklapaṭṭāvṛtaṃ hyetat śaṅkhasiṃhāsanaṃ2 matam . panasenopaghaṭito gajamālopaśobhitaḥ . vidrumairapi vaidūryaiḥ kāñcanenāpi śobhitaḥ . caraṇāgre gajaśiraḥpucchādekaikaputrikā . māṇikyaracitāraktavastrādikavibhūṣaṇam . gajasiṃhāsanaṃ 3 nāma sāmrājyaphaladāyakam . śālakāṣṭhena ghaṭito haṃsamālopaśobhitaḥ . puṣparāgaiḥ kāñcanena kuruvindaiśca citritaḥ . caraṇāgre haṃsarūpāḥ putrikāstvekaviṃśatiḥ . gomedakopathaṭitāḥ pītavastravibhūṣaṇam . haṃsasiṃhāsanaṃ 4 nāma sarvāniṣṭavināśanam . candanenopaghaṭitaḥ siṃhamālopabhūṣitaḥ . śuddhahīrakacitrāṅgaḥ śuddhakāñcananirmitaḥ . caraṇānāṃ siṃhalekhāḥ putrikāścaikaviṃśatiḥ . muktāśuktibhiranyaiśca nirmalaireva bhūṣaṇam . śuddhaśuṇḍāvṛtaṃ hyetat siṃhasiṃhāsanaṃ 5 matam . atroṣitvā narapatiḥ kṛtsnāṃ sādhayati kṣitim . bhṛṅgamālopasahitaṃ śuddhacampakakalpitam . śuddhairmarakatairyuktaṃ pādāgre padmakoṣikāḥ . dvāmiṃśatiḥ putrikāstu nīlavastrādibhūṣaṇam . bhṛṅgasiṃhāsanaṃ6 nāma śatrukṣayajayapradama . nimbakāṣṭhena ghaṭitaṃ mṛgamālopaśobhitam . śuddhanīlairmahānīlaiḥ kāñcanenāpi citritam . caraṇāgre mṛgaśirāścatvāriṃśacca putrikāḥ . nīsnavastrādiyuktantu mṛgasiṃhāsanaṃ 7 matam . lakṣmīyijayasampattirnairujyapadamuttamam . keśareṇopaṭhaṭitaṃ hayamālopaśobhitam . rsamastavastrairbhūṣa dyāḥ putrikāḥ pañcasaptatiḥ . caraṇāgre hayaśiraścitravastrādimūṣaṇam . hayasiṃhāsanaṃ 8 māta lakṣmī vijayavardhanam . ityetat kathitaṃ sāraṃ mahāsiṃhāsanāṣṭakam . yathā bhojena kathitaṃ yathā cānyaiśca paṇḍitaiḥ . etasyātikramaṃ dambhād yaḥ kuryāt pṛthivī patiḥ . acirādeva kurute tasya mṛtyuratikramam . parāsanastho yo rājā yo rājā ca nirāsanaḥ . sa parairhanyate siṃhairiva mattagajādhipaḥ . caturaṅgakrīḍāyāṃ 2 jayabhede caturaṅgaśabde 2863 pṛ° dṛśyam . 3 yogāsanabhede ca tallakṣaṇaṃ yathā gulpho ca vṛṣaṇasyādhaḥ sīvanyāḥ śārśvayoḥ kṣipet . dakṣiṇe savyagulphantu dakṣagulphantu savyake . hastau ca jānvoḥ saṃsthāpya svāṅgulīḥ saprasārya ca . vyāttavaktro nirīkṣeta nāsāgra susamāhitaḥ . siṃhāsanaṃ bhavedetat pūjitaṃ yogibhiḥ sadā . bandhatrayasya sandhānaṃ kurute cāsanottamam iti haṭhapradīpaḥ . 4 ratibandhabhede pu° svajaṅghādvayabāhū ca kṛtvā yoṣāpadadvaye . stanau dhṛtvā ramet kāmī bandhaḥ siṃhāsano mataḥ . iti ratimañjarī 5 cakrabhede cakraśabde 28190 pṛ° dṛśyam .

siṃhāsya pu° siṃhasyāsyamāsyasthadanta iva puṣpaṃ yasya . vāmake amaraḥ .

siṃhikā strī . kāśyapapatnyāṃ rāhumātari . kaśyapasya gṛhiṇī tu siṃhikāṃ rāhuvāstutanayāvajījanat . pūrbajo harinikṛtakandharo daivatairavarajo nipātitaḥ vāstuyāgata° .

siṃhikāsuta pu° 6 ta° . 1 rāhau siṃhikāputrādayo'pyatra . 2 vāstupuruṣe ca .

siṃhī strī hinasti rogān hinsa--ac pṛṣo° . vārtākyām amaraḥ 2 kaṇṭakārikāyām 3 vāsake medi° 4 vṛhatyāṃ rājani° 5 rāhumātari viśvaḥ 6 mudgaparṇyām siṃha + jātau ṅīṣ . 7 siṃhayoṣiti .

siṃhīlatā strī karma° . vṛhatyāṃ bhāvapra° .

sika secane sautra° para° saka° seṭ . sekati asekīt . parmudāsāt na ṣāpadeśaḥ .

sikatā strī ba° va° . sika--atac kicca . bālukāyām medi° . sikatāḥ santyatra aṇ tasya lup . 2 sikatāyuktadeje strī amaraḥ .

sikatāmaya tri° sikatā + mayaṭ . bālukāmaye taṭādau amaraḥ .

sikatāvat tri° sikatāḥ santyatra matup masya vaḥ . bālukāyuktadeśe amaraḥ .

sikatila tri° sikatāḥ mantyatra ilac . bālukāyuktadeśe bharataḥ .

[Page 5292b]
siktha na° sica--thak . 1 madhūcchiṣṭe (moma) 2 nīlyāñca hemaca° . svārthe ka . tatrārthe bhaktapulāke grāse ca pu° medi° madhūcchiṣṭe na° amaraḥ .

sikya na° sika--yat . (sike) rajjunirmite padārthe .

sic tri° sica--kvip . 1 secanakartari karmaṇi kvip . 2 vastre hemaca° .

sicaya pu° sica--ayac kicca . 1 vastre hemaca° 2 jīrṇavastre trikā° .

siñcitā strī sica--itac pṛṣo° . piṣpalyām śabdaca° .

sita na° so--kta . 1 raupye 2 mūlake rājani° . 3 candane ratnamā° 4 śare 5 śukragrahe 6 śuklavarṇe ca pu° amaraḥ . 7 tadvati 8 samāpte 9 baddhe 10 jñāta ca tri° viśvaḥ .

sitakaṇṭha puṃstrī° sitaḥ kaṇṭhā'sya . dātyūhe khage striyāṃ ṅīṣ .

sitakara pu° sita 4 karaḥ kiraṇo yasya . 1 candre 2 karpūre caṃrājani° sitamayūkhādayo'pyatra .

sitakarṇī strī sitaḥ karṇa iva puṣpamasyāḥ ṅīp . vāsake rājani° .

sitakuñjara pu° sitaḥ kuñjaro'sya 1 indre karma° . 2 airāvatagaje

sitaguñjā strī karma° . śvetaguñjāyām rājani° .

sitacchatrā strī sita chatramiva puṣpamasyāḥ . śatapuṣpāyām amaraḥ

sitacchada puṃstrī° sitaśchadaḥ pakṣo yasya . 1 haṃme hesaca° striyāṃ ṅīṣ . 2 śvetadūrvāyām strī rājani° ṭāp .

sitadarbha pu° karma° . śvetakuśe rājani° .

sitadīpya pu° dīpayatyagnim dīpa--ṇic--kartari yat karma° . śvetajīrake rājani° .

sitadūrvā strī karma° . śvetadūrvāyām ratnamā° .

sitadru pu° karma° . 1 moraṭabhede ratnamā° 2 śuklavaṃrṇavṛkṣe ca .

sitadhātu pu° karma° . 1 katinyām (khaḍo) rājani° 2 śvetadhātau raupyādau ca .

sitapakṣa puṃstrī° sitaḥ pakṣo'sya . 1 haṃse śabdara° striyāṃ ṅīṣ . karma° . candrasya vṛddhikārake pañcadaśatithyātmake 2 śukle pakṣe .

sitaparṇī strī sitāni parṇānyasyāḥ ṅīp . arkapuṣpikāvṛkṣe ratnamā° .

sitapāṭalikā strī karma° . (śvetrapārula) vṛkṣe rājani° .

sitapuṅkhā strī sitaḥ puṅkho'syāḥ . śva taśarapuṅkhāvṛkṣe rājani0

sitapuṣpa na° sitāni puṣpāṇyasya . 1 kaivartīmustake jaṭā° . 2 tagaravṛkṣe pu° śabdara° 3 kāśe 4 śvetarohitakavṛkṣe ca pu° rājani° . 5 śvetāparājitāyāṃ strī ṅīp . 6 mallikāyāṃ strī ṭāp . karma° . 7 śvete puṣpe na° .

sitamarica na° karma° . śubhramarice rājani° .

[Page 5293a]
sitamāṣa pu° nityaka° . rājamāṣe (varavaṭī) hārā° .

sitarañjana pu° sitamapi rañjayati ranja--ṇic--lyuṭ . 1 pītavarṇe hemaca° 2 tadvati tri° .

sitavarṣābhū strī varṣāsu bhavati bhū--kvip karma° . śvetapunarnavāyām rājani° .

si(śi)tasāyakā strī sitaḥ sāyako yasyāḥ 5 ba° . śubhraśarapuṅkhāvṛkṣe rājani° .

sitaśimbika pu° sitā śimbiryasya kap . godhūme hemaca0

sitaśūka pu° sitaḥ śubhraḥ śūko yasya . yave bharataḥ .

sitaśūraṇa pu° karma° . vanaśūraṇe (vanaola) rājani° .

sitasarṣapa pu° karma° . gaurasarṣape rājani° .

sitasāra(ka) pu° sitaḥ sāro niryāso yasya vā kap . śāliñcaśāke rājani° .

sitasindhu strī nityaka° . gaṅgāyāṃ śabdara° .

sitā strī soṃ--kta . 1 śarkarāyām . khaṇḍantu sikatārūpaṃ suśvetaṃ śarkarā sitā . sitā sumadhurā rucyā bātapittāsradāhahṛt . mūrchācchardijvarān hanti suśītā śukrakāriṇī rājava° . 2 mallikāyāṃ śabdara° 3 śvetakaṇṭakārikāyāṃ 4 vākucyāṃ 5 vidāryāṃ 6 śvetadūrvāyāṃ 7 candrikāyāṃ 8 kuṭumbinyāṃ 9 surāyāṃ 10 piṅgāyāṃ 11 trāyamāṇalatāyāṃ 12 tejanyāṃ rājani° 13 parvatajātāparājitāyāṃ ratnamā° .

sitākhaṇḍa pu° sitāyā iva khaṇḍaḥ . madhujātaśarkarāyām madhujā śarkarā rūkṣā kaphapittaharī guruḥ . chardyatīsāratṛḍdāharaktahṛt tuvarā himā . yathā yathā'syā nairmalyaṃ madhuratvaṃ tathā tathā . snehalāghavaśaityādi sarasatvaṃ tathā tathā bhāvapra° .

si(śi)tāgra pu° si(śi)tamagraṃ yasya . kaṇṭake hārā° .

sitāṅka puṃstrī° sitā sikatā aṅko yasya . vālukāgaḍe (veliyā) matsye hārā° striyāṃ ṅīp .

sitāṅga pu° sitamaṅgaṃ yasya . śvetarohiṣe rājani° .

sitādi pu° sitāyā āṃdiḥ kāraṇam . guḍe rājani° .

sitāpāṅga puṃstrī° sitamapāṅgaṃ yasya . mayūre trikā° striyāṃ ṅīṣ .

sitābja na° karma° . śvetakamale rājani° sitāmbhojādayo'pyatra .

sitābha pu° sitā ābhā yasya . 1 karpūre rāyamukuṭaḥ 2 candre ca 3 takre strī rājani° .

sitābhra pu° abhra iva sitaḥ śubhraḥ rāja° . karpūre amaraḥ .

sitābhraka na° abhrakamiva sitam rāja° . karpūra rājani° .

[Page 5293b]
sitāmbara pu° sitamambaraṃ yasya . 1 śvetavastradhāriṇi vratini halā° 2 śvetavastradhārimātre tri° .

sitārjaka pu° nityakarma° . śvetatulasyām rājani° .

sitālaka pu° ālayati bhūṣayati ala--ṇic--ṇvul nitya karma° . śvetamandāre rājani° .

sitālatā strī sitā satī ālatate ā + lata--ac . śvetadūrvāyām ratnamā0

sitālikaṭabhī strī sitena śubhravarṇena alati ala--in karma° . śvetakiṇihīvṛkṣe rājani° .

sitāvara pu° sitaṃ śvetatāmāvṛṇoti ā + vṛ--ac (susuni) 1 śākabhede 2 vākucyāṃ strī rājani° ṅīṣ . cāṅgerīsadṛśaḥ patraiścaturdala itīritaḥ . śāko jalānvite deśe catuṣpatrīti cocyate bhāvapra° .

sitāsita pu° varṇena sitaḥ vastreṇāsitaḥ . 1 baladeve rājani° 2 gaṅgāyamunayoḥ strī dvi° va0

sitāhvaya pu° sitamāhvayate ā + hve--śa . 1 śvetaśigrau 2 śvetarohite ca rājani° .

siti pu° sī--ktic . 1 śuklavarṇe 2 kṛṣṇavarṇe ca . 2 tadvati tri° rāyamu0

sitiman pu° sitasya bhāvaḥ imanic . śubhratāyām . sita sitimnā sutarāṃ munervapuḥ māghaḥ .

sitivāra pu° sitiṃ śvetatāṃ vṛṇoti vṛ--aṇ . suniṣaṇṇake (susuni) śāke bhāvapra° .

sitivāsas pu° siti kṛṣṇa vāso'sya . valadeve .

sitetara pu° sitāditaraḥ . 1 śyāmaśālau 2 kulatthe ca 3 śubhetaravarṇe 4 tadvati tri° .

sitetaragati pu° sitetarā kṛṣṇā gatirasya . kṛṣṇavartmani vahnau halā° .

sitodara pu° sitamudaramasya . kuvere hemaca° .

sitopala pu° karma° . 1 sphaṭike rājani° kaṭhinyāṃ na° trikā° . 3 śarkarāyāṃ strī hemaca° .

siddha na° sidha--kta . 1 saindhabalabaṇe rājani° akṛtrimatvātayātvam 2 niṣpanne 3 pakve 4 nitye ca tri° śabdara° . siddhirastyasya ac . 5 vyāsādau munau 6 devayonibhade ca pu° amaraḥ tallokaśca candralokādadhaḥstho vyāmasthitaḥ yathoktaṃ sū° si° mandāmārajyabhūputrasūryaśukrendujendavaḥ . paribhramantyadho'dhaḥsthāḥ siddhavidyādharā ghanāḥ 7 niścite tri° 8 viṣkambhādiṣu madhye dvāviṃśayoge jyo° 8 guḍe 10 kṛṣṇadhustūre pu° rājani° . 11 sūkte tri° hemaca° 12 vyāpāre pu° śabdara° jyātiṣākte 13 yoginīdaśāmadhye saptamyāṃ daśāyāṃ strī . daśāśabda 3505 pṛ° dṛśyam . tantrokte akathahacakrasthe sādhakanāmādyākṣarayuktakoṣṭhasthādyākṣarayukte 14 mantrabhede pu° akathahaśabde 38 pṛ° dṛśyam . 15 ghañādivācye kriyābhede strī 16 siddhiyute mantre pu° mantrasiddherupāyaśca gautamīye punaḥ so'nuṣṭhito mantro yadi siddho na jāyate . upāyāstatra kartavyāḥ sapta śaṅkarabhāṣitāḥ . bhrāmaṇaṃ roghanaṃ vaśyaṃ pīḍanaṃ poṣaśoṣaṇam . dahanāntaṃ kramāt kuryāt tataḥ siddho bhavenmanuḥ . bhrāmaṇaṃ vāyuvījena yathānukramayogataḥ . tanmantraṃ yantra ā likhya sihlakarpūrakuṅkumaiḥ . uśīracandanābhyāntu mantra saṃgrathitaṃ likhet . kṣīrājyamadhutoyānāṃ madhye tallikhitaṃ bhavet . pūjanājjapanāddhomāt bhrāmitaḥ siddhido bhavet . bhrāmito yadi no siddho rodhanaṃ tasya kārayet . sārasvatena vījena saṃpuṭīkṛtya saṃjapet . evaṃ ruddhe bhavet siddho na cedetadvaśīkuru . alaktacandanaṃ kuṣṭhaṃ haridrāmādanaṃ śilā . etaistu mantramālikhya bhūrjapatre suśobhane . dhāryaṃ kaṇṭhe bhavet siddhaḥ pīḍanaṃ vāsya kārayet . adharottarayogena padāni parijapya vai . dhyāyecca devatāṃ tadvat adharottararūpiṇīm . vidyāmāditya dugdhena likhitvākramya cāṅghriṇā . tathābhūtena mantreṇa homaḥ kāryo dine dine . pīḍito lajjayāviṣṭaḥ siddhaḥ syādatha poṣayet . bālāyāstritayaṃ vījamādyante tasya yojayet . gokṣīramadhunālikhya vidyāṃ pāṇau vibhāvayet . poṣito'yaṃ bhavet siddho na cet kurvītaśoṣaṇam . dvābhyāntu vāyuvījābhyāṃ mantraṃ kuryādvidarbhiṇam . eṣā vidyā gale dhāryā likhitvā vara bhasmanā . śoṣito'pi na siddhaḥ syāt dahanīyo'gnivījataḥ . āgneyena tu vījena mantrasyaikaikamakṣaram . ādyantamadha ūrdhvañca yojayeddāhakarmaṇi . brahmavṛkṣasya tailena mantramālikhya dhārayet . kaṇṭhadeśe tato mantraḥ siddhaḥ syācchaṅkaroditam . ityetatkathitaṃ samyak kevalaṃ tava bhaktitaḥ . ekenaiva kṛtārthaḥ syād bahubhiḥ kumu muvrate! tantrasāraḥ .

siddhaka pu° siddha iva ivārthe kan . 1 sindhuvāre 2 śālavṛkṣe ca rājani° .

siddhagaṅgā strī siddhālokasthā gaṅgā śāka° . mandākinyām jaṭā° .

siddhajala na° siddhaṃ pakvaṃ jalamatra . 1 kāñjike kama° . 2 pakve jale siddhatoyādayo'pyatra .

siddhadeva pu° siddhānāṃ pūjyaḥ devaḥ . mahādeve śabdara° .

siddhadhātu pu° siddhaḥ prasiddho dhātuḥ . pārade trikā° .

[Page 5294b]
siddhapīṭha puṃna° karma° . jāto lakṣabaliryatra homo vā koṭisaṅkhyakaḥ . mahāvidyājapāḥ koṭyaḥ siddhapīṭhaḥ prakīrtitaḥ iti tantrokte 1 sthānabhede pīṭhaśabde 4342 pṛ° darśite 2 sthānabhede ca .

siddhapura na° karma° . laṅkā kumadhye yamakoṭirasyāḥ prāka, paścime romakapattanañca . adhogataṃ siddhapurañca si° śi° ukte bhūgolastheṣu bhūvṛttapādāntaritadeśastheṣu caturṣu devanirmiteṣu pureṣu madhye laṅkādhobhāgasthe purabhede .

siddhapuṣpa pu° siddhapriyaṃ puṣpaṃ yasya . karavīravṛkṣe rājani° .

siddhaprayojana pu° siddhaṃ prayojanaṃ yasmāt 5 ba° . gaurasarṣape rājani° . 2 siddhābhīṣṭe na° .

siddhamodaka pu° tavarājodbhavakhaṇḍe rājani° .

siddharasa pu° siddhaḥ prasiddho rasaḥ . 1 pārade amaraḥ siddho raso'tra . 2 dhātumātre tri° medi° .

siddhavidyā strī siddhā svataḥsiddhā vidyā mantro yasyāḥ . kālī tārā mahāvidyā ṣoḍaśī bhuvaneśvarī . bhairavī chinnamastā ca vidyā dhūmāvatī tathā . vagalā siddhavidyā ca mātaṅgī kamalātmikā . etā daśa mahāvidyāḥ siddhavidyāḥ prakīrtitāḥ iti tantroktāsu daśasu kālyādiṣu devīṣu .

siddhasādhana na° siddhasya niścitasya sādhanamanumānam . 1 nyāyokte siṣādhayiṣāvirahakāle sādhyavattvena niścitasya punaranusānarūpe doṣe . siddhaṃ sādhayati lyu . 2 śvetasarṣase pu° rājani° . siṣādhayiṣāsattve tu siddhasyāpi anumānaṃ bhavatyeva pratyakṣaparikalitamapyarthamanumānena bubhutsante tarkarasikā iti vācaspatyukteḥ . tadasattve tu nānumitiḥ na hi kariṇi dṛṣṭe citkāreṇa tamanumimate'numātāraḥ iti tasyaiva vacanāntarāt . siddheśca yathā'numitivirodhitvam tathā siddhiśabde vakṣyate . saṃśayapakṣatāvādimate niścayena saṃśayasya pratirodhāt pakṣatā'sambhavena nānumitiriti bādhyam . siddhasādhanañca pakṣatāvighaṭakatvenāśrayāsiddhāvantarbhavatīti nigrahasthānāntaramityanye .

siddhasādhya pu° akathahaśabdokte sādhakanāmādyākṣarayuktakoṣṭhāvadhidvitīyakoṣṭhasthādyākṣarayukte tantrokte mantrabhede akathahaśabde dṛśyam .

siddhasiddha pu° tantrokte akathahaśabdokte sādhakanāmādyakṣarayuktakoṣṭhāsthitādyākṣarayukte mantrabhede akathahaśabde dṛśyam

siddhasindhu strī 6 ta° . gaṅgāyām trikā° siddhanadyādayo'pyatra

[Page 5295a]
siddhasusiddha pu° tantrokte mantrabhede akathahaśabde dṛśyam .

siddhānta pu° siddhaḥ niścito'nto yasmāt . pramāṇādyupanyāsena pūrvapakṣanirāsake siddhapakṣasya sthāpanarūpe 1 vākyastome 2 jyotiḥśāstrabhede ca sa ca sūryasiddhāntaḥ somasiddhāntādiḥ truṭyādipralayāntakālakalanāmānaprabhedaḥ kramāccāraśca dyusadāṃ dvidhā ca gaṇitaṃ praśnāstathā sottarāḥ . bhūdhiṣṇyagrahasaṃsthiteśca kathanaṃ yantrādi yatrocyate siddhāntaḥ sa udāhṛto'tra gaṇitaskandhaprabandhe budhaiḥ si° śi° . gau° sūtroktasiddhāntalakṣaṇabhedo yathā tantrādhikaraṇābhyupagamasaṃsthitiḥ siddhāntaḥ sū° . sarvatantrapratitantrādhikaraṇābhyupagamasaṃsthityarthāntarabhāvāt sū° . sarvatantrāviruddhastantre'dhikṛto'rthaḥ sarvatantrasiddhāntaḥ sū° . samānatantrasiddhaḥ paratantrāsiddhaḥ pratitantrasiddhāntaḥ sū° . yatsiddhāvanyaprakaraṇasiddhiḥ so'dhikaraṇasiddhāntaḥ sū° . aparīkṣitābhyupagamāt tadviśeṣaparīkṣaṇamabhyupagamasiddhāntaḥ sū° .
     tantraṃ śāstraṃ tadevādhikaraṇaṃ jñāpakatathā yasya, tādṛśasya yo'bhyupagamastasya samīconatayā'saṃśayarūpatayā sthitistathāca śāstritārthaniścayaḥ siddhāntaḥ atra cābhyupagamyamāno'rthaḥ siddhānta iti bhāṣyam abhyupagamaḥ siddhānta iti vārtikaṭīkā na cātra virodhaḥ śaṅkanīyaḥ ācāryaiḥ parihṛtatvām tathāca trisūtrī nibandhaḥ arthābhyupagamayorguṇapradhānabhāvasva vivakṣātantratvādarthābhyupagamo'bhyupagamyamānī vārthaḥ siddhāntastena sūtrabhāṣyavārtikaṭīkāsu na virodhaḥ . atra ca bhāṣyānusārāt sarvatantrapratitantrādhikaraṇābhyupagamasiddhāntānyatamaḥ siddhānta iti sūtrārtha iti tu na yuktaṃ agrimasūtrānutthānāpatteḥ tantrasiddhāntatvena dvayamanugamavya tantrādhikaraṇābhyupagamānyatamaḥ siddhānta iti kaścit . vibhajate . sa caturvidha iti śeṣaḥ sarvatantrādisaṃsthitīnāmarthāntarabhāvāt bhedādityarthaḥ . sarvatantrasiddhāntaṃ lakṣayati . sarvatantrāviruddhaḥ sarvaśāstrābhyupagata iti vahavaḥ . vastuto yathāśruta evārthaḥ anyathā tantre'dhikṛta ityasya vaiyarthyāpatterataeva ca jātyāderasaduttaratvamapi sarvatantrasiddhāntaḥ na ca tantre'dhikṛta iti spaṣṭārthaṃ lakṣaṇe tu na deyameveti vācyaṃ manasa indriyatvasyāpi sarvatantrasiddhāntatāpatteḥ navyāstu sūtrasyopalakṣaṇamātratvādvādriprativādyubhapyābhyupagataḥ kathānukūlo'rthaḥ sa iti vadanti . pratitantrasiddhāntaṃ lakṣayati . samānaśabda ekārthastenaikatantrasiddha ityarthaḥ svatantra siddha iti paryavasito'rthaḥ tathāca vādiprativādyekataramāvrābhyupagatastadekatarasya pratitantrasiddhānta iti phalitārthaḥ, yathā mīmāṃsakānāṃ śabdanityatvam . adhikaraṇasiddhāntaṃ lakṣayati yasyārthasya siddhau jāyamānāyāmevānyasya prakaraṇasya prastutasya siddhirbhavati so'dhikaraṇasiddhānta ityarthaḥ yathā tad dvyaṇukādikaṃ pakṣīkṛtyopādānagocarāparokṣajñānacikīrṣākṛtimajjanyatve sādhyamāne sarvajñatvamīśasya, evaṃ hetuvalādapi yathā darśanasparśanābhyāmekārthagrahaṇādindriyādivyatirikta ātmani sādhite indriyanānātvaṃ tathā ca yadarthasiddhiṃ vinā yo'rthaḥ śabdādanumānādvā na sidhyati so'dhikaraṇasiddhānta iti . vastutastu śābdatvamanumānatvaṃ cāvivakṣitaṃ pramāṇamātramapekṣitam ataeva pratyakṣeṇa sthūlatvasādhanānantaramuktamātmatattvaviveke so'yamadhikaraṇasiddhāntanyāyena sthūlatvasiddhau kṣaṇabhaṅgabhaṅga iti tatra ca vākyārthasiddhau tadanuṣaṅgī yo yaḥ so'dhikaraṇasiddhānta iti vārtikaphakkikāṃ likhitvā yena kenāpi pramāṇena vākyārthasiddhau janyamānāyāṃ yo'nyārthaḥ sidhyati sa tathetyarthaḥ iti vyākhyātaṃ dīdhitikṛtā . evaṃ heturīdṛśaḥ pakṣaśca vākyārtha iti ṭīkāvacane ca upalakṣaṇametadityuktaṃ tatra tatra viśiṣyaiva lakṣaṇaṃ kāryam . yattu janakībhūtavyāpakatājñāne vyāpakakoṭāveva viṣayaḥ prakṛtānumityā vyāpakakoṭau viṣayīkṛtaḥ śabdajanakapadārthajñānaviṣayatve sati śābdaviṣayaśceti dvayamadhikaraṇasiddhānta iti tanna indriyanānātvādau bhāṣyādyudāhṛte'vyāpteriti . abhyupagamasiddhāntaṃ lakṣayati . aparīkṣitasya sākṣādasūtritasya viśeṣaparīkṣaṇaṃ viśeṣadharmakathanam . abhyupagamāditi jñāpakatve pañcamī abhyupagamajñāpakamityarthaḥ viśeṣaparīkṣaṇājjñāyate sūtrakṛto'bhyupagatamidamiti tathāca sākṣādasūtritābhyupagamo'bhyupagamasiddhāntaḥ yathā manala indriyatvamiti vṛttiḥ . tathāca siddhasyāntaḥ saṃsthitiḥ siddhāntaḥ saṃsthitiśca itthambhāvavyavasthā . tatra tantrasaṃsthitistantrārthasaṃsthitiḥ . adhikaraṇasaṃsthitiradhikaraṇānuṣaktārthasaṃsthitiḥ . abhyupagamasaṃsthitiranavadhāritārthaparigrahe tadviśeṣaparīkṣaṇāyābhyupagamasiddhāntaḥ vātsyā° bhāṣye dṛśyam . prāmāṇakitvenābhyupato'rthaḥ siddhānta ityanye . mīmāṃsakokte pañcāvayavayuktādhikaraṇāṅge 3 carame'ṅge adhikaraṇaśabde 126 pṛ° dṛśyam .

[Page 5296a]
siddhāntācāra pu° ātmānaṃ devatāṃ matvā yajeddevañca mānasaiḥ . sadā śuddhaḥ sadā śāntaḥ siddhāntācāra ucyate tantrokte ācārabhede .

siddhāri pu° tantrokte sādhakanāmādyākṣarayuktakoṣṭhāvadhicaturthakoṣṭhasthādyākṣarayukte mantrabhede akathahaśabde 38 pṛ° dṛśyam .

siddhārtha(ka) pu° siddhaḥ artho yasmāt 5 ba° vā kap . 1 śvetasarṣape amaraḥ . 2 vaṭīvṛkṣe ca rājani° . 6 ba° . 3 prasiddhārthe tri° . siddhārthaṃ siddhasambandham iti prāñcaḥ . 4 śākyasiṃhe pu° medi° 5 jinabhedamātari strī hemaca° .

siddhi strī sidha--ktin . 1ṛddhināmauṣadhe amaraḥ . 2 yogabhede 3 antardhāne 4 niṣpattau 5 pāke 6 pādukāyām 7 vṛddhau medi° 8mokṣe hemaca° 9 sampattau dharaṇiḥ 10 aṇimādyaṣṭavidhaiśvarye 11 buddhau śabdaca° 12 sādhyavattayā niścaye ca . 13 sāṃkhyokte ūhādike siddhihetubhede ūhādibhiḥ siddhiḥ sāṃ° sū° . ūhādibhaidaiḥ siddhiraṣṭadhābhavatītyarthaḥ . idamapi sūtraṃ kārikayā vyākhyātam . ūhaḥ śabdo'dhyayanaṃ duḥkhavighātāstrayaḥ suhṛtprāptiḥ . dānaṃ ca siddhayo'ṣṭau siddheḥ pūrvo'ṅkuśastrividhaḥ iti . asvā ayamarthaḥ . atrādhyātmikādiduḥkhatrayapratiyomikatvāt trayo duḥkhavighātāmukhyasiddhayaḥ . itarāstu tatsādhanatvādgauṇyaḥ siddhayaḥ . tatrohī yathā upadeśādikaṃ vinaiva prāgbhavīyābhyāsabhyāsavaśāt tattvasya svayamūhanamiti . śabdastu yathā anyadīyapāṭhamākarṇya svayaṃ vā śāstramākalayya yajjñānaṃ jāyate taditi . adhyayanaṃ yathā śiṣyācāryabhāvena śāstrādhyayanājjñānamiti . suhṛtprāptiryathā . svayamupadeśārthaṃ gṛhāgatāt paramakāruṇikājjñānalābha iti . dānaṃ yathā dhanādidānena paritoṣitājjñānalābha iti . eṣu ca pūrvastrividha ūhaśabdādhyayanarūpo mukhyasiddheraṅkuśa ākarṣakaḥ . suhṛtaprāptidānayorūhāditrayāpekṣayā mandasādhanatvapratipādanāyedamuktam . kaścittvetāsāmaṣṭasiddhīnāmaṅkuśo nivārakaḥ pūrvastrividho viparyayāśaktitṛṣṭirūpo bhavati bandhakatvāditi vyācaṣṭe tanna . tuṣṭyabhāvasyāśaktitayā bādhiryādivat siddhivirodhitālābhena tuṣṭyatuṣṭyoḥ siddhivirodhitvāsambhavāt . nanūhādibhireva kathaṃ siddhirucyate mantratapaḥsamādhyādibhirapyaṇimādyaṣṭasiddheḥ sarvaśāstrasiddhatvāditi tatrāha bhā° . netarāditarahānena vinā sū° . itarādūhanādipañcakabhinnāt . tapa ādestāttvikī na siddhiḥ kuta itarahānena vi nā yataḥ sā siddhiritarasya viparyayasya hānaṃ vinaiva bhavatyataḥ saṃsārāparipanthitvāt sā sidvyābhāsa eva na tu tāttvikī siddhirityarthaḥ . tathā coktaṃ yogasūtreṇa . te samāghāvupasargāvyutthāne siddhayaḥ iti pra° bhāṣyam . pāta° sū° bhāṣyayośca ekatra viṣayaviśeṣe dhāraṇādhyānasamādhitrayarūpasaṃyamaviśeṣāt katicit siddhayo darśitāḥ yathā pariṇāmatrayasayamādatītānāgatajñānam sū° . dharmalakṣaṇāvasthāpariṇāmeṣu sayamāt yogināṃ bhavatyatotānāgatajñānaṃ dhāraṇādhyānasanādhitrayamekatra saṃyama uktastena pariṇāmatrayaṃ sākṣātkriyamāṇamatītānāgatajñānaṃ sampādayati bhā° . śabdārthapratyayānāmitaretarādhyāsāt saṅkarastatpravibhāgasaṃyamāt sarvabhūtarutajñānam sū° . saskārasākṣātkaraṇāt pūrvajātijñānam sū° . pratyayasya paracittajñānam sū° . kāyarūpasaṃyamāttadgrāhyaśaktistambhe cakṣuḥprakāśāsaṃprayoge'ntardhānam sū° . sopakramaṃ nirupakramañca karma tatasaṃyamādaparāntajñānamariṣṭebhyo vā sū° . maitryādiṣu balāni sū° . baleṣu hastibalādīni sū° . pravṛttyālokanyāsāt sūkṣmavyavahitaviprakṛṣṭajñānam sū° . bhuvanajñānaṃ sūrye saṃyamāt sū° . candre tārāvyūhajñānam sū° . dhruve tadgatijñānam sū° . nābhicakre kāyavyūhajñānam sū° . kaṇṭhakūpe kṣutpipāsānivṛttiḥ sū° . kūrmanāḍyāṃ sthairyam sū° . mūrdhajyotiṣi siddhadarśanam sū° . prātibhādvā sarvam sū° . hṛdaye cittasaṃvit sū° . satvapuruṣayoratyantāsaṅkīrṇayoḥ pratyayāviśeṣobhogaḥ parārthatvāt svārthasaṃyamāt puruṣajñānam sū° . tataḥ prātibhaśrāvaṇavedanādarśāsvādavārtā jāyante sū° . te samādhāvupasargāvyutthāne siddhayaḥ sū° . bandhakāraṇaśaithilyāt pracārasaṃvedanācca cittasya paraśarīrāveśaḥ sū° . udānajayājjalapaṅkakaṇṭakādiṣvasaṅga utkrāntiśca sū° . samānajayājjvalanam sū° . śrotrākāśayoḥ sambandhasaṃyamāddivyaṃ śrotram sū° . kāyākāśayoḥ sambandhasaṃyamāllaghutūlasamāpatteścākāśagamanam sū° . vahirakalpitā vṛttirmahābidehā tataḥ prakāśāvaraṇakṣayaḥ sū° . sthūlasvarūpasūkṣmānvayāthavattvasaṃyamādbhūtajayaḥ sū° . tato'ṇimādiprādurbhāvaḥ kāyasampattaddharmā'nabhighātaśca sū° . rūpalāvaṇya balavajamahananatvāni kāyasampat sū° . grahaṇasvarūpā'sthitānvayārthavattvasaṃyamādindriyajayaḥ sū° . tato manojayitvaṃ vikaraṇaṃbhāvaḥ pradhānajayaśca sū° . pariṇāmatrayasayamādatītānāgatajñānam ityādikaiḥ tataḥ prātibhaśrāvaṇavedanādarśāsvādavārtā jāyante ityantasūtrairuktānāṃ siddhīnāṃ samādhāvupasargatvaṃ vyuttthāne siddhitvamāha te samādhāvupasargāvatthāne siddhayaḥ sū° . te prātibhādayaḥ samāhitacittasyotpadyamānāḥ upasargāstattvadarśanapratyanīkatvāt . vyutthitacittasyotpadyamānāḥ siddhayaḥ bhā° . evamagre vakṣyamāṇāḥ tato'ṇimādiprādurbhāva ityādayo'pi siddhayo vyutthānadaśāyāmeva samādhau tūpasargā eva hetoraviśeṣāt . evamanyā api siddhayaḥ kaivalyapāde darśitā yathā janmauṣadhimantratapaḥsamādhijāḥ siddhayaḥ sū° . dehāntaritā janmanā siddhiḥ oṣadhibhirasurabhavane rasāyanenetyevamādi . mantrairākāśagamanāṇimādilābhaḥ tapasā saṅkalpasiddhiḥ kāmarūpī yatra tatra kāmaga ityevamādi samādhijāḥ siddhayoḥ vyākhyātāḥ bhā° tāsāñca yathā'nyathāpariṇāmahetutvaṃ tathā parasūtraistatra samarthitam . tantroktamantrasiddhilakṣaṇaṃ ca tantrasā° uktaṃ yathā manorathānāmakleśaḥ siddhiruttamalakṣaṇā . mṛtyośca haraṇaṃ tadvat devatādarśanaṃ tathā . prayoge'kleśataḥ siddhiḥ sitestu lakṣaṇaṃ param . parakāyapraveśaśca purapraveśanaṃ tathā . ūrdhvotkramaṇa evaṃ hi carācarapure gatiḥ . khecarīmelana caiva tatkathāśravaṇādikam . bhūcchidrāṇi prapa śyettu tadvaduttamalakṣaṇam . khyātirvāhanabhūṣādilābhaḥ sucirajīvanam . bhūpānāṃ tadgaṇānāñca vaśīkaraṇamuttamam . sarvatra sarvalokeṣu camatkārakarī sudhīḥ . rogopaharaṇaṃ dṛṣṭyā viṣāpaharaṇaṃ tathā . pāṇḍityaṃ labhate yantrī caturvidhamayatnataḥ . bairāgyañca mumukṣutvaṃ tyāgitāṃ sarvavaśyatām . aṣṭāṅgayogābhyasanaṃ bhogecchāparivarjanam . sarvabhūteṣvanukampā sārvajñyādiguṇodayaḥ . ityādi guṇasampattirmadhyasiddhestu lakṣaṇam . mahaiśvaryaṃ dhanitvaṃ ca putradārādisampadaḥ . adhamāḥ siddhayaḥ proktā mantriṇāmādyabhūmikā . siddhamantrastu yaḥ sākṣāt sa śivo nātra saṃśayaḥ .
     ādhyavattāniścayarūpasiddhistu asatyāmanunitīcchāyāṃ kāminījijñāmāṭivat anumiteḥ pṛthak pratibandhikā anumitsā tu tatrottejikā . siṣādhayiṣayā śūnyā siddhiryatra na vidyate . sa pakṣastatra vṛttitvajñānādanumitirbhavet bhāṣā° . siddhiśca pakṣatāvacchedakasāmānyāvagāhinī pakṣatāvacchedakāvacchinnayatkiñciddharmāvagāhinī ca tatrāvacchedācchedenānumitiṃ prati avavacchedāvacchedena siddhirvirodhinī na sāmānādhikaraṇyena siddhiḥ . samānādhikaraṇyenānumitiṃ prati tu siddhimātraṃ virodhīti vivekaḥ . saṃśayapakṣatāvādimate pakṣatāvighaṭakatvena siddhervirodhiteti viśeṣaḥ . 14 dakṣakanyābhede vahnipu° .

siddhida pu° siddhi dadāti dā--ka . vaṭukabhairave . 2 siddhidātari tri° .

siddhiyoga pu° śukre nandā budhe bhadrā śanau riktā, kuje jayā . gurau pūrṇā ca sayuktā siddhiyogaḥ prakīrtitaḥ jyotiṣokte śukrādivārayuktanandāditithau .

siddhisthāna na° tīrthabhede . ataḥparaṃ pravakṣyāmi siddhisthānāni yāni tu . yasminnārādhitā devī kṣipraṃ bhavani siddhidā . tuṅgāraṃ śataśṛṅgañca trikūṭaṃ parvataṃ tathā vindhyā gaṅgā sarid yatra revātīramathāpi vā . payāṣṇī asurākhyā tu atha vā maṇḍaleśvare . śaṅkareśvararāmeśe athavā amareśvare . vetravatyāstaṭe ramye hariścandre tathā pure . sarasvatītaṭe puṇye sugandhāyatane'pi vā . sthānevveṣu jarpa karyāt nandāhe kṛtamānasaḥ . bhairavaṃ śūlabhedañca caṇḍīśa stripurāntakam . aṣṭacakraṃ cakrocchāsaṃ kapālākṣāgranāmakam . ajāvikaṃ kharoṣṭrākhyaṃ sthānānthetāni varjayet devīpu° .

siddheśvarī strī devīviśeṣe . siddhāṃ siddheśvarīṃ siddha vidyādharagaṇairyutām . mantrasiddhipradāṃ yonisiddhiṭāṃ liṅgaśonitām muṇḍamālāta° 11 paṭale . kṛṣṇena balabhadreṇa gopaiḥ kasajighāṃsubhiḥ . saṅketakaṃ kṛtaṃ tatra mantrani kārakam . tadā saṅketakaiḥ sā ca siddhā devī pratiṣṭhita . siddhipradā bhogadā ca tena siddhedvarosmṛtā . saṅketakeśvarīñcaiva dṛṣṭvā siddhimavāpnuyāt iti vārāhapu° .

siddhaugha pu° 6 ta° . tārādevyāḥ pūjānte pūjye gurubhede divyaughāḥ siddhidā vatsa! siddhaughān śṛṇu yatnataḥ . vasiṣṭhaḥ kūrmanāthaśca mīnanātho maheśvaraḥ . harinātho, mānavaughān śṛṇu vakṣyāmi tadgurūna tantramā° .

sidhma na° sidha--man kicca . kilāsaroge hemaca° .

sidhman na° sidha--manin kicca . 1 kilāsaroge amaraḥ 2055 pṛ° kilāsalakṣaṇādi dṛśyam .

[Page 5298a]
sidhmala tri° sidhman + astyarthe lac . 1 kilāsarogavati amaraḥ . 2 mīnavikāre strī hemaca° .

sidhya pu° kāryaṃ sādhayati sidha--ṇic--kartari yat ni° . puṣyanakṣatre amaraḥ

sidhra pu° sidha--rak . 1 sādhau 2 vṛkṣe ca uṇā° .

sidhraka pu° sedhati rogān sidha--rak svārthe ka . vṛkṣabhede vanagiryoḥ pā° ityādisūtreṇa sidhrakaśabdasya pāṇininā dīrghasya vidhānāt puṃstvamevāsya yuktam amaroktaṃ strītvantvapāṇinīyam .

sidhrakāvaṇa na° sidhrakapradhānaṃ vanaṃ ṇatvam dīrghaśca . devodyāne trikā° .

sina pu° sīyate vadhyate si--kta grāse tasya naḥ . 1 grāme tasya baddhatvāttathātvam .

sinī strī sita + ṅīp tasya naśca . śuklavarṇayutastriyām vyāḍiḥ

sinīvālī strī sinīṃ śvetāṃ candrakalāṃ valati dhārayati bala--aṇ ṅīp . 1 caturdaśīyuktāyāmamāvāsyāyām amaraḥ . kuhūśabde 2162 pṛ° dṛśyam . 2 durgāyāṃ medi° .

sindu(ndhu)ka pu° syandate syanda--u saṃprasāraṇañca pṛṣo° dasya vā dhaḥ svārthe vā ka . sinduvāravṛkṣe amaraḥ (ndhu)madhyastatrārthe śabdara° .

sindu(ndhu)vāra pu° sindhuṃ gajamadaṃ vārayati tiktatvāt vṛaṇ . 1(nisindā) vṛkṣe amaraḥ muktākalāpīkṛtasindhuvāram kumāraḥ . tasya ca śvetapuṣpatvāt muktātulyatvam . pṛṣo° ndhumadhyastatrārthe ratnako° 2 hayottame trikā° .

sindūra na° syanda--ūran saṃprasāraṇam . svanāmakhyāte raktavarṇe 1 cūrṇabhede amaraḥ 2 vṛkṣabhede pu° medi° . sīsopadhātuḥ sindūraṃ guṇaistat sīsavanmatam . saṃyogajapabhāvena tasyāpyanye guṇāḥ smṛtāḥ . sindūramuṣṇaṃ vīsarpakuṣṭhakaṇḍūviṣāpaham . bhagnasandhānajananaṃ vraṇaśodhanaropaṇam dugdhāmlayogatastasya viśuddhirgadito budhaiḥ bhāvapra° . bharturāyurvṛddhaye sadhaṣayā taddhāraṇasyāvaśyakatā yaṣoktaṃ kāśīkha° 4 a° haridrāṃ kuṅkumaṃ caiva sindūraṃ kajjalaṃ tathā . kurpāsakañca tāmbūlaṃ māṅgalyābharaṇaṃ śubham . kaśasaskārakavarīkarakarṇavibhūṣaṇam . bharturāyuṣyamicchantī dīrayecca pativratā .

sindūrakāraṇa na° kṛta° . sosake hemaca° .

sindūrātalaka puṃstrī° sindūravarṇāstabakaścihnagedo yasya . 1 hastini medi° striyāṃ ṅīṣ . 2 sadhavāyām strī .

sindūrī strī sindūraṃ nadvarṇo'stvasyāḥ aca gaurā° . ṅīṣ . 1 rocanyāṃ 2 dhātakyāśca medi° .

[Page 5298b]
sindhu pu° syanda--u samprasāraṇaṃ dasya dhaśca . 1 samudre amaraḥ 2 raktacelilatāyāṃ 3 nadabhede medi° 4 gajamade hemaca° . 5 sindhuvāravṛkṣe śabdaca° . 6 śvetaṭaṅkaṇe rājani° . 7 rāgabhede saṅgīta° . 8 nadyāṃ strī medi° 9 nadībhede rājani° . śatadrorvipāśāyujaḥ sindhunadyāḥ suśītaṃ laghu svādu sarvāmayaghnam . jalaṃ nirmalaṃ dīpanaṃ pācanañca pradatte balaṃ buddhimedhāyuṣañca rājani° tajjalaguṇāḥ . 10 nairṛtīsthe deśabhede pu° kūrmavibhāgaśabde 216 8 pṛ° dṛśyam . so'bhijano'sya tasya rājā vā aṇ . saindhava pitrādikrameṇa taddeśavāsini tannṛpe ca . bahuṣu aṇo luk .

sindhukapha pu° sindhoḥ kapha iva . samudraphene śabdara° .

sindhukara na° sindhudeśe kīryate kriyate vā kṛ--kṝ--vā ap . śvetaṣṭaṅkaṇe rājani° .

sindhukhela pu° sindhusamīpe khelati khela--ac . sindhudeśe śabdara° .

sindhuja na° sindhudeśe samudre vā jāyate jana--ḍa . 1 saindhavalavaṇe amaraḥ 2 candre 3 karpūre pu° . 4 lakṣmyāṃ strī jaṭā° sindhujātādayo'pyatra .

sindhunandana pu° 6 ta° . 1 candre 2 karpūre trikā° . sindhusutādayo'pyatra . 3 lakṣmyāṃ strī .

sindhupuṣpa pu° sindhau puṣpyati vikāśate puṣpa--ac śaṅkheśabdaca° .

sindhumanthaja na° sindhumanthāt jāyate jana--ḍa . 1 saindhavalavaṇe ratnamā° 2 amṛte ca .

sindhura puṃstrī° sindhurmadajalamasyāsti ra . hastini hemaca° striyāṃ ṅīṣ madāndhasindhuraghaṭā gaṅgāstavaḥ .

sindhulavaṇa na° sindhudeśajātaṃ lavaṇam . saindhavalavaṇe ratnamā0

sindhuvārita pu° sindhuḥ madajalaṃ vāritastiraskṛto yena atitiktatvāt . sindhruvāravṛkṣe . (nisindā) śabdara° .

sindhuveṣaṇa pu° viṣa--lyu 6 ta° . gāmbhārīvṛkṣe śabdaca° .

sindhusaṅgama pu° sindhvoḥ nadyoḥ nadīsamudrayorvā saṅgamaḥ . 1 nadyāḥ nadīsamudrayorvā melane amaraḥ . sa yatra . 2 tadādhāradeśe tri° .

sindhūdbhava na° sindhoḥ udbhavati ud + bhū--ac 5 ta° . saindhavalavaṇe ratnamā° 2 samudrajātamātre tri° .

sindhūpala pu° sindhorupala iva . 1 saindhavalavaṇe hārā° . klīvamityanye .

sipra pu° sapa--rak pṛṣo° . 1 sarovarabhede 2 candre trikā° 3nidāghajale 4 gharma ca pu° medi° . 5 ujjayinīsamīpasthe nadībhede strī medi° siprātaraṅgānilakampitāsu raghuḥ . vasiṣṭhārundhatyorvivāhaprasṛtajalasya siprasarasi melanāt siprāprādurbhāvo yathā tattoyaṃ saptadhā bhūtvā patitaṃ mānasācalāt . hemādreḥ kandare sānau sarasyāñca pṛthak pṛthak . tattoyaṃ patitaṃ sipre devabhogye sarovare . tena siprā nadī jātā viṣṇunā preritā kṣitim kālipu° 23 a° .

sima pu° si--man kicca . sarvasmin ityarthe . tadarghe'sya sarvanāmatā .

simbā(mbi) strī śāmyati vṛddhiranayā śama--ac in vā pṛṣo° . (chuṭi) 1 śimbāyām dvirūpako° inantaḥ . 2 nakhīnāmagandhadravye rājani° vā ṅīp . ṅībantaḥ . 3 niṣpāvyāṃ bhāvapra° .

si(śi)mbijā strī si(śi)mberjāyate jana--ḍa . śamīdhānye kalāyādau bhāvapra° .

sira pu° si--rak . 1 pippalīmūle hemaca° . 2 nāḍyām 3 ambuvāhinyāñca strī hemaca° .

sillakī strī si--kvip laka--ac gaurā° ṅīṣ karma° . sallakīvṛkṣe bharataḥ .

sivara puṃstrī° si--kvarap . gaje jaṭā° striyāṃ ṅīṣ .

sihuṇḍa pu° so--ki siḥ chedastaṃ huṇḍate kaṇṭakāvṛtatvāt huḍi--aṇ . snuhīvṛkṣe śabdara° .

sihla pu° sniha--lak pṛṣo° . vṛkadhūpākhye gandhadravye amaraḥ svārthe ka tatraiva .

sihlakī strī sniha--lakak pṛṣo° gaurā° ṅīṣ . sallakīvṛkṣe śabdara° .

sihlabhūmi strī sihlasya gandhadravyasya bhūmiḥ . sallakīvṛkṣe śabdara° .

sīka secane bhvā° ā° saka° seṭ . sīkate asekiṣṭa . ṛdit caṅi na hrasvaḥ . paryudāsena na gopadeśaḥ .

sīka sparśe vā cu° ubha° pakṣe bhvā° pa° saka° seṭ . sīkayati te sīkati asīsikat ta asīkīt . paryudāsānna ṣopadeśaḥ .

sīkara pu° sīkyate sicyate'nena sīka--aran . jalakaṇe bharataḥ .

sītā strī si--ta pṛṣo° dīrghaḥ . 1 lāṅgalapaddhatau amaraḥ 2 janakarājaduhitari 3 bhadrāśvavarṣasthitagaṅgāyāñca . atha me karṣataḥ kṣetraṃ lāṅgalādutthitā tataḥ . kṣetraṃ śodhayatā labdhā nāmnā sītati viśrutā . bhūtalādutthitā sā tu vyavardhata mamātmajā rāmā° bāla° atha lokeśvaro lakṣmīrjanakasya pure khataḥ . śubhakṣetre halotkhāte tāre cottaraphālgune . ayonijā padmakarā vālārkaśatasannibhā . sītāmukhe samutpannā bālabhāvena sundarī . sītāmukhodbhavāt sītā ityakhyā nāma cākarot padmapu° . bhadrāśvavarṣanadībhedaśca svargagaṅgāyā dhārāmedaḥ jambudvīpaśabde 3046 pṛ° dṛśyaḥ . 4 sakṣmyām 5 umāyāṃ 6 sasyādhidevatāyāṃ nānārthamañjarī . 7 gadirāyāṃ rājani° .

sītāpati pu° 6 ta° . śrīrāme śabdara° .

sītāyāḥpati pu° 6 ta° aluksamā° . śrīrāme śabdara° . sītāyāḥ pataye namaḥ iti purāṇam asamastatve patye ityeva syāt .

sītkāra pu° sīdityavyaktasya kāraḥ sīt + kṛ--ghañ . anurāgaje śabde .

sītkṛta na° sīt + kṛ--bhāve kta . 1 sītkāre 2 anurāgajaśabde hemaca° .

sītya na° sītayā lāṅgalapaddhatyā nirvṛttaṃ yat . 1 dhānye hemaca° . sītāmarhati yat . 2 halakarṣaṇayogye kṣetrādau tri0

sīdhu pu° sidha--u pṛṣo° . 1 madye 2 madyabhede ca ikṣoḥ pakvai rasaiḥ snigdhaḥ sīdhuḥ pakvarasaśca saḥ . āmaistaireva yaḥ sīdhuḥ (serakā) sa ca śītarasaḥ smṛtaḥ . sīdhuḥ pakvarasaḥ śreṣṭhaḥ svarāgnibalavarṇakṛt . vātapittakaro hṛdyaḥ snehano rocano haret . vibandhamedaśophārśaḥśāphodarakaphāmayān . tasmādalpaguṇaḥ śītarasaḥ saṃlekhanaḥ smṛtaḥ rājani° .

sīdhugandha pu° sīdhoriva gandhā'sya vā na itsamā° . bakule śabdara° .

sīdhupuṣpa pu° sīdhugandhayuktaṃ puṣpamasya . 1 kadambe 2 bakule ca 3 dhātakyāṃ strī rājani° ṅīṣ .

sīdhurasa pu° sīdhoriva rasa āsvādo'sya . āmravṛkṣe rājani0

sīmanta pu° sīmno'ntaḥ śaka° . 1 keśāntargatavartmākāre padārthe (siṃti) hemaca° 2 keśaracanābhede . ṣaṣṭhe'ṣṭame vā sīmanta ityukte garbhāvadhike ṣaṣṭhe aṣṭame vā māsi kartavye 3 garbhasaṃskārabhede ca sīmantonnayanaśabde dṛśyam .

sīmantaka na° sīmante kāyati kai--ka . 1 sindūre rājani0

sīmantinī strī sīmanta + astyarthe ini . nāryām amaraḥ .

sīmantonnayana na° sīmantasya keśaracanābhedasya unnayanam uttolananatra . smanāmakhyāte garbhasaṃskārabhede . tatkālādi saṃskārata° darśitaṃ yathā yadi puṃsavanaṃ na kṛtaṃ tadā tasminneva dine prāyaścittātmakamahāvyahṛtihomaṃ kṛtvā puṃsavanaṃ kṛtvā sīmantonnayanaṃ kāryam . tathā ca nāradaḥ yeṣāntu na kṛtāḥ pūrvaṃ saṃskāravidhayaḥ kramāt . kartavyā bhrātṛbhisteṣāṃ paitṛkādeva taddhanāt . avidyamāne pitryarthe smāṃśāduhṛtya vā punaḥ . avaśyakāryāḥ saṃskārābhrātṛbhiḥ pūrvasaṃskṛtaḥ . kramāt bhrātṝṇāṃ saṃskārāṇāñca paurvāpauryakramāt bhrātṛkramastu sodaraviṣayaḥ vivāhe tathā darśanāt . chandogapariśiṣṭam devatānāṃ viparyāse juhotiṣu kathaṃ bhavet . sarvaṃ prāyaścittaṃ kṛtvā krameṇa juhuyāt punaḥ . saṃskārā atipatyeran svakālācca kathañcana . hutvaitadeva kurvīta ye tūpanayanādadhaḥ . etadityanena sarvaṃ prāyaścittamanukṛṣṭaṃ tacca prāgeva vivṛtam . ubhayakaraṇe tantreṇaiva mātṛkāpūjādi gaṇaśaḥ kriyamāṇe tu mātṛbhyaḥ pūjanaṃ sakṛt . sakṛdeva bhavet śrāddhamādau na pṛthagādiṣu iti chandogapariśiṣṭāt gobhilaḥ atha sīmantakaraṇaṃ prathame garbhe caturthe māsi ṣaṣṭhe'ṣṭame vā . atha puṃsavanātantaraṃ sīmantaḥ keśaracanāviśeṣaḥ . vāśabdaikyānnacaturthādimāsānāṃ tulyavadvikalpaḥ kintu pūrvaḥ pūrvaḥ kālaḥ praśastaḥ samarthasya kṣepāyogāditi nyāyāt . tato navamamāsādau prāyaścittaṃ kṛtvaiva kartavyam prathamagarbha ityupādānāt yadi kathañcidakṛta etasmin saṃskāre garbhanāśe punargarbhotpattau ayaṃ kālaniyamo na kintu garbhaspandane sīmantonnavanaṃ yāvanna bālaprasavaḥ iti śaṅkhalikhitoktakālo grāhyaḥ . vṛhadrājamārtaṇḍe yā nāryakṛtasīmantā prasūte ca kathañcana . aṅke nidhāya taṃ bālaṃ punaḥ saṃskāramahaṃti . ṣaṣṭhe māse'ṣṭame'hnījyakujadinakṛtāṃ nandabhadre titho ca maitre 17 mūle mṛgāṅke 5 kara 13 pitṛ 10 pavane 15 pauṣṇa 27 viṣṇu 22 triyugme 11 . 12 . 20 . 21 . 25 . 26 . puvyāśvāditya 7 raudre 6 yuvatiharijhaṣe vṛścike vāpi lagne candre tārānukūle śubhamapi niyataṃ syācca sīmantakarma . mṛgājarahite lagne navāṃśe puṃgrahasya ca . kecidvadanti sīmantaṃ tathāriktetare tithau . atha sīmantamūrdhvaṃ nayatyatreti gobhilokterasyātvarthatā .

sīman strī si--imani pṛṣo° na guṇo dīrghaśca . 1 maryādāyām avadhau jaṭā° 2 sthitau 3 kṣetre 4 aṇḍakoṣe medi° . mīmni puṣyalakohataḥ si° kau° 5 belāyāñca viśvaḥ .

sīmā strī + sīman + vā ḍhāp . 1 maryādāyāṃ 2 grāmāderanta māge 3 sīmanśabdārye ca .

sīmāvivāda pu° sīmāyāṃ vivādaḥ . aṣṭādaśasu vivādeṣu sadhye svanāmakhyāte vivādabhede tatsvarūpādikaṃ vīrami° darśitaṃ yathā
     atha sīmāvivādākhyavyavahārapadam tatsvarūpamāha nāradaḥ setukedāramaryādāvikṛṣṭākṛṣṭaniścayaḥ . kṣetrāghikāro yatra svādu vivādaḥ kṣetrajastu saḥ . asyārthaḥ seturjalapravāhabandhaḥ . kedāraḥ kṣetram . maryādā sīmā . vikṛṣṭo lāṅgalaprahato deśaḥ akṛṣṭastadrahitaḥ eteṣāṃ niścayo yatra vivāde syāt sa kṣetrādhikāraḥ kṣetraviṣayako vivādaḥ kṣetraja ucyata iti . ayaṃ vivādaḥ ṣaḍvidhaḥ tathā ca kātyāyanaḥ ādhikyaṃ nyūnatā cāṃśe astināstitvameva ca . abhogabhuktiḥ śīmā ca ṣaḍ bhūvādasya hetavaḥ . mamaiṣādhikā bhūrastītyukteneti vivāda ādhikyavivādaḥ . etāvatī bhūstava netyukte mamaitāvatīti yo vivādiḥ sa nyūnatāvivādaḥ atra mamāṃśo'stītyukte yo vivādaḥ so'stitvavivādaḥ atra tavāṃśo nāstītyukte mama vidyate ityevavidho vivādo nāstitvavivādaḥ . sīmāvivāda iti ṣaḍvidho vivāda ityarthaḥ . tatra sīmā caturvidhā . deśasīmā grāmasīmā kṣetrasīmā gṛhasīmā ceti . tasyāścaturbidhāyā api yathāsambhavaṃ pañcavidhatvamāha nāradaḥ dhvajinī matsinī caiva naidhānī bhayavarjitā . rājaśāsananītā ca sīmā pañcavidhā smṛtā . dhvajinī vṛkṣādicihnitā vṛkṣāśca nyagrodhādayaḥ . tadāha manuḥ sīmāvṛkṣāṃstu kurvīta nyagrodhāśvatthakiṃśukān . śālmalīn sālatālāṃśca kṣīriṇaścaiva pādapān iti . matsinī jalacihnitā . naidhānī nikhātatuṣāṅgārādilakṣitā . bhayavarjitā arthipratyarthiparasparasampratipattinirmitā . tathā ca vyāsaḥ grāmayorubhayoḥ sīmri vṛkṣā yatra samunnatāḥ . samucchritā dhvajākārā dhvajinī sā prakīrtitā . svacchandagā bahujalā jhaṣakūrmasamanvitā . nityapravāhiṇī yatra sīmā sā matsinī matā . tuṣāṅgārakapālaistu kumbhairāyatanaistathā . sīmā pracihnitā kāryā naidhānī sā nigadyate iti . nityapravāhiṇītyanena kūpavāpyādīni prakāśacihnānyupalakṣyante . tāni ca vṛhaspatinā darśitāni vāpīkūpataḍāgāni caityārāmasurālayāḥ . sthalaṃ nimnaṃ nadīsrotaḥ śaragulmanagādayaḥ . prakāśacihnānyetāni sīmāyāṃ kārayet sadā . nihitāni tathānyāni yāni bhūmirna bhakṣayet . aśmano'sthīni gobālāṃstuṣān bhasmakapālikāḥ . karīṣamiṣṭakāṅgāraśarkarāvālukāstathā . tāni sandhipu sīmāyā apakāśāni kārayet . caityaṃ iṣṭakādibhiḥ racitañcatvarādikam . sthalam unnataḥ bhūpradeśaḥ . nimraṃ parikhā . nagā aśvatthādayo vṛkṣāḥ . ādiśabdena mārgādīnāṃ kārpāsavījānāñca grahaṇam . asthīni paśumanuṣyādyasthīni . tuṣāṅgārakapālairiti karīṣādānāmanyeṣāṃ liṅgānāmapyupalakṣaṇam tāni nidhāpayet tatra yogantu vālānāṃ prayatnena pradarśayet . vārdhake ca śiśūnānte darśayeyustathaiva ca . evaṃ paramparājñāne sīmābhrāntirna vyāyate iti . pradarśayedidantu chāndasaṃ bahūtve gavakavacanam . eteṣāṃ liṅgānāṃ kathañcidabhāve niścayopāyamāha nāradaḥ nimragāpahṛtotsṛṣṭanaṣṭacihrāsu bhūmiṣu . tatpradeśānumānaiśca pramāṇairbhogadarśanaiḥ . nimnagāyā nadyā apagṛtena apaharaṇena utsṛṣṭānisvasthānānnaṣṭāni cihrāni yāsāntāstathīktāḥ . pramāṇaiḥ sākṣisāmantādibhiḥ evaṃ nirūpitairliṃṅgairnirṇayaṃ kuryādityāha manuḥ etairliṅgairnayet sīmāṃ rājā vivadamānayoḥ . yadi saṃśaya eva syālliṅgānāmapi darśane . sākṣipratyaya eva syāt sīmāvādavinirṇayaḥ . sākṣipratyayaḥ sākṣihetukaḥ . liṅgābhāvapakṣaparigrahārtho'piśabdaḥ te ca sākṣiṇaḥ sīmāviṣayāḥ sīmāliṅgavimayā vā . sākṣiṣu viśeṣamāha vṛhaspatiḥ āgamaṃ ca pramāṇaṃ ca bhogakālañca nāma ca . bhūbhāgalakṣaṇañcaiva ye viduste'tra sākṣiṇaḥ pramāṇamiyattā . ubhayeṣāmapi sākṣiṇāmabhāve sāmantavaśānnirṇayaṃ kuryādityāha manuḥ sākṣyabhāve tu catvāro grāmāḥ sāmantavāsinaḥ . sīmāvinirṇayaṃ kuryuḥ prayatā rājasannidhauḥ . yadā punaṃliṃṅgāni na santi vartamānāni vā sandigdhāni tadā nisayopāyamāha yājñavalkyaḥ sāmantā vā samagrāmāścatvāro'ṣṭau daśāpi vā . raktasragvasanāḥ sīmānnayeyuḥ kṣitidhāriṇaḥ . sāmantāḥ sannihitagrāmakṣetrādyupabhoktāraḥ . samagrāmāścatvāro'ṣṭau ityādi prakāreṇa samasaṅkhyākāḥ . tathā ca kātyāyanaḥ grāmo grāmasya sāmantaḥ kṣetraṃ kṣetrasya kīrtitam . gṛṃhaṃ gṛhasya nirdiṣṭaṃ samantātparirabhya hi . grāmasya samantāccatasṛṣu dikṣuparirabhya sambadhya sthito grāmaḥ sāmantaḥ kṣetrādapyevaṃ jñeyam . sāmantānāṃ yadā rāgadveṣādinā prakaṭadopasadbhāvastadā sāmantasāmantavaśānnirṇayaḥ kāryaḥ tadāha kātyāyanaḥ svārthasiddhau praduṣṭeṣu sāmanteṣvarthagauravāt . tatsaṃ saktaistu kartavya uddhāro nātra saṃśayaḥ . tatsaṃsaktaiḥ sāmantasaṃsaktaiḥ . somāyā laddhāraḥ sīmāyānirṇaya ityarthaḥ . tathā caitadukta bhavani . catasṛṣuṃ disru sthitasāmantagrāmādibhyo'nantaratvena taddiśisthitagrāmādibhoktārastatsaṃsaktāstatpradarśitasīmāliṅgairgrāṃmādeḥ sīmānnirṇayeyuriti . yadā tu sāmantasāmantānāmapi prakaṭadoṣastadā tatsāmantairnirṇayastadāha kātyāyanaḥ saṃrsakta saktadoṣe tu tatsaṃsaktāḥ prakīrtitā iti . tat saṃsaktāḥ saṃsaktasaktasaṃ saktā ityarthaḥ . evaṃ caitaduktaṃ bhavati catasṛṣu dikṣa sthitasaṃsaktagrāmādibhyo'nantaratvena taddiśisthitagrāmādināktāraḥ saṃsaktāstaiḥ pradarśitasīmāliṅgairgrāmādeḥ sīmānnirṇayeyuriti . yadā punareteṣāmapi prakaṭadoṣatvantadā maulādavaśānniṇayaḥ kārya ityapyāha sa eva kartavyā na praduṣṭāstu rājñā dharmaṃ vijānatā . tyaktvā duṣṭāṃstu sāmantānanyāṃ maulādibhiḥ saha . sammiśrya kāraget sīmāmevaṃ dharmavido viduḥ . anyān sāmantavyatiriktān sīmāliṅgābhijñān nagarādonityarthaḥ . nagarādayaśca darśitā nāradena nagaragrāmagaṇatoye ca vṛddhatamā narāḥ . sīmāliṅgajñātāra iti śeṣaḥ . maulādibhiḥ maulavṛddhoddhvṛtaiḥ . sammiśrya melayitvā . maulādīnāñca lakṣaṇaṃ darśitaṃ kātyāyanena ye tatra pūrvaṃ sāmantāḥ paścāddeśāntaraṅgatāḥ . tanmūlatvāt tu te maulī ṛṣibhiḥ ṣarikīrtitāḥ . niṣpādyamānaṃ yairdṛṣṭaṃ tat kāryaṃ nṛguṇānvitaiḥ . vṛddhā vā yadi vā'vṛddhāste ca vṛddhāḥ prakīrtitāḥ . nṛguṇānvitaiḥ puruṣaguṇānvitaiḥ . vākāro'nāsthāyāṃ vayovṛddhatvasyāprayojakatvāt . ye paramparayā kāryajñātāraste uddhartāra ityāśayaḥ . tathā ca saṃsaktasakteṣu sphuṭadoṣaduṣṭeṣu pūbasāmantādyupetanāgarikagrāmyajanaśreṇivayovṛddhadarśitaiḥ samyak liṅgaiḥ sīmānirṇayaḥ kāryaḥ . yadā tu prativādinā sāmanteṣu kaściddoṣa udbhāvitaḥ te ca na prakaṭadoṣayuktāstadokto viśeṣo manunā sāmantāḥ sādhanaṃ pūrvamaniṣṭoktau guṇātvitāḥ . dviguṇāstūttarā jñeyāstato'nye triguṇā matāḥ . aniṣṭoktau prativādinā guptadoṣābhidhāne tatsāmantāstato dviguṇagrāhyāḥ . tatrāpi tathātve maulavṛddhādayaḥ sāmantatriguṇāgrāhyā ityarthaḥ . sāsthādīnāmeteṣāṃ yadā abhāvastadā tvāha manaḥ sāmattānāmabhāve tu maulānāṃ sīmni sākṣiṇām . imānapyanuyuñjīta puruṣān vanagocarāna . vyādhān śākunikān gopān kaivartān malakhānakān . vyālagrāhānuñchavṛttīnanyāṃśca vanagocarān . vanagocarāṇāṃ grahaṇaṃ sīmāsannihitadeśakarṣakāṇāmasattve vijñeyam . ataevoktaṃ nāradena sīmāsu ca bahirye syurye'pi tat kṛṣijīvinaḥ . gopāḥ śākunikā vyādhā ye cānye vanagocarāḥ iti . atra ca sarvatra sthāvaravivāde setvādivivāde ca sāmantādayo nirṇāyakāḥ tathā ca kātyāyanaḥ teṣāmabhāve sāmantā maulavṛddhoddhṛtādayaḥ . sthāvare ṣaṭprakāre'pi kāryā nātra vicāraṇā . kṣetra vāstutaḍāgeṣu ārāmavanasetuṣu . sametabhāvāt sāmantaiḥ kuryādatra vinirṇayam . grāmasīmāsu ca tathā tadvannagaraseśayoḥ . teṣāṃ sākṣiṇām . yājñavalkyo'pi ārāmāyatanagrāmanipānīdyānaveśmasu . eṣa eva vidhirjñeyo varṣāmbupravahādiṣu . āyatananniveśanannipānaṃ pānīyasthānaṃ varṣāmbupravaho vṛṣṭyudbhūta jalapravāhaḥ . punaḥ kātyāyano'ṣi kṣetrakūpataḍāganāṃ kedārārāmayorapi . gṛhaprasadāvasathanṛpadevagṛhṇeṣu ca . kedāraḥ kṣudrasetuyuktaḥ kṣetraviśeṣaḥ . govalīvardanyāyena bhinnoktiḥ prasadaḥ prāsādaḥ . vṛhaspatirapi sarvatra sthāvare vāde vidhireṣa prakīrtituḥ . rājñā grāmīṇānāṃ vādiprativādinośca samakṣaṃ sāmantādayaḥ praṣṭavyāḥ tairyaduktaṃ tatpatre lekhanīyamityāha manuḥ grāmīyakakulānāntu samakṣaṃ sīmni sākṣiṇaḥ . praṣṭavyāḥ sīmaliṅgāni tayoścaiva vivādinoḥ . te pṛṣṭāstu yathā brūyuḥ samastāḥ sīmni nirṇayam . nivaghnīyāttathā sīmāṃ sarvāstāṃścaiva nāmataḥ . sākṣyabhiprāyeṇa sīmaliṅgānītyuktam . sīmāsākṣiṇastu sīmāṃ brūyuḥ . tathā ca vṛhaspatiḥ śapathaiḥ śāpitāḥ svaiḥ svairbrūyuḥ sīmāvinirṇayam . darśayeyuśca liṅgāni tatpramāṇamiti sthitiḥ . svaiḥ svaiḥ . satyena śāpayedvipraṃ kṣatriyaṃ vāhanāyudhaiḥ ityādinoktavyavasthānatikrameṇetyarthaḥ . yadā tu sīmāliṅgasākṣiṇaḥ sīmācihnāni darśayitunna śaknuvanti kevalaṃ sīmāmātraṃ jānanti tadā te kathaṃ brūyurityākāṅkṣāyāmāha manuḥ śirobhiste gṛhītvorvī sragviṇo raktavāsasaḥ . sukṛtaiḥ śāpitāḥ svaiḥ srairnayeyuste samañjasam iti . urvīṃ mṛdam . sīmākramamāṇā iti śeṣaḥ . nayeyuridaṃ dvayornirāsārthaṃ bahuvacanannatvekasya, nāradena ekaścedunnayet sīmāṃ sopavāsaḥ samunnayet . raktamālyāmbaradharo bhūmimādāya mūrdhani iti ekasyābhyanujñānāt . vṛhasyatirapi jñātṛcihnairvinā sādhureko'pyubhayasammataḥ . raktamālyāmbaradharo mṛdamādāya mūrdhvani . satyavrataḥ sopavāsaḥ sīmāṃ tāṃ darśayennaraḥ . jñātṛcihnairvinā sīmāyāḥ jñātṝṇāṃ liṅgānāñcāsattve . nanu kathamekasya sīmānirṇāyakatvam naikaḥ samunnayet sīmānnaraḥ pratyayavānapi . gurutvādasya kāryasya kriyaiṣā bahuṣu sthitā ityekasya nāradena niṣedhāditi cenmaivam sa ubhayānumatadhamevidvyatiriktaviṣaya iti na kāpyanupapattiḥ . ayañca nirṇayaḥ sīmākramaṇadinādārabhya pakṣatrayaparyantaṃ sākṣisāmantādīnāndaicikarājikopadravābhāve avaseyaḥ na tu sīmākramaṇāvyavāhatottarameva . tathā ca kātyāyanaḥ sīmācaṅkramaṇe krośe pādasparśe tathaiva ca . tripakṣapakṣasaptāhaṃ daivarājikamiṣyate . yathāsaṅkhyamiti śeṣaḥ . yadā tu sākṣyādīnāṃ pakṣatrayābhyantare daivikarājikopadravaḥ anyathā vā mithyāvāditvaniścayastadā te paṇaśatadvayaṃ daṇḍaṃ pratyekaṃ dāpyāḥ . tathā ca manuḥ yathoktena nayantaste pūyante satyasākṣiṇaḥ . viparītannayantastu dāpyāḥ syurdviśataṃ damam . yathoktena śiromiste gṛhītvorvīmityādinoktaprakāreṇa nayanto nirṇayaṃ kurvantaḥ yathābhūtenārtheneti śeṣaḥ . dviśataṃ paṇaśatadvayam pratyekam dāpyā ityarthaḥ . sāmantānāṃ mithyāvāditve rājñā te madhyamasāhasākhyena daṇḍena daṇḍanīyāḥ . tathā cāha yājñavalkyaḥ anṛte tu pṛthak daṇḍyārājñā madhyamasāhasam . sāmantā yadyanṛtaṃ mithyābhūtaṃ sīmānirṇayaṃ kuryu tadā madhyamasāhasaṃ kārṣāpaṇānāṃ catvāriṃśadadhikāni pañca śatāni daṇḍanīyāḥ . nārado'pi atha cedanṛtaṃ brūyuḥ sāmantāḥ sīmre nirṇaye . sarve pṛthak pṛthak daṇḍyā rājñā madhyamasāhasam . sāmantavyatiriktānāṃ tatsaṃsaktādīnāṃ mithyāvāditve pūrvasāhasākhyena daṇḍena pratyekaṃ te daṇḍanīyāḥ . tathā ca nāradaḥ śeṣāścedanṛtaṃ brūyurniyuktā bhūmikarmaṇi . pratyekantu jaghanyāste vineyāḥ pūrvasāhasam iti . maulādīnāmanṛtavāditve tameva daṇḍaṃ sa evāha maulavṛddhādayaścānye daṇḍanīyāḥ pṛthak pṛthak . vineyāḥ prathamenaiva sāhasenānṛte sthitāḥ iti . ādigrahaṇena gopaśākunakādivanagocarāṇāṃ grahaṇam . daṇḍanīyāḥ mithyāvāditvena daṇḍayitumarhāḥ mailavṛddhādayaḥ pṛthak pṛthak prathamena sāhasena vineyā daṇḍyā ityarthaḥ . yadyapi sāmantādīnāṃ sākṣyapekṣayā daṇḍālpatvamuktaṃ mathāpi teṣāṃ vācanikaṃ daṇḍādhikyamiti na ko'pi doṣaḥ . yadyapi śākunikādayo bahudhā pāparatatvāt liṅga pradarśanopayogenānyathā siddhā na sākṣāt sīmānirṇaye upayujyante tathāpi vṛkṣādiliṅgapradarśana eva mithyābhāṣitvasambhavāttadabhiprāyeṇaiva daṇḍavidhānam . lobhādinā bhedenoktau anuktau ca sākṣyādīnāṃ daṇḍamāha kātyāyanaḥ bahūnāntu gṛhītānāṃ na sarve nirṇayaṃ yadi . kuryurbhayād vā lobhād vā dāpyāstūttamasāhasam . evamajñānādinā anṛtavacane sākṣādīn daṇḍayitvā punaḥ sīmāvicāraḥ pravartayitavyaḥ tathā ca sa evāha ajñānoktau daṇḍayitvā punaḥ sīmāṃ vicārayet . kīrtite yadi bhedaḥ syāddaṇḍyāstūttamasāhasam . sākṣyādīnāṃ sarveṣām ajñānoktau bhedenoktau ca punarvicāraṇaṃ lekhyapramāṇena kartavyam . ataeva śaṅkhalikhitāvapi sāmantavirodhe lekhyapratyayaḥ iti . yadā punaḥ sāmantaprabhṛtayo jñātāraścihnāni ca na santi tadā rājā svecchayā nirṇayaṃ kuryāt tathā ca yājñavalkyaḥ abhāve jñātṛcihnānāṃ rājā sīmnaḥ pravartitā . jñātṝṇāṃ sāmantādīnāṃ liṅgādīnāñca vṛkṣādīnāmabhāve rājaiva svātantryeṇa sīmānaṃ pravartayet . nārado'pi yadā ca na syurjñātāraḥ sīmāyā na ca lakṣaṇam . tadā rājā dvayoḥ sīmāmunnayediṣṭataḥ svayam . iṣṭataḥ icchayā sārvavibhaktikastasiḥ . grāmadvayamadhyavartinīṃ vivādāspadībhūtāmbhuvaṃ samaṃ pravibhajyāsyeyambhūrityubhayoḥ samarpya tanmadhye sīmāliṅgāni kuryāt . yadā tasyāṃ bhūmāvupakārātiśayo yatra dṛśyate tadā tatraiva sā sakalā bhūryojanīyā na tūbhayatra . tathā ca manuḥ sīmāyāmaviṣahyāyā svayaṃ rājaiva dharmavit . pradiśeddhūmimeteṣāmupakārāditi sthitiḥ iti . aviṣahyāyāṃ jñātṛcihnarahitāyām . pradiśet praveśayedityarthaḥ . ayañca nirṇayo rājñā nirṇayāntaravadavyavahitottarameva na kartavyaḥ kintu sīmāliṅgāni yadā āvarakādyabhāvāt sthūṭaṃ dṛśyante tadā kartavyaḥ . tathā ca manuḥ sīmāṃ prati samutpanne vivāde grāmayordvayoḥ . jyaiṣṭhe māsi nayet sīmāṃ suprakāśeṣu setuṣu . dvayorgrāmādhipayorvivāde sīmāṃ pratisamutpanne jyaiṣṭhe māsītyupalakṣaṇaṃ māsāntare'pi setu vṛtiṣu sīmāliṅgeṣu vyakteṣu vivādādhyāsitāṃ sīmānnirṇayedityarthaḥ . grāmagrahaṇaṃ nagarāderupalakṣaṇārtham . ataeva kātyāyanaḥ sāmantāścettu sāmantaiḥ kuryāt kṣetrādinirṇayam . gramasīmādiṣu tathā tadvannagaradeśayoḥ iti . yadā punaḥ grāmādīnāṃ sīmātvena parikalpitā nadī kadācit grāmāntaraṃ bhittvā pravahantī dakṣiṇabhāge sthitāṃ pūrvaṃ kāñcid bhūmiṃ vāmabhāganiviṣṭāṃ karoti tathā tatraikagrāmasambandhinī bhūranyatra rājñā yojyate tatra nirṇayopāyamāha vṛhaspatiḥ anyagrāmāt samāhṛtya dattā'nyasya yadā mahī . mahānadyatha rājñā ca kathantatra vicāraṇā . nadyotsṛṣṭā rājadattā yasya tasyaiva sā mahī . anyathā na bhavellābho narāṇāṃ rājadaivikaḥ . kṣayodayau jīvanañca daivarājavaśānnṛṇām . tasmāt sarveṣu kāryeṣu tatkṛtanna vicālayet . na ca nadīkṛtasya daivakṛtatvābhāvaḥ śaṅkanīyaḥ daivaśabdasya bhāgyavācitvānnadīkṛtamapi daivakṛtaṃ bhavatyeva . tathā cāha sa eva grāmayo rubhayoryatra maryādā kalpitā nadī . kurute dānaharaṇaṃ bhāgyābhāgyavaśānnṛṇām . ekatra kūlapātantu bhūmeranyatra saṃsthitim . nadī tīre prakurute tasya tānna vicālayet . tasya nadīvaśāt prāptabhūmikasya tāṃ prāptāṃ bhūminna vicālayet nānyayā kuryāt pūrvasvāmī nāpacchindyādityarthaḥ . etadanuptaśasyatīraviṣayam . uptaśasyavipaye punaḥ sa evāha kṣetraṃ saśasyamullaṅghya bhūmiśchinnā yadā bhavet . nadīsrotaḥpravāheṇa pūrvasvāmī labheta tām . tāṃ saśasyāṃ bhūmiṃ pūrvasvāmī yāvadutpannasya śasyaphalaprāptistāvallabhetetyarthaḥ . phalaprāpterūrdhvaṃ punaḥ pūrvacanaviṣaya samānatā . rājadattaviṣaye kvacit pratiprasavamāha sa eva yā rājñā krodhalobhena chalanyāyena vā hṛtā . vadattā'nyasya duṣṭena na sā siddhimavāpnuyāt . svatvahetupratigrahādilabdhakṣetraviṣayathetat . svatvahetupratigrahādipramāṇābhāve punaḥ sa evāha pramāṇarahitāṃ bhūmiṃ bhuñjāno yasya yā hṛtā . guṇādhikāya vai dattā tasya tānna vicālayet . pramāṇarahitāṃ svatvahetupratigrahādipramāṇarahitām . gṛhādiviṣayakaṃ nirṇayamāha sa eva niveśakālādārabhya gṛhacaryāpaṇādikam . yena yāvadyathā bhuktaṃ tasya tanna vicālayeta . yena svāminā yāvat pracārabhūmyādiyuktaṃ tathā yena pūrvādidigabhimukhadvārādiyuktatvādirūpeṇopabhuktaṃ tattasya svāminaḥ sakāśānna bicālayet nānyathā kuryādityarthaḥ atra niyeśakālādārabhyetyabhighānānmadhye kṛtāyā vyavasthāyā nivartyatvaṃ darśitam . niveśakālādārabhya sthitāni gavākṣādikāni prātiveśikādyaniṣṭakārīṇyapi na nivartyante ityuktaṃ tenaiva vātāyanaṃ praṇālīṃ ca tathā nirvyūhavedikām . catuḥśālasyandanikāṃ prāṅniviṣṭāṃ na cālayet . vātāyanaṃ gavākṣaḥ . praṇālī pāṣāṇādinirmita jalanirgamopāyaḥ . niryūho dvāranirgatakāṣṭhaviśeṣa iti kṛtyakalpatarau . niryūho gṛhakoṇa iti smṛticandrikāyām . vedikā rathyādipradeśa saṃskṛtottarā bhūmiḥ . catasṛṇāṃ śālānāṃ samāhāraḥ catuśālam . tasmāt syandanikā vṛṣṭijalanipātaḥ . kātyāyano'pi mekhalābhramaniṣkāśagavākṣānnoparodhayet . praṇālīṃ gṛhavāstuñca pīḍayan daṇḍabhāgbhavet . mekhalā kuḍavamūlabandhaḥ . bhramojalanirgamaḥ . niṣkāśaḥ harmyādibhittiṣu nirgataṃ kāṣṭhādinirmitamaspṛṣṭabhūmikamupaveśanasthānam . noparodhayet na nirundhyāt . gṛhavāstuḥ vāsabhūmiḥ . pūrvamavidyamānāḥ parāniṣṭakāriṇa ete na kartavyā ityapyāha sa eva niveśanabhayādūrdhvannaite yojyāḥ kadācana . dṛṣṭipātaṃ praṇālīñca na kuryāt paraveśmasu . dṛṣṭipāto gavākṣaḥ . paraveśmasu paraveśmāmimukhyena . parakuḍyanikaṭe purīṣotsargādikamapi ta kartavyam tathā ca vṛhaspatiḥ varcaḥsthānaṃ vahni cayaṅgartocchaṣṭāmbusecanam . atyārāt parakuḍyasya na kartavyaṃ kathañcana . varcaḥsthānam purīṣotsargasyānam . atyārādatisargīpe aratnidvayasammitapradeśa ityarthaḥ . tathā ca kātyāyanaḥ viṇmūtrodakasekañca vahniśvabhraniveśanam . aratnidvayamutasṛjya parakuḍyānniyeśayet . saṃsaraṇaśabdārthanirvacanapuraḥsarantasyāniroddhavyatvamāha vṛhaspatiḥ yāntyāyānti janā yena paśavaścānivāritāḥ . taducyataṃ saṃsaraṇannaroddhavyantu kenacit . tathā ca samyaganivāritaṃ sarantyasminniti saṃsaraṇanirvacanamityarthaḥ . catuṣpathādayo'pi na niroddhavyāḥ tathā ca nāradaḥ avaskarasthalaśvabhrabhrabhramasyandanikādibhiḥ . catuṣpathasurasthānarājamārgānna rodhayet . avaskaraḥ purīṣam . gṛhādiśoghanārthaṃ pāṃśusamūha iti hariharādayaḥ . sthalaṃ yedikā śvabhraṅgartaḥ . bhramo jalanirga mamārgaḥ . syandanikā padalaprāntaḥ . anyadapi ādiśabdena tāddaśaṃ grāhyam . rathyāmārgo rājamārgo na tu catuṣpatha iti kalpataruḥ . na ca catuṣpatharājamārgayorabheda iti śaṅkanīyaṃ tayorbhedāt . tathā ca kātyāyanaḥ sarve janāḥ sadā yena prayānti sa catuṣpathaḥ . aniṣiddhā, yathākālaṃ rājamārgaḥ sa ucyate . aniṣiddhā ityasya pūrveṇānvayaḥ . yatra rājakīyairakāle gamanaṃ pratiṣidhyate sa rājamāghaṃ ityarthaḥ . kṣetrasya sasīpe madhye vā yasya sarvadā mārgo'sti tatra nirodho na kartavyaḥ . tathā ca śaṅkhalikhitau mārgakṣetre pathi visargo rājamārge rathasya parivartanamiti pathivisargaḥ pathovisargaḥ . rājamārge yāvatā pradeśena rathaiḥ parivartate tāvān pradeśastyaktavya ityarthaḥ . saṃsaraṇānāmavarodhakāriṇāntu daṇḍo māṣaiko dāpyaḥ yathāha vṛhaspatiḥ yastatra saṅkaraṃ śvabhraṃ vṛkṣāropaṇameva ca . kāmāt purīṣaṃ kuryācca tasya daṇḍastu māṣakaḥ . saṅkaro'tra śakaṭādisaṅkīrṇatā vṛkṣāpādānaṃ latādīnāmapyupalakṣakam . māṣo'tra tāmrikaḥ, daṇḍasya aparādhānusāreṇa kalpayitumucitatvāt . ye tu rājamārge purīṣotsargādikaṃ kurvate teṣāmadhiko daṇḍaḥ tathā ca manuḥ samutsṛjedrājamarge yastvamedhyamanāpadi . sa dvau kārṣāpaṇau dadyādamedhyaṃ cāśu śodhayet . āpadgatādiṣu tu daṇḍastenaivoktaḥ āpadgatastathā vṛddho garbhiṇī bāla eva ca . paribhāṣaṇamarhanti tacca śodhyamiti sthitiḥ . paribhāṣaṇaṃ krūrabhāṣaṇam . taḍāgādau tato'pyadhiko daṇḍaḥ . tathā ca kātyāyanaḥ taḍāgodyānatīrthāni yo'medhyena vināśayet . amedhyaṃ śodhayitvā tu daṇḍayet pūrvasāhasam . ye punarmalinavastraprakṣālanādinātīrthāni dūṣayanti tasyāpyayameva daṇḍa ityāha sa eva dūṣayet siddhatīrthāni sthāpitāni mahātmabhiḥ . pu° ṇyāni pāvanīyāni prāpnuyāt pūrvasāhasam . maryādā prabhedanādau daṇḍamāha yājñavalkyaḥ maryādāyāḥ prabhede tu sīmātikramaṇe tathā . kṣetrasya haraṇe daṇḍāḥ adha mottamamadhyamāḥ . anekakṣetravyavacchedikā sādhāraṇī bhūrmaryādā sīmā tasyāḥ prakarṣeṇa bhedana sāmātikramaṇe sīmāmatilaṅghya karṣaṇe kṣetrasya ca bhayādipradarśanena haraṇe yathākrameṇādhamottamamadhyamasāhasaṭaṇḍā veditavyāḥ . yat tu viṣṇuvacanam sīmāmettārasuttamasāhasaṃ ṭaṇḍayitvā punaḥ sīmāṃ kārayediti . tatra hi sīmāmatilaṅghya karṣataḥ punaḥ sīmākaraṇaṃ punastatra karṣaṇasyākaraṇami tyevaṃ vyākhyeyam . tena na pūrvavacanavirodhaḥ kṣetragrahaṇaṃ gṛhādyupalakṣaṇārtham . ajñānāt kṣetrādiharaṇe'dhama eva yathāha manuḥ gṛhaṃ taḍāgamārāmaṃ kṣetraṃ vā bhīṣayā haran . śatāni pañca daṇḍyaḥ syādajñānāddviśato damaḥ . vṛddhamanuḥ sthāpitāṃ caiva maryādāmubhayo rgrāmayostathā . atikrāmanti ye pāpāste daṇḍyā dviśataṃ dasam . apahriyamāṇakṣetrādibhūyastve uttamo'pi daṇḍaḥ prayoktavyaḥ badhaḥ sarvasvaharaṇaṃ purānnirvāsanāṅkane . tadaṅaccheda ityukto daṇḍa uttamasāhasam iti smaraṇāt . yat tu śaṅkhalikhitābhyām sīmātikramaṇe daṇḍādhikyamuktam sīmāvyatikrame tvaṣṭasahasramiti tat sampūrṇasīmātikramaviṣayam . sīmāsandhiṣūtapannavṛkṣādiphalaṃ naivaikena grāhyaṃ yathāha kātyāyanaḥ sīmābhadhye tu jātānāṃ vṛkṣāṇāṃ kṣetrayordvayoḥ . phalaṃ puṣpañca sāmānyaṃ kṣetrasvāmiṣu nidiśet . sāmānyaṃ sādhāraṇaṃ kṣetrayoḥ svāmiṣu kṣetrasvāmiṣu . tathā cānyatareṇaiva tadvṛkṣīyaphalādigrahaṇe tadanurūpeṇa daṇḍa iti dhvanitam . yadā punaranyakṣetre vṛkṣādirutpanno'nyakṣetre śākhāḥ prasṛtāḥ tatra kaḥ svāmītyākāṅkṣāyāṃ sa evāha anya kṣetre tu jātātāṃ śākhā yatrānyasaṃsthitāḥ . svāminaṃ taṃ vijānīyād yasya kṣetre tu saṃśritāḥ . saṃśritāḥ prarūḍhāḥ . parakṣetre prārthanayā kriyamāṇaṃ setukūpādikaṃ kṣetrasvāminā na niṣeddhavyaṃ tathāha yājñavalkyaḥ na niṣedhyo'lpabādhastu setuḥ kalyāṇakārakaḥ . parabhūmiṃ haran kūpaḥ svalpakṣetro bahūdakaḥ . alpabādhaḥ alpapīḍākaraḥ kalyāṇakārako vahūpakārakaḥ . svalpa kṣetraḥ svalpakṣetravarto ābhyāṃ viśeṣaṇābhyāṃ yaḥ setuḥ kṣetramadhyavartitayā vahupīḍākarastadā dikṣu sannihitakṣaitravartitayā alpopakārako vā tadā niṣeddhavya iti darśatam . tatra nārado'pi parakṣetrasya madhye tu seturna pratiṣidhyate . mahāguṇo'lpadodhaśced vṛddhi riṣṭā kṣaye sati kṣaye alpakṣetrakṣaye satyapi vṛddhiryata iṣṭā ato mahāguṇaḥ svakṣetre'pi upakārakaro'lpadāṣaścettadā na pratiṣeddhavya ityathaṃ . anyakṣetre setukūpādipavartanaṃ tatsvāmyādya jñāṃ labdhā kartavyamityāha yājñavalkyaḥ svāmine yo'nivedyaiva kṣetre setuṃ pravartavet . utpanne svāmino bhogastadabhāve masīpadaḥ . yastu kṣatrasvāminaṃ tadvaṃśyaṃ tadabhāve rājānaṃ vā prārthya arthādānena vā tatkṣetre setvādikaṃ karoti sa setvādyutpannaphalopabhogaṃ dṛṣṭamadṛṣṭevā na labhate kintu tatsvāmyeva tallabhate tadabhāve rājā . atastadājñāṃ gṛhītvā setvādikaṃ kartavyamityarthaḥ . jīrṇānām anyadīyasetvādīnām uddhāro'pi tatsvāmyādyanujñāṃ gṛhītvā kārya ityāha nāradaḥ pūrvapravṛttanutpannamapṛṣṭvā svāminantu yaḥ . setuṃ pravartayed yastu na sa tatphalabhāgbhavet . mṛte tu svāmini punastadvaṃśye vāpi mānave . rājānamāmantrya tataḥ kuryāt setupravartanam . ato'nyathā kleśamāyānmṛgavyādhanidarśanāt . mṛgavyādhadṛṣṭāntaḥ sphuṭīkṛtastainaiva, iṣavastasya naśyanti yo viddhamanuvidhyati . tasya mṛgavyādhasya . kātyāyano'pi asvāmyanumatenaiva saṃskāraṃ kurute tu yaḥ . gṛhodyānataḍāgānāṃ saṃskartā labhate na tu . deyaṃ svāmini cāyāte tannivedya nṛpe yadi . athāvedya prayuktastu tadgataṃ labhate vyayam . nṛpe anāvedya kṛtaṃ yattaḍāgādisaṃskārārthaṃ vyayantat syāmini grāmāntarādāgate tena deyamapi na prāpnoti . nṛpe nivedyasaṃskaraṇe tadarthaṃ vyayaṃ prāpnoti . phalantu svāmyanumatyalābhe na prāpnotītyarthaḥ . yaḥ parakṣetramahamidaṃ kṛṣāmītyūrīkṛtya paścād na kṛṣati nāpyanyena karṣayati taṃ pratyāha yājñavalkyaḥ phālāhatamapi kṣetraṃ yo na kuryānna kārayet . sa pradāpyaḥ kṛṣṭaphalaṃ kṣetramanyena kārayet . yadyapi phālāhataṃ kiñcid halena vidāritaṃ samyagvojāvāpayogyaṃ na bhavati tathāpyakṛṣṭakṣetrasya phalaṃ yāvat tatrotpattiyogyaṃ sa mantādikalpitaṃ tāvadasau svāmine dāpanīyaḥ tacca pūrvakarṣakādācchidyā'pareṇa kārayet . vyāso'pi kṣetraṃ gṛhītvā yaḥ kaścinna kuryānna ca kārayet . svāmine sa śadaṃ dāpyo rājñe daṇḍañca tatsamam . śadaṃ kṣetraphalam . tatsamaṃ tadanurūpamityarthaḥ . svāmigrāhyaṃ kṣetraphalamapi kiyadityākāṅkṣāyāṃ sa evāha cirāvasanne daśamaṃ kṛṣyamāṇe tathāṣṭakam . susaṃskṛte'pi ṣaṣṭhaṃ syāt parikalpyaṃ yathāsthiti iti . cirāvasanne cirakālamakṛṣṭe kṣetrai 'hamidaṃ kṛṣāmītyūrīkṛtyopekṣite sāmantairyathāsthiti kṣetrasthityanusāreṇaitāvadatrotpattu yogyamiti pari kalpya kṣetrasvāmine tasya daśamabhāgaṃ, kṛṣyamāṇe acirāvanne svīkṛtyānupekṣite tu aṣṭamaṃ bha gaṃ sumaṃskate tūpekṣita ṣaṣṭhaṃ bhāgaṃ dāpya ityarthaḥ . yastu kṣetrasvāminaḥ sāmarthyavaikalyādinā'rdhakhilāvasthāṃ prāpte kṣetre svāmyanivārataḥ san svayameva tatkarṣaṇādikaṃ karoti tadā sa kṣetrasvāmine phalaṃ na dāpanīyaḥ . kintu tasya phalaṃ svayameva gṛhṇīyādityāha nāradaḥ aśaktapretanaṣṭeṣu kṣetrikeṣvanivāritaḥ . kṣetraṃ cedvikṛṣet kaścidaśnuvīta sa tatphalam . pretā mṛtāḥ naṣṭāḥ kutracidgatā iti ciramaparicitāḥ . kṣetrikeṣu kṣetrasvāmiṣu tena kṣatrasvāminā tatputrādinā vā samāgatenaiva vidhāya karṣādikhilabhañjanārthaṃ vyayaṃ dattvaiva svīyaṃ kṣetraṃ grāhyamiti sa evāha vikṛṣyamāṇe kṣetre tu kṣetrikaḥ punarāvrajet khilopacāraṃ tat sarvaṃ dattvā kṣetramavāpnuyāt . ardha khilādyavasthā kadā kṣetrasya bhavatītyākaṅkṣāyāṃ sa evāha saṃvatsareṇārdhakhilamīhitaṃ vatsaraistribhiḥ . pañcavarṣā vasannāntu kṣetraṃ syādaṭavīsamam . karṣaṇarahitaṃ saṃvareṇā'rdhakhilaṃ bhavati yatnasādhyaṃ bhavati varṣatraye tu īhitaṃ khilaṃ mahāyatnasādhyaṃ bhavati . varṣapañcake na īhitaṃ kṣetram aṭavītulyaṃ syāt atiduṣkarṣaṃ bhavadityarthaḥ . khilabhañcanārthaṃ ṣyayadānāsāmarthye kṣetrasvāminaḥ kṣetraphalasyāṣṭamo bhāgaḥ karṣakeṇa varṣāṣṭakaṃ svāmine deyaḥ avaśiṣṭaṃ sarvaṃ svayameva grāhyam . kṣetraṃ ca varṣāṣṭakānantarantatsvāmine deyam . tathā ca kātyāyanaḥ aśaktito na dadyācca khilātheṃ yaḥ kṛto vyayaḥ . tadaṣṭabhāgahīnantu karṣakaḥ phalamāpnuyāt iti . varṣāṇyaṣṭau sa bhoktā syātparataḥ svāmine tu tat iti .

sīra pu° si--rak pṛṣo° . 1 sūrye medi° 2 arkavṛkṣe 3 hale ca amaraḥ saṃjñāyāṃ kan . 3 śiśumāre śabdamā° .

sīradhvaja pu° sīrogalaḥ taccihnito dhvajo yasya . candravaṃśye 2 janakanṛpe .

sīrapāṇi pu° sīraḥ halaḥ pāṇau yasya . baladeve amaraḥ .

sīrin pu° sīrohalo'styasyāyudhatvena ini . balarāme halā0

sīlanda pu° matsyabhede (sīlindā) sīlandhaḥ śleṣmalo vṛṣyo vipāke madhuro guruḥ . vātapittaharo hṛdya āmavātakaraśca saḥ bhāvapra° .

sī(se)vana na° siva--lyuṭ ni° vā dīrdhaḥ . sīvane tantusantāne (seoyāna) amaraḥ 2 liṅgamaṇyadhasthasūtre strī hemaca° ṅīp .

sīsa na° si--kvip pṛṣo° so--ka karma° . (sīme) dhātubhede hemaca° nāgaśabde 4009 pṛ° tadguṇādi dṛśyam . svārtha ka . tatrārthe amaraḥ .

[Page 5306b]
sīhuṇḍa pu° sihuṇḍa + pṛṣo° dīrghaḥ . snuhīvṛkṣe rājani° .

su avya° su--ḍu . 1 pūjāyām 2 atiśaye amaraḥ . 3 kṛcche 4 anumatau 5 mamṛddhau medi° 6 anāyāse ca anekārthako° . pūjāyāmasya nopasargatvam tena sustutamityādau na ṣatvam . atiśayādau tu suṣṭuta ityādi . gaṇaratne'rthaviśeṣānuktakrameṇodāhṛtam yathā su praśaṃsānumatipūjābhṛśakṛcchraśubheṣu . surūpaḥ sukṛtaṃ susādhuḥ sutaptaḥ suduḥ karaṃ sugandhaḥ .

sukaṇṭakā strī suṣṭhu kaṇṭako'syāḥ . ghṛtakumāryām rājani

sukaṇḍu strī su + kaṇḍu + yak ḍu . kaṇḍuroge (culakānā) śabdara° .

sukanda pu° śobhanaḥ kando'sya . 1 kaśerau rājani° 2 śobhanakandayukte tri° saṃjñāyāṃ ka . 3 palāṇḍau amaraḥ . 4 vārāhīkande 5 dharaṇīkande rājani° .

sukandin pu° śobhanaḥ hitakaraḥ kando'styasya ini . śūraṇe (ola) rājani° .

sukanyakā strī śaryātinṛpakanyāyāṃ cyavanarṣipatnyām bhāga° 9 . 3 a° .

sukarā strī sukhena kriyate duhyate vā su + kṛ--khal . 1 suśīlāyāṃ gavi amaraḥ 2 sukhasādhye tri° .

sukarṇaka pu° suṣṭhu karṇa iva kando'sya kap . 1 hastikande rājani° 2 śobhanakarṇayukte tri° .

sukarṇikā strī suṣṭhu--karṇāviva parṇānyasyāḥ kap ata ittvam . mūmikaparṇyām śabdara° .

sukarṇī strī suṣṭhu karṇāviva pattrāṇyasyāḥ ṅīp . indravāruṇyām (rākhālaśaśā) rājani° .

sukarmbhan pu° suṣṭhu karma yasmāt 5 ba° . 1 viṣkambhādiṣu madhye saptame yoge jyo° 2 śobhanakṛtyayute tri° 3 viśvakarmaṇi pu° medi° . prā° sa° . 5 śobhane kṛtye na° .

sukala pu° suṣṭhu kalyate khyāyate'sau su + kani + ac . dātṛtvabhojayitvādinā 1 vikhyāte jane amaraḥ . prā° ba° . 2 sundaramadhurāvyaktaśabdayukte tri° . prā° sa° . sundare kalaśabde pu° .

sukāṇḍa pu° suṣṭhu kāṇḍo'sya . 1 kāravelle rājani° 2 sundarakāṇḍayukte vṛkṣe ca 3 kāṇḍīralatāyāṃ strī ṅīp . svārtha ka ata ittvam . tatraiva .

sukāṇḍin pu° sukāṇḍa + astyarthe ini . bhramare rājani° .

sukāmā strā suṣṭhu kāmyata'sau su + kama--karmaṇi thañ . 1 trāyamāṇālatāyāma rājani° . 2 śobhanakāmaviṣaye tri° .

sukālukā strī su + kasa--uṇ snārthe ka . ḍoḍīkṣupe rājani0

[Page 5307a]
sukāṣṭha na° suṣṭhu kāṣṭhaṃ yasya prā° ba° . 1 devadārukāṣṭhe 2 kāṣṭhakadalyām 3 kaṭukyāñca strī rājani° . prā° sa° . 4 śobhane kāṣṭhe ca .

sukundaka pu° su + kudi--ṇvul . palāṇḍau śabdara° .

sukundana strī° su + kudi--lyu . varvare rājani° .

sukumārā na° su + kumāra--ac . 1 jātīvṛkṣe 2 navamālikāyām 3 kadalyāṃ 4 pṛkkāyāṃ 5 māṃḍatyāñca rājani° . 6 atikomale tri° . prā° sa° . 7 sundarakumārāvasthānvite tri° striyāṃ ṅīṣ . 8 navamālikāyāṃ 9 puṇḍrekṣau pu° medi° 10 vanacampake 11 kṣave 12 śyāmāke ca pu° rājani° saṃjñāyāṃ kan . sukumāraka tamālapatre na° śālau pu° rājani° .

sukṛt tri° su + kṛ--kvip . 1 puṇyakārake jaṭā° 2 dharmike jane trikā° .

sukṛta na° su + kṛ--kta . 1 puṇye dharme amaraḥ 2 śubhe 3 suvihite tri° medi° . 4 sukarmaṇi na° .

sukṛti strī su + kṛ--ktin . 1 puṇye 2 maṅgale 2 satkarmaṇi ra

sukṛtin tri° sukṛtamanena iṣṭā° ini . 1 puṇyaśīle agaraḥ 2 śubhayukte medi° . 3 satkarmayuta ca striyāṃ ṅīp .

sukesara pu° suṣṭhukesaro yasya . vījapūre rājani° .

sukolī strī prā° sa° . kṣīrakākolyām ratnamā° .

sukoṣaka pu° suṣṭhukoṣā'sya kap . koṣāmre rājani° .

sukha sukhasampādane ada° cu° ubha° saka° seṭ . sukhayati--te vyatusukhata--ta . anekāckatvena na ṣopadeśaḥ .

sukha na° sakṣa--ac . 1 puṇyajanye ānande guṇabhede amaraḥ 2 anukūlavedanīye yadanubhavāya cittamanukūlaṃ bhavati tasmin arthe tacca ātmadharma iti naiyāyikādayaḥ . cittadharma iti sāṅkhya dayaḥ . sukhayatīti ac sukhamasyāsti yam vā . 3 sukhāṃrake 4 sukhini ca tri0! 5 varuṇapūryāṃ strī 6 kharge medi° . yanna duḥkhena sambhinnaṃ na ca grastamanantaram . abhilāṣopanītaṃ ca tatsukhaṃ khaḥpadāspadam śrutyā duḥkhāsambhinnasukhasyaiva svargapadārthatvenābhidhānāt tasya sukhaviśeṣātmakatvāt tathātvam . 7 vṛddhināmoṣadhau rājani° . sukhatvaṃ tu jātibhedaḥ tallakṣaṇantu kāmyabhāvatvam anyecchānadhīnacchāviṣayatve sati bhāvatvamiti yāvat duḥkhābhāvasya kāmyatve'pi tasya bhāvatvābhāvānnātivyāptiḥ . sukhaṃ tu jagatāmeva kāmyaṃ dharmeṇa janyate bhāṣā° . tathāca dharmāsamavāyikāraṇajanyaśuṇatvaṃ tallakṣaṇamiti phatito'rthaḥ . sakhaduḥkhayoḥ parasparabhinnatve kāraṇādikaṃ kaṇā° sū° vṛttyordarśitaṃ yathā iṣṭāniṣṭakāraṇaviśeṣādvirodhāṃcca mithaḥ sukhaduḥyorathāntarabhāvaḥ kaṇā° sū° . ātmaguṇānāṃ kāraṇatobhedavyutpādanaṃ daśamādhyāyārthaḥ, tatra ātmaśarīrendriyārthabuddhimanaḥpravṛttidoṣapretyabhāvaphaladuḥkhāpavargāstu prameyam iti gautamīye prameyavibhāgasūtre sukhasyānabhidhānāt duḥkhābhinnameva sukhamiti bhramanirāsārthaṃ sukhaduḥṇayo reba prathamaṃ bhedamāha sukhadukhayormiyaḥ parasparamarthāntarabhāvobhedo vaijātyamiti yāvat kuta ityata āha iṣṭāniṣṭakāraṇaviśeṣāt iṣṭaṃ iṣyamāṇaṃ srakcandaṃnavanitādi, aniṣṭamaniṣyamāṇamahikaṇṭakādi, tadrūpaṃ yatkaraṇaṃ tasya viśeṣādbhedāt kāraṇavaijātyādhīnaṃ kāryavaijātyamāvaśyakaṃ yataḥ, bhedakāntaramāha virāṃdhāt sahānasthānalakṣaṇāt nahyekasminnātmanyekadā sukhaduḥkhayoranubhavaḥ cakārādanayāḥ kāryabhedaṃ bhedakaṃ samuccinoti, tathā hi anugrahābhiṣvaṅganayanaprasādādi sukhasya, dainyamukhamālinyādi duḥkhasya kāryamiti tato'pyanayorbhedaḥ . taduktaṃ praśastācāryaiḥ anugrahalakṣaṇaṃ sukhaṃ sragādyabhipretaṣiṣayasānnidhye sati iṣṭotpannadhīndriyārthasannikarṣāddharmādyapekṣādātmamanasoḥ saṃyogādyadyadanugrahābhiṣvaṅganayanādiprasādajanakamutpadyate tat sukham iti . tadidamatīteṣu srakcandanādiṣu smṛtijamanāgateṣu saṅkalpajam . gautamīye sūtre sukhāparigaṇanaṃ vairāgyāya sukhamapi duḥkhatvena bhāvayato vairāgyaṃ syādetadarthamiti u° vṛ° . tacca sukhaṃ caturvidhaṃ vaiṣayikamābhimānikaṃ mānorathikam ābhyāsikaṃrñceti upa° vṛtti° . ādyaṃ viṣayendriyasākṣātkārajanyaṃ, dvitīyaṃ rājādhipatyapāṇḍityagarvāṃdijanyaṃ, tṛtīyaṃ viṣayadhyānajanyam caturthaṃ sūryādinamaskārāyāmādijanyaṃ lāghavarūpamiti . pāta° sū° vaiṣayikasukhānāṃ pariṇāmaduḥsvatvādibhiḥ duḥkhatvaṃ vyavasthāpitaṃ vairāgyārthaṃ yathā pariṇāmatāpasaṃskāraduḥkhairguṇavṛttivirodhācca duḥkhameva sarvaṃ vivekinaḥ sū° . sarvasyāyaṃ rāgānuviddhaścetanācetanasādhanādhīnamakhānubhava iti tatrāsti rāgajaḥ karmāśayaḥ tathā ca dveṣṭi duḥkhasādhanāni mukhyati ceti dveṣamohakṛto'pyasti . tathā coktam nānupahatya bhūtānyupabhogaḥ sambhavatīti hiṃsākṛto'pyasti śārīraḥ karmāgaya iti viṣayasukhaṃ cāvidyetyuktam . yā bhogeṣvindriyāṇāṃ tṛpterupaśāntiḥ tat sukhaṃ yā laulyādanuvaśāntistad dukham . na cendriyāṇāṃ bhogābhyāsena vaitṛṣṇyaṃ kartuṃ śakyaṃ kasmād yato bhogābhyāsamanuvivardhante rāgāḥ kauśalāni cendriyāṇāmiti tasmādanupāyaḥ sukhasya bhogābhyāsa iti sa khalvayaṃ vṛścikaviṣabhīta ivāśīviṣeṇa daṣṭo yaḥ sukhārthī viṣayānanuvāsito mahati duḥsvapaṅke magna iti . eṣā pariṇāmaduḥkhatā nāma pratikūlā sukhāvasthāyāmapi yoginameva kliśnāti . atha kā tāpaduḥkhatā sarvasya dveṣānuviddhaścetanācetanasādhanāṃdhīnastāpānubhava iti . tatrāsti dveṣajaḥ karmāśayaḥ sukhasādhanāni ca prārtha mānaḥ kāyena vācā manasā ca parispandate tataḥ paramanugṛhnātyupahanti ceti parānugrahapīḍābhyāṃ dharmādharmānupacinoti sa karmāśayo lobhānmohācca bhavatītyeṣā tāpaduḥkhatocyate . kā punaḥ saṃskāraduḥkhatā . sukhānubhavāt sukhasaṃskārāśayo duḥkhānubhavādapi duḥkhasaṃskārāśaya iti evaṃ karmabhyo vipāke'nubhūyamāne sukhe duḥkhe vā punaḥ karmāśayapracaya iti evamidamanādiduḥkhasrotoviprasṛtaṃ yoginameva pratikūlātmakatvādudvejayati kasmāt akṣipatrakalpo hi vidvāniti yathorṇātantu rakṣipatre nyastaḥ sparśena duḥkhayati nānyeṣu gātrāvayaveṣu evametāni duḥkhāni akṣipatrakalpaṃ yoginameva kliśnanti netaram itarantu svakarmopahṛtaṃ duḥkhamupāttamupāttaṃ tyajantaṃ tyaktaṃ tyaktamupādadānam anādivāsanāvicitrayā cittavṛttyā samantato'nuviddhamivāvidyayā hātavya evāhaṅkāramamakārānupātitaṃ jātaṃ jātaṃ vāhyādhyātmikobhayanimittāstriparvāṇastāpā anuplavante tadevamanādiduḥkhasrotasā vyūhyamānamātmānaṃ bhūtagrāmañca dṛṣṭvā yogī sarvaduḥkhakṣayakāriṇaṃ samyagdarśanaṃ śaraṇaṃ prapadyata iti guṇavṛttivirodhācca duḥsvameva sarvaṃ vivekinaḥ . prakhyāpravṛttisthitirūpā buddhiguṇāḥ parasparānugrahatantrībhūtāḥ śāntaṃ ṣoraṃ sūḍhaṃ vā pratyayaṃ triguṇameva prārabhante calañca guṇavṛttamiti kṣiprapariṇāmi cittamuktarūpātiśayādvṛttyatiśayāśca paraspareṇa virudhyante sāmānyāni tu atiśayaiḥ saha pravartante evamete guṇā itaretarāśrayeṇopārjitasukhadukhamohapratyayā iti sarve sarvarūpā bhavanti guṇapradhānabhāvakṛtasteṣu viśeṣa iti tasmāt du khameva sarva vivekina vā° . tacca sukhaṃ nityaṃ janyañceti bedāntinaḥ . tatra viṣayasaṃparkāt vaiṣayikaṃ sukhaṃ janyam, brahmasvarūpaṃ sukhaṃ nityamiti tadetanmataṃ muktivāde maṇikatā nirākṛtam yathā na ca nityasukhābhivyaktirmuktiḥ . sā hi na nityā muktaśarīriṇoraviśeṣāpātāt notpādyā taddhetuśaṃrī rādyabhāvāt jñānamātre sukhamātre vā taddhetutvāvadhā raṇāt niḥsaṃsāradaśāyāṃ taddhetusāmānye vādhakābhāvāt . ataeva sargādau śarīrakalpanā . kiṃ vā tajjanakaṃ na tāvadātmamanaḥ sayogaḥ tasyādṛṣṭādinirapekṣasyāṃjanakatvāt viṣayamātrāpekṣaṇe tu saṃsāradaśāyāmapi tadamivyaktiprasaṅgaḥ nāpi yogajodharmaḥ sahakārī tasyotpannabhāvatvena vināśitve'paratra nivṛttyāpatteḥ na ca tajjanyābhivyaktiranantā tasyā api tata eva nāśāt . atha tattvajñānāt savāsanamithyājñānanāśe doṣābhāvena pravṛttyādyabhāvāddharmādharmayoranutpāde prācīnadharmādharmakṣayādduḥkhasādhanaśarīrādināśa eva tatra hetuḥ ataeva tasyānantyenābhivyaktipravāho'pyananta iti cenna śarīraṃ vinā tadanutpatteḥ tasya taddhetutve mānābhāvācca . na ca mokṣādipravṛttireve mānaṃ duḥkhahānārthitayā tadupapatteḥ . naca nitye sukhe mānamasti nityaṃ vijñānamānandam brahma ānandaṃ brahmaṇorūpaṃ tacca mokṣe pratiṣṭhitamityādi ṇutimāṃnamiti cenna upajananāpāyavatorjñānasukhayorahaṃ jānāmyahaṃ sukhīti abhinnatvenānubhūyamānayorbrahmābhedavodhane pratyakṣabādhāt . atha sukhasya brahmābhedabodhanādevāyāgyatayā'nityaṃ sukha vihāya vākyārthatvena nityasukhasiddhiḥ svargavat na tu nityasukhe siṃddhe tadabhedavodhanaṃ yenānyonyāśrayaḥ, yadvā nityaṃ sukhaṃ bodhayitvā tadaminnaṃ brodhyate na ca vākyabheṣṭaḥ vākyaikavākyatvāditi cenna ātmamano'nubhūyamānatvena tadabhinnasya nityasukhasyāpyanubhavaprasaṅgāt sukhamātrasya sragocarasākṣātkārajanakatvaniyamāt tadanumave vātmano'pyanubhavo na syāt . athātmābhinnaṃ nityasukhamanubhūyata eva sukhatvaṃ tu tatra nānubhūyata iti cenna sukhānubhavasāmagryā eva sukhatvānubhāvakatvāt tasmādānandaṃ brahmeti matvarthīyācpratyayāntatvenānandaṃ vodhyate nābhedaḥ, anyadhā napuṃ sakatvānupapatteḥ . etena brahmādvaitattvasākhātkārādavidyānivṛttau vijñānaṃsukhātmakaḥ kevalaṃ ātmāpavarge vartata iti vedāntimatamapāstam svaprakāśasukhātmakabrahmalo nityatve muktasaṃsāriṇoraviśeṣaprasaṅgāt puruṣaprayatnaṃ vinā tasya sattvādapuruṣārthatvācca avidyānivṛttiḥ prayatnasādhyeti cet avidyā yadi mithyājñānanamarthāntaraṃ vā ubhayathāpi sukhaduḥkhābhāvasādhanetaratvena tannivṛtterapuruṣārthatvāt . tatra duḥkhābhāvasyaiva paramaprayojanatvaṃ na sukhasyeti vyavasthāpitaṃ yayā naṃnu duḥkhābhāvo na puruṣārthaḥ sukhasyāpi hānistulyāyavyayatvāt na ca nahutaraduḥkhānuviddhatayā sukhasyāri prekṣāvaddheyatvam āvaśyakatvena duḥkhasyaiva heyatvāt sukhasya nirupadhīcchāyiṣayatvāt anyathā duḥkhānanuviddhatayā tathātvena puruṣārthatvavirodhāditi cenna sukhamanuddiśyāpi duḥkhabhīrūṇāṃ duḥkhābhāvadaśāyāṃ sukhamastītyuddiśya duḥkhābhāvārthaṃ pravṛtteḥ vaiparītyasyāpi sambhave susvasyāpyapuruṣārthatāpatteḥ ato duḥkhābhāvadaśāyāṃ sukhaṃ nāstīti jñānaṃ na duḥkhābhāvrārthipravṛttipratibandhakaṃ nasmādaviyekinaḥ sukhamātralipsavo bahutaraduḥkhānuviddhamapi sukhamuddiśya śiromadīyaṃ yadi yātu yātviti, kṛtvā paradāreṣvapi pravartamānāḥ varaṃ vṛndāvane'raṇye ityādi vadantonātrādhikāriṇaḥ . ye ca vivekino'smin saṃsārāpārakāntāre kiyanti duḥkhadurdinānli kiyatī sukhakhadyotikā kupitaphaṇiphaṇāmaṇḍalacchāyāpratimamidamiti manyamānāḥ sukhamapi hātumicchanti te'trādhikāriṇaḥ . na ca bhogārthināmapravṛttau puruṣā rthatā hīyate kasyacidapravṛttāvapi cikitsādeḥ puruṣārthatvāt . athavā duḥkhābhāvo'pi nāvedyaḥ puruṣārtha tayeṣyate . na hi mūrchādyavasthārthaṃ pravṛtto dṛśyate sudhīḥ, puruṣārthatvaṃ sukhavajjñāyamānaṃ niyarmāt na ca muktijñānaṃ sambhavatīti na hi duḥkhābhāvaṃ jānīyāmityu ddiśya pravṛttiḥ kintu duḥkhaṃ me mā bhūdityudiśya svato duḥkhābhāva eva puruṣārthaḥ tasya jñānantu svakāraṇādhīma na tu puruṣārthatopayogi sukhī syāmityuddiśya pravartate na tu sukhaṃ jānīyāmiti sukhameva tathāstu na tadavagamaḥ tasyānāvaśyakatvenānyathāsiddhatvāt gauravācca . kiñca bahutaraduḥkhajarjarakalevarāduḥkhābhāvamuddiśya maraṇe 'pi pravartamānā dṛśyante na ca maraṇe tasya jñānamasti na te vivekina iti cenna puruṣārthatve vivekānupayogāt . tacca sukhaṃ cittadharmo'pi adhyastatayā prativiṃmbarūpeṇa vā ātmani vartate iti sāṃkhyā vedāntinaśca . ātmaguṇa iti naiyāyikāḥ . 8 duḥkhābhāve . bhāravāhakasya bhārāpagame sukhī saṃvṛtto'hamiti pratyayasya duḥkhābhāvaviṣayatayopagamāt .

sukhaṅkarī strī sukhaṅkaroti. kṛ--khaṭ sum ca ṅīp . 1 jīvantīvrkṣe rājani° . 2 sukhakārake tri° .

sukhaṅghuṇa pu° ghuṇa ka--mum . śivakhaṭṭāṅge trikā° .

sukhacāra pu° sukha sukhakāraka cārā yasya . uttabhāśve śabdamā0

sukhajāta tri° jāta sukhamasya paranipātaḥ . jātānande sukhajātaḥ surāpīta bhaṭṭiḥ .

sukhada pu° sukha dadāti dā--ka . 1 viṣṇau viṣṇusa° . viṃśatyakṣarasaṃyukto dhravaḥ sukhadasaṃjñakaḥ . śṛṅgāravīrayorjñeyo guruṇaikenaṃ maṇḍita saṃ° gī° ukte 2 dhruvabhede . 3 sukhadātari tri° 4 svargaveśyāyāṃ strī śabdaratnā° . 5 śamīvṛkṣe strī rājani0

sukhadohyā strī sukhena dohyā duha--ṇyat . kleśaṃ vinā dohanīyāyāṃ gavi hemaca° sukhasaṃdohyāpyatra .

sukhabhāj tri° sukhaṃ bhajate bhaja--ṇvi . sukhayukte .

sukhamodā strī sukhaḥ sukhakaro mādo yasyāḥ . sallakīvṛkṣe rājani0

sukharātri strī sukhā sukhakarī rātriryasyām . āśvināmāvāsyāyām dīṣānvitāmāvāsyāyām . ulkāśabde 1371 pṛ° dṛśyam .

sukharātrikā strī sukhā rātriyasyāḥ 5 ba° kap . dīpānvitāmāsyāyāṃ pūjyāyāṃ lakṣmyāma dopānvitāmupakramya pūjanīyā tadā lakṣmīrvijñeyā sukharātrikā jyotirvacanam . kaṣṭhabhāye sukharātrirapyatra ākhyātā bhūtale devi! sukharātri! namo'stute iti dīpānvitāmāvasyāyāṃ lakṣmīpūjanamantraḥ .

sukhavarcaka pu° sukhaṃ varcayati uddīpayati varca--ṇic--ṇvul . sārjakākṣāre (sājimāṭī) amaraḥ .

sukhavarcas pu° sukhaṃ sukhakaraṃ varco yasya . sarjikākṣāre (sājimāṭi) rājani° .

sukhavāsa pu° sukhaḥ sukhakaro vāso gandho yasya . (tarasuja) phulapradhānavṛkṣe ratnamā° .

sukhavāsana pu° sukhaṃ sukhakaraṃ vāsanaṃ gandho yasya . sukhavāsanagandhadravye śabdara° .

sukhādhāra pu° sukhānāmādhāraḥ . svarge śabdara° . karma° . sukhakarāvāṃse .

sukhāyataṃ pu° sukhenāyamyate ā + yama--kta . vinītāśve śabdamā0

sukhāyana pu° sukhenāyate'nena aya--lyuṭ . suvinītāśve śabdamā0

[Page 5310a]
sukhāvaha tri° sukhamāvahati janadhati ā + vaha--ac . sukhajanake .

sukhāśa pu° sukhā sukhakarī āśā yasya . 1 varuṇe sukhenāśyate aśa--ghañ . 2 rājatiniśe vṛkṣe 3 suṇabhojye tri° medi° bhāve ghañ . sukhabhojane khārthe ka . suṇāśane, (śaśā) rājatiniśavṛkṣe ca pu° .

sukhāśana pu° sukhenāśyate aśa--karmaṇi lyuṭ . (śaśā) phalapradhāne vṛkṣe śabdaca0

sukhotsava pu° sukhastatkara utsave yasmāt 5 va° . 1 patyau trikā° karma° . 2 ānandakārake utsave pu° .

sukhodaka na° karma° . sukhakare uṣṇodake ratrāmā° .

sukhorjika pu° sukhasya ūrjaḥ vṛddhirastyasya ṭhan . sarjikākṣāre (sājimāṭi) rājani° .

suga na° suṣṭhu cchati niryāti gama--ḍa . 1 viṣṭhāyām śabdaca° 2 sugame tri0

sugata pu° suṣṭhu gacchati jānāti gama--kartari--kta . 1 buddhe amaraḥ . 2 sugatiyute tri° .

sugandha pu° suṣṭhu gandho'sya na it . 1 gandhatṛṇe 2 kṣudrajīrake ratnamā° 3 nīsotpale 4 candame rājani° bhāvapra° . 5 grandhiparṇe 6 raktaśigrau 7 ganghake 8 caṇake 9 bhūtṛṇe ca pu° rājani° . 10 sadgandhadravyayukte āpaṇādau tri° . gandhasyettvaṃ tadevāntagrahaṇāt ukteḥsamavāyenaiva gandhavattve it āpaṇasya ca gandhayuktadravyādhāratvāt tatra na it si° kau° .

sugandhaka na° suṣṭhu gandho'sya kap . 1 raktulasyāṃ 2 ganghake ratnamā° 3 nāgaraṅge trikā° 4 karkaṭyāñca rājani° .

sugandhapatrā strī sugandhaṃ pattramasyāḥ . rudrajaṭāyām rājani0

sugandhabhūtṛṇa na° karma° . gandhatṛṇe rājani° .

sugandhamūlā strī sugandhaṃ mūlaṃ yasmāḥ . 1 sthalapadminyām 2 rāsnāyāñca rājani° .

sugandha strī suṣṭhu gandho'styasyāḥ ac . 1 rāsnāyāṃ amaraḥ 2 śaṭhyāṃ śabdara° 3 bandhyākarkoṭyām 4 rudrajaṭāyāṃ 5 nākulyāṃ 6 śatapuṣpāyāṃ 7 navamālikāyāṃ 8 svarṇayūthikāyāṃ 9 pṛkkāyāṃ 10 sallakyāṃ gandhapattryām 12 mādhavyāṃ rājani° 13 anantāyāṃ 14 tulasyāṃ 15 mātulaṅgake ca ratnamā° .

sugandhāmalaka na° sugandhaiḥ sarvauṣadhigaṇairyuktamāmalakam . sarvauṣadhisamāyuktāḥ śuṣkāstvāmalakatvacaḥ . yadā nadāyaṃ yogaḥ syāt sugandhāmalakābhidhaḥ rājani° ukte sarvauṣadhiyukte śuṣke āmalakavalakale .

sugandhi pu° suṣṭhu gandhaḥ asya vā itsamā° . iṣṭagandhe surabhau amaraḥ . 2 sugandhayukte amaraḥ 3 ekavāluke 4 sustāyāṃ 5 kaśerau 6 gandhatṛṇe 7 dhānyake 8 pippalīmūle ca rājani° . svārthe ka . kahlāre śabdara° gaurasvarṇe puṣkaramūle suraparṇa uśīre rājani° . mahāśālau hemaca° . gandhake turaske ca pu° rājani° .

sugandhikusuma pu° mugandhi kumumaṃ yasya . 1 pītakaravīre rājani° 2 sadgandhayuktapuṣpayuta tri° 3 pṛkkāyāṃ strī jaṭā° karma° . 4 sugandhini puṣpe na° .

sugandhitriphalā strī tryavayavaṃ trisirākaṃ vā phalaṃ triphalaṃ sugāndha triphalamastyasyāḥ sādṛśyena ac . jātīphale 2 pūgaphale 3 lavaṅgakalikāphale ca rājani° .

sugandhimūla na° sugandhi mūlamasya . uśīre (venā) rājani0

sugandhimūṣikā strī sugandhiḥ virādhisakṣaṇayā durgandhiḥ mūṣikā . chuchundaryā (chucha) rājani° .

sugahana tri° pā° sa° . 1 atiniviḍe kumbāyāṃ strī ramānāthaḥ .

sugahanāvṛti strī karma° . yajñasthāne śvādidarśamavāraṇāya niviḍe veṣṭane kumbāyām amaraḥ .

sugṛha puṃstrī suṣṭhu gṛha yasya . 1 cañcusūcikakhage (vāvui) hemaca° strī ṅīṣ karma° . 2 sundare gṛhe na° .

sugṛhītanāman pu° sugṛhītaṃ prātaḥkāle smaraṇīyaṃ nāma yasya . prātaḥsmaraṇīyanāmake puṇyakīrtau jane trikā° .

sugranthi pu° suṣṭhu granthiryasya . 1 corakavṛkṣe rājani° 2 sundaragranthiyute tri° .

sugrīva pu° suṣṭhu grīvā'sya . 1 śrīkṛṣṇasyāśve 2 sūryaputre vānareśvare ca medi° . 3 sundaragrīvāyute tri° striyāṃ ṅīṣ 2 kaśyapasya patnībhede garuḍapu° .

sugrīveśa pu° 6 ta° . śrīrāmacandre śabdaratnā° .

sucakṣus pu° suṣṭhu cakṣuriva phalamasya . 1 uḍumbare jaṭā° 2 śobhanalocanayukte tri° prā° sa° . 3 śobhane netre na° .

sucañcukā strī suṣṭhu cañcuriva śikhā yasyāḥ kapa . nahācañcuśāke rājani° .

sucaritrā strī suṣṭhu caritraṃ yasyāḥ . pativratāyāṃ striyām amaraḥ 2 maccaritrayute tri° prā° sa° . 3 saccaritre na° .

sucarman pu° suṣṭhu carmeva valakalamasya . 1 bhūjavṛkṣe rājani° 2 sundaracarmayute tri° . prā° sa° . 3 sundare carmaṇi na° .

sucitraka puṃstrī sucitreṇa kāyati kai--ka . suṣṭhucitravarṇo yasya kap vā . 1 matsyaraṅgakhage 2 citrasarpe ca śabdara° striyāṃ ṅīṣ . 3 sucitravarṇayute tri° striyāṃ ṭāp .

sucitravījā strī sucitraṃ vicitraṃ vījaṃ yasyāḥ . viḍaṅgāyāṃ rājani° .

[Page 5311a]
sucitrā strī prā° sa° . 1 cirbhaṭāyāṃ rājani° . 2 vicitre tri0

sucira na° prā° sa° . 1 atyantacirakāle 2 bahukāle ca 3 bahukālabhave tri° .

sucirāyus pu° sucira bahukālikamāyuryasya . 1 deve śabdara° 2 bahukālakṣivini tri° .

sucelaka pu° prā° sa° . 1 sūkṣmavastre amaraḥ . suṣṭhu celo'sya kap . 2 sūkṣmavastradhare tri° .

sujala na° śobhanaṃ jalaṃ yasmāt 5 ba° . 1 kamale rājani° prā° sa° . 2 sundare jale na° .

sujalpa pu° yatrārjavāt sagāmbhīryaṃ sadainthaṃ sahacāpalam . sotkaṇṭhañca hariḥ spṛṣṭaḥ sa sujalpo nigadyate ujjvalamaṇilakṣite vākyabhede

sujātā strī su + jana--kta . 1 tuvaryām rājani° 2 manojñe tri0

sujīvantī strī prā° sa° . svarṇajīvantyām rājani° .

su(ṣu)ṭṭa anādare cu° u° saka° seṭ . suṭṭayati te asusuṭṭat ta . ṣopadeśa eva nyāyyaḥ .

suta puṃstrī° su--kta . 1 putre 2 tanayāyāṃ strī amaraḥ . sā ca 3 durālabhāyāṃ śabdaca° 4 utpanne 5 sambaddhe 6 niṣpīḍite ca tri° 7 pārthive pu° madi° .

su(sū)taka na° su--(sū)--bhāve kta su(sū)taṃ jananaṃ tasmādāgatam kan . 1 jananāśauce 2 aśaucamātre ca sutake mṛtake tathā mātuśca sūtakaṃ tat syāt iti ca smṛtiḥ .

sutajīvaka pu° sutaṃ jīvayati sevanāt jīva--ṇic--ṇvul . putrajovakavṛkṣe rājani° .

sutanu(nū) puṃstrī° suṣṭhu tanuryasyāḥ vā ūṅ . 1 nāryām rājani° sutanu! satyamalaṅkaraṇāya te māghaḥ prā° ba° . 2 sundarakāyayute tri° . prā° sa° . 3 sundare kāye strī hrasvāntaḥ . 4 atyantasūkṣme tri° striyāṃ vā ṅīṣ .

sutapas pu° suṣṭhu tapati su + tapa--asi . 1 sūrye si° kau° 2 arkavṛkṣe suṣṭhu tapo'sya . 2 munau pu° . 3 sundaratapoyukte tri° . prā° sa° . 4 sundare tapasi na° .

sutapādikā sutāḥ saṃhatāḥ pādāḥ mūlānyasyāḥ kap kāpi ata ittvam . haṃsapadīlatāyāṃ rājani° .

sutarām avya° su + atiśaye'rthe tarap--āmu . avadhāritārthasya atiśayaucitye dhenvā tadadhyāsitakātarākṣyā nirīkṣyamāṇaḥ sutarā dayāluḥ raghuḥ . atra kātarākṣyā dhenvā vṛśyamānatvena dayālutvasya atiśayaucityam .

sutarkārī strī sutarkamṛcchati ṛ--aṇ ṅīp . devadālīlatāyām rājani° .

sutardana puṃstrī° suṣṭhu tardati raveṇa virahiṇam su + tṛdalyu . kokile trikā° striyāṃ jātitvāt ṅīṣ .

sutala pu na° suṣṭhu talaṃ yatra . 1 pātālabhede pātālaśabde 4299 pṛ° dṛśyam . 2 aṭṭālikābandhabhede pu° medi° .

sutavaskarā strī sutā vaskarā iva bahutvāt yasyāḥ . saptaputraprasavitryām striyāṃ trikā° .

sutaśreṇī strī sutā niṣpīḍitā śreṇīva . 1 mūṣakaparṇyām amaraḥ 6 ta° . 2 putrapaṅktau ca .

sutahivukayoga pu° sutahivukaviyadvilagnadharmeṣvamaragururyadi dānavārcito vā . yadaśubhamupayāti tacchubhaṃ syāt jyo° ukte vaivāhikalagnāt suta 5 hivukā 4 disthite grahabhedarūpe yoge .

sutātmajā strī 6 ta° . 1 pautryāṃ 2 dauhitryāñca amaraḥ 3 pautre 4 dau hatre ca pu° .

sutikta pu° prā° sa° . 1 parpaṭe (kṣetapāpaḍā) rājani° . 2 atyantatikte tri° 3 koṣātakyāṃ strī rājani° saṃjñāyāṃ kan . pāribhadre jaṭā° nimbe bhūnimbe pu° śabdamā° .

sutīkṣṇa pu° prā° sa° . 1 śobhāñjanavṛkṣe jaṭā° . 2 śvetaśobhāñjane rājani° . 3 munibhede ca sutīkṣṇamuniketanam bhaṭṭiḥ . 4 atyugre tri° .

sutuṅga pu° prā° sa° . 1 nārikelavṛkṣe hārā° jyotiṣokte grahāṇām uccarāśistheṣu 2 aśabhedeṣu ca uccaśabde 1058 pṛ° dṛśyam . 2 atiśayocce tri° .

sutejana pu° su + tija--lyu . 1 dhanvani vṛkṣe bhāvapra° .

sutejas pu° suṣṭhu tejo'sya . 1 āditthabhaktāyām rājaniṃ° . 2 śobhanatejoyukte tri° . 3 jainabhede pu° hemaca° .

sutailā strī suṣṭhu tailaṃ yasyām 7 va° . mahājyotiṣmatī latāyām rājani° .

su(sū)trāman pu° suṣṭhu trāyate su + trai--manin pṛṣo° . indre amaraḥ . dīrghādiḥ tatrārthe rudraḥ .

sutvan pu° sunoti sma su--bhūte kvanip . 1 kṛtābhiṣeke kṛtayajñārthasnāne amaraḥ 2 kṛtasomaniṣpīḍane ca .

suda śobhāyāṃ sau° pa° saka° seṭ idit . sundati asundīta . sautratvena na ṣopadeśaḥ .

sudagdhikā pu° suṣṭhu dagdha dāho'styasya ṭhan . dagdhānāmavṛkṣe rājani° .

sudaṇḍa pu° suṣṭhu daṇḍo yasmāt 5 ba° . vetre rājani° .

sudaṇḍikā strī sudaṇḍayati rogān su + daṇḍi + ṇvul . 1 gorakṣyām . (gorakṣacākule) rājani° 2 sudaṇḍayutāyāṃ striyāñca .

sudat pu° suṣṭhu danto'sya vayasi datrādeśaḥ . 1 śobhanadantayaktavayaske gajādau 2 yuvatyāṃ strī ṅīp . sudatījanamajjanārpitaiḥ naiṣa° . vayobhinne tu sudanta ityeva sundaradantayute naṭādau si° kau° .

sudarbhā strī su + dṛbha--karmaṇi ghañ . 1 ikṣudarbhāvṛkṣe rājani° . suṣṭhu darbho yatra . 2 sundarakuśayukte tri° .

sudarśana pu° suṣṭhu dṛśyate khalarthe yuc . 1 viṣṇucakre 2 merau 3 jambuvṛkṣe medi° . (padmaguluñca) 4 latābhede strī raṃtnamā° 5 ājñāyām 6 oṣadhibhede ca strī 7 indrapure na° medi° 8 amarāvatyāṃ viśvaḥ strī ṅīp . 9 jinabhede hemaca° . sudarśanacakraṃ ca sarvadevatejobhiḥ śivena nirmāya viṣṇave dattaṃ yathoktaṃ padmapu° uttarakha° 145 a° . atha viṣṇumukhā devāḥ svatejāsi dadustadā . tānyaikyaṃ vai gatānīśo dṛṣṭvā svañcāsucanmahaḥ . tenākaronmahādevaḥ sahasā śastramuttamam . cakraṃ sudarśanaṃ nāma jvālāmālātibhīṣaṇam . tataḥ prītaḥ prabhuḥ prādāt viṣṇave pravaraṃ varam . pratyakṣaṃ taijasaṃ śrīmān divyaṃ cakraṃ sudarśanam vāmanapu° 79 a0

sudarśanacūrṇa na° cūrṇarūpauṣadhabhede triphalā rajanīyugmaṃ kaṇṭakārīyugaṃ śaṭī . trikaṭu granthikaṃ mūrvā guḍūcī dhanvayāsakaḥ . kaṭukā parpaṭo mustaṃ trāyamāṇā ca bālukam . nimbaṃ puṣkaramūlañca madhuyaṣṭī ca vatsakaḥ . yavānīndrayavo bhārgī śigruvījaṃ surāṣṭrajā . vacā tvak padmakośīracandanātiviṣā balā . śāliparṇī pṛśniparṇī viḍaṅgaṃ tagaraṃ tathā . citrakaṃ devakāṣṭhañcaṃ cavyaṃ pattraṃ paṭolajam . jīvakarṣabhakau caiva lavaṅgaṃ vaṃśalocanā . puṇḍarīkañca kākolī patrakaṃ jāti patrakam . tālīśapatrametāni samabhāgāni cūrṇayet . ardhāṃśaṃ sarvacūrṇasya kirātaṃ prakṣipet sudhīḥ . etat sudarśanaṃ nāma cūrṇaṃ dopatrayāpaham . jvarāṃśca nikhilān hanyānnātra kāryā vicāraṇā . pṛthagdvandvāgantujāṃśca dhātusthān viṣamajvarān . sannipātodbhavāṃścāpi mānasānapi nāśayet . śītādīnapi dāhādīn mohaṃ tandrāṃ bhramaṃ tṛṣām . kāsaṃ śvāsañca pāṇḍuñca hṛdrogaṃ kāmalāṃ tathā . trikapṛṣṭakaṭījānupārśvaśūlañca nāśayet . śītāmbunā pibadetatsarvajvaranivṛttaye . sudarśanaṃ yathā cakraṃ dānabānāṃ vināśarnam . tadvajjvarāṇāṃ marveṣāṃ cūrṇametat praṇāśanam . puṣkaramūlābhāve kuṣṭhamapi dadyān . bhārgyabhāve kaṇṭakārīmūlam . saurāṣṭryabhāve smaṭikāṃ dadyāt . tagarālābhe kuṣṭhaṃ deyam . jīvakarṣabhayārabhāve vidārīkandasya bhāgadvayaṃ dadyāt . puṇḍarīkaṃ śvetakamalam . kākolyabhāve aśvagandhamūlaṃ dadyāt . tālīśapatrakābhāve svarṇatālī pradīyate bhāvapra° .

sudala pu° suṣṭhu dalānyasya . kṣīramoraṭāvṛkṣe ratnamā° 2 śālaparṇyāṃ strī rājani° .

sudāman pu° suṣṭhu dadāti dā--manin . 1 meghe 2 parvatabhede (irāvat parvata) medi° . sudāmnaikādik aṇ ṅīp saudāmanī taḍiti amaraḥ . 2 gopabhede 4 samudre śabdara° 5 airāvate gaje trikā° purāṇaprasiddhe śrīkṛṣṇamitre 6 viprabhede ca 7 śobhanadātari tri° . rājagṛhasamīpasthe 8 nadībhede strī rāmā° ayo° 70 sarsaḥ . tatra vā ṅīp ḍāp ca . sudāmnī sudāmā vā .

sudāya pu° suṣṭhu dīyate su + dā--karmaṇi ghañ . 1 yautukapasādādinā striyai deye dhane . sodāyiruśabde dṛśyam . suṣṭhu dāyo yasya . 2 pitṛprabhṛtau jñātau .

sudāru pu° suṣṭhu dāru yatra . paripātraparvate trikā° .

sudi avya° svarā° suṣṭhu dīvyati su + dava--ḍi . śuklapakṣe manoramā

sudina na° prā° sa° . 1 praśastadivase . 2 praśaste tri° .

sudināha na° sudinaṃ praśastamahaḥ ṭacsamā° . praśastadivase si° kau0

sudīrghadharmā strī sudīrghaḥ ativistīrṇo dharmo guṇaviśeṣo yasyāḥ kevalatvābhāvānnānicsamā° ḍāp . asanaparṇyā śabdaca° sudīrgho gharmo yasyāḥ . sudīrdhagharseti pāṭhāntare tatrārthe .

sudīrghaphalikā strī sudīrghaṃ phalaṃ yasyāḥ kap kāpi ata ittvam . vārtākubhede ratnamā° .

sudīrghā strī prā° sa° . cīnākarkaṭyām rājani° .

sudūra tri° prā° sa° . atidūre amaraḥ .

sudyumna pu° vaivasvatamanuputre iḍāśabde 921 pṛ° dṛśyam .

sudhanvan tri° suṣṭhu dhanuryasya anaṅsamā° . 1 sunda dhanurdhare . 2 māndhātṛvaṃśye nṛpabhede harivaṃ° 12 a° . 3 āṅgirase munibhede bhā° sa° 66 a° . 3 anante nāge 5 viśvakarmaṇi ca pu° medi° .

sudhanvācārya pu° vaiśyāttu jāyate vrātyāt sudhanvācārya eva ca . kāruṣaśca vijanmā ca maitraḥ sāttvata eva ca manūkte vrātyavaiśyātsavarṇājāte jātibhede .

sudharman strī su + dhṛ--manin . 1 devasabhāyām 2 kuṭumbini ca pu° uṇā° .

sudharmā strī suṣṭhu dharmo yasyāḥ anicsamā° vā ḍāp . devasabhāyām amaraḥ . gaurā° ṅīṣ sudharmītyapyatra . amaraṭīkā

sudhā strī suṣṭhu dhīyate pīyate arpyate yā dhe dhā--vā ka . 1 amṛte amaraḥ 2 lepanadravye (kaṇīcuna) 3 mūrvāyām 4 snu hyāṃ 5 gaṅgāyām 6 iṣṭakāyāṃ medi° 7 vidyuti 8 rase 9 jale 10 dhātryām nānārthako° 11 harītakyām 12 madhuni śabdaca° 13 śālaparṇyāñca rājani° .

sudhāṃśu pu° sudhevāhlādakāḥ aśavo'sya . 1 candre 2 karpūre ca amaraḥ . sudhākarādayo'pyatra .

sudhāṃśutaila na° sudhāṃśunā karpūreṇa vāsitaṃ tailam! karpūravāsite taile rājani° .

sudhāṃśuratna na° 6 ta° . mauktike rājani° tasya candrapriyatvāṃttathātvam . grahayajñaśabde 2763 pa° dṛśyam .

sudhāṅga pu° sudhevāpyāyanamaṅgamasya . 1 candre trikā° 2 karpūre ca

sudhājīvin pu° sudhāṃ lepanadravyamājīvati ā + jīva--ṇini palagaṇḍe lepake (rāja) trikā° .

sudhādhāra pu° 6 ta° . 1 candre śabdara° 2 karpūre 3 amṛtādhārapātre ca

sudhānidhi pu° sudhā nidhīyate'tra ni + dhā--ādhāre ki 6 ta° . 1 candre śabdara° 2 karpūre ca .

sudhāpayas pu° sudhā lepanadravyamiva śubhraṃ payo niryāso'sya . snuhīvṛkṣe .

sudhābhuj pu° sudhāṃ bhuktavān bhūja--bhūte kvip . deve hemaca° .

sudhābhṛ(sū)ti pu° sudhā bhriyate puṣyate sūyate vā'nena bhṛsū--vā ktic . 1 yajñe 2 candre medi° 3 karpūre ca .

sudhāmaya na° sudhātmakaṃ lepanadravyātmakaṃ vā prācurye mayaṭ . 2 rājabhavane saudhe śabdara° . amṛtavadāhlādakavākyādau tri° striyāṃ ṅīp .

sudhāmodaka pu° sudheva modayati muda--ṇic--ṇvul . 1 yavāsaśakarāyām 2 karpūre ca rājani° .

sudhāvarṣin pu° suvāṃ varṣati vṛṣa--ṇini . 1 candre 2 karpūre 3 brahmaṇi ca śabdara° 4 buddhabhede trikā° .

sudhāvāsa pu° 6 ta° . 1 candre 2 karpūre ca . sudhāyā iva vāso gandho yasyāḥ . trapuṣyām rājani° .

sudhāsindhu pu° sudhāmayaḥ sindhuḥ . amṛtasamudre rājani° .

sudhāsravā strī sudhāṃ sravati sru--ac . 1 rudntīvṛkṣe rājani° 2 upajihvāyāñca (ālajibha) trikā° .

sudhāhara pu° sudhāṃ harati hṛ--ac . garuḍe śabdara° bhā° ā° 32 a° dṛśyam . sudhāhārakādayo'pyatra .

sudhiti puṃstrī° su + dhā--ktic na hyādeśaḥ . 1 kuṭhāre svadhitaurāyamu° .

sudhī pu° suṃṣṭhu dhīryasya . 1 paṇḍite . suṣṭhu dhīḥ prā° sa° . 2 sundarabuddhau strī . suṣṭhu dhyāyati su + dhyai kvip ni° . 3 subuddhiyukte tri° .

sudhūma pu° suṣṭhu dhūmaḥ saṃtāpo yasya . svādnāmagadndhadravye rājani° .

sudhodbhava pu° sudhayā saha sudhāyā vā udbhavati ud + bhū--ac . 1 dhanvantarau vaidyarāje samudramanthane hi tasya sudhākamaṇḍalusahitatayopattestathātvam . 2 haritakyāṃ strī trikā° papāta vindurmedinyāmindrasya pivato'mṛtam . tato divyā samutpannā saptajātirharītakī bhāvapra° uktestasyāḥ sudhāvindujātatvāt tathātvam .

sunanda na° suṣṭhu nandayati su + nanda--ac . 1 balarāmamuṣale śabdamā° . 2 śrīkṛṣṇapārśva carabhede bhāga° 10 . 89 a° . 3 rājagṛhabhede ca . 4 atyānandayukte tri° śabdara° 5 gorocanāyām, 6 umāyām strī medi° evam 7 umāsakhībhede śabdamā° 8 māryām viśvaḥ 9 arkapattrīvṛkṣe ca (iṣeramūla) strī ratmabhā° .

sunayana puṃstrī° suṣṭhu nayane asya . 1 mṛge śabdaca° striyāṃ jātitvāt ṅīṣ . 2 nāryāṃ strī ṭāp . 3 śobhananetrayukte tri° striyāṃ bahvackatvāt ṭāp .

sunākṛta pu° suṣṭhu na akṛtaḥ naño nalopābhāvaḥ . karparake śabdaca° .

sunābha pu° suṣṭha nābhirasya acsamā° . mainākaparvate trikā° .

sunāmadvādaśī strī vratabhede vrataśabde 5066 pṛ° dṛśyam .

sunāra pu° suṣṭhu nālamasya lasya raḥ . 1 sarpāṇḍe śunīstanye 3 kalaviṅge khage puṃstrī° medi° striyāṃ ṅīṣ .

sunālaka pu° suṣṭhu nālena kāyati kai--ka . 1 vakavṛkṣe śabdaca 2 sundaranālayukte tri° .

sunāsikā strī suṣṭhu nāsā'styasya ṭhan . 1 kākanāsāyām rājani° . prā° sa° . 2 sundaranāsikāyām strī .

sunāsī(śī)ra pu° suṣṭhu nāsī(śī)raḥ agragasainyaṃ yasya . indre amaraḥ .

sunāsī(śī)rya pu° sunā(śī)sīro devatā'sya yat . yajñabhede . cha . sunā(śī)sīrīyo'pyatra . sa ca cāturmāsuyāgaparvabhedaḥ kātyā° śrau° 5 . 16 kaṇḍikāyāmuktaḥ . kātyāyanaśabde 1830 pṛ° dṛśyam . na vaiśvadevīye na sunāsīrye śrutiḥ .

suniṣaṇṇa na° suṣṭhu niṣaṇṇaṃ svapno yasmāt 5 ba° . (susuni) śāke trikā° kap tatraiva amaraḥ .

suniṣṭapta tri° su + nis + tapa--kta ṣatvam . atyantoddīpte

sunīti strī suṣṭhu nītiḥ yasyāḥ . uttānapādasya patnobhede 1 dhruvamātari . 2 sundaranītiyukte tri° . prā° sa° . 3 śobhanāthāṃ nītau strī .

sunītha tri° su + nī--thak . 1 dharmaśīle uṇādiko° 2 vipre saṃkṣipta0

sunīla na° prā° sa° . 1 maṇimede (nīlama) 2 dāḍime rājani° 3 sundaranīlavarṇe pu° . 4 tadvati tri° . 5 a tasyām 6 aparājitāyāṃ 7 jaratītṛṇe ca strī rājani0

sunīlaka pu° sunīkva iva kāyati kai--ka . 1 nīlabhṛṅgarāje 2 nīlāsane 3 nīlaratne ca rājani° .

sunda pu° 1 daityabhede upasundaśabde 1337 pṛ° dṛśyam . 2 vānarabhede rāmā° la° 47 sa° . 3 rākṣasabhede rāmā° bā° 20 sa° .

sundara tri° su + unda--aran--śaka° . 1 manohare amaraḥ striyāṃ ṅīp sā ca 2 uttamastriyāṃ 3 tripurasundaryāṃ devyāñca . 4 kāmadeve 5 vṛkṣabhede ca (sundāra) pu° medi° 6 yoginībhede strī tantram ayujīryadi sau jagau, yujoḥ . sabharā lgau yadi sundarī tadā chando° ukre 7 ardhasame vṛttabhede strī . vṛ° ra° tu iyaṃ viyoginītyuktā .

supakva pu° sundaraṃ pacyate su + paca--kta tasya vaḥ . 1 śobhanāmre śabdaca° . 2 sundarapariṇate tri° .

supaca tri° bhuktaṃ sat sukhena pacyate paca--karmaṇi khal . laghupāke dravyamātre .

supattra na° suṣṭhu pattramasya . 1 tejapatre śabdaca° 2 ādityapattre pu° . 3 pallivāhatṛṇe rājani° 4 sundarapattrayukte tri° . 5 rudrajaṭāyāṃ 6 śatāvaryāṃ 7 pālaṅkyāṃ 8 śamyāṃ 9 śālaparṇyāñca strī rājani° .

supattraka pu° suṣṭhu pattraṃ pakṣo'sya kap . 1 śomāñjanavṛkṣe 2 jatukāyāṃ strī rājani° ata ittvam .

supatha pu° suṣṭhu panthāḥ prā° sa° vā acsamā° . 1 sadvartmani 2 sadācāre ca suṣṭhu panthā yatra acsamā° . 3 sundarapathayukte tri° .

supathin pu° prā° sa° vā samāsāntābhāvaḥ . satpathe śabdara° supanthāḥ .

supathyā strī prā° sa° . 1 śvetacillīvṛkṣe rājani° 2 śobhanapathye tri° .

supadmā strī suṣṭhu padyate pada--ma . 1 vacāyām śabdaca° . prā° va° . 2 padminyāṃ strī .

suparṇa pu° suṣṭhu paṃrṇaṃ pattraṃ pakṣo vā yasya . 1 garuḍe amaraḥ 2 sundaraparṇayukte tri° 3 svarṇacūḍakhage puṃstrī° striyāṃ ṅīṣ . 4 kṛtamālavṛkṣe pu° medi° 5 nāgakeśare pu° trikā° . kap suparṇaka . āragbadhe vṛkṣe saptacchadavṛkṣe jaṭā° garuḍe ca hemaca° . śālaparṇyāṃ reṇukāyāṃ palāśyāṃ svarṇajīvantyāṃ vākucyāṃ strī kāpi ata ittvam .

suparṇaketu pu° suparṇo garuḍaḥ keturyasya . viṣṇau halā° .

suparṇī strī suṣṭhu parṇānyasyā gaurā° ṅīṣ . 1 padminyāṃ suparṇo garuḍo'styasyā ac gaurā° ṅīṣ . 2 garuḍamātari ca medi0

suparṇītanaya pu° 6 ta° . garuḍe halā° .

suparvan pu° suṣṭhu parva yasya . 1 deve amaraḥ 2 vāṇe 3 vaṃśe 4 dhūme ca medi° . prā° sa° . 5 sundare parvaṇi na° .

suparvā strī suṣṭhu parva astyasyāḥ ac ṭāp . śvatadūrvāyām rājani° .

supākya na° supākāya hitam yat . 1 viḍlavaṇe rājani° .

supārśva pu° suṣṭhu pārśvo'sya . 1 plakṣavṛkṣe (pākuḍa) vṛkṣabhede 2 sampātiputtre vihagabhede ca rājani° 3 sundarapārśvānvite tri° . 4 meroruttarasthaviṣkambhaparvate pu° dhānyaśailaśabde 3882 pṛ° dṛśyam . saṃjñāyāṃ kan . 1 gardabhāṇḍavṛkṣe pu° amaraḥ .

supiṅgalā strī prā° sa° . 1 jyotiṣmatyāṃ 2 jīvantyāñca rājani

supīta na° prā° sa° . 1 garjare (gāṃjara) rājani° . 2 sundarapītavarṇe pu° 3 tadvati tri° .

supuṭa pu° suṣṭhu puṭamasya . 1 kolakande 2 viṣṇukande ca rājani° .

suputrikā strī suṣṭhu putra iva pakṣaḥ yasyāḥ kap ata ittvam . jatukāyām (telopokā) rājani° .

supuṣkarā strī suṣṭhu puṣkaramasyāḥ ac . sthalapadminyām rajani° .

supuṣpa na° prā° sa° . 1 lavaṅgakusume śabdaca° 2 papauṇḍarīke 2 āhūlye 4 tūle rājani° 5 strīṇāṃ rajasi ca supuṣpairākīrṇaṃ kusumadhanuṣo mandiramaho śyāmāstavaḥ . suṣṭhu puṣpamasya kap . (pālatāmāndāra) vṛkṣe . pāṭalāyāṃ strī rājani° ata ittvam .

supuṣpī strī suṣṭhu puṣpamasyāḥ ṅīṣ . 1 śvetāparājitāyāṃ 2 śatapuṣpāyām 3 miśreyāyāṃ 4 droṇapuṣpyāṃ 5 jīrṇaphañjyāṃ rājani° . 6 kadalyāṃ śabdaca° .

supūra pu° suṣṭhu pūryate su + pūra--ka . vījapūre rājani° .

supūraka pu° suṣṭhu pūrayati pūra--ṇvul . vakavṛkṣe ratnamā° .

sup strī vyākaraṇaparibhāṣite suprabhṛtau supparyante pratyayabhede .

supta na° khapa--bhāve kta saṃprasāraṇam . 1 nidrāyāṃ 2 śayane ca 3 susuptau hemaca° kartari kta . 4 nidrite tri° . kṣudhitastṛṣitaḥ kāmī vidyārthī kṛṣikārakaḥ . bhā° ṇḍārī ca pravāsī csapta suptān prabodhayet . makṣikā mramaraḥ sarpo rājā vai vālakastathā . paraśvā'pi ca mūrkhaśca sapta suptānna bādhayet nītisāraḥ .

suptaghātaka tri° 6 ta° . hiṃsre trikā° .

suptajana pu° supto jano yatra . 1 ardharātre jaṭā° . karma° . 2 nidrite loke ca .

supti strī svapa--ktin . 1 śayane 2 nidrāyām 3 khapre ca karoti maptirjanadarśanātithim naiṣa° . 4 sparśatāyāṃ 5 viśrambhe medi° .

supratibhā strī suṣṭhu pratibhā yasyāḥ 5 ba° . 1 surāyām prā° sa° . 2 ujjvalāyāṃ buddhau . 6 ba° . 3 tadvati tri° .

supratiṣṭhā strī prā° sa° . 1 praśaṃsāyām . 6 ba° 2 tadvati tri° . 3 pañcākṣarapādake chandobhede strī . pratiṣṭhānyā supūrvikā vṛ° ra° .

supratiṣṭhita pu° mu + prati + sthā--kta ṣatvaṭutve . 1 uḍumbaravṛkṣe rājani° . 2 praśaṃsite tri° .

supratīka pu° suṣṭhu pratīkaṃ yasya . īśānakīṇasthite diggaje amaraḥ . 2 śive 3 kāme ca 4 sundarāṅge tri° . prā° sa° . 4 sundare aṅge na° .

suprabhā strī suṣṭhu prabhā yasyāḥ . 1 agnijihvābhede tantra° 2 vākucyāṃ rājani° . 3 sundaradīptiyute tri° . prā° sa° . 4 śobhanāyāṃ dīptau strī 5 śuklabale hemaca° . 6 sarasvatīnadībhede strī sarasvatīśabde 5249 pṛ° dṛśyam .

suprabhāta na° prā° sa° . 1 śubhasūcakaprātaḥkāle 2 tatra pāṭhyamāṅgalyavākye ca .

suprayuktaśara pu° supayuktaḥ śaro yena . śīghrahaste vāṇamocanā bhyāsapāṭavayukte hemaca° .

suprayogaviśikha pu° suṣṭhu prayogo nikṣepo yasya tādṛśo viśikho yasya . śīghrahaste vāṇamokṣaṇaśīghratārūpapāṭavayukte bharataḥ .

supralāpa pu° su + pra + lapa--ghañ . suvacane amaraḥ .

suprasanna pu° su + pra + sada--kta . 1 kuvere śabdaca° . 2 atiprasādayukte tri° . saṃ jñāyāṃ kan . kṛṣṇārjake pu° rājani° .

suprasarā strī su + pra + sṛ--ac . 1 prasāriṇyāṃ latāyām rājani° . 2 vistārayukte tri° .

suprasāda pu° sukhenānāyāsena prasādo yasya . 1 śive trikā° prā° sa° . 2 sundaraprasannatāyām .

suphala pu° suṣṭhu phalamasya . 1 dāḍime 2 badare 3 mudge 4 karṇi kāre rājani° . 5 kapitthe śabdaca° 6 sundaraphalayute tri° . 7 indravāruṇyāṃ 8 kuṣmāṇḍyāṃ 9 kadalyāṃ 10 kapiladrākṣāyāṃ 11 kāśmaryāñca strī rājani° .

suphena na° prā° sa° . samudrapene rājani° .

subandha pu° sukhena badhyate'sau bandha--ghañ . tilavṛkṣe śabdaca° .

subhaga pu° suṣṭhu bhagaḥ bhāhātmyādiḥ yasya . 1 campake 2 tyaśoke 3 raktāmlāne 4 ṭaṅkaṇe ca rājani° 5 sudṛśye 6 priye medi° . 7 śobhanaiśvaryayukte ca tri° . 8 kaivartīmustāyāṃ 9 bhālaparṇyām 10 haridrāyāṃ 11 nīladūrvāyāṃ 12 tulasyāṃ 13 pra yaṅgau 14 kastūryāṃ 15 svarṇakadalyāṃ strī rājani° . 16 vana mallikāyāṃ śabdara° 17 patipriyāyāṃ striyāṃ ca strī . subhagāyā apatya dak inaṅca . saubhāgineya tadapatye puṃstrī0

[Page 5315b]
subhagambhāvuka tri° asubhagaḥ subhago bhavati bhū--cūvyarthe khukañ mum ca . priyambhaviṣṇau si° kau° .

subhagāsuta pu° subhagāyāḥ patipriyāyāḥ sutaḥ . saubhāgineye armaraḥ .

subhaṅga pu° sukhenānāyāsena bhajyate niḥsāratvāt su + bhanjakarmaṇi ghañ . nārikelavṛkṣe jaṭā° .

subhaṭa pu° prā° sa° . sundarayoddhari .

subhadra pu° suṣṭhu bhadraṃ yasmāt . 1 viṣṇau śabdamā° . 6 ba° . 2 rājabhede hemaca° 3 śobhanamaṅgalayute tri° . 4 śyāmālatāyām strī śabdaca° . 5 śrīkṛṣṇasya bhaginthāñca strī . kap . subhadraka devarathe śabdara° vilvavṛkṣe ca pu° śabdaca° .

subhadrāṇī strī subhadraṃ sumaṅgalamānayati ā + nī--ḍa gaurā° ṅīṣ ṇatvam . trāyantīlatāyām ratnamā° .

subhadreśa pu° 6 ta° . arjune hemaca° . subhadrāpatyādayo'pyatra .

subhāñjana pu° suṣṭhu bhāti bhā--ka karma° . śobhāñjanavṛkṣe dvirūpakoṣaḥ .

subhikṣa tri° sukhena labhyā bhikṣā yatra paryāptānnatvāt . pracurānnayute deśakālādau .

subhikṣā strī suṣṭhu bhikṣyate yācyate'sau su + bhikṣa--a . ghātṛpuṣpikāyām(dhāṃiphula) amaraḥ .

subhīraka pu° suṣṭhu bhīḥ subhīḥ tāsīrayati virahiṇam īraṇvul . palāśavṛkṣe hārā° .

subhūti pu° suṣṭhu bhavati su + bhū--ktic . 1 paṇḍitabhede prā° sa° . 2 sundaravibhūtau strī . 6 va° . 3 tadvati tri° kap . 4 vilvavṛkṣe pu° rājani° .

subhūma pu° suṣṭhu bhūmirasya acsamā° 1 kartavīrye jinānāṃ cakravartibhede hemaca° .

subhṛśa na° suṣṭhu bhṛśam . 1 atiśaye dārdye . 2 tadvati tri° .

subhrubhrū strī suṣṭhu bhruryasyāḥ vā ūṅ . 1 nāryām 2 sundarabhruyukte tri° .

suma na° suṣṭhu mīyate'daḥ su--mā--ghañarthe ka . 1 puṣpe bharataḥ . mu--mak . 2 candre 3 karpūre 4 nabhasi ca pu° uṇā° .

sumaṅgalā strī suvu maṅgalaṃ yasyāḥ 5 va° . (mākaḍahātā) vṛkṣe ratnamā° . 2 sumaṅgalayukte tri° striyāṃ ṅīṣ . samaṅgalīriyaṃ vadhūḥ iti śrutiḥ .

sumati tri° suṣṭhu matiryasya . 1 śobhanavuddhiyute 2 kalakimātari viṣṇuyaśamaḥ patnyāṃ strī . 3 sarhatmātari ca strī hemaca° . prā° sa° . 3 sundarāyāṃ buddhau strī .

sumadana pu° suṣṭhu madayati kokilān maṭa--ṇic--lyu . āmravṛkṣe trikā° .

sumadātmajā strī sumada ātmaja ivāsyāḥ apsaraḥsu trikā0

sumadhura na° prā° sa° . 1 atyantapriyavākye amaraḥ 2 sāntyana vākye ca . 2 atimadhurarase 3 tadyukte tri° 4 jīvaśāke pu° rājani° .

sumana pu° suṣṭhu manyate mana--apu . 1 godhūme amaraḥ . 2 dhustūre śabdamā° 3 manohare tri° śabdara° .

sumanaḥpatrikā strī sumanasaḥ jātyā iva pattramasyāḥ kap ata ittvam . jātīpattrikāyām rājani° .

sumanaḥphala pu° suṣṭhu mano yasmāt tādṛk phalamasya . 1 kapitthe śabdaca° . 6 ta° . 2 jātīphale na° .

sumanas na° suṣṭhu mano yasmāt yasya vā . 1 puṣpe amaraḥ . ba° va° ityanye kiṃ sevyate sumanasāṃ manasāpi gandhaḥ iti rasagaṅgādhāraḥ . 2 mālatyāṃ strī amaraḥ 3 praśastacittayukte tri° . prā° sa° . 4 praśānte manasi na° . 6 va° . 5 deve pu° amaraḥ . 6 paṇḍite medi° 7 pūtikarañje śabdamā° 8 nimbe 9 mahākarañje 10 godhūme 11 śatapattryāṃ strī rājani° .

sumanā strī suṣṭhu manyate mana--ap . mālatīvṛkṣe śabdara° .

sumanīrajas na° 6 ta° . puṣpaghūlau parāge amaraḥ .

sumantu pu° su + mana + tun . 1 atharvayedādhyāyini vyāsaśiṣye munibhede atharvāṅgirasāmāsīt sumanturdāruṇo muniḥ bhāga° 1 . 4 a° . atiśayito manturaparādho'sya . 2 atyantāparādhayute tri° . 2 daśarathasāratho rāmā° . 3 kalkidevasya jyeṣṭhabhrātari kalkipu° .

sumitrā strī 1 lakṣmaṇamātari daśarathapatnībhede . 2 sundaramitrayukte tri° . 3 arhadbhede pu° hemaca° . 4 muratharājaputre gṛṣabhede viṣṇupu° . 4 a° 23 a° .

sumukha pu° suṣṭhu mukhamakhāt asya vā . 1 śākabhede 2 naṇeśe 3 nāgabhede 4 garuḍaputrabhede ca śabdara° . 6 sitājeke 7 varvare vanavarvarikāyāñca rājani° . 9 suprasannavadane 10 manohare ca tri° . striyāṃ ṅīp . 11 nakhakṣatabhede śabdara° .

sumuṣṭi pu° su + guṣa--kartari ktic . viṣamuṣṭikṣupe rājani° .

sumūla pu° suṣṭhu mūlamasya . 1 śvetaśomāñjane rājani° . 2 śālaparṇyāṃ 3 pṛśniparṇyāṃ ca strī rājani° ṭāp . 4 sundaramūlayukte tri° . saṃjñāyāṃ kan . garjare na° rājani° .

sumekhala pu° suṣṭhu mekhalā yasmāt 5 ba° . 1 muñjatṛṇe rājani° 6 ba° . 2 sundaramekhalānvite tri° .

sumedhas strī suṣṭhu medhā asyāḥ 5 ba° asicsamā° . 1 jyotiṣmatyāṃ latāyām . 6 ba° . 2 mandaramedhāpukte tri° medi° .

sumeru pu° prā° sa° . 1 parvatabhede stanaraḥ . snampudvīpaśabde 3045 pṛ° dṛśyam . 2 japamālāsīmāsthaguṭikāyāñca tantram .

[Page 5316b]
sumpaluṇṭha pu° karpūrake śabdaca° .

sumbha(hma) pu° śumbha--ac pṛṣo° . 1 deśabhede śabdara° 2 taddeśavāsini pu° ba° va° .

suyāmuna pu° yamunāyā idam suṣṭhu yāmunaṃ priyatvetāstyasya ac . 1 viṣṇau 2 vatsarāje 3 prāsādaviśeṣe 4 parvatabhede hemaca° . 4 methabhede ca medi° .

suyodhana pu° sukhena yudhyate'sau su + yudha--yuc . dhṛtarāṣṭrarājaputrabhede duryodhane trikā° .

sura pu° suṣṭhu rāti dadātyabhīṣṭaṃ su + rā--ka . 1 deve amaraḥ . 2 sūrye 3 paṇḍite ca .

surakṛtā strī 3 ta° . 1 guḍūcyām rājani° 2 devanirmite tri0

suraktaka pu° surakta iva kāyati kai--ka . 1 kāṣāmre 2 kharṇagairike ca rājani° .

suraguru pu° 6 ta° . vṛhaspatau trikā° .

suragrāmaṇī pu° surāṇāṃ grāmaṇīḥ netā . indre trikā° .

suraṅga na° suṣṭhu raṅgo yasmāt 5 ba° . 1 hiṅgule 2 pattaṅge (varṇakamāṭi) prā° sa° . 3 nāgaraṅge 4 nartabhede (hiṃdha) ca pu° rājani° .

suraṅgadhātu pu° suṣṭhu raṅgo rañjanaṃ yasmāt 5 ba° karma° . gairike rājani° .

suraṅgā strī sṛ--aṅgac ni° (siṃdha) sandho halā° . 2 kaivartikāyām rājani° .

suraṅgikā strī suṣṭhu raṅgo rañjanaṃ yasyāḥ 5 va° kap sata ittvam . 1 mūrvāyām rājani° .

suraṅgī strī suṣṭhu raṅgo yasyāḥ 5 ba° gaurā° ṅīṣ . 1 kākanāsāyām rājani° . 2 raktaśobhāñjane ratnamā° .

surajyeṣṭha pu° 7 ta° . caturmukhe brahmaṇi amaraḥ .

surañjana pu° surañjayati su + ranja--ṇic--lyu . guvāke trikā0

surata na° su + rama--bhāve kta . 1 strīpuṃsayoḥ saṅgamarūpe ramasabhede medi° . su--rama--kartari kta . 2 atyantarate tri° 3 dṛyālau sārasundarī .

suratatālī strī surataṃ tālayati tala--ṇic--aṇ gaurā° ṅīṣ . 1 dūtyāṃ 2 śiraḥsraji ca medi° .

suratā strī surāṇāṃ samūhaḥ bhāvo vā tal . 1 devasamūhe 2 devatve ca medi° . su + rama--kta . 3 atthantaratāyāṃ striyāṃ strī .

suratāṅga pu° suratasyāṅgamatra . surarapunnāge rājani° .

suratoṣaka pu° 6 ta° . 1 kaustubhamaṇau śabdara° . 2 devatoṣate tri0

suratha pu° suṣṭhu ratho'sya . candravaṃśye nṛpabhede maratho nāma rājā'bhūt devīmā° . 2 sundararathayukte tri° .

suradāsa na° surapriyaṃ suralokaparyantamucihataṃ vā sallatvāt dāru . devadāruvṛkṣe ralanā° .

[Page 5317a]
suradīrghikā strī surāṇāṃ dīrghikeva . gaṅgāyām amaraḥ suravāpyādayo'pyatra .

suradundubhī strī surāṇāṃ dundubhībāhlādakatvāt . tulasyām rājani° .

suradruma pu° surapriyo drumaḥ . 1 devadāruṇi 2 devanale ca rājani° .

suradviṣ pu° sarān dveṣṭi dviṣa--kvip . 1 asure amaraḥ 2 devadveṣṭari tri° .

suradhanus na° 6 ta° . indradhanuṣi jaṭādharaḥ .

suradhūpa pu° surapriyā dhūpaḥ . rāle (dhunā) rājani° .

surana(ṇa)dī strī 6 ta° vā ṇatvam . gaṅgāyāṃ suradhunyādayo'pyatra

suranandā strī nadībhede śabdara° .

suranāla pu° surapriyaṃ nālamasya . devanalavṛkṣe rājani° .

suranimnagā strī 6 ta° . gaṅgāyāma amaraḥ .

suranirgandha na° sureṣu nirgandham . patrake rājani° .

surapati pu° 6 ta° . indre amaraḥ sureśādavo'pyatra .

surapatha pu° surāṇāṃ panthā iva gatyādhāratvāt acsamā° . ākāśe hemaca° .

suraparṇa na° surapriyaṃ parṇamasya . sugandhike oṣadhibhede rājani° .

suraparṇika pu° surapriyaṃ parpha śāka° tadastyasya ṭhak . 1 surapunnāge rājani° 2 punnāge strī hemaca° .

suraparṇī strī surapriyaṃ parṇaṃ yasyāḥ ṅīṣ . palāśīvṛkṣe rājani0

surapādapa pu° 6 ta° . kalpavṛkṣe suravṛkṣādayo'pyatra .

surapunnāga pu° surapriyaḥ punnāgaḥ . punnāgabhede rājani° .

surapurī strī 6 ta° . amarāvatyāṃ trikā° . suranagaryādayo'pyatra

surapriya pu° 6 ta° . 1 agastyavṛkṣe rājani° . 2 vṛhaspatau 3 indre ca . 4 jātyāṃ 5 svarṇakadalyāñca strī rājani° .

surabhi na° su + rabha--in . 1 svarṇe 2 gandhāśmani ca śabdara° 3 mundare 4 sādhugandhe pu° dharaṇiḥ 5 sugandhe amaraḥ 6 campake 7 jātīphale 8 vasante ṛtau medi° sa surabhiṃ surabhiṃ sumanobharairiti māghaḥ . 9 śamīvṛkṣe 10 kadambe 11 kaṇanuggulau 12 gandhatṛṇe 13 bakulavṛkṣe 14 rāle rājani° 15 caitre māsi 16 paṇḍite dharaṇiḥ 17 gandhaphale pu° śabdara° . 18 śallakyāṃ 19 rudrajaṭāyāṃ 20 mātṛkābhede 21 gavi 22 su(su)rāyāṃ strī medi° 23 vanamālikāyāṃ 24 tulasyāṃ 25 prācyāṃ strī rājani° 26 pṛpivyāṃ 27 gavāṃ mātari ca khī vā ṅīp . 28 saṅgandhayukte 29 manohare tri° medi° 30 sikhyāte 31 dhīre ca tri° dharaṇiḥ . suramiśca kaśyapapatvībhedaḥ . surabhirvinatā caiva tāmrā krodhavaśā irā harivaṃ° 3a° kaśyapapatnīkathane . tasyāśca dve kanye rohiṇī gandharvī ca tathā duhitaro rājan! surabhirvai vyajāyata . rohiṇī caiva bhadrāṃ tu gandharvīṃ ca rajasvalām . rohiṇyāṃ jajñire gāvaḥ gandharvyāṃ vājinaḥ surāḥ bhā° ā° 66 a° tasyāśca rohiṇīrūpagomātṛjananāt gomātṛtvena . brahmavai° pra° 44 a° . gavāmadhiṣṭhātṛdevo gavāsādyā navāṃ prasūḥ . gavāṃ pradhānā sarabhī goloke sā samudbhavā iti gavādyatvamuktam . sarvataḥ striyāṃ vā ṅīp .

surabhikā strī surabhi + svārthe ka . (cāṃpākalā) svarṇakadalyāṃ vṛkṣe rājani° .

surabhitvac strī surabhiḥ tvak yasyāḥ . sthūlailāyāṃ rājani0

surabhidāru pu° surabhi dāru yasya . saralavṛkṣe rājani° .

surabhipattrā strī surabhi pattrasasyāḥ . 1 jambūvṛkṣe 2 rājajambūvṛkṣe ca rājani° .

surabhivalkala na° surabhi valkalamavya . 1 guḍatvaci (dāracini) śabdara° .

surabhisravā strī surabhiḥ sravo niṣyando yasyāḥ . tallakyām rājani° surabhirasāpyatra .

surabhūruha pu° surapriyaḥ bhūruhaḥ devadāruvṛkṣe bhāvapra° .

suramṛttikā strī surapriyā mṛttikā . tuvaryām (varṇakamāṭi) rājani° .

suramedā strī surapriyo medo'syāḥ . mahāmedāyām rājani0

surarṣi pu° surapriyaḥ ṛṣiḥ . nāradādiṣu ṛṣiṣu amaraḥ . ṛṣiśabde 1452 pṛ° dṛśyam .

suralatā strī surapiyā latā . mahājyotiṣmatyām rājani0

suralā strī surān lāti sevakatvena lā--ka . 1 gaṅgāyāṃ hārā° . 2 suralākhye nadomede śabdara° .

suraloka pu° surāṇāṃ lokaḥ vāsasthānādiḥ . 1 svarga amaraḥ . surabhuvanādayo'pyatra .

suravartman na° surāṇāṃ vartmeva gatyādhāratvāt . ākāśe amaraḥ .

suravallabhā strī 6 ta° . śvetadūrvāyām rājani° .

suravallī strī surapriyā vallī . tulasyām rājani° .

suravairin strī 6 ta° . 1 asure śabdara° . 2 suravirodhini tri° suraripupamṛgayo'pyatra .

suraśatru pu° 6 ta° . asure halā° .

suraśākhin pu° 6 ta° . kalpavṛkṣe jaṭā0

suraśreṣṭhā strī sureṣu śreṣṭhā . brāhyāṃ rājani° .

surasa na° susvena rasyate su + rama--pañarthe karmaṇi ka . 1 bote 2 tvaro 3 gandhatṛṇe 4 gindhurāre pu° śabdara° . 5 mosaraṣa rājani° . prā° sa° . 6 svādau rase . 6 ba° . 7 sukhādurasayukte tri° . 8 tulasyāṃ puṃ strī° . 9 rāsnāyāṃ 10 nāgamātari strī medi° . 11 miśreyāyāṃ śabda ca° 12 brāhyāṃ ratnamā° 13 mahāśatāvaryāṃ ca strī rājani° . nāgamātā ca kaśyapapatnībhedaḥ . aditirditirdanuścaiva ariṣṭā surasā khasā tatpatnīkathane harivaṃ° 3 a° . surasāyāḥ sahasnantu sarpāṇāmamitaujasām . anekasirasāṃ tasyāṃ khecarāṇāṃ mahātmanām . tatrādhyāye tasyā nāgamātṛtvamuktam . surasā'janayannāgān kadruḥ putrāṃśca pannagān bhā° ā° 66 a° . tenānekaśiraḥ nāgaprasūtvaṃ surasāyāḥ kadrvāstu sarpamātṛtvamiti bhedaḥ .

surasāṣṭa pu° surasābhiraṣṭaḥ vyāptaḥ aśa--vyāptau karmaṇi kta . nirguṇḍī tulasī vrāhmī vṛhatī kaṇṭakārikā . punarnaveti munibhiḥ surasāṣṭaḥ prakīrtitaḥ śabdacandrikokte vṛkṣabhedavyāpte auṣadhabhede

surasundarī strī murapriyā sundarī . 1 menakādyapsaraḥsu 2 yoginīmede tantrasā° .

surā strī sura--ka su--rak vā . 1 madye 2 caṣake ca medi° . surā ca madyabhedaḥ madyaśabde 4729 pṛ° dṛśyam . sotrāmaṇīśabde vaidikamārgeṇa tadabhiṣavaprakārādirdṛśyaḥ .

surākara pu° surāyā ākaraḥ . madyotpattisthāne .

surācārya pu° 6 ta° . vṛhaspatau amaraḥ .

surājaka suṣṭhu rājate rāja--ṇvul . 1 bhṛṅgarāje śabdaca° . 6 ba° kap . sundararājānvite tri° .

surājan pu° suṣṭhu pūjato rājā na ṣṭacsamā° . 1 sṛndare rājani° 6 ba° . 2 sundararājasvāmike deśe tri° .

surājīvin pu° surāṃ surāsampādanamājīvati ā + jīva ṇini . śauṇḍike hemaca° .

surāpa tri° surāṃ pibati pā--ka . 3 madyapānakārake surāpaḥ śyāvadantakaḥ iti śātā° .

surāpagā strī 6 ta° . gaṅgāyām ūṭā° . surataraṅgiṇyādayo'pyatra

surāpāna(ṇa) na° surā pīyate'nena pā--karaṇe lyuṭa vā ṇatvam . 1 avadaṃśe (cāṣṭhanī) surāyāḥ pānaṃ yeṣāṃ ṇatvam . 2 pācyadeśasthe jane pu° śabdaca° . bhāve lyuṭ . 3 tat pāne na° vā ṇatvam .

surābhāga pu° surāyā bhāgaḥ agrabhāgaḥ . surāmaṇḍe śabdaca° surāgrabhāgo'pyatra

surāmaṇḍa pu° 6 ta° . surāyā agrabhāge amaraḥ .

surāri pu° 6 ta° . asure śabdara° .

surārihantṛ pu° surāṇāmariṃ hanti hana--tṛc . viṣṇau .

[Page 5318b]
surārha na° surān devānarhati arha--aṇ . haricandaneḥ rājani° .

surālaya pu° 6 ta° . 1 sumeruparvate amaraḥ . 2 svargasthāne ca .

surāṣṭra pu° 6 ba° . deśabhede (suraṭa) . so'bhijano'sya tasya rājā vā aṇ . saurāṣṭra pitrādikrameṇa taddeśavāsini jane tannṛpe ca bahuṣu aṇo luk . tatra bhavaḥ aṇ . taddeśabhave tri° striyāṃ ṅīp .

surāṣṭraja na° strī° surāṣṭradeśe jāyate jana--ḍa . 1 tuvarikāyāmamaraḥ 2 kṛṣṇamudge rājani° . 3 viṣabhede ca pu° śabdaca° . 4 taddeśajātamātre tri° .

surāhva pu° surapūrvikā āhvā yasya surān āhvayati gandhena vā ā + hve--ka vā . 1 devadāruvṛkṣe śabdara° . 2 maruvake 3 haridrāvṛkṣe ca rājani° .

suruṅga pu° su + ruja--aṅgac pṛṣo° . 1 śobhāñjanavṛkṣe śabdara° . 2 suraṅgāyāṃ (siṃdha) strī jaṭā° .

suruṅgāhi pu° suruṅgāyāmahiriva . sandhicaure śabdara° .

surūpa na° sundaraṃ rūpamasya . 1 tūle rājani° . 2 sundararūpayute tri° surūpāśca prasiddhatayā katicit kavika° uktā yathā surūpāścaiva vikhyātā nakulaśca purūravāḥ . kamadevakṣa śāmbaśca vikhyātā vāśvinī tathā . nalakūvaraḥ surūpeṣu lokeṣu tu matā ime 3 paṇḍite pu° jaṭā° . 4 śālaparṇyāṃ 5 bhārgyām ca strī rājani° prā° sa° . 6 sundare rūpe na° .

surūhaka pu° su + ruha--kvun pṛṣo° . gardabhāṇḍe hemaca° .

surejya pu° ijyate pūjyate yaja--kyap 6 ta° . 1 vṛhaspatau 2 tulasyāṃ strī rājani° .

surendra pu° sureṣu indra aiśvaryayutaḥ . surarāje indre .

surendrajit pu° surendraṃ jitavān ji--bhūte kvip . garaḍe halā° tatkathā bhā° ā° 32 a° dṛśyā .

surebha na° su + rebha--ac . raṅge dhātau (rāṃga) trikā° .

surevaṭa pu° suṣṭhu revaṭaḥ su + reva--aṭan vā . rāmapūge trikā° .

sureśvara pu° surāṇāmīśvaraḥ . 1 rudre jaṭā° 2 indre ca . 3 svargagaṅgāyāṃ strī śabdara° 4 dugāyāñca ṅīp .

sureṣṭa pu° 6 ta° . 1 śāle vṛkṣe 2 surapunnāge 3 śivamallyām 4 bra hmyāṃ strī rājani° .

surottama pu° sureṣūcamaḥ . 1 sūrye 2 devaśreṣṭhe tri° .

surottara pu° sureṣu tatpūjanepūttaraḥ śveṣṭhaḥ . candane śabdaca° .

suroda pu° sureva udakamasya udādeśaḥ . surāsamudre jaṭā° .

sulabha tri° sukhen labhyate su + labha--karmaṇi ṇal . 1 anāyāsalabhye 2 māṣaparṇyāṃ 3 dhūmapattrāyāñca strī rājani° .

sulocana puṃstrī° suṣṭhu locanamasya . 1 hariṇe rājani° striyāṃ ṅīṣ . 2 sundaranetrayukte tri° striyāṃ vahvackatvāt ṭāp .

sulomaśā strī sulomāni santyasyāḥ śa . kākajaṅghāvṛkṣe rājani° . 2 sulomayukte tri° .

sulomā strī suṣṭhu lomānyasyāḥ ḍāp . 1 tāmraballyām 2 māṃsacchadāyāñca rājani° .

sulohaka na° prā° sa° . pittale hemaca° .

sulohitā strī prā° sa° . 1 agnijihvāvṛkṣe śabdamā° 2 suraktavarṇe pu° 3 tadvati tri° striyāṃ ṅīp tasya naśca .

suvaktra pu° suṣṭhu vaktraṃ sevanāt yasmāt . 1 vanavarvaryām ra ja ni° . 6 ba° . 2 sundarānanayukte tri° . prā° sa° . 3 sundare sukhe na0

suvacana na° su + vaca--bhāve lyuṭ . 1 supalāle śobhanoktau amaraḥ . sūcyate'sau su + vaca--karmaṇi lyuṭ ṅīp . 2 śubhasūcanyām devībhede strī .

suvacas tri° suṣṭhu vaco'sya . 1 vāgmani jaṭā° . prā° sa° . sundaravacane na° .

suvana pu° su--kyu . 1 sūrye 2 vahnau ca uṇādiko° prā° sa° . 3 ramye vane na° .

suvarcaka pu° suṣṭhu varcayati su + varca--ṇic--ṇvul . sarjikākṣāre rājani° .

suvarcalā strī suṣṭhu varcayati su + barca--ṇic--kalac . 1 sūryabhāryāyāma trikā° . 2 atasyām ratnamā° . 3 āditya bhaktāyāṃ 4 brāhmyāñca rājani° . ac . suvarca deśabhede pu0

suvarcika pu° suvarcaḥ deśabhedaḥ astyasyākaratvena ṭhan . 1 saṃrjakākṣāre 2 jatukāyāṃ strā rājani° .

suvarcin pu° su + varca--ṇic--ṇini . sarjikākṣāre rājani0

suvarṇa na° suṣṭhu varṇo'sya . 1 svanāmakhyate dhātubhede amaraḥ 2 haricandane medi° . 3 svarṇagairike ratnamā° 4 dhane hemaca° . 5 nāgakesare rājani° . karṣaṃ suvarṇasya suvarṇasaṃjñam ityukte karṣamite 6 kāñcane pu° līlā° . 7 yajñabhede 8 dhustūre 9 kaṇaguggulau ca pu° rājani° . suṣṭhu varṇo rūpasakṣaraṃ vāsya . 10 surūpe 11 sundarākṣarayukte ca tri° . na suvarṇamayī tanuḥ paraṃ nanu vāgapi tāvakī tathā naiṣa° . 12 karṣaparimāṇe vaidyaka° . agniretasśabde 59 pṛ° kanakaśabde ca 1644 pṛ° suvarṇadhātūvapattiguṇādikaṃ dṛśyaṃm . tavya śodhanasāraṇaprakārādikaṃ bhāvapra° uktaṃ yathā tatra pāraṇāya yogya suvarṇamāha dāhe raktaṃ sitaṃchede niṣake kuṅkumaprabham . tāraśulvotthitaṃ snigdhaṃ komalaṃ guru hema sat (sat uttamam) chede tu kaṭhinaṃ rūkṣaṃ vivarṇaṃ samalaṃ dalam . dāhe chede'sitaṃ śvetaṃ kaṣe tyājyaṃ sphuṭaṃ laghu . dalaṃ (doyata) iti loke sphuṭaṃ yad ghanāhataṃ sphuṭati . śodhanavidhiḥ pattalīkṛtapatrāṇi hemno vahnau pratāpayet . niṣiñcet taptataptāni taile takre ca kāñjike . gomūtre ca kulatthānāṃ kaṣāye tu tridhā tridhā . evaṃ hemnaḥ pareṣaḥñca dhātanāṃ śodhanaṃ bhavet . athāśuddhasya dodhaḥ valaṃ savīryaṃ harate narāṇāṃ rogavraja poṣayatīha kāye . asaukhyakāryeva sadā suvarṇamaśuddhametanmaraṇañca kuryāt . svarṇasya māraṇavidhiḥ svarṇamya dviguṇaṃ sūtamamlena saha mardayet . tadgolakasamaṃ gandhaṃ nidadhyādadharottaram . svarṇasya atitanūkṛtapatrasya . gandham gandhakacūrṇam . golakañca tato ruddhvā śarāvadṛḍhasapuṭe . triṃśadvanopalairdadyāt puṭānyeva caturdaṃśa . nirutthaṃ jāyate bhasma gandho deyaḥ punaḥ punaḥ . ruddhvā savastrakuṭṭitacikvaṇamṛttikayā vanopalaḥ (goghaṭhāḥ iti loke) nirutthaṃ yat punarna jīvati . athānyaprakāraḥ kāñcane galite gandhaṃ ṣoḍaśāṃśena niḥkṣipet . cūrṇayitvā tathāmleta ghṛṣṭvākṛtvā tu golakam . golakena samaṃ gandhaṃ dattvā caivādharottaram . śarāvasaṃpuṭe dhṛtvā puṭettriṃśad vanopalaiḥ . evaṃ saptapuṭairhema nirutthaṃ bhasma jāyate . atrāpi pūrvavadgandhaḥ . anyacca kāñcanārarasairghṛṣṭā samasūtakagandhayoḥ . kajjalīṃ hemapatrāṇi lepayet samayā tayā . samayā hemapatra samayā kāñcanāratvacaḥ kalkairmūṣāyugnaṃ prakalpayet . dhṛtvā tatsampuṭe golaṃ mṛnmūṣāsampuṭe ca tat . nidhāya sandhirodhañca kṛtvā saṃśovya golakam . vahniṃ kharataraṃ kuryādevaṃ dattvā puṭatrayam . nirutthaṃ jāyate bhasmasarvakarmasu yojayet . kāñcanāraprakāreṇa lāṅgalī hanti kāñcanam . lāṅgalī (karihārī) jvālāmukhī tathā hanyāt tathā hanti manaḥśilā . śilāsindūrayoścūrṇaṃ samayorarkadugdhakaiḥ . saptaghā bhāvanān dadyācchoṣayecca punaḥ punaḥ . tatastu galite hemni kalko'yaṃ dīyate samaḥ . punardhamedatitarāṃ yathā kalko vilīyate . evaṃ velātrayaṃ dadyāt kalakaṃ hemamṛtirbhavet . evaṃ māritasya suvarṇasya guṇāḥ suvarṇaṃ śītalaṃ vṛṣyaṃ valyaṃ guru rasāyanam . svādu tiktaṃ ca tuvaraṃ pāke ca svādu picchilam . pavitraṃ vṛṃhaṇaṃ netryaṃ medhāsmṛtimatipradam . hṛdyamāyuṣkara kāntivāgviśuddhisthiratvakṛt . viṣadvayakṣayonmādatridoṣajvaraśoṣajit . vṛṣyaṃ vṛṣāya kāmukāya hitam . asamyaṅmāritaṃ svarṇaṃ valaṃ vīryañca nāśavet . karoti rogānmṛtyuñca taddhanyād yatnatastataḥ tadbhedādikaṃ rājani° uktaṃ yathā dāhe'tiraktamatha yacca sitaṃ chidāyāṃ kāśmīrakānti ca vibhāti nikāṣapaṭṭe . snigdhañca gauravamupaiti ca yattulāyāṃ jānīta devakanakaṃ mṛdu raktapītam . tatraikaṃ rasavedhajaṃ tadaparaṃ jātaṃ svayaṃbhūmijaṃ kiñcānyadbahulohasaṅkarabhavaṃ ceti tridhā kāñcanam . tatrādyaṃ kila pītaraktamapara raktaṃ tato'nyat yathā gaurābhaṃ taditi krameṇa gaditaṃ syāt pūrvapūrvottamam . tatra rasavedhajasya karaṇaprakāraḥ ānīya pāradaṃ devi! sthāpayet prastaropari . tasyopari japenmantraṃ sarvabandhamayātmakam . sāṣṭasahasraṃ deveśi! prajapet sādhakāgraṇīḥ . svayambhūpuṣpasaṃyukte vastre cāruṇasannibhe . saṃsthāpya pāradaṃ devi! mṛtpātra yugale śive! . puṣpayuktena sūtreṇa badhnīyāt bahuyatnataḥ . mṛttikayā rajenaiva dhānyasya parameśvari! . lepayedbahuyatnena raudre śuṣkāṇi kārayet . punaśca lepayeddhīmān tato vahnau viniḥkṣipet . aṣṭamīnavamīrātrau kṣipennaiva sureśvari! . atha vā parameśāni! mṛtpātre sthāpayedrasam . vallīrasena taddravyaṃ śodhayed bahuyatnataḥ . ghṛtanārīrasenaiva tathaiva śodhanaṃ caret . evaṃ kṛte tu guṭikā yadi syāt dṛḍhabandhanā . dhustūrañca samānīya madhye śūnyañca kārayet . kṛṣṇākhyatulasīyoge tathā ghṛtakumārikā . evaṃ kṛte vahniyoge bhasmasāt jāyate dhruvam . bhasmayāge bhavet svarṇaṃ dhanadāyāḥ prasādataḥ . vivarṇaṃ jāyate dravyaṃ yadi pūjāṃ na cācaret mātṛkā bhedatattre 5 pa° . bahulohasaṅkarabhavasya karacavidhiḥ gāruḍe 188 a° . suvarṇakaraṇaṃ śṛṇu ityupakrame pītaṃ dhustūrapuṣpañca sīsakañca palonmitam . pāṭhālāṅgalaśākhā ca mūlamāvartanāṅbhavet . suvarṇaṃ cāmbau dahyamānaṃ na kṣoyate yathoktaṃ yājña° agnau suvarṇamakṣīṇam . karṣamitabrāhmaṇasvāmikakāñcanarūpasuvarṇaharaṇaṃ mahāpāta t . mahāpātalanirūpaṇe pāyaścittavivekaḥ .

suvarṇaka na° suvarṇamiva kāyati kai--ka . 1 pikṣe hemaca° . suṣṭhu varṇo'sya kap . 2 sundaravarṇayakte tri° .

suvarṇakadalī strī suṣṭhu varṇo yathāḥ karma° . svarṇavarṇakadalyām . (cāpākalā) rālani° .

[Page 5320b]
suvarṇakāra pu° suvarṇaṃ suvarṇamayamūṣaṇādi karoti kṛ--aṇ . (sekarā) svarṇarāre jātibhede halā° .

suvarṇagaṇita na° suvarṇasya vārṇādijñānārthe gaṣṇitabhede tatprakāro līlā° ukto yathā atha suvarṇagaṇite karaṇasūtraṃ vṛttam . suvarṇavarṇāhāta yogarāśau svarṇaikyabhakte kanakaikyavarṇaḥ . varṇo bhavecchodhitahemabhakte varṇoddhṛte śodhitahemasaṅkhyā . udāharaṇāni . viśvārjkarudradaśavarṇasuvarṇamāṣāḥ digvedalocanayugapramitāḥ krameṇa . āvartiteṣu vada teṣu suvarṇavarṇastūrṇaṃ suvarṇagaṇitajña! baṇig! bhavet kaḥ . te śādhane yadi ca viṃśatiruktamāṣāḥ syuḥ ṣoḍaśa draviṇavarṇamitistadā kā . tacchodhitaṃ bhavati ṣoḍaṣavarṇahema te viṃśatiḥ kati bhavanti tadā tu māṣāḥ . nyāsaḥ 13 12 11 20 10 4 2 4 jātā āvartite suvarṇamitiḥ 12 . eta eva yadi śodhitāḥ santaḥ ṣoḍaśamāṣāḥ bhavanti tadā varṇaḥ 15 . yadi tadeva śodhitaṃ ṣoḍaśavarṇaṃ svarṇaṃ bhabati tadā pañcadaśamāṣāḥ bhavanti . atha varṇajñānāya karaṇasūtraṃ vṛttam . svarṇaikyanighnādyutijātavarṇāt suvarṇatadvarṇavadhaikyahī nāt . ajñātavarṇāgnijasaṅkhyayāptamajñātavaṇasya bhavetpramāṇam . cadāharaṣṇam . daśeśavarṇā vasunetramāṣā ajñātavarṇasya ṣaḍetadaikye . jātaṃ sakhe dvādaśakaṃ suvarṇamajñātavarṇasya vada pramāṇam nyāsaḥ 10 11 0 8 2 6 labdhanajñātavarṇamānam 15 . suvarṇajñānāya karaṇasūtraṃ vṛttam . svarṇaikyanighno yutijātavarṇaḥ svarṇaghnayarṇekyaviyojitaśca . aheṣavarṇo'gnajayogavarṇaviśleghabhaktā viditāgnijaṃ syāt . udāharaṇam daśebdravarṇā guṇacandramāṣāḥ kiñcittathā ṣoḍaśakasya tepām . jātaṃ yatau dvādaśakaṃ suvarṇaṃ katīha te ṣoḍaṣavarṇamāṣāḥ . nyāsaḥ 10 14 16 2 1 0 labdhaṃ māṣamānam 1 . suvarṇajñānāyānyatkaraṇasūyaṃ vatas . sādhyenono'nalpavarṇo vidheyaḥ sādhyo vasta stralpavarṇonitaśca . iṣṭakṣuṇe śeṣake svarṇamāne syātāṃ svapānalpayorvarṇayostrī . udāharaṇam hāṭakagudvike ṣoḍaśadaśavarṇe tadyutau sakhe! jātam . dvādaṣavarṇa suvarṇaṃ brūhi tayoḥ svarṇamāne me . nyāsa° 16 10 0 sādhyo varṇaḥ 12 kalpitamiṣṭam 1 . labdhe muvarṇamāne 16 10 2 4 kathavā dvikeneṣṭena 16 10 4 8 ardhaneṣṭena vā 16 10 1 2

suvarṇagairika suvarṇamiva pītaṃ gairikam . (varṇakamāṭi) gairikabhade rājani° . gairikaṃ madhuraṃ pītaṃ kaṣāyaṃ vraṇaropaṇam . visphoṭārśo'gnidāhaghnaṃ varaṃ svarṇādikaṃ śubham rājani° tadguṇā uktāḥ .

suvarṇajīvika puṃstrī° suvarṇaṃ tatkrayavikayau jīvikā yasya . suvarṇabaṇiji jātibhede striyāṃ ṅīṣ . tajjanmakathā gāndhikaḥ śāṅkikaścaiva kāṃsyako bhaṇikārakaḥ . suvarṇajīvikaścaiva pañcaite baṇijaḥ smṛtāḥ . amyaṣṭhāt rajaputryāñca jāyate nāndhiko yaṇik . gandhasandanakṣūpādikrayavikrayakārakaḥ . gāndhikyāṃ rajaputryāñca saṃjātaḥ śāṅgiko vaṇik . śaṅkhaṃ dattvā muneḥ patnyai śaṅkhajīvī prakīrtitaḥ . śāṅghikyāṃ gāndhikājjātastāmrakāṃsyopajīvikaḥ . śāṅkhikāt kāṃsyakanyāyāṃ maṇikāraḥ prajāyate . kāṃsyakārācca māṇikyāṃ suvarṇajīviko 'bhavat parāśarajātimālā . tasya pātityakāraṇaṃ brahmavai° brahmakha° 10 a° uktaṃ yathā kaścid baṇigviśeṣaśca saṃsargāt svarṇakāriṇaḥ . svarṇacauryādidoṣeṇa patito vrahmaśāpataḥ .

suvarṇanakulī strī suvarṇamiva pītā nakulī . mahājyotiṣmatyām rājani° .

suvarṇapuṣpa pu° suvarṇamiva puṣpapasya . rājataruṇīvṛkṣe rājani0

suvarṇaprasara na° suvarṇasya prasara iva yatra . ekavāluke vaidyaka° .

suvarṇabaṇij pu° suvarṇasya baṇik krayavikrayādikartā . jātibhede (sonāraveṇe) . svarṇabaṇikprabhṛtayo'pyatra . suvarṇajīvikaśabde dṛśyam .

suvarṇabindu pu° suvarṇasya vinduyatra . viṣṇau hemaca° .

suvarṇayūthī strī suvarṇamiva pītā yūthī . pītavarṇathūthikāyām rājani° . yūthikā gaṇikāmbaṣā sā pītā pemapuṣpikā . yūthīyugaṃ himaṃ tiktaṃ kaṭupākaṃ saraṃ laghumadhuraṃ tuvaraṃ hṛdyaṃ pittaghnaṃ kaphavātalam . vraṇāsrasukhadantākṣiśirorogaviṣāpaham bhāvapra° .

suvarṇavarṇā strī suvarṇasyeva varṇo yasyāḥ . 1 haridrāyām śabdaca° . 2 svarṇatulyavarṇayukte tri° . 3 viṣṇau pu° viṣṇusa° . tasyāpraṇakhāt sarvameva suvarṇamiti śurtestathātvam . 6 ta° . svarṇasya mūlyabhedakasūcake 4 varṇe pu° suvarṇagaṇitaśabde dṛśyam .

suvarṇā strī suṣṭhu varṇo yasyāḥ . 1 kālāguruṇi medi° . 2 vāṭyālake śabdamā° . 3 svarṇakṣīryāṃ 4 haridrāyām rājani° . 5 ākhukarṇyāṃ strī rājani° gau° ṅīṣ .

suvayas strī suṣṭhu vayā'syāḥ . proḍhāyāṃ striyām rājani° .

suvalli(llī) strī prā° sa° . somarājīlatāyām amaraḥ .

suvasanta pu° prā° sa° . cetrābalyāṃ trikā° .

suvasantaka pu° suvasantena kāyati kai--ka . mādhavīlatāyāṃ 2 madanotsave ca medi° .

suvahā strī sukhena uhyate vāyunāso su + vaha--khal . 1 śephālikāyāṃ 2 rāsrāyāṃ 3 gādhāpadyām 4 elāparṇyām amaraḥ 5 śallakyāṃ 6 vīṇāyāṃ medi° . 7 trivṛtāyām śabdaca° . 8 rudjaṭāyāṃ 9 hasapadyāṃ 10 gandhanākulyāṃ 11 musalyṃ 12 nīlasindhuvāraṃ ca rājavi° . 13 sukhavāhye tri° medi° samyag vahati su + vaha--ac . 14 samyagvāhake tri° hema ca0

suvāsa pu° suṣṭhu vāsaḥ . 1 sadgandhe 2 sukhanivāse ca . 6 ba° . 3 sadgandhayukte 4 sannivāsānvite ca tri° .

suvāsinī strī sukhana pitrādyaviyogena vasati su + vasa--ṇini ṅāp . ciraṇṭyāṃ ciraṃ pitṛkulavāsinyāṃ striyām amaraḥ

suvid pu° suṣṭhu vetti su + vida--kvip . 1 paṇḍite . suṣṭhu vidyate labhyate su + vida--lābhe kvip . 2 guṇādyāyāṃ striyāṃ strī rāmāśramaḥ .

suvida pu° su + vida--ka . 1 kañcukini rāyasu° 2 sṛpe bharataḥ .

suvidat pu° suvidaṃ guṇāḍhyāṃ striyamatati ata--kvip . nṛpe rāyamu° .

suvidatra tri° su + viṭa katrac . kuṭumbe uṇādi° .

suvidalla pu° suvidataṃ rājānaṃ lāti lā--ka . 1 nṛpāstaḥpure kṛtādhikāre kañcukini amaraḥ . suvidatā rājñā līyata lā--ka . 2 antaḥpurasthanāryām strī rāyasukuṭaḥ .

suvinītā strī su + vi + nī--kta . 1 suśīlāyāṃ gavi śabdara° 2 suvinayayukte tri° .

[Page 5322a]
suvīja pu° suṣṭhu vījyata'sau vīja--ka . (khamkhama) vṛkṣabhede rājani° 6 va° . 2 sundaravījayute tri° . prā° sa° . 3 sundare vīje na° .

suvīraka na° su + vīra--ṇvul . sauvīrāñjane śabdaca° .

suvīrāmla na° suvīrayati suvoryānvataṃ karoti su + vīraac tādṛśo'mlo'sya . kāñjike jaṭā° .

suvīrya na° suṣṭhu vīryaṃ yasmāt 5 va° . 1 vadarīphale 2 vanakārpāsyāṃ strī śabdara° . prā° sa° . 3 uttame vīrthye na° .

suvṛtta pu° suṣṭhu vṛttaḥ vartulaḥ . 1 śūraṇe (ola) rājani° 2 sundaravṛttānvate tri° 3 śatapattryāṃ 4 kākalyāṃ 5 drākṣāyāñca strī rājani° 6 suvartule tri° .

suvegā strī suṣṭhu vego vāyuniḥsāraṇavego yasyāḥ 5 ta° . 1 mahājyotiṣmatyām rājani° . 2 uttamavegānvite tri° .

suvela pu° sugatā velā sumudrakūlaṃ yena prā° ba° . 1 trikūṭaparvate hemaca° suṣṭhu velā marthyādā sathitiḥ yasya . 2 śānte 3 praṇate ca tri° medi° .

suveśa pu° sukhena viśyate upabhujyate su + viśa--karmaṇi ghañ . 1 śvetekṣau rājabhi° prā° ba° . 2 sundaraveśayukte tri° .

suvratā strī suṣṭhu vrataṃ niyamo yasyāḥ 1 muśīlāyāṃ gavi amaraḥ . 2 sundaravratayukte tri° . 3 jinabhede pu° hemaca° .

suśarman pu° śṛ--manin suṣṭhu śarme sukhaṃ yasya . 1 nṛpabhede vṛddhakṣemanṛpaputre bhā° ā° 18 a° . 2 mundarasukhayute tri° . 3 tṛtīyamanuputrabhede pu° harivaṃ° 7 a° . 4 kutsitabrāhmanabhede suśarmā nāma durmedhāḥ sīmā pāpaḥtmanāmabhūta . anāmnāyavidāṃ vaṃśe viprāṇāṃ krūrakarmaṇām pādmo° kha° 80 a0

suśalya pu° suṣṭhu dṛḍhaṃ śalyaṃ yasmāt 5 va° . khadire rājani° .

suśavī strī su + śava--ac gorā° ṅīṣ . 1 kāravellī 2 kṛṣṇajīrake ca bharataḥ .

suśāka na° suṣṭhu śāko yasmāt 5 ba° . 1 ārdrake rājani° . pāke tatsaṃyoge hi śākasya susvādutā . ruṣṭhu śāko yasya . 2 cañcuśāke 3 taṇḍulīye (naṭeśāka) 4 miṇḍāyāṃ pu° rājani0

suśikha pu° sundarī śikhā yasya . 1 vahnau jaṭā° 2 citravṛkṣe ca . 3 śobhanaśikhāyukte tri° 4 mayūraśikhāyāṃ strī rājani° .

suśīta na° prā° sa° . 1 pītacandane śabdaca° 2 atiśītalasparśe 3 tadvati tri° . 4 hrasvaplakṣe pu° rājani° .

suśītala na° prā° sa° . 1 gandhatṛṇe ratnamā° . 2 atiśītaguṇayukte tri° .

suśītā kho prā° sa° . 1 śatapattryām rājani° . 2 bhātaguṇa vatyāṃ striyāṃ ca .

[Page 5322b]
suśīma pu° su + śyai mak samprasāraṇañca 1 śītasparśe 2 tadvati tri° amaraḥ .

suśīla pu° sundara--śīlamasya . viṣṇupārśvacarabhede rājani° . 2 śobhanacaritānvite tri° 3 kṛśāśvanṛpamahiṣībhede strī padmapu° uttarakha° 68 a° .

suśrīka strī sundarī śrīrasya kap . 1 sallakīvṛkṣe 2 sundaraśrīyukte tri° .

suśruta pu° suśrūyata su + śru--karmaṇa kta . 1 viśvāmitramunaputre cikitsāśāstrakartari munibhede āyuvaṃdaśabde 780 pṛ° dṛśyam . 2 tatakṛtagranthe ca . 3 sundraraśruta tri° . davākarṇaya suśrutana carakasyoktena jāne'khilam naiṣa° . ca .

suśliṣṭa tri° su + śliṣa--kta . 1 susaṃyukte 2 dṛḍhamilite . 3 sumaṅgate

suṣama pu° sundaraḥ samaḥ prā° sa° suṣāmā° ṣatvam . 1 śobhane same 2 paramāyāṃ śobhāyāṃ strī amaraḥ .

suṣavī strī su + su--ac gaurā° ṅīṣ . 1 kāravelle amaraḥ . 2 kṣudrakāravelle rājani° 3 jīrake 4 kṛṣṇajīrake ca medi° .

suṣāman tri° suṣṭhu sāma yasya suṣāmādi° ṣatvam . susāntvane striyāṃ vā ḍāp ṅīp ca .

suṣi strī śuṣa--in pṛṣo° śasya saḥ . śuṣau chidre bharataḥ .

suṣira na° śuṣa--kirac pṛṣo° śasya saḥ . chidre bharataḥ .

suṣīma pu° suśīma + pṛṣo° . 1 śītalasparśe 2 tadvati amaraḥ . 3 sanojñe tri° medi° .

suṣupta na° su + svapa--bhāve kta . yatra supto na kañcana kāma kāmayate na kañcana svapnaṃ paśyati tata suṣuptamiti śrutyukta 1 jñānaśūnyāvasthābhede . kartari kta 2 tadavasthānvite tri

suṣupti strī su + svapa--ktin . purītati nāhyāṃ manasaḥ saṃyogarūpe 1 sarvajñānaśūnye jīvāvasthābhede vedāntokte 2 saṃrvapadārthaśūnye laye ca .

suṣumṇā strī suṣu ityavyaktaṃ śabdaṃ mnāyati yatra mnā--ka . tantrākta merudaṇḍabāhyasthe iḍāpiṅgalānaḍyormadhyamthe sūkṣye nāḍībhede . merorbāhyapradeśe śaśimiharāsare savyadakṣe niṣaṇṇe madhye nāḍī suṣumṇā tritayaguṇamayī candrasūryāgnarūpā ṣaṭcakrabhadatantram . tasyā'śubhavahanabhedo yathā kṣaṇaṃ vāme kṣaṇaṃ dakṣe yadā vahati mārutaḥ . suṣumaṇā sā ca vijñeyā sarvakāryaharā'śubhā . tasyā nāḍyāṃ sthito vahnijvaṃ lantakālarūpadhṛk . viṣamaṃ taṃ vijānīyāt sarvakāryavināśanam . yadānu kramasullaṅghya tasyāṃ nāḍyāṃ dvayaṃ vahet . tadā tasya vijānīyādaśubhaṃ sumupasthitam iti brahmayāmalam . merubāhye iḍā nāḍī piṅgalayā samanvitā . suṣumṇā bhānumārgeṇa brahmadvārāvadhi sthitā yogasvarodayaḥ .

suṣeṇa pu° suṣṭhu senayati senāṃ karoti ac ṣatvam . 1 karamardake (karamacā) amaraḥ 2 vetase rājani° 3 cikitsake vānarabhede . 4 viṣṇau ca medi° 5 trivṛti strī rājani° ṅīp . svārthe ka ata ittvam . kṛṣṇatrivṛti strī amaraḥ .

suṣomā strī nadībhede bhāga° 5 . 19 a° .

suṣṭhu avya° su + sthā--ku . 1 praśaṃsāyām 2 atiśaye amaraḥ . 3 satye ca saṃkṣiptasā° .

suṣma na° su--mak suk ca . rajjvāṃ kṣīrasvāmī .

susaṃskṛta tri° su + sam + kṛ--kta sum ca . 1 prayatnena ghṛtādinānādravyeṇa pakve vyañjanādau amaraḥ 2 uttamasaṃskārayute tri° .

susatyā strī janakarājamāryāyām kālikāpu° 37 a° .

susampaṭ strī prā° sa° . 1 saubhāgye trikā° suvu saspad yasya . 2 susamṛddhe tri° .

susāra pu° suṣṭhu sāro'sya . 1 raktakhadire rājani° . 2 atisārayute tri° .

susāravat na° suṣṭhu sāro'styasya matup masya vaḥ . sphaṭike trikā° .

susikatā strī prā° sa° . śarkarāyām rājani° . 2 uttamavālukāyām ba° va° .

sustha tri° sukhena tiṣṭhati su + sthā--ka . 1 ārogyeṇa yukte 2 sukhini ca .

susnā pu° su + snai--kvip . (kheṃsārī) śamīdhānyabhede rājani° susnā dūrvādalo rūkṣaḥ kaṣāyo biśado guruḥ rājani° .

susnāta tri° suṣṭhu snātaḥ su + snai--kta . maṅgaladravyeṇa kṛtasnāne .

susmitā strī suṣṭhu smitamasya . nārībhede hemaca0

suhita tri° su + dhā--kta . 1 tṛpte 2 vihite ca viśvaḥ . prā° sa° . 3 sundarahite na° . 5 ba° . 4 agnijihvābhede strī jaṭā° .

suhṛda pu° suṣṭhu hṛdayaṃ yasya mitrārthe hṛdādeśaḥ . 1 mitre 2 jyotiṣokte lagnāccaturthasthāne ca .

suhṛdaya tri° suṣṭhu hṛdayaṃ yasya . 1 praśastamanaske amaraḥ . prā° sa° . 2 sucitte na° .

suhṛdbala na° suhṛdeva valam . mittrarūpe sainye .

suhotra pu° . candravaṃśīyavṛhadiṣurājaputre . vṛhadiṣośca dāyādaḥ suhotro nāma dhārmikaḥ . suhotrasyāpi dāyādo hastī nāma babhūva ha harivaṃ° 20 a° .

strī sū--kvip . 1 sūtau 2 prasave 3 kṣepe 4 preraṇe ca .

sūka na° sū--preraṇe kvipa saṃjñāyāṃ kan . 1 utpale 2 vāṇe 3 vāte ca medi° .

[Page 5323b]
sūkara puṃstrī° sū--ityavyaktaṃ śabdaṃ karoti kṛ--ac . 1 varāhe 2 kumbhakāre 3 mṛgabhede ca śabdara° striyāṃ ṅīṣ . ṅīṣantaḥ 4 varāhakrāntāyāṃ śabdasā° .

sūkta na° su + vaca--bhāve kta . 1 sundarakathane 2 viśiṣṭaikārthapratipādake ekadaivatye vedamantrasamudāye ca yathā śrīsūktaṃ puruṣasūktamityādi . tāni ca vede bahūni santi tatra mahādānopayogīni kati cit sūktāni tulādānāṭi paddhatau asmābhiḥ uddhṛtāni tāni ca tatra dṛśyāni . japyāni sūktāni tathaiva caiṣām vahnipurāṇam . 3 śārikāyāṃ strī trikā° . ktin . sūkti suṣṭhūktau strī .

sūkṣma na° sūca--man sukca neṭ . 1 kaitave 2 adhyātmapadārthe medi° 3 arthālaṅkārabhede alaṅkāraśabde 407 pṛ° dṛśyam . 4 katakavṛkṣe pu° śabdara° . 5 aṇuparimāṇayute 6 alpe ca tri° .

sūkṣmakṛṣṇaphalā strī sūkṣmaṃ kṛṣṇaṃ phalaṃ yasyāḥ . madhyamajambūvṛkṣe ratnamā° .

sūkṣmataṇḍula pu° sūkṣmastaṇḍulo'sya . (khasakhasa) iti khyāte 1 vṛkṣe 2 pippalyāṃ strī rājani° .

sūkṣmadarśin tri° sūkṣmaṃ paśyati dṛśa--ṇini . atyantasubugau kuśāgrīyabuddhau .

sūkṣmapattra pu° sūkṣmaṃ pattramasya . 1 dhānyake 2 vanajīrake 3 devasarṣape 4 laghubadare 5 suraparṇe 6 lohitekṣau ca rājani° . 7 vanavarvaryāṃ 8 vāvalavṛkṣe śabdara° . kap ata ittvam . sūkṣmapatrikā śatapuṣpāyāṃ śatāvaryāṃ laghavrāhmyāṃ durālabhāyām ākāśamāṃsyāñca strī rājani° .

sūkṣmapippalī strī karma° . vanapippalyām rājani° .

sūkṣmapuṣpī strī sūkṣmāṇi puṣpāṇyasyāḥ ṅīp . yavatiktāyām rājani° .

sūkṣmaphalā strī sūkṣmaṃ phalamasyāḥ . 1 bhūbhyāmalakyām ratnamā° 2 bhūkarvudāre rājani° .

sūkṣmabadarī strī karma° . bhūmibadaryām rājani° .

sūkṣmabhūta na° karma° . vedāntaprasike apañcīkṛte bhūmyādīnāṃ pañcānāṃ bhūtānāṃ sūkṣmāṃśabhede .

sūkṣmamakṣika pu° sūkṣmā makṣikā tadākāro'styasya ac . maśake rājani° .

sūkṣmamūlā strī sūkṣmaṃ mūlamasyāḥ . jayantyām rājani° .

sūkṣmavallī strī karma° . 1 tāmravallyāṃ 2 jatukāyāñca rājani° .

sūkṣmavīja pu° sūkṣmaṃ vījamasya . (khasakhasa) khyāte vṛkṣe rājani° .

sūkṣmaśarkarā strī karma° . vālukāyām rājani .

sūkṣmaśākha pu° sūkṣmā śākhā'sya . jalavarvure rājani° .

sūkṣmaśāli pu° karma° . aṇudhānye śyāmākādau rājani° .

[Page 5324a]
sūkṣmaṣaṭcaraṇa pu° sūkṣmaḥ ṣaṭcaraṇa iva . pakṣmayūke rājani0

sūkṣmā strī sūca--man sukca neṭ ṭāp . 1 yūthikāyāṃ śabdaca° . 2 kṣudrailāyāṃ 3 karuṇyāṃ 4 vālukāyāñca rājani° .

sūkṣmāṅga na° karma° . pañcaprāṇamanobuddhidaśendriyasamanvitam . apañcīkṛtabhūtotthaṃ sūkṣmāṅgaṃ bhogasādhanam yedāntokte bhogasādhane sokadvayagāmini liṅgadehe . sūkṣmaśarīrādayā'pyatra . sāṃkhyamate tvasyānyavidhasaptadaśāvayavatvaṃ yathoktaṃ sāṃ° kā° tattvakau° . sūkṣmāsteṣāṃ niyatā mātāpitṛjā nivartante kā° sūkṣmādehāḥ parikalpitā tattvakau° . parikalpitā anumitā paraloke karmaphalabhogaḥ sūkṣmadehaṃ vinā'nupannaḥ bhogatvāt sthūladehārabdhakṛvyādijanitasya sasyasya khadehenaiva bhogavat svadehārabdhakarmādiphalaṃ yattat svadehenaiva bhogyam netareṇa anyathā kṛtahānākṛtābhyāgamaprasaṅga ityādistarkastatrānusandheyaḥ . pūrvotpannamaśa(sa)ktaṃ niyataṃ mahadādisūkṣmaparyantam . saṃsarati nirupabhogaṃ bhāvairaghivāsitaṃ liṅgam kā° . pradhānenādisarge pratipuruṣamekaikamutpāditam . asa(śa)ktamavyāhataṃ śilāmapyanuviśati niyatam ā cādisargāt ā ca mahāpralayādavatiṣṭhate mahadādisūkṣyaparyantaṃ mahadaṅkāraikādaśendriyapañcatanmātraparyantam eṣāṃ sasudāyaḥ sṛkṣmaśarīraṃ śāntaṣoramūdaurindriyairantatatvādviśeṣaḥ kau° .

sūkṣmailā strī karma° . kṣudraisānām (gujarāṭī esāc) ratramā0

sūca paiśūnye (antardrohe) ada° cu° ubha° saka° seṭ . sūcayati te asusūcat ta . bahvackatvānna ṣopadeśaḥ .

sūcaka tri° sūcayati antardruhyati sūca--ṇvul . 1 piśune amaraḥ antardrohavati 2 bodhake ca . 3 kāke 4 kukkure 5 viḍāle puṃ strī° medi° striyāṃ ṅīṣ . 6 piśāce 7 siddhagaṇe 8 vudve śabdara° . 9 nāṭakaprasiddhe sūtradhārākhye pradhānanaṭe 10 kathake hemaca° 11 sūkṣmaśālau pu° rājani° 12 sīvanasādhanadravye pu° medi° .

sūcana na° sūca--bhāve lyuṭ . 1 hiṃsane 2 jñāpane ca . yuc . tatra, dṛṣṭau pīḍāyām abhinaye ca strī viśvaḥ .

sūci(cī) strī sūca--in vā ṅīp . 1 sīvanasādhane svanāmakhyāte lauhamayapadārthe amaraḥ 2 śikhāyāṃ 3 nṛtyabhede ratnakā° .

sūcika tri° sūciḥ tayā sīvanaṃ śilpamastyasya ṭhan . sūcyājīvini (daraji) śabdara° .

sūcikā strī sūci + snārthe ka . 1 sūcyām . raraciriva kāyati kai--ka . 2 hastiśuṇḍāyām . sūcikādharaḥ .

sūcikādhara puṃstrī° sūcikāṃ śuṇḍāṃ dharati dhṛ--ac . gaje śabdara° striyāṃ ṅīṣ .

sūcikābharaṇa na° vaidyakokte auṣadhabhede tatpākādi yathā viṣaṃ palamitaṃ sūtaḥ śāṇakaścūrṇayed dvayam . taccūrṇaṃ saṃpuṭe kṛtvā kācaliptaśarāvayoḥ . mudrāṃ kṛtvātha saṃśoṣya tataścūllyāṃ niveśayet . vahniṃ śanaiḥ śanaiḥ kuryāt praharadvayasaṅkhyayā . tata udghāṭya tanmudrāmuparisthaśarāvakāt . saṃlagno yo bhaveddhūmastaṃ gṛhṇīyācchanaiḥ śanaiḥ . vāyusparśo yathā na syāttataḥ kūyāṃ niveśayet . yāvat sūcyā mukhe lagnaṃ kūpyā niryāti bheṣajam . tāvanmātro raso debo mūrchite sannipātini . kṣureṇa prakṣate mūrdhni tatrāṅgulyā ca gharṣayet . raktabheṣajasamparkāt mūrchito'pi hi jīvati . tathaiva sarpadaṣṭo'pi mṛtāvastho'pi jīvati . yadā tāpo bhavettasya madhuraṃ tatra dīyate bhaiṣajyaratnā° . viṣaṃ pala rasaṃ śāṇaṃ taccūrṇaṃ kācalepite . mṛtsaṃpuṭe ca saṃrudhya cūddhyāṃ saṃsthāpya pācayet . śanairyāmadvayaṃ paktā taṃ sasudvāsya śītalam . ūrdhvapātragataṃ dhūmaṃ gṛhītvā'smṛṣṭa mārutam . yāvat sūcyā mukhe lagnaṃ kūpyā āyāni bheṣajam . kṣureṇa prakṣate śīrṣe tatrāṅgalyā ca gharṣayet . tridoṣe mūrchito sībo raktabheṣajasaṅgamāt . sarpadaṣṭo mṛtāvasthaḥ so'pi jīvati tatkṣaṇāt . dadyācca madhuraṃ toyaṃ sūcikābharaṇe rase iti rasapradīpaḥ .

sūcikāmukha pu° sūcikeva kramasūkṣmaṃ sukhamasma . 1 śaṅkhe hārā° 6 ta° . 6 sūcyāmukhe na° .

sūci(cī)kṣeca na° sūcyākāraṃ kṣetram . līlāvatīprasiddhe sūcyākārake kṣetrabhede kṣetraśabde 2400 pṛ° dṛśyam .

sūcita tri° sūca--kta . 1 kathite 2 bodhite 3 hiṃsite ca .

sūcipattraka pu° sūciriva pattramasya kap . sitāvaraśāke rājani° . sūcīdalādayo'pyatra .

sūcipuṣpa pu° sūcyākāraṃ puṣpaṃ puṣpāgraṃ yasya . ketakavṛkṣe jaṭā° . sūcīpuṣpādayo'pyatra .

sūciroman pu° sūciriva romā'sya . varāhe hāro° sūcīroman tatrārthe trikā° .

sūcivat pu° mūciriva tadākāracañcurastyasya matup yavā° masya vaḥ . garuḍe śabdara° .

sūcivadana puṃ strī° sūciriya vadanaṃ yasya . 1 nakule striyāṃ jātitvāt ṅīṣ . 2 maśake pu° rājani° .

sūciśāli pu° karma° . sūkṣmadhānye śyāmākādau rājani° .

[Page 5325a]
sūcīkaṭāha pu° nyāyabhede nyāyaśabde 4170 pṛ° dṛśyam .

sūcīpattrā strī sūcīva pattramasyāḥ . gaṇḍadūrvāyām rājani0

sūcīmukha sūcīva mukhamasya . 1 sitakuśe rājani° . 2 hīrake na° hemaca° . 6 ta° . 3 sūcyāmukhe na° .

sūcyagrasthūlaka pu° sūcyagramiva sthūlaḥ svārthe ka . (ulukhaḍa) tṇabhede ratnamā° .

sūcyāsya puṃstrī° sūcīva āsyamasya . 1 mūṣike hemaca° striyāṃ yopadhatvāt ṭāp . 6 ta° . 2 sūcyā agre na° .

sūcyāhva pu° sūcyā āhvā āhvā yasya . sitāvarake hemca° .

sūta pu° sū--prasave preraṇe aiśvarye vā kta . 1 sūrye anekārthako° . 2 arkavṛkṣe 3 kṣatriyajāte brāhmaṇīgarbhaje varṇasaṅkarabhede 4 tvaṣṭari 5 sārathau 7 vandini medi° 7 māgadhe 8 pārade puṃna° amaraḥ . 9 prasūte 10 prerite ca tri° . 11 lomaharṣaṇākhye purāṇavaktari ca tadutpattikathā savānte sūtamanaghaṃ naimiṣīyā maharṣayaḥ . purāṇasaṃhitāṃ puṇyāṃ papṛcchurlomaharṣaṇam . tvayā sūta! sahābuddhe bhagavān brahmavittamaḥ . itihāsaṃ purāṇārthaṃ vyāsaḥ samyagupāsitaḥ . tasya te sarvaromāṇi vacasā hṛṣi tāni yat . dvaipāyanasya magavāṃstato vai romaharṣaṇaḥ . bhavantameva bhagavān vyājahāra svayaṃ prabhuḥ . munīnāṃ saṃhitāṃ vaktuṃ vyāsaḥ paurāṇikīṃ purā . tvaṃ hi svāyambhuve yajñe sūtyāhe vitate sati . saṃbhūtaḥ saṃhitāṃ vaktuṃ khāṃśena puruṣottam! korma 1 a° . brahmaṇaḥ pauṣkare yajñe sūtyāhe vitate sati . pṛṣadājyāt samutpannaḥ sūtaḥ paurāṇiko dvijaḥ . vaktā vedādiśāstrāṇāṃ trikālāmalatattvavit . tīrthayātrāprasaṅgena naimiṣāraṇthamāgamat vahnipu° 1 a° . jātibhedasūtotpattikathā haste tu dakṣiṇe cakraṃ dṛṣṭvā tasya pitāpamahaḥ . viṣṇoraśaṃ pṛthuṃ matvā paritoṣaṃ paraṃ yayau . tasya vai jātamātrasya yajñe paitāmahe śubhe . sūtaḥ sūtyā samutpannaḥ sautye'tha mahāmate! . tasminneva mahāyajñe jajñe prājño'tha māgadhaḥ . proktau tadā munivaraistāvubhau mūtamāgadhau . stūyatāmeṣa nṛpatiḥ pṛthurvainyaḥ patāpavān viṣṇupu° 1 aṃśe 13 a° . etasminneva kāle ta yajñe paitāmahe śubhe . sūtaḥ sūtyāṃ samutpannaḥ sautye'hani purāṇavit . teṣāṃ yajñe punastve vamutpannau mūtamāgadhau . pṛthoḥstavārthaṃ tau tatra samāhūto maharṣibhiḥ . te ūcurṛṣyaḥ sarve stūyatāmeṣa pārthivaḥ . tainiyukto'sya karmāṇi pṛthoryāni mahātmavaḥ . tuṣṭuvāṃstāni sarvāṇiāśīrvādāṃstataḥ parān . tayostavānte suprītaḥ pṛthuḥ prādāt janeśvaraḥ vahnipu° . kṣatriyādviprakanyāyāṃ sūto bhavati jātitaḥ . sūtānāmaśvasārathyamamyaṣṭhānāṃ cikitsitam manuḥ .

sūtatanaya pu° sūtasya tanayaḥ . bhārataprasiddhe rādheye karṇe hemaca° . sūtaputrādayo'pyatra . tasya sūtapālitatvāttathātvam

sūti strī mū + ktin . 1 prasave prabalaiḥ mūtimārutaiḥ smṛtiḥ sūyate kaṇḍyate sīmo'tra sū--ādhāre ktin . 2 somābhiṣavabhūmau śrīdharaḥ .

sūtikā strī sū--kta svārthe ka ata ittvam . navaprasūtāyāṃ striyām udakyāṃ sūtikāṃ vinā iti smṛtiḥ .

sūtikāgāra na° sūtikāyā nivāsayogyamagāram . mūtikāgṛhe ariṣṭe . sūtikāgṛhādayo'pyatra . tatkaraṇapraveśamuhūrtādikaṃ pīyū° uktaṃ yathā uktañca śrīpatinā punarvasau ca sūtikāgṛhasya nirmitiḥ śubhā . virañciviṣṇu bhāntare praveśanaṃ hitaṃ bhavet iti . virañcirabhijinnakṣatram antare madhye virañciviṣṇutārayorityeva saptamyā adhikaraṇatve vodhite antarapadoktiḥ spaṣṭārthā . tadetatbrāhmaṇavyatiriktavarṇatrayaviṣayam . yadāha lallaḥ punarvasau nṛpādīnāṃ kartavyaṃ sūtikāgṛham . śravaṇābhijitormadhye praveśaṃ tatra kārayet iti . āvaśyakatve tu śravaṇābhijitormuhūrtastadudayo grāhyaḥ vā ityarthaḥ . brāhmaṇasya tu prāguktanakṣatreṣveva sūtikāgṛhanirmāṇapraveśau tatra sūtikāgṛhaṃ nairṛtyāṃ kāryam . yadāha vṛddhavasiṣṭhaḥ aindryāṃ tu vikramasthānamāgneyyāṃ pacanālayaḥ . vāruṇyāṃ bhojanagṛhaṃ nairṛtyāṃ sūtikāgṛham . yāmyāyāṃ śayanasthānaṃ vāyavyāṃ paśumandiram . kauveryāṃ tu dhanasthānam aiśānyāṃ devatālayaḥ iti . smṛtibhāskare gargaḥ vāre'nukūle rāśau tu dine doṣavivarjite . sānukūladiśi proktaṃ sūtikābhavanaṃ vudhaiḥ iti . kālāniyabha ukto ratnakośe āsannaprasave māsi kuryāccaiva viśeṣataḥ . tadvat prasavakāle syāditi śāstreṣu niścayaḥ iti . varāheṇātrānekanakṣatrāṇāmabhidhānaṃ kṛtaṃ yathā hastādityaśaśāṅkatiṣyapavanaprājyeśamitrottarācitrāśviśravaṇeṣu vṛścikaghaṭau hitvā virikte tithau . śukrācāryaśanai ścarajña śaśināṃ vāre'nukūle vidhau sadrarveśmani sūtikā gṛhavidhiḥ kṣemaṅkaraḥ kīrtyate iti . veśmani caturthasthāne sadbhiḥ śubhagrahaiḥ . sūtikāgṛhapraveśe kālaviśeṣamāha jyotirvaśiṣṭhaḥ athātaḥ sampravakṣyāmi sūtikāgāraveśanam . māse tu navame prāpte pūrvapakṣe śubhe dine . prasūtisambhave kāle sadya eva praveśayet iti . pūrvapakṣe śuklapakṣe nakṣatrādīnyāha gargaḥ rohiṇyaindavapauṣṇeṣu svātīvāruṇayorapi . puṣye punarvasau hastadhaniṣṭhā tryuttarāsu ca iti . maitratvāṣṭre tathāśvinyāṃ sūtikāgāraveśanam . sarve śubhagrahāḥ kendre pāpāśca triṣaḍāyagāḥ . śubhāśe śubhasaṃdṛṣṭau sūtikāgāraveśanamiti . tadākāramāha bhāvapra° aṣṭahastāyataṃ cāru caturhastaviśālakam . prācīdvāramudagdvāraṃ vidadhyāt sūtikāgṛham .

sūtikāroga pu° 6 ta° . bhāvapra° ukte rogabhede tannidānādi yathā mithyopacārāt saṃkleśāt viṣamājīrṇabhojanāt . mūtikāyāstu ye rogā jāyante dāruṇāśca te . mithyopacārāt anucitācaraṇāt pravātādisevanāt . saṃkleśāt saṃkliśyante doṣā anena iti saṃkleśaḥ doṣajanakamannaṃ tasmāt . dāruṇāḥ kaṣṭasādhyāḥ . ke te vyādhaya ityākāṅkṣāyāmāha aṅgamardo jvaraḥ kāsaḥ pipāsā gurugātratā . śothaḥ śūlātisārau ca mūtikārogalakṣaṇam . ete'ṅgamardādayaḥ prāyeṇa mūtikāyā bhavantaḥ mūtikārogatvena lakṣyante . jvarādīnāṃ rogaviśeṣāṇāṃ nidānaviśeṣamāha jvarātīsāraśothāśca śū lānāhabalakṣayāḥ . tandrāruciprasekādyā vātaśleṣmasamudbhavāḥ . kṛcchrasādhyā hi te rogāḥ kṣīṇamāṃsabalāśritāḥ . te sarve sūtikānāmnā rogāste cāpyupadravāḥ mūtikābhavatvena mūtikānāmnā te rogāḥ āśrayāśritayoramedopacārāt te cāpyupadravā iti ta eva jvarādayaḥ uktānāṃ rogāṇāmanyatamaṃ pradhānīkṛtyopadravāśca .

sūtikāṣaṣṭhī strī sūtikāgṛhe pūjyā ṣaṣṭhī śāka° . sūtikāgāre prasavāvadhi ṣaṣṭhe divase pūjyāyāṃ ṣaṣṭhīdevyām . yathāha viṣṇadharmottare sūtikāvāsanilayā janmadā nāma devatāḥ . tāsāṃ yāganimittārthaṃ śuddhirjanmani kīrtatā . ṣaṣṭhe'hni rātriyāgantu janmadānāñca kārayet . rakṣaṇīyā sadā ṣaṣṭhī niśāṃ tatra viśeṣataḥ . rāma! jāgaraṇaṃ kāryaṃ snanmadānāṃ tathā valiḥ . rāmeti sambhodhanam . tatrāśācāntaradoṣo'pi nāsti . aśauce tu samutpanne putrajanma yadā bhavet . kartustātkālikī śuddhiḥ pūrvāśauca dviśudhyati iti prajāpativacanāt . putrajanmeti śravaṇāt piturevāśaucābhāvaḥ na tu mātuḥ karturiti puṃliṅganirdeśācca . kārayediti anyagotrajābhiprāyeṇa . tatrādau vināyakādisahitaṣoḍaśamātṛkāpūjanam . tathā ca kṛtyacintāmaṇau chāgajāgaraṇaṃ kāryaṃ khaḍgo dhāryaḥ samīpataḥ . āvāhya pūjayeddevīṃ gaṇeśaṃ mātṛkā girim . devīṃ ṣaṣṭhīm . giriṃ manthānadaṇḍam . bhojarājaḥ gaṇeśaścaiva nandā ca pūtanā sukhamaṇḍikā . vivānikā śakunikā śuṣkanandā ca jambhikā . ācāryakā revatī ca pilipiñjā tataḥ param . skandā ca dvādaśaite'rcyāḥ rakṣārthaṃ mātṛkā grahāḥ jyo° ta0

sūtthāna tri° suṣṭhu utthānam udyogo yasya . cature karmakuśale amaraḥ .

sūtpara na° su + ut + pṝ--ap . surāsandhāne śabdaca° .

sūtyā strī sū--kyap ni° . yajñāṅgasnānabhede 2 abhiṣave somarasaniṣpīḍane ca amaraḥ .

sūtyāśauca na° sūtinimittakamāśaucam . jananāśauce śāvāśaucaṃ na kartavyaṃ sūtyāśaucaṃ vidhīyate smṛtiḥ .

sūtra granthane veṣṭane ca ada° cu° ubha° saka° seṭ . sūtrayati te asusūtrat ta . bahvackatvāt na popadeśaḥ .

sūtra na° sūtra--ac . 1 vastrasādhane tantau 2 vyavasthāyāṃ 3 nāṭakopakaraṇe prastāve svalpākṣaramasandigdhaṃ sāravat viśvatomukham . astobhamanavadyañca sūtraṃ sūtravido viduḥ ityukte śāstravākyabhede ca .

sūtrakaṇṭha pu° sūtraṃ yajñasūtraṃ tadiva vā kaṇṭhe yasya . 1 vipre 2 kapote 3 khañjarīṭe ca medi° .

sūtrakoṇa pu° sūtrabaddhaḥ koṇo'sya . ḍamarau hārā° kap . tatrārrthe trikā° .

sūtragaṇḍikā strī sūtraṃ gaṇḍayati gaṇḍi--ṇvul . tantuvāyopakaraṇabhede eṣaṇyāṃ śabdamā° .

sūtratantu pu° sūtrameva tantuḥ . sūtrākāre tantau hemaca° .

sūtratarkuṭī strī sūvasahitā tarkuṭī . (ṭeko) padārthe jaṭā0

sūtradhāra pu° sūtraṃ nāṭyasādhanaṃ dhārayati dhṛ--ṇic--aṇ . nāṭyāṅgasādhanayukte nāṭakaprastāvake 1 pradhānanaṭe . nāṭyopakaraṇādīni sūtramityabhidhīyate . sūtraṃ dhārayatītyarthe sūtradhāro mato budhaiḥ iti tallakṣaṇaṃ pūrvaraṅgaṃ vidhāyaiva sūvaghāro nivartate sā° da° . sūtradhāreṇa sahitāḥ saṃlāpaṃ yatra kurvate daśarūpakam . 2 indre 3 śilpibhede (chutāra) ca . śilpabhedasūtradhāraśca śūdrāgarbhe viśvakarmaṇā jāto jātimedaḥ brahmavai° brahmakha° 10 a° .

sūtrapuṣpa pu° sūtragarbhaṃ puṣpaṃ yasya . kārpāse trikā° .

[Page 5327a]
sūtrabhid pu° sūtraṃ bhinatti sūcyā, bhida--kvip . sūcyājīve (darajī) śabdara° .

sūtramadhyabhū pu° sūtramadhyamiva bhavati bhū--kvip . yakṣadhūpe śabdaca° .

sūtrayantra na° sūtrabāpanaṃ yantram śāka° . (tāṃta) sūtravāpanayantre śabdamā° .

sūtralā strī sūtraṃ lāti--lā--ka . tarkuṭyām (ṭeko) hārā° .

sūtravīṇā strī sūtrabaddhā vīṇā śāka° . vīṇābhede hārā° .

sūtraveṣṭana na° sūtraṃ veṣṭyate'nena veṣṭa--karaṇe lyuṭ . tantuvāyopakaraṇabhede trasare (tāsanī) amaraḥ .

sūtrātman pu° mūtramiva sarvānuṣyūta ātmā svarūpaṃ yasya . samaṣṭyupahitacaitanye hiraṇyagarbhe vedā° sā° .

sūtrāman pu° indre amare pāṭhāntaram . sutrāman śabde vyutpattiḥ .

sūtrālī strī 6 ta° . 1 sūtraśreṇau 2 galamekhalāyāṃ hārā° .

sūtrin tri° sūtra + astyarthe ini . 1 sūtraviśiṣṭe striyāṃ ṅīp . 2 kāke pu° trikā° .

sūda pu° sūdayati paśūn pākārthaṃ sūda--ac . 1 sūpakārake 2 vyañjanabhede sūpe amaraḥ . 3 sārathye 4 aparādhe 5 lodhre 6 pāpe ca ajayaḥ .

sūdana na° sūda--bhāve lyuṭ . 1 hiṃsane 2 niḥkṣepe 3 aṅgīkāre ca .

sūdaśālā strī sūdādhiṣṭhitā śālā śāka° . pākaśālāyām pācakaśabde 4246 pṛ° vivaraṇam .

sūdādhyakṣa pu° 6 ta° . pākaśālādhyakṣe tallakṣaṇaṃ yathā anāhārvyaḥ śucirdakṣaścikitsitavidāṃvaraḥ . sūdaśāstraviśeṣajñaḥ sūdādhyakṣaḥ praśasyate pācakaśabde tallakṣaṇādi 4286 pṛ° dṛśyam .

sūna na° sū--kta tasya naḥ . 1 puṣpe 2 prasave ca . kartarikta . 3 vikaśite tri° medi° 4 jāte ca .

sūnā strī sū--kta tasya naḥ . 1 prāṇabadha sthāne pañca sūnā gṛhasthasya cūllī peṣaṇyupaskaraḥ . kaṇḍanī codakumbhaśca manuḥ 2 tanayāyāṃ 3 gajaśuṇḍāyāṃ medi° 4 māṃsavikraye ca saṃkṣiptasā° .

sūnu pu° sū--nuk . 1 putre 2 anuje 3 sūrye medi° 4 rkavṛkṣe ca . 5 kanyāyāṃ strī vā ūṅ hemaca° .

sūnṛta na° sunrthati anena ma--nṛta--ghañarthe ka . 1 satye priye vākye amaraḥ . 2 maṅgale ca 3 tadvati tri° amaraḥ .

sūpa pu° sukhena pīyate sū + pā--ghañarthe ka pṛṣo° . (dāli) vyañjanabhede kṛtānnaśabde 2181 pṛ° dṛśyam . suvapati la + ṣapa--mūlavi° ka . 2 sūpakāre pācake medi° . ādhāre ca . 3 bhāṇḍe . sūda--karaṇe ka pṛṣo° . 4 sāyake śabdara° .

[Page 5327b]
sūpakāra tri° pūpaṃ karoti kṛ--aṇ . pācake amaraḥ . pācakaśabde 4286 pṛ° dṛśyam .

sūpadhūpana na° sūpo dhūpyate'nena dhūpa--karaṇe lyuṭ . 1 hiṅgai trikā° sūpapāke hi hiṅgudhūpadānaṃ pākaśāstre prasiddhama

sūpaparṇī strī sūpasādhanasya mudgasyeva parṇamasyāḥ ṅīp . mudgaparṇyām ratnamā° .

sūpaśreṣṭha pu° sūpeṣu tatsādhaneṣu śreṣṭhaḥ . mudge rājani° .

sūpāṅga na° sūpasya tatsaṃ skārakamaṅgamupakaraṇam . hiṅgo rājani° .

sūma na° sū--mak 1 ākāśe 2 kṣīre medi° . 3 jale śabdara° .

sūra pu° savati prerayati karmaṇi lokānudayena sū--kran . 1 sūrye 2 arkavṛkṣe ca amaraḥ . sūra--ka . 3 paṇḍite 4 jinabhede pu° hemaca° . sūryodayaṃ vinā naiva syānadānādikā kriyā smṛtyuktestasyodayena lokānāṃ sarvakarmapravartakatvāttathātvam .

sūraṇa pu° sūra--lyuṭ . śūraṇe (ola) śabdaratnā° . makare mūlakañcaiva siṃhe cālābukaṃ tathā . kārtike (sū)śūraṇañcaiva sadyo gomāṃsabhakṣaṇam karmalo° .

sūrata tri° su + rama--kta pṛṣo° . dayālau amaraḥ .

sūrasūta pu° 6 ta° . aruṇe garuḍāgraje sūryasārathau amaraḥ . anūruśabde 191 pṛ° dṛśyam .

sūri pu° sū--krin . 1 sūrye 2 arkavṛkṣe 3 thādavabhede 4 paṇḍite ca amaraḥ sadā paśyanti sūrayaḥ iti śrutiḥ . 4 rājasarṣape strī ṅīp ratnasā° .

sūrin pu° sūra--ṇini . paṇḍite śabdara° .

sū(ṣū)rkṣa(rkṣya)) anādare bhvā° para° saka° seṭ . sūrkṣa(rkṣya)ti asūrkṣī(rkṣyī)t ṣopadeśa eva nyāyyaḥ .

sūrkṣa pu° sūrkṣa--karmaṇi ghañ . māṣe (kalāi) śabdara° .

sūrkṣa(rkṣya)ṇa na° sūrkṣa(rkṣya) bhāve lyuṭ . anādare .

sūrpa puṃna° . śūrpa--pṛṣo° śasya saḥ . 1 śūrpaśabdārthe śabdara° . 2 kumbhaparimāṇe 3 drīṇaparimāṇe ca vaidyakam .

sūrpaṇakhā strī śūrpa iva nakhā asyāḥ pṛṣo° śasya ṣaḥ ṇatvam . rāvaṇabhaginyām .

sūrmi strī śūrmi + pṛṣo° śasya saḥ . śūrmiśabdārthe vā ṅīp .

sūrya pu° sṛ--kyap ni° . 1 divākare 2 arkavṛkṣe caamaraḥ . 3 dānavabhede vahnipu° 4 arkaparṇavṛkṣe meda° . sūryagrahakakṣādikaṃ khagolaśabde 2425 pṛ° dṛśyam . tasya prakṛtisvarūpādikaṃ sarvārthaci° uktaṃ yathā bhānuryugāntāṅkitadeharaktaḥ śyāmānvitaḥ piṅgalanetrakāntiḥ . pittātmako'yaṃ samagātrayaṣṭiḥ pratāpayuk sattvaguṇo'lparomā . sañcārayuk saṅkucitārthavākyaḥ svalpaprajo daivikavuddhiyuktaḥ . sa ca prācyā diśaḥ khāmī . puṃgrahaḥ kṣatriyajātīyaḥ asthisāraḥ devasthaleśaśca . vṛhajjātake taṭṭīkāyāñca sūlaṃ dṛśyam . grahayajñaśabde tanmantrabhedādikaṃ dṛśyam . janmakāle lagnādikasthasya tasya phalaṃ jātakapaddhatāvuktaṃ yathā lagne 1 sūrye svalpakeśaḥ pracaṇḍo mānī krodhī netraruk nighṛṇaśca . śūro'kṣāntaścālasaḥ karkaśāṅko nīce niḥsvā bhūpajo'pyakṣihīnaḥ . dhane 2 dineśe bahuvittabhṛtyacatuṣpadāḍhyo'pi naro bhavet saḥ . vinaṣṭasaubhāmyasusvo nṛvāleścaurerhṛtārtho mularogaduḥkho . sahasraraśmau sahaja 3 balāḍhyo dhīvikramairlokamanībhirāmaḥ . vinaṣṭatulyādarajo naraḥ syādduṣṭāripakṣasya vināśakaśca . mitre mitre 4 bandha bharvāhanaiḥ syāddhīnaḥ saukhyairmānasotthaiśca hīnaḥ . tātāmbādernāśakārī naro vai sebākāro bhūpateḥ kutsitasya . sūnau 5 bhānau sūnusaukhyasvahīnā durgāraṇyakṣmādhareṣūparaktaḥ . medhāyukto mantrasamprāptasampatsvalpāyurvai jāyate nānavo'yam . kumudagahanaśatrau śatrubhāvaṃ 6 prapanne bhavati narapatirvā daṇḍanetā dhanāḍhyaḥ . prabalajaṭharavahnirbhūrikāmo guṇī vai balaripusahitaḥ svāt pūruṣaḥ kecidevam . bhāryābhāve 7 bhāskare cābhibhūto māryāmirve hīnakāntīrugāḍhyaḥ . bhūpādbandhai pīḍito'morgagāmī suśrīhīno mānavaḥ śīlahīnaḥ . nidhanage 8 nalinodayite narā nayanayārvikalatvayuto bhavet . tanudhanātmajajīvitasaukhyabhāgabhimatena janena viyojitaḥ . dharma 9 sthite gharmakare dhanena ghanena yukto bahumitraputraḥ . mūdevavṛndārakavṛndabhaktiḥ pitṛpriyo vairakaraḥ samṛddhaḥ . gagana 10 ge gaganasya maṇau naro matidhanātmajavaibhavaśauryayuk . ratibalaśrutakāryasamṛddhibhāg bhavati vāhanavān nṛpasadguṇaḥ . prāpti 11 sthāne saptasaptau naraḥ syāt prāptyā vittasyātha vṛddhyā sametaḥ . mantrī dveṣyaḥ sadbalaḥ siddhakarmā krūro kāntānirjito vaśyabhṛtyaḥ . vyaye 12 sūrthye naraḥ kāṇaḥ pitṛdveṣī balojjhitaḥ . bandhyāparirvahva laṅgaḥ kṣudrastu patito bhavat . meṣādisthgasya tasya phalaṃ jātakaśabde 2088 pṛ° dṛśyam .

sūryakānta pu° sūryasya kāntaḥ priyaḥ . 1 sphaṭakamaṇau halā° 2 mūryasamparkāt yatrāgnisambhavastasmin (ātaso) maṇau ca hemaca° .

sūryakānti pu° sūryeṇa kāntiryasya . atasyāṃ puṣpyadhānavṛkṣaviśeṣe śabdaca° . 6 ta° . 2 sūryasya dīptau strī .

sūryakāla pu° . sūryopalakṣataḥ kālaḥ śāka° . divase śabda ca° .

sūryagrahaṇa na° sūryasya rāhuṇā tadākrāntabhūcchāyayā grahaṇamākramaṇam . jyātiṣokte rāhupraviṣṭabhūmicchāyayā sūryamaṇḍalasya ākramaṇarūpe grāse sūryagrahādayā'pyatra . uparāgaśabde 1285 pṛ° dṛśyam .

sūryaja pu° sūryāt jāyate jana--ḍa . 1 śanigrahe 2 yane 3 vaivasvate manau 4 suthīvavānare ca jaṭā° . mūryaputrādayo'pyatra . 5 yamunāyāṃ strī hemaca° . 6 karṇe pu° .

sūryapatra pu° srya iva raktaṃ patramasya . ādityapatre rājani° .

sūryabhakta pu° mūryasya bhakta iva priyaḥ . 1 bandhūkavṛkṣe . 6 ta° . 2 mūryabhaktiyute tri° medi° .

sūryamaṇī pu° sūryapriyaḥ maṇiḥ . 1 sūryakāntamaṇo hemaca° . 2 puṣpabhede śabdaca° .

sūryalatā strī sūryabhaktā latā . ādityabhaktāyām rājani0

sūryavallī strī sūryatulyapuṣpikā vallī . arkapuṣpikāvṛkṣe ratna0

sūryasārathi pu° 6 ta° . aruṇe garuḍāgraje śabdaca° . sūryasūtādayo'pyatra .

sūryā strī sūryasya bhāryā ṭāp . 1 amānuṣyāṃ saṃjñānāmmyaṃ sūryabhāryāyām . mānuṣyāṃ kutnyāntu ṅīpi . sīrptyeva .

sūryāloka pu° 6 ta° . ātape raudre rājani° .

sūryāvarca pu° sūrya ivāvartate ā + vṛta--ac . (huḍahuḍiyā) 2 kṣupabhede (sulaphiyā) 2 śāke ca ratnamā° . 3 ādityabhaktāyāṃ strī rājani° .

sūryāśman pu° sūryapriyaḥ aśmā . sūryakāntamaṇau hemaca° .

sūryāhva pu° sūryamāhvayate spardhate varṇena ā + hve--ka . 1 tāmre trikā° . sūryasya āhvā''hvāyasya . 2 arkavṛkṣe pu° rājani° .

sūryendusaṅgama pu° sūryasya indośca saṅgamaḥ kālaḥ . 1 amāvasyāyām amaraḥ 2 tayormelane ca .

sūryoḍha pu° sūrya ūḍho'stagato yatra . 1 sūryāstapratyakāle hemaca° . divātithau tu vimukhe gate yat pātakaṃ bhavet . tadevāṣṭaguṇaṃ vidyāt sūryoḍhe vimukhe gate ā° ta° . sūryeṣṇa sūryāstakālena ūḍhaḥ prāpitaḥ vaha--kta . 2 tatkālāgatātithau sūryoḍhastu sa saṃ prāpto yaḥ sūryo'staṃ gate'tithiḥ hemaca° .

sṛ gatau sthito cu° ubha° saka° seṭ . sārayati te paryudāsānna ṣopadeśaḥ .

[Page 5329a]
sṛ gatau bhvādi° parasmai° saka° aniṭ sarati . asarat asārṣīt paryudāsānna ṣopadeśaḥ . nālānaṃ kariṇāṃ sasre ca raghuprayogāt ātma° .

sṛ gatau ju° vaidikaḥ para° saka° seṭ . sasarti asarat paryudāsānna pāpadeśaḥ .

sṛka pu° sṛ--kak . 1 kairave 2 vāṇe uṇā° . 3 padme 4 vāyauca si° ko° .

sṛkaṇḍu pu° sṛ--kvip pṛṣo° karma° kaṇḍuroge śabdara° .

sṛkāla pu° sṛ--kālan kasya netvam . śṛgāle śabdaca° .

sṛkka(n) na° sṛja--kan kanin vā kasya nettvam . oṣṭhaprānta bhāge sṛkkaṇī parileḍha ca smṛtiḥ . mahāsṛkkāya . śobhito nṛsiṃhavaditi śleṣāt kāntatāpyasya .

sṛkvan na° sṛja--kvanip . oṣṭhaprāntabhāge amaraḥ . pṛṣo° . sṛkvin apyatra aruṇaḥ . sṛkkiṇī tatrārthe strī rājani0

sṛga pu° sṛ--gak gasya nettvam . pindipālāstre amaraḥ .

sṛgāla puṃ strī° sṛ--gālan gasya nettvam . 1 jagyeke (śeyāla) śabdara° . striyāṃ ṅīṣ . 2 daivyabhede haribaṃ° .

sṛja visarge tyāge divā° ātma° aniṭ saka° . sṛjyate asṛṣṭa . paryusyasānna ṣopadeśaḥ .

sṛja visarge tu° para° saka° aniṭ sṛjati asrākṣīt sasarjiṣa sasraṣṭha sraṣṭā srakṣyati . paryudāsanna ṣopadeśaḥ .

sṛjakākṣāra pu° sṛjati varcasmitvaṃ sṛbba--ka tataḥ svārthe ka sṛjakā sarjilā karma° . sarjikākṣāre ramānā° .

sṛṇi pu° sṛ--nik . 1 śatrau śabdasā° . 2 aṅkuśāstre strī amaraḥ . tatra vā ṅīṣ . sṛṇītyapi .

sṛṇi(ṇī)kā strī sṛṇi + kan īkanvā . lālāyām amaraḥ

sṛti strī sṛ--bhāve ktin . 1 gamane . karaṇe ktin . 2 paṣi ca medi° .

sṛtvan pu° sṛ--kvanip . 1 prajāpatau ujjvala° . 2 visarpa 3 vṛddhosaṃkṣipta° .

sṛtvara tri° sṛ--kvarap . 1 gamanakartari strithāṃ ṅīp . sā ca 2 mātari saṃkṣiptasā° .

sṛdara pu° sṛ--arak duk ca . sarpe si° kau° .

sṛdāku pu° sṛ--kāku dukca . 1 vāyau 2 vajre 3 agno 4 pratisūryake medi° . 5 mṛge saṃkṣipta° . nadyāṃ strī uṇā° .

sṛpa gatau bhvā° para° saka° aniṭ . sarpati asṛpat . paryudāsānna ṣopadeśaḥ .

sṛpāṭa puṃstrī° sṛpa--kāṭan . 1 parimāṇabhede 2 raktadhārāyāṃ govardhanaḥ . striyāṃ ṅīp . svārthe ka ata ittvam . sṛpāṭikā . cañcau hemaca° .

[Page 5329b]
sṛpra pu° sṛpa--kran . candre uṇā° .

sṛmara puṃstrī° sṛ--kmarac . 1 mṛgabhede amaraḥ . striyāṃ ṅīṣ . 2 gamanaśīle tri° .

sṛṣṭa tri° sṛja--kta . 1 nirmite 2 yukte 3 niścite 4 bahule medi° . 5 bhūṣite ajayaḥ . 6 tyakte ca .

sṛṣṭi strī sṛja--ktin . 1 nirmāṇe 2 svabhāve ca medi° karmaṇi ktin . 3 sṛjyamāne yā sṛṣṭiḥ sraṣṭurādye ti śakuntalā° 4 nirguṇe śabdara° . brahmāṇḍasṛṣṭiprakāraḥ nānāpurāṇeṣūktaḥ tatra ṣatavapu° uktaḥ prakārā yathā mahāpralayakālānta etadāsīttamomayam . prasuptamiva cātakyam. jñātamalakṣaṇam . avijñeyamavijñātaṃ jagat trāsnu cāraṣṇuca . tataḥ svayambhūravyaktaḥ prabhavaḥ puṇyakarmaṇām . vyañjayannetadakhilaṃ prādrāsīttamānudaḥ . yo'tondriyaḥ paro vyaktādaṇurjyoyān sanātanaḥ . nārāyaṇa iti khyātaḥ sa ekaḥ svayamudbabhau . yaḥ śarīrādabhidhyāya sisṛkṣurvividhaṃ janat . apaeva sasarjādau tāsu bojamavāsṛjat . tadevāṇḍaṃ samabhavaddhemarūpamayaṃ mahat . saṃvatsarasahasreṇa sūryāyutasamaprabham . praviśyāntarmahātejāḥ svayamevātmasambhavaḥ . prabhāvādapi tat vyāptyā viṣṇutvamatamad punaḥ . tadantarbhagavāneṣa sūryaḥ samabhavat purā . ādityapādibhūtatvāt brahmā brahma paṭhannabhūt . divaṃ bhūmiṃ samakarottadaṇḍaśakaladvayam . sa cākaroddiśaḥ marvā madhye vyoma ca śāśvatam . jarāyurmerumukhyāśca śailāstasyābhavaṃstadā . yadulvantadabhūnmegha staḍitsaṅghātamaṇḍalam . nadyo'ṇḍanāmnaḥ sambhūnā pitaro manavastathā . sapta ye'mī samudrāśca te'pi cantirjalodbhavāḥ . lavaṇekṣusurādyāśca nānāratnasamatvitāḥ . sa sisṛkṣurabhūddevaḥ prajāpatirarindama! . tattejasaśca ta traiva mārtaṇḍaḥ samajāyata . mṛte'ṇḍe jāyate yasmānmārtaṇḍastena sa smṛtaḥ . rakṣoguṇamayaṃ yattadrūpa tasya mahātmanaḥ . caturmukhaḥ sa bhagavānabhūllokapitāmahaḥ . yena mṛṣṭaṃ jagatsarvaṃ sa devāsuramānuṣam . tamarvehi rajorūpaṃ mahatsattvamudāhṛtam . manuruvāca catumuṃkhatvamagamat kasmāllokapitāmahaḥ . kathaṃ nu lokānasṛjat brahmā braddhaviṭāṃvaraḥ . matsya uvāca tapaścacāra prathamamarāṇā pitāmahaḥ . āvirbhūtāstato vaidāḥ sāṅgopāṅgapadakamāḥ . purāṇaṃ sarvaśāstrāṇāṃ prathama brahmaṇā smṛtam . nityaṃ śabdamayaṃ puṇyaṃ śatakoṭipravistaram . anantarañca vaktrebhyo vedāstasya viniḥsṛtāḥ . mīmāṃsā nyāyavidyāśca pramāṇāṣṭakasaṃyutāḥ . vedābhyāsaratasyāsya prajākāmasya mānasāḥ . manasā pūrvasṛṣṭā vai jātā yattena mānasāḥ . marīcirabhavat pūrvaṃ tato 'trirmagavān ṛṣiḥ . āṅgirāścābhavatpaścāt pulastyastadanantaram . tataḥ pulahanāmā vai tataḥ kraturajāyata . pracetāśca tataḥ putro vasiṣṭhaścābhavat punaḥ . putro bhṛgurasūttadvannārado'pyacirādabhūt . daśemān mānasān brahmā munīn putrānajījanat . śārīrānatha vakṣyāmi mātṛ hīnān prajāpateḥ . aṅguṣṭhāddakṣiṇāddakṣaḥ prajāpatirajāyata . dharmaḥ stanāntādabhavat hṛdayāt kusumāyudhaḥ . bhrūmadhyādabhavat krodho lobhaścādharasambhavaḥ . buddhermohaḥ samabhavadahaṅkārādabhūnmadaḥ . pramodaścābhavat kaṇṭhān mṛtyurlocanatī nṛpa! . bharataḥ karamadhyāttu brahmasūnuramūttataḥ . ete nava! sūtā rājan! kanyā ca daśamī punaḥ . aṅgajā iti vikhyātā daśamī brahmaṇaḥ sutā . manuruvāca buddherbhohaḥ samabhavaditi yatparikīrtitam . ahaṅkāraḥ smṛtaḥ krodho buddhirnāma kimucyate . matsya uvāca sattvaṃ rajastamaścaiva guṇatrayasudāhṛtam . sāmyāvasthitireteṣāṃ prakṛtiḥ parikīrtitā . kecit pradhāna mityāhuravyaktamapare jaguḥ . etadeva prajāsṛṣṭiṃ karoti vikaroti ca . guṇebhyaḥ kṣobhamāṇebhyastrayo devā viujñire . ekā mūrtistrayo bhāgā brahmaviṣṇumaheśvarāḥ . savikārāt pradhānāttu mahattattvaṃ prajāyate . mahāniti yataḥ khyātirlokānāṃ jāyate sadā . ahaṅkāraśca mahato jāyate mānavardhanaḥ . indriyāṇi tataḥ pañca vakṣye buddhivaśāni tu . prādurbhavanti cānyāni tathā karmavaśāni tu . śrotraṃ tvakcakṣuṣī jihvā nāsikā ca yathākramam . pāyūpasthaṃ hastapādaṃ vāk cetīndriyasagrahaḥ . śabdaḥ spa rśaśca rūpañca raso gandhaśca pañcamaḥ . utsargānandanādānagatyālāpāśca tatkriyāḥ . mana ekādaśaṃ teṣāṃ karmabuddhiguṇānvitam . indriyābayavāḥ sūkṣmāstasya mūrtiṃ manīṣiṇaḥ . śrayanti yasmācanmātrāḥ śarīraṃ tena saṃsmṛtam . śarīrayogājjīvo'pi śarīrī gadyate budhaiḥ . manaḥ sṛṣṭiṃ vikurute codyamānaṃ visṛkṣayā . ākāśaṃ śabdatanmātrā dabhūcchabdapuṇātmakam . ākāśavikṛtarbāyuḥ śabdasparśa guṇo'bhavat . vāyośca sparśamanmātrāhejaścāvirabhūttataḥ . lipuṇaṃ tahikāreṇa tacchabdasparśarūpavat . tejo vikārādabhavadvāri rājaṃścaturguṇam . rasatanmātrasambhūtaṃ prāyo rasaguṇātmakam . bhūmistu gandhatanmātrādabhūt pañcaguṇānvitā . prāyo gandhaguṇā sā tu buddhireṣā garīyasī . ebhiḥ sampāditaṃ bhuṅkte puruṣa pañcarviśakaḥ . īśvarecchāvaśaḥ so'pi jīvātmā kathyate budhaiḥ . eva ṣaṅviṃśakaṃ proktaṃ śarīra iha mānaye . sāṃkhyaṃ saṃkhyātmakatvācca kapilādibhirucyate . etattattvātmakaṃ kṛtvā jagadvedhā ajījanat . sāvitrīṃ lokasṛṣṭyarthaṃ hṛdi kṛtvā samāsthitaḥ . tataḥ saṃjapatastasya bhittvā dehamakalmaṣam . strīrūpamardhamakarodardhaṃ puruṣarūpavat . śatarūpā ca sā khyātā sāvitrī ca nigadyate . sarasvatyatha gāyatrī brahmāṇī ca parantapa! . tataḥ svadehasambhūtāmātmajāmityakalpayat . dṛṣṭvā tāṃ vyathitastāvatkāmavāṇārdito vibhuḥ . aho rūpamahorūpamiti cāha prajāpatiḥ . tato vaśiṣṭhapramukhāḥ bhaginīsiti cukruśuḥ . brahmā na kiñciddadṛśe tanmukhālokanāghante . aho rūpamahorūpamiti prāha punaḥ punaḥ . tataḥ praṇāmanamrāntāṃ punarevābhyalokayat . atha pradakṣiṇaṃ cakre sā piturvaravarṇinī . putrebhyo lajjitasyāsya tadrūpālokanecchayā . āvirbhūta tato vaktraṃ dakṣiṇaṃ pāṇḍugaṇḍavat . vismayasphuradoṣṭhañca pāścātyamudagāttataḥ . caturthamabhavatpaścādvāmaṃ kāmaśarāturam . tato'nyadabhavattasva kāmāturatathā tathā . utpatagvyāstadākāravyālokanakutūhalāt . sūṣṭyarthaṃ yat kṛtaṃ tena tapaḥ paramadāruṇam . tatsarvaṃ nāśamagamat svamṛtopagamecchayā . tenodhvaṃ vaktramabhavatpañcamaṃ tasya dhīmataḥ . āvirbhavajjaṭābhiśca tadvaktrañcāvṛṇot prabhuḥ . tatastānabravīt brahmā putrānātmasamudbhavān . prajāḥ sṛjadhvamamitaḥ sadevāsuramānuṣīḥ . evasuktāstataḥ sarva sasṛjurvividhāḥ prajāḥ . gateṣu teṣu sṛṣṭyarthe praṇāmāvanatāmimām . upayeme sa viśvātmā śatarūpāmaninditām . sambabhūva tayā sārdhamatikāmāturo vibhuḥ . salajjāñcakame devaḥ kamalodaramandire . yāvadavdaśataṃ divyaṃ yathānyaḥ prākṛto janaḥ . tataḥ kālena mahatā tasyā putro'bhavanmanuḥ . sāyambhuva iti khyātaḥ sa virāḍiti naḥ śrutam . sa tu tadrūpasāmānyādadhipūruṣa ucyate . vairājā yatra te jātā bahavaḥ śasitabratāḥ . svāyambhu vā mahābhāgāḥ sapta sapta tathā pare . svārociṣādyāḥ sarve te vrahmatulyasvarūpiṇaḥ . auttamipramukhāstadvadyeṣāntvaṃ saptamo'dhunā . sargaśabde 5250 pṛ° tasyānavavidhatvaṃ dṛśyam .

sṛṣṭipradā strī sṛṣṭiṃ taddhetuṃ garbhaṃ pradadāti pra + dā--ka . garbhadātrīkṣupe rājani° .

sṝ(ṣṝ) hasāyāṃ kryā° pvā° pa° saka° seṭ . sṛṇāti asārīt sīrṇaḥ sīrṇiḥ . ṣopardeśa eva nyāyyaḥ .

seka gatau bhvā° ā° saka° seṭ . sekate asekiṣṭa paryudāsānna ṣopadeśaḥ . ṛdit caṅi na hrasvaḥ .

seka pu° sica--ghañ . secane jalādinā ārdrīkaraṇe hemaca° .

sekapātra na° sicyate'nena sica--karaṇe ghañ karma° . (seanī) secanapātrabhede amaraḥ .

sekima na° sekena nirvṛttam seka--vā ḍima . mūlake hemaca0

sektṛ pu° siñcati retaḥ sica--tṛc . 1 patyau hemaca° . 2 secaphe tri° striyāṃ ṅīp .

sektra na° sica--karaṇe ṣṭran . sekapātre si° kau° .

secaka pu° siñcati toyena pṛthivīm sica--ṇvul . 1 meghe 2 sekakartari tri° medi° .

secana na° sica--bhāve lyuṭ . 1 jalādinā ārdrīkaraṇe 2 kṣaraṇe . karaṇe lyuṭ . 3 secanyāṃ kṣudrasekapātryāṃ strī ṅīp medi° .

seṭu pu° siṭa--un . (taramuja) vṛkṣe trikā° .

setu pu° si--tun . 1 kṣetrāderjaladhāraṇārthe (āla) (jāṅgāla) padārthe amaraḥ . 2 varuṇavṛkṣe medi° . mantrajapāṅge 3 praṇavātmake mantre ca svārthe ka . setuka varuṇavṛkṣe śabdara° . setupradānādindrasya lokamāpnoti mānavaḥ maṭhādi° ta° . setubhedaśca . sīmāvivādaśabde 5300 pṛ° uktaḥ . setūśca dvividhaḥ proktaḥ kheyo bandhyastathā'paraḥ . toyapravartanāt kheyo bandhyastu tannivartanāt nāradaḥ . mantrajapāṅgasetuśca kālikā pu° 55 a° ukto yathā mantrāṇāṃ praṇavaḥ setustatsetuḥ praṇavaḥ smṛtaḥ . sravatyano° ṅkhṛtaṃ pūrvaṃ parastācca viśīryati . namaskāro mahāmantro deva ityucyate suraiḥ . dvijātīnāmayaṃ mantraḥ śūdrāṇāṃ sarvakarmaṇi . akārañcāpyukīrañca makārañca prajāpatiḥ . vedatrayāt samuddhṛtya prakṣavaṃ nirmame purā° . sa udātto dvijātīnāṃ rājñāṃ svādanudāttakaḥ . svaritaścorujātānāṃ manasāpi tathā smaret . caturdaśasvaro yo'sau seturokārasaṃjñakaḥ . sa cānusnāracandrābhyāṃ śūdrākṣāṃ seturacyate . niḥsetukaṃ yathā toyaṃ kṣaṇānnimna prasarpāti . mantrastathaiva niḥsetuḥ kṣaṇāt kṣareti yajvanām . tasmāt sarveṣu mantreṣu caturvarṇā dvijādayaḥ . prārśvayoḥ setumādhāya japakarma samārabhet . śūdrāṇāmādiseturvā dviseturvā yathecchataḥ . dvisetavaḥ samākhyātā sarvadaiva dvijātayaḥ .

setubandha pu° 6 ta° . laṅkāgamanārthaṃ śrīrāmeṇa nalakapidvārā kārite samudropari 1 ālībandhe 2 kṣetrāderālībandhe ca . tato'bravīdraghuśreṣṭhaṃ sāgaro vinayānvitaḥ . nalaḥ setuṃ karotvasmin jale me viśvakarmaṇaḥ . suto, dhīmān samartho'smin kārye labdhavaro hariḥ . kīrtiṃ gāyantu tai lokāḥ sarvalokamalāpahām . ityuktvā rāghavaṃ natvā yayau sindhuradṛśyatām . tato rāmastu sugrībalakṣmaṇābhyāṃ samanvitaḥ . nalamājñāpayacchrīghraṃ vānaraiḥ setubandhanāt . tato'tihṛṣṭaḥ plavagendrayūthapairmahānagendrapratimairyuto nalaḥ . vabandha setuṃ śatayojanāyataṃ suvistaraṃ parvatapādapairdṛḍham adhyātmarā° 3 a° . setumārabhamāṇastu tatra rāmeśvaraṃ śivam . saṅkalpaniyato gatvā purīṃ vārānasīṃ naraḥ . ānīya gaṅgāsalilaṃ rāmeśamamiṣicya ca . kṣiptā samudre tadvāri brahma prāpnotyasaṃśayaḥ . kṛtāniṃ prathamenāhnā yojanānāṃ caturdaśa . dvitīyena tathā cāhnā yojanānāñca viṃśatiḥ . tṛtīyena tathā cāhvā yojanānyekaviṃśatiḥ . caturthena tathā cāhṇā dvāviṃśatiḥ tathā kṛtam . pañcamena trayoviṃśad yojanānāṃ samantataḥ . babandha sāgare setuṃ nalo vānarasattamaḥ . teneva jagmuḥ kapayo yojanānāṃ śataṃ drutam . asaṃkhyātāḥ suvelādriṃ ruruhuḥ plavagottamāḥ 4 a° .

setubhedin pu° setuṃ bhinatti bhida--ṇini . dantīvṛkṣe śabdara0

setuvṛkṣa pu° setunāmako vṛkṣaḥ . varuṇavṛkṣe śabdara° . 2 setūparisthe ddhakṣe ca .

setra na° si--bandhane ṣṭran . (veḍi) nigaḍe si° kau° .

senā strī si--na, saha inena prabhuṇā vā . 1 sainye amaraḥ . 2 jinānāṃ 3 mātṛbhede hemaca° .

senāṅga na° 6 ta° . 1 hastyaśvarathapadātisaṃghāte amaraḥ . 2 senāyā upakaraṇe ca .

senācara pu° senāyāṃ carati cara--ṭa . senānugāmini senācarībhavadibhānaneti naiṣa° .

senānī pu° senāṃ devasenāṃ vā nayati nī--kvip . 1 kārtikeye 2 senāpatau ca amaraḥ

senāpati pu° 6 ta° . 1 kārtikeye 2 mainyādhyakṣe ca medi° . kulīnaḥ śīlasampanno dhanurvaṃdaviśāradaḥ . hastiśikṣāśvaśikṣāsu kuśalaḥ ślakṣṇabhaṣitā . nimitte śakune jñātā vettā caiva cikitasite . kṛtajñaḥ karmaṇāṃ śūrastathā kleśasaha ṛjuḥ . vyūhatattvavidhānajñaḥ phalgusāraviśeṣavit . rājñā senāpatiḥ kāryo brāhmaṇaḥ kṣatriyo'tha vā matsyapu° 189 a° .

senāmukha na° 6 ta° . 1 sainyāgre saṃkhyāviśeṣayute hastyaśvādau hastinaḥ trayaḥ rathāḥ trayaḥ aśvā nava patādayaḥ pañcadaśa etatsamudāye amaraḥ .

senārakṣa pu° senāṃ rakṣati rakṣa--aṇa . senārakṣākārake yāmike sainye amaraḥ .

sepha pu° si--pha . śephe puṃso'sādhāraṇacihne jaṭā° .

semantī strī sima--jhi gau° ṅīṣ . (seāṃtī) puṣpabhede .

sera pu° pādonagadyānakatulyaṭaṅkaidvi sapta 72 tulyaiḥ kathito'tra seraḥ . maṇābhidhānaṃ khayugai 40 . śca serairdhānyāditaulyeṣu turuṣkasaṃjñaḥ 1 . 1 dvyaṅkendu 192 . saṅkhyairdhaṭakaiśca serastraiḥ pañcabhiḥ syāddhaṭikā ca tābhiḥ . maṇī'ṭamistvālamagīraśāhakṛtātra saṃjñā nijarājadhānyām līlā° ukte mānabhede .

serarāha puṃstrī° . ścetāśve hemaca° striyāṃ ṅīṣ .

seru tri° si--vandhane ru . bandhanakartarivyā° .

selu pu° si--lu . śleṣmātakavṛkṣe dvirūpako° .

seva na° seva--karmaṇi ghañarthe ka . seviphale (seo) rājani0

sevaka pu° sīvyati siva--ṇvul . 1 sīvanakartari (darajī) seva--ṇvul . 2 bhṛtye 3 dāse 4 anucare ca tri° medi° .

sevakālu pu° rsavaṃ seviphalumiva kāyati kai--ka karma° . niśābhaṅgāvṛkṣe (dugdhapeyā) śabdaca° .

sevadhi pu° sevaṃ sevanaṃ dadhāti dhā--ki . śaṅkhaprabhṛtau nidhau bharataḥ .

sevana na° siva--sena--vā lyuṭ . 1 sūcyādinā vastrāderyojane amaraḥ . 2 āśrayaṇe 3 upabhoge 4 bandhane 5 pūjane 6 bhajane ca medi° . sīvyate'nayā lyuṭ . 7 sūcyāṃ strī ṅīp hemaca° .

sevā strī seva--a . 1 majane 2 ārādhane 3 upabhoge 4 āśrayaṇe ca . sevāparādhāśca aparādhaśabde 233 pṛ° daśitāḥ vārāhetvanyathoktā yathā karmaṇā manasā vācā ye pāparucayo janā . makṣaṇaṃ dantakāṣṭhasya rājānnasya tu bhojanam . maithunaṃ śavasaṃspaśaḥ puroṣotsarga eva ca . sūtakyudakyākṣapaṇaṃ sparśanaṃ moḍanaṃ tathā . abhāṣyabhāṣaṣṇaṃ kopaṃ piṇyākasya ca bhakṣaṇam . raktapārakyamalibanīlajāmbaradhāraṇam . gurośrālīkanirbandhaḥ patitāścasya mattraam . abhakṣyabhakṣaṇañcaiva taṇḍulīyavibhītakam . ādānaṃ tu varānnasya jālapādavarākayoḥ . bhakṣaṇaṃ devatāgāre sopānatkopasarpaṇam . tathaiva devapūjāyāṃ ni ṣiddhakusumācenam . anuttārya ca nirmālya pūjā jīrṇāndhakārayoḥ . pānaṃ surāyā devasya andhakāre prabodhanam . vātakarmārcane viṣṇoranamaskaraṇaṃ tathā . aparādhāstrayastriṃśat samākhyātā mayā dhare . . ebhiyuṃ ktastu puruṣo viṣṇuṃ naiva prapaśyati . dūrastho na namaskāraṃ kuryāt pūjā tu rākṣasī .

sevi na° seva--karmaṇi in . phalabhede (seo) rājani° .

sevikā strī pakvānnabhede kṛtānnaśabde 2121 pṛ° dṛśyam .

sevita tri° seva--kta . 1 ārādhite śabdara° . 3 āśrite 4 ṭhapayukte ca 5 seviphale na° rājani° .

sevya na° seva--ṇyat . 1 vīraṇamūle amaraḥ . 2 aśvatthe pu° rājani° . 3 hijjaladdhakṣe pu° śabdara° . 4 sevārhe tri° . 5 vandāvṛkṣe strī hemaca° .

saiṃhalī strī siṃhale deśe bhavā aṇ ṅīp . siṃhapippalyām rājani° .

saiṃhika pu° siṃhikāyāṃ bhavaḥ ṭhak . 1 rāhau śabdara° . tasyāḥ apatyam ḍhak . saiṃhikeyo'pyatra amaraḥ .

saikata na° sikatāḥ santyatra aṇ . vālukāpracure nadyāditaṭe amaraḥ . 2 sikatāpracaradeśe tri° rājani° .

saikatika pu° saha ekatayā saikatādasyāsti ṣṭhan . 1 saṃnyaste 2 kṣapaṇake 3 sandehajīvini tri° medi° . 4 mātṛyātrāyāṃ 5 maṅgalasūtrake na° medi° .

saikateṣṭa na° saikataṃ sthānamiṣṭaṃ yasya . 1 ārdrake rājani° . 2 saikatapriye tri° .

saitavāhinī strī sitāyāḥ śarkarāyāḥ ayam aṇ saito madhu rarasastaṃ vahati vaha--ṇini . vāhudāyāṃ nadyām amaraḥ .

saiddhāntika pu° siddhāntaṃ vetti siṃddhānta + ṭhak . siddhāntābhijñe hemaca° .

saināpatya na° senāpaterbhāvaḥ karma vā ṣyañ . 1 senāpatidhamaṃ, 2 tatkarmaṇi ca saināpatyamupetya vaḥ kumāraḥ .

sainika pu° . senāyāṃ samavaiti ṭhak 1 milite hastyaśvādau amaraḥ . prāṇibadhaniyukte bhāga° 5-66 a° ti° ta° raghu° . vastutastu saunikā iva śvadhitinetyeva tatra pāṭhaḥ sādhuḥ 3 senāsambandhini tri° .

saindhava na° sindhanadīsamīpe deśe bhavam aṇ . 1 savaṇamade amaraḥ saindhavaṃ lavaṇaṃ svādu dīpanaṃ pācanaṃ lagha snigdhaṃ rucyaṃ himaṃ vṛvyaṃ sūkṣmaṃ netryaṃ tridoṣahṛt bhāvapra° . sindhoradūrabhavaḥ aṇ . 2 ghoṭakabhede puṃ strī° amaraḥ tasya samudrasamīpasthasindhudeśasyāravyadeśādbhātvās tathātvam . striyāṃ ṅīṣ .

[Page 5333a]
saindhavakhila na° saindhavameva ṇimam . saindhavaśilāśakalasame cidānandasvarūpe parameśvare sa yathā sainthavakhilamanantaramavāhyaṃ rasaghanam śata° brā° 14 . 7 . 3 . 13 .

saindhī strī tālādiniryāse rājani° .

sainya pu° senāyāṃ samavaiti ñya . 1 milite hastyaśvādau amaraḥ . senānāṃ saṅghaḥ ṣyañ . 2 senāsamudāye na° .

sairandhrī strī sīraṃ halaṃ dharati dhṛ--mūla° ka mum ca sīrandhraḥ kṛṣakastasyedaṃ śilpakarma aṇ tadasyāsti ac gaurā° ṅīṣa . paragṛhasthe svavaśe śilpakāriṇi strābhede hemaca° pṛṣo° sairindhrītyapyatra amaraḥ .

sairika pu° sīreṇa lāṅgalena khanati bhūmiṃ sīraṃ vahati vā ṭhak . 1 kṛṣake hālike amaraḥ . 2 ddhāṅgalavoḍhari vṛṣe (hālera garu) amaraḥ .

sairibha puṃstrī° sīre hale tadvahane ibha iva śūratvāt śāka° tataḥ svārthe'ṇ . 1 mahiṣe amaraḥ striyāṃ ṅīṣ . seve sairibhamardinīmiha mahālakṣmīm mahālakṣmīdhyānam . 2 svarge trikā° .

sairīya pu° rīrasyedam aṇ sairaṃ halākāramarhati cha . jhiṇṭyām śabdara° . svārthe ka tatraiva .

saireya pu° sairaṃ sīrākāramarhati ḍhak . 1 jhiṇṭyām śabdara° ḍhakañ . saireyako'pyatra rājani° .

saivāla na° sevāyai mīnādīnāmupagonāya alati paryāpnoti ac sevālaṃ tataḥ svārthe aṇ . śaivāle syārthe ka . tatraiva yā pāṃśupāṇḍuravapurvirasā purāsīt saivālakāṅkuralatāmadhunā vibharti udbhaṭapadye śleṣāt dantyādi

soḍha tri° saha--kta iḍabhāvaḥ . 1 kṣānte titikṣite amaraḥ kartari kta . 2 śotādisahanaśīle tri° .

soḍhṛ tri° saha--tṛc vā irdhabhāvaḥ . 1 sahanakartari 2 kṣamāśīle medi° .

sotkaṇṭha tri° saha utkaṇṭhayā sahasya saḥ . autsukyānvite abhiṣṭalābhecchayā vilambāmahiṣṇutvayukte ñaṭā° .

sotprāsa na° ud + pra--asa--ghañ saha utprāsena sahasya saḥ solluṇṭhane anyārthakasya vākyasya anyārthakatvakalpanayā taduttarārthake 1 vākye 2 priyavākye ca śabdara° . 3 saśabda° hāsyena sahite tri° .

sodaya tri° saha udayena prādurbhāveṇa vṛddhyā vā sahasya saḥ 1 pādurbhūte 2 vṛddhi(suda)yukte 3 lābhayukte ca vyayaṃ dadyācca sodayam smṛtiḥ .

sodara pu° samānamudaraṃ yasya samānasya saḥ . 1 ekodarabhave bhrātari 2 tādṛśabhaginyāṃ strī śabdara0

sodarya pu° samāne udare śayitā yat sādeśaḥ . 1 ekodarajāte bhrātari . 2 tādṛśabhaginyāṃ strī amaraḥ .

sonaha na° su--vic save nahyate naha ghañarthe ka . laśune śabdara0

sonmāda pu° saha unmādena sādeśaḥ . unmatte unmadiṣṇau .

sopaplava pu° saha upaplavena sādeśaḥ . samākrāntabhūcchāyena rāhuṇā yogarūpoplavasahite 1 candre tathābhūtacandracchāyāyogayukte 2 sūrya ca amaraḥ . 3 upadravayute tri° . candrārkayorgrāsakāraṇamuṃparāgaśabde prāyeṇāktaṃ devīpurāṇoktamadhikamatrocyate . brahmovāca yadayaṃ vadate loko vāsiśatvānmahāmate! . tadahaṃ saṃpravakṣyāmi candrasūryoparāgikam . yadi satyamayaṃ grastastejārāśirdivākaraḥ . tatkathaṃ nodarasthena rāhuṇā bhasmasāt kṛtaḥ . atha vā rāhuṇākramya nijavaktraṃ praveśitaḥ . tatkathaṃ daśanaistīkṣṇaḥ śatathā na vikhaṇḍitaḥ . vimuktaśca punardṛṣṭastathaivākhaṇḍamaṇḍalaḥ . na cāsyāpahṛtaṃ tejo na sthānādapasāritaḥ . yadi vā hyeṣa niṣpītaḥ kathaṃ dīptataro'bhavat . tasmānna tejasāṃ rāśī rāhorvaktraṃ gamiṣyati . bhakṣyārthaṃ sarvadevānāṃ somaḥ sṛṣṭaḥ svayambhuvā . tatrasthamamṛtañcāpi sambhūta sūryatejasā . pibantyambumayaṃ devāḥ pitaraśca svadhā'mṛtam . trayañca triśatañcaiva trayastriṃśattathaiva ca . trayaśca trisahasrāśca devāḥ somaṃ pivanti ye . rāhorapyamṛtaṃ bhāgaḥ purā sṛṣṭaṃ snayambhuvā . tasmāttadrāhurāgatya pātumicchati parvasu . uddhṛtya pārthivīṃ chāyāmabhrākārāṃ tamomayaḥ . pātumicchan tataścendumācchādayati chāyayā . śukle ca candramabhyeti kṛṣṇe ervaṇi bhāskaram . sūryamaṇḍalasasthastu candrameva jighāṃsati . tasmāt pivati taṃ rāhustanumasyā vināśayan . avihisan yathā padmaṃ pibati bhramaro madhu . candrasthamamṛtaṃ tadvadabhedādrāhuraśnute . candrakānto maṇi ryadvattuhinaṃ kṣarate kṣaṇāt . kṣarannapi na hīyeta tejasā naiva sucyate . yathā sūryamaṇiḥ sūryādutpādya pāvakaṃ śubham . na bhavatyaṅgahīno'pi tejasā naiva mucyate . evaṃ candraśca sūryaśca chāditāvapi rāhuṇā . svatejasā na mucyete nāṅgahīnau babhūvatuḥ . parvasvatha ca candrasya māṇikyakanakākṛtiḥ . somā daivatasaṃyogāt chāyā yogācca pārthivāt . rāhāśca varalabdhyā vai prakṣaredamṛtaṃ śaśī . svadohakāle sampāpte vatsaṃ dṛṣṭvā ca gauryathā . svāṅgādeva kṣaret kṣīraṃ tathenduḥ kṣarate'mṛtam . piteva sūryo devānāṃ somo māteva lakṣyate . yathā mātuḥstanaṃ pītvā jīvanti sarvajantavaḥ . pītvā'mṛtaṃ tathā somāt tṛpyante sarvadevatāḥ . sambhṛtaṃ sarvayāgeṣu tathāyaṃ kṣarate śaśī . taṃ kṣarantaṃ yathābhāgamupajīvanti devatāḥ . tasmin kāle samabhyeti rāhurapyavakarṣati . sarvamardhaṃ tribhāgañca pādaṃ pādārdhameva ca . ākramya pārthivīṃ chāyāṃ yāvanta candramaṇḍalam . smṛtaḥ sa bhāgo rāhostu devabhāgāstu śeṣakāḥ . tṛptiṃ vidhāya devānāṃ rāhoḥ prarvanatasya ca . candro na kṣayamāyāti tejasā naiva mucyate . tithibhānāśca yāvantaḥ punantyarkaṃ pramāṇataḥ . parvacchāyāsthitaḥ kālastāvāneva prakīrtitaḥ . ato rāhubhujaḥ somaḥ somavṛddhirdivākarāt . parvakāle sthitistvevaṃ viparītā punaḥ pumaḥ . ataśchādayate rāhurabhravacchaśibhā skarau . rāhurabhrakasaṃsthānaḥ somamācchādya niṣṭhati . uddhṛtya pāthivīṃ chāyāṃ dhūmamegha ivotthitaḥ . candrasya yadavaṣṭabdhaṃ rāhuṇā bhāskarasya ca . tannāvakhaṇḍita tasya kevalaṃ śyāmalīkṛtam . kardamena yathā vastraṃ śuklamapyupa hanyate . ekadeśo'tha sarvaṃ vā rāhuṇā candramāstathā . prakṣālitaṃ tadeveha punaḥ śuklataraṃ bhavet . rāhutyaktaṃ bhavettadvat nirmalaṃ candramaṇḍalam . rāhuṇā cchāditau vāpi dṛṣṭvā candradivākarau . viprāḥ śāntiparā bhūtvā punarāpyāyayanti tam . evaṃ na gṛhyate sūryaścandramāstatra gṛhyate . abudhāstaṃ na paśyanti mānuṣā māṃsacakṣuṣaḥ . jagatsammohanañcaitat grahaṇaṃ candrasūryayoḥ .

sopādhi(ka) saha upādhinā vā kap sādeśaḥ . upādhiyukte pratilābhāśayā kṛtadānādau .

sopāna na° upa--ana--bhāve ghañ saha vidyamānaḥ upānaḥ upari gatiranena . ārohaṇasādhane kāṣṭhādinimi (paiṭhā) pramṛtau padārthe amaraḥ .

sobhāñjana pu° śābhāñjana + pṛṣo° . (śajanā) vṛkṣe bharataḥ .

soma pu° su--man . 1 candre 2 karpūre amaraḥ . 3 kuvere 4 yame 5 vāyau 6 vasubhede 7 jale 8 somalatauṣadhau 9 vānare medi° 10 somarase hemaca° 11 amṛte 12 dīdhitau uṇā° . saha u(ū)mayā . 13 ve 14 pānareśe sugrīve ca . momaśca grahabhedaḥ tatkakṣāmānādikaṃ svagolaśabde 4225 pṛ° dṛśyama . tatprakṛtyādikaṃ yathā candraḥ sitāṅgasamagātrayaṣṭirvāgmo paridhyaṅgavivekayuktaḥ . kvacit kṛśaḥ śītalavākyayukaḥ sattvāsrayo vātakaphānikhātmā sarvārthaci° . sa ca vāyavyā īśaḥ vaiśyajātiḥ strīgrahaḥ lavaṇarasamṛgaśiro nakṣatrāṇādhīśaḥ . grahayajñaśabde tanmantrādikaṃ dṛśyam . tasya jnmakāle meṣādirāśiṣu sthitibhede phalabhedaḥ vṛhajjātakoktaḥ 3087 pṛ° jātakaśabde uktaḥ . lagnādisthasya tasya phalaṃ jātakaṣaddhatāvukta yathā candre svabhājavṛṣage tanuge guṇāgryo dākṣiṇyrūpadhanavāksakale viśeṣāt . anyeṣu bheṣu tanuge vikalaśca śūraḥ pronmattanīcabādharaḥ kṣayabhāgyavaśyaḥ . kuṭumba 2 sthite kairavāṇāmadhīśe bhavet putramitrārthasaukhyaiḥ samṛddhaḥ . naraḥ pūrṇadehe tu hīne vilomaṃ skhaladvāk ca bodhyaṃ phalaṃ tāra tamyāt . dvijādhirāje sahaje 3 tilobhaḥ kārṣapyavān saṃgrahakṛcca nīcaḥ . hasāṃnvito bhrātṛjanāśrayaśca prakāṅkṣitaḥ syāt manujo'tihiṃmraḥ . pātāla 4 maṃsthe sati śītalāṃśau jalaprayāṇābhiratirnaraḥ syāt . dātāsuhṛdvāhanasevakāḍhyaḥ sukhī sukhotakarṣayutaḥ subhūṣaḥ . sute 5 samudrasya sute pramūtau dhīmitraputrairbahubhiḥ sametaḥ . śūro naraḥ syād bahudhānyamitrasagrāhakaḥ kṣīṇataraḥ sukhāḍhyaḥ . śatrau 6 śatrau padminīnāṃ sthite nā śatruvrātaiḥ saṃyuto dāruṇaśca . mārāgnibhyāmalpakābhyāñca yukto'nalpālasyaḥ syācca nīrodarāḍhyaḥ . śaśini śaśimukhīniketana 7 sthe bhavati sukhī madanāturaḥ sudehaḥ . atimatiranasūyako'pyadhṛṣyo galitatanau vahurogadainyataptaḥ . mṛtyau 8 mṛgāṅke sātimānnaraḥ syādojasvitāḍhyo'pi ca bandhanādyaiḥ . sukṣīṇadehaḥ sati hīnadehe tasmin bhavedalpaka jīvitaśca . niśādhināthe navamālaya 9 sthe dhīputramitradraviṇopapannaḥ . saubhāgyasaukhyaiḥ sukṛtaiyutaḥ syāt kāntājaneṣṭomanujo dayāvān . daśama 10 ghāmri suśītaladhāmani draviṇadhīsukṛtaiḥ sahitaḥ śuciḥ . bhavati karmaparo'pi ca siddhibhāṅnaravaro na viṣādakaro bhavet . āyaṃ 11 yāte yāminīnāyake nā mitrakṣetradravyaputrāyayuktaḥ . khyātaḥ śūro dāruṇaścābhimānī śiṣṭairbhṛtyairanvito buddhimān syāt . śītāṃśau dvādaśe 12 dveṣyo hīnāṅge netrarogavān . patitaḥ paramaḥ kṣudraḥ paribhūto naro bhavet . somalatā ca oṣadhibhedaḥ somavallīrūpā oṣadhiśabde 1564 pṛ° suśrutavākye tallakṣaṇādi dṛśyam . somena yajetetyādi śrutyukte 15 yāgabhede pu° . somayāgetikartavyatādi kātyā° śrau° 25 a° . 10 kaṇḍikādau dṛśyam . kātyāyanagabde 1876 pṛ° tatpratinidhidravyādi darśitam .

[Page 5335a]
somagarbha pu° somasya tadātyakāmṛtarūpamokṣasya garbhaḥ syānam . viṣṇo trikā° .

somaja na° sāmāt tatkṣaritauṣadhistharasapānāt jāyate janaḍa . 1 dugdhe hemaca° . 2 candrajāte tri° . 3 budhe pu° .

somatīrtha na° somena tapastatyā kṛtaṃ tīrtham śāka° . prabhāsatīrtha trikā° . yatra taptaṃ tapastena somena sumahātmanā . pañca varṣasahasrāṇi tathaivordhvamukhaḥ sthitaḥ . evambhūtaḥ punaḥ pañca pañca maunavratastathā . tathaivaikena pādena daśa pañca ca tiṣṭhatā . evamugraṃ tapaḥ kṛtva kāntimānabhavacca saḥ . mamāparādhān muktaśca brāhmaṇānā pātastathā varāhapu° .

somadhārā strī sāmasya dhārava . ākāśe trikā° .

somapa pu° somaṃ tadrasaṃ pibati pā--ka . 1 yajñe somarasapānakartari 2 pitṛgaṇabhede va° ba° . pā--kvip somapāpyatra .

somapatra pu° somasya oṣadhibiśeṣasyeva patramasya . (ulukhaḍa) tṛṇabhede śabdaca° .

somapīti(thi)n pu° pītamanena ini somaṃ pītī pṛṣo° vā tasya thaḥ . yajñe somarasapāyini amaraḥ . pā--kvavip sāmapovāpyatra .

somabandhu pu° somasya bandhuḥ, somo bandhurasya vā . 1 mūrye tadvṛddhivaratvāt tasya tathātvam . 2 candraje budhe pu° jyo02 kumuda na° .

somabhū pu° sāma eva bhūrutpattisthāna yasya . 1 vudhagrahe 2 candravaṃśye kṣatraye ca 3 jinarājabhede hema° .

somayāga pu° somanāmako yānaḥ . trivarṣasādhye somarasapānāṅgake yāgabhede . nārada uvāca somayāgavidhānañca brūha māṃ munisattama! . kathaṃ taṃ kārayāmāsa guruśca kiṃ phalaṃ param . nārāyaṇa uvāca brahmahatyāpraśamanaṃ somayajaphalaṃ sune! . varṣaṃ somalatāpānaṃ yatamānaḥ karoti ca . varṣamekaṃ phalaṃ bhuṅkte varṣamekaṃ jalaṃ sadā . traivārṣikamidaṃ yāgaṃ sarvapāpapraṇāśanam . yasya traivārṣikaṃ dhānyaṃ nihitaṃ bhūtivṛddhaye . adhikaṃ vāpi vidyeta sa somaṃ pātu marhati . mahārājaśca devo vā yāgaṃ kartumalaṃ mune! . na sarvasādhyo yajño'yaṃ bahvanno bahudakṣiṇaḥ brahmavai° śrīkṛṣṇaja° 60 a° . somaśabde dṛśyam .

somayājin pu° somena yajata yaja--ṇini . somayāgakartari . tasya sautrāmaṇyāmadhikāraḥ sautrāmaṇīśabde dṛśyama

somayoni na° somā yonirasya . candanabhede śabdaca° .

[Page 5335b]
somarājī strī somena rājate rāja--ac gaurā° ṅīṣ . (somarāja) 1 oṣadhibhede . 2 vākucyāṃ bhāvapra° . avalgujā vākucī syāt somarājī suparṇikā ityupakrame vākucī madhurā tiktā kaṭupākā rasāyanī . viṣṭambhahṛdhimā rucyā sarā śleṣmāsrapittanut . rūkṣyā hṛdyā śvāsukuṣṭhamehajvarakramipraṇut . tatphalaṃ pittalaṃ kuṣṭhakaphānilaharaṃ kaṭu . keśyaṃ tvacyaṃ kṛmiśvāsakāsasothāmapāṇḍuhṛt bhāvapra° . svārthe ka . somarājikāpyatra . rāja--ṇini . somarājin apyatra pu° amaraḥ .

somalatā strī sū--man karma° . svanāmakhyātāyāṃ latāyām rājani0

somalatikā strī somalateva ivārthe kan ata ittvam . 1 guḍūcyām rājani° . svārthe ka . 2 somalatāyāñca .

somavaṃśa pu° somasya vaṃśaḥ . 1 candravaṃśe 2 cadrāvadhike gotraparamparājāte kṣatriye bhāga° 9 skandhe dṛśyam .

somavalka pu° somasyeva valkosya . 1 karañje jaṭā° . 2 rīṭhākarañje rājani° 3 śvetakhadire 4 kaṭphale ca medi° .

somavallikā strī somavallīva kāyati kai--ka . somarājyām amaraḥ . svārthe ka . 2 somalatāyām . somavallarītyapyatra .

somavallī strī somāyāmṛtāya vallī . 1 guḍūcyām amaraḥ . somarūpā vallī . 2 somalatāyām bharataḥ . 3 somarārjyāṃ śabdara° . 4 brāhyāṃ 5 sudarśanāyāṃ 6 pātālagaruḍyāṃ rājani° . somavallīṃ mahāgulmā yajñaśreṣṭhā dhanurlatā . somāhā gulmavallī ca yajñavallī dvijapriyā . somakṣīrā ca somā ca yajñāṅgā rudrasaṃkhyayā . somavallī kaṭuḥ śītā madhurā pittadāhahṛt . kṛṣṇā viśeṣāt śamanī pāvanī yajñasādhanīṃ rājani° .

somavāmin pu° somaṃ tadrasaṃ vamati vama--ṇini . somarasapānādhikye mukhena somavamanakartari tasya kṣautrāmaṇyāmadhikāraḥ sautrāmaṇīśabde dṛśyam .

somavāra pu° somasvāmako vāraḥ . candrasvāmike dine .

somavikrayin pu° somaṃ vikrīṇāti vi + krī--ṇini . soma latāyāḥ cikretari pāpo hi somavikrayī āśva° .

somavṛkṣa pu° soma iva vṛkṣaḥ . 1 kaṭuphalavṛkṣe ratnamā° 2 śvetakhadire ca rājani° .

somasāra pu° soma iva śubhraḥ sāro'sya . śvetakhadire rājani° .

somasiddhānta pu° somakṛtaḥ siddhāntaḥ . candraprokte jyotiṣasiddhāntagranthabhede jaṭā° .

somasindhu pu° somasyāmṛtasya sindhuriva ādhāraḥ . viṣṇau trikrā° .

[Page 5336a]
somasut pu° somaṃ sutavān su--bhūte kvip . yajñārthaṃ kṛtasomalatāniṣpīḍane si° kau° .

somasutā strī 6 ta° . narmadānadyām rājani° . 2 budhe pu° sāmodbhavādayo'pyatra yathāyatham puṃstrī° .

somasutvan pu° somaṃ sutavān su--bhūte kvanip . kṛtasomarasābhiṣavaṇe

somasūtra na° somasya jalasya sūtramiva praṇālī . 1 jalanirgama praṇālyām śivaliṅgasthagaurīpaṭṭasya 2 jalanirgamasthāne ca somasūtra na laṅgayet tantram .

somākhya na° somaṃ latābhedamākhyātivarṇena ā + khyāṃ--ka . raktakairave ratnamā° .

somātipūta pu° somo'tipūto vātto mukhabhinnachidreṇa yena ati + pū--kamaṃṇi kta . kṛte somarasapāne ādhikyāt mukhabhinnanāsikādicchidraiḥ somarasnuvamanakartari tasya sautrāmaṇyāmadhikāra sautrāmaṇīśabde dṛśyaḥ .

solluṇṭha tri° saha ulluṇṭhena sādeśaḥ . bhūmau pārśvaparivartādiyukte 1 aśvādau halā° 2 stute nindāparatayā nindāyā vā stutiparatayā yukte 2 vākye ca .

solluṇṭhana na saha ulluṇṭhanena sādeśaḥ . anyathāsthitasya anyarūpeṇa parivartanasahite bākye (stutiparasya nindāparatā nindāparasya ca stutiparatā ityevaṃ kalpake vākye) .

soṣyantohoma pu° sovyantīṃ śūlāpannāmāsannaprasavāṃ jñātvā kāyya + hīmaḥ . soṣyantyā āsannaprasavāyā hitāya kartavye homabhede tatprakāraḥ sai° ta° dṛśyaḥ .

saukarya na° sukarasya bhāvaḥ karma vā ṣyañ . 1 anāyāsasādhyatve jaṭā° . 2 sukarasya karmaṇi ca .

saukhasuptika tri° sukhasuptiṃ sukhena śayanaṃ pṛcchati ṣṭhañ . prātaḥkāle sukhaśayanapracchake vaitālikādau hemaca° .

saukhika tri° sukha prayojanamasya ṭhak . sukhābhilāṣiṇi (saukhina) .

saukhya na° sukhameva cātu° ṣyañ . sukhe hemaca° .

saugata pu° sugata--eva aṇ . 1 sugate būddhabhede hemaca° tasyedamuṇa . 2 sugatasambandhini tri° . sugatamatra madhīte aṇ . 3 sugatamatādhyāyini tri° .

saugandha na° suṣṭhu gandho'sya svārthe aṇ . khattṛṇe rāmakarpūre śabdara° .

saugandhika na° suṣṭhu gandhaḥ sugandhaḥ so'styasya ṭhan svārthe aṇ . 1 kahlāre amaraḥ . 2 sugandhake pu° amaraḥ . sugandhana vyavaharati ṭhaka . (gandhī) 3 sugandhavyavaharcari tri° medi° . 4 padmabhede bhā° va° saugandhikāharaṇapavaṃ .

saugandhya na° sugandhasya bhāvaḥ ṣyañ . 1 sandhe . svārṇe yyañ . 1 sugandhau .

[Page 5336b]
saucika pu° sūcīṃ tatkarmasīvanamupajīvati ṭhan . (darajī) sīvanakārake amaraḥ . in . sauci tathātha śabdara° .

saujanya na° sujanasya bhāvaḥ ṣyañ . 1 sujanatāyāṃ 2 sadvyavahāre ca saujanyajanyaṃ yaśaḥ mallināthaḥ .

sauṇḍī strī śuṇḍā tadākāro'styasyāḥ aṇ ṅīp pṛṣo° śasya saḥ . gajapiṣpalyām śabdaca° .

sautra pu° pāṇinyādibhiḥ sūtreṇa karmaviśeṣāya paṭhina aṇ . vyādyādidaśagaṇīyabhinneṣa sūtramātre kāryabhedārthaṃ paṭhitaṣa 1 dhātuṣu . sūtraṃ yajñasūtramarhati aṇ . 2 vipre hemaca° .

sautrāmaṇī strī sūtrāmā indro devatā'sya aṇ sapūvatvāt na ṭilovaḥ ṇatvam . iṣṭibhede tatra hi surāpānaṃ vithrāṇāṃ vihitam . sautrāmaṇyāṃ surāṃ pibet śrutiḥ . sa ca yajñaḥ ṛddhikāmasya brāhmaṇasyaiva kartavyaḥ tatrāttikākitriśepaḥ kātyā° śrau° 19 1 ka° ṭhaktaḥ . brāhmaṇayajñaḥ sautrāmaṇyṛddhikāmasya sū° . brāhmaṇagrahaṇaṃ kṣatriyavaiśyayornivṛttyartham karkaḥ . agnicitsomayājisomātipūtasomavāminām sū° ebhiśca nimittaiḥ sautrāmaṇī bhavati . tatrāgnicitsomayājīti grahaṇam agnimataḥ somasyāṅga yathā syāditi sa hi phalavān niṣphalī'gniriti evaṃ ca satyagnimatsomayāgānve sautrāmaṇī bhavati . nanu cānagnimato'pi somasyāṅgatvena sautrāmaṇī śrūyate someneṣṭvā sautrāmaṇyā yajeteti naitadevam agniṃ citvā sautrāmaṇyā yajetetyasya vākyasyāgnipakaraṇe śrutatvāt tadaṅgatā yuktā yasya prakaraṇama tasyānyadvidhīyamānaṃ tadaṅgameva bhavatīti nyāyyam . māmeneṣṭvā sautrāmaṇyā yajeteti sautrāmaṇīprakaraṇe pāṭhaḥ tena prastutaviparivṛttyā somasyaiva sautrāmaṇyaṅgatā bhavati na sautrāmaṇyāḥ somāṅgatā yathā vājapeyeneṣṭvā vṛhaspatisavena yajeteti vājapeyaṃ prakṛtya vidhānāt vājapeyāṅgatā vṛhaspatisavasya, tasmāmnānagnimati some sautrāmaṇī someneṣṭvā sautrāmaṇyā yajeteti kimarthastārhi pāṭhaḥ agnimat somasyātavādo'yamityadoṣaḥ . yadvā'gniṃ citvetyasyaiva śeṣo'yam agnimatā someneṣṭvetyetaduktaṃ bhavati . somātipūtasotavāminośca sautrāmaṇī bhavati śākhāntāraśravaṇāt somātipūtaḥ somavāmī ca brāhmaṇa eva na hi kṣatriyavaiśyayoretadviśeṣaṇatiti nanu ca somakārye tayorami nyagrodhavidhānam tena tadātapavane yadvamane ca kimiti na bhava ta netadaca vāda nāma kāryāpattyā dharmaprāptirbhavati tu cāyaṃ somadharmaḥ, kiṃ tahiṃ tadatipavane yāgāntaravidhānamiti . agnicitastu varṇatrayasyāpi bhavati agnisaṃyogavidhānāva . agnicitaḥ tathā somayājinaḥ tathā somātipūtasya tathā somavāminaḥ mukhavyātiriktebhyo nāsikākarṇagudādichidrebhyaḥ yasya somaḥ sravati sa somātipūta ityucyate mukhena yaḥ somaṃ vamati sa somavāma sa° vyā° . rājño'paruddhavya ca sautrāmaṇī bhavati sū° . duṣṭarīḍharhapauṃ āyano ruddha āseti tadvidhānāt . svarājyāt prācyā vitasya rājñaḥ svarājyaprāptyartham karkaḥ . alampaśorapaśoḥ sū° . sautrāmaṇo bhavati paśuyogya san yo nāsa paśūnna vindata so'lasyaśurapaśaḥ karkaḥ . tatra surāpacyabanaprakāraḥ tatraivoktaḥ
     dakṣiṇena hṛtvā . nagnahucūrṇanikatvā sāśca vrīhiśyāmākaudanayoḥ pṛthagācāmau niṣicya cūrṇaiḥ saṃsṛjya nidadhāti tanmāsaram sū° . dakṣiṇena dvaraṇa praveśvāgnyagāras nagnahucūṇāṭi kṛtvā nagnahuḥ kiṇva ucyate tāṃśca śaṣpādīṃścūrṇayitvā vīhiśbāmākodanayoḥ pṛthagācāmau vimiśrya cūrṇaiḥ saṃsṛjya nidadhāti tanmāsaramucyate brohisyāmākābhyāṃ ca surā niṣpādyate sā ca yāgasādhanam . tena sā taddharmairabhisamvadhyate atastayoścaturmuṣṭikagrahaṇapūrvakam pṛthagādanau niṣpādyete karkaḥ . nagnahucūrṇāni kṛtvā nagnahuśabdārthamāha sarjatvak triphalā caiva śuṇṭho caiva punarnavā . caturjātakasaṃyuktā pippalī gajapippanī . vaṃśo'vakā vṛhacchatrā citrakaṃ cendravāruṇī . aśvagandhāṃ samutpāṭya mūlānyetāni nirdiśet . dhānyakaṃ ca yavānīṃ ca jīrakaṃ kṛṣṇajīrakam . dve haridre vacā caiva virūḍhā vrīhayo yabāḥ iti . krayaṇānantaraṃ tāni śaṣpādīnyādāya dakṣiṇena hṛtvā'gnyagāraṃ praveśya pūrvaṃ nagnahucūrṇāni kṛtvā sarjatva gādyauṣadhāni tūṣṇīṃ piṣṭvā tān śaṣyatokmalājān cūrṇīkṛtya darśapūrṇamāsagharmeṇa pātrāsādanādi śyāmākacaturmuṣṭikagrahaṇapūrvakaṃ phalīkaraṇānta samantrakaṃ kṛtvā bahutarodake pṛthak pṛthak carū paktvā śṛtālambhanānantaraṃ tohiśyāmākādanayoḥ pṛthagācāmo niṣicya pṛthagbhinna yoḥ pātrayoścarvormadhyādatiriktamuṣṇodakamatamrāvya taddakaṃ nagnahuprabhṛtibhaścaturbhiścūrṇaiḥ saṃsṛjya nidadhāti sthāpayati tanmāsaramātasya carṇasaṃsṛṣṭasyācāmasya māsaramiti saṃjñā sa° vyā° odanau cūṇamāsaraiḥ saṃsṛvyā svādvīṃ tvā'ṃśunā te iti trirātraṃ nidadhāti sū° . cūrṇamāsarasaṃsṛṣṭāvodanau svādvīṃ tveti aṃśunā te iti mantrābhyāṃ kumbhyāṃ prakṣipati kṣitvā ca trirātraṃ nidheyā surā karkaḥ . evamācāmayoścūrṇasaṃsarmānantaramodanau caturbhiścūrṇaḥ saṃsṛjya svādvīṃ tvā svādu neti yaja° 19 . 1 aśunā te yaju0 20 . 27 dvābhyāṃ mantrābhyāmekasmin mahati pātre cūrṇasaṃsṛṣṭāvodanau māsarābhyāṃ ca saṃsṛjya trirātraṃ lidadhāti sugupte deśe sthāpayati śālāyā naiṛtakoṇe gata kṛtvā tatra sthāpayatīti jīrṇaḥ sampradāyaḥ timro rātrītyādiśruteḥ ekasyāḥ payasāpākṛtenāśvinena pari ṣiñcaki parītoṣiñcatati sū° . surāṃ pariṣiñcati ekasyai° pariṣiścitīti vacanāt . aśvinābuddiśyāpālkaraṇaṃ kattavyam tañcāpūtvādapradhānatvāca payasaḥ aśvibhyāmaprākaromīti goraṃ rpanamātrameveti samprādāyā . apara tu bharmavadapākaraṇāmacchanti kaka śaṣyacūrṇāni cāvipati sū° caśabdāt surāyām karkaḥ . sārasvatena dvayoḥ prātaḥ sū° . prātaḥśabdena ca dvitīyamaharamabhirdhāyate tatrāpi ca rātrāyebābhiṣekaḥ prathamāṃ rātriṃ pariṣiñcatīti prakṛtya dvayoduṃgdhena dvitīyāmityāha dvitīyām rātimiti gamyate karkaḥ . prātaḥśabdena śvo'bhidhayata saṃ° vyā° tokmacūrṇāni ca sū° . āvapati aindreṇottame ti tisṛṇām sū° gavāṃ dugdhenaindreṇa pariṣiñcati karkaḥ uttame tṛtīye'hani sevyā . lājacūrṇāni ca sū° āvapati atra cūrṇānāṃ pathasaśca saṃskārakatvam sādhanaṃ tu vrāhiśyāmākāveva atastayoreva devatoddeśena grahaṇam karkaḥ . yaju° 19 a° vedadope tu tadaṅgasurācyavanaprakāraḥ spaṣṭaḥ darśito yathā atha sautrāmaṇīmantrāstribhiradhyāyaiḥ . ṛddhikāmasyāgnicito mukhetaracchidrasomavāmino mukhena somavāmino rājyacyutanṛpasya paśukāmasya ca sautrāmaṇiyāgaḥ . ajaḥpātyasthāne gocamaṇi etānis thāpayet soma surāvikrayiṇaḥ klīvādvā krītvā sīyena śaṣpaṃ krotvā ūrṇābhistokyān sūtreṇa lājān kenacid dravyeṇa nagnahum virūḍhā vrohayaḥ śaṣyamu tirūḍhā yavā stokmāḥ bhṛṣṭavrīhayo lājāḥ sarjatvaktriphalāśuṇṭhī punarnavācaturjātakapippalīnajavaṃśāvakāvṛhacchatrācitrakendra vāruṇyaśvagandhā dhānyakayanānījīrakadvayaharidrādvayavirūḍhayavavrīhaya ekīkṛtā nagnahuḥ . śaṣpatokyasāmranammahūt dakṣiṇadvāreṇāgnigṛhaṃ nītvā saṃśūtṇya darśapaurṇamāsadharmeṇa vrīhiśyāmākayoścarū bahujale paktvā śṛtālambhanānantaraṃ tayoścarvornaḥsrāvamuṣṇaṃ pṛthakpātrayorādāya śaṣpādicaturṇāṃ cūrṇaiḥ saṃsṛjya sthāpayet dvayaṃ cūrṇācāmarūpaṃ māsarākhyam . odanau cūrṇamāsaraiḥ saṃsṛjya svādvīṃ tvā aśunāta iti trirātraṃ nidadhāti kā° evamācāmayoścūrṇasaṃsarge māsaratvaniṣpādanānantaramodanau vrīhiśyāmākacarū catārbhaścūrṇaiḥ saṃsṛjya svādvīṃ tveti mantreṇa aṃśunā te iti viṃśādhyāyasaptaviṃśayā ṛcā caikasmin pātre cūrṇasaṃsṛṣṭāvodanau māsarābhyāṃ saṃsṛjya trirātraṃ śālānairṛtakoṇe gartaṃ kṛtvā tatra sthāpayet . ayamarthaḥ carū udvāsya dvayoḥ pṛthanācāmagrahaṇam tataḥ śaṣpatokmalājacūrṇānāṃ pṛthag tridhā kṛtānāṃ tṛtīyāṃśaṃ dvedhā kṛtvācāmayoḥ kṣipet tato nagnahucūrṇaṃ dvedhā kṛtvaikamardhaṃ dvidhā vibhajyācāmayoḥ kṣipet . evaṃ cūrṇasaṃsṛṣṭācāmayormāsarasaṃjñā . tataḥ śaṣpatokmalājacūrṇānāṃ dvitīyaṃ tṛtīyāṃśaṃ dvidhā kṛtvaikaikaṃ bhāgamodanayoḥ kṣipet nagnahucūrṇadvitīyārdhaṃ dvedhā kṛtvaudanayoḥ kṣipeta tata odanāvekapātre kṛtvā tatrācāmau kṣipet tataḥ svādvīṃ tvā aṃśunā te iti mantrābhyāṃ cūrṇamāsaraiḥ sahaudanayorāḍvālanena saṃsargaḥ kāryaḥ tatastrirātranidhānama śaṣpatokmalājacūrṇa tṛtīyāṃśānāṃ pratidinaṃ surāyāṃ nivāpārthaṃ rakṣaṇamiti . ekasyā payasyāyāḥ kṛtenāśvinena pariṣiñcati parīto ṣiñcateti śaṣpacūrṇāni cāvapati svārasvatena dvayoḥ prātastokmacūrṇāni caindroṇottame tisṛṇā lājacūrṇāni ca . sāyaṃ homānte'śvibhyāmapākaromīti kareṇa gāṃ spṛṣṭvā ekāṃ tāṃ dugdhvā tatpayasādhvaryuḥ surāṃ siñcati parīta iti mantreṇa . rakṣitaṃ śaṣpacūrṇārnā tṛtīyāṃśaṃ surābhāṇḍe kṣipet . dvitīye'hni niśānte sarasvatyā apākaromīti gāvau spṛṣṭvā dohitena tayordugdhena temaiva mantreṇa surāṃ siñcati tokmacūṇītṛtāyāṃśakṣepaśca . tṛtīye'hni rātrau indrāya sutrāmaṇe'pākaromota tiso gāḥ spṛṣṭvā tā dugdhaikīkṛta tatapayasā surāṃ siñcati tenaiva mantreṇa tatra lājacūrṇatṛtoyāṃśakṣepaśceti . (ācāmobhaktamaṇḍaḥ)

saudāmanī strī sudāmā parvatabhedastenaikā dik tatprāntamavatvāt aṇa . 1 vidyuti amaraḥ . sā hi sphaṭikamayasya sadāmraḥ parvatasyaikadeśe jātā . 2 apasarobhede ca hemaca° . sudāmā airāvatagajastasya patnī ṅīp . 3 airāvatayositi śabdara° . tatra ṅīpi ato'llope saudāmnotyapi śabdara° .

saudāyika na° sudāyāt vandhukalāt āgataḥ ṭhaña . ūḍhayā kanthayā vāpi patyuḥ pitamṛhe'tha vā . bhartuḥ sakāśāt pitrorvā labdhaṃ saudāyika smṛtam kātyā° smṛtyukte strīdhanabhede saudāyikaṃ dhanaṃ prāpya svātantryaṃ parikīrtitam smṛtiḥ . strīdhanaśabde dṛśyam .

saudāsa pu° sūryavaṃśye kalmāṣapāde nṛpatau .

saudha puṃ na° sudhayā lepanadravyeṇa raktam aṇ . 1 rājasadanabhede amaraḥ . sudhāṃ tadvarṇamarhati aṇ . 2 rūpye na° 3 dugdhapāṣāṇe pu° rājani° . 4 sudhāsambandhini tri° .

saunanda na° sunanda + svārthe aṇ . baladevamusale hemaca° .

saunika pu° sūnā badhyasthānaṃ tadupalākṣatamāṃsādi paṇyamasya ṭhaṇ . māṃsakrayavikrayopajīvini vyāgha (kasāi) . hemaca° sainikaśabde udā° dṛśyam .

saundarya na° sundarasya bhāvaḥ ṣyañ . 1 cārutāyāṃ aṅgapratyaṅgakānāṃ yaḥ sanniveśo yathocitam . suśliṣṭaḥ sandhibandhaḥ syāt tatsaundaryamudāhṛtam ujjvalamaṇyukte 2 aṅgādīnāṃ sanniveśabhede .

sauparṇa na° suparṇaṃ garuḍaṃ tadvarṇamarhati aṇa . 1 marakatamaṇau 2 śuṇṭhyāṃ rājani° . suvarṇamadhikṛtya kṛto granthaḥ aṇ . bhā° ā° 20 adhyāyābadhau 34 adhyāyaparyante 3 avāntaraparvabhede na° 4 pātālagaruḍīlatāyāṃ strī rājani° ṅīṣ . tasyedamaṇ 5 garuḍasambandhini tri° .

sauparṇeya pu° suparṇyā vinatāyāḥ apatyam ḍhak . 1 garuḍe hemaca° 2 gāyatryādichanda su gāyatryādīni chandāṃsi sauparṇeyāni pākṣiṇaḥ vahnipu° .

sauptika tri° suptikāle rātrau bhavam ṭhañ . 1 rātriyuddhe jaṭā° . suptānadhikṛtya kṛto granthaḥ ṭhañ . 2 mahābhāratāntargate parvabhede .

saubha na° suṣṭhu sarvatra loke bhāti bhā--ka khārthe aṇ . 1 kāmacāriṇi pure 2 hariścandranṛpapure jaṭā° . tasya rājā aṇ . 3 rājabhede sa ca vāsudevana nihataḥ tatkathā bhā° ba° 14 a° abadhi 22 a° paryante dṛśyā .

saubhadra pu° subhadrāyāṃ mavaḥ aṇ . 1 subhadrāputre abhimanthau gītā . śubhadrāya hitaḥ aṇ . 2 vibhītakavṛkṣe śabdaca° .

saubhadreya pu° subhadrāyā apatyam ḍhak . subhardrāsute abhimanyau

saubhari pu° suniviśepe bhāga° 10 . 17 a° vyo° ta° .

[Page 5339a]
saubhāgineya pu° subhagāyā apatyam ḍhak inaṅ ca dvipadavṛddhiḥ . 1 subhagāputre . 2 tatkanthāyāṃ strī ṅīp .

saubhāgya na° subhagāyā bhāvaḥ ṣyañ dvipadavṛddhiḥ . 1 patipriyatve tadarthaṃ vrataṃ saubhāgyavrata vrataśabde 5068 pṛ° dṛśyama . subhagāyai subhagāya vā hitaṃ ṣyañ . 2 sindūre 3 ṭaṅkaṇe ca rājani° . viṣkambhādiṣu madhye 4 caturthe yoge pu° jyo° ta° .

saubhāgyacintāmaṇi pu° auṣadhabhede . tallakṣaṇaṃ sārakau° uktaṃ yathā saubhāgyāmṛtajīrapañcalavaṇavyoṣā'bhayākṣānalāniścandrābhrakaśuddhagandhakarasānekīkṛtān bhāvayet . nirguṇḍī yugabhṛṅgarājakavṛṣāpābhāgepatrollasat pratyekaṃ svarasena siddhavaṭikā ghnanti tridoṣodayam . yeṣāṃ śītumatīva dehamakhile svedadravādrīkṛtaṃ nidrā ghoratarā samasta karaṇavyāmohamūḍhaṃ manaḥ . śūlaśvāsabalāsakāsamahitaṃ sūcchā ruciṃ tṛḍjvaraṃ teṣāṃ vai parihṛtya . jīvitamasau gṛhṇāti mṛtyormukhāt .

saubhika pu° saubhekāmacāripuraṃ tannirmārṇaṃ śila masya ṭhak . aindrajālike hā rā° .

saumanasya na° sumanaso bhāvaḥ ṣyañ . praśastacittatve tatra hitaṃ aṇ . 2 śvāddhe dattasya puṣpasya prasādayuktacittasādhanatve saumanasyamastu śrāddhamantraḥ .

saumanasyāyanī strī saumanasyamayatenaryā aya--lyuṭ ṅīp 6 ta° . 1 mālatyām 2 tatkalikāyāñca trikā° .

sau mikī strī somastaddīkṣā prayojanamasya ṭhak ṅīp . somayāgārthadīkṣaṇauyeṣṭau hemaca° .

saumitra(tri) pu° sumitrāyāṃ bhavaḥ aṇ bāhvādi° iñ vā lakṣmaṇe śabdaca° .

saumedhika pu° sumedhayā nirvṛttaḥ ṭhak . 1 siddhiyute hārā° . 2 śābhanamedhāyute ca tri° .

saumya tri° somo devatā'sya tasyedaṃ vā ḍyaṇ . 1 somadevatāke havirādauḥ 2 tatsambandhini . ṭittvāt striyāṃ ṅīp . soma iva śākhāditvāt ya svārthe aṇ . 3 manohare 4 priyadarśane 5 anugre ca tri° medi° 6 budhe pu° amaraḥ . tataḥ svārthikāṇpraṇayābhāve somyo'pyubhayatra . sadeva somyedamagra āsīt iti śrutiḥ . hyotiṣokte 7 śubhagrahaṃ 8 vṛṣādisamarāśau ca 9 uḍumbaravṛkṣe rājani° . 10 bhāsvare tri° dharaṇiḥ . 11 somapāyini vipre pu° śabdamā° . aṣṭādaśadvīpamadhye 12 dvīpabhede pu° gandharvo varuṇaḥ saumyaḥ bahalaḥ kaṅka eva ca . kumudaśca kaseruśca nāgo bhadrārakastathā . candrendramalayāḥ śaṅkhayavāṅgakagaṃbhastimān . tāmra ṅgaśca kumārī ca tatra dvīpā daśāṣṭabhiḥ śabdamā° . 13 saumyakṛcchre vratabhede . atikṛcchraḥ parṇakṛcchraḥ saumyaḥ kṛcchro'tikṛcchrakaḥ prā° ta° . saumyakṛcchraśabde dṛśyam .

saumyakṛcchra pu° karma° somadevatāke kṛcchrasādhye vratabhede . piṇyakācā matakrāmbusaktūnāṃ prativāsaram . ekaikamupavāsaśca kṛcchraḥ saumyo'yamucyate yājña° . piṇyākaḥ khaliḥ ācāmaḥ bhaktamaṇḍaḥ . eṣa ṣaḍahasādhyaḥ prā° vi° .

saumyagandhī strī saumyaḥ anugraḥ gandho yasyāḥ gaurā° ṅīṣ . śatapattryām rājani° .

saumyagraha pu° karma° . jyotiṣokte pūrṇacandrapāpāyutabudhaguruśukrarūpe śubhagrahe ardhonendvarkasaurārāḥ pāpāḥ saumyāstathā'pare . pāpayukto budhaḥ ṣāpo rāhuyetū ca pāpakau jyo° ta° .

saumyadhātu pu° karma° . kaphe rājani° tasya somajātatvāt tathātvam .

saumyā strī somo devatā'sya ḍyaṇ soma iva śākhā° ya svārthe aṇ vā . 1 durgāyāṃ devīmā° . 2 mahendravāruṇyāṃ 3 rudrajaṭāyāṃ 4 mahājyotiṣmatyāṃ 5 mahiṣaballyāṃ 6 guñjāyāṃ 7 śālaparṇyāṃ 8 vrāhmyāṃ 9 śaṭhyāṃ 10 mallikāyāṃ ca rājani° mṛgaśironakṣatraśiraḥsthāsu pañcatārakāsu viśvaḥ .

saura pu° sūrasya idam sūro devatā'sya vā aṇ . 1 sūryaputre śanaiśvare 2 yame ca . 3 sūryadevatāke tri° striyāṃ ṅīp . sūreṇa nirvṛttaḥ aṇ . ekaikarāśau tadaṃśeṣu vā sūyyagatisādhye 4 dinamāsādau tri° . adhvāyanañca grahacārakarma saureṇa mānena sadā'dhyavasyet jyo° ta° . vivāhādau smṛtaḥ sauraḥ iti smṛtiḥ . 5 uḍumbaravṛkṣe pu° rājani° 6 sūryopāsake tri° 7 gurubhede gauḍāḥ śālvo dbhavāḥ saurāḥ māgadhāḥ koṅkaṇāstathā . koṣalāśca dāśārṇāśca gurava! sapta madhyamāḥ tantrasā° .

sauraja pu° sūrasyāyam aṇ saura ālokastato jāyate jana--ḍa . tumburuvṛkṣe rājani° .

saurabha na° surabherbhāvaḥ aṇ . 1 sadgandhe saurabhamasyāsti ac surabhirasyāsti aṇ vā . kuṅkume trikā° 3 vole ca rājani° .

saurabheya pu° surabherapatyama ḍhak . 1 gavi striyāṃ ṅīp . saurabheyībhya eva ca gādānamantraḥ . tasyā idam ḍhak . 2 surabhisambandhini tri° .

sauraseya pu° surasāyā apatyam ḍhak . skande śabdamā° .

saurāṣṭra pu° suṣṭhu rāṣṭramasyāsti prajñā° aṇ . (suraṭa) 1 deśabhede jaṭā° . sarāṣṭre bhavaḥ aṇ . 2 surāṣṭnadeśabhaye tri° 3 kunduruke pu° rājani° 4 lāṃsye na° 5 tuvaryāṃ strī rājani° ṭāp . sugandhimṛttikābhede strī ratnamā° ṅīp saṃjñāyāṃ kan . saurāṣṭrakaṃ pañcalauhe na° hemaca° .

saurāṣṭrika na° surāṣṭradeśa bhavaḥ ṭhaka . viṣabhede śabdara° .

sauri pu° sūrasyāpatyam iñ . 1 śanaiścare saurivāre'mṛtānīti jyo° ta° . 2 yame 3 karṇa 4 sugrīve ca pu° . 5 asanavṛkṣe 6 ādityabhaktāyāṃ rājani° .

saurika pu° surāṇāṃ devānāmadhivāsāya hitaḥ ṭhak . 1 svarge svārthe ka . 2 sūryāpatye nanaiścarādau .

sauriratna na° sauripriyaṃ ratnama śāka° . nīlake maṇau rājani0

saureya pu° surāyai hitam ḍhak . śuklajhiṇṭyām svārthe ka tatraiva . saureyaḥ kuṣṭhavātāsrakaphakaṇḍūviṣāpahaḥ . tiktoṣṇo madhuro dantyaḥ susiddhaḥ keśarañjanaḥ bhāvapra° .

saulvika tri° sulvaṃ tāmrapātrādinirmāṇaṃ śilpamasya ṭhak . tāmramayapātranirmāṇakartari (kāsāri) . vaṇigbhede

sauva tri° svasyedam svarvā idam aṇ avyayaṭilopo na vṛddhiḥ vāvapūrvamaut . 1 ātmasambandhina 2 svanasambandhini .

sauvagrāmika tri° svagrāme bhavaḥ ṭhak na vṛddhiḥ vātpūrva maut . svagrāmabhave padārthe .

sauvarcala pu° suvarcaladeśe bhavam aṇ . kṛṣṇalavaṇe amaraḥ .

sauvarṇabhedinī strī suvarṇasya vikāraḥ aṇ sauvarṇamiva minatti prakāśate bhida--ṇini . priyaṅgau śabdamā° .

sauvastika pu° svastikarane kuśalaḥ ṭhak na vṛddhiḥ vātpūrva maut . purohite hemaca° .

sauvida pu° suvetti su + vidaṃ--ka svārthe'ṇ . antaḥpurarakṣake amaraḥ .

sauvidalla pu° suṣṭhu vidāt nṛpaḥ taṃ lāti lā--ka svārthe'ṇ . antaḥpurarakṣake amaraḥ .

sauvīra na° suṣṭhu voro yatra suvīro deśabhedaḥ tatra bhavama aṇ . 1 sroto'ñjane 2 baduraphaste sauvīrantu yavairāmaiḥ pakvairvā nistuṣaiḥ kṛtama . godhūmairapi sauvīram ityādyukte 3 kāñjike amaraḥ sauvīrantu grahaṇyarśaḥ kaphasaṃ bhedi dīpanam . udāvartāṅgamardāsthiśūcānāheṣu śaspana bhāvapra° . badaravṛkṣe pu° rājani° .

sauvīrasāra puṃna° karma° . sroto'ñjane rājani° .

sauvīrāñjana na° sauvīrākhyamañjūnam . añjanabhede amaraḥ svārthe ja . kāñjikabhede na° .

sauṣṭhava na° suṣṭha bhadraṃ tabhya bhāvaḥ aṇ na ṭināpaḥ . ātiśapye sa sauṣṭhavaudāryaviśeṣaśālinīm sirā° .

[Page 5340b]
sauhārda na° suhṛdo bhāvaḥ aṇ dvipadavṛddhiḥ . 1 snehe 2 mitratve hamaca° .

sauhitya na° suhitasya tṛptasya bhāvaḥ ṣyañ . tṛptau nāti° sauhityamācaret smṛtiḥ .

sauhṛda na° suhṛdo bhāvaḥ aṇ . mitratve vandhutāyām hema0

skada utplutya gatau aka° uddhṛtau āplāve ca saka° bhvā° ā° seṭ idit . skandate askandiṣṭa .

skanda samāhāre ada° ca° ubha° saka° seṭ . skandayati te acaskandata ta .

skanda gatau śoṣaṇe ca bhvā° para° naka° aniṭ . skandati irit askadata askāntsīt caskanda . ā + ākramaṇe

skanda pu° skandate utplutya gacchati ac . kārtikeye amaraḥ agnikumāraśabde 54 pṛ° tasyotpattiruktā . skandagrahaskandāpasmārau grahaśabde 2745 pṛ° suśrutoktau darśitau . 2 nṛpatau jaṭā° 3 dehe trikā° 4 pārede rajani° 5 bālagrahabhede suśrutaḥ .

skandana na° skanda--lyuṭ . 1 recane trikā° 2 kṣaraṇe 3 gatau 4 śoṣaṇe ca .

skandāṃśaka pu° skandasyāṃśa evāṃśo yasya kap . pārade . tayāḥ śivavīryajatvādekāṃśatvam .

skandha pu° skandyate āruhyate'sau mukhena śākhayā vā karmaṇi ghañ pṛṣo° . 1 ase (kāṃdha) 2 vṛkṣasya kāṇḍe (guṃḍi) amaraḥ . 3 nṛpe 4 yuddhe 5 samūhe 6 kāye 7 bhadrādau 8 chandobhede medi° saugatamatasiddheṣu 9 vijñānādiṣu pañcasvaṅgeṣu suktvāṅgaskandhapañcakam māghaḥ . 10 parthi śabdara° 11 granthaparicchede ca . skandhairdvādaśabhiryuktam iti bhāgavataviśeṣaṇam . 12 vyūhe hemaca° .

skandhacāpa pu° skandhe cāpa iva . vaṃśādinirmitasikyādhāne vihaṅgikāyāṃ hārā° .

skandhaja pu° skandhāt jāyate jana--ḍa . skandhārūḍhe sallakyādau parvayonaya ikṣvādyāḥ skandhajāḥ sallakīmukhāḥ hemaca° .

skandhataru pu° skandhapradhānaḥ taruḥ . nārikelavṛkṣe rājani° .

skandhaphala pu° skandhe phalamasya . 1 nārikelavṛkṣe rājani° . 2 uḍumbaravṛkṣe ca śabdaca° .

skandhabandhanā strī skandhe bandhanamivāsyāḥ . madhurikāyām śabdaca° .

skandharuha pu° skandhāt rohati ruha--ka . vaṭavṛkṣe rājani° .

skandhavāha pu° skandhena vāhayati vaha--ṇic--ac . skandhena śakaṭādivāhake vṛṣādau hārā° ṇvul . skandhavāhaka tatraiva hemaca° .

skandhaśākhā strī skandhāt pabhṛti śākhā . vṛkṣasya pradhānaśākhāyām amaraḥ .

skandhaśṛṅga puṃstrī° skandhaparyantaṃ śṛṅgamasya . mahipe striyāṃ ṅīṣ .

[Page 5341a]
skandhāgni pu° skandhajāto'gniḥ . vṛhatkāṣṭhajāte vahnau jaṭā° .

skandhāvāra pu° skandhārthamāvāraḥ ā + vṛ--ghañ . yuddhārthasudyuktarsanyānāṃ 1 sthāpane 2 tadādhāre kaṭaka ca 3 rājadhānyāṃ śabdaca° .

skandhika pu° skandhastena vahanamastyasya ṭhan . skandhavāhake vṛṣādo hemaca0

skandhin pu° skandhastena vahanasastyasya ini . skandhena vāhake vṛṣādau ratnamā° .

skanna tri° skanda--kta . 1 cyute amaraḥ 2 galite 3 kṣarite 4 śuṣke 5 gate ca . bhāve kta . 6 kṣaraṇe na° .

skanbha pratighāte kryā° svā° u° saka° seṭ . skabhrāti skabhrīte skabhroti skabhrute . askambhīt askambhiṣṭa . caskambha casaka(ma)mbhe .

skabha stambhe mbā° ā° saka° seṭi idit . sakambhate askambhiṣṭa .

sku ṭhaddhṛtau āplāvane ca kryā° svā° u° saka° aniṭ . skunāti skunote skunoti skunute . askauṣīt askoṣṭa . cusukāva cuskave .

skuda āplāvane uddhṛtau ca bhvā° ā° saka° seṭ idit . skundate askundiṣṭa .

skunbha rodhane sau° kryā° svādi° kāryabhāgau pa° saka° seṭ skubhnāti skubhnoti . askummīt . udit ktvā veṭ .

skhada vidāre di° ā° saka° seṭ . skhadyate askhadiṣṭa ghaṭādi° skhadayati .

skhala cale bhvā° pa° aka° seṭ . stvalati askhālīt vā ghaṭā° skhalayati skhālayati .

skhalana na° skhala--bhāve lyuṭ . 1 calane 2 patane amaraḥ .

skhalita na° skhala--bhāve kta . 1 kūṭayuddhādau pravṛttyā vīramaryādātaḥ 1 patane 2 skhalanamātre ca amaraḥ . kartari kta . 3 calite tri° .

stana meghaśabde ada° cu° ubha° saka° seṭ . stanayati te atastanat ta . bahvackatvānna ṣopadeśaḥ .

stana pu° stana--ac . (māi) stroṇāmaṅgrabhede payodhare amaraḥ . aromaśau stanau ponau ghanāvaviṣamau śubhau stanayoḥ śubhalakṣaṇaṃ gāruḍe 36 a° .

stanana na° stana--lyuṭ . 1 dhvanimātre 2 meghaśabde 3 kunthana śabdeca medi° .

stanandhaya puṃ strī° stanaṃ dhayati dhe--khaśa mum ca . atiśiśo veṭaṣṭittvāt striyāṃ ṅīp .

stanapa puṃ strī° stanaṃ pibati pā--ka . atiśiśau bālake amaraḥ . striyāṃ ṭāp .

stanabhara pu° 6 ta° . 1 sthūlastanabhāre 2 tadābhoge ca trikā° .

stanayitru pu° stana--ratnu . 1 meghe 2 mustake amaraḥ 3 meghaśabde medi° 4 vidyuti śabdara° . 5 mṛtyau 6 roge ca hemava° .

[Page 5341b]
stanavṛnta pu° stanasya vṛnta ivāgram . 1 stanāgre cūcuke hemaca° statamukhaśikhādayo'pyatra hemaca° .

stanāntara na° stanayorantaram . 1 hṛdaye hemaca° 2 stanamadhye ca .

stanābhoga pu° 6 ta° . staṃnasya paripūrṇatāyām trikā° .

stanita na° stana--bhāve kta . 1 meghaśabde amaraḥ . 2 suratādiśabde ca . kartari--kta . 3 śabdite tri° .

stanitaphala pu° stanite meghaśabde phalati phala--ac . vikaṅkatavṛkṣe rājani° .

stanbha rodhane kryā° svā° pa° saka° seṭ udit ktvā veṭ . stabhrāti stabhroti irit astabhat astambhīt . idityanye ṣopadeśa eva nyāyyaḥ sautro'yamityanye tena na ṣopadeśaḥ .

stanya na° stane bhavam yat . stanajāte dagdhe hemaca° .

stabdha tri° stambha--karmaṇi kartari vā kta . 1 jaḍīkṛte 2 jaḍī bhete ca

stabdharoman pu° stabdhaṃ romāsya . 1 śūkare amaraḥ jaḍīkṛtaromaṇi tri° striyāṃ vā ḍāp ṅīp ca .

stamba pu° sthā--ambac kicca pṛṣo° . kāṇḍarahite jhiṇṭikādau vṛkṣe 2 vṛkṣagulme 3 tṛṇādeḥ gucche ca amaraḥ .

stambakari pu° stambaṃ gucchaṃ karoti kṛ--in . brīhidhānye amaraḥ .

stambaghana pu° stambo hanyate'nena hana--ka ni° . stambonmūlake khanitrādau amaraḥ .

stambaghna tri° stambo hanyate'nena hana--ghañarthe ka . stambonmūlake khanitrādau amaraḥ . stambahananamapyatra .

stambapur strī stambapradhānā pūḥ na samāsāntaḥ . tāmralipte purabhede hemaca° .

stamberama puṃstrī° stambaṃ vṛkṣādonāṃ kāṇḍe gucche gulme vā ramate rama--aca aluksa° . gaje amaraḥ striyāṃ ṅīṣ .

stambha pu° stambha--ac . (thāma) 1 sthūṇāyām amaraḥ . bhāve ghañ . 2 jaḍībhāve pu° .

stambhana pu° stambhayati stambha--ṇic lyu . kandarpasya pañcasu vāṇeṣu madhye 1 vāṇabhede jaṭā° . bhave lyuṭ . 2 jaḍīkaraṇe na° . karaṇe lyuṭ . ṣaṭkarmāntagate tantrokte 3 abhicārakamebhede

stambhita tri° stambha jāḍye ṇic--karmaṇi kta . jaḍokṛte

stariman pu° stṝ--karmaṇi imanica . talo uṇā° .

starī strī stṛ--karmaṇi ī . dhūme hemaca° .

stava pu° stu--ap . 1 praśaṃsāyām 2 stutau ca .

stavaka pu° stu-vun sthā--avaka ptapo° vā . gucche amaraḥ . 2 granthaparicchede 3 samūhe ca medi° .

staveyya pu° stu--eyya . indre uṇā° .

[Page 5342a]
stāvaka tri° stu--ṇvul . stutikārake prarśaṃsākārake .

stimita na° stima--bhāve kta . 1 ārdratāyām amaraḥ . 2 acāñcalye ca medi° kartari kta . 3 acañcale 4 ārdre ca tri° .

stimbhi pu° stima--in bhuk ca . 1 samudre 2 vāyau ca uṇā° .

stīrvi pu° stṝ--kvin na verittvam . 1 ākāśe 2 rudhire 3 tṛṇajātau 4 adhvaryau 5 payasi 6 śatrau sāṃkṣaptasā° .

stuta pu° stu--karmaṇi kta . stutikarmaṇi amaraḥ .

stuti strī stu--ktin . stave amaraḥ .

stutipāṭhaka pu° stutiṃ paṭhati paṭha--ṇvul . rājādervandini amaraḥ

stunbha rodhanai sau° kryā° svā° kāryabhāgī para° saka° seṭ udit ktvāveṭ . stubhnoti stubhrāti . astumbhīt . sautra . tvādaṣopadeśa ityanye .

stutivrata pu° stutau vratamasya . stutipāṭhake jaṭā° . 369 pṛ° dṛśyam

stutyarthavāda pu° 3 ta° . praśaṃsayā arthavādabhede arthavādaśabde

stunaka puṃ strī° sva--nakak . chāge śabda ca° striyāṃ ṅīṣ .

stubha puṃ strī° stunbha--mūla° ka . cha ge bharataḥ striyāṃ ṅīṣ .

stūpa ucchrāye ada° cu° aka° ubha° seṭ . stūpayati te atustūpat ta . bahvackatvāt aṣopadeśa eva . 5172 pṛṣṭhe ṣṭūpa iti dhātuḥ ṣopadeśatayā pramādāt likhitaḥ .

stūpa pu° stu--pak pṛṣo° stūpa--ac vā . 1 rāśokṛte mṛtti kādo 2 saṃghāte 3 bale 4 niṣprayojane ca saṃkṣipta° .

stṛ vistāra svā° u° saka° aniṭ . stṛṇoti stṛṇute astārṣīt astṛta astariṣṭa . paryudāsānna ṣopadeśaḥ .

stṛ prītau aka° rakṣaṇe saka° svā° pa° aniṭ . stṛṇoti astārṣīt . paryudāsena aṣopadeśa eva .

stṝ ācchādane kryā° pvā° u° saka° seṭ . stṛṇāti stṛṇīte astārīt astariṣṭa astarīṣṭa astītta . ayaṃ ṣopadeśa eva nyāyyaḥ .

stena corye ada° cu° ubha° saka° seṭ . stenayati--te atistenat--ta . bahvackatvāt aṣopadeśaḥ .

stena na° stena--bhāve ac . 1 caurye . kartari ac . 2 caure tri° amaraḥ .

ste(ṣṭe)pa kṣepe cu° ubha° saka° seṭ . stepayati--te atistipana--ta aṣopadeśatve mūlaṃ cintyam .

stema pu° stima--ghañ 1 ādrīṃbhāve 2 snehe ca amaraḥ .

steya na° stanasya bhāvaḥ yapta nelopaḥ . 1 caurye amaraḥ . pratyakṣaṃ vā parokṣaṃ vā rātrau vā yadi vā divā . yat paradravyaharaṇaṃ steyaṃ tatparikīrtitam ityukteḥ paradravyāpahāraḥ steyaṃ tacca aṣṭādaśavivādāntargatavivādapadabhedaḥ tatsvarūpādikaṃ vīrami° uktaṃ coraśabde 2969 pṛṣṭhādau dṛśyam .

steyin tri° steyamastyasya ini . paradravyāpahārake striyāṃ ṅīp .

staina(nya) na° stenasya bhāvaḥ aṇ, ṣyañ va . 1 caurye paradravyāpaharaṇe . stena eva svārthe ṇya . 2 core tri° bharataḥ .

staimitya na° strimitasya bhāvaḥ ṣyavaḥ ṣyañ . 1 jādye 2 snehe 3 ārdrībhāve ca .

stoka puṃstrī° stuca--ghañ . 1 cātake medi° striyāṃ ṅīṣ . 2 jalavindau 3 alpe tri° amaraḥ .

stokaka puṃstrī° stokāya jalavindave kāyati śabdāyate kaika . cātake amaraḥ striyāṃ ṅīṣ .

stotra na° stu--ṣṭran . 1 starva--guṇakarmādibhiḥ praśaṃsane amaraḥ . dravyastotra karmastotraṃ vidhistotraṃ tathaiva ca . tathaivābhijanastotraṃ stotrametaccarvidham matsyapu° 123 a° dravyādyupādhikatayā stavasya cāturvidhyamuktam . 2 stutisādhane vākye stuviśca muṇinamupasarjanīkṛtya tanniṣṭhānāṃ guṇānāṃ prādhānye na kathanarūpā ṛgvedabhāṣye lakṣitā . yathā yo devadattaḥ sa caturvedābhijña ityukte sarva janā stutimavagacchanti yadyapi ṣṭuñstutau śanasu stutāvitye karaśau tathāpi pratigītamantrasādhyaṃ stotrama apratigītamantrasādhyaṃ śastramiti tayorviveka iti ca tatrokte pratigītamantrasādhye 3 stavane guṇakathane ca . śastraśabde pratigītamantre iti yaduktaṃ tatra apragītamantre ityeva vodhyam . pragītamṛgjātaṃ śastramiti vṛ° u° bhaṣyaṭīkāyāsānandagiriṇīkte 4 pragīte ṛgjāte ca .

stotriya tri° stotrāya hite ya . stotrasādhane ṛgādau katyayamudgatā'smin yajñe stotriyāḥ stoṣyantīti tisra iti katamāstāstisraḥ iti puro'nuvākyā ca yājyā śasyaiva ca tṛtīyā iti vṛ° u° . stotriyā nāma ṛksāmasamudāyaḥ śā° bhā° . stotriyā nāma gītiviśiṣṭā ṛgjātayaḥ śata° brā° 146 . 1 . 12 vākyavyākhyāyāṃ sāyagabāṣyam . yathoktasya stotraṃ stotriyāṃ varcaṃ sāma vā yajurvā'tharvānyat kṛtvā yajeta kātyā° śrau° 24, 7 20 ekāṃ stotriyāmekā ṛcāmanyāṃ kuryāt karkaḥ .

stobha pu° stubha--ghañ . 1 athaṃśūnye gānādisvaraparipūraṇārtha śabdabhede yathā sāmavede iḍā hīāi prabhṛvayaḥ . 2 helane 3 stambhane ca hemaca° . stobhalakṣaṇādikaṃ gānaśabde 2573 pṛ° dṛśyam . tacca lakṣaṇaṃ varṇamātrastobhasya . vākyastobhasya tu nava vidhāḥ bhavanti taduktaṃ āśāstiḥ stutisaṃkhyāme praṇavaḥ paridevanam . praiṣamanveṣaṇañcaiva sṛṣṭirāsthānameva ca ete tu vākyastobhāḥ padastobhāśca pañcadaśa gānagrantheṣu darśitāstata evāvagantavyāḥ .

stoma ātmaguṇāviṣkaraṇe ada° cu° ubha° aka° seṭ . stomayati--te atustomat--ta . bahvackatvāt na ṣopadeśaḥ .

stoma pu° stoma--ac stu--man vā . 1 samūhe amaraḥ . 2 yajñe hemaca° . 3 stave 4 stutibhede 5 mastaka 6 dhane 7 śasye 8 lauhāgradaṇḍe ca na° 9 vakre tri° . nārāvaśaṃsena stomena yaju° 3 . 53 ayaṃ stomān papraccha ṛ° 1 . 14 . 9

styāna na° styai--bhāve kta tasya naḥ . 1 srehe 2 ghanatve 3 saṃ . hatau 4 ālasye 5 pratiśabde ca viśvaḥ . kartari kta . 6 saṃhatikārake 7 dhvanikārake ca tri° .

styena pu° styai--inac . 1 caure anṛte ca uṇā° .

styai sahatau dhvanau bhvā° aka° aniṭ . styāyati astyāsīt paryudāsānna ṣopadeśaḥ .

strī strī stu--ḍraṭ . yoṣiti nāryām amaraḥ . tadbhedādikaṃ ratima° uktaṃ yathā padminī citriṇī caiva śaṅkhinī hastinī tathā . śaśo bhṛgīvṛṣo'śvaśca strīpuṃsorjātilakṣaṇam . bhavati kamalanetrā nāsikākṣudrarandhrā aviralakucayugyā cārukeśī kṛśāṅgī . mṛduvacanasuśīlā gītavādyānuraktā sakalatanusuveśā padmanī 1 padmagandhā . bhavati ratirasajñā nātikhurvā na dīrghā tilakusumasunāsā snigdhanīlotpalākṣī . ghanakaṭhinakucādyā sundaro baddhalīlā sakalaguṇasametā citriṇī 2 citravaktrā . dīrghātidīrghanayanā varasundarī yā kāmopabhogarasikā guṇaśīlayuktā . rekhātrayeṇa ca vibhūṣitakaṇṭhadeśā sambhogakelarasikā kila śaṅkhinī 3 sā . sthūlādharā sthūlanitambabhāgā sthalāṅgulī sthūlakucā suśīlā . kāmotsukā gāḍharatipriyā yā nitambakharvā kariṇī 4 matā sā . śaśake padminī tuṣṭā citriṇī ramate mṛge . vṛṣabhe śaṅkhinī tuṣṭā hastinī ramate haye . padminī padmagandhā ca mīnagandhā ca citriṇī . śaṅkhinī kṣāragandhā ca madagandhā ca hāstanī . bālā ca taruṇī prauḍhā vṛddhā bhavati nāyiṇā . guṇayogena rantavyā nāro vaśyā bhavet tadā . ā ṣoḍaśād bhaved bālā taruṇī triṃśakā matā . pañcapañcāśakā prauḍhā bhavedvṛddhā tataḥ param . phalamūlādibhirbālā taruṇī ratiyogataḥ . premadānādibhiḥ prauḍhā vṛddhā ca dṛḍhatāḍanāt . bālā tu prāṇadā proktā taruṇī prāṇahāriṇī . prauḍhā karoti vṛddhatvaṃ vṛddhā maraṇamādiśet . aṅgaṣṭhe caraṇe ca gulphanilaye jātudvaye vastike nābhau vakṣasi jaṅghayornigaditā kaṇṭhe kapole'dhare . netre karṇayuge lalāṭaphalake maulau ca vāmabhruvāmūrdhādhaścalanakrameṇa kathitā cāndrī kalā pakṣayoḥ . sīmante nayane'ghare ca galake vakṣastaṭe cūcuke nābhau śroṇitaṭe manobhavagṛhe jaṅghātaṭe gaṇḍake . gulaphe pādatale tadaṅgulitaṭe'ṅguṣṭhe ca tiṣṭhatyasau vṛddhikṣīṇatayā samaṃ śaśikalā pakṣadvayoryoṣitām . śuklapakṣe vasedvāme pādāṅgulikaniṣṭhake . śuklapratipadādau ca kṛṣṇe cādhaḥ pralambate . puṃsūḥ savye striyo'vāme śukle, kṛṣṇe viparyayaḥ . etāni kāmasthānāni jñeyāni nāgaraiḥ sadā . valayuktā yadā nārī viparītaratirbhavet . sañcālya tu kalāsthānaṃ rantavyā kāminī tadā . netre kakṣe kapole ca hṛdi pārśvadvaye'pi ca . grīvāyāṃ nābhideśe ca kāmī cumbati kāminīm . mukhe jaṅghe nitambe ca jaghane madanālaye . stanayugme sadā prītaḥ kānī cumbati kāminīm . premṇā striyaṃ samāliṅgya śītkāraṃ sukhacumbanam . kaṇṭhāsaktaṃ punaḥ kṛtvā gāḍhāliṅganamācaret . vidhṛtya hastau jaghanopaviṣṭaḥ śītkṛtya vaktre ca mudā pracumbya . bhage ca liṅgaṃ stanamardanañca dattvāpi kṛtvā praramecca kāmī . ketakyagranakhaṃ kṛtvā nakhāṃstrīn pañca caiva vā . pṛṣṭhe ca jaghane yonau dattvā kāmī ramet striyam . nakharomāñcitaṃ kṛtvā dantenādharapīḍanam . grīvāmākṛvya yatnena yonau liṅgena tāḍanam . liṅgapraveśana kṛtvā dhṛtvā gāḍhaprayogataḥ . pārśvadvayena sampīddhya nispṛhaṃ tāḍayedbhagam . samāliṅgya striyaṃ gāḍhaṃ stanayugme ca mardanam . yonau nābhau ca saṃmardya niṣṭhuraṃ liṅgatāḍanam . keśaṃ kareṇa saṃgṛhya dṛḍhaṃ santāḍayedbhagam . vadane cumbanaṃ kṛtvā bhagaṃ hastena mardayet . kucaṃ kareṇa saṃmardya pīḍayedadharaṃ dṛḍhaṃm . rasena padmavandhena padmanīratimādiśet . śītkāraṃ cumbanaṃ pīḍā gale haste ca cumbanam . kṣaṇe kṣaṇe stane hastaṃ citraṇīratimādiśet . strīpuṃsayostathānyonyaṃ bhage liṅge ca cumbanam . ramaṇantu tathā gāḍhaṃ śaṅkhiṇī ratimādi śet . keśaṃ kareṇa saṃnṛhya sadṛḍhaṃ gajavandhanam . bhagaṃ kareṇa santāḍya hastinīratimādiśet . kūrmapṛṣṭhaṃ gajaskandhaṃ padmagandhaṃ sugandhi yat . alāmakaṃ suvistorṇaṃ pañcaitad bhaganuttamam . śītalaṃ nimnamatyuccaṃ gojihvāsadṛśaṃ param . ityuktaṃ kāmaśāstrajñaibhagadoṣacatuṣṭayam . strīśubhāśubhalakṣaṇantu upayamaśabde 1278 pṛṣṭhādau dṛśyam

strīgavī strī° strī cāsau gauśca ṣacsamā° . (gābhi) rohiṇyāma .

strīcittahārin pu° striyāścitaṃ harati hṛ--ṇini . 1 śobhāñjane trikā° . 2 strīmanohārake tri° .

strīcihna na° striyā asādhāraṇaṃ cihnam . 1 yonau jaṭā° . 2 striyā asādhāraṇe cihne stanādau 3 strīlakṣaṇe ca .

strīcora pu° striyā cora iva . kāmuke trikā° .

strījita pu° striyā jitaḥ ji--kta . strīvaśye . strījitasparśamātreṇa sarvaṃ puṇyaṃ praṇaśyati . na bhūmau pātakī pāpāt pāpināṃ strījitāt paraḥ brahmavai° ja° 4 a° tasya nindoktā .

strīdhana na° 6 ta° . strīsvatvāśraye dravyamātre iti mitākṣarādayaḥ . adhyagnyavyāṣāhanikaṃ bhartṛdāyastathaiva ca . bhrātrādataṃ pitṛbhyāñca ṣaḍvidhaṃ strīdhanaṃ smṛtam nāradaparigaṇite strīsvatvāśraye dhane iti dāyabhāgādayaḥ . strīdhanasvarūpādikaṃ mitākṣarāmatānusāreṇa vīrami° mirūpitaṃ yathā atha strīdhanavibhāgaṃ vaktuntatsvarūpaṃ tāvannirūpyate tatra manuḥ adhyagnyadhyāvahanikandattañca prītikameṇi . bhrātṛ mātṛpitṛprāptaṃ ṣaḍvidhaṃ strīdhanaṃ smṛtamimi ṣaḍvidhamitinyūnasaṃkhyāvyavacchedaparannādhikyanirāsāya . ata eva yogāśvaraṇa pitṛmāvṛpatibhrātṛdattamadhyagnyupāgatam . ādhivedanikādyañca strīdhanaṃ parikīrtitam, ityādyaśabda upāttaḥ . viṣṇunāpi ṣaḍadhikāni strīdhanābhyuktāni . sa yathāha pitṛmātasutabhrāvṛdattamadhyagnyapāgatam . ādhivedanikaṃ bandhurdattaṃ śulsamanva dheyamiti strīdhanama iti . mārada adhyagnyadhyāvāhanikambhartṛdāyastathaiva ca . bhrātṛdattaṃ pitṛbhyāñca ṣāḍvadha strīdhanaṃ smṛtamiti . ṣāḍradhatvaṃ mānavavadeva vyākhyeyam . strīdhanaśabdaścāyaṃ yaugikaḥ strīkhāmikandhanamiti na tu pāribhāṣikaḥ yogasambhave paribhāṣāyā anyāyyātvāt . ata eva yogośvareṇa rikthakrayādisādhāraṇasvatvopāyasaṃgrahāyādyapadaṃ prayuktam . nanu ca kvacit strīdhanatvaniṣedhau'nupapanna evaṃ sati syāt . na hi strīsvāmikatvaṃ tatra niṣeddhuṃ śakyate bādhāt . yathāha kātyāyanaḥ tatra sopadhi yaddattaṃ yacca yogavaśena vā . vitrā bhrātrā'tha vā patyā na tat strīdhanasucyate iti . upadhirutsavādāvivedaṃ mayā dattaṃ tvayā dhāryamalaṅkārādinānyadeti niyamastatapūrvakaṃ dattaṃ sopadhi yogavaśena dāyādānāṃ kanyāyai dattamidantaddhanaṅkathaṃ vibhājyamiti . śilpaprāptaṃ sakhyādibhyaḥ protyā prāprantadapi na strīdhana mityapyāha sa eva prāptaṃ śilpaistu yatkiñcitprītyā caiva yadanyataḥ . bhartuḥ svāmyantadā tatra śeṣantu strīdhanaṃ smṛtam iti . pāribhāṣikatve bhrātrādidattatvena prāptaṃ strīdhanaṃ pratiṣidhyate . tenaitasmādbhinnameva pitrādidattaṃ śilpādipāptabhinnaṃ vā strīṣanamiti paribhāṣyate iti cet . ucyate . nātra strīdhanatvaniṣedhaḥ . kintu tatkārya vibhāgādi niṣedhaḥ . ata evottaraśloke tatrabhartuḥ svāmyamityuktam . bhartustadviniyoge svātantryaṇa striyā ityarthaḥ . prathamaśloke tu strīsvatvaniṣedho'pi sambhavati upaviyāgapadayorupādānāt . tādṛśadāne ca svatvābhāvasya prasiddhatvāt . yogādhamanavikrotaṃ yogadāna pratigraham . yatra cāpyupadhimpaśyettatsarvaṃ vinivartayediti manuvacanāt bhāryā puttraśca dāsaśca traya evādhanāḥ smṛtāḥ . yatte samadhigacchanti yasya te tasya taddhanamityapi vacanambhāryāviṣaye śilpādiprāptaparameva ekamūlakalpanālāghavāt . adhyagnyādisvarūpannirūpitaṃ kātyāyanena vivāhakāle yat strībhyo dīyate hyagni sannidhau . tadadhyagnikṛta saṅgiḥ strādhanaṃ parikīttitam . yatpunarlabhate nārī nīyamānā piturgṛṣṭhāt . adhyāvāhabhikannāma strīdhanantadudāhṛtam . prītyā dattaṃ tu yatkiñcicchaśnā vā śvaśureṇa vā . pādavandanakañcaiva prītiṭattantaducyata . vivāhātparato yattu labdha bhartṛkulāt striyā . anthāeheyantu tatproktaṃ yallabdhaṃ svakulattathā . gṛhopaskāravāhyānāṃ dāhyābharaṇaṣamaṃṇām . mūlyaṃ labdhantu yatkiñcittacchulkaṃ parikottitam . ūdayā kanyayā vāpi patyuḥ pitṛgṛṣṭe'pi yā . bhrātuḥ sakāśāt pitrorvā labdhaṃ saudāyikaṃ smṛtam . bhartuḥ mokṣastyagodānamiti yāvat . ananujñātatyāgabhogaviṣayametat . tadanujñayā tvanāpadyapi na doṣaḥ svayamevetyevakāraḥ svāpatyānāṃ vyudāsārthaḥ . bhartṛvyudāsasya patirnāhatītyanenābhidhānāt . bhartṛvyudāse tato vahiraṅgānāṃ brātrādīnāṃ vyudāsasyāpi daṇḍāpūpikayā siddhatvāt . anāpadītyamidhānadāpadi na doṣaḥ . ataeva putrārtiharaṇe cāpi strīdhanaṃ bhoktumarhatīti tasyaiva vākyaśeṣaḥ . patirityanuṣaṅgaḥ . putragrahaṇaṃ kuṭumbopalakṣakaṃ tasyārtirbhakṣyādyabhāvanimittā pīḍā tasyā haraṇe . caśabdādanyasminnapi dhanābhāva nimitte saṅkaṭe strīdhanamananujñātamapi patistyaktuṃ bhoñcārhatītyarthaḥ . nanu paradhane tyāgabhogayoḥ svāmyanujñayā vinā kathamarhatā vādhitā'nena vodhyate . anujñāyāntvanāpadyapi na virodhaḥ . ucyate . vacanavalāttādvaśaviṣaye vyaye svatvameva tasya tatretyadoṣaḥ . ataeva yogīśvaro'pi durbhikṣe dharmakārye ca vyādhau sampratirodhake . gṛhītaṃ strīdhanaṃ bhartā nākāmo dātu, marhati . dharmakārye āvaśyake nitye naimittike ca sampratirodhake daṇḍādyarthaṃ rājñāvarodhe kṛte . vācaspatistu sampratirodhaka iti vyādhiviśeṣaṇaṃ kāryānuṣṭhānabādhake iti ca tadartha ityāha . nākāmo dātumarhatītyapi dāridryādikṛtadānāsāmarthye durbhikṣādigṛhītamapyavaśyaṃ deyametāvataiva vacanopapattau sāmarthye'satyadānamicchayetyasya kalpayitumanarhatvāt . patigrahaṇādāpadyapi patyureva patnīdhanagrahaṇādhikāraḥ pratidānañcecchayā nānyasyeti jñeyam . bhartrā dātuṃ pratiśrutaṃ bhāryāyai tasmin mṛte putrādimistasyai deyamityapyāha sa eva bhartrā pratiśrutaṃ deyamṛṇavat strīdhanaṃ sutairiti . sutagrahaṇaṃ pauttraprapauttrayorupalakṣaṇamṛṇavadityabhighānāt . anena strīdhane jīvantyāntasyāṃ sutānāṃ janmanā svatve'pi nāsti vibhāga iti gamyate . evaṃ strīdhanamuktam . dāyabhāgamataṃ pāribhāṣikaparatvapakṣa eva . anayoryuktāyuktatvaṃ sudhībhirbhāvyam . uttarādhikāriśabde 1101 pṛ° ca tadvibhāgo dṛśyaḥ .

strīdhava pu° striyaṃ dhunāti ghu--ac . puruṣe jaṭā° .

strīdharma pu° 6 ta° . ṛtau nārīkusumavikāśe rajasi hemaca0

strīdharmiṇī strī strīdharmo'styasyā ini . ṛtumatyāṃ striyām amaraḥ .

[Page 5345b]
strīpaṇyopajīvin pu° strīrūpeṇa paṇyena jīyati jīvaṇini . dhanaṃ gṛhītvā sambhogārthamanyasmai striyaṃ dattvā tallabdhadhanopajīvini .

strīpuṃdharma pu° striyāḥ puṃsaśca dharmaḥ tamadhikṛtya vyavahāro vā . strīpuṃ sayoḥ yathāśāstrācārarūpe dharme tadviṣayake aṣṭādaśasu vivādapadeṣu madhye vivādapadabhede strīpuṃsayogo'pyatra . vīra° tat nyarūpi yathā tatsvarūpamāha nāradaḥ vivāhādividhiḥ strīṇāṃ yatra puṃsāñca kīrtyate . strīpuṃ sayogasaṃjñaṃ tadvivādapadamucyate iti . vivāhādiśabdena strīpuṃdharmā gṛhyante . ataeva manurvyavahārapadoddeśakāle strīpuṃdharmovibhāgaścetyuddiśya pratijñāpūrvaṃkaṃ teṣāṃ nirūpaṇaṃ cakāra puruṣasya striyāścaiva dharmye vartmani tiṣṭhatoḥ . saṃyoge viprayoge ca dharmān vakṣyāmi śāśvatān ityādinā saṃyoge anyonyasannidhāne viprayoge deśataḥ kālato vā vyavadhāne . śāśvatānnityān avaśyānuṣṭheyāniti yāvat . ke te dharmā ityākāṅkṣāyāmāha sa eva asvatantrāḥ striyaḥ kāryāḥ puruṣaiḥ svairdivāniśam . viṣayeṣu ca sajjantyaḥ saṃsthāpyā hyātmano vaśe ityādi . puruṣaiḥ bhartṛpuruṣaiḥ . viṣathe daṇḍahetubhūtacāñcalyādiviṣaye . nārado'pi svātantryādvipraṇaśyanti kūle jātā api striyaḥ . asvātantryamatastāsāṃ prajāpatirakalpayat iti . ato'nyairapi svastrīṇāmasvātantryaṃ yathā bhavati tathā kalpayitavyamityāśayaḥ . puruṣeṇa svastrī vyabhicārādavaśyaṃ rakṣaṇīyā . tathā ca hārītaḥ ekavratsakannabhāvāt parendriyopahatatvācca duṣṭhāḥ kulasaṅkarakāriṇyo bhavanti jīvati jārajaḥ kuṇḍomṛte bhartari golakastasmādretopāghātājjāyāṃ rakṣejjāyānāśe kulanāśaḥ kulanāśe tantu nāśastantunāśe devapivṛyajñanāśo devapitṛyajñanāśe ātmanāśaḥ ātmanāśe sarvasvanāśaḥ iti . ekavratamkannabhāvāt strīṇāṃ ekabharteti niyamanāśāt . parendriyopahatatvāt parasmin puṃsi indriyamya manasorāgādinā upahatatvāt . kulasaṅkarakāriṇyastajnātisvabhāvānugata pajo tpādanena kulasāṅkaryakāriṇyaḥ . ataeva śaṅkhalikhitau yasmin bhāvo'rpitaḥ strīṇāmartave tādṛśaṃ tastuśrana yantīti . tantuḥ putrādisantatiḥ . manurapi sūkṣma bhyo'pi prasaṅgebhyaḥ striyo rakṣyā viśeṣataḥ . dvayorhi sakāśāditi kalpatarvādau pāṭhaḥ . adhyāgnyādiśabdāstu yogarūdāstādṛśastrodhanādāveva prayogāt . gṛhopaskaraṇādonāṃ yanmūlyaṃ kanyārpaṇāpādhitvena yarādibhyaḥ kanyābharaṇarūpeṇa sṛhyate tacchulkamiti madanaratne vyākyātam . mitākṣarāyāṃ tu yadgṛhītvā kanyā dīyate tacchulkamityuktam . ubhayatrāpi pitrādīnāṃ kanyāyā idamityuddhveśo vivakṣitaḥ anyathā tatsvatvābhāvena strīdhanatvavyapadeśatvānupapatteḥ . jīmūtavāhanena tu karmiṇāmiti paṭhitvā gṛhādikarmibhaḥ śilpibhistatkarmakareṇe bhartrādipreraṇārthaṃ striyai yadutkācadānaṃ tacchulkaṃ tadava sulyaṃ prakṛtyarthatvāditi vyākhyātam . punaścoktam yadānetuṃ bhartṛrṛhe śulkantatparikīrtiṃtamiti vyāsoktaṃ vā . bhartṛgṛhagamanārthamutkācādi yaddattaṃ tacchulkamityartha iti . tadubhayamapi strā svāmikaṃ bhavatyeva tasyā eva dattatvāditi tatra strīdhanatvavyapadeśo'nyastrīdhanavat sugama eva . ādhivedanikaṃ stryantaravivāhakāle pūrvabhāryāyai yaddīyate . yadāha yājñavalkyaḥ adhivinnastrayai dadyādāghivedanikaṃ samam . na dattaṃ strīdhanaṃ vāsāṃ datte tvardhaṃ prakalpayet iti . pitrādibhirjīvanādyarthaṃ strībhyo dhanadāne viśeṣamāha kātyāyanaḥ pitṛmātṛpati bhrātṛjñātibhiḥ strādhanaṃ striyai . yathāśaktyādvisāhasrāddātavyaṃ sthāvarādṛte . sthāvaretaraddhanaṃ yathāśakti ākārṣāpaṇasahasradvayaparyantaṃ deyamityarthaḥ . vyāso'pi dvisahasraḥ paro dāyaḥ striyai deyo dhanasya tu . ādvisahasrāditi kātyāyanena, para iti ca vyāmenokterito'dhikamiti dhanināpi na strībhyo deyamiti darśitam . ayañca niyamaḥ prativanasaramasakṛṭarpaṇe jñeyastenānekavatsareṣu jīvanārthaṃ dīyamānamigo'dhikamapi bhavati cenna doṣaḥ . jīvanārthatvāddānasya tāvajjīvañca dvisāhasramātreṇa tannirvāhāsambhaṣāt . strīdhane'pi marvanumatimantareṇa strīṇānna svātantryamityāha manuḥ na nirhāraṃ striyaḥ kuryuḥ kudumbādbahumadhyakāt . sramadapi ca vittāddhi svasya bharturanājñayā iti nirhāro vyayaḥ . kacittu strīdhane tāmāṃ svātantryamasti yadāha saudāyikasvarūpasaktvā kātyanaḥ sādāyikaṃ dhanaṃ prāpya strīṇāṃ svātantryamiṣyete . yasmāttadānṛśasyārthaṃ  taidattamupajīvanam . saudāyike sadā strīṇāṃ svātantryaṃ parikīrtitam . vikraye dāne ca yatheṣṭaṃ sthāvareṣvapi . bhartṛdatte tu sthāvaretaratraiva svātantryamityāha nāradaḥ bhartrā prātana yaddattaṃ striyai tāsman mṛta'pi tat . sā yathā kāmamaśnīyāddadyādvā sthāvarādṛte . sthāvare bhattṛdatte striyā nivāsādyupabhogamātraṃ na dānavikrayādikamityarthaḥ . aputrā śayanaṃ bhaturityādi kātyāyanavaco'pi bhartṛdattasthāvaraviṣayameva nāradekavākyatayeti kecit . asmābhistu patnī duhitara iti vyākhyānāvasare'mya viṣayaḥ prapañcitaḥ . puruṣāṇāmapi kasminnapi strīdhane na svātantryaṃ svāmyābhāvādityāha kātyāyanaḥ na bhartā naiva ca sutī na pitā bhrātaro na ca . ādāne vā visarge vā strīdhane prabhaviṣṇavaḥ . yadi tvekataro'pyeṣāṃ strīdhanaṃ bhakṣayed balāt . savṛddhikaṃ ma dāpyaḥ syāddaṇḍañcaiva samāpnuyāt . tadeva yadyanujñāpya bhakṣayet protipūrvakam . mūlameva tadā dāpyo yadā sa dhanavān bhavet . atha cet sa dvibhāryaḥ syānna ca tāṃ bhajate punaḥ . prītyā visṛṣṭhamapi cet pratidāpyaḥ sa tadvalāt . grāsācchādanavāsānāmucchedo yatra yoṣitaḥ . tatra svamādadīta strī vibhāgaṃ rikthināntathā . striyā dhanaṃ gṛhītvā yadyaparabhāryayā saha vasatyenāñcāvamanyate tadā gṛhītaṃ taddhanaṃ rājñā balāddāpyaḥ . bhaktācchādananivāsān yadi bhartā na dadāti tadā te'pi striyā balādgrāhyaḥstatparyaptaṃ ghanaṃ vā grāhyamiti ślokadvayanyārthaḥ . idamapi tasyā doṣarāhitye bodhyaṃ duṣṭā punaḥ kimapi strīdhanaṃ na labhate ityāha sa eva apakārakriyāyuktā nirlajjā cārthanāśikā . vyabhicāraratā yā ca strīdhanaṃ na tu sārhati . nārhatotyanena tayā labdhamapyācchidya grāhyamiti sūcitam . apakārakriyāyuktā sadā bhartṛpratikūlācaraṇaparā nirmaryādārthanāśikā ityapi pāṭhaḥ . devalaḥ vṛddhirābharaṇaṃ śulkaṃ lābhaśca strīdhanaṃ bhavet . muṅkte tat svayamevedaṃ patirnārhatyanāpadi . vṛthā mokṣe ca bhoge ca striyai dadyāt savṛddhikam iti . vṛddhirvardhanārthaṃ pitrādinā dartāmati dmṛtacandrikāyām . madanaratne tu vṛttiriti paṭhitam . vṛttirjīvatārthaṃ pitrādibhirdattamiti vyākhyātañca . lābho gauryādiprīvyarthaṃ yavabhyate kutaścit . vṛthā āpadamantareṇa . kulayo śokamāvaheyurarakṣitāḥ . imaṃ hi sarvavarṇānāṃ paśyato dharmamuttamam . yatante rakṣituṃ bhāryāṃ bhartāro durbalā api . svāṃ prasūtiṃ caritrañca kulamātmānameva ca . syadhamaṃ hi prayatnena jāyāṃ rakṣan hi rakṣitaḥ iti . dvayoḥ kulayoḥ bhartṛpitṛkulayoḥ . anena kuladvayavṛddhairapi rakṣyā iti śokakathanasukhena darśitam . ataeva vṛhaspatiḥ sūkṣmebhyo'pi prasaṅgebhyo nivāryā strī svabandhubhiḥ . śvaśvādibhiḥ pālanīyā gurustrībhirdivāniśam . manurapi kāle'dātā pitā vācyo vācya ścānupayan patiḥ . mṛte bhartari putrastu vācyo māturarakṣitā iti . kāle kanyādānayogye kāle . vācyonindyaḥ . anupayan ananugacchan . sa eva pitā rakṣati kaumāre bhartā rakṣati yauvane . putrastu sthāvire bhāve na strī svātantryamarhati . yājñavalakyo'pi rakṣetkanyāṃ pitā, vinnā patiḥ, putrastu vārdhake . abhāve jñātayasteṣānna svātantryaṃ kvacit striyāḥ iti . vinnā vivāhitā . patiputravihīnāyāstu rakṣaṇaṃ patipakṣāntargatena pratyāsannena kāryam . tathā ca nāradaḥ mṛte bhartaryaputrāyāḥ patipakṣaḥ prabhuḥ striyaḥ . viniyogātma rakṣāsu bharaṇeṣu ca īścaraḥ . parikṣīṇe patikule nirmanuṣye nirāśraye . tatsapiṇḍeṣu cāsatsu pitṛpakṣaḥ prabhuḥ striyaḥ . pitṛpakṣasyāpyabhāve sa evāha pakṣadvayāvasāne tu rājā bhartā smṛtaḥ striyaḥ . sa tasyā bharaṇaṃ kuryānnigṛhṇīyātpathaścyutām iti . viniyogaḥ karmaṇi niyojanam . bhartā ṣoṣakaḥ strīsvabhāvaṃ darśayati dakṣaḥ jalaukāvat striyaḥ sarvā bhūṣaṇācchādanāśanaiḥ . suhitāpi kṛtā nityaṃ puruṣaṃ hyapakarṣati . jalaukā raktamādatte kevalaṃ sā tapasvinī . itarā tu dhanañcittaṃ māṃsaṃ vīryaṃ balaṃ sukham . sāśaṅkā bālabhāve tu yauvane'bhimukhī bhavet . tṛṇavanmaṃnyate nārī vṛddhabhāve svakampātam . svakāṃmye vartamānā sā snehānna ca nivāritā . apathyā nu bhavet paścād yathā vyādhirupekṣitaḥ iti . suhitā tṛptā kṛtāpītyanvayaḥ . apakarṣati satatamājñāmātraṃ karoti svakāmye svecchāyām . apathyā artyantāhitahetubhūtā . manurapi naitā rūpaṃ pratīkṣante nāsāṃ vayasi saṃsthitiḥ . surūpaṃ vā virūpaṃ vā pumānityeva bhuñjate . pauṃścalyāccalacittvatvāt naiḥsnehyācca svabhāvataḥ . rakṣitā yatrato'pīha bhartṛṣvetā vikurvate . śayyāsanamalaṅkāraṃ kāmaṃ krodhamanārjavam . drohabhāvaṃ kucaryāñca strībhyomanurakalpayat . nāsti strīṇāṃ kriyā mantrairiti dharmo vyavasthitaḥ . nirindriyā hyamantrāśca striyo'nṛtamiti sthitiḥ . tathā ca śrutayo bahvyā nigītā nigameṣvapi . strīlakṣaṇaparīkṣārthantāsāṃ śṛṇut niṣkṛtīḥ . yanme motā pralulubhe vicarantya'pativratā . tanme retaḥ pitā vṛṅktāmityuktaitannidarśanam . dhyāyatyaniṣṭaṃ yatkiñcitpāṇigrāhasya cetasā . tasyaiṣa vyabhicārasya nihnavaḥ samyagucyata . evaṃ svabhārvaṃ jñātvā''sāmprajāpatinisargajam . paramaṃ yatnamātiṣṭhet puruṣo rakṣaṇaṃ prati iti . nirindriyā nirvīryāṃ dhairyaprajñādirahitā iti yārvat . striyo'nṛtamiti prāyaśo'nṛtavadanaśolatvāducyante . śrutayaḥ śrutivākyāni . nigameṣu vedeṣu strīlakṣaṇaṃ svarūpaṃ tāsāṃ śrutīnāmmadhye yā niṣkṛtirūpā vyabhicāraprāyaścittarūpāstāḥ śrutīḥ śṛṇuta strīsvabhāvajñānārthamityarthaḥ . mahābhārate'pi kulīnā rūpavatyaśca nārthavatyaśca yoṣitaḥ . maryādāsu na tiṣṭhanti sa doṣaḥ strīṣa nārada! . anarthitbanpanuṣyasya bhayātparijanasya ca . maryādāyāmamaryādāḥ striyastiṣṭhanti bhartṛṣu . yauvane vartamānānāṃ mṛṣṭābharaṇavāsasām . nārīṇāṃ svairavṛttīnāṃ spṛhayanti kulastriyaḥ . yadi puṃsāmmatirvrahman! kathañcinnopapadyate . anyonyañca pravartante na ca tiṣṭhanti bhartṛṣu . alābhāt puruṣāṇāñca bhayātparijanasya ca . badhabandhabhayāccaiva svayaṃ guptā bhavanti tāḥ . nāgnistṛpyati kāṣṭhānāṃ nāpagānāṃ mahodadhiḥ . nāntakaḥ sarvabhūtānānna puṃsāṃ vāmalocanā . kāmānāmapi dātāsaṃ dādāraṃ mānasānnayoḥ . rakṣitāranna mṛṣyanti bhartāraṃ yatnataḥ striyaḥ iti . śrīrāmāyaṇe'pi naivāṅganānāndayito nāpi dveṣyo'sti kasana . sarvamevāvalambante latā gahanajā iveti . atha rakṣaṇaprakāraḥ . tatra manuḥ na kaścidyoyitaḥ śaktaḥ prasahya parirakṣitum . etairupāyayaugaistu śakyāstāḥ parirakṣitum . iti . prasahya ākramya avaruhyeti yāvat . yadyapyavarodhena śarīravyabhicārādrakṣaṇaṃ śakyantathāpi mānasavyabhicārādrakṣaṇamaśakyamityāśayena manunā na kaścidyoṣitaḥ śakaḥ pasahya parirakṣitumityuktam . na ca mānasavyabhicārādrakṣaṇamanarthakamanyajatvābhāvena prajāviśuddhivighātābhāvāditi vaktavyam . yata āha sa eva yādṛśaṃ bhajate strī hi sutaṃ sūte tathāvidham . tasmāt prajāviśuddhyarthaṃ striyo rakṣet prayatnataḥ iti . yādṛśaṃ puruṣamṛtukāle strī manasā bhajate tatsamānaśīlaṃ putraṃ janayatīti pūrvārdhārthaḥ . ataevāhatuḥ śaṅkhalikhitau yasman bhāveo'rpataḥ strīṇāmārtava tacchīlaṃ janayantīti . mānasavyabhicārādapi striyaṃ rakṣediti śeṣaḥ . tathāṃ ca manunā tasmādatyādinotta rārdhenāyamevārtho darśitaḥ . parirakṣaṇopāyānāha manureva arthasya saṃgrahe canāṃ vyaye caiva niyojayet . śauce dharme ca paktyāñca pāriṇāhyamya cakṣaṇa iti . arthasya saṃgrahe svena samānītārthasaṃvidhāne . vyaye svenoktavyaye . śauce gṛhādiśuddhikarasaṃmājanāpalepanādau . dharme agnihotrādyanukūlalaukikavyāpāre . paktyāṃ pākavyāpare . pāriṇāhyaṃ pīṭādi gṛhopakaraṇaṃ tasya īkṣaṇe vicāraṇe . nirantaragṛhavyāpāraniyojanāta puruṣāntaracintārāhityaṃ yathā bhavati bhāryāyāḥ tathā kuryāditi tātparyārthaḥ . vṛhaspatirapi āyavyaye'tha saṃmkāre gṛhopasakararakṣaṇe . śaucāgnikārye saṃyojyāḥ strīṇāṃ śuddhiriyaṃ smṛtā iti . evavidhavyāpārāsaktacittatayā sādhvya iti vyapadiśyanta ityāha manuḥ ātmānamāmanā yāstu rakṣeyustāḥ surakṣitāḥ iti . ātmanā gṛhavyāpārāsaktenāntaḥkaraṇena surakṣitāḥ sādhyaḥ . āptapuruṣārakṣitastu striyo na samyagrakṣitā ityāha sa eva arakṣatā gṛhe ruddhāḥ puruṣairāptakāribhiḥ iti . āptakāribhiḥ puruṣaiḥ gṛhe ruddhā ityanvayaḥ . āptāśca te kāriṇaścāptakāriṇaḥ . arakṣitāḥ samyagrakṣāvihīnā ityarthaḥ . bharturdharmaniṣṭhatvamopi svīṇāṃ rakṣaṇopāya iti darśayituṃ sa evāha yādṛgguṇena bhartā strī saṃyujya ta yathāvidhi . tādṛgguṇā sā bhavati samudreṇeva nimagnā . akṣamālā vasiṣṭhena saṃyuktā'dhamayonijā . śāraṅgī mandapālena jagāmābhyarhaṇīyaṃtām iti . māryāyā bharaṇamapyāvaśyakamityāha sa eva devadattāṃ patirbhārgāṃ vindatenecchayātmanaḥ . tāṃ sādhvīṃ vibhṛyānnityaṃ devānāṃ priyamācaran . devairdattā devadattā daivavaśādāyāteti yāvat . tāṃ bhāryāṃ svayaṃvare patirvindate . tatra svavyāpārābhāvāddevadattāmityanena vivāhalakṣaṇasya strīpuṃsayoḥ sambandhasya na svādhīnatvaṃ kintahi devakṛtatvamiti darśitam . devadattatvañca strīṇām somodadadgandharvāya gandharvo dadadagnaye . rayiśca putrāṃścādadagnirmahyamatho imām ityādibhyaḥ śrutivākyabhyo'vagamyate . tena devairdattāyā abharaṇena dātṝṇāṃ devālāṃ drāha āpādyata ityarthavāda ityuktaṃ madanaratna . na ca sādhvomityasya patibratāmityarthaparatvena vyabhicāriṇyā bharaṇamanāvaśyakamiti vaktavyam . tasyā api kadannādinā'vaśyabharaṇāyatvāt . tathā ca nāradaḥ vyabhicāre striyāmauṇḍyamadhaḥśayanameva ca . kadannañca kuvāsaśca karma cāvaskarojjhanama iti . striyāratyarthaṃ vyabhicāre jāte muṇḍanamadhaḥśayanañca sādhayeta . kadannaṃ kavāsaśca bharaṇārthaṃ dadyāt . amedhyaśodhanarūpaṃ karma kārayedirtyarthaḥ . doṣarahitāyā bhāryāyāḥ parityāgibhaṃ pratyāha nāradaḥ anukūnābhavāgdaṣṭāṃ dakṣāṃ sādhvoṃ prajāvatīm . tyajan bhāryāmavasthāpyā rājñā daṇḍena bhūyasā iti . viṣṇurapi nirdīṣāṃ parityajan patnīñceti cauravacchāsya ityanuṣaṅgaḥ . nirdoṣāntyāgahetubhūtadāṣarahitām . daṇḍena sthāpayitumaśakye tvāca yomīśvaraḥ ājñāmampādinīṃ dakṣāṃ vīrasū priyavādinīm . tyajan dāpyastṛtīyāṃśamadravyobharaṇaṃ striyaḥ iti . tṛtīyāṃśantaddhanatṛtīyāṃśam . rājñā bhāryāyā dāpyaḥ . alpadhanaḥ bharaṇamātraparyāptaṃ dhanaṃ dāpya ityathaḥ .

strīpuṃsa pu° dviva° strī ca pumāṃśca acsamā° . silitayoḥ strīpuruṣayoḥ .

strīpuṃsalakṣaṇā strī strīpuṃsayorlakṣaṇamasyām . stanaśmaśrupramṛtistrīpuruṣacihnadhāriṇyāṃ striyām poṭāyām amaraḥ

strīpriya pu° 6 ta° . 1 āmravṛkṣe trikā° . 2 nārīpriyamātre tri0

strīmukhapa pu° strīsukhaṃ pāti pā--ka . dohalaśabdārthe rājani° .

strīroga pu° 6 ta° . strīṇāṃ roge yonirogādau suśrutaḥ .

strīliṅga pu° striyā iva liṅgaṃ tatkāryaṃ yasya . strīyiṅgavihitavyākaraṇoktasaṃskārayukte 1 śabdabhede . 6 ta° strī2 cihna stanādau na° .

strīvaśa pu° 6 ta° . strīvaśīmūte .

strīvidheya pu° 6 ta° . strīvaśībhūte .

strīsagrahaṇa na° striyāḥ sagrahaṇaṃ yatra . parastrīharaṇarūpe vivādapadamede . tatsvarūpādika vorami° darśitaṃ yathā atha strīsaṃgrahaṇākhya vyavahārapadam . tasya traivivyamāha vṛhaspatiḥ pāpamūlaṃ saṃgrahaṇaṃ triprakāraṃ nithoghata . balopadhikṛte dve tu tṛtīyamanurāgajam iti . eteṣāṃ svarūpaṃ darśayati sa eva anicchantyā yat kriyata mattonmattapramatteyā . vilapantyā vā rahasi balātkārakṛtantu tat . chadmanā gṛhamānīya dattvā svaṃ madakāraṇam . saṃyogaḥ kriyate yatra tacūpadhikṛtaṃ viduḥ . anyonyañcakṣūrāgeṇa dūtīsaṃpreṣaṇena vā . kṛtaṃ rūpārthalobhena jñeyaṃ tadanurāgajam iti . anurāgaja saṃgrahasya trividhatvaṃ darśayati sa eva tatpunastrividhaṃ proktaṃ prathamaṃ madhyamottamam iti . vyāso'pi saṃgrahastrividhojñeyaḥ prathamomadhyamastathā . uttamaśceti śāstreṣu lakṣaṇaṃ ca pṛthak pṛthaka iti . eteṣāṃ svarūpamāhaturvyāsavṛhaspatī kaṭākṣāvekṣaṇaṃ hāsyaṃ dūtīsaṃpreṣaṇaṃ tathā . sparśobhaṣaṇavastrāṇāṃ prathamaḥ saṃgrahaḥ smṛtaḥ . preṣaṇaṃ gandhamālyānāṃ phaladhūpānnavāsasām . sambhāṣaṇañca rahasi madhyamaṃ saṃgrahaṃ viduḥ . ekaśayyāsanaṃ krīḍā cumbanāliṅganaṃ tathā . etat saṃgrahaṇaṃ proktamuttamaṃ śāstravedibhiḥ iti . strīsaṃgrahaṇasya jñānopāyamāha yājñavalkyaḥ pumān saṃgrahaṇe grāhyaḥ keśākeśi parastriyā . sadyo vā kāmajaiścihnaiḥ pratipattau dvayostathā iti . parabhāryayā sada keśākeśi krīḍanena sadyaḥ abhinavaiḥ kāmajaiḥ kararuhadaśanādikṛtavraṇādiliṅgairdvayoḥ sampratipattāvayaṃ strīsagrahaṇavān iti pratipattavya ityarthaḥ . upāyāntaramāha sa eva nīvīstanaprāvaraṇasakthikeśāvamarśanam . adeśakāla sambhāṣaḥ sahaikasthānameva ca iti . kurvāṇa iti śeṣaḥ sakthi ūruḥ . manurapi striyaṃ spṛśedadeśe yaḥ spṛṣṭo vā marṣayet tayā . parasparasyānumate sarvaṃ saṃgrahaṇaṃ smṛtam . yastu darpādinā mayeyaṃ bhukteti vadati so'pi tathāvighatvena grāhya ityāhaturmanunāradau darpādvā yadi vā mohāt ślāghayā vā svayaṃ vadet . pūrvaṃ mayeyaṃ bhukteti tacca saṃgrahaṇaṃ smṛtam iti . balātkārakṛtasya strīsaṃgrahaṇasya sāhasāntarbhūtatvena tatraiva darśitatvādupadhikṛta daṇḍamāha vṛhampatiḥ darpānnā kāmayedyastu tasya sarvaharodamaḥ . aṅkayitvā bhagāṅkena purānnirvāsayettataḥ iti . sarvaharaḥ sarvasvaharaḥ etat sajātīya viṣayam . hīnotakṛṣṭāgamane tu krameṇārdhaṃ dhanaṃ sarvasvaharaṇarūpo badhasahitasarvasvaharaṇarūpo vya daṇḍā'vagantavyaḥ . damāneyaḥ samāyāntriti sāhagavādanirūpaṇadarśitavacanāt . tatra vacane puruṣasyāpakarṣābhāve yuko daṇḍā na striyā iti noktastasyāḥ daṇḍaḥ tena sādhasa strāsaṃgrahaṇavat prakṛta'pi sajātīyāpabhuktāyāḥ savyavahāryāvyāḥ prāyaścittācaraṇānantaraṃ punarapi tenopabhuktāyā iti jñātavyamityuktaṃ madanaratne . anurāgajatrivigha sagrahaṇe daṇḍamāhā sa eva trayāṇāmapi caiteṣāṃ prathamo madhyamottamau . vinayaḥ kalpanīyaḥ syādādhakodradiṇādhikaḥ iti . adhikaḥ prathamasāhasādibhyā'dhikaḥ . sambhoge daṇḍamāha yājñavalkyaḥ svajātāvuttamo daṇḍa ānulomye tu madhyamaḥ . prātilomye badhaḥ puṃmo nāryāḥ karṇādikartanam iti . caturṇāmapi varṇānāṃ balātkāreṇa sajātoyaparabhāryāvamane sāśītipaṇasahasno daṇḍaḥ . yadā tvānulomyena hīnajātīyāgamanaṃ tadā madhyamamāhasaḥ . utakṛṣṭajātīyāgamane ganturbadhaḥ . tasyāḥ karṇādikartanamityarthaḥ . etaccānurāgajagrahaṇaviṣayaṃ striyā api daṇḍābhidhānāt . valātkāropadhikṛtayostu striyā anaparādhatvena daṇḍābhāvāt . asmādeva prātilomyena gamane puruṣasya baghaṃ vidhāya striyāstadardhatulyakarṇanāsādikartanavidhānāt sajātīyāgamane puruṣasya yāvuktāvuttamamadhyabhasāhasau daṇḍau tadardhaṃ striyādaṇḍa iti sūcitam . ataeva kātyāyanaḥ sarveṣu cāparādheṣu puṃsohyarthadamastathā . tadardhaṃ yoṣitā dadyurbadhe pu so'ṅgakartanam . iti . striyā iti śeṣaḥ . yadā punaḥ savarṇāmaguptāṃ ānulomyena guptāṃ vā vrajati tadā viśeṣamāha manuḥ sahasraṃ vrāhmaṇo daṇḍyo'guptāṃ viprāṃ balād vrajan . śatāni pañca daṇḍyaḥ syādicchantyā saṃha saṅgataḥ . sahasraṃ brahmaṇī daṇḍaṃ dāpyo gupte tu te vrajan . śūdrāyāṃ kṣatrayaviśoḥ sahasrantu bhaveddamaḥ iti . te kṣatriyavaiśye . etacca gurusakhibhāryādivyātiriktaviṣayam . tatra daṇḍāntaravidhānāt . tadāha nāradaḥ mātā mātṛṣvasā śvaśrūrmātulānī pitṛṣvasā . pivavyasakhiśiṣyastrī bhaginī tatsakhī snuṣā . duhitā cāryabhāryā ca sagotrā śaraṇāgatā . rājñī pravrajitā dhātrī sādhvī varṇottamā ca yā . śiśnasyotkartanāttatra nānyodaṇḍo vidhīyate iti . yattu prātilomyena gamane kṣatriyādeḥ puruṣasya vadha ityuktaṃ yogośvaravacane . tadguptāviṣayamanyathā'rthadaṇḍaḥ . tathā ca manuḥ ubhāvapi hi tāveva brāhmaṇyā guptayā saha . viplutau śṛdravaddaṇḍyau dagdhavyau vā kaṭāgninā . brahmaṇīṃ yadyaguptāntu sevetāṃ vaiśya pārthivau . vaiśyampañcaśata kuryāt kṣātrayantu sahasniṇam iti . pañcaśatampaṇaśatapañcakadaṇḍabhājamityarthaḥ . eva sahasriṇamityatrāpi . kṣatriyasya guptavaiśyāgamane vaiśyamya ca guptakṣatriyāgamane krameṇa paṇasahasrapaṇaśatapañcakaṃ tayordaṇḍa ityāha sa eva vaiśyaścet kṣatriyāṅguptāṃ vaiśyāṃ vā kṣatriyo vrajet . yo brāhmaṇyāmaguptāyāntā vubhau daṇḍamahetaḥ iti . śūdrasyāguptotkṛṣṭastrīgamane liṅgacchedanasarvasvāpaharaṇe guptāgamane tu badhasarvasvāpa hārau . tathā ca sa eva śūdro guptamaguptaṃ vā dvaijātaṃ varṇamācaran . aguptaikāṅgasarvasvo guptau sarveṇa hīyate iti . ayañca badhādyupadeśaḥ prajāpālanādhikārādrājña eva na dvijātimātrasya . vrāhmaṇaḥ parīkṣārthamapi śastraṃ nādadīteti śastragrahaṇasya niṣiddhatvāt . yadā tu rājño nivedane kālavilambena kāryātipātastadā dvijātimātrasyāpi śastragrahaṇe'dhikāro'styeva śastraṃ dvijātibhirgrāhyaṃ dharmo yatroparudhyate . nātatāyibadhe doṣo hanturbhavati kaścana . pracchannaṃ vā prakāśaṃ vā manyusta manyumṛcchati iti śastra grahaṇābhyanujñānāt . parastriyā saha sambhaṣaṇa karturdaṇḍamāha manuḥ parasya patnyā puruṣaḥ saṃlāpaṃ yojayet sūha . pūrvamākṣārito doṣaiḥ prāpnuyāt pūrvasāhasam iti . ākṣāritaḥ abhiśastaḥ . dorṣaḥ nānāstyupamogavāñchābhiḥ . pāpabuddhyā yaḥ sambhāṣaṇaṃ karoti tadviṣayametat . ataeva yastvanākṣāritaḥ parvamabhibhāṣeta kāraṇāt . na doṣaṃ prāpnuyāt kiñcinna hi tasya vyatikramaḥ iti . manuvṛhaspatyuktapūrvasāhasa madhyamasāhasayorutkṛṣṭasajātīyāsambhāṣaṇādiviṣayatvena vyavasthā parikalpanīyā . parapuruṣeṇa saha pitrādibhiḥ rniṣiddhaṃ sambhāṣaṇaṃ yā karoti sā paṇaśataṃ daṇḍyā parastriyā saha pitrādibhirniṣiddhasambhāṣaṇaṃ yaḥ puruṣaḥ karoti paṇaśatadvayaṃ daṇḍanīyaḥ . dvayorapi niṣiddhaparasparasambhāṣaṇādi kurvatoḥ sambhoge yo daṇḍaḥ sa eva daṇḍa ityāha yājñavalkyaḥ strī niṣedhe śataṃ ṣṭadyād dviśatantu damaṃ pumān . pratiṣedhe tayordaṇḍo yathā saṅ grahaṇe tathā iti . niṣidhyata iti niṣedhaḥ karbhaṇi halaśceti ghañ . cāraṇādistrīvyatiriktavipayametat naiṣa cāraṇadarerṣu vidhirnātmopajīviṣu . sajjayanti hi te nārīrnigūḍhāścārayanti ca iti manusmaraṇāt naṭāḥ ātmopajīvinaḥ veśopajīvinaḥ . eteṣā dāraṣu eṣa vidhina abhibhāṣaṇādinimittakadaṇḍavidhirna . paranare nārīḥ svabhāryāḥ sajjayanti puruṣāntare saṃyojanti pracchannīkṛtya cārayanti vetyarthaḥ . mādhāraṇastrīgamane daṇḍamāha yājñavalkyaḥ avarudvāsu dāsīṣu bhujiṣyāsu tathaiva ca . gamyāsvapi pumāndāpyaḥ pañcāśatpaṇikandamam iti . svāminā yā śuśrūṣārthaṃ gṛhe eva sthātavyamityeva puruṣāntaropabhāgato niruddhāstāḥ avaruddhāḥ . puruṣāntareṇāvarudhya bhujyamānā bhujajiṣyāḥ yā dāsyo bhujiṣyā avaruddhā vā tāsu sarvapuruṣagamyāsvapi gamane pañcāśatpaṇaṃ daṇḍyaḥ tāmāmparaparigṛhītatvena parastrītulyatvāt . caśabdādveśyāsvariṇīnāmapi grahaṇam . tāsvapi sarvapuruṣasādhāraṇīsu paraparigṛhītāsu gamane'yameva daṇḍa iti mantavyam etadavābhipretyāha nārado'pi svairiṇḍabrāhmaṇī veśyā dāsau niṣkāsinī ca yā . gamyāḥ syurānulomyena striyo na pratilomataḥ . āsveva tu bhujiṣyāsu doṣaḥ myātpādāravat . gamyāsvapi hi nopeyādyattāḥ paraparigrahāḥ iti . abrāhmaṇīti svairiṇyāpiśeṣaṇam . svairiṇī svatantrā puṃścalī . niṣkāsinī kuṭumbānnirgateti madanaratne . svāmyanavaruddhā dāsīti vijñāneśvaramādhavācāryaprabhṛtayaḥ . bhujiṣyā svā sveti sambandhaḥ . vyāso'pi paroparuddhāgamane pañcāśatpaṇiko damaḥ . prashya veśyāgamane daṇḍo daśapaṇaḥ smṛtaḥ iti . pramahya vetanadānaṃ vinā atrānavaruddhāsu peśyādipu gamyatvābhidhānanna pāpābhāvapratipādanārthaṃ kintu rājadaṇḍābhāvapratipādanārtham . paśuvethyādisamane prājāpatyaṃ vidhīyate ityādivacanaiḥ prāyathittasyaraṇāt . balātkāreṇa anavaruddhadāsyabhigamane daṇḍamāha yājñavalkyaḥ prasahya dāsyabhigame daṇḍo daśapasaḥ smṛtaḥ . vahūnāṃ yadyakāmāsau caturviṃśatikaḥ puthak iti . puruṣasambhogajīvikāsu dāsīṣu svairiṇyādiṣu śulkadānamantareṇa valātkāreṇāmigacchato daśapaṇo daṇḍaḥ . yadyanicchantīmekāmbalātkāreṇa bahavo gavarvānta tarhi pratyekaṃ caturviśatipaṇātmako daṇḍa ittyarthaḥ . yadi punaḥ sā svecchayā bhāṭakaṃ gṛhītvā paścānnecchati tadā balādvrajatāmapi bahūnāmadoṣaḥ yadi tasyā vyādhyādyabhibhavo na bhavet . ataeva nāradaḥ vyādhitā saśramā vyagrā rājakarmaparāyaṇā . āmantritā cennāgacchedadaṇḍyā baḍavā smṛtā iti . pāradārya prasaṅgāt kanyāyāmapi daṇḍamāha yājñavalkyaḥ alaṅkṛtāṃ haran kanyāmuttamaṃ tvanyathā'dhamam . daṇḍaṃ dadyāt savarṇāsu pratilomye badhaḥ smṛtaḥ iti . alaṅkṛtāṃ vivāhābhimukhīṃ tāṃ savarṇāṃ kanyāmapaharan uttama sāhasaṃ daṇḍanīyaḥ . tadanabhimukhīṃ haran prathamasāha sam . utkṛṣṭavarṇajātāṃ harataḥ kṣatriyādebadha ityarthaḥ . ānulomyena--sakāmāharaṇe na daṇḍastathā ca sa eva sakāmāsvanulomāsu na doṣastvanyathā damaḥ iti . kanyādūṣaṇe daṇḍamāha sa eva dūṣaṇe tu karaccheda uttamāyāṃ badhaḥ smṛtaḥ . śataṃ strīdūṣaṇe dadyāt dve tu mithyābhiśaṃsane iti . paśūn gacchan śataṃ dāpyo hīnāṃ strīṅgāñca madhyamam iti . yadyakāmāṃ kanyānnakhakṣatādinā prasahya dūṣayati tadā karacchedaḥ . yadā tu aṅguli prakṣepeṇa tāmeva yonikṣatāṃ kurvan dūṣayati tadā viśeṣamāha manuḥ abhiṣahya tu yaḥ kanyāṃ kuryāddarpeṇa mānavaḥ . tasyāśu kartye aṅgulyau daṇḍañcārhati ṣaṭ śatama iti . sakāmadūṣaṇe'pyāha sa eva sakāmāṃ dūṣayan kanyāṃ nāṅgulicchedamarhati . dviśataṃ tu damaṃ dāpyaḥ prasaṅgavinivṛttaye iti . yadā kanyā vidagdhā vā kanyāṃ dūṣayati tadāpyāha sa eva kanyaiva kanyāṃ yā kuryāttasyāstu dviśato damaḥ . yā tu kanyāṃ prakuryāt strī sā sadyo mauṇḍyabharhati . aṅgulyoreva vā chedaḥ khareṇodvahanantathā iti kuryāt yonikṣatavatīmiti śeṣaḥ . yadā punarutkṛṣṭajātīyāṃ kanyāṃ sakāmāmakāmāṃ vābhigacchati tadā hīnasya kṣatriyāderbadhaḥ . yadā sakāmāṃ savarṇāmabhigacchati tadā śulkaṃ gomithunaṃ tatpitre dadyāt . anicchati tasmin daṇḍarūpeṇa rājñe dadyāt . savarṇāmakāmāṅgacchato badha eva . tadāha manuḥ uttamāṃ savamānastu jaghanyobardhamarhati . śulkaṃ dadyāt savamānaḥ samāmicchet pitā yadi . yo'kāmāṃ dūṣayet kanyāṃ sa sadyo vadhamarhati . sakāmāṃ dūṣayaṃ stulyo na badhaṃ prāpnuyānnaraḥ iti . cāṇḍālyādigamane daṇḍamāha yājñavalkyaḥ antyābhigamane tvaṅkyaṃ kubarṇena pravāsayet . śūdrastathāntya pava syādantyasyāryāgame badhaḥ iti . antyā cāṇḍālī tadgamane trabarṇikān prāyaścittānabhimukhān sahasraṃ trantyau . 1 yamiti manuvacanānusāreṇa paṇasahasraṃ daṇḍayitvā kutsitavarṇene bhāgākāreṇāṅkayitvā svarāṣṭrānnirvāsayet śūdraḥ punaścāṇḍālīṅgacchaścaṇḍāla eva . aṅkya eveti mādhavīye pāṭhaḥ . cāṇḍālasya tūtkṛṣṭajātistryābhigamane badha evetyarthaḥ . yonivyatirikta sthale gacchato daṇḍamāha sa eva ayonau gacchato yoṣāṃ puruṣaṃ vā'bhimehataḥ . caturviṃśatiko daṇḍastathā pravrajitāgame iti . yastu yoṣāṃ mukhādāvabhigacchati puruṣaṃ vabhimukhaṃ mehati tathā pravrajatāṃ vā gaccahati asau caturviṃśatipaṇā daṇḍanīya ityarthaḥ . strīkṛte saṃgrahaṇe daṇḍamāha vṛhaspatiḥ gṛhamāgatya yā nārī pralobhya sparśanādinā . kāmayet tatra sā daṇḍyā narasyārdhadamaḥ smṛta iti vacasā striyaṃ pralobhya gacchataḥ puruṣasya yo daṇḍastadardhaṃ daṇḍyā .

strīsabha. na° strīṇāṃ samā klīvatvam . strīsamāje .

strīsevā strī 6 ta° . strīsambhoge vyavāyamadharmeṇa nārosevane

strīsvabhāva pu° striyā iva khabhāvo yasya . 1 antaḥpurarakṣake mahallake śabdamā° 6 ta° . 2 strīṇāṃ śīle ca . strīpuṃdharmaśabde dṛśyam .

straiṇa na° striyā idam aṇ nañ . 1 strīsvabhāve straiṇena nītā vikṛtiṃ laghimnā bhaṭṭiḥ . 2 strīvidheye striyā apatyaṃ strīṇāṃ samūho vā aṇ . 2 stryapatye strīsamūhe na° .

stha tri° sthā--kṛ . 1 sthitiśīle prāyeṇa uttarapadasthita evātha prayujyate yathā padasthaḥ mārgasthaḥ . 2 sthale pu° śabdara° .

sthaga saṃvaraṇe bhvā° para° saka° seṭ ghaṭā° sici na vrdhiḥ . sthagati asthagīt . aṣopadeśatvamasya cintyamūlam .

sthaga tri° sthaga--ac . dhūrte śabdara° .

sthagana na° sthaga-lyuṭ . ācchādane hemaca° .

sthagita tri° sthaga-kta . 1 āvṛte 2 tirohite hemaca .

sthagī stvī sthagyate'nayā ghañarthe ka gaurā° ṅīṣ . tāmbūlapātre karaṅge hemaca° .

sthagu na° sthaga--un . gaḍau (kuja) tadeva sthagu yaddīrghaṃ rathaghoṇamivāyatam . labdhārthā ca pratītā ca lepayiṣyāmite sthagu rāmā° bā° 9 a° .

sthaṇḍila na° sthala--ilac nuk lasya ḍaḥ . 1 catvare unnatyavanatiśūnye samīkṛte pradeśe amaraḥ . niṣeduṣī sthaṇḍila eva kevale kumāraḥ . 2 yajñārthaṃ pariṣkṛtasthāne śabdara° 3 homārthe kuṇḍapratinidhitvena vālukādibhiḥ kartavye maṇḍalabhede ca nityaṃ nemittikaṃ karma sthaṇḍile vā samācaret . hastamātraṃ tu tat kuryāt bālukābhiḥ samantataḥ śā° ti° . atha vāpi mṛdā suvarṇabhāsā karamātraṃ caturaṅguloccamalpe . havane vidadhīta vāṅguloccaṃ vibudhaḥ sthaṇḍilamevavedakoṇam kuṇḍoddyātaḥ . atha vākuṇḍa karaṇāśaktau . tantrāntare ca mṛdā suvarṇabhāsā vāsūkṣma bālukayā'pi vā . aṅgulonnatayā vedāṅguloccaṃ sthaṇḍilaṃ viduḥ . catuḥkoṇamudakprācoplavamalpāhutau śubham . pañcāṅguloccamatha vā ramyaṃ tryaṅgulamunnatam . tasmāt samyak parīkṣyaiva kartavyaṃ śubhavedikam . hastamātraṃ sthaṇḍilaṃ vā saṃkṣipte homakarmaṇi . vasiṣṭhaḥ kuṇḍamevaṃvighaṃ na syāt sthaṇḍilaṃ vā samāśrayet kriyāsāre . tatkaraṇaprakārādi saṃ° ta° dṛśyam .

sthaṇḍilaśāyin pu° sthaṇḍile catvare śete vratavaśāt śīṇini . vratārthaṃ catvare śayitari amaraḥ . sthaṇḍilaśāyinaśca bhaṭṭiḥ .

sthaṇḍileśaya pu° sthaṇḍile śete aca aluksamā° . vratārthaṃ catvare śayitari śabdara° .

sthapati pu° sthā--ka tasya patiḥ . 1 kañcukini medi° 2 śilpibhede (chutāra) amaraḥ 3 kuvere ajayaḥ 4 adhīśe 5 vṛhaspātisavanāmakayāgakartari ca amaraḥ . 6 sattame tri° medi° tatra adhīśaparatve niṣādasthapatirgāvedhuke'dhikṛtaḥ kātyā° śrau° 1 . 1 . 12 niṣādarsthapatirgāvedhuke carāvadhikṛtaḥ adhikārī bhavati . evaṃ hi śrūyate yasya rudraḥ prajāḥ śamayetsa vāstumadhye raudraṃ gāvedhukam caruṃ nirvapet ityetāmiṣṭiṃ prakramya śrutam etayā niṣādasthapatiṃ yājayediti niṣādasthapatiryajatetyarthaḥ . tatrāyaṃ sandehaḥ kimatra ṣaṣṭhīsamāsaḥ niṣādasya sthapatirniṣādasthapatiriti niṣādaścāsau sthapatiśca niṣādasthapatiriti karmadhārayo vā . tatra yadi ṣaṣṭhīsamāsaḥ tadā yo dvijātireva vidvānniṣādānāmādhipatyaṃ karoti tasyātrādhikāraḥ yadi ca kamadhārayaḥ tadā niṣāda eva yaḥ sthapatistasyātrādhikāra iti . tatra traivarṇikasyaiva samarthatvādvidvāttvādagnimattvāccātrādhikāro yujyate antajātīyasya niṣādasyāvidvattvenānagnimattvena cāsamarthatvāt, tasmāt ṣaṣṭhīsamāsa evāyamiti pūrvapakṣaḥ . siddhāntastu karmadhārayo'yam niṣādasāyaṃ sthapatiśceti kutaḥ? ṣaṣṭhīsamāsapakṣe niṣādapada lakṣaṇāprasakteḥ na hyatra ṣaṣṭhī śrūyate yataḥ sambandhaḥ pratoyeta . ato niṣādapadenaiva ṣaṣṭhyartho lakṣaṇīyaḥ itarasmiṃstu pakṣe dvayorapi padayormukhyārthataiva na lakṣaṇā tasmānniṣāda eva sthapatiratrādhikārī śrutibalāt avidvānanagnimānapīti siddham . api cātra niṣādadravyaṃ dakṣiṇā śrūyeta kūṭaṃ dakṣiṇā kāṇo vā gardabha iti kūṭaṃ hi niṣādānāmevopakārakam nāryāṇāmiti kaka° . vṛhaspatisavakartari tu sthapatirityenaṃ brūyuḥ kātyā° śrau° 22 . 5 . 28 sū° . sarājāno brāhmaṇā yaṃ puraskurvīran etena yajeta vṛhaspatisavena sū° . rājñā sahita brāhmaṇāyaṃ brāhmaṇaṃ dharmasthāpakatvena cāṅgīkurvīran etena sa etena yajeta vṛhaspatisaven sa° vyā° . vṛhaspatisavakartṛ vat 6 gosavakartaryapi yathoktaṃ sthapatirityenaṃ vrūyuḥ kātyā° śro° 22 . 11 . 11 sū° . gosavayājinaṃ janāḥ . rājñā sahitā viśaḥ prajāḥ sarbe puruṣā yaṃ puraskarvīran (mukhyatvenāṅgīkurvīran sa gosavena yajeta 22 . 11 . 8 karka° kārubhedasya lakṣaṇaṃ yathā vāstuvidyāvidhānajño laghuhasto jitaśrama . dīrghadarśī ca śūraśca sthapatiḥ parikīrtitaḥ .

sthapuṭa tri° tiṣṭhati sthā--ka sthaṃ puṭaṃ yatra . 1 viṣamonnatapradeśe hemaca° . sthapuṭagatamapi kravyamavyagramattīti mālatīmā° . 2 viṣamasthāne--sañcāriṇi--jīve pu° trikā° .

sthala sthāne bhvā° para° aka° seṭ jvalā° . sthalati asthālīt . ṣṭhaladhātunaivāyaṃ gatārtha ityanye .

sthala na° strī° sthala--ac . jalaśūnye akṛtrime mūbhāge amaraḥ strītvapakṣe ṅīp . vanasthalīrmarmarapattramokṣaḥ kumāraḥ . 2 kṛtrimākṛtrimapradeśamātre 3 kṛtrimabhūbhāge tu na° .

sthalakanda pu° sthalajaḥ kandaḥ . (vanaola) agrāmyakande ratnamā0

sthalakamala na° sthalajātaṃ kamalam . sthalapadme bhāvapra° .

sthalakumuda pu° sthale kumudamastyasya sādṛśyena ac . karavīre rājani° .

sthalapadma na° sthalajāta padma śāka° . svanāmakhyāte puṣpapradhānavṛkṣe tri° sthalajaṃ padmamiva . 2 sānake pu° ratnamā0

sthalapadminī strī sthalapadmānāṃ samūhaḥ teṣāṃ sannikṛṣṭadeśo vā ini ṅīp . 1 sthalapadmasamūhe 2 tadyuktavṛkṣe ca . dadarśa dūnaḥ sthalapadminīṃ nalaḥ naiṣa° .

sthalamañjarī strī sthalasya mañjarīva . apāmārge ratnamā° .

sthalaśṛṅgāṭa pu° sthalajātaḥ śṛṅgāṭaḥ śāka° . 1 gokṣure ratnamā° tasya kaṇṭakāvṛtatvāta tathātvam .

[Page 5353a]
sthaleruhā strī sthale rohati ruha--ka aluksa° . 1 ghṛtakumāryām 2 dagdhāvṛkṣe ca rājani° .

sthaleśaya pu° sthale śete śī--ac aluksa° . varāharuruprabhṛtau paśau rājani° . 2 sthalaśāyini tri° .

sthavi pu° sthā kvi yernettva . 1 tantuvāye ujjvalada° . 2 svarge 3 jaṅgame ca saṃkṣipta° .

sthavira na° sthā--kirac sthavādeśaḥ . 1 śaileye gandhadravye rājani° 2 caturmukha brahmāṇa pu° hemaca° . 3 acale 4 sthire tri° uṇā° 5 vṛddhe ca tri° amaraḥ . 5 mahāśrāvagayāṃ strī rājani° .

sthaviṣṭha tri° atiśayena sthūlaḥ iṣṭhan lalope guṇaḥ . ativṛddhe amaraḥ . iyasun sthavīyānapi arvivṛddhe tri° striyāṃ ṅīp .

sthāṇu pu° sthā nu paṣo° ṇatvam . 1 śive 2 śākhāśūnyavṛkṣe ca amaraḥ 3 āyudhabhede pu° nīlaka° . 4 vṛddhe tri° dharaṇiḥ śivasya sthāṇuśabdavācyatve kāraṇamuktaṃ vāmanapu° 46 a° . yathā samuttiṣṭhan jalāttasmāt prajāstāḥ sṛṣṭavānaham . tato'haṃ tāḥ prajā dṛṣṭvā rahitā eva tejasā . krodhena mahatā yukto liṅgamutpāṭya cākṣipam . utkṣiptaṃ saraso madhye ūrdhvameva yadā sthitam . tadāprabhṛti lokeṣu sthāṇurityeva viśrutam .

sthāṇutīrtha na° śaive tīrthabhede vāmanapu° 13 a° .

sthāṇḍila pu° sthaṇḍile śayitā'ṇ . vratārthaṃ sthaṇḍile śayitari amaraḥ .

sthāṇvāśrama puṃna° 6 ta° . himācalasthite śivasya tapaścaraṇāśramabhede sthāṇvāśramaṃ haimavataṃ jagāma kumāraḥ .

sthāṇvīśvara pu° śivaliṅgabhede sthāṇurnāmnā hi lokeṣu pūjanīyo divaukasām . sthāṇāvīśaḥ sthito yasmāt sthāṇvīśvarastataḥ smṛtaḥ vāmane 42 a° tanmāhātmyādikam . tatra dṛśyam .

sthāna na° sthā--lyuṭ . 1 sthitau 2 sādṛśye 3 avakāśe medi° 4 sannibeśe 5 vasatau heamca° 6 granthasandhau trikā° 7 bhājane halā° 8 nikaṭe 9 vyākaraṇokte prasaṅga ādiśyamānasya yaṇādeḥ kāraṇabhūte igādau . 10 nītivedināmupacayāpacayahīne sāmyāvasthāne ca amaraḥ . upacayāpacayau ca aṣṭavargaśabdoktasya kṛṣyādereva bharataḥ . basabhiśca lokabhedaḥ . samyagvātta nāṃ svasvadharmānuṣṭhāyināṃ janānāṃ lokaviśeṣātmakaṃ sthānañca agnipu uktaṃ yathā prājāpatyaṃ brāhmaṇānāṃ smṛtaṃ sthānaṃ kriyāvatām . kṣatrivāṇāṃ tathā caindraṃ saṃgrāmeṣvanuvartinām . gāndharvaṃ śūdrajātīnāṃ paricaryānukāriṇām . aṣṭāśītisahasrāṇāṃ yatīnāmūrdhvaretasām . smṛta teṣāntu yat sthānaṃ tadeva guruvāsinām . saptarṣīṇāntu yat sthānaṃ smṛtaṃ tadvat vanaukasām . prājāpatyaṃ gṛhasthānāṃ gṛhadharmānuvartinām . nyāsināntu paraṃ brahma yogināmamṛtaṃ smṛtam . ekāntavādināṃ brahmadhyāyināṃ paramaṃ padam . tāmasramandhatāmisramahāraurava rauravam . asipatravanaṃ ghoraṃ kālapatramarīcimat . vedasya nindakānāntu yajñavyāghātakāriṇām . sthānametat samākhyātaṃ svadharmavinivartinām śrutiliṅgādhikaraṇokte 11 krame mīmāṃ° . sthānaṃ kramo yogabalaṃ samākhyā pārthasārathiḥ . 12 jñāpake nigrahasthānamityādi .

sthānaka na° svārtha ka . 1 sthānaśabdārthe . sthāne kaṃ jalamatra . 2 ālavāle hemaca° .

sthānacañcalā strī sthāne sthitāvapi cañcalā . 1 varvarīvṛkṣe śabdeca° . alpavātena cañcalatvāttasyāstathātvam .

sthānacyuta tri° sthānāt svasthānāt cyutaḥ . padacyute sthānasthitasya padmasya sitre varuṇabhāskarau . sthānacyutasya tasyaiva kledaśoṣaṇakārakau garuḍapu° 115 a° . sthānabhraṣṭādayo'pyatra . sthānasthitāśca pūjyante pūjyante ca padasthitāḥ . sthānabhraṣṭā na pūjyante keśā dantā nakhā narāḥ garuḍapu° 115 a° .

sthānādhyakṣa tri° sthāne adhyakṣaḥ . sthānarakṣake hemaca° .

sthānika tri° sthāne'dhikṛtaḥ ṭhak . sthānādhyakṣe hemaca° .

sthānin tri° sthānamasyāsti rakṣyatvena ini . 1 sthānarakṣake sthānaṃ prasaṅgaḥ astyarthe ini . vyākaraṇākte ādiśyamānasya yaṇādeḥ kāraṇe igādo sthānivadādeśo'nalvidhāviti pāṇiniḥ .

sthānīya na° sthīyate'smin sthā--ādhāre anīyar . 1 nagare amaraḥ . sthānaṃ sādṛśyaṃ vāsaṃ vā'rhati sthānasyedam vā cha . 2 vāsayogye deśe 3 sadṛśe 4 sthānasambandhini ca tri° .

sthāne avya° sthā--ne . 1 yogyatve 2 aucitye ca sthāne bhavānekanarādhipaḥ sanniti raghuḥ . 3 satye 4 sādṛśye 5 karaṇārthe ca śabdara° .

sthāpatya pu° sthapatireva svārthe ṣyañ . 1 cantaḥpurarakṣaka kañcukiprabhṛtau amaraḥ . tasya bhāvaḥ ṣyañ . 2 sthapatidharma na0

sthāpaka tri° sthāpayati sthā--ṇic--puk ṇvul . yathāvasthānamucitaṃ tathā niveśake . sthitisthāpakaḥ .

[Page 5354a]
sthāpanaṃ na° sthā--ṇic--puk lyuṭ . 1 āropaṇe 2 puṃsavanākhye garbhasaṃskāre ca medi° . 3 samādhau . yuca . sthāpanāpyatra strī sā ca niveśane vāde bhāvapakṣasya pramāṇādinā vyavasthāpane ca .

sthāpanī strī sthāpyate'nayā sthā--ṇic--puk karaṇe lyuṭ ṅīp . pāṭhāyām amaraḥ .

sthāpita tri° sthā--ṇic--puk kta . 1 niścite 2 niveśite 3 nyaste ca medi° .

sthāman na° stha--manin . 1 sāmarthye amaraḥ 2 bale ca .

sthāyin tri° sthā--ṇini . 1 sthitiśīle alaṅkārokte rasānukūle ratyādibhāve pu° . vibhāvenānubhāvena vyaktaḥ sañcāriṇā tathā . rasatāmeti ratyādiḥ sthāyī bhāvaḥ sacetasām aviruddhā viruddhā vā yaṃ tirodhātumakṣamāḥ āsvādāṅkurakando'sau bhāvaḥ sthāyīti sammataḥ . ratirhāsaśca śokaśca krodhotsāhau bhayaṃ tathā . jugupsā vismayaścetthamaṣṭau proktāḥ śamo'ṣi ca sā° da° . ete ca krameṇa śṛṅgārādīnāṃ sthāyibhāvāḥ .

sthāyuka tri° sthā--ukañ . 1 sthitiśīle 2 ekagrāmādhikṛte pu° amaraḥ .

sthāla na° sthalati tiṣṭhatyannādyatra ādhāre ghañ . (thāla) 1 annapātrabhede . 2 pākapātre (hāṃḍi) strī amaraḥ gaurā° ṅīṣ .

sthālīpāka pu° sthālyāṃ pākaḥ . gavyadugdhena sthālyāṃ kṛte 1 pākabhede . sthālyāṃ pacyate'sau paca--karmaṇi ghañ 2 carau tatpākaprakāraḥ caruśabde diṅamātramuktaḥ gobhiloktaprakāraḥ saṃ° ta° darśito yathā tatra gobhilaḥ athodūkhalamuṣale prakṣālya sūrpañca paścādagneḥ prāgagrān kuśānāstīrya upasādayuti atha havirnirvapediti . brīhīn yavān vā kāṃsyena carusthālyā vā amuṣmai tvā yuṣṭaṃ nirvapāmīti devatānāmoddeśaḥ sakṛdyajuṣā dvistūṣṇīm atha paścādavahantumupakramate dakṣiṇottarābhyāṃ pāṇibhyāṃ triḥphalīkṛtāṃstaṇḍulāṃ strirdevatābhyaḥ prakṣālayet dvirmanuṣyebhyaḥ sakṛta pitṛbhya iti . pavitrāntarhitāṃstaṇḍulānāvapet kuśalaśṛtamiva sthālīpākaṃ sthāpayet pradakṣiṇamudāyuvan śṛtamabhighārya uṣṭagudvāsya pratyabhighārayediti sū° . asyārthaḥ upasādayati sthāpayati devatānāmoddeśaṃ devatānāmoccāraṇaṃ yathā syāttathā amuṣmai tvā juṣṭa nirvapāmītyanena udūkhalopari vrīhyādīn kāṃsyādinā sakṛnnirvapet . atrāmuṣmā ityatra caturthyantanāmoccāraṇam . ataeva kātyāyanaḥ asāviti nāma gṛhnāti . nārāyaṇīye'pi adaḥ padaṃ hi yadrūpaṃ yatra mantre hi dṛśyate . sādhyābhidhāna tadrūpaṃ tatra sthāne niyojayet . ato'daḥ pada eva nāmoho natu virūpākṣajapādāvidamityādau . evañcāgnaye tvā juṣṭaṃ nirvapāmīti sāmagānām yajuḥprayogo gobhile nirvāpamātraśruteḥ yajurvedikasamantrakagrahaṇaprokṣaṇe sāmagena na kārye . yajuḥparibhāṣāmāha jailiniḥ śeṣe yajuḥśabdaḥ iti . śeṣe mantrabhinne mantrajāte . tataśca yanmantrajātaṃ praśliṣṭapaṭhitaṃ gānapādabhedarahita tadyajuriti . bahudaivatye ca bahudevatānāmabhiḥ pratyekaṃ nirvāpaḥ . annanirvāpo mantreṇaiva homo'pi pṛthak . nirvāpaparimāṇantu homasaṃkhyāviśeṣasthityanusāreṇetyāha chandogapariśiṣṭam devatāsaṃkhyayāgṛhya nirvāpāṃśca pṛthak kṛthak . tūṣṇīṃ dvireva gṛhṇīyāddhomaścāpi pṛthak pṛthak . yāvatā homanirvṛttirbhaved vā yatra kīrtitā . śeṣañcaiva bhavet kiñcittāvantaṃ nirvapeccarum . yadyapi devatāsaṃkhyayeti vacanaṃ carusamaśanīyayoḥ ityupakramya paṭhitaṃ tathāpyāṅkṣāyālāghavena carusāmānyaparamiti . caruvidhau tu vidyākaravājapeyī yatra prayojanāmāvaniścayastatraiva tadupādānādilopaḥ . yatrānuṣṭhānavelāyāmeva puruṣadoṣeṇa prayojanābhāvo jñāyate tadā prāk tanniścayāt śāstraprāpitaḥ padārtho niyamāpūrvamātrārthamanuṣṭheya iti . ataeva yadā tvālasyādinā vrīhyādisthāne taṇḍulā gṛhītāḥ tadāpi avaghātādi samācāranti yājñikāḥ paṭhanti ca . ghāte nyūne tathā chinne sānnāyye māntrike tathā . yajñe mantrāḥ prayoktavyāmantrāyajñārthasādhakāḥ . māntrike mantrasādhye avaghātādau . nyūne tatkāle mantrapāṭhābhāve'pi yajñakāle mantrāḥ pāṭhyāḥ . asmiṃstu mantrārthajñānasy nāstyupayogaḥ . carusthālīyaparimāṇamāha chandogapariśiṣṭam . tiryagūrdhvasaminmātrā dṛḍhā nātivṛhanmukhī . mṛṇmayyauḍumbarī vāpi carusthālī praśasyate . garbhaprastāra dīrghābhyāṃ prādeśapramāṇā carusthālī auḍumbarī tāmramatī eṣā pāyasacarāvapi na niṣiddhā payonuddhṛtasārañca tāmrapātre na duṣyati smṛtisāgaradhṛtavacanācca . ataeva śāradātilake tataśca saṃskṛte vahnau gokṣīreṇa caruṃ pacet . mantreṇa kṣālite pātre nave tāmramayādike . dakṣiṇottarābhyāmiti dakṣiṇa uttara upari yayoḥ pāṇyostābhyāṃ mupalaṃ gṛhītvā iti śeṣa . tri . phalīkṛtān tridhā vituṣīkṛtān kaṇḍanaprasphoṭanābhyāmiti śeṣaḥ . pavitrāntarhitān pavitram antārhataṃ vyavahitaṃ yeṣāṃ tān . tena carusthālyāmuttarāgraṃ pavitraṃ niḥkṣipya taṇḍulān nikṣipet . kuśalaśṛtamiveti kuśalena pākanipuṇena śṛtaṃ yathā na dagdhaṃ nātiklinnaṃ na mandapakvaṃ yathā syāttathā sthālīpākaṃ śrapayet . ataeva chandogapariśiṣṭam . svaṃśākhoktyā caruḥ svinnohyadagdho'kaṭhinaḥ śubhaḥ . na cātiśithilaḥ pāko na ca vītaraso bhavet . vītarasogālitamaṇḍaḥ . pradakṣiṇamudāyuvānnati pradakṣiṇāvartaṃ yathā syāttathā mekṣaṇena ūrdhvamīṣanmiśrayan . yu miśraṇe ityasya rūpametat . śṛtamityabhighāryeti sphuṭitam . carumājyasraveṇāplāvya udagagneruttarasyām uttārya pratyabhighārayet punarghṛtena tathā secayet . vṛṣotsarge tu abhighāraṇadvayāt pūrvaṃ jvaladaṅgāreṇa vidyotanadvayamāha chandogapariśiṣṭam adhiśṛtamavadyotya suśṛtañcābhighārayet . ghṛtena secayet paścāt punarevābhithārayet . mekṣaṇādīnyāha chandogapariśiṣṭam idhma jātīyamidhmārdhapamāṇaṃ mekṣaṇaṃ bhavet . vṛttaṃ vārkṣañca pṛthvagramavadānakriyākṣamam . idhmārdhapramāṇaṃ prādeśadvayamidhmasya pramāṇaṃ parikalpitamiti tadardham eṣaiva darvī viśeṣastu mahāsruve . darvīdvyaṅgulapṛthvagrā turīyeṇa tu mekṣaṇam . muṣalodūkhale vārkṣe svāyate sudṛḍhe tathā . icchāpramāṇe bhavataḥ sūrpaṃ vaiṇavameva ca . atra tiryagūrdhvetyādi vaiṇavameba cetyantena carvaṅgamabhidhāya bhūmijapaparimamūhanahastavinyāsaṃ kuryādityuktam . sthālyāṃ pākapātre pākaḥ pacyamānaḥ . 3 pākabhājane pacyamāne . cāturṣāvyādau tattyāge phalaṃ ti° ta° darśitaṃ labhate santati dīrghāṃ sthālīpākamabhakṣayan .

sthālīpulāka pu° sthālīsthāḥ pulākāstaṇḍulāḥ santyatra ekadharmatonnāyakatvena ac . mīmāṃsakokte sthalīsthāstaṇḍa lā ete sarve vikḷttibhāgenaḥ . samakālāgnisaṃyogabhāgitvāt pratipannavat ityanumānakalthake nyāyabhede yathā ekasya pākadarśanena anyeṣāṃ pākajñānam evaṃ ekarūpāṇāṃ sarveṣāmekadharmākrāntatvamityevaṃrūpodbhāvanam .

sthālībila na° 6 ta° . sthālīsthe śūnyabhāge tadarhati cha yat vā . sthālībilīya (lya) taṇḍulādau tri° si° kau0

sthālīvṛkṣa pu° sthālyai--vṛkṣaḥ . 1 aśvatthākāre sthālīnarmāṇa sādhane 2 vṛkṣabhede . sthālīvṛkṣo laghuḥ svādustuvarastikta uṣṇakaḥ . kaṭupākarasaḥ grāhī viṣapittakaphāpahṛt bhāvapra0

sthāvara tri° sthā--varaca . 1 acañcale 2 sthira vṛkṣādau vyādau ca amaraḥ . sthāvaraṃ jaṅgamañcaiva yadyapi svayamājatam smṛtiḥ . 3 parvate pu° 4 dhanurguṇe na° trikā . sthākarasargaśca ṣaḍvidhaḥ sargaśabde 5250 pṛ° dṛśyaḥ . khyāvarabhamaṃ ca sannikṛṣṭe kretari sati asannikṛṣṭāya na vikreyaṃ yathoktaṃ mahānirvā° 12 pa° sthāvaraṃ dhanamanyasmai sthite sānnidhyavartini . yogye kretari vikretuṃ na śaktaḥ sthāvarādhipaḥ . sānnidhyavartināṃ jātiḥ savarṇo vā vidveṣyate . tayorabhāve suhṛdo vikretricchā garīyasī . nirṇītamūlye paṇyena sthāvarasya krayodyame . tanmūlyañcet sanīpastho rāti kretā na cāparaḥ . mūlyaṃ dātumaśaktaścet sammato vikraye'pi vā . sannidhisthastadānyasmai gṛhī śaknoti vikraye . krītañcet sthāvaraṃ devi! parokṣe prativāsinaḥ . śravaṇādeva tanūlyaṃ dattvā'sau prāptumarhati . kretā tatra gṛhārāmān vinirmāti bhunakti vā . mūlyaṃ dattvā'pi nāpnoti sthāvaraṃ sannidhisthitaḥ . sthāvare vikrayo nāsti kuryādādhimanujñayā smṛtiḥ . sthāvarasya kevalavikrayaniṣedhāt vikraye'pi kartavye sahiraṇyamudakaṃ dattvā dānarūpeṇa vikrayaḥ kartavya iti mitā° . eko'pi sthāvare kuryāt dānādhamanavipayam nāpatakāle kudumbārtha dharmārthe ca viśeṣataḥ smṛtiḥ . saṃvibhāgakrayaprāptaṃ picyaṃ labdhañca vānyataḥ . svāvaraṃ siddhimāpnoti bhuktyā, hānirupekṣayā . sodāyike sadā strāṇāṃ syātantryaṃ parikīrtitam . vikraye caiva dāne ca yaṣeṣṭaṃ sthāvareṣvapi kātyā° . bhartrā pītena vyadvarta striyai tasmin mṛte'pi ca . sā yathākāmamaśnīyāt dadyādvā sthāvarādṛte nāradaḥ . avibhaktaṃ sthāvara yat sarveṣāmeva tadbhavet . vibhaktaṃ sthāvaraṃ grāhyaṃ nānyodaryaiḥ kathañcana yamaḥ . sarveṣāṃ tulyarūpāṇāṃ sodarāsodarā ṇāmiti śrīkṛṣṇaḥ .

sthāvarādi puṃna° sthāvaramādirheturvā yasya . 1 vatasanābhaviṣe rājani° 2 sthāvarapramūtau tri° .

sthāvira na° sthavirasya bhāvaḥ aṇ . vṛddhatve amaraḥ . tacca saptativarṣāpagame bhavati āṣoḍaśāt bhavedbāla staruṇastata ucyate . vṛddhaḥ syāt saptaterūrdhvaṃ varṣīyān navateḥ param smṛtiḥ .

sthāsaka pu° sthā--sa--svārthādau ka . 1 amaṅkāre 2 cārcikye amaraḥ 3 jalavudupura ca medi .

sthāsnu tri° sthā--snu . 1 svitiśīme amīraḥ cyusādivaḥ sthāsnurivāciraprabhā bhaṭṭiḥ . 2 śāśvate bharataḥ . 3 vṛkṣe śrīdharaḥ

sthita tri° sthā--kta . 1 ūrdhvasthatayā daṇḍāyamāne sthitāyāṃ sthānamācareḥ raghuḥ . 2 niścale 3 pratijñāyukte medi° . 4 sthitiśālini ca .

sthiti strī sthā--ktin . 1 maryādāyāṃ medi° 2 nyāyyapathāvasthāne amaraḥ . 3 sthāne ca . sthānabhede sthitiniṣedho yathā nāsthibhasmakapālāni na keśān vā kathañcana . tuṣāṅgārakaviṣṭhādyaṃ nādhitiṣṭhet kadācana kaurmapu° 15 a° .

sthitisthāpaka sthitiṃ sthāpayati sthā--ṇic--puk ṇvul . nyāyākte saṃskāraviśeṣe saṃskārabhedo vego'tha sthitisthāpakabhāvane sthitisthāpakasaṃskāraḥ kṣitau keciccaturṣvapi . atīndriyo'sau vijñeyaḥ kvacit spande'pi kāraṇam bhāṣāpa° . tallakṣaṇaṃ pṛthivīmātrasamavetasaṃskāratvavyāpyajātimattvam . saṃskāratvasyājātitve tu tadvyāpyadhamavattvam . tathā ca pūrvasaṃyāgajanitasaṃyoganāśakatve sati pūrvasaṃyogajātīyasaṃyogajanakatvaṃ tattvam . sa ca kriyāviśeṣajanyaḥ kriyāviśeṣajanakaḥ svajanyakriyānāśyo guṇaviśeṣaḥ . anyathākṛtasya punastadasyatayā sthāpakaḥ guṇaviśeṣa ityanye . yathā''kṛṣṭajñāsvādīnāṃ tyāge punastathāvasthitatayā ava sthāpakaḥ . sa ca atīndriyaḥ .

sthira pu° sthā--kirac . 1 parvate 2 deve 3 vṛkṣe 4 kārtikeye śabdara° . 5 śanau 6 mokṣemedi° . 7 vṛṣe rājani° . 8 dhavavṛkṣe bhāvapra° . jyotiṣokteṣu 9 vṛpasiṃhavṛścikakumbharāśiṣu ca . 10 kaṭhine 11 niścale ca tri° . 12 śālmalau strī śabdaca° evaṃ 13 kākolyāṃ jaṭā° 14 pṛthivyāṃ 15 śālaparṇyāñca strī amaraḥ . pṛthivyāḥ sthiratvaṃ matabhedena acalaśabde 82 pṛ° darśitam . sthiratayā varṇyāḥ padārthāḥ kavikalpa° uktā yathā yuddhe pradhāgabhaṭaḥ sādhvoyanaḥ sajjanamanaḥ . dharmādharmo manaḥ bhogā sampādanabhāve tayorbahukālasthitatvāt sthiratvam .

sthiragandha pu° sthirā gandhā yasya 1 campakavṛkṣe 2 pāṭalāyāṃ 3 ketakyāñca strī rājani° . 4 sthiragandhayukte dravyamātre tri0

sthiracchada pu° sthiraśchadā yasya . bhūrjapattravṛkṣa ratnamā° .

sthiracchāya pu° sthirāniyatācchayā yasya . 1 vṛkṣamātre śabdamā° 2 chāyāpradhāne vaṭādau trikā° .

sthirajihva pu° sthirā acañcalā jihvā yasya . matsye hemaca° .

sthirajīvitā strī sthiraṃ jīvitamāyuvyaṃ yasyāḥ . 1 śāl malīdṛkṣe śabdara° . 2 cirajīvale tri° .

[Page 5356b]
sthiratara tri° atiśayena sthiraḥ tarap . 1 atthantakhire amara 2 īśvare pu° .

sthiradaṃṣṭra puṃstrī° sthirā daṃṣṭrā yasya . 1 sarpe sthriyāṃ ṅīp 2 varāhākṛtiviṣṇau pu° medi° 3 dhvanau ajayaḥ .

sthirapattra pu° sthirāṇi pattrāṇyasya . hintāle rājani° .

sthirapuṣpa pu° sthiraṃ puṣpamasya . 1 campakavṛkṣe 2 bakulavṛkṣe ca rājani° .

sthirapuṣpin pu° sthiraṃ puṣpamastyasya bāhulyana ini . tilakavṛkṣe rājani° .

sthiramati strī sthirā--matiḥ . 1 sthirabuddhau sthirā matiryasya . 2 sthirabuddhiyukte tri° . aniketaḥ sthiramatiḥ gītā .

sthirayauvana na° pu° sthiraṃ yauvanamasya . 1 vidyādharādau devayānibhede trikā° 2 cirasthāyiyauvanayukte tri° .

sthiraraṅgā strī sthiro raṅgo rāgo yasyāḥ . nīlyām rājani° .

sthirarāgā strī sthiro rāgo rañjanaṃ yasyāḥ . 1 dāruharidrāyām rājani° . 2 niścalarāgayute tri° .

sthirasādhanaka pu° sthiraṃ sādhayati lyu tataḥ syārśaṃ ka . sinduvāravṛkṣe rājani° .

sthirasāra pu° sthiraḥ sāro yasya . (seguṇa) śākavṛkṣe rājani0

sthirāṅghripa pu° karma° . hintālavṛkṣe rājani° .

sthirāyus pu° sthiramāyuryasya . 1 śālmalivṛkṣe asaraḥ dīrghakālasthāyitvāttasya tathātvam . 2 cirajīvini tri° .

sthuḍa varaṇe tudā° kudā° para° saka° seṭ . syuḍati alyuṅīt tusthoḍa . ṣopadeśa eva nyāyyaḥ .

sthūṇā strī sthā--nak ūdantādeśaḥ pṛṣo° . (khuṃdī) 1 mṛhastambhe sthūṇāvaśeṣaṃ gṛham sāhi° 2 lauhapratimāyāñca amaraḥ

sthūlānikhanananyāya pu° nyāyaśabdobde 417 pṛ° nyāyabhede .

sthūra pu° sthā--ūran kicca . 1 vṛṣe saṃkṣiptasā° . 2 manuṣye si° kau° .

sthūrin pu° sthā--ūran kicca sthūro vṛṣādirbhāravāhakaḥ sthūro'styasya sādṛśyena iti . vṛṣādivatpṛṣṭhena bhāravāhake'śve khare ca sthūrasya bhāvaḥ aṇ sthauraṃ tadasyāsti ini sthaurītyapyatra amaraḥ .

sthūla vṛṃhaṇe ada° cu° ubha° aka° seṭ . syūlayati--te atusthūlat--ta . vahvackatvānna sopadeśaḥ .

sthūla tri° sthla--ac . 1 pīvare (moṭā) amaraḥ 2 kūṭe 3 samahe ca na° medi° . 4 panase pu° rājani° . 5 gajapippalyām strī śabdaca° . evaṃ 6 evāṃrau rājani° . 7 vṛhadelāyāñca ratnamā° svārthe ka . pīvare tri° . saṃjñāyāṃ kan (uluḍa) tṛṇabhede pu° ratnamālākoṣaḥ .

sthūlakaṅgu pu° karma° . varakadhānye (voradhāna) rājani° .

sthūlakaṇā strī karma° . 1 sthūlajīrake rājani° 6 ba° . 2 pīnakaṇayute tri° .

sthūlakaṇṭaka pu° sthūlaḥ kaṇṭako'sya . jālavarvure rājani° kap ata ittvam . sthūlakaṇṭakikā śālmalīvṛkṣe strī .

sthūlakaṇṭā strī sthūlaḥ kaṇṭaḥ kaṇṭako'syāḥ . vṛhatyām rājani° .

sthūlakanda pu° sthūlaḥ kando'sya . 1 raktalaśune 2 śūraṇe 3 hastikande 4 mānake ca rājani° .

sthūlakṣveḍa pu° sthūlaḥ kṣveḍo yatra . vāṇe trikā° .

sthūlacañcu pu° sthūlā cañcuriva śisvā'sya . 1 mahācañcuśāke rājani° 2 vṛhaccañcuyute tri° .

sthūlajīraka pu° karma° . jīrakabhede (kālajirā) bhāvapra° .

sthūlatāla pu° karma° . hintāle rājani° .

sthūlatvacā strī sthūlā tvacā yasya . kāśmarthyām rājani° .

sthūladaṇḍa pu° sthūlo daṇḍo'sya . devanale rājani° . sthūlanālo'pyatra .

sthūladarbha pu° sthūlaṃ dṛḍhaṃ dṛbhyate'nena dṛbha--thañ . muñe (muja) rājani° .

sthūladalā strī sthūlāni dalāni yasyāḥ . ghṛtakumārvyām rājani° .

sthūlanāsa puṃstrī° sthūlā nāsā'sya . 1 śūkare hemaca° striyāṃ ṅīṣ . 2 vṛhannāsāyute tri° striyāṃ ṅīp . striyāṃ ṭāp sthūlanāsiko'pyatra .

sthūlapaṭṭa pu° sthūlaṃ paṭṭaṃ yasmāt . kārpāse śabdara° tatsūtrajapaṭṭasya sthūlatvāttathāmam . pṛṣo° sthūlapaṭṭāka tatrārthe pu° śabdara° .

sthūlapāda puṃstrī° sthūlāḥ pīnāḥ pādā asya nāntyalopaḥ samā° . 1 gaje śabdamā° striyāṃ ṅīṣ . 7 ta° . 2 ślīpadaroge ca .

sthūlapuṣpa pu° sthūlaṃ puṣpaṃ yasya . 1 vakavṛkṣe 2 parvatajātāparājitāyāṃ strī ratnamā° . 3 yavatiktāyāṃ strī rājani° ṅīp .

sthūlaphala pu° sthūlaṃ phalamasya . 1 śālamalīvṛkṣe rājani° . 2 vṛhatphalānvite tri° . 3 śaṇapuṣyāṃ strī rājani° .

sthūlabhūta na° karma° . yedāntokte pratyekaṃ pañcātmakatāmāpanne pṛthivyādau bhūte .

sthūlamarica na° nityakarma° . kallole rājani° .

sthūlamūla na° . 6 va° . cāṇakyamūle rājani° .

[Page 5357b]
sthūlalakṣa(kṣya) tri° sthūlaṃ lakṣayati dānāya saṃkalpate lakṣaaṇ sthūlaṃlakṣyaṃ vā'sya . bahudātari amaraḥ .

sthūlavartmakṛt pu° sthūlaṃ vartma kaṃroti kṛ--kvip . brāhmaṇayaṣṭikāyām śabdara° .

sthūlavalkala pu° sthūlaṃ valkalamasya . 1 raktalodhre jaṭā° . 2 sthūlatvacānvite tri° .

sthūlavṛkṣaphala pu° sthalasya vṛkṣasyeva phalamasya . aigdhapiṇḍītakavṛkṣabhede (mayanā) rājani° .

sthūlavaidehī strī videhe bhavā aṇ karma° . gajapippalyām rājani° .

sthūlaśāṭaka pu° karma° . sthūlavastre amaraḥ sthūlaśāṭikādayā'pyatra strī jaṭā° .

sthūlaśāli pu° karma° . mahāśālau rājani° .

sthūlaśīrṣikā strī sthūlaṃ śīrṣaṃ yasyāḥ kap ata ittvam . kṣudrapipīlikāyām hemaca° . 2 vṛhanmastakayute tri° .

sthūlaṣaṭpada pu° ṣaṭpada iva sthūlaḥ rāja° . varelāyām

sthūlaskandha pu° sthūlaḥ skandho'sya . lakuce (māndāra) rājani° .

sthūlahasta na° sthūlaḥ hasta ivākāre'sya . gajaśuṇḍe trikā0

sthūlāṃśā strī sthūlaḥ aṃśo'vayavo'syāḥ . 1 gandhapatrāyām rājani° 2 sthūlāvayave tri° .

sthūlāmra pu° karma° . āmrabhede rājāmre rājani° .

sthūlāsya puṃstrī° sthūlamāsyaṃ yasya . 1 sarṣe śabdaca° striyāṃ jātitve'pi yopadhatvāt ṭāp . 2 vṛhasmukhayute tri° .

sthūlairaṇḍa pu° karma° . vṛhaderaṇḍavṛkṣe rājani° .

sthūlailā strī karma° . vṛhadelāyām (vaḍa elāica) rājani° .

sthūloccaya pu° sthūlānāsupalānāsuccayo yatra . 1 gaṇḍaśaile sthūlasya gajasya uccayaḥ . 2 gajamadhyagatau 3 varaṇḍe 4 asā kalye medi° 5 gajadantacchidre ca śabdamā° .

stheya pu° sthīyate vivādanirṇāyakatayāsau sthā--karmaṇi yat . vivāde 1 saṃśayanirṇāyake (jurī) 2 purohite ca medi° 3 sthire tri° hemaca° .

stheyas tri° atiśayena sthiraḥ īyasun sthādeśaḥ . 1 sthiratare 2 śāśvate tri° bharataḥ . striyāṃ ṅīp . iṣṭhan stheṣṭho'pyatra tri0

sthairya na° sthirasya bhāvaḥ ṣyañ . sthiratāyām .

sthauṇeya(ka) pu° sthūṇāyāṃ tatsamope mavaḥ ḍhak dasañ vā . granthiparṇanāmagandhadravye (gāṃṭhimālā) amaraḥ . sthauṇegakaṃ vahiṃvarhaṃ śukavarhañca kukkuram . śīrṇaṃ romaśūkaṃ cāpi śukapuṣpaṃ śukacchadam . sthauṇeyakaṃ kadu svādu tiktaṃ sigdhaṃ tridoṣanut . medhāśukrakaraṃ tvacyaṃ rakṣo'śrījvarajantujit . hanti kuṣṭhāsnatṛḍdāhadaurgandhyatilakāsakān granthiparṇasyaiva bhedo, bhaṇḍi ura iti nepāladeśe bhavati . niśācaro dhanaharaḥ kitavo gaṇahāsakaḥ . rocako madhurastiktaḥ karṭuḥ pāke kaṭurlaghuḥ . tīkṣṇo hṛdyo himo hanti kuṣṭhakaṇḍūkaphānilān . rakṣo'śrīsvedamedo'srajvaragandhaviṣavraṇān bhāvapra° .

sthaulya na° sthūlasya bhāvaḥ ṣyañ . pīvaratve .

snapana pu° snā--ṇic--puk lyuṭ . jalādinā'bhiṣekakaraṇe

snava pu° snu--bhāve ap . 1 savarṇe 2 kṣaraṇe ca amaraḥ .

snasā strī snasa--nirāse ac . srāyau hemaca° .

snātaka pu° snā--bhāve kta snānaṃ vedādhyayanānantaraṃ samāvartanāṅgasnānaṃ tadasyāsti kan, kartari kta svārthe ka vā . vedādhyayanānantaraṃ gārhasthyāya kṛtasamāvartanāṃṅgasnāne gṛhasthabhede tacca vrataṃ mitā° ācarādhyāye darśitaṃ yathā snānādārabhya brāhmaṇasyāvaśyaṃ kartavyāni vidhipratiniṣedhakātmakāni mānasasaṃkalparūpāṇi snātakavratānyāha na svādhyāyavirodhyarthamīhneta na yatastataḥ . na viruddhaprasaṅgena santoṣī ca bhavet sadā yājña° . brāhmaṇasya pratigrahādayo'rthaprāptyupāyā darśitāḥ . atra viśeṣa ucyate . svādhyāyaviruddhamarthamapratiṣiddhamapi neheta nānvicchet . na yatastato na yataḥ kutaścidaviditācārāt, na viruddhaprasaṅgena viruddho'yājyayājanādiprasaṅgo nṛtyagītādi viruddhaṃ vā tatra prasaṅgaśca viruddhaprasaṅgaḥ tena nārthamīheta iti samba dhyate . tatra āvṛttiḥ pratyekaṃ paryudāsārthā . sarvatrāpyasmin snātakaprakaraṇe nañśabdaḥ paryudāsārthā eva . kiñca . arthālābhepi santoṣī paritṛpto bhavet . cakārāt saṃyataśca santoṣaṃ paramāsthāya sukhārthī saṃyato bhavet iti manusnaraṇāt . kutastarhi dhanamanvicchedityata āha mitā° . rājāntevāsiyājyebhyaḥ sīdannaccheddhanaṃ kṣughā . dambhi haitukapāṣaṇḍivakavṛttīṃśca varjayet yājña° . kṣudhā sīdan pīhyamānaḥ snātako rājño viditavṛttāntādantevāsino vakṣyamāṇalakṣaṇādyājyādyājanārhācca dhanamādadīta . kṣudhā sīdannatyamena vibhāgādiprāptakuṭumbapoṣaṇaparyāptadhano na kāṇavemānvacchediti gamyate . kiñca . dammihetukādīn sakalakāryeṣu laukikaśāstrīyeṣu varjayet . lokarañjanārthameva karmānuṣṭhāyī dambhī yukṣibalena sarvatra saṃśayakārī haitukaḥ traividyavṛddhāparigṛhītāmramiṇaḥ pāṣaṇḍinaḥ . pakaṭadasya vartanamiti vakavṛttiḥ . yathāha maḍhaḥ adho dṛṣṭirnaikṛtikaḥ svārthasādhanatatparaḥ . śaṭho mithyāvinītaśca vakavṛttirudāhṛtaḥ iti . pratiṣiddhasevino vikarmasyāḥ viḍālamārjārastasva svabhāvo vrataṃ yasyāsau vaiḍālavratikaḥ dharmadhvajī sadā lubdhaśchādmiko lokadāmbhikaḥ . vaiḍālavratiko jñeyo hiṃsraḥ sarvābhisandhakaḥ iti manusmaraṇāt . cakārādvikarmasthavaiḍālabratikaśaṭhān yathāha manuḥ pāṣaṇḍino vikarmasthān vaiḍālavratikān śaṭhān . haitukān vakavṛttīṃśca vāṅmātreṇāpi nārcayet iti . śaṭhaḥ sarvatra vakraḥ . etaiḥ saṃsarganiṣedhādeva svayaṃ evaṃvidho na bhavediti gamyate mitā° . kiñca śuklāmbara dharonīcakeśasmaśrunakhaḥ śuciḥ . na bhāryādarśane'śnīyānnaikavāsā na saṃsthitaḥ yājña° śukle dhaute ambare vāsasī dhārayatīti śuklāmbaradharaḥ . keśāśca śmaśruṇi ca nakhāśca keśaśmaśrunakhannīcaṃ kṛtta kaśaśmaśrunakhaṃ yasyāsau tathāktaḥ śucirantarbahiśca snānānulepadhūpasragādibhiḥ sugāndhiśca bhavet . yathāha gautamaḥ mnātako nitya śuciḥ sugandhiḥ snānaśīlaḥ iti . sugandhavattvavidhānādeva nirgandhamālyasya niṣedhaḥ . tathā ca gobhilaḥ nāgandhāṃ srajandhārayedanyatra hiraṇyaratnasrajaḥ iti . sadā snātaka evambhūto bhavet etacca sati sambhave na jīrṇamalavadvāsā bhavecca vibhave satīti manusmaraṇāt . na ca bhāryāyā darśane tasyāṃ purato'vasthitāyāṃ nāśnīyādavīryavadapatyotpāttamayāt tathā ca śrutiḥ jāyāyā ante nāśnīyādavīryavadapatyaṃ bhavati ityatastayā saha bhojanaṃ dūrādeva nirastam . na caikavāsāḥ . nāpi saṃsthitaḥ utthitaḥ aśnoyāditi saṃvadhyate mitā° . na saṃśayaṃ prapadyeta nākasmādapriyaṃ vadet . nāhitaṃ nānṛtañcaiva na stenaḥ syānna bārdhuṣī yājña° . kadācidapi saṃśayaṃ prāṇavipattisaśayāvaha karma na prapadyeta na kuryāt . yathā vyāghracaurādyupahatadeśākramaṇādi . akasmānniḥkāraṇaṃ kiñcidapi paruṣamapriyam udvegakāri vākyaṃ na vadet . na cāhitamanṛta vā priyamapi . cakārādasabhyaṃ bībhatsakarañcākasmanna vadediti saṃbadhyate . etacca parihāsādivyatireveṇa guruṇāpi samaṃ hāsyaṃ kartavyaṃ kuṭilaṃ vinā iti smaraṇāt . na ca stenaḥ anyadīyasyādattasya grahītā syāt na bārdhuṣī syāt pratiṣiddhavṛddhūpajīvī vāddhuṃṣī na syāt mitā° . dākṣāyaṇī brahmasūtrī beṇumān srakaraṇḍaluḥ . kuryāt pradakṣiṇaṃ devamṛdgovipravanaspatīn yājña° . dākṣāyaṇaṃ suvarṇaṃ tadasyastīti dākṣāyaṇī . brahmasṛtre yajñopravītaṃ yasyāstīti brahmasūtrī vaiṇavayaṣṭimān kamaṇḍalumān syāditi sarvatra sambandhanīyam . atra brahmacāriprakaraṇoktasyāpi yajñopavītasya punarṣacanaṃ dvitīyaprāptyarthamṛ . yathāha vasiṣṭhaḥ snātakānāṃ dvitīyaṃ syādantarvāsastathottaram . yajñopavīte dve yaṣṭiḥ sodakaśca kamaṇḍaluḥ iti . utra ca dākṣāyaṇīti sāmānyāmidhāne'pi kuṇḍaladhāraṇameva kāryam vaiṇavīṃ dhārayed yaṣṭiṃ sodakañca kamaṇḍalum . yajñopavītaṃ vedañca śubhe raukme ca kuṇḍale iti manusmaraṇāt . devaṃ devapratimāṃ mṛdamuddhṛtām . gāṃ brāhmaṇaṃ vanaspatiṃ cāśvatthādikaṃ pradakṣiṇaṃ kuryāt etān dakṣiṇataḥ kṛtvā vrajet . evañcatuṣpathādīnapi mṛdaṃ gāṃ daivataṃ vipraṃ ghṛtaṃ madhu catuṣpatham . pradakṣiṇāni kurvīta prajñātāṃśca vanaspatīn iti manusmaraṇāt mitā° . na tu mehennadīcchāyāvartmagoṣṭhāmbubhasmasu . na pratyagnyarkagosomasandhyāmbustrīdvijanmanaḥ yājña° . nadyādiṣu na mehet na mūtrapurīṣotsargaṃ kuryāt . evaṃ śmaśānādāvapi yathāha śaṅkhaḥ na gomayakṛṣṭopvaśādbalaciti śmaśānavartmakhalaparvatapulineṣu mehet bhūtādhāratvāditi . tathāgnyadīn prati agnyādīnāmabhimukhaṃ na mehet . nāpyetān paśyan yathāha gautamaḥ na vāyvagniviprādityāpodevatāgāśca prati paśṛn vā mūtra purīṣāmedhyāni kuryānna devatāḥ prati pādau prasārayet . etaddeśavyatirekeṇa bhūmimayajñiyaistṛṇairantardhāya mūtrapurīṣe kuryāditi yathāha vaśiṣṭhaḥ pariveṣṭitaśirā bhūmimayajñiyaistṛṇairantardhāya mūtrepurīṣe kuryāditi mitā° . nekṣetārkaṃ na nagnāṃ strīṃ na ca saṃsṛṣṭamaithunām . na ca mūtraṃ purīṣañca nāśucīrāhutārakāḥ yājña° . naivārkamokṣeteti yadyapisāmānyenoktaṃ tathāpi udayāstamayarāhugrahstodakapratibimbamadhyāhvavartina evādityasyāvekṣaṇaṃ niṣidhyate na sarvadā . yathoktaṃ manunā nekṣetodyantamādityaṃ nāstaṃ yāntaṃ kadācana . nopasṛṣṭaṃ na vāristhaṃ na madhyaṃ nabhaso gatam iti . upabhogādanyatra nagnāṃ striyaṃ nekṣeta na nagnāṃ striyamīkṣetānyatra maithunāt ityāśvalāyanaḥ . saṃsṛṣṭa maithunāṃ kṛtopabhogām . upabhogānte anagnāmapi nekṣeta . cakārādbhojanādikarmācarantīm . tathā ca manuḥ nāśnīyād bhāryayā sārdhaṃ naināmīkṣeta cāśnatīm . kṣuvantīṃ jṛmbhamāṇāñca na cāsīnāṃ yathāsukham . nāñjayantīṃ khake netre na cābhyaktāmanāvṛtām . na paśyet prasavantīṃ ca śreyaskāmo dvijottamaḥ iti . mūtrapurīṣe ca na paśyet . tathā aśuciḥ san rāhutārakāśca na paśyet . cakārādudake svapratibimbam . na codake nirīkṣeta svarūpamiti dhāraṇā iti vacanāt mitā° . ayaṃ me vajra ityevaṃ sarvaṃ mantramudīrayan . varṣatyaprāvṛto gacchet svapet pratyakaśirā na ca yājña° . varṣati sati ayaṃ me vajraḥ pāpmānamapahantviti mantramuccārayan aprāvṛto'nācchādito na gacchenna dhāveta na pradhārvacca varṣatīti prati ṣedhāt . na ca pratyakśirāḥ svapyāt . cakārānnagno na śayīta . ekaśca śūnyagṛhe . na ca nagnaḥ śayīteti naikaḥ svapyāt śūnyagṛhe iti manusmāraṇāt mitā° ṣṭhīvanāsṛk śavṛnmūtraretāṃsyapsu na nikṣipeta . pādau pratāpayennāgnau na cainamabhilaṅghayet yājña° . ṣṭhīvanamudgiraṇam . asṛgraktam . śakṛt purīṣaṃ śeṣaṃ prasiddham . etānyāsu na nikṣepet . nāpaḥ pādena tāḍayet . evantuṣādīnapi . yathāha śaṅkhaḥ tuṣakeśakarīṣabhasmāsthiśleṣmanakhalomānyapsu na nikṣepet . na pādena pāṇinā vā jalamabhihanyāditi . agnau ca pādau na pratāpayet . nāpyagniṃ laṅghayet . cakārāt ṣṭhīyanānṛgnau na kṣipet . mukhopadhamanādi cāgnerna kuryāt tathā ca manuḥ nāgniṃ mukhenopadhamennagnāṃ nekṣeta ca striyam . nāmedhyaṃ prakṣapedagnau na ca pādau pratāpayet . na cainaṃ pādataḥ kuryānna prāṇabādhamācaret iti mitā° . jalaṃ pibennāñjalinā na śayānaṃ pravodhayet . nākṣaiḥ krīḍenna dharmaghnarvyādhitairvā na saṃviśet yājña° . jalamañjalinā saṃhatābhyāṃ pāṇibhyāṃ na pivet . jalagrahaṇaṃ peyamātropalakṣaṇam . vidyādibhirātmano'dhikaṃ śayānaṃ na pravodhayet notthāpayet śreyāṃsanna pravodhayediti viśeṣāt . akṣādibhirna krīḍeta . dharmaghnaiḥ paśulaṅghanādibhiḥ karmabhirna krīḍet . vyādhitairjvarādyabhibhūtairekatra na saṃviśet na śayīta mitā° . viruddhaṃ varjayet karma pretadhūmaṃ nadītaram . keśamasmatupāṅgārakapāleṣu ca saṃsthitim yājña° . janapadakulācāragrāmaviruddhañca karma varjayet . pretadhūmaṃ vāhubhyāṃ nadītaraṇañca varjayediti saṃbadhyate . veśādiṣu saṃsthitiṃ varjayet . cakārādasthikārpāsāmedhyeṣu ca mitā° . nācakṣīta dhayantīṃ gāṃ nādvāreṇa viśet kvacit . na rājñaḥ pratigṛhṇīyāllubdhasyocchāstravartinaḥ yājña° . parasya kṣīrādi pibantīṃ gāṃ parasmai mācakṣota na ca nivarcayet . advāreṇa kāpathena kvacidapi nagare grāme mandire vā na praviśet . na kṛpaṇasya śāstrātikramakāriṇo rājñaḥ sakāśāt pratigṛhṇīyāt mitā° . pratigrahe sūnicakridhvajiveśyānarādhipāḥ . duṣṭā daśaguṇaṃ pūrvāt pūrvādete yathākramam yājña° . pratigraheṣu sādhyeṣu sūtyādayaḥ pañca pūrvasmāt pūrvasmāt paraḥparo daśaguṇaṃ duṣṭāḥ . sūnāprāṇihiṃsā sā asyā'stīti sūnī prāṇihiṃsāparaḥ cakrī tailikaḥ . dhvajī surāvikrayī . veśyā paṇyastrī . narādhipaḥ anantaroktaḥ mitā° .
     devatviksnātakācāryarājñāṃ chāyāṃ parastriyāḥ . mākramedraktaviṇmutraṣṭhīvanodvartanādi ca yājña° . devānā mṛtvik snātakācāryarājñāṃ parastriyāśca chāyāṃ nākrāmet nādhitiṣṭhenna laṅghayed buddhipūrvam yathāha manuḥ devatānāṃ guro rājñaḥ mnātakācāryayorapi . nākrāmet kāmataśchāyāṃ vabhruṇo dīkṣitasya ca iti . vabhruṇo nakulavarṇasya yasya kasya cidgāranyasya vā somādervabhruṇa iti napuṃsakaliṅganirdeśāt . raktādīni ca nādhitiṣṭhet . ādigrahaṇāt snānodakādergrahaṇam udvartanamapaḥsnānaṃ viṇmtraṃ raktameva ca . śleṣmaniṣṭyūtavāntāni nādhitiṣṭheta kāmataḥ iti mitā° . viprāhikṣatriyātmāno nāvajñeyāḥ kadācana . āmṛtyoḥ śriyamākāṅkṣenna kañcinmarmaṇi spṛśet yājña° . vipro bahuśruto'hiḥ sarpaḥ kṣatriyā nṛpatiḥ . ete kadācidapi nāvamantavyā ātmā ca svayaṃ nāvamantavyaḥ . āmṛtyoryāvajjīvaṃ śriyamicchenna kañcinmarmaṇi spṛśenna kasyacidapi marma duścaritaṃ prakāśavet mitā° . dūrāducchiṣṭaviṇamutrapādāmbhāṃsi sasutsṛjet . śrutismatyuditaṃ samyak nityamācāramācaret yājña° . bhojanādyucchiṣṭaṃ viṇmūtre pādaprakṣālanajalañca gṛhād dūrāt samutsṛjat . śrautaṃ smārtaṃ cācāraṃ nityaṃ samyaganutiṣṭhet mitā° . gobrāhmaṇānalānnāni nocchiṣṭo na padā spṛśet . na nindātāḍane kuryāt putraṃ śiṣyaṃ ca tāḍayet yājña° . gāṃ brāhmaṇamagnimannamadanīyaṃ viśeṣataḥ pakvamaśucirna smṛśet . pādena tvanucchiṣṭo'pi yadā punaḥ pramādāt spṛśati tadācamanottarakālaṃ manūktaṃ kāryam spṛṣṭvaitānaśucirnityamadbhiḥ prāṇānupaspṛśet . gātrāṇi caiva sarvāṇi nābhiṃ pāṇitalena tu iti evaṃ prāṇādīnupaspṛśet . kasyacidapi nindātāḍane na kuryāt . etaccānapakāriṇaḥ ayudhyamānasyotpādya brāhmaṇasyāsṛgantataḥ . duḥkhaṃ sumahadāpnoti pretyāprājñatayā naraḥ iti . putraśiṣyau śikṣārthameva tāḍayet . cakārād dāsādīnapi . tāḍanañca rajvādinottamāṅga vyatirekeṇa kāryam śiṣyaśiṣṭirabadhenāśaktau rajju yeṇudalābhyāṃ tanubhyāmanyena ghnat rājñā śāsyaḥ iti gotamavacanāt . pṛṣṭatastu śarīrasya noktamāṅge kathañcana iti manuvacanāt mitā° . karmaṇā manasā vācā yatnāddharmaṃ samācaret . asvargyaṃ lokavidviṣṭaṃ dharmamapyācarenna tu yājña° . karmaṇā kāyena yathāśakti dharmamanutiṣṭhet . tameva manasā dhyāyet . vācā vadet . dharmaṃ vihitamapi lokavidviṣṭaṃ lokābhiśastijanakaṃ madhuparke yobavādikaṃ nācaret . yasmādasvargyamagnoṣomīyavat svargasādhanaṃ na bhavati mitā° . mātṛpitratithibhrātṛjāmisambandhimātulaiḥ . vṛddhabālāturācārya vaidyasaṃśritabāndhavaiḥ . ṛtvikpurohitāpatyabhāryādāsasanābhibhiḥ . vivādaṃ varjayitvā tu sarvāṃllokāñjayed gṛhī yājña° . mātā jananī . pitā janakaḥ . atithiradhvanīnaḥ . bhrātaro bhinnodarā api . jāmayo vidyamānabhartṛkāḥ striyaḥ . sambandhino vaiba hyāḥ . mātulo māturbhrātā . vṛddhaḥ saptatyuttaravayaskaḥ . bālaḥ āṣoḍaśādvarṣāt . āturo rogī . ācārya upanetā . vaidyo vidvān bhiṣagvā . saṃśrita upajīvī . bāndhavāḥ pitṛpakṣā mātṛpakṣāśca . mātulasya pṛthagupādānam ādarārtham . ṛtvigyājakaḥ . purohitaḥ śāntyādeḥ kartā . apatyaṃ putrādi . bhāryā sahadharmacāriṇī . dāsaḥ karmakaraḥ . sanābhayaḥ sodarāḥ bhrātṛbhyaḥ pṛthagupādanaṃ ajāmibhaginīprāptyartham . etairmātrādibhiḥ saha vākkalahaṃ parityajya sarvān prājāpatyādīn lokān prāpnoti . pañcapiṇḍānanuddhṛtya na snāyāt paravāriṇi . snāyānnadīdevakhātahradaprasravaṇeṣu ca yājña° . paravāriṣu parasambandhiṣu sarvasvatvoddeśena tyakteṣu taḍāgādiṣu pañcapiṇḍininuddhṛtya na snāyāt . anenātmīyotsṛṣṭābhyanujñāteṣu piṇḍoddharamantareṇāpi snānamabhyanujñātam . nadyādiṣu kathaṃ tarhītyāha snāyānnadīti . sākṣāt paramparayā vā samudragāḥ sravantyo nadyaḥ . devakhātaṃ devanirmitaṃ puṣkarādi . udakapravāhābhighātakṛtajalo mahānimnapradeśo hrudaḥ . parvatādyuccapradeśāt prasrutam udakaṃ prasnavaṇaṃ eteṣu pañcapiṇḍānuddharaṇenaiva snāyāt . etacca nityasnānaviṣayam sati sambhave nadīṣu devakhāteṣu taḍāgeṣu saraḥsu ca . snānaṃ samācarennityaṃ gartaprasravaṇeṣu ca iti nāradasmaraṇāt . śaucā . dyarthantu yathāsambhavaṃ paravāriṣu piṇḍānuddharaṇe'pi sarvasya na niṣedhaḥ mitā° . paraśayyāsanodyānagṛhayānāni varjayet . adattānyagnihīnasya nānnamadyādanāpadi yājña° . śayyā kaśipuḥ . āsanaṃ pīṭhādi . udyānamāmravaṇādi . gṛhaṃ prasiddhan . yānaṃ rathādi parasambandhonye tānyadattānyananujñātāni varjayennāpabhuñjītaḥ abhojyānnānyāha . agnihīnasyeti . śrautasmārtāgnyadhi kārarahitasya śūdrasya pratilomajasya bādhikāravato'pyagnirahitasyānnamanāpadi na bhuñjīta na pratigṛhṇāyācca . tasmāt praśastānāṃ svakarmaṇā śuddhajātīnāṃ brāhmaṇo bhuñjīta gṛhṇīyāṃcceti gautamavacanāt mitā° . kadarya vaddhacaurāṇāṃ klovaraṅgāvatāriṇām . vaiṇābhiśastabārdhuṣya gaṇikāgaṇadokṣiṇām yājña° . kadaryo lubdhaḥ ātmānaṃ dharmakṛtyañca puvadārāṃśca pīḍayet . lobhād yaḥ pitarau bhṛtyān sa kadavye iti smṛtaḥ ityuktaḥ . badvho nigaḍā dinā vācā sanniruddhaśca . cauro brāhmaṇasuvarṇavyatiriktaparasvāpahārī . klīvo napuṃsakaḥ . raṅgāvatāro naṭacāraṇamallādiḥ . veṇucchedajīvo vaiṇaḥ . abhiśastaḥ patanīyaiḥ karmamirabhiyuktaḥ . vādrvuṣyo niṣiddhavṛddhyupajīvī . gaṇikā paṇyastrī gaṇadīkṣī bahuyājakaḥ . eteṣāmannaṃ nāśrīyādityanuvartate mitā° . cikitsakāturakruddha puścalīmattavidviṣām . krūrograpatitavrātyadāmbhikocchiṣṭabhojinām yājña° . cikitsakobhiṣagvṛttyupajīvī . āturā mahārogopasṛṣṭaḥ . vātavyādhyaśmarīkuṣṭhamehodarabhagandarāḥ . arśāṃsi grahaṇotyaṣṭau mahārogāḥ pasīrtitāḥ iti . kruddhaḥ kupitaḥ! puṃścalī vyabhicāriṇī . matto vidyādinā garvitaḥ . vidviṭ śatruḥ . krūro dṛḍhābhyantarakopaḥ . vākkāyavyāpāreṇodvejakaḥ ugraḥ . patito brahmahādiḥ . vrātyaḥ patitasāvitrīkaḥ . dāmbhiko vañcakaḥ . ucchiṣṭabhojī parabhuktojjhitāśo . eteṣāñcikitsakādīnāmannaṃ nāśnīyāt mitā° . avīrāstrīsvarṇakārastrījitagrāmayājinām . śastra vikrayakarmāratantuvāyaśvavṛttinām yājña° . avīrāstro svatantrā vyabhicāramantareṇāpi . patiputrarahitetyanye . svarṇakāraḥ suvarṇasya vikārāntarakṛt . strījitaḥ sarvatra strīvaśavardhī . grāmayājī grāmasya śāntyādikartā vahūnāmupanetā ca . śastravikrayī śastravikrayopajīvī . karmāro lohakāraḥ takṣādiśca . tantuvāyaḥ sūcīśilpopajīvī . śvabhirvṛttaṃ jīvanamasyāstīti śvavṛttī . eteṣāmannaṃ nāśnīyāt mitā° . nṛśaṃsarājarajakakṛtaghnavadhajovinām . cailadhāvasurājovasahāpapativeśmatām . piśunānṛtinoścaiva tathā cākrikavandinām . eṣāmannaṃ na bhoktavyaṃ somavikrayiṇastathā yājña° . nṛśaṃso nirdayaḥ . rājā bhūpatiḥ . tatsāhacaryātpurohitaśca . yathāha śaṅkhaḥ bhītāvagītaruditākranditāvaghuṣṭakṣudhitaparibhuktavismitonmattāvadhūtarājapurāhitānnāni varjayet . rajako vastrādīnāṃ nīlādirāgakārakaḥ . kṛtadhna upakṛtasya hantā . badhajīvī prāṇināṃ badhena vartakaḥ . surājīvī madyavikrayajīvī . upapatirjāraḥ sahopapatinā veśma yasyāsau sahopapativeśmā . piśunaḥ paradoṣasya khyāpakaḥ . anṛtī mithyāvādī . cākrikastailikaḥ . śākaṭikaścetyeke abhiśastapatitacākrikatailikaḥ iti bhedenābhidhānāt . vandinaḥ stāvakāḥ sāmavikrayī somalatāyā vikretā . eteṣāmannaṃ na bhoktavyam . sarve caite kadarvyādayo dvijā eva kadaryatvādidoṣaduṣṭā abhojyānnā itareṣāṃ prāptyabhāvāt prāptipūrvakatvācca pratiṣedhasya . agnihīnasya nānnamadyādanāpadīṃtyatra śūdrasyābhojyānnatvamuktam . tatra pratiprasavamāha mitā° . śūdreṣu dāsagopālakulamitrāddhesīriṇaḥ . bhojyānnā nāpitaścaiva yaścātmānaṃ nivedayet yājña° . dāsāgarbhadāsādayaḥ gopālo gavāṃ pālakaḥ gavāṃ pālanena yo jīvati . kulamitraṃ pitṛpitāmahādikramāgataḥ . ardhasīrī halaparyāya sīrāpalakṣitakṛṣiphalabhāgagrāhī . nāpitaḥ gṛhavyāpārakārayitā nāpitaśca . yaśca vāṅmanaḥkāyakarmamirātmānaṃ nivedayati tavāhamiti . ete dāsādayaḥ śūdrāṇāṃ madhye bhojyānnāḥ . cakārāt kumbhakāraśca . gopanāpitakumbhakārakulamitrārdhikaniveditātmāno bhojyānnā iti vacanāt . snātakaśca trividhaḥ vratasnānatakaḥ vidyāsnātakaḥ ubhayasnātakaścetibhedāt . tatra vihitakālaparyantaṃ vrahmacaryaṃ kṛtvā vedamasamāpyaiva vratakālottaraṃ kṛtasamāvartana ādyaḥ . vihitakālamadhye'pi vedavidyāṃ labdhvā snāto dvitīyaḥ . vihitakālaparthyantaṃ brahmacaryaṃ kṛtvā vedamakṣabdhvā taṃ labdhvaiva tatkālottaraṃ kṛtasnānastṛtīyaḥ .

snātakavrata na° 6 ta° . snātakakartavye smṛtyukte vratabhede alābhe caiva kanyāyāḥ snātakavratamācaret smṛtiḥ .

snāna na° snā--bhāve lyuṭ . 1 śodhane 2 avagāhane 3 majjane ca tacca mantrādikāraṇabhedādaṣṭavidhaṃ ā° ta° tatprakārabhedādikaṃ ca darśitaṃ yathā dakṣaḥ caturthe ca tathā bhāge snānārthaṃ mṛdamāharet . tilapuṣpakuśādīni snānārthañcākṛtrime jale . kuryāditi śeṣaḥ . tathā ca asnātvā cāpyahutvā ca bhuṅkte'dattvā ca yo naraḥ . devādīnāmṛṇī bhūtvā narakaṃ pratipadyate . asnātvā nācaret karma japahomādi kiñcana . lālāsvedasamākīrṇaḥ śayanādutthitaḥ pumān . atyantamalinaḥ kāyo navacchidrasamanvitaḥ . sravatyeva divārātrau prātaḥsnānaṃ viśodhanam . prātaḥsnānaṃ praśasanti dṛṣṭādṛṣṭapha hi tat . saramarhati pūtātmā prātaḥsnāyī japādinām ajñānād yadi vā mohāt rātrau duścaritaṃ kṛtam. prātaḥ snānena tat sarvaṃ śodhayanti dvijātayaḥ! dṛṣṭaṃ malāpakarṣādi adṛṣṭaṃ pratyavāyaparīhārādi . prātaḥ sūryodayāt prākkālaḥ prātaḥ snāyyaruṇakiraṇagrastāṃ prācīmavalokya iti viṣṇūkteḥ . prātaḥsnāne madhyāhnasnānadharmātideśamāha kātyāyanaḥ yathāhani tathāprātarnityaṃ snāyādanāturaḥ . dantān prakṣālya nadyādau gehe cettadamantravat . yathā tathetikartavyatayā . sā ca ācareduṣasi snānaṃ tarpayeddevamānuṣān iti jāvālyuktā . vaidike karmaṇi vāmahaste vahutarakuśān dakṣiṇena pavitraṃ dhārayet . tathā ca chandogapariśiṣṭam hrasvāḥ pracaraṇīyāḥ syuḥ kuśā dīrghāśca varhiṣaḥ . darbhāḥ pavitramityuktamataḥ sandhyādikarmasu . savyaḥ sopagrahaḥ kāryo dakṣiṇiḥ sapavitrakaḥ . pracaraṇīyāḥ pārvaṇapañcayajñādikarmānuṣṭhānārhāḥ . barhiṣaḥ yajñādyāstaraṇārthāḥ . yata stattatkamaṃsu kuśaviśeṣā uktāḥ . ataḥ sandhyādikarmasu avasthāviśeṣaśūnyāḥ kuśāḥ pavitram . sopagrahaḥ bahutarakuśayuktaḥ sapavitrako viśiṣṭadvidalayuktaḥ . viśeṣamāha sa eva anantargarbhiṇaṃ sāgraṃ kauśaṃ dvidalameva ca . prādeśamātraṃ vijñeyaṃ pavitraṃ yatra kutracit . anantargarbhiṇaṃ antargarbhaśūnyam . tathā ca śaunakaḥ anantastaruṇau yau tu kuśau prādeśasammitau . anakhacchedinau sāgrau tau pavitrābhidhāyakau . etadabhāve kuśapatracatuṣṭayaṃ traya vā samudrakaradhṛtavacanāta . tad yathā caturbhirdarbhapatraiśca tribhirdvābhyāmathāpi vā . pavitraṃ kārayennityaṃ praśastaṃ sarvakarmasu . vidyākaravājapeyidhṛtam pāvatrantu dvijaḥ kuryāt kuśapatradvayena vā . patratrayeṇa vā kāryaṃ naikapatraṇa kutracit . etaddarśanāt darbhāpavitramityatraivamapi vyākhyeyas mārkaṇḍeyaḥ sarvakālaṃ tilaiḥ snānaṃ puṇyaṃ vyāso'vravīnmuniḥ . śrīkāmaḥ sarvadā snānaṃ kurvītāmalakairnaraḥ . saptanīṃ navamīñcaiva parvakālañca varjayet . viṣṇudharmottare tvarākrodhau tathā varjyau devakarmaṇi paṇḍitaiḥ . ikṣurāpaḥ payaścaiva tāmbūlaṃ phalamauṣadham . bhakṣayitvā tu kartavyāḥ snānadānādikāḥ kriyāḥ . bhaviṣyottare snātustu varuṇastejo juhvato'gniḥ śriyaṃ haret . bhuñjānasya yamastvāyustasmānna vyāharet triṣu . snātuḥ snānaṃ kurvataḥ . aśuceravagāhanānantaraṃ snānamāha yogiyājñavalkyaḥ tūṣṇīmevāvagāheta yadā cedaśucirnaraḥ . ācamya tu tataḥ paścāt snānaṃ vidhivadācaret . vāmanapurāṇam nābhimātrajale gatvā kṛtvā keśān dvidhā dvijaḥ . nirudhya karṇau nāsāñca triḥkṛtvo majjanaṃ tataḥ . tatraiva vṛddhayājñavalkyaḥ srītasāṃ saṃmukho majjet yatrāpaḥ pravahanti vai . sthāvareṣu gṛhe caiva sūryasammukha āplavet . hārītaḥ nāturo na bhuktvā na jīrṇavāsā na bahuvāsā na nagnī nāśnan nāvasakthiko nālaṅkṛto nājasraṃ nājñāte jale nākule nāśucau na prabhūtajale na nābhralpajale na catvare nopadvāre na sandhyāyāṃ na niśāyāṃ snāyāditi . catvare kākādivalisthale iti śrīdattaḥ . upadvāre dvārasamīpe . atraikena muninā nagnabahuvāsasorniṣeghasyābhidhānāt snāne dvivāsasa evādhikāraḥ pratīyate . ekavastrasnāne doṣamāha samudrakaradhṛtabhaviṣye gotamaḥ ekavastreṇa yatasnānaṃ mūcyā viddhena caiva hi . snātastu na bhavet śuddhaḥ śriyā ca parihīyate . ataeva snānaṃ tarpaṇaparyantaṃ kuryādekena vāsasā iti yadi samūlaṃ tadā pretatarpaṇaparamiti tatraikavastrā jñātayaḥ ityādinā ekavastratvāvadhānāt ekena ekajātīyena iti vācaspatimiśrāḥ . yena vāsasā snānaṃ kṛtaṃ jalasthasya tenava tarpaṇam iti kṛtyatattvārṇavaḥ . na ca snānaśāṭyāntu dātavyā mṛdastisro viśuddhaye . jalamadhye tu yaḥ kaścit dvijātirjñānadurvalaḥ . niṣpīḍayati yadvastraṃ snānaṃ tasya vṛthā bhavet iti vaśiṣṭhavacane snānaśāṭyāmiti tadvastramiti ekavacananirdepena ca sāne'pyekavastratvamiti vācyam a va viśuddhaya ityabhidhānenādhodhṛtavastrasyaiva mṛttra yeṇa prakṣālaṇaṃ natūttarīyasya etadarthamekavacanam . ataeva mṛttrayeṇādharīyavastra prakṣālyaṃ vaśiṣṭhavacanaikavākyatayā . ityāhnikacintāmaṇiḥ . mnāto nāṅgāni nirmṛjyāt snānaśāṭyā na pāṇinā iti viṣṇupurāṇīyenādharīyavastreṇaiva gātramārjanaṃ niṣidhyate . etena niṣpīddhya snānavastramiti kātyāyanavacane ekatvamavikṣitamiti nirastam . ataeva sarvatraikatvaṃ nirdiṣṭam . śiṣṭānām ācāro'pi tathā iti . nājasramiti punaḥ punaḥ snānaniṣedhaḥ rāgaprāptasnānaviṣayo dṛṣṭārthakatvāt . evañcaikasmin dine nānātīrthādinimittaprāptasnānāvṛttirbhavatyeva vaidhatvāt . atrāpi tantraprasaṅgayoḥ sattve sakṛdevite . ahaḥ snānapradhānakālamāha dakṣaḥ caturthe ca tathā bhāge snānārthaṃ mṛdamāharet . tilapuṣpakuśādīni snānañcākṛtrime jale . viṣṇuḥ kuśābhāve kuśasthāne kāśaṃ dūrvā vā dadyāditi vidyākaradhṛtam tarjanī rūpyasaṃyuktā hemayuktā tvanāmikā . saiva yuktā tu darmeṇa kāryā vipreṇa sarvadā . matasya sūkte śastāḥ samūlā darbhāśca gucchena cādhikaṃ phalam . savyaḥ gopagrahaḥ kāryo dakṣiṇaḥ sapavitrakaḥ iti rogiṇaścāṇḍālādisparśo'pi na doṣāyetthāha ratnākare vṛhaspatiḥ tīrthe vivāhe yātrāyāṃ saṃgrāme deśavilpave . nagaragrāmadāhe ca spṛṣṭāspṛṣṭi na duṣyati . āpadyapi ca kaṣṭāyāṃ rugbhaye rpaḍane sadā . mātāpitrorguroścaiva nideśe vartane tathā . spṛṣṭāspṛṣṭītyavyayama kriyāvyatihāre . tatheti na duṣyatītyarthaḥ . gāruḍe sarvatīrthābhiṣekāddhi pavitraṃ viduṣāṃ vacaḥ . dharmaśravaṇavelāyāṃ vipro vyāsasamaḥ sthitaḥ . tathāvidhāturaṃ prati jāvālaḥ aśiraskaṃ bhavet mnānaṃ snānāśaktau tu karmiṇām . ārdreṇa vāsasā vāpi daihakaṃ mārjanaṃ smṛtam karmiṇām śiraḥ snātastu kurvīta devaṃ paitryamathāpi vā iti mārkaṇḍeyapurāṇoktakarma cikīrṣūṇāṃ mārjanamihaproñchanaṃ, yogiyājñavalkyaḥ asāmarthyāccharīrasya kālaśaktyādyapekṣayā . māntrasnānāditaḥ sapta kecidicchanti sūrayaḥ . māntraṃ bhaumaṃ tathāgneyaṃ vāyavyaṃ divyameva ca . vāruṇaṃ mānasañcaiva sapta snānaṃ prakīrtitam . āpī hiṣṭheti vai māntraṃ mṛdālambhastu pārthivam . āgneyaṃ bhasmanā sānaṃ vāyavyaṃ gorajaḥ smṛtam . yattu sātapavarṣeṇa snānaṃ taddivyamucyate . vāruṇañcāvagādyaṅgha mānasaṃ viṣṇucintanam . samastaṃ snānamuddiṣṭaṃ mantrasnānakramedya tu . kāladoṣādasāmarthyāt sarvaṃ tasya phalaṃ smṛtam . āpo hiṣṭheti apo hiṣṭhādi ṛktrayamatra vivakṣitam . evañca kāladoṣādasāmarthyāt na śaknoti yadāmbhasi . tadā jñātvā tu ṛṣibhirmantrairdṛṣṭantu mārjanam . śanna āpastu 1 drupadā 2 āpo hiṣṭhā 3 'thamarṣaṇam 4 . ebhiścaturbhi rṛgmantrairmantrasnānamudāhṛtam . iti yomiśrājñavalkīyaṃyanmantra snānāntaraṃ tat prādhānyakhyāpanāya . ataeva pitṛdayitāyāṃ sandhyātaḥ pūrvaṃ tallikhitam . mṛdālambhastu gaṅgāmṛttikātilakarūpaḥ . bhasmanā saṃskṛtabhasmanā iti chandogāhnikaḥ . avagāhyaṃ mantrāḍyaṅgaśūnyāvagāhanamātraṃ vivakṣitam ato mukhyāvagāhanarūpasnānānukalpatvamapyuktam . kāladoṣo'tivṛṣṭyādiḥ asāmarthyaṃ śarīrāpāṭavahetuḥ alpatvena sampūrṇavāruṇasnānavidhikālāyogyatvaṃ vetiṃ . etanmūlakaṃ gehe cettadamantravaditi chandogaparīśiṣṭīyaṃ prāguktam anyathā mūlabhūtaśrutyantarakalpanāpatteḥ sāmarthye tūddhṛtajalenāpi samantrakasmnamāha parāśarabhāṣye vyāsaḥ śītāstvapo niṣevyoṣṇā mantrasa mbhārasaṃskṛtāḥ . gehe'pi śasyate sānaṃ taddhīnamaphala smṛtam . padmapurāṇam nairmalyaṃ bhāvaśuddhiśca vinā mnānaṃ° na jāyate . tasmānmanoviśuddhyarthaṃ snānamādau vidhīyate . anuddhṛtai ruddhṛtairvā jalaiḥ snānaṃ sadācaret . tīrthaṃ prakalpayedvidvān mūlamantreṇa mantravit . namo nārāyaṇāyeti mūlamantra udāhṛtaḥ . darmapāṇistu vidhijā ācāntaḥ prayataḥ śuciḥ . caturhastasamāyuktaṃ caturasraṃ samantataḥ . prakalpyāvāhayedgaṅgāṃ gabhirmantraivicakṣaṇaḥ . kāśīkha° anyaprakāro darśito yathā prātaḥsnānaṃ caritvātha śuddhyai tīrthe viśeṣataḥ . prātaḥsnānād yataḥ śuddhyet kāyo'yaṃ galinaḥ sadā . chidrito navabhiśchidraiḥ snavatyeva divāniśam . utsāhamedhāsaubhānyarūpasampatpravartakam . manāprasannatāhetuḥ prātaḥsnānaṃ viśiṣyate . prasvedalālādyāklinno nidrādhīno yato naraḥ . prātaḥsnānāttato'rhaḥ syānmantrastotrajapādiṣu . prātaḥ prātastu yaḥ snānaṃ saṃjāte vāruṇodaye . prājāpatyasamaṃ prāhustanmahāghavidhātakṛt . prātaḥsnānaṃ haret pāpamalakṣmīṃ glānimeva ca . aśucitvañca duḥsvapnaṃ tuṣṭiṃ puṣṭiṃ prayacchati . nopasarpanti vai duṣṭāḥ prātaḥsnāyijanaṃ kvacit . dṛṣṭādṛṣṭaphalaṃ tasmāt prātaḥsnānaṃ samācaret . prasaṅgataḥ snānavidhiṃ vakṣyāmi kalaso dbhava! . vidhisnānaṃ yataḥ prāhuḥ snānācchataguṇottaram . viśuddhāṃ mṛdamādāya varhīṃṣi tilagomayam . śucau deśe paristhāpya cācamya snānamācaret . upagrahī vaddhaśisvo jalamadhye samāviśet . urūspāhīti mantreṇa toyamāvartya sṛṣṭitaḥ . ye te śataṃ tato japyāt toyasyā mantraṇāya ca . sumitrāyāno mantreṇa pūrvaṃ kṛtvā jalāñjalim . kṣiped dveṣyaṃ samuddiśya japan durmatriyā iti . idaṃ viṣṇuridaṃ japtvā limpedaṅgāni mṛtsnayā . mṛdaikayā śiraḥ kṣālyaṃ dvābhyāṃ nābhestathopari . nābheradhastu tisṛbhiḥ pādau ṣaḍbhirviśodhayet . majjet pravāhābhimukha āpo asmānima japan . uditrābhyaḥ śuci riti mantra unmajjane mataḥ . mānastokamimaṃ japtvā limpedgātrāṇi gomayaiḥ . imaṃ me varuṇetyādimantraiḥ svātmābhiṣecanam . tattvā yāmi tathā tvannaḥ sa tvannaścāpyuduttamam . dhāmnādhāmnastathāmāpo mauṣadhīriti saṃjapet . yadā duraghnyā muñcantu setimāvamṛteti ca . aṣṭāvetā ime mantrāḥ proktāḥ svātmābhiṣecane . praṇavena tato vipro mahāvyāhṛtibhistataḥ . ātmānaṃ pāvayedvidvān gāyatryā ca tataḥ kṛtī . āpo hiṣṭheti tisṛmiḥ pratyṛcaṃ pāvanaṃ smṛtam . ete vai pāvanā mantrā idamāpnohvaviṣmatī . devīrāpa āpo devā drupadādivasaṃjñakaḥ . śanno devī rapo devīrapāñca varamityapi . punarnameti ca nava pāvamānyaḥ prakīrtitāḥ . tato'ghamarṣaṇaṃ japtvā drupadāṃ ca tato japet . prāṇāyāmaṃ ca vidhivadatha vāntarjalaṃ japet . praṇavaṃ trirjapedvāpi viṣṇuṃ vā saṃsmaret sudhīḥ . snātvetthaṃ vastramāpīḍya gṛhṇīyāddhautavāsasī .

snānatṛṇa na° snānārtheṃ tṛṇam . kuśe śabdara° .

snānīya tri° snānāya hitam cha . snānasādhane tailodvartanādau

snāyu strī snāti--śudhyati doṣo'nayā snā uṇ . śarīrādibandhananāḍīmede tatsvarūpasaṃkhyādi bhāvapra° uktaṃ yathā tatra snāyoḥ svarūpamāha . medasaḥ snehamādāya sirā snāyutvamāpnuyāt . sirāṇāṃ hi gṛduḥ pākaḥ snāyūnāntu tataḥ kharaḥ . snāyavo bandhanāni syurdehamāṃsāsthi medasām . sandhīnāmapi yattāstu sirāmyaḥ sudṛḍhāḥ smṛtāḥ . nīryathā phalakāstīrṇā bandhane bahumiryutā . mirmuktā'gādhasalile bhavedbhārasahā bhṛśam . evameva śarīra'smit yāvantaḥ sandhayā smṛtāḥ . snāyubhirbahumirbeddhā stena bhārasahā narāḥ . phalakai kāṣṭhapaṭṭaiḥ sastīrṇā vyāptāḥ śatāni nava jāyante śarīre snāyavo nṛṇām . tāsāṃ vivaraṇaṃ brūmaḥ śiṣyāḥ śṛṇuta yatnataḥ . śākhāsu ṣaṭaśatāni struḥ koṣṭhe triṃśat śatadvayam . grīvāyāṃ mūrdhadeśe tu snāyūnāṃ saptatiḥ smṛtāḥ . tatra śākhāgatāḥ prāha . ekaikasyāṃ pa dāṅgalyāṃ ṣaṭ ṣaṭ tāstriṃśat . tāvantya eva talakūrcagulpheṣu . tāvantya eva jaṅghāyāṃ daśa jānuni . catvāriṃśadūrau . daśa vaṅkṣaṇe . evaṃ sārdhaśatamekasmit sakthini bhavanti . etenetarasakthi vāhū ca vyākhyātau . atha koṣṭhagatāḥ prāha ṣaṣṭiḥ kaṭyāṃ tāvantya eva pārśvayoḥ . aśītiḥ ṣaṭtriṃśadurasi . atha grīvordhagatāḥ prāha ṣaṭ triṃśad grīvāyām . catustriśan mūrghni evaṃ snāyūnāṃ navaśatāni bhavanti .

snāyuroga pu° 6 ta° . snāyusthe rogabhede tannidānādi bhāvapra° uktaṃ yathā tatra snāyurogasya viprakṛṣṭaṃ sāmānyalakṣaṇamāha śākhāsu kupito dāṣaḥ śothaṃ kṛtvā visarpavat . bhittvaiva taṃ kṣate tatra soṣmamāṃsaṃ viśoṣya ca . kuryāttantunibhaṃ sūtraṃ tatpiṇḍaistakrasaktujaiḥ . śanaiḥ śanaiḥ kṣatād yāti chedāttatkopamāvahet . tatpātācchothaśāntiḥ syāt punaḥ sthānāntare bhavet . snāyuroga itikhyātaḥ kriyoktātra visarpavat . vāhvoryadi pramādena trudyate jaṅghayorapi . saṅkocaṃ khañjatāñcāpi chinno nūnaṃ karotyasau .

snāyvarman na° netrarogabhede sthiraṃ prastārimāṃsāḍhyaṃ śuṣkaṃ snāṣvarma pañcamam mādhavanidānam .

snigdha tri° sniha--kta . snehayukte vayasye 2 masṛṇe cikkaṇe amaraḥ . 3 raktairaṇḍe 4 saralavṛkṣe ca pu° rājani° 5 bhaktamaṇḍe na° 6 medāyāṃ strī rājani° .

snigdhataṇḍula pu° 6 ba° . ṣaṣṭidhānye rājani° . śabdara° .

snigdhatā strī sniṃgdhasya bhāvaḥ . 1 mnehe rājani° 2 priyatve ca śabdara° .

snigdhadāru pu° snigdhaṃ dāru kaṣṭhimasya . 1 saralavṛkṣe jaṭā° 2 devadāruvṛkṣe ca rājani° .

snigdhapattraka pu° snigdhaṃ pattramasya kap . 1 ghṛtakarañje 2 gucchakarañje 3 garjaratṛṇe ca rājani° 4 vadaryāṃ strī jaṭāḥ . 5 pālakyāṃ 6 kāśmaryāñca strī rājani° .

snigdhapiṇḍītaka pu° karma° . 1 madanavṛkṣabhede 2 piṇḍītakavṛkṣe ca rājane° .

snigdhaphalā strī snigdhaṃ phalamasyāḥ . nākulyām rājani° .

sniṭa snehe cu° uma° saka° seṭ . sneṭayati--asisriṭatta . dantyāntasāditayāyaṃ ṣopadeśa eva nyāyyaḥ .

snu pu° sānu + snu ādeśaḥ snā--ku vā . 1 parvatasya samabhūbhāge amaraḥ 2 snāyau ca . triṣṭup māṃsāt snuto'nu ṣṭup bhāga° 312 a° . snutaḥ snāyutaḥ iti śrīdharaḥ .

snukchada pu° snuhyati snuha--kvin kutvam snuk chado'sya . kṣīrakañcukīvṛkṣe ratnamā° .

snuta pu° snu--kta . kṣarite jalādo amaraḥ .

snuṣā strī snu--sak . 1 putrabadhvām amaraḥ 2 snuhīvṛkṣe ca śabdara° .

snuh(hā) strī snuha--kvin vā ṭāp . snahīvṛkṣe amaraḥ .

snuhi(hī) snuha--in vā ṅīp . (manasāsiju) vṛkṣe amaraḥ snuhīviṭapasaṃśritām ti° ta° devīpu° .

sneha pu° sniha--ghañ . 1 premṇi amaraḥ 2 tailādirasabhede 3 nyāyākte guṇabhede ca yadvaśāt dāhānukūtyam . sa ca guṇaḥ jalasya cūrṇādipiṇḍobhāvahetuḥ . jale madhuraśītalau . snehastatra dravyatvantu sāṃsiddhikamudāhṛtam bhāṣā° . ghṛtādāvapi tadantarvartijalasyaiva snehaḥ jalasya snehasamavāyikāraṇatvāt tena jala eva sneha iti mantavyam nuktā° sneho jale sa nityo'ṇāvanityo'vayavinyasau . tailāntare tatprakarṣāt dahanasyānukūlatā bhāṣā° . nanu pṛthivyāmapi taile sneha upalabhyate na cāsau jalīyaḥ tathā sati dahanaprātikūlyaṃ syādata āha tailāntare iti tatprakarṣāt snehaprakarṣāt . taile upalabhyamānaḥ sneho'pi jalīya eva tasya prakarṣādagnerānukūlyam . apakṛṣṭasnehaṃ hi jalaṃ vahniṃ nāśayatīti bhāvaḥ muktā° . pramarūpasnehaśca vatsalarasasya sthāyibhāvaḥ sa ca rasaḥ bharatasammāḥ sā° da° ukto yathā sphuṭaṃ camatkāritayā vatsalañca rasaṃ viduḥ . sthāyī vatsalatā snehaḥ putrādyālambanaṃ matam . uddīpanāni tacceṣṭā vidyāśauryodayādayaḥ . āliṅganāṅgasaṃsparśaśiraścumbanamīkṣaṇam . pulaḥkānandavāṣpādyā anubhāvāḥ pakīrtitāḥ . sañcāriṇo'niṣṭaśaṅkāharṣagarvādayā matāḥ . padmagarbhacchavirvarṇo daivataṃ lokamātaraḥ . apekṣante ma ca mneha na pātraṃ na daśāntaram . paropakāraniratāmaṇidīpā ivottamāḥ uddha° .

snehan pu° sniha kanin ni° guṇarāgabhede uṇā° .

snehana na° sniha--ṇic--lyuṭ . 1 tailādimadene abhyaṅge rājani° 2 snādhāsādhane kriyābhede bhā° pra° tatprakāra ukto yathā snehanavidhiḥ snehaścaturvidhaḥ prokto ghṛtaṃ telaṃ vasā tathā majjā ca taṃ privenmarvyaḥ kiñcidabhyudite ravau . sthāvaro jaṅganaścaiva dviyoniḥ sneha uvyate . tilataila sthāvareṣu jaṅgameṣu ghṛtaṃ varam . dvābhyā tribhiścaturbhirvā yamakastrivṛto mahān . asyāyamarthaḥ dvābhyāṃ sne hābhyāṃ ghṛtatailābhyāṃ yamaka khyaḥ snehaḥ syāt . tribhiḥ snehaiḥ ghṛtatailavasārūpai strivṛtākhyaḥ syāt . caturbhirghṛtatailavasāmajjāmirmahānmahāsnehaḥ syādityarthaḥ . pibet tryahaṃ caturahaṃ pañcāhaṃ ṣaḍahāni vā . mṛdumavyakrūrakoṣṭhāpekṣayā tryahaṃ caturahaṃ pañcāhaṃ ṣaḍahāni ceti . yaduktam mṛdukoṣṭhastrirātreṇa snigdhasnehopa sevayā . madhyakoṣṭhaścaturbhiśca divasaiḥ snihyati dhruvam . pañcabhirvātha ṣaḍbhirvā dinaiḥ krūro viśuddhyati . saptarātrātparaṃ snehaḥ sātmobhavati sevitaḥ . mṛdumadhyakrūrakoṣṭhānāṃ sarveṣāṃ saptarātrāptaraṃ sātmībhavati vātānulomyāhnidīptikoṣṭhaśuddhimṛdusnigdhāṅgātāsvaravacanāṅgalāghavadhātupuṣṭidvijadārṭyanirjaratābalavarṇakārī bhavati . na tu maktadvaye vātānulomyādīn karoti . doṣakālavayovahnivalānyālokya yājayet . hīnāñca madhyamāṃ jyeṣṭhāṃ bhātrāṃ snehasya buddhimān . amātrayā tathā'kāle mithyāhāravihārataḥ . snehaḥ karoti śothārśastandrānidrāvisaṃjñitāḥ . deyā dīptāgnaye mātrā mneharyaikapalonmitā . madhyamāya trikārṣā syājjavanyāya dvikārṣikī . mavyamāya madhyamāgnaye jagha tyāya hīnāgnaye aya vā snehamatrāḥ syustisro'nyāḥ sarvasammatāḥ . ahorātreṇa mahatī jīryatyahni tu madhyamā . jīryatyalpā dinārdhena sā vijñeyā sukhāvahā . ayamarthaḥ yāhorātreṇa jīryati sā mātrā mahatī . evaṃ madhyamā kaniṣṭhā ca jñeyā alpā syād dīpanī vṛvyāṃ svalpadoṣe prapūjitā . madhyamā snehanī jñeyā vṛṃhaṇī bhramahāriṇī . jyeṣṭhā kuṣṭhaviṣonmādagrahāpasmāranāśinī . suśrutaḥ punarevamāha yā mātrā prathame yāme gate jīryati vāsare . sā mātrā dīpayatyagnimalpadoṣe ca pūjitā . yā satrā vāsarasyārdhe vyatīte parijīryati . sā vṛṣyā vṛṃhaṇī ca syānmavyadoṣe prapūjitā . yā mātrā carame yāme sthite'hnaḥ parilīryati . sā mātrā snehanī jñeyā bahudoṣeṣu pūjitā . kevalaṃ paittike sarpirvātike lavaṇānvitam . deyaṃ vahukaphe vahnivyoṣakṣārasamanvitam . rūkṣakṣataviṣārtānāṃ vātapitta vikāriṇām . hīnamedha smṛtīnāñca sapiḥpānaṃ praśasyate . kṛmikoṣṭhānilāviṣṭāḥ pravṛddhakaphamedasaḥ . pibeyu stailasātmyāme tailaṃ dārḍhyārthinastu ye . vyāyāmākarṣitāḥ śuṣkaretoraktāmahārujāḥ . krūrāśayāḥ krūrakoṣṭhāḥ sarvataḥ sarvasmāt mehāt . śītakāle divā meha muṣṇakāle pivenniśi . vātapittādhike rātrau vātaśleṣmādhike divā . nasyābhyañjanagaṇḍūṣamūrdhakarṇākṣitarpaṇe . tailaṃ ghṛtaṃ vā yuñjīta dṛṣṭvā doṣavalābalam . ghṛte koṣṇa jalaṃ peyaṃ taile yūṣaḥ praśasyate . vasāmajje pibenmaṇḍa manupānaṃ sukhāvaham . snehadviṣaḥ śiśūn vṛddhān suku mārān kṛśānapi . tṛṣṇālukānuṣṇakāle saha bhaktena pāyayet . sarpiṣmatī bahutilā yavāgūḥ svalpataṇḍulā . sukhoṣṇā sevyamānā tu sadyaḥ snehanakāriṇī . śarkarācūrṇasaṃyukte dohanasthe ghṛte tu gām . dugdhvā kṣīraṃ pibedrūkṣaḥ sadyaḥ snehanamuttamam . mithyācārād bahutvācca yasya sneho na jīryati . viṣṭambho vāpi jīryeta vāriṇoṣṇena vāmayet . snehasyājīrṇaśaṅkāyāṃ piveduṣṇodakaṃ naraḥ . taṣṭodgāro bhavecchuddho bhaktaṃ prati rucistathā . snehena paittikasyāgniryadā tīkṣṇatarīkṛtaḥ . tadāsyodīryate tṛṣṇā viṣamā tasya pāyayet . śītalaṃ pāyasaṃ, tana tṛṣṇā tasya praśāmyati . durbalo'rocakī sthūlo mūrchālurmehapīḍitaḥ . dattavastirviriktaśca vāntastṛṣṇāśramānvitaḥ . akālaprasavā nārī durdine ca vivarjayet . svedyasaṃśodhyamadyastrīvyāyāmāsaktacittakāḥ . vṛddhavālakṛśā rūkṣāḥ kṣīṇāsrāḥ kṣīṇaretasaḥ . vātārtāstimirārtā ye teṣāṃ snehanasuttamam . vātānulomya dīpto'gnirvarcaḥ snigdhamasaṃhatam . mṛdusnigdhāṅgatā mlāniḥ snehadveṣo'tha lāthavam . vimalendriyatā samyak snigdhe rūkṣe viparyayaḥ . bhaktadveṣo mukhasrāvo gude dāhaḥ pravāhikā . tandrātīsārakhaṇḍatvaṃ bhṛśaṃ snigdhasya lakṣaṇam . rūkṣasya snehanaṃ snehairatisnigdhasya rūkṣaṇam . śyāmākacaṇakādyaiśca tilapiṇyākasaktubhiḥ . dīptāgniḥ śuddhakoṣṭhaśca puṣṭadhāturdṛḍhendriyaḥ . nirjaro balavarṇādyaḥ snehasevī bhavennaraḥ . snehe vyāyāmasaṃśītavegāghāta prajāgarān . divāsvapnamabhiṣyandi rūkṣānnañca viṣarjayet . karaṇe--lyuṭ . snehasādhane tri° . striyāṃ ṅīp . udā° atraiva dṛśyam .

snehapriya pu° snehaḥ tailādiḥ priyo'sya . pradīpe hemaca° .

snehabhū strī 6 ta° . 1 śleṣmākhye dehasthe dhātumede hemaca° 2 snehapātre ca śabdara° .

sneharaṅga pu° snehena rajyate ranja--karmaṇi ghaña . tile śabdaca° .

snehavat tri° sneho'styasya matup masya vaḥ . 1 snehayukte striyāṃ ṅīp . sā ca 2 medāyāṃ pustrī° rājani° .

snehaviddha na° snehena viddham . devadāruṇi jaṭā° .

snehavasti strī snehapūritā vastiḥ . tailādisnehayutadravyapūrite anuvāsanākhye padārthe (picakārī) vastiśabde 4864 pṛ° dṛśyam .

snehavīja pu° snehādyaṃ vījamasya . piyākṣavṛkṣe rājani° . 6 ta° . 2 sehakāraṇe na° .

snehāśa pu° snehamaśnāti aśa--aṇ . pradīpe trikā° .

snehin pu° sniha--ṇini . 1 vayasye bandhau trikā° . 2 snehayukte tri° striyāṃ ṅīp .

snehu pu° sniha--un . rogabhede uṇā° ko° 2 candre saṃkṣipta0

spada īṣatkampe bhvā° ā° aka° seṭ idit . spandate aspandiṣṭa spanditam .

spanda pu° spadi--ghaña . 1 īṣaccalane īṣatkampe 2 kriyābhede ca . lyuṭ . tatrārthe na° netraspandādau śubhāśubhavivecanaṃ matsyapu° 241 a° uktaṃ yathā brūhi me tvaṃ nimittāni aśubhāni śubhāni ca . sarvadharmabhṛtāṃ śreṣṭha! tvaṃ hi sarvaviducyase matsya uvā ca aṅgadakṣiṇabhāge tu śastaṃ prasphuraṇaṃ bhavet . athāśasta tathā vāme pṛṣṭhasya hṛdayasya ca . manuruvā ca aṅgānāṃ spandanañcaiva śubhāśubhaviceṣṭitam . tanme vistarato brūhi yena syāntadvido bhuvi . matsya uvā ca pṛthvīlābho bhavenmūrghni lalāṭe ravinandana! . sthānaṃ vivṛddhimāyāti bhrūnasoḥ priyasaṅgamaḥ . bhṛtyalabdhiścākṣideśe dṛgupānte dhanāgamaḥ . utkaṇṭhopāgamo madhye dṛṣṭaṃ rājan! vicakṣaṇaiḥ . dṛgbandhane saṅgare ca jayaṃ śīghamavāpnuyāt . yoṣidbhogo'pāṅgadeśe śravaṇānte priyāśrutiḥ . nāsikāyāṃ prītisaukhyaṃ prajāptiradharoṣṭhaje . kaṇṭhe tu bhogalābhaḥ syādbhogavṛddhirathāṃsayoḥ . suhṛtsnehaśca bāhubhyāṃ haste caiva dhanāgamaḥ . pṛṣṭhe parājayaḥ sadyo'jayo vakṣaḥsthale bhavet . kukṣibhyāṃ prītiruddiṣṭā striyāḥ saṃjananaṃ stane . sthānabhraṃśo nābhideśe antre caiva dhanāgamaḥ . jānusandhau jātasandhirbalavadbhirbhavennṛpaḥ . diśaikadeśanāśo'tha jaṅghāyāṃ ravinandana! . uttamaṃ sthānamāpnoti padbhyāṃ prasphuraṇānnṛpa! . salābhañcādhvagamanaṃ bhavet pādatale nṛpa! . lāñchānaṃ piṭakañcaiva jñeyaṃ sphuraṇavattathā . viparyayeṇa vihitā sarvastrīṇāṃ phalāgamaḥ . dakṣiṇe'pi paśaste'ṅge praśastaṃ syādviśeṣataḥ . ato'nyathā siddhiprajailpanāttu phalasya śastasya ca nindi tasya . aniṣṭacihnopagame dvijānāṃ kāryaṃ suvarṇena tu tarpaṇaṃ syāt .

spardha saṃharṣe (parābhibhavecchāyām) bhvā° a tma° aka° seṭ . spardhate aspardhiṣṭa .

spardhā strī spardhaṃ--a . 1 saṃharṣe 2 parābhibhavecchāyāṃ 3 sāmye 4 kramonnatau ca medi° .

sparśa grahaṇe steye ca cu° ā° saka° seṭ . sparśayate apa sparśa ta .

sparśa pu° sparśa--spṛśa--vā ac ghañ vā . nyāvokte 1 tvagi ndriyagrāhye guṇabhede 2 grahaṇe mātrāsparśāstu kaunteyaṃ gītā . 3 roge 4 yuddhe 5 guptacare medi° 6 upatapte amaraḥ . 7 vāyau pu° 8 sparśake tri° medi° . smṛṇaṇica--ac . 9 dāne medi° spṛśyante vāyunā jihvāgrādaya uccāraṇāya ghañ . 10 kādiṣu māvasāneṣu vargyavarṇeṣu pu° kādayomāvasānāḥ sparśaḥ si° kau° . sparśastvagindriyagrāhyastvacaḥ syādupakārakaḥ . anuṣṇā śītaśītoṣṇabhedāt sa trividho mataḥ . kāṭhinyādiḥ kṣitāveva nityatādi ca pūrvavat . eteṣāṃ pākajatvantu kṣitau nānyatra kutracit . tathāpi paramāṇau syāt pāko vaiśeṣike naye . naivayāyikānāntu naye dvyaṇukādāvapīṣyate sparśastva gandriyagrāhyastvacaḥ syādupakārakaḥ . anuṣṇāśītaśītoṣṇabhedāt sa trividho mataḥ . kāṭhinyādiḥ kṣitāveva nityatādi ca pūvavat . eteṣāṃ pākajatvantu kṣitau nānyatra kutracit . tatrāpi parāmāṇau syāt pāko vaiśeṣike naye . naiyāyikānāntu naye dvyaṇukādāvapīṣyate bhāṣā° . upakāraka iti spārśanapratyakṣe sparśaḥ kāraṇamityarthaḥ . anurṣṇāśīteti . pṛthivyā vāyośca starśo'nuṣṇāśītaḥ . jalasya śītaḥ . tejasa uṣṇaḥ . kāṭhinyeti . kaṭhinasukumārasparśau pṛthivyā evetyarthaḥ . kaṭhinatvādikantu na saṃyoganiṣṭho jātiviśeṣaḥ cakṣurgrāhyatāpatteḥ . pūrvavaditi . jalatejovāyuparamāṇūnāṃ sparśā nityādyalukādestvanityā ityarthaḥ . eteṣāmiti . eteṣāṃ rūparasagandhasparśānām . nānyatreti . pṛthivyā hi rūparasagandhasparśaparāvṛttiḥ pāvakasaṃyogādupalabhyate . na hi śatadhāpi dhmayamāne jalādau rūpādikaṃ parāvartate . nīre saurabhamauṣṇañca anvayavyatirekābhyāmaupādhikameveti nirṇīyate pavanapṛthivyoḥ śītasparśādivat . tatrāpi pṛthivīṣvapi madhye paramāṇāveva pāka iti vaiśeṣikāṣadanti . teṣāmayamāśayaḥ . avayavinā'vaṣṭabdheṣvavayaviṣu pāko na sambhavati . parantu vahnisaṃyogenāvayaviṣu vinaṣṭeṣu svatantreṣu paramāṇuṣu pākaḥ . punaśca pakvaparamāṇusaṃyogāddyaṇukādikrameṇa punarmahāvayaviparyantotpattiḥ tejasāmatiśayitavegavaśāt pūrvavyūhanāśo jhaṭiti vyūhāntarotpattiśceti . atha dvyaṇukādivināśamārabhya katibhiḥ kṣaṇaiḥ punarutpattyā rūpādimadbhavatīti śiṣyabuddhirvaiśadyāya prakriyā . tatra saṃyīgavibhāgayoranapekṣakāraṇaṃ karma iti vaiśeṣikasūtram . svottaravṛttibhāvāntarānapekṣatvaṃ tasyārthaḥ . anyathā karmaṇā'pyuttarasaṃyogasya janane pūrvasaṃyoganāśāpekṣaṇādavyāptiḥ syāditi . tatra vibhāgajavibhāgānaṅgīkāre nava kṣaṇāḥ . tadaṅgīkāre'pi yibhāgaḥ kiñcitsāpekṣo vibhāgaṃ janayet nirapekṣasya tattve karmatvaṃ syāt . tatra yadi dravyārambhakasaṃyogavināśaviśiṣṭaṃ kālamapekṣya vibhāgajavibhāvaḥ syāt tadā daśa kṣaṇāḥ . atha dravyanāśaviśiṣṭaṃ kālamavayavaṃ cāpekṣya vibhāgajavibhāgaḥ syāt tadā ekādaśa kṣaṇāḥ . tathā hi vahnisaṃyogāt paramāṇau karma . tataḥ paramāṇvantareṇa vibhāgaḥ . tata ārambhakasaṃyoganāśaḥ . tato dvyaṇukanāśaḥ 1 . tataḥ paramāṇau śyāmādināśaḥ 2 . tato raktādyutpattiḥ 3 . tato dravyārambhānuguṇakriyā 4 . tato vibhāgā 5 . tataḥ pūrvasaṃyoganāśaḥ 6 . tata ārambhakasaṃyogaḥ 7 . tato dvyaṇukotpattiḥ 8 . tato raktādyutpattiḥ 9 . nanu śyāmādināśakṣaṇe raktotpattikṣaṇe vā paramāṇau dravyārambhānuguṇakriyā'stviti cet . na . agnisaṃyukte paramāṇau yat kama tadvināśamantareṇa guṇotpattimantareṇa ca tatra paramāṇau kriyāntarābhāvāt karmavati karmānutpatteḥ nirgaṇe dravye dravyārambhānuguṇakriyānupapatteśca . tathāpi paramāṇau śyāmādinivṛttisamakālaṃ raktādyutpatti svāditi cet na . pūrvarūpādidhvaṃsasya rūpāntare hetutvāta . iti nava kṣaṇāḥ . athaḥ daśa kṣaṇāḥ . sā ca ārambhakasaṃyogavināśaviśiṣṭaṃ kālamapekṣya vibhāgena vibhāgasya janane pati syāt . tathā hi vahnisa yogād dvyanukārambhake paramāṇau kriyā . tato vibhāgaḥ . tataḥ ārambhakasaṃyoganāśaḥ . tato dvyaṇukanāśavibhāgajavibhāgau 1 . tataḥ śyāmanāśapūrvasaṃoganāśau 2 . tato raktotpattyattarasaṃyogau 3 . tato vahninodanajanyaparamāṇukarmaṇo gāśaḥ 4 . tato'dṛṣṭapadātmasaṃyogād dravyārambhānuguṇakriyā 5 . tato vibhāgaḥ 6 . tataḥ pūrvasaṃyoganāśaḥ 7 . tata ārambhakasaṃyogaḥ 8 . tato dvyaṇukotpattiḥ 9 . tato raktādyutpattiḥ 10 . athaikādaśa kṣaṇāḥ . vahrisaṃyogāt parajāṇau karga . tato vibhāgaḥ . tato dravyārambhakasaṃyoganāśaḥ . tato dvyaṇukanāśa 1 viśiṣṭaṃ mānanapekṣma vibhāgajavibhāgaḥ 2 . tataḥ pūrvasaṃyogamāśaḥ 3 . tata uttarasaṃyogaḥ 4 . tataḥ paramāṇukarmanāśaḥ 5 . tato'dṛṣṭavadātmasaṃyogādu drayyārambhānuguṇakriyā 6 . tato vibhāgaḥ 7 . tataḥ pūrvasaṃyoganāśaḥ 8 . tato dravyārambhakasaṃyogaḥ 9 . tato dvyaṇukam 10 . tato raktādi 11 . madhyamaśabdavadekasmādagnasaṃyogānna rūpanāśaraktotpādau . tāvatkālamekasya gnerasthiratvāt . kiñca yadyutpādako nāśakastadā naṣṭe rūpādāvagnināśe nīrūpaściraṃ paramāṇuḥ syāt . nāśakaścedutpādakastadā raktotpattau tadagninā raktatā na syāt . evaṃ paramāṇvantare karmacitvānāt pañcamādikṣaṇe'pi guṇotpattiḥ . tathā hi ekatṛ paramāṇau karma . tato vibhāgaḥ . tata ārambhakasaṃyoganāśaparamāṇvantarakarmaṇī . tatastu dvyaṇukanāśaḥ . paramāṇvantarakarmajaśca vibhāga ityekaḥ kālaḥ 1 . tataḥ śyāmādināśaḥ vibhāgaśca pūrvasaṃyoganāśa ityekaḥ kālaḥ 2 . tato raktotpattirdravyārambhakasaṃyogaścetyekaḥ kālaḥ 3 . atha dvyaṇukotpattiḥ 4 . atha raktotpattiriti 5 pañca kṣaṇāḥ . dravyanāśasaṃmakālaṃ paramāṇvantare karmacintanāt paṣṭhe guṇotpattiḥ . tathā hi paramāṇukasamā paramāstvantaravibhāgaḥ . tata ārambhakasaṃyananāśaḥ . atha dvyaṇukanāśapraramāṇvantarakarmaṇī 1 atha śyāmanāśaḥ parama ṇvantarakarmajaśca vibhāgaḥ 2 . tato raktotpattiḥ paramāṇvantare pūrvasaṃyoganāśaśca 3 . tataḥ paramāṇyantarasayāgaḥ 4 . tato dvyaṇukotpattiḥ 5 . atha rakṣatpattiriti 6 . evaṃ śya manāśakṣaṇe paramāṇvantare karmacintamāt sapta kṣakhāḥ . raktotpattisamakālaṃ paramāṇvantare karmacinta nāt aṣṭa kṣaṇāḥ iti . naiyāyikānāmigi . naiyāyikānāṃ mate dvyaṇukādau avayavinyapi pāko bhavati teṣāmayamāśayaḥ . avayavināṃ sācchadratvādvahneḥ sūkṣmāvayavairantaḥpraviṣṭairavayaveṣvavaṣṭabdhebdhapi pāko na virudhyate . vaiśeṣikamate'nantāvayavatannāśakalpane śauravān . itthañca sī'yaṃ thaṭa ityādipratyabhijñā'pi saṅgacchate . thatra tu na patvabhijñā tatrāvayavināśo'pi svīkriyate sukta° sparśasya bahuprakāratā bhā° śā° 181 a° uktā yathā vāyavyaśca guṇaḥsparśa sparśasa bahudhā smṛtāḥ . uṣṇaḥ 1 śītaḥ 2 sukho 3 dukhaḥ 4 snigdho 5 viśada 6 eva ca . tathā kharo 7 mṛdū 8 rūkṣo 9 laghu 10 rgurutaro 11'pi ca . kaṭhinasyāpyupalakṣaṇamidaṃ yathoktaṃ bhā° āśva° 50 a° . vāyoścāpi guṇaḥ sparśaḥ sparśaśca bahudhā smṛtaḥ . rūkṣaḥ 1 śīta 2 stathaivoṣṇaḥ 3 snigdho 4 viśada 5 khara 6 eva ca . kaḍhina 7 ścikkaṇaḥ 8 ślakṣṇaḥ 9 picchalo 10 dāruṇo 11 mṛduḥ 12 . evaṃ dvādaśavistāro vāyavyā guṇa eva ca . 13 kādimāvasānavarṇānāsutpādake ābhyantaraprayatne si° kau° .

sparśatanmātra na° sāṃkhyamatasiddhe vāyūpadānakāraṇe sparśamātraguṇake sūkṣmabhūtabhede tanmātraśabde dṛśyam.

sparśana na° sparśa--spṛśa--vā lyuṭ . 1 grahaṇe 2 sparśe ca . pṛ° dṛśyam . ṇic lyuṭ . 3 dāne ca medi° . spṛśa--kartari lya . 4 vāyo pu° amaraḥ .

sparśalajjā strī sparśamātreṇa lajjate saṅkocāt lajja--ac . lajjāluvṛkṣe śabdara° .

sparśaśuddhā strī spaśaṃ śuddhā . śatamūlyām śabdaca° .

sparśā strī sparśa sahaṇe--karmaṇi ghañ . kulaṭāyāṃ dharaṇiḥ tasyāḥ sarvairgṛhyamāṇatvātatthātvam .

sparśājñatā strī tvakśūnyatvākhye vātarogabhede spṛśyamānā amu . spraṣṭāpyatra . tvacā yā tu śītoṣṇaṃ mṛdu karkaśam . na jānāti budhaiḥ sā tu tvakśūnyatveti parikīrtitā bhā° pra° .

sparṣṭṛ tri° spṛśa--tṛc . 1 upatāpayitari striyāṃ ṅīṣ . 2 roye pu° bharataḥ . ṛtoram spraṣṭṛ tatrārthe tri° .

spaśa granthe vādhane ca bhvā° ubha° saka° seṭ . spaśāta--te asparśīt--a spāśīt . aspaśiṣṭa .

spaśa pu° spaśa--ac 1 caramātre 2 abhisare (yuddhe) 3 gūḍhacara ca amaraḥ rājanītirapaspaśā māghaḥ .

spaṣṭa tri° spaśa--kta ni° iḍabhāvaḥ . 1 vyakte 2 sphuṭe amaraḥ

spṛ prītau aka° prīṇane rakṣaṇe pālane ca saka° svā° para° aniṭ . spṛṇoti aspārkṣīt .

spṛkkā strī spṛśa--kak pṛṣo° śasya kaḥ . pṛkva yām bharataḥ .

spṛśa sparśa tu° para° saka° anid . spṛśati asprākṣīt aspārkṣīt aspṛkṣat . pasparśa .

spṛśā strī spṛśa--ka . 1 sarpasātinīvṛkṣe (kaṅkālikā) śabdara2 kaṇṭakāryāṃ strī amaraḥ gaurā° ṅīṣ .

spṛṣṭa tri° spṛśa--kta . 1 kṛtasparśe . bhāve kta . 2 sparśe na° . 3 kādimāvasānavarṇotpādake ābhyantarapayatre na° .

[Page 5369a]
spṛṣṭāspṛṣṭa na° spṛṣṭena ā samyak spṛṣṭam . parasmarasparśane

spṛṣṭāspṛṣṭi na° spṛśa--bhāve--kta kārmavyatihāre icsamā° pūrvapadadīrgha . parasparasparśane tītha vivāhe yātrāyāṃ saṃgrāme deśaviplave . nagaragra madāhe ca spṛṣṭāspṛṣṭi na duṣyati . āpadyapi ca kaṣṭāyāṃ rugbhaye pīḍite tathā . mātāpitrorguroścaiva nideśavartane tathā vṛhaspatiḥ .

spṛṣṭi strī spṛśa--ktin . sparśa amaraḥ .

spṛha icchāyāṃ ada° curā° ubha° saka° seṭ . spṛhayati--te apaspṛhat .

spṛhaṇīya tri° spṛha--anīyar . 1 vāñchanīye 2 ślāghye ca aho vatāsi spṛhaṇīyavīryaḥ kumāraḥ .

spṛhayālu tri° spṛhi--āluc . spṛhāśīle .

spṛhā strī spṛha--aṅ . icchāyām umaraḥ . mithune spṛhāvatī kumāraḥ . varṇabhede viṣayabhede spṛhaucityaṃ yathā tapodhanaṃ brāhmaṇānāṃ tapaḥ kalpatarustathā . tapasyā kāmadhenuśca santataṃ tapasi ṣpṛhā . aiśvarya kṣatriyāvyāñca bāṇijye ca tathā viśām . śūdrāṣṇāṃ viprasevāyāṃ spṛhā vedeṣvaninditā . kṣatriyāṇāñca tapasi spṛhātīva praśaṃsitā . vrāhmaṇānāṃ vivādedhu spṛhātīva vininditā . kṣatriyāṇāṃ raṇo dharmo raṇe mṛtyurna garhitaḥ . raṇe spṛṣṭha bra hmaṇānāṃ loke vede viḍamyanā . brahmavai° ga° kha° 35 a° .

spṛhya pu° spṛha--karmaṇi yat 1 mātṛlaṅgakavṛkṣe uṇā° 2 vāñchagīyetri° .

sphaṭa viśorṇatāyām aka° bhvā° para seṭ . sphaṭati asphaṭīt--asphāṭīt . ididapyuktārthe sphaṇṭati rusphaṇṭīt .

sphaṭa puṃstrī° sphaṭa--ac . sarpaphaṇāyām amaraṭīkā .

sphaṭi(ṭī) strī sphaṭa--in vā ṅīp . (phaṭkirī) vaṇig dravyabhede bhāvapra° . svārthe ka . tatrārthe sphaṭikā tu kaṣāyoṣṇā vātapittakaphavraṇān . nihanti śvitravīsarpān yonisaṅkocakāriṇī bhāvapra° .

sphaṭi(ṭī)ka pu° sphaṭi(ṭīva)reva kāyati kai--ka . 1 svanāmakhyāte maṇau halā° pyārthe ka vā hrasvaḥ . 2 sphaṭyāṃ bhāvapra° . svārthe'ṇ . sphāṭikamapyatra na° śabdara° . sphaṭakiḥ samavīryaśca pittadāhārtidoṣaṇut . tasmākṣa mālāṃ japatāṃ datte koṭiguṇaṃ phalam . tatparīkṣā yathā yadgaṅgātoyavinducchavinimalatamaṃ nismurṣaṃ netra hṛdya snigdhaṃ śuddhāntarālaṃ madhuramatihimaṃ pittadāhāsva hāri . pāpāṇe yannivṛṣṭaṃ sphuṭitamapi nijāṃ svacchatāṃ naiva jahyāt tajjātyaṃ jātu labhyaṃ śubhamupacinaute śaiva ratnañca ratnam rājani° . muktāvidrumavajrendravaidūryasphaṭikādikam . maṇiratna saraṃ śītaṃ kaṣāyaṃ svādu lekhanam . cakṣuṣyaṃ dhāraṇāttacca vāpālakṣmīvināśanam rājavallabhaḥ . tasya utpattakathādika yathā kāverīvindhyayavanacīnanepālabhūmiṣu . lāṅgalī vyakiranmedā dānavasya prayatnataḥ . ākāśaśuddhaṃ tailākhya mutpanna sphaṭikaṃ tataḥ . mṛppa laśaṅkadhavalaṃ kiñcidvarṇāntarānvitam . na tattulyaṃ hi ratnānāmatha vā pāpanāśanam . saṃskataṃ śilpinā nadyo mūlyaṃ kiñcillabhettataḥ gāruḍe 79 a° . tathā himālaye siṃhale ca vindhyāṭavitaṭe tathā . sphaṭikaṃ jāyate caiva nānārūpaṃ samaprabham . himādrau candrasaṅkāśaṃ sphaṭikaṃ tat dvidhā bhavet . sūryakāntañca tatraikaṃ candrakāntaṃ tathā'param . sūryāṃśusparśamātreṇa vahniṃ vamati yat kṣaṇāt . sūryakāntaṃ tadākhyātaṃ sphaṭikaṃ ratnavedibhiḥ . pūrṇendukarasaṃsparśādamṛta sravati kṣaṇāt . candralāntaṃ tadāstrātaṃ durlabhaṃ tat kalau yuge . aśokapallavacchāyaṃ dāḍimīvījasannibham . vindhyāṭavītaṭe deśe jāyate pandakāntikam . siṃhale jāyate luṣṇamākare gandhanīlake . padmarāgabhavasthāne vividha sphaṭikaṃ bhavet . atyantanirmalaṃ svacchaṃ sṛvatīva jalaṃ śuci . jyātirjyalanamāśliṣṭaṃ muktājyotīrasaṃ dvija! . tadeya lohitākāraṃ rājāvārtasamadbhavama . ānīlaṃtattu pāṣāṇaṃ proktaṃ rājamayaṃ śuabham . brahmasūtramayaṃ yattu proktaṃ brahmamayaṃ dvija! yuktikalpa0

sphaṭikācala pu° sphaṭika iva śubhratvāt acalaḥ . 1 kailāsaparvate 2 sphāṭikamayaparvate ca . sphaṭikādriprabhṛtayo'pyatra

sphaṭikādribhid(da) pu° sphaṭikādriṃ sphaṭikaparvata bhinatti sādṛgyāt bhida--kvip ka vā . kapūre rājani° .

sphaṭikābhra pu° sphaṭikavarṇaḥ abhva iva . karpūre rātani° .

sphaṭikāri pu° 6 ta° . (phaṭkiri) baṇigdravyabhede tasya sphaṭikatulyadīptimattvāttathātvama ratnamā° .

sphaḍa parihāme cu° ubha° saka° seṭ idit . sphaṇḍayatite apasphaṇḍat--ta .

sphara cale sphūrtau ca tudā° pa° aka° seṭ . spharati asphārot .

spharaṇa na° sphara--bhāve lyuṣṭ . sphuraṇe .

sphala cale smūrnau ca tudā° para° aka° seṭa . sphalati asphālīt .

sphāṭikopala pu° sphāṭakamesa upakhaḥ . sphāṭike . trakā° .

[Page 5370a]
sphāti strī sphāya--bhāve ktin yalopa . vṛddhau amaraḥ .

sphāya vṛddhau bhvā° ā° aka° seṭ . sphāyati asphāyiasphāyiṣṭa . niṣṭhāyāmaniṭ yalope īt sphītaḥ .

sphāra pu° sphāya--rak . 1 svarṇabuduvude 2 vipule 3 vikaṭe medi° 4 pracure ca tri° saṃkṣipta° .

sphāraṇa na° sphura--ṇic--sphārādeśaḥ lyuṭ . vikāśane .

sphāla pu° sphala--ghaña . sphūrtau .

sphigghātana pu° sphicaṃ ghātayati hana--svārthe ṇic--lyu . kaṭphale śabdaca° .

sphic strī sphāya--ḍic . 1 kaṭipothe amaraḥ upacārāt tatsthe vātaje 2 rogabhede ca .

sphiṭa vṛtau hiṃse anādara ca cu° ubha° saka° seṭ . spheṭayati te avisphiṭat ta .

sphira tri° sphaya kirac . 1 pracure amaraḥ 2 vṛddhe ca .

sphīta tri° sphāya--kta sphībhāvaḥ . 1 vṛddhe 2 samṛddhe ca .

sphuṭa bhede cu° ubha° saka° seṭa . sphoṭayati te apusphuṭat ta .

sphuṭa vikāśe bhvā° pa° aka° seṭ . sphoṭati irit asphuṭat asphoṭīt .

sphuṭa vikāśe tu° kuṭā° pa° aka° seṭ . sphuṭati asphuṭīt pusphoṭa .

sphuṭa vidalane bhvā° ātma° aka° seṭ . sphoṭate aspho ṭiṣṭa .

sphuṭa parīhāse curā° ubha° aka° seṭ idit . sphuṇṭayati te apusphuṇṭat ta .

sphuṭa hiṃse cu° ubha° saka° seṭ prāyeṇāṅpūrvaḥ . āsphoṭayati te āpusphuṭat ta .

sphuṭa vikāśe ada° cu° ubha° saka° seṭ . sphuṭayati te apusphuṭat ta .

sphuṭa tri° sphuṭa--ka . 1 vikaśite 2 vyakte medi° . 3 bhinne 4 śukle ca ajayaḥ . 5 jyotiṣokteṣu meṣādirāśiṣu aṃśaviśeṣasthi teṣu sūryādigraheṣu pu° teṣāṃ 6 tattardaśakasādiṣu gatau strī . 7 utprekṣāyā dyotane na° . 8 sarpaphaṇāyāṃ strī rāmāśrayāḥ grahāṇāṃ sphuṭatākaraṇaprayojanaṃ si° śi° uktaṃ yathā yātrāvivāhotsavajātakādau kheṭaiḥ sphuṭaireva phala sphuṭatvam . syāt procyate tena nabhaścarāṇāṃ sphuṭakriyā dṛggaṇitaikyakṛd vā ityupakrame spaṣṭādhikāre prapañcitaṃ grahāṇāṃ mṛdūccādikamuktvoktam mṛdūccena hīno graho mandakendraṃ caloccaṃ grahonaṃ bhavecchīghrakendram . tulājādikendre phalaṃ svarṇamevaṃ mṛdu jñeyamasmādvilomaṃ ca śīghram . tribhirmaiḥ padaṃ tāni catrāri cakre kramāt syādayuk yugmasaṃjñā ca teṣām . ayumme pade yātamevyaṃ tu yugme mujo bāhuhīgaṃ tribhaṃ koṭiruktā ityuktvā bhujakoṭiphalādikamuktvā . syāt saṃskṛto madhyaphalena madhyo mandasphuṭaḥ syāccalavendramuktam . vidhāya śaighreṇa phalena caiva kheṭaḥ sphuṭaḥ syādasakṛtphalābhyām . dalīkṛtābhyāṃ prathamaṃ phalābhyāṃ tatā'khila bhya masakṛt kujastu . sphuṭau ravīndū mṛdunaiva vaidyau śīghrākhyatuṅgasya tayorabhāvāt si° śi° . ādau grahasya mandaphalamānīya tena saṃskato'sau mandasaphuṭaḥ syāt . taṃ śīghroccādviśodhya śīghravandraṃ kṛtvā tataḥ śīghraphalam . tena saṃskṛto mandasphaṭo grahaḥ syāt . tasmāt sphuṭā° nmadhyoccaṃ viśodhya mandamānīya tena gaṇitāgato madhyasaṃskṛtā mandasphuṭaḥ syāt . tena punaścalavendraṃ tataścalaphalaṃ tena mandasphuṭasaṃskṛtaḥ sphuṭaḥ syāt evamasakṛt yāvadaviśeṣaḥ . tattu dalīkṛtābhyāṃ prathamaṃ phalābhyāmityādinā kujasya viśeṣa uktastatropapattireva vāsanā pramitā° . grahāṇāṃ tatroktaḥ spaṣṭagatyānayanaprakārastu khagolaśabde 2432 pṛ° dṛśyaḥ .

sphuṭana na° sphuṭa--lyuṭ . 1 vikaśane amaraḥ 2 vidalībhāve ca .

sphuṭabandhanī strī sphuṭaṃ bandhanaṃ yasyāḥ gaurā° ṅīṣ . kapotapadyām ratnamā° .

sphuṭita tri° sphuṭa--kta . 1 vikaśite hemaca° 1 bhinne dagdhe vā sphuṭite'tha vā purāṇam . 3 vyaktīkṛte 4 parihāsite ca

sphuṭi(ṭī) strī sphuṭa in vā ṅīp . 1 pādasphoṭaroge (phoḍā) 2 karkaṭīphale ca (phuṭi) śabdara° .

sphuṭṭa anādare cu° u° saka° seṭ . sphuṭṭayati te apusphuṭṭat ta .

sphuḍa varaṇe tu° ku° para° saka° seṭ . sphuḍati asphuḍīt pusphoḍa .

sphuḍa vikāśe bhvā° ātma° aka° seṭ idit . sphuṇḍate asphuṇḍiṣṭa .

sphuḍa parihāse cu° u° saka° seṭ idit . sphuṇḍayati te apusphuṇḍat ta .

sphutkara pu° sphudityavyaktaṃ śabdaṃ karoti kṛ--ac . agnau śabdaca° .

sphura sphūrtau tu° kuṭā° pa° aka° seṭ . sphurati asphurīt pusphora . cāru pusphora va huḥ bhaṭṭiḥ . ṇicisphārayati .

sphura pu° sphura--ka . phalake hemaca° . 1 bhāve ghañ . 2 sphuraṇe amaraḥ .

sphuraṇa na° sphura--lyuṭ . īṣatspandane amaraḥ . yuc . tatraiva strī . aṅgabhedasphuraphalamuktaṃ yathā vrūmo'dhunāṅgasphuratasya samyak pratyekamavyaktaphalaprabhā vam . sarvatra yatrāvagate svadehādyutpadyate karmavipākasaṃvit . mūrdhnisphuratyāśu pṛthivyavāptiḥ sthānapravṛddhiśca lalāṭadeśe . bhrūghrāṇamadhye priyasaṅgamaḥ syāta nāmākṣimadhye ca sahāyalābhaḥ . dṛgantamadhyasphuraṇe'rthalābhotkaṇṭhe kramādvisphurite dṛgādau . jayo dṛśādha sphuraṇe raṇaḥ syāt piyaśrutiḥ syāt sphurite ca karṇe . yoṣitasamṛddhiḥ spharite ca gaṇḍe ghrāṇe tu saumukhyamadau bhavetām . bhojyeṣṭasaṅgāvadharordhayośca skandhe gale bhogavivṛddhilābhau . spando bhujamyeṣṭasamāgamāya spandaḥ karamya draviṇāptihetuḥ . spandaśca pṛṣṭhasya parājayāya spando jayāyorasi mānavā nām . pārśvaprakampe viṣayasya lābhaḥ kaṭiprakambe tu balapramodau . nābhiprakampe nijadeśanāśaḥ dhanardhi bandhaśca bhruvi prakampe . dukhaṃ dhanāntaṃ hṛdayasya kampe sphikpāyukampe'pi ca vāhanāptiḥ . varaṅgakampe varayoṣidāptirmuṣke sakampe tanayasya janma . vastau sa kampe yuvatipravṛttiḥ doṣaśca kampe punarūruṣṭaṣṭhe . uraḥprakampe sumahāyalābhaḥ syājjānukampe tvacireṇa siddhiḥ . jaṅghāprakampe nijadeśanāśaḥ sthānāptiruccā caraṇasya kampe . yātrā salābhā'ṅghritalaprakampe puṃsāṃ sadā dakṣiṇadehabhāge . strīṇāñca vāmāvayave prajātaḥ . spandaḥ phalāni pradiśatyavaśyam vasantarājaśākune 4 rthapra° .

sphurcha vismaraṇe bhvā° pa° saka° seṭ . sphūcchati asphūrchīt ādit sphūrchitaṃ sphūṇam .

sphurja vajraśabde bhvā° pa° aka° seṭ . sphūrjati asphūrjīt dvit sphūrjathuḥ . ādit sphūrjitaṃ sphūrṇam .

sphurjathu pu° sphurja athu ni° na dīrghaḥ . vajaṃnirghoṣe amaraṭīkā .

sphula sphūrtau cale ca aka° sañcaye saka° tudā° kṛṭā° pa° seṭ sphulati as phulīt . pus phola .

sphula na° sphula--ka . 1 vastrāgāre (tāṃvu) śabdara° . 2 sphūrtiyute tri° .

sphulana na° sphula--bhāve lyuṭ . saphuraṇe nīlakaṇṭhaḥ .

sphuliṅga puṃstrī° sphula--iṅgac sphuta itavyaktaḥ śabdo liṅgati gacchati yanmāt ligi--ghañ pṛṣo° vā . agnikaṇe amaraḥ .

sphuliṅginī strī sphuliṅga--astyarthe ini . 1 agnijvālāyām jaṭā° 2 sphuliṅgayukte tri° .

sphūrjaka pu° sphurja--ṇvul . tinduvṛkṣe amaraḥ .

sphūrjathu pu° sphurja--athu . vajrapātaśabde amaraḥ .

sphūrti strī sphurcha--sphura--vā ktin . 1 sphuraṇe 2 vikaśane 3 pratibhāyāñca ramānāthaḥ .

sphūrtimat pu° sphūrtirastyasya matupa . 1 pāśupatākhye śaivabhede trikā° . 2 pratibhāyukte 3 vikāśayukte ca tri° striyāṃ ṅīp .

spheyas tri° atiśayena sphiraḥ, pracuraḥ iyasuna sa phādeśaḥ . atipracure striyāṃ ṅīp . iṣṭhan . saphaṣṭho'pyatra tri° .

sphoṭa pu° sphaṭatyartho'nena sphuṭa--karaṇe ghaña . vyākaraṇokte varṇātirikte pūrvapūrvavarṇānubhavasahitacaramavarṇānubhavavyaṅgye arthapratyāyake akhaṇḍe śabdabhede svārthe ka tatrārthe vyākaraṇamate varṇasamudayānāṃ nārthabodhakatvaṃ kintu saphoṭasyaiveti prapañcitamasmābhiḥ śabdārtharatne yathā tatra varṇānāṃ pratyuccāraṇamanyathāpratīyamānatayā anityatvena āśuvināśināñca teṣāṃ melanāsambavena tatsamudāyasyāpi sambandhitvābhāvena pratyekaṃ yarṇeṣu vṛttau vyabhicāreṇa ca pūrvapūrvavarṇānubhavāhitasaṃskāravījavati antyavarṇajanitaparipākaśālini hṛdaye jhaṭiti samudīyamānasya sphoṭarūpasyaiva śabdasya nityatayā tatraiva nityasambandhasya yogyatayā vṛttimattvamucitasityākare spaṣṭam . tathāhi . varṇā yadi vācakāḥ syuḥ syādeva tebhyo vyastebhyo'rthāvagatiḥ . na ca tathā . pratyekaṃ vṛttimattvābhāṃvena tatsamudāyasya vṛttimattvaṃ sudūraparāhatam . āśuvināśināṃ varṇānāṃ melanāsambhavena tatsamudāyatvāsiddheḥ pūrvapūrvavarṇānubhavāhitasaṃskārasahitasya caramavarṇasya vācakatvantu sambhāvitamapi dināntarīyatādṛśasaṃskārānādāya vartamānacaramavarṇamātrānubhavena arthāvagatyāpattyā nirāsitam . antyavarṇaparthyantānāmanubhavānantaraṃ samudāyānāṃ saskārodayakalpanayā punaḥ samuditavarṇānāṃ smaraṇātmakajñānato'rthāvagatirityapi na saṅgataṃ jārārājetyādāvaviśeṣeṇa tattadvarṇasaṃskārasadbhāvādubhayavailakṣaṇyānupapatteḥ . ato'vaśyaṃ varṇātirikto'ntyavarṇānubhavavyaṅgyaḥ sphoṭanāmā śabdaḥ svīkāryaḥ sphuṭata prakāśateryo'neneti vyutpattyā ca tasya sārthakanāmatā bodhyā samarthitaścaiṣa eva pakṣaḥ pātañjalabhāṣye vyāsacaraṇaiḥ tadeteṣāmarthasaṅketenāvacchinnānāmupasaṃhṛtadhvanikramāṇāṃ ya eko buddhinirbhāsastatpadaṃ vācakaṃ vācyasya saṃketyate tadekaṃ padamekabuddhiviṣaya ekaprayatnākṣiptamabhāgaprakramavarṇaṃ bauddhamantyavarṇapratyayopasthāpitaṃ pratīyate ityantena . atra cānekavarṇānāṃ śaktatāvacchedakatāpekṣayaikasyaiva jātirūpasphāṭatvasya śaktatāvacchedakatvakalpane lāghavama pa draṣṭavyam . uktañca śabdakaustubhe vopadevacaraṇaiḥ śakyatva iva śaktatve jāterlāghavamīkṣmatām . aupādhiko vā bhedo'stu varṇānāṃ tāramandavaditi . tathā śṛṇoti ya imaṃ sphoṭaṃ supte śrotre ca śūnyadṛk . yena vāk vyajyate yasya vyaktirākāśa ātmanaḥ iti mañjūṣādhṛtabhāgavatavacane sphoṭātmakaśabdaśravaṇasyātmaliṅgatoktyā sphoṭarūpaśabdo'rthāyāta ityavagamyam . harivaṃśe'pi akṣarāṇāmakārastvaṃ sphoṭastvaṃ varṇasaṃśrayaḥ iti sphoṭasya vyañjakavarṇāśrayatvamabhihitam . etanmatābhiprāyeṇaiva sphoṭa ityāheti śārīrakabhāvye sphaṭavyutpādanam varṇāeva tu śabda iti bhagavānupavarṣa iti nirākaraṇantūsavarṣa grahaṇāt tanmatābhiprāyeṇa . na sphaṭaḥ pratītyapra tītibhyāmiti sāṃkhyasūtre'pi sphoṭakhaṇḍanamupavarṣamatābhiprāyeṇeti sarvaṃ sustham . sa ca sphāṭovarṇapadādibhedena anekavidho bāhulyabhayāt na prapañcitaḥ . tasya sphoṭasyābhivyaktau prākṛtasya dhvaneḥ kāraṇatvaṃ ciraciratarasthitau tu prākṛtadhvanijātavaikṛtadhvaneriti vivephaḥ . tathā ca vākyapadīye sphoṭasya grahaṇe hetuḥ prākṛto dhvaniriṣyate iti . sthitibhede nimittatvaṃ vaikṛtaḥ prativadyate iti ca sthitibhede ciraciratarakālasthitau dhva nistu pūrvalakṣitaḥ . tasya ca sphoṭasya nityatayā dhvani gatahrasvadīrghādikālasya tatropacāraḥ . pratipāditañca tathaiva vākyapadīye sphāṭasyābhinnakālasya dhvanikālānupātinaḥ . svabhāvatastu nityatvāt hrasvadīrghaplutādiṣu . prākṛtasya dhvaneḥ kālaḥ śabdasyetyupacaryate . śabdasya sphoṭasya nityatayā abhinnakālasya hrasvadīrghādiṣu prākṛtadhvaneḥ kālaḥ tāratvādidhīheturupacaryate iti tadarthaḥ . evañca vilambitoccāraṇasthale tattadvarṇānāṃ tadvodhajanitasaṃskārāṇāṃ vā bahukṣaṇaparyanta sthāyitvakalpanāmapekṣya ekasyaiva śabdasyābhivyaktyanantaraṃ jāyamānena vaikṛtena dhvaninā bahukālasthitikalpane lāghavamityapi draṣṭavyam . bherīśabdādau ca dhvanyabhivyaktyanantaraṃ jāyamānaprākṛtadhvanerbahukālasthāyitvadarśanena atrāpi tathākalpanaucityāt . ataeva ca mahābhāṣye evaṃ tarhi sphāṭaḥ śabdo dhvaniḥ śabdaguṇaḥ ityādinā'bhivyaktyupakārakatvena dhvaneḥ sphoṭarūpaśabdaguṇatvamabhi hitamabhihitañca dhvanerhrasvadīrghatvenāpi bhānam yathā dhvaniḥ sphoṭasya śabdānāṃ dhvanistu khalu lakṣyate . hrasvo mahāṃśca keṣāñcit svayaṃ naiva svabhāvataḥ iti na svabhāvatastadrūpeṇa sphoṭolakṣyata ityarthaḥ . dhvanivikāre ca vāyusaṃyogaviśeṣasya hetutvaṃ tasya bahukālasthāyitve vilambitatvamalpakālasthāyitve drutatvamiti vivekaḥ . evaṃ vahuvidheṣu sphaṭeṣu vakyasphoṭasyaiva siddhānte niṣkṛṣṭatayā tasyaiva bodhakatvaṃ tadghaṭakapadānāntu padamadhyavartivarṇavat nirarthaṃkatvaṃ viśiṣṭārthadyotanāyaiva teṣāṃ prayogāt . tathā ca brāhmaṇārtho yathā nāsti kaścit brāhmaṇakambale . devadattādayovākye tathaiva syurnirarthakāḥ iti . pade na varṇā vidyante varṇeṣvavayavā na ca . vākyāt padānāmatyantaṃ praviveko na kaścaneti ca vākyapadīye padādyasadbhāvaṃ darśayati . tathā vākyasphāṭo'tiniṣkarṣe tiṣṭhatīti matasthitiriti harikārikāyāṃ siddhānte vākyasphoṭasyaiva siddhiriti pratipāditam . 2 vraṇabhede ca (phoḍā) rājani° .

sphoṭaka pu° sphuṭa--ṇvul . (phoḍā) 1 vraṇabhede hemaca° 2 vidārake ca .

sphoṭana na° sphuṭa--lyuṭ . 1 vidāraṇe 2 vikāśana ca bharataḥ

sphoṭanī strī sphuṭyate'nayā sphuṭa--lyuṭ ṅīp . maṇivedhanakaraṇe yantrabhede (bhomarī) dvirūpako° .

sphoṭavījaka pu° sphoṭasya vraṇabhedasya vījam tataḥ svārthe ka . bhallātake rājani° . tatphalaniryādasāṃyāgāt vraṇotpattirlokasiddhā .

sphoṭāyana pu° sphoṭa evāyanaṃ arthabodhakatayāśrayaṇaṃ yasya . arthavādhakatvena sphoṭābhyupagantari vaiyākaraṇe munibhede avaṅsphoṭāyanasya pāṇiniḥ .

sphoṭikā strī sphuṭa--ṇvul ṭapi ata ittvam . hāputrikāyāṃ trikā° .

sphya na° sphāya--yat ni° . khaṅgākāre yajñārthe kāṣṭhabhede ti° ta0

sphyāśliṣṭejyādhikaraṇa na° adhikaraṇabhede ti° ta° sphyāśliṣṭejyādhikaraṇañca sphyasya khaḍūgākārakāṣṭhasya bhaktāśleṣanimittakejyāyāmiṣṭitvena prakṛtivadvikṛtirityatideśena darśātmakaprakṛvidharmāṇāṃ prāptau pūrvadinaprātaḥkālīnaṃ havanīyadevatāvāhanamapi prāptaṃ tacca tadānīṃ na vidhīyate naimittike nimittaniścayavato'dhikāritayā prakṛte śvābhāvibhakta śleṣarūpanimittasaṃśayena pradhānānadhikāriṇā'ṅgānadhikārāttaduttaradine ca nimittaniścaye tadadhikārasiddhāvapi nāvāhanānuṣṭhānam āvāhanasya pūrvadinapātaḥkālanaiyatyāditījyāyā āvāhanaṃ vinaivānuṣṭhānam

sma avya° smi--ḍa . 1 atīte 2 pādapūraṇe ca amaraḥ .

smaya pu° smi--ac . 1 garve 2 adbhutarasasthāyibhāne ca medi° .

[Page 5373a]
smara pu° smarati priyamanena smṛ--karaṇe ap . 1 kāmadeve amaraḥ . bhāve ap . 2 smaraṇe .

smarakūpaka pu° smarasya kūpa iva kāyati kai--ka . kāmagṛhe trikā° .

smaragṛha na° smarasya gṛhamiva . 1 strīcihnabhede bhage jaṭā° smaramandirādayo'pyatra .

smaracakra pu° dhṛtvā vāmakareṇoruṃ svapādasyoparisthitam . dṛḍhañca ramate kāmī smaracakraḥ prakīrtitaḥ smaradopakokte rativandhabhede .

smaraṇa na° smṛ--lyuṭ . jñātavastuno'nubhavādhīnasaṃskārajanye udbādhakasahakāreṇa jāṃyamāne 1 jñānabhede smṛtiśabde dṛśyam . ādhyāne hemaca° . 2 cintane jaṭā° . 3 arthālaṅkārabhede sā° da° . alaṅkāraśabde 407 pṛ° dṛśyama .

smaradaśā strī smarakṛtā daśā . kāmināṃ smarakṛtāsu aṅgāsoṣṭhavādiṣu daśasu daśāsu . aṅgeṣvasauṣṭhavaṃ tāpaḥ pāṇḍutā kṛśatā'ruściḥ . adhṛtiḥ syādanālambastanmayonmādamūrchanāḥ . mṛtiśceti kramājjñeyā daśa smaradaśā iha . asauṣṭhavaṃ malāpattistāpastu virahajvaraḥ . arucirvastuvairāgyaṃ sarvatrārāgitā'dhṛtiḥ . anālambanatā cāpi śūnyatā manasaḥ smṛtā . tanmaya tatprakāśo hi bāhyābhyāntaratastathā . rasavicchedahetutvāt maraṇaṃ naiva varṇyate . varṇyate'pi yadi pratyujjīvanaṃ syādadūrataḥ iti sā° da° .

smaradhvaja na° 6 ta° . strīcihne śabdara° . 2 vādye pu° hemaca° .

smarapriyā strī 6 ta° . smarabhāryāyāṃ ratau jaṭā° .

smaralekhanī strī smarasya lekhanīva . svareṇa kāmoddīpake śārikākhage śabdara° .

smaravīthikā strī smarasya vīthikeva prāptihetutvāt . veśyāyām rājani° .

smaravṛddhi pu° smarasya vṛddhiryasmāt . 1 kāmavṛddhikṣupe rājani° . 6 ta° . 2 kāmavṛddhau strī .

smarastambha pu° smarasya tadvyāpārasya stambha iva . upasthe śabdara° .

smarasmarya pu° smaraḥ saryo yasya . gardabhe trikā° .

smarahara pu° smara harati nāṃśayati hṛ--ac . 1 mahādeve amaraḥ . smaramardanādayā'pyatra .

smarāṅkuśa pu° smara tatkārye'ṅkuśa iva uttejakatvāt . nakhe śabdara° nakhāghātena hi strīṇāṃ smaroddīpanaṃ prasiddham .

smarāmra pu° smarapriya āmraḥ . rājāmre rājani° .

smarāsava pu° smarāddopaka āsava iva . lālāyāma trikā° kāmināṃ tatpāne hi smarāddīpanāttasyāstathātvam .

[Page 5373b]
smārta tri° smṛtau vihitaḥ, smṛtiṃ vettyadhīte vā aṇ . 1 smṛtivihite dānādo anyo'pi smārtamācaret iti smārtaṃ vaidikavat caret ca smṛtiḥ . 2 smṛtiśāstrābhijñe ca

smi(ṣmi) anādare saka° vismaye aka° cu° ā° seṭ . smāpayate asiṣmapata . ayaṃ ṣopadeśa eva . anyato vismaye smāyayatītyeva . ayaṃ bhvādirapi aniṭ . smayate asmeṣṭa siṣmiye ṣopadeśatvāt ṣatvam .

smiṭa anādare saka° snehe aka° cu° ubha° seṭ . smeṭayati . te asismiṭat ta

smita na° smi--bhāve kta . 1 īṣaddhāsye amaraḥ muhhaṃ vikaśitasmatam mālatīmādhavam . kartari kta . 2 vikaśite 3 īṣaddhāsyānvite ca tri° .

smīla nimeṣaṇe bhvā° para° saka° seṭ . smīlati asmīlīt .

smṛ smaraṇe bhvā° pa° aniṭ . smarati asmārṣīt sasmāra susmūrṣati . aṣopadeśatvāt na ṣatvam . etadyoge karmaṇi ṣaṣṭhī . ayamautsukye saka° ghaṭā° smarayati .

smṛta tri° smṛ--kta . 1 kṛtasmaraṇa 2 smativiṣaye ca .

smṛti strī smṛ--ktin . anubhūtavastuna udbodhakasahakāreṇa saṃskārādhīne 1 jñānabhede . smaryate vedavarmo'nena karaṇe ktin . 2 dharmaśāsanaśāstre vedārthānubhavajanye vedārthānuvādake munipraṇīte vākyarūpe śāstre . vedā'khilo dharmamūlaṃ smṛtiśīle ca tadvidām manuḥ . jñānabhedasmṛtirūpalakṣaṇādikaṃ pāta° sū° bhā° vivaraṇeṣūktam uktaṃ yathā anubhūtaviṣayā'saṃpramoṣaḥ smṛtiḥ sū° . kiṃ pratyayasya cittaṃ smarati . āhosvit viṣayasyeti . grāhyoparaktaḥ pratyayo grāhyagrahaṇobhayākāranirbhāsaḥ tathājātīyakaṃ saṃskāramāramate sa saṃskāraḥ svavyañjakāñjanaṃ tadākārameva grāhyagrahaṇobhayātmikāṃ smṛtiñjanayati . tatra grahaṇākārapūrvā buddhiḥ grāhyākārapūrvā smṛtiḥ . sā ca dvayī, bhāvitasmartavyā cābhāvitasmartavyā ca khapne bhāvitasmartavyā jāgratsamaye tvabhāvitasmartavyeti . sarvāḥ smṛtayaḥ pramāṇaviparyayavikalpanidrāsmṛtīnāmanubhavāt prabhavanti bhā° . anubhūtavimayā'sampramopaḥ smṛtiḥ pramāṇādibhiranubhūte vimaye'sampramoṣaḥ asteyaḥ sā smṛtiḥ saṃskāramātrajanyasya hi jñānastha saṃskārakāraṇānubhāvabhāsitī viṣaya ātmīyastadadhikaviṣayaparigrahastu sampramoṣaḥ steyaḥ kasmāt sādvaśyāt . muṣasteya ityasmāt sampramoṣapadavyutpatteḥ . etaduktaṃ bhavati . sarve pramāṇādayo'nadhigatamarthaṃ sāmānyataḥ prakārato vādhigamayanti, smṛtiḥ punarna pūrvānubhavamaryādāmatikrāmati tadviṣayā tadūnaviṣayā vā na tu tadadhikaviṣapā so'yaṃ kṛttyantarādviśeṣaḥ smṛteriti . vimṛṣati kiṃpratyayasyeti grāhyapravaṇatvāt anubhavasya svānubhavāttajjaḥ saṃskaḥro grāhyameva smārayatīti . pratibhāsayati anubha vamātrajanitatvāccānubhavameveti . vimṛśyapapattita ubhayasmaraṇamavadhārayati grāhyapravaṇatayā grāhyoparaktaḥ paramārthatastu grāhyagrahaṇe eva ubhayaṃ tayorākāraṃ svarūpaṃ nirbhāsayati prakāśayati . svavyañjakaṃ kāraṇamañjanamākāro yasya sa tathoktaḥ . svakāraṇākāra ityarthaḥ . vyañjakamudbodhakaṃ tenāñjanaṃ phalābhimukhīkaraṇaṃ yasyeti vetyarthaḥ . nanu yadi kāraṇavicāreṇa buddhismaraṇayāḥ sārūpyaṃ kastarhi bheda ityata āha ttatra grahaṇeti . grahaṇamupādānaṃ na ca gṛhītasyopadānaṃ sambhavati tadanenānadhigatabādhanaṃ vuddherityaktaṃ grahaṇākāro grahaṇarūpaṃ pūrvaṃ pradhānaṃ yasyāḥ sā tathoktā vikalpitaścāyam abhede'pi guṇapradhānabhāva iti grāhyākāraḥ pūrvaḥ prathamo yasyāḥ sā tathoktā, idameva ca grāhyākārasya grāhyasya pūrbatvaṃ yadṛttyantaraviṣayīkṛtatvamarthasya tadanena vṛttyantaraviṣayikṛtagocarā smṛtirityuktaṃ bhavati so'yasampramoṣa iti . nanu asti smṛterapi sampramoṣaḥ darśayati hi pitryāderatītasya deśakālāntarānubhūtasyānanubhūtacaradeśakālāntarasambandhaṃ svapne ityata āha sā ca dvayīti bhāvitaḥ kalpitaḥ smartavyoyayā sā tathoktā . abhāvito'kalpitaḥ pāramārthika iti yāvat . neyaṃ smṛtirapi tu viparyayastallakṣaṇopapannatvāt smṛtyābhāsatayā tu smṛtiruktā pramāṇābhāsamiveti bhāvaḥ . kasmāt punarante smṛtarupanyāsa ityata āha . sarvāḥ smṛtaya iti anubhavaprāptipūrvā vṛttiḥ smṛtistataḥ smṛtīnāmante niveśa ityarthaḥ . dharmaśastraśabde smṛtibhedādikaṃ 3863 pṛ° dṛśyam .

smṛtihetu pu° 6 ta° . 1 saskāre vāsanārūpe guṇabhede jaṭā° .

smera tri° smi--ran . 1 vikaśite hemaca° 2 īṣaddhāsyānvite ca saṃkṣipta° mahājanaḥ smeramukho bhaviṣyati kumāraḥ .

syada pu° syanda--ghañarthe ka . vege amaraḥ .

syanda sravaṇe bhvā° ā° luṅi, ḷṭi, ḷṅi ca ubha° aka° ūdit veṭ . syandate ḷdit asyadta asyandiṣṭa asyanta . taṣopadeśatve'pi vidhibalānniṣyandate ityādau ṣatvam .

[Page 5374b]
syanda pu° syanda--bhāve ghañ . dravadravyakṣaraṇe prasrave .

syandana na° syanda--bhāve lyuṭ . 1 kṣaraṇe . syandanañca sannikṛṣṭadeśasya dravadravyasya ca saṃyāgānukūlā vyāpāraḥ gamanatvavyāpyajātibhedo vā bhramaṇaṃ aicanaṃ syandanordhvajvanameva ca . tiryaggamanamapyatra gamanādeva labhyate bhāpā° . kartari lyu . 2 jale na° . 3 rathe medi° . 4 tinisavṛkṣe ca pu° amaraḥ .

syandanadruma pu° karma° . tiniśavṛkṣe śabdara° .

syandanāroha pu° syandanamārohati yuddhārtham, ā + ruha aṇ . rathārāheṇa yoddhari amaraḥ .

syandani pu° syandra--ani . tiniśavṛkṣe ratnamā° ṅīp . lālāyāṃ strī amaraḥ .

syandin tri° syanda + ṇani . 1 prasraviṇi . 2 lālāyāṃ strī amaraḥ ṅīp .

syanna tri° syanda--kta . srute jalādau amaraḥ .

syannavīṇa tri° syannā vīṇā yatra . stute hemaca° .

syama dhvanane bhvā° para° aka° seṭ ktā veṭ phaṇādi° . sya mati asyamīt syomatu sasyamatuḥ .

syama vitarke cu° u° saka° seṭ . syāmayati te asisyamat ta .

syama dhvāne ada° cu° ubha° saka° seṭ . syamayati asisya° mat ta .

syamantaka pu° syama--jhac saṃjñāyāṃ kan . 1 śrīkṛṣṇasya hastasthe maṇibhede hemaca° . 2 vṛkṣabhede pu° medi° . 3 sūryadatte satrājito maṇibhede tatkathā bhāga° 1056 a° . āsīt satrājitaḥ sūryobhaktasya paramaḥ sakhā . prītastasmai maṇiṃ pādāt sa ca tuṣṭaḥ syamantakam iti . dine dine svarṇabhārānaṣṭau sa sṛjati prabho! . durbhikṣamāryariṃṣṭāni sarpādhivyādhayo'śubhāḥ . na santi māyinastatrayatrāste'bhyarcito maṇiḥ etadupākhyānaṃ syamantakopākhyāna tacca saurabhādracaturthīcandradarśane śrāvyam ti° ta° raghu° .

syamīkā strī syama--īkak . 1 valmīke 2 kāle 3 meṣe ca pu° 4 nīloṣadhau strī medi° .

syūta tri° siva--karmaṇi kta . 1 sūcyādinā grathite vastrādau amaraḥ . sūtraracitapātre (dhokaḍī) pu° amaraḥ . pṛṣo° ot . syoto'pyatra bharataḥ .

syūti strī siva--bhāve ktin . sūcyādinā vastrādisīvane .

syūna pṛ° siva--nak . 1 sūrye 2 kiraṇe medi° 3 sṛcyādisyūtakhaṇḍavastranirmite padārthe (dhukaḍī) ca śabdara° .

syūma na° siva--mak . 1 jale 2 kiraṇe saṃkṣipta° kiraṇe pu° uṇā-

[Page 5375a]
syona pu° syūna + pṛṣo° . 1 dhautakaṭe (dhukaḍī) amaraṭī° bharataḥ 2 sūrye 3 kiraṇe medi° . 4 sukhe nighaṇṭuḥ . 5 mukhakare tri° syonā pṛthivī nomavānṛkṣarā yaju° 35 a° 21 .

sraṃsana na° sransa--ṇic--lyuṭ . ūrdhvagatasyādhonayane patane thuc . sraṃsanāpyatra strī .

sraṃsin tri° sransa--ṇini . 1 adhaḥpatanaśīle striyāṃ ṅīp 2 pīluvṛkṣe pu° amaraḥ .

sraṃsiphala pu° sraṃsi phalamasya . śirīṣavṛkṣe śabdamā° .

sraka gatau bhvā° ātma° saka° seṭ idit . sraṅkate asraṅkiṣṭa

sragvat tri° srak mālyamastyasya matup masya vaḥ kutvam . mālyavati . vini . sragvītyapyatra . ubhayatra striyāṃ ṅīp .

sraj strī sṛjyate sṛja--kvin ni° . mālye amaraḥ .

srajvā strī sṛja--vā nettvam ni° . 1 prajāpatau 2 tantusaṃghāte 3 rajjvāñca saṃkṣiptasāraḥ .

sransa patane bhvā° ātma° luṅi u° aka° seṭ udit ktvā veṭ . sraṃsate irit asrasat asraṃsiṣṭa . nāsrasat kariṇāṃ graivam raghuḥ .

sransa prasāde bhvā° ā° aka° seṭ udit ktvā veṭ . sraṃsate asraṃsiṣṭa .

srambha viśvāse bhvā° ātma° ḷdit luṅi u° saka° seṭ udit ktā veṭ . srambhate asrabhat asrambhiṣṭa .

sra(srā)va pu° sru--ap ghañ vā . 1 kṣaraṇe amaraḥ . kartari ac . 2 nirjhare hemaca° .

sravaṇa na° sru--lyu . 1 mūtrajale rājani° 2 gharme ca śabdara° bhāve lyuṭ . 3 kṣaraṇe .

sravadgarbhā strī sravan garbho yasyāḥ . 1 daivavaśāt patitagarbhāyāṃ gavi amaraḥ . 2 tathābhūta striyāñca .

sravadraṅga pu° sravan raṅgo yatra . paṇagranthau (haṭṭe) hārā° .

sravantī strī sru--jhic ṅīp . 1 nadyām amaraḥ . 2 oṣadhibhede 3 gulmasthāne ca medi° . śatṛ . sravaviśiṣṭe tri° . striyāṃ ṅīp .

sravā strī sru--ac . 1 mūrvāyām rāyamuku° 2 kṣaraṇayute tri0

sraṣṭṛ pu° sṛja--tṛc niyamam . 1 jagatkartari caturmukhe amaraḥ 2 śive halā° . 3 sarjanakartari tri° striyāṃ ṅīp .

srasta tri° sransa--kta . cyute patite amaraḥ .

srastara pu° sransa--tarac kicca . āsane śu° ta° radhu° .

srāk avya° sru--ḍāku . tvarite drāgityarthe amaraḥ .

srāvaka na° srāvayati sru--ṇic--ṇvul . 1 marice śabdaca° 2 niḥsrāvake tri° .

srimbha hiṃme bhvā° va° saka° seṭ udit ktvā veṭ . srimbhati asrimbhīt .

sribha hiṃse bhvā° pa° saka° seṭ udit ktvā veṭ . srebhati asrebhīt .

[Page 5375b]
sriva śoṣe aka° divā° pa° gatau saka° seṭ udit ktvāveṭ . srīvyate asrevīt .

sru gatau saka° kṣaraṇe aka° bhvā° pa° aniṭ . sravati asusruvat .

srugdāru sruce yajñapātrāya dāru yasya . vikaṅkatavṛkṣe jaṭā° .

srughna pu° 1 deśabhede . sa utpattisthānatvenāstyasyāḥ ac gaurā° ṅīṣ . 2 sarjikākṣāre strī hamaca° .

sruc(cā) strī sru--kvip ciṭ ca vā ṭāp . vaṭapatrākṛtau vika ṅkatakāṣṭhaje bāhumātre yajñapātrabhede śabdaca° .

sruta tri° sru--kta . 1 kṣarite jalādau 2 gate ca . 3 hiṅgupatryāṃ strī śabdaca0

sruva puṃstrī° sru--ka . 1 khadirakāṣṭhabhave hastamite yattraṣātrabhede yajñapatraśabde dṛśyam . 1 sallakyām 2 mūrvāyāñca strī medi0

sruvāvṛkṣa pu° sravāyāḥ sādhanaṃ vṛkṣaḥ . vikaṅkatavṛkṣe (vaṃici) amaraḥ .

srū strī sru--kvip ni° . 1 yajñapātrabhede 2 nirjhate ca hemca° .

srai vikḷttau--bhvā° para° aka° aniṭ . srāyati asrāsīt .

srota na° sru--tan . srotasi vegena svatojalaniḥsaraṇe bharataḥ

srotas na° sru--tasi . 1 vegena svato jalaniḥsaraṇe amaraḥ . 2 retasi ca ūrdhvasrotāḥ . 3 dehasthacchidre ca .

srotaīśa pu° 6 ta° . samudre hemaca° .

srotasvat tri° sroto'styasya matup masya vaḥ . 1 srotoyukte 2 nadyāṃ strī amaraḥ ṅīp .

srotasvinī srotas + astyarthe vini ṅīp . 1 nadyām 2 srotoyukte tri° .

sroto'ñjana na° srotasi yamuṃnāsroto jalasannikṛṣṭasauvīradeśe bhavam añjanam . sauvīradeśaje'ñjane amaraḥ . valmīkaśikharākāraṃ bhinnaṃ nīlāñjanaprabham . ghṛṣṭe ca gairikāvarṇaṃ śreṣṭhaṃ sroto'ñcanañca tat rājani° . sroto'ñjanaṃ tatra śreṣṭhaṃ viśuddhaṃ sindhusambhavam . dṛṣṭeḥ kaṇḍūmalaharaṃ dāhakledarujāpaham . akṣṇo rūpāvahañcaiva sahate mārutātapau . netrarogā na jāyante tasmādañjanamācaret . añjanaṃ yāmunañcāpi kāpotāñjanamityapi . tatra sroto'ñjanaṃ kṛṣṇaṃ sauvīraṃ śvetamīritam . sroto'ñjanasamaṃ jñeyaṃ sauvīraṃ tattu pāṇḍaram . sroto'ñjanaṃ bhavet svādu cakṣuṣyaṃ kaphapittanut . kaṣāyaṃ lekhanaṃ snigdhaṃ grāhi cchardiviṣāpaham . sidhmakṣayāsrahṛtśītaṃ sevanīyaṃ sadā budhaiḥ . sauto'ñjanaguṇāḥ sarve sauvīre'pi matā budhaiḥ . kintu dvayorañjanayoḥ śreṣṭhaṃ sroto'ñjanaṃ smṛtam bhāvapra° .

srotovahā strī sratasā vahati sarati vaha--ac . nadyām jaṭā0

[Page 5376a]
sva na° syana--ḍa . 1 dhane amaraḥ . 2 ātmani 3 jñātau ca pu° amaraḥ . 4 ātmīye tri° . ātmani ātmoye cārthe'sya sarvanāmatā .

svakampana pu° svenaiva parāprayujyamāna eva kampate kapiyuca . vāyau śabdara° .

svakarman na° svasya karma . svavarṇocite kṛtye svakarmanirataḥ sadā gītā

svakīya tri° svasyedam cha kuk ca . ātmīye . atra nitya meva kuk, akukyuktaprayogastu apāṇinīyaḥ .

svaga sarpaṇe bhvā° pa° saka° seṭ idit . svaṅgati apaṅgīt .

svagata tri° svasmin manasi ātmani vā gatam gama--kta . 1 manogate 2 ātmagate ca . nāṭakābhinaye pratipādyapuruṣā śrāvye raṅgabhūmisthasāmājikajanaśravaṇayogye vākye na° . aśrāvyaṃ khalu yadvastu tadiha svagataṃ matam sā° da° .

svaguptā strī svenaiva guptā . 1 śūkaśimbyām śabdara° . 2 lajjālulatāyāñca rājani° .

svagṛha puṃstrī° svakṛta gṛhaṃ yasya . 1 kalikārakhage jaṭā° 6 ta° . 2 nijamandire 3 nijarāśau ca jyo° .

svaccha tri° suṣṭhu acchaḥ prā° . 1 atinirmale kāluṣyarahite 2 muktāyāṃ 3 sphaṭike ca pu° rājani° . 4 śvetadūrvāyām strī rājani° . 5 vimaloparame na° 6 rogaviyute tri° śabdara° . 7 śukle ca .

svacchanda tri° svasya chando'bhipāyaḥ svakṛte yasya . svādhīne amaraḥ .

svacchapattra ne° svacchaṃ patyaṃ thasya . abhrake hemaca° .

svacchamaṇi pu° karma° . sphāṭike maṇau rājani° .

svacchabāluka na° svacchā bālukeva yatra . vimaloparase rājani0

svaja na° svasmāt dehāt ātmanī vā jāyate . 1 rudhire medi° 3 putre pu° 4 kanyāyāṃ strī medi° . 5 ātmajāte tri° .

svajana pu° svasyeva jano jananamekakule yasya . 1 jñātau amaraḥ . 6 ta° . 2 ātmasambandhiloke .

svaṭha gatau saṃskāre'saṃskāre ca cu° u° saka° seṭ . svaṭhayati--te asisvaṭhat--ta .

svatantra tri° svasya tantraṃ vaśīkāraḥ srakṛtye yasya . 1 svādhīne aparādhīne amaraḥ . tattvañca itaravyāpārānadhīnavyāpāravattvam . 2 kartari ca sahi samabhivyāhṛtakriyākārakāntarānadhīnavyāpāravān iti śābdikāḥ svatantraḥ kartā pā° kartṛśabde 1716 pṛ° dṛśyam .

svatas avya° sva + tasil . ātmataḥ ityarthe .

svatā strī svasya svakīyasya bhāvaḥ tal . svakīyatve kāmaḥ svatāṃ paśyati śakṛntaṇā .

[Page 5376b]
svatogrāhya na° svagrāhakasāmagrīgrāhye jñānaprāmāṇye vedāntādimanasa prāmāṇyaṃ an svatogrāhyaṃ saṃśayānupapattitaḥ bhāṣā° ukterna tat svatogrāhyamiti nyāyamatam .

svatva na° svasya bhāvaḥ tva . dravyāṇāṃ yatheṣṭakrayavikrayādikriyāsu viniyojake 1 dharmabhede 2 svābhitve ca, tacca sambandhabhedena dravyagatamātmagatañca . svatvapadārthastu dāyabhā° ṭokāyāṃ śrīkṛṣṇatarkālaṅkāreṇa nirūpito yathā svatvañca yatheṣṭaviniyogārhatvena śāstrabodhitatvamiti prāñcaḥ . atiriktaḥ padārtha iti śiromaṇiḥ . svāmitvañca tannirūpaktatvaṃ nirūpakatayā tadeva vā tacca dravyagataṃ guṇagatañca dravyasya dānādiśruteḥ nīlaṃ vā vṛṣamutsṛjedityādau lauḥhatyādiguṇāvaśiṣṭapāribhāṣikanīlavṛṣotsargaśruteśca . vastutastu ātmasamavata svāmitvāmatiriktaḥ padārthaḥ vikrayadānādīnāṃ tannāśakatvetaddhetutve ca sambandhalāghavāt tadeva nirūpakarayā svatvavyavahārahetuḥ viṣayatayā jñātatāvat . ataeva nibandhādau bhāvinyapi svatvam anyathā pratimāsaṃ prativarṣaṃ vā deyatvana pratiśrutasya dhānyādirūpasya bhāvitvena tatra tadutpattyanupa patteriti cūḍāmaṇisammatolīlāvatīrahasyasiddhaḥ samīcīlaḥ panthāḥ . tacca svatva laukikamiti mitā° vyavasthāpitaṃ yathā svatvameva tāvannirūpyate kiṃ śāstraikasamadhigamyaṃ svatvamuta pramāṇāntarasamadhigamyamiti . tatra śāstraikasamadhigamyamiti tāvadyuktaṃ gautamavacanāt . svāmī ṛkthakrayasaṃ vibhāgaparigrahādhigameṣu brāhmaṇasyādhikaṃ labdha kṣatragasya vijita nirviṣṭaṃ vaiśyaśūdrayoriti prabhāṇāntaragamye svatve nedaṃ vacanam . tathā stenātideśe manuḥ yo'dattādāyino hastāllipseta brāhmaṇo dhanam . yājanādhyāpanenāpi yathā stanastathaiva saḥ ityadattādāyinaḥ sakāśāt yājanādikaraṇana dravyamarjayatāṃ daṇḍavidhānamanupapannaṃ syāt svatvasya laukikatve . api ca . laukikaṃ cet svatvaṃ mama svamapahṛtamaneneti na mayāt apahartureva svatvādathānyasya svantenāpahṛtamiti nāpahartuḥ svam . evaṃ tarhi suvarṇarajatādisvarūpavadasya vā svamanyasya vā svamiti saśatho na svāt tasmācchāstraikasamadhigamyaṃ svatvamiti . atrocyate . kaukikameva svatvalaukikārthakriyāsādhanatvāt vrohyādivat . āhavanīyādīnāṃ hi śāstragasyānāṃ na līkilakriyāsādhanatvamasti . nanvāhavanīyādīnāmapi pākādisādhanatva mastveva . naitat . na hi tatrāhavanīṃyādirūpeṇa pākādisādhanatvaṃ kiṃ tarhi pratyakṣādiparidṛśyamānāgnyādirūpeṇa . iha tu suvarṇādirūpeṇa na krayādi sādhanatvamapi tu svatvenaiva . na hi yasya yatsvaṃ na bhavati tattasya krayādyarthakriyāṃ sādhayati . api ca pratyantavāsināmapyadṛṣṭaśāstravyavahārāṇāṃ svatvavyvahāro dṛśyate krayavikrayādidarśanāt . kiñca . niyatopāyakaṃ svatvaṃ lokasiddhameveti nyāyavido manyante . tathā hiṃ lipsāsūtre tṛtīyavarṇake dravyārthananiyamānāṃ kratvarthatve svatvameva na syāt svatvasyālaukikatvāditi pūrvapakṣasambhāyamāśaṅkhya dravyārjanasya pitagrahādanā svatvasādhanatvaṃ lokakiddhamiti pūrvapakṣaḥ samarthito guruṇā . nanu dravyārjanasya kratvarthatve svameva na bhavatīti yāga eva na saṃprava tteta . pralapitamidaṅgenāpi arjanaṃ svatvaṃ nāpādayatīti vipratisiddhamiti vadatā . tathā siddhadvānte'pi svatvasya laulikatvamaṅgīkṛtyaiva vicāraprayojanamuktam . ato niyamātikramaḥ puruṣasya na kratoviti . asya cārtha evaṃ vivṛtaḥ . yadā dravyārjaganiyamānāṃ kratvarthatvaṃ tadā niyaṣārjitenaiva dravyeṇa kratusiddhiḥ . niyamātikramārjitena dravyeṇa na kratumiddhiriti na puruṣasya niyamāti kramadoṣaḥ pūrvapakṣe . siddhānte tu arjananiyamasya puruṣārtha tvāttadatikrameṇārjitenāpi dravyeṇa kratusiddhirbhavati . puruṣasyaiva niyamātikasāddoṣa iti niyanātikramārjitasyāpi svatvamaṅīkṛtam anyathā kratusiddhyabhāvāt ga caitāvatā cauryādiprāptasya pi svatvaṃ syāditi prantavyam loke tatra svatvaprasiddhyabhāvād vyavahāravisavādācca . evaṃ pratigrahādyupāyake svatve laukike sthite brāhmaṇasya pratigrahādaya upāyāḥ . kṣatriyasya vijitādaya upāyā vaiśyasya kṛṣyādayaḥ śūdrasya śuśrūṣādaya ityadṛṣṭārthā niyamāḥ . ṛkthādayastu sarvasādhāraṇāḥ svāmī ṛkthakrayasaṃvibhāgaparigrahādhigameṣvityuktāḥ . tatrāpratibandhā dāyo riktham . krayaḥ prasiddhaḥ saṃyibhāgaḥ sa pratibandho dāyaḥ . parigraho'nanyapūvasya jalatṛṇakāṣṭhādeḥ svākāraḥ . adhigamo nidhādeḥ prāpniḥ . etaṣu nimi tteṣu satsu khāmī bhavati . jñāteṣu jñāyate svāmī brāhmaṇasyādhikaṃ labdhamiti brāhmaṇasya pratigrahād ana yallabdha tadadhikamasādhāraṇam . kṣatriyasya vijitamitya trādhikamityanuvartate kṣatriyasya vijayadaṇḍādilabdhramasādhāraṇam . nirviṣṭaṃ daiśyaśūdrayoriti . atrāpyadhikamityanuvartate vaiśyasya kṛṣigorakṣādilabdhannirviṣṭaṃ tadasādhāraṇaṃ śūdrasya dvijaśuśruṣādinā bhṛtirūpeṇa yallabdhaṃ tadasādhāraṇamevamanulomajānāṃ pratilāmajānañca lokaprasiddheṣu svatvahetuṣu yadyadasādhāraṇamuktam sūtānāmaśvasārathyam ityādi tattat sarvaṃ nirviṣṭaśabdenocyate sarvasyāpi bhṛtarūpatvāt nirveśī bhṛtibhogayīriti trikāṇḍīsmaraṇāt . tattadasādhāraṇaṃ veditavyam . yadapi patnīduhitaraścetyādismaraṇam . tatrāpi svāmisambandhitayā bahuṣu dāyavibhāgitayā prāpteṣu lokaprasiddhe'pi svatve vyamohamivṛttyarthaṃ smaraṇamiti sarvamanavadyam . tacca svatvaṃ janmanaiveti mitākṣarādayaḥ . pitrādimaraṇādinaivati dāyabhāgādayaḥ . tatrāpi samudāyadravye svatvamiti mitākṣarādayaḥ . pradeśabhede iti dāyabhāgādayaḥ . tattadgrantha vistarā dṛśyaḥ

svadana na° svada--bhāve lyuṭ . 1 āsvāde 2 lehane ca rājani° . suṣṭhu adanam . 3 subhakṣaṇe hemaca° .

svadharma pu° svasya yedādivihato dharmaḥ . svānurupe veṭādyukte ācārādidharme . yo yasya vihito dharmaḥ sa tajjātiḥ prakīrtitaḥ . tasmāt svavarmaṃ kuryācca dvijo nityamanāpadi narasihapu° . śreyān svadharmo viguṇaḥ paragharmāt svanuṣṭhitāt . svadharme nidhanaṃ śreyaḥ paradharmo bhayāvahaḥ gītā .

svadhā avya° svada--ā puṣo° dasya dhaḥ . 1 pitṛdevoddeśepra havistyāge amaraḥ . svena dhayati dhai--ka āp . 2 mātṛkābhede strā namaḥsvadhāyai svāhāyai iti pitṛgāthā . nipātasvadhāyoge tyāgoddeśyapadāt caturthī pitṛbhyaḥ svadhetyādau pitryaddeśyakastyāga iti bodhaḥ . tadarthaśca viṣayatayā anna dāvanvayī tasya nipātatvena tadarthasya bhedānvayasya vyutpattisiddhatvāt . idamannaṃ pitre svadhetyādau pitryuddeśakatyāgaviṣaya idamannamityādi vodhaḥ . mātṛbhedasvdhā ca dakṣakanyā brahmaṇo mānasī kanthā ca pitṛpatnī . tannāmoccāraṇe pitrādiśrāddhakaraṇarūpo'syāvaro brahmaṇā dattaḥ . brahmā ca mānasīṃ kanyāṃ sasṛje tāṃ manoharām svadhāmidhānāṃ sudatīṃ lakṣmīlakṣaṇasaṃyutām pitṛbhyastāṃ dadau brahmā tuṣṭebhyastuṣṭirūpiṇīm . brāhmaṇānāmupadeśaṃ cakāra lomanāyakaḥ . svadhāntaṃ mantramuvvāyya pitṛbhyodehi ceti ca . krameṇa tena viprāśca pitre dānaṃ daduḥ purā brahmayai° pra° svadhānāmakasvadhāśabdasyāpi pitṛdāne viniyoga iti bodhyam .

svadhāpriya pu° svadhāśināṃ priyaḥ śāka° . 1 kṛṣṇatile śabdara° 2 svadhopalakṣitaśrāddhādipriye pitrādau ca . svadhā priyā yasya . 3 pitṛloke svadhāśabdemūlaṃ dṛśyam .

svadhābhuj svadhetyanena tyaktadravyaṃ bhuṅkte bhuja--kvip . 1 pitṛgaṇe 2 deve ca

svadhi(tī)ti strī svena dhīyate dhā--ktic vā ṅīp . kuṭhāre paraśvadhe amaraḥ pṛṣo° . śvadhitirapyatra .

svana śabde bhvā° para° aka° seṭ . svanati asvanīt asvānīt . phaṇā° svenatuḥ sasvanatuḥ . ayaṃ bhūṣaṇe vā ghaṭā° (svā)svanayati .

svana dhvāne ada° cu° ubha° aka° seṭ . svanayati--te asasvanat--ta .

svana pu° svana + ap . śabde amaraḥ .

svani pu° svana + in . śabde hemaca° .

svanita tri° svana--kartari--kta . 1 śabdite amaraḥ . māve kta . 2 śabde 3 meghagarjite ca na° hemaca° .

svanitāhvaya pu° svanitamāhvayate ā + hveśa . taṇḍulīyaśāke rājani° .

svanotsāha puṃstrī° svane utsāho yasya . gaṇḍake śabdara° striyāṃ ṅīṣ .

svapana na° svapa--lyuṭ . 1 śayane 2 nidrāyāñca śabdara° .

svapiṇḍā strī svenaiva piṇḍaḥ piṇḍākāro'styasyāḥ ac . piṇḍakharjūryām rājani° .

svapna pu° svapa--bhāve nan . 1 nidrāyām amaraḥ 2 śayane 3 mānasikajñānabhede 5 darśane ca medi° ārṣe na° . svapnadṛṣṭapadārthasya māyāmātratvaṃ śā° sū° bhāṣyayorvyavasthāpitaṃ yathā sandhye sṛṣṭirāha hi sū° . atikrānte pāde pañcāgnividyāmudāhṛtya jīvasya saṃsā ragatiprabhedaḥ prapañcitaḥ idānīṃ tasyaivāvasthābhedaḥ prapañcyate . idamāmananti sa yatra prasvapiti ityupakramya na tatra rathā na rathayogā na panthāno bhavanti atha rathān rathayogān pathaḥ sṛjate ityādi . tatra saṃśayaḥ kiṃ pravodha iva svapne'pi pāramārthikī sṛṣṭirāhosvinmāyāmayīti . tatra tāvat pratipadyate . sandhye sṛṣṭiriti . sandhyamiti svapnasthānamācaṣṭe vede prayogadarśanāt sandhya tṛtīyaṃ svapnasthānam iti . dvayorlākasthānayoḥ prabodha samprasādasthānayorvā sandho bhavatīti sandhyaṃ tasmin sandhye sthāne tathyarūpaiva sṛṣṭirmavitumarhati . kutaḥ, yataḥ pramāṇabhūtā śrutirevamāha atha rathān rathayogān pathaḥ sṛjate ityādi . sa hi karteti copasaṃhārādevamevāvagamyate bhā° . nirmātāraṃ caike putrādayaśca . sū° api caike śākhino'sminneva sandhye sthāne kāmānāṃ nirmātāramātmānamāmananti ya eṣa supteṣu jāgarti kāmaṃ kāmaṃ puruṣo nirmimāṇaḥ iti . putrādayaśca tatra kāmā abhipreyante kāmyanta iti . nanu kāmaśabdenecchāviśeṣā evocyeran, na, śatāyuṣaḥ putrapauttrān vṛṇīṣva iti prakṛtya ante kāmānāntvā kāmabhājaṃ karomi iti prakṛteṣu tatra putrādiṣu kāmaśabdasya prayuktatvāt . prājñaṃ cainaṃ nirmātāraṃ prakaraṇavākyaśeṣābhyāṃ pratīmaḥ . prājñasya hīdaṃ prakaraṇam anyatra dharmādanyatrādharmāt ityādi . tadviṣaya eva ca vākyaśeṣo'pi-- tadeva śukraṃ tadabrahma tadevāmṛtamucyate . tasmiṃllokāḥ śritāḥ sarve tadu nātyeti kaścana . iti prājñakartṛkā ca sṛṣṭistathyarūpā samadhigatā yathā jāgaritāśrayā tathā svapnāśrayāpi sṛṣṭirbhavitumarhati . tathā ca śrutiḥ atho khalvāhurjāgaritadeśa evāsyaiṣa iti yāni hyeva jāgrat paśyati tāni suṣuptaḥ iti svapnajāgaritayoḥ samānanyāyatāṃ śrāvayati . tasmāt tathyarūpaiva sandhye sṛṣṭirityevaṃ prāpte pratyāha . māyāmātrantu kātsnyenānabhivyaktasvarūpatvāt sū° . tuśabdaḥ pakṣaṃ vyāvartayati . naitadasti yaduktaṃ sandhye sṛṣṭiḥ pāramārthikīti . māyāmayyeva sandhye sṛṣṭirna paramārthato'pyasti . kutaḥ kātsnyenānabhivyaktasvarūpatvāt . na hi kātsnyena paramārthavastudhurmeṇābhivyaktasvarūpaḥ svapnaḥ . kiṃ punaratra kātrsnyamabhipretaṃ, deśakālanimittasampattirabābadhaśca . na hi paramārthavastuviṣayāṇi deśakālanimittāni abādhaśca svapne rathādīnāmucito deśaḥ sambhavati, na tāvat saṃvṛte dehadeśe rathādayo'vakāśaṃ labheran . syādetat, bahirdehāt svapnaṃ drakṣyati deśāntaritadravyagrahaṇāt . darśayati ca śrutiḥ bahirdehāt svapnaṃ yahiḥkulāyādamṛtaścaritvā sa īyate amṛto yatra kāmam iti . sthitigatipratyayabhedaśca nāniṣkrānte jantau sāmañjasyamaśnuvīteti . netyucyate, na hi suptasya jantoḥ kṣaṇamātreṇa yojanaśatāntaritaṃ deśaṃ paryetuṃ viparyetuñca tataḥ sāmarthyaṃ sambhaḥvyate . kvacicca pratyāgamanavarjita svapra śrāvayati kuruṣyahaṃ śayyāyāṃ śayāno nidūyābhaplutaḥ svapre pañcālānabhigataścāsmin pratibuddhaśca iti . dehāccedapeyāt pañcāleṣveva pratibudhyeta tānasāvabhigata iti karuṣvova tu pratibudhyate . yena cāyaṃ dehena deśāntaramaśnuvāno manyate tamanye pārścasthāḥ śayanadeśa eva paśyanti . yathābhūtāni cāyaṃ deśāntarāṇi svapne paśyati na tāni tathābhūtānyeva bhavanti, paridhāvaṃścet paśyejjāgradvastubhūtamarthamākalayet . darśayati ca śrutiḥ antareva dehe svapnaṃ sa yatraitat svapnayācarati ityupakramya sve śarīre yathākāmaṃ parivartate iti . ataśca śrutyupapattivirodhādbahiḥkulāyaśrutirgauṇī vyākhyātavyā vahiriva kulāyādamṛtaścaritvā, iti yo hi vasannapi śarīre na tena prayojanaṃ karoti sa vahiriva śarīrādbhavati iti . sthitigatipratyayabhedo'pyevaṃ sati vipralambha evāpyupagalavyaḥ, kālavisaṃvādo'pi ca svapne bhavati rajanyāṃ supto vāsuraṃ bhārate varṣe manyate tathā muhūrtamātrapravartini svapne kadācid bahūn varṣapūgānativāhayati . nimittānyapi ca svapne na buddhaye karmaṇe vocitāni vidyante, karaṇopasaṃhārāddhi nāsya rathādigrahaṇāya cakṣurādīni santi, rathādinirvartane'pi kuto'sya nimeṣamātreṇa sāmarthyaṃ dāruṇi vā . bādhyante caite rathādayaḥ svapnasṛṣṭāḥ prabodhe, svapna eva caite sulabhabādhā bhavanti āṭhyantayorvyabhicāradarśanāt, ratho'yamiti hi kadācit svapne nirdhāritaḥ kṣaṇena manuṣyaḥ sampadyate, manuṣyo'yamiti vā nirdhāritaḥ kṣaṇena vṛkṣaḥ . spaṣṭañcābhāvaṃ rathādīnāṃ svapne śrāvayati śāstram na vatra rathā na rathayogā na panthāno bhavanti ityādi . tasmānmayāmātraṃ svapnadarśanam bhā° . sūcakaśca hi śruterācakṣate ca tadvidaḥ sū° . māyāmātratvāt tarhi na kaścit svapne paramārthagandha iti, netyucyate . sūcakaśca hi svapno bhavati bhaviṣyatoḥ sādhvasādhunoḥ . tathā hi śrūyate yadā karmasu kāmyeṣu striyaṃ svapneṣu paśyati . samṛddhiṃ tatra jānīyāt tasmin svapnanidarśane iti . tathā puruṣaṃ kṛṣṇaṃ kṛṣṇadantaṃ paśyati sa enaṃ hanti ityevamādibhiḥ svapnairacirajīvitvamāvedyata iti śrāvayati . ācakṣate ca svapnādhyāyavidaḥ kuñjarārohaṇādīni svapne dhanyāni kharayānādīnyadhanyāni iti . mantradevatādravyaviśeṣanimittāśca kecit svapnāḥ savyārthagandhito bhavantīti manyante . tatrāpi bhavatu nāma sūcyamānasya vastunaḥ satyatvaṃ, sūcakasya tu strīdarśanāderbhavatyeva vaitathyaṃ bādhyamānatvādityabhiprāyaḥ . tasmādupapannaṃ svapnasya māyāmātratvam . yaduktamāha hīti tadevaṃ sati bhāktaṃ vyākhyātavyaṃ yathā lāṅgalaṃ gavādonudvahatīti nimittamātratvādevamucyate na tu pratyakṣameva lāṅgalaṃ gavādīnudvahati, evaṃ nimittamātratvāt supto rathādīn sṛjate sa hi karteti cocyate na tu pratyakṣameva supto rathāṭīn sṛjati . nimittatvantvasya rathādipratibhānanimittamodatvāsadarśanāt tannimittabhūtayoḥ sukṛtaduṣkṛtayoḥ kartṛtveneti vaktavyam . api ca jāgarite viṣayendriyasaṃyogādādityādijyotirvyatikarāccātmanaḥ svayaṃ jyotiṣṭvaṃ draṣṭardurvivecanamiti tadvivecanāya svapna upanyastaḥ, tatra yadi rathādisṛṣṭivacanaṃ śrutyā nīyeta svayaṃ jyotiṣṭvaṃ na nirṇīṃtaṃ syāt . tasmādrathādyabhāvavacanaśrutyā rathādisṛṣṭivacanaṃ bhāktamiti vyākhyeyam . etena nirmāṇaśravaṇaṃ vyākhyātam . yadanyuktam prājñamenaṃ nirmātāramāmananti iti, tadapyasat śrutyantare svayaṃ vihṛtya svayaṃ nirmāya svena bhāsā svena jyotiṣā prasvapiti iti jovavyāpāraśravaṇāt . ihāpi ca ya eṣa supteṣu jāgarti iti prasiddhvānuvādājjīva evāyaṃ kāmānāṃ nirmātā saṅkīrtyate, tasya tu vākyaśeṣeṇa tadeva śukrantadvrahmeti jīvabhāvaṃ vyāvartya brahmabhāva upadiśyate tattvamasi ityādivaditi na brahmaprakaraṇatvaṃ virudhyate . tma cāsmābhiḥ svapne'pi prājñavyāpāraḥ pratiṣidhyate, tasya sarveśvaratvāt sarvāsvapyavasthāsvathiṣṭhātṛtvopapatteḥ . pāramārthikastu nāyaṃ sandhyāśrayaḥ sargo viyadādisargavadityetāvat pratipādyate . na ca viyadādisargasyātyantikaṃ satyatthamasti, pratipāditaṃ hi tadananyatvamārambhaṇaśabdādibhyaḥ, ityatra samastasya māyāmātratvam . prāk ca brahmātmadarśanāt viyadādiprapañco vyavasthitarūpo bhavati, sandhyāśrayastu prapañcaḥ pratidinaṃ bādhyata ityato vaiśeṣikaṃ sandhyasya māyāmātratvamuditam bhā° . parābhidhyānāt tu tirohitaṃ tato hyasya bandhaviparyayau sū° . athāpi syāt parasyaiva tāvadānano'ṃśo jīvo'gneriva visphuliṅgaḥ . tatraivaṃ sati yathā'gnivisphuliṅgayīḥ samāne dahanaprakāśanaśaktī bhavataḥ evaṃ jīveraśvayorapi jñānaiśvaryaśaktī, tataśca jīvasyaiśvaryavaśāt sāṅkalpikī svapne rathādisṛṣṭirbhaviṣyatīti, atrocyate . satyapi jīveśvarayoraṃśāṃśībhāve pratyakṣameva jīveśvaraviparītavarmatvaṃ, kiṃ punarjīvasyaiśvarasamānadharmatvaṃ nāstyeva na nāstīti, vidyamānamapi tu tat tirohitaṃ, avidyādivyavadhānāt . tat punastirohitaṃ sat parameśvaramabhidhyāyato yatamānasya jantorvidhūtadhvāntasya timiratiraskṛtasyeva dṛkśaktirauṣadhavīryādiveśvaraprasādāt saṃsiddhasya kasyacidevāvirbhavati na svabhāvata eva sarveṣāṃ jantūnāṃ, kutastato hi īśvarā ddhetorasya jīvasya bandhamokṣau bhavataḥ, īśvarasya svarūpā parijñānād bandhaḥ tatsvarūpaparijñānāttu mokṣaḥ . tathā ca śrutiḥ jñātvā devaṃ sarvapāśāpahāniḥ kṣīṇaiḥ kleśairjanmamṛtyuprahāṇiḥ . tasyābhidhyānāt tṛtīyaṃ dehabhede viśvairśvaryaṃ kevala āptakāmaḥ ityevamādyā bhā° . dehayogād vā so'pi sū° . kasmāt punarjīvaḥ paramātmāṃśa eva san tiraskṛtajñānaiśvaryo bhavati yuktantu jñānaiśvaryayoratiraskṛtatvaṃ visphuliṅgasveva dahanaprakāśayoriti . ucyate satyamevaitat, so'pi tu jīvasya jñānai śvaryatirobhāvo dehayogāddehendriyamanobuddhiviṣayavedanānādiyogādbhavati . asti cātropamā yathāgnerdahanaprakāśanasampannasyāpyaraṇigatasya dahanaprakāśane tirobhavataḥ, yathā vā bhasmanācchannasya, evamavidyāpratyupasthāpitanāmarūpakṛtadehādyupādhiyogāt tadavivekabhramakṛto jīvasya jñānaiśvaryatirobhāvaḥ . vāśabdo jīveśvarayoranyatvāśaṅkāvyāvṛttyarthaḥ . nanvantha eva jīva īśvarādastu tiraskṛtajñānaiśvaryatvāt kiṃ dehayogakalpanayā . netyucyate, na hyanyatvaṃ jīvasyeśvarādupapadyate seyaṃ devataikṣata ityupakramya anena jīvenātmanānupraviśya ityātmaśabdena jīvasya parāmarśāt . tatsatyaṃ sa ātmā tattvamasi śvetaketo iti ca jīvasyopadiśatīśvarātmatvam, a to'nanya eveśvarāt jīvaḥ san dehayogāt tirohitajñānaiśvaryo bhavati, ataśca na sāṅkalpikī jīvasya svapne rathādisṛṣṭisiddhirghaṭate! yadi ca sāṅkalpikī svapne sṛṣṭisiddhiḥ syāt naivāniṣṭaṃ kañcit svapnaṃ paśyet . na hi kaścidaniṣṭaṃ saṅkalpayate . yat punaruktaṃ jāgarita deśaśrutiḥ svapnasya satyatvaṃ khyāpayatīti na tatsāmyavacanaṃ satyatvābhiprāyaṃ svayaṃjyotiṣṭvavirodhāt, śrutyaiva ca svapne rathādyabhāvasya darśitatvāt, jāgaritaprabhavavāsanānimittatvāt tu svapnasya tattulyanirbhāsatvābhiprāyaṃ tat . tasmādupapannaṃ svapnasya māyāmātratvam . svapnabhedasya śubhāśubhasūcakatvaṃ nānāpurāṇeṣuktaṃ tatra diṅamātraṃ matsyapurāṇe 242 adhyāye uktamatra pradarśyate yathā idānīṃ kathayiṣyāmi gimittaṃ svapnadarśane . nābhiṃ vinānyagātreṣu tṛṇavṛkṣasamudbhavaḥ . cūrṇanaṃ mūrdhni kāṃsyānāṃ muṇḍanaṃ nagnatā tathā . malināmbaradhāritvamabhyaṅgaḥ paṅkadigdhatā . uccāt prapatanañcaiva dolārohaṇameva ca . arjanaṃ pakvalohānāṃ hayānāmapi māraṇam . raktapuṣpadrumāṇāñca maṇḍalasya tathaiva ca . varāharkṣakharoṣṭrāṇāṃ tathā ca rohaṇakriyā . bhakṣaṇaṃ pakvamāṃsānāṃ tailasya kṛsarasya ca . nartanaṃ hasanañcaiva vivāhā gītameva ca . tantrīvādyavibhinnānāṃ vādyānāmabhivādanam . sroto'vagāhagamanaṃ snānaṃ gomayavāriṇā . paṅkodakena ca tathā mahītoyena cāpyatha . mātuḥ praveśo jaṭhare citārohaṇameva ca . śakradhvajābhipatanaṃ patanaṃ śaśisūryayoḥ . divyāntarikṣabhaumānāmutpātānāñca darśanam . devadvijātibhūpālagurūṇāṃ krodha eva ca . āliṅganaṃ kumārīṇāṃ puruṣāṇāñca maithunam . hāniścaiva svagātrāṇāṃ virekakavamanakriyā . dakṣiṇāśābhigamanaṃ vyādhinābhibhavastathā . phalāpahāniśca tathā puṣpahānistathaiva ca . gṛhāṇāñcaiva pātaśca gṛhasambhārjanantathā . krīḍā piśācakravyādavānararkṣanarairapi . parādabhibhavaścaiva tasmācca vyasanodbhavaḥ . kāṣāyavastradhāritvaṃ tadvat strīkrīḍanantathā . snehapānāvagāhau ca raktamālyānulepanam . evamādīni cānyāni duḥsvapnāni vinirdiśet . eṣāṃ saṅkathanaṃ dhanyaṃ bhūyaḥ prasvapanaṃ tathā . kalkasnānaṃ tilairhomo vrāhmaṇānāñca pūjanam . stutiśca vāsudevasya tathā tasyaiva pūjanam . nāgendramokṣaśravaṇaṃ jñeyaṃ duḥsvapnanāśanam . svapnāstu prathame yāme saṃvatsaravipākinaḥ . ṣaḍsimāṃsairdvitīye tu trimirmāsaistṛtīyake . caturthe māsamātreṇa paśyato nātra saṃśayaḥ . aruṇodayavelāyāṃ daśārhana phalaṃ bhavet . ekasyāṃ yadi vā rātrau śubhaṃ vā yadi vā śubham . paścād dṛṣṭastu yastatra tasya pākaṃ vinirdiśet . tasmācchobhanake svapne paścāt svapnaṃ na paśyati . śailaprāsāda nāgāśvavṛṣabhārohaṇaṃ hitam . drumāṇāṃ śvetapuṣpāṇāṃ gamane ca tathā dvija! . drumatṛṇodbhavo nābhau tathaiva bahuvāhutā . tathaiva bahuśīrṣatvaṃ phalitodbhava eva ca . suśuklamālyadhāritvaṃ suśuklāmbaradhāritā . candrārkatārāgrahaṇaṃ parimārjanameva ca . śakradhvajāliṅganañca taducchrāyakriyā tathā . bhūmyambudhīnāṃ grasanaṃ śatrūṇāñca badhakriyā . jayo vivāde dyūte ca saṃgrāme ca tathā dvija! . bhakṣaṇañcārdramāṃsānāṃ matsyānāṃ pāyasasya ca . darśanaṃ rudhirasyāpi snānaṃ vā rudhireṇa ca . surārudhiramadyānāṃ pānaṃ kṣīrasya cātha vā . antrairvā veṣṭanaṃ bhūmau nirmalaṃ gamanaṃ tathā . mukhena dohanaṃ śastaṃ mahiṣīṇāṃ tathā gavām . siṃhīnāṃ hastinīnāñca vaḍavānāṃ tathaiva ca . prasādo devaviprebhyo gurubhyaśca tathā śubhaḥ . ambhasā tvabhiṣekastu gavāṃ śṛṅgāśritena vā . candrād bhraṣṭena vā rājan! jñeyo rājyaprado hi saḥ . rājyābhiṣekaśca tathācchedanaṃ śirasastathā . maraṇaṃ vahnidāhaśca vahnidāho gṛhādiṣu . labdhiśca rājyaliṅgānāṃ tantrīvādyābhivādanam . tathodakānāṃ taraṇaṃ tathā viṣamalaṅghanam . hastinībaḍavānāñca gavāñca prasavo gṛhe . ārohaṇamathāśvānāṃ rodanañca tathāśubham . varastrīṇāṃ tathālābhastathāliṅganameva ca . nigaḍairbandhanaṃ dhanyaṃ tathā viṣṭhānulepanam . jīvatāṃ bhūmipālānāṃ suhṛdāmapi darśanam . darśanaṃ devatānāñca vimalānāṃ tathāmbhasām . śubhānyathaitāni narastu dṛṣṭvā prāpnotyayatnād dhruvamarthalābham . svapnāni vai dharmamṛtāṃ variṣṭha! vyādhervimokṣañca tathāturo'pi ārṣaṃ na° .

svapnakṛt na° svapnaṃ nidrāṃ karoti kṛ--kvip . (sumuni) śāke śabdaca° .

svapnaj tri° svapa--najiṅ . śayanaśīle amaraḥ .

svabhāva pu° svasya bhāvaḥ . 1 nisarge ajanye svataḥsiddhe bhāve ca amaraḥ . vahirhetvanapekṣī tu svabhāvo'tha prakī rtitaḥ . nisargaśca svabhāvaca ityeṣa bhavati dvidhā . nisargaḥ sudṛḍhabhyāsajanyaḥ saṃskāra ucyate . ajanayastu svataḥ siddhaḥ svarūpo bhāva ucyate ujjvalada° .

svabhāvokti strī svabhāvasyoktiratra . 1 arthālaṅkārabhede alaṅkāraśabde 408 pṛ° dṛśyam . 6 ta° . 2 svabhāvasya kathane .

svabhū pu° svenaiva bhavati mū--kvip . 1 brahmaṇi medi° 2 viṣṇau amaraḥ . 3 śive 4 īśvare 5 kāme ca .

svayaṃvara pu° svayamātmanā varo varaṇam . kanyayātmanaiva svapatervaraṇe sadasi svayaṃvaraḥ naiṣa° . svayaṃ vṛṇute patim . vṛ--ac . ātmanaiva pativaraṇakartryāṃ 2 kanyākāyāṃ strī .

svayaṃhārikā strī brahmaṇo mānasasṛṣṭaputrasya duḥsahasya nirmāṣṭyā bhāryāyāmutpanne kanyābhede mārkaṇḍeyapu° . tat kanyāścāṣṭau niyojikādayaḥ tāsāṃ karmāṇi tatroktāni tatra etāsāṃ karma vaśyāmi dāpapraśamanañca yat ityupakrame dhānyaṃ khalāt gṛhāt goṣṭhāt payaḥsarpistathā parā . samṛddhimṛddhivaddravyamapahanti ca kanyakā . sā svayaṃhāriketyuktā sadāntardhānatatparā iti tasyāḥ karmoktam .

svayaṅkṛta pu° svayamātmanā kṛtaḥ . 1 kṛtrime putre mātā pitṛvihīnastu kṛtrimaḥ syāt svayaṃkṛtā smṛtiḥ . 2 ātmakṛte tri° . pūrvajuṣṭaḥ svayaṃkṛtaḥ (purohitaḥ) smṛtiḥ .

svayaṅguptā strī svayamātmanaiva guptā . śūkaśimbyām śabdaca° .

svayandatta pu° svayamātmanaiva na tu pitṛmātṛbhyāṃ dattaḥ upanataḥ dattātmake puttrabhede dattātmā tu svayandattaḥ yājña° . dattātmā tu putro mātāpitṛvihīnastābhyāṃ vimukto vā tavāha putro bhavāmīti svayaṃdatta upanataḥ mitā° .

svayam avya° su + aya--amu . ātmanetyarthe amaraḥ .

svayambhu pu° svayam + bhū--ḍu . brahmaṇi dvirūpa° .

svayambhuvā pu° svayambhavati bhū--mūlavi° ka . dhūmrapattrāyām rājani° .

svayambhū pu° svayaṃ bhavati bhū--kvip . 1 caturmukhe brahmaṇi amaraḥ 3 kuce ca . 4 kāle śabdara° 4 kāmadeve 5 viṣṇau 6 śive ca . 7 māṣaparṇyāṃ ṣaliṅginyām rājani° . 9 jinabhede hemaca° . 10 parameśvare tataḥ svayambhūrbhagavān manuḥ .

svara ākṣepe ada° curā° ubha° saka° seṭ . svarayati--te asasvarat--ta .

svar avya° svṛ--vic . 1 svarge amaraḥ yanna duḥkhena saṃbhinnaṃ na ca grastamanantaram . abhilāṣopanītañca tatsukhaṃ svaḥpadāspadam ityukte duḥkhāsaṃbhinne 2 sukhasantāne 3 paraloke 4 ākāśe 5 śobhane ca śabdaca° . duḥkhāsaṃbhinnatvaṃ ca svāvacchedakaśarīrānavacchinnatvaṃ tena duḥkhāsamānakālīne sukhe nātivyāptiḥ .

svara pu° svara--ac svṛ--ap vā . 1 udāttānudāttasvaritarūpe varṇoccāraṇayatnabhede tādṛśasvaravattvācca 2 vyañjanabhinnavarṇeṣu akārādiṣu śikṣā . tantrokte 2 prāṇādivāyorvyāpārabhede 3 kākvādikṛte varṇādyuccāraṇadhvaniviśeṣe 4 niṣādādiṣu tantrīkaṇṭhottheṣu gānajadhvaniṣu ca amaraḥ . udāttaścānudāttaśca svaritaśca svarāstrayaḥ śikṣā° akārādīnāṃ svayaṃrājamānatvāt svaravattvācca svarapadābhidheyatā, acaḥ svayaṃ virojante halastu paragāminaḥ ityukte . yadāttaścādudāttaśca svaritaśca svarāstrayaḥ . hrasvo dīrghaḥ plutaśceti kālato nitamā aci śikṣokteśca . niṣādādisavarāṇāṃ prāṇibhedasvaratulyatā nāradenoktā yathā ṣaḍjaṃ rauti mayūro hi dṛṣo nardati carṣabham . ajā virauti gāndhāraṃ krauñco nardati madhyamam . puṣpasādhāraṇe kāle kokilo rauti pañcamam . aśvaśca dhaivataṃ rauti niṣādaṃ rauti kuñjaraḥ iti . aśvastu dhaivataṃ so'pi mattaḥ pañcamasaṃjñakam . niṣādantu gajo garjatyunmado'sau sapañcamam iti . bharato'pyāha ṣaḍjañca pañcamañceti mayūro nadati dvidhā . aśvādyā dhaivatādīṃśca prāhurmattāśca pañcamam iti . niṣādādiśabdaniruktiśca niṣīdanti svarā asminniṣādastena hetunā . aśeṣasandhiviṣayaṃ sa hi vyāpyāvatiṣṭhate . vāyuḥ samudgato nābheḥ kaṇṭhaśīrṣasamudgataḥ . nadatyṛdhabhavad yasmāttainaipa ṛṣabhaḥ smṛtaḥ vāyuḥ samudgato nābheḥ kaṇṭhaśīrṣaṃsamāhataḥ . nānāgandhavahaḥ puṇyo gāndhārastena hetunā . nāsāṃ kaṇṭhamurastālujihvāṃ dantāṃśca saṃśritaḥ . ṣaḍbhyaḥ saṃ jāyate yasmāttasmāt ṣaḍja iti smṛtaḥ . tadvadevotthito vāyururaḥkaṇṭhasamāhataḥ . nābhiprāpto mahānādo madhyabhastena sa smṛtaḥ . abhisandhayate yasmāt svarāṃsteneṣa dhaivataḥ . sa tu tāvat pradhānatvāt lalāṭe vyavatiṣṭhate . vāyuḥ samudgato nābherurohṛtkaṇṭhamūrdhasu . vicaran pañcamasthānaprāptyā pañcama ucyate . sa svaro yaḥ śrutisthāne svaran hṛdayarañjakaḥ . ṣaḍja ṛṣabhagāndhārā madhyamaḥ pañcamastathā . dhaivataśca niṣādaśca svarāḥ sapta prakīrtitāḥ bharataḥ . bālādisvarāśca cakraśabde 2811 pṛ° dṛśyāḥ .

svaraghna pu° svaraṃ hanti hana--ka . galarogabhede aṣṭādaśagalarogopakrame yastāmyamānaḥ śvasiti prasaktaṃ bhinnasvaraḥ śuṣkavimuktakaṇṭhaḥ . kaphopaduṣṭeṣvanilāyaneṣu jñeyaḥ sarogaḥ śvasanāt svaraghnaḥ . tāmyamānaḥ tamaḥ paśyan śuṣko vimukto'svādhīnakaṇṭho yasyasaḥ asvādhīnatā bhaktaṃ gilitumaśakyatvāt anilāyaneṣu vātavartmaśu śvasanādvātāt bhāvapra0

svaracakra na° svarodayokte cakrabhede cakraśabde 28 . 0 pū° dṛśyam .

svarapattana na° svarāṇāṃ niṣādādīnāṃ gānadhvaniviśeṣāṇāṃ pattanamāśrayaḥ . sāmavede trikā° .

svarabhaṅga pu° svarasya kaṇṭhadhvanibhedasya bhaṅgo yasmāt . rogabhede svarabhedo'pyatra tallakṣaṇādi suśru° uktaṃ yathā athātaḥ svarabhedapratiṣedhamadhyāyaṃ vyākhyāsyāmaḥ . atyuccabhāṣaṇaviṣādhyayanābhighātaśītādibhiḥ prakupitāḥ pavanādayastu . te śabdavāhidhamanīṣu gatāḥ pratiṣṭhāṃ hanyuḥ svaraṃ bhavati cāpi hi ṣaḍvidhaḥ saḥ . vātena kṛṣṇanayanānanamūtravarcā bhinnaṃ śanairvadati gardabhavatsvarañca . pittena pītavadanākṣipurīṣamūtrī brūyādgalena ca vidāhasamanvitena . kṛcchrātkaphena satataṃ kapharuddhakaṇṭho mandaṃ śanairvadati vāpi divā viśeṣāt . sarvātmake bhavati sarvavikārasampadavyaktatā ca vacasastamasādhyamāhuḥ . dhūpyeta vākkṣayakṛte kṣayamāpnuyācca vāgeṣa vāpi hatavāk parivarjanīyaḥ . antargatasvaramalakṣyapada cireṇa medo'nvayādvadati digdhagaloṣṭhatāluḥ . kṣīṇasya vṛddhasya kṛśasya cāpi cirotthito yaśca sahopajātaḥ . medasvitaḥ sarvasamudbhavaśca svarāmayī yo na sa siddhimeti . snigdhāt svarāturanarānapakṛṣṭadoṣān saṃyojayedvamanarecanavastibhiśca . nasyāvapīḍamukhadhāvanadhūmalehaiḥ sampādayecca vividhaiḥ kabalagrahaiśca .

svaramaṇḍalikā svarāṇāṃ maṇḍalamastyasya ṭhan . vīṇāyām 6 ta° . 2 svarasamūhe .

svaralāsikā strī svaraiḥ niṣādādibhiḥ lasyati nṛtyatīva lasa--ṇvul . 1 vīṇāyāṃ 2 vaṃśyāñca śabdara° .

svarasa pu° svena svabhāvena rasaḥ āsvādyaḥ . 1 śilāpiṣṭakalkabhede śabdara° 2 kvāthabhede ca . sadyaḥ kṣuṇṇādārdradravyādvastrayantrādipīḍanāt . yo rasastvabhiniryāti svarasaḥ saḥ prakīrtitaḥ vaidyaka° . svasya rasaḥ rāgaḥ . 3 svābhiprāye 3 svatātparye 4 vākyādau racanābhaṅgībhede ca .

svarasandhi pu° svaranimittakaḥ sandhiḥ . vyākaraṇokte svaranimittake dīrghādau kārye .

svarasāman pu° gavāmayanayajñīyaṣaṣṭhamāsīyadinabhede gavāmayanaśabde 2564 pṛ° dṛśyam .

svarā strī brahmaṇaḥ prathamapatnyāṃ padmapu° .

svarāpagā strī svaḥ svargasyāpagā . gaṅgāyām hemaca° . svargāpagādayo'pyatra .

svarālu pu° svarāya alati paryāpnoti ala--uṇ . vacāyāṃ śabdaca° tatsevane hi svarasvottejanāttasyāstathātyam .

svarāj pu° svenaiva rājate rāja--kvip . īśvare artheṣvabhijñaḥ svarāḍiti bhāgavatam 1 . 1 . 1 .

svarita pu° svaro jāto'sya itac . 1 jātasvare 2 udārattānudāttasamāhārarūpe svarabhede pā° uccerudāttaḥ nīcairanudāttaḥ . samāhāraḥ svaritaḥ pā° udāttānudāttatve varṇadharmau samāhriyete yasmin so'c svaritasaṃjñaḥ syāt si° kau° . tasyādita udāttamardhahrasvam pā° hrasvagrahaṇamatantram svaritasyādito'rdhamudāttambodhyam uttarārdhantu pariśeṣādanudāttam . tasya codāttasvaritaparatve śravaṇam spaṣṭam si° kau° . svaritāḥ śabdāśca pāṇininā phiṭsutreṇa ca anuśiṣṭā yathā . tit svaritam pā° takāret pratyayaḥ svaritaḥ syāt . vilvatiṣyayoḥ svarito vā phiṭsū° 1 pādaḥ . anayorantaḥ svarito vā pakṣe udāttaḥ si° kau° . udāttasvaritayoryaṇaḥ svarito'nudāttasya pā° udāttasthāne svaritasthāne ca yo yaṇ tataḥ parasyānudāttasya svaritaḥ syāt . abhyabhi hi . svaritasya yaṇaḥ . svalapvyāśā . asya svaritasya traipādikatvenāsiddhatvāccheṣanighāto na si° kau° svaritī vā'nudātte padādau pā° anudātte padādau pare udāttena sahaikādeśaḥ svarito vā syāt . pakṣe pūrvasūtreṇodāttaḥ . vīdaṃ jyotirhṛdaye . asya śloko divīyate . vyavasthitavibhaṣātvādikārayoḥ svaritaḥ dīrghapraveśe tūdāttaḥ . kiñca eṅaḥ padāntāditi pūrvarūpe svarita eva . te'vadan . so'yamāgāt . uktañca prātiśākhye ikārayośca praśleṣe kṣaiprābhinihateṣu ceti si° kau° . udāttādanudāttasya svaritaḥ pā° udāttāt parasyānudāttasya svaritaḥ syāt . agnimīle . asyāpyasiddhatvāccheṣanighāto na . tamīśānāsaḥ si° kau° . nodāttasvaritaparo'gārgyakāśyapagālavānām pā° udāttaparaḥ svaritaparaścānudāttaḥ svarito na syāt . gārgyādimate tu syādeva . praya āruḥ . kva vo'śvāḥ 3 . kvā 3 bhīśavaḥ si° kau° . nyaṅsvarau svaritī phi° etau svaritau . nyaṅuttānaḥ . vyacakṣayat suḥ si° kau . nyarvudavyalkayorādiḥ phi° . svaritaḥ syāt . tilyaśikyakāśmaryadhānyakanyārājanyāmanuṣyāṇāmantaḥ phi° . svaritaḥ syāt . tilānāṃ bhavanaṃ kṣetraṃ tilyam . yato 'nāva iti prāpte si° kau° . bilvabhakṣyavīryāṇi chandasi phi° 4 rthapādaḥ . antasvaritāni si° kau° . svaritenādhikāraḥ pā° svaritatvayuktaśabdasvarūpamadhikṛte, vīdhyam si° kau svariteneti itthaṃ bhāve tṛtīyā svaritatvajñāpyo'dhikāra ityarthaḥ . svaritatvañca doṣaviśeṣajanthamajjhalmādhāraṇāśrayam arikriyamāṇapadaghaṭakājāśritaṃ vā bodhyam . taccānu nāsikatvavat pratijñayaiva niścīyate adhikāraśca kiyaddūramityatrāmati bādhake vyākhyānameva śaraṇam śabdendu° . svaritañita ātmanepadaṃ kartrabhiprāye kriyāphale pā° svariteto ñitaśca dhātorātmanepadaṃ svāt kartrabhipāye kriyāphale si° kau° . svara--kta . 4 svarayukte tri° .

[Page 5383b]
svaru pu° svṛ--u . 1 vajre amaraḥ 2 yūpakhaṇḍe 3 vāṇe 4 yajñe medi° . 5 sūryakiraṇe 6 vṛścikabhede ca uṇā° .

svaruci tri° svasyaiva ruciḥ pravartikā svakṛtye yasya . 1 svatantre hemaca° 6 ta° . 2 svasyābhilāṣe strī .

svarūpa na° svasya rūpam . 1 svabhāve amaraḥ . svameva rūpam . 2 svātmake padārthe . svaṃ yatha svaṃ rūpayati rūpa--aṇ . 3 yathāsvarūpābhijñe paṇḍite pu° amaraḥ . svena svabhāvenaiva rūpamasya . 4 manojñe tri° amaraḥ .

svarūpasaṃbandha pu° svarūpaṃ sambandhaḥ svarūpayorvā sambandhaḥ . nyāyokte svātmake sambandhe ṣaṭpadārthātirikte padārthabhede yathā pratiyogitvam viṣayatvamitthādi .

svarodaya pu° svaraṇāmudayo śubhādijñāpakatayā yatra . svarasya śvāsaviśeṣasya śubhāśubhatvajñānasādhane tantraśāstrabhede cakraśabde 2810 pṛ° dṛśyam .

svarga pu° svariti gīyate gai--ka su + ṛja--ghañ vā . 1 duḥkhāsambhinne sukhe 2 devānābhāvāsasthāne ca amaraḥ . svargakāraṇasvarūpādikaṃ bhā° va° 260 a° uktaṃ yathā upariṣṭācca svarloko yo'yaṃ svariti saṃjñitaḥ . ūrdhvagaḥ satpathaḥ śaśvaddevayānacaro mune! . nātapnatapasaḥ puṃso nāmahāyajñayājinaḥ . nānṛtā nāstikāścaiva tatra gacchanti mudgala! . dharmātmāno jitātmānaḥ śāntā dāntā vimatsarāḥ . dānadharmaratāḥ lokā śūrāścāhavalakṣaṇāḥ . tatra gacchanti dharmāgryaṃ kṛtvā śamadamātmakam . lokān puṇyakṛtān brahman! sadbhirācaritānnṛmiḥ . devāḥ sādhyāstathā viśve tathaiva ca maharpayaḥ . yāmā dhāmāśca maudgalya! gandharvāpsarasastathāṃ . eṣāṃ devanikāyānāṃ pṛthak pṛthaganekaśaḥ . bhāsvantaḥ kāmasampannā lokāstejomayāḥ śubhāḥ . trayastriṃśatasahasrāṇi yojanāni hiraṇmayaḥ . meruḥ parvatarāḍ yatra divyodyānāni saudgaja! . nandānādoni puṇyāni vihārāḥ puṇyakarmaṇām . na kṣutpipāme na glānirna śītoṣṇe bhayaṃ tathā . bībhatsamaśubhaṃ vā'pi tatra kiñcinna vidyate . manojñāḥ sarvato gandhāḥ mukhasparśāśca sarvaśaḥ . śabdāḥ śrutimanogrāhyāḥ sarvatastatra vai mune! . na śoko na jarā tatra nāyāsaparidevane . īdṛśaḥ sa mune! līkaḥ svakarmaphalahetukaḥ . sukṛtaistatra puruṣāḥ sambhavantyātmakarmabhiḥ . taijasāni śarīrāṇi bhavantyatropapadyatām . karmaja nyeva maudgalyo! . na mātṛpitṛjānyuta . na saṃsvedo na daugandhyaṃ purīṣaṃ mūtrameva ca . teṣāṃ na ca rajo vastraṃ bādhate tatra vai mune! . na mlāvatvi srajasteṣāṃ davyagandhā sanoramāḥ . saṃyujyante vimānaiśca brahmannevaṃvidhaiśca te . īrṣāśokaklamāpetā mohamātśaryavajitāḥ . sukhaṃ svargajitastatra vartayante mahāmune! . teṣāṃ tathāvidhānāntu lokānāṃ munipuṅgava! . uparyapari lokasya lokā divyā guṇānvitāḥ . purastād brahmaṇāstatra lokāstejīmayāḥ śubhāḥ . yatra yāntyṛṣatho brahman! pūtāḥ svaiḥ karmabhiḥ śubhaiḥ . ṛbhavo nāma tatra nye devānāsapi devatāḥ . teṣāṃ lokāḥ paratare yān yajantīha devatāḥ . svayasprabhāste bhāmvanto lokāḥ kābha ducāḥ pare . na teṣāṃ strīkṛtastāpī na lokaiśvaryamatsaraḥ . ca vartayantyāhutibhistenāpyabhṛtabhojanāḥ . tathā divyaśarīrāste na ca vigrahamūrtayaḥ . na sukhe sukhakāmāste devadevāḥ sanātanāḥ . na kalpaparivarteṣu parivartanti te tathā . jarā mṛtyuḥ kutasteṣāṃ harṣaḥ pītisukhaṃ na ca . na duḥkhaṃ na sukhañcāpi rāgadveṣau kuto mune! . devānāmapi maudgalya! kāṅkṣitā sā gatiḥ parā . duṣprāpā paramā siddhiragamyā kāmagocaraiḥ . trayastri śadime devā yeṣāṃ lokā manīṣibhiḥ . gamyante niyasaiḥ śreṣṭhairdānairvā vidhipūrvakaiḥ . seyaṃ dānakṛtā vyuṣṭiranuprāptvā sukhaṃ tvayā . tāṃ bhuṅkṣva sukṛtailabdhāṃ tapasyādyotitaprabhaḥ . etat svargasukhaṃ vipra! lokā nānāvidhāstathā . guṇāḥ svargasya proktāste dīṣānapi nibodha me . kṛtasya karmaṇastatra bhujyate yat phalaṃ divi . na cānyat kriyate karma mūlacchedena bhujyate . so'tra doṣo mama matastasyānte ṣatanañca yat . sukhavyāptamat skānāṃ patanaṃ yacca mudgala! . asantoṣaḥ parītāpo dṛṣṭvā doptatarāḥ śriyaḥ . yadbhavatyavare sthāne sthitānāṃ tat suduṣkaram . saṃjñā mohaśca patatāṃ rajasā ca pradharṣaṇam . pramlāneṣu ca mālyeṣu tataḥ pipatiṣorbhayam . ābrahmabhavanādete doṣā maudgalya! dāruṇāḥ . tākaloke sukṛtināṃ guṇāstvayutaśo nṛṇām . aya tvanyo guṇaḥ śreṣṭhaścyutānāṃ svargato mune! . śubhānuśayayogena manuṣyeṣūpajāyate . tatrāpi sa mahābhāgaḥ sukhabhāgabhijāyate . na cet sambudhyate tatra gacchatyadhamatāṃ tataḥ . iha yat kriyate karma tan paratropabhujyate . karmabhūmirivaṃ vrahmat! phala bhūmiramo mataḥ . sa ca lokī bhūrādiṣu ūrdhvasthastṛtīyaḥ .

svargaṅgā strī 6 ta° . mandākinyāṃ śabdara° .

[Page 5384b]
svarganātha pu° 6 ta° . indre svargapatyādayo'pyatra hemaca° .

svargabadhū strī 6 ta° . apsaraḥsu hemaca° .

svargācala pu° svargalokastho'calaḥ . sumeruparvate svargagiryā dayo'pyatra hemaca° .

svargin pu° svargo'styasya bhogyatvena ini . 1 deve tri° 2 devalokagāmini ca tri° svargagāmitvasūcakaguṇabhedā guruḍapu° uktā yathā samābhūtaṣu savādaḥ paralokaṃ prati kriyā . satāṃ parahitāḥ yoktirvedaprāmāṇyadarśanam . gurudevarṣipūjā ca kevalaṃ sādhusaṅgamaḥ . satkriyābhyasanaṃ maitrī svargiṇāṃ lakṣaṇaṃ viduḥ .

svargaukas pu° svarga oko yasya . deve halā° .

svarjika pu° su + arja--ghañ tataḥ astyarthe ṭhan . sarjikākṣāre rājani° 2 yavakṣāre strī bhāvapra° . kathitaḥ svarjikābhedaḥ viśeṣajñaiḥ suvarcikā . yavakṣāro laghuḥ snigdhaḥ susūkṣmo vahnidopanaḥ . nihanti śūlaṃ vātāmaśleṣmaśvāsagalāmayān . svarjikālpaguṇā tasmāt viśeṣāt gulmaśūlahṛn bhāvapra° . karma° svarjikākṣāro'pi tatrārthe rājani° ṇini svarjin tatrārthe rājani° .

svarṇa na° muṣṭhu ārṇo varṇo yasya . 1 kāñcane 2 dhustūre amaraḥ 3 nāgakeśare 4 gauravarṇaśāke ca rājani° . suvarṇaśabde dṛśyam .

svarṇakaṇa na° svarṇamiva pītatvāt kaṇo'sya . 1 kaṇaguggulau rājani° . 6 ta° 2 suvarṇasya leśe pu° .

svarṇakadalī strī svarṇamiva kadalī (cāṃpākatvā)kadalībhede .

svarṇakāya pu° svarṇamiva pītatvāt kāyo'sya . 1 garuḍe hemaca° . 2 svarṇavarṇadehayute tri° .

svarṇakāra pu° svarṇa svarṇamayamalūṅkārādi karoti kṛ° aṇ . (mekarā) jātibhede . viśvakarmā tu śūdrāyāṃ vīryādhānaṃ cakāra saḥ . tato babhūvuḥ putrāśca navaite śilpakāriṇaḥ . mālākāraḥ karmakāraḥ śaṅkhakāraḥ kuvindakaḥ . kumbhakāraḥ kaṃsakāraḥ ṣaḍete śilpināṃ varāḥ . sūtradhāraścitrakaraḥ svarṇakārastathaiva ca . patitāste brahmaśāpādayājyā varṇasaṅkarāḥ . svarṇakāraḥ svarṇacauryāt brahmaṇānāṃ dvijottama! babhūva sadyaḥ patito brahmaśāpena karmaṇā brahmavai° vra° kha° 10 a° . tailacaurastailakīṭo mūrdhnikīṭastrijanmakam . tato bhavet svarṇakāro janmaikaṃ duṣṭamānasaḥ brahmavai° janmakha° 85 a° . tajjātilābhakarma .

svarṇakṛt pu° svarṇaṃ tanmayabhūṣādikaṃ karoti kṛ--kvip . svarṇakāre śabdamā° .

[Page 5385a]
svarṇaketakī strī svarṇamiva pītatvāt ketakī . pītaketakyām rājani° . tatpuṣpādiguṇāḥ ketakīkusumaṃ varṇyaṃ keśadaurgandhyanāśanam . hemābhaṃ madanonmādaba hulyasaukhya kāri ca . tasyāḥ stano'tiśiśiraḥ kaṭuḥ pittakaphāpahaḥ . rasāyanakaro varṇyo dehadārḍhyakaraḥ parā rājani° .

svarṇakṣīrī strī svarṇamiva pītatvāt kṣīraṃ niryāso yasyāḥ gaurā° ṅīṣ . oṣadhibhede sā ca himālaye jāyate . hemavarṇo rasastasyā himabadbhūmisambhavā . sā nāgajihvikākārā tanmūlaṃ vāṇijauṣadham . svarṇakṣīrī himā tiktā kṛmipittakaphāpahā . mūtrakṛcchāśmarī śāthadāhasvaraharā parā rājani° .

svarṇagairika na° svarṇamiva pītaṃ gairikam . (varṇakamāṭi) padārthabhede rājani° .

svarṇagrīvā strī nadībhede . yā niḥsṛtā pūrvabhāgāt tasmāt girivarāt (nāṭakaśailāt) nadī . svarṇagrīveti vikhyātā sā gaṅgāsadṛśīphale kālikāpu° 82 a° .

svarṇacūḍa puṃstrī° svarṇamiva pītatvāt cūḍā yasya . cāṣapakṣiṇi jaṭā° striyāṃ ṅīṣ .

svarṇaja na° svarṇāt jāyate jana--ḍa . 1 vaṅge hemaca° 2 svarṇajātamātre tri° .

svarṇajīvantī strī° svarṇamiva pītatvāt jīvantī . pītapuṣpajīvantyām rājani° .

svarṇadī strī svarṇaṃ dyati apasārayati tulyavarṇatvāt do--ka gaurā° ṅīṣ . 1 vṛścikālyām rājani° . 6 ta° ṇatvam . 2 gaṅgāyām amaraḥ .

svarṇadīdhiti pu° svarṇamiva bhāsvarā dīdhitirasya . 1 agnau, 2 citrakavṛkṣe ca trikā° .

svarṇadru pu° svarṇamiva puṣpe pīto druḥ . āragbadhe rājani° .

svarṇapakṣa pu° svarṇamiva pītaḥ pakṣo'sya . garuḍe trikā° .

svarṇapāṭaka pu° svarṇaṃ pāṭayati paṭa--ṇic--ṇvul . daṅkaṇe (sohāgā) śabdara° .

svarṇapuṣpa pu° svarṇamiva pītaṃ puṣpamasya . 1 campake 2 āragbadhe puṃstrī° rājani° strītve ṅīpa . sā ca 3 svarṇaketakyāñca rājani° . 4 sātalāyāra 5 kalikārau strī rājani° ṭāp .

svarṇaphalā strī svarṇamiva pītaṃ phalamasyāḥ . (cāṃpākalā) suvarṇakadalyām rājani° .

svarṇabaṇij pu° 6 ta° . suvarṇabaṇiji jātibhede .

svarṇabhṛṅgāra pu° svarṇamiva svarṇamayo vā bhṛṅgāraḥ . 1 pītabhṛṅgarāje rājani° . 2 svarṇamayakalasabhede ca .

[Page 5385b]
svarṇamākṣika na° svarṇamiva pītaṃ mākṣikam . svanāmakhyāte upadhātubhede kiñcit suvarṇasāhityāt svarṇamākṣikamīritam . upadhātuḥ suvarṇasya kiñcitsvarṇaguṇānvitam . tathā ca kāñcanābhāve dīyate svarṇamākṣikam . kintu tasyānukalpatvāt kiñciddhīnaguṇāstataḥ . na kevalaṃ svarṇaguṇā vartante svarṇamākṣike . dravyāntarasya saṃsargāt santyanye'pi guṇāstataḥ . suvarṇamākṣikaṃ svādu tiktaṃ vṛṣyaṃ rasāyanam . cakṣuṣyaṃ vastirukkaṇṭhapāṇḍumehaviṣodaram . arśaḥśothaṃ viṣaṃ kaṇḍuṃ tridoṣamapi nāśayet . aśuddhasvarṇamākṣikasya doṣamāha mandānalatvaṃ balahānimugrāṃ viṣṭambhitāṃ netragadān sakuṣṭhān . mālāṃ tathaiba braṇapūrvikāñca kuryādaśuddhaṃ khalu mākṣikañca . taddoṣaśāntyarthaṃ śodhanamāha mākṣikasya trayo bhāgā bhāgaikaṃ saindhavasya ca . mātuluṅgadravairvātha jambīrasya dravaiḥ pacet . cālayellohaje pātre yāvat pātraṃ sulohitam . bhavettatastu saṃśuddhaṃ svarṇamākṣikamīritam . tanmāraṇaṃ yathā kulatthasya kaṣāyeṇa ghṛṣṭvā tailena vā puṭet . tailenaivājamūtreṇa mriyate svarṇamākṣikam bhāvapra° .

svarṇayūthī strī svarṇamiva pītā yūthī . pītayūthikāyām śabdaca° .

svarṇalatā strī svarṇamiva pītā latā . jyotiṣmatyāṃ rājani0

svarṇavarṇā strī svarṇamiva varṇorūpamasyāḥ . 1 haridrāyām rājani° . 2 suvarṇavarṇe tri° 3 hemamūlyajñāpake varṇe ca .

svarṇavalkala pu° svarṇamiva pītaṃ balkalamasya . syonākavṛkṣe śabdaca° .

svarṇavallī strī svarṇamiva pītā vallī . latābhede svarṇavallī raktaphalā kākāyuḥ kākavallyapi . śirāpīḍā tridoṣaghnī dugdhadātrī tu sā matā rājani° .

svarṇaśephālikā strī svarṇamiva pītā śephālikā . 1 pītaśephālikāyām . 2 āragbadhe rājani° .

svarṇāṅga gu° svarṇamivāṅgaṃ puṣpaṃ yasya . 1 āragbadhe rājani° 2 pītavarṇadehayute tri° striyāṃ ṅīṣ .

svarṇāri pu° 6 ta° . gandhake tasya svarṇamārakatvāttathātvam .

svarṇulī strī svarṇaṃ tadvarṇaṃ līyate puṣpe'tra lī--ādhāre kvip pṛṣo° . svarṇulī hemapuṣpī ca svarṇapuṣpādhvajā tathā . sā kaṣāyā kaṭuḥ śītā vraṇahā parikīrtitā rājani° ukte latābhede .

svarta gatau saka° dukhena jīvane aka° cu° u° seṭ . svartayati te asasvartat ta .

svarda prītau aka° prīṇane lehane ca saka° bhvā° ātma° seṭ . svardṛte asvardiṣṭa .

svarbhānava pu° nisvarbhāno rāhoḥ priyaḥ aṇ ni° nādivṛddhiḥ . gomedamaṇau rājani° .

svarbhānu pu° svaḥ svarge bhānurdīptirasya . rahau amaraḥ . tasya bhūmicchāyārūpatayā bhūmisthairbhānumattvenādarśanāt divi dīptimattvāttathātvam .

svarloka pu° svareva lokaḥ bhuvanam . 1 svarge 6 ta° . 2 svargasthe loke śabdaca° .

svarvāpī strī sva° svargasya vāpīva . 1 gaṅgāyām hemaca° .

svarveśyā strī svaḥ svargasya veśyā . menakādyapsarasmu amaraḥ .

svarvaidya pu° dvi° ca° . svaḥ svargasya vaidyau . aśvinīkumārayoḥ amaraḥ . āyurvedaśabde 779 pṛ° dṛśyam .

svalīna pu° dānavebhede vahnipu° .

svalpa tri° suṣṭhu alpam prā° sa° . atyalpe kṣudre .

svalpakeśarin pu° svalpaḥ keśaro nityamastyasya ini . kovi dāravṛkṣe rājani° .

svalpakeśin tri° svalpaḥ keśo nityamastyasya! 1 atyalpakeśayute striyāṃ ṅīp . 2 piśācabhede pu° śabdaca° .

svalpapattraka pu° svalpaṃ pattramasya kap . gauraśāke madhūkabhede ratnamā° .

svalpaphalā strī svalpaṃ phalaṃ yasyāḥ . hapusābhede rājani° .

svavāsinī strī svasmin pitrālaye vasati vasa--ṇini ṅīp . ciraṃ pitṛgṛhādivāsinyāmūḍhāyāmanūḍhāyāṃ vā stri yām . suvāsinītyasya svāne amare pāṭhāntaram .

svavīja pu° svameva vījaṃ yasya . 1 ātmani śabdara° . 2 putre 3 kanyāyāṃ strī 6 ta° . 4 nijakāraṇe na° 5 sthasya vīrye ca na° .

svasṛ strī su + asa--ṛn . bhaginyām amaraḥ .

svaska gatau vyā° ā° saka° seṭ . svaskate asaskiṣṭa .

svasti avya° su--asa--ktic, astīti vibhaktipratirūpakam avyayaṃ prādi° vā . 1 kṣeme 2 āśiṣe 3 puṇyādau amaraḥ 4 svīkārasūcane ca . etadyoge kṣemādilambandhini caturthī .

svastika puni° . svasti śubhāya hitam ṭhat . srastikaṃ prāṅamukhaṃ yat syādalindyānugataṃ bhavet . tatpārśvaunugatau cānyau tatparyantagato'paraḥ ityuktalakṣaṇe gṛhabhede sāñjaḥ . 2 sitāvaraśāke pu° rājani° 3 āsanabhede tallakṣaṇam āsanaśabde 886 pṛ° dṛśyam . 4 taṇḍula cūrṇanirmite trikoṇākāre dravyabhede ca ghṛtaṃ svastikasindūram ityadhivāsanadravyajñāpakavākyam 5 catuṣpathe pu° medi° . 6 jinadhvajabhede hemaca° . 7 ratatālike viśvaḥ

[Page 5386b]
svastimukha pu° svasti mukhe vaktre ādau vā yasya . 1 lekhye patrādau 2 vipre pu° 3 svastivādini tri° medi° .

svastivācana na° svasti śubhasya vipradvārā vācanam . karmārambhe vighnopaśāntaye brāhmaṇādvārā kartavyakarmaṇāṃ śubhatāvācane . saṃpūjya gandhapuṣpādyairbrāhmaṇān svasti vācayet . dharmye karmaṇi māṅgalye saṃgra me'dbhutadarśane vyāsaḥ .

svastivācanika tri° svastivācanāya hitaṃ tata āgatam tatra bhavaṃ vā ṭhan . 1 svastivāścanasādhane 2 taduktilabdhe 3 tatsambandhiniñca .

svastyayana na° svasti śubhasyāyanaṃ lābho yasmāt . śubhārthaṃ kriyamāṇe yedādivihite grahayānādau .

svastha tri° svaḥ paraloke tiṣṭhati svena svabhāvena sukhena, vā vā tiṣṭhati sthā--ka vā visargalopaḥ . svabhāvasthe 2 svargasthite 3 vināyāsena sukhenāvasthite ca . svasthā bhavantu mayi jīvati dhārtarāṣṭrāḥ veṇīsaṃ° .

svasrīya pu° svasurapatyam cha . 1 bhāgineye amaraṇaḥ 2 bhāgineyyāṃ strī ṭāp .

svāgata na° sukhena āgatam su + ā + gam--bhāve kta . 1 sukhe° nāgamane svāgataṃ svānadhīkārān kumāraḥ tadasyāsti ac . 2 kuśale 3 kuśalapraśne hārā° . svāpatañca ṣoḍaśopacāramadhyo dvitīyopacāraḥ āsanaṃ sva gataṃ pādyabhityādi . upacāraśabde dṛśyam .

svāṅkika pu° sāṅkamarhati ṭhak . 1 mṛdaṅge 2 taddhādake śabdara° .

svācchandya na° svacchandasya bhāvaḥ ṣyañ . 1 svādhīnatve 2 svāsthye ca .

svātantrya na° svatantrasya bhāvaḥ ṣyañ . 1 svādhīnatve 2 parānadhānatve . vyā° ukte itaravyāpārānadhīnavyāpāravattvarūpe kartṛtve kartṛśabde 1716 pṛ° dṛśyam .

svāti(tī) puṃstrī° svenaiva atati ata--in strītvapakṣe vā ṅīp . 1 aśvinyādiṣu pañcadaśe nakṣatre amaraḥ hastāsvātiḥ śravaṇā aklīve ti° ta° ukterubhayaliṅgatā'sya . 2 sūrvyapatnībhede strī trikā° 3 svage dharaṇiḥ . svātinakṣatrādhiṣṭhātyadevayogatārāsvarūpādikam aśleṣāśabde 497 pṛ° dṛśyam .

svātiyoga pu° āśāḍaśubhrapakṣe kasyāṃ tit tithau māghakṛṣṇapakṣasaptabhyā tithau ca svātinakṣatrasthacandrasya śubhaphalādijñāpake yomabhede yathoktaṃ vṛ° saṃ° 25 a° yadrohiṇīyāmabhaphalaṃ tadeva svātāvaṣāḍhāsahite ca candre . ca candre . āṣāḍhaśukle nikhilaṃ vicintyaṃ yo'smin viśeṣantamahaṃ pravakṣye . svātau niśāṃśe prathame'bhivṛṣṭe śasyāni sarvāṇyupayānti vṛddhim . bhāge dvitīye tilamudgamāṣā graiṣmaṃ tṛtīye'sti na śaradāni . vṛṣṭe'hni bhāge prathame suvṛṣṭistadvadvitīye tu sakīṭasarpā . vṛṣṭistu madhyāparabhāgavṛṣṭe niśchidravṛṣṭirdyuniśaṃ pravṛṣṭe . samamuttareṇa tārā ci trāyāḥ kīrtyate hyapāṃvatsaḥ . tasyāsanne candre svāteyogaḥ śivo bhavati . saptamyāṃ svātiyoge yadi patati himaṃ māghamāsāndhakāre vāyurvā caṇḍavegaḥ sajalajaladharo vāpi garjatyajasam . vidyunmālākulaṃ vā yadi bhavati nabho naṣṭacandrārkatāraṃ vijñeyā prāvṛḍeṣā muditajanapadā sarvaśasyairupetā . tathaiva phālgune caitre vaiśākhasyāsite'pi vā . svātiyogaṃ vijānīyādāṣāḍhe ca viśeṣataḥ .

svāda pītau aka° prīṇane lehane ca saka° bhvā° ā° seṭ . svādate āsvādiṣṭa .

svāda pu° svada--svāda--vā ghañ . 1 rasānubhave 2 prītau 3 prīṇane 4 lehane ca . lyuṭ . svādanamapyatra na° . rasānubhavaprakāraḥ sā° da° ukto yathā na jāyate tada svādo vinā ratthādivāsanām vāsanā cedānīntanī prāktanī ca rasāsvādahetuḥ . tatrā . yadi ādyā na lyācchotriyajaranmīmāṃsakādīnāmapi sā syāt . yadi dvitīyā na syād yadrāgiṇāmapi keṣāñcidrasodbīdho na dṛśyate tanna smāt . uktañca dharmadattena savāsanānāṃ sabhyānāṃ rasasyāsvādanaṃ bhavet . nirvāsatāsvu raṅgāntaḥkāṣṭhakaḍyāśmasannibhāḥ .

svādiṣṭha tri° atiśathena svāduḥ . iṣṭhan ḍit . atimadhure īḥsun . svādīyas tatrārthe tri° striyāṃ ṅīp .

svādu pu° svada--uṇ . 1 madhurarase hemaca° 2 guḍe trikā° 3 jovakauṣadhau jaṭā° . 4 raṣṭe 5 madhure 6 manojñe ca trimedi° striyāṃ vā ṅīp . sā ca 7 drākṣāyāṃ amaraḥ 8 agurusāre gandhadravye pu° rājani° .

svādukaṇṭaka pu° svāduḥ kaṇṭako'sya . vikaṅkatavṛkṣe rājani0

svādukandā strī svāduḥ kando'syāḥ . vidāryām rājani° .

svādukā strī svādunā sadhurarasena kāyati kai--ka . nāgadantyām rājani° .

svādukhaṇḍa pa° svāduḥ miṣṭaḥ khaṇḍo'sya . guḍe śabdara° karma° . 2 madhure bhāge .

svādugandhā strī svāduriṣṭagondho'syāḥ . 1 raktaśobhāñjane ratnamā° . 2 bhūmikuṣmāṇḍyāñca jaṭā° .

[Page 5387b]
svāduparṇī strī svādūni parṇānyasyāḥ ṅīp . dugdhikāyām rājani° .

svādupākā strī svāduḥ pāko'syāḥ . kākamācyām rājani0

svādupiṇḍā strī svāduḥ piṇḍaḥ piṇḍākāraphalamasyāḥ . piṇḍasvarjūryām rājani° .

svāduphalā strī sva du phalamasyāḥ . 1 vadarīphale śabdara° karma° . 2 miṣṭe phale na° . 3 kolau strī śabdara° ṭāp .

svādumajjan pu° svāduḥ majjā yasya . parvataje pīlau jaṭā0

svādumāṃsī strī svādu māṃsamiva phalamasyāḥ gaurā° ṅīṣ . kālolyām rājani° .

svādumūla na° svādu mūlamasya . garjare (gāṃjara) rājani° .

svādurasā strī svāduḥ raso yasyāḥ . 1 kākolyām amaraḥ 2 madirāyām hemaca° . 3 śatāvaryāṃ 4 drākṣāyām 5 āmrātake ca śabdara° .

svādulatā strī svādvī latā . vidāryām rājani° .

svādupuṣpa pu° svādu puṣpaṃ yasya . kaṭabhyāṃ rājani° .

svādūdaka pu° svādu udakaṃ yasya . samudrabhede si° śi° .

svādvamla pu° svāduḥ amlaḥ . dāḍime trikā0

svādhiṣṭhāna na° liṅgamūlasthe suṣumṇāntargate ṣaḍdalapadmabhede . ṣaḍdale vaidyutanibhe svādhiṣṭhāne'nacandhiṣi . babhamairyaralairyukte varṇaiḥ ṣaṅmiśca suvrata! tantrasā° . sindūrapūrarucirāruṇapadmamanyatsauṣumṇamadhyaghaṭitaṃ dhvajamūladeśe . aṅgacchadaiḥ parivṛtaṃ taḍitābhavarṇairbādyaiḥ savindulasitaiśca purandarāntaiḥ (lāntaiḥ) . tasyāntare pravilasadviśadaprakāśamambhojamaṇḍalamatho varuṇasya tasya . ardhendurūpalasitaṃ śaradinduśubhraṃ vaṅkāravījamalaṃ makarādhirūḍham . tasyāṅkadeśe lasito harireva pāyānnīlaprakāśaruciraśriyamādadhānaḥ . pītāmbaraḥ prathamayauvanagarbhadhārī śrīvatsakaustubhadharo dhṛtavedavāhuḥ . tatraiva bhāti satataṃ khalu rākiṇī sā nīlāmbujadyutisahodarakāntiśobhā . nānāyudhodyatakarairlalitāṅgalakṣmīrdivyāmbarābharaṇabhūṣitamattacittā . svāṣiṣṭhānākhyametat sarasijamamalaṃ cintayedyo munondrastamyāhaṅkāradoṣādikasakalaripuḥ kṣīyate tatkṣaṇena pūrṇānandaṣaṭcakram .

svādhīna tri° svasyādhīnaḥ . svāyatte svatantre .

svādhīnapatikā strī svādhīnaḥ patiryasyāḥ kap . nāyikābhede svādhīnabhartṛkādayo'pyatra . kānto rātaguṇākṛṣṭo na jahāti yadantikam . vicitrabibhramā mattā sā syāt svādhīnabhartṛkā sā° da° . sā ca pañca vadhā mugdhā madhyā prauḍhā svakīyā sāmānyā ceti rasamañjarī .

svādhyāya pu° svaḥ svakīyatvena vihita adhyāyaḥ dvijānām, adhi + iṅa--karmaṇi ghañ . 1 dvijaiḥ pāṭhyevedabhāgabhede svādhyāyo'dhyetavyaḥ iti śrutiḥ . su + ā + adhi iṅa bhāve ghañ . 2 avaśyapāṭhyavedādhyayane svādhyāyo japa ityukto yedādhyayanakarmaṇītiṃ smṛtiḥ .

svānta na° svana--kta . 1 manasi amaraḥ 2 gahvare medi° . 3 śa bdite tri° .

svāpa pu° svapa--ghañ . nidrāyām amaraḥ . 2 śayane 3 ajñāne 4 sparśājñatāyāṃ ca medi° .

svāpateya na° svapaterāgataḥ ḍhañ . dhane amaraḥ .

svābhāvika tri° svabhāvādāgataḥ ṭhañ . svabhāvasiddhe striyāṃ ṅīp (svābhāviko svacchatetyudbhaṭaḥ) .

svāmin pu° sava + astyarthe mini dīrghaḥ . 1 bhartari patyau dharaṇiḥ . 2 kārtikeye medi° . 3 rājani amaraḥ . 4 vibhau 5 hare 6 harau ca śabdara° . 7 vātsyāyanamunau trikā° . 8 adhipatau tri° amaraḥ . 9 jainabhede pu° haimaca° . 10 parivrā jakopādhibhede pu° . tasya bhāvaḥ tva svāmitva svatvanirūpite krayādyadhīne ātmavṛttau padārthabhede svatvaśabde dṛśyam .

svāmipālavivāda pu° svāmī ca pālau ca tayārvivādaḥ vivādabhede tatsvarūpādikaṃ vīrami° uktaṃ yathā atha svāmipālavivādākhyavyavahārapadam . tatra manu stadabhidhānapratijñāṃ karoti . paśuṣu svāmināṃ caiva pālānāñca vyatikrame . vivādaṃ saṃpavakṣyāmi yathāvaddharma tattvataḥ iti . syāmipālayoḥ pratidinakṛtyamāha nāradaḥ upānayedgā gopāya pratyahaṃ rajanīkṣaye . cīrṇāḥ pītāśca tā gopaḥ sāyāhne pratyupānayed iti . cīrṇā stṛṇādikaṃ bhakṣitavatīḥ . pītāḥ pītavatīḥ . svāminā prātaryāvatyaḥ samarpitāstāvatyo gopālena sāyaṃ pratyarpaṇīyā ityarthaḥ . gograhaṇaṃ paśumātropalakṣaṇārtham . tathā ca yājñavalkyaḥ yathārpitān vaśūn yopaḥ sāyaṃ pratyarpayet tathā iti . gavādiparipālakasya bhṛti parimāṇamāha nāradaḥ gavāṃ śatādvatsatarī dhenuḥ syād dviśatād mṛtiḥ . pratisaṃvatsaraṃ gope sandohaścāṣṭame'hani iti . pratisaṃvatsaraṃ saṃvatsare saṃvatsare gośataparipālane vatsatarī dvihāyanī gaurbhṛtiḥ . dviśataparipālane senurdogudhrī savatseti yāvat . aṣṭame divase sandohaḥ sarvāsāṃ gavāndohaśca bhṛtitvena kalpanīya ityarthaḥ . vṛhaspatirapi tathā dhenubhṛtaḥ kṣīraṃ labhetāpyaṣṭame'hani iti . dhenubhṛtaḥ dhenvābhṛtaḥ dviśatapālaka ityarthaḥ . tathā ca sandoho dhenvā samuccīyate na vatsataryeti madanaratne . kalpatarau tu dhenubhṛto gopāla iti vyākhyātantena vatsataryāpi samuccīyata iti gamyate . gograhaṇaṃ mahiṣyādīnāmupalakṣaṇam . nyūnādhikaparipālane tu tadamusāreṇa bhṛtikalpanā dravyavyā . iyañca vatsataryādibhṛtikalpanāparibhāṣitabhṛtyabhāvaviṣayā . paribhāpite tu paribhāṣānatikrameṇaiva deyā . manustu prakārāntareṇa bhṛtiparimāṇamāha gopaḥ kṣīrabhṛto yastu sa duhyāddaśato varām . gāsvāmyanumato bhṛtyaḥ sā syāt pāle'bhṛte bhṛtiḥ iti . daśānāndogdhrīṇāṃ madhye varāsutkṛṣṭāṃ svīkṛtya tatkṣīrabhṛto bhṛtyo gopaḥ daśadogdhrīpālanakṛd gṛhṇīyād bhṛtyartham . saiṣā bhṛtiḥ pūrvaṃ dravyāntareṇābhṛte jñeyā . yastu dravyāntareṇa bhṛtaḥ tatra tadeva bhṛtirityarthaḥ . yastu bhṛtiṃ gṛhītvā paśūnmārayet vināśayati vā taṃ pratyāha yājñavalkyaḥ pramādamṛtanaṣṭāṃśca pradāpyaḥ kṛtavetanaḥ iti . pramādagrahaṇaṃ praśupālakadoṣopalakṣaṇārtham manunā pramādanāśaḥ spaṣṭokṛtaḥ naṣṭaṃ vinaṣṭaṃ kṛmibhiḥ śvahataṃ viṣage sṛtam . hīnaṃ puruṣakāreṇa prada° dyāt pāla eva tu iti . śvahatam śunā hatam . viṣame durgamapradeśe . puruṣakāraḥ puruṣaprayatnaḥ . yat puruṣaprayatnena hīnaṃ sannāśādikaṃ prāptaṃ taddātavyamityarthaḥ . puruṣakāraśca vṛhaspatinā darśitaḥ kṛmicoravyāghrabhayāddarīśvabhrācca pālayet . vyāyacchecchaktitaḥ krośe svāmine vā nivedayet iti . vyāyacchet vyasanāmāvāya yatetetyarthaḥ . caurairbalātkāreṇāpahṛte na dāpyaṃ ityāha manuḥ vighuvya tu hṛtañcaurairna pālodātumarhati . yadi deśe ca kāle ca svāminaḥ svasya śaṃsati iti . vighuṣya śṛṅgakādibhirthoṣaṃ kṛtvā . deśe svāmyavasthānadeśe . kāle apaharaṇakālāvyavahitakāle . viṣayaviśeṣe paśupālasya daṇḍamāha vyāsaḥ gṛhītamūlyo gopālastāṃstyaktrā ni° rjane vane . grāmacārī nṛpairvādhyaḥ śalākī ca vanecaraḥ iti . śalākī nāpita iti kalptarau . puruṣeṇa prayatnākaraṇe daṇḍamāha nāradaḥ syāccedgovyasanaṃ gopovyāyacchet tatra śaktitaḥ . aśaktastūrṇamāgamya svāmine ca nivedayet . avyāyacchannavikrośan svāmine cāninedayan . voḍhumarhati gopastaṃ vinayañcaiva rājani iti . taṅgavādikam . paśūnāṃ daivān maraṇe pālakasya doṣābhāvajñānopāthamāha vyāsaḥ mṛteṣu ca viśuddhaḥ syād bālaśṛṅgādidarśanāt . ādiśabdena karṇādīnāṃ grahaṇam . tathā ca manuḥ karṇau carma ca bālāṃśca vastiṃ srāyuñca rocanām . paśuṣu svāmināṃ dadyānmṛteṣvaṅgāni darśayet iti . aṅkādi darśayediti kvacit pāṭhaḥ . aṅkaḥ śṛṅgakarṇādirūpañcihnam . ādiśabdaḥ sākṣisaṃgrahārthaḥ . paśuṣu mṛteṣvaṅkādikaṃ svāmine darśayet . rocanādikaṃ yatprayojanaṃ tat tasmai dadyāccetyarthaḥ . naṣṭagavādidānañca tatsvāmine mūlyadvāreṇa jñātavyam . ataeva viṣṇuḥ divā paśūnāṃ vṛkādyupaghāte pāle'tvanāyati pālakadoṣo vinaṣṭapaśūnāṃ mūlyaṃ svāmine dadyāditi . anāyati anāgacchati . vinayadravyaprama ṇamāha yājñavalkyaḥ pāladoṣavināśe tu pāle daṇḍo vidhīyate . ardhvatrayodapaṇaḥ svāmino dravyameva ca iti . ardhatrayodaśapaṇaḥ ardharahitatrayodaśapaṇaḥ . sārdhadvādaśapaṇa iti yāvat . uttarapadalopī karmadhārayaḥ . yat tu kenacidardhādhikatrayodaśapaṇo daṇḍa iti vyākhyātaṃ tat sārdhadvimātrādiṣu ardhatrimātrādi mahā bhāṣyakāraśabdaprayogadarśanādupekṣyam . pāladoṣamāha manuḥ ajāvike tu saṃruddhe vṛkaiḥ pāle tvanāyati . yāṃ prasahya vṛko hanyāt pāle tat kilviṣaṃ bhavet iti . anauyati upadravanivāraṇāya anāgacchatītyarthaḥ . yām ajāvikajātīyām . sugamasthalastha viṣayametat . durgamasthalasthaviṣaye tvāha sa eva tāsā ñcedavaruddhānāṃ carantīnāṃ mithovane . yāmutpluvya vṛko hanyānna pālastatra kilviṣī iti . avaruddhānāṃ pālakena sthāpitānāmityarthaḥ . gavādipracāraṇārthaṃ bhūmimāha yājñavalkyaḥ grāmyecchayā gopracāro bhūmīrājavaśena vā . grāmyecchayā grāmīṇajanavaśena rājecchayā vā . gopracāro gavāṃ tṛṇādibhakṣaṇārthaṃ kiyānapi bhūbhāgo'kṛṣṭaḥ parikalpanīya ityarthaḥ . gavāṃ sthānāsanasaukaryāya grāma kṣetrayorantaramāha sa eva dhanuḥ śataparīṇāho grāmaṇetrāntaraṃ bhavet . dviśate kharvaṭasya syānnagarasya catuḥ śatam iti . parīṇāhaśabdenātra sarvāsu dikṣu anuptaśasyasthalaṃ gṛhyate . etādṛśaṃ dhanuḥ śataṃ parimitaṃ grāmakṣetrayorantaraṃ kāyyaim . kharvaṭasya śatadvayaparimitamityarthaḥ . kharvaṭaḥ anekakārukṛṣīvalayukto grāma iti madanaratne . mādhavācāryaistu pracurakaṇḍakasantāno grāma iti vyākhyātam . tatra śasyotpatteḥ prāgevāvaraṇaṃ kāryamityāha kātyāyanaḥ ajāteṣveva śasyeṣu kuryādāvaraṇaṃ mahat . duḥkhena vinivāryante labdhasvādarasā mṛgāḥ iti . evaṃ paśunivāraṇārthaṃ kṛte'pyāvaraṇe tamatikramya paśubhiḥ śasyādivināśe kṛte kartavyamāha manuḥ pathikṣave parivṛte grāmāntīye'tha vā punaḥ . sa pālaḥ śatadaṇḍārho vipālaṃ vārayet paśum iti . pathikṣetre mārgasamīpe kṣetre . grāmāntīye grāmasamīpavartini . sapālaḥ paśuḥ paṇaśatadaṇḍārhaḥ tatpaśupālaḥ paṇaśataṃ daṇḍanīya ityarthaḥ . ayañca daṇḍaḥ paśupālane samarthena satā paśāvanivāryamāṇe veditavyaḥ . ataeva nāradaḥ utkramya tu vṛtiṃ yaḥ syācchasyaghāto gavādibhiḥ . pālaḥ śāsyo bhavet tatra na cecchakto nivārayet iti . āvaraṇābhāyenāparihārye śasyopaghāte'pi na pālasya daṇḍaḥ . tathā ca manuḥ tatrāparivṛtaṃ dhānyaṃ vihiṃsyuḥ paśavo yadi . na tatra praṇayeddaṇḍaṃ nṛpatiḥ paśurakṣiṇāsa iti . anenāvṛtakṣetraśasyopagha te paśurakṣiṇāṃ daṇḍa ityarthāduktaṃ bhavati . adīrghakālapracāraviṣayametat . dīrghakālapracāre tu aparivṛte'pi paśupālo daṇḍārhobhavati . ataevālpakālapracāre doṣābhāvaṃ darśayati viṣṇuḥ pathi grāmavivītānte na doṣo'lpakālamiti . paśuviśeṣe daṇḍaparimāṇamāha yājñavalkyaḥ māṣānaṣṭau tu mahiṣī śasyaghātasya kāriṇī . daṇḍanīyā tadardhaṃ tu gaustadardhamajāvikam . bhakṣayitvopaviṣṭānāṃ yathoktād dviguṇo damaḥ . samameṣāṃ vivīte'pi kharoṣṭraṃ mahiṣīsamam iti . paraśasyarghātakāriṇyā mahiṣyāḥ svāmī aṣṭau māṣān daṇḍya . goḥ svāmī caturaḥ . chāgasvāmī meṣasvāmī ca dvau . eteṣāṃ paśūnāṃ śasyabhakṣaṇādārabhya tatraiva upaviṣṭānāṃ svāmī yathoktadaṇḍād dviguṇaṃ grāhyaḥ . vivītasthatṛṇādyupaghāte'pi śasyopaghātavaddaṇḍanīyaḥ . svarasvāmyuṣṭrasvāmī ca mahiṣīsvāmivaddaṇḍanīyaḥ . atra vaśusvāmino daṇḍa ityabhidhātavye mahiṣyādigrahaṇaṃ pratipaśudaṇḍaprāptyartham . bhakṣayitvopaviṣṭavatsāviṣaye yayoktāccaturguṇo daṇḍaḥ . tathā ca smṛtyantaram vasatāṃ dviguṇaḥ proktaḥ savatsānāṃ caturguṇaḥ iti . atrāparādhānusāreṇa daṇḍanārthaṃ tāmrikamāṣo grāhyaḥ na punaḥ sauvarṇo rājato veti smṛticandrikāyām . tāmrikamāṣarścakarṣaparibhāṣitasya ṣoḍaśo bhāgo bhavati . ayameva paṇasyaipañca vāpi prakīrtitāḥ iti yājñavalkyoktapañcasuvarṇaparimitatvapakṣe paṇacaturthā'ṃśasya viṃśatimāṣātmakakārṣāpaṇasya māṣo viṃśatimobhāgaḥ paṇasya parikīrtitaḥ iti nāradokto viṃśo bhāgo'pi bhavati . etena smṛticandrikāyām aparādhānusāreṇa daṇḍanārthaṃ māṣo viṃśatimo bhāgaḥ paṇasya parikīrtita iti nāradokto māṣaḥ kaiścit svīkṛta ityekīyamatatvenopanyasya saṅkhyā raśmirajomūlā manunāsamudāhṛtā . kārṣāpaṇāntā sā divye niyojyā vinaye tathā iti vṛhaspativacanavirodhena dūṣitaṃ tadubhayathāpyarthabhedābhāvena virodhābhāvānnirastaṃ mantavyam . yat tu, manunoktam sapādaṃ paṇamarhatīti tat svāmino matipūrvaṃ paśuvyatikramaviṣayam . yājñavalkyavacanantvavuddhipūrvaviṣayamiti na tayorvirodhaḥ . yat tuṃ paṇasya pādau dvau gāntu dviguṇaṃ mahiṣīṃ tathā . tathājāvikavatsānāṃ pādo daṇḍaḥ prakīrtita iti smṛtyantaraṃ tadbhakṣayitvopaviṣṭagavādiviṣayam . yat punarnāradenābhihitam mābhaṅgāṃ dāpayed daṇḍaṃ dvau māṣau mahiṣīṃ tathā . tathā jāvikavatsānāṃ daṇḍaḥ syādardhamāṣikaḥ iti . tanmuhūrtamātrabhakṣaṇaviṣayam ata evāhatuḥ śaṅkhalikhitau . rātrau carantī gauḥ pañcamāṣāṃ divā tronmuhūrto māṣaṃ grāme tvadaṇḍamiti . grāse tvadaṇḍa ityasyāyamarthaḥ . mahiṣyādibhiḥ paraśasyeṣu kabalamātrabhakṣaṇe kathañcit kṛte pālakasya svāmino vā svalpo'pi daṇḍī nāstīti . āturapaśuviṣaye bahuśamyanāśe'pyevameva daṇḍābhāvapratipādanamukhenāha nāradaḥ rājagrahagṛhīto vā vajrāśanihato'pi vā . atha sarpeṇa daṣṭo vā vṛkṣād vā patito bhavet . vyāghrādibhirhato vāpi vyādhibhirvāpyupadrutaḥ . na tatra doṣaḥ pālasya na ca doṣo'sti gominām iti . gomināṃ gosvāminām . āturāṇāmanivāryatvādityabhiprāyaḥ . anāturāṇāmapi keṣāñcit paśūnāṃ daṇḍābhāvamāha sa eva gauḥ prasūtā daśahāt tu mahokṣā vājikuñjarāḥ . na nivāryāḥ prayatnena teṣāṃ svāmī na daṇḍabhāg iti . daśadinaparyantaṃ prasūtāyā niroddhumaśakyatvānna svāmī daṇḍyabhāk . sahokṣasya sarvāsāṅga rbhādhānārthaṃ sarvadā bandhanāyogāt tatsvāmī na daṇḍabhāk . vājikuñjarāṇāṃ svāmino'daṇḍabhāgitve hetumāhośanāḥ
     adaṇḍyā hastino hyaśvā prajāpālāhi te smṛtāḥ svāmigrahaṇaṃ pālakasyāpyupalakṣaṇārtham . yadāha manuḥ anirdaśāhāṃ gā sṛtāṃ vṛṣān devapaśūṃstathā . sapālān vā vipālān vā adaṇḍyānmanuravravīt iti . vṛṣāḥ mahokṣāḥ . yad vā vṛṣotsargavidhānenotsṛṣṭāḥ . deva paśavaḥ devālayeṣu devopabhogārthaṃ sthāpitāḥ paśavaḥ . yājñavalkyo'pi mahokṣotsṛṣṭapaśavaḥ sūtikāgantukādayaḥ . pāloyeṣānna te mocyā daivarājapariplutāḥ . anirdaśāhā āgantukaḥ sa yūthātpari bhraṣṭaḥ san deśāntarāt samāgataḥ . yeṣāṃ pālo nāsti te'pi daivarājopahatāḥ śasyādināśakāriṇo na daṇḍyā ityarthaḥ . ādiśabdena mṛtavatsādīnāṃ grahaṇam . ataevośanāḥ adaṇḍyā mṛtavatsā ca saṃjñā rogavatī kṛśā . adaṇḍyāḥ kāṇakūṭāśca vṛṣāśca kṛtalakṣaṇāḥ . adaṇḍyāgantukā gauśca sūtikā cābhisāriṇī iti . kūṭaḥ ekaśṛṅgaḥ . kṛtalakṣaṇaḥ prataptāyasena kṛtalāśchanaḥ . abhisāriṇīṃ svayūthāt pracyutā punaḥ svayūthagāminī . paraśasyarvināśe na kevalaṃ paśusvāmī daṇḍanīyaḥ sadamapi dāpanīya ityāha vṛhaspatiḥ śasyānnivārayedgāstu cīrṇe doṣo dvayorbhavet . svāmī sadadamaṃ dāpyaḥ pālastāḍanamarhati iti . sadaśca damaśca sadadamam . samūlaśasyanāśaviṣayametat . ataeva nāradaḥ samūlaśasyanāśe tu tatsvāmī prāpnuyāt sadam . vadhena gau ryomucyeta daṇḍaṃ svāmini pātayet iti . tatsvāmī śasyasvāmī sadaṃ prāpnuyāt . paśusvāminaḥ sakāśāditi śeṣaḥ . badho'tra kaśādinā tāḍanam . na prāṇacchedaḥ . pālastaḍanamarhatīti vacanāt . sadaśca saḥmantādibhiḥ parikalpito deyaḥ . ataeva sa evāha gobhistu bhakṣitaṃ śasyaṃ yo naraḥ pratiyācate . sāmantānumataṃ deyaṃ dhānyaṃ yat tatra vāpitam iti . yat tu sadayācananiṣedhanam gobhirvināśitaṃ dhānyaṃ yo naraḥ pratiyācate . pitarastasya nāśnanti na vāpi tridivaukasaḥ . ityuśanovacanantad grāmādisamīpastha nāvṛtakṣetraviṣayamiti mādhavācāryāḥ . śrāddhakālādau gobhakṣitaviṣayamiti madanaratnakṛtaḥ . sarvāsāṅgavāmutsane śrāddhadivase cādaṇḍyatvamāha sa eva adaṇḍyāścotsave gāvaḥ śrāddhakāle tathaiva ca iti . gobhiḥ śrāddhakālādau bhuktamatiśreyaskaramityāśayenāha . vyāsaḥ ākramya ca dvijairbhuktaṃ parikṣīṇañca bāndhavaiḥ . gābhiśca naraśārdūla! vājapeyādviśiṣyate iti etatpadamupasaṃharati manuḥ etadvidhānamātiṣṭheddhārmikaḥ pṛthivīpatiḥ . svāmināñca paśūnāñca pālānāñca vyatikrame .

svāyambhuva pu° svayaṃbhuvo'patyam, tasyedam vā aṇ oroditi vaktavye orguṇa ityuktyā saṃjñāpūrvakavidheranityatvajñāpanānna guṇaḥ uvaḍ . 1 svayambhūputre manau 2 svayambhūsambandhini tri° dhāma svāyambhuvaṃ yayuḥ kumāraḥ . striyāṃ ṅīp . sā ca 3 brāhmyām . bhārgavī nāradoyā ca vārhaspatyāṅgirasyapi . svāyambhuvasya śāstrasya catasraḥ saṃhitā matāḥ iti taduktadharmaśāstrasaṃhitācatuṣṭayam . tadutpattyādikaṃ yathā tataḥ kālena mahatā tasyāḥ putro'bhavan manuḥ . svāyambhuva iti khyātaḥ sa virāḍiti naḥ śrutam . tadrūpaguṇasāmānyādavipūruṣa ucyate . vairājā yatra te jātā vahavaḥ saṃśitavratāḥ . svāyambhuvān mahābhāgāḥ sapta sapta tathāpare . svārociṣādyā te sarve brahmatulyasvarūpiṇaḥ . auttamipramukhāstadvad yeṣāntvaṃ saptamo'dhunā matsyapu° 4 a° . ṛṣīsteṣāṃ pravakṣyāmi putrān devagaṇāṃstathā . marīciratrirbhagavānaṅgirāḥ pulahaḥ kratuḥ . pulastyaśca vaśiṣṭhaśca saptaite brahmaṇaḥ sutāḥ . uttarasyāṃ diśi tathā rājan! saptarṣayaḥ sthitāḥ . yāmā nāma tathā devāstvāsan svāyambhuve'ntare . āgnīdhraścagnibāhuśca medhā medhātithirvasuḥ . jyotiṣmān dyutimān havyaḥ sa naḥ putra eva ca manoḥ svā mbhuvasyaite daśa putrā mahaujasaḥ . etatte prathamaṃ rājan! manvantaramudāhṛtam harivaṃ° 7 a° .

svārāj pu° svaḥ svarge rājate rāja--kvip . indre amaraḥ .

svārājya na° svarājaḥ bhāvaḥ ṣyañ . brahmatve svārājyasiddhiḥ .

svārociṣa pu° dvitīye manau . aurvo vaśiṣṭhaputraśca stambaḥ kāśyapa eva ca . prāṇo vṛhaspatiścaiva datto niścyavanastathā . ete maharṣayastāta! vāyuproktā mahāvratāḥ . devāśca tuṣitā nāma smṛtāḥ svārociṣe'ntare . havirdhraḥ sukṛtirjyotirāpo mūrtirayasyayaḥ . prathitaśca nabhasyaśca nabha ūrjastathaiva ca . svārociṣasya putrāste manostāta mahātmanaḥ . kīrtitāḥ pṛthivīpāla! mahāvīryaparākramāḥ . dvitīyametaṃ kathitaṃ tava manvantaraṃ mayā harivaṃ° 7 a° .

svārtha pu° svasya arthaḥ prayojanam abhidheyo vā . 1 svāprayojane 2 svābhidheye ca svārthakaḥ svārthabodhakṛditi śabdaśa0

svārthika tri° svārthe vihitaḥ ṭhaṇ . svārthavihite vyākaraṇokte pratyaye . svārthikāḥ pratyayāḥ prakṛtito liṅgavacanānyanuvartante mahābhāvyaṃ yathā bahuguḍodrākṣā kvacit svārthikā api pratyayāḥ prakṛtito liṅgavacanānyativartante mahābhāṣyam . devatā apakṛṣṭaśuṇḍā śuṇḍīra ityādi .

svāsthya na° svasthasya bhāvaḥ ṣyañ . 1 ārogye 2 santoṣe amaraḥ .

svāhā avya° su + ā + hve--ḍā . 1 devoddeśena havistyāge amaraḥ . 2 agnibhāryāyāṃ strī svāhayeva havirbhujam raghuḥ . 3 mātṛkābhede ca strī namaḥ svadhāyai svāhāyai iti pitṛgāthā . prakṛteḥ kalayā caiva sarvaśaktisvarūpiṇī . vabhūva dāhikā śaktiragneḥ svāhā svakāminī . grīṣmamadhyāhṇāmārtaṇḍaprabhācchādanakāriṇi . tvamagnerdāhikā śaktirbhavapatnī ca sundarī . dagdhuṃ na śaktastvadṛte hutāśaśca tvayā vinā . tvannāmocārya mantrānte yo dāsyati havirnaraḥ . surebhyastatprāpnuvanti surāḥ svānandapūrvakam . agneḥ sampatsvarūpā ca śrīrūpā sā gṛheśvarī . devānāṃ pūjitā śaśvat narādīnāṃ bhavāmbike! brahmavai° pra° 37 a° . 3 durgāśaktibhede durgā śivā kṣamā dhātrī svāhā svadhā namo'ntu te durgāpūjāmantraḥ .

svāhāpriya pu° 6 ta° . agnau halā° svāhāpatyādayo'pyatra .

svāhābhuj pu° svāhetimantreṇa tyaktadravyaṃ bhuṅkte bhuja--kvip . deve amaraḥ .

svid avya° svida--kvip . 1 paśne 2 vitarke amaraḥ 3 pādapūraṇe ca medi0

svinna tri° svida--kta . 1 tharmayukte 2 svedānvite ca 3 pakve svinnamannamudāhṛtam smṛtiḥ .

svīkāra pu° akhasya svasya kāraḥ karaṇaṃ sva + cvi + kṛ--ghañ . aṅgīkāre .

svīya tri° svasyedam cha apāṇinīyairatra na kugiti manyate . 1 nijasambandhini 2 nāyikābhede strī nāyikāśabde dṛśyam .

svurcha vismṛtau bhvā° pa° saka° seṭ . svūrchati asvūrchīt ādit svūrṇaṃ svūrchitam .

svṛ śabde aka° upatāpe saka° bhvā° pa° yeṭ . kharati asvārīt asvārṣīt .

svṝ hiṃsane kryā° pvā° pa° saka° seṭ . svṛṇāti asvārīt .

sveka gatau bhvādi° ātma° saka° seṭ ṛdit caṅi na hrasvaḥ . svekate asvekiṣṭa .

svecchā strī 6 ta° . svābhilāṣe hemaca° .

svecchāmṛtyu pu° svecchayā mṛtyuryasya . 1 bhīṣme trikā° 2 svecchāghīnamṛtyuyukte tri° .

sveda pu° svida--bhāve ghañ . 1 pākabhede (sekā) 2 gharme gātrādito jalādeḥ niṣyandane . ṇic bhāve ac . varmanisrāvaṇe tatprakārādikaṃ carakeṇābhihitaṃ yathā ataḥ svedāḥ pra kṣyante yairyathāvat prayojitāḥ . svedasādhyāḥ praśāmyanti gadā vātakaphātmakāḥ . snehapūrvaṃ prayuktena svedenāvarjite'nile . purīṣamūtraretāṃsi na sajjanti kathañcana . śuṣkāṇyapi hi kāṣṭhāni snedaṃ svedāpapādanaiḥ . gamayanti yathānyāyaṃ kiṃ punarjīvato marān . rogartuvyādhitāpekṣonātyuṣṇo'timṛdurna ca . dravyavān kalpito deśe svedaḥ kāryakaro mataḥ . vyādhau śīte śarīre ca mahān svedo mahābale . durbale durbalaḥ svedo madhyame madhyamo hitaḥ . vātaśleṣmaṇi vāte vā kaphe vā sveṣṭa iṣyate . snigdharūkṣastathā snigdho'rūkṣaścā pyapakalpitaḥ . āmāśayagate vāte kaphe pakvāśayāśrite . rūkṣapūrvo hitaḥ svedaḥ snehapūrvastathaiva ca . vṛṣaṇau hṛdayaṃ dṛṣṭī svedayen mṛdunaiva vā . madhyamaṃ vaṅkṣaṇau śeṣamaṅgāvayavamiṣṭataḥ . suśuddhairnaktakaiḥ piṇḍyā godhūmānāmathāpi vā . padmotpalapalāśairvā svedyaḥ saṃvṛtya cakṣuṣī . muktāvalībhiḥ śītābhiḥ śītalairbhājanairapi . jalārdrairjalajairhastaiḥ svidyato hṛdayaṃ spṛśet . śītaśūlavyuparame stambhagauravanigrahe . sañjāte mārdave svede svedanād viratirmatā . pittaprakopo mūrchā ca śarīrasadanaṃ tṛṣā . dāhaḥ svedāṅgadaurbalyamatisnigdhasya lakṣaṇam . ukta stasyāśritīye yo graiṣmikaḥ sarvaśo vidhiḥ . so'tisinnasya kartavyo madhuraḥ snigdhaśītalaḥ . kaṣāyamadyanityānāṃ garbhiṇyā raktapittimām . pittināṃ sātisārāṇāṃ rūkṣāṇāṃ madhumehinām . vidagdhabhraṣṭanāḍīnāṃ viṣamadyavikāriṇām . śrāntānāṃ naṣṭasaṃjñānāṃ sthūlānāṃ pittamehinām . tṛṣyatāṃ kṣidhitānāñca kruddhānāṃ śocatāmapi . kaḥmalyudariṇāñcaiva kṣatānāmāḍhyarogiṇām . dubelātiviśuṣkāṇāmupakṣīṇaujasāṃ tathā . miṣak taimirikāṇāñca na svedamavatārayet . pratiśyāye ca kāse ca hikkāśvāseṣvalāghave . karṇamaṇyāṃ śiraḥ śūle svarabhede galagrahe . arditaikāṅganarpāṅgapakṣāghāte vināmake . koṣṭhānāhavibandheṣu śukrāghāte vijambhake . pārśvapṛṣṭhakaṭīkukṣisaṃgrahe gṛdhrasīpu ca . matrakṛcchre mahattve ca muṣkayāraṅgamardake . pādorujānujaṅghārtisagrahe śvayathāvapi . svallīṣāmeṣu śīte ca vepathau vātakaṇṭake . saṅkodāyāma śūleṣu stambhagauravasuptiṣu . marvāṅgeṣu vikāreṣu svedanaṃ hitamucyate . tilamāṣakulatthāmlavṛtatailāmiṣaudanaiḥ . pāyasaiḥ kṛśarairmāṃsaiḥ piṇḍasvedaṃ prayojayet . gokharoṣṭravarāhāśvaśakṛdbhiḥ satuṣairyavaiḥ . sikatāpāṃśupāṣāṇakarīṣāyasapūṭakaiḥ . ślaiṣmikān svedayet pūrvairvātikān samupācaret . dravyāṇyetāni śasyante yathāsvaṃ prastareṣvapi . bhūgṛheṣu ca jentākeṣūṣṇagarbhagṛheṣu ca . vidhūmāṅgāratapteṣvabhyaktaḥ svidyati nā sukham . grāmyānūpodakaṃ māṃsaṃ payovastaśirastathā . varāhamadhyapittāsṛkasnehavattilataṇḍulān . ityetāni samutkvāthya nāḍīsvedaṃ prayojayet . deśakālabibhāgajño yuktyapekṣā bhiṣaktamaḥ . vāraṇāghṛtakairaṇḍaśigrumūlakasarṣapaiḥ . vāsāvaṃśakarañjākaṃpatrairaśmantakasya ca . śobhāñjanakaśerīyamālatīsurasārjakaiḥ . patrairutkvāthya salilaṃ nāḍīsvedaṃ prayojayet . bhūtīkapañcamūlābhyāṃ surayā dadhilastunā . patrairamlaiśca sasnehairnāḍīsvedaṃ prayojayet . ataeva ca niryūhāḥ prayojyā jālakoṣṭake . svedanārthaṃ ghṛtakṣīratailakoṣṭāṃśca kārayet . gocūmaśakalaiścūrṇairyavānāmamlasaṃyutaiḥ . sasnehakiṇvalavaṇairupanāhaḥ praśasyate . gandhaiḥ surāyāḥ kiṭṭena jīvantyā śatapuṣpavā . umayā kuṣṭhatailāmyāṃ yuktayā copanāhayet . carmabhiścopanaddhavyaḥ salomabhiraputibhiḥ . uṣṇavīryairalābhe tu kauśeyāvikaśāsṭakaiḥ . rātrau baddhaṃ divā muñcet muñcedrātrau divākṛtam . vidāhaparihārārthaṃ syāt prakarṣastu śītale . saṅkaraḥ 1 prastaro 2 nāḍī 3 pariṣeko 4 'vagāhanam 5 . jentāko 6 'śyathaghanaḥ 7 karṣūḥ 8 kuṭī 9 bhūḥ 10 kumbhikaiva 11 ca . kūpo 21 dālāka 13 ityete svedayanti trayodaśa . tān yathāvat pravakṣyāmi sarvānevānupūrvaśaḥ iti . tatra vastrāntaritairavastrāntaritairvā piṇḍairyathoktairupasvedanaṃ saṅkarasveda 1 iti vidyāt . śūkaśamīdhānyapulākānāṃ veśavārāyasakṛśarotkārikādīnāṃ vā prastare kauśeyāvikottarapracchade pañcāṅguloruvakārkapatrapracchede vā svabhyaktrasarvagātrasya śayānasyopari svedanaṃ prastarasveda 2 iti vidyāt . svedanadravyāṇāṃ punarmūlaphalapatrabhaṅgādīnāṃ mṛgaśakunapi śitaśiraspadādīnāmuṣṇasvabhāvānāṃ vā yathārhamamlalavaṇasnehopasaṃhitānāṃ mūtrakṣīrādīnāṃ vā kumbhyāṃ vāṣpamanudvamantyāmutkvathitānāṃ nāḍyā śareṣīkāvaṃśadalakarañjārkapatrānyatamakṛtayā gajāgrahastasaṃsthānayā vyāmadorghayā vyāmārdhadīrghayā vā vyāmacaturbhāgāṣṭabhāgamūlāgrapariṇāhasrotasā sarvato vātaharapatrasaṃvṛtacchidrayā dvistriryā vināmitayā vātaharasiddhasnehābhyaktagātro vāṣpavapaharet . vāṣpo hyanūrdhagāmī vihatacaṇḍavegastvacamavidahan susthaṃ svedayatīti nāḍīsvedaḥ 3 . vātikottaravātikānāṃ punarmū ṣādīnāmutkvāthaiḥ sukhoṣṇaiḥ kumbhīrvādhulikāḥ pranāḍīrvāpūrayitvā yathārhasiddhasnehābhyaktagātraṃ vastrāvacchannaṃ pariṣecayediti pariṣekaḥ 4 . vātaharotkvāthakṣīratelaghṛtapiśitarasoṣṇasalilakoṣṭhakāvagāhastu yathokta evāvagāhaḥ 5 . atha jentākaṃ cikīrṣurbhūmiṃ parokṣata ityādi . (jentākaśabde 3144 pṛ° asya lakṣaṇādyuktaprāyam 6 .) śayānasya pramāṇena ghanāmaśmamayīṃ śilām . tāpa yitvāmārutaghnairdārubhi sampradīpitaiḥ . vyapojjhya sarvānaṅgārān prokṣya caivoṣṇavāriṇā . tāṃ śilāmatha kurvīta kauṣeyāvikasaṃstarām . tasyāṃ svabhyaktasarvāṅga śayānaḥ svidyate sukham . rauravājinakauṣeyaprāvārādyaiḥ susaṃvṛtaḥ . ityukto'śmathanasvedaḥ 7 . karṣūsvedaḥ prabakṣyate . svānayecchayanasyādhaḥ karṣūṃ sthānavibhāgavit . dīptairadhūmairaṅgāraistāṃ karṣūṃ pūrayet tataḥ . tasyāmupari śayyāyāṃ svapran svidyati nā sukham 8 . anatyutsedhavistārāṃ vṛttākārāmalocanām . ghanabhittiṃ kuṭīṃ kṛtvā kuṣṭhādyaiḥ samprapralepayet . kuṭīmadhye bhiṣak śayyāṃ svāstīrṇāñcopakalpayet . prāvārājinakauṣeyakutthakambalagolakaiḥ . hasantikābhiraṅgārapūrṇābhistāñca sarvaśaḥ . parivāryāntarārohedabhyaktaḥ svidyate sukham 9 . ya evāśmagha° sve dabidhirbhūmau sa eva tu . praśastāyāṃ nivātāyā samāyāmupadiśyate 10 . kumbhīṃ vātaharakvāthapūrṇāṃ bhūmau nikhātayet . ardhabhāgaṃ ribhā gaṃ vā śayanaṃ tatra copari . sthāpayedāsanaṃ vāpi nātisāndraparicchadam . atha kumbhya susantaptān prakṣipedayasoguḍān . pāṣāṇān voṣmaṇā tena tatsthaḥ svidyati nā sukham 11 . susaṃvṛtāṅgaḥ svabhyaṅgaḥ snehairanilanāśanaiḥ . kūpaṃ śayanavistāraṃ dviguṇañcāpi vedhataḥ . deśe nivāte śaste ca kuryādantaḥ sumājitam . hastyaśvagokharoṣṭrāṇāṃ karoṣairdagdhapūrite . svavacchannaḥ susaṃstīrṇe'bhyaktaḥ svidyati nā sukham 12 . vīthīkāntu karoṣāṇāṃ yathoktānāṃ pradīpayet . śayanāntaḥ pramāṇena śayyāmupari tatra ca . sudagdhāyāṃ vidhūmāyāṃ yathīktāmupakalpayet . svavacchannaḥ svapaṃstatrābhyaktaḥ svidyati nā sukham . dolākasveda 13 ityeṣa sukhaḥ prokto saharṣiṇeti . iti trayādaśavidhaḥ svedo'gniguṇasaṃśrayaḥ . vyāyāma uṣṇasadanaṃ gurupāvaraṇaṃ kṣudhā . bahupānaṃ bhayakrodhāvupanāhāhavātapāḥ . svedayanti daśaitāni naramagniguṇādṛte . ityukto dvividhaḥ svedaḥ saṃyukto'gniguṇairna ca . ekāṅgasarvāṅgagataḥ snigdho rūkṣastathaiva ca . ityetat trividhaṃ dvandvaṃ svedamuddiśya kīrtitam . snigdhaḥ svedairupakramyaḥ svinnaḥ pathyāśano bhanet . tadahaḥ svinnagātrastu vyāyāmaṃ varjayennaraḥ iti . tatra ślokāḥ svedā yathā kāryakarohito yebhyaśca yadvidhaḥ . yatra deśe yathāyogyā deśo rakṣyaśca yo yathā . svinnātisvinnarūpāṇi tathātisvinnabheṣajama . asvedyāḥ svedayogyāśca svedadravyāṇi kalpanā . trayodaśavidhaḥ svedo vinā daśavidho'gninā . sagraheṇa ca ṣaṭsvedāḥ svedādhyāye nidarśitāḥ . svedādhikāre yadvācyamuktametanmaharṣiṇā . śiṣyaistu pratipattavyasapadeṣṭā punarvasuri ta .

svedaja pu° svedājjāyate jana--ḍa . 1 svedajāte daṃśādijantau amaraḥ 2 svedajātamātre tri° . saṃsvedajavikārāśca yathā yebhyo bhavanti ca . mānuṣasvedamalajā makṣikādyā bhavanti ca . navameghaprasiktāyāṃ pipīlikagaṇādayaḥ . saṃsvedajāstu vijñeyā vṛkṣagopaśujantavaḥ . samidbhyā māṣamudgebhyaḥ phalebhyaścaiva jantavaḥ . jāyante krimayo viprāḥ! kāṣṭhebhyo ghuṇakādayaḥ . tathā śukravikārebhyaḥ pūtikāḥ prabhavanti ca . saṃsvedajāśca jāyante vṛścikāḥ śuṣkagomayāt . gābhyo hi mahiṣebhyaśca mānuṣebhyaśca jantavaḥ . matsyādimyaśca vividhā antaḥkukṣau viśeṣataḥ . athānyāni ca sūkṣmāṇi sūkṣmayūkāstathaiva ca . gobhyo'śvebhyastathā caiva aṣṭāspadakinīnakāḥ . mākṣikāṇāṃ vikārāśca utsṛṣṭodakakardamaiḥ . śarāvati vikārāśca karīṣebhyo bhavanti hi . evamādirasaṃkhyāto gaṇaḥ saṃsvedajo mayā . sarvāsānnihito hyeṣa prākkarmavaśajaḥ smṛtaḥ vahnipu° .

svedana na° svida--ṇic lyuṭ . gātrādito gharmāderniḥsāraṇavyāpāre (bhāparā) . svedaśabde dṛśyam .

svedanī strī svidyate pacyate'nayā sida--lyuṭ . lauhapātrabhede (tāoyā) amaraḥ . saṃjñāyāṃ kan ṭāpi hrasvaḥ svedanikā kandurūpe pātre hemaca° bharjavapātre śabdamā0

svaira na° svasya īram īra--ac vṛddhiḥ . 1 svecchāyām 2 tadvati 3 mande ca tri° medi° .

svairin tri° svenaiva īrayituṃ śīlamasya īra--ṇini vṛddhiḥ . 1 svecchācāriṇi svatantre . 2 vyabhicāristriyāṃ strī ṅīp . 3 parapuruṣacatuṣkagāminyāṃ striyāṃ ca . nātaścaturthaṃ prasavamāpatsvapi vadantyuta . ataḥparaṃ svairiṇī syāt bandhakī pañcame bhavet bhā° ā° 123 a° .

svopārjita tri° svena upārjitam . svayamarjite dhanādau . tasya vibhāgo dāyabhāge darśito yathā samprati vimājyamavibhājyañcocyate . tatra kātyāyanaḥ paitāmahañca pitryañca yaccānyat svayamarjitam . dāyādānāṃ vibhāge tu savaṃmetadvibhajyate . yaccānyaditi cakāraḥ svayamityanena saṃbadhyate svayañcārjitamiti cakārādyanya syāpi tadarjanaṃ sādhāraṇadhanadvāreṇetyarthaḥ . anupaghātopāttamuvibhājyamāhaturmanuviṣṇū anupaghnan pitṛdravyaṃ śrameṇa yadupārjayet . svayamīhitalabdhaṃ tannākāmo dātumarhati . pitṛdravyopaghātābhāvena dravyadvāreṇa netareṣāṃ vyāpāraḥ, svaceṣṭālabdhatvena śārīro'pi vyāpāro netareṣāmiti arjakasyaiva tadasādhāraṇaṃ svayamīhitalabdhaṃ taditi hetutvenopanyāsāt . tathā ca vyāsaḥ anāśritya pitṛdravyaṃ svaśaktyāpnoti, yaddhanam . dāyādebhyī na taddadyādvidyālabdhantu yadbhavet . svaśaktimātreṇa yat prāptamiti sāmānyenābhidhānāt sarvamevaṃvidhaṃ svīyamasādhāraṇaṃ draṣṭavyam . svaśaktiprāptasyāpi vidyādhanasya samādhikavidyaiḥ sādhāraṇatvāt nyūnavidyāvidyanirākaraṇārthaṃ vidyālabdha padam . tathā yājñavalkyaḥ pitṛdravyāvirodhena yada nyat svayamarjitam . maitramaudvāhikañcaiva dāyādānāṃ na tadbhavet . maitrādigrahaṇaṃ pradarśanārthaṃ, evamādiṣu prāyeṇānupaghātasambhavāt . tathā manuḥ vidyādhanantu yadyasya tattasyaiva dhanaṃ bhavet . maitramaudvāhikañcaiva mādhuparkikameva ca . tathā vyāsaḥ vidyāprāptaṃ śauryadhanaṃ yacca saudāyikaṃ bhavet . vibhāgakāle tattasya nānveṣṭavyaṃ svarikthibhiḥ . pitṛpitṛvyādibhyaḥ sudāyasasambandhibhyaḥ prasādādinā labdhaṃ saudāyikam . tathā nāradaḥ śauryabhāryādhane, hitvā, yacca vidyādhanaṃ bhavet trīṇyetānyavibhājyāni prasādo yaśca ṣaitṛkaḥ . bhāryāprāptikāle labdhaṃ bhāryādhanam audvāhikamityarthaḥ, etāni varjayitvā anyadvibhajedityanuvartate vākyāntarīyam . tadavamādibhiḥ śauryādidhanatvamavibhājyatve kāraṇaṃ nocyate śauryādyarjitasyāvi vibhāgaśruteḥ . tathā ca vyāsaḥ sādhāraṇaṃ samāśritya yat kiñcidvāhanāyudham . śauryādināpnoti dhanaṃ bhrātarastatra bhāginaḥ . tasya bhāgadvayaṃ deyaṃ śeṣāstu samabhāginaḥ . sādhāraṇadravyeṇārjitasya dhanasya vibhāgaṃ vadati . tathā nāradaḥ kuṭumbaṃ vibhṛyād bhrāturyo vidyāmadhigacchataḥ . bhāgaṃ vidyādhanāttasmāt sa labhetāśruto'pi san . vibhṛyādityekavacananirdeśāt yaṭi vidyāmabhyasyato bhrātuḥ kuṭumbamaparo bhrātā svadhanavyayaśarīrāyāsābhyāṃ saṃvardhayati tadā tadvidyopārjitadhane tasyāpyadhikāraḥ . tathā vaidyo'vidyāya nākāmo dadyādaṃśaṃ svato dhanāt . pitryaṃ dravyaṃ samāśritya na cettena tadarjitam . patrapadaṃ sādhāraṇaghanaparaṃ tadanāśrityārjitaṃ vaidyo'vidyāya anicchanna dadyāt vaidyāya viduṣe punaḥ sādhāraṇamantareṇāpyarjitaṃ dadyādeva . tathā ca gautamaḥ svayamarjitamavaidyebhyo vaidyaḥ kāmaṃ na dadyāt . asādhāraṇadhanaśarīravyāpārārjitaṃ svayamarjitaṃ avidvadbhyo dātumanacchin na dadyāt vidvadbhyaḥ punardadyādeva . etacca vidyādhanamātraviṣayam . tadāha kātyāyanaḥ nāvidyānāntu vaidyena deyaṃ vidyādhanaṃ kvacit . samavidyādhikānāntu deyaṃ vaidyena taddhanam . tantroccaritavidyāpadam ubhābhyāṃ samādhikapadābhyāṃ saṃbadhyate tena samavidyādhikavidyānāṃ dātavyaṃ nyūnavidyāvidyayoḥ punaranadhikāraḥ . tadevamādivanairvidyāśauryādidhaneṣvapi sādhāraṇadhanopaghātānupaghātābhyāṃ vibhāgāvibhāgayoravagamāt tasyaiva prayojakatvāt tatpadavatyeva śrutiḥ kalpanīyāupaghātaḥrjitaṃ vibhajediti, na punaḥ śauryādipadavatyapi, avaśyakalpanīyasāmānyaśrutikalpanayaivopapatteḥ . holākādhikaraṇanyāyasyāyameva viṣayaḥ . yadvā nyāyaprāpta evāyamarthaḥ, yadyenārjitaṃ tat tasmin jīvati tasyaiva, asati viśeṣavacane, yatra punaḥ sādhāraṇadhanamātreṇaikasya vyāpāro'parasya dhanaśarīrābhyāṃ tatraikasyaiko bhāgo'parasya bhāgadvayaṃ nyāyāvagatamevaṃ siddham . etena caitadapi sidhyati, yat sādhāraṇadhanopaghāte sati yasya yāvato'ṃśasya svalpasya mahatovopaghātaḥ, tasya tadanusāreṇa bhāgakalpanā kāryā . kiñca kātyāyanavacanam vibhaktāḥ pitṛvittāccedekatra prativāsinaḥ . vibhajeyuḥ punadrvyaṃśaṃ salabhetodayo yataḥ . iti śrītārānāthatarkavācaspatibhaṭṭācāryasaṅkalite vācaspatye sakārādiśabdārthasaṅkalanam .


ha

hakāraḥ ṣyañjaneṣu ūṣmavarṇabhedaḥ . kaṇṭhasthānoccaryaḥ . hakāraṃ pañcamairyuktasantaḥsthābhiśca saṃyutama . aurasyaṃ taṃ vijāmīyāt kaṇṭhyamāhurasaṃyutam śikṣokteḥ pañca mādivarṇamaṃyoge urasoccāryaśca . tasyoccāraṇe ābhyantara pravatnaḥ jihvāgreṇa kaṇṭhasthānasya ardhasparśaḥ . aco'spṛṣṭāyaṇastīṣannemaspṛṣṭāḥ śalastaṣṭheti śikṣokteḥ . bāhyaprayatnāstu ghoṣasaṃvāranādā mahāprāṇaśca . asya dhyeyarūpaṃ kāmadhenutantrāktaṃ yathā hakāraṃ śṛṇu cārvaṅgi! catuvargapadāyakam . kuṇḍalīdvayasaṃyuktaṃ raktavidyallatopam . rajaḥsattvatamoyuktaṃ pañcadevamayaṃ sadā . pañcapāṇā tmakaṃ varṇaṃ triśaktisahitaṃ sadā . trivindasahitaṃ varṇaṃ hṛdi bhāvaya pārvati! . asyādhiṣṭhātṛdevatādhyānamuktaṃ varṇodvāratantre yathā karavīrabhūṣitāñca sādṛhāmāṃ diga mbarām . asthimālyāmaṣṭabhujāṃ varadāmamujekṣaṇām . na gendrahārabhūṣāḍhyāṃ jaṭāmukuṭamaṇḍitām . sarvasiddhiprayāṃ nityāṃ dharmakāmārthamokṣadām . evaṃ dhyātvā hakārantu tanmantraṃ daśadhā japet . mātṛkanyāse'pya dakṣapādenyamyatā kāṣya ṣṭau pathamaprayoge khedaḥphalaṃ vṛ° ra° ṭīkāyāmuktaṃ yathā maḥ maukhya hastu khedama vinayamapi ca laṃ kṣaḥ samṛddhiṃ karoti . akārādivarṇānāṃ prayoge phalādikaṃ yatra bhavatīta tatraivoktaṃ yathā padyādau gadyavaktre vacasi ca yakale prākṛtādau samo'yam iti . eteṣāṃ phalādhāra nirūpaṇamapyākāre nāyako varṇyate yatra phalaṃ tasya samā daśet . anyathā tu kṛte kāvye kaverdoṣāvahaṃ phalam tasya pratiprasavo yathā devatā varṇyate yatra kvāpi kāvye kavīśvaraiḥ . mitrāmitravicāro vā na tatra phalakalpanā . devatāvācakāḥ śabdā ye ca bhadrādivācakāḥ . te sarve naiva nindyāḥ syurlipito gaṇatopi vā . asya vācakaśabdāstantrāktā yathā haḥ śivo gaganaṃ haso nāgaloko'mbikāpatiḥ . nakulīśo jagatprāṇaḥ prāṇeśaḥ kapilāmalaḥ . paramātma tmajo jīvaḥ varākaḥ śāntido'kulaḥ . mṛgo'bhayo'ruṇaḥsthāṇuḥ kūṭakūpanivārakāḥ . lakṣmīrhariharaḥ śambhuḥ prāṇasandhirlalāṭajaḥ . svakopavāraṇa śūlī caitanyaṃ pādapūraṇam . mahāmakṣmīḥ paraṃ nādo maghanādo vimardanaḥ . vindurdurgā priya . devī mecaśyāmaḥ maheśvaraḥ . dakṣapādaḥ sadā śambhuḥ śyāmo yaḥ sāmamaṇḍalam varṇāṃbhiṣānam . śukraścātha hakāro'ṃśuḥ prāṇaḥ śāntaḥ śivo viyata . akulo nakulīśaśca haṃsaḥ śūnyañca hākinī . ananto nakulī jīvaḥ paramātmā lalāṭajaḥ iti vījavarṇābhidhātama . hakārā nakulīśo'pi haṃsaḥ prāṇo'ṅkuśaḥ priye . maheśo nakulī caiva varāko gaganaṃ raviḥ . liṅgaṃ gūvāmahāśūnyaḥ prāṇaśca parameśvari! rudrayāmale 8 paṣṭale .

ha avya° hā--ḍa . 1 pādapūraṇe amaraḥ 2 mamba dhane 3 niyoge 4 kṣepe 5 nigrahe 6 nindāyāṃ medi° 7 prasiddhau ca . 8 śive pu° 9 jale 10 śūnye 12 ākāśe 13 rakte 14 svarge 15 dhāraṇe pu° medi° . 1 pāpaharaṇe 18 candre śabdara° 19 sakopavāraṇe 20 śuṣke ca ekākṣarakoṣaḥ .

haṃsa puṃstrī° hasa--ac--paṣo° varṇāgamaḥ . svanāmakhyāte 1 pakṣibhede amaraḥ striyāṃ ṅīṣ 2 nirlobhanṛpe 3 viṣṇau 4 sūrye 5 paramātmani haṃsaṃ tanau sānnahitaṃ caratama naiṣa° . 6 matsare 7 gatibhede 8 mantrabhede 9 dehasthavāyubhede 10 aśvamede medi° 11 gurau 12 parvate śabdara° . 13 śibe amaraḥ 14 agrasthite 15 śreṣṭhe hemaca° . 16 viśuddhe amaraḥ . 17 ajapāmantrarūpe varṇe ca haṃkāreṇa vāharyāti sakāreṇa viśet punaḥ . haseti satataṃ mantraṃ jīvo japati sarvadā iti tantram . ajapāśabde 89 pṛ° dṛśyam . haṃsakhagasya bhedāḥ tanmāṃsaguṇāśca yathā haṃsāḥ pittaharāḥ snigdhā madhurā guravo himāḥ . vātaśleṣmapradāścāpi balaśukrakarā matāḥ bhāvapra° taḍḍimbaguṇāḥ haṃsaḍimbaṃ paraṃ valya vṛṃhaṇaṃ vātanāśanam . pāke laghutaraṃ proktaṃ sarvāmayavināśanam rājani° . asya darśanādeḥ śubhāśubhatvaṃ vasantarājñaśākune uktaṃ yathā kāṣṭhāsu sarvāsvapi darśanena haṃsasya śabdasya tu sarvasiddhiḥ . nāmāni haṃsasya śṛṇoti yastu prayānti nāśaṃ duritāni tasya . cauraiḥ samaṃ darśanamādyaśabde nidhirdvitīye'tha bhayaṃ tṛtīye . yuddhaṃ caturthe nṛpatiprasādaḥ syāt pañcame haṃsarave narāṇām . yatibhedahasalakṣaṇaṃ paramahaṃsaśabde 4237 pṛ° dṛśyam . prāṇasya hasapadārthatve heturuktaḥ padārthādarśe ucchvāse caiva śvāme ca hasa ityakṣaradvayam . tasmāt prāṇastu haṃsātmā ātmākāreṇa saṃsthitaḥ . nābherucchāsaniśvasāt hṛdayāgnervyavasthitiḥ .

haṃsaka pu° haṃsa iva kāyati kai--ka . 1 pādakaṭake nūpūrādau amaraḥ . saṃjñāyāṃ kan . 2 rājahaṃse śabdaca° . svārthe ka . 3 haṃsaśabdārthe laghurgururlaghuryatra sa tālo haṃsakaḥ smṛtaḥ saṃgātadā° ukte 4 tālabhede .

haṃsakīlaka pu° nārī pādadvayaṃ kṛtvā kāntasyoruyugopari . kaṭimāndolayet yatra bandhā'yaṃ haṃsakīlakaḥ smaradīpi kokte ratibandhabhede .

haṃsagadgadā strī haṃsasyeva gadgadaḥ svarī yasyāḥ . madhura bhāṣiṇyāṃ striyāṃ trikā° .

haṃsagāminī strī haṃsa iva mṛdu gacchati gama--ṇini . 1 hasatulyamṛdugāminyāṃ striyām . haṃsena gacchati ṇini ṅīp . 2 brahmāṇyām . 3 hasena gantari tri° .

haṃsadāhana na° hasa iva śreṣṭhaṃ surabhitvāt dāhanamasya . agurucandane śabdaca° .

haṃsanādinī strī gajendragamanā tanvī kokilākāpasaṃyutā . nitambe gurviṇī yā syāt sā smṛtā hasanādinī ityuktalakṣaṇāyāṃ nāryām śabdamālā .

haṃsapadī strī haṃsastheva pādāḥ mūlānyasyāḥ pādbhāve striyāṃ ṅīpi padbhāvaḥ . godhāpadīlatāyām rājani° .

haṃsapāda na° hasasya pādaḥ tadvarṇo'styasya ac . hiṅgale halā° .

haṃsapādikā strī haṃsasyeva pādāḥ mūlānyasa kap kāpi ata ittvam . haṃsapadīlatāyāṃ rājani° .

haṃsapādī strī haṃsasyeva pādā mūlāni santyasyāḥ ac gaurā° ṅīṣ . haṃsapadīlatāyāṃ ratnamā° .

haṃsamālā strī 6 ta° . paṅktyākāreṇa sthite 1 haṃsasamūhe 2 kādanve hame ca śabdaca° .

haṃsamāṣā strī haṃsā viśuddhaḥ māṣaḥ tadākāraḥ parṇe'syāḥ . bhāṣaparṇyām rājani° .

haṃsaratha pu° haṃsaḥ radho vāhanaṃ yasya . 1 caturmakhe brahmāṇi trikā° haṃsavāhanādayo'pyatra .

haṃsalomaśa na° hasa iva lomaśaṃ lomayuktam . kāsīse upadhātau rājani° .

haṃsalohaka na° haṃsa iva lohakam . pittale dhāto hemaca° .

haṃsavatī strī hasastatpādākāraḥ mūle astyasyāḥ matup masya vaḥ ṅīp . 2 haṃsapaṭyām jaṭā° . 2 haṃsayukte tri° .

haṃsavīja na° hasasya vojamatra . haṃsaḍimbe rājani° .

haṃsāṅghri pu° haṃsasyāṅdhririva lohitatvāt . hiṅgule .

haṃsārūḍha pu° haṃsamārūḍhaḥ ā + ruha--kta . 1 brahmaṇi 2 tacchaktyāṃ brahmāṇyāṃ strī haṃsādhirūḍha ubhayatra sarasvatyāṃ strā .

haṃsābhikhya na° hasasyevābhikhyā śubhratvāt yasya . rūpye hemaca0

haṃsī strī haṃsasya bhāryā ṅīp . 1 haṃsayoṣiti śabdara° dvāviṃśatyakṣarapādale 2 chandobhede ca kau gau māścatvārā go go vasumuvanayatiriha bhavati haṃsī chando° . 3 haṃsa jātistriyāñca .

haṃsodaka na° . nādeyaṃ navamṛdghaṭeṣu nihitaṃ santaptamarkāṃśubhaḥ yāminyāñca niviṣṭamindukiraṇairmandānilāndolitam . elādyaiḥ parivāsitaṃ śramaharaṃ pittoṣṇadāhe viṣe mūrchāraktamadātyayeṣu ca hitaṃ śaṃsanti haṃsodakam rājani° ukte jalabhede .

haṃho avya° hasityavyaktaṃ jahāti hā--ḍo . 1 sambādhane haṃho cinmayacittacandramaṇayaḥ candrālokaḥ . 2 darpe 3 dambhe 4 praśne ca śabdara° .

hakka pu° hak ityavyaktaṃ kāyati kai--ka . gajasamāhvāne jaṭā0

hañje(ñjā) avya° hamityavyaktaṃ japyate'tra japa--ḍe ḍā vā . nāṭyakriyāyāṃ naṭābhineyakṛte ceṭīsambādhane amaraḥ ṭābantastatrārthe bharataḥ ādanto'pyavyayam vasantarājaḥ .

hañji pu° hamityavyaktaṃ jayati ji--ḍi . kṣudhāyāṃ jaṭā° .

hañjikā strī hañjau kṣudhāyāṃ kāyati śabdyate kai ghañarthe karmaṇi ka . bhārgyāṃ bhāvapra° kṣudhāhetutvāttasyāstathātvam .

haṭa dīptau bhvā° pa° aka° seṭ . haṭāti ahatīt--ahātīt

haṭaparṇi na° haṭaṃ dīptiṃ piparti pṝ° bā° ni . śaivāle śabdara° .

haṭṭa pu° haṭa--ṭa ṭasya nettvam . kravavikrayasthāne (hāṭa) amaraḥ . pratihaṭṭapathe gharaṭṭajāditi naiṣa° .

haṭṭacauraka pu° haṭṭe prakāśite sthāne eva cauraḥ svārthe ka . (hāṭacora) cauramede śabdara° .

haṭṭavilāsinī strī haṭṭaṃ vilāsayati vi + kama--ṇicṇini ṅīp . 1 gandhadravyabhede amaraḥ . 2 haridrāyāñca bhāvapra° .

haṭha kīlabandhe saka° bala tkāre plutau ca aka° bhvā° para° seṭ . haṭhati . ahāṭhāt--ahaṭhāt .

haṭha pu° haṭha--ac . balātkāre amaraḥ 2 praśnyāñca medi° .

haṭhaparṇī strī haṭhate plavate haṭha--ac haṭhaṃ plavamānaṃ parṇaṃ yasyāḥ ṅīp . 1 śaibāle trikā° 2 kumbhikāyāñca .

haṭhayoga pu° haṭhena balātkāreṇa yogaḥ . prāṇāyāmādikriyābhyāsaje rājayogaṃ vinaiva paramātmasākṣātkārarūpe cittavṛttirodhātmake yoge . yogaśca dvividhaḥ haṭhayogaḥ rājayogaśca . tatra haṭhayogaḥ kriyāviśeṣasādhyaḥ haṭhadīpikādāvuktaprakāraḥ . rājayogastu bhāvanāviśeṣasādhyaḥ pātañjalādāvuktaḥ . sa ca patañjaściśabde 4204 pṛ° darśitaḥ . haṭhayogo'tra sāṅgā'bhidhīyate
     tatsādhanapraśaṃsādiḥ ubhavayogayorapi paraparasāpekṣatayā ekakāryākaratvam . haṭhaṃ vinā sivyati rājayogo narte haṭhāccāpi na rājayogaḥ . tadābhyaset pūrvamataḥ suniṣpattyantaṃ haṭhaṃ sadguruto'bhilabdham . abhyāsena vinā dṛḍhena suciraṃ sāṅgasya yogasya vā yogī yāti na rājayogapadavīṃ madhye'ntarālairyutām . vṛddho vā taruṇaḥ saruk ca śanakairyoge'statantraḥ kriyāyuktaḥ siddhimupaiti śāstrapaṭhanānnā yogasiddhirbhavet . yo nāstiko'bhyāsavihīna ugraścaṇḍapriyo vai bahubhāṣito yaḥ . apathyaśīlo'mitabhugadaridro na yogasiddhiṃ labhate kadācit . yogasya vījaṃ paramaṃ kriyaiva kriyaiva yogasya phalapradātrī . saṅketavidyogaguroḥ pralabdhā sudhīrato yogaparasya nānyat . syāt saṅgaḥ siddhatīrthairyadi sukṛtavaśāt prāgbhavābhyāsajo'yaṃ yaddvārā paścimena tvaritamiha phalaṃ dṛśyate kvāpi lāke . tatsarvaṃ nānya nāḍyā śirasi parigatenānilenekṣyate'dastasmādabhyāsa eva tvaritalaghubhidāyogatastīrthalabdhāt . avṛttikasyātmani śāntavāhasampādānārthaṃ manasaḥ prayatnaḥ . abhyāsa evaṃ cirakālaḥ sevitaḥ satkāravān syād dṛḍhabhūmireṣa . jito bhavati māruto'bhyasanabhūridārḍhyantataḥ kṛśānurabhibardhate satatakumbhakābhyāsataḥ . gate hutabhujīddhatāmaśanameti pākaṃ sukhaṃ rasādikasudhātavaḥ syuranu yāti deho valam . mahābhyāsabandhau balāt sadramasya tadā jāraṇaṃ syācca doṣā aśeṣāḥ . viśuṣyanti viṇmūtrarogādayo vai nṛṇāṃ kāṭijanmājitavyādhayaśca . nāḍāviśuddhirhaṭhasiddhilakṣaṇaṃ vinā hyapārthā cirakumbhasaṃdhṛtiḥ . gurūktato yuktaviśeṣato dhṛte'nile suṣumaṇā kurute'gnidīpanam . pratyāhārāt prāgjitā'kṣaughavṛttiryogīndrā'tho cālayet kuṇḍalīṃ svām . siddhapāṇābhyāsataścālitā'sāvatyuccairdrāk vrahma randhrāntare syāt haṭhasa° .
     yogadeśabhedāstatraiva suviṣaye śubhadhārmikabhūpaterbahusubhikṣavatītabhaye śucau . sukṛtaśālini māliṃni vaibhavairmanasi yogavidhau matimāśraṣet . atinigūḍhapadaṃ maśakojjhitaṃ tuhinatāpavivarjitamantarā . uṣarakaṇṭakaśuṣkadalījjhitaṃ vigatagaḥgaṇagoṣṭhamṛte malam . valmīkasañcayacatuṣpathavarjamagnyā bhyāsojjhitaṃ vigatamarvabhayaṃ vijantu . bātyābhithātarahita gatabhūtarakṣa yāgārthamevamavalākya maṭhā vidheyaḥ . dhanuḥ ṇāprastuna śilā gnajalavājete . ekāntamāṭhakā madhye sthātavyaṃ haṭhayoginā haṭhasaṅketaḥ . talpadvāramarandhugartaviṭapaṃ nātyuccarīcāyataṃ samyaggomayasāndraliptamayanaṃ niḥśeṣajantūjjhitam . va hye maṇḍapakūpaurvediruciraṃ prākārasaṃveṣṭataṃ prīktaṃ yogamaṭhasya lakṣaṇamidaṃ siddhaihaṭhābhyāsibhiḥ haṭhapradīpikā . dvāra smṛta yogamaṭhasya vṛttaṃ vyāyāmatastaccaturasramāryam . vistārataścāpi ravīndrabhūpāṅgulaṃ surasyaṃ ramaṇīamadhyam . nirvātabhūmandiramucchramātmadoṣāpahaṃ mārutadoṣaśoṣi . viśodhya nāḍāmalamaṅghamantardatte vikāśaṃ hṛdi susthire ca haṭhamaṃ° .
     tatrocitakālaḥ ekāhe vā'tha dvikālaṃ trikāla prāṇayāmaṃ madhyarātre bhajeta . yāme rātreḥ paścime pūrva eva pūrvāhṇe vāhnaśca madhye pradoṣe haṭhama° .
     niṣiddhāvasthādi na śīte nātyuṣṇe śramavikaladehe na hi tathā kṣudhāyāmādhmāne vikalavapuṣā'cetamāsā . ajīrṇe'mledgāre na ca vihitavāntāvatisṛte prabhuktau vyāsaṅgākulahṛdi na yuktā'nilaghṛtiḥ . cintākulo mūlaphalapradūṣito'bhyāsaṃ na yogasya kadāpi kuryāt . kāryātisaktau ratikāryatatparo nānekarogādhiyuto janānte . rathyāntare sindhumarittaṭāntare cirantane veśmani cetyadeśe . yoga vidadhyānna kadāpi sādhakaḥ sudaumanasyādi bhaveta kṛte'tra . anādṛtya yaḥ sādhako deśaka lau prayuñjīta yoga hi dāṣāstu tasya . prakupyanti dehe'ntarāyā ivoccaijaḍa tva ndhamūkatvabādhiryamukhyāḥ . smṛtilayā jaḍatā ca vimūkatā vadhiratāndhamahādahanajvarāḥ . kuviṣaye'samaye pariyuñjatā vapuṣi yogamamī nava doṣakāḥ haṭhasa° .
     varjyamā° sadoṣāḥ kāmobhaya svapnamatīva lobhaḥ prāg yogadoṣānatikopayuktān . vihāya yuktaḥ susamāhitātyā yuñjīta yogaṃ manasā sthireṇa haṭhasa° .
     taddoṣajayopāyāḥ nidrāṃ sattvaniṣevaṇena dalayeddhṛtyā ca śiśnodare rakṣed doścaraṇau dṛśā śrutidṛśau cittena ceto girau . rakṣet sadvidhinā pramādata itastrāsaṃ tudaṃstaṃ dhiyā saṅkalpasya jayena kāmamiti vai jño yogadoṣān jayet haṭhasaṃ° .
     varjyasevye atyāhāraḥ prayāsaśca prajalpo niyamāgrahaḥ . janasaṅgaśca laulyañca ṣaḍabhiryogo vinaśyati . utsāhānniścayāddhairyāt tattvajñānācca niścalāt . janasaṅgaparityāgāt ṣaṅmiryonaśca sidhyati . ahima . satyamasteyaṃ brahmacaryaṃ kṣamā dhṛtiḥ . dayārjavamitāhārāḥ śaucaṃ caiva yamā daśa . tasaḥsantobha kāstikyaṃ dānimāṃśvarapūjanam . siddhāntaśravaṇañcaiva hrīrmatiśca tapohutam haṭhapra° .
     āhāraḥ āhāraśuddhau sattvaśuddhiriti śruteḥ mitāhārasya yogāṅgatvācca yogāṅgāhāro yathā na jīvanaṃ dehadhṛtiśca janmināmṛte'nnapānaṃ na malairvinā balam . yoge tadarthaṃ malajidvalapradaṃ bhaktājyadugdhaṃ mitamatra sevayet . na kandamūcāni gurūṇi śītoṣṇānyatra pānāni balapradāni . sattrapradāyurbalatṛptidāni pūtāni ca trīṇi hitāni yoge . haṭhapradīpikādibhiḥ supathyavarga īritaḥ . sutāḍiśodhanādanu bhajennataṃ purā śubham haṭhama° . sa ca vargo yathā godhūmaśāliyavaṣaṣṭikaśobhanānnaṃ kṣorājyakhaṇḍanavanītasitāmadhūni . śuṇṭhīpaṭolaphalakāni ca pañcaśākaṃ mudgādi cālpamudarka ca munīndrapathyam . kṣīraparṇī ca jaivantī matsyākṣī ca punarnavā . meghanādī ca pañcaite śākavargaḥ prakīrtitaḥ . miṣṭaṃ sumadhuraṃ snigdhaṃ pathyaṃ dhātuprapoṣaṇam . mano'bhilaṣitaṃ yogyaṃ yogībhījanamācaret mukhyaṃ ghṛtaṃ kṣīramiti dvayaṃ syāt nāḍīviśuddhāvatha mūlabandhe . ojo balaṃ tṛptimatīva dhatte sattvannato'ntaḥsthitanāḍiśuddhiḥ haṭhamaḥ . kandaṃ ca śākādikamūlabhavyaṃ vihāya dadhyamlataṣāyatiktam . ghṛtau danakṣīramapūritodaraṃ yamī ca godhūmavikāramāśrayet haṭhaca° . granthāntare pītvā kṣīraṃ payomiśraṃ yogī valamavāpnuyāt . sitāṃśayuk ca pakvaṃ ca hitaṃ kṣīraṃ na kevalam . goghṛte ca haviṣyānnaṃ bhuktva bhyāsaṃ samā caret . evaṃ vāḍhaṃ bhajedatrāṣṭame'hni malaśodhanam .
     nikṛṣṭabhakṣyavargaḥ sasneha īṣattuvarījamūpaḥ kvāthī bhṛgaṃ sukvathitā hya° mlā . jīroṣadhādyā'lavaṇā hitālpā haviṣyabhuktaṃ yatinisvapathyam . āvaśyake saindhavamalpamuktaṃ sadārdrakaṃ ke'pi vadanti bhakte . syāllājasaktuḥ sasitājyadugdhaṃ payo'tha vā kevalamagnipakvam haṭhasa° .
     varjyāhāraḥ snigdhaṃ bhṛśaṃ vā'bhṛśameva rūkṣaṃ kṣīraprabhūtānna mihotsṛjedyaḥ . dadhnā ca takreṇa rujākṛdannamannaṃ ca bhūryājyamapathyamuktam . puṃstvāpahāḥ syuścaṇakā apathyā māṣāśca balyā kaphapittadoḥ . sitātiyogaḥ kṛmikṛttu neṣṭo guḍa vikāro saha phāṇitena . atyalpamiṣṭāśanato na yogaḥ syāt sādhakasyālpabalasya nūnam . yogānuguṇyena tato'nnajagdhirmatoditānālpatarā na bhūriḥ haṭhasa° kaṅkamlatīkṣṇalavaṇoṇaharicca śākaṃ sauvīratailatilasarṣapamatsyamadyam . ājāvimāṃsadadhitakrakulatthakolapiṇyākahiṅgulaśunādyamapathyamāhuḥ . bhojanamahitaṃ vidyāt punaruṣṇīkṛtaṃ tathā rūkṣam . atilavaṇādikayuktaṃ kadaśanaśākotkaṭaṃ varjyam haṭhapra° .
     varjyāni varjayeddurjanaprītiṃ vahnistrīpathasevanam . prātaḥ snānopavāsādikāyakleśādikaṃ tathā haṭhapra° . madyaṃ garbhānnapānaṃ sutanuratigṛhārāmapāṇḍityavedaśāstrālokaḥ sugītaṃ satatamatikalaṃ hemarūpyāmbarāṇi . nṛtyaṃ rājye ca saṅgaḥ kusumamalayaje sampadaḥ sphītiśorye tāmbūlaṃ ceti sarvaṃ viṣayasukhamathāsaṣmikaṃ yattyajettat . nityasnānārcā vrataṃ śaucasaktirdhyānaṃ dhyeyaṃ mantrajāpyaṃ ca dānam . gehārāmādyāstathā kalpanā vai dharmā ete thogavighnaḥ pradiṣṭāḥ haṭhasa° .
     āhāramānam syācchālimudgādikamuṣṭikadvayaṃ prāk prāṇapūrṇodarake'śanasya . hrāso vidheyo hyanu sāghakena dugdhādyabhāve kramakumbhavṛddhyā haṭhasa° . atra hrāsakrameṇa svalpāhāraḥ prāṇāyāme vidheyaḥ . yathīktaṃ sanātanasiddhānte abhāve śālimudgādibhojanaṃ muṣṭikadvayam . tato hrāsaḥ śanaiḥ kuryāt prāṇe pūrṇe tathodare asyārthaḥ abhāve ghṛtadugdhayorabhāve mitabhojane kumbhakavṛddhikramānurūpaḥ mandamandamaśanahrāsa ucitaḥ . na hi prathamamabhyāse yathā yathā kumbhakavṛddhirbhavati tathā tathā kumbhakapūrṇodaratvāt kumbhajāgninā kramajitavāyuvegatayā jitāgnirbhavati tathā tathā'śanahrāsaḥ . sādhakasya yogānusāreṇānukūlaḥ ārogyavījamutsāhapalaujaḥpramṛtikaraśca bhavati na prathamam haṭhasa° . grantha ntare āhāraṃ kṣapayedyogī kṛṣṇapakṣe kalākramāt . śuklapakṣe yathā candrastathā kurmbho'pya vardhate . yogasārasamuccaye . tanau yena kenāpyupāyena pitaṃ sadābhyāsinā pālanīyaṃ prayatnāt . viśuddho hi yaścittasaṃdyota eṣaḥ śubho jñānavahnisvarūpaḥ prakāśī . sūryapraveśe pavane'śanaṃ saccandrapraveśe śayanāmbuvānam . ityādi cānyat svadhiyā vicārya pathyāni yogābhyasane hitāni .
     yoganiṣedhāvasthādi malāḥ sadravāḥ pūtigandhāśca kiñcit saruk codare gauravaṃ cālasatvam . yadaitadbhaved vigrahe sādhavena tadā prāṇarodho'hni tasminna kāryaḥ haṭhasa° .
     yogārambhakālaḥ antarhṛtāḥ sāndratamā viśuṣkā apadravāḥ pakvamalādayo'pi . abhyāmināṃ prāṇanirodha eṣa tadā vidheyaḥ . śubhayogasiddhidaḥ haṭhasa° .
     nityakartavyākartavye . naṃ lālayenno karaṇaṃ nipīḍayet bhṛśaṃ mitāśī mitanidraṇoktiḥ . prātaḥśiraḥsnānamatho na rocayedārūḍhayogo'pi kadāpi yogī . āvaśyake tūṣṇajalairvidheyaṃ snānaṃ na kāryaṃ himavāriṇā tat . snānaṃ prage'niṣṭamidantu kaṇṭhasnānaṃ smṛtaṃ jñairiha madhyame'hni . vya yāmamātraparuṣaṃ bhṛśaśaityadeśamatyambupānamatibibhramaṇaṃthaiva . nidrāṃ divā niśi ca jāgaraṇaṃ ca cintāṃ kleśāvahaṃ yadakhilaṃ tadihāpi jahyāt . yat svasyānyasya duḥkhāvahamapi na bhajet tadgirā mānasena kāyenāpīṣadagne rnahi na hi vanitāyāśca sevāṃ vidadhyāt . hiṃsāṃ dveṣaṃ tathāhaṅkṛtimaśanamati prāṇipīḍāṃ viyogaṃ bhinnābhinnatvabuddhiṃ hyanaśanamasatāṃ saṅgatiṃ saṃtyajecca . āyāmamabhyasya tato'ṅgamardanaṃ kuryād variṣṭhottarasādhakasya . syādaṅgamardena tathā mṛdutvaṃ vāyorjayo dehahradoḥ samāptiḥ . pānāśane karma sukhāvahaṃ yadyogasya vighno na hi tena kiñcit . sevyaṃ tadekaṃ paramāryavavyairheyaṃ manaḥkleśakaraṃ rujākṛt . abhyāsinā bhūmigṛhe maṭhe vā na tailadīpaḥ pravidheya īkṣaṇe . asmin jvalatyetya sukumbhito drāk prāṇo vimārgaṃ dravatītyamuṃ tyajet . ato yogamaṭhe ghṛtadīpa evopa yujyate haṭhama° . utthāya brāhmaṇāle rahasi ca paritaḥ sādhakaḥ prāṇarodhasyābhyāsaṃ prātaraṅkai 6 rmitaghaṭikamatho pīṭhamudrādi kuryāt . āyāmaṃ cānu sārdhapraharayugalakāntaṃ tataḥ pathyamalpaṃ bhuñjīyādamlatīkṣṇoṣaṇalavaṇavidāhyujjhitaṃ cājyadugdham . prāṇāyāmamathācaret prathamake yāme niśaḥ sādhako yāmaikaṃ śayanaṃ bhajedanukṛtī prāṇāvarodhaṃ śrayet . śaucādyaṃ ghaṭaśodhanādikamatho yāme niśāyāṃ śrayetturye nāḍiviśodhanaṃ tvatidṛḍho'bhyāsastu ṣāṇmāsakaḥ . madhye madhye cittaviśrāntihetoḥ sāmbaṃ śaśvat saṃbhajedāsanajñaḥ . abhyāsānte'bhyāsinā svalpamalpaṃ saṃbhoktavyaṃ bhūrivāraṃ surucyam . madhye madhye cāraṇaṃ meru cālamabhyāsyādau saṃbhajetāviśaṅkaḥ . sarvāṅgīṇā nāḍikā doṣapūrṇā ābhyāṃ mṛdvyaḥ syurmarunmadhyamāstāḥ haṭhasa° . ābhyāṃ cāraṇamerucālanābhyāṃ doṣā duṣṭānnarasamalāḥ)
     gajakaraṇī dṛḍhaṃ trāṭakābhyāsataḥ kūrmavāyorjaye mūlabandhe . cāpānasiddhiḥ . jaye syādudānasya jālandhareṇa samānasya calena ca prāṇavāyoḥ . dhate gajakaraṇyeṣā samānodānayorjayam . pakvāmāśayagājīrṇanāhādyakhilaśodhinī . koṣṭhahṛtkaṇṭhasaṃvṛddhāmapittakaphabādhanī . śvāsaṃ balaṃ hṛtpra sādaṃ vahnidīptiṃ samudyamam . dhatte lāghavamaṅgeṣu prāṇasya sukhavāhitām . hṛtakaṇṭhakoṣṭhasaṃśuddhā śūlājīrṇādirogahṛn . hanti gajakaraṇyeṣā nābherūrdhvamadhomalān . pakvāpakvān rogahetūn bahiḥ prakṣālya pātayet . koṣṭhagudādāgalāntaṃ galāntaṃ kṣālayet bhṛśam . ābhyāṃ viśuddhakoṣṭho yaḥ saprāṇāpānayorgatim . sūkṣmāṃ dehasañcaritāṃ lūtikāgativatsudhīḥ vettīṣikāsamāṃ citte koṣṭhāntaḥ parisarpatoḥ . nāḍīsañcāravijñānamanayoḥ sakalaṃ yathā . jānāti sādhakaḥ śuddho nāḍīsaṃsthānasaṃvidam . (evaṃ dhautyāmapi nābhyūrdhamaṅgaṃ jñeyam) mahācakramādau virudhyānu samyag bhajedbandhamudrāmatho svecarīṃ ca . tato vāripānaṃ prakuryāt sudhāṃśoḥ sudhāṃ sādhupeyāṃ prayāge plutiñca . vinā granthibhedaṃ vinā cakrabhedaṃ vinā brahmarandhrapraveśaṃ jitasya . khagasyātmanā kāyasiddhiṃ vināste na siddhirna yogo na śūnyatvalābhaḥ haṭhasa° .
     āsanaphalam saṃprāptavījabhāvo yamaniyamābhyāmayaṃ yogaḥ . prāṇāyāmāsanakairaṅkuravān sādhakasya bhavet . syādāsane sthairyamarogitāṅge sulāghavaṃ duḥkhasukhoṣṇaśītaiḥ . dvandvaijite'sminnabhibhūyate nā'nante samāpattirato yamābhyām . sādhanatrayamidaṃ marujjaye proditaṃ pramitajagdhiriṣṭadā . śakticālamatha sādhanadvayam nābhivāyudhṛtināḍicālanam . niyamaiśca yamairviṣāṇi rogāḥ pravinaśyanti susaṃyatasya pīṭhaiḥ . cirakālapadāntarā asādhyāḥ yaminaḥ sādhujitāsanasya puṃsa haṭhasa° . (yamābhyāṃ yamaniyamābhyām)
     kakuṭāsanam saṃsthāpya padmāsanamatra samyak karau tu jānūruyugāntare dṛḍham . niveśya saṃsthāpya tale dharāyāṃ vyomastha uktaṃ tviti kukkuṭāsanam haṭhasa° .
     uttānakūrmakam kukkuṭāsanavandhastho dorbhyāṃ saṃbadhya kandhare . bhavet kūrmavaduttāna etaduttānakūrmakam haṭhapra° .
     dhanurāsanam pādāṅguṣṭhau pāṇiyugmena dhṛtvā karṇāvadhyākarṣayet svasya śaśvat . kuryāccāpākarṣaṇaṃ proktametadālasyaghnaṃ doṣajinnāḍiśuddhyai haṭhasa° .
     matsyendrāsanam vāmorumūlārpitadakṣapādaṃ jānvorvahirveṣṭitavāmadoṣṇā . pragṛhya tiṣṭhet parivartitāṅgo matsyendranāmnoditamāsanaṃ syāt . matsyendrapīṭhe jaṭharaṃ pradīptaṃ pracaṇḍarugmaṇḍalakhaṇḍanācca . abhyāsataḥ kuṇḍalinī pravodhaṃ datte sthiratvaṃ hi dadāti puṃsām haṭhasa° .
     paścimatānāsanam prasārya pādau bhuvi daṇḍarūpau dorbhyāṃ ca pādadvitayaṃ gṛhītvā . jānūpari nyastalalāṭadeśo'bhyasedidaṃ paścimatānamāhuḥ . iti paścimatānamāsanākhyaṃ pavanaṃ paścimavāhinaṃ karāti . udayaṃ jaṭharānalasya kuryāt udare kārśyamarogatāṃ ca puṃsām haṭhapra° .
     mayūrāsanam dharāmavaṣṭabhya karadvayena tatkūrpare sthāpitanābhipārśve . uccāsane daṇḍavadutthitasya mayūrametat pravadanti pīṭham . harati sakalarogānāśu gulmodarādīnabhibhavati ca doṣānāsanaṃ vai mayūram . bahukadaśanabhuktaṃ bhasma kuryādaśeṣaṃ janayati jaṭarāgniṃ jārayet kālakūṭam haṭhapra° .
     śavāsanam uttānaśavavadbhūmau śayanaṃ tu śavāsanam . śavāsanaṃ śrāntiharaṃ cittaviśrāntikārakam haṭhapa° .
     siṃhasanam gulphau ca vṛṣaṇasyādhaḥ sīvanyāḥpārśvayoḥ kṣipet . dakṣiṇe savyagulphaṃ tu dakṣagulphaṃ tu savyake . hastau tu jānunoḥ sthāpya svāṅgulīṃ saṃprasārya ca . vyāttavaktro nirīkṣeta nāsāgre nyastalocanaḥ . siṃhāsanaṃ bhavedetat pūjitaṃ yogibhiḥ sadā . bandhatrayasya sandhānaṃ kurute cāsanottamam haṭhapra° .
     bhadrāsanama āsanaśabde 886 pṛ° dṛśyam tatphalam bhadraṃ kaphakleśasamīrahāri haṭhasa° .
     kūrmāsanam gulphadvayenāparipīḍya pāyuṃ jānudvayaṃ bhūmitale nidhāya . kūrmāsanaṃ syāditi yogivaryairaśotivātā mayahāri coktam haṭhasa° .
     ballaryāsaṃnam sthitvā samaṃ sarasije kṛtavaṅkṣaṇorvoraṅghryo radhaḥsthakarakūrparakau vidhāya . vaddhordhaṣāṇitalayugma taduttamāṅgampraśāṃṅgulasya kalayedupari prakāmam . uttāna eva civakaṃ hṛdaye'rpya tiṣṭhet kurvan samīraṇanirodhanamekacittaḥ . kāye yadodara udeti ca bhūridāho'dhovāyuniḥsṛtirudeti tadā krameṇa . saṃmocanīyamidamāsanamāryadhībhirmandaṃ vināśayati ghoratarajvarārtim . sandīpane hutavahasya ca vallarīti saṃjñaṃ prabhuktaparipācanamāsanaṃ syāt haṭha sa° .
     vṛścikāmanam dharāmavaṣṭabhya karadvayenoraḥ pārśvayoḥ sthāpitat sthakūrparaḥ . vṛścīva pucchapratimāṅghripārṣṇī dhṛtvā'pya śīrṣe civukaṃ vidhārya . yatreti santiṣṭhati sādhakastat viṣāpahaṃ vṛścikasaṃjñamāsanam haṭhasa° .
     mūlavandhāsanam vāmāṅghripārṣṇyagra taduccakairgudānanāntaraṃ bhūra nipohya sādhakaḥ . vyastaṃ vidhāyāgrapadaṃ sugulphato 'dho dakṣapāda laghu vāmajānuni . vinyasya baddhvā galake'nujālandharaṃ samaṃ sthāpitasarvagātraḥ . mahāśmavatsthāṇurananyacetā bhrūmadhyadṛg doryugasadhṛtoruḥ . idaṃ mūlabandhāsanaṃ yogasiddhipradaṃ dīpanaṃ jāṭharāgneratīva . dhruvaṃ śaktisandīpanaṃ mūtravarcājidarśograhaṇyāmayānāṃ vināśi . samavāhanamāśu mārutasya vidadhātyūrdhagatiṃ jayaṃ ca siddhīḥ . vihite kila viṣṭare'tra pāyau mahatī vahniśikhā sadopayāti . bhujagī parijāgarādyavasthā vibudhairūrdhvagatistvapānavāyoḥ haṭhasa° .
     gomukhāsanam savye kṛtvā dakṣagulphaṃ tu pūrvaṃ pārśve yatra sthāpyate sanniveśya . dattvā vāmaṃ gulphalaṃ pṛṣṭhapārśve tat pīṭhaṃ syāt gomukhaṃ gomukhābham . apānasiddhiṃ vidadhāti mūlabandhānnihantyeva bhagandarārśaḥ . dhautyāśca naulervitanoti siddhiṃ susādhakasyāmanametadagryam haṭhama° .
     kubjikāsanam kiñcit tiryak sāmyamāsthāpya jānumūrdhvaṃ dhṛtvā saṃparāvartitena . kṛtvā mūle pādamādhāya tiṣṭhedetat pīṭhaṃ kubjikaṃ vahnikāri haṭhasa° .
     pārśvopadhānāsanam samānabhūmau śayanaṃ vidhāyottānau karau pārśvayugāntarāle . pṛṣṭhe mithaḥ sādhu nibadhya yatra pārśvopadhānāsanamuktamuttamaiḥ haṭhasa° .
     utkaṭāsanam yujā sphicoḥ sthīyata ūrdhajānuryatrāsane pādataladvayopari . sphigbhyāṃ manāgutkaṭakaṃ dharitrīmaspṛśya pīṭhaṃ smṛtamutkaṭākhyam haṭhasa° .
     padmāsanam vāmorūpari dakṣaṇaṃ ca caraṇaṃ saṃsthāpya vāmaṃ tathā dakṣorūpari paścimena vidhinā dhṛtvā karābhyāṃ dṛḍham . aṅguṣṭhau, hṛdaye nidhāya civukaṃ nāsāgramālokayedetadvyādhivināśakāri yamināṃ padmāsanaṃ prācyate haṭhasa° .
     prāṇāyāmāṅgapadmāsanam uttānau caraṇau vidhāya vivivat sakthisthitau yogira ḍuttānau svakarau vidhāya ca mitho jaṅghe samākṛṣya ca . nāsāgre dṛśamāvidhāya civuka cāttabhya vakṣa sthalaṃ mūle sādhu sarajñayā'bhikalayedetat sarojasya sat . apānamutthāpya śanaiḥ svaśaktitaḥ prāṇaṃ samākṛṣya ca kumbhakaṃ caret . dhṛtvā yatha śaktyanurecaye cchanairvāyuṃ gadaghnaṃ smṛtamambujāsanam . samastadāṣajvaradāhamāhapittāmayaṣna sakalaṃ sukhāvaham . prāṇaḥ samo'smiṃścasati kṣaṇena muneranuṣṭhānavidhau saroruṣṭhe haṭhama° .
     karasaṃpuṭapadmāsanam kṛtvā saṃpuṭitau karau dṛḍhataraṃ yaddhvā tu padmāsanam gāda vakṣasi saṃvidhāya civuka dhyānaśca taccetasi . vāraṃvāramapānamūrdhvamanilaṃ proccālayan pūrayan muñcan prāṇamupaiti rodhamatulaṃ śaktiprabhāvādataḥ haṭhayogaḥ .
     siddhāsanam yonisthānakamaṅghrimūlaghaṭitaṃ kṛtvā dhruvaṃ vinyamenmeḍhre pādamathaikameva hṛdaye dhṛtvā samaṃ vigraham . sthāṇuḥ saṃyamitendriyo'caladṛśā paśyed bhruvorantaraṃ caitanmokṣakapāṭabhedajanakaṃ siddhāsanaṃ pocyate pavanayogasaṃ° .
     vīrāsanabhadrāsanasvastikāsanāni āsanaśabde 886 pṛ° dṛśyāni
     sukhāsanam yena kena prakāreṇa sukhaṃ sthairyaṃ ca jāyate . tat sukhāsanamityuktamaśaktastat samāśrayet sūtasaṃhitā . idameva sthirasukhasāmanamiti pāta° lakṣitam .
     ṣaṭkarmopakramaḥ athāsane dṛḍho yogī vaśī hitamitāśanaḥ . gurūpadeśamārgeṇa prāṇāyāmaṃ samabhyaset . yāvaddhāyuḥ sthito dehe tāvajjīvitamucyate . maraṇaṃ tasya niṣkrāntistasmāt vāyuṃ nirodhayet . cale vāte calaṃ cittaṃ niścale ni ścalaṃ tathā . yogī sthāṇutvamāpnoti tato vāyuṃ niro dhayet . malākulāṣu nāḍīṣu māruto naiva madhyagaḥ . kathaṃ syādunmanībhāvaḥ karmasiddhiḥ kathaṃ bhavet . śuddhimeti yadā sarvaṃ nāḍīcakramanākulam . tadaiva jāyate yogī prāṇasaṃgrahaṇe kṣamaḥ ityupakrame yadā tu nāḍīśuddhiḥ syāttadā cihnāni bāhyataḥ . kāyasya kṛśatā kāntistathā jayeta niścitam . yatheṣṭaṃ dhāraṇaṃ vāyoranalasya ca dīpanam . nāḍībhirvyaktirāregyaṃ jāyate nāḍiśodhanāt . medaśleṣmādināśārthaṃ ṣaṭkarmāṇi samācaret . anyathā nācarettāni doṣāṇāṃ samabhāvataḥ . dhautī vastī tathā netī trāṭakaṃ maulikaṃ tathā . kapālabhātī caitāni ṣaṭkarmāṇi pracakṣate . karmaṣaṭkamidaṃ gopyaṃ ghaṭaśodhanakārakam . vicitraguṇasandhāyi pūjyate yogi puṅgavaiḥ haṭhapra° .
     dhautī caturaṅgulavistāraṃ hastapañcadaśāyatam . gurūpadiṣṭamārgeṇa siktaṃ vastraṃ śanairgraset . punaḥ pratyāhareccaita dabhyāsāṅgetikarmavit . kāsaśvāsaplīhakuṣṭhaṃ kapharāgāśca viṃśatiḥ . dhautīkarmapabhāveṇa śudhyantyeva na saṃśayaḥ haṭhapra° viṃśaddoḥpramitaṃ ca pañcadaśadormānaṃ ca vistārataścatvāryaraṅgalavistṛtaṃ sumṛdulaṃ siktaṃ suvastraṃ tanu . sthitvā gomukhaviṣṭare suśanakairetat graset sādhako mandaṃ cānu vinirharet kaphagadaśvāmeṣu dhautī hitā haṭhasa° .
     vastī nābhidadhne jale pāyunyastanālotkaṭāsanaḥ . ādhārāt kuñcanaṃ kuryādapānaṃ vastikarmavid . gulmaplīhodaraṃ cāpi vātapittakaphodbhavam . vastikarmaprabhāveṇa kṣoyante sakalāmayāḥ . dhātvindriyāntaḥkaraṇaprasādaṃ dadyācca kāntiṃ dahanapradīptim . aśeṣadāṣopacayaṃ hi hanyāt abhyasyamānaṃ jalavastikarma haṭhapra° . jalaṃ pāyuvinyastanālasya mārgāt jale nābhidaghe samākṛṣya cordhvam . calatyutkaṭe viṣṭare'pānakoṣāt jalaṃ yāti tunde'mbunā vastikarma (nālaṃ vaṃśādisūkṣmasnigdhanālikā) . ādāvutkaṭaviṣṭare parigataḥ protthāpya samyagnalaṃ pāyudvāravikāśakocavidhinā vāyūrdhamākarṣayeta . āpūryaṃ dṛtivatta tundamabhito naulyā pracālyānilaṃ kṛtvā'dhomalamutsṛjet samakilaṃ yogī bahiḥkoṣṭhagam . atra vastikarmaṇi gomukhameva praśastamanubhūtamiti saṅketaḥ . atra sarvakoṣṭhamalānāṃ koṣṭhakṣālanapūrvakadravatvena bahiḥkṛtiryathā bhavati . tadupāyasaṅketena vastikarmakartavyam . pūrvoktavidhinā gomukhe cotkaṭāsane sthitvā'pānadvārordhvamantarjalaṃ kiñcidgṛhīt . tadūrdhvaṃ svastikāsane sthitvā samākṛṣya nāmerūpari hṛdayāntaṃ kartavyam . punarutkaṭāsanena jalaṃ gṛhītvā prāgvannābhau vidheyaṃ svastikenaṃ stheyaṃ vidheyam . evaṃ vastau svastikena caiyaṃ sarvaṃ koṣṭhaṃ jalapūṇaṃ kṛtvā'bhitaḥ koṣṭhaṃ bibhrāmyāntrasandhigatamantrādilīnapakvāpakvasadravaghanamalādi dravīkṛtya paścādbahistajjalaṃ kuryāt krameṇa na tvarayet . tadā'nena vidhinā koṣṭhaḥ prakṣālitavastrabaddho'pāstadoṣo bhavati haṭhasa° .
     netī sūtraṃ vistasti susnigdhaṃ nāsānāle praveśayet . mukhānnirgamayet sā hi neto siddhairnigadyate . kapālaśodhanī kāryā divyadṛṣṭipradāyinī . jatrūrdhvajātarogaughaṃ netirāśu nihanti ca haṭhapra° . ākhupucchasadṛśaṃ sunirmalaṃ ṣaḍbitastimitasūtramarūkṣam . saṃpraveśya laghu nāsikābile vaktrato rahasi nirgamayecca tat . netīti karmoditametadāryairjatrūrdhvajātākhilarogahāri . kapālasaṃśodhanakāri kāryaṃ dvivārakaṃ divyadṛśañca dhatte haṭhasa0
     trāṭakam nirīkṣet niścaladṛśā sūkṣmalakṣyaṃ samāhitaḥ . aśrusaṃpātaparyantamācāryaistrāṭakaṃ smṛtam . sphoṭanaṃ netrarogāṇāṃ tandrādīnāṃ kapāṭakam . prayatnāt trāṭakaṃ gopyaṃ yathā hāṭakapeṭakam haṭhapra° . asya phalāntaraṃ haṭhasa° uktaṃ yathā siddhe'smin nāsikāgrekṣaṇahatatanurukkleśavān sādhakaḥ syād bhrūmadhyaṃ ca krameṇākalayati satatābhyāsataḥ khecarīñca . divyāṃ dṛṣṭiñca dhatte janayati yamino yogaviṣpattisiddhiṃ mūrdhvasthambhoruhe vai pavanahṛdadayorakrameṇānulomyam prakārāntaraṃ yathā prātaḥ samutthāya sukhāsane gataḥ samabhyaset trāṭakameka eva . prasārthya dṛṣṭiṃ nanu lakṣyamīkṣet samujjvalaṃ tat rahasītacintaḥ . abhyāsato'smāt sthiratāṃ samaśnutaḥ samīranetre iti lakṣyadīkṣā . vidhāya kiñcita samaye vilocane saṃmudrya paścāt jhaṭiti pramārya . paśyet paroniścalamekadhīḥ khaṃ paśyettu yāvat purato'rkṛvimbama . samabhyasettāvadimāṃ kriyāṃ cet sunirmalā dṛṣṭiranena vai syāt haṭhasa° .
     naulīkarma tacca dvividhaṃ bāhyamāntaraṃ ca tatra bāhyaṃ yathā savyāpasavyaṃ laghu nālikābhirvyāvartya vegaiḥ kṛtadoryugaḥ kau . kṛtvā bhramaṃsvastika ānatāṃsastundasthanālotthitimevamīheta haṭhasa° . amandāmandavegena tundaṃ savyāpasavyayoḥ . śataśo bhrāmayedeṣa naulīyogaḥ pracakṣyate . mandāgnisandīpanapācakāgnisanghānamānandakarī sadaiva . aśeṣadoṣāmayaśoṣaṇī ca haṭhakriyā'sau jayatīha nīlī haṭhapra° . ābhyantaramuktaṃ haṭharatnāvalyāṃ yathā iḍayāvartya vegena tathā piṅgalayā punaḥ . ubhābhyāṃ bhrāmayedeṣā hyāntarā kīrtitā mayā .
     kapālabhātī lohakārasya bhastrāvat kuryāt savyāpasavyataḥ . kapālabhātī vikhyātā kaphāmayaviśodhinī haṭhapra° . sallohakāradhamanīva ca saṃprapūryaikaṃ nāsikāpuṭamaraṃ suvirecayacca . yogī dvivīyamiti bhastrikayeva śaśvat savyāpasavyacaricālanamatra kāryam haṭhasa° .
     cakrāṃkarma susnigdhaṃ masṛṇena vā suhaviṣā madhyāṅgulīyugmakaṃ sārdraṃ lūnaṃ khaṃ prasārya śanakaiḥ vāyuṃ hṛdante kriyāt . ūrdhvaṃ sarvamihābhito'tra nalakādyaṃ bhrāmayedantare yāvat pāyuvikāśa udbhavati saṃprokteti cakrī budhaiḥ . kṛtveti cakrīvidhimādareṇa prakṣālayettadviṣayaṃ tato dṛḍham . āmādidoṣāntamiti prakuryāt yathā gudāsyaṃ ślathaviślathaṃ bhavet . tathāṅgulīnāṃ tricatuḥkrameṇa saṃbhrāmayet pāyuvikāśanāvadhi . nalāntragāḍhāvṛtidurmalāntaḥ syānmūlacakrasya vikāśanaṃ ca haṭhasa° . pāyuvaktraṃ prasāryāntaraṅgulyau bhrāmayet bhṛśam . yāvad gudavikāśaḥ myāt cakrīkarma nigadyate . śūlavyādhirgulmarogo naśyatyatra na saṃśayaḥ . malaśuddhirdīpanaṃ ca jāyate cakrikarmaṇi haṭharatnābalī .
     gilikarma yadghaṇṭikāmastakayoḥ pidhānamatho lalantī kathitopajihvā . tadagrakaṃ tarjanīmadhyamābhyāṃ saṃmanthayed jño muhurākalayya . gilīti karmoditamāryavaryaiḥ sandhipralīnāmakaphaighahāriṃ haṭhama° .
     gajakaraṇīkarma udaragatapadārthānudvamedeva nityaṃ pavanagamanamārgātkaṇṭhanālapraveśāt . kramaparicayavaśyo vāyumārgo bhavedvai gajakaraṇamitīva prāhurāryāṃhaṭhajñāḥ . (apānavāyorūrdhvakaraṇāt . pavanordhakaraṇenavā . pāyvākarṣaṇena yadbhakṣitaṃ vastu tadudvamet . kaṇṭhanālapraveśāt . kaṇṭhe nālasya praveśa eraṇḍanālasya praveśastasmāt . tadā kramaparicayakrameṇa vastuparicayaḥ syādityarthaḥ) haṭhasa° . prāk sthitvotkaṭaviṣṭare samatanurnaulyānalotthāpanaṃ kṛtvā'pānamanūrdhvamīraṇapathā galyīṃ vidhāyodvamet . yat prāgbhakṣitamannapānamatha vā nālapraveśādgale tat paścaḥdaśitaṃ vamedanuvidhiḥ prokto haṭhajñairiha . āsane gomukhe sthitvā kṛtvā bhūmau karau dṛḍham . namra ūrdhvaṃ vāyukṛṣṭiṃ nālādutthāpya cācaret . vaktrāgramevaṃ vihite doṣobhakṣitasaṃyutaḥ . evaṃ gajakaraṇyuktā bhakṣitodvamanakriyeti . vāyukṛṣṭim apānena saha prāṇasya prakāmamūrdhvākarṣaṇam . nālotthānasamakālaṃ kuryāditi bhāvaḥ . asyārthaḥ utkaṭe āsane sthitvā bāhuyugalaṃ baddhamuṣṭiṃ jānudvayopari sasthāpyānu namrādhomukhaḥ ānamrakaṭipṛṣṭha āsmitāṅgonālatthānaṃ kṛtvā'nu paścādvāyumūrdhvaṃ vidhāya sodaravegairaśitamudvameta . yadi kadācinnordhvamaśita yāti tadātthāyānamūkaṭipṛṣṭho jānudvayaṃ tiṣṭhan dorbhyā dhṛtvā prāgvadudvamet haṭhasa° .
     śaṅkhaprakṣālanam nāsa puṭena salilaṃ paripīya vaktramārgeṇa tadbahiraho kalayet sudhīraḥ . pītvaikakena puṭakena ca nāsikāyā vṛnyena vāri śanakairbahirudvamedvā . śaṅkha prakṣālanamidaṃ kaphapittaharaṃ param haṭhasa° .
     vāyusādhanama idānīṃ kleśahānārthaṃ kartavyaṃ vāyusādhanam . yena saṃsāracakre'smin rogahīno bhaved dhruvam . śivasaṃhitā rājadantayugalāntamaspṛśan sannidhāya rasanāṃ tadantike dvika (kāka) cañcapuṭamārutaṃ pibet prāṇasaṃyamanametaduttamam . jihvāṃ kṛtvā'nākulastālumūle dantairdarntān gāḍhabhāpīḍya sadyaḥ . mandaṃ mandaṃ yaḥ pibada ganghavāhaṃ sosrau . pūraiḥ sākamantaḥ sravadbhiḥ tripurāsārasamuccaye . etadabhyāsaprakāraḥ nalikāsadṛśīṃ kākaṃ vidhāya pūrayet tayā . śvasanaṃ kumbhayennāḍyaṃ recayet kākacañcukam kumbhakapaddhatiḥ . dvika(kāka) cañcuvadānena vāyuṃ paripūryānu nirodhayeddhi vāyuma . rasanāmuparidhruvaṃ vidhāyāmṛtadhārāṃ pibatīha yaḥ sukhī saḥ . amuṃ recayed ghrāṇāndhradvayena smṛtā śītalī kākacañcvākhya eṣaḥ . maruddvandvayogapravīṇo'sya martyo bhavedeva saṃsādhanāt muktibhāg drāk kumbhakapaddhatiḥ . āsane sthirībhūte prāṇāmaṃ kuryāt tatprakāraḥ prāṇāyāmagabde 4515 pṛ° uktaprāyaḥ adhikamatrocyate . mātrāpramāṇayuktāt prāṇāyāmo'yamoṅkārāt . sevyaḥ prāṇāpānāvurdhvamadhaḥ sannirūdhya yatnena . prāṇāyāme padmapīṭhe svadakṣāṅguṣṭhenādau sannirudhyendunāḍīm . vāyuṃ nātidrāk śanairnātiyuktyā vyākṛṣyordhvaṃ pūrayet svodarānte . yathā svaśaktyā laghu dhārayitvā nāḍyā tataḥ piṅgalayā virecayet . nirodhahīnaṃ vipatītamadhyaṃ hṛdāsthireṇābhyasanaṃ muniścaret . yena tyajet tena nirodhahīnaṃ dhṛtvā purānyena virecayet śanaiḥ . yāntyevamabhyāsaratasya puṃsaḥ sthitiṃ svalakṣye calacittavṛttayaḥ . yathāśaktyaḥ kṛṣya svāṅgaṃ pūrayedudaraṃ śanaiḥ . yathāśaktyādhṛta paścādrecayedavirodhataḥ . haṭhayoge prāṇaṃ ceḍikayā pivenniyamitaṃ bhūyo'nyayā recayet . pītvā piṅgalayā samīraṇamatho baddhā tyajadvāmayā . sūryā candramasoranena vidhinā'bhyāsaṃ samātanvatāṃ śuddhā nāḍigaṇā bhavanti yamināṃ māsatrayādūrdhvaṃtaḥ haṭhasa° . tatra bhūtiśuddhiprāṇāyāmaṃ kṛtvā tadante'bhyāsārthamuktasaṃkhyāsahitakumbhakayathāśaktipraṇavajapadhyānābhyāṃ sārdhamāṃsatraya kukṣistha śeṣopapātakapātakasahitapāpapuruṣanirāsanadvārā manobahanāḍīgatamānasakāmakrīdhādimalaśuddhaye yathoktapathyekāntasevāpūrvakaṃ vidhāyānu śārīranāḍīgaṇaśuddhiḥ ṣaṇmāsaṃ vidheyā haṭhasa° . sanātanasiddhānte nirālambamanābhūtvā prāṇāyāmaṃ samabhyaset . śanaiśca śataparyantaṃ ścaturvāraṃ samabhyaset . prātaḥsāyañca madhyāhne hyardharātrau viśeṣataḥ . yāmamātraṃ yadā pūrṇaṃ bhavedabhyāmayogataḥ . ekavāraṃ prakurvīta tadā yogīndrajṛmbha ṇama . ṣaḍatriṃśacca śataikañca prāṇāyāmāṃśca nityaśaḥ . ṣaṇmāsa bhyantareṇaiva śuddhā nāḍīgaṇāstathā . tato vṛddhikrameṇaiva praṇavena ca dhīradhīḥ . gaṅkyārtha guṭikā kāryā mṛṇmayo cātiśobhanā . tato nāḍigaṇaḥ śudhyet varaṃ bhavati lakṣaṇam . candraṃ piyati sūryeṇa sūryaṃ candrumavā pibet . ayaṃ hi kālābhākena jīvedā candratārakam . tadaṅgāsanamuktaṃ sanātanasiddhānte caturasraṃ dvihastañca uttuṅgaṃ caturaṅgulam . celorṇaddaśa carmāda cāsanaṃ sarvasaukhyadam .
     nāḍīśuddhestadaṅgatā nāḍīviśuddhyāstasirāmalo yadā tadā samartho'niladhāraṇe ciram . syāt koṣṭhagartasthamalograkardamakṣaye'gniriddhaḥ kva tanau rujāṃ janiḥ . siddhāpānādajagranthiṃ bhittvordhvaṃ sarpatā'rgninā . munestadā prāṇayutohṛdyāste'nāhatadhvaniḥ . nāḍīmadhyamalakṣaye'lpaśayanaṃ mūtraṃ viḍastainasaḥ puṃsaḥ svalpamarogatā na kṛmayo lālā na gharmoratiḥ . duśleṣmānilapittaśāntiramalaḥ kāyo bhavet sundarastāvatkālamayaṃ kubhājaniyamagrāha bhajedalpabhuk . yogārāmbhādyaṅgamuktaṃ hi nāḍīśuddhirdehe śīrṣamādyaṃ yathāṅge . yāvat siddhaiṣā haṭhāṅgaṃ na mukhyaṃ tāvadyogaḥ sādhakasya vyalīkaḥ . nāḍīviśudvermaruto jaya syāt jite'nile yāti manaḥ svayaṃ kṣayam . kṣīṇe manasyastamitaihikārthe jñānaprakāśaḥ svamupaiti nirmale . pūte tridhānāḍiviśuddhitaḥ syādārambhakāle haṭhasiddhicihnam . krameṇa kampādijitā'nilānurūpaṃ hi gharmāntaramabhyudeti . sagarbhakāyāmavinirgatāṃhā munistadārambha udeti siddhibhūḥ . sannāḍiśuddheḥ pariṇāma eṣaḥ saṃpyāpyate sadguruṇā vinā no haṭhasa° .
     prāṇāyāmalakṣaṇaṃ mārkaṇḍeyapu° śṛṇuṣva ca mahīpāla prāṇāyāmasya lakṣaṇam . yuñjataśca sadā yogaṃ yādṛgvihitamāsanam . padmaṃ siddhāsanaṃ vāpi tathā svastikamāsanam . āsthāya yogī yuñjīta kṛtvā ca praṇavaṃ hṛdi . samaḥ samāsano bhūtvā saṃhṛtya caraṇāvubhau . saṃvṛtāsyastathevorū samyagyiṣṭabhya cāgrataḥ . saṃpaśyannāsikāgraṃ svandiśaścānabalokayan . itthaṃ yogī yatāhāraḥ prāṇāyāmaparāyaṇaḥ . yathā toyārthinastoyaṃ yantranālādibhiḥ śanaiḥ . āpibeyustathā vāyuṃ pibedyāgī jitaśramaḥ . mṛdutvaṃ sevyamānāstu siṃhaśārdūlakuñjarāḥ . yathā yānti tathā prāṇo vaśyo mavati yoginaḥ . viśvāsatāṃ yathecchāto nāgaṃ nayati hastipa . tathaiva yogī svacchandaṃ prāṇa nayati śodhitam . yathā hi sādhitaḥ siṃho mṛgān hanti na mānavān . tadvanniruddhaḥ pavanaḥ kilvimaṃ na nṛṇāṃ tanum . tasmādyuktaṃ sadā yogī prāṇāyāmaparā bhavet iti yogacandrikāyām . praṇāyāmānnaraḥ ṣāṣṭaṃ kuryādevamaharmukhe . catvāriṃśacca madhyāhne sandhyāyāṃ viṃśatirbhavet . ardharātre viṃśatiḥ syādevaṃ prāṇavinigrahaḥ iti . iḍayā vāyumākṛṣya parayitvādarasthitam . śanai ṣoḍaśamātrābhirakāraṃ tatra saṃsmaret . pūritaṃ dhārayet paścāccatuḥṣaṣṭhyā tu mātrayā . ukāramūrtimatrāpi sasmaran praṇavaṃ japet . yāvad vā śakyate tāvaddhārayan japasaṃsthitaḥ . pūritaṃ recayet paścān makāreṇānilaṃ budhaḥ . śanaiḥ piṅgalayā vipa! dvātriṃśan mātrayā punaḥ . prāṇāyāmo bhavedeṣa tataścainaṃ samabhyaset . prasvedajanako yastu prāṇāyāmeṣu so'dhamaḥ . kampanaṃ madhyamaṃ vidyādutthānaṃ ca ttamaṃ tathā . pūrvaṃ pūrvaṃ prakurvīta yāvaduttamasambhavaḥ . uttame tu munirjāte prāṇāyāme sukhī bhavet . prāṇo layati tenaiva dehasyāntastato'dhikaḥ . dehaścottiṣṭhate tena kṛtāsanaparigrahaḥ . yogasārāva lyām . sarecapūrairanilasya kumbhaiḥ sārvāsu nāḍīṣu viśodhitāsu . anāhatākhyo vahubhiḥ prakāraigrantaḥ pravarteta sadā nina daḥ iti . asminnanāhate prāṇanāde kṛtvā manaḥ sthisama . nirbhayaṃ sādhakaḥ kumbhavṛddhyābhyasanamāśrayet . dhyāyenmūle karṇikāntaḥ kuṇḍalīrūpamīśvaram . nādāsaṃkramaṇaṃ śāntaṃ śivadhyāne kṛkramāt . mūrtidhyānānandapīne nādānande pralīyate . yathā yathā mamaḥ śuddhaṃ līyate dhyānanādayoḥ . tathā tathā vāyujaya siddhikṛna kumbha edhate . ahorātramiti dhyāyannādāsakamatirmuniḥ . dṛḍhabhya maparaḥ śīghraṃ yogasiddhimavāpnuyāt . yāvanna śrūyate nādastāvaccittamidaṃ calam . nadi lānaṃ mamo dhyāne vinā yatnaṃ hi yujyate . svedanidrāṅgamoṭādyāḥ kṣayaṃ saṃyānti sādhake . sapādaghaṭikārdhvaṃ syāta kampo jalpanameva ca . ānandaḥ syāt sadābhyāmādārambhe kumbhakāgninā . śuṣke nāḍomale dagdhe hṛdvikare jayāgninā . mūlasthitapadorbhede pṛthvyambuvilayodgame . apāne ūrdhvaṃ kramaśaḥ prāṇenā karṣita yadā . mūlārapṛthivobhede'pāne jāḍyatamo balama . kṣaṇaṃ tatoddhva bhākṛṣṭāvapānasyādharāṅgakam . utti ṣṭhanti girālambaṃ laghutūlavadasvaro . tadāsanottha namakta vāyorvijayalakṣaṇama . patan lakṣaṇasiddhyādyaḥ sthiticakravibhedane . vakṣyamāṇābhyāmamatiṃ kuryāt yo'pānamārutama . udgatyunmukhamṛjusatpṛṣṭhavāhavidhitsayā . pṛṣṭhavaṃśāntaragatasuṣumṇārdhasthale padam . trikoṇaṃ dahanasyāntaṃ tadadhaḥ sthitirityasau . abhyāsena jitāpānaṃ prāṇenordhvamukhīkṛte . pūrvavāhaṃ nirākartuṃ pratīcīpathamuttamam . samavāhena sumatirnetuṃ sthitimukhāntare . sthityārabhedabhyasanaṃ kuryāt sadguruṇoditam . vidhipadmaprabhedena sarvā ārambhasiddhayaḥ . tāvatkālaṃ sādhakasya yogoktaniyamagrahaḥ . svādhiṣṭhānaṃ vibhidyoddhvemapānaḥ pragataḥ svayam . tiryaggatena prāṇena nirāvaraṇa ūrdhvagaḥ . adhaḥ sthitaḥ sandhamati trikoṇaṃ vahnimaṇḍalam . dhmāto bhastreva dahano dṛḍhābhyāso munerhi saḥ . krameṇa dīpto bhavati suṣumaṇāsthamalaṃ syati . kuṇḍalīṃ tāpayatyeṣa cālitāṃ prāṇavāyunā . utkarṣaprāṇāyāmena śakticālena cālyatām . tataḥ paricayāvasthāśakterbodhakarī bhavet . dīptonalo'pānajāḍyaṃ śiṣṭaṃ dahati vaikṛtam . prakāśāvaraṇe jāḍye dagdhe'ṅge kvarujo malāḥ . jñānāgniḥ sa tadā satvaprakāśaka upādhihā . tathā yogā gnanā dagdhā deho yogivarasya hi . na dṛśyate yogideho devairapi mahābalaḥ . icchārūpastadā yogi dehaḥ syādajarāmaraḥ . suṣumaṇācakranilayā prāṇāpānau grasedyadā . tadā kevalakambhaḥ syānmunestrailokya siddhikṛt . jalūkā rudhiraṃ yaddbalādākarṣayed ghruvam . brahmapāḍī tathā dhātūn satatābhyāsayogataḥ . tadā nadyaḥ puṣkarādyānadāḥ śuṣyanti pudgale kva doṣāḥ kṣutpipāsādyā sarve naśyanti yogitaḥ . haṭhasa0
     prāṇāyāmakālalamānama atha pramāṇameteṣāṃ rahamyamapi kathyate caturaṣṭadvādaśabhiḥ kramādāḍhyāḥ palaistrayaḥ . tataḥ pañcadaśonmānapalairaṣṭādaśonmitaḥ . paraṃstataścaturviṃśastīvraheturiheritaḥ . nisargāddvādaśaguṇāḥ pratyāhārastataḥ param haṭhasa° .
     nisargapāṇāyāmakālaḥ kumbhakapaddhatau pañcagurvakṣarairyuktaḥ kālaḥ palamito hi yaḥ . nisargataḥ kumbhako'yamato'rdhdaṃ recakaḥ smṛtaḥ . ardhaḥ pūraka ityuktā mātrākumbhaviśa radaiḥ . pañcaviṃśatibhiḥ proktaḥ palaidvāṃdaśamātrikaḥ . ayameva nāḍośodhabho'bhyāmaprāṇa yāmaḥ . pañcaśadbhirdvitīyastu sapādodvyadhikonmitaḥ . tṛtīya iti ni rdaṣṭo dattātreyamataṃ yathā . tadayaṃ saṃkṣepaḥ kaniṣṭhe prāṇāyāme ekasmina kālamānaṃ catvāri palāni bhavanti tada dvādaśaprāṇāyāme sarvakālamānaṃ 48 palāni asau prathama dghātaḥ svada sambhākālaḥ . evaṃ dvitīye madhyamerau kālamānamaṣṭau 8 palāni tadā dvādaśabhiḥ 96 palāni . atra sarbakālaḥ 1 . 26 ghaṭikādi madhyamerau kālaḥ . tīvramerau kālamānaṃ 12 palādi tadā dvādaśabhiḥ 144 palāni 224 caṭyādi evamuttamottamo vāyujayakālo jñeyaḥ haṭhasa° . tatra adhamasādhake svedātiriktakampādyabhāvaḥ . uttamamādhake yamādiguṇasampattau kāmasaṃkalpādyapāye kampāsamotthānādisiddhimambhavaḥ haṭhasa° . tadā vidhvastapāpasya bhavedārambhamambhavaḥ . cihnāni yāgino dehe dṛśyante nāḍiśuddhitaḥ ityupakrame valīyasi bhavet svedā'ṅge muteḥ prathamodyame . yadā saṃjāyate svedā mardanaṃ kārayettadā vibhūtyā maha miśreṇa śramajātāmbunā'munā . akathā vigrahādvāyurnaṣṭo bhavati yoginaḥ . dṛḍhatā laghuta'ṅge syāt śramajāmbuṅgamardanāt . kampo dvitīye bhavati dārdurī madhyame tataḥ . (dārdurī darduro bhekastasyeva utplutotaplutya gatiḥ) . tato'dhikatara bhyā mād gagane mādhako hi saḥ . yogī padma sanastho'pi bhuvamutsṛjya vartate . vāyusiddhistadā jñeyā saṃsāradhvantanāśinī kumbhakapaddhatā evaṃ nāḍyāvivekena cataḥkāleṣu viṃśatim . kumbhakān yadi kurvīta nāḍī śuddhya khyakambhata . grīṣmamadhyadinārkāmaṃ nāmo savitṛmaṇḍalam . mūrdhvanāḍyā kṛte kumbhe dhyātvā śudhyanti nāḍikāḥ . candreṇa pittadoṣāṇāmitareṣāṃ pareṇa tu . nāḍīśuddhya tmanā bhūyāttrimirmāsairna saṃśayaḥ . nādaśruti rvapuḥkārśyamārogyaṃ vahnidīpanam . nairmalyamakṣṇārvadanapra sādo vindanirjanayaḥ . dvisaptatisahasrāṇāṃ nāḍīnāṃ mala śodhanama . yathe dhāraṇaṃ vāyorvikārābhāva eva ca haṭhasa0
     mātrākambhakaḥ bhātrāḥ ṣoḍaśa pūresyuścastuḥṣaṣṭistu kumbhaka . dvātriṃ śadrecake proktāḥ ma trākumbhaḥ samīḥrataḥ . mātrā kumbho hṛdikṛtaḥ śoṣakaḥ sapakīrtitaḥ . svādhiṣṭhānānu gaścāya plāvano'mṛtamecanaḥ . dāhanā nābhisasthāno mātrākumbhaḥ prakīrtitaḥ . mūlādhāre kṛtaścāyaṃ kaṭhitī karaṇo mataḥ . punaḥ kaṇṭhānugo yaśca vyūhanaḥ syati ma kumbhaka . brahmasthāne niyogena suktidaḥ parikīrtitaḥ . ayamāśayaḥ . pūrvābhya me sthānāvalokanacintanābhyāṃ manamā dagbhyā tāda tmyena nāmāgranāgibhrūmadhyāṅguṣṭhahṛdayavaṇṭhā dinikhilaśarīrāntargatapradeśeṣu sthānāt sthānāntara sādhakena ku mbhatasya vāyoryathānayanaṃ sthāpanaṃ ca punastataḥ stambhitasya vāyoḥ pradeśāntare nayanamiti catasā'sya prāṇasya cālanaṃ kartavyaṃ gurūpadeśeneti mātrākumbhaḥ . sūryeṇa hṛdi kumbhanāt tadūrdhvaṃ rasavahānāṃ nāḍīnāṃ rasaśoṣaṇaṃ bhavati . evaṃ nābhau sarvasirāmūlatvāt sūryamaṇḍalapadatvāt āgnaya gādatyauṣṇyamava nāḍigatamaladāhaḥ . evaṃ svādhiṣṭhāne sthitau tasya saumyāpānacandrapadatvāt amṛtarasamecanastattatpārthivāṃśatamo'pāyadvārā plāvano bhavati . kaṭhinīkaraṇaṃ mṛdutāpidhānaṃ dehyendriyeṣu haṭhama° .
     mātrāmānam pradakṣiṇīkṛtya jānuṃ nātidrutavilambitam . aṅgulītrikato mātrā choṭikākaraṇād bhavat . mātrā navavidhā proktā yogibhistattvadarśibhiḥ . nimeṣonmeṣaṇaṃ mātrā kālo laghvakṣaronmitaḥ . godāhavatsapāneṣukṣepaghaṇṭāravonmitāḥ . caturo hyatimātrāḥ syustāśca sevyāḥ śanaiḥ śanaiḥ . deśaṃkālānusāreṇa prāhuryogīśvarāḥ purā . pūrakumbhakareceṣu nisargajaniteṣu yaḥ . kālaḥ sa mātrāsaṃjñaḥ syāt sarvamātrāḥ kramādimāḥ . aṣṭamā iti tāścaiva mahāmātrāḥ puroditāḥ . jānuṃ pradakṣiṇīkṛtya trivāraṃ choṭikāmanu . karaṇāt hrasvamātraiṣā madhyaiṣā ṣaḍmirīritā . jānvoḥ pradakṣaṇakṛtirnavavāramasau vareti haṭhasa° .
     gṛhasthasya prāṇāyāmakālaḥ savyākṛta sapraṇavāṃ gāyatrīṃ śirasā saha . trirjapedāyataprāṇaḥ pāṇāyāmaḥ sa ucyata gītā . ayañca pāpaśuddhaye gṛhasthaiḥ yogasidvaye ca yogibhiśca kāryaḥ . tādṛśasamudāyasya trijape paladvayaṃ bhavatīta tasya kambhakālasaṃkhyāvedakatva vodhyam . yogadīpikāyām haṭhasa° .
     prāṇasvarūpam samastendriyavṛttiśca prāṇo vāyuḥ prakīttitaḥ . tajjuyādi ndrayāṇyeva vijitāni bhavanti hi . ataḥ prāṇamanaḥspandayoḥ sahabhāvitvāt prāṇanigrahe mano nigṛhyate haṭhasa . yāgasāsiṣṭhe bāhyābhyāntaraspandaścittajo vātajo'tha vā . na yasya vidyate tasya dūrasthau vikṛtikṣayo . ayaṃ bhāvaḥ prāṇāyāmopāyopetatha itarasmādalpaḥ śvāsapaśvāso bhavati yathā svananacchedanodiṣu vyāpriyamāṇasya parvatamārāhataḥ śīghraṃ dhāvato vā śvasivego yāvān bhavati na tāvā . sthitasyāsīnasya vā bhavati . yathā duṣṭaiḥśverupato . tathaḥ ma tyaktvā kvāpi nīyata sa ca bhāra thanā dṛḍhaḥjjvākṛtaḥ svamārga punardhāryate tathendriyairsinādibhiritastatāṃ nīyamānaṃ cittaṃ prāṇarajjvau dṛḍhadhāritāyāṃ svātmatatve dhāryate ityevaṃ cittavikāraprāṇakṣayau prakṛte'bhipretau haṭhasa° .
     abhyāmakramaḥ prathame divase kārthyaṃ kumbhakānāṃ catuṣṭayam . pratyekaṃ daśasaṃkhyākaṃ dvitīye pañcabhiḥ saha . viṃśatiṃ ca tṛtīye'hni pañcavṛddhyā dine dine yogadīpikā .
     prāṇāyāmaphala haṭhayoge gorakṣanādhaḥ . dvārāṇāṃ navakaṃ nirudhya marutaṃ pītvāmṛtaṃ dhārita bhītvākāśamapānavahnisahitaṃ śaktyā samucchāsitam . ātmadhyānayutā hyanena vidhinā vinyasya mūrdhni dhruvaṃ yāvattiṣṭhati tāvadeva mahatā'saṅgena saṃyujyate .
     praṇa yāmaprakāraḥ prāṇāyāmaṃ tataḥ kuryānnityaṃ sattvajayādhiyā . yathā suṣumṇāntarasthāmalāḥ śoṣaṃ pravānti ca . vaddhapadmāsano yogī prāṇaṃ candreṇa pūrayet . dhārayitvā yathāśaktya bhūyaḥ sūryeṇa recayet . prāṇaṃ sūryeṇa cākṛtya pūrayedudaraṃ śanaiḥ . vidhivat kumbhakaṃ kṛtvā punaścandreṇa recayet . yena tyajet tena pūryaṃ dhārayettu nirodhataḥ . recayecca tato'nyena śanaiḥ pavamavegataḥ . prāṇaṃ cediḍayā pivenniyamitaṃ bhūyo'nyayā recayet pītvā piṅgalayā samīraṇamatho badhvā tyajedvāmayā . sūryāścandramasoranena vidhinā vimbadvayaṃ dhyāyatām śuddhā nāḍigaṇā bhavanti yamināṃ māsatrayādūrdhvataḥ . prātarmadhyaṃ dine sāyamardharātre ca kumbha kān . śanairaśītiparyantaṃ caturvāraṃ samabhyaset . iḍayāpi ca ṣāḍaśabhiḥ pavanaṃ kuru ṣaṣṭicatuṣṭayamantaragam . tyaja piṅgalayā śanakaiḥ śanakaiḥ daśabhirdaśabhirdaśarbhirdvyadhikaiḥ . adhame jāyate svedaḥ kampo bhavati madhyame . uttiṣṭhatyuttare prāṇo badve padmāsane haṭhe . tato'dhikatarābhyāsād bhavataḥ svedakampanau . tato'dhikatarābhyāsād dārdurī jāyate bhṛgam . yathaiva dardurāgacchadutplutyātplutya bhūtale . padmā° manasthitā yogī tathā gacchati bhūtale . jalena śramajā tena gātramardanamācaret . dṛḍhatā saghutā cāpi tena gātrasya jāyate . abhyāsakāle prathame śastaṃ kṣīrājya bhojanama . tatā'bhyāse dṛḍhībhūte na tādṛk niyamāgrahaḥ . yathā siṃho gajo vyāghro bhaved vaśyaḥ śanaiḥ śanaiḥ . tathaiva sevito vāyuranyathā hanti sādhakam . prāṇāyāmena yuktena sarvarogakṣayo bhavet . ayuktābhyāsayoyena sarvarogasamudbhavaḥ . hikkā kāsatathā śvāsaḥ śiraḥkarṇākṣivedanāḥ . bhavanti vividhārogāḥ pavanasya prakopanāt . yuktaṃ yuktaṃ tyajedvāyuṃ yuktaṃ yuktañca pūrayet haṭhapradīpikāgranthe .
     praṇāyāmābhyāsaphalam evamāsanabandhastho yogīndro vigata śramaḥ . abhyasennāḍiśuddhiṃ ca mudrādipavanakriyām haṭhasa° . kriyāyuktasya siddhiḥ syādakriyasya kathaṃ bhavet . kriyaiva kāraṇaṃ siddheḥ satyametanna saṃśayaḥ . na śāstrapāṭhamātreṇa yogasiddhiḥ prajāyate . prāṇāyāmaireva sarve praśuṣyantimalāśayāḥ . ācāryāṇāntu keṣāñcidanyata karma na samma tam . ṣaṭkarmayogamāpnoti pavanābhyāsatatparaḥ . abhūvannāntakabhiyastasmātpavanamabhyaset . brahmādayo'pi tridaśāḥ pavanābhyāsatatparāḥ . sarvasiddhiṃ gatāḥ sarve tasmāt pavanamabhyaset . yāvadbaddho maruddehe tāvat cintā nirākulā . yāvaddṛṣṭirbhrurvormadhye tāvatkālabhayaṃ kutaḥ . vidhivat prāṇasaṃyāmairnāḍīcakre viśodhite . suṣumaṇā vadanaṃ bhittvā mukhādviśati mārutaḥ . mārute madhyasañcāre manaḥ sthairyaṃ prajāyate . yo manaḥsusthirībhāvaḥ saiṣāvasthā manonmanī . tatsiddhaye vidhānajñāścitrān kurvanti kumbhakān . vicitrakumbhakābhyāsād viścitrāṃ siddhimāpnuyāt . sūryabhedanamujjāyī tathā śītka raḥ śītalo . bhastrikā bhramarī mūrchā kevalaścāṣṭakumbhakāḥ . pūrakānte tu kartavyo vedho jālanghārābhithaḥ . kumbhakānte recakādau kartavyāstūḍḍiyānakaḥ . adhastāta kuñcanenaiva kaṇṭasaṅkocane kṛte . madhyapaścimatānena gyāt prāṇo madhyanā ḍagaḥ . apānamūrdhvamutthāpya prāṇaṃ kaṇṭhādadho nayet . yogī jarāvinirmukto ṣoḍaśo vayasābhavat haṭhapra° .
     sūryamedanam athāsanaṃ sukhādeva baddhvā mudrā samantataḥ . dakṣaprāḍyā samākṛṣya vahiḥsthaṃ pavanaṃ śanaiḥ . ākeśāgraṃ nakhāgraṃ ca śirodhāvadhikumbhakam . tataḥ śanaiḥ savya° . ḍyā recayet pavanaṃ punaḥ . kapālaśodhanaṃ vātadoṣadhnaṃ kṛmināśanam . punaḥ . puvaridaṃ kuryāt sūrthabhedanamuttamam haṭhasa° .
     ujjāyī mukhaṃ saṃyamya nāsābhyāmākṛṣya pavanaṃ śanaiḥ . yathā lagati kaṇṭhānta dehānalavivardhanam . pūrvavat kumbhakaṃ kṛtvā recayediḍayā tataḥ . śleṣmadoṣaharaṃ kaṇṭhe dāvānalavivardhanam . nāḍījalodaradhātugatadoṣavināśamam . gacchatā tiṣṭhatā kāryasujjayākhyaṃ ca kumbhakam haṭhapra° .
     atha śītkāraḥ kumbha kuryāt sadā vaktre ghrāṇenaiva visajayet . evamabhyāsayogena kāmadevo dvitīyakaḥ . yoginīcakrasāmānyasṛṣṭisaṃhārakārakaḥ . na kṣughā na tṛṣā nidrā naivālasyaṃ prajāyate . bhavet svacchandadehastu sarvopadravavarjitaḥ . anena vidhinā satyaṃ yogīndro bhūmimaṇḍale . sa bhavet sarvasiddhīnāṃ bhājanaṃ nātra saṃśayaḥ . nāsikāmūlarandhreṇa yaḥ prāṇaṃ satataṃ pibet . sa bhavet sarvasiddhīrnā bhājanaṃ nātra saṃśayaḥ . rasanātālumūlena yaḥ prāṇaṃ satataṃ pivet . avdārdhena bhavettasya sarvarogaparikṣayaḥ haṭhapra° .
     śītalīkumbhakaḥ jihvayā vāyumākṛṣya pūrvavat kumbhasādhanam . śanaistu ghrāṇarandhrābhyāṃ recayedanilaṃ sudhīḥ . gulamaplīhodaraṃ cāpi jvarapittaṃ kṣudhāṃ tṛṣām . etāśca śītalī nāma kumbhako'yaṃ nihanti ca haṭhapra° .
     mastrikā ūrvorupari saṃsthāpya ubhe pādatale tathā . padmāsanaṃ bhavet samyak sarvapāvapraṇāśanam . samyaka padmāsanaṃ baddhvā samagrīvodaraḥ sudhīḥ . mukhyaṃ saṃyamya yatnena prāṇaṃ ghrāṇena recayet . yathā lagati hṛtkaṇṭhe kapālāvadhi pūrayet . vegena pūravet samyak hṛtpadmāvadhi mārutam . punarvirecayet tadvat pūrayitvā puna punaḥ . yathaiva lohakāraṇāṃ bhastrā vegena cālyate . tathaiva svaśarīrastha cālpate pavano balāt . yadā śramo bhaveddehe tadā sūryeṇa tejayet . athodare bhavet pūrṇe pavanena yathā laghuḥ . dhārayennāsikāmadhye tarjanībhyāṃ tathā dṛḍham . kumbhakaṃ pūrvavat kṛtvā recagediḍayā'nilam . vātapittaśleṣmaharaṃ śarīrāgnivivardhanam . kuṇḍalībodhanaṃ kumbhe rogaghnaṃ sukhadaṃ śubham . brahmanāḍīmukhe saṃsthakapāṭārgalanāśanam . samyagbhastrā samudbhūtā granthitrayavibhedikā . viśeṣeṇaiva kartavyaṃ bhasnākhyaṃ kumbhakaṃ tvidam haṭhapra° .
     bhramarīkumbhakam vegodgheṣaṃ pūrakaṃ bhṛṅganādaṃ bhṛṅgīnādaṃ recakaṃ mandamandam . yogīndrāṇāṃ nityamabhyāsayogāccitte jātā kācidānandalīlā haṭhapra° .
     mūrchanākumbhakaḥ pūrakānte bahutaraṃ baddhvā jālandharaṃ śanaiḥ . recayen mūrchanākhyo'yaṃ manomūrchāsukhapradā . antaḥ pravartitādhāramārutāpūritodaraḥ . sākṣātpayasyagādhe tu viplavet padmapatravat haṭhapra° .
     saṃhitakumbhakaḥ prāṇāyāmastridhā prokto recapūrakakumbhakaiḥ . sohataḥ kevalaśceti kumbhako dvividho mataḥ . recakaṃ pūrakaṃ kuryāt sa vai saṃhitakumbhakaḥ . yāvat kevalasiddhiḥ syāt tāvat saṃhitamabhyaset haṭhapra° .
     kevalakumbhakaḥ recakaṃ pūrakaṃ tyaktvā mukhādvāyunirodhanam . prāṇāyāmo'yamityuktaḥ sa vai kevalakumbhakaḥ . kevale kumbhake siddhe recapūravivarjite . na tasya durlabhaṃ kiñcittriṣu lokeṣu vidyate . śuddhakevalakumbhe'tra yatheṣṭaṃ vāyudhāraṇam . rājayogapadaṃ caiva labhate nātra saṃśayaḥ . āhāraḥ kṣīyate yoge kṛṣṇapakṣe yathā śaśī . śuklapakṣe yathā candrastathā śvāso'mṛtopamaḥ . haṭhaṃ vinā rājayogo rājayogaṃ vinā haṭhaḥ . na sidhyati tato yugmaniṣyattyai ca samabhyaset . kumbhakaprāṇarecānte kuryāccittaṃ nirāśrayam . evamabhyāsayogena rājayogapadaṃ vrajet . kumbhakāt kuṇḍalībodhaḥ kuṇḍalībodhato bhavet . anargalā suṣumaṇā ca haṭhasiddhiśca jāyate . vapuḥkṛśatvaṃ vadane prasannatā nādasphuṭatvaṃ nayane sunirmale . ārogyatā vindujayo'gnidīpanaṃ nāḍīviśuddhirhaṭhayogalakṣaṇam haṭhapra° .
     upadeśaḥ saśailavanadhātrīṇāṃ yathādhāro'hināyakaḥ . sarveṣāṃ yogatantrāṇāṃ tathādhārohi kuṇḍalī . saptā guruprasādena bodhitā sukhadā bhavet . tathā sarvāṇi padmāni bhidyante granthayastathā . prāṇasya śūnyapadabī tathā rājapathāyate . tathā cittaṃ nirālamba tathā kālasya vañcanam . suṣumṇā śūnyapadavī brahmārandhraṃ mahāpatham . śmaśānī śāmbhavī madhyamārgaścaityekavācakāḥ . tasmāt sarvaprayatnena prabodhayitumīśvarīm . brahmadvāramukhe suptāṃ mudrābhyāsena bodhayet haṭhapra° .
     daśamudroddeśaḥ mahāmudrā 1 mahābandho 2 mahābedhaśca 3 khecarī 4 . uḍḍiyānaṃ 5 mūlabandho 6 bandhojālandharābhidhaḥ 7 . karaṇī viparītākhyā 8 vajrolī 9 śakticālanam 10 . idaṃ hi mudrādaśakaṃ jarāmaraṇanāśanam . ādināthoditaṃ sarvamaṣṭaiśvaryapradāyakam . vallabhaṃ sarvasiddhānāṃ durlabhaṃ mahatāmapi . gopanīyaṃ prayatnena yathā ratnakaraṇḍakam . kasyacit naiva vaktavyaṃ kulastrīsurataṃ yathā . vajrālī tvamarolī ca sahajolī tridhā matā . eteṣāṃ lakṣaṇaṃ vakṣye kartavyañca viśeṣataḥ .
     mahāmudrā 1 pādamūlena vāmena yoniṃ saṃpīḍya dakṣiṇam . pādaṃ prasāritaṃ dhṛtvā karābhyāṃ dhārayed dṛḍham . kaṇṭhe vandha samāropya dhārayedvāyumūrdhani . yathā daṇḍahataḥ . marpo daṇḍākāraḥ prajāyate . ṛjvī bhūtvā tathā śakti kuṇḍalī sahasā bhavet . tadāsau maraṇāvasyāṃ harate dvipuṭāśritā . tataḥ śaneḥ śanaireva recayenna ca vegataḥ . idaṃ khalu mahāmudrā mahāsiddhaiḥ praśasyate . mahākleśādayo doṣāḥ kṣīyante maraṇādayaḥ . mahāmudrāñca tenaiva vadanti, vibudhottamāḥ . candrāṅge ca samabhyasya sūryāṅge punarabhyaset . yāvattulyā bhavet saṃkhyā tato mudrāṃ visarjayet . na hi pathyamapathyaṃ vā rasāḥ sarve'pi nīrasāḥ . api bhuktaṃ viṣaṃ ghoraṃ pīyūṣamiva jīryati . kṣavakuṣṭhagudāvartagulmājārṇapurāgamāḥ . doṣāḥ sarve kṣayaṃ yānti mahāmudrāṃ ca yo'bhyaset . kathiteyaṃ mahāmudrā mahāsiddhikarī nṛṇām . gopanīyā prayatnena na deyā yasya kasyacit haṭhapra° .
     mahābanghaḥ 2 pārṣṇiṃ vāmasya pādasya yonisthāne niyojayet . vāmorūpari saṃsthāpya dakṣiṇaṃ caraṇaṃ tathā . pūrayitvā mukhe vāyuṃ hṛdaye civukaṃ dṛḍham . niṣpīḍya yonimākuñcya manomadhye niyojayet . dhārayitvā yathāśakti recayedanilaṃ śanaiḥ . savyāṅge pūrvamabhyasya dakṣāṅge punarabhyaset . matāntare tu keṣāñcita kaṇṭhabandhaṃ vivarjayet . rājadantasya jihvāyāṃ bandhaḥ śasto bhavediti . arya khalu mahābandho mahāsiddhipradāyakaḥ . kālapāśamahābandhavimocanavicakṣaṇaḥ . ayaṃ ca sarvanāḍīnāmūrdhvagamanarodhakaḥ . triveṇīsaṅgamaṃ dhatte kedāraṃ prāpayenmanaḥ . rūpalāvaṇyasa mpannā yathā strī puruṣaṃ vinā . mahāmudrāmahābandho niḥ phalau bedhavarjitau haṭhapra° .
     hābedhaḥ 3 mahāvedhe sthito yogī kṛtvā pūrakamekadhīḥ . vāyunā gatimākṛṣya nibhṛtaṃ kaṇṭhamudrayā . samahastayuge bhūmau sphikṣau santāḍayet śanaiḥ . puṭadvayaṃ sama kramya vāyuḥ sphurati madhyagaḥ . somasūryāgnisambandhāt jāyate ca mṛtiñjayaḥ . mṛtāvasthā samutpannā tato mṛtyubhayaṃ kutaḥ . mahābedho'yamabhyāsānmahāsiddhipradāyakaḥ . balīpalitanirmuktaiḥ sevyate sādhakottamaiḥ . etad trayaṃ mahāsudrā jaṃrāmṛtyuvināśinī . vahnivṛddhikarañcaivamaṇimādiguṇa pradam . aṣṭadhā kriyate caiva yāme yāme dine dine . puṇyasambhārasandhāyi pāpaughabhiduraṃ sadā . samyak jijñā satāmeva svalpaṃ prathamasādhanam . vahnistrīpathasevānā mādau vajaṃnamācaret haṭhapra° .
     khecarī 4 chedanacālanadohaiḥ jihvāṃ krameṇa vardhayettāvat . yāvadbha madhyaṃ spṛśati tadā ca khecarīsiddhiḥ . snuhīpatranibhaṃ śastraṃ sutokṣṇasnigdhanirmalam . samādāya tatastena romamātraṃ samutcchidet . kṛtvā saindhavapa thyādicūrṇaṃ tābhyāṃ pragharṣayeta . punaḥ saptadine prāpte romamātraṃ samutcchidet . evaṃ krameṇa ṣaṇmāsaṃ nityayukta samācaret . ṣaṇmāsād rasanāmūlanāḍābandho vinaśyati . atha vāgīśvarīdhāma śirovastreṇa veṣṭayet . śanairutkarṣayedyāgī kālavelāvidhānavit . vitastipramitaṃ dairvye vistāre caturaṅgulam mṛdulaṃ dhavalaṃ prāktaṃ veṣṭitāmbaralakṣaṇam . punaḥ ṣaṇmāsamātreṇa punaḥ saṅkarṣaṇāt priye! . bhrūmadhyāvadhi vardheta tiryak karṇabilāvadhi . adhastāt civukaṃ mūlaṃ prayāti kramakāritā . keśādūrdhvañca krāmati tiryakśaṅkhāvadhi priye! . punaḥ saṃvatsarāddevi . dvitīyā caiva līlayā . brahmarandhrāntamāvṛtya tiṣṭhatyamaravandite! svatālumūlaṃ saṅghṛṣya saptavāsaramātmani . svagurūktaprakāreṇa malaṃ sarvaṃ viśodhayet . aṅgalyagreṇa saṅghṛṣya jihvāṃ tatra niveśayet . śanaiḥ śanairmastakācca mahāvajrai kapāṭabhṛt . pūrvavīryayutāṃ vidyāṃ vyākhyātāmatidurlabhām . asyāḥ ṣaḍagṅgaṃ prakurvīta tayā ṣaṭcakrabhinnayā . khe nirasta sakalakriyākramā cittataścarati śāśvatodare . sā śivatva samavāyakāriṇī khecarī ca bhavakhedahāriṇī . krameṇaiva prakartavyā'bhyāsena varavarṇini! . yugapadyatate tasya śarīraṃ vilayaṃ vrajet . tasmāt śanaiḥ śanaiḥ kāryābhyāsena yugavat priye! . evaṃ varṣatrayaṃ kṛtvā brahmadvāraṃ viśed dhruvam . ṣaṭcakrāṇi vibhidya śaktibhujagīṃ protthāpya mūla sthitāṃ bhittvā granthipuṭaṃ ca paścimasirāprākārarūpaṃ mahat . nītvā prāṇamataḥ sirāvilamalaṃ nirmathya cittena tat liṅgaṃ yaḥ pivatīndumaṇḍalagalat muktaḥ sa sākṣāt śivaḥ . tīkṣṇakaṃ harate vyādhiṃ kaṭukaṃ kuṣṭhanāśanam . ghṛtasvādūpamaṃ caivāmaratvaṃ labhate dhruvam . madhusvādūpamaṃ caiva śālimudgādikaṃ bahu . laḍḍusvaṇḍaka pānāni pakvānnāni hyanekaśaḥ . divyakalpaṃ krīḍennitya mutkṛṣṭo jāyate dhruvam . tanmayatvamavāpnoti koṣakārīva kīṭakaḥ . kapālakuhare jihvā praviṣṭā viparītagā . bhruvorantargatā dṛṣṭirbhudrā bhavati khecarī . kākacañcuvidhānena śītalaṃ salilaṃ pibet . prāṇāpānaprayoge ca yogī bhavati nirjaraḥ . kalāṃ parāṅmukhīṃ kṛtvā tripathe parivartayet . sā bhavet khecarī mudrā vyomacakraṃ taducyate . rasanāmardhvagāṃ kṛtvā kṣaṇārdhaṃ yadi tiṣṭhati . yiṣamairmucyate yogī vyādhimṛtyujarādibhiḥ . na rogo maraṇaṃ tasya na nidrā na kṣudhā tṛṣā . na ca mūrchā bhavet tasya yo mudrāṃ vetti khecarīm . pīḍyate na tu rāgeṇa na lipyati ca karmaṇā . ba dhyate na ca kālena yā mudrāṃ vetti khecarīm . cittaṃ carati khe yasmāta jihvā carāta khe gatā . teneyaṃ khecarīmudrā sarvasiddhairnamaskṛtā . khecaryā mudritaṃ yena vivaraṃ lambikordhataḥ . tasya nākṣarate vinduḥ kāminyāliṅgatasya ca . calito'pi yadā vinduḥ saṃprāptaśca hutāmanam . vrajatyūrdhaṃ haṭhaśaktyā niruddhā yonimudrayā . kapālakuhare jihvā kālasandhānasadrayā . tasmādidaṃ prakurvīta nityayuktaḥ samāhitaḥ . nityaṃ somakalāpūrṇaṃ śarīraṃ yasya yāginaḥ . takṣakeṇāpi daṣṭasya viṣaṃ tasya na sarpati . ūrdhvajihvāsthiro bhūtvā somapānaṃ karoti yaḥ . māsārdhena na sandeho mṛtyuñjayati yogavit . indhanāni yathā vahnistailavartiṃ ca dīpakaḥ . tatṣoḍaśakalāpūrṇaṃ dehī dehaṃ na muñcati . rasanāṃ veśayedūrdhaṃ pibettat kṣaritaṃ jalam . gomāṃsaṃ bhakṣayennityaṃ pibedamaravāruṇīm . kulīnantamahaṃ manye itare kulaghātakā . gośabdenoditā jihvā tatpraveśo hi tāluni . gomāṃsabhakṣaṇaṃ tacca mahāpātakanāśanam . jihva praveśasaṃbhūtavahninotpāditaḥ khalu . candrātsravati yaḥ sāraḥ sa syādamaravāruṇī . nābhideśe bhavatyeṣa bhāskaro dahanātmakaḥ . amṛtātmā sthiro nityaṃ tālumadhye tu candramāḥ . varṣatyadhomukhaścandregrasedūrdhamukho raviḥ . jñātavyaṃ kārarṇa tasya yena pīyūṣamāpyate . mūrdhnaḥ ṣoḍaśapadmapatragalitaṃ prāṇādavāpto haṭhāt ūrdhāsyo rasanāṃ niyamya bivare śaktiṃ parāṃ cittapreya . utkallolakalājalaṃ ca bimalaṃ dhārāmṛtaṃ yaḥ pibet bhirdoṣaḥ sa bhṛṇālakomalavapuryogī cirañjīvati . casvantī yadi lambikāgramaniśaṃ jihvārasasyandinī sakṣārākaṭukāmladugdhasadṛśaṃ madhvājyatulyaṃ yathā . vyādhīnāṃ haraṇaṃ carāntakaraṇaṃ śāstrāgamoddhāra ṇam tasya syādamaratvamaṣṭaguṇitaṃ siddhāṅganākarṣaṇam . sukhitaṃ jñānajanakapañcasrotaḥsamanvitaḥ . tiṣṭhati svecarīmudrā tasmin śūnye nirañjane . yatpralayaṃ cāpi gataṃ sukhitaṃ merumūrdhataḥ . tasmiṃstattva pravadati sudhīstanamukhaṃ nimnagānāṃ candrātsāraḥ sravati ca sudhā tena mṛtyurnarā ṇām . taṃ vadhnīyāt sukaraṇamathā nānyathā kāyasiddhiḥ iṣṭā saiṣā muvamaciditā khecarī yāgivṛndaiḥ . ekaṃ sṛṣṭamayaṃ vījamekā mudrā ca khecarī . ekau devo nirālamba ekāvasthā manonmanī haṭhamaṅkete nānāsthāne .
     uḍaḍīyānama 5 sati vajrāsane prādau karābhyāṃ dhārayed dṛḍham . gulphadeśasamīpe ca kandaṃ tatra nipīḍayet . paścimā tānamudate kuryāñca civukaṃ hṛdi . śanaiḥ śanairyathā prāṇaḥ kandasandhiṃ migacchati . uḍḍīyānākhyeta bandhena vāyuḥ proḍḍīyāste brahmanāḍyāṃ yano'sau . uḍḍāyānākhyaḥ smṛto bandha ādyaiḥ sevyastasmāt yogibhiḥ siddhasevyaḥ . aviśrāntaḥ prāṇavāyuḥ sadaiva yasmāduḍḍīnaṃ dṛḍhaṃ saṃvidhatte . uḍḍīyānaṃ syāttatastatra bandhaṃ dhīro nityaṃ sādhakaḥ saṃvidhatte haṭhasa° .
     mūlabandhaḥ 6 gudaṃ pārṣṇyā tu saṃpīḍyabalādākuñcayet tathā . vāraṃvāraṃ yathā cordhvaṃ samāyāti samīraṇaḥ . prāṇāpānau nādabindū mūlabandhena caikatām . gacchato yogasaṃsiddhiṃ kuruto nātra saṃśayaḥ . apānaprāṇayoraikyaṃ kṣayo mūtrapuroṣayoḥ . yuvā bhavati vṛddho'pi satataṃ mūlabandhanāt haṭhapra° . pādamūlenaṃ saṃpīḍya gudamārgaṃ suyantritaḥ . balādapānamākṛṣya kramādūrdhvaṃ sucaḥlayet . kathito'yaṃ mūlavandho jarāmaraṇanāśanaḥ . aikye prāṇāpānayormūtragūthakṣaiṇyādvṛddhaḥ syāt vayaḥstho'pi mūlāt . bhittvā dvāraṃ yāta ūrdhvaṃ hyapāne hṛdyagneḥ . syādvāyuneddhā śikhogrā . tato vahnyapānau hṛda prāṇamuṣṇaṃ tato'nte pradīptastadā dehago'gniḥ . ghaṭe tena niśvasya sā nidritā syāt prataptā samantāt krameṇaiva śaktiḥ . paricaye maruto manasaḥ sthitau jhaṭiti daṇḍahateva bhujaṅgamī . śayanamutsṛjati kṣudhitā ruṣā kavalayatyadharānilamūrdhvagam . bilaṃ praviṣṭe pavane ṛjutvaṃ vrajet suṣumṇāntasamīraṇānugā . śaktistatī yogibhireva nityaṃ śrīmūlabandho'bhyāsanīya ādarāt haṭhasa° .
     jālangharabandha 7 khecarī cittapīyūṣapravāhaparibandhinī . jālandharo'mṛtamarutpravāhaparirodhakaḥ . ākuñcyaṃ kaṇṭhaṃ hṛdaye nidadhyāt kiñcit sa jālandharabandha eṣaḥ . ayaṃ karotyavyayamarkabaktre patatsudhāyā vapuṣo'maratvam . badhnāti yat kaṇṭhasirāsamūhaṃ nādhastato yāti nabhaḥsravajjalam . jālandharastana kṛtaḥ susiddhaiḥ syāt kaṇṭhaduḥkhaughavināśahetuḥ . nṛṇāṃ kaṇṭhasaṅkocanenaiva nāḍāvubhe stambhayettena madhyasthacakram . idaṃ ṣoḍaśāraṃ ca nāmnoktamāśu gate stambhivāboḥ sudhāpānamagnau . amṛtamahimaguḥ svameṣa nābhisthitadahanaḥ prapivan jvalatyajasam . ni khilakamalataścyutaṃ tadagnirna pibati pāti bandhameva dhatte
     viparītaka raṇī 8 yatkiñcit svavate candrādamṛtaṃ divyarūpi ca . tavasarvaṃ grasate sūryastena piṇḍo vinaśyati . tatrāsti kāraṇaṃ divyaṃ sūryasya mukhabandhanam . gurūpadeśato jñeyaṃ na tu śāstrārthakoṭibhiḥ . ūrdhvapādo'nvadho mastakaḥ syāt kṣaṇaṃ vāsare'thādime'bhyāsavṛddhyaidhayet . evamabhyāsato yāmamātraṃ sadā mṛtyujit syājjarājicca ṣaṇmāsataḥ . āropya bhūmāviti mastakaṃ yo yāmatrayaṃ tiṣṭhati cordhva pādaḥ . vidhyuktasaṃruddhasamīravego māsatrayāt svāddhi tadā'mraḥ saḥ . ūdhvaṃ somakalājarla suvimalaṃ kaṇṭhasthalādurdhvato nāsānte suṣire nayecca gaganadvāraṃ tataḥ sarvataḥ . ūrdhvāvyo bhuvi sannipatya nitarāmuttānapādaḥ pivedevaṃ yaḥ kurute jitendriyacayo naivāsti tasya kṣayaḥ . nityābhyāsādasya hi jaṭharāgnirvṛddhimāyāti . āhāro'tastasmai sampādyaḥ sādhakāya bhūrirjñaiḥ . jitendriyo yaścalacittavṛttyā prāṇāvarodhena kṛteṣṭacintanaḥ viniścalo 'rdhāṅghriyugastu tūṣṇīṃ yogaṃ bhajanneva tadā'maro bhavet . valitaṃ palitaṃ cāsya ṣaṇmāsānnaiva dṛśyate . yāmamātrābhyāsato'yaṃ kālajit syāditi kramaḥ haṭhaca° .
     lambikā haṭhasaṅkete prasaṅgādatraiva lambikādividhirdarśitaḥ tatrādau jihvayālambanāya vidhiryathā tālumūlagatāṃ yatnāt jihvayākramya ghaṇṭikām . ūrdhvarandhragate vāyau prāṇaspando nirudhyate tatkaraṇaprakārādi samudgharṣayettālumūlaṃ rasajñāsirāmūlamuccaiśca saptāhametaiḥ . sirāsindhutīkṣṇaiḥ sahaiyaṅgavīnairmalaṃ sarvamāśodhayet tatsamuttham haṭhasa° .
     chedanam sakaṇṭavajrī laghuvṛttapatranibhaṃ suśastraṃ bhṛśatīkṣṇa dhāram . aṅguṣṭhaparvārdhasuvistṛtaṃ tadardhendutulyaṃ vimalaṃ hyarūkṣam . daṇḍastu kāryo'sya ṣaḍaṅgulo'gre samucchidettena ca romamātram . uccairgatotsaṃpratibandhahetornyag bhāgasaṃsthasya kucarmaṇo'syāḥ . adhordhvatantūpamaraktabhāso bandhaḥ kalāyā amitābhanāḍyāḥ . madhye gatasyodbhava pīṭhato'sya chidet yavārdhopari nityameva . saṃchedanāt prāganucoktacūrṇenāgharṣayejjño rasanātalavraṇam . ghaṭīdvayaṃ gāḍha miti trivāraṃ saṃchedanādūrdhvamatantra ācaret . saṃchedakarmottaramastatandraḥ sañcālanaṃ dohanamāvidadhyāt . aharniśaṃ tadagatacittavṛttaḥ kāryāḥ paṭītokakaṇāstu bhede . dīrthaṃ vitastipramitaṃ ca vistṛtaṃ vedāṅgulaṃ syānmṛdulaṃ sitañca . sūkṣmaṃ kalāveṣṭanavastralakṣaṇaṃ proktaṃ purāṇai rasanābhicālane . ārdreṇa cānena kalāṃ suyuktyā saṃveṣṭya cāṅguṣṭhakatarjanībhyām . doṣṇoḥ sadākarṣaṇacālane svamabhyāsamākṛṣya bahirvidadhyāt . evaṃ dṛḍhābhyāsata eva jihvā lambā bhavedvai mṛdulā supattalā . ākarṣaṇenaiva vadeta kiñcit susādhakaḥ susthira ekamānasaḥ haṭhasa° . jihvāṃ samālipya madhūgragandhakṣodena sañcālanadohane sadā . kāryā rasajñā vidhineti śīghraṃ syāt khecarī sādhakapuṅgavasya . raṃchedasaṃcālanadohanānāṃ ṣaṇmāsamabhyāsayutaḥ sadaiva . naśyet kalāmūlasirograbandho nāsārdhamuccai rasanā spṛśet svam . chinnaṃ kalāmūlamalaṃ yadākhilaṃ chindyāt krameṇānu śanaistadāntike . siddhe vilīnāruṇavarṇake dve yuktyā sadā cchedanayuktito budhaḥ . yadā lambikā karmaṇi svaṃ rasajñā spṛśet nāsikārdhaṃ tadā sādhakasya . alaṃ lambikākarmaṇā'nu svameṣā kalā pratyahaṃ chinnamūleti dairghyam haṭhasa° . chedanacālanadohaiḥ kramaśaḥ kalāṃ vardhayettāvat . sā yāvad bhrūmadhyaṃ viśati tadā khecarī siddhiḥ . evaṃ kṛte'tha rasanā prayātyanubhrūlatāntavilam . tiryak karṇāvadhi hi civukāvadhi sā svayaṃ yāti . abhyāsa iti vaṣa trayamatra kṛtastadā rasajñeyam . brahmadvāraṃ praviśati bhittvā bhrūmadhyamūrdhvaṃ gatā haṭhasa° .
     vajrolī 9 prāgapānadhvinordhvaṃ samākuñcanaṃ sundaraṃ sundarī vābhyaset pūruṣaḥ . yāti vajrolikāsiddhimatyūmāṃ kāyasiddheḥ prasūṃ vindusiddhiryathā . śalākayā dhātugaṇāntarotthayā kanīnikāntaḥ parisṛkṣmayālpakam . randhre svaliṅgasya śanaiḥ praveśanābhyāsakramādvāyugatikṣamañcaret . asyārthaḥ ādau mūtrarecauṣadhena duṣṭapūtikvathitauṣṇa mehadoṣoñjhitaṃ viśuddhasādhanaṃ vidhāya tatastadalpavilamalpābhyāntaraṃ dvādaśāṅgulāṃ kanīnikāgrasamāṃ saralāṃ viśuddhasīsakasya pattalāṃ śalākāṃ śanairlaghuhastena liṅgadvāre krameṇa samāhitaḥ satataṃ vidhāya tayā taddvāraṃ vāyugatāgatakṣamaṃ gudāpāna iva kṛtvā prathamābhyāse pātranihitakṣīrākṛṣṭimūrdhvānilākarṣaṇavidhinā stoka stokaṃ mandamūrdhvamācaret haṭhasa° . iti kramābhyāsavṛddhyā kṣīrapāne bhagākhyataḥ . dṛḍhe nu kāminīyonipuṣpākarṣaṇamabhyaset . sthānāt saṃcalitaṃ vindumūrdhvamākarṣayediti . amyaset sādhakaḥ samyak yāvat sthirapadaṃ bhavet . yantritaḥ śaranālena phūtkāraṃ vajrakandare . śanaiḥ śanaiḥ śakurvīta vāyusañcārakāraṇāt asyāyamāśayaḥ . ṣoḍaśāṅgulamānāṃ tu prakuryāt vaṃśa nālikām . sūkṣmāgramūlāṃ tāṃ liṅgamukhe dattvāsya tanmukham . dhṛtvā phūtkāramante'syāḥ kuryāt vāḍhaṃ muhurmuhuḥ . pratyahaṃ tena vivṛtaṃ liṅgadvāraṃ kramādbhavet . tato nālyā'nayā toyamalpaṃ phūtkārato'ntare . liṅgarandhreṇas gṛhṇīyāt kramavṛddhyā susādhakaḥ . liṅgacchidre'tha vivṛte kṣīrākṛṣṭiṃ tato bhajet vajrakandare liṅgadvāre . apānamākuñcya tato balenordhvaṃ dugdhamākṛṣṭividhikrameṇa . samabhyasenniścalamalpamalpaṃ bhage patadvindumathordhvamāharet haṭhasa° .
     tadbhedaḥ sahajolī atha hi kusumitāyāṃ puṣpamardhvaṃ svamūrdhni kramaśa upari kuryāt kuñcitātliṅganālāt . nija upagatavinduṃ sannibadhyānukuryāt suratarasanimagno liṅgasañcālanāni . vinduḥ pāṇḍura eṣa candra uditaḥ sūryo bhavedārtavaṃ sindūrapratimaṃ raveḥ padagataṃ śukraṃ śaśisthānake . aikyaṃ sādhvanayoḥ svavarṣmaṇi nṛṇāṃ no jāyate'to mṛtiranthonyaṃ nṛvadhūrate nijamahimnaikyaṃ dvayorvigrahe . abhyāsapāṭavatayā vidadhāti yoṣidevaṃ nurūrdhvaparikarṣaṇataḥ suvindum . yadyārtayaṃ svamabhirakṣati yoginī sā vajro lekhetyakhilasiddhipadaṃ prayāti . śaktīrajoṃ vindurathaṃ maheśo dvayoḥ suyomāt parivabhyate'khilam . vīryaṃ nijam hyārtavametayostanāvaikyaṃ hi vajrolyuditā susiddhidā . nahajolī tvamarolī vajrolyā bhedato mavataḥ . vinduṃ dehe bibhṛyād yena ca kena prakāreṇa . vajrīṇī mithunottaraṃ narabadhūtthā svāṅgasalepanāt sadagdhācchagaṇotyayāmbuvṛtayā bhūtvā kṣaṇaṃ saṃsthiti . saiṣoktā sahajolikā suranutairāryādināthaiḥ śunā vajroḍīti nṛṇāṃ yanoti niyataṃ bhoge'tibhukte'mṛtasa . ākṛṣyordhvaṃ mūtramalpālpake tadvāraṃvāraṃ saṃsṛjenmūtranālāt . ākṛṣyordhvaṃ vāyunā yo haṭhena nityaṃ dhatte vindusiddhiṃ sa yāti . iti ṣaṇmāsābhyāsanād guruṇoktapathena santataṃ yogī . śāntiṃ gataḥ saṃbhogena tasya vinduḥ kṣayaṃ vrajati haṭhasa° .
     śakticālanam 10 kuṭilāṅgī kuṇḍalinī bhujaṅgī śaktirīśvarī . kuṭīlārundhatī devīśabdāḥ parthyāyavācakāḥ . kandordhe kuṇḍalī śaktiraṣṭadhā kuṇḍalākṛtiḥ . brahmadvāramukhaṃ nityaṃ mukhenācchādya tiṣṭhati . yena saṃrgiṇa gantavyaṃ brahmasthāmaṃ nirāmayam . mukhenācchādya taddvāraṃ prasuptā parameśvarī . udghāṭayet kapāṭaṃ tu yathā kuñcikayā haṭhāt . kuṇḍalinyā tathā yogī mokṣadvāraṃ vibhedayet . kandordhe kuṇḍalīśaktirbuddhvā mokṣāya yoginām . bandhanāya ca mūḍhānāṃ yastāṃ vetti sa yonavit . ambhodhidvīpaśailānāmādhāraḥ śeṣakuṇḍalī . amoghayogatantrāṇāmādhāraḥ kuṇḍalī tathā . kuṇḍalī kuṭilākārā sarpabat parikīrtitā . sā śaktiścālitā yena sa mukto nātra saṃśayaḥ . gaṅgāyamunayormadhye bālaraṇḍā tapasvinī . balātkāreṇa gṛhṇīyāt tadviṣṇoḥ paramaṃ padam . iḍā bhagavatī gaṅgā piṅgalā yamunā nadī . iḍāpiṅgalayormadhye bālaraṇḍā sarasvatī . pucchaṃ pragṛhya bhujagīṃ suptāmudbodhayecca tām . nidrāṃ vihāya sā ṛjvī mūrdhamuttiṣṭhate haṭhāt . paristhitā caiva phaṇāvatī sā prātaśca sāyaṃ praharārdhamātram . prapūrya saurvyāt paridhānayuktā pragṛhya niryātyaticālitā sā . vitastipramitaṃ dīrghaṃ vistāraṃ caturaṅgulam . mṛdulaṃ dhavalaṃ proktaṃ veṣṭanāmbaralakṣaṇam . vajrāsanasthito yogī cālayitvā ta kuṇḍalom haṭhapra° .
     tadaṅgasūryabhedanam sūryādanantaraṃ bhastrā kuṇḍalīmāśu bodhayet . bhānorākuñcanaṃ kuryāt kuṇḍalīṃ cālayettataḥ . mṛtyuvaktragatasyāpi tasya mṛtyubhayaṃ kutaḥ . nāsādakṣiṇamārgavāhipavanāt prāṇo'tidīrghīkṛtaḥ candrāntaḥ paripūritāmṛtatanuḥ prāgghaṇṭikāmastakā . bhindan kālaviśālavahnipaśagān bhrūrandhrantaḍīgaṇān tatkāryaṃ kurute punarnavataraṃ jīrṇadrumaskandhavat . kuṇḍalīṃ cālayitvā tu kuryādbhastrāṃ viśeṣataḥ . evamabhyāsato nityaṃ yaminaḥ śaṅkate yamaḥ . sadānyaset sūryabhedamujjāvīṃ cāpi śītalom . evamabhyāsayuktasva yamastu yaminaḥ kutaḥ . muhūrtadvayaparyantaṃ nirbharaṃ cākanādasau . urdhamākṛṣyate kiñcit suṣumṇāgatakuṇḍasī . muhūrtadvayaparyantaṃ nirbharaṃ cāmanādamau . brahmacaryaratasyaiva nityaṃ hitamitāśanaiḥ haṭhapra° .
     samāghikramaḥ athedānīṃ pravakṣyāmi samādhikramalakṣaṇam . mṛtyughnaṃ ca sukhopāyaṃ brahmānandakaraṃ param . salile saindharbaṃ yadvat sāmyaṃ bhajati yogataḥ . taṣātmamanasoraikyaṃ samādhiḥ so'bhidhīyate . rājayogasya māhātmyaṃ kovā jānāti tattvataḥ . jñānānmuktisthiteḥ sitiḥ guruvākyena labhyate . durlabho viṣayatyāgo durlabhaṃ tattvadarśanam . darlabhā sahajāvasthā sadguroḥ karuṇāṃ vinā . vividhairāsanaiḥ kumbhairvicitrakaraṇairapi . prabuddhāyāmādiśaktau prāṇaḥ śūnthe vilīyate . utpā śaktirbodhasya tyaktaniḥśeṣakarmaṇaḥ . yoginaḥ sahajāvastha svayameva prakāśate . suṣumṇāvāhini prāṇe śūnyaṃ viśati mārute . tadā samastakarmāṇi nirmūlayati karmavit . amalo nirmalaḥ śūnyaṃ jagadetaccarācaram . citte samatvamāpanne vāyuṃ vrajati madhyame . eṣā'marolī va jrolo sahajolī matā'pi ca . jñānaṃ kuto manasi jīvati devi! tāvat prāṇe'pi jīvati mano mriyate na tāvat . prāṇamanodvayamidaṃ vilayaṃ prayāti mokṣaṃ sa gacchati naro na kathañcidanyaḥ . rasasya manasaścaiva cañcalatvaṃ svabhāvataḥ . raso baddho mano vaddhaṃ kiṃ na sidhyati bhūtale . mūrchito harate vyādhiṃ mṛto jīvayati svayam . vaddhaḥ svecaratāṃ dhatte raso vāyuśca bhairavi! . indriyāṇāṃ mano nātho manonāthaśca mārutaḥ . mārutasya layo nāthaḥ sa layo nādamāśritaḥ . ayameva tu mokṣākhyo astu vāpi matāntare . manaḥprāṇalayau nādamaikīkṛtya pravartate . pranaṣṭocchāsaniḥśvāsapradhvastaviṣayagrahaḥ . niśceṣṭā nirvikārāśca layaṃ yānti ca yoginaḥ . ucchinnasarvalaṅkalpo niḥśeṣāśeṣaceṣṭitaḥ . svāvagamyo layaḥ ko'pi manovācāmagocaraḥ . yatra dṛṣṭirlayastatra bhūtendriya sanātanī . svāt śaktiḥ sarvabhūtānāṃ dṛṣṭirlakṣye na saṅgatā . vedaśāstrapurāṇādyāḥ sāmānyagaṇikā iva . ekaiva śāmbhavī mudrā sarvatantreṣu goṣitā . antalakṣyaṃ bahirdṛṣṭirnimeṣonmeṣayarjitā . eṣā tu śāmbhavī mudrā sarvatantreṣu gopitā . antalakṣyavilaunacitta pavano yogī yadā vartate dṛṣṭyā niścalatārayā bahirasau paśyanna paśyatyapi . sudreya khalu śāmbhavo bhavati sāyuṣmatpasādādguroḥ śūnyāśūnyāvivarjite sphurati yattattvaṃ pada śāmbhavam . ardhodvāṭitalācanaḥ sthiramanā nāsāgradatte kṣaṇaḥ . candrārkāvamilīnatāmupanayennaiṣyandabhāvāntare . jyotīrūpamaśapabāhyarahita dadāpyamāna param tattvaṃ tatpadameva vastu paramaṃ vācyaṃ kimatrādhikam . śrīśāmbhavyāḥ khecaryāśca avasthācatsabhedataḥ . tāre jyotiḥṣu sayojya kiñcitujvālayed bhruvau . pūrvayogasya mārgo'yamunmanīkāranakṣaṇaḥ . kecidāgamajālena kacinnivamasarṅkulāḥ . kapitarkeṇa sahyanti gaiva jānanti vārakam . ṣātākādyadvitīvaśikhare merumūle tadastitattvaṃ caitat pravadati sudhīḥ sanmukhaṃ ninmagānām . candrāt sāraḥ sravati vapuṣastena mṛtyurnarāṇāntaṃ badhnīyāt svakaraṇabhidā nānyathā kāyasiddhiḥ . divā na pajayelliṅgaṃ rātrau naiva prapūjayet . satataṃ pūjayelliṅgaṃ divārātrau ca pūjayet . suciraṃ jñānajanakapañcasrotaḥsamanvitam . tiṣṭhate khecarau mudrā tasmin sthāne na saṃśayaḥ . cittaṃ carati khe yasmājjihvā carati khe gatā . tenaiva khecarī nāma mudrā siddhairnamaskṛtā . iḍāpiṅgalayoryoge śūnye caivānilaṃ graset . tiṣṭhate khecarī mudrā tatra satyaṃ punaḥ punaḥ . sūryācandramasormadhye nirālambe tale punaḥ . saṃsthitā vyomacakreṇa sā sudrā nāma khecarī . sā mayodbheditā vāmā sākṣācca śibavallabhā . pūrayenmāruta divyaṃ suṣumṇāpaścime mukhe . purastāccaiva pūryeta niścitā khacaro bhavet . abhyaset syecarīmudrāmunamanī sā prajāyate . abhyaset khecarīṃ tābdayāvat syādyoganidritaḥ . saṃprāptayoganidrasya kālo nāsti kadācana . bhruvormadhye śiyasthānaṃ manastatra vilīyate . jñātamyaṃ tatpadaṃ turya tatra kālo na vidyate . candrasūryadvayormadhye mudrā dadyācca khacarīm . nirālambe mahāśūgye vyomacakre vyavasthitām . nirālamba manaḥ kṛtvā na kiñcidapi cintayet . sabāhyānvare vyomni ghaṭhavat tiṣṭhati dhruvam . vāhyavāyuryathā līnaḥ khasya madhye na saṃśayaḥ . svasthārna gacchati prāṇaḥ sūryāṅge pavane tathā . evamabhyasyamānasya vāyumārge divāniśam . abhyāsājjīryate vāyurmanastatraiva līyate . amṛta plāvayeddehamāpādatalamastakam . sidhyata ca mahāyogo mahābalaparākramaḥ . śaktimadhye manaḥ kṛtvā manaḥ śaktestu madhyagam . manasā cittamālokya dhārayet parama padam . khamadhye kuru cātmānamātmamadhye ca khaṃ kuru! . ātmānaṃ khamayaṃ kṛtvā na kiñcidapi cintayat . bāhyācantā na kattavyā tathaivāntaracintanam . sarvacintāṃ parityajya na kiñcidapi cintavet . saṅkalpamātrakalanācca jagat samagraṃ saṅkalpamātrakalanāddhimanovilīnam . saṅkalpamātramidamutsṛja nirvikalpamāśritya niścalamavāpnu mihātmaśāntim . karpūraṃ salile yadvat sainghavaṃ salile yathā . tathā sanghīyamānaṃ ca manastattve vilīyate . jñeyaṃ sarvamatītañca jñānañca mana ucyate . jñānaṃ jñeyaṃ manaścaiva nānthaḥ punthā dvitīyadaḥ . mano śyamidaṃ sarvaṃ yatkiñcit sacarācaram . manasohyunmanībhāve dvaitabhāvaḥ praṇaśyati . jñeyavastuparityāgādvilayaṃ yāti mānasam . mānase vilayaṃ yāte kaivalyamapi kalpate . layo laya iti prāhuḥ kīdṛśaṃ layalakṣa ṇam . sa punarvāsanotthāno layoviṣayavismṛtiḥ . evaṃ nānāvidhopāyāḥ samyaksvānubhavānvitāḥ . samādhimārgāḥ kathitāḥ pūrvācāryaimahātmabhiḥ . suṣumṇāyai kuṇḍalinyai sudhāyai candrajanmane . manonmanyai nama stabhyaṃ mahāśaktyai cidātmane . āsaktatattvabodhānāṃ mūḍhanāmapri sanmatam . proktaṃ gorakṣanāthena nādopāsa namucyate haṭhapra° .
     nādānusandhānapraśaṃsā śrī ādināthena sapādakoṭiprakārāḥ kāthatā jayanti . nādānusandhānakameva kāryaṃ manyāmahenānyatama layānām . muktāsanasthito yogī mudrā sanghāya śāmbhavīm . śṛṇayādṛkṣiṇe karṇe nādamekāntake sudhīḥ . kāṣṭheḥ pravartito vahniḥ kāṣṭhena saha śāmyati . nāde pravartitaṃ cittaṃ nādena saha līyate . śravaṇamukhanayananāsānirodhanenaiva kartavyaḥ . suṣumṇāmārgeṇa sphuṭayamakaḥ śrūyate nādaḥ haṭhapra° . ārambhaśca ghaṭaścaka tathā paricayastathā . niṣpattiśceti yogaṣu syādavasthācatuṣṭayam . vismṛtya sakalaṃ vāhyaṃ nāde dugdhāmbuvannaraḥ . ekībhūyātha sahasā cidākāśe vilīyate . audāsīnyaparo bhūtvā sadābhyāsena saṃyamī . unmanīkaraṇaṃ sadyo nādamepābadhārayet . śati kāle caupaṭī vā kaṭī vā pathyāhāre gopathe vā pathe vā bhakṣye bhikṣāvṛndamāraṇyakandaṃ pāṇau droṇīkarparaṃ bhojya pātram . sarvacintāṃ parityajya sarvakāle ca sarvadā . nāda mevānusandhatte nāde cittaṃ vilīyate haṭhapra° .
     ārambhāvasthā brahmagranthimevedbhinna ānandaḥ śūnyasambhavaḥ vicitrakṣaṇiko dehe śrūyame'nāhano dhvaniḥ . sampūrṇahṛdaye śūnye ārambho yogavān bharet haṭhapra° .
     ghaṭāvasthā dvitīyāyāṃ ghaṭokṛtya--va yugavati madhyamaḥ . dṛḍhā sano bhavedyāgo jñānī devasamastathā . viṣṇugranthiryadābhinnaḥ paramānandasūcakaḥ . atiśūnyapibhedaśca merīśabdastathā bhavet haṭhapra0
     paricayāvasthā pratīyagranthibhedeṣu jāyate mardala dhvaniḥ . mahāśūnyaṃ tathā yāti sarvāsiddhisamamāśrayam . cittānandaṃ tato jitvā sahajānandasambhavaḥ doṣo duḥkhakṣudhānidrājarāmṛtyuvivarjitaḥ . rudragranthiṃ tato nittvā sarvapīṭhagato'nilaḥ haṭhapra° .
     niṣṭhāvasthā niṣṭhāto vaiṇavaḥ śabdaḥ kvaṇadvīṇākvaṇo bhavet . ekībhūtaṃ tathā cittaṃ rājayogābhidhāyakam . sṛṣṭisaṃhārakartāsau yogīśvarasamo bhavet . astu vā māstu vā muktiratraikhaṇḍitaṃ mahat . layāmṛtamiṭaṃ saukhyaṃ rājayogādavāpyate . rājayogapadaṃ prāptaṃ sukhopāyaśca cetasām . haṭhaṃ vinā rājayogo rājayoga vinā haṭhaḥ . sadyaḥ pratyayasandhāyī jāyate nādajo layaḥ haṭhapra° .
     nādānusandhānaṃ tatphalañca nādānusandhānasamādhibhājāṃ yogīśvarāṇāṃ hṛdaye prarūḍham . ānandamekaṃ vacasāmavācya jānāti tattva gurunātha eva . karṇo pidhāya hastābhyāṃ yaṃ śṛṇoti dhvaniṃ muniḥ . tatra cittaṃ sthirīkuryādyāvat sthirapada vrajet . sarvacintāṃ parityajya sāvadhānena cetasā . nādamevānusandhattaṃ yogasāmrājyamicchatā . makarandaṃ piban bhṛṅgo gandhānnāpekṣate yathā . nādāsaktaṃ tathā cittaṃ viṣayānna hi kāṅkṣati . nādaśravaṇataścittamantaraṅgabhujaṅgamaḥ . vismṛtya sarvamekāgraṃ kutracinna hi dhāvati . manomattagajandrasya viṣayodyānacāriṇaḥ niyāmanasamathā'yaṃ ninādo niśitāṅkuśaḥ . nādo'ntaraṅgasāraṅgabandhana vāgurāyate . antaraṅgaturaṅgasya rodhe bādhāyate'pi ca . antaraṅgasya javino vājinaḥ parighāyate . nādopāstirato nityamavadhāryāpi yoginaḥ . abhyasyamāno mādā'ya bāhyamāvartayeta dhvanim . pakṣādvikṣepamakhilaṃ jitvā yogī sukhī bhavet . śrūyate prathamābhyāse nādī nānāvidho mahān . vardhamāne tato'bhyāse śrūyate sūkṣmasūkṣmataḥ . ādau jaladhijīmūtabherīnirjharanisvanaḥ . madhye mardalaśaṅkhetthaghaṇṭākolāhalastathā . ante tu kiṅkiṇīśabdavīṇābhramaranisvanaḥ . iti nānāvidho nādaḥ śrūyate dehamadhyataḥ . mahati śrūyamāṇe'pi meghabheryādike dhvanau . tatra sūkṣmataraṃ dhvānaṃ nādameva parāmṛśet . yatra kutrāpi vā nāde lagati prathamaṃ manaḥ . tatraiva tat sthirībhūya tena sārdhaṃ vilīyate . ghaṇṭāninādasaktasya śabdāntaḥkaraṇasya tu . anāhatasya śabdasya tasya śabdasya yo dhvaniḥ . dhvanerantarrataṃ jyotirjñeyasyāntargataṃ manaḥ . tanmano vilayaṃ yāti tadviṣṇoḥ paramaṃ padam . tāvadākāśasaṅkalpo yāvat śabdaḥ pravartate . niḥśabdaṃ tatparaṃ brahma paramātmā samīryate . yat kiñcinnāmarūpeṇa śrūyate śaktireva sā . yastacchrotā nirākāraḥ sa eva parameśvaraḥ . nādaḥ śaktiriti jñeyaṃ nāda jñānaṃ sadāśivaḥ . jñeyajñāne vilīne ca sonmanthevāvaśiṣagrate . nādoyāvān manastāvannādānte tu manonmanī . saśabdaṃ kathitaṃ vyomni niḥśabdaṃ brahma kathyate . sadā nyadānusandhānāt saṃkṣīṇāḥ sarvavāsanāḥ . nirabjane vilīyante niścitaṃ mārutātmanaḥ . nādakoṭisahasrāṇi vindukoṭiśatāni ca! sarve tatra layaṃ yānti yatra devī nirañjanā haṭhapra° .
     haṭhalogaphalam īśvaramīnasaṃvāde yadā paricaye śaktiścali tordhva mupaiti kham . ṣaṭcakrāṇi kramādbhittvā tadā syu raṇimādayaḥ . purā granthitrayaṃ bhittvā yātyūrdhvaṃ maruto ragī . sphuṭanti pṛṣṭhavaṃśāsthigranthayo yoginastadā . vāyustadaiva sarvāṅge nīnobhavati sañjitaḥ . dhīraiḥ kevalakumbha sa ucyate sarvasiddhidaḥ . mūlādhāraṃ yadā'pāno mittvordhaṃ yāti vegataḥ . vadātītānāgatajño yogī bhavati sattvasīḥ . sthitiṃ bhittvā'rdhagā'pānakṣobhitā sthādyadorago . tadā nādotpattirasya jāyate yogino hṛdi . mṛda ṅganādotpattistu maṇipūrabhidā bhavet . anāhatavibhedena ghaṇṭādhvanirudeti ca . viśuddhacakrabhedena yantranādaḥ prajāyate . yadā tvājñācakrabhedastadopaiti manolayam . sahasradalakamalaṃ vāyunā śaktirāvrajet . yadā tadā munistiṣṭhedākalpaṃ sahaje'vyayam . pavanayogasaṃgrahe mahāmudrāṃ samabhyasya mahābandhamataḥ param . mahābedhañca niyata prakuryācchakticālanam . āsanaṃ sudṛḍhaṃ baddhvā mūla bandhaṃ vidhāya ca . uḍriyānaṃ tathā bandhaṃ tato jālandharābhidham . abhyasediti sambandhaḥ . prāṇe suṣumṇāṃ samprāpte nādo'ntaḥ śrūyate'ṣṭadhā . ca ṇṭādundabhi śaṅkhāndhivīṇāveṇvāditālavat . tanūnapāttaḍitārātāreśatapanopanam . brahmanāḍīṃ gate prāṇe vimba rūpaṃ prakāśate . tathāca viśvarūpācāryāḥ yadā saṃkṣīyate prāṇo mānasaṃ ca pralīyate . tadā samarasatvaṃ yatsamādhiḥ mo'bhidhāyate . manaḥsthairyāt sthiro vāyustato vinduḥ sthiro bhavet . vindusthairyodayāt satyaṃ piṇḍasthairyaṃ prajāyate . saiṣā niṣpattidaśā sāṣakasya rājayogārambha iti tathā ca haṭhapradīpikāyām . pranaṣṭocchvāsaniḥsvāsaḥ pradhvastaviṣayajvaraḥ . niściṣṭo nirvikāraśca layo jayati yoginaḥ . tathā coktaṃ granthāntare śuṣke male tu vāyoḥ syādgatirassvalitā tataḥ . adhogatiṃ vihāyāśu bhavatyūrdhamukhastataḥ . apānastrdhvago bhūtvā vahninā saha gacchati . prāṇasthānaṃ tato vahniḥ prāṇāpānau ca satvaram . militvā kuṇḍalīṃ nītvā prasūtāṃ kuṇḍalīṃ punaḥ . prasahya viṃśatisthānaṃ suṣumṇā bahugandhikam . brahmagranthiṃ tato bhittvā rajoguṇa samudbhavam . suṣumṇā vadanasthāsā prayātyūrdhañca satvaram . viṣṇugranthiṃ pra yātyuccaiḥ satvajaṃ hṛdi saṃsthitam . vegena mahatā gacchedviṣṇugranthaṃ vibhidya sā . ūrdhaṃ gacchati yatrāste rudragranthistamobhavaḥ . tata ūrdhvaṃ suṣumṇāyā yāti śītāṃśumaṇḍalam . ākulākhyaṃ tu taccakraṃ dalaiḥ ṣoḍaśabhirvṛtam . tatra śītāṃśusambhūtaṃ drāvaṃ śoṣayate'niśam . calitā prāṇavegena raktapittaravergṛham haṭama° . yoginaḥ kālavañcanopāyo yathā jñātvā kālaṃ nijaṃ yogī layasthānaṃ samāśritaḥ . yuñjīta yogaṃ kālasya vañcanāya yathākramam . baddhasiddhāsane dehaṃ pūrayet prāṇavāyunā . kṛtvā daṇḍasthiraṃ buddhyā daśa dvārāṇi rodhayet . baddhā ca khecarīṃ mudrāṃ grīvāyāñca janandharīm . apāne mūlabandhañca uḍḍiya naṃ tathedare . utthāpya bhujagīṃ śaktiṃ mūlādhārāmbuja sthitām . suṣumṇāntargatāṃ pañcacakrāṇāṃ bhedibhīṃ śivām . jīvaṃ hṛdāśrayaṃ nītvā yāntīṃ buddhimanoyutām . sahasradalamadhyasthaśive līnāṃ sudhārayet . yataḥ sudhākarodbhūtamamṛtaṃ tena mūlataḥ . siñcantīṃ sakalaṃ dehaṃ plāvayantīṃ vicintayet . tayā sārdhaṃ tato yogī śivenaikātmatāṃ brajet . parānandamayo bhūtvā cidbattimapi saṃtyajet . tato'lakṣyamanābhāsamahabhāvavivarjitam . sarvāṅgakalpanāhīnaṃ kathaṃ kālo nihanti tam . sa eva kālaḥ saśivaḥ sasarvo nāstyataḥparaḥ . kaḥ kena hanyate tatra mriyate nāpi kaścana . tato vyatote samave kālasya bhrāntirūpiṇi . yogī suptotthita iva pratibodhe brabodhitaḥ . evaṃ siddho bhavedyogī vañcayitvā vidhānataḥ . kālaṃ kalitasaṃsārapauruṣeṇādbhūtaṃ hi tam . tatastribhuvane yogī vicaratyeka eva saḥ . paśyan saṃsāravaicitryaṃ svecchayā nirahaṅkṛtiḥ haṭhasa° .

haṭhālu pu° haṭhaḥ plavamānaḥ āluriva . kumbhikāyām . (pānā) śabdaca° .

haṭhī strī haṭha--ac gaurā° ṅīṣ . vāriparṇyām (pānā) dharaṇiḥ .

[Page 5415a]
haḍi pu° haṭha--in pṛṣo° . paśumāraṇasādhane kāṣṭhayantrabhede (hāḍitāṭha) śabdara° .

haḍika pu strī° haṭha--ikak pṛṣo° . nīcajātibhede (hāḍi) śabdamā° striyāṃ ṅīṣ .

haḍḍa na° haṭha--ḍa ḍasya nettvam pṛṣo° . asthni (haḍi) . saṃjñāyāṃ kan . nīcajātibhede . (hāḍi) śabdamā° . in haḍḍirapyatra .

haḍḍaja na° haḍḍāt jāyate jana--ḍa . asthisāre majjāyāṃ śabdaca° .

haḍḍika pu° haḍika--svārthe ka . (hāḍi) jātibhede striyāṃ jātitvāt ṅīṣ . sa ca vaṇaḥ sadyaścāṇḍālakanyāyāṃ neṭavīryeṇa śaunaka! . babhūvatustau dvau putrau haḍḍikaḥ śauṇḍikastathā brahmavai° vra° kha° 10 a° .

haṇḍā strī hana--ḍā ḍasya nettvam . 1 vṛhati mṛtpātrabhede (hāṃḍā) nāṭyoktau nīcasambādhane avya° . hañjāvat āvanto'pi śeṣārthe strī bharataḥ .

haṇḍikā strī kṣudrā haṇḍā kan . kṣudre mṛtpātre (hāṃḍi) .

haṇḍikāsuta pu° haṇḍikāyāḥ suta iva . kṣudre mṛṇmaye haṇḍikākāre (hāṃḍi) trikā° .

haṇḍe avya° hana--ḍe ḍaṣya nettvam . nāṭyoktau nīcasambodhane amaraḥ .

hata tri° hana--kta . 1 nāśite 2 pratihate 3 pratibaddhe 4 māgā rahite amaraḥ 5 guṇite ca . bhāve kta . 6 hanane 7 guṇane ca na° .

hataka tri° hata iva naṣṭaprāyatvāt kan . naṣṭaprāye (maḍā) .

hatāśa tri° hatā āśā yasya . 1 āśāśūnye 2 nirdaye 2 piśune ca medi° 4 bandhye śabdara° .

hati strī hana--bhāve ktin . 1 hanane 2 māraṇe 3 vyāghāte 4 apakarṣe 5 guṇane ca .

hatnu pu° hana--ktnu . 1 vyādhau 2 śastre ca uṇā° .

hatyā strī hana--bhāve kyap . 1 māraṇe badhe prāṇaviyogānukulavyāpāre brahmahatyā surāpānam smṛtiḥ 2 hanane ca .

hatha tri° hana--ktha . viṣaṇṇe uṇādi° .

hada viṣṭhotsarge bhvā° ā° aka° aniṭ . hadate ahatta .

haddā strī tājakokte pañcavargībalānayanopayogini grahabhedasvāmikarāśibhedasyāṃśabhede yathāktaṃ nīla° tā0
     meṣe'ṅgatarkāṣṭaśareṣubhāgā jīvāsphujitajñāraśanaiścarāṇām . vṛṣe'ṣṭaṣaṇṇāgaśarānalāṃśāḥ śukrajñajīvārkikujeśahaddāḥ . yugme ṣaḍaṅgeṣunagāṅgabhāgāḥ saumyā sphujijjīvakujārkihaddāḥ . karke'dritarkāṅganagābdhibhāgāḥ kujāsphujijjñejyaśanaiścarāṇām . siṃhe'ṅgabhūtādrirasāṅgabhāgā devejyaśukrārkibudhārahaddāḥ . striyāṃ nagāśābdhinagākṣibhāgāḥ saumyośanojīvakujārkināthāḥ . tule rasāṣṭādrinagākṣibhāgāḥ koṇajñajīvāsphujidāranāthāḥ . kīṭe nagābdhyaṣṭaśarāṅgabhāgāḥ bhaumāsphujijjñejyaśanaiścarāṇām . cāpe ravīṣvambudhipañca vedā jīvāsphujijjñāraśanaiścarāṇām . mṛge nagādryaṣṭayugaśrutīnāṃ saumye jyaśukrārkikujeśahaddāḥ . kumbhe nagāṅgādriśareṣubhāgājñaśukrajīvāraśanaiścarāṇām . mīne'rkavedānalanandapakṣāḥ sitejyasaumyāraśanaiścarāṇām . triṃśatsvabhe viṃśatiruccabhe sve hadde'kṣa 5 candrādaśakaṃ drikāṇe .

han badhe gatau ca bhvā° pa° saka° aniṭ . hanti praṇihanti prahanva (ṇvaḥ) jahi avadhīt . jathāna karmaṇi aghāni avadhi . ṇic ghātayati jighāṃsati jaghaṃnyate kuñjaṃ hanti kuśādari ityādāvālaṅkārikāḥ gatau nihatārthatāmāhuḥ .
     abhi + āghātabhede kenacit padārthena saṃyogabhede abhighātaḥ .
     ava + tupādyapasarasārthavyāpārabhede vrīhīnavahanti .
     ā + kenacit padārthena saṃyogānukūlavyāpāra āhanti āghātaḥ . svāṅgakarmaṇi akarmatve ca ātma° vakṣa āhate .
     prati ā + pratyāghāte pratibandhe pratyāhanti .
     vi + ā paraspareṇa virodhe bigeṣeṇa tāḍite ca vyāhanti vyāghataḥ
     ud + ūrdhvaṃ gatau uttolya hanane ca .
     upa + ud + ārambhe upodathātaḥ ārambhārthaḥ saṅgatibhedaḥ .
     ni + niśeṣeṇa hanane svarāntarathātena udāttasvarasampādane ca
     nir + niḥśeṣeṇa hanane vajrādiśabde ca . nirghāte bhūmicasane manuḥ .
     parā + pratibandhe nirodhe .
     prati + pratirādhe pratikūlagatau ca .
     vi + ati + parasparahanane vyatihāre'pi na ātma° . vyatighnanti yodhāḥ .
     sam + samyak hanane samūhabhāve aka° .
     han avya° hana--bhāve vic . 1 ruṣāktau 2 anunaye ca medi° . kartari vic . 3 hananakartari tri° vṛtrahā brahmahā .

hana tri° hana kartari ac . hananakartari si° kau° .

hanana na° hana--bhāve lyuṭ syāt prāṇaviyogaphalavyāpārī hananaṃ smṛtam ityukte 1 vyāpārabhede 2 guṇane ca .

hanīla pu° hana--in ṅīṣ hanyāṃ līyate lī--ḍa . ketakīvṛkṣe ratnamā° .

hanu(nū) puṃstrī° hana--un strītve vā--ūṅ . 1 kapoladvayoparisthe mukhabhāgabhede 2 haṭṭavilāsinyāṃ strī amaraḥ . 3 roge 4 astrabhede 5 mṛtau ca strī jaṭādharakoṣaḥ .

hanugraha pu° hanujāte rogabhede tannidānādi jihvā nirlekhanācchaṣkabhakṣaṇādabhighātataḥ . kupito hanumūlasthaḥ sraṃsayitvā'nilo hanum . karoti vivṛtāsyatvamatha vā saṃvṛtāsyatām . hanugrahaḥ sa tena syāt kṛcchra ccarvaṇabhāṣaṇam . sraṃsayitvā adhaḥkṛtvā vivṛtāsyatvaṃ vyātamukhatvam . nirlekhanaṃ karṣaṇam śuṣkaṃ caṇakādi saṃvṛtāsyatvaṃ dantalagnatām bhāvapra° hanustambhā'pyatra .

hanu(nū)mat pu° hanu(nū) + astyarthe matup . rāmasya anucare añjanāgarbhajāte pavanatanaye vānarabhede trikā° .

hanūṣa puṃstrī° hana--ūṣan . rākṣase trikā° striyāṃ ṅīṣ .

hanta avya° harna--ta . 1 harṣe 2 anukampāyāṃ 3 viṣāde amaraḥ . 4 vākyārambhe 5 ārtau 6 vāde 7 sambhrame śabdaca° . 8 khede medi° 9 antakalpane ca ajayapālaḥ .

hantakāra pu° hantetyasya kāraḥ karaṇaṃ uccāraṇam vā kṛ--ghañ . 1 atithaye annadāne 2 hantaśabdaprayoge ca .

hantu pu° hana--tun . 1 mṛtyau 2 vṛṣe ca .

hantṛ tri° hana--tṛc . 1 hananakartari 2 satatahananānuśīlayitari ca striyāṃ ṅīp . mahiṣāsurahantryāśca pratiṣṭhā dakṣiṇāyane devapra° ta° .

hanna tri° hada--kta . kṛtapurīṣotsarge amaraḥ .

hapuṣā strī heti puṣyati puṣa--ka . marīcavṛntavaddīrghakṛṣṇavarṇavastuni baṇigdravyaviśeṣe . pṛṣo° ṣasya saḥ tatrārthe . hapuṣā hapusā viśrā parā'śvatthaphalā smṛtā . matsyagandhā plīhahantrī viṣathnī dhāṅkṣanāśinī . hapaṣā dī panī tiktā mṛdūṣṇā tuvarā guruḥ . pittīdarapramehārśo grahaṇīgulmaśūlahṛt . parāpyetadguṇā proktā rūpabhedo dvayorapi bhāvapra° .

ham avya° hā--ḍagu . 1 ruṣoktau 2 anunaye ca medi° .

hambhā(mmā) strī ham + bhā--hamma--aṅ vā . gavāṃ dhvanau trikā° pṛṣo° . hambāpyatra hemaca° .

hamma gatau bhvā° pa° saka° seṭ . hammati . ahammīt .

haya gatau saka° klānto aka° bhvā° pa° seṭa . hayati ahayīt .

haya puṃstrī° haya--hi--vā ac . 1 thoṭake amaraḥ striyāṃ yopadhatve'pi hayagavayetyādinā ṅīṣ . aśvaśabde dṛśyam . tatra varṇyapadārthāḥ kavisa° uktā yathā aunanyaṃ vegastejaśca tathā sallakṣaṇasthitiḥ . khurotkhātarajo rūpaṃ jātirgativicitratā . tasya śakunādyuktaṃ vasantarājaśākune yathā heṣāravaṃ muñcati vāmatāyaḥ kṣaṇakṣatirdakṣirṇapādaghātai . kaṇḍūyate dakṣiṇamaṅgabhāgaṃ tuṅgaṃ turaṅgaḥ sa pada dadāti

hayakātarā strī hayaḥ kātaro yasyāḥ 5 ta° . aśvakātarākhyavṛkṣe kātarā hayaparyāyaiḥ kātarāntaiḥ prakīrtitā . aśvakātarikā tiktā vātaghnī dīpanī parā rājani° .

hayagandha pu° hayasyeva gandho'sya . 1 kācalavale 2 aśvagandhāyām 3 ajamodāyāñcaṃ strā rājani° .

hayagrīva pu° hayasyeva dīthāṃ grīvā'sya . 1 viṣṇaravatārabhade 2 daityabhede ca hayagrīveṇa yuyudhe tatra devo jagatpatiḥ . hayagrīvaṃ yatra hatvā maṇikūṭaṃ tathāgama haṃ kālipu° 82 a° . 3 durgāyāṃ strī tanmūrtilakṣaṇaṃ aśvāśaram śabde 514 pṛ° dṛśyam . 4 rājārṣabhede yadvṛttaṃ pūrvarājarṣe rhayagrīvasya pāṇḍava! bhā° śā° 24 a° .

hayagrīvahan pu° hayagrīvākhyaṃ daityaṃ hatavān hana--kvip . viṣṇau hemaca° .

hayaṅgaṣa pu° hayamuccaiḥśravasaṃ kaṣati kaṣa--khac . 1 mātalau indrasārathau trikā° . 2 aśvacālake ca .

hayana na° hi--gatau karaṇe lyaṭ . karṇīrathe amaraḥ .

hayapucchī strī hayamya pucchākāro'styasyāḥ ac gaurā° ṅīṣ . māṣaparṇyām amaraḥ .

hayapriya pu° 6 ta° . 1 yave hemaca° . 2 aśvagandhāyā 3 kharjū ryāñca strī rājani° 4 aśvavallabhe tri° . hayeṣṭādayo'pyatra

hayamāra pu° hayaṃ mārayati niṣevaṇāt mṛ--ṇic--aṇ . karavīre rājani° ṇvul . tatraiva amaraḥ .

hayamāraṇa pu° hayaṃ mārayati mṛ--ṇic--lyu . aśvatthalakṣe śabdaca° .

hayavāhana pu° hayo vāhanamasya . sūryaputre revante hemaca° . 2 aśvavāhanayukte tri° . 6 ta° . 3 avasya cālane na° .

hayavāhanasadbhara pu° hayasya vāhanaṃ cālanaṃ saṅkirati sam + kṝ--ac . raktakāñcane śabdaca° .

hayaśālā strī 6 ta° . aśvaśālāyāṃ tatkaraṇaprakārādi matsyapu° a° ukta yathā gavāṃ sthānaṃ tathaivātra turanāṇāṃ tatha ca . uttarābhimukhī śreṇī turagāṇāṃ vidhīyate . dakṣaṇābhimukhī vātha pariśiṣṭāstu garhi tāḥ . turagāstu tathā dhāryāḥ pradīpaiḥ sārvarātrikai . kukkuṭān vānarāṃścaiva markaṭāṃśca narādhipa! . dhārayedaśvaśālāyāṃ savatsāṃ dhenumeva ca . ajāśca dhāryā yatnana turagāṇāṃ hitaiṣiṇā . gogajāśvādiśālāsu tatpurīṣasya nirgamam . astaṃ yāte na kurvīta devadeve divākare . adhikamaśvaśālāśabde 524 pṛ° aśvaśabde ca dvaśyam .

hayaśīrṣa pu° hayasyeva śīrṣamasya . 1 viṣṇumūrtibhede hayaśīrṣa pañcarātre tatpūjādikaṃ dṛśyam . 2 śālagrābhūrtibhede śālagrāmaśabde 6001 pṛ° dṛśyam .

hayā strī hayaḥ hayagandho'styasyāḥ ac . aśvagandhāyām rājani° . ghoṭakyāṃ tu hayītyeva .

hayādhyakṣa pu° hayeṣu tadrakṣaṇeṣu adhyakṣaḥ . aśvarakṣaṇādhikṛte

hayānanda pu° hayamānandayati ā + nanda--ṇic--aṇ . mudge rājani° .

hayāri pu° 6 ta° . karavīre ratnamā° .

hayāśanā strī hayairaśāne aśa--lyuṭ . sallakīvṛkṣe śabdaca0

hayottama pu° hayeṣu uttamaḥ . aśvaratne ājāneye'śve trikā0

hara pu° hṛ--ac . 1 rudre amaraḥ 2 agnau 3 gardhabhe 4 vibhājake ca anonyahārābhihatau harāṃśāviti līlā° . hṛ--bhāve ap . 5 haraṇe 6 vibhājane ca .

haragīrī strī haradehārdhaharā gaurī śā° ta° . ardhanārīśvararūpe 1 śivapārvatyormūrtibhede tallakṣaṇam . 3701 pṛ° dṛśyam . dvandva° . 2 śivapārvatyoḥ dvi° va° .

haracūḍāmaṇi pu° harasya cūḍāmaṇiriva . candre .

haraṇa na° hṛ--bhāve lyuṭ . 1 sthānānvarakaraṇe 2 vibhājane ca karmaṇi lyuṭ . 3 yotukādau deve dhane bhā° ā° haraṇāharaṇaparva 221 a° . 4 bhuje medi° .

haratejas na° 6 ta° . 1 pārade rājani° 2 śivavīrye ca . haravājādayo'pyatra .

haraśekharā strī harasya śekharamāvāsatvenāstyasyāḥ ac . gaṅgāyāṃ hemaca° .

hari pu° hṛ--in . 1 viṣṇau 2 siṃhe 3 sarpe 4 vānare 5 bheke 6 śukakhage amaraḥ . 7 cadre 8 sūrye 9 vāyau 10 aśve 11 yame 12 hare 13 brahmaṇi 14 kiraṇe jambudvīpasya 15 varṣabhede 16 indre ca medi° 17 mayūre 18 kokile 19 haṃse 20 vahnau śabdara° . bhartṛharināmake vākyapradīya granthakārake 21 paṇḍite trikā° . 22 piṅgalavarṇe 23 hari dvarṇe hemaca° 24 tadvati tri° . hariṃ viditvā haribhiśca vājibhiḥ raghu . 25 pīte anekārthako° .

harika pu° hari + saṃjñāyāṃ kan . pītaharidvarṇāśve hemaca0

harikelīya pu° harikelimarhati cha . vaṅgadeśe hemaca° .

harikeśa pu° hariḥ piṅgalaḥ keśo'sya . 1 śive 2 śipabhaktayakṣabhede ca . sa eva tatprasādāt kāśyāṃ daṇḍapāṇitvamāptavān iti kāśīkhaṇḍe 32 a° sthitam . matsyapu° 158 a° dṛśyam .

harikrāntā strī haristadvarṇaḥ krānto yena .. viṣṇukrāntāyām aparājitāyāṃ rājani° .

harigṛha na° 6 ta° harerviṣṇumūrtergṛham . 1 harimūrtigṛhe 2 ekacakrapurībhede ca trikā° .

haricandana na° harerindrasya priyaṃ candanam candayati yadi--lyu 6 ta° vā . 1 devatarubhede amaraḥ . harerviṣṇoḥ priyaṃ candanam . 2 śvetacandane 3 gośīrṣanāmake malayekadeśajāte candanabhede 4 jyotsnāyāṃ 5 kuṅkume medi° . 6 padmakeśare halā° . 7 sundarāṅge ca na° śabdara° . haricandanantu divyaṃ himaṃ tadiha duvehaṃ manujaiḥ . pittāṭopavilopivamathubhravaśoṣamāndyamedohṛt rājani° . ghṛṣṭa ca tulasīkāṣṭhaṃ karpūrāguruyogataḥ . atha vā keśarairyojyaṃ haricandanamucyate padmapu° pā° kha° 12 a° ukte 8 saṃyuktadravyagaṇe ca .

hariṇa puṃstrī° hṛ--inan . svanāmakhyāte 1 paśau amaraḥ striyāṃ ṅīṣ . 2 śive 3 viṣṇau 4 haṃse 5 śuklavarṇe 6 pāṇḍuvarṇe ca . 7 tadvati tri° amaraḥ . hariṇaḥ śītalo vaddha° viṇmūtro dīpano lathuḥ . rase pāke ca madhuraḥ sugandhaḥ sannipātahā rājava° tanmāṃsaguṇāḥ . hariṇaścāpi vijñeyaḥ pañcabhedo'tra bhairava! . ṛṣyaḥ khaṅgo ruruścaiva pṛṣataśca mṛgastathā . ete balipradāneṣu carmadāne ca kīrtitāḥ kālikāpu° 66 a° .

hariṇanartaka pu° hariṇa iva nṛtyati nṛta--ṇvul . kinnare śabdara° .

hariṇahṛdaya pu° hariṇasyeva bhītaṃ hṛdayamasya . bhīrau śabdara0

hariṇākṣī strī hariṇasyevākṣi yasyāḥ 5 ta° 6 ta° vā ṣacasamā° ṅīṣ 1 haṭṭavilāsinīnāmagandhadravye śabdaca° . 2 hariṇatulyanetrayute tri° striyāṃ ṅīṣ . hāraṇākṣi! kaṭākṣeṇa ātmānamavalokaya ityudbhaṭaḥ .

hariṇāṅka pu° hariṇaḥ śaśanāmako mṛgo'ṅkaścihnam aṅke kroḍe vā asya . 1 candre śabdara° 2 karpūre ca .

hariṇī strī haritavarṇā strī ṅīṣ tasya naḥ . 1 haritadvaṇāṃyāṃ striyāṃ medi° 2 svarṇapratimāyām amaraḥ . 3 svarṇayuthyāṃ 4 mañjiṣṭhāyāṃ rājani° . 5 taruṇyāṃ 6 varastriyāṃ śabdara° vasuyugahayainarsau mnau mlo go yadā hariṇī tadā vṛ° ra° uktalakṣaṇake 7 saptadaśākṣarapādake chandomede hariṇasya strī ṅīṣ . 8 mṛgyāñca 9 apsarogede . carataḥ kila duścaraṃ tapaḥ pṛṇavindīḥ pariśaṅkitaḥ purā . prajighāya samādhibhedigīṃ harirasmai hariṇīṃ surāṅganām raghuḥ .

harit pu° hṛ--iti . 1 nīlapītamiśritavarṇe (pātāraraṅga palāśavarṇa ca amaraḥ 2 tadvati tri° . 3 sūryāśve trikā° 4 mudge hemaca° . 5 siṃhe 6 sūrye 7 viṣṇau ca pu° 8 diśi strī amaraḥ . 9 haridrāyāṃ rājani° 10 tṛṇe na° medi° .

haritparṇa na° harit parṇamasya . mūlake rājani° .

harita pu° hṛ--itac . 1 siṃhe 2 manthānatṛṇe rājani° 3 haridvarṇe 4 tadvati tri° amaraḥ striyāṃ ṅīp tasya naśca . 5 dūrvāyāṃ medi° 6 jayantyāṃ 7 haridrāyāṃ 8 kapiladrākṣāyāṃ 9 pācyāṃ 10 nīladūrvāyāñca strī rājani° ṭāp . 11 sthauṇeyake na° rājani° .

haritaka na° haritena varṇena kāyati prakāśate kai--ka . śāke na° rājani0

haritapatrikā strī haritaṃ patraṃ yasyāḥ kap kāpi ata ittvam . pācyāṃ rājani° .

haritaśāka pu° haritaṃ śākamasya . śomāñjane rājani° .

haritāla na° harivarṇasya pītavarṇasya tālaḥ pratiṣṭhā yatra . 1 pītavarṇe upadhātubhede sa haritālasamānanavāṃśukaḥ māghaḥ . 2 pītavarṇapakṣibhede puṃstrī° rājani° . striyāṃ ṅīṣ . svārthe ka . haritāle na° amaraḥ . haritālaṃ dvidhā proktaṃ patrākhyaṃ piṇḍasaṃjñakam . tayorādyaṃ guṇaiḥ śreṣṭhaṃ tato hīnaguṇaṃ param . svarṇavarṇaṃ guru snigdhaṃ sapatraṃ ābhrapatravat . patrākhyaṃ tālakaṃ vidyād guṇādyaṃ tadrasāyanama . niṣpavaṃ piṇḍasadṛśaṃ svalpasatvaṃ tathā guru . strīpuṣpahārakaṃ svalpaguṇaṃ tat piṇḍatālakam . hapati ca haritālañcārutā dehajātām sṛjati ca bahutāpāmaṅgasaṅkocapīḍām . vitarati kaphavātau kuṣṭharogaṃ vidadhyādidamaśitamaśuddham māritañcāpyasamyak . tālakaṃ kaṇaśaḥ kṛtvā taccūrṇaṃ kāñjike pacet . dolāyantreṇa yāmaikaṃ tataḥ kūṣmāṇḍajadravaiḥ . tilataile pace dyāma yāmañca triphalājale . evaṃ yantre caturyāmaṃ pakva śuddhyati tālakam . atha tālasya māraṇavidhiḥ sadalaṃ tālakaṃ śuddhaṃ paunarnavarasena tu . khalve vimardayedekaṃ dinaṃ paścādviśāṣayet . tataḥ punarnavākṣāraiḥ sthālyāmūrdhaṃ prapūrayet . tatra tadvolakaṃ dhṛtvā punastemaiva pūrayet . ākaṇṭhaṃ piṭharaṃ tasya pidhānaṃ dhārayenmukhe . sthālīṃ culyāṃ samā ropya kamādvahni vivardhayet . dinānyantaraśūnyāni pañca vahniṃ pradāpayet . evaṃ tanmriyate tālaṃ mātrā tasyaikaraktikā . anupānānyanekāni yathāyogyaṃ prayojayet . evaṃ śodhitasya māritasya tālakasya guṇāḥ . haritālaṃ kaṭu snigdhaṃ kaṣāyoṣṇaṃ haredviṣam . kaṇḍū kuṣṭhāsyarogāmrakaphapittakacavraṇān . tālakaṃ harate rogān kuṣṭhamṛtyujvarāpaham . śodhitaṃ kurute kāntiṃ vīryavṛrdhiṃ tathāyuṣam bhāvapra° . haritālakhagamāṃsaguṇāḥ haritālo'lpaviṭkaḥ syāt kaṣāyo madhuro laghuḥ . raktapittapaśamanastṛṣāghno vātakopanaḥ rājani° .

haritālikā strī harestālo hastatālo yasyāṃ kap ata ittvam . 1 saurabhādraśuklacaturthyām haritavarṇāya alati paryāpnoti ala--ṇvul . 2 dūrvāyām trikā° . aṇ ṅīp . haritālī dūrvāyām sā ca ākāśarekhāyāṃ medi° khaṅgalatāyām haritālikāyāñca . bhādre māsi site pakṣe vasudaivatasaṃyutā . harita lo caturthī syāt sarvāṇīprītidā sadā . bhādre māsi site pakṣe caturthyākhyābhiyogataḥ . dadāti kilviṣaṃ ghoraṃ dṛṣṭaścandro na saṃśayaḥ . karacitrānalarkṣeṣu harau sūrye caturthikā . haritālī samākhyātā rudrāṇīprītidā sadā rājamārtaṇḍaḥ

haritāśma na° haritavarṅamaśma aśmeva vā acsamā° (perījā) 1 maṇibhede tutthe (tuṃta) upadhātubhede ca rājani° .

haridarbha pu° harirharidvarṇo darbhaḥ haridvarṇakuśe amaraḥ .

haridaśva pu° harinnāmako'śvo yasya . 1 sūrye 2 arkavṛkṣe ca amaraḥ .

harideva pu° harirdevo'dhiṣṭhātā asya . śravaṇānakṣatre .

haridgarbha pu° haridvarṇo garbho yasya . haridvarṇe kuśe rājani° . darbhau dvau ca guṇe tulyau tathāpi ca sito'dhikaḥ . yadi śvetakuśābhāvastvaparaṃ yojayedbhiṣak rājani° . ṭarbhadvayaṃ tridoṣaghnaṃ madhuraṃ tuvaraṃ himam . mūtrakṛcchrāśmarītṛṣṇāghastiruk pradarāmrajit bhāvapra° . tanmūlaguṇāḥ kugamūlaṃ himaṃ rucyaṃ madhuraṃ pittanāśanamū . raktajvaratṛṣāśvāsakāmalādoṣamīkṣakṛt rājani° .

haridrava pu° harivarṇaḥ piṅgalavarṇā drava iva . nāgakeśararajasi tri° .

haridrā strī hariṃ pītavarṇaṃ dravati dru--gatau ḍa . svanāmakhyāte opadhibhede . haridrā kaṭukā tiktā rūkṣoṣṇā kaphapittanut . varṇyā tvagdoṣame hāsraśothapāṇḍuvraṇāpahā . (vanaharidrā) araṇyahaladdīkandaḥ kuṣṭhavātāsranāśanaḥ . (karpūraharidrā) dārvī bhedāmragandhā ca surabhiścārudāru ca . karpūrā padmapatrā syāt surabhiḥ suranāyikā āmragandhirharidrā yā sā śītā vātalā matā . pittahṛnmadhurātiktā sarvakaṇḍūvināśinī bhāvapra° .

haridrāgaṇeśa pu° haridrāvarṇayukto gaṇeśaḥ . pītavarṇe gaṇeśabhede tantrasāraḥ .

haridrāṅga puṃstrī° haridreva aṅgamasya . haritālakhage śabdaca° striyāṃ ṅīṣ .

haridrābha pu° haridreva ābhāti ā + bhā--ka . 1 pītasāle (piyāsāla) 2 karvurake 3 pītavarṇe ca . 4 tadvati tri° amaraḥ .

haridrārāga tri° haridrāyā iva rāgā rañjanamanurāgaḥ . asthirānurāge sauhṛde . kṣaṇamātrānurāgaśca haridrārāga ucyate halā° .

haridru pu° hariḥ haridvarṇo dalādidvārā druḥ . 1 vṛkṣamātre hemaca° . 2 dāruharidrāyāñca amaraḥ .

haridvāra na° harestatprāpteḥ dvāraṃ sevanāt . svanāmakhyāte tīrthabhede

harināman na° harernāma tadākhyānaṃ vā . 1 viṣṇunāmani 2 tadākhyāne ca hareriva nāmāsya . 3 mudge pu° trikā° .

harinetra na° harernetramiva . 1 śvetapadme rājani° . 6 ta° . 2 viṣṇorlocane . hareḥ siṃhasyeva netramasya dīrṣatvāt . 3 pecake puṃstrī° trikā° striyāṃ ṅīṣ .

harinmaṇi pu° haridvarṇo maṇiḥ . marakate maṇau amaraḥ .

harinmudga pu° haridvarṇo mudgaḥ . śaradi pakve mudge rājani° .

haripriya na° harerviṣṇoḥ priyam . 1 kālīyake candane śabdaca° . 2 uśīre rājani° . 3 kadambe pu° śabdaca° . 3 pītabhṛṅgarāje 5 viṣṇukande 6 karavīre 7 śaṅkhe 8 bandhūke pu° rājani° . 9 śive 20 vātule ca pu° . 11 lakṣmyāṃ strī 12 tulasyāṃ . 13 pṛthivyāṃ 14 dvādaśyāṃ tithau ca strī . 15 harivallabhe tri° .

haribāluka na° harerviṣṇoḥ priyā bālukāsya . elayāluke amaraḥ .

haribhakta tri° harau viṣṇau bhaktaḥ . 1 viṣṇubhaktiyute sarva jīveṣu yo viṣṇuṃ bhāvayet samabhāvataḥ . haro karoti bhaktiñca haribhaktaḥ sa ca smṛtaḥ brahmapu° 35 a° ukte 2 sarvetrasamadṛṣṭipūrvakaharisevake pu° .

haribhadra sa° hariṃ bhadrayati satarpayati ac . harivāluke śabdara° .

[Page 5419b]
haribhuj pu° hariṃ bhekaṃ bhuṅkte bhuja--kvip . sarpe śabdaca° .

harimantha pu° mathyate bhanthaḥ harirmandha ekadeśo yasya . 1 caṇake rājani° tasya bahumanthane'pi pītatvāmapāyāttathātvam . hariṃ sarpaṃ mathnāti mantha--aṇ . 2 gaṇikārikāyām śabdaca° . 3 deśabhede pu° bharataḥ .

harimanthaka pu° hariḥ pīto mantha ekakhaṇḍo yasya kap . 1 caṇake bharataḥ .

harimanthaja pu° harimanthe deśabhede jāyate jana--ḍa . caṇake amaraḥ . 2 kṛṣṇamudge śca hemaca° .

hariya pu° hariṃ harivarṇaṃ yāti yā--ka . pītavarṇaghaṭake hemaca° .

harilocana pu strī° hareriva locanamasya . 1 karkaṭe (kaṃkaḍā) trikā° . 2 pecake .

harivaṃśa pu° 6 ta° . 1 viṣṇurvaśe harervaṃśo varṇyatvenāstyatra ac . mahābhāratāntargate khilarūpe vyāsakṛte 2 granthabhede . tatpratipādyaviṣayāśca harivaṃ° 325 a° uktā yathā harivaṃśe'tra vṛttāntāḥ kīttyaṃnte kramaśoditāḥ . tatrādyamādisargastu bhūtasargastataḥ paraḥ . pṛthārveṇyasya cākhyānaṃ manūnāṃ kīrtanaṃ tathā . vaivasvatakulotpattardhundhumārakathā tathā . gālavotpattirikṣva kuvaṃśasyāpyanukortanam . pitṛkalpastathotpa ttaḥ somasya ca budhasya ca . amāvasāranvayasya kīrtanaṃ kīrtivardhanam . dyutipratiṣṭhe śakrasya prasavaḥ kṣattravṛddhijaḥ . digedāsapratiṣṭhā ca triśaṅkoḥ kṣatriyasya ca . yayāticaritañcaiva puruvaṃśasya kīrtanam . kīrtanaṃ kṛṣṇasambhūteḥ syamantakamaṇestathā . saṃkṣepāt kīrtitā viṣṇoḥ prādurbhāvāstataḥ param . tārakāmayayuddhañca brahmalokasya varṇanam . yogānidrāsamu ttha naṃ viṣṇorvākyañca vedhasaḥ . pṛthvīvāsaśca devānāmaśāvataraṇaṃ tathā . tato nāradavākyañca svapnagarbhavidhistathā . āryāstavaḥ punaḥ kṛṣṇasamutpattiḥ prapañcataḥ . gāvraje gamanaṃ viṣṇoḥ śakaṭala mivartanam . pūtanāthā bavo bhaṅgo yamalārjunayorapi . vṛkasaṃmardanañcaiva vḍnḷāvananiveśanam . prāvṛṣo varṇanadyāpi yamunāhradadarśanam . kāliyasyāpi damanaṃ ghenukasva bahastathā . pralambanidhanañcaiva śaradvarṇanameva ca . giriyajñapravṛttiśca govardhanavidhāraṇam . govindasyābhiṣekaśca gopīsaṃkroḍanaṃ tathā . andhakasya ca vākyāni keśino nidhanam tathā . akrūrāgamanañcaiva nāgalokasya darśanam . dhanurmaṅgasya kathana kasavākyanataḥ param . kuvalayāpīḍanaścāṇūrāndhravapastathā . kaṃsasya nidhanañcāpi vilāpaḥ kaṃsayoṣitām . ugrasenābhiṣekaśca yādavāśvāsanaṃ tathā . pratyāgatirgurukulādathoktā rāmakṛṣṇayoḥ . mathurāyāścoparodho jarāsandhanivartanam . vikadruvākyaṃ rāmasya darśanaṃ bhāṣaṇaṃ tathā . gomantārohaṇañcāpi jarāsandhagatistathā . gomantasya rgirdāhaḥ karavīrapure gatiḥ . śṛgālasya badhastatra mathurāgamanaṃ tataḥ . yamunākarṣaṇañcaiva mathurāpakramastathā . upāyena badhaḥ kālayavanasya prakīrtitaḥ . nirmāṇaṃ dvāravatyāstu rukmiṇīharaṇaṃ tathā . vivāhaścaiva rukmiṇyā rukmiṇo nidhanaṃ tathā . baladevāhnikaṃ puṇyaṃ balamāhātmyameva ca . narakasya badhaḥ pārijātasya haraṇaṃ tathā . nikumbhasya badhākhyānaṃ prapañcenaiva kīrtitam . prabhāvatyāśca haraṇaṃ vajranābhavadhastathā . dvāravatyā viśeṣeṇa punarnirmāṇakīrtanam . dvārakāyāṃ praveśaśca samāyāñca praveśanam . tāradasya ca vākyāni vṛṣṇivaṃśānukīrtanam . ṣaṭpurasya balākhyānamandhakasya nibarhaṇam . samudrayātrā kṛṣṇasya jalakrīḍākutūhalam . tathā bhaimapravīrāṇāṃ madhupānapravartanam . tataśchālikyayāndharvasamudāharaṇaṃ hareḥ . bhānośca duhiturbhānumatyā haraṇakīrtanam . śambarasya badhaścaiva dhanyopākhyānameva ca . vāsudevasya māhātmyaṃ vāṇayuddhaṃ prapañcitam . bhaviṣyaṃ puṣkarañcaiva prapañcenaiva kīrtitam . vārāhaṃ nārasiṃhañca vāmanaṃ bahuvistaram . kailāsayātrā kṛṣṇasya pauṇḍakasya badhastataḥ . haṃsasya ḍimbhakasyaiva badhaścaiva prakīrtitaḥ . puratrayasya saṃhāra iti vṛttāntasaṃgrahaḥ . kathito nṛpaśārdūla! sarvapāpapraṇāśanaḥ . vṛttāntaṃ śṛṇuyādyastu sāyaṃ prātaḥ samāhitaḥ . sa yāti vaiṣṇavaṃ dhām labthakāmaḥ kurūdvaha! . ghanyaṃ yaśasya māyuṣyaṃ bhuktimuktiphalapradam .

harivallabhā strī 1 jayāyāṃ 2 tulasyāṃ rājani° 3 lakṣmyāñca .

harivāt pu° hariṇā ṣoṭakena uccaisravasā vāti pacchati vā--śatṛ . indre halāyudhaḥ .

harivarṣa na° harināmakaṃ varṣam . jambudvīpasya navavarṣamadhye varṣabhede trikā° . evaṃ dakṣiṇenelāvṛtaṃ niṣatho hemakūṭo himālaya iti prāgāyatā yathā nīlādayo'yutayojanotsedhā harivarṣakiṃpuruṣabhāratānāṃ yathāsaṃkhyam bhāga 5 khya° 16 a0

harivāsara na° haripriyaṃ vāsaram . 1 ekādaśīdivase 2 dvādaśīprathamapāde ca . annamāśritya pāpāni tiṣṭhanti harivāsare iti . dvādaśyāḥ prathamaḥ pādo harivāsarasaṃjñaka iti ca ekādaśītattve viṣṇudharmo° .

harivāhana pu° hariṃ vāhayati sthānāntaraṃ nayati vaha + ṇicalyu . 1 garuḍe hārā° . 6 ta° . 2 harivāhanamapyatra na° .

harivīja na° harervījamutpattikāraṇatvenāstyasya ac . haritāle haritāla harervījaṃ lakṣmyāvīlaṃ manaḥśilā iti vaidyakam .

hariśayana na° hareḥ śayanaṃ nidrā . 1 biṣṇu nidrāyām . hareḥ śayanaṃ yatra . 2 tadupalakṣite kāle . sa ca maitrādyapāde strapitīha viṣṇuḥ ityupakramya prabudhyate māsacatuṣṭayena ityantena darśitaḥ āṣāḍhasya śukladvādaśyavadhikārtikaśukladvādaśīpayyantarūpo māsacatuṣṭayātmakaḥ . utthānaikādaśīśabde . 07 pṛ° vṛśyam .

hariścandra pu° hariḥ candra iva ṛṣau suṭ . sūryavaṃśye triśaṅguputre nṛpabhede . ṛṣibhinne tu na suṭ . haricandra eva .

hariścandrapura na° 6 ta° . saubhanagare trikā° .

hariṣeṇa pu° jinacakravartiviśeṣe hemaca° . harisuto'pyatra .

harisaṅkīrtana na° harerharināmnaḥ saṃkīrtanaṃ kathanam . śrīviṣṇārnāmoccāraṇe sakamaṃ niṣphalaṃ rājan! harisahīrtanaṃ pinā iti karmalocanam .

harihaya pu° harināmā harivarṇo vā hayo yasya . indre amaraḥ hariṃ viditvā haribhiśca vājibhiḥ iti raghau tasya harivarṇaturagatvamuktam .

harihara pu° hariyukto haraḥ . hariharayoḥ saṃśliṣṭārdhadehatayā sthite mūrtibhede devapratimāśabde 3701 tanyūrtilakṣaṇaṃ dṛśyam . dva° . 2 śivanārāyaṇayoḥ dvi° va° .

hariharakṣetra na° hariharayoḥ priyaṃ kṣetram . gaṅgāgaṇḍakīsaṅgamāntikadeśasthe pāṭaliputrāduttarasyāṃ diśi sthite tīrthabhede .

hariharātmaka pu° 1 garuḍe 2 śivavṛṣe ca śabdara° .

harītakī na° hariṃ pītavarṇaṃ phaladvārā itā prāptā iṇakta saṃjñāyāṃ kan gorā° ṅīṣ . 1 svanāmakhyāte vṛkṣe tasyāḥ phalam aṇ tasya lup . 2 harītakīphale strī amaraḥ . kadācit kupitā mātā nodarasthā harītakī iti vaidyakam . cetakīśabde 2962 pṛ° dṛśyam .

hareṇu strī hṛ--ainu . 1 reṇukānāsagandhadravye amaraḥ . 2 kulastriyāṃ . 3 satīle (maṭara) pu° medi° . svārthe ka tatraiva .

hartṛ tri° hṛ--tṛc . 1 haraṇakāriṇi . 2 caure 3 sūrye ca pu0

[Page 5421a]
harman na° hya + manin . jṛmbhaṇe (hāitolā) śabdaratnā balī .

harmita tri° harman + tāra° itac . 1 jātajṛmbhaṇe śabdara° 2 dagdhe 3 kṣipte ca medi° .

harmya na° hṛ--yata muṭ ca . iṣṭakākāṣṭhādiracite dhanināṃ gṛhabhede amaraḥ ramyaṃ harmyatalam iti prabodha° .

harya klame aka° gatau saka° bhvā° para° seṭ . haryati aharyīt .

haryakṣa puṃstrī° hari piṅgalamakṣi yasya ṣacsamā° . 1 siṃhe amaraḥ . striyāṃ ṅīṣ 2 kuvere ca jaṭā° .

haryaśva pu° harināmā harivarṇo vā'śvo'sya . indre .

harṣa pu° hṛṣa--ghañ . 1 sukhe amaraḥ 2 iṣṭādhigamajanyānande . 3 kandarpapitari pulastya uvāca . kandarpo harṣatanayo yo'sau kāmo nigadyate . sa śaṅkareṇa saṃdagdho hyanaṅga tvamupāgataḥ . vāmanapu° 5 a° . 3 kaliyugīyanṛpabhede harṣacarite tatkathā dṛśyā .

harṣaka tri° hṛṣ--ṇic ṇvul . 1 harṣakārake . 2 parvataviśeṣe śabdamā° .

harṣaṇa pu° harṣayati abhīṣṭadānāt hṛṣa--ṇic--lyu . 1 viṣkambhādimadhye caturdaśe yoge jyo° . 2 harṣakārake tri° . 3 netrarogabhede 4 śrāddhabhede 5 śrāddhadevabhede pu° śabdaca° . hṛṣa--bhāve lyuṭ . 6 harṣe na° .

harṣapada na° 6 ta° . nīla° tājakokte grahaviśeṣasya lagnādisthānabhede . yathoktam nandatriṣaḍlagnabhavarkṣaputravyayā ilāddharṣapadaṃ svabhoccam . tribhaṃ tribhaṃ sagnabhataḥ krameṇa strīṇāṃ nṝṇāṃ rātridineṣu teṣu . harṣasthānādayo'pyatra . na harṣasthānamāśritaḥ nīlaka° .

harṣamāṇa pu° hṛṣa--tācchīlye cānaś . hṛṣṭacitte amaraḥ .

harṣayitnu pu° hṛṣ ṇic--itnu . 1 putre 2 svarṇe na° medi° . 3 harṣaṇaśīle tri° .

harṣiṇī strī hṛṣa--ṇic--ṇini ṅīp . 1 vijayāyām 2 harṣakārake tri° .

harṣita tri° harṣo jāto'sya itac . 1 jātānande . 2 harṣasthānagate grahe ca .

harṣula puṃstrī° hṛṣa + ulac . 1 mṛge striyāṃ ṅīṣ . 2 kāmuke tri° si° kau° . 2 harṣaṇaśīle tri° .

hala vilekhe bhvā° para° saka° seṭ . halati ahālīt jvalādi° halaḥ hālaḥ

hala na° halyate kṛṣyate'nena hala--ghañarthe karaṇe ka . lāṅgale amaraḥ . kṛṣiśabde 2198 pṛ° dṛśyam .

haladdī strī hala--śatṛ--halantaṃ kṛṣakamapi dāyati śīdhayati dai--ka gaurā° ṅīṣ . haridrāyāma rājani° .

haladhara pu° halaṃ dharati āyuthatvaṃna kṛṣisādhanatvena vā dhṛ--ac . 1 balarāme śabdara° . 2 kṛṣake tri° unmūlitā haladhareṇa padāvadhataiḥ udbhaṭaḥ .

halabhūti strī halena halasādhyā bhūtiḥ . kṛṣivṛttau śabdara0

halabhṛt pu° halaṃ bibharti hṛ--kvip . 1 baladeve trikāṇḍa° 2 lāṅgaladhārake ca .

halabhṛti pu° upavarṅe 1 munibhede trikā° . 2 halasya dhāraṇe 3 kṛṣikārye ca .

halā avya° heti līyate lā--ka . nāṭyoktau 1 sakhīsambodhane amaraḥ . 2 sakhyāṃ jaṭā° 3 pṛthivyāṃ strī 4 jale ca strī ajayapālaḥ .

halāyudha pu° halena āyudhyati ā + yudha ka . 1 baladeve amaraḥ 2 brāhmaṇasarvastrādigranthakārake vidvadbhede ca .

halāha puṃstrī° . citritāśve hemaca° striyāṃ ṅīṣ .

halāhala pu° haleneva āhalati vilikhati ā + hala--ac . 1 viṣabhede 2 brahmasarpe 3 añjanāyāṃ medi° . 4 buddhabhede trikā° .

hali pu° hala--in . vṛhaddhale śabdara° .

halin pu° halo'styasāyudhatvena kṛṣisādhanatvena vā ini . 1 valarāme amaraḥ 2 kṛpake tri° . halasya ākāro vidyate yasyā ṅīp halinī (viṣalāṅgalā) 3 khāṅgalīvṛkṣe ratnamā° iti . hasānāṃ samūhaḥ ṅīp 4 halasamūhe strī .

halipriya pu° 6 ta° . 1 kadambavṛkṣe amaraḥ . 2 madirāyāṃ strī rājani° .

halī strī hala--in ṅīp . kalikārīvṛkṣe rājani° .

halīna pu° halāya hitaḥ kha . śākavṛkṣe (śeguna) śabdaca° .

halī(ma)saka pu° pāṇḍurogabhede yadā tu pāṇḍorvarṇaḥ syāddharita śyāvapītakaḥ . balotsāhaḥ kṣayastantrāmandāgnitvaṃ mṛdujvaraḥ . strīṣvaharṣo'ṅgamardaśca śvāsatṛṣṇārucibhramāḥ . halī(ma)sakaṃ tadā tasya vidyādanilapittataḥ bhāvapra° .

halīśā strī halasya īśā śaka° . lāṅgaladaṇḍe .

halya tri° halaṃ halakarṣaṇamarhati tasyedaṃ vā yat . 1 halakarthaṇayogye kṣetrādau amaraḥ . 2 halasambandhini ca . halānāṃ samūhaḥ yat . 3 halasamūhe strī amaraḥ .

halla vikāśe bhvā° para° aka° seṭ bhānudīkṣitaḥ . hallati ahallīt .

hallaka na° halla--ṇvul bhānudīkṣitaḥ . hala--sampa° bhāve kvip halaṃ lāti lā--ka . saṃjñāvāṃ kan vā . raktakahlāre (helā) amaraḥ .

hallīṣa na° hala--kvip lagha--ac pṛṣo° karma° . strīṇāṃ maṇḍalikākāranṛtye . tataḥ svārthe ka . tatraiva . maṇḍalena tu yannṛtyaṃ strīṇāṃ hallīṣakantu tat hemaca° 2 rāsakrīḍāyāñca tallakṣaṇaṃ yathā pṛthuṃ suvṛttaṃ masṛṇaṃ vitastimātronnataṃ kau vinikhanya śaṅkukam . ākramya padbhyāmitaretarantu hastairbhramo'yaṃ khalu rāsagoṣṭhī harivaṃ° ṭī° nīlakaṇṭhaḥ .

hava pu° hu--ap hve--ap saṃpra° pṛṣo° vā . 1 yajñe 2 ājñāyāṃ 3 home 4 āhvāne ca amaraḥ .

havana na° hu--bhāve lyuṭ . home devādyuddeśena mantrapūrvakaṃ vahnau haviḥprakṣepe śabdaca° .

havanī strī hūyate'syāṃ hu--ādhāre lyuṭ ṅīp . yajñakuṇḍe trikā0

havanīya tri° hu--karmaṇi anīyar . homīyadravye .

havā avya° ha ca vā dvandva° . prasiddhārthe .

haviraśana pu° haviraśnāti aśa--yuc . 1 vahnau hemaca° . 2 citrakavṛkṣe ca . bhāve lyuṭ . 3 ghṛtabhojane na° .

havirgandhā strī haviṣo gandho yasyām . śamyāṃ (śāṃi) rājani° .

havirgeha na° haviṣo geham . yajñamaṇḍapasannikṛṣṭasthe havanīyadravyasthāpanārthe gehabhede hemaca° .

havirmantha pu° haviṣe mathyate'sau mantha--karmaṇi ghañ . gaṇikārīvṛkṣe ratnamā° .

haviṣya na° haviṣe hitam yat . 1 vṛte hemaca° . smṛtyukte haimantikādāvanne ca cerurhaviṣyaṃ bhuñjāmāḥ bhāga° 10 . nārikelaphalañcaiva kadalīṃ lavalīṃ tathā . āmbamāmalakañcaiva panapañca harītakīm . pratāntarapraśastañca haviṣyaṃ manvate budhāḥ ti° ta° agastyasaṃhitā .

haviṣyānna na° karma° . haimantikaṃ sitā'svinnaṃ dhānyaṃ mudgāstilā yavāḥ . kalāyakaṅgunovārā vāstūkaṃ hilamocikā . ṣaṣṭikā kālaśākañca mūlakaṃ kemuketarat . lavaṇe sindhusāmudre gavye ca dadhisarpiṣī payo'nuddhṛtasārañca panasāmraharitakī . tintiḍī jīrakañcaiva nāgaraṅgañca pippalī . kadalī lavalo dhātrī phalānyaguḍamaikṣavam . atailapakvaṃ munayo haviṣyānnaṃ pracakṣate ityukte vratādo bhakṣyadravyabhede .

havis na° hūyate hu--karmaṇi asun . 1 ghṛte amaraḥ 2 havanīvahavyamātne ca vapāyā medaso haviṣo'nubrūhīti śrutiḥ . munyannāni payaḥ somo māṃsaṃ yaccānupaskṛtam . akṣāralavaṇañcaiva prakṛtyā havirucyate śrā° ta° ukte 3 dravyabhede . bhāve asut . 3 home!

havya na° hu--karmaṇi yat . 1 devayomyānne amaraḥ . 2 havanīyadravye tri° . bhāve yat . 3 home na° .

havyapāka pu° havyāya homāya pāko yasya . homārthaṃ dugdhaghṛtāddimiśrite svinne anne carau amaraḥ .

[Page 5422b]
havyavāha pu° havyaṃ vahati devān vaha--aṇ . 1 agnau ratnamā° 2 citrakavṛkṣe ca .

havyavāhana pu° havyaṃ vāhayati vaha--ṇic--lyu . 1 vahnau amaraḥ . 2 citrakavṛkṣe ca .

havyāśa pu° havyamaśnāti aśa--aṇ . 1 vahnau śabdara° 2 citrakavṛkṣe . lyu . havyāśano'pyubhayatra pu° hemaca° .

hasa hāse bhvā° pa° aka° seṭ edit sici na vṛddhiḥ . hasati ahasīt . doṣadarśanapūrvakahāse tu sakarmakaḥ sthitāvahasyeva puraṃ maghonaḥ iti bhaṭṭiḥ .

ha(hā)sa pu° hasa--ap ghañ vā . hāsye sukhavikāśanabhede amaraḥ .

hasana na° hasa--bhāve lyuṭ . prītyāmukhakaposādervikāśane hāsye

hasantī strī hasa--jha ṅīṣ . aṅgāradhānikāyāṃ amaraḥ . 2 mallikābhede 3 śākinībhede ca medi° . hasa--śatṛ--ṅīp . hasat 4 hāsini tri° striṣām ṅīp .

hasita na° hasa--bhāve kta . 1 hāsye kartari kta . 2 kṛtahāsye 3 vivakaśite ca tri° . hāsyaśabde dṛśyam .

hasta pu° hasa--tan na iṭ . 1 dehāvayavabhede (hāta) amaraḥ . 2 caturviṃśatyaṅgulaparimāṇe yabodarairaṅgulamaṣṭasaṃkhyairhasto'ṅgulaiḥ ṣaḍguṇitaiścaturbhiḥ līlā° . 3 hastiśuṇḍe ca . 4 aśvinyādiṣu trayodaśe nakṣatre puṃstrī° medi° aśleṣāśabde pṛ° dṛśyam . jāhnavī hastayoge iti purāṇam . puṣyā hastā tathā srātiḥ jyo° . keśavācakāt paraḥ . 5 samūhe . keśahastaḥ . hastadattāśca ye snehā lavarṇavyañjanāni ca . dātāraṃ nopatiṣṭhante bhoktā bhuṅkte tu kilviṣam . tasmādantaritaṃ kṛtvā parṇenātha tṛṇena vā . pradadyāt na tu hastena nāyasena kadācana śra° ta° .

hastajoḍi pu° hastaṃ juḍati juḍa in . (hātajoḍā) vṛkṣe rājani° .

hastapuccha na° 6 ta° . hastāvayavabhede (hātera poṃchā) . trikā0

hastavāraṇa na° 3 ta° . māraṇodyatasya nivāraṇe amaraḥ .

hastavinya na° hastasya vimbaṃ yatra . strāsake candanādinā dehavisepanaviśeṣe hemaca° .

hastasiddhi strī hastasya tatkarmaṇaḥ siddhiryataḥ . vetane śrī

hastasūtra na° hastasya sūtramiva . valaye hemaca° .

hastāmalaka na° hastasvitamāmalakam . āmalakyāḥ phalaṃ tadiva vā . 1 karāvasthitāmalakaphale tadvat 2 anāyāsalabhye padārthe ca . karāmalakādayo'pyatra . 3 vedāntaprasiddhagranthabhede ca .

hastika na° hastināṃ samūhaḥ kan . hastipamūhe śabdara° .

[Page 5423a]
hastikanda pu° hastī tatpadamiva kando'sya . svanāmakhyāte kandabhede (hātikāṃdā) rājani° .

hastikarañja pu° hastīva mahān karañjaḥ . mahākarañje rājani0

hastikarṇa pu° hastinaḥ karṇa iva parṇamasya ac . 1 eraṇḍavṛkṣe 2 palāśabhede 3 gaṇadevatābhede medi° . 4 hastikande 5 raktairaṇḍe ca rājani° . svārthe ka tatrārthe . 6 ta° . 6 gajavya karṇe .

hastikarṇadala pu° hastinaḥ karṇa iva dalamasya . palāśabhede amaraḥ .

hastikoli pu° hastīva koliḥ . vadarībhede ratnamā° .

hastighoṣā strī hastīva vṛhavī ghoṣā . vṛhadvāṣāyām madanapālaḥ .

hastighoṣātakī strī hastīva vṛhatī ghoṣātakī . hastighoṣāyām rātramā° .

hasticāriṇī strī hastīva carati care--ṇini ṅīp . mahākarañje rājani° .

hastidanta pu° 6 ta° . 1 karidante . tadākāro'styasya ac . 2 mūlake na° rājani° . tatrārthe pu° śabdara° . 3 gṛhabhittinikhātārdhe kāṣṭhanirmitakalikākāre ṣadārthe nāgadantādayo'pyatra .

hastidantaphalā strī hastidanta iva phalamasyāḥ . ervārau karkaṭībhede rājani° .

hastin pu° hastaḥ śuṇḍādaṇḍo'styasya . 1 gaje 2 candravaṃśye nṛpabhede ca . suhotrasyāpi dāyādo hastī nāma babhūva ha . tenedaṃ nirmita pūrvaṃ puraiva hastināpuram . hastinaścaiva dāyādā strayaḥ paramadhārmikāḥ . ajamīḍo dvimīḍhaśca purumīḍhastathaiva ca harivaṃ° 20 a° .

hastinakha pu° hastino makha iva hastimā na khanyate nañ + khana--ḍa vā . 1 puradvārasye mṛtkūṭe amaraḥ . 2 durgadvārāvarodhanārthe nimnonnate svātoddhṛte mudrāśau ca bharataḥ .

hastināpura na° hastinā tadākhyagṛpeṇa cihnitaṃ tatkṛtatvāt puram aluksa° . (dillī) purabhede .

hastinī strī hastinaḥ yoṣā ṅīp . 1 kariṇyām gajayoṣiti caturvidhastrīmadhye 2 strīviśeṣe tallakṣaṇaṃ yathā sthūlādharā sthūlanitambabhāgā sthūlāṅgulī sthūlakucā suśīlā . kāmotmukā gāḍharatipriyā ca nitambakharvā khalu hastinī syāt haye tuṣṭā ca hastinī ratimañjarī . 3 haṭṭavilāsinyāṃ śabdaca° .

hastipa pu° hastinaṃ pāti pā--ka . hastyārohe amaraḥ . svārthe ka tatraiva .

hastipattra pu° hastī tatkarṇa iva pattramasya . hastikandavṛkṣe rājani° .

hastiparṇikā strī hastī tatkarṇa iva parṇamasyāḥ kap ata ittvam . rājakoṣātakyām rājani° .

hastiparṇī strī hastī tatkarṇa iva parṇamasyā ṅīṣ . 1 moraṭālatāyāṃ ratnamā° . 2 karkaṭyāñca rājani° .

hastimada pu° 6 ta° . 1 karikaraniḥsṛtamadajale . sa iva . 2 gandhadravyabhede ca rājani° .

hastimalla pu° hastisu mallaḥ . 1 airāvatagaje . 2 gaṇeśe 3 śaṅkhe 4 nāge ca medi° .

hastirohaṇaka pu° hastīva rohate lyu svārthe ka . mahākarañje rājani° .

hastilodhraka pu° hastīva lādhraḥ svārthe ka . lādhrabhede rājani0

hastiviṣāṇī strī hastiviṣāṇaṃ gajadantastadākāraḥ madhyabhāgaḥ (thoḍa) yasyāḥ gaurā° ṅīṣ . 1 kadalyām rājani° .

hastiśuṇḍā(ṇḍī) strī hastiśuṇḍastadākāro'styasyāḥ ac vā gaurā° ṅīṣ . (hātiśuḍā) vṛkṣe rājani° .

hastiśyāmāka pu° hastīva sthūlaḥ śyāmākaḥ . sthūlaśyāmāke rājani° .

haste avya° hasta + e . 1 pāṇau ityarthe 2 svīkāre ca hastekṛtya kṛtvā vā .

hastya tri° hastrena mṛhītaḥ dattaḥ kṛto vā yat . 1 hastagṛhīte 2 pāṇidatte 3 pāṇikṛte si° kau° .

hastyadhyakṣa pu° 7 ta° . gajādhyakṣe gajarakṣaṇādo niyukte hastaśikṣāvidhānājño vanyajātiviśāradaḥ . kleśakṣamastathā rājño gajādhyakṣaḥ praśasyate matsyapu° 189 a° .

hastyāroha pu° hastinamārohati ā + ruha aṇ . hastipake amaraḥ .

hasra tri° hasa--karmaṇi ra . mūrkhe uṇā° .

hahala avya° heti halati . hālāhale sthāvaraviṣabhede śabdaca° .

hahā pu° heti śabdaṃ jahāti hā--kvip . gandharvabhede śabdamā0

tyāge ju° pa° sa° aniṭ . jahāti jahati jahi ahāsīt hīyate odit niṣṭhātasya naḥ hīnaḥ hāniḥ .

gatau ju° ā° sa° aniṭ odit niṣṭhātasya naḥ . jihīte ahāsiṣṭa jahe hānam .

avya° hā--kā . 1 viṣāde 2 śoke 3 pīḍāyām amaraḥ 4 katsāyāñca medi° . hāśabdasya nindāparatve tadyoge ṣaṣṭyarye dvitīyā hā lokaṃ keśavadviṣam vopadevaḥ . nindanīyaparatve na, hā pitaḥ! kvāsi vaidehi! bhaṭṭiḥ .

hāṅgara puṃstrī hā viṣādāya pīḍāyai vā aṅgaṃ rāti rā--ka . svanāmakhyāte jalajantubhede śabdaca° striyāṃ ṅīṣ .

hāṭaka na° haṭa--lyul . 1 deśabhede 2 tatraje svarṇe tannāmanāmake dhustuye ca amarakoṣaḥ . 4 svarṇanirmite triliṅgaḥ .

hāṭakeśvara pu° godāvarītīrasthe śivaliṅgabhede yathā etasminnantare prāptāḥ sarva evarṣipārthivāḥ . draṣṭuṃ trailokyabhartāraṃ tryambakaṃ hāṭakeśvaram . tataḥ kapivaraḥ prāpto ghṛtācyā saha sundari! . snātvā godāvarītīrthe didṛkṣurhāṭakeśvaram vāmanapu° 62 a° .

hātra na° hā--karaṇe tral . vetane si° kau° . pṛṣo° . hāntra . maraṇe uṇādi° .

hāna na° hā--bhāve kta . parityāge himahānakṛtā na kṛtā kvacana bhaṭṭiḥ .

hāni strī hā--ktin tasya niḥ . 1 kṣatau 2 apacaye ca jaṭā .

hāputrī strī hā iti rabaḥ putrāya yasyāḥ ṅīp . pakṣibhede hārā° . svārthe ka hrasvaḥ . tatrārle trikā° .

hāyana pu° ambu jahāti hā--lyu--ni° . 1 vrīhau bhāvaṃ jahāti hā--lyu--ni° . 2 vatsare puṃstrī° amaraḥ . 3 agniśikhāyāṃ strī medi° .

hāra pu° hṛ--karmaṇi ghañ . 1 muktāmālābhede amaraḥ hāro nāropitaḥ kaṇṭhe iti sītāvākyam . 2 yuddhe medi° . haratīti kartari ghañ ṇa vā . 3 bhājake anyonya hārābhihatau harāṃśau iti līlā° .

hāphikā strī jṛmbhāyāṃ (hāitolā) hārā° .

hāraka pu° hṛ--ṇvul . 1 core 2 kitave 3 gadyabhede 4 vijñānabhede medi° . 5 śākhoṭhakabhede śabdaca° . 6 bhājakāṅke ca . 7 haraṇakartari tri° .

hārahārā strī hāra iva harati ākhādanāt hṛ--ṇa . kapiladrākṣāyām rājani0

hārahūrā strī hve--kvip hūḥ hāra iva huvaṃ rāti rā--ka . 1 drākṣāyām halā° . 2 madye pu° medi° .

hārāvalī strī hāra ivāvalī . muktāvalyāṃ śṛṅgārahārāvalo iti gaṅgāstavaḥ . 2 puruṣottamakṛte koṣabhede ca .

hāri(rī) strī hṛ--ṇic--in vā ṅīp . 1 dyūtādibhaṅge 2 tatparājaye 3 pathikasamūhe ca medi° . ṅīvalaḥ 4 muktāyāṃ strī śabdamā° .

hārikaṇṭha puṃstrī° hārī manoharaḥ kaṇṭhastadravā yasya . kokile medi° striyāṃ ṅīṣ .

hārita puṃstrī° hṛ--ṇic--kta . hārīte pakṣibhede jaṭā° striyāṃṅīṣ . harideva svārthe aṇ . haridvarṇe pu° .

hāritaka na° hāritena haridvarṇana kāyati kai--ka . śākerśabdara0

hāridra pu° haridrayā raktaḥ aṇ . 1 kadambavakṣe tatpuṣpasya pītaprāyatvāt tathātvam . 2 haridrayā rakte tri° medi° .

hārin tri° hāro'styasya ini hṛ--ṇini vā . 1 hārake 2 hāraviśiṣṭe 3 manohāriṇi ca . hārīṇyabalānāṃ hārīṇyabalānām bhaṭṭiḥ striyāṃ ṅīp .

hārila puṃstrī° hṛ--ṇic ilac . khanāmakhyāte khagabhede rājani° striyāṃ jātitvāt ṅīṣ .

hārīta pu° hṛ--ṇicbā0--ītac . smṛtikartari munibhede . 2 pakṣibhede 3 kitave ca medi° . svārthe ka . hārilakhage (harela) rājani° .

hārda na° hṛdayasya karma yuvā° aṇ hṛdādeśaḥ . 1 snehe 2 premaṇi amaraḥ . hṛdi bhavaḥ vidito vā aṇ . 3 hṛdayasthe 4 hṛdayavedye ca tri° hārdavidyā śā° bhā° .

hārya pu° hriyate'sau hṛ--ṇyat . 1 vibhītakavṛkṣe 2 haraṇīye tri° medi° .

hāla pu° halo'styasya aṇ hala eva vā aṇ . 1 balarāme trikā° . 2 hale ca medi° . 3 śālivāhananṛpe hemaca° .

hālaka pu° hāla + saṃjñāyāṃ kan . pītaharitavarṇāśve hamaca° .

hālaha(hā)la na° halāhala pṛṣo° . hālāhalaviṣe śabdara

hālā strā hala--ghañ . 1 madye amaraḥ 2 tālarasaje (tāḍi) madye ca rājani° .

hālāhala puṃna° hāleva halati hasa--ac . 1 sthāvaraviṣabhede śabdara° . 2 koṭabhede ca pu° rājani° . 2 madye strī tatra ṅāṣ rājani° . gostanābhaphalā gucchastālapatracchadastathā . tejasā yasya dahyante samīpasthā druṣādayaḥ . asau hālāhalo jñeyaḥ kiṣkindhāyāṃ himālave . dakṣiṇābdhitaṭe deśe koṅkaṇe'pi ca jāyate bhāvapra° .

hālika tri° halena svanati halaḥ praharaṇamasya tasyedaṃ vā ṭhak ṭhañ vā . 1 halakarṣake 2 halena yoddhari 3 halasabhyandhini ca amaraḥ .

hālinī strī hala--ṇini ṅīp . sthūlapallyāṃ hemaca° .

hālī strī hala--iṇ ṅīp . kaniṣṭhāyāṃ śyālikāyām hamaca° .

hālu pu° hala--uṇ . dante trikā° .

hāva pu° hve--bhāve ghañ ni° sampra° hu--karaṇe ghañ . 1 āhvāne 2 strīṇāṃ śṛṅgārabhāvaje ceṣṭābhede ca amaraḥ . yuvāno'nena hūyante nārībhirmadanānale . ato nirucyate hāvaste vilāsādayo matāḥ bharatadhṛtavākyam . grīvārecakasaṃyukto bhrūnetrādivikāśakṛt . bhāvādīṣatprakāśo yaḥ sa hāva iti kathyate ujvalamaṇiḥ .

hāsa pu° hasa--bhāve ghañ . hāsyasthāyibhāvake rasabhede tatsvarūpaṃ sā° da° vikṛtākāravāgveśaceṣṭādeḥ kuhakādbhavet . hāso hāsyasthāyibhāvaḥ śvetaḥ pramathadaivataḥ . vikṛtākāravāk ceṣṭaṃ yadālokya hasejjanaḥ . tadatrālambanaṃ prāhusta cceṣṭoddīpanaṃ matam . anubhāvo'kṣisaṅkocavadanasmeratādikaḥ . nidrālasyābahitthādyā atra lyurvyabhicāriṇaḥ .

hāsas pu° hasa--ṇic asun . candre vedani° .

hāsikā strī hasa--bhāve ṇvul . hāsye hemaca° .

hāstika na° hastināṃ samūhaḥ vuṇ . 1 hastisamūhe amaraḥ . hāstanamārohati ṭhak . 2 hastyārohe .

hāstina na° hastinā nṛpeṇa nirvṛttam nagaram aṇ saṃyo gaparatvādino naṭilopaḥ . hastināpure trikā° . hāsinā idaṃ hastinaḥ parimāṇaṃ vā aṇ . 2 hastisambandhini 3 hastiparimāṇe ca tri° .

hāsya na° hasa--ṇyat . 1 hāse hasane amaraḥ 2 alaṅkārokte rasabhede ca . akampaṃ hasitaṃ śreṣṭhaṃ mīlitākṣamaghāpaham . asakṛddhasitaṃ duṣyet tat sonmādasya naikadhā gāruḍe 66 a° . jyeṣṭhānāṃ smitahasite madhyānāṃ vihasitāvahasite ca nīcānāmapahasitaṃ tathā'tihasitañca ṣaḍbhedāḥ . īṣadvikāsi nayanaṃ smitaṃ syāt spanditādharam . kiñcit lakṣyadvijaṃ tatra hasitaṃ kathitaṃ budhaiḥ . madhurasyaraṃ vihasitamāsyaśiraḥkampamavahasitam . apahasitaṃ sāsrākṣaṃ vikṣiptāṅgaṃ bhavatyatihasitam sā° da° .

hāhā pu° heti śabdaṃ jahāti kvip . 1 devagandharvabhede amaraḥ . asun hāhas śabdo'pi tatrārthe marataḥ . hā--dvitvam 2 visyayaśabde 3 śokaśabde ca abdha° medi° .

hāhākāra pu° hāhā ityasya kāraḥ kṛ--bhāve ghañ . 1 yuddhaśabde 2 śokadhvanau ca .

hi bardhane gatau ca svā° para° saka° aniṭ . hinoti ahaipīt jighāya .

hi avya° hā--hi--vā ḍi . 1 hetau 2 avadhāraṇe amaraḥ . 3 viśeṣe 4 praśne 5 sambhrame 6 hetūpadeśe 7 asūyāyāṃ ca medi° 8 pādapūraṇe 9 śoke ca śabdara° .

hiṃsaka pu° hinsa--ṇvul . 1 vyāghrādau hiṃsne paśau 2 śatrī ca 3 ātharvaṇe vipre 4 hiṃsākārake tri° śabdara° . bhoktānumantā saṃskartā krayivikrayihiṃsakāḥ . upahartā vātayitā hiṃsakāścāṣṭadhā matāḥ kāśīkha° .

hiṃsā strī hinasa--a . 1 badhe medi° . 2 cauryādikarmaṇi ca amaraḥ . hiṃsā caiva na kartavyā vaidhahiṃsā tu rājasī . brāhmaṇaiḥ sa na kartavyā yataste sāttvikā matāḥ vṛha nmanuḥ . vaidhahiṃsāśabde 4975 pṛ° dṛśyam .

hiṃsāru pu° hinsa--āru . vyāghre trikā° .

hiṃsālu pu° hisā + astyarthe ālu . 1 hiṃsāśīle uṇā° . 2 kukkure pu° hārā° .

hiṃsīra pu° hiṃsā--īran . 1 vyāghre 2 khage ca uṇā° .

hiṃsra tri° hinsa--ra . 1 hiṃsāśīle amaraḥ . 2 ṣore 3 bhaye 4 bhīmasene 5 hare pu° uṇā° . 6 māṃsyāṃ 7 kākādanyāṃ 8 jaṭāmāṃsyām 9 eluvālukāyāṃ 10 gavedhukāyāṃ 11 sirāyām 12 nāḍyāṃ ca strī śabdaca° .

hikka kūjane bhvā° u° a° seṭ . hikkati te ahikkīt ahikkiṣṭa .

hikka hisāyāṃ cu° ā° saka° seṭ . hikkayate ajihikkata .

hikkā strī higiti śabdaṃ karotīti pṛṣo° . rogabhede (hecakī) amaraḥ . tannidānādikaṃ bhāvapra° uktaṃ yathā atha hikkādhikāraḥ . tatra hikkāyāḥ viprakṛṣṭaṃ nidānamāha vidāhiguruviṣṭambhirūkṣābhivyandibhojanaiḥ . śītapānāśanasnānarajodhūmāttathā'nilaiḥ . vyāyāmakarmabhārādhvavegāghātāpatarpaṇaiḥ . hikkā śvāsaśca kāsaśca nṛṇāṃ samupajāyate . apatarpaṇamanaśanādi . saṃprāptimāha vāyuḥ kaphenānugataḥ pañca hikkāḥ karoti hi . annajāṃ yamalāṃ kṣudrāṃ gambhīrāṃ mahatīṃ tathā . sāmānyalakṣaṇamāha muhurmuhurvāyurudeti sasvanaḥ yakṛtplihāntrāṇi mukhādivākṣipan . sadoṣavānāśu hinastya śūnyatastatastu hikketyamidhīyate budhaiḥ . vāyuratna sodānaḥ prāṇo boddhavyaḥ . udeti ūrdhvaṃ yāti . sasvanaḥ śabdavān . ūrdhvagamanaṃviśinaṣṭi yakṛdityādi pliha iti śabdo'pyasti dīrghatva vikalpāt . sukhāditi lyab lope pañcamī tena yakṛtplīhāntrāṇi mukhamānīya ākṣipan niḥsārayan ivetyarthaḥ . vāyuḥ doṣavān doṣo'tra kaphaḥ tadvān vāyuḥ kaphenānugata iti samprāptiḥ . hinastrīti hikkā pṛṣodarāditvādrūpasiddhiḥ higiti śabdaṃ karotīti vā . pūrvarūpamāha kaṇṭhoralorgurutthañca vadanasya kapāyatā . hikkānāṃ pūrvarūpāṇi kukṣerāṭopa eva ca . vadanasya kaṣāyatā vātāt . annajālakṣaṇamāha pānānnairatisaṃyuktaiḥ sahasā pīḍito'nalaḥ . hikkayatthūrdhago bhūtvā tāṃ vidyādannajāṃ bhiṣak anilaḥ prāṇo vāyuḥ . yamalāliṅgamoha ciresa yamalairvegairyā hikkā sampravartate . kampayantī śirogrīvāṃ yamalāṃ tāṃ vinirdiśet . kṣudrāmāha vikṛṣṭakālairyā vegairmandaiḥ samabhivartate . kṣudrikā nāma sā hikkā jatrumūlaṃ pradhāvati . vikṛṣṭakālaiḥ cireṇa . jatruḥ kakṣo rasoḥ sandhiḥ . bhamīrāmāha nābhipravṛttā yā hikkā ghorā gambhīranādinī . anekopadravavatī gambhīrā nāma sā smṛtā . anekopadravavatī tṛṣṇājvarādiyuktā . mahatīmāha marmāṇi pīḍayantīva satataṃ yā pravartate . mahāhikketi sā jñeyā sarvagātraprakampinī . marmāṇi vastihṛdayaśiraḥprabhṛtīni . asādhyatvamāha āyamyate hikkito yasya deho dṛṣṭiścordhvaṃ tāmyate nityameva . kṣīṇo'nnadviṭ kṣauti yaścātimātraṃ tau dvau cāntyau varjayeddhikkavantau . āyamyate vistāryata iva tau dvāviti āyamyata ityādinā nityamevetyantenaiko hikkamānaḥ . kṣīṇa ityādinā'timātramityantenāparaḥ . tau dvau antyau ca gambhīrayā mahatīhikkayā hikkamānau varjayet . aparañca atisañcitadoṣasya bhaktadveṣa kṛśasya ca . vyādhibhiḥ kṣīṇadehasya vṛddhasyātivyavāyinaḥ . āyāsācca samutpannā hikkā hantyāśu jīvitam . yamikā ca pralāpārtimohatṛṣṇāsamanvitā . sādhyatvamāha akhīṇasyāpyadīnasya sthiradhātvindriyasya ca . tasya sādhayituṃ śakyā yamikā hantyato'nyathā .

hiṅgu na° himaṃ gacchati gama--ḍu ni° . (hiṅ) rāmaṭhadeśodbhave vṛkṣe amaraḥ yasya niryāso hiṅgudravyam . hiṅgūṣṇaṃ pācanaṃ rucyaṃ tīkṣṇaṃ vātabalāsahṛt . rase pāke ca kaṭukaṃ snigdhañca vahnidīpanam . śūlagulmodarānāhakṛmidhnaṃ pittavardhanam bhāvapra° . hiṅgu tīkṣṇaṃ kaṭurasaṃ śūlājīrṇavibandhanut . laghūṣṇaṃ pācanaṃ snigdhaṃ dīpanaṃ kaphavātajit rājava° . 2 vaṃśapatre bhāvapra0

hiṅgunāḍikā strī hiṅguna nāḍī iva nāḍī yasyāḥ kap . nāḍīhiṅgau rājani° .

hiṅguniryāsa pu° hiṅguna iva niryāso'sya . 1 nimbavṛkṣe amaraḥ 6 ta° . 2 hiṅguvṛkṣaniryāse ca (hiṅ) .

hiṅgupatra pu° hiṅguna iva pattramasya . 1 iṅgudīvṛkṣe rājani° (hiṅpāta) 2 vṛkṣabhede strī ṅīp marataḥ .

hiṅguparṇo hiṅguna iva parṇamasyāḥ gaurā° ṅīṣ . vaṃśapa tryām ratnamālā .

hiṅgula puṃna° hiṅgu tadvarṇaṃ sāti sā--ka . raktavarṇe varṇakadravyabhede amaraḥ 2 vārtākyāṃ 3 vṛhatyāñca strī ṅīṣ varṇakabhede tasya śodhanāṭikaṃ bhāvapra° uktaṃ yathā meṣīkṣīreṇa daradamamlavargaiśca bhāvitam . sapta vārān prayatnena śuddhimāyāti niścitam . evaṃ śīdhitasya hiṅgulasya guṇāḥ . tiktaṃ kṛṣāyaṃ kaṭu hiṅgulaṃ syānnetrāmayaghnaṃ kaphapittahāri . hṛllāsakaṇḍūjvarakāmalāṃśca plāhāmavātau ca garaṃ nihanti . atha hiṅgulādrasākarṣaṇavidhiḥ nimbūrasairnimbapatrarasairvā yāmamātrakam . ghṛṣṭvā daradamūrdhantu pātayet sūtayuktivat . tatrordhapiṭharīlagmaṃ gṛhṇīyādrasamuttamam . śuddhameva hitaṃ sūtaṃ sarvakarmasu yojayet . tallakṣaṇaṃ daradaśabde 3471 pṛ° dṛśyam . satīdehabrahmarandhrapātasthāne 4 deśaviśeṣe strī (hiṅlāṭ) . brahmarandhraṃ hiṅgulāyāṃ devatā bhīmalocanā . koṭabī sā mahāmāyā triguṇā yā digambarī pīṭhamā° .

hiṅgulu puṃna° hiṅgu tadvarṇaṃ lāti lā--ḍu . (hiṅgula) varṇakadravye amaraḥ .

hiṅgusirāṭikā strī hiṅguna iva sirāṃ pattrasirāmaṭati aṭa--ṇvul ata ittvam . vaṃśapattryām ratnamā° .

hiṅgūla na° hiṅgula + pṛṣo° . madhuramūle (ālu) śabdaca° .

hijja pu° hitoti hi--kvip tathā san jāyate jana--ḍa karma° . hijjavavṛkṣe śabdara° .

hijjala pu° hi--kvip hit hitakāri jalaṃ yasya . vṛkṣabhede (hijala) jaṭā0

hiñjīra pu° hastipādabandhe hemaca° .

hiḍa gatau bhramaṇe bhvā° ā° saka° seṭ idit . hiṇḍate aṃhiṇḍiṣṭa .

hiḍimba pu° 1 rākṣasabhede sa hi bhīṃmena hataḥ 2 tadbhaginyāṃ strī

hiḍimbajit hiḍimbaṃ rākṣasabhedaṃ jitavān ji--kvip . bhīmasene hiḍimbaśatruprabhṛtayo'pyatra .

hiḍimbāpati pu° 6 ta° . 1 hanumati śabdara° 2 bhīmasene bhāra° ā° .

hiṇḍana na° hiḍi--lyuṭ . 1 bhramaṇe 2 ramaṇe medi° . 3 lekhane ca viśvaḥ .

hiṇḍika pu° hiḍi--in hiṇḍo kāyati kai--ka . lagnācārvye hārā0

hiṇḍi(ṇḍī)ra pu° hiḍi--iran īran vā . 1 samudraphene amaraḥ . 2 vārtākau 3 puruṣe medi° 4 rucake ca uṇā° .

hiṇḍī strī hiḍi--in ṅīp . durgāyāṃ trikā° .

hiṇḍīpriyatrama pu° 6 ta° . śive śabdara° hiṇḍīpatyādayo'pyatra .

hita tri° dhā--kta hi--kta vā . 1 gate 2 pathye 3 iṣṭasādhane 4 maṅgale ca .

hitaka pu° hita + syārthe ka . śiśau rājani° .

[Page 5427a]
hitakārin tri° hitaṃ karoti kṛ--ṇini . śubhakārare .

hitapraṇī pu° hitaṃ praṇayati pra + ṇī kvip . cāre śabdara° .

hitāvalī strī hitam āvalayati ā + vala--in ṅīp oṣaṣibhede amaraḥ .

hitaiṣin tri° hitamicchati iṣa--ṇini . hitecchā kāriṇi striyāṃ ṅīp .

hitopadeśa pu° hitasya iṣṭasādhanasya upadeśaḥ . 1 hitasya upadeśe viṣṇuśarmakṛte 2 nītigranthabhede ca .

hintāla pu° hīnastālo yasmāta pṛṣo° . (heṃtāla) vṛkṣe amaraḥ hintālo madhurāmlaśa kaphakṛt pittadāhanut . śrama° ṣṇāpahārī ca śiśiro vātadoṣakṛt rājani° .

hindola pu° hillola + ghañ pṛṣo° . 1 śrāvaṇaśuklapakṣavihite dolanayantreṇa bhanavato dolanarūpe 2 utsavabhede 3 rāgabhede ca saṅgītadā° . 4 dolāyāṃ strī svārthe ka . yānabhede jaṭā° .

hindu pu° hīnaṃ daṣayati duṣa + ḍu pṛṣo° . jātibhede . paścimāmnāyamantrāstu proktāḥ pārakhabhāṣayā . aṣṭottaraśatāśītiryeṣāṃ saṃsādhanāt kasau . pañca khānāḥ saptamīrā nava śāhā mahābalāḥ . hindudharmapraloptāro jāyanve cakravartinaḥ . hīnañca dūṣayatyeva hindurityucyate priye! . pūrvāmnāye navaśataṃ ṣaḍaśītiḥ prakīrtitāḥ . phiriṅgabhāṣayā mantrāsteṣāṃ saṃsādhanāt kalau . adhipā maṇḍalānāñca sagrāmeṣvaparājitāḥ . irejā navaṣaṭpañca laṇḍrajāścāpi bhāvinaḥ merutantre 23 pra° . apramāṇamidam .

hima na° hi--mak . 1 ākāśacyute jalakaśce 2 śītalasparśe 3 tadvati tri° amaraḥ . 4 sūkṣmailāyāṃ 5 reṇukāyāṃ 6 bhadramustāyām 7 nāgaramustāyāṃ 8 pṛkkāyāṃ 9 caṇikāyāṃ ca strī rājani° . 10 agrahāyaṇapaupamāsātmake ṛtubhede 11 candanavṛkṣe pu° hemaca° 12 karpūre pu° rājani° .

himaka pu° himena kāyati kai--ka . vikaṅkatavṛkṣe rājani° .

himakara pu° himaḥ karaḥ kiraṇo yasya hima karoti niṣevaṇāt kṛ--ac vā . 1 candre 2 karpūre ca rājani° . himakiraṇādayo'pyatra .

himakūṭa pu° himasya kūṭaṃ yatra . 1 śiśirartau rājani° himapracura kūṭamasya . 2 himagirau himālayaparvate .

himagiri pu° himamayo niriḥ himapradhāno vā giriḥ . himālayaparvate himaparvatādayo'pyatra .

himaja pu° himāt himālayāt jāyate jana--ḍa . 1 mainākaparvate . 1 pārvatyā 2 śaṭhyāṃ strī medi° . hime himakāle jāyate jana--ḍa . 4 kṣīriṇyāṃ latāyāṃ strī rājani° .

himajhaṇṭi pu° jhaṭi in 6 ta° . kujjhaṭau hārā° .

himataila pu° himavīryaṃ tailam . karpūrajāte taile rājani° .

himadugdhā strī himavīryakaraṃ dugdhamasyāḥ . kṣīriṇyām rājani° .

himadurdina na° himahetukaṃ durdinam śāka° . himapātena duḥkhakare dine kujjhaṭikāyuktadine trikā° .

himadruma pu° himapradhāne jāyamānaḥ drumaḥ . nimbavṛkṣe rājani0

himaprastha pu° himaḥ śītalaḥ prastho yasya . himālayaparvate hemaca° .

himabāluka pu° himamayī bālukeva aṃśo yasya . karpūre rājani° .

himabālukā strī himasya bālukeva . karpūre amaraḥ .

himavat pu° himāni prācuryeṇa santyasya matup masya kaḥ . himālayaparvate hemaca° .

himavatsuta pu° 6 ta° . 1 mainākaparvate 2 gaṅgāyām 3 umāyāñca strī . gaṅgā himavato jajñe sarvalokaikapāvagī . sa yogāmbibalāddevīṃ lebhe putrīṃ maheśvarīm devīpu° . 2 a° .

himaśarkarā pu° himapradhānā śarkarā śā° ta° . vāvanāle rājani° .

himaśaila pu° himapradhānā śailaḥ . himācale .

himaśailajā strī himaśailājjāyate jana--ḍa . 1 umāyāṃ śabdara° 2 gaṅgāyām .

himasaṃhati strī 6 ta° . 1 himasamūhe 2 himena kṛtasaṅkhāte (varapha) padārthe ca amaraḥ .

himahāsaka pu° himaṃ hasati śītavīryatvāt hasa--ṇvul . hintālavṛkṣe jaṭā° .

himāṃśu pu° himā aṃśavo'sya . 1 candre amaraḥ 2 karpūre ca rājani° .

himāṃśvabhikhya na° himāṃśobharavātikhyā śobhā yasya . ropye hemaca° . tasya atiśubhatvāt tathātvam .

himāgama pu° himasyāgamo yatra . hemante agrahāyaṇapauṣamāsātmake ṛtau rājani° .

himādrijā strī himādrau hemādrervā jāyate jana--ḍa . 1 kṣīrirṇyā rājani° . 2 pārvatyāṃ 3 gaṅgāyāñca .

himādritanayā strī 6 ta° . 1 durgāyāṃ 2 gaṅgāyāñca himādrisutādayo'pyatra . 3 maināke pu° .

himānī strī himānāṃ saṃhatiḥ hima + ṅīp ānuk ca . himasamūhe amaraḥ āgatā vata jareva himānī udbhaṭa .

himārāti pu° 6 ta° . 1 sūrye 2 vahnau medi° 3 arkavṛkṣe 4 citrakavṛkṣe ca .

[Page 5428a]
himālaya pu° himānāmālayaḥ . 1 himavatparvate trikā° . himapradhāna ālayā yasya . 2 śuklakhadire śabdaca° . 3 bhūmyāmalakyāñca strī rājani° . sa ca nagaḥ bhāratavarṣasya sīmāparvataḥ . jambudvīpaśabde dṛśyam .

himābja na° himakāle apsu--jāyate jana--ḍa . utpale rājani° .

himāvatī strī himaṃ himavīryaṃ vidyate'sya sevane matup mayya vaḥ saṃjñāyāṃ dīrghaḥ . svarṇakṣīryām amaraḥ .

himāśrayā strī himaṃ himavīryamāśrayati ā + śri--ac . svarṇajīvantyām rājani° .

himottarā strī himamuttaraṃ yasyāḥ mevane śītavīryakaratvāt . kapiladrākṣāyām rājani° .

himotpannā strī hime utpannā . yāvanālyāṃ rājani° .

himodbhavā strī hime tatpradhānasthāne udbhavati ud--bhūac . śaṭhyām rājani° .

hiraṇa na° hṛ--lyuṭ ni° . 1 retasi 2 svarṇe 3 varāṭake ca medi° .

hiraṇmaya tri° hiraṇyātmakam mayaṭ ni° . 1 hiraṇyātmake striyāṃ ṅīp . hiraṇmayī śālalateva jaṅgamā bhaṭṭiḥ . jambudvīpe navavarṣamadhye 2 varṣabhede na° trikā° . uttareṇelāvṛtaṃ nīlaḥ śvetaḥ śṛṅgavān iti trayo ramyakahiraṇmayakurūṇāṃ varṣāṇāṃ maryādāgirayaḥ prāgātatā ubhayataḥ kṣārodābaghayo dvisahasyayojana pṛthava ekaikaśaḥ pūrvasmāt pūrvasmāttaduttarottaraṃ daśāṃśādhi kāṃśena dairghya eva hrasanti bhāga° 5 . 16 a° .

hiraṇya na° hiraṇameva svārthe yat . 1 suvarṇe 2 dhustūre amaraḥ . 3 retasi śabdara° . 4 dravye 5 varāṭake 6 akṣaye 7 mānabhede 8 akupye medi° 9 rajate 10 dhane ca .

hiraṇyakaśipu pu° daityaviśeṣe . sa tu kaśyapāt dityāṃ jātaḥ dipyāḥ putradvayaṃ jajñe kaśyapāditi naḥ śrutam . hiraṇyākṣaśca duddharṣo hiraṇyakaśipustathā hiraṇyakaśipu rdaityaścacāra paramaṃ tapaḥ . tato varṣasahasrāṇi nirāhāro hyadhaḥśirāḥ . taṃ brahmā chandayāmāsa daityaṃ tuṣṭo varaṇa tu . sarvāmaratvaṃ vavre sa śastrāstrerna divā niśam . ahaṃ sarvaṃ vinijitya sarvadevatvamāsthitaḥ . aṇimādiguṇaiśvaryameṣa me dīyatāṃ varaḥ . tenaivamukto brahmā tu tasmai dattvā yathepsitam . dattvā cāsya sabhāṃ divyāṃ tatraivāntaradhīyata . hiraṇyakaśipurdaityaḥ ślokairgītaḥ purātanaḥ . rājā hiraṇyakaśipurdaityo yāṃ yāṃ niṣevate . tasyāṃ tasyāṃ namaścakrurdevatā ṛṣimiḥ saha . evaṃprabhāvo daityo'bhūt hiraṇyakaśipuḥ purā . svayamagniśca candraśca vāyurindro jalaṃ svayam . bhūtvā cakāra rājyaṃ sa manvantaracaturdaśa . tasyāsīt narasiṃhastu mṛtyurviṣṇuḥ purā kila . nakhaistena vinirbhinno nārdraśuṣkā nakhāḥ smṛtāḥ vahnipu° .

hiraṇyakaśipuhan pu° hana--kvip 6 ta° . viṣṇau .

hiraṇyakāmadhenu strī vidhānena hiraṇyaracitā kāmadhenuḥ . tulādiṣoḍaśamahādānamadhye dānārthaṃ hiraṇyena kalpitāyām 1 dhenau upacārāt 2 taddāne ca . taddānavidhiḥ athātaḥ saṃpravakṣyāmi kāmadhenuvidhiṃ ṣaram . sarvakāmapradaṃ nṝṇāṃ mahāpātakanāśanam . lokeśāvāhanaṃ tadvaddhomaḥ kāryo'dhivāsanam . tulāpuruṣavat kuryāt kuṇḍamaṇḍaṣavedikāḥ . svalpeṣvekāgnimat kuryāt gurureva samāhitaḥ . kuṇḍamaṇḍapavedikā ityupalakṣaṇam . iha hi deśakālavṛddhiśrāddhaśivādipūjābrāhmaṇavācanaguru ṛtvigvaraṇamadhuṣarkadānayedikoparicakralekhanapañcavarṇavitānatoraṇapatākādikaṃ sarvaṃ matsyapurāṇoktatulāpuruṣadānavihitaṃ veditavyam . svalpeṣvekāgnimaditi, ekāgnimatkaraṇaṃ vyākhyātam . kāñcanasyātiśuddhasya dhenuṃ vatsañca kārayet . uttamā palasāhasraistadardhena tu madhyamā . kanīyasī tadardhena kāmadhenuḥ prakīrtitā . śaktitastripalādūrdha maśakto'pīha kārayet . atra yadyapi vatsaparimāṇamanuktaṃ tathāpi kāmadhenuvidhānavat taptakāñcanacaturthāṃśena vatsaḥ kalpanīyaḥ . samastathenuparimitadravyaniṣkṛṣṭavatsanirmāṇavyāptidarśanādihāpi dhenudānatvāviśeṣāt tathaiva giścīyate . tathā ca guḍadhenvādiṣu taccaturthāṃśena vatsaḥ syāditi tatra tatra vakṣyate . vedyāṃ kṛṣṇājinaṃ nyasya guḍaprasthasamanvitam . nyasedupari tāṃ dhenuṃ mahāratnairalaṅkṛtām . kumbhāṣṭakasamopetāṃ nānāphalasamanvitām . kalpatarudāne, prastho vyākhyātaḥ . mahāratnāni padmarāgapramṛtīni, vatsaṃ dakṣe tu vinyasediti kvacitpāṭhaḥ, nānāphalāni gogajavājistrīpuruṣaprabhṛtīni saubarṇāni kalpatarudānoktāni . tathāṣṭādaśa dhānyāni samantāt parikalpayet . ikṣudaṇḍāṣṭakaṃ tadvannānāphalasamanvitam . bhājanaṃ cāsanaṃ tadvat tāmradohanakaṃ tathā . aṣṭādaśa dhānyāni paribhāṣāyāṃ draṣṭavyāni nānāphalāni mātuliṅgādīni . kauśeyavastra dvayasamprayuktām dīpātapatrābharaṇābhirāmām . sacāmarāṃ kuṇḍalinīṃ maghaṇṭāṃ gaṇitrikāpādukaraupyapādām . rasaiśca sarvaiḥ parito'bhijuṣṭāṃ haridrayā puṣpaphalairanekaiḥ . ajājikustumburuśarkarābhiḥ vitānakaṃ copari pañcavarṇam . snātastato maṅgalavedaghoṣaiḥ pradakṣiṇīkṛtya sapuṣpahastaḥ . āvāhayet tāṅgaḍadhenumantraiḥ dvijāya dadyādatha darbhapāṇiḥ hemā° dā° matsyapu° .

hiraṇyakoṣa pu° hiraṇyasya koṣa iva . kṛtākṛtasvarṇaraupye hemaca° .

hiraṇyagarbha pu° hiraṇyaṃ svarṇamayāṇḍaṃ garbha utpattisthānamasya . 1 caturmukhe brahmaṇi tasya haimāṇḍaprabhavatvāttathātvam tadaṇḍamabhavaddhaimaṃ sahasrāṃśusamaprabham . tasmin jajñe svayaṃ brahmā sarvalokapitāmahaḥ manūkteḥ . tulādiṣoḍaṣamahādānamadhye dānārthaṃ svarṇādinā kalpite 2 hiraṇyagarbhākhye pātre 2 upacārāttaddāne 4 śālagrāmamūrtibhede ca śālagrāmaśabde dṛśyam . tasya dānadhiśca hemā° dā° matsyapu° athātaḥ saṃpravakṣyāmi mahādānamanuttamam . hemnā hiraṇyagarbhākhyaṃ mahāpātakanāśanam . puṇyaṃ dinamathāsādya tulāpuruṣadānavat . ṛtvigmaṇḍapasambhārabhūṣaṇācchādanādikam . kuryādupoṣitastadvallokeśāvāhana budhaḥ . puṇyāhavācanaṃ kṛtvā tadvat kṛtvādhivāsanam . atra deśakālavṛddhiśrāddhaśivādipūjābrāhmaṇavācanaguruṛtvigvaraṇamadhuparkadānakuṇḍamaṇḍapavedisambhārahomācivāsanādisarvaṃ hiraṇyagarbhādipañcadaśamahādānaprakṛtimūtaṃ matasyapurāṇoktatulāpuruṣaṭānavihitaṃ veditavyam . brāhmaṇairānayet kuṇḍaṃ tapanīyamayaṃ śubham . dvāsaptatyaṅgulocchrāyaṃ hemapaṅkajagarbhavat . tribhāgahīnavistāraṃ praśastaṃ murajākṛti . kuṇḍamiti, hiraṇyagarbhākhyaṃ pātraṃ, tapanīya mayaṃ, svarṇamayaṃ hemapaṅkajam tadeva nāmiśabdavācyaṃ, tribhānahīnavistāramiti, aṣṭācatvāriṃśadaṅgulavistāramityarthaḥ . murajākṛti, mṛdaṅgākṛti . ājyakṣīrātipūritamiti kvacitpāṭhaḥ . tatra ghṛtakṣīre tulyaparimāṇe, yadyapi cātipūritamityucyate tathāpi yajamānapraveśena yathā tanna vahirucchasati tathā pūraṇīyam . daśāntrāṇi saratnāni dātraṃ sūrcīṃ tathaiva ca . hemanālaṃ sapiṭakaṃ bahirādityasaṃyutam . tathaivāvaraṇaṃ nābherupavītañca kāñcanam . pārśvataḥ sthāpayet tadvaddhemadaṇḍaṃ kamaṇḍalum . daśāntrāṇi, daśakhaṇḍāni, abhrāṇoti kvacitpāṭhaḥ . tāni kāñcanāni abhrākāratayā, abhrāṇīti . abhraṃ khanitrabhiti kecit, ratnāni pañca prasiddhāni, sapiṭakaṃ, mañjūṣānvitaṃ vahiriti . hemakuṇḍād bāhyapradeśe pārśvataḥ sthāpayedityanena sambandhaḥ . vahnimāskarasaṃyutamiti ca pāṭhāntaram vahnibhāskarayorlakṣaṇaṃ brahmāṇḍadāne vakṣyate . vahnimāpyapasaṃyutamiti, vā pāṭha tadā āpyapaḥ varuṇaḥ . tallakṣaṇamapi tatraiva, nābherāvaraṇamiti, nābhyāvaraṇārthaṃ sauvarṇaṃ vastraṃ dātrādīnyapi suvarṇamayānyeva kāryāṇi . padmākāraṃ bidhānaṃ syāt samantādaṅgulādhikam . muktāvalīsamopetaṃ padmarāgadalānvitam . tiladroṇoparigataṃ vedīmadhye tato'rcayet . droṇaḥ paribhāṣāyāṃ vyākhyātaḥ . iha khalu hiraṇyagarbhanirmāṇasuvarṇaparimāṇasyānāmnānāt yāvatā yajamānasya praveśāvāraṇopāyikaṃ kuṇḍaṃ bhavati tāvatā ghaṭanīyaṃ, tacca vedikāmadhye likhitacakrasyopari tiladroṇaṃ nidhāya tadupari saṃsthāpya pūjayet . atha tulāpuruṣadānatadadhivāsanadinādanyedyurbrāhmaṇavācarna vidhāya pūrṇāhutiprabhṛtikamaṃśeṣasamāptiṃ kuryāt . tataśca kuṇḍasamīpavartikalaśajalaiḥ pūrvavadabhiṣekaḥ, taducyate . tato maṅgalaśabdena brahmaghāṣaraveṇa ca . sarvauṣadhyodakasrānaṃ snāpito vedapuṅgavaiḥ . sarvauṣadhyaḥ, vyākhyātāḥ, śuklamālyāmbaradharaḥ sarvāmaraṇabhūṣitaḥ . imamuccārayenmantraṃ gṛhītakusumāñjaliḥ . namo hiraṇyagarbhāya hiraṇyakavacāya ca . saptalokamurādhyakṣa! jagaddhātre namo namaḥ . bhūrlokapramukhā lokāstava garbhe vyavasthitāḥ . brahmādayastathā devā namaste viśvadhāriṇe . namaste bhuvanādhāra! namaste muvanāśraya! . namo hiraṇyagarbhāya garbhe yasya pitāmahaḥ . yatastvameva bhūtātmā bhūtemūte vyavasthitaḥ . tasmāt māmuddharāśeṣaduḥkhasaṃsārasāgarāt . evamāmantrya tanmadhyamāviśyāsta udaṅmukhaḥ . muṣṭibhyāṃ parisaṃgṛhya dharmarājacaturmukho . jānumadhye śiraḥ kṛtvā tiṣṭheducchāsapañcakam . dharmarājo'tra suvarṇamayaḥ, tallakṣaṇañca tulāpuruṣe'bhihitaṃ caturmukho'pi sauvarṇaḥ, tallakṣaṇaṃ brahmāṇḍadāne vakṣyate . tatra dakṣiṇamuṣṭau dharmarājaḥ, vāmamuṣṭau caturmukha iti . garbhādhānaṃ puṃsavanaṃ sīmantīnnayanaṃ tathā . kuryurhiraṇyagarbhasya tataste dvijapaṅgavāḥ . anavalokanamapyatra vijñeyaṃ, eteṣu, garbhādānādiṣu vakṣyamāṇeṣu jātakarmādiṣu, mantrayuktamanudhyānamātramācaraṇī yam gītamaṅgalaghāṣeṇa guruṃ santoṣayet tataḥ . jātakarmādikāḥ kuryāt kriyāḥ ṣoḍaśa cāparāḥ . tāścābhidhīyante . jātakarma 1 nāmakaraṇaṃ 2 niṣkramaṇaṃ 3 annaprāśanaṃ 4 cūḍākarma 5 upanayanaṃ 6 prājāpatyam 7 aindaṃ āmneyaṃ 9 somyaṃ 10 iti catvāri 4 vedavratāni godānaṃ 15 keśaḥnta 16 śceti dvādaśa, pūrvāścatasva ityubhaveṣu ṣoḍaśatvam . mūrtyā dakañca gurave dattvā mantra bhama japet . namo hirayaṭagarbhāya viśvagarbhāya te namaḥ . carācarasya jagato gṛhabhūtāya vai namaḥ . mantro'yaṃ janitaḥ pūrvaṃ martyadharmādvijottamaḥ . tvadgarbhasambhavādeṣa divyadeho bhavāmyaham . caturmaḥ kaṃlaśairbhūyastataste dvajapuṅgavāḥ . snānaṃ kuryuḥ prasannāśca sarvābharaṇabhūṣitāḥ . kalaśaiḥ kuṇḍasamīpasthitaireva, snānaṃ kuryuyaṃjamānasyeti śeṣaḥ devasyatveti śantreṇa sthitasya kanakāsane . adya jātasya te'ṅgāni abhiṣekṣyāmahe vayam . divyenānena vapupā cirañjīva sukhobhava . tato hiraṇyagarbhaṃ taṃ tebhyo dadyādvicakṣaṇaḥ .

hiraṇyanābha pu° hiraṇyaṃ nābhau yasya acsamā° . mainākaparvate hemaca° .

hiraṇyaya hiraṇyastha vikāraḥ tadātmakaṃ vā mayaṭa vede nipānāt malopaḥ . 1 hiraṇyātmake 2 svarṇavikāre ca hiraṇyayena savitā rathenā yaju° . 43 a° sūryamantraḥ atha ya eṣa hiraṇyayaḥ puruṣo dṛśyate chāndo° u° .

hiraṇyaretas pu° hiraṇyaṃ reto yasya . 1 vahnau 2 citrakavṛkṣe ca amaraḥ . agniretasśabde dṛśyam . 3 sūrvye medi° 4 arkaghṛkṣe 5 śive jaṭā° . vahnestannāmakāraṇaṃ yathā yatpītaṃ vītihotreṇa vīryaṃ nyaktaṃ pinākinā . tenākrānto'bhavat brahman! mandatejā hutāśagaḥ . hutāśano'pi ca bhayād yatra tatra paribhraman . pañca varṣasahasrāṇi hyadhyāste havyabhuk tataḥ . māṃsamasthīni raktāni medomajjatvacastathā . romāṇi cākṣikeśādyāḥ sarve jātā hiraṇmayāḥ . hiraṇyaretā lāke'smin vikhyātaḥ pāvakastataḥ vāmanapu° 54 a° .

hiraṇyavarṇā strī hiraṇyasyeva varṇo yasyāḥ . 1 nadībhede hemaca° 2 hematulyavarṇayute tri° hiraṇyavarṇāṃ hariṇīm śrīsū0

hiraṇyavāha(hu) hiraṇyaṃ vāhayati prāpayati bhaktān hiraṇyavarṇo vāhuriva vā yasya . 1 mahādeve 2 śoṇe naṭabhede ca amaraḥ .

hiraṇyākṣa pu° kaśyapasya putre daityabhede . hiraṇyakaśipuśabde dṛśyam . sa ca varāharūpeṇa viṣṇunā hataḥ . hato hiraṇyakaśipuḥhariṇā siṃharūpiṇā . hiraṇyākṣo dhara ddhāre bibhratā śaukaraṃ vapuḥ bhāga° 7 1 a° .

hiraṇyāśva pu° hiraṇyanirmito'śvaḥ . tulādiṣoḍaśamahā dānagadhye dānārthaṃ svarṇādinā 1 kalpite'śve 2 tadāne ca . athātaḥ saṃpravakṣyāmi hiraṇyāśvavidhi param . yasya prasādādbhuvanamanantaphalamaśnute . puṇyaṃ tithimatha sādya kṛtvā brāhmaṇavācanam . lokeśāvāhana kuryāt tulāpuruṣadānavat . ṛtvigamaṇḍapasambhārabhūṣaṇācchādanādikam . svalpeṣvekāgnimat kuryāddhemavājimakha budhaḥ atrādiśabdena deśakālavṛddhiśrāddhaśivādipujāguruṛtvigvaraṇamadhupakedānavedikāparicakralekhamavitānatoraṇatākādhivāsanādi matasyapurāṇoktatulāpuruṣadānavicitaṃ kaṃgṛhyate, svalpeṣvekāgnimaditi, vyākhyātaṃ sthāpayedvetadamadhye tu kṛṣṇājanatilopari kṛṣṇājinanihitadroṇaparimitatiloparīti vijñeyam . kauśeyavastrasaṃvītaṃ kārayeddhemavājinam . śaktitastripalādūddha māsahasraphalādu budhaḥ . pādukopānahacchatracāmarāsanabhājanaiḥ . pūrṇakumbhāṣṭakopetaṃ mālyakṣuphalasaṃyutam . śayyāṃ sopaskarāntadvaddhemamārtaṇḍasaṃyutam . śayyopaskarā vividhāstaraṇāpadhānavastraphalapuṣpakuṅkumakarpūrāgurucandanatāmbūladarpaṇakaṅkatikācāmaravyajanāsanapatadgrahasthitapātrāsimudrikopānahayugalatāmraghaṭikādijalapātradīpikāvitānādayaḥ . mārtaṇḍasaṃyutāmiti, uparyārūḍhasūryaṃ sauvarṇamaśvaṃ kuryādityarthaḥ . sūryalakṣaṇamuktaṃ brahmāṇḍadāne tataḥ sarvauṣadhisnānasnāpito vedapuṅgavaiḥ . imamuccārayenmantraṃ gṛhītakusumāñjaliḥ . ihāpi pūrvedyuradhivāsanaṃ vidhāya dvitīyadivase pūrvavat puṇyāhavācanādipūrṇāhutiparyantaṃ karma, guruḥ samāpayet . atha sarvauṣadhijalasrātaḥ śuklāmbaro yajamānastriḥpradakṣiṇokṛtya vakṣyamāṇamantramudīrayet . namaste sarvadeveśa! vedāharaṇalampaṭa! . vājirūpeṇa māmasmāt pāhi saṃsārasāgarāt . tvameva saptadhā bhūtvā chandorūpeṇa bhāskaram . yasmāt bhrāmayase lokānataḥ pāhi sanātana! . evamuccārya gurave tamaśvaṃ vinivedayet . dattvā pāpakṣayādbhānorlokamabhyeti śāśvatam . gobhirvibhavataḥ sarvānṛtvijaścābhipūjayet . sarvadhānyopakaraṇaṃ gurave viniyedayeta . sarvaṃ śayyādikaṃ dattvā muñjītātailameva hi . purāṇaśravaṇaṃ tadvat kārayedbhojanānādanu . dānavākyañca pūrvavadanusandheyam, anuktadakṣiṇeṣu suvarṇaṃ dakṣiṇeti, yathāśakti suvarṇadakṣiṇā, vibhavataḥ svavibhavānusāraṇa sarvān sadasyādīnṛtvijaśca gobhiḥ pūjayet, sarvadhānyopakaraṇamiti viniyogāt pūrvaṃ dhānyāsādanaṃ gamyate, gurave nivedayediti, svalpa dravyadāne ācāryāyaiva aśvaṃ pradāya ṛtvigbhyo yathāśakti suvarṇādi dadyāt . sahasrapalādidravyadāne tu prakṛtivadvyavasthā, svalpatareṣvekāgnikṣe'pi draṣṭavyā hemā° dā0

hiraṇyāśvaratha pu° hiraṇyena nirmitaḥ aśvaḥ tadyuktarathaḥ . tulādiṣoḍaśamahādānamadhye dānārthaṃ svarṇādinā 1 kalpite suvarṇamayāśvayuktarathe 2 taddāne na° . tadvidhiryathā athātaḥ saṃpravakṣyāmi mahādānamanuttamam . hiraṇyāśvarathaṃ nāma mahāpātakanāśanam . puṇyaṃ dinamathāsādya kṛtvā brahmaṇavācanam . lokeśāvāhanaṃ kuryāt tulāpurupadānavat . ṛtvigmaṇḍapasambhārabhūpaṇācchādanādikam . tulāpuruṣadānavaditi, satsyapurāṇoktatulāpuruṣadānavadveditavyam, ādiśabdasyāpi pūrvavadeva vyākhyā kṛṣṇa jine tilān kṛtvā kāñcanaṃ kārayedratham . aṣṭāśvaṃ caturaśvaṃ vā catuścakraṃ sakūvaram . indranīlena kumbhena dhvajarūpeṇa saṃyutam . lokapālāṣṭakopetaṃ padmarāgadalānvitam . atra tilānāṃ rathasya ca parimāṇāpekṣāyāṃ puruṣecchayā niyamaḥ prakṛtau parimāṇāśravaṇāt kecit tu sannidhānāt hemahastirathādidānasthitaṃ tilānāṃ droṇaparimāṇatvamiha badanti . kūvaraṃ yugādhārakāṣṭham . dhvajo daṇḍaḥ, sa ca rathasya sauvarṇatvāt sauvarṇa eva tathā coparisthitena indranīlamaṇimayena kalaśena yuktaḥ kartavyaḥ . lokapālalakṣaṇamuktaṃ brahmāṇḍadāne, catvāraḥ pūrṇakalaśā dhānyānyaṣṭau daśaiva tu . kauśeyavastrasaṃyuktamupariṣṭādvitānakam . mālyekṣuphalasaṃyuktaṃ puruṣeṇa samanvitam . yo yadbhaktaḥ pumān kuryāt sa tannāmnādhivāsanam . vitānamatra pañcararṇaṃ, puruṣa iṣṭadevatākāraḥ sauvarṇarathe sthāpanīyaḥ . vastropānahapādukāśca . gobhirvibhavataḥ sārdhaṃ dadyācca śayanāsanam . ābha rāttrilādūrdhaṃ śaktitaḥ kārayed budhaḥ . bhāraḥ palasahasradvayam, etacca suvarṇamānaṃ dhvajapuruṣalākapālāśvacakrarakṣakasahitasya yeditavyam . aṣṭabhīrathasaṃyuktaṃ caturbhiratha vājibhiḥ . dvābhyāmatha yutaṃ dadyāddhemasiṃhadhvajānvitam . haimena siṃhāṅkitena yuktamiti aṣṭāśvapakṣe, caturaśvapakṣe ca indranīlamayakumbho dhvaje kāryaḥ, aśvadvayapakṣe hemasiṃha iti vyavasthā . cakra rakṣāvubhau tasya turagasthāvathāśvinī . puṇyaṃ kālaṃ tataḥ prāpya pūrvavat snāpito dvijaiḥ . śuklamālyambaro dadyādimaṃ mantramudīrayet . hemā° dā° matsyapurāṇīyam .

hiruk avya° hi--bā° ukik ruṭ ca . 1 varjane 2 tyāge mano° 2 vinārthe 3 madhyārthe 4 sāmīpye ca amaraḥ . 5 adhame śabdaca0

hila hāvakaraṇe tu° pa° aka° seṭ . hilati ahelīt .

hilamoci(cī) strī hila--ka muca--in karma° vā ṅīp (heleñcā) śāke śabdara° svārthe ka tatraiba śabdaca° . śotha kuṣṭhaṃ kapha pittaṃ harate hilamocikā bhāvapra° .

hilla puṃstrī° hila lak . śarārikhage śabdaca° . striyāṃ ṅīṣ

hillola dālane ada° cu° ubha° saka° seṭ . hillālayati te ajihillolat ta .

hillola pu° hillola--ac . 1 taraṅge hṛdi kṛtvā striyaḥ pādau karābhyāṃ dhārayet karau . yatheṣṭaṃ tāḍayed yoniṃ bandho hillolasaṃjñakaḥ ratima° ukte 2 ratibandhabhede . thañ . 3 dolane .

hilvalā strī ilvalā + pṛṣo° . mṛgaśirānakṣatraśirodeśasthe pañcatārātmake mṛgavyādhe śabdara° .

hiva prīṇane svā° pa° saka° seṭ idit . hinvati ahinvot .

hivuka na° hivi--ukak ni° . lagnāccaturthe sthāne jyā° .

hisa badhe vā cu° u° pakṣe rudhā° pa° saka° seṭ idit . hinasti hiṃsayati te ahisīt ajihiṃsat ta .

avya° hi--ḍī . 1 vismaye amaraḥ . 2 dukhe 3 viṣāde 4 hetau medi° . 5 śoke ca śabdara° .

hīna tri° para° hā--kta tasya naḥ īttvam . 1 ūne 2 nindye amaraḥ . 3 adhame tri° . vyavahāre 4 prativādribhede pu° jaṭā° anyavādī kriyādveṣī nopasthāyī niruttaraḥ . āhūtaprapalāyī ca hīnaḥ pañcavidhaḥ smṛtaḥ nāradaḥ .

hīnavādin pu° karma° . pūrvavādaṃ parityajya yo'nyamālambate punaḥ . vādasaṃkramaṇājjñeyo hīnavādī sa vai naraḥ smṛtyukte vyavahāre 1 vādibhede . 2 mūke hemaca° .

hīnāṅga tri° hanimaṅgaṃ yasya . svabhāvato nyūnāṅgayune hīnāṅgaṃ vikalāṅga ca iti smṛtiḥ . striyāṃ vā ṅāp sā ca . 2 kṣudrapippalyāṃ hemaca° .

hīntāla pu° hīnastālo yasmāt pṛṣo° . hintālavṛkṣe (heṃtāla) bharataḥ .

hīra na° hṛ--ka ni° . 1 vajre 2 hīrake ca . 2 śive 3 sarpe pu° hemaca° 4 hāre 5 siṃhe ca pu° 6 lakṣmyāṃ 7 tailāmbuke strī medi° . 8 pipīlikāyāṃ hemaca° 9 kāśmīryāñca strī rājani° svārthe ka . hīraka (hīrā) maṇibhede śabdara° . vajraśabde 8441 pṛ° dṛśyam .

[Page 5432a]
hīrāṅga pu° hīramiva dṛḍhamaṅgamasya . indrasya vajre śabdamā° .

hīla na° hī--vismayāṃ lāti lā--ka . śukre dhātau retasi .

hīluka na° hila--uka pṛṣo° . gauḍīmadye śabdaca° .

hīhī avya° hī + dvitvam . 1 vismaye 2 hāsye ca medi° .

hu hīme adane ca ju° pa° saka° aniṭ . juhoti ahauṣīt jahāva . prīṇane ca . juhudhīha pāvakam kirā° .

hu(hū)ṅkāra pu° hu(hū)mityavyaktaśabdasya kāraḥ kṛ--ghañ . humityavyaktasya pratiṣedhasūcakaśabdasyoccāraṇe . maunavrataṃ mahākaṣṭaṃ hu(hū)ṅkāreṇāpi naśyati iti purāṇam dīrthamadhyo'pi .

huḍa rāśīkaraṇe saka° majjane saṃghāte ca aka° tu° ku° pa° seṭ . huḍati ahuḍīt juhoḍa ṛdit caṅi na hrasvaḥ .

huḍa rāśīkaraṇe bhvā° ā° saka° seṭ idit . huṇḍate ahuṇḍiṣṭa .

huḍa gatau bhvā° ā° saka° seṭ ṛdit caṅi na hrasvaḥ hoḍate ahoḍiṣṭa .

huḍa pu° huḍa--ka . 1 meghe hemaca° . cauranivāraṇārthaṃ bhūmau nikhāte 2 lauhakīlake ca 3 senāśrayasthāne 4 raghopari viṇmūtratyāgārthasthānaśṛṅge ca purī samantādvihitā mapatākā satoraṇā . sacakrā sahuḍā caiva sayantrakhanakā tathā bhā° va° 15 a° . cakrāṇi yodhagaṇāḥ huḍāstadāśramasthānāni bhāṣāyāṃ (vuruja) saṃjñāni . anthe tu viṇmūtrotsarjanasthānaśṛṅgāṇi huḍā ityāhuḥ . udāharanti ca . kalpyante huḍaśṛṅgāṇi rathasyopari sūrimiḥ viṇmūtrasparśaśuddhyarthakarādisparśa udyataḥ iti nīlaka0

huḍukka pu° ku° huḍa--bā° ukka . 1 vādyabhede 2 dātyūhakhage 3 madamatte medi° (huḍakā) iti khyāte 4 kapāṭadaṇḍe śabdara° .

huḍut na° ku° huḍa--uti . 1 vṛṣaśabde 2 avyakte śabde kāśīkha° .

huḍumba pu° ku° huḍa--umba . bhraṣṭacipiṭe śabdamā° .

huṇḍa puṃstrī° huḍi--ac . 1 vyāghre 2 grāmyaśūkare 3 rākṣase ca striyāṃ ṅīṣ . 4 mūrkhe bri° .

huta tri° hu--kta . devāddeśena mantradvārā'gnau prakṣipte ghṛtādau amaraḥ . bhāve kta . 2 home na0

hutabhuj pu° hutaṃ mantreṇa prakṣiptaṃ ghṛtādi bhuṅkte bhujakvip . 1 agnau 2 citrakavṛkṣe ca amaraḥ .

hutavaha pu° hutaṃ ghṛtādikaṃ vahati prāpayati devān prītyartham vaha--aca . 1 agnau hemaca° 2 citrakavṛkṣe ca amaraḥ .

hutāśa pu° hutamaśnāti aśa--aṇ . 1 vahnau śabdara° 2 citrakavṛkṣa ca . lyu hutāśano'pyubhayatra . sa ca karmaviśeṣavihitavahnau ca . koṭihome hutāśanaḥ ti° ta° .

[Page 5432b]
hutāśanī strī hutāśanastaddīpanamastyasyā ac gau° ṅīṣ . phālgunapūrṇimāyāṃ holākāśabde dṛśyam .

hum avya° hu--ḍumi . 1 smaraṇe 2 praśne 3 anujñāyāṃ ca 4 nivāraṇe medi° . guruṃ huṅgṛtya tuṅkṛtyeti smṛtiḥ .

hurcha kauṭilye bhvā° pa° saka° seṭ . hūrchati ahūrchīt hrasvapāṭavaśāt kvipi chalope hūḥ hurau hura ityādi .

hula hatau saṃvaraṇe ca bhvā° pa° saka° seṭ . holati aholīt jvalā° hulaḥ holaḥ .

hulahulī strī hula--ka ābhīkṣṇye dvitvam gaurā° ṅīṣ . strīṇāṃ maṅgaladhvanibhede (uluulu) . trikā° .

huhu(hū) hve--ḍu ni° . gandharvabhede pṛṣo° hūhūrityapyatra .

hūṅkāra pu° hūm + kṛ--ghañ . avajñāhetuke śabdabhede hūṅkāreṇaiva taṃ bhasma sā cakārāmbikā tataḥ devīmā° .

hūḍa gatau mvā° ā° saka° seṭ ṛdit caṅi na hrasvaḥ . hūḍate ahūḍiṣṭa .

hūta tri° hve--kta saṃprasāraṇam . āhūte kṛtāhlāne .

hūti strī hve--ktin saṃprasāraṇam . āhvāne amaraḥ .

hūna pu° hve--nak samprasāraṇaṃ ca . 1 mlecchajātibhede 2 tadvāsasthānabhede ca hūnavaṅgakhaseṣveva gānyadeśe kadācana jyī° . 3 tatra pracalite svarṇamudrābhede ityanye . śvapākaśca turaṣkastu hūno yavana ityapi . lokavāhyastu yo vājigavāśyācāravarjitaḥ . mlecchaḥ kirāta śabara pulindādyāstu tadbhidā jaṭādha° .

hūm avya° hu--vā° ḍūmi . 1 praśre 2 vitarke amaraḥ 3 sammatau 4 krodhe 5 bhaye nindāyām avajñāyāñca cakravartī .

hūrchana na° hurcha--lyuṭ . kauṭilya .

hūrava puṃstrī° hū iti ravo yasya . śṛgāle hemaca° striyāṃ ṅīṣ .

hūhu(hū) pu° gandharvaviśeṣe śabdara° .

hṛ haraṇe bhvā° u° dvi° aniṭ . harati te ahārṣīt ahṛta jahāra jahre hariṣyati te . mukhye karmaṇi lakārādi . hrirayate ahāri ahāriṣātām ahṛṣātām jihīrṣati te
     anu + sadṛśīkaraṇe ā° anuharate paitṛkamaśvaḥ .
     apa + dūrīkaraṇe apaharati apasārayatītyarthaḥ caurye ca .
     abhi + ābhimukhyena haraṇe .
     sam + abhi + paunaḥ puṇyena sampādane .
     abhi + ava bhojane abhyavaharati bhuṅkte ityarthaḥ .
     am + abhi + vi + ā + naikaṭyasambandhasampādane .
     ava + dūrīkaraṇe sainyāvahāraḥ .
     vi + ava vivāde śayanabhojanādinā saṃsarge upabhoge ca .
     ā + bhojane āhāraḥ . nānāsthānasthitānāmekatrasaṅkalane ca
     adhi + ā + tarke anthatraśrutapadasyānvayārthamākarṣaṇe ca .
     abhi + ā + ābhimukhyenāharaṇe .
     ud + ā + dṛṣṭāntatayopanthāse kathane ca .
     prati + ud + ā--pratirūpatayā upanyāse .
     pari + ā + parita āharaṇe
     prati + ā + tantreṇa paṭhitānāmekaikasya grahaṇe pratyāhāraḥ viṣayebhyo manaso nivāraṇe ca
     vi + ā--kathane śabdotpādakavyāpāre .
     sam + ā--saṃgrahe nānāsthānasthitānāmekatropanyāse saṃghāte ca
     ud + uttolane utkṣepaṇe ca .
     abhi + ud + ābhimukhyena uddharaṇe . abhito vā utkṣepaṇe .
     prati + ud + pratikūlatayā prātirūpyeṇa vā uddharaṇe .
     upa + sāmīpyena ānatīkaraṇārthaṃ dāne upaḍhaukane .
     prati + upa + pratirūpatayā upaḍhaukane .
     ni + nitarāṃ haraṇe himanisnavaṇe ca .
     nis + (ra)bahiṣkaraṇe apasāraṇe ca .
     pari + doṣādinivāraṇe .
     pra + tāḍane nithāte .
     prati + pra + pratirūpatathā tāḍane .
     prati + pratthekaharaṇe pratirūpatayā haraṇe ca .
     vi + deśaviśeṣeṣu gatyādinā santoṣakaraṇārthavyāpāre vihāraḥ .
     vi + ati parasparamekajātīyakriyākaraṇe ā° .
     sam + māraṇe tāḍane ca .
     upa + sam + prakaraṇapaṭhitasya samāpane anyatra paṭhitasyānyatrā yojane yathā gulopasaṃhāraḥ .

hṛ balātkāraharaṇe ju° para° saka° aniṭ vaidikaḥ . jaharti ahārṣīt .

hṛcchaya pu° hṛdi śete śī--ac . 1 kāmadeve halā° . 2 hṛdayasthite tri° .

hṛcchūla na° 6 ta° . śūsarogabhede vaidyakam .

hṛṇī lajjāyāṃ kaṇḍvā° ātmā° aka° seṭ . hṛṇīyate ahṛṇīyiṣṭa hṛṇīyate vīravatī na bhūmiḥ bhaṭṭiḥ .

hṛṇīyā strī hṛṇīya--bhāve a . nindāyām amaraḥ .

hṛt(d) tri° hṛ--kvip tuk ca . 1 hāriṇi . pṛṣo° tasya daḥ, hṛdayasya hṛdādeśo vā . 2 hṛdaye 3 mānase ca na° amaraḥ .

hṛtkampa pu° 6 ta° . bhayādihetuke hṛdayakampe .

hṛt tri° hṛ--kta . 1 apahṛte 2 sthānāntaraṃ gamite ca 3 vibhakte

hṛdaya na° hṛ--kayan dukca . 1 manasi 2 vakṣasi ca trikā° . hṛd eti iṇa--ac . parabrahmaṇi hṛdyayaṃ tasmāddhṛdayam chā° u0

[Page 5433b]
hṛdayagranthi pu° hṛdayasya granthiriva . avidyāsambandharūpe saṃsārabandhe bhidyate hṛdayagranthiḥ iti bhāgavatam .

hṛdayaṅgama tri° hṛdayaṃ gacchati gama--kha mum ca . 1 yuktiyukte 2 manohare tri° amaraḥ hṛdayaṅgamamūrtistvam bhaṭṭiḥ .

hṛdayasthāna na° hṛdayasya manasaḥ sthānam hṛdayarūpaṃ vā sthānam vakṣaḥsthale hemaca° .

hṛdayika tri° hṛdayaṃ praśastaṃ mano'styasya ṭhan . praśastacitte ini . hṛdayin tatrārthe jaṭā0

hṛdayeśa pu° 6 ta° . 1 bhartari 2 bhāryāyāṃ strī hemaca° .

hṛdāvarta pu° hṛdistha āvartaḥ . aśvasya hṛdayasthe āvartākāre romābalībhede trikā° .

hṛdika pu° svayambhojātmaje kṛtavarmapitari yādavabhede hariva° 39 a° .

hṛdikātmaja pu° 6 ta° . kṛtavarmaṇi yādave .

hṛdispṛś tri° hṛdi hṛdaye spṛśyate'sau karmaṇi kvin aluksa° . 1 hṛdye manojñe . kartari kvin . 2 marmespṛśi duḥkhade ca .

hṛdgola pu° parvayabhede so'bhijano'sya cha . hṛdgolīya pitrādikrameṇa taddeśavāsini si° kau° .

hṛdgrantha pu° hṛd grathnāti grantha--ac . hṛdvraṇe rājani0

hṛdya na° hṛdi spṛśyate manojñatvāt had + yat . 1 guḍatvaci (dāracini) śabdara° . 2 manojñe tri° amaraḥ . 3 vṛddhināmoṣadhau strī . 4 vaśakṛnmantrabhede pu° medi° .

hṛdyagandha na° hṛdyo gandho'sya . kṣudrajīrake hemaca° . 2 bilvavṛkṣe pu° jaṭā° . 3 jātyāṃ strī rājani° . itsamā° . hṛdyagandhītyapi 4 kṣudrajīrake na° rājani° .

hṛdroga pu° 6 ta° . hṛdayasya rogabhede hṛdāmayo'pyatra . bhāvapra° tasya nidānādi tallakṣaṇaṃ coktaṃ yathā hṛdrogasya viprakṛṣṭanidānamāha atyuṣṇagurvamla kaṣāyatiktaśramābhighātādhyaśanaprasaṅge . sañcintanairvegavidhāraṇaiśca hṛdāmayaḥ pañcavidhaḥ pradiṣṭaḥ . prasaṅgaḥ satataṃ sevā . sañcintanam aticintā rājabhayādijamiti . hṛdāmayaḥ sa ca pañcavidhaḥ vātikaḥ paittikaḥ ślaiṣmikaḥ sānnipātikaḥ krimijaśceti . tasya saṃprāptipūrvakaṃ lakṣaṇamāha . dūpayitvā rasaṃ doṣā viguṇā hṛdayaṅgatāḥ . hṛdi vādhāṃ prakurvanti hṛdrogantaṃ pracakṣate . viguṇāḥ daṣṭāḥ bāghāṃ doṣabhedena nānāvidhāṃ vyathām . bhaṅgavatpīḍāmiti gaṇadāsaḥ . vātikaṃ hṛdrogamāha āyamyate mārutaje hṛdayantudyate tathā . nirmathyate dīryate ca sphoṭyate pāṭyate'pi vā . mārutaje hṛdrīga iti śeṣaḥ . āyamyate vyathayā vistāryate iva . tudyate sūcīmiriva vidhyate . nirmathyate mathaneneva dī ryate karapatreṇa dvidhākriyata iva . sphoṭyate astreṇeva pāṭyate kuṭhāreṇa bahudhākriyata iva . atha paittikamāha tṛṣṇoṣmadāhacoṣāḥ syuḥ paittike hṛdaye klamaḥ . dhūmāyanañca mūrchā ca svedaḥ śoṣo mukhasya ca . uṣmā śīta gātrasyeva śītavātābhilāṣahetuḥ kiñcidivauṣṇyam . dāhaḥ pārśvasthena vahnineva duḥkhaheturgātrasya santāpaḥ . coṣaḥ cūṣaṇeneva pīḍā . hṛdaye klamaḥ hṛdayākulatvaṃ glānivadityarthaḥ . dhūmāyanam kaṇṭhāddhūmanirgamaḥ . kledaḥ kiñciddurgandhaḥ śaṭita iva . vātaślaiṣmikamāha gauravaṃ kaphasaṃsrāvo'rucistambho'gnimārdavam . mādhūryamapi cāsyasya balāsāvatate hṛdi . balāsāvatate hṛdi kupita kaphavyāpte gauravaṃ hṛdayasya . stambho jaḍatā . mādhuryaṃ jalaplutamiva mādhuryaṃ mukhe . tridoṣajamāha vidyāttridoṣamapyevaṃ sarvaliṅgakṛdāmayam . krimijamāha krimayo jāyante asminiti krimija iti niruktiḥ . tasya viprakṛṣṭanidānapūrvikā samprāptimāha tridoṣahetuhṛdroge yo durātmā niṣevate . tilakṣīraguḍādīṃśca granthistasyopajāyate . marmaikadeśe saṃkledaṃ rasaścāpyupagacchati . saṃkledāt kṛmavaścāsya patantyupahatātmanaḥ . marmaikadeśe hṛdayaikadeśe saṃkledaṃ śaṭitatvaṃ rasa upagacchati . saṃkledāt rasasya śaṭitatvāt upahatātmanaḥ tilādyahitāhāreṇa . tasya lakṣaṇamāha utkledaḥ ṣṭīvanantodaḥ śūlaṃ hṛllāsakastamaḥ . aruciḥ śyāvanetratvaṃ śoṣaśca kṛmije bhavet . utkledaḥ vamanamivopasthitam . śoṣo yakṣma . hṛdrogasyopadravānāha klomasādā bhramaḥ śoṣo jñeyāsteṣāmupadravāḥ . kṛṣije tu kṛmīṇāṃ ye ślaiṣmikāṇāṃ hi te matāḥ . klomnaḥ piṣāsāsthānasya sādaḥ śoṣaḥ . śoṣo mukhasya . teṣāṃ hṛdrīgāṇāṃ, krimije tu hṛdroge ślaiṣmikāṇāṃ kṛmīṇām ye upadravā hṛkāsāt sravaṇāntā vipākādayaste mātāḥ 2 kumbharāśau śuddhidīpikā .

hṛdrogavairin pu° 6 ta° . arjunavṛkṣe śabdara° .

hṛdvaṇṭaka pu° 6 ta° . hṛdayasya vibhājake jaṭhade śabdara° .

hṛllāsa pu° hṛdayasya lāso yava hṛdādeśaḥ . hṛkkāroge hemaca° . tena hi hṛdayasya sphūrtiriva bhavati .

hṛllekha pu° hṛdayaṃ likhati smṛśati sikha--a hṛdādeśaḥ . 1 jñāne rājani° . 2 tarke triṣā° . 3 tantrokte mantrabhede ca . 4 autsukye strī halā° .

hṛṣa cittotsāhe mvā° para° aka° seṭ . harṣati aharṣīt . udit hṛṣitvā hṛṣṭvā hṛṣṭaḥ .

hṛṣa harṣe cittotsāhe di° pa° a° seṭ . hṛṣyati irit ahṛṣat aharṣīt ñīt hṛṣṭo'sti .

hṛṣa mithyākaraṇe bhvā° para° saka° seṭ udit ktvā veṭ . harṣati aharṣīt .

hṛṣita tri° hṛṣa--kta vā° iṭ . 1 prīte 2 vismite 3 prahate 4 jātaromāñce ca medi° .

hṛṣīka na° hṛṣa--īkak . viṣayagrāhake vakṣurādau indriye amaraḥ .

hṛṣīkeśa pu° 6 ta° . viṣṇau amaraḥ . antaryāmivrāhmaṇe tasya sarvaniyantṛtvokteḥ sarvendriyapravartakatthādīśatvam .

hṛṣṭa tri° hṛṣa--kta . 1 prīte 2 jātaharṣe amaraḥ . 3 jātaromāñje 4 vismite ca medi° .

hṛṣṭamānasa tri° hṛṣṭaṃ prītaṃ mānasamasya . hṛṣṭacitte śabdara0

hṛṣṭaroman tri° hṛṣṭamiva jātāṅkuraṃ roma yasya . jātaromāñce pucakite trikā° .

hṛṣṭi strī hṛṣa--ktin . 1 ānande 2 harṣe 3 jñāne ca dharaṇiḥ .

he avya° hā--ḍe . 1 samyodhane 3 āhvāne 3 asūyādrau ca medi0

hekkā strī hikkā + pṛṣo° . hikkāroge hemaca° .

heṭha vighāte bhvā° pa° saka° seṭa . heṭhati praheṭhīt .

heṭha bhūtau utpattau ca aka° pavinīkaraṇe saka° tu° pa° seṭ . heṭhati aheṭhīt .

heṭha bādhane bhvā° ā° saka° seṭ ṛdit ṣaṅi na hrasvaḥ . heṭhate saheṭhiṣṭa .

heṭha pu° heṭha--ghañ . 1 bādhāyām 2 vighāte ca medi° .

heḍa anādare bhvā° ā° saka° seṭ ṛdit ṣaṅi na hrasvaḥ heḍate aheḍiṣṭa .

heḍa veṣṭane bhvā° pa° saka° seṭ . ghaṭā° . heḍati aheḍīt .

heḍābukka pu° aśvavikayakārake trikā° .

heti strī hana--karaṇe ktin ni° . 1 astre 2 agniśikhāyāṃ 3 sūryakiraṇe amaraḥ . 4 tejomātre bharataḥ 5 sādhane ca śrīdharaḥ .

hetu pu° hi--tun . 1 kāraṇe amaraḥ 2 anumitisādhane vyāpye 3 phale ca . hetutvañca utpādakajñāparkānyataratvam . mṛdo ghaṭo jāyate ityādau utpādakatva pavato vahni mān dhūmādityādau jñāpakatvaṃ tatra jñāpakameva liṅgaśabdena vyavahrivate . 4 nyāyāvayavabhede tacca siṅgaprati pādakavṛtīyāntapañcamyantapadasmārvyaṃ tallakṣaṇantu anumitipāraṇībhūtaliṅgaparāmarśaprabojakaśābdajñānajanakasādhyāviṣayakaṣābdadhījanakarhatuvibhaktimacchabdatvam . hetu tvapratiprādakavibhaktimannyāyāvayavatvaṃ vā . udāharaṇaprayojakākāṅkṣājanakaśābdajñānajanakanyāyāvayavayatvaṃ vā . sādhyāviṣayakajñānajanakahetupañcamyantānumitiparaśabdatvaṃ vā . pratijñāvākyadhījanyakāraṇākāṅkṣānivartakajñānajana kahetuvibhaktimadvākyatvaṃ vā cintāmaṇiḥ . 4 alaṅkārabhede alaṅkāraśabde 408 pṛ° dṛśyam .

hetutā strī hetorbhāvaḥ tal . 1 hetutve kāryāvyavahitapūrvakṣaṇe niyatakāryādhikaraṇavṛttitvarūpe kāraṇatve 2 saṅgativiśeṣe ca hetutāvasarastathā iti prāñcaḥ .

hetumat tri° heturastyasya matup . kārye striyāṃ ṅīp .

hetvapahnuti alaṅkārabhede alaṅkāraśabde 408 pṛ° dṛśyam .

hetvantara gautamokte nigrahasthānabhede . aviśeṣokte hetau pratiṣiddhe viśeṣabhicchato hetvantaram gau° sū° tallakṣaṇamuktaṃ paroktadūṣaṇoddidhīrṣayā tatraiva hetau pūrvoktahetutāvacchedakātariktahetutāvacchedakaviśiṣṭavacanam . yathā śabdo'nityo bāhyendriyapratyakṣatvādityukte sāmānyenaikāntikatvena ca pratyukte sāmānyavattve satīti viśeṣaṇam . prāñcastu, hetau viśeṣaṇadāna eva hetvantaramityāhuḥ gau° vṛ0

hetvasiddhi strī asiddhibhede svarūpāsiddhirūpahetvābhāsabhede

hetvābhāsa pu° heturiva ābhāsate ā + bhāsa--ac, hetorvā ābhāsaḥ ā + bhāsa--ghañ . nyāyokte 1 duṣṭe hetau 2 hetudāṣe ca . sa ca doṣaḥ pañcavithaḥ vyabhicāraḥ viruddhatā asiddhiḥ satpratipakṣatā bādhaśca . tādṛśadoṣeṣu satsu anumitirnodeti . yasya hi jñānamanumitipratibandhakaṃ sa hetvābhāsaḥ . atra hetūnāmābhāsa iti vyutpattyā hetvāmāsapadasya hetudoṣaparatvam . tallakṣaṇañca hetvābhāsatvam tacca anumitikāraṇībhūtābhāvapratiyogiyathārthajñānaviṣayatvam . yadviṣayakatvena liṅgajñānasyānumitivirodhitvaṃ tattvam . jñāyamānaṃ sad yadanumitipratibandhakaṃ tattvam . yadviṣakaniścayasya virodhiviṣayatāprayuktastaduttaramanumitāvanāhāryamānasajñāne vā pakṣatāvacchedakaviśiṣṭapakṣe sādhyatāvacchedakaviśiṣṭasādhyavaiśiṣṭyāvagāhitvasya sīdhyatāvacchedakaviśiṣṭasādhyanirūpitavyāptiviśiṣṭahetutāvacchedakaviśiṣṭahetumattvāvagāhitvasya ca dvayorvyatirekastattvam . kecit tu, yādṛśapakṣakayādṛśasādhyakayādṛśahetau yāvanto doṣāḥ sambhavanti tāvadanyānyatvamiti prāhuḥ dīdhi° . hetujakṣaṇābhāvādaheturhetusāmānyāddhetuvadābhāsamānaḥ vātasyā° pañcarūpopapannatvābhāve sati tadrūpeṇa bhāsamānaḥ gau° vṛ° . paśadharmatvādīnāṃ pañcānāṃ rūpāṇāṃ madhye ekenāpi rūpeṇa hīnohetuḥ . so'pi katipayaheturūpayogāddhetuvadavabhāsamānaḥ ta° bhā° . asādhako hetutvenābhimataḥ . yathā vāyurgandhavān snehādityādau sneho hetvābhāsaḥ . sa ca hetvābhāsaḥ . pañcadhā savyabhicāraḥ . viruddhaḥ . prakaraṇayamaḥ . sādhyasamaḥ atītakālaḥ gau° sū° paryāyāntureṇa hetvābhāsaḥ pañcadhā asiddhaḥ viruddhaḥ . anaikāntikaḥ . prakaraṇasamaḥ . kālātyayāpadiṣṭaḥ . paryāyāntareṇāpi hetvābhāsaḥ pañcadhā . savyabhicāraḥ . viruddhaḥ . asiddhaḥ . satpratipakṣitaḥ vādhitaḥ iti .

hema na° hi--man . 1 svarṇe 2 dhustūre amaraḥ 3 nāgakeśare rājani° . 4 māṣakaparimāṇe ca pu° viśvaḥ 5 kṛṣṇavarṇāśve . 6 budhagrahe ca pu° jyo° .

hemakandala pu° hemavarṇaṃ kandaṃ lāti lā--ka . prabāle hemaca0

hemakānti strī hemna iva kāntirasyāḥ . dāruharidrāyām rājani° . 2 svarṇatulyadyutiyukte tri° . 6 ta° . 3 svarṇasya dīptau strī .

hemakāra pu° hema tanmayaṃ bhūṣaṇaṃ karoti kṛ--aṇ . svarṇakāre varṇasaṃṅkarajātibhede (sekarā) .

hemakiñjalka na° hemeva pītaṃ kiñjalkaṃ yasya . nāgakeśare rājani° .

hemakūṭa pu° hemamayaḥ kūṭo yasya . kiṃpuruṣavarṣasthe himālayāduttarasthe parvatabhede amaraḥ .

hemaketakī strī hemeva pītaketakī . svaṇeketakyām rājani° .

hemakeli pu° 1 agnau śabdamā° . 2 citrakavṛkṣe ca

hemakṣīrī strī hema iva pītaṃ kṣīraṃ yasyāḥ . svarṇakṣīryām rājani0

hemagandhinī strī hemnaḥ nāgakeśarasyeva gandho'styasyāḥ ini ṅīp . reṇukākhye gandhadravye ratnamā° .

hemagiri pu° hemamayo giriḥ 1 sumeruparvate 2 nairṛtasthe deśabhede vṛ° sa° kūrmavibhāgaśabde 2168 pṛ° dṛśyam .

hemagaura pu° hemeva gauraḥ pītaḥ puṣpeṇa . 1 aśokavṛkṣe rājani° 2 svarṇatulyapīte tri° .

hemajvāla pu° hemeva jvālāyasya . 1 agnau śabdamā° . 2 citrakavṛkṣe ca

hematāraṃ na° hena tārayati utkṛṣṭaṃ karoti tṝ--ṇic-- aṇa . tutthe hemaca° .

hemadugdhaka pu° hemavarṇaṃ dugdhaṃ niryāso'sya kap . 1 uḍumbare vṛkṣe amaraḥ . 2 svarṇakṣīryāṃ strī jaṭā° kava bhāve tatrārthe strī jaṭā° ṭāp . ṅīp rājani° .

hemadugdhin pu° hemavarṇaṃ dugdhaṃ niryāso'styasya ini . uḍumbare vṛkṣe śabdara0

heman na° hi--manin . 1 svarṇe dhātau 2 dhustūre amaraḥ 3 nāgakeśare rājani° 4 hime ca mādhavaḥ

hemanta puṃna° . hi--jha muṭ ca . agrahāyaṇapauṣamāsātmake ṛtau kālabhede amaraḥ .

hemantanātha pu° hemante nāthyate yācyate nātha--karmaṇi ghañ . kapitthe śabdaca° .

hemapuṣpa na° hemeva pītaṃ puṣpamasya . 1 aśokavṛkṣe 2 javāpuṣpe ca medi° . 3 camprakavṛkṣe pu° kap . tatra lādhre ca śabdaca0

hemapuṣpī strī hemeva pīttaṃ puṣpamasyāḥ ṅīp . 1 mañjiṣṭhāyāga śabdara° . 2 svarṇajīvantyām 2 indravāruṇyām 4 muṣalyām 5 kaṇṭakāryāñca rājani° . saṃjñāyāṃ kan hrasvaḥ . svarṇayūthikāyām strī .

hemaphalā strī hemeva pītaṃ pakvaphalamasyāḥ . svarṇakadalyām (cāpākalā) rājani° .

hemamālin pu° hemeva kiraṇānāṃ mālāstyasya ini . 1 sūrye ti° ta° . 2 arkavṛkṣe ca

hemayūthikā strī hemeva pītā yūthikā . svarṇayūthikāyām rājani° .

hemarāgiṇī strī hemna iva rāgo'styasyā ini ṅīp . haridrāyāma trikā° .

hemala pu° hema tadaṃśaṃ nirmeyasvarṇamadhyāt, tadvarṇaṃ vā sāti lā--ka . 1 kalāde svarṇakāre 2 kaṣapāṣāṇe 3 kṛkalāse puṃstrī° medi° striyāṃ ṅīṣ .

hemalatā strī hemeva pītā latā . svarṇajīvantyām rājani° .

hemavala na° hemnā valate śobhate vala--ac . mauktike rājani° himabalamityapi pāṭhāntaraṃ tatrārthe himatulyaśubhratvāttathātvam .

hemaśaṅkṣa pu° hemeva śuciḥ śaṅkho'sya . viṣṇau trikā° .

hemaśikhā strī hemeva pītā śikhā yasyāḥ . svarṇakṣīryām śabdara° .

hemasāra na° hema sārayati nimalīkaroti sṛ--ṇic--aṇ . tutthe rasaca° .

hemahastiratha pu° hemanirmitahastiyukto rathaḥ . tulāpuruṣādiṣoḍaśamahādānamadhye dānārthaṃ° kalpite 1 svarṇamayahastiyukte hemamayarathe 2 taddāne na° . tadvidhiḥ hemā° dā° athātaḥ saṃpravakṣyāmi hemaharstirathaṃ śubham . yasya pradānādbhavanaṃ vaiṣṇavaṃ yāti mānavaḥ . puṇyāṃ tithisathā sādya tulāpurupadānavat . vipravācanakaṃ kuryāllokeśāvāhanaṃ budhaḥ . ṛtvigmaṇḍapasambhārabhūṇaṇācchādanādilam . atrāpyu pomitastadvad brāhmaṇaiḥ saha bhojanam . ihāpyādiśabdena deśakālavṛddhiśrāddhādisarvamanuktaṃ matsyapurāṇoktatulāpuruṣasthitaṃ veditavyam . upoṣita iti, upavāsāśaktau naktṛmapi veditavyam . kuryāt puṣparathākāraṃ kāñcanaṃ maṇimaṇḍitam . balabhībhirvicitrābhiścatuścakrasamanvitam . lokapālāṣṭakopetaṃ śivārkavrahmasayutama . madhye nārāyaṇopetaṃ lakṣmīpuṣṭisamanvitam . puṣparathaḥ, krīḍārtho rathaḥ, sa ca catuṣkākāreṇoparyācchādito bhavati valabhyo lokapālāśrayāḥ . lokapālavrahmaśivārkalakṣaṇamuktaṃ vrahmāṇḍadāne . madhyaśabdaḥ pūrvāparābhyāṃ saṃbadhyate, śivādīnāmapi sthānāpekṣāyāstenaiva nivṛtteḥ . nārāyaṇādilakṣaṇaṃ pañcarātrāt nārāyaṇaścaturbāhuḥ śaṅkhaṃ cakraṃ tathottare . dakṣiṇe tu mahāpadmaṃ nīlañjīmūtasannibhe . vāme śrīrvallakīhastā puṣṭiḥ padmakarā parā iti . kṛṣṇājine tiladroṇaṃ kṛtvā saṃsthāpayedratham . tathāṣṭādaśa dhānyāni bhājanāsanacandanaiḥ . dīpikopānahacchatrapādukādarpaṇānvitam . dhvaje tu garuḍaṃ kuryāt kūvarāgre vināyakam . nānāphalasamāyuktaṃ upariṣṭādvitānakam . kauśeyaṃ pañcavarṇaṃ ca amlānakusumānvitam . caturbhiḥ kalaśaiḥ sārdhaṃ gobhiraṣṭābhiranvitam . caturbhirhemamātaṅgairmuktādāmavibhūṣitaiḥ . svarūpataḥ karibhyāñca yuktaṃ kṛtvā nivedayet . kuryāt pañcapalādūrdhamābhārādapi śaktitaḥ . dhvaje tu garuḍaṃ kuryādityāṃdi, dhvajo daṇḍaḥ . garuḍalakṣaṇamuktaṃ nāradīye upendrasyāgrataḥ pakṣī guḍākeśaḥ kṛtāñjaliḥ . savyajānunato bhūmau mūrdhnā ca phaṇimaṇḍitaḥ . pakṣijaṅgho naragrīvastuṅganāso narāṅgakaḥ . dvibahuḥ pakṣayuktaśca kartavyo vinatāsutaḥ . atha vināyakasya caturbhujastrinetraśca kartavyo'tra gajānanaḥ . nāgayajñopavītaśca śaśāṅkakṛtaśekharaḥ . dantaṃ dakṣakare dadyāddvitīye cākṣasūtrakam . tṛtīthe paraśuṃ dadyāccaturthe modakaṃ tathā . uparyadhohastayordantādi, deyamiti, kūvaro vyākhyātaḥ . amlānakusumaṃ, puṣpaviśeṣaḥ rūḍhiryaugikamapaharatītinyāyāt mahāsaheti prasiddhameva gṛhyate . bhāro vyākhyātaḥ . dhvajagatadevatāśca pañcapalādiparimitena rathavatkṛtasuvarṇenaiva niṣpādanīyāḥ evaṃ sambhārānupakalpya pūrvavadadhivāsanaṃ vidhāya paradivase puṇyāhavācanādi sakalaṃ karmakāṇḍaṃ samāpya sarvauṣadhijalairācārpyo yajamānasya jāpanaṃ kuryāt . tato maṅgala śabdena snāpito vedapuṅgabaiḥ . triḥpradakṣiṇamāvṛtya gṛhītakusumāñjaliḥ . imamuccārayenmantraṃ brāhmaṇebhyo niveda yet . namo namaḥ śaṅkarapadmajākalokeśavidyādharavāsudevaiḥ . tvaṃ sevyame deva! purāṇa! yajñatejomaya syandana! pāhi yasmāt . yat tatpadaṃ guhyatamaṃ murārerānandaheturguṇarūpamattaḥ . yāgaikamānasadṛśomunayaḥ samāghau paśyanti tattvamasi nātha! rathe'dhirūḍha! yasmāttvameva bhavasāgarasaṃśritānāmānandabhāṇḍabhṛtamadhvarapānapātram . tasmādaghauthaśamanena kuru prasādaṃ cāmīkarebharathasādhanasampradānāt . mantreṇānena praṇamya yathāśakti suvarṇadakṣiṇāmupakalpya pūrvavata prayogamuccārya taṃ gajarathaṃ pratyakṣagajābhyāṃ saṃyutaṃ brāhmaṇebhyaḥ pratipādayet, ācāryādonāmardhacaturbhāgādivyavasthā tadanujñayā cānyebhyo'pi dānaṃ, dīnānāthapūraṇaṃ ceti, prakṛtivadācaraṇīyaṃ tataḥ puṇyāhavācane kṛte yajamāno vedisamīpa gatvā devatāpūjāṃ vidadhyāt . ācaryastu āhūtadevān visarjayecca .

hemāṅga pa° hemeva pītamaṅgaṃ yasya . 1 garuḍe 2 siṃhe 3 sumerau 4 brahmaṇi medi° . 5 campakavṛkṣe śabdara° . 6 viṣṇau ca viṣṇusa° 7 svarṇavarṇāṅgayukte tri° . karma° . hematulye'ṅge na° .

hemādri pu° hemamayo'driḥ . 1 sumerau parvate amaraḥ . caturvargacintāmaṇimuktāphalādigranthakārake 2 vidvadbhede .

hemādrijaraṇa pu° hemādrau jīryati jṝ--lyu . svarṇakṣīryām ratnamā° . hemamāraṇayogye tri° .

hemāhva pu° hema tadvarṇamāhvayate spardhate svavarṇena ā + hve--ka . 1 vanacampake rājani° . hemna āhvā āhvā yasya . 2 dhustūre 3 nāgakeśare ca amaraḥ 4 svarṇajīvantyāṃ strī rājani° .

heya tri° hā--yat . tyājye heyaṃ duḥkhamanāgatam pāta° sū0

hera na° hi--ran . 1 haridrāyām 2 mukuṭabhede ca .

heramba pu° he śive rambati ravi--ac aluksamā° . 1 gaṇeśe amaraḥ 2 mahiṣe 3 śauryagarvite tri° medi° 4 buddhabhede pu° trikā° .

herambajananī strī 6 ta° . durgāyām śabdara° .

herambahaṭṭa pu° dakṣiṇasthe deśabhede śabdara° .

herika pu° hi--ika ruṭ ca . care hemaca° .

heruka pu° hi--uka ruṭ ca . 1 buddhebhede 2 mahaḥkālagaṇe medi° 3 kāmākhyāpīṭhasthe śivaliṅgabhede śivaliṅgañca tatrāsti śilāyāṃ herukāhvayam . nadīdakṣiṇapūrvāyāṃ nāyakaṃ tantu pūjayet kālikāpu° 81 a° .

[Page 5437b]
helañco strī hila--ghañ helaṃ cinoti ci--ḍa pṛṣo° gārā° ṅīṣ . hilamocikāyām śabdaca° .

helana na° hila--lyuṭ . avajñāyām śabdara° .

helā strī heḍa--anādare bhāve a ḍasya laḥ . 1 anādare strīṇāṃ śṛṅgārabhāvaje prauḍhecchā yā'tirūḍhānāṃ nārīṇāṃ suratītsave . śṛṅgāraśāstratattvajñaiḥ helā sāparikīrtitā ityukte 2 ceṣṭāviśeṣe . dehātmakaṃ bhavet sattvaṃ sattvāt bhāvaḥ samutthitaḥ . bhāvāt samutthito hāvo hāvāt helā samutthitāḥ hāva eva bhaveddhelā vyaktaṃ śṛṅgārasūcakaḥ ujjvala° 3 jyotsnāyāñca .

helāvuka pu° aśvavikrayāpajīvini hārā° .

heli pu° hila--in . 1 sūrye 2 arkavṛkṣe ca 3 avajñāyāṃ haḍḍacandraḥ 4 sūrye jyo° ta° ṇini helin sūrye jyo° .

heṣa aśvaśabde bhvā° ā° a° seṭ ṛdit caṅi na hrakhaḥ . heṣate aheṣiṣṭa .

heṣā strī heṣa--bhāve a . ghāṭakānāṃ śabde amaraḥ .

heṣin pu° heṣa--ṇini . aśve trikā° .

hehai avya° heca haica dva° . 1 sambādhane 2 āhvāne medi° .

hai avya° hā--kai . 1 sambodhane 2 āhvāne ca medi° .

haituka tri° hetau prasṛtaḥ ṭhaṇ . hetuvādarate sayuktikavākyavādini traividyo haitukastarkī nairukto dharmapāṭhakaḥ parṣallakṣaṇe manuḥ .

haima tri° hime bhavam aṇ . 1 himajātamātre 2 prātaḥkālīnahimajāte jale na° rājani° . 3 bhūnimbe pu° rājani° . hemno vikāraḥ aṇ ṭilopaḥ . 4 svarṇavikāre 5 svarṇamayapadārthe ca tri° .

haimana pu° hemanta eva hemante bhavo vā aṇ talopaḥ . 1 hemante kāle śabdara° . 2 tatra jāte tri° . hebhna idamaṇ na ṭilopaḥ . svarṇasambandhini tri° striyāṃ ṅīṣ .

haimantika tri° hemante kāle bhavaḥ ṭhañ . hemantakālabhave śālidhānyabhede (āmanadhāna) haimantikaṃ sitā'svinnaṃ dhānyaṃ mudgāstilā yavāḥ haviṣyānnoktau ti° ta° .

haimala pu° himala eva svārthe aṇ . hamante ṛtau śabdara0

haimavata na° himavato'dūrabhavo deśaḥ tasyeda vā aṇ . 1 bhāratavarṣesya varṣabhede trikā° . etardhaimavataṃ varṣaṃ bhāratī yatra santatiḥ viṣṇupu° . 2 himālayasambandhini tri° 3 viṣabhede pu° hemaca° . tasyāpatyaṃ tatra bhavo vā aṇ . 5 pārvatyāṃ 6 harītakyāṃ amaraḥ strī ṅīp . 7 svarṇakṣīryāṃ 8 śvetavacāyāñca strī medi° ṅīp 9 gaṅgāyāṃ 10 reṇukāyāṃ strī dharaṇiḥ ṅīp .

haimā(mī) strī hema tadvarṇo'styasya aṇ vā ṅīp . svarṇayūthikāyāṃ śabdara° .

haiyaṅgavīna na° hyogodohād bhayam hyas + go + kha ni° . 1 navanīte ratnamā° . pūrvadinadugdhodbhave 2 ghṛte ca amaraḥ .

hairika pu° hi--ra heraḥ tatra prasūtaḥ ṭhak . caure dharaṇiḥ .

haihaya pu° paścimasthe deśaviśeṣe vṛ° sa° kūrmavibhāga 2168 pṛ° dṛśyam teṣāṃ rājā aṇ . 2 haihayeśvare kārtavīrye hemaca° pṛṣā° haiheya tatrārthe śabdara° .

ho avya° hve--ḍo ni° . 1 sambodhane 2 āhvāne ca medi° .

hoḍa gatau anādare ca bhvā° ā° saka° seṭ ṛdit caṅi na hrasvaḥ . hoḍate ahoḍiṣṭa .

hoḍa pu° hoḍa--ac huḍa--ac vā . 1 samudragāminaukābhede (huḍi) trikā° 2 cauracihne ca mitā° .

hotṛ pu° hu--tṛc . 1 ṛgvedābhijñe amaraḥ . 2 homakartari tri° striyāṃ ṅīp . yā haviryā ca hotrī śakuntalā

hotra na° hu--ṣṭran . 1 home hemaca° . 2 haviṣi ghṛtādau ca trikā° 3 stutau strī ṭāp .

hotrīya na° hotrāya hitam hoturidaṃ vā cha . 1 havirgṛhe hemaca° . 2 hotṛsambandhini tri° .

homa pu° hu--man . devatoddeśena vahnau mantradvārā ghṛtādityāgarūpe havane nityaṃ gṛhasthakartavyeṣu pañcasu yajñeṣu madhye 2 devayajñe amaraḥ . 3 śrāddhīyaviprapāṇau śrāddhīyāgrabhāgasya mantreṇa dāne ca śrā° ta° .

homakuṇḍa puṃna° homārthaṃ kuṇḍam . hāmārthe kuṇḍe trikā0

homadhānya na° homopayuktaṃ dhānyam . 1 tile 2 yave ca rājani° .

homadhūma pu° homajaḥ dhūmaḥ . homārthāgmijāte dhūme ha maca0

homabhasman na° homajaṃ bhasma . hutadravyajāte bhasmani hemaca0

homāgni pu° 6 ta° . yajñiyāgnau hemaca° .

homi pu° hu--in muṭ ca . 1 agnau 2 ghṛte ca medi° 3 jale śabdara° . 4 citrakavṛkṣe .

homin pu° homo'styasya ini . homakartari .

homya tri° homāya hitam yat . homopayukte ghṛtādau rājani0

horā strī hu--ran . jyotiṣokte 1 lagne 2 rāśyardhabhāge 3 horājñāpakaśāstrabhede 4 rekhāyāñca medi° . viṣamarkṣeṣu prathamā horāḥ syuścaṇḍarociṣaḥ . dvitīyāḥ śaśino yukṣu vyatyayādgaṇayet sadā jyo° ta° . caturviṃśativelābhirahorātraṃ pracakṣate . paścimādardharātrādi horāṇāṃ vidyate kramaḥ vahnipu° .

holaka pu° hu--vic lakati laka--ac karma° . ardhapakve śamīdhānyaistṛṇabhraṣṭaiśca holakaḥ ityukte tṛṇādinā ardhapakve śamīdhānye holako'lpānilo medaḥkaphadoṣaśramāpahaḥ . bhaved yo holako yasya sa ca tattadguṇo bhavet bhāvapra° .

holāka pu° sveduviśeṣārthavyāpārabhede carakaḥ tatra dolāka ityatra holāka pāṭhāntaram .

holākā strī hu--vic taṃ lāti lā--ka saṃjñāyāṃ kan . 1 vasantotsavabhede upacārāt tatkāle phālagunapaurṇamāsyāñca 1 pṛṣo° holī holikā holakā'pyatra . holākāvidhiśca ācāraprāpta iti mādhavādayaḥ . purāṇādiprasiddhaḥ śāstramūlo'yam ācāra iti hemādrinirṇayasindhuprabhṛtayaḥ . tadvidhikālau ni° si° uktauyathā phālgunapaurṇamāsī holikā sā ca sāyāhnavyāpinī grāhyāṃ sāyāhne holikāṃ kuryāt pūrvāhṇe krīḍarna gavāmiti vacanāditi nirṇayāmṛte uktam . jyotirnibandhe tu pratipadbhūtabhadrāsu yā'rcitā holikā divā . saṃvatsarañca tadrāṣṭraṃ puraṃ dahati sādbhutam . pradoṣavyāpinī grāhyā pūrṇimā phālgunī sadā . tasyāṃ bhadrāmukhaṃ tyaktvā pūjyā holā niśāmukhe iti nāradavacanāt pradoṣavyāpinītyuktam . hemādrau bhadanaratne ca bhaviṣye asyāṃ niśāgami pārtha! saṃrakṣyāḥ śiśavo° gṛhe . gomayenopalipte ca sacatuṣke gṛhāṅgaṇe ityādinā tatraiva tadvidhānācca . teneyaṃ pūrvaviddhā śrāvaṇī durganavamo dūrvā caiva hutāśanī . pūrvaviddhaiva kartavyā śivarātriryalerdinam iti vṛhadyamabrahmavaivartokteśca . dinadvaye pradoṣavyāptau paraiva pūrvadine bhadrāsattvāt tatra ca holikāniṣedhāt taduktaṃ nirṇayāmṛte madanaratne ca purāṇasamuccaye madrāyāṃ dīpitā holī rāṣṭrabhaṅgaṃ karoti vai . nagurasya śca naiveṣṭā tasmāt tāṃ parivarjayet . tathā bhadrāryā dve na kartavye śrāvarṇīṃ phālgunī tathā . śrāvaṇī nṛpatiṃ hanti grāmaṃ dahati phālgunī . tathā dinārdhāt parato'pi syāt phālgunī pūrṇimā yadi . rātrau bhadrāvasāne tu holikā dīpyate tadā iti . yadā tu pūrvadine caturdaśī pradoṣavyāpinī paradine ca kṣayavaśāt sāyāhnāt prāgeva pūrṇimā samāpyate tadā pūrvadine saṃpūrṇa rātrau bhadrāsattvāt tatra ca tanniṣedhāt pare'hani pratipadyeva kuryāt . sārdhayāmatrayaṃ vā syād dvitīyadivase yadā . pratipadvardhamānā tu tadā sā holikā smṛtā iti bhaviṣyavacanāditi nirṇayāmṛtakāraḥ . madanaratne'pyevam . yat tu vahnau vahniṃ parityajediti bhaviṣyam . vahnau holikāyāṃ vahniṃ pratipadaṃ varjayedityarthaḥ taduktabhinnaviṣayamiti tatraivoktam . anye tu tasyāṃ bhadrāmukhaṃ tyaktvā kāryā . pradoṣavyāpinī cet syād yadā pūrvadine tathā . bhadrāmukhaṃ varjayitvā holikāyāḥ pradīpanam iti nāradavacanāt . niśāgame prapūjyata holikā sarvadā budhaiḥ . na divā pūjayeddholāṃ pūjitā duḥkhadā bhavet iti divodāsīyavacanāt . yāmatrayordhvayuktā cet pratipattu bhavettithiḥ . bhadrāmukha parityajya kāryā holā manīṣibhiḥ iti vidyā vinode'bhidhānācca . bhadrāmukhaṃ vihāya pūrvadina eva kārye tyāhuḥ . bhadrāmukhantu nāḍyastu pañca vadanaṃ gaṇakāstathaike iti ratnamāloktaṃ jñeyam . śiṣṭācāro'pyevameva . atra ceccandragrahaṇaṃ tadā tato'rvāṅniśi bhadrāvarjaṃ paurṇamāsyāṃ holikādīpanam atha pare'hnigrastodayastadā pūrvadine bhadrā varjaṃ rātrau caturthayāme viṣṭipucche yā holikā kāryā . grahottaraṃ pratipatsattvāt tatpūrvañca divā holāniṣedhāditi divodāsacandraprakāśau . vastutastu paradine pradoṣe paurṇamāsīsattve karmakālasparśe caturthayāmādi gauṇakālagrahaṇe mānāmāvādbhadrābhāvācca grahaṇakāla eva holā kāryā . na ca sarveṣāmeva varṇānāṃ sūtakaṃ rāhudarśane . snātvā karmaṇi kuvīta śṛtamannaṃ vivarjayediti niṣedhāt kathaṃ sūtake holeti vācyam tasyottarārdhaśeṣatvāt . pūjāmantrastu asṛkapābhayasantrastaiḥ kṛtā tva holi! bāliśaiḥ . atastvāṃ pūjayiṣyāmi bhūte bhūtipradā bhava iti . yattu vārtikakārairholikā ācāraprāptetyuktam . tatra hemādryādyudāhṛtamaviṣyavacanānyasiddhāni kṛtvā cintā jñeyā ārtyadhikaraṇavat . hutāśanī malamāse na bhavati ni° si° .

holākādhikaraṇa na° jaimi° prathamasya dvitīyapāde darśite nyāyabhede tacca tattvabodhanyāma saṃkṣipya darśitaṃ yathā holākā prācyābhimānibhiranuṣṭhīyate holākā ca vasa ntotsaviśeṣaḥ hulītiprasiddhaḥ . evamādīneṣukādikaṃ dakṣiṇātyaiḥ, ādīneṣuka svasvakurāṃgataṃ karañjārkādi sthāvaradevatāpūjādikaṃ taddeśaprasiddham . udvṛṣabhayajñādikamudīcyaiḥ kriyate udvṛṣabhayajñaśca jyaiṣṭhasya paurṇabhāsyāṃ balīvardānabhyarcyadhārayanti yat saḥ taddeśaprasiddhaḥ evaṃ hārītādyuktasmṛtayo'pi kāścit kasmiṃściddeśaviśeṣe dṛśyante gṛhyoktakarmāṇi tattacchākhīkartṛkānītyeṣāṃ mūlabhūtāḥ śrutayaḥ kalpanīyāḥ . tāśca kiṃ prācyairholākā kartavyetyādirūpā prācyādipadaghaṭitā vyavasthitaviṣayā utaholākā kartavyā iti tattatpadāghaṭitā sāmānyaviṣayā iti saṃśayaḥ tatra prācyādiṃpadaghaṭitaiva kalpyā deśaviśeṣāṇāmācāradarśanāt liṅgavyavasthayā hi liṅgyanumīyate yathā yatra dhūmo'vagatastatraiva vahniranumīyate nānyatra tathā ca sūtram anumānavyavastānāttatsaṃyuktaṃ pramāṇaṃ syāt asyārthaḥ . anumānavyavasthānāt dhūmādivyavasthayā vahnyādyanumānavyavasthādarśanāt tatsaṃyuktaṃ prācyādipadaghaṭitam anumeyaśrutivākyaṃ pramāṇaṃ syāditi prāpte rāddhāntāyoktam viśeṣābhāvamātreṇa prasidhyet savadharmatā . viśeṣaṇāt vyavasthā syāt tacca nehopapadyate . asyārthaḥ viśeṣābhāvamātreṇa hārītasmṛtigobhilagṛhyādau śākhiviśeṣapratipādakapadābhāvana tattatsmṛtyuktasya sarvadharmatā sarvasādhāraṇī kartavyatā prasidhyet . tathā hi chandogohi gobhilādiḥ svaśiṣyānadhyāpayāmāsa te'pyanyān chandogānevamanyatrāpi gṛhyagranthādikamuktamūhyam atastattacchākhinastattacchākhoktamācaranti iti smṛtivākyānusāriṇī śrutiḥ kalpanīyā . ācāre tvāha viśeṣaṇāt prācyādīnāṃ viśeṣavyavahāradarśanenānumeyaśrutau prācyādiviśeṣaṇapadāntarbhāvāt vyavasthā syāt prācyādīnāmeva tadācaraṇamiti vidhānavyavasthā syāt tacca nehopapadyate . ayambhāvaḥ sarvācaritṛṣvanugatam anācaritṛbhyaśca vyāvṛttam ākṛtivyaktiguṇādikaṃ kicit viśeṣaṇaṃ na sambhavati yadupādāya holākādyadhikaraṇaṃ syāt . na ca prācībhavatvādirūpaprācyādipadasamākhyā tatheti vācyaṃ taddeśabhavānāmapi keṣāñcidanācaraṇāt ciravinirgatasya tattaddeśīyasya putrapautrāṇāṃ samākhyāyāmasatyāmapi holākā kartavyeti sāmānyaśrutyaivopapattau prācyādipadaghaṭitaśrutikalpanamanyāyyaṃ gauravāt na cāprācyānāma nanuṣṭhānārthaṃ prācyādipadavatī kalpanīyā anācaraṇarūpasyā nanuṣṭhānasyāśrutikalpakatvāt tasyecchāviraheṇaiva sambhavāt . na hi yadi śrutivihitaṃ syāt tadā aprācyairapi anuṣṭhitaṃ syāditi tarkayituṃ śakyate holākāyā nityatve mānābhāvena kāmyatvāt . na hi sarvameva śrutivihitaṃ kāmyaṃ sarvaiḥ sadbhiranuṣṭhīyate na vaikasya karturvidhānamanyasya tanniṣedhayati yenāprācyānāṃ niṣiddhācaraṇenāniṣṭajanakatājñāpanārthaṃ tatpadamarthavat syāt . atra ca śāstradīpikādhikaraṇamālādāyamāgaprabhṛtiṣu prācyānāmiti pāṭhaḥ . prācyāścātra śāstrīyāḥ te ca sumerulaṅkayormadhyeyā rekhā jyītiḥ śāstrādau prasiddhā tasyāḥ pūrvadeśīyāḥ prācyāḥ na tu gauḍadeśāvadhikapūrvaṃdeśīyāḥ . tasyāḥ paścimadeśīyāśca pāścāttyāḥ . etena pratīcyānāṃ tathācaraṇamiti svadeśābhiprāyeṇaiva gauḍīyenodīcyena likhitaṃ taddheyaṃ gauḍīyānāmeva śrutikalpanam apratyakṣavedānāṃ tathā cāvyavasthitaśrutikalpanā syāt na cāyamapi doṣaḥ viśeṣakalpane bhaviṣyati tathā sati pārthasārathimiśrādibhi rnibandhṛbhirayamapyudbhāvitaḥ syāt na caivam . tasmājjyoti rādiśāstraprasiddhaprācyādimādāyaiveyamāśaṅketi .

hau avya° hve--ḍau ni° . 1 sambodhane 2 āhvāne ca medi° .

hauḍa anādare gatau ca bhvā° ā° saka° seṭ ṛdit caṅi na hrasvaḥ . hāḍate ahauḍiṣṭa .

hautra tri° hoturidam udgā° aṇ . tasya māvaḥ karma vā yuvā° aṇ vā . 1 hotṛsambandhini 2 tatkarmādau na° .

hnu caurye adā° ātma° saka° aniṭ . hnute ahnoṣṭa .

hmala calane bhvā° pa° aka° seṭ . hmalati ahmālīt . ghaṭā° . prahmalayati anupasargasya bā hrasvaḥ .

hyas avya° gate'hani ni° . gatadivase amaraḥ .

hyastana tri° hyas + bhavārthe ṭyul tuṭ ca . gatadivasabhave tyapa . hyastyo'pyatra tri° .

hraga saṃvaraṇe bhvā° para° saka° seṭ ghaṭā° edit sici na vṛddhiḥ . hragati ahragīta .

hrada pa° hrāda--ac ni° . 1 amādhajalāśaye amaraḥ . 2 kiraṇe rāmāśramaḥ . hradavāri vahnijananaṃ madhuraṃ kaphavātahāri pathyañca rājani° tajjalaguṇā uktāḥ .

hradinī strī hrado'styasyām ini . nadyām amaraḥ .

hrapa bhāṣaṇe cu° u° saka° seṭ . hrāpayati te ajihrapat ta .

hrama rave bhvā° pa° saka° seṭ . hasati ahrasīt ahrāsīta

hramimana pu° hrasvasya bhāvaḥ imanic hrasādeśaiḥ . hrasvatāyām

hramiṣṭha tri° atiśayena hrasvaḥ iṣṭhan hrasādeśaḥ . atihrasve

hramīyas tri° atiśayena hrasvaḥ iyasun hrasādeśaḥ . atihasve . striyāṃ ṅīp .

[Page 5440b]
hrasva na° hrasa--van . 1 parimāṇabhede 2 tadvati 3 kharve ca tri° amaraḥ . ekamātrākālocārye 4 laghuvaṇaṃ pu° rājani° . 5 mudgaparṇyāṃ 6 nāgavalāyāṃ bhūmijambūvṛkṣe strī rājani° .

hrasvakuśa pu° nityakarma° . śvetakuśe rājani° .

hrasvagarbha pu° hrasvo garbho yasya . kuśe ratnamā° .

hrasvagavedhukā strī ni° karma° . nāgabalāyām amaraḥ .

hrasvajambū strī karma° . kṣudrajambūvṛkṣe ratnamā° .

hrasvadarbha pu° nityakarma° . śvetakuśe rājani° .

hrasvadā strī hrasvairapi dīyate chidyate do--khaṇḍane ka . śallakyām rājani0

hrasvapattraka pu° hrasvaṃ pattramasya kap . 1 nagajamadhūke (maula) 2 aśvatthyām strī rājani° kāpi ata ittvama .

hrasvaphalā strī hrasvaṃ phalamasyāḥ . bhūmijambūvṛkṣe rājani0

hrasvamūla pu° hrasvaṃ mūlamasya . raktekṣau rājani° .

hrasvaśākhāśipha pu° hrasvā śākhā śiphā ca yasya . kṣupe amaraḥ .

hrasvāgni pu° hrasvaḥ agnirasmāt 5 ba° . arkavṛkṣe śabdaca° .

hrasvāṅga pu° hrasvamaṅgamasmāt 5 ba° . 1 jīvakauṣadhe amaraḥ . 6 ba° . vāmane 2 svarve tri° . karma° . hrasve aṅge na° .

hrāda svane bhvā° ā° aka° seṭ . hrādate ahrādiṣṭa .

hrāda pu° hrāda--bhāve ghañ . 1 śabde hemaca° ac . 2 śabda° kārake tri° 3 hiraṇyakaśipuputrabhede pu° . purāṇam .

hrādinī strī hrāda--ṇini ṅīp . 1 vidyuti 2 vajre amaraḥ 3 nadyām rājani° 4 śallakyāñca śabdara° . 5 hrādaviśiṣṭe tri0

hrāsa pu° hrasa--ghañ . 1 śabde tri° 2 apacaye ca .

hriṇī lajjāyām kaṇḍā ā° aka° seṭ . hriṇīyate ahriṇīyiṣṭa .

hriṇīyā strī hriṇī--yak bhāve a . lajjāyām amaraḥ . pṛṣo° hriṇiyā ityapi tatrārthe bharataḥ .

hrī lajjāyāṃ ju° pa° aka° aniṭ . jihreti ahraiṣīt . ṇici hrepayati te .

hrī strī hrī--sampa° bhāve kvip . lajjāyām amaraḥ .

hrīkā strī hrī--kak . 1 trāse uṇā° . 2 lajjāyāṃ si° kau vā rasya laḥ tatrārthe .

hrīku tri° hrī--un kukca . 1 lajjite . 2 majjane 4 jatuke 5 trapuṇi ca uṇā° . vā rasya laḥ .

hrīccha lajjāyām bhvā° pa° aka° seṭ . hrīcchati ahrīcchīt .

hrījita tri° 3 ta° . lajjāśīle jaṭā° .

hrī(ta)ṇa tri° hrī--kta vā tasya naḥ . lajjite amaraḥ .

hrīvera(la) na° hriye lajjāyai veramaṅgamasya kṣudratvāt pṛṣo° vā rasya la (bālā) kṣupabhede pṛṣo° . hrivera tatrārthe rasya laḥ hrīyela tatrārthe amaraṭīkāyāmāha sma bharataḥ .

hruḍa gatau bhvā° ā° saka° seṭ ṛdit caṅi na hrasvaḥ . hroḍate ahroḍiṣṭa .

hrūḍa gatau bhvā° ā° saka° seṭ ṛdit caṅi na hrasvaḥ hrūḍati ahrūḍiṣṭa

hrepa gatau bhvā° ā° saka° seṭ . ṛdit caṅi na hrasvaḥ . hrepate ahrepiṣṭa .

hreṣa aśvaśabde aka° sarpaṇe saka° bhvā° ā° seṭ ṛdit caṅi na hrasvaḥ . hreṣate ahreṣiṣṭa .

hreṣā strī hreṣa--bhāve a . aśvaśabde amaraḥ .

hrauḍa gatau bhvā° ā° saka° seṭ ṛdit caṅi na ha svaḥ . hrauḍate ahrauḍiṣṭa .

hlaga saṃvaraṇe bhvā° pa° saka° seṭ ghaṭā° edit sici na ddhaddhi . hlagati ahlagīt .

hlapa bhāṣaṇe vu° u° dvika° seṭ . hlāpayati te ajihlapat ta .

hlasa rave bhvā° pa° a° seṭ . hlasati ahlasīt ahlāsīt .

[Page 5441b]
hlāda śabde bhvā° atma° aka° modane saka° seṭ īdita niṣṭhāyāmaniṭ . hlādate ahlādiṣṭa . hlādaḥ . ā + ānande aka° āhlādaḥ .

hlādinī strī hlāda--ṇini ṅīp . 1 vidyuti 2 vajre amara pāṭhāntaram 3 īśvaraśaktibhede ca śrīdharaḥ 4 hlādaviśiṣṭe tri0

hvala calane bhvā° pa° aka° seṭ . hvalati ahvālīt . ghaṭā° prahvalayati alapasargasya vā hrasvaḥ ha layati hvālayati .

hvāna na° hve--lyuṭ . āhvāne .

hvṛ kuṭilīkaraṇe bhvā° pa° saka° aniṭ . hvarati ahvārṣīt . jahvaratuḥ .

hve spardhāyāṃ śabde ca aka° āhvānārthe maka° bhvā° ubha° yajā aniṭ . hvāyati ahvat--ahvata ahvāsta sampra° juhāva āhūtaḥ āhūtiḥ . ā + spardhāyām ātma° śatrumāhvayate . śivam . oṃ tatsat .